Radhakantadeva: Sabdakalpadruma


Based on Rādhākāntadeva: Śabdakalpadruma (5 Vol). Third edition, reprint of the 1886 edition. Varanasi : 1967


Input by Cologne Digital Sanskrit Lexicon (CDSL)
[GRETIL-Version vom 08.09.2017]


LICENSE
This file is based on skd.txt, available at
http://sanskrit-lexicon.uni-koeln.de/scans/SKDScan/2013/web/webtc/download.html
(C) Copyright 2014 The Sanskrit Library and Thomas Malten under the following license:

All rights reserved other than those granted under the Creative Commons Attribution
Non-Commercial Share Alike license available in full at
http://creativecommons.org/licenses/by-nc-sa/3.0/legalcode, and summarized at
http://creativecommons.org/licenses/by-nc-sa/3.0/ .
Permission is granted to build upon this work non-commercially, as long as credit is explicitly
acknowledged exactly as described herein and derivative work is distributed under the same license.
(http://www.sanskrit-lexicon.uni-koeln.de/scans/SKDScan/2013/downloads/skdheader.xml)


MARKUP
Headwords
Quotes
Footnotes
Page references


ADDITIONAL NOTE
Consonants doubled  after repha (r) have been reduced
to single consonants in order to facilitate searchability.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









śabdakalpadrumaḥ

[Page 1,001a]
a, akāraḥ . ādyasvaravarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . sa tu hrasvo dīrghaḥ plutaśca bhavati . iti vyākaraṇaṃ .. asya lekhanaprakāro yathā --
     dakṣataḥ kuṇḍalī bhūtvā kuñcitā vāmato gatā .
     tatordhvasaṅgatā rekhā dakṣordhvā tāsuśaṅkaraḥ ..
     vidhirnārāyaṇaścaiva santiṣṭhet kramataḥ sadā .
     ardhamātrā śaktirūpā dhyānamasya ca kathyate ..
iti varṇoddhāratantraṃ .. asya tattvaṃ yathā --
     śṭaṇu tattvamakārasya atigopyaṃ varānane .
     śaraccandrapratīkāśaṃ pañcakoṇamayaṃ sadā ..
     pañcadevamayaṃ varṇaṃ śaktitrayasamanvitaṃ .
     nirguṇaṃ triguṇopetaṃ svayaṃ kaivalyamūrtimān ..
     vindutattvamayaṃ varṇaṃ svayaṃ prakṛtirūpiṇī .
iti kāmadhenutantraṃ .. asya paryāyaḥ .
     aḥ śrīkaṇṭho mātṛkādyo'nanto viṣṇuranuttaraḥ . iti vījavarṇābhidhānaṃ .. anyacca .
     aḥ śrīkaṇṭhaḥ sureśaśca lalāṭañcaikamātrikaḥ .
     pūrṇodarī sṛṣṭimedhau sārasvataḥ priyambadaḥ ..
     mahābrāhmī vāsudevo dhaneśaḥ keśavo'mṛtaṃ .
     kīrtirnivṛttirvāgīśo narakārirharo marut ..
     brahmā vāmādyajo hrasvaḥ karasuḥ praṇavādyakaḥ .
praṇavādyāvayava ityarthaḥ .
     brahmāṇī kāmarūpaśca kāmeśī vāsinī biyat ..
     viśveśaḥ śrīviṣṇukaṇṭhau pratipattithiraṃśinī .
     arkamaṇḍalavarṇādyau brāhmaṇaḥ kāmakarṣiṇī ..
iti varṇābhidhānatantraṃ ..

a, vya, abhābaḥ . alpaḥ . niṣedhaḥ . anukampā . iti medinī . (naño'yamakāraḥ ṣaḍvidhān nañarthān bodhayati . yathā --
     tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
     aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ ..
iti . sādṛśye yathā -- abrāhmaṇaḥ brāhmaṇasadṛśaityarthaḥ . abhāve yathā -- abhojanaṃ bhojanābhāvaḥ . anyatve yathā -- paṭaḥ aghaṭaḥ, paṭaḥ ghaṭabhinnaityarthaḥ . alpatve yathā -- anudarī kanyā alpodarī ityarthaḥ . aprāśastye yathā -- adhanaṃ carmadhanaṃ, carmadhanam apraśastadhanam ityarthaḥ . virodhe yathā -- adharmaḥ parāpakāraḥ, parāpakāraḥ dharmavirodhī ityarthaḥ .)

aḥ, puṃ, (atati sarvaṃ vyāpnoti iti ataterḍaḥ) viṣṇuḥ . iti medinī .
     akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ .
     makāra ucyate brahmā praṇavena trayo matāḥ ..
iti durgādāsadhṛtavacanaṃ . (klī . brahma . yathā --
     a i u e o om kalāśca mūlaṃ brahma iti kīrtitam, iti agnipurāṇam .)

aṛṇī, [n], tri, (na ṛṇī, nañasamāsaḥ . atra aśabdo na nañjātaḥ, tathātve anṛṇī ityeva syāt . apitu svaprakṛtireva tataśca añmātranipātanāt nātra sandhiriti jñeyam .) anṛṇī . aṛṇagrastaḥ . adhārī . yathā --
     divasasyāṣṭame bhāge śākaṃ pacati yo naraḥ .
     aṛṇī cāpravāsī ca sa vāricara modate ..
iti mahābhārataṃ .

aṃśa, t ka vibhājane . aṃśakaraṇe . iti kavikalpadrumaḥ . tālavyopadhaḥ . vibhājana iti bhāja t ka tu pṛthakkṛtyāṃ ityasya rūpaṃ . aṃśayati aṃśāpayati dhanaṃ vaṇik . iti durgādāsakṛtadhātudīpikā ..

aṃśaḥ, puṃ, (aṃśa vibhājane, adantacurādiḥ . karmaṇi ghañ .) vibhājanaṃ . tatparyāyaḥ . bhāgaḥ 2 . vaṇṭakaḥ 3 . ityamaraḥ .. vibhāgaḥ 4 bhaktiḥ 5 . iti jaṭādharaḥ .. aṃsaśabdo dantyasānto'pi . aṃśāṃsa t ka vibhājane iti kavikalpadrumadaśanāt . skandhaḥ . iti vidyāvinodādayaḥ .. (vastvekadeśaḥ . rikthavibhāgaḥ . caturthabhāgaḥ . bhājyāṅkaḥ . ravimūrtiviśeṣaḥ . ādityaviśeṣaḥ, yathā --
     dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca .
     bhago vivasvān pūṣā ca savitā daśamastathā ..
     ekādaśastathā tvaṣṭā dvādaśo viṣṇureva ca .
     jaghanyajamtu sarveṣāmādityānāṃ guṇādhikaḥ ..
iti mahābhāratam . vṛttasya ṣaṣṭhyadhikatriśatatamabhāgaḥ . yaduvaṃśīyaḥ nṛpaviśeṣaḥ, yathā -- tataḥ kuruvatsaḥ tataśca anurathaḥ tataḥ puruhotro jajñe tataśca aṃśa iti .)

aṃśakaṃ, klī, dinaṃ . iti trikāṇḍaśeṣaḥ ..

aṃśakaḥ, puṃ, (avaśyamaṃśaṃ harati iti aṃśaṃ hārīti kan .) jñātiḥ . dāyādaḥ . iti trikāṇḍaśeṣaḥ .. (alpāṃśaḥ . alpārthe kan .)

aṃśabhāk, [j], tri, (aṃśaṃ bhajate iti aṃśa + bhaj + ṇiḥ .) aṃśī . (dāyādaḥ) yathā . baudhāyanaḥ .
     sravantīṣvaniruddhāsu trayo varṇā dvijātayaḥ .
     prātarutthāya kartavyaṃ devarṣipitṛtarpaṇaṃ ..
niruddhāsu na kurvīrannaṃśabhāk tatra setukṛt . iti prāyaścittatattvaṃ ..

aṃśalaḥ, tri, (aṃśaḥ praśastaskandhaḥ asti asya iti aṃśa + lac .) aṃsalaḥ . balavān . ityamaraṭīkāyāṃ ramānāthaḥ .. (praśastaskandhaviśiṣṭaḥ)

aṃśī, [n], tri, (aṃśo'syāstīti aṃśa + ini .) aṃśayogyaḥ . vaṇṭakaviśiṣṭaḥ . bhāgī . yathā yājñavalkyaḥ .
     vibhāgañcet pitā kuryāt svecchayā vibhajet sutān .
     jyeṣṭhaṃ vā śreṣṭhagena sarve vā syuḥ samāṃśinaḥ ..
iti . sati tu pitari pārbaṇānadhikārāt putrāṇāṃ nāṃśitā . evaṃ dhaninaḥ pautrasvatvoparame tadaṃśamātre prapautrāṇāmaṃśitā . iti dāyatattvaṃ ..

aṃśuḥ, puṃ, (aṃśayati iti aṃśa vibhājane . mṛgaṣvāditvāt kuḥ .) kiraṇaḥ .. prabhā .. iti medinī .. veśaḥ .. iti dharaṇī .. sūtrādisūkṣmāṃśaḥ . iti hemacandraḥ .. leśaḥ .. sūryaḥ .. iti viśvaḥ .. (ṛṣiviśeṣaḥ . latāvayavaḥ . somalatāvayavaḥ . bhāgaḥ .)

aṃśukaṃ, klī, (aṃśūn kāyati . kai śabde . ātaiti kaḥ . yadvā aṃśubhiḥ kāśate . kāśa dīptau . anyeṣvapīti ḍaḥ .) vastramātraṃ .. sūkṣmavastraṃ .. uttarīyavastraṃ .. iti medinī .. śuklavastraṃ .. ityamaraṭīkāyāṃ ramānāthaḥ .. (adhovastraṃ .) atraṃ . tejapāta iti bhāṣā . iti rājanirghaṇṭaḥ ..

aṃśudharaḥ, puṃ, (aṃśūnāṃ dharaḥ . dharati iti dharaḥ .. pacādyac .) sūryaḥ .. iti trikāṇḍaśeṣaḥ ..

aṃśumatphalā, strī, (aṃśumanti sūkṣmīvayavavanti phalāni asyāḥ . aṃśumāniva phalāni asyāḥ iti vā . ajāditvāt ṭāp .) kadalīvṛkṣaḥ . ityamaraḥ ..

aṃśumatī strī, (aṃśavaḥ santi asyāḥ . matup ṅīp ca . aṃśumatyāḥ phalaṃ mūlañca aṃśumatī . anudāttādeśceti añ . phalapākamūleṣu iti lupi yuktavadbhāvaḥ .) sālaparṇovṛkṣaḥ .. ityamaraḥ .. (paradevatā .)

aṃśumān [t] puṃ, (aṃśavo vidyante asya iti . tadasyāstīti matup .) sūryaḥ .. iti trikāṇḍaśeṣaḥ .. asamañjaputtraḥ sūryavaṃśīyarājaviśeṣaḥ .. yathā .
     sagarasyāsamañjastu asamañjādathāṃśumān .
     dilīpo'śuṃmataḥ puttro dilīpasya bhagīrathaḥ ..
iti rāmāyaṇe bālakāṇḍe 70 sargaḥ .. sūryavaṃśauyāsamañjorājapauttraḥ . yathā --
     tataścakārāsamañjā gaṅgānayanakāraṇaṃ .
     lakṣavarṣaṃ tapastaptvā mamāra kālayogataḥ ..
     dilīpastasya tanayo gaṅgānayanakāraṇaṃ .
     tapaḥ kṛtvā lakṣavarṣaṃ yayau lokāntaraṃ nṛpaḥ ..
     aṃśumāṃstasya puttro'bhūdgaṅgānayanakāraṇaṃ .
     tapaḥ kṛtvā lakṣavarṣaṃ mamāra kālayogataḥ ..
     bhagīrathastasya puttro mahābhāgavataḥ sudhīḥ .
     tapaḥ kṛtvā lakṣavarṣaṃ mamāra kālayogataḥ ..
ityādi brahmavaivarte prakṛtikhaṇḍe 8 adhyāyaḥ .. (viśvavyāpiprakāśaḥ paramātmā .) aṃśuyukte tri .. somalatāyā avayavaviśiṣṭaḥ .)

aṃśumālī, [n] puṃ, (aṃśūnāṃ mālā asti asya iti . vrīhyāditvāt iniḥ .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. (āditya ivāṃśumālī cacāra, iti viṣṇupurāṇam .)

aṃśulaḥ, puṃ, (aṃśuḥ vidyājyotiḥ asti asya . iti . aṃśu + lac .) cāṇakyamuniḥ . iti trikāṇḍaśeṣaḥ ..

aṃśuhastaḥ, puṃ, (aṃśureva hastaḥ yasya saḥ .) sūryaḥ . iti jaṭādharaḥ ..

aṃsa, t ka vibhājane . aṃśakaraṇe . iti kavikalpadrumaḥ .. dantyopadhaḥ . vibhājana iti bhāja t ka tu pṛthakkṛtyāṃ ityasya rūpaṃ . aṃsayati aṃsāpayati dhanaṃ vaṇik . iti durgādāsaḥ ..

aṃsaḥ, puṃ, klī, (aṃsyate samāhanyate . aṃsa samāghāte . ghaj . yadvā amati amyate vā bhārādinā . ama gatau . ameḥ san .) skandhaḥ . ityamaraḥ .. vibhāge puṃ . iti viśvo hemacandraśca .. (anyat sarvam aṃśaśabde draṣṭavyam .)

aṃsakūṭaḥ puṃ, (aṃse skandhe kūṭaiva iti .) kakud . ṣāṃḍera jhūṃṭa iti bhāṣā . iti hemacandraḥ ..

aṃsalaḥ, tri, (aṃso'gyāstīti . vatsāṃsābhyāṃ kāmabale iti lac .) balavān . ityamaraḥ ..

aṃhaḥ, [s] klī, (amati gacchati prāyaścittādinā . ama gatyādiṣu . ameḥ huk ca iti asun hugāgamaśca . amati gacchati agho'nena vā . aherasunā siddhe agherasuni aṅgha iti mā bhūditi ameḥ huk ceti sūtraṃ . tathā ca --
     syānmadhyoṣmacaturthatvamaṃhasoraṃhasastathā . iti dvirūpakoṣaḥ . evañca
     dattārdhāḥ siddhasaṅghairvidadhatu ghṛṇayaḥ śāghramaṅghovighātam
iti sūryaśatake pāṭhaḥ anuprāsarasikānāṃ prāmādika iti vadnti .) pāpaṃ . ityamaraḥ .. (duḥkhaṃ . vighnaḥ . svadharmatyāgaḥ .)

aṃhatiḥ, strī, (hanti duritamanayā . hanteraṃhaca iti atiḥ .) dānaṃ . ityamaraḥ .. rogaḥ .. tyāgaḥ . iti medinī ..

aṃhatī, strī, (hanteraṃha ca iti atiḥ, bahvāditvāt ṅīṣ .) dānaṃ . ityamaraṭīkāsārasundarī ..

[Page 1,002b]
aṃhitiḥ, strī, (ahan + ati . aṃhādeśaḥ iḍāgamaśca .) dānaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

aṃhriḥ, puṃ, (ahi + kriṇ . vaṃkrādayaśca iti uṇādisūtram .) pādaḥ .. vṛkṣamūlaṃ . ityamaraḥ ..

aṃhripaḥ, puṃ, (aṃhribhiḥ pibati iti . pā pāne . supoti yogavibhāgāt kaḥ . vṛkṣaḥ . iti halāyudhaḥ ..

aṃhriskandhaḥ, puṃ, (aṃhriḥ pādaḥ . tamya skandha iva .) gulphaḥ . (kurcaśiraḥ .) iti hemacandraḥ ..

aka, ma vakragatau . kuṭilagamane . iti kavikalpadrumaḥ .. ma akayati akati sarpaḥ . iti durgādāsaḥ ..

aka, i ka lakṣmaṇi . iti kavikalpadrumaḥ . lakṣma cihnayuktakaraṇaṃ . i ka aṅkayati vastraṃ rajakaḥ . nopadhapāṭhe'pi ñernityatvāddhasuṅnalopo'nāvityasyāprāptau yagādau aṅkyate ityādau siddhe idit pāṭhaścarāderñeranityatvajñāpanārthaḥ . tena aṅkatītyapi syāt . tathāca vopadevaḥ .
     siddhe nityaṇijantatvānnityanuntve kitāmidit .
     nijanityatvabodhārthaṃ na dṛṣṭo'numbidhiḥkvaciditi ..
asyārthaḥ . kitāṃ kānubandhānāṃ nityaṇijantatvānnityañyaṃntatvānnityanuntve nityanakāravattve siddhe idit idanubandhakaraṇaṃ ṇico ñeranityatvabodhārthaṃ . kintu anumbidhirnakārābhāvaḥ kvacidapi na dṛṣṭaḥ . iti durgādāsaḥ ..

aka, i ṅa gatyāṃ . lakṣmaṇi . iti kavikalpadramaḥ .. i aṅkyate . ṅa aṅkate puṇyatīrtheṣu vṛṣayugmānyaśaṅkitaḥ . iti halāyudhaḥ .. iti durgādāsaḥ ..

akaṃ, klī, (na kaṃ sukhaṃ . tadviruddhaṃ vā . nañsamāsaḥ . nañaḥ na lopaḥ .) pāpaṃ . duḥkhaṃ . iti medinī ..

akacaḥ, puṃ, (nāsti kacaḥ keśaḥ yasya saḥ .) ketugrahaḥ . iti hārāvalī .. vācyaliṅgamtu keśaśūnye ..

akathyaḥ, tri, na kathyaḥ . nañsamāsaḥ .) akathanīyaḥ . avaktavyaḥ ..

akaniṣṭhaḥ, puṃ, (na kaniṣṭhaḥ nañsamāsaḥ . buddhaḥ . iti śabdaratnāvalī .. (bahūni śatasahasrāṇi yāvadakaniṣṭhānāṃ devānāṃ sannipatitānyabhūvan iti lalitavistaraḥ .) kaniṣṭhabhinne vācyaliṅgaḥ ..

akaniṣṭhagaḥ, puṃ, (akaniṣṭha + gam + ḍaḥ .) buddhaḥ . iti . trikāṇḍaśeṣaḥ ..

akampitaḥ, puṃ, (na kampitaḥ . nañsamāsaḥ .) bauddhagaṇādhipaviśeṣaḥ . iti hemacandraḥ .. kamparahite vācyaliṅgaḥ .. (asaṃdigdhān svarān brūyādavikṛṣṭānakampitān . iti ṛgvedīyaprātiśākhyasūtram .)

akaraṇiḥ, strī, (na + kṛñ ani .) ākrośaviśeṣaḥ . śāpaḥ . yathā tasyākaraṇirevāstu . ityamaraḥ ..

akarā, strī, (na + kṛñ + an . striyāṃ ṅīp .) āmalakī . iti śabdacāndrakā .. vācyaliṅgastu kararahite ..

akaruṇaḥ, tri, (nāsti karuṇā yasya iti .) karuṇāśūnyaḥ . nirdayaḥ . akṛpaḥ . yathā --
     raghorvaṃśe kutsāmakaruṇa samutsārayati kaḥ . iti mahānāṭakaṃ ..

akarkaśaḥ, tri, (na karkaśaḥ . nañsamāsaḥ .) kārkaśyarahitaḥ . komalaḥ . iti hemacandraḥ . (akarkaśā aparuṣā . iti lalitavistaraḥ .)

akarṇaḥ, tri, (nāsti karṇo yasya saḥ .) karṇarahitaḥ . yathā --
     apāṇipādo javano gṭahīt.
     paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ .
iti śrīdharasvāmikṛtaśrutiḥ .) vadhiraḥ . iti hemacandraḥ ..

akartanaḥ, puṃ, (na + kṛt + lyuṭ .) vāmanaḥ . khavvaḥ . iti jaṭādharaḥ ..

akartavyaṃ, tri, (na + kṛñ + tavya . na kartavyaṃ . nañsamāsaḥ .) akaraṇīyaṃ . akaraṇārhyaṃ . akāryaṃ . yathā --
     avirodhī bhavābdhau ca sarvamaṅgalamaṅgalaṃ .
     virodhī nāśavījañca sarvopadravakāraṇaṃ ..
     akartabyo virodhaśca dāruṇaiḥ kṣattriyaiḥ saha .
iti brahmavaivarte gaṇapatikhaṇḍe 28 adhyāyaḥ ..

akartā, [ṛ] tri, (na kartā . nañsamāsaḥ .) akārakaḥ . yathā --
     cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ .
     tasya kartāramapi māṃ viddhyakartāramavyayaṃ ..
iti śrībhagavadgītāyāṃ 4 adhyāye 13 ślokaḥ .. (karmanirliptaḥ sāṅkhyoktaḥ puruṣaḥ . kukarmakārī .)

akarma, [n] klī, (na karma . nañsamāsaḥ .) akaraṇīyakāryaṃ . yathā --
     kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ .
     tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ..
     karmaṇo hyapi boddhavyaṃ boddhavyañca vikarmaṇaḥ .
     akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ..
     karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ .
     sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ..
iti śrībhagavadgītāyāṃ 4 adhyāye 16 . 17 . 18 ślokāḥ .. (apraśastaṃ karma . karmābhāvaḥ . duṣkarma .)

akarmaṇyaṃ, tri, (na karmaṇi sādhuḥ . na + karman + yat . karmāyogyaṃ . kāryānarhyaṃ . niṣkarmaṇyaṃ . akejuyā iti bhāṣā . yathā --
     ṣaṣṭidaṇḍātmikāyāśca titherniṣkramaṇe par.
     akarmaṇyaṃ tithimalaṃ vidyādekādaśīṃ vinā ..
iti tithyāditattvaṃ ..

akarmā, [n] tri, (nāsti kamma yasya . bahubrīhiḥ . kāryākṣamaḥ . niṣkarmā . kāryānupayuktaḥ .. (kriyāmandaḥ . kukarmā . svecchācārī)

akarmānvitaḥ, tri, (karmaṇā anvitaḥ na bhavatīti . na + karman + anvitaḥ .) kukarmānvitaḥ . akarmaviśiṣṭaḥ . duṣkarmayuktaḥ ..

akalkanaḥ, tri, (nāsti kalkanaṃ dambhaḥ yasya saḥ . na + kalkana .) dambharahitaḥ . tatparthyāyaḥ . vītadambhaḥ 2 . iti hemacandraḥ .. (śāṣyarahitaḥ . saralaḥ .) akalkala ityapi pāṭhaḥ .

akalkā, strī, (nāsti kalkaḥ andhakāramālinyaṃ yasyām iti .) jyotsnā . iti śabdacandrikā .. vācyaliṅgastu kalkarahite .. (śāṭhyaśūnyaḥ . dambhaśūnyaḥ . saralaḥ . nirmalaḥ .)

akalpitaḥ, tri, (na kalpita iti . nañsamāsaḥ .) kalpanārahitaḥ . akālpanikaḥ . akṛtrimaḥ . aracitaḥ . (satyaḥ . prakṛtaḥ . avitathaḥ .)

akalyaḥ, tri, (na kalyaḥ susthaḥ . nañsamāsaḥ .) rogī .. (yathā --
     akalyabālasthaviraviṣamasthakriyākulān .
     ... ... ... nāhvāyayennṛpaḥ ..
iti mitākṣarādhṛtavacanam .. asamarthaḥ . yathā --
     akalyaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare . iti bhāgavate .) kalyo nirāmayaḥ tatra nañsamāsaḥ ..

akalyāṇaṃ, klī, (na kalyāṇaṃ . nañsamāsaḥ .) amaṅgalaṃ . aśubhaṃ .. (tri . kalyāṇarahitaḥ .)

akasmāt, vya, atarkitaṃ . haṭhāt 1 . tatparyāyaḥ . sahasā 2 sadyaḥ 3 sapadi 4 tatkṣaṇe 5 ekapade 6 . iti hemacandraḥ .. nañsamastakimśabdasya pañcamyantaprayogo'yaṃ . iti kecit ..

akāraṇaṃ, tri, (nāsti kāraṇaṃ yasya saḥ . na + kāraṇaṃ .) kāraṇaśūnyaṃ . nirhetu . animittaṃ . yathā --
     kutaḥ punaḥ śaśvadabhadramīśvare.
     na cārpitaṃ kamma yadapyakāraṇam .
iti śrībhāgavataṃ .. (kāraṇaṃ vinā . kāraṇābhāvaḥ . yathā -- kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇamuktam . iti vaiśeṣikasūtram .)

akāraṇaguṇotpannaguṇaḥ, puṃ, (vinā kāraṇaguṇaṃ utpannā jātāḥ ye guṇāḥ . akāraṇaguṇa + utpanna + guṇa .) svābhāvikaguṇaḥ . nyāyamate vibhuniṣṭhaviśeṣaguṇāḥ yathā -- buddhiḥ 1 sukhaṃ 2 duḥkhaṃ 3 icchā 4 dveṣaḥ 5 yatnaḥ 6 dharmaḥ 7 adharmaḥ 8 bhāvanā 9 śabdaḥ 10 .
     (atīndriyā vibhūnāntu ye syurveśeṣikā guṇāḥ .
     akāraṇaguṇotpannā ete tu parikīrtitāḥ ..
iti bhāṣāparicchede . akāraṇeti kāraṇaguṇapūrvakā rūpādayo vakṣyante . buddhyādayastu na tādṛśāḥ . ātmādeḥ kāraṇābhāvāt .) iti siddhāntamuktāvalī ..

akārpaṇyaṃ, klī, (na kārpaṇyam . nañsamāsaḥ .) kṛpaṇatārāhityaṃ . yathā --
     stokādapi ca dātavyamadīnenaiva cātmanā .
     ahanyahani yatkiñcidakārpyaṇyaṃhitat smṛtam ..
ityekādaśītattvam ..

akāryaṃ, klī, (na kāryam . nañsamāsaḥ .) kāryābhāvaḥ . akṛtyaṃ . akarma . (duṣkarma . kukāryam .) yathā --
     kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanāṃ . iti śrībhāgavataṃ ..

[Page 1,003b]
akālaḥ, puṃ, (na kālaḥ, apraśastaḥ kālo vā . nañsamāsaḥ .) asamayaḥ . apraśastakālaḥ . yathāyogyakālātiriktasamayaḥ . aśuddhakālaḥ . yathā -- gurorastāt prāk vṛddhatve pañcadaśāhaḥ . tasyāste dvātriṃśaddinaṃ . tasyodayāt paraṃ bālatve pañcadaśāhaḥ . gurvādityayoge sthitikālaḥ daśatriṃśaddinādiḥ . siṃhe guroḥ sthitikālaḥ sambatsarasthūlaḥ . asya viśeṣaḥ yadi māghapaurṇamāsyāṃ maghānakṣatraṃ prāpyate tadaivaṃ bhāvyaṃ . vakrigurau aṣṭāviṃśatidinaṃ . pūrbarāśāvanāgatāticārigurau ekavarṣaḥ . ayameva luptasambatsaraḥ . pūrbarāśigantraticārigurau pañcacatvāriṃśat dinaṃ . nīcasthaguroḥ sthitikālaḥ saṃvatsarasthūlaḥ . rāhuyuktaguroḥ sthitisamayaḥ ekābdaḥ sthūlaḥ . bhṛgormahāstāt prāk vṛddhatve pañcadaśāhaḥ . tasya mahāste dvisaptatidinaṃ . tasyodayāt paraṃ bālatve daśāhaḥ . etattrayaṃ śīghrāstamucyate .. bhṛgoḥ pādāstāt prāk vṛddhatve daśāhaḥ . tasya pādāste dvādaśāhaḥ . tasyodayāt paraṃ bālatve dinatrayaṃ . etattrayaṃ vakrāstamuditaṃ . malamāse māsamekaṃ .. bhānulaṅghitamāse kṣayamāse ca tadeva .. bhūkmpādyadbhate saptāhaḥ .. pauṣādicaturmāse ekadinacaraṇāṅkitavarṣaṇe taddinaṃ . dinadvayacaraṇāṅkitavarṣaṇe dinatrayaṃ . dinatrayacaraṇāṅkitavarṣaṇe saptāhaḥ .. dakṣiṇāyane ṣaṇmāsāḥ .. śrīhariśayane caturmāsaḥ .. candrasūryagrahaṇe karmaviśeṣe ekatrisaptadināni .. iti jyotiṣatattvaṃ ..

akālajaḥ, tri, (akāle jāyate iti . akāla + jana + ḍa . akālajātaḥ . asamayotpannaḥ . apūrṇakālodbhavaḥ . yathā --
     akālajantu virasaṃ na dhānyaṃ guṇavat smṛtaṃ .. iti rājavallabhaḥ ..

akālajaladodayaḥ, puṃ, kujjhaṭī . iti śabdamālā .. akāle meghānāmudayaḥ .. yathā raghavaṃśe --
     yavanīmukhapadmānāṃ sehe madhumadaṃ na saḥ .
     bālātapamivābjānāmakālajaladīdayaḥ ..


akālameghodayaḥ, puṃ, (akāle yaḥ meghānām udayaḥ .) kujjhaṭī . iti śabdamālā .. akāle meghānāmudayaḥ ..

akiñcanaḥ, tri, (nāsti kiñcana yasya . mayūravyaṃsakāditvāt bahubrīhisamāsaḥ .) daridraḥ . nāsti kiñcidapi yasya . iti hemacandraḥ .. (yathā -- akiñcanaḥ san prabhavaḥ sa sampadām iti kumārasambhave .)

akiñcanatā, strī, (akiñcanasya bhāvaḥ . akiñcana + tal .) akiñcanasya bhāvaḥ . sā tu parigrahatyāgarūpayamaviśeṣaḥ . iti hemacandraḥ ..

akilviṣaḥ, tri, (nāsti kilviṣaṃ yasya . bahubrīhiḥ .) kilviṣaśūnyaḥ pāparahitaḥ . yathā --
     na māṃ doṣeṇa sugrīva gantumarhasyakilviṣaṃ . iti rāmāyaṇaṃ ..

[Page 1,003c]
akīrtiḥ, strī, (na kīrtiḥ . nañsamāsaḥ .) ayaśaḥ . yathā --
     akīrtiṃcāpi bhūtāni kathayiṣyanti te'vyayāṃ .
     sambhāvitasya cākīrtirmaraṇādatiricyate ..
iti śrībhagavadgītāyāṃ 2 adhyāye 34 ślokaḥ ..

akīrtikaraṃ, tri, (akīrtiṃ karoti janayati iti . yadvā kīrtikaraṃ na bhavatīti nañsamāsaḥ .) ayaśaskaraṃ . yathā --
     kutastvā kaśmalamidaṃ viṣame samupasthitaṃ .
     anāryajuṣṭamasvargyamakīrtikaramarjuna ..
iti śrībhagādgītāyāṃ 2 adhyāye 2 ślokaḥ ..

akutobhayaḥ, tri, (nāsti kuto'pi bhayaṃ yasya saḥ . mayūravyaṃsakādigaṇāntargataḥ . na + kutaḥ + bhayaṃ .) nāsti kasmādbhayaṃ yasya . nirbhayaḥ . yathā . icchatāmakutobhayamiti bhaktirasāmṛtasindhuḥ ..

akupyaṃ, klī, (na kupyaṃ, kupyādanyadityarthaḥ . nañsamāsaḥ .) svarṇaṃ . rūpyaṃ iti halāyadhaḥ .. yathā -- kurūnakupyaṃ vasu vāsavopamaḥ . iti bhāraviḥ) ..

akūpāra, puṃ, (na kūpāraḥ . nañsamāsaḥ . kuṃ pṛthivīṃ piparti iti kūpāraḥ . pṝ pālanapṛraṇayoḥ . karmaṇi aṇ . anyeṣāmapīti dīrghaḥ .) samudraḥ . ityamaraḥ .. kūrmarājaḥ . pāṣāṇādiḥ . iti medinī .. kamaṭhaḥ . iti trikāṇḍaśeṣaḥ ..

akūrcaḥ, puṃ, (nāsti kūrcaḥ kaitavaṃ yasya . bahubrīhiḥ .) buddhaḥ . iti trikāṇḍaśeṣaḥ . kaitavaśūnye tri . (dambhaśūnye) .

akṛtaṃ, tri, (na + kṛ + kta .) na kṛtaṃ . aniṣpāditaṃ . yathā --
     kālātītantu yat kuryādakṛtantadvinirdiśet iti smṛtiḥ .. (nityaḥ . pramāṇāviṣayaḥ . (klī) mokṣaḥ . kāraṇaṃ . (strī) prakṛtiviśeṣaḥ . yathā apāṃ nimnadeśagamanādilakṣaṇā prakṛtiḥ sā na kenacitkṛtā .)

akṛtajñaḥ, tri, (na + kṛta + jñā + ka . na kṛtajñaḥ iti nañsamāsaḥ .) kṛtaghnaḥ . hitāsmartā . upakārāmānī . upakārahantā . yathā --
     bhajato'pi na vai kecidbhajantyabhajataḥ kutaḥ .
     ātmārāmāḥ pūrṇakāmā akṛtajñāṃ gurudruhaḥ ..
iti śrībhāgavataṃ ..

akṛtitvaṃ, klī, (ṇa + kṛtin + tva .) akṣamatā . apaṭutā . karmākuśalatvaṃ . ayogyatvaṃ ..

akṛtī, [n] tri, (na + kṛtī . nañsamāsaḥ .) karmākṣamaḥ . kāryākuśalaḥ . kriyānupayuktaḥ .

akṛtrimaṃ, tri, (karaṇāt jātaḥ kṛtrimaḥ . sa na bhavatīti nañsamāsaḥ .) akaraṇajaṃ . ajanyaṃ . siddhaṃ . akaraṇajātaṃ . yathā dakṣaḥ .
     caturthe ca tathā bhāge snānārthaṃ mṛdamāharet .
     tilapuṣpakuśādīni snānañcākṛtrime jale ..
ityāhnikācāratattvaṃ .. ° .. kiñca . kātyāyanaḥ .
     pūrbapakṣaṃ svabhāvoktaṃ prāḍvivāko'tha lekhayet .
     śodhayet pūrbapakṣantu yāvannottaradarśanaṃ ..
svabhāvoktaṃ akṛtrimaṃ . iti vyavahāratattvaṃ .. (akriyotpannaḥ . naisargikaḥ . ayatnakṛtaḥ . yathā --
     tadakṛtrimasauhārdamāpatsvapi na muñcati . iti hitopadeśaḥ .)

akṛpaḥ, tri, (nāsti kṛpā yasya saḥ .) kṛpāśūnyaḥ . nirdayaḥ . akaruṇaḥ . yathā --
     vanajau vanajau hrasvastrirāmī sakṛpo'kṛpaḥ . ityanuṣṭubācāryaḥ ..

akṛpaṇaḥ, tri, (na kṛpaṇaḥ . nañsamāsaḥ .) kārpaṇyarahitaḥ . dīnatāśūnyaḥ . yathā --
     mahadvā vyasanaṃ prāpto dīnaḥ kṛpaṇa ucyate .
     kule'pyakṛpaṇe rāma saṃbhūtaḥ sarvakāmade ..
iti rāmāyaṇaṃ .. (puṣkalaḥ . bahulaḥ . yathā --
     bhūśayyāṃ navapallavairakṛpaṇairutiṣṭha yāmo vayam . iti vairāgyaśatake .

akṛṣṇakarmā, [n] tri, (na kṛṣṇaṃ malinaṃ karma yasyas saḥ . na + kṛṣṇa + karman .) duṣkarmarahitaḥ . niṣpāpaḥ . śuddhācāraḥ . akṛṣṇaṃ niṣpāpatvāt śuklaṃ karmāsya . ityamaraṭīkāyāṃ bharataḥ ..

akeśaḥ, tri, (nāsti keśo yasya . alpaḥ apraśasto vā keśo yasya saḥ .) keśarahitaḥ . alpakeśayuktaḥ apraśastakeśaviśiṣṭaḥ ..

akaitavaṃ, klī, (na kaitavam . nañsamāsaḥ .) kaitavābhāvaḥ . akapaṭatā . adhūrtatā . avañcanā ..

akoṭaḥ, puṃ, (na + kuṭa + bhāve ghañ .) guvākaḥ . iti trikāṇḍaśeṣaḥ ..

akovidaḥ, tri, (na kovidaḥ . nañsamāsaḥ .) apaṇḍitaḥ . mūrkhaḥ ..

akauṭilyaṃ, klī, (na + kauṭilyaṃ . nañ samāsaḥ .) kauṭilyābhāvaḥ . saralatā ..

akkā, strī, (akaṃ duḥkhaṃ kāyati gṛhṇāti iti kai śabde .) mātā . iti śabdaratnāvalī ..

aktaḥ, tri, (añcergatau ktaḥ . aktaparimāṇasya vācaka iti bhāṣyasya kaiyaṭena tathā vyākhyātatvāt . anakti ajyate vā . añjū vyaktyādau . añjighṛsibhyaḥ ktaḥ iti auṇādikaḥ ktaḥ .) yuktaḥ .. gataḥ .. vyaktaḥ .. anaj vyaktigatimrakṣaṇe ityasmāt karmaṇi ktaḥ . yathā --
     hikkāśvāsāture pūrbaṃ tailākte sveda iṣyate . iti cakradattaḥ . (striyāṃ aktā iti padaṃ rātrivācakam vede prasiṃddham .)

aktuḥ, strī, rātriḥ . anakti pratidinaṃ gacchati aktuḥ . añjū dhañi vyaktigatimrakṣaṇe bāhulakāt kuḥ aniditāmiti nalopaḥ . vedapracuraprayogo'yaṃ .. (āyudhaṃ . kiraṇaḥ . kāntiḥ . nakṣatraṃ . srotaḥ . añjanaghṛtaṃ . ete arthāḥ vaidikagranthe prasiddhāḥ .)

akravyādaḥ, tri, (na kraṣyādaḥ . nañsamāsaḥ .) amāṃmabhakṣakaḥ . yathā --
     kravyādāṃmtu mṛgān hatvā dhenuṃ dadyāt payasvinīṃ .
     akravyādāna vatmatarīmuṣṭraṃ hatvā tu kṛṣṇalaṃ ..
iti mānave 11 adhyāye 133 ślokaḥ ..

akramaḥ, tri, (na kramaḥ . nañ samāsaḥ . nāsti kramo yasya iti vā .) kramarahitaḥ . vyatikramaḥ . yathā --
     akramācchephaso vṛddhiṃ yo'bhivāñchati mūḍhadhīḥ . iti mādhavakaraḥ .. (kramābhāvaḥ . kramaviparyayaḥ . yathā --
     idamanucitamakramaśca puṃsāṃ yadiha jarāsvapi mānmathā vikārāḥ
iti śṭaṅgāraśatakam .)

akrāntā, strī, (na + kram + kta + āp .) vṛhatī . iti kācidratnamālā .. anākrānte tri ..

akriyaḥ, tri, (nāsti kriyā yasya . apraśastā vā kriyā yasya .) akriyānvitaḥ . kukarmaviśiṣṭaḥ . kriyārahitaḥ . yathā akriyatvācca sarvadā . iti carakaḥ .. (niśceṣṭaḥ . spandarahitaḥ . karmatyāgī . yathā --
     anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ .
     sa sannyāsī ca yogī ca na niragnirna cākriyaḥ ..
iti gītāyām .) (strī . kriyābhāvaḥ . kriyātyāgaḥ . ayathākriyā . yathā --
     akriyā trividhā proktā vidvadbhiḥ sarvakarmiṇām .
     akriyā ca paroktā ca tṛtīyā cāyathākriyā ..
iti kāvyasaṅkalitaḥ .)

akrūraḥ, puṃ, (krauryavān krūraḥ, sa na bhavati iti akrūraḥ . yadvā krūra iti bhāvapradhāno nirderśaḥ . na vidyate krauyyam iti akrūraḥ .) gāndinīputraḥ . śrīkṛṣṇapitṛvyaḥ . tasya pitā śvaphalkaḥ . (tasyamātā gāndinī .) iti śrībhāgavataṃ .. krūratāśūnye tri .. (sarale . yathā --
     strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam . iti manuḥ . puṃsi viṣṇuḥ . yathā --
     akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ . iti bhārate .)

akrodhaḥ, puṃ, (na krodha iti nañ samāsaḥ . nāsti krodho yasya iti vā .) krodhaścittavikāraḥ tadviparītaḥ . sa tu āśramiṇāṃ daśadharmāntargatadharmaḥ . iti jaṭādharaḥ .. (yathāha manuḥ --
     dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ .
     dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam ..
iti .) vācyaliṅgastu krodharahitavyaktau ..

aklāntaḥ, tri, (na + klam + kta . na klānta iti nañsamāsaḥ .) klāntirahitaḥ . anavasannaḥ . aglānaḥ ..

aklikā, strī, nīlīvṛkṣaḥ . iti śabdacandrikā ..

akliṣṭakarmā, [n] tri, (akliṣṭam anāyāsasādhyaṃ karma yasya . bahubrīhiḥ .) akleśena karmakartā . yathā --
     dūto'haṃ kośalendrasya rāmasyākliṣṭakarmaṇaḥ . iti rāmāyaṇaṃ .

akleśaṃ, klī, (na kleśa iti nañ samāsaḥ .) kleśābhāvaḥ . yathā --
     yātrāmātraprasiddhyarthaṃ khaiḥ karmabhiragarhitaiḥ .
     akleśena śarorasya kurvīta dhanasañcayaṃ ..
iti mānave 4 adhyāye 3 ślokaḥ .. kleśābhāvavati tri ..

akleśaḥ, tri, (nāsti kleśo yasya iti bahubrīhiḥ .) kleśaśūnyaḥ . anāyāsaḥ . akaṣṭaḥ ..

akṣa, na ū vyāptau . saṃhatau . iti kavikalpadramaḥ . na akṣṇoti dhanaṃ lokaḥ . vyāpnoti rāśīkaroti vā ityarthaḥ . ū ākṣiṣṭāṃ . āṣṭāṃ . iti durgādāsaḥ .

akṣa, ū vyāptau . saṃhatau . iti kavikalpadrumaḥ . akṣati dhanaṃ lokaḥ . vyāpnoti rāśīkaroti vā ityarthaḥ . ū ākṣiṣṭāṃ . āṣṭāṃ . iti durgādāsaḥ ..

akṣaṃ, klī, (akṣṇoti akṣati vā akṣyate vā anena atra vā akṣū vyāptau . pacādyac ghañ vā . aśnute atyarthaṃ aśū vyāptau . aśerdevane iti so vā .) indriyaṃ . (yathā viṣṇupurāṇe --
     śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit .
     kuryāccittānukārīṇi pratyāhāraparāyaṇaḥ ..
) sauvarñcalaṃ . tuthaṃ . iti medinī . (cakṣuḥ . yathā rāmāyaṇe --
     sarve te'nimiṣairakṣaistamanudrutacetasaḥ . iti .)

akṣaḥ, puṃ, karṣaparimāṇaṃ . (yathā --
     te ṣoḍaśākṣaḥ karṣo'strī palaṃ karṣacatuṣṭayaṃ .) pāśakaḥ . (akṣairakṣān vā dīvyati . iti siddhāntakaumudī .) (pāśakrīḍā . yathāha manuḥ) --
     mṛgayākṣo divāsvapnaḥ parīvādaḥ striyo madaḥ .) kalidrumaḥ . ityamaraḥ . (vibhītakavṛkṣaḥ . yathā chāndogye -- yathā vai dve āmalake dve kole dvau vākṣau muṣṭimanubhavati .) jñātārthaṃ . śakaṭaḥ . vyavahāraḥ . rudrākṣaḥ . indrākṣaḥ . sarpaḥ . cakraṃ . iti medinī . (cakradhāraṇadārubhedaḥ . yathā --
     chinnanāsye bhagnayuge tiryak pratimukhāgate .
     akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca ..
) ātmā . rāvaṇaputraḥ . iti hemacandraḥ . (yathā rāmāyaṇe --
     niśamya rājā samare sahotsukaṃ kumāramakṣaṃ prasamaikṣatātha vai .) jātāndhaḥ . garuḍaḥ . iti śabdaratnāvalī . (śivaḥ . yathā bhārate --
     akṣaśca rathayogī ca sarvayogī bhahāvalaḥ . iti) saṃskṛtapalabhā . yathā --
     candrāśvinighnā palabhārdhitā c.
     laṅkāvadhiḥ syādiha dakṣiṇokṣaḥ .
iti bhāsyatī ..
     prabhā śaraghnā svaturīyayogādakṣaḥ sadā dakṣiṇadik pradiṣṭaḥ . iti jātakārṇavaḥ --
     dakṣiṇottararekhāyāṃ sā tatra viṣuvat prabhā .
     śaṅkucchāyā hate trijye viṣuvat karṇabhājite ..
     lambākṣayye tayoścāpe lambākṣau dakṣiṇau sadā .
iti sūryasiddhāntaḥ ..

akṣakaḥ, puṃ, (akṣa + ka) tiniśavṛkṣaḥ . iti ratnamālā .

[Page 1,005a]
akṣakrīḍā, strī, (akṣaiḥ yā krīḍā) dyūtakrīḍā pāśakakrīḍā . yathā . akṣakrīḍāyāṃ vyāsayudhiṣṭhirasaṃvādaḥ pracarati . iti tithyāditattvaṃ .. tadvivaraṇaṃ caturaṅgaśabde draṣṭavyaṃ .. * .. kārtikaśuklapratipadi tatkrīḍāvidhiryathā . brahmapurāṇe --
     śaṅkaraśca purā dyūtaṃ sasarja sumanoharaṃ .
     kārtike śuklapakṣe tu prathame'hani bhūpate ..
     jitaśca śaṅkarastatra jayaṃ lebhe ca pārvatī .
     ato'rthācchaṅkaro duḥkhī gaurī nithaṃ sukhoṣitā ..
     tasmāt dyūtaṃ prakartavyaṃ prabhāte tatra mānavaiḥ .
     tasmin dyūte jayo yasya tasya saṃvatsaraḥ śubhaḥ ..
     parājayo viruddhastu labdhanāśakaro bhaveta .
dyūtañcāprāṇibhiḥ krīḍanaṃ . yathā manuḥ --
     aprāṇibhiryat kriyate talloke dyūtamucyate . iti tithyāditattvaṃ .. * .. daśamīdvādaśyostatkaraṇaniṣedho yathā . smṛtiḥ --
     śākaṃ māṣaṃ masūrañca punarbhojanamaithune .
     dyūtamatyambupānañca daśamyāṃ vaiṣṇavastyajet ..
kūrmapurāṇaṃ --
     kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ hiṃsāṃ tailamasatyatām .
     dyūtakrīḍāṃ divānidrāṃ vyāyāmaṃ krodhamaithunaṃ ..
     dvādaśyāṃ dvādaśaitāni vaiṣṇavaḥ parivarjayet .
ityekādaśītattvaṃ .. * .. anyat dyūtaśabde draṣṭavyaṃ ..

akṣajaḥ puṃ, (akṣa + jan + ḍa) vajraṃ . iti puruṣottamaḥ . asthija iti kvacit pāṭhaḥ . (viṣṇuḥ . yathā bhāgavate --
     jaghānotpatya gadayā hanāvasuramakṣajaḥ .

akṣataṃ, klī, (kṣaṇu hiṃsāyāṃ . napuṃsake bhāvektaḥ . anudāttopadeśetyādinā ṇalopaḥ .) lājāḥ . napuṃsakaṃ . iti medinī .

akṣataḥ, tri, (na + kṣaṇ + kta) ahiṃsitaḥ . iti medinī . akhaṇḍitaḥ . iti śabdaratnāvalī . (yathāha manuḥ --
     daśa sthānāni daṇḍasya manuḥ svāyambhuvo'bravīt .
     triṣu sthāneṣu yāni syurakṣato brāhmaṇo vrajet ..
)

akṣataḥ, puṃ, yavaḥ . iti medinī . (yathā āśvalāyanamṛhyasūtre --
     akṣatasaktūnāṃ navaṃ kalasaṃ pūrayitvā .) śasyamātraṃ . iti amaraṭīkāyāṃ bhānudīkṣitaḥ .. akṣatāḥ puṃ bhū mnīti svāmī .. (na kṣatāḥ yeṣāṃ te iti akṣatāḥ . mukuṭastu amaravyākhyānāvasare ājāḥ puṃ bhūmnite'kṣatamiti paṭhitvā karmaṇi ktaḥ . kṣataṃ khaṇḍitaṃ . na kṣatamakṣatamiti vigṛhya nityapuṃliṅgāḥ nityabahuvacanāntāśca lājā akṣatamiti vyācakhyau .. kecittu akhaṇḍataṇḍulā akṣatamityāhuḥ ..)

akṣatā strī, karkaṭaśṛṅgī . kāṃkaḍāśṛṅgī iti bhāṣā . iti śabdacandrikā .. paruṣasaṃsargarahitā strī . smṛtiḥ .. yathāha yājñavalkyaḥ --
     akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ punaḥ .

akṣadarśakaḥ, puṃ, (akṣāṇāṃ vyavahārāṇāṃ darśakaḥ . akṣa + dṛś + ṇvul .) vyavahāradraṣṭā vyavahārāṇāṃ ṛṇādānādivivādānāṃ draṣṭā nirṇetā . dharmādhyakṣa ityarthaḥ . ityamaraḥ taṭṭīkā ca .. jaj iti iṃrājīyabhāṣā ..

akṣadṛk, (śa) puṃ, (akṣa + dṛśa + kvip .) akṣadarśakaḥ . (vyavahārasya jñātā .)

akṣadevī, (n) tri, (akṣairdīvyati . divu krīḍādau . supīti ṇini .) dyūtakrīḍākārakaḥ . ityamaraḥ ..

akṣadya, puṃ, (akṣairdīvyati . divu krīḍādau . akṣa + div + kvip + ūṭ .) akṣakrīḍakaḥ . iti vyākaraṇaṃ ..

akṣadharaḥ puṃ, (akṣa + dhṛ + ac .) śākhoṭavṛkṣaḥ . iti bhūriprayogaḥ ..

akṣadhūrtaḥ puṃ, (akṣeṣu dhūrtaḥ . saptamī śauṇḍairiti samāsaḥ .) dyūtakrīḍakaḥ . tatparyāyaḥ . dhūrtaḥ 2 akṣadevī 3 kitavaḥ 4 dyūtakṛt 5 . ityamaraḥ .. juyārī iti bhāṣā ..

akṣadhūrtila puṃ, (akṣa + dhur + til .) vṛṣaḥ . iti hārāvalī ..

akṣapāṭakaḥ puṃ, (akṣa + pāṭa + vun .) dharmādhyakṣaḥ . iti jaṭādharaḥ .. jaj iti bhāṣā ..

akṣapādaḥ puṃ, (akṣa + pāda .) tārkikaḥ . tatparyāyaḥ . naiyāyikaḥ 2 . iti hemacandraḥ ..

akṣapīḍā strī, (akṣa + poḍā .) yapatiktā latā . iti rājanirghaṇṭaḥ ..

akṣamaḥ tri, (nāsti kṣamā yasya saḥ .) kṣamārahitaḥ . kṣamāśūnyaḥ . (asamarthaḥ .)
     viṣṇusevī ca śvapaco vaṃśānāṃ koṭimuddharet .
     harerabhakto vipraśca svañca rakṣitumakṣamaḥ ..
iti brahmavaivarte 33 adhyāyaḥ ..

akṣamā strī, (na kṣamā iti nañsamāsaḥ .) akṣantiḥ . īrṣā . iti śabdaratnāvalī .. (yathā kirātārjunīye --
     atipātitakālasādhanā svaśarīrendriyavargatāpinī .
     janavanna bhavantamakṣamā nayasiddherapanetumarhati ..


akṣamālā strī, (akṣāṇāṃ mālā .) akṣasūtraṃ . vaśiṣṭhapatnī . iti medinī .. (yathāha manuḥ --
     akṣamālā vaśiṣṭhena saṃyuktādhamayonijā . akṣasūtreti tāntrikabhāṣayā akārādikṣakārāntavarṇamālā rudrākṣamālā ca . yathā gautamīye --
     pañcāśallipibhirmālā vihitā japakarmasu .
     akārādikṣakārāntā akṣamālā prakīrtitā ..
     kṣarṇaṃ merumukhaṃ tatra kalpayenmunisattama .
     anayā sarvamantrāṇāṃ japaḥ sarvasamṛddhidaḥ ..
iti tantrasāraḥ .. * .. anyat mālāśabde varṇamālāśabde ca draṣṭavyaṃ ..

akṣayaḥ tri, (nāsti kṣayo yasya saḥ . bahubrīhiḥ .) kṣayarahitaḥ . avyayaḥ . kalpāntasthāyī . yathā --
     akṣarāṇi phalānyāhuramarāṃstridaśāniva .
     kalpāntasthānasambandhānnajanyā nāśavarjinaḥ ..
iti mīmāṃsakakārikā .. api ca . bhaviṣyapurāṇaṃ .
     caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ .
     yo'bdamekaṃ na bhuñjota śivārcanaparo naraḥ ..
     yat puṇyamakṣayaṃ proktaṃ satataṃ satrayājināṃ .
     tat paṇyaṃ saphalaṃ tasya śivalokañca gacchati ..
iti tithyāditattvaṃ .. * .. pāpapuṇyākṣayajanakayogaviśeṣaḥ . yathā jyotiṣe --
     somavāre'pyamāvāsyā ādityāhe tu saptamī .
     caturthyaṅgāravāre tu aṣṭamī ca vṛhaspatau ..
     atra yat kriyate pāpamathavā dharmasañcayaḥ .
     ṣaṣṭijanmasahasrāṇi prati janma tadakṣayaṃ ..
iti tithyāditattvaṃ .. (anantaḥ . akṣayakālābhimānī . aḥ vāsudevaḥ tasmin kṣayo nivāso'sya iti vyutpattyā brahmaṇiṣṭhaḥ .)

akṣayatṛtīyā strī, (akṣayā yā tṛtīyā tithiḥ .) vaiśākhaśuklatṛtīyā . sā tu satyayugādyā . tatra snānadānādāvakṣayaphalaṃ . iti . smutiḥ . yathā --
     vaiśākhe māsi rājendra śuklapakṣe tṛtīyikā .
     akṣayā sātithiḥ proktā kṛttikārohiṇīyutā ..
     tasyāṃ dānādikaṃ puṇyamakṣayaṃ samudāhṛtaṃ .
iti tithyāditattvaṃ .. * .. vivaraṇaṃ tu vaiśākhaśabde draṣṭavyaṃ ..

akṣayā strī, (nāsti kṣayo yasyāḥ sā .) vāratithighaṭitayogaviśeṣaḥ . yathā --
     amā vai somavāreṇa ravivāreṇa saptamī .
     caturthī bhaumavāreṇa akṣayādapi cākṣayā ..
iti bhaviṣyapurāṇam ..

akṣaraḥ puṃ, (na kṣarati . kṣara sañcalane . pacādyac . yadvā . aśnute . aśū vyāptau . aśeḥ saraḥ .) śivaḥ . viṣṇaḥ . iti śabdaratnāvalī . yathā mahābhārate --
     viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ .
     avyayaḥ paruṣaḥ sākṣī kṣetrajño'kṣara eva ca ..
iti .) (ajaḥ . jīvaḥ .)

akṣaraṃ klī, (na kṣarati iti vyutpattyā .) brahma . (avināśi nirviśeṣaṃ praṇavākhyaṃ brahma . kūṭasthaḥ nityaḥ ātmā . yathā --
     kṣarādviruddhadharmatvādakṣaraṃ brahma bhaṇyate .
     kāryakāraṇarūpaṃ tu naśvaraṃ kṣaramucyate ..
     yatkiñcidvastu loke'smin vāco gocaratāṃ gataṃ .
     pramāṇasya ca tatsarvamakṣare pratiṣidhyate ..
     yadaprabodhāt kārpaṇyaṃ brāhmaṇyaṃ yatprabodhataḥ .
     tadakṣaraṃ praboddhavyaṃ yathoktaśvaravartmanā ..
akārādikṣakārāntaikapañcāśadvarṇaḥ . iti medinī .. asyotpattikāraṇaṃ . yathā vṛhaspatiḥ --
     ṣāṇmāsike tu samprāpte bhrāntiḥ sajāyate yataḥ .
     dhātrākṣarāṇi sṛṣṭāni patrārūḍhāṇyataḥ purā ..
ityāhnikatattvaṃ .. tacca pañcavidhaṃ . yathā --
     mudrālipiḥ śilpalipirlipirlekhanisambhavā .
     guṇḍikā ghurṇasambhūtā lipayaḥ pañcadhā smṛtāḥ .
iti vārāhītantraṃ .. * .. anyat mudrāśabde varṇaśabde ca draṣṭavyaṃ .. gaganaṃ . dharmaḥ . tapasyā .. apāmārgaḥ . iti hebhacandraḥ .. mokṣaḥ . ityamaraḥ .. jalaṃ . iti vedaprayogaḥ .

akṣaraḥ tri, (na kṣaratoti .) akṣaraṇīyaḥ . acyutaḥ . yathā --
     tasmai sa vidyānupasannāya samyak praśāntacittāya śamanvitāya .
     yenākṣaraṃ puruṣaṃ veda satyaṃ provāca taṃ tattvato brahmavidyāṃ ..
iti vedāntasāradhṛtā śrutiḥ .. apica .
     dvāvimau paruṣau loke kṣaraścākṣara eva ca .
     kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ..
iti śrībhagavadgītāyāṃ 15 adhyāye 17 ślokaḥ .. kṣaraścākṣaraśceti dvāvimau pūruṣau loke prasiddhau . tāvevāha . tatra kṣaraḥ puruṣo nāma sarvāṇi bhūtāni brahmādisthāvarāntāni śarīrāṇi avivekilokasya śaroreṣveva puruṣatvaprasiddheḥ, kūṭo rāśiḥ śilārāśiḥ parvataiva ekadeśeṣa naśyatsvapi nirvikāratayā tiṣṭhatīti kūṭasthaścetano bhoktā sa tu akṣaraḥ puruṣa ucyate vivekibhiḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

akṣaracañcaḥ puṃ, (akṣarairvittaḥ . tena vitta iti cañcu .) lekhakaḥ . ityamaraṭīkāyāṃ vācaspatiḥ ..

akṣaracaṇaḥ puṃ, (akṣarairvittaḥ . tena vitta iti caṇap .) lipikaraḥ . ityamaraḥ . munśī iti bhāṣā ..

akṣaracuñcuḥ puṃ, (akṣarairvittaḥ . tena vitta iti cuñcap .) akṣaracañcuḥ . lekhakaḥ . ityamaraḥ .

akṣarajananī strī, (akṣarāṇām akṣaramya vā jananī utpādikā .) lekhanī . kalamaḥ . yathā --
     lekhanyakṣarajananī varṇamālā masiprasū . iti hārāvalīti kecit ..

akṣarajīvakaḥ puṃ, (akṣara + jīvaka .) lipikaraḥ . iti hemacandraḥ ..
     (lekhake'kṣarapūrbāḥ syuścaṇajīvakacuñcava . iti hemacandraḥ ..)

akṣarajīvikaḥ puṃ, (akṣarairjīvikā yasya saḥ .) kāyasthaḥ .
     lekhakaḥ syāllipikaraḥ kāyastho'kṣarajīvakaḥ .. iti halāyudhaḥ . akṣarajīvini tri ..

akṣaratūlikā strī, (akṣarāṇāṃ talikā lekhanasāghanamityarthaḥ .) lekhanī . iti jaṭādharaḥ ..

akṣaravinyāsaḥ puṃ, akṣarāṇāṃ vinyāsaḥ . lipiḥ . likhanaṃ . ityamaraṭīkāyāṃ bharatādayaḥ ..

akṣaramukhaḥ puṃ, (akṣarāṇi mukhe tuṇḍāgre yasya saḥ .) śiṣyaḥ . chātraḥ . iti trikāṇḍaśeṣaḥ ..

akṣarasaṃsthānaṃ klī, (akṣarāṇāṃ saṃsthānaṃ vinyāsaḥ .) lipiḥ . likhanaṃ . ityamaraḥ ..

akṣavatī strī, (akṣāḥ pāśakāḥ santi asyāma iti matup . lokāt strītvaṃ .) dyūtakrīḍā . pāśākhelā iti bhāṣā . ityamaraḥ .. (yathā mahābhārate --
     parājitaṃ sauvalenākṣavatyām .)

[Page 1,006b]
akṣavāṭaḥ puṃ, (akṣasya mallayuddhasya vāṭaḥ parisaraḥ .) mallabhūmiḥ . tatparyāyaḥ . niyuddhabhūḥ 2 . iti hemacandraḥ .. kustira ākhḍā iti bhāṣā ..

akṣavit [d] tri, (akṣaṃ vyavahāraṃ dyūtaṃ vā vetti iti vidaḥ kvip .) dyūtajñaḥ . vyavahārajñaḥ ..

akṣasūtraṃ klī, ākṣāṇāṃ sūtraṃ mālā .) akṣamālā . japamālā . iti jaṭādharaḥ . yathā --
     pāṇau kārmukamakṣasūtravalayaṃ daṇḍo'paraḥ paippalaḥ . iti mahāvīracarite .)

akṣāgrakīlakaḥ puṃ, (akṣasya nābhikṣepyakāṣṭhasya agre ante bandhanārthaṃ kīlakaḥ .) śakaṭacakrapurovartikīlakaḥ . tatparyāyaḥ . aṇiḥ 2 . ityamaraḥ .. aṇī 3 āṇiḥ 4 . iti bharataḥ .. cākārakhil iti bhāṣā ..

akṣāntiḥ strī, (na kṣamaṇam . kṣamūsahane . divādiḥ . asyāṣitvāt ktin . anunāsikasyeti dīrghe nañsamāsaḥ .) parābhyudayāsahiṣṇutvaṃ . bhāryādeḥ paradarśanādyasahiṣṇutvaṃ . iti bharataḥ .. tatparyāyaḥ . īrṣyā 2 . ityamaraḥ .. īrṣā 3 akṣamā 4 . iti śabdaratnāvalī ..
     (akṣāntisārasarvasvaṃ durvāsasamavehi mām . iti viṣṇupurāṇe .)

akṣāralavaṇaṃ klī, (na kṣāralavaṇam iti nañsamāsaḥ .) haviṣyānnaviśeṣaḥ . mahāhaviṣyamiti khyātaṃ . yathā . aśaucādibhakṣyagokṣīragoghṛtadhānyamudgatilayavasaindhavasāmudralavaṇātmakadravyaṃ . kṛtrimāt lavaṇāt bhinnamakṣāralavaṇaṃ mataṃ . idaṃ matantu smārtasya . ratnākaramataṃ . yathā --
     gokṣīraṃ goghṛtaṃ caiva dhānyamudgayavāstilāḥ .
     sāmudraṃ saindhavañcaivamakṣāralavaṇaṃ mataṃ ..
iti nārāyaṇavandyaghaṭīyakṛtaśuddhikārikā .. (yathāha manuḥ --
     munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtaṃ .
     akṣāralavaṇaṃ caiva prakṛtyā havirucyate ..
)

akṣi klī, (aśnute anena . aśū vyāptau saṃghāte ca . aśorniditi kmiḥ . yadvā . akṣati . akṣū vyāptau . in .) cakṣuḥ . ityamaraḥ . cakṣurgolakaḥ . iti kecit ..

akṣikaḥ puṃ, rañjanadruḥ . āc iti bhāṣā . iti ratnamālā ..

akṣikūṭakaḥ puṃ, (akṣi + kūṭaka .) cakṣustārā ..

akṣigataḥ tri, (akṣi gataḥ, akṣiviṣaya iva khedakṛdityarthaḥ .) dveṣyaḥ . ityamaraḥ ..

akṣibheṣajaḥ puṃ, (akṣi + bheṣaja .) puṭṭikālodhraḥ . iti rājanirghaṇṭaḥ .. (klī, netrauṣadham .)

akṣivaḥ puṃ, (akṣi vāti vāyati vā . vā gatibandhanayoḥ . āto'nupeti kaḥ .) śobhāñjanavṛkṣaḥ . sāmudralavaṇe klī . ityamaraṭīkāyāṃ bharataḥ ..

akṣivikūṇitaṃ klī, (akṣi + vi + kūṇa + bhāpe kta .) kaṭākṣaḥ . apāṅgadṛṣṭiḥ . iti hemacandraḥ ..

akṣīkaḥ puṃ, rañjanadruḥ . āc iti bhāṣā . iti ratnamālā ..

[Page 1,006c]
akṣīvaṃ klī, (na kṣīvati anena vā akṣīvayati vā . kṣīvṛ made . pacādyac .) samudralavaṇaṃ . ityamaraḥ .

akṣībaḥ tri, (na kṣīvati mādyati iti na + kṣīva + ac .) amattaḥ . iti medinī .

akṣībaḥ puṃ, śobhāñjanavṛkṣaḥ . ityamaraḥ ..

akṣuṇṇaḥ tri, (na kṣuṇṇa iti nañsamāsaḥ . akṣoditaḥ . acūrṇitaḥ . iti kṣudadhātvarthadarśanāt . acchinnaḥ . yathā . akṣuṇṇaṃ parivapa . iti cūḍākaraṇe paśupatiḥ ..

akṣubdhaḥ tri, kṣobharahitaḥ . akṣobhitaḥ . iti kṣubhadhātoḥ ktapratyaye kṣubdhaḥ . tato na kṣubdhaḥ akṣubdha iti nañsamāsaniṣpannaḥ ..

akṣemaṃ klī, (na kṣemam iti nañsamāsaḥ .) amaṅgalaṃ . yathā --
     kinnu teṣāṃ gṛhe kṣemamakṣemaṃ kinnu sāmpratam .
     kathante kinnu sadvṛttā durvṛttāḥ kinnu me sutāḥ ..
iti devīmāhātmye 1 adhyāyaḥ ..

akṣoṭaḥ puṃ, (akṣṇoti . akṣū vyāptau saṃghāte ca . bāhulakādoṭaḥ .. akṣasyeva uṭāḥ parṇāni asya iti vā .) akṣoḍavṛkṣaḥ . sa ca parvatajapīluvṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. ākhroṭ iti hindībhāṣā . iti rājanirghaṇṭaḥ ..
     pīlaḥ śailabhavo'kṣoṭaḥ karparālaśca kīrtitaḥ .
     akṣoṭako'pi vātādasadṛśaḥ kaphapittakṛt ..
iti bhāvaprakāśaḥ ..

akṣoḍaḥ puṃ, (akṣṇoti iti akṣa + oḍapratyayaḥ .) parvatotpannapīluvṛkṣaḥ . tatparyāyaḥ . karparālaḥ 2 kandarālaḥ 3 ākṣoḍaḥ 4 akṣoṭaḥ 5 ākṣoṭaḥ 6 . ityamaraḥ taṭṭīkā ca ..

akṣoḍakaḥ puṃ, (akṣoḍa eva iti svārthe kan .) parvatotpannapīluvṛkṣaḥ . iti ratnamālā ..

akṣobhaḥ puṃ, (na kṣobha iti nañsamāsaḥ . nāsti kṣobho yasyeti vā .) hastibandhanastambhaḥ . tatparyāyaḥ . ālānaṃ 2 śaṅku 3 . iti trikāṇḍaśeṣaḥ .. kṣobharahite tri ..

akṣauribhaṃ klī, kṣurikarmāvihitanakṣatraṃ . yathā --
     uttarātritayayāmyarohiṇīraudrasarpapitṛbheṣu cāgnibhe .
     amaśrukarma sakalaṃ vivarjayet pretakāryamapi buddhimān naraḥ ..
     candraśuddhiryadā nāsti tārāyāśca viśeṣataḥ .
     akṣauribhe'pi kartavyaṃ candracandrajayordine ..
iti jyotistattvaṃ ..

akṣauhiṇī strī, (ūhaḥ samūhaḥ asti asyā iti iniḥ . akṣāṇām ūhinī . pūrbapadāditi ṇatvam . akṣādūhinyāmiti bṛddhiḥ .) saṅkhyāviśeṣayuktasenā . tadyathā . 21870 hastinaḥ . 21870 rathāḥ . 65610 ghoṭakāḥ . 109350 padātayaḥ . samudāyena 218700 . tathā coktaṃ .
     akṣauhiṇyāmityadhikaiḥ saptatyantāṣṭabhiḥ śataiḥ .
     saṃyuktāni sahasrāṇi gajānāmekaviṃśatiḥ ..
     evameva rathānāntu saṅkhyānaṃ kīrtitaṃ budhaiḥ .
     pañcaṣaṣṭisahasrāṇi ṣaṭśatāni daśaiva tu .
     saṅkhyātāsturagāstajjñairvinā rathyaisturaṅgamaiḥ .
     nṛṇāṃ śatasahasrantu sahasrāṇi navaiva tu .
     śatāni trīṇi cānyāni pañcāśacca padātayaḥ .
ityamarabharatau .. (akṣuhiṇīparimāṇaṃ . yathā mahābhārate ādiparbaṇi --
     akṣauhiṇya iti proktaṃ yattvayā sūtanandana .
     etadicchāmahe śrotuṃ sarvameva yathāyatham ..
     akṣauhiṇyāḥ parīmāṇaṃ narāśvarathadantinām .
     yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava ..
sautiruvāca .
     eko ratho gajaścaiko narāḥ pañca padātayaḥ .
     trayaśca turagāstajjñaiḥ pattirityabhidhīyate ..
     pattintu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ .
     trīṇi senāmukhānyeko gulma ityabhidhīyate ..
     trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ .
     smṛtāstrisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ..
     camūstu pṛtanāstrisrastrisraścambastvanīkinī .
     anīkinīṃ daśaguṇāṃ prāhurakṣauhiṇīṃ budhāḥ ..
     akṣauhiṇyāḥ prasaṅkhyātā rathānāṃ dvijasattamāḥ .
     saṅkhyā gaṇitataṃttvajñaiḥ sahasrāṇyekaviṃśatiḥ ..
     śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ .
     gajānāñca parīmāṇametadeva vinirdiśet ..
     jñeyaṃ śatasahasrantuṃ sahasrāṇi navaiva tu .
     narāṇāmapi pañcāśacchatāni trīṇi cānaghāḥ ..
     pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca .
     daśottarāṇi ṣaṭ prāhuryathāvadiha saṅkhyayā ..
     etāmakṣauhiṇīṃ prāhuḥ saṅkhyātattvavido janāḥ .
     yathā kathitavānasmi vistareṇa tapodhanāḥ ..


akṣṇaṃ klī, (aśnute . aśū vyāptau saṃghāte ca . kṛtyaśūbhyāṃ ksnaḥ . kālaḥ . ityuṇādikoṣaḥ ..

akhaṭṭaḥ, puṃ, piyālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. piyāsāla iti bhāṣā ..

akhaṭṭiḥ, puṃ, asadvyavahāraḥ . ākhuṭi iti khyātaḥ . iti trikāṇḍaśeṣaḥ ..

akhaṇḍaḥ, tri, (na khaṇḍyate iti . khaḍi bhedane ghañ . nāsti khaṇḍo yasya iti vā .) khaṇḍa rahitaḥ . pūrṇaḥ . ityamaraḥ .. (akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanagham iti śākuntale .)

akhaṇḍanaḥ, puṃ, (nāsti khaṇḍanaṃ vicchedo yasya saḥ .) kālaḥ . iti śabdacandrikā ..

akhaṇḍitartuḥ, tri, (na khaṇḍitaḥ ṛturasya iti . bahubrohiḥ .) saphalavṛkṣādiḥ . iti śabdacandrikā ..

akhātaṃ, klī, puṃ, (na khātaṃ nañsamāsaḥ . khātabhinnam ityarthaḥ .) devakhātaṃ . akṛtrimajalāśayaḥ . ityamaraḥ .. akhātamiti svāmī .. puṃsi yathā -- akhāto devakhātaka ityamaradattaḥ ..

akhādyaṃ, tri, (na khādyaṃ . apraśastaṃ viruddhaṃ vā khādyam .) khādyānarhaṃ . abhakṣyaṃ ..

[Page 1,007b]
akhilaṃ, tri, (na khilam asya . na + khila .) sarvaṃ . ityamaraḥ .. (khilamaprahataṃ sthānaṃ . tat na bhavati iti akṛṣṭasthānaṃ .)

akhyātaḥ, tri, (na khyātaḥ viruddhārthe vā nañ .) akhyātiviśiṣṭaḥ . apratiṣṭhitaḥ .. aprasiddhaḥ .

aga, ma vakragatau . kuṭilagamane . iti kavikalpadrumaḥ .. ma agayati agati sarpaḥ . iti durgādāsaḥ ..

aga, i gatau . iti kavikalpadrumaḥ .. gatyāṃ i aṅgyate . iti durgādāsaḥ ..

agaḥ, puṃ, (na gacchati . gama gatau . anyebhyo'pīti anyeṣvapi iti vā ḍaḥ . na go'prāṇiṣu iti pākṣiko'prakṛtibhāvaḥ .) parvataḥ . vṛkṣaḥ . sarpaḥ . sūryaḥ . iti hemacandraḥ .. (sarīsṛpaḥ .)

agacchaḥ, puṃ, (na + gaccha .) vṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

agajaṃ, klī, (aga + jan + ḍa .) śilājatu . iti ratnamālā .. parvatavṛkṣaje tri .. (girijāte .)

agaṇyaṃ, tri, (na gaṇyaṃ . nañ samāsaḥ .) agaṇanīyaṃ . agaṇeyaṃ . agaṇitavyaṃ . yathā --
     guṇairagaṇyairatiśīlaśālibhiriti bhāraviḥ .

agadaḥ, puṃ, (gadaviruddhaḥ . na gadaḥ asmāta iti vā .) auṣadhaṃ . ityamaraḥ .. āyurvedoktāṣṭaśākhāntargataśākhābhedaḥ . yathā --
     auṣadhānyagado vidyā daivī ca vividhā sthitiḥ . tapasaiva prasidhyanti . iti manuḥ .) nīrogetri . iti ramānāthaḥ ..

agadaṅkāraḥ, puṃ, (agadam arogaṃ karoti iti . agada + kṛ + aṇ . mumāgamaḥ .) vaidyaḥ . ityamaraḥ ..

agamaḥ, puṃ, (na gacchatīti . na + gama + ac . pacādyac .) vṛkṣaḥ . ityamaraḥ .. parvataḥ . na gacchatītyagamaḥ ..

agamyaṃ, tri, (na gamya iti . na + gam + yat .) agantavyaṃ . agamanīyaṃ . gamanāyogyaṃ . yathā --
     agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ . iti devīmāhātmyaṃ ..

agamyā, strī, amaithunārhā nārī . gamyāgamyāvivaraṇaṃ yathā, yama uvāca --
     yā yā gamyā nṛṇāmeva nibodha kathayāmi te .
     svastrī gamyā ca sarveṣāmiti vedanirūpitā ..
     agamyā ca tadanyā yā iti vedavido viduḥ .
     sāmānyaṃ kathitaṃ sarvaṃ viśeṣaṃ śṭaṇu sundari ! ..
     agamyāścaiva yā yāśca nibodha kathayāmi tāḥ .
     śūdrāṇāṃ viprapatnī ca viprāṇāṃ śūdrakāminī ..
     atyagamyā ca nindyā ca loke vede pativrate .
     śūdraśca brāhmaṇīṃ gacched brahmahatyāśataṃ labhet ..
     tatsamaṃ brāhmaṇī cāpi kumbhīpākaṃ vrajeddhruvaṃ .
     yadi śūdrāṃ vrajedvipro vṛṣalīpatireva saḥ ..
     sa bhraṣṭo viprajāteśca cāṇḍālāt so'dhamaḥ smṛtaḥ .
     viṣṭhāsamaśca tatpiṇḍo mūtraṃ tasya ca tarpaṇaṃ ..
     tat pitṝṇāṃ surāṇāñca pūjane tat samaṃ sati .
     koṭijanmārjitaṃ paṇyaṃ sandhyārcātapasārjitaṃ ..
     dvijasya vṛṣalībhogānnaśyatyeva na saṃśayaḥ .
     brāhmaṇaśca surāpītī viḍbhojī vṛṣalīpatiḥ ..
     harivāsarabhojī ca kumbhīpākaṃ vrajeddhruvaṃ .
     gurupatnīṃ rājapatnīṃ sapatnīmātaraṃ prasūṃ ..
     sutāṃ puttrabadhūṃ śvaśrūṃ sagarbhāṃ bhaginīṃ sati .
     sodarabhrātṛjāyāñca bhaginībhrātṛkanyakāṃ ..
     śiṣyāñca śiṣyapatnīñca bhāgineyasya kāminīṃ bhrātṛputtrapriyāñcaivātyagamyāmāha padmajaḥ ..
     etāsvekāmanekāṃ vā yo vrajenmānavādhamaḥ .
     sa mātṛgāmī vedeṣu brahmahatyāśataṃ labhet ..
     akarmārho'pi so'spṛśyo loke vede'tininditaḥ .
     sa yāti kumbhīpākañca mahāpāpī suduṣkaraṃ ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..

agarī, strī, (na + gṝ + ac + ṅīṣ .) devatāḍavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

agarhitaḥ, tri, (na garhitaḥ . nañsamāsaḥ) aninditaḥ . yathā --
     jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ .
     jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhiragarhitaḥ ..
iti mānave 9 adhyāye 109 ślokaḥ ..

agaru, klī puṃ, (na garuḥ durbharaḥ asmāt iti .) aguru . iti hemacandraḥ ..

agastiḥ, puṃ, (vindhyākhyam agam asyati iti agastiḥ . asyateḥ ktic . bāhulakāt tirvā .) vakavṛkṣaḥ . agastyamuniḥ . iti medinī .. yathā vaidyake --
     agastiḥ pittakaphajit caturthakaharo himaḥ .
     rūkṣo vātakarastiktaḥ pratiśyāyanivāraṇaḥ ..


agastidruḥ, puṃ, vakapuṣpavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

agastyaḥ, puṃ, (agaṃ vindhyaṃ styāyati stabhnāti vā . styai saṃdhāte . āto'nupasarge iti kaḥ . aga + styai + ka .) vakapuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ .. mitrāvaruṇayoḥ puttraḥ muniviśeṣaḥ . tasya paryāyaḥ . kumbhasambhavaḥ 2 maitrāvaruṇiḥ 3 . ityamaraḥ .. agastiḥ 4 pītābdhiḥ 5 vātāpidviṭ 6 āgneyaḥ 7 aurvaśīyaḥ 8 āgnimārutaḥ 9 ghaṭodbhavaḥ 10 iti hemacandraḥ .. (tadutpattiryathā yāskanirukte --
     tayorādityayoḥ satre dṛṣṭvāpsarasamurvaśīm .
     retaścaskanda tatkumbhe nyapatat vāśatīvare ..
     tenaiva tu muhūrtena vīryavantau tapasvinau .
     agastyaśca vaśiṣṭhaśca tatrarṣī sambabhūvatuḥ ..
     bahudhā patitaṃ retaḥ kalase ca jale sthale .
     sthale vaśiṣṭhastu muniḥ sambabhūvarṣisattamaḥ ..
     kumbhe tvagastyaḥ sambhūto jale matsyo mahādyutiḥ .
     udiyāya tato'gastyaḥ śamyāmātro mahātapāḥ ..
     mānena sammito yasmāttasmānmānya ihocyate .
     yadvā kumbhādṛṣirjātaḥ kumbhenāpi mahīyate ..


agastyodayaḥ, puṃ, (agastyasya nakṣatrasya udayaḥ śaratkāle gagane āvirbhāvaḥ .) ākāśe nakṣatrarūpeṇa agastyamunerudayaḥ . sa tu saurabhādrasya saptadaśadine bhavati . asyārghyadānaṃ tanmāsīyaśeṣadinatraye kartavyaṃ . yathā --
     agastyārghyadānaṃ saureṇa siṃharāśau vidhānāt . yathā brahmavaivarte --
     aprāpte bhāskare kanyāṃ śeṣabhūtaistribhirdinaiḥ .
     arghyaṃ dadyaragastyāya gauḍadeśanivāsinaḥ ..
yathā bhīmaparākrame .
     yastu bhādrapadasyānte udite kalasodbhave .
     arghyaṃ dadyādagastyāya sarvān kāmān labheta saḥ ..
yathā nārasiṃhe .
     śaṅkhe toyaṃ vinikṣipya sitapuṣprākṣatairyutaṃ .
     mantreṇānena vai dadyāt dakṣiṇāśāmukhasthitaḥ ..
     kāśapuṣpapratīkāśa agnimārutasambhava .
     mitrāvaruṇayoḥ puttra kumbhayone namo'stu te ..
prārthanantu .
     ātāpirbhakṣito yena vātāpiśca mahāsuraḥ .
     samudraḥ śoṣito yena sa me'gastyaḥ prasīdatu ..
gandhādikantu agastyāya namaḥ ityanena deyaṃ . viśeṣānupadeśe sāmānyataḥ prāptacāt dakṣiṇāśāmukhasthita iti gandhādāvapi prayogāṅgakartṛdharmatvāditi ratnākaraḥ .. * .. tatpatnyarghyamantrastu .
     lopāmudre mahābhāge rājaputri pativrate .
     gṛhāṇārghyaṃ mayā dattaṃ mitrāvaruṇivallabhe ..
iti malamāsatattvaṃ .. (agastyodaye jalāni prasīdanti ityāgamaḥ . tathā ca raghau -- prasasādodayādambhaḥ kumbhayonermahaujasaḥ .

agādhaḥ, tri, (nāsti gādhaḥ sthitiratra . naño'styarthānāmiti bahubrīhiḥ .) atigabhīraḥ . atalasparśaḥ . ityamaraḥ .. (atigambhīraḥ . durbodhāśayaḥ .)

agādhaṃ, klī, chidraṃ . iti medinī ..

agādhajalaḥ, puṃ, (agādhaṃ jalaṃ yasmin . bahubrīhiḥ .) hradaḥ . ityamaraḥ .. tri . aparicchedyajalaviśiṣṭaḥ .)

agāraṃ, klī, (agān ṛcchati . ṛgatau . karmaṇyaṇ .) āgāraṃ . gṛhaṃ . ityamaraṭīkāyāṃ bharataḥ .. śūnyāni cāpyagārāṇi vanānyupavanāni ca . iti .
     khalāt kṣetrādagārādvā
iti manuḥ .)

agiraḥ, puṃ, (aga + ira .) agniḥ .. sūryaḥ .. rākṣasaḥ .. iti jaṭādharaḥ ..

aguḥ, puṃ, (nāsti gauḥ kiraṇo yasya saḥ . bahubrīhiḥ .) rāhugrahaḥ iti dīpikā .. kiraṇarahite tri ..

aguru, klī, (na guru durbharaḥ asmāt iti . bahubrīhiḥ .) śiṃśapāvṛkṣaḥ .. kālāguru . svanāmaprasiddhasugandhikāṣṭhaviśeṣaḥ . agara iti khyātaḥ . asya paryāyaḥ . vaṃśikaṃ 1 rājārhaṃ 2 lohaṃ 3 kṛmijaṃ 4 joṅgakaṃ 5 . ityamaraḥ .. śṭaṅgajaṃ 6 kṛṣṇaṃ 7 lohākhyaṃ 8 laghu 9 . iti ratnamālā .. pītakaṃ 10 varṇaprasādanaṃ 11 anāryakaṃ 12 asāraṃ 13 kṛmijagdhaṃ 14 kāṣṭhakaṃ 15 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaṭutvaṃ . lepe rūkṣatvaṃ . vraṇakaphavāyuvāntimukharoganāśitvañca . iti rājavallabhaḥ rājanirghaṇṭaśca .. agururvāpuṃsīti vopālitaḥ .. pumān iti sarvānandaḥ .. gandhadravyaviśeṣaḥ . yathā --
     aguru pravaṇaṃ lohaṃ rājārhaṃ yogajaṃ tathā .
     vaṃśikaṃ kṛmijañcāpi kṛmijagdhamanāryakaṃ ..
     agurūṣṇaṃ kaṭutvaṃ ca tiktaṃ tīkṣṇañca pittalaṃ .
     laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut ..
     kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati .
     aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ ..
iti bhāvaprakāśaḥ ..

aguruḥ, tri, (na guruḥ . nañ samāsaḥ .) gurubhinnaḥ . laghuḥ . iti medinī ..

aguruśiṃśapā, strī, śiṃśapāvṛkṣaḥ . ityamaraṭīkāyāṃ svāmī ..

agūḍhagandhaṃ, klī, (na gūḍhaḥ atyutkaṭaḥ gandhaḥ yasya . bahubrīhiḥ .) hiṅgu . iti rājanirghaṇṭaḥ ..

agocaraḥ, tri, (na gocaraḥ . nañ samāsaḥ .) indriyajanyapratyakṣāviṣayaḥ .. ajñātaḥ . yathā --
     agocarahataṃ vyāḍhamṛditaṃmāṃsamutsṛjet . iti rājavallabhaḥ .. (vācāmagocaracaritravicitritāya iti śṭaṅgāraśatake .)

agaukāḥ [s] puṃ, (agaḥ okaḥ yasya saḥ . bahubrīhiḥ .) śarabhaḥ . siṃhaḥ . pakṣī . iti medinī .. (tri . parvatavāsī .)

agnāyī, strī, (agneḥ strī ityasmin arthe vṛṣākapyagnikusitetyādisūtreṇa agniśabdasyaikārādeśo ṅīp ca .) agnibhāryā . ityamaraḥ .. tretāyugaṃ . iti jaṭādharaḥ .. (agnāyī svāhā ca hutabhukpriyā ityamaraḥ .)

agniḥ, puṃ, (aṅgayanti agyraṃ janma prāpayanti iti vyutpattyā haviḥ prakṣepādhikaraṇeṣu gārhapatyāhavanīyadakṣiṇāgnisabhyāvasathyaupāsanākhyeṣu ṣaḍgniṣu . yadvā aṅgati ūrdhvaṃ gacchati iti . agi gatau . aṅgernalopaśceti niḥ nalopaśca .) tejaḥpadārthaviśeṣaḥ . āguna iti bhāṣā . dharmasya vasubhāryāyāṃ jātaḥ prathamo'gniḥ . tasya patnī svāhā . puttrāstrayaḥ pāvakaḥ 1 pavamānaḥ 2 śuciḥ 3 . ṣaṣṭhamanvantare agnervasordhārāyāṃ draviṇakādayaḥ puttrāḥ . etebhyaḥ pañcacatvāriṃśadagnayo jātāḥ . sarvemilitvā ekonapañcāśadagnayaḥ . iti purāṇaṃ .. asya paryāyaḥ . vaiśvānaraḥ 1 vahniḥ 2 vītihotraḥ 3 dhanañjayaḥ 4 kṛpīṭayoniḥ 5 jvalanaḥ 6 jātavedāḥ 7 tanūnapāt 8 tanūnapāḥ 9 varhiḥśuṣmā 10 varhiḥ 11 śuṣmā 12 kṛṣṇavartmā 13 śociṣkeśaḥ 14 uṣarbudhaḥ 15 āśrayāśaḥ 16 āśayāśaḥ 17 vṛhadbhānuḥ 18 kṛśānuḥ 19 pāvakaḥ 20 analaḥ 21 rohitāśvaḥ 22 vāyusakhā 23 vāyusakhaḥ 24 śikhāvān 25 śikhī 26 āśuśukṣaṇiḥ 27 hiraṇyaretāḥ 28 hutabhuk 29 havyabhuk 30 dahanaḥ 31 havyavāhanaḥ 32 saptārciḥ 33 damunāḥ 34 damūnāḥ 35 śukraḥ 36 citrabhānuḥ 37 vibhāvasuḥ 38 śuciḥ 39 appittaṃ 40 . ityamarastaṭṭīkā ca .. vṛṣākapiḥ 41 juhūvālaḥ 42 kapilaḥ 43 piṅgalaḥ 44 araṇiḥ 45 agiraḥ 46 pācanaḥ 47 viśvapsāḥ 48 chāgavāhanaḥ 49 kṛṣṇārciḥ 50 juhūvāraḥ 51 udarciḥ 52 bhāskaraḥ 53 vasuḥ 54 śuṣmaḥ 55 himārātiḥ 56 tamonut 57 suśikhaḥ 58 saptajihvaḥ 59 apapārikaḥ 60 sarvadevamukhaḥ 61 . iti jaṭādharaḥ .. * .. asya guṇāḥ . vāyukaphastambhaśītakampanāśakatvaṃ . āmāśayājanakatvaṃ . raktapittaprakopakatvañca . iti rājavallabhaḥ .. apica .
     agnerdurdharṣatā jyotistāpaḥ pākaḥ prakāśanam .
     śoko rogo laghustaikṣṇaṃ satatañcordhvabhāsitā ..
iti mokṣadharmaḥ .. * .. atha karmaviśeṣe'gnernāmāni . yathā --
     laukike pāvako hyagniḥ prathamaḥ parikīrtitaḥ 1 . laukike navagṛhapraveśādau .
     agrestu māruto nāma garbhādhāne vidhīyate 2 .
     puṃsavane candranāmā 3 śuṅgākarmaṇi śobhanaḥ 4 ..
     sīmante maṅgalo nāma 5 pragalmo jātakarmaṇi 6 .
     nāmni syāt pārthivo hyagniḥ 7 prāśane ca śucistathā 8 .
     satyanāmātha cūḍāyāṃ 9 vratādeśe samudbhavaḥ 10 .
vratādeśe upanayane .
     godāne sūryanāmā ca 11 keśānte hyagnirucyate 12 . godāne godānākhyasaṃskāre . keśānte samāvartane .
     vaiśvānaro visarge tu 13 vivāhe yojakaḥ smṛtaḥ 14 . visarge sāgnikartavyakarmaviśeṣe .
     caturthyāntu śikhīnāma 15 dhṛtiragnistathāpare 16 . caturthyāṃ vivāhānte caturthīhome . apare dhṛtihomādau .
     prāyaścitte vidhuścaiva 17 pākayajña tu sāhasaḥ 18 . prāyaścitte prāyaścittātmakamahāvyāhṛtihomādau . pākayajñe pākāṅgakahome vṛṣotsargagṛhapratiṣṭhādau .
     lakṣahome cavahniḥsyāt 19 koṭihome hutāśanaḥ 20 .
     pūrṇāhutyāṃ mṛḍonāma 20 śāntike varadastathā 22 ..
     pauṣṭike baladaścaiva 23 krodhāgniścābhicārike 24 .
     vaśyarthe śamano nāma 25 varadāne'bhidūṣakaḥ 26 ..
     koṣṭhetu jaṭharo nāma 27 kravyādo'mṛtabhakṣane 28 ..
iti gobhilaputtrakṛtasaṃgrahaḥ .. * .. atha tasya rūpaṃ . yathā --
     piṅgabhrūśmaśukeśākṣaḥ pīnāṅgajaṭharo'ruṇaḥ .
     chāgasthaḥ sākṣasūtro'gniḥ saptārciḥ śaktidhārakaḥ ..
ityādityapurāṇaṃ .. * .. atha homīyāgneḥ śubhalakṣaṇāni . yathā --
     arciṣmān piṇḍitaśikhaḥ sarpiḥkāñcanasannibhaḥ .
     snigdhaḥ pradakṣiṇaścaiva vahniḥ syāt kāryasiddhaye ..
iti bāyupurāṇaṃ .. * .. vaidyakamate agnistridhā bhaumaḥ 1 divyaḥ 2 udaryaḥ 3 tatrādyaḥ kāṣṭhendhanaprabhavaḥ ūrdhvajvalanasvabhāvaḥ pacanasvedādisamarthaśca . dvitīya udakendhanaḥ paryagjvalanaśīlo vāḍavaḥ . tṛtīya ubhayendhanaḥ paryagjvalanaśīlaḥ bhuktasyāhārasya rasādipariṇāmanimittañca vidyudādiśca . iti vijayarakṣitopari sandehabhañjikā .. * .. apica --
     mandastīkṣṇo'tha viṣamaḥ samaśceti caturvidhaḥ .
     kaphapittānilādhikyāttatsāmyājjāṭharo'nalaḥ ..
taṣāṃ kāryaṃ yathā --
     viṣamovātajānrogān tīkṣṇaḥ pittanimittajān .
     karotyagnistathā mando vikārān kaphasambhavān ..
     samāsamāgneraśitā mātrā samyagvipacyate .
     svalpāpi naiva mandāgnerviṣamāgnestu dehinaḥ ..
     kadācit pacyate samyak kadācicca na pacyate .
     tīkṣṇāgniriti taṃ vidyāt samāgniḥ śreṣṭha ucyate ..
iti mādhavakaraḥ .. atyantatīkṣṇāgnireva hi bhasmaka ucyate . sa tu āhārābhāve śoṇitādīn dhātūn pācayitvā āśu mārayati . iti rakṣitaḥ .. * .. (dehajanyāgneḥ nādotpādakatvaṃ yathā saṅgītadarpaṇe --
     ātmanā preritaṃ cittaṃ vahnimāhanti dehajam .
     brahmagranthisthitaṃ prāṇaṃ sa prerayati pāvakaḥ ..
     pāvakapreritaḥ so'tha kramādūrdhvapathe caran .
     atisūkṣmadhvaniṃ nābhau hṛdi sūkṣmaṃ gale punaḥ ..
     puṣṭaṃ śīrṣe tvapuṣṭañca kṛtrimaṃ vadane tathā .
     āvirbhāvayatītyevaṃ pañcadhā kīrtyate budhaiḥ ..
     nakāraṃ prāṇanāmānaṃ dakāramanalaṃ viduḥ .
     jātaḥ prāṇāgnisaṃyogāttena nādo'bhidhīyate
agneḥ sarvasākṣitvādi yathā rāmāyaṇe --
     tvamagne sarvadevānāṃ śarīrāntaragocaraḥ .
     tvaṃ sākṣī mama dehasthastrāhi māṃ devamattama .
yathā ca bhārate --
     ādityacandrāvanilo'nalaśca .
     daurbhūmirāpo hṛdayaṃ yamaśca ..
     ahaśca rātriśca ubhe ca sandhye .
     dharmaśca jānāti narasya vṛttam ..
asya sarvaprathamārādhyatvaṃ ṛgvedasya sarvaprathamasūkte ūktaṃ yathā -- agnimīle purohitam . ityādi . viṣṇuḥ . sūryaḥ .) agnikoṇādhipatiḥ . ityamaraḥ . citrakavṛkṣaḥ . raktacitrakaḥ . mallātakaḥ . nimbukaḥ .. pittaṃ . svarṇaṃ . iti rājanirghaṇṭaḥ .

agnikaḥ, puṃ, (agni + sādṛśye kapratyayaḥ) indragopanāmaraktavarṇakīṭaḥ . iti hemacandraḥ ..

agnikaṇaḥ, puṃ, (agneḥ kaṇaḥ . agni + kaṇa .) agnikaṇā . sphuliṅgaḥ . ityamaraḥ ..

agnikārikā, strī, (agni + kārikā .) agnikāryaṃ . iti hemacandraḥ ..

agnikāryaṃ, klī, (agni + kāryaṃ .) agnāvagnervā kāryaṃ . havirdānādipūrbakāgnijvālanaṃ . tatparyāyaḥ . agnīndhanaṃ 2 agnīdhrā 3 agnikārikā 4 . iti hemacandraḥ .. (homādau havirdānādipūrbakāgnijvālanāṃ agnau sāyaṃ prātaḥ samiddhomānuṣṭhāna . yathā --
     upanīya guruḥ śiṣyaṃ śikṣayecchaucamāditaḥ .
     ācāramagnikāryañca sandhyopāsanameva ca ..
iti manuḥ .)

agnikāṣṭhaṃ, klī, (agni + kāṣṭhaṃ .) aguru . iti rājanirghaṇṭaḥ ..

agnikukkuṭaḥ, puṃ, (agneḥ kukkuṭaiva .) jvaladagnitṛṇolkā . jvalanta nuḍā iti khyātaḥ . iti trikāṇḍaśeṣaḥ ..

agnikoṇaṃ, klī, (agneḥ agnidevena adhiṣṭhitamityarthaḥ koṇaṃ .) pūrbadakṣiṇakoṇaṃ . tatkoṇādhipatiragniḥ . iti jyotiṣaṃ .. yathā halāyudhadhṛtaṃ --
     gattvaiva tīrthaṃ kartavyaṃ śrāddhaṃ tatprītihetukam .
     pūrbāhne'pyathavā prātardeśe syāt pūrbadakṣiṇe ..
pūrbadakṣiṇe agnikoṇe . iti prāyaścittatattvaṃ ..

agnikrīḍā, strī, (agnibhiḥ krīḍā .) agnikhelā . khadhūpādityāgaḥ . ātaśavājīti khyātā ..

agnigarbhaḥ, puṃ, (agniḥ garbhe abhyantare yasya saḥ .) agnijāravṛkṣaḥ . sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. (śamīvṛkṣaḥ . tri . agniyuktagarbhaviśiṣṭaḥ . yathā -- agnigarbhāṃ śamīmiva . iti śākuntale .)

agnigarbhā, strī, (agniḥ garbhe yasyāḥ sā .) mahājyotiṣmatīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śamīvṛkṣaḥ .)

agnicit, puṃ, (agniṃ citavān svayam iti ci cayane . agnau ceriti kvip tugāgamaśca .) agnihotrī . sāgnikaḥ . ityamaraḥ .. (yathā raghuvaṃśe --
     vidadhe vidhimasya naiṣṭhikaṃ .
     yatibhiḥ sārdhamanagnimagnicit .
)

agnijaḥ, puṃ, (agni + jan + ḍa .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tri . agnijātamātre .)

agnijātaḥ, puṃ, (agneḥ jātaḥ . agni + jan + kta .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ . (tri . agnijātamātre .)

agnijāraḥ, puṃ, (agni + jāra, agniṃ jaṭharāgniṃ jārayati paripākaśaktiṃ pradāya vardhayati jṝ karmaṇyaṇ iti pāṇinisūtraṃ) auṣadhaviśeṣaḥ . asya paryāyaḥ . agniniryāsaḥ 2 agnigarbhaḥ 3 agnijaḥ 4 vaḍavāgnimalaḥ 5 jarāyuḥ 6 arṇavodbhavaḥ 7 agnijātaḥ 8 agnijālaḥ 9 sindhuphalaḥ 10 . asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . kaphavāyusannipātaśūlātiśītaroganāśitvaṃ . pittapradatvañca . iti rājanirghaṇṭaḥ ..

agnijālaḥ, puṃ, (agni + jāla .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

agnijvālā, strī, (agneriva jvālā yasyāḥ . agneḥ jvālā iti vā .) jalapippalī . dhātakīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. agniśikhā .. (lāṅgalikī .)

agnijihvā, strī, (agneḥ jihvā .) lāṅgalīvṛkṣaḥ . viṣalāṅgalā iti bhāṣā . iti rājanirghaṇṭaḥ .. agneḥ kālyādisaptārcīṃṣi . iti jaṭādharaḥ .. agneḥ saptaśikhāḥ . tāsāṃ nāmādikaṃ saptajihvaśabde draṣṭavyaṃ .. (yogaviśeṣaḥ . yathā --
     saptaṣaṣṭyāditithayaḥ somavārādibhiryutāḥ .
     agnijihvāḥ sapta yogā maṅgaleṣvatigarhitāḥ ..
iti . yogaśāstre .)

agnidamanī, strī, (agneḥ jaṭharānalasya damanī .) kṣupaviśeṣaḥ . asya paryāyaḥ . vahnidamanī 2 bahukaṇṭakā 3 vallikaṇṭārikā 4 gucchaphalā 5 kṣudraphalā 6 kṣudraduḥsparśā 7 kṣudrakaṇṭārikā 8 martyendramātā 9 damanī 10 . asyā guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . rūkṣatvaṃ . vātakaphagulmaplīhanāśitvaṃ . rucikaratvaṃ . agnidīpanatvaṃ . hṛdyatvañca . iti rājanirghaṇṭaḥ ..

agnidīpanaḥ, tri, (agneḥ jaṭharānalasya dīpanaḥ .) agnivardhakaḥ . jaṭharāgnikārakauṣadhaviśeṣaḥ . yathā rasendracintāmaṇau --
     pāradāmṛtalavaṅgagandhakaṃ, bhāgayugmamaricena miśritam .
     tatra jātiphalamardhabhāgikaṃ, tittiḍīphalarasena marditam ..
     bahnimāndyadaśavaktranāśano, rāmavāṇa iti viśruto rasaḥ .
     saṃgrahagrahaṇikumbhakarṇakamāmavātakharadūṣaṇaṃ jayet ..
     dīyate tu śaṇakānumānataḥ, sadya eva jaṭharāgnidīpanaḥ .

     harītakī tathā śuṇṭhī bhakṣyamāṇā guḍena vā .
     saindhavena yutā vā syāt sātatyenāgnidīpanī ..
iti ca bhāvaprakāśaḥ ..

agnidīptā, strī, (agni + dīptā) mahājyotiṣmatīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tri . vahnijvalitaḥ . yathā -- nāpi karṇyākāraphalakaiḥ bāṇaiḥ nāpi viṣāktaiḥ nāpyagnidīptaphalakaiḥ iti kullūkabhaṭṭaḥ .)

agnidevā, strī, (agniḥ devaḥ adhiṣṭhātrī devatā asyā iti) kṛttikānakṣatraṃ . iti hemacandraḥ .. (puṃ, agnidevaḥ agnirūpo devaḥ . agniḥ devaḥ asya iti vigrahe tri . agnipūjakaḥ .)

agniniryāsaḥ, puṃ, agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

agniprastaraḥ, puṃ, agnijanakapāṣāṇaḥ . cakamakora pāthara iti bhāṣā ..

agnivardhanaṃ, klī, (agneḥ jaṭharānalasya vardhanaṃ vṛddhikārakam .) jaṭharāgnivṛddhikārakam . tathā --
     jīrakaṃ rucikṛt svaryaṃ gandhāḍhyaṃ kaphavātanut .
     pāke ca kaṭutīkṣṇoṣṇaṃ laghupittāgnivardhanam ..
iti rājavallabhaḥ ..

agnibhaṃ, klī, (agniriva bhāti iti . agni + bhā + ka .) svarṇaṃ . iti rājanirghaṇṭaḥ ..

agnibhūḥ, puṃ, (agnerbhavatīti . agni + bhū + kvip .) kārtikeyaḥ . ityamaraḥ .. (purā kila tārakāsureṇa utpīḍitānāṃ devānāṃ rakṣārthaṃ śivena agnirūpaṃ svavījaṃ vahnimukhe kṣiptaṃ . tena agninā kṛttikāsu kṣiptaṃ . tāśca daivāgatagarbharakṣārthaṃ śaravanaṃ praviśya prasūtāḥ . tena agnibhūriti kārtikeyaḥ . jale klī . iti vedapurāṇe .. yathāha manuḥ --
     agnau dattāhutiḥ samyagādityamupatiṣṭhate .
     ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ ..


agnibhūtiḥ, puṃ, (agni + bhū + kti .) bauddhabhedaḥ . saca śeṣajainācāryaśiṣyaḥ . iti hemacandraḥ ..

agnimaṇiḥ, puṃ, sūryakāntamaṇiḥ . iti jaṭādharaḥ ..

agnimanthaḥ, puṃ, (agniṃ mathnāti iti . mantha viloḍane . karmaṇi aṇ .) gaṇikārikāvṛkṣaḥ . ityamaraḥ .. (yathā vaidyake --
     agnimanthaḥ śvayathuhṛd vīryoṣṇaḥ kaphavātahṛt .
     pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ ..
agnimanthakusumaśākastu --
     agnimanthabhavavālasunītā saptarātramudake susādhitā .
     takrataptaghṛtayuktapācitā hiṅgunā janitavāsavāsitā ..
apica --
     agnimantho'tha hṛdyaśca tridoṣaśamanaḥ saraḥ . .
     ādhmānacchardihā śothacakṣūrogaviṣāpahaḥ ..
)

agnimārutiḥ, puṃ, (agnau jaṭharāgniviṣaye mārutiḥ hanūmān iva . tasya jaṭharāgnau vātāpiprabhṛtayo rākṣasāḥ bhasmībhūtā āsan . ityasau agnimārutirucyate) agastyamuniḥ . iti hemacandraḥ ..

agnimukhaḥ, puṃ, (agniḥ mukhaṃ yasya, bahuvrīhiḥ .) devatā . brāhmaṇaḥ . iti medinī .. citrakavṛkṣaḥ . bhallātakaḥ . iti viśvaḥ .. (klī . agneḥ pañcasu mukheṣu .)

agnimukhī, strī, (agniriva mukhaṃ yasyāḥ . bahuvrīhiḥ .) bhallātakī (bhelā) . ityamaraḥ .. lāṅgalikī . iti rājanirghaṇṭaḥ ..

agnirakṣaṇaṃ, klī, (agneḥ rakṣaṇam . ṣaṣṭhītatpuruṣaḥ .) agnyādhānaṃ . agnihotraṃ . iti hemacandraḥ ..

agnirajāḥ, [s] puṃ, (agneḥ rajaḥ sphuliṅgaiva .. indragopākhyakīṭaḥ . iti hemacandraḥ .. (klī -- agnivīryaṃ . svarṇaṃ) .

agniruhā, strī, māṃsarohiṇī . iti rājanirghaṇṭaḥ ..

agnivardhakaḥ, tri, (agniṃ jaṭharānalaṃ vardhayati iti) agni + vṛdh + ṇvul .) agnivṛddhikārakauṣadhādiḥ . āgneyaḥ . iti vaidyakaṃ ..

agnivallabhaḥ, puṃ, (agneḥ vallabhaḥ uddīpakatvāt priyaḥ .) sālavṛkṣaḥ . rālaḥ . iti rājanirghaṇṭaḥ ..

agnivāhaḥ, puṃ, (agneḥ vāhaḥ .) dhūmaḥ . iti trikāṇḍaśeṣaḥ .. (chāgaḥ) .

agnibāhuḥ, puṃ, (agneḥ bāhuriva .) dhūmaḥ . iti jaṭādharaḥ .. (priyavrataputtraḥ . svāyambhuvamanuputtraḥ .)

agnivit, puṃ, (agniṃ vetti iti vidaḥ kvip .) agnicit . agnihotrī . iti hemacandraḥ .. (agnisaṃskārajñaḥ .)

[Page 1,010b]
agnivījaṃ, klī, (agniḥ vījaṃ utpattisthānaṃ yasya tat . agneḥ svarṇasya utpattiṃ yathāha manuḥ --
     apāmagneśca saṃyogāt hemaṃ rūpyañca nirbabhau .
     tasmāt tayoḥ svayonyeva nirṇeko guṇavattaraḥ ..
) svarṇaṃ . iti trikāṇḍaśeṣaḥ ..

agnivīryaṃ, klī, (agneḥ vīryaṃ sāraiva .) svarṇaṃ . iti rājanirghaṇṭaḥ .. (tri, agnitulyadravye) .

agniśikhaṃ, klī, (agneriva śikhā keśaraḥ asya .) svarṇaṃ . iti rājanirghaṇṭaḥ .. kuṅkumaṃ . kusumbhapuṣpaṃ . iti medinī .. (jāṅgalivṛkṣaḥ) .

agniśikhaḥ, puṃ, (agneriva śikhā raktavarṇaḥ keśaraḥ asya .) kusumbhavṛkṣaḥ . kuṅkumaṃ . dīpaḥ . bāṇaḥ . iti śabdaratnāvalī ..

agniśikhā, strī, (agneriva śikhā keśaraḥ asyāḥ .) lāṅgalikīvṛkṣaḥ . viṣalāṅgalā iti bhāṣā . vṛkṣaviśeṣaḥ . tasya paryāyaḥ . viśalyā 1 anantā 2 phalinī 3 śakrapuṣpī 4 . ityamaraḥ .. (agneḥ śikhā .) jvālā . āgunera śiṣa iti bhāṣā ..

agniśekharaṃ, klī, (agneriva śekharaṃ keśaraḥ asya .) kuṅkumaṃ . iti rājanirghaṇṭaḥ ..

agniṣṭomaḥ, puṃ, (agnīnāṃ stomaḥ . agneḥ stutstomasomā iti ṣaḥ .) yajñaviśeṣaḥ . iti śabdaratnāvalī .. tasya vidhiḥ . jyotiṣṭomena svargakāmo yajeteti vākyavihitajyotiṣṭomanāmakayāgaviśeṣasya guṇavikāro'gniṣṭomo nāma . tasya kālo vasantaḥ . tatrādhikārī adhītaveda āhitāgniśca . dravyaṃ somaḥ . devatā indravāṣvādayaḥ . ṛtvijaḥ ṣoḍaśaḥ . teṣāñca catvāro gaṇāḥ . hotṛgaṇaḥ 1 adhvaryugaṇaḥ 2 brahmagaṇaḥ 3 udgātṛgaṇaḥ 4 . ekaikasya gaṇasya catvāraścatvāraḥ . tatra hotṛgaṇe hotā 1 praśāstā 2 acchāvākaḥ 3 grāvastotā 4 . adhvaryugaṇe adhvaryuḥ 1 pratiprasthātā 2 neṣṭā 3 unnetā 4 . brahmagaṇe brahmā 1 brāhmaṇācchaṃśī 2 agnītṛ 3 potā 4 . udgātṛgaṇe udgātā 1 prastotā 2 pratihartā 3 subrahmaṇyaḥ 4 . sa ca pañcāhasādhyaḥ . prathamadine dīkṣā dīkṣaṇīyāditadaṅgānuṣṭhānaṃ . tatra dvitīyadivase prāyaṇīyayāgaḥ somalatākrayaṇaṃ . tato dvitīyatṛtīyacaturthadivaseṣu prātaḥkāle sāyaṃkāle ca pravargyopasannāmakayāgānuṣṭhānaṃ . caturthadivase pravargyodvāsanānantaraṃ agnīṣomīyapaśvanuṣṭhānaṃ . tatra yasya yajamānasya gṭahe pitṛpitāmahaprapitāmahānāṃ madhye kenāpi vedo nādhīto'gniṣṭomo vā na kṛtaḥ sa durbrāhmaṇo bhavati . tasya daurbrāhmaṇyaparihārāyāśvinapaśuḥ kartavyaḥ . yasya yajamānasya pitṛpitāmahaprapitāmahānāṃ madhye kenāpi somapānaṃ na kṛtaṃ syāt tasya somapānavicchedadoṣaparihārārthamaindrāgnapaśvanuṣṭhānaṃ kartavyaṃ . itthaṃ trayāṇāṃ paśūnāṃ yugapadālambhapakṣe ekasminneva yūpe trayāṇāṃ paśūnāṃ bandhanaṃ . itthaṃ paśutrayānuṣṭhānaṃ caturthadivase tasminneva dine vā tṛtīyabhāge utthāya prayogārambhaḥ kāryaḥ . tatra pātrāsādanaṃ . pātrāṇi ca grahāścamasāḥ sthālyaśceti . tatra grahapātrāṇi vitastimātrāṇi ulūkhalākārāṇi . ūrdhapātrāṇi camasapātrāṇi tāvatparimitānyeva tiryagākṛtīni koṇacatuṣṭayaviśiṣṭāni dhāraṇārthadaṇḍayuktāni . sthālyo mārtikyaḥ . tata ārabhya somalatākaṇḍanena somarasaṃ niṣkāsya niṣkāsya grahaiścamasaiśca homaḥ kartavyaḥ . tatra sūryodayānantaraṃ āgneyapaśuyāgaḥ kartavyaḥ . evamukthyaparyāyānte kṛte prātaḥsavanasamāptiḥ . tato madhyandinasavanaṃ . tatra dakṣiṇādānaṃ . dakṣiṇā ca dvādaśottaraśataṃ gāvaḥ . tatastṛtīyasavanaṃ . itthaṃ prātaḥsavanamādhyandinasavanatṛtīyasavanarūpasavanatrayātmakaḥ agniṣṭomaḥ pradhānayāgaḥ . itare'ṅgayāgāḥ . tṛtīyasavanasamāptyuttaramavabhṛthayāgaḥ . udake varuṇadevatākapuroḍāśahomaḥ . tadanantaramanubandhyā paśuyāgaḥ . tatra gauḥ paśuḥ . tasya kaliniṣiddhatvāt tasya ca nityatvāt tat sthāne āmīkṣāyāgaḥ . tata udayanīyā tata udavasānīyā . sā ca pañcamadivase yāvadrātri kartavyā . tatsamāptāvagniṣṭomayāgasamāptiḥ . ityagniṣṭomayāgīyapadārthakalāsūcī ..

agniṣṭhaḥ, puṃ, (agnau tiṣṭhatīti . agni + sthā + kaḥ) . lauhamayataṇḍulādibharjanapātraṃ . iti trikāṇḍaśeṣaḥ .. (kaḍā iti bhāṣā) .

agnisakhaḥ, puṃ, (agneḥ sakhā iti samāse rājāhaḥsakhibhyaṣṭac iti samāsāntaṣṭac .) vāyuḥ . vāyusakho'gniriti darśanāt ..

agnisandīpanaṃ, tri, (agneḥ sandīpanam . sam + dīp + lyuṭ .) vahnivardhakauṣadhādi . yathā --
     elā tvaṅnāgapuṣpāṇāṃ mātrottaravivardhitā .
     maricaṃ pippalī śuṇṭhī catuḥpañcaṣaḍuttarā ..
     dravyāṇyetāni yāvanti tāvatī sitaśarkarā .
     cūrṇametat prayoktavyamagnisandīpanaṃ paraṃ ..
iti bhāvaprakāśaḥ .. api ca .
     agnisandīpanaṃ hṛdyaṃ labaṇārdrakabhakṣaṇaṃ . iti rājavallabhaḥ ..

agnisambhavaḥ, puṃ, (agniḥ sambhavo yasya saḥ . agni+ sam + bhū + ap .) araṇyakusumbhaḥ . iti rājanirghaṇṭaḥ .. (kārtikeyaḥ . tri . agnisamutpannaḥ .)

agnisahāyaḥ, puṃ, (agneḥ jaṭharānalasya sahāyaḥ uddīpakaḥ . kapotamāṃsasya agnivardhakatvāt .) vanakapotaḥ . iti rājanirghaṇṭaḥ .. (agneḥ sahāyaḥ bandhuḥ . vāyuḥ .)

agnisāraṃ, klī, (agneriva sāraḥ balaṃ yasya .) rasāñjanaṃ . iti rājanirghaṇṭaḥ ..

agnistambhanaṃ, klī, (agneḥ stambhanam . ṣaṣṭhītatpuruṣaḥ .) mantrauṣadhidvārā agnerdāhikāśaktinivāraṇaṃ . tadyathā --
     mālūrasya vāsāṃ gṭahya jalaukāṃ tatra peṣayet .
     hastau tu lepayettena agnistambhanamuttamaṃ ..
     mālūrasya sthāne mānuṣasya iti vā pāṭhaḥ .. 1 ..
     śālmalīrasamādāya kharamūtre nidhāpitaṃ .
     agnyāgāre kṣipettena agnistambhanamuttamaṃ .. 2 ..
     vāyasī udaraṃ gṭahya maṇḍūkavasayā saha .
     guṭikāṃ kārayettena tato'gniṃ prakṣipedvaśī ..
     evametat prayogeṇa agnistambhanamuttamaṃ .. 3 ..
     raktapāṭalamūlantu avaṣṭabdhañca mūlakaiḥ ..
     divyaṃ stambhayate kṣipraṃ payaḥpiṇḍaṃ jalāntakaṃ .. 4 ..
     muṇḍītakā vacā kuṣṭhaṃ marīcaṃ nāgaraṃ tathā ..
     carvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet . 5 .
     gorocanāṃ bhṛṅgarājaṃ cūrṇīkṛtya ghṛtaṃ samaṃ ..
     divyastambhaśca pītvā syānmantreṇānena vai tathā . 6 .
omahyaṃ agnistambhanaṃ kuru . iti gāruḍe 186 adhyāyaḥ ..

agnisvāttāḥ, puṃ, (agninā suṣṭhu yathā syāt evam āttāḥ bhakṣitāḥ, śrautasmārtāgnidagdhā ityarthaḥ . manvādismṛtiṣu mūrdhvanyaṣakāravān eva pāṭhaḥ . mūrdhvanyādeśastu na yuktaḥ .) marīciputtrapitṛgaṇaviśeṣaḥ . nityabahuvacanāntaśabdo'yaṃ . iti śabdamālā --
     virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ .
     agnisvāttāśca devānāṃ mārīcyā lokaviśrutāḥ ..
iti manuḥ .

agnihotraṃ, klī, (agnaye hotram atra iti bahuvrīhiḥ .) yajñaviśeṣaḥ . tat dvividhaṃ . māsasādhyaṃ yāvajjīvanasādhyañca . dvitīye viśeṣo'yaṃ . tadagnau yāvajjīvaṃ pratyahaṃ prātaḥ sāyaṃ havanaṃ . tadagninā yāgakarturdāhaśca . iti smṛtiḥ .. tatra kramo yathā . brāhmaṇakṣattriyavaiśyānāṃ kṛtadāraparigrahāṇāṃ kāṇatvāndhatvavadhiratvapaṅgutvādidoṣarahitānāṃ varṇakrameṇa vasantagrīṣmaśaratsu agnyādhānaṃ vihitaṃ . agnayastrayaḥ gārhapatyaḥ 1 dakṣiṇāgniḥ 2 āhavanīyaḥ 3 . eṣāmādhānaṃ nāma deśaviśeṣe tattanmantraiḥ sthāpanaṃ . teṣvagniṣu sāyaṃkāle prātaḥkāle cāgnihotrahomaḥ kartavyaḥ . agnihotraṃ nāma homasya nāmadheyaṃ . agnaye hotraṃ homo yasmin karmaṇīti vyadhikaraṇabahuvrīhiḥ . tatra dravyāṇi daśa . payaḥ 1 dadhi 2 yavāgūḥ 3 ghṛtaṃ 4 odanaḥ 5 taṇḍulāḥ 6 somarasaḥ 7 māṃsaṃ 8 tailaṃ 9 māṣāḥ 10 . samprati kaliyuge payasā taṇḍulairyavāgvā ca homa-śiṣṭācāraprasiddhaḥ . tatra eka ṛtvik nityaṃ homaḥ yajamānena vā kartavyaḥ ṛtvijā vā kārayitavyaḥ . amāvāsyāyāntu rātrau yavāgūdravyeṇa yajamānenaiva kartavyaḥ . sa cāgnihotrahomaḥ ārambhaprabhṛti yāvajjīvanaṃ kartavyaḥ . prathamadine pūrboktānāṃ daśānāṃ dravyāṇāṃ madhye samprati pracaladrūpāṇāñca madhye yena dravyeṇa prathamāgnihotrahomaḥ kṛtaḥ tenaiva dravyeṇa yāvajjīvanaṃ kartavyaḥ . prathamahomaśca yasmin dine agnyādhānaṃ kṛtaṃ tasmin dine sāyaṃkāle ārambhaṇīyaḥ . tatra śatahome sūryo devatā sāyaṃkāle agnirdevatā . ādhānānantaraṃ prathamapaurṇamāsyāṃ darśapūrṇamāsayāgārambhaḥ kartavyaḥ . darśapūrṇamāsābhyāṃ svargakāmo yajeteti vidhivākyaṃ . tatra ṣaḍyāgāḥ . paurṇamāsyāṃ trayaḥ . amāyāṃ trayaḥ . paurṇamāsyāmāgneyāgnīṣomīyopāṃśuyāgāstrayo yāgāḥ . amāvasyāyāmāgneyaindradadhipayo yāgāstrayaḥ . tatrāmāyāṃ kartavyayāgatrayasya darśapadaṃ nāmadheyaṃ . paurṇamāsyāṃ kartavyayāgatrayasya pūrṇamāsapadaṃ nāmadheyaṃ . darśaśca pūrṇamāsaśca darśapūrṇamāsāviti dvandvaḥ . paurṇamāsayāgasya prāthamikatve'pi alpāctaramiti pāṇinīyānuśāsanānusāreṇa darśaśabdasyālpāckatvāt pūrbanipātaḥ . darśapūrṇamāsāvapi yāvajjīvaṃ kāryau . tatrāpi trayāṇāṃ varṇānāmupari likhitāndhatvādyadhikārapratibandhakībhūtadoṣasambandhābhāvavatāṃ kṛtāgnidhānānāṃ sapatnīkānāmadhikāraḥ . sāmānyataḥ parbaṇyārambhaḥ pratipadi yāga iti paribhāṣā . tatrākṛtasomayāgasya yajamānasya paurṇamāsyāmāgneyapuroḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ . amāyāntu āgneyapuroḍāśayāgaḥ aindrāgnapuroḍāśayāgaḥ . kṛtasomayāgasya yajamānasya tu paurṇamāsyāmāgneyapuroḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ agnīṣomīyapuroḍāśayāgaḥ . amāyāntu āgneyapuroḍāśayāgaḥ aindrapayoyāgaḥ aindradadhiyāgaśceti trayaḥ . tatra ṛtvijaścatvāraḥ . adhvaryuḥ 1 brahmā 2 hotā 3 agnīditi 4 . yajurvedakarmakartā adhvaryuḥ . ṛgyajuḥsāmavedatrayakarmakartā brahmā . ṛgvedakarmakartā hotā . agnīttu prāyaśo'dhvaryorevānuyāyī tatpreritakarmakartā . puroḍāśo vrīhitaṇḍulairyavataṇḍulairvā kartavyaḥ . agnihotravadyena dravyeṇārambhaḥ kṛtastenaiva dravyeṇa yāvajjīvaṃ yāgaḥ kartavyaḥ . ārambhavelāyāmicchaiva niyāmiketyādidiṅyātramidaṃ . iti yajurvedaḥ .. * .. yajñāgnisañcayaḥ . tatparyāyaḥ . agnyādhānaṃ 2 agnirakṣaṇaṃ 3 . iti hemacandraḥ ..

agnihotraḥ, puṃ, agniḥ . ghṛtaṃ . iti medinī ..

agnihotrī, [n] puṃ, (agnihotram asyāstīti . ata iniṭhanāvitīniḥ .) agnihotrayāgakartā . tatparyāyaḥ . agnivit 2 āhitāgniḥ 3 . iti hemacandraḥ .. agnicit 4 . ityamaraḥ .. sāgnikaḥ 5 . iti purāṇaṃ ..
     (agnihotryapavidhyāgnīn brāhmaṇaḥ kāmakārataḥ .
     cāndrāyaṇaṃ carenmāsaṃ vīrahatyāsamaṃ hi tat ..
iti manuḥ .)

agnīdhraḥ, puṃ, (agni + indha + ran .) ṛtvigviśeṣaḥ . tasya karmāgnirakṣaṇaṃ . ityamaraḥ .. (agnidvārā varaṇīyo ṛtvigviśeṣaḥ . kāmyāyāṃ priyavratāt utpanno nṛpabhedaḥ . svāyambhuvamanuputtro rājabhedaḥ .)

agnīdhrā, strī, agnikāryaṃ . havirdānādipūrbakāgnijvālanaṃ . iti hemacandraḥ ..

[Page 1,011c]
agnīndhanaṃ, klī, (agnau indhanam . agni + indh + karaṇe lyuṭ .) agnikāryaṃ . havirdānādipūrbakāgnijvālanaṃ . iti hemacandraḥ .. yathāha manuḥ --
     agnīndhanaṃ bhaikṣacaryāmadhaḥ śayyāṃ gurorhitam .
     āsamāvartanāt kuryāt kṛtopanayano dvijaḥ ..


agnyastraṃ, klī, (agnimayam astram . karmadhārayaḥ .) āgneyāstraṃ . agnighaṭitāstraṃ . vandūkakāmāna ityādibhāṣā ..

agnyādhānaṃ, klī, (agneḥ ādhānaṃ . agni + ā + dhā + lyuṭ .) śrutivihitāgnisaṃskāraḥ . agnirakṣaṇaṃ . agnihotraṃ . iti hemacandraḥ ..

agnyālayaḥ, puṃ, (agneḥ ālayaḥ .) yajñāgnyādhārakuṇḍaṃ . iti jaṭādharaḥ ..

agnyutpātaḥ, puṃ, (agneḥ utpātaḥ .) ākāśādiṣu agnivikāraḥ . dhūmaketūlkāpātādiḥ . agniniṣṭhotpāto vā . sa tu mantrādidvārā agnerdāhaśaktinivāraṇaṃ . tatparyāyaḥ . upāhitaḥ 2 . ityamarastaṭṭīkā ca ..

agraṃ, klī, (agyate agati vā . aga kuṭilāyāṃ gatau ṛjrendreti sādhu .) uparibhāgaḥ . āgā iti bhāṣā . asya paryāyaḥ . śiraḥ 2 śikharaṃ 3ityamaraḥ .. purastāt . avalambanaṃ . palaparimāṇaṃ . prāntaṃ . samūhaḥ . iti medinī .. (bhikṣāviśeṣaḥ . grāsacatuṣṭayam . grāsapramāṇā bhikṣāsyādagraṃ grāsacatuṣṭayam .. iti smṛteḥ .)

agraḥ, tri, śreṣṭhaḥ . uttamaḥ . ityamaraḥ .. pradhānaṃ . adhikaḥ . prathamaḥ . iti medinī ..

agragaṇyaḥ, tri, (agre gaṇyaḥ . gaṇasaṅkhyāne, yat .) agregaṇanīyaḥ . yathā --
     śamanabhavanayāne yadbhavānagragaṇyaḥ . iti mahānāṭakaṃ ..

agragāmī, [n] tri, (agre gacchatīti . agra + gam + ṇin .) agre gamanakartā . agresaraḥ . iti hemacandraḥ ..

agrajaḥ, puṃ, (agre jāta iti saptamyāṃ janeḥ ḍaḥ .) jyeṣṭhabhrātā . tatparyāyaḥ . pūrbajaḥ 2 agriyaḥ 3 . ityamaraḥ .. (yathāha manuḥ --
     sarveṣāṃ dhanajātānāmādadītāgryamagrajaḥ .) brāhmaṇaḥ . iti hemacandraḥ .. agre jāte tri ..

agrajaṅghā, strī, (agrā jaṅghā avayavāvayavinorabhedāt (karmadhārayaḥ . athavā jaṅghāyā agraṃ ṣaṣṭhītat rājadantāditvāt paranipātaḥ) pratijaṅghā . jaṅghāgrabhāgaḥ . iti hemacandraḥ ..

agrajanmā, [na] puṃ, (agre janma yasya sa bahuvrīhiḥ,) (jan + bhāve manin) brāhmaṇaḥ .. ityamaraḥ ..
     adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā .
     dānaṃ pratigrahaścaiva ṣaṭkarmāṇyagrajanmanaḥ ..
manuḥ . jyeṣṭhabhrātā . brahmā . iti viśvaḥ ..

agrajātakaḥ, puṃ, (agre jātaṃ janma yasya sa bahuvrīhiḥ, (jan + bhāve ktaḥ) brāhmaṇaḥ . samāsānta kaḥ iti śabdaratnāvalī ..

[Page 1,012a]
agrajātiḥ, puṃ, (agre jātirjanma yasya saḥ) (jan + bhāve ktin) brāhmaṇaḥ . iti hemacandraḥ ..

agraṇīḥ, tri, (agre nīyate'sau agra + nī + kvip agragrāmābhyāñca iti pāṇinisūtreṇa ṇatvaṃ .) (vahnau ca puṃ, yathā cāsyāgraṇītvaṃ tathāgniśabde niruktavyākhyāyāmuktam) agrimaḥ . śreṣṭhaḥ . iti hemacandraḥ ..

agrataḥ, [s] (agre agra + saptamyarthe tas avyaṃ) agre . prathame . tatparyāyaḥ . purataḥ 2 puraḥ 3 . ityamaraḥ ..

agrataḥsaraḥ, tri, (agrataḥ agre sarati gacchati yaḥ saḥ agrataḥ + sṛ + ṭaḥ . striyāṃ ṅīp agrataḥsarī) (puro'grato'greṣu sarteḥ iti pāṇinisūtram) agragāmī . ityamaraḥ ..

agradānī, [n] puṃ, (agre dānaṃ pretoddeśena tilādyarpaṇaṃ grāhyatvena vidyate'sya agra + dāna + vidyamānārthe in) patitabrāhmaṇaviśeṣaḥ . sa ca pretasampradānakaṣaḍaṅgatilādidravyagrāhī . yathā --
     lobhī vipraśca śūdrāṇāmagre dānaṃ gṛhītavān .
     grahaṇe mṛtadānānāmagradānī babhūva saḥ ..
iti brahmavaivartapurāṇaṃ .. tatparyāyaḥ . āgrahārikaḥ 2 . iti smṛtiḥ ..

agraparṇī, strī, (agre parṇaṃ patraṃ yasyāḥ sā jātitvāt ṅīp) ajalomāvṛkṣaḥ . iti ratnamālā .. ālakuśī iti kecit .. agramāṃsaṃ, klo, (agraṃ pradhānaṃ manyate jñāyate yat agra + man + sa . pṛṣodarāditvāt dīrghaḥ .) hṛdayaṃ . ityamaraḥ .. udaramadhyavartimāṃsavardhanarūparogaviśeṣaḥ . iti vaidyakaṃ ..

agrayānaṃ, klī, (agraṃ prathamaṃ yānaṃ sanāgamanaṃ) nāsīraṃ . senāgragamanaṃ . iti hemacandraḥ ..

agralohitā, strī, (agramagrabhāgaḥ lohitaṃ raktavarṇaṃ yasyāḥ sā bahuvrīhiḥ) cillīśākaṃ . iti rājanirghaṇṭaḥ ..

agravījaḥ, puṃ, (agraṃ śākhāgraṃ vījamutpattikāraṇaṃ yasya saḥ bahuvrīhiḥ . kalama iti bhāṣāyām) vījāgravṛkṣamātraṃ . sa ca kuraṇṭādiḥ . iti hemacandraḥ ..

agrasandhānī, strī, (agre phalabhogātpūrbaṃ sandhīyate anviṣyate kāryamanayā agra + sam + dhā + karaṇe lyuṭ striyāṃ ṅīp) yamapañjikā . jīvānāṃ śubhāśubhakarmalikhitaṃ yamasya pustakaṃ . iti trikāṇḍaśeṣaḥ ..

agrasaraḥ, tri, (agre sarati gacchati agra + sṛ + ṭaḥ .) agresaraḥ . agragāmī . iti hemacandraḥ .. (yathā -- agresarojaghanyānāṃ .) iti bhaṭṭikāvye .

agrahaḥ, puṃ, (nāmti grahaḥ gārhasthāśramasvīkāro yamya saḥ bahutrīhiḥ . vānaprasthe . nāsti graho jñānaṃ yasya saḥ .) jñānaśūnye ca . vānaprasthaḥ . iti trikāṇḍaśeṣaḥ .. agṛha iti pāṭhe gārhasthāśramavahirbhūtaḥ ..

agrahāyaṇaḥ, puṃ, (hāyanamya varṣasya agraḥ . haśca vrīhikālayoriti sūtreṇa hā + lyuṭ yuk ca .) māsaviśeṣaḥ . tasya vyutpattiryathā -- hāyanasyāgro'grahāyaṇaḥ nipātanāt paranipātanatvañca . ityamaraṭīkāyāṃ bharataḥ .. mārgaśīrṣamāsaḥ . iti śabdaratnāvalī .. asya paryāyaḥ āgrahāyaṇike jātaphalaṃ tatkṛtyañca mārgaśīrṣe draṣṭavyam ..

agrāhyaṃ, tri, (na grāhyaṃ grahaṇīyaṃ graha + karmaṇi . ṇyat grahaṇāyogye) agrahaṇīyaṃ . grahaṇāyogyaṃ yathā --
     agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalaṃ .
     sālagrāmaśilāsparśāt sarvaṃ yāti pavitratāṃ ..
iti tithyāditattvaṃ ..

agrimaḥ, tri, (agre bhavaḥ agra + ḍiman) pradhānaṃ . uttamaḥ . iti hemacandraḥ .. jyeṣṭhaḥ . agrajaḥ . iti jaṭādharaḥ ..

agrimā, strī, (agre bhavā agra + ḍiman) lavaṇīphalaṃ . loṇā iti khyātā . iti śabdacandrikā ..

agriyaṃ, tri, (agre bhavam agra + gha) pradhānaṃ . ityamaraḥ ..

agriyaḥ, puṃ, (agre bhava agra + gha) agrajaḥ . jyeṣṭhabhrātā . ityamaraḥ ..

agrīyaṃ, tri, (agre bhavaḥ agra + cha) pradhānaṃ . ityamaraḥ .. agraje puṃ, . iti taṭṭīkāyāṃ ramānāthaḥ ..

agruḥ, strī, (aṅgyate dravyaṃ gṛhyate'nayā agi + kru ūṅuta iti striyāṃ vā ūṅ . nipātanāt nalopaḥ .) aṅguliḥ . vedapracuraprayogo'yaṃ ..

agregāḥ, puṃ, agragāmī . iti mugdhabodhavyākaraṇaṃ ..

agregūḥ, puṃ, (agre gacchati yaḥ agre + gam + kvip ūcagamādīnāmityupasaṅkhyānamiti pāṇinivārtikena malopaḥ akārasya ūkāraḥ .) agragāmī . ityuṇādivṛttiḥ ..

agredidhiṣuḥ, puṃ, (didhiṃ dhairyaṃ syati indriyadaurbalyāt tyajati didhi + so + abdhudṛnakūjambukambukakelūkarkandhūdidhiṣu ityuṇādisūtreṇa ku ṣatvañca didhiṣuḥ punarbhūyoṣit agre gaṇanīyā didhiṣuḥ dvirūḍhā strī yasya saḥ bahu° haladantāt saptamyāḥ saṃjñāyāmiti pāṇinisūtreṇa aluk punarbhūvivāhakāriṇi jane) dvirūḍhaiva yasya kuṭumbinī sa dvijaḥ . dvija ityupalakṣaṇaṃ . didhiṣuḥ parapūrbāgre didhiṣustatpurandhrikaḥ . iti sāmānyena nāmamālādarśanāt . dvitīyavāravivāhitaputtrādimatī gṛhiṇīra svāmī iti bhāṣā . ityamaraḥ ..

agredidhiṣuḥ, strī, (prāganūḍhajyeṣṭhabhaginyāḥ prāgūḍhakaniṣṭhabhaginyāṃ . agre prathame jyeṣṭhāyāṃ bhaginyāṃ vidyamānāyāṃ gaṇanīyā didhiṣuḥ jyeṣṭhā vivāhakālāsahanarūpadhairyalopakāriṇīti vigrahe śākapārthivāditvāt samāsaḥ madhyapadalopaśca .) avivāhitajyeṣṭhabhaginīsattve agre vivāhitā kaniṣṭhā . yathā --
     jyeṣṭhāyāṃ vidyamānāyāṃ kanyāyāmuhyate'nujā .
     sā cāgre didhiṣurjñeyā pūrbā ca didhiṣuḥ smṛtā ..
iti devalaḥ . didhiṣūrdorghokārānto'pi ..

agrevaṇaṃ, klī, (vanasyāgre rājadantāditvāt paranipātaḥ aluk . vanaṃ purage āditvāt ṇatvam .) vanasyāgrabhāgaḥ . iti śabdamālā ..

agresaraḥ, tri, (agre sarati gacchatīti agre + sṛ + ṭaḥ .) agre gamanakartā . tatparyāyaḥ . purogaḥ 2 praṣṭhaḥ 3 agrataḥsaraḥ 4 puraḥsaraḥ 5 . ityamaraḥ .. agragāmī 6 agrasaraḥ 7 agragaḥ 8 purogamaḥ 9 purogāmī 10 . iti hemacandraḥ ..

agresarikaḥ, tri, (agresaraṇaṃ gamanam agre + sṛ + bhāve ap agresare gamane prasṛtaḥ agresara + ṭhan agragāmini .) agragāmī . iti trikāṇḍaśeṣaḥ ..

agryaḥ, tri, (agre bhavaḥ agra + yat .) pradhānaṃ . uttamaḥ ityamaraḥ . jyeṣṭhabhrātari puṃ iti taṭṭīkāyāṃ ramānāthaḥ ..

agha i ṅ gatau (aghi gatau karmaṇi laṭ te idito num dhātoriti pāṇinisūtreṇa num aṅghyate . kartari laṭ te aṅghate) . nindāyāṃ . ārambhe . jave . iti kavikalpadrumaḥ .. javo vegagatiḥ . i aṅghyate . ṅa aṅghate vāyurvegena gacchatītyarthaḥ . jave eva kaiścit paṭhyate . iti durgādāsaḥ ..

agha t ka tatkṛtau . iti kavikalpadrumaḥ .. tatkṛtiḥ pāpakṛrtiḥ . aghayati vyādhaḥ . karmaṇo'rthamadhyapāṭhādakarmako'yaṃ . tathā ca --
     dhātorarthāntare vṛtte dhātvarthenopasaṅgrahāt .
     prasiddheravivakṣātaḥ karmaṇo'karmikā kriyā ..
iti goyīcandraḥ .. dhātvarthena saha karmaṇa upasaṅgrahādityarthaḥ . krameṇodāharaṇāni . nadī vahati kṣaratītyarthaḥ . aghayati vyādhaḥ . bhavati ghaṭaḥ . āhate janaḥ . iti durgādāsaḥ ..

aghaṃ, klī, (agha pāpakaraṇe curāṃ aghayati agha + ṇic + ac .) pāpaṃ . duḥkhaṃ . vyasanaṃ . ityamaraḥ ..

aghamarṣaṇaṃ, tri, (aghaṃ pāpaṃ mṛṣyate utpannatve'pi nāśanena karmākṣamatvāt sahyate'nena agha + mṛṣ + karaṇelyuṭ .) pāpanāśanaṃ . sarvapāpadhvaṃsijapyaṃ . ityamaraḥ .. (utpannapāpanāśārthaṃ japye mantrabhede yathā sandhyāmantre drupadādivetyādi) aśvamedhayajñāṅgāvabhṛthasnānamantraḥ . vaidikasandhyāntargatamantrakaraṇakāghrātajalaprakṣeparūpapāpanāśakakriyāviśeṣaḥ . iti smṛtiḥ .. tāntrikasandhyāyāntu --
     ṣaḍaṅganyāsamācarya vāmahaste jalaṃ tataḥ .
     gṛhītvā dakṣiṇenaiva saṃpuṭaṃ kārayedbudhaḥ ..
     śivavāyujalapṛthvīvahnivījaistridhā punaḥ .
     abhimantrya ca mūlena saptadhā tattvamudrayā ..
     niḥkṣipet tajjalaṃ mūrdhni śeṣaṃ dakṣe nidhāya ca .
     iḍayākṛṣya dehāntaḥkṣālitaṃ pāpasañcayaṃ ..
     kṛṣṇavarṇaṃ tadudakaṃ dakṣanāḍyā virecayet .
     dakṣahaste ca tanmantrī pāparūpaṃ vicintya ca ..
     purato vajrapāṣāṇe nikṣipedastramuñcaran ..
iti tantrasāraḥ ..

aghavān, [t] tri, (aghaṃ pāpaṃ vidyate'sya agha + matup) aghaviśiṣṭaḥ . pāpī ..

[Page 1,013a]
aghāsuraḥ, puṃ, (aghanāmā asuraḥ śākapārthivāditvāt samāsaḥ madhyapadalopaśca) aghanāmāsuraḥ . sa ca kaṃsarājasenāpatiḥ . iti śrībhāgavataṃ ..

aghoḥ, [s] vya, sambodhanaṃ . yathā agho yaja iti bopadevaḥ ..

aghoraḥ, puṃ, (na ghoraḥ saumyarūpaḥ yā te rudra ! śivā tanuraghorā pāpanāśinī iti vedaḥ .) mahādevaḥ . iti śivacaturdaśīvratapūjāyāṃ .. atibhayānake abhayānake ca tri ..

aghorā, strī, (nāsti ghorā bhayānakā mūrtiryasyāḥ . atibhayānakā iti vyutpattyarthaḥ) bhādrakṛṣṇacaturdaśī . yathā --
     bhādre māsyasite pakṣe aghorākhyā caturdaśī .
     tasyāmārādhitaḥ sthāṇurnayecchivapuraṃ dhruvaṃ ..
iti smṛtiḥ ..

aghoṣaḥ, tri, (nāsti ghoṣaḥ śabdo yatra bahuvrīhiḥ śabdaśūnye, na alpaḥ ghoṣaḥ śabdo yatra bahuvrīhiḥ alpadhvaniyukte . tathāhi --
     tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
     aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ ..
iti smaraṇāt .) ābhīraśūnyadeśādiḥ . śabdarahitaḥ . alpadhvaniyuktaḥ . kalāpādivyākaraṇasya saṃjñāviśeṣe puṃ . sa ta vargaprathamadvitīyavarṇāḥ śaṣasāśca ..

aghnyaḥ, puṃ, (na hanti vināśayati sraṣṭṛtvāt na + han + kartari yak . nipātanāt sādhu .) brahmā . ityuṇādikoṣaḥ ..

aghnyā, strī, (na hanyate yā han + karmaṇi yak striyāmāp . patiṃ vo aghnyānāṃ dhanūnām iti vedaḥ .
     abadhyāñca striyaṃ prāhustiryagyonigatāmapi .. iti niṣedhāt .) strīgavī . ityamaraḥ ..

aṅka t ka pade . lakṣmaṇi . iti kavikalpadrumaḥ .. kaṇṭhyavargādyopadhaḥ . padaṃ saṅkhyāsaṃsthānaṃ . lakṣma cihnayuktakriyā . tathā ca --
     arthakriyaiva dhātūnāṃ kartṛvyāpāralakṣmaṇā .
     ātmaniṣṭhaṃ kriyārthatvaṃ dhātvartheṣvakriyātmasu ..
iti vopadevaḥ ..
     aṅkayatyarisainyāni yudhi pṛṣṭheṣu śāyakaiḥ . iti halāyudhaḥ .. aṅkayati aṅkāpayati . iti durgādāsaḥ ..

aṅkaḥ, puṃ, (aṅkayati cihnayati, aṅka + ac) cihnaṃ . (svanāmakāṅkāṃ nicakhāna śāyakaṃ iti raghuvaṃśe .) kroḍaṃ . (sapatnītanayaṃ dṛṣṭvā tamaṅkārohaṇotsukaṃ . iti viṣṇupurāṇe ..) rūpakaviśeṣaḥ . aparādhaḥ . rekhā . vibhūṣaṇaṃ . samopaṃ . sthānaṃ . nāṭakāṃśaḥ . iti medinī .. (pratyakṣanetṛcarito rasabhāvasasujjvalaḥ . bhavedagūḍhaśabdārthaḥ kṣudracūrṇakasaṃyutaḥ .. antarniṣkrāntanikhilapātro'ṅka iti kīrtitaḥ . iti sāhityadarpaṇe) . citrayuddhaṃ . iti viśvaḥ .. śarīraṃ . ityuṇādikoṣaḥ .. navasaṅkhyā . iti jyotiṣaṃ .. (kucabhūṣāyāṃ . prakaraṇe . age . kaṭipradeśe . kalaṅke . eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ . iti kumārasambhave .)

aṅkatiḥ, puṃ, (acyate pūjyate'sau anca + karmaṇi ati nyaṅkvādīnāñca iti pāṇinisūtreṇa casya kaḥ . vāyupakṣe añcati gacchati iti vyutpattyā) brahmā . agniḥ . agnihotrī . iti viśvaḥ .. vāyuḥ . iti trikāṇḍaśeṣaḥ ..

aṅkanaṃ, klī, (aṅka + ṇic bhāve lyuṭ) saṅkhyāsaṃsthānaṃ . cihnayuktīkaraṇaṃ . āṃkan dāgana iti bhāṣā . cihnakaraṇaṃ . yathā parāśarāṅgirasau .
     anyatrāṅkanalakṣmābhyāṃ vāhanirmocane kṛte .
     sāyaṃ saṃyamanārthantu na duṣyedrodhabandhayoḥ ..
aṅkanaṃ triśūlādicihnakaraṇaṃ . lakṣma sthiracihnakaraṇaṃ . iti prāyaścittatattvaṃ ..

aṅkapālikā, strī, (aṅkapāli + svārthe kaḥ striyāmāp .) āliṅganaṃ . iti śabdamālā ..

aṅkapālī, strī, (aṅkena kroḍena pālayati aṅka + pā + ali striyāṃ vā ṅīp pakṣe aṅkapāliḥ .) āliṅganaṃ . dhātrī . vedikākhyagandhadravyaṃ . tasya nāmāntaraṃ koṭiḥ . iti medinī ..

aṅkaloḍyaḥ, puṃ, (aṅkena loḍyate'sau loḍa + ṇyat) ciñcoṭakavṛkṣaḥ . ceṃcko iti bhāṣā . ciñcoḍamūla iti kecit .. asya guṇāḥ . gurutvaṃ . ajīrṇakāritvaṃ . śītalatvañca . iti rājavallabhaḥ ..

aṅkitaḥ, tri, (aṅka + kta .) lāñchitaḥ . cihnitaḥ . iti vyāḍiḥ ..

aṅkī, strī, (aṅkaḥ + striyāṃ ṅīp .) aṅkyaḥ . mṛdaṅgaviśeṣaḥ . iti śabdaratnākalī ..

aṅkuraḥ, puṃ, (aṅka + urac) vījodbhavaḥ . nūtanotpannatṛṇādiḥ . (darbhāṅkureṇa caraṇaḥ kṣata ityakāṇḍe tanvī sthitā katicideva padāni gatvā . iti śāku, ntale . asya paryāyaḥ . abhinavodbhid 2 . ityamaraḥ .. udbhedaḥ 3 prarohaḥ 4 (cūtāṅkurāsvādakaṣāyakaṇṭhaḥ .. iti kumārasambhave .) akuraḥ 5 . iti rājanirghaṇṭaḥ . rohaḥ 6 aṅkaraḥ 7 . iti hemacandraḥ .. jalaṃ . raktaṃ . loma . iti medinī ..

aṅkurakaḥ, puṃ, (aṅkyate tṛṇādibhirnirmīyate'sau aṅka + urac tataḥ svārthe ka) nīḍaḥ . pakṣivāsasthānaṃ . iti śabdabhālā ..

aṅkuśaḥ, puṃ klī, (aṅkyate hasticālanārthamāhanyate'nena aṅka + uśac .) hasticālanārthalohamayavakrāgrāstraṃ . ḍāṅgaśa iti bhāṣā . tatparyāyaḥ . śṭaṇiḥ 2 . ityamaraḥ .. sṛṇiḥ 3 . iti taṭṭīkā .. aṅkūṣaḥ 4 . ityuṇādikoṣaḥ .. (rāmāyaṇe --
     uṣṭrān hayān kharān nāgān jaghnurdaṇḍakaṣāṅkuśaiḥ ..
     kampanā aṅkuśā bhallāḥ kālacakrā gadāstathā ..
)

aṅkuśadurdharaḥ, puṃ, (aṅkuśena durdhriyate durdamyate'sau dur + dhṛ + karmaṇi khal .) durantahastī . iti trikāṇḍaśeṣaḥ ..

aṅkuśī, strī, (acyate ārādhyate'sau bauddhaviśeṣaiḥ aṅka + uśac striyāṃ ṅīp . nyaṅkādīnāñca iti casya kaḥ .) jinānāṃ caturviṃśatiśāsanadevyantargatadevīviśeṣaḥ . iti hemacandraḥ ..

aṅkūraḥ, puṃ, (aṅka + kharjūrāditvāt ūrac vā urac) aṅkuraḥ . abhinavodbhid . iti hemacandraḥ ..

aṅkūṣaḥ, puṃ klī, (aṅkyate hasticālanārthamāhanyate'nena aṅka + ūṣac karaṇe) aṅkuśaḥ . ityuṇādikoṣaḥ ..

aṅkoṭaḥ, puṃ, (aṅka + oṭac) aṅkoṭhavṛkṣaḥ . iti ratnamālā ..

aṅkoṭhaḥ, puṃ, (aṅkyate'nubhūyate'sau aṅka + oṭhac) vṛkṣaviśeṣaḥ . ākoḍa iti khyātaḥ . dhalaāṃkūḍā iti kecit . asya paryāyaḥ . nikocakaḥ 2 . ityamaraḥ .. nikoṭhakaḥ 3 likocakaḥ 4 . iti bharataḥ .. aṅkolakaḥ 5 bodhaḥ 6 nediṣṭhaḥ 7 dīrghakīlakaḥ 8 . iti jaṭādharaḥ .. aṅkoṭaḥ 9 rāmaṭhaḥ 10 . iti ratnamālā .. koṭharaḥ 11 recī 12 gūḍhapatraḥ 13 guptasnehaḥ 14 pītasāraḥ 15 madanaḥ 16 gūḍhavallikā 17 pītaḥ 18 tāmraphalaḥ 19 dīrghakīlaḥ 20 guṇāḍhyakaḥ 21 kolakaḥ 22 lambakarṇaḥ 23 gandhapuṣpaḥ 24 rocanaḥ 25 viśānatailagarbhaḥ 26 . asya guṇāḥ . kaṭutvaṃ . snigdhatvaṃ . viṣalūtādidoṣanāśitvaṃ . kaphavāyuhāritvaṃ . sūtaśuddhikāritvaṃ . recakatvañca .. * .. tatphalaguṇāḥ . śītalatvaṃ . svādutvaṃ . śleṣmanāśitvaṃ . gurutvaṃ . balakāritvaṃ . dhātupoṣakatvaṃ . virecakatvaṃ . vātapittadāhakṣayaduṣṭaraktanāśitvañca . iti rājanirghaṇṭaḥ ..

aṅkolaḥ, puṃ, (aṅkyate'nubhūyate'sau aṅka + olac) aṅkoṭhavṛkṣaḥ . ākoḍa yasya prasiddhiḥ . ityamaraṭīkāyāṃ svāmī ..

aṅkolakaḥ, puṃ, (aṅkola + svārthe kaḥ) aṅkoṭhavṛkṣaḥ . iti jaṭādharaḥ .

aṅkolikā, strī, āliṅganaṃ . iti śabdamālā ..

aṅkollasāraḥ, puṃ, (aṅkollasya sāraḥ ṣaṣṭhītat sthirāṃśaḥ .) sthāvaraviṣaprabhedaḥ . iti hemacandraḥ ..

aṅkyaḥ, puṃ, (aṅkyate vādyate harītakyākṛtirvādyaviśeṣaḥ yaḥ . aṅka + ṇyat .) harītakyākṛtimṛdaṅgaḥ . pākhaoyāja iti bhāṣā . ityamaraḥ .. taduktaṃ -- sārdhatālatrayāyāmaścaturdaśāṅgulānanaḥ . harītakyākṛtiryaḥ syādaṅkyo'ṅke sa hi vādyate .. iti bharataḥ .. (aparādhiviśeṣāṇāṃ lalāṭādiṣu rājñā aṅkanīyaḥ . manuḥ --
     prāyaścittantu kurvāṇāḥ sarve varṇā yathoditaṃ .
     nāṅkyā rājñā lalāṭe syurdāpyāstūttamasāhasaṃ ..
)

aṅga, t ka pade . (aṅgayati ceṣṭayati aṅga + ṇic ac .) lakṣmaṇi . iti kavikalpadrumaḥ .. kaṇṭhyavargatṛtīyopadhaḥ . padaṃ saṅkhyāsaṃsthānaṃ . lakṣma cihnayuktakriyā . tathā ca . arthakriyaiva dhātūnāṃ kartṛvyāpāralakṣmaṇā . ātmaniṣṭhaṃ kriyārthatvaṃ dhātvartheṣvakriyātmasu .. iti bopadevaḥ . aṅgayati aṅgāpayati, iti durgādāsaḥ ..

[Page 1,014a]
aṅga, vya sambodhanaṃ . ityamaraḥ .. (rāmāyaṇe --
     aṅgāvekṣasva saumitre kasyemāṃ manyase camūṃ . punararthaḥ .

aṅgaṃ, klī, śarīrāderekadeśaḥ . āṃ iti hindībhāṣā . tatparyāyaḥ . avayavaḥ 2 pratīkaḥ 3 apaghanaḥ 4 . ityamaraḥ .. gātraṃ . (śṭaṅgāratilake --
     aṅgāni campakadalaiḥ sa vidhāya dhātā .) apradhānaṃ . (sāhityadarpaṇe --
     eka eva bhavedaṅgī śṛṅgāro vīra eva vā .
     aṅgamanye rasāḥ sarve kāryanirvahaṇe'dbhutaṃ ..
upāyaḥ . iti medinī .. (aṅgyate viṣayo budhyate anena aṅga + karaṇe ghañ iti vyutpattyā) manaḥ . aṅgaṃ manasi kāye cetyamidhānāntaradarśanāt . yathā . hiraṇyagarbhāṅgabhuvaṃ muniṃ haririti māghaḥ .. vedāṅgaśāstrāṇi ṣaṭ . yathā --
     śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāṃ cayaḥ .
     jyotiṣāmayanañcaiva vedāṅgāni ṣaḍeva tu ..
śikṣā 1 kalpaḥ 2 vyākaraṇaṃ 3 niruktaṃ 4 jyotiṣaṃ 5 chandaḥ 6 . ityamaraḥ .. aṅgasya lakṣaṇaṃ yathā . tadīyapradhānaphalajanakavyāpārajanakatve sati tadīyapradhānaphalājanakatvaṃ . iti tithyāditattvaṭīkā ..

aṅgaḥ, puṃ, svanāmakhyātadeśaḥ . iti hemacandraḥ .. medinīkāramate nityabahuvacanāntaśabdo'yaṃ . deśaviśeṣaḥ . yathā -- vaidyanāthaṃ samāsbhya bhuvaneśāntagaṃ śive . tāvadaṅgābhidho deśo yātrāyāṃ na hi duṃṣyate .. iti śaktisaṅgamatantre 7 paṭalaḥ .. (ayañca deśaḥ saraṣvāḥ saṅgame avasthitaḥ, atra mahādevasya huṅkāreṇa kāmasya aṅgatyāgāt ayaṃ aṅganāmnā khyātaḥ . yathā rāmāyaṇe --
     anaṅga iti vikhyātastataḥprabhṛti rāghava .
     sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha ..


aṅgaḥ, tri, (aṅgaṃ vidyate'sya aṅga + arśa ādyac tathā medinyāṃ aṅgaṃ gātre pratokopāyayoḥ puṃ bhūmninīvṛti . klīvaikatve tvapradhāne triṣvaṅgavati cāntike iti medinī .) aṅgaviśiṣṭaḥ . nikaṭaḥ . iti medinī ..

aṅgagrahaḥ, puṃ, (graha + bhāve ap . aṅgānāṃ rogādinā grahaḥ vedanā) gātravedanā . iti vaidyakaṃ ..

aṅgajaṃ, klī, (aṅge jāyate aṅga + jan + saptamyāṃ janerḍa iti pāṇinisūtreṇa ḍaḥ kartari) raktaṃ . iti medinī .. śarīraje vācyaliṅgaṃ ..

aṅgajaḥ, puṃ, puttraḥ . keśaḥ . kāmaḥ . madaḥ . iti viśvamedinyau .. madasthāne gadaḥ . iti kācinmedinī .. (strīṇāṃ yauvane sāttvikabhāvaviśeṣaḥ . yathā sāhityadarpaṇe -- yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ . alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ ..

aṅgajā, strī, kanyā . aṅgājjāta ityasmāt striyāmāp ..

[Page 1,014b]
aṅgaṇaṃ, klī, (aṅgyate gamyate atra + adhikaraṇe lyuṭ pṛṣodarāditvāṇṇatvam) aṅganaṃ . catvaraṃ . ityamaraṭīkāyāṃ bharataḥ .. (devīmāhātmye, vimānaṃ haṃsasayuktametattiṣṭhatite'ṅgane .)

aṅgatiḥ, puṃ, (aṅgyate sevāyai gamyate agi + karmaṇi ati . brahmaṇi viṣṇau agnau ca .) brahmā . viṣṇuḥ . agniḥ . agnihotrī . iti śabdaratnāvalī .. (agnihotripakṣe tu kartari ati . aṅgyate gamyate 'nena iti vyutpattyā vāhane .)

aṅgadaṃ, klī, (aṅgaṃ dyati vyathayati aṅga + do + kaḥ upapadasamāsaḥ) keyūraṃ . tāḍa vājū ityādi bhāṣā . ityamaraḥ .. (rāmāyaṇe --
     dhūyamānaiśca vāsobhiḥ ślakṣṇairaṅgadamūṣaṇaiḥ .)

aṅgadaḥ, puṃ, (aṅgaṃ dyati yuddhakāle avakhaṇḍayati aṅga + do + kartari kaḥ) kapibhedaḥ . sa ca bālināmavānararājaputtraḥ . iti medinī .. (rāmāyaṇe --
     kumadaṃ pañcadaśabhirjāmbavantañca saptamiḥ .
     aśītyā bālinaḥ putramaṅgadaṃ bibhide śaraiḥ ..


aṅgadā, strī, aṅgaṃdehaṃ dadāti svasvāmini samarpayati yā aṅga + dā + kartari kaḥ striyāmāp) dakṣiṇa dighastibhāryā . iti medinīkarahemacandrau ..

aṅganaṃ, klī, aṅganabhūmiḥ . āṅgan uṭhāna iti bhāṣā . tatparyāyaḥ . catvaraṃ 2 ajiraṃ 3 . ityamaraḥ .. aṅgaṇaṃ 4 . iti taṭṭīkā .. prāṅgaṇaṃ . (rāmāyaṇe --
     mahārājāṅganaṃ śūrāḥ praviśantu mahodayaṃ .) 5 . yānaṃ . gamanaṃ . iti medinī ..

aṅganā, strī, praśastāni aṅgāni asyā iti aṅgāt kalyāṇa iti naḥ . kāminī . sundarāṅgī strī . iti medinī . (manuḥ --
     brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .) sārvabhaumanāmna uttaradiggajasya patnī . ityamaraḥ .. vṛṣakarkaṭakanyāvṛścikamakaramīnarāśayaḥ . iti jyotiṣatattvam ..

aṅganāpriyaḥ, puṃ, (aṅganānāṃ priyaḥ prītipradaḥ . striyaśca aśokapuṣpeṇa svīyamaṅgamalaṅkurvanti iti loke prasiddhiḥ . aṅganāyā dakṣiṇadikpatnyāḥ priyaḥ itivyutpattyā tatsvāmini) aśokavṛkṣaḥ . iti śabdamālā ..

aṅgapāliḥ, puṃ, (aṅgena pālyate saṃśliṣyate'nena aṅga + pā + aliḥ) āliṅganaṃ . iti trikāṇḍaśeṣaḥ .. striyāṃ ḍīp vedikākhyagandhadravye .)

aṅgamardaḥ, puṃ, (aṅgaṃ mardayati yaḥ aṅga + marda + karmaṇyaṇ upapadasamāsaḥ .) aṅgamardanakārakabhṛtyaḥ . tatparyāyaḥ . saṃvāhakaḥ 2 . iti hemacandraḥ .. aṅgamardakaḥ 3 . iti trikāṇḍaśeṣaḥ .. aṅgamardo 4 . iti halāyudhaḥ ..

aṅgamardakaḥ, puṃ, (aṅgasya mardakaḥ saṃvāhakaḥ ṣaṣṭhītat .) aṅgamardaḥ . iti trikāṇḍaśeṣaḥ ..

aṅgamardī [n] puṃ, aṅgaṃ sādhu mardayati saṃvāhayati yaḥ aṅga + marda + ṇini .) aṅgamardaḥ . iti halāyudhaḥ ..

[Page 1,014c]
aṅgaraktaḥ, puṃ, (raktaṃ raktavarṇaṃ aṅgaṃ yasya sa bahuvrīhiḥ vāhitāgnyādiṣu iti sūtreṇa paraṃ pūrvaṃ vā nipātyate .) vṛkṣaviśeṣaḥ . guṇḍārocanī iti khyātaḥ . tatparyāyaḥ . pikākṣaḥ 2 rocanī 3 laghupatrakaḥ 4 . iti śabdacandrikā .. kampillaḥ 5 karkaśaḥ 6 candraḥ 7 raktāṅgaḥ 8 . ityamaraḥ ..

aṅgarakṣiṇī, strī, aṅgaṃ rakṣati pālayati yā aṅga + rakṣa + ṇini .) aṅgatrāṇaṃ . sāṃjoyā iti bhāṣā . tatparyāyaḥ . jālikā 2 jālaprāyā 3 āyasī 4 . iti hemacandraḥ ..

aṅgarāgaḥ, puṃ, rajyate'ṅgamalaṅkriyate'nena ranja + karaṇe ghañ ghañi ca bhāvakaraṇayoriti nalopovṛddhiśca . aṅgasya rāgaḥ ṣaṣṭhītatparuṣaḥ .) gātrarañjanaṃ . aṅge candanādilepanaṃ . tatparyāyaḥ . vilepanaṃ 2 . iti hemacandraḥ .. (rāmāyaṇe --
     snānāni cāṅgarāgāṃśca mālyāni vividhāni ca .)

aṅgarāṭ, puṃ, (aṅge taddeśe rājate yaḥ aṅga + rāj + kvip upapadasamāsaḥ) . aṅgadeśādhipatiḥ . sa ca karṇaḥ . iti hemacandraḥ .. (daśarathasakhaḥ lomapādaśca rāmāyaṇe --
     sakhyaṃ tasyāṅgarājena bhaviṣyati mahātmanaḥ .
     kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati ..
     aṅgarāje'napatyastu lomapādo bhaviṣyati .
     sa rājānaṃ daśarathaṃ prārthayiṣyati bhūmipaḥ ..


aṅgaloḍyaḥ, puṃ, (aṅgena aṅgulyādinā loḍyate chidyate'sau loḍi + karmaṇi yat aṅgena loḍyaḥ tṛtīyātat puruṣaḥ . aṅkaloḍya iti pāṭhe aṅkena tadvṛkṣasthitacihnaviśeṣeṇa loḍyaḥ anumeyaḥ dhātūnāmanekārthatvādatra loḍidhāturanumānārthaḥ .) ciñcāṭakatṛṇaṃ . iti ratnamālā .. aṅkaloḍya iti ca pāṭhaḥ ..

aṅgavaḥ, puṃ, aṅge svadehe vāti atiśuṣkatvāt līnamiva bhavati aṅga + vā + kartari kaḥ . śuṣkaphalaṃ . iti śabdacandrikā ..

aṅgavikṛtiḥ, puṃ, (aṅgānāṃ vikṛtirvikāro yasmāt bahubrīhiḥ .) apasmārarogaḥ . iti rājanirghaṇṭaḥ ..

aṅgavikṣepaḥ, puṃ, (vi + kṣip + bhāve ghañ . aṅgasya vikṣepaḥ ekasthānādanyasthāne cālanaṃ ṣaṣṭhītatpuruṣaḥ aṅgahāro'ṅgavikṣepa ityamaraḥ .) aṅgahāraḥ . aṅgacālanarūpanṛtyaṃ . ityamaraḥ ..

aṅgavaikṛtaṃ, klī, (vikṛti + prajñādibhyaśca iti svārthe aṇ aṅgasya vaikṛtam) ākāraḥ . iṅgitaṃ . iti jaṭādharaḥ

aṅgasaṃskāraḥ, puṃ, (aṅgasya saskāraḥ śobhā ṣaṣṭhītat . sam + kṛ + bhāve ghañ saṃparyupebhyaḥ ityādinā iti suṭ .) kuṅkumādinā śarīraśobhādhānarūpasaṃskāraḥ . iti bharataḥ .. snānodvartanādiḥ . iti svāmī .. śarīrasaṃskāramātraṃ . ityanye .. svedādikṛtadaurgandhyaharaṇāya candanādinā udvartanānulepanādiḥ . iti sārasundarī .. tatparyāyaḥ . parikarma 2 . ityamaraḥ .. pratikarma 3 . iti kvacit pāṭhaḥ ..

aṅgahāraḥ, puṃ, (aṅgānāṃ hāraḥ ekasthānādanyasthāne cālanaṃ ṣaṣṭhītatpuruṣaḥ .) aṅgānāṃ sthānāt sthānāntaranayanaṃ . tatparyāyaḥ . aṅgavikṣepaḥ 2 . ityamaraḥ .. aṅgahāriḥ 3 . iti taṭṭīkā .. sthirahastaparyastakādiko dvātriṃśatprakāraḥ . iti madhuḥ .. vṛścikabhramarādidvātriṃśadrūpaḥ . iti rāyaḥ . aṅgulyādivinyāsastriṃ śadrūpaḥ . iti kaumudī ..

aṅgahāriḥ, puṃ, (aṅgāni hriyante cālyante'tra aṅga + hṛ + iñ ajādibhyaśca iti pāṇinisūtreṇa adhikaraṇe iñ . raṅgabhūmiḥ, nṛtyabhūmiśca .) aṅgahāraḥ . iti bharatadhṛtahaḍḍacandraḥ ..

aṅgahīnaḥ, tri, (aṅgena hīnaḥ rahitaḥ tṛtīyā tatpuruṣaḥ . hā + karmaṇi ktaḥ .) avayavarahitaḥ . aṅgahāniviśiṣṭaḥ . (yathā, yājñavalkyaḥ --
     kālakarmātmavījānāṃ doṣairmātustathaiva ca .
     garmasya vaikṛtaṃ dṛṣṭamaṅgahīnādi janmataḥ ..) aṅgahīnaṃ kriyāhīnaṃ vidhihīnañca yadbhavet ..
iti smṛtiḥ .. kāmadeve puṃliṅgaḥ ..

aṅgādhipaḥ, puṃ, (aṅgasya deśaviśeṣasya adhipaḥ ṣaṣṭhītatpuruṣaḥ .) aṅgadeśādhipatiḥ . sa ca karṇaḥ . iti bhūriprayogaḥ ..

aṅgāraḥ, puṃ, klī, (agi + āran idito numdhātoriti num .) dagdhakāṣṭhakhaṇḍaṃ . tattu niragni sāgni ca . kayalā āṅgarā iti bhāṣā . tatparyāyaḥ . alātaṃ 2 ulmūkaṃ 3 . ityamaraḥ .. ālātaṃ 4 ulmūkaṃ 5 . iti taṭṭīkā .
     (ghṛtakummasamā nārī taptāṅgārasamaḥ pumān .)

aṅgāraḥ, puṃ, (raktaṃ raktavarṇamaṅgaṃ yasya sa bahuvrīhiḥ pṛṣodarāditvāt sādhu .) maṅgalagrahaḥ . iti medinī .. hitāvalī . iti vaidyakaṃ ..

aṅgārakaḥ, puṃ, (aṅgāra + svārtha kaḥ .) maṅgalagrahaḥ ityamaraḥ --
     (dharātmajaḥ kujo bhaumo bhūmijobhūminandanaḥ .
     aṅgārako yamaścaiva sarvarogāpahārakaḥ ..
iti varāhapurāṇam .) (rāmāyaṇe --
     divīva grahayorghoraṃ vudhāṅgārakayormahat .
     kauśalānāñca nakṣatraṃ jyeṣṭhā maitrāgnidaivataṃ .
     ākramyāṅgārakastasthau viśākhāmapi cāmbare ..
) aṅgāraḥ . kuruṇṭakavṛkṣaḥ . iti medinī .. bhṛṅgarājaḥ . iti rājanirghaṇṭaḥ ..

aṅgāratailaṃ, klī, (aṅgāreṇa pakvaṃ tailaṃ śākapārthivāditvāt samāsaḥ . madhyapadalopaśca) svanāmakhyātapakvatailaṃ . tasya pākaprakāro guṇaśca . yathā --
     mūrvā lākṣā haridre dve mañjiṣṭhā sendravāruṇī .
     vṛhatī saindhavaṃ kuṣṭhaṃ rāsnā māṃsī śatāvarī ..
     āranālāḍhakenaiva tailaprasthaṃ vipācayet .
     tailamaṅgārakaṃ nāma sarvajvaravimokṣaṇaṃ ..
iti sukhabodhaḥ ..

aṅgārakamaṇiḥ, puṃ, (raktavarṇatvādaṅgārakavat maṇiḥ athavā aṅgārakasya maṇiḥ ṣaṣṭhītatpuruṣaḥ . māṇikyaṃ bhāskare deyaṃ candre muktāṃ pradāpayet prabālañca kuje dadyādityādinā tatkṛtāśubhapratikārāya prabāladānokteḥ tatpriyatvaṃ .) prabālaḥ . iti rājanirghaṇṭaḥ ..

aṅgārakuṣṭhakaḥ, puṃ, (aṅgāravarṇaṃ kuṣṭhamiva kan) hitāvalī . iti rājanirghaṇṭaḥ ..

aṅgāradhānikā, strī, (aṅgārāṇi dhīyante dhāryante'tra dhā + adhikaraṇe lyuṭ striyāṃ ṅīp . aṅgārāṇāṃ dhānī tataḥ svārthe kaḥ . pakṣe aṅgāradhānī .) aṅgāradhāraṇapātraṃ . āṅgaṭā iti khyātā . sāṃjāla iti kecit . tatparyāyaḥ . aṅgāraśakaṭī 2 hasantī 3 hasanī 4 . ityamaraḥ ..

aṅgāraparipācitaṃ, klī, (aṅgāreṇa paripācyate pari + pac + svārthe ṇic tataḥ karmaṇi ktaḥ .) aṅgārapakvaṃ . śūlaviddhāṅgāradagdhamāṃsaṃ . kāvāva iti khyātaṃ . iti śabdacandrikā ..

aṅgāraparṇaḥ, puṃ, (aṅgāravat parṇaṃ patra yasya sa bahuvrīhiḥ . vanabhede . so'syāsti tataḥ arśa ādyac tatsvāmī) citrarathagandharvaḥ . iti mahāmārataṃ ..

aṅgārapuṣpaḥ, puṃ, (aṅgāravat raktavarṇaṃ puṣpaṃ yasya saḥ bahuvrīhiḥ .) iṅgudīvṛkṣaḥ . jiyāputā . iti khyātaḥ . iti ratnamālā ..

aṅgāramañjī, strī, (aṅgāravat raktavarṇā mañjī mañjarī yasyāḥ sā bahuvrīhiḥ . samāsāntavidheranityatvāt kababhāvaḥ .) karañjaviśeṣaḥ . iti śabdaratnāvalī .. asya nāmāntaraṃ aṅgāramañjarī ..

aṅgāravallarī, strī, karañjaviśeṣaḥ . ityamaraḥ . bhārgī . guñjā . iti rājanirghaṇṭaḥ ..

aṅgāravallī, strī, (aṅgāravat raktavarṇā vallī karmadhārayaḥ . guñjālatā, svārthe kan aṅgāravallikā .) mahākarañjaḥ . bhārgī . iti rājanirghaṇṭaḥ ..

aṅgāraśakaṭī, strī, (śaknoti voḍhuṃ śakaṭaṃ . śakaṭa + striyāṃ ṅīp alpārthe śakaṭī . aṅgārasya śakaṭī ṣaṣṭhītatpuruṣaḥ . āṅṭā iti bhāṣā . dhunācī iti) aṅgāradhānikā . ityamaraḥ ..

aṅgāriḥ, strī, (aṅgāramasyā asti aṅgāra + ata in ṭhanāviti ṭhan tasya i kaḥ pṛṣodarāditvāt kalopaḥ) aṅgāradhānikā . iti jaṭādharaḥ ..

aṅgārikā, strī, (aṅgāravat raktavarṇā aṅgāra + ivārthe kan striyāṃ ṭāp) ikṣukāṇḍaṃ . palāśakalikā . iti medinī .. (aṅgāramasyā asti aṅgāra + matvarthe ṭhan tasya i kaḥ striyāṃ ṭāp iti vyutpattyā aṅgārapātram .)

aṅgāriṇī, strī, (aṅgāramasyā asti aṅgāra + matvarthe in striyāṃ ṅīp .) aṅgāradhānikā . bhāskaratyaktā dik . (sūryatyaktatayā aṅgāravat raktavarṇā dik .) iti medinī ..

aṅgāritaṃ, klī, (aṅgāramivācarati aṅgāra + kvip tataḥ ktaḥ .) palāśakalikodgamaḥ . (aṅgāraṃ karoti aṅgāra + ṇic karmaṇi ktaḥ . matvarthe itac vā dagdhaprāyakāṣṭhaṃ) dagdhe tri . iti viśvaḥ .

aṅgikā, strī, kañcukaḥ . kāṃcalī iti khyātā . iti hemacandraḥ ..

[Page 1,015c]
aṅgirā, [s] puṃ, (aṅgati brahmaṇo mukhānniḥsarati agi gatau + as iras ca) muniviśeṣaḥ . sa ca brahmaṇo mukhājjātaḥ . tasya bhāryā kardamamunikanyā śraddhā . puttraḥ utathyaḥ 1 vṛhaspatiḥ 2 . kanyā sinīvālī 1 kuhūḥ 2 rākā 3 anumatiḥ . 4 . iti śrībhāgavataṃ ..

aṅgī, [n] tri, (aṅgaṃ vidyate'sya aṅga + matvarthe in .) aṅgaviśiṣṭaḥ . avayavī . yathā yenāṅgenāṅgī vikṛto bhaṇyate tasmādaṅgācca tri . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. pradhānaṃ . mukhyaḥ . yathā . yadyaṅgī syādrasāntare . iti ghvanikāraḥ ..

aṅgīkāraḥ, puṃ, (aṅgīti ccyantaṃ tatpūrbakāt kṛ + ghañ) svīkāraḥ . tatparyāyaḥ . sambit 2 āgūḥ 3 pratijñānaṃ 4 niyamaḥ 5 āśravaḥ 6 saṃśravaḥ 7 abhyupagamaḥ 8 samādhiḥ 9 pratiśravaḥ 10 . ityamaraḥ ..

aṅgīkṛtaṃ, tri, (aṅgoti ccyantaṃ tatpūrbakāt kṛ + karmaṇi ktaḥ) svīkṛtaṃ tasya paryāyaḥ . ūrīkṛtaṃ 2 urarīkṛtaṃ 3 āśrutaṃ 4 pratijñātaṃ 5 saṃgīṇaṃ 6 viditaṃ 7 saṃśrutaṃ 8 samāhitaṃ 9 upaśrutaṃ 10 upagataṃ 11 pratiśrutaṃ 12 abhyupagataṃ 13 . ityamaraḥ ..

aṅguriḥ, strī, (agi gatau + u ṇic ralayorekatvasmaraṇāt lasya ratvam) pāṇipādāṅgalī . ityuṇādikoṣaḥ ..

aṅguriḥ, strī, (aṅga + uṇic pakṣe ṅīp) aṅgulī . ityamaraṭīkā ..

aṅgurīyaḥ, puṃ, klī, (aṅgareridaṃ tatra bhavaṃ vā aṅguri + chaḥ tasya īyaḥ) aṅgulīyakaṃ . āṅguṭī iti bhāṣā . aṅgulau bhavaṃ aṅgulīyaṃ manīṣāditvāt lasya raḥ . iti bharataḥ .. (yathā rāmāyaṇe --
     dadau cāsya tadā prītaḥ svanāmāṅkābhicihnitaṃ .
     aṅgurīyamabhijñānaṃ rājaputryāḥ parantapaḥ ..
)

aṅgurīyakaṃ, klī, puṃ, (svārthe kaḥ) aṅgulīyakaṃ . ityamaraṭīkāyāṃ mukuṭādayaḥ .. rāmāyaṇe --
     rāmanāmāṅkitañcedaṃ pragṛhāṇāṅgurīyakaṃ .

aṅgulaḥ puṃ, (aṅga + un aṅgau haste līyate aṅgu + lī + ḍaḥ) hemacandraḥ .. aṅgulī .. ityamaraṭīkāyāṃ ramānāthaḥ .. aṣṭayavaparimāṇaṃ . ityamaraṭīkāyāṃ vācaspatiḥ .. (aṣṭasaṃkhyakayavodaraparimāṇe yavodarairaṅgulamaṣṭasaṃkhyairiti bhāskarācāryokteḥ na° .) (yathā rāmāyaṇe --
     na hyaviddhvaṃ tayorgātre babhūvāṅgulamantaraṃ .)

aṅguliḥ, strī, (aṅga + ulic) karaśākhā . āṅgula iti bhāṣā . (yathā manuḥ --
     kāyamaṅgulimūle'gre daivaṃ pittryaṃ tayoradhaḥ .) gajakarṇikā . hastiśuṇḍāgramāgaḥ . iti hemacandraḥ .. aṅguṣṭhaḥ . ityuṇādikoṣaḥ ..

aṅgulitoraṇaṃ klī, (aṅguleḥ toraṇaṃ vahirdvāramiva ṣaṣṭhītatpuruṣaḥ) candanādidvārā lalāṭe kṛto'rdhacandraḥ . iti hārāvalī ..

[Page 1,016a]
aṅgulimudrā, strī, (aṅguleḥ mudaṃ lakṣaṇayā dhārayiturharṣaṃ rāti dadāti yā aṅgulimud + rā + kartari kaḥ) sākṣarormikā . prabhunāmnā svanāmnā vā aṅkitamaṅgurīyakaṃ . chāpera āṅguṭī moharakhodā āṅguṭī iti bhāṣā . ityamaraḥ ..

aṅgulimudrikā, strī, (aṅgulimudrā + svārthe kaḥ) aṅgulimudrā . ityamaraṭīkāyāṃ ramānāthaḥ ..

aṅgulimoṭanaṃ, klī, (aṅgulyormoṭanaṃ mardanaṃ yasmin tat bahuvrīhiḥ) aṅgulidvayamardanajātaśabdaḥ . āṅgulamaṭkāna iti bhāṣā . tatparyāyaḥ . pucchaṭī 2 . iti trikāṇḍaśeṣaḥ .. svacchaṭī 3 aṅgulisandeśaḥ 4 . iti hārāvalī .. mucuṭī 5 . iti jaṭādharaḥ .. mucuṭītu muṣṭiparyāye hemacandreṇa likhitā .

aṅgulisandeśaḥ, puṃ, (aṅgulyā āṅgulighvaninā sandeśaḥ moṭanaṃ ṣaṣṭhītatpuruṣaḥ sam + diś + bhāve ghañ) aṅgulimoṭanaṃ . iti hārāvalī ..

aṅgulī, strī, (aṅga + ulic striyāṃ vā ṅīp pakṣe aṅguliḥ) śarīrāvayavaviśeṣaḥ . āṅgula iti bhāṣā . (rāmāyaṇe --
     kaniṣṭhāyāmapyaṅgulyāṃ bhrāturmama sa rākṣasaḥ ..
     jvālāṅgulībhirbhagavān viṣṭabhyaḥ sa hutāśanaḥ ..
) tatparyāyaḥ . karaśākhā 2 . ityamaraḥ .. (aṅguliḥ 3 aṅguriḥ 4 aṅgurī 5 aṅgulaḥ 6 .) iti taṭṭīkā .. sā krameṇa pañcadhā, yathā -- aṅguṣṭhaḥ 1 tarjanī 2 madhyamā 3 anāmikā 4 kaniṣṭhā 5 ityamarajaṭādharau .. hastiśuṇḍāgraṃ . iti medinī ..

aṅgulīkaḥ, puṃ, klī, (aṅgulyāṃ kāyate nidhīyate'sau aṅgulī + kai + ghañarthe karmaṇi kaḥ) aṅgulīyakaṃ . iti trikāṇḍaśeṣaḥ ..

aṅgulīpañcakaṃ, klī, (pañcānāmaṅgulīnāṃ samāhāraḥ dvigusamāsaḥ rājadantāditvāt pañcaśabdasya paranipātaḥ) hastasya pañcāṅgulāni yathā -- aṅguṣṭhaḥ 1 pradeśinī 2 madhyamā 3 anāmikā 4 kaniṣṭhikā 5 . iti rājanirghaṇṭaḥ ..

aṅgulīyaḥ, puṃ, klī, (aṅgulyā ayaṃ tatrabhavo vā aṅgulī + cha tasya īyaḥ) aṅgulīyakaṃ . ityamaraṭīkā ..

aṅgulīyakaṃ, klī puṃ, (aṅgulīya + svārthe kaḥ) aṅgulibhūṣaṇaṃ . āṅguṭī iti bhāṣā . tatparyāyaḥ . ūrmikā 2 . ityamaraḥ .. aṅgurīyakaṃ 3 aṅgurīyaḥ 4 aṅgulīyaḥ 5 . iti taṭṭīkā .. karāroṭaḥ 6 aṅgulīkaḥ 7 . iti trikāṇḍaśeṣaḥ .. puṃsi pramāṇaṃ . ayaṃ maithilyabhijñānaṃ kākutsthasyāṅgurīyakaḥ . iti bhaṭṭiḥ ..

aṅgulīsambhūtaḥ, puṃ, (aṅgulyāṃ sambhūtaḥ jātaḥ saptamītatpuruṣaḥ) nakhaḥ . iti rājanirghaṇṭaḥ ..

aṅguṣṭhaḥ, puṃ, (aṅgau haste mukhyatvena tiṣṭhati yaḥ aṅgu + kartari kaḥ ambāmbagobhū ityādinā ṣatvam) vṛddhāṅguliḥ . ityamaraḥ . vuḍo āṅgula iti bhāṣā . (manuḥ --
     aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate .)

aṅgūṣaḥ, puṃ, (aṅgati gacchati agi + ūṣan) nakulaḥ . bāṇaḥ . ityuṇādikoṣaḥ ..

[Page 1,016b]
aṅghaḥ, [s] klī, (aṅghyate ṭurgatiṃ gacchatyanena aghi + sarvadhātubhyo'sun iti asun) aṃhaḥ . pāpaṃ . ityuṇādikoṣaḥ .. (sūryaśatake --
     vidadhatu ghṛṇayaḥ śīghramaṅghovighāta .)

aṅghiḥ, puṃ, (aṅghyate gacchatyanena aghi + karaṇe ik) aṅghriḥ . iti viśvaḥ ..

aṅghriḥ, puṃ, (aṅghyate gacchatyanena aghi + karaṇe riḥ) pādaḥ . (sūryaśatake -- śīrṇaghrāṇāṅghripāṇīn .) vṛkṣamūlaṃ . iti trikāṇḍaśeṣaḥ .. aṅghrināma, [n] klī, (aṅghrirūpeṇa namate jalādyākarṣaṇena kalpate yat aṅghri + nam + an ṇicca) vṛkṣamūlaṃ . iti hemacandraḥ ..

aṅghrināmakaḥ, puṃ, (aṅghrināma + svārthe kaḥ) vṛkṣamūlaṃ . ityamaraḥ ..

aṅghripaḥ, puṃ, (aṅghriṇā pibati aṅghri + pā + ḍa) vṛkṣaḥ . iti hemacandraḥ ..

aṅghriparṇī, strī, (aṅghrivat parṇaṃ patraṃ yasyāḥ sā bahuvrīhiḥ striyāṃ ṅīp) pṛśniparṇī . cākuliyā iti khyātā . ityamaraṭīkāyāṃ ramānāthaḥ ..

aṅghrivallikā, strī, (aṅghrivat valliḥ upamitikarmadhārayaḥ . svārthekaḥ) citraparṇīvṛkṣaḥ . cākuliyā iti bhāṣā . ityamaraḥ .. asyā rūpāntaraṃ aṅghrivalliḥ aṅghrivallī ..

aca i pūjāyāṃ . iti kavikalpadrumaḥ .. i añcate . añcu gatipūjanayoriti pūjārtho yaḥ sa evāyaṃ . idit pāṭhaḥ pūjāyāṃ nalopābhāvāt . udanubandhābhāvaśca kṣudhavasapajārthāñcetyādinā ktvāpratyayasya niṣṭhāyāśca nityembidhānāt . iti durgādāsaḥ ..

aca i ña gatau . mliṣṭoktau . iti kavikalpadrumaḥ .. i añcyate . ña añcati añcate . iti durgādāsaḥ ..

aca u ña gatau mliṣṭoktau . iti kavikalpadrumaḥ .. acati acate . u acitvā (udito vā itīḍabhāvapakṣe) aktvā . mliṣṭoktiravyaktaśabdaḥ . iti durgādāsaḥ ..

acaṇḍī, strī, (caḍi kopane pacādyac idittvāt num striyāṃ ṅīp na caṇḍī nañsamāsaḥ) suśīlā gauḥ . śānta gāi iti bhāṣā . tatparyāyaḥ sukarā 2 . ityamaraḥ .. akopanā strī ..

acalaḥ, puṃ, (calati yaḥ cal + pacādyac na calaḥ nañsamāsaḥ) parvataḥ . (rāmāyaṇe --
     āsasāda tato rāmaṃ sthitaṃ śailamivācalaṃ .) kīlakaḥ . iti medinī .. akampe tri .. (śivaḥ, sthiraḥ . yaduktaṃ --
     na svarūpāt na sāmarthyāt naca jñānādikāt guṇāt .
     calanaṃ vidyate yasyetyacalaḥ kīrtito'cyutaḥ ..
avikārī, kūṭasthaḥ) .

acalakīlā, strī, (acalaḥ sumeruparvataḥ kīlaḥ stambhasvarūpo yasyāḥ sā bahuvrīhiḥ . kīlo leśe dvayoḥ stambha iti medinī) pṛthivī . iti śabdaratnāvalī ..

acalatviṭ, [ṣ] puṃ, (acalā sthirā tviṭ yasya saḥ bahuvrīhiḥ) kokilaḥ . iti śabdacandrikā ..

acalabhrātā, [ṛ] puṃ, bauddhagaṇādhipaviśeṣaḥ . sa tu śeṣajainācāryasya ekādaśaśiṣyāntargataḥ . iti hemacandraḥ ..

acalā, strī, (na calā nañsamāsaḥ) pṛthivī . iti medinī .. yathā rāmāyaṇe --
     pṛthivīmapi kāmaṃ taṃ sasāgaravanācalāṃ .

aciradyutiḥ, strī, (acirā kṣaṇasthāyinī dyutiḥ kāntiryasyāḥ sā bahuvrīhiḥ) vidyut . iti trikāṇḍaśeṣaḥ ..

aciraprabhā, strī, (acirā kṣaṇasthāyinī prabhā kāntiryasyāḥ sā bahuvrīhiḥ) vidyut . iti hemacandraḥ ..

acirarociḥ, [s] strī, (acirā rociḥ kāntiryasyāḥ sā bahuvrīhiḥ) vidyut . iti jaṭādharaḥ ..

acirā, strī, (aciṃ jñānopadeśaṃ rāti dadāti yā aci + rā + kartari ka upapadasamāsaḥ ac + bhāve ik) arhatāṃ mātṛviśeṣaḥ . iti hemacandraḥ ..

acirāṃśuḥ, strī, (acirāḥ kṣaṇasthāyinaḥ aṃśavaḥ kiraṇā prabhāḥ yasyāḥ sā bahuvrīhiḥ .) vidyut . iti halāyudhaḥ .. acirāt vya aciraṃ . śīghraṃ . avilambaṃ . yathā --
     acirādupakarturācaredathavātmaupayikīmupakriyāṃ . iti naiṣadhaṃ ..

acirābhā, strī, (acirā kṣaṇasthāyinī ābhā dīptiryasyāḥsā bahuvrīhiḥ) vidyut . iti hārāvalī ..

acetanaḥ, tri, (nāsti cetanā jñānaṃ yasya sa bahuvrīhiḥ) cetanārahitaḥ . caitanyaśūnyaḥ . ajñānaḥ . yathā --
     kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu . iti meghadūtakāvyaṃ .. sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanaṃ . iti carakaḥ ..

acaitanyaṃ, klī, (na caitanyaṃ cetanā nañtatpuruṣaḥ) niścetanā . cetanābhāvaḥ . ajñānaṃ . yathā --
     acaitanyamidaṃ viśvaṃ caitanyaṃ devameva yat .
     na jānantyapi śāstrajñā bhramantyeva hi kevalaṃ ..
iti caitanyacandrāmṛtaṃ .. tadvati tri ..

acchaṃ, vya, (na cchyati sammukhatvāt dṛṣṭiṃ nāvṛṇoti na cho + ghañarthe kaḥ nañtatpuruṣaḥ) ābhimukhyaṃ . sāmmukhyaṃ . iti medinī ..

acchaḥ, tri, (na cchyati nirmalatvāt dṛṣṭiṃ nāvṛṇoti nañ + cho + kartari kaḥ upapadasamāsaḥ) svacchaḥ . nirmalaḥ . ityamaraḥ .. (amaruśatake, acchakapolamūlagalitaiḥ) .

acchaḥ, puṃ, (na cchyati nimmalatvāt dṛṣṭiṃ nāvṛṇoti na + cho + kartari kaḥ upapadasamāsaḥ) sphaṭikaḥ . bhālūkaḥ . iti medinī ..

[Page 1,017a]
acchabhallaḥ, puṃ, (acchā nirmalāḥ bhallāḥ śastrāṇīva nakhā yasya saḥ bahuvrīhiḥ yathā -- medinyāṃ bhallaḥ syāt puṃsi bhallūke śastrabhede punardvayoḥ) bhālūkaḥ . ityamaraḥ . taṭṭīkākāramate accho bhallaśceti śabdadvayamapi ..

acchā, strī, (aḥviṣṇuśchāyate ācchādyate'nayā, ccho + karaṇe aṅ . asya viṣṇoḥ chā ācchādanaṃ ṣaṣṭhītatpuruṣaḥ . akāro vāsudevaḥ syādityekākṣarīyakoṣe .) viṣṇorācchādanaṃ . iti mugdhabodhavyākaraṇaṃ ..

acchidraṃ, tri, (nāsti chidraṃ yatra bahuvrīhiḥ) chidrarahitaṃ . doṣābhāvaviśiṣṭaṃ . yathā śātātapaparāśarau . --
     acchidramiti yadvākyaṃ vadanti kṣitidevatāḥ .
     praṇamya śirasā grāhyamagniṣṭomaphalaiḥ samaṃ ..
iti śrāddhatattvaṃ ..

acchidrāvadhāraṇaṃ, klī, (acchidrasya doṣarahitakarmaṇaḥ avadhāraṇaṃ niścayaḥ) doṣarahitakarmaniścayaḥ . tajjñāpakavākyaṃ . yathā -- tataḥ karmamātraprāptācchidrāvadhāraṇaṃ kuryāt . tathāca śātātapaparāśarau . --
     acchidramiti yadvākyaṃ vadanti kṣitidevatāḥ .
     praṇamya śirasā grāhyamagniṣṭomaphalaiḥ samaṃ ..
iti śrāddhatattvaṃ .. api ca . vaśiṣṭhaḥ .
     tataḥ śāntiṃ prakurvīta avadhāraṇavācanaṃ . avadhāraṇaṃ acchidrāvadhāraṇaṃ . iti tithyāditattvaṃ .. tadvākyaṃ yathā -- adyāmuke māsi amukapakṣe amukatithau matkṛtaitadamukakarmācchidramastu ..

acchinnaṃ, tri, (chida + karmaṇi ktaḥ na chinnaṃ nañsamāsaḥ) chedarahitaṃ . akartitaṃ . yathā gargaḥ --
     śrutvā puttrasya vai janma kṛtvā vedoditāḥ kriyāḥ .
     acchinnanālaṃ paśyettaṃ dattvā rukmaṃ phalānvitaṃ ..
iti śuddhitattvaṃ .. api ca . śaṅkhaḥ .
     aśraddadhānaḥ pāpātmā nāstiko'cchinnasaṃśayaḥ .
     hetuniṣṭhaśca pañcaite na tīrthaphalabhāginaḥ ..
acchinnasaṃśayaḥ phalopāyetikartavyatāsu niścayaśūnyaḥ . iti prāyaścittatattvaṃ ..

acyutaḥ, puṃ, (na cyavate svarūpato na gacchati yaḥ nitya iti yāvat . cyu + kartari ktaḥ na cyutaḥ nañsamāsaḥ . pītāmbaro'cyutaḥ śārṅgītyamaraḥ) viṣṇuḥ . ityamaraḥ .. (yathā kumārasambhave -- tatrāvatīryācyutadattahastaḥ .) sthire tri .. so'ntyavelāyāmetattrayaṃ pratipadyetākṣitamasyacyutamasi prāṇasaṃśitamasīti chāndogyopaniṣat .

acyutāgrajaḥ, puṃ, (acyutasya agrajaḥ) balarāmaḥ . ityamaraḥ .. indraḥ . iti hemacandraḥ ..

acyutāvāsaḥ, puṃ, (oṣyate vāsaḥ kriyate'tra ā + vas + adhikaraṇe ghañ yadvā acyutasya āvāsaḥ . aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāñca nāradaḥ iti bhagavadgītāyām .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 1,017b]
aja kṣepe . gatau . iti kavikalpadrumaḥ .. ajati . iti durgādāsaḥ ..

aja ika bhāsi (aji dīptau curā iditvānnum .) iti kavikalpadrumaḥ .. ika añjayati . bhāsi doptau . iti durgādāsaḥ ..

ajaḥ, puṃ, (na jāyate notpadyate yaḥ nañ + jan + anyeṣvapi dṛśyata iti kartari ḍaḥ upapadasamāsaḥ .)
     (na hi jāto na jāye'haṃ na janiṣye kadācana .
     kṣetrajñaḥ sarvabhūtānāṃ tasmādahamajaḥ smṛtaḥ ..
iti bhārate .
     yomāmajamanādiñca vetti lokamaheśvaram . iti bhagavadgītāyām .) brahmā . viṣṇuḥ . śivaḥ . kāmadevaḥ . sūryavaṃśīyarājaviśeṣaḥ . sa ca raghurājaputtraḥ daśarathapitā ca . meṣaḥ . iti jyotiṣaṃ .. mākṣikadhātuḥ . iti hemacandraḥ .. janmarahite vācyaliṅgaḥ . chāgaḥ . iti medinī .. tatparīkṣā . yathā --
     nakṣatrāṇāṃ vibhedena narāṇāntu gaṇatrayaṃ .
     teṣāṃ śubhāya nirdiṣṭaṃ paśuvastatrayaṃ balau ..
     ye kṛṣṇāḥ śucayaśchāgāḥ paśavo'nye tathaiva ca .
     devajātimirutsṛjyāste sarvārthopasiddhaye ..
     ye pītā haritā vāpi narajāterudīritāḥ .
     ye śuklāśca mahānto vā rakṣojāteḥ śubhapradāḥ ..
     yo mohādathavājñānādvalimanyaṃ prayacchati .
     badha eva phalaṃ tasya nānyat kiñcit phalaṃ bhavet ..
iti yuktikalpataruḥ ..

ajakarṇaḥ, puṃ, (ajasya chāgasya karṇavat patraṃ yasya saḥ) asanavṛkṣaḥ . iti ratnamālā .. yathā vaidyake .
     (ajakarṇaḥ kaṭustiktaḥ kaṣāyoṣṇo vyapohati .
     kaphapāṇḍuśrutigadān mehakuṣṭhaviṣavraṇān ..
)

ajakarṇakaḥ, puṃ, (ajakarṇaḥ + svārthekaḥ) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ajakavaḥ, puṃ, klī, (ajo viṣṇuśca kaḥ brahmā ca dvandvaḥ tau vāti śivaḥ tripurāsurabadhe prīṇayatyanena aja ka + vā + karaṇe kaḥ . kaḥ prajāpatiruddiṣṭaḥ ko vāyuriti śabdita ityekākṣarīyakoṣe) śivadhanuḥ . iti trikāṇḍaśeṣaḥ ..

ajakāvaḥ, puṃ, klī, śivadhanuḥ . iti trikāṇḍaśeṣaḥ ..

ajagandhā, strī, (ajasya gandhavat gandho yasyāḥ sā) vanayavānī . tatparyāyaḥ . ajamodā 2 . kharāśvā 3 kāravī 4 . iti ratnamālā .. ugragandhā 5 . ityamaraḥ .. vṛkṣaviśeṣaḥ . vavarī iti hindībhāṣā .. iti madanavinodaḥ .. tilauṇi iti rājanirghaṇṭaḥ .. tatparyāyaḥ . vastagandhā 3 kharapuṣpā 4 avigandhikā 5 ugragandhā 6 brahmagarbhā 7 brāhmo 8 pūtimayūrikā 9 . asyā guṇāḥ . kaṭutvaṃ . uṣṇatraṃ . vātagulmodararogavarṇavraṇārtiśūlanāśitvaṃ . pītā cedañjane hitā . iti rājanirghaṇṭaḥ ..

ajagandhikā, strī, (ajasya gandhaḥ ṣaṣṭhītatpuruṣaḥ tadvat gandho'syāsti ajagandha + matvarthe ṭhan ṭhasyeka iti ṭhasya ikaḥ) varvarīvṛkṣaḥ . ityamaraḥ .. vāvariiti bhāṣā .

[Page 1,017c]
ajagandhinī, strī, (ajagandho'syāsti ajagandha + matvarthe in striyāṃ ṅīp) ajaśṭaṅgīvṛkṣaḥ . iti ratnamālā ..

ajagaraḥ, puṃ, (ajaṃ girati grasate yaḥ gṭṭa + pacādyac ajasya garaḥ ṣaṣṭhī tatpuruṣaḥ) svanāmakhyātavṛhatsarpaḥ . tatparyāyaḥ . śayuḥ 2 vāhasaḥ 3 . ityamaraḥ ..

ajagavaṃ, klī, (ajayorviṣṇubrahmaṇorgaṃ tripurāsurabadhe gītaṃ ṣaṣṭhī tatpuruṣaḥ . tādṛśaṃ gītaṃ vāti sambadhnāti yat ajaga + vā + kartari ka upapadasamāsaḥ . gañcagītañca gauścaiva gūścadhenuḥ sarasvatī ityekākṣarīyakoṣe) pinākaḥ . śivadhanuḥ . ityamaraḥ .. tasya rūpāntaraṃ . ajakavaṃ . ajakāvaṃ . ajīkavaṃ . ajagāvaṃ ..

ajagāvaṃ, klī, (ajayorviṣṇubrahmaṇorgaṃ gītaṃ ṣaṣṭhī tatparuṣaḥ . tādṛśaṃ gītamavati sampādayati yat ajaga + ava + karmaṇyaṇ upapadasamāsaḥ) śivadhanuḥ . iti śabdamālā ..

ajajīvikaḥ, puṃ, (ajaḥ jīvikā jīvanopāyo yasya saḥ) ajājīvī . chāgapālakaḥ . tatparyāyaḥ . jāvālaḥ 2 . iti hemacandraḥ ..

ajaṭā, strī, (nāsti jaṭā yasyāḥ sā) bhūmyāmalakī . iti rājanirghaṇṭaḥ .. tasyā rūpāntaraṃ . ajaḍā . ajjhaṭā ..

ajaḍā, strī, (ajaḍāṃ jāḍyābhāvaṃ sampādayati yā ajaḍā + karotyarthe ṇic tataḥ pacādyac) kapikacchuḥ . ālakuśī iti bhāṣā .. iti rājanirghaṇṭaḥ ..

ajathyā, strī, (ajānāṃ samūhaḥ aja + thyan striyāṃ ṭāp ajasamūhaḥ . tadvannānāvarṇatvāt) svarṇayūthikā . iti dīkṣitāḥ ..

ajadaṇḍī, strī, (ajasya brahmaṇo yajñāya daṇḍaḥ kāṣṭhamasyāḥsā striyāṃ ṅīp . brahmadaṇḍīvṛkṣakāṣṭhenayajñavidhānāt .) brahmadaṇḍīvṛkṣaḥ iti rājanirghaṇṭaḥ ..

ajanakaḥ, tri, (na janakaḥ notpādakaḥ nañsamāsaḥ . janayati jan + ṇic ṇvul) anutpādakaḥ . ajanmadaḥ . asraṣṭā . akārakaḥ ..

ajananiḥ, puṃ, (na + jan + ākrośe nañyaniriti sūtreṇa nindāyāṃ bhāve aniḥ . tasyājananirevāstu jananīkleśakāriṇa iti prasiddhaprayogo'pyasti) janmarāhityaṃ . utpattyabhāvaḥ . akaraṇiḥ . śāpaḥ . yathā . ajananirastu tasya . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

ajanyaṃ, klī, (na janyate sampādyate kenāpi na + jan ṇic yat) utpātaḥ . śubhāśubhasūcakabhūkampādiḥ . ityamaraḥ .. ajananīye tri ..

ajapaḥ, puṃ, (apraśastaṃ japati paṭhati yaḥ . jap + pacādyaca na japaḥ nañsamāsaḥ .) asadadhyetā . kupāṭhakaḥ . iti hemacandraḥ .. (ajaṃ pāti rakṣati yaḥ + aja + pā + kartari ka upapadasamāsaḥ) chāgapālakaḥ . yathā --
     oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane . iti carakaḥ ..

ajapā, strī, (na japyate noccāryate'sau apitu śvāsapraśvāsayorgamanāgamanāgamanābhyāṃ sampādyate jap + ghañarthe kaḥ striyāṃ ṭāp najapā nañsamāsaḥ .) haṃsamantraḥ . yathā --
     viyadardhendulalitastadādisargasaṃyutaḥ .
     ajapākhyo manuḥ prokto dvyakṣaraḥ surapādapaḥ .. * ..
asya devatārdhanārīśvaramūrtiḥ . yathā --
     udyadbhānusphuritataḍiṃdākāramūrdhvāmbikeśaṃ pāśābhītiṃ varadaparaśuṃ saṃdadhānaṃ karābjaiḥ .
     divyākalpairnavamaṇimayaiḥ śobhitaṃ viśvamūlaṃ saumyāgneyaṃ vapuravatu naścandracūḍaṃ trinetraṃ ..
iti tantrasāraḥ .. * .. svābhāvikaniḥśvāsapraśvāsarūpeṇa jīvajapyahaṃsamantraḥ . tathāca dakṣiṇāmūrtisaṃhitāyāṃ .
     atha vakṣye maheśāni pratyahaṃ prajapennaraḥ .
     mohabandhaṃ na jānāti mokṣastasya na vidyate ..
     śrīguroḥ kṛpayā devi jñāyate japyate yadā .
     ucchvāsaniḥśvāsatayā tadā bandhakṣayo bhavet ..
     ucchvāsaireva niḥśvāsairhaṃsa ityakṣaradvayaṃ .
     tasmāt prāṇasya haṃsākhya ātmākāreṇa saṃsthitaḥ ..
     nābherucchvāsaniḥśvāsāt hṛdayāgre vyavasthitaḥ .
     ṣaṣṭiśvāsairbhavet prāṇaḥ ṣaṭprāṇā nāḍikā matā ..
     ṣaṣṭināḍyā hyahorātraṃ japasaṃkhyākramo mataḥ .
     ekaviṃśatisāhasraṃ ṣaṭśatādhikamīśvari ..
     japate pratyahaṃ prāṇī sāndrānandamayīṃ parāṃ .
     utpattirjapamārambho mṛtyustatra nivedanaṃ ..
     vinā japena deveśi japo bhavati mantriṇaḥ .
     ajapeyaṃ tataḥ proktā bhavapāśanikṛntanī ..
anyatrāpi .
     ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiṃ .
     etatsaṃkhyānvitaṃ mantraṃ jīvo japati sarvadā .. * ..
sandhyāvandanahīnā . iti mahābhārataṃ ..

ajabhakṣaḥ, puṃ, (ajānāṃ bhakṣaḥ khādyaḥ ṣaṣṭhītatpurūṣaḥ . bhakṣa + karmaṇi ghañ .) varvūravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ajamīḍhaḥ, puṃ, (ajaḥ chāgaḥ yajñe mīḍhaḥ sikto yatra saḥ taddeśādhipaḥ ajamīḍha + aṇ saṃjñāpūrbakavṛddheranityatvāt vṛddhyabhāvaḥ .) rājā yudhiṣṭhiraḥ . iti trikāṇḍaśeṣaḥ ..

ajamodā, strī, (ajānāṃ khādyatayā modo harṣo yasyāḥ sā ajānāṃ modo gandha iva gandho yasyāḥ sā) yavānikā . tatparyāyaḥ . ugragandhā 2 brahmadarbhā 3 yavānikā 4 .. ityamaraḥ . yamānī dvividhā . ekā kṣetrayamānī sā ajamodetyeva khyātā . aparā yamānītyeva khyātā . aviśeṣāt dvayorapīti subhūtiḥ .. kecittu ajamodādidvayaṃ vanayamānyāṃ . brahmadarbhādidvayaṃ yamānyāmityāhuḥ ugragandhājamodākhyā smṛtakṣetrayamāniketi . yamānī dīpako dīpyo bhūtikaśca yamāniketi ca ratnamālā .. iti bharataḥ .. * .. vaidyake tu vanayamānī iti khyātā . tatparyāyaḥ . kharāhvā 2 vastamodā 3 markaṭī 4 modā 5 gandhadalā 6 hastikāravī 7 gandhapatrikā 8 māyūrī 9 śikhimodā 10 modāḍhyā 11 vahnidīpikā 12 brahmakośī 13 viśālī 14 hayagandhā 15 ugragandhikā 16 modinī 17 phalamukhyā 18 viśalyā 19 . asyā guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . rūkṣatvaṃ . rucikāritvaṃ . kaphavāyuśūlādhmānārucijaṭharāmayanāśitvañca . iti rājanirghaṇṭaḥ .. yamānī . yathā --
     ajamodā kharāśvā ca mayūro dīpyakastathā .
     tathā brahmakuśā proktā kāravī locamastakaḥ ..
     ajamodā kadustīkṣṇā dīpanī kaphavātanut .
     uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ ..
     netrāmayakṛmicchardihidhmavastirujo haret .. * ..
atha khurāsānīyavānīnāmaguṇāḥ .
     pārasīyayavānī tu yavānīsadṛśī guṇaiḥ .
     viśeṣātpācanī rūkṣā grāhiṇī mādinī guruḥ ..
iti bhāvaprakāśaḥ ..

ajamodikā, strī, (ajaṃ modayati harṣayati yā . mud + ṇic ṇvul striyāṃ ṭāp . ajasya modikā ṣaṣṭhītatpurūṣaḥ) yavānī . iti vaidyakaṃ ..

ajambhaḥ, puṃ, (na santi jambhā dantā yasya saḥ) (sūrye ca) bhekaḥ . iti śabdaratnāvalī .. na santi jambhā dantā asya ..

ajayaḥ, puṃ, (ji + bhāve ac na jayaḥ nañsamāsaḥ .) parājayaḥ . yathā --
     sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . iti bhagavadgītā .. rāḍhadeśaprasiddhanadaviśeṣaḥ ..

ajayā, strī, (na jīyate parājīyate'sau ji + karmaṇi ac striyāṃ ṭāp na jayā nañsamāsaḥ .) vijayā . bhāṅga siddhi iti khyātā . iti rājanirghaṇṭaḥ ..

ajayyaṃ, tri, (jetumaśakyaṃ ji + karmaṇi kṣayya jayyau śakyārthe iti yat na jayyaṃ nañsamāsaḥ .) jetumaśakyaṃ . ajeyaṃ . iti mugdhabodhavyākaraṇaṃ .. (yathā raghuvaṃśe -- rājñāmajayyo'jani puṇḍarīkaḥ .)

ajaraḥ, tri, (jṝ + bhāve aṅ guṇaḥ striyāṃ ṭāp, nāsti jarā jīrṇāvasthā yasya saḥ) jarārahitaḥ . vārddhakyaśūnyaḥ . yathā --
     ajarāmaravat prājño vidyāmarthañca cināyet . iti hitopadeśaḥ ..

ajarā, strī, (nāsti jarā yasyāḥ sā .) jīrṇaphañjīlatā . vṛddhadārakaprabhedaḥ . gṭahakanyā . ghṛtakumārīti khyātā . iti rājanirghaṇṭaḥ ..

ajaryaṃ, klī, (na jīryati jṭṭa + kartari ajaryaṃ saṅgatamiti sūtreṇa yat . tena saṅgatamāryeṇa rāmājaryaṃ drutamiti bhaṭṭiḥ) saṅgataṃ . sauhārdaṃ . iti hemacandraḥ .. ajarārhe tri .. (yathā raghuvaṃśe --
     mṛgarajayya jarasopadivṛmadehabandhāya punarbabandha .

ajalambanaṃ, klī, (aja iva lambyate kṛṣṇavarṇatvāt jñāyate'sau lamba + karmaṇi lyuṭ) srotoñjanaṃ . iti śabdacandrikā ..

ajalomā, [n] puṃ, (ajasya lomeva loma mañjarī yasya saḥ) vṛkṣaviśeṣaḥ . guyāśiṣā . śūyāśimbī iti ca bhāṣā . tatparyāyaḥ . śikhī 2 keśī 3 mahāhrasvā 4 agraparṇī 5 . iti ratnamālā ..

ajaśṛṅgī, strī, (ajasya chāgasya śṭaṅgamiva phalaṃ yasyāḥ sā striyāṃ ṅīp) vṛkṣaviśeṣaḥ . gāḍaraśiṅgī meḍhāśiṅgī . iti khyātā . tatparyāyaḥ . viṣāṇī 2 . ityamaraḥ .. viṣāṇikā 3 cakraśreṇī 4 ajagandhinī 5 maurvī 6 netrauṣadhī 7 āvartinī 8 . iti ratnamālā .. meṣaśṭaṅgī 9 vartikā 10 sarpadaṃṣṭrikā 11 cakṣuṣyā 12 tiktadugdhā 13 puttraśṭaṅgī 14 karṇikā 15 . asyā guṇāḥ . kaṭutvaṃ tiktatvaṃ . kaphārśaḥśūlaśothaśvāsahṛdrogaviṣarogakāsakuṣṭhanāśitvaṃ . cakṣurhitakāritvañca .. tatphalasya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaṭutvaṃ kaphavāyunāśitvaṃ . jaṭharānalarucikāritvaṃ . hṛdyatvaṃ . lavaṇāmlarasatvañca . iti rājanirghaṇṭaḥ .. (yathā suśrute --
     ajagandhāśvagandhā ca kālā saralayā saha .
     ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśothahṛt ..


ajasraṃ, klī, (nañ + jas + namikampismyajasa ityādinā ra nañsamāsaḥ) nirantaraṃ . satataṃ . ityamaraḥ .. (yathā raghuvaṃśe, ajasradīkṣāprayatasya madguroḥ kriyāvighātāya kathaṃ pravartase .)

ajahatsvārthā, strī, (na jahat na tyajan svārtho yāṃ vṛttiṃ yadvā na jahatī svārthaṃ yā lakṣaṇā sā .) lakṣaṇākhyavṛttiviśeṣaḥ . upādānalakṣaṇā . svīyārthātyāginī lakṣaṇā . yathā . kuntāḥ praviśantītyatra kuntadhāripuruṣe lakṣaṇā ityalaṅkāraśāstraṃ ..

ajahalliṅgaḥ, puṃ, (na jahat liṅgaṃ yaṃ śabdaṃ yadvā na jahat liṅgaṃ yaḥ śabdaḥ iti .) viśeṣaṇabhūto'pi svaliṅgātyāgī śabdaḥ . iti vyākaraṇaṃ ..

ajahā, strī, (na jahāti parityajati śukān, anupasargāllimpavindadhāripāri vedyejiceti sātisāhibhyaśca iti pāṇinisūtreṇa cakārasya anuktasamuccayārthāt śaḥ dvitvaṃ nañtat, striyāṃ ṭāp) śūkaśimbī . ityamaraṭīkāyāṃ svāmī .. atyājye tri ..

ajā, strī, (na jāyate notpadyate api tu utpadyate na + jan + kartari ḍa nañ samāsaḥ . atra nañśabdaḥ śiraścālane . ādyāśaktipakṣe nañniṣedhārthaḥ, ajāmekāṃ lohitaśuklakṛṣṇāṃ namāma iti sāṅkhyatattvakaumudyāṃ .) chāgī . ityamaraḥ .. māyā . ādyā śaktiḥ . iti purāṇaṃ .. (ajāmekāṃ lohitakṛṣṇaśuklāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpām ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogyāmajo'nyaḥ -- iti śvetāśvataropaniṣad ..) oṣadhibhedaḥ . (yathā suśrute --
     ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā .)

ajāgaraḥ, puṃ, (na jāgarayati sevanena lokān nidrāpayati yaḥ, jāgṭa + ṇic jāgro'viciṇa noṅitsu iti guṇaḥ tataḥ pacādyac nañsamāsaḥ .) bhṛṅgarājavṛkṣaḥ . iti śabdaratnāvalī .. jāgaraṇarahite tri ..

ajājī, strī, (ajena vīyate atyutkaṭagandhatayā tyajyate'sau aj + iñ ajādibhyaśca iti karmaṇi iñ . ajena ājiḥ tṛtīyā tat . striyāṃ vāṅīp) śvetajaurakaḥ . kṛṣṇajīrakaḥ . kākodumbarikā . iti rājanirghaṇṭaḥ ..

ajājīvaḥ, puṃ, (ajena ajavyavasāyena ājīvati samyak prāṇān dhārayati yaḥ, ā + jīva + pacādyac ajena ājīvaḥ tṛtīyātatpuruṣaḥ) jāvālaḥ . chāgopajīvī . ityamaraḥ ..

ajātaḥ, tri, (jan + kartari ktaḥ na jātaḥ nañsamāsaḥ .) ajanmaviśiṣṭaḥ . anutpannaḥ . yathā . ajātapakṣā iva mātaraṃ khagāḥ . iti śrībhāgavataṃ .. (yathā dāyabhāge --
     ye jātā ye'pyajātā vā ye ca garbhe vyavasthitāḥ .
     vṛttiṃte'pi hi kāṅkṣanti vṛttilopovigarhitaḥ ..
)

ajātaśatruḥ, puṃ, (ajātaḥ sarvapriyatvāt anutpannaḥ śatruryasya saḥ) rājā yudhiṣṭhiraḥ . iti hemacandraḥ .. (yathā mahābhārate --
     ajātaśatrumāsādya kuntī vacanamabravīt .) (śivaḥ . kāśīputtraḥ . śamīkaputtraḥ .) (yathā harivaṃśe,
     śyāmaputtraḥ śamīkastu śamīko rājyamāvahat .
     jugupsamāno bhojatvādrājasūyamavāpa saḥ .
     ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ ..
) (vimbisāraputtraḥ sa ca śākyamunisamakālonaḥ ..)

ajātāriḥ, puṃ, (ajātaḥ sarvapriyatvāt anutpannaḥ ariḥ śatruryasya saḥ) rājā yudhiṣṭhiraḥ . iti bhūriprayogaḥ ..

ajātaulvaliḥ, puṃ, (ajayā upajīvī taulvaliḥ muniviśeṣaḥ śākapārthivāditvāt samāsaḥ madhyapadalopaśca . tulvalasyāpatyaṃ tulvala + ata iñiti iñ) ajopajīvimuniviśeṣaḥ . iti madhyapadalopikarmadhārayasamāse supadmavyākaraṇaṃ .. tulvalasyāpatyaṃ taulvaliḥ ajopajīvī cāsau taulvaliśceti . iti taṭṭīkā ..

ajādanī, strī, (ajena tṛptyarthamadyate bhakṣyate'sau ad + karmaṇi lyuṭ striyāṃ ṅīp ajasya adanī khādyā ṣaṣṭhītatpuruṣaḥ) kṣudradurālabhā . iti rājanirghaṇṭaḥ ..

ajāneyaḥ, puṃ, (ajavat śivavṛṣavat yathāsthānamārohiṇaṃ nayati prāpayati . ā + nī + kṛtyalyuṭo bahulamiti sūtreṇa kartari yat . ajaśchāge haribrahmadhātusmarahare vṛṣe iti medinī) uttamaghoṭakaḥ . tatparyāyaḥ . hayottamaḥ 2 vātāśvajātyaḥ 3 . iti trikāṇḍaśeṣaḥ .. ajāneyaḥ 4 kulīnaḥ 5 . ityamaraḥ .. nirbhaye tri . iti trikāṇḍaśeṣaḥ ..

ajāntrī, strī, (ajasya antramiva dehabandhanamiva antraṃ tadākāramañjarī yasyāḥ sā ṣidgaurādibhyaśca iti ṅīṣ) vṛkṣaviśeṣaḥ . nīlavarṇavonā iti bhāṣā tatparyāyaḥ . nīlavuhnā 2 nīlapuṣpī 3 atilomaśā 4 nīlinī 5 chagalāntrī 6 antaḥkoṭharapuṣpī 7 . iti ratnamālā .. vastāntrī . vṛddhadārakaḥ . iti rājanirghaṇṭaḥ ..

ajāpālakaḥ, tri, (ajānāṃ pālakaḥ rakṣakaḥ ṣaṣṭhītatpuruṣaḥ) ajājīvī . chāgarakṣakaḥ . iti śabdaratnāvalī ..

ajitaṃ, tri, (na jitaṃ na parājitaṃ nañsamāsaḥ . ji + karmaṇi ktaḥ) anirjitaṃ . iti hemacandraḥ .. atiparājitaśca ..

ajitaḥ, puṃ, (na jitaḥ na kenāpi parājita aiśvaryeṇa . vedhāḥ śārṅgo'jitaḥ kṛṣṇo dṛḍhaḥ śaṅkarṣaṇo'cyuta iti sahasranāma paryāye .) viṣṇuḥ . buddhaḥ . tīrthakṛjjainaviśeṣaḥ . iti hemacandraḥ .. śivaḥ . iti tasya sahasranāmamadhye paṭhitaḥ ..

ajinaṃ, klī, (ajati dhūlyādi āvṛṇoti yat aj + kartari inan bāhulyāt ajervyadyañ pośca iti navī ādeśaḥ) (ajājinaṃ śoṇitavinduvarṣi ceti kumārasambhave) carma . brahmacāryādidhāryakṛṣṇasārāditvak . ityamaraḥ .. jinabhinne vācyaliṅgaṃ .

ajinapatrā, strī, (ajinaṃ carma patraṃ pakṣo yasyāḥ sā) carmacaṭikā . cāmacikā iti khyātā . tatparyāyaḥ . jatukā 2 . ityamaraḥ .. jatūkā 3 . iti taṭṭīkā .

ajīnapatrī, strī, (ajīnaṃ carma patraṃ yasyāḥ sā gaurāditvāt ṅīṣ) jatukā . iti rājanirghaṇṭaḥ ..

ajinayoniḥ, puṃ, (ajinānāṃ carmaṇāṃ yoniḥ ākaraḥ ṣaṣṭhītatpuruṣaḥ . yoniḥ strīpuṃsayoścasyādākare smaramandire iti medinī) hariṇaḥ . ityabharaḥ ..

ajiraṃ, klī, (ajati gṛhānniḥsarati yatra aja + adhikaraṇe kirac . uṭhāna iti bhāṣā . ajati gacchati yaḥ iti vāyuḥ . ajati gacchati kṣaṇabhaṅgaramiti yāvat iti śarīraṃ . ajanti indriyāṇi gacchantyatra iti vyutpattyā viṣayaḥ .) catvaraṃ . (yathā viṣṇupurāṇe --
     punaśca bharatasyābhūdāśramasyoṭajājire .) vāyuḥ . śarīraṃ . maṇḍūkaḥ . viṣayaḥ . iti medinī ..

ajihmaṃ, tri, (jihi vakratāyāṃ jihi + mak na jihmaṃ nañsamāsaḥ) avakraṃ . saralaṃ .. ityamaraḥ .. bheke puṃ . iti śabdaratnāvalī .. (yathā manuḥ --
     ajihmāmaśaṭhāṃ śuddhāṃ jīvet brāhmaṇajīvikāṃ .)

ajihmagaḥ, puṃ, (ajihmaṃ saralaṃ gacchati yaḥ ajihma + gam + ḍaḥ upapadasamāsaḥ) bāṇaḥ . ityamaraḥ .. avakrage vācyaliṅgaḥ .. (yathā rāmāyaṇe --
     te tasya kāyaṃ nirbhidya raktapuṅkhā ajihmagāḥ .
     niṣpeturlohitādigdhā raktā iva mahoragāḥ ..
     na hyabiddhaṃ tayorgātre babhūvāṃgulamantaraṃ .
     nānirbhinnaṃ na cādhvastamapi sūkṣmamajihmagaiḥ ..
)

ajihvaḥ, puṃ, (nāsti jihvā yasya saḥ) bhekaḥ . iti trikāṇḍaśeṣaḥ .. jihvārahite tri ..

[Page 1,019c]
ajīrṇaṃ, klī, (jṝ + ktaḥ, na jīrṇaṃ nañsamāsaḥ) apākaḥ . tatparyāyaḥ . vāyugaṇḍaḥ 2 antarvamiḥ 3 palatāśayaḥ 4 . iti trikāṇḍaśeṣaḥ .. athājīrṇasya viprakṛṣṭaṃ nidānamāha . atyambupānādviṣamāśanācca sandhāraṇāt svapnaviparyayācca . kāle'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya .. sandhāraṇāt kṣudvātamūtrapurīṣādīnāṃ . svapnaviparyayāt divāśayanādrātrau jāgaraṇāt . laghu cāpītyapiśabdāt snigdhoṣṇādiguṇayuktamapi .. * .. anyacca .
     īrṣābhayakrodhapariplutena lubdhena rugdainyanipīḍitena .
     pradveṣayuktena ca sevyamānamannaṃ na samyak paripākameti ..
pariplutena vyāptena . uktakāraṇebhyo'timātrabhojanaṃ viśeṣādajīrṇasya kāraṇamajīrṇañca bahuvyādhīnāṃ kāraṇamityāha .
     anātmavantaḥ paśuvadbhuñjate ye'pramāṇataḥ .
     rogānīkasya te mūlamajīrṇaṃ prāpnuvanti hi ..
anātmavantaḥ abuddhimantaḥ . rogānīkasya visūcyādeḥ . mūlaṃ kāraṇaṃ .. * .. anyacca .
     prāyeṇāhāravaiṣanyādajīrṇaṃ jāyate nṛṇāṃ .
     tanmūlo rogasaṃghātastadvināśādvinaśyati ..
tadvināśādvinaśyati ajīrṇavināśāt vinaśyati rogasaṃghāta ityarthaḥ . yadvā tat ajīrṇaṃ āśāt bhakṣaṇāt vinā bhakṣaṇābhāve vinaśyati nivartate ityarthaḥ .. * .. ajīrṇasya sāmānyasya lakṣaṇamāha .
     glānirgauravamāṭopo bhramo mārutamūḍhatā .
     vibandho'tipravṛttirvā sāmānyājīrṇalakṣaṇaṃ ..
mārutamūḍhatā vāyoravarodhaḥ . vibandhaḥ malāpravṛttiḥ .. * .. sannikṛṣṭakāraṇaiḥ sahitānajīrṇasya bhedānāha .
     āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ . tribhirityekaśo na tu militaiḥ .
     ajīrṇaṃ kecidicchanti caturthaṃ rasuśeṣataḥ .. kecit suśrutādayaḥ .. rasaśeṣataḥ bhuktasya pakvasya sārabhūto yo dravaḥ sa rasaḥ so'pi pacyate . bhuktasya pakvasya sārabhūto yo dravaḥ sa cāpakvaḥ sa rasaśeṣaḥ tasmāt caturthamajīrṇaṃ natvāmājīrṇaṃ .. * .. nanvāmājīrṇādrasaśeṣasya ko bheda ucyate . āmaṃ madhuratāgatamapakvaṃ annameva . rasaśeṣastu bhuktasya pakvasya sārabhūto yo dravaḥ sa cāpakva iti bhedaḥ . ajīrṇaṃ pañcamaṃ kecit nirdoṣaṃ dinapāki ca . nirdoṣaṃ gauravabhramaśūlādidoṣājanakaṃ . dinapāki ca āhāro'horātreṇa pākaṃ yātīti svabhāvaḥ . yattu mātrākālasātmyādidoṣāddināntare pākaṃ yāti taddinapāki . ataeva yāmamadhye na bhoktavyamiti vacanaṃ -- vadanti ṣaṣṭhaṃ cājorṇaṃ prākṛtaṃ prativāsaraṃ . prākṛtaṃ avikārakaṃ . prativāsaraṃ pratidinabhāvi . bhuktaṃ yāvannajīrṇaṃ tāvadajīrṇamityucyate . etadabhidhānasya prayojanaṃ pākārthaṃ vāmapārśvaśayanapriyaśabdādisevanādikaṃ . na cātrāhārasya niṣedhaḥ . prātarāśe tvajīrṇe tu sāyamāśo na duṣyatīti vacanena sāyamāśasyāvaśyaṃ kartavyatvāt .. * .. āmājīrṇasya lakṣaṇamāha --
     tatrāme gurutotkleśaḥ śotho gaṇḍākṣikūṭagaḥ ḥ udgāraśca yathābhuktamavidagdhaḥ pravartate .. gurutā udarāṅgayoḥ . utkleśaḥ upasthitaṃ vamanamiva . akṣikūṭo'kṣipuṭakaḥ . avidagdhaḥ anamlo nirgandhaśca .. * .. vidagdhājīrṇasya lakṣaṇamāha --
     vidagdhe bhramatṛṇmūrchāpittācca vividhā rujaḥ .
     udgāraśca sadhūmāmlaḥ svedo dāhaśca jāyate ..
vividhā rujaḥ auṣacoṣadāhādayaḥ .. * .. viṣṭabdhājīrṇasya lakṣaṇamāha --
     viṣṭabdhe śūlamādhmānaṃ vividhā vātavedanāḥ .
     malavātāpravṛttiśca stambho moho'ṅgapīḍanaṃ ..
vātavedanāḥ todabhedādayaḥ .. stambho gātrāṇāṃ . moho mūrchā .. * .. rasaśeṣājīrṇasya lakṣaṇamāha,
     rasaśeṣe'nnavidveṣo hṛdayāśuddhigaurave .. * .. etasya upadravānāha --
     mūrchā pralāpo vamathuḥ prasekaḥ sādanaṃ bhramaḥ .
     upadravā bhavantyete mṛtiśca rasaśeṣataḥ .. * ..
atiśayitebhyaḥ āmādyajīrṇebhyo visūcyādirogānāha --
     āmaṃ vidagdhaṃ viṣṭabdhamityajīrṇaṃ yadīritaṃ .
     visūcyalasakau tasmādbhaveccāpi vilambikā ..
nātra yathāsaṅkhyaṃ tadā viṣṭabdhādvilambikā bhavitu marhati . sā ca kaphavātābhyāṃ bhavatītyekaikato'jīrṇādvisūcyāditrayotpattiḥ .. * .. visūcyādiniruktimāha --
     sūcībhiriva gātrāṇi tadutsantiṣṭhate'nilaḥ .
     yatrājīrṇena sā vaidyairvisūcīti nigadyate .. * ..
visūcyā nidānamāha --
     na tāṃ parimitāhārā labhante viditāgamāḥ .
     mūḍhāstāmajitātmāno labhante'śanalolupāḥ ..
viditāgamāḥ jñātāyūrvedāḥ .. * .. visūcyā lakṣaṇamāha --
     mūrchātisārovamathūḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ .
     vaivarṇyakampau hṛdaye rūjaśca bhavanti tasyāṃ śirasaśca bhedaḥ ..
udveṣṭanaṃ hastapādayoḥ . śiraso bhedaḥ śiraḥśūlaṃ .. visūcyā upadravānāha --
     nidrānāśo'ratiḥ kampo mūtrāghāto visaṃjñatā .
     amī upadravā ghorā visūcyāḥ pañca dāruṇāḥ ..
amī upadravā ghorā amī nidrānāśādayaḥ upadravāḥ sarveṣāmeva rogāṇāṃ ghorā bhayaṅkarāḥ . visūcyāḥ pañca dāruṇā visūcyāstu pañcāpi yadi syustadā dāruṇāḥ prāṇabhayaṅkarāḥ .. * .. alasakalakṣaṇamāha --
     kukṣirānahyate'tyarthaṃ pratāmyet parikūjati .
     nirūddho mārūtaścaiva kukṣāvupari dhāvati ..
     vātavarco nirodhaśca yasyātyarthaṃ bhavedapi .
     tasyālasakamācaṣṭe tṛṣṇodgārau ca yasya tu ..
ānahyate ādhmāyate . pratāmyet glāyati . parikūjati ārtanādaṃ karoti . kukṣau ajīrṇena nirūddho mārutaḥ upari dhāvati hṛdayakaṇṭhādikaṃ gacchatītyarthaḥ . kāśyapastvāha --
     nādho yāti na cāpyurdhvamāhāro na ca pacyate .
     koṣṭhe sthito'lasībhūtastato'sāvalasaḥ smṛtaḥ ..
visūcyalasayorariṣṭamāha --
     yaḥ śyāvadantauṣṭhanakho'lpasaṃjñaḥ chardyardito'bhyantarayātanetraḥ .
     kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so'punarāgamāya ..
sarvavimuktasandhiḥ sarve vimuktāḥ śithilībhūtāḥ sandhayo yasya saḥ .. * .. vilambikāyā lakṣaṇa māha --
     duṣṭañca bhuktaṃ kaphamārūtābhyāṃ pravartate nordhvamadhaśca yatra .
     vilambikāṃ tāṃ bhṛśaduścikitsāmācakṣate śāstravidaḥ purāṇāḥ ..
bhṛśaduścikitsāṃ pratyākhyāyopacaraṇīyam . iyamasāghyaibeti jejjaṭaḥ .. * .. jīrṇasyāhārasya lakṣaṇamāha --
     udgāraśuddhirutsāho vegotsargo yathocitaṃ .
     laghutā kṣutpipāse ca jīrṇāhārasya lakṣaṇaṃ .. * ..
atha cikitsā -- harītakī tathā śuṇṭhī bhakṣyamāṇā guḍena vā . saindhavena yutā vā syāt sātatyenāgnidīpanī .. guḍena śuṇṭhīmathavopakulyāṃ pathyāṃ tṛtīyāmatha dāḍimaṃ vā . āmeṣvajīrṇeṣu gudāmayeṣu varco vivandheṣu ca nityamadyāt .. vyoṣaṃ dantī trivṛccitraṃ kṛṣṇāmūlaṃ vicūrṇitaṃ . taccūrṇaṃ guḍasaṃmiśraṃ bhakṣayet prātarutthitaḥ .. etadguḍāṣṭakaṃ nāma valavarṇāgnivardhanaṃ . śothodāvartaśūlaghnaṃ plīhapāṇḍvāmayāpahaṃ .. sarvacūrṇasamo guḍo deyaḥ . kecittu dviguṇaṃ guḍaṃ dattvā guṭikāṃ kurvanti . recako'yaṃ yogaḥ . guḍāṣṭakam .. * .. dahanājamodasaindhavanāgaramaricāni cāmlatakreṇa . saptāhādagnikaraṃ pāṇḍvarśonāśanaṃ paramaṃ .. auṣadhamityadhyāhāryaṃ -- tatrāme vamanaṃ kāryaṃ vidagdhe laṅghanaṃ hitaṃ . viṣṭabdhe svedanaṃ śastaṃ rasaśeṣe śayīta ca .. vacā lavaṇatoyena bāntirāme praśasyate .. kaṇāsindhavacākalkaṃ pītvā vā śiśira mbhasā .. jalamatra sarāvamātraṃ . vacā karṣārdhamitā . saindhavaṃ karṣārdhamitaṃ . dvayoścūrṇayutena jalena pītena .
     kaṇādikalkaṃ vā pītvā vāntirāme praśasyate ityanenānvayaḥ .. * ..
     dhānyanāgarasiddhaṃ vā toyaṃ dadyādvicakṣaṇaḥ .
     āmājīrṇapraśamanaṃ śūlaghnaṃ vastiśodhanaṃ ..
     bhaved yadi prātarajīrṇaśaṅkā tadābhayāṃ nāgarasaindhavābhyāṃ .
     vicūrṇitāṃ śītajalena bhuktvā bhuktvāmaśaṅko mitamannakāle ..
     vidahyate yasya tu bhuktamātraṃ daṃdahyate hṛcca galaśca yasya .
     drākṣāṃ sitāmākṣikasamprayuktāṃ liḍhvābhayāṃ cātisukhaṃ labheta ..
     trikaṭukamajamodā saindhavaṃ jīrake dve samadharaṇadhṛtānāmaṣṭamo hiṅgubhāgaḥ .
     prathamakavalabhuktaṃ sarpiṣā cūrṇametajjanayati jaṭhare'gniṃ vātarogāṃśca hanti ..
ajamodātra yavānī . antaḥsaṃmārjakatvāt . jīrake dve śuklaṃ kṛṣṇañca . dharaṇamatra mānaṃ . tena samadharaṇaṃ dhṛtānāṃ tulyamānaṃ gṭahītānāṃ śuṇṭhyādīnāṃ bhāgāḥ sapta . tatrāṣṭamo bhāgo hiṅgunaḥ . hiṅgvaṣṭakam .. * .. śuddhaṃ sūtaṃ gandhakañca palamānaṃ pṛthak pṛthak . harītakī ca dvipalā nāgarastripalaḥ smṛtaḥ .. kṛṣṇā ca maricaṃ tadvat sindhūtthaṃ tripalaṃ mataṃ . catuṣpalā ca vijayā mardayennimbukadravaiḥ .. puṭāni sapta deyāni gharmamadhye punaḥ punaḥ . ajīrṇārirayaṃ proktaḥ sadyo dīpanapācanaḥ .. bhakṣayeddviguṇaṃ bhakṣyaṃ pācayedbhedayedapi . ajīrṇāriḥ .. * .. dvau kṣārau citrakaṃ pāṭhā karañjaṃ lavaṇāni ca . sūkṣmailāpatrakaṃ bhārgo kṛmighnaṃ hiṅgu pauṣkaraṃ .. śaṭī dārvo trivṛnmustaṃ vacā cendrayavāstathā . vṛkṣāmlaṃ jīrakaṃ dhātrī śreyasī copakuñcikā .. amlavetasamamlīkā yavānī devadāru ca . abhayātiviṣā śyāmā hapuṣāragvadhaṃ samaṃ .. tilamuṣkakaśigrūṇāṃ kokilākṣapalāśayoḥ . kṣārāṇi lauhakiṭṭañca taptaṃ gomūtrasecitaṃ .. sūkṣmacūrṇāni kṛtvā tu samabhāgāni kārayet . mātuluṅgarasenaitadbhāvayeddivasatrayaṃ .. dinatrayantu śuklena tathārdrakarasena ca . atyagnikārakaṃ cūrṇaṃ pradīptāgnisamaprabhaṃ .. upayuktaṃ vidhānena nāśayatyacirādgadān . ajīrṇamatha gulmāṃśca plīhānaṃ gudajāni ca .. udarāṇyantravṛddhiñca aṣṭhīlāṃ vātaśoṇitaṃ . praṇudatyulvanāndoṣānnaṣṭamagniṃ pradīpayet .. dvau kṣārau svarjikā yavakṣāraśca . lavaṇāṇipañca . vṛkṣāmlaṃ viṣāmbila iti loke . śreyasī harītakī . upakuñcikā magarailā . amlavetasābhāve cukraṃ dātavyaṃ . śyāmā sāṇḍa . muṣkakaḥ moṣa iti loke . kokilākṣaḥ koilaṣā iti loke . vṛhadagnimukhacūrṇaṃ .. * .. snuhyarkacitrakairaṇḍavaruṇaṃ sapunarṇavaṃ . tilāpāmārgakadalīpalāśaṃ tittilī tathā .. gṭahītvā jvālayedetat prasthaṃ bhasmākhilañca tat . jalāḍhake vipaktavyaṃ yāvat pādāvaśeṣitaṃ .. suprasannaṃ viniḥsrāvya lavaṇaprasthasaṃyutaṃ . pakkaṃ nirdhūmakaṭhinaṃ sūkṣmacūrṇokṛtaṃ punaḥ .. yavānījorakavyoṣasthūlajīrakahiṅgabhiḥ . pṛthagardhapalairebhiścūrnitaistat vimiśrayet .. ārdrakasya rasenāpi bhāvayecchoṣayet punaḥ . śītodakena taccūrṇaṃ pivet prātarhi mātrayā .. tasmin jīrṇe'nnamaśnīyādyuṣairjāṅgalajai rasaiḥ . īṣadamlaiḥ salavaṇaiḥ sukhoṣṇairvahnidīpanaiḥ .. etenāgnirvivardheta balamārogyameva ca . tatrānupānaṃ śastaṃ hi takraṃ vā bhojanaṃ hitaṃ .. mandāgnyarśovikāreṣu vātaśleṣmāmayeṣu ca . sarvāṅgaśotharogeṣu śūlagulmodareṣu ca .. aśmaryāṃ śarkarāyāñca vinmūtrānilarogiṣu . veśvānarakṣāraḥ .. * ..
     sāmudraṃ lavaṇaṃ grāhyamaṣṭakarṣamitaṃ budhaiḥ .
     sauvarcalaṃ pañcakarṣaṃ viḍasaindhavadhānyakaṃ ..
     pippalī pippalīmūlaṃ patrakaṃ kṛṣṇajīrakaṃ .
     tālīśaṃ keśaraṃ cavyamamlavetasakaṃ tathā ..
     dvikarṣamātrāṇyetāni pratyekaṃ kārayedvudhaḥ .
     maricaṃ jīrakaṃ viśvamekaikaṃ karṣamātrakaṃ ..
     dāḍimaṃ syāccatuḥkarṣaṃ tvagele cārdhakarṣake .
     etaccūrṇīkṛtaṃ sarvaṃ lavaṇaṃ bhāskarābhidhaṃ ..
     bhakṣayecchāṇamānaṃ tattakramastukakāñjikaiḥ .
     vātaśleṣmabhavaṃ gulmaṃ plīhānamudaraṃ kṣayaṃ ..
     arśāṃsi grahaṇīṃ kuṣṭhaṃ vivandhañca bhagandaraṃ .
     śūlaṃ śothaṃ śvāsakāsāvāmadoṣañca hṛdrujaṃ ..
     aśmarīṃ śarkarāñcāpi pāṇḍurogaṃ kṛmīnapi .
     mandāgniṃ nīśayedetaddvīpanaṃ pācanaṃ paraṃ ..
     hitāya sarvalokānāṃ bhāskareṇaitadīritaṃ .
     hanyāt sarvāṇyajīrṇāni bhuktamātramasaṃśayaṃ ..
     nimbu rasādikaṃ dattvā guṭikāmapyakekurvanti ..
atha dāḍimasya vījānāṃ cūrṇaṃ karṣacatuṣṭayamitaṃ deyaṃ . bhāskaralavaṇacūrṇaṃ .. * .. saindhavaṃ samūlamagadhā cavyānalanāgaraṃ pathyā . kramavṛddhi magnivṛddhyai vaḍavānalanāmacūrṇaṃ syāt .. vaḍavānalacūrṇaṃ .. * .. pathyānāgarakṛrṣṇākarañjavilvāgnibhiḥ sitātulyaiḥ . vaḍavānala iba jarayati bahugurvapi bhojanaṃ cūrṇaṃ dvitīyaṃ vaḍavānalacūrṇaṃ .. * ..
     elātvaṅnāgapuṣpāṇāṃ mātrottaravivardhitā .
     maricaṃ pippalī śuṇṭhī catuḥpañca ṣaḍuttaraṃ ..
     dravyāṇyetāni yāvanti tāvatī sitaśarkarā .
     cūrṇametat prayoktavyamagnisandīpanaṃ paraṃ ..
samaśarkaracūrṇaṃ .. * .. indrāsanaṃ saptapalaṃ triphalāyāḥ palatrayaṃ . palatrayaṃ tryūṣaṇasya sitāyāśca catuḥpalaṃ .. amṛtā śataputrī ca tathā kṛṣṇāparājitā . āsāṃ cūrṇaṃ samādāya palamātraṃ pṛthak pṛthak .. bhāvayedekataḥ sarvaṃ bhṛṅgarājarasena tu . svabhāvikamidaṃ cūrṇaṃ snigdhabhāṇḍe vinikṣipet .. vilihan madhusarpirbhyāṃ mandāgneḥ sahasā naraḥ . mucyate grahaṇīrogāt gudarogāt sajāṭharāt .. mehaṃ kuṣṭhañca vīsarpavātarogān saśoṇitān . na cātra parihāro'sti bhojanaṃ sarvakāmikaṃ .. rogānīkapraśāntyarthaṃ munibhiḥ parikīrtitaṃ . asyābhyāsāt balaṃ vīryaṃ puṣṭidṛṣṭiyaśastathā .. trisaptāhaprayogeṇa jāyate nātra saṃśayaḥ . jvālāmukhīcūrṇaṃ .. * .. atha ajīrṇe rasāḥ --
     dvipalaṃ gandhakaṃ śuddhaṃ palamekantu pāradaṃ .
     mṛtaṃ lohaṃ tathā tāmraṃ karṣadvayamitaṃ pṛthak ..
     saṃcūrṇya sarvaṃ saṃmiśrya drāvayitvāgniyogataḥ .
     samyagdrutaṃ samastaṃ tatpañcāṅguladale kṣipet ..
     punaḥ saṃcūrṇya tatsarvaṃ lohapātre nidhāya ca .
     jambīrasya rasaṃ tatra pūtaṃ palaśataṃ kṣipet ..
     cullyāṃ niveśya tadyatnāt mṛdunā vahninā pacet .
     rase tasmin ghanībhūte tatsaṃśoṣya vicūrṇayet ..
     pañcakolakaṣāyasya cukreṇa sahitasya ca .
     bhāvanāstatra dātavyāḥ pañcāśatsaṃkhyayā śanaiḥ ..
     bhṛṣṭaṭaṅkanacūrṇena tulyena saha melayet .
     maricenāpi tulyena tadardhena viḍena ca ..
     bhāvayet saptakṛtvastaccaṇakāmlajalena ca .
     tataḥ saṃśoṣya saṃpiṣya kūpīmadhye nidhāpayet ..
     rasaḥ kravyādanāmāyaṃ bhairavānandayoginā .
     uktaḥ siṃhalarājāya bahumāṃsāśine purā ..
     bhakṣayedbhojanasyānte māṣadvayamitaṃ rasaṃ .
     bhakṣayitvā rasaṃ paścāt pivettakraṃ sasaindhavaṃ ..
     atīvaguru yadbhuktamatimātramathāpi vā .
     tatsarvaṃ jīryati kṣipraṃ rasasyaitasya bhakṣaṇāt ..
     śūlaṃ gulmañca viṣṭambhaṃ plīhānamudaraṃ tathā .
     rasaḥ kravyādanāmāyaṃ vinihanti na saṃśayaḥ
kravyādo raso'jīrṇe .. * .. rasendracintāmaṇau rasaratnapradīpe rasapradīpe ca ..
     kṣāratrayaṃ sūtagandhau pañcakolamidaṃ śubhaṃ .
     sarbaistulyā jayā bhṛṣṭā tadardhā śigrujā jaṭā ..
     etat sarvaṃ jayāśigruvahnimārkavajairdravaiḥ .
     bhāvayetridinaṃ gharme tato laghupuṭe kṣipet ..
     saptadhārdradravairghṛṣṭo raso jvālānalo bhavet .
     niṣko'sya madhunā līḍho'nupānaṃ guḍanāgaraṃ ..
     hantyajīrṇamatīsāraṃ grahaṇīmagnimārdavaṃ .
     śleṣmahṛllāsavamanamālasyamarūciṃ javāt ..
pañcakolaṃ -- pippalī pippalībhūlaṃ cavyacitrakanāgaraṃ . jayātra vijayā . mārkavo bhṛṅgarājaḥ . laghupuṭe gajapuṭe . ārdramārdrakaṃ . niṣkaḥ ṭaṅkaḥ . jvālānalo raso'jīrṇe .. * .. rasapradīpe --
     ṭaṅkaṇaṃ rasagandhau ca samaṃ bhāgatrayaṃ viṣāt .
     kapardaḥ svarjikākṣārau māgadhī viśvabheṣajaṃ ..
     pṛthak pṛthak karṣamātraṃ vasubhāgamihoṣaṇaṃ .
     jambīrāmlairdinaṃ ghṛṣṭaṃ bhavedagnikumārakaḥ ..
     visūcīśūlavātādivahnimāndyapraśāntaye .
kṣārīyavakṣāraḥ . agnikumāroraso visūcyādyajīrṇe .. * .. rasendracintāmaṇau -- śuddhasūtaṃ gandhakañca palamānaṃ pṛthak pṛthak . harītakī ca dvipalā nāgarastripalaḥ smṛtaḥ .. kṛṣṇā ca maricaṃ tadvat sindhūtthaṃ tripalaṃ mataṃ . catuṣpalā ca vijayā mardayennimbukadravaiḥ .. puṭāni sapta deyāni gharmamadhye punaḥ punaḥ . ajīrṇārirayaṃ proktaḥ sadyo dīpanapācanaḥ .. bhajñayeddviguṇaṃ bhakṣyaṃ pācapedrecayedapi . ajīrṇāriḥ .. * .. pāradāmṛtalavaṅgagandhakaṃ bhāgayugmamaricena miśritaṃ . tatra jātiphalamardhabhāgikaṃ tittiḍīphalarasena marditaṃ .. vahnimāndyadaśavanāktraśano rāmavāṇa iti viśruto rasaḥ . saṅgraha grahaṇi kumbhakarṇakamāmavātakharadūṣaṇaṃ jayet .. dīyate tu caṇakānumānataḥ sadya eva jaṭharāgnidīpanaḥ . rocakaḥ kaphakulāntakārakaḥ śvāsakāsavamijantunāśanaḥ .. pārābhāga 1 viṣabhāga 1 lavaṅgabhāga 1 gandhakabhāga 1 maricabhāga 8 jāyaphalabhāga 2 . rāmavāṇaraso'jīrṇe .. * .. rasendracintāmaṇau -- palaṃ ciñcākṣāraḥ palaparimitaṃ pañcalavaṇaṃ dvayaṃ samyakpiṣṭaṃ bhavati laghu nimbuphalarasaiḥ . tatastaptaṃ tasmin palaparimitaṃ śaṅkhaśakalaṃ kṣipedvārān sapta dravati tadanenaiva vidhinā .. palapramāṇa kaṭukatrayañca palārdhamānena ca hiṅgubhāgaḥ . viṣaṃ paladvādaśabhāgayuktaṃ tāvānraso gandhaka eṣa coktaḥ --
     badarāsthipramāṇena vaṭīmetasya kārayet .
     bhakṣayet sarvadā sā syāt sarvājīrṇapraśāntaye ..
     sarvodareṣu śūleṣu visūcyāṃ vividheṣu ca .
     agnimāndyeṣu gulmeṣu sadā śaṅkhavaṭī hitā ..
śaṅkhavaṭī ajīrṇe .. * .. rasapradīpe --
     snugarkaciñcāpāmārgarambhātilapalāśajān .
     lavaṇān bhiṣagādadyāt pratyekaṃ palamātrayā ..
     lavaṇāni pṛthak pañca grāhyāṇi palamātrayā .
     svarjikā ca yavakṣāraṣṭaṅkaṇaṃ tritayaṃ palaṃ ..
     sarvaṃ trayodaśapalaṃ sūkṣmacūrṇaṃ vidhāya tu .
     nimbūphalarase prasthasaṃmite tat parikṣipet ..
     tatra śaṅkhasya śakalaṃ palaṃ vahnau pratāpya tu .
     vārānnirvāpayet sapta sarvaṃ dravati tadyathā ..
     nāgaraṃ tripalaṃ grāhyaṃ maricañca paladvayaṃ .
     pippalī palamānā syāt palārdhaṃ bhṛṣṭahiṅgunaḥ ..
     granthikaṃ citrakaṃ cāpi yavānī jīrakaṃ tathā .
     jātīphalaṃ lavaṅgañca pṛthak karṣadvayonmitaṃ ..
     rasogandho viṣañcāpi ṭaṅkaṇañca manaḥśilā ..
     etāni karṣamātrāṇi sarvaṃ saṃcūrṇya miśrayet .
     śarāvārdhena cukreṇa saṃnīya vaṭikāñcaret ..
     māṣapramāṇāṃ sā vaidyairvṛhacchaṅkhavaṭī smṛtā ..
     sarbājīrṇapraśamanī sarvaśūlanivāriṇī .
     visūcyalasakādīnāṃ sadyo bhavati nāśinī ..
vṛhacchaṅkhavaṭikā ajīrṇe .. * ..
     ṭaṅkaṇakaṇāmṛtānāṃ sahiṅgulānāṃ samabhāgāḥ .
     maricasya bhāgayugalaṃ nimbunīrairvaṭī kāryā ..
     vaṭikāṃ kalāyasadṛśīmekāṃ dve vā samaśnīyāt .
     satvaramajīrṇaśāntyai vahnervṛddhyai kaphadhvastyai ..
ajīrṇakaṇṭako rasaḥ .. * ..
     jalapītamapāmārgamūlaṃ hanyādvisūcikāṃ .
     satailaṃ kāravellyambu vidhunoti visūcikāṃ ..
     bālamūlasya niḥkvāthaḥ pippalocūrṇasaṃyutaḥ .
     visūcīnāśanaḥ śreṣṭho jaṭharāgnivivardhanaḥ ..
     vilvanāgaraniḥkvātho hanyācchardivisūcikāṃ .
     vilvanāgarakaiḍaryakvāthastadadhiko guṇaiḥ ..
kaiḍaryaṃ kaṭphalam --
     vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samāvāpya ca mātuluṅgyāḥ .
     chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena ..
mātuluṅgī madhukarkaṭī . anubhūtamidam --
     apāmārgasya patrāṇi maricāni samāni ca .
     aśvasya lālayā piṣṭānyañjanād ghnanti sūcikāṃ ..
     visūcyāmativṛddhāyāṃ takraṃ dadhisamaṃ jalaṃ .
     nārikelāmbu peyaṃ vā prāṇatrāṇāya yojayet ..
     tvakpatrarāsnāgurūśigrukuṣṭhairamlaprapiṣṭaiḥ savacāśatāhvaiḥ .
     udvartanaṃ khallivisūcikāghnaṃ tailaṃ vipakvañca tadarthakāri ..
tvaktailam .. * ..
     kuṣṭhasaindhavayoḥ kalkaḥ cukraṃ tailaṃ tu tacchṛtaṃ .
     visūcyā mardanaṃ tena khallīśūlanivāraṇam ..
kuṣṭhatailam .. * .. pipāsāyāṃ tathotkleśe lavaṅgasyāmbu śasyate . jātīphalasya vā śītaṃ śṛtaṃ bhadraghanasya vā .. * .. utkleśalakṣaṇam --
     utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritaṃ .
     hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśediti ..
     sarūgvānaddhamudaramamlapiṣṭaiḥ pralepayet .
     dārūhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ ..
haimavatī śvetavacā . dārūṣaṭkam .. * ..
     takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramārtiṃ jaṭhare nihanyāt .
     svedo ghaṭairvā bahuvāspapūrṇairūṣṇaistathānyairapi pāṇitāpaiḥ ..
     vilambikālasakayorayameva kriyākramaḥ .
     ataṇvaitayorūktaṃ pṛthak neha cikitsitam ..
     tadbhasmakaṃ gurūsnigdhasāndramandahimasthiraiḥ .
     annapānairnayecchāntiṃ pittaghnaiśca virecanaiḥ ..
     atyuddhatāgniśāntyai māhiṣadadhidugdhasarpīṃṣi .
     saṃsevetayavāgūṃ samadhūcchiṣṭāṃ sasarpiṣkāṃ .
     asakṛt pittaharaṇaṃ pāyasaṃ pratibhojanaṃ ..
     śyāmātrivṛddhipakvañca payodadyādvirecanaṃ ..
     yat kiñcit madhuraṃ medhyaṃ śleṣmalaṃ gurū bhījanaṃ .
     sarvaṃ tadatyagnihitaṃ bhuktvā prasvapanaṃ divā ..
sitataṇḍulaṃ sitakamalaṃ chāgīkṣīreṇa pāyasaṃ siddhaṃ . bhuktvā ghṛtena puruṣo dvādaśadivasādvubhukṣito bhavet .. * .. atha viśiṣṭadravyājīrṇe viśiṣṭapācanadravyamāha --
     alaṃ panasapākāya phalaṃ kadalasambhavaṃ .
     kadalasya tu pākāya budhairabhihitaṃ ghṛtaṃ ..
     ghṛtasya paripākāya jambīrasya raso hitaḥ .
     nārikelaphalatālavījayoḥ pācakaṃ sapadi taṇḍulaṃ viduḥ .
     kṣīramāśu sahakārapācanaṃ cāramajjani harītakī hitā ..
     madhūkamālūranṛpādanānāṃ parūṣakharjūrakapitthakānāṃ .
     pākāya peyaṃ picumardavījaṃ ghṛte'pi takre'pi tadeva deyaṃ ..
     kharjūraśṛṅgāṭakayoḥ praśastaṃ viśvauṣadhaṃ kutra ca bhadrasustaṃ .
     yajñāṅgavodhidruphaleṣu śītaṃ plakṣe tathā vāryuṣitaṃ praṇītaṃ ..
     taṇḍuleṣu payasaḥ payo hitaṃ dīpyakantu cipiṭe kaṇāyutaṃ .
     ṣaṣṭikā dadhijalena jīryate karkaṭī ca sumaneṣu gīryate ..
sumaneṣu godhūmeṣu . gīryate kathyate .
     godhūbhamāṣaharimanthasatīlamudgapāko bhavet jhaṭiti mātulaputtrakeṇa .
     khaṇḍañca khaṇḍayati māṣabhavaṃ tvajīrṇaṃ tailaṃ kulatthamathavā vidadhāti jīrṇaṃ ..
mātulaputtrakaḥ dhattūraphalaṃ . --
     kaṅguśyāmākanīvārāḥ kulatthaścāvilambitaṃ .
     dadhno jalena jīryanti vaidalāḥ kāñjikena tu ..
     piṣṭānnaṃ śītalaṃ vāri kṛśarān saindhavaṃ pacet .
     māṣeṇḍarī nimbamūlaṃ pāyasaṃ mudgayūṣakaiḥ ..
vaṭoveśavārāllavaṅgena pheṇīśamaṃ parpaṭaḥ śigruvījena yāti . kaṇāmūlato laḍḍukāpūpaśaṭṭāvipāko bhavecchaṣkulī maṇḍayośca .. veśavāraḥ vegara iti loke . tad yathā . -- sne ho niśāhiṅgulavaṅgakailādhānyākajīrārdrakanāgarāṇi . amloṣaṇaṃ saindhavapūrṇamanne yathocitaṃ saṃskṛtaye praṇītam .. iti .. śaṭṭā śaṭṭakaḥ pānakaviśeṣaḥ . maṇḍaḥ māṇḍe iti loke . -- kimatra citraṃ vahumatsyamāsa bhojī sukhī kāñjikapānataḥ syāt . ityadbhutaṃ kevalavahnipakvamāṃsena matsyaḥ paripākameti .. āmamāmraphalaṃ mīne tadvījaṃ piśite hitaṃ . kūrmamāṃsaṃ yavakṣārācchīghraṃ pākamupaiti hi .. kapotapārāvatanīlakaṇṭha kapiñjalānāṃ piśitāni bhuktvā . kāśasya mūlaṃ paripīya piṣṭaṃ sukhī bhavennā vahuśo hi dṛṣṭaṃ .. kapoto dhavalaḥ pāṇḍuḥ .
     śākāni sarvāṇyapi yānti pākaṃ kṣāreṇa sadyastilanālajena .
     cañcūkasiddhārthakavāstukānāṃ gāyatrisārakvathitena pākaḥ ..
cañcūkaṃ cecūru iti loke . gāyatrī khadiraḥ .
     palaṅkikākemukakāravellīvārtākuvaṃśāṅkuramūlakānāṃ ..
     upodikālāvupaṭolakānāṃ siddhārthako megharavasya paktā ..
megharavaḥ cavarāī iti loke . --
     vipacyate śūraṇakaṃ guḍena tathālukaṃ taṇḍulajodakena .
     piṇḍālukaṃ jīryati koradūṣāt kaserupākaḥ kila nāgareṇa ..
     lavaṇastaṇḍulatoyāt sarpirjambīrakādyamlāt .
     maricādapi tacchīghraṃ pākaṃ yātyeva kāñjikāttailaṃ ..
     kṣīraṃ jīryati takrena tadgavyaṃ koṣṇamaṇḍakāt .
     māhiṣaṃ māṇimanthena śaṅkhacūrṇena taddadhi ..
maṇḍakaḥ māṇḍe iti loke --
     rasālā jīryati vyoṣāt khaṇḍaṃ nāgarabhakṣaṇāt sitā nāgaramustena tathekṣuścārdrakārasāt .
     ñarāmirāgairikacabdanābhyāmabhyeti śīghraṃ munibhiḥ praṇītaṃ .
     uṣṇena śītaṃ śiśireṇa coṣṇaṃ jīrṇo bhavet kṣāragaṇastathāmlaiḥ ..
irā madirā .
     taptaṃ taptaṃ hema vā tāramagnau toye kṣiptaṃ saptakṛtvastadambhaḥ .
     pītvājīrṇaṃ toyajātaṃ nihanyāttatra kṣaudraṃ bhadrayuktaṃ viśeṣāt ..
tatra toyājīrṇe . iti jaṭharāgnivikārājīrṇavisūcikālasavilambikācikitsā . iti bhāvaprakāśaḥ ..

ajīvaḥ, tri, (nāsti jīvaḥ ātmā yasya sa bahuvrīhiḥ) mṛtaḥ . avasannaḥ . iti trikāṇḍaśeṣaḥ ..

ajīvaniḥ, strī, (nañ + jīva + ākrośenañyani riti sūtreṇa aniḥ) jīvanābhāvaḥ . akaraṇiḥ . śāpaḥ . yathā . tasyājananirevāstu . ityamaraṭīkāyāṃ bharataḥ .. ajīvanistava bhūyāt . iti sugdhavodhaṃ ..

ajugupsitaḥ, tri, (gup + san + kta na jugupsita nañ samāsaḥ) aninditaḥ . yathā --
     upaveśya tu tān viprānāsaneṣvajugupsitān .
     gandhamālyaiḥ surabhibhirarcayeddevapūrvakaṃ ..
iti mānave 3 adhyāye 209 ślokaḥ ..

ajeyaḥ, tri, (na jeyaḥ nañ samāsaḥ) iti nañ pūrvakajidhātoḥ karmaṇi yatpratyayaḥ . ajetavyaḥ . ajayanīyaḥ . yathā . --
     ajeyastvañca saṃgrāme mamāpi hi bhaviṣyati . iti skānde kāśīkhaṇḍe 23 adhyāyaḥ .

ajyeṣṭhavṛttiḥ, puṃ, (jyeṣṭhasya vṛttiḥ ācaraṇaṃ ṣaṣṭhotatpurūṣaḥ nāsti jyeṣṭhavṛttiḥ jyeṣṭhācaraṇaṃ yasya saḥbahuvrīhiḥ) jyeṣṭhavṛttirahitaḥ . bhrātṛṣu pitṛvadvartanābhāvavān . yathā --
     yojyeṣṭyo jyeṣṭhavṛttiḥ syānmāteva sa piteva saḥ .
     ajyeṣṭhavṛrtiryastu syāt sa sampūjyastu bandhuvat ..
iti mānave 9 adhyāye 110 ślokaḥ .. yo jyeṣṭhyo'nujeṣu pitṛvaddharteta sa piteva māteva agarhaṇīyo bhavati . yaḥ punastathā na varteta sa mātulādivadarcanīyaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .

ajaikapāt, [d] puṃ, (ajasya chāgasya ekaḥ pāda iva pādo yasya saḥ bahuvrīhiḥ alopaḥ) ekādaśarudrāntargatarudraviśeṣaḥ . iti śabdamālā .. (harivaṃśe --
     ajaikapādahivraghna stvaṣṭā rudrāśca bhārata .
     ekādaśaite kathitā rudrāstribhubaṇeśvarāḥ ..
)

ajaikapādaḥ, puṃ, (ajasya chāgasya ekaḥ pāda iva pādoyasya saḥ vikaṃlpe alopaḥ) rudraviśeṣaḥ . iti jaṭādharaḥ .. chando'nurodhādasandhirapi viṣṇupurāṇe candrakalāpaprastāve ajaekapāditi .. (yathā bhārate . --
     ajaikapādahivradhno virūpākṣaḥ sureśvaraḥ .
     jayanto bahurūpaśca tryambako'pyaparājitaḥ .
     vaivasvataśca sāvitroharorudrā ime smṛtāḥ
)

ajjukā, strī, (arjayati nāyakādarthamupārjayati yā arji + samika sa iti bāhulakādukan rasya ja) nāṭyoktau veśyā . ityamaraḥ .. (esā ajju ā hi a ena kimpi ālihantī ciṭṭhadi mṛcchakaṭike .)

ajjhaṭā, strī, (karaṭa iti vat ujjhati sarvadoṣān nāśayati yā ujjha + kartari aṭan striyāṃ ṭāp pṛṣodarāditvāt ukārasya aḥ . yadvā, adavyayamāścarye at āścaryakārī jhaṭaḥ saṅghāto'syāḥ . atti kvip jhaṭati jhaṭasaṃ ghāte ac . ṭāp . accāsau jhaṭā ca vā ..
     (amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram .
     cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam ..
iti suśrute .) bhūmyāmalakī . ityamaraḥ ..

ajjhalaṃ, klī, uñjhati astraṃ vārayati yā ujjha + kartari alac pṛṣodarāditvāt ukārasya akāraḥ) phalakaṃ . ḍhāla iti khyātaṃ . iti hemacandraḥ .. (puṃ, aṅgāraḥ, kokilaḥ .)

ajñaḥ, tri, (jñā + kartari kaḥ najñaḥ nañsamāsaḥ .) jaḍaḥ . mūrkhaḥ . ityamaraḥ . (yaduktaṃ --
     ajño bhavati vai vālaḥ pitā bhavati mantradaḥ .
     ajñaṃ hi vālamityāhuḥ pivetyeva tu mantradaṃ ..
yathā cājñe'phalaṃ dānaṃ tathā vipro'nṛco'phalaḥ . idaṃ śaraṇamajñānāṃ .
     ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇovarāḥ .
     dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ ..
)

ajñānaṃ, klī, (jñā + bhāve lyuṭ najñānaṃ nañsamāsaḥ) viruddhajñānaṃ . tatparyāyaḥ . avidyā 2 ahammatiḥ 3 . ityamaraḥ .. sṛṣṭikāle vrahmā prathamaṃ pañcaprakāramajñāṃnaṃ sasarja . yathā . tamaḥ 1 mohaḥ 2 mahāmohaḥ 3 tāmisraṃ 4 andhatāmisraṃ 5 . iti śrībhāgavataṃ .. vedāntamate sadasadbhyāmanirva canīyaṃ triguṇātmakaṃ bhāvarūpaṃ jñānavirodhi yatkiñcit . jñānarahite tri .. (yathā manuḥ -- ajñānāt vāruṇīṃ pītvā saṃskāreṇaiva śuddhati . ajñānātprāśya viṇmūtraṃ . ajñānāt vālabhāvācca sākṣyaṃ vitathamucyate ..)

añcatiḥ, puṃ, (añcati gacchati yaḥ añca + kartari ati) vāyuḥ . iti trikāṇḍaśeṣaḥ ..

añcalaḥ, puṃ, (añcati prāntabhāgaṃ gacchati añca + alac) vastraprāntabhāgaḥ . āṃcala iti bhāṣā . iti halāyudhaḥ .. (yathā sāhityadarpaṇe . --
     ūruḥ kuraṅgakadṛśaścañcalacenāñcalobhāti ..

añcitaḥ, tri, (añca + karmaṇi ktaḥ nāñcoḥ pūjāyāmiti nalopābhāvaḥ) pūjitaḥ . ityamaraḥ .. (yathā raghuvaṃśe . -- ubhāvalañcakraturañcitābhyāṃ tapovanāvṛttipathaṃ gatābhyāṃ ..)

añcitabhrūḥ, strī, (añcite utkṛṣṭe bhruvau yasyāḥ sā bahuvrīhiḥ) sundarabhrūyuktanārī . iti strīparyāye rājanirghaṇṭaḥ ..

añjanaṃ, klī, (anja + bhāve lyuṭ, kajjale tu gamyamāne karaṇe lyuṭ) mrakṣaṇaṃ . gamanaṃ . vyaktīkaraṇaṃ . ityanaṭ pratyayāntānjadhātvarthaṃḥ . kajjalaṃ . tattu ṣaḍvidhaṃ . yathā -- sauvīraṃ jāmbalaṃ tutthaṃ mayūraśrīkaraṃ tathā . darvikā nīlameghaśca añjanāni bhavanti ṣaṭ .. tallakṣaṇāni yathā --
     sravadrūpantu sauvīraṃ jāmbalaṃ prastaraṃ tathā .
     mayūraśrīkaraṃ ratnaṃ meghanīlantu taijasaṃ ..
     ghṛṣṭvā nigāhya caitāni śilāyāṃ taijase'thavā .
     pradadyāt sarvadevebhyo devībhyaścāpi putraka ..
     ghṛtatailādiyogena tāmrādau dīpavahninā .
     yadañjanaṃ jāyate tu darvikā parikīrtitā ..
     sarvābhāve tu tāṃ dadyāt devībhyo darvikāñjanaṃ .
     mahāmāyā jagaddhātrī kāmākhyā tripurā tathā .
     āpnuvanti mahātoṣaṃ ṣaḍbhirebhiḥ sadāñjanaiḥ ..
     vidhavā nāñjanaṃ kuryāt mahāmāyārthamuttamaṃ .
     nādatte tvañjanaṃ devī vaiṣṇavī vidhavākṛtaṃ ..
     na mṛtpātre yojayettu sādhako netrarañjanaṃ .
     na pūjāphalamāpnoti mṛtpātravihitāñjanaiḥ ..
     caturvargaprado dhūpaḥ kāmadaṃ netrarañjanaṃ .
     tasmāddvayamidaṃ dadyāddevebhyo bhaktito naraḥ ..
iti kālikāpurāṇe 68 adhyāyaḥ .. asya guṇaḥ . tārānairmalyakāritvaṃ . nirmalacandratulyanirākuladṛṣṭikāritvañca . iti rājavallabhaḥ .. sauvīrāñjanaṃ . rasāñjanaṃ . aktiḥ . masī . iti hebhacandraḥ .. agniḥ iti viśvaḥ .. ālaṅkārikabhāṣayā vyañjanākhyavṛttiḥ . yathā -- anekārthasya śabdasya vācakatve niyantrite . saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanaṃ .. iti kāvyaprakāśaḥ ..

añjanaḥ, puṃ, (anaktvi pratīcyāṃ diśi rakṣakatvena prakāśate yaḥ anja + kartari lyuṭ) paścimadighastī . añjayati raveṇaśubhāśubhe sūcayati anja + ṇic + lyuṭ) jyeṣṭhī . jeṭhī iti bhāṣā . iti viśvamedinyau, (divā natu prayoktavyaṃ netrayostīkṣṇamañjanaṃ . virekadurbalādṛṣṭirādityaṃ prāpya sīdati .. iti āgamaḥ) .

añjanakeśī, strī, (añjanavat keśoyasyāḥ sā bahuvrīhiḥ striyāṃ ṅīp yatsaṃyogena keśasya kṛṣṇatā bhavet) haṭṭavilāsinīnāmagandhadravyaṃ . ityamaraḥ ..

añjanā, strī, (anakti svakāntyā śobhate anja + yuc kartari) vānarīviśeṣaḥ . sā ca hanūmanmātā . iti medinī .. (rāmāyaṇe --
     añjaneti parikhyātā patnī keśariṇaḥ kapeḥ .
     abhiśāpakṣayājjātā punaśca divi cāriṇī ..
)

añjanādhikā, strī, (añjanāt kajjalādadhikā kṛṣṇavarṇā) añjanikā . iti hemacandraḥ ..

añjanāvatī, strī, (añjanaṃ vidyate'syāḥ atikṛṣṇavarṇatvāt añjana + matup striyāṃ ṅīp) matau ca vahva coñjanājarādīnāmiti dīrghaḥ masya vaḥ) supratīkanāmadiggajabhāryā . ityamaraḥ ..

añjanikā, strī, (añjanam añjanavat varṇovidyate'syāḥ sā añjana + arśaādyac striyāṃ ṭāp svārthe kaḥ .) jyeṣṭhīviśeṣaḥ āṃjanāi iti . āñjinā iti ca bhāṣā tatparyāyaḥ . añjanādhikā 2 hālinī 3 halāhalaḥ 4 . iti hemacandraḥ .. kṣudramūṣikā . iti jaṭādharaḥ ..

añjanī, strī, (anakti candanakumkumādibhiḥ śobhate anja + kartari lyuṭ striyāṃ ṅīp) lepyanārī . candanādilepanayogyā . iti viśvamedinyau .. kaṭukāvṛkṣaḥ . kālāñjanīvṛkṣaḥ . iti rājanirghaṇṭaḥ .

añjaliḥ, puṃ, (anja + ali śravaṇāñjalipuṭapeyamiti beṇīsaṃhāranāṭake) hastasampruṭaḥ . āṃjlā iti bhāṣā . kuḍavaparimāṇaṃ . iti medinī .. (yathā rāmāyaṇe . na prabhātaṃ tvayecchāmi niśe nakṣatrabhūṣite . kriyatāṃ me dayā bhadre mayā'yaṃracito'ñjaliḥ) ..

añjalikā, strī, (añjali + svārthe ka) vālamūṣikā . iti jaṭādharaḥ .. añjanikā . iti ca pāṭhaḥ ..

añjalikārikā, strī, (añjaleḥ kārikā) lajjālulatā . iti rājanirghaṇṭaḥ .. puttalikā . iti hemacandraḥ ..

añjasaḥ, tri, (añja + asac) avakraḥ . ṛjuḥ .. iti hemacandraḥ .

añjasā vya (añjaṃ gatiṃ vilambambā syati nāśayati añja + so + kartari kā) drutaṃ, śīghraṃ, yathārthaṃ, prakṛtaṃ, ityamaraḥ . (yathāmanuḥ --
     āsamāpteḥ śarīrasya yastu śuśrūṣate guruṃ .
     sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvataṃ ..
)

añjiḥ, puṃ, (anja + in . tilakādicihnam) preṣaṇikaḥ . prerakaḥ . ityuṇādikoṣaḥ ..

añjiṣṭhaḥ, puṃ, (anakti svatejobhirjagat prakāśayati añja + iṣṭha .) sūryaḥ . ityuṇādikoṣaḥ ..

añjīraṃ, klī, (añja + bhāve iñ striyāṃ vā ṅīp añjīm agnikāritvādi guṇaṃ rāti dadāti añjī āto'nupasarge iti kartari kaḥ . athavā añja + īram) svanāmakhyātaphalavṛkṣabiśeṣaḥ . āṃjira + iti peyārā iti ca bhāṣā . tatparyāyaḥ . mañjulaṃ 2 kākodumbarikāphalaṃ 3 . asya guṇāḥ . śītalatvaṃ . svādutvaṃ . gurūtvaṃ . vāyupittaraktakṛmiśūlahṛtpīḍākaphamukhavairasyanāśitvaṃ . agnikāritvañca . laghvañjīraṃ tasmādalpaguṇaṃ . iti rājavallabharājanirghaṇṭau ..

aṭanaṃ, klī, (aṭ + bhāve lyuṭ) bhramaṇaṃ . (yathā sarvajñatvamadhīśvaratvamagamat tvāṃ māñca bhikṣāṭanaṃ . iti ghaṇṭākarṇaḥ ..)

aṭaniḥ, strī, (aṭati tathā gacchati yatra aṭ + adhikaraṇe ani) dhanuragrabhāgaḥ . dhanukera hul iti bhāṣā . ityuṇādikoṣaḥ ..

aṭanī, strī, (aṭani + striyāmbā ṅīp) aṭaniḥ . dhanuṣkoṭiḥ . ityamaraḥ .. (yathā uttaracarite . dhvanadagurūguṇāṭaṇīkṛtakarālakolāhalaṃ) ..

aṭaruṣaḥ, puṃ, patatyanena vāsakavṛkṣaḥ . ityamaraḥ ..

aṭarūṣaḥ, puṃ, (aṭati mṛtyugrāse patatyanena aṭa + ghañarthe kaḥ . aṭaṃ kāsākhyarogaṃ roṣati nāśayati ruṣ + kartari kaḥ . athavā rūṣ + kartari kaḥ aṭasya rūṣo vā ṣaṣṭhītatpuruṣaḥ . vāsakaḥ kāsanāśaka iti vaidyake) vāsakavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

aṭaviḥ, strī, (aṭati vārdhvakye gacchati yatra aṭ + adhikaraṇe avi pañcāśati vanaṃ brajediti .) vanaṃ . iti rāyamukuṭaḥ ..

aṭavī, strī, (aṭavi + striyāṃ ṅīp) vanaṃ . ityamaraḥ . (yathā rāmāyaṇe . ānartāṃścaiva mārgadhvaṃ kāntārāṇyaṭavīstathā) ..

aṭā, strī, (aṭ + bhāve aṅ tataṣṭāp) paryaṭanaṃ . bhramaṇaṃ . iti ratnakoṣaḥ nīlakaṇṭhaśca ..

aṭāṭyā, strī, (paunaḥ punyena aṭanaṃ bhramaṇam aṭ + sūcisūtrimūtryaṭyartītyādinā yaṅ + bhāve a . striyāṃ ṭāp) paryaṭanaṃ . ityamaraḥ .. punaḥpunarbhramaṇaṃ . atiśayabhramaṇaṃ . iti vyākaraṇaṃ ..) aṭṭa ka taucchye . anādare . iti kavikalpadrumaḥ .. ṭadvayāntaḥ . ka aṭṭayati . ekaṭakāra uti rāmaḥ .. taucchyamalpībhāvaḥ . iti durgādāsaḥ ..

aṭṭa ṅa atikrame . vadhe . iti kavikalpadrumaḥ .. mūrdhvanyavargādyopadhaḥ . ṅa aṭiṭṭiṣate dantyavargādyopadhaḥ . ṅa atiṭṭiṣate . dantyavargatṛtīyopadhaḥ . ṅa aṭṭitiṣate khalaṃ rājā . iti durgādāsaḥ ..

aṭṭaṃ, klī, (aṭṭa + ac) śuṣkaṃ . bhaktaṃ . annaṃ . iti medinī bhūriprayogaśca ..

aṭṭaḥ, puṃ, (aṭṭate ekaṃ gṛhamatikramya yatra gṛhe gacchati aṭṭa + adhikaraṇe ghañ) kṣaumaḥ . ityamaraḥ .. harmyādigṛhaṃ . iti bharataḥ .. prākārāgrasthitaraṇagṛhaṃ . iti kauṭilyaḥ . aṭṭeti khyātagṛhaviśeṣaḥ . iti koṅkaṭaḥ .. prākāramaṇḍapasyopari śālā . iti kecit .. harmyādivātakuṭikā . iti kecit .. maṇḍapopari harmyapṛṣṭhaṃ . iti kecit .. prākāradhāraṇārtho'bhyantare kṣaumākhyo'ṭṭaḥ . iti bhaṭṭhaḥ .. atiśayaḥ . iti medinī .. haṭṭaḥ iti hemacandraḥ ..

aṭṭaṭṭa vya (vīpsāyādvirvacanam śakandhvāditvāt pararūpatvamasya aṭṭaṭṭahāsamaśivaṃ śivadūtī cakāra heti caṇḍī) atyuccaṃ . iti jaṭādharaḥ ..

aṭṭanaṃ (klī) cakraphalāstraṃ . iti trikāṇḍaśeṣaḥ ..

aṭṭahāsaḥ, puṃ, mahattaro hāsaḥ . śabdayuktahāsyaṃ . iti hemacandraḥ .. (yathā devīmāhātmye . devīnanādoccaiḥ sāṭṭhahāsaṃ muhūrmuhuḥ .. tryambakasyāṭṭahāsaḥ .. meghadūte) ..

aṭṭahāsakaḥ, puṃ, (aṭṭaṃ sātiśayaṃ hāsakaḥ atiśvetapuṣpatvāt hāsyakārīva dvitīyātat purūṣaḥ) kundapuṣpa vṛkṣaḥ . iti rājanirghaṇṭaḥ ..

aṭṭahāsī [n] puṃ, (aṭṭaṃ sadānandatvāt sātiśayaṃ hasati aṭṭa + hasa + ṇini upapada samāsaḥ) śivaḥ . iti hemacandraḥ ..

aṭṭālaḥ, puṃ, (aṭṭavat prāsādagṛhavat alati bhavati ala + ac) prākārādupraritanamunnatasthānaṃ . iti śrīdharasvāmī .. yathā . bhajyamānapurodyānaprākārāṭṭālagopuraṃ . iti śrībhāgavataṃ ..

aṭṭālakaḥ, puṃ, (aṭṭavat prāsādagṛhavat alati bhavati aṃl + ac svārthe kan) uparitanagṛhaṃ . aṭṭālikopari gṛhaṃ . tatparyāyaḥ . kṣaumaḥ 2 aṭṭaḥ 3 . iti hemacandraḥ ..

aṭṭālikā, strī, (aṭṭāla + svārthe kan striyāṃ ṭāp) rājagṛhaṃ . tatparyāyaḥ . nṛpāgāraṃ 2 harmyaṃ 3 saudhaṃ 4 dhavalāgāraṃ 5 . iti jaṭādharaḥ .. (rājataraṅginī, aṭitvāṭṭālikādibhyo deśebhyaḥ .)

aṭṭālikākāraḥ, puṃ, (aṭṭālikāṃ karoti yaḥ aṭṭālikā + kṛ + aṇ upapada samāsaḥ prāsādakārakaḥ) śūdrāgarbhe citrakāraurasajātajātiviśeṣaḥ . tasya karma gṛhanirmāṇādi . rāja iti thaikara iti ca bhāṣā .
     kulaṭāyāñca śūdrāyāṃ citrakārasya vīryataḥ .
     vabhūvāṭṭālikākāraḥ patito jāradoṣataḥ .
iti brahmavaivartapurāṇaṃ ..

aṭyā, strī, (aṭanam aṭ + bhāve kyap striyāṃ ṭāp samasyā iti vat) paribhramaṇaṃ . paryaṭanaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. yathā --
     tauryatrikaṃ vṛthāṭhyā ca kāmajo daśako gaṇaḥ . iti smṛtiḥ ..

aṭha i ṅa gatau iti kavikalpadrumaḥ .. i (karmaṇi) aṇṭhyate ṅa aṇṭhate . iti durgādāsaḥ ..

aṭha gate . iti kavikalpadrumaḥ .. aṭhati . iti durgādāsaḥ ..

aḍa ra na vyāptau (svādiṃ seṭ .) iti kavikalpadrumaḥ .. ra vaidikaḥ . na aḍnoti . iti durgādāsaḥ ..

aḍa udyame . (bhvādiṃ seṭ paraṃ .) iti kavikalpadrumaḥ .. aḍati lokaḥ sukhāya . iti durgādāsaḥ ..

aḍḍa abhiyoge . iti kavikalpadrumaḥ .. mūrdhanyavargatṛtoyopadhaḥ . (bhvādiṃ seṭ paraṃ aḍḍ + san laṭ tip) aḍiḍḍiṣati . kvipi saṃyogāntalope aḍ . abhiyogaḥ samādhānaṃ . aḍḍati pakṣaṃ vidvān . abhi samantāt yogo'bhiyoga iti govindabhaṭṭaḥ .. iti durgādāsaḥ .

aṇa rave . iti kavikalpadrumaḥ .. aṇati . ravaḥ śabdaḥ . iti durgādāsaḥ ..

aṇa ya ṅa jīvane . prāṇane . iti kavikalpadrumaḥ .. ya ṅa aṇyate jano duḥkhena jīvatītyarthaḥ . iti durgādāsaḥ ..

aṇakaḥ, tri, (aṇ + ac kutsāyāṃ kan) kutsitaḥ adhamaḥ . ityamaraḥ ..

aṇavyaṃ, klī, (aṇoḥ sukṣmaśasyasya cīnādikasya bhavana mutpattisthānamiti yāvat aṇu + yat) āṇavīnaṃ (aṇoḥ, sūkṣmaśasyasya cīnādikasya bhavanamutpatisthānamiti yāvat aṇ + ghañ tasya inaḥ ādivṛddhiśca) . aṇadhānyotpādakakṣetraṃ . iti rāyamukuṭaḥ ..

aṇiḥ, puṃ, strī (aṇati śabdāyate aṇ + in striyāṃ vā ṅīp) akṣāgrakīlakaḥ . rathacakrāgrasthita kīlaḥ . ityamaraḥ .. aśriḥ . sūcyādyagrabhāgaḥ . sīmā . iti medinī .. tasya rūpāntaraṃ . aṇī . āṇiḥ (aṇati śabdāyate aṇ + iñ, ajādibhyaśca iti iñ, āji iti vat) . ityamaraṭīkā ..

aṇimā [n] puṃ, (aṇu + bhāve imanica . aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā īśitvañca vaśitva ñca tathā kāmāvasāyitā ini sāṃkhyatattva kaumudyām) aṇorbhāvaḥ . aṇutvaṃ . sūkṣmatā . iti vyākaraṇaṃ . aṣṭavidhaiśvaryamadhye aiśvaryaviśeṣaḥ . ityamaraḥ .. yatprabhāvāt devāḥ siddhāśca sūkṣmībhūya sarvatra vicaranti kaiścidapi na lakṣyante . iti taṭṭīkā ..
     (aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
     īśitvañca vaśitvañca tathā kāmāvasāyitā ..
iti āgamaḥ .)

aṇīyaḥ, [s] tri, atiśayena aṇuḥ aṇu + īyasun) atyalpaṃ . atisūkṣmaṃ . ityamaraḥ .. (yathā manuḥ --
     praśāsitāraṃ sarveṣāmaṇīyāṃsamaṇorapi .
     rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ paraṃ ..
)

aṇu, tri, (aṇati sūkṣmatvaṃ gacchati aṇ + un . lavalesaśakalāṇavaḥ ityamaraḥ) kṣudraṃ . sūkṣmaṃ . iti medinī ..

aṇuḥ, puṃ, (aṇ + un) leśaḥ . vrīhiviśeṣaḥ . sūkṣmadhānyaṃ . cinā ityādi bhāṣā . ityamaraḥ . (yathā manuḥ . na gṛhṇīyāt śulkamaṇvapri ..)

aṇukaḥ, tri, (aṇuprakāraḥ aṇu + sthūlāditvāt prakārārthe kan . aṇuprakāre, aṇuśabdārthe cīnādidhānye) caturaḥ . nipuṇaḥ . alpaḥ . stokaḥ . iti medinī ..

aṇubhā, strī, (aṇuḥ sūkṣmā bhā dīptiryasyāḥ sā bahuvrīhiḥ) vidyut . iti trikāṇḍaśeṣaḥ ..

aṇurevatī, strī, (aṇuḥ sūkṣmā revatī nakṣatramiva .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

aṇuvrīhiḥ, puṃ, (aṇuḥ sūkṣmaḥ vrīhiḥ, karmadhārayaḥ, cīnādi .) sūkṣmadhānyaṃ . tatparyāyaḥ . prasātikā 2 . iti ratnamālā ..

aṇḍaṃ, klī, (am saṃyoge bhāve kvip amaṃ saṃyogaṃ ḍayante gacchantyanena am + ḍī + karaṇe ḍaḥ . puṃso'vayavabhede muṣke, pakṣiḍimbe . tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamapramamiti manuḥ .) pakṣyādiprādurbhāvakakoṣaḥ . aṇḍā . ḍim . iti bhāṣā . tatparyāyaḥ . peśī 2 koṣaḥ 3 . ityamaraḥ .. peśiḥ 4 kośaḥ 5 peśīkoṣaḥ 6 . iti taṭṭīkā .. ḍimbaḥ 7 . iti medinī .. matsyapakṣikūrmāṇḍānāṃ guṇāḥ --
     (nātisnigdhāni vṛṣyāṇi svādupākarasāni ca .
     vātaghnānyatiśukrāṇi gurūṇyaṇḍāni pakṣiṇām ..
iti vaidyake ..) svādutvaṃ . kaṭupākitvaṃ . ruciśukrakāritvaṃ . vātaśleṣmanāśitvañca . iti rājavallabhaḥ .. muṣkaḥ . vīryaṃ . iti viśvaḥ .. mṛganāmiḥ . iti kecit ..

aṇḍakaḥ, puṃ, (aṇḍa + svārthe kan) aṇḍakoṣaḥ . iti hemacandraḥ ..

aṇḍakoṭarapuṣpī, strī, (aṇḍavat koṭare abhyantare puṣpaṃ yasyāḥ sā bahuvrīhiḥ, striyāṃ ṅīp .) ajāntrīvṛkṣaḥ . nīlarāsnā . nīlavuhnā iti khyātā . iti kācidratnamālā .. antaḥkoṭharapuṣpī ityapi pāṭhaḥ ..

aṇḍakośaḥ, puṃ, (aṇḍasya muṣkasya kośaḥ, ṣaṣṭhītat .) aṇḍakoṣaḥ . ityamaraṭīkā ..

aṇḍakoṣaḥ, puṃ, (aṇḍasya muṣkasya koṣaḥ, ṣaṣṭhītatpuruṣaḥ .) svanāmakhyātaśarīrāvayavaviśeṣaḥ . tatparyāyaḥ . muṣkaḥ 2 vṛṣaṇaḥ 3 . ityamaraḥ .. aṇḍaṃ 4 pelaṃ 5 aṇḍakaḥ 6 . iti hemacandraḥ .. vījapeśikā 7 . iti rājanirghaṇṭaḥ .. sīmā 8 . iti jaṭādharaḥ .. phalakoṣakaḥ 9 . iti trikāṇḍaśeṣaḥ .. phalaṃ 10 . iti rāmāyaṇaṃ .. koṣakoṣakamuṣkāṇḍavṛṣaṇā aṇḍakoṣakaḥ . sīmā ca pelasīmānau phalamityapi kutracit .. iti śabdaratnāvalī ..

aṇḍakoṣakaḥ, puṃ, (aṇḍakoṣa + svārthe kan) aṇḍakoṣaḥ . iti śabdaratnāvalī ..

aṇḍajaḥ, puṃ, (aṇḍe jāyate aṇḍa + jan + kartari, ḍa upapadasamāsaḥ) pakṣī . sarpaḥ . matsyaḥ . kṛkalāsaḥ . iti viśvamedinyau .. aṇḍajātamātre tri . ityamaraḥ ..
     (aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāśca kacchapāḥ .
     yāni caivaṃprakārāṇi sthalajānyaudakāni ca ..
iti manuḥ .)

[Page 1,025b]
aṇḍajā, strī, (aṇḍe jāyate iti aṇḍa + jan + kartari ḍa, upapadasamāsaḥ, striyāṃ ṭāp .) mṛganāmiḥ . kastūrī . iti viśvamedinīhemacandrāḥ ..

aṇḍāluḥ, puṃ, (aṇḍaṃ vidyate asya aṇḍa + matvartheāluc) matsyaḥ . iti śabdacandrikā ..

aṇḍīraḥ, puṃ, (aṇḍa + matvarthe īran, viśiṣṭasāmarthyavān .) puruṣaḥ . śaktaḥ . iti medinī ..

aṇvī, strī, (aṇu + votoguṇavacanāditi pakṣe ṅīp) aṅguliḥ . asyāḥ pracuraprayogo vede . kṣīṇā ..

ata, i bandhane (iditvāt num bhvādiṃ seṭ paraṃ) iti kavikalpadrumaḥ .. atīti bandhe . śeṣo dīrghādirityanyaḥ . ataeva antyate īntyate . svamate tu antyate intyate . chando'nurodhādubhayatra ikāraḥ .. iti durgādāsaḥ ..

ata ī bandhane . iti kavikalpadrumaḥ ..

ata sātatyagate . iti kavikalpadrumaḥ .. sātatyagataṃ nairantaryeṇa bhramaṇaṃ prāpaṇañca . atati vāyuḥ . atati sūryo gaganaṃ prāpnotītyarthaḥ . iti durgādāsaḥ .

ataḥ, [s] vya, (etasmāt, etad + etado'śiti pañcamyarthe tas etadśabdasya aśādeśaḥ) kāraṇaṃ . apadeśaḥ . nirdeśaḥ . iti viśvaḥ ..

ataeva, vya, (etad + tas pañcamyarthe tas . etadaḥ an iti ekārasya akāraḥ .) asmādeva . etatkāraṇenaiva . anenaiva hetunā . yathā --
     ataeva maheśāni ralayoḥ samatā bhavet . iti sāradātilakaṭīkāyāṃ rāghavabhaṭṭaḥ .. ataeva paṃ . iti vopadevaḥ ..

ataṭaḥ, puṃ, (taṭyate āhanyate jalena iti taṭ + ghañarthe kaḥ, taṭaṃjalaprapātasthānaṃ na vidyate asya bahuvrīhiḥ) parbatasyoccasthānaṃ . tatparyāyaḥ . prapātaḥ 2 bhṛguḥ 3 . ityamaraḥ .. (yathā śākuntale . manorathānāmataṭaprapātaḥ ..)

atarkaḥ, puṃ, (tarkyate'nena tarka + ghañarthekaḥ . tarkastarka hetuḥ sa nāsti yasya sa bahuvrīhiḥ) ahetukaḥ . śuṣkatarkaparaḥ . iti mahābhārate dānadharmaḥ ..

atalaṃ, klī, (nāsti talaṃ gādhabhāgo yasya tat bahuvrīhiḥ . atalasparśamiti vyutpattyarthaḥ .) prathamakhaṇḍapātālaṃ . bhūriprayogaḥ ..

atalasparśaḥ, tri, (nāsti talasya adhobhāgasyaṃ sparśoyasya sa bahuvrīhiḥ .) agādhaḥ . atigabhīraḥ) ityamaraḥ ..

atalaspṛk [ś] tri, (na talaṃ gādhabhāgaḥ nañsamāsaḥ, tat spṛśati yaḥ atala + spṛś + kartari kvin atalasparśakārī . karmaṇi kvin tat spṛśyate yena .) atalasparśaḥ . tatparyāyaḥ . āsthā 2 āsthāgaṃ 3 astāghaṃ 4 agādhaṃ 5 . iti hemacandraḥ ..

atasaḥ, puṃ, (atati satataṃ gacchati yaḥ at + kartari asac, striyāṃ ṅīṣ .) (atasīvṛkṣaviśeṣaḥ) vāyuḥ . ityuṇādikoṣaḥ .. ātmā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. valkalanirmitavastraṃ . astraṃ . yathā -- atasaḥ kṣaumaṃ praharaṇaṃ vāyuśceti dhātuvṛttau mādhavaḥ ..

atasī, strī, (at + asac, striyāṃ ṅīp .) kṛṣṇapuṣpakṣudravṛkṣabhedaḥ . masinā iti khyātā . tatparyāyaḥ . caṇakā 2 umā 3 kṣaumī 4 rudrapatnī 5 suvarcalā 6 . iti ratnamālā .. picchilā 7 devī 8 madagandhā 9 madotkaṭā 10 kṣumā 11 haimavatī 12 sunīlā 13 nīlapuṣpikā 14 . asyā guṇāḥ . uṣṇatvaṃ . tiktatvaṃ . vātahāritvaṃ . śleṣmapittakāritvañca . asyāstailasya guṇāḥ . madhuratvaṃ . picchilatvaṃ . madagandhitvaṃ . kaṣāyatvaṃ . vāyukaphakāsanāśitvaṃ .. svādutvaṃ . uṣṇatvaṃ . amlatvaṃ . pāke kaṭutvañca . iti rājavallabharājanirghaṇṭau .. yathā --
     atasī nīlapuṣpī ca pārbatī syādumā kṣamā .
     atasī madhurā tiktā snigdhā pāke kaṭurguruḥ .
     uṣṇā dṛkśukravātaghnī kaphapittavināśinī ..
iti bhāvaprakāśaḥ .. śaṇavṛkṣaḥ . ityamaraṭīkā ..

ati, vya, praśaṃsā . (at + i . pūjāyāṃ . atiratikramaṇe ceti . atyādayaḥ krāntādyarthe iti pāṇinisūtram .) prakarṣaṃ . laṅghanaṃ . iti viśvamedinyau .. atiśayaṃ . krāntaṃ . pūjanaṃ . asambhāvanā . iti durgādāsaḥ . prādiviṃśatyupasargāntargato'yaṃ ..

atikathaḥ, tri, (kathāmatikrāntaḥ kugatiprādaya iti samāsaḥ . kathanāyogyaṃ .) aśraddheyaḥ . naṣṭaḥ . iti medinī .. naṣṭadharmaḥ . iti hemacandraḥ ..

atikathā, strī, (atyutkṛṣṭā kathā karmadhārayaḥ .) apārthavākyaṃ . vyarthabhāṣaṇaṃ . iti viśvaḥ hemacandraśca ..

atikandakaḥ, puṃ, (atiriktaḥ kando mūlaṃ yasya kap) hastikandavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

atikeśaraḥ, puṃ, (atiriktāḥ keśarāḥ kiñjalkāḥ yasya saḥ .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

atikramaḥ, puṃ, (atikrāntaḥ kramaḥ niyamaḥ, ati kram + bhāve ghañ vṛddhyabhāvaḥ) kramollaṅghanaṃ . tatparyāyaḥ . atipātaḥ 2 (ati pat + bhāve ghañ) upātyayaḥ 3 paryāyaḥ 4 . abhikramaḥ . raṇe śatrūn prati abhītayodhādergamanaṃ . ityamaraḥ ..

atikrāntaḥ, tri, (ati + kram + kartariktaḥ) kṛtātikramaḥ . kṛtakramollaṅghanaḥ . rājānamatikrāntā atirājī . iti vopadevaḥ .. atītaḥ . yathā . bege tu samatikrānte gato'yamiti lakṣyate . iti rakṣitaḥ ..

atikrāmakaḥ, tri, atikramakartā . kramollaṅghakaḥ . atipūrbakramadhātoḥ kartari ṇakaḥ ..

atigaṇḍaḥ, puṃ, (gaṇḍamatikrāntaḥ atyādayaḥ krāntādyarthe .) viṣkumbhādisaptaviṃśatiyogamadhye ṣaṣṭhayogaḥ . tatra jātaphalaṃ .
     kalipriyo vedavinindakaśca dhūrtaḥ kṛtaghno galarogayuktaḥ .
     saromadehaḥ puruṣo'tidīrghaḥ prakāṇḍagaṇḍastvatigaṇḍajanmā ..
iti koṣṭhopradīpaḥ .

atigandhaḥ, puṃ, (atirikto gandho yasya saḥ .) bhūtatṛṇaṃ . campakaḥ . mudgaravṛkṣaḥ . gandhakaḥ . iti rājanirghaṇṭaḥ .. (atigarvitaḥ .)

atigandhāluḥ, puṃ, (atigandho vidyate'sya atigandha + matvarthe ālu . atiśayitagandhayukte) putradātrīlatā . iti rājanirghaṇṭaḥ ..

atigarvitaḥ, tri, (ati adhiko garvaḥ karmadhārayaḥ so'sya jātaḥ atigarva + itac .) mahāhaṃkṛtaḥ . atiśayagarvayuktaḥ . tatparyāyaḥ . samunnaddhaḥ 2 . iti halāyudhaḥ ..

atiguhā, strī, (guhāmatikrāntā kugatiprādīti samāsaḥ .) pṛśniparṇīviśeṣaḥ . kṣudracākuliyā iti bhāṣā . iti ratnamālā .. guhātikrāmake tri ..

aticarā, strī, (gandhavistāreṇa svasthānamatikramya carati gacchatīva ati cara + kartari ac striyāṃ ṭāp) padmacāriṇīvṛkṣaḥ . sthalapadminī . ityamaraḥ .. rājanirghaṇṭaśca ..

aticāraḥ, puṃ, (atikramya caraṇaṃ gamanam ati + cara + bhāve ghañ .) śīghragamanaṃ . atikramya gamanaṃ . kujādipañcagrahāṇāṃ rāśibhogakālāsamāptau rāśyantaragamanaṃ . tatra pūrbarāśigamane vakrāticāraḥ . pararāśigamane aticāraḥ . etau guroścedakālo bhavati . gurustu yadi punaḥ pūrbarāśiṃ nāyāti tadā mahāticāraḥ . tena luptasambatsaro bhavati . grahāṇāṃ svabhojyamānarāśāvapi vakrāticārau bhavataḥ .. tatra nākālaḥ . iti smṛtijyotiṣe ..

aticchatraḥ, puṃ, (chādyate ācchādyate'nena chad + ṇic + karaṇe ṣṭran . atikrāntaśchatram iti vyutpattyā chatrātikramakārī .) bhūtatṛṇaṃ . iti rājanirghaṇṭaḥ .. jalatṛṇaviśeṣaḥ . aruṇavarṇakulyākhāḍā iti khyātaḥ . iti ratnamālā .. chatrā . kāṭachāti . bhuṃichāti . poyālachāti iti khyātā . ityamaraḥ ..

aticchatrakaḥ, puṃ, (ati + chatra + svārthe kan) chatravṛkṣaḥ . chātāriyāviṣa iti khyātaḥ . tasya mūle patre vacākāraḥ kaṭurasaśca . iti ratnamālā .. bhūtatṛṇaṃ . iti rājanirghaṇṭaḥ ..

aticchatrā, strī, (chatramatikrāntā, atyādaya iti samāsaḥ .) avākpuṣpī . maurī iti khyātā . ityamaraḥ .. śatāhvā . śalupā iti prasiddhā . iti ratnamālā .. (chatrātichatre lāṅgalīṃ jaṭilāṃ brahmacāriṇīṃ .. iti suśrute ..)

atijavaḥ, tri, (atiśayito javo vego yasya saḥ .) atiśīghragāmī . ativegavān . (davayadatijabena prāptamurvovibhāgaṃ .. iti bhaṭṭikāvye) .. tatpaparyāyaḥ . jaṅghālaḥ 2 . ityamaraḥ .. jaṅghilaḥ 3 atibalaḥ 4 . iti taṭṭīkā ..

atijāgaraḥ, puṃ, (jāmṛ + bhāve ghañ atiśayito jāgaro jāgaraṇaṃ yasya saḥ . atijāgaraṇayukte tri .) nīlakrauñcaḥ . kālavakaḥ . iti rājanirghaṇṭaḥ ..

atiḍīnaṃ, klī, (ḍī + bhāve ktaḥ tasya naḥ . atyanta ḍīnaṃ gamanaṃ karmadhārayaḥ .) pakṣiṇāṃ pracaṇḍagamanaṃ . iti mahābhārataṃ ..

atitīvrā, strī, (atiśayena tīvrā) gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

atithiḥ, puṃ, kuśaputraḥ . sa ca śrīrāmacandrasya pautraḥ . iti medinī .. kopaḥ . iti viśvaḥ ..

atithiḥ, tri, (atati sātatyena gacchati na tiṣṭhati at + ithin) ajñātapūrbagṛhāgatavyaktiḥ . iti śrīdharasvāmī .. atith iti bhāṣā . tatparyāyaḥ . āgantuḥ 2 āveśikaḥ 3 gṛhāgataḥ 4 . ityamaraḥ .. strīliṅge āveśikī 5 atithī 6 . iti taṭṭīkāsārasundarī .. āgāntuḥ 7 . iti haḍḍacandraḥ . praghūrṇaḥ 8 abhyāgataḥ 9 prāghūrṇikaḥ 10 . iti hemacandraḥ .. prāghuṇikaḥ 11 . iti viśvaḥ .. prāghuṇaḥ 12 . iti trikāṇḍaśeṣaḥ .. * .. tasya lakṣaṇaṃ . yasya na jñāyate nāma na ca gotraṃ na ca sthitiḥ . akasmāt gṛhamāyāti so'tithiḥ procyate budhaiḥ .. * .. tasya nivartane gṛhasthasya doṣaḥ yathā --
     atithiryasya bhagnāśo gṛhāt pratinivartate .
     sa tasmai duṣkṛtaṃ dattvā puṇyamādāya gacchati ..
iti purāṇaṃ .. * .. tasya grahaṇakālaḥ . tato godohamātrantu kālaṃ tiṣṭhedgṛhāṅgane . atithigrahaṇārthāya tadūrdhvaṃ vā yadṛcchayā .. iti viṣṇupurāṇaṃ .. * .. godohakālaśca muhūrtāṣṭamabhāgaḥ . yathā . ācamya ca tataḥ kuryāt prājño dvārāvalokanaṃ . muhūrtasyāṣṭamaṃ bhāgamudvīkṣyo hyatithirbhavet .. iti mārkaṇḍeyapurāṇaṃ .. * .. tasya mūrkhatvādivicāro nāsti . priyo vā yadi vā dveṣyo mūrkhaḥ patita eva vā . saṃprāpte vaiśvadevānte so'tithiḥ svargasaṃkramaḥ .. iti śātātapaḥ .. * .. tasya vedādayo na praṣṭavyāḥ .
     svādhyāyagotracaraṇamapṛṣṭvāpi tathā kulaṃ .
     hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī ..
iti viṣṇupurāṇaṃ .. * .. tasya deśādau pṛṣṭe doṣaḥ .
     deśaṃ nāma kulaṃ vidyāṃ pṛṣṭvā yo'nnaṃ prayacchati .
     na sa tatphalamāpnoti dattvā svargaṃ na gacchati ..
iti smṛtiḥ .. * .. atithaye śaktyanusāreṇa dātavyaṃ .
     bhojanaṃ hantakāraṃ vā agraṃ bhikṣāmathāpi vā .
     adattvā naiva bhoktavyaṃ yathā vibhavamātmanaḥ ..
iti mārkaṇḍeyapurāṇaṃ .. * .. bhikṣādilakṣaṇaṃ .
     grāsapramāṇā bhikṣāsyādagraṃ grāsacatuṣṭayaṃ .
     agrāccaturguṇaṃ prāhurhantakāraṃ dvijottamāḥ ..
iti mārkaṇḍeyapurāṇam .. ityāhnikatattvaṃ ..

atithipūjanaṃ, klī, (atitheḥ pūjanaṃ sevā ṣaṣṭhītatpuruṣaḥ .) atithisevā . ātithyakriyā . tatparyāyaḥ . nṛyajñaḥ 2 . iti hemacandraḥ ..

atidānaṃ, klī, (dā + bhāve lyaṭ, atyantaṃ dānaṃ svasattvadhvaṃsapūrbakaparasvattvotpattiḥ, karmadhārayaḥ .) bahudānaṃ . aparimitadānaṃ . yathā -- atidāne balirbaddhaḥ atimāne ca kauravāḥ . atirūpe hṛtā sītā sarvamatyantagarhitam .. iti cāṇakyaḥ ..

atidiṣṭaḥ, tri, (ati + diś + ktaḥ . anyadharmāṇāmanyatrāropaṇamatideśaḥ yathā -- tiṅśit sārvadhātukamityātideśikasūtram .) atideśaviśiṣṭaḥ . yathā -- na samānagotrāṃ bhāryāṃ vindetetyanena śūdrasyāpi sagotrā kathaṃ na niṣidhyate iti cedatra upadiṣṭātidiṣṭagotrasyaiva niṣedho natvatidiṣṭātidiṣṭaśūdragotrādeḥ . ityudvāhatattvaṃ ..

atidīpyaḥ, puṃ, (atyantaṃ dīpyate vicitravarṇatayā ātmanā prakāśate ati + dīp + kartari ṇyat .) raktacitrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

atideśaḥ, puṃ, (ati + diś + bhāve ghañ) anyadharmasyānyatra āropaṇaṃ . yathā -- iṇvadikaḥ ityādiḥ . iti durgādāsaḥ .. kārikā yathā --
     prakṛtāt karmaṇo yasmāt tatsamāneṣu karmasu .
     dharmo'tidiśyate yena atideśaḥ sa ucyate ..
iti malamāsatattvam .. sa tu pañcavidhaḥ . śāstrātideśaḥ . 1 yathā -- nityena tulyaṃ śeṣaṃ syāt ityatra tulyaśabdena atideśaḥ . 1 . kāryātideśaḥ 2 yathā -- aprayājāstāḥ ityatra kāryeṇa niṣedhena darśapaurṇamāsadharmātideśaḥ . 2 . nimittātideśaḥ 3 yathā -- vikūtau maudgacaruyāge brīhiṃkāryakāriṇi mudge brīhikāryanimittatvāt dharmāḥ prokṣaṇādayaḥ kalpyante . 3 . vyapadeśātideśaḥ 4 yathā -- māsamagnihotraṃ juhoti ityatra māsasādhyāyanākhyayāge agnihotrapadavyapadeśāt agnihotradharmātideśaḥ . 4 . rūpātideśaḥ 5 yathā -- yajamānādbhinno yūpaḥ ityatra yūpe yajamānādanyatvarūpāvagamāt yajamānadharmasya tadīyaparimāṇasyātideśaḥ . iti śrāddhavivekaṭīkāyāṃ śrīkṛṣṇaḥ ..

atinu, tri, (kugatiprādītisamāsaḥ . gostriyorupasarjanasyeti hrasvaḥ .) atītanaukaṃ . nāvamatikrāntaṃ . nābottīrṇaṃ . ityamaraḥ . tasya puṃstrīliṅgayoḥ atinauḥ iti rūpaṃ ..

atipatanaṃ, klī, (ati + pat + bhāve lyuṭ) atyayaḥ . atikramaṇaṃ . iti śabdaratnāvalī ..

atipanthāḥ [n] puṃ, (atyutkṛṣṭaḥ panthāḥ karmadhārayaḥ . ateḥ pūjārthatvānna samāsāntapratyayaḥ .) sanmārgaḥ . supathaḥ . ityamaraḥ ..

atipatraḥ, puṃ, (ativṛhat patraṃ yasya saḥ bahuvrīhiḥ .) hastikandavṛkṣaḥ . śākavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

atipātaḥ, puṃ, (ati + pat + bhāve ghañ) atikramaḥ . upātyayaḥ . paryayaḥ . ityamaraḥ .. (yathā śākuntale -- na cedanyakāryātipātaḥ) ..

atipātakaṃ, klī, (atiduṣṭatayā anyat pātakaṃ pāpamatikrāntaṃ prādisamāsaḥ .) navavidhapāpamadhye gurutarapātakaṃ . tat trivighaṃ . puṃsaḥ mātṛduhitṛsnuṣāgamanajanyaṃ . striyāstu putrapitṛśvaśuragamanajanyaṃ . iti prāyaścittavivekaḥ ..

atibalaḥ, tri, (atiśayitaṃ balaṃ yasya saḥ bahuvrīhiḥ .) prabalaḥ . atiśayabalavān . prakṛṣṭabalaviśiṣṭaḥ . iti medinī .. (vijṛmbhamāṇo'tibalaḥ pratyabudhyata rākṣasaḥ .. iti rāmāyaṇam) ..

atibalā, strī, atyantaṃ balaṃ yasyāḥ saḥ bahuvrīhiḥ .) viśvāmitreṇa rāmāya datte astravidyāviśeṣe yathā --
     gṛhāṇa dve ime vidye balāmatibalāṃ tathā . ityādi rāmāyaṇe .) pītabalā . pītavarṇavāḍiyālā iti khyātā . piṭāraṇī . iti madanavinodaḥ .. guraśakarībhedaḥ . iti rājanirghaṇṭaḥ .. tatparyāyaḥ . balikā 2 balyā 3 vikaṅkatā 4 vādyapuṣpikā 5 ghaṇṭā 6 śītā 7 śītapuṣpā 8 bhūricalā 9 vṛṣyagandhikā 10 . tasyā guṇāḥ . tiktatvaṃ . kaṭutvaṃ . vātakṛmināśitvaṃ . dāhatṛṣṇāviṣacchardikledopaśamakāritvañca . iti rājanirghaṇṭaḥ ..

atibhāragaḥ, puṃ, (atibhāreṇa vegena gacchati atibhāra + gam + kartari ḍa, upapadasamāsaḥ .) (kharaḥ . aśvataraḥ . gardabhāt vaḍavājātaḥ aśvabhedaḥ .) khesaraḥ . khacara iti bhāṣā . iti rājanirghaṇṭaḥ ..

atibhīḥ, puṃ, (atibibhetyasyāḥ ati bhī + apādāne kvip .) vajrajvālā . iti halāyudhaḥ ..

atibhūmiḥ, strī, (atiśayitā bhūmirmaryādā karmadhārayaḥ, atimaryādā .) ādhikyaṃ . yathā . prāpya manmathamadādatibhūmiṃ duḥsahastanabharāḥ suratasyeti māghaḥ .. atiśayitabhūmiḥ ..

atimaṅgalyaḥ, puṃ, (atimaṅgalāya hitaḥ atimaṅgala + yat .) villavṛkṣaḥ . iti ratnamālā .. atiśayamaṅgalajanake tri ..

atimaryādaḥ, tri, (mayyādāmatikrāntaḥ prādisamāsaḥ .) atiśayitaḥ . iti hemacandraḥ .. atiśaye klī ..

atimātraṃ, klī, (mātrāmalpamatikrāntaṃ prādisamāsaḥ .) atiśayaḥ . tadyukte tri . ityamaraḥ .. (yathā śākuntale . atimātralohitatalau bāhū ghaṭotkṣepaṇāt ..)

atimuktaḥ, (puṃ) mādhavīlatā . ityamaraḥ .. tiniśavṛkṣaḥ . iti hemacandraḥ ..

atimuktaḥ, tri, (atiśayena muktaḥ nirvāṇamuktiṃ gataḥ ati + muc + kartari ktaḥ, nirvāṇamuktiviśiṣṭaḥ .) niṣkalaḥ . niḥsaṅgaḥ . itiviśvamedinyau .. prāptanirvāṇaḥ ..

atimuktakaḥ, puṃ, (muc + bhāve kta, ātaśayena muktaṃ bandhaśaithilyaṃ yasya saḥ bahuvrīhiḥ, kap .) tiniśavṛkṣaḥ . ityamaraḥ .. tindukavṛkṣaḥ . puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . puṇḍrakaḥ 2 mallinī 3 bhramarānandā 4 kāmukakāntā 5 . tasya guṇāḥ . kaṣāyatvaṃ . śītalatvaṃ . śramanāśitvaṃ . pittadāhajvaronmādahikvācchardinivārakatvañca . iti rājanirghaṇṭaḥ .. (kaṇikārān kuruvakān campakānatimuktakān .. iti rāmāyaṇe) ..

atimodā, strī, (atyanto modo gandho yasyāḥ sā .) navamallikā . iti rājanirghaṇṭaḥ ..

atirasā, strī, atyanto raso yasyāḥ sā .) mūrvālatā . rāsnā . klītanakaṃ . iti rājanirghaṇṭaḥ ..

atiriktaḥ, tri, (ati ric + kartari ktaḥ . śreṣṭhe bhinne śūnye ca . bhāve ktaḥ, atireke ādhikye ca .) adhikaḥ . atiśayitaḥ . tatparyāyaḥ . samadhikaḥ 2 . ityamaraḥ ..

atirekaḥ, tri, (ati ric + bhāve ghañ . ādhikye śreṣṭhatve ca .) atiśayaḥ . yathā --
     sampūrṇe tūbhayorjñeyamatireke pare'hani . iti tithyāditattvaṃ ..

atirogaḥ, puṃ, (atyantorogaḥ vyādhiḥ ati ruj + bhāve ghañ .) kṣayavyādhiḥ . iti rājanirghaṇṭaḥ ..

atiromaśaḥ, puṃ, (atiśayitaṃ roma tadeva vidyate'sya atiroman + matvarthe śa) vanacchāgalaḥ . iti hārāvalī .. vṛhatvānara iti kecit .. atiśayalomayukte tri ..

atilomaśā, strī, (atiśayitaṃ loma atiloman + matvarthe śa, striyāṃ ṭāp .) nīlabuhnā . iti ratnamālā ..

ativartulaḥ, puṃ, (atiśayito vartulaḥ karmadhārayaḥ .) kalāya viśeṣaḥ . vāṃṭulā kaḍāi iti bhāṣā . iti ratnamālā .. asya guṇāḥ satīlaśabde draṣṭavyāḥ ..

ativādaḥ, puṃ, (ati + vad + bhāve ghañ .) abhivādaḥ . paruṣoktiḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (ativādāṃstitikṣeta nāvamanyeta kañcanaḥ . nacemaṃ dehamāśritya vairaṃ kurvīta kenacit .. manuḥ .)

ativikaṭaḥ, puṃ, (atiśayito vikaṭaḥ bhīṣaṇaḥ) duṣṭahastī . iti śabdamālā .. atikarāle tri ..

ativiṣā, strī, (viṣamatikrāntā prādisamāsaḥ . vā viṣamatikrāntaṃ yayā bahuvrīhiḥ .) vṛkṣaviśeṣaḥ . ātaiṣa . ātaica iti bhāṣā . tatparyāyaḥ . viśvā 2 viṣā 3 prativiṣā 4 upaviṣā 5 aruṇā 6 śṭaṅgī 7 mahauṣadhaṃ 8 . ityamaraḥ .. kāśmīrā 9 śvetā 10 . iti ratnamālā .. śvetakandā 11 bhṛṅgī 12 bhaṅgurā 13 virūpā 14 śyāmakandā 15 viṣarūpā 16 vīrā 17 mādrī 18 śvetavacā 19 amṛtā 20 . iti rājanirghaṇṭaḥ .. tasyā guṇāḥ . pācakatvaṃ . grāhitvaṃ . doṣanāśitvañca . iti rājavallabhaḥ .. kaṭutvaṃ . kaphapittajvarāmātisārakāsaviṣacchardināśitvañca .
     trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā .
     rasavīryavipākeṣu nirviṣeva guṇādhikā ..
iti rājanirghaṇṭaḥ ..
     viṣā tvativiṣā viśvā śṭaṅgī prativiṣāruṇā .
     śuklakandā copaviṣā bhaṅgurā vraṇavallabhā ..
     viṣā soṣṇā kaṭustiktā pācanī dīpanī haret .
     kaphapittātisārāmaviṣakāsavamikrimīn ..
iti bhāvaprakāśaḥ ..

[Page 1,027c]
ativisrabdhanavoḍhā, strī, (ativisrabdhā atipraśrayayuktā navoḍhā praṇayinī nāyikā iti yāvat karmadhārayaḥ .) svīyāntargatamadhyanāyikābhedaḥ . tasyāḥ lakṣaṇaṃ . nāyakātiśayapraśrayayuktā . asyāśceṣṭā . sadhairyasāparādhanāyake vakroktiḥ . adhairyasāparādhanāyake paruṣavāk . iti rasamañjarī ..

ativṛṣṭiḥ, strī, (atiśayena vṛṣṭiḥ varṣaṇaṃ .) atiśayavṛṣṭiḥ . ītiviśeṣaḥ . sa tu mahadvarṣaṇarūpaḥ kṛṣīṇāmutpātaḥ . yathā -- ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ . pratyāsannāścarājānaḥ ṣaḍetā ītayaḥ smṛtāḥ .. iti parāśaraḥ ..

ativelaṃ, klī, (velāṃ maryādāṃ kūlaṃ vā atikrāntaṃ prādisamāsaḥ, hrasvaḥ .) atiśayite tri . ityamaraḥ .. (jalamativelaṃ payorāśeḥ .. nītimālā) .

ativyathā, strī, (atyantā vyathāyātanā karmadhārayaḥ . vyatha + bhāve aṅ striyāṃ ṭāp .) atiśayayātanā . tīvravedanā . iti śabdaratnāvalī ..

ativyāptiḥ, strī, (atiśayena vyāptirvyāpanaṃ .) atiśayavyāpanaṃ . alakṣye lakṣaṇasya gamanaṃ . yathā sādhyābhāvavadavṛttitvamiti vyāptilakṣaṇe dhūmavān vahnirityatra dhūmābhāvādhikaraṇahradavṛttitvābhāvamādāya ativyāptiḥ . iti tārkikāḥ .. svāvyavahitaprākkṣaṇāvacchedena ravibhujyamānarāśīyaravisaṃyogaviśiṣṭasvāntimakṣaṇakatvaṃ malamāsatvaṃ bhānulaṅghite ativyāptivāraṇāya autpātikabhinnatvena viśeṣaṇīyaṃ . iti malamāsatattvaṭīkā .. mukhyaphalajanakavyāpārajanakatve sati mukhyaphalājanakatvaṃ aṅgatvaṃ ghaṭādāvativyāptivāraṇāya satyantaṃ iti tithyāditattvaṭīkā ca ..

atiśaktitā, strī, (atiśayitā śaktiḥ karmasādhanasāmathyaṃ yasya bahuvrīhiḥ, tasya bhāvaḥ tal striyāṃ ṭāp) vikramaḥ . mahābalaṃ . ityamaraḥ ..

atiśaktibhāk [j] puṃ, (atiśayitā śaktiḥ karma sādhanasāmarthyaṃ karmadhārayaḥ . tāṃ bhajate atiśakti + bhaj + kartari ṇivaḥ, upapadasamāsaḥ .) atiśayaśaktiviśiṣṭaḥ . atisamarthaḥ . savīryamatiśaktibhāk . ityamaraḥ ..

atiśayaḥ, puṃ, (ati + śī + ac) adhikaḥ . tatparyāyaḥ . bharaḥ 2 ativelaṃ 3 bhṛśaṃ 4 atyarthaṃ 5 atimātraṃ 6 udgāḍhaṃ 7 nirbharaṃ 8 tīvraṃ 9 ekāntaṃ 10 nitāntaṃ 11 gāḍhaṃ 12 vāḍhaṃ 13 dṛḍhaṃ 14 . ityamaraḥ .. atimaryādaḥ 15 utkarṣaḥ 16 . iti hemacandraḥ .. balavat 17 suṣṭhu 18 kimuta 19 su 20 atīva 21 ati 22 . ityavyayavarge amaraḥ .. atiriktaḥ 23 samadhikaḥ 24 . iti viśeṣyanighnavarge amaraḥ ..

atiśayanaṃ, klī, (ati + śī + bhāve lyuṭ) atiśayaḥ . tadyukte tri . ityamaraṭīkāyāṃ ramānāthaḥ . (śayanamatikrāntaṃ atyādītisamāsaḥ . atikrānta śayanam ..)

atiśāyanaṃ, klī, (ati śī + svārthe ṇic bhāve lyuṭ .) atiśayanaṃ . iti śabdaratnāvalī .. (ādhikyaṃ . prakarṣaḥ . praśaṃsā .)

atiśobhanaḥ, tri, (atiśobhate ati + śubha + kartari lyuḥ .) atiśayaśobhāyuktaḥ . atipraśasyaḥ . śreṣṭhaḥ . ityamaraḥ ..

atisarjanaṃ, klī, (atiśayena sarjanaṃ dānaṃ ati + sṛj + bhāve lyuṭ) atiśayadānaṃ . tatparyāyaḥ . vilambhaḥ 2 . ityamaraḥ .. dānaṃ . badhaḥ . iti medinī .. (vidhurāṃ jvalanātisarjanāt nanu māṃ prāpaya patyurantikaṃ .. iti kumārasambhave ..)

atisāraḥ, puṃ, (atiśayena malaṃ dravīkṛtya sarati niḥsārayati ati + sṛ + vyādhimatsyabaleṣviti vaktavyamiti vārtikasūtreṇa kartari ghañ vṛddhiḥ dīrghaśca .) bahudravamalaniḥsaraṇarogaḥ . tatparyāyaḥ . annagandhiḥ 2 udarāmayaḥ 3 . iti trikāṇḍaśeṣaḥ .. atīsāraḥ 4 . iti vaidyakaṃ .. * .. tasya nidānaṃ .
     gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ .
     viruddhādhyaśanājīrṇairviṣamaiścāpi bhojanaiḥ ..
     snehādyairatiyuktaiśca mithyāyuktairviṣairbhayaiḥ .
     śokādduṣṭāmbumadyātipānaiḥ sātmyartuparyayaiḥ ..
     jalābhiramaṇairvegavighātaiḥ krimidoṣataḥ .
     nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate ..
saṃprāptiryathā --
     saṃśamyāpāṃ dhāturagniṃ pravṛddhaḥ śakṛnmiśro vāyunādhaḥ praṇunnaḥ .
     saratyatīvātisāraṃ tamāhurvyādhiṃ ghoraṃ ṣaḍvidhaṃ taṃ vadanti ..
     ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ .. * ..
pūrbarūpaṃ yathā --
     hṛnnābhipāyūdarakukṣitodagātrāvasādānilasannirodhāḥ .
     viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi ..
iti mādhavakaraḥ .. atha sāmānyātisārasya cikitsāmāha . āmapakvakramaṃ hitvā nātisārakriyā yataḥ . ato'tisāre sarvasminnāmaṃ pakvañca lakṣayet .. kramaśaścikitsā . tatrāmapakvayorlakṣaṇaṃ . saṃsṛṣṭamānairdoṣaistu nyastamapsu nimajjati . purīṣaṃ bhṛśadurgandhi picchilaṃ cāmasaṃjñitaṃ .. etānyeva tu liṅgāni viparītāni yasya vai . lāghavañca viśeṣeṇa tattu pakvaṃ vinirdiśet .. na ca saṃgrāhaṇaṃ dadyāt pūrbamāmātisāriṇe . akāle saṃgṛhīto hi vikārānkurute bahūg .. daṇḍakālasakādhmānagrahaṇyarśobhagandarān .. śothaṃ pāṇḍvāmayaṃ plīhagulmamehodarajvarān .. ḍimbhasthaḥ sthavirasthaśca vātapittātmakaśca yaḥ . kṣīṇadhātubalasyāpi bahudoṣo'tiviśrutaḥ .. āmo'pi stambhanoyaḥ syāt pācanānmaraṇaṃ bhavet . laṅghanamekaṃ muktvā na cānyadastīha bheṣajaṃbalinaḥ . samudīrṇadoṣanicayaṃ tat pācayate tathā śamayet .. laṅghanaeva doṣaduḥsahapipāsāyāṃ doṣapākārthaṃ ṣaḍaṅgavidhinārdhaśṛtaṃ yogacatuṣṭayamāha -- dhānyodīcyaśṭataṃ toyaṃ tṛṣṇādāhātisāriṇe . hrīveraśṭaṅgaverābhyāṃ mustaparpaṭakena vā .. mustodīcyaśṛtaṃ śītaṃ pradātavyaṃ pipāsave . hitaṃ laṅghanamevādau pūrbarūpe'tisāriṇaḥ .. kāryaṃ vānaśanasyānte pradravaṃ laghubhojanaṃ . pathyādāruvacāmustairnāgarātiviṣānvitaiḥ .. āmātīsāranāśāya kvāthamebhiḥ pibennaraḥ . pathyādikvāthaḥ .. * ..
     pāṭhāhiṅgvajamodogrāpañcakolābdajaṃ rajaḥ .
     uṣṇāmbupītaṃ sarujaṃ jayatyāmaṃ sasaindhavaṃ ..
pāṭhādicūrṇaṃ .. * ..
     harītakīṃ sātiviṣāṃ hiṅga sauvarcalāṃ vacāṃ .
     saindhavañcāpi saṃpiṣya pāyayeduṣṇavāriṇā ..
     āmātisāraṃ yogo'yaṃ pācayitvā cikitsati .
     āmātisāro yogena yadyetena na śāmyati .
     na taṃ yogaśatenāpi cikitsati cikitsakaḥ ..
cikitsati apanayati . harītakyādikalkaḥ .. * ..
     vatsakātiviṣā vilvamustabālakajaṃ śṭataṃ .
     atīsāraṃ jayet sāmaṃ cirajaṃ raktaśūlajit ..
vatsakādikvāthaḥ .. * ..
     eraṇḍarasasaṃpiṣṭaṃ pakvamāmañca nāgaraṃ .
     āmātisāraśūlaghnaṃ dīpanaṃ pācanaṃ paraṃ ..
nāgarasya puṭapākaḥ kalkaśca .. * ..
     dhānyabālakavilvābdanāgaraiḥ pācitaṃ jalaṃ .
     āṃmaśūlavibandhaghnaṃ pācanaṃ nityasevitaṃ ..
dhānyapañcakaṃ .. * ..
     pitte dhānyacatuṣkantu śuṇṭhītyāgādvadanti hi .
     rakte'pi pittasādharmyāddhitaṃ dhānyacatuṣṭayaṃ ..
dhānyacatuṣkaṃ .. iti āmātisārasya cikitsā .. * ..
     salodhraṃ dhātakīvilvaṃ mustāmrāsthikaliṅgakaṃ .
     pibenmāhiṣatakreṇa pakvātīsāranāśanaṃ ..
lodhrādicūrṇaṃ .. * ..
     ambaṣṭhā dhātakī lodhraṃ samaṅgā paṭhmakeśaraṃ .
     madhukāraluvilvacca pakvātīsārahā gaṇaḥ ..
araluḥ śyīṇākaḥ . pāṭhādirgaṇaḥ .. * ..
     samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhraeva ca .
     śālmalīveṣṭako lodhro dāḍimadruphalatvacau ..
     āmrāsthimadhyaṃ lodhrañca vilvamadhyaṃ priyaṅgu ca .
     madhūkaṃ śṭaṅgaverañca dīrghavṛntatvageva ca ..
     catvāra ete yogāḥ syuḥ pakvātisāranāśanāḥ .
     te yogā upayogyāḥ syuḥ sakṣaudrāstaṇḍulāmbunā ..
samaṅgātra lajjāluḥ . śālmalīveṣṭako mocarasaḥ . dāḍimasya drumaphalayostvacau . priyaṅgornapuṃsaṃkatvamatra phale vartamānatvā t śṛṅgaveramatra śuṇṭhī . dīrghavṛntaḥ śyoṇākaḥ tasya tvak . samaṅgādīni catvāri cūrṇāni ..
     kañcaṭajambūdāḍimaśṭaṅgāṭakapatravilvavarhiṣṭhaṃ . jaladharanāgarasahitaṃ gaṅāmapi vegavāhinīṃ rundhyāt .. kañcaṭaṃ cavarāī śākasya bhedaḥ . kañcaṭādibhiścaturbhiḥ patraśabdaḥ sambadhyate . varhiṣṭhaṃ bālakaṃ gaṅgādharakvāthaḥ .. * ..
     mocarasamustanāgarapāṭhāraludhātakīkusumaiḥ .
     cūrṇaṃ mathitasametaṃ ruṇaddhi gaṅgāpravāhamapi ..
araluḥ śyoṇākaḥ . mathitaṃ nirjalaṃ dadhi vastrapūtaṃ . gaṅgādharacūrṇaṃ .. * ..
     mustāvatsakavījaṃ mocaraso vilvadhātakīlodhraṃ .
     guḍamathitasaṃprayuktaṃ gaṅgāmapi vegavāhinīṃ rundhyāt ..
dvitīyaṃ gaṅgādharacūrṇaṃ .. * ..
     mustāralukaśuṇṭhīmirdhātakīlodhrabālakaiḥ .
     vilvamocarasābhyāñca pāṭhendrayavavatsakaiḥ ..
     āmravījasamaṅgātiviṣāyuktairbicūrṇitaiḥ .
     madhutaṇḍulapānīyapītairnaśyet pravāhikāṃ ..
     sarve'tisārā grahaṇī praśamaṃ yāti vegataḥ .
     vṛddhagaṅgādharaṃ cūrṇaṃ rundhyādgīrbāṇavāhinīṃ ..
samaṅgā lajjāluḥ . vṛddhagaṅgādharacūrṇaṃ .. * .. aṅkoṭamūlakalkaḥ taṇḍulapayasā samākṣikaḥ pītaḥ . seturiva vārivegaṃ jhaṭiti rundhyādatosāraṃ .. aṅkoṭhakalkaḥ .. * ..
     kuṭajatvagbalāmādro droṇanīre pacet bhiṣak .
     pādaśeṣaṃ śṭataṃ nītvā vastrapūtaṃ punaḥ pacet ..
     lajjālurdhātakī vilvaṃ pāṭhā mocarasastathā .
     mustaṃ prativiṣā caiva cūrṇānyeṣāṃ palaṃ palaṃ ..
     nikṣipya vipacettāvat yāvat darvī pralipyate .
     jalena chāgadugdhena pīto maṇḍe na vā jayet ..
     ghorān sarvānatīsārān nānāvarṇān savedanān .
     asṛgdaraṃ samastañca tathārśāṃsi pravāhikāṃ ..
kuṭajāvalehaḥ .. * .. kṛtvālabālaṃ sudṛḍhaṃ piṣṭairāmalakairmiṣak . ārdrakasya rasenāśu pūrayennāmimaṇḍalaṃ .. nadīvegopamaṃ ghoraṃ pravṛddhaṃ durdharaṃ nṛṇāṃ . sadyo'tisāramajayaṃ nāśayatyeṣa yogarāṭ .. pāṭhā piṣṭā ca godadhnā tathā madhyatvagāmrajā . atīsāraṃ vyathādāhayuktaṃ hantyudare dhṛtā .. * .. atha vātātisārasya lakṣaṇaṃ .
     aruṇaṃ phenilaṃ rūkṣamalpamalpaṃ muhurmuhuḥ .
     śakṛdāmaṃ sarukchabdaṃ mārutenātisāryate ..
aruṇamīṣadraktaṃ . śakṛt purīṣaṃ . sarukchabda śabdo gude . tatsāhacaryāt rugapi guda eva boddhavyā .. * .. tasya cikitsā .
     vacā cātiviṣā mustaṃ vījāni kuṭajasya ca .
     śreṣṭhaḥ kaṣāya eteṣāṃ vātātisāraśāntaye .. * ..
atha pittātīsārasya lakṣaṇaṃ .
     pittāt pītaṃ śakṛdraktaṃ durgandhi haritaṃ drutaṃ .
     gudapākatṛṣāmūrchādāhayuktaṃ pravartate .. * ..
tasya cikitsā .
     vilvaśakrayavāmbhodabālakātiviṣākṛtaḥ .
     kaṣāyohantyatīsāraṃ sāmaṃ pittasamudbhavaṃ .
vilvādikaṣāyaḥ .. * .. rasāñjanaṃ sātiviṣaṃ kuṭajasya palaṃ tvacaṃ . dhātakīśṛṅgaverañca pāyayettaṇḍulāmbunā .. nihanti madhunā pītaṃ pittātīsāramulvaṇaṃ . agniṃ sandīpayatyetat śūlamāśu nivārayet .. rasāñjanādicūrṇaṃ .. * .. atha pittātisārabhedasya raktātīsārasya saṃprāptimāha --
     pittakṛnti yadātyarthaṃ dravyāṇyaśnāti paittike .
     taddvoṣājjāyate śīghraṃ raktātīsāra ulvaṇaḥ .. * ..
tasya cikitsā . vatsakatarutvagārdrā dāḍimaphalasambhavā tvak ca . tvagayugalaṃ palamānaṃ vipacedaṣṭāṃśasammite toye .. aṣṭamabhāgaṃ śeṣaṃ kvāthaṃ madhunāpibet puruṣaḥ . raktātisāramulvaṇamatiśayitaṃ nāśayenniyataṃ .. kuṭajadāḍimakvāthaḥ .. * ..
     kuṭajātiviṣā mustaṃ bālakaṃ lodhracandanaṃ .
     dhātakī dāḍimaṃ pāṭhā kvāthameṣāṃ samākṣikaṃ ..
     pibedraktātisāre tu dāhaśūlāmasaṃyute .
     kuṭajādikaṣāyo'yaṃ sarvātīsāranāśanaḥ ..
candanamatra raktacandanaṃ kuṭajādikvāthaḥ .. * ..
     guḍena bhakṣayedvilvaṃ raktātīsāranāśanaṃ .
     āmaśūlavibandhaghnaṃ kukṣirogaharaṃ paraṃ ..
vilvaṃ susvinnaṃ bālavilvagarbhaṃ śītaṃ tatsvedanodakaṃ cānupeyaṃ . guḍavilvaṃ .. * ..
     jamvvāmrāmalakīnāntukuṭṭayet pallavān navān .
     saṃgṛhya svarasaṃ teṣāṃ ajākṣīreṇa yojayet ..
tatpibenmadhunā yuktaṃ raktātīsāranāśanaṃ . jamvvādisvarasaḥ .. * ..
     niṣkvāthya mūlamamalaṃ girimallikāyāḥ samyak paladvitayamambucatuḥśarāve .
     tatpādaśeṣasalilaṃ khalu śoṣaṇīyaṃ kṣīre paladvayamite kuśalairajāyāḥ ..
     prakṣipya māṣakānaṣṭau madhunastatra śītale ..
     raktātisārī tatpītvā nairujyaṃ kṣipramāpnuyāt ..
kuṭajakṣīraṃ .. * ..
     pītvā śatāvarīkalkaṃ payasā kṣīrabhug jayet .
     raktātisāraṃ pītvā vā tayā siddhaṃ ghṛtaṃ naraḥ ..
śatāvarīklalkastadghṛtañca .. * ..
     godugdhanavīnatantu madhunā sitayā saha ..
     līḍhaṃ raktātisāre tu grāhakaṃ paramaṃ mataṃ ..
nabanītāvalehaḥ .. * ..
     pītaṃ madhusitāyuktaṃ candanaṃ taṇḍulāmbunā .
     raktātisārajidraktapittatṛḍdāhamehanut ..
candanamatra śvetaṃ . candanakalkaḥ .. * ..
     virekairbahubhiryasya gudaṃ pittena dahyate .
     pacyate vā tayoḥ kāryaṃ sekaprakṣālanādikaṃ ..
ādiśabdena lepādigrahaḥ . paṭolayaṣṭīmadhukakkāthena śiśireṇa hi . gudaprakṣālanaṃ kāryaṃ tenaiva gudasecanaṃ .. dāhe pāke hitaṃ chāgīdugdhaṃ sakṣaudraśarkaraṃ . gudasya kṣālane seke yuktaṃ pāne ca bhojane .. gudasya dāhapākayoḥ .
     gudaniḥsaraṇe proktaṃ cāṅgerīghṛtamuttamaṃ .
     atipravṛttyā mahatī bhavedyadi gudavyathā .
     svinnamūṣakamāṃsena tadā saṃsvedayedgudaṃ ..
     atha godhūmacūrṇasya saṃnītasya tu vāriṇā .
     sābjyasya golakaṃ kṛtvā mṛdu saṃsvedayedgudaṃ ..
     (gudavyathāyāṃ) gudabhraṃśe gudaṃsnehairabhyajyāntaḥpraveśayet .
     praviṣṭaṃ svedayenmandaṃ mūṣakasyāmiṣeṇa hi ..
mūṣakasyāmiṣeṇa kāñjikenotsvinnena eraṇḍapatrādisthāpitena svedayet . mūṣakasyātha vasayā pāyuṃ samyak pralepayet . gudabhraṃśāmidho vyādhiḥ praṇaśyati na saṃśayaḥ .. cāṅgerīkoladadhyamlakṣāranāgarasaṃyutaṃ . ghṛtaṃ vipakvaṃ pātavyaṃ gudabhraṃśagadāpahaṃ .. cāṅgerī catuṣpatrā amlalonikā tasyāḥ svarasaḥ kolasya kvāthaḥ dadhyamlaṃ dadhirūpamamlaṃ etatrayaṃ militaṃ ghṛtāccaturguṇaṃ . kṣāranāgarayoḥ kalkaḥ . cāṅgerīghṛtaṃ .. * .. komalaṃ padminīpatraṃ yaḥ khādeccharkarānvitaṃ . etanniścitya nirdiṣṭaṃ na tasya gudanirgamaḥ .. padminīpatraṃ purainipatraṃ tatsaṃśoṣya saṃcūrṇya śarkarā yuktaṃ khādet . ayantu gudabhraṃśo'tīsāraṃ vināpi bhavati . tataḥ kṣudrarogeṣu likhitaḥ . atra tu gudasya dāhapākavyathāprasaṅgāt bhraṃśo'pi likhitaḥ . cikitsā tūbhayatra tulyaiva .. * .. atha śleṣmātisārasya lakṣaṇaṃ .. śvetaṃ snigdhaṃ ghanaṃ visraṃ śītalaṃ mandavedanaṃ . gauravārucisaṃyuktaṃ śleṣmaṇā sāryate śakṛt .. visraṃ syādāmagandhi yat .. * .. atha tasya cikitsā .
     śleṣmātisāre prathamaṃ hitaṃ laṅghanapācanaṃ .
     yojyaścāmātisāraghno yathokto dīpano gaṇaḥ ..
     cavyañcātiviṣā kuṣṭhaṃ bālavilvaṃ sanāgaraṃ .
     vatsakatvakphale pathyā chardiśleṣmātisāranut ..
cavyādikvāthaḥ .. * ..
     hiṅgu sauvarcalaṃ vyoṣamabhayātiviṣā vacā .
     pītamuṣṇāmbunā cūrṇameṣāṃ śleṣmātisāranut ..
hiṅgvādicūrṇaṃ .. * ..
     kṛmiśakravacāvilvapeśīdhānyākakaṭphalaṃ .
     eṣāṃ kvāthaṃ bhiṣagdadyāt atīsāre balāsaje ..
viḍaṅgādikvāthaḥ .. * .. atha dvidoṣajātisārāṇāṃ lakṣaṇāni cikitsā ca .
     dvidoṣalakṣaṇairvidyādatīsāraṃ dvidoṣajaṃ .
     teṣāṃ cikitsā proktaiva viśiṣṭā ca nigadyate ..
     kaṭphalaṃ madhukaṃ lodhratvak dāḍimaphalasya ca .
     sataṇḍulajalaṃ cūrṇaṃ vātapittātisāranut ..
vātapittātisāre .. * ..
     citrakātiviṣā mustaṃ bālavilvaṃ sanāgaraṃ .
     vatsakatvakphalaṃ pathyā vātaśleṣmātisāranut ..
vātaśleṣmātisāre .. * ..
     mustā sātiviṣāmūrbā vacācakuṭajaḥ samāḥ .
     eṣāṃ kaṣāyaḥ sakṣaudraḥ pittaśleṣmātisāranut ..
pittaśleṣmātisāre .. atha sannipātātisārasya lakṣaṇaṃ .
     tandrāyakto mohasādāsyaśoṣī varca kuryānnaikarūpaṃ tṛṣārtaḥ .
     sarvodbhūte sarvaliṅgopapattiḥ kṛcchro'sādhyo bālavṛddhābalānāṃ ..
atha tasya cikitsā .. * ..
     pañcamūlībalāvilvaguḍūcīmustanāgaraiḥ .
     pāṭābhūnimbavarhiṣṭhakuṭajatvakphalaiḥ śṛtaṃ ..
     sarvajaṃ hantyatīsāraṃ jvarañcāpi tathā vamiṃ .
     saśūlopadravaṃ śvāsaṃ kāsaṃ vāpi sudustaraṃ ..
     pañcamūlyatra sāmānyā pitte yojyā kanīyasī .
     vāte punarbalāse ca sā yojyā mahatī matā ..
varhiṣṭhaṃ bālakaṃ . pañcamūlyādikvāthaḥ .. * ..
     abhayā nāgaraṃ mustaṃ guḍena saha yojitaṃ .
     catuḥsameyaṃ guṭikā syāttridoṣātisāranut ..
     āmātisāramānāhaṃ savibandhaṃ visūcikāṃ .
     kṛmīnarocakaṃ hanyāddīpayatyāśu cānalaṃ ..
catuḥsamo modakaḥ .. * .. tatkālākṛṣṭakuṭajatvacaṃ taṇḍulavāriṇā . piṣṭāṃ catuḥpalamitāṃ jambupallavaveṣṭitāṃ .. sūtreṇa baddhvā godhūmapiṣṭena pariveṣṭitāṃ . liptāñca ghanapaṅkena nirdahedgomayāgninā .. aṅgāravarṇāñca mṛdaṃ dṛṣṭvā vahneḥ samuddharet . tato rasaṃ samādāya śītaṃ kṣaudrayutaṃ pibet .. uktaḥ kṛṣṇātriputreṇa puṭaṃpākastu kauṭajaḥ . jayet sarvānatīsārāṃn dustarān sucirotthitān kuṭajapuṭapākaḥ .. * ..
     kuṭajatvakkṛtaḥ kvātho vastrapūto ghanīkṛtaḥ .
     sa līḍho'tiviṣāyuktaḥ syāttridoṣātisāranut ..
     icchantyatrāṣṭamāṃśena kvāthādativiṣārajaḥ .
     prakṣipedvā caturthāṃśamiti kecidvadanti hi ..
kuṭhajāvalehaḥ .. * ..
     palamaṅkoṭamūlasya pāṭhāṃ dārvīñca tatsamāṃ .
     piṣṭvā taṇḍulatoyena vaṭakānakṣasammitān ..
     chāyāśuṣkāṃśca tān kuryātteṣvekaṃ taṇḍulāmbunā .
     peṣayitvā pradadyāttaṃ pānāya gadine bhiṣak ..
     vātapittakaphodbhutān dvandvajān sānnipātikān .
     hanyāt sarvānatīsārān vaṭako'yaṃ prayojitaḥ ..
aṅkoṭhavaṭakaḥ .. * .. athāgantujasya śokātisārasya saṃprāptipūrbakaṃ lakṣaṇamāha . taistairbhāvaiḥ śocato'lpāśanasya vāṣpoṣmā vai vahnimāviśya jantoḥ . koṣṭhaṃ gatvā kṣobhayet tasya raktaṃ taccādhastāt kākaṇantīprakāśaṃ .. nirgacchedvai viḍvimiśraṃ hyāviḍvā nirgandhaṃ vā gandhavadvātisāraḥ . śokotpanno duścikitsyo'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ .. ayamarthaḥ . taistairbhāvairbandhuvittakṣayādibhiḥ śocataḥ śokaṃ kurvataḥ . jantoḥ prāṇinaḥ . vāṣpoṣmā vāṣpaḥ śokajadehoṣmaṇā janitaṃ netranāsāgalādiṣu jalaṃ tena sahitaḥ uṣmā śokajaṃ dehatejaḥ . sa koṣṭhaṃ gatvā vahnimāviśya jaṭharāgniṃ mandīkṛtya . vāṣpasāhityāduṣmaṇāpivahnermandībhāva iti nadoṣaḥ . vahnermandībhāvādeva alpāśanasyeti jantorviśeṣaṇaṃ . tatastasya jantoḥ raktaṃ kṣobhayet svasthānāccālayet . iti saṃprāptiḥ .. atha lakṣaṇaṃ . tacca raktaṃ adhastāt gudāt kākaṇantīprakāśaṃ guñjāphalasadṛśaṃ viḍvimiśraṃ gandhavacca . aviṭ nirgandhaṃ vā nirgacchet . śokotpanno'tisāraḥ atimātraṃ duścikitsyaḥ . śokāpanodanaṃ vinā kevalena bheṣajena pratikartumaśakyatvāt . eṣo'tisāraḥ vaidyaiḥ kaṣṭaḥ kaṣṭena sādhyaḥ . pradiṣṭaḥ kathita ityarthaḥ .. * .. athāgantujatvena sāmyāt bhayātisārasyāpi saṃprāptipūrbakaṃ lakṣaṇamatraivāha . bhayena kṣobhitā doṣā dūṣayanti malaṃ yadā . tadātisāryate tantu kṣipramuṣṇajalaplavaṃ .. vātapittātisārasya prāyo liṅgaiḥ samanvitaṃ . na bhayopaśamāccharma yasmin syāt sa bhayātsmṛtaḥ .. plavata iti plavaṃ jale plavamānaṃ . nanu bhayātisārasya kathamāgantujatvamayamapi doṣaja eva . yata āha . bhayena kṣobhitā dūṣitā doṣā malaṃ dūṣayanti . tanmalamatisarati . atra pūrbameva doṣasambanghaḥ . ucyate .
     rāgadveṣabhayāt ye ca te syurāgantavo gadāḥ . iti vacanādbhayātīsāra āgantuja eva . ślokasya tvayamarthaḥ . bhayenaiva hetubhūtena doṣā vātapittakaphā atīsāraṇāya kṣobhitāḥ sañcālitāḥ na dūṣitā bhayena trayāṇāmapi doṣāṇāṃ dūṣaṇāsambhavāt . atisartuṃ calitā vātapittakaphā malaṃ dūṣayanti tat sarvaṃ vātapittakaphamalaṃ bhayenaivātisāryate . paścādvātasambandho bhayādvāyuriti vacanāt . ataeva bhayātisāre vātaharyeva kriyā kathiteti samādhiḥ .. * .. atha tayościkitsā .
     bhayaśokasamudbhūtau jñeyau vātātisāravat .
     tayorvātaharī kāryā harṣaṇāśvāsanaiḥ kriyā ..
vātātisāravat vātātisāralakṣaṇaiḥ . tayościkitsā ca harṣaṇāśvāsanapūrbikā vātaharī kāryā .. * .. athāmātīsārasya saṃprāptipūrbakaṃ lakṣaṇamāha . annājīrṇāt pradrutāḥ kṣobhayantodoṣāḥ koṣṭhe dhātusaṃghān malāṃśca . nānāvarṇaṃ naikaśaḥ sārayanti śūlopetaṃ ṣaṣṭhamenaṃ vadanti .. annaṃ bhuktaṃ tadajīṇaṃ ceti karmadhāraye annājīrṇaṃ tasmāt pradrutā upadrutāḥ . kṣobhayantaḥ cālayantaḥ . naikaśa ityatra nākāditvānnākṣaraviparyayaḥ . nanvāmena doṣā dūṣyante gurvādibhakṣaṇādibhiriva te cātīsāramutpādayanti . natvāmamevātīsāramutpādayati . tenāmātīsāro'pi doṣaja eva kimarthamayaṃ pṛthagucyate . ucyate . āmātīsārasya cikitsāviśeṣārthaṃ samprāptipūrbako lakṣaṇaviśeṣaḥ pṛthaguktaḥ . kaḥ sa cikitsāviśeṣastamāha . atisāreṣu sarveṣveva saṃgrāhakamauṣadhamuktamāmātīsāre tu grāhakaṃ biruddhaṃ . yata uktaṃ .
     nāme saṃgrāhakaṃ vidyādatīsāre kadācana .
     saṃgṛhīto balādāmo vikārān kurute bahūn ..
iti . balādbheṣajabalāt . vikārān grahaṇyādhmānaśūlagulmaśothodarajvarādīn .. * .. tasya cikitsā .
     vatsakātiviṣā śuṇṭhī vilvahiṅguyavāmbudāḥ .
     citrakeṇa yutā eṣāṃ kvātha āmātisāranut ..
āmātisārasya cikitsā pūrbamuktaiva .. * ..
     śothaghnīndrayavāḥ pāṭhā viḍaṅgātiviṣā ghanāḥ .
     kvathitāḥ soṣaṇāḥ pītāḥ śothātisāranāśanāḥ ..
śothaghnī punarnavā . uṣaṇaṃ maricaṃ . saśothātosāre .. * ..
     āmrāsthimadhyamālūraphalakvāthaḥ samākṣikaḥ .
     śarkarāsahito hanyāt chardyatīsāramulvaṇaṃ ..
mālūraphalaṃ vilvaphalaṃ .
     kaṣāyo bhṛṣṭamudgasya salājamadhuśarkaraḥ .
     nihanyācchardyatīsāraṃ tṛṣṇādāhaṃ jvaraṃ bhramaṃ ..
chardyatīsāre .. * ..
     dadhnā sasāreṇa samākṣikeṇa bhuñjīta niḥsārakapīḍitastu .
     sutaptakupyakvathitena cāpi kṣīreṇa śītena madhuplutena ..
niḥsārakaḥ niḍhāhī iti loke . sutaptakupyakvathitena . sutaptasuvarṇarajatetaralohanirvāpaṇakvathitena . bhuñjīta pathyamiti śeṣaḥ .. niḥsārake .. * ..
     dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt .
     sa pibet phāṇitaṃ śuṇṭhīṃ daghi tailaṃ payo ghṛtaṃ ..
     balā viśvāśṭataṃ kṣīraṃ guḍatailānuyojitaṃ .
     dīptāgniṃ pāyayet prātaḥ sukhadaṃ varcasakṣaye ..
purīṣakṣaye .. * ..
     tulāṃ saṃkuṭya vilvasya pacet pādāvaśeṣitaṃ .
     sakṣīraṃ sādhayettailaṃ ślakṣṇapiṣṭairimaiḥ samaiḥ ..
     vilvaṃ sadhātakīkuṣṭhaṃ śuṇṭhī rāsnā punarnavā .
     devadāru vacā mustaṃ lodhramocarasānvitaṃ ..
     ebhirmṛdvagninā pakvaṃ grahaṇyarśo'tisāranut .
     vilvatailamiti khyātamatriputtreṇa bhāṣitaṃ ..
     grahaṇyarśo'dhikāre ye snehāḥ samupadarśitāḥ .
     prayojyāste'tisāre'pi trayāṇāṃ tulyahetutā ..
trayāṇāṃ grahaṇyarśo'tisārāṇāṃ . vilvatailaṃ .. * .. athātisārabhedasya pravāhikāvyādheḥ saṃprāptipūrbakalakṣaṇamāha .
     vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya .
     pravāhato'lpaṃ bahuśo malāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ ..
asyāyamarthaḥ . ahitāśanasya atiśayena vātalabhakṣyabhojinaḥ . pravṛddho vāyuḥ pravāhataḥ kaṇṭhahṛdgalena saśabdaṃ vāyumapānamārgeṇa tyajataḥ . nicitaṃ sañcitaṃ . balāsaṃ kaphaṃ . malāktaṃ purīṣayuktaṃ alpaṃ . bahuśaḥ vāraṃvāraṃ . adhastāt gudamārgeṇa . nudati prerayati . tajjñāḥ purāṇā vaidyāḥ . tāṃ pravāhikāṃ . pravadanti kathayanti .. * .. tasyā vātajādibhedena rūpamāha .
     pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca .
     saśoṇitā śoṇitasambhavācca tāḥ sneharūkṣaprabhavā matāstu ..
tatra rūkṣaprabhavā vātajā . snehaprabhavā kaphajā . tu śabdāttīkṣṇoṣṇaprabhavā pittajā raktajā ca . tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāñca . kramaṃ cikitsāṃ .. * .. tasyāścikitsāmāha .
     vilvapeśī guḍaṃ lodhraṃ tailaṃ maricasaṃyutaṃ .
     līḍhvā pravāhikākrāntaḥ satvaraṃ sukhamāpnuyāt ..
vittvādiravalehaḥ .. * ..
     dhātakīvadarīpatrakapittharasamākṣikaṃ .
     salodhramekato dadhnā pibennirvāhikārditaḥ ..
ekataḥ pratyekaṃ dadhnā pibedityarthaḥ . nirvāhikā pravāhikā . dhātakyādiḥ .. * .. atha asādhyātisāriṇolakṣaṇamāha .
     pakvajāmbavasaṃkāśaṃ yakṛtkhaṇḍanibhaṃ tanuṃ .
     ghṛtatailavasāmajjavesavārapayodadhi .
     māṃsadhāvanatoyābhaṃ kṛṣṇaṃ nīlāruṇaprabhaṃ ..
     kuṇapaṃ sakṛdālokya nātisāramupakramet .
     tṛṣṇādāhāruciśvāsahikvāpārśvāsthiśūlinaṃ ..
saṃmūrchāratisaṃmohayuktaṃ pakvavalīgudaṃ . pralāpayuktañca bhiṣak varjayedatisāriṇaṃ .. saṃmūrchā sakalendriyamanasāṃ svasvaviṣayagrahaṇāśaktiheturavasthāviśeṣaḥ . saṃmohaḥ vikṛtamatitvaṃ . asaṃvṛtagudaṃ kṣīṇaṃ śūlādhmānairupadrutaṃ . gude pakve gatoṣmāṇamatīsāriṇamutsṛjet .. asaṃvṛtagudaṃ gudasaṃvaraṇākṣamaṃ . gude pakve gatoṣmāṇaṃ gudapākārambhake pitte vidyamāne'pi śītagātraṃ naṣṭāgniṃ vā .
     śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitaṃ .
     viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet ..
     śothaṃ śūlaṃ jvaraṃ tṛṣṇāṃ śvāsaṃ kāsamarocakaṃ .
     chardimurchāñca hikvāñca dṛṣṭvātisāriṇaṃ tyajet ..
     hastapādāṅgulīsandhiprapāko mūtranigrahaḥ .
     purīṣasyoṣṇatātīva maraṇāyātisāriṇāṃ ..
     atīsārī rājarogī grahaṇīrogavānapi .
     māṃsāgnibalahīno yo durlabhaṃ tasya jīvanaṃ ..
     bāle vṛddhe tvasādhyo'yaṃ liṅgairetairupadrutaḥ .
     api yūnāmasādhyaḥ syādatiduṣṭeṣu dhātuṣu ..
etairliṅgaiḥ parvoktaiḥ pakvajāmbavasaṃkāśatvādibhiḥ .. * .. athātisārayuktasya lakṣaṇaṃ .
     yasyoccāraṃ vinā mūtraṃ samyagvāyaśca gacchati .
     dīptāgnerlaghu koṣṭhasya sthitastasyodarāmayaḥ ..
uccāraṃ purīṣaṃ vinā sthitaḥ nivṛtta udarāmayo'trātisāraḥ .. * .. athātīsāriṇo varjanīyānyāha .
     snānāvagāhanābhyaṅgagurusnigdhādibhojanaṃ .
     vyāyāmamagnisantāpamatīsārī vivarjayet ..
snānamuddhṛtajalena . avagāhanaṃ nadyādau . ityatīsārādhikāraḥ . iti bhāvaprakāśaḥ ..

atisārakī, [n] tri, (atisāra + svārthe kan tato matvarthe in) sātisāraḥ . atisārarogayuktaḥ . udarāmayī . ityamaraḥ ..

atisāmyā, strī, (sāmyaṃ samatāmatikrāntā atyādīti samāsaḥ atulyasthalayuktā iti yāvat .) latāyaṣṭimadhu . iti rājanirghaṇṭaḥ .. asyā guṇāḥ klītanakaśabde draṣṭavyāḥ .. (yaṣṭimadhu iti bhāṣāḥ .)

atisphiraḥ, tri, (sphāyī opyāyā bṛddhau ati + sphāya + sphāyitañcivañciśakītyādisūtreṇa rak pṛṣodarāditvāt āyabhāgasya i ativṛddhaḥ) atisphūrtiśālī . tatparyāyaḥ . spheṣṭhaḥ 2 . iti jaṭādharaḥ ..

atihasitaṃ, klī, (atiśayena hasitaṃ hāsyaṃ has + bhāve ktaḥ .) atiśayahāsyaṃ . iti jaṭādharaḥ .. (jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca . nīcānāmapahasitaṃ tathātihasitañca ṣaḍbhedāḥ .. madhurasvaraṃ vihasitaṃ sāṃsaśiraḥkampanamavahasitaṃ . apahasitaṃ sāsrākṣaṃ vikṣiptāṅgaṃ bhavatyatihasitaṃ .. iti sāhityadarpaṇe ..)

atihāsaḥ, puṃ, (atiśayena hāsaḥ hāsyam ati + has + bhāve ghañ .) saśabdahāsaḥ . tatparyāyaḥ . anusyūtaḥ 2 . iti hemacandraḥ ..

atītaṃ, tri, (ati + iṇ + ktaḥ) bhūtakālaḥ . tatra tisro ghī ṭī ṭhī vibhaktayo bhavanti . yathā bhavadbhūtabhavye triśaḥ kyādyāḥ . kyādyāḥ ktayastisrastistraḥ kramādvartamānātītabhaviṣyatsu kāleṣu syuḥ . iti mugdhabodhavyākaraṇaṃ .. tasya lakṣaṇādi yathā . vartamānadhvaṃsapratiyogitvamatītatvaṃ . laṅluṅoratītatvaṃ . liṭkvasorvaktuḥ parokṣatvaṃ atītatvañca . luṅo'tītatvaṃ kriyātikramaśca . kutaścidvaiguṇyāt kriyāniṣpattiḥ kriyātikramaḥ . ktaktavatvoratītatvaṃ . iti sāramañjarī ..

atītaḥ, tri, (ati iṇ kartariktaḥ .) gataḥ . bhūtaḥ . atikrāntaḥ . yathā --
     na nasyaṃ nyūnasaptābde nātītāśītivatsare . iti vaidyakaparibhāṣā .. saṅgītaśāstramate mānaprabhedaḥ ..

atīndriyaṃ, tri, (indriyamatikrāntam atyādīti samāsaḥ .) apratyakṣaṃ . pratyakṣāviṣayaṃ . indriyāgocaraṃ . indriyāgrāhyaṃ . ityamaraḥ ..
     (yo'sāvatīyandrayagrāhyaḥsūkṣmo'vyaktaḥ sanātanaḥ . iti manuḥ . atīndriyeṣvapyupapannadarśano babhūva bhāveṣu dilīpanandanaḥ .. iti raṃghuvaṃśe ..)

atīva, vya, (atyeva iva avadhāraṇe prādisamāsaḥ, avadhṛtātiśaye'tyantātiśaye ca .) atiśayaḥ . ityamaraḥ ..
     (ahaṃ hi kāraṇaṃ śrutvā vairasyātīvamānada .. iti rāmāyaṇe ..)

atīsāraḥ, puṃ, atisārarogaḥ . iti vaidyakaṃ ..

atulaḥ, puṃ, (nāsti tulā sādṛśyaṃ yasya saḥ .) tilavṛkṣaḥ . iti śabdacandrikā . tulanārahite tri ..
     (rākṣasendraprabhāveṇa śriyā cātulayā tathā .. iti rāmāyaṇe ..)

atulyaṃ, tri, (na tulyaṃ sadṛśaṃ nañsamāsaḥ .) nistulyaṃ . anupamaṃ . asāmyaṃ . asadṛśaṃ . yathā --
     atulyamahasā sākaṃ mama rāmeṇa vigrahaḥ . iti bhaṭṭiḥ ..

atuṣṭikaraṃ, tri, (tuṣṭiṃ santoṣaṃ karoti tuṣṭi + kṛ + kartari ṭac upapadasamāsaḥ striyāṃ ṅīp atuṣṭikarī .) santoṣājanakaṃ . yathā manuḥ --
     anirdaśañca pretānnaṃ atuṣṭikarameva ca .. ityāhnikatatvaṃ .

atṛptiḥ, strī, (tṛp + bhāve ktin na tṛptiḥ santoṣaḥ nañsamāsaḥ . bahuvrīhau tu tṛptirahitaḥ asantoṣakaraḥ .) tṛptyabhāvaḥ . aparituṣṭiḥ . annābhilāṣaḥ . yathā --
     uṣmātṛptitamaḥ praveśadahanaṃ kaṭvamlatiktā rasā .
     varṇaḥ pāṇḍuvivarjitaḥ kvathitatākarmāṇipittasyavai
iti rakṣitaḥ .. atṛpte tri ..

atejaḥ, [s] klī, (na tejaḥ tejovirodhitamaḥ nañsamāsaḥ .) chāyā iti rājanirghaṇṭaḥ .. tejorahite tri ..

atkaḥ, puṃ, śarīrāvayavaḥ . aṅgaṃ . ityuṇādikoṣaḥ ..

atkaḥ, tri, (atati satatamanityatayā vikāraṃ gacchati at + kan atati satataṃ gacchati at + kan) pathikaḥ . pānthaḥ . ityuṇādikoṣaḥ ..

atṭaṅa, atikrame . badhe . iti kavikalpadrumaḥ .. dantyavargādyopadhaḥ . ṅa atiṭṭiṣate . iti durgādāsaḥ ..

attā, strī, (atati satataṃ snehaṃ saṃbadhnāti at + tak striyāṃ ṭāp .) mātā . jyeṣṭhā bhaginī . ityamaraṭīkāyāṃ ramānāthaḥ .. attā mātāgrajasvasā . iti nānārthakoṣaḥ .. prākṛtabhāṣāyāṃ śvaśrūḥ . iti sāhityadarpaṇaṭīkā ..

attiḥ, strī, (atyate satataṃ karmaṇi sambadhyate'nayā, at karaṇe ktin mātā ca .) nāṭyoktau jyeṣṭhā bhaginī . iti śabdaratnāvalī .

attikā, strī, (atti + svārthe kan) antikā . nāṭyoktau jyeṣṭhā bhaginī . iti bharataḥ dvirūpakoṣaśca .

atnuḥ, puṃ, (atati satataṃ gacchati at + kartari na vāyuḥ satatagantā pathikaḥ .) sūryaḥ . ityuṇādikoṣaḥ ..

atyaḥ, puṃ, (atati śīghraṃ gacchati at + kartari yat, kvacidapavādaviṣaye'pyutsargo'pyabhiniviśate iti nyāyāt anyathā halantāt ṇyati ātya iti syāt drutagāmī aśvaḥ .) aśvaḥ . vaidikaśabdo'yaṃ ..

atyantaṃ, klī, (antaṃ sīmāmatikrāntam atyādīti samāsaḥ .) atiśayaḥ . yathā . atyantaṃ kaṭhinau tathāpi hṛdayānandāya vakṣoruhau . iti naraharikaviḥ ..

atyantakopanaḥ, tri, (atyantaṃ kopanaḥ krodhaśīlaḥ dvitīyātat, kup + kartari yuc .) atiśayakrodhī . tatparyāyaḥ . caṇḍaḥ 2 . ityamaraḥ ..

atyantagāmī, [n] tri, (atyantaṃ śīghraṃ gacchati atyanta + gam + ṇini upapadasamāsaḥ .) atiśayagamanaśīlaḥ . atiśīghragamanakartā . tatparyāyaḥ . atyantikaḥ 2 . iti hemacandraḥ ..

[Page 1,031c]
atyantaḥ sukumāraḥ, puṃ, (atyantaḥ sukumāraḥ karmadhārayaḥ .) kaṅgunīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

atyantikaḥ, puṃ, (atyantaṃ gacchati atyanta + ṭhan ṭhasyeka iti ṭhasya ikaḥ ati sātiśayamantikaṃ karmadhārayaḥ, atinikaṭam .) atiśayabhramaṇakartā . atyantagāmī . iti hemacandraḥ ..

atyantīnaḥ, tri, (antasyātyayaḥ avyayībhāvasamāsaḥ . atyantaṃ gāmī dvitīyātatpuruṣaḥ . lakṣmoṃ paramparīṇāṃ tvamatyantīnatvamunnaye iti bhaṭṭiḥ .) bhṛśaṅgāmī . atiśayagamanaśīlaḥ . ityamaraḥ ..

atyamlaṃ, klī, (atyantaḥ amlorasaḥ phalapatrādau yasya saḥ .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ .. teṃtula iti bhāṣā ..

atyamlaparṇī, strī, (atyamlaṃ parṇaṃ patraṃ yasyāḥ sā jātitvāt ṅīp .) latāviśeṣaḥ . tatparyāyaḥ . tīkṣṇā 2 kaṇḍurā 3 valliśūraṇaḥ 4 karavaḍavallī 5 vayasthā 6 araṇyavāsinī 7 . asya guṇāḥ . tīkṣṇāmlatvaṃ . plīhaśūlavināśitvaṃ . vātahāritvaṃ . agnirucikāritvaṃ . gulmaśleṣmarogāpahāritvañca . iti rājanirghaṇṭaḥ ..

atyamlā, strī, (atyantaḥ amlaraso yasyāḥ sā striyāṃ ṭāp) vanavījapūraḥ . madhuralevu . madhuṭāvā iti khyātā . iti ratnamālā ..

atyayaḥ, puṃ, (ati + iṇ + bhāve ac .) mṛtyuḥ . atikramaḥ . daṇḍaḥ . doṣaḥ . kṛcchraṃ . ityamaraḥ .. (jīvitātyayamāpanno yo'nnamatti yatastataḥ . ākāśamiva paṅkena na sa pāpena lipyate .. iti manuḥ ..)

atyarthaṃ, klī, (arthamatikrāntaṃ atyādīti samāsaḥ .) atiśayaḥ . tadviśiṣṭe vācyaliṅgaṃ . ityamaraḥ .. .
     (lakṣmaṇo rāmamatyarthamuvāca hitakāmyayā . iti rāmāyaṇe ..)

atyalpaṃ, tri, (atyantamalpaṃ manāk .) yatkiñcit . atisūkṣmaṃ . tatparyāyaḥ . alpiṣṭhaṃ 2 alpīyaḥ 3 kaṇīyaḥ 4 aṇīyaḥ 5 . ityamaraḥ ..

atyākāraḥ, puṃ, (ati ādhikyena ākāraḥ tiraskāraḥ . ā + kṛ + bhāve ghañ .) atiśayitaḥ . ākāro dehaḥ karmadhā . vṛhaddehaḥ . atiśayitaḥ ākāro yasya saḥ tadviśiṣṭaḥ .) nyakkāraḥ . tiraskāraḥ . iti hemacandraḥ ..

atyācāraṃ, klī, (ācāramatikrāntaṃ atyādīti samāsaḥ .) viruddhācaraṇaṃ . ācāramatikramya ityavyayībhāvasamāsaniṣpannaṃ ..

atyācāraḥ, puṃ, (ati anucita ācāraḥ karmadhā .) anucitācāraḥ . asaṅgatācaraṇaṃ . ācārollaṅghanaṃ . anyāyaḥ .. (ati anucitaḥ ācāra ācaraṇaṃ yasya saḥ anyāyācaraṇakārī .)

atyājyaṃ, tri, (tyaktuṃ na śakyaṃ ati tyaj + śakyārtheṇyat, kutvābhāvaḥ .) tyāgānahaṃ . atyaktavyaṃ . atyajanīyaṃ . yathā, yattu patitastrīgamanasya laghutvaṃ prāyaścittavivekakṛdbhiruktaṃ tadatyājyāparaṃ . iti prāyaścittatattvaṃ ..

[Page 1,032a]
atyālaḥ, puṃ, (ati atyāśayena ā caturdikṣu alati bhūṣati ati + ā + ala + kartari ac . lālacitā itibhāṣā) raktvacitrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

atyāśā, strī, (atiśayena āśā) atiśayāśā . atyantaspṛhā . asambhāvanīyavāñchā, . yathā -- atyāśābhirupāgatādhvagagaṇān dhanvāvanau tāpitānnoyattarpayituṃ kṣamo'smi mama tadduḥkhermano dūyate . ityudbhaṭaḥ ..

atyāhārī [n] tri, atipūrbāṅpūrbahṛdhātoḥ kartari ṇin pratyayaniṣpannaḥ . atiśayāhārakartā . bahvāśī . aparimitabhojī ..

atyāhitaṃ, klī, (atyantamādhīyate tannivāraṇāya cittaṃ nidhīyate 'tra ati ā + dhā + kto'dhikaraṇe dravyagatipratyavasānārthebhyaśca iti sūtreṇa kta aghikaraṇe) mahābhītiḥ . atiśayabhayaṃ . jīvānapekṣi karma . jīvanāśārahitasāhasakarma . ityamaraḥ .. (atyāhitaṃ kimapi rākṣasakarma kuryāt . iti rāmāyaṇaṃ .)

atyuktiḥ, strī, (atiśayena uktiḥ kathanam ati + vac + bhāve ktin) āropitakathanaṃ . atiśayoktiḥ . asambhavoktiḥ . alaṅkāraviśeṣaḥ . yathā .
     atyuktiradbhutātathyaśauryodāryādivarṇanaṃ .
     tvayi dātari rājendra yācakāḥ kalpaśākhinaḥ ..
iti candrālokaḥ ..

atyuhaḥ, puṃ, (atiśayena ūhate ravajanitakṛṣṇavarṇakaṇṭhaṃ yathā tathā śabdāyate yaḥ ati + ūha + kartari ac . atiśayitaḥ ūhastarkaḥ prādīti samāsaḥ, atitarkaḥ) kālakaṇṭhaḥ . dātyūhapakṣī . iti medinī .. atiśayavitarkaḥ .. (atyūhā nīlikāyāṃ strī kalakaṇṭhakhage pumān .. itimedinī ..)

atyuhā, strī, (atiśayitaḥ ūhaḥ puṣpotkarṣeṇa tarko yasyāḥ sā striyāṃ ṭāp) nīlikā . śephālikā . iti medinī ..

atra, vya, etad + saptamyarthe tral etadśabdasya aśādeśaḥ) etasmin . ekhāne iti bhāṣā . etacchabdasya saptapyāstrādeśe rūpo'yaṃ .. (api sannihito'tra kulapatiḥ .. iti śākuntale ..)

atrabhavān, [t], tri, (etad + anyebhyo'pīti prathamārthe tral atra ayuṃ bhava n va rmadhārayaḥ .) pūjyaḥ . ślāghyaḥ . mānyaḥ . nāṭake'sya pracuraprayogaḥ . iti hemacandraḥ .. (nūnamatrabhavataḥ śarākṛtiṃ sarvathāyamanuyāti sāyakaḥ .. iti bhāraviḥ ..)

atriḥ, puṃ, (atti sma ekagaṇḍūṣeṇaiva sarvameva gaṅgājalaṃ pītavān ad + kartari tṛn dasya taḥ .
     marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ .
     brahmaṇoḥ mānasāḥ puttrāḥ vaśiṣṭhaśceti sapta te ..
iti) saptarṣimadhye ṛṣiviśeṣaḥ . sa ca brahmaṇaścakṣuṣo jātaḥ . tasya bhāryā kardamamunikanyā anasūyā . puttraḥ dattaḥ 1 durvāsāḥ 2 candraśca 3 . iti śrībhāgavataṃ .. (yathā manuḥ --
     marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratuṃ .
     pracetasaṃ vaśiṣṭañca bhṛguṃ nāradameva ca ..
)

atrijātaḥ, puṃ, (atrerjāta utpannaḥ pañcamītatpuruṣaḥ .) candraḥ . dvijanmā . yathā --
     atrijātasya yā mūrtiḥ śaśinaḥ sajjanasya ca .
     kva sā caivātrijātasya tamaso durjanasya ca ..
iti trivikramabhaṭṭaḥ ..

atridṛgjaḥ, puṃ, (atreḥ dṛk cakṣuḥ ṣaṣṭhītatpuruṣaḥ tasyā jātaḥ atri dṛk + jan + ḍa upapadasamāsaḥ .) candraḥ . iti hematrandraḥ ..

atrinetrajaḥ, (puṃ,) candraḥ . iti jaṭādharaḥ ..

atrinetraprasūtaḥ, puṃ, (atinetrāt prasūtaḥ pañcamītatpuruṣaḥ) candraḥ . iti halāyudhaḥ ..

atrinetrabhūḥ, puṃ, (atrinetrāt bhavati yaḥ atrinetra + bhū + kartari kvip) candraḥ . iti trikāṇḍaśeṣaḥ ..

atribhāradvājikā, strī, atriśca bharadvājaśca dvandvaḥ tayīḥ strīpuṃsayormaithunāt jātā atri bharadvāja + dvandvādvun vairamaithanayoriti vun tasya akaḥ striyāṃ ṭāp) atribhāradvājī vivāhaḥ . iti śabdaratnāvalī ..

atha, vya, (artha + ḍa pṛṣodarāditvāt rasya līpaḥ .) maṅgalaṃ . anantaraṃ . ārambhaḥ . praśnaḥ . kārtsnyaṃ . ityamaraḥ .. adhikāraḥ . saṃśayaḥ . vikalpaḥ . samuccayaḥ . iti medinī .. (atha tasya vivāhakautakaṃ lalitaṃ bibhrata eva pārthivaḥ .. iti raghuvaṃśe ..)

athakiṃ (arthaṃ pūrboktaṃ vākyaṃ kavate svīkaroti artha + ku + ḍim pṛṣodarāditvāt vasya lopaḥ . artho 'bhidheyaraivastuprayojananivṛttiṣu ityamaraḥ .) vya, svīkāraḥ . iti śabdaratnāvalī ..

atharva [n] klī, (atha lokamaṅgalāya arbyate prastūyate yat atha + arba + karmaṇi anip śakāndhvāditvāt pararūpaṃ . maṅgalānantarārambhapraśnakāryeṣvatho atha ityamaraḥ) vedaviśeṣaḥ . iti medinī .. tattu caturthavedaḥ navaśākhāyuktaḥ . asya vivaraṇaṃ vedaśabde draṣṭavyaṃ ..

atharvaṇaḥ, puṃ, (atharba vidyate'sya na pratyayaḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

atharvaṇiḥ, puṃ, (atharvavedaṃ nayati jñānaviṣayaṃ prāpayati atharvan + nī + kartari kvip . pṛṣodarāditvāt hrasvaḥ) atharbavedajñabrāhmaṇaḥ . purohitaḥ . iti medinī ..

atharvā [n] puṃ, (atha lokamaṅgalāya arbati vedaviśeṣaṃ prastauti atha + arba + anip śakandhvāditvāt pararūpaṃ) brāhmaṇaḥ . iti medinī .. (kṛtapadapaṃktiratharvaṇeva vedaḥ .. iti bhāraviḥ) ..

atho, vya, (artha + ḍo pṛṣīdarāditvāt ralopaḥ) maṅgalaṃ . ānantaryaṃ . samuccayaḥ . praśnaḥ . ārambhaḥ . kārtsnyaṃ . adhikāraḥ . saṃśayaḥ . vikalpaḥ . iti medinī ..
     (striyo ratnānyatho vidyā dharmaḥ śaucaṃ subhāṣitaṃ .
     vividhāni ca śilpāni samādeyāni sarvataḥ ..
iti manuḥ ..)

[Page 1,032c]
ada i bandhe . (bhvādi parasmaipadī seṭ idit) iti kavikalpadrumaḥ .. i andyate . iti durgādāsaḥ ..

ada la au bhakṣaṇe (aniṭ parasmepadī adādi .) iti kavikalpadrumaḥ .. la atti . au attā . gaṇakṛtamanityamiti nyāyāt śapaḥsthitau adatītyapīti vararuciḥ . iti durgādāsaḥ ..

adaḥ [s] tri, (na dasyate aṅgu idantayā aṅgalirutkṣipyate yatra na + das + bāhulyāt kvip triliṅgatvañca .) etat . purovarti . ei iti bhāṣā . paraṃ . parokṣabhūtaṃ . iti medinī . sei iti bhāṣā .

adattaṃ, tri, (na dattam utsṛṣṭaṃ nañsamāsaḥ nañatra aprāśastye yathā kārikāyāṃ .
     tat sādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
     aprāśastyaṃ virodhaśca nañrthāḥ ṣaṭ prakīrtritāḥ ..
iti .) anyāyena dattaṃ . yathā . yat punaranyāyena dattaṃ tadadattaṃ . ṣoḍaśaprakāramapi pratyāhartavyameva ityarthāduktaṃ bhavati . nāradena ca . dattaṃ saptavidhaṃ proktamadattaṃ ṣoḍaśātmakamiti pratipādya dattādattayoḥ svarūpaṃ vivṛtaṃ . adattantu bhayakrodhaśokavegarūjānvitaiḥ . tathotkocaparīhāsavyatyāsacchalayogataḥ .. bālamūḍhāsvatantrārtamattonmattāpavarjitaṃ . kartā mamedaṃ karmeti pratilābhecchayā ca yat .. apātre pātramityukte kārya vā dharmasaṃhite . yaddattaṃ syādavijñānādadattamiti tat smṛtamiti .. ayamarthaḥ . bhayena vandigrāhādibhyo dattaṃ . krodhena puttrādivairaniryātanāyānyasmai dattaṃ . puttraviyogādinimittaśokāviṣṭena dattaṃ . utkocena kāryapratibandhanirāsārthamadhikṛtebhyo dattaṃ . parihāsenopahāsena dattaṃ . ekaḥ svadravyamanyasbhai dadātyanyo'pi tasmai dadātīti dānavyatyāsaḥ . chalayogataḥ śatadānamabhisandhāya sahasramiti paribhāṣya dadāti . bālenāprāptaṣoḍaśavarṣeṇa . mūḍhena lokavedānabhijñena . asvatantreṇa puttradāsādinā . ārtena rogābhibhūtena mattena madanīyapramattena . unmattena vātikādyunmādagrastena . apavarjitaṃ dattaṃ . tathāyaṃ madīyamidaṃ karma kariṣyatīti pratilābhecchayā dattaṃ . acaturvedāya caturvedo'hamityuktavate dattaṃ . yajñaṃ kariṣyāmīti dhanaṃ labadhvā dyūtādau viniyuñjānāya dattamityevaṃ ṣoḍaśaprakāramapi dattamadattamityucyate . pratyāharaṇīyatvāt . ārtadattasyādattatvaṃ dharmakārya vyatiriktaviṣayaṃ . susthenārtena bā dattaṃ śrāvitaṃ dharmakāraṇāt . adattvā tu mṛte dāpyastatsuto nātra saṃśayaḥ .. iti kātyāyanasmaraṇāt . yaḥ punaḥ ṣoḍaśaprakāramapyadattaṃ gṛhṇāti yaścādeyaṃ prayacchati . tayordaṇḍo nāradenoktaḥ .
     gṛhṇātyadattaṃ yo lobhāt yaścādeyaṃ prayacchati .
     adeyadāyako daṇḍyastathā dattapratīcchakaḥ ..
iti mitākṣarā .. kanyakānāṃ tvadattānāṃ . iti kātyāyanaḥ ..
     nahyadattāṃ mahīṃ pitrā bharataḥ śāstu micchati iti rāmāyaṇaṃ .)

adattā, strī, (na dattā notsṛṣṭā nañsamāsaḥ, nañatra niṣedhārthaḥ .) avivāhitā . iti smṛtiḥ .

adanaṃ, klī, (ad bhojane bhāve lyuṭ .) bhakṣaṇaṃ . bhojanaṃ . iti hemacandraḥ ..
     (indhanārthamaśuṣkāṇāṃ drumāṇāmavapātanaṃ .
     ātmārthañca kriyārambho ninditānnādanaṃ tathā ..
iti manuḥ .)

adabhraḥ, tri, (danbha + rak . dabhramalpaṃ nadabhraṃ nañsamāsaḥ .) pracuraḥ . bahuḥ . ityamaraḥ .. (adabhradarbhāmaviśayya sa sthalīṃ jahāsi nidrāmaśivaiḥ śivārutaiḥ .. iti kirātārjunīyaṃ ..)

adarśanaṃ, klī, (dṛś darśane, bhāve lyuṭ, nañsamāsaḥ .) darśanābhāvaḥ . (adarśanañca te vīra bhūyo māṃ tāpayiṣyati .. iti rāmāyaṇaṃ .) asākṣāt . dṛṣṭyagocaraṃ . tatparyāyaḥ . vināśaḥ 2 . ityamaraḥ . (vyākaraṇamate lopaḥ yathā ṛgvedaprātiśākhye -- vivṛttiṣu pratyayāderadarśanam . iti .)

adalaḥ, puṃ, (na dalyate bhidyate yat, na dal + ghañarthe kan .) hijjalavṛkṣaḥ . iti śabdacandrikā .. dalarahite tri ..

adalā, strī, (nāsti dalaṃ patraṃ yasyāḥ sā .) ghṛtakumārī . iti śabdacandrikā ..

adātā, tri, (na dātā nañsamāsaḥ . dā + tṛc .) kṛpaṇaḥ . dānaśaktirahitaḥ . yathā --
     adātā puruṣastyāgī svadhanaṃ tyajya gacchati . iti prācīnāḥ ..
     (kāle'dātā pitā vācyo vācyaścānupayan patiḥ .
     mṛte bhartari putrastu vācyomāturarakṣitā ..
iti manuḥ ..)

adāntaḥ, tri, (na dāntaḥ najsamāsaḥ .) tapaḥkleśāsahiṣṇuḥ . akṛtavāhyendriyanigrahaḥ . iti purāṇaṃ ..

aditiḥ, strī, (ditibhinnā aditiḥ . naño dāño ḍitiriti śākaṭāyanokterḍitipratyayānto vā . adanādaditiḥ vā .) dakṣaprajāpatikanyā . sā kaśyapapatnī . debamātā ca . iti trikāṇḍaśeṣaḥ .. bhūmiḥ . akhaṇḍaḥ . iti śabdaratnāvalī ..

aditinandanaḥ, puṃ, (aditernandanaḥ puttraḥ, ṣaṣṭhītatpuruṣaḥ .) devatā . ityamaraḥ ..

adṛk, [ś] tri, (nāsti dṛk cakṣuryasya saḥ .) dṛṣṭirahitaḥ . andhaḥ . ityamaraḥ ..

adṛśyaṃ, tri, (dṛś + karmaṇi kyap na dṛśyaṃ, nañsamāsaḥ .) adarśanīyaṃ . adraṣṭavyaṃ . yathā -- kanyādreratikomalā tribhuvanavyāptāpyadṛśyājanaiḥ . ityudbhaṭaḥ ..

adṛṣṭaṃ, klī, (na dṛṣṭaṃ nañsamāsaḥ .) agnijalādidvārā jātaṃ bhayaṃ . ityamaraḥ .. janmāntarīyasaṃskāraḥ . bhāgyaṃ . yathā . adṛṣṭamapyarthamadṛṣṭavaibhavāt karoti suptirjanadarśanātithiṃ .. iti śrīharṣaḥ .. tattu ātmano'tīndriyaguṇaḥ . idaṃ vāsanājanyaṃ . tattvajñānanāśyaṃ . bhoganāśyañca . dharmādharmabhedena tat dvividhaṃ . dharmastu svargādikāraṇaṃ . gaṅgāsnānayāgādijanyaḥ . karmanāśājalādisparśanāśyaśca . adharmastu narakādikāraṇaṃ . prāyaścittādināśyaśca . iti bhāṣāparicchedaḥ ..

adṛṣṭaḥ, tri, (na dṛṣṭaḥ .) akṛtadarśanaḥ . avīkṣitaḥ .
     adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā . iti rasataraṅgiṇyāṃ bhānudattaḥ ..

adṛṣṭavān, [t] tri, (adṛṣṭaṃ bhāgyaṃ vidyate'sya, adṛṣṭaṃ matup .) bhāgyavān . kapāliyā iti bhāṣā . (striyāṃ ṅīp adṛṣṭavatī) .

adṛṣṭiḥ, strī, (na dṛṣṭiḥ nañsamāsaḥ .) pratikūlā dṛṣṭiḥ . kutsitā dṛṣṭiḥ . saroṣavakradṛṣṭiḥ . kuṭilacakṣuḥ . asaumyākṣi . vakradṛṣṭiyuktacakṣuḥ . ityamaraḥ ..

adṛṣṭikā, strī, (viruddhā dṛṣṭiḥ nañsamāsaḥ . nañatra virodhārthe, svārthe kan striyāṃ ṭāp .) saroṣavakradṛṣṭiḥ . iti śabdaratnāvalī ..

adevamātṛkaḥ, puṃ, (devo vṛṣṭyambu mātā mātṛtulyo yatra saḥ, samāsāntaḥ kaḥ, tato nañsamāsaḥ .) devamātṛkabhinnadeśaḥ . nadīmātṛkadeśaḥ . yathā . (vitanvati kṣemamadevamātṛkāḥ .. iti bhāraviḥ ..)

adgaḥ, puṃ, (adyate bhujyate yat, ad karmaṇi gan .) ghṛtaṃ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

adṭaṅa ṅa atikrame badhe . iti kavikalpadrumaḥ .. dantyavargatṛtīyopadhaḥ . (aṭṭituṃ atikramitumicchati -- adṭ + san + laṭ te .) ṅa aṭṭiṭiṣate . iti durgādāsaḥ ..

adḍa, abhiyoge . iti kavikalpadrumaḥ .. dantyavargatṛtīyopadhaḥ . (aḍḍituṃ abhiyoktumicchati adḍ + san + laṭ tip .) aḍḍiḍiṣati . kvipi saṃyogāntalope ad . abhiyogaḥ samādhānaṃ . aḍḍati pakṣaṃ viddhān . abhi samantāt yogo'bhiyogaḥ iti govindabhaṭṭaḥ .. iti durgādāsaḥ ..

addhā, vya, (ataṃ satataṃ gamanaṃ jñānaṃ vā dadhāti at + dhā + kvip .) yathārthaṃ . tatparyāyaḥ . tattvaṃ 2 añjasā 3 . ityamaraḥ .. (addhā śriyaṃ pālitasaṅgarāya pratyarpayiṣyatyanaghāṃ sa sādhuḥ .. iti raghuḥ .)

adbhutaṃ, klī, apūrbaṃ . tatparyāyaḥ . vismayaḥ 2 āścaryaṃ 3 citraṃ 4 . tadviśiṣṭe vācyaliṅgaṃ . ityamaraḥ ..

adbhutaṃ, tri, (atatīti at + kvip ākasmikārthamavyayaṃ tathā bhāti-bhā + ḍutac .) āścaryaṃ . tatparyāyaḥ . iṅgaṃ 2 . iti jaṭādharaḥ .. * .. athādbhutaṃ . adbhutasāgare ātharvaṇādbhutavacanaṃ . prakṛtiviruddhamadbhutamāpadaḥ prāk prabodhāya devāḥ sṛjantīti . tena āpajjñānāya bhūmyādīnāṃ pūrbaṃ svabhāvapracyavodevakartṛko'dbhuta iti .. evañca budhodayaparbagrahaṇādīnāṃ gaṇitāgatatvena prakṛtānāmapi yadutpātatvaṃ tadbhāktaṃ . tatkāraṇañca gargasaṃhitāvārhaspatyayoḥ ..
     atilobhādasatyādvā nāstikyādvāpyadharmataḥ .
     narāpacārānniyatamupasargaḥ pravartate ..
     tato'pacārānniyatamapavarjanti devatāḥ .
     tāḥ sṛjantyadbhutāṃ stāṃstu divyanābhasabhūmijān ..
     ta eva trividhā loke utpātā devanirmitāḥ .
     vicaranti vināśāya rūpaiḥ sambodhayanti ca ..
tāṃśca paraṃ na darśayedityāha viṣṇuḥ .. notpātaṃ darśayediti .. * .. tatra velānakṣatramaṇḍalanirūpaṇaṃ . yathā dīpikāyāṃ .. prākdvitricaturbhāgeṣu dyuniśoradbhuteṣu sarveṣu . anilāgniśakravaruṇā maṇḍalapatayaḥ śubhāśubhaiśca .. belāmaṇḍalaṃ .. * ..
     aryamnādicatuṣkacandraturagādityeṣu vāyurbhavet .
     devejyājaviśākhayāmyayugale pitradvaye cānalaḥ ..
     viśvāditrayadhātṛmaitrayugaleṣvindro bhavenmaṇḍalaḥ .
     sarpopāntyamṛgāntyamūlayugaleśāneṣvapāmīśvaraḥ ..
     pavanadahanau neṣṭau yogastayoratiduṣkaraḥ .
     surapavaruṇau śastau yogastayoratiśobhanaḥ ..
     savaruṇamarunmiśraḥ śakrastathāgnisamāyutaḥ .
     phalavirahitaḥ sendro vāyustathāgniyuto'mbu paḥ ..
     yanmaṇḍale'dbhutaṃ jātaṃ śāntistaddevatāśrayā .
     tathā śāntidvayaṃ kāryaṃ maṇḍaladvayajādbhute .. * ..
viṣṇudharmottare .
     graharkṣavaikṛtaṃ divyaṃ āntarīkṣaṃ nibodha me .
     ulkāpāto diśāṃ dāhaḥ pariveśastathaiva ca ..
     gandharvanagarañcaiva vṛṣṭiśca vikṛtā tathā .
     evamādīni loke'smin nābhasāni vinirdiśet ..
     carasthirabhavaṃ bhaumaṃ bhūkampamapi bhūmijaṃ .
     jalāśayānāṃ vaikṛtyaṃ bhaumaṃ tadapi kīrtitaṃ ..
     bhaumañcālpaphalaṃ jñeyaṃ cireṇa paripacyate .
     nābhasaṃ madhyaphaladaṃ madhyakālaphalapradaṃ ..
     divyaṃ tīvraphalaṃ jñeyaṃ śīghrakāri tathaiva ca .. * ..
     śītoṣṇatā viparyāsaṛtūnāṃ ripujaṃ bhayaṃ ..
     puṣpe phale ca vikṛte rājño mṛtyuṃ tathādiśet .
     akālaprabhavā nāryaḥ kālātītāḥ prajāstathā ..
     vikṛtāḥ prasavāścaiva yugmaprasavanaṃ tathā .
     hīnāṅgā adhikāṅgāśca jāyante yadi vā trayaḥ ..
     paśavaḥ pakṣiṇaścaiva tathaiva ca sarīsṛpāḥ .
     vināśaṃ tasya dehasya kulasya ca vinirdiśet .. * ..
     pradoṣe kukkuṭārāvo hemante cāpi kokilāḥ .
     arkodaye'rkābhimukhaśvārāvo nṛbhayaṃ diśet ..
     ulūko vasate yatra nipatedvā tathā gṛhe .
     jñeyo gṛhapatermṛtyurdhananāśastathaiva ca ..
     gṛdhraḥ kaṅkaḥ kapotaśca ulūkaḥ śyena eba ca .
     cillaśca carmacillaśca bhāsaḥ pāṇḍara eva ca ..
     gṛhe yasya patantyete gehaṃ tasya vipadyate .
     pakṣānmāsāttathā varṣānmṛtyuḥ syādgṛhamedhinaḥ ..
     patnyāḥ puttrasya vā mṛtyurdravyañcāpi vinaśyati .
     brāhmaṇāya gṛhaṃ dattvā dattvā tanmūlyameva vā ..
     gṛhṇīyādyadi roceta śāntiñcemāṃ prayojayet .
     māṃsāsthīni samādāya śmaśānādgṛdhravāyasāḥ ..
     śvā śṭagālo'tha vā madhye pu rasya praviśanti cet .
     vikiranti gṛhādau ca śmaśānaṃ sā mahī bhavet ..
     caureṇa hanyate lokaḥ paracakrasamāgamaḥ .
     saṃgrāmaśca mahāghoro durbhikṣaṃ marakaṃ tathā ..
     adbhutāni prasūyante tatra deśasya vidravaḥ .
     akāle phalapuṣpāṇi deśavidravakāraṇaṃ .. * ..
matsyapurāṇe .
     ativṛṣṭiranāvṛṣṭirdurbhikṣādibhayaṃ mataṃ .
     anṛtau tu dinādūrdhvaṃ vṛṣṭirjñeyā bhayāya ca ..
     nirabhre vātha rātrau vā śvetaṃ yāmyottareṇa tu .
     indrāyudhaṃ tato dṛṣṭvā ulkāpātaṃ tathaiva ca ..
     digdāhapariveśau ca gandharvanagaraṃ tathā ..
     paracakrabhayaṃ vidyāt deśopadravameva ca ..
bhāso vanakukkuṭaḥ .. * .. kaṃsanidhanasūcaneharivaṃśaḥ --
     vakramaṅgārakaścakre citrāyāṃ ghoradarśanaḥ .
     calatyaparbaṇi mahī girīṇāṃ śikharāṇica .. * ..
bāṇotpāte sa eva .
     dakṣiṇāṃ diśamāsthāya dhūmaketuḥ sthito bhavet .
     vakramaṅgārakaścakre kṛttikāsu bhayaṅkaraḥ .. * ..
kṛtyacintāmaṇau .
     tthaktāśaucavivekatattvavasudhā lokāḥ kṣudhāpīḍitāḥ .
     viprā vedahatāstathā pracalitā bahvāśinoduḥkhitāḥ .
     kṣauṇī mandaphalā nṛpāśca vikalāḥsaṃgrāmaghorā mahī pretāghātadurantapīḍitatarā devejyarāhvoryutau ..
     rakte śastrodyogo māṃsāsthivasādibhirmarakaḥ .
     dhānyahiraṇyatvakaphalakusumādye varṣite bhayaṃ vidyāt ..
     aṅgārapāṃśuvarṣe vināśamupayāti tannagaraṃ .
     upalaṃ vinā jaladharairvikṛtā vā yadā prāṇino vṛṣṭyā ..
     chidraṃ vāpyativṛṣṭiṃ śasyānāmītisaṃjananaṃ .. * ..
budhakauśikasambāde .
     pallyāḥ prapāte ca phalaṃ śaraṭasya prarohaṇe .
     śīrṣe rājaśriyo'vyāptirbhāle caiśvaryameva ca .
     karṇayorbhūṣaṇāvāptirnetrayorbandhudarśanaṃ ..
     nāsikāyāñca saugandhyaṃ vaktre miṣṭānnabhojanaṃ .
     kaṇṭhe caiva śriyo'vāptirbhujayorvibhavo bhavet ..
     dhanalābho bāhumūle karayordhanavṛddhayaḥ .
     stanamūle ca saubhāgyaṃ hṛdi saukhyavivardhanaṃ ..
     pṛṣṭhe nityaṃ mahīlābhaḥ pārśvayorbandhudarśanaṃ .
     kaṭidvaye vastralābho guhye mṛtyusamāgamaḥ ..
     jaṅghe cārthakṣayo nityaṃ gude rogabhayaṃ bhavet .
     urvostu vāhanāvāptirjānujaṅghe'rthasaṃkṣayaḥ ..
     vāmadakṣiṇayoḥ pādorbhramaṇaṃ niyataṃ bhavet .
     pallyāḥ prarohaṇe caiva patane śaraṭasya ca ..
     vyatyāsācca phalañcaiva tadvadevaṃ prajāyate .
     pallyāḥ prarohaṇaṃ rātrau śaraṭasya prapātanaṃ ..
     nidhanārthāya bhavati vyādhipoḍāviparyaye .
     patanānantarañcaivārohaṇaṃ yadi jāyate ..
     patane phalamutkṛṣṭaṃ rohaṇe'nyat phalaṃ bhavet .
     ārohaṇañcordhvaktre adhovaktre ca pātanaṃ ..
     bhavediṣṭaphalaṃ tasya tatphalaṃ jāyate dhruvaṃ .
     spṛṣṭamātreṇa yaḥ madyaḥ sacelaṃ jalamāviśet ..
     pañcagavyaprāśanañca kuryādarkāvalokanaṃ .
     pallīrūpaṃ suvarṇasya raktavastreṇa veṣṭayet ..
     pūjayedgandhapuṣpādyaistadagre pūrṇakumbhake .
     pañcagavyaṃ pañcaratnaṃ pañcāmṛtaṃ sapallavaṃ ..
     pañcavṛkṣakaṣāyañca niḥkṣipyāvāhayet tataḥ .
     pūjayedgandhapuṣpādyairlokapālāṃstathā grahān ..
     mṛtyuñjayena mantreṇa samidbhiḥ khādiraiḥ śubhaiḥ .
     tilairvyāhṛtibhirhomamaṣṭottarasahasrakaṃ ..
pallī gṛhagodhikā . mṛtyuñjayamantrastryambakamantraḥ . iti vidyākaraḥ .. * .. gargasaṃhitāvārhaspatyayoḥ .
     ye teṣu śāntiṃ kurvanti na te yānti parābhavaṃ .
     ye tu na pratikurvanti kriyayā śraddhayānvitāḥ ..
     dāmbhikyādvāvimohādvā vinaśyantyevate'cirāt .. * ..
atra nimittaniścayavato'dhikāraḥ . anyathā doṣaḥ . ityāha matsyapurāṇaṃ -- bhinnamaṇḍalavelāyāṃ ye bhavaṃntyadbhutāḥ kvacit . tatra śāntidvayaṃ kāryaṃ nimitte sati nānyathā . nirnimittakṛtā śāntirnimittamupapādayet . etacca tattadviśeṣavihitaśāntiviṣayaṃ . anyathā velāmaṇḍalasandehe śāntirna syāt sādhāraṇaśāntiśca nirviṣayā syāt . ataevoktaṃ yogiyājñavalkyena -- yatra yatra ca saṃkīrṇamātmānaṃ manyate dvijaḥ . tatra tatra tilairhomo gāyatryā samudāhṛtaḥ .. gāyatryā prayataḥ śuddhaḥ sarvapāpaiḥ pramucyate . śāntikāmaśca juhuyāt gāyatrīmakṣataiḥ śuciḥ .. hantukāmaśca nṛpaterghṛtena juhuyāt śuciḥ . sāvitryāśāntihomāṃśca kuryāt parbasu nityaśaḥ .. praṇavabyāhṛtibhyāñca svāhāntā homakarmaṇi . pratilomā prayoktabyā phaṭkārāntābhicārake .. * .. viśvāmitreṇāpi nimittasandehe kṛcchrādīnyuktāni . yathā -- kṛcchracāndrāyaṇādīni śuddhyabhyudayakāraṇaṃ . prakāśe ca rahasye ca saṃśaye'nuktake'sphuṭe .. * .. mārkaṇḍeyapurāṇaṃ .
     digdeśajanasāmānyaṃ nṛpasāmānyamātmani .
     nakṣatragrahasāmānyaṃ naro bhuṅkte śubhāśubhaṃ ..
     parasparābhivādaśca grahadoṣeṣu jāyate ..
tathā --
     tasmācchāntiparaḥ prājño lokavādaratastathā ..
     lokavādāṃśca śāntīśca grahapīḍāsu kārayet .
     bhūdohānupavāsāṃśca śastaṃ caityābhivandanaṃ ..
     kuryāt homaṃ tathā dānaṃ śrāddhaṃ krodhavivarjanaṃ .
     adrohaṃ sarvabhūteṣu maitrīṃ kuryācca paṇḍitaḥ ..
     varjayeduṣatīṃ vācamativādāṃstathaiva ca .
     grahapūjāñca kurvīta sarvapīḍāsu mānavaḥ ..
     evaṃ śāmyantyaśeṣāṇi ghorāṇi dvijasattama .
     prayatānāṃ manuṣyāṇāṃ graharkṣotthānyanekaśaḥ .. * ..
lokavādāśca tatraivoktāḥ . yathā --
     ākāśāddevatānāñca devyādīnāñca sauhṛdāt .
     pṛthivyāṃ pratiloke ca lokavādā iti smṛtāḥ ..
te ca sarvabhūtaḍākinyādyabhibhavaśāntyarthaṃ laukikauṣadhamantrādayaḥ viṣaharīmaṅgalacaṇḍikāgītādayaḥ caityavṛkṣādau kṣetrapāladevatāpūjā ca . tathācāpastambaḥ . strībhyo'varavarṇebhyo dharmaśeṣān pratīyādityeka iti . dharmaśeṣān śrutismṛtisadācāreṣvaprasiddhāniti nārāyaṇopādhyāyāḥ . bhūdohaśca pātraṃ vinā bhūmau gostanaṃ niṣpoḍya dugdhotsargaḥ . caityaḥ pūjyatvena khyāto grāmasya vṛkṣaḥ . tathā ca bāṇotpāte harivaṃśaḥ --
     anekaśākhaścaityaśca nipapāta mahītale .
     arcitaḥ sarvakanyābhirdānavānāṃ mahātmanāṃ ..
uṣatīmakalyāṇīṃ . ativādaśca pūjyamatikramya bhāṣaṇaṃ .. * .. matsyapurāṇaṃ --
     kākasyaikaravaśrāvaḥ prabhāte duḥkhadāyakaḥ .
     kāko maithunakāsaktaḥ śveto vā yadi dṛśyate ..
     ulūko vasate yatra nipatedvā tathā gṛhe .
     jñeyo gṛhapatermṛtyurdhananāśastathaiva ca .. * ..
varāhasaṃhitāyāṃ -- krīḍānurakto ratimāṃsalubdho bhīto rujārtaḥ patito vihaṅgaḥ . nāsau gṛhasthasya vināśaheturdoṣaḥ samutpadyata āhurāryāḥ .. * .. adbhutaśāntimāha mātsye --
     gṛhe pakṣivikāreṣu kuryāccāmaratarpaṇaṃ .
     devāḥ kapotā iti vā japtavyaṃ saptatirdvijaiḥ ..
     gāvaśca deyā vividhā dvijānāṃ sakāñcanā vastrayugottarīyāḥ .
     evaṃ kṛte pāpamupaiti śāntiṃ mṛgairdvijairvā viniveditaṃ yat ..
dvijaiḥ pakṣibhiḥ . apivā anyairapi .. * .. bhujabalabhīme .
     eko vṛṣastrayo gāvaḥ saptāśvā nava dantinaḥ .
     siṃhaprasūtikā gāvaḥ kathitāḥ svāmighātakāḥ .. * ..
matsyapurāṇe .
     aṅge dakṣiṇabhāge tu śastaṃ viṣphuraṇaṃ bhavet .
     apraśastaṃ tathā vāme pṛṣṭhasya hṛdayasya ca ..
     lāñchanaṃ piṭakaṃ caiva jñeyaṃ viṣphūrjitaṃ tathā .
     viparyayeṇa vihitaṃ sarvaṃ strīṇāṃ phalaṃ tathā .. * ..
aniṣṭacihnopagame dvijānāṃ kāyyaṃ suvarṇena ca tarpaṇaṃ syāt . śaṅkhaḥ . duḥsvapnāniṣṭadarśanādau ghṛtaṃ hiraṇyañca dadyāt iti . mātsye .
     namaste sarvalokeśa namaste bhṛgunandana .
     kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stute ..
     evaṃ śukrodaye kurvan yātrādiṣu ca bhārata .
     sarvān kāmānavāpnoti viṣṇuloke mahīyate ..
     namaste'ṅgirasāṃ nātha vākpate'tha vṛhaspate .
     krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ ..
     saṃkrāntāvapi kaunteya yātrāsvabhyudayeṣu ca ..
     kurvan vṛhaspateḥ pūjāṃ sarvān kāmān samaśnute ..
vaiṣṇavāmṛte vyāsaḥ .
     grahayajñaiḥ śāntikaiśca kiṃ kliśyanti narā dvija .
     mahāśāntikaraḥ śrīmāṃstulasyā pūjito hariḥ ..
     utpātān dāruṇān puṃsāṃ durnimittānanekaśaḥ .
     tulasyā pūjito bhaktyā mahāśāntikaro hariḥ ..
atra brahmapurāṇīyo mantraḥ .
     namaste bahurūpāya viṣṇave paramātmane svāhā iti .. * .. chandogapariśiṣṭaṃ . athāto rajasvalābhigamane go'śvabhāryāsu gamane yamajajanane vijātīyajanane vā kākakaṅkagṛdhravakaśyenabhāsacillakapotānāṃ gṛhapraveśe mānuṣasyopari viśrāmaṇe eṣāmeva kriyamāṇe gṛhadvārārohaṇe vādbhuteṣu kalpadṛṣṭena vidhināgnimupasamādhāya prāyaścittājyāhutīrjuhoti adbhutāya agnaye svāhā somāya viṣṇave rudrāya vāyave sūryāya mṛtyave viśvebhyo devebhyaḥ svāheti sthālīpākavṛtānya diti .. * .. kapotaṃ viśeṣayati śaunakaḥ .
     raktapādaḥ kapotākhyaḥ araṇyaukāḥ śukacchaviḥ .
     sa cecchālāṃ viśecchālāsamīpañca vrajedyadi ..
     anyeṣu gṛhamadhye vā valmīkasyodgamādiṣu .
kalpadṛṣṭena vidhinā gṛhyoktena . prāyaścittāḥ jyāhutīḥ adbhutadoṣapraśamanārthā saptājyāhutīḥ . adbhutāya agnaye svāhā ityādimantraiḥ . tatra sthālīpāketikartavyatāyāṃ pāyasacarubhiretebhyo devebhyo juhuyāt . chandogapariśiṣṭaṃ . paścāt ghṛtapāyasena brāhmaṇān bhojayitvā govaraṃ dattvā śāntirbhavatīti . govaraṃ gośreṣṭhaṃ dakṣiṇāṃ tāṃ gāṃ kṛtvā doṣaśāntirbhavatīti . tathācoktaṃ --
     gaurviśiṣṭatamā līke vedeṣvapi nigadyate .
     na tato'nyadvayaṃ yasmāt tasmādgaurvaramucyate .. * ..
chandogapariśiṣṭaṃ . yastveṣāmanyatamamāpannaḥ prāyaścittaṃ na kuryāt tasya gṛhapatermaraṇaṃ sarvasvanāśo vā bhavati tasmāt prāyaścittaṃ kartavyaṃ karmāpavarge vāmadevyagānaṃ śāntiḥ śāntiriti . apavarge samāptau . vāmadevyagānaṃ śāntiḥ kartavyā āvṛttiprakaraṇasamāptyarthā . vārhaspatye . śamayantyāsaptāhāt kampādikṛtaṃ nibhittamāśveva . ativarṣaṇoḥ pavāsavratadīkṣājapyahavanāni .. * .. varāhaḥ . ye ca na doṣaṃ janayantyutpātāṃstānṛtusvabhāvakṛtān . ṛṣiputtrakṛtaiḥ ślokairvidyādebhiḥ samāsoktaiḥ .. tathā ca matsyapurāṇaṃ .
     vajrāśanimahīkampasandhyānirghātanisvanāḥ .
     pariveśarajodhūmaraktārkāstamayodayāḥ ..
     drumebhyo'tha rasasnehamadhupuṣpaphalodgamāḥ .
     gopakṣimadavṛddhiśca śivāya madhumādhave .. * ..
     tārolkāpātakaluṣaṃ kapilārkendumaṇḍalaṃ .
     anagnijvalanaṃ sphoṭaṃ dhūmareṇunirākulaṃ ..
     raktapadmāruṇā sandhyā nabhaḥ kṣubdhārṇavopamaṃ .
     saritāñcāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet .. * ..
     śakrāyudhaparīveśau vidyucchuṣkavirohaṇaṃ .
     kampodvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ ..
     nadyudapānasarasāṃ vṛṣṭyardhyā bhavanaplavāḥ .
     patanañcādrigehānāṃ varṣāsu na bhayāvahaṃ ..
harivaṃśe varṣāvarṇanāyāṃ --
     kvacit kandarahāsāḍhyaṃ śilīndhrābharaṇaṃ kvacit . iti darśanāt varṣāsu śilīndhrodgamo na bhayāvahaḥ .. * ..
     divyastrībhūtagandharvavimānādbhutadarśanaṃ .
     grahanakṣatratārāṇāṃ darśanañca divāmbare ..
     gītavāditranirghoṣo vanaparbatasānuṣu .
     śasyavṛddhirasotpattirapāpāḥ śaradi smṛtāḥ .. * ..
     śītānīlatuṣāratvaṃ nardanaṃ mṛgapakṣiṇāṃ .
     rakṣoyakṣādisattvānāṃ darśanaṃ vāgamānuṣī ..diśo dhūmāndhakārāśca śalabhā vanaparbatāḥ .
     uccaiḥ sūryodayāstatvaṃ hemante śobhanā matāḥ .. * ..
     himapātānilotpātavirūpādbhutadarśanaṃ .
     dṛṣṭvāñjanābhamākāśaṃ tārolkāpātapiñjaraṃ ..
     citrā garbhodbhavāḥ strīṣu go'jāśvamṛgapakṣiṇāṃ .
     patrāṅkuralatānāñca vikārāḥ śiśire śubhāḥ ..
     ṛtusvabhāvajā hyete dṛṣṭāḥ svartau śubhāvahāḥ .
     ṛtāvanyatra cotpātā dṛṣṭāste bhṛśadāruṇāḥ .. * ..
unmattānāñca yā gāthāḥ śiśūnāñceṣṭitañca yat . striyo yacca prabhāṣante tatra nāsti vyatikramaḥ .. pūrbaṃ carati deveṣu paścādgacchati nuiṣān . nādeśitā vāgvadati satyā hyeṣā sarasvatī .. * .. vṛhaspatiḥ -- jyotirjñānaṃ tathotpātamaviditvā tuye nṛṇāṃ . śrāvayantyarthalobhena vineyāste'pi yatnataḥ .. vineyā daṇḍanīyāḥ . iti jyotistattvaṃ ..

adbhutaḥ, puṃ, śṛṅgārādinavarasānāṃ madhye rasaviśeṣaḥ . tasya sthāyibhāvo vismayaḥ . devatā gandharbaḥ . varṇaḥ pītaḥ . ālambanaṃ lokātītavastu . uddīpanaṃ tadguṇamahimā . anubhāvāḥ stambhasvedaromāñcagadgadasvaravibhramanetravikāśādayaḥ . asya vyabhicāribhāvāḥ vitarkāvegasambhrāntiharṣādayaḥ . iti sāhityadarpaṇaṃ ..

adbhutasvanaḥ, puṃ, (adbhutaḥ atiśayitaḥ svanaḥ śabdo yasya saḥ .) mahādevaḥ . iti trikāṇḍaśeṣaḥ . (adbhutaḥ svana iti karmadhāraye āścaryaśabdaḥ) .

adbhutasāraḥ, puṃ, (adbhutaḥ atikaṭhinaḥ sāraḥ sthirāṃśo yasya saḥ .) khadirasāraḥ .. iti kecit ..

admaniḥ, puṃ, (atti bhakṣayati sarvān adermuṭ cetyaniḥ .) agniḥ . ityuṇādikoṣaḥ ..

admaraḥ, tri, (ad bhakṣaṇe, sṛghasyadaḥ kmarac .) bhakṣakaḥ . bhakṣaṇaparaḥ . ityamaraḥ ..

adya vya, (sadyaparut parāyyaiṣama iti idamo'śbhāvo dyaśca nipātyate ..) vartamānadinaṃ . āji iti bhāṣā . ityamaraḥ ..

adyatanaḥ, puṃ, (sāyañciramityādinā ṭyuṭyulau tuṭac ..) kālaviśeṣaḥ . sa ca bhāṣyamate durgasiṃhamate ca pūrbarātriśeṣadaṇḍacatuṣṭayāvadhikapararātrisārdhayāmaparyantaḥ . pūrbarātriśeṣārdhāvadhipararātriprathamārdhaparyanto vā . bhartṛharikramadīśvaramate pūrbarātriśeṣapraharāvadhipararātriprathamapraharaparyantaḥ . adya jātavastani tri ..

adyaśvīnaṃ, tri, (adya śvas + kha tasya īna ṭiścalopa .) āsannamaraṇādi . adya śvo vā bhavati adyaśvīnaṃ maraṇaṃ . iti saṃkṣiptasāravyākaraṇapariśiṣṭaṃ ..

adyaśvīnā, strī, (adyaśvas + adyaśvīnāvaṣṭabdhe iti sūtreṇa kha tasya īna ṭilopaśca striyāṃ ṭāp .) āsannaprasavā adyaśvo vā sūte adyaśvīnāgauḥ iti saṃkṣiptasārapariśiṣṭaṃ .

adyāvadhi, klī, (adya avadhiḥ sīmā yasya tat .) adyārabhya . āji istaka . iti bhāṣā . vartamānadivasaparyantaṃ . āji nāgāita iti bhāṣā ..

adriḥ, puṃ, (adiśadīti krin ..) sūryaḥ . parbataḥ . vṛkṣaḥ . ityamaraḥ .. parimāṇaviśeṣaḥ . iti śabdaratnāvalī .. (śākhī . mānabhedaḥ . saptāṅkaḥ . parbatamūṣikā ..)

adrikarṇī, strī, (parbatamūṣikāyāḥ karṇavat puṣpamadhyasthapatraṃ yasyāḥ sā striyāṃ ṅīp .) aparājitā . iti rājanirghaṇṭaḥ ..

adrikīlā, strī, (adrayaḥ kīlāḥ stambhavat yasyā sā pṛthivo .) bhūmiḥ . iti trikāṇḍaśeṣaḥ ..

adrijaṃ, klī, (adrau jātaṃ iti janerḍaḥ .) śilājatu iti ratnamālā .. parbatajātavastuni tri ..

adrijā, strī, (adrerjātā iti janerḍa tataṣṭāp, pārbatī .) durgā . iti hemacandraḥ .. saiṃhalīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

adritanayā, strī, (adreḥ tanayā .) pārbato . yathā -- eṣo'hamadritanayāmukhapadmajanmeti kāvyaprakāśaḥ .. (athainamadrestanayā śuśoca .. iti raghuḥ ..)

adrinandinī, strī, (adrernandinī . pārbatī .) durgā .. himālayādrijātatvāt ..

adribhid, puṃ, (adrīn parbatān bhinatti adri + bhid + kvip tuk .) indraḥ . iti trikāṇḍaśeṣaḥ ..

adribhūḥ, puṃ, (tri, adrau bhavati adri + bhū + kvip . parbatajātamātre .) ākhukarṇīlatā . iti rājanirghaṇṭaḥ ..

adrirājaḥ, puṃ, (adrīnāṃ rājā iti samāse rājāha .. khakhibhyaṣṭac .) himālayaparbataḥ . iti hemacandraḥ .

adrisāraḥ, puṃ, (adreḥ sāraḥ sthirāṃśaḥ .) lauhaḥ . iti ratnamālā ..

adrīśaḥ, puṃ, (adreḥ īśaḥ) śivaḥ . himālayaḥ . iti dharaṇī ..

advayaḥ, puṃ, (nāsti dvayaṃ dvitvaṃ yasya .) buddhaḥ . iti hemacandraḥ .. (ātmā . advaitavādī .)

advayavādī, [n] puṃ, (advayaṃ sarvameva citsvarūpaṃ nātmano'nyat kiñcaneti vadati advaya + vad + ṇini . vaidāntikaḥ .) buddhaḥ . ityamaraḥ ..

advāraṃ, klī, (apraśastaṃ praveśāyogyaṃ dvāraṃ .) dvāravyatiriktapradeśaḥ . yathā --
     advāreṇa ca nātīyād grāmaṃ vā veśma bāvṛtaṃ .
     rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet ..
iti mānave 4 adhyāye 73 ślokaḥ .. prācīrādyāvṛtaṃ grāmaṃ gṛhañca dvāravyatiriktapradeśena prākārādilaṅghanaṃ kṛtvā na viśet . rātrau ca vṛkṣamūlāvasthānaṃ dūratastyajet . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. dvārarahite tri ..

advitīyaḥ, tri, (na vidyate dvitīyaṃ yasya .) dvitīyarahitaḥ . (sadeva saumyedamagraāsīdekamevādvitīyaṃ iti śruteḥ .) atulyaḥ . yathā -- ekamevādvitīyaṃ brahma . iti vedāntaḥ .. nacāśvineyaḥ sahi nādvitoyaḥ . iti naiṣadhaṃ ..

advaitaḥ, tri, (dvidhābhedamitaḥ prāptaḥ . dvita + svārthe aṇ na dvetaḥ . dvitīyarahitaḥ .) ekaḥ . yathā -- yadadvaitaṃ brahmopaniṣadi tadapyasya tanubhā . iti śrīcaitanyacaritāmṛtaṃ ..

advaitaḥ, puṃ, (dvidhābhedamitaḥ prāptaḥ tṛtīyātat, prajñāditvāt svārthe aṇ tatobhinnaḥ nañsamāsaḥ .) dvaitarahitaḥ viṣṇaḥ . yathā --
     viṣṇumānandamadvaitaṃ vijñānaṃ sarvagaṃ prabhuṃ .
     praṇamāmi sadā bhaktyā cetasā hṛdayālayaṃ ..
iti gāruḍe 238 adhyāyaḥ .. * .. śivāvatāraviśeṣaḥ . yathā --
     nityānando bhaktarūpo vraje yaḥ śrīhalāyudhaḥ .
     bhaktāvatāra ācāryo'dvaito yaḥ śrīsadāśivaḥ .. * ..
tatpitrādivivaraṇaṃ yathā --
     mahādevasya mitraṃ yaḥ kuvero guhyakeśvaraḥ .
     kuverapaṇḍitaḥ so'dya janako'sya vidāṃvaraḥ ..
     purā kuveraḥ kailāse sidhyasādhyaniṣevite .
     jajāpa paramaṃ mantraṃ śaivaṃ śrīśivavallabhaḥ ..
     tato dayālurbhagavān varaṃ vṛṇviti so'bravīt .
     tataḥ kuvero varayāmāsa tvaṃ me suto bhava ..
     prārthitastena deveśo varadeśaḥ sadāśivaḥ .
     janmajanmāntare puttra prāpsyāmi puttratāṃ tava ..
     iti prāpya varaṃ kaṣṭaṃ kiyantaṃ kālamāsthitaḥ .
     kāryādīśavaśāt so'dyādvaitasya janako'bhavat ..
     yogamāyā bhagavatī gṛhiṇī tasya sāmprataṃ .
     sītārūpeṇāvatīrṇā śrīnāmnī tatprakāśataḥ ..
     tasya puttro'cyutānandaḥ kṛṣa caitanyavallabhaḥ .
     śrīmatpaṇḍitagosvāmiśiṣyapriya iti śrutaṃ ..
     yaḥ kārtikeyaḥ prāgāsīditi jalpanti kecana .
iti gauragaṇoddeśadīpikā ..

advaitavādī, [n] tri, (advaitaṃ cideva satyaṃ nānyat kiñcina iti vadati, advaita + vad + ṇini upapadasamāsaḥ .) ekabrahmavādī . tasya mataṃ yathā -- brahmaiva satyaṃ pratyakṣādisiddhaṃ viśvaṃ brahmaṇi āropitaṃ . yathā rajjuḥ rajjusvarūpājñānāt sarpavat pratibhāti . tathā brahmasvarūpājñānāt viśvaṃ vastuvat pratibhāti prakṛtirjovaścāpi paryavasāne brahmaiva brahmānyat sadvastu nāsti . atra pramāṇaṃ śārīrikasūtrasya śaṅkarācāryakṛtabhāṣyataṭṭīkākalpatarubhāṣaratnaprabhādi ..

adhaḥ [s] vya, (adharasya adhādeśaḥ tataḥ asic .) talaṃ . nīcaṃ . adhobhāgaḥ . yathā --
     lokānuparyuparyāste'dho'dho'dhyadhi ca mādhavaḥ . iti vopadevaḥ .. pātālaṃ . yoniḥ . iti trikāṇḍaśeṣaḥ ..

adhaḥpuṣpī, strī, (adhaḥ adhomukhaṃ puṣpaṃ yasyāḥ . adhas + puppa + ṅīp .) gojihvā . iti rājanirghaṇṭhaḥ .. tṛṇaviśeṣaḥ . heṭhāhulī . corakhaḍikā . bhāṃṭui iti bhāṣā . tatparyāyaḥ . avākpuṣpo 2 maṅgalyā 3 amarapuṣpikā 4 . iti ratna . mālā ..

[Page 1,036b]
adhaḥkṣiptaḥ, tri, (adhaṃḥ adhobhāge kṣiptaḥ patitaḥ .) adhastyaktavastu . iti jaṭādharaḥ ..

adhamaḥ, tri, (ava pālane + ama, vasya dhādeśaḥ .) nyūnaḥ . ninditaḥ . apakṛṣṭaḥ . tatparyāyaḥ . nikṛṣṭaḥ 2 pratikṛṣṭaḥ 3 arvā 4 rephaḥ 5 yāpyaḥ 6 avamaḥ 7 kutsitaḥ 8 avadyaḥ 9 kupūyaḥ 10 kheṭaḥ 11 garhyaḥ 12 aṇakaḥ 13 . ityamaraḥ .. repaḥ 14 aramaḥ 15 aṇakaḥ 16 anakaḥ 17 . iti taṭṭīkā .. (yācñā moghā varamadhiguṇe nādhame labdhakāmā . iti meghadūte) ..

adhamaḥ, puṃ, (ava pālane + ama, vasya dhādeśaḥ .) upapatibhedaḥ . tasya lakṣaṇaṃ . bhayadayālajjāśūnyatvaṃ . kāmakrīḍāviṣaye kartavyākartavyāvicārakatvañca . iti rasamañjarī ..

adhamabhṛtakaḥ, tri, (adhama + bhṛ + kta + svārthe kan .) (adhamaḥ . nikṛṣṭaḥ . bhṛtakaḥ . bhṛtyaḥ .) adhamabhṛtyaḥ . nīcadāsaḥ . dauvārikabhāravāhakādayaḥ ..

adhamarṇa, tri, (adhama + ṛṇa ṛṇaviṣaye avaśya deyaviṣaye adhamaḥ ninditaḥ rājadantāditvāt paranipātaḥ . vā adhamaṃ ṛṇamavaśyadeyatvena vidyate yasya .) ṛṇagṛhītā . ṛṇī . ityamaraḥ .. khātaka iti bhāṣā .
     (adhamarṇārthasiddhyarthamuttamarṇena coditaḥ .
     dāpayet dhanikasyārthamadhamarṇāt vibhāvitaṃ ..
     apahnave'dhamarṇasya dehītyuktasya saṃsadi .
     abhiyoktā diśeddeśyaṃ karaṇaṃ vānyaduddiśet ..
iti manuḥ .) ..

adhamarṇikaḥ, tri, (adhamamavaśyadeyatvena ninditaṃ ṛṇaṃ . tadeva dātṛtvena vidyate asya . adhamarṇa + ata iniṭhanāviti ṭhan . tasya ika .) adhamarṇaḥ . yathā --
     grahītānukramāddāpyo dhanināmadhamarṇikaḥ .
     dattvā tu brāhmaṇāyaiva nṛpatestadanantaraṃ ..
iti mitākṣarā ..
     (yai yairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ .
     taistairupāyaiḥ saṃgṛhya dāpayedadhamarṇikaṃ ..
iti manuḥ .) ..

adhamā, strī, (adhama + striyāṃ ṭāp .) svīyādyantargatanāyikābhedaḥ . asyā lakṣaṇaṃ . hitakāripriyatame ahitakāritvaṃ . asyāḥ kriyā adhamā . asyā niṣkāraṇakopatvāt caṇḍīti nāma . iti rasamañjarī ..

adhamāṅgaṃ, klī, (adhamam aṅgaṃ karmadhārayaḥ .) pādaḥ . caraṇaḥ . iti śabdacandrikā ..

adharaṃ, klī puṃ, (na dhriyate kāmukasya dhairyaṃ na tiṣṭhati yatra, na + dhṛ + puṃsi saṃjñāyāṃ ghaḥ prāyeṇeti adhikaraṇe ghaḥ .) smarāgāraṃ . ratigṛhaṃ . yoniriti yāvat . iti śabdaratnāvalī trikāṇḍaśeṣaśca ..

adharaḥ, puṃ, (na dhriyate'sau dhṛ + ac tato nañsamāsaḥ .) mukhāvayavaviśeṣaḥ . nāvo ṭhoṃṭa . iti bhāṣā . oṣṭhaḥ . upara ṭhoṃṭa . iti bhāṣā . tayoḥ paryāyaḥ . radanacchadaḥ 2 daśanavāsaḥ 3 . ityamaraḥ .. parantu dvayorapi oṣṭhādharaprayogaḥ yathā . radanacchadau daśanavāsasī ubhayatra vartete tathā oṣṭhādharāvapi ubhayatreti nayanānandaḥ .. rāyamukuṭo'pyāha uparivartī adhovartī ca oṣṭhaḥ adharo'pyevaṃ . puruṣasya raktādharaḥ praśastaḥ . yathā --
     pāṇipādatalau raktau netrāntaranakhāni ca .
     tāluko'dharajihvā ca sapta raktaṃ praśasyate ..
striyāstu yathā --
     pāṭalāvartulaḥ snigdho rekhābhūṣitamadhyabhūḥ .
     sīmantinīnāmadharo rājñāṃ caiva priyo bhavet ..
     śyāmaḥ sthralo'dharoṣṭhaḥ syāt vaidhavyakalahapradaḥ .
     masṛṇo mattakāśinyāścottaroṣṭhaḥ subhogadaḥ ..
iti sāmudrakaṃ ..

adharaḥ, tri, (na dharaḥ nañsamāsaḥ . nīcaḥ .) adhaḥ . talaṃ . hīnaḥ . apakṛṣṭaḥ . iti medinī .. hīnavādī . iti hemacandraḥ .. (yathā śākuntale . pibasi ratisarvasvamadharaṃ .) ..

adharataḥ, vya, [s] (adhara + tasil prathamāpañcamīsaptamyarthavṛttau .) adhastāt . adhobhāgaḥ . iti halāyudhaḥ ..

adharamadhu, klī, (adharasya madhu ṣaṣṭhītat .) vaktrāsavaḥ . adharāmṛtaṃ . adhararasaḥ . iti trikāṇḍaśeṣaḥ ..

adharastāt vya, adharataḥ . iti halāyudhaḥ ..

adharasmāt, vya, (adhara + astāti vikalpe adharasya adhādeśaḥ .) adhastāt . adharāt . digvācakaśabdāt digdeśakālavācye prathamāpañcamīsaptamīnāṃ sthāne tāt pratyayobhavati . iti vyākaraṇaṃ ..

adharā, strī, (na dharā nañsamāsaḥ .) adhodik iti vyākaraṇaṃ .. nīcā . yathā . adharātha kṛtā yayaiva sā . iti naiṣadhaṃ ..

adharāt, vya, adharataḥ . adhareṇa . adharastāt . ityamaraṭīkā ..

adharāmṛtaṃ, klī, (adharasya amṛtam .) adharasudhā . yathā --
     siñcāṅga nastvadadharāmṛtapūrakeṇa hāsāvalokakalagītajahṛcchayāgniṃ .
     no cedvayaṃ virahajāgnyupayuktadehā dhyānena yāma padayoḥ padavīṃ sakhe te ..
iti śrībhāgavate 10 skandhe 29 adhyāyaḥ ..

adharīṇaḥ, tri, (adharaḥkṛtaḥ tiraskṛtaḥ adhara + kha tasya īna .) dhikkṛtaḥ . tiraskṛtaḥ . iti jaṭādharaḥ ..

adhareṇa, vya, (adhare deśe adharasyāṃ diśi vā adhara + enap .) adhodigdeśakālaḥ . adhodikdeśakāle . iti vyākaraṇaṃ ..

adharedyu, [s] vya, (adhare pare divase adhara + edyus .) adharadivasaḥ . paradinaṃ . iti śabdaratnāvalī ..

adharmaḥ, puṃ, (dhriyate'nena dhṛ + manin tato nañsamāsaḥ, nañatra virodhārthaḥ .) dharmavirodho . sa tu brahmaṇaḥ pṛṣṭhājjātaḥ . iti śrībhāgavataṃ .. pāpaṃ . aparādhaḥ . śrutismṛtiviruddhācāraḥ . yathā --
     adharmeṇaidhate rājan tato bhadrāṇi paśyati .
     tataḥ sapatnān jayati samūlastu vinaśyati ..
iti mahābhāratam .
     (adharmamidamatyantaṃ kathaṃ bhīṣmo'numanyate . iti mahābhārataṃ ..)

adharmī, [n] tri, (adharmaḥ pāpaṃ vidyate'sya .) adhārmikaḥ . adharmātmā . adharmaśabdādastyarthe in ..

adhaścaraḥ, puṃ, (adhaścarati iti adhas + cara + ac .) cauraḥ . iti hārāvalī .. adhogāmini tri ..

adhaścauraḥ, puṃ, (adhaḥ cauraḥ . adhas + cura + ac + svārthe aṇ) nīcacauraḥ . siṃdālacora iti bhāṣā . iti kecit ..

adhastāt vya, (adhara + astāti .) adhobhāgaḥ . iti halāyudhaḥ .. (tasyādhastāt vayamapi ratāsteṣu parṇoṭajeṣu . iti uttaracaritaṃ .) (tathā nimajjato'dhastādajñau dātṛpratīcchakau .. iti manuḥ .) paścādbhāgaḥ . ityamaraṭīkā .. ratigṛhaṃ . bhagaṃ . iti trikāṇḍaśeṣaḥ ..

adhāmārgavaḥ, puṃ, (na dhīyate'sau adhāḥ na + dhā + kvip . tādṛśaṃ mārgaṃ vāti gacchati . adhā + mārga + vā + kaḥ .) (apāmārgaḥ . iti kṣīrasvāmī .) dhāmārgavavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

adhārmikaḥ, tri, (dharmaṃ carati . dharma + ṭhak . na dhārmikaḥ .) adharmī . adharmātmā . pāpī . tatparyāyaḥ . ādhārmikaḥ 2 . iti trikāṇḍaśeṣaḥ .. yathā --
     yastu pañca mahāyajñavihīnaḥ sa nirākṛtaḥ .
     adhārmikaḥ syādvṛṣalaḥ avakīrṇī kṣatavratī ..
iti jaṭādharaḥ .. ato nādhārmike vasedgrāme . iti kullrakabhaṭṭaśca ..

adhi vya, (na dhīyate dhāryate . nañ + dhā + ki .) prādiviṃśatyupasargamadhye upasargaviśeṣaḥ . asyārthaḥ . uparibhāgaḥ . iti durgādāsaḥ .. adhikāraḥ . īśvaraḥ . iti medinī .. adhikaṃ . yathā adhimāsaḥ adhiko māsaḥ ityarthaḥ . iti smṛtiḥ ..

adhiḥ, puṃ, ādhiḥ . manaḥpīḍā . ityamaraṭīkāyāṃ bharataḥ ..

adhikaṃ, klī, (adhi + svārthe kan .) kāvyālaṅkārabhedaḥ . tasya lakṣaṇaṃ . adhikaṃ pṛthulādhārādādheyādhikyavarṇanaṃ . udāharaṇaṃ yathā . brahmāṇḍāni jale yatra tatra mānti na te guṇāḥ .. iti kuvalayānande appeyadīkṣitaḥ ..

adhikaḥ, tri, (adhyārūḍha eva adhi + svārthe kan .) atiriktaḥ . anekaḥ . iti hemacandraḥ . (pumān puṃso'dhike śukre . strī bhavatyadhike striyāḥ . iti manuḥ .)

adhikaraṇaṃ, klī, (adhi + kṛ + adhikaraṇe lyuṭ .) ekanyāyopapādanaṃ . iti hemacandraḥ .. adhikriyate atra . viṣayādipañcāvayavavivecanopetagranthaḥ . yathā --
     viṣayo viśayaścaiva pūrbapakṣastathottaraṃ .
     nirṇayaśceti pañcāṅgaṃ śāstre'dhikaraṇaṃ smṛtaṃ ..
viṣayo vicārārhavākyaṃ . viśayo'syāyamartho na veti saṃśayaḥ . pūrbapakṣaḥ prakṛtārthavirodhitarkopanyāsaḥ . uttaraṃ siddhāntānukūlatarkopanyāsaḥ . nirṇayo mahāvākyārthatātparyaniścayaḥ . evaṃ krameṇa vivecanamatrādhikriyate ityadhikaraṇaṃ . iti tithyāditattvaṃ .. adhikriyate'rthādvicāro'sminnaneneti vā adhikaraṇaṃ vedavicāragranthātmikā mīmāṃsā . sā ca dvidhā karmamīmāṃsā brahmamīmāṃsā ceti . karmakāṇḍavedavicāragranthaḥ karmamīmāṃsā jaiminipraṇītā saiva mīmāṃsātvena prasiddhā pūrbamīmāṃsā ityucyate . brahmakāṇḍavedavicāragranthaśca brahmamīmāṃsā vedavyāsapraṇītā sā ca vedāntatvena prasiddhā uttaramīmāṃsā ityucyate . itthañca mīmāṃsāpadamapi karaṇādhikaraṇavyutpattyā granthaparaṃ jñeyaṃ . bhāvavyutpattyā tu vicārapūrbakanirṇayaparamiti . yattu adhikriyate vicāro'smai iti vyutpattyā adhikaraṇaṃ mīmāṃsāsiddhānta ityudīcyenābhihitaṃ tanna . siddhāntasyādhikaraṇacaramāvayavatvenādhikaraṇāṅgatvāt adhikaraṇatvānupapatteḥ . yathā nyāyamate nigamanasya nyāyāvayavatvaṃ na tanmātrasya nyāyatvaṃ tathehāpīti sudhībhirbhāvyaṃ . tasya cādhikaraṇasya pañcāṅgāni . taduktaṃ --
     viṣayo'viṣayaścaiva pūrbapakṣastathottaraṃ .
     nirṇayaśceti pañcāṅgaṃ śāstre'dhikaraṇaṃ smṛtaṃ ..
viṣayo vicārārhavākyaṃ . yathā . khādire paśuṃ badhnāti khādiraṃ vīryakāmasya yūpaṃ kurvīta ityādi saṃyogapṛthaktvādhikaraṇādeḥ . evaṃ viṣayo niścayastadbhinnastadvirodhī vā aviṣayaḥ saṃśayaḥ . taduktaṃ --
     viśabdaśca viśeṣārthaḥ sinotirbandhanārthakaḥ .
     viśeṣeṇa sinotīti viṣayo'rthaniyāmakaḥ ..
niyāmakaḥ koṭiniścāyakatayā viśeṣadarśanātmakavyāpyavattvādiniścaya eva . evameva nyāyagurunyāyavāgīśabhaṭṭācāryacaraṇāḥ .. anye tu viśaya iti vipūrbasya śeteḥ saṃśayārthakatvamālocya tālavyamadhyapāṭhaṃ vadantaḥ viśayaḥ saṃśayaḥ iti vyācakṣate tatra vipūrbaśeteḥ saṃśayārthakatve mānamanusandheyaṃ . saṃśayaḥ asyāyamartho na vetyākārakaḥ . pūrbapakṣaḥ siddhāntaviruddhatarkopanyāsena siddhāntaviruddhasaṃśayaikakoṭivyavasthāpanaṃ . uttaraṃ prakṛtasiddhāntānukūlatarkopanyāsena prakṛtasiddhāntasiddhasaṃśayāparakoṭivyavasthāpanaṃ . nirṇayaḥ siddhāntasiddhavicāryavākyatātparyāvadhāraṇaṃ . karmamīmāṃsādhikaraṇāni sahasrasaṃkhyakāni jaiminipraṇītāni śāstradīpikādau pārthasārathimiśrādibhirbahudhā vivṛtāni . iti candraśekharakṛtatattvasambodhinī .. * .. vyākaraṇamate ādhārarūpakārakaṃ . taccaturvidhaṃ . sāmīpyaṃ 1 yathā gaṅgāyāṃ ghoṣaḥ . kālindyāṃ reme .. āśleṣaḥ 2 yathā divi devāḥ . kānane reme .. viṣayaḥ 3 yathā śāstre nipuṇaḥ . kelau kuśalaḥ .. vyāptiḥ 4 yathā tileṣu tailaṃ . sakale sthitaḥ .. * ..

adhikardhiḥ, tri, (adhikā ṛddhiḥ sampattiryasya saḥ .) atiśayasampattiyuktaḥ . tatparyāyaḥ . samṛddhaḥ 2 . ityamaraḥ ..

adhikarmikaḥ, puṃ, (adhikṛtya haṭṭaṃ karmaṇi prabhavati adhikarman + ṭhan tasya ika) haṭṭādhyakṣaḥ . iti hemacandraḥ .. hāṭera dārogā iti bhāṣā .

adhikāṅgaṃ, klī, (aṅgādadhikaṃ mayūravyaṃsakāditvāt samāsaḥ .) sakañcukāḥ madhye yadbadhnanti tat . kañcukādidārḍhyārthaṃ śūrairmadhyakāye nibadhyapaṭṭikādi . tatparyāyaḥ . sārasanaṃ 2 . ityamaraḥ .. viṃśatyaṅgulyādyatiriktāṅgaviśiṣṭe tri .. (yathā manuḥ . --
     nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīṃ ..)

adhikāraḥ, puṃ, (adhi + kṛ + ghañ .) rājādīnāṃ cāmaradhūnanacchatradhāraṇādivyāpāraḥ . tatparyāyaḥ . prakriyā 2 . ityamaraḥ .. prakaraṇaṃ . yathā naimittiko'yaṃ prāyaścittādhikāra iti mitākṣarā .. svāmitvaṃ . yathā sarve syuradhikāriṇaḥ iti smṛtiḥ .. adhikṛtadeśādiḥ . yathā nijādhikāraḥ bhinnādhikāraḥ ityādi bahavaḥ śiṣṭaprayogāḥ .. (yathā manuḥ . --
     tasya śāstre'dhikāro'smin jñeyo nānyasya kasyacit ..)

adhikārī, [n] tri, (adhikaroti adhi + kṛ + nandyāditvāt ṇini .) prabhuḥ . svāmī . adhipatiḥ . adhikāraviśiṣṭaḥ . svatvavān . iti smṛtiḥ .. yathā --
     iṣṭāpūrtaṃ dvijātīnāṃ dharmaḥ sāmānya ucyate .
     adhikārī bhavet śūdraḥ pūrte dharme na vaidike ..
iti malamāsatattvaṃ .. apica .
     snāto'dhikārī bhavati daive paitre ca karmaṇi . ityāhnikācāratattvaṃ .. vedāntamate vidhivadadhītavedāṅgatvena āpātato'dhigatākhilavedārtho'smin janmani janmāntare vā kāmyaniṣiddhavarjanapuraḥsaraṃ nityanaimittikaprāyaścittopāsanānuṣṭhānena nirgatanikhilakalmaṣatayā nitāntanirmalasvāntaḥ sādhanacatuṣṭayasampannaḥ pramātā . iti vedāntasāraḥ .. * .. dhanādhikāriṇo dāyabhāgaśabde draṣṭavyāḥ .. * .. śrīmūrtyādīnāṃ veśakartā . iti lokaprasiddhaṃ ..

adhikārī, [n] puṃ, (adhikaroti adhi + kṛ + nandyāditvāt ṇini .) vedāntaśāstravettā . adhigatākhilavedārthanitāntanirmalasvāntaḥ sādhanacatuṣṭayasampannaḥ pramātā . iti vedāntasāraḥ .. puruṣaḥ . iti rājanirghaṇṭaḥ ..

adhikṛtaḥ, puṃ, (adhi + kṛ + ktaḥ .) adhyakṣaḥ . āyavyayāvekṣakaḥ .. ityamaraḥ .. (ācāra ityadhikṛtena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ . iti śākuntale .) kṛtādhikāradravye vācyaliṅgaḥ .

adhikramaḥ, puṃ, (adhi + kram + ghañ vṛddhyabhāvaḥ .) ākramaṇaṃ . iti hemacandraḥ

[Page 1,038a]
adhityakā, strī, (adhirūḍhā parbatoparibhāgam adhi + tyakan striyāṃ ṭāp .) parbatoparibhūmiḥ . ityamaraḥ .. (upatyakādrerāsannā bhūmirūrdhamadhityakā .. amarakoṣaḥ . yathā raghuvaṃśe -- adhityakāyāmiva dhātumayyāṃ lodhradrumaṃ sānumataḥ praphullaṃ ..)

adhipaḥ, tri, (adhipāti rakṣati adhi + pā + ka .) adhipatiḥ . svāmī . ityamaraḥ .. rājā . iti trikāṇḍaśeṣaḥ .. (yathā raghuvaṃśe -- atha prajānāmadhipaḥ prabhāte ..)

adhipatiḥ, puṃ, (adhipāti rakṣati adhi + pā + ḍati .) prabhuḥ . svāmī . iti halāyudhaḥ .. (yathā raghuvaṃśe . vaco niśasyādhipatirdivaukasāṃ ..)

adhibhūḥ, puṃ, (adhi + bhū + kartari kvipa .) svāmī . prabhuḥ . ityamaraḥ ..

adhimāsaḥ, puṃ, (māsāt ravisaṃkrāntimāsādadhika mayūravyaṃsakāditvāt samāsaḥ .) ravisaṃkrāntidvayamadhyavarticāndramāsaḥ . ravisaṃkrāntiśūnyaśuklapratipadādidarśāntamāsaḥ . tatparyāyaḥ . adhikamāsaḥ 2 asaṃkrāntamāsaḥ 3 malamāsaḥ 4 malimlucaḥ 5 vināmakaḥ 6 napuṃsakaḥ 7 . iti malamāsatattvaṃ ..

adhimāṃsakaḥ, puṃ, (adhikaṃ māṃsaṃ yatra saḥ, samāsāntaḥ kaḥ .) dantarogaviśeṣaḥ . yathā --
     dantaruk paścime dante mahān śotho mahān rujaḥ .
     lālāsrāvī kaphakṛto vijñeyaḥ so'dhimāṃsakaḥ ..
iti bhāvaprakāśaḥ .. asya cikitsā dantarogaśabde draṣṭavyā ..

adhirathaḥ, puṃ, (rathamadhirūḍhaḥ atyādīti samāsaḥ .) karṇapitā . sa tu sūtajātiḥ . tasya karma sārathyaṃ . yathā . viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayanniva . iti mahābhārataṃ .. (yathā harivaṃśe .
     satyakarmasutaścāpi sūtastvadhirathastu vai .
     yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ ..
)

adhirājyabhāk, puṃ, (adhikaṃ rājyaṃ karmadhārayaḥ, tatbhajate adhirājya + bhaj + ṇvi upapadasamāsaḥ .) adhirāṭ . yathā . atyanyān pṛthivīpālān pṛthivyāmadhirājyabhāk . iti mahābhārataṃ .

adhirāṭ, [j] puṃ, (ādhikyena rājate adhi + rāj + kartari kvip .) samrāṭ . cakravarto . iti mahābhārataṃ .. (yathā raghuvaṃśe . iti pragalmaṃ puruṣādhirājo mṛgādhirājasya vaco niśamya .)

adhirohiṇī, strī, (adhirohaḥ ārohaṇaṃ tadeva sādhanatvena vidyade'sya adhi + roha + in striyāṃ ṅīp .) (adhirohaṇī iti pāṭhe adhiruhyate anayā adhi + ruha + karaṇe lyuṭ striyāṃ ṅīp .) vaṃśakāṣṭhādinirmitārohaṇamārgaḥ . siṃḍi iti bhāṣā . tatparyāyaḥ . niḥśreṇiḥ 2 . ityamaraḥ .. niḥśreṇī 3 . iti taṭṭīkā .. adhirohaṇo ityapi pāṭhaḥ ..

[Page 1,038b]
adhivacanaṃ, klī, (adhi + vac + lyuṭ . pakṣapātena kathanaṃ . adhikaṃ vacanaṃ pakṣapātena vacanaṃ iti mādhavācāryaḥ .) nāma . saṃjñā . iti trikāṇḍaśeṣaḥ ..

adhivāsaḥ, puṃ, (adhi + vas + ghañ .) nivāsaḥ . dhūpanādibhiḥ saṃskāraḥ . iti medinī .. taddravyāṇi . mṛttikā 1 gandhaḥ 2 śilā 3 dhānyaṃ 4 dūrvā 5 puṣpaṃ 6 phalaṃ 7 dadhi 8 ghṛtaṃ 9 svastikaṃ 10 sindūraṃ 11 śaṅkhaḥ 12 kajjalaṃ 13 rocanā 14 śvetasarṣapaḥ 15 svarṇaṃ 16 raupyaṃ 17 tāmraṃ 18 cāmaraṃ 19 darpaṇaṃ 20 dīpaḥ 21 praśastapātraṃ 22 . iti bhavadevaḥ .. kvacit pustake śvetasarṣapasthāne siddhānnaṃ kvacicca cāmarasthāne . tatrānuṣṭhānaṃ . ṃdurgāpūjādolayātrāyāgādau pūrbadine sāyaṃkāle ācārāt saṃskārakarmaṇi taddine pūrbāhne mantraṃ paṭhitvā krameṇoktadravyāṇi ādau devādīnāṃ lalāṭe paścādbhūmau sparśayitvā praśastapātre sthāpayitvā tatpātraṃ pūbbāktakrameṇa vāratrayaṃ sparśayet . dravyaviśeṣeṇa saṃskāraḥ . tatra yajurvedoktamantrāstrayoviṃśatidravyāṇi ca yathā . tailaharidrāṃ gṛhītvā --
     oṃ kosi katamosi kasmai tvā kāya tvā suślokaḥ sumaṅgalaḥ satyarājan . anayā tailaharidrayā asya śubhādhivāsanamastu . evaṃ sarvatra . 1 . gandhaṃ gṛhītvā --
     oṃ gandhadvārāṃ durādhaṣāṃ nityapuṣṇāṃ karīṣiṇīṃ .
     īśvarīṃ sarvabhūtānāṃ tvāmihopāhvaye śriyaṃ . 2 .
mahīṃ gṛhītvā --
     oṃ bhūrasi bhūmirasya ditirasi viśvadhāyā viśvasya bhuvanasya dhatroṃ pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ māhiṃsīḥ . 3 . punargandhena gandhadvārāmiti . śilāṃ gṛhītvā --
     oṃ praparbatasya vṛṣabhasya pṛṣṭhānnāvaścaranti svasi ca ityānāḥ tā āvṛtra nadharā gudaktā ahiṃ budhnyamanurīyamānāḥ . viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasi . 4 . dhānyaṃ gṛhītvā --
     oṃ dhānyamasi dhinuhi devān dhinuhi yajñaṃ dhinuhi yajñapatiṃ dhinuhi bhāṃ yajñanyaṃ . 5 . dūrvāṃ gṛhītvā --
     oṃ kāṇḍāt kāṇḍāt prarohantī paruṣaḥ paruṣaḥ parievāno dūrbe pratanu sahasreṇa śatena ca . 6 . puṣpaṃ gṛhītvā --
     oṃ śrīśca te lakṣmīśca patnyā ahorātre pārśve nakṣatrāṇi rūpamaśvinau vyāptaṃ iṣṇunniśāna mummaiśāna sarvalokammaiśāna . 7 . phalaṃ gṛhītvā --
     oṃ yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ vṛhaspatiprasūtāstā no muñcantvaṃhasaḥ . 8 . dadhi gṛhītvā --
     oṃ dadhikrāvno'kārṣaṃ jiṣṇoraśvasya vājinaḥ .
     surabhiṇo mukhākarot praṇatāyuṃṣitārṣat . 9 .
ghṛtaṃ gṛhītvā --
     oṃ tejosi śukramasyamṛtamasi dhāmanāmāsi priyaṃ devānāmanādhṛṣṭaṃ devayajanamasi . 10 . svastikaṃ gṛhītvā --
     oṃ svastina indro vṛddhaśravāḥ svastinaḥ pūṣā viśvavedāḥ svastina stārkṣyo riṣṭanemiḥ svastino vṛhaspatirdadhātu . 11 . sindūraṃ gṛhītvā -- oṃ sindhoriva prādhvane śūghanāso vātapramīya patayantu ghṛtasya dhārā aruṣoṇa vājī kāṣṭhābhindannutimibhiḥ pinnamānaḥ . atra vātapramīya patayanti jahvā . ityapi paṭhanti . 12 . śaṅkhaṃ gṛhītvā --
     oṃ pratiśrutkāyā artanaṃ ghoṣāya bhayamantāya bahuvādinamanantāya mūkaṃ śabdāyāḍambarāghātaṃ mahase vīṇāvādaṃ krośāya tūṇabaddhamavarasparāya śaṅkhadhvaṃ vanāya vanapamanyato'raṇyāya dāvapaṃ . 13 . kajjalaṃ gṛhītvā --
     oṃ samiddho'ñjana kradaraṃ matīnāṃ ghṛtamagne madhumat pinnamānaḥ vājīvahan vājinaṃ jātavedo devānāṃ vakṣipriyamāsadhasthaṃ . 14 . rocanāṃ gṛhītvā --
     oṃ yuñjanti bradhnamaruṣaṃ carantaṃ paritasthuṣaḥ rocante rocanā divi . 15 . siddhānnaṃ gṛhītvā --
     oṃ annapate annasya no dhehyanamīvasya śuṣmiṇaḥ .
     pradātāraṃ tāryaūrjaṃ no dhehi dvipade śaṃ catuṣpade . siddhānnamatra ātapataṇḍulāḥ . 16 .
kāñcanaṃ gṛhītvā --
     oṃ hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt . sadādhāraḥ pṛthivīṃ dyāmutaiṣāṃ kasmai devāya haviṣā vidhema . 17 . rajataṃ gṛhītvā --
     oṃ tejosi śukramasyamṛtamasi dhāmanāmāsi priyaṃ devānāmanādhṛṣṭaṃ devayajanaṃ . 18 . tāmraṃ gṛhītvā --
     oṃ asau yastāmroruṇa utavabhruḥ sumaṅgalaḥ ye cainaṃ rudrā abhito dikṣu śritāḥ sahasraśo vaiṣāṃ helaimahe . 19 . siddhārthaṃ gṛhītvā --
     oṃ rakṣohano balagahanaḥ prokṣāmi vaiṣṇavān rakṣohano balagahano balayāmi vaiṣṇavān rakṣohano balagahano'vastṛṇāmi vaiṣṇavān rakṣohanau vanagahanā upadhāmi vaiṣṇavī rakṣohanau vanagahanau paryahāmi vaiṣṇavī vaiṣṇavamasi vaiṣṇavāstha . 20 . darpaṇaṃ gṛhītvā --
     oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyañca hiraṇyayena savitā rathenā devoyāti bhuvanāni paśyan . 21 . dīpaṃ gṛhītvā --
     oṃ agna āyāhi vītaye gṛṇāno havyadātaye nihotā satsu varhiṣi . 22 . sarvadravyayuktaḍallakaṃ gṛhītvā -- oṃ pratipadasi pratipade tvā anupadasi anupade tvā sampadasi sampade tvā tejosi tejase tyā . 23 . iti yajurvedīyadurgotsavapaddhatiḥ .. * .. sāmavedināmadhivāsamantrāstattaddravyāṇi ca yathā . prathamaṃ gandhena --
     oṃ bhadrā indrasya rātayaḥ yo'sya kāmaṃ vidhato naroṣati manodānāya codayan . 1 .
     oṃ mahitrīṇāmavarastu dyukṣamitrasyāryamnaḥ durādharṣaṃ varuṇasya . 2 . iti mahyā . punargandhena --
     oṃ bhadrā indrasya rātayaḥ ityādi . 3 .
     oṃ vitvadāpo na parbatasya pṛṣṭhādukthebhiragre janayanta devāḥ tatvāgiraḥ .. suṣṭutayo vājayatyā jinnagirvarvaho jigyurasvāḥ . 4 . iti śilayā .
     oṃ dhānāvantaṃ karambhiṇa mapūpyavantamukthinaṃ indraprātarjuṣasvanaḥ . 5 . iti dhānyena .
     oṃ jajjāyathā mapūrbya maghavan vṛtrahatyāya .
     tatpṛthivī maprathayastadastabhnā uto divam . 6 .
iti dūrvayā .
     oṃ pavamāna vyaśnuhi raśmibhirvājasātamaḥ .
     dadhatstotre suvīryam . 7 .
iti puṣpeṇa .
     oṃ indrannarone madhitā havante yatpāryā yuñjate dhiyastāḥ śūro nṛṣātā śravasaśca kāmatvā gomati vraje bhajātvannaḥ . 8 . iti phalena .
     oṃ dadhikrāvno'kāriṣaṃ jiṣṇoraśvasya vājinaḥ surabhiṇo mukhākarot praṇatāyuṃṣi tārirṣat . 9 . iti dadhnā .
     oṃ ghṛtavatī bhuvanānāmadhiśriyovvī pṛthvī madhudughe supeśasā dyāvā pṛthivī varuṇasya dharmaṇā viṣkabhite'jare bhūriretasā . 10 . iti ghṛtena .
     oṃ asti somo'yaṃ sutaḥ pibantyasya marutaḥ utasvarājo'śvinā . 11 . iti svastikena .
     oṃ sindhīrucchvāse patayantamukṣaṇaṃ hiraṇyapāvā paśumapsu gṛbhnate . 12 . iti sindūreṇa .
     oṃ svasunvayo vasūnāṃ yo rāyā mānetā ya iḍānāṃ somo yaḥ sukṣitīnāṃ . 13 . iti śaṅkhena .
     oṃ añjate vyañjate samañjate kratuṃ rihanti madhvābhyañjate . 14 . iti kajjalena .
     oṃ śrāyanta iva sūryaṃ viśvedindrasya bhakṣata vasūni jāto janimānyojasā pratibhāgannadīdhimaḥ . 15 . iti rocanayā .
     oṃ praṇīuṣā apūrbā vyutsati priyā divastuṣe vā maśvinā vṛhat . 16 . iti siddhārthena .
     oṃ sadasaspatimadbhutaṃ priyamindrasya kāmyaṃ . saniṃ medhā mayāsiṣaṃ . 17 . iti kāñcanena .
     oṃ yadvarcohiraṇyasya yadvā varco gavāmuta . satyasya brahmaṇo varcastena mā saṃsṛjāmasi . 18 . iti raupyeṇa .
     oṃ ranmahāṃsi sūrya vaḍāditya mahāṃ asi mahaste sato mahimāpaniṣṭa samahnā devamahāṃ asiḥ . 19 .. iti tāmreṇa .
     oṃ manajyotirjuṣatāmājyasya vṛhaspatiryajñamimaṃ tanotvariṣṭaṃ . yajñaṃ samimaṃ dadhātu viśve devāḥ sa iha mādayantā moṃ pratiṣṭha . 20 . iti dīpena .
     oṃ āditya prayatasya vettaso jyotiḥ paśyanti vāsaraṃ pāvāya divyaṃ todivi . 21 . iti darpaṇena .
     oṃ udyallokānarocaya prabhabhūtamarocaya hoi imān lokānarocaya hoi viśvabhūtamarocaya .
     hohā aivātra dharmo jyotīṣi . 22 .
iti praśastapātreṇa . praśastapātraṃ pūrboktasarvadravyasthāpitaikapātraṃ . iti sāmavedīyadurgotsavapaddhatiḥ ..

adhivāsanaṃ, klī, (adhivāsayati sthāpayati devatā anena adhi + vas + ṇic + karaṇe lyuṭ .) adhivāsaḥ . gandhamālyādibhiḥ saṃskārakaraṇaṃ . ityamaraḥ .. (anayā tailaharidrayā asyāḥ śubhādhivāsanamastu .. iti durgotsavapaddhatiḥ ..)

adhivinnā, strī, (adhividyate labhyate'sau, adhi + vid + karmaṇiktaḥ striyāṃ ṭāp .) adhyūḍhā . prathamavivāhitā strī . kṛtānekavivāhasvāminaḥ āpekṣikaprathamoḍhā bhāryā . ityamaraḥ ..
     (adhivinnastriyai dadyādādhivedanikaṃ samaṃ .. iti manuḥ .)

adhiśrayaṇī, strī, (adhi śriyate pacyate'tra adhi + śri + adhikaraṇe lyuṭ striyāṃ ṅīp .) cullī . ityamaraḥ .. culā iti bhāṣā .

adhiṣṭhānaṃ, klī, (adhiṣṭhīyate'tra adhi + sthā + adhikaraṇe lyuṭ .) nagaraṃ . cakraṃ . prabhāvaḥ . adhyāsanaṃ . avasthānaṃ . ityamaraḥ .. (yathā rāmāyaṇe --
     yadbhayāt samparityajya svamadhiṣṭhānamṛddhimat .
     kaulāsaṃ parbataśreṣṭhamadhyāste naravāhanaḥ ..
)

adhikṣiptaḥ, tri, (adhi + kṣip + karmaṇi ktaḥ .) pratikṣiptaḥ . ityamaraḥ .. preritaḥ . iti bharataḥ .. praṇihitaḥ . sthāpitaḥ . kutsitaḥ . bhartsitaḥ . iti medinī ..

[Page 1,039c]
adhītaḥ, tri, (adhi + iṅ + karmaṇi ktaḥ .) kṛtādhyayanaḥ . paṭhitaḥ . yathā --
     adhīte śatasāhasramanantaṃ vedapārage . iti smṛtiḥ .. paṭhitaśāstraṃ . pāṭhe klī ..

adhītiḥ, strī, (adhi + iṅ + bhāve ktin .) adhyayanaṃ . paṭhanaṃ . iti jaṭādharaḥ ..

adhītī, [n] tri, (adhītamanena adhīta + in .) adhyayanaviśiṣṭaḥ . kṛtādhyayanaḥ . iti vyākaraṇaṃ ..

adhīnaḥ, tri, (inaṃ prabhumadhigataḥ atyādīti samāsaḥ .) paravaśaḥ . tatparyāyaḥ . nighnaḥ 2 āyattaḥ 3asvacchandaḥ 4 gṛhyakaḥ 5 . ityamaraḥ .. (yathā kumārasambhave --
     tvadadhīnaṃ khalu dehināṃ sukhaṃ ..)

adhīraḥ, tri, (na dhīraḥ sthiraḥ nañsamāsaḥ .) cañcalaḥ . iti halāyudhaḥ .. kātaraḥ . ityamaraḥ .. (yathā nāgānande --
     nirvyājaṃ vidhureṣvadhīra iti māṃ yenābhidhatte bhavān ..)

adhīrā, strī, (na dhīrā kṣaṇasthāyinī, nañsamāsaḥ .) vidyut . iti hārāvalī .. mānāvasthāyāṃ madhyāpragalmanāyikayorbhedaḥ .. tasyā lakṣaṇaṃ . avyaṅgakopaprakāśakatvaṃ . madhyādhīrāyāḥ paruṣavāk kopaprakāśikā .. prauḍhādhīrāyāstarjanatāḍanādikaṃ kopaprakāśaṃ . sā dvidhā . jyeṣṭhā kaniṣṭhā ca . iti rasamañjarī ..

adhīśaḥ, tri, (adhika īśaḥ karmadhārayaḥ .) adhipatiḥ . prabhuḥ . iti halāyudhaḥ .. (yathā pañcatantre -- candre maṇḍalasaṃsthevigṛhyate rāhuṇā dinādhīśaḥ ..)

adhīśvaraḥ, tri, (adhika īśvaraḥ karmadhārayaḥ .) praṇatāśeṣasāmantaḥ . mahārājaḥ . cakravartī . ityamaraḥ ..

adhutaṃ, tri, akampitaṃ . dhuñnakampe ityasmāt karmaṇi ktaḥ, paścānnañsamāsaḥ . dīrghamadhyo'pi ..

adhunā, vya, (asmin kāle idamśabdasya rūpamiti nipātanāt .) amminkāle . idānīṃ . samprati . ityamaraḥ ..

adhunātanaṃ, tri, (adhunā bhavam adhunā + ṭyu tuṭca .) idānīntanaṃ . vartamānakālavṛtti . etatkālīnaṃ . iti vyākaraṇaṃ ..

adhṛtaḥ, puṃ, (dhṛ ktaḥ, na dhṛtaḥ nañsamāsaḥ .) viṣṇuḥḥ . iti tasya sahasranāmamadhye paṭhitaḥ . akṛtadhāraṇavastuni tri ..

adhṛṣṭaḥ, tri, (dhṛṣ + ktaḥ, na dhṛṣṭaḥ nañsamāsaḥ .) salajjaḥ . tatparyāyaḥ . apragalmaḥ 2 . iti śabdaratnāvalī .. śāradaḥ 3 apratibhaḥ 4 . iti jaṭādharaḥ .. śālīnaḥ 5 . ityamaraḥ ..

adhṛṣyaḥ, tri, (dhṛṣ + karmaṇi kyap .) pragalmaḥ . adharṣaṇīyaḥ . iti medinī .. (yathā raghuvaṃśe --
     bhīmakāntairnṛpaguṇaiḥ sa babhūvopajīvināṃ .
     adhṛṣyaścābhigamyaśca yādoratnairivārṇavaḥ .
)

adhṛṣyā, strī, (na + dhṛṣ + saṃjñāyāṃ kyap . yasyāṃ snāne parābhavo na bhavati tādṛśī nadī .) nadīviśeṣaḥ . iti medinī ..

adhairyaḥ, tri, (nāsti dhairyaṃ yasya saḥ .) dhīratāśūnyaḥ . dhairyābhāve klī . yathā --
     dhairyādhairyaparigrahagrahilayoreṇīdṛśoḥ prītaye . iti bhānubhaṭṭaḥ ..

adho'ṃśukaṃ, klī, (adhaḥ nīcadeśastham aṃśukaṃ vastraṃ, karmadhārayaḥ .) paridhānavastraṃ . ityamaraḥ ..

adhoghaṇṭā, strī, (adhaḥ adhodeśādārabhya ghaṇṭeva phalaṃ yasyāḥ sā .) apāmārgaḥ . iti ratnamālā ..

adhojihvikā, strī, (alpā jihvā kan striyāṃ ṭāp, adhaḥ adharā jihvikā karmadhārayaḥ .) tālumūlasthakṣudrajihvā . iti hārāvalī .. āljiva iti bhāṣā .

adhobhuvanaṃ, klī, (adhaḥ nīcadeśasthaṃ bhuvanaṃ lokaḥ karmadhārayaḥ .) pātālaṃ . ityamaraḥ ..

adhomarma, [n] klī, (adhaḥ adharaṃ marma chidraṃ .) guhyadvāraṃ . iti hemacandraḥ ..

adhomukhaḥ, tri, (adhomukhaṃ yasya saḥ .) adhovadanaḥ . pātālamukhaḥ . tatparyāyaḥ . avāṅmukhaḥ 2 . ityamaraḥ .. avācīnaḥ 3 . iti jaṭādharaḥ .. adhomukhanakṣatragaṇo yathā --
     aśleṣavahniyamapitryaviśākhayuktaṃ pūrbatrayaṃ śatabhiṣā ca navāpyuḍūni .
     etānyadhomukhagaṇāni śubhāni nityaṃ vidyārghyabhūmikhananeṣu ca śobhitāni ..
iti jyotiḥsārasaṃgrahaḥ .

adhomukhā, strī, (adhomukhaṃ yasyāḥ sā, striyāṃ ṭāp .) gojihvāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

adhovāyuḥ, puṃ, (adhaḥ adharaḥ vāyaḥ karmadhārayaḥ .) apānavāyuḥ . yathā --
     kṣute'dhovāyugamane jṛmbhaṇe japamutsajet . iti tantrasāre yoginīhṛdayaṃ ..

adhokṣajaḥ, puṃ, (adhaḥ jñātṛtvābhāvāt hīnam akṣajaṃ pratyakṣajñānaṃ yasya saḥ . akṣāt indriyāt jāyate akṣa + jan ḍa, pañcamītat .) viṣṇuḥ . ityamaraḥ .. (yathā mahābhārate . adho na kṣīyate jātu yasmāttasmādadhokṣajaḥ .)

adhyagni, klī, (agneḥ samīpe avyayībhāvaḥ .) vivāhakāle agnisamīpe striyai dattaṃ dhanādi . yathā --
     vivāhakāle yat strībhyo dīyate hyagnisannidhau .
     tadadhyagnikṛtaṃ sadbhiḥ strīdhanantu prakīrtitaṃ ..
iti dāyabhāge kātyāyanaḥ ..

adhyaṇḍā, strī, (adhikamaṇḍaṃ vījaṃ yasyāḥ sā, striyāṃ ṭāp) kapikacchuḥ . ityamaraḥ .. ālkuśī iti bhāṣā . bhūmyāmalakī . iti ratnamālā ..

adhyayanaṃ, klī, (adhi + iṅ + bhāve lyuṭ .) gurumukhādānupūrbīśravaṇaṃ . paṭhanaṃ . brāhmaṇasya ṣaṭkarmāntargatamidaṃ . iti śabdaratnāvalī ..

adhyavasāyaḥ, puṃ, (adhi + ava + so + bhāve ghañ .) utsāhaḥ . ityamaraḥ .. karmasu sukaraḥ pratyayaḥ . iti madhuḥ .. karmasu dṛḍhayatnakārako bhāvaḥ . iti ramānāthaḥ .. karmasu pratyayaḥ iti nayanānandaḥ .. aśakye balodyamaḥ . iti kecit .. udyogodyamau cātra . iti bharataḥ ..

adhyaśanaṃ, klī, (adhikamaśanaṃ bhojanaṃ karmadhārayaḥ .) ajīrṇe bhojanaṃ . yathā . ajīrṇe bhujyate yattu tadadhyaśanamucyate . iti bhāvaprakāśaḥ ..

adhyakṣaḥ, puṃ, (adhyakṣṇoti samantāt vyāpnoti adhi + akṣ + ac .) (chatradhāraṇādi vyavahāreṣvadhikṛtaḥ . vyāpakaḥ .) kṣīrikāvṛkṣaḥ . iti śabdaratnāvalī ..

adhyakṣaḥ, tri, (akṣamindriyamadhigataḥ prādisamāsaḥ .) pratyakṣaḥ . indriyajanyajñānaṃ . (yadadhyakṣeṇa jagatāṃ vayamāropitāstvayā .. iti kumārasambhave .) adhikṛtaḥ . āyavyayādinirīkṣakaḥ . ityamaraḥ ..

adhyāpakaḥ, tri, (adhi + iṅ + ṇic + ṇvul .) adhyāpanakartā . pāṭhaguruḥ . adhyāpayitā . tatparyāyaḥ . upādhyāyaḥ 2 . ityamaraḥ ..

adhyāpanaṃ, klī, (adhi + iṅ + ṇic + bhāve lyuṭ .) pāṭhanaṃ . vidyādānaṃ . brāhmaṇānāṃ ṣaṭkarmāntargatakarmedaṃ . iti śabdaratnāvalī .. (yathā manuḥ --
     adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā .
     dānaṃ pratigraścaiva ṣaṭakarmāṇyagrajanmanaḥ ..
)

adhyāyaḥ, puṃ, (adhi + iṅ + bhāve ghañ adhyayanam .) vedapurāṇādiparicchedaḥ . granthasandhiḥ . tannāmāntarāṇi yathā . sargaḥ . vargaḥ . paricchedaḥ . udghātaḥ . aṅkaḥ . saṃgrahaḥ . ucchūāsaḥ . parivartaḥ . paṭalaḥ . kāṇḍaṃ . sthānaṃ . prakaraṇaṃ . parva . āhnikaṃ . iti trikāṇḍaśeṣaḥ .. skandhaḥ . stavakaḥ . ullāsaḥ . pādaḥ . udyotaḥ . viracanaṃ . ityādyapi .. yaduktam .
     (sargovargaparichedodghātādhyāyāṅkasaṃgrahāḥ .
     ucchūāsaḥ parivartaśca paṭalaḥ kāṇḍameva ca ..
     syānaṃ prakaraṇaṃ caiva parvollāsāhṇikāni ca .
     purāṇādau paricchedā aneke parikīrtitāḥ ..
)

adhyārūḍhaḥ, tri, (adhi + āṅ + ruh + ktaḥ .) samārūḍhaḥ . kṛtārohaṇaḥ . abhyadhikaḥ . atiśayaḥ . iti medinī ..

adhyāropaḥ, puṃ, (adhi + ā + rah + ṇicbhāve ac .) vastunyavastutvāropaḥ . saccidānandānantādvayabrahmaṇi ajñānādisakalajaḍasamūhasyāropaṇamityarthaḥ . asarpabhūtarajjau sarpāropavat . iti vedāntasāraḥ ..

adhyāvāhanikaṃ, klī, (adhyāvāhanaṃ pitṛgṛhāt svāmigṛhāgamanaṃ tatkāle labdhaṃ adhyāvāhana + labdhārthe ṭhan tasya ikaḥ . adhi + ā + vah + ṇic lyuṭ .) strīdhanaviśeṣaḥ . yathā --
     yat punarlabhate nārī nīyamānā hi paitṛkāt .
     adhyāvāhanikaṃ nāma tat strīdhanamudāhṛtaṃ ..
iti dāyabhāge kātyāyanaḥ ..

adhyāharaṇaṃ, klī, (adhi + ā + hṛ + bhāve lyuṭ .) adhyāhāraḥ . tarkaṇaṃ . ūhanaṃ . iti śabdaratnāvalī ..

[Page 1,040c]
adhyāhāraḥ, puṃ, (adhi + ā + hṛ + bhāve ghañ .) tarkaḥ . ūhaḥ . ityamaraḥ .. aspaṣṭārthasya śabdāntareṇa spaṣṭīkaraṇaṃ . ākāṅkṣāsamāpakapadānusandhānaṃ . vākyasampūrṇārthapadayojanaṃ . yuktiprāptasya padāntaramudāhṛtya vyaktīkaraṇaṃ . iti taṭṭīkā ..

adhyuṣṭaḥ, tri, (adhi + vas + ktaḥ, āgamaśāsavigheranitvāt iḍāgamābhāvaḥ . kṛttaddhitasamāsāśca abhidhānaniyāmakā iti prasiddheḥ .) sārdhatrisaṅkhyā . 3 .. sāḍe tina iti bhāṣā . yathā -- avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭhavalayaṃ . iti ānandalaharī ..

adhyuṣṭraḥ, puṃ, (uṣṭramadhigataḥ prādisamāsaḥ .) uṣṭrayuktarathaḥ . uṣṭravāhyapreṅkhā . iti hārāvalī ..

adhyūḍhaḥ, puṃ, (adhi + vah + ktaḥ .) maheśvaraḥ . iti medinī .. (adhiropitaḥ . samṛddhaḥ . abhyudayaśālī .)

adhyūḍhaḥ, tri, (ādhikyena vṛddhiṃ gataḥ adhi + vaha + ktaḥ .) adhikavṛddhiyuktaḥ . samṛddhaḥ . iti dharaṇī ..

adhyūḍhā, strī, (adhi + vaha + karmaṇi ktaḥ, striyāṃ ṭāp .) prathamavivāhitā strī, kṛtasāpatnikā . kṛtānekavivāhasya prathamoḍhā strī . ityamaramedinīkarau ..

adhyeṣaṇā, strī, (adhi + iṣ + ṇic + bhāve yuca, striyāṃ ṭāp .) yācñā . iti hemacandraḥ .. ārādhyasyādarapūrbakaṃ karmaṇi niyuktakaraṇaṃ . gurvādeḥ satkārapūrbakaṃ kvacidarthe niyojanaṃ . tatparyāyaḥ . saniḥ 2 . ityamaraḥ .. sanī 3 . iti taṭṭīkā ..

adhvagaḥ, puṃ, (adhvanā pathā gacchati adhvan + gam + ḍaḥ, upapadasamāsaḥ .) pathikaḥ . ityamaraḥ .. uṣṭraḥ . iti trikāṇḍaśeṣaḥ .. sūryaḥ . iti hemacandraḥ .. khesaraḥ . iti rājanirghaṇṭaḥ .. khacara iti bhāṣā .

adhvagabhogyaḥ, puṃ, (adhvagena pathikena bhogyaḥ, anāyāsalabhyaphalatvāt, tṛtīyātatpuruṣaḥ .) āmrātakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

adhvagā, strī, (adhvan + gam + ḍaḥ, upapadasamāsaḥ . striyāṃ ṭāp .) gaṅgā . iti trikāṇḍaśeṣaḥ ..

adhvajā, strī, (adhvani jāyate adhvan + jan + ḍaḥ, upapadasamāsaḥ, striyāṃ ṭāp .) svarṇulīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

adhvanīnaḥ, tri, (adhvani sādhuḥ adhvan + kha tasya īṇa .) pathikaḥ . ityamaraḥ ..

adhvanyaḥ, tri, (adhvani sādhaḥ adhvan + yat .) pathikaḥ . ityamaraḥ .. (adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā krandita .. iti amaruśatakaṃ ..)

adhvaraḥ, puṃ, (adhvānaṃ sanmārgaṃ rāti dadāti adhvan + rā + kaḥ upapadasamāsaḥ .) yajñaḥ . vasubhedaḥ . sāvadhānaḥ . iti medinī .. (tamadhvare viśvajiti kṣitīśaṃ . iti raghuvaṃśe .)

adhvarathaḥ, puṃ, (adhvaiva ratho gamanasādhanaṃ yasya saḥ .) patharathaḥ . adhvagamanopayuktarathaḥ . tatparyāyaḥ . parighātikaḥ 2 . iti hemacandraḥ ..

[Page 1,041a]
adhvaryuḥ, puṃ, (adhvaraṃ yajñaṃ yauti sampādayati adhvara + yu + kartari kvip, pṛṣodarāditvāt tumbhāvaḥ rasyākāralopaḥ, homakārī ṛtvik .) yajurvedavettā . ityamaraḥ .. (yathā kumārasambhave --
     vivāhayajñe vitate'tra yūyamadhvaryavaḥ pūrbavṛtā mayeti .)

adhvaśalyaḥ, puṃ, (adhvani pathi śalyamiva ācarati sakaṇṭakatayā adhvaśalya + kvip tato'c .) apāmārgaḥ . iti rājanirghaṇṭaḥ ..

adhvā [n] puṃ, (atti gamanena balaṃ nāśayati, ad + bāhulyāt kvanip, pṛṣodarāditvāt dakārasya dhaḥ .) panthāḥ . kālaḥ . saṃsthānaṃ . avaskandaḥ . iti medinī .. śāstraṃ . skandhaḥ . iti ca pāṭhāntaraṃ .. adhvagamanajanyaguṇaḥ . medaḥkaphasthūlatāsaukumāryanāśitvaṃ . iti rājavallabhaḥ ..

adhvāntaśātravaḥ, puṃ, (adhvāntasya vartmasīmāyāḥ śātravaḥ śatruvat, ṣaṣṭhītatpuruṣaḥ .) śyonākavṛkṣaḥ .. iti śabdacandrikā ..

ana gha lu prāṇane . jīvane . iti kavikalpadrumaḥ .. gha lu aniti loko jīvati ityarthaḥ . iti durgādāsaḥ ..

ana ṅa ya prāṇane . jīvane . iti kavikalpadrumaḥ .. ya ṅa anyate . iti durgādāsaḥ ..

anaṃśumatphalā, strī, (na aṃśumat mocāntarvartitayā sūryakiraṇaśūnyaṃ phalaṃ yasyāḥ sā .) aṃśumatphalā . kadalī . iti jaṭādharaḥ ..

anaḥ [s] klī, (aniti jīvatyanena jīvikopāyatvāt an + asun .) śakaṭaṃ . ityamaraḥ .. (yathā manuḥ --
     hotā vāpi haredaśvamudgātā cāpyanaḥkraye .) annaṃ . ityuṇādikoṣaḥ .. jananī . janma . janmī . iti koṣāntaraṃ ..

anakaḥ, tri, (an + ac + kutsāyāṃ kan .) aṇakaḥ . adhamaḥ . ityamaraṭīkāyāṃ bharataḥ ..

anagāraḥ, puṃ, (nāsti agāraṃ gṛhaṃ yasya saḥ, gṛhasthāśramaśūnyaḥ .) ṛṣiḥ . muniḥ . iti hemacandraḥ .. agāraśūnye vācyaliṅgaḥ ..

anagniḥ, puṃ, (nāsti śrautaḥ smārto vā agniryasya saḥ .) śrautasmārtakarmahīnaḥ .. iti mahābhārate dānadharmaḥ .. (anāhitāgnirbrāhmaṇaḥ . yathāha manuḥ,
     agnīnātmani vaitānān samāropya yathāvidhi .
     anagniraniketaḥ syānmunirmūlaphalāśanaḥ ..
)

anaghaḥ, tri, (nāsti aghaṃ pāpaṃ yasya saḥ .) apāpaḥ . nirmalaḥ . manojñaḥ . iti medinī .. (yathā śākuntale --
     akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanaghaṃ ..)

anaṅgaṃ, klī, (nāsti aṅgamavayavo yasya tat .) ākāśaṃ . manaḥ . iti medinī .

anaṅgaḥ, puṃ, (nāsti aṅgaṃ kāyo yasya saḥ .) kāmadevaḥ . ityamaraḥ .. (yathā medinī . anaṅgo madane'naṅgamākāśamanasorapi ..) aṅgarahite vācyaliṅgaḥ ..

anaṅgakaṃ, klī, (nāsti aṅgamākāro yasya tat, tataḥ svārthe kaḥ .) cittaṃ . manaḥ . iti śabdaratnāvalī ..

anaṅgāsuhṛt [d] puṃ, (anaṅgasya kāmadevasya asuhṛt śatruḥ śivalalāṭāgninā taddehabhasmīkaraṇāt .) śivaḥ . iti hemacandraḥ ..

anacchaḥ, tri, (na acchaḥ nirmalaḥ .) āvilaḥ . anirmalaḥ . ityamaraḥ ..

anañjanaṃ, klī, (nāsti añjanaṃ svamūrtiprakāśo yasya tat, nirākāratvāt, anja + bhāve lyuṭ .) ākāśaṃ . iti śabdacandrikā .. añjanaśūnye tri .. (yathā sāhityadarpaṇe --
     netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ .)

anaḍujjihvā, strī, (anaḍuho vṛṣabhasya jihveva jihvā patraṃ yasyāḥ sā striyāṃ ṭāp .) gojihvāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

anaḍuhī, strī, (anaḍuh + gaurāditvāt ṅīṣ pakṣe ām .) anaḍvāhī . iti hemacandraḥ .. gāi iti bhāṣā .

anaḍvān, [ḍuh] puṃ, (anaḍuh + prathamaikavacanam .) vṛṣaḥ . eṃḍe iti bhāṣā . tatparyāyaḥ . gauḥ 2 bhadraḥ 3 balīvardaḥ 4 damyaḥ 5 dāntaḥ 6 sthiraḥ 7 balī 8 ukṣā 9 kakudmān 10 ṛṣabhaḥ 11 vṛṣabhaḥ 12 vṛṣaḥ 13 dhuryaḥ 14 dhurīyaḥ 15 dhaureyaḥ 16 śāṅkaraḥ 17 śivavāhanaḥ 18 rohiṇīramaṇaḥ 19 voḍhā 20 gonāthaḥ 21 saurabheyakaḥ 22 . iti rājanirghaṇṭaḥ .. (yathā manuḥ --
     ajameṣāvanaḍvāhaṃ kharaṃ hatvaikahāyanam ..)

anaḍvāhī, strī, (anaḍuh + gaurāditvāt ṅīṣ, āmāgamaśca āmabhāvapakṣe kevalaṃ ṅīṣ .) anaḍuhī . strīgavī . iti hemacandraḥ .. gāi iti bhāṣā .

anadyaḥ, puṃ, (ad + karmaṇi ṇyat saṃjñāpūrbakavidheranityatvāt vṛddhyabhāvaḥ, na adyaḥ apraśastakhādyaḥ, nañsamāsaḥ, nañatra aprāśastye .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

anadhigataḥ, tri, (adhi + gam + karmaṇi ktaḥ, na adhigataḥ jñātaḥ, nañsamāsaḥ . gatabhinnaḥ prāptabhinnaḥ .) anavagataḥ . yathā -- are vidvanmanyāhyanadhigatavedārthavibhavāḥ . iti bhagavadvākyamiti prāmāṇikāḥ ..

anadhyakṣaḥ, tri, (akṣamindriyamadhigataḥ prādisamāsaḥ, pratyakṣaḥ tadbhinnaḥ nañsamāsaḥ .) apratyakṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. adhyakṣabhinnaḥ ..

anantaṃ, klī, (nāsti antaḥ sīmā yasya tat .) ākāśaṃ . ityamaraḥ .. abhrakaṃ . iti rājanirghaṇṭaḥ ..

anantaḥ, puṃ, (nāsti antaḥ vināśo yasya saḥ, tathāhi bhāgavate loke naṣṭe dviparārdhāvasāne bhavānekaḥ śiṣyate śeṣasaṃjñaḥ .) viṣṇuḥ . iti medinī .. baladevaḥ . anantajinnāma jinaḥ . iti hemacandraḥ .. śeṣanāgaḥ . ityamaraḥ .. vāsukiḥ . iti śabdamālā .. sinduvāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 1,041c]
anantaḥ, tri, (nāsti antaḥ sīmā vināśo vā yasya saḥ .) antarahitaḥ . anavadhiḥ . aśeṣaḥ . asīmaḥ . ityamaro medinī ca .. (yathā kumārasambhave . -- anantaratnaprabhavasya yasya .)

anantajit, puṃ, (jayatīti ji + kartari kvip, ananto nāma jit jayī bauddhaviśeṣaḥ śākapārthivāditvāt samāsaḥ madhyapadalopaśca .) jinānāṃ caturviṃśatyantargatacaturdaśajinaḥ . tatparyāyaḥ . anantaḥ 2 . iti hemacandraḥ ..

anantatīrthakṛt, puṃ, (anantāni asaṅkhyāni tīrthāni śāstrāṇi karmadhārayaḥ, tāni kṛtavān anantatīrtha + kṛ + kvip, upapadasamāsaḥ .) anantajit . iti hemacandraḥ .. (anantajit nāma jinaḥ ..)

anantaraṃ, tri, (nāsti antaramavakāśo yasya tat .) anavakāśaṃ . antararahitaṃ . tatparyāyaḥ .. avyavahitaṃ 2 saṃsaktaṃ 3 apaṭāntaraṃ 4 . iti hemacandraḥ .. paścādarthe klī .. (paścāt . tataḥparaṃ . yathā raghuvaṃśe -- pituranantaramuttarakośalān ..)

anantavijayaḥ, puṃ, (vijayate'nena vi + ji + karaṇe ac, tato'nantānāmasaṅkhyānāṃ śatrūṇāṃ śabdena vijayaḥ vijayasādhanam ṣaṣṭhītatpuruṣaḥ .) yudhiṣṭhirarājasya śaṅkhaḥ . iti śrībhagavadgītā ..

anantavīryaḥ puṃ, (anantamasīmaṃ vīryaṃ tejo yasya saḥ .) bhāvikalpe jinānāṃ caturviṃśatyantargatatrayoviṃśatīrthakarajinaḥ . iti hemacandraḥ ..

anantavrataṃ, tri, (anantasya tannāmakadevasya vrataṃ ṣaṣṭhītatpuruṣaḥ .) bhādraśuklacaturdaśīkartavyamanantadevasya vrataṃ . tadvidhiryathā . bhaviṣye --
     anantavratametaddhi sarvapāpaharaṃ śubhaṃ .
     sarvakāmapradaṃ nṝṇāṃ strīṇāñcaiva yudhiṣṭhira ..
     tathā śuklacaturdaśyāṃ māsi mādrapade bhavet .
     tasyānuṣṭhānamātreṇa sarvapāpaṃ praṇaśyati .. * ..
vratārambhapratiṣṭhayorvarjyakālamāha jyotiṣe --
     gurorbhṛgorastabālye vārddhake siṃhage gurau .
     vakrijīvāṣṭaviṃśe'hni gurvāditye daśāhike ..
     pūrbarāśāvanāyātāticāriguruvatsare .
     prāgrāśigantṛjīvasya cāticāre tripakṣake ..
     kampādyadbhutasaptāhe nīcasthejye malimluce .
     bhānulaṅghitake māsi kṣaye rāhuyute gurau ..
     pauṣādikacaturmāse caraṇāṅkitavarṣaṇe .
     ekenāhnā caikadine dvitīyena dinatraye ..
     tṛtīyena tu saptāhe māṅgalyāni śubhānvitāḥ .
     vidyārambhakarṇavedhau cūḍopanayanodvahān ..
     tīrthasnānamanāvṛttaṃ tathānādisurekṣaṇaṃ .
     parīkṣārāmayajñāṃśca puraścaraṇadīkṣaṇe ..
     vratārambhapratiṣṭhe ca gṛhārambhapraveśane .
     pratiṣṭhārambhaṇe devakūpādervarjayanti hi ..
     dvātriṃśaddivasāścāste jīvasya bhārgavasya ca .
     dvāsaptatirmahatyaste pādāste dvādaśakramāt ..
     astāt prāk parayoḥ pakṣaṃ gurorvārddhakabālate .
     pakṣaṃvṛddho mahāste tu bhṛgurbālo daśāhikaḥ ..
     pādāste tu daśāhāni vṛddhobālo dinatrayaṃ .. * ..

     madhyāhne bhojyavelāyāṃ samuttīrya sarittaṭe . dadarśa śīlā sā strīṇāṃ samūhaṃ raktavāsasāṃ .. caturdaśyāmarcayantaṃ bhaktyā devaṃ pṛthak pṛthak . iti bhaviṣyottarīyānmadhyāhnavyāpinī tithirgrāhyeti vācyaṃ . pūrbāhno vai devānāmiti śrutyādibhiḥ pūrbāhne daivakṛtyavidhānāt . vidhyasamabhivyāhṛtārthavādena tadbādhāyogāt kintu tasyaiva gauṇakālabodhakaṃ tat . kālamādhavīyo'pyevaṃ . bhaviṣye'pi pūjāvidhāyako madhyāhno noktaḥ . yathā --
     kṛtvā darbhamayānantaṃ vāridhānyāṃ niveśya ca .
     pūjayedgandhapuṣpādyairnaivedyairvividhairapi ..
     caturdaśaphalairmūlairjalajaiḥ kusumairapi .
     yavagodhūmaśālīnāṃ cūrṇenaikatarasya ca ..
     kṛtvā pūpadvayaṃ tasmai dadyādekaṃ ghṛtānvitaṃ .
     svayamekantu bhuñjīta kare baddhvā suḍorakaṃ ..
     caturdaśagranthiyuktaṃ kuṅkumena vilepitaṃ .
     suvinyastaṃ viṣṇu nāmapratigranthisamanvitaṃ .
     caturdaśasūtramayaṃ sūtraṃ kārpāsameva ca .. * ..
pūjāḍorakabandhanamantrastu ratnākare --
     anantasaṃsāramahāsamudre magnān samabhyuddhara vāsudeva .
     anantarūpin viniyojayasva anantarūpāya namo namaste ..
iti mantramuktvā .
     anena ḍorakaṃ baddhvā bhoktavyaṃ susthamānasaiḥ . ityardhaṃ bhaviṣyottarīyaṃ kālakaumudyāṃ likhitamiti .. * .. tathā --
     pāpo'haṃ pāpakarmāhaṃ pāpātmā pāpasambhavaḥ .
     trāhi māṃ puṇḍarīkākṣa sarvapāpaharo bhava ..
     adya me saphalaṃ janma jīvitañca sujīvitaṃ .
     yattavāṅghriyugābjāgre mūrdhā me bhramarāyate ..
ityābhyāṃ namaskuryāt . anantakathāmapyatra śṛṇvanti . iti tithyāditattvaṃ .. * .. * .. atha prayogaḥ . ācamya svastivācya saṅkalpaṃ kuryāt -- adya bhādre māsi śukle pakṣe caturdaśyāṃ tithāvārabhya amukagotraḥ śrīamukaḥ dhanadhānyaputtrapauttrādyanavacchinnasantatiprāptikāmaḥ śrīviṣṇuprītikāmo vā caturdaśavarṣaparyantaṃ bhagavadanantabhaṭṭārakapūjācaturdaśagranthiyuktaḍorakaramūlabandhanakathāśravaṇabrāhmaṇasaṃ pradānakātapasitataṇḍulaprasthadvayaghaṭitapūpārdhvopakalpanatadardhātmakartṛkabhojanarūpamanantavratamahaṃ kariṣye iti saṅkalpya sūktaṃ paṭhet .. * .. tato guṇḍikayā aṣṭadalapadmaṃ nirmāya tanmadhye ghaṭamāropya śālagrāmaṃ vā caturdikṣu dhvajāṃ niveśya yathoktavidhinā gaṇeśanavagrahadikpālaśivadurgālakṣmīnārāyaṇapūjāṃ kṛtvā śakraṃ dhyāyet -- oṃ mahendraṃ mattairāvataskandhasthaṃ sahasranayanojjvalaṃ . maṇikāñcanaghaṭitanānālaṅkārabhūṣitaṃ vajrahattaṃ śacyanvitaṃ devagandharvagaṇairvṛtaṃ munigaṇaiḥ stūyamānaṃ .. evaṃ dhyātvā mahendrāya namaḥ evaṃ kameṇa saṃpūjya praṇamet --
     oṃ śakraḥ surapatiścaiva vajrahasto mahābalaḥ .
     airāvatagajārūḍhaḥ sahasrākṣo namo'stu te ..
tato vṛhatpātre jalaṃ saṃsthāpya hastaṃ dattvā samudramāvāhayet -- oṃ gaṅgecetyādināvāhya samudraṃ pūjayet .. * .. tato bhūtaśuddhyādiprāṇāyāmāntaṃ kṛtvā anantaṃ dhyāyet --
     oṃ divyasiṃhāsanāsīnaṃ deveśaṃ garuḍadhvajaṃ .
     śuklavarṇaṃ caturbāhuṃ nāgayajñopavītinaṃ ..
     śaṅkhacakragadāpaṭhmadharaṃ pītāmbaraṃ vibhuṃ .
     śriyā vāṇyā ca saṃśliṣṭaṃ kirīṭādisamujjvalaṃ ..
     phaṇāśatasamāyuktaṃ jagannāthaṃ jagadguruṃ .
     anantaṃ cintayeddevaṃ nāradādyairupastutaṃ ..
evaṃ dhyātvā svaśirasi puṣpaṃ datvā mānasopacāraiḥ saṃpūjya arghyaṃ saṃsthāpya . āṃ hṛdayāya namaḥ evaṃ ṣaḍaṅgāni vinyasya punardhyātvāvāhayet .
     oṃ āgacchānanta deveśa patnībhyāṃ bāhanānvita .
     gandharvādigaṇopeta sānnidhyamiha kalpaya ..
tataḥ pūjayet . pādyaṃ gṛhītvā --
     oṃ pādyaṃ gṛhāṇa deveśa surāsuramanoharaṃ .
     tuṣṭo me bhava deveśa narasiṃha namo'stu te ..
arghyaṃ gṛhītvā --
     arghyaṃ gṛhāṇa deveśa sugandhikuṅkumānvitaṃ .
     dūrvākṣatasamāyuktaṃ namaste viśvamūrtaye ..
ācamanīyaṃ gṛhītvā --
     oṃ idamācamanīyante divyatoyodbhavaṃ prabho .
     bhaktyā dattaṃ mayānanta namaste pannagādhipa ..
evaṃ madhupakaṃ punarācamanīyaṃ snānīyaṃ vastrayugmañca dadyāt .. * .. gandhaḥ --
     oṃ gandho'yaṃ devadeveśa kuḍkumāgurusambhavaḥ .
     yathāśaktyā mayā datto deveśa pratigṛhyatāṃ ..
puṣpaṃ --
     oṃ puṣpaṃ gṛhāṇa bho'nanta sugandhidravyamuttamaṃ .
     padmanābha namaste'stu kuśalaṃ kuru sarvadā ..
dhūpaḥ --
     oṃ dhūpo'yaṃ te mahābhāga daśāṅgo'guruṇā saha .
     mayā dattaḥ prabho viṣṇo gṛhyatāṃ suranāyaka ..
dīpaḥ --
     oṃ dīpaṃ gṛhāṇa bho'nanta jājñvalyamānamadbhataṃ .
     tvaṃ gṛhāṇa sadā deva rakṣa māṃ ghorasāgarāt ..
yajñopavītaṃ --
     oṃ ṛgyajuḥsāmamantreṇa trivṛttaṃ paṭhmayoninā .
     sāvitrīgranthisaṃyuktamupavītaṃ tavānagha ..
naivedyaṃ --
     oṃ nānābhakṣyasamāyuktaṃ caturdaśaphalairyutaṃ .
     bhaktyā sampāditaṃ deva sapūpaṃ gṛhyatāṃ vibho .. * ..
tato balabhadraṃ saṃpūjya stutiṃ kuryāt --
     oṃ balabhadraṃ mahātmānaṃ halinaṃ lāṅgalāyudhaṃ .
     kādambarīmadonmattaṃ namāmi baladevakaṃ ..
tata āvaraṇadevatāḥ pūjayet . oṃ gaṇeśāya namaḥ . evaṃ lokapālebhyaḥ . navagrahebhyaḥ . aṣṭavasubhyaḥ . ekādaśarudrebhyaḥ . dvādaśādityebhyaḥ . anantādināgebhyaḥ . matsyādidaśāvatārebhyaḥ . māsebhyaḥ . ṛtubhyaḥ . vatsarebhyaḥ . dharmāya . adharmāya . jñānāya . ajñānāya . vairāgyāya . avairāgyāya . aiśvaryāya . anaiśvaryāya . śivāya . durgāyai . pṛthivyai . gaṅgāyai . yabhunāyai . mahālakṣmyai . sarasvatyai . garuḍāya . śaṅkhāya . cakrāya . gadāyai . padmāya . kaustubhāya . sūryamaṇḍalāya . somamaṇḍalāya . vahnimaṇḍalāya . vāyumaṇḍalāya . sarvebhyo devebhyaḥ . sarvābhyo devībhyaḥ .. * .. tataḥ stutiṃ paṭhet --
     oṃ anantasaṃsāramahāsamudre magnaṃ samabhyuddhara vāsudeva .
     anantarūpin viniyojayasva anantarūpāya namo namaste ..
     namo'stvanantāya sahasramūrtaye sahasnapādākṣiśirorubāhave .
     sahasranāmne puruṣāya śāśvate sahasrakoṭīyugadhāriṇe namaḥ ..
     hṛdisthaṃ sarvadevānāṃ indriyāṇāṃ guṇātigaṃ .
     sarvapāpaharaṃ devaṃ praṇamāmi janārdanaṃ ..
     anantarūpeṇa bibharṣi pṛthvīṃ anantalakṣmīṃ vidadhāsi tuṣṭaḥ .
     anantabhogān pradadāsi tuṣṭaḥ anantamokṣaṃ puruṣe prahṛṣṭaḥ ..
     praṇamāmi hṛṣīkeśaṃ vāsudevaṃ jagadguruṃ .
     sṛṣṭisthitivināśānāṃ kartāraṃ praṇamāmyahaṃ ..
     rākṣasānāmariṃ naumi naumi daityavimardakaṃ .
     jagatāṃ hitakartāraṃ naumi paṅkeruhekṣaṇaṃ ..
     janmajanmakṛtaṃ yacca bālyayauvanavārddhake .
     vṛddhimāpnotu tat puṇyaṃ pāpaṃ hara halāyudha ..
     bhaktihīnaṃ kriyāhīnaṃ mantrahīnaṃ yadarcitaṃ .
     yathoddiṣṭāsimāṃ pūjāṃ paripūrṇāṃ kuruṣva me ..
     pāpo'haṃ pāpakarmāhaṃ pāpātmā pāpasambhavaḥ .
     trāhi māṃ puṇḍarīkākṣa hare saṃsārasāgarāt ..
tato ghaṭasthajalena saṃprokṣya karamūle ḍorakaṃ samarpayet .
     oṃ idaṃ ḍoramanantākhyaṃ caturdaśaguṇātmakaṃ .
     sarvadevamayaṃ biṣṇo svakare dhārayāmyahaṃ ..
tato bhojyamutsṛjet .. * .. tataḥ kathāṃ śṛṇuyāt . yathā -- araṇyavāsamuṣito yudhiṣṭhiranṛpo vaśī . prāptastrailokyanāthena kṛṣṇena paramātmanā .. kathokathanaṃ jātaṃ tayostatra priyāpriyaṃ . viśeṣeṇa ca govindaṃ papraccha ca yudhiṣṭhiraḥ .. * .. yudhiṣṭhira uvāca . kena vratena deveśa vāñchitaṃ prāpyate phalaṃ . niṣpāpāḥ sakalā lokāḥ bhavanti janmajanmani .. * .. śrīkṛṣṇa uvāca . asti vratamanantākhyaṃ yatkṛtaṃ surasadmani . indrādyairlokapālaiśca tanme kathayataḥ śṭaṇu .. śuklapakṣe caturdaśyāṃ māsi bhādrapade tathā . tasyānuṣṭhānamātreṇa sarvapāpaṃ praṇaśyati .. * .. yudhiṣṭhira uvāca . kṛṣṇa ko'yaṃ tvayākhyāto yo'nanta iti saṃjñitaḥ . ko'yaṃ śeṣaśca nāgaśca anantastakṣakaḥ smṛtaḥ .. paramañcottamaṃ vāpi utāho brahma ucyate . ka eṣo'nantasaṃjño vai tanme brūhi janārdana .. * .. śrīkṛṣṇa uvāca . ananta ityahaṃ pārtha mama rūpaṃ nibodha tat . ādityagatirūpeṇa yaḥ kāla upapadyate .. kalākāṣṭhāmuhūrtādidinarātrivyavasthayā . pakṣo māsa ṛturvarṣaṃ yugakalpavyavasthayā .. so'haṃ kālo'vatīrṇo'smi bhuvo bhārāvatāraṇāt . dānavānāṃ vināśāya vasudevatanūdbhavaṃ .. anantaṃ viddhi māṃ pārtha kṛṣṇaṃ viṣṇuṃ hariṃ śivaṃ . brahmāṇaṃ bhāskaraṃ śeṣaṃ sarvavyāpinamīśvaraṃ .. pratyayārthaṃ mayā pārtha viśvarūpaṃ nibodha tat . pūrbameva mahābāho yogidhyeyamanuttamaṃ .. * .. yadhiṣṭhira uvāca . anantavratamāhātmyaṃ vidhiṃ vidhividāṃ vara . kiṃ puṇyaṃ kiṃ phalaṃ tasya anuṣṭhānañca tasya kiṃ .. kena vā tatkṛtaṃ pūrbaṃ loke kena prakāśitaṃ . tatsarvaṃ bahu vistārya brūhi nārāyaṇa prabho .. * .. śrīkṛṣṇa uvāca . āsītpurā kṛtayuge sumanturnāma vai dvijaḥ . vaśiṣṭhagotrajo vidvān śīlavān vijitendriyaḥ .. patnī tasyābhavaddīkṣā satī satyavrate sthitā . cāritraśīlasampannā surūpā bhṛguvaṃśajā .. tasyāḥ kālena saṃjātā duhitā sarvalakṣaṇā . śīlā nāmnā suśīlā sā vardhate pitṛveśmani .. mātā tasyāstu kālena jvaradāhaprapīḍitā . samāgatya nadītoye mṛtā svargapuraṃ yayau .. kṛtaṃ sumantunā tasyāḥ karma yat pāralaukikaṃ . tataḥ sumantuḥ saṃtyajya duḥkhaṃ śokaṃ kramāt punaḥ . nāpatnīko gṛhī dharmaṃ kartumarhati vai kvacit . iti sañcintya manasā vivāhotsukamānasaḥ .. devalasya muneḥ kanyāṃ karkaśāṃ pariṇītavān . sā karkaśātiduḥśīlā sadā niṣṭhurabhāṣiṇī .. kopanā pratikūlā ca nirlajjā kalahapriyā . adakṣā gṛhakṛtyeṣu dakṣā bhojanakarmaṇi .. kalahena tu santuṣṭā ruṣṭā bandhujanān prati . sā tu śīlā piturgehe vardhitā ca dine dine karoti sakhibhiḥ sārdhaṃ śiśukrīḍāmanuttamāṃ . gṛhāntarasthaladvāradehalītoraṇādiṣu .. caturaṅgakavarṇaiśca raktapītasitāsitaiḥ . svastikaṃ paṭhmaśaṅkhau ca maṇḍayantī punaḥ punaḥ .. kurvantī pratyahaṃ bālā devatātithipūjanaṃ . gṛhakṛtye sadā dakṣā pituratyantavallabhā .. kālena kiyatā viprastāṃ dṛṣṭvā yauvanodgatāṃ . kasmai deyā mayā kanyā iti cintānvito'bhavat .. tato daivavaśāttatra kauṇḍinyaḥ samupāgataḥ . muniśreṣṭho mahābhāgaḥ kulīno dharmatatparaḥ .. manasā cintayāmāsa sumantuḥ sutapāḥ sudhīḥ . asmai bhāgyavaśācchīlā pratipādyā prayatnataḥ .. iti kṛtvā matiṃ vipro dadau kanyāṃ śubhe dine . kanyāmalaṅkṛtāṃ sādhvīṃ śīlāṃ candranibhānanāṃ .. gṛhyoktavedavidhinā vivāhamakarottadā . tato homādikaṃ karma samāpya samaye muniḥ .. sumantuḥ karkaśāṃ prāha jāmātre dehi dakṣiṇāṃ . saphalaṃ kuru me dānaṃ priye munikulodbhave .. dakṣiṇārahitaṃ karma niṣphalaṃ jāyate yataḥ . sā tu tadvacanaṃ śrutvā karkaśā kupitābhavat .. sumantuṃ bhartsayāmāsa karkaśairvacanaiḥ patiṃ . alaṅkāraṃ samānīya svakīyañcāpi bandhanaṃ .. nikṣipya nibhṛte sthāne karkaśānyagṛhaṃ yayau . sumantuścātidīnātmā lajjitaścābhavattadā .. yatkiñcidarthayogyañca dravyamānīya yautukaṃ . jāmātre pradadau vipraḥ paricārya punaḥ punaḥ .. tato vivāhaṃ nirvartya kauṇḍinyo'pi nijāśramaṃ . goyāne tāṃ samāropya śīlāmādāya vai yayau .. tataḥ sā pathi gacchantī śīlā candranibhānanā . madhyāhne bhojyavelāyāṃ samuttīrya sarittaṭe .. dadarśa śīlā nārīṇāṃ samūhaṃ vratacāriṇāṃ . puṃsāṃ vṛndañca tatraiva raktapītāsbarāsanaṃ .. caturdaśyāmarcayantaṃ bhaktyānantaṃ pṛthak pṛthak . dṛṣṭvā samūhaṃ nārīṇāṃ satī papraccha sādaraṃ .. vinayāvanatā sādhvī praṇipatya sureśvaraṃ . kimidaṃ kriyate kāryaṃ bhavatībhistaducyatāṃ .. * .. striya ūcuḥ . bhādre māsi site pakṣe utthite vāsavadhvaje . ārādhite mahendre ca dhvajākārāsu yaṣṭiṣu .. natvā sarasi yaḥ snātvā anantārcanamārabhet . kṛtvā darbhamayaṃ devaṃ vārivājasamanvitaṃ .. anantaṃ devadeveśaṃ caturbāhuṃ kirīṭinaṃ . atasīpuṣpasaṃkāśaṃ kāñcanāṅgadabhūṣaṇaṃ .. śaṅkhacakragadāśārṅgaṃ vividhāyudhadhāriṇaṃ . ehyehi bhagavan kṛṣṇa tava yajñaḥ pravartate .. vāridhānyāṃ tathānantaṃ bhagavantaṃ niyojayet . maṇḍale puṣpanaivedyaṃ dhūpavastrānulepanaṃ .. dattvā ca pūjayedbhaktyā anantaṃ viśvarūpiṇaṃ . piṣṭakārthaṃ vrīhicūrṇaṃ yavagodhūmayośca vā .. eteṣāṃ prāpyate yattu tadgrāhyaṃ prasthasaṃjñitaṃ . ardhaṃ viprāya dātavyamardhamātmani yojayet .. pūjayitvā tathā devaṃ gandhapuṣpairyathākramaṃ . śrutvā kathāṃ tatastasya kuṅkamāktaṃ suḍorakaṃ .. caturdaśagranthiyuktaṃ nārī vāmakare nyaset . pumāṃstu dakṣiṇe bāhau tadānantaṃ prapūjayet .. nirvartya pūjāṃ devasya pūpaṃ bhuktvā yathāsukhaṃ . visṛjya dakṣiṇāṃ dattvā praṇamya ca yathāsukhaṃ .. śīlā śrutvā vacastāsāṃ yathā tābhirudāhṛtaṃ . vrataṃ cakāra sā bāhau baddhvā ḍorakamuttamaṃ .. pūpaprasthañca sā kṛtvā bhuktvā caiva tathaiva ca . punarjagāma tenaiva gorathena samanvitā .. tenānantaprasādena gṛhaṃ godhanasaṅkulaṃ . tadāśramaṃ śriyā yuktaṃ dhanadhānyasamanvitaṃ .. vividhātithisampūrṇaṃ nānāratnairvibhūṣitaṃ . varāśvamattamātaṅgamahiṣairgodhanānvitaṃ .. śīlā ca maṇikāñcībhirmuktābharaṇabhūṣitā . dibyāṅgī śīlasampannā sāvitrīpratimā yathā .. kadācidupaviṣṭā sā vahnikuṇḍaṃ samāgatā . kauṇḍinyo'pi viśedroṣāt dṛṣṭvā ḍoramanantakaṃ . śīlāyāḥ karamūle ca baddhameva prayatnataḥ . papraccha krodhavacasā bhṛkuṭīkuṭilaṃ mukhaṃ .. kimidaṃ ḍorakaṃ haste baddhvā bhārye'tra tiṣṭhasi . prameyaḥ kasya devasya durbuddhe brūhi satvaraṃ .. * .. śīlobāca . anantaṃ devadevasya prameyaṃ ḍorakaṃ śubhaṃ . kare baddhaṃ vidhānena śṭaṇu me vacanaṃ prabho .. prasādād yasya devasya bhuṅkte suvipulaṃ dhanaṃ . na jānāsi kathaṃ nātha tadevaṃ jagadīśvaraṃ .. śīlāvākyaṃ tataḥ śrutvā kauṇḍinyaḥ kupito'bhavat . ko'sāvanantasaṃjño vai na śruto'pi varānane .. ityuktvākṛṣya kupito bhujāḍḍoramanantakaṃ . kṣiptaṃ jvālākule vahnau nirbhartsya bahudhā priyāṃ .. tataḥ sā saṃbhramāt śīlā hāhā kṛtvā pradhāvitā . vahneḥ sūtraṃ samādāya kṣīrabhadhye tato'kṣipat .. tatastayā kare vāme punarbaddhaṃ suḍorakaṃ . anantākṣepadoṣeṇa dāridryaṃ patitaṃ gṛhe .. na kaiścit varṇyate lokaiḥ so'pi vipro yudhiṣṭhira . gātre malinatā prāptā cakṣurnidrāṃ tathaiva ca .. śūnyāni gṛharūpāṇi dagdhāni vahninā kvacit . nirīkṣya svapuraṃ vipraścintayāmāsa cetasā .. atha śīlā vivarṇā sā duḥkhitā patidoṣataḥ . vicacāra puroṃ sarvāṃ śūnyāgārasamanvitāṃ .. atha kauṇḍinyaviprasya saṃjātā buddhiruttamā . mamāpi duṣkṛtaṃ karma kṛtaṃ vā me vigarhitaṃ .. anantākṣepadoṣeṇa mamāpi gatirīdṛśī . anantaṃ yatra paśyāmi tatra yāsyāmi durmatiḥ .. tato jagāma kauṇḍinyo vanaṃ vyāghrādisaṅkulaṃ . vratasyānveṣaṇaṃ kartuṃ pādau draṣṭuṃ tathā hareḥ .. vihvalaḥ sa yayau mārge janajantuvivarjite . tatrāpaśyacca taṃ vṛkṣaṃ phalapuṣpasamanvitaṃ .. varjitaṃ pakṣisaṅghātaiḥ kīṭaiścaiva viśeṣataḥ . tamapṛcchat tvayānantaḥ kvaciddṛṣṭo mahādruma .. sa covāca mahābṛkṣo nānantaṃ vedmi bho dvija . tato gacchan dadarśāgre tṛṇamadhye savatsikāṃ .. tṛṇamadhye pradhāvantī na khādati na jighrati . he mahādhenuke brūhi kimanantastvayekṣitaḥ .. savatsā tamuvācātha nānantaṃ vedmi he dvija . tato gacchan dadarśāgre vṛṣaśreṣṭhaṃ vane sthitaṃ .. tamapṛcchadayaṃ vipraḥ ananto vīkṣitastvayā . vṛṣabhastamuvācedaṃ viṣaṇṇaṃ brāhmaṇaṃ prati .. yadyanantamahaṃ jāne tadā me gatirīdṛśī . tato vrajan dadarśāgre gardabhaṃ kuñjaraṃ tathā .. nānāmāyāpracarantaṃ madagarjanadarpitaṃ . sa taṃ dṛṣṭvā dvijo'pṛcchadanantaṃ dṛṣṭavān kimu .. pratyuttaramuvācedaṃ nānantaṃ vedmi he dvija . tato vrajan dadarśāgre ramyaṃ puṣkariṇīdvayaṃ .. anyonyajalasaṃghātairvocibhirupaśobhitaṃ . śubhaiḥ kumudakahlāraiḥ kamalotpalaśobhitaṃ .. bhramaraiścakravākaiśca haṃsakāraṇḍavairyutaṃ . tamapṛcchat dvijo'nanto bhavatībhyāñca lakṣitaḥ .. puṣkariṇyāvūcatustaṃ na jānīvo hariṃ kvattit . nipapāta tato vipro hāhā kṛtvā rudan bhuvi .. kiṃ karomi kva gacchāmi kathaṃ paśyāmi taṃ vibhuṃ .. * .. tataḥ kṛpāluhṛdayo debeśo devapūjitaḥ .. tatkṣaṇādbhagavān viṣṇurdvijapratyakṣamāgataḥ . vṛddhabrāhmaṇarūpeṇa provāca vacanaṃ dvijaṃ .. uttiṣṭhottiṣṭha viprendra tyaja duḥkhaṃ sukhī bhava . anantaṃ darśayiṣyāmi kṛṣṇaṃ viṣṇuṃ hariṃ śivaṃ .. brāhmaṇaṃ taṃ samādāya pātālavartmanā purīṃ . tāṃ purīṃ darśayāmāsa tataścāntardadhe dvijaḥ .. sa tāṃ dadarśa kauṇḍinyaḥ purīṃ trailokyadurlabhāṃ .. divyanārīnarairyuktāṃ maṇiratnavibhūṣitāṃ .. suvarṇaracitāṃ sarvāṃ veṣṭitāṃ takṣakādibhiḥ . tatrāpaśyat sa kauṇḍinyo devadevamanantakaṃ .. biśvarūpaṃ jagannāthaṃ caturbāhuṃ kirīṭinaṃ . śaṅkhacakragadāpaṭhmadhāriṇaṃ garuḍadhvajaṃ .. dakṣiṇe vilasallakṣmīṃ vāme krīḍatsarasvatīṃ . saptaphaṇāsamāyuktaṃ divyasiṃhāsanesthitaṃ .. evaṃ rūpaṃ jagannāthaṃ dṛṣṭvā bhaktyā stutiḥ kṛtā . jagāma bhūmau śirasā anantasya samīpataḥ .. namo'stvanantāya sahasramūrtaye sahasrapādākṣiśirorubāhave . sahasranāmne puruṣāya śāśvate sahasrakoṭīyugadhāriṇe namaḥ .. ajñānena mayā deva yat kṛtaṃ pāpakarmaṇā . tatsarvaṃ kṛpayā śaṃsa kṣamasva madhusūdana .. * .. atha kauṇḍinyaviprasya statiṃ śrutvā janārdanaḥ . prasanno bhagavāndevaścānanto'nantarūpadhṛk .. kathaṃ me priyamākhyātamihāgaccheti bhūsura .. * .. ananta uvāca . tuṣṭo'haṃ brāhmaṇaśreṣṭha bhaktyā tava viśeṣataḥ . varaṃ gṛhāṇa viprendra tuṣṭo'smi tyaja vismayaṃ .. * .. kauṇḍinya uvāca . svakarmaphalabhogena yāṃ yāṃ yoniṃ vrajāmyahaṃ . tasyāṃ tasyāṃ hṛṣīkeśa haribhaktirdṛḍhāstu me .. atipramādānmohādvā yanmayā duṣkṛtaṃ kṛtaṃ . tadāgaḥ kṣamyatāṃ nātha praṇamāmi punaḥ punaḥ .. śrutvānantastu tadvākyaṃ dadau tasmai varatrayaṃ . dāridranāśanaṃ dharmaṃ viṣṇulīkaṃ tathākṣayaṃ .. * .. kauṇḍinya uvāca . pūrṇo manoratho deva mama cādya viśeṣataḥ . kiñcit pṛcchāmi deveśa tanme brūhi jagatpate .. kaścūtaḥ ko vṛṣaḥ kā gauḥ kintat puṣkariṇīdvayaṃ . kaḥ kharaḥ kuñcaraḥ ko vā ko vā vṛddhadvijottamaḥ .. kṛpayā kathayasvādya pathi dṛṣṭo mayā vibho . śrīananta uvāca . yaścāmravṛkṣo dṛṣṭo hi vipro vidyāsu garvitaḥ . upasthitāya śiṣyāya vidyāṃ yasmānna dattavān .. tena karmavipākena vṛkṣatvaṃ prāpya tiṣṭhati . vṛṣabho yastvayā dṛṣṭo lobhakarmakṛtaḥ purā .. dattaṃ paryuṣitaṃ dravyaṃ svādu bhuktaṃ svayaṃ yataḥ . vṛṣabhatvaṃ samāsādya tatastiṣṭhati nirjane .. viprāya vasudhāṃ dattvā niṣphalāṃ śasyavarjitāṃ . tenāsau gotvamāsādya tṛṇamadhye pradhāvati .. dharmādharmau vijānīyādyattat puṣkariṇīdvayaṃ . gardabho'jñānasampannaḥ kuñjaro madagarvitaḥ .. brāhmaṇo'sāvananto'haṃ yastvayā darśito mune . etatte kathitaṃ sarvaṃ gaccha vipra nijāśramaṃ .. punaḥ samṛddhiste vipra bhaviṣyati na saṃśayaḥ . bhuktvā bhogāṃśca vipulān saṃprāśyasi mahat padaṃ .. iti dattvā varaṃ tasmai tatraivāntaradhīyata . kauṇḍinyo'pi gṛhaṃ tatvā karoti vratamuttamaṃ .. anantākhyaṃ mahāpuṇyaṃ varṣāṇāñca caturdaśaṃ . śīlayā saha dharmātmā sukhaṃ bhuktvā manorathān .. viṣṇulokaṃ samāsādya rarāja śīlayā saha . anantākhyavrateneha samāptenaiva pārthiva .. sarvapāpavinirmuktā yāsyanti paramāṃ gatiṃ . evamevaṃ hi niyamāt striyo'nantavratānnṛpa .. puttrapauttradhanairyuktā bhuktvā bhogān manorathān . viṣṇulokamāpnuvanti yāvaccandradivākarau .. iti bhaviṣyapurāṇe anantavrataṃ samāptaṃ ..

anantaśīrṣā, strī, (anantāni bahūni śīrṣāṇi śirāṃsi yasyāḥ sā .) vāsukipatnī . iti śabdamālā ..

anantā, strī, (nāsti anto yasyāḥ sā .) pārvatī . pṛthivī . agniśikhāvṛkṣaḥ . śyāmālatā . dūrvā . pippyalī . durālabhā . harītakī . āmalakī . guḍucī . iti medinī .. yavāsaḥ . śvetadūrvā . nīladūrvā . agnimanthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. anantamūlaṃ . tatparyāyaḥ . gopavallī 2 kārālā 3 sugandhā 4 bhadravallikā 5 bhadrā 6 nāgajihvā 7 . iti ratnamālā .. gopī 8 śyāmā 9 śārivā 10 utpalaśārivā 11 . ityamaraḥ .. gopyādipañcaśyāmalatāyāṃ nāgajihvāyāṃ iti kecit . gopyāditrayaṃ śyāmalatāyāṃ anantotpalaśāriveti dvayaṃ anantamūle iti kecit . iti taṭṭīkāyāṃ bharataḥ .. tasyā guṇāḥ . malabandhakāritvaṃ . raktapittanāśitvaṃ . śītalatvañca . iti rājaballabhaḥ ..

ananyagatikaḥ, tri, (nāsti anyā gatiḥ yasya . samāsāntaḥ kaḥ .) gatyantararahitaḥ . ekāśrayaḥ .
     ananyagatike jane vigatapātake cātake yathāruci tathā kuru priya tathāpi nānyaṃ bhaje . ityudbhaṭaḥ ..

ananyajaḥ, puṃ, (nāsti anyat yasmāt saḥ ananyo viṣṇaḥ, tasmāt jāta iti, ananya + jan + ḍa .) kāmadevaḥ . ityamaraḥ ..

[Page 1,044c]
ananyavṛttiḥ, tri, (na anyā vṛttirasya iti .) ekamātravṛttiḥ . tatparyāyaḥ . ekatānaḥ 2 ekāgraḥ 3 ekāyanaḥ 4 ekasargaḥ 5 ekāgryaḥ 6 ekāyana gataḥ 7 . ityamaraḥ ..

anapāyī, [n] tri, (nāsti apāyaḥ vināśo'sya iti, na + apāya + ini .) niścalaḥ . apāyaśūnyaḥ . anaśvaraḥ . yathā --
     anapāyibhirasmābhirguptāyāśca gṛhe prabho . iti śrībhāgavataṃ ..
     (anapāyini saṃśrayadrume gajabhagne patanāya vallarī . iti kumāre ..)

anabhijñaḥ, tri, (abhi jānāti iti abhijñaḥ, abhi + jñā + kaḥ, na abhijña iti nañsamāsaḥ .) mūrkhaḥ . prajñārahitaḥ . buddhihīnaḥ . yathā --
     dhiktvāṃ cūtataro parāparaparijñānānabhijño bhavān iti bhramarāṣṭakaṃ ..

anabhilāṣaḥ, puṃ, (na abhilāṣa iti nañsamāsaḥ .) aruviḥ . iti rājanirghaṇṭaḥ .. anicchā .. (tri, nāsti abhilāṣo yasya iti samāse abhilāṣaśūnyaḥ .)

anamaḥ, puṃ, (namati praṇamati iti namaḥ, nam + pacādyac, na namaḥ anama iti nañsamāsaḥ .) brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ ..

anamitampacaḥ, tri, (mitaṃ parimitaṃ pacati iti, mita + pac + khac, na mitampaca iti amitampacaḥ, na amitampaca iti anamitampacaḥ, nañsamāsaḥ .) mitampacaḥ . kṛpaṇaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

anambaraḥ, puṃ, (nāsti ambaraṃ paridheyaṃ yasya saḥ .) bauddhaviśeṣaḥ . iti siddhāntaśiromaṇau golādhyāyaḥ ..

anayaḥ, puṃ, (ayaḥ śubhāvahovidhistadbhinnaḥ nañsamāsaḥ .) daivaṃ . aśubhaṃ . vyasanaṃ . vipad . iti medinī ..
     (anayo nayasampanne yatra te vikṛtā matiḥ . iti rāmāyaṇe .)

anargalaṃ, tri, (nāsti argalaṃ pratibandho yasya tat .) nirargalaṃ . pratibandhakarahitaṃ . tatparyāyaḥ . avādhaṃ 2 ucchṛṅkhalaṃ 3 uddvāma 4 niyantritaṃ 5 niraṅkuśaṃ 6 . iti hemacandraḥ .. (tataḥ paraṃ tena makhāya yajvanā turaṅgasutsṛṣṭamanargalaṃ punaḥ . iti raghuvaṃśe .)

anarthakaṃ, klī, (nāsti arthaḥ yasya tat, samāsāntaḥ kaḥ .) nirarthakaṃ . arthaśūnyavākyaṃ . tatparyāyaḥ . abaddhaṃ 2 . ityamaraḥ .. abadhyaṃ 3 . iti taṭṭīkā ..

analaḥ, puṃ, (nāsti alaḥ bahudāhyavastudahane'pi tṛptiryasya saḥ, kṛttikānakṣatre, vatsare bhagavati vāsudeve .) agniḥ . vasubhedaḥ . iti medinī .. citrakaḥ . raktacitrakaḥ . bhallātakaḥ . pittaṃ . iti rājanirghaṇṭaḥ ..

analaprabhā, strī, (analasya vahleḥ prabheva prabhā yasyāḥ sā .) jyotiṣmatīlatā . iti rājanirghaṇṭaḥ ..

analapriyā, strī, (analasya agneḥ priyā ṣaṣṭhītat .) agnibhāryā . āgneyī . iti jaṭādharaḥ ..

analiḥ, puṃ, (aniti aṃn + pacādyac anaḥ tanmadhupānena jīvanadhārayitā aliḥ bhramaro yatra saḥ .) vakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

anavadhānaṃ, klī, (na avadhānaṃ manoyogaḥ nañsamāsaḥ .) cittasyāvikṣepaḥ . amanoyogaḥ . apraṇidhānaṃ . iti halāyudhaḥ .. tadviśiṣṭe tri ..

anavadhānatā, strī, (nāsti avadhānaṃ manoyogo yasya saḥ, tasya bhāvaḥ tatastal striyāṃ ṭāp .) manoyogaśūnyatā . cittasyānanyaviṣayābhāvatvaṃ . kārye anavahitatvaṃ . tatparyāyaḥ . pramādaḥ 2 . ityamaraḥ ..
     kartavyākaraṇaṃ yatra samarthasya kvacidbhavat .
     ucyate dvitayaṃ tatra pramādo'navadhānatā ..
iti śabdaratnāvalī ..

anavaraḥ, tri, (na avaraḥ, nañsamāsaḥ .) akaniṣṭhaḥ . anyūnaḥ . śreṣṭhaḥ . pradhānaḥ . yathā --
     so'yamindrādanavaro vāsudevācca bhārata . iti virāṭaparva ..

anavarataṃ, klī, (ava + ram + bhāve ktaḥ, nāsti avarataṃ viratiryatra tat .) nirantaraṃ . tatparyāyaḥ . satataṃ 2 anārataṃ 3 aśrāntaṃ 4 santataṃ 5 avirataṃ 6 aniśaṃ 7 nityaṃ 8 ajasraṃ 9 prasaktaṃ 10 āsaktaṃ 11 anaddhaṃ 12 . iti jaṭādharaḥ .. tadviśiṣṭe vācyaliṅgaṃ . ityamaraḥ ..
     (anavaratadhanurjyāsphālanakrūrakarmā . iti śākuntale .)

anavarārdhyaḥ, tri, (avaramaddha, karmadhārayaḥ, tatra bhavaḥ, avarārdha + yat, tato nañsamāsaḥ .) uttamaḥ . pradhānaḥ . ityamaraḥ ..

anavalambaḥ, tri, (nāsti avalambaḥ āśrayo yasya saḥ .) avalambanaśūnyaḥ . nirāśrayaḥ . yathā --
     na paraṃ pathi pakṣapātitānavalambe kimu mādṛśe'pi sā . iti naiṣadhaṃ ..

anavasaraḥ, tri, (nāsti avasaraḥ avakāśo yasya saḥ .) niravakāśaḥ . avasarābhāve puṃ . yathā --
     atarkyaiśvarye tvayyanavasaraduḥsthā hatadhiyaḥ . iti mahimnaḥ stotraṃ ..

anavaskaraṃ, tri, (ava adhovartmanā kīryate kṣipyate ava + kṝ + ap, varcasko'vaskara iti suḍāgamaḥ nāsti avaskaro malaṃ yasya tat .) nirmalaṃ . śodhitaṃ . ityamaraḥ ..

anavasthā, strī, (ava + sthā bhāve aṅ, na avasthā avasthānaṃ nañsamāsaḥ .) tarkaviśeṣaḥ . tasya lakṣaṇaṃ . aprāmāṇikānantapravāhamūlakaprasaṅgatvaṃ . yathā -- ghaṭatvaṃ yadi yāvadghaṭahetuvṛtti syāt ghaṭānyavṛtti syāt . iti tārkikāḥ .. upapādyopapādakayoraviśrāntiḥ . iti mīmāṃsakāḥ . daśābhāvaḥ . sthityabhāvaḥ ..
     (evamapyanavasthā syād yā mūlakṣatikāriṇī . iti kāvyaprakāśe .)

anavasthānaḥ, puṃ, (na avasthānamavasthitiryasya saḥ .) vāyuḥ . iti rājanirghaṇṭaḥ .. avasthitiśūnye tri .. (cañcalaḥ . avyavasthitaḥ .)

anavasthitiḥ, strī, (na avasthitiḥ avasthānaṃ nañsamāsaḥ .) cāpalyaṃ . cāñcalyaṃ . asthiratā . adhairyaṃ . iti hemacandraḥ ..

anaśanaṃ, klī, (aś bhāve lyuṭ, na aśanaṃ bhojanaṃ, nañsamāsaḥ .) bhojanābhāvaḥ . upavāsaḥ . iti halāyudhaḥ .. tadvati tri .. (prāyopaveśanaṃ . tadahamanaśanaṃ kṛtvā prātaḥ prāṇānutsṛjāmi . iti paścatantre .)

anaśvaraṃ, tri, (naś + kartari varac na naśvaraṃ, nañsamāsaḥ .) sanātanaṃ . nityaṃ . dhruvaṃ . śāśvataṃ . iti hemacandraḥ ..
     (matvā viśvamanaśvaraṃ niviśate saṃsārakārāgṛhe . iti vairāgyaśatake .)

anasūyā, strī, (asu kaṇḍvāditvāt yak + bhāve a, striyāṃ ṭāp, na asūyā nañsamāsaḥ .) asūyābhāvaḥ . tasyā lakṣaṇaṃ yathā vṛhaspatiḥ .
     na guṇān guṇino hanti stauti mandaguṇānapi .
     nānyadoṣeṣu ramate sānasūyā prakīrtitā ..
ityekādaśītattvaṃ .. atrimunipatno . iti gāruḍe 29 adhyāyaḥ .. kardamamunikanyā . iti śrībhāgavataṃ .. asūyāśūnye tri ..

anahaṃvādī, [n] tri, (ahamiti garvaṃ vadati yaḥ, ahaṃ + vad + ṇini, upapadasamāsaḥ, tato nañsamāsaḥ . ahamityavyayaṃ .) garvarahitaḥ .
     muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ .
     siddhyasiddhyornirvikāraḥ kartā sātvika ucyate .
iti śrībhagavadgītā . anahaṃvādī garvarahitaḥ . ityāhnikatattvaṃ ..

anahaṅkṛtiḥ, strī, (na ahaṅkṛtiḥ ahaṅkāraḥ nañsamāsaḥ .) ahaṅkārābhāvaḥ . tatparyāyaḥ . aśocaḥ 2 . iti trikāṇḍaśeṣaḥ .. (tri nāsti ahaṅkṛtiḥ yasya iti samāse ahaṅkāraśūnyaḥ .)

anakṣaḥ, tri, akṣihīnaḥ . andhaḥ . na vidyete akṣiṇī yasya ityarthe ṣa pratyayaḥ . akṣabhinnaḥ ..

anakṣaraṃ, klī, (na santi praśastāni akṣarāṇi yatra tat .) durvacanaṃ . iti bharataḥ .. avacanārhaṃ . iti madhuḥ .. gāliprabhṛti . guṇākṣepakadoṣāviṣkārivākyaṃ . iti kecit .. tatparyāyaḥ . avācyaṃ 2 . ityamaraḥ ..

anakṣi, klī, (apraśastamakṣi netraṃ, nañsamāsaḥ .) kutsitacakṣuḥ . tatparyāyaḥ . asaumyākṣi 2 . iti hemacandraḥ ..

anākulaḥ, tri, (na ākulaḥ nañsamāsaḥ .) sthiraḥ . ekāgraḥ . avyākulaḥ . avyagraḥ . iti jaṭādharaḥ .
     (anākulā'viklavā ca susambhrāntā ca me matiḥ . iti rāmāyaṇe .)

anākrāntā, strī, (kairapi na ākrāntā ākramitumayogyā kaṇṭakavyāptatvāt, nañsamāsaḥ .) kaṇṭakārīvṛkṣaḥ . iti ratnamālā .. anākramaṇaviśiṣṭe tri ..

anāgataṃ, tri, (āṅ + gam + kartari ktaḥ, na āgataṃ nañsamāsaḥ .) bhaviṣyat . iti rājanirghaṇṭaḥ .. anāyātaṃ . anupasthitaṃ . ajñātaṃ . yathā --
     (tāvadbhayasya bhetavyaṃ yāvadbhayamanāgataṃ . iti pañcatantre .)
     anāgatādiliṅgena na syādanumitistadā . iti bhāṣāparicchedaḥ ..

anāgatārtavā, strī, (na āgatamaprāptamārtavaṃ strīpuṣpavikāśanaṃ yasyāḥ sā, striyāṃ ṭāp . ṛtu + aṇ .) aprāptaṛtukā . arajaskā . tatparyāyaḥ . gaurī 2 nagnikā 3 . ityamaraḥ ..

anācāraḥ, puṃ, (na kutsita ācāraḥ nañsamāsaḥ . nañatra aprāśastye abhāvārthe tu ācārābhāvaḥ .) kadācāraḥ . aśuddhācāraḥ . śrutismṛtiviruddhakarmakaraṇaṃ . yathā --
     sarvadeśeṣvanācāraḥ pathi tāmbūlacarvaṇaṃ .. iti smṛtiḥ .. tadviśiṣṭe tri ..

anātapaḥ, puṃ, (āṅ + tap + ac, ātapasya raudrasyābhāvaḥ nañsamāsaḥ .) raudrābhāvaḥ . chāyā . iti rājanirghaṇṭaḥ .. (tri chāyāviśiṣṭe . khalvāṭodivaseśvarasya kiraṇaiḥ santāpite mastake . vāñchan deśamanātapaṃ vidhivaśāt vilvasya mūlaṃ gataḥ .. iti nītiśatake .)

anāturaḥ, tri, (na āturaḥ rogī nañsamāsaḥ .) arogī . yathā --
     teṣāmanāturāḥ pūrbe vātalādyāḥ sadāturāḥ . iti carakaḥ . (bheje dharmamanāturaḥ . iti raṣuvaṃśe .)

anāthaḥ, tri, (nāsti nāthaḥ āśrayo yasya saḥ .) prabhuhīnaḥ . nāthaśūnyaḥ . yathā --
     vanā vanā vanāthavat svajīvanā vanābhavat . iti nalodayaḥ .
     (nāthavantastvayā lokāstvamanāthā vipadyase . iti uttaracarite .)

anādaraḥ, puṃ, (ā + dṛ + bhāve ap, na ādaraḥ nañsamāsaḥ .) nirādaraḥ . tatparyāyaḥ . paribhavaḥ 2 paribhāvaḥ 3 tiraskriyā 4 rīḍhā 5 avamānanā 6 avajñā 7 avahelaṃ 8 asūkṣaṇaṃ 9 . ityamaraḥ .. asukṣaṇaṃ 10 asurkṣaṇaṃ 11 asūrkṣaṇaṃ 12 . iti bharataḥ .. (guṇeṣu rāgo vyasaneṣvanādaraḥ . iti pañcatantraṃ .)

anādiḥ, tri, (nāsti ādiḥ kāraṇaṃ yasya saḥ .) ādirahitaḥ . utpattiśūnyaḥ . svayambhūḥ . yathā --
     anādirādirgovindaḥ sarvakāraṇakāraṇaṃ . iti brahmasaṃhitā ..

anādṛtaḥ, tri, (ā + dṛ + karmaṇi ktaḥ, na ādṛtaḥ nañsamāsaḥ .) nirādaraḥ . avajñātaḥ . avamānitaḥ . iti hemacandraḥ ..
     (savva tasyādṛtā dharmā yasyaite traya ādṛtāḥ .
     anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ ..
iti manuḥ .)

anāmakaṃ, klī, (anam an + ghañarthe kaḥ, anaṃ jīvanaṃ āmayati, rogagrastaṃ karoti, am + ṇic + ṇvul anasya āmakaṃ ṣaṣṭhītatpuruṣaḥ .) arśorogaḥ . iti śabdaratnāvalī .. malamāse puṃ . iti malamāsatattvaṃ .. durnāmake nirnāmake ca tri .

anāmayaṃ, klī, (ā + am + bhāve ghañ, āmaṃ rugnāvasthāṃ yāti prāpnotyanena, āma + yā ka, āmayasya abhāvaḥ avyayībhāvaḥ .) rogābhāvaḥ ārogyaṃ . ityamaraḥ ..
     (brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayaṃ . iti manuḥ .) tadviśiṣṭa tri ..

anāmā, [n] puṃ, (nāsti brahmaśiraśchedanasādhanatayā apraśastaṃ nāma yasya saḥ . anayā aṅgulyā śivena brahmaśiraśchinnaṃ . iti purāṇe .) anāmikāṅgulī . iti śabdaratnāvalī ..

anāmikā, strī, (nāsti brahmaśiraśchedanasādhanatayā praśastaṃ nāma yasyāḥ sā . striyāṃ ḍāp tataḥ svārthe kan ṭāp ca .) kaniṣṭhāmadhyamayormadhyavartyaṅgulī . ityamaraḥ .. (vastrāntānāmikākeśanakharomadaśāspṛśaḥ . iti suśrute ..)

anāyattaḥ, tri, (ā + yat + ktaḥ, na āyattaḥ nañsamāsaḥ .) avaśībhūtaḥ . anadhīnaḥ . yathā --
     etāvajjanmasāphalyaṃ yadanāyattavṛttitā . iti hitopadeśaḥ ..

anāyāsaḥ, puṃ, (ā + yas + ghañ tato nañsamāsaḥ .) akleśaḥ . tasya lakṣaṇaṃ yathā . vṛhaspatiḥ ..
     śarīraṃ pīḍyate yena suśubhenāpi karmaṇā .
     atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate ..
ityekādaśītattvaṃ .. śramavyatirekaḥ . yatnābhāvaḥ . yathā --
     anāyāsena maraṇaṃ vinā dainyena jīvanaṃ .
     anārādhitagovindacaraṇasya kathaṃ bhavet ..
iti prāmāṇikāḥ ..

anāyāsakṛtaṃ, tri, (anāyāsena akleśena kṛtaṃ tṛtīyātatpuruṣaḥ .) anāyāsena yat kriyate sma tat . vinā yatnena kṛtaṃ . tatparyāyaḥ . phāṇṭaṃ 2 . ityamaraḥ ..

anārataṃ, klī, (ā + ram + ktaḥ, tato nañsamāsaḥ .) anavarataṃ . satataṃ . nityaṃ . ityamaraḥ ..
     (anārataṃ tena padeṣu lambhitāḥ .
     vibhajya samyagviniyogasatkriyā ..
iti kirātārjunīye .)

anārambhaḥ, puṃ, (ā + rabh + bhāve ghañ, tato nañsamāsaḥ .) ārambhābhāvaḥ . yathā --
     na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute . iti bhagavadgītā ..

anārjavaṃ, klī, (ṛjorbhāvaḥ ṛju + bhāve aṇ, tato nañsamāsaḥ .) rogaḥ . iti rājanirghaṇṭaḥ .. ṛjutvābhāvaḥ .

[Page 1,046b]
anāryaḥ, tri, (ṛ + ṇyat, na āryaḥ śreṣṭhaḥ, nañsamāsaḥ .) aśreṣṭhaḥ . yathā --
     anāryajuṣṭamasvargyamakīrtikaramarjuna . iti śrībhagavadgītā ..

anāryakaṃ, klī, (nāsti āryo yatra deśe tādṛśāryāvartabhinnadeśe bhavaṃ anārya + kan .) agurukāṣṭhaṃ . iti rājanirghaṇṭaḥ ..

anāryajaṃ, klī, (nāsti āryo yatra deśe tādṛśāryāvartabhinnadeśe jāyate yat, anārya + jan + ḍa, upapadasamāsaḥ .) aguru . iti hemacandraḥ ..

anāryatiktaḥ, puṃ, (anāryapriyaścāsau tiktaśceti śākapārthivādiḥ .) bhūnimbaḥ . ityamaraḥ .. cirātā iti bhāṣā .

anālocitaḥ, tri, (na ālocitaḥ kartavyatayā avadhāritaḥ .) akṛtālocanaḥ . itikartavyatayānavadhāritaḥ . avivecitaḥ . yathā --
     kiṃ karomi pratijñā me yadanālocitā purā . iti devīmāhātmyaṃ ..

anāvilaḥ, tri, (na āvilaḥ, nañsamāsaḥ .) āvilaśūnyaḥ . nirmalaḥ . iti halāyudhaḥ .. (svacchaḥ, svāsthyakaraḥ .)
     (padmagandhi śivaṃ vāri sukhaṃ śītamanāvilaṃ . iti rāmāyaṇe .
     jāṅgalaṃ śasyasampannamāryaprāyamanāvilam . iti manuḥ .)

anāvṛtaḥ, tri, (ā + vṛ + karmaṇi ktaḥ na āvṛtaḥ, nañsamāsaḥ .) āvaraṇaśūnyaḥ . anācchāditaḥ . yathā . anāvṛtatvādvahirantaraṃ na te . iti śrībhāgavataṃ ..

anāvṛṣṭiḥ, strī, (na āvṛṣṭirvarṣaṇaṃ, nañsamāsaḥ .) ītiviśeṣaḥ . varṣaṇābhāvaḥ . iti smṛtiḥ .. śukā iti bhāṣā .
     (ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
     pratyāsannāśca rājānaḥ ṣaḍetā ītayaḥ smṛtāḥ ..
iti prasiddham .)

anāśyaḥ, tri, (pāṇinimate tu naś + ṇic karmaṇi yat tato nañsamāsaḥ .) nāśāyogyaḥ . naśadhātorghyaṇi nañsamāsaḥ ..

anāsikaḥ, tri, (nāsti nāsikā yasya saḥ .) nāsikārahitaḥ . tatparyāyaḥ . vikhaḥ 2 vikhruḥ 3 vigraḥ 4 . iti hemacandraḥ ..

anāhataṃ, klī, (ā + han + ktaḥ nāsti āhataṃ chedo yasya tat .) tantroktaṣaṭcakrāntargatacaturthacakraṃ . tattu hṛdayasthakādiṭhāntavarṇayuktodyadādityasannibhadvādaśadalapadmākāraṃ . tanmadhye ayutasūryasamaprabhaśabdabrahmayabāṇaliṅgamasti . iti tantrasāraḥ ..

anāhataṃ, tri, (ā + han + bhāve ktaḥ, na santi āhatāni chedakṣālanabhogā yasya tat .) nūtanavastraṃ . chedakṣālanabhogarahitavastraṃ . ityamaraḥ .. aguṇitaṃ . ityaṅkaśāstraṃ .. akṛtāghātaṃ .. (akṣataḥ . āghātarahitaḥ . akṣubdhaḥ . tantroktaṣaṭcakrāntargatacaturthacakraṃ, tat tu hṛdayasthakādiṭhāntavarṇayuktodyadādityasannibhadvādaśadalapadmākāraṃ, tanmadhye ayutasūryasamaprabhaśabdabrahmamayabāṇaliṅgamasti .
     śabdobrahmamayaḥ śabdo'nāhato yatra dṛśyate .
     anāhatākhyaṃ tatpadmaṃ munibhiḥ parikīrtitaṃ ..


anāhāraḥ, puṃ, (ā + hṛ + bhāve ghañ tato nañsamāsaḥ .) bhojanābhāvaḥ . yathā -- ṛtāvanāhāratayā bhayeneti carakaḥ ..

anāhūtaḥ, tri, (ā + hve + karmaṇi ktaḥ tato nañsamāsaḥ .) akṛtāhvānaḥ . animantritaḥ . yathā --
     anāhūtairetya pracuraguṇalobhena bhavataḥ . ityudbhaṭaḥ .. hrasvamadhyo'pi yathā --
     anāhutā apyabhiyānti sauhṛdaṃ . iti śrībhāgavataṃ ..

anigīrṇaḥ, tri, (ni + gṝ + ktaḥ tato nañsamāsaḥ .) anuktaḥ . yathā --
     viṣayasyānigīrṇasyānyatādātmyapratītikṛt . iti sāhityadarpaṇaṃ ..

anicchuḥ, tri, (iṣ + kartari u vinduricchuriti sūtreṇa nipātanāt sādhu .) anicchāviśiṣṭaḥ . anākāṅghī . aspṛhaḥ . icchatīti icchuḥ tato nañsamāsaḥ ..

anityaḥ, tri, (ni + tyap tato nañsamāsaḥ .) naśvaraḥ . asthāyī . janyavastu . yathā --
     dharmo nityaḥ sukhaduḥkhe'pyanitye .
     jīvo nityo heturasyāpyanityaḥ .
iti mahābhārate bhāratasāvitrī ..

aninditaḥ, tri, (nidi + karmaṇi ktaḥ tato nañsamāsaḥ .) nindārahitaḥ . agarhitaḥ . tatparyāyaḥ . praṇāyyaḥ 2 sādhuḥ 3 . iti trikāṇḍaśeṣaḥ ..
     (ananditaiḥ strīvivāhairanindyā bhavati prajā .
     ninditairninditā nṝṇāṃ tasmānnindyān vivarjayet ..
iti manuḥ ..)

anipuṇaḥ, tri, (na nipuṇaḥ paṭuḥ nañsamāsaḥ .) apravīṇaḥ . avijñaḥ . apaṭuḥ . yathā --
     yaḥ śāstrādiṣvanipuṇaḥ śraddhāvān sa tu madhyamaḥ . iti bhaktirasāmṛtasindhuḥ ..

animiṣaḥ, puṃ, strī, (nāsti nimiṣaḥ nimeṣaḥ cakṣuspandanaṃ yasya saḥ .) devatā . matsyaḥ . ityamaraḥ .. (nimeṣarahitaḥ . sthiradṛṣṭiḥ . sāvadhānaḥ . apramattaḥ .
     sureṣu nāpaśyadavaikṣatākṣṇornṛpe nimeṣaṃ nijasammukhe sati . iti naiṣadhe .)

animiṣācāryaḥ, puṃ, (animiṣāṇāṃdevānāṃ ācāryaḥ guruḥ ṣaṣṭhītat .) vṛhaspatiḥ . devaguruḥ . iti śabdaratnāvalī ..

animeṣaḥ, puṃ, (nāsti nimeṣaḥ cakṣuḥspandanaṃ yasya saḥ .) devatā . matsyaḥ . iti hemacandraḥ ..

aniyataṃ, tri, (ni + yam + ktaḥ, na niyataṃ nañsamāsaḥ .) anityaṃ . asthāyi . yathā --
     ratyādayo'pyaniyate rase syurvyabhicāriṇaḥ . iti sāhityadarpaṇaṃ .. riṣṭaṃ trividhaṃ munayo niyatamaniyataṃ yogajañca . iti jyotiṣaṃ ..

aniyamaḥ, puṃ, (na niyamaḥ, nañsamāsaḥ .) niyamābhāvaḥ . aniścayaḥ . anirdhāraḥ . yathā --
     guruṣaṣṭhañca pādānāṃ śeṣeṣvaniyamo mataḥ . iti chandomañjarī .. tadviśiṣṭe tri ..

anirākṛtaḥ, tri, (nir + ā + kṛ karmaṇi ktaḥ, tato nañsamāsaḥ .) anivāritaḥ . yathā --
     anirākṛtatāpasampadaṃ phalahīnāṃ sumanobhiruñjhitāṃ . iti māghaḥ ..

aniruddhaṃ, klī, (ni + rudh + bhāve ktaḥ, nāsti niruddhaṃ yasmāt tat .) sandānaṃ . paśvādibandhanarajjuḥ . iti trikāṇḍaśeṣaḥ ..

aniruddhaḥ, puṃ, (na nirudhyate'sau ni + rudh + karmaṇi ktaḥ, tato nañsamāsaḥ .) kāmadevaputtraḥ . tatparyāyaḥ . uṣāpatiḥ 2 brahmasūḥ 3 viśvaketuḥ 4 . ityamaraḥ .. sa tu bhagavataścaturvyūhāntargatādivyūhaḥ . tasmāt sṛṣṭirbhavati yathā --
     tamaso brahmasambhūtaṃ tamomūlāmṛtātmakaṃ .
     tadviśvabhāvasaṃjñāntaṃ pauruṣīṃ tanumāśritaṃ ..
     so'niruddha iti proktastat pradhānaṃ pracakṣate .
     tadavyaktamiti jñeyaṃ triguṇaṃ nṛpasattama ..
     vidyāsahāyavān devo viśvakseno hariḥ prabhuḥ .
     apsveva śayanañcakre nidrāyogamupāgataḥ ..
     jagataścintayan sṛṣṭiṃ mahānātmaguṇaḥ smṛtaḥ .
iti mahābhārate mokṣadharmaḥ ..

aniruddhaḥ, tri, (ni + rudh + karmaṇi ktaḥ, tato nañsamāsaḥ .) rodhaśūnyaḥ . apratibaddhaḥ . caraḥ . iti viśvaḥ ..

aniruddhapathaṃ, klī, (aniruddhaḥ pratibandharahitaḥ panthā yatra saḥ .) ākāśaṃ . iti śabdacandrikā .. aruddhavartma ..

aniruddhabhāvinī, strī, (aniruddhasya kāmaputtrasya bhāvinī patnī, ṣaṣṭhītat .) uṣā . sā ca kāmaputtrapatnī . bāṇarājakanyā . iti śabdaratnāvalo ..

anirṇayaḥ, puṃ, (nir + nī + bhāve ac, tato nañsamāsaḥ .) anirdhāraḥ . aniścayaḥ . nirpūrbakanīñdhātorali nañsamāsaḥ ..

anirdhāritaḥ, tri, (nir + dhṛ + ṇic karmaṇi ktaḥ, tato nañsamāsaḥ .) akṛtanirdhāraṇaḥ . aniścitaḥ . yathā . anirdhāritaikatvānekatvaviśeṣasya pūrbarūpamātrasya vyaktasya vyādhiliṅgatbaṃ . iti rogapūrbarūpalakṣaṇe rakṣitaḥ ..

anirmalaḥ, tri, (na nirmalaḥ pariṣkṛtaḥ nañsamāsaḥ .) malinaḥ . āvilaḥ . apariṣkṛtaḥ . nirmalābhāve klī ..

anirmālyā, strī, (nir + mal + ṇyat striyāṃ ṭāp, tato nañsamāsaḥ .) pṛkkānāmakauṣadhiḥ . iti śabdaratnāvalī ..

anirvacanīyaḥ, tri, (nir + vac + karmaṇi anīyaḥ, tato nañsamāsaḥ .) nirvacanāyogyaḥ . anirvācyaḥ . vākyāgamyaḥ . yathā, sadasadbhyāmanirvacanīyaṃ triguṇātmakaṃ bhāvarūpaṃ jñānavirodhi yatkiñciditi vadanti . ityajñānalakṣaṇe vedāntasāraḥ ..

anirvāhaḥ, puṃ, (nir + vah + bhāve ghañ, tato nañsamāsaḥ .) nirvāhābhāvaḥ . aniṣpattiḥ . asaṅgatiḥ . yathā . mukhyārthabādhe tadyoge iti kārikāyāṃ mukhyārthasyānvayabādho'pi tātparyaviṣayasyānvayasya mukhyārthatāvacchedakarūpeṇānirvāha eva . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ ..

anirviṇṇaḥ, tri, (nir + vid + ktaḥ, tato nañsamāsaḥ .) nirvedaśūnyaḥ . vavre nirviṇṇamānasa ityatra nirviṇṇaṃ viraktaṃ iti devīmāhātmyaṭīkā tadbhinnaḥ aviraktaḥ viṣayāsakta iti yāvat .. nirviṇṇotimamatvena ityatra nirviṇṇo duḥkhitaḥ iti devīmāhātmyaṭīkā tadbhinnaḥ aduḥkhitaḥ .. bahuvrīhau tu atiduḥkhitaḥ ..

anirvṛtiḥ, strī, (ni nirvṛtiḥ, svācchandyaṃ, nañsamāsaḥ .) nirvṛtyabhāvaḥ . daridratā . yathā .
     anirvṛtiniśācarī mama gṛhāntarālaṃ gatā . ityudbhaṭaḥ ..

anilaḥ, puṃ, (aniti jīvatyanena an + ilac .) vāyuḥ . ityamaraḥ .. vasuviśeṣaḥ . iti medinī .. (śarīrasthaprāṇādivāyuḥ . vātarogaḥ . svātinakṣatraṃ .)

anilaghnakaḥ, puṃ, (anilaṃ vātarogaṃ hanti iti, anila + han + ṭak + svārthe kan .) vibhītakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

anilasakhaḥ, puṃ, (anilasya sakhā iti rājāhaḥsakhibhyaṣṭac iti samāsāntaḥ ṭac .) agniḥ . iti hemacandraḥ ..

anilāntakaḥ, puṃ, (anilasya antakaḥ .) iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

anilāmayaḥ, puṃ, (anilaḥ vāta eva āmayaḥ rogaḥ, rūpakasamāsaḥ .) vātarogaḥ . iti rājanirghaṇṭaḥ ..

anirlocitaḥ, tri, (na nirlocita iti nañsamāsaḥ, nir + loci + kta .) anālocitaḥ . avivecitaḥ . yathā --
     anirlocitakāryasya vāgjālaṃ vāgmino vṛthā . iti māghaḥ ..

aniśaṃ, klī, (niśā rātriḥ, upacārāt vyāpārarāhityam, nāsti niśā yasmin tat, kriyāviśeṣaṇatve asya klīvatvaṃ, dravyaviśeṣaṇatve tu triliṅgatvaṃ .) anavarataṃ . satataṃ . ityamaraḥ .. (nijamaikṣi mandamaniśaṃ niśitaiḥ kraśitaṃ śarīramaśarīraśaraiḥ . iti māghe .)

aniścitaḥ, tri, (nir + ci + karmaṇi ktaḥ, na niścita iti nañsamāsaḥ .) niścayarahitaḥ . anirūpitaḥ . anirṇītaḥ . yathā, kavaya ānatakandharacittāḥ kaśmalaṃ yayuraniścitatattvāḥ . iti śrībhāgavataṃ ..

aniṣṭaḥ, tri, (iṣ + karmaṇi ktaḥ, na iṣṭa iti nañasamāsaḥ .) anabhilaṣitaḥ . avāñchitaḥ . yathā,
     iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet . iti sāhityadarpaṇaṃ ..

aniṣṭā, strī, (iṣ + kta, + ṭāp, nañsamāsaḥ .) nāgabalā . iti rājanirghaṇṭaḥ ..

aniṣṇātaḥ, tri, (ni + snā + kartari ktaḥ, na niṣṇāta iti nañsamāsaḥ .) akuśalaḥ . apravīṇaḥ . anabhijñaḥ . akṛtī . nipūrbāt snāla śodhane ityasmāt kartari kte nañsamāsaḥ ..

aniṣpannaḥ, tri, (pāṇinimate tu ni + snā + kartari ktaḥ, ninadībhyāṃ snāteḥ kauśale iti ṣatvaṃ, tato nañsamāsaḥ .) niṣpattirahitaḥ . asamāptaḥ . asampūrṇaḥ . nirpūrbakapadadhātoḥ karmaṇi kte niṣpannaḥ paścānnañsamāsaḥ ..

anikṣuḥ, puṃ, (ikṣusadṛśaḥ nañsamāsaḥ, nañatra sādṛśye .
     tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
     aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ ..
iti kārikāyāṃ .) ikṣuviśeṣaḥ . ānākhu . khākaḍā iti khyātaḥ . tatparyāyaḥ . ikṣutulyā 2 ikṣurālikā 3 ikṣvālikā 4 . iti ratnamālā ..

anīkaḥ, puṃ, klī, (nāsti nīḥ svargaprāpako yasmāt . kap, ardharcāditbāt puṃstvaṃ klīvatvañca .) yuddhaṃ, sainyaṃ . iti medinī ..

anīkasthaḥ, puṃ, (anīke yuddhe tiṣṭhati, anīka + sthā + kartari ḍaḥ, upapadasamāsaḥ .) raṇagataḥ . saṃgrāmasthaḥ . hastiśikṣāvicakṣaṇaḥ . rājarakṣakaḥ . cihnaṃ . vīramardalakaḥ . iti medinī .. jayaḍhāka iti bhāṣā .

anīkinī, strī, (anīko raṇo'sti prayojanatvena asyā iti, anīka + ini + striyām .) sainyasaṃkhyāviśeṣaḥ . tadyathā . 6561 aśvāḥ . 2187 hastinaḥ . 10935 padātayaḥ . 2187 rathāḥ . samudāyena saptatyadhikāṣṭaśatādhikasahasrādhikāyutadvayaṃ . 21870 akṣauhiṇodaśamāṃśeyaṃ . ityamarabharatau ..

anīcidarśī, [n] puṃ, (nīcāt nīcakāryāt anyat, nañsamāsaḥ, tadeva vidyate'sya anīca + in, tādṛśasatkarmaśālijanavat paśyati anīcī + dṛśa + ṇini, upapadasamāsaḥ .) buddhabhedaḥ . iti trikāṇḍaśeṣaḥ ..

anītiḥ, strī, (na nītiḥ, nañsamāsaḥ .) durnītiḥ . anyāyaḥ . atyācāraḥ . yathā --
     viṣṭayo vyatipātāśca ye cānye'nītisambhavāḥ . iti vāmanapurāṇaṃ ..

anīśaḥ, puṃ, (nāsti īśaḥ niyantā yasya saḥ .) viṣṇuḥ . iti tasya sahasranāmamadhye paṭhitaḥ .. īśvarabhinne tri . yathā --
     anīśo vā kuryādbhuvanajanane kaḥ parikaraṃ . iti puṣpadantaḥ ..

anu, vya, upasargaviśeṣaḥ . asyārthāḥ . paścāt . sādṛśyaṃ . lakṣaṇaṃ . vīpsā . itthambhāvaḥ . bhāgaḥ . hīnaḥ . sahārthaḥ . āyāmaḥ . samīpaṃ . paripāṭī . iti medinī .. punararthaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

anukaḥ, tri, (anu kāmayate, anu + kan . kāmukaḥ . kāmī . ityamaraḥ ..

anukampā, strī, (anu + kamp + bhāve aḥ, striyāṃ ṭāp .) dayā . kṛpā . ityamaraḥ .. (bhūtānukampā tava cediyaṃ gaurekā bhavet svastimatī tvadante . iti raghuvaṃśe .)

anukampyaḥ, triḥ (anukampāmarhati anukampā + arhārthe yat . athavā anu + kamp ṇic + karmaṇi yat .) tarasvī . vegavān . iti hārāvalī .. kṛpāyogyaḥ . dayāpātraṃ .
     anukampyo'nukampyaśca sa jātaḥ sa ca jīvati . iti kāvyaprakāśaḥ ..
     (duhitaramanukampyāmadrirādāya dorbhyāṃ .) iti kumārasambhave .)

anukaraṇaṃ, klī, (anu + kṛ + lyuṭ .) anukāraḥ . sadṛśīkaraṇaṃ . vyākaraṇamate tat dvividhaṃ . yatrārtharahitakevalaśabdasya sadṛśakaraṇaṃ tat śabdānukaraṇaṃ 1 . yatrārthaviśiṣṭasya sadṛśakaraṇaṃ tadarthānukaraṇaṃ 2 . iti goyīcandradīkopari vidyālaṅkāraṭīppanī ..

anukarṣaḥ, puṃ, (anukṛṣyate svasambaddhena cakreṇa, anu + kṛṣa + ghañ .) rathādhaḥsthitakāṣṭhaṃ . ityamaraḥ .. rathera talā iti bhāṣā . rathasyādhastanabhāge yaddvārudhāraṇakāṣṭhaṃ tiṣṭhati yato'dhaścakraṃ upari paṭṭakarma yatra cakraṃ tadanukarṣaśabdavācyaṃ . iti bharataḥ . ākarṣaṇaṃ . iti medinī ..

anukarṣaṇaṃ, klī, (anu + kṛṣ + bhāve lyuṭ .) avakarṣaṇaṃ . ākarṣaṇaṃ . iti medinī ..

anukarṣā, [n] puṃ, (anu + kṛṣ + an .) anukarṣaḥ . rathādhaḥsthitakāṣṭhaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

anukalpaḥ, puṃ, (anukalpyate gauṇatvena vidhīyate, anu + kṛp + ṇic + ac .) mukhyakalpādadhamaḥ . gauṇakalpaḥ . mukhyasthānāpannapratinidhiḥ . yathā, vrīhyabhāve nīvārairyajeta . ityamarabharatau ..
     (prabhuḥ prathamakalpasya yo'nukalpena vartate .
     na sāmparāyikaṃ tasya durmatervidyate phalaṃ ..
iti manuḥ .)

anukāmīnaḥ, tri, (kāmasya icchāyāḥ sadṛśaṃ, sādṛśyārthe avyayībhāvaḥ, tato gacchatītyarthe khaḥ tasya īnaḥ .) kāmaṅgāmī . svecchāgamanaśīlaḥ . ityamaraḥ ..

anukāraḥ, puṃ, (anu + kṛ + ghañ .) sadṛśīkaraṇaṃ . sadṛśarūpaveśabhāṣādyāviṣkaraṇaṃ . tatparyāyaḥ . anuhāraḥ 2 . ityamaraḥ .. upamā 3 . iti hemacandraḥ ..
     (bhavedabhinayo'vasthānukāraḥ sa catuvvidhaḥ . iti sāhityadarpaṇe .)

anukūlaḥ, tri, (anukūlaṃ karoti, anukūla + karotyarthe ṇic pacādyac .) apratikūlaḥ . dakṣiṇaḥ . sahāyaḥ . yathā, mayānukūlena nabhasvateritaṃ . iti śrībhāgavataṃ ..

anukūlaḥ, puṃ, (anukūlayati kevalasvapatnīṃ sukhayati, anukūla + karotyarthe ṇic ac .) patibhedaḥ . tasya lakṣaṇaṃ .
     sadā parāṅganāparāṅmukhatve sati svastryanuraktatvaṃ . iti rasamañjarī .. (yathā sāhityadarpaṇe --
     ekasyāmeva nāyikāyāmāsakto'nukūlanāyakaḥ .
     kintvanye'pi janā vadanti subhago'pyasyāḥ priyo nānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitaṃ .
)

anukūlatā, strī, (anukūlasya bhāvaḥ, anukūla + bhāve tal striyāṃ ṭāp .) ānukūlyaṃ . tatparyāyaḥ . dākṣiṇyaṃ 2 . iti hemacandraḥ .. (anugrahaḥ . dayā . prasādaḥ . suhṛdiva prakaṭayya sukhapradāṃ prathamamekarasāmanukūlatāṃ . iti uttaracarite .)

anukūlā, strī, (anukūla + striyāṃ ṭāp .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

anukramaḥ, puṃ, (kramamanugataḥ, prādisamāsaḥ .) yathākramaṃ . tatparyāyaḥ . ānupūrbī 2 paripāṭī 3 āvṛt 4 paryāyaḥ 5 . ityamaraḥ .. pratisaṃkramaṇaṃ . anukramaṇikā . yathā --
     dvādaśe tu purāṇoktasarvārthānukramaḥ kṛtaḥ .
     prathamaskandhamārabhya prādhānyena samāsataḥ ..
iti śrībhāgavate 12 skandhe 12 adhyāyaṭīkāyāṃ śrīdharasvāmī ..
     (kaniṃṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca .
     prajāpatipitṛbrahmadevatīrthānyanukramāt
iti yājñavalkyaḥ .)

anukramaṇikā, strī, (anukramyate uttarottaraṃ paripāṭyā ārabhyate'nayā, anu + krama + karaṇe lyuṭ, striyāṃ ṅīp, tataḥ svārthe kan striyāṃ ṭāp .) bhūmikā . granthādermūkhabandhaḥ . purāṇāderuktavivaraṇasya saṃkṣepeṇa punaḥ kathanaṃ . iti purāṇaṃ ..
     (anukramaṇikādhyāyaṃ vṛttāntānāṃ saparbaṇām . iti mahābhārate .)

anukrośaḥ, puṃ, (anu + kruś + ghañ .) karuṇā . dayā . ityamaraḥ .. (sauhārdādvā vidhura iti vā mayyanukrośabuddhyā . iti meghadūte .)

anugaḥ, tri, (anugacchati, anu + gam + ḍaḥ .) paścādgāmī . anucaraḥ . anusaraḥ . tatparyāyaḥ . anvak 2 anvakṣaḥ 3 anupadaḥ 4 . ityamaraḥ .. sevakaḥ 5 . dāsaḥ 6 . iti halāyudhaḥ ..
     (yeṣāṃ śāstrānugā buddhirna te muhyanti bhārata . iti mahābhārate .)

anugataḥ, tri, (anugacchati anu + gam + kartari ktaḥ .) anugaḥ . āśritaḥ . adhīnaḥ . paścādgataḥ . yathā --
     āgacchad yatra kākutsthaḥ svargāya samupasthitaḥ .
     vimānavarakoṭībhirdevairanugatastadā ..
iti rāmāyaṇaṃ .. niyataḥ . yathā, na ca tadanugatameva abhidhāvalambane nāpi tasya bhāvāt . iti pañcamollāse kāvyaprakāśakāraḥ ..

anugavīnaḥ, puṃ, (goḥ paścāt avyayībhāvaḥ anugu + khaḥ, tasya īnaḥ .) gopaḥ . gorakṣakaḥ . goḥ paścāt yatheṣṭagāmī . iti saṃkṣiptasāravyākaraṇapariśiṣṭaṃ .

anugamaḥ, puṃ, (anu + gam + bhāve ap .) paścādgamanaṃ . upasarpaṇaṃ . yathā --
     kṛte tu dīyate gatvā tretāyāmāhutāya vai .
     dvāpare yācamānāya kalau tvanugamānvite ..
iti smṛtiḥ .. nyāṃyamate yena rūpeṇa tāvatpadārthagrahaḥ tadeva rūpaṃ tāvatpadārthānugamakaṃ tasya kriyā ..

anugamanaṃ, klī, (anu sāhityena gamanaṃ, anu + gam + bhāve lyuṭ .) sahagamanaṃ . yathā, aṣṭau lokapālā ādityacandrānilāgnyākāśabhūmijalahṛdayāvasthitāntaryāmipuruṣayamadinarātrisandhyādharmāḥ ! yūyaṃ sākṣiṇo bhavata jvalaccitārohaṇena bhartṛśarīrānugamanamahaṃ karomi . iti śuddhitattvaṃ ..

anugāmī, [n] tri, (anugacchati, anu + gam + ṇini .) kāmaṃgāmī . iti hemacandraḥ .. sahacaraḥ 2 . paścādgāmī 3 . yathā --
     dṛṣṭvā śriyamivāyāntīṃ brahmāṇamanugāminī . iti rāmāyaṇaṃ ..

anugrahaḥ, puṃ, (anu + grah + ap .) duḥkhadūrakaraṇecchā . aniṣṭavāraṇapūrbakeṣṭasādhanaṃ . tatparyāyaḥ . abhyupapattiḥ 2 . ityamaraḥ ..
     (vijaponmattaniḥsvānāmakutsāpūrbakaṃ hi yat .
     pūraṇaṃ dānamānābhyāmanugraha udāhṛtaḥ ..
ityuktalakṣaṇā dāridryādijanitaduḥkhaharaṇecchā .
     (mahānanugraho me syādājñaptasya mahātmanā . iti rāmāyaṇe .)

anucaraḥ, tri, (anu sāhityena carati gacchati, anu + cara + ṭa .) sahacaraḥ . sahāyaḥ . ityamaraḥ .. dāsaḥ . iti halāyudhaḥ .. (anucareṇa dhanādhipateratho . iti bhāraviḥ .
     paitṛkaṃ vāñchato rājyaṃ pārthasyānucarā vyadhuḥ . iti rāmāyaṇaṃ .)

anucchiṣṭaḥ, tri, (ut + śiṣ + kta, nañsamāsaḥ .) ucchiṣṭabhinnaḥ . pavitraḥ . iti halāyudhaḥ ..
     (lakṣmyā nimantrayāñcakre tamanucchiṣṭasampadā . iti raghuvaṃśe .)

anujaṃ, klī, prapauṇḍarīkanāmasugandhidravyaṃ . iti rājanirghaṇṭaḥ ..

anujaḥ, puṃ, (anu paścāt jāyate, anu + jan + ḍa .) kaniṣṭhabhrātā . tatparyāyaḥ . jaghanyajaḥ 2 kaniṣṭhaḥ 3 yavīyān 4 avarajaḥ 5 . ityamaraḥ .. kanīyān 6 yaviṣṭhaḥ 7 . iti jaṭādharaḥ . jaghanyaḥ 8 . iti śabdaratnāvalī ..

anujā, strī, (anu paścāt jātā, anu + jan + ḍa + striyāṃ ṭāp .) kaniṣṭhā bhaginī . yathā --
     bhrātastavānujātāhaṃ bhuṅkṣva bhaktamidaṃ payaḥ . iti tithyāditattvaṃ ..

[Page 1,049a]
anujīvī, [n] tri, (anujīvati, anu + jīv + ṇini .) dāsaḥ . tatparyāyaḥ . sevakaḥ 2 arthī 3 . ityamaraḥ .. anucaraḥ . iti halāyudhaḥ .. (anujīvinā parādhikāracarcā na kartavyā . iti hitopadeśaḥ .)

anujñā, strī, (anu + jñā + bhāve aṅ .) ājñā . anumatiḥ . yathā, nāgnyorna brāhmaṇayorna guruśiṣyayorantarā vyapeyāt anujñayā tu vyapeyāt . iti tithyāditattvaṃ ..

anutaraṃ, klī, (anutīryate nadī uttīryate anena, anu + tṝ + ap .) ātaraḥ . tarapaṇyaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. pārāṇī kaḍī . iti bhāṣā .

anutarṣaḥ, puṃ, (anu + tṛṣ + bhāve ghañ .) tṛṣṇā . abhilāṣaḥ . madyapānapātraṃ . iti medinī ..

anutarṣaṇaṃ, klī, (anu + tṛṣ + karaṇe lyuṭ .) caṣakaḥ . surāpānapātraṃ . ityamaraḥ ..

anutāpaḥ, puṃ, (anu + tap + bhāve ghañ .) paścāttāpaḥ . ityamaraḥ .. pastāna iti bhāṣā .
     (cirasammohaśayanādutthitasya ya ātmanaḥ .
     hāhākāro'nutāpaḥ syāt svakarmasmṛtisambhavaḥ ..
iti sadbhāve .)
     (khyāpanenānutāpena tapasādhyayanena ca .
     pāpakṛnmucyate pāpāt tathā dānena cāpadi ..
iti manuḥ .)

anuttamaḥ, tri, (nāsti uttamaḥ utkṛṣṭo yasmāt saḥ .) śreṣṭhaḥ . pradhānaḥ . ityamaraḥ ..
     (śrutismṛtyuditaṃ dharmamanutiṣṭhan hi mānavaḥ .
     iha kīrtimavāpnoti pretya cānuttamaṃ sukham .
iti manuḥ .) nañsamāse tu adhamaḥ ..

anuttaraṃ, tri, (nāsti uttaraṃ pradhānaṃ yasmāt, na uttaraṃ iti nañsamāso vā .) mukhyaṃ . iti hemacandraḥ .. śreṣṭhaṃ . pratijalpavivarjitaṃ . pratyuttarahīnaṃ . iti medinī .. sthiraṃ . iti dharaṇī .. adhaḥ . dakṣiṇadik . ityamaraṭīkāyāṃ svāmī .. pratyuttarābhāve klī . yathā, bhavatyavajñā ca bhavatyanuttarāt . iti naiṣaghaṃ ..

anudagraḥ, tri, (nāsti udagraṃ unnataṃ yasmāt, na udagraḥ iti vā .) anuccaḥ . bahuvrīhau tu atyuccaḥ ..

anudāttaḥ, puṃ, (ut + ā + dā + kta, na udāttaḥ iti nañsamāsaḥ .) vedagāne nīcasvaraḥ . yathā,
     udāttaścānudāttaśca svaritaśca trayaḥ svarāḥ . iti śabdaratnāvalī ..
     (uccairudāttaḥ, nīcairanudāttaḥ, samāhāraḥ svaritaḥ iti pāṇiniḥ .)

anudāraḥ, tri, (na udāra iti nañsamāsaḥ nāsti udāro yasmāt iti vā .) atiśayadātā . adātā . atimahān . amahān . anugatadāraḥ . yathā, yasmin prasīdasi punaḥ sa bhavatyudāro'nudāraśca . iti mammaṭabhaṭṭaḥ ..

anudinaṃ, klī, (dine dine ini vīpsāyāmavyayībhāvaḥ .) pratidinaṃ . pratyahaṃ . yathā --
     pārāvata khalu śilākaṇamātrabhogī kāmī bhavedanudinaṃ vada ko'tra hetuḥ . iti śrīcaitanyadevaḥ ..

anudrutaṃ, klī, (anu + dru + ktaḥ .) tālaviśeṣaḥ . sa tu drutārdho mātrācaturthabhāgo vā . yathā --
     ardhamātraṃ drutaṃ jñeyaṃ drutārdhañcāpyanudrutaṃ . iti śabdaratnāvalī .. anudhāvite tri . yathā --
     anudrutaḥ saṃyati yena kevalaṃ balasya śatruḥ praśaśaṃsa śīghratāṃ . iti māghaḥ ..

anudhāvanaṃ, klī, (anu + dhāv + bhāve lyuṭ .) paścāddhāvanaṃ . anusandhānaṃ . yathā --
     tasmin kuraṅgaśāvākṣī muhuścittaṃ nivāraya .
     na tanmanastavādhīnaṃ vṛthā tatrānudhāvanaṃ ..
ityudbhaṭaḥ ..

anunayaḥ, puṃ, (anu + nī + bhāve ac .) vinayaḥ .
     (kathaṃ nu śakyo'nunayomaharṣerviśrāṇanāccānyapayasvinīnām . iti raghuvaṃśe .) tatparyāyaḥ . praṇipātaḥ 2 praṇatiḥ 3 . iti hemacandraḥ .. (sadācāraḥ . krodhopanayaḥ .
     evaṃ rāmavacaḥ śrutvā lakṣmaṇānunayaṃ tathā . iti rāmāyaṇaṃ .)

anupadaṃ, klī, (anu paścāt padyate gacchati, anu + pad + pacādyac .) anugaḥ . paścādgāmī . itya maraḥ .. (vya, padasya paścāt iti avyayībhāve anvak . anantaraṃ . avyavahitottarakālaṃ .
     amoghāḥ pratigṛhṇantāvarghyānupadamāśiṣaḥ .
     āśiṣāmanupadaṃsamaspṛśat darbhapāṭitatalena pāṇinā .
iti raghuvaṃśe .)

anupadī, [n] tri (anupadamanveṣṭā anupada + in .) anveṣṭā . anveṣaṇakartā . iti halāyudhaḥ ..

anupadīnā, strī, (anupada + anupadaṃ baddhā ityarthe khaḥ tasya īnaḥ striyāṃ ṭāp .) padāyatopānat . ityamaraḥ .. vuṭ ityādibhāṣā .

anupamaḥ, tri, (nāsti upamā sādṛśyaṃ yasya saḥ .) upamāśūnyaḥ . uttamaḥ . iti medinī .. (sarvotkṛṣṭaḥ . sādṛśyarahitaḥ .
     balaṃ pramāṇaṃ śaktiśca parairanupamaṃ mama . iti rāmāyaṇe .)

anupamā, strī, (nāsti upamā sādṛśyaṃ yasyāḥ sā .) kumudanāmadiggajayoṣā . ityamaraḥ .. supratīkanāmadiggajastrī . bhavedanupamā supratīkinyāṃ strī triṣūttame . iti medinī ..

anupātaḥ, puṃ, (anu + pat + bhāve ghañ, anurūpaḥ trairāśikena pātaḥ . pāṭigaṇitoktena trairāśikena yuktaḥ saṃkhyāpātaḥ .) paścātpatanaṃ . pūrbāṅkapātānusāreṇa aparāṅkapātaḥ . yathā --
     purāntaraṃ cedidamuttaraṃ syāt tadakṣaviśleṣalavaistadā kiṃ .
     cakrāṃśakairityanupātayuktyā yuktaṃ niruktaṃ paridheḥ pramāṇaṃ ..
iti siddhāntaśiromaṇau golādhyāyaḥ ..

anupātakaṃ, klī, (pātayati nirayaṃ prerayati, pat + ṇic + ṇvul . pātakaṃ brahmahatyādi tatsadṛśaṃ prādisamāsaḥ . vedanindādijanyapāpaviśeṣaḥ . tāni ca viṣṇunā darśitāni, yathā -- yāgasthasya kṣattriyasya vaiśyasya ca rajasvalāyāścāntarvatnyāścātrigotrāyāścāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānamiti .) mahāpātakasadṛśapāpaviśeṣaḥ . tat pañcatriṃśatprakāraṃ, yathā -- samutkarṣe mithyāvacanaṃ 1 tat dvividhaṃ . ātmagāmi . asūyāpūrbakaparagāmi ca . rājagāmi paiśunyaṃ 1 piturmithyādoṣakathanaṃ 1 etattrayaṃ brahmahatyāsamaṃ .. 3 vedatyāgaḥ . sa tu adhītavedavismaraṇaṃ . 1 vedanindā 1 kauṭasākṣyaṃ 1 taddvividhaṃ . jñātasyākathanaṃ . mithyākathanañca . suhṛdbadhaḥ 1 sa tu brāhmaṇavyatiriktamitrabadhaḥ . jñānapūrbakābhyāsena garhitānnasya arthāt antyajānnasya bhakṣaṇaṃ 1 jñānapūrbakābhyāsena garhitādyasya arthāt chatrākāderbhakṣaṇaṃ 1 etat ṣaḍvidhaṃ surāpānasamaṃ .. 6 nikṣepaharaṇaṃ 1 naraharaṇaṃ 1 aśvaharaṇaṃ 1 rajataharaṇaṃ 1 bhūmiharaṇaṃ 1 hīrakaharaṇaṃ 1 maṇiharaṇaṃ 1 etāni sapta svarṇasteyasamāni .. 7 sapīṇḍastrīgamanaṃ 1 kumārīgamanaṃ 1 antyajāgamanaṃ 1 sakhyuḥ strīgamanaṃ 1 aurasetaraputtrastrīgamanaṃ 1 puttrasyāsavarṇastrīgamanaṃ 1 etāni ṣaṭ vimātṛgamanasamāni .. 6 mātṛṣvasṛgamanaṃ 1 pitṛṣvasṛgamanaṃ 1 śvaśrūgamanaṃ mātulānīgamanaṃ śiṣyastrīgamanaṃ bhaginīgamana 1 ācāryabhāryāgamanaṃ 1 śaraṇāgatāgamanaṃ 1 rājñīgamanaṃ 1 pravrajitāgamanaṃ 1 dhātrīgamanaṃ 1 sādhvīgamanaṃ 1 varṇottamāgamanaṃ 1 etāni trayodaśa gurvaṅganāgamanasamāni .. 13 iti prāyaścittavivekasaṅgrahaḥ .. 35

anupānaṃ, klī, (anu + pā + karmaṇi lyuṭ .) auṣadhāṅgapeyaviśeṣaḥ . auṣadhena saha tatpaścādvā pīyate yat . yathā --
     anupānaviśeṣeṇa karoti vividhān guṇān . iti vaidyakaṃ ..

anupuṣpaḥ, puṃ, (puṣpamanugataḥ tatpuṣpavikasanenaiva tatprakāśāt prādisamāsaḥ .) śaraḥ . iti śabdacandrikā ..

anuprāsaḥ, puṃ, (rasādyanugatatvena prakarṣeṇa varṇānāmāsaḥ nyāsaḥ, anu + pra + as + ghañ .) tulyavarṇavinyāsaḥ . yathā -- varṇasāmyamanuprāsaḥ iti kāvyaprakāśaḥ ..
     varṇāvṛttiranuprāsaḥ pade pāde vidhīyate . iti kāvyacandrikā . asya vivaraṇaṃ alaṅkāraśabde draṣṭavyam .. (varṇasāmyarūpaḥ śabdālaṅkāraviśeṣaḥ, atra varṇānāmeva sādṛśyaṃ jñeyaṃ, svaramātre'pi sādṛśyaṃ vaicitryābhāvāt na gaṇitaṃ . sa tu pañcavidhaḥ, chekānuprāso vṛttyanuprāsaḥ śrutyanuprāso'ntyānuprāso lāṭānuprāsaśceti . anuprāsaḥ śabdasāmyaṃ vaiṣagye'pi svarasya yat . iti sāhityadarpaṇe .)

anuplavaḥ, puṃ, (anu sāhityena plavate gacchati, anu + plu + pacādyac .) sahāyaḥ . anucaraḥ . ityamaraḥ .. (sānuplavaḥ prabhurapi kṣaṇadācarāṇām . iti raghuvaṃśe .)

anubandhaḥ, puṃ, (anu + bandh + yathāsambhavaṃ bhāvādau ghañ .) doṣotpattiḥ . prakṛtyādiḥ . ādiśabdena pratyayāgamādeśāḥ . vinaśvaraḥ . uccaritapradhvaṃsī itsaṃjñako varṇaḥ .. mukhyānuyāyiśiśuḥ . vivāhāmantraṇayātrādiṣu mukhyaṃ pitrādikamanuyāti yaḥ . mukhyānuyāyī śiśuśceti dvayaṃ svatantramiti svāmī . prakṛtasyānuvartanaṃ . prakrāntasya anivartanaṃ . ityamarabharatau .. doṣotpāde yathā --
     anubandhaṃ buddhvāsya daṇḍo vidhīyatāmiti . vinaśvare yathā . auṭ ṭakārānubandhe lopaḥ .. prakṛtasyānuvartane yathā . bhoktumanubandhaḥ kṛtaḥ . śiśau yathā . bālakānubandhena yātrābhaṅgo mābhūt . ityamaraṭīkāsārasundarī .. * .. bandhaḥ . iti medinī .. ārambhaḥ . iti śabdaratnāvalī .. leśaḥ . iti trikāṇḍaśeṣaḥ .. * .. vedāntamate adhikāriviṣayasambandhaprayojanāni . vaidyakamate vātādidoṣāṇāmaprādhānyaṃ ..

anubandhī, strī, (anubadhyate atiniśvāsena vyāpriyate'nayā, anu + bandha + karaṇe ghañ, tato gaurāditvāt ṅīṣ .) hikvā . tṛṣṇā . iti medinī ..
     (anubandhaḥ śiśau doṣe pāde mukhyānuyāyini .
     vinaśvare prakṛtyādau pravṛttasyānuvartane ..
     anubandhī tu hikvāyāṃ tṛṣṇāyāmapi yoṣiti .
iti medinī .)

anubodhaḥ, puṃ, (anu + budh + ṇic + bhāve ac .) gandhoddīpanaṃ nyūnapūrbagandhasya candanādeḥ prayatnaviśeṣeṇa punaḥ pūrbasaugandhotpādanaṃ . tatparyāyaḥ . prabodhanaṃ 2 . ityamaraḥ .. paścādbodhaḥ ..

anubhavaḥ, puṃ, (anu + bhū + bhāve ap .) smṛtibhinnajñānaṃ . anumānādi . dhārāvāhijñānaṃ . tatparyāyaḥ . upalambhaḥ 2 ityamaraḥ ..

anubhāvaḥ, puṃ, (anubhāvayati bodhayatyanena, anu + bhū + ṇic karaṇe ac .) prabhāvaḥ . koṣadaṇḍajaṃ tejaḥ . satāṃ matiniścayaḥ . satāṃ abhiprāyasya niścayaḥ . niścayamātre'pi . bhāvabodhakaḥ . ratyādisūcakaguṇakriyādiḥ . sa ca locanacāturyabhrūkṣepamukharāgādirūpaḥ . evamanyatrāpi . ityamarabharatau .. (sthiratā . nirdhāraḥ . avaśyambhāvitā . tejaḥ . yathā --
     narapatikulabhūtyairgarbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ . iti raghuvaṃśe .)

anubhūtiḥ, strī, (anubhavanaṃ anu + bhū + ktin .) anubhavaḥ . sā caturvidhā . pratyakṣaṃ 1 anumitiḥ 2 upamitiḥ 3 śābdabodhaḥ 4 . iti bhāṣā ricchedaḥ ..

anubhūtādyavismṛtiḥ, strī, (anubhūtādīnivyākaraṇādīnāṃ padapadārthaprabhṛtīni na vismaryanta'nayā, na + vi + smṛ + karaṇe ktin .) saṃskāraḥ . anubhūtānāṃ smṛtānāñca avismṛtiryasmāt sa bhāvanākhyasaṃskāra iti yāvat ..

anumatakarmakārī, [n] tri, (anumatamanujñātaṃ karma karmadhārayaḥ, tatkaroti yaḥ anumatakarma + kṛ + ṇini upapadasamāsaḥ .) likhitapatrādyanusāreṇa karmakartā . ājñayā kāryakartā ca .. iti vyavahārakāṇḍaṃ .. achī iti āravī bhāṣā .

anumatiḥ, strī, (anu + man + bhāve ktvin . kalāhīnatve'pi pūrṇimāvihitayāgādikaraṇāya anujñāyate'syāṃ anu + man + adhikaraṇe ktin .) sammatiḥ . anujñā . nyūnendukalā pūrṇimā . caturdaśīyuktā pūrṇimā . iti medinī ..
     (kuhvai caivānumatyai ca prajāpataya eva ca .
     sahadyāvāpṛthivyośca tathā sviṣṭakṛte'ntataḥ ..
iti manuḥ .)

anumaraṇaṃ, klī, (anu + mṛ + bhāve lyuṭ .) paścānmaraṇaṃ . bhartari mṛte tatpādukādikamādāya jvalaccitārohaṇapūrbakaṃ striyā maraṇaṃ . yathā --
     deśāntaramṛte patyau sādhvī tatpādukādvayaṃ .
     nidhāyorasi saṃśuddhā praviśet jātavedasaṃ ..
iti brahmapurāṇaṃ .. brāhmaṇyā niṣedhamāha, smṛtiḥ .
     pṛthak citiṃ samāruhya na viprā gantumarhati .. sahamaraṇaṃ . mṛtabhartrā saha jvalaccitārohaṇapūrbakaṃ striyā maraṇaṃ . yathā --
     bhartrānumaraṇaṃ kāle yāḥ kurvanti tathāvidhāḥ .
     kāmātkrodhāṭbhayānmohātsarvāḥ pūtā bhavanti tāḥ ..
iti mahābhārataṃ ..

anumā, strī, (anu + mā + bhāve aṅ .) anumitiḥ . anumānaṃ . iti trikāṇḍaśeṣaḥ ..

anumānaṃ, klī, (anu + mā + lyuṭ .) anumitikaraṇaṃ . anumitiḥ . iti cintāmaṇiḥ .. tatparyāyaḥ . anumā 2 iti trikāṇḍaśeṣaḥ ..

anumānoktiḥ, strī, (anumānena uktiḥ kathanaṃ tatpuruṣaḥ .) tarkaḥ . ūhaḥ . iti halāyudhaḥ ..

anumitiḥ, strī, (anu + mā + ktin .) anubhavaviśeṣaḥ . vyāptiviśiṣṭapakṣadharmatājñānajanyajñānaṃ . yathā -- dhūmadarśanādvahnimān parvata ityākārajñānaṃ . asyā vyāpārakāraṇaṃ parāmarśaḥ . asyāḥ kāraṇaṃ vyāptijñānaṃ . iti bhāṣāparicchedaḥ ..

anumoditaṃ, tri, (anu + mud + ṇic + karmaṇi ktaḥ .) kṛtānumodanaṃ . anumataṃ . yathā --
     bhavatā yadvyavasitaṃ tanme sādhvanumoditaṃ . iti śrībhāgavataṃ ..
     (gāndharveṇa vivāhena bahvyo'tha munikanyakāḥ .
     śrūyante pariṇītāstāḥ pitṛbhiścānumoditāḥ ..
iti śākuntale .)

anuyāyī, [n] tri, (anuyāti paścāt gacchati, anu + yā + ṇini .) sadṛśaḥ . paścādgāmī . yathā . mukhyānuyāyini śiśāvityanubandhaśabdārthe amaraḥ ..

anuyuktaḥ, puṃ, (anu + yuj + ktaḥ .) bhṛtakādhyetā . iti mahābhārataṃ . (abhiyuktaḥ . ninditaḥ . jijñāsitapadārthaḥ . kṛtapraśnaḥ .)

anuyoktā, [ṛ] puṃ, (anu + yuj + tṛc .) bhṛtakādhyāpakaḥ . iti mahābhārataṃ .. (praśnakartā .)

anuyogaḥ, puṃ, (anu + yuj + ghañ .) praśnaḥ . ityamaraḥ ..

anuyogakṛt, puṃ, (anuyogaṃ praśnaviṣayasandehaṃ kṛntati chinatti, anuyoga + kṛt + kvip .) ācāryaḥ . iti hemacandraḥ ..

anuyojanaṃ, klī, (anu + yuj + ṇic + lyuṭ .) praśnaḥ . iti hemacandraḥ ..

anuyojyaṃ, tri, (anuyujyate niyujyate, anu + yuj + śakyārthe ṇyat .) nindārhaṃ . anupūrbakanindārthayujadhātoḥ karmaṇi yapratyayaḥ .. (praṣṭavyaḥ . jijñāsyaḥ .
     mamedamiti yo brūyāt so'nuyojyo yathāvidhiḥ iti manuḥ .)

anuraktaḥ, tri, (anu + ranja + kartari ktaḥ .) āsaktaḥ . anurāgayuktaḥ . yathā --
     anurakto guṇān brūte virakto dūṣaṇāni ca . ityudbhaṭaḥ ..

[Page 1,051a]
anurañjanaṃ, klī, (anu + ranja + bhāve lyuṭ .) anurāgaḥ . harṣajananaṃ . yathā -- viśveṣāmanurañjanena janayannānandamindībareti jayadevaḥ .. (prītijananaṃ . āhlādanaṃ . ārādhanaṃ . yuktaḥ prajānāmanurañjane syāstasmāt yaśo yat paramaṃ dhanaṃ vaḥ . iti uttaracarite .)

anurataḥ, tri, (anu + ram + kartari ktaḥ .) anurāgaviśiṣṭaḥ . prītaḥ . anuraktaḥ . anupūrbaramadhātoḥ kartari ktaḥ ..
     (dharmānuratamatyarthaṃ śāntaṃ sūnṛtabhāṣiṇam . iti bhārate) ..

anuratiḥ, strī, (anu + ram + bhāve ktin .) anurāgaḥ . iti hemacandraḥ ..

anurāgaḥ, puṃ, (anu + ranja + bhāve ghañ .) prītiḥ . āsaktiḥ . tatparyāyaḥ . ratiḥ 2 rāgaḥ 3 anutiḥ 4 . iti hemacandraḥ ..
     (kaṇṭakitena prathayati mayyanurāgaṃ kapolena . iti śākuntale .)

anurāgī, [n] tri, (anu + ranja + kartari ghinuṇa kutvaṃ nipātanāt nalopaśca .) anurāgaviśiṣṭaḥ . anuraktaḥ . iti śabdaratnāvalī ..

anurādhā, strī, (rādhāṃ viśākhāmanugatā, kugatiprādayaiti sūtreṇa samāsaḥ .) saptadaśanakṣatraṃ . tasyā rūpaṃ . sarpākṛtisaptatārāmayaṃ . iti kālidāsaḥ . balinibhatārācatuṣṭayātmakaṃ . iti dīpikāṭīkā .. asyā adhidevatā mitraḥ . tatra jātaphalaṃ . yathā --
     satkīrtikāntiśca sadotsavaḥ syājjetā ripūṇāñca kalāpravīṇaḥ .
     syātsambhave yasya kilānurādhā sampatpramādau vividhau bhavetāṃ ..
iti koṣṭhīpradīpaḥ ..

anurūpaḥ, tri, (rūpamanugataḥ prādisamāsaḥ .) tulyarūpaḥ . sadṛśaḥ . yathā --
     debānāmanurūpā hi carantyete mahītale . iti rāmāyaṇaṃ .. (tulyaguṇaḥ . yogyaḥ .
     tasyāmātmānurūpāyāmātmajanmasamutsukaḥ . iti raghuvaṃśe .) ..

anurodhaḥ, puṃ, (anu + rudh + ghañ .) ārādhyāderiṣṭasampādanaṃ . uparodhaḥ . (tadanurodhāt kaṭhoragarbhāmapi badhūṃ jānakīṃ vimucya gurujanastatra gataḥ . iti uttaracarite .) tatparyāyaḥ . anuvartanaṃ 2 . ityamaraḥ ..

anulāpaḥ, puṃ, (anu vāraṃ vāraṃ lapanaṃ, anu + lap + bhāve ghañ .) punaḥ punaḥ kathanaṃ . punaruktiḥ . ityamaraḥ ..

anulepanaṃ, klī, (anu + lip + bhāve lyuṭ .) pātre gandhadravyādilepanaṃ . taddravyañca . tasya guṇāḥ . prītyojaḥśukravṛddhikāritvaṃ . gharmadaurgandhyatandrātāpaśramanāśitvañca . iti rājavallabhaḥ .. (nirastamālyābharaṇānulepanāḥ . iti ṛtusaṃhāre .)

anulomaḥ, puṃ, (anupūrbāt lomaśabdāt ac, pratyanvaveti ac .) yathākramaṃ . avilomaḥ . yathā --
     varṇamālā samākhyātā anulomavilomikā . iti tantrasāre nāradavacanaṃ .. (kramānugataḥ . anukūlaḥ .
     jaḍānapyanulomārthān pravācaḥ kṛtināṃ giraḥ . iti śiśupālabadhe .)

anulomajaḥ, tri, (anulomena yathākrameṇa jātaḥ, anuloma + jana + ḍaḥ, upapadasamāsaḥ) . anulomajātaḥ . apratilomajaḥ . yathā . brāhmaṇāt kṣattriyāgarbhajātaḥ . kṣattriyāt vaiśyāyāṃ jātaḥ . ityādi uttamādadhamāyāṃ jātaḥ . yathā --
     saṅkīrṇayonayo ye tu pratilomānulīmajāḥ .
     anyo'nyavyatiṣaktāśca tān pravakṣyāmyaśeṣataḥ ..
iti manuḥ ..

anuvatsaraḥ, puṃ, (anukūlovatsaraḥ, dānādiviśeṣāya .) varṣaḥ . iti hemacandraḥ .. saṃvatsarādipañcakāntargatavatsaraviśeṣaḥ . asmin varṣe dhānyadāne mahāphalaṃ . śakābdāt pañcabhirhṛte yaḥ śeṣastiṣṭhati tena ekādikrameṇasaṃ-pari-idā-anu-udā-pūrbakavatsarasaṃjñakā vatsarā bhavanti . iti malamāsatattvaṃ ..

anuvartanaṃ, klī, (anu + vṛt + bhāve lyuṭ .) anurodhaḥ . ityamaraḥ .. vyākaraṇamate pūrbalakṣaṇasthitaṣadāderanuvṛttiḥ .. (paścādgamanaṃ . anusaraṇaṃ . idānīṃ tadājñānuvartanaṃ ucitam . iti hitopadeśaḥ .)

anuvākaḥ, puṃ, (anūcyate anu + vac + ghañ, kutvaṃ .) ṛgyajuḥsāmasamūhaḥ . ityamaraḥ .. vedaviśeṣaḥ . iti subhūtiḥ .. (jetuṃ jaitrānatha khalu japan sūktasāmānuvākān . iti mahāvīracarite .)

anuvādaḥ, puṃ, (anu + vad + ghañ .) kutsitārthavākyaṃ . iti śabdaratnāvalī .. punaruktiḥ . uktasya punaḥkathanaṃ . yathā --
     virodhe guṇavādaḥ syādanuvādo'vadhārite .
     bhūtārthavādastaddhānādarthavādastridhā mataḥ ..
iti śuddhitattvaṭīkā .. vācārambhanamātraṃ . yathā --
     vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktamupādadat pumān . iti śrībhāgavataṃ ..

anuvāsanaṃ, klī, (anu + vāsa + saurabhye bhāve lyuṭ .) snehanaṃ . dhūpanaṃ . iti hemacandraḥ .. snehavastiḥ . yathā --
     athānuvāsanaṃ snehavastidhūpanayorapi . iti medinī ..
     dvidhā vastiḥ parijñeyo nirūhaścānuvāsanaṃ .
     kaṣāyādyairnirūhaḥ syāt snehādyairanuvāsanaṃ ..
iti vaidyakaṃ ..

anuvṛttiḥ strī, (anu + vṛt + ktin . anuvartanaṃ . anurodhaḥ . iti . hemacandraḥ . vyākaraṇamate -- pūrbasūtrasthitapadasya parasūtreṣūpasthitiḥ . tatparyāyaḥ . adhikāraḥ 2 . sā trividhā yathā --
     siṃhāvalokitākhyaśca maṇḍūkaplutireva ca .
     gaṅgāsrota iti khyātaḥ adhikārāstrayo matāḥ ..
siṃhāvalokito yathā . vāvagordānte ityasmāt dānta iti padasya ṛkyagityanteṣūpasthitiḥ .. maṇḍūkaplutiryathā . ṭā bhis ṅe ṅasītyasmāt ata iti padasya āktimabhavītyatropasthitiḥ .. gaṅgāsroto yathā . leḥ si au jasityasmāt leriti padasya taddhitaparyanteṣūpasthitiḥ .. iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (anuvartanaṃ . anusaraṇaṃ . anumodanaṃ . anurañjanaṃ .
     amaṅgalābhyāsaratiṃ vicintyataṃ tavānuvṛttiṃ na ca kartumutsahe . iti kumārasambhave . anukaraṇaṃ . yāsāṃ satyapi sadguṇānusaraṇe doṣānuvṛttiḥ parā . iti sāhityadarpaṇe .
     kāntānuvṛtticāturyamapi anuśikṣitaṃ vatsena . iti uttaracarite .)

anuvrajanaṃ, klī, (anu + vraja + bhāve lyuṭ .) anuvrajyā . gṛhāgatānāṃ śiṣṭānāṃ gamanasamaye kiyaddūraparyantapaścādgamanarūpaśiṣṭācāraḥ . āga vāḍāna iti bhāṣā . yathā --
     āyāntamagrato gacchet gacchantaṃ tamanuvrajet . iti tantrasāre nigamakalpadrumaḥ ..

anuśayaḥ, puṃ, (anu + śī + bhāve ac, śayaṃ hastamanugataḥ prādisamāsaḥ, hastānugate tri .) dīrghadveṣaḥ . pūrbavairatā . anutāpaḥ . ityamaraḥ . (anuśayādanurodimi cotsukaḥ . anuśayaduḥkhāyedaṃ hatahṛdayaṃ samprati vibuddham . iti śākuntale .) dveṣaḥ . anubandhaḥ . iti medinī .. (krodhaḥ . paścāttāpādikāraṇāt vipratipattiḥ . yathā --
     krayavikrayānuśayo vivādaḥ svāmipālayoḥ . iti manuḥ .)

anuśayānā, strī, (anu + śī + śānac, anutāpakartari tri .) parakīyāntargatanāyikābhedaḥ . tasyā lakṣaṇaṃ . iṣṭahānijanitānutāpavatī . sā tridhā . vartamānasaṅketasthānavighaṭṭanena 1 bhāvisaṅketasthānābhāvaśaṅkayā 2 svānadhiṣṭhitasaṅketasthāne bharturgamanānumānena 3 . iti rasamañjarī ..

anuśayī, strī, (anuśayyate anutapyate'nayā, anu + śī + ac, gaurāditvāt ṅīṣ .) kṣudrarogāntargatapādarogaviśeṣaḥ . tasya lakṣaṇaṃ . yathā --
     gambhīrāmalpasaṃrambhāṃ savarṇāmuparisthitāṃ .
     pādasyānuśayīṃ tāntu vidyādantaḥprapākinīṃ ..
iti mādhavakaraḥ .. taccikitsā yathā --
     haredanuśayīṃ vaidyaḥ kriyayā śleṣmavidradheḥ . iti bhāvaprakāśaḥ ..

anuśayī, [n] tri, (anu + śī + ini .) daṇḍavatpraṇāmaiścaraṇamūle śete yaḥ . yathā . yaṃ saṃpadya jahātyajāmanuśayī suptaḥ kulāyaṃ yathā . iti śrībhāgavataṃ .. (atyarthamāsaktaḥ . anuraktaḥ . paścāttāpayuktaḥ . anuśocanaparaḥ .)

anuśaraḥ, puṃ, (anuśṛṇāti hinasti, anu + śṛ + pacādyac .) rākṣasaḥ . iti śabdamālā ..

[Page 1,052a]
anuśāsanaṃ, klī, (anu + śās + bhāve lyuṭ .) ādeśaḥ . ājñā . yathā --
     ityete brahmaṇaḥ puttrā āśrutyātmānuśāsanaṃ . iti śrībhāgavataṃ .. vyutpādanaṃ . yathā nāmaliṅgānuśāsanamityamaraḥ .. (upadeśaḥ . niyogakaraṇaṃ .
     ahiṃsayaiva bhūtānāṃ kāryaṃ śreyonuśāsanam . iti manuḥ .)

anuśīlanaṃ, klī, (anu paunaḥpunyena śīlanamabhyāsaḥ, anu + śīli + bhāve lyuṭ .) punaḥpunarabhyāsaḥ . muhuḥ sevanaṃ . yathā --
     ānukūlyena kṛṣṇānuśīlanaṃ bhaktiruttamā . iti bhaktirasāmṛtasindhuḥ ..

anuśocanaṃ, klī, (anu + śuc + bhāve lyuṭ .) anuśocanā . tatparyāyaḥ . manyuḥ 2 śokaḥ 3 śuk 4 . iti jaṭādharaḥ ..

anuṣaṅgaḥ, puṃ, (anu + sanja + bhāve ghañ .) kāruṇyaṃ . dayā . iti halāyudhaḥ .. ekatrānvitapadasyānyatrānvayaḥ . yathā . koṣobalañcāpahṛtamityādau balānvitāpahṛtasya koṣe'nvayaḥ .. nyāye upanayasthāyampadasya nigamane'nuṣaṅgaḥ . yathā . bahnivyāpyadhṛmavāṃścāyaṃ tasmādvahnimān .. prasaṅgaḥ . anyoddeśena pravṛttāvanyasyāpi siddhiḥ . yathā --
     nityakriyāṃ tathā cānye hyanuṣaṅgaphalāṃ śrutiṃ . iti smṛtiḥ ..

anuṣṭup, [bh] strī, (anu satataṃ stubhyate'nayā, anu + stunbha + kvip ṣatvaṃ .) sarasvatī . iti śabdaratnāvalī .. aṣṭākṣarapadaṃ chandaḥ . sā tu samārdhasamaviṣamavṛttabhedena tridhā tatra śeṣasya prāyikaprayogaḥ . tasya lakṣaṇaṃ .
     pañcamaṃ laghu sarvatra saptabhaṃ dvicaturthayoḥ .
     guru ṣaṣṭhantu pādānāṃ śeṣeṣvaniyamo mataḥ ..
iti chandomañjarī .. asyāḥ prastārāḥ 256 . iti piṅgalaḥ ..

anuṣṭhānaṃ, klī, (anu + sthā + bhāve lyuṭ) . karmārambhaḥ . karaṇaṃ . yathā --
     kṛtā śrībhavadevena karmānuṣṭhānapaddhatī . (upapādanaṃ . vyavasthāpanaṃ . upayogitā . ānurūpyaṃ . kāryakaraṇaṃ . abhyāsaḥ . anuśīlanaṃ . carcā .
     upapattiparityaktaśāstrānuṣṭhānamohitaiḥ . iti rājataraṅgiṇī .
     asya nityamanuṣṭhānaṃ samyak kuryādatandrita . iti manuḥ . śāstravihitakartavyādisampādanam .
     kintvanuṣṭhānanityatvaṃ svātantryamapakarṣati . iti uttaracarite .)

anuṣṇaṃ, klī, (na uṣṇaṃ nañsamāsaḥ .) utpalaṃ . iti rājanirghaṇṭaḥ ..

anuṣṇaḥ, tri, (na uṣṇaḥ, nañsamāsaḥ .) alasaḥ . ityamaraḥ .. uṣṇabhinnaḥ śītalaḥ bahuvrīhau tu atyuṣṇaḥ ..

anuṣṇavallikā, strī, (anuṣṇā śītalā vallīva karmadhārayaḥ .) nīladūrvā . iti rājanighaṇṭaḥ ..

[Page 1,052b]
anusandhānaṃ, klī, (anu + sam + dhā bhāve lyuṭ .) anveṣaṇaṃ . ceṣṭā . ityādikāvyānusandhānabalāditi kāvyaprakāśaḥ ..

anusāraḥ, puṃ, (anu + sṛ + bhāve ghañ .) anusaraṇaṃ . anuyānaṃ . anukramaḥ . yathā --
     atha lauhavidhiṃ vakṣye lauhaśāstrānusārataḥ . iti vaidyakasukhabodhaḥ ..

anuhāra, puṃ, (anu + hṛ + ghañ .) anukāraḥ . sadṛśīkaraṇaṃ . sadṛśarūpaveśabhāṣādyāviṣkaraṇaṃ . ityamaraḥ .. upamā . iti hemacandraḥ ..
     (tadrūpānanuhārastu hetau satyapyatadguṇaḥ . iti sāhityadarpaṇe .)

anukṣaṇaṃ, klī, (kṣaṇe kṣaṇe vīpsāyāmavyayībhāvaḥ .) pratikṣaṇaṃ . sarvadā . anavarataṃ . kṣaṇaśabdasya vīpsārthānupasargeṇāvyayībhāvasamāsaḥ ..

anūkaṃ, klī, (anu + uc + ghañarthe kaḥ, nyaṅkvādīnāñca iti kutvam .) kulaṃ . vaṃśaḥ . śīlaṃ . svabhāvaḥ . iti medinī ..

anūkaḥ, puṃ, (anu + uc + ghañarthe kaḥ, nyaṅkvādīnāñca iti kutvam .) gatajanma . pūrbajanma . iti medinī .. (vaṃśaḥ . kulaṃ . svabhāvaḥ . śīlaṃ .
     anūkaṃ tu kule śīle puṃsi syāt gatajanmani . iti medinī .)

anūcānaḥ, puṃ, (anu + bru + liṭ tasya kānac .) sāṅgavedavicakṣaṇaḥ . śikṣādiṣaḍaṅgasahitavedavettā . ityamaraḥ ..
     (idamūcuranūcānāḥ prītikaṇṭakitatvacaḥ . iti kumārasambhave .
     ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān . iti manuḥ .)

anūcānaḥ, tri, (anu + vac + liṭ tasya kānac . vedasyānuvacanaṃ kṛtavān, upeyivānityādinā sādhu .) vinītaḥ . savinayaḥ . iti medinī .. (sāṅgavedavicakṣaṇaḥ .
     anūcāno vinīte syāt sāṅgavedavicakṣaṇeḥ . iti medinī .. śikṣākalpādiṣaḍaṅgasahitavedādhyayanakārī, yathā,
     idamūcuranūcānāḥ prītikaṇṭhakitatvacaḥ . iti kumārasambhave .
     ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān . iti manuḥ) ..

anūḍhaḥ, tri, (vaha + karmaṇi ktaḥ saṃprasāraṇaṃ tato nañsamāsaḥ .) avivāhitaḥ . āivaḍa iti bhāṣā . yathā --
     parivettānujo'nūḍhe jyeṣṭhe dāraparigrahāt . ityamaraḥ ..

anūdyaṃ, tri, (anu + vad + kyap saṃprasāraṇaṃ .) anuvādyaṃ . anuvadanīyaṃ . avadanīye hrasvamadhyaṃ . iti saṃkṣiptasāravyākaraṇaṃ ..

anūnaṃ, tri (na ūnaṃ, nañsamāsaḥ .) akhaṇḍaṃ . samagraṃ . pūrṇaṃ . iti jaṭādharaḥ .. (ahīnaḥ . anyūnaḥ . imāmanūnāṃ surabheravehi . iti raghuvaṃśe .)

[Page 1,052c]
anūnakaṃ, tri, (naūnaṃ, nañsamāsaḥ, tataḥ svārthe kan .) sakalaṃ . pūrṇaṃ . akhaṇḍaṃ . ityamaraḥ ..

anūpaṃ, tri, (anugatā āpo'tra, samāsānta ac, asya utvaṃ .) jalabahuladeśaḥ . jalaplāvitasthānaṃ . tatparyāyaḥ . jalaprāyaṃ 2 . ityamaraḥ .. asya guṇāḥ . śītalatvaṃ . snigdhatvaṃ . vātaśleṣmakāritvaṃ . gurutvañca . iti rājavallabhaḥ .. etaddeśīyajalaguṇāḥ . gurutvaṃ .. ghanatvaṃ . picchilatvaṃ . madhuratvaṃ . śleṣmajanakatvaṃ . snigdhatvaṃ . agnināśitvaṃ . pramehagalagaṇḍaślīpadacchardiprabhṛtirogakāritvañca . iti rājanirghaṇṭaḥ .

anūpaḥ, puṃ, (anugatā āpo'tra, prādibhyo dhātujasya vācyovācottarapadalopaśceti bahuvrīhiḥ) mahiṣaḥ . iti trikāṇḍaśeṣaḥ .. (jalaprāyaḥ . jalabahulaḥ . bahvambuyuktaḥ . anūpo mahiṣe nāmbuprāyadeśe tu vācyavat . iti medinī ..)

anūpajaṃ, klī, (anūpe jalaprāyadeśe jāyate, anūpa + jan + ḍaḥ upapadasamāsaḥ .) ārdrakaṃ . iti rājanirghaṇṭaḥ ..

anūpadeśa, puṃ, (anūpaḥ jalaprāyaḥ deśaḥ karmadhārayaḥ .) jalaprāyadeśaḥ . tasya lakṣaṇaṃ yathā --
     nadīpalvalaśailādyaphullotpalakulairyutaḥ .
     haṃsasārasakāraṇḍacakravākādisevitaḥ ..
     sarovarāhamahiṣarururohikulākulaḥ .
     prabhūtadrumamukhyāḍhyo nānāśasyaphalānvitaḥ ..
     anekaśālikedārakadalīkṣuvibhūṣitaḥ .
     anūpadeśo jñātavyo vātaśleṣmamayārtimān ..
iti bhāvaprakāśaḥ ..

anūruḥ, puṃ, (nāsti ūrū yasya saḥ .) sūryasārathiḥ . aruṇaḥ . ityamaraḥ .. (ūruhīnaḥ .) ..

anūrusārathiḥ, puṃ, (anūruḥ aruṇaḥ sārathiḥ rathacālako yasya saḥ .) sūryaḥ . yathā --
     gataṃ tiraścīnamanūrusāratheḥ . iti māghaḥ ..

anṛjuḥ tri, (na ṛjuḥ saralaḥ, nañsamāsaḥ .) asaralaḥ . śaṭhaḥ . ityamaraḥ ..
     (na pāṇipādacapalo na necacapalo'nṛjuḥ . iti manuḥ .)

anṛṇī, [n] tri, (ṛṇaṃ vidyate'sya, ṛṇa + ini ṛṇī, nañsamāsaḥ .) aṛṇī . adhārī . yathā --
     ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet .
     pṛthivyāṃ nāsti taddravyaṃ yaddattvā so'nṛṇī bhavet ..
ityāhnikatattvaṃ .. ṛṇābhāvaviśiṣṭaḥ . yathā yakṣa uvāca .
     ko modate kimāścaryaṃkaḥ panthāḥ kā ca vārtikā .
     vada me caturaḥ praśnān mṛtā jīvantu bāndhavāḥ ..
yudhiṣṭhira uvāca .
     pañcame'hani ṣaṣṭhe vā śākaṃ pacati sve gṛhe .
     anṛṇī cāpravāsī ca sa vāricara modate ..
     ahanyahani bhūtāni gacchantīha yamālaya .
     śeṣāḥ sthiratvamicchanti kimāścaryamataḥpara ..
     tarko'pratiṣṭhaḥ śratayo vibhinnā naiko muniryasya mataṃ pramāṇa .
     dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ ..
     asmin mahāmohamaye kaṭāhe sūryāgninā rātridivendhanena .
     māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā ..
iti mudrāṅkitamahābhārate vanaprarvaṇi 312 adhyāyaḥ .. api ca .
     devānāmanṛṇī janturyajñairbhavati mānavaḥ . ityādi śuddhatattvaṃ .

anṛtaṃ, klī, (na ṛtaṃ nañsamāsaḥ .) kṛṣiḥ . mithyā . ityamaraḥ .. vivāhādipañcakeṣvanṛtaṃ na pāpajanakaṃ . yathā --
     vivāhakāle ratisaṃprayoge prāṇātyaye sarvadhanāpahāre .
     viprasya cārthe hyanṛtaṃ vadeta pañcānṛtānyāhurapātakāni ..
iti mahābhārate karṇaparbaṇi arjunaṃ prati śrīkṛṣṇavacanaṃ ..

anekaṃ, tri, (ekasmāt anyat nañsamāsaḥ .) ekatvātiriktasaṃkhyānaṃ tadviśiṣṭañca . bahu . yathā --
     anekarājanyarathāśvasaṅkulaṃ . iti bhāraviḥ ..

anekajaḥ, puṃ, (anekaṃ jāyate, aneka + jan + ḍaḥ upapadasamāsaḥ .) pakṣī . iti trikāṇḍaśeṣaḥ .. bahujāte tri ..

anekadhā, vya, (aneka + prakārārthe dhā .) anekaprakāraṃ . bahudhā . yathā --
     pāṭīsūtropamaṃ vījaṃ gūḍhamityavabhāṣate .
     nāsti gūḍhamagūḍhānāṃ naiva ṣoḍhetyanekadhā ..
iti līlāvatī .. anekavārārthe'pi kvacitprayogaḥ ..

anekapaḥ, puṃ, (anekakābhyāṃ mukhaśūṇḍābhyāṃ pibati, aneka + pā + kaḥ, upapadasamāsaḥ .) hastī ityamaraḥ ..

anekāśritaguṇaḥ, puṃ, (anekāni āśritaḥ, dvitīyāśritātīta ityādinā samāsaḥ, tādṛśaḥ guṇaḥ karmadhārayaḥ .) bahuniṣṭhaguṇaḥ . tadyathā . saṃyogaḥ 1 vibhāgaḥ 2 dvipṛthaktvādiḥ 3 ekatvānyasaṅkhyā 4 . iti siddhāntamuktāvalī ..
     (saṃyogaśca viyogaśca saṅkhyā dvitvādikāstathā .
     dvipṛthaktvādayastadvadete'nekāśritā guṇāḥ .
iti bhāṣāparicchede .)

aneḍamūkaḥ, tri, (nāsti eḍaḥ vadhiraḥ mūkaḥ vākśaktirahitaśca yasmāt saḥ .) dhūrtaḥ . śaṭhaḥ . śrutivāgvihīnaḥ . iti medinī .. kālā vovā iti bhāṣā .

anehāḥ, [s] puṃ, (na hṛnyate, na + han + asun pṛṣodarāditvāt han sthāne ehādeśaḥ, tataḥ saukṛte anaṅādeśaḥ .) kālaḥ . samayaḥ . ityamaraḥ ..
     (tasthustasyāntike drohaśchidrānehaḥpratīkṣiṇaḥ . iti rājataraṅgiṇī .)

anaikyaṃ, klī, (na eka bhāve vyañ .) aikyābhāvaḥ . anekatā . ekasya bhāvaḥ aikyaṃ paścānnañsamāsaḥ ..

ano, vya, (na nī ḍo) niṣedhārthaḥ . abhāvaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

anokahaḥ, puṃ, (anasaḥ śakaṭasya akaṃ gamanaṃ ṣaṣṭhītat, tat hanti anoka + han + ḍaḥ .) vṛkṣaḥ . ityamaraḥ ..
     (pṛktastuṣārairgirinirjharāṇāmanokahākampitapuṣpagandhī . iti raghuvaṃśe .)

anca u gatipūjanayoḥ . iti mugdhabodhe vopadevaḥ ..

anca u pūjane . gamane . mliṣṭoktau . iti kavikalpadrumaḥ .. u añcitvā aṅktvā . mliṣṭoktiravyaktaśabdaḥ . iti durgādāsaḥ ..

anca ka vyaktau . iti kavikalpadrumaḥ .. vyaktiriha viśeṣaṇaṃ . ka añcayati buddhiṃ sudhīḥ . viśinaṣṭītyarthaḥ . iti durgādāsaḥ ..

anja u dha ñi vyaktau . gatau . mrakṣaṇe . iti kavikalpadrumaḥ .. u añjiṣyati aṅkṣyati . dha anakti . ñi aktosti . vyaktiḥ sphuṭīkaraṇaṃ .
     śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye'pi yogyatāṃ . iti māghaḥ .. anakti gātraṃ tailena janaḥ . iti durgādāsaḥ ..

antaṃ, klī, (am + tan .) svarūpaṃ . svabhāvaḥ . iti medinī trikāṇḍaśeṣaśca ..

antaṃ, klī, puṃ, (am + tan .) śeṣaḥ . iti medinī .. tatparyāyaḥ . jaghanyaṃ 2 caramaṃ 3 antyaṃ 4 pāścātyaṃ 5 paścimaṃ 6 . ityamaraḥ ..

antaḥ, puṃ, (am + tan .) nāśaḥ . ityamaraḥ .. svarūpaḥ . prāntaḥ . sīmā . niścayaḥ . avayavaḥ . iti hemacandraḥ ..

antaḥ, tri, (am + tan .) antikaḥ . nikaṭaḥ . iti medinī .. atimanoharaḥ . iti viśvaḥ ..

antaḥkaraṇaṃ, klī, (antarmadhyavarti karaṇaṃ jñānasādhanaṃ, karmadhārayaḥ, kṛ + karaṇe lyuṭ .) antarindriyaṃ . dhīndriyaṃ . tatparyāyaḥ . manaḥ 2 niguḥ 2 . iti trikāṇḍaśeṣaḥ .. asya kāryabhedānnāmacatuṣṭayaṃ, yathā --
     mano buddhirahaṅkāraścittaṃ karaṇamāntaraṃ .
     saṃśayo niścayo garvaḥ smaraṇaṃ viṣayā amī ..
iti vedāntaḥ .. (asyotpattiryathā -- militaistu taiḥ antaḥkaraṇamekaṃ syāt iti . taiḥ pañcabhūtasthasattvāṃśairmilitaiḥ antaḥkaraṇaṃ bhavatītyarthaḥ .
     dhanurbhṛto'pyasya dayārdrabhāvamākhyātamantaḥkaraṇairviśaṅkaiḥ . iti raghuvaṃśe .)

antaḥkuṭilaḥ, puṃ, (antarabhyantare kuṭilaḥ vakraḥ .) śaṅkhaḥ . iti rājanirghaṇṭaḥ .. kuṭilāntaḥkaraṇe tri ..

antaḥpuraṃ, klī, (antarmadhyavarti puraṃ mṛhaṃ, karmadhārayaḥ .) rājñaḥ strīgṛhaṃ . tatparyāyaḥ . avarodhanaṃ 2 avarodhaḥ 3 śuddhāntaḥ 4 . ityamaraḥ .. antaḥpurādayo rājadāreṣvapi tātsthyāt vartante . yathā . śuddhāntasambhoganitāntatuṣṭe . iti naiṣadham . iti bharataḥ .. dākṣiṇyena dadāti vācamucitāmantaḥpurebhyo yadā . ityabhijñāna śakuntalam ..

antaḥpurādhyakṣaḥ, puṃ, (antaḥpurasya adhyakṣaḥ rakṣakaḥ, ṣaṣṭhītatpuruṣaḥ .) rājñāmantaḥpurarakṣakaḥ . tallakṣaṇaṃ yathā --
     vṛddhaḥ kulodgataḥ śaktaḥ pitṛpaitāmahaḥ śuciḥ .
     rājñāmantaḥpurādhyakṣo vinītaśca tatheṣyate ..
iti yuktikalpataruḥ ..

antaḥsatvā, strī, (antarmadhye sattvaṃ prāṇī sāro vā yasyāḥ sā, striyāṃ ṭāp .) bhallātakaḥ . iti śabdacandrikā .. garbhavatī . antarudaramadhye satvaṃ prāṇī yasyāḥ sā ..

antaḥsvedaḥ, puṃ, (antaḥ madhye svedaḥ madajalaṃ yasya saḥ .) hastī . iti trikāṇḍaśeṣaḥ ..

antakaḥ, puṃ, (antaṃ vināśaṃ karoti, anta + karotyarthe ṇic tato ṇbul .) yamaḥ . ityamaraḥ . (ṛṣiprabhāvāt mayi nāntako'pi prabhuḥ prahartuṃ kimutānyahiṃsrāḥ . iti raghuvaṃśe .)

antagaḥ, tri, (antaṃ pāraṃ gacchati, anta + gam + ḍaḥ, upapadasamāsaḥ .) antagāmī . pāragaḥ . yathā,
     vedāntagobrāhmaṇaḥ syāt kṣatriyo vijayī bhavet iti mahābhārate viṣṇusahasranāmaphalaṃ .. mṛtaḥ . antaṃ nāśaṃ gacchatīti ..

antataḥ, [s] vya, (anta + tas .) sambhāvanā . avayavaḥ . pañcamyarthaṃ . śāsanaṃ . iti viśvaḥ .. (śeṣādārabhya . prāntabhāgena . agrabhāgena .
     vaiśyo'dbhiḥ prāśitābhiścaśūdraḥ spṛṣṭābhirantataḥ iti manuḥ .)

antar, vya, (am + aran tuḍāgamaśca .) madhyaṃ . prāntaṃ . svīkāraḥ . iti viśvaḥ ..

antaraṃ, klī, (antaṃ rāti dadāti, anta + rā + kaḥ, upapadasamāsaḥ .) avakāśaḥ . avadhiḥ . paridhānaṃ . antardhānaṃ . bhedaḥ . tādarthyaṃ . avasaraḥ . madhyaṃ . antarātmā . chidraṃ . ātmīyaḥ . vinā . vahiḥ . ityamaraḥ .. sadṛśaḥ . iti taṭṭīkā medinī ca .. * .. avakāśe yathā . mṛṇālasūtrāntaramapyalabhyaṃ . iti kumārasambhave .. avadhau yathā . nirantarābhyantaravātavṛṣṭiṣu .. paridhāne yathā . antare śāṭakāḥ paridhānīyā ityarthaḥ .. antardhau yathā, parbatāntarito raviḥ .. bhede yathā --
     yadantaraṃ sarṣapaśailarājayoryadantaraṃ vāyasavainateyayoḥ . iti rāmāyaṇaṃ .. tādarthye yathā . tvāmantareṇa ṛṇaṃ gṛhītaṃ tvadarthamityatheḥ .. chidreyathā . praharedantare ripuṃ .. ātmīye yathā . ayamatyantaro mama .. vinārthe yathā . hare tvadālokanamantareṇa .. vahirarthe yathā . antare caṇḍālagṛhā vāhyā ityarthaḥ .. avasare yathā . atrāntara ca kulaṭā kulavartmapātetthādi .. madhyeyathā . āvayorantare jātāḥ parbatāḥ parito drumāḥ .. sadṛśe yathā hakārasya ghakāro'ntaratamaḥ . iti bharataḥ ..

antaraṅgaḥ, tri, (antaḥ sadṛśaṃ aṅgaṃ yasya saḥ .) ātmīyaḥ . svasamparkaḥ . yathā --
     caramagirikuraṅgī śṛṅgakaṇḍūyanena svapiti sukhamidānīmantaraṅgaḥ kuraṅgaḥ . iti kālidāsaḥ ..

antarā, vya, (antareti antara + in + ḍā, ṭibhāgalopaḥ .) varjanaṃ . vinā . yathā --
     (na drakṣyāmaḥ punarjātu dhārmikaṃ rāmamantarā . iti rāmāyaṇe .) madhyaṃ . nikaṭaṃ . iti medinī ..

antarāpatyā, strī, garbhiṇī . antare udaramadhye apatyaṃ yasyāḥ sā ..

antarāyaḥ, puṃ, (antaraṃ vyavadhānaṃ eti, anta + in + ac, ṣaṣṭhītatpuruṣaḥ .) vighnaḥ . ityamaraḥ ..
     (sa cet svayaṃ karmasu dharmacāriṇāṃ tvamantarāyo bhavasi cyuto vidhiḥ . iti raghuvaṃśe .)

antarālaṃ, klī, (antarā madhyaṃ lāti, antarā + lā + kaḥ .) madhyapradeśaḥ . abhyantaraṃ . ityamaraḥ .. (muhurantarālabhuvamastagiriḥ savituśca yoṣidamimīta dṛśā . iti māghaḥ . udeti bhānurgaganāntarāle . iti padyamālā .)

antarālakaṃ, klī, (antarāla + svārthe kan .) abhyantaraṃ . iti rājanirghaṇṭaḥ ..

antaritaṃ, tri, (antaraṃ itaṃ prāptaṃ dvitīyātat, athavā antaraṃ vyavadhānaṃ jātamasya, antara + tārakāditvāt itac .) antardhānaprāptaṃ . vyavahitaṃ . tatparyāyaḥ . prasṛtaṃ 2 . iti trikāṇḍaśeṣaḥ . vyavakalitāṅkaḥ . vāki iti bhāṣā . iti līlāvatī ..

antarikṣaṃ, klī, (antarmadhye ṛkṣāṇi nakṣatrāṇi yasya tat, pṛṣodarāditvāt ṛkārasya ikāraḥ . antarīkṣamiti pāṭhe ṛkārasya īkāraḥ .) antarīkṣaṃ . ākāśaṃ . iti chāndasaṃ . ityamaraṭīkāyāṃ puruṣottamajātarūpasubhūtirāyādayaḥ ..
     (antarikṣagatāṃścaiva munīn devāṃśca pīḍayet . iti manuḥ .)

antarīpaṃ, klī, puṃ, (antargatā āpo'tra, tat, samāsāntaḥ aḥ, dvantarupasargebhya iti apaīdādeśaḥ .) dvopaṃ . ityamaraḥ ..

antarīyaṃ, klī, (antarasya paridhānasya idaṃ antar + chaḥ tasya īyaḥ .) adhovastraṃ . paridhānavastraṃ . ityamaraḥ ..
     (nābhau dhṛtañca yadvastraṃ ācchādayati jānunī .
     antarīyaṃ praśastaṃ tat acchinnamubhayostayoḥ ..
ityevaṃ lakṣaṇaṃ)

antarīkṣaṃ, klī, (antarmadhye ṛkṣāṇi nakṣatrāṇi yasya tat, pṛṣodarāditvāt ṛkārasya īkāraḥ .) gaganaṃ . ityamaraḥ .. abhrakadhātuḥ . iti rājanirghaṇṭaḥ .

antarīkṣajala, klī, (antarīkṣasya ākāśasya jalaṃ ṣaṣṭhītat .) ākāśajalaṃ . divyodakaṃ . iti rājanirghaṇṭaḥ ..

antare, vya (antareti antara + iṇ + vic tasya lopaḥ .) madhyaṃ . abhyantaraṃ . ityamaraḥ ..

antareṇa, vya (antareti antara + iṇa + ṇaḥ tasya netvaṃ pṛṣodarāditvāt .) madhyaṃ . vinā . vyatirekaḥ . ityamaraḥ ..

antargaḍaḥ, tri, (antarmadhye gaḍuḥ grīvāpradeśajātagalamāṃsapiṇḍamiva nirarthakaḥ .) nirarthakaḥ . vṛthā . iti hemacandraḥ ..
     (kāvyāntargaḍubhūtā yā sā tu neha praśasyate . iti sāhityadarpaṇe .)

antargataṃ, tri, (antaḥ antakaraṇāt gataṃ, athavā antarmadhye gataṃ prāptam .) vismṛtaṃ . madhyaprāptaṃ . iti hemacandraḥ .. (antargataśave grāme . iti manuḥ .
     sāgarāntargatāḥ kecitkecit parbatamāśritāḥ . iti rāmāyaṇam . ābhyantaraḥ . hṛdayamadhyasthitaḥ . antaḥkaraṇasthaḥ . antargataprārthanamantikasthaṃ . iti śākuntale .
     ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca .
     netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ ..
iti manuḥ .)

antargṛhaṃ, klī, (gṛhasya madhye, avyayībhāvaḥ .) gṛhamadhyaṃ . iti nānārthekoṣṭhaśabdārthe amaraḥ .. gharera bhitara iti bhāṣā . (vārāṇasīsthe saptāvaraṇavati sthānaviśeṣe .
     anyasthāne kṛtaṃ pāpaṃ vārāṇasyāṃ vinaśyati .
     vārāṇasyāṃ kṛtaṃ pāpaṃ pañcakrośyāṃ vinaśyati ..
     pañcakrośyāṃ kṛtaṃ pāpaṃ antargṛhe vinaśyati .
iti kāśīmāhātmyam .)

antarjaṭharaṃ, klī, (jaṭharasya udarasya madhye avyayībhāvaḥ .) kukṣimadhyaṃ . koṣṭhaṃ . ityamaraḥ ..

antardadhanaṃ, klī, (antarmadhye dadhyate mattatā kriyate'nena, antar + dadh + karaṇe lyuṭ .) surāvījaṃ . iti śabdacandrikā ..

antardāhaḥ, puṃ, (antarmadhye dāhaḥ santāpaḥ .) koṣṭhasantāpaḥ . śarīrābhyantarajvālā . iti rājanirghaṇṭaḥ ..

antardhā, strī, (antardhānaṃ, antar + dhā + bhāve aṅ striyāṃ ṭāp .) antardhānaṃ . ityamaraḥ ..

antardhānaṃ, klī, (antardhānaṃ, antar + dhā + bhāve lyuṭ .) ācchādanaṃ . iti śabdaratnāvalī .. tatparyāyaḥ . antardhā 2 vyavadhā 3 antardhiḥ 4 apavāraṇaṃ 5 apidhānaṃ 6 tirodhānaṃ 7 pidhānaṃ 8 chadanaṃ 9 . ityamaraḥ ..
     (antardhānaṃ smṛtiḥ kāntirdṛṣṭiḥ śrotajñatā tathā iti yājñavalkyaḥ .)

antardhiḥ, puṃ, (antardhānam antar + dhā + bhāve ki .) antardhānaṃ . ityamaraḥ ..

antardvāraṃ, klī, (antargṛhamadhyasthaṃ dvāraṃ .) prakoṣṭhadvāraṃ . iti bharataḥ .. gṛhābhyantaradvāraṃ . gṛhābhyantaraprakoṣṭhādidvāraṃ jāladvāraṃ vā . iti svāmī .. tatparyāyaḥ . pracchannaṃ 2 . ityamaraḥ .. pakṣadvāraṃ khaḍkikādvāraṃ . yathā --
     pracchannamantardvārañca pakṣadvāraṃ taducyate . iti śavarasvāmī ..

antarbhūtaḥ, tri, (antarmadhye bhūtaḥ sthitaḥ, antar + bhū + kartari ktaḥ .) guṇībhūtaḥ . antaḥsthaḥ . antarasthaḥ . antargataḥ . yathā --
     sa eva bhagavān viṣṇurantarbhūtaḥ sanātanaḥ . iti padmapurāṇe māghamāhātmyaṃ ..

antarmanāḥ, [s] tri, (vāhyavyāpāraśūnyatayā antargamanaḥ ceto yasya saḥ .) durmanāḥ . vimanāḥ . vyākulacetāḥ . ityamaraḥ ..

antaryāmī, [n] puṃ, (antarmadhye yamayati svasvakāryeṣu indriyādīni niyojayati, antar + yam + ṇic + upapadasamāsaḥ .) antaḥkaraṇaniyāmakaḥ . tatparyāyaḥ . ātmā 2 jīvaḥ 3 puruṣaḥ 4 pudgalaḥ 5 īśvaraḥ 6 . iti trikāṇḍaśeṣaḥ .. viśuddhasatvapradhānājñānopahitacaitanyaṃ . iti vedāntasāraḥ .. manogatajñe tri ..
     (antarāviśya bhūtāni yobibhartyātmaketubhiḥ .
     antaryāmīśvaraḥ sākṣāt pātu no yadvaśe sphuṭam .


antarvaṃśikaḥ, puṃ, (vaṃśaḥ svāvalambanayaṣṭirvidyate'sya, vaṃśa + ṭhak tasya ikaḥ, antaḥ nṛpāntaḥpure vaṃśika yaṣṭidhārī niyuktaḥ puruṣaḥ .) antaḥpurādhikṛtaḥ antaḥpurādhyakṣaḥ . ityamaraḥ ..

antarvatnī, strī, (antargarbhamadhyasthamapatyaṃ vidyate'syāḥ, antar + matup, antarvatpativatornuk iti ṅīpnugāgamau .) garbhiṇī . ityamaraḥ ..
     (tasyāmevāsya yāminyāmantarvatnī prajāvatī .
     sutāvasūta sampannau koṣādaṇḍāviva kṣitiḥ ..
iti raghuvaṃśe .)

antarvamiḥ, puṃḥ (antaḥ kukṣimadhyāt vamayati udgārayati antar + vam + ṇic + ik kṛṣyādibhya iti bāhulyāt ik .) apākaḥ . ajīrṇaḥ . iti trikāṇḍaśeṣaḥ ..

antarvāṇiḥ, tri, (antaḥ antaḥkaraṇe vāṇī śāstravihitā vāk yasya saḥ, hrasvaḥ .) śāstravit . śāstrajñaḥ . ityamaraḥ ..

antarvigāhanaṃ, klī, (antarmadhye vigāhanaṃ praveśa, antar + vi + gāh + lyuṭ .) praveśanaṃ . iti hemacandraḥ ..

antarvedī, strī, (antaḥ pṛthvīmadhyasthatayā vedīva . antarvedi iti pāṭhe antarmadhye vediryatra deśe saḥ .) brahmāvartadeśaḥ . gaṅgāyamunayormadhyadeśaḥ . āprayāgaharidvāraparyantadeśaḥ . doyāva iti paścimadeśe khyātā . tatparyāyaḥ . śaśasthalī 2 . iti trikāṇḍaśeṣaḥ ..

antarhāsaḥ, puṃ, (antaravyaktohāsaḥ hāsyaṃ .) avyaktahāsaḥ . gūḍhahāsyaṃ . tatparyāyaḥ . udvardhanaṃ 2 . iti trikāṇḍaśeṣaḥ .. tadvati tri .. (tato'ntarhāsavikāsamukhaḥ sa taducitamācacāra . iti pañcatantraṃ .
     sāntarhāsaṃ kathitamasakṛt pṛcchataśca tvayā me . iti meghadūtam .)

[Page 1,055a]
antarhitaṃ, tri, (antar + dhā + ktaḥ .) lukkāyitaṃ . guptaṃ . tatparyāyaḥ . saṃvītaṃ 2 ruddhaṃ 3 āvṛtaṃ 4 saṃvṛtaṃ 5 pihitaṃ 6 channaṃ 7 sthagitaṃ 8 apavāritaṃ 9 tirodhānaṃ 10 . iti hemacandraḥ .. (antarhite śaśini saiva kumudvatīme dṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā . iti śākuntale .)

antavāsī, [n] puṃ, (ante'dhyetumadhyāpakasamīpe vasati, anta + vas + ṇini upapadasamāsaḥ .) antevāsī . śiṣyaḥ . ityamaraṭīkāyāṃ bharataḥ ..

antaśayyā, strī, (antāya nāśāya śayyā śayanaṃ śī + bhāve kyap . striyāṃ ṭāp) bhūmiśayyā . mṛtyuḥ . śmaśānaṃ . iti medinī ..
     (antaśayyā mṛtau bhūmiśayyāyāṃ pitṛkānane . iti medinī .)

antāvaśāyī, [n] puṃ, (ante nīcajātitayā grāmasīmāyāmavaśete tiṣṭhati, anta + ava + śī + ṇini upapadasamāsaḥ .) caṇḍālaḥ . muniviśeṣaḥ . iti hemacandraḥ .. nāpitaḥ . ityamaraḥ ..

antiḥ, strī, (antyate jyeṣṭhabhaginītvena sambadhyate'sau, anta + karotyarthe ṇic + ik . antiketipāṭhe svārthe kan striyāṃ ṭāp .) nāṭyoktau jyeṣṭhā bhaginī . iti śabdaratnāvalī .. (antikā bhaginī jyeṣṭhetyamaraḥ .) samīpe vya . yathā . mugdhaprabhītavadupeyaturantimātroḥ . iti śrībhāgavataṃ ..

antikaṃ, tri, (antaḥ sāmīpyena vidyate'sya, anta + ṭhan tasya ikaḥ .) nikaṭaṃ . ityamaraḥ .. sāmīpye klī . iti dharaṇī .. (antargataprārthanamantikasthaṃ . svanasi mṛdukarṇāntikacaraḥ . iti śākuntale . nanu māṃ prāpaya patyurantikam . iti kumārasambhave .)

antikatamaḥ, tri, (atiśayena antikaḥ, antika + tama .) atinikaṭaḥ . tatparyāyaḥ . nediṣṭhaḥ 2 . ityamaraḥ .. nedīyān 3 antitamaḥ 4 . iti jaṭādharaḥ ..

antikā, strī, (antaḥ nāṭyāya abhinetṛsāmīpyamasyāḥ asti, anta + ṭhan tasya ikaḥ striyāṃ ṭāp .) nāṭyoktau jyeṣṭhā bhaginī . ityamaraḥ .. tatparyāyaḥ . attikā 2 artikā 3 . iti taṭṭīkā . cullī . śātalānāmauṣadhaṃ . iti medinī .. cāmārakaṣā iti khyātā .
     (antikaṃ nikaṭe vācyaliṅgaṃ strī śātalauṣadhau .
     culyāṃ jyeṣṭhabhaginyāñca nāṭyoktyā kathyate'ntikā ..
iti medinī .)

antikāśrayaḥ, puṃ, (antikasya āśrayaḥ avalambanaṃ, ṣaṣṭhītatpuruṣaḥ .) nikaṭāśrayaḥ . samīpasthāvalamvanaṃ . tatparyāyaḥ . upaghnaḥ 2 . ityamaraḥ ..

antimaḥ, tri, (anta + ḍimac .) ante bhavaḥ . caramaḥ . antyaḥ . iti jaṭādharaḥ ..
     (ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ .
     sakṛt duḥkhakarāvādyāvantimastu pade pade ..
iti hitopadeśaḥ .) atinikaṭaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

[Page 1,055b]
antevāsī, [n] puṃ, (ante vidyāmadhyetumadhyāpakasamīpe vasati . caṇḍālapakṣe tu nīcajātitayā grāmaprānte vasati śayavāsetyalak, anta + vas + ṇini .) śiṣyaḥ .
     (kṛśāśvāntevāsī kuśikapatirājñāpayati vaḥ . iti mahāvīracarite .
     tāta ! prācetasāntevāsī lavo'bhivādayate . iti uttaracarite .) caṇḍālaḥ . ityamaraḥ .. prāntasthāyini tri .. iti viśvaḥ ..

antyaṃ, klī, (ante bhavaṃ, anta + yat .) daśasāgarasaṃkhyā . sahasralakṣakoṭiḥ . iti līlāvatī .. dvādaśalagnaṃ . iti jyotiṣaṃ ..

antyaḥ, tri, (ante bhavaḥ, anta + yat .) ante bhavaḥ . śeṣotpannaḥ . adhamaḥ . jaghanyaḥ . iti medinī .. (antimaḥ . caramaḥ . śeṣaḥ .
     asahyapīḍaṃ bhagavan ṛṇamantyamavehi me . iti raghuvaṃśe .)

antyaḥ, puṃ, (ante bhavaḥ anta + yat .) mustā . iti medinī .. mutā ghāsa iti bhāṣā . mlecchaḥ . iti prāyaścittatattvaṃ ..

antyajaḥ, puṃ, (antyo bhūtvā jāyate, antya + jan + ḍaḥ .) śūdraḥ . iti halāyudhaḥ .. rajakādisaptajātayaḥ . yathā --
     rajakaścarmakāraśca naṭo varuḍa eva ca .
     kaivartamedabhillāśca saptaite antyajāḥ smṛtāḥ ..
iti yamavacanaṃ .. jaghanyaje tri ..

antyajanmā, [n] puṃ, (antyaṃ brāhmaṇakṣattriyaviśāṃ janmānantaraṃ janma yasya saḥ .) caturthavarṇaḥ . śūdraḥ . iti ratnāvalī ..
     (pratigrahastu kriyate śūdrādapyantyajanmanaḥ . iti manuḥ .)

antyajātiḥ, puṃ, (antyā jātirjanma yasya saḥ .) cāṇḍālādiḥ . yathāpastambaḥ .
     antajātiravijñāto nivasedyasya veśmani .
     sa vai jñātvā tu kālena kuryāttatra viśodhanaṃ ..
     cāndrāyaṇaṃ parāko vā dvijātīnāṃ viśodhanaṃ .
     prājāpatyantu śūdrāṇāṃ tathā saṃsargadūṣaṇe ..
     yaistatra bhuktaṃ pakvānnaṃ kṛcchraṃ teṣāṃ vinirdiśet .
     teṣāmapi ca yairbhuktaṃ teṣāmardhaṃ vidhīyate ..
iti prāyaścittatattvaṃ ..

antyabhaṃ, klī (antyaṃ śeṣasthitaṃ bhaṃ nakṣatraṃ karmadhārayaḥ .) revatīnakṣatraṃ . mīnarāśiḥ . iti jyotiṣaṃ ..

antyavarṇaḥ, puṃ, (antyaḥ varṇaḥ jātiḥ karmadhārayaḥ .) śūdraḥ . iti hemacandraḥ ..

antyāvasāyī, [n] puṃ, (antyaḥ san avasyati, antya + ava + so + ṇini upapadasamāsaḥ .) cāṇḍālādisaptajātayaḥ . yathā --
     cāṇḍālaḥ śvapacaḥ kṣattā sūto vaidehakastathā .
     māgadhāyogavau caiva saptaite'ntyāvasāyinaḥ ..
iti aṅgirāḥ .. (niṣādastriyāṃ caṇḍālajāto muddāpharāsa iti khyātaḥ saṃkīrṇajātiviśeṣaḥ .
     niṣādastrī tu caṇḍālāt putramantyāvasāyinaṃ .
     śmaśānagocaraṃ sūte vāhyānāmapi garhitam ..
iti manuḥ .)

antyeṣṭiḥ, strī, (antyā ante bhavā iṣṭiḥ, karmadhārayaḥ .) caramasaṃskāraḥ . sa tu śavadāhādirūpaḥ . yathā --
     sapiṇḍādibhidāśaucasaṃkṣepo'ntyeṣṭipaddhatiḥ . iti śuddhitattvapratijñāyāṃ smārtabhaṭṭācāryaḥ .. tatprayogo dāhaśabde draṣṭavyaḥ .. tadanantaraṃ pūrakapiṇḍapramāṇaṃ piṇḍaśabde draṣṭavyaṃ .. tasya prayogo'tra likhyate . tataḥ piṇḍadānaṃ tatra kramaḥ . taṇḍulaprasṛtidvayaṃ dviḥ prakṣālya aiśānyāṃ diśi sukhinnaṃ pacet . tataḥ pavitrapāṇiḥ prācīnāvītī pātitavāmajānurdakṣiṇāmukho hastapramāṇāṃ caturaṅgulocchrāyāṃ dakṣiṇaplavāṃ piṇḍikāṃ kṛtvā tadupari rekhāṃ kṛtvā darbhānāstīrya tilān prakṣipya . oṃ amukagotrapretāmukadevaśarmannavanenikṣva ityāstīrṇakuśopari satilajalenāvanejayet . tatastilamadhughṛtādimiśraṃ taptapiṇḍaṃ gṛhītvā adyāmukagotrasya pretasyāmukadevaśarmaṇaḥ etat prathamapiṇḍaṃ pūrakaṃ ityavane janasthāne dadyāt . tataḥ piṇḍapātrakṣālanajalena punaravanejayet . oṃ amukagotrapretāmukadevaśarmannetatte ūrṇātantumayaṃ vāsaḥ . tataḥ āmamṛṇmayapātre jalāñjaliṃ piṇḍasamīpe sthāpayet . gandhaṃ mālyañca yathāśakti dadyāt . vāṣpaparyantaṃ piṇḍaṃ paśyaṃstiṣṭhet . tataḥ piṇḍādikaṃ jale kṣipet . kāle'pyakṛtacūḍopanayanānāṃ anūḍhakanyānāñca kuśāstaraṇaṃ vineti śeṣaḥ . evaṃ kṛtacūḍānāmupanayanakālāt prāk darbhopari piṇḍadānaṃ . upanayanakāle āgate tvakṛtopanayanānāṃ darmopari piṇḍadānaṃ . evaṃ aṣṭavarṣavivāhakāle āgate ūḍhastrīṇāṃ darbhopari piṇḍadānaṃ . rātrāvācamya dakṣiṇāmukhaḥ prācīnāvītī pātitavāmajānuḥ trikāṣṭhikopari mṛṇmayapātre udakaṃ tathā pātrāntare kṣīraṃ nidhāya pretātra snāhi piba cedaṃ kṣīramiti brūyāt . tadekarātramāvaśyakaṃ daśarātraṃ phalabhūyastvārthamiti . dvitīyapiṇḍādiṣu dvitīyaṃ piṇḍaṃ pūrakaṃ ityādiviśeṣaḥ . dvitīyapiṇḍe mṛṇmayapātradvaye jalāñjalidvayaṃ . tṛtīyādipiṇḍe pātrādivṛddhiḥ . yena pañcapañcāśat pātrāṇyañjalayaśca tāvanti . tryahāśaucaprathamadine piṇḍānāṃ trayaṃ . dvitīyadine catuṣṭayaṃ . tṛtīye trayaṃ . prathamamekaṃ dvitīye catuṣṭayaṃ . tṛtīye pañcamaṃ vā kalpaḥ . caturahāśauce prathamacaturthayordvau dvau . dvitīyatṛtīyayostrayastrayaḥ . pañcāhāśauce tu prathamapañcamadinayorekaikaśaḥ piṇḍaḥ . dvitīyacaturthayordvau dvau . tṛtīye catvāraḥ . ṣaḍahāśauce dvitīyacaturthadinayostrayastrayaḥ . śeṣeṣvekaikaḥ . saptāhāśauce tṛtīyacaturthapañcamadineṣu dvau dvau . śeṣeṣvekaikaḥ . aṣṭāhāśauce caturthapañcamadinayordvau dvau . śeṣeṣvekaikaḥ . navāhāśauce tu pañcamadine dvau . śeṣeṣvekaikaḥ . pakṣiṇīdvyahāśaucayosta ādyadvitīyadinayoḥ pañca pañca piṇḍāḥ . dvādaśāhādyaśauce navadineṣu navapiṇḍāḥ . śeṣadine daśamaḥ . sadyaḥ śaucaikāhayorekāha eva daśapiṇḍāḥ . aśaucāntamadhye piṇḍo deyaḥ rātrāvapi .. * ..
     gaṅgāmbhasyasthiprakṣepaprayogastu . tataḥ snātvācamya udaṅmukhaḥ kuśatrayajalānyādāya oṃ tatsadityuccārya adyāmuketyādi amukasya etadasthisamasaṃkhyakavarṣasahasrāvacchinnasvargādhikaraṇakamahīyamānatvakāmo'mukasyaitānyasthikhaṇḍāni gaṅgāyāṃ prakṣipāmīti saṅkalpyāpasavyaṃ kṛtvāsthīni pañcagavyena siktvā hiraṇyamadhyājyatilaiḥ saṃyojya mṛttikāpuṭe sthāpayitvā dakṣiṇahastena tatpuṭakamādāya dakṣiṇāṃ diśaṃ paśyan oṃ namo'stu dharmarājāyeti vadan jalaṃ praviśya sa me prīto bhavatvityuktvāsthi prakṣipet . tato majjanaṃ kṛtvotthāya sūryaṃ dṛṣṭvā dakṣiṇāmutsṛjet . iti śuddhitattvaṃ .. * .. kiñca śātātapaḥ .
     jalamekāhamākāśe sthāpyaṃ kṣīrañca mṛṇmaye . pāraskaraḥ . mṛṇmaye tāṃ rātriṃ kṣīrodake vihāyasi nidadhyuḥ . pretātra snāhītyudakaṃ piba cedaṃ kṣīraṃ . idaṃ rātrāviti gauḍāḥ . gāruḍe tu .
     apakve mṛṇmaye pātre dugdhaṃ dadyāt dinatrayam . ityuktaṃ . hemādrau pādme tu daśāhamuktaṃ .
     tasmānnidheyamākāśe daśarātraṃ payo jalaṃ .
     sarvatāpopaśāntyarthamadhvaśramavināśanaṃ ..
devajānīye kārikāyāṃ .
     tatra pretopakṛtaye daśarātramakhaṇḍitaṃ .
     kuryāt pradīpaṃ tailena vāripātrañca mārtikaṃ ..
     bhojyāt bhojanakāle tu bhaktamuṣṭiñca nirvapet .
     nābhagotreṇa sambudhya dharitryāṃ pitṛyajñavat ..
iti nirṇayasindhau 5 paricchedaḥ ..

antraṃ, klī, (antyate kāyaḥ sambadhyate'nena ati bandhane karaṇe ṣṭran .) purītat . ityamaraḥ .. āṃtḍī (āṃt iti bhāṣā . āṃt iti khyātaḥ dehabandhako nāḍībhedaḥ . uktāḥ sārdhāstrayo vyāmāḥ puṃsāmantrāṇi sūribhiḥ . ardhavyāmena hīnāni strīṇāmantrāṇi nirdiśet .. iti vaidyakam .)

antravṛddhiḥ, strī, puṃ, (antrajanyā vṛddhiḥ, śākapārthivāditvāt samāsaḥ madhyapadalopaśca .) rogaviśeṣaḥ . tannidānādi yathā --
     vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ .
     dhāraṇe raṇabhārādhvaviṣamāṅgapravartanaiḥ ..
     kṣobhaṇaiḥ kṣobhitānyaiśca kṣudrāntāvayavaṃ yadā .
     pavano dviguṇīkṛtya svaniveśādadho nayet ..
     kuryādvaṃkṣaṇasandhistho granthyābhaṃ śvayathuṃ tadā .
dhāraṇaṃ upasthitasya vegasya . īraṇaṃ anupasthitasya vegasya preraṇaṃ .
     viṣamāṅgapravartanaṃ vakratvenāṅgamoṭanaṃ . anyāni kṣobhaṇāni ca balavadvigrahakaṭhoradhanurākarṣaṇādīni . taiḥ kṣobhitaḥ saṃdūṣya sañcālitaḥ pavanaḥ yadā kṣudrāntrāvayavaṃ dviguṇīkṛtya svaniveśādadho nayet . tadā vaṃkṣaṇasandhisthaḥ san vaṃkṣaṇasandhau granthirūpaṃ śvayathuṃ kuryāt ityarthaḥ .. * .. upekṣitāyā antravṛddheravasthāmāha . upekṣamāṇasya marudvivṛddhimādhmānaruk stambhavatīñca kuryāt . sa pīḍito'ntaḥ svanavān prayāti pradhmāpayanneti punaśca muktaḥ .. upekṣamāṇasya vṛddhimityarthaḥ . marudvṛddhiṃ muṣkavṛddhiṃ . ādhmānaruk stambhavatīṃ kuryāt . tatrādhmānamudare ruk vṛddhayormuṣkayoḥ stambho gātre tadyuktāṃ kuryāt ityarthaḥ . bhojo'pyāha .
     antraṃ dviguṇamādāya vāto nayati vaṃkṣaṇaṃ .
     vaṃkṣaṇāttadrujā yuktaṃ phalakoṣyāṃ prapadyate ..
sa muṣkavṛddhiḥ . antaḥ udare pradhmāpayan āgamanamārgamucchūnaṃ kurvan eti prayāti .. * .. asādhyamāha .
     yaścāntrāvayavaśliṣṭānmuṣkayorvātasañcayāt .
     syādantravṛddhiḥ so'sādhyo vātavṛddhisamākṛtiḥ ..
sa kīdṛk syādityākāṅkṣāyāmāha . vātavṛddhisamākṛtiḥ .. * .. sāmīpyādatraiva bradhnamāha .
     atyabhiṣyandigurvannaśuṣkapūtyāmiṣāśanāt .
     karoti granthivacchothaṃ doṣo vaṃkṣaṇasandhiṣu ..
     jvaraśūlāṅgasādāḍhyaṃ taṃ bradhnamiti nirdiśet .. * ..
atha vṛddheścikitsā .
     vṛddhāvatyāsanaṃ mārgamupavāsaṃ gurūṇi ca .
     vegāghātaṃ pṛṣṭhayānaṃ vyāyāmaṃ maithunaṃ tyajet ..
     vātavṛddhau pibet snigdhaṃ yathāprāptaṃ virecanaṃ .
     sakṣīraṃ vā pibet tailaṃ māsameraṇḍasambhavaṃ ..
     guggulveraṇḍajaṃ tailaṃ gomūtreṇa pibennaraḥ .
     vātavṛddhiṃ jayatyāśu cirakālānubandhinīṃ ..
     pittagranthikrameṇainaṃ pittavṛddhimupācaret .
     jalaukābhirharedraktaṃ vṛddhau pittasamudbhave ..
     candanaṃ madhukaṃ padmamuśīraṃ nīlamutpalaṃ ..
     kṣīrapiṣṭapralepena dāhaśotharujāpahaṃ ..
     trikaṭuḥ triphalākvāthaṃ sakṣāraṃ lavaṇaṃ pibet .
     virecanamidaṃ śreṣṭhaṃ kaphavṛddhivināśanaṃ ..
     lepanaṃ kaṭutīkṣṇoṣṇaṃ svedanaṃ rūkṣameva ca .
     pariṣekopanāhau ca sarvamuṣṇamiheṣyate ..
     muhurmuhurjalaukābhiḥ śoṇitaṃ raktaje haret .
     pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutaṃ ..
     śītamālepanaṃ sarvaṃ sarvaṃ pittaharaṃ tathā .
     pittavṛddhikramaṃ kuryādāme pakve ca raktaje ..
     svedomedaḥ samutthe tu lepayet surasādinā .
     śiro virecanadravyaiḥ sukhoṣṇairmūtrasaṃyutaiḥ ..
     saṃsedya mūtraprabhavaṃ vastrapaṭṭena veṣṭayet .
     sīvanyāḥ pārśvato'dhastāt vidhyadvrīhimukhena vai ..
     muṣkaśothamagacchantyāmantravṛddhau vicakṣaṇaḥ .
vrīhimukhena śastraviśeṣeṇa . agacchantyāṃ asravatyāṃ ..
     tailameraṇḍajaṃ pītvā balāsiddhaṃ payonvita .
     ādhmānaśūlopacitāmantravṛddhiṃ jayennaraḥ ..
     rāsnāyaṣṭyamṛtairaṇḍavalāragvadhagokṣuraiḥ .
     paṭolena vṛṣeṇāpi vidhinā vihitaṃ mṛtaṃ ..
     ruvutailena saṃyuktamantravṛddhiṃ vyapohati .
rāsnādikvāthaḥ .. * ..
     gandharvahastatailena vṛṣeṇāpi yutaṃ pibet .
     viśālāmūlajaṃ cūṇaṃ vṛddhiṃ hanyānna saṃśayaḥ ..
viśālā indravāruṇī .. * ..
     vacāsarṣapakalkena pralepaḥ śothanāśanaḥ .
     śigrutvaksarṣapaiḥ piṣṭaiḥ śothaśleṣmānilāpahaḥ ..
     śuddhasūtaṃ dvidhāgandhaṃ mṛtānyetāni yojayet .
     lohaṃ raṅgaṃ tathā tāmraṃ kāṃsyañcātha viśodhitaṃ .
     tālakaṃ tutthakaṃ vāpi tathā śaṅkhaṃ varāṭakaṃ ..
     trikaṭu triphalā cavyaṃ viḍaṅgaṃ vṛddhadārakaṃ ..
     karcūraṃ māgadhīmūlaṃ pāṭhāṃ sahavuṣāṃ vacāṃ .
     elāvījaṃ devakāṣṭhaṃ tathā lavaṇapañcakaṃ ..
     elādisamabhāgāni cūrṇayedatha kārayet .
     kaṣāyeṇa harītakyā vaṭikāṃ ṭaṅkasammitāṃ ..
     ekāṃ tāṃ vaṭikāṃ yastu nigiledvāriṇā saha .
     aṇḍavṛddhirasādhyo'pi tasya naśyati satvaraṃ ..
vṛddhivādhikāvaṭī .. * .. atha bradhnasya cikitsā .
     bhṛṣṭaścairaṇḍatailena samyak kalko'bhayābhavaḥ .
     kṛṣṇāsaindhavasaṃyukto bradhnarogaharaḥ paraḥ ..
     ajājīhavuṣākuṣṭhaṃ gomedavadarānvitaṃ .
     kāñjikena tu saṃpiṣṭaṃ tallepo bradhnajit paraḥ ..
gomedaṃ patraṃ . tathā ca nirghaṇṭau dhanvantariḥ .
     patraṃ halāhvayaṃ rāmaṃ gomedaṃ vasanāhvayaṃ . itivṛddhibradhnadhikāraḥ . iti bhāvaprakāśaḥ ..

andikā, strī, (andati nāṭyāya jyeṣṭhabhaginītvaṃ sambadhnāti, adi + ṇvul striyāṃ ṭāp . nāṭyoktau jyeṣṭhabhaginī ityamaraṭīkāyāṃ .) antikā . cullī . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. culā iti bhāṣā .

anduḥ, strī, (andyate badhyate'nena, adi + karaṇe uṇbāhulyāt .) hastinigaḍaḥ . āṃduyā iti bhāṣā . strīpādabhūṣaṇaṃ . iti hemacandro bhūriprayogaśca .. mala pañcama ityādi bhāṣā .

andukaḥ, puṃ, (andyate badhyate'nena, adi + karaṇe uṇ, tataḥ svārthe kan .) hastipādabandhanaśṛṅkhalaḥ . tatparyāyaḥ . nigaḍaḥ 2 . ityamaraḥ .. pādālaṅkāraviśeṣaḥ . tatparyāyaḥ . pādakaṭakaḥ 2 . iti trikāṇḍaśeṣaḥ ..

andūḥ, strī, (andyate vadhyate'nena, adi + uṇ tataḥ ūṅuta iti striyāṃ ūṅ .) hastipādavandhanalauhanigaḍaḥ . ānduyā iti bhāṣā . strīpādabhūṣañaṃ . bhala gujarī ityādi bhāṣā . iti medinī .. (nigaḍaḥ . śṛṅkhalā . vandhanarajjuḥ . andaḥ striyāṃ syānnigaḍe prabhede bhūṣaṇasya ca . iti medinī .)

andūkaḥ, puṃ, (andū + svārthe kan, pṛṣodarāditvāt pakṣe kehaṇa iti hrasvābhāvaḥ . svārthikapratyayāḥ prakṛtito liṅgavacanānyatikrāmanti iti puṃstva manyathā andūkā iti syāt .) andūḥ . ityamaraṭīkāyāṃ svāmī .. andhat ka dṛkkṣaye . iti kavikalpadrumaḥ .. (pāṇinimate tu andhadṛṣṭi vighāte curādi seṭ .) dṛkkṣayo dṛṣṭirahitībhāvaḥ . tenākarmako'yaṃ . sattājīvanadarpabhītiśayanakrīḍānivāsakṣayāvyaktadhvānanabhogatisthitijarālajjāpramādodaye . mohe khoṭanavegayuddhadahanakhyātikṣaronmādake śuddhisvedapalāyanabhramaṇake śāntau plutau majjane .. dṛptau jāgaraśoṣavakragamanotsāhe mṛtau saṃśaye mlānau mandagatau ca nṛtyapatane ceṣṭākrudhau rodane . vṛddhau hāvakṛtau ca siddhiviratau harṣopaveśe bale kampodbeganimeṣabhaṅgayatanādye dhātavo'karmakāḥ .. daurbalyādiṣu cārtheṣu vartamānāstu dhātavaḥ . vācakā bhāvamātrasya yatastasmādakarmakāḥ .. kauṭilyādiṣu cārtheṣu proktā ye te tu dhātavaḥ . tadvadbhāve'karmakāḥ syustadvatkṛtyāṃ sakarmakāḥ .. iti . andhayati andhāpayati vṛddhaḥ . iti durgādāsaḥ ..

andhaṃ, klī, (andha + ac .) andhakāraḥ .
     (sīdannandhe tamasi vidhuro majjatīvāntarātmā . iti uttaracarite .) jalaṃ . iti medinī .

andhaḥ, tri, (andha + ac .) cakṣurdvayahīnaḥ . āndhā āṃdhlā iti hindī bhāṣā . tatparyāyaḥ . adṛk 2 . ityamaraḥ . (vṛddho'ndhaḥ patireṣa mañcakagataḥ . iti sāhityadarpaṇe .
     andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha .
     yo bhāṣate'rthavaikalyamapratyakṣaṃ sabhāṅgataḥ .
iti manuḥ .)

andhaḥ, [s] klī, (andha + asun .) annaṃ . ityamaraḥ ..

andhakaḥ, puṃ, (andha + ṇvul .) deśabhedaḥ . iti śabdaratnāvalī .. nṛpabhedaḥ .
     (sudaṃṣṭraṃ ca sucāruṃ ca kṛṣṇamityandhakāstrayaḥ . iti harivaṃśe .) asurabhedaḥ . iti mahābhārataṃ ..
     (sa vrajatyandhavadyasmādanandho'pi hi bhārata .
     tamandhako'yaṃ nāmneti procustatra nivāsinaḥ .
iti harivaṃśe .) muniviśeṣaḥ . iti yājñavalkyaḥ .. (dṛṣṭihīnaḥ . cakṣurdvayahīnaḥ .
     andhakaḥ kubjakaścaiva rājakanyā ca tristanī .
     trayo'pyanyāyataḥ siddhāḥ sammukhe karmaṇi sthite ..
iti pañcatantre .)

andhakaripuḥ, puṃ, (andhakasya asurasya ripuḥ nāśakatayā śatruḥ, ṣaṣṭhītatpuruṣaḥ .) śivaḥ . ityamaraḥ .. śleṣakāvyādau andhakāranāśakatvāt sūryāgnicandreṣu ca vartate ..

andhakāraḥ, puṃ, klī, (andhamandhakavat karoti, andha + kṛ + aṇ .) tejaḥsāmānyābhāvaḥ . āṃdhāra iti bhāṣā . tatparyāyaḥ . dhvāntaṃ 2 tamisraṃ 3 timiraṃ 4 tamaḥ 5 . ityamaraḥ .. (athāndhakāraṃ girigahvarāṇāṃ . iti raghuvaṃśe .) bhūcchāyaṃ 6 . iti rājanirghaṇṭaḥ .. mahāndhakāre andhatamasaṃ . 7 sarvavyāpakāndhakāre santamasaṃ . 8 alpāndhakāre avatamasaṃ 9 . ityamaraḥ .. asya guṇāḥ . bhayadṛṣṭitejo'varodhakāritvaṃ . tiktatvaṃ . sarvavyādhikaratvañca . iti rājavallabhaḥ ..

[Page 1,057b]
andhakāsuhṛd, puṃ, (andhakasya asurasya asuhṛt, nāśakatayā śatruḥ, ṣaṣṭhītatpuruṣaḥ .) śivaḥ . iti hemacandraḥ ..

andhakūpaḥ, puṃ, (andhamandhakāraṃ karoti, andha + karotyarthe ṇic + pacādyac, tādṛśaḥ kūpaḥ .) sāndhakārakūpaḥ . iti trikāṇḍaśeṣaḥ .. āṃdhuyā pātkuyā iti bhāṣā .
     (majjatyātmā bhaktihīno mahāmohamaye bhave .
     andhakūpe nirālambaśchinnarajjuryathā ghaṭaḥ ..
iti sadbhāve .)

andhatamasaṃ, klī, (andhayati, andha + ac, andhaṃ tamaḥ karmadhārayaḥ, samāsānta ac .) niviḍāndhakāraṃ . ityamaraḥ ..
     (pradhvaṃsitāndhatamasastatrodāharaṇaṃ raviḥ . iti śiśupālabadhe .)

andhatāmasaṃ, klī, (tama eva tāmasaṃ prajñāditvāt svārthe aṇ .) niviḍāndhakāraṃ . mahāndhakāraṃ . ityamaraṭīkāyāṃ svāmī ..

andhatāmisraṃ, klīṃ, (tamisraiva tāmisraṃ, svārthe aṇ, andhaṃ niviḍaṃ tāmisraṃ karmadhārayaḥ .) niviḍāndhakāramayanarakaviśeṣaḥ . pañcaprakārājñānāntargatājñānaviśeṣaḥ . dehanāśe ahameva mṛto'smīti buddhiḥ . iti bhāratabhāgavate -- (ekaviṃśatividhanarakāntargatadvitīyanarakaviśeṣaḥ sa ca niviḍāndhakāramayaḥ . tasyāṃ dharmapatnyāmandhatāmisramabhyadhyāyat . iti mahāvīracarite .)

andhamūṣikā, strī, (andha dṛṣṭivighāte, andha + bhāve ghañ, andhaṃ dṛṣṭivighātaṃ muṣṇāti tatsevanena nāśayati, muṣ + ṇvul pṛṣodarāditvāt dīrghaḥ striyāṃ ṭāp .) devatāḍavṛkṣaḥ . iti śabdacandrikā ..

andhāhiḥ, puṃ, strī, (andhaḥ ahiḥ sarpaiva .) matsyabhedaḥ . iti trikāṇḍaśeṣaḥ .. kuṃciyā iti khyātaḥ .

andhikā, strī, (andha + ṇvul striyāṃ ṭāp .) dyūtaviśeṣaḥ . rātriḥ . iti medinī .. sarṣapī . iti hemacandraḥ .. strīviśeṣaḥ . cakṣūrogaviśeṣaḥ . iti śabdaratnāvalī ..

andhuḥ, puṃ, (andha + uṇ .) kūpaḥ . ityamaraḥ ..

andhulaḥ, puṃ, (andha + ulac .) śirīṣavṛkṣaḥ iti śabdacandrikā ..

andhraḥ, puṃ, (andhayati gītena mṛgān andhavat karoti, andha + kartari raḥ .) vyādhaḥ . mṛgayājīvī . iti kaścit saṃgrahakāraḥ . (vaidihikāt kārāvarastriyāṃ jāto jātiviśeṣaḥ, sa tu satataṃ grāmavahirvāsī mṛgayājīvī ca .
     kārāvaraniṣādāt tu carmakāraḥ prasūyate .
     vaidihikādandhramedau vahirgrāmapratiśrayau ..
iti manuḥ .)

annaṃ, klī, (ad + karmaṇi ktaḥ .) svinnataṇḍulaṃ . yathā --
     śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate .
     āmaṃ vituṣamityuktaṃ svinnamannamudāhṛtaṃ ..
iti śrāddhatattvadhṛtavaśiṣṭhavacanaṃ .. tatparyāyaḥ . bhaktaṃ 2 andhaḥ 3 bhismā 4 odanaṃ 5 dīdiviḥ 6 . ityamaraḥ .. bhissā 7 . iti taṭṭīkā .. krūraṃ 8 . iti rājanirghaṇṭaḥ .. aṭṭaṃ 9 kasipuḥ 10 jīvātuḥ 11 . iti jaṭādharaḥ .. kūraṃ 12 āpūpikaṃ 13 jīvantiḥ 14 prasādanaṃ 15 . iti śabdaratnāvalī .. * .. asya guṇāḥ . buddhiśukraprītipuṣṭidhātvindriyabalakāritvaṃ . gurutvaṃ . kṣudhākṣayarogaśramakārśyanāśitvañca .. * .. navānnaguṇāḥ . śleṣmakāritvaṃ . svādutvaṃ . susnigdhatvaṃ . vṛṃhaṇatvaṃ . gurutvañca .. * .. purāṇānnaguṇāḥ . virasatvaṃ . rūkṣatvaṃ . pathyatvaṃ . agnikāritvañca .. * .. uṣṇānnaguṇāḥ . praśaṃsanīyatvaṃ . hṛdyatvaṃ . agnikāritvaṃ . vāyuśleṣmanāśitvaṃ . raktapittaprakopakāritvañca .. * .. atyuṣṇānnaguṇaḥ . balanāśitvaṃ .. * .. śītaśuṣkānnayorguṇaḥ . durjaratvaṃ .. * .. atiklinnānnaguṇaḥ . glānikāritvaṃ .. * .. taṇḍulānvitānnaguṇaḥ . durjaratvaṃ .. * .. jaladhautasadyo'nnaguṇāḥ . śīghrapākitvaṃ . himatvaṃ . laghutvañca .. * .. rātristhitajalayuktānnaguṇau . tridoṣakopakāritvaṃ . rūkṣatvañca .. * .. bhṛṣṭataṇḍulānnaguṇau . laghutvaṃ . agnipradīpanatvañca . iti rājavallabhaḥ .. * .. dhānyaṃ . iti rājanirghaṇṭaḥ .. viṣṇuḥ . iti tasya sahasranāmabhadhye paṭhitaṃ .. adanīyadravyamātraṃ .. annasādhanaṃ yathā --
     sudhautāṃstaṇḍulān sphītāṃstoye pañcaguṇe pacet .
     tadbhaktaṃ prasṛtaṃ coṣṇaṃ viṣadaṃ guṇavanmataṃ ..
tadguṇāḥ .
     bhaktaṃ vahnikaraṃ pathyaṃ tarpaṇaṃ rocanaṃ laghu .
     adhautamasrutaṃ śītaṃ gurvarucyaṃ kaphapradaṃ ..
iti bhāvaprakāśaḥ .. * .. taddānaphalaṃ yathā --
     vāridastṛptimāyāti sukhamakṣayyamannadaḥ .. annasya prajāpatirdevatā . akṣayasukhaprāptiḥ phalaṃ . pratigrahe muṣṭigrahaṇaṃ . iti śuddhitattvaṃ .. api ca,
     brahmahatyākṛtaṃ pāpaṃ annadānāt praṇaśyati .
     annadaḥ pāpakarmāpi pūtaḥ svarge mahīyate ..
iti prāyaścittatattvaṃ .. * .. atha prajāpatidaivatānnadānāvartaḥ . tatra annadānastutiḥ . brahmapurāṇe .
     anne pratiṣṭhitā lokā annamāśvakṣayaṃ paraṃ .
     tasmādannaṃ praśaṃsanti sadaiva pitṛmānavāḥ ..
     annasya hi pradānena naro yāti parāṃ gatiṃ .
     sarvakāmasamāyuktaḥ pretya cehādhikaṃ śubhaṃ ..
tathā --
     annamūrjasvalaṃ loke dattvorjasvī bhavennaraḥ .
     satāṃ panthānamāśritya sarvapāpaiḥ pramucyate ..
mahābhārate .
     annadaḥ paśumān puttrī dhanavān bhogavānapi .
     prāṇavāṃścāpi bhavati rūpavāṃśca tathā nṛpa ..
tathā --
     annadasya manuṣyasya balamojo yaśāṃsi ca .
     kīrtiśca vardhate śaśvattriṣu lokeṣu pāṇḍava ..
āgneyapurāṇe . annastutyanantaraṃ .
     tasmādannaṃ sadā dehi śraddhayā nṛpasattama .
     brahmahatyādikaṃ pāpaṃ annadasya praṇaśyati ..
tathā --
     annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati .
     puṇyaṃ yaśasyamāyudhyaṃ balapuṣṭivivardhanaṃ ..
     sarvamannasya dānena bhavatīti viniścayaḥ .
     mahākāñcanacitrāṇi sevitānyapsarogaṇaiḥ ..
     annadasyopatiṣṭhanti vimānāni surālaye .
     bhakṣyabhojyamayāḥ śailā divyarūpādyalaṅkṛtāḥ ..
     hṛṣṭapuṣṭajanā nityamupatiṣṭhanti cāgrataḥ .
     hastyaśvarathayānaiśca krīḍamānāśca te narāḥ ..
padmapurāṇe .
     āparbatanadī vāpī pṛthivī sarvakāmadā .
     vidhinā tena sā dattā yo'nnaṃ dadāti sarvadā .
     kṣudhite yaḥ prayaccheta annaṃ śraddhāsamanvitaḥ .
     brahmaṇo bhavane sa vai brahmaṇā saha modate ..
     cāndravāruṇalokāśca yāmyāḥ kauverakāstathā .
     goloko brahmalokaśca sarve cānne pratiṣṭhitāḥ ..
     dadat kanyāmalaṅkṛtya hastyaśvañca mahādhanaṃ .
     annadānasya caitāni kalāṃ nārhanti ṣoḍaśīṃ ..
viṣṇudharmāttare .
     yāvato grasate grāsān vidvān vipraḥ susaṃskṛtaḥ .
     annapradasya tāvantaḥ kratavaḥ parikīrtitāḥ .. * ..
athānnadānadharmāḥ . yamaḥ .
     ādareṇa ca bhaktyā ca yadannamupadīyate .
     tat prīṇayati pātrāṇi māmṛtaṃ mānavarjitaṃ ..
     durlabhastu mudā dātā mudā bhoktā ca durlabhaḥ .
     mudā dātā ca bhoktā ca tāvubhau svargagāminau ..
     yo'nnaṃ bahumataṃ bhuṅkte yaścānnaṃ nāvamanyate .
     yaścānnaṃ prītito dadyāt tasyānnamupatiṣṭhate ..
     prītito'nnañca yo dadyāt gṛhnīyātyo'bhipūjya ca .
     prītito'kṣayamaśrāti pūjitaḥ svargamaśnute ..
     yo dadyādvipriyeṇānnaṃ yaścānnaṃ nābhinandati .
     tāvubhau narake magnau vasetāṃ śaradāṃ śataṃ .. * ..
athānnadānaviśeṣaphalaviśeṣaparibhāṣā . kūrmapurāṇe .
     gṛhasthāyānnadānena phalaṃ nāpnoti mānavaḥ .
     āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatiṃ ..
annadānena pakvānnadānena phalaṃ nāpnoti . iti gṛhasthāyāmānnadānena yādṛśaṃ phalaṃ tādṛśaṃ pakvānnadānena nāpnotītyarthaḥ . gṛhasthasyāmānnadāne sati tasya pañcayajñaniṣpatteḥ .. * .. atha sāmānyānnadānaṃ nandipurāṇe .
     annādbhutāni jātāni devā hyannādyakāṅkṣiṇaḥ .
     na tasya pātrādividhirvinā śrāddhaṃ prakīrtitaḥ ..
tathā --
     api kīṭapataṅgānāṃ śunāṃ cāṇḍālayonināṃ .
     dattvānnaṃ lokamāpnoti prājāpatyaṃ samāsataḥ ..
     bāndhavebhyo'tithibhyo'nnaṃ puttrebhyo'nnaṃ prayacchataḥ .
     dīnāndhakṛpaṇānāñca svargaḥ syādannadāyināṃ ..
     grāsamātraṃ naro dattvā annānāmannagṛdhnave .
     svarge vaset samānāntu śataṃ bhogairmanoramaiḥ ..
     grāse grāse phalaṃ hyetadvidhivat parikīrtitaṃ .
     etadevāyane proktaṃ dviguṇaṃ puṇyagauravaṃ ..
     annaṃ vinā kṛśāṅgasya dattvānnaṃ deśakālataḥ .
     phalaṃ pañcaguṇaṃ proktaṃ sarvabhāvasamanvita ..
sarvabhāvasamanvita iti sambodhanaṃ . atra yajamānaḥ prāṇimātrebhyo gṛhītodapūrṇatāmrapātraḥ udaṅmukhaḥ saṅkalpya yatheṣṭakālāvadhi annaṃ dadyāt . tadyathā . oṃ nandipurāṇoktaprāṇimātrānnadānaphalaprāptikāmo'haṃ prāṇibhyo'nnaṃ dāsye . tadavadhi yathāsambhavaṃ prāṇimātrebhyaḥ svagṛhe anyatra vā bhaktaśālāṃ kṛtvā avicchinnamannaṃ deyaṃ . ataeva dhārmikāstāmrapaṭṭavilikhitāṃ bhūmiṃ samupakalpya ācandrārkasthāyinīṃ bhaktaśālāṃ dadāti .. * .. vāyupurāṇe .
     kṣipramatyuṣṇamakliṣṭaṃ dadyādannaṃ bubhukṣite .
     savyañjanaṃ sadā snigdhaṃ bhakṣyaṃ satkṛtya yatnataḥ ..
kṣipramatithiprāptyanantarameva . akliṣṭamanupahataṃ . bhakṣyamapratiṣiddhaṃ .
     taruṇādityasaṅkāśaṃ vimānaṃ haṃsavāhanaṃ .
     annado labhate tisraḥ kalpakoṭīstathaiva ca ..
     annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati .
     annādbhūtāni jāyante jīvanti ca na saṃśayaḥ ..
     jīvadānāt paraṃ dānaṃ na kiñcidapi vidyate .
     annājjīvati trailokyaṃ trailokyasyeha tatphalaṃ ..
bubhukṣitebhyo'nnaṃ pūrbavat saṃkalpya dadyāt . oṃ vāyupurāṇoktānnadānaphalaprāptikāmo'haṃ bubhukṣitebhyaḥ savyañjanaṃ snigdhamannaṃ dāsye . evaṃ saṅkalpya bubhukṣitānanviṣya tebhyo yathoktamannaṃ dadyāt .. * .. mahābhāṃrate .
     śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa .
     svāyambhuvaṃ mahat sthānaṃ sa gacchati narādhipa ..
śrāntāya kṣudhitāyānnaṃ pūrbavat saṅkalpya dadyāt . oṃ svāyambhuvasthānaprāptikāmo'haṃ śrāntāya kṣudhitāyānnaṃ dāsye . iti saṅkalpya yathākāle śrāntaṃ kṣudhitamanusandhāyānnaṃ tasmai dadyāt .. * .. tathā --
     sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ .
     na sa durgāṇyavāpnoti hyevamāha parāśaraḥ ..
abhīṣṭasamaye sadbrāhmaṇakṣattriyavaiśyaśūdrebhyo'nnaṃ pūrbavat saṅkalpya dadyāt . oṃ mahābhāratoktasadgocarānnadānaphalaprāptikāmo'haṃ sadbhyo'nnaṃ dāsye . tataḥ prabhṛti abhimatakāle sadbhyo brāhmaṇādibhyo'nnaṃ dadyāt .. * .. tathā --
     yo dadyādaparikliṣṭamannamadhvani vartate .
     śrāntāyādṛṣṭapūrbāya tasya puṇyaphalaṃ mahat ..
aparikliṣṭamanupahataṃ . yathoktaprāṇine'nnaṃ pūrbavat saṅkalpayet . oṃ mahāpuṇyaphalaprāptikāmo'haṃ śrāntāyādhvagāya adṛṣṭapūrbāyānnaṃ dāsye . iti saṅkalpya yathākālamadhvagamanviṣya yathoktamannaṃ tasmai dadyāt . atrādhvani vartate iti śatṛnirdeśāt pathi gacchate pathikāya vartmani kuṭīṃ kṛtvā tarutale cānnaṃ dadyāt .. * .. viṣṇudharmottare .
     mṛṣṭānnaṃ mānavo dattvā mṛṣṭānnārthini kāṅkṣitaṃ .
     akṣayaṃ phalamāpnoti svargalokañca gacchati ..
mṛṣṭaṃ saṃskṛtaṃ . savyañjanamannaṃ pūrbavat saṅkalpya tadarthibhyo dadyāt . viṣṇudharmottaroktamṛṣṭānnākāṅkṣigocaramṛṣṭānnadānaphalaprāptikāmo'haṃ yathāśakti mṛṣṭānnārthibhyo mṛṣṭamannaṃ dāsye . iti saṅkalpya mṛṣṭānnārthino'nusandhāya tebhyo yathāśakti mṛṣṭānnaṃ dadyāt .. * .. tathānnadānaprakaraṇe .
     sahasrapariveśastu narakantu na gacchati .
     vimānenārkavarṇena svargaloke mahīyate ..
sahasrapariveśaḥ sahasrāyamanuṣyebhyo'nnapradaḥ .. yathāsambhavaṃ sahasrāya manuṣyebhyo nityamannaṃ pūrbavat saṅkalpya dadyāt . oṃ viṣṇudharmottaroktasahasrapariveśanaphalaprāptikāmo'haṃ yathāsambhavaṃ sahasrāya manuṣyebhyo vyañjanādisahitamannaṃ dāsye . iti saṅkalpya yathāśakti nānādinaiḥ sahasraṃ manuṣyān bhojayet . devalaḥ .
     kṛtvāpi pātakaṃ karma yo dadyādannamīpsitaṃ .
     brāhmaṇānāṃ viśeṣeṇa sa nihantyātmanastamaḥ ..
viśeṣeṇa ityabhidhānāt abrāhmaṇe'pi phalametadbhavatyeva . evañca sāmānyenānnadānamidaṃ . īpsitamityarthinaṃ spṛṣṭvā yathāyathamabhimatamannamutpādya tebhyaḥpūrbavat saṅkalpya dadyāt . oṃ brāhmaṇapramukhanānāvarṇebhya ātmīyatamaḥkṣayakāmo'haṃ yathāsambhavaṃ īpsitamannaṃ dāsye . tataḥ prabhṛti yathāyathamupasthitebhya īpsitamannaṃ dadyāt . ityādi vallālasenakṛtadānasāgare annadānāvartaḥ ..

annaḥ, puṃ, (anityanena ana + nanu, adyate iti ad + ktaḥ vā .) sūryaḥ . iti siddhāntakaumudī ..

annaḥ, tri, (anityanena ana + nan .) bhuktaḥ . khāditaḥ . iti medinī ..

annakoṣṭhakaḥ, puṃ, (koṣṭhamiva, koṣṭha + kan annasya taṇḍulādeḥ koṣṭhakaḥ rakṣaṇasthānaṃ .) taṇḍulādirakṣaṇasthānaṃ . iti hemacandraḥ .. golā karui ityādi bhāṣā .

annagandhiḥ, puṃ, (annasyeva apakvatayā gandhoyasya saḥ . upamānācca iti pāṇinisūtreṇa ic samāsāntaḥ .) udarāmayarogaḥ . iti trikāṇḍaśeṣaḥ ..

annapūrṇā, strī, (annaṃ pūrṇaṃ yasyāḥ sā rājadantāditvāt paranipātaḥ .) svanāmakhyātadevīviśeṣaḥ tanmantrādi yathā --
     māyā hṛdbhagavatyante māheśvaripadaṃ tataḥ .
     annapūrṇe ṭhayugalaṃ manuḥ saptadaśākṣaraḥ ..
kalpe ca .
     praṇavādyā yadā devī tadā saptadaśākṣarī .
     annapradā mokṣadā ca sadā vibhavadāyinī ..
     māyādyā ca yadā devī tadā sā sakaleṣṭadā .
     śrīvījādyāyadā devī tadā sukhavivardhino ..
     vāgvījādyā yadā vidyā vāgīśatvapradāyinī .
     kāmādyā ca yadā vidyā sarvakāmapradāyinī ..
     tāramāyādikā vidyā bhogamokṣaikadāyinī .
     māyā śrīyugmavījādyā sadā vibhavadāyinī ..
     śrīmāyā yugmavījādyā sarvasampattipūraṇī .. * ..
eṣāṃ pūjā prātaḥkṛtyādipīṭhanyāsāntaṃ vidhāya hṛtpadmasya keśareṣu madhyeṣu ca bhuvaneśvarīpīṭhamanvantaṃ pīṭhaśaktīrnyasya ṛṣyādinyāsaṃ kuryāt . yathā śirasi brahmaṇe ṛṣaye namaḥ . mukhe paṅkticchandase namaḥ . hṛdi annapūrṇāyai devatāyai namaḥ . tatraiva .
     eteṣāṃ mantrarāśīnāṃ ṛṣirbrahmā udāhṛtaḥ .
     paṅktiḥ chandaḥ samākhyātaṃ devatā cānnapūrṇikā ..
tataḥ karāṅganyāsau . hrīṃ aṅguṣṭhābhyāṃ namaḥ . hrīṃ hṛdayāya namaḥ . ityādi sarvatra māyāvījena kuryāt . tathā ca nibandhe . aṅgāni māyayā kuryāt tato devīṃ vicintayet . kalpe ca .
     yadvījādyā bhavedvidyā tadvījenāṅgakalpanā .. * .. . tato dhyānaṃ .
     raktāṃ vicitravasanāṃ navacandracūḍāmannapradānaniratāṃ stanabhāranamrāṃ .
     nṛtyantamindusakalābharaṇaṃ vilokya hṛṣṭāṃ bhaje bhagavatīṃ bhavaduḥkhahantrī ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tataḥ sāmānyoktapīṭhapūjāṃ vidhāya bhuvaneśvarīmantroktajayādipīṭhamanvantāṃ pīṭhapūjāṃ vidhāya punardhyātvā āvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāmārabheta . yathā keśareṣvagnikoṇe hrīṃ hṛdayāya namaḥ . nairṛte hrīṃ śirase svāhā . vāyavye hrīṃ śikhāyai vaṣaṭ . aiśānyāṃ hrīṃ kavacāya hūṃ . madhye netratrayāya vauṣaṭ . caturdikṣu hrīṃ astrāya phaṭ . aṣṭadaleṣu pūrbādiṣu brāhmyai māheśvaryai kaumāryai vaiṣṇavyai vārāhyai indrāṇyai cāmuṇḍāyai mahālakṣmyai praṇavādinamo'ntena pūjayet . tatraiva .
     daleṣu pūjayedetā brāhmyādyāḥ kramaśaḥ sudhīḥ . śūdrasya praṇavaścaturdaśasvaro vinduyuktaḥ .. kālikāpurāṇe mantrasya setukaraṇe uktatvāt . tata indrādīn vajrādīṃśca pūjayitvā dhūpādi visarjanāntaṃ karma samāpayet .. * .. asya puraścaraṇajapaḥ ṣoḍaśasahasrasaṅkhyaḥ . tathā ca .
     yathāvidhi japenmantraṃ vasuyugmasahasrakaṃ .
     sājyenānnena juhuyāttaddaśāṃśamanantaraṃ ..
ayaṃ mantraḥ praṇavādiraṣṭādaśākṣaraḥ . māyādiḥ śrīvījādiśca . tathā māyāṃ vinā praṇavādiḥ kāmādiḥ śrīvījādiḥ vāgbhavādiśca saptadaśākṣaraḥ . kavace tathā pratipādanāt . viśeṣastu yadyadvījādiko mantrastenaivāṅgaprakalpanā .. * .. athānnapūrṇāstotraṃ .
     namaḥ kalyāṇade devi namaḥ śaṅgaravallabhe .
     namo bhaktapriye devi annapūrṇe namo'stu te ..
     namo māyāgṛhītāṅgi namaḥ śaṅkaravallabhe .
     māheśvari namastubhyamannapūrṇe namo'stu te ..
     mahāmāye śivadharmapatnīrūpe harapriye .
     vāñchādātri sureśāni annapūrṇe namo'stu te ..
     udyadbhānusahasrābhe nayanatrayabhūṣite .
     candracūḍe mahādevi annapūrṇe namo'stu te ..
     vicitravasane devi annadānarate'naghe .
     śivanṛtyakṛtāmode annapūrṇe namo'stu te ..
     sādhakābhīṣṭade devi bhavaduḥkhavināśini .
     kucabhāranate devi annapūrṇe namo'stu te ..
     ṣaṭkoṇapadmamadhyasthe ṣaḍaṅgayavatīmaye .
     brahmāṇyādisvarūpe ca annapūrṇe namo'stu te ..
     devi candrakṛtāpīḍe sarvasāmrājyadāyini .
     sarvānandakare devi annapūrṇe namo'stu te ..
     indrādyañcitapādābje rudrādirūpadhāriṇi .
     sarvasampatprade devi annapūrṇe namo'stu te ..
     pūjākāle paṭhedyastu stotrametat samāhitaḥ .
     tasya gehe sthirā lakṣmīrjāyate nātra saṃśayaḥ ..
     prātaḥkāle paṭhedyastu mantrajāpapuraḥsaraṃ .
     tasya cānnasamṛddhiḥ syādvardhamānā dine dine ..
     yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana .
     prakāśāt kāryahāniḥ syāttasmādyatnena gopayet ..
ityannapūrṇāstotraṃ samāptaṃ .. * .. atha annapūrṇākavacaṃ ..
     kathitāścānnapūrṇāyā yā yā vidyāḥ suṭurlabhāḥ .
     kṛpayā kathitāḥ sarvā śrutāścādhigatā mayā ..
     sāmprataṃ śrotumicchāmi kavacaṃ yat puroditaṃ .
     trailokyarakṣaṇaṃ nāma kavacaṃ mantravigrahaṃ ..
īśvara uvāca .
     śṛṇu pārbati vakṣyāmi sāvadhānāvadhāraya .
     trelokyarakṣaṇaṃ nāma kavacaṃ brahmarūpakaṃ ..
     brahmavidyāsvarūpañca mahadaiśvaryadāyakaṃ .
     pāṭhanāddhāraṇānmartyastrailokyaiśvaryabhāgbhavet ..
     trailokyarakṣaṇasyāsya kavacasya ṛṣiḥ śivaḥ .
     chando virāḍannapūrṇā devatā sarvasiddhidā ..
     dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ .
     hrīṃ namo bhagavatyante māheśvaripadaṃ tataḥ .
     annapūrṇe tataḥ svāhā caiṣā saptadaśākṣarī ..
     pātu māmannapūrṇā sā yā khyātā bhuvanatraye .
     vimāyā praṇavādyaiṣā tathā saptadaśākṣarī ..
     pātvannapūrṇā sarvāṅgaṃ ratnakumbhānnapātradā .
     śrīvījādyā tathā caiṣā dvirandhrārṇā tathā mukhaṃ ..
     praṇavādyā bhruvau pātu kaṇṭhaṃ vāgvījapūrbikā .
     kāmavījādikā ceṣā hṛdayantu maheśvarī ..
     tāraṃ śrīṃ hrīṃ namo'nte ca bhagavati padaṃ tataḥ .
     māheśvari padaṃ cānnapūrṇe svāheti pātu me ..
     nābhimekonaviṃśārṇā pāyānmāheśvarī sadā .
     tāraṃ māyā ramā kāmaḥ ṣoḍaśārṇāstataḥparaṃ ..
     śiraḥsthā sarvadā pātu viṃśatyarṇātmikā ca yā .
     karau pādau sadā pātu ramā kāmodhruvastathā ..
     dhvajañca sarvadā pātu viṃśatyarṇātmikā ca yā .
     annapūrṇā mahāvidyā hrīṃ pātu bhuvaneśvarī ..
     śiraḥ śrīṃ hrīṃ tathā klīñca tripuṭā pātu me gudaṃ .
     ṣaḍdīrghabhājā vījena ṣaḍaṅgāni punantu māṃ ..
     indro māṃ pātu pūrbe ca vahnikoṇe'nalo'vatu .
     yamo māṃ dakṣiṇe pātu nairṛtyāṃ nirṛtiśca māṃ ..
     paścime varuṇaḥ pātu vāyavyāṃ pavano'vatu .
     kuveraścottare pātu māmaiśānyāṃ śivo'vatu ..
     ūrdhvādhaḥ satataṃ pātu brahmānanto yathākramāt .
     vajrādyāścāyudhāḥ pāntu daśadikṣu yathākramāt ..
     iti te kathitaṃ puṇyaṃ trailokyarakṣaṇaṃ paraṃ .
     yaddhṛtvā paṭhanāddevāḥ sarvaiśvaryamavāpnuyuḥ ..
     brahmā viṣṇuśca rudraśca kavacaṃ dhāraṇādyataḥ .
     sṛjatyavati hantyeva kalpe kalpe pṛthak pṛthak ..
     puṣpāñjalyaṣṭakaṃ devyai mūlenaiva paṭhettataḥ .
     yugāyutakṛtāyāstu pūjāyāḥ phalamāpnuyāt ..
     prītimanyonyataḥ kṛtvā kamalā niścalā gṛhe .
     vāṇī vaktre vasettasya satyaṃ satyaṃ na saṃśayaḥ ..
     aṣṭottaraśataṃ cāsya puraścaryāvidhiḥ smṛtaḥ .
     bhūrje vilikhya gulikāṃ svarṇasthāṃ dhārayedyadi ..
     kaṇṭhe vā dakṣiṇe bāhau so'pi sarvatapomayaḥ .
     brahmāstrādīni śastrāṇi tadgātraṃ prāpya pārbati .
     mālyāni kusumānyeva bhavantyeva na saṃśayaḥ ..
iti bhairavatantre bhairavabhairavīsaṃvāde annapūrṇākavacaṃ samāptaṃ . iti tantrasāraḥ .. * .. tasyāḥ stutyantaraṃ yathā . oṃ namo'nnapūrṇāyai . oṃ nityānandakarī varābhayakarī saundaryaratnākarī nirdhūtākhilaghorapāvanakarī pratyakṣamāheśvarī . prāleyācalavaṃśapāvanakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 1 .. nānāratnavicitrabhūṣaṇakarī hemāmbarāḍambarī muktāhāravilambamānavilasadvakṣojakumbhāntarī . kāśmīrāguruvāsitāṅgasucarī kāśīpurādhīśvarī . bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 2 .. yogānandakarī ripukṣayakarī dharmaikaniṣṭhākarī candrārkānalabhāsamānalaharī trailokyarakṣākarī . sarvaiśvaryakarī tapaḥphalakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 3 .. kailāsācalakandarālayakarī gaurī umā śaṅkarī kaumārī nigamārthagocarakarī oṃkāravījākṣarī . mokṣadvārakavāṭapāṭanakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 4 .. dṛśyādṛśyavibhūtibhāvanakarī brahmāṇḍabhāṇḍodarī līlānāṭakasūtrabhedanakarī vijñānadīpāṅkurī . viśvādhīśamanaḥpramodanakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 5 .. gurvī sarvajaneśvarī jayakarī mātānnapūrṇeśvarī nārīnīlasamānakuntaladharī nityānnadāneśvarī . sarvānandakarī sadā śivakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 6 .. ādikṣāntasamastavarṇanakarī candraprabhā bhāskarī kāśmīrātripureśvarītrilaharī nityāṅkurī śarbarī . kāmākāṅkṣyakarī mahotsavakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 7 .. candrārkānalakoṭipūrṇavadanā bālārkavarṇeśvarī candrārkāgnisamānakuṇḍaladharī candrārkavimbādharī . mālāpustakapāśakāṅkuśadharī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 8 .. darvīpākasuvarṇaratnaghaṭikā dakṣe kare saṃsthitā vāme cārupayodharī rasabharī saubhāgyamāheśvarī . bhaktābhīvṛkarī phalapradakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 9 .. sarvatrāṇakarī mahābhayaharī mātā kṛpāsāgarī dākṣānandakarī nirāmayakarī viśveśvarī śrīdharī . sākṣānmokṣakarī sadāśivakarokāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 10 .. annapūrṇe sadā pūrṇe śaṅkaraprāṇaballabhe . jñānavairāgyasiddhyarthaṃ bhikṣāṃ dehi namo'stu te .. 11 .. iti śrīśaṅkarācāryaviracitamannapūrṇāstotraṃ samāptaṃ .. kvacit pustake śaṅkarācāryasthāne vedavyāsa iti pāṭhaḥ ..

annaprāśanaṃ, klī, (annasya prāśanaṃ bhojanaṃ yasmin tat . anna + pra + aśa + bhāve lyuṭ .) ṣaṣṭhe māsi aṣṭame vā bālakasya pañcame māsi saptame vā bālikāyāḥ prathamānnabhakṣaṇarūpasaṃskāraḥ . iti smṛtiḥ .. tasya kramaḥ . śobhanadine kṛtasnānaḥ kṛtavṛddhiśrāddhaḥ pitā śucināmānamagniṃ saṃsthāpyaṃ virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya prakṛtakarmārambhe prādeśapramāṇāṃ dhṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā mahāvyāhṛtihomaṃ kuryāt . tataḥ ājyena tattanmantraiḥ pañcāhutīrjuhuyāt . tataḥ pañcaprāṇānāṃ homaḥ . tato mahāvyāhṛtihomaṃ kṛtvā prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā prakṛtaṃ karma samāpya udīcyaṃ śāṭyāyanahomādivāmadevyagānāntaṃ karma nirvartya mantreṇa kumārasya mukhe annaṃ dadyāt . tataḥ karmakārayitṛbrāhmaṇāya dakṣiṇāṃ dadyāt . iti bhavadevabhaṭṭaḥ .. tasya vihitadinādi yathā --
     tato'nnaprāśanaṃ ṣaṣṭhe māsi kāryaṃ yathāvidhi .
     aṣṭame vātha kartavyaṃ yadveṣṭaṃ maṅgalaṃ kule ..
ṣaṣṭha iti mukhyaḥ kalpaḥ prāguktanyāyāt . kṛtyacintāmaṇau .
     annasya prāśanaṃ kāryaṃ māsi ṣaṣṭhe'ṣṭame budhaiḥ .
     strīṇāntu pañcame māsi saptame prajagau muniḥ ..
     dvādaśīsaptamīnandāriktāsu pañcaparbasu .
     balamāyuryaśo hanyāt śiśūnāmannabhakṣaṇaṃ ..
bhujabalabhīme .
     ṣaṣṭhe māsi niśākare śubhakare riktetare vā tithau saumyādityasitendujīvadivase pakṣe ca kṛṣṇetare .
     prājeśāditi pauṣṇavaiṣṇavayugairhastādiṣaṭkottarairāgneyāppatipitryabhaiśca nitarāmannādibhakṣaṃ śubhaṃ ..
yugairiti prājeśādau pratyekaṃ sambadhyate . tathātrāpi tithyādividdhamṛkṣaṃ vivarjayet .
     ṣṭaṣadvandvadhanurmīnakanyālagne'nnabhakṣaṇaṃ .
     trikoṇāṣṭakayūkāntyagrahā yadvattathāphalaṃ ..
     duṣṭaḥ śaśadharo lagnāt ṣaṣṭhāṣṭastho'nnabhakṣaṇe .
mārkaṇḍeyaḥ .
     devatā puratastasya pituraṅkagatasya ca .
     alaṅkṛtasya dātavyamannaṃ pātre ca kāñcane ..
     madhvājyakanakopetaṃ prāśayet pāyasaṃ tataḥ .
     kṛtaprāśanamutsaṅge māturbālantu taṃ nyaset ..
     devāgrato'tha vinyasya śilpabhāṇḍāni sarvaśaḥ .
     śāstrāṇi caiva śastrāṇi tataḥ paśyettu lakṣaṇaṃ ..
     prathamaṃ yat spṛśedbālaḥ śilpabhāṇḍaṃ svayaṃ tathā .
     jīvikā tasya bālasya tenaiva tu bhaviṣyati ..
iti jyotistattvaṃ ..

annamayakoṣaḥ, puṃ, (annasya vikāraḥ anna + vikārārthe mayaṭ . ānandamayo'bhyāsāditi śārīrakasūtre bhāṣyakāreṇoktam .) sthūlaśarīraṃ . iti vedāntasāraḥ ..

annamalaṃ, klī, (annasya malaṃ ṣaṣṭhītatpuruṣaḥ .) madyaṃ . yathā --
     surā vai malamannānāṃ purīṣaṃ malamucyate .
     tasmādbrāhmaṇarājanyau vaiśyaśca na surāṃ pibet ..
iti prāyaścittavivekaḥ ..

annavikāraḥ, puṃ, (annasya vikāraḥ ṣaṣṭhītatpuruṣaḥ .) śukraṃ . iti rājanirghaṇṭaḥ .. (annakṛtaśoṇitamāṃsādipariṇāmajaścaramadhātuḥ . retaḥ .)

annādaḥ, puṃ, (annamatti bhuṅkte anna + ad + aṇ . viṣṇurannamannakhādakaśca jagadabhinnatayā, tathāhi śrutau sadeva saumyedamagra āsīdekamevādvitīyamityupakramya tadaikṣata bahu syāṃ prajāyeya ityādi śaṅkarabhāṣye . yajñāntakṛt yajñagṛhyamannamannāda eva ca .) viṣṇuḥ . iti tasya sahasranāmamadhye paṭhitaḥ .. annabhoktari tri .. (parānnabhojanakārī .)

anyaḥ, tri, (an + bāhulyāt yaḥ .) asadṛśaḥ . iti medinī .. paraḥ . (cātakatāpaśaraṇyo jaladharabhinno bhave bhavetko'nyaḥ . iti nītimālā .
     so'yamanyena vegāduddāmena dviradapatinā sannipatyābhiyuktaḥ . iti uttaracarite .) tatparyāyaḥ . bhinnaḥ . 2 anyataraḥ . 3 ekaḥ . 4 tvaḥ . 5 itaraḥ 6 . ityamaraḥ .. vilakṣaṇaḥ . 7 . iti jaṭādharaḥ .. ekataraḥ 8 . nomaḥ 9 . iti śabdaratnāvalī ..

anyat, vya, (an + bāhulyāt yat .) itaraṃ . bhinnaṃ . yathā devadatta āyāto'nyadyajñadattaḥ .
     anyadevāsya gāmbhīryamanyaddhairyaṃ mahīyate . ityādau tu klīvaliṅgaprathamaikavacanāntānyaśabdasvīkāreṇāpyupapattiriti bodhyaṃ .

anyataḥ, [s] vya, (anya + sarvavibhaktibhyastasiliti tasil .) anyatra . anyasmāt . yathā -- ekato hi dhigamūmaguṇajñāmanyataḥ kathamadaḥpratilambhaḥ . iti naiṣadhaṃ ..

anyatamaḥ, tri, (anya + ḍatamac .) bhinnatamaḥ . bahūnāṃ madhye nirdhāritaikaḥ . iti vyākaraṇaṃ .. anekera madhye eka iti bhāṣā .
     (eṣāmanyatame sthāne yaḥ sākṣyamanṛtaṃ vadet .
     āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum ..
iti manuḥ .) nyāyamate anekabhedāvacchinnapratiyogitākabhedaḥ ..

[Page 1,060c]
anyataraḥ, tri, (anya + ḍatarac .) anyaḥ . ityamaraḥ .. bhinnataraḥ . dvayormadhye nirdhāritaikaḥ . iti vyākaraṇaṃ .. duyera madhye eka iti bhāṣā .
     (adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati .
     tayoranyataraḥ praiti vidveṣaṃ vādhigacchati ..
iti manuḥ .) nyāyamate dvayāvacchinnapratiyogitākabhedaḥ ..

anyataredyuḥ, [s] vya, (anyatarasmin divase nipātanāt edyusādeśaḥ .) anyataradine . dinadyayayorekataradine . ityamaraḥ ..

anyatra, vya, (anyasmin + anya + tral .) varjanaṃ . vinā . yathā --
     anyatra nidhanāt patyuḥ patnī keśānna vāpayed . iti prācīnāḥ . patyurnidhanādanyatra patimaraṇaṃ vinetyarthaḥ . sthānāntaraṃ . yathā .
     anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ . iti kāvyaprakāśaḥ . (kāryāntare . kriyāntare .
     madhuparke ca yajñe ca pitṛdaivatakarmaṇi .
     atraiva paśavo hiṃsyā nānyatretyabravīnmanuḥ ..
iti manuḥ . viṣayāntare . śāstrāntare .
     yo'nadhītya dvijo vedamanyatra kurute śramaṃ .
     sa jīvanneva śūdratvamāśu gacchati sānvayaḥ ..
iti manuḥ .)

anyathā, vya, (anyena prakāreṇa anya + prakārārthe thāl .) parārthaḥ . mithyā . iti medinī .. duṣṭaṃ . iti śabdaratnāvalī .. anyaprakāraṃ . iti vyākaraṇaṃ ..
     (svabhāvo nopadeśena śakyate kartumanyathā . iti pañcatantraṃ . anyāyena . śāstravirodhena . ayathāyatham .
     amātyāḥ prāḍvivāko vā yatkuryuḥ kāryamanyathā .
     tat svayaṃ nṛpatiḥ kuryāt tān sahasrañca daṇḍayet ..
iti manuḥ .)

anyathāsiddhiḥ, strī, (anyathā anyaprakāreṇa siddhiḥ .) kāryāvyavahitapūrbavartitve sati kāryānutpādakatvaṃ . sā pañcavidhā . yathā . yatkāyyaṃ prati kāraṇasya pūrbavartitā yena rūpeṇa gṛhyate tatkāryaṃ prati tadrūpamanyathāsiddhaṃ . yathā ghaṭaṃ prati daṇḍatvaṃ .. 1 .. yasya svātantryeṇa anvayavyatirekau na staḥ kintu kāraṇamādāyānvayavyatirekau tadanyathāsiddhaṃ . yathā ghaṭaṃ prati daṇḍarūpaṃ .. 2 .. anyaṃ prati pūrbavartitāṃ gṛhītvaiva yasya yatkāryaṃ prati pūrbavartitvaṃ gṛhyate tasya tatkāryaṃ prati anyathāsiddhatvaṃ . yathā ghaṭādikaṃ prati ākāśasya .. 3 .. yatkāryajanakaṃ prati pūrbavartitvaṃ gṛhītvaiva yasya yatkāryaṃ prati pūrbavartitvaṃ gṛhyate tasya tatkāyyaṃ prati anyathāsiddhatvaṃ . yathā kulālapiturghaṭaṃ prati .. 4 .. avaśyakḷptaniyatapūrbavartinaeva kāraṇatvasambhave tadbhinnamanyathāsiddhaṃ . yathā ghaṭaṃ prati rāsabhādiḥ .. 5 .. iti siddhāntamuktāvalī ..

[Page 1,061a]
anyadā, vya, (anyasmin kāle anya + dā .) kālāntare . anyasamaye . yathā --
     anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ .
     parākramaḥ paribhave vaijātyaṃ surateṣviva ..
iti māghaḥ ..

anyapuṣṭaḥ, puṃ, (anyayā svamātṛbhinnayā puṣṭaḥ .) kokilaḥ . yathā --
     apyanyapuṣṭāḥ pratikūlaśabdāḥ śroturvitantrīriva tāḍyamānāḥ . iti kumārasambhave ..

anyapūrvā, strī, (anyaḥ pūrvo yasyāḥ sā .) paunarbhavā kanyā . ekasmai vāgādinā dattā punaranyena vivāhitā kanyā . sā saptadhā yathā --
     sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ . vācā dattā manodattā kṛtakautukamaṅgalā .. udakasparśitā yā ca yā ca pāṇigṛhītikā . agniṃ parigatā yā tu punarbhūprasavā ca yā .. ityetāḥ kāśyapenoktā dahanti kulamagnivat . ityudvāhatattvaṃ ..

anyabhṛt, puṃ, (anyān kokilān bibharti pālayati anya + bhṛ + kvip .) kākaḥ . iti hemacandraḥ .. (kokilaḥ .)

anyabhṛtaḥ, puṃ, (anyayā svamātṛbhinnayā bhṛtaḥ pālitaḥ tṛtīyātatpuruṣaḥ .) kokilaḥ . iti halāyudhaḥ .. (kalamanyabhṛtāsu bhāṣitaṃ kalahaṃsīṣu madālasaṃ gataṃ . iti raghuḥ .)

anyamanaskaḥ, tri, bhinnacittaḥ . anyamanāḥ . anyasmin mano yasya sa iti bahuvrīhau kapratyayena siddhaḥ .. (viṣayāntarāsaktacittatayā upasthitakārye'navahitahṛdayaḥ . asthiraḥ . cañcalacittaḥ .)

anyavardhitaḥ, tri, (anyayā yoṣitā vardhitaḥ puṣṭaḥ .) anyapuṣṭaḥ . paraidhitaḥ . anyena pratipālitaḥ . iti jaṭādharaḥ ..

anyavādī, [n] tri, (anyat pūrbasvīkṛtavākyāt bhinnaṃ vadati, anya + vad + ṇini upapadasamāsaḥ .) itaravādī . asthiravādī . anyathāvādī . yathā --
     anyavādī kriyādveṣī nopasthāyī niruttaraḥ .
     āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ ..
iti vyavahāratattve nāradaḥ ..

anyaśākhakaḥ, puṃ, (anyā svaśākhetarā śākhā yasya saḥ, samāsāntaḥ kaḥ .) svavedaśākhāmutsṛjyāparaśākhāśrayakarma kurvāṇaḥ . tatparyāyaḥ . śākhāraṇḍaḥ 2 . iti hemacandraḥ ..

anyādṛk, [ś] tri, (anyamiva paśyati anya + dṛś + kvin, upapadasamāsaḥ . dṛk dṛśavatuṣu iti ākāraḥ .) anyaprakāraḥ . iti mugdhabodhavyākaraṇaṃ ..

anyādṛśaḥ, tri, (anyaiva paśyati anya + dṛś + kañ ātvañca .) anyaprakāraḥ . iti mugdhabodhavyākaraṇaṃ ..

anyāyaḥ, puṃ, (nyāyaḥ . saṅgatiḥ . yuktiḥ . aucityaṃ, tasmādanyaḥ nañsamāsaḥ .) nyāyabhinnaḥ . anaucityaṃ . ayuktiḥ . yathā --
     anyāyenāpi yadbhuktaṃ pitrā pūrbataraistribhiḥ .
     na tacchakyamapākartuṃ kramāttripuruṣāgataṃ ..
iti vyavahāratattve nāradaḥ ..

anyāyyaḥ, tri, (nyāyādanapetaḥ, nyāya + anapetārthe yat, tato nañsamāsaḥ .) anucitaḥ . ayogyaḥ . yathā -- dṛṣṭārthasattve adṛṣṭakalpanāyā anyāyyatvādityadhikaraṇamālāyāṃ mādhavācāryaḥ .. (asaṅgataḥ . garhitaḥ . dharmaviruddhaḥ . yaktivirodhī .
     nyāyyaṃ sannecchate kartumannyāyyaṃ vā karoti yaḥ . iti kātyāyanasaṃhitā .)

anyūnaḥ, tri, (nanyūnaḥ, nañsamāsaḥ .) nyūnatārahitaḥ . sampūrṇaḥ . iti jaṭādharaḥ ..

anyedyu, [s] vya, (anyasmin divase nipātanāt siddham .) anyasminnahani . divasāntare . anyadine . ityamaraḥ ..
     (anyedurātmānucarasya bhāvaṃ jijñāsamānā munihomadhenuḥ . iti raghuvaṃśe .)

anyodaryaḥ, puṃ strī, (anyasyāḥ svamātṛbhinnavimāturudare jātaḥ anyodara + yat ekapitṛkaḥ bhinnamātṛko bhrātā .) vaimātreyaḥ . yathā --
     anyodaryastu saṃsṛṣṭī nānyodaryo dhanaṃ haret . iti yājñavalkyaḥ .. (anyamātṛjaḥ .)

anyonyaṃ, tri, (anya + vyatihārārthe dvitvaṃ, tataḥ pūrbapadātparaḥ suśca .) ubhayataḥ . tatparyāyaḥ . itaretaraṃ . 2 parasparaṃ . 3 . iti hemacandraḥ ..
     (anyonyapratighātasaṅkulacalatkallolakolāhalaiḥ iti uttaracarite .)

anyonyāśrayaḥ, tri, (anyonyamāśrayati, anyonya + ā + śri + pacādyac .) parasparajñānasāpekṣajñānāśrayaḥ . iti smārtāḥ .. svagrahasāpekṣagrahasāpekṣagrahakaḥ . iti tārkikāḥ .. tarkaviśeṣaḥ . tasya lakṣaṇaṃ . svāpekṣapekṣitatvanibandhanaprasaṅgatvaṃ . apekṣā ca jñaptau utpattau sthitau ca grāhyā . tatrādyā yathā . ghaṭo'yaṃ yadyetadghaṭajñānajanyajñānaviṣayaḥ syāt tadaitadghaṭabhinnaḥ syāt . dvitīyā yathā . ghaṭo'yaṃ yadyetadghaṭajanyajanyaḥ syāt tadaitadghaṭajanyabhinnaḥ syāt . tṛtīyā yathā . ghaṭo'yaṃ yadyetadghaṭavṛttivṛttiḥ syāt tathātvenopalabhyeta . iti jagadīśaḥ ..

anvak [c] tri, (anu paścāt añcati gacchati anu + añca + kvin) paścādgāmī . ityamaraḥ .. (anu padaṃ . paścāt . tāṃ devatāpitratithikriyārthāmanvak yayau madhyamalokapālaḥ . iti raghuvaṃśe .)

anvayaḥ, puṃ, (anu + iṇ + bhāve ac .) vaṃśaḥ . kulaṃ . ityamaraḥ ..
     (tadanvaye śuddhimati prasūtaḥ śuddhimattaraḥ . iti raghuvaṃśe . vaṃśaparamparā .
     raghūṇāmanvayaṃ vakṣye tanuvāgvibhavo'pi san . iti raghuvaṃśe .
     kāvyadevyabhidhā śūrabadhūḥ śuddhānvayā .. iti rājataraṅgiṇī . vaṃśajātāḥ puttrapauttrādayaḥ .
     māturduhitaro'bhāve duhitṝṇāṃ tadanvayaḥ . iti nāradaḥ .
     sa jīvanneva śūddhatvamāśu gacchati sānvayaḥ . iti manuḥ .) padānāṃ parasparākāṅkṣā yogyatā ca . iti durgādāsaḥ .. parasparasambandhaḥ . iti rāmatarkavāgīśaḥ ..

anvavāyaḥ, puṃ, (anu + ava + iṇ + bhāve ac .) vaṃśaḥ . kulaṃ . ityamaraḥ .. (kathamekānvavāyo'yamasmākaṃ . iti śākuntale .)

anvaṣṭakā, strī, (aṣṭau parimāṇānyasyāḥ, aṣṭan + kan, itvābhāvaḥ, aṣṭakāmanugatā prādisamāsaḥ .) aṣṭakāpaścāttithiḥ . sā tu gauṇacāndrapauṣamāghaphālgunāśvinamāsānāṃ kṛṣṇanavamī . tatra sāgnīnāṃ mātṛkaśrādvaṃ . iti śrāddhavivekaḥ .. tatra sāgnikartavyamātṛpakṣaśrāddhaṃ . yathā śaṅkhaḥ .
     pitrāditrikapatnīṣu bhojyā mātṝḥ pratidvijāḥ .
     strīṇāmeva tu tadyasmānmātṛśrāddhamihocyate ..
etaccānvaṣṭakāśrāddhaṃ sāgnimātreṇa kartavyaṃ . tathā ca viṣṇaḥ . anvaṣṭakāsvaṣṭakāvadagnau hutvā mātre pitāmahyai prapitāmahyai pūrbavadbrāhmaṇān bhojayitvā iti . atra homatvādevāgniprāpteragnigrahaṇaṃ tanniyamārthaṃ . na cāgnau karaṇahome viprapāṇyādervidhānādatrāpi tatheti vācyaṃ . prakṛtībhūtaśrāddhavidhyuktasyādhārāntarasya vikṛtībhūtaśrāddhe viśeṣavihitādhāreṇa bādhāt . śaramayavarhiṣā kuśamayavarhirbādhavat . na vā laukikāgnau homaḥ .
     na paitrayajñiyo homo laukikāgnau vidhīyate . iti manuvacanena niṣedhāt . śrāddhacintāmaṇāvapyevaṃ . iti śrāddhatattvaṃ ..

anvakṣaḥ, tri, (anu + akṣa + pacādyac . akṣamindriyamanugatam, prādisamāsaḥ, pratyakṣe, anugate anupade .) paścādgāmī . ityamaraḥ ..

anvādhiḥ, puṃ, (anu paścāt ādhīyate nyasyate, anu + ā + dhā + ki .) ekasmin yadarpitaṃ vastu tena puruṣāntare amuṣmin svāmini tvaṃ dāsyasīti nikṣiptaṃ tat . iti vivādārṇavasetuḥ .. kāryeṣu vācanena amuṣmin puruṣe tvaṃ dadyā iti paribhāṣya yat samarpitaṃ tat . iti halāyudhaḥ .. yathā --
     arthamārgaṇakāryeṣu anyasmin vacanānmama .
     dadyāstvamiti yo dattaḥ sa ihānvādhirucyate ..
iti kātyāyanaḥ .. punarbandhakaḥ . paścānmānasī vyathā . anupūrbakasya ādhiśabdasya ityarthadvayamapi sambhavati ..

anvādheyaṃ, klī, (anu vivāhānantaramādheyaṃ samarpaṇīyaṃ, anu + ā + dhā + karmaṇi yat .) vivāhānantarapitṛmātṛbhartṛkulalabdhastrīdhanaṃ . yathā --
     vivāhāt parato yattu labdhaṃ bhartṛkulāt striyā .
     anvādheyaṃ taduktantu labdhaṃ bandhukulāttathā ..
iti kātyāyanaḥ --

anvāsanaṃ, klī, (anu + ās + lyuṭ) snehavastiḥ . anuśocanaṃ . upāsanā . iti viśvameṃdinyau . śilpādigṛhaṃ . iti halāyudhaḥ .. (anuvāsanaṃ .. paścāt tāpaḥ .)

anvāhāryaṃ, klī, (pratimāsamāharaṇīyaṃ, anu + ā + hṛ + ṇyat .) māsikaśrāddhaṃ . ityamaraḥ .. tattu pratyamāvāsyāvihitaṃ pārbaṇaśrāddhaṃ akṛtasapiṇḍīkaraṇasya vatsarānte pratimāsaṃ yat śrāddhaṃ taditi kecit . iti bharataḥ .. gobhilagṛhyoktakarmaṇāmādyaṅgaśrāddhaṃ . tadantāṅgadakṣiṇā ca . yathā --
     yat śrāddhaṃ karmaṇāmādau yācānte dakṣiṇā bhavet .
     amāvāsyaṃ dvitīyaṃ yadanvāhāryaṃ vidurbudhāḥ ..
iti gobhilagṛhyaṃ ..

anvāhāryakaṃ klī, (pratimāsamāharaṇīyaṃ, anu + ā + hṛ + ṇyat, tataḥ svārthe kan .) anvāhāyyaṃ . yathā --
     piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikaṃ . iti manuḥ ..

anvāhitaṃ, tri, (anu + ā + dhā + karmaṇi kta .) yadekasya haste nihitaṃ dravyaṃ tenāpi paścādanyasya haste svāmine dehīti nihitaṃ tat . iti mitākṣarā ..
     (yācitānvāhitanyāsanikṣepādiṣvayaṃ vidhiḥ . iti yājñavalkyaḥ --
     eṣa eṣa vidhirdṛṣṭo yācitānvāhitādiṣu .. iti nāradaḥ .) gacchita dravya tāhāra svāmike dite anyahaste arpaṇakarā iti bhāṣā ..

anvitaḥ, tri, (anu + iṇ + kta .) yuktaḥ . militaḥ . iti jaṭādharaḥ .. kṛtānvayapadādiḥ . yathā --
     padārthāntarairanvitānāṃ saṅketo gṛhyate . iti kāvyaprakāśaḥ .. (padānāṃ yogyatākāṅakṣādirūpānvayasahitaḥ . parasparaṃ sambaddhaḥ .
     varṇāḥ padaṃ prayogārhānanvitaikārthabodhakāḥ .. iti sāhityadarpaṇe .)

anviṣṭaḥ, tri, (anu + iṣ + kta .) anveṣitaḥ . kṛtānveṣaṇaḥ . ityamaraḥ .. (yadvāyuranviṣṭamṛgaiḥ kirātairāsevyate bhinnaśikhaṇḍivarhaḥ . iti kumārasambhave .)

anvītaḥ, tri, (anu + īṅa gatau + kartari ktaḥ .) anvitaḥ . yuktaḥ . iti jaṭādharaḥ ..

anveṣaṇaṃ, klī, (anu + iṣ + lyuṭ) anveṣaṇā . anusandhānaṃ . yathā . sugrīvo rāmamitraṃ kva janakatanayānveṣaṇe preṣito'haṃ . iti mahānāṭakam . (doṣānveṣaṇameva matsarayuṣāṃ naisargiko durgrahaḥ . ityudbhaṭaḥ .)

anveṣaṇā, strī, (anu + iṣ + ṇic + bhāve yuc tasya anaḥ tataḥ ṭāp .) tarkādinā yathābodhitadharmādyanveṣaṇaṃ . anveṣaṇamātraṃ . tatparyāyaḥ paroṣṭiḥ 2 paryeṣaṇā 3 gaveṣaṇā 4 . ityamaraḥ ..

anveṣitaḥ, tri, (anu + iṣ + ṇic + karmaṇi kta .) kṛtānveṣaṇaḥ . tatparyāyaḥ .. gaveṣitaḥ . 2 anviṣṭaḥ . 3 mārgitaḥ . 4 mṛgitaḥ . 5 ityamaraḥ .. 6 parīṣṭaḥ . 7 paryeṣitaḥ . iti anveṣaṇāparyāye parīṣṭiparyeṣaṇāpadadarśanāt ..

[Page 1,062b]
anveṣṭā, (ṛ) tri, (anu + iṣ + tṛc .) anveṣaṇakartā . tatparyāyaḥ .. ānupadyaḥ 2 . iti hemacandraḥ .. (anveṣṭāro brāhmaṇāśca bhramanti śataśomahoṃ . iti nalopākhyānaṃ .)

apa, vya, (na pāti, na + pā + ḍa cādayo'sattve iti nipātasaṃjñayā svarādinipātamavyayamiti avyayam .) upasargaviśeṣaḥ . asyārthaḥ . anādaraḥ . bhraṃśaḥ . asākalyaṃ . vairūpyaṃ . tyāgaḥ . nañarthaḥ . iti durgādāsaḥ .. apakṛṣṭārthaḥ . varjanārthaḥ . viyogaḥ . viparyayaḥ . vikṛtiḥ . cauryaṃ . nirdeśaḥ . harṣaḥ . iti medinī ..

apaḥ, [s] klī, (āp + asun, pṛṣodarāditvāt hrasvaḥ .) yajñakarma . ityuṇādikoṣaḥ .

apakarma, klī, (apakṛṣṭaṃ karma .) duṣkriyā . mandakarma . apakṛṣṭārthāpopasargeṇa karmaśabdasya karmadhārayasamāsaḥ .

apakāraḥ, puṃ, (apa + kṛ + bhāve ghañ .) drohaḥ . anupakāraḥ . mandakaraṇaṃ . iti halāyudhaḥ . (aniṣṭasādhanaṃ . asadvyavahāraḥ . atyācāraḥ . dveṣaḥ .
     upakartrāriṇā sandhirna mitreṇāpakāriṇā .
     upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ .
iti māghaḥ .)

apakāragīḥ, [r] strī, (apakāreṇa gīḥ vākyaṃ .) apakāravākyaṃ . bhartsanaṃ . ityamaraḥ .

apakārī, [n] tri, (apakaroti, apa + kṛ + ṇini .) apakārakaḥ . drohakaḥ . yathā --
     apakāriṇi cet krodhaḥ krodhaḥ krodhe kathaṃ na te .
     dharmārthakāmamokṣāṇāṃ caturṇāṃ paripanthini ..
ityudbhaṭaḥ . (ahitakārī . aniṣṭasādhakaḥ . pīḍakaḥ . durvṛttaḥ . kukarmakārī .
     kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā . iti pañcatantram .)

apakṛṣṭaṃ, tri, (apa + kṛṣ + ktaḥ .) jaghanyaṃ . tatparyāyaḥ . adhamaṃ . 2 nikṛṣṭaṃ . 3 aṇakaṃ . 4 garhyaṃ . 5 avadyaṃ . 6 kāṇḍaṃ . 7 kutsitaṃ . 8 pratikṛṣṭaṃ . 9 yāpyaṃ . 10 vephaḥ . 11 avamaṃ . 12 bruvaṃ . 13 kheṭaṃ . 14 pāpaṃ . 15 apaśabdaṃ . 16 kupūyaṃ . 17 celaṃ . 18 arvacaṃ . 19 . iti hemacandraḥ .

apakramaḥ, puṃ, (apa + krama + bhāve ghañ, nodāttopadeśe māntasyetyādinā vṛddhiniṣedhaḥ .) palāyanaṃ . ityamaraḥ .

apakriyā, strī, (ap + kṛ + bhāve śa .) drohaḥ . apakāraḥ . iti hemacandraḥ .. (viparītaprayogaḥ .
     caturthopāyasādhye tu ripau sāntvamapakriyā . iti māghaḥ .)

apakrośaḥ, puṃ, (ap + kruś + bhāve ghañ .) nindanaṃ . jugupsanaṃ . bhartsanaṃ . iti śabdaratnāvalī .

apakvaḥ, tri, (na pacyate, pac + karmaṇi ktaḥ, tato nañsamāsaḥ .) pakvabhinnaḥ . kāṃcā iti bhāṣā . yathā --
     taile viparyayaṃ vidyāt pakve cāpakva eva ca . iti vaidyakaparibhāṣā . tatparyāyaḥ . 2 asiddhaṃ . 3 āmaṃ . 4 asṛtaṃ . iti ratnamālā .
     (apakve lavaṇaṃ dadyāt pakve dadyāt marīcakam .. iti āptavākye .)

apagataḥ, tri, (apa + gam + kartari ktaḥ, apayāte palāyite ca .) mṛtaḥ . iti hemacandraḥ . gataḥ . dūrībhūtaḥ . yathā -- tāponāpagatastṛṣā na ca kṛśā dhūlo na dhautā tanoḥ ityādi vallālasenaḥ .

apagā, strī, (adhomukhena gacchati, apa + gam + kartari ḍaḥ, striyāṃ ṭāp .) āpagā . nadī . ityamaraṭīkāyāṃ bharataḥ . (srotasvatī dvīpavatī sravantī nimnagāpagā ityamaraḥ .)

apaghanaḥ, puṃ, (apahṛtya militvā viyujyate, apa + han + apaghano'ṅga-miti pāṇinisūtreṇa ap hasthāne gha .) avayavaḥ . aṅgaṃ . ityamaraḥ . (ghṛṇibhirapaghanairghagharavyaktaghoṣān . iti sūryaśatake .)

apaghātaḥ, puṃ, apahananaṃ . apakṛṣṭārthāpopasargāt hanadhātorbhāve ghañ hasya ghaḥ nasya taḥ . apakṛṣṭamṛtyuphalakaṣyāpāraḥ . apahanyate iti vyutpattyā apapūrvaka hanadhātorbhāve ghañpratyayena niṣpannaḥ ..

apacayaḥ, puṃ, (apa + ci + bhāve ac . apaharaṇaṃ .) kṣatiḥ . hāniḥ . tatparyāyaḥ . apahāraḥ 2 . ityamaraḥ .. (pūjā sammānanā . kṣayaḥ . dehasyāpacayomatau niviśate gāḍho gṛheṣu grahaḥ . iti śāntiśatake .)

apacāyitaḥ, tri, (apa + cāya + karmaṇi ktaḥ .) pūjitaḥ . ityamaraḥ .

apacāraḥ, puṃ, (apa + car + bhāve ghañ, apathyasevanaṃ .) ahitācaraṇaṃ . yathā, yonipradoṣācca bhavanti śiśne pañcopadaṃśā vividhāpacāraiḥ . iti mādhavakaraḥ .
     (kṛtāpacāro'pi parairanāviṣkṛtavikriyaḥ .
     asādhyaṃ kurute kopaṃ prāpte kāle gado yathā ..
iti māghaḥ .)

apacitaḥ, tri, (apa + cāya + pūjārthe karmaṇi ktaḥ . apacitaśceti pāṇinisūtrena pakṣe cāyasthāne cibhābaḥ . apa + ci + ktaḥ .) hīnaḥ . vyayitaḥ . avayavādyapacayayuktaḥ . kṣīṇaḥ . kṛśaḥ . apacitamapi gātraṃ vyāyatatvādalakṣyaṃ . iti śākuntale .

apacitiḥ, strī, (apa + ci + bhāve ktin . hāniḥ . vyayaḥ . pūjā . niṣkṛtiḥ . iti medinī . (kṣayaḥ . dhvaṃsaḥ . sammānanā .
     ahaṃ tvapacitiṃ bhrātuḥ pituśca sakalāmimāṃ . iti rāmāyaṇe .)

apacchāyaḥ, tri, (apagatā chāyā yasmāt saḥ .) devaḥ . upadevaḥ . niṣprabhaḥ . apagatā chāyā yasmāt iti bahuvrīhau hrasvaḥ . (apakṛṣṭacchāyāviśiṣṭaḥ . piśācādiḥ .
     ajākhuraṃ khurotsargamārjanīreṇuvajjanaiḥ .
     dīpakhaṭvāpacchāyeva tyajyate nirdhanojanaḥ .
)

apañcīkṛtaṃ, klī, (apañcātmakaṃ pañcātmakaṃ kṛtaṃ, pañca + abhūtatadbhāve cci kṛ + ktaḥ, tato nañsamāsaḥ . sūkṣmabhūtaṃ . pañcīkṛtabhinnākāśādipañcabhūtaṃ . iti vedāntasāraḥ .
     (pañcaprāṇamanobuddhidaśendriyasamanvitaṃ .
     apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanaṃ ..
iti pañcadaśyāṃ .)

apaṭāntaraṃ, tri, (paṭena vastreṇa tiraskariṇyā iti yāvat antaraṃ vyavadhānaṃ yatra tat, tato nañsamāsaḥ .) āsannaṃ . saṃsaktaṃ .) apadāntaraṃ . avyavahitaṃ . ityamaraṭīkāyāṃ svāmī ..

apaṭī, strī, (alpaḥ paṭaḥ alpārthe nañsamāsaḥ, gaurāditvāt ṅīṣ .) vastraprāvaraṇaṃ . iti hemacandraḥ . kānāt . iti bhāṣā . (yavanikā . pardā . ityādi bhāṣā .)

apaṭuḥ, strī, (na paṭuḥ, nañsamāsaḥ .) vyādhitaḥ . rogī . ityamaraḥ . paṭutārahitaḥ . kāryākṣamaḥ . yathā --
     sā krāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśrayairapaṭavo jātāḥ sma ityudbhutaṃ . ityamarukaviḥ ..

apatarpaṇaṃ, klī, (apa + tṛp + bhāve lyuṭ . laṅghanaṃ . rogādau bhojanābhāvaḥ . iti hemacandraḥ . (apagataṃ tarpaṇaṃ tṛptyabhāvo yasya tat . gatalobhaḥ . tṛptiśūnyaḥ .)

apatyaṃ, klī, (na patati vaṃśo yasmāt, pata + bāhulyāt yat, tato nañsamāsaḥ .) puttraḥ . kanyā . tatparyāyaḥ . 2 santānaḥ . 3 tokaṃ . 4 santatiḥ . 5 prasūtiḥ . iti jaṭādharaḥ .
     (asmiṃstu nirguṇaṃ gotre nāpatyamupajāyate . iti hitopadeśe .
     mahībhṛtaḥ putravato'pi dṛṣṭiṃ tasminnapatye na jagāma tṛptiṃ . iti kumārasambhave .)

apatyadā, strī, (apatyaṃ garbhaṃ tatsevanena dadāti, apatya + dā + kartari kaḥ, upapadasamāsaḥ .) garbhadātrīvṛkṣaḥ . iti rājanirghaṇṭaḥ .

apatyapathaḥ, puṃ, (apatyasya garbhānniḥsāraṇasya panthā mārgaḥ, ṣaṣṭhītatpuruṣaḥ, samāsānta ac .) bhagaṃ . yoniḥ . iti hemacandraḥ .

apatyaśatruḥ, puṃ, (apatyasya śatruḥ, ṣaṣṭhītatpuruṣaḥ .) karkaṭaḥ . iti śabdacandrikā . kāṃkaḍā . iti bhāṣā .

apatrapaḥ, tri, (apa + trap + bhāve aṅ, .) trapārahitaḥ . nirlajjaḥ . apagatā trapā yasyeti bahuvrīhau ākārasya hrasvaḥ .. (sāpatrapaḥ kulagururvihitastvayā naḥ . iti dhanañjayavijaya vyāyoge .)

apatrapā, strī, (apagatā trapā anyato lajjā yasyāḥ sā, striyāṃ ṭāp lajjāhīnā . lajjāśūnyā .) anyato lajjā . parasmāt lajjā . itya maraḥ . lajjāmātraṃ . iti ratnakoṣaḥ .

apatrapiṣṇuḥ, tri, (apa + trap + śīlārthe kartari iṣṇuc .) svabhāvasatrapaḥ . lajjāśīlaḥ . ityamaraḥ . lājuka iti bhāṣā .

apathaṃ, klī, vya, (na praśastaḥ panthāḥ mārgaḥ, nañsamāsaḥ . nāsti panthāḥ praśastaḥ mārgo yatra tat . praśastavartmaśūnye nagarādau .) apanthāḥ . mārga eva yo na bhavati tat . itthamaraḥ . yoniḥ . iti śabdaratnāvalī . (vimārgaḥ . kupathaḥ . asammārgaḥ . sādhuvigarhitaḥ panthāḥ . apathe padamarpayanti hi śrutavanto'pi rajonimīlitāḥ . iti raghuvaṃśe .
     na kaścit varṇānāmapathamapakṛṣṭo'pi bhajate . iti śākuntale .)

apathyaṃ, tri, (pathye vaidyoktabhojanādiniyamāya nītyuktācārāya vā hitaṃ yat tato nañsamāsaḥ .) pathyabhinnaṃ . ahitaṃ . yathā --
     yatpathyaṃ yadapathyañca vakṣyate raktapittināṃ . iti pathyāpathyagranthaḥ .

apadānaṃ, klī, (apa + daipaśodhane bhāve lyuṭ, vidyamānārthe arśa ādyac . athavā apadāyati pariśudhyatvena karmaṇāṃ, apa + daip + śodhane karaṇe lyuṭ .) avadānaṃ . vṛttaṃ karma . vṛttiḥ pravartanaṃ sā praśastā vidyate yatra tat . yatra karmaṇi vṛttiḥ sarvaiḥ praśasyate tat ityarthaḥ . ityamaraṭīkāyāṃ svāmī ..
     (gaṇayatyapadānasammitāṃ bhavataḥ so'pi na satkriyāmimāṃ . iti śākuntale .)

apadāntaraḥ, tri, (nāsti padāntaraṃ vyavadhānaṃ yatra saḥ .) avyavahitaḥ . saṃyuktaḥ . ityamaraḥ . abhinnapade klī . (sannikarṣaḥ . sānnidhyaṃ . sāmīpyaṃ . naikaṭyaṃ .)

apadiśaṃ, klī, vya, (diśormadhye, avyayībhāvaḥ, samāsānta ac .) dikkoṇaḥ . diśormadhyaṃ . tatparyāyaḥ . vidik 2 . ityamaraḥ .
     (klīvāvyayaṃ tvapadiśaṃ diśormadhyevidik striyāṃ . ityamaraḥ .)

apadeśaḥ, puṃ, (apa + diś + ghañ . sthānaṃ .) nimittaṃ . śaravyaṃ . svarūpācchādanaṃ . tatparyāyaḥ . 2 vyājaḥ . 3 lakṣyaṃ . ityamaraḥ . parāniṣṭakāribhinnaśaṭhatā . iti mahābhārataṭīkā . (khyātiḥ . kīrtiḥ . chalaṃ .
     rakṣāpadeśānmunihomadhenorvanyān vineṣyanniva duṣṭasattvān . iti raghuvaṃśe .)

apadhvaṃsajaḥ, puṃ, (apadhvasyate'nena, apadhvansa + karaṇe ghañ, apadhvaṃso jātīnāṃ bhinnatāsampādakaḥ saṅkarastasmājjāyate, apadhvaṃsa + jan + ḍa, upapadasamāsaḥ .) varṇasaṅkaraḥ . yathā --
     śūdrāṇāntu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ . iti manuḥ . (pratilomajātaḥ . bhinnavarṇasaṅgamajātaḥ . karaṇādisaṃkīrṇavarṇaḥ .)

apadhvastaḥ, tri, (apa + dhvansa + ktaḥ .) parityaktaḥ . ninditaḥ . cūrṇīkṛtaḥ . iti medinī . (atidurācāraḥ .) parityaktaḥ . apadhvastaḥ parityakte nindite 'pyavacūrṇite . iti medinī .

[Page 1,063c]
apanayanaṃ, klī, (apa + nī + bhāve lyuṭ .) khaṇḍanaṃ . dūrīkaraṇaṃ . yathā -- iti śrīśāmbapurāṇe rogāpanayane śrīsūryavaktravinirgatastavarājaḥ samāptaḥ iti .
     (nātiśramāpanayanāya yathā śramāya rājyaṃ svahastadhṛtadaṇḍamivātapatraṃ . iti śākuntale .)

apanodanaṃ, klī, (apa + nud + bhāve lyuṭ .) khaṇḍanaṃ . dūrīkaraṇaṃ . yathā -- mānāpanodanavinodanate girīśe . iti śrīharṣaḥ . (apanudati dūrīkaroti, apa + nud + kartari bāhulyāt lyuṭi .) khaṇḍakaḥ . dūrīkārakaḥ .
     yathāśvamedhaḥ kruturāṭ sarvapāpāpanodanaḥ .
     tathāghamarṣaṇaṃ japyaṃ sarvapāpāpanodanaṃ .
iti manuḥ .)

apanthāḥ, [thin] puṃ, (na panthāḥ, nañsamāsaḥ, samāsāntavidheranityatvāt atra ajabhāvaḥ .) apathaṃ . ityamaraḥ .

apapātritaḥ, tri, (apakṛṣṭaṃ pātraṃ bhojanapātraṃ yasya saḥ, yena janena bhukte bhojanapātramaspaṣṭaṃ bhavatīti yāvat caṇḍālādiḥ, apapātraḥ kṛtaḥ, apapātra + karotyarthe ṇic + ktaḥ .) utkaṭadoṣairjñātibhirbhinnodakīkṛtaḥ . yathā -- apapātritasya rikthapiṇḍodakāni nivartante . iti śuddhitattve śaṅkhāpastambau .

apabhraṃśaḥ, puṃ, (apa + bhransa + ghañ .) grāmyabhāṣā . apabhāṣā . tatparyāyaḥ . apaśabdaḥ 2 . ityamaraḥ .. patanaṃ . yathā --
     atyārūḍhirbhavati mahatāmapyapabhraṃśaniṣṭhā . ityabhijñānaśakuntalaṃ .. (adhaḥ patanaṃ . dhvaṃsaḥ . adhogatiḥ .)

apamaḥ, puṃ, (apakṛṣṭatayā mīyate, apa + mā + ghañarthe kaḥ .) krāntiḥ . iti siddhāntaśiromaṇau golādhyāyaḥ ..

apamānaṃ, klī, (apa + mā + bhāve lyuṭ .) anādaraḥ . amaryādā . iti śabdaratnāvalī .. tatparyāyaḥ .
     syādavajñā parīhāraḥ parihāraḥ parābhavaḥ .
     apamānaṃ paribhavastiraskārastiraṣkriyā .
     avahelā ca helā myādavahelanahelane .
     kṣepo nikāradhikkārau paryāyaḥ syādanādare ..
iti śabdaratnāvalī .. * .. tasya aprakāśyatvaṃ yathā --
     arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca .
     vañcanañcāpamānañca matimānna prakāśayet ..
iti cāṇakyaḥ ..
     (apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ .
     svakāryamuddharet prājñaḥ kāryadhvaṃse hi mūḍhatā ..
)

apamityakaṃ, klī, (apamityapamānaṃ svīkṛtya gṛhyate, apa + meṅ praṇimāne + ktvā tasya lyap, mayateridanyatarasyāmiti āsyāne itak, tataḥ kan .) ṛṇaṃ . iti halāyudhaḥ ..

apamṛtyuḥ, puṃ, (apakṛṣṭaḥ rogeṇaḥ vinā mṛtyuḥ maraṇaṃ karmadhārayaḥ .) apaghātamaraṇaṃ . vinā rogeṇa maraṇaṃ . yathā --
     apamṛtyubhayaṃ nāsti mṛto mokṣamavāpnuyāt . iti devīmāhātmyakīlakaṃ .. yattu śuddhitattve proktaṃ pakṣimatsyamṛgadaṃṣṭriśṛṅginakhipatanānaśanavajrāgniviṣabandhajalapraveśāṃstrakṣatādijanyamaraṇaṃ tadevāpamṛtyuriti sudhībhirvibhāvyaṃ ..

apayānaṃ, klī, (apā yā + bhāve lyuṭ) palāyanaṃ . ityamaraḥ .. pramāṇaṃ . prasthānaṃ . mānasya drutamapayānamāsthitasya . iti māghaḥ .)
     apayāne'pi ca bhavān samartholaghuvikramaḥ . iti rāmāyaṇe .

aparaṃ, klī, (na pūryate, pṛ + ap tato nañsamāsaḥ .) hastipaścādbhāgaḥ . gajāntyajaṅghādibhāgaḥ . iti medinī ..

aparaḥ, tri, (na pṛṇāti prīṇayati, pṝ + pacādyaca, tato nañsamāsaḥ .) anyaḥ . itaraḥ . arbācīnaḥ . iti medinī ..

aparatvaṃ, klī, (aparasya bhāvaḥ bhāve tva .) nyāyamate tat dvividhaṃ . daiśikaṃ kālikañca . daiśikaṃ yathā . alpasūryasaṃyogajñānajanyaguṇaḥ . tasyāsamavāyikāraṇaṃ diksaṃyogaḥ .. kālikaṃ yathā .. alpasūryaparispandajñānajanyaguṇaḥ . tasyāsamavāyikāraṇaṃ kālapiṇḍasaṃyogaḥ . tadubhayaṃ apekṣābuddhijanyaṃ . apekṣābuddhināśādeva tadubhayornāśaḥ . iti siddhāntamuktāvalī ..

aparatiḥ, strī, (apa + ram + bhāve ktin .) nivṛttiḥ . viratiḥ . iti hemacandraḥ .. (apagatā rati prītiryasya saḥ tri, prātirahitaḥ . aprakṛṣṭā ratiḥ prītiryasya saḥ tri, kutsitaprītiyuktaḥ .)

aparapakṣaḥ, puṃ, (aparaḥ śeṣaḥ pakṣaḥ athavā aparaḥ śuklāditaraḥ pakṣaḥ, karmadhārayaḥ .) kṛṣṇapakṣaḥ . sa tu pitṛpakṣaḥ . yathā . pūrbaḥ pakṣo devānāmaparaḥ pakṣaḥ pitṝṇāmiti śrutiḥ .. pakṣau pūrbāparau śuklakṛṣṇau māsastu tāvubhau . ityamaraḥ .. manuḥ . jatha śrāddhamamāvāsyāyāṃ pitṛbhyo dadyāt pañcamīprabhṛti vāparapakṣasya yadaharvā sampadyate . iti śrāddhatattvam * ..

apararātraḥ, puṃ, (rātreḥ aparaḥ śeṣāvayavaḥ, ekadeśisamāsaḥ, ac samāsāntaḥ rātrāhṇāhāḥ puṃsi iti puṃstvaṃ .) rātriśeṣaḥ . tatparyāyaḥ . uccandraḥ 2 . iti trikāṇḍaśeṣaḥ ..

aparasparaṃ, tri, (apare ca pare ca dvandvaḥ, aparasparāḥ kriyāsātatye iti suḍāgamaḥ, kriyāvatāṃ sāhitye .) kriyāsātatyaṃ . karmanirantaratā . ityamaraḥ ..

aparā, strī, (na pūryate'smāt, pṝ + apādāne ap, tato nañsamāsaḥ .) jarāyūḥ . iti medinī .. paścimadik . iti hemacandraḥ ..

aparāṅgaṃ, klī, (aparasya rasāderaṅgam, ṣaṣṭhītatpuruṣaḥ .) guṇībhūtavyaṅgyaprabhedaḥ . yathā agūḍhamaparasyāṅgamiti bharatamuniḥ .. asyārthaḥ . aparasya rasādervākyārthībhūtasya vā vācyasyāṅgaṃ rasādi anuraṇanarūpaṃ vā . iti kāvyaprakāśaḥ .. tatraivodāharaṇaṃ . ayaṃ sa rasanotkarṣī pīnastanavimardanaḥ . nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ .. atra śṛṅgāraḥ karuṇasyāṅgamiti ..

aparāṅmukhaḥ, puṃ, (parā + añca + kvin, parāk mukhaṃ yasya saḥ, tato nañsamāsaḥ .) avimukhaḥ . saṃmukhībhūtaḥ . yathā --
     āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ .
     yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ ..
iti mānave 7 adhyāye 89 ślokaḥ ..

aparājitaḥ, puṃ, (parā + ji + ktaḥ, tato nañsamāsaḥ .) śivaḥ . viṣṇuḥ . ṛṣiviśeṣaḥ . anirjite tri . iti medinī ..

aparājitā, strī, durgā . jayantīvṛkṣaḥ . aśanaparṇī . iti medinī .. svalpaphalā . viṣṇukrāntā . iti rājanirghaṇṭaḥ .. śephālī . śamībhedaḥ . śaṅkhinī . hapuṣābhedaḥ . iti vaidyakaṃ .. svanāmakhyātapuṣpalatāviśeṣaḥ . śuklanīlabhedena sā dvidhā . tasyāḥ paryāyaḥ . āsphotā 2 girikarṇī . 3 viṣṇukrāntā 4 . ityamaraḥ .. āsphoṭā 5 . iti taṭṭīkā .. gavākṣī 6 aśvakhurī 7 śvetā 8 śvetabhaṇḍā 9 gavādanī 10 . iti ratnamālā .. adrikarṇī 11 kaṭabhī 12 dadhipuṣpikā 13 gardabhī 14 sitapuṣpī 15 śvetaspandā 16 bhadrā 17 suputrī 18 viṣahantrī 19 nagaparyāyakarṇī 20 aśvāhvādikhurī 21 . asyā guṇāḥ . himatvaṃ . tiktvatvaṃ . pittopadravaviṣadoṣanāśitvaṃ . cakṣurhitatvaṃ . tridoṣaśamatākāritvañca . iti rājanirghaṇṭaḥ .. śothakāsanāśitvaṃ . kaṇṭhahitakāritvañca . iti rājavallabhaḥ ..
     (daśamyāṃ ca naraiḥ samyak pūjanīyā'parājitā .
     mokṣārthaṃ vijayārthañca pūrboktavidhinā naraiḥ .
     navamīśeṣayuktāyāṃ daśamyāmaparājitā .
     dadāti vijayaṃ devī pūjitā jayavardhinī ..
iti skānde .)

aparāddhapṛṣatkaḥ, tri, (aparāddhaḥ lakṣyāt cyutaḥ pṛṣatkovāṇo yasya saḥ .) lakṣyacyutaśāyakaḥ . yasya bāṇo lakṣyāt cyutaḥ saḥ . ityamaraḥ ..
     (kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhavat .
     aparāddhapṛṣatko'sau lakṣyāt yaścutasāyakaḥ ..
ityamaraḥ .)

aparādhaḥ, puṃ, (apa + rādh + bhāve ghañ .) akāryādidoṣaḥ . tatparyāyaḥ .. āgaḥ 2 mantuḥ 3 . ityamaraḥ .. sa ca dvātriṃśadvidho yathā . āgame .
     yānairvā pādukairvāpi gamanaṃ bhagavadgṛhe .
     devotsavādyasevā ca apraṇāmastadagrataḥ ..
     ucchiṣṭe vāthavāśauce bhagavaddarśanādikaṃ .
     ekahastapraṇāmaśca tatpurastāt pradakṣiṇaṃ ..
     pādaprasāraṇaṃ cāgre tathā paryaṅkabandhanam .
     śayanaṃ bhakṣaṇaṃ vāpi mithyābhāṣaṇameva ca ..
     uccairbhāṣāmithojalpo rodanāni ca bigrahaḥ .
     nigrahānugrahe caiva nṛṣu ca krūrabhāṣaṇam kambalāvaraṇañcaiva paranindā parastutiḥ .
     aślīlabhāṣaṇaṃ caiva adhovāyuvimokṣaṇam ..
     śaktau gauṇopacāraśca aniveditabhakṣaṇaṃ .
     tattatkālodbhavānāñca phalādīnāmanarpaṇaṃ ..
     viniyuktāvaśiṣṭasya pradānaṃ vyañjanādike .
     pṛṣṭhīkṛtyāsanaṃ caiva pareṣāmabhivādanaṃ ..
     gurau maunaṃ nijastotraṃ devatānindanaṃ tathā aparādhāstathā viṣṇordvātriṃśatparikīrtitāḥ .. * ..
vārāhe . dvātriṃśadaparādhā ye kīrtyante vasudhe mayā . vaiṣṇavena sadā te tu varjanīyā prayatnataḥ .. ye vai na varjayantyetān aparādhān mayoditān . sarvadharmaparibhraṣṭāḥ pacyante narake ciraṃ .. rājānnabhakṣaṇañcaikamāpadyapi bhayāvahaṃ . dhvāntāgāre hareḥ sparśaḥ paraṃ sukṛtanāśanaḥ .. tathaiva vidhimullaṅghya sahasā sparśanaṃ hareḥ . dvārodghāṭo vinā vādyaṃ kroḍamāṃsanivedanaṃ .. pādukābhyāṃ tathā viṣṇormandirāyopasarpaṇaṃ . kukkurocchiṣṭakalanaṃ maunabhaṅgo'cyutārcane .. tathā pūjanakāle ca viḍutsargāya sarpaṇaṃ . śrāddhādikamakṛtvā ca navānnasya ca bhakṣaṇaṃ .. adattvā gandhamālyādi dhūpanaṃ madhughātinaḥ . akarmaṇyaprasūnena pūjanañca harestathā .. akṛtvā dantakāṣṭhañca kṛtvā nidhuvanaṃ tathā . spṛṣṭvā rajasvalāṃ dīpaṃ tathā mṛtakameva ca .. raktaṃ nīlamadhautañca pārakyaṃ malinaṃ paṭaṃ . paridhāya mṛtaṃ dṛṣṭvā vimucyāpānamārutaṃ .. krodhaṃ kṛtvā śmaśānañca gatvā bhūtvāpyajīrṇabhuk . bhakṣayitvā kroḍamāṃsaṃ piṇyākaṃ jālapādakaṃ .. tathā kusumbhaśākañca tailābhyaṅgaṃ vidhāya ca . hareḥ sparśo hareḥ karmakaraṇaṃ pātakāvahaṃ .. * .. kiñca tatraiva . mama śāstraṃ vahiṣkṛtya asmākaṃ yaḥ prapadyate . muktvā ca mama śāstrāṇi śāstramanyat prabhāṣate .. madyapastu samāsādya praviśedbhavanaṃ mama . yo me kusumbhaśākena prāpaṇaṃ kurute naraḥ .. api ca .
     mama dṛṣṭerabhimukhaṃ tāmbūlaṃ carvayettu yaḥ .
     kuruvakapalāśasthaiḥ puṣpaiḥ kuryānmamārcanaṃ ..
     mamārcāmāsure kāle yaḥ karoti vimūḍhadhīḥ .
     pāṭhāśanopaviṣṭo yaḥ pūjayedvā nirāsanaḥ ..
     vāmahastena māṃ dhṛtvā snāpayedvā vimūḍhadhīḥ .
     pūjāparyuṣitaiḥ puṣpaiḥ ṣṭhīvanaṃ garvakalpanaṃ ..
     tiryak puṇḍradharo bhutvā yaḥ karoti mamārcanaṃ .
     yācitaiḥ patrapuṣpādyairyaḥ karoti mamārcanaṃ ..
     aprakṣālitapādo yaḥ praviśenmama mandiraṃ .
     avaiṣṇavasya pakvānnaṃ yo mahyaṃ vinivedayet ..
     avaiṣṇaveṣu paśyatsu mama pūjāṃ karoti yaḥ .
     apūjayitvā vighneśaṃ sambhāṣya ca kapālinaṃ ..
     naraḥ pūjāntu yaḥ kuryāt snapanañca nakhāmbhasā .
     amaunī gharmaliptāṅgo mama pūjāṃ karoti yaḥ ..
     jñeyāḥ pare'pi bahavo'parādhāḥ sadasaṃmataiḥ .
     ācāraiḥ śāstravihitaniṣiddhātikramādibhiḥ .. * ..
athāparādhaśamanaṃ .
     saṃvatsarasya madhye ca tīrthe śaukarake mama .
     kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhimāpnuyāt ..
     mathurāyāṃ tathāpyevaṃ sāparādhaḥ śucirbhavet .
     anayostīrthayoraṅke yaḥ sevet sukṛtī naraḥ ..
     sahasrajanmajanitānaparādhān jahāti saḥ .
skānde .
     ahanyahani yo martyo gītādhyāyantu saṃpaṭhet .
     dvātriṃśadaparādhaistu ahanyahani mucyate ..
atra kārtikamāhātmye .
     tulasyā kurute yastu śālagrāmaśilārcanaṃ .
     dvātriṃśadaparādhāṃśca kṣamate tasya keśavaḥ ..
tatraivānyatra .
     dvādaśyāṃ jāgare viṣṇoryaḥ paṭhettulasīstavaṃ .
     dvātriṃśadaparādhāni kṣamate tasya keśavaḥ ..
     yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ .
     aparādhasahasrāṇi nityaṃ harati keśavaḥ ..
iti śrīharibhaktivilāse 8 vilāsaḥ ..

aparāhṇaḥ, puṃ, (ahnaḥ aparaḥ ekadeśisamāsaḥ, samāsāntaḥ ṭac, ahaḥsthāne ahnādeśaḥ .) śeṣaṃ ahaḥ . dinaśeṣabhāgaḥ . ityamaraḥ .
     (rāmāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhṇāgame iti amaruśatake .
     tathā śrāddhasya pūrbāhṇādaparāhṇo viśiṣyate . iti manuḥ .) vikāla iti bhāṣā . tasya bhedāḥ . dvidhā vibhaktadinasya śeṣabhāgaḥ .. tridhā vibhaktadinasya tṛtīyabhāgaḥ .. sa tu triṃśaddaṇḍadinamāne viṃśatidaṇḍāt paraṃ daśadaṇḍaṃ yāvat . pañcadhā vibhaktadinasya caturthabhāgaḥ . sa tu aṣṭādaśadaṇḍāt paraṃ ṣaḍdaṇḍaṃ yāvat . iti śrutismṛtī ..

aparāhṇatanaṃ, tri, (aparāhṇe bhavam saptamyekavacanānta aparāhṇa + ṭyu tuṭca, svakālataneṣu kālanāmna iti pakṣe aluk .) aparāhṇabhavavastu . aparāhṇajātaṃ . iti siddhāntakaumudī ..

aparāhṇetanaṃ, tri, (ahno'paraḥ ekadeśisamāsaḥ, tatra bhavam aparāhṇe + ṭyu tuṭca, svakālataneṣu kālanāmna iti pakṣe aluk .) aparāhṇatanaṃ . iti siddhāntakaumudī ..

aparikalitaḥ, tri, (pari + kal + karmaṇi ktaḥ, tato nañsamāsaḥ .) ajñātaḥ . adṛṣṭaḥ . yathā --
     aparikalitapūrbaḥ kaścamatkārakārī sphurati mama garīyāneṣa mādhuryapūraḥ .
     ayamahabhapi hanta prekṣya yaṃ lubdhacetāḥ sarabhasamupabhoktuṃ kāmaye rādhikeva ..
iti lalitamādhavaḥ ..

aparicchannaṃ, tri, paricchadaśūnyaṃ . paripūrbachadadhātoḥ kartari kte nañsamāsaḥ ..

aparicchinnaṃ, tri, (pari + chid + ktva tato nañsamāsaḥ .) paricchedarahitaṃ . asīma . vahirantaraśūnyaṃ . yathā -- kiñca paricchinnasya nīḍe pakṣyāderiva praveśo bhavet tava tvanāvṛtatvāt aparicchinnatvena vahirantarabhedo nāsti kutaḥ praveśaḥ . iti śrīdharasvāmī ..

aparipakvaṃ, tri, paripākarahitaṃ . kiñcitpakvaṃ . paripūrbapacadhātoḥ kartari kte tasya vatve casya ca katve paripakvaṃ tato nañsamāsaḥ ..

aparimitaṃ, tri, (pari + mā + kta, tato nañsamāsaḥ .) parimāṇarahitaṃ . mānatulāsaṃkhyāśūnyaṃ . yathā -- aparimitā dhruvāstanubhṛto yadi sarvagatāstarhi na śāsyateti niyamo dhruvanetarathā . iti śrutyadhyāyaḥ .

aparimlānaḥ, puṃ, (pari + mlā + kta tasya natvaṃ, tato nañsamāsaḥ .) raktāmlānavṛkṣaḥ . iti rājanirghaṇṭaḥ .. mlānirahite vācyaliṅgaḥ .. (nūtanaḥ . apariśuṣkaḥ . nirmalaḥ .)

apariṣkāraḥ, puṃ, (saṃparyupebhyaḥ karotau bhūṣaṇe iti suḍāgamaḥ .) pariṣkārābhāvaḥ . anirmalatvaṃ . tadvati tri . paripūrbakṛdhātorbhāve ghañi nañsamāsaḥ .

apariṣkṛtaṃ, tri, amārjitaṃ . anirmalaṃ . abhūṣitaṃ . analaṅkṛtaṃ . paripūrbakṛdhātoḥ karmaṇi kte nañsamāsaḥ . yathā --
     malapūtisamāyuktaślaṣmaviṇmūtrapicchilaṃ .
     retoniṣṭhīvamānābhiḥ sravadbhirapariṣkṛtaṃ ..
iti kālikāpurāṇe 56 adhyāyaḥ ..

aparihāryaṃ, tri, (pari + hṛ + karmaṇi ṇyat, tato nañsamāsaḥ .) apariharaṇīyaṃ . atyājyaṃ . yathā,
     jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca .
     tasmādaparihārye'rthe na tvaṃ śocitumarhasi ..
iti śrībhagavadgītā ..

aparūpaṃ, tri, (apakṛṣṭaṃ rūpaṃ karmadhārayasamāsaḥ .) apakṛṣṭarūpaṃ . vikṛtarūpaṃ . apopasargeṇa rūpaśabdasya bahuvrīhisamāsaḥ .. karmadhārayasamāse klī .. loke tu āścaryamiti prasiddhaṃ ..

aparedyuḥ, [s] vya, (aparasmin divase divasasya edyuśādeśaḥ) . apare'hni . aparadine . ityamaraḥ .. (pūrbedyaraparedyurvāśrāddhakarmaṇyupasthite nimantrayeta viprān vai iti smṛtiḥ .)

aparṇā, strī, (nāsti parṇaṃ tapasyāyāṃ parṇabhakṣaṇavṛttirvā yasyāḥ sā, ṭāp .) durgā . ityamaraḥ .. (svayaṃ viśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasastayā punaḥ . tadapyapākīrṇamataḥ priyaṃvadāṃ vadantyaparṇeti ca tāṃ purāvidaḥ . iti kumārasambhave .) patraśūnye tri ..

aparyāptaṃ, tri, (pari + āp + kta, nañsamāsaḥ .) paryāptiśūnyaṃ . asīma . asamarthaṃ . yathā --
     aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitaṃ .
     paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitaṃ ..
iti śrībhagavadgītā ..

[Page 1,065c]
aparyuṣitaṃ, klī, (pari + vas + kta, nañsamāsaḥ .) avyuṣṭaṃ . sadyobhavaṃ . yathā nārasiṃhe --
     aparyuṣitaniśchidraiḥ prokṣitairjantuvarjitaiḥ .
     svīyārāmodbhavairvāpi puṣpaiḥ saṃpūjayeddhariṃ ..
ityāhnikācāratattvam ..

aparvadaṇḍaḥ, puṃ, (aparbaḥ parbarahitaḥ granthiśūnya iti yāvat daṇḍaḥ karmadhārayaḥ .) rāmaśaratṛṇaṃ . iti rājanirghaṇṭaḥ ..

apalaṃ, klī, (apalāti aparākramaṇaṃ gṛhṇāti yena, apa + lā + karaṇe ka . nāsti palaṃ māṃsaṃ yasya saḥ, māṃsaśūnyaṃ .) kīlakaṃ . iti śabdamālā .. palaśūnye tri ..

apalapanaṃ, klī, apalāpaḥ . apopasargāt lapadhātorbhāve anaṭ pratyayaḥ .. (pāṇinimatetu apa + lap + bhāve lyuṭ .)

apalāpaḥ, puṃ, (apa + lap + bhāve ghañ .) sato'pyasattvena kathanaṃ . jñātasya gopanaṃ . tatparyāyaḥ . 2 nihnutiḥ . 3 apahnutiḥ . 4 apahnavaḥ . 5 nihnavaḥ . iti śabdaratnāvalī .. prema . iti . medinī ..

apalāṣikā, strī, (apa + laṣ + bhāve ṇvul .) tṛṣṇā . iti hemacandraḥ ..

apavanaṃ, klī, (apakṛṣṭaṃ kṛtrimatvāt alpatvācca vanaṃ karmadhārayaḥ .) upavanaṃ . kṛtrimavanaṃ . iti hemacandraḥ ..

apavarakaḥ, puṃ, (apavriyante lokāḥ sambhajyante'tra, apa + vṛ + grahavṛdṛniścigamaśca iti ap, tataḥ svārthe kan, athavā apa + vṛ + krādibhyaḥ saṃjñāyāṃ vun tasya akaḥ .) antargṛhaṃ . tatparyāyaḥ . 2 garbhāgāraṃ 3 vāsaukaḥ 4 śayanāspadaṃ . iti hemacandraḥ .. (dīpo'pavarakasyāntarvartate tatprabhā vahiḥ .)

apavargaḥ, puṃ, (apavṛjyate saṃsāraḥ mucyate'nena, apa + vṛj + ghañ kutvaṃ .) mokṣaḥ . tyāgaḥ . kriyāvasānasāphalyaṃ . karmaphalaṃ . iti viśvamedinyau .. kriyāntaḥ . kāryasamāptiḥ . iti jaṭādharo ratnāvalī ca .. pūrṇatā . iti dharaṇī .. (nirvāṇaṃ . muktiḥ . apavargamahodayārthayorbhuvamaṃśāviva dharmayorgatau iti raghuvaṃśe . samāptiḥ . śeṣaḥ . avasānaṃ . kriyāpavargeghvanujīvisātkṛtāḥ kṛtajñatāmasya vadanti sampadaḥ . iti bhāraviḥ .)

apavarjanaṃ, puṃ, (apa + vṛj + bhāve lyuṭ .) dānaṃ . mokṣaḥ . tyāgaḥ . iti medinī ..

apavādaḥ, puṃ, (apa + vad + bhāve ghañ .) ājñā . nimdā . tatparyāyaḥ . avarṇaḥ 2 ākṣepaḥ 3 nirvādaḥ 4 parīvādaḥ 5 upakrośaḥ 6 jugupsā 7 kutsā 8 garhaṇaṃ 9 ityamaraḥ .. (vacanīyaṃ . lokāpavādādbhayaṃ iti nītiśatake . devyāmapi hi vaidehyāṃ sāpavādo yato janaḥ . hā kathaṃ sītādevyā īdṛśamacintanīyaṃ janāpavādaṃ devasya kathayiṣyāmi . iti uttaracarite . ājñā . anumatiḥ . ādeśaḥ . tato'pavādena patākinīpateścacāla nirhādavatī mahācamūḥ . iti bhāra viḥ .) viśvāsaḥ . iti medinī .. viśeṣaḥ . bādhakaḥ . yathā --
     kvacidapavādaviṣaye'pyutsargo'bhiniviśate . iti kalāpapariśiṣṭaṃ .. rajjuvivartasya sarpasya rajjumātratvavat vastuvivartasyāvastuno'jñānādeḥ prapañcasya vastumātratvaṃ . taduktaṃ .
     satattvato'nyathā prathā vikāra ityudīritaḥ .
     atattvato'nyathā prathā vivarta ityudāhṛtaḥ ..
asya phalaṃ . ābhyāṃ adhyāropāpavādābhyāṃ tattvampadārthaśodhanamapi siddhaṃ bhavati . iti vedāntasāraḥ ..

apavāraṇaṃ, klī, (apa + vṛ + ṇic bhāve lyuṭ .) vyavadhānaṃ . antardhānaṃ . ityamaraḥ ..

apavāritaṃ, tri, (apa + vṛ + ṇic, karmaṇi ktaḥ .) antarhitaṃ . iti hemacandraḥ ..

apavitraṃ, triḥ (pū + itrac, tato nañsamāsaḥ .) pavitratārahitaṃ . aśuddhaṃ . yathā --
     apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā .
     yaḥ smaret puṇḍarīkākṣaṃ savāhyābhyantaraḥ śuciḥ ..
iti smṛtiḥ .. (aviśuddhaḥ . anirmalaḥ . dṛṣitaḥ . malinaḥ .
     apavitramidaṃ karma kṛtaṃ mohāndhayā tayā . iti rāmāyaṇe . yadeṣa sārameyo'pavitraḥ skandhāruḍho nīyate . iti pañcatantre .)

apaviddhaḥ, tri, (apa + vyadh + ktaḥ .) pratyākhyātaḥ . nirākṛtaḥ . iti hemacandraḥ .. (tyaktaḥ . pratikṣiptaḥ .
     kuverasya manaḥśalyaṃ śaṃsatīva parābhavaṃ .
     apaviddhagado bāhurbhagnaśākha iva drumaḥ ..
iti kumārasambhave . cūrṇīkṛtaḥ . dalitaḥ .
     mṛditāścāpaviddhāśca dṛśyante kamalasrajaḥ . iti rāmāyaṇe .)

apaviddhaputraḥ, puṃ, (apaviddhaḥ puttraḥ, karmadhārayaḥ,) dvādaśavidhaputramadhye putraviśeṣaḥ . sa tu poṣaṇādyasamarthamātāpitṛbhyāṃ tyaktaḥ tayoranyataramaraṇe anyatareṇa vā tyaktaḥ anantaraṃ anyena gṛhītvā putratvena parikalpitaḥ . yathā --
     mātāpitṛbhyāmutsṛṣṭaṃ tayoranyatareṇa vā .
     yaṃ putraṃ parigṛhṇīyādapaviddhaḥ sa ucyate ..
iti manuḥ ..

apaviṣā, strī, (apa apagataṃ viṣaṃ yasyāḥ sā, striyāṃ ṭāp .) nirviṣītṛṇaṃ . iti rājanirghaṇṭaḥ ..

apaśadaḥ, puṃ, (apa + śad + kartari ac . apasada iti pāṭhe apa + sad + ac .) apasadaḥ . nīcaḥ ityamaraṭīkāyāṃ bharataḥ ..

apaśabdaḥ, puṃ, (apa asaṃskṛtaḥ śabdaḥ, karmadhārayaḥ .) asaṃskṛ taśabdaḥ . aśāstrīyaśabdaḥ . laukikaśabdaḥ . grāmyabhāṣā . tatparyāyaḥ . apabhraṃśaḥ 2 . ityamaraḥ ..
     (taeva śaktivaikalyāt pramādālasatādibhiḥ .
     anyathoccāritāḥ śabdā apaśabdā itīritāḥ ..
iti harivaṃśe .)
     ābhīrādigiraḥ kāvyeṣvapabhraṃśa iti smṛtaḥ .
     śāstreṣu saṃskṛ tādanyadapabhraṃśatayoditaṃ ..
iti daṇḍī ..

apaśuk [c] puṃ, (śuc + bhāve kvip, apagatā śuk śoko yasya saḥ .) ātmā . yathā . ka uttamaślokaguṇānuvādāt pumān virajyeta vināpaśugghnāt . iti śrībhāgavataṃ ..

apaśokaḥ, puṃ, (apagataḥ śoko yasmāt saḥ .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śokarahitaḥ . ṭuḥkhahīnaḥ .
     haraprītikaro vṛkṣo hyaśokaḥ śokanāśanaḥ .
     durgāprītikaro'si tvaṃ māmaśokaṃ sadā kuru ..
devīpūjāpaddhatiḥ .)

apaṣṭhaṃ, klī, (apa + sthā + kaḥ, ambāmbāgosavyāpaityādinā ṣatvaṃ .) aṅkuśāgraṃ . iti hemacandraḥ ..

apaṣṭhu, vya, (apa + sthā + apaduḥsubhyaḥ sthaḥ kuḥ, iti ku, suṣamāditvāt ṣatvam .) niravadyaṃ . viparītaṃ . śobhanaṃ . iti śabdamālā ..

apaṣṭhuḥ, puṃ, (apa + sthā + ku, suṣamāditvāt ṣatvaṃ .) kālaḥ . vāme tri . iti medinī .. (samayaḥ . asatyaḥ . viruddhārthaḥ . pratikūlaḥ . viparītaḥ . tava dharmarāja iti nāma kathamidamapaṣṭhu paṭhyate . bhaumadinamabhidadhatyathavā bhṛśamapraśastamapi maṅgalaṃ janāḥ . iti māghaḥ . vāmaḥ . dakṣiṇetaraḥ .)

apaṣṭhuraṃ, tri, (apa + sthā + kurac, suṣamāditvāt ṣatvaṃ .) pratikūlaṃ . iti hemacandraḥ ..

apaṣṭhulaṃ, tri, (apa + sthā + kurac, rasya latvaṃ .) pratikūlaṃ . viparītaṃ . iti trikāṇḍaśeṣaḥ ..

apasadaḥ, puṃ, (apasīdati apakṛṣṭatvaṃ prāpnoti, apa + sad + pacādyac .) nīcaḥ . itaralokaḥ . itthamaraḥ ..
     (viprasya triṣu varṇeṣu nṛpatervarṇayordvayoḥ .
     vaiśyasya varṇe caikasmin ṣaḍete'pasadāḥ smṛtāḥ ..
iti manūkte anulomavarṇastrījāte varṇasaṅkarabhede mūrdhāvasiktādau puṃ strīṃ .)

apasaraḥ, puṃ, (apa + sṛ + bhāve ac .) apasaraṇaṃ . sthānāt sthānāntaragamanaṃ . apopasargāt gatyarthasṛdhātorbhāve alpratyayaḥ ..
     (niranvayo'napasaraḥ prāptaḥ syāccaurakilviṣaṃ . iti manuḥ .)

apasarjanaṃ, klī (apa + sṛja + bhāve lyuṭ .) mokṣaḥ . parityāgaḥ . dānaṃ . iti bhūriprayogaḥ .. (badhaḥ . hatyā . parivarjanaṃ .)

apasarpaḥ, tri, (apasarpati, apa + sṛp + kartari ac .) caraḥ . harkarā iti prasiddhaḥ . ityamaraḥ .. (gūḍhacaraḥ . spaśaḥ .
     yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ .
     cāraśca gūḍhapuruṣaścāptaḥ pratyayitastriṣu ..
ityamaraḥ .
     sarpādhirājorubhujo'pasarpaṃ papraccha bhadraṃ vijitāribhadraḥ . iti raghuvaṃśe .)

[Page 1,066c]
apasalavi, vya, (apa + sal + bāhulyāt avi .) pradeśinyaṅguṣṭhayorantarā . pitṛtīrthaṃ . yathā . pradeśinyaṅguṣṭhayorantarā apasalavi apasavyaṃ vā tena pitṛbhyo nidadhāti . iti śrāddhatattve bhaṭṭabhāṣyadhṛtagṛhyaṃ ..

apasavyaṃ, klī, (savyādapakrāntaṃ, nirādayo gatādyarthe pañcamyā iti samāsaḥ .) apasalavi . pitṛtīrthaṃ . iti śrāddhatattve bhaṭṭabhāṣyadhṛtagṛhyaṃ ..

apasavyaḥ, tri, (savyādapakrāntaḥ, nirādayo gatādyarthe pañcamyā iti samāsaḥ .) śarīradakṣiṇabhāgaḥ . pratikūlaḥ . iti medinī .. (viparītaḥ .
     vātā maṇḍalinaścainamapasavyaṃ pracakramuḥ . iti rāmāyaṇe .)

apaskaraḥ, puṃ, (apakīryate, apa + kṝ + ap, apaskaro rathāṅgamiti pāṇinisūtreṇa suḍāgamaḥ .) rathāṅgaṃ . tacca akṣayugacakrādi . ityamaraḥ .. guhyadvāraṃ . viṣṭhā . iti dharaṇī ..

apasnātaḥ, tri, (apakṛṣṭatvena snātaḥ amaṅgalārthatvāt, apa + snā + kartari ktaḥ .) mṛtamudiśyakṛtasnāno janaḥ . ityamaraḥ .. (apasnātaścāniṣpīḍitamaulireva bhavanamājagāma iti harṣacārete .) saṃskārārthaṃ snāpito mṛtaḥ . iti svāmī ..

apasnānaṃ, klī, (apa + snā + bhāve lyuṭ .) mṛtasnānaṃ . mṛtoddeśakasnānaṃ . iti hemacandraḥ .. (apavitrasnānaṃ . snānāvaśiṣṭajalena snānaṃ . snānodakaṃ . snānāvaśiṣṭaṃ jalaṃ .
     udvartanamapasnānaṃ viṇmūtre raktameva ca .
     śleṣmaniṣṭhūtavāntāni nādhitiṣṭhettu kāmataḥ
iti manuḥ .)

apasmāraḥ, puṃ, (apasmaryate pūrbavṛttaṃ vismaryate'nena, apa + smṛ + karaṇe ghañ .) rogaviśeṣaḥ . mṛgī iti bhāṣā . tatparyāyaḥ . aṅgavikṛtiḥ 2 lālādhaḥ 3 bhūtavikriyā 4 . iti rājanirghaṇṭaḥ .. * .. tasya sāmānyarūpaṃ .
     tamaḥpraveśaḥ saṃrambho doṣodrekahatasmṛteḥ .
     apasmāra iti jñeyo gado ghoraścaturvidhaḥ .. * ..
tasya nidānapūrbikā samprāptiḥ .
     cintāśokādibhiḥ kruddhādoṣā hṛtsrotasi sthitāḥ .
     kṛtvā smṛterapadhvaṃsamapasmāraṃ prakurvate .. * ..
tasya pūrbarūpaṃ . yathā --
     hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrchā pramūḍhatā .
     nidrānāśaśca tasmiṃśca bhaviṣyati bhavatyatha .. * ..
vātikasya rūpaṃ .
     kampate pradaśet dantān phenodvāmī śvasityapi .
     paruṣāruṇakṛṣṇāni paśyedrūpāṇi cānilāt .. * ..
paittikasya rūpaṃ .
     pītaphenāṅgavaktrākṣaḥ pītāsṛgrūpadarśanaḥ ..
     satṛṣṇoṣṇānalavyāptalokadarśī ca paittikaḥ .. * ..
ślaiṣmikarūpaṃ .
     śuklaphenāṅgavaktrākṣaḥ śītahṛṣṭāṅgajo guruḥ .
     paśyan śuklāni rūpāṇi ślaiṣmiko mucyate cirāt .. *
tridoṣajarūpaṃ .
     sarvairebhiḥ samastaiśca liṅgairjñeyastridoṣajaḥ .. * .. asādhyalakṣaṇaṃ .. apasmāraḥ sa cāsādhyo yaḥ kṣīṇasyānavaśca yaḥ .. * .. ariṣṭalakṣaṇaṃ .
     prasphurantaṃ subahuśaḥ kṣīṇaṃ pracalitabhruvaṃ .
     netrābhyāñca vikurvāṇamapasmāro vināśayet .. * ..
tasya vegakālaḥ .
     pakṣādvā dvādaśāhādvā māsādvā kupitā malāḥ .
     apasmārāya kurvanti vegaṃ kiñcidathāṃntaraṃ ..
     deve varṣatyapi yathā bhūmau vījāni kānicit .
     śaradi pratirohanti tathā vyādhisamuccayāḥ ..
iti mādhavakaraḥ .. * .. tasya cikitsā . yathā --
     tailena laśunaḥ sevyaḥ payasā ca śatāvarī .
     brāhmīrasaśca madhunā sarvāpasmārabheṣajaṃ .. * ..
     cūrṇaiḥ siddhārthakādīnāṃ bhakṣitairathavāpi taiḥ .
     gomūtrapiṣṭaiḥ sarvāṅgalepaiḥ śāmyatyapasmṛtiḥ ..
siddhārthakādiḥ unmādoktaḥ .. * ..
     śigrukaṭvaṅgakiṇihīnimbatvagrasapācitaṃ .
     caturguṇe gavāṃ mūtre tailamabhyaṅgane hitaṃ ..
kaṭvaṅgaḥ śonāpāṭhā . kiṇihī ciricirā .. * ..
     nirguṇḍībhavavandākanāvanasya prayogataḥ .
     upaiti sahasā nāśamapasmāro mahāgadaḥ .. * ..
     manohvā tārkṣyaviṣṭhā vā śakṛt pārāvatasya ca .
     añjanāddhantyapasmāramunmādañca viśeṣataḥ ..
manohvā manaḥśilā . tārkṣyo garuḍaḥ . śakṛt viṣṭhā .. * ..
     yaḥ khādet kṣīrabhaktāśī mākṣikeṇa vacārajaḥ .
     apasmāraṃ mahāghoraṃ cirotthaṃ sa jayeddhruvaṃ ..
vacā ghuravac .. * ..
     kuṣmāṇḍakaphalotthena rasena paripeṣitaṃ .
     apasmāravināśāya ṣaṣṭhyāhvaṃ ca pibet tryahaṃ ..
tryahamiti etasya pānāddivasatrayeṇaivāpasmāropaśamo bhavatītyabhiprāyaḥ .. * ..
     brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtaṃ .
     purāṇaṃ syādapasmāronmādagrahaharaṃ paraṃ ..
etasya prakriyā . purāṇaṃ goghṛtaṃ prasthamitaṃ vacākuṣṭhaśaṅkhapuṣpīṇāṃ samuditānāṃ kuḍavamitānāṃ kalkena prasthamitabrāhmīrasapiṣṭena pacet . brāhmīghṛtaṃ .. * ..
     kuṣmāṇḍakarase sarpiraṣṭādaśaguṇe pacet .
     yaṣṭyāhvakalkaṃ tatpānamapasmāravināśanaṃ ..
kuṣmāṇḍakaghṛtaṃ .. * ..
     dvau kīṭameṣau vidhivadānīya ravivāsare .
     kaṇṭhe bhuje vā saṃdhārya jayedugrāmapasmṛtiṃ ..
ayantu kīṭo nadītīre sikatāmadhye tiṣṭhati .. * ..
     śigrukuṣṭhajalājājīlaśunavyoṣahiṅgubhiḥ .
     vastamūtre śṛtaṃ tailaṃ nāvanaṃ syādapasmṛtau ..
jalaṃ bālakaṃ . ajājī jīrakaḥ . vastaḥ chāgaḥ . nāvanaṃ nasyaṃ .. * .. ityapasmārādhikāraḥ . iti bhāvaprakāśaḥ ..

apahāraḥ, puṃ, (apa + hṛ + bhāve ghañ .) apacayaḥ . hāniḥ . ityamaraḥ .. apaharaṇaṃ . cauryaṃ . saṃgopanaṃ . dhanasvāmyanupayogivyayaḥ . iti dāyabhāgaḥ .. (vi nāśaḥ .
     karṇanāsāpahāreṇa bhaginī me virūpitā . iti rāmāyaṇe . steyaṃ . yaddhānyāpahārādikaṃ karma dravyasvāmisamakṣaṃ balātkṛtaṃ tatsāhasaṃ syāt . iti kallūkabhaṭṭaḥ . nihṇavaḥ . kathaṃ vā ātmanaḥ apahāraṃ karomi . iti śākuntale .)

apahārakaḥ, tri, (apa + hṛ + ṇvul .) apahārī . apaharaṇakartā . yathā --
     parāpavādanirataḥ paradravyāpahārakaḥ . iti purāṇaṃ ..
     (dvividhān taskarān vidyāt paradravyāpahārakān prakāśāṃścāprakāśāṃśca cāracakṣurmahīpatiḥ ..
     annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ .
     vastrāpahārakaḥ śvaitraṃ paṅgutāmaśvahārakaḥ ..
iti manuḥ . cauraḥ .
     yo'nyathā santamātmānamanyathā satsu bhāṣate .
     sa pāpakṛttamoloke svena ātmāpahārakaḥ .
iti manuḥ .)

apahāsaḥ, puṃ, (apa + has + bhāve ghañ .) akāraṇahāsyaṃ . iti hemacandraḥ ..

apahnavaḥ, puṃ, (apa + hnu + bhāve ap .) apalāpaḥ . snehaḥ . iti medinī ..
     (ṛṇe deye pratijñāte pañcakaṃ śatamarhati .
     apahnave taddviguṇaṃ tanmanoranuśāsanam ..
iti manuḥ .)

apahnutiḥ, strī, (apa + hnu + bhāve ktin .) apalāpaḥ . apahnavaḥ . iti śabdaratnāvalī .. upameyāsatyakaraṇapūrbakopamānasatyatāvyavasthāpikālaṅkṛtiḥ . tasyā lakṣaṇaṃ .
     prakṛtaṃ yanniṣidhyānyatsādhyate sā tvapahnutiḥ . udāharaṇaṃ .
     avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śelatanaye .
     kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi ..
     amuṣyeyaṃ manye vigaladamṛtasyandiśiśire .
     ratiśrāntā śete rajaniramaṇī gāḍhamurasi ..
iti kāvyaprakāśaḥ ..
     (prakṛtaṃ pratiṣidhyānyasthāpanaṃ syādapahnutiḥ .
     gopanīyaṃ kamapyarthaṃ dyotayitvā kathañcana ..
     yadi śleṣeṇānyathā vā'nyathayet sāpyapahnutiḥ .
iti sāhityadarpaṇe .)

apāṃnāthaḥ, puṃ, (apāṃ nāthaḥ aluksamāsaḥ .) samudraḥ . iti rājanirghaṇṭaḥ ..

apāṃnidhiḥ, puṃ, (nidhīyate'tra, ni + dhā + adhikaraṇe kiḥ, apāṃ nidhiḥ ādhāraḥ .) samudraḥ . vārāṃnidhiḥ iti darśanāt ..

apāṃpatiḥ, puṃ, (apāṃ patiḥ, aluksamāsaḥ .) samudraḥ . ityamaraḥ .. varuṇaḥ . appatirityamareṇoktatvāt ..

apāṃpittaṃ, klī, (apāṃ pittamiva tadutpannatvāt tasya pittatvaṃ, aluksamāsaḥ .) agniḥ . iti śabdaratnāvalī .. citrakavṛkṣaḥ . vahnisaṃjñaka ityamareṇoktatvāt ..

[Page 1,067c]
apāk, [c] tri, (apa + añca + kvin, nalīpaḥ .) dakṣiṇadigbhavavastu . tatparyāyaḥ . apācīnaṃ 2 . iti hemacandraḥ ..

apākaḥ, puṃ, (paca + bhāve ghañ,tato nañsamāsaḥ .) pākābhāvaḥ . ajīrṇatā . yathā --
     aṅgamardo'rucistṛṣṇā ālasyaṃ gauravaṃ jvaraḥ .
     apākaḥ śūnyatāṅgānāmāmavātasya lakṣaṇaṃ ..
iti mādhavakaraḥ .. pākābhāvaviśiṣṭe tri . yathā --
     gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamasṛk pradūṣya .
     vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākaṃ ..
iti mādhavakaraḥ ..

apākaśākaṃ, klī, (na pacyate, pac + ghañ, nañsamāsaḥ, apākaḥ śāko yasya tat .) ārdrakaṃ . iti rājanirghaṇṭaḥ ..

apāṅgaḥ, puṃ, (apāñcati vakraṃ gacchati cakṣuryatra, apa + añca + adhikaraṇe ghañ .) netrayorantaḥ . cakṣuḥkoṇaḥ .
     (calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ . iti śākuntale . kuvalayadṛśāṃ lolalolairapāṅgaiḥ . iti śāntiśatake .) tilakaḥ . ityamaraḥ .. aṅgahīne tri . iti medinī ..

apāṅgakaḥ, puṃ, (apakṛṣṭamaṅgaṃ yasya samāsāntaḥ kaḥ .) apāmārgavṛkṣaḥ . iti śabdaratnāvalī .. āpāṃ iti bhāṣā . aṅgahīne tri ..

apāṅgadarśanaṃ, klī, (apāṅgena netraprāntena darśanaṃ tṛtīyātatpuruṣaḥ .) kaṭākṣaḥ . iti hemacandraḥ ..

apācī, strī, (apa + añca + kvin, striyāṃ ṅīp .) dakṣiṇadik . iti halāyudhaḥ ..

apācīnaṃ, tri, (apācyāṃ dakṣiṇasyāṃ diśi bhavaṃ, apāc khaḥ tasya īna .) apāgarthaṃ . dakṣiṇadigbhavavastu . viparyastaṃ . viparītaṃ . iti viśvamedinyau ..

apācyaṃ, tri, dakṣiṇadigbhavavastu . apācī dakṣiṇadik tato bhavārthe ṣṇyapratyayaḥ .. pacanāyogyaṃ . pacadhātoḥ karmaṇi ghyaṇi pācyaṃ paścānnañsamāsaḥ ..

apāṭavaṃ, klī, (paṭorbhāvaḥ paṭu + bhāve aṇ nāsti pāṭavaṃ paṭutā yatra tat .) rogaḥ . iti hemacandraḥ .. apaṭutā . jaḍatā . paṭorbhāvaḥ pāṭavaṃ tato nañsamāsaḥ ..

apātraṃ, klī, (kutsitaṃ pātraṃ aprāśastye nañsamāsaḥ .) kupātraṃ . asatpātraṃ . yathā . apātre pātayeddattaṃ suvarṇaṃ narakārṇave . iti malamāsatattvaṃ .. (yogyatāhīnaṃ . ninditaṃ . vidyātapohīnaṃ . dānādiyogyatāhīnaṃ .
     vidyeva kanyakā mohādapātre pratipāditā .
     yaśase na na dharmāya jāyetānuśayāya tu ..
iti kathāsaritsāgare .)

apātrīkaraṇaṃ, klī, (anapātraṃ apātraṃ kutsitpātraṃ kriyate'nena, apātra + cci + kṛ + karaṇe lyaṭ .) navavidhapāpamadhye pāpaviśeṣaḥ . taccaturvidhaṃ . ninditadhanādānaṃ 1 vāṇijyaṃ 2 śūdrasevanaṃ 3 asatyabhāṣaṇaṃ 4 . iti prāyaścittavivekaḥ ..
     (ninditebhyo dhanādānaṃ bāṇijyaṃ śūdrasevanaṃ .
     apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇaṃ ..
iti manuḥ .)

apādānaṃ, klī, (apādīyate viśliṣyate'smāt, apa + ā + dā + lyuṭ .) yasmādvastuno vastvantarasya calanaṃ bhavati tat . ṣaṭkārakamadhye pañcamakārakaṃ . tatraikādaśārthe pañcamī syāt yathā . yato'pāyaḥ . yathā vṛkṣāt parṇaṃ patati 1 . yato bhīḥ . yathā vyāghrāt bibheti 2 . yato jugupsā . yathā pāpāt jugupsate dhīraḥ 3 . yataḥ parājayaḥ . yathā siṃhāt parājayate hastī 4 . yataḥ pramādaḥ . yathā dharmāt pramādyati nīcaḥ 5 . yata ādānaṃ . yathā bhūpāt dhanamādatte vipraḥ 6 . yato bhūḥ . yathā pituḥ puttro jāyate 7 . yatastrāṇaṃ . yathā vyāghrāt gāṃ rakṣati gopaḥ 8 . yato virāmaḥ . yathā japādviramati vipraḥ 9 . yato'ntardhiḥ . yathā gurorantardhatte śiṣyaḥ 10 . yato vāraṇaṃ . yathā yavebhyo gāṃ vārayati 11 . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

apānaṃ, klī, (apanayati malādi niḥsārayati, apa + an + ṇic + pacādyac .) maladvāraṃ . tatparyāyaḥ . gudaṃ 2 . pāyuḥ 3 . ityamaraḥ .. guhyaṃ 4 . gudavartma 5 . iti jaṭādharaḥ .. tanurhradaḥ 6 . mārgaḥ 7 . iti śabdaratnāvalī ..

apānaḥ, puṃ, (apāniti adhodeśāt niḥsarati, apa + an + ac .) gudasthavāyuḥ . ityamaraḥ .. avāggamanavān pāṣvādisthānavartī vāyuḥ . iti vedāntasāraḥ ..
     (adhonayatyapānastu āhārañca nṛṇāmadhaḥ .
     mūtraśukravaho vāyurapāna iti kīrtyate ..
ityuktalakṣaṇo'vāggamanavān kṛkāṭikāpṛṣṭhapārśvapāyūpasthavṛttivāyuḥ . gudasthavāyuḥ .)
     (prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau . ivi bhagavadgītā .)

apāpaḥ, tri, (nāsti pāpaṃ yasya saḥ .) niṣpāpaḥ . pāpaśūnyaḥ . yathā --
     iyaṃ dāśarathe sītā suvratā brahmacāriṇī .
     apāpā hi tvayā tyaktvā mamāśramasamīpataḥ ..
iti rāmāyaṇaṃ ..

apāmārgaḥ, puṃ, (apāmṛjyate rogo dūrīkriyate anena, apa + ā + mṛj + karaṇe ghañ .) vṛkṣaviśeṣaḥ . āpāṃ iti bhāṣā . tatparyāyaḥ . śaikharikaḥ 2 dhāmārgavaḥ 3 mayūrakaḥ 4 pratyakparṇī 5 kīśaparṇī 6 kiṇihī 7 kharamañjarī 8 . ityamaraḥ .. śaikhareyaḥ 9 adhāmārgavaḥ 10 keśaparṇī 11 iti taṭṭīkā .. sthalamañjarī 12 pratyakpuṣpī 13 kṣāramadhyaḥ 14 adhoghaṇṭā 15 śikharī 16 iti ratnamālā .. durgrahaḥ 17 adhvaśalyaḥ 18 kāṇḍīrakaḥ 19 markaṭī 20 duramigrahaḥ 21 vāśiraḥ 22 parākapuṣpī 23 kaṇṭī 24 markaṭapippalī 25 kaṭumañjarikā 26 aghāṭaḥ 27 kṣarakaḥ 28 pāṇḍukaṇṭakaḥ 29 nālākaṇṭaḥ 30 kubjaḥ 31 . asya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaṭutvaṃ . kaphārśaḥkaṇḍūdarāmayaviṣaroganāśitvaṃ . dhārakatvaṃ . vāntikāritvañca . iti rājanirghaṇṭaḥ .. agnivattīkṣṇatvaṃ . kledakāritvaṃ . sraṃsanatvañca . iti rājavallabhaḥ .. * .. tatphalaguṇāḥ . rase svādutvaṃ . pāke durjaratvaṃ . viṣṭambhitvaṃ . vāyukāritvaṃ . rūkṣatvaṃ . raktapittaprasādanatvañca . iti bhāvaprakāśaḥ .. (apāmārga oṣadhonāṃ sarvāsāmeka idvaśīti atharvavedaḥ .)

apāmpatiḥ, puṃ, (apāṃ patiḥ, aluksamāsaḥ .) samudraḥ . ityamaraḥ .. varuṇaḥ . appatirityamareṇoktatvāt ..

apāmpittaṃ, klī, (apāṃ pittamiva aluksamāsaḥ tadutpannatvāt .) agniḥ . iti śabdaratnāvalī .. citrakavṛkṣaḥ . vahnisaṃjñaka ityamareṇoktatvāt .

apāyaḥ, puṃ, (apa + in + bhāve ac .) viśleṣaḥ . iti rāmatarkavāgīśaḥ .. calanaṃ . iti durgādāsaḥ .. vināśaḥ . yathā -- sā kāśī tripurārirājanagarī pāyādapāyājjagat . iti kāśīkhaṇḍaṃ ..

apāraṃ, klī, (nāsti pāraṃ yasya tat .) avāraṃ . nadyāderarvākpāraṃ . iti halāyudhaḥ .. asīme tri ..

apāvṛtaṃ, tri, (apa + ā + vṛ + ācchādane ktaḥ .) pihitaṃ . āvṛtaṃ . svatantraṃ . svādhīnaṃ . iti medinī .. (udghāṭitaṃ . anāvṛtaṃ . apasāritāvaraṇaṃ .
     yadṛcchayā copapannaṃ svargadvāramapāvṛtaṃ . iti gītā .)

apāvṛttaṃ, tri, (apa + ā + vṛt + ktaḥ .) luṭhitaṃ . iti hemacandraḥ .. loṭā . gaḍāgaḍi iti bhāṣā . (antaritaṃ . parāvṛttaṃ . nivṛttaṃ .
     pratigrahādapāvṛttaḥ santuṣṭo yena kenacit . iti mahābhārate .)

apāśrayaḥ, puṃ, (apāśriyate ācchādyate'nena, apa + ā + śri + karaṇe ac .) prāṅgaṇāvaraṇaṃ . sāmiyānā . cāṃdoyā iti bhāṣā . tatparyāyaḥ . mattālambaḥ 2 pragrīvaḥ 3 mattavāraṇaḥ 4 . iti hemacandraḥ .. āśrayaśūnye tri .. (candrātapaḥ . nirāśrayaḥ . āśritaḥ . adhīnaḥ .
     brāhmaṇāpāśrayo nityamutkṛṣṭāṃ jātimaśnute . iti manuḥ .)

apāsaṅgaḥ, puṃ, (apa + ā + sanja + ghañ .) upāsaṅgaḥ . tūṇaḥ . ityamaraṭīkāsārasundarī ..

apāsanaṃ, klī, (apa + asa + bhāve lyuṭ .) māraṇaṃ . ityamaraḥ ..

apāstaṃ, tri, (apa + asa + ktaḥ .) nirastaṃ . yathā . etena nātisandhyāsamīpata ityanena rākṣasīvelāmātraṃ niṣidhyate iti maithilamatamapāstaṃ . iti tithyāditattvaṃ ..

apākṣaṃ, tri, (akṣamindriyamapagatamanugatamiti yāvat, prādisamāsaḥ . apakṛṣṭamakṣi cakṣuḥ karmadhārayaḥ, ac samāsāntaḥ . apagatamakṣi cakṣuḥ karmadhārayaḥ, ac, samāsāntaḥ .) pratyakṣaṃ . iti trikāṇḍaśeṣaḥ . kutsitacakṣuḥ . locanaśūnyaṃ . etāvarthau vyutpattilabdhau ..

api vya, (na pibati pigatau kvip, āgamaśāstrasyānityatvānna tuk .) upasargaviśeṣaḥ . asyārthāḥ . āharaṇaṃ . sambhāvanaṃ . nindā . anujñā . alpatvaṃ . samuñcayaḥ . iti durgādāsaḥ .. praśnaḥ . śaṅkā . yuktapadārthaḥ . kāmācārakriyā . iti viśvamedinyau .
     (apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu iti pāṇinisūtram) ..

apigīrṇaṃ, tri, (api + gṝ + karmaṇi ktaḥ .) stutaṃ . varṇitaṃ . ityamaraḥ ..

apicchilaḥ, tri, (na picchilaḥ nañsamāsaḥ .) paicchilyābhāvaviśiṣṭaḥ . picchilatāśūnyaḥ . yathā .
     pramehiṇo yadā mūtramanāvilamapicchilaṃ . iti mādhavakaraḥ .. (pariṣkṛtaḥ . amalinaḥ . nirmalaḥ . gāḍhaḥ .)

apitu vya, (api + tu .) yadyarthaṃ . yadyapi . iti trikāṇḍaśeṣaḥ ..

apidhānaṃ, klī, (api + dhā + bhāve lyuṭ .) ācchādanaṃ . antardhānaṃ . ityamaraḥ .. (āvaraṇaṃ . dvāre purasyodghaṭitāpidhāne . iti kumārasambhave .
     śilāpidhānā kākutstha durgaṃ cāsyāḥ praveśanaṃ . iti rāmāyaṇe .)

apinaddhaṃ, tri, (api + nah + karmaṇi ktaḥ, asya vālope pinaddhañca .) parihitavastrādi . tatpaparyāyaḥ . āmuktaḥ 2 pratimuktaḥ 3 pinaddhaḥ 4 . ityamaraḥ ..

apītaḥ, puṃ, (pā + karmaṇi ktaḥ . na pītaḥ, nañsamāsaḥ .) pītabhinnavarṇaḥ . tadviśiṣṭe akṛtapāne ca tri iti nañsamastapītaśabdasyaitāvarthau ..

apīnasaṃ, klī, (apīnāya asthūlatvāya sīyate kalpate, apīna + so + karmakartarikaḥ . pīnasāt rogaviśeṣāt bhinnaṃ nañsamāsaḥ .) pīnasarogaḥ . iti rabhasaḥ .. tadrahite tri ..

apīvyaṃ, tri, atisundaraṃ . yathā --
     apīvyadarśanaṃ śaśvat sarvalokanamaskṛtaṃ .
     santaṃ vayasi kaiśore bhṛtyānugrahakātaraṃ ..
iti śrībhāgavataṃ ..

apucchā, strī, (nāsti pucchamagrabhāgo yasyāḥ sā, ṭāp .) śiṃśapāvṛkṣaḥ . iti śabdacandrikā .. (tri, lāṅgūlahīnaḥ . śikharahīnaḥ .)

apunarbhavaḥ, puṃ, (na punarbhavati na punarutpadyate'smāt, na punar + bhū + apādāne ap, mayūravyaṃsakāditvāt samāsaḥ .) muktiḥ . kaivalyaṃ . iti hemacandraḥ .. punarjanmābhāvaḥ . yathā --
     hetau liṅge praśamane rogāṇāmapunarbhave .
     jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ ..
iti carakaḥ .. (kartari aci tu punarjanmaśūnyaḥ muktaiti yāvat .)

apuṣpaphaladaḥ, puṃ, (apuṣpaṃ, puṣpaṃ vinā phalaṃ dadāti, apuṣpaphala + dā + kartari kaḥ, upapadasamāsaḥ ..) panasavṛkṣaḥ . iti rājanirghaṇṭaḥ .. puṣpavyatirekajātaphalavṛkṣamātraṃ .. (ahetukaphaladātari triṃ)

apūpaḥ, puṃ, (na pūyate viśīryati, na + pūya + paḥ, yalopaḥ .) piṣṭakaḥ . ityamaraḥ .. godhūmaḥ . iti rājajirghaṇṭaḥ ..
     (vṛthākṛsarasaṃ yāvaṃ pāyasāpūpameva ca . iti manuḥ .)

apūpyaḥ, puṃ, (apūpāya hitaḥ vibhāṣā havirapūpādibhyaḥ iti pāṇinisūtreṇa yat .) godhūmacūrṇaṃ . iti jaṭādharaḥ .. mayadā iti bhāṣā .

apūraṇī, strī, (na pūrayati puṣpagandhena manaḥprītiṃ pūrṇāṃ karoti nirgandhatvāt, pūra + ṇic + kartari lyuṭ, striyāṃ ṅīp tatī nañsamāsaḥ .) śālmalivṛkṣaḥ . iti śabdacandrikā ..

apūrvaṃ, klī, (nāsti pūrvaṃ pūrvakālabhavaṃ dṛṣṭaṃ yasya tat .) karmajanyamadṛṣṭaṃ . tatparyāyaḥ . anuśayaḥ 2 niyogaḥ 3 atiśayaḥ 4 kāryaṃ 5 prayogaḥ 6 . iti smṛtiḥ .. taccaturtidhaṃ yathā . phalāpūrbaṃ 1 samudāyāpūrbaṃ 2 utpattyapūrbaṃ 3 aṅgāpūrbaṃ 4 . yena svarga ārabhyate tat phalāpūrbaṃ . amāvāsyāyāṃ trayāṇāṃ yāgānāmekaḥ samudāyaḥ paurṇamāsyāmaparaḥ tayorbhinnakālavartinoḥ saṃhatyaphalāpūrbārambhāyogāttadārambhāya samudāyadvayajanyamapūrbadvayaṃ kalpanīyaṃ . tayorekaikasyārambhāya ekaikasamudāyavartināṃ trayāṇāṃ yāgānāṃ bhinnakṣaṇavartitvena saṃghātāpattyabhāvāt yāgatrayajanyāni trīṇyutpattyapūrbāṇi kalpanīyāni . teṣāñcāṅgopakāramantareṇāniṣpatteraṅgānāṃ cānekakṣaṇavartināṃ saṃghātāsambhavāt aṅgāpūrbāṇi kalpanīyāni . tatra tvayaṃ vibhāgaḥ . ityadhikaraṇamālā ..

apūrvaṃ, tri, (nāsti pūrvaṃ yasya, na pūrvaḥ nañsamāsaḥ .) āścaryaṃ . yathā --
     apūrbeyaṃ harermāyā triguṇā rajjurūpiṇī .
     yayā muktvo na calati baddho dhāvati dhāvati ..
iti udbhaṭaḥ .. pūrbadigdeśakālabhinnaṃ ..

apetarākṣasī, strī, (apetaḥ rākṣasa iva pātakaṃ yasyāḥ sā, gaurāditvāt ṅīṣ .) tulasīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

apeyaṃ, tri, (pā + karmaṇi arhādyarthe yat .) pānāyogyaṃ . apānīyaṃ . yathā -- madyamapeyamadeyamanigrāhyaṃ . iti tithyāditattve uśanaḥsūtraṃ ..
     (jaladhijalamapeyaṃ paṇḍite nirdhanatvaṃ .)
     (yaiḥ kṛtaḥ sarvabhakṣyo'gnirapeyaśca mahodadhiḥ .
     kṣayī cāpyāyitaḥ somaḥko na naśyetprakopya tān ..
iti manuḥ .)

apekṣaṇīyaṃ, tri, (apa + īkṣa + karmaṇi anīyar .) apekṣāyogyaṃ . apekṣyaṃ . apekṣitabyaṃ . yathā -- ātmā yatnena rakṣyo raṇaśirasi punaḥ so'pi nāpekṣaṇīyaḥ . iti navaratnamadhye śaṅkuḥ ..

apekṣā, strī, (apa + īkṣa + bhāve a, striyāṃ ṭāp .) kāryanimittayoranyonyābhisambandhaḥ . iti supadmaṭīkāyāṃ viṣṇumiśraḥ .. ākāṅkṣā . yathā -- sā prakriyā yā kathamityapekṣā . iti vedāntaṭīkāyāṃ vācaspatimiśraḥ .. (ākāṅkṣā . abhi lāṣaḥ . āśā .
     apekṣā bhikṣāyāmapi kimapi cetaḥ strapayati . iti śāntiśatake . prayatnaḥ . anurāgaḥ . sammānanā .
     alabdhaṃ caiva lipseta labdhaṃ rakṣedapekṣayā .
     rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet ..
iti manuḥ . paryālocanaṃ . vicāraḥ . anucintanaṃ .
     satyāmapi tapaḥsiddhau niyamāpekṣayā muniḥ . iti raghuvaṃśe .
     na kṣudro'pi prathamasukṛtāpekṣayā saṃśrayāya . iti meghadūte .)

apekṣābuddhiḥ, strī, anekaikatvaṃviṣayakabuddhiḥ . nānaikatvāvagāhibuddhiḥ . ayamekaḥ ayameka ityākārabuddhiḥ . iti bhāṣāparicchedaḥ .. (anekaikatvabuddhiryā sāpekṣābuddhirucyate iti
     apekṣābuddhināśācca nāśasteṣāṃ nirūpitaḥ iti ca bhāṣāparicchede .)

apogaṇḍaḥ, tri, (apakṛṣṭakarmaṇi vedavihitakāryādanyakarmaṇi gaṇḍaḥ udyataḥ, gaḍi udyame + pacādyac, nipātanāt apaśabdasyākārasya ukāraḥ, apasi karmaṇi gaṇḍaḥ atibhīrutvāt tyājyaḥ .) svabhāvato nyūnādhikāṅgaviśiṣṭaḥ . tatparyāyaḥ . pogaṇḍaḥ 2 vikalāṅgaḥ 3 aṅgahīnakaḥ 4 . iti śabdaratnāvalī .. śiśuḥ . valibhaḥ . trivaliyuktaḥ . iti medinī .. atibhīruḥ . iti viśvo hemacandraśca .. dve svabhāvato nyūnādhikāṅge ūnaviṃśatyaṅgulīkaikaviṃśatyaṅgulīkādau jane vartate ityarthaḥ . vikalaṃ svabhāvahīnaṃ aṅgamasya vikalāṅgaḥ . apakṛṣṭaṃ gacchati apogaṇḍaḥ . nāmnīti gamerḍaḥ nipātanāt pasya pobhāvaḥ .
     apogaṇḍastu śiśuke vikalāṅge ca bhīruke . iti viśvaḥ .. nipātanādapasyādilope pogaṇḍo'pi . pogaṇḍo vikalāṅge syāditi halāyudhaḥ .. pogaṇḍo vikalāṅgakaḥ . iti ratnakoṣaḥ . iti taṭṭīkāyāṃ bharataḥ .

apodikā, strī, (apagatamudakaṃ yasyāḥ sā, striyāṃ ṭāp, pṛṣodarāditvāt dittvaṃ .) upodikā . pūtikāśākaṃ . ityamaraṭīkāyāṃ svāmī ..

apohaḥ, puṃ, (ap + ūha + bhāve ghañ .) apagataūhaḥ . vitarkābhāvaḥ . śuśrūṣādyaṣṭadhādhīguṇāntargataṣaṣṭhaguṇaḥ .
     (śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā .
     ūho'paho'rthavijñānaṃ tattvajñānaṃ ca dhīguṇāḥ ..
) iti hemacandraḥ .. atadvyāvṛttiḥ . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ ..

aptaḥ, [s] klī (āpyate svargo labhyaṃte'nena, āpa + karaṇe tasa hrasvaḥ .) yajñakabhmaḥ . ityuṇādikoṣaḥ ..

aptuḥ, puṃ, (āpyate bhogāya prāpyate yaḥ, āp + karmaṇi tuḥ hrasvaḥ .) śarīraṃ . aṅgaṃ . ityuṇādikoṣaḥ .. (athāptave dvitīye yāmāhutiṃ juhoti . iti śatapathabrāhmaṇaḥ .)

apnaḥ, [s] klī, (āp + asun nuṭ hrasvaśca .) jalaṃ . vedaprayogo'yaṃ ..

appatiḥ, puṃ, (apāṃ patiḥ, ṣaṣṭhītatpuruṣaḥ .) varuṇaḥ . ityamaraḥ .. samudraḥ . apāmpatiriti darśanāt ..

appittaṃ, klī, (apāṃ pittamiva .) agniḥ . ityamaraḥ .. citrakavṛkṣaḥ . vahnisaṃjñakatvāt ..

aprakaṭaḥ, tri, (na prakaṭaḥ vyaktaḥ nañsamāsaḥ .) avyaktaḥ . aprakāśaḥ . yathā --
     prakaṭāprakaṭā ceti līlā seyaṃ dvidhocyate . iti bhāgavatāmṛte padmapurāṇaṃ .. asya vivaraṇaṃ līlāśabde draṣṭavyaṃ ..

aprakāṇḍaḥ, puṃ, (nāsti prakṛṣṭaḥ kāṇḍaḥ skandho yasya saḥ .) kāṇḍarahitavṛkṣaḥ . sa tu jhiṇṭikādiḥ . tatparyāyaḥ . stambaḥ 2 gulmaḥ 3 . ityamaraḥ ..

aprakāśaḥ, puṃ, (na prakāśaḥ nañsamāsaḥ .) prakāśābhāvaḥ . tatparyāyaḥ . janāntikaṃ 2 . iti trikāṇḍaśeṣaḥ .. (guptaḥ . aprakāśitaḥ . gūḍhaḥ .
     dvividhāṃstaskarān vidyāt paradravyāpahārakān .
     prakāśāṃścāprakāśāṃśca cāracakṣurmahīpatiḥ ..
iti manuḥ . na prakāśate iti aprakāśaḥ, pacādyac . andhakārāvṛtaḥ . adṛśyaḥ .
     prakāśaścāprakāśaśca lokāloka ivācalaḥ . iti raghuvaṃśe . nihitaḥ . pracchāditaḥ . prothitaḥ .
     yāni caivaṃprakārāṇi kālādbhamirna bhakṣayet .
     tāni sandhiṣu sīmāyāmaprakāśāni kārayet ..
iti manuḥ . rahasi . parokṣaṃ .
     nātatāyibadhe doṣo hanturbhavati kaścanaḥ .
     prakāśaṃ vā prakāśaṃ vā manyustammanyumṛcchati ..
iti manuḥ .) tadviśiṣṭe tri ..

aprakṛṣṭaḥ, puṃ, (na prakṛṣṭaḥ nañsamāsaḥ .) kākaḥ . iti śabdaratnāvalī .. adhame tri ..

aprakharaḥ, tri, (na prakharaḥ tīkṣṇaḥ nañsamāsaḥ .) prākharyarahitaḥ . atīkṣṇaḥ . taddharme klī . khaṃ rātīti kaḥ kharaḥ prakṛṣṭaḥ kharaḥ prakharastato nañsamāsaḥ . (mṛduḥ . śāntaḥ .)

apraguṇaḥ, tri, (na prakṛṣṭo guṇo dhairyarūpo yasya saḥ, guṇamaprāptaḥ prādisamāsaḥ tato nañsamāsaḥ .) vyākulaḥ . vyastaḥ . ityamaraḥ ..

apratikaraḥ, tri, (prati karoti viśvāsaṃ notpādayati prati + kṛ + kartari ac, na pratikaraḥ tato nañsamāsaḥ .) viśvastaḥ . viśvāsapātraṃ . iti jaṭādharaḥ ..

apratipakṣaḥ, tri, apratiyogī . vipakṣaśūnyaḥ . nāsti pratipakṣo yasya iti bahuvrīhisamāsaniṣpannaḥ ..

apratibhaḥ, tri, apratyutpannamatiḥ . apragalbhaḥ . nāsti pratibhā navanavonmeṣaśālinī prajñā yasya saḥ . iti pratibhānvataśabdārthe bharataḥ .. (mṛduḥ . lajjāśīlaḥ . hatajñānaḥ .) (striyāṃ uttarasyāpratipattirūpo nigrahasthānaviśeṣaḥ, uttarārhe paroktaṃ buddhvāpi yatrottarāmeye uttaraṃ na pratipadyate tatra apratibhānigrahasthānam .)

apratirathaṃ, klī, (nāsti pratirathaḥ samaḥ maṅgalārthatvena yasya tat .) yātrā . sāmavedaḥ . maṅgalaṃ . iti bhūriprayogatrikāṇḍaśeṣau .. (yuddhārthayānaṃ . yuddhasamaye yātrākṛtamaṅgalaṃ .
     yad yātrā maṅgalaṃ sāma tadapratirathaṃ viduḥ .. iti hārāvalī .)

apratirathaḥ, puṃ, (nāsti pratirathaḥ pratiyoddhā yasya saḥ .) yoddhā iti bhūriprayogaḥ .. tulyayoddhṛrahitaḥ . iti purāṇaṃ ..
     (dauṣmantimapratirathaṃ tanayaṃ prasūya iti śākuntale .
     eteṣāṃ tamasāmivāpratirathaistejobhiḥ . iti mahāvīracarite .)

apratirūpakathā, strī, (nāsti pratirūpā anurūpā kathā yasyāṃ sā .) aprativacanā vāk . atulyā kathā . tatparyāyaḥ . saṅganikā 2 . iti trikāṇḍaśeṣaḥ ..

apratiṣṭhaḥ, tri, apratiṣṭhitaḥ . pratiṣṭhārahitaḥ . nāsti pratiṣṭhā yasyeti bahuvrīhau hrasvaḥ . yathā . hayaśīrṣapañcarātrīyasaṅkarṣaṇakāṇḍe .
     sarvasūkteṣu kartavyā pratiṣṭhā vidhinā budhaiḥ .
     phalārthibhistvapratiṣṭhaṃ yasmānniṣphalamucyate ..
iti maṭhādipratiṣṭhātattvaṃ ..
     (apratiṣṭhe raghajyeṣṭhe kā pratiṣṭhā kulasya naḥ . iti uttaracarite .)

apratulaṃ, klī, (prakṛṣṭatulāyā abhāvaḥ, avyayībhāvaḥ .) prakṛṣṭaparimāṇābhāvaḥ . anirvṛtiriti lokaprasiddhiḥ . prakṛṣṭatulārahite tri . nāsti prakarṣā tulā yasya dhanādeḥ dhanāderyasya vā ..

apratyayaḥ, puṃ, (prati + in + bhāve ac, tatonañsamāsaḥ . nāsti pratyayaḥ viśvāso yasya vā) (sandahaḥ . saṃśayaḥ .
     balavadapi śikṣitānāmātmanyapratyayaṃ cetaḥ .. iti śākuntale .) pratyayābhāvaḥ . aviśvāsaḥ . yathā doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānāṃ . iti śrīśihlanaḥ .

apratyakṣaḥ, tri, (akṣamindriyaṃ pratigataḥ prādisamāsaḥ, na pratyakṣaḥ nañsamāsaḥ .) pratyakṣaśūnyaḥ . indriyāgocaraḥ . tatparyāyaḥ . atīndriyaḥ 2 . ityamaraḥ .
     (kintu tasya balajño'haṃ bhrātṛrūpasya vairiṇaḥ .
     apratyakṣaṃ ca me vīryaṃ samaye tava rāghava ..
) pratyakṣābhāve klī ..

apradhānaṃ, klī, (na pradhānaṃ, nañsamāsaḥ .) prādhānyarahitaṃ . tatparyāyaḥ . aprāgryaṃ 2 upasarjanaṃ 3 . ityamaraḥ .. vācyaliṅgo'pyayaṃ . iti bharataḥ ..

apramattaḥ, tri, (pra + mad + ktaḥ, tatonañsamāsaḥ .) avadhānaviśiṣṭaḥ . sāvadhānaḥ . yathā --
     pāpāt parājito duḥkhādapramatto vidheḥ sataḥ . iti vopadevaḥ ..

[Page 1,070b]
aprayogaḥ, puṃ, (pra + yuj + ghañ, tato nañsamāsaḥ) prayogābhāvaḥ . anullekhādiḥ . yathā . uktārthānāmaprayogaḥ . iti durgādāsaḥ ..

apralambaṃ, klī, (pra + lamba + ghañ, nañsamāsaḥ .) avilambaṃ . śīghraṃ . iti halāyudhaḥ .. tadvati tri . (satvaraḥ . vilambarahitaḥ . jhaṭiti .)

apraśastaṃ, tri, (pra + śanas + ktaḥ, nañsamāsaḥ .) asat . aśreṣṭhaṃ . avihitaṃ . yathā --
     apraśastaṃ niśi snānaṃ rāhoranyatra darśanāt . iti tithyāditattve parāśaraḥ .. (mūtrapurīṣādikaṃ .
     apraśastantu kṛtvāpsu māsamādīta bhakṣabhuk . iti manuḥ .)

aprasannaṃ, tri, (pra + sad + ktaḥ, nañsamāsaḥ .) āvilaṃ . anacchaṃ . iti śabdaratnāvalī .. atuṣṭaṃ . yathā --
     tvayi prasanne paraśarmabhiḥ kiṃ tvayyaprasanne paraśarmabhiḥ kiṃ . iti prācīnāḥ .. (atuṣṭaḥ . apraphullaḥ . viṣaṇṇaḥ . viraktaḥ . pratikūlaḥ . aprasannamanāḥ kiṃ nu sadā māṃ prati vatsalaḥ . iti rāmāyaṇe .)

aprasiddhaṃ, tri, (pra + sidh + ktaḥ, nañsamāsaḥ .) prasiddhatārahitaṃ . avikhyātaṃ . yathā --
     liṅgaṃ sāmarthyaṃ rūḍhigataṃ prasiddhaṃ na tvaprasiddhaṃ . iti tithyāditattvaṃ .. (apyaprasiddhaṃ yaśase hi puṃsāmananyasādhāraṇameva karma iti kumārasambhave .)

aprastutaṃ, tri, (na prastutaṃ nañasamāsaḥ .) aprakrāntaṃ . prakaraṇāprāptaṃ . yathā -- aprastutapraśaṃsā sā yā caiva praṃstutāśrayā . iti kāvyaprakāśaḥ .. apraśaṃsitaṃ . prapūrbastutyarthastudhātoḥ karmaṇi kte nañsamāsaḥ ..
     aprastutaprastutayordopakantu nigadyate .
     atha kārakamekaṃ syādanekāsu kriyāsu cet ..
iti sāhityadarpaṇe .)

aprastutapraśaṃsā, strī, kāvyālaṅkāraviśeṣaḥ . sā ca aprākaraṇikasyārthasya abhidhānena prākaraṇikasyākṣepaḥ . tasyā lakṣaṇaṃ . aprastutapraśaṃsā sā yā caiva prastutāśrayā . sā ca kārye nimitte sāmānye viśeṣe prastute sati .
     tadanyasya vacastulye tulyasyeti ca pañcadhā .. ādyāyā udāharaṇaṃ yathā --
     yātāḥ kinna milanti sundari punaścintā tvayā matkṛte no kāryātitarāṃ kṛśāsi kathayatyevaṃ savāṣpe mayi . lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastvayā sūcitaḥ .. iti kāvyaprakāśaḥ .. itarāsāṃ udāharaṇāni bāhulyānnoktāni ..

aprahataṃ, tri, (na prahanyate sma, pra + han + ktaḥ, nañsamāsaḥ .) akṛṣṭabhūmiḥ . khilā bhūmiḥ . ityamaraḥ .. (vastrabhedaḥ . tallakṣaṇaṃ tathā --
     īṣaddhautaṃ navaṃ śvetaṃ sadaśaṃ yantradhāritaṃ .
     nirnejakākṣālitaṃ cāprahataṃ vāsa ucyate ..
iti .)

[Page 1,070c]
aprāgryaṃ, tri, (prāgryaḥ pradhānaṃ nañsamāsaḥ .) apradhānaṃ . ityamaraḥ ..

aprācīnaṃ, tri, apurātanaṃ . navyaṃ . prācītaradigjātaṃ . prāgbhavaṃ prācīnaṃ tato nañsamāsaḥ ..

aprāptaḥ, tri, (pra + āp + karmaṇi ktaḥ, nañsamāsaḥ .) alabdhaḥ . yathā . aprāptaprāpako vidhiḥ . iti saṅkalpakaumudī durgādāsaśca .. (anadhigataḥ .
     aprāptayostu yā prāptiḥ saiva saṃyoga īritaḥ . iti bhāṣāparichede . anupasthitaḥ . anāgataḥ . nyūnavayāḥ . aprāptakālaḥ .
     utkṛṣṭāyābhirūpāya varāya sadṛśāya ca .
     aprāptāmapi tāṃ tasmai kanyāṃ dadyāt yathāvidhi ..
iti manuḥ .)

aprāptavyavahāra, puṃ, (aprāptaḥ vyavahāroyena saḥ, athavā aprāptaḥ vyavahāraḥ vyavahārayogyaṃ vayo yena saḥ .) vyavahārānabhijñaḥ . aprāptavayaskaḥ . nāvālag iti āravī bhāṣā . yathā --
     aprāptavyavahārāṇāṃ dhanaṃ vyayavivarjitaṃ .
     nyaseyurbandhumitreṣu proṣitānāṃ tathaiva ca ..
iti dāyatattvadhṛtakātyāyanavacanaṃ .. kiñca .
     garbhasthaiḥ sadṛśo jñeyaḥ aṣṭamādvatsarāt śiśuḥ .
     bāla āṣoḍaśādvarṣāt pogaṇḍo'pi nigadyate ..
     parato vyavahārajñaḥ svatantraḥ pitarāvṛte ..
iti vyavahāratattvaghṛtanāradavacanaṃ ..

aprāptiḥ, strī, (pra + āp + bhāve ktin, nañsamāsaḥ .) aprāpaṇaṃ . alābhaḥ . tadvati tri . yathā --
     tadaprāptimahāduḥkhavilīnāśeṣapātakā . iti kāvyaprakāśakāraḥ ..

aprāpyaṃ, tri, (pra + āp + karmaṇi ṇyat, nañsamāsaḥ .) aprāpaṇīyam . aprāptavyaṃ . prapūrbādāpadhātoḥ karmaṇi ye nañsamāsaḥ ..

aprāmāṇikaḥ, tri, (pramāṇena siddhaḥ, pramāṇa + ṭhak tasya ikaḥ, nañsamāsaḥ) pramāṇānabhijñaḥ . pramāṇāsiddhaḥ . prāmāṇyarahitaḥ . yathā . ato'vibhaktārjitatvamātreṇa dhanasya sādhāraṇatvābhidhānamaprāmāṇikaṃ . iti dāyabhāgaḥ ..

aprāmāṇyaṃ, klī, (pramāṇasya bhāvaḥ, pramāṇa + bhāve ṣyañ, nañsamāsaḥ .) prāmāṇyābhāvaḥ . yathā --
     aprāmāṇyaṃ janayati sadā nandasūnorviyogaḥ . iti padāṅkadūtaṃ ..

apriyaṃ, tri, (prī + kartari kaḥ, nañsamāsaḥ .) anabhīṣṭaṃ . anīpsitaṃ . aprītikaraṃ . ahṛdyaṃ . yathā -- satyaṃ brūyāt priyaṃ brūyāt na brūyāt satyamapriyaṃ . iti purāṇaṃ ..

apriyavacaḥ, klī, (apriyaṃ aprītikaraṃ vacaḥ vākyaṃ karmadhārayaḥ .) niṣṭhuravākyaṃ . iti pāruṣyaśabdārthe bharataḥ ..

apriyā, strī, (na priyā na prītikarī lokānāṃ, nañsamāsaḥ .) śṛṅgīmatsyaḥ . iti śabdaratnāvalī .. (aprītikarī nārī .)

[Page 1,071a]
aprītaṃ, tri, prītirahitaṃ . asantuṣṭaṃ . prītyarthaprīdhātoḥ kartari kte nañsamāsaḥ ..

apretarākṣasī, strī, (na pretā prāptā rākṣasamiva pātakaṃ prādisamāsaḥ, gaurāditvāt ṅīṣ .) apetarākṣasī . tulasī . iti ratnamālā ..

apsarasaḥ, strī, (adbhyaḥ samudrajalebhyaḥ saranti udyānti, ap + sṛ + asun .) svarveśyāḥ . urvaśīmenakādyāḥ . bahuvacanānto'yaṃ śabdaḥ . ityamaraḥ ..
     (apsu nirmathanādeva rasāt tasmāt varastriyaḥ .
     utpeturmanujaśreṣṭha tasmādapsaraso'bhavan ..
)

apsarā, strī, svarveśyā . iti śabdaratnāvalī .
     (striyāṃ bahuṣvapsarasaḥ syādaikatve'psarā api . iti śabdārṇave .)

aphalaḥ, tri, (nāsti phalaṃ vṛkṣītpannaṃ dharmotpannaṃ vā yasya saḥ .) viphalaḥ . niṣphalaḥ . iti hemacandraḥ .. phalakāle anutpannaphalakavṛkṣaḥ . tatparyāyaḥ . bandhyaḥ 2 avakeśī 3 . ityamaraḥ .. jhāvukavṛkṣaḥ . iti śabdacandrikā ..

aphalā, strī, (nāsti phalaṃ yasyā sā .) bhūmyāmalakī .

aphenaṃ, klī, (ninditaṃ phenaṃ niryāso yasya tat .) vṛkṣaniryāsaviśeṣaḥ . āphiṃ iti bhāṣā . tatparyāyaḥ . khaskhasarasaṃ 2 niphenaṃ 3 ahiphenakaṃ 4 asya guṇāḥ . sannipātanāśitvaṃ . śukrabalamohakāritvañca .. tattu caturvidhaṃ . ekaṃ śvetavarṇaṃ . annajīrṇatākārakatvānnāma jāraṇaṃ . dvitīyaṃ kṛṣṇavarṇaṃ . mṛtyukārakatvānnāma māraṇaṃ . tṛtīyaṃ pītavarṇaṃ . vayaḥstambhanakārakatvānnāma dhāraṇaṃ . caturthaṃ karvūravarṇaṃ . malasārakatvānnāma sāraṇaṃ . iti rājanirghaṇṭaḥ .. (tri, phenarahitaḥ . anuṣṇābhiraphenābhiradbhistīrthena dharmavit . iti manuḥ .)

aba i ṅa śabde . iti kavikalpadrumaḥ .. i ambyate . ṅa ambate ambāṃputtraḥ . iti caturbhujaḥ durgādāsaśca ..

abaddhaṃ, tri, (bandha + ktaḥ, nañsamāsaḥ .) prakṛtānupayogivacanaṃ . samudāyārthaśūnyavākyaṃ . anarthakakathā . ityamaraḥ ..
     (jaradgavaḥ kambalapādukābhyāṃ .
     dvāri sthito gāyati maṅgalāni ..
     taṃ brāhmaṇī pṛcchati puttrakāmā .
     rājan rumāyāṃ laśunasya ko'rthaḥ ..
ityādyasya viṣayaḥ . aniyantritaḥ . svādhīnaḥ . muktaḥ .) bandhanaśūnyaṃ ..

abaddhakaṃ, tri, (bandha + ktaḥ, nañsamāsaḥ, svārthe kan .) samudāyārthaśūnyavākyaṃ . iti śabdaratnāvalī ..

abaddhamukhaḥ, tri, (na baddhaṃ nañsamāsaḥ, abaddhaṃ yathābhilāṣakathanena apratibaddhaṃ mukhaṃ yasya saḥ .) apriyavādī . durmukhaḥ . ityamaraḥ .. (striyāṃ vā ṅīp abaddhamukhī abaddhamukhā) .

abadhyaṃ, tri, (hantumayogyaṃ han + arhādyarthe karmaṇi yat, hanovā badhaca iti badhādeśe . badhamarhati iti badhyaḥ, na badhyaḥ, nañsamāsaḥ .) anarthakavākyaṃ . badhāyogyaṃ . iti medinī ..
     (abaddhāñca striyaṃ prāhustiryagyonigatāmapi . iti smṛtiḥ . badhadaṇḍāyogye brāhmaṇe ca,
     badhaḥ svarvasvaharaṇaṃ purānnirvāsanāṅkane .
     tadaṅkacchedaityukto daṇḍa uttamasāhasaḥ .
     aviśeṣeṇa sarveṣāmeṣa daṇḍavidhiḥ smṛtaḥ ..
     badhādṛte brāhyaṇasya na badhaṃ brāhmaṇo'rhati ..
iti mitākṣarāyāṃ .)

abandhaḥ, tri, (bandha + ṇyat, na bandhyaḥ aphalaḥ nañsamāsaḥ .) saphalaḥ . phalakāle phalayuktavṛkṣaḥ . tatparyāyaḥ . phalegrahiḥ 2 . ityamaraḥ .. phalagrahiḥ 3 . iti taṭṭīkā .. amoghaphalodayaḥ 4 . iti rājanirghaṇṭaḥ .. (iyeṣa sā kartumabandhyarūpatāṃ . iti kumārasambhave . yājyamāśaṃsitābandhyaprārthanaṃ . karmabhirapyabandhyaiḥ . iti raghuvaṃśe .)

abalaṃ, tri, (nāsti balaṃ sāmarthyaṃ yasya tat .) balarahitaṃ . durbalaṃ . yathā . abalasvakulāśino jhasān . iti naiṣadhaṃ ..

abalaḥ, puṃ, (nāsti balaṃ yasya saḥ, kṣaṇabhaṅguratvāt tasya tathātvaṃ .) varuṇavṛkṣaḥ . iti śabdacandrikā ..

abalā, strī, (nāsti balaṃ yasyāḥ sā .) nārī . ityamaraḥ .. (tasminnadrau katicidabalāviprayuktaḥ sa kāmī . iti meghadūte .)

abādhaṃ, tri, (nāsti bādhā yasya tat .) bādhaśūnyaṃ . anivāritaṃ . tatparyāyaḥ . nirargalaṃ 2 . ityamaraḥ . anargalaṃ 3 ucchṛṅkhalaṃ 4 uddāma 5 aniyantritaṃ 6 niraṅkuśaṃ 7 . iti hemacandraḥ .. bādhā pīḍā tayā hīnañca .. (aṅkaśāstre tribhujāṃśaviśeṣaḥ . asphuṭatvaṃ . aviṣpaṭatā . jaṭilībhāvaḥ .)

abindhanaḥ, puṃ, (āpaeva indhanamuddīpanasādhanaṃ yasya saḥ .) vāḍavāgniḥ . iti sandehabhañjikā .. (abindhanaṃ vahnimasau bibharti . iti raghuvaṃśe .)

abodhaḥ, puṃ, (budha + bhāve ghañ, nañsamāsaḥ .) ajñānaṃ . yathā . nisargadurbodhamabodhaviklavāḥ . iti bhāraviḥ .. bahuvrīhau tri .. (ajñānaḥ . mūḍhaḥ .. anabhijñaḥ . hatabuddhiḥ . kiṅkartavyavimūḍhaḥ .)

abja, klī, (apsujāyate, ap + jana + kartari ḍaḥ, upapadasamāsaḥ .) padmaṃ . iti medinī .. daśārvudasaṃkhyā . śatakoṭiḥ . iti līlāvatī ..

abjaḥ, puṃ, (adbhyaḥ jāyate, ap + jan + ḍaḥ .) candraḥ . dhanvantariḥ . niculavṛkṣaḥ . iti medinī ..

abjaḥ, puṃ, klī, (adbhyaḥ jāyate, ap + jana + ḍaḥ .) śaṅkhaḥ . iti medinī .. (jalabhavaśuktimuktādikaṃ .)
     abjamaśmamayañcaiva rājatañcānupaskṛtaṃ .
     abjeṣu caiva ratneṣu sarveṣvaśmamayeṣu ca . iti manuḥ .)

abjajaḥ, puṃ, (abjāt viṣṇunābhipadmāt jāyate, abja + jan + kartari ḍaḥ .) brahmā . iti trikāṇḍaśeṣaḥ ..

abjabhogaḥ, puṃ, (abjasya śaṅkhasya bhoga iva śarīramiva bhogo yasya saḥ .) padmakandaḥ . iti śabdacandrikā ..

abjayoniḥ, puṃ, (abjaṃ viṣṇunābhipadmameva yonirutpattisthānaṃ yasya saḥ .) vidhātā . brahmā . ityamaraḥ ..

abjavāhanaḥ, puṃ, (abjamiva śaṅkhavat śubhraṃ vāhanaṃ vṛṣo yasya saḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

abjahastaḥ, puṃ, (abjaṃ padyaṃ haste yasya saḥ .) sūryaḥ . iti hemacandraḥ ..

abjinī, strī, (abjānāṃ samūhaḥ, abja + puṣkarāditvāt ini, striyāṃ ṅīp .) padminī . iti rājanirghaṇṭaḥ .. padmasamūhaḥ . paṭhmalatā . padmayuktadeśaḥ . iti nalinīśabdaṭīkāyāṃ bharataḥ ..

abjinīpatiḥ, puṃ, (abjinyāḥ padmasamūhasya patiḥ, ṣaṣṭhītatpuruṣaḥ .) sūryaḥ . iti hemacandraḥ ..

abdaḥ, puṃ, (abati sīmānaṃ rakṣati aba + abjādaya iti dan meghaparbataviśeṣapakṣe tu apo dadāti, ap + dā + kartari kaḥ .) vatsaraḥ . meghaḥ . mustā . iti medinī .. parbataviśeṣaḥ . iti viśvaḥ ..

abdasāraḥ, puṃ, (abdasya mustāyāḥ sāraḥ mūlaniryāsaḥ .) karpūrabhedaḥ . iti rājanirghaṇṭaḥ ..

abdhiḥ, puṃ, (āpo jalāni dhīyante'tra, ap + dhā + adhikaraṇe kiḥ, upapadasamāsaḥ .) samudraḥ . ityamaraḥ ..

abdhikaphaḥ, puṃ, (abdheḥ samudrasya kapha iva kaphākāratayā tasya tādṛśatvaṃ .) samudraphenaḥ . tatparyāyaḥ . hiṇḍīraḥ 2 . phenaḥ 3 . ityamaraḥ ..

abdhijau, puṃ, (abdhau jāyete abdhi + jana + kartari ḍaḥ, upapadasamāsaḥ .) aśvinīkumārau . dvivacanānto'yaṃ śabdaḥ . iti hemacandraḥ ..

abdhidvīpā, strī, (abdhisaṃkhyātā lavaṇādisaptasaṃkhyātā dvīpā yasyāḥ sā .) pṛthivī . iti trikāṇḍaśeṣaḥ ..

abdhinagarī, strī, (abdheḥ samudrasya sannihitā nagarī .) dvārakāpurī . iti trikāṇḍaśeṣaḥ .

abdhinavanītakaḥ, puṃ, (abdheḥ samudrasya navanītamiva, ṣaṣṭhītatpuruṣaḥ .) candraḥ . iti śabdaratnāvalī ..

abdhiphenaḥ, puṃ, (abdheḥ samudrasya phenaḥ, ṣaṣṭhītatpuruṣaḥ .) samudraphenaḥ . iti rājanirghaṇṭaḥ ..

abdhimaṇḍūkī, strī, (abdhiṃ samudraṃ maṇḍayati, abdhi + maṇḍa + ūka, striyāṃ ṅīṣ .) muktāsphoṭaḥ . śuktiḥ . iti hemacandraḥ .. jhinuka iti bhāṣā ..

abdhiśayanaḥ, puṃ, (abdhau pralaye samudre śete, śī + bāhulyāt kartari lyuṭ, saptamītatpuruṣaḥ .) viṣṇuḥ . iti hemacandraḥ .. (nārāyaṇohi pralaye abdhau śete, yaṭuktaṃ --
     āpo nārā iti proktā āpo vai narasūnavaḥ .
     tā yadasyāyanaṃ pūrbaṃ tena nārāyaṇaḥ smṛtaḥ .
iti manuḥ .)

abdhyagniḥ, puṃ, (abdheḥ samudrasya agniḥ, ṣaṣṭhītatpuruṣaḥ .) vaḍavānalaḥ . iti hemacandraḥ ..

abbhakṣaḥ, puṃ, (apobhakṣayati, apa + bhakṣi + śilikāmibhakṣyācaribhyo ṇa iti kartari ṇaḥ, upapadasamāsaḥ .) sarpaḥ . iti trikāṇḍaśeṣaḥ .

[Page 1,072a]
abbhraṃ, klī, (apo bibharti, ap + bhṛ + kartari kaḥ .) meghaḥ . ityamaraḥ . mustātṛṇaṃ . abhrakadhātuḥ . iti rājanirghaṇṭaḥ ..

abbhramātaṅgaḥ, puṃ, (abbhrasya, meghasya adhipaḥ mātaṅgaḥ śākapārthivāditvāt samāsaḥ, madhyapadalopaśca .) airāvataḥ . ityamaraḥ ..

abbhriḥ, strī, (apaḥ naukāmalāpanayanāya bibharti dhārayati, ap + bhṛ + kiḥ .) kāṣṭhakuddālaḥ . naukāmalāpanayanārthakuddālākṛtikāṣṭhaṃ . ityamaraḥ .. (paṇyādidravyāṇāṃ samaṣṭīkaraṇapātraṃ . tīkṣṇāgro lohedaṇḍaḥ .
     abbhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijotamaḥ .
     palālabhārakaṃ ṣaṇḍe saisakañcaikamāsakaṃ ..
iti manuḥ .)

abbhriyaṃ, tri, (abhre meghe bhavaṃ, abhra + gha tasya iya .) medhodbhavavastu . ityamaraḥ ..

abrahmacaryakaṃ, klī, (brahmacaryavirodhi, virodhe nañsamāsaḥ . tataḥ svārthe kan .) maithunaṃ . iti trikāṇḍaśeṣaḥ .. brahmacaryaśūnye tri ..

abrahmaṇyaṃ, klī, (brahmaṇi brāhmaṇocitakarmaṇi ahiṃsādau sādhu, brahmaṇ + yat, nañsamāsaḥ .) nāṭyoktaunāyaṃ badhya ityākāroktiḥ . abadhayācñā . tatparyāyaḥ . abadhyoktiḥ 2 . ityamaraḥ .. (nepathye abrahmaṇyamabrahmaṇyaṃ . atrāntare brāhyaṇena mṛtaṃ puttramutkṣipya rājadvāre sorastāḍanamabrahmaṇyamudghoṣitaṃ . iti uttaracarite . vedaviruddhaṃ atininditaṃ karma . niratiśayavyasanaśokādiprakāśoktiriyaṃ .)

abha i ṅa dhvanau . iti kavikalpadrumaḥ .. i ambhyate . ṅa ambhate . iti durgādāsaḥ ..

abhayaṃ, klī, (bhayasyābhāvaḥ ityavyayībhāvaḥ, yadvā nāsti bhayaṃ yasmāt tat, harītakyāṃ durgāmūrtibhede ca strī .) vīraṇamūlaṃ . ityamaraḥ .. bhayābhāvaḥ .
     (nātaḥ parataro dharmo nṛpāṇāṃ yadraṇārjitaṃ . viprebhyo dīyate dravyaṃ prajābhyaścābhayaṃ sadā . iti yājñavalkyaḥ .
     yodatvā sarvabhūtebhyaḥ pravrajatyabhayaṃ gṛhāt .
     tasya tejomayā lokā bhavanti brahmavādinaḥ ..
iti manuḥ .)
     pravṛttiñca nivṛttiñca kāryākārye bhayābhaye .
     bandhaṃ mokṣañca yā vetti buddhiḥ sā pārtha sāttvikī ..
iti śrībhagavadgītā .. bhayarahite tri . iti viśvaḥ ..

abhayaḍiṇḍimaḥ, puṃ, (abhayāya svayoddhṛbhayābhāvāyaḍiṇḍimaḥ .) yuddhaḍhakkā . saṅgrāmapaṭahaḥ . iti trikāṇḍaśeṣaḥ ..

abhayā, strī, (nāsti bhayaṃ yasyāḥ sā .) harītakī . ityamaraḥ .. campādeśajātapañcaśirā harītakī . sā netraroge praśastā . iti rājavallabhaḥ .. (durgā .)

abhakṣyaṃ, tri, (bhakṣa + karmaṇi ṇyat, nañsamāsaḥ . abhakṣaṇīyaṃ . akhādyaṃ . yathā --
     adhāryaṃ carma me sadbhiḥ kariṣyasi kimasthibhiḥ .
     abhakṣyaṃ caiva me māṃsaṃ tvādṛśairbrahmacāribhiḥ ..
iti rāmāyaṇaṃ .. (bhojanāyogyaṃ vastu, bhakṣaṇāya manvādibhiḥ śāstrakāraiḥ niṣiddhaṃ dvijātibhiḥ varjanīyaṃ vastu . tāni ca yathā, laśunagṛñjanapalāṇḍvākhyāni trīṇi sthūlakandaśākāni . viṣṭhādijātāni taṇḍulīyādīni ca . lohitavṛkṣaniryāsaḥ . chedanodbhavavṛkṣaniryāsaḥ . śeluphalaṃ . gavyaṃ . peyuṣañca . devādyanuddeśena ātmārthaṃ pakvāḥ kṛsarasaṃyāvapāyasāpūpāḥ . asaṃskṛta paśumāṃsaṃ . naivedyārthamannāni nivedanāt prāk . havīṃṣi ca homāt prāk ityādi .)

abhājanaṃ, klī, (na bhājanaṃ, nañsamāsaḥ .) apātraṃ . ayogyaṃ . yathā --
     dīdhīvevīṭsamaḥ kaścit guṇavṛddhyorabhājanaṃ .
     kvippratyayanibhaḥ kaścidyatra sannihite na te ..
iti kāvyaprakāśaḥ .. pātrarahite tri ..

abhāvaḥ, puṃ, (bhū + bhāveghaña, nañsamāsaḥ .) maraṇaṃ . asattā . iti viśvamedinau ..
     asti puttro vaśe yasya bhṛtyobhāryā tathaivaca .
     abhāve sati santoṣaḥ svargastho'sau mahītale ..
iti cāṇakyaḥ .
     (agnyabhāve tu viprasya pāṇāvevopapādayet .
     sākṣyabhāve praṇidhibhirvayorūpasamanvitaiḥ ..
iti manuḥ .) dravyādiṣaṭkabhinnaḥ . sa dvividhaḥ . saṃsargābhāvaḥ 1 anyonyābhāvaśca 2 . iti bhāṣāparicchedaḥ .. bhāvaśūnyaḥ bhāvaḥ sthāyibhāvādiriti alaṅkāraśāstraṃ ..

abhāvanīyaḥ, tri, acintanīyaḥ . caurādikacintanārthabhūdhātoḥ karmaṇyanīye nañsamāsaḥ ..

abhāṣaṇaṃ, klī, (bhāṣ + lyuṭ, nañsamāsaḥ .) akathanaṃ . maunaṃ . ityamaraḥ ..

abhi, vya, (na bhāti, na + bhā + ki .) upasargaviśeṣaḥ . asyārthāḥ . samantāt . ubhayārthaḥ . vīpsā . itthambhāvaḥ . dharṣaṇaṃ . iti durgādāsaḥ .. abhilāṣaḥ . ābhimukhyaṃ . iti medinī .. cihnaṃ . iti vopadevahemacandrau ..

abhikaḥ, tri, (abhikāmayate iti anukābhiketi sādhuḥ .) kāmī . kāmukaḥ . ityamaraḥ ..

abhikramaḥ, puṃ, (abhi + krama + ghañ . nodātteti vṛddhyabhāvaḥ . abhikramyate karmaṇā prārabhyate iti vyutpattyā karmārabdhaphale prārambhe ca .) abhītayodhāderyuddhe śatrusammukhagamanaṃ . ārohaṇaṃ . iti hemacandraḥ ..

abhikhyā, strī, (abhi + khyā + aṅ .) nāma . śobhā . kīrtiḥ . iti medinī .. ākhyānaṃ . iti śabdaratnāvalī .. (śobhā . saundaryaṃ . ramaiti raghuvaṃśe . ṇīyatā .
     kāpyabhikhyā tayorāsīt vrajatoḥ śuddhaveśayoḥ .
     kāmapyamikhyāṃ sphuritairapuṣyadāsannalāvaṇyaphalo'dharoṣṭhaḥ . iti kumārasambhave . yaśaḥ ..)

abhigrastaḥ, tri, (abhi + gras + karmaṇi ktaḥ .) śatruṇākrāntaḥ . ityabhipannaśabdārthe amaraḥ .. (abhiyuktaḥ .)

abhigrahaḥ, puṃ, (abhi + grah + bhāve ap .) abhiyogaḥ . ityamaraḥ .. kalahāhvānaṃ . apacikīrṣayā atikramyākramaṇaṃ . ābhimukhyena yuddhādipravṛttiḥ . iti taṭṭīkāyāṃ bharataḥ .. gauravaṃ . abhigrahaṇaṃ . iti medinī .. luṭ iti bhāṣā . (cauryakaraṇaṃ .)

abhigrahaṇaṃ, klī, (abhi + graha + bhāve lyuṭ .) abhihāraḥ . ityamaraḥ .. cauryakaraṇaṃ . sammukhe haraṇaṃ . iti taṭṭīkāyāṃ bharataḥ .. (sāhasaṃ . apacikīrṣayā atikramyākramaṇaṃ .)

abhighātaḥ, puṃ, (abhi + han + bhāve ghañ .) daṇḍādibhirabhihananaṃ . āghātaḥ . yathā --
     abhighātābhicārābhyāmabhiṣaṅgābhiśāpataḥ . iti mādhavakaraḥ .. praśnādau kavargādivargāṇāṃ pūrbasthitacaturthadvitīyatṛtīyacaturthavarṇāḥ krameṇa parasthitavargaikaikadvitrivarṇayuktāḥ . tatra klī . yathā --
     abhighātaṃ syāt pūrbaṃ vedadvitryabdhivarṇāścet .
     nagavargāṇāṃ parato dharaṇīcandradvirāmāḍhyāḥ ..
iti keralagranthaḥ .. (prahāraḥ . abhihananaṃ . āghātaḥ .
     cañcadbhujabhramitacaṇḍagadābhighātasaṃcūrṇitoruyugalasya suyodhanasya . iti veṇīsaṃhāre . saṅgharṣaṇaṃ . saṃmardaḥ . pīḍanaṃ . kleśadānaṃ . śokakṣobhaḥ .
     sambhavāṃśca viyonīṣu duḥkhaprāyāsu nityaśaḥ .
     śītātapābhighātāṃśca vividhāni bhayāni ca ..
iti manuḥ . pratīkāraḥ . apasāraṇaṃ .)

abhighātī, [n] puṃ, (ābhimukhyena hanti, abhi + han + ṇini .) śatruḥ . ityamaraḥ .. (vipakṣaḥ .. ākramaṇakārī .
     ekadā na vigṛhṇīyāt bahūn rājābhighātinaḥ .
     sadarpo'pyuragaḥ kīṭairbahubhirnaśyati dhruvaṃ ..
iti hitopadeśe . pīḍājanakaḥ . āghātakārī .
     suvyavasthitamantreṇa paramarmābhighātinā .
     bhavitavyaṃ narendreṇa na kāmavaśavartinā .
iti rāmāyaṇe . pratīkāraḥ . apasāraṇaṃ .)

abhighāraḥ, puṃ, (abhi ghāryate samantāt vahnau sicyate, abhi + ghṛ kṣaraṇe ṇic + ac .) ghṛtaṃ . iti rājanirghaṇṭaḥ ..

abhicaraḥ, puṃ, (ābhimukhyena sevāyai carati, abhi + car + ṭa .) dāsaḥ . bhṛtyaḥ . iti hemacandraḥ ..

abhicāraḥ, puṃ, (ābhimukhyena śatrubadhārthaṃ cāraḥ kāryakaraṇaṃ abhi + cara + bhāve ghañ .) hiṃsākarma . ityamaraḥ .. atharvavedoktamantrayentrādiniṣpāditamāraṇoccāṭanādihiṃsātmakakarma . iti bharataḥ .. māraṇādiphalakatāntrikaprayogaviśeṣaḥ . sa ṣaḍvidhaḥ . māraṇaṃ 1 mohanaṃ 2 stambhanaṃ 3 vidveṣaṇaṃ 4 uccāṭanaṃ 5 vaśīkaraṇaṃ 6 . iti tantrasāraḥ .. upapātakaviśeṣaḥ . iti prāyaścittavivekaḥ .. sa tu śyenādiyajñenānaparādhasya māraṇaṃ . iti kullūkabhaṭṭaḥ .. yathā --
     hiṃsauṣadhīnāṃ stryājīvo'bhicāromūlakarmaca . iti manau 11 adhyāyaḥ .. * .. athābhicāraḥ . oṃ viruddhe rūpiṇi caṇḍike vairiṇamamukaṃ dehi dehi svāhā . iti khaḍgamabhimantrya khaṅgamantrāṃśca paṭhitvā khaḍgaṃ saṃpūjya chāgādikamamuko'si iti vairināmnābhimantrya raktasūtreṇa tridhā mukhaṃ baddhvā vairināmnā prāṇapratiṣṭhāṃ kṛtvā .
     oṃ ayaṃ sa vairī yo dveṣṭi tamimaṃ paśurūpiṇaṃ .
     vināśaya mahādevi spheṃ spheṃ khādaya khādaya ..
iti paṭhitvā baliśirasi puṣpaṃ dattvā balimantraṃ paṭhitvā baliṃ saṃpūjya adyāśvine māsi mahānavamyāṃ amukagotro'mukadevaśarmā amukaśatrunāśāya imaṃ chāgaṃ mahiṣaṃ vā amukadaivataṃ bhagavatyai durgāyai tubhyamahaṃ sampradade . ityutsṛjya āṃ krūṃ phaṭ iti chittvā mūlaṃ paṭhitvā etadrudhiraṃ durgāyai namaḥ . iti raktaṃ śiraśca dattvā aṣṭāṅgamāṃsairhomaṃ mūlamantreṇa kuryāditi tantrasāraḥ ..

abhicārī, [n] tri, (abhicarati śatrubadhārthaṃ karma karoti, abhi + cara + ṇini .) abhicārakartā . tantrādiśāstroktāniṣṭakārī . abhipūrbacaradhātoḥ kartari ṇin ..

abhijanaḥ, puṃ, (abhijāyate'tra, abhi + jan + ādhāre ghañ, vṛddhyabhāvaḥ .) khyātiḥ . janmabhūmiḥ . kulaśreṣṭhaḥ . vaṃśaḥ . iti medinī .. (anvayaḥ .
     abhijanatapovidyāvīryakriyātiśayairnijaiḥ . iti mahāvīracarite .
     kathaṃ daśarathājjātaḥ śuddhābhijanakarmaṇaḥ . iti rāmāyaṇe .)

abhijātaḥ, tri, (abhijan + bhāve ktaḥ, abhimataṃ praśastaṃ jātaṃ janma yasya saḥ .) sundaraḥ . nyāyyaḥ . iti viśvaḥ .. kulajaḥ . kulīnaḥ . budhaḥ . paṇḍitaḥ . ityamaraḥ .. (śreṣṭhavaṃśodbhavaḥ .
     jātyastenābhijātena śūraḥ śauryavatā kuśaḥ .
     amanyataikamātmānamanekaṃ vaśināṃ baśī ..
iti raghuvaṃśe .
     na mlecchitavyaṃ yajñādau strīṣu nāpakṛtaṃ vadet .
     maṅkhīrṇaṃ nābhijāteṣu nāprabuddheṣu saṃskṛtaṃ ..
iti manuḥ . ucitaḥ . upayuktaḥ . yogyaḥ . surūpaḥ . manoharaḥ . mānyaḥ . pūjyaḥ . dhanyaḥ . ślāghyaḥ . bhagavān . samṛddhaḥ .)

abhijit, klī, (abhi + ji + kvip .) divasasyāṣṭamamuhūrtaṃ . kutapakālaiti prasiddhaṃ .. yathā --
     aparāhṇe tu saṃprāpte abhijidrohiṇodaye .
     yadatra dīyate jantostadakṣayamudāhṛtaṃ ..
iti matsyapurāṇaṃ .. nakṣatraviśeṣaḥ . tattu tārakātrayātmakaśṛṅgāṭakākṛti . uttarāṣāḍhāyāḥ śeṣapañcadaśadaṇḍāḥ śravaṇāyāḥ prathamadaṇḍacatuṣṭayaṃ etadūnaviṃśatidaṇḍātmakamabhijidbhavati .. iti jyotiṣaṃ .. tatra jātaphalaṃ .
     atisulalitakāntiḥ sammataḥ sajjanānāṃ nanu bhavati vinītaścārukīrtiḥ suveśaḥ .
     dvijavarasurabhakto vyaktavāṅmānavaḥ syādabhijiti yadi sūtirbhūpatiḥ svasvavaṃśe ..
iti koṣṭhīpradīpaḥ ..

abhijñaḥ, tri, (abhi sākalyena jānāti, abhi + jñā + kartari kaḥ .) pravīṇaḥ . nipuṇaḥ . vijñaḥ . ityamaraḥ .. (boddhā . dakṣaḥ . kuśalaḥ .
     abhijñāśchedapātānāṃ kriyante nandanadrumāḥ .
     anabhijñāstamisrāṇāṃ durdineṣvabhisārikāḥ . iti kumārasambhave .)

abhijñānaṃ, klī, (abhijñāyate'nena, abhi + jñā + karaṇe lyuṭ .) cihnaṃ . iti hemacandraḥ . (aṅkaḥ . lakṣaṇaṃ .
     etasmānmāṃ kuśalinamabhijñānadānādviditvā mā kaulīnāccakitanayane mayyaviśvāsinī bhūḥ . iti meghadūte . smṛtiḥ . jñānabhedaḥ .
     evamuktastu rāmeṇa hanūmān vānararṣabhaḥ .
     pūrbavṛttamabhijñānaṃ bhūyaḥ saṃpratyabhāṣata ..
iti rāmāyaṇe . so'yamitijñānasādhanaṃ cihnaṃ . smaraṇārthamaṅgurīyādikaṃ cihnaṃ . ayaṃ maithilyabhijñānaṃ kākutsthasyāṅgurīyakaḥ . iti bhaṭṭikāvye .)

abhitaḥ, [s]vya, (abhi + tasil .) śīghraṃ . sākalyaṃ . ābhimukhyaṃ . ubhayataḥ . aṅgānyayākṣīdabhitaḥ pradhānaṃ . iti bhaṭṭhikāvye .) samīpaṃ . iti medinī ..

abhidharṣaṇaṃ, klī, (abhi + dhṛṣ + bhāve lyuṭ .) rakṣaḥpiśācabhūtāderabhiṣaṅgaḥ . iti mahābhārataṃ .. sarvatobhāvena dharṣaṇañca ..

abhidhā, strī, (abhi + dhā + karaṇe bhāve ca aṅ, striyāṃ ṭāp .) nāma . iti hemacandraḥ .. nyāyamate śabdaśaktiḥ . mīmāṃsāmate vidhisamavetavidhivyāpārībhūtapadārthaḥ . tasyā lakṣaṇaṃ . sa mukhyo'rthastatra mukhyo vyāpāro'syābhidhocyate . iti kāvyaprakāśaḥ .. * .. tatra saṅketitārthasya bodhanādagrimābhidhā . iti sāhityadarpaṇaṃ .. (ākhyā . āhvā . abhidhānaṃ . nāmadheyaṃ .)

abhidhānaṃ, klī, (abhidhīyate anena, abhi + dhā + karaṇe lyuṭ .) nāma . ityamaraḥ .. kathanaṃ . yathā . tavābhidhānādvyathate natānanaḥ . iti bhāraviḥ .. śabdakoṣaḥ . yathā . kṛttaddhitasamāsānāmabhidhānaṃ niyāmakaṃ . iti vopadevaḥ .. (ākhyā . nāmadheyaṃ .
     ākhyāhva abhidhānañca nāmadheyañca nāma ca . ityamaraḥ . śikhariṇi kvanu nāma kiyañciraṃ kimabhidhānamasāvakarottapaḥ . iti sāhityadarpaṇe . uktiḥ . ullekhaḥ . nirdeśaḥ .)

abhidheyaṃ, klī, abhidhānaṃ . nāma . (iti prayojanābhidheyasambandhāḥ iti vopadevaḥ .) abhidhīyate aneneti karaṇe yaḥ ..

abhidheyaṃ, tri, (abhi + dhā + karmaṇi yat .) abhidhāgamyaṃ . vācyaṃ . pratipādya . yathā . iti prayojanābhidheyasambandhāḥ . iti vopadevaḥ ..

abhidhyā, strī, (abhi + dhyaiṅa + aṅ + ṭāp .) parasve viṣayaspṛhā . ityamaraḥ .. paradravye jighṛkṣā . doṣacintāpūrbakaṃ parasve lipsā ityeke . viṣayaprārthanā . iti svāmī . viṣayasya lābhasya spṛhā viṣayaspṛhā viṣayena cauryādinā spṛhā iti tṛtīyāsamāsaḥ ityanye . viṣayispṛhetipāṭhe parasvaviṣaye viṣayitayā spṛhā jighṛkṣāmātraṃ . iti kaścit iti kaumudī . ityamaraṭīkāyāṃ bharataḥ .. abhilāṣaḥ . iti rāyamukuṭaḥ ..

abhinandanaḥ, puṃ, (abhinandayati, abhi + nadi + ṇic + lyuṭ) buddhaviśeṣaḥ . caturthastīrthakarajino'yaṃ . iti hemacandraḥ .. sarvatobhāvenānandajanake tri ..

abhinayaḥ, puṃ, (abhinīyate hṛdgatakrodhādibhāvaḥ prakāśyate'nena abhi + nī + karaṇe ac .) hṛdgatakrodhādibhāvābhivyañjakaḥ . aṅgulyādinā vyaktīkṛtamanaḥkāryaṃ . tatparyāyaḥ . vyañjakaḥ 2 . ityamaraḥ .. dṛśyakāvyaṃ . raṅgādibhirnaṭaiḥ rāmayudhiṣṭhirādīnāmavasthānukaraṇaṃ . sa caturvidhaḥ . āṅgikaḥ 1 . vācikaḥ 2 . āhāryaḥ 3 . sāttvikaḥ 4 . iti sāhityadarpaṇaṃ .. (tāmetāṃ paribhāvayantvabhinayairvinyastarūpā budhāḥ śabdabrahmavidaḥ kaveḥ pariṇataprajñasya vāṇīmimām . iti uttaracarite .)

abhinavaḥ, tri, (abhi + nu + bhāve ap .) nūtanaḥ . ityamaraḥ ..
     (abhinavamadhulolupastvaṃ tathā paricumbya cūtamañjarīm . iti śākuntale .)

abhinavodbhit [d] puṃ, (abhinavaṃ yathātathā udbhinatti udbhidya jāyate, abhinava + ut + bhid + kartari kvip .) aṅkuraḥ . ityamaraḥ ..

abhinirmuktaḥ, puṃ, (abhi sākalyena sāyantanakāryeṇa nirmuktaḥ .) sūryāstakālaśāyī . yasmin supte sūryo'staṃ yāti saḥ . ityamaraḥ ..
     (sūryeṇa hyabhinirmuktaḥ śayāno'bhyuditaśca yaḥ .
     prāyaścittamakurvāṇo yuktaḥ syānmahatainasā ..
iti manuḥ .)

abhiniryāṇaṃ, klī, (śatrumabhilakṣīkṛtya niryāṇaṃ nirgamaḥ .) vijigīṣoḥ prayāṇaṃ . yātrā . ityamaraḥ .. (jigīṣayā gamanaṃ .
     yatsenayābhiniryāṇaṃ smṛtaṃ tadabhiṣeṇanam . iti halāyudhaḥ .)

abhiniveśaḥ, puṃ, (abhi + ni + viś + bhāve ghañ .) manaḥsaṃyogaviśeṣaḥ . manoniveśaḥ . āveśaḥ . śāstrādau praveśaḥ . tatparyāyaḥ . nibandhaḥ 2 . iti hemacandraḥ .. yogaśāstramate maraṇajanyabhayajanakāvidyāviśeṣaḥ .. (āgrahaḥ . avaśyamidaṃ kartavyamityādirūpo'dhyavasāyaḥ . dṛḍhasaṅkalpaḥ .
     ityuktavantaṃ janakātmajāyāṃ nitāntarūkṣābhiniveśamīśaṃ . iti raghuvaṃśe .
     athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā . iti kumārasambhave . āsaktiḥ . anurāgaḥ . abhilāṣaḥ . balīyān khalu me'bhiniveśaḥ . iti śākuntale .)

abhiniṣṭhānaḥ, puṃḥ (abhi + ni + stan + ghañ, abhinisaḥ stanaḥ śabdasaṃjñāyāṃ iti ṣatvaṃ .) visargaḥ . akṣaraṃ . iti medinī ..

abhinītaḥ, tri, (abhi + nī + ktaḥ .) yuktaḥ . nyāyyaḥ . atisaṃskṛtaḥ . praśasto bhūṣito vā . amarṣī . krodhanaḥ akṣamāvān vā . ityamaraḥ ..
     (asminneva prakaraṇe dhanañjayamudāradhīḥ .
     abhinītataraṃ vākyamityuvāca yudhiṣṭhiraḥ .
iti mahābhārate . vijñaḥ . dhīraḥ .
     sa bhavān vittasampannaḥ sthitaḥ pathi niratyaye .
     mitrārthamabhinītatvaṃ yathāvat kartumarhasi .
iti rāmāyaṇe .)

abhinetā, [tṛ] tri, (abhi + nī + kartari tṛc .) abhinayakartā . keco saṃoyālā ityādi bhāṣā . iti nāṭakaprasiddhaṃ ..

abhipannaḥ, tri, (abhi + pad + kartari ktaḥ .) aparāddhaḥ . aparādhavān . vyāpadgataḥ . prāptavipattiḥ . abhigrastaḥ . śatruṇākrāntaḥ . ityamaraḥ .. (svīkṛtaḥ . aṅgīkṛtaḥ . abhibhūtaḥ . pīḍitaḥ .
     dāhaprapākau śiśirābhinandāḥ .
     pittābhipannenayane bhavanti .
dṛṣṭirdoṣābhipannā . iti suśrute .)

abhiprāyaḥ, puṃ, (abhi + pra + in + bhāve ac .) icchāviśeṣaḥ . tatparyāyaḥ . āśayaḥ 2 chandaḥ 3 . ityamaraḥ .. ākūtaṃ 4 bhāvaḥ 5 . iti jaṭādharaḥ . (abhisandhiḥ . hṛdgato bhāvaḥ . duryodhana mamāpyetat hṛdi saṃparivartate . abhiprāyasya pāpatvāt naivaṃ tu vivṛṇomyahaṃ . iti manuḥ .) iti mahābhārate .
     teṣāṃ svaṃ svamabhiprāyamupalabhya pṛthak pṛthak .

abhipretaṃ, tri, (abhi + pra + in + ktaḥ .) abhiprāyaviṣayībhūtaṃ . abhīṣṭaṃ . yathā --
     kāmāya tu hitaṃ kāmyamabhipretārthasiddhaye .
     pārbaṇena vidhānena tadapyaktaṃ khagādhipa ..
iti bhaviṣyapurāṇaṃ .. (vāñchitaḥ . sammataḥ .)

abhibhavaḥ, puṃ, (abhi + bhū + bhāve ap .) garvanāśaḥ . paribhavaḥ . parābhavaḥ . iti śabdaratnāvalī hemacandraśca .. (parājayaḥ . tiraskāraḥ .
     raghorabhibhavāśaṅki cukṣubhe dviṣatāṃ manaḥ . iti raghuvaṃśe .
     balavānapi nistejāḥ kasya nābhibhavāspadaṃ . iti hitopadeśe .)

abhibhūtaḥ, tri, (abhi + bhū + ktaḥ .) jñānarahitaḥ . tatparyāyaḥ . itikartavyatāmūḍhaḥ 2 vihastaḥ 3 vyākulaḥ 4 abhimāyaḥ 5 viklavaḥ 6 vihvalaḥ 7 . iti jaṭādharaḥ .. parābhūtaḥ . bhadmadarpaḥ . tatparyāyaḥ . āttagarvaḥ 2 . iti jaṭādharaḥ .. āttagandhaḥ 3 . ityamaraḥ .. abhihataḥ 4 . iti taṭṭīkā ..
     (daityābhibhūtasya yuvāmavoḍhaṃ magnasya dorbhirbhuvanasya bhāram . iti bhaṭṭiḥ .)

abhibhūtiḥ, strī, (abhi + bhū + bhāve ktin .) anādaraḥ . avajñā . iti śabdaratnāvalī . (parābhavaḥ . parājayaḥ . mānabhaṅgaḥ . nikāraḥ .
     abhibhūtibhayādasūnataḥ sukhamuhyanti na dhāma māninaḥ . iti bhāraviḥ .)

abhimataṃ, tri, (abhi + man + karmaṇi ktaḥ .) iṣṭaṃ . sammataṃ . yathā --
     abhimataphalaśaṃsī cāru pusphora bāhustaruṣu cukuvuruccaiḥ pakṣiṇaścānukūlāḥ . iti bhaṭṭiḥ .. (hṛdyaḥ . priyaḥ . hṛdayaṅgamaḥ .
     sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkṣamanuprayātaḥ . iti kumārasambhave .
     aniśamapi makaraketurmanasorujamāvahannabhimato me .. iti śākuntale .)

abhimantraṇaṃ, klī, (abhi + mantra + karaṇe lyuṭ .) āhvānaṃ . ākāraṇaṃ . iti hemacandraḥ .. ḍākan iti bhāṣā . (mantrapāṭhena saṃskārakaraṇaṃ . yathā --
     dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam . iti yājñavalkyaḥ .)

abhimanthaḥ, puṃ, (abhi mathyate cakṣuḥ pīḍyate'nena, abhi + mantha + karaṇe ghañ .) cakṣūrogaḥ . iti trikāṇḍaśeṣaḥ .. adhimantha iti vaidyake pāṭhaḥ . tasya nidānasamprāptirūpāṇi .
     vṛddhairetairabhiṣyandairnarāṇāmakriyāvatāṃ .
     tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ ..
     utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā .
     śiraso'rdhañca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ ..
sa tu caturvidhaḥ . yathā . hanyāddṛṣṭiṃ ślaiṣmikaḥ saptarātrādadhimantho raktajaḥ pañcarātrāt . ṣaḍrātrādvai vātikaḥ saṃnihanyānmithyācārāt paittikaḥ sadya eva .. iti mādhavakaraḥ ..

abhimanyuḥ, puṃ, (abhimanyate yuddhārthaṃ, abhi + man + yuc, nipātanāt anādeśābhāvaḥ .) arjunaputtraḥ . sa tu subhadrāgarbhajātaḥ . iti mahābhārataṃ ..

abhimaraḥ, puṃ, (abhimriyate'smāt, abhi + mṛ + ap) yuddhaṃ . badhaḥ . svasainyabhaya . iti viśvamedinyau .. bandhanaṃ . iti jaṭādharaḥ .. (saṃhāraḥ . samaraḥ . avarodhaḥ . svapakṣādbhayaṃ . saṅketasthalanirgamaḥ . prāṇanirapekṣo yo dravya hetoḥ vyāḍaṃ hastinaṃ vā yodhayati saḥ abhimaraḥ ityeke .)

abhimardaḥ, puṃ, (abhi + mṛd + bhāve ghañ .) avamardaḥ . pīḍanaṃ . samparāyaḥ . yuddhaṃ . iti medinī .. (śatrukṛtapīḍanaṃ . vipakṣarājasya ucchedasādhanaṃ . kṛto'bhimardaḥ kurubhiḥ prasahya . iti mahābhārate .)

[Page 1,074c]
abhimātiḥ, puṃ, (abhi + mā + kartari ktic .) śatruḥ . iti hemacandraḥ ..

abhimānaḥ, puṃ, (abhi + man + bhāve ghañ .) arthādinā darpaḥ . tatparyāyaḥ . ahaṅkāraḥ 2 garbaḥ 3 jñānaṃ 4 bodhaḥ 5 praṇayaḥ 6 premaprārthanā 7 hiṃsā 8 hananaṃ 9 . ityamarabharatau .. smayaḥ 10 avalepaḥ 11 darpaḥ 12 avaśyāyaḥ 13 ṭaṅkaḥ 14 . iti jaṭādharaḥ .. api ca .
     garbo mado'bhimānaḥ syādahaṅkārastvahaṅkatiḥ .
     syāduddhatamanaskatve mānaścittasamunnatiḥ .
     ahaṅkārasya paryāya iti kecit pracakṣate ..
iti śabdaratnāvalī ..

abhimānitaṃ, klī, (abhimānaḥ jāto'sya, abhimānaḥ + itac . abhimānyate'tra, abhi + man + ṇic + ādhāre ktaḥ .) surataṃ . maithunaṃ . iti trikāṇḍaśeṣaḥ .. abhimānayukte tri .. (garvaḥ . madaḥ . darpaḥ .)

abhimānī, [n] tri, (abhimanyate, abhi + man + ṇini .) abhimānayuktaḥ . abhimānagrastaḥ . yathā -- kartā dyūtacchalānāṃ jatumayaśaraṇīddīpitaḥ so'bhimānī . iti veṇīsaṃhāraḥ ..

abhimāyaḥ, tri, (māyāmavidyāmadhigataḥ, prādisamāsaḥ .) itikartavyatāmūḍhaḥ . abhibhūtaḥ . iti jaṭādharaḥ ..

abhimukhaṃ, tri, (abhigato mukha . atyādayaḥ krāntādyarthe dvitīyayā iti samāsaḥ .) sammukhaṃ . iti jaṭādharaḥ ..

abhiyātiḥ, puṃ, (yuddhārthamabhimukhaṃ yātiḥ gamanaṃ, abhi + yā ktic .) śatruḥ . iti hemacandraḥ ..

abhiyātī, [n] puṃ, (yuddhārthamabhiyānaṃ gamanaṃ, abhi + yā + bhāve ktaḥ; ini .) śatruḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

abhiyuktaḥ, tri, (abhi + yuj + ktaḥ .) tatparaḥ . parakartṛkaruddhaḥ . iti medinī ..
     (uddāmena dviradapatinā sannipatyābhiyuktaḥ . iti uttaracarite .
     abhiyukto yadā paśyet na kiñciddhitamātmanaḥ .
     yudhyamānastadā prājño mriyate ripuṇā saha .
iti hitopadeśe .) smṛtiśāstramate abhiyogaviṣayībhūtaḥ . āsāmī iti khyātaḥ . tatparyāyaḥ . pratyarthī 2 prativādī 3 . yathā --
     abhiyukto'bhiyogasya yadi kuryādapahnavaṃ .
     mithyā tattu vijānīyāduttaraṃ vyavahārataḥ ..
iti vyavahāratattve nāradaḥ ..

abhiyoktā, [ṛ] tri, (abhi + yuj + kartari tṛc .) abhiyogakartā . vivādakartā . phariyādī iti khyātaḥ . tatparyāyaḥ . vādī 2 arthī 3 . yathā --
     abhiyoktā pragalbhatvāt vaktuṃ notsahate yadi .
     tadā kālaḥ pradātavyaḥ kāryaśaktyanurūpataḥ ..
iti vyavahāratattve nāradaḥ ..

abhiyogaḥ, puṃ, (abhi + yuj + bhāve ghañ .) aparādhādiyojanaṃ . anyena virodhe svārthasambandhitayā rājasamīpe kathanaṃ . āddāsa nāliśa iti khyātaḥ . yathā --
     abhiyogamanistīrya nainaṃ pratyabhiyojayet . iti yājñavalkyaḥ .. yuddhārthāhvānaṃ . iti rāyamukuṭaḥ .. apakārakaraṇecchāpūrbakākramaṇaṃ . tatparyāyaḥ . abhigrahaḥ 2 . ityamaraḥ .. udyogaḥ . iti hemacandraḥ ..
     (sa prāpadaprāptaparābhiyogaṃ narendraguptaṃ nagaraṃ mahūrtāt . iti kumārasambhave .)

abhirāmaḥ, tri, (abhiramate mano'tra, abhi + ram + ādhāre ghañ .) ruciraḥ . sundaraḥ . iti hemacandraḥ .. (manoharaḥ . manojñaḥ . ramaṇīyaḥ . ānandakaraḥ .
     mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ . iti raghuvaṃśe .)

abhirūpa, puṃ, (abhilakṣyaṃ rūpamasya .) paṇḍitaḥ . iti hemacandraḥ .. kāmadevaḥ . candraḥ . śivaḥ . viṣṇuḥ . iti śabdaratnāvalī ..

abhirūpaḥ, tri, (abhirūpayati śāstrārthaṃ nirūpayati, abhirūpa + ṇic + ac .) manoharaḥ . paṇḍitaḥ . iti medinī .. (iyaṃ hi rasabhāvaviśeṣadīkṣāguroḥ vikramādityasyābhirūpabhūyiṣṭhā pariṣad . iti śākuntale .)

abhilāpaḥ, puṃ, (abhilapyate mānasaṃ karma kathyate'nena, abhi + lap + karaṇe ghañ .) śabdaḥ . iti trikāṇḍaśeṣaḥ .. saṅkalpāṅgavākyaṃ . yathā . kāmyābhilāpasahitaḥ kuśatilajalatyāgarūpaḥ saṅkalpaḥ śāstrārthaḥ . iti prakramādhikaraṇaṃ .. (vacanaṃ . kathanaṃ . vākyaṃ . tathābhilāpasaṃsargayogyatvavirahānna ca . savikalpakasaṃvedyaḥ . iti sāhityadarpaṇe .)

abhilāvaḥ, puṃ, (abhi + lū + bhāve ghañ .) chedanaṃ . ityamaraḥ ..

abhilāṣaḥ, puṃ, (abhi + laṣa + bhāve ghañ .) lobhaḥ . tatparyāyaḥ . icchā 2 ākāṅkṣā 3 spṛhā 4 īhā 5 tṛṭ 6 vāñchā 7 lipsā 8 kāmaḥ 9 tarṣaḥ 10 manorathaḥ 11 . ityamaraḥ .. kāṅkṣā 12 kāntiḥ 13 ruk 14 ruciḥ 15 dohadaḥ 16 abhilāsaḥ 17 . iti śabdaratnāvalī .. śraddhā 18 tṛṣṇā 19 matiḥ 20 chandaḥ 21 . iti jaṭādharaḥ .. (bhava hṛdaya sābhilāṣaṃ samprati sandehanirṇayo jātaḥ . iti śākuntale . ato'bhilāṣe prathamaṃ tathāvidhe . iti raghuvaṃśe .) saṅgamecchā 22 . iti rasamañjarī ..

abhilāṣī, [n] tri, (abhi + laṣ + ṇini .) abhilāṣayuktaḥ . yathā --
     jalābhilāṣī jalamādadānāṃ chāyeva tāṃ bhūpatiranvagacchat . iti raghuvaṃśe ..

abhilāṣukaḥ, tri, (abhi + laṣ + śīlārthe ukañ .) abhilāṣayuktaḥ . tatparyāyaḥ . lubdhaḥ 2 gṛdhnuḥ 3 gardhanaḥ 4 tṛṣṇak 5 . ityamaraḥ .. lobhī 6 vilāsavibhavānasaḥ 7 . iti jaṭādharaḥ ..
     (jayamatrabhavān nūnamarātiṣvabhilāṣukaḥ . iti bhāraviḥ .)

abhilāsaḥ, puṃ, (abhi + las + bhāve ghañ .) abhilāṣaḥ . icchā . ityamaraṭīkāsārasundarī ..

abhivādaḥ, puṃ, (abhi + vada + bhāve ghañ .) apriyavākyaṃ . tatparyāyaḥ . pāruṣyaṃ 2 . ityamaraḥ .. (vandanā . praṇatiḥ . praṇāmaḥ .
     abhivādātparaṃ vipro jyāyāṃsamabhivādayan .
     asaunāmāhamasmīti svaṃ nāma parikīrtayet ..
iti manuḥ .)

abhivādakaḥ, tri, (abhi + vad + ṇic + ṇvul .) vandanaśīlaḥ . tatparyāyaḥ . vandāruḥ 2 . ityamaraḥ .. apriyavaktā . pāruṣyārthābhipūrbavadeḥ kartari ṇakaḥ .. (praṇāmakārī . abhivādanakārī .
     āgato'smītyuvācainaṃ bhavantamabhivādakaḥ . iti nalopākhyānaṃ .)

abhivādanaṃ, klī, (abhimukhīkaraṇāya vādanaṃ nāmoccāraṇapūrbakanamaskāraḥ, abhi + vad + ṇic bhāve lyuṭ .) nāmoccāraṇapūrbakanamaskāraḥ . abhivādaye bho amukaśarmāhamityevaṃrūpaḥ . tattu pādasparśapūrbakanamaskāraḥ . tatparyāyaḥ . pādagrahaṇaṃ 2 . ityamaraḥ ..
     (abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ .
     catvāri saṃpravardhante āyurvidyāyaśobalaṃ ..
iti manuḥ .)

abhivyāptiḥ, strī, (abhi + vi + āp + bhāve ktin .) sarvatrāvasthānaṃ . sarvatovṛttiḥ . tatparyāyaḥ . saṃmūrchanaṃ 2 . ityamaraḥ ..

abhiśapanaṃ, klī, (abhi + śap + bhāve lyuṭ .) mithyābhiśaṃsanaṃ . abhiśāpaḥ . abhipūrbaśapadhātorbhāve'naṭ ..

abhiśaptaḥ, tri, (abhi + śap + ktaḥ .) prāptābhiśāpaḥ . śāpagrastaḥ . yathā --
     na nāmagrahaṇaṃ kuryāt kṛpaṇasya gurostathā .
     bhāryāyā abhiśaptasya janakasya viśeṣataḥ ..
iti meghadūtaṭīkā ..
     (na krudhyatyapiśapto'pi krodhanīyāni varjayan . iti rāmāyaṇe . atha tena nigṛhya vikriyāmabhiśaptaḥ phalametadanvabhūt . iti kumārasambhave .)

abhiśastaḥ, tri, (abhi + śansa + ktaḥ .) parastriyāṃ parapuruṣe vā maithunaṃ prati mithyādūṣitaḥ . maithunaṃ prati āhūtaḥ . iti kecit . upapannapātakaḥ . iti kecit . mithyādūṣitamātraṃ . iti kecit . iti bharataḥ .. tatparyāyaḥ . ākṣāritaḥ 2 kṣāritaḥ 3 . ityamaraḥ .. (prāptāpavādaḥ . abhipakruṣṭaḥ .
     vatsasya hyabhiśastasya purā bhrātrā yavīyasā .
     nāgnirdadāha romāṇi satyena jagataḥ spṛśaḥ ..
iti manuḥ . vininditaḥ . vigarhitaḥ . pātakakartā . pāparogyabhiśastaśca dāmbhiko rasavikrayīḥ . iti manuḥ .)

[Page 1,075c]
abhiśastiḥ, strī, (abhi + śansa + bhāve ktin .) lokāpavādaḥ . iti hemacandraḥ .. (syamantakaṃ ca satrājitāya dattvā mithyābhiśastiviśuddham avāpa . iti viṣṇupurāṇe .) yācñā . ityamaraḥ ..

abhiśāpaḥ, puṃ, (abhi + śap + ghañ vṛddhiḥ .) svarṇasteyaṃtvayā kṛtamityādimithyādūṣaṇaṃ vākyaṃ . mithyāpavādaḥ . tatparyāyaḥ . mithyābhiśaṃsanaṃ 2 . ityamaraḥ .. krodhāt dvijādibhirduḥkhābhidhāraṇaṃ . iti purāṇaṃ .. brāhmaṇaguruvṛddhasiddhānāṃ aniṣṭābhiśaṃsanaṃ . iti vijayarakṣitaḥ ..
     (yasyābhiśāpāt duḥkhārto duḥkhaṃ vindati naiṣadhaḥ . iti nalopākhyāne .)

abhiṣaṅgaḥ, puṃ, (abhi + sanja + ghañ upasargāditi ṣaḥ .) parājayaḥ . ākrośaḥ . śapathaḥ . iti medinī .. mithyāpavādaḥ . iti mathurānāthaḥ .. āliṅganaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. sarvatobhāvena saṅgaḥ . iti halāyudhaḥ .. bhūtādyāveśaḥ . yathā --
     abhighātābhicārābhyāmabhiṣaṅgābhiśāpataḥ . iti mādhavakaraḥ .. (parābhavaḥ . paribhūtiḥ .
     jātābhiṣaṅgo nṛpatirniṣaṅgāduddhartumaicchat prasabhoddhṛtāriḥ . iti raghuvaṃśe .
     tīvrābhiṣaṅgaprabhavena vṛttiṃ mohena saṃstambhayatendriyāṇāṃ . iti kumārasambhave . śokaḥ . duḥkhaṃ . abhiṣaṅgajaḍaṃ vijajñivāniti śiṣyeṇa kilānvabodhayat . iti raghuḥ .)

abhiṣavaḥ, puṃ, (abhi + su + ap, guṇaḥ ṣatvañca . yajñaḥ . snānaṃ . madyasandhānaṃ . tattu cirasthāpita madotpādakadravyaṃ . iti medinī .. yajñasnānaṃ somalatāpānañca . tatparyāyaḥ . sūtyā 2 savanaṃ 3 . ityamaraḥ ..
     (bhavedabhiṣavaḥ snāne madye sandhānayajñayoḥ . iti medinī)

abhiṣavaṃ, klī, kāñjikaṃ . iti halāyudhaḥ .. kāṃji iti bhāṣā .

abhiṣutaṃ, klī, (abhi + su + ktaḥ ṣatvaṃ .) kāñjikaṃ . ityamaraḥ ..

abhiṣekaḥ, puṃ, (abhi + sic + bhāve ghañ .) snānaṃ . iti trikāṇḍaśeṣaḥ ..
     (ekadā so'bhiṣekārthamājagāma mahānadoṃ . iti viṣṇupurāṇe .
     nirvṛttaparyanyajalābhiṣekāṃ .
     vāsovasānāmabhiṣekayogyaṃ .
iti kumārasambhave .) atha ṃdolayātrābhiṣekadravyāṇi likhyante . śītalajalaṃ 1 gomayaṃ 2 gomūtraṃ 3 dugdhaṃ 4 dadhi 5 ghṛtaṃ 6 kuśodakaṃ 7 śaṅkhodakaṃ 8 candanodakaṃ 9 kuṅkumodakaṃ 10 phalodakaṃ 11 puṣpodakaṃ 12 candanapiṣṭāmalakyudvartanaṃ 13 sugandhijalaṃ 14 tenāṣṭavārasnānaṃ tatra dvitīyasaptamāṣṭamavāreṣu dugdhaghṛtamadhuyojanaṃ . gandhodakaṃ 15 . tena pañcadhā snānaṃ . tīrthajalaṃ 16 gaṅgodakaṃ 17 valmīkatoyaṃ 18 sarvauṣadhijalaṃ 19 sahasradhārājalaṃ 20 ghaṭodakaṃ 21 keṣāñcinmate aṣṭottaraśataghaṭodakaṃ . iti utkalakhaṇḍaṃ .. * .. atha vṛhannandikeśvarapurāṇoktāni ṃdurgāpūjābhiṣekadravyāṇi likhyante . piṣṭāmalakīyuktaharidrā 1 . tayā darpaṇaprativimbe devīmudvartya yathākramaṃ vakṣyamāṇapratyekadravyeṇa mantraṃ paṭhitvā snāpayet . śuddhajalaṃ 2 śaṅkhajalaṃ 3 gaṅgājalaṃ 4 gandhodakaṃ 5 pañcagavyaṃ pratyekaṃ yathā -- gomūtraṃ 6 gomayaṃ 7 dugdhaṃ 8 dadhi 9 ghṛtaṃ 10 kuśodakaṃ 11 pañcāmṛtaṃ 12 śiśirodakaṃ 13 madhu 14 puṣpodakaṃ 15 ikṣurasasāgarodake 16 sarvauṣadhimahauṣadhijalaṃ 17 pañcakaṣāyodakaṃ 18 aṣṭamṛttikāḥ 19 phalodakaṃ 20 uṣṇodakaṃ 21 sahasradhārājalaṃ 22 aṣṭakalasodakaṃ yathā . vyomagaṅgāmbupūrṇādyakalasaḥ 23 meghatoyapūrṇadvitīyakalasaḥ 24 sārasvatatoyapūrṇatṛtīyakalasaḥ 25 sāgarodakapūrṇacaturthakalasaḥ 26 padmareṇumiśritajalapūrṇapañcamakalasaḥ 27 nirjharodakapūrṇaṣaṣṭhakalasaḥ 28 sarvatīrthāmbupūrṇasaptamakalasaḥ 29 śuddhajalapūrṇāṣṭamakalasaḥ 30 .. * .. nānāpaddhatiṣu dravyāṇāṃ vyutkramapunaruktyādhikyāni santi yatra yānyuktātiriktadravyāṇi tāni likhyante . yathā . nadī 1 nārikela 2 ratna 3 vṛṣṭi 4 karpūra 5 candana 6 aguru 7 svarṇa 8 rajata 9 gorocanā 10 kuṅkuma 11 śrīphala 12 dhānya 13 dūrvā 14 śarkarā 15 sarovara 16 astra 17 gaṅgāsāgara 18 pañcaśasya 19 tila 20 hrada 21 puṣkariṇī 22 kūpa 23 phalamūla 24 arghya 25 ghaṭacatuṣṭaya 26 -- jalāni . śītalajalañca 27 .. tilatailaṃ 1 gandhataile 2 .. nadīkūla 1 varāhadanta 2 veśyādvāra 3 rājadvāra 4 vṛṣaśṛṅga 5 valmīka 6 catuṣpatha 7 pārāvāra 8 devadvāra 9 gaṅgā 10 -- mṛttikāḥ .. gajadanta 11 nada 12 ubhayakūla 13 nāgara 14 goṣṭha 15 tripatha 16 -- mṛttikā iti kecita .. pañcāmṛtaṃ pratyekaṃ sarvauṣadhimahauṣadhī pṛthak .. pañcakaṣāyāḥ pratyekaṃ .. pañcāmṛtātiriktamadhughṛtadugdhāni .. udvartanadravye kevalaharidrā iti kecit .. tailaharidrā iti kecit .. gandhapiṣṭapañcaśasyacūrṇamiti kecit .. kālīpurāṇadevīpurāṇoktapaddhatiṣvapi tathā . tāsāṃ madhye pūrboktātiriktadravyāṇi likhyante . yathā . prabāla 1 marakata 2 padmarāga 3 muktā 4 māṇikya 5 vaidūrya 6 padma 7 kahlāra 8 kumuda 9 khaṇḍa 10 alakta 11 vāpī 12 raktacandana 13 nānātīrtha 14 haridrā 15 piṣṭa 16 śālitaṇḍula 17 siddhārtha 18 -- jalāni .. pañcatīrthamṛt 1 .. viṣṇutailaṃ 1 .. udvartanadravyaṃ tailaharidrāyuktāmalakī 1 .. * .. atha vṛhannandikeśvaradevīkālopurāṇapaddhatyuktāṣṭakalasasnānakālīnarāgiṇī rāgavādyāni .. pa rāgarāgiṇyau . vādyaṃ . vṛṃ . mālasī 1 maṅgalotsavaḥ 1 deṃ . vārāḍī 1 indravijayaḥ 1 kāṃ . mālavaḥ 1 vijayaḥ 1 vṛṃ . devakīrī 2 bhuvanavijayaḥ 2 deṃ . mālavagauḍaḥ 2 maṅgalavijayaḥ 2 kāṃ . lalitā 2 dundubhiḥ 2 vṛṃ . vārāḍī 3 vijayaḥ 3 deṃ . mālavaḥ 3 devotsavaḥ 3 kāṃ . vibhāṣā 3 dundubhiḥ 3 vṛṃ . deśālaḥ 4 rājābhiṣekaḥ 4 deṃ . deśālaḥ 4 ghanatālaḥ 4 kāṃ . bhairavī 4 vaṃśī 4 vṛṃ . dhānuṣī 5 madhurī 5 deṃ . mālavī 5 madhukaraḥ 5 kāṃ . koḍā 5 indrābhiṣekaḥ 5 vṛṃ . bhairavī 6 karatālaḥ 6 deṃ . bhairavī 6 ḍhakkā 6 kāṃ . vārāḍī 6 śaṅkhaḥ 6 vṛṃ . gujjarī 7 vaṃśī 7 deṃ . vasantaḥ 7 śaṅkhaḥ 7 kāṃ . vasantaḥ 7 pañcaśabdaḥ 7 vṛṃ . vasantaḥ 8 pañcaśabdaḥ 8 deṃ . koḍā 8 mṛdaṅgaḥ 8 kāṃ . dhānuṣī 8 vijayaḥ 8 atha devapratiṣṭhābhiṣekadravyāṇi . nadī 1 nada 2 sāgara 3 nirjhara 4 -meghajalāni 5 pañcāmṛtaṃ 6 kuśodakasahitapañcagavyaṃ 7 aśvakhura 8 gajadanta 9 parbata 10 kuśa 11 valmīkamṛttikāḥ 12 tilatailaṃ 13 ghṛtaṃ 14 pañcakaṣāyodakaṃ 15 āmra 16 campaka 17 śamī 18 padma 19 -- karavīrapuṣpāṇi 20 tulasī 21 kunda 22 -- śrīphalapatrāṇi 23 tilakalkaśālitaṇḍulavilvapatrāmalakacūrṇānyatamamārjanadravyaṃ 24 uṣṇodakaṃ 25 tīrthodakaṃ 26 aṣṭottaraśatakumbhāḥ tadardhaṃvā viṃśatirvā eko vā 27 . baidikāṣṭottaraśatapalena laukikaṣaṣṭyadhikaśatatrayatolakamitena jalena pṛthak pṛthak ghaṭena dravyamāloḍya kāryaṃ .. aśaktau tu . valmīkamṛttikā . gomayaṃ . śuṣkagomayaṃ . bhasmayuktaparimitajalaṃ . gandhayuktajalañca . iti devapratiṣṭhātattvaṃ .. * .. atha rājābhiṣekadravyāṇi . mṛgacarmāstīrṇālaṅkṛtasvarṇabhadrāsanaṃ 1 gaṅgāyamunāsaṅgamajalaṃ 2 yāvatpuṇyanadījalaṃ 3 pūrbamukhanadījalaṃ 4 paścānmukhanadījalaṃ 5 tiryaṅnadījalaṃ 6 sarvasamudrajalaṃ 7 kṣīrivṛkṣaprabālayuktapaṭhmotpalavimiśritālaṅkṛtakāñcanapūrṇakumbhāḥ 8 rucakaḥ 9 rocanā 10 ghṛtaṃ 11 madhu 12 dugdhaṃ 13 dadhi 14 puṇyatīrthamṛttikā 15 puṇyatīrthajalaṃ 16 maṅgaladravyaṃ 17 maṇidaṇḍaśvetacāmaravyajanaṃ 18 mālyabhūṣitaśvetacchatraṃ 19 śvetavṛṣaḥ 20 śvetāśvaḥ 21 mahāgajavareḥ 22 varābharaṇabhūṣitāṣṭakanyāḥ 23 sarvavāditrāṇi 24 alaṅkṛtavandī 25 . iti vālmīkarāmāyaṇe ayodhyākāṇḍaṃ .. * .. atha rājābhiṣekavidhiḥ . purohito rājñaḥ prajāpālanādhikārasiddhyarthaṃ paradine'bhiṣeke kartavye pūrbadine gaṇeśamātṛkāpūjanapuṇyāhavācananāndīprabhṛti pūrbāṅgaṃ kuryāt . rājā rājñī ca niyamaṃ kṛtvā upavāsaṃ kuryāt . paradine amātyasāmantasahitaḥ purohitaḥ kṛtamaṅgalasnānau rājñīrājānau maṇikāñcanapṛthivīpuṣpāṇi sparśayitvā nānāratnacandrātapopaśobhitamaṇḍapamadhye vyāghracarmācchāditāsane upaveśayet . tataḥ pūrbottaranīcāṃ vedīṃ kṛtvā tatra svagṛhyoktavidhināgniṃ saṃsthāpya ghṛtāktāḥ palāśāśvatthaśamīsamidho vaidikairmantrairjuhuyāt . tata auḍumbarasruveṇa vaidikamantrairghṛtāhutīrjuhuyāt . tataḥ sarvatobhadramaṇḍape sthāpitasvarṇarajatatāmramṛṇmayakalasasthasarvauṣadhipallavailālavaṅgādi-sugandhidravyasaṃvāsitapuṇyanadītoyaṃ suvarṇavibhūṣitaśaṅkhena ṛtvigbhiḥ saha gṛhītvā tūryaghoṣairmaṅgalapāṭhaiḥ rājasūyavājapeyamahābhiṣekoktasūktamantraiḥ sastrīkaṃ rājānaṃ prāṅmukhaṃ mūrdhni kanyābhiḥ sahābhiṣiñcet . tato'mātyādayaḥ sarve abhiṣiñceyuḥ . tataḥ purohitamantrisāmantaprakṛtipuruṣā alaṅkṛtābhiḥ kanyābhiḥ saha suvāsogandhamālyādyalaṅkṛtarājñīrājñorlalāṭe kuṅkumāgurukastūryādidravyaistilakaṃ dadyuḥ . tato rājño mūrdhni kirīṭaṃ dattvā chatracāmarādirājacihnadravyāṇi samupakalpeyuḥ . tato dundubhisvastipuṇyāhacaturvedadhoṣaiḥ svakulakramāgatanāmnā amuka tvaṃ rājā bhava ityuktvā rājopari śvetakusumalājākṣatādi vikireyuḥ . tato vandino māgadhāśca stutiṃ kuryuḥ . tato brāhmaṇā āśiṣaṃ kuryuḥ . tataḥ amātyādayaḥ rājñe upāyanāni dattvā namaskuryuḥ . iti mahābhāratādayaḥ .. * ..

abhiṣeṇanaṃ, klī, (senayā abhiyānam . senāśabdāt ṇic, lyuṭ . upasargāt sunotīti ṣatvam .) śatruṃ prati senāsahitagamanaṃ . senayā saha karaṇabhūtayā vā vijigīṣoḥ śatrorābhimukhyena gamanaṃ . ityamarabharatau .. (yat senayābhigamanamarau tadabhiṣeṇanam . ityamaraḥ .)

abhiṣṭutaṃ, tri, (abhi + stu + karmaṇi ktaḥ .) varṇitaṃ . stutaṃ . ityamaraḥ .. (abhiṣṭuto viśvasṛjā prasūnaiḥ . iti bhāgavatapurāṇe .)

abhiṣyandaḥ, puṃ, (abhi + syanda + ghañ . anuviparyabhinibhyaḥ syandateraprāṇiṣu iti ṣatvaṃ .) ativṛddhiḥ . āsrāvaḥ .
     alakāmativāhyaiva vasatiṃ vasusampadām .
     svargābhiṣyandavamanaṃ kṛtvevopaniveśitam ..
iti kumārasambhave .) cakṣūrogaviśeṣaḥ . iti medinī .. tasya nidānaṃ samprāptiśca . yathā --
     uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca ..
     svedādrajodhūmaniṣevaṇācca chardervighātādvamanātiyogāt ..
     dravāttathānnānniśi sevitācca viṇmūtravātakramanigrahācca .
     prasaktasaṃrodanaśokakopācchiro'bhighātādatimadyapānāt ..
     tathā ṛtūnāñca viparyayeṇa kleśābhighātādatimaithunācca .
     vāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ ..
sa ca caturvidhaḥ . yathā --
     vātāt pittāt kaphādraktādabhiṣyandaścaturvidhaḥ .
     prāyeṇa jāyate ghoraḥ sarvanetrāmayākaraḥ ..
     nistodanastambhanaromaharṣasaṃgharṣapāruṣyaśiro'bhitāpāḥ .
     viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti ..
     dāhaprapākau śiśirābhinandā dhūmāyanaṃ vāṣpasamucchrayaśca .
     uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti ..
     uṣṇābhinandā gurutākṣiśothaḥ kaṇḍūpadehāvatiśītatā ca .
     srāvo bahuḥ picchila eva cāpi kaphābhipanne nayane bhavanti ..
     tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca .
     pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti ..
iti mādhavakaraḥ .. tasya cikitsā yathā --
     dve pādamadhye pṛthusanniveśe śiro gate dve bahudhā hi netre .
     tāḥ prokṣaṇotsādanalepanādīn pādaprayuktānnayanaṃ nayanti ..
prokṣaṇaṃ secanaṃ . utsādanaṃ udvartanaṃ .
     maloṣmasaṃghaṭṭanapīḍanādyaistā dūṣayante nayanāni duṣṭāḥ .
     bhajenmahādṛṣṭihitāni tasmādupānadabhyañjanadhāvanāni ..
malaṃ dhūlyādi . malādibhirduṣṭāḥ tāḥ śirānayanāni dūṣayante ityanvayaḥ ..
     cakṣuṣyāḥ śālayo mudgā yavā māṃsantu jāṅgalaṃ .
     pakṣimāṃsaṃ viśeṣeṇa vāstūkaṃ taṇḍūlīyakaṃ ..
     paṭolakarkoṭakakāravellaphalāni sarpiḥparipācitāti .
     tathaiva vārtākuphalaṃ navīnaṃ dṛśorhitaḥ svādu tathāpi tiktaḥ ..
     kaṭvamlagurutīkṣṇoṣṇamāṣaniṣpāvamaithunaṃ madyavallūrapiṇyākamatsyaśākavirūḍhajaṃ .
     vidāhīnyannapānāni na hitānyakṣirogiṇaḥ ..
     seka āścotanaṃ piṇḍī viḍālastarpaṇaṃ tathā .
     puṭapāko'ñjanaṃ caibhiḥ kalkairnetramupācaret .. * ..
kalkavidhiḥ . tatra sekavidhiḥ .
     sekastu sūkṣmadhārābhiḥ sarvasminnayane hitaḥ .
     mīlitākṣasya martyasya pradeyaścaturaṅgulaḥ ..
     sa cāpi snehano vāte pitte rakte ca ropaṇaḥ .
     lekhanastu kaphe kāryastasya mātrā vidhīyate ..
     ṣaḍabhirvācāṃ śataiḥ snehe caturbhistaistu ropaṇe .
     taistribhirlekhane kāryaḥ seko netraprasādane ..
     nimeṣonmeṣaṇe puṃsāmaṅgalyācchoṭikā tathā .
     gurvakṣaroccāraṇaṃ vā vāṅmātreyaṃ smṛtā budhaiḥ ..
choṭikā ṭuṭakī iti loke .
     sekastu divase kāryo rātrau cātyantike gade . sa yathā --
     eraṇḍadalamūlatvakśṛtamājaṃ payo hitaṃ .
     sukhoṣṇaṃ netrayoḥ siktaṃ vātābhiṣyandanāśanaṃ ..
     pathyākṣāmalakhaskhasavalkalakalkena sūkṣmavastreṇa .
     kṛtvā poṭalikāṃ tāmahiphenotthadraveṇāktāṃ ..
     nidadhīta locane syāt sarvābhiṣyandasaṃkṣayaḥ śīghraṃ .
     yogo'yamṛṣibhirukto jagadupakārāya kāruṇikaiḥ ..
     bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣoryadi dīyate .
     acireṇaiva tadvāri timirāṇi vyapohati ..
     snānaṃ kṛṣṇatilaiścāpi cakṣuṣyamanilāpahaṃ .
     āmalaiḥ satataṃ snānaṃ paraṃ dṛṣṭibalāvahaṃ ..
     triphalāyāḥ kaṣāyastu dhāvanānnetrarogajit .
     kavalānmukharogaghnaḥ pānataḥ kāmalāpahaḥ .. * ..
athāścotanavidhiḥ .
     kvāthakṣīradravasnehavindūnāṃ yattu pātanaṃ .
     dvyaṅgulonmīlite netre proktamāścotanañca tat ..
     vindavo'ṣṭau lekhaneṣu ropaṇe daśavindavaḥ ..
     snehane dvādaśa proktāste śīte koṣṇarūpiṇaḥ .
     uṣṇe tu śītarūpāḥ syuḥ sarvatraivaiṣa niścayaḥ ..
     vāte tiktaṃ tathā snigdhaṃ pitte madhuraśītalaṃ .
     kaphe tiktoṣṇarūkṣaṃ syāt kramādāścotanaṃ hitaṃ ..
     āścotanānāṃ sarveṣāṃ mātrā syādvākṣatonmitā .
     tataḥ paraṃ locanābhyāṃ bheṣajāya nayo mataḥ ..
     aścotanaṃ na kartavyaṃ niśāyāṃ kenacit kvacit .
tadyathā --
     vilvādipañcamūlena vṛhatyeraṇḍaśigrubhiḥ .
     kvātha āścotane koṣṇo vātābhiṣyandanāśanaḥ ..
     triphalāścotanaṃ netre sarvābhiṣyandanāśanaṃ .. * ..
atha piṇḍīvidhiḥ .
     uktabheṣajakalkasya piṇḍī ca kolamātrayā .
     vastrakhaṇḍena saṃbaddhābhiṣyandavraṇanāśinī ..
     snigdhoṣṇā piṇḍikā vāte pitte sā śītalā matā .
     rūkṣoṣṇā śleṣmaṇi proktā vidhirukto budhairayaṃ ..
sā yathā --
     eraṇḍapatramūlatvaṅinirmitā vātanāśinī .
     dhātrī viracitā pitte śigrupatrakṛtā kaphe ..
     nimbapatrakṛtā piṇḍī pittaśleṣmaharī bhavet .
     śuṇṭhī nimbadalaiḥ piṇḍī sukhoṣṇā svalpasaindhavā ..
     dhāryā netre'nilaśleṣmaśothakaṇḍūvyathāharī .
     triphalā piṇḍikā netre vātapittakaphāpahā ..

     pathyākṣāmalakhaskhasavalkalakalko'hiphenajalayuktaḥ .
     tenaviracitā piṇḍī śamayati sakalānabhiṣyandān ..
iti bhāvaprakāśaḥ ..

abhiṣyandiramaṇaṃ, klī, (abhiṣyandaḥ pradhānanagarasyātivṛddhyā tatsannidhāne sthāpanaṃ sa eva vidyate 'tra ini, ramate'tra rama + ādhāre lyuṭ, tataḥ karmadhārayaḥ .) pradhānanagarasannihitanagaraṃ . tatparyāyaḥ . śākhānagaraṃ 2 . iti jaṭādharaḥ ..

abhisantāpaḥ, puṃ, (abhisantāpyate'tra, abhi + sam + tap + ṇic + ādhāre ac .) yuddhaṃ . iti halāyudhaḥ ..
     (janyaṃ syādabhisantāpaḥ saṃmadovigrahastathā . iti halāyudhaḥ .)

abhisandhānaṃ, klī, (abhi + sam + dhā + bhāve lyuṭ .) vañcanaṃ . pratāraṇaṃ . iti hemacandraḥ ..
     (parābhisandhānaparaṃ yadyapyasya viceṣṭitaṃ .
     jigīṣoraśvamedhāya dharmyameva babhūva tat ..
iti raghuvaṃśe .)

abhisandhiḥ, puṃ, (abhisandhānaṃ abhi + sama + dhā + bhāve kiḥ .) abhisandhānaṃ . uddeśaḥ . yathā --
     pitṝnnamasye divi ye ca mūrtāḥ, svadhābhujaḥ kāmyaphalābhisandhau .
     pradānaśaktāḥ sakalepsitānāṃ, vimuktidā ye'nabhisaṃhiteṣu ..
iti rucistavaḥ ..
     (atha te munayo divyāḥ prekṣya haimavataṃ puraṃ .
     svargābhisandhisukṛtaṃ vañcanāmiva menire ..
iti kumārasambhave .)

abhisampātaḥ, puṃ, (abhisampātyate yoddhā yatra, abhi + sam + pat + ādhāre ghañ .) yuddhaṃ . ityamaraḥ ..

abhisaraḥ, puṃ, (ābhimukhyena sarati, abhi + sṛ + pacādyac .) sahāyaḥ . anucaraḥ . ityamaraḥ .. (rājā rājyavardhanaṃ mahāsāmantaiḥ kṛtvā sābhisaram uttarāpathaṃ prāhiṇot . iti harṣacarite .)

abhisarjanaṃ, klī, (abhi + sṛj + bhāve lyuṭ .) dānaṃ . badhaḥ . iti dharaṇī ..

abhisāraḥ, puṃ, (abhi + sṛ + ādhāre ghañ .) balaṃ . yuddhaṃ . sahāyaḥ . sādhanaṃ . iti dharaṇī .. strīpuṃsayoranyatarasyānyatarārthaṃ saṅketasthalagamanaṃ . ityalaṅkāraśāstraṃ .. (ratisukhasāre gatamabhisāre madanamanoharaveśaṃ . iti gītagovinde . evaṃ kṛtābhisārāṇāṃ puṃścalīnāṃ vinodane . iti sāhityadarpaṇe .)

abhisārikā, strī, (abhisarati kāntanirdiṣṭasaṃketasthānaṃ gacchati yā, abhi + sṛ + ṇvul, striyāṃ ṭāp .) svīyādiṣoḍaśanāyikāmadhye aṣṭāvasthāviśiṣṭāṣṭanāyikāntargatanāyikābhedaḥ asyā lakṣanaṃ . saṅketasthale svayaṃ gamanakartrī evaṃ priyagamanakārayitrī . asyāśceṣṭā . samayānurūpabhūṣanaṃ . śaṅkā . buddhinaipuṇyaṃ . kapaṭasāhasādiḥ . sā trividhā . divābhisārikā 1 jyotsnābhisārikā 2 andhakārābhisārikā 3 . iti rasamañjarī ..
     (kāntārthinī tu yā yāti saṃketaṃ sābhisārikā ityuktalakṣaṇā kāntaprārthanayā svayaṃ saṃketasthānagāminīsvasthāne vākāntānayanakāriṇī nāyikā . yaduktaṃ darpaṇakāraiḥ .
     abhisārayate kāntaṃ yā manmathavaśaṃvadā .
     svayaṃ vābhisaratyeṣā dhīrairuktābhisārikā ..
)

abhihāraḥ, puṃ, (abhi + hṛ + ghañ .) cauryaṃ . sammukhe haraṇaṃ . tatparyāyaḥ . abhigrahaṇaṃ 2 . ityamaraḥ .. sannahanaṃ . kavacadhāraṇaṃ . abhiyogaḥ . apacikīrṣayābhigamyākramaṇaṃ . iti medinī .. (sāhasaṃ . apaharaṇaṃ .
     yasyābhihāraṃ kuryācca svayameva narādhipaḥ . iti mahābhārate .)

abhihitaṃ, tri, (abhi + dhā + karmaṇi ktaḥ .) uktaṃ . kathitaṃ . ityamaraḥ ..
     (arthinābhihitoyo'rthaḥ pratyarthī yadi taṃ tathā .
     sambhojinī sābhihitā paiśācī dakṣiṇā dvijaiḥ ..
iti manuḥ .)

abhīkaḥ, puṃ, (abhi + kan, anukābhikābhīkāḥ kāmayitā iti pāṇinisūtram .) kaviḥ . iti medinī .. svāmī .. iti halāyudhaḥ .. (patiḥ . kāmukaḥ . kāmī .
     dadṛśe parṇaśālāyāṃ rākṣasyābhīkayātha saḥ . iti bhaṭṭikāvye . utsukaḥ . krūraḥ . niṣṭhuraḥ . nirbhayaḥ . niḥśaṅkaḥ .
     (abhīkaḥ kāmuke krūre nirbhaye triṣunā kavau . iti medinī .)

abhīkaḥ, tri, (abhi + kan .) kāmukaḥ . krūraḥ . utsukaḥ . nirbhayaḥ . iti śabdaratnāvalī ..

abhīpsitaṃ, tri, (abhyāptuṃ prāptumiṣṭaṃ, abhi + āp + san karmaṇi ktaḥ .) vāñchitaṃ . abhīṣṭaṃ . ityamaraḥ ..
     (mene menāpi tatsarvaṃ patyuḥ kāryamabhīpsitaṃ . inti kumārasambhave .)

abhīraḥ, puṃ, (abhīrayati gā abhimukhīkṛtya goṣṭhaṃ nayati, abhi + īra + ṇic + ac .) ābhīraḥ . gopaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

abhīruḥ, puṃ, (bhī + kartari śīlārthe kruḥ tato nañsamāsaḥ .) bhairavaḥ . yathā --
     abhīrurbhairavo bhīrurbhūtapo yoginīpatiḥ . iti vaṭukabhairavastavaḥ .. nirbhaye tri .. (nirbhīkaḥ . bhayahīnaḥ . niḥśaṅkaḥ . sthāne yuddhe ca kuśalānabhīrūnavikāriṇaḥ . iti manuḥ .)

abhīruḥ, strī, (bhī + kartari kru śīlārthe, nañsamāsaḥ .) śatamūlī . ityamaraḥ ..

abhīrupatrī, strī, (bhī + kartari kru śīlārthe, nañsamāsaḥ, vā striyāṃ ūṅ asaṃkucitapatratvāt tasyāstathātvaṃ, na bhīrūṇi patrāṇi yasyāḥ sā, striyāṃ ṅīp .) śatamūlī . ityamaraḥ ..

abhīśuḥ, puṃ, (abhitaḥ śyati mukhaṃ tanūkaroti, abhi + śo + ku, pṛṣodarāditvāt dīrghaḥ .) pragrahaḥ . vāgḍora iti bhāṣā . (sthirā vasantu neyoratho aśvā sa eṣāṃ susaṃskṛtā abhīśavaḥ . iti ṛk . vede'sya pracuraprayogaḥ .. kiraṇaṃ . iti halāyudhaḥ ..

abhīśuḥ, strī, (abhitaḥ aśnute vyāpnoti, abhi + aśa + kartari un, pṛṣodarāditvāt alopo dīrghaḥ .) aṅguliḥ . vede'sya pracuraprayogaḥ ..

abhīṣaṅgaḥ, puṃ, (abhi + sanja ghañ, dīrghaḥ .) ākrośaḥ . ityamaraḥ ..

abhīṣuḥ puṃ, (abhi + iṣ + u .) kiraṇaḥ . ityamaraḥ .. kāmaḥ . anurāgaḥ . iti śabdaratnāvalī ..

abhīṣṭaṃ, tri, (abhi + iṣ + karmaṇi ktaḥ .) vāñchitaṃ . tatparyāyaḥ . abhīpsitaṃ 2 hṛdyaṃ 3 dayitaṃ 4 vallabhaṃ 5 priyaṃ 6 . ityamaraḥ ..
     (prāṇāyathātmano'bhīṣṭā bhūtānāmapi te tathā . iti hitopadeśaḥ .
     abhīṣṭāyāmabhūdbrahman pituratyantavallabhaḥ . iti viṣṇupurāṇaṃ .)

abhīṣṭā, strī, (abhi + iṣ + kta, striyāṃ ṭāp .) reṇukānāmagandhadravyaṃ . iti śabdacandrikā ..
     (tāmbūlavallī tāmbūlī nāgavallapyatha dvijā .
     hareṇuḥ reṇukā kauntī kapilā bhasmagandhinī ..
     tāmbūlyāṃ kaṭukābhīṣṭā devābhīṣṭā gṛhāśayā .
iti śabdacandrikā .)

abhīkṣṇaṃ, klī, (kṣaṇamabhigataṃ, prādisamāsaḥ pṛṣodarāditvāt dīrghaḥ alopaśca .) bhṛśaṃ . nityaṃ . tadyuktakriyayo'stri . iti medinī .. (punaḥ punaḥ . śaśvat . avirataṃ . nirantaraṃ . udīrṇarāgapratirodhaṃkaṃ janairabhīkṣṇamakṣaṇṇatayātidurgamaḥ . iti māghaḥ ..
     icchantyabhīkṣṇaṃ kṣayamātmano'pi na jñātayastulyakulasya lakṣmīṃ . iti bhaṭṭikāvye .)

abhīkṣṇaṃ, vya, (abhi + kṣṇu tejane ḍamu, pṛṣodarāditvāt dīrghaḥ svarādinipātamavyayam iti avyayaṃ .) punaḥ punaḥ . anārataṃ . ityamaraḥ ..

abhuktaḥ, tri, (bhuj + bhāve ktaḥ arśa ādyac vidyamānārthe, nañsamāsaḥ, vā bhuja + karmaṇi ktaḥ, nañsamāsaḥ .) upavāsī . yathā --
     abhuktasya divānidrā pāṣāṇamapi jīryati . iti vaidyakaṃ .. akṛtabhojanaṃ vastu .. (bhuktā brāhmaṇāḥ pītā gāva iti pāṇinibhāṣyam . nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi . iti purāṇam .)

abhūmiḥ, strī, (na bhūmiḥ, nañsamāsaḥ .) sthānābhāvaḥ . anādhāraḥ . āśrayābhāvaḥ . yathā . abhūdabhūmiḥ pratipakṣajanmanāṃ bhiyām iti māghaḥ .. nābhūdabhūmiḥ smaraśāyakānām iti naiṣadhaṃ ..

abhedaḥ, tri, (nāsti bhedo yasya saḥ .) bhedarahitaḥ . aviśeṣaḥ . yathā -- abhedaḥ śivarāmayoḥ iti purāṇaṃ .. (tādātmyam .
     kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ stvabhedaḥ pikakākayoḥ .
     vasante samupāyāte kākaḥ kākaḥ pikaḥ pikaḥ ..
iti nītiratne . bhede'pyabhedaḥ sambandhe sambandhastadviparyayau . iti sāhityadarpaṇe .)

[Page 1,078c]
abhedyaṃ, klīṃ, (bhettuṃ na śakyate, bhid + śakyārthe ṇyat, nañsamāsaḥ .) hīrakaṃ . iti rājanirghaṇṭaḥ .. abhedanīyavastuni tri . yathā --
     astrāṇyanekarūpāṇi tathābhedyañca daṃśanaṃ . iti devīmāhātmyaṃ ..

abhojanaṃ, klī, (bhuj + bhāve lyuṭ, nañsamāsaḥ .) bhojanābhāvaḥ . upavāsaḥ . yathā --
     ajīrṇe bhojanaṃ yeṣāṃ jīrṇe yeṣāmabhojanaṃ .
     rātrāvabhojanaṃ yeṣāṃ teṣāṃ naśyanti dhātavaḥ ..
iti vaidyakaṃ .. (anaśanaṃ .
     vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame .
     snātakavratalope ca prāyaścittamabhojanaṃ ..
iti malamāsatattvaṃ .)

abhyagraṃ, tri, (abhimukhamagraṃ yasya tat .) samīpaṃ . nikaṭaṃ . ityamaraḥ ..

abhyaṅgaḥ, puṃ, (abhi + anja ghañ kutvaṃ .) tailamardanaṃ . tatparyāyaḥ . snehanaṃ 2 . iti rājanirghaṇṭaḥ .. yathā --
     tailamalpaṃ yadaṅgeṣu na ca syādbāhutarpaṇaṃ .
     sā mārṣṭiḥ pṛthagamyaṅgo mastakādau prakīrtitaḥ ..
     abhyaṅgamācarennityaṃ sa jarāśramavātahā .
     śiraḥśravaṇapādeṣu taṃ viśeṣeṇa śīlayet ..
ityāyurvedaḥ .. * .. asya guṇāḥ . mārdavakāritvaṃ . kaphavātanāśitvaṃ . dhātupuṣṭijanakatvaṃ . tvagvarṇabalapradatvañca .. pādābhyaṅgaguṇāḥ . nidrācakṣurhitakāritvaṃ . pādaroganāśitvañca .. pādagate dve śire cakṣuṣi sambaddhe staḥ ataścakṣurhitārthinā pādābhyaṅgaḥ karaṇīyaḥ .. kaphagrastakṛtabhedavamanājīrṇibhirnābhyaṅgaḥ karaṇīyaḥ . iti rājavallabhaḥ .. * .. aparañca .
     mūrdhni dattaṃ yadā tailaṃ bhavet sarvāṅgasaṅgataṃ .
     srotobhistarpayedbāhū sa cābhyaṅga udāhṛtaḥ ..
tatparyāyaḥ . amyañjanaṃ 2 . iti śuddhitattvadhṛtāyurvedaḥ .. ābhāṃ iti bhāṣā .

abhyaṅkṣaḥ, puṃ, (abhi + akṣa + ac, pṛṣodarāditvāt sādha .) tilakalkaḥ . iti ṛgvediśrāddhaprayogaḥ ..

abhyañjanaṃ, klī, (abhi + anja + karmaṇi lyuṭ .) tailaṃ . iti hemacandraḥ .. abhyaṅgaḥ . iti rājanirghaṇṭaḥ .. (tailādinā śiraḥsahitadehamardanam .
     bhojanābhyañjanāddānāt yadanyat kurute tilaiḥ ..
     kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati ..
iti manuḥ .)

abhyantaraṃ, klī, (antaramabhigataṃ prādisamāsaḥ .) madhyaṃ . tatparyāyaḥ . antarālaṃ 2 . ityamaraḥ .. antaḥ 3 antaraṃ 4 antarālakaṃ 5 . iti rājanirghaṇṭaḥ ..
     (prāṇāpāṇau samau kṛtvā nāsābhyantaracāriṇau . iti bhagavadgītā .)

abhyamitaḥ, tri, (abhi + am + ktaḥ .) rogī . ityamaraḥ ..

abhyamitrīṇaḥ, puṃ, (amitrasyābhimukhyaṃ avyayībhāvasamāsaḥ, alaṅgāmītyadhikāre abhyamitra + kha tasya īnaḥ .) abhyamitryaḥ . ityamaraḥ ..
     (harāmi rāmasaumitrī mṛgī bhūtvā mṛgadyuvau .
     udyogamabhyamitrīṇo yatheṣṭaṃ tvañca santanu ..
iti bhaṭṭiḥ .)

abhyamitrīyaḥ, puṃ, (amitrasya śatrorābhimukhyaṃ avyayībhāvaḥ, abhyamitramalaṅgāmītyadhikāre abhyamitra + cha tasya īyaḥ .) abhyamitryaḥ . ityamaraḥ ..

abhyamitryaḥ, puṃ, (abhyamitra + pūrbavat yat .) svasāmarthyavaśena śatrusammukhagamanakartā . yuddhasthale śatrusammukhagāmī . tatparyāyaḥ . abhyamitrīyaḥ 2 abhyamitrīṇaḥ 3 . ityamaraḥ ..
     (tamudyataniśātāsiṃ pratyuvāca jijīviṣuḥ .
     mārīco'nunayaṃstrāsādabhyamitryībhavāmi te ..
iyi bhaṭṭikāvye .)

abhyarṇaṃ, tri, (abhi + arda + ktaḥ, āvidūrye iḍabhāvaḥ ṇatvaśca .) nikaṭaṃ . ityamaraḥ . (āsannaḥ . nikaṭavartī . tīvraḥ smarasantāpo na tathādau bādhate yathāsanne . tapati prāvṛṣi nitarāmabhyarṇajalāgamo divasaḥ . iti ratnāvalī . ucyantāṃ sainikāḥ na kaiścidāśramābhyarṇabhūmayaḥ parikrāmyantāṃ . iti mahāvīracarite . samīpaṃ . sannidhānaṃ . antikaṃ . abhyarṇe parirabhya nirbharamuraḥ premāndhayā rādhayā . iti gītagīvinde .)

abhyavakarṣaṇaṃ, klī, (abhi + ava + kṛṣ + bhāve lyuṭ .) śalyāderutpāṭanaṃ . tatparyāyaḥ . nirhāraḥ 2 . ityamaraḥ ..

abhyavaskandaḥ, puṃ, (abhi + ava + skanda + ghañ .) niḥśaktīkaraṇāya śatrubhirdīyamānaḥ prahāraḥ . tatparyāyaḥ . abhyāsādanaṃ 2 prapātaḥ 3 dhāṭī 4 . iti hemacandraḥ ..

abhyavaskandanaṃ, klī, (abhi + ava + skanda + bhāve lyuṭ .) niḥśaktīkaraṇāya śatrubhirdīyamānaḥ prahāraḥ . śatrusammukhagamanaṃ . ityamarabharatau ..

abhyavahāraḥ, puṃ, (abhi + ava + hṛ + bhāve ghañ .) bhakṣaṇaṃ . āhāraḥ . iti hemacandraḥ ..

abhyavahṛtaṃ, tri, (abhi + ava + hṛ + ktaḥ .) bhuktaṃ . khāditaṃ . ityamaraḥ ..

abhyasanaṃ, klī, (abhi + asa + lyuṭ .) abhyāsakaraṇaṃ . paunaḥpunyena karaṇaṃ cintanañca . yathā -- syādabhyāso'bhyasane'ntike . iti medinī .. (abhyāsaḥ . paunaḥpunyenaikakriyākaraṇaṃ . punaḥpunaḥ vyāvartanam .
     vidyāmabhyasaneneva prasādayitumarhasi . iti raghuḥ .
     svādhyāyābhyasanañcaiva vāṅmayaṃ tapa ucyate . iti gītā .)

abhyasūyā, strī, (asū upatāpe hiṃsāyāñca, kaṇḍvāditvāt yak + bhāve a striyāmāp .) asūyā . guṇeṣu doṣāropaṇaṃ . yathā . caitrasya dānaṃ tāmasaṃ . ityamaraṭīkāyāṃ bharataḥ .. (anirvṛtaṃ bhūtiṣu gūḍhavairaṃ satkārakāle'pi kṛtābhyasūyam . iti bhaṭṭikāvye . īrṣyā . vidveṣaḥ . auddhatyādanyaguṇarddhonāmasahiṣṇutā .
     kenābhyasūyā padakāṅkṣiṇā te .
     nitāntadīrghairjanitā tapobhiḥ .
iti kumārasambhave ..
     pratyāvṛttastvayi kararudhi syādanalpābhyasūyaḥ . iti meghadūte .)

abhyākāṅkṣitaṃ, klī, (abhi + ā + kāṅkṣi + bhāve ktaḥ, iditvānnum .) mithyābhiyogaḥ . iti śabdaratnāvalī .. michādāoyā iti bhāṣā .

abhyākhyānaṃ, klī, (abhi + ā + khyā + lyuṭ .) mithyābhiyogaḥ . mithyāvivādaḥ . śataṃ me dhārayasītyādi mithyodbhāvanaṃ . ityamarabharatau ..

abhyāgataḥ, puṃ, (abhi + ā + gam + kartari ktaḥ .) atithiḥ . iti hemacandraḥ .. sa ca jñātapūrbagṛhāgataḥ iti śrīdharasvāmī ..
     bālo vā yadi vā vṛddho yuvā vā gṛhamāgataḥ .
     tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ ..
iti hitopadeśe .)

abhyāgamaḥ, puṃ, (abhi + ā + gam + ap .) samīpaṃ . māraṇaṃ . yuddhaṃ . vairaṃ . abhyutthānaṃ . iti viśvaḥ .. (ghātaḥ . prahāraḥ . śatrutā . virodhaḥ . samīpaṃ . antikaṃ . sannidhānaṃ .
     abhyāgamo virodhājighātābhyudgamanāntike . iti medinī .. sammukhāgamanaṃ . upasthitiḥ .
     kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te . iti raghuvaṃśe .)

abhyāgārikaḥ, tri, (abhyāgāre tadgatakarmaṇi vyāpṛtaḥ, ṭhan tasya ikaḥ .) kuṭumbavyāpṛtaḥ . putradārādipoṣaṇavyagraḥ . ityamaraḥ ..

abhyādānaṃ, klī, (abhi + ā + dā + bhāve lyuṭ .) ārambhaḥ . ityamaraḥ .. prathamārambhaḥ . iti rāyamukuṭaḥ ..

abhyānta, tri, (abhi + ā + ama + kartari ktaḥ iḍabhāvaḥ, pakṣe abhyāmitaḥ .) rogī . ityamaraḥ ..

abhyāmardaḥ, puṃ, (abhyāmṛdyate'tra, abhi + ā + mṛd + ādhāre ghañ .) saṃgrāmaḥ . ityamaraḥ ..

abhyāśaḥ, tri, (ābhimukhyenāśyate vyāpyate'nena, aśū vyāptau karaṇe ghañ .) samīpaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

abhyāsaḥ, puṃ, (ābhimukhyenāsyate kṣipyate, asukṣepe karmaṇi ghañ .) abhyasanaṃ . āvṛttiḥ . iti medinī .. śarābhyāsaḥ . tatparyāyaḥ . khuralī 2 yogyā 3 . iti trikāṇḍaśeṣaḥ .. samīpe tri . ityamaraḥ . cittasyaikasminnabhyantare vāhye vā pratimādāvālambane sarvataḥ samāhṛtya punaḥ punaḥ sthāpanamabhyāsaḥ .. yathā --
     abhyāsayogena tato māmicchāptuṃ dhanañjaya . iti bhagavadgītāṭīkāyāṃ nīlakaṇṭhaḥ ..

abhyāsādanaṃ, klī, (abhi + ā + sad + ṇic + lyuṭ .) niḥśaktīkaraṇāya śatrubhirdīyamānaḥ prahāraḥ . śatrusammukhagamanaṃ . ityamarabharatau ..

abhyāhāraḥ, puṃ, (abhi + ā + hṛ + bhāve ghañ .) abhihāraḥ . cauryaṃ . ityamaraṭīkā .. (abhigrahaṇaṃ . bhojanaṃ . āhāraḥ .)

abhyutthānaṃ, klī, (abhi + ut + sthā + bhāve lyuṭ .) gauravaṃ . iti hemacandraḥ .. āsanāderutthānaṃ . yathā --
     yadā yadā ca dharmasya glānirbhavati bhārata .
     abhyutthānamadharmasya tadātmānaṃ sṛjāmyahaṃ ..
iti śrībhagavadgītā .. (khyātiḥ . kīrtiḥ . yaśaḥ . gauraveṇotthānādinā pratthudgamanaṃ . alamalamabhyutthānena, nanu sarvasyābhyāgatogururiti bhavānevāsmākaṃ pūjyaḥ . iti nāgānandaḥ .
     nābhyutthānaṃ kriyā yatra nālāpā madharākṣarāḥ .
     guṇadoṣakathā naiva tasya harmye na gamyate ..
iti pañcatantre . abhyudayaḥ . abhyunnatiḥ .
     navābhyutthānadarśinyo nananduḥ saprajāḥ prajāḥ .. iti raghuvaṃśe . sūryodayaḥ . udayaḥ . udbhavaḥ .)

abhyudayaḥ, puṃ, (abhi + ut + in + ac .) iṣṭalābhaḥ . vivāhādiḥ . iti ābhyudayikaśabdārthe śrāddhatattvaṃ .. sarvatobhāvenodathaḥ . arthāddhanajanādivṛddhiḥ . yathā --
     rājannabhyudayo'stu vallanakave haste kimāste tava ślokaḥ kasya kaveramuṣya kṛtinastat paṭyatāṃ padyate .
     kintvāsāmaravindasundaradṛśāṃ drākcāmarāndolanādudvelladbhajavallikaṅkaṇajhaṇatkāraḥ kṣaṇaṃ vāryaṃtāṃ ..
ityasya pūrbārdhaṃ vallanakavikarṇāṭarājayorvākyaṃ śeṣārdhaṃ kālidāsasya .. (unnatiḥ . samṛddhiḥ . vipadi dhairyamathābhyudaye kṣamā sadasi vākapaṭutā yudhi vikramaḥ . iti hitopadeśe . parākramaḥ . vīryaṃ . prabhāvaḥ . yadbāhudaṇḍābhyudayānujīvino yadupravīrāḥ . iti bhāgavatapurāṇaṃ .)

abhyuditaḥ, tri, (abhi + ut + in + ktaḥ .) yasmin supte sūrya udeti saḥ . sūryodayakālaśāyī . ityamaraḥ .. udayaprāptaḥ . yathā --
     māghe māsi raṭantyāpaḥ kiñcidabhyudite ravau .
     brahmaghnamapi cāṇḍālaṃ kaṃ patantaṃ punīmahe ..
iti tithyāditattvaṃ .. (abhitaḥ sarvataḥ udatiśayena itaṃ gataṃ prātarvihitaṃ karmāsmāditi vyutpatyā sūryodayakāle nidrayā ananuṣṭhitatatkālocitakriyākalāpaḥ .)

abhyupagataḥ, tri, (abhi + upa + gam + ktaḥ .) svīkṛtaḥ . aṅgīkṛtaḥ . iti hemacandraḥ ..
     (priyābhyupagate rājye pāṇḍavā madhusūdana .
     jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtaṃ ..
iti mahābhārate . samīpāgataḥ . antikasamāgataḥ . anumitaḥ . nirdhāritaḥ . siddhāntatayā nirūpitaḥ . sadṛśībhūtaḥ . sannikṛṣṭaḥ .)

abhyupagamaḥ, puṃ, (abhi + upa + gam + bhāve ap .) svīkāraḥ . ityamaraḥ .. nikaṭāgamanaṃ . iti medinī .. (aṅgīkāraḥ . pratijñā . prasīdeti bruyāmidamasati kope na ghaṭate kariṣyāmyevaṃ no punariti bhavedabhyupagamaḥ . iti ratnāvalī . anumatiḥ . anumodanaṃ .
     sarvadoṣānabhiṣvaṅgādānmāyasamatāṃ gatāḥ .
     yuṣmākamabhyupagamāḥ pramāṇaṃ puṇyapāpayoḥ .
iti mahāvīracarite .)

abhyupapattiḥ, strī, (abhi + upa + pad + ktin .) anugrahaḥ . ityamaraḥ .. (aniṣṭanivāraṇapūrbakābhīṣṭasampādanarūpo'nugrahaḥ . prasādaḥ . tadarhasyābhyupapatyā jīvitamasyā avalambitum . iti śākuntale . rakṣā . paritrāṇaṃ .
     kāminīṣu vivāheṣu gavāmbhakṣye tathendhane .
     brāhmaṇābhyupapattau ca śapathe nāsti pātakam .
iti manuḥ .)

abhyupāyaḥ, puṃ, (abhi + upa + iṇa + bhāve ac .) aṅgīkāraḥ . svīkāraḥ . iti hemacandraḥ .. upāyaḥ . yathā . tatsvīkṛtivyatikare ka ihābhyupāyaḥ . iti kāvyaprakāśaḥ .. (kauśalaṃ .
     anekairabhyupāyaiste jighāṃsanti sma pāṇḍavān .
     nipuṇenābhyupāyena nagaraṃ vāraṇāvataṃ .
     nipuṇenābhyupāyena yadbravīmi tathā kuru .. iti mahābhārate .)

abhyupāyanaṃ, klī, (abhi + upa + iṇ + lyuṭ .) upāyanaṃ . upaḍhaukanadravyaṃ . yathā --
     tāvānaya samaṃ gopairnandādyaiḥ sābhyupāyanaiḥ . iti śrībhāgavataṃ ..

abhyupetaṃ, tri, (abhi + upa + iṇ + karmaṇi ktaḥ .) svīkṛtaṃ . upagataṃ . yathā --
     ahamabhyupetastvāmarthibhāvāditi me viṣādaḥ . iti raghuḥ .. (aṅgīkṛtaḥ .
     mandāyante na khalu suhṛdāmabhyupetārthakṛtyāḥ . iti meghadūte .)

abhyuṣaḥ, puṃ, (abhyuṣyate agninā dahyate'sau abhi + uṣ + bāhulyāt karmaṇi kaḥ .) abhyūṣaḥ . pauliḥ . ityamaraṭīkāyāṃ bharataḥ ..

abhyūṣaḥ, puṃ, (abhi + ūṣa + bāhulyāt karmaṇi kaḥ .) pākāvasthāgatakalāyādiḥ . ārabdhapākayavasarṣapādiḥ . vahninā īṣaddagdhaḥ cuṭa cuṭa śabdavān iti kecit .. daradagdha iti śrīdharaḥ .. tatparyāyaḥ . āpakkaṃ 2 pauliḥ 3 . ityamaraḥ .. abhyuṣaḥ 4 abhyoṣaḥ 5 . iti bharataḥ .. * .. polikā . roṭī iti prasiddhā . asyā guṇāḥ . madhuratvaṃ . gurutvaṃ . rocakatvaṃ . balakāritvaṃ . śleṣmavṛddhijanakatvaṃ . pittaraktapradāyitvañca .. * .. aṅgārakṛtāyāstasyā guṇāḥ . agnidīpanatvaṃ . vāyuvṛddhikāritvaṃ . laghutvaṃ . balakāritvañca .
     sā snehayuktā cet ghanāghanaguṇānvitā . iti rājanirghaṇṭaḥ .. īṣatpakkaṃ . yathā --
     āpakkamavapakkaṃ syādābhyuṣaḥ paulipaulike .
     abhyūṣo'bhyauṣa ityete īṣatpakkayavādiṣu ..
iti śabdaratnāvalī ..

abhyoṣaḥ, puṃ, (abhyuṣyate agninā dahyate'sau, abhi + ūṣa + karmaṇi ghañ .) abhyūṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

abhra gatyāṃ . iti kavikalpadrumaḥ .. oṣṭhavargacaturthopadhaḥ . abhrati . iti durgodāsaḥ .

abhraṃ, klī, (apobibharti iti apa + bhṛ + ka .) meghaḥ . ākāśaṃ . svarṇaṃ . abhrakaghātuḥ . iti medinī .. upadhātuviśeṣaḥ . tasyotpattināmalakṣaṇaguṇāḥ .
     purā badhāya vṛtrasya vajriṇā vajramuddhṛtaṃ .
     visphuliṅgāstatastasya gagane parisarpitāḥ ..
     te nipeturghanaghvānācchikhareṣu mahībhṛtāṃ .
     tebhya eva samutpannaṃ tattadgiriṣu cābhrakaṃ ..
     tadvajraṃ vajrajātatvādabhramabhraravodbhavāt .
     gaganādvilitaṃ yasmādgaganañca tato mataṃ ..
     viprakṣattriyaviṭśūdrabhedāttat syāccaturvidhaṃ .
     krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇañca varṇataḥ ..
     praśasyate sitaṃ tāre raktaṃ tattu rasāyane .
     pītaṃ hemani kṛṣṇantu gadeṣu bhūtaye'pi ca ..
     pinākaṃ darduraṃ nāgaṃ vajrañceti caturvidhaṃ .
     muñcatyagnau viniḥkṣiptaṃ pinākaṃ dalasañcayaṃ ..
     ajñānādbhakṣaṇāttasya mahākuṣṭhapradāyakaṃ .
     darduraṃ svagniniḥkṣiptaṃ kurute darduradhvaniṃ ..
     golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ .
     nāgantu nāgavadvahnau phutkāraṃ parimuñcati ..
     tadbhakṣitamavaśyantu vidadhāti bhagandaraṃ .
     vajrantu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet ..
     sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt .
     abhramuttaraśailotthaṃ bahusatvaṃ guṇādhikaṃ ..
     dakṣiṇādribhavaṃ svalpasatvamalpaguṇapradaṃ .. * ..
māritābhraguṇāḥ .
     abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivardhanañca .
     hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaragranthiviṣakṛmīṃśca ..

     rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva .
     dīrghāyaṣkān janayati sutānvikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhraṃ .. * ..
aśodhitābhradoṣāḥ .
     pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ vidañca śothaṃ .
     hṛtpārśvapīḍāñca karotyaśuddhamabhraṃ hyasiddhaṃ gurutāpadaṃ syāt .. * ..
asya śodhanavidhiryathā .
     kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre viniḥkṣipet .
     bhinnapatrantu tat kṛtvā taṇḍulīyāmlajairdravaiḥ ..
     bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati .. * ..
tasya māraṇaṃ yathā ..
     kṛtvā dhānyābhrakaṃ tacca śodhayitvātha mardayet .
     arkakṣīrairdinaṃ khalle cakrākārañca kārayet ..
     veṣṭayedarkapatraiśca samyaggajapuṭe pacet .
     punarmardyaṃ punaḥ pācyaṃ saptavārān punaḥ punaḥ ..
     tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayaṃ .
     mriyate nātra sandehaḥ prayojyaṃ sarvakarmasu ..
     tulyaṃ dhṛtaṃ mṛtābhreṇa lauhapātre vipācayet .
     ghṛte jīrṇe tadabhrantu sarvayogeṣu yojayet .. * ..
tatra dhānyābhrasya vidhiḥ .
     pādāṃśasalilaṃ yuktamabhraṃ baddhvātha kambale .
     trirātraṃ sthāpayennīre tat klinnaṃ mardayet karaiḥ ..
     kambalādgalitaṃ sūkṣmaṃ bālukārahitañca yat .
     taddhānyābhramiti proktamabhramāraṇasiddhaye ..
iti bhāvaprakāśaḥ ..

abhraṃlihaḥ, puṃ, (abhraṃ leḍhi spṛśati, abhra + liha kartari khaś, mumāgamaḥ .) vāyuḥ . iti pāṇiniḥ .. (meghasparśī . atyuccaḥ .
     antastoyaṃ maṇimayabhuvastuṅgamabhraṃlihāgrāḥ prāsādāstvāṃ tulayitumalaṃ yatra taistairviśeṣaiḥ .. iti meghadūte .)

abhrakaṃ, klī, (abhra gatau + ṇvul, tasya aka .) svanāmakhyātadhātuḥ . ābha iti bhāṣā . tatparyāyaḥ . girijaṃ 2 amalaṃ 3 . ityamaraḥ .. girijāmalaṃ 4 gauryāmalaṃ 5 . iti svāmī .. girijāvījaṃ 6 garajadhvajaṃ 7 . iti vācaspatiḥ .. śubhraṃ 8 . iti jaṭādharaḥ .. ghanaṃ 9 vyoma 10 abdaṃ 11 . iti ratnamālā .. abhraṃ 12 bhṛṅgaṃ 13 ambaraṃ 14 antarīkṣaṃ 15 ākāśaṃ 16 bahupatraṃ 17 khaṃ 18 anantaṃ 19 gaurījaṃ 20 gaurījeyaṃ 21 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . rasāyanatvaṃ . snigdhatvaṃ balavarṇāgnivardhakatvañca . iti rājavallabhaḥ .. api ca . gurutvaṃ . himatvaṃ . balyatvaṃ . kuṣṭhamehatridoṣanāśitvañca .. * .. taccaturvidhaṃ yathā --
     śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ cātibhinnakriyārhaṃ .
     śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhivyagramagryaṃ guṇāḍhyaṃ ..
iti madanavinodaḥ ..
     (abhrakastava vījantu mama vījantu pāradaḥ .
     anayormelanaṃ devi mṛtyudāridryanāśanaṃ ..
iti cakradattaḥ .)

abhraṅkaṣaḥ, puṃ, (abhramākāśaṃ kaṣati gacchati dhātūnāmanekārthatvāt abhra + kaṣ + khac + mum .) vāyuḥ . iti pāṇiniḥ .. (meghasparśī . atyunnataḥ . abhraṃlihaḥ .
     sarvaṅkaṣayaśaḥśākhaṃ rāmakalpataruṃ kapiḥ .
     ādāyābhraṅkaṣaṃ prāyānmaṅgalaṃ phalaśālinaṃ ..
iti bhaṭṭikāvye .)

abhrapiśācaḥ, puṃ, (abhre ākāśe piśāca iva . tasya chāyātmakatvena nīlavarṇatayā piśācatulyatvaṃ .) rāhugrahaḥ . iti trikāṇḍaśeṣaḥ ..

abhrapiśācakaḥ, puṃ, (abhre piśāca iva ivārthe kan .) rāhugrahaḥ . iti hārāvalī ..

abhrapuṣpaṃ, klī, (abhraṃ megha eva puṣpaṃ jalarūpaphalasya nidānaṃ yasya tat, tasya meghaprabhavatvāt tathātvaṃ .) jalaṃ . yathā -- abhrapuṣpamapi ditsati śītaṃ sārthinā vimukhatā yadabhāji . iti naiṣadhaṃ ..

[Page 1,081a]
abhrapuṣpaḥ, puṃ, (abhramiva śubhraṃ puṣpaṃ yasya saḥ .) vetasavṛkṣaḥ . ityamaraḥ ..

abhramaḥ, tri, (na bhramaḥ bhrāntiḥ, nañsamāsaḥ .) (bhramābhāvaḥ .) bhramarahitaḥ . abhrāntaḥ . nāsti bhramo yasyeti bahuvrīhiḥ ..

abhramāṃsī, strī, (abhramiva jaṭāyāṃ māṃsamasyāḥ sā gaurādītvāt ṅīṣ .) ākāśamāṃsīlatā . iti rājanirghaṇṭaḥ .. (jaṭāmāṃsī .)

abhramātaṅgaḥ, puṃ, (abhrasya meghasya adhiṣṭhātā mātaṅgaḥ, śākapārthivāditvāt samāsaḥ, madhyapadalopaśca .) airāvataḥ . indrahastī . ityamaraḥ .. (sa ca samudrajātaḥ pūrbadiṅnāgaḥ .)

abhramālā, strī, (abhrāṇāṃ mālā śreṇī, ṣaṣṭhītatpuruṣaḥ .) meghaśreṇī . meghasamūhaḥ . iti halāyudhaḥ .. (ghanaghaṭā . kādambinī .)

abhramuḥ, strī, (na bhrāmyati, bhrama + uñ, nañsamāsaḥ, māntatvāt vṛddhyabhāvaḥ .) airāvatastrī . sā pūrbadighastinī . ityamaraḥ ..

abhramupriyaḥ, puṃ, (abhramoḥ pūrbadikhastinyāḥ priyaḥ .) airāvatahastī . iti hemacandraḥ .. (abhramātaṅgaḥ .)

abhramuvallabhaḥ, puṃ, (abhramoḥ vallabhaḥ priyaḥ .) airāvatahastī . ityamaraḥ ..

abhrarohaṃ, klī, (abhrāt meghāt rohaḥ janma yasya tat, tasya meghaśabdotpannatvāt tathātvaṃ .) vaidūryamaṇiḥ . iti rājanirghaṇṭaḥ ..

abhravāṭikaḥ, puṃ, (abhrasyeva vāṭī vakratā yasyāḥ sā, samāsāntaḥ kaḥ, hrasvaḥ .) āmrātakaḥ . iti rājanirghaṇṭaḥ ..

abhrāntaḥ, tri, (bhram + kartari ktaḥ, nañsamāsaḥ .) bhrāntiśūnyaḥ . yathā .
     āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaśayam ityatra yato'bhrāntabuddhayaḥ . iti carakaṭīkākāraḥ .. (yathārthajñānayuktaḥ . bhramaṇaśūnyaḥ . sthiraśca .)

abhriḥ, strī, (apo bibharti, naukāmārjanārthaṃ dhārayati, ap + bhṛ + kartari kiḥ .) kāṣṭhakuddālaḥ . naukāmārjanārthakuddālākṛtikāṣṭhaṃ . ityamaraḥ .. (tīkṣṇāgro lohadaṇḍaḥ .
     abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvādvijottamaḥ . iti manuḥ .)

abhriyaḥ, tri, (abhre bhavaḥ, abhra + gha tasya iya .) abhrodbhavavastu . tatparyāyaḥ . meghabhavaḥ 2 . ityamaraḥ . (ghanasambhūtaḥ . vidyut . meghajalaṃ . vajraṃ . kuliśaṃ .)

abhrī, strī, (abhrati malaṃ gacchati abhra + in, kṛdikārāditi pakṣe ṅīṣ .) kāṣṭhakuddālaḥ . ityamaraṭīkāyāṃ bharataḥ ..

abhreṣaḥ, puṃ, (bhreṣ calane + ghañ, nañsamāsaḥ .) ucitaḥ . nyāyaḥ . ityamaraḥ ..

abhrotthaṃ, klī, (abhrāt meghāt uttiṣṭhati udbhavati, abhra + ut + sthā + ka .) vajraṃ . iti trikāṇḍaśeṣaḥ ..

[Page 1,081b]
ama k roge . ka āmayati vyādhirlokaṃ . iti durgādāsaḥ ..

ama gatau . bhajane . śabde . amati . iti durgādāsaḥ ..

am, vya, (am + kvip, svarāditvādavyayatvamasya .) śīghratā . alpaṃ . iti vyāḍiḥ ..

amaṃ, tri, (am + bhāve ghañ, māntatvānna vṛddhiḥ, amo rogo vidyate asmāt, arśaādyac, prāyeṇa apakvaphalabhakṣaṇenarogotpatte stasya tathātvaṃ .) apakvaphalādi . iti śabdaratnāvalī .. roge puṃ . iti mugdhabodhavyākaraṇaṃ ..

amaṅgalaṃ, klī, (nāsti maṅgalaṃ śubhaṃ yasmāt tat .) aśubhasūcakaṃ . tadyathā --
     sārdhaṃ sainyasamūhaiśca vādyabhāṇḍairasaṅkhyakaiḥ .
     dadarśāmaṅgalaṃ rājā puro vartmani vartmani ..
     yayau tathāpi samaraṃ na jagāma gṛhaṃ punaḥ .
     muktakeśīṃ chinnanāsāṃ rudantīñca digambarāṃ ..
     kṛṣṇavastraparīdhānāmaparāṃ vidhavāmapi .
     mukhaduṣṭāṃ yoniduṣṭāṃ vyādhiyuktāñca kuṭṭinīṃ .
     patiputtravihīnāñca ḍākinīṃ puṃścalīmaho .
     kumbhakāraṃ tailakāraṃ vyādhaṃ sarpopajīvinaṃ ..
     kucelamatirūkṣāṅgaṃ nagnaṃ kāṣāyavāsinaṃ .
     aṅgavikrayiṇañcaiva kanyāvikrayiṇaṃ tathā ..
     citāṃ dagdhaśavaṃ bhasma nirvāṇāṅgārameva ca .
     sarpakṣatanaraṃ sarpaṃ godhāñca śaśakaṃ viṣaṃ ..
     śrāddhapātrañca piṇḍañca moṭakaṃ vānaraṃ tathā .
     devalaṃ vṛṣavāhañca śūdraśrāddhānnabhojinaṃ ..
     śūdrānnapācakaṃ śūdrayājakaṃ grāmayājakaṃ .
     kuśaputtalikāñcaiva śavadāhanakāriṇaṃ ..
     śūnyakumbhaṃ bhagnakumbhaṃ tailaṃ lavaṇamasthi ca .
     kārpāsaṃ kacchapaṃ cūrṇaṃ kukkuraṃ śabdakāriṇaṃ ..
     dakṣiṇe ca śṛgālañca kurvantaṃ bhairavaṃ ravaṃ .
     kapardakañca kṣaurañca chinnakeśaṃ nakhaṃ malaṃ ..
     kalahañca vilāpañca vilāpakāriṇaṃ janaṃ .
     amaṅgalaṃ vadantañca rudantaṃ śokakāriṇaṃ ..
     mithyāsākṣipradātāraṃ caurañca naraghātinaṃ .
     puṃścalīpatiputtrañca puṃścalyodanabhojinaṃ ..
     devatāguruviprāṇāṃ vastuvittāpahāriṇaṃ .
     dattāpahāriṇaṃ dasyuṃ hiṃsakaṃ sūcakaṃ khalaṃ ..
     pitṛmātṛviraktañca dvijāśvatyavidhātinaṃ .
     satyaghnañca kṛtaghnañca sthāpyāpahāriṇaṃ janaṃ ..
     vipradrohaṃ mitradrohaṃ kṣataṃ viśvāsaghātakaṃ .
     gurudevadvijānāñca nindakaṃ svāṅgaghātakaṃ ..
     jīvānāṃ ghātakañcaiva svāṅgahīnañca nirdayaṃ .
     vratopavāsahīnañca dīkṣāhīnaṃ napuṃsakaṃ ..
     galitavyādhigātrañca kāṇaṃ vadhirameva ca .
     pukkasaṃ chinnaliṅgañca surāmattaṃ surāṃ tathā ..
     kṣiptaṃ vamantaṃ rudhiraṃ mahiṣaṃ gardabhaṃ tathā .
     mūtraṃ purīṣaṃ śleṣmāṇaṃ kanthinaṃ nṛkapālinaṃ ..
     jhañjhāvātaṃ raktavṛṣṭiṃ vātyāñca vṛkṣapātanaṃ .
     vṛkañca śūkaraṃ gṛvraṃ śyenaṃ kaṅkañca bhallukaṃ ..
     pāśañca śuṣkakāṣṭhañca bāyasaṃ gandhakaṃ tathā .
     agradānibrāhmaṇañca tantramantropajīvinaṃ ..
     vaidyañca raktapuṣpañcaivauṣadhaṃ tuṣameva ca .
     kuvārtāṃ mṛtavārtāñca vipraśāpañca dāruṇaṃ ..
     durgandhavātaṃ duḥśabdaṃ rājā saṃprāpa vartmani .
     manaśca kutsitaṃ prāṇāḥ kṣubhitāśca nirantaraṃ ..
     vāmāṅgaspandanaṃ dehajāḍyaṃ rājño babhūva ha .
     tathāpi rājā niḥśaṅko darśaṃ darśamamaṅgalaṃ ..
iti brahmavaivarte gaṇapatikhaṇḍe 35 adhyāyaḥ ..

amaṅgalaḥ, puṃ, (nāsti maṅgalaṃ yasya) eraṇḍavṛkṣaḥ .. iti śabdacandrikā ..

amaṅgalaḥ, tri, (na maṅgalaḥ, nañsamāsaḥ .) maṅgalaśūnyaḥ . akuśalaḥ . yathā . amaṅgalaṃ rūpamidaṃ dadhat kathaṃ . iti vidvanmodataraṅgiṇī .. maṅgalābhāve klī . yathā . amaṅgalābhyāsaratiṃ vicintya taṃ . iti kumārasambhavaḥ ..

amaṅgalyaḥ, tri, (maṅgalāya hitaḥ, maṅgala + yat tatonañsamāsaḥ .) amaṅgalajanakaḥ . yathā --
     amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ . iti puṣpadantaḥ .. (aśubhakaraḥ . aśivasūcakaḥ devi ! maivamamaṅgalyavādinī bhava . iti nāgānandaḥ .)

amaṇḍaḥ, puṃ, (nāsti maṇḍo bhaktāvaśiṣṭaṃ bhūṣā vā yasya saḥ .) eraṇḍavṛkṣaḥ . ityamaraḥ .. (maṇḍahīnabhaktādi . bhūṣaṇahīnaśca .)

amataḥ, puṃ, (am roge + atac, athavā man + bhāve ktaḥ, nāsti matamabhiprāyo yatra saḥ . athavā man + karmaṇi ktaḥ, nañsamāsaḥ .) rogaḥ . mṛtyuḥ . kālaḥ . ityuṇādikoṣaḥ ..

amatiḥ, puṃ, (am + ati .) kālaḥ . candraḥ . iti medinī .. duṣṭe tri . iti śabdaratnāvalī ..
     amatiḥ puṃsi kāle ca duṣṭe himakare'pi ca . iti śabdaratnāvalī . abuddhiḥ . ajñānaṃ . anabhisandhiḥ .
     bhuktvāto'nnatamasyānnamamatyā kṣapaṇaṃ tryahaṃ .
     matyā bhuktvā caret kṛcchraṃ retoviṇmūtrameva ca ..
iti manuḥ .)

amatraṃ, klī, (amati bhuṅkte'nnamatra, am bhojane ādhāre atran .) pātraṃ . asya bhāṣā amirti . ityamaraḥ .. (bhājanaṃ . sthānaṃ . bhojanapātraṃ .)

amatsaraḥ, puṃ, anyaśubhadveṣābhāvaḥ . atra nañsamāsaḥ .. mātsaryarahite tri . atra bahuvrīhisamāsaḥ ..

amaniḥ, strī, (amati yātyatra, ama + ādhāre ani .) vartma . panthāḥ . ityuṇādikoṣaḥ ..

amandaḥ, puṃ, (na mandaḥ virodhe nañsamāsaḥ .) vṛkṣaḥ . iti śabdacandrikā .. mandabhinne tri . yathā . pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanānnidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ . iti śrībhāgavataṃ .. (bhīṣaṇaḥ . ghoraḥ . atigabhīraḥ .
     āguñjadgirikuñjakuñjaraghaṭāvistīrṇakarṇaṃjvaram jyānirghoṣamamandadundubhiravairādhmātamujjṛmmayan . iti uttaracarite . pracuraḥ . bahulaḥ . analpaḥ .
     kvaṇatkanakakiṅkiṇījhaṇajhaṇāyitasyandanairamandamadadurdinadviradavāridairāvṛtaḥ .. iti uttaracarite . ānandamamandamimaṃ kuvalayadalanocane dadāsi tvaṃ . iti kāvyaprakāśaḥ . ajaḍaḥ . kuśalaḥ . udyogī .)

amamaḥ, puṃ, (nāsti mametyabhimāno gṛhādiṣu yasya .) bhāvijinaviśeṣaḥ . iti hemacandraḥ .. mamatāśūnye tri . (saṃsāramāyārahitaḥ . viṣayāsaktiśūnyaḥ .
     aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ .
     śaraṇevvamamaścaiva vṛkṣamūlaniketanaḥ ..
iti manuḥ .)

amaraḥ, puṃ, (mṛ + kartari ac nañsamāsaḥ .) devaḥ . ityamaraḥ ..
     (vibabhau devaśaṅkāśo vajrapāṇirivāmaraiḥ . iti mahābhārate .
     phalaṃ karmāyattaṃ kimamaragaṇaiḥ kiñca vidhinā . iti śāntiśatake .) kuliśavṛkṣaḥ . asthisaṃhāravṛkṣaḥ .. iti medinī .. pāradaḥ . iti rājanirghaṇṭaḥ .. mṛtyurahite tri . yathā --
     ajarāmaravat prājño vidyāmarthañca cintayet . iti hitopadeśaḥ .. amarasiṃhaḥ . sa cādiśābdikaḥ nāmaliṅgānuśāsananāmakakoṣakāraḥ vikramādityarājasabhīyanavaratnāntargataratnaviśeṣaśca . yathā -- indraścandraḥ kāśakṛsnā piṣalī śākaṭāyanaḥ . pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ .. iti kavikalpadrumaḥ ..
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
iti navaratnaṃ .. sa eva bauddhamatāvalambīti kecit ..

amarajaḥ, puṃ, (amara iva jāyate, amara + jan + ḍaḥ .) duṣkhadiravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kālaskandhaḥ . patrataruḥ .)

amaradāruḥ, puṃ, (amarāṇāṃ dāruḥ, ṣaṣṭhītatpuruṣaḥ .) devadāruvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

amaradvijaḥ, puṃ, (amarapūjakodvijaḥ śākapārthivāditvāt samāsaḥ, madhyapadalopaśca .) devalabrāhmaṇaḥ . iti trikāṇḍaśeṣaḥ .. (devājīvaḥ . devapūjakaḥ .)

amarapuṣpakaḥ, puṃ, (amaramaviśīrṇaṃ puṣpaṃ yasya samāsāntaḥ kaḥ .) kāśatṛṇaṃ . iti ratnamālā .. keśyā . iti bhāṣā .

amarapuṣpikā, strī, (amaramaśīrṇaṃ puṣpaṃ yasyāḥ sājātitvāt striyāṃ ṅīp, svārthe kan .) adhaḥpuṣpīvṛkṣaḥ . iti ratnamālā ..

amararatnaṃ, klī, (amarāṇāṃ ratnamiva .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..

amaravallarī, strī, (amarā chedane'pi na mriyamāṇā vallarī vallī .) ākāśavallī . iti vaidyakaṃ ..

amarā, strī, (na mriyate mṛ + kartari ac, nañsamāsaḥ .) dūrvā . guḍūcī . indrapurī . sthūṇā . jarāyuḥ . iti medinī .. indravāruṇīvṛkṣaḥ .. vaṭīvṛkṣaḥ . mahānīlīvṛkṣaḥ . gṛhakanyā . ghṛtakumārī iti khyātā . iti rājanirghaṇṭaḥ .. nābhinālā . iti trikāṇḍaśeṣaḥ ..

amarādriḥ, puṃ, (amarāṇāṃ devānāmadriḥ parbataḥ, devālayatvāt tasya tathātvaṃ .) sumeruḥ . iti jaṭādharaḥ ..

amarāvatī, strī, (amarā vidyante'syāṃ, amara + matup masthāne va dīrghaśca .) indranagarī . ityamaraḥ .. amarāḥ santi asyāmiti moṅmajhapāditi vatuḥ nāmnyastyarthe iti dīrghaḥ . iti bharataḥ .. tatparyāyaḥ . pūṣabhāsā 2 devapūḥ 3 . iti jaṭādharaḥ .. mahendranagarī 4 amarā 5 surapurī 6 . iti śabdaratnāvalī .. tadvarṇanaṃ yathā . śivaśarmovāca .
     ramayantī mano'tīva keyaṃ kasyeyamīśituḥ .
     nayanānandasandohadāyinī pūranuttamā ..
gaṇāvūcatuḥ .
     śivaśarman mahābhāga sutīrthaphalitadruma .
     loko'tra ramate vipra sahasrākṣapurī tviyaṃ ..
     tapobalena mahatā nirmitā viśvakarmaṇā .
     divāpi kaumudī yasyāḥ saudhaśreṇīśriyaṃ śrayet ..
     yadā kalānidhiḥ kvāpi darśe'dṛśyatvamāvahet .
     tadā svapreyasīṃ jyotsnāṃ saudheṣveṣu nigūhayet ..
     yadacchabhittau vīkṣya svamanyayoṣidviśaṅkitā .
     mugdhānāśu viśeccitramapi svāṃ citraśālikāṃ ..
     harmyeṣu nīlamaṇibhirnirmiteṣvatra nirbhayaṃ .
     svanīlimānamādhāya tamo'haḥsvapi tiṣṭhati ..
     candrakāntaśilājālasrutamatrāmalaṃ jalaṃ .
     tatra cādāya kalasairnecchantyanyajalaṃ janāḥ ..
     kuvindā na ca santyatra na ca te paśyato harāḥ celānyalaṅkṛtīratra yataḥ kalpadrumo'rpayet ..
     gaṇakā nātra vidyante cintāvidyāviśāradāḥ .
     yato jānāti sarveṣāṃ cintāṃ cintāmaṇirdrutaṃ ..
     sūpakārā na santyatra rasakarmavicakṣaṇāḥ .
     dugdhe sarvarasānekā kāmadhenurato'niśaṃ ..
     kīrtiruccaiḥśravā yasya sarvato vājirājiṣu .
     ratnamuccaiḥśravāścātra hayānāṃ pauruṣādhikaḥ ..
     airāvato dantirājaścaturdanto'tra rājate .
     dvitīya iva kailāso jaṅgamaḥ sphāṭikojjvalaḥ ..
     taruratnaṃ pārijātaḥ strīratnaṃ sorvaśī tviha .
     nandanaṃ vanaratnañca ratnaṃ mandākinī hyapāṃ ..
     trayastriṃśat surāṇāṃ yā koṭiḥ śrutisamīritā .
     pratīkṣate sāvasaraṃ sevāyai pratyahaṃ tviha ..
     svargeṣvindrapadādanyannaviśiṣyeta kiñcana .
     yadyat trailokyamaiśvaryaṃ na tattulyamanena hi ..
     aśvamedhasahasrasya labhyaṃ vinimayena yat .
     kintena tulyamanyat syāt pavitramathavā mahat ..
     arciṣmatī saṃyamanī puṇyavatyamalāvatī .
     gandhavatyalakaiśī ca naitattulyā maharddhibhiḥ ..
     ayameva sahasrākṣastyayameva divaspatiḥ .
     śatamanyurayandevo nāmānyetāni nāmataḥ ..
     saptāpi lokapālā ye ta enaṃ samupāsate .
     nāradādyairmunivarairayamāśīrbhirīḍyate ..
     etatsthairyeṇa sarveṣāṃ lokānāṃ sthairyamiṣyate .
     parājayānmahendrasya trailokyaṃ syāt parājitaṃ ..
     manujā danujā daityāstapasyantyugrasaṃyamāḥ .
     gandharvayakṣarakṣāṃsi mahendrapadalipsavaḥ ..
     sagarādyā mahīpālā vājimedhavidhāyakāḥ .
     kṛtavanto mahāyatnaṃ śakraiśvaryaṃ jighṛkṣavaḥ ..
     niṣpratyūhaṃ kratuśataṃ yaḥ kaścit kurute'vanau .
     jitendriyo'marāvatyāṃ sa prāpnoti pulomajāṃ ..
     asamāptakratuśatā vasantyatra mahībhujaḥ .
     jyotiṣṭomādibhiryāgairye yajantyapi te dvijāḥ ..
     tulāpuruṣadānādimahādānāni ṣoḍaśa .
     ye yacchantyamalātmānaste labhante'marāvatīṃ ..
     aklīvavādino dhīrāḥ saṃgrāmeṣvaparāṅmukhāḥ .
     vikrāntā vīraśayane te'tra tiṣṭhanti bhūbhujaḥ ..
     ityuddeśāt samākhyātā mahendranagarīsthitiḥ .
     yāyajūkā vasantyatra yajñavidyāviśāradāḥ ..
     etasyā dakṣiṇe bhāge yeyaṃ dṛśyeta pūḥ śubhā .
     imāmarciṣmatīṃ vīkṣya vītihotrapurīṃ śubhāṃ ..
iti skānde kāśīkhaṇḍe 10 adhyāyaḥ ..

amartyaḥ, puṃ, (na martyaḥ, iti nañsamāsaḥ .) devatā, ityamaraḥ .. (maraṇadharmarahitaḥ . akṣayaḥ . avinaśvaraḥ .)

amartyabhuvanaṃ, klī, (amartyānāṃ devānāṃ bhuvanaṃ vāsasthānaṃ .) svargaḥ . iti halāyudhaḥ ..

amarṣaḥ, puṃ, (mṛṣa + bhāve ghañ, nañsamāsaḥ . nāsti marṣaḥ krodho yasya, tri, krodhaśūnyaḥ .) krodhaḥ . ityamaraḥ ..
     (kaścitpitṛbadhāmarṣāt punarnotsādayiṣyati . iti rāmāyaṇe . akṣamā . asahiṣṇutā . iṣṭaghāte asahiṣṇutvaṃ .
     yasmānnodvijate loko lokānnodvijate ca yaḥ .
     harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ..
iti bhagavadgītā .)

amarṣaṇaḥ, tri, (mṛṣ + bāhulyāt kartari lyuṭ nañsamāsaḥ .) krodhī . ityamaraḥ .. (krodhanaḥ . kopanasvabhāvaḥ . atisaṃkruddhaḥ . prakropitaḥ .
     raghovaraṣṭambhamayena patriṇā hṛdi kṣatogotrabhidapyamarṣaṇaḥ . iti raghuvaṃśe . asahanaḥ . asahiṣṇuḥ .. parakṛtāpamānāderasahanaśīlaḥ . gatvā hrade vāsudevena sārdhaṃ amarṣaṇaṃ dharṣayataḥ sutaṃ me . iti mahābhārate . amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ padā spṛśantaṃ daśati dvijihvaḥ . iti raghuvaṃśe .)

amalaṃ, klī, (nāsti malaṃ yasya tat .) abhradhātuḥ . nirmale tri . iti medinī ..

amalā, strī, (nāsti malaṃ yasyāḥ sā, athavā am + kalac striyāṃ ṭāp .) lakṣmīḥ . iti medinī .. sātalāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. bhūmyāmalakī . ityamaraḥ .. nābhinālā . iti trikāṇḍaśeṣaḥ ..

[Page 1,083a]
amasaḥ, puṃ, (ama gatirogādau asac .) kālaḥ . nirbodhaḥ . rogaḥ . ityuṇādikoṣaḥ ..
     (amaso vāliśe kāle rogabhede pumānayaṃ . iti amaraḥ .)

amā, vya (na mā + kā svarāditvādavyayaṃ .) sahārthaṃ . nikaṭaṃ . ityamaraḥ ..

amā, strī, (na māti kṣayodayaviśeṣaṃ paricchinatti, mā + ka, nañsamāsaḥ .) amāvasyā . iti trikāṇḍaśeṣaḥ .. candramaṇḍalasya ṣoḍaśakalā . tathā ca skandapurāṇīyaprabhāsakhaṇḍe .
     amā ṣoḍaśabhāgena devi proktā mahākalā .
     saṃsthitā paramā māyā dehināṃ dehadhāriṇī ..
asyārthaḥ . candramaṇḍalasya ṣoḍaśabhāgena parimitā ādhāraśaktirūpā kṣayodayarahitatvāt nityā sraksūtravat sarvānusyūtā amā nāmnī mahākalā poktā . iti raghunandanaḥ .. (saha . sārdhaṃ . samīpaṃ . nikaṭaṃ . antikaṃ .)

amāṃsaḥ, tri, (nāsti māṃsaṃ yasya saḥ .) durbalaḥ . ityamaraḥ .. alpamāṃsayuktaḥ . māṃsarahitaśca .. (kṛśaḥ . kṣīṇakāyaḥ . nirāmiṣabhakṣyavastu .)

amātyaḥ, puṃ, (amā saha vidyate, amā + tyap .) mantrī . ityamaraḥ .. tatparīkṣā . yathā -- śānto vinītaḥ kuśalaḥ satkulīnaḥ śubhānvitaḥ . śāstrārthatattvago'mātyo bhavedbhūmibhujāmiha .. iti yuktikalpataruḥ ..
     (bhṛtā hi pāṇḍunāmātyā balañca satataṃ bhṛtaṃ .
     mānyānanyānamātyāṃśca brāhmaṇāśca tapodhanān ..
iti mahābhārate .)

amānanaṃ, klī, (man + ṇic + bhāve lyuṭ, nañsamāsaḥ .) anādaraḥ . nyakvāraḥ . iti śabdaratnāvalī ..
     (atuṣṭidānaṃ kṛtapūrbanāśanamamānanaṃ duścaritānukīrtanaṃ .
     kathāprasaṅgena ca nāmavismṛtirviraktabhāvasya janasya lakṣaṇaṃ ..
iti hitopadeśe .)

amānasyaṃ, klī, (mānasāya manase hitaṃ mānasa + yat, nañsamāsaḥ .) duḥkhaṃ . pīḍā . vyathā . tadyukte tri . ityamaraḥ .. āmanasyaṃ āmānasyamapi pāṭhaḥ ..

amānyaḥ, tri, (man + karmaṇi ṇyat, nañsamāsaḥ .) amānanīyaḥ . anādṛtyaḥ . mānyaśabdasya nañā samāsaḥ ..

amāmasī, strī, (amā saha sūryeṇa māso yasyāṃ, gaurāditvāt ṅīṣ . pṛṣodarāditvāt hrasvaḥ .) amāvasyā . ityamaraṭīkāyāṃ ramānāthaḥ ..

amāmāsī, strī, (amā saha sūryeṇa māso yasyāṃ, gaurāditvāt ṅīṣ .) amāvasyā . ityamaraṭīkāyāṃ ramānāthaḥ ..

amāyikaḥ, tri, (na + māyā + ṭhan, tasya ika .) māyārahitaḥ . māyā vidyate yasya sa māyikaḥ tato nañā samāsaḥ ..

amāvasī, strī, (amā sāhityena vasataścandrārkau yasyāṃ, amā + vasa + adhikaraṇe gaurāditvāt ṅīṣ .) amāvāsyā . iti śabdaratnāvalī ..

amāvasyā, strī, (amā sāhityena vasataścandrārkau yasyāṃ, amā + vasa + ādhāre ṇyat striyāṃ ṭāp .) kṛṣṇapakṣāntatithiḥ . sā tu candramaṇḍalasya pañcadaśakalākriyārūpā tatkriyopalakṣitaḥ kālo vā . iti tithyāditattvaṃ .. sūryācandramasoryaḥ paraḥ sannikarṣaḥ sāmāvasyā . iti gobhilaḥ .. paraḥ sannikarṣaśca uparyadhobhāvāpannasamasūtrapātanyāyena ekarāśyavacchedena sahāvasthānarūpaḥ . iti raghunandanaḥ .. tatparyāyaḥ . amāvāsyā 2 . darśaḥ 3 . sūryendusaṅgamaḥ 4 . ityamaraḥ .. pañcadaśī 5 . iti smṛtiḥ .. amāvasī 6 . amāvāsī 7 . iti śabdaratnāvalī .. amāmasī 8 . amāmāsī 9 . ityamaraṭīkāyāṃ ramānāthaḥ .. sā dṛṣṭendukalā sinīvālī 10 . naṣṭendukalā ca kuhūḥ 11 . ityamaraḥ .. tadvyavasthādi yathā . athāmāvasyā . sā ca pratipadyutā grāhyā yugmāt . varāhapurāṇe cāṇḍālaśapathe .
     ṣaṣṭhyaṣṭamyapyamāvāsyā ubhe pakṣe caturdaśī .
     asnātānāṃ gatiṃ yāsye yadyahaṃ nāgame punaḥ ..
ato'tra snānamāvaśyakaṃ . ato'tra jīvatpitṛkeṇāpi snātavyam .
     amāsnānaṃ gayāśrāddhaṃ dakṣiṇāmukhabhojanaṃ .
     na jīvatpitṛkaḥ kuryāt kṛte ca pitṛhā bhavet ..
iti vacanaṃ rāgaprāptasnānaniṣedhakaṃ .
     bhogāya kriyate yattu snānaṃ yādṛcchikaṃ naraiḥ .
     tanniṣiddhaṃ daśamyādau nityanaimittike na tu ..
iti trayodaśīprakaraṇoktavacanācca .. * .. paiṭhinasiḥ . na parbasu tailaṃ kṣauraṃ māṃsamabhyupeyāt nāmāvāsyāyāṃ haritamapi chindyāt . iti .. * ..
     puṣye tu janmanakṣatre vyatīpāte ca vaidhṛtau .
     amāyāñca nadīsnānaṃ punātyāsaptamaṃ kulaṃ ..
atra dahatyājanmaduṣkṛtamiti jyotiṣe pāṭhaḥ .. * .. vyāsaḥ .
     amāvāsyāṃ bhavedvāro yadi bhūmisutasya ca .
     gosahasraphalaṃ dadyāt snānamātreṇa jāhnavī ..

     sinīvālī kuhūrvāpi yadi somadine bhavet .
     gosahasraphalaṃ dadyāt snānaṃ yanmauninā kṛtam ..
sinīvālī caturdaśīyuktāmāvāsyā vyastāpi praśastā evamanyatrāpi vāraviśiṣṭavidhau na yugmādaraḥ niravakāśatvena saṃśayāyogāt . etacca maunamaruṇodayakālamārabhya snānaparyantaṃ . na tu snānakālamātre . tatra,
     uccāreṃ methune caiva prasrāve dantadhāvane .
     snāne bhojanakāle ca ṣaṭsu maunaṃ samācaret ..
iti skāndena tasya sāmānyataḥ prāptatvāt . uccāre purīṣotsarge .. * .. smṛtiḥ .
     karatoyājalaṃ prāpya yadi somayutā kuhūḥ .
     aruṇodayavelāyāṃ sūryagrahaśataiḥ samā ..
snānamantraḥ .
     karatoye sadānīre saritśreṣṭhe suviśrute .
     pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave ..
pauṇḍrān deśaviśeṣān .. * .. marīciḥ .
     māse nabhasyamāvāsyā tasyāṃ darbhacayo mataḥ .
     ayātayāmāste darbhā viniyojyāḥ punaḥ punaḥ ..
atra .
     darbhāḥ kṛṣṇājinaṃ mantrā brāhmaṇā haviragnayaḥ .
     ayātayāmānyetāni niyojyāni punaḥ punaḥ ..
iti gṛhyapariśiṣṭavacanenaiva siddhau śrāvaṇāmāvāsyāyā upādānaṃ .
     vārṣikāṃścaturo māsānnāharet kuśamṛttikāḥ .
     ādadīta tvabhāve'pi sadyo yasyopayojanaṃ ..
iti saṃvatsarapradīpadhṛtaśivarahasyīyasyāpavādakamiti .. vidyākaradhṛtaṃ .
     saṅgrahādvatsaraṃ yāvat śuddhiḥ syādidhmavarhiṣāṃ .
     tataḥ paraṃ na gṛhṇīyāt japādau yajñakarmaṇi .. * ..
saṃvatsarapradīpe .
     amāvāsyāntu kanyārke tīrthaprāptau tathā nṛpa .
     kṛtvā śrāddhaṃ vidhānena dadyāt ṣoḍaśapiṇḍakaṃ ..
tatpramāṇaprayogau ṣoḍaśīśabde draṣṭavyau .. * .. amāvāsyāyāmapi malamāse śrāddhābhāvamāha kauthumiḥ .
     saṃvatsarātireko vai māso yaḥ syāttrayodaśaḥ .
     tasmiṃstrayodaśe śrāddhaṃ na kuryādindusaṃkṣaye ..
sambatsarapradīpe .
     ekarāśisthite sūrye yadi darśadvayaṃ bhavet .
     darśaśrāddhaṃ tadādau syānna paratra malimluce ..
yattu .
     jātakarmaṇi yat śrāddhaṃ darśaśrāddhaṃ tathaiva ca .
     malamāse'pi tatkāryaṃ vyāsasya vacanaṃ yathā ..
iti vyāsavacanaṃ tatpiṇḍapitṛyajñākhyaśrāddhaparaṃ .. * .. amāvāsyāśrāddhakālamāha chandogapariśiṣṭaṃ .
     piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate .
     vāsarasya tṛtīyāṃśe nātisandhyāsamīpataḥ ..
piṇḍānāṃ pitṝṇāṃ anvāhāryaṃ śrāddhaṃ māsaikatṛptijanakaṃ yattattathā . tathā ca manuḥ .
     piṇḍānāṃ māsikaṃ śrāddhamanvāhāryaṃ vidurbudhāḥ . rājani candre . śasyata ityanena kvaciccandrakṣayābhāve'pi amāvāsyāśrāddhaṃ sūcitaṃ . etādṛgvyutpatteḥ sāgniniragnisādhāraṇatvāt vakṣyamāṇakātyāyanoktarītyā kṣīṇāstambhitāvardhamānābhedaḥ sādhāraṇaḥ .. * .. yattu --
     pitṛyajñantu nirvartya vipraścandrakṣaye'gnimān .
     piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikaṃ ..
iti manuvacanaṃ tatsāgniḥ piṇḍapitṛyajñaṃ nirvartya māsānumāsikaṃ pratimāsikaṃ śrāddhaṃ kurvītetikramavidhāyakaṃ . atrānuśabdasya vīpsārthakatvaṃ . tathā ca .
     lakṣaṇavīpsetthambhrateṣvabhirbhāge paripratī .
     anureṣu sahārthe ca hīne upaśca kathyate ..
candrakṣaye'māvāsyāyāṃ na tu kātyāyanoktakṣaye tathātve vardhamānādau pratimāsānupapatteḥ . evameva śrāddhavivekaḥ . ataeva tatraivāmāvāsyāvyatiriktakṛṣṇapakṣavihitapārbaṇaśrāddhe yayāstamiti vacanāt vyavasthetyuktaṃ . tatra sāgnikartavyatvāviśeṣitāmāvāsyāvyatirekābhidhānāt kṣīṇādibhedena vyavasthā sāgniniragnisādhāraṇītyavagamyate . evañcāmāvāsyāyāṃ mṛtāhanimittaka aurasakṣetrajaputtrakartavyapārbaṇe kṣīyamāṇādinā na vyavasthā kintu yayāstamityanena . etadvivṛtaṃ malamāsatattve .. * .. yattu daśamamuhūrtasya matsyapurāṇoktāparāhṇikatve'pi śrāddhe tasya tyāgaḥ . piṇḍapitṛyajñārtha eveti vāsaratṛtīyāṃśābhidhānaṃ sāgniparameveti pariśiṣṭaprakāśoktaṃ tanna yuktaṃ . pūrbāhṇovai devānāṃ madhyaṃ dinaṃ manuṣyāṇāṃ aparāhṇaḥ pitṝṇāṃ iti śrutyā tanmuhūrtasya manuṣyakarmāṅgatvena bodhanādeva śrāddhe parityāgaḥ . etacchrutimūlakameva vāsarasya tṛtīyāṃśa ityuktaṃ . vāsarasya tṛtīyāṃśe tridhā vibhaktasya dinasya tṛtīyabhāge nātisandhyāsamīpata iti sandhyāsamīpaikamuhūrta āpadyapi varjanīya ityarthaḥ . tena .
     prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu .
     madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ paraṃ ..
     sāyāhnastrimuhūrtraḥ syāt śrāddhaṃ tatra na kārayet .
     rākṣasī nāma sā velā garhitā sarvakarmasu ..
iti matsyapurāṇe niṣiddhamuhūrtatraye āpadi muhūrtadvayamabhyanujñātaṃ atiśabdasvarasāt . trimuhūrtāpi kartavyā pūrbā darśā ca bahvṛcaiḥ . iti hārītavacanācca . tena pūrbadine muhūrtatrayamātralābhe paradine vāsarasya tṛtīyāṃśālābhe pūrbadine eva śrāddhaṃ . etena nātisandhyāsamīpata ityanena rākṣasīvelāmātraṃ niṣidhyata iti maithilamatamapāstaṃ . sarvakarmasu snānadānādiṣvapi anāpadītyarthaḥ . iti śrāddhavivekaḥ .. tenāśaktau tasyāmapi tatkaraṇaṃ . ataeva parāśaraḥ .
     divākarakaraiḥ pūtaṃ divāsnānaṃ praśasyate .
     apraśastaṃ niśi snānaṃ rāhoranyatra darśanāt ..
iti .. * .. darśadvaidhe kutra śrāddhamityāha chandogapariśiṣṭe kātyāyanaḥ .
     yadā caturdṛśīyāmaṃ turīyamanupūrayet .
     amāvāsyā kṣīyamāṇā tadaiva śrāddhamiṣyate ..
caturdaśīyāmaṃ caturdaśīsambandhidinayāmamiti taddinasyāmāvāsyāsambandhe'pi caturdaśīnirdeśo'dhikena vyapadeśā bhavantīti nyāyāt . tena yadā amāvāsyācaturdaśīsambandhidinasya caturthaṃ praharaṃ kṛtsnaṃ kiñcinnyūnaṃ vā anupūrayet atrānupūrayedityabhidhānāt turīyayāmasya pādonadaṇḍadvayānyūnaprathamamuhūrtasya bahukālatvaṃ pratīyate . etena praharatrayābhyantare kiñcidadhikapraharatraye vā caturdaśī pratīyate . tataścobhayavāsarīyatṛtīyāṃśasambandhipañcadhāvibhaktāparāhūmuhūrtayormuhūrtānyūnadarśalābhe dvaidhaṃ na tvekadinamātre tallābhe . tatra pūrboktena vāsarasya tṛtīyāṃśa ityanenaiva dvaidhānudayāt . ato yaddine vāsaratṛtīyāṃśe tādṛśadarśalābhastatraiva śrāddhaṃ . muhūrtonatithestu karmānarhatvānna dvaidhāvasaraḥ . tathā ca bhaviṣye .
     vratopavāsaniyame ghaṭikaikā yadā bhavet .
     sā tithiḥ sakalā jñeyā pitrarthe cāparāhṇikī ..
iti . atra ca prāguktajāvālivacanoktā muhūrtātmikā ghaṭikā grāhyā yogyatvāt na tvekadaṇḍātmikā vakṣyamāṇarauhiṇādigrahaṇe tathā dṛṣṭatvācca . tataśca pūrboktadvaidhe taddvivasīyacaturdaśyapekṣayā paradine amāvāsyā kṣīyamāṇā nyūnakālavyāpinī na tu pūrbāparadivasīyayāvaccaturdaśyapekṣayā anupasthiteḥ . evaṃ stambhitāvardhamānayorapi . tadaiva pūrbadarśa eva śrāddhaṃ . svoktacandrakṣayānurodhāt . yadā triṃśaddvaṇḍātmakadivase caturdaśyadhikacaturthayāmapūraṇe mukhyāparāhṇīyakiñcinnyūnamuhūrtalābhastadāpi tadaivetyanena candrakṣayānurodhāt pūrbadine śrāddhaṃ na tu mukhyāparāhṇīyamuhūrtalābhe'pi paradine . atra candrakṣayaścaturdaśyaṣṭamayāmāt prabhṛti amāvāsyāsaptamayāmaparyantamiti vakṣyate . tadaivetyeva śravaṇāttithidvaidhe khaṇḍaviśeṣo niyamyate karmaṇi khaṇḍāntaravyudāsāya . evañca yatra pūrbāparadine vāsaratṛtīyāṃśīyamukhyāparāhṇe muhūrtonadarśalābhastatrāpi pūrbadina eva śrāddhaṃ vāsaratṛtīyāṃśacandrakṣayātiśabdasvarasāt . trimuhūrtāpītyanurodhācca . yatra tu pūrbadine trimuhūrtamātravyāpinyamāvāsyā paradine tṛtīyāṃśamuhūrtavyāpinī satī kṣīyamāṇā tatra paradine candrakṣayābhāve'pi mukhyāparāhṇalābhāt śrāddham . anyathā --
     yadā caturdaśīyāmaṃ turīyamanupūrayet . iti viśeṣābhidhānaṃ vyarthaṃ syāt .. * .. atha yatra pūrbāhe śrāddhaṃ tatra yadahastveva candramā na dṛśyeta tāmamāvāsyāṃ kurvīta iti gobhilavirodhaḥ . tathāvidhacaturdaśīyuktāmāvāsyāyāḥ sinīvālītvena prātaścandradarśanāt . tatrāha saeva .
     yaduktaṃ yadahastveva darśanaṃ neti candramāḥ .
     tatkṣayāpekṣayā jñeyaṃ kṣīṇe rājani cetyapi ..
yadahastveva candramā na dṛśyeta tāmamāvāsyāṃ kurvīta iti yadgobhilasūtraṃ taccandrakṣayābhiprāyikam . anyathā gobhilīyatādṛśasūtrāntareṇa saha paunaruktyāpatteḥ . tasmāt prathamasūtraṃ kuhūparaṃ tacca vardhamānāpakṣe niyataṃ . kṣīṇāstambhitayostu yathāyogyamanusaraṇīyam . evañca yadahastveva candramā na dṛśyeta tāmamāvāsyāṃ kurvīta iti śrutiretatsamānārthakaṃ śrutyantaraṃ vā tadapi vardhamānādiparaṃ na tu kātyāyanavacanāttatra kṣayalakṣaṇā kalpataruprabhṛtibhiruktāyuktā .
     śrutismṛtivirodhe tu śrutireva garīyasi . iti virodhāt . kṣīṇa iti kātyāyanena mayā yat kṣīṇe rājanītyuktaṃ tadapi kṣayābhiprāyakam . athaivaṃ dṛśyamāne'pyekadā iti yadgobhilasya sūtrāntaraṃ tadvyartham . yadahastveva ityādi dvitīyasūtraprāptatitheḥ sinīvālītvenaiva candradarśanaprāpterityata āha sa eva .
     yaccoktaṃ dṛśyamāne'pi taccaturdaśyapekṣayā .
     amāvāsyāṃ pratīkṣeta tadante vāpi nirvapet ..
dṛśyamāne'pyekadeti yaduktaṃ taccaturdaśyāṃ śrāddhāya pūrbasūtramamāvāsyāpadopādānāccandrakṣaye satyamamāvāsyāviṣayaṃ . idaṃ punaritthambhatacaturdaśīviṣayamiti śrāddhavivekaḥ . tat kimamāvāsyāvaccaturdaśītyatrāha amāvāsyāṃ pratīkṣeta ubhayatithiprāptau śrāddhāyāmāvāsyā pratīkṣaṇīyā . yatra pūrbadine divā sārdhvamuhūrtamātre amāvāsyā paradine ca sārdhvadaśamamuhūrtamātre tatra cobhayadine śrāddhayogyāmāvāsyā na prāpyate tatra tadanta caturdaśyante nirvapet dadyāt .. * .. atraiva viṣaye sāgniniragnyorviśeṣamāha kālamādhavīye jābāliḥ .
     aparāhṇadvayāvyāpī yadi darśastithikṣaye .
     āhitāgneḥ sinīvālī niragnyādeḥ kuhūrmatā ..
ādiśabdādanupanītaśūdrayorgrahaṇaṃ .. * .. kṣayamāha kātyāyanaḥ .
     aṣṭame'ṃśe caturdaśyāḥ kṣīṇo bhavati candramāḥ .
     amāvāsyāṣṭamāṃśe ca tataḥ kila bhavedaṇuḥ ..
caturdaśyaṣṭame yāme candramāḥ kṣīṇa caturthabhāgonakalāvaśiṣṭo bhavati . atrendurādyaprahare'vatiṣṭhate ityādisvarasāt . amāvāsyāṣṭame yāme cāṇurbhavati punarutpadyate kiletyāgamavārtāyāṃ tena amāvāsyāyāḥ saptame yāme kṛtsnakṣaya ityavagamyate . tataścāntyakalāvayavanāśotpattireva kṣayaḥ sā ca sūkṣmatāyāṃ vināśe'pyastīti śrāddhavivekaḥ .. utpattirādyakṣaṇasambandhaḥ . tena bināśasyānantatve'pi nātivyāptiḥ .. * .. atra viśeṣamāha saeva .
     āgrahāyaṇyamāvāsyā tathā jyaiṣṭhasya yā bhavet .
     viśeṣamābhyāṃ bruvate candracāravido janāḥ ..
ābhyāmiti lyablope pañcamī ime prāpyetyarthaḥ . candracāravido jyotirvidaḥ . atra paurṇamāsyāntamāsa iti pariśiṣṭaprakāśaḥ .. atra tījaṃ brahmapurāṇīyatithikṛtyaṃ . tathā ca śrāddhamadhikṛtya brahmapurāṇaṃ .
     payomūlaphalaiḥ śākaiḥ kṛṣṇapakṣa ca sarvadā . atra kṛṣṇapakṣe caturdaśīvyatiriktāyāṃ yasyāṃ kasyāñcit tithau śrāddhavidhānādamāvāsyāpi labhyata iti .. * .. ko viśeṣaityatrāha sa eva .
     atrendurādye prahare'vatiṣṭhate caturthabhāgonakalāvaśiṣṭaḥ .
     tadanta eva kṣayameti kṛtsnamevaṃ jyotiścakravido vadanti ..
atra māsadvaye amāvāsyāyāṃ caturthabhāgonakalāvaśiṣṭaḥ caturthabhāgonā yā kalā tayāvaśiṣṭaḥ kalābhāgatrayamātraḥ sannādye prahare'vatiṣṭhate . arthāt caturdaśyaṣṭamayāme kṣayārambha iti . tadanta eva amāvāsyāntayāma eva kṣayaṃ kṛtsnameti . anyatrāmāvāsyā saptamayāma iti viśeṣaḥ . tena mārgaśīrṣajyaiṣṭhayorubhayadine candrakṣayalābhe yadyapi yadā caturdeśīyāmamiti vacanāt pūrbadine eva śrāddhaṃ prāpnoti tathāpi tadvacanaṃ candrakṣayānurodhamūlamiti . kṛtsnakṣayānurodhāt kṣīṇāyāmapi paratrāparāhṇalābhe śrāddhaṃ anyathaitadviśeṣābhidhānaṃ vyarthaṃ syāt .. * .. atrāpi viśeṣāntaramāha sa eva . yasminnabde dvādaśaikaśca yavyastasmiṃstrṛtīyayā paridṛśyo nopajāyeta . yavyo māsaḥ . tṛtīyayā mātrayā caturthabhāgonakalayā paridṛśyaścandro na bhavati kintu tadadhikanyūnakalayeti . tena malamāsayutābde anyamāsavadanayorapi caturdaśyantayāmādi darśasaptamayāmaparyantaṃ kṣaya iti . malamāsayutābdastu ekasmānmalamāsādabdadvayānantarābdastṛtīye'bde malamāsasyāvaśyambhāvāditi .. * .. candrakṣayānuruddhaṃ kṣīṇāpakṣamupasaṃharati sa eva .
     evaṃ cāraṃ candramaso viditvā kṣīṇe tasminnaparāhṇe ca dadyāt . evaṃ cāraṃ gativiśeṣaṃ .. * .. stambhitāyāṃ vyavasthāmāha sa eva .
     sammiśrā yā caturdaśyā amāvāsyābhavet kvacit .
     kharvitāṃ tāṃ viduḥ kecidupedhvamiti cāpare ..
kṣīṇāyāḥ pūrbamuktatvāt . vardhvamānāyāśca vakṣyamāṇatvāt asya vacanasya stambhitāparatvaṃ . kharvitāṃ nīcāṃ pitṛlokaprāpaṇānarhāṃ kecit yajurvedinaḥ . apare ṛgvedinaḥ tāmeva upedhvamupagacchata śrāddhāyeti śeṣaḥ . upedhvamityatra gatādhvāmitipāṭhe gataḥ prāptaḥ pitṛlokaprāpaṇāya adhvā anayeti gatādhvā praśastetyarthaḥ . tasmācchandogā ubhayānurodhādicchāta ubhayādaraṃ kurvanti iti kātyāyanasvarasaḥ .. * .. vyaktamāha laghuhārītaḥ .
     trimuhūrtāpi kartavyā pūrbā darśā ca bahvṛcaiḥ .
     kuhūradhvaryubhiḥ kāryā yatheṣṭaṃ sāmagītibhiḥ ..
atra trimuhūrtetyupādānāt stambhitāyāṃḥ pūrbadine trimuhūrtamātralābhe'pi bahvṛcānāṃ śrāddhaṃ . na tu mukhyāparāhṇalābhādapi paradine . sāmagānāṃ tatrāpyaniyamaḥ . etādṛgviṣaya eva umayatrāparāhṇālābhe'pīyaṃ vyavastheti śrāddhavivekaḥ .. mukhyāparāhṇasya ekadinamātralābhe'pyubhayadinālābhāt .. .. * .. vardhvamānāyāṃ vyavasthāmāha kātyāyanaḥ .
     vardhvamānāmamāvāsyāṃ lakṣayedapare'hani .
     yāmāṃstrīnadhikān vāpi pitṛyajñastato bhavet ..
yāmāṃstrīniti pūrbadivasīyayāmatrayanyūnacaturdaśyapekṣayā . athaivaṃ vāsaratṛtīyāṃśānurodhena śrāddhavidhānāt kathamamāvāsyāśrāddhe paryudastarātryādītarakālaparigrahaḥ . satyaṃ . tithidvaidhe kṣīṇādibhedena khaṇḍaviśeṣaparigrahāya vāsaratṛtīyāṃśāpekṣā anyathobhayadine vāsaratṛtīyāṃśāprāptau śrāddhalopāpatteḥ . prāguktaniragnyādeḥ kuhūrmatetyasya nirviṣayatāpatteśca ataḥ paryudastetarakālasyāpi parigrahaḥ . yadā tu pūrbāparakhaṇḍayoranyatarasyaiva parigrahastadā yathāyogyaṃ tatraiva sāyāhnamuhūrtadvayaparyudastetarakālakutapādimuhūrtapañcakarauhiṇādimuhūrtacatuṣṭayavāsaratṛtīyāṃśīyāparāhṇamuhūrtadvayakālāḥ . yathākramamāpatsāmānyapraśastapraśastatara-praśastatamatvena jñeyāḥ . evamakhaṇḍatithāvapi nātisandhyāsamīpata iti pūrboktatvāt .
     sāyāhnastrimuhūrtaḥ syāt śrāddhaṃ tatra na kārayet . iti matsyapurāṇāt .
     rātrauśrāddhaṃ na kurbīta rākṣasīkīrtitā hi sā .
     sandhyayorubhayoścaiva sūrye caivācirodite ..
iti manuvacanābhyāṃ .
     ūrdhvaṃ muhūrtāt kutapāt yanmūhūrtacatuṣṭayaṃ .
     muhūrtapañcakaṃ vāpi svadhābhavanamiṣyate ..
iti matsyapurāṇānmuhūrtapañcakamityatra kutapāditi lyablope pañcamī kutapamārabhyetyarthaḥ . tatastenaiva .
     aparāhṇe tu samprāpte abhijidrauhiṇodaye .
     yadatra dīyate jantostadakṣayamudāhṛtaṃ ..
ityuktaṃ . pūrbāhṇo vai devānāṃ madhyaṃ dinaṃ manuṣyāṇāṃ aparāhṇaḥ pitṝṇāṃ . iti śrutiḥ . vāsarasya tṛtīyāṃśa iti kātyāyanavacanaṃ .
     sāyāhnastrimuhūrtaḥ syāt śrāddhaṃ tatra na kārayet ityeṣāmekavākyatvāt vāsaratṛtīyāṃśīyāparāhṇamuhūrtadvayasya lābhaḥ . iti tithyāditattvaṃ ..

amāvāsī, strī, (amā sāhityena candrārkayorvāso yatra, gaurāditvāt ṅīṣ .) amāvasyā . iti śabdaratnāvalī ..

amāvāsyā, strī, (amā saha candrārkau vasato yatra tithau sā, amā + vasa + ādhāre ṇyat, striyāṃ ṭāp . ṇitvāt vṛddhiḥ .) amāvasītithiḥ . ityamaraḥ ..

amitraḥ, puṃ, (amaroge itrac .) śatruḥ . ityamaraḥ .. (ripuḥ . vipakṣaḥ . śatrupakṣīyaḥ . pratikūlaḥ .
     mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke .
     amitro mitrarūpeṇa bhrātustvamasi lakṣmaṇa ..
iti rāmāyaṇe .)

amiṣaṃ, klī, (am roge karmaṇi iṣan) laukikasukhaṃ . ityuṇādikoṣaḥ .. chalābhāvaḥ .. (na miṣaśchalaṃ nañsamāsaḥ, chalanābhāvaḥ . nāsti miṣaśchalaṃ yasya tat, chalaśūnyaḥ .)

amī, [n] tri, (am roge + bhāve ghañ, māntatvāt vṛddhyabhāvaḥ, amo rogo vidyate'sya, in .) rogī . yathā . amyayaṃ . iti vopadevaḥ ..

amīvaṃ, klī, (ama + van, īḍāgamaḥ .) pāpaṃ . duḥkhaṃ . yathā --
     taṃ tvāhaṃ bhavabhītānāṃ prapannānāṃ bhayāpahaṃ .
     āpṛcche śāpanirmuktaḥ pādasparśādamīvahan ..
iti śrībhāgavataṃ ..
     (na hi tvamīdṛśaṃ kṛtvā tasyāmīvaṃ daśānana .
     jīvituṃ śakyasi ciraṃ viṣaṃ pītveva durmatiḥ ..
iti rāmāyaṇe .)

amukaṃ, tri, buddhisthatvopalakṣitatattatdharmāvacchinnaṃ . svasvavṛttiviśeṣadharmapuraskāreṇa tattadvastuvācakaṃ . phalanā iti bhāṣā . adasśabdasya aki kṛte sorottvābhāve ako'kārasya uttve amuka iti bhavati amuka ityāgamikaṃ . iti kramadīśvaraḥ .. yathā --
     amukāmukagotraitat tubhyamannaṃ svadhā namaḥ . iti śrāddhatattvaṃ .. (abhivādaye iti śabdoccāraṇānantaraṃ amukanāmāhamasmīti svaṃ nāma parikīrtayet . iti kullūkabhadṛḥ .
     saṃniveśaṃ pramāṇañca svahastena likhet svayam .
     mataṃ me'mukaputtrasya amukasya mahīpateḥ ..
iti nāradaḥ .)

amuktaṃ, klī, (muc + ktaḥ, na muktaḥ virodhe nañsamāsaḥ .) churikāviśeṣaḥ . iti halāyadhaḥ .. hātachurī iti bhāṣā . muktirahite atyakte ca tri .. (aprāptamocanaḥ . asvatantraḥ .
     amuktā bhavatā nātha muhūrtamapi sā purā . iti sāhityadarpaṇe .
     amukto mānasairduḥkhairicchādveṣasamudbhavaiḥ . iti mahābhārate . khaḍgādikaṃ . yaduktam --
     khaḍgādikamamuktañca niyuddhaṃ vigatāyudham . iti .)

amutra, vya, (amuṣmin adas + tral uttvamatve .) janmāntaraṃ . paralokaḥ . ityamaraḥ .. (amuṣmin ityarthasya vācakaḥ .
     anenaivārbhakāḥ sarve nagare'mutra bhakṣitāḥ . iti kathāsaritsāgare . bhavāntare . janmāntare .
     tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati .
     apriyaḥ sarvabhūtānāṃ so'mutreha ca naśyati .

     icchadbhiḥ satataṃ śreya iha cāmutra cottamaṃ .. iti mahābhārate .)

amuṣyaputtraḥ, puṃ, strī, (amuṣya putraḥ nipātanāt aluk samāsaḥ .) prakhyātavaṃśodbhavaḥ . kulīnaḥ . iti jaṭādharaḥ ..
     (syādāmuṣyāyaṇastvāryo'muṣyaputtro mahākulaḥ . iti jaṭādharaḥ .)

amūrtaḥ, tri, (mūrcha + ktaḥ, nañsamāsaḥ .) mūrtabhinnaḥ . mūrtirahitaḥ . yathā . sujñānā amūrtatvāditi vopadevaḥ .. nyāyamate . ākāśaṃ . kālaḥ . dik . ātmā . eṣāṃ sāmānyaguṇāḥ saṃkhyā 1 parimitiḥ 2 pṛthaktvaṃ 3 saṃyogaḥ 4 vibhāgaḥ 5 . ākāśasya viśeṣaguṇaḥ śabdaḥ . kāladiśorviśeṣaguṇo nāsti ātmano viśeṣaguṇāḥ . buddhiḥ 1 sukhaṃ 2 duḥkhaṃ 3 icchā 4 dveṣaḥ 5 yatnaḥ 6 bhāvanākhyasaṃskāraḥ 7 dharmaḥ 8 adharmaḥ 9 . iti bhāṣāparicchedaḥ .. (rūpahīnaḥ . ākṛtirahitaḥ . vāyuḥ . antarīkṣañca . yaduktaṃ -- sanniveśyo netradṛśyo yasya tanmūrtamucyate . kṣityambbagnitrayaṃ mūrtamamūrtaṃ tvitaradvayaṃ .. iti .
     kṣitirjalaṃ tathā tejaḥ pavano mana eva ca .
     parāparatvamūrtatvakriyāyogāśrayā amī ..
iti bhāṣāparicchedaḥ .)

amūdṛśaḥ, tri, (pāṇinimate tu, amumiva paśyati, adas + dṛś + kañ, dasthāne ātve kṛte tataḥ ūtvamatve .) evaṃprakāraḥ . etadrūpaḥ . iti mugdhabodhaṃ .. yathā -- amūdṛśī tat kavivandivarṇitaiḥ . iti naiṣadhaṃ ..

amūlakaṃ, tri, mūlarahitaṃ . pramāṇaśūnyaṃ . nāsti mūlaṃ yasyeti bahuvrīhyarthe kapratyayaḥ ..

amūlā, strī, (nāsti mūlaṃ śiphā yasyāḥ sā, striyāṃ ṭāp .) agniśikhāvṛkṣaḥ . iti śabdacandrikā .. mūlarahite tri . iti mugdhabodhaṃ ..

amṛṇālaṃ, klī, (mṛṇālatulyaṃ sādṛśye nañsamāsaḥ, tasya mṛṇālasadṛśakomalatvāt tathātvaṃ .) vīraṇamūlaṃ . ityamaraḥ ..

amṛtaṃ, klī, (mṛ + bhāve ktaḥ, nāsti mṛtaṃ maraṇaṃ yasmāt tat, tatpāyināṃ maraṇābhāvāt tasya tathātvaṃ .) samudrodbhavadevabhakṣyāmaratvajanakadravyaviśeṣaḥ . yadā pṛthurājabhayena pṛthvī gaurbhūtā tadā devā indraṃ vatsaṃ kṛtvā hiraṇmayapātre amṛtarūpampayo'dūduhan tattu durvāsasaḥ śāpāt samudramadhyaṃ gataṃ paścāt samudramathane amṛtapūrṇakalasaṃ mṛhītvā dhanvantarirutthitaḥ . iti bhāratabhāgavate .. tatparyāyaḥ .. pīyūṣaṃ 2 sudhā 3 . ityamaraḥ .. peyūṣaṃ 4 . iti taṭṭīkāsārasundarī .. * .. nirjaraṃ 5 . samudranavanītakaṃ 6 . iti śabdaratnāvalī .. jalaṃ . dhṛtaṃ .. yajñaśeṣadravyaṃ .. ayācitavastu .. muktiḥ . iti medinī .. dugdhaṃ . auṣadhaṃ . viṣasāmānyaṃ . vatsanābhaḥ . pāradaḥ . iti rājanirghaṇṭaḥ .. annaṃ . dhanaṃ . svarṇaṃ . bhakṣaṇīyadravyaṃ . hṛdyaṃ . svādudravyaṃ . iti hemacandraḥ ..

amṛtaḥ, puṃ, (mṛ + kartari ktaḥ, nañsamāsaḥ .) dhanvantariḥ . devatā . iti medinī . vārāhīkandaḥ . vanamudgaḥ . iti rājanirghaṇṭaḥ .. sundaraḥ . atihṛdyaḥ . iti bharatadhṛtavyāḍiḥ .. (ātmā, yathā mahābhārate --
     indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ .
     manasastu parā buddhirbuddherātmā mahān paraḥ ..
     mahataḥ paramavyaktamavyaktādamṛtaḥ paraḥ .
     amṛtānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ ..
sūryaḥ .. surapatirindraḥ .. viṣṇoḥ sahasranāmamadhye parigaṇito nāmabhedaḥ ..) maraṇarahite tri . yathā . amṛte jārajaḥ kuṇḍaḥ . ityamaraḥ ..

amṛtajaṭā, strī, (amṛtavat susvādurjaṭā yasyāḥ sā .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ ..

amṛtataraṅgiṇī, strī, (amṛtasya pīyūṣasya taraṅgiṇī nadīva .) jyotsnā . iti rājanirghaṇṭaḥ ..

amṛtadīdhitiḥ, puṃ, (amṛtavat santoṣakāriṇyaḥ dīdhitayo yasya saḥ .) candraḥ . iti śabdaratnāvalī .. (amṛtadīdhitireṣa vidarbhaje bhajati tāpamamuṣya . iti naiṣadhe .)

amṛtaphalaṃ, klī, puṃ, (amṛtamiva svādu phalaṃ .) pārāvatavṛkṣaḥ . paṭolaḥ . iti rājanirghaṇṭaḥ .. nāsapātī . iti pārasya bhāṣā . yathā . athāmṛtaphalaṃ yadahakasātakāvilaprabhṛtideśeṣu nāsapātī iti prasiddhaṃ .
     amṛtaphalaṃ laghu vṛṣyaṃ sukhādu trīn hareddoṣān .
     deśeṣu mudgalānāṃ bahulaṃ tallabhyate lokaiḥ ..
iti bhāvaprakāśaḥ ..

amṛtaphalā, strī, (amṛtavat svādu phalaṃ yasyāḥ sā, striyāṃ ṭāp .) drākṣā . āmalakī . iti rājanirghaṇṭaḥ .. (laghukharjūrīvṛkṣaḥ . phalaviśeṣaḥ . nāsapātī . iti pārasyabhāṣā .

amṛtavallī, strī, (amṛtavat vallī, tasyā roganāśakatvāt tathātvaṃ .) guḍūcī . iti ratnamālā ..

amṛtarasā, strī, (amṛtavat svāduḥ raso yasyāḥ sā, striyāṃ ṭāp .) kapiladrākṣā . iti rājanirghaṇṭaḥ .. (pakvānnaviśeṣaḥ .. sā ca
     tṛtīyabhāgakhaṇḍena miśritaṃ ṣaṣṭipiṣṭakaṃ .
     śubhramīṣaddadhiyutaṃ mardayeddṛḍhapāṇinā ..
     evaṃ samuddhṛtaṃ kṛtvā sthāpayedrajanīmitaṃ .
     tato'nyasminnahani tu citritaṃ nistvacaistilaiḥ ..
     vidhāyāpūpakaṃ tena tambikāyāṃ ghṛte pacet .
     tato'mṛtarasā jātā vātahṛdbalavardhinī ..
iti bhāvaprakāśe .)

amṛtasambhavā, strī, (sam + bhū + bhāve ap, amṛtasya maraṇābhāvasya rogābhāvasya iti yāvat sambhava utpattiryasyāḥ sā, striyāṃ ṭāp .) guḍūcī . iti rājanirghaṇṭaḥ ..

amṛtasārajaḥ, puṃ, (amṛtasya sāraḥ tasmāt jāyate, amṛtasāra + jan + ḍaḥ, upapadasamāsaḥ .) guḍaḥ . tavarājodbhavakhaṇḍaḥ . iti rājanirghaṇṭaḥ ..

amṛtasūḥ, puṃ, (amṛtaṃ tuṣāraṃ sūte, amṛta + sū + kvip, upapadasamāsaḥ .) (amṛtān devān sūte, amṛta + sū + kvip, upapadasamāsaḥ .) candraḥ . iti hemacandraḥ .. devamātari strī . amṛtānāṃ devānāṃ sūḥ prasūtiḥ ..

amṛtasodaraḥ, puṃ, (amṛtasya sodaraḥ sodaryaḥ tasya ekasthānādutpannatvāt tathātvaṃ .) ghoṭakaḥ . iti rājanirghaṇṭaḥ .. (uccaiḥsravā aśvaḥ .
     surādevī samutpannā turagaḥ pāṇḍarastathā . iti bhārate .)

amṛtasravā, strī, (sravati iti sru + ap . striyāṃ ṭāp . amṛtasya sravā ṣaṣṭhītatpuruṣaḥ .) rudantīvṛkṣaḥ . latāviśeṣaḥ . tatparyāyaḥ . vṛkṣāruhā 2 upavallikā 3 ghanavallī 4 sitalatā 5 . asyā guṇāḥ . pathyatvaṃ . īṣattiktatvaṃ . rasāyanatvaṃ . vraṇanāśitvaṃ . viṣakuṣṭhāmakāmalāśvayathujayakāritvañca . iti rājanirghaṇṭaḥ ..
     (uktāmṛtasravā pathyā īṣattiktā rasāyanī .
     vraṇaghnī viṣakuṣṭhāmaṃ kāmalāṃ śvayathuṃ jayet ..
iti rājanirghaṇṭaḥ .)

amṛtā, strī, (nāsti mṛtaṃ maraṇaṃ yasyāḥ sā .) guḍūcī . madirā . indravāruṇī . jyotiṣmatī . gorakṣadugdhā . ativiṣā . raktatrivṛt . dūrvā . āmalakī . harītakī . iti rājanirghaṇṭaḥ .. tulasī . iti śabdamālā .. pippalī . iti medinī .. campādeśajasthūlamāṃsā harītakī . sā virecane praśastā . iti rājavallabhaḥ .. (sūryadīdhitiviśeṣāḥ .
     (saurībhiriva nāḍībhiramṛtākhyābhirammayaḥ . iti raghuvaṃśe .)

amṛtāndhaḥ, [s] puṃ, (amṛtamandhaḥ annamiva tṛptikaraṃ yasya saḥ .) devatā . ityamaraḥ .. (amṛtaṃ sudhā andho bhakṣyaṃ yasya saḥ .)

amṛtāphalaḥ, puṃ, (amṛtamiva phalaṃ yasya, pṛṣodarāditvāt dīrghaḥ .) paṭolaḥ . iti dravyābhidhānaṃ ..

amṛtāśanaḥ, puṃ, (amṛtaṃ aśnāti bhuṅkte, aśa + bāhulyāt kartari lyuṭ . amṛtasya aśanaḥ, ṣaṣṭhītatpuruṣaḥ .) devatā . iti halāyudhaḥ ..

amṛtāṣṭakaṃ, klī, (amṛtāprabhṛti aṣṭakaṃ yasya tat .) haritakyādyaṣṭadravyaṃ . yathā --
     amṛtā kaṭukāriṣṭapaṭolaghanacamdanaṃ .
     nāgarendrayavañcaitadamṛtāṣṭakamīritaṃ ..
     kvathitaṃ sakaṇācūrṇaṃ pittaśleṣmajvarāpahaṃ .
     hṛllāsārocakaccharditṛṣṇādāhanivāraṇaṃ ..
iti bhāvaprakāśaḥ ..

amṛtāsaṅgaṃ, klī, (amṛtasyeva āsaṅgo yasya tat .) tutthaviśeṣaḥ . tatparyāyaḥ . karparikātutthaṃ 2 añjanaṃ 3 . iti hemacandraḥ ..

amṛtāharaṇaḥ, puṃ, (amṛtamāharati, mātṛdāsyāpanayanārthaṃ svargāt bhūlokaṃ nayati, ā + hṛ + kartari lyuṭ, tataḥ ṣaṣṭhītatpuruṣaḥ .) garuḍaḥ . iti hārāvalī .. (purā kila garuḍo māturvinatāyāḥ sapatnīdāsyanivāraṇārthaṃ sarvadevān vinirjitya somarakṣakacchedanayantrādikañcātikramya svargādamṛtaṃ nāgakulāya dātumāhṛtavān . iti paurāṇikī kathā . mahābhāratasyādiparbaṇi .
     śrutvā tamabruvan sarpā āharāmṛtamojasā .
     tato dāsyādvipramokṣo bhavitā tava khecara ! ..
     ityukto garuḍaḥ sarpaistato mātaramabravīt ..
     gacchāmyamṛtamāhartuṃ bhakṣyamicchāmi vedituṃ ..
     ... ... ...
     sa cakraṃ kṣuraparyantamapaśyadamṛtāntike .
     paribhramantamaniśaṃ tīkṣṇadhāramayasmayaṃ ..
     jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām .
     ... ... ...
     acchinattarasā madhye somamabhyadravattataḥ ..
     samutpāṭyāmṛtaṃ tatra vainateyastato balī .
     utpapāta javenaiva yantramunmathya vīryavān ..
     ... ... ...
     evaṃ tadamṛtaṃ tena hṛtamāhṛtameva ca .
     dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā ..
)

amṛtāhvaṃ, klī, (amṛtamāhvayate spardhate, ā + hve + kaḥ, tasya tulyasvādatvāt tathātvaṃ .) laghuvilvaphalākṛtikhorāsānadeśajanāsapātīnāmaphalaṃ . tatparyāyaḥ . ruciphalaṃ 2 . asya guṇāḥ . gurutvaṃ . vātanāśitvaṃ . svādutvaṃ . amlatvaṃ . ruciśukrakāritvañca .. tallaghuphalaguṇāḥ . vṛṣyatvaṃ . susvādutvaṃ . tridoṣanāśitvañca . tat mudgaladeśe bahulaṃ labhyate . iti bhāvaprakāśaḥ ..

amṛtotpannaṃ, klī, (amṛtaṃ viṣamiva utpannaṃ nīlavarṇatvāt .) kharparītutthaṃ . iti rājanirghaṇṭaḥ ..

amṛtotpannā, strī, (amṛtaṃ madhu utpannaṃ yasyāḥ sā, jātikālasukhādibhyo niṣṭhāyāḥ paravacanamiti niṣṭhāyāḥ paranipātaḥ .) makṣikā . iti rājanirghaṇṭaḥ ..

amṛtodbhavaṃ, klī, (amṛtaṃ viṣamiva udbhavati kṛṣṇavarṇatvāt, ud + bhū + ap .) tutthaṃ . kharparītutthaṃ . iti rājanirghaṇṭaḥ ..

amedhāḥ, [s] puṃ, (nāsti medhā yasya saḥ, samāsāntaḥ asic .) mūḍhaḥ . mūrkhaḥ . iti hemacandraḥ ..
     (namaḥ samasmāt pūrbasmā antarasmā amedhaṣām .
     sumedhasāmantarasmai satāṃ svasmai svayambhuve .
iti vopadevaḥ .)

amedhyaṃ, klī, (na medhyaṃ pavitraṃ virodhe nañsamāsaḥ .) purīṣaṃ . iti śabdaratnāvalī .. apavitre tri .. (apavitraṃ . malamūtrādikaṃ vasta .
     nāgniṃ mukhenopadhamet nagnāṃ nekṣeta ca striyaṃ .
     nāmedhyaṃ prakṣipedagnau na ca pādau pratāpayet ..
iti manuḥ .)

amoghaḥ, tri, (na mogho niṣphalaḥ, nañsamāsaḥ .) saphalaḥ . avyarthaḥ . iti medinī .. nadaviśeṣe puṃ . iti śabdaratnāvalī .. (iṣṭaphalapradaḥ . abandhyaḥ . aviphalaḥ .
     yadamoghamapāmantaruptaṃ vījamaja tvayā . iti kumārasambhave .
     amoghāḥ pratigṛhṇantāvarghyānupadamāśiṣaḥ . iti raghuvaṃśe .

amoghā, strī, (na moghā niṣphalā, nañsamāsaḥ .) pāṭalivṛkṣaḥ . viḍaṅgaṃ . ityamaraḥ .. harītakī . iti medinī ..

amba gatau . (iti kavikalpadrumaḥ .) oṣṭhyavargaśeṣopadhaḥ . ambati . iti durgādāsaḥ ..

ambakaṃ, klī, (ambati nakṣatraparyantaṃ gacchati, amba + ṇvul . vā amvyate bhūgarbhe prāpyate, amba + karmaṇi ghañ svārthe kan .) netraṃ . iti hemacandraḥ ..
     āsīnamāsannaśarīrapātastriyambakaṃ saṃyaminaṃ dadarśa . iti kumārasambhave .) tāmraṃ . iti rājanirghaṇṭaḥ ..

ambaraṃ, klī, (abi śabde + bhāve ghañ, ambaḥ śabdastaṃ rāti ādatte amba + rā + kaḥ .) vastraṃ .
     (evamuktvā sumitrāṃ sā vivarṇā malināmbarā . iti rāmāyaṇe .) ākāśaṃ . (dāvāgniḥ kathamambare iti sāhityadarpaṇe .) kārpāsaḥ . svanāmakhyātasugandhidravyaṃ . iti viśvaḥ .. abhradhātuḥ . iti rājanirghaṇṭaḥ ..

ambariṣaṃ, klī, (ambyate pacyate'tra, abi + ariṣa vā dīrghaḥ nipātanāt .) bharjanapātraṃ . bhājanā kholā . iti bhāṣā . ityamaraṭīkāyāṃ ramānāthaḥ ..

ambarīṣaṃ, klī, (abi + gatau + karmaṇi ghañ, ambā labdhā īrṣyā yasmāt tat, siṃhavat pṛṣodarāditvāt ravarṇaviparyayeṇa sādhu .) bhrāṣṭraḥ . bharjanapātraṃ . ityamaraḥ .. yuddhaṃ . iti medinī ..

ambarīṣaḥ, puṃ, (ambyate pacyate atra, nipātanāt sādhuḥ .) viṣṇuḥ . śivaḥ . iti trikāṇḍaśeṣaḥ .. kiśoraḥ . bhāskaraḥ . nṛpabhedaḥ . sa tu sūryavaṃśīyanābhāgarājaputtraḥ .
     (bhagīrathasuto rājā śruta ityabhiviśrutaḥ .
     nābhāgastu śrutasyāsīt puttraḥ paramadhārmikaḥ ..
     ambarīṣastu nābhāgiḥ sindhudvīpapitā'bhavat ..
iti harivaṃśe .) narakabhedaḥ .. āmrātakavṛkṣaḥ . anutāpaḥ . iti medinī ..

ambaṣṭhaḥ, puṃ, (ambāyāṃ mātari tiṣṭhati, ambā + sthā + kaḥ, āmbāmbeti ṣatvaṃ, ñyāpoḥ saṃjñācchandasorbahulamiti hrasvaḥ, asavarṇājātatvāt tasya tathātvaṃ .) deśaviśeṣaḥ . viprādvaiśyāyāmutpannaḥ . iti medinī .. ayaṃ cikitsāvṛttiḥ vaidya iti khyātaḥ . ityamaraṭīkāyāṃ bharataḥ .. hastipakaḥ . yathā --
     ambaṣṭhāmbaṣṭha mārgaṃ nau dehyapakrāma mā ciraṃ . iti śrībhāgavataṃ .. kāyasthajātiviśeṣaḥ . iti paścimadeśe prasiddhaḥ ..

ambaṣṭhakī, strī, (ambaṣṭhaṃ kāyati svagrahaṇārthamāhvayati, ambaṣṭha + kai + kaḥ, gaurāditvāt ṅīṣ .) latāviśeṣaḥ . ākanādi nimukhī iti ca bhāṣā . tatparyāyaḥ . pāṭhā 2 ambaṣṭhā 3 kucelī 4 pāpacelikā 5 ekāṣṭhīlā 6 varā 7 tiktā 8 prācīnā 9 ekośikā 10 vṛkā 11 . iti ratnamālā .. viddhakarṇī 12 sthāpanī 13 śreyasī 14 rasā 15 pāpacelī 16 vanatiktikā 17 . ityamaraḥ .. aviddhakarṇī 18 aviddhakarṇā 19 . iti taṭṭīkā .. ambaṣṭhikā 20 yūthikā 21 viddhakarṇikā 22 dīpanī 23 tiktapuṣpā 24 vṛhattiktā 25 śiśirā 26 vṛkī 27 mālatī 28 devī 29 vṛttaparṇī 30 . iti rājanirghaṇṭaḥ .. asyā guṇāḥ . atīsāraśamanatvaṃ . laghutvaṃ . tridoṣanāśitvañca . iti rājavallabhaḥ .. tiktatvaṃ . gurutvaṃ . uṣṇatvaṃ . vātapittajvarapittadāhaśūlanāśitvaṃ . bhagnasandhānakāritvañca . iti rājanirghaṇṭaḥ ..

ambaṣṭhā, strī, (ambāyāṃ mātari svotpattisthāne iti yāvat, tiṣṭhati, ambā + sthā + kaḥ, ambetyādinā ṣatvam pūrbavat hrasvaḥ, striyāṃ ṭāp .) kṣupaviśeṣaḥ . ambāḍā iti khyātā . asyāḥ paryāyaḥ . bālikā 2 bālā 3 śaṭhāmbā 4 ambālikā 5 ambikā 6 ambā 7 mācikā 8 dṛḍhavalkā 9 mayūrikā 10 gandhapatrī 11 citrapuṣpī 12 śreyasī 13 mukhavācikā 14 chimlapatrī 15 bhūrimallī 16 . asyā guṇāḥ . kaṣāyatvaṃ . amlatvaṃ . kaphakaṇṭharogavātarogavalāśanāśitvaṃ . rucyagnikāritvañca . iti rājanirghaṇṭaḥ .. * .. pāṭhā . cāṅgerī . yūthikā . ityamaramedinīkarau ..

ambaṣṭhikā, strī, (ambaṣṭhā + saṃjñāyāṃ kan, striyāṃ ṭāp .) ambaṣṭhā . ākanādi iti bhāṣā . iti rājanirghaṇṭaḥ .. brāhmaṇī . vāmanahāṭī iti prasiddhā . iti ratnamālā ..

ambā, strī, (ambyate snehenopagamyate, abi gatau + ghañ, striyāṃ ṭāp .) jananī . iti śabdaratnāvalī ..
     amba ! yattvamidaṃ prāttha praśamāya vaco mama .
     nānyadattamabhīpsāmi sthānamamba svakarmaṇā . iti viṣṇupurāṇe .) nāṭyoktau saiva . ityamaraḥ .. pāṇḍurājamātuḥ svasā . itimahābhārataṃ .. ambaṣṭhā . iti rājanirghaṇṭaḥ . durgā . iti kecit ..

ambālikā, strī, (ambeti śabdaṃ lāti gṛhṇāti, ambā + lā + kaḥ, upapadasamāsaḥ, hrasve ataitvaṃ svārthe kan, striyāṃ ṭāp .) mātā . iti śabdaratnāvalī .. ambaṣṭhā . iti rājanirghaṇṭaḥ .. pāṇḍurājamātā . iti bhārataṃ .. (kāśīrājasya kaniṣṭhā duhitā sā ca vicitravīryapatnī . ambālikā ca rājendra ! rājakanyā yavīyasī . ambikāmbālike bhārye prādādbhrātre yavīyase ..
     bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā . iti mahābhārate .)

ambikā, strī, (ambā + svārthe kan, striyāṃ ṭāp .) durgā .
     īpsitārthakriyodāraṃ te'bhinandya girervacaḥ .
     āśīrbhiredhayāmāmuḥ puraḥpākābhirambikāmḥ ..
iti kumārasambhave . mātā . iti medinī .. jainadevīviśeṣaḥ . iti hemacandraḥ .. kaṭukīvṛkṣaḥ . iti śabdacandrikā .. ambaṣṭhā . iti rājanirghaṇṭaḥ .. kāśīrājasya madhyamāduhitā . vicitravīryasya patnī . dhṛtarāṣṭrasya mātā .
     amvā jyeṣṭhā'bhavattāsāmambikātvatha madhyamā .
     ambikāmbālike bhārye prādādbhrātre yavīyase ..
     bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā .
iti mahābhārate .)

ambikeyaḥ, puṃ, (pāṇinimate tu ambikāyā apatyaṃ pumān, ambikā + ṭhak tasya iyaḥ, vṛddhyabhāvaḥ .) gaṇeśaḥ . kārtikeyaḥ . dhṛtarāṣṭrarājaḥ .. ambikāyā apatyamityarthe ṣṇeyaḥ ..

ambikeyakaḥ, puṃ, (ambikeya + svārthe kan .) gaṇeśaḥ . iti jaṭādharaḥ ..

ambu, klī, (abiśabde uṇ .) bālānāmauṣadhiḥ . ityamaraḥ .. bālā iti bhāṣā . jalaṃ (bhuktvā mṛṇālapaṭalī bhavatā nipītānyambuni yatra nalināni niṣevitāni . iti bhābhinīvilāse . ambujamambuni jātaṃ kvacidapi na jāyate'mbujādambu . ityudbhaṭaḥ . gāṅgamambu sitamambu yāmunaṃ . iti kāvyaprakāśe .)

ambukaṇṭakaḥ, puṃ, (ambuni jale kaṇṭakaiva, sādṛśyārthe kan .) kumbhīraḥ . iti trikāṇḍaśeṣaḥ ..

ambukirātaḥ, puṃ, (ambuni jale kirātaḥ vyādha iva .) kumbhoraḥ . iti trikāṇḍaśeṣaḥ ..

ambukīśaḥ puṃ, (ambani kīśaḥ vānara iva .) śiśumārajantuḥ . iti hemacandraḥ .. śuśuka iti bhāṣā .

ambukūrmaḥ, puṃ, (ambunaḥ kūrma iva) . śiśumāraḥ . iti hemacandraḥ ..

ambukeśaraḥ, puṃ, (ambujātaḥ keśaro'sya .) cholaṅgavṛkṣaḥ . iti ratnamālā ..

ambucāmaraṃ, klī, (ambunaḥ cāmaramiva .) śaivālaṃ . iti jaṭādharaḥ .. śeyālā iti bhāṣā .

ambujaṃ, klī, (ambuni jāyate, ambu + jan + ḍaḥ .) padmaṃ . iti medinī .. indīvareṇa nayanaṃ mukhamambujena . iti śṛṅgāratilake . ambujamambuni jātaṃ kvacidapi na jāyate'mbujādambu . ityadbhaṭaḥ .) vajraṃ . iti trikāṇḍaśeṣaḥ ..

ambujaḥ, puṃ, (ambusamīpe jātaḥ .) hijjalavṛkṣaḥ . ityamaraḥ .. (niculavṛkṣaḥ ..
     ambujaṃ kamale klīvaṃ hijjale tu pubhānayaṃ . iti śabdaratnāvalī
     ambujo nicule puṃsi kamale tu napuṃsakaṃ . iti medinī .)

ambujanma, [n] klī, (ambuno janmāsya .) padmaṃ . iti rājanirghaṇṭaḥ .. (sārasavihaṅgaḥ .. śaṅkṣaḥ . tri, jalajātaḥ . salilodbhavaḥ .)

ambutālaḥ, puṃ, (ambuni jale tālayati pratiṣṭhāṃ gacchati ambu + tala + ac .) śaivālaṃ . iti trikāṇḍaśeṣaḥ ..

ambudaḥ, puṃ, (ambu jalaṃ dadāti, dā dāne + kaḥ .) meghaḥ . iti ratnamālā .. (sadā manojñāmbudanādasotsukam . iti ṛtusaṃhāre . śaśāka nirvāpayituṃ na vāsavaḥ svataścu'taṃ vahnimivādbhirambudaḥ . iti raghavaṃśe .) mustakaṃ . yathā . kaṇīsaviśvānaladaṃ sahāmbudaṃ . iti vaidyakaṃ ..

ambudhiḥ, puṃ, (ambūni dhīyante'tra, ambu + dhā + karmaṇyadhikaraṇe kiḥ .) samudraḥ . iti śabdaratnāvalī .. (re cāñcalyayuṣo mṛgāḥ śritanagāḥ kallolamālākulāmetāmambudhigāminīṃ vyavasitāḥ saṅgāhituṃ vā katham . iti bhāminīvilāse .
     surāsurāśca gandharbāḥ kṣobhayāmāsurambudhim . iti rāmāyaṇe .)

ambudhisravā, strī, (ambudhi + sru + ap, striyāṃ ṭāp .) gṛhakanyā . ghṛtakumārī iti khyātā . iti rājanirghaṇṭaḥ ..

ambupaḥ, puṃ, (ambūni jalāni pāti pibati vā, ambu + pā + kaḥ .) cakramardakavṛkṣaḥ . iti śabdacandrikā .. (jaleśvaraḥ . varuṇaḥ .) śatabhiṣākhyaṃ nakṣatraṃ . tri, jalapānakārī .)

ambupatrā, strī, (ambūni patre yasyāḥ sā .) uccaṭāvṛkṣaḥ . iti ratnamālā ..

ambuprasādaḥ, puṃ, (ambūni prasādayati svacchatāṃ nayati ambu + pra + sada + ṇic + ac, upapadasamāsaḥ .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. nirmalī iti khyātaḥ .

ambuprasādanaṃ, klī, (ambūni prasādayati, pra + sad ṇic + lyuṭ .) katakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 1,088b]
ambubhṛt, puṃ, (ambu bibharti, ambu + bhṛ + kvip .) meghaḥ . mustakaṃ . ityamaraḥ .. samudraḥ . iti kecit ..

ambumātrajaḥ, puṃ, (ambumātre alpajale jāyate, jana + ḍaḥ) śambūkaḥ . śāmuka iti hemacandraḥ .. iti bhāṣā .

amburaḥ, puṃ, (ambu + uran .) dvārādhaḥkāṣṭhaṃ . iti hemacandraḥ .. govarāṭ iti bhāṣā .

amburuhā, strī, (ambuni rohati, ambu + ruha + kaḥ, tataṣṭāp .) sthalapadminī . iti rājanirghaṇṭaḥ ..

ambuvācī, strī, (ambu tadvarṣaṇaṃ vācayati sūcayati, vac + ṇic + aṇ, upapadasamāsaḥ, ṅīp .) ṛtumatī pṛthvī . yathā -- yadvāre yatkāle mithunasaṃkramaṇaṃ bhūtaṃ tadvārābhyantare tāvatkālāvadhi viṃśatyādidaṇḍādhikadinatrayamambuvācī . tatrādhyayanaṃ vījavapanaṃ na kāryaṃ . sarpabhayopaśamanāya dugdhaṃ peyaṃ . iti kṛtyatattvaṃ .. * .. apica . jyotiṣe .
     rajoyuk kṣmāmbuvācī ca raudrādyapādage ravau .
     tasyāṃ pāṭho vījavāpo nāhibhīrdugdhapānataḥ ..
     mṛgaśirasi nivṛtte raudrapāde'mbuvāco ṛtumati khalu pṛthvī varjayet trīṇyahāni .
     yadi vapati kṛṣāṇaḥ kṣetramāsādya vījaṃ na bhavati phalabhāgī śasyacāṇḍālapākaḥ ..
rajoyuk kṣmā ṛtumatī pṛthvī . matsyasūkte .
     dharaṇyāmṛtumatyāñca bhūmikampe tathaiva ca .
     antarāgamane caiva vidyāṃ naiva paṭhedbudhaḥ ..
jyotiṣe .
     yasmin vāre sahasrāṃśuryatkāle bhithunaṃ vrajet .
     ambuvācī bhavennityaṃ punastatkālavārayoḥ ..
idantu prāyikaṃ . iti tityāditattvaṃ .. * .. anyacca .
     yadārdrarkṣaṃ samādāya bhānormanmathagāmitā .
     punastatsthenamādāya yajanaṃ tridinaṃ tyajet ..
     kāmyanaimittikañcaiva yātrāṃ mantrakriyāntathā .
     ṛtumatyāṃ na kurvīta pūrbasaṅkalpitādṛte ..
     na kuryāt khananaṃ bhūmeḥ sūcyagreṇāpi śaṅkari .
     vījānāṃ vapanañcaiva caturviṃśatiyāmakaṃ ..
     pramādādvapanaṃ kṛtvā gāvastatra pracārayet .
     kṛcchraṃ kuryāt tatkṣaṇācca khananāttilakāñcanaṃ ..
iti matsyasūkte mahātantre 58 paṭalaḥ .. * .. aparañca .
     ravau rudrādyapādasthe bhūmeḥ saṃjāyate rajaḥ .
     tasmāddinatrayaṃ yāvat vījavāpaṃ parityajet ..
     catvāriṃśalliptikaṣaḍbhāgayuto raviryadā bhavati .
     tatrāmbuvācī jñeyā śivarkṣapādasthito yāvat ..
     digbhāgaśūnyalipto gaṇitena bhavati raviryadā sāptaḥ .
     sa bhavati nirguṇakālo dvitīyapādāśrayādraudre ..

     na svādhyāyaṃ vaṣaṭkāraṃ na devapitṛtarpaṇaṃ .
     halānāṃ vāhanañcaiva vījānāṃ vapanaṃ tathā ..
iti rājamārtaṇḍaḥ .. * .. atra pākaniṣedho yathā --
     yatino vratinaścaiva vidhavā ca dvijastathā .
     ambuvācīdine caiva pākaṃ kṛtvā na bhakṣayet ..
     svapākaṃ parapākaṃ vā ambuvācīdine tathā .
     bhakṣaṇaṃ naiva kartavyaṃ cāṇḍālānnasamaṃ smṛtaṃ ..
iti saṃvatsarapradīpe viṣṇurahasyaṃ ..

ambuvāsinī, strī, (ambupradhāne deśe vasati, vas + ṇini ṅīp .) pāṭalāvṛkṣaḥ . iti jaṭādharaḥ ..

ambuvāsī, strī, (ambupradhāne deśe vāso yasyāḥ sā, gaurāditvāt, ṅīṣ .) pāṭalāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ambuvāhaḥ, puṃ, (ambūni vahati, ambu + vah + aṇ, upapadasamāsaḥ .) meghaḥ . iti ratnamālā .. (viśvārtivāraṇasamārcitajīvito'yaṃ nākarṇitaḥ kimu sakhe bhavatāmbuvāhaḥ .. iti bhāminīvilāse . bibhrāṇamānīlarucaṃ piśaṅgīrjaṭāstaḍitvantamivāmbuvāhaṃ . iti bhāraviḥ .) mustakaṃ . meghanāmā ityamareṇoktatvāt ..

ambuvāhinī, strī, (ambūni vahati sthānāntaraṃ nayati, ambu + vaha + ṇini, upapadasamāsaḥ, ṅīp .) kāṣṭhāmbuvāhinī . kāṣṭhādikṛtacchinnāgranaukākṛtijalasecanī . ityamaraṭīkāyāṃ mathurānāthaḥ ..

ambuvetasaḥ, puṃ, (ambujāto vetasaḥ, karmadhārayaḥ, madhyapadalopaśca .) jalavetasaḥ . tatparyāyaḥ . parivyādhaḥ 2 vidulaḥ 3 nādeyī 4 . ityamaraḥ ..

ambuśirīṣikā, strī, (ambuni alpaḥ śirīṣaḥ, alpārthe kan strītvam .) jalaśirīṣavṛkṣaḥ . tatparyāyaḥ . śirauṣikā 2 ṭiṇṭiṇikā 3 durbalā 4 vāriśirīṣikā 5 . asyā guṇāḥ . tridoṣaviṣakuṣṭhārśonāśitvaṃ . iti bhāvaprakāśaḥ ..

ambusarpiṇī, strī, (ambuni sarpati ambu + sṛpa + ṇini, upapadasamāsaḥ .) jalaukāḥ . iti trikāṇḍaśeṣaḥ .. joṃk iti bhāṣā .

ambusecanī, strī, (ambūni sicyante anayā, ambu + sic + karaṇe lyuṭ, ṅīp .) ambuvāhinī . naukājalasecanapātraṃ . ityamaraṭīkāyāṃ mathurānāthaḥ ..

ambūkṛtaṃ, tri, (anambu ambu sampadyamānaṃ kṛtaṃ, ambu + kṛ + kta, abhūtatadbhāve cciḥ .) śleṣmakaṇanirgamasahitavākyaṃ . tatparyāyaḥ . saniṣṭhīvaṃ 2 . ityamaraḥ .. sathūtkāraṃ 3 . iti hemacandraḥ .. (saniṣṭhīvamukharāvaḥ . dadhati kuhakabhājāmatra bhallakayūnāmanurasitagurūṇi styānamambūkṛtāni . iti uttaracarite .)

amblaḥ, puṃ, (abi śabde klaḥ .) amlarasaḥ . ityuṇādikoṣaḥ .. ambala . ṭaka iti ca bhāṣā .

ambhaḥ, [s] klī, (āpyate, āp + asun .) jalaṃ . bālanāmauṣadhaṃ . ityamaraḥ .. lagnāditaścaturtharāśiḥ . iti jyotiṣaṃ .. (aṅkaśāstre caturthasaṃkhyā . vaidikacchandobhedaḥ .)

ambhaḥsāraṃ, klī, (ambhasāṃ sāraṃ .) muktā . iti rājanirghaṇṭaḥ .. ambhassāramapi pāṭhaḥ ..

ambhaḥsūḥ, puṃ, (ambhāṃsi sūte, sū + kvip .) dhūmaḥ . iti hemacandraḥ .. ambhassūriti ca pāṭhaḥ ..

[Page 1,089a]
ambhojaṃ, klī, (ambhasi jāyate, ambhas + jan + ḍa .) padmaṃ . iti śabdaratnābalī .. sārasapakṣī . puṣkarāhva ityamareṇoktatvāt . candre puṃ . yathā . pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtaṃ . iti śrībhāgavataṃ .. jalajāte tri ..

ambhojanmajaniḥ, puṃ, (ambhojanmani viṣṇunābhipadme janiḥ janma yasya saḥ .) brahmā . yathā --
     ambhojanmajanistadantaragatovatsānitovatsapān . iti śrībhāgavataṃ ..

ambhojayoniḥ, puṃ, (ambhojaṃ nārāyaṇanābhipadmaṃ yonirutpattisthānaṃ yasya saḥ .) brahmā . yathā --
     sadanamupagato'haṃ pūrbamambhojayoneḥ .. iti prabodhacandrodayaḥ ..

ambhojinī, strī, (ambhoja + samūhārthe ini tataḥ ṅīp .) padmalatā . padmasamūhaḥ . padmayuktadeśaḥ . iti śabdaratnābalī . (padminī . nalinī . ambhojinīvananivāsavilāsahetuṃ haṃsasya hantumaparāmapi tāṃ vidhātā . iti nītiśatake .)

ambhodaḥ, puṃ, (ambho jalaṃ dadāti, ambhas + dā + kaḥ .) meghaḥ . mustakaṃ . iti śabdaratnāvalī .. (jaladānakartari, tri .)

ambhodharaḥ, puṃ, (ambhaḥ jalaṃ dharati, dhṛ + ac .) meghaḥ . (saśīkarāmbhodharamattakuñjaraḥ . iti ṛtusaṃhāre .) mustakaṃ . iti śabdaratnāvalī ..

ambhodhiḥ, puṃ, (ambhāṃsi dhīyante atra, dhā + ādhāre kiḥ .) samudraḥ . iti śabdaratnāvalī ..
     (ayaṃ ratnākaro'mbhodhirityasevi dhanāśayā .
     dhanaṃ dūre'stu vadanamapūri kṣāravāribhiḥ ..
iti sāhityadarpaṇe .
     sambhūyāmbhodhimabhyeti mahānadyo nagāpagāḥ . iti māghaḥ .)

ambhodhivallabhaḥ, puṃ, (ambhodheḥ vallabhaḥ, ṣaṣṭhītatpuruṣaḥ .) prabālaḥ . iti rājanirghaṇṭaḥ ..

ambhonidhiḥ, puṃ, (ambhāṃsi nidhīyante'tra, ambhas + ni + dhā + kiḥ .) samudraḥ . iti śabdaratnāvalī ..
     (asūta sā nāgabadhūpabhogyaṃ mainākamambhonidhibaddhasakhyaṃ . iti kumārasambhave . viṣṇoḥ sahasranāmamadhye parigaṇito nāmabhedaḥ, ambhāṃsi devamanuṣyādayo nidhīyante asmin iti vyatpattyā, nārāyaṇasya sarvāśrayatvāt . ambhonidhiranantātmā . iti mahābhārate .)

ambhorāśiḥ, puṃ, (ambhasāṃ rāśiriva ekatropacitatvāt .) samudraḥ . iti rājanirghaṇṭaḥ ..

ambhoruhaṃ, klī, (ambhasi rohati, ambhas + ruha + kaḥ .) padmaṃ . (āsye pūrṇaśaśāṅkatā nayanayostādātmyamambhoruhāṃ . iti bhāminīvilāse .) sārasapakṣī . ityamaraḥ ..

ammayaṃ, tri, (apāṃ vikārādi, ap + mayaṭ .) jalavikāraṃ . phenādi . ityamaraḥ .. jalamaye tri . yathā --
     na hyammayāni tīrthāni na devā mṛcchilāmayāḥ .
     te punantyurukālena darśanādeva sādhavaḥ ..
iti śrībhāgavataṃ ..
     (saurībhiriva nāḍībhiramṛtākhyābhirammayaḥ . iti raghuvaṃśe .)

amraḥ, puṃ, (amati saurabheṇa dūraṃ gacchati, ama + ran .) āmravṛkṣaḥ . phale klīvaṃ . iti śabdaratnāvalī ..

amrātaḥ, puṃ, (amlaṃ rasaṃ sarvatra patrapuṣpādau atati vyāpnoti, amla + ata + aṇ vā lasya ratvaṃ, pakṣe amlātaḥ .) āmrātakavṛkṣaḥ .. iti śabdamālā ..

amrātakaḥ, puṃ, (amlaṃ rasaṃ sarvatra patrapuṣpādau atati vyāpnoti amra + ata + aṇ + svārthe kan .) āmrātakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
     (āmrāmrātakajambūtvak kaṣāye vipacedbudhaḥ .
     yavāgūṃ śālibhiryuktāṃ tāṃ bhuktvā grahaṇīṃ jayet ..
iti śārṅgadharaḥ ..)

amlaṃ, klī, (ama + kla .) takraṃ . iti rājanirghaṇṭaḥ ..

amlaḥ, puṃ, (ama + kla .) ṣaḍrasamadhye rasaviśeṣaḥ . ṭaka iti bhāṣā . toyāgniguṇabāhulyādamlaḥ . iti suśrutaḥ . asya guṇāḥ . śākavaddoṣakāritvaṃ . hṛdyatvaṃ . rucyagniraktamāṃsakāritvaṃ . śītalatvaṃ . vāyunāśitvaṃ . snigdhoṣṇatvaṃ . kaṭurasato'dhikoṣṇavīryatvaṃ . jihvodvegakāritvañca . iti rājavallabhaḥ .. asya dantodvegakāritvaguṇo'pyasti . api ca . prītyagnipaṭutākāritvaṃ . prapācanatvaṃ . iti rājanirghaṇṭaḥ .. * .. tadatiśayabhakṣaṇaguṇāḥ . pācakatvaṃ . pittaśleṣmavāntikledakāritvaṃ . laghutvaṃ . uṣṇatvaṃ . vahiḥśītatvaṃ . vāyunāśitvañca . iti rājavallabhaḥ .. bhrāntituṣṭikaphapāṇḍudoṣakārśyakāsakāritvaṃ . iti rājanirghaṇṭaḥ .. tadvati tri . ityamaraḥ .. * .. amlavetasaḥ . iti rājanirghaṇṭaḥ .. (yadāha vābhaṭaḥ .. amlaḥ kṣālayate mukham . harṣaṇo romadantānāmakṣibhruvanikocanaḥ amlo'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ .. uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ . karoti kaphapittāsraṃ mūḍhavātānulomanam .. so'tyabhyastastanoḥ kuryācchaithilyaṃ timiraṃ bhramaṃ . kaṇḍupāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān .. hārītena yaduktaṃ tadyathā --
     jihvākledaṃ janayati tathā netranairmalyakārī, bībhatsaṃ vā janayati tathā vātarogāpahārī .
     kaṇḍūkuṣṭhakṣatarujakarai lolitaḥ śophine syādamlaḥ proktaḥ pavanaśamano'sṛkprakopaṃ tanoti ..
suśrutaścāha .. amlo jaraṇaḥ pācanaḥ pavananigrahaṇo'nulomanaḥ koṣṭha-vidāhī vahiḥśītaḥ kledanaḥ prāyaśohṛdyaśceti . saevaṃguṇopyeka evātyarthamupasevyamāno dantaharṣa-nayana-sammīlana-romasaṃvejanakaphavilayana-śarīraśaithilyānyāpādayati tathā kṣatābhihata-dagdha-daṣṭa-bhagna-rugna-śūna-pracyutāvamūtrita-visarpita-chinna bhinna-viddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamurohṛdayañceti .. ° .. amloraso bhaktaṃ rocayati, agniṃ dīpayati, dehaṃ vṛṃhayati, jarjarayati, mano bodhayati, indriyāṇi dṛḍhīkaroti, balaṃ bardhayati, vātamanulomayati, hṛdayaṃ tarpayati, āsyaṃ saṃsrāvayati, bhuktamapakarṣayati, kledaṃ janayati, prīṇayati . laghuruṣṇaḥ snigdhaśca .. saevaṃguṇo'pyekaevātyarthamupayujyamāno dantān harṣayati, tarpayati, saṃmīlayati akṣiṇī, saṃvījayati lomāni, kaphaṃ vilāpayati, pittamabhivardhayati, raktaṃ dūṣayati, māṃsaṃ vidahati, kāyaṃ śithilīkaroti, kṣīṇa-kṣata-kṛśadurbalānāṃ śvayathumāpādayati . api ca kṣatābhihata-daṣṭadagdha-bhagna-śūna -- cyutāvamūtrita-parisarpita-marditacchinna-viddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamurohṛdayañca .. iti carakaḥ ..)

amlakaḥ, puṃ, (alpo'mlaḥ alpārthe kan .) lakucavṛkṣaḥ . iti śabdaratnāvalī .. (lakucaśabde'sya guṇādayo jñātavyāḥ ..)

amlakāṇḍaṃ, klī, (amlaṃ kāṇḍaṃ yasya .) lavaṇatṛṇaṃ . iti rājanirghaṇṭaḥ ..

amlakeśaraḥ, puṃ, (amlaḥ keśaro yasya .) mātuluṅgaḥ . vījapūraḥ . iti ratnamālā .. (ṭāvālevu iti bhāṣā .)

amlacūḍaḥ, puṃ, (amlā cūḍā śikhā yasya .) amlaśākaḥ . iti rājanirghaṇṭaḥ ..

amlajambīraḥ, puṃ, (amlo jambīraḥ .) amlanimbūkaḥ . iti rājanirghaṇṭaḥ ..

amlanāyakaḥ, puṃ, (amlaṃ rasaṃ nayati, nī + ṇvul .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..

amlaniśā, strī, (amlarase niḥśeṣeṇa śete, amla + ni + śī + ḍa + striyāṃ ṭāp .) śaṭī . iti rājanirghaṇṭaḥ ..

amlapañcaphalaṃ, klī . amlarasayuktapañcaprakāraphalaṃ . tadyathā . kolaṃ 1 dāḍimaṃ 2 vṛkṣāmlaṃ 3 cukrikā 4 amlavetasaṃ 5 .. matāntare . jambīraṃ 1 nāraṅgaṃ 2 amlavetasaṃ 3 tintiḍīkaṃ 4 vījapūraṃ 5 . iti rājanirghaṇṭaḥ ..
     (kolañca dāḍimañcaiva vṛkṣāmlaṃ cukrikā tathā .
     amlavetasamityetadamlapañcaphalaṃ smṛtam ..

     jambīraṃ nāgaraṅgañca tathāmlavetasaṃ punaḥ .
     tintiḍīkaṃ vījapūramamlapañcaphalaṃ smṛtam ..
)

amlapatraḥ, puṃ, (amlaṃ patraṃ yasya .) aśmantakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

amlapatrī, strī, (amlaṃ patraṃ yasyāḥ sā, ṅīp .) palāśīlatā . kṣudrāmlikā . iti rājanirghaṇṭaḥ ..

amlapūraṃ, klī, (amlena amlarasena pūryate, pūra + karmaṇi ghañ .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ ..

amlaphalaṃ, klī, (amlaṃ phalaṃ yasya .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ .. tetula iti bhāṣā .

amlaphalaḥ, puṃ, (amlaṃ phalaṃ yasya saḥ .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

amlabhedanaḥ, puṃ, (amlārthaṃ bhidyate'sau, amla + bhid + karmaṇi lyuṭ .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..

amlaruhā, strī, (amlāya rohati, amla + ruh + ka .) mālavadeśajanāgavallībhedaḥ . asyā guṇāḥ . sutīkṣṇatvaṃ . madhuratvaṃ . rucikāritvaṃ . himatvaṃ . dāhanāśitvaṃ . pittodrekaharatvaṃ . agnibalasukhāmodaśrīsaubhāgyavivardhanatvaṃ . madakāritvaṃ . gulmādhmānavibandhanāśitvañca . iti rājanirghaṇṭaḥ ..
     (nāmnā yā'mlaruhā sutīkṣṇamadhurā rucyā himā dāhanut pittodredakaharā sudīpanakarī balyā sukhā modinī . strīsaubhāgyavivardhinī madakarī jñeyā sadā vallabhā gulmādhmānavibandhajit ca kathitā sā mālave tu smṛtā .)

amlaloṇikā, strī, (amlaṃ rasaṃ lāti gṛhṇāti amlalaḥ tam ūnayati hīnayati, amlala + ūna + ṇvul, ṇatvam .) kṣudravṛkṣaviśeṣaḥ . āmarula . iti bhāṣā . tatparyāyaḥ . cāṅgerī 2 cukrikā 3 dantaśaṭhā 4 ambaṣṭhā 5 . ityamaraḥ .. asyā guṇāḥ . kaphavāyunāśitvaṃ . agnidīpanatvaṃ . grahaṇīroge hitakāritvañca . iti rājavallabhaḥ .. vastrādilagnalauhacihnakaṣāyarāganāśakaguṇo'pya -- sti . rājanirghaṇṭoktaguṇaparyāyau kṣudrāmlikāśabde draṣṭavyau . tatparyāyaguṇāḥ .
     cāṅgerī cukrikā dantaśaṭhāmbaṣṭhāmlaloṇikā .
     aśmantakastu śapharī kuśalī cāmlapatrakaḥ ..
kvacit pustake kuśalīsthāne śakalī iti ca pāṭhaḥ .
     cāṅgerī dīpanī rucyā laghūṣṇā kaphavātanut .
     pittalāmlā grahaṇyarśaḥkuṣṭhātīsāranāśinī ..
iti bhāvaprakāśaḥ ..
     (dīpanī coṣṇavīryā ca grāhiṇī kaphamārute .
     praśasyate'mlacāṅgerī grahaṇyarśohitā ca sā ..
iti carakaḥ ..
     cāṅgerī kaphavātaghnī vahnikṛd grahaṇī hitā . iti vaidyakadravyaguṇaḥ ..
     cāṅgeryamlāgnidīpanī .
     grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ .. iti ca vābhaṭaḥ ..
     grahaṇyarśovikāraghnī sāmlā vātakaphe hitā .
     uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī ..
iti suśrutaśca .)

amlaloṇī, strī, amlaloṇikā . cāṅgerī . ityamaraṭīkā ..

amlavatī, strī, (amlo raso vidyate'syāḥ, amla + matup masya vatvam .) kṣudrāmlikā . iti rājanirghaṇṭaḥ .. āmarula . iti bhāṣā .

amlavargaḥ, puṃ, (amlānāṃ amlarasapradhānānāṃ vargaḥ .) amlagaṇaḥ . yathā . cāṅgerī . lakucaṃ . amlavetasaṃ . jamvorakaṃ . vījapūrakaṃ . nāgaraṅgaṃ . dāḍimaṃ . kapitthaṃ . amlaṃ . vījāmlakaṃ . ambaṣṭhā . karamardakaṃ . nimbūkaṃ . iti rājanirghaṇṭaḥ .. (matāntare yathā --
     āmra āmrātako dhātrī lakucaṃ ca kapitthakaṃ .
     nāraṅgaṃ dvividhā jambūḥ karamardaṃ priyārakaṃ ..
     dāḍimaṃ pārbatī drākṣā dvidhā vadaratūdakaṃ .
     vījapūraṃ ca jambīraṃ nimbalmīkāmlavetasaṃ ..
     vṛkṣāmlaṃ harimanthañca cāṅgerītyamlavargakaḥ ..
)
     amlavetasajambīraluṅgāmlacaṇakāmlakāḥ .
     nāgaraṅgaṃ tintiḍī ca ciñcāpatrañca nimbukaṃ ..
     cāṅgerī dāḍimañcaiva karamardantathaiva ca .
     eṣa cāmlagaṇaḥ prokto vetasāmlaṃ sadottamam ..
iti vaidyakarasendrasārasaṅgrahaḥ .. dāḍimāmalakamātuluṅgāmrātaka-kapittha-karamardavarakola-prācīnāmalaka-tintiḍīka-kośāmrabhavya-pārāvata-vetraphala-lakucāmla-vetasa-dantaśaṭhadadhi-takra-surā-śukta-sauvīraka-tuṣodaka-dhānyāmlaprabhṛtīni samāsenāmlovargaḥ .. iti suśrutaśca ..)

amlavallī, strī, (amlarasavatī vallī .) triparṇikānāmakandaviśeṣaḥ . iti rājanirghaṇṭaḥ ..

amlavāṭikā, strī, (amlasya vāṭikā sthānamiva .) nāgavallībhedaḥ . asyā guṇāḥ . kaṭutvaṃ . amlatvaṃ . tiktatvaṃ . rūkṣatvaṃ . uṣṇatvaṃ . mukhapākakāritvaṃ . vidāhapittaraktaprakopakāritvaṃ . viṣṭambhadātṛtvaṃ . vāyunāśitvañca . iti rājanirghaṇṭaḥ .. (uktañca --
     syādamlavāṭī kaṭukāmlatiktā rūkṣā tathoṣṇā mukhapākakartrī .
     vidāhapittāmravikopinī ca viṣṭambhadā vātanivarhaṇī ca ..
)

amlavāstūkaṃ, klī, (amlarasānvitaṃ vāstūkaṃ śākabhedaḥ .) cukraṃ . iti rājanirghaṇṭaḥ ..

amlavījaṃ, klī, (amlasya vījaṃ kāraṇaṃ .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ ..

amlavṛkṣaṃ, klī, (amlaraso vṛkṣe yasya .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ .. teṃtula iti bhāṣā .

amlavetasaḥ, puṃ, svanāmaprasiddhaḥ amlarasavṛkṣaviśeṣaḥ . cukāśāka iti khyāta iti kecit . amlakucāi iti khyāta iti kecit . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . amlaḥ 2 bedhī 3 rasāmlaḥ 4 āmlavetasaḥ 5 vetasāmlaḥ 6 amlasāraḥ 7 śatabedhī 8 bedhakaḥ 9 bhīmaḥ 10 bhedanaḥ 11 bhedrī 12 rājāmlaḥ 13 amlabhedanaḥ 14 amlāṅkuśaḥ 15 raktasāraḥ 16 phalāmlaḥ 17 amlanāyakaḥ 18 sahasrabedhī 19 vīrāmlaḥ 20 gulmaketuḥ 21 varābhidhā 22 śaṅkhadrāvī 23 māṃsadrāvī 24 . iti rājanirghaṇṭaḥ .. varāṅgī 25 . iti ratnamālā .. cukraḥ 26 . ityamaraḥ .. tatphalaguṇāḥ . atyamlatvaṃ . kaṣāyatvaṃ . uṣṇatvaṃ . vāyukaphārśaḥśramagulmanāśitvaṃ . arucihāritvañca . iti rājanirghaṇṭaḥ .. chāgamāṃsalauhasūcīdravakāritvaṃ . caṇakāmlavat guṇakāritvañca . iti bhāvaprakāśaḥ .. ānāharoganāśitvaṃ . tatpakvaphalaguṇāḥ . doṣavināśitvaṃ . gurutvaṃ . dhārakatvañca . iti rājavallabhaḥ .. tatparyāyaguṇāḥ .
     syādamlavetasaścukraḥ śatabedhī sahasrajit .
     amlavetasamatyamlaṃ bhedanaṃ laghu dīpanaṃ ..
     hṛdrogaśūlagulmaghnaṃ pittalohitadūṣaṇaṃ .
     rūkṣaṃ viṇmadyadoṣaghnaṃ plīhodāvartanāśanaṃ ..
     hikkānāhāruciśvāsakāsājīrṇavamipraṇut .
     kaphavātāmayadhvaṃsi chāgamāṃsadravatvakṛt ..
     caṇakāmlaguṇaṃ jñeyaṃ lauhasūcīdravatvakṛt .
iti bhāvaprakāśaḥ ..
     (amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ .
     guṇaistaireva saṃyuktaṃ bhedanantvamlavetasam ..
iti ca carakaḥ ..)

amlaśākaṃ, klī, (amlaḥ śāko yasya tat .) vṛkṣāmlaṃ . cukraṃ . iti rājanirghaṇṭaḥ .. (vṛkṣāmlaśabde'syaviśeṣo draṣṭavyaḥ ..)

amlaśākaḥ, puṃ, (amlaḥ śāko yasya saḥ .) amladravyaviśeṣaḥ . tatparyāyaḥ . śākāmlaṃ 2 śuktāmlaṃ 3 amlacukrikā 4 ciñcāmlaṃ 5 amlacūḍaḥ 6 ciñcāsāraḥ 7 . asya guṇāḥ . atiśayāmlatvaṃ . vātanāśitvaṃ . kaphadāhahāritvañca . samaśarkarāmiśritasyāsya guṇaḥ . dāhapittakaphārtināśitvaṃ . iti rājanirghaṇṭaḥ .. (yaduktaṃ --
     amlaśākastvatīvāmlo vātaghnaḥ kaphadāhanut .
     sāmyena śarkarāmiśro dāhapittakaphārtinut ..
)

amlasāraṃ, klī, (amlarasa eva sāraḥ yasya tat .) kāñjikaṃ . iti rājanirghaṇṭaḥ ..

amlasāraḥ, puṃ, (amlarasa eva sāraḥ yasya saḥ .) amlavetasaḥ . nimbūkaḥ . hintālaḥ . iti rājanirghaṇṭaḥ ..

amlaharidrā, strī, (amlarasayuktā haridrā .) śaṭī . iti rājanirghaṇṭaḥ ..

amlāṅkuśaḥ, puṃ, (amlaṃ aṅkuśākāraṃ agraṃ yasya .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..

amlātakaḥ, puṃ, (na mlāyati, mlai + tan svārthe kan, nañsamāsaḥ .) amlānavṛkṣaḥ . iti rājanirghaṇṭaḥ .. asya guṇaparyāyau rājataruṇīśabde jñeyau ..

amlānaḥ, puṃ, (mlai + ktaḥ tato nañsamāsaḥ .) mahāsahāvṛkṣaḥ . ityamarabharatau .. āṃyalā iti khyātaḥ .

amlānaḥ, tri, (mlai + ktaḥ, na mlānaḥ nañsamāsaḥ .) mlānirahitaḥ . yathā --
     amlānapaṅkajāṃ mālāṃ śirasyurasi cāparāṃ . iti devīmāhātmyaṃ .. (svacchaḥ . pariṣkṛtaḥ . nirmalaḥ . ujjvalaḥ . prasannaḥ . viśadaḥ . pratyagraḥ . aparyuṣitaḥ . aśuṣkaḥ .)

amlāninī, strī, (amlānānāṃ padmānāṃ samūhaḥ . ini .) padmasamūhaḥ . padminī . iti trikāṇḍaśeṣaḥ ..

amlikā, strī, (amlaiva, svārthe kan .) tintiḍī .. ityamaraḥ .. palāśīlatā . śvetāmlikā . kṣudrāmlikā . iti rājanirghaṇṭaḥ .. amlodgāraḥ . iti iti vābhaṭaḥ . medinī ..
     (dīpanaṃ bhedanaṃ śuṣkamamlikākolayoḥ phalaṃ .
     amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ .. iti carakaḥ .
     amlikāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalaṃ .. iti suśrutaḥ .)

[Page 1,091a]
amlikāvaṭakaḥ, puṃ, (amlikāyā vaṭakaḥ .) amlikāṃ svedayitvā jalena saha mardayitvā tatsaṃ skṛtajale magnavaṭakaḥ . amlavaḍā iti bhāṣā . asya guṇāḥ . rucyagnikāritvaṃ . vaṭakaguṇatulyaguṇatvañca . iti bhāvaprakāśaḥ ..
     (amlikāṃ svedayitvā tu jalena saha mardayet .
     tannīre kṛtasaṃskāre vaṭakān majjayejjanaḥ .
     amlikāvaṭakāste tu rucyā vahnipradīpanāḥ .
     vaṭakasya guṇaiḥ pūrbairete'pi ca samanvitāḥ ..
)

amlīkā, strī, amlikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

amloṭakaḥ, puṃ, (amlaṃ uṭaṃ patraṃ yasya saḥ .) aśmantakavṛkṣaḥ . amlakucāi iti khyātaḥ . iti ratnamālā ..

aya ṅa gatau . (iti kavikalpadrumaḥ ..) ṅa ayate . iti durgādāsaḥ ..

ayaḥ, puṃ, (eti sukhamanena, iṇa + karaṇe ac .) śubhāvahavidhiḥ . maṅgalānuṣṭhānaṃ . ityamaraḥ .. (kalyāṇadāyakaṃ daivaṃ .
     sa guptamūlapratyantaḥ śuddhapārṣṇirayānvitaḥ . iti raghuvaṃśe . narakabhedaḥ . ayaḥpānamapyatra . iti vaidyakarasendrasārasaṅgrahaḥ ..)

ayaḥ, [s] klī, (iṇagatau, asun .) lauhaṃ . ityamaraḥ .. (guḍūcyādilauhaṃ ..
     āyuḥpradātā balavīryadhātā, rogāpahartā madanasya kartā .
     ayaḥsamānaṃ na hi kiñcidasti, rasāyanaṃ śreṣṭhatamaṃ narāṇāṃ .. * ..

     guḍūcīsārasaṃyuktaṃ trikatrayasamantvayaḥ .
     vātaraktaṃ nihantyāśu sarvavātaharaṃ paraṃ ..
)

ayanaṃ, klī, (aya + bhāve lyuṭ .) śāstraṃ . yathā --
     jyotiṣāmayanaṃ netraṃ niruktaṃ śrotramucyate . iti tithyāditattvaṃ .. panthāḥ . sūryasya uttaradakṣiṇadiggamanaṃ . tadyathā . māghādiṣaṇmāsāḥ uttarāyaṇaṃ . śrāvaṇādiṣaṇmāsāḥ dakṣiṇāyanaṃ . ityamaraḥ .. gamanaṃ . gattharthāyadhātorbhāve'naṭ .. ravisaṃkrāntiviśeṣaḥ . yathā bhaviṣyamātsyajyotiṣeṣu .
     mṛgakarkaṭasaṃkrāntī dve tūdakdakṣiṇāyane .
     viṣuvatī tulā meṣe golamadhye tathāparāḥ ..
mṛgo makaraḥ . golo rāśicakraṃ . devīpurāṇe,
     yāvadviṃśakalā muktā tatpuṇyaṃ cottarāyaṇe .
     niraṃśe bhāskare dṛṣṭe dināntaṃ dakṣiṇāyane ..
tatra snānadānādau koṭiguṇaphalaṃ bhavati . yathā mātsye .
     ayane koṭiguṇitaṃ lakṣaṃ viṣṇupadīṣu ca . itvādi .
     ayane viṣuve caiva śayane bodhane hareḥ .
     anadhyāyastu kartavyo manvādiṣu yugādiṣu ..
iti tithyāditattvaṃ .. * .. sūryagativiśeṣaḥ . yathā --
     mṛgasaṃkrāntitaḥ pūrbaṃ pañcāttārādināntare .
     ekavarṣe catuḥpañcapalamānakrameṇa tu ..
     ṣaṭṣaṣṭivatsarānekadinaṃ syādayanaṃ raveḥ .
     evaṃ catuḥpañcadinamayanārambhaṇaṃ kramāt ..
     vyutkrameṇa ca tadvat syādudagyānaṃ raverdhruvaṃ .
     karkisaṃkramaṇe tadvadabhito dakṣiṇāyanaṃ ..
iti jyotistattvaṃ ..

ayanāṃśaḥ, puṃ, (ayanasya aṃśaḥ bhāgaḥ .) sūryagativiśeṣasya bhāgaḥ . athāyanāṃśalagnasādhanaṃ .
     lagnaṃ lagnāntaraṃ kṛtvā ayanāṃśaiḥ prapūrayet .
     khānalairharate bhāgaṃ miśrayitvā dine dine ..
asyārthaḥ . lagnaṃ rāmogavedairityādyuktaṃ lagnāntaraṃ kṛtvā yathā meṣalagnaṃ 3 . 47 lagnāntaraṃ vṛṣalagnaṃ 4 . 17 atrāntareṇa dvayorādhikyena 30 triṃśatpalaṃ tañcāyanāṃśaiḥ pūrayet .. ayanāṃśastu jātakārṇavoktaḥ . yathā --
     śākamekākṣivedonaṃ dviḥ kṛtvā daśabhirharet .
     labdhaṃ hīnañca tatraiva ṣaṣṭyāptāścāyanāṃśakāḥ ..
iti . labdhasthāne labdhena iti pāṭhaḥ siddhāntarahasye .. te ca idānīṃ caitrasyaikādaśāhe sambhavāt ūnaviṃśatisaṃkhyakāḥ . te ca punaḥkhānalaiḥ 30 triṃśatā haret . bhāgalabdhistu ūnaviṃśatiḥ 19 . tañca meṣalagne miśrayitvā 4 . 6 ṣaṭpalādhikadaṇḍacatuṣṭayātmakaṃ meṣalagnaṃ bhavati . evaṃ vṛṣādikamūhyaṃ . kintu lagnāntareṇa yatrādhikaṃ labhyate tatrādhikaṃ lagnaṃ bhavati . evaṃ yatra lagnāntareṇa hānistatra lagne'pi hāniriti niṣkarṣaḥ .. * .. idānīṃ spaṣṭajñānārthaṃ padyena likhyate . bāṇaivado 4 . 5'ṣṭavaidaiḥ śruti 4 . 48-ribhanayanairindriyaṃ 5 . 28 -khāmbuneṣu 5 . 40-rbāṇo vedānalaiḥ 5 . 34 -khāgnimiriṣu 5 . 30-riṣuraṅgāgnine 5 . 36 ṣuḥkuvedai 5 . 41-rbāṇonāgendubhistu 5 . 18 śrutirapi rasarāmai 4 . 36-rguṇāḥ saptabāṇaiḥ 3 . 57 rāmo'śvādbhistu 3 . 47-siddhāntajamatamayanāṃśādidaṃ lagnamānaṃ .. etañca tamoliptādideśīyaṃ prāguktāyanāṃśasādhitaṃ .. * .. aṅgena vedo 4 . 6 meṣaḥ syāt vasuvedaiḥ sukhaṃ 4 . 48 vṛṣaḥ . muniyugmaiḥ śaro 5 . 27 dvandvaḥ vyomābdhibāṇa 5 . 40-karkaṭaḥ .. vedarāmaiḥ śaraḥ 5 . 34 siṃhaḥ kanyāṅkayummapañcakaḥ 5 . 29 . tulā ṛṣirāmapañca 5 . 37-vṛścikaḥ khābdhipañcakaḥ 5 . 40 .. navacandrabāṇa 5 . 19 -- dhanurvedarāmaiḥ sukhaṃ 4 . 34 mṛgaḥ . vasupañcatrayaḥ 3 . 58 kumbhaḥ ṛṣivedatrayo 3 . 47 jhaṣaḥ .. * .. śatrurvedaśca 4 . 6 meṣo navasukhasukha 4-49 . -gaurmṛtyuyummaiḥ śivāsyo 5 . 28 dvandyo'ṅkāpyittavāṇo 5 . 39 himakarabhavano rāmarāmaiḥ kalambaḥ 5 . 33 . siṃhaḥ kanyābjarāmairiṣu 5 . 31-riṣujasukhāgnīṣu 5 . 34-yūko'lipṛthvī 5 . 41 vedeśāsyo'ṣṭapṛthvīsmaraharamukha 5 . 18 kodaṇḍamāhurvarāhāḥ .. bandhū rāmaśca vedo 4 . 34 ravisutabhavanaḥ parbataḥ pañcarāmaḥ 3 . 57 kumbho mīnaśca bhuṅkte girisukhadahanaṃ 3 . 47 pratyahaṃ prakrameṇa . astaṃ yāmitrarāśāvanudinamavasādyañca rājīvanātho yadyātisma drutaṃ syādudayamanudivārātramāhurvarāhāḥ .. * .. lagnaṃ lagnāntaraṃ kṛtveti prakārāntareṇa yaduktaṃ tadapi padyena likhyate yathā . vedo'ṅgai 4 . 6-ribhavedaiḥ śruti 4 . 48-riṣuribhapakṣaiḥ 5 . 28 kuvedaiśca bāṇo 5 . 41 bāṇo rāmānalai 5 . 33-rindriyamapi navākṣai 5 . 29 riṣuḥ saptarāmaiḥ 5 . 37 bāṇaḥ śūnyābdhine 5 . 40 ṣurdhṛtibhi 5 . 18 -- riṣuguṇairabdhi 4 . 35-raṣṭeṣaṇāgnī 3 . 58 rāmo'śvādbhistu 3 . 47 siddhāntajamatamayanāṃśādidaṃ lagnamānaṃ ..
     caitrasyaikādaśāhe tu viṣuvārambhaṇaṃ yadā .
     tadaitallagnamānaṃ hi jñeyamanyatra sādhanāt ..
iti jyotiṣasaṃgrahaḥ .. (gatiḥ . gamanaṃ . mārgaḥ .
     agastyacihnādayanāt samīpaṃ diguttarā bhāsvati sannivṛtte . iti raghuvaṃśe . sthānaṃ . bhūmiḥ . samarasamārambhakāle yodhānāṃ yathāpradhānaṃ yūddhabhūmau pūrbāparādidigvibhāgenāvasthitisthānaṃ . senāsanniveśaviśeṣarūpavyūhapraveśamārgaḥ .
     ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ .
     bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ..
iti bhagavadgītā . āśrayaḥ . viśrāmasthānaṃ .
     āpo nārā iti proktā āpo vai narasūnavaḥ .
     tā yadasyāyanaṃ pūrbaṃ tena nārāyaṇaḥ smṛtaḥ ..
iti manuḥ . gṛhaṃ . vasatiḥ . vāsasthānaṃ . śāstraṃ . bhāvasādhano granthaḥ .
     śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāṃ cayaḥ .
     jyotiṣāmayanañcaiva vedaṅgāni ṣaḍeva tu ..
     chandaḥ pādau tu vedasya hastaḥ kalpo'tha kathyate .
     jyotiṣāmayanaṃ netraṃ niruktaṃ śrotramucyate ..
iti kūrmapurāṇe .)

ayānayīnaḥ, puṃ, śāraḥ . yathā . anupadasarvānnāyānayaṃ baddhā bhakṣayati neyeṣu . ayānayaḥ sthalaviśeṣaḥ . tanneyaḥ . ayānayīnaḥ śāraḥ . iti siddhāntakaumudī ..

ayantritaḥ, tri, (na yantritaḥ, nañsamāsaḥ .) abādhaḥ . anargalaḥ . iti hemacandraḥ .. (aniyantritaḥ . aniyamitaḥ . svādhīnaḥ .
     sāvitrīmātrasāro'pi varaṃ vipraḥ suyantritaḥ .
     nāyantritastrivedo'pi sarvāśī sarvavikrayī ..
iti manuḥ .)

ayaskāntaḥ, puṃ, (ayassu kāntaḥ ramaṇīyaḥ .) lauhaviśeṣaḥ . kāntaloha iti khyātaḥ . tatparyāyaḥ . kāntalohaṃ 2 kāntaṃ 3 lauhakāntakaṃ 4 kāntāyasaṃ 5 kṛṣṇalohaṃ 6 mahālohaṃ 7 . asya guṇāḥ . tīkṣṇatvaṃ . uṣṇatvaṃ . rūkṣatvaṃ . pāṇḍuśothakaphapittaharatvaṃ . rasāyanatvaṃ . anuttamatvañca . sa caturvidhaḥ . bhrāmakaḥ 1 cumbakaḥ 2 romakaḥ 3 svedakaḥ 4 . ete rasāyane uttarottaraguṇinaḥ .
     krameṇa dārḍhyāṅgakāntikārtsnyenīrogadāyinaḥ . iti rājanirghaṇṭaḥ .. cumbakaprastaro'pyayaṃ . (cumbaka iti khyātaḥ prastarabhedaḥ . cumbakapāthara iti bhāṣā .
     umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ .
     śambhoryatadhvamākraṣṭumayaskāntena lauhavat ..
iti kumārasambhave .)
     (tataḥ koṭisahasrairvā kāntalauhaṃ mahāguṇaṃ . iti vaidyakarasendrasārasaṅgrahaḥ ..)

ayaskāra, puṃ, (ayovikāraṃ karoti, kta + aṇ upapadasamāsaḥ .) prajaṅghāgraḥ . jaṅghāgrabhāgaḥ . iti trikāṇḍaśeṣaḥ .. lauhakāraḥ . ayaskarotīti vyutpattyā ..

ayāḥ, [s] puṃ, (in + asun .) agniḥ . ityuṇādikoṣaḥ ..

ayācakaḥ, tri, (yāca + ṇvul, tato nañsamāsaḥ .) yācñārahitaḥ . yathā . yadi bhavati sa dātā yācakāyācakeṣu . ityudbhaṭaḥ .. (bhikṣāparāṅmukhaḥ . prārthanāvimukhaḥ .)

ayācitaṃ, tri, (yāc + ktaḥ, nañsamāsaḥ .) yācñāṃ vinā labdhavastu . aprārthitaṃ . ityamṛtaśabdārthe medinī .. (anarthitaṃ . ayācitopasthitamambu kevalaṃ . iti kumārasambhave . amṛtaṃ syādayācitaṃ . iti manuḥ . ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ . iti smṛtiḥ .)

ayācitaḥ, puṃ, (yāc + ktaḥ, tato nañsamāsaḥ .) muniviśeṣaḥ . tatparyāyaḥ . upavarṣaḥ 2 halabhṛtiḥ 3 kṛtakoṭiḥ 4 . iti trikāṇḍaśeṣaḥ ..

ayānaṃ, klī, svabhāvaḥ . iti hārāvalī .. agamanaṃ . gatyarthayādhātorbhāve'naṭ tato nañsamāsaḥ ..

ayi, vya, praśnaḥ . (iṇa + in .) anunayaḥ . sambodhanaṃ . iti medinī .. anurāge . (ayi kaṭhora ! yaśaḥ kila te priyaṃ . iti uttaracarite . ayi ghanoru ! padāni śanaiḥ śanaiḥḥ . iti veṇīsaṃhāre . ayi jīvitanātha ! jīvasītyabhidhāyotthitayā tayā puraḥ . iti kumāra sambhave .)

ayukchadaḥ, puṃ, (ayugmāḥ sapta sapta chadā asya .) saptaparṇavṛkṣaḥ . iti hemacandraḥ ..

ayuktaṃ, tri, (yuj + ktaḥ, nañsamāsaḥ .) amiśritaṃ . anucitaṃ . yathā --
     ayuktaṃ yadiha proktaṃ pramādena bhrameṇa vā . iti durgādāsaḥ .. (asaṃsaktaḥ . saṃyogarahitaḥ . aniyojitaḥ . yathā,
     ayuktacārā rājāno bhaviṣyanti kathaṃ nu te . iti rāmāyaṇe . sarvadā viṣayāsaktacittatayā kartavyeṣvanavahitaḥ .
     parāvamantā viṣayeṣu saṅgavān, na deśakālapravibhāgatattvavit .
     ayuktabuddhirguṇadoṣaniścaye, vipannarājyo na cirāt vipatsyase ..
iti rāmāyaṇe .)

ayugmacchadaḥ, puṃ, (ayugmāḥ sapta sapta chadā asya .) viṣamacchadaḥ . saptaparṇavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. (chātima iti khyātaḥ saptacchadavṛkṣaḥ .
     anekarājanyarathāśvasaṅkulaṃ tadīyamāsthānaniketanājiraṃ .
     nayatyayugmacchadagandhirārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ ..
iti kirātārjunīye .)

ayutaṃ, klī, (na yutaṃ, nañsamāsaḥ .) daśasahasrasaṃkhyā . iti hemacandraḥ .. 10000 daśahājāra iti bhāṣā . (nāgānāmayutaṃ turaṅganiyutaṃ sārdhaṃ rathānāṃ śataṃ . iti rāmāyaṇe .)

ayutaḥ, tri, (na yutaḥ, nañsamāsaḥ .) amiśritaḥ . ayuktaḥ . yathā . apṛthagbhāvo'yutāsiddhiḥ . iti carakaṭīkā .. (asaṃyuktaḥ . asaṃśliṣṭaḥ . saṃyogarahitaḥ . pusi svanāmakhyātaḥ rādhikasya putraḥ sa ca krodhanasya pitā .)

aye, vya, (iṇa + ec .) kopaḥ . viṣādaḥ . sambhramaḥ . smaraṇaṃ . iti medinī .. sambodhanaṃ . iti śabdaratnāvalī .. (komalāmantraṇe . aye kānte mugdhecaṭulanayane candravadane . ityudbhaṭaḥ . aye kathaṃ tātasārathiraśvasenaḥ . iti veṇīsaṃhāre .)

ayogaḥ, puṃ, (yuj + ghañ, nañsamāsaḥ .) viśleṣaḥ . vidhuraḥ . kūṭaḥ . kaṭhinodyamaḥ . iti medinī .. vamanavirecanādīnāṃ pratilomapravṛttiralpapravṛttirvā . yathā --
     yogaḥ samyakpravṛttiḥ syādatiyogo'tivartanaṃ .
     ayogaḥ prātilomyena na cālpaṃ vā pravartanaṃ ..
iti vaidyakaṃ .. (tatrāsātmyendriyārthasaṃyogo'yogātiyogamithyāyogādiyuktā rūparasādayaḥ .. iti mādhavakarakṛtarogaviniścayagranthe vijayarakṣitaḥ .. trīṇyāyatanānīti arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ .. sarvaśo'darśanamayogaḥ atisūkṣmātiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsavikṛtādirūpadarśanaṃ . mithyāyogaḥ .. iti carakaḥ ..) yogo dhyānaṃ tadabhāvaḥ . yogo bheṣajaṃ tadabhāvaśca .. (vicchedaḥ . mithaḥ saṃrūḍhagāḍhānurāgayornāyakanāyikayorgurujanaparādhīnatayā daivagatyā vā viprakarṣādanyonyādarśanarūpadaśāviśeṣaḥ, yaduktaṃ daśarūpādarśe .
     tatrāyogo'nurāge'pi navayorekacittayoḥ .
     pāratantryeṇa daivādvā viprakarṣādasaṅgamaḥ ..
ayañca pūrbarāga ityucyate . yaduktaṃ darpaṇakāraiḥ .
     śravaṇāddarśanādvāpi mithaḥ saṃrūḍharāgayoḥ .
     daśāviśeṣo yo'prāptau pūrbarāgaḥ sa ucyate ..
)

ayogavaḥ, tri, (ayaiva kaṭinā gaurvāṇī yasya saḥ, ac . ayogaṃ duṣṭayogaṃ vāti vā + kaḥ .) vaiśyakanyāyāṃ śūdrādutpannasantānaḥ . iti jaṭādharaḥ ..
     (śūdrādayogavaḥ kṣattā cāṇḍālaścādhamo nṛṇām .
     vaiśyarājanyaviprāsa jāyante varṇasaṅkarāḥ ..
iti manuḥ . śūdrāt vaiśyāyāṃ jātaḥ pratilomajaḥ saṅkīrṇavarṇaḥ .
     prasādhanopacārajñamadāsaṃ dāsajīvanaṃ .
     sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogave ..
iti manuḥ .)

ayoguḍaḥ, puṃ, (ayasā nirmito guḍaḥ piṇḍaḥ .) lauhagulikā . yathā --
     varamāśīviṣaviṣaṃ kvathitaṃ tāmrameva vā .
     pītamatyagnisantaptā bhakṣitā vāpyayoguḍāḥ ..
iti carakaḥ ..

ayograṃ, klī, (ayo'gre mukhe yasya tat .) muṣalaṃ . ityamaraḥ ..

ayoghanaḥ, puṃ, (ayāṃsi hanyante tāḍyante'nena, hana + ap + ghanādeśaśca .) ekībhūtalauhapuñjaḥ . hātuḍī iti bhāṣā . tatparyāyaḥ . lauhakūṭaṃ 2 . iti hemacandraḥ ..
     (ayoghanenāya ivābhitaptaṃ vaidehibandhorhṛdayaṃ vidadre . iti raghuvaṃśe .
     kuru kare gurumekamayoghanaṃ vahirito mukuruñca kuruṣva me . iti naiṣadhaṃ .)

ayodhyā, strī, (yoddhumaśakyā, yudha + ṇyut, nañsamāsaḥ .) śrīrāmanagarī . paścimadeśe aod iti prasiddhā . tatparyāyaḥ . sāketaṃ 2 kośalā 3 . iti hemacandraḥ .. uttarakośalā 4 . iti trikāṇḍaśeṣaḥ .. sā tu mokṣadā purī . yathā --
     ayodhyā mathurā māyā kāśī kāñcī avantikā .
     purī dvāravatī caiva saptaitā mokṣadāyikāḥ ..
     etāstu pṛthivīmadhye na gaṇyante kadācana .
     śrīrāmadhanuragrasthā ayodhyā sā mahāpurī ..
iti bhūtaśuddhitantraṃ .. * .. tadvarṇanaṃ yathā --
     kośalo nāma muditaḥ sphīto janapado mahān .
     niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān ..
     ayodhyā nāma nagarī tatrāsīllokaviśrutā .
     manunā mānavendreṇa yā purī nirmitā svayam ..
     āyatā daśa ca dve ca yojanāni mahāpurī .
     śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā ..
     rājamārgeṇa mahatā suvibhaktena śobhitā .
     muktapuṣpāvakīrṇena jalasiktena nityaśaḥ ..
     tāntu rājā daśaratho mahārāṣṭravivardhanaḥ .
     purīmāvāsayāmāsa divi devapatiryathā ..
     kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇāṃ .
     sarvayantrāyudhavatīmuṣitāṃ sarvaśilpibhiḥ ..
     sūtamāgadhasambādhāṃ śrīmatīmatulaprabhāṃ .
     uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulāṃ ..
     badhūnāṭakasaṃghaiśca saṃyuktāṃ sarvataḥ purīṃ .
     udyānāmravaṇopetāṃ mahatīṃ śālamekhalāṃ ..
     durgagambhīraparikhāṃ durgāmanyairdurāsadāṃ .
     vājivāraṇasampūrṇāṃ gobhiruṣṭraiḥ kharaistathā ..
     sāmantarājasaṅgheśca balikarmabhirāvṛtāṃ .
     nānādeśanivāsaiśca baṇigbhirupaśobhitāṃ ..
     prāsādaiḥ ratnavikṛtaiḥ parbatairiva śobhitāṃ .
     kūṭāgāraiśca samparṇāmindrasyevāmarāvatīṃ ..
     citrāmaṣṭāpadākārāṃ varanārīgaṇairyutāṃ .
     sarvaratnasamākīrṇāṃ vimānagṛhaśobhitāṃ ..
     gṛhagāḍhāmavicchidrāṃ samabhūmau niveśitāṃ .
     śālitaṇḍulasampūrṇāmikṣukāṇḍarasodakāṃ ..
     dundubhībhirmṛdaṅgaiśca vīṇābhiḥ paṇavaistathā .
     nāditāṃ bhṛśamatyarthaṃ pṛthivyāṃ tāmanuttamāṃ ..
     vimānamiva siddhānāṃ tapasādhigataṃ divi .
     suniveśitaveśmāntāṃ narottamasamāvṛtāṃ ..
     ye ca bāṇairna bidhyanti viviktamaparāparaṃ .
     śabdabedhyañca vitataṃ laghuhastā viśāradāḥ ..
     siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane .
     hantāro niśitaiḥ śastrairbalādbāhubalairapi ..
     tādṛśānāṃ sahasraistāmabhipūrṇāṃ mahārathaiḥ .
     purīmāvāsayāmāsa rājā daśarathastadā ..
     tāmagnimadbhirguṇavadbhirāvṛtāṃ dvijottamairvedaṣaḍaṅgapāragaiḥ .
     sahasradaiḥ satyaratairmahātmabhirmaharṣikalpairṛṣibhiśca kevalaiḥ ..
ityārṣe rāmāyaṇe bālmīkīye bālakāṇḍe pañcamaḥ sargaḥ .. * ..
     tasyāṃ puryāmayodhyāyāṃ vedavit sarvasaṃgrahaḥ .
     dīrghadarśī mahātejāḥ paurajānapadapriyaḥ ..
     ikṣvākūṇāmatiratho yajvā dharmaparo vaśī .
     maharṣikalpo rājarṣistriṣu lokeṣu viśrutaḥ ..
     balavānnihatāmitro bhitravān vijitendriyaḥ .
     dhanaiśca sañcayaiścānyaiḥ śakravaiśravaṇopamaḥ ..
     yathā manurmahātejā lokasya parirakṣitā .
     tathā daśaratho rājā lokasya parirakṣitā ..
     tena satyābhisandhena trivargamanutiṣṭhatā .
     pālitā sā purī śreṣṭhā indreṇevāmarāvatī ..
     tasmin puravare hṛṣṭā dharmātmāno bahuśrutāḥ .
     narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ ..
     nālpasannicayaḥ kaścittadā tasmin purottame .
     kuṭumbī yo hyasiddhārtho'gavāśvadhanadhānyavān ..
     kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit .
     draṣṭaṃ śakyamayodhyāyāṃ nāvidvānna ca nāstikaḥ ..
     sarve narāśca nāryaśca dharmaśīlāḥ susaṃyatāḥ .
     muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ ..
     nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān .
     nāmṛṣṭo na na liptāṅgo nāsugandhaśca vidyate ..
     nāmṛṣṭabhojī nādātā nāpyanaṅgadaniṣkadhṛk .
     nāhastābharaṇo vāpi dṛśyate nāpyanātmavān ..
     nānāhitāgnirnāyajvā na kṣudro vā na taskaraḥ .
     kaścidāsīdayodhyāyāṃ na cāvṛtto na saṅkaraḥ ..
     svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ .
     dānādhyayanaśīlāśca saṃyatāśca pratigrahe ..
     nāstiko nānṛto vāpi na kaścidabahuśrutaḥ .
     nāsūyako na cāśakto nāvidvān vidyate kvacit ..
     nāṣaḍaṅgavidatrāsti nāvrato nāsahasnadaḥ .
     na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana ..
     kaścinnaro vā nārī vā nāśrīmānnāpyarūpavān .
     draṣṭuṃ śakyamayodhyāyāṃ nāpi rājanyabhaktimān ..
     varṇeṣvagryacaturtheṣu devatātithipūjakāḥ .
     kṛtajñāśca vadānyāśca śūrā vikramasaṃyutāḥ ..
     dīrghāyuṣo narāḥ sarve dharmaṃ satyañca saṃśritāḥ .
     sahitāḥ puttrapauttraiśca nityaṃ strībhiḥ purottame ..
     kṣattraṃ brahmamukhaṃ cāsīdvaiśyāḥ kṣattramanuvratāḥ .
     śūdrāḥ svakarmaniratāstrīn varṇānupacāriṇaḥ ..
     sā tenekṣvākunāthena purī suparirakṣitā .
     yathā purastānmanunā mānavendreṇa dhīmatā ..
     yodhānāmagnikalpānāṃ peṣalānāmamarṣiṇāṃ .
     sampūrṇā kṛtavidyānāṃ guhā keśariṇāmiva ..
     kāmbojaviṣaye jātairvāhlīkaiśca hayottamaiḥ .
     vanāyujairnadījaiśca pūrṇā harihayottamaiḥ ..
     vindhyaparbatajairmattaiḥ pūrṇā haimavatairapi .
     madānvitairatibalairmātaṅgaiḥ parbatopamaiḥ ..
     airāvatakulīnaiśca mahāpadmakulaistathā .
     añjanādapi niṣkrāntairvāmanādapi ca dvipaiḥ ..
     bhadrairmandrairmṛgaiścaiva bhadramandramṛgaistathā .
     bhadramandrairbhadramṛgairmṛgamandraiśca sā purī ..
     nityamattaiḥ sadā pūrṇā nāgairacalasannibhaiḥ .
     sā yojane dve ca bhūyaḥ satyanāmā prakāśate ..
     tāṃ purīṃ sa mahātejā rājā daśaratho mahān .
     śaśāsa śamitāmitro nakṣatrāṇīva candramāḥ ..
     tāṃ satyanāmāṃ dṛḍhatoraṇārgalāṃ gṛhairvicitrairupaśobhitāṃ śivāṃ .
     purīmayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ ..
ityārṣe rāmāyaṇe vālmīkīye bālakāṇḍe ṣaṣṭhaḥ sargaḥ .. yuddhāyogye tri ..

ayomalaṃ, klī, (ayaso malamiva .) lauhamalaṃ . iti rājanirghaṇṭaḥ .. lohāra gu iti bhāṣā . tatparyāyaḥ . maṇḍraraṃ 2 lauhakiṭṭaṃ 3 . tasya guṇāḥ .
     śatordhvamutamaṃ kiṭṭaṃ madhyañcāśītivarṣakaṃ .
     adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamaṃ ..
     yallauhaṃ yadguṇaṃ proktaṃ tatkiṭṭañcāpi tadguṇaṃ .
iti vaidyakaṃ .. (asya śodhanamāraṇaṃ yathā --
     dagdhvākṣakāṣṭhairmalamāyasantu, gomūtranirvāpitamaṣṭavārān .
     vicūrṇya līḍhaṃ madhunā cireṇa, kumbhāhvayaṃ pāṇḍugadaṃ nihanti ..
iti vaidyakarasendrasārasaṅgrahaḥ ..)

araṃ, klī, (iyarti gacchatyanena, ṛ + ac .) śīghraṃ . cakrāṅgaṃ . cākāra pāki iti bhāṣā . śīghrage tri . iti medinī ..

araḥ, puṃ, (ṛ + ac .) jinānāṃ kālacakrasya dvādaśāṃśaḥ . sa tu avasarpiṇyāḥ ṣaṣṭhabhāgaḥ .. jinānāmaṣṭādaśatīrthaṅkaraḥ . iti hemacandraḥ ..

arakaḥ, puṃ, (a + ṛkan .) śaivālaṃ . iti hārāvalī .. parpaṭaḥ . iti rājanirghaṇṭaḥ ..

aragbadhaḥ, puṃ, āragbadhavṛkṣaḥ . sodāli iti khyātaḥ . ityamaraṭīkāyāṃ bharataḥ .. (asya guṇādayaḥ āragbadhaśabde jñeyāḥ .)

[Page 1,093c]
araghaṭṭaḥ, puṃ, (araṃ śīghraṃ ghaṭyate cālyate'sau, ara + ghaṭṭa + ac .) mahākūpaḥ . ityamarajaṭādharau .. (kūpāt jalaniḥsāraṇārthaṃ ghaṭīyantrabhedaḥ . kūpoparinibaddhajalottolakakāṣṭhabhedaḥ . sa kadāciddāyādairudvejito'raghaṭṭaghāṭikāmāruhya kūpāt krameṇa niṣkrāntaḥ . iti pañcatantre .)

araghaṭṭakaḥ, puṃ, (araghaṭṭa + svārthe kan .) mahākūpaḥ . tatparyāyaḥ . pādāvartaḥ 2 . iti hemacandraḥ ..

arajāḥ, [s] strī, (ranja + asun, nalopaḥ nañsamāsaḥ .) kanyā . kumārī . iti hemacandraḥ .. rajoguṇarahite tri .. (nirmalaḥ . dhautaḥ . pariṣkṛtaḥ .)

araṭuḥ, puṃ, (araṃ śīghraṃ aṭati, aṭ + un .) araluvṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

araṇiḥ, puṃ, (ṛ + ani .) gaṇikārikāvṛkṣaḥ . iti medinī . sūryaḥ . iti kāśīkhaṇḍaṃ ..

araṇiḥ, puṃ, strī, (ṛ + ani .) nirmanthyadāru . agnisādhanībhūtakāṣṭhaṃ . dharṣaṇadvārāgnijanakakāṣṭhaṃ . ityamaraḥ .. (agnimanthanakāṣṭhaṃ . agnyutpādanāya yatkāṣṭhaṃ kāṣṭhāntareṇa ghṛṣyate tadaraṇināmakaṃ kāṣṭhaṃ .
     vipakṣavakṣo'raṇimanthanotthaḥ pratāpavahneriva dhūmalekhā . iti dhanañjayavijayavyāyoge .)

araṇī, strī, araṇiḥ . ityamaraṭīkāyāṃ bharataḥ ..
     (vidhinā mantrayuktena rūkṣā'pi mathitā'pi ca .
     prayacchati phalaṃ bhūmiraraṇīva hutāśanam ..
iti pañcatantre .)

araṇīketuḥ, puṃ, (araṇī keturasya saḥ .) agnimanthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

araṇyaṃ, klī, (aryate mṛgaiḥ, ṛ gatau, arterniśceti anyaḥ .) vanaṃ . ityamaraḥ .. (mokṣapradaṃ daṇḍakādikaṃ navāraṇyaṃ . yaduktaṃ --
     daṇḍakaṃ saindhavāraṇyaṃ jambumārgañca puṣkaraṃ .
     utpalāvartakāraṇyaṃ naimiṣaṃ kurujāṅgalaṃ ..
     himavānarvudaścaiva navāraṇyaṃ vimuktidaṃ .
)

araṇyaḥ, puṃ, kaṭphalavṛkṣaḥ . iti śabdacandrikā .. (svanāmakhyāto raivatasya manoḥ puttraḥ . yaduktaṃ harivaṃśe --
     araṇyaśca prakāśaśca nirmohaḥ satyavān kṛtī .
     raivatasya manoḥ puttrāḥ pañcamañcaitadantaraṃ .
)

araṇyakadalī, strī, (araṇyasyaiva kadalī, ṣaṣṭhītatpuruṣaḥ .) girikadalī . iti rājanirghaṇṭaḥ .. (vanakadalī . iyaṃ grāmādau na jāyate .)

araṇyakārpāsī, strī, (araṇye kārpāsī, saptamītatpuruṣaḥ .) vanakārpāsī . tatparyāyaḥ . vanajā 2 bhāradvājī 3 vanodbhavā 4 . asyā guṇāḥ . himatvaṃ . rūkṣatvaṃ . vraṇaśastrakṣatanāśitvañca . iti rājanirghaṇṭaḥ ..

araṇyakulatthikā, strī, (araṇyasya kulatthikā, ṣaṣṭhītatpuruṣaḥ .) kulatthā . iti rājanirghaṇṭaḥ .. vanakulathī iti bhāṣā .

araṇyakusumbhaḥ, puṃ, (araṇyasya kusumbhaḥ, ṣaṣṭhītatpuruṣaḥ .) vanakusumbhaḥ . tatparyāyaḥ . kausumbhaḥ 2 agnisambhavaḥ 3 . asya guṇāḥ pāke kaṭutvaṃ . śleṣmanāśitvaṃ . agnivṛddhikāritvañca . iti rājanirghaṇṭaḥ ..

araṇyagholī, strī, (araṇyajā gholo, karmadhārayaḥ .) vanagholī . patraśākaviśeṣaḥ . iti rājanirghaṇṭaḥ ..

araṇyacaṭakaḥ, puṃ, (araṇyasya caṭakaḥ, ṣaṣṭhītatpuruṣaḥ .) vanacaṭakaḥ . tatparyāyaḥ . dhūsaraḥ 2 bhūmiśayaḥ 3 . asya guṇāḥ . śītatvaṃ . laghutvaṃ . śukravṛddhikāritvaṃ . balapradatvañca . iti rājanirghaṇṭaḥ .. (asya māṃsaguṇā yathā rājanirghaṇṭe --
     caṭakāsrajaṃ tu śītaṃ laghu vṛṣyaṃ balapradaṃ .
     tadvañcāraṇyacaṭakaṃ tattūṣṇaṃ laghupathyadam ..
)

araṇyajārdrakā, strī, (araṇya jāyate yā, araṇya + jan + ḍa, araṇyajā ārdrakā, karmadhārayaḥ .) vanārdrakā . iti rājanirghaṇṭaḥ . vana ādā iti bhāṣā . asya guṇaparyāyau aindraśabde draṣṭavyau ..

araṇyajīraḥ, puṃ, (araṇyasya joraḥ, ṣaṣṭhītatpuruṣaḥ .) vanajīraḥ . iti rājanirghaṇṭaḥ .. vanajīrā iti bhāṣā .

araṇyadhānyaṃ, klī, (araṇyasya dhānyaṃ, ṣaṣṭhītatpuruṣaḥ .) nīvāraḥ . iti rājanirghaṇṭaḥ .. uḍī dhāna iti bhāṣā .

araṇyamakṣikā, strī, (araṇyasya makṣikā, ṣaṣṭhītatpuruṣaḥ .) daṃśaḥ . iti śabdaratnāvalī .. ḍāṃśa iti bhāṣā .

araṇyamudgaḥ, puṃ, (araṇyasya mudgaḥ, ṣaṣṭhītatpuruṣaḥ .) makuṣṭakaḥ . iti rājanirghaṇṭaḥ .. vanamuga iti bhāṣā . (asya guṇāḥ mukuṣṭakaśabde draṣṭavyāḥ .)

araṇyavāyasaḥ, puṃ, (araṇyasya vāyasaḥ, ṣaṣṭhītatpuruṣaḥ .) droṇakākaḥ . iti rājanirghaṇṭaḥ .. dāṃḍa kāka iti bhāṣā .

araṇyavāsinī, strī, (araṇye vasati yā, araṇya + vas + ṇini, striyāṃ ṅīp .) atyamlaparṇī latā . iti rājanirghaṇṭaḥ ..

araṇyavāstūkaḥ, puṃ, (araṇyasya vāstūkaḥ, ṣaṣṭhītatpuruṣaḥ .) vanavāstūkaḥ . iti rājanirghaṇṭaḥ .. vana veto iti bhāṣā . asya guṇaparyāyau kuṇañjaraśabde draṣṭavyau ..

araṇyaśāliḥ, puṃ, (araṇyabhavaḥ śāliḥ, karmadhārayaḥ madhyapadalopaśca .) nīvāraḥ . vanadhānyaṃ . iti rājanirghaṇṭaḥ ..

araṇyaśūraṇaḥ, puṃ, (araṇyajātaḥ śūraṇaḥ, karmadhārayaḥ .) vanaśūraṇaḥ . iti rājanirghaṇṭaḥ .. vanaola iti bhāṣā .

araṇyaśvā, [n] puṃ, (araṇye śveva hiṃsraḥ .) vṛkaḥ . iti hemacandraḥ .. nekḍe vāgha iti bhāṣā .

araṇyaṣaṣṭhī, strī, (araṇyāya gantuṃ ṣaṣṭhī, caturthītatpuruṣaḥ .) jyaiṣṭhaśuklaṣaṣṭhī . vāṃṭāṣaṣṭhī iti bhāṣā . yathā rājamārtaṇḍe --
     jyaiṣṭhe māsi site pakṣe ṣaṣṭhī cāraṇyasaṃjñitā .
     vyajanaikakarāstasyāmaṭanti vipine striyaḥ ..
     tāṃ vindhyavāsinīṃ skandhaṣaṣṭhīmārādhayanti ca .
     kandamūlaphalāhārā labhante santatiṃ śubhāṃ ..
kandaṃ śūraṇādi . mūlaṃ taditarat . iti tithyāditattvaṃ ..

araṇyānī, strī, (araṇya + ānuk + striyāṃ ṅīṣ . mahat araṇyam ityasmin arthe indravaruṇeti sūtrasthena himāraṇyayormahatvaiti vārtikena araṇyaśabdasya ānugāgamaḥ, tato ṅīṣ .) mahāvanaṃ . ityamaraḥ .. (asti magadhadeśe campakavatī nāmāraṇyānī . iti hitopadeśe .)

aratatrapaḥ, puṃ, strī, (aratā viratā trapā yasya .) kukkuraḥ . iti trikāṇḍaśeṣaḥ .. ratyalajje tri .. (nāsti rate śṛṅgāre trapā lajjā yasya saḥ .)

aratiḥ, puṃ, (ṛ + ati .) krodhaḥ . ityuṇādikoṣaḥ ..

aratiḥ, strī, (ram + ktin, nañsamāsaḥ .) anavasthitacittatvaṃ . iti rakṣitaḥ .. krīḍābhāvaḥ . iti kārtikaḥ .. rativirahaḥ . ratiśūnye tri .. (viraktiḥ . prītivirahaḥ . anurāgarāhityaṃ . utsāhahīnatā . udyamābhāvaḥ . udyogarāhityaṃ . niśceṣṭatā . sukhābhāvaḥ . duḥkhaṃ . kleśaḥ . autsukyaṃ . udvegaḥ . iṣṭaviyogāt cittasyākulībhāvaḥ . yaduktaṃ -- svābhīṣṭavastvalābhena cetaso yānavasthitiḥ . aratiḥ sā tu vijñeyā . suṣṭhutābhāvaḥ . asvāsthyaṃ .
     śramo'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ . iti suśrute .)

aratniḥ, puṃ, (ṛ + katniḥ, ratniḥ baddhamuṣṭikaraḥ, sa nāsti yasya .) vistṛtakaniṣṭhāṅgulimuṣṭikahastaḥ . kurparaḥ . iti medinī ..
     (ekaviṃśatiyūpāste ekaviṃśatyaratnayaḥ . iti rāmāyaṇe . kaphoṇiḥ . hastaḥ . karatalapārśvaḥ . baddhamuṣṭihastaḥ . kīla, ghusī ityādi bhāṣā .
     padā mūrdhni mahābāhuḥ prāharat vilapiṣyataḥ .
     tasya jānu dadau bhīmo jaghne cainamaratninā ..
iti mahābhārate .)

arandhanaṃ, klī, (na randhanaṃ, atra abhāve nañ .) pākābhāvaḥ . tattu kanyāsaṃkrāntyāṃ kṛtañcet vṛddhārandhanaṃ kathyate . saurabhādrasya yasmin kasmin dine kṛtañcet icchārandhanamityucyate . iti lokaprasiddhaṃ . tatra pramāṇaṃ .
     karkānnamadyāt siṃhāhe siṃhānnaṃ siṃhakanyayoḥ .
     manasāśeṣanāgebhyo dattvā sarvaṃ niśodhitaṃ ..
ityācāramārtaṇḍadhṛtavacanaṃ ..

aramaḥ, tri, (na ramyate'tra, ādhāre ghañ .) avamaḥ . adhamaḥ . ityamaraṭīkāsārasundarī .. (nīcaḥ . nikṛṣṭaḥ . hīnaḥ .)

araraṃ, tri, (ṛ + arac .) kavāṭaṃ . ityamaraḥ .. karīrakoṣaḥ . ācchādanaṃ . iti viśvaḥ .. (puṃsi carmakartanacchurikābhadaḥ . yajñāṅgaṃ . yuddhaṃ . raṇaḥ .)

arariḥ, puṃ, klī, (ṛcchati ṛ + vic, aramiyarti ṛ ini .) kapāṭaṃ . iti hemacandraḥ ..

[Page 1,094c]
araruḥ, puṃ, (ṛ + aru .) śatruḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (astrabhedaḥ . svanāmakhyāto'surabhedaḥ .)

arare, vya, (araṃ śīghraṃ rāti, rā + ke .) tvarānvitasambuddhiḥ . śīghrasambodhanaṃ . iti śabdaratnāvalī .. (śīghraṃ pratyuttaralābhecchayā kṛte ativyagratayā sambodhane .
     are vikārasambodhe arare tvarayānvite . iti śabdaratnāvalī .)

araluḥ, puṃ, (araṃ lāti, lā + ku, ṛ + aru + rasya la .) śyonākavṛkṣaḥ . ityamaraḥ .. śonāgācha iti bhāṣā .

aravindaṃ, klī, (arākārāṇi dalāni tatsādṛśyāt arāḥ, tān vindati labhate ityarthe vid + śa .) padmaṃ . sārasapakṣī . ityamaraḥ .. tāmraṃ . raktakamalaṃ . nīlotpalaṃ . iti rājanirghaṇṭaḥ .. (unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhirbhinnamivāravindam . iti kumārasambhave .
     aravindamidaṃ vīkṣya khelatkhañjanamañjulaṃ .
     smarāmi vadanaṃ tasyāścārucañcalalocanam ..
iti sāhityadarpaṇe .)

aravindinī, strī, (aravinda + ini, ṅīp .) nalinī . iti śabdaratnāvalī .. padmasamūhaḥ . padmākaraḥ . iti ratnamālā ..

arasikaḥ, tri, (rasaṃ vetti, rasa + ṭhan, nañsamāsaḥ .) arasajñaḥ . avidagdhaḥ . yathā . arasikeṣu rasasya nivedanaṃ śirasi mā likha mā likha mā likha .. ityudbhaṭaḥ ..

arājakaḥ, tri, (nāsti rājā yatra saḥ, kap .) rājaśūnyadeśādiḥ . yathā --
     cauraprāyaṃ janapadaṃ hīnasatvamarājakaṃ . iti śrībhāgavataṃ .. (niyantṛhīnaḥ . śāsanakartṛrahitaḥ .
     arājake janapade doṣā jāyanti vai sadā .
     udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai ..
iti mahābhārate .)

arājakaḥ, puṃ, (nāsti rājā yatra saḥ kap .) rājaśūnyadeśādiḥ . yathā --
     arājake hi loke'smin sarvatī vidrute bhayāt .
     rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ ..
iti mānave 7 adhyāye 3 ślokaḥ ..

arātiḥ, puṃ, (na rāti dadāti sukhaṃ, rā + ktic, nañsamāsaḥ .) śatruḥ . ityamaraḥ ..
     (arātivikramālokavikasvaravilocanaḥ . iti sāhityadarpaṇe .
     anekayuddhavijayī sandhānaṃ yasya gacchati .
     tatprabhāvena tasyāśu vaśaṃ gacchantyarātayaḥ ..
iti pañcatantre .)

arālaṃ, tri, (ṛ + vic, aramālāti, ā + lā + ka .) kuṭilaṃ . vakraṃ . ityamaraḥ ..
     (arālaiḥ svābhāvyādalikarabhakaśrībhiralakaiḥ . iti ānandalaharī .)

[Page 1,095a]
arālaḥ, puṃ, (ṛ + vic, aramālāti, ā + lā + ka .) sarjarasaḥ . mattahastī . iti medinī .. vakrahastaḥ . iti śabdaratnāvalī ..

arālā, strī, (arāla + striyāṃ ṭāp) adhṛṣṭā . kulaṭā . iti śabdaratnāvalī ..

ariḥ, puṃ, (ṛ + in .) śatruḥ . ityamaraḥ .. (upakartrāriṇā sandhirna mitreṇāpakāriṇā . iti manuḥ .) iti hitopadeśe .
     anantaramariṃ vidyādarisevinameva ca . cakraṃ . iti trikāṇḍaśeṣaḥ .. khadirabhedaḥ . tatparyāyaḥ . sandānikā 2 dālī 3 khadirapatrikā 4 . asya guṇāḥ . kaṣāyatvaṃ . kaṭutvaṃ . tiktatvaṃ . raktārtipittanāśitvañca . iti rājanirghaṇṭaḥ ..

aritraṃ, klī, (ṛcchatyanena, ṛ + itra .) karṇaḥ . hāli iti bhāṣā . tatparyāyaḥ . kenipātakaḥ 2 . ityamaraḥ .. kenipātaḥ 3 . iti bharataḥ .. (lolairaritraiścaraṇairivābhitaḥ . iti māghaḥ .)

arindamaḥ, tri, (arīn śatrūn kāmādīn vā dāmyati damayati, dam + antarbhūtaṇyarthe khac mum, upapadasamāsaḥ .) śatrudamanakārakaḥ . iti mugdhabodhavyākaraṇaṃ .
     (yathākāmaṃ yathotsāhaṃ yathākālamarindama .
     sevitā viṣayāḥ putra yauvanena mayā tava ..

     jñātvā tu tadgṛhaṃ sarvamādīptaṃ pāṇḍunandanāḥ .
     suraṅgāṃ viviśuttūrṇaṃ mātrā sārdhamarindamāḥ ..
iti mahābhārate .)

arimardaḥ, puṃ, (ariṃ rogarūpaṃ śatruṃ mṛdnāti, mṛd + aṇ, upapadasamāsaḥ .) kāsamardavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tri, śatrumardanakārī .)

arimedaḥ, puṃ, (arerviṭkhadirasyeva medaḥ sāraḥ yasya saḥ .) vṛkṣaviśeṣaḥ . guiyā vāvalā iti bhāṣā . tatparyāyaḥ . irimedaḥ 2 rimedaḥ 3 godhāskandaḥ 4 arimedakaḥ 5 ahimāraḥ 6 pūtimedaḥ 7 ahimedakaḥ 8 viṭkhadiraḥ 9 . asya guṇāḥ . kaṣāyatvaṃ . uṣṇatvaṃ . tiktatvaṃ . bhūtavināśitvaṃ . śothātisārakāsaviṣavaisarpanāśitvañca . iti rājanirghaṇṭaḥ .. (asya vyavahāro yatra tadauṣadhaṃ yathā --
     tulāṃ dhṛtāṃ nīlasahācarasya, droṇe'mbhasaḥ saṃśrapayedthathāvat .
     pūrtvā caturbhāgarase tu tailaṃ, pacecchanairardhapalaprayuktaiḥ ..
     kalkairanantākhadirārimedajambāmrayaṣṭīmadhukotpalānāṃ .
     tattailamāśveva dhṛtaṃ mukhena, sthairyaṃ dvijānāṃ vidadhāti sadyaḥ .. * ..
mahāsahacaraṃ tailaṃ .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)

ariṣṭaṃ, klī, (riṣa hiṃsāyāṃ kartari kta, nañsamāsaḥ .) sūtikāgṛhaṃ . (ariṣṭaśayyāṃ parito visāriṇā sujanmanastasya nijena tejasā . iti raghuvaṃśe .) aśubhaṃ . takraṃ . maraṇacihnaṃ . (yaduktam,
     rogiṇo maraṇaṃ yasmādavaśyambhāvi lakṣyate .
     tallakṣaṇamariṣṭaṃ syād riṣṭamapyabhidhīyate ..
) śubhaṃ . iti medinī .. upadravaḥ . tatparyāyaḥ . upaliṅgaḥ 2 upasargaḥ 3 ajanyaṃ 4 ītiḥ 5 utpātaḥ 6 . iti hemacandraḥ .. (madyaṃ . yathā . drākṣāriṣṭaṃ . daśasūlāriṣṭaṃ . vavvūlāriṣṭaṃ .
     ariṣṭaṃ laghupākena sarvataśca guṇādhikam .
     ariṣṭasya guṇā jñeyā vījadravyaguṇaiḥ samāḥ ..
iti vaidyake .) (maraṇacihnārthe lakṣaṇaṃ yathā . niyatamaraṇākhyāpakaliṅgaṃ .. iti mādhavasaṃgṛhītarogaviniścayagranthaṭīkākṛdvijayarakṣitaḥ .. * .. tatra prakṛtavarṇo'rdhaśarīre vikṛtavarṇo'rdhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrbapaścimavibhāgena yadyuttarādharavibhāgena yadyantarvahirvibhāgenāturasyāriṣṭamiti vidyāt .. iti carakaḥ .
     śarīraśīlayoryasya prakṛtervikṛtirbhavet .
     tattvariṣṭaṃ samāsena vyāsatastu nibodha me ..
iti ca suśrutaḥ ..)

ariṣṭaḥ, puṃ, (riṣa hiṃsāyāṃ kartari kta, nañsamāsaḥ .) laśunaḥ . nimbaḥ . phenilavṛkṣaḥ . kākaḥ . kaṅkapakṣī . iti medinī . vṛṣabhāsuraḥ . ityanekārthadhvanimañjarī .. madyaviśeṣaḥ . ikṣuvikārasahitābhayācitrakadantīpipyalyādibhūribheṣajakvāthādisaṃskāravān ariṣṭo'bhidhīyate . iti suśrutaṭīkā .. asya guṇaḥ . arśaḥśothagrahaṇīkapharoganāśitvaṃ . iti rājavallabhaḥ ..
     (draveṣu cirakālasthaṃ dravyaṃ yatsaṃhitaṃ mavet .
     āsavāriṣṭabhedaistat procyate bheṣajocitaṃ ..
     yadapakvauṣadhāmbubhyāṃ siddhaṃ madyaṃ sa āsavaḥ .
     ariṣṭaḥ kvāthasiddhaḥ syāttayormāniṃ palonmitaṃ ..
iti śārṅgadharaḥ .. guṇo'sya yathā carakeṇoktaḥ ..
     śokārśoṃgrahaṇīdoṣapāṇḍurogārucijvarān .
     hantyariṣṭaḥ kaphakṛtānrogān rocanadīpanaḥ .. * ..
     dantīcitrakamūlānāmubhayoḥ pañcamūlayoḥ .
     bhāgān palāṃśānāpothya jaladroṇe vipācayet ..
     triphalāyā dalānāñca prakṣipya tripalaṃ tataḥ .
     rase caturthaśeṣe tu pūte śīte samāvapet ..
     tulāṃ guḍasya tattiṣṭhet māsārdhaṃ ghṛtabhājane .
     tanmātrayā pibennityaṃ arśobhyo'pi pramucyate ..
     grahaṇīpāṇḍurogaghnaṃ vātavarñco'nulomanaṃ ..
     dīpanañcārucighnañca dantyariṣṭamidaṃ viduḥ ..
iti dantyariṣṭaḥ . iti carakaḥ ..
     ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ .
     bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ ..
     dīpanaḥ kaphavātaghnaḥ saraḥ pittavirodhanaḥ .
     śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ ..
iti suśrutaśca ..)

ariṣṭakaḥ, puṃ, (ariṣṭa eva svārtheka .) phenilavṛkṣaḥ, iti śabdaratnāvalī .. rīṭhākarañja iti khyātaḥ . ariṣṭaśabdārtho'pyatra .. riṭhā iti bhāṣā . (asya guṇā yathā --
     ariṣṭakastridoṣaghno grahajidgarbhapātanaḥ . iti . etatphalacūrṇaurhi kutapānāṃ nepāladeśīyakambalānāmityarthaḥ prakṣālanāt śuddhirbhavatīti śāstravidāṃ matam . yaduktaṃ manunā, kauṣeyāvikayorūṣaiḥ kutapānāmariṣṭakaiḥ . śrīphalairaṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ .. iti .)

ariṣṭatātiḥ, tri, (ariṣṭa + tātil .) kṣemaṅkaraḥ . śubhaṅkaraḥ . iti bhūriprayogaḥ .. (strī, śubhāśaṃsanaṃ . saubhāgyabuddhiḥ . kuśalātiśayyaṃ . tadatrabhavatā niṣpannāśiṣāṃ kāmamariṣṭatātimāśāsmahe . iti mahāvīracarite .)

ariṣṭaduṣṭadhīḥ, tri, (ariṣṭena maraṇasūcakanimittena duṣṭā dhīrasya .) āsannamaraṇasūcitalakṣaṇena dūṣitabuddhiḥ . maraṇakubuddhiyuktaḥ . tatparyāyaḥ . vivaśaḥ 2 . ityamaraḥ ..

ariṣṭanemiḥ, puṃ, (ariṣṭasya nemiḥ, ṣaṣṭhītatpuruṣaḥ .) jinānāṃ caturviṃśatyantargatadvāviṃśatitīrthaṅkaraḥ . iti hemacandraḥ .. (vinatāgarbhasambhūtaḥ svanāmakhyātaḥ kaśyapamuniputtraḥ, yathā harivaṃśe,
     tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ .
     aruṇaścāruṇiścaiva vinatāyāḥ sutāḥ smṛtāḥ ..
vṛṣṇeḥ prapautraścitrakasya putraḥ svanāmakhyāto rājā, yathā, harivaṃśe,
     citrakasyābhavan putrāḥ pṛthurvipṛthureva ca .
     aśvagrīvo'śvavāhaśca supārśvakagaveṣaṇau .
     ariṣṭanemiraśvaśca sudharmā dharmabhṛttathā ..
svanāmakhyātaḥ prajāpatiḥ . yathā rāmāyaṇe, ādikāle mahābāho ye prajāpatayo'bhavan . dakṣo vivasvānaparo'riṣṭanemistathaiva ca . kaśyapaśca mahābhāgasteṣāmāsīdapaścimaḥ ..)

ariṣṭasūdanaḥ, puṃ, (ariṣṭaṃ tannāmānamasuraṃ sūdayati yaḥ, ariṣṭasya sūdanaḥ nāśaka iti vā .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. śubhāśubhanāśake tri .. (kṛṣṇaḥ . sa khalu māthure kalpe ariṣṭanāmānamasuraṃ sūditavān .)

ariṣṭā, strī, (ariṣṭa + striyāṃ ṭāp .) kaṭukā . iti rājanirghaṇṭaḥ .. kaṭkī iti bhāṣā . (svanāmakhyātā kaśyapapatnī, sā hi sarvān gandharvān janayāmāsa . yathā --
     ariṣṭā tu mahāsatvān gandharvānāmitaujasaḥ .. iti harivaṃśe .)

aruḥ, [s] puṃ, (ṛ + usi .) sūryaḥ . ityuṇādikoṣaḥ .. raktakhadiraḥ . iti rājanirghaṇṭaḥ ..

aruḥ, [s] puṃ, klī, (ṛ + us .) vraṇaṃ . kṣataṃ . ityamaraḥ ..

aruḥ, [s] vya, (ṛ + usi .) marma . sandhisthānaṃ . ityuṇādikoṣaḥ ..

aruciḥ, puṃ, (na ruciryatra saḥ .) rogabhedaḥ . sa ca satyabhilāṣe'bhyavahārāsāmarthyarūpaḥ . iti rakṣitaḥ .. tatparyāyaḥ . arocakaḥ 2 aśraddhā 3 anabhilāṣaḥ 4 . iti rājanirghaṇṭaḥ ..
     (doṣaiḥ pṛthak saha ca cittaviparyayāñca, bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ .
     nānne rucirbhavati taṃ bhiṣajo vikāraṃ, bhaktopaghātamiha pañcavidhaṃ vadanti ..
iti suśrutaḥ . alaṅkāraśāstroktadaśavidhasmaradaśāmadhye parigaṇito vastuvairāgyarūpaḥ smaradaśāviśeṣaḥ, yathā sāhityadarpaṇe --
     aṅkeṣvasauṣṭhavaṃ tāpaḥ pāṇḍutā kṛśatā'ruciḥ .
     arucirvastuvairāgyaṃ sarvatrārāgitā dhṛtiḥ ..


arujaḥ, puṃ, (rujati, ruj + ka, nañsamāsaḥ .) āragbadhavṛkṣaḥ . iti rājanirghaṇṭaḥ .. soṃdāli iti bhāṣā . (svanāmakhyātadānavaviśeṣaḥ .
     prahlādo'śvaśirāḥ kumbhaḥ saṃhrādo gaganapriyaḥ .
     anuhrādo hariharau varāhaḥ saṃharo'rujaḥ ..
iti harivaṃśe .)

aruṇaṃ, klī, (ṛ + unan .) kuṅkumaṃ . sindūraṃ . iti rājanirghaṇṭaḥ ..

aruṇaḥ, puṃ, (ṛ + unan .) sūryasārathiḥ . sa tu vinatāputraḥ garuḍajyeṣṭhabhrātā ca . tatparyāyaḥ . sūrasūtaḥ 2 anūruḥ 3 kāśyapiḥ 4 garuḍāgrajaḥ 5 sūryaḥ . arkavṛkṣaḥ . avyaktarāgaḥ . īṣadraktavarṇaḥ . ityamaraḥ . sandhyārāgaḥ . śabdarahitaḥ . kapilavarṇaḥ . kuṣṭhabhedaḥ . aruṇaguṇaviśiṣṭe tu vācyaliṅgaḥ . iti medinī .. punnāgavṛkṣaḥ . guḍaḥ . iti rājanirghaṇṭaḥ .. (kapilavarṇayuktaḥ . kṛṣṇamiśritaraktavarṇaviśiṣṭaḥ .
     kapotāṅgāruṇo dhūmo dṛśyate vimalāmbare . iti rāmāyaṇe .)

aruṇakamalaṃ, klī, (kṛṣṇasarpaityādivat nityakarmadhārayaḥ .) raktotpalaṃ . iti rājanirghaṇṭaḥ ..

aruṇalocanaḥ, puṃ, (aruṇe rakte locane yasya saḥ .) pārāvataḥ . iti rājanirghaṇṭaḥ ..

aruṇasārathiḥ, puṃ, (aruṇaḥ garuḍāgrajaḥ sārathiryasya saḥ .) sūryaḥ . iti hemacandraḥ ..

aruṇā, strī, (aruṇa + striyāṃ ṭāp .) ativiṣā . śyāmā . mañjiṣṭhā . trivṛtā . iti medinī .. indravāruṇī . guñjā . iti rājanirghaṇṭaḥ .. muṇḍitikā . iti ratnamālā ..

aruṇātmajaḥ, puṃ, (aruṇasya ātmajaḥ, ṣaṣṭhītatpuruṣaḥ .) jaṭāyupakṣī . iti trikāṇḍaśeṣaḥ ..

aruṇāvarajaḥ, puṃ, (aruṇasya avarajaḥ ṣaṣṭhītatpuruṣaḥ .) garuḍaḥ . iti hemacandraḥ
     (aruṇāvarajaṃ śrīmānāruroha raṇe hariḥ .
     suvarṇaṃ svena vapuṣā suparṇaṃ khecarottamam ..
iti harivaṃśe .)

aruṇodayaḥ, puṃ, (aruṇasya bālādityasya udayo yatra saḥ .) sūryodayāt pūrbaṃ muhūrtadvayakālaḥ . yathā --
     catasro ghaṭikāḥ prātararuṇodaya ucyate .
     yatīnāṃ snānakālo'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ ..
iti brahmavaivartapurāṇaṃ .. (yaduktaṃ -- rajanīśeṣayāmasya śeṣārdhamaruṇodayaḥ . iti .
     mṝn praśaṃsatyajasraṃ yo ghaṇṭātāḍo'ruṇodaye . iti manuḥ .)

[Page 1,096b]
aruṇodayasaptamī, strī, (aruṇodayakāle puṇyaviśeṣajanikā yā saptamī .) māghaśuklasaptamī . mākarī saptamī . yathā . bhaviṣye .
     sūryagrahaṇatulyā hi śuklā māghasya saptamī .
     aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalaṃ ..
     māghe māsi site pakṣe saptamī koṭibhāskarā .
     dadyāt snānārghadānābhyāmāyurārogyasampadaḥ ..
     aruṇodayavelāyāṃ śuklā māghasya saptamī .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā ..
koṭibhāskarā koṭisaptamītulyā . sūryagrahaṇaphalaṃ snānajaṃ sannihite buddhirantaraṅgā iti nyāyāt . tena bahuśatasūryagrahaṇakālīnagaṅgāsnānajanyaphalasamaphalaprāptiḥ phalamatra jñeyaṃ . atra bahuśatasūryagrahāṇāṃ pratyekādhikaraṇatāsaṃsargeṇānvayāt kālānāṃ snānānāṃ tatphalānāmapi bahuśatatvaṃ labhyate . ato nāprasiddhiḥ .. * .. pūrṇasaptamyāṃ pūrbāparayoryatrāruṇodayakāle saptamī tatra pūrbadine tatkāle snānaṃ .
     catasro ghaṭikāḥ prātaruṇodaya ucyate .
     yatīnāṃ srānakālo'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ ..
     triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayaṃ .
     nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite ..
iti kālamādhavīyadhṛtabrahmavaivartīyena pūrbasya tatkālasya pūrṇatithisambandhidinakartavyakarmāṅgatvena itarasya cetarāṅgatvenābhidhānāt . ataeva dakṣeṇa tatkālamārabhyāhnikakṛtyamabhihitaṃ .. * .. atrāruṇodayakāle muhūrtānyūnatithilābha eva snānaṃ .
     vratopavāsasnānādau ghaṭikaikā yadā bhavet .
     udaye sā tithirgrāhyā śrāddhādāvastagāminī ..
iti viṣṇudharmottarāt . atra ghaṭikā muhūrtaṃ śrāddhayogyakālānurodhāditi vakṣyate . brahmavaivartavacane ghaṭikā daṇḍarūpā . ṣaravacane nāḍīnāmādyantacatuṣṭayamityekavākyatvāt .. * .. ye tu sūryodayāt prāgapi prātaḥsnānavidhānāt tatraiva māghasaptamyākhyaguṇaphalavidhirlāghavādityāhustaccintyaṃ . prakaraṇānyatve prayojanānyatvaṃ iti jaiminisūtreṇa prakaraṇamede guṇavidhyasiddheḥ . ataeva kalpataruratnākarayoḥ .
     ya icchedvipulān bhīgān candrasūryagrahopamān .
     prātaḥsnāyī bhavennityaṃ dvau māsau māghaphālgunau ..
iti . viṣṇusmṛtau . yathāhani tathā prātarnityaṃ snāyādanāturaḥ . iti nityasnānaprakaraṇāt prakaraṇāntarāsnānāt prakaraṇāntarādhikaraṇanyāyena kāmyasnānāntaramidamapyuktaṃ . na tu guṇaphalavidhiḥ . kintu kāmyakaraṇe prasaṅgānnityasiddhiriti .. * .. atra māghamāsanimittakamāghasaptamīnimittakakāmyasnānayoḥ prātarvidhānāt naimittikatvena prāyaścittavat sakṛdanuṣṭhānaṃ . pradhānasyākriyā yatra sāṅgaṃ tat kriyate punaḥ . tadaṅgasyākriyāyāntu nāvṛttirna ca tatkriyā .. iti kātyāyanavacanāt .
     na snānamācaredbhuktvā nāturo na mahāniśi .
     na vāsomiḥ sahājasraṃ nāvijñāte jalāśaye ..
iti manuvacanenaikadājasrasnānaniṣedhāt .
     dharmavinnācaret snānamāhnikañca punaḥ punaḥ .. iti manuvacanācca . ataeva nāndīmukhaprakaraṇaśeṣe pradhānānāmapi kāmyānāṃ tattaddeśakālavihitānāṃ tantreṇaiva siddhiriti śrāddhacintāmaṇiḥ .. niṣkāmaviṣṇuprītikāmayoḥ sutarāṃ sakṛdanuṣṭhānaṃ . guṇatāratamyāt phalatāratamyaṃ iti nyāyena phalaṃ bodhyaṃ . tattu ikṣukṣīraguḍādimādhuryabhedavannirdeṣṭumaśakyaṃ .
     pakṣāntare'pi kanyāsthe ravau śrāddhaṃ praśasyata .
     kanyāgate pañcame tu viśeṣeṇaiva kārayet ..
iti hemādridhṛtādityapurāṇoktavat . etadvacanaprāgardhaṃ kārtikamalamāsābdaviṣayaṃ .
     deśakālāśramakṣetradravyadātṛmanoguṇāḥ .
     sukṛśasyāpi dānasya phalātiśayahetavaḥ ..
iti brahmapurāṇoktavacca .. * .. tīrthabhede tvekadāpi nānāsnānaṃ .
     viṣuvaddivase prāpte pañcatīrthī vidhānataḥ . iti brahmapurāṇādivacanāt . tīrthabhede tantraprasaṅgayorasambhavācca . ataeva gaṅgāvākyāvalītīrthacintāmaṇyoḥ . yattu prayāge tryahasnāne kroḍīkṛte'pi māghasaptamīsnānādāvasādhāraṇasaṅkalpena punastathaiva prātaḥsnānācaraṇaṃ tadyuktaṃ tadā sakṛtsnānasyaiva vihitatvāt . anyathā tattryahaphalakāmanāyāṃ tadānantyāpatterityuktaṃ .. * .. snāne paripāṭīmāha kṛtyakalpalatāyāṃ viṣṇuḥ . saptavadarapatrāṇi saptārkapatrāṇi ca śirasi nidhāya .
     yadyajjanmakṛtaṃ pāpaṃ mayā saptasu janmasu .
     tanme rokañca śokañca mākarī hantu saptamī ..
ityuccārya snāyāditiśeṣaḥ . rokaṃ chidraṃ . tithikṛtyasya paurṇamāsyantamāsāṅgakatvāt mākarīpadaṃ makarārkārabdhacāndramāsīyatithiparaṃ .
     tithikṛtye ca kṛṣṇādiṃ vrate śuklādimeva ca .
     vivāhādau ca saurādiṃ māsaṃ kṛtye vinirdiśet ..
iti brahmapurāṇānmanvantarāditvena tathā yuktatvācca . yathā matsyapurāṇe .
     yasmānmanvantarādau tu rathamāpurdivākarāḥ .
     māghamāsasya saptamyāṃ tasmāt sā rathasaptamī ..
     aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalaṃ .
ataeva nārasiṃhe rathyākhyāyāmityuktaṃ . yathā --
     mahānavamyāṃ dvādaśyāṃ bharaṇyāmapi caiva hi .
     tathākṣayatṛvīyāyāṃ śiṣyānnādhyāpayedbudhaḥ ..
     māghamāse tu saptamyāṃ rathyākhyāyāntu varjayet .
dvādaśyāṃ śayanotthānadvādaśyāṃ . bharaṇyāṃ śakradhvajapātabharaṇyāmiti kalpataruḥ .. atra mahānavamyādisāhacaryāccāndratvaṃ pratīyate . ataeva caturdaśamanvantarādigaṇane kvāpi na rāśyullekhaḥ . yathā . bhaviṣyamatsyayoḥ .
     aśvayuk śuklanavamī dvādaśī kārtikī tathā .
     tṛtīyā caitramāsasya tathā bhādrapadasya ca ..
     phālgunasyāpyamāvāsyā pauṣasyaikādaśī tathā .
     āṣāḍhasyāpi daśamī tathā māghasya saptamī ..
     śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā .
     kārtikī phālgunī caitrī jyaiṣṭhī pañcadaśī sitā ..
     manvantarādayastvetā dattasyākṣayakārikāḥ .
atra amāvāsyāṣṭamīvyatiriktāḥ śuklāḥ punaḥpunastathāpadopākīrtanādānāt . upakramopasaṃhārayoḥ śuklatvakīrtanācca .. atra kāmadhenau tṛtoyā caiva māghasyeti . kalpatarau tu tṛtīyā caitramāsasyeti likhitaṃ . atra pāṭhadvaidhe śrīpatiratnamālāyāṃ . aśvayuji śuklanavamī dvādaśyūrje madhau tṛtīyā ca . iti pāṭhāccaitratṛtīyaiva grāhyā . śrīdatto'pyevaṃ . māghasaptamyāścāndratvaṃ saurāgame'pi .
     arkapatraiḥ savadarairdūrvākṣatasacandanaiḥ .
     aṣṭāṅgavidhinā cārghyaṃ dadyādādityatuṣṭaye ..
     māghe'tha phālgune vāpi bhavedvai māghasaptamī .
     mākarīti ca yatproktaṃ tatprāyovṛttidarśanāt ..
aṣṭāṅgavidhinā .
     yo'ṣṭāṅgamarghyamāpūrya bhānormūrdhni nivedayet .
     tāmrapātrārghyadānena puṇyaṃ daśaguṇaṃ smṛtaṃ ..
iti bhaviṣyapurāṇīyena . ādityapurāṇe .
     ṛkṣarāśiviśeṣeṇa yatkarma vihitaṃ naraiḥ .
     daivaṃ vāpyathavā paitryaṃ tadanyatrāpi dṛśyate .. * ..
arghyamantrastu .
     jananī sarvabhūtānāṃ saptamī saptasaptike .
     saptavyāhṛtike devi ! namaste ravimaṇḍale ..
praṇāmamantrastu .
     saptasaptivahaprīta saptalokapradīpana .
     saptamyāṃ hi namastubhyaṃ namo'nantāya vedhase ..
saptiraśvaḥ . iti tithyāditattvaṃ ..

aruṇopalaḥ, puṃ, (aruṇaḥ upalaḥ, karmadhārayaḥ .) raktavarṇamaṇiviśeṣaḥ . cunī iti bhāṣā . tatparyāyaḥ . padmarāgaḥ 2 lohitakaḥ 3 lakṣmīpuṣpaḥ 4 . iti hemacandraḥ ..

aruntudaḥ, tri, (arūṃṣi marmāṇi tudati, tud + khaś + mum ca .) marmapīḍakaḥ . tatparyāyaḥ . marmaspṛk 2 . ityamaraḥ .. (paruṣaḥ . kaṭhoraḥ . śravaṇakaṭuḥ . mākandaṃ makarandatundilamamuṃ gāhasva kākaḥ svayaṃ karṇāruntudamantareṇa ruṇitaṃ tvāṃ manmahe kokilaṃ . iti bhāminīvilāse . marmapīḍākaraḥ . hṛdayagranthirūpamarmasthānasparśakārī . yathā,
     nāruntudaḥ syādārto'pi na paradrohakarmadhīḥ . iti manuḥ .
     tīkṣṇā nāruntudā buddhiḥ karma śāntaṃ pratāpavat . iti māghaḥ
     aruntudamivālānamanirvāṇasya dantinaḥ . iti raghuvaṃśe .)

arundhatī, strī, (na rundhatī .) vaśiṣṭhapatnī . tatparyāyaḥ . akṣamālā 2 . iti hemacandraḥ .. sā kardamamunikanyā mahāsādhvī . iti śrībhāgavataṃ .. ākāśe saptarṣimadhye vaśiṣṭhasannidhau tasyā udayaḥ . gatāyuṣastāṃ naṃ paśyanti . (yaduktaṃ --
     dīpanirvāṇagandhañca suhṛdvākyamarundhatīṃ .
     na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ ..
yathā ca suśrute --
     na paśyati sa nakṣatrāṃ yaśca devīmarundhatīṃ .
     dhruvamākāśagaṅgāṃ vā taṃ vadanti gatāyuṣaṃ ..
) saptapadīgamanānantaraṃ jāmātā mantraṃ pāṭhayan badhūṃ tāṃ darśayati ca ..

arundhatījāniḥ, puṃ, (arundhatī jāyā yasya saḥ, niṅ .) vaśiṣṭhamuniḥ . iti hemacandraḥ ..

arundhatīnāthaḥ, puṃ, (arundhatyā nāthaḥ, ṣaṣṭhītatpuruṣaḥ .) vaśiṣṭhamuniḥ . iti trikāṇḍaśeṣaḥ ..

aruṣkaḥ, puṃ, (arurmarmasthānaṃ kāyati pīḍayati, kai + ka .) bhallātakavṛkṣaḥ . iti śabdaratnāvalī ..

aruṣkaraṃ, klī, (aruḥ karoti aruḥ + kṛ + ṭa, upapadasamāsaḥ ṣatvaṃ .) bhallātakaphalaṃ . iti hemacandra ..

aruṣkaraḥ, puṃ, (aruḥ karoti, aruḥ + kṛ + ṭa, ṣatvaṃ upapadasamāsaḥ .) bhallātakavṛkṣaḥ . iti śabdaratnāvalī ..

aruṣkaraḥ, tri, (aruḥ karoti, aruḥ + kṛ + ṭa, ṣatvaṃ, upapadasamāsaḥ .) vraṇakaraḥ . kṣatakārakaḥ . iti medinī ..

aruhā, strī, (rohati, ruha + ka, nañsamāsaḥ .) bhūdhātrī . iti rājanirghaṇṭaḥ .. bhūmi āmalā iti khyātā .

arūpaḥ, tri, (nāsti rūpamasya .) rūpaśūnyaḥ . yathā . arūpavātātīsārādāvivāruṇyaṃ . iti rakṣitaḥ .. kutsitarūpaḥ .
     (imāmarūpāmasatīṃ bhakṣayiṣyāma mānuṣīm . iti rāmāyaṇe .)

arūṣaḥ, puṃ, (ṛ + ūṣan .) sarpaviśeṣaḥ . ityuṇādikoṣaḥ .. sūryaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

are, vya, (ṛ + e .) nīcasambodhanaṃ . iti hemacandraḥ .. ore iti bhāṣā . apākṛtiḥ . asūyā . iti medinī .. (roṣāhvāne . apakṛtau . are cetomīna ! bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim . iti śāntiśatake . are anuḍvan ! niraparādharājakulakadana mahāpātakin aśiṣṭavikṛtaceṣṭa ! iti mahāvīracarite .)

arere, vya, (are + vīpsāyāṃ dviruktiḥ .) adhamasambodhanaṃ . iti jaṭādharaḥ .. sakrodhāhvānaṃ . iti śabdamālā ..

arokaḥ, tri, (ruc + ghañ, nañsamāsaḥ .) niṣprabhaḥ . dīptirahitaḥ . ityamaraḥ .. rokaśchidrantadrahitaśca ..

arocakaḥ, puṃ, (na rocayati prīṇayati, ruc + ṇic + ṇvul, nañsamāsaḥ .) rogaviśeṣaḥ . aruciroga iti bhāṣā . tasya nidānarūpe . vātādibhiḥ śokabhayātilobhakrodhairmanoghnāśanarūpagandhaḥ . arocakāḥ syuḥ pariśiṣṭadantaḥ kaṣāyavaktro'sya mato'nilena .. kadvamlamuṣṇaṃ virasañca pūti pittena vidyāllavaṇañca vaktraṃ . mādhuryapaicchilyagurutvaśaityavibaddhasambandhayutaṃ kaphena .. iti mādhavakaraḥ .. arocakāḥ na bhojane rucimutpādayantītyarocakā vyādhayaḥ pañca vātajādibhedaiḥ .. * .. vātikasya lakṣaṇamāha . parihṛṣṭadantaḥ amlabhakṣaṇeneva parihṛṣṭo danto yatra saḥ . tathā kaṣāyavaktraḥ . kaṣāyarasaṃ vaktraṃ yatra saḥ .. * .. paittikamāha .
     kaṭvamlamuṣṇaṃ virasañca pūti pittena vidyāllavaṇañca vaktraṃ . kaṭvamlamityādinā vidyādityantena paittikasya lakṣaṇaṃ .. * .. ślaiṣmikamāha . lavaṇañca vaktraṃ kaphajalakṣaṇena paṭhanīyaḥ . yato vidagdhaḥ śleṣmā lavaṇabhāvamupaiti .
     mādhuryapaicchilyagurutvaśaityasnigdhatvadaurgandhayutaṃ kaphena . paicchilyaṃ mukhasyābhyantare . snigdhatvaṃ vahiḥ .. * .. āgantujamāha .
     arocake śokabhayātilobhāt krodhādyahṛdyāśucigandhaje syāt .
     svābhāvikaṃ cāsyamathāruciśca tridoṣaje naikarasambhavecca ..
krodhādityādiśabdenāhṛdyayoraśanarūpayorgrahaṇaṃ . svābhāvikaṃ . avikṛtarasaṃ .. * .. tridoṣajamāha . naikarasaṃ anekarasamāsyaṃ syāt . vātajādibhedena mukhe vikṛtimabhidhāyānyadeśe vikṛtimāha .
     hṛcchralapīḍanayutaṃ pavanena pittāt tṛḍdāhacoṣabahulaṃ sakaphaprasekaṃ .
     śleṣmātmakaṃ bahurujaṃ bahubhiśca vidyāt vaiguṇyamohajaḍatābhirathāparañca ..
hṛcchalapīḍanayutaṃ hṛdi śūlena pīḍanaṃ tena yutaṃ . coṣaḥ pārśvasthitāgnineva santāpaḥ . bahubhistribhirdoṣaiḥ . bahurujaṃ uktavātādirogayuktaṃ . vaiguṇyaṃ manaso vyākulatvaṃ . jaḍatā śūnyāṅgatā . aparaṃ āgantujaṃ . bhaktadveṣābhaktacchandau carakasuśrutābhyāmarocakatvenaiva saṃgṛhītau .. * .. vṛddhabhojastveṣāṃ lakṣaṇāni pṛthagāha .
     prakṣiptantu mukhe cānnaṃ yatra nāsvādate naraḥ .
     arocakaḥ sa vijñeyo bhaktadveṣamataḥ śṛṇu ..
āsvādate annasya miṣṭatāṃ na prāpnoti . tadannaṃ miṣṭaṃ na lagati iti yāvat .
     cintayitvā tu manasā dṛṣṭvā spuṣṭvā ca bhojanaṃ .
     dveṣamāyāti yojanturbhaktadveṣaḥ sa ucyate ..
     kupitasya bhayārtasya tathā bhaktanirodhataḥ .
     yatra nānne bhavecchuddhaḥ so'bhaktacchanda ucyate .. * ..
athārocakasya cikitsā .
     bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇaṃ .
     rocanaṃ dīpanaṃ vahnerjihvākaṇṭhaviśodhanaṃ .. 1 ..
     śṛṅgaverarasañcāpi madhunā saha yojayet .
     aruciśvāsakāsaghnaṃ pratiśyāyakaphāpahaṃ .. 2 ..
     pakvāmlikā sitā śītavāriṇā vastragālitā .
     elālavaṅgakarpūramaricairavadhūlitā ..
     pānakasyāsya gaṇḍūṣaṃ dhārayitvā mukhe muhuḥ .
     aruciṃ nāśayatyeva pittaṃ praśamayettathā ..
amlikāpānaṃ .. 3 ..
     rājikā jīrako bhṛṣṭo bhṛṣṭaṃ hiṅgu sanāgaraṃ .
     saindhavaṃ dadhi goḥ sarvaṃ vastrapūtaṃ prakalpayet ..
     tāvanmātraṃ kṣipettatra yathā syādruciruttamā .
     takrametadbhavet sadvyo rocanaṃ vahnivardhanaṃ ..
takraṃ .. 4 ..
     gavyamāvartitaṃ dugdhaṃ nibaddhaṃ dadhi māhiṣaṃ .
     ekīkṛtya paṭe ghṛṣṭaṃ śubhraśarkarayā samaṃ ..
     elālavaṅgakarpūramaricaiśca samanvitaṃ .
     nāmnā śikhariṇī kuryāt ruciṃ sakalavallabhā ..
     śikhariṇī .. 5 ..
     dve pale dāḍimādaṣṭau khaṇḍādvyoṣaṃpalatrayaṃ .
     trisugandhipalañcaikaṃ cūrṇamekatra kārayet ..
     taccūrṇaṃ mātrayā bhuktamarocakaharaṃ paraṃ .
     dīpanaṃ pācanañca syāt pīnasajvarakāsajit ..
dāḍimādicūrṇaṃ .. 6 ..
     lavaṅgakakkolamuśīracandanaṃ nataṃ sanīlotpalakṛṣṇajīrakaṃ .
     jalaṃ sakṛṣṇāgurubhṛṅgakesaraṃ kaṇā saviśvā naladaṃ sahailayā ..
     tuṣārajātīphalavaṃśarocanāsitābhrabhāgāḥ sakalaṃ vicūrṇitaṃ .
     surocanaṃ tarpaṇamagnidīpanaṃ balapradaṃ vṛṣyatamantridoṣajit ..
     urovibandhaṃ tamakaṃ galagrahaṃ sakāsahikkāruciyakṣmapīnasaṃ .
     grahaṇyatīsāramurakṣataṃ tṛṣāṃ tathā pramehānnikhilānnihanti hi ..
kakkolaṃ phalaṃ sugandhaviśeṣaḥ . nataṃ tagaraṃ . jalaṃ bālakaṃ . bhṛṅgaṃ tvak . naladamuśīraṃ . tuṣāraḥ karpūraḥ . lavaṅgādicūrṇaṃ .. 7 .. ityarocakādhikāraḥ . iti bhāvaprakāśaḥ ..
     (yavāgūḥ pañcakolasya kulatthāḍhakyayūṣakaṃ .
     mudgayūṣeṇa vā samyak bhaktānāṃ bhojanaṃ hitaṃ ..
     sahiṅgutryuṣaṇāḍhyañca vyañjanaṃ saṃpraśasyate .
     agastighṛtavat śreṣṭhaṃ bhojanārocakeṣvapi ..
     kāravellaṃ paṭolañca palāṇḍuḥ śuraṇaṃ śaṭhī .
     lavaṇaṃ dhānyakaṃ śreṣṭhaṃ pralehañca kaṭutrikaṃ ..
     śaṭhīsarṣapavāstūkaṃ śatapuṣpā yamānikā .
     tuṇḍīrakasya mūlānāṃ śākaṃ śreṣṭhaṃ praśasyate ..
     godhūmapulikā śreṣṭhā bhṛṣṭvāṅgārairarocake .
     jāṅgalāni ca māṃsāni bhojayedbhiṣagūttamaḥ ..
iti hārītoktapathyādiniyamaḥ .. * ..
     arucau kavalo grāhyo dhūmāḥ samukhadhāvanāḥ .
     manojñamannapānañca harṣaṇāśvāsanāni ca ..
     kuṣṭhasauvarcalājājī śarkarāmaricaṃ viḍaṃ .
     dhātrelāpadmakośīrapippalyutpalacandanaṃ ..
     lodhraṃ tejovatī pathyā tryūṣaṇaṃ sayavāgrajaṃ .
     ārdrā dāḍimaniryāsāścājājī śarkarāyutaḥ ..
     satailamākṣikāstvete catvāraḥ kavalagrahāḥ .
     caturo'rocakān hanyurvātādyekajasarvajān ..
     kāravī maricājājī drākṣāvṛkṣāmladāḍimaṃ .
     sauvarñcalaṃ guḍaṃ kṣaudraṃ sarvārocakanāśanaṃ ..
     vastiḥ samīraṇe pitte virekaṃ vamanaṃ kaphe .
     kuryāddhṛdyānukūlāni harṣaṇañca manoghnaje ..
iti carakoktāsyacikitsā . sanidānalakṣaṇāṃ cikitsāñcāha .. * .. suśrutaḥ .
     doṣaiḥ pṛthak saha ca cittaviparyayāñca, bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ .
     nānne'rucirbhavati taṃ bhiṣajo vikāraṃ, bhaktopaghātamiha pañcavidhaṃ vadanti ..
     hṛcchūlapīḍanayutaṃ virasānanatvaṃ, vātātmake bhavati liṅgamarocake tu .
     hṛddāhacoṣabahutā mukhatiktatā ca, mūrchā satṛḍ bhavati pittakṛte tathaiva ..
     kaṇḍūgurutvakaphasaṃsravasādatandrāḥ, śleṣmātmake madhuramāsyamarocake tu .
     sarvātmake pavanapittakaphā bahūni, rūpāṇyathāsya hṛdaye samudīrayanti ..
     saṃrāgaśokabhayaviplutacetasastu, cintākṛto bhavati so'śucidarśanācca .. * ..
cikitsā yathā --
     vāte vacāmbu vamanaṃ kṛtavān pibecca, snehaiḥ surābhirathavoṣṇajalena cūrṇaṃ .
     kṛṣṇāviḍaṅgayavabhasmahareṇubhārgī, rāsnailahiṅgulavaṇottamanāgarāṇāṃ ..
     pitte guḍāmbumadhurairvamanaṃ praśastaṃ, snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ .
     nimbāmbuvāmitavataḥ kaphaje'nupānaṃ, rājadrumāmbumadhunā tu sadīpyakaṃ syāt ..
     cūrṇaṃ yaduktamathavānilaje tadeva, sarvaiśca sarvakṛtamevamupakrameta ..
     drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣavadarāmalakendravṛkṣaiḥ .
     vījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭairlehaṃ pacet surabhimūtrayutaṃ yathāvat ..
     mustāṃ vacāṃ trikaṭukaṃ rajanīdvayañca, bhārgīñca kuṣṭhamatha nirdahanīñca piṣṭvā .
     mūtre'vije dviradamūtrayute pacedvā, pāṭhāntagāmativiṣāṃ rajanīñca mukhyāṃ ..
     maṇḍūkimarkamamṛtāñca salāṅgalākhyāṃ, mūtre pacettu mahiṣasya vidhānavidvā .
     etānna santi caturo lihatastu lehān, gulmāruciśvasanakaṇṭhahṛdāmayāśca ..
     sātmyān svadeśaracitān vividhāṃśca bhakṣyān, pānāni mūlaphalaṣāḍavarāgayogān .
     adyādrasāṃśca vividhān vividhaiḥ prakārairbhuñjīta vāpi laghurūkṣamanaḥsukhāni ..
     āsthāpanaṃ vidhivadatra virecanañca, kuryānmṛdūni śirasaśca virecanāni .
     trīṇyūṣaṇāni rajanītriphalāyutāni, cūrṇīkṛtāni yavaśūkavimiśritāni ..
     kṣudrāyutāni vitarenmukhadhāvanārthamanyāni tiktakaṭukāni ca bheṣajāni .
     mustādirājataruvargadaśāṅgasiddhaiḥ, kvāthairjayenmadhuyutairvividhaiśca lehaiḥ ..
     mūtrāsavairguḍakṛtaiśca tathātvariṣṭaiḥ, kṣārāsavaiśca madhumādhavatulyagandhaiḥ .
     syādeṣaeva kaphavātahate vidhiśca, śāntiṃ gate hutabhuji praśamāya tasya ..
     icchābhighātabhayaśokahate'ntaragnau, bhāvān bhavāya vitaret khalu śakyarūpān .
     artheṣu cāpyapaciteṣu punarbhavāya, paurāṇikaiḥ śrutipathairanumānayettaṃ ..
     dainyaṃ gate manasi bodhanamatra śastaṃ, yadyat priyaṃ tadupasevyamarocake tu .. * ..
     rasagandhau samau śuddhau dantīkvāthena bhāvayet .
     jambīrasya rasairvāpi ārdrakasya rasena vā ..
     mātuluṅgasya toyena tasya majjarasairbudhaḥ .
     paścādviśoṣya sarvāṃstān ṭaṅgaṇañcāvacārayet ..
     devapuṣpaṃ bāṇamitaṃ rasapādaṃ mṛtāmṛtaṃ .
     māsamātrañca tat sarvaṃ nāgareṇa guḍena vā ..
     sarvārocakaśūlārtimāmavātaṃ sudāruṇaṃ .
     so'yaṃ nivārayatyāśu keśarī kariṇaṃ yathā ..
sudhānidhirasaḥ .. * .. iti vaidyakarasendrasārasaṃgrahaḥ ..)

arka, ka, tāpe . (curādi ubhayapadī seṭ .) stutau . iti kavikalpadrumaḥ .. ekakakāraḥ prakṛtiḥ paścādrephanimittakadvitvaṃ vibhāṣayā vaktavyaṃ . tena ka arkayati arkayati evaṃ sarvatra . iti durgādāsaḥ ..

arkaḥ, puṃ, (arca + karmaṇi ghañ, kutvam .) sūryaḥ . indraḥ . tāmraṃ . sphaṭikaḥ . iti medinī .. paṇḍitaḥ . iti śabdaratnāvalī .. jyeṣṭhabhrātā . iti daṇḍādināthaḥ .. lakṣaṇayā ravivāraḥ . iti jyotighaṃ .. vṛkṣaviśeṣaḥ . ākanda iti bhāṣā . tatparyāyaḥ . kṣīradalaḥ 2 pucchī 3 pratāpaḥ 4 kṣīrakāṇḍakaḥ 5 vikṣīraḥ 6 kṣīrī 7 kharjughnaḥ 8 śītapuṣpakaḥ 9 jambhanaḥ 10 kṣīraparṇī 11 vikīraṇaḥ 12 sadāpuṣpaḥ 13 sūryāhvaḥ 14 āsphotakaḥ 15 tūlaphalaḥ 16 śukaphalaḥ 17 . iti rājanirghaṇṭaḥ .. vasukaḥ 18 āsphotaḥ 19 gaṇarūpaḥ 20 mandāraḥ 21 arkaparṇaḥ 22 . ityamaraḥ .. * .. atha śvetārkaparyāyaḥ . alarkaḥ 1 rājārkaḥ 2 pratāpasaḥ 3 gaṇarūpī 4 .. * .. atha raktārkaparyāyaḥ . viśvoraḥ 1 sadāpuṣpī 2 rūpikā 3 ādityapuṣpikā 4 divyapuṣpikā 5 arkaḥ 6 . iti ratnamālā .. asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . agnikāritvaṃ . vātaśothavraṇārśaḥkuṣṭhakrimināśitvañca . iti rājanirghaṇṭaḥ .. kaphadoṣanāśitvaṃ . tīkṣṇatvañca . asya kṣīraguṇāḥ . krimidoṣavraṇanāśitvaṃ . kuṣṭhārśaudararogeṣu hitakāritvañca . iti rājavallabhaḥ .. tasya paryāyaguṇāḥ .
     śvetārko gaṇarūpaḥ syānmandāro vasuko'pi ca .
     śvetapuṣpaḥ sadāpuṣpaḥ sa bālārkaḥ pratāpasaḥ ..
     rakto'paro'rkanāmā syādarkaparṇo vikīraṇaḥ .
     raktapuṣpaḥ śuklaphalastathāsphotaḥ prakīrtitaḥ ..
     arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣavraṇān .
     nihanti plīhagulmārśaḥśleṣmodarayakṛtkṛmīn ..
     śuklārkakusubhaṃ vṛṣyaṃ laghu dīpanapācanaṃ .
     arocakaprasekārśaḥkāsaśvāsanivāraṇaṃ ..
     raktārkapuṣpaṃ madhuraṃ satiktaṃ kuṣṭhakṛmighnaṃ kaphanāśanañca .
     arśo viṣaṃ hanti ca raktapittaṃ saṃgrāhi gulme śvayathau hitaṃ tat ..
     kṣīramarkasya tiktoṣṇaṃ snigdhaṃ salavaṇaṃ laghu .
     kuṣṭhagulmodaraharaṃ śreṣṭhametadvirecanaṃ ..
iti bhāvaprakāśaḥ .. * .. niryāsaviśeṣaḥ . āraka iti āravībhāṣā . tasya vidhiryathā --
     dravyakalpaḥ pañcadhā syāt kalkacūrṇaṃ rasastathā .
     tailamarkaḥ kramājjñeyaṃ yathottaraguṇaṃ priye ..
     pṛthak dvandve sannipāte saṅkare'sādhyarogiṇi .
     kramādete prayoktavyā anyathā nu vināśakāḥ ..
     ādye guṇā guṇāḥ sarve dvitīyañca tato laghu .
     tṛtīyaṃ śīghrakāri syāt caturthaṃ nātidoṣakṛt ..
     pañcamaṃ doṣarahitaṃ guṇasadyaḥprakāśakaṃ .
     pañcamasya tu sāmarthyaṃ svayaṃ pañcānano'bravīt .
     varṣāṇāntu sahasrāṇi kathyate'harniśaṃ mayā .
     sampūrṇo naiva jāyeta kalpo'rkasya daśānana .. * ..
     puṃvāre puruṣarkṣe ca divārko yastu nirmitaḥ ..
     ramaṇīṣu pradātavyo vilomāt puṃsu yojayet ..
     lohacūrṇaṃ gaurikañca khaṭikā bhṛṣṭamṛttikā .
     mṛttikāsthibhavaṃ cūrṇaṃ kācaṃ kīkasajaṃ rajaḥ ..
     etāni samabhāgāni sarvatulyā ca mṛttikā .
     bhraṃśanīyā pañcamūtraiḥ kharāśvamahiṣodbhavaiḥ ..
     gajājasambhavābhyāñca śaṭitaṃ tadviśoṣayet .
     yathā gandhavināśaḥ syāt tathā saṃmardayettataḥ ..
     laghuhastaḥ kulālo'sya kuryādyantraṃ sunirmalaṃ .
     yatheṣṭāṃ sthālikāṃ kuryāt aṅgulaprāntasārikāṃ ..
     pṛthubudhnodarākārāṃ dvyaṅgulotsedhaveṣṭanīṃ .
     sārikānte tu paridhiṃ tryaṅgulotsedhaśobhitāṃ ..
     vinirmāyātha sāryante yathā śilpavinirmitāṃ .
     chidraṃ kṛtvā nalaṃ dadyādgajaśuṇḍasamaṃ budhaḥ ..
     sārikāparidherantastasya kuryāt pidhānakaṃ .
     ardhanimbaphalasamaṃ paridhiṃ tasya cāntataḥ ..
     vedāṅgulaṃ mastakordhvaṃ kāryaṃ toyasya dhāraṇe .
     samarthāṃ tatra nalikāṃ kuryāttoyavimocanīṃ ..
     tasyaivāntarato lepyā jīrṇāsthnāṃ mṛttikāmbunā .
     athavā śvetakācaṃ tu sarvadoṣāpanuttaye .. * ..
     atha vakṣye tu jīrṇāsthimṛttikākaraṇaṃ priye .
     śilājatusthale kuryāt dīrghagartaṃ manoharaṃ ..
     nikṣipettatra nānāsthisañcayaṃ dvicatuṣpadāṃ .
     sarjikṣāraṃ mahākṣāraṃ mṛtkṣāraṃ lavaṇāni ca ..
     gandhakoṣṇajalaṃ kṣepyaṃ nānāmūtrāṇi tatra vai .
     evaṃ kṛtvā māsaṣaṭkaṃ dadyāt pāṣāṇamṛttikāṃ ..
     kaṅkāsthyūrdhvaṃ tadūrdhvantu kuryādvahnīṣṭikāṃ śubhāṃ .
     trivarṣājjāyate sarvamekībhūtaṃ dṛśatsamaṃ ..
     tato niṣkāśya taccūrṇaṃ kṛtvā pātrāṇi nirmamet .
     praśastaṃ bhojanaṃ tatra sūcayedannadūṣaṇaṃ ..
     mahāviṣasya saṃyogāttasya bhaṅgaṃ prajāyate .
     sūcīviṣādisaṃyogāt yatra sphoṭā bhavanti ca ..
     tatra kṣiptaṃ kṣudraviṣaṃ pātraṃ kṛṣṇaṃ prajāyate .
     evaṃ jñātvā tatra dadyānna kadācidviṣādikaṃ ..
     viṣādīnāmarkasiddhyai kuryāt pātrantu lohajaṃ .
     svarṇajaṃ raupyajaṃ vāpi kuryāt pātramakalmaṣaṃ ..
     athavā tāmrajaṃ kuryādantarvaṅgavilepitaṃ .
     pātrantu buddhvā kurvīta kaṣāyo na bhavedrasaḥ ..
     dravyāntarasya saṃyogādarkaṃ tailañca garbhataḥ .
     sarveṣāṃ niḥsaratyeva pāṣāṇasyāpi kiṃ punaḥ ..
     anagnyarkastathā tailaṃ gandhatālādisambhavaṃ .
     bedhakaṃ sarvadhātūnāṃ dehasyāpi ca siddhidaṃ ..
     yastailakaraṇe dakṣaścārkaniḥsāraṇe kṣamaḥ .
     tattatsevākaro nityaṃ sa rogairnaiva bādhyate .. * ..
     kutsitārkastu yāmena dviyāmābhyāntu madhyamaḥ .
     tribhiryāmairbhavecchreṣṭhaḥ sa evārkastu siddhidaḥ ..
     dravyādadhikasaugandhyaṃ yasminnarke pradṛśyate .
     jīrṇāsthipātrasaṅkṣiṇṇo dravyavarṇaḥ pradṛśyate ..
     śaṅkhakundendudhavalo'nyathā pātrāntare sthitaḥ .
     jihvoparigataḥ svādaṃ dadyāddravyabhavantu yaḥ ..
     tamevārkaṃ vijānīyādanyajjñeyaṃ rasādivat .
     kṛtvā sugandhaṃ durgandhamarkaṃ puṣpādibhiḥ sudhīḥ ..
     guṇārthaṃ paścāt seveta hyanyathāpaguṇo bhavet .
     durgandhaṃ bhakṣayedarkaṃ yadi mohāt kathañcana ..
     tadāsya jāyate glānirvāntirālasyakaṃ tṛṣā .
     taddoṣasya vināśāya kuryādvāntimatandritaḥ ..
     dvīpodgamaprasūnānāṃ pibedarkapalaṃ janaḥ .
     cambelyarkapalaṃ vāpi śītārto mālatībhavaṃ .. * ..
     arkaniṣkāśanārthāya kramājjñeyāḥ ṣaḍagnayaḥ .
     dhūmāgniścaiva dīpāgnirmandāgnirmadhyamastathā ..
     kharāgniśca bhaḍāgniśca teṣāṃ vakṣyāmi lakṣaṇaṃ .
     vijvālo yo dhamaśikho dhūmāgniḥ sa udāhṛtaḥ ..
     sasāramatiśuṣkaṃ yat muṣṭimadhye sameṣyati .
     tatkāṣṭhaṃ kāṣṭhamityāhuḥ khadirādisamudbhavaṃ ..
     dvābhyāṃ tasya caturthābhyāṃ yo'gnirdīpāgnirucyate .
     caturaṃśena tenaiva mandāgniḥ parikīrtitaḥ ..
     ardhīkṛtābhyāṃ dvābhyāntu madhyamāgnirudāhṛtaḥ .
     ardhaistaiḥ pañcabhiḥ proktaḥ kharāgniḥ sarvakarmasu ..
     mastakāvadhipātrasyaṃ caturdikṣu krameṇa ca .
     prasaranti yadā jvālāḥ sa bhaḍāgnirudīritaḥ ..
     sārdhayāmañca yāmañca yāmamekaṃ muhūrtakaṃ .
     muhūrtamātramityevamarkārthaṃ vahnayaḥ smṛtāḥ .. * ..
     jīrṇāsthipātre gṛhṇīyādarkaṃ vā kācasambhave .
     pāṣāṇasambhave pātre kāṃsyaje'tha himasthale ..
     pibedarkamanirvāpaṃ pītvā tāmbū labhakṣaṇaṃ .
     kuryādanuktatāmbū le lavaṅgaṃ bhakṣayettataḥ ..
     mardanādiṣu sarvatra dravyatailaṃ prayojayet .
     arka eva prayoktavyo bhakṣaṇe na tu mardane ..
     ye ye dravyaguṇāḥ proktāḥ sarve te'rkasamāśritāḥ .
     sevetārkaṃ priye tasmādrājā paramadhārmikaḥ ..
     svasthe'pi vā rogiṇe vā yācyate'rkestu yena vā .
     jñātvā tallakṣaṇaṃ dadyādanyathā brahmahā bhavet .. * ..
     varṇasvarāṇāṃ pramitiṃ dūtoktasya tu kārayet .
     śakairyuktā viguṇitā tribhirbhāgaṃ samāharet ..
     ekaśeṣe guṇāḥ śīghraṃ dviśeṣe vardhate gadaḥ .
     triśeṣe maraṇaṃ vācyaṃ svārthaṃ vācayate yadi ..
     arkaṃ tadaitat vijñāya dadyādarkaṃ na cānyathā .
     gadinā tu yadā dūtaḥ preṣitaścedvicāryate ..
     napuṃsakāntyairūṇāstu svarā ekādaśa priye .
     varṇāstatsaṅkhyakā lekhyāḥ kaṭhavādyāśca tattale ..
     ekādaśasu koṣṭheṣu kramādaṅkān pravinyaset .
     rasāstrayo dvayaṃ vedāḥ parbatā ṛtavaḥ kṛtāḥ ..
     vahnayaḥ pṛthivī śūnyaṃ candramā iti ca kramāt .
     vihāya jīvaṃ dūtasya nāmāṅkākṣarayojanaṃ ..
     evamevāture kṛtvā dvayoraṣṭāvaśeṣitaṃ .
     kṛtvāṅkayogaṃ gadino'dhike śeṣe śubhaṃ bhavet ..
     samaśeṣe dīrgharogaḥ nyūnaśeṣe ca tanmṛtiḥ .
     etadvicārya dātavyamanyadapyauṣadhaṃ budhaiḥ ..
     cakradvayantu yo'jñātvā dadyādarkaṃ vimohitaḥ .
     jāyate tvayaśastasya yathā mama mṛte sati ..
iti śrīlaṅkānāthakṛtārkacikitsāyāṃ yantravidhiśatakaṃ prathamaṃ .. * ..
     athātaḥ saṃpravakṣyāmi nirgamo'rkasya bhāmini .
     pañcaprakāradravyasya kuryānniṣkāśanaṃ bhiṣak ..
     atyantakaṭhinaṃ cādyaṃ kaṭhinañca dvitīyakaṃ .
     ārdraṃ tṛtīyamuddiṣṭaṃ caturthaṃ vulvulaṃ bhavet ..
     pañcamañca dravadravyaṃ teṣāṃ vidhirathocyate .. * ..
     rasavaccūrṇayet dravyamatyantakaṭhinantu yat ..
     dviguṇe niḥkṣipettoye chāyāyāṃ sthāpayecca tat .
     yāvacchuṣkaṃ bhavettoyaṃ dravyañca śithilaṃ yathā ..
     tataḥ punaḥ kṣipettoyaṃ pūrbadravyasamaṃ bhiṣak .
     kṛtvāṣṭapraharaṃ tattu sūryacandrakarairalaṃ ..
     saṃpūjya gaṇapatiṃ sūryaṃ bhairavaṃ kuladevatāṃ .
     niḥkṣipedarkayantre tat kṣiptvāsyārkaṃ samāharet ..
     varṣādhikantu yat dravyamatyantakaṭhinantu tat .
     candanādīni sarvāṇi atyantakaṭhināni ca ..
     kīṭairbhuktaṃ ghuṇairyuṣṭaṃ yacca gandhavivarjitaṃ .
     rahitaṃ svarasenāpi nārkakarmaṇi yojayet ..
     yathārkesaṃsthitaṃ dravyaṃ kuryādbhoktustathā vapuḥ .
     arke taruṇabhaiṣajyaṃ tasmāt saṃyojayet priye .. * ..
     yavānyajājītrikaṭubhūnimbādikamauṣadhaṃ .
     jñeyaṃ tat kaṭhinaṃ dravyaṃ tadarkasya vidhiṃ śṛṇu ..
     dviguṇaṃ niḥkṣipettoyaṃ dravye tu kaṭhine mate .
     aṣṭapraharikaṃ tacca kuryāt paryāyamekakaṃ ..
     rakṣet dravyaṃ dviguṇitaṃ dṛṣṭvā deśe tu kautukaṃ .
     paścāt dattvārkayantre tat arkaṃniṣkāśayecchanaiḥ .. * ..
     ārdradravyaṃ dvidhāproktaṃ sarasaṃ nīrasaṃ tathā .
     sadugdhaṃ guptarasakaṃ dvidhā nīrasamucyate ..
     vāstūkaṃ sārṣapaṃ śākaṃ nirguṇḍyeraṇḍamārṣakaṃ .
     dhattūrādyamidaṃ sarvamārdraṃ sarasamucyate ..
     eṣāṃ nālān cūrṇayitvā viṃśāṃśaṃ niḥkṣipejjalaṃ .
     muhūrtamuṣṇe saṃsthāpya grāhyo'rko vibudhottamaiḥ ..
     patrāṇāntu śatāṃśena tulyatoyena secayet .
     dadyāt ghaṭīmarkakarāṃ tato'rkaṃ kalayecchanaiḥ ..
     vaṭāśvatthakarīrādyamārdradravyantu nīrasaṃ .
     viṃśāṃśaṃ niḥkṣipettoyaṃ jalaṃ gharme ca dhārayet ..
     tato niṣkāśayedarkaṃ kramavṛddhyāgninoktavat .
     sadugdhantu dvidhā proktaṃ mṛdu tīkṣṇamiti kramāt ..
     sātalāvajrasehuṇḍasauriṇyādyāstu tīkṣṇakāḥ .
     khaṇḍāni teṣāṃ kṛtvātha niḥkṣipet puṣkale jale ..
     dinatrayañca niṣkāśya toyādīṣacca kuṭṭayet .
     tadā na dṛśyate dugdhaṃ dadynāttoyaṃ radāṃśakaṃ ..
     niṣkāśayecchanairarkaṃ sa tu tīkṣṇārkasaṃjñakaḥ .
     dugdhikārkakṣīriṇyādyā mṛdudugdhāḥ prakīrtitāḥ ..
     jale caturguṇe dadyāttān gharme viniveśayet .
     yāvajjalasyoṣṇatā syāt tato yantre viniḥkṣipet ..
     ādāvīṣaccūrṇayitvā ṣaṣṭhāṃśajalasaṃyutaṃ .
     evaṃ dravyaṃ lakṣayitvā svayuktyārkaṃ vinirharet ..
     khaṇḍīkṛtya ca āmānāṃ phalānāṃ mṛdukāyināṃ .
     sarasānāñca gṛhṇīyādarkaṃ toyena varjitaṃ .. * ..
     kāṣṭhoḍambarikādīnāṃ āmānāṃ dāryabhāgināṃ .
     kṛtvā svalpāni khaṇḍāni aśītyaṃśaṃ pradāpayet ..
     pṛthak pṛthak ca tuvarīṃ sarjikṣārañca saindhavaṃ .
     dattvā vimardayet sarvaṃ catvāriṃśāṃśakaṃ jalaṃ ..
     kṣiptvā tatkalasaṃ dharme yāmārdhenoṣṇatā bhavet tato yantre tu taddattvā gṛhṇīyādarkamuttamaṃ ..
     atipakvaphalānāntu vīryataścārkamāharet .
     puṣpārkārthaṃ ṣoḍaśāṃśaṃ jalaṃ puṣpeṣu dāpayet ..
     bahuvāraphalādīni cillikādīni yāni ca .
     kṣepyāṇyuktodake tāni vulvulatvasya śāntaye ..
     tataścatvāriṃśadaṃśaṃ jalaṃ dattvā samāharet .
     teṣāmarkamatha drāvadravyārkopāya ucyate ..
     dravadravyotkṣepaśāntyai procyate vāpakalpanā .. * ..
     pidhānāni vicitrāṇi teṣāmanto na vidyate ..
     śatapatraprasūnairvā jātyutthairmālatībhavaiḥ .
     gulāvapārijātaiśca ketakījaiḥ samācaret ..
     dugdhe dadhni rase takre kṣaudre taile ca sarpiṣi .
     mūtrādau dehatoye ca cambelyādipidhānakaṃ .. * ..
     kāntapāṣāṇasatvasya kṛtaṃ yantramanuttamaṃ .
     niṣkāśayet sarvathārkaṃ dravadravyasya nānyathā ..
     athavā stambhakaṃ dravyaṃ dadhnastu navanītakaṃ .
     varṣadallījalasyoktā madhūcchiṣṭantu sarpiṣaḥ ..
     gokaṇṭhakantu dugdhasya tathā madyasya kiṇvakaṃ .
     tailasya tasya piṇyākaṃ sarvaṃ ghṛtasamanvitaṃ ..
     yantra dattvā dravadravyaṃ yayosthāloniveśanaṃ .
     tathā sthalaṃ sthāpayitvā dravairyantraṃ prapūrayet ..
     ācchādyaṃ sārakaiḥ pūrṇaṃ sthālīṃ dadyādadhomukhīṃ .
     tathā cākarṣitaḥ sarvo dravaḥ phenaṃ parityajet .. * ..
     durgandhiryo bhavedarkantaṃ kuryāt śucigandhakaṃ .
     marveṣāmeva māṃsānāṃ durgandhānāñca sarvaśaḥ ..
     ghṛtābhyaktā hiṅgujīramethikā rājikā kṛtā .
     navīnāyāṃ haṇḍikāyāṃ dadyāt dravyaṃ punaḥ punaḥ ..
     tatra dadyāttadarkastu yathā durgandhatāṃ vrajet .
     tathā punaḥ punaḥ kāyyaṃ jāyate gandhabāraṇaṃ ..
     āyāti rocako gandho bhavettadvahṇidīpanaṃ .. * ..
     sarveṣvarkaprayogeṣu gandhapāṣāṇavāsanā ..
     arkāṇāntu pradātavyā te bhavantyarkasambhavāḥ .
     sarvatra vātarogeṣu mahiṣākṣādivāsanā ..
     mahiṣākṣastathā rālaṃ niryāsaḥ sarjakasya ca .
     kṛṣṇāguruḥ kadambañca mahiṣākṣādipañcakaṃ ..
     sarveṣu pittarogeṣu candanādikavāsanā .
     sarveṣu kapharogeṣu jaṭāmāṃsyādivāsanaṃ ..
     candanañca tathośīraṃ karpūro gandhavākucī .
     elākarcūragohūlāḥ saptaite candanādayaḥ ..
     jaṭāmāṃsī nakhaṃ patrī lavaṅgaṃ tagaraṃ rasaḥ .
     śilāyā gandhapāṣāṇaḥ sapta māṃsyādikā amī ..
     vāsayedvā daśāṅgena tridoṣāptena cārkakaṃ .
     naśyanti yasya dhūpena avagrahapiśācakāḥ ..
     pañcāśadgandhapāṣāṇāt tāvanmahiṣagugguluḥ .
     caturaṃśaṃ candanañca jaṭāmāṃsī ca tāvatī ..
     tribhāgaḥ sarjakaḥ sārastāvadeva hi rālakaṃ .
     uśīraṃ tu dvibhāgaṃ syāt ghṛtabhṛṣṭaṃ nakhaṃ samaṃ ..
     karpūro mṛganābhiśca ekabhāgau prakīrtitau .
     eṣa daśāṅgadhūpastu rudrasyāpi mano haret .. * ..
     palāṇḍulaśunādīnāṃ nirgandhīkaraṇaṃ śṛṇu .
     utpādyāntarviṣaṃ samyak takramadhye viniḥkṣipet ..
     paryāyamekamatyamlamadhye'smin virase sati .
     dadyānniṣkāśyānyatakraṃ kuryāttaccāṣṭamāṃśakaṃ ..
     droṇapuṣpīrase'pyevaṃ mūrvāpatrarase'pi vā .
     triparyāyottaraṃ tattu rasonaṃ kṣālayet sudhīḥ ..
     haridrārājikātoye sthāpyaṃ paryāyamekakaṃ .
     uṣṇodakena saṃkṣālya paryāyaṃ vāsayettataḥ ..
     sahasrapatrīpuṣpairvā abhāve pallavairapi .
     āloḍayeddaśāṃśena pañcāṃśena ca mastunā ..
     yuktaṃ kṛtvā yāmamātraṃ sthāpayet prakaṭātape .
     tato niṣkāśayedaka jātyādikapidhānitaṃ ..
     asyārkasya sugandhena ekadā mohito haraḥ .
     ko jānāti rasonasya hyarko'yamiti bhūtale ..
     ekataḥ sarva evārkā māsārkastu tathaikataḥ .
     mayā svarge gṛhītastu prāptaṃ tatra ca nāmṛtaṃ ..
     tadā proktaṃ śivasyāgre mama dhig jīvitaṃ prabho .
     nītā vātha prabhuktā vā sudhā devairmayā śrutaṃ ..
     na dṛṣṭā tatra deveśa śiraśchedaṃ karomyahaṃ .
     tataḥ prasanno giriśo vākyaṃ māṃ prati so'vravīt ..
     dattaṃ mayā samastaṃ te devābadhyatvameva ca .
     kinte kāryantu sudhayā sudhāto'dhikarocanaṃ .. * ..
     saṃpravakṣyāmi māṃsārkaṃ madyasyārkaṃ tathaiva ca .
     dravyāṇāṃ vijayādīnāṃ labhyate yaiḥ sukhaṃ mahat ..
     māṃsantu trividhaṃ jñeyaṃ mṛdulaṃ kaṭhinaṃ ghanaṃ .
     teṣāmarkaṃ yathā proktaṃ yantrānniṣkāśayecchanaiḥ ..
     mṛdulaṃ yadbhavenmāṃsaṃ catvāriṃśāṃśakaṃ paṭuḥ .
     sthūlakhaṇḍīkṛte tasmin dattvā tat kṣālayecchanaiḥ ..
     ṣaṣṭyaṃśenāṣṭagandhena tadviloḍya ca niḥkṣipet .
     rasamikṣoraṣṭamāṃśaṃ tadabhāve payaḥ kṣipet ..
     jātīpatraṃ lavaṅgañca tvagelā nāgakeśaraṃ .
     maricaṃ mṛganābhiśca vidurgandhāṣṭakaṃ tvidaṃ ..
     kāryaṃ puṣpapidhānādyamarkaṃ niṣkāśayettataḥ .
     jāyate'sau mahāsvāduḥ sudhāsamarasaḥ priye ..
     dṛḍhamāṃsasya khaṇḍāni laghūnyeva prakalpayet .
     dadyācca tuvarīṃ tatra lavaṅgaṃ proktayā dviśā ..
     kṣālayedāranālena trivāraṃ koṣṇavāriṇā .
     kṣālayet saptavārāṇi haredarkantu pūrbavat ..
     dṛḍhamāṃsasya khaṇḍāni kuryādatilaghūni ca .
     āloḍya śaṅkhadrāveṇa kṣālayet payasā punaḥ ..
     saptavārāṇi lavaṇaṃ cayet pūrbavadeva hi .
     taddattvā yantramadhye tu haret pūrbavadarkakaṃ ..
     sarjikṣāraṃ yavakṣāraṃ śvetakṣārañca ṭaṅkaṇaṃ .
     saubhāgyakṣārakaṃ saurakṣāraṃ śaṅkhabhavaṃ tathā ..
     arkasehuṇḍapālāśakṣārañca tuvarī tathā .
     apāmārgabhavaṃ kṣāraṃ tathāṣṭau lavaṇāni ca ..
     lavaṇāṣṭakametacca saindhavañca suvarcalaṃ .
     viḍaṃ samudrasaṃjātaṃ udbhidaṃ romakaṃ gaḍaṃ ..
     kṛtvā sarvāṇi caikatra nimbunīreṇa bhāvayet .
     ekaviṃśativārāṇi kācakūpyāṃ viniḥkṣipet ..
     nakhāṃśanimburasakaiḥ sarvamārdrīkṛtañca tat .
     adhaḥsacchidrapīṭharīṃ madhye kūpyāṃ niveśayet ..
     mṛtkarpaṭasamāyuktāṃ sahedagniṃ yathāvidhi .
     tasyāgre kūpikā yojyā dīrghakaṇṭhā manoharā ..
     sā kūpikā tale sthāpyā melayecca dvayormukhaṃ .
     jalamuṣṇaṃ yathā na syāt tathā cāparakūpikā ..
     agnayaḥ kramato deyā yāmaṃ yāmañca pañca ca .
     anenaiva prakāreṇa kṣārārkāṇāṃ samudbhavaḥ ..
     dadyādasthīni māṃsāni śaṅkhaśuktyādikānyapi .
     sarvāṇyapi vilīyante śaṅkhadrāve na saṃśayaḥ .. * ..
     pārāvatājacaṭakaśaśaśūkaraṭiṭṭibhāḥ .
     kṣudramatsyādikāḥ sarve māṃseṣu mṛdulāḥ smṛtāḥ ..
     mṛgarohitakādyāśca matsyāḥ śallakisambarāḥ .
     ete kaṭhinamāṃsāḥ syuḥ pakṣiṇo jalacāriṇaḥ ..
     gajakumbhīraghaṇṭādyāḥ sugandhā varkarādayaḥ .
     godhā go'śvā lulāpādyāḥ ghanamāṃsāḥ prakīrtitāḥ ..
     annādisambhavo yo'rkastanmadyaṃ parikīrtitaṃ .
     tasya bhedān pravakṣyāmi śaṭitaṃ tat samuddharet ..
     tadvāsanānivṛtyarthamaṣṭagandhaṃ prayojayet .
     pūrboktairdhūpayeddhūpairjāyate gandhaparjitaṃ ..
     ardhaṃ tatra jalaṃ deyaṃ siddhe deyo'ṣṭagandhakaḥ .
     tuṣodakairyavairāmaiḥ satuṣaiḥ sakalīkṛtaiḥ ..
     sauvīrantu yavairāmaiḥ satuṣaiḥ sakalīkṛtaiḥ .
     godhūmairapi sauvīraṃ jāyate svalpamādakaṃ ..
     āranālantu godhūmairāmaiḥ syānnistaṣīkṛtaiḥ .
     dhānyāmlaṃ śālicūrṇādikodravādikṛtaṃ bhavet ..
     śaṇḍākīrājikāyuktaiḥ syānmūlakadaladravaiḥ .
     sarṣapasvarasairvāpi śālipiṣṭakasaṃyutaiḥ ..
     kandamūlaphalādīṃśca sasnehalavaṇāni ca .
     ekīkṛtya kṛto'rko yastatsūktamabhiṃdhīyate ..
     pakvauṣadhāmbusaṃsiddho yo'rkastat syādariṣṭakaṃ .
     ariṣṭalaghupākena sarvataśca guṇādhikaṃ ..
     śālipiṣṭakapiṣṭādikṛtau yo'rkaḥ surā tu sā .
     punarnavāśivāpiṣṭairvihitā vāhanī smṛtā ..
     ikṣoḥ pakvairasaiḥ siddhaḥ sīdhuḥ pakvarasasya ca .
     āmaistaireva yaḥ siddhaḥ sa ca śītarasaḥ smṛtaḥ ..
     paryāyāvāmbhavenmadyaṃ tāmasyaṃ rākṣasapriyaṃ .
     maṇḍalāvāgrājasantu taṭūrdhvaṃ sātvikaṃ bhavet ..
     sātvike gītahāsyādi rājase sāhasādikaṃ .
     tāmase nindyakarmāṇi nidrāñca madirā caret ..
     bhaṅgādimattadravyāṇāṃ yavānīpādayogataḥ .
     arkaṃ niṣkāśayeddhīmān bodhakaḥ syānmadasya saḥ ..
     dhustūrādikavījāni takraṃ payasi niḥkṣipet .
     kaṇṭhaśoṣavibandhādirahito'rko bhavet sahi ..
iti śrīlaṅkānāthakṛtārkacikitsāyāṃ yantraśatakaṃ dvitīyaṃ .. * ..
     athātaḥ saṃpravakṣyāmi kevalārkaguṇān priye .
     harītakyāḥ śūlakṛcchrakāmalānāhanāśanaḥ ..
     vibhītakasya tṛṭchardikaphakāsavināśanaḥ .
     āmalasya tridoṣāsrapittamehān vināśayet ..
     pippalyāḥ śvāsakāsāmavātārśojvaraśūlahṛt .
     marīcasya kṛmīn śvāsaṃ haret sarvān gadānapi ..
     granthikasya plīhagulmakaphavātodarāpahaḥ .
     cavyārko'tyantarucikṛt viśeṣādgudajāpahaḥ ..
     arkastu gajapippalyā vātaśleṣmāgnimāndyanut .
     citrakasyāgnikṛt kāsagrahaṇīkṛmiśothahā ..
     yavānyāḥ pācano rucyo dīpanaḥ śukraśūlahṛt .
     ajamododbhavo vātakaphahā vastiśodhanaḥ ..
     pārasīkayavānyāstu grāhī pācanamādanaḥ .
     jīrakasya tu saṃgrāhī garbhāśayaviśuddhikṛt ..
     kṛṣṇajīrasya cakṣuṣyo gulmacchardyatisārajit .
     kāravyā balakṛt hyarko jvaraghnaḥ pācanaḥ saraḥ ..
     dhānyārkasya tṛṣādāhavamiśvāsatridoṣahṛt .
     śothajvarānilaśleṣmavraṇaśūlākṣirogahṛt ..
     miśreyāyā vahnimāndyayoniśūlakṛmīn haret .
     jvālāmarīcakasyāpasmārabhūtatridoṣahṛt ..
     methikāyāḥ śleṣmavātajvarāmakaphanāśanaḥ .
     vanamethyāḥ sarvarogān haret kuñjaravājināṃ ..
     candraśūrasya hikkāsṛgvātahṛt puṣṭivardhanaḥ .
     hiṅgunaḥ pācano rucyaḥ kṛmiśūlodarāpahaḥ ..
     vacāyā vahnivamikṛt vibandhādhmānaśūlahṛt .
     pārasīkavacāyāstu bhūtonmādabalaṃ haret ..
     kuliñjanasya svarakṛt hṛtkaṇṭhamukhaśodhanaḥ .
     sthūlagranthibhavaścārko viśeṣāt kaphakāsanut ..
     dvīpāntaravacāyāstu harecchūlaṃ phiraṅgakaṃ .
     hapuṣāyā haret plīhaṃ viṣaṃ mohañca dāruṇaṃ ..
     hapuṣāyāḥ samīrārśograhaṇīgulmaśūlahṛt .
     viḍaṅgasyodaraśleṣmakṛmivātavibandhanut ..
     tumburorgurutāśvāsakāsaplīhakṛmīn haret .
     vaṃśarocanajastṛṣṇākṣayakāsajvarān haret ..
     samudraphenajaḥ śīto lekhanaḥ kaphahṛt saraḥ .
     jīrakotthaḥ śukrakaphabalakṛcchītalaḥ samaḥ ..
     ārṣabhaḥ pittadāhāsrakāsavātakṣayāpahaḥ .
     mahāmedodbhavo'rkastu vṛṣyastanyaḥ kaphāvahaḥ ..
     mahāmedodbhavaḥ śīto raktapittajvarapraṇut .
     kākolyāḥ śukralaḥ śītaḥ pittaśoṣajvarāpahaḥ ..
     kṣīrakākolikājāto vṛṃhaṇo dāhavātahā .
     ṛddhyā balyastridoṣaghno raktapittavināśanaḥ .
     vṛddhyā garbhapradaḥ śītaḥ kṣatakāsakṣayāpahaḥ ..
     madhuyaṣṭyāḥ keśakaraḥ svaryaḥ pittānilāsrajit .
     jalayaṣṭyā viṣaccharditṛṣṇāglānikṣayāpahaḥ ..
     kampillasya virekī syāt mehānāhavikāranut .
     ārambadhasya pittāmlavātodāvartaśūlahṛt ..
     kaṭvyā mehaśvāsakāsakṛmikuṣṭhajvarāpahaḥ .
     bhūnimbasya tṛṣākuṣṭhajvaravraṇakṛmipraṇut ..
     bhadrāyā vastupittāsrakṛmivīsarpakuṣṭhanut .
     madanotthaḥ chardanena cāturthajvarakādihṛt ..
     rāsrodbhavaḥ samīrāsravātaśūlodarāpahaḥ .
     nāgabhinnodbhavo bhogilutādyākhuvikārahṛt ..
     mācikājastu pittāsrapakvātīsārahā laghuḥ .
     tejasvinyāḥ śvāsakāsakaphahṛdvahnidīpanaḥ ..
     jyotiṣmatyā vāntikaro vahnibuddhismṛtipradaḥ .
     kuṣṭhasya hanti vātāsrakāsakuṣṭhamahatkaphān ..
     pauṣkarasyāruciśvāsān viśeṣāt pārśvaśūlanut .
     hemāhvāyā rekavāntikaraḥ kaṇḍūvināśanaḥ ..
     śṛṅgyā haredūrdhvavātahikkātṛṣṇākṣayasvarān .
     kaṭphalotthaḥ śvāsakāsapramehārśo'rucon haret ..
     bhārgyā haret kaphaśvāsapīnasajvaramārutān .
     pāṣāṇabhedajo yonirogakṛcchrāsmagulmahā ..
     dhātakījastṛṣāsāraviṣakrimivisarpajit .
     mañjiṣṭhājo viṣaśleṣmaraktātīsārakuṣṭhahā ..
     kusummajo varṇakaro raktapittakaphāpahaḥ .
     lākṣājaḥ kṛmivīsarpavraṇorakṣatakuṣṭhahā ..
     haridrāyā mehaśothatvagdoṣavraṇapāṇḍunut .
     āraṇyakaharidrāyāḥ kuṣṭhavātāsranāśanaḥ ..
     karpūrakaharidrāyāḥ sarvakaṇḍūvināśanaḥ .
     dārvyā viśeṣato lepāt netrakarṇāsyaroganut ..
     rasāñjanodbhavo netravikāravraṇadoṣahṛt .
     vākucyāḥ kṛmiviṣṭambhapāṇḍuśothakaphāpahaḥ ..
     prapunnāṭasya hantyeva kaṇḍūdadruviṣānilān .
     viṣājo dīptikṛt pāke kaphapittātisārahā ..
     lodhrajaḥ śītalo grāhī cakṣuṣyaḥ kaphapittanut .
     vṛhatpatrodbhavo netryodarātīsāraśothahṛt ..
     bhallātakodbhavo hanyāt jvarodarakṛmivraṇān .
     guḍūcyā dīpano grāhī kāsapāṇḍujvarāpahaḥ ..
     tāmbūlyā mukhadaurgandhyamalavātaśramāpahaḥ ..
     vailvaḥ śleṣmaharo balyo laghuruṣṇaśca pācanaḥ ..
     gambhārījo bhramatṛṣṇāśūlārśoviṣadāhahṛt .
     pāṭalyāśchardiśothāsratṛṭśleṣmārucidāhahā ..
     agnimanthodbhavaḥ śothakṛmipāṇḍubalāsanut .
     śyenākajastu gulmārśaḥkṛmihṛdrucidīptikṛt ..
     śāliparṇyāḥ kṣatakṛmijvaracchardyatisārahā .
     pṛśniparṇyā jvaraśvāsaraktātīsāradāhajit ..
     vārtākyā jvaravairasyamalārocakaśūlahā .
     kaṇṭakāryā garbhakaraḥ pācanaḥ kaphakāsahā ..
     gokṣurasyāśmarīmehakṛcchrahṛdrogavātahā .
     jīvantyāḥ sārahṛnnetradoṣatritayanāśanaḥ ..
     mudgaparṇyāḥ śothadāhagrahaṇyarśo'tisārahṛt .
     māṣaparṇyāḥ śukrakaro vātapittajvarāsrajit ..
     pañcāṅgulodbhavaḥ śūlaśiraḥpīḍodarāpahaḥ .
     ruvukottho vradhnaśvāsakāsakuṣṭhāmamārutān ..
     mandārajo vātakuṣṭhakaṇḍūvraṇaviṣāpahaḥ .
     arkārkaḥ plīhagulmārśaḥśleṣmodarakṛmīn haret ..
     vajrījo lepato hanyādvraṇaśothodaravraṇān .
     sātalotthaḥ kaphānāhapittodāvartaśothahā ..
     lāṅgalyā lepato hanyāt śophāsravraṇarugjitaḥ .
     karavīrodbhavo netrakopakuṣṭhavraṇāpahaḥ ..
     caṇḍālotthastu viṣavat bhakṣaṇe lepane suhṛt .
     dhatturajo haret kleśayūkākṛmiviṣādikaṃ ..
     vāsodbhavī jvaracchardimehakuṣṭhakṣayāpahaḥ .
     pārpaṭo hanti pittāsrabhramatṛṣṇākaphajvarān ..
     nimbajo bhramatṛṭkāsajvarārucivamipraṇut .
     mahānimbodbhavo gulmamūṣikāviṣanāśanaḥ ..
     pāribhadro'nilaśleṣmaśothamedakṛmipraṇut .
     kāñcanāro gaṇḍamālāgudabhraṃśavraṇāpahaḥ ..
     kovidārastu pittāsrapradarakṣayakāsahā .
     śaubhāñjanārko rucikṛt śukralo grāhidīpanaḥ ..
     madhuśigrūdbhavo hanyāt vidradhiśvayathukrimīn .
     śigrujo viṣahṛnnetryo nasyenāśvakṣirogahṛt ..
     girikarṇyāḥ kuṣṭhaśūlaśothavraṇaviṣāpahaḥ .
     sindhuvārodbhavo hanti śūlaśothāmamārutān ..
     nirguṇḍyarko harejjantuvraṇakuṣṭhārucīn laghuḥ .
     kauṭajo dīpanaḥ śītaḥ kaphatṛṣṇāmakuṣṭhajit ..
     kārañjaḥ kaphagulmārśovraṇakrimiviṣāpahaḥ .
     ghṛtakārañjako bhedī vātārśaḥkṛmikuṣṭhajit ..
     karañjyā vamivātārśaḥkṛmikuṣṭhapramehajit .
     uccaṭārkaḥ keśakaro vātapittakaphāpahaḥ ..
     guñjāyā harate śvāsamukhaśoṣabhramajvarān .
     kapikacchūdbhavo vṛṣyo vṛṃhaṇo vājikarmakṛt ..
     māṃsarohiṇyudbhavastu vṛṣyo doṣatrayāpahaḥ .
     cihlaḥ kuryāddhātupuṣṭiṃ tatphalānmārayejjanān ..
     pustakāntare celhuriti ca pāṭhaḥ ..
     kaṇṭakāryā dīpanaḥ śleṣmaśothodararujaṃ haret .
     vaitaso harate dāhaṃ śothārśoyonirugvraṇān ..
     jalavetasajo grāhī śīto vātaprakopanaḥ ..
     ijjalārkastu harate carācaraviṣaṃ sphuṭaṃ ..
     aṅkoṭhakasya śūlāmaśothagrahaviṣāpahaḥ .
     balārko grāhī vātāsrapittāsrakṣatanāśanaḥ ..
     atipūrbabalārkastu mūtrātīsāranāśanaḥ .
     mahābalārko harate kṛcchraṃ vātānulomanaḥ ..
     nāgapūrbabalārkastu mūrchāmohaharaḥ paraḥ .
     lakṣmaṇārkantu seveta bandhyāpi labhate sutaṃ ..
     svarṇavallyāḥ śiraḥpīḍātridoṣān hanti ṭugdhadaḥ kārpāsārkaḥ karṇasaṃsthaḥ karṇarogān vināśayet ..
     vaṃśajaḥ kaphapittaghnaḥ kuṣṭhāsravraṇaśothajit .
     nalārko vastiyonyartidāhapittavisarpahṛt ..
     pāṭyā jayet jvaracchardikuṣṭhatīsārahṛdrujaḥ .
     śvetavṛkṣodbhavo rekī pittajārśodarāpahaḥ ..
     śarapuṅkhodbhavaḥ plīhān gulmavraṇaviṣāpahaḥ .
     javāsajo madabhrāntipittāsṛkkuṣṭhakāsajit ..
     maṇḍijo'tyantabalakṛt plīhamohānilārtijit .
     apāmārgabhavaśchardikaphamedo'nilāpahaḥ ..
     āraktāpāmārgabhavo dhātustambhanakārakaḥ .
     kokilākṣabhavaḥ śīghraṃ sekācchophānnivārayet ..
     asthisaṃhārikāyāstu bhagnasandhānakṛcchive .
     kumārikāyā uttho'gridagdhavisphoṭakān jayet ..
     punarnavāyāḥ śvetāyāḥ sarvanetrāmayāpahaḥ .
     punarnavāyā raktāyā grāhī pittāsranāśanaḥ ..
     prasāriṇyā vātaharo vṛṣyaḥ sandhānakṛt saraḥ .
     sārivāyā vahnimāndyakāsāmaviṣanāśanaḥ ..
     bhṛṅgarājasya datto'rkaḥ keśyastvacyaḥ śiro'rtihṛt .
     śaṇapuṣpīlatāyāstu arkaḥ pittakaphāntakaḥ ..
     trāyantyarkaḥ śūlaviṣavilepījvaranāśanaḥ .
     mūrvāyā mohahṛdrogakaṇḍūkuṣṭhajvarāpahaḥ ..
     kākamācyā netrahitaśchardihṛdroganāśanaḥ .
     kākanāsābhavo vāmī śothārśaścitrakuṣṭhahṛt ..
     kākajaṅghodbhavo hanyāt jvarakaṇḍūviṣakrimīn .
     nāginyāstu harecchūlayonidoṣavamikrirmīn ..
     meṣaśṛṅgyāḥ śvāsakāsavraṇaśleṣmākṣiśūlahā .
     haṃsapādyā hanti śūlabhūtaraktaviṣavraṇān ..
     somavallyāstridoṣaghnaḥ kṣīrahṛcca rasāyanaḥ .
     ākāśavallyāḥ śīto'rkaḥ pittaśleṣmāmanāśanaḥ ..
     pātālagaruḍījāto'rko vṛṣyaḥ pavanāpahaḥ .
     vṛndāvṛkṣodbhavo'rkastu viṣarakṣovraṇāpahaḥ ..
     vaṭapatrībhavaścoṣṇo yonimūtragadāpahaḥ .
     hiṅgupatryā vibandhārśaḥśleṣmagulmānilāpahaḥ ..
     vaṃśapatryāḥ pācanoṣṇo hṛdvastigadasaṃghahṛt .
     matsyākṣyarko grāhiśītakuṣṭhapittakaphāsrajit ..
     sarpākṣyā ropaṇaḥ sarpavṛścikonduradaṃśahṛt .
     śaṅkhapuṣpyā viṣaharaḥ smṛtikāntibalāgnidaḥ ..
     arkapuṣpyāḥ kṛmiśleṣmamehapittavikārajit .
     lajjālukāyā bhagarugraktapittātisārahṛt ..
     alambu ṣāsambhavo'rkaḥ kṛmipittakaphāpahaḥ .
     dugdhikāyāḥ kaphaharo vṛṣyastambhī krimipraṇut ..
     bhūmyāmalyāḥ kāsatṛṣṇākaphapāṇḍukṣatāpahaḥ .
     brāhmyā buddhipradaścārkaḥ ṣaṇmāsābhyāsataḥ kaviḥ ..
     brahmamaṇḍukikā pāṇḍuviṣaśothajvarān haret .
     droṇapuṣpyā jvaraśvāsakāmalāśothajantujit ..
     sūryamukhyā haret sphoṭayonirukkṛmipāṇḍutāḥ .
     bandhyākarkoṭikājātaḥ sarpadarpavraṇāpahaḥ ..
     mārkaṇḍikāyā durgandhaviṣagalmodarāpahaḥ .
     devadālyāḥ śūlagulmaśleṣmārśovātajit paraḥ ..
     dhattūrajo grāhihimo vahnikṛdvraṇadāhahā .
     gojihvāyā mehakāsavraṇasārajvarāpahaḥ ..
     nāgapuṣpyāḥ sarpaviṣasarvagrahanivāraṇaḥ .
     vellantaro mūtraghātāsmarīyonyanilārtijit ..
     chikkanyā vahnirucikṛdarśaḥkuṣṭhakṛmipraṇut .
     kaukundaro jvaraṃ raktaṃ mukhaśoṣaṃ kaphaṃ haret ..
     sudarśanārkaścātyuṣṇaḥ kaphaśothāsravātajit .
iti śrīlaṅkānāthakṛtārkacikitsāyāmauṣadhyarkavidhānaṃ tṛtīyaśatakaṃ .. * .. ataḥparaṃ nānauṣadhavidhānaṃ caturthaśatakaṃ . nānāroganivāraṇārthaṃ pañcamaśatakaṃ . visphoṭakanivāraṇārthaṃ ṣaṣṭhaśatakaṃ . kṣudrarogādernivāraṇaṃ saptamaśatakaṃ . kārmaṇaṃ nāmāṣṭamaśatakaṃ . gaṇasaṃkhyā navamaśatakaṃ . dhātuśuddhirdaśamaśatakaṃ . etat sarvaṃ arkaprakāśe rāvaṇamandodarīsaṃvāde asti bāhulyabhiyā na likhitaṃ ..
     (arkakṣīraṃ sudhākṣīraṃ tiktatumbyāśca pallavāḥ .
     karañjo vastamūtrañca lepanaṃ śreṣṭhamarśasāṃ ..
iti cakrapāṇisaṅgrahaḥ .. * .. arkānarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣadraśvetāmahāśvetāvṛścikālyalavaṇā stā pasavṛkṣaśceti . iti arkādigaṇaḥ ..
     arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ .
     krimikuṣṭhapraśamano viśeṣādvraṇaśodhanaḥ ..
iti suśrutaḥ ..)

arkakāntā, strī, (arko'rkakiraṇaḥ kānto'nukūlo yasyāḥ sā, kam + ktaḥ striyāṃ ṭāp .) ādittabhaktā . iti rājanirghaṇṭaḥ .. huḍahuḍiyā iti khyātā . iti rājanirghaṇṭaḥ .. (asyā guṇā ādityabhaktāśabde jñātavyāḥ ..)

arkacandanaṃ, klī, (arkasya priyaṃ candanaṃ, ṣaṣṭhītatpuruṣaḥ .) raktacandanaṃ . iti rājanirghaṇṭaḥ .. (raktacandanaśabde'sya guṇāvalī jñeyā ..)

arkajau, puṃ, (arkājjāyete yau, arka + jan ḍa, pañcamītatpuruṣaḥ .) aśvinīkumārau . nityadvivacanāntaśabdo'yaṃ . iti hemacandraḥ ..

arkatanayaḥ, puṃ, (arkasya tanayaḥ, ṣaṣṭhītatpuruṣaḥ .) karṇarājaḥ . iti hemacandraḥ .. vaivasvatamanuḥ . sāvarṇimanuḥ . śaniḥ . yamaḥ . yamunāyāṃ tapatyāñca strī . iti mahābhārataṃ .

arkanandanaḥ, puṃ, (arkasya nandanaḥ, ṣaṣṭhītatpuruṣaḥ .) arkatanayaḥ . iti trikāṇḍaśeṣaḥ ..

arkapatraḥ, puṃ, (arkaḥ sūryaiva tīkṣṇaṃ patraṃ yasya saḥ .) ādityapatravṛkṣaḥ iti rājanirghaṇṭaḥ ..

arkapatrā, strī, (arkaḥ sūryaiva tīkṣṇaṃ patraṃ yasyāḥ sā .) vṛkṣaviśeṣaḥ . iśera mūla iti bhāṣā . tatparyāyaḥ . sunandā 2 arkamūlā 3 viṣāpahā 4 . iti ratnamālā ..

arkaparṇaḥ, puṃ, (arka iva raktaṃ parṇamasya saḥ .) arkavṛkṣaḥ . ityamaraḥ .. ākanda iti khyātaḥ . (asya viśeṣo'rkaśabde jñātavyaḥ .)

arkapādapaḥ, puṃ, (arkaḥ arkavṛkṣaiva tīkṣṇaḥ pādapaḥ .) nimbavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

arkapuṣpikā, strī, (arkasyārkavṛkṣasya puṣpamiva puṣpamasyāḥ sā, jātitvāt ṅīp kap .) vṛkṣabhedaḥ . arkahulī hulīpuṣpaśceti khyātā . tatparyāyaḥ . payasyā 2 sūryavallī 3 sitaparṇo 4 . iti ratnamālā ..

arkapuṣpī, strī, (arkasyārkavṛkṣasya puṣpamiva puṣpamasyāḥ sā, jātitvāt ṅīp .) kuṭumbinīvṛkṣaḥ . tatparyāyaguṇāḥ .
     arkapuṣpī krūrakarmā payasyā jalakāmukā .
     arkapuṣpī kṛmiśleṣmamehacittavikārajit ..
iti bhāvaprakāśaḥ .. rājanirghaṇṭoktaparyāyaguṇāḥ kuṭumbinīśabde draṣṭavyāḥ ..

arkapriyā, strī, (arkaṃ prīṇāti, prī + ka, arkasya priyā iti vā .) javā . iti rājanirghaṇṭaḥ .. (javāśabde'sya viśeṣo jñātavyaḥ ..)

arkabandhuḥ, puṃ, (arkasya bandhuriva .) gautamaḥ . sa ca ikṣvākukulodbhavaśākyavaṃśīyabuddhaḥ . ityamaraḥ ..

arkabāndhavaḥ, puṃ, (bandhureva bāndhavaḥ, bandhu + svārthe aṇ, arkasya bāndhavaḥ, ṣaṣṭhītatpuruṣaḥ .) arkabandhuḥ iti hemacandraḥ ..

arkabhaktā, strī, (arkasya bhaktā, ṣaṣṭhītatpuruṣaḥ .) ādityabhaktāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. huḍhuḍiyā iti khyātā .

arkamūlā, strī, (arka iva viṣadharāṇāṃ duḥsahaṃ mūlaṃ yasyāḥ sā .) arkapatrā . iti ratnamālā .. iśeramūla iti bhāṣā .

arkaretojaḥ, puṃ, (arkasya retaso jāyate, arkaretas + jan + ḍa, upapadasamāsaḥ .) sūryaputtraviśeṣaḥ . tatparyāyaḥ . revantaḥ 2 plagagaḥ 3 hayavāhanaḥ 4 . iti hemacandraḥ ..

arkavallabhaḥ, puṃ, (arkasya vallabhaḥ, ṣaṣṭhītatpuruṣaḥ .) bandhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (bandhūkavṛkṣaśabde'sya guṇādayo jñeyāḥ ..)

arkavedhaṃ, klī, (arkeṇa vidhyate, arka + vyadha + pacādyac .) tālīśapatraṃ . iti rājanirghaṇṭaḥ .. (tālīśapatraśabde'sya guṇādivivaraṇaṃ jñeyaṃ .)

arkavrataṃ, klī, (arkasya vrataṃ, ṣaṣṭhītatpuruṣaḥ .) ārogyasaptamyādi sūryavrataṃ . iti smṛtiḥ .. sūryasya jalaśoṣaṇavatprajākaragrahaṇaṃ . yathā --
     aṣṭau māsān yathādityastoyaṃ harati raśmibhiḥ .
     tathā haret karānrāṣṭrānnityamarkavrataṃ hi tat ..
iti manuḥ .

arkasūnuḥ, puṃ, (arkasya sūnuḥ puttraḥ .) yamaḥ . iti hemacandraḥ ..

arkasodaraḥ, puṃ, (arkasya sodara iva hitakārī .) airāvatahastī . iti hemacandraḥ ..

arkahitā, strī, (arkāya hitā anukūlā, caturthītatpuruṣaḥ .) ādityabhaktāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. huḍhuḍiyā iti khyātā . (asyāḥ viśeṣa ādityabhaktāśabde draṣṭavyaḥ ..)

arkāśmā, [n] puṃ, (arkasya anugataḥ aśmā, madhyapadalopī karmadhārayaḥ .) aruṇopalaḥ . (cuṇi iti khyātaḥ prastarabhedaḥ .) sūryakāntamaṇiriti yāvat . iti halāyudhaḥ ..

arkāhvaḥ, puṃ, (arkeṇa āhūyate yaḥ, arka + ā + hve + ap .) arkavṛkṣaḥ . ityamaraḥ .. ākanda iti bhāṣā .

arkopalaḥ, puṃ, (arkasyānugata upalaḥ, karmadhārayaḥ .) sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. (cuṇi iti khyāto ratnabhedaḥ . sphaṭikamaṇiḥ . akāpalollasitavahnibhirahni taptāstīvraṃ mahāvratamivātra caranti vaprāḥ . iti māghaḥ .)

argalaṃ, klī, strī, (arja + kalac, kutvam .) kapāṭabandhakakāṣṭhaviśeṣaḥ . ityamaraḥ .. huḍkā tasalā ityādi bhāṣā .
     (sasambhramendradrutapātitārgalā nimilitākṣīva bhiyāmarāvatī . iti kāvyaprakāśe .
     tāṃ satyanāmnīṃ dṛḍhatoraṇārgalāṃ gṭahairvicitrairupaśībhitāṃ śivāṃ . iti rāmāyaṇe . athānapoḍhārgalamapyagāraṃ . iti raghuḥ . pratibandhaḥ . pratyavāyaḥ . antarāyaḥ .
     īpsitaṃ tadavajñānāt viddhisārgalamātmanaḥ . iti raghuvaṃśe .) kallole tri . iti medinī .. devīmāhātmyapāṭhasyādau pāvyastotraviśeṣaḥ .. yathā mārkaṇḍeya uvāca .
     brahman kena prakāreṇa durgāmāhātmyamuttamaṃ .
     śīghraṃ siddhyati tatsarvaṃ kathayasva mahāprabho ..
     brahmovāca .
     argalaṃ kīlakañcādau paṭhitvā kavacaṃ paṭhet .
     japet saptaśatīṃ paścāt krama eṣa śivoditaḥ ..
     argalaṃ duritaṃ hanti kīlakaṃ phaladaṃ tathā .
     kavacaṃ rakṣate nityaṃ caṇḍikā tritayaṃ diśet ..
     argalaṃ hṛdaye yasya sa cānargalavāk sadā .
     kīlakaṃ hṛdaye yasya vaśakīlitamānasaḥ ..
     kavacaṃ hṛdaye yasya sa vajrahṛdayaḥ khalu .
     brahmaṇā nirmitaṃ pūrbaṃ viniścityāpi cetasā ..
ityādi . tadādyaśloko yathā --
     jaya tvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi ! .
     jaya sarvagate devi ! kālarātri namo'stu te ..
tasya śeṣaśloko yathā --
     idaṃ stotraṃ paṭhitvā ca mahāstotraṃ paṭhennaraḥ .
     saptaśatīṃ samārādhya varamāpnoti sampadaṃ ..
ityargalāstotraṃ ..

argalikā, strī, (kṣudrārgalā, argalā gaurāditvāt ṅīṣ svārthe kan .) alpārgalā . iti hemacandraḥ .. khila iti bhāṣā .

argha, mūlye, (bhvādi -- paraṃ -- sakaṃ seṭ .) iti kavikalpadrumaḥ .. arghati gāṃ gopaḥ . iti durgādāsaḥ . (parīkṣakā yatra na santi deśe nārghanti ratnāni samudrajāni . iti pañcatantre .)

arghaḥ, puṃ, (argha + ghañ .) mūlyaṃ .
     (kuryurarghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret .
     maṇimuktāprabālānāṃ lauhānāṃ tāntavasya ca .
     gandhānāñca rasānāñca vidyādarghabalābalam ..
iti manuḥ .) pūjāvidhiḥ . ityamaraḥ .. ayaṃ śabdaḥ sāmagānāṃ sarvatrābhilāpe sayakāro napuṃsakaliṅgenaiva prayojyaḥ anyavedināṃ niryakāraḥ puṃliṅgena prayojyaḥ . iti śrāddhatattvaṃ .. (dūrvākṣatasarṣapapuṣpādiviracitodevabrāhmaṇādisammānārthaḥ pūjopacārabhedaḥ . aye vanadevateyaṃ phalakusumapallavārgheṇa māmupatiṣṭhate . iti uttaracarite .
     sa pratyagraiḥ kuṭajakusubhaiḥ kalpitārghāya tasmai . iti meghaṭūte .
     ṭūrvāsarṣapapuṣpāṇāṃ datvāghaṃ pūrṇamañjalim . iti yājñavalkyaḥ .)

arghīśaḥ, puṃ, (argho'styasya iti arghī, teṣu īśaḥ .) śivaḥ . iti śabdaratnāvalī ..

arghyaṃ, tri, (arhyate pūjyate, arha + ṇyat, nyaṅkvādīnāñceti kutvaṃ, arghamarhati iti pādārghābhyāñceti yat vā .) pūjanayogyaṃ . pūjyaṃ . iti medinī .. arghyārthaṃ . tattu pūjārthadūrvākṣatacandanapuṣpamiśritavāri . ityamaraḥ ..
     (anarghyamarghyeṇa tamadrināthaḥ, svargaukasāmarcitamarcayitvā . iti kumārasambhave .
     arghyamarghyamitivādinaṃ nṛpaṃ, so'navekṣya bharatāgrajo yataḥ . iti raghuvaṃśe .) arghārthajalam iti amaraṭīkāyāṃ bharataḥ .. tattu sāmānyaviśeṣabhedena dvividhaṃ . tatrādyasya kramaḥ . svavāme trikoṇavṛttabhūvimbaṃ vilikhyādhāraśaktiṃ pūjayitvā astramantreṇa pātraṃ prakṣālya mantreṇa jalenāpūryāṅkuśamudrayā mantreṇa, sūryamaṇḍalāttīrthamāvāhya praṇavena gandhapuṣpābhyāṃ saṃpūjya dhenumudrāṃ pradarśya praṇavamaṣṭadhā daśadhā vā japet .. antyasya kramaḥ . svavāme trikoṇamaṇḍalaṃ kṛtvā tatra tripadikāmāropya astreṇa śaṅkhaṃ prakṣālya tadupari saṃsthāpya mantreṇa gandhapuṣpākṣatadūrvādi tatra niḥkṣipya vimalajalena vilomamātṛkayā mūlena ca pūrayet tatastripadikāyāṃ vahnimaṇḍalapūjā śaṅkhe sūryamaṇḍalapūjā jale somamaṇḍalapūjā tato mantreṇāṅguśamudrayā sūryamaṇḍalāttīrthamāvāhya mantreṇa svahṛdayāddevatāṃ tatrāvāhya kūrcamantreṇāvaguṇṭhyāstramantreṇa gālinīmudrāṃ pradarśya mantreṇa tajjalaṃ vīkṣya aṅgamantraiḥ sakalīkṛtya gandhapuṣpābhyāṃ devatāṃ saṃpūjya tadupari matsyamudrayācchādya mūlamantramaṣṭadhā japtvā dhenumudrāṃ pradarśyāstreṇa saṃrakṣya tasmāt kiñcit jalaṃ prokṣaṇīpātre niḥkṣipet . iti tantrasāraḥ ..

arghyaṃ, klī, (argha + yat .) jaratkārumunitapovanatarūdbhatamadhu . tasya guṇāḥ . cakṣurāyurhitakāritvaṃ . āmavātakaphapittanāśitvañca . iti rājavallabhaḥ ..

arca, ka, pūje . (curādi -- saka -- seṭ .) iti kavikalpadrumaḥ .. ka arcayati . govardhanastvimamātmanepadinaṃ matvā vibhrājase makaraketanamarcayantītyādi skhalitamityāha . iti durgādāsaḥ ..

arca, ña, pūje . (bhvādi -- saka -- seṭ .) iti kavikalpadrumaḥ .. ña arcati arcate . iti durgādāsaḥ ..

arcakaḥ, tri, (arcati, arca + ṇvul .) pūjakaḥ . arcanākārakaḥ . yathā --
     arcakasya tapoyogāt arcanasyātiśāyanāt .
     ābhirūpyācca vimbānāṃ devaḥ sānnidhyamṛcchati ..
iti tithyāditattvaṃ ..
     (brahmacārī vratī ca syāt gurudevadvijārcakaḥ . iti manuḥ .)

arcanaṃ, klī, (arca + bhāve lyuṭ .) pūjanaṃ . yathā --
     dhanadhānyakaraṃ nityaṃ gurudevadvijārcanaṃ . iti rājavallabhaḥ .. pūjādravyetri . yathā --
     arcakasya tapoyogāt arcanasyātiśāyanāt . iti tithyāditattvaṃ .

arcanā, strī, (arca + yuc, ṭāp .) pūjā . iti jaṭādharaḥ .. gurudevadvijānāṃ nityārcanāguṇāḥ . svargayaśa-āyurdhanadhānyakāritvaṃ . alakṣmīpāpanāśitvañca . iti rājavallabhaḥ ..

arcā, strī, (arca + ādhāre aṅ .) pūjā . pratimā . iti medinī .. (devādīnāṃ pūjanaṃ . arcā cet vidhitaśca te vada tadā kiṃ mokṣalābhaklamaiḥ .. iti śivaśatake .)

arciḥ, strī, (arca + in .) agniśikhā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
     (āsīdāsannanirvāṇapradīpārcirivoṣasi . iti raghuvaṃśe .)

arciḥ, [s] strī, klī, (arca + isi .) agniśikhā . kiraṇāḥ . ityamaraḥ . dīptiḥ . ityuṇādikoṣaḥ .. ayaṃ śabdaḥ sānta idantaśca .. (harmyāṇāṃ hemaśṛṅkhaśriyamiva nicayairarciṣāmādadhānaḥ . virama virama vahne muñca dhūmānubandhaṃ prakaṭayasi kimuccairarciṣāṃ cakravālam . iti ratnāvalī .)

arcitaḥ, tri, (arca + karmaṇi ktaḥ .) pūjitaḥ . ityamaraḥ .. (pūjāvidhinā sammānitaḥ .
     veśmanyevaṃ kṛte tatra gatvā tān paramārcitān .
     arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabha . iti mahābhārate .)

arciṣmān, [t] puṃ, (arcirvidyate'sya, arcis + matup .) agniḥ . iti hemacandraḥ .. sūryaḥ . arciḥśabdāt atiśaye matupratyayaḥ .. (tri, dīptaḥ . tejoviśiṣṭaḥ . prabhāvān .) (svanāmakhyāto devarṣibhedaḥ . yaduktaṃ, harivaṃśe,
     arciṣmāṃstambaruścaiva bhāriśca vadatāṃ varaḥ .
     netāro devadevānāmete hi tapasānvitāḥ .
)

arcyaḥ, tri, (ṛc + stutau ṇyat, arca + yat vā .) arcanīyaḥ . pūjyaḥ . iti hemacandraḥ ..
     (marutprayuktāśca marutsakhābhaṃ, tamarcyamārādabhivartamānam . iti raghuvaśe .)

arja, arjane . (bhvādi -- paraṃ -- sakaṃ seṭ .) iti kavikalpadrumaḥ .. arjanamalabdhasya lābhaḥ . yaśaścārjati yaḥ sthiramiti halāyudhaḥ . iti durgādāsaḥ ..

arja, ka saṃskāre (curādi -- ubhaṃ -- sakaṃ -- seṭ .) iti kavikalpadrumaḥ .. ka arjayati kimapi lokaḥ saṃskarotītyarthaḥ . pratiyatne prāñcaḥ . arja yati dhanaṃ parijanaḥ . iti ramānāthaḥ . iti durgādāsaḥ ..

[Page 1,104a]
arjakaḥ, puṃ, (arjayati, arja + ṇvul .) śvetaparṇāsaḥ . vāvui iti bhāṣā . tatparyāyaḥ . śvetacchadaḥ 2 gandhapatraḥ 3 pātā 4 kuṭherakaḥ 5 . iti śabdaḥcandrikā .. varvarībhedaḥ . ājabalāi iti paścimadeśe khyātaḥ . tatparyāyaḥ . kṣudratulasī 2 kṣudraparṇaḥ 3 mukhārjakaḥ 4 ugragandhaḥ 5 jambīraḥ 6 kuṭheraḥ 7 kaṭhiñjaraḥ 8 . asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . kaphavātāmayanetraroganāśitvaṃ . rucikāritvaṃ . sukhaprasavakārakatvañca . iti rājanirghaṇṭaḥ .. sāmānyatulasī . iti ratnamālā ..
     (kaphaghnā laghavo rukṣāḥ snigdhoṣṇāḥ pittavardhanāḥ .
     kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ ..
iti suśrutaśca ..)

arjakaḥ, tri, (arjayati, arja + ṇvula .) upārjanakartā . yathā . ataeva vaśiṣṭhena jyeṣṭhasyāṃśadvayamabhidhāyārjakasyāṃśadvayamabhihitaṃ . iti dāyabhāgaḥ ..

arjanaṃ, klī, (arja + lyuṭ .) upārjanaṃ . svatvahetubhūto vyāpāraḥ . yathā . arjanaṃ svatvahetubhūto byāpāraḥ arjanaṃ svatvaṃ nāpādayatīti vipratiṣiddhamiti dāyabhāgaḥ ..
     (arjayitṛvyāpāro'rjanamiti jīmūtavāhanaḥ . svāmitvajanakavyāpāratvam iti maheśvaraḥ . svāmitvahetubhūtavyāpāratvam iti . śrīkṛṣṇaḥ . pitṛnidhanakālīnaṃ vā jīvanameva putrasyārjanaṃ bhaviṣyati . iti dāyabhāgaḥ .
     arthānāmarjane duḥkhamarjitānāñca rakṣaṇe . iti pañcatantre .
     dravyārjanañca nāśañca mitrāmitrasya cārjanam . iti manuḥ .)

arjunaṃ, klī, (arja + unan .) tṛṇaṃ . netrarogaḥ . iti viśvamedinyau .. tasya lakṣaṇaṃ . eko yaḥ śaśarudhiropamastu vinduḥ śukrastho bhavati tadarjunaṃ vadanti . iti mādhavakaraḥ .. (nīruk ślakṣṇo'rjunaṃ vinduḥ śaśalohitalohitaḥ iti vābhaṭaśca .)

arjunaḥ, puṃ, (arja + unan .) pāṇḍurājasya tṛtīyaputraḥ . sa nu indrāt kuntīgarbhe jātaḥ . tatparyāyaḥ . phālgunaḥ 2 jiṣṇuḥ 3 kirīṭī 4 śvetavāhanaḥ 5 bībhatsuḥ 6 vijayaḥ 7 kṛṣṇaḥ 8 savyasācī 9 dhanañjayaḥ 10 . iti virāṭaparba . pārthaḥ 11 śakranandanaḥ 12 gāṇḍīvī 13 madhyamapāṇḍavaḥ 14 śvetavājī 15 kapidhvajaḥ 16 rādhābhedī 17 subhadreśaḥ 18 guḍākeśaḥ 19 vṛhannalaḥ 20 . iti jaṭādharaḥ .. aindriḥ 21 . iti bhūriprayogaḥ .. * .. svanāmakhyātavṛkṣaviśeṣaḥ . ājana iti bhāṣā . tatparyāyaḥ . nadīsarjaḥ 2 vīrataruḥ 3 indradruḥ 4 kakubhaḥ 5 . ityamaraḥ .. śambaraḥ 6 pārthaḥ 7 citrayodhīḥ 8 dhanañjayaḥ 9 vairātaṅkaḥ 10 kirīṭī 11 gāṇḍīvī 12 śivamallakaḥ 13 savyasācī 14 karṇāriḥ 15 karavīrakaḥ 16 kaunteyaḥ 17 indrasūnuḥ 18 vīradruḥ 19 kṛṣṇasārathiḥ 20 pṛthājaḥ 21 phālgunaḥ 22 dhanvī 23 . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     kakubho'rjunanāmākhyo nadīsarjaśca kīrtitaḥ .
     indradrurvīravṛkṣaśca vīraśca dhavalaḥ smṛtaḥ ..
     kakubhaḥ śītalo bhagnakṣatakṣayaviṣāsrajit .
     medomehavraṇān hanti tuvaraḥ kaphapittahṛt ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . kṣatabhagnaraktastambhanamūtrakṛcchraroge pathyatvaṃ . iti rājavallabhaḥ .. kaṣāyatvaṃ . uṣṇatvaṃ . vraṇaśodhanatvaṃ . kaphapittaśramatṛṣṇārtināśitvaṃ . vāyurogaprakopakāritvañca . iti rājanirghaṇṭaḥ .. * .. (asya vyavahāro yathā --
     arjunasya tvacā siddhaṃ kṣīraṃ dadyāddhṛdāmaye .. iti vaidyakacakrapāṇisaṃgrahaḥ ..) kārtavīryārjunaḥ . māhiṣmatī nāma purī tasya rājadhānyāsīt, sa khalu bhujavīryeṇa saptadvīpāṃ dharāmajayat . yogād bāhusahasrañca labdhavān .
     tasya bāhusahasrantu yudhyataḥ kila bhārataḥ ! .
     yogāt yogeśvarasyeva prādurbhavati māyayā ..
     teneyaṃ pṛthivī sarvā saptadvīpā saparbatā .
     sasamudrā sanagarā ugreṇa vidhinā jitā ..
     tena saptasu dvopeṣu saptayajñaśatāni vai .
     prāptāni vidhinā rājñā śrūyante janamejaya ..

     yo'jjunenārjanastulyo dvibāhurbahubāhunā . iti mahābhārate .) mayūraḥ . māturekasutaḥ . iti medinī .. śvetavarṇaḥ . tadvati tri . ityamaraḥ ..

arjunadhvajaḥ, puṃ, (arjunasya pārthasya dhvajaḥ, rathaketubhūtaḥ, satataṃ tatrāvasthānāt .) hanūmān . iti hemacandraḥ ..

arjunī, strī, (arja + unan, gaurāditvāt ṅīṣ .) gavī . karatoyānadī . kuṭṭanī . uṣā . iti viśvamedinyau ..

arjunopamaḥ, puṃ, (arjunaḥ svanāmakhyātaḥ vṛkṣaḥ upamā yasya saḥ .) vṛkṣabhedaḥ . śeguna iti bhāṣā . tatparyāyaḥ . mahāpatraḥ 2 śākavṛkṣaḥ 3 anīlaḥ 4 arṇaḥ 5 . iti śabdacandrikā .. śākākhyaḥ 6 kharapatraḥ 7 . iti ratnamālā ..

arṇaḥ, puṃ, (arteḥ ktaḥ .) śākavṛkṣaḥ . iti śabdacandrikā . akṣaraṃ . ityāgamaḥ .. varṇaḥ . yathā --
     varṇo'kṣaraṃ raśmirarṇaḥ svarāstu kathitā acaḥ .
     vyañjanāni halo vargāḥ kādayo'ṣṭau prakīrtitāḥ ..
iti vījavarṇābhidhānaṃ ..

arṇaḥ, [s] klī, (ṛcchati, ṛ gatau udake nuṭ cetyarterasun tasya ca nuṭ .) jalaṃ . ityamaraḥ ..

arṇavaḥ, puṃ, (arṇāṃsi jalāni santyasmin, arṇasolopaśceti vaḥ salopaśca .) samudraḥ . ityamaraḥ ..
     (adhṛṣyaścābhigamyaśca yādoratnairivārṇavaḥ . iti raghuvaṃśe .)

arṇavajaḥ, puṃ klī, (arṇavāt jāyate, arṇava + jana + ḍa, upapadasamāsaḥ .) samudraphenaḥ . iti ratnamālā .. (samudraphenaśabde'sya vivaraṇaṃ jñeyaṃ ..)

arṇavamandiraḥ, puṃ, (arṇavaḥ mandiramiva yasya saḥ .) varuṇaḥ . iti hemacandraḥ ..

arṇavodbhavaḥ, puṃ, (udbhavatyasmāt, ut + bhū + apādāne ap, arṇavaḥ udbhavo yasya saḥ .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. . (agnijāraśabde'sya guṇā jñātavyāḥ ..) (candraḥ . amṛtaṃ .)

arṇodaḥ, puṃ, (arṇāṃsi dadāti, dā + ka .) mustakaḥ . meghaḥ . iti rājanirghaṇṭaḥ ..

arṇobhavaḥ, puṃ, (arṇasi jale bhavati, arṇas + bhū + ap, upapadasamāsaḥ .) śaṅkhaḥ . iti rājanirghaṇṭaḥ ..

artagalaḥ, puṃ, (ārtaiva galati, gala + ac, pṛṣodarāditvāt vā hrasvaḥ .) ārtagalaḥ . nīlajhiṇṭikā . ityamaraṭīkāyāṃbharataḥ .. (nīlajhiṇṭiśabde'sya guṇo vyākhyeyaḥ ..)

artanaṃ, klī, (ṛta + lyuṭ, pakṣe iyaṅabhāvaḥ .) jugupsā . nindā . ityamaraḥ ..

artiḥ, strī, (arda + ktin .) pīḍā . dhanuragrabhāgaḥ . ityamaraḥ .. (pīḍārthe udāharaṇaṃ yathā --
     cūrṇaṃ samaṃ rucakahiṅgumahauṣadhānāṃ, śuṇṭhyambunā kaphasamīraṇasambhavāsu .
     hṛtpārśvapṛṣṭhajaṭharārtibisūcikāsu peyantathā yavarasena ca viḍvibandhe ..
iti vaidyakacakrapāṇisaṃgrahaḥ ..)

artikā, strī, (ṛta + ṇvul .) antikā . nāṭyoktau jyeṣṭhā bhaginī . ityamaraṭīkāyāṃ svāmī ..

artha t ka ṅa yācane . iti kavikalpadrumaḥ .. ṅa arthayate arthāpayate . prārthayatyalpamūlyānītyādau prārthanaṃ prārthaḥ paścāt prārthaṃ karoti iti ñau parasmaipadaṃ . iti durgādāsaḥ ..

arthaḥ, puṃ, (artha + ghañ .) viṣayaḥ . yācñā . dhanaṃ . kāraṇaṃ . vastu . śabdapratipādyaḥ . nivṛttiḥ . prayojanaṃ . iti medinī .. prakāraḥ . iti hemacandraḥ .. (dhanārthe yathā --
     arthena balavān sarvaḥ arthādbhavati paṇḍitaḥ . iti hitopadeśe . ayañca trivargasyāntargataḥ . kasyārthadharmau vada pīḍayāmi sindhostaṭāvoghaiva pravṛddhaḥ . iti kubhārasambhave .
     tamasolakṣaṇaṃ kāmo rājasastvartha ucyate sattvasya lakṣaṇaṃ dharmaḥ śreṣṭhyameṣāṃ yathottaraṃ .. iti manuḥ . śabdapratipādyaḥ . śabdānāmabhidheyaḥ .
     vāgarthāviva saṃpṛktau vāgarthapratipattaye . iti radhuvaṃśe . abhidheye . alaṅkāraśāstrādau arthastrividhaḥ, vācyo lakṣyo vyaṅgaśceti .

arthanā, strī, (artha + yuc .) yācñā . bhikṣā . ityamaraḥ ..

arthapatiḥ, puṃ, (arthānāṃ patiḥ, ṣaṣṭhītatpuruṣaḥ .) kuveraḥ . rājā . iti medinī ..
     (arthyāmarthapatirvācamādade vadatāṃ varaḥ . sa naiṣadhasyārthapateḥ sutāyām . iti raghuvaṃśe .)

arthaprayogaḥ, puṃ, (arthānāṃ dhanānāṃ prayogaḥ, ṣaṣṭhītatpuruṣaḥ .) vṛddhijovikā . ityamaraḥ .. sude deyā vāḍī deyā ityādi bhāṣā .

[Page 1,105a]
arthavādaḥ, puṃ, (arthasya lakṣaṇayā stutyarthasya nindārthasya vā vādaḥ, vad + karaṇe ghañ .) stutiḥ . praśaṃsā . iti hemacandraḥ .. sa tu trividhaḥ . guṇavādaḥ 1 anuvādaḥ 2 bhūtārthavādaḥ 3 . yathā --
     virodhe guṇavādaḥ syādanuvādo'vadhārite .
     bhūtārthavādastaddhānāvarthavādastridhā mataḥ ..
iti bhaṭṭaḥ .. tattvasamvodhinīmate saptavidhaḥ . stutyarthavādaḥ 1 phalārthavādaḥ 2 siddhārthavādaḥ 3 nindārthavādaḥ 4 parakṛtiḥ 5 purākalpaḥ 6 mantraḥ 7 . eṣāmudāharaṇāni śrutyuktatvāt na likhitāni .. vidhyasamabhivyāhṛtavākyaṃ . yathā . arthavādaśca vidhyasamabhivyāhṛtavākyarūpaḥ so'pi trividhaḥ . guṇavādānuvādabhūtārthavādabhedāt . yathā --
     virodhe guṇavādaḥ syādanuvādo'vadhārite .
     bhūtārthavādastaddhānāvarthavādastridhā mataḥ ..
iti .. ayamarthaḥ . virodhe viśeṣyaviśeṣaṇayoḥ sāmānādhikaraṇyenānvayavirodhe guṇavādaḥ aṅgakathanarūpatvāt . yathā yajamāna srastaraḥ iti . atra srastaraḥ kuśamuṣṭiḥ tasya yajamāne'bhedānvayabādhāt yajamānasya kuśamuṣṭidhāraṇarūpārthavādarūpatvāt guṇavādaḥ . avadhārite pramāṇāntarasiddhe'rthe yo vādaḥ . yathā nāntarīkṣe'gniścetavyaḥ agniṃrhimasya bheṣajaṃ ityādi ca . antarīkṣe'gnicayanasyāsambhavena tadabhāvasya agnerhimanāśakatvasya ca laukikapramāṇasiddhatvāt anuvādaḥ . taddhānau tayorvirodhāvadhāranayorabhāve bhūtārthavādaḥ . yathā indro vṛtrahannityādi . so'pi dvividhaḥ . stutyarthavādo nindārthavādaśca . yathā -- sandhyāmupāsate ye ca ityādi stutyarthavādaḥ .
     strītailamāṃsasaṃbhogī parbasveteṣuvai pumān ..
     viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ .
ityādi nindārthavādaḥ . iti śrāddhavivekaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ .. * ..
     prakaraṇapratipādyasya tatra tatra praśaṃsanaṃ . iti vedāntasāraḥ .. tadvivaraṇaṃ yathā . athārthavādādhikaraṇaṃ . tatrārthavādāśca bahuṣu śrūyante te kiṃ pramāṇaṃ na veti saṃśaye pūrbapakṣasūtraṃ . āmnāyasya pravartakatvaṃ tadarthameva tadavatārāditi . asyārthaḥ . āmnāyasya vedasya pravartakatvaṃ vidheye iti śeṣaḥ . tadarthaṃ vedābhidhānāt . tacca pravartakatvaṃ kāryatājñānadvāraiva tadvinā pravṛttyabhāvāt . ataḥ siddhārthakānāṃ stutyarthavādānāṃ kāryatāvācakapadābhāvāt na kāryatādhījanakatvaṃ . ato'prāmāṇyameva . atasteṣāmarthavādānāṃ pravartakatvārthamavaśyaṃ vidhikalpanaṃ kḷptaviśeṣaṇatvaṃ vā yuktaṃ ataeva siddhāntasūtraṃ . vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuriti . asyārthaḥ . arthavādānāṃ stutiparatvena vidhinā saha ekavākyatvāt te arthavādāḥ pramāṇāni syuḥ . tathā ca vidheyapravṛttāveva teṣāṃ tātparyaṃ tatraiva prāmāṇyaṃ yatparaśabdaḥ sa śabdārtha iti siddhāntāt na svārthe stutyādau tatra tātparyāmāvāt . tarhi yanna ṭuḥkhena sambhinnamityādeḥ svatntrārthavādānāṃ kā gatirityatrāha bhūtārthānāṃ kriyārthena samāmnāyaḥ . asyārthaḥ . bhūtārthānāṃ siddhārthānāṃ kriyārthena kāryabodhakena vidhinā iti yāvat . samāmnāyaḥ pāṭhaḥ kāryaiti śeṣaḥ . tataśca vidhivākyākāṅkṣāpūrakatvena kāryānvitabodhakatayā teṣāṃ prāmāṇyaṃ . yathā . likhiṣyamāṇayūpāhavanīyavākyānāṃ yūpāhavanīyaparicayāya kāryānvitabodhakatvena svāryabodhakatve prāmāṇyaṃ . tathā svargakāmo yajetetyatra svargarūpaparicayāya svargabodhakatvena .
     yanna duḥkhena sambhinnaṃ na ca grastamanantaraṃ .
     abhilāṣopanītaṃ yat tat sukhaṃ svaḥpadāspadaṃ ..
ityādi vākyānāmapi prāmāṇyaṃ . anyathā yūpādipadārthāparicaye ca tattadvidhivākyānāṃ pravṛttirna syādato vidhinaikavākyatvāt siddhārthakānāmapi prāmāṇyaṃ . yatra tu vidhinā saha virodhaḥ tatra na svārthe prāmāṇyaṃ . yathā aharahaḥ sandhyāmupāsīta ityādau .
     sandhyāmupāsate ye tu niyataṃ saṃśitavratāḥ .
     vidhūtapāpāste yānti brahmalokamanāmayam ..
ityādyarthavādānāṃ .. ato nitye karmaṇi phalaśrutirarthavādaeva so'pi rucyutpādanaparaḥ . ato'tra kāryatājñānāderapravṛttiriti dik . iti dharmadīpikā ..

arthavān, [t] puṃ, (artho'styasya, artha + matup + masya vaḥ .) puruṣaḥ . iti rājanirghaṇṭaḥ .. arthaviśiṣṭe tri .. (aiśvaryaśālī . tenārthavān lobhaparāṅmukhena . iti raghuvaṃśe . abhidheyayuktaḥ . sārthakaḥ .
     karoti yaḥ sarvajanātiriktāṃ sambhāvanāmarthavatīṃ kriyābhiḥ . iti kirātārjunīye . arthavān khalu me rājaśabdaḥ . iti śākuntale .)

arthavijñānaṃ, klī, (arthasya vijñānaṃ, ṣaṣṭhītatpuruṣaḥ .) śuśrūṣādyaṣṭadhīguṇāntargataguṇaviśeṣaḥ . śabdārthajñānaṃ . iti hemacandraḥ ..
     (śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā .
     ūho'paho'rthavijñānaṃ tatvajñānañca dhīguṇāḥ ..
)

arthavyayajñaḥ, tri, (arthasya vyayaṃ tatprakāraṃ jānāti, jñā + ka .) dhanavyayaprakāravit . (kiṃ dhanaṃ, kathaṃ, kutra, kiyat, kasmai vā vyayitavyamiti viśeṣābhijñaḥ .) tatparyāyaḥ . sukulaḥ 2 . iti hemacandraḥ ..

arthaśāstraṃ, klī, (arthasya bhūmidhanādeḥ prāpakaṃ śāstraṃ, ṣaṣṭhītatpuruṣaḥ .) cāṇakyādipraṇitaṃ nītiśāstraṃ . tatparyāyaḥ . daṇḍanītiḥ 2 . ityamaraḥ .. yathā --
     vṛhaspatiprabhṛtibhiḥ praṇītañcārthaśāstrakaṃ .
     tatraiva daṇḍanītiḥ syādatra jñeyau nayānayau ..
iti śabdaratnāvalī .. aṣṭādaśavidyāntargatavidyāviśeṣaḥ . yathā viṣṇupurāṇaṃ .
     aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ .
     dharmaśāstraṃ purāṇañca vidyā hyetāścaturdaśa ..
     āyurvedo dhanurvedo gāndharbaśceti te trayaḥ .
     arthaśāstraṃ caturthañca vidyā hyaṣṭādaśaiva tāḥ ..
iti prāyaścittatattvaṃ .. * .. dharmaśāstreṇārthaśāstrasya bādhyatvaṃ yathā ..
     smṛtyarthena virodhe hi arthaśāstrasya bādhanaṃ .
     parasparavirodhe tu nyāyayuktaṃ pramāṇavat ..
arthaśāstrasya manvādipraṇītarājanītyādiviṣa yasya . yadāha --
     anāgamantu yo bhuṅkte bahūnyabdaśatānyapi .
     cauradaṇḍena taṃ pāpaṃ daṇḍayet pṛthivīpatiḥ ..
     ityanayordharmaśāstrārthaśāstrayorvipratipattau dharma śāstreṇa daṇḍavidhāyakamarthaśāstraṃ bādhyate . tataścārthaśāstrasya tripuruṣīyetaraparatvena saṅkocaḥ .
iti malamāsatattvaṃ ..

arthasiddhakaḥ, puṃ, (arthāt siddhaḥ, arthaḥ prayojanaṃ dhanaṃ vā siddho'sya, samāsāntaḥ kaḥ .) sindavāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

arthāgamaḥ, puṃ, (arthasya āgamaḥ, ṣaṣṭhītatpuruṣaḥ .) dhanāgamaḥ . tatparyāyaḥ . āyaḥ 2 . iti halāyudhaḥ ..
     (arthāgamo nityamarogitā ca priyā ca bhāryā priyavādinī ca .
     vaśyaśca puttro'rthakarī ca vidyā ṣaḍjīvalokeṣu sukhāni rājan ..
iti hitopadeśe .)

arthikaḥ, puṃ, (arthayate ityarthī yācakaḥ kutsitārthe kan .) vaitālikaḥ . nidrāṇasya rājāderjāgarayitā . iti hemacandraḥ ..

arthī, [n] tri, yācakaḥ . sahāyaḥ . sevakaḥ . vivādī . iti viśvaḥ .. dhanī . artho vidyate'syeti in ..

arthyaṃ, klī, (artha + yat .) śilājatu . ityamaramedinīkarau .. arthahite tri ..

arthyaḥ, tri, (arthe sādhuḥ, tatsādhuriti yat, arthādanapetaḥ, dharmapathyarthanyāyādanapeta iti yatpratyayaḥ .) paṇḍitaḥ . dhanavān . nyāyyaḥ . ityamarabharatau . yācyaḥ . yācanārthakārthadhātoḥ karmaṇi yaḥ .. (arthayuktaḥ . udarārthayuktaḥ .
     arthyāmarthapatirvācamādade vadatāṃ varaḥ . iti raghuvaṃśe .
     vāgīśaṃ vāmbhirarthyābhiḥ praṇipatyopatasthire . iti kumārasambhave .)

arda yātanāgatiyācaneṣu . (gatau, sakaṃ pīḍāyāṃ akaṃ bhvādi paraṃ seṭ .) iti kavikalpadrumaḥ .. yātanā tāḍanaṃ . ardati putraṃ pitā . śaradghanaṃ nārdati cātako'pi . na yācatītyarthaḥ . iti durgādāsaḥ ..

arda ña badhe . (curāṃ-ubhaṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ña ardati ardate . rakṣaḥsahasrāṇi caturdaśārdīt . ayamātmanepadītyanye . iti durgādāsaḥ ..

arda ka badhe . iti kavikalpadrumaḥ .. ka ardayati . ayamātmanepadītyanye . iti durgādāsaḥ ..

ardanaṃ, klī, (arda + lyuṭ .) yācanaṃ . pīḍanaṃ . hananaṃ . gamanaṃ . ardadhātorbhāve'naṭpratyayaḥ ..
     (sṛjasveti tadovāca balaṃ parabalārdanam . iti rāmāyaṇe .)

[Page 1,106a]
ardanā, strī, (arda + yuc, ṭāp .) yācñā . bhikṣā . ityamaraḥ . (yātanā . badhaḥ . hiṃsā . gatiḥ .)

ardaniḥ, puṃ, (arda + ani .) agniḥ . yācñā . rogaḥ . ityamaraṭīkāyāṃ bharataḥ ..

arditaṃ, klī, (arda + ktaḥ .) vāyuvyādhiviśeṣaḥ . tasya (nidānapūrbarūpasamprāptipūrbakaṃ) lakṣaṇamāha (suśrutaḥ) .
     uccairvyāharato'tyarthaṃ khādataḥ kaṭhināni ca .
     hasato jṛmbhato bhārādviṣamācchayanādapi ..
     śironāsauṣṭhacivukalalāṭekṣaṇasandhijaḥ .
     ardayitvānilo vaktramarditaṃ janayatyataḥ ..
     vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate .
     śiraścalati vāksaṅgo netrādīnāñca vaikṛtam ..
     grīvācivukadantānāṃ tasmin pārśve tu vedanā ..
     (yasyāgrajo romaharṣo vepathurnetramāvilaṃ .
     vāyarūrdhvaṃ tvaci svāpastodo manyāhanugrahaḥ ..) tamarditamiti prāhurvyādhiṃ vyādhiviśāradāḥ ..
tasyāsādhyalakṣaṇañcāha .. kṣīṇasyānimiṣākṣasya prasaktāvyaktabhāṣiṇaḥ . na sidhyatyarditaṃ vāḍhaṃ trivarṣaṃ vepanasya ca .. * .. bhāvaprakāśe'pyeyaṃ vyākhyā .. vyāharataḥ vadataḥ . kaṭhināni pūgaphalādīni . viṣamācchayanāsanāditi pāṭhāntare . viṣamācchayanāsanāt grīvādivaiparītyena śayanādāsanācca . ardayati pīḍayati . janayettata iti pāṭhāntare . tatastadanantaraṃ arditaṃ janayet . ardite jāte kiṃ syāttadāha . vakrībhavatītyādi . apavartate vakrībhavati . calati kampate . vāksaṅgaḥ vāṅnirodhaḥ . netrādīnāmityādiśabdena bhrūgaṇḍanāsikādīnāṃ grahaṇaṃ . vaikṛtaṃ vedanāsphuraṇavakratvādi . grīvetyādi yasmin pārśve arditaṃ tasmin pārśve grīvādīnāṃ vedanā .. animiṣākṣasya nimeṣāsamarthacakṣuṣaḥ . prasaktaṃ prakarṣeṇa lagnaṃ avyaktañca bhāṣituṃ śīlaṃ yasya . tasya arditaṃ na sidhyati trivarṣaṃ atītavarṣatrayaṃ . athavā trayāṇāṃ cakṣurnāsāmukhānāṃ varṣaḥ srāvo yatra tat . vepanasya kampanaśīlasya ca . vāḍhamatiśayena na sidhyati ityanvayaḥ . gāḍhamityarthe ca sa evārthaḥ .. * .. (carakaścāha .
     ativṛddhaḥ śarīrārdhamekaṃ vāyuḥ prapadyate .
     yadā tadopaśoṣyāsṛk bāhuṃ pādañca jānu ca ..
     tasmin saṅkocayatyardhe mukhaṃ jihmaṃ karoti ca .
     vakrīkaroti nāsābhrulalāṭākṣihanuntathā ..
     tato vakraṃ vrajatyāsye bhojanaṃ vakranāsikaṃ .
     stabdhaṃ netraṃ kathayataḥ kṣarathuśca nigṛhyate ..
     dīnā jihmā samutkṣiptā kalā sajjati cāsyavāk .
     dantāścalanti bādhyete śravaṇau bhidyate svaraḥ ..
     pādahastākṣijaṅghoruśaṅkhaśravaṇagaṇḍaruk .
     ardhe tasmin mukhārdhe vā kevale syāttadarditaṃ .. * ..
vābhaṭasvāha .
     śira sā bhāraharaṇādatihāryaprabhāṣaṇāt .
     uttrāsavaktrakṣarathusvarakārmukakarṣaṇāt ..
     viṣamādupadhānācca kaṭhinānāñca carbaṇāt .
     vāyurvivṛddhastaistaiśca vātalairūrdhvamāsthitaḥ ..
     vakrīkaroti vaktrārdhamūrdhvaṃ hasitamīkṣitaṃ .
     tato'sya kampate mūrdhā vāksaṅgastabdhanetratā ..
     dantacālaḥ svarabhraṃśaḥ śrutihāniḥ kṣaragrahaḥ .
     gandhājñānaṃ smṛtermohastrāsaḥ suptasya jāyate ..
     niṣṭhīvaḥ pārśvatoyāyādekasyākṣṇonimīlanaṃ .
     jatrorurdhvaṃ rujā tīvrā śarīrārdhe'dharepi vā ..
     tamāhurarditaṃ kecidekāyāmatha cāpare .. * ..
hārītasaṃhitāyāmapyuktaṃ .
     santāpadāhaśoṣāśca mūrchāpittānvitomarut .
     śaityaṃ śotho'rucirjāḍyaṃ vātaśleṣmasamanvitaṃ ..
     yo dvandvajāśrito dhīrāstaṃ sādhyaṃ mārutaṃ viduḥ .
     kevalo'pi samīro'pi so'pi sādhyatamaḥ smṛtaḥ ..
     vaktraṃ bhavati vakrārdhaṃ grīvā cāpyapavartate .
     vaikṛtyaṃ nayanānāñca visaṃjño vedanāturaḥ ..
     grīvāyāṃ gaṇḍayordantapārśve yasyātivedanā .
     tamarditamiti prāhurvātavyādhivicakṣaṇāḥ ..
     lālāsrāvo'tha śoṣaśca hanugrāho virasyatā .
     dantaśūlaṃ bhavedyasya vātenārditameva ca ..
     pītārdhaṃ sajvaraṃ tṛṣṇā pittaje moha evaca .
     śophastambho'sya bhavati kaphodbhūte'thavārdite .. * ..
)
     vātātpittātkaphācca syāt trividhaṃ tatsamāsataḥ .
     lālāsrāvo vyathā kampaḥ sphuraṇaṃ hanuvāggrahaḥ ..
     oṣṭhayoḥ śvayathuḥ śūlaścārdite vātaje bhavet .
     pītamāsyaṃ jvarastṛṣṇā pittaje mohadhūpane ..
     gaṇḍe śirasi manyāyāṃ śothaḥ stambhaḥ kaphātmake .. * ..
(atha tasya cikitsāmāha suśrutaḥ .. arditāturaṃ balavantamupakaraṇavantañca vātavyādhividhānenopacaredvaiśeṣikaiśca mastiṣkaśirovastinasyadhūpopanāhasnehanāḍīsvedādibhiḥ . tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādi saudakānūpamāṃsaṃ tathaivaudakandāṃśca saṃhṛtya dviguṇodake kṣīradrīṇe nikvāthya pādāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punaragnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimanthīyāttatra yaḥ snehaḥ uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacedetat kṣīratailamarditāturāṇāṃ pānābhyaṅgādidhūpayojyaṃ .. tailahīnaṃ vā kṣīrasarpirakṣitarpaṇamiti .. * .. carakastu ..
     ardite nāvanaṃ mūrdhni tailaṃ tarpaṇameva ca ..
     nāḍīsvedopanāhāśca ānūpapiśitairhitāḥ .. * ..
vābhaṭaśca ..
     ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇaṃ .
     saśophe vamanaṃ dāharāgayukte śirāvyadhaḥ .. * ..
hārītasaṃhitāyāṃ .
     ardhaṃ palaṃ rasonañca hiṅgusaindhavajīrakaiḥ .
     sauvarcalena saṃyuktaṃ tathaiva kaṭukatrikaṃ ..
     ghṛtena saṃyutaṃ bhakṣenmāsamekaṃ dine dine .
     nihanti vātarogañca arditañca pratānakaṃ .. * ..
cakrapāṇisaṃgrahe ..
     rasonaṃ navanītena prāśya hantyarditaṃ drutaṃ .
     ardite navanītena khādenmāṣaṇḍarīṃ naraḥ ..
     kṣīramāṃsarasairbhuktvā daśamūlīrasaṃ pibet .
     snaihābhyaṅgaśirovastipānanasyaparāyaṇaḥ .
     arditaṃ sa jayet sarpiḥ pibedauttarabhaktikaṃ .. * ..
bhāvaprakāśe'pyetadatiriktaṃ yatsaṃgṛhītaṃ taccaitat ..)
     snehapānāni nasyañca bhojyānyanilahṛnti ca .
     upanāhāśca śasyante svedanaṃ vastayo'rdite ..
vastiratraśirovastireva . daśamūlīkaṣāyeṇa mātuluṅgarasena vā . balayā pañcamūlyā vā kṣīraṃ vātātmake hitaṃ .. piṣṭaṃ māṣakṛtaṃ jagdhvā navanītena so'rditī . kṣīraṃ māṃsarasairbhuktvā daśamūlīrasaṃ pibet .. ardite pittaje śītān snehāṃścaiva vinirdiśet . ghṛtavastiprasekañca kṣīrasekaṃ tathaiva ca .. jihmībhūtānano mūko dāhavān yo'rditī bhavet . kuryāt pratikriyāṃ tasya vātapittavināśinīṃ .. śleṣmabhāge kṣayaṃ nīte vṛṃhaṇaiḥ samupācaret . ardite śothasaṃyukte vamanañca praśasyate .. rasonakalkaṃ tilatailamiśraṃ khādennaro yo'rditarogayuktaḥ . tasyārditaṃ nāśamupaiti śīghraṃ vṛndaṃ ghanānāmiva vāyuvegāt .. iti .

arditaḥ, tri, (arda + ktaḥ .) yācitaḥ . ityamaraḥ .. hiṃsitaḥ . iti medinī .. gataḥ . pīḍitaḥ . iti śabdaratnāvalī ..

ardhaṃ, klī, (ṛdh + ghañ .) samānāṃśaḥ . samabhāgaḥ . ityamaraḥ .. ādhā iti bhāṣā . samabhāge'rdhaśabdaḥ pumān klīvañca . ardhaśabdaḥ puṃliṅgaḥ khaṇḍaparyāyaeva vibhāgīkṛtya vaṇṭitasya tulyavaṇṭite addha klīvameveti kecit . ardho rūpabhedāt bhāge puṃsi . tathā vastrārdho nagarārdhaḥ upacārāttu bhāgavati vācyaliṅgaḥ . yathā ardhā śāṭī ardhaḥ kambalaḥ ardhaṃ vastraṃ . iti mādhavī .. asamaparibhāgavṛttistriliṅgo'rdhaityanunyāsaḥ . samagravibhāge'rdhaśabdo napuṃsaka eva nānyaliṅgaḥ . iti bhāgavṛttiḥ . iti bharataḥ ..

ardhaḥ, puṃ, (ṛdh + ghañ .) ekadeśaḥ . tatparyāyaḥ . bhittaṃ 2 śakalaṃ 3 khaṇḍaṃ 4 . ityamaraḥ .. (paścārdhena praviṣṭaḥ śarapatanabhayādbhūyasā pūrbakāyam .. iti śākuntale .
     sarvanāśe samutpanne ardhaṃ tyajati paṇḍitaḥ .
     ardhena kurute kāryaṃ sarvanāśo hi duḥsahaḥ ..
iti pañcatantraṃ .)

ardhagaṅgā, strī, (ardhaṃ gaṅgāyāḥ, ekadeśatatpuruṣaḥ .) kāverī nadī . iti trikāṇḍaśeṣaḥ ..

ardhagucchaḥ, puṃ, (ardhaḥ candrasamaḥ gucchaḥ .) caturviṃśatigacchakahāraḥ . iti hemacandraḥ .. cavviśanari dānā iti bhāṣā .

ardhacandraḥ, puṃ, (ardhaṃ candrasya .) nakhakṣataṃ . bāṇaviśeṣaḥ .
     (caturbhirardhacandraiśca jaghāna caturo hayān . iti rāmāyaṇe .) galahastaḥ . (śṛgālāḥ sarve'rdhacandraṃ datvā niḥsāritāḥ . iti eñcatantre .) galāṭipī yasya prasiddhiḥ . iti medinī .. candrakaḥ . candrakhaṇḍaṃ . iti hemacandraḥ .. mayūrapucchera cāṃda iti bhāṣā .

ardhacandrā, strī, (ardhaṃ candrasya, ardhacandra + ṭāp .) kṛṣṇatrivṛt . ityamaraḥ .. kāla teuḍī iti bhāṣā .

ardhacandrikā, strī, (ardhacandra + svārthe kan, hrasve ata ittve ṭāṃp .) karṇasphoṭālatā . iti rājanirghaṇṭaḥ ..

ardhacolakaḥ, puṃ, kṣudracolakaḥ . iti hārāvalī .. kāṃcalī iti bhāṣā .

ardhajāhnavī, strī, (ardhaṃ jāhnavyāḥ .) kāverī nadī . iti hemacandraḥ ..

ardhatiktaḥ, puṃ, (ardhaḥ asampūrṇastiktaḥ .) nepālanimbaḥ . iti rājanirghaṇṭaḥ .. (nepālanimbaśabde'sya guṇā vaktavyāḥ ..)

ardhanārīśaḥ, puṃ, (ardhāṅge yā nārī pārbatīrūpā tasyā īśaḥ .) śivaḥ . iti śabdaratnāvalī .. tasya dhyānaṃ yathā --
     nīlaprabālaruciraṃ vilasattrinetraṃ pāśāruṇotpalakapālakaśūlahastaṃ .
     ardhāmbikeśamaniśaṃ pravibhaktabhūṣaṃ bālendubaddhamukuṭaṃ praṇamāmi rūpaṃ ..
iti tantrasāraḥ ..

ardhanārīśvaraḥ, puṃ, (ardhāṅge yā nārī tasyā īśvaraḥ .) umāmaheśvaraḥ . sa ca śivaḥ . yathā viṣṇudharmottare .
     aṣṭamī navamīyuktā navamī cāṣṭamīyutā .
     ardhanārīśvaraprāyā umāmāheśvarī tithiḥ ..
iti tithyāditattvaṃ .. api ca .
     ajeśaḥ sarvasomeśastathā lāṅgulidārukau .
     ardhanārīśvaraścomākāntaścāṣāḍhidaṇḍinau ..
iti tantrasāre śivamantre śrīkaṇṭhādinyāsaḥ .. * .. asya mantrādikaṃ yathā --
     agnisaṃvartakādityarānilau ṣaṣṭhavindumat .
     cintāmaṇiriti khyātaṃ vījaṃ sarvasamṛddhidaṃ ..
agnīrephaḥ . saṃvartakaḥ kṣakāraḥ . ādityo makāraḥ . ra rephaḥ . anilo yakāraḥ . au svarūpaṃ . ṣaṣṭhasvara ūkāraḥ .. prapañcasāre . analakayamarephaprāṇasatyāntavāmaśrutihimarucikhaṇḍairmaṇḍito mantrarājaḥ . iti vacanāt repha eva na tu vakāraḥ . raṃ kṣaṃ maṃ raṃ yaṃ auṃ ūṃ . iti mantraḥ . asya pūjā prātaḥkṛtyādiśaivoktapīṭhamanvantaṃ vinyasya ṛṣyādinyāsaṃ kuryāt . yathā śirasi kaśyapāya ṛṣaye namaḥ . mukhe'nuṣṭupchandase namaḥ . hṛdi ardhanārīśvarāya devatāyai namaḥ . tataḥ karāṅganyāsau kuryāt . raṃ aṅguṣṭhābhyāṃ namaḥ . kaṃ tarjanībhyāṃ svāhā . ṣaṃ madhyamābhyāṃ vaṣaṭ . maṃ anāmikābhyāṃ huṃ . raṃ kaniṣṭhābhyāṃ vauṣaṭ . yaṃ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tathā ca nibandhe . rephādivyañjanaiḥ ṣaḍbhiḥ kuryādaṅgāni ṣaṭ kramāt . tato dhyānaṃ .
     nīlaprabālaruciraṃ vilasattrinetraṃ pāśāruṇotpalakapālakaśūlahastaṃ .
     ardhāmbikeśamaniśaṃ pravibhaktabhūṣaṃ bālendubaddhamukuṭaṃ praṇamāmi rūpaṃ ..
evaṃ dhyātvā mānasaiḥ saṃpūjyārghyasthāpanaṃ kṛtvā śaivoktapīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāmārabheta . yathā . keśareṣvagnyādikoṇeṣu madhye dikṣu ca raṃ ityādinā ṣaḍaṅgāni pūjayet . tataḥ patreṣu pūrbavat vṛṣabhādīn pūjayet . patrāgreṣu pūrbāditaḥ brāhmīṃ māheśvarīṃ kaumārīṃ vaiṣṇavīṃ vārāhīṃ indrāṇīṃ cāmuṇḍāṃ mahālakṣmīñca pūjayet . tadvahirindrādīn vajrādīṃśca saṃpūjya dhūpādivisarjanāntaṃ karma samāpayet .. asya puraskaraṇaṃ lakṣajapaḥ . tathā ca .
     lakṣamekaṃ japenmantramitthaṃ mantrī vicintayan .
     ayutaṃ madhurāsiktairjuhuyāttilataṇḍulaiḥ ..
iti tantrasāraḥ ..

ardhapārāvataḥ, puṃ, (ardhena aṅgena pārāvata iva .) citrakaṇṭhakapotaḥ . tittiripakṣī . iti medinī ..

ardhamāṇavaḥ, puṃ, dvādaśayaṣṭikahāraḥ . iti hemacandraḥ .. vāronari hāra iti bhāṣā .

ardharātraḥ, puṃ, (ardhaṃ rātreḥ, ardhaṃ napuṃsakamityekadeśī samāsaḥ, ahaḥsarvaikadeśasaṃkhyātapuṇyācca rātreriti samāsānto'cpratyayaḥ, rātryahnāhā puṃsi iti niyamāt puṃstvam .) rātryardhabhāgaḥ . duiprahara rātri iti bhāṣā . tatparyāyaḥ . niśīthaḥ 2 . ityamaraḥ .. nisampātaḥ 3 avasarālayaḥ 4 . iti śabdaratnāvalī .. suptajanaḥ 5 . iti jaṭādharaḥ .. rātryaṣṭamamuhūrtaḥ . sa tu rātrimadhyadaṇḍadvayātmakaḥ . sampūrṇārdharātro'pyayaṃ . mahāniśā . sā tu sārdhapraharānantaraṃ sārdhatṛtīyapraharaparyantaṃ . iti smṛtiḥ ..
     (madhyandine'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam .
     madhyandine'rdharātre vā viśrānto vigataklamaḥ .
     cintayeddharmakāmārthān sārdhaṃ taireka eva vā ..
iti manuḥ .)

ardharcaḥ, puṃ, klī, (ardhaṃ ṛcaḥ samāsāntaḥ acpratyayaḥ .) ardhaṛk . ṛṅnāmakavaidikamantrārdhabhāgaḥ . ityamaraḥ ..

ardhalakṣmīhariḥ, puṃ, (ardhaṃ lakṣmyā ākāre, ardhaṃ ca hareḥ, tādṛśo hariḥ .) viṣṇuḥ . yathā . gautamīye --
     ṛṣiḥ prajāpatiśchando gāyattrī devatā punaḥ .
     ardhalakṣmīhariḥ proktaḥ śrīvījena ṣaḍaṅgakaṃ ..
asya mantrādi yathā --
     tāraṃ namaḥ padaṃ brūyānnarau dīrghasamanvitau .
     pavanoṇāyamantro'yaṃ proktī vasvakṣaraḥ paraḥ ..
asya pūjāprayogaḥ . prātaḥkṛtyādisnānāntaṃ karma kṛtvā pūjāmaṇḍapamāgatya vaiṣṇavācamanaṃ kuryāt . tadyathā gautamīye --
     keśavādyaistribhiḥ pītvā dvābhyāṃ prakṣālayet karau .
     dvābhyāmoṣṭhau dvirunmṛjya dvābhyāṃ mṛjyānmukhaṃ tataḥ ..
     ekena hastaṃ prakṣālya pādāvapi tathaikataḥ .
     saṃprokṣyaikena mūrdhānaṃ tataḥ saṅkarṣaṇādibhiḥ ..
     āsyanāsākṣikarṇāṃśca nābhyuraskaṃ bhujau kramāt .
     spṛśedevaṃ bhavedācamanañca vaiṣṇavānvaye ..
     evamācamanaṃ kṛtvā sākṣānnārāyaṇo bhavet ..
keśavādayastu keśava-nārāyaṇa-mādhava-govindaviṣṇu-madhusūdana-trivikrama-vāmana-śrīdhara-hṛṣīkeśa-padmanābha-dāmodara-saṅkarṣaṇa-vāsudeva-pradyumnāniruddha-puruṣottamādhokṣaja-nṛsiṃhācyuta-janārdanopendra-hariviṣṇavaḥ .. vākyantu om keśavāya namaḥ . ityādi . tathā ca .
     sacaturthinamo'ntaiśca nāmabhirvinyaset sudhīḥ tataḥ sāmānyārdhyādimātṛkānyāsāntaṃ karma vidhāya keśavakītyādinyāsaṃ kuryāt . asya ṛṣyādinyāsaḥ . śirasi prajāpataye ṛṣaye namaḥ . mukhe gāyatrīcchandase namaḥ . hṛdi ardhalakṣmīharaye devatāyai namaḥ . tataḥ karāṅganyāsau . śrīṃ aṅguṣṭhābhyāṃ namaḥ . ityādi . śrīṃ hṛdayāya namaḥ . ityādi . tathā ca gautamīye .
     ṛṣiḥ prajāpatiśchando gāyatrī devatā punaḥ .
     ardhalakṣmīhariḥ proktaḥ śrīvījena ṣaḍaṅgakaṃ ..
tato dhyānaṃ .
     udyatpradyotanaśataruciṃ taptahemāvadātaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭaṃ .
     nānāratnollasitavividhākalpamāpītavastraṃ, viṣṇuṃ vande darakamalakaumodakīcakrapāṇiṃ ..
ityādi . iti tantrasāraḥ ..

ardhavīkṣaṇaṃ, klī, (ardhamasampūrṇaṃ vīkṣaṇam .) apāṅgadarśanaṃ .. kaṭākṣaḥ . iti hemacandraḥ ..

ardhaśanaṃ, klī, (ardhamasampūrṇamaśanaṃ bhojanaṃ, ardha + aś + lyuṭ .) ardhāśanaṃ . ardhabhojanaṃ . iti śabdaratnāvalī ..

ardhasapharaḥ, puṃ, (ardhaḥ sapharaḥ .) kṣudramatsyaviśeṣaḥ . dāṃḍikā mācha iti bhāṣā . tatparyāyaḥ . daṇḍapālaḥ 2 . iti hārāvalī ..

ardhahāraḥ, puṃ, (ṛdha-vṛddhau + ac, ardhaḥ sampannaḥ hāraḥ .) catuḥṣaṣṭiyaṣṭikahāraḥ . ityamaraḥ .. cauṣaṭṭinari hāra iti bhāṣā .

ardhāśanaṃ, klī, (ardhamasampūrṇamaśanaṃ bhojanaṃ, ardha + aśa + lyuṭ .) ardhabhojanaṃ . iti śabdaratnāvalīṃ ..

ardhāsanaṃ, klī, (ardhamāsanasya .) snehadānaṃ . akutsanaṃ . iti dharaṇiḥ .. (upaveśanārthamāsanārdhadānarūpaḥ snehavyañjakaḥ sammānabhedaḥ . yathā -- ardhāsanaṃ gotrabhido'dhitaṣṭau . iti raghuvaṃśe . mama hi divaukasāṃ samakṣam ardhāsanopaveśitasya ! iti śākuntale .)

ardhenduḥ, puṃ, (ardhamindoḥ .) candrārdhabhāgaḥ . galahastaḥ . nakhacihnaṃ . atiprauḍhastrīyonyaṅguliyojanaṃ . iti medinī .. ardhacandrabāṇaḥ . iti hemacandraḥ ..

ardhodayaḥ, puṃ, (ardhasya samṛddhasya puṇyasya udayo yatra .) yogaviśeṣaḥ . sa ca ravivāravyatīpātaśravaṇānakṣatrairyuktā cet pauṣamāghayoramāvāsyā syāttadā bhabati . yathā . pāścātyanirṇayāmṛte . amārkapātaśravaṇairyuktā cenmāghapauṣayoḥ . ardhodayaḥ sa vijñeyaḥ koṭisūryagrahaiḥ samaḥ .. atra sūryaparbaśatādhika iti kṛtyacintāmaṇau pāṭhaḥ . tathā .
     divaiva yogaḥ śasto'yaṃ na ca rātrau kadācana . skandapurāṇe .
     ardhodaye tu saṃprāpte sarvaṃ gaṅgāsamaṃ jalaṃ .
     śuddhātmāno dvijāḥ sarve bhaveyurbrahmasannibhāḥ ..
     yatkiñcit kriyate dānaṃ taddānaṃ setusannibhaṃ ..
śivaviṣṇusnānapraśastakālo'pi . vṛhannāradīyaṃ .
     ardhodaye ca pūṣyārke hastārke rohiṇībudhe . iti tithyāditattvaṃ ..

ardhorukaṃ, klī, (ardhamūroḥ ardhoru, tatra kāśate, kāśa + ḍa .) uttamastrīṇāṃ ardhoruparyantaṃ celanākāraparidheyavastraṃ . tatparyāyaḥ . caṇḍātakaṃ 2 . ityamaraḥ ..

arpaṇaṃ, klī, (ṛ + ṇic + lyuṭ .) prāpaṇaṃ . samarpaṇaṃ . yathā --
     yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .
     yattapasyasi kaunteya tatkuruṣva madarpaṇaṃ ..
iti śrībhagavadgītāyāṃ 9 adhyāyaḥ . (sthāpanaṃ . nyāsaḥ .
     kailāsagauraṃ vṛṣamārurukṣoḥ pādārpaṇānugrahapūtapṛṣṭham . iti raghuvaṃśe . svatvatyāgaḥ . parityāgaḥ .
     arpaṇaṃ svasya vākyārthe parasyānvayasiddhaye . iti sāhityadarpaṇe .)

arpisaḥ, puṃ, (ṛ + ṇic + isan .) hṛdayaṃ . ityuṇādikoṣaḥ .. (agramāṃsaḥ .)

arba, hiṃse . (bhvādi-paraṃ-sakaṃ-seṭ .) gatau . iti kavikalpadrumaḥ .. arbati . iti durgādāsaḥ ..

arbudaḥ, puṃ, klī, (arba + vic, tasmai udeti, ud + iṇa + ḍa .) daśakoṭisaṃkhyā . rogaviśeṣaḥ . māṃsakīlaḥ . māṃsapuruṣaḥ . āv iti bhāṣā . iti liṅgādisaṃgrahe amaro medinī ca .. tasya nidānalakṣaṇe .
     gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamasṛk pradūṣya .
     vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākaṃ ..
     kurbanti māṃsocchrayamatyagādhaṃ tamarbadaṃ śāstravido vadanti .
mahāntaṃ granthyapekṣayā cireṇa vṛddhirapākaśca yasya tat ciravṛddhyapākaṃ . apākamiti grantheḥ sakāśādasya bhedajñāpakaṃ . atyagādhaṃ dūrānupraviṣṭaṃ .. * .. nidānapūrbakāṇi viśiṣṭāni lakṣaṇānyāha .
     vātena pittena kaphena vāpi raktena māṃsena ca medasā ca .
     tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti ..
grantheḥ samānāni vātikapaittikaślaiṣmikamedojānāṃ granthīnāṃ lakṣaṇairvātikapaittikaślaiṣmikamedojānāmarbudānāṃ lakṣaṇāni tulyāni bhavanti .. * .. raktārbudamāha .
     doṣapraduṣṭe rudhiraṃ śirāśca saṅkocya saṃpīḍya tatastvapākaṃ .
     sasrāvamunnahyati māsapiṇḍaṃ māṃsāṅkurairāvṛtamāśu vṛddhiṃ ..
     sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakantu .
     raktakṣayopadravapīḍitatvāt pāṇḍurbhavedarbudapīḍitastu ..
doṣo'tra pittaṃ rudhiraṃ śirāśca saṅkocya saṃpīḍya saṃhatīkṛtyamāṃsāsṛjoḥ sarveṣvarbudeṣu dūṣyatvaṃ raktaje tu viśeṣatorakvaduṣṭiḥ . evaṃ māṃsārbude viśeṣato māṃsaduṣṭirboddhavyā . tato māṃsapiṇḍamunnahyati udgataṃ karoti . apākaṃ īṣatpākaṃ yathā syādevamiti kriyāviśeṣaṇaṃ īṣatpākaśca ekadeśapākena . raktakṣayopadravapīḍitatvāt . raktakṣayopadravāḥ suśrutenoktāḥ . taiḥ pīḍitatvāt . arbudapīḍitaḥ raktārbudapīḍitaḥ .. * .. māṃsārbudasya saṃprāptimāha
     muṣṭiprahārādibhirardite'ṅge māṃsaṃ praduṣṭaṃ samupaiti śothaṃ .
     avedanaṃ snigdhamananyavarṇamapākamaśmopamamapracālyaṃ ..
māṃsaṃ praduṣṭaṃ vātena . avedanaṃ vedanārahitaṃ īṣadvedanaṃ vā . apākaṃ pākarahitaṃ īṣatpākaṃ vā . aśmopamaṃ pāṣāṇavat kaṭhinaṃ . apracālyaṃ sthiraṃ . yadyapi raktamāṃsārbudayo raktamāṃsayorhetutvenoktiḥ tathāpi raktaje pittaṃ māṃsaje vāyurārambhakaḥ .. * .. nidānamāha .
     praduṣṭamāṃsasya narasya gāḍhametadbhavenmāṃsaparāyaṇasya . māṃsāśanābhyāsena yaḥ praduṣṭamāṃsastasyaiva bhavati ityarthaḥ .. * .. asādhyamāha .
     māṃsārbudaṃ tvetadasādhyamāhuḥ sādhyeṣvapīmāni vivarjayecca .
     saṃprastutaṃ marmasu yacca jātaṃ srotaḥsu vā yacca bhavedacālyaṃ ..
sādhyeṣvapi vātajādiṣvapi . imāni vakṣyamāṇāni saṃprastutādīni .. * .. aparāsādhyamāha .
     yajjāyate'nyat khalu pūrbajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ ..
     yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyaṃ .. * ..
arbudānāṃ pākābhāve hetumāha .
     na pākamāyāti kaphādhikatvānmedobahutvācca viśeṣatastu .
     doṣasthiratvāt grathanācca teṣāṃ sarvārbudānyeva nisargatastu .
grathanāt granthirūpatvāt . nanvapacyāṃ kaphamedasorādhikye'pi pāko dṛśyate tathātra kathaṃ na pāka ityāha nisargāt svabhāvāt .. * .. athārbudasya cikitsā . granthyarbudānāṃ na yato viśeṣaḥ pradoṣahetvākṛtidoṣaduṣṭeḥ . ataścikitsedbhiṣagarbudāni vidhānavidgranthicikitsitena .. haridrā-lodhra-pattaṅga-gṛhadhūma-manaḥśilā . madhupragāḍho lepo'yaṃ medo'rbudaharaḥ paraḥ .. 1 .. mūlakasya kṛtaḥ kṣāro haridrāyāstathaiva ca . śaṅkhacūrṇena saṃyukto lepaḥ siddho'rbudāpahaḥ .. 2 .. vaṭadugdhakuṣṭharomakaliptaṃ baddhaṃ vaṭasya patreṇa . adhyasthisaptarātrāt mahādapyupaśāntimarbudaṃ gacchet .. 3 .. śigrumūlakayorbījaṃ rakṣoghnaṃ surasāṃ yavaṃ . takreṇāśvaripuṃ piṣṭvā limpedarbudaśāntaye .. 4 .. rakṣoghnaṃ sarṣapaṃ . surasāṃ tulasīṃ . yavaṃ randrayavaṃ . aśvaripuṃ karavīraṃ . ityarbudādhikāraḥ . iti bhāvaprakāśaḥ ..

arbuda, puṃ, (arba + udac .) parbataviśeṣaḥ . iti medinī ..

arbhaḥ, puṃ, (ṛ + bha .) bālakaḥ . iti hemacandraḥ .. (prabhāhīnaḥ . malinaḥ . śiṣyaḥ . chātraḥ . śiśiraḥ . śākaśasyādikaṃ .)

arbhakaḥ, puṃ, (arbha eva, svārthe kan .) śiśruḥ . ityamaraḥ ..
     (abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna so'rbhakaḥ . iti raghuvaṃśe .) mūrkhaḥ . kṛśaḥ . iti medinī .. svalpaḥ . sadṛśaḥ . ityuṇādikoṣaḥ ..

armaṃ, klī, puṃ, (ṛ + man .) cakṣūrogaviśeṣaḥ . iti liṅgādisaṃgrahe amaraḥ .. tacca pañcavidhaṃ . prastāryarma 1 śuklārma 2 raktārma 3 māṃsārma 4 snāṣvarma 5 . eṣāṃ lakṣaṇāni tattatśabde draṣṭavyāni . vaidyake nāntaklīvaliṅgo'yaṃ śabdaḥ ..

armaṇaḥ, puṃ, (ṛ + bāhulakāt man .) droṇaparimāṇaṃ . iti vaidyakaparibhāṣā ..

aryaḥ, puṃ, (ṛ + yat .) svāmī . vaiśyaḥ . ityamaraḥ .. śreṣṭhe tri . iti taṭṭīkāyāṃ bharataḥ .. (tri, utkṛṣṭaḥ . nyāyyaḥ . prabhuḥ .

aryamā, [n] puṃ, (aryaṃ śreṣṭhaṃ mimīte, mā + kanin .) sūryaḥ .
     (proṣitāryamaṇaṃ merorandhakārastaṭīmiva . iti māghaḥ .
     sūryo'ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ .
     gabhastimānajaḥ kālo mṛtyurdhātā prabhākaraḥ ..
iti mahābhārati . kaśyapāt dakṣakanyayā dityā jāto dvādaśādityamadhye parigaṇitaḥ khyāta ādityaḥ, yaduktaṃ harivaṃśe --
     mārīcāt kaśyapājjātāste dityā dakṣakanyayā .
     tatra śakraśca viṣṇuśca jajñāte punareva ha ..
     aryamā caiva dhātā ca tvaṣṭā pūṣā ca bhārata ! ..
     vivasvān savitā caiva mitro varuṇa eva ca .
     aṃśobhagaścātitejā ādityā dvādaśa smṛtāḥ ..
) arkavṛkṣaḥ . ityamaraḥ .. pitṛdevaviśeṣaḥ . iti medinī ..

[Page 1,109a]
aryā, strī, (ṛ + yat + ṭāp .) vaiśyastrījātiḥ . ityamaraḥ ..

aryāṇī, strī, (arya + ānuk + ṅīp .) vaiśyastrījātiḥ . ityamaraḥ ..

aryī, strī, (arya + ṅīp .) vaiśyapatnī . ityamaraḥ .. vaiśyastrījātiḥ . iti durgādāsaḥ ..

arva badhe . (iti kavikalpadrumaḥ) .. (bhvādiṃ-paraṃsakaṃ-seṭ .) arvati . iti durgādāsaḥ .. antaḥsthavakārānto'yaṃ ..

arvatī, strī, (arva + bāhulakāt vanip + ṅīp .) ghoṭakī . iti halāyudhaḥ .. kuṭṭanī . iti trikāṇḍaśeṣaḥ ..

arvā, [n] puṃ, (ṛ + vanip .) ghoṭakaḥ . ityamaraḥ .. indraḥ . gokarṇaparimāṇaṃ . iti viśvaḥ .. kutsite tri . ityamaraḥ ..

arvāk, vya, (avare kāle deśe vā añcati, anca + kvin, pṛṣodarāditvāt arvādeśaḥ .) pūrbakālataḥ paścāt . tatparyāyaḥ . avaraḥ 2 . ityamaraḥ .. nikaṭaṃ . iti bharataḥ . arvāc iti kecit ..

arvācīnaḥ, tri, (arvāgbhavaḥ, khaḥ .) paścājjātaḥ . viparyastaṃ . iti dharaṇiḥ .. (idānīntanaḥ . adhobhāgasthitaḥ . avaradeśagataḥ .
     (yaṭūrdhvaṃ pṛthivyā arvācīnamantarīkṣāt . iti śatapathabrāhmaṇe .)

arśaṃ, klī, (ṛś + ac .) arśorogaḥ . iti śabdaratnāvalī .. (balikākāraḥ guhyastharogabhedaḥ .)

arśaḥ, [s] klī, (ṛ + asun, śuṭ .) svanāmakhyātapāyurogaḥ . tatparyāyaḥ . durnāmakaṃ 2 . ityamaraḥ .. durnāma 3 gudakīlaḥ 4 gudāṅkuraḥ 5 . iti rājanirghaṇṭaḥ .. anāmakaṃ 6 . iti śabdaratnāvalī .. yathā . athārśo'dhikāraḥ . tatrārśasaḥ sannikṛṣṭanidānānyāha .
     pṛthagdoṣaiḥ samastaiśca śoṇitāt sahajāni ca .
     arśāṃsi ṣaṭprakārāṇi vidyādgudavalitraye ..
kecidrudhirasyāpi doṣatvaṃ manyante . tanmatamāśrigrāha . śoṇitāditi . sahajāni śarīreṇa saha jātāni . saṅkhyāñcāha . ṣaṭprakārāṇīti . gudavalitraye sārdhacaturaṅgulaṃ gudasya mānaṃ tasyāvayavabhūtāstisro valayaḥ śaṅkhāvartanibhā uparyupari santi . tāsāṃ nāma pravāhiṇī visarjanī saṃvaraṇī ceti . tatra gudauṣṭho'rdhāṅgulamānastadūrdhvamaṅgulamānā prathamā valiḥ . sārdhaikāṅgulamānā dvitīyā . tṛtīyā ca tāvatī . uktañca .
     ardhāṅgulapramāṇena gudauṣṭhaṃ paricakṣate .
     gudauṣṭhādaṅgulaṃ caikaṃ prathamāntu valiṃ viduḥ ..
     sārdhaikāṅgulamānena pṛthaganye prakīrtitāḥ .. * ..
atha vātārśaso viprakṛṣṭaṃ nidānamāha .
     kaṣāyakaṭutiktāni rūkṣaśītalaghūni ca .
     pramitālpāśanaṃ tīkṣṇaṃ madyaṃ maithūnasevanaṃ ..
     laṅghanaṃ deśakālau ca śītau vyāyāmakarma ca .
     śoko vātātapasparśo heturvātārśasāṃ mataḥ ..
pramitamaparimitaṃ . tīkṣṇamiti madyaviśeṣaṇaṃ . paiṣṭyādimṛdumadyasya vātasamakatvāt . ātapastūṣṇavīryo'pyudbhūtaraukṣyādvātaprakope hetuḥ vātārśasāṃ . nanvarśāṃsi sarvāṇi tridoṣajāni . yataāha . pañcātmā mārutaḥ pittaṃ kapho gudavalitraye . sarva eva prakupyanti gudajānāṃ samudbhavaḥ .. iti . tathā sati kathaṃ vātārśasāmiti ucyate . tattadādhikyādvyapadeśabheda iti na doṣaḥ . ataeva agre vakṣyate . pittolvaṇānāmiti tathāca carakaḥ .
     arśāṃsi nāma jāyante nāsannipatitaistribhiḥ .
     doṣairdoṣaviśeṣāttu viśeṣaḥ kathyate'rśasāṃ ..
iti .. * .. atha pittārśaso viprakṛṣṭanidānamāha .
     kaṭvamlalavaṇoṣṇāni vyāyāmāgnyātapaprabhāḥ .
     deśakālāvaśiśirau krodhomadyamasūyanaṃ vidāhi tokṣṇamuṣṇaṃ yat tat sarvaṃ pānabhojanaṃ .
     pittelvāṇānāṃ vijñeyaḥ prakope heturarśasāṃ ..
uṣṇadravyasya sparśanādi boddhavyaṃ uṣṇapānabhojanasyāgre vakṣyamāṇatvāt . agnyātapaprabhā agnyātapayoḥ prabhā tejaḥ . athavā agnyātapetaratejasvidravyasya dīptiḥ prabhā . aśiśiro deśo maruḥ . asūyanaṃ parasampattidveṣaḥ . pānabhojanaṃ pīyata iti pānaṃ . bhujyate iti bhojanaṃ prakope utpattau .. * .. atha kaphārśaso viprakṛṣṭaṃ nidānamāha .
     madhurasnigdhaśītāni lavaṇāmlagurūṇi ca .
     avyāyāmadivāsvapnaśayyāsanasukhe ratiḥ ..
     prāgvātasevāśītau ca deśakālāvacintanaṃ .
     ślaiṣmikāṇāṃ samuddiṣṭametat kāraṇamarśasāṃ ..
acintanaṃ niścintatā .. * .. atha tridoṣārśaso viprakṛṣṭaṃ nidānamāha .
     sarvo hetustridoṣāṇāṃ sahajairlakṣaṇaṃ samaṃ . janakatvena trayo doṣā yeṣāṃ tāni tridoṣāṇi arśāṃsi teṣāṃ sarvo hetuḥ . pṛthagvātapittakaphārśohetuḥ . tridoṣārśasāṃ lakṣaṇañca sahajaiḥ sahajārśobhiḥ samaṃ sadṛśaṃ . nanu tridoṣāṇāṃ iti viśeṣaṇaṃ vyarthaṃ . yataḥ sarva eva vyādhayastridoṣajāḥ . uktañca .
     dravyamekarasaṃ nāsti na rogo'pyekadoṣajaḥ .
     ekastu kupito doṣa itarāvapi kopayet ..
iti . yuktimapyāha . svakāraṇādvaddho vāyuḥ śaityācchītalaṃ śleṣmāṇaṃ lāghavāttejorūpaṃ pittaṃ vardhayate . tathā pittaṃ kaṭukatvāt vātaṃ dravatvāt kaphaṃ vardhayate . śleṣmā ca śaityādvāyuṃ dravatvāt pittaṃ vardhayate iti . ucyate . yatra svasvakāraṇāttrayo doṣāḥ kupyanti tatra tridoṣajavyapadeśa iti na doṣaḥ .. * .. athārśasāṃ pūrbarūpamāha .
     viṣṭambho'nnasya daurbalyaṃ kukṣerāṭopa eva ca .
     kārśyamudgārabāhulyaṃ sakthisādo'plaviṭkatā ..
     grahaṇīdoṣapāṇḍvarteḥ praśaṅkā codarasya ca .
     pūrbarūpāṇi nirdiṣṭānyarśasāmabhivṛddhaye ..
daurbalyamābalyaṃ . āṭopaḥ guḍguḍāśabdaḥ . abhivṛddhaye utpattaye .. * .. athārśasāṃ saṃprāptipūrbakaṃ sāmānyaṃ lakṣaṇamāha .
     doṣāstvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn .
     māṃsāṅkurānapānādau kurvantyarśāṃsi tān jaguḥ ..
tvaṅmāṃsapadena tvaṅmāṃsāśritaṃ raktamapi gṛhyate . cikitsāyāṃ raktasrāvaṇopadeśāt . apānaṃ gudaṃ . ādiśabdānnāsānetranābhimeḍhrādiṣvapi kurvanti .. * .. atha vātārśolakṣaṇamāha .
     gudāṅkurā bahvanilāḥ śuṣkāścimicimānvitāḥ .
     mlānāḥ śyāvāruṇāḥ stabdhā viśadāḥ paruṣāḥ kharāḥ ..
     mithovisadṛśā vakrāstīkṣṇā visphuṭitānanāḥ .
     vimbīkarkandhukharjūrakārpāsīphalasannibhāḥ ..
     kecitkadambapuṣpābhāḥ kecit siddhārthakopamāḥ .
     śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ ..
     kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ .
     kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ ..
     tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikaṃ .
     rukphenapicchānugataṃ viḍbaddhamupaveśyate ..
     kṛṣṇatvaṅnakhaviṇmūtranetravaktrañca jāyate .
     gulmaplīhodarāṣṭhīlāsambhavastata eva ca ..
bahvanilāḥ vātolvaṇāḥ . gudāṅkurāḥ arśāṃsi . cimicimānvitāḥ cimicimā vyathāviśeṣaḥ caracarāva iti loke tadanvitāḥ . śyāvāruṇāḥ śyāvā dhūmravarṇāḥ . aruṇā īṣadraktāḥ . stabdhāḥ kaṭhināḥ . viśadāḥ apicchilāḥ . paruṣāḥ gojihvāvat sparśe karkaśāḥ . kharāḥ karkoṭakaphalavat sūkṣmānekakaṇṭakācitāḥ . vimbādiphalasannibhāḥ ākṛtyāḥ . atra vikalpabodhakaṃ vakṣyamāṇaṃ kecit keciditi padaṃ sagvandhanīyaṃ .
     kadambapuṣpābhāḥ sthūlā anekasūkṣmaśikharāḥ .
     siddhārthakopamāḥ pītasūkṣmapiḍakāśritāḥ ..
tairārta iti arśobhiḥ pīḍitaḥ . tairārto viḍupaveśyata ityārtasya prayojyakartuḥ karmatārthatvāt . grathitaṃ malaguṭikāgrathitaviḍvartirūpaṃ . picchā picchilo dravabhāgaḥ . baddhaṃ saṃhataṃ . viṣśabdonapuṃsake'pyasti . upaveśyate tyajyate . ataeva vātārśasa eva gulmādīnāṃ sambhavaḥ . aṣṭhīlā nābheradhobhāge pāṣāṇapiṇḍikāvadvātavyādhiviśeṣaḥ .. * .. atha pittārśolakṣaṇamāha ..
     pittottarā nīlamukhā raktapītāsitaprabhāḥ .
     tanvasrasrāviṇo visrāstanavo mṛdavaḥ ślathaḥ ..
     śuṣkajihvāyakṛtkhaṇḍajalaukovaktrasannibhāḥ .
     dāhapākajvarasvedatṛṣṇāmūrchāratipradāḥ ..
     soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ .
     yavamadhyā haritpītahāridratvaṅnakhādayaḥ ..
pittottarāḥ pittolvaṇāḥ . tanu aghanaṃ . ślathāḥ lambinaḥ . sannibhāḥ ākṛtyā . pāko gudasya . soṣmāṇaḥ uṣṇasparśāḥ . haricchākavarṇaṃ . pītaṃ haritālavarṇaṃ . hāridraṃ haridrāvarṇaṃ . ādiśabdānmalamūtramukhānāṃ grahaṇaṃ .. * .. atha kecidrudhirasyāpi doṣatvaṃ manyante tanmatamāśritya raktārśolakṣaṇamāha .
     raktolvaṇā gude kīlāḥ pittākṛtisamanvitāḥ .
     vaṭaprarohasadṛśā guñjāvidru masannibhāḥ ..
     te'tyarthaṃ duṣṭamuṣṇañca gāḍhaviṭkaprapīḍitāḥ .
     sravanti sahasā raktaṃ tasya cātipravṛttitaḥ ..
     bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ .
     hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ ..
     viṭ śyāvaṃ kaṭhinaṃ rūkṣamadhovāyurna vartate .
     tanu cāruṇavarṇañca phenilañcāsṛgarśasāṃ ..
     kaṭyūrugudaśūlañca daurbalyaṃ yadi vādhikaṃ .
     tatrānubandho vātasya heturyadi ca rūkṣaṇaṃ ..
     śithilaṃ śvetapītañca viṭ snigdhaṃ guru śītalaṃ .
     yadyarśasāṃ ghanañcāsṛk tantumat pāṇḍu picchilaṃ ..
     gudaṃ sapicchaṃ stimitaṃ guru snigdhañca kāraṇaṃ .
     śleṣmānubandho vijñeyastatra raktvārśasāṃ budhaiḥ ..
gude kīlā arśāṃsi . pittākṛtisamanvitāḥ pittārśolakṣaṇayuktāḥ . ākāreṇa ca vaṭaprarohādisadṛśāḥ . duḥkhai rogaiḥ . tvakpāruṣyāmbuśītaprārthanādibhiḥ . kaluṣendriyaḥ vyākulasarvendriyaḥ .. ° .. raktajasyāpi vātolvaṇasya lakṣaṇamāha .. tatra raktārśasi . anubandhaḥ ulvaṇatvaṃ . rūkṣaṇaṃ rūkṣayatīti rūkṣaṇaṃ rūkṣaṃ dravyaṃ . pittolvaṇasya tu lakṣaṇaṃ .
     raktolvaṇā gude kīlāḥ pittākṛtisamanvitāḥ . ityādinaivoktaṃ . raktapittayoḥ samānaliṅgatvāt .. .. * .. kapholvaṇasya lakṣaṇamāha . sapicchaṃ picchilārdraṃ . stiṃmitamārdracarmāvaguṇṭhitamiva .. * .. atha śleṣmārśolakṣaṇamāha .
     śleṣmolvaṇā mahāmūlā ghanā mandarujaḥ sitāḥ .
     utpannopacitāḥ snigdhāḥ stabdhavṛttagurusthirāḥ ..
     picchilāstimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ karīrapanasāsthyābhāstathā gostanasannibhāḥ ..
     vaṅkṣaṇānāhinaḥ pāyuvastinābhivikarṣiṇaḥ .
     sakāsaśvāsahṛllāsaprasekārucipīnasāḥ ..
     mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ .
     klaivyāgnimārdavacchardirāmaprāyavikāradāḥ ..
     vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ .
     na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ ..
utpannāḥ unnatāḥ . upacitāḥ sthūlāḥ . snigdhā . sasnehāḥ . sthirā niścalāḥ . picchilāḥ kaphārabdhatvāt . stimitāḥ ārdravastraguṇṭhitā iva . ślakṣṇā maṇivanmasṛṇāḥ . karīro vaṃśāṅkuraḥ . panasāsthigostanāḥ tadākṛtayaḥ . vaṅkṣaṇānāhinaḥ vaṅkṣaṇayorānāhakāriṇaḥ . pāṣvādiṣvākarṣaṇavat pīḍākāriṇaḥ . kṛcchraṃ mūtrakṛcchraṃ . śirojāḍyaṃ śiraso bhārākrāntatvamiva . klaivyaṃ strīṣvanicchā . atra chardiśabdaḥ sānta ārṣatvāt . āmaprāyavikāradāḥ āmabahulā vyādhayo'tīsāragrahaṇyādagraḥ tān dadāti .. * .. atha dvandvajārśolakṣaṇamāha .
     hetulakṣaṇasaṃsargādvidyāt dvandvolvaṇāni ca .. * .. atra tridoṣārśasaḥ sahajārśasaśca lakṣaṇamāha .
     sarvaiḥ sarvātmakānyāhurlakṣaṇaiḥ sahajāni ca . sarvairlakṣaṇairvātapittaśleṣmārśolakṣaṇaiḥ prāguktaiḥ . sarvātmakāni sānnipātikānyarśāṃsyāhuḥ . tathā tareva lakṣaṇaiḥ sahajāni cārśāṃsyāhuḥ .. * .. tantrāntare sahajārśolakṣaṇaṃ pṛthagāha .
     arśāṃsi sahajātāni dāruṇāni bhavanti hi .
     durdarśanāni pāṇḍūni paruṣāṇyaruṇāni ca ..
     antarmukhāni tairārtaḥ kṣīṇaḥ kṣīṇasvaro bhavet .
     kṣīṇānalaḥ kṣīṇaretāḥ śirāsantatavigrahaḥ ..
     alpaprajaḥ kroghaśīlaḥ santatāntrasvanānvitaḥ .
     śirodṛkkarṇanāsāsu rogī hṛllepasekavān .. * ..
atha sukhasādhyārśolakṣaṇamāha .
     vāhyāyāntu balau jātānyekadoṣontvaṇāni ca .
     arśāṃsi sukhasādhyāni na cirotpatitāni ca ..
vāhyāyāṃ valau saṃvaraṇyāṃ . na cirotpatitāni anatikrāntasaṃvatsarāṇi . etāni lakṣaṇāni militāni sukhasādhyatvabodhakāni .. * .. atha . kaṣṭasādhyārśolakṣaṇamāha .
     dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca .
     kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca ..
dvitīyāyāṃ valau visarjanyāṃ . parisaṃvatsarāṇi parigataḥ savatsaro yeṣāṃ tāni . atikrāntasaṃvatsarāṇi iti yāvat . etāni pratyekaṃ kaṣṭasādhyalakṣaṇāni .. * .. athāsādhyārśolakṣaṇamāha .
     sahajāni tridoṣāṇi yāni cābhyantarāṃ valiṃ .
     jāyante'rśāṃsi saṃgṛhya tānyasādhyāni nirdiśet ..
abhyantarāṃ valiṃ pravāhiṇīṃ . etānyapi pratyekamasādhyalakṣaṇāni .
     śeṣatvādāyuṣastāni catuṣpādasamanvaye .
     yāpyante dīptakāyāgneḥ pratyākhyeyānyato'nyathā ..
yadyāyuṣaḥ śeṣo vartate cikitsāyāścatvāraḥ pādāste yathā . vadyavacanakārī dhanavānudāro jitendriyo rogī . 1 . śāstre karmaṇi ca kuśalo vaidyaḥ . 2 . analasa āptaḥ priyaḥ paricārakaḥ . 3 . navaṃ rasavīryādiyuktamauṣadhaṃ . 4 . eṣāṃ samanvaye saṃyoge sati dīptakāyāgreḥ puruṣasya . tāni arśāṃsi . yāpyante cikitsayā . ato'nyathā pratyākhyeyāni na cikitsyānītyarthaḥ .. * .. athārśo'rivṛmāha . haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā . śotho hṛtpārśvaśūlañca yasyāsādhyo'rśaso hi saḥ .. asādhyaḥ sannihitamaraṇo boddhavyaḥ . arśasaḥ arśorogayuktaḥ . etanmilitamariṣṭalakṣaṇaṃ . hṛtpārśvaśūlaṃ saṃmohacchardiraṅgasya rugjvaraḥ . tṛṣṇā gudāsyapākaśca nihanyurgudajāturaṃ .. gudasya yadāsyamoṣṭhadeśastasya pākaḥ . hṛtpārśvaśūlādisamastaṃ vyastaṃ cāriṣṭalakṣaṇaṃ ..
     tṛṣṇārocakaśūlārtamatiprasrutaśoṇitaṃ .
     śothātisārasaṃyuktamarśāṃsi kṣapayanti hi .. * ..
atha meḍhrādijārśolakṣaṇamāha .
     meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni ca .
     gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca ..
yathāsvaṃ yathātmīyalakṣaṇaṃ . na cātroktanidānapūrbarūpasaṃprāptilakṣaṇayuktaṃ . tatra tatrārśaḥpadaṃ tu māṃsāṅkurasāmyāt . gaṇḍūpadaḥ kiñculakaḥ .. * .. atra māṃsāṅkurasāmyādatrādhikāre carmakīlasya saṃprāptipūrbakaṃ lakṣaṇamāha .
     vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco vahiḥ .
     kīlopamaṃ sthirakharañcarmakīlantu tadviduḥ ..
carmā iti loke . kharaṃ karkaśaṃ .. * .. tasyaiva vātādibhedena lakṣaṇamāha .
     vātena todapāruṣyaṃ pittādasitaraktatā .
     śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā ..
savarṇatā śarīrasamānavarṇatā .. * .. atha sāmā nyataḥ arśasaścikitsā .
     yadvāyorānulomyāya yadagnibalavṛddhaye .
     annapānauṣadhaṃ sarvaṃ tatsevyaṃ nityamarśasaiḥ ..
arśasaiḥ arśorogayuktaiḥ .
     śāliyaṣṭikagodhūmayavānnāni ghṛtaiḥ saha .
     ajākṣīreṇa vā nimbapaṭolānāṃ rasena vā ..
     kandairvārtākumūlotthai rasairmāṃsarasena vā .
     jīvantyupodikāśākaistaṇḍulīyakavāstukaiḥ .. 1 ..
kando'tra śūraṇaḥ . atra mūlaṃ mūlakaṃ .
     anyaiśca sṛṣṭavinmūtramarudbhirvahnidīpanaiḥ .
     arśāṃsi bhinnavarcāṃsi hanyādvātātisāravat ..
     satakraṃ lavaṇaṃ dadyādvātavarco'nulomanaṃ .
     na prarohanti gadajāḥ punastakrasamāhatāḥ ..
     takrāmyāso'rśasaiḥ kāryo balavarṇāgnivṛddhaye .
     srotaḥsu takraśuddheṣu samyak calati yadrasaḥ ..
     tena puṣṭistathā tuṣṭirbalaṃ varṇaśca jāyate .
     vātaśleṣmavikārāṇāṃ śatañca vinivartayet ..
     mṛlliptaṃ śauraṇaṃ kandaṃ paktvāgnau puṭapākavat .
     adyāt satailalavaṇaṃ durnāmavinivṛttaye .. 2 ..
     cirivilvāgnisindhūtthanāgarendrayavāralūn .
     takreṇa pibato'rśāṃsi nipatantyasṛjā saha ..
cirivilvaḥ karañjaḥ tasya phalasyātra majjā grāhyā . araluḥ śyonakaḥ . karañjādicūrṇaṃ .. 3 ..
     lepaṃ rajanicūrṇena sudhādugdhayutena ca .
     arśoroganivṛttyarthaṃ kārayettaccikitsakaḥ .. 4 ..
     pippalīsaindhavaṃ kuṣṭhaṃ śirīṣasya phalaṃ tathā .
     snugdugdhamarkadugdhaṃ vā lepo'yaṃ gudajān haret .. 5 ..
     haridrājālinīcūrṇaṃ kaṭutailasamanvitaṃ .
     eṣa lepo varaḥ prokto hyarśasāmantakārakaḥ ..
jālinī kaṭuturai iti loke .. 6 ..
     asitānāṃ tilānāntu palaṃ śītajalena tu .
     khādato'rśāṃsi śāmyanti dṛḍhādantā bhavantihi .. 7 ..
     śastrairvātha jalaukobhiḥ procchūnakaṭhinārśasaḥ .
     śoṇitaṃ sañcitaṃ dṛṣṭvā haret prājñaḥ punaḥ punaḥ .. 8 ..
     kāsīsaṃ saindhavaṃ kṛṣṇā śuṇṭhī kuṣṭhañca lāṅgalī .
     śilābhidaśvamāraśca dantījantughnacitrakaṃ ..
     tālakaṃ kunaṭī svarṇakṣīrī caitaiḥ pacedbhiṣak .
     tailaṃ snuhyarkapayasā gavāṃ mūtre caturguṇe ..
     etadabhyaṅgato'rśāṃsi kṣāreṇaiva patanti hi .
     kṣārakarmakaraṃ hmetanna ca saṃdūṣayedvaliṃ ..
kāsīsaṃ kausīsa iti loke . lāṅgalī karahārī iti loke . śilābhit pāṣāṇabhedaḥ . aśvamāraḥ kanaila iti loke . svarṇakṣīrī coka iti loke . vṛhatkāsīsādyaṃ tailaṃ .. 9 ..
     śuṇṭhīkaṇāmaricanāgadalatvagelaṃ cūrṇīkṛtaṃ kramavivardhitamūrdhvamantyāt .
     khādedidaṃ samasitaṃ gudajāgnimāndyaṃ gulmāruciśvasanakaṇṭhahṛdāmayeṣu ..
tadyathā . elātra sūkṣmā grāhyā . yata āha madanapālaḥ .
     elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt . ityādi . tasyā vījabhāgaḥ 1 tajabhāgaḥ 2 dalaṃ patraṃ . yata āha nighaṇṭau dhanvantariḥ .
     tamālapatrakaṃ patraṃ syāt palāśaṃ dalāhvayam . iti tasya bhāgaḥ 3 . nāgo nāgakeśaraṃ . yata āha nighaṇṭau dhanvantariḥ .
     nāgapuṣpaṃ mataṃ nāgaṃ keśaraṃ nāgakeśaram .. ityādi . tasya bhāgaḥ 4 marīcabhāgaḥ 5 piparibhāgaḥ 6 śuṇṭhībhāgaḥ 7 cinibhāgaḥ 28 . samaśarkaracūrṇaṃ .. 10 ..
     tripalaṃ śṛṅgaverasya catuṣka māracasya ca .
     pippalyāḥ kuḍavārdhañca cavyāyāḥ palameva ca ..
     tālīśapatrasya palaṃ palārdhaṃ keśarasya ca .
     dvipalaṃ pippalīmūlamardhakarṣañca patrakāt ..
     sūkṣmailākarṣamekantu karṣañca tvaṅmṛṇālayoḥ .
     guḍāt palāni triṃśacca cūrṇamekatra kārayet ..
     aṅkapramāṇaguṭikā prāṇadā ceti sā smṛtā .
     pūrbaṃ bhakṣyañca paścācca bhojanasya yathābalaṃ ..
     madyaṃ māṃsarasaṃ yūṣaṃ kṣāratoyaṃ pibedanu .
     hanyādarśāṃsi sarvāṇi sahajānyasrajāni ca ..
     vātapittakaphotthāni sannipātodbhavāni ca .
     pānātyaye mūtrakṛcchre uroroge galagrahe ..
     viṣamajvarapitte ca pāṇḍuroge tathaiva ca .
     kṛmihṛdrogiṇāñcaiva gulmaśūlārtināṃ tathā ..
     chardyatīsārarogāṇāṃ kāmalāhikkināṃ tathā .
     śuṇṭhīsthāne'bhayā deyā hṛdgrahe pittaje gade ..
     prāṇadeyaṃ sitāṃ dattvā guḍamānāccaturguṇāṃ .
     amlapittāgnimāndyādau prayojyā gudajāture ..
     anupāne prayoktavyaṃ vyādhau śleṣmabhave palaṃ .
     paladvayaṃ tvanilaje pittaje tu palatrayaṃ ..
     phalāmladhānyāmlarasāsyaśastā madyaṃ marudrogiṇi cānupānaṃ .
     ikṣo rasakṣārahimāmbu pitte uṣṇāmbuyūṣau kaphaje vidadhyāt ..
     gaṇḍūṣamātramādeyaṃ mṛdau krūre ca pañca vā .
     anupānaṃ prayoktavyaṃ deśakālamavekṣya vā ..
iti prāṇadā guṭikā .. 11 .. trikatrayaṃ vacā hiṅgu pāṭhākṣārau niśādvayaṃ . cavyatiktā kaliṅgāni śatāhvā lavaṇāni ca .. granthivilvājamodā ca gaṇo'ṣṭāviṃśatirmataḥ . etāni samabhāgāni sūkṣmacūrṇāni kārayet .. cūrṇaṃ viḍālapadakaṃ pibeduṣṇena vāriṇā . eraṇḍatailayuktaṃ vā lihyāccūrṇamidaṃ naraḥ .. hanyādarśāṃsi sarvāṇi śvāsaśoṣabhagandarān . hṛcchūlaṃ pārśvaśūlañca vātagulmaṃ tathodaraṃ .. hikkāṃ kāsaṃ pramehāṃśca pāṇḍurogaṃ sakāmalaṃ . āmavātamudāvartamantravṛddhiṃ gudakrimīn .. anye ca grahaṇīdoṣā bhiṣagmirye prakīrtitāḥ . vijayo nāma cūrṇo'yaṃ tān sarvānāśu nāśayet .. mahājvaropasṛṣṭānāṃ bhūtopahatacetasāṃ . aprajānāñca nārīṇāṃ hitametaddhi bheṣajaṃ .. trikatrayaṃ triphalātrikaṭutrisugandhīni . kṣārau svarjikā yavakṣāraśca . lavaṇāni pañca . granthiḥ pippalīmūlaṃ . viḍālapadakaṃ karṣaṃ . vijayacūrṇaṃ .. 12 ..
     maricamahauṣadhacitrakaśūraṇabhāgā yathottaraṃ dviguṇāḥ .
     sarvasamo guḍabhāgaḥ sevyo'yaṃ modakaḥ prasiddhaphalaḥ ..
     jvalanaṃ jvalayati jāṭharamunmūlayati śūlagulmagadān .
     niḥśeṣayati ślīpadamarśāṃsi vināśayatyāśu ..
tadyathā . maricabhāgaḥ 1 śuṇṭhībhāgaḥ 2 citābhāgaḥ 4 śūraṇabhāgaḥ 8 guḍabhāgaḥ 15 . laghuśūraṇamodakaḥ .. 13 ..
     ṣoḍaśaśūraṇato'ṃśā vahneraṣṭau mahauṣadhasyātha .
     ardhena bhāgayuktirmaricasya tato'pi cārdhena ..
     triphalā kaṇā samūlā tālīśāruskarakṛmighnānāṃ .
     bhāgā mahauṣadhasamā dahanāṃśatālamūlī ca ..
     bhāgaḥ śūraṇatulyo dātavyo vṛddhadārakasyāpi .
     bhṛṅgaile maricāṃśe sarvāṇyekatra kārayet cūrṇaṃ ..
     dviguṇena gaḍena yutaḥ sevyo'yaṃ modakaḥ prakāmadhanaiḥ .
     guruvṛṣyabhojyaniratairitareṣūpadravaṃ kuryāt ..
     bhasmakamanena janitaṃ pūrbamagastyasya yogarājena .
     bhīmasya māruterapi mahāśanau yena tau jātau ..
     agnibalamātraheturna kevalaṃ śūraṇo mahāvīryaḥ .
     hantā śastrakṣārānalairvināpyarśasāmeṣaḥ ..
     śvayathuślīpadagadahṛdgrahaṇīñca kaphānilodbhutāṃ .
     nāśayati valīpalitaṃ medhāṃ kurute jarāṃ harate ..
     hikkāṃ kāsaṃ śvāsaṃ sarājarogān pramehāṃśca .
     plīhānañca tathograṃ hanyādāśu rasāyanaṃ puṃsāṃ ..
eṣāṃ bhāgo yathā . śūraṇabhāgaḥ 16 citābhāgaḥ 8 soṭhibhāgaḥ 4 maricabhāgaḥ 2 . harare vaherā avarā . pīpara piparāmūla . tālīśaṃ tālīśapatraṃ . aruskaraṃ bhallātakaṃ . tadasahyatve raktacandanaṃ . viḍaṅgaṃ pratyekaṃ bhāgaḥ 4 tālamūlī mūṣalī tasyāḥ bhāgaḥ 8 vidhārābhāgaḥ 16 tajabhāgaḥ 2 elāicachoṭīvījabhāgaḥ 2 guḍabhāgaḥ 4 . 72 . vṛhacchūraṇo modakaḥ .. 14 ..
     trivṛttejovatī dantī śvadaṃṣṭrā chitrakaṃ śaṭī .
     gavākṣīmustaviśvāhvaviḍaṅgāni harītakī ..
     palonmitāni caitāni palānyaṣṭāvaruskarāt .
     vṛddhadārāt palānyaṣṭau śūraṇasya tu ṣoḍaśa ..
     jaladroṇadvaye kvātthyaṃ caturbhāgāvaśeṣitaṃ .
     pūta tu taṃ rasaṃ bhūyaḥ kvāthebhyaḥ triguṇaṃ guḍaṃ ..
     lehaṃ pacet punastāvadyāvaddarvīpralepanaṃ .
     avatārya tataḥ paścāt cūrṇānīmāni dāpayet ..
     trivṛttejovatīkandacitrakān dvipalāṃśikān .
     elātvaṅmaricaṃ cāpi nāgāhvaṃ cāpi ṣaṭapalaṃ ..
     dvātriṃśacca palānyatra cūrṇayitvā nidhāpayet .
     tato mātrāṃ prayuñjīta jīrṇe kṣīrarasāśinaḥ ..
tejovatī tejavatī tejavalkala iti ca . kandaḥ śūraṇaḥ .
     hanyādarśāṃsi sarvāṇi tathā sarvodarāṇyapi .
     gulmānapi pramehāṃśca pāṇḍūrogaṃ halīmakaṃ ..
     dīpayedanalaṃ mandaṃ yakṣmāṇaṃ cāpakarṣati .
     ādyavāte pratiśyāye pīnase'yaṃ hito mataḥ ..
     bhavantyanena puruṣāḥ śataṃ varṣāṇyanāmayāḥ .
     dīrghāyuṣaḥ prajananā valīpalitavarjitāḥ ..
     guḍaḥ śrībāhuśālo'yaṃ rasāyanavaro mataḥ .
     durnāmāntakaro hyeṣa dṛṣṭo vārasahasraśaḥ ..
     yāvaddarvīpralepaḥ syādyāvadvā taṇḍulī bhavet .
     toyapūrṇe yadā pātre kṣipto na plavate guḍaḥ ..
     kṣiptastu niścalastiṣṭhet patitastu na śīryati .
     eṣa pākaḥ samastānāṃ guḍānāṃ parikīrtitaḥ ..
     sārdhaṃ palaṃ palañcārdhaṃ bhakṣayedguḍakhaṇḍayoḥ .
     śreṣṭhā tu madhyamā hīnā mātroktā munibhistridhā .
bāhuśālo guḍaḥ .. 15 ..
     tilā bhallātakaṃ pathyā guḍaśceti samāṃśakaṃ .
     durnāmaśvāsakāsaghnaṃ plīhapāṇḍūjvarāpahaṃ ..
     pittaśleṣmapraśamanī kacchudadrurujāpahā .
     gudajānnāśayatyāśu bhakṣitā saguḍābhayā .. 16 .. * ..

     praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaraṃ .
     jīvitārogamanvicchannārado'pṛcchadīśvaraṃ ..
     sukhopāyena he nātha śastrakṣārāgnibhirvinā .
     cikitsāmarśasāṃ nṝṇāṃ kāruṇyādvaktumarhasi ..
     nāradasya vacaḥ śrutvā narāṇāṃ hitakāmyayā .
     arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyaṃ śaṅkaro'vadat ..
     pāṇḍyavajrādilohānāmādāyānyatamaṃ śubhaṃ .
     kṛtvā nirmalamādau tu kunaṭyā mākṣikeṇa ca ..
     pattūramūlakalkena limpedrasayutena ca .
kunaṭī manaḥśilā . mākṣikaṃ suvarṇamākṣikaṃ . pattūraṃ vakama iti loke . śāliñcā iti rasendracintāmaṇau . rasaḥ pāradaḥ .
     vahnau niḥkṣipya vidhivat sārāṅgāreṇa nirdhamet .
     jvālā ca tasya roddhavyā triphalāyā rasena vā ..
sāraḥ kāṣṭhasāraḥ . śālāṅgāreṇa iti rasendracintāmaṇau pāṭhaḥ .
     tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet .
     triphalāyā rase pūte tadākṛṣya tu nirvapet ..
     na samyaggālitaṃ yattu tenaiva vidhinā punaḥ .
     dhmātaṃ nirvāpayettasmin lohaṃ tat triphalārase ..
     yallohaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrbavat .
     māraṇānna mṛtaṃ yacca tattyaktavyamalohavat ..
     tataḥ saṃśoṣya vidhivat cūrṇayellohabhājane .
     lohenaiva tathā vatsa dṛṣadā sūkṣmacūrṇitaṃ ..
     kṛtvā lohamaye pātre mārde vā liptarandhrake .
     rasaiḥ paṅkopamaṃ kṛtvā taṃ pacedgomayāgninā ..
     puṭāni kramaśo dadyāt pṛthageṣāṃ vidhānataḥ .
     triphalārdravabhṛṅgāṇāṃ keśarājasya buddhimān ..
     māṇakandakabhallātavahnīnāṃ śūraṇasya ca .
     hastikaṇaṃpalāśasya kuliśasya tathaiva ca ..
bhṛṅga bhaṅgariyā . keśarājaḥ bhṛṅgarāja iti dviḥ . kuliśaṃ snuhīkṣīraṃ .
     puṭe puṭe cūrṇayitvā lohāt ṣoḍaśikaṃ palaṃ .
     tanmānaṃ triphalāyāśca palenādhikamāharet ..
     aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ pacedbudhaḥ .
     aṣṭau palāni dattvā ca sarpiṣo lohabhājane ..
     tāmre vā lohadarvyā tu cālayedvidhipūrbakaṃ .
     tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi ..
     mṛdumadhyādibhedena gṛhṇīyāt pākamājyataḥ .
     ārabheta vidhānajñaḥ kṛtakautukamaṅgalaḥ ..
     bhrāmaraṃ ghṛtasaṃyuktaṃ vilihyādraktikakramāt .
     vardhamānānupānañca gavyakṣīreṇa saṃyutaṃ ..
     gavyābhāve tvajāyāśca snigdhavṛṣyādibhojanaṃ .
     sadyovahvikarañcaiva bhasmakañca niyacchati ..
     hanti vātaṃ tathā pittaṃ kuṣṭhāni vividhaṃ jvaraṃ .
     gulmākṣipāṇḍurogāṃśca nidrālasyamarocakaṃ ..
     śūlañca pariṇāmañca pramehamavabāhukaṃ .
     ayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ ..
     balakṛdvṛṃhaṇañcaiva kāntidaṃ svaravardhanaṃ .
     śarīralāghavakaramārogyaṃ puṣṭivardhanaṃ ..
     āyuṣyaṃ śrīkarañcaiva vayastejaskaraṃ śubhaṃ .
     saśrīkaputrajananaṃ valīpalitanāśanaṃ ..
     durnāmārirayaṃ nāmnā dṛṣṭo vārasahasraśaḥ .
     anenārśāṃsi dahyante yathā tūlañca vahninā ..
     saukumāryālpakāyatvāt madyasevī yathā naraḥ .
     jīrṇamadyādiyuktādibhojanaiḥ saha dāpayet ..
rasendracintāmaṇau yathāsthāne yadā tṛtīyacaraṇasthāne jīrṇe madye prayoktavyamiti pāṭhaḥ . lāvatittiravartīramayūraśaśakādayaḥ . caṭakaḥ kalaviṅkaśca vartakā haritālakaḥ .. śyenakaśca vṛhallāvo vanaviṣkarakādayaḥ . pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalakaṃ śubhaṃ .. vartīraḥ vagerā iti loke . caṭako vanyacaṭakaḥ . kalaviṅko gṛhacaṭakaḥ . vartakā vaṭaī iti loke . haritālakaḥ haritāla iti loke . viṣkirāvartakādayaḥ .
     madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ .
     matsyarājā ime proktā hitamatsyāya dehine ..
     vṛntākamya phalaṃ śastaṃ paṭolaṃ vṛhatīphalaṃ .
     pralambābhīruvetrāgraṃ tālakastaṇḍulīyakaṃ ..
pralambā lambālāvuḥ . abhīruḥ śatāvaryāḥ patraśākaṃ . tālakaḥ devadālo . tathā ca nighaṇṭau dhanvantariḥ .
     jīmūtako devatāḍo vṛttakośo garā garī .
     proktākhuviṣa hṛdveṇī devadālī ca tāḍakaḥ ..
     devadālī rase tiktā kaphārśaḥśoyapāṇḍutāḥ
naśayedityādi ..
     vāstūkaṃ dhānyaśākañca kemukaṃ cakravartanaṃ . cakravartanaṃ cakavataśākaṃ .
     nārikelañca kharjūraṃ dāḍimaṃ lavalīphalaṃ .
     śṛṅgāṭakañca pakvāmraṃ drākṣā tālaphalāni ca .
     jātīkośaṃ lavaṅgañca pūgaṃ tāmbūlapatrakaṃ ..
     hitānyetāni vastūni lohametat samaśnatāṃ .
     nāśnīyāllakucaṃ kolaṃ karkandhuvadarāṇi ca .
     jambīraṃ vījapūrañca tintiḍīṃ karamardakaṃ ..
kolaṃ kṣudravadaraṃ . karkandhuvadarāṇi mahānti .
     ānūpāni ca māṃsāni krakaraṃ puṇḍrakānapi .
     haṃsasārasadātyūhaśaṅkukaṅkabalākikāḥ ..
     māṇakandakarīrāṇi katakañca kaliṅgakaṃ .
     kuṣmāṇḍakañca karkoṭaṃ kemukañca viśeṣataḥ ..
     kaṭukaṃ kālaśākañca kaśeruṃ karkaṭīṃ tathā .
     kakārādīni sarvāṇi dvidalāni ca varjayet ..
     śaṅkareṇa samākhyātaścūrṇarājo'nukampayā .
     jagatāmupakārāya durnāmārirayaṃ dhruvaṃ ..
     sthānādapaiti meruśca pṛthvī paryeti vāyunā .
     patanti candratārāśca mithyā cedahamabruvaṃ ..
     brahmaghnāśca kṛtāghnāśca krūrā ye'satyavādinaḥ .
     varjanīyāḥ svadharmeṇa bhiṣajā gurunindakāḥ ..
     munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme .
     drāvayati lohadoṣān vahnirnavanītapiṇḍamiva ..
muniratrāgastiḥ .
     kāle malapravṛttirlāghavamudare viśuddhirudgāre .
     aṅgeṣu nāvasādo manaḥprasādo'sya paripāke ..
     kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya .
     kṣapayatyacirāttritayaṃ lohājīrṇodbhavaṃ śūlaṃ ..
vaṅgasenasya agasteḥ .
     jīrṇe lohe patati cūrṇaṃ bhuñjīta siddhasārākhyaṃ .
     lohavyāpannaśyati vivardhate jāṭharo vahniḥ ..
tadyathā --
     pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthak samo bhāgaḥ .
     trivṛto bhāgau nimbū bhāvyaṃ tat siddhasārākhyaṃ ..

     bhavedyadyatisārastu dugdhaṃ pītvā rujaṃ jayet .
     guñjādvādaśakādūrdhvaṃ vṛddhirasya bhayapradā ..
śaṅkarapraṇītaṃ lohaṃ . iti sāmānyakriyā .. 17 .. * .. atha raktārśasāṃ cikitsā . raktārśasāmupekṣeta raktamādau sravadbhiṣak . duṣṭāsre nigṛhīte syuḥ śūlānāhāsṛgāmayāḥ .. candanakirātatiktakadhanvayavāsāḥ sanāgarāḥ kvathitāḥ . raktārśasāṃ praśamanā dārvītvaguśīranimbā vā .. candanamatra raktacandanaṃ . candanādikvāthaḥ .. 1 .. navanītatilābhyāsāt 2 . kesaranavanītaśarkarāmyāsāt 3 . dadhisaramathitābhyāsāt 4 . gudajāḥ śāmyanti raktāvahāḥ ..
     dadhnastūpari yo bhāgo ghanaḥ snehayutaḥ saraḥ . mathitaṃ sararahitaṃ nirjalaṃ vastrapūtaṃ dadhi . sapatrakesaraṃ kṣaudraṃ navanītaṃ tvacaṃ lihan . sitākeśarasaṃyuktaṃ raktārśasaḥ sukhībhavet .. 5 .. payasā śṛtena yūṣaiḥ satīnamudgāḍhakīmasūrāṇāṃ . odanamadyādamlairmadhurairīṣatsugandhaiśca .. 6 .. samaṅgotpalamocāhvatirīṭatilacandanaiḥ . siddhaṃ chāgīpayo dadyād gudaje śoṇitātmake .. samaṅgā lajjāluḥ . mocāhvo mocarasaḥ . tirīṭo lodhraḥ . candanamatra raktaṃ . samaṅgādidugdhaṃ .. 7 ..
     bhāvitaṃ rajanīcūrṇaṃ snuhīkṣīraiḥ punaḥ punaḥ .
     bandhanāt sudṛḍhaṃ sūtraṃ chinattyarśobhagandaraṃ ..
kṣārasūtraṃ .. 8 ..
     nāsānābhisamuttheṣu tathā meḍhrādijeṣvapi .
     kriyāmarśaḥsu kurvīta tatra tatra yathoditāṃ ..
     carmakīlantu saṃchidya dahet kṣāreṇa cāgninā .
     vegāvarodhastrīpṛṣṭhayānānyutkaṭakāśanaṃ ..
     yathāsvaṃ doṣalañcānnamarśasaḥ parivarjayet .
ityarśo'dhikāraḥ .. * .. iti bhāvaprakāśaḥ ..

arśasaḥ, tri, (arśas + astyarthe ac .) arśorogayuktaḥ . ityamaraḥ ..
     (hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam . iti manuḥ .
     annapānauṣadhaṃ sarvaṃ tatsevyaṃ nityamarśasām .
     haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā .
     śotho hṛtpārśvaśūlañca yasyāsādhyo'rśaso hi saḥ ..
iti bhāvaprakāśaḥ .)

arśasānaḥ, puṃ, (ṛ + asānac, śuṭ .) agniḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (arśasānāya śatrūṇāṃ hiṃsitre . iti vedabhāṣyam .)

arśī, [n] tri, (arśamastyasya, arśa + ini .) arśorogayutaḥ . iti śabdaratnāvalī ..

arśoghnaḥ, puṃ, (arśo hanti, arśa + han + ṭa .) ollaḥ . tatparyāyaḥ . śūraṇaḥ 2 kandaḥ 3 . ityamaraḥ .. sūraṇaḥ 4 . iti taṭṭīkā .. ola iti bhāṣā . (arśorogavināśakaḥ .
     arśoghnaṃ kārabhaṃ mūtraṃ mānuṣantu viṣāpaham . iti suśrute .)

arśoghnī, strī, (arśas + han + ṭa + ṅīp .) tālamūlī . iti medinī ..

arśohitaḥ, puṃ, (arśasi hitaḥ, sevanena tannāśakatvāt .) bhallātakaḥ . iti trikāṇḍaśeṣaḥ . bhelā iti bhāṣā .

arha yogyatve . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) pūjane . iti kavikalpadrumaḥ .. arhati vipro vedaṃ paṭhituṃ . sakarmako'pi .
     yajñadānatapāṃsyasya kalāṃ nārhanti ṣoḍaśīṃ . iti durgādāsaḥ ..
     (adhyāpayan gurusuto guruvanmānamarhati . iti manuḥ .
     dvitrāṇyahānyarhasi soḍhumarhan . iti raghuvaṃśe .
     gurorgurau sannihite guruvanmānamarhati . iti manuḥ .)

arha ka pūjane . (curāṃ-ubhaṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ka arhayati . iti durgādāsaḥ .. (rājārjihattaṃ madhuparkapāṇiḥ . iti . bhaṭṭikāvye .)

[Page 1,113a]
arhaḥ, puṃ, (arha + ac .) indraḥ . iti śabdaratnāvalī ..

arhaḥ, tri, (arha + ac .) yogyaḥ . upayuktaḥ . yathā --
     tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān . iti śrīmagavadgītā ..

arhaṇā, strī, (arha + yuc + ṭāp .) pūjā . ityamaraḥ ..
     (arhāṇāmarhate cakrarmunayo nayacakṣuṣe . iti raghuvaṃśe .)

arhan, [t] puṃ, (arhaḥ praśaṃsāyāṃ śatṛ .) kṣapaṇakaḥ . buddhaḥ . iti medinī .. śeṣasya paryāyaḥ . jinaḥ 2 pāragataḥ 3 trikālavit 4 kṣīṇāṣṭakarmā 5 parameṣṭhī 6 adhīśvaraḥ 7 śambhuḥ 8 svayambhūḥ 9 bhagavān 10 jagatprabhuḥ 11 tīrthaṅkaraḥ 12 tīrthakaraḥ 13 jineśvaraḥ 14 vādī 15 abhayadaḥ 16 sārvaḥ 17 sarvajñaḥ 18 sarvadarśī 19 kevalī 20 devādhidevaḥ 21 bodhadaḥ 22 puruṣottamaḥ 23 vītarāgāptaḥ 24 . iti hemacandraḥ ..

arhan, (t) tri, (arha + śatṛ .) pūjyaḥ . mānyaḥ . iti medinī .. stutaḥ . iti śabdaratnāvalī ..
     (yadadhyāsitamarhadbhistaddhi tīrthaṃ pracakṣate . iti kumārasambhave .
     tvamarhatāmagrasaraḥ smṛto'si naḥ . iti śākuntale .)

arhantaḥ, puṃ, (arha + bāhulakāt jhac .) buddhaḥ . kṣapaṇakaḥ . mānye tri . iti jaṭādharaḥ .. śivaḥ . iti śabdaratnāvalī ..

arhitaḥ, tri, (arha + kta .) pūjitaḥ . ityamaraḥ ..

ala ña vāraṇaparyāptibhūṣāsu (bhvādiṃ-ubhaṃ-sakaṃ .) iti kavikalpadrumaḥ .. ña alati alate pāpaṃ gaṅgā nivārayatītyarthaḥ . paryāptiḥ sāmarthyaṃ .
     paryāptantu yatheṣṭaṃ syāt tṛpte śakte nivāraṇe . iti viśvaprakāśāt . alati ghoṭako dhāvituṃ samarthaḥ syādityarthaḥ . alati hāro janaṃ bhūṣayati ityarthaḥ . iti durgādāsaḥ ..

alaṃ, klī, (ala + ac .) vṛścikapucchakaṇṭakaḥ . iti hemacandraḥ . vichāra hula iti bhāṣā . haritālaṃ . iti ratnamālā amaraṭīkā ca ..

alaṃ, vya, bhūṣaṇaṃ . paryāptiḥ . vāraṇaṃ . nirarthakaṃ . śaktiḥ . iti medinī .. atyarthaṃ . yathā -- sarvaṃ me vimalaṃ vadāmalamalaṃ golaṃ vijānāsi cet . iti līlāvatī ..

alakaḥ, puṃ, klī, (alati bhūṣayati mukhaṃ, ala + kvun .) bhaṅgiyutaḥ keśaḥ . karpūrādeḥ kṣodaścūrṇaṃ tasya kuntalāścūrṇakuntalāḥ taddhi tatra nyasyate ityanye . alati bhūṣayati mukhaṃ ityalakaṃ . iti bharataḥ .. kuṭilakuntalaḥ . iti subhūtiḥ . iti sārasundarī .. tatparyāyaḥ . cūrṇakuntalaḥ 2 . ityamaraḥ .
     (karṇeṣu yogyaṃ navakarṇikāraṃ staneṣu hārā alakeṣvaśokaḥ . iti ṛtusaṃhāre .
     haste līlākamalamalake bālakundānuviddhaṃ . iti meghadūte .)

alakaḥ, puṃ, (ala + kvun .) alarkaḥ . kṣiptakukkuraḥ . itthamaraṭīkāyāṃ rāyamukuṭaḥ ..

alakanandā, strī, (alati paryāpnoti, ala + kvun, alakā, nandayati iti ac nandā, alakā cāsau nandā ceti iti iti karmadhārayaḥ .) kumārī . iti trikāṇḍaśeṣaḥ .. bhāratavarṣīyagaṅgā . iti śabdamālā .. tathaivālakandā dakṣiṇena tu brahmasadanādbahūni girikūṭānyatikramya niṣadha-hemakūṭahimakūṭānyatirabhasatararaṃhasā luṭhantī bhāratamapi varṣaṃ dakṣiṇasyāṃ diśi lavaṇajaladhimabhipraviśati . iti śrībhāgavataṃ .. (himālayādutpannā śrīnagarasyādūre gaṅgayā saha militā svanāmakhyātā nadī . gaṅgaiva devaloke alakanandetyucyate . iti mahābhārate . yaduktaṃ --
     deveṣu gaṅgā gandharba ! prāpnotyalakanandatām .
     tathaivālakanandāpi dakṣiṇenaiti bhārataṃ .
     prayāti sāgaraṃ bhūtvā saptabhedā mahāmune ..
iti bhāgavatapurāṇe .)

alakaprabhā, strī, (alakā paryāptā prabhā yasyāḥ sā .) kuverapurī . iti śabdaratnāvalī ..

alakapriyaḥ, puṃ, (alakān prīṇāti alaka + prī + ka .) vṛkṣaviśeṣaḥ . iti jaṭādharaḥ ..

alakā, strī, (ala + kvun + ṭāp .) kuveranagarī . ityamaraḥ .. aṣṭavarṣāvadhidaśavarṣaparyantavayaskā kanyā . iti śabdaratnāvalī ..

alakādhipaḥ, puṃ, (alakāyā adhipaḥ, ṣaṣṭhītatpuruṣaḥ .) kuveraḥ . iti jaṭādharaḥ ..

alakādhipatiḥ, puṃ, (alakāyā adhipatiḥ, ṣaṣṭhītatpuruṣaḥ .) kuveraḥ . iti śabdaratnāvalī ..

alaktaḥ, puṃ, (na rakto'smāt, rasya latvaṃ .) vṛkṣaniryāsaviśeṣaḥ . lāhā . jau iti ca bhāṣā . tatparyāyaḥ . rākṣā 2 lākṣā 3 jatu 4 yāvaḥ 5 drumāmayaḥ 6 . ityamaraḥ .. rakṣā 7 . iti bharataḥ . araktaḥ 8 . ityamaraṭīkāyāṃ bharataḥ .. jatukaṃ 9 yāvakaḥ 10 alaktakaḥ 11 raktaḥ 12 . iti śabdaratnāvalī .. palaṅkaṣā 13 kṛmiḥ 14 varavarṇinī 15 . iti jaṭādharaḥ .. tasya guṇādiḥ .
     lākṣā palaṅkaṣālaktī yāvo vṛkṣāmayo jatu .
     lākṣā varṇyā himā balyā snigdhā ca tuvarālaghuḥ ..
     anuṣṇā kaphapittāsrahikkākāsajvarapraṇut .
     vraṇorakṣatavīsarpakṛmikuṣṭhagadāpahā ..
     alaktako guṇaistadvadviśeṣādvyaṅganāśanaḥ .
iti bhāvaprakāśaḥ .. * .. lākṣārasaḥ . āltā iti bhāṣā . tatparyāyaḥ . alaktakaḥ 2 jaturasaḥ 3 rāgaḥ 4 nirbhartsanaḥ 5 jananī 6 janakarī 7 sampadyā 8 cakravartinī 9 . asya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaphavātarogabraṇadoṣanāśitvaṃ . kaṇṭharogaśamanatvaṃ . rucikāritvañca . iti rājanirgaṇṭaḥ ..

alaktakaḥ, puṃ, (alakta eva, alaktaḥ svārthe kan .) nirbhartsanaṃ . alaktaḥ . iti halāyudho hārāvalī ca .. lākṣā . iti rājanirghaṇṭaḥ .. (alaktakāṅkṣāni padāni pādayoḥ . iti kumārasambhave .
     pādālaktvakaraktamauktikaśilaḥsiddhāṅganānāṅgataiḥ iti nāgānande .)

alagardaḥ, puṃ, (lagati spṛśati, kvip, lag, ardayati, arda + ac, ardaḥ, lag cāsau ardaśceti iti lagardaḥ, lagnaḥ san pīḍaka ityarthaḥ, nirviṣatvāt tadbhinnaḥ .) jalasarpaḥ . jalavoḍā iti kecit . alādha iti kecit . ityamaraṭīkāyāṃ bharataḥ .. (saviṣo jalavyālabhedaḥ . vilakeuṭiyā iti bhāṣā, tatra saviṣāḥ kṛṣṇāḥ karvurā alagardā indrāyudhāḥ sāmudrikā gocanandāḥ ceti . suśrute .)

alagardhaḥ, puṃ, (alaṃ gṛdhyati iti gṛdha + ac, pṛṣīdarāditvāt sādhuḥ .) jalavyālaḥ . ityamaraḥ .. keuṭiyā iti khyātaḥ . jalavoḍā iti kecit . alādha iti kecit . iti bharataḥ ..

alaṅkaraṇaṃ, klī, (alam + kṛ + bhāve lyuṭ .) bhūṣaṇaṃ . iti śabdaratnādalī ..

alaṅkariṣṇuḥ, tri, (alam + kṛ + iṣṇuc .) alaṅkārakartā . bhūṣaṇaśīlaḥ . iti raghunāthacakravartyādayaḥ .. tatparyāyaḥ . maṇḍanaḥ 2 . ityamaraḥ .. alaṅkartā 3 . iti śabdaratnāvalī .. * .. alaṅkārayuktavyaktiḥ . iti sārasundaryādayaḥ .. tatparyāyaḥ . alaṃkartā 2 maṇḍitaḥ 3 prasādhitaḥ 4 alaṅkṛtaḥ 5 bhūṣitaḥ 6 pariṣkṛtaḥ 7 . ityamaraḥ ..

alaṅkartā, [ṛ] tri, (alam + kṛ + tṛc .) alaṅkariṣṇuḥ . ityamaraḥ ..

alaṅkarmīṇaḥ, tri, (alaṃ samarthaḥ karmaṇe, khaḥ .) kāryakuśalaḥ . karmakṣamaḥ . ityamaraḥ ..

alaṅkāraḥ, puṃ, (alam + kṛ + bhāve ghañ .) bhūṣaṇaṃ . tatparyāyaḥ . ābharaṇaṃ 2 pariṣkāraḥ 3 vibhūṣaṇaṃ 4 maṇḍanaṃ 5 . ityamaraḥ .. alaṅkriyā 6 bhūṣā 7 alaṅkaraṇaṃ 8 . iti śabdaratnāvalī . kalāpaḥ 9 iti jaṭādharaḥ .. * .. athālaṅkārayuktiḥ . taddhāraṇadinamucyate .
     revatyaśvidhaniṣṭhāsu hastādiṣvapi pañcasu .
     guruśukrabudhasyāhni vastrālaṅkāradhāraṇaṃ ..
     aniṣṭeṣvapi nirdiṣṭaṃ bastrālaṅkāradhāraṇam .
     udvāhe rājasammāne brāhmaṇānāñca sammate ..
     śirastraṃ mukuṭaṃ hāraḥ kuṇḍalañcāṅgadantathā .
     kaṅkaṇaṃ bālakañcaiva mekhalāṣṭāviti kramāt ..
     pradhānabhūṣaṇānyeṣu yathāsaṃkhyāni niścayaḥ .
     padmarāgaśca vajrañca vijayo govidāstathā ..
     muktā vaidūryanīlañca tathā marakataṃ kramāt .
     ādityādidaśājānāṃ sarvasampattidāyakāḥ ..
     suvarṇenāpi ghaṭanā sarveṣāmupayujyate .
     pradhānabhūṣaṇeṣvevamapradhāne na nirṇayaḥ ..
     pradhānabhūṣaṇaṃ prāyaḥ śiraso hyabhidhīyate .
     tasya pradhānabhūṣatvādityāha bhṛgunandanaḥ ..
     sukhadā maṇayaḥ śuddhā duḥkhadā doṣaśālinaḥ .
     ato maṇīnāṃ vakṣyāmi lakṣaṇāni yathākama ..
iti yuktikalpataruḥ .. * .. maṇiviśeṣāṇāṃ lakṣaṇāni tattacchande draṣṭavyāni .. * .. kāvyālaṅkāraḥ . sa dvividhaḥ . śabdālaṅkāraḥ 1 . arthālaṅkāraśca 2 . tasya lakṣaṇaṃ . kāvyaśobhākaradharmaḥ . iti kāvyādarśaḥ .. vaicitryamalaṅkāra ityalaṅkārasāmānyalakṣaṇaṃ . vaicitryañca bhaṅgīviśeṣaḥ pratītisākṣikaḥ . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ .. aṅgadādivat śabdārthaśobhātiśayajanako rasādyupakārako'sthiradharmaḥ . iti sāhityadarpaṇaṃ .. asya vivaraṇaṃ daṇḍi-kāvyaprakāśa-sāhityadarpaṇālaṅkārakaustubhacandrālokojjvala-nīlamaṇi-kāvyacandrikā-kubalayānanda-sarasvatīkaṇṭhābharaṇādigrantheṣu jñeyaṃ . alaṅkārāṇāṃ madhye ye ye prasiddhāsteṣāṃ nāmalakṣaṇodāharaṇāni candrālokadhṛtāni tadatiriktāni sāhityadarpaṇoktāni ca likhyante ..

athālaṅkāranāmāni
     akramātiśayoktiḥ -- 1
     atadguṇaḥ -- 2
     atyantātiśayoktiḥ -- 3
     atyuktiḥ -- 4
     adhikaṃ -- 5
     ananvayaḥ -- 6
     anukūlaṃ -- 7
     anuguṇaḥ -- 8
     anujñā -- 9
     anuprāsaḥ -- 10
     anuprāsastu pañcavidhaḥ . ekasya lakṣaṇodāharaṇe
     ukte .
     apareyathā, vṛttyanuprāsaḥ --
     śratyanuprāsaḥ --
     antyānuprāsaḥ --
     lāṭānuprāsaḥ --
     anumānaṃ -- 11
     anyonyaṃ -- 12
     apahnavātiśayoktiḥ -- 13
     aprastutapraśaṃsā -- 14
     abhidhāhetuḥ -- 15
     arthāntaranyāsaḥ -- 16
     arthāpattiḥ -- 17

tallakṣaṇāni
     akramātiśayoktiḥ syāt sahatve hetukāryayoḥ . 1
     saṅgatānuguṇāsaṅgīkāramāhuratadguṇaṃ . 2
     atyantātiśayoktistu kārye hetupraśaktije . 3
     atyuktiradbhutātathyaśauryaudāryādivarṇanaṃ . 4
     adhika pṛthulādhārādādheyādhikyavarṇanaṃ . 5
     upamānopameyatvaṃ yadekasyaiva vastunaḥ . 6
     anukūlaṃ prātikūlyamanukūlānubandhi cet . 7
     prāksiddhaḥ svaguṇotkarṣo'nuguṇaḥ parasannidheḥ . 8
     doṣasyābhyarthanānujñā tatraiva guṇadarśanāt . 9
     anuprāsaḥ śabdasāmyaṃ vaiṣamye'pi svarasya yat . 10
     anekasyaikadhā sāmyasakṛdvāpyanekadhā . ekasya sakṛdapyeṣa vṛttyanuprāsa iṣyate ..
     uccāryatvādyadekatra sthāne tāluradādike . sādṛśyaṃ vyañjanasyaitat śrutyanuprāsa ucyate .. vyañjanañcedyathāvasthaṃ sahādyena svareṇa tu . āvartyate'ntyayojyatvādanuprāsaḥ sa eva tat .
     śabdārthayoḥ paunaruktaṃ bhede tātparyamātrataḥ .
     lāṭānuprāsa ityuktaḥ ..

     anumānantu vicchittyā jñānaṃ sādhyasya sādhanāt . 11
     anyonyaṃ nāma yatra syādupakāraḥ parasparaṃ . 12
     rūpakātiśayoktiḥ syānnigīryādhyavasānataḥ . yadāpahnutigarbhatvaṃ saiva sāpahnavā matā . 13
     aprastutapraśaṃsā syāt sā yatra prastutāśrayā . 14
     abhedenābhidhāheturhetorhetumatā saha . 15
     uktirarthāntaranyāsaḥ syāt sāmānyaviśeṣayoḥ . 16
     daṇḍāpūpikayānyārthāgamo'rthāpattiriṣyate . kvacit prākaraṇikādaprākaraṇikārthasyāpatarna . kvacit aprākaraṇikāt prākaraṇikārthasyeti dvau bhedau . 17

tadudāharaṇāni
     āliṅganti samaṃ deva jyāṃ śarāśca parāṃścate .. 1
     ciraṃ rāgiṇi maccittenihitāpi na rajyasi .. 2
     yāsyāmītyudite tanvyā balayo'bhavadūrmikā .. 3
     tvayi dātari rājendra yācakāḥ kalpaśākhinaḥ .. 4
     brahmāṇḍāni jale yatra tatra mānti na te guṇāḥ .. 5
     indurivenduḥ śrīmānityādau tadananvayaḥ .. 6
     kupitāsi yadā tanvi nidhāya karajakṣataṃ . badhāna bhujapāśābhyāṃ kaṇṭhamasya dṛḍhaṃ tadā .. 7
     nīlotpalāni dadhate kaṭākṣairatinolatāṃ .. 8
     mayyeva jīrṇatāṃ yātu yattvayaiva kṛtaṃ hare . naraḥ pratyupakārārthī vipattimabhikāṅkṣati .. 9
     ādāya vakulagandhānandhīkurvan pade pade bhramarān . ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ .. 10
     unmīlanmadhugandhalūbdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ . nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇaprāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ ..
     dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ .
     virūpākṣasya jayinīstāḥ stumo vāmalocanāḥ ..

     keśaḥ kāśastavakavikāśaḥ kāyaḥ prakaṭitakarabhavilāsaḥ . cakṣurdagdhavarāṭakakalpaṃ tyajati na cetaḥ kāmamanalpaṃ ..
     smerarājīvanayane nayane kiṃ nimīlite .
     paśya nirjitakandarpaṃ kandarpavaśagaṃ priyaṃ ..

     jānīmahe'syāḥ kila sārasākṣyā virājate'ntaḥpriyavaktracandraḥ . tatkāntijālaiḥ prasṛtaistvadaṅgeṣvāpāṇḍutā kuṭmalatākṣipadme .. 11
     triyāmā śaśinā bhāti śaśī bhāti triyāmayā .. 12
     tvatsūktiṣu sudhā, rājan bhrāntāḥ paśyanti tāṃ vidhau .. 13
     ekaḥ kṛtī sa kṛtyeṣu yo'nyaṃ śakrānna yācate .. 14
     tārunyavilāsaḥ . ityatra vaśīkaraṇaheturnāyikāvaśīkaraṇatvenoktā . vilāsahāsayostvadhyavasāyamūlo'yamalaṅkāraḥ .. 15
     hanūmānabdhimatarat dustaraṃ kiṃ mahātmanāṃ .. guṇavadvastusaṃsargāt yāti svalpo'pi gauravaṃ . puṣpamālānuṣaṅgeṇa sūtraṃ śirasi dhāryate .. 16
     hāro'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍaleṃ . muktānāmapyavastheyaṃ ke vayaṃ smarakiṅkarāḥ ..
     vilalāpa savāṣpagadgadaṃ sahajāmapyapahāya dhīratāṃ . atitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṇāṃ .. 17

athālaṅkāranāmāni
     alpaṃ -- 18
     avajñālaṅkṛtiḥ -- 19
     asaṅgatiḥ -- 20
     tasya trīṇi lakṣaṇāni .
     asadarthanidarśanā -- 21
     asambhavaḥ -- 22
     āvṛttidīpakaṃ -- 23
     tat trividhaṃ . padāvṛttiḥ . arthāvṛttiḥ . ubhayāvṛttiḥ .
     ākṣepaḥ -- 24
     asya trīṇi lakṣaṇāni lakṣyāṇi ca .
     utprekṣā -- 25
     sā vastuhetuphalātmatāgocaratvena trividhā vastūtprekṣā . hetūtprekṣā . phalotprekṣā . tatrādyā uktaviṣayā anuktaviṣayā ceti dvividhā . pare hetuphalotprekṣe siddhāsiddhaviṣayatayā pratyekaṃ dvividhe . evamutprekṣā ṣaḍvidhā .
     uttaraṃ -- 26
     udāttaṃ -- 27
     upamā -- 28
     upameyopamā -- 29
     ullāsaḥ -- 30
     ullakhaḥ -- 31
     lakṣaṇabhedena sa dvividhaḥ .
     ekāvalī -- 32
     kārakadīpakaṃ -- 33
     kāraṇamālā -- 34
     sā pūrbapūrbapadārthānāṃ kāraṇatvavarṇanena evamuttarottarapadārthānāṃ kāraṇatvavarṇanena ca dvidhā .
     kāvyaliṅgaṃ -- 35
     kāvyārthāpattiḥ -- 36
     kaitavāpahnutiḥ -- 37
     gūḍhoktiḥ -- 38
     capalātiśayoktiḥ -- 39
     citraṃ -- 40

tallakṣaṇāni
     alpantu sūkṣmādādheyādyadādhārasya sūkṣmatā . 18
     tābhyāṃ tau yadi na syātāmavajñālaṅkṛtistusā . 19
     viruddhabhinnadeśatvaṃ kāryahetvorasaṅgatiḥ . anyatra karaṇīyasya tato'nyatra kṛtiśca sā .. anyat kartuṃ pravṛttasya tadviruddhakṛtiśca sā . 20
     aparāṃbodhanaṃ prāhuḥ kriyayāsatsadarthayoḥ . asyārthaḥ . kasyacit kiñcit kriyāviśiṣṭasya svakriyayāparān prati asataḥ sato vārthasya bodhanaṃvarṇanaṃ . 21
     asambhavotthaniṣpatterasambhāvyatvavarṇanaṃ . 22
     trividhaṃ dīpakāvṛttau bhavedāvṛttidīpakaṃ . 23
     ākṣepaḥ svayamuktasya pratiṣedho vicāraṇāt . niṣedhābhāsa ākṣepaṃ budhāḥ kecana manvate .. ākṣepo'nyo vridhau vyakte niṣedheca tirohite . 24
     sambhāvanāḥ syurutprekṣā vastuhetuphalātmatā . uktānuktāspadādyātra siddhāsiddhāspade pare . 25
     kiñcidākūtasahitaṃ syādgūḍhottaramuttaraṃ . 26
     udāttamṛddhiracitaṃ ślāghyamālyopalakṣaṇaṃ . 27
     upamā yatra sādṛśyalakṣmīrullasati dvayoḥ . 28
     paryāyeṇa dvayostaccedupameyopamā matā . 29
     ekasya guṇadoṣābhyāmullāso'nyasya tau yadi . 30
     bahubhirbahudhollekhādekasyollekha īṣyate . ekonabahudhollekho'pyasau viṣayabhedataḥ . 31
     gṛhītamuktarītyārthaśreṇīrekāvalī matā . 32
     kramikaikagatānāntu gumphaḥ kārakadīpakaṃ . 33
     gumphaḥ kāraṇamālā syādyathā prakrāntakāraṇaiḥ . 34
     samarthanīyasyārthasya kāvyaliṅgaṃ samarthanaṃ . 35
     kaimutyenārthasaṃsiddhiḥ kāvyārthāpattiriṣyate . 36
     kaitavāpahnutirvyakte vyājādyairnihnave padaiḥ . 37
     gūḍhoktiranyoddeśyā gīryadanyaṃ prati kathyate . 38
     capalātiśayoktistatpaurbāparyavyatikramaḥ . 39
     padmādyākārahetutve varṇānāṃ citramucyate . 40

tadudāharaṇāni
     maṇimālormikā te'dya kare japavaṭāyate .. 18
     svalpamevāmbu labhate pānthaḥ prāpyāpi sāgaraṃ . mīlanti yadi padmāni kā hāniramṛtadyuteḥ .. 19
     viṣaṃ jaladharaiḥ pītaṃ mūrchitā pathikāṅganā . apārijātāṃ vasudhāṃ cikīrṣan dyāṃ tathākṛthāḥ . gotroddhārapravṛtto hi gotroddhāraṃ purākaroḥ .. 20
     naśyedrājavirodhīti kṣīṇaṃ candrodaye punaḥ .. 21
     ko veda gopaśiśukaḥ śailamutpāṭayiṣyati .. 22
     varṣatyambudamāleyaṃ varṣatyeṣā ca śarvarī .. unmīlanti kadambāni sphuṭanti kuṭajodgamāḥ . mādyanti cātakāstṛptā mādyanti ca śikhābalāḥ .. 23
     candra sandarśayātmānamathavāsti priyāmukhaṃ . nāyaṃ dūti tanostāpastasyāḥ kālānalopamaḥ . gaccha gacchasi cetkānta tatraiva syājjanirmama .. 24
     dhūmastomaṃ tamaḥ śaṅke kokīvirahalakṣaṇaṃ . limpatīva tamo'ṅgāni varṣatīvāñjanaṃ nabhaḥ .. raktau tavāṅghrī mṛdulau bhuvi vikṣepaṇāddhruvaṃ . tanmukhābhecchayā nūnaṃ padmairvairāyate śaśī .. madhyaḥ kiṃ kucayordhṛtyai baddhaḥ kanakadāmabhiḥ . prāyo'bjaṃ tvatpadenaikyaṃ prāptuṃ toye tapasyati .. 25
     yatrāsau vetasī pāntha tatreyaṃ sutarāṃ sarit .. 26
     sāsau yatrābhavadyuddhaṃ tava dhūrjaṭinā'rjunaḥ .. 27
     haṃsīva bhūpateḥ krīrtiḥ svarṇadīmavagāhate .. 28
     dharmo'rtha iva pūrṇaśrīrartho dharma iva tvayi .. 29
     api māṃ pāvayet sādhvī snātvetīcchati jāhnavī .. kāṭhinyaṃ kucayordṛṣṭaṃ vāñchantyaḥ pādapadmayoḥ . nimdanti viśvadhātāraṃ tvaddhāṭīṣvariyoṣitaḥ .. tadabhāgyaṃ dhanasyaiva yannāśrayati sajjanaṃ .. lābho'yameva bhūpāla sevakānāṃ na cedbadhaḥ .. 30
     strībhiḥ kāmo'rthibhiḥ svadruḥ kālaḥ śatrubhiraikṣi saḥ . gururvacasyarjuno'yaṃ kīrtau bhīṣmaḥ śarāsane .. 31
     netre karṇāntaviśrānte karṇau doḥstambhaśāsanau . doḥstambhau jānuparyantapralambanamanoharau .
     jānunī ratnamukurākāre tasya mahībhujaḥ .. 32
     gacchatyā gacchati punaḥ pānthaḥ paśyati pṛcchati .. 33
     nayena śrīḥ śriyā tyāgastyāgena vipulaṃ yaśaḥ .. bhavanti narakāḥ pāpāḥ pāpaṃ dāridryasambhavaṃ .
     dāridryamapradānena tasmāddvānaparo bhava .. 34
     jito'si manda kandarpa maccitte'sti trilocanaḥ .. 35
     sa jitantvanmukhenenduḥ kā vārtā sarasīruhāṃ .. 36
     niryānti smaranārācā bālādṛkpātakaitavāt .. 37
     vṛṣāpehi parakṣetrādāyāti kṣetrarakṣakaḥ .. 38
     agre māno gataḥ paścādanunītā priyeṇa sā .. 39
     māramāsuṣamā cārurucā mārabadhūttamā . māttadhūrtatamāvāsā sā vāmā me'stu māramā .. 40

athālaṅkāranāmāni
     citrakāvyamanekavidhaṃ yathā . padma-cchatra-dhanuḥ-khaḍganāgapāśa-kavāṭa-naukā-bandhāḥ . aśvagati-tripadīgomūtrikādayaḥ .
     chekāpahnutiḥ -- 41
     tadguṇaḥ -- 42
     tulyayogitā -- 43
     sā tridhā .
     prathamā yathā --
     dvitīyā yathā --
     tṛtīyā yathā --
     dīpakaṃ -- 44
     dṛṣṭāntaḥ -- 45
     nidarśanā -- 46
     sā tridhā .
     niruktiḥ -- 47
     parikaraḥ -- 48
     parikarāṅkuraḥ -- 49
     pariṇāmaḥ -- 50
     parivṛttiḥ -- 51
     parisaṃkhyā -- 52
     paryastāpahnutiḥ -- 53
     paryāyaḥ -- 54
     sa dvividhaḥ .
     paryāyoktaṃ -- 55
     tat dvividhaṃ .
     pihitaṃ -- 56
     punaruktavadābhāsaḥ -- 57
     pūrbarūpaḥ -- 58
     sa dvividhaḥ .
     prativastūpamā -- 59
     pratiṣedhaḥ -- 60
     pratīpaṃ -- 61
     tallakṣaṇabhedena pañcavidhaṃ . na tu nāmabhedena .
     pratyanīkaṃ -- 62
     prastutāṅkuraḥ -- 63
     praharṣaṇaṃ -- 64
     tat trividhaṃ .
     prauḍhoktiḥ -- 65
     bhāvikaṃ -- 66
     bhāṣāsamāveśaḥ -- 67

tallakṣaṇāni
     chekāpahnutiranyasya śaṅkātastasya nihnave . 41
     tadgaṇaḥ svaguṇatyāgādanyadīyaguṇagrahaḥ . 42
     varṇyānāmitareṣāṃ vā dharmaikyaṃ tulyayogitā .
     hitāhite vṛttitaulyamaparā tulyayogitā .
     guṇotkṛṣṭeḥ samīkṛtya vaco'nyā tulyayogitā . 43

     vadanti varṇyāvarṇyānāṃ dharmaikyaṃ dīpakaṃ budhāḥ . 44
     cedvimbaprativimbatvaṃ dṛṣṭāntastadalaṅkṛtiḥ . 45
     vākyārthayoḥ sadṛśayoraikyāropo nidarśanā . padārthagarbhāmapyanye vadantyanyāṃ nidarśanāṃ .. aparāṃ bodhanaṃ prāhuḥ kriyayāsatsadarthayoḥ . 46
     niruktiryogato nāmnāmanyārthatvaprakalpanaṃ . 47
     alaṅkāraḥ parikaraḥ sābhiprāyaviśeṣaṇe . 48
     sābhiprāyaviśeṣyaścedbhavet parikarāṅkuraḥ . 49
     pariṇāmaḥ kriyārthaścedviṣayī viṣayātmanā . 50
     parivṛttirvinimayo nyūnābhyadhikayormithaḥ . 51
     parisaṃkhyā niṣidhyaikamekasmin vastuyantraṇaṃ . 52
     anyatra tasyāropārthaḥ paryastāpahnutistu sā . 53
     paryāyo yadi paryāyeṇaikasyānekasaṃśrayaḥ .
     ekasmin yasyanekaṃ vā paryāyaḥ so'pi sammataḥ .. 54
     paryāyoktaṃ tu gamyaścedvacobhaṅgyāntarāśrayaḥ . paryāyoktaṃ tadapyāhuryadvyājeneṣṭasādhanaṃ .. 55
     pihitaṃ paravṛttāntajñātuḥ sākūtaceṣṭitaṃ . 56
     āpātato yadartha sya paunaruktāvabhāṣaṇaṃ . punaruktavadābhāsaḥ sa bhinnākāraśabdagaḥ .. 57
     punaḥ svaguṇasaṃprāptiḥ pūrbarūpamudāhṛtaṃ . pūrbāvasthānuvṛttiśca vikṛte sati vastuni .. 58
     vākyayorekasāmānye prativastūpamā matā . 59
     pratiṣedhaḥ prasiddhasya niṣedhasyānukīrtanaṃ . 60
     pratīpamupamānasyāpyupameyatvakalpanaṃ . anyopameyalābhena varṇyasyānādaraśca tat .. varṇyopamānalābhena tathānyasyāpyanādaraḥ . varṇyenānyasyopamāyā aniṣpattirvacaśca tat ..
     pratīpamupamānasya kaimarthyamapi manvate . 61
     pratyanīkaṃ balavataḥ śatroḥ pakṣe parākramaḥ . 62
     prastutenaṃ prastutasya dyotane prastutāṅkuraḥ . 63
     utkaṇṭhitārthasaṃsiddhirvinā yatnaṃ praharṣaṇaṃ . vāñchitādadhikārthasya saṃsiddhiśca praharṣaṇaṃ .. yatnādupāyasiddhārthāt sākṣāllābhaḥ phalasya tat .. 64
     prauḍhoktirutkarṣahetau taddhetutvaprakalpanaṃ . 65
     bhāvikaṃ bhūtabhāvyarthasākṣātkārasya varṇanaṃ . 66
     śabdairekavidhairava bhāṣāsu vividhāsvapi . vākyaṃ yatra bhavet so'yaṃ bhāṣāsama itīṣyate .. 67

tadudāharaṇāni
     prajalpan matpade lagnaḥ kāntaḥ kiṃ na hi nūpuraḥ .. 41
     padmarāgāyate nāsāmauktikaṃ te'dharatviṣā .. 42
     saṅkucanti sarojāni svairiṇīvadanāni ca . tvadaṅgamārdave dṛṣṭe kasya citte na bhāsate . mālatīśaśabhṛllekhā kadalīnāṃ kaṭhoratā .. pradīyate parābhūtirmitraśātravayostvayā .. lokapālo yamaḥ pāśī śrīdaḥ śakro bhavānapi .. 43
     madena bhāti kalabhaḥ pratāpena mahīpatiḥ .. 44
     ttvameva kīrtimānrājan vidhureva hi kantimān .. 45
     yā dātuḥ saumyatā seyaṃ pūrṇendorakalaṅkatā .. tvannetrayugalaṃ dhatte līlāṃ nīlāmbujanmanoḥ .. naśyadrājavirodhīti kṣīṇaṃ candrodaye tamaḥ .. 46
     īdṛśaiścaritairjāne satyaṃ doṣākaro bhavān .. 47
     sudhāṃśukalitottaṃsastāpaṃ haratu vaḥ śivaḥ .. 48
     caturṇāṃ puruṣārthānāṃ dātā devaścaturbhujaḥ .. 49
     prasannena dṛgabjena vīkṣate madirekṣaṇā .. 50
     yayāvekaṃ śaraṃ muktvā kaṭākṣān sa ripustriyāḥ .. 51
     snahakṣayaḥ pradīpeṣu na svānteṣu natabhruvāṃ .. 52
     nāyaṃ sudhāṃśuḥ kiṃ tarhi sudhāṃśuḥ preyasīmukhaṃ .. 53
     padmaṃ muktvā gatā candraṃ kāminīvadanaprabhā .. adhunā pulinaṃ tatra yatra srotaḥ purājani .. 54
     namastasmai kṛto yena mudhā rāhubadhūkucau .. yāmi cūtalatāṃ draṣṭuṃ yuvābhyāmāsyatāmiha .. 55
     priye gṛhāgate prātaḥ kāntā talpamakalpayat .. 56
     bhujaṅgakuṇḍalīvyaktaśaśiśubhrāṃśuśītaguḥ . jagantyapi sadā pāyādavyāccetoharaḥ śivaḥ .. 57
     harakaṇṭhāṃśulipto'pi śeṣastvakṛśaśāsitaḥ .. dīpe nirvāpite'pyāsīt kāñcīratnairmuharmuhuḥ .. 58
     tāpena bhrājate sūryaḥ śūraścāpena rājate .. 59
     na dyūtametat kitavākrīḍanaṃ niśitaiḥ śaraiḥ .. 60
     tallocanasamaṃ padmaṃ tadvaktrasadṛśo vidhuḥ . alaṃ garveṇa te vaktrakāntyā candro bhavādṛśaḥ . kaḥ krauryadarpaste mṛtyo tvattulyāḥ santi hi striyaḥ . mithyāvādo hi mugdhākṣi tvanmukhābhaṃ kilāmbujaṃ . dṛṣṭaṃ cedvadanaṃ tasyāḥ kiṃ padmena kimindanā .. 61
     jaitranetrānugau karṇavutpalābhyāmadhaḥkṛtau .. 62
     kiṃ bhṛṅga satyāṃ mālatyāṃ ketakyā kaṇṭakasthayā .. 63
     tāmeva dhyāyate tasmai visṛṣṭā saiva dūtikā .. dīpamuddīpayedyāvattāvadabhyudito raviḥ .. nidhyañjanauṣadhīmūlaṃ khanatāsādito nidhiḥ .. 64
     kacāḥ kalindajātīratamālastomamecakāḥ .. 65
     ahaṃ vilokaye'dyāpi yudhyante'tra surāsurāḥ .. 66
     guñjanmaṇimañjīre kalagambhīre vihārasarasītīre . virasāsi kelikīre kimāli dhīre ca gandhasārasamīre .. 67

athālaṅkāranāmāni
     bhedakātiśayoktiḥ -- 68
     bhrāntāpahnutiḥ -- 69
     bhrāntimān -- 70
     mālādīpakaṃ -- 71
     mithyādhyavasitiḥ -- 72
     mīlitaṃ -- 73
     mudrā -- 74
     yathāsaṃkhyaṃ -- 75
     yamakaṃ -- 76
     yuktiḥ -- 77
     ratnāvalī -- 78
     rūpakaṃ -- 79
     tat dvividhaṃ . abhedarūpakaṃ . tādrūpyarūpakañca . tacca samanyūnādhikyakathanadvārā pratyekaṃ trividhaṃ . samābhedarūpakaṃ . nyūnābhedarūpakaṃ . adhikābhedarūpakaṃ . samatādrūpyarūpakaṃ . nyūnatādrūpyarūpakaṃ . adhikatādrūpyarūpakaṃ . etena ṣaḍvidhaṃ .
     rūpakātiśoktiḥ -- 80
     lalitaṃ -- 81
     luptopamā -- 82
     sā cāṣṭadhā . vācakaluptā . dharmaluptā . upamānaluptā . dharmavācakaluptā . vācakopameyaluptā . vācakopamānaluptā . dharmopamānaluptā . dharmopamānavācakaluptā .
     leśaḥ -- 83
     lokoktiḥ -- 84
     vakroktiḥ -- 85
     vikalpaḥ -- 86
     vikasvaraḥ -- 87
     vicitraṃ -- 88
     vidhiḥ -- 89
     vinoktiḥ -- 90
     lakṣaṇabhedena sā dvividhā .
     vibhāvanā -- 91
     asyā lakṣaṇāṇyudāharaṇāni ca ṣaṭ .
     virodhaḥ -- 92
     sa daśadhā .

tallakṣaṇāni
     bhedakātiśayoktiḥ syāt tasyaivānyatvakalpanaṃ . 68
     bhrāntāpahnutiranyasya śaṅkāyāṃ bhrāntivāraṇe . 69
     syāt smṛtirbhrāntisandehaistadaṅkālaṅkṛtitrayaṃ . 70
     dīpakaikāvalīyogānmālādīpakamucyate . 71
     kiñcinmithyātvasiddhyarthaṃ mithyārthāntarakalpanaṃ . 72
     mīlitaṃ yadi sādṛśyādbheda eva na dṛśyate . 73
     sūcyārthasūcanaṃ mudrā prakṛtārthaparaiḥ padaiḥ . 74
     yathāsaṃkhyaṃ krameṇaiva kramikāṇāṃ samanvayaḥ . 75
     satyarthe pṛthagarthāyāḥ svaravyañjanasaṃhateḥ . krameṇa tenaivāvṛttiryamakaṃ vinigadyate . 76
     yuktiḥ parābhisandhānaṃ kriyayā marmaguptaye . 77
     kramikāprakṛtārthānāṃ nyāsaṃ ratnāvalīṃ tiduḥ . 78
     viṣayyabhedatādrūpyarañjanaṃ viṣayaśca yat .
     rūpakaṃ tat tridhādhikyanyanatvānubhayoktibhiḥ .. 79
     rūpakātiśayoktiḥ syāt nigīryādhyavasānataḥ . asyārthaḥ . viṣayasambandhena ullekhanaṃ vinā viṣayivācakaśabdena grahaṇaṃ viṣayanigaraṇaṃ tatpūrbakaṃ viṣayasya viṣayirūpatayā adhyavasānaṃ tasmin sati rūpakātiśayoktiḥ . 80
     prastute varṇyavākyārthaprativimbasya varṇanaṃ . 81
     varṇyopamānadharmāṇāmupamāvācakasya ca . ekadvitryanupādānāt bhinnā luptopamāṣṭadhā .. 82
     leśaḥ syāddoṣaguṇayorguṇadoṣatvakalpanaṃ . 83
     lokapravādānukṛtiṃ lokoktiriti kathyate . 84
     vakroktiḥ śleṣakākubhyāmapūrbārthaprakalpanaṃ . 85
     virodhe tulyabalayorvikalpālaṅkṛtirmatā . 86
     yasmin viśeṣasāmānyaviśeṣāḥ sa vikasvaraḥ . 87
     vicitraṃ tatprayatnaścet viparītaphalecchayā . 88
     siddhasyaiva vidhānaṃ yattāmāhurvidhyalaṅkṛtiṃ . 89
     vinoktiḥ syādvinā kiñcit prastutaṃ hīnamucyate . taccet kiñcidvinā ramyaṃ vinoktiḥ sāpi kathyate .. 90
     vibhāvanā vināpi syātkāraṇaṃ kāryajanma cet . hetūnāmasamagratve kāryotpattiśca sā matā .. karyotpattistṛtīyā syāt satyapi pratibandhake . akāraṇāt kāryajanma caturthā syādvibhāvanā .. viruddhāt kāryasampattirdṛṣṭā kācidvibhāvanā . kāryāt kāraṇajanmāpi dṛṣṭā kācidvibhāvanā .. 91
     jātiścaturbhirjātyādyairguṇo guṇādibhistribhiḥ . kriyākriyādravyābhyāṃ yat dravyaṃ dravyeṇa vā mithaḥ . viruddhamiva bhāseta virodho'sau daśākṛtiḥ .. 92

tadudāharaṇāni
     anyadevāsya gāmbhīryamanyaddhairyañca bhūpateḥ .. 68
     tāpaṃ karoti sotkampaṃ jvaraḥ kinnu sakhe smaraḥ .. 69
     ayaṃ pramatto madhupastvanmukhaṃ vetti paṅkajaṃ .. 70
     smareṇa hṛdaye tasyāstena tvayi kṛtā sthitiḥ .. 71
     mithyādhyavasitirveśyāṃ vaśayet khasrajaṃ vahan .. 72
     raso nālakṣi lākṣāyāścaraṇe sahajāruṇe .. 73
     nitambagurvī taruṇī dṛgyugmavipulā ca sā .. 74
     śatruṃ mitraṃ vipattiñca jaya rañjaya bhañjaya .. 75
     navapalāśapalāśavanaṃ puraḥsphuṭaparāgaparāgatapaṅkajaṃ . mṛdulatāntalatāntamalokayat sa surabhiṃ surabhiṃ sumanobharaiḥ .. 76
     tvāmālikhantidṛṣṭvānyāṃ dhanuḥ pauṣpaṃkare'likhat .. 77
     caturāsyaḥ patirlakṣmyāḥ sarvajñastvaṃ mahīpate .. 78
     ayaṃ hi dhūrjaṭiḥ sākṣādyena dagdhāḥ puraḥ kṣaṇāt . ayamāste vinā śambhustārtīyaikaṃ vilocanaṃ .. śambhurviśvamavatyadya svīkṛtya samadṛṣṭitāṃ . asyā mukhendunā labdhe netrānande kimindunā .. sādhvīyamaparā lakṣmīrasudhāsāgarotthitā . ayaṃ kalaṅkinaścandrānmukhacandro'tiricyate .. 79
     paśya nīlotpaladvandvānniḥsaranti sitāḥ śarāḥ .. 80
     lalitaṃ nirgate nīre setumeṣā cikīrṣati .. 81
     taḍidgaurīndutulyāsyā karpūrantī dṛśormama . kāntyā smaravadhūyantī dṛṣṭā tanvī raho mayā .. yat tvayā melanaṃ tatra lābho me yaśca tadrateḥ . tadetat kākatālīyamavitarkitasambhavaṃ .. 82
     akhileṣu vihaṅgeṣu hanta svacchandacāriṣu .
     śuka pañjarabandhaste madhurāṇāṃ girāṃ phalaṃ .. 83
     sahasva katicinmāsānmīlayitvā vilocane .. 84
     muñca mānaṃ dinaṃ prāptaṃ neha nāndī harāntike .. 85
     sadyaḥ śirāṃsi cāpān vā namayantu mahībhujaḥ .. 86
     sa na jigye mahānto hi durdaśāḥ sāgarā iva .. 87
     namanti santastrailokyādapi labdhuṃ samunnatiṃ .. 88
     pañcamodañcane kāle kokilaḥ kokilo'bhavat .. 89
     vidyā hṛdyāpi sā vidyā vinā vinayasampadaṃ . vinā khalairvibhātyeṣā rājendra bhavataḥ sabhā .. 90
     apalākṣārasāsiktaṃ raktaṃ te caraṇadvayaṃ . astrairatīkṣṇakaṭhinairjagajjayati manmathaḥ .. narendrāneva te rājan daśatyasibhujaṅgamaḥ . śaṅkhādvīṇāninādo'yamudeti mahadadbhutaḥ .. śītāṅgakiraṇāstanvīṃ hanta santāpayanti tāṃ . yaśaḥpayorāśirabhūt karakalpatarostava .. 91
     tava virahe malayamaruddāvānalaḥ śaśiruco'pi śoṣamaṇiḥ . hṛdayamanirutamapi bhinte nalinīdalamapi nidāgharavirasyāḥ .. santatamuṣalāsaṅgādbahutaragṛhakarmaghaṭanāyā nṛpate . dvijaṣatnīnāṃ kaṭhināḥ sati bhavati karāḥ sarojakumārāḥ .. ajasya gṛhṇato janma nirīhasya hatadviṣaḥ . svapato jāgarūkasya yāthārthyaṃ veda kastava .. vallabhotsaṅgasaṅgena vinā hariṇacakṣuṣaḥ . rākāvibhāvarījānirviṣajvālākulo bhavet .. nayanayugāsecanakaṃ mānasavṛttyāpi duṣprāpaṃ . rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti ca me .. 92

athālaṅkāranāmāni
     virodhāmāṣaḥ -- 93
     vivṛtoktiḥ -- 94
     viśeṣaḥ -- 95
     sa trividhaḥ .
     viśeṣoktiḥ -- 96
     viṣamaṃ -- 97
     tat trividhaṃ .
     viṣādanaṃ -- 98
     vyāghātaḥ -- 99
     sa dvividhaḥ .
     vyājanindā -- 100
     vyājastutiḥ -- 101
     sa dvividhaḥ .
     vyājoktiḥ -- 102
     vyatirekaḥ -- 103
     śuddhāpahnutiḥ -- 104
     śleṣaḥ -- 105
     sa ca trividhaḥ . prakṛtānekāvaṣayaḥ 1 aprakṛtānekaviṣayaḥ 2 prakṛtāprakṛtānekaviṣayaḥ 3 .
     sadarthanidarśanā -- 106
     sandehaḥ -- 107
     samaṃ -- 108
     tat trividhaṃ .
     samādhiḥ -- 109
     samāsoktiḥ -- 110
     samuccayaḥ -- 111
     sa dvividhaḥ .
     sambandhātiśayoktiḥ -- 112
     lakṣaṇabhedena sā dvidhā .
     sambhāvanaṃ -- 113
     sahoktiḥ -- 114
     sāmānyaṃ -- 115
     sāraḥ -- 116
     sūkṣmaṃ -- 117
     ntokoktiḥ -- 118
     svabhāvoktiḥ -- 119

tallakṣaṇāni
     ābhāṣatvaṃ virodhasya virodhābhāṣa iṣyate . 93
     vivṛtoktiḥ śleṣaguptaṃ kavināviṣkṛtaṃ yadi . 94
     viśeṣaḥ khyātamādhāraṃ vināpyādheyavarṇanaṃ . viśeṣaḥ so'pi yadyekaṃ vastvanekatra varṇyate .. kiñcidārambhato'śakyavastvantarakṛtiśca saḥ . 95
     kāryājanirviśeṣoktiḥ sati puṣkalakāraṇe . 96
     viṣamaṃ varṇyate yatra ghaṭanānanurūpayoḥ . virūpakāryasyotpattiraparaṃ viṣamaṃ mataṃ .. aniṣṭasyāpyavāptiścettadiṣṭārthasamudyamāt . 97
     iṣyamāṇaviruddhārthasaṃprāptiśca viṣādanaṃ . 98
     syādvyāghāto'nyathākāri tathākāri kriyeta cet . saukāryeṇa nibaddhāpi kriyākāryavirodhinaḥ . 99
     nindāyā nindayā vyaktirvyājanindeti goyate . 100
     uktirvyājastutirnindāstutibhyāṃstutinindayoḥ . 101
     vyājoktiranyahetūktyā yadākārasya gopanaṃ . 102
     vyatireko viśeṣaścedupamānopameyayoḥ . 103
     śuddhāpahnutiranyasyāropārtho dharmanihnavaḥ . 104
     nānārthasaṃśrayaḥ śleṣo varṇyāvarṇyobhayāśrayaḥ . 105
     vibhāvanaṃ samṛddhānāṃ phalaṃ suhṛdanugrahaḥ . 106
     syāt smṛtibhrāntisandehaistadaṅkālaṅkṛtitrayaṃ . 107
     samaṃ syādvarṇanaṃ yatra dvayorapyanurūpayoḥ . sārūpyamapi kāryasya kāraṇena samaṃ viduḥ . vinā yatnena tatsiddhiryadarthaḥ kartumudyamaḥ . 108
     samādhiḥ kāryasaukaryaṃ kāraṇāntarasannidheḥ . 109
     samāsoktiḥ parisphūrtiḥ prastute prastutasya cet . 110
     bahūnāṃ yugapadbhājāṃ bhāvagumphaḥ samuccayaḥ . ahaṃ prathamikābhājāmekakāryānvayo'pi saḥ . 111
     sambandhātiśayoktiḥ syādayoge yogakalpanaṃ . yogepyayogasamvandhātiśayoktiritīryate . 112
     sambhāvanaṃ yadīdaṃ syādityūho'nyasya siddhaye . 113
     sahoktiḥ sahabhāvaścedbhāsate janarañjanaḥ . 114
     sāmānyaṃ prakṛtasyānyatādātmyaṃ sadṛśairguṇaiḥ . 115
     uttarottaramutkarṣaḥ sāra ityabhidhīyate . 116
     sūkṣmaṃ parāśayābhijñe tarasākūtaceṣṭitaṃ . 117
     stokoktiryatra lokokteḥ syādarthāntaragarbhitā . 118
     svabhāvoktiḥ svabhāvasya jātyādisthasya varṇanaṃ . 119

tadudāharaṇāni .
     vināpi tanvi hāreṇa vakṣojau tava hāriṇau .. 93
     vṛṣāpehi parakṣetrāditi vakti sa sūcanaṃ .. 94
     gate sūrye'pi dvīpasthāstamaśchindanti tatkarāḥ . antarvahiḥ puraḥ paścāt sarvadiśyapi saiva me .. tvāṃ paśyatā mayā labdhaṃ kalpavṛkṣanirīkṣaṇaṃ .. 95
     hṛdi snehakṣayo nābhūt smaradīpe jvalatyapi .. 96
     kveyaṃ śirīṣamṛdvaṅgī kva tādṛṅmadanajvaraḥ . kīrtiṃ prasūte dhavalāṃ śyāmā tava kṛpāṇikā .. bhakṣāśayā hi mañjūṣāṃ dṛṣṭyākhustena bhakṣitaḥ .. 97
     dīpamuddīpayedyāvattāvannirvāṇa eva saḥ .. 98
     yairjagat prīyate hanti taireva kusumaiḥ smaraḥ . dayā cedbāla iti mayyaparityajya eva te .. 99
     vidhe sa nindyo yaste prāgekamevāharacchiraḥ .. 100
     kaḥ svardhuni vivekaste nayase pāpino divaṃ .. sādhu dūti punaḥ sādhu kartabyaṃ kimataḥ paraṃ . yanmadarthe vilūnāsi dantairapi nakhairapi .. 101
     sakhi paśya gṛhārāmaparāgairasmi dhūsarā .. 102
     śailā ivonnatāḥ santu kintu prakṛtikomalāḥ .. 103
     nāyaṃ sudhāṃśuḥ kiṃ tarhi vyomagaṅgāsaroruhaṃ .. 104
     sarvato mādhavaḥ pāyāt sa yo gaṅgāmadīdharat .. abjena tvanmukhaṃ tulyaṃ hariṇā hataśaktinā . uccaradbhūrikolālaḥ śuśubhe vāhinīpatiḥ .. 105
     udayanneva savitā padmeṣvarpayati tviṣaṃ .. 106
     paṅkajaṃ vā sudhāṃśurvetyasmākantu na nirṇayaḥ .. 107
     svānurūpaṃ kṛtaṃ paṭhmahāreṇa kucamaṇḍalaṃ .. nīcapraramatā lakṣmi jalajāyāstavocitā .. yukto vāraṇalābho'yaṃ bhūpatervāraṇārthinaḥ .. 108
     utkaṇṭhitā ca kulaṭā jagāmāstañca bhānumān .. 109
     ayamaindrīmukhaṃ paśya raktaścumbati candramāḥ .. 110
     naśyanti paścāt paśyanti bhraśyanti ca tava dviṣaḥ .. laṃ śīlaṃ vayo vidyā dhanañca madayatyamuṃ .. 111
     saudhāgrāṇi purasyāsya spṛśanti vidhumaṇḍalaṃ . tvayi dātari rājendra svardrumānnādriyāmahe .. 112
     yadi śeṣo'bhavadvaktā kathitāḥ syurguṇāstava .. 113
     digantamagamattasya kīrtiḥ pratyarthibhiḥ saha .. 114
     mallikācitadhammillāścārucandanacarcitāḥ . avibhāvyāḥ sukhaṃ yānti candrikā abhisārikāḥ .. 115
     madhuraṃ madhu pīyūṣaṃ tasmāt tasmāt kavervacaḥ .. 116
     mayi paśyati sā keśaiḥ sīmantamaṇimāvṛṇot .. 117
     bhujaṅga eva jānīte bhujaṅgācaraṇaṃ sakhe .. 118
     kuraṅgairantarāṅgākṣaiḥ stabdhakarṇaiḥ samīkṣyate .. 119

athālaṅkāranāmāni
     smatimān -- 120
     hetuḥ -- 121
     sa dvividhaḥ .
     hetvapahnutiḥ -- 122

tallakṣaṇāni
     syāt smṛtibhrāntisandehaistadaṅkālaṅkṛtitrayaṃ . 120
     hetohatumatā sārdha varṇanaṃ heturucyate . heturhetumatoraikyavarṇanaṃ heturucyate . 121
     śuddhāpahnutiranyasyāropārtho dharmanihnavaḥ . sa eva yuktipūrbaśceducyate hetvapahnutiḥ . 122

tadudāharaṇāni
     paṅkajaṃ paśyataḥ kāntā mukhaṃ me gāhate manaḥ .. 120
     asāvudeti śītāṃśurmānacchedāya subhruvāṃ .. lakṣmīvilāso viduṣāṃ kaṭākṣāveṅkaṭaprabhoḥ .. 121
     nendustīvro na niśyarkaḥ sindhoraurvo'yamutthitaḥ .. 122

alaṅkṛtaḥ, tri, (alam + kṛ + karmaṇi ktaḥ .) alaṅkārayuktaḥ . tatparyāyaḥ . bhūṣitaḥ 2 prasādhitaḥ 3 pariṣkṛtaḥ 4 maṇḍitaḥ 5 . ityamaraḥ ..
     (alaṅkṛtaṃ janākīrṇaṃ viviśurvāraṇāvatam . iti mahābhārate .)

alañjaraḥ, puṃ, (alam + jṝ + ac .) mṛṇmayabahujaladharapātraṃ . jālā iti khyātaḥ . tatparyāyaḥ . aliñjaraḥ 2 maṇikaṃ 3 . ityamaraṭīkāyāṃ bharataḥ ..

alatiḥ, puṃ, (ala + bāhulakāt atic .) gītaviśeṣaḥ . ityuṇādikoṣaḥ ..

alandhūmaḥ, puṃ, (alamatyartho dhūmaḥ .) dhūmasamūhaḥ . iti jaṭādharaḥ ..

alam, vya, bhūṣaṇaṃ . pūrṇatā . sāmarthyaṃ . niṣedhaḥ . ityamaraḥ .. nirarthakaṃ . iti bharataḥ ..

alambuṣaḥ, puṃ, (alaṃ puṣṇāti, puṣa + ka, pṛṣodarāditvāt pasya baḥ .) prahastaḥ . vamanaṃ . rākṣasaviśeṣaḥ .. iti medinī .. (kurukṣetrayuddhe kauravāṇāṃ sahāyaḥ svanāmakhyāto rākṣasaḥ .
     sātyakiścāpi saṃkruddho rākṣasaṃ krūramāhave .
     alambuṣaṃ śarairghorairvivyādha balināṃ balī ..
iti mahābhārate .)

alambuṣā, strī, (alaṃ puṣṇāti, puṣa + ka, pasya baḥ, tataḥ striyāṃ ṭāp .) muṇḍīrī . svargaveśyābhedaḥ . iti medinī ..
     (alambuṣā miśrakeśī puṇḍarīkā tilottamā .
     surūpā lakṣaṇā kṣemā tathā rambhā manoramā ..
iti mahābhārate .) anyapraveśavāraṇārthadattarekhādiḥ .. lajjālubhedaḥ . tatparyāyaḥ . kharatvak 2 medaḥ 3 galā 4 . asyā guṇāḥ . laghutvaṃ . svādutvaṃ . kṛmipittakaphanāśitvañca . iti rājanirghaṇṭaḥ .. (bhāvaprākāśaśca ..
     alambuṣā gokṣurakaṃ triphalā nāgarā mṛtāḥ .
     yathottaraṃ bhāgavṛddhyā śyāmācūrṇantu tatsamaṃ ..
     pivenmastusurātakrakāñjikoṣṇodakena vā .
     pītaṃ jayatyāmavātaṃ saśothaṃ vātaśoṇitaṃ ..
     trikajānūrusandhisthaṃ jvarārocakanāśanaṃ .
     pathyākṣadhātryastriphalā bhāgavṛddhāvayaṃ kramaḥ .. * ..
alambuṣādyaṃ cūrṇam .. * .. iti vaidyakacakrapāṇisaṃgrahaḥ .. alambuṣā gokṣurakaṃ mūlaṃ varuṇakasya ca . guḍūcī nāgarañceti samabhāgāni kārayet .. kāñjikena tu tatpeyaṃ viḍālapadamātrakaṃ . āmavāte pravṛddhe ca yogo'yamamṛtopamaḥ .. * .. aparālambuṣādyaṃ cūrṇaṃ .. * .. iti ca bhāvaprakāśe ..)
alaṅkriyā, strī, (alam + kṛ + bhāve śa .) bhūṣitakaraṇaṃ . tatparyāyaḥ . bhūṣā 2 . ityamaraḥ ..

alarkaḥ, puṃ, (alamarkate'rcyate vā, arka + ac, arca + ghañ vā .) kṣiptakukkuraḥ . (ālarkaṃ viṣamiva sarvataḥ prasuptam . iti uttaracarite .) śvetārkavṛkṣaḥ . śādā ākanda iti bhāṣā . (asya paryāyāntaraṃ guṇāntarañca yathā --
     alarko guṇarūpaḥ syānmandāro vasukopi ca .
     śvetapuṣpaḥ sadāpuṣpaḥ sabālārkaḥ pratāpasaḥ ..
     rakto'paro'rkanāmā syādarkaparṇo vikīraṇaḥ .
     raktapuṣpaḥ śuklaphalastathāsphoṭaḥ prakīrtitaḥ ..
     arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣavraṇān .
     nihanti plīhagulmārśaḥśleṣmodaraśakṛtkrimīn ..
     alarkakusumaṃ vṛṣyaṃ laghudīpanapācanaṃ .
     arocakaprasekārśaḥkāsaśvāsanivāraṇam ..
iti bhāvaprakāśaḥ ..
     duṣṭakardamasaṃsparśāḥ kaṇḍūkledānvitāntarāḥ . aṅgulyo'lasa mityāhuḥ .. iti vābhaṭaḥ ..) tatparyāyaḥ . pratāpasaḥ 2 rājārkaḥ 3 gaṇarūpī 4 . iti ratnamālāmarau .. śūkarākārāṣṭapādatīkṣṇadantasūcyākṛtilomajantuviśeṣaḥ . daṃśanāmāsuro bhṛguśāpāt ayaṃ janturbhūtvā karṇasyoruṃ bhittvā paraśurāmadṛṣṭipātāt śāpamuktaḥ pūrbarūpo babhūva . iti mahābhārate rājadharme ..
     (dadarśa rāmastaṃ cāpi kṛmiṃ śūkarasannibhaṃ .
     aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhiriva saṃvṛtaṃ ..
     romabhiḥ saṃniruddhāṅgamalarkaṃ nāma nāmataḥ .
     so'bravīdahamāsaṃ prāgdaṃśo nāma mahāsuraḥ .
     purā devayuge tāta ! bhṛgostulyavayā iva .
     so'haṃ bhṛgoḥ sudayitāṃ bhāryāmapaharaṃ balāt ..
     maharṣerabhiśāpena kṛmibhūto'pataṃ bhuvi .
svanāmakhyāto nṛpatiḥ .
     śaivyaḥ śenakapotīye svamāṃsaṃ pakṣiṇe dadau .
     alarkaścakṣuṣī datvā jagāma gatimuttamām ..
iti rāmāyaṇe . svanāmakhyātaḥ kāśirājaḥ, sa hi vatsarājasya puttraḥ sannateśca pitā, yathā harivaṃśe --
     vatsaputtrastvalarkastu sannatistasya cātmajaḥ .
     alarkaḥ kāśirājastu brahmaṇyaḥ satyasaṅgaraḥ ..
     ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca .
     tasyāsīt sumahadrājyaṃ rūpayauvanaśālinaḥ .
)

alale, vya, piśācabhāṣāyāṃ sambodhanaṃ . tatparyāyaḥ . ale 2 alele 3 . iti śabdaratnāvalī ..

alavālaṃ, klī, (lavamālāti, lā + ka, tato nañsamāsaḥ .) ālavālaṃ . vṛkṣamūle jaladhāraṇārthakṛtāliḥ . cāramādā iti khyātaḥ . ityamaraṭīkāyāṃ bharatādayaḥ ..

alavālakaṃ, klī, (alavāla eva, alavāla + svārthe kan .) ālavālaṃ . iti śabdaratnāvalī ..

alasaḥ, tri, (na lasati vyāpriyate, lasa + ac .) ālasyayuktaḥ . ālsyā iti bhāṣā . tatparyāyaḥ . mandaḥ 2 tundaparimṛjaḥ 3 ālasyaḥ 4 śītakaḥ 5 anuṣṇaḥ 6 . ityamaraḥ .. śītalaḥ 7 kuṇṭhaḥ 8 mukhanirīkṣakaḥ 9 . iti śabdaratnāvalī .. (kriyāmandaḥ . kriyājaḍaḥ . avaśyakartavyeṣu apravṛttiśīlaḥ . avyavasāyinamalasaṃ daivaparaṃ sāhasācca parihīnaṃ . pramadeva vṛddhapatiṃ necchatyupagṛhītuṃ lakṣmīḥ . iti hitopadeśe .)

alasaḥ, puṃ, (lasa + ac, tato nañsamāsaḥ .) vṛkṣaviśeṣaḥ . pādarogabhedaḥ . iti medinī .. pāṃkui iti bhāṣā . tasya nidānarūpe .
     klinnāṅgalyantarau pādau kaṇḍūdāharujānvitau .
     duṣṭakardamasaṃsparśādalasaṃ taṃ vibhāvayet ..
alasaṃ kādaī iti loke . atha tasya cikitsā .
     pādau sitkāranālena lepanaṃ tvalase hitaṃ .
     paṭolakunaṭīnimbarocanāmaricaistilaiḥ ..
     kṣudrāsvarasasiddhena kaṭutailena lepayet .
     tataḥ kāsīsakunaṭītilacūrṇairvicūrṇayet ..
avadhūlayet .
     karañjavījaṃ rajanī kāsīsaṃ padmakaṃ madhu .
     rocanā haritālañca lepo'yamalase hitaḥ ..
iti bhāvaprakāśaḥ .. (ṭuṣṭakardamasaṃsparśāḥ kaṇḍūkledānvitāntarāḥ . aṅgulyo'lasamityāhuḥ .. iti vābhaṭaḥ ..)

alasakaḥ, puṃ, (na lasyati anena, lasa + karaṇe vun .) udararogaviśeṣaḥ . iti mādhavakaraḥ .. tasya rūpaṃ
     kukṣirānahyate'tyarthaṃ pratāmyet parikūjati .
     niruddho mārutaścaiva kukṣāvupari dhāvati ..
     vātavarconirodhāśca yasyātyarthaṃ bhavedapi .
     tasyālasakamācaṣṭe tṛṣṇodgārau tu yasya ca ..
tantrāntare .
     prayāti nordhvaṃ nādhastādāhāro na ca pacyate .
     āmāśaye'lasībhūtastena so'lasakaḥ smṛtaḥ ..
asya lakṣaṇaṃ cikitsā ca ajīrṇaśabde draṣṭavyā .. (alasakamupadekṣyāmaḥ . durbalasyālpāgnerbahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣa śītaśuṣkānnasevinastadannapānamanilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgamatimātrapralīnamalasatvānna vahirmukhī bhavati . tataśchardyatīsāravarjyānyāmapradoṣaliṅgānyabhidarśayati atimātrāṇi . atimātrapraduṣṭāśca doṣāḥ praduṣṭāmabaddhamārgāstiryagāgacchantaḥ kadācit kevalamevāsya śarīraṃ daṇḍavat stambhayanti . tatastamalasakamasādhyaṃ bruvate . viruddhādhyaśanājīrṇāśanaśīlinaḥ punareva doṣamāmaviṣamityācakṣate bhiṣajo viṣasadṛśaliṅgatvāt . tatparamasādhyamāśukāritvāt viruddhopakramatvācceti . tatra sādhyamāmaṃ praduṣṭamalasībhūtamullekhayet . pāyayitvā salavaṇamuṣṇavāri . tataḥ svedanavartipraṇidhānābhyāmupācaredupavāsayeccainam . iti carakaḥ ..)

alasā, strī, (lasa + ac, tato nañsamāsaḥ, striyāṃ ṭāp .) haṃsapadīlatā . iti medinī .. haṃsapadīśabde'sya guṇādayo jñeyāḥ ..

alasekṣaṇā, strī, (alase īkṣaṇe yasyāḥ sā .) strīviśeṣaḥ . sā alasadṛṣṭiyuktā . iti hemacandraḥ ..

alakṣaṇaṃ, klī, (lakṣaṇamanumāpakaṃ sucihnaṃ, virodhe nañ, nañasamāsaḥ .) durlakṣaṇaṃ . mandacihnaṃ .
     (ācārāt dhanamakṣayyamācāro hantyalakṣaṇam . iti manuḥ .) tadviśiṣṭe tri ..

alakṣmīḥ, strī, (na lakṣmī, nañatra virodhe .) narakadevatā . tatparyāyaḥ . nirṛtiḥ 2 . ityamaraḥ .. kālakarṇī 3 . iti śabdaratnāvalī .. kālakarṇikā 4 . iti jaṭādharaḥ .. jyeṣṭhādevī 5 iti pādmottarakhaṇḍaṃ .. tasyā vivaraṇaṃ jyeṣṭhāśabde draṣṭavyaṃ .. * .. dīpānvitāmāvāsyāyāṃ tasyāḥ pūjāvidhiryathā . tatra pradoṣe ādau ācārādalakṣmīpūjanaṃ . ityācāryacūḍāmaṇiprabhṛtayaḥ .. gomayaputtalikāṃ nirmāya vāmahastena kṛṣṇapuṣpaṃ gṛhītvā dhyāyet . alakṣmīṃ kṛṣṇavarṇāṃ dvibhujāṃ kṛṣṇavastraparīdhānāṃ lauhābharaṇabhūṣitāṃ śarkarācandanacarcitāṃ gṛhasammārjanīhastāṃ gardabhārūḍhāṃ kalahapriyāṃ . iti dhyātvā vimukhena oṃ alakṣmyai namaḥ ityanena nirmālyena kṛṣṇapuṣpeṇa saṃpūjya praṇamet .
     (oṃ)alakṣmīstvaṃ kurūpāsi kutsitasthānavāsinī .
     sukharātrau mayā dattāṃ gṛhṇa pūjāñca śāśvatīṃ ..
     dāridryakalahapriye devi ! tvaṃ dhananāśinī .
     yāhi śatrorgṛhe nityaṃ sthirā tatra bhaviṣyasi ..
     yadi tvaṃ me mahābhāge prītā bhavasi sarvadā .
     puttrabandhukalatreṣu kadācinnāgamiṣyasi ..
     gaccha tvaṃ mandiraṃ śatrorgṛhītvā cāśubhaṃ mama .
     madāśrayaṃ parityajya sthirā tatra bhaviṣyasi ..
tataḥ śūrpavādyena sīmānte tāṃ visṛjet . iti kṛtyacandrikā .. * .. kiñca --
     evaṃ gate niśīthe tu nārī ca svagṛhāṅganāt .
     alakṣmīśca vahiṣkāryā amantrañca yathāvidhi ..
iti kṛtyatattvārṇavadhṛtabrahmapurāṇaṃ .. * ..
     evaṃ gate niśīthe tu jane nidrārdhalocane .
     tāvannagaranārībhiḥ śūrpaḍiṇḍimavādanaiḥ ..
     niṣkāśyate prahṛṣṭābhiralakṣmīḥ svagṛhāṅganāt ..
iti nirṇayasindhau madanaratnadhṛtabhaviṣyapurāṇaṃ ..

alātaṃ, klī, (lā + kta, nañsamāsaḥ .) aṅgāraḥ . ityamaraḥ .. (ardhadagdhakāṣṭhaḥ .
     kurute'sminnamoghe'pi nirvāṇālātalāghavam . iti kumārasambhave .)

alāvuḥ, puṃ, strī, (na lambate, na + lavi ūrṇit nalopaśca vṛddhiḥ .) latāviśeṣaḥ tatphalañca . lāu iti khyātā . tatparyāyaḥ . tumbaḥ 2 tumbakaḥ 3 tumbā 4 tumbī 5 piṇḍaphalā 6 mahāphalā 7 ālāvuḥ 8 elāvuḥ 9 lāvuḥ 10 lāvukā 11 . ityamaraḥ taṭṭīkā ca .. tumbikā 12 tumbiḥ 13 alāvuḥ 14 . iti śabdaratnāvalī .. asyā guṇāḥ .
     alāvuḥ kathitā tumbī dvidhā dīrghā ca vartulā miṣṭaṃ tumbīphalaṃ hṛdyaṃ pittaśleṣmāpahaṃ guru ..
     vṛṣyaṃ rucikaraṃ proktaṃ dhātupuṣṭivivardhanaṃ .
iti bhāvaprakāśaḥ .. bhedakatvaṃ kaphakāritvaṃ . gurupākitvaṃ . himatvaṃ . pittanāśitvañca . tannāḍīguṇāḥ . gurutvaṃ . madhuratvaṃ .. malabhedakatvaṃ . vātaśleṣmakāritvaṃ . rūkṣatvaṃ . śītalatvaṃ . pittanāśitvañca . iti rājavallabhaḥ ..
     (varcobhedīnyalāvūni rūkṣaśītagurūṇi ca . iti carakaśca .
     alāvurbhinnaviṭkā tu rūkṣāgurvyatiśītalāṃ . iti ca suśrutaḥ ..)

alāraṃ, klī, (arārdyate, ṛ + yaṅluk + ac rasya laḥ .) kavāṭaṃ . iti śabdaratnāvalī ..

aliḥ, puṃ, strī, (alati daṃśe samartho bhavati yaḥ, saḥ, ala + in .) bhramaraḥ .
     (alipaṅktiranekaśastvayā, guṇakṛtye dhanuṣo niyojitā . iti kumārasambhave .
     anugatamalivṛndairgaṇḍabhittīrvihāya . iti raghuvaṃśe .) vṛścikaḥ . ityamaraḥ .. kākaḥ . kokilaḥ . iti śabdaratnāvalī .. madirā . iti medinī .. (vṛścikarāśiḥ .)

alikaṃ, klī, (alyate bhūṣyate, ala + karmaṇi ikan .) lalāṭaṃ . ityamaraḥ ..

alikulasaṅkulaḥ, puṃ, (alikulena saṅkalaḥ vyāptaḥ, tṛtīyātatpuruṣaḥ .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

aligardhaḥ, puṃ, (aliriva vṛścika iva gṛdhnoti, gṛdh + ac .) jalasarpaḥ . ālādha iti khyātaḥ . iti śabdaratnāvalī ..

alijihvā, strī, (aliriva kṣudrā jihvā, .) jihvopari kṣudrajihvā . ālajiva iti khyātā . iti śabdaratnāvalī ..

alijihvikā, strī, (alijihvā eva svārthe kan; ṭāp .) alijihvā . iti śabdaratnāvalī ..

aliñjaraḥ, puṃ, (ala + ina, aliṃ sāmarthyaṃ jarayati jṛṇāti vā, ali + jṛ + ac, pṛṣodarāditvāt sādhuḥ .) mṛdādinirmitajalādhāraviśeṣaḥ . jālā iti khyātaḥ . ityamaraḥ ..
     (udakāntamupanīya matsyaṃ vaivasvato manuḥ .
     aliñjare prākṣipattaṃ candrāṃśusadṛśaprabhaṃ ..
iti mahābhārate .)

alidūrvā, strī, (alirivākāreṇa dūrvā .) mālādūrvā . iti rājanirghaṇṭaḥ ..

alindaḥ, puṃ, (alate bhūṣyate, ala + karmaṇi bāhulakāt kindac .) vahirdvārasaṃlagnacaturasrakṛtrimabhūmiḥ . tatparyāyaḥ . praghāṇaḥ 2 praghaṇaḥ 3 vahirdvāraprakoṣṭhaḥ 4 ālindaḥ 5 . ityamaraḥ .. gṛhadvārapiṇḍakaḥ . alindaḥ nāmnīti alañ inda hrasvādiḥ . yasyāmalindeṃṣu na cakrureveti māghaḥ . svārthe ṣṇe ālindo dīrghādirapi .
     gṛhaikadeśe ālindaḥ praghāṇaḥpraghaṇastathā . ityamaradattaḥ . atha piṇḍaka ālinda iti haḍḍaḥ . iha tūbhayameva śleṣāditi sājjhaḥ . ityamaraṭīkāyāṃ bharataḥ .. * .. anyacca .
     praghāṇapraghaṇālindā dvāravāhyaprakoṣṭhake .
     gṛhābhyantaraśayyārthapiṇḍikāyāmapi trayaṃ ..
     ālindaḥ syādalindo'pi syādalindaka ityapi .
iti śabdaratnāvalī ..
     (śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalonāṃ .
     yasyāmalindeṣu na cakrureva mugdhāṅganā gomayagomukhāni ..
iti māghaḥ .)

alipakaḥ, puṃ, strī, (kutsitavarṇena lipyate, lipa + bāhulakāt karmaṇi vun .) bhramaraḥ . kokilaḥ . kukkuraḥ . iti medinī .. (vṛścikaḥ .)

alipatrikā, strī, (alirvṛścika iva patramasyāḥ, kapi ata ittvam .) vṛścikākhyakṣupaḥ . iti rājanirghaṇṭaḥ ..

aliparṇī, strī, (aliriva parṇamasyāḥ, ṅīp .) vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

alipriyaṃ, klī, (alīnāṃ priyaṃ ṣaṣṭhītatpuruṣaḥ .) raktotpalaṃ . raktapadmaṃ . iti trikāṇḍaśeṣaḥ ..

alipriyā, strī, (alīnāṃ priyā, ṣaṣṭhītatpuruṣaḥ .) pāṭalāvṛkṣaḥ . iti ratnamālā ..

alimakaḥ, puṃ, (aliriva makkate, makka + ac, pṛṣodarāditvātkalopaḥ .) bhekaḥ . kokilaḥ . bhramaraḥ . padmakeśaraḥ . madhūkavṛkṣaḥ . iti medinī ..

alimodā, strī, (alīn modayati mud + ṇic + ac .) gaṇikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

alimbakaḥ, puṃ, (na + lipi + vun) padmakeśaraḥ . bhekaḥ . bhramaraḥ . kokilaḥ . iti śabdaratnāvalī .. (kukkuraḥ . madhūkavṛkṣaḥ .)

alivāhinī, strī, (aliṃ vāhayati gandhena, vaha + ṇic + ṇini + ṅīp .) kevikāpuṣpaṃ . iti rājanirghaṇṭaḥ ..

alī, [n] puṃ, (alaṃ vṛścikapucchasthakaṇṭakaṃ vidyate'sya ini .) bhramaraḥ .
     (malinimālini mādhavayoṣitām . iti māghaḥ .) vṛścikaḥ . iti medinī ..

alīkaṃ, klī, (ala + īkan .) apriyaṃ . (tadyathā sa mahārājo nālīkamadhigacchati . iti rāmāyaṇe .) mithyā . ityamaraḥ .. (jñāte'līkanimīlite nayanayoḥ . iti amaruśatake .) svargaḥ . iti medinī .. lalāṭaṃ . iti hemacandraḥ ..

alīkaṃ, tri, (ala + īkan .) mithyā . apriyaṃ . alpaṃ . iti śabdaratnāvalī ..

alīkamatsyaḥ, puṃ, aṅgārakhinnatilatailabhṛṣṭamāsapiṣṭaṃ . tatra pramāṇaṃ rājanirghaṇṭe yathā .
     māṣapiṣṭikayā liṅgyanāgavallīdalairmahat .
     tattu saṃsvedayedyuktyā sthālyāmaṅgārakopari ..
     tato niṣkāśitaṃ khaṇḍyaṃ tilatailena bharjayet .
     alīkamatsya ukto'yaṃ prakāraḥ pākapaṇḍitaiḥ ..
     taṃ vṛntākabhaṭitreṇa vāstūkena ca bhakṣayet ..


aluḥ, strī, (ala + un .) āluḥ . kṣudrakalasī . ityamaraṭīkāyāṃ ramānāthaḥ ..

alubdhaḥ, tri, (lubha + ktaḥ, nañsamāsaḥ .) lobharahitaḥ . yathā manuḥ .
     eko'pyalubdhaḥ sākṣī syāt bahvyaḥ śucyo'pi na striyaḥ . strībuddherasthiratvāttu doṣaiścānye'pi ye vṛtāḥ .. eko'lubdhastu sākṣī syāditi kullūkabhaṭṭadhṛtapāṭhaḥ . iti vyavahāratattvaṃ ..
     (alubdhaiḥ snigdhaiḥ prabuddhaiścāmātyaiḥ parivṛtaḥ . iti kādambarī .)

ale, vya, piśācabhāṣayā sambodhanaṃ . iti śabdaratnāvalī ..

alele, vya, piśācabhāṣayā sambodhanaṃ . iti śabdaratnāvalī ..

alobhaḥ, puṃ, (na lobhaḥ, abhāve nañ .) lobhābhāvaḥ . yathā --
     ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā .
     alobha iti mārgo'yaṃ dharmaścāṣṭavidhaḥ smṛtaḥ ..
iti mahābhārataṃ ..

alobhī, [n] tri, (lobho'styasya iti lobhī, na lobhī iti nañsamāsaḥ .) lobhaśūnyavyaktiḥ . nāsti lobho yasya iti bahubrīhisamāsādinpratyayaniṣpannaḥ ..

alohitaṃ, klī, (na lohitaṃ, nāsti lohitaṃ yasmāt iti vā .) raktapadmaṃ . iti ratnamālā ..

alaukikaḥ, tri, (loke viditaḥ, loka + ṭhak tatonañsamāsaḥ .) laukikapratyakṣāviṣayaḥ . amā, muṣikaḥ . lokātītaḥ . yathā --
     alaukikatvādamaraḥ svakoṣe na yāni nāmāni samullilekha .
     vilokya tairapyadhunā pracāramayaṃ prayatnaḥ puruṣottamasya ..
iti trikāṇḍaśeṣadvitīyaślokaḥ ..
     (upasaṃhara viśvātmannadorūpamalaukikam . iti bhāgavatapurāṇam .)

[Page 1,121b]
alpaṃ, tri, (al + p .) kiñcit . tatparyāyaḥ . īṣat 2 manāk 3 stokaṃ 4 .
     (alpo'pyevaṃ mahān vāpi vikrayastāvadeva saḥ . iti manuḥ .) khullakaṃ 5 ślakṣṇaṃ 6 dabhraṃ 7 kṛśaṃ 8 tanuḥ 9 tanūḥ 10 truṭiḥ 11 truṭī 12 mātrā 13 lavaḥ 14 leśaḥ 15 kaṇaḥ 16 kaṇī 17 kaṇikā 18 aṇuḥ 19 sūkṣmaṃ 20 . ityamaraḥ .. kṣullaṃ 21 kṣullakaṃ 22 khullaṃ 23 kaṇā 24 . iti śabdaratnāvalī . (atisāmānyaḥ .
     alpasya hetorbahu hātumicchan vicāramūḍhaḥ pratibhāsi me tvam . iti raghuvaṃśe . saṃkṣiptaṃ . adīrghaṃ .
     anantapāraṃ kila śabdaśāstraṃ, svalpaṃ tathāyurbahavaśca vighnāḥ . iti pañcatantram .)

alpakaḥ, puṃ, (alpa eva, alpa + svātha kan .) yavāsavṛkṣaḥ . iti rājanirghaṇṭaḥ .. asya guṇāḥ ..
     yāsaḥ svāduḥ sarastiktastuvaraḥ śītalo laghuḥ .
     kaphamedomadabhrāntipittāsṛkkuṣṭhakāsajit ..
     tṛṣṇāvisarpavātāsravamijvaraharaḥ smṛtaḥ .
     yavāsasya guṇaistulyā budhairuktā durālabhā ..
iti bhāvaprakāśaḥ .) (svalpaparimitaḥ . kiñcit .
     yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ .
     tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet ..
iti manuḥ .)

alpakeśī, strī, (alpaḥ keśaiva patramasyāḥ sā .) bhūtakeśīvṛkṣaḥ . iti ratnamālā ..

alpagandhaṃ, klī (alpo gandho yasya tat .) raktakairavaṃ . iti ratnamālā ..

alpatanuḥ, tri, (alpā kṣudrāparimāṇā tanuryasya .) kharvaḥ . durbalaḥ . alpāsthiyuktaḥ . kṣudradehavān tatparyāyaḥ . pṛśniḥ 2 . ityamaraḥ ..

alpapatraḥ, puṃ, (alpaṃ patraṃ yasya saḥ .) kṣudrapatratulasī . iti ratnamālā ..

alpapadmaṃ, klī, (alpamasampūrṇaṃ padmaṃ .) raktapadmaṃ . iti ratnamālā ..

alpapramāṇakaḥ, puṃ, (alpaṃ pramāṇamasya, vā kan .) celānaṃ . iti ratnamālā .. celo celā taramūja iti khyātaḥ . kharamūja iti kecit .

alpamāriṣaḥ, puṃ, (alpaḥ kṣudraḥ māriṣaḥ naṭiyā iti khyātaḥ śākaḥ, karmadhārayaḥ .) śākaviśeṣaḥ . kṣudranaṭiyā iti khyātaḥ . tatparyāyaḥ taṇḍulīyaḥ 2 . ityamaraḥ .. (taṇḍulīyaśabde'sya guṇā jñeyāḥ .)

alpasaraḥ, [s] klī, (alpaṃ kṣudraṃ saraḥ, karmadhārayaḥ .) kṣudrasarovaraḥ . ḍovā geḍe iti bhāṣā . tatryāyaḥ . veśantaḥ 2 palvalaṃ 3 . ityamaraḥ ..

alpāyuḥ, [s] puṃ, (alpaṃ saṃkṣiptaṃ āyurjīvanakālo yasya saḥ .) chāgaḥ . iti trikāṇḍaśeṣaḥ .. acirajīvite tri .. (adīrghajīvī .
     durācāro hi puruṣo loke bhavati ninditaḥ .
     duḥkhabhāgī ca satataṃ vyādhito'lpāyureva ca .
iti manuḥ .)

[Page 1,121c]
alpiṣṭhaḥ, tri, (atiśayena alpaḥ, alpa + iṣṭhan . atyalpaṃ . ityamaraḥ ..

alpīyaḥ, [s] (atiśayena alpaḥ, alpa īyasun .) atyalpaṃ . ityamaraḥ ..

allaḥ, puṃ, (al + ka .) parameśvaraḥ . etannāmnā yavanā upāsante . yathā . oṃ asmallāṃ ille mitrāvaruṇo divyāni dhatte . ilalle varuṇo rājā punardaduḥ . hayāmi mitro illāṃ illalleti illāllāṃ varuṇo mitro tejakāmāḥ . hovāramindro hotāramindro māhāsurindrāḥ . allo jyeṣṭhaṃ śreṣṭhaṃ paramaṃ pūrṇaṃ brahmāṇamallāṃ allorasura mahamadarakaṃ varasya allo allāṃ ādallāvukamekakaṃ . allāṃ vukaṃ . nikhātakaṃ . allo yajñena hutahutvaḥ allā sūryacandrasarvanakṣatrāḥ allo ṛṣīṇāṃ sadivyā indrāya pūrbaṃ māyāparamanta antarikṣāḥ . allo pṛthivyā antarikṣaṃ viśvarūpaṃ divyāni dhatte illalle varuṇo rājā punardaduḥ . illākavara illākavara illalleti illāllāḥ illā illallā anādisvarūpā atharvaṇī śākhāṃ hrūṃ hrīṃ janān paśūn siddhān jalacarān adṛṣṭaṃ kuru kuru phaṭ . asurasaṃhāriṇīṃ huṃ allo rasuramahamadarakaṃ varasya allo allāṃ illalleti illallaḥ . ityātharvaṇasūktaṃ .

allā, strī, (ala + ka, striyāṃ ṭāp .) parameśvaraḥ . etannāmnā yavanā upāsante . yathā . oṃ asmallāṃ ille mitrāvaruṇo divyāni dhatte . ilalle varuṇo rājā punardaduḥ . hayāmi mitro illāṃ illalleti illāllāṃ varuṇo mitro tejakāmāḥ . hovāramindro hotāramindro māhāsurindrāḥ . allo jyeṣṭhaṃ śreṣṭhaṃ paramaṃ pūrṇaṃ brahmāṇamallāṃ allorasura mahamadarakaṃ varasya allo allāṃ ādallāvukamekakaṃ . allāṃ vukaṃ . nikhātakaṃ . allo yajñena hutahutvaḥ allā sūryacandrasarvanakṣatrāḥ allo ṛṣīṇāṃ sadivyā indrāya pūrbaṃ māyāparamanta antarikṣāḥ . allo pṛthivyā antarikṣaṃ viśvarūpaṃ divyāni dhatte illalle varuṇo rājā punardaduḥ . illākavara illākavara illalleti illāllāḥ illā illallā anādisvarūpā atharvaṇī śākhāṃ hrūṃ hrīṃ janān paśūn siddhān jalacarān adṛṣṭaṃ kuru kuru phaṭ . asurasaṃhāriṇīṃ huṃ allo rasuramahamadarakaṃ varasya allo allāṃ illalleti illallaḥ . ityātharvaṇasūktaṃ .

allā, strī, (alyate ityal, kvip, aleṃ bhūṣāyai lāti gṛhṇāti, lā + ka .) nāṭyoktau mātā . iti vopadevaḥ .. (atharvavede allālletyādikhyāto yavanopāsyaḥ parameśvaraḥ .)

ava rakṣaṇe . (yathāyathaṃ sakaṃ-akaṃ-ca, bhvādiṃparaṃ-seṭ .) gatau . kāntau . spṛhāyāmiti yāvat . prītau . tṛptau . dyutau . śobhāyāmiti yāvat . śrutau . ākarṇane iti yāvat . prāptau . śleṣe . āliṅgane iti yāvat . arthane . yācñāyāmiti yāvat . veśe . praveśe iti yāvat . bhāve . sattāyāmiti yāvat . vṛddhau . grahe . ādāne iti yāvat . badhe . sāmarthye . avagame . kṛtau . karaṇe iti yāvat . kāme . icchotpādane iti yāvat . (iti vopadevīyakavikalpadrumaḥ taṭṭīkā ca ..) ava rakṣe gatau kāntau prītau tṛptau dyutau stutau . prāptau śleṣe'rthane veśe bhāge vṛddhau gṛhe badhe . sāmarthye'vagame kāme dhṛtau . ūnaviṃśatirarthāḥ . kāntiricchā . dyutiḥ śobhā . kāma iti ñyantādvyutpattericchotpādānā iti bhedaḥ . śleṣa āliṅganaṃ . sāmarthyaṃ śaktiḥ . rakṣaṇe prasiddho'yaṃ . prītau tu . na māmavati sadvīpā ratnasūrapi medinī . iti raghuḥ .. anyatra viralaprayogaḥ . kecittu stuti-bhāga-gṛha-kāma-dhṛtīrna paṭhitvā kriyā-śravaṇa-dahana-bhāvānāhuḥ . avati . iti durgādāsaḥ ..

ava, vya, (ava + ac .) upasargaviśeṣaḥ . asyārthaḥ . niścayaḥ . asākalyaṃ . anādaraḥ . iti durgādāsaḥ .. ālambanaṃ . vijñāpanaṃ . vyāpanaṃ . śuddhiḥ . alpaṃ . paribhavaḥ . niyogaḥ . pālanaṃ . iti śabdaratnāvalī ..

[Page 1,122a]
avakaṭaṃ, klī, (ava + svārthe kaṭac .) vairūpyaṃ . avāt kuṭāraśca vairūpye cakārāt kaṭaśca . iti goyīcandrakṛtalakṣaṇaṃ ..

avakaraḥ, puṃ, (ava + kṛ + ap .) sammārjanyādiniḥkṣiptadhūlyādiḥ . jañjāla iti khyātaḥ . tatparyāyaḥ . saṅkaraḥ 2 . ityamaraḥ .. avaskaraḥ 3 . ityamaraṭīkāyāṃ mathurānāthaḥ .. saṅkāraḥ 4 . iti śabdaratnāvalī .. (avakaranikaraṃ vikirati tat kiṃ kṛkavākuriva haṃsaḥ . iti nītiśatake .)

avakalitaḥ tri, (ava + kala + kta .) dṛṣṭaḥ . iti dharaṇī ..

avakāśaḥ, puṃ, (ava + kāśa + ghañ .) avasthānadeśaḥ . phāṃka iti yāvat . avasaraḥ . vyāptirahitasthānaṃ . ityantaraśabdaṭīkāyāṃ bharataḥ ..
     (na sūkṣmatantorapi tāvakasya tatrāvakāśo bhavataḥ kathaṃ syāt . iti ratnāvalīnāṭikāyām .) api ca .
     evañca ṣaḍaśītyādiṣvapyavakāśamalabhamānaṃ . iti tithyāditattvaṃ .. anyacca .
     avakāśeṣu cokṣeṣu nadītīreṣu caiva hi .
     vivikteṣu ca tuṣyanti dattena pitaraḥ sadā ..
iti mānave 3 adhyāye 207 ślokaḥ .. (praśastapradeśaḥ .
     avakāśo vivikto'yaṃ mahānadyoḥ samāgame . iti rāmāyaṇe . dravyādisañcayasthānaṃ . avasthānaṃ . sthitiḥ .
     avakāśaṃ kilodanvān rāmāyābhyarthito dadau . iti raghuvaṃśe .)

avakīrṇaḥ, tri, (ava + kṝ + kta .) avacūrṇitaḥ . tatparyāyaḥ . avadhvastaḥ 2 . iti hemacandraḥ .. (vistṛtaḥ . prasṛtaḥ . vikṣiptaḥ .
     bhuktāni yauvanasukhāni yaśo'vakīrṇe rājye sthitaṃ sthiradhiyā caritaṃ tapo'pi . iti nāgānande . ullaṅghitaḥ . atikrāntaḥ .)

avakīrṇī, [n] tri, (avakīrṇamanena ava + ka + kta + ini, avakīrṇaṃ dhvastaṃ vratamiti śeṣaḥ, asyāstīti .) kṣatavrataḥ . strīsaṃsargādinā tyaktaniyamavyaktiḥ . ityamarajaṭādharau .
     (kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca .
     paunarbhavaśca kāṇaśca yasya copapatirgṛhe ..
iti manuḥ .)

avakuṭāraṃ, klī, (ava + svārthe atiśaye vā kuṭārac .) vairūpyaṃ . iti saṃkṣiptasāravyākaraṇasya pariśiṣṭaṃ .. (avācīnatvaṃ . vaiparītyaṃ .)

avakṛṣṭaḥ, tri, (ava + kṛṣ + kta .) vahiṣkṛtaḥ . dūrīkṛtaḥ . tatparyāyaḥ . niṣkāśitaḥ 2 . ityamaraḥ .. niḥsāritaḥ 3 . iti jaṭādharaḥ .. nirgamitaḥ 4 . iti śabdaratnāvalī .. (vahiṣkāritaḥ . nirgalitaḥ . ākṛṣṭaḥ .
     ekākināpi hi mayā ramasāvakṛṣṭanistriṃśadīdhitisaṭābharabhāsureṇa . iti nāgānande . nīcaḥ . nikṛṣṭaḥ .
     pratikartuṃ prakṛṣṭasya nāvakṛṣṭena yujyate . iti rāmāyaṇe . hīnajātīyaḥ .. nīcajātīyaḥ . apakṛṣṭavarṇaḥ .
     cāndrāyaṇaṃ caret sarvānavakṛṣṭān nihanya tu . iti yājñavalkyaḥ . gṛhādisammārjakodakavāhādiḥ karmakaraḥ .
     pāṇau deyo'vakṛṣṭasya ṣaḍutkṛṣṭasya vetanam .
     ṣāṇmāsikastathācchādo dhānyadroṇastu māsikaḥ ..
iti manuḥ .)

avakeśī, [n] tri, (avacyutaṃ kaṃ sukhaṃ yasmāt, avakaṃ phalaśūnyatāmīśituṃ śīlamasya, avaka + īśa + ṇini .) phalakāle'pyanutpannaphalakavṛkṣādiḥ . ityamaraḥ .. tatparyāyaḥ . bandhyaḥ 2 aphalaḥ 3 ..

avaktavyaṃ, tri, (na vaktavyaṃ, nañsamāsaḥ .) vacanāyogyaṃ . akathanīyaṃ . na vaktavyaṃ avaktavyamiti nañsamāsaniṣpannaṃ . yathā --
     asambhāvyaṃ na vaktavyaṃ pratyakṣamapi dṛśyate . iti cāṇakyaḥ ..

avakrayaḥ, puṃ, (avakrīyate pratirūpadānena svādhīnaṃ kriyate'nena, ava + krī + ac .) krayasādhanadravyaṃ . mūlyaṃ . ityamaraḥ .. (rājagrāhyaṃ dravyaṃ . baṇigbhiḥ śuklasthāne pratibhāṇḍamadhipataye deyaṃ !
     vikrayāvakrayādhānayāciteṣu paṇān daśa . iti yājñavalkyaḥ . etāvatkālamupayogārthaṃ bhāṇḍavastrāśvādirmayā dīyate mahyaṃ ca yuṣmābhiretābaddhanaṃ deyamityevaṃvidhaṃ bhāṭakaṃ . bhāḍā iti bhāṣā .)

avagaṇitaṃ, tri, (ava + gaṇa + karmaṇi kta .) avajñātaṃ . avamānitaṃ . ityamaraḥ .. (tiraskṛtaṃ . āyāsenālasāṅgyo'pyavagaṇitarujaḥ kānane candanānāṃ, asmin gāyantu rāgāduragayuvatayaḥ kīrtimetāṃ tavaiva . iti nāgānandaḥ .)

avagaṇḍaḥ, puṃ, (ava + gama + ḍa, ḍakārasya netvam .) gaṇḍasthavraṇaḥ . vayasphoḍā iti yāvat . tatparyāyaḥ . varaṇḍaḥ 2 . iti trikāṇḍaśeṣaḥ ..

avagataṃ, tri, (ava + gama + kta .) jñātaṃ . tatparyāyaḥ . buddhaṃ 2 budhitaṃ 3 manitaṃ 4 viditaṃ 5 pratipannaṃ 6 avasitaṃ 7 . ityamaraḥ .. pramitaṃ 8 mataṃ 9 pratītaṃ 10 . iti jaṭādharaḥ ..

avagatiḥ, strī, (ava + gama + bhāve ktin .) jñānasāmānyaṃ . iti jaṭādharaḥ .. (bodhamātraṃ . apa gamaḥ . apasaraṇam .)

avagathaḥ, tri, (ava + gā + kartari tha, nipātanāt hrasvaḥ .) prātaḥsnātaḥ . prātaḥsnāyī . iti siddhāntakaumudī ..

avagādaḥ, puṃ, (ava + gada + ghañ .) jaladroṇī . naukājalasecanakāṣṭhapātraṃ . iti halāyudhaḥ ..

avagāhaḥ, puṃ, (ava + gāha + ghañ .) snānaṃ . snānagṛhaṃ . iti vopadevaḥ ..
     (pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣamavārisañcayaḥ . iti ṛtusaṃhāraḥ .)

[Page 1,122c]
avagāhanaṃ, klī, (ava + gāha + bhāve lyuṭ .) snānakaraṇaṃ . tatparyāyaḥ . avagāhaḥ 2 vagāhaḥ 3 majjanaṃ 4 (kandarpabāṇānalairdagdhānāmavagāhanāya vidhinā ramyaṃ saro nirmitam . iti śṛṅgāratilake .) nimajjanaṃ 5 . ḍuva diyā nāoyā iti bhāṣā . śiraḥsnānaṃ . ambhasi majjanaṃ . yathā . avagāhanantu cakṣuḥkarṇanāsikāmaṅgulīmirācchādya kuryāt .
     aṅgulībhiḥ pidhāyaivaṃ śrotradṛṅnāsimāmukhaṃ .
     nimajjeta pratisrotastriḥ paṭhedaghamarṣaṇaṃ ..
iti samudrakaradhṛtāta . atrānuddhṛte vāratrayamevāvagāhanaṃ .
     nābhimātrajale gatvā kṛtvā keśān dvidhā dvijaḥ .
     nirudhya karṇau nāsāñca triḥkṛtvo majjanaṃ tataḥ ..
iti vāmanapurāṇāt . ityāhnikācāratattvaṃ .. anyat snānaśavde draṣṭavyaṃ .. * .. śrāddhīyabrāhmaṇasya śrāddhakarturapi avagāhanasnānakartavyatvaṃ . yathā gobhilaḥ . snātān śucīn ācāntān ityādi . snātān avagāhitān na tu mantrādisnātān . svayamapi sūtakādirahitaḥ snātaḥ . iti śrāddhatattvaṃ ..

avagītaṃ, klī, (ava + gai + kta .) nirvādaḥ . lokāpavādaḥ . iti viśvamedinyau .. (gītādinā nindākhyāpanam . asādhugītaṃ . aśobhanagānaṃ .)

avagītaḥ, tri, (ava + gai + kta .) khyātagarhaṇaḥ . ninditaḥ . ityamaraḥ .. (vidhuraṃ kimataḥ paraṃ parairavagītāṃ gamite daśāmimām . iti bhāraviḥ .) dṛṣṭaḥ . iti medinī .. muhurdṛṣṭaḥ . iti viśvaḥ ..

avaguṇṭhanaṃ, klī, (ava + guṇṭha + lyuṭ .) yoṣānanāvarakasarandhravastraṃ . strīmukhācchādanavastraṃ . ghomṭā iti khyātā . iti śabdaratnāvalī .. mudrāviśeṣaḥ .
     (avaguṇṭhanasaṃvītā kulajābhisaredyadi . iti sāhityadarpaṇe . jāde ! muhuttaaṃ mā lajja, avaṇaissaṃ dāva de avaguṇṭhaṇam . iti śākuntale .) mudrāviśeṣaḥ . tathā ca tantrasāre .
     savyahastakṛtā muṣṭidīrghādhomukhatarjanī .
     avaguṇṭhanamudreyamabhito bhrāmitā matā ..
dhūlyādimrakṣaṇaṃ ..

avaguṇṭhikā, strī, (avaguṇṭhayati āvṛṇoti, ava + guṇṭha + ṇvul, strītvāt ṭāpi ata itvam .) avaguṇṭhanaṃ . strīmukhāvarakavastraṃ . iti śabdaratnāvalī ..

avaguṇṭhitaṃ, tri, (ava + guṇḍa + kta .) cūrṇitaṃ . iti trikāṇḍaśeṣaḥ .. guṃḍā karā iti bhāṣā .

avagoraṇaṃ, klī, (ava + gura udyame + lyuṭ .) tāḍanārthadaṇḍādīnāmudyama iti brāhmaṇaṃ .. mārivāra nimitte ṭheṅgā uṭhāna iti bhāṣā . yathā prāyaścittaviveke . daṇḍanipātaprāyaścittenaiva guruṇā tannāntarīyakāvagoraṇaprāyaścittamapi sampadyataityuktaṃ . nanu daṇḍanipātaprāyaścittāt tadantaḥpātino'vagoraṇaprāyaścittasya kathaṃ siddhiḥ . tathāhi manuḥ . avagūrya caret kṛcchramatikṛcchraṃ nipātane . avagūrya brāhmaṇatāḍanārthaṃ daṇḍamudyamya śatayātanājanakaṃ yat pāpamutpāditaṃ tatkṣayakāmaḥ kṛcchraprājāpatyavrataṃ caret . taduktaṃ saṃyudhikaraṇe . śaṃyoḥ prajāpateḥ prārthanayā devairbrāhmaṇāvagoraṇaphalatvena śatayātanābhihitā . tathā ca śrutiḥ . śaṃyuḥ prajāpatiḥ prajāvinetā prajāhite rataśca devānāṃ havirvahan āśiṣo'yācata . devāstvavagoraṇe śatayātanāstvityāśiṣo'dadateti . śāstradīpikādau darśapaurṇamāsaprakaraṇe . devā vai śaṃyuṃ vārhaspatyamabruvan havyaṃ no baheti kiṃ me prajāyā iti te'bruvan yo brāhmaṇāyāvagurettaṃ śatena yātayet yo nihanyāt taṃ sahasreṇa yo lohitamakarot yāvataḥ pāṃśūn vyanakti tāvataḥ parivatsarān sa svargātpracyaveta . tasmāt brāhmaṇān nāvaguret na hanyāt na lohitaṃ kuryāt iti . itihāsātmakaṃ brāhmaṇañca . iti prāyaścittatattvaṃ ..

avagrahaḥ, puṃ, (ava + graha + ghañ .) vṛṣṭirodhaḥ . (anāvṛṣṭiḥ .
     vṛṣṭirbhavati śasyānāmavagrahaviśoṣiṇām .
     nabhonabhasyayorvṛṣṭimavagraha ivāntare .. iti raghuvaṃśe .) pratibandhakaḥ . hastilalāṭaṃ . iti medinī .. gajasamūhaḥ . iti hārāvalī .. svabhāvaḥ . iti trikāṇḍaśeṣaḥ .. (yaduktaṃ --
     tau sthāsyataste nṛpaternideśe parasparāvagrahanirvikārau . iti mālavikāgnimitranāṭakam .) jñānaviśeṣaḥ . iti hemacandraḥ .. śāpaḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. (grahaṇaṃ . svīkāraḥ . haraṇaṃ . apasāraṇaṃ . nirodhaḥ . avarodhaḥ .
     sa rocayāmāsa paraiśca bandhaṃ prasahya rakṣobhivaragrahañca . iti rāmāyaṇe . avāntarapadasaṃjñāṃ sūcayituṃ padapāṭhakāle kiñcitkālamavasānam . anādaraḥ . nindāsūcakavākyaprayogaḥ .)

avagrahaṇaṃ, klī, (ava + graha + bhāve lyuṭ .) pratirodhaḥ . anādaraḥ . iti medinī ..

avagrāhaḥ, puṃ, (ava + graha + ghañ .) grahadoṣādijanyavṛṣṭivyāghātaḥ . śuko iti bhāṣā . tatparyāyaḥ . vṛṣṭivighātaḥ 2 avagrahaḥ 3 . ityamaraḥ .. hastilalāṭaṃ . śāpaḥ . iti taṭṭīkā .. (yathā --
     avagrāhaste bhūyāt .)

avaghaṭṭaḥ, puṃ, (ava + ghaṭṭa + ādhāre ghañ .) bhūrandhraṃ . gartaḥ . iti trikāṇḍaśeṣaḥ ..

avaghātaḥ, puṃ, (ava + han + ghañ .) āghātaviśeṣaḥ . taṇḍulādikaṇḍanaṃ . iti hemacandraḥ .. kāṃḍāna yasya prasiddhiḥ . yathā . caruvidhau vidyākaravājapeyī . śāstrāvadhāraṇavelāyāṃ hi yatra prayojanābhāvādiniścayastatraiva tadupādānādilopaḥ śāstrārthaḥ . yathā kṛṣṇale'vaghātādilopaḥ . yatra tadanuṣṭhānavelāyāmeva puruṣadoṣeṇa prayojanābhāvo jñāyate tadā prāk tanniścayācchāstraprāpitaḥ padārtho niyamāpūrbamātrārthamanuṣṭheyameva . ataeva prakṛtāvapi ālasyādinā vrīhyādisthāne taṇḍulādiṣu gṛhīteṣvāghātādi samācaranti yājñikāḥ .
     ghāte nyūne tathā chinne sānnāyye māntrike tathā .
     yajñe mantrāḥ prayoktavyā mantrā yajñārthasādhakāḥ ..
sānnāyye haviṣi māntrike mantrasādhye avaghātādau tatkāle mantrapāṭhābhāve'pi mantrāḥ prayoktavyāḥ . iti śuddhitattvaṃ .. (apamṛtyuḥ) ..

avacaskaraḥ, tri, avacanasthaḥ . kathāra avādhya iti bhāṣā . na vacaḥ karotītyarthe vacaḥśabdapūrbakakṛdhātoḥ ṭapratyayena niṣpannaḥ ..

avacūrṇitaṃ, tri, (ava + cūrṇa + karmaṇi kta .) cūrṇīkṛtadravyaṃ . guṃḍā karā iti bhāṣā . tatparyāyaḥ . avadhvastaḥ 2 apadhvastaḥ 3 . ityamaraḥ taṭṭīkā ca ..

avacūlaḥ, puṃ, (avanatā cūḍā yasya, vā ḍasya laḥ .) dhvajāgrabaddhādhomukhavastraṃ . iti hemacandraḥ ..

avacūlakaṃ, klī, (avacūlamiva ivārthe kan, saṃjñāyāṃ vā kan .) cāmaraṃ . iti trikāṇḍaśeṣaḥ ..

avacchinnaṃ, tri, (ava + chid + kta .) avacchedakatānirūpakaṃ . viśiṣṭaṃ . iti nyāyabhāṣā . avacchedāśrayaḥ . yathā . pratiyogyasamānādhikaraṇayatsāmānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnaṃ yanna bhavati tena samaṃ tasya sāmānādhikaraṇyaṃvyāptiḥ . iti siddhāntalakṣaṇacintāmaṇiḥ ..
     (jalāśaye mahākāśastadavacchinnameva hi .
     buddhyavacchinnacaitanyamekaṃ pūrṇamathāparam ..
     sābhāsabuddheḥ kartṛtvamavacchinne vikāriṇi .
iti adhyātmarāmāyaṇe .)

avacchuritaṃ, klī, (ava + cchura + bhāve kta .) mahāhāsyaṃ . ityamaraṭīkāyāṃ bharataḥ ..

avacchuritakaṃ klī, (avacchuritameva, svārthe kan .) mahāhāsyaṃ . iti śabdaratnābalī ..

avacchedaḥ, puṃ, (ava + chid + bhāve ghañ .) paricchedaḥ . ekadeśaḥ . viśeṣaṇatvaṃ ..
     (śabdārthasyānavacchede viśeṣasmṛtihetavaḥ . iti sāhityadarpaṇam .)

avacchedakaṃ, tri, (avacchinatti, ava + chid + ṇvul .) nyāyamate avyāpyavṛttyadhikaraṇasambandhaikadeśaḥ . itaravyāvartakaḥ . viśeṣaṇaṃ . avacchidyate'neneti yathā . avyāpyavṛtteravacchedakatvamapi svarūpasambandhaviśeṣaḥ tadāśrayāvacchedakaḥ . itinyāyaśāstraṃ ..

avacchedakatvaṃ, klī, (avacchedakasya bhāvaḥ, bhāvārthe tva .) svarūpasambandhaviśeṣaḥ . yathā . ghaṭakañcāvacchedakatvaṃ svarūpasambandhaviśeṣaḥ . ityavacchedakatvaniruktau śiromaṇiḥ .. anatiriktavṛttitvaṃ . yathā . avacchedakatvañca ihānatiriktavṛttitvaṃ . tena viśiṣṭasyāsatvepi bhramāt pratibandhe'pi na kṣatiḥ . iti sāmānyaniruktau śiromaṇiḥ .. anyūnānatiriktavṛttitvaṃ . yathā . nanu tādṛśapratiyogitvānyūnānatiriktavṛttitvaṃ vācyaṃ . vahnitvaṃ na ghaṭavṛtti tādṛśapratiyogitvānyūnānatiriktavṛtti ataāha tārṇatārṇeti . ityavacchedakatvaniruktau jagadīśaḥ .. anatiriktavṛttitvarūpāvacchedakatvaṃ pāribhāṣikaṃ . yathā . tadavacchinnābhāvavadasambaddhasvaviśiṣṭasāmānyakatvaṃ svaviśiṣṭasambandhiniṣṭhābhāvapratiyogitānavacchedakatatkatvaṃ vā tadanatiriktavṛttitvaṃ vaktavyaṃ . iti avacchedakatvaniruktau śiromaṇiḥ .. avyāpyavṛtteravacchedakatvamapi svarūpasambandhaviśeṣaḥ tadāśrayāvacchedakaḥ . taccāvacchedakatvaṃ iha śikhariṇi nitambe hutāśano na śikhare ityādi pratītibalāt kutracidavyāpyavṛttyadhikaraṇadeśaviśeṣādidānīṃ goṣṭhe gaurnatu gṛhe ityādipratītibalāt kutracit deśavṛttitāyāḥ kāle kutracit kālavṛttitāyā deśe apyasti . iti nyāyaśāstraṃ ..

avacchedāvacchedaḥ, puṃ, vyāpakatvaṃ . iti nyāyabhāṣā ..

avajñā, strī, (ava + jñā + aṅ .) anādaraḥ . avahelā . ityamaraḥ .. (ātmanyavajñāṃ śithilīcakāra . iti raghuvaṃśe .)

avajñātaṃ, tri, (ava + jñā + kta .) avamānitaṃ . anādṛtaṃ . tiraskṛtaṃ . ityamaraḥ ..
     avajñātā bhaviṣyāmo lokasya jagatīpate . iti mahābhārate .)

avajñānaṃ, klī, (ava + jñā + bhāve lyuṭ .) avajñā . yathā avajñānaṃ avajñā āto antaḥśradgeriti ṅaḥ . sampāditvāt kvibiti madhuḥ . tanmate gopāvadrūpaṃ . ityamaraṭīkāyāṃ bharataḥ .. (avamānaḥ . tiraskāraḥ . anādaraḥ .
     īpsitaṃ tadavajñānāt viddhi sārgalamātmanaḥ . iti raghuvaṃśe .)

avaṭaḥ, puṃ, (ava + aṭan .) khilaṃ . gattaḥ . kūpaḥ .
     (rakṣasāṃ gatasattvānāmeṣa dharmaḥ sanātanaḥ .
     avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ ..
iti rāmāyaṇe .) kuhakajīvo . iti viśvamedinyau ..

avaṭiḥ, puṃ, (ava + aṭi .) gartaḥ . iti halāyudhaḥ ..

avaṭīṭaḥ, tri, (avanatā nāsikā, prādisamāsaḥ, natārthe nāsāyāḥ ṭīṭādeśaḥ arśaāditvādac .) natanāsikaḥ . khāṃdā chepaḍāneko yasya prasiddhiḥ . tatparyāyaḥ . avanāṭaḥ 2 avabhraṭaḥ 3 . ityamaraḥ ..

avaṭuḥ, puṃ, strī, (ava + ṭīka + mitadvrāditvāt ḍuḥ .) grīvāpaścādbhāgaḥ . ityamaraḥ .. ghāḍa itikhyātaḥ . kūpaḥ . gartaḥ . iti hemacandraḥ .. vṛkṣabhedaḥ . ityuṇādikoṣaḥ ..

avaḍaṅgaḥ, puṃ, (avagato ḍaṅgaḥ śabdo yasmāt .) haṭṭaḥ iti jaṭādharaḥ . kasyacinmate avadraṅka iti pāṭhaḥ ..

avaḍīnaṃ, klī, (ava + ḍī + bhāve kta .) pakṣiṇāmadhogamanaṃ . pakṣiṇāmavarohaṇaṃ . iti jaṭādharaḥ ..

avataṃsaḥ, puṃ, klī, (ava + tansa + ghañ .) karṇapūraḥ . karṇabhūṣaṇaṃ .
     (taṃ mātaro devamanuvrajantyaḥ svavāhanakṣobhavacalātaṃsāḥ . iti kumārasambhave .) śekharaḥ . śirobhūṣaṇaṃ . tatparyāyaḥ . vataṃsaḥ 2 uttaṃsaḥ 3 . ityamaraḥ .. mukuṭaṃ 4 makuṭaṃ 5 mauliḥ 6 maulīkaḥ 7 śekharaṃ 8 uṣṇīṣakaḥ 9 kauṭīrakaṃ 10 koṭīraṃ 11 kirīṭaṃ 12 cūḍāmaṇiḥ 13 śiroratnaṃ 14 śiromaṇiḥ 15 . karṇabhūṣaṇaṃ . tatparyāyaḥ . vataṃsaḥ 2 karṇapuraḥ 3 kuṇḍalaṃ 4 karṇaveṣṭanaṃ 5 uttaṃsaḥ 6 dantapatraṃ 7 karṇakaṃ 8 . iti śabdaratnāvalī ..

avatamasaṃ, klī, (avatataṃ vyāptaṃ tamaḥ, prādisamāsaḥ, ac .) alpāndhakāraḥ . ityamaraḥ ..
     (avatamasabhidāyai bhāsvatābhyudgamena prasabhamuḍugaṇo'sau darśanīyo'pyapāstaḥ . iti māghaḥ .)

avatāraḥ, puṃ, (ava + tṝ + karaṇe ghañ .) avataraṇaṃ . puṣkariṇyādiḥ . tīrthaḥ . iti medinī .. (sopānapaddhatiḥ . prastāvanā . ābhāsaḥ . upakramaṇikā . yathā . dūre guruprathitavastukathāvatāraḥ . iti śāntiśatake .) devānāṃ viśeṣatoviṣṇormūrtyantareṇa pūrṇāṃśāveśarupeṇa pṛthivyāmavataraṇaṃ . avatārāstrasaṃkhyeyāḥ teṣvete prasiddhāḥ . brahmā 1 varāhaḥ 2 nāradaḥ 3 naranārāyaṇau 4 kapilaḥ 5 dattātreyaḥ 6 yajñaḥ 7 ṛṣabhadevaḥ 8 pṛthuḥ 9 matsyaḥ 10 kūrmaḥ 11 dhanvantariḥ 12 mohinī 13 nṛsiṃhaḥ 14 vāmanaḥ 15 paraśurāmaḥ 16 vedavyāsaḥ 17 rāmaḥ 18 balarāmaḥ 19 kṛṣṇaḥ 20 buddhaḥ 21 kalkī 22 .. iti śrībhāgavate .. yathā --
     saeva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ .
     cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitaṃ ..
     dvitīyantu bhavāyāsya rasātalagatāṃ mahīṃ .
     uddhariṣyannupādatta yajñeśaḥ śaukaraṃ vapuḥ ..
     tṛtīyamṛṣisargaṃ vai devarṣitvamupetya saḥ .
     tantraṃ sātvatamācaṣṭa naiṣkarmaṃ karmaṇāṃ yataḥ ..
     turye dharmakalā sarge naranārāyaṇāvṛṣī .
     bhūtvātmopaśamopetamakarodduścaraṃ tapaḥ ..
     pañcamaḥ kapilonāma siddheśaḥ kālaviplutaṃ .
     provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayaṃ ..
     ṣaṣṭhamatrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā .
     ānvīkṣikīmalarkāya prahlādādibhya ūcivān ..
     tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata .
     sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaraṃ ..
     aṣṭame merudevyāntu nābherjāta urakramaḥ .
     darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtaṃ ..
     ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ .
     dugdhemāmoṣadhīrviprāstenāyaṃ sa uśattamaḥ ..
     rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisaṃplave .
     nāvyāropya mahīmayyāmapādvaivasvataṃ manuṃ ..
     surāsurāṇāmudadhiṃ mathnatāṃ mandarācalaṃ .
     dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ ..
     dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca .
     apāyayat surānanyān mohinyā mohayan striyā ..
     caturdaśaṃ nārasiṃhaṃ bibhraddaityendramūrjitaṃ .
     dadāra karajairūrāverakāṃ kaṭakṛdyathā ..
     pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ .
     padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapaṃ ..
     avatāre ṣoḍaśame paśyan brahmadruho nṛpān .
     triḥsaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīṃ ..
     tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt .
     cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ ..
     naradevatvamāpannaḥ surakāryacikīrṣayā .
     samudranigrahādīni cakre vīryāṇyataḥ paraṃ ..
     ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī .
     rāmakṛṣṇāviti bhuvo bhagavānaharat bharaṃ ..
     tataḥ kalau saṃpravṛtte saṃmohāya suradviṣāṃ .
     buddhonāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati ..
     athāsau yugasandhyāyāṃ dasyuprāyeṣu rājasu .
     janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ ..
     avatārā hyasaṃkhyeyā hareḥ satvanidherdvijāḥ .
     yathā vidāsinaḥ kulyāḥ sarasaḥsyuḥ sahasraśaḥ ..
     ṛ ṣayo manavo devā manuputrā mahaujasaḥ .
     kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ ..
     ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayaṃ .
     indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge ..
iti śrībhāgavate 1 skandhe 3 adhyāyaḥ .. (daśaavatārā eva pradhānatayā prasiddhāḥ . te ca yathā --
     matsyaḥ kūrmo varāhaśca narasiṃho'tha vāmanaḥ .
     rāmo rāmaśca rāmaśca buddhaḥ kalkī ca te daśa ..
) (āvirbhāvaḥ . janma . utpattiḥ . yathā --
     agacchadaṃśena guṇābhilāṣiṇī navāvatāraṃ kamalādivotpalam . iti raghuḥ . apasāraṇaṃ . haraṇaṃ . yathā --
     bhūmerbhārāvatārāya brahmaṇāprārthitaḥ purā .
     sa eva jāto bhavane kauśalyāyāṃ tavānagha ..
iti adhyātmarāmāyaṇe .

avatāraṇaṃ, klī, (ava + tṝ + ṇic + lyuṭ .) bhūtādigrahaḥ . vastrāñcalaṃ . arcanaṃ . iti viśvamedinyau .. (granthaprastāvanā . ūrdhvādadha ānayanaṃ . yathā --
     kriyatāṃ yadi śaknoṣi gaṅgāyā avatāraṇaṃ . iti rāmāyaṇe .)

avatīrṇaḥ, tri, (ava + tṝ + kartari ktaḥ .) avataraṇaviśiṣṭaḥ . prādurbhūtaḥ . jalādau kṛtāvarohaḥ . yathā . jyotiṣe .
     nīlagrīva śubhagrīva sarvakāmaphalaprada .
     pṛthivyāmavatīrṇo'si khañjarīṭa namo'stu te ..
iti tithyāditattvaṃ ..

avatokā, strī, (avapatitaṃ tokamasyāḥ sā .) patadgarbhā gauḥ . tatparyāyaḥ . snavadgarbhā 2 . ityamaraḥ .. gāvaḍāgāi . gāvaphelā gāi . iti bhāṣā ..

avadaṃśa, puṃ, (ava + danśa + ghañ .) surāpānarucijanakacarvaṇadravyaṃ . gajara iti bhāṣā . tatparyāyaḥ . bhakṣaṇaṃ 2 . ityamaraḥ . vidaṃśaḥ 3 sandhānaṃ 4 rocakaḥ 5 . iti rājanirghaṇṭaḥ ..

avadātaḥ, puṃ, (ava + dai + ktaḥ .) śvetavarṇaḥ . pītavarṇaḥ . ityamaraḥ ..

avadātaṃ, tri, (ava + dai + ktaḥ .) śuklaguṇaviśiṣṭaṃ . (kundaiḥ savibhramabaghūhasitāvadātaiḥ .. iti ṛtusaṃhāre . pītavarṇayuktaṃ . nirmalaṃ .
     tattvaṃ krameṇa viduṣāṃ karuṇāvadāte śraddhāvatāṃ hṛdi padaṃ svayamādadhāti . iti śāntiśatake .) manojñaṃ . ityamarahemacandrau ..

avadānaṃ, klī, (ava + do + lyuṭ .) vṛttaṃ karma . praśastamathaca nirvyūḍhaṃ karma . ye karme pravṛttite sakale praśaṃsā kare sei samāptakarma iti bhāṣā . tatparyāyaḥ . apadānaṃ 2 . ityamaraḥ taṭṭīkā ca . khaṇḍanaṃ . iti medinī ..
     (viśvāvasuprāgraharaiḥ pravīṇaiḥ saṅgīyamānatripurāvadānaḥ . iti kumārasambhave .) vīraṇamūlamiti svāmī .. (parākramaḥ . vīryaṃ . yathā --
     nairṛtaghnamatha mantravanmuneḥ prāpadastramavadānatoṣitāt . iti raghuvaṃśe .)

avadāraṇaṃ, klī, (avadīryate'nena, ava + dṝ + ṇic karaṇe lyuṭ .) khanitraṃ . khantā iti khyātaṃ . ityamaraḥ .. (vidāraṇaṃ . bhedanaṃ . khananaṃ . yathā --
     avadāraṇakāle tu pṛthivī nāvadīryate . iti rāmāyaṇe . ava + ghṝ + bhāve lyuṭ .)

avadāhaṃ, klī, (avaśamitodāho yena tat .) vīraṇamūlaṃ . ityamaraḥ .. (uśīraśabde'sya viśeṣo jñeyaḥ .)

avadāheṣṭaṃ, klī, (avadāhe iṣṭam anukūlam .) vīraṇamūlaṃ . ityamaraṭīkāyāṃ bharatādayaḥ ..

avadāheṣṭakāpathaṃ, klī, uśīraṃ . khas iti bhāṣā .) iti bharataḥ ..

avadīrṇaṃ, tri, (ava + dṝ + kta .) dravībhūtaghṛtādi . tatparyāyaḥ . drutaṃ 2 . ityamaraḥ ..

avadohaḥ, puṃ, (ava + duha + ghañ .) dugdhaṃ . iti trikāṇḍaśeṣaḥ ..

avadyaṃ, tri, (na vadati paraṃ guṇaṃ, avadyāvamādhamārvarephāḥ kutsite iti vadernañi kartari yat .) adhamaṃ . kutsitaṃ . garhitaṃ . nikṛṣṭaṃ . ityamaraḥ ..

avadyaṃ, klī, aniṣṭaṃ . iti vopadevaḥ .. pāpaṃ . iti pāṇiniḥ .. (udavahadanavadyāṃ tāmavadyādapetaḥ . iti raghuvaṃśe .)

avadhānaṃ, klī, (ava + dhā + lyuṭ .) manoyogaḥ . tatparyāyaḥ . samādhānaṃ 2 praṇidhānaṃ 3 samādhiḥ 4 . iti hemacandraḥ ..

avadhāraṇaṃ, klī, (ava + dhṛ + ṇic + lyuṭ .) niścayaḥ . yathā . hi hetāvavadhāraṇe . ityamaraḥ ..

avadhāritaḥ, tri, (ava + dhṛ + ṇic + kta .) kṛtāvadhāraṇaḥ . yathā .
     tvayā sumukhi kiṃ proktaṃ na mayā hyavadhāritaṃ .
     vivecaya mahābhāge saṅketo vartate khalu ..
iti vrahmavaivarte śrīkṛṣṇajanmakhaṇḍe 20 adhyāyaḥ ..

avadhāryaḥ, tri, (ava + dhṛ + ṇyat .) avadhāraṇīyaḥ . avapūrbakadhṛdhātorghyaṇ pratyayena niṣpannaḥ . nirdhāryaḥ ..

[Page 1,125a]
avadhiḥ, puṃ, (ava + dhā + ki .) avadhānaṃ . sīmā . kālaḥ . (atha cedavadhiḥ pratīkṣyate iti bhāraviḥ .) vilaṃ . iti viśvamedinyau ..

avadhīra, t, ka, avajñāyāṃ . (adanta + curā°ubhaya°-saka°-seṭ .) avadhīrayati . āvadhīrayat sādhumasādhuḥ . iti durgādāsaḥ ..

avadhūtaḥ, puṃ, (ava + dhū + ktaḥ .) sannyāsāśramī . tadvidhānaṃ sannyāsiśabde draṣṭavyaṃ . tadbhedā yathā . devyuvāca .
     dvividhāvāśramau proktau gārhasthyo bhaikṣukastathā .
     kimidaṃ śrūyate citramavadhūtāścaturvidhāḥ ..
     etadveditumicchāmi tattvataḥ kathaya prabho .
     caturvidhāvadhūtānāṃ lakṣaṇāni viśeṣataḥ ..
     sadāśiva uvāca .
     brahmamantropāsakā ye brāhmaṇakṣatriyādayaḥ .
     gṛhāśrame vasanto'pi jñeyāste yatayaḥ priye ..
     pūrṇābhiṣekavidhinā saṃskṛtā ye ca mānavāḥ .
     śaivāvadhūtāste jñeyāḥ pūjanīyāḥ kulārcite ..
     brahmāvadhūtaḥ śaivāśca sāgrimācāravartinaḥ .
     vidadhyuḥ sarvakarmāṇi śaśvadīritavartmanā ..
     vinā brahmārpitañcaite tathā cakrārpitaṃ vinā .
     niṣiddhamannaṃ toyañca na gṛhlīyuḥ kadācana ..
     brahmāvadhūtakaulānāṃ kaulānāmabhiṣekiṇāṃ .
     prāgeva kathito dharma ācāraśca varānane ..
     snānaṃ saṃnyāsanaṃ pānaṃ dānañca dārarakṣaṇaṃ .
     sarvamāgamamārgeṇa śaivabrahmāvadhūtayoḥ ..
iti mahānirvāṇatantre 14 ullāsaḥ .. * .. anyacca . śaṅkara uvāca .
     śṛṇu devi pravakṣyāmi avadhūto yathā bhavet .
     vīrasya mūrtiṃ jānīyāt sadā tattvaparāyaṇaḥ ..
     yadrūpaṃ kathitaṃ sarvaṃ sannyāsadhāraṇaṃ paraṃ .
     tadrūpaṃ sarvakarmāṇi prakuryādvīravallabhaṃ ..
     daṇḍino muṇḍanaṃ cāmāvāsyāyāmācaredyathā .
     tathā naiva prakuryāttu vīrasya muṇḍanaṃ priye ..
     asaṃskṛtaṃ keśajālamuktālambikacoccayaṃ .
     asthimālā vibhūṣā vā rudrākṣānapi dhārayet ..
     digambaro vā vīrendraścātha vā kaupinī bhavet .
     raktacandanasiktāṅgaṃ kuryādbhasmāṅgabhūṣaṇaṃ ..
rati nirvāṇatantre 14 paṭalaḥ .. * .. apica .
     nṛkaroṭiṃ vidhāryañca kāṣṭhadaṇḍaṃ tathā priye .
     paraśuñcājinañcaiva yogīva dhārayet sadā ..
     khaṭṭāṅgaṃ dhārayedyogī vāsarūpakavāsasī .
     kapāle dhārayeccandraṃ candanādyairviśeṣataḥ ..
     īṣat piṅgalakaṃ vastraṃ dhārayet sarvadā suta .
suta iti śivasya sambodhanaṃ . sudarśanākhyaṃ yaccakraṃ tattu saṃdhārayedbudhaḥ .. vipañcīṃ kapilañcaiva maḍḍaḍiṇḍimajharjharān . vādayan ḍamaruṃ yogī yatra kutrāśrame sthitaḥ .. iti yogasāre 2 paricchedaḥ .. * .. aparañca .
     kṣamā dānaṃ tapo dhyānaṃ bālabhāvena śailaje .
     śivo'haṃ bhairavānando mukto'haṃ kulanāyakaḥ ..
     evaṃ bhāvaparo mantrī hetuyuktaḥ sadāśivaḥ .
     saṃvidāsevanaṃ kuryāt sadā kāraṇasevanaṃ ..
     bhavet sākṣāt sa puruṣaḥ śambhurūpo na saṃśayaḥ .
iti nirvāṇatantraṃ .. * .. kiñca .
     brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraḥ sāmānya eva ca .
     kulāvadhūtasaṃskāre pañcānāmadhikāritā ..
iti mahānirvāṇatantraṃ .. * .. anyacca .
     nirvāṇamuktimāpnoti brāhmaṇo vīrabhāvataḥ .
     avadhūtaḥ kṣatriyaśca mahāyogī na saṃśayaḥ ..
     svarūpo'pi bhavedvaiśyaḥ śūdro'pi sahalokavān .
     sampūrṇaphalamāpnoti vipro nirvāṇatāṃ vrajet ..
     tribhāgaṃ phalamāpnoti kṣatriyo vīrabhāvataḥ .
     pādadvayantu vaiśyasya śūdrasya caikapādakaṃ .. * ..
daśanāmāvadhūtānāṃ pratyekaṃ nāma prāguktamidānīmapi teṣāṃ pradhānatvenāṅgīkaraṇārthaṃ saṃjñākathanagarbhaṃ lakṣaṇaviśeṣamāha .
     avadhūtasya cākhyānaṃ śṛṇuṣva parbatātmaje .
     vanāraṇye bhāratī ca giriśca purireva ca ..
     ekasthāne tu saṃsthitya iṣṭadhyānādikañcaret .
     yo mantradānaṃ tapasā savanaḥ parikīrtitaḥ ..
     snastakeśo jaṭājūṭaḥ sadā vātulavadbhavet .
     antaryogī mahāvīro'raṇyasaṃjñaśca śailaje ..
     nānāśāstreṣu yo vijño nānākarmaviśāradaḥ .
     sadeṣṭadevībhāvena bhāvayed yo hi cābalāṃ ..
     sa eva bhāratīvīro mahājñānī jitendriyaḥ .
     sadordhvabāhuryo vīro muktakeśo digambaraḥ ..
     sarvatra samabhāvena bhāvayet yo narottamaḥ ..
     iṣṭadevīṃ vinā nāsti sa giriḥ parikīrtitaḥ ..
     nānādeśeṣu pīṭheṣu kṣetreṣu tīrthabhūmiṣu .
     bhramaṇaṃ kurute nityaṃ kuryādyatnena pūjanaṃ ..
     devatāyāḥ sadā dhyānaṃ śrīguroḥ pūjanaṃ tathā .
     antaryāgeṣu yo niṣṭhaḥ sa vīraḥ purireva ca ..
     avadhūtāśrame devi ! yasya bhaktiḥ suniścalā .
     tasya tuṣṭā bhavet kālī kiṃ na siddhyati bhūtale ..
     avadhūtaṃ samālokya śambhuvat pūjanaṃ caret .
     śaktitaḥ pañcatattvāni yatnenaiva nivedayet .
     aśaktaḥ parameśāni bhaktitaḥ paritoṣayet ..
iti nirvāṇatantraṃ .. * .. api ca .
     bhaktāvadhūto dvividhaḥ pūrṇāpūrṇavibhedataḥ .
     pūrṇaḥ paramahaṃsākhyaḥ parivrāḍaparaḥ smṛtaḥ ..
     kṛtāvadhūtasaṃskāro yadi syājjñānadurbalaḥ .
     tadā lokālaye tiṣṭhannātmānaṃ sa tu śodhayet ..
     rakṣan svajāticihnañca kurvan karmāṇi kevalaṃ .
     sadā brahmaparo bhūtvā sādhayejjñānamuttamaṃ ..
iti mahānirvāṇatantraṃ .. * .. api ca .
     avadhūtaḥ śivaḥ sākṣādavadhūtaḥ sadāśivaḥ .
     avadhūtī śivādevī avadhūtāśramaṃ śṛṇu ..
     caturāśramiṇāṃ madhye avadhūtāśramo mahān .
     avadhūtaśca dvividho gṛhasthaśca citānugaḥ ..
     sacelaścāpi digvāsā vidhiyonivihāravān .
     sadāraḥ sarvadārasthaścāṭṭahāso digambaraḥ ..
     gṛhāvadhūto deveśi dvitayastu sadāśivaḥ .
iti muṇḍamālātantre 2 paṭalaḥ .. * .. avadhūtasya om tat saditi mantreṇa karmakartavyatāmāha .
     oṃ tatsanmantramuccārya so'hamasmīti cintayan .
     kuryādātmocitaṃ karma sadā vairāgyamāśritaḥ ..
     kurvan karmāṇyanāsakto nalinodalanīravat .
     yatetātmānamuddhartuṃ tattvajñānavivekataḥ .. * ..
sarveṣāmom tatsaditi nirdeśena karmaphalamāha .
     oṃ tatsaditi mantreṇa yo yatkarma samācaret .
     gṛhastho vāpyudāsīnastasyābhīṣṭāya tadbhavet .. * ..
tanmantrakriyamāṇakarmaṇaḥ sampūrṇatvamapi .
     japahomapratiṣṭhā ca saṃskārādyakhilāḥ kriyāḥ .
     oṃ tatsaditi niṣpannāḥ saṃpūrṇāḥ syurna saṃśayaḥ ..
     kimanyairbahubhirmantraiḥ kimanyairbhūrisādhanaiḥ .
     brāhmyeṇānena mantreṇa sarvakarmāṇi sādhayet ..
     sukhasādhyamabāhulyaṃ saṃpūrṇaphaladāyakaṃ .
     nāstyetasmānmahāmantrādupāyāntaramambike ..
     purapradeśe dehe vā likhitvā dhārayedimaṃ .
     gehe tasya mahātīrthaṃ dehaḥ puṇyamayo bhavet ..
     nigamāgamatantrāṇāṃ sārāt sārataro manuḥ .
     oṃ tatsaditi deveśi tavāgre satyamīritaṃ ..
     caturvidhānāṃ tattvānāmanyeṣāmapi vastunāṃ ..
     mantrānyaiḥ śodhanenālaṃ syāccedetena śodhitaṃ ..
     paśyan sarvatra sadrūpaṃ japaṃstat sanmahāmanuṃ .
     svecchācāraḥ śuddhacittaḥ sa eva bhuvi kaularāṭ ..
     japādasya bhavet siddho muktaḥ syādarṇacintanāt .
     sākṣādbrahmamayo dehī sārthamenaṃ japenmanuṃ ..
     tripado'yaṃ mahāmantraḥ sarvakāraṇakāraṇaṃ .
     sādhanādasya mantrasya bhavenmṛtyuñjayaḥ svayaṃ ..
     yugmayugmapadaṃ vāpi pratyekaṃ padameva vā .
     japtvaitasya maheśāni sādhakaḥ siddhibhāgbhavet .
iti mantrapraśaṃsā .. * .. śaivāvadhūtasya sarvakarmānadhikāramāha .
     śaivāvadhūtasaṃskāravidhūtākhilakarmaṇaḥ .
     nāpi daive navā pitrye nārṣe kṛtye'dhikāritā .. * ..
atha paramahaṃsaḥ .
     caturṇāmavadhūtānāṃ turīyo haṃsa ucyate .
     trayo'nye yogabhogāḍhyā muktāḥ sarve śivopamāḥ ..
     haṃso na kuryāt strīsaṅgaṃ na vidhatte parigrahaṃ .
     prārabdhamaśnan viharet niṣedhavidhivarjitaḥ ..
     tyajet svajāticihnāni karmāṇi gṛhamedhināṃ .
     turīyo vicaret kṣauṇīṃ niḥsaṅkalpo nirudyamaḥ ..
     sadātmabhāvasantuṣṭaḥ śokamohavivarjitaḥ .
     nirniketastitikṣuḥ syānniḥsaṅgo nirupadravaḥ ..
     nārpaṇaṃ bhakṣyapeyānāṃ na tasya dhyānadhāraṇā .
     mukto vimukto nirdvandvo haṃsācāraparo yatiḥ ..
     iti te kathitaṃ devi ! caturṇāṃ kulayogināṃ .
     lakṣaṇaṃ saviśeṣeṇa sādhūnāṃ matsvarūpiṇāṃ ..
     eteṣāṃ darśanāt sparśādālāpāt paritoṣaṇāt .
     sarvatīrthaphalāvāptirjāyate manujanmanāṃ ..
iti mahānirvāṇatantraṃ ..

abadhyaṃ, tri, (badhamarhati, yat, tato nañsamāsaḥ .) māraṇānarhaṃ . badhāyogyaṃ . anarthakavākyaṃ . iti viśvamedinyau . yathā --
     abadhyāñca striyaṃ prāhustiryagyonigatāsvapi . śatrustrīṇāmabadhyatvamāha matsyapurāṇaṃ .
     kiṃ tvayā na śrutaṃ loke abadhyāḥ śatruyoṣitaḥ . iti prāyaścittatattvaṃ .. * .. ātmana abadhyatvaṃ yathā --
     dehī nityamabadhyo'yaṃ dehe sarvasya bhārata .
     tasmāt sarvāṇi bhūtāni na tvaṃ śocitumarhasi ..
iti śrībhagavadgītāyāṃ 2 adhyāyaḥ .. * .. tadbadhe pāpaṃ yathā --
     yāvānabadhyasya badhe tāvān badhyasya mokṣaṇe .
     adharmornṛ paterdṛṣṭodharmastu viniyacchataḥ ..
iti mānave 9 adhyāye 249 ślokaḥ ..

avadhvaṃsaḥ, puṃ, (ava + dhvansa + ghañ .) parityāgaḥ . nindanaṃ . avacūrṇanaṃ . iti medinī ..

avadhvastaḥ, tri, (ava + dhvansa + kta .) parityaktaḥ . ninditaḥ . avacūrṇitaḥ . iti medinī ..

avanaṃ, klī, (ava + lyuṭ .) prīṇanaṃ . ityamaraḥ .. rakṣaṇaṃ . iti hemacandraḥ .. gamanaṃ . spahā . tarpaṇaṃ . śobhanaṃ . śravaṇaṃ . prāptiḥ . āliṅganaṃ . yācanaṃ . praveśanaṃ . sattā . vṛddhiḥ . grahaṇaṃ . badhaḥ . śaktiḥ . avagamanaṃ . kāmaḥ . karaṇaṃ . ete avadhātvarthāḥ ..

avanataṃ, tri, (ava + nam + kta .) namraṃ . natabhāgaḥ . noyā iti bhāṣā . tatparyāyaḥ . avāgraṃ 2 ānataṃ 3 nataṃ 4 . ityamaraḥ taṭṭīkā ca .. (adhobhūtaḥ . likhannāste bhūmiṃ vahiravanataḥ prāṇadayitaḥ . iti amaruśatake .)

avanaddhaṃ, klī, (ava + nah + kta .) ānaddhaṃ . mṛdaṅgādivādyaṃ . ityamaraṭīkāyāṃ svāmī .. (ābaddhaḥ . ācchāditaḥ . yathāha manuḥ --
     carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapūrīṣayoḥ . liptaḥ yathā, stānāvanaddhaghanaśoṇitaśoṇapāṇiruttaṃsayiṣyati kacāṃstava devi bhīmaḥ . iti veṇīsaṃhāranāṭakam .)

avanayaḥ, puṃ, (ava + nī + bhāve ac .) avanāyaḥ . nipātanaṃ . adhaḥpātanaṃ . iti bharataḥ ..

avanāṭaḥ, tri, (avanatā nāsikā, prādisamāsaḥ, natārthe nāsikāyā nāṭādeśaḥ arśa ādyac .) natanāsikaḥ . khāṃdā chepaḍānākavyakti iti bhāṣā . tatparyāyaḥ . avaṭīṭaḥ 2 avabhraṭaḥ 3 . ityamaraḥ ..

avanāyaḥ, puṃ, (ava + nī + ghañ .) avanayaḥ . adhonayanaṃ . ityamaraḥ .. nīce phelāna iti bhāṣā .

avaniḥ, strī, (ava + ani .) pṛthivī . ityamaraḥ ..
     (tāmunnidrāmavaniśayanāṃ saudhavātāyanasthaḥ . iti meghadūte .)

avanī, strī, (ava + ani + ṅīp .) pṛthvī . iti bharataḥ .. trāyamāṇā latā . iti rājanirghaṇṭaḥ ..

avanīpatiḥ, puṃ, (avanyāḥ patiḥ, ṣaṣṭhītatpuruṣaḥ .) rājā . iti jaṭādharaḥ ..
     (sa śravā sumahābhāgaḥ prītimānavanopatau . iti matmyaparāṇe .)

avanejanaṃ, klī, (ava + nij + lyuṭ .) piṇḍadānārthamāstṛtakuśopari jalasecanaṃ yathā brahmapurāṇam -- sapuṣpaṃ jalamādāya teṣāṃ pṛṣṭhe pṛthak pṛthak . apradakṣiṇaṃ nenijyāt gotranāmānumantritaṃ .. pituravanejanaṃ mūladeśe pitāmahaprapitāmahayostu avanejanaṃ madhyadeśāgradeśayoḥ . mātāmahādīnāmapyevaṃ . iti . piṇḍopari jalasecanaṃ . yathā brahmapurāṇaṃ -- tato darbheṣu vidhivat sammārjya ca karantataḥ . prakṣālya ca jalenātha trirācamya hariṃ smaret .
     tebhyaḥ saṃsravapātrebhyo jalenaivāvanejanaṃ .
     dattvātra pitaraśceti paṭheccodaṅmukhasthitaḥ ..
iti ca śrāddhatattvaṃ .. (prakṣālanaṃ .
     na kuryāt guruputtrasya pādayoścāvanejanam . iti manuḥ .)

avantiḥ, puṃ, (ava + jhic .) avantīdeśaḥ . iti hemacandraḥ .. nadīviśeṣaḥ . ityuṇādikoṣaḥ .. yathā,
     prāgjyotiṣāḥ kāmarūpā mālavāḥ syuravantayaḥ . iti hemacandraḥ .. api ca .
     anūpāstuṇḍikerāśca vītihotrā avantayaḥ .
     ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ ..
iti matsyapurāṇe 95 adhyāyaḥ ..

avantikā, strī, (avati ava rakṣaṇādau, bāhulakāt jhic tataḥ svārthe kan, ṭāp .) ujjayanīnagarī .
     ayodhyā mathurā māyā kāśī kāñcī avantikā .
     purī dvāravatī caiva saptaitā mokṣadāyikāḥ ..
iti skandapurāṇe ..

avantisomaṃ, klī, (avantiṣu abhiṣutaṃ somaṃ, śākapārthivāditvāt samāsaḥ .) kāñjikaṃ . ityamarasiṃhaḥ .. kāṃji iti bhāṣā . (kāñjikaśabde'sya guṇā vyākhyeyāḥ .)

avantī, strī, mālavadeśasya nagarī . ujaina iti khyātā . tatparyāyaḥ . ujjayinī 2 viśālā 3 puṣkakaraṇḍinī 4 . iti hemacandraḥ .. yathā --
     tāmraparṇīṃ samāsādya śailārdhaśikharordhvataḥ .
     avantīsaṃjñako deśaḥ kālikā tatra tiṣṭhati ..
iti śaktisaṅgamatantre 7 paṭalaḥ .. anyacca .
     utpannorkaḥ kaliṅge tu yamunāyāñca candramāḥ .
     avantyāñca kujo jāto māgadhe ca himāṃśujaḥ ..
iti saṃskāratattvadhṛtamatsyapurāṇaṃ .. anyat pūrbalikhitaṃ .. (prāpyāvantīmudayanakathākovidagrāmavṛddhān . iti meghadūte .)

abandhyaḥ, tri, (bandhe sādhuriti bandhyaḥ, bandha + yat, tato najsamāsaḥ .) phalavān . phalakāle phalayuktavṛkṣaḥ . tatparyāyaḥ . phalegrahiḥ 2 phalagrahiḥ 3 . ityamaraḥ ..
     (kartuṃ yacca prabhavati mahīmucchilīgdhrāmabandhyām . iti meghadūte .)

avapātaḥ, puṃ, (ava + pat + ghañ .) randhaṃ . gartaḥ . iti hemacandraḥ .. adhaḥpatanaṃ .. (gajādīnāṃ grahaṇārthaṃ kṛtastṛṇādinā pracchanno gartaḥ . yathā --
     avapātastu hastyarthe gartaśchannastṛṇādinā . iti yādavaḥ .
     rodhāṃsi nighnannavapātamagnaḥ karīva vanyaḥ paruṣaṃ rarāsa . iti raghuvaṃśe . nāṭakādau bhayādijanitapalāyanasambhramādivarṇanena prastutasya parivartaḥ . yathā --
     avapātantu niṣkrāma-praveśa-trāsa-vidravaiḥ . iti daśarūpe .)

avabhṛthaḥ, puṃ, (avabhriyate anena, ava + bhṛ + kthan .) dīkṣāntayajñaḥ . pradhānayāgasamāpakāparayajñaḥ . yajñādernyūnādhika-doṣa-śānti-nimittaka-śeṣa-kartavya-homa iti yāvat .. ityamaraḥ taṭṭīkā ca .. yajñāvaśeṣasnānaṃ . iti bharataḥ trikāṇḍaśeṣaśca ..
     (tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā iti bhārate .
     bhuvaṃ koṣṇena kuṇḍodhnī medhyenāvabhṛthādapi . iti raghuvaṃśe .)

avabhraṭaḥ, tri, (avanataṃ nāsikāyāḥ, nate nāsikāyāḥ saṃjñāyāmiti bhraṭac . avabhraṣṭā nāsikā asti asya iti arśa ādyac .) natanāsikavyaktiḥ . ityamaraḥ .. khāṃdā iti bhāṣā .

avamaḥ, tri, (avati asmāt ātmānam, ava rakṣaṇādau, avadyeti sūtreṇa avateḥ amaḥ pratyayo nipātitaḥ . avo bhavo vā, avodhasorlopaśceti maḥ .) adhamaḥ . ninditaḥ . ityamaraḥ .. (analakānalakānavamāṃ purīm . iti raghuvaṃśe .)

avamaṃ, klī, tithyantadvayaspṛṣṭaikadinavāraḥ . ekadine ekatithira śeṣa aparatithira ādyantasparśa iti yāvat .. iti jyotiṣaśāstre prasiddhaṃ .. yathā tithyantadvayameko dinavāraḥ spṛśati yatra tadbhavatyavamadinaṃ . tridinaspṛktithitrayasya sparśanādahnaḥ . iti jyotiṣatattvaṃ ..

avamataṃ, tri, (ava + man + kta .) avajñāta . avamānitaṃ . anādṛtaṃ . ityamaraḥ ..
     (sukhaṃ hyavamataḥ śete sukhañca pratibudhyate . iti manuḥ .)

avamatiḥ, puṃ, (avāntaragatā amātyādīnāṃ kāryeṣu matiryasya .) svāmī . īśvaraḥ . patiḥ . prabhuḥ . netā . iti jaṭādharaḥ ..

avamardaḥ, puṃ, (ava + mṛd + ghañ .) pīḍanaṃ . vyathanaṃ . ityamaraḥ .. śasyādisampannadeśasya paracakreṇa pīḍanaṃ . iti bharataḥ ..
     (balāvamardastvayi sanniviṣṭo yathā na garheyurudārasattvāḥ . iti rāmāyaṇe .) śatrukṛtagāḍhaprahāra iti kecit .. padākramaṇamiti kecit ..

avamānaḥ, puṃ, (ava + man + bhāve ghañ .) apamānaḥ . amaryādā . yathā --
     sammānādbrāhmaṇo nityamudvijeta viṣādiva .
     amṛtasyeva cākāṅkṣedavamānasya sarvadā ..
iti mānave 2 adhyāye 162 ślokaḥ ..
     mānāvamānadvandvasahiṣṇutvamanena vidhīyate . iti kallūkabhaṭṭaḥ ..

avamānanaṃ, klī, (ava + man + ṇic + lyuṭ .) apamānaḥ . yathā . avamānanaṃ avamānanā . māna ki cārce avapūrbaḥ ñīṣi śranthīti anaḥ . ityamaraṭīkāyāṃ bharataḥ ..

avamānanā, strī, (ava + mana + ṇic + yuc .) avajñā . anādaraḥ . ityamarasiṃhaḥ ..
     (ato'vamānanā'smākaṃ māninā bhavatā kṛtā . iti viṣṇupurāṇe .)

avamānitaḥ, tri, (ava + māna + kta .) kṛtāpamānaḥ . avajñātaḥ . anādṛtaḥ . ityamaraḥ ..
     (vipralabdhā tu sā jñeyā nitāntamavamānitā . iti sahityadarpaṇe .)

avamānyaḥ, tri, (ava + mana + ṇyat .) avamānanīyaḥ . yathā --
     yā rogiṇī syāttu hitā sampannā caiva śīlataḥ ..
     sānujñāpyādhivettavyā nāvamānyā ca karhicit ..
iti mānave 9 adhyāye 82 ślokaḥ ..

avamūrdhaśayaḥ, tri, (avamūrdha + śī + ac .) adhomukhaśāyī . avanato mūrdhā asyetyavamūrdhaḥ . tathāvidhaḥ śete ityavamūrdhaśayaḥ .. (uttānaśayā devā avamūrdhaśayā manuṣyāḥ ityuktaṃ .)

avamūrdhaśāyī, [n] tri, (avamūrdha + śī + ṇini .) adhomukhaśāyī . avamūrdhaṃ yathā syāt tathā śayituṃ śīlamasya ityarthe ṇin pratyayena niṣpannaḥ ..

avayavaḥ, puṃ, (avayauti iti yu miśraṇe + pacādyac .) aṅgaṃ . ityamaraḥ ..
     (svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalaṃ . iti amaruśatake . upakaraṇaṃ . aṃśaḥ . ekadeśaḥ .
     teṣāmavayavān sūkṣmān ṣaṇṇāmapyamitaujasāṃ . iti manusaṃhitāyāṃ . nyāyamate ārambhakadravyañca, tat upādānakāraṇatayā ca vyavahriyate yaduktaṃ --
     anityā tu tadanyā syāt saivāvayavayoginī . iti bhāṣāparicchede . pratijñāhetūdāharaṇopanayanigamānyanumānāvayavāśca .)

avaraḥ, tri, (na vriyate iti vṛñvaraṇe + grahavṛdriti ap .) caramaḥ . iti medinī . kaniṣṭhaḥ . aśreṣṭhaḥ . yathā --
     śrīrneśena vinā śambhuḥ pṛthagviśvena tatpunaḥ .
     na nānā śambhunā rāmādvarṣeṇādhokṣajo'varaḥ ..
iti mugdhabodhavyākaraṇe vopadevaḥ .. nikṛṣṭaḥ . yathā --
     dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya .
     buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ..
iti śrībhagavadgītāyāṃ 2 adhyāye 49 ślokaḥ ..

avaraṃ, klī, (vṛ + ap tato nañsamāsaḥ .) gajāntyajaṅghādideśaḥ . ityamaramedinyau ..

avarajaḥ, puṃ, (avara + jan + ḍa .) kaniṣṭhabhrātā . ityamarasiṃhaḥ ..
     (asya cāvarajaṃ viddhi bhrātaraṃ māṃ tu lakṣmaṇam . iti rāmāyaṇe . hīnavaṃśajātaḥ .
     dvau śūrāvarajau dhīravitrapākhyau nijākhyayā . iti rājataraṅgiṇyāṃ .. śūdraḥ .
     yadi strī yadyavarajaḥ śreyaḥ kiñcit samācaret .
     tatsarvamācaret yukto yatra vāsya ramenmanaḥ ..
iti mānave .)

avarataḥ, [s] vya, (avara + tasil .) avarastāt . carame . iti siddhāntakaumudī ..

avaratiḥ, strī, (ava + ram + ktin .) virāmaḥ . nivṛttiḥ . ityamaraḥ ..

avaravarṇaḥ, puṃ, strī, (avaraścāsau varṇaśceti, karmadhārayaḥ .) śūdraḥ . ityamaraḥ ..

avaravarṇakaḥ, puṃ, strī, (avaravarṇa + kan svārthe .) caturthavarṇaḥ . śūdraḥ . iti ratnāvalī ..

avaravrataḥ, puṃ, (nāsti varaṃ yasmāt tat avaraṃ atyantaśreṣṭhaṃ vrataṃ yasya .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

avarastāt, vya, (avara + prathamādyarthe dikchandobhyaiti astātiḥ .) avarataḥ . paścāt . iti siddhāntakaumudī ..

avarā, strī, (nāsti varā śreṣṭhā yasyāḥ . avara + ṭāp .) durgā . iti viśvaḥ ..

avarārdhyaḥ, tri, (avarārdhe bhavaḥ iti avarārdha yat .) avarārdhabhavaḥ . śeṣārdhajātaḥ . iti kecit ..

avarīṇaṃ, tri, (avarīyate sma iti ava + rīṅ svavaṇe kta .) dhikkṛtaṃ . tiraskṛtaṃ . ninditaṃ . ityamaraḥ ..

avarodhaḥ, puṃ, (ava + rudh + bhāve ghañ .) tirodhānaṃ . (ādhāre ghañ .) rājastrīgṛhaṃ . rājagṛhaṃ . iti viśvahemacandrau ..
     (āpānabhūmigamanamavarodhasya darśanam . iti rāmāyaṇe .) rājadārāḥ . iti medinī ..
     (yasyāvarodhastanacandanānāṃ prakṣālanādvārivihārakāle .
     kalindakanyā mathurāṅgatāpi gaṅgormisaṃsaktajaleva bhāti ..
iti raghuvaṃśe . nirodhaḥ . bādhā . antarāyaḥ . ācchādanaṃ . kedārādiveṣṭanaṃ .)

avarodhakaḥ, tri, (ava + rudha + ṇvul .) avarodhakārakaḥ . avarodhakartā . avapūrbakarudhadhātoḥ ṇakapratyayena niṣpannaḥ ..
     (sudhanvā vīryavān rājā mithilāmavarodhakaḥ . iti rāmāyaṇe .)

avarodhanaṃ, klī, (avarudhyate atra rudha āvaraṇe karmaṇi lyuṭ .) rājñāmantaḥpuraṃ . ityamarasiṃhaḥ .. (ava + rudh + lyuṭ bhāve .) rodhakaraṇaṃ . yathā --
     kṛṣṇa tvadīya-pada-paṅkaja-pañjarānte adyaiva me viśatu mānasa-rājahaṃsaḥ .
     prāṇaprayāṇasamaye kaphabātapittaiḥ kaṇṭhāvarodhanavidhau smaraṇaṃ kutaste ..
iti pāṇḍavagītā ..

avarodhikaḥ, puṃ, (avarodha + tatra niyukta iti ṭhak . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ . avarodhaḥ nivāsatvena asti asya vā ṭhan .) rājāntaḥpurādhyakṣaḥ . iti hemacandraḥ ..

[Page 1,127c]
avarohaḥ, puṃ, (ava + ruh + bhāve ghañ .) avataraṇaṃ . ārohaṇaṃ . (kartari saṃjñāyāṃ ghañ .) latodgamaḥ . iti medinī .. vṛkṣamūlādagraparyantaṃ gatā latā . śākhāśiphā . ityamaraḥ . voyā nāmanā iti bhāṣā ..
     (sudūramatha gatvā tau bhrātarau rāmalakṣmaṇau .
     avarohaśatākīrṇaṃ vaṭamāsādya tasthatuḥ ..
iti rāmāyaṇe .) svargaḥ . iti trikāṇḍaśeṣaḥ ..

avarohaśākhī, [n] puṃ, (avarohati adhogacchati mūlamasyāḥ tādṛśī yā śākhā sā vidyate asya matvarthīya iniḥ .) plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (plakṣaśabde'sya guṇājñeyāḥ ..)

avarohikā, strī, (avarohati adhogacchati ava + ruha + ṇvul + ṭāp ata itvaṃ .) aśvagandhālatā . iti rājanirghaṇṭaḥ ..

avarohī, [n] puṃ, (ava + ruha + ṇini .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vaṭaśabde'sya guṇādayo jñātavyāḥ .)

avarṇaḥ, puṃ, (varṇyate praśasyate anena iti varṇaḥ tato virodhe nañsamāsaḥ .) nindā . parīvādaḥ . ityamarasiṃhaḥ ..
     (soḍhuṃ na tatpūrbamavarṇamīśe ālānikaṃ sthāṇumiva dvipendraḥ . iti raghuvaṃśe .)

avalagnaḥ, puṃ, klī, (avalagyate iti ava + laga + kta . iḍabhāvaḥ . lasja + kta, vā .) madhyadeśaḥ . ityamaraḥ .. mājā iti bhāṣā . (vipulataronmukhalocanāvalagnam . iti māghaḥ .)

avalagnaḥ, tri, (ava + laga + kta .) saṃlagnaḥ . saṃyuktaḥ . iti medinī ..

avalambaḥ, puṃ, (ava + lavi + ac .) avalambanaṃ . avapūrbalambadhātoralpratyayena niṣpannaḥ .. (āśrayaḥ .)

avalambanaṃ, klī, (ava + lavi + ādhāre lyuṭ .) āśrayaḥ . yathā --
     pratikūlatāmupagate hi vidhau viphalatvameti bahusādhanatā .
     avalambanāya dinabharturabhūnnapatiṣyataḥ karasahasramapi ..
iti māghe 9 sargaḥ ..

avalambitaṃ, tri, (ava + lavi + kta .) avilambitaṃ . śīghraṃ . iti jaṭādharaḥ .. adholambāyamānaṃ . kṛtāvalambanaṃ . āśritaṃ ..

avalakṣaḥ, puṃ, (avalakṣyate iti ava + lakṣa + ghañ .) valakṣaḥ . śvetavarṇaḥ . (arśa āditvāt ac .) tadvati tri . ityamaraṭīkāyāṃ svāmī ..

avaliptaḥ, tri, (ava + lip + kta .) dhanādigarbitaḥ . yathā --
     na saṃvasecca patitairna cāṇḍālairna pukkaśaiḥ .
     na mūrkhairnāvaliptaiśca nāntyairnāntyāvaśāyibhiḥ ..
iti bhānave 4 adhyāye 79 ślokaḥ . avaliptā dhanādigarbitā iti kullūkabhaṭṭaḥ ..
     avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ . iti devīmāhātmyam ..

avaliptatā, strī, (avalipta + tal bhāve .) ahaṅkāraḥ . iti hemacandraḥ .. (tejasvinyavaliptatā mukharatā vaktaryaśaktiḥ sthire . iti nītiśatake .)

avalīḍhaṃ, tri, (ava + liha + kta karmaṇi .) bhakṣitaṃ . yathā manuḥ --
     patatriṇāvalīḍhañca śunā saṃspṛṣṭameva ca . ityādi . patatriṇāvalīḍhaṃ kākādinā bhakṣitaṃ . ityāhnikatatvam ..

avalīlā, strī, (avarā līlā .) helā . anāyāsaḥ . yathā --
     ratijñaṃ nūtanaṃ prāpya viṣatulyaṃ purātanaṃ ! kāntaṃ dṛṣṭvā hinastyeva sopāyenāvalīlayā .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 23 adhyāyaḥ . apica .
     śūlañca bhramaṇaṃ kṛtvā papāta dānavopari .
     cakāra bhasmasāttañca sarathañcāvalīlayā ..
iti ca tatraiva prakṛtikhaṇḍe 18 adhyāyaḥ ..

avaluṇṭhanaṃ, klī, (ava + luṭhi + bhāve lyuṭ .) luṇṭhanaṃ . loṭā gaḍāgaḍī itibhāṣā . avapūrbakaluṭhadhātoranaṭpratyayena niṣpannaṃ ..

avalepaḥ, puṃ, (ava + lip + bhāve ghañ .) ahaṅkāraḥ .
     (diṅnāgānāṃ pathi pariharan sthūlahastāvalepān iti meghadūte .) lepanaṃ . dūṣaṇaṃ . iti medinī .. saṅgaḥ . iti trikāṇḍaśeṣaḥ ..

avalepanaṃ, klī, (ava + lip + lyaṭ bhāve .) vilepanaṃ . mrakṣaṇaṃ . mākhā iti bhāṣā . avapūrbakalipadhātoranaṭ pratyayena niṣpannaṃ ..

avalehaḥ, puṃ, (avalihyate kvāthādeḥ punaḥ pākāt ghanībhūtatayā svādyate iti ava + liha + karmaṇi ghañ .) lehyauṣadhaṃ . tasya lakṣaṇaṃ paryāyaśca yathā --
     kvāthāderyat punaḥ pākāt ghanatvaṃ sārasakriyā .
     so'valehaścalehaśca prāśa ityucyate budhaiḥ ..
(jihvālehyāvalehikā) iti ca vaidyakaparibhāṣā . yathā --
     kaṭphalaṃ pauṣkaraṃ śṛṅgī vyoṣaṃ yāsaśca kāravī .
     ślakṣṇacūrṇīkṛtaṃ caitanmadhunā saha lehayet ..
     eṣāvalehikā hanti sannipātaṃ sudāruṇaṃ .
     hikkāṃ śvāsañca kāsañca kaṇṭharogañca nāśayet ..
     etadyojyaṃ kaphodreke cūrṇamārdrakajai rasaiḥ .
tantrāntare ca uktaṃ . aṣṭāṅgaṃ madhunā lihyādārdrakasya rasena vā . saṃmohaṃ dāruṇaṃ hanyāttandrākāsasamanvitam iti ..
     sarveṣu sannipāteṣu na kṣaudramavacārayet .
     śītopacāri kṣaudraṃ syācchītañcātra virudhyate ..
ayamabhiprāyaḥ . sannipātajvareṣu śleṣmanigrahārthaṃ sarvadā svedo hita uktaḥ . tatrāgnisambandhāddehasyoṣṇatā tiṣṭhedeva . uṣṇeṇa madhunā virodhaḥ . uktañca suśrutena . uṣṇairvirudhyate sarvaṃ viṣāmyayatayā madhu . uṣṇāttamuṣṇairuṣṇañca tannihanti yathā viṣaṃ iti .. śītopacāri kṣaudramiti . śītenopacāro'syāstīti śītopacāri . śītañcātra sannipāte virudhyate . ayamavalehaḥ prāyeṇordhvajatrujarogaharatvāt sāyamupayujyate . yata uktaṃ carakeṇa .
     ūrdhvajatrugadaghnī yā sā sāyamavalehikā .
     adhorogaharī yā sā bhojanātprāk prayujyate .
pauṣkaraṃ puṣkaramūlaṃ tadalābhe kuṣṭhaṃ deyaṃ .. śṛṅgī karkaṭaśṛṅgī ! vyoṣaṃ śuṇṭhīpippalīmaricāni ca . yāso yavāsaḥ . kecit yāsasthāne yavānīṃ prakṣipanti . kāravī magarelā iti loke . aṣṭāṅgāvalehikā .. * ..
     svinnamāmalakaṃ piṣṭvā drākṣayā saha melayet .
     viśvabheṣajasaṃyuktaṃ madhunā saha lehayet ..
     tenāsya śāmyati śvāsaḥ kāso mūrchārucistathā ..
ityavalehaḥ .. * .. anyat yathā --
     pippalīṃ triphalāñcāpi samabhāgāṃ jvarī lihan .
     madhunā sarpiṣā vāpi kāsī śvāsī sukhī bhavet ..
     kaṭphalaṃ pauṣkaraṃ śṛṅgī kṛṣṇā ca madhunā saha .
     śvāsakāśajvaraharo leho'yaṃ kaphanāśanaḥ ..
cāturbhadrikā .. * ..
     kaṭphalaṃ pauṣkaraṃ śṛṅgī yavānī kāravī tathā .
     kaṭutrayañca sarvāṇi samabhāgāni cūrṇayet ..
     ārdrakasya rasairlihyānmadhunā vā kaphajvarī .
     kāsaśvāsārucicchardiśleṣmānilanivṛttaye ..
aṣṭāṅgāvalehaḥ . iti bhāvaprakāśaḥ .. (kvāthasya syāt punaḥ pākāt ghanatvaṃ sārasakriyā . so'valehaśca lehaḥ syāt tanmātrā syātpalonmitā .. sitā caturguṇā kāryā cūrṇācca dviguṇo guḍaḥ . dravaṃ caturguṇaṃ dadyāditi sarvatra niścayaḥ .. supakve tantumattvaṃ syādavalehe'psumajjanaṃ . sthiratvaṃ pīḍyate mudrā gandhavarṇarasodbhavaḥ .. dugdhamikṣurasaṃ yūṣaṃ pañcamūlakaṣāyakaṃ . vāsākvāthaṃ yathāyogyamanupānaṃ praśasyate .. * .. tadudāharaṇaṃ . yathā -- kaṇṭakārītulāṃ nīra-droṇe paktvā kaṣāyakaṃ . pādaśeṣaṃ gṛhītvā ca tasmiṃścūrṇāni dāpayet .. pṛthak palāṃśānyetāni guḍūcīcavyacitrakāḥ . mustaṃ karkaṭaśṛṅgī ca tryūṣaṇaṃ dhanvayāsakaṃ .. bhārgī rāsnā śaṭhī caiva śarkarā palaviṃśatiḥ . pratyekañca palānyaṣṭau pradadyādghṛtatailayoḥ .. paktvā lehatvamānīya śīte madhu palāṣṭakaṃ . catuṣpalaṃ tu gokṣīryā pippalīnāṃ catuṣpalaṃ .. kṣiptvā nidadhyāt sudṛḍhe mṛnmaye bhājane śubhe . leho'yaṃ hanti hikkārtiśvāsakāsānaśeṣataḥ .. * .. kaṇṭakāryavalehaḥ .. * .. iti ca śārṅgadharaḥ ..)

avalehanaṃ, klī, (ava + lih + bhāve lyuṭ .) lehanaṃ . jihvādvārā svādanaṃ . cāṭan iti bhāṣā . avalehaḥ . avapūrbalihadhātorbhāve'naṭpratyayena niṣpannaṃ ..

avalokanaṃ, klī, (ava + luk + lyuṭ bhāve .) darśanaṃ . ālokanaṃ . iti hemacandraḥ ..
     (jalavelāvalokanakutūhalī . iti nāgānande .)

[Page 1,128c]
avalokitaḥ, puṃ, (ava + loka + bhāve kta tato'styarthe ac .) lokanāthaḥ . buddhaḥ . iti viśvamedinyau ..

avalokitaṃ, tri, (ava + loka + karmaṇi kta .) nirīkṣitaṃ . dṛṣṭaṃ . iti viśvamedinyau . (bhāve kta .) prekṣaṇakriyāyāṃ, klī ..

avalgujaḥ, puṃ, (avalgoraśobhanājjāyate iti avalgu + jan + ḍa .) somarājī . ityamaraḥ .. kṛṣṇavarṇasomarājī . hākuc yasya prasiddhiḥ . tasya guṇāḥ . vāyu-kapha-kuṣṭha-tvagdoṣa-nāśitvaṃ . iti rājavallabhaḥ . asya vivaraṇaṃ vākucī śabde draṣṭavyaṃ ..
     (avalgujādvījakarṣaṃ pītvā koṣṇeṇa vāriṇā .
     bhojanaṃ sarpiṣā kāryaṃ sarvakuṣṭhapraṇāśanam ..
iti vaidyakacakrapāṇisaṅgrahaḥ ..)

avavādaḥ, puṃ, (ava + vad + ghañ .) ājñā . nindā . viśvāsaḥ . iti medinī .. avaśaḥ, tri, (na vidyate vaśamāyattatvaṃ yasya .) avaśībhūtaḥ . vivaśaḥ . yathā --
     śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato'vaśaḥ .
     ato na roditavyañca kriyā kāryā vidhānataḥ ..
iti śuddhitattvaṃ .. (klīṃ, avaśyaṃ . niścitam .)

avaśakthikaḥ, tri, (avabaddhe śakthinī yena .) vastrādidvārā pṛṣṭhajānujaṅghādvayadṛḍhabandhanapūrbakopaviṣṭaḥ . phāṃḍabāndhiyā vasā iti bhāṣā . yathā . kātyāyanaḥ .
     āsanārūḍhapādastu jānunorjaṅghayostathā .
     kṛtāvaśakthiko yastu prauḍhapādaḥ sa ucyate ..
āsanārūḍhapādaḥ āsanārūḍhapādatalaḥ . jānunorjaṅghayoḥ kṛtāvaśakthiko vastrādinā kṛtapṛṣṭhajānujaṅghābandhaḥ . ityāhnikatattvaṃ ..

avaśiṣṭaḥ, tri, (avaśiṣyate iti aba + śiṣa + kta .) śeṣaḥ . udvartaḥ . avaśeṣāśrayaḥ . yathā --
     balmīkamūṣikotkhātāṃ madamantarjalāṃ tathā .
     śaucāvaśiṣṭāṃ gehācca nādadyāt lepamambhavāṃ ..
ityāhnikatattvaṃ ..

avaśyaṃ, vya, (na vaśyaṃ .) niścayaḥ . tatparyāyaḥ . nūnaṃ 2 . niścitaṃ 3 . ityamaraḥ ..
     (avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ . iti manuḥ ..) (na + vaśa + yat .) anāyatte tri ..

avaśyayaḥ, strī, (ava + śyai + ṇa . pṛṣodarāditvāt hrasvaḥ .) kujjhaṭikā . iti śabdaratnāvalī .. (kujjhaṭikāśabde'sya viśeṣo jñeyaḥ .)

avaśyāyaḥ, puṃ, (avaśyāyate śaityamāpadyate iti śyaiṅ gatau + śyādvyadheti ṇaḥ . tato āto yugiti yuk .) himaṃ . ityamaraḥ ..
     (avaśyāyanipātena kiñcitpraklinnaśādvalā . iti rāmāyaṇe .) garvaḥ . iti viśvaprakāśaḥ .

avaṣkayaṇī, strī, vaṣkayanī . ciraprasūtā gauḥ . ityamaraṭīkāyāṃ sārasundarī ..

avaṣṭabdhaṃ, tri, (avaṣṭabhyate sma, ṣṭabhi stambhe stambhurodhane vā ktaḥ . stambheḥ avācceti ṣaḥ . avāccālambana iti sūtreṇa āvidūrye stambheḥ ṣatvavidhānādavaṣṭabdhaśabda āsannapara iti adyaśvīnāvaṣṭabdhe ityatra manoramāyāṃ sthitaṃ .) avidūraḥ . samīpaṃ . avalambitaṃ . āśritaṃ . ityamaraḥ .. baddhaḥ . ruddhaḥ . iti bharataḥ .. ākrāntaḥ . iti medinī ..

avaṣṭambhaḥ, puṃ, (ava + ṣṭambha rodhe iti + ghañ . ṣatvañca .) svarṇaṃ .
     (raghoravaṣṭambhamayena patriṇā hṛdi kṣato gotrabhidapyamarṣaṇaḥ . iti raghuvaṃśe .) stambhaḥ . prārambhaḥ . iti medinī .. sauṣṭhavaṃ . iti halāyudhaḥ .. (avalambanaṃ . bodhanam . niṣpandatā .)

avaṣvāṇaṃ, klī, (ava + svanśabde + ghañ . ṣatvañca .) bhakṣaṇaṃ . iti hemacandraḥ ..

avas, bya, (avara + pūrbādharāvarāṇāmityasipratyayaḥ, tatsanniyogena avarasya avādeśaśca .) byatirekaḥ . iti kecit ..

avasaḥ, puṃ, (ava rakṣaṇādau avati iti attyavicamītyādinā asac pratyayaḥ .) rājā . sūryaḥ . iti siddhāntakaumudī ..

avasaṃ, klī, (ava + asic bhāve .) rakṣaṇaṃ . vaidikaśabdo'yaṃ ..

avasakthikā, strī, (avabaddhe sakthinī yayā bandhapraṇālyā sā, ava + sakthi + samāse kap .) khaṭṭā . tatparyāyaḥ . paryastikā 2 parikaraḥ 3 paryaṅkaḥ 4 . iti hemacandraḥ .. (paryaṅkabandhaḥ . vastrādidvārā pṛṣṭhajānu-jaṅghā-dvayadṛḍhabandhanapūrbakopaveśanaṃ . yathā --
     āsanārūḍhapādastu jānunorjaṅghayostathā .
     kṛtāvasakthiko yastu prauḍhapādaḥ sa ucyate ..
iti kātyāyanaḥ .
     śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām .
     nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca ..
iti manuḥ .)

avasathaḥ, puṃ, (ava + so + kthan .) chātranilayaḥ . iti hemacandraḥ .. pāṭhaśālā caupāḍī yasya prasiddhiḥ . grāmaḥ . iti śabdaratnāvalī .. gṛhaṃ . iti halāyudhaḥ ..

avasathyaḥ, puṃ, (avasatha + yat .) chātraveśma . iti hemacandraḥ .. caupāḍī iti bhāṣā ..

avasannaḥ, tri, (ava + sada + kta .) avasādaprāptaḥ . viṣaṇṇaḥ . yathā --
     mahimnaḥ pārante paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ .
     athāvācyaḥ sarvasvamatipariṇāmāvadhi gṛṇan mamāpyeṣa stotre hara nirapavādaḥ parikaraḥ ..
iti puṣpadantakṛtaśivastotraṃ . api ca .
     ācāreṇāvasanno'pi punaḥ prārthayate yadi . iti vyavahāratattvaṃ ..

avasaraḥ, puṃ, (ava + sṛ + ac .) prastāvaḥ . mantraviśeṣaḥ . varṣaṇaṃ . iti medinī .. vatsaraḥ . kṣaṇaṃ . iti hemacandraḥ .. avakāśaḥ . yathā . gobadhe ekā cedbahubhirityupadeśena daṇḍavat prāyaścittāni bhavantītyatideśānavasarāt . tadavasaratve pratyekaṃ pūrṇaprāyaścittadvaiguṇyaṃ syāt . iti prāyaścitvatattvaṃ .. (yogyakālaḥ . kriyāsthitiyogyatāsampādakarūpaḥ kāliko'vakāśaḥ . yathā -- kāmastu bāṇāvasaraṃ samīkṣya . iti kumāre . śiṣyajijñāsānivṛttāvavaśyavaktavyarūpaḥ saṅgativiśeṣaḥ . anantaravaktavyatvam avasaraḥ . upamāne'vasarasaṅgatiḥ . iti jagadīśaḥ .)

avasargaḥ, puṃ, (ava + sṛj + ghañ .) svecchācāraḥ . tatparyāyaḥ . prakāmyaṃ 2 svācchandyaṃ 3 anumananaṃ 4 . iti trikāṇḍaśaṣaḥ ..

avasarpaḥ, puṃ, (ava + sṛp + ac .) apasarpaḥ . caraḥ . ityamaraṭīkāyāṃ bharataḥ ..

avasarpiṇī, strī, (ava + sṛpa + ṇin ṅīp .) jinānāṃ kālaviśeṣaḥ . sa tu daśakoṭikoṭisāgaravarṣeṇa samāpyate . iti hemacandraḥ ..

avasavyaṃ, tri, apasavyaṃ . dakṣiṇaṃ . iti rāyamukuṭaḥ ..

avasādaḥ, puṃ, (ava + sad + ghañ .) avasannatā . tatparyāyaḥ . viṣādaḥ 2 sādaḥ 3 viṣaṇṇatā 4 . iti hemacandraḥ .. (śeṣaḥ . kṣayaḥ . yathā --
     dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ . iti kirātārjunīye .)

avasānaṃ, klī, (ava + so + lyuṭ .) kriyāsamāptiḥ . śeṣaḥ . tatparyāyaḥ . sātiḥ 2 . ityamaraḥ .. virāmaḥ 3 . iti jaṭādharaḥ .. mṛtyuḥ .
     (puṃso'vasānaṃ vrajato'pi niṣṭhurairiṣṭairdhanaiḥ pañcapadīnamucyate . iti pañcatantre .) sīmā . iti hemacandraḥ ..

avasāyaḥ, puṃ, (ava + so + ghañ .) śeṣaḥ . samāptiḥ . niścayaḥ . iti medinī ..

avasitaṃ, tri, (ava + so + kta .) paripakvamarditadhānyaṃ . tatparyāyaḥ . ṛddhaṃ 2 . iti bharatamedinyau .. jñātaṃ . avasānagataṃ . samāptaṃ . tatparyāyaḥ . sitaḥ 2 . ityamaramedinyau .. (yadi nepathyavidhānam avasitam . iti śākuntale .)

avasekimaḥ, puṃ, (avasekena + nirvṛttaḥ . avaseka + imanca .) vaṭakaḥ . iti hemacandraḥ .. vaḍā itibhāṣā ..

avaskandaḥ, puṃ, (ava + skanda + ac .) vijigīṣūṇāṃ niveśasthānaṃ . śiviraṃ . iti halāyudhaḥ .. avagāhanaṃ . yathā --
     latānupātaṃ kusumānyagṛhṇāt sa nadyavaskandamupāspṛśacca .
     kutūhalāccāruśilopaveśaṃ kākustha īṣat smayamāna āsta ..
iti bhaṭṭau 2 sarge 11 ślokaḥ .. nadyāmavaskando'vagāho yatra snānakriyāyāṃ . iti taṭṭīkāyāṃ bharataḥ .. (ākramaṇaṃ . yathā --
     avaskandabhayāt rājā prajāgarakṛtaśramam .
     divāsuptaṃ samāhanyānnidrāvyākulasanikam ..
iti hitopadeśaḥ .)

avaskandanaṃ, klī, (ava + skanda + lyuṭ .) avagāhanaṃ . iti bhaṭṭiḥ .. avataraṇaṃ . iti mahābhārataṃ .. avapūrbaskandadhātoranaṭpratyayena niṣpannaṃ ..

avaskaraḥ, puṃ, (ava kīryate kṣipyate iti . ava + kṝ + ap + suṭ .) viṣṭhā . guhyaṃ . ityamaramedinyau .. saṃmārjanyādinikṣiptadhūlyādi . ityamaraṭīkāyāṃ mathurānāthaḥ sārasundarī ca ..

avastāt, vya, (avarasmin, avarasmāt, avaramityarthe astātiḥ .) avare . paścāt . śeṣe . ante . iti pāṇiniḥ .. (avastātsvargalokaṃ prāpayantaḥ . iti śatapathabrāhmaṇe .)

avastāraḥ, puṃ, (ava + stṝ + ghañ .) yavanikādiḥ . kānāt ityādi bhāṣā .. avastīryate'neneti stṝña ācchādane ghañ ..

avastu, klī, (na vastu . nañtatpuruṣaḥ .) asadvastu . (yathā --
     avastunirbandhapare kathaṃ nu te karo'yamāmuktavivāhakautukaḥ . iti kumāre .) vedāntamate ajñānādisakalajaḍasamūhaḥ ..

avasthā, strī, (ava + sthā + aṅ .) daśā . kālikaviśeṣaḥ . ityamaraḥ ..
     kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvādha .
     kaiśoramāpañcadaśāt yauvanantu tataḥ paraṃ ..
     āṣoḍaśādbhavedbālastaruṇastata ucyate .
     vṛddhastu saptaterūrdhvaṃ varṣīyān navateḥ paraṃ ..
iti smṛtiḥ ..

avasthācatuṣṭayaṃ, klī, (avasthāyāścatuṣṭayaṃ . tatpuruṣaḥ .) kālakṛtacaturvidhadaśā . yathā . āpañcadaśavaṣaṃ bālyaṃ . ātriṃśadvarṣaṃ kaumāraṃ . āpañcāśadvarṣaṃ ṣauvanaṃ . pañcāśata ūrdhvaṃ vṛddhatvaṃ . iti vaidyakaśāstre ..

avasthānaṃ, klī, (ava + sthā + lyuṭ .) sthitiḥ . vāsaḥ . yathā . paraḥ sannikarṣaśca uparyadhobhāvāpannasamasūtrapātanyāyenaikarāśyavacchedena sahāvasthānarūpaḥ . iti tithyāditattvaṃ .. (avasthā . pratiṣṭhā . yathā, kīdṛk te vyasanāvasthānam . iti pañcatantraṃ .
     padbhyāṃ dṛḍhamavasthānaṃ sa kṛtvā kapikuñjaraḥ . iti rāmāyaṇaṃ ..)

avasthitaḥ, tri, (ava + sthā + kta .) kṛtāvasthānaḥ . avasthitiviśiṣṭaṃ . sthitaṃ . yathā .
     yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ . iti śrībhagadgītāyāṃ 2 adhvāye 6 ślokaḥ ..

avasthitiḥ, strī, (ava + sthā + ktin .) avasthānaṃ . thākā . iti bhāṣā . avapūrbakasthādhātoḥ ktipratyayena niṣpannā .. (anusaraṇam . abhyāsaḥ .)

avahastaḥ, puṃ, (avaraṃ hastasya . ekadeśī tatpuruṣaḥ .) hastapṛṣṭhaṃ . iti hemacandraḥ ..

avahāraḥ, puṃ, (ava + hṛ + ghañ .) coraḥ . dyūtayuddhadiviśrāmaḥ . nimantraṇaṃ . upanetavyadravyaṃ . grāhanāmajalajantuḥ . iti viśvamedinyau . dharmānta raṃ . iti śabdaratnāvalī .. (āhvānam . svadharmaparityāgapūrbakadharmāntaragrahaṇam . pratyarpaṇam .)

avahārakaḥ, puṃ, (avahāra + svārthekaḥ .) jalajantuviśeṣaḥ . hāṅgara iti khyātaḥ . jalahastīti kecit . tatparyāyaḥ . avagrāhaḥ 2 nakrarājaḥ 3 avahāraḥ 4 . iti śabdaratnāvalī .. yuddhādinivartake tri .

avahāryaḥ, tri, (ava + hṛ + ṇyat .) samarpaṇīyaḥ . yathā --
     ādhiścopanidhiścobhau na kālātyayamarhataḥ .
     avahāryau bhavetāṃ tau dīrghakālamavasthitau ..
iti mānave 8 adhyāye 145 ślokaḥ .. (arthadaṇḍayogyaḥ . yathā --
     avahāryo bhaveccaiva sānvayaḥ ṣaṭśataṃ damam .
     niranvayo'napasaraḥ prāptaḥ syāccaurakilviṣaṃ ..
iti manuḥ .

avahālikā, strī, (ava + hal + ṇvul + ṭāp .) prācīraṃ . iti hārāvalī ..

avahitaṃ, tri, (ava + dhā + kta .) vijñātaṃ . avadhānaṃ gataṃ . iti dharaṇī .. (sāvadhānaḥ . pramādarahitaḥ . yathā --
     śṛṇuṣvāvahito bhūtvā yadvṛttaṃ nandane purā . iti mārkaṇḍeyapurāṇam ..)

avahitthā, strī, klī, (na vahistiṣṭhatīti avahiḥ + sthā + ka + ṭāp . pṛṣodarāditvāt sādhuḥ .) ākāraguptiḥ . ratyādisūcakomukharāgādirākāraḥ . aṅgavaikṛtamiti vopālitaḥ .. bhayalajjādinā tasya gopanaṃ . ityamaraṭīkāyāṃ bharataḥ .. (tallakṣaṇaṃ, yathā sāhityadarpaṇe -- bhayagauravalajjāderharṣādyākāraguptiravahitthā . vyāpārāntarasaktyānyathābhāṣaṇa-vilokanādikarī .. udāharaṇam . yathā kumārasambhave --
     evaṃ vādini devarṣau pārśve pituradhomukhī .
     līlākamalapatrāṇi gaṇayāmāsa pārbatī ..
lajjāvaśāt kamaladalagaṇanāvyājena harṣaṃ jugopa ityarthaḥ . anena avahitthākhyaḥ sañcārī bhāva uktaḥ, taduktaṃ --
     avahitthā tu lajjāderharṣādyākāragopanaṃ . iti mallināthaḥ .)

avahelaṃ, klī, strī, (ava + heḍ + ghañ ḍasya laḥ, ḍalayorekatvasmaraṇāt .) anādaraḥ avajñā . ityamaraḥ ..

avahelanaṃ, klī, (ava + heḍ + lyuṭ .) avahelā avamānanā . iti śabdaratnāvalī ..

avahelitaṃ, klī, (ava + heḍa + kta .) anādaraḥ . avahelā . tadviśiṣṭe tri .. kṛtāvahelanavastu . avahelaṃ jātamasya ityarthe itapratyayena niṣpannaṃ ..

avakṣutaṃ, klī, (ava + kṣa + kta .) uparikṛtakṣutaṃ . yathā manuḥ --
     dviṣadannaṃ nagaryannaṃ patitānnamavakṣutaṃ . ityāhnikatattvaṃ ..

[Page 1,130b]
avāk, [c] tri, (nāsti vāk yasya saḥ .) vākyarahitaḥ . ityamaraḥ .. vovā iti bhāṣā . kvibantavacdhātornañsamāse'yaṃ prayogaḥ .. dakṣiṇaṃ . adho mukhaṃ . etadarthayoḥ avapūrbāncadhātoḥ prayogaḥ ..

avākpuṣpī, strī, (avāk adhomukhaṃ puṣpamasyāḥ) śatapuṣpā . śaluphā iti khyātā . miśreyā . ityamararatnamāle .. maurī iti bhāṣā . vṛkṣaviśeṣaḥ . heṭhāhulī corahulī corakhaḍkī iti bhāṣā . tatparyāyaḥ . adhaḥpuṣpī 2 maṅgalyā 3 amarapuṣpikā 4 . iti ratnamālā ..

avākśirāḥ, [s] puṃ, (avāk avanataṃ śiroyasya .) adhomukhaḥ . yathā --
     avākśirāstamasyandhe kilviṣī narakaṃ vrajet .
     yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye ..
iti mānave 8 adhyāye 94 ślokaḥ ..
     (iti bruvati rāmetu lakṣmaṇo'vākśirāstadā iti rāmāyaṇam ..)

avāgraṃ, tri, (avanatamagramasya .) namraṃ . avanataṃ . ityamaraḥ ..

avāṅ, [nca] tri, (ava + anca + kvip .) nīcavadanaḥ . vatparyāyaḥ . adhomukhaḥ 2 avāṅmukhaḥ 3 avācīnaḥ 4 ityamara-jaṭādharau ..
     (sākṣī dṛṣṭaśrutādanyat vibruvannāryasaṃsadi .
     avāṅ narakamabhyeti pretya svargācca hīyate ..
iti manuḥ .)

avāṅmukhaṃ, tri, (avāṅmukhamasya .) adhovadanaṃ . yathā
     tat śrutvā sa balaḥ sneha-harṣa-duḥkha-trapākulaḥ .
     avāṅmukhaḥ prāptakālāṃ tāmuvācāśrugadgadaṃ ..
iti kathāsaritsāgare alaṅkāravatīlambake 63 raṅgaḥ ..

avācī, strī, (ava + anca + kvip + ṅīp . dakṣiṇadik . iti vopadevādayaḥ .. adhodik . iti vyāḍiḥ .. adhomukhī ..

avācīnaṃ, tri, (avācyāṃ bhavaṃ . avācī + kha .) dakṣiṇadigbhavavastu . adhomukhaḥ . iti svāmijaṭādharau ..

avācyaṃ, klī, (na + vaca + ṇyat .) durvākyaṃ . tatparyāyaḥ . anakṣaraṃ 2 . ityamaraḥ .. vacanānarhaṃ . anakṣaraṃ gāli prabhṛti iti madhuḥ . ninditānyakṣarāṇi atra anakṣaraṃ avyayānāmanekārthatvāt nañ nindāyāṃ . evamavācyaṃ vaktumayogyaṃ vaclau vāci hasṛṣvāsoriti ghyaṇa bhujavaceti kaniṣedhaḥ .. iti bharataḥ ..
     (vācyāvācye hi kupito na vijānāti karhicit . iti bhārate .
     avācyaṃ vadato jihvā kathaṃ na patitā tava . iti rāmāyaṇe .)

avācyaḥ, tri, (avāc + bhavārthe yat .) aninditaḥ . iti smṛtiḥ .. avaktavyaḥ . vacanānarhaḥ . yathā --
     anakṣaramavācyantu vacanārhaṃ na yadbhavet .
     eṣa bandhyāsuto yāti khapuṣpakṛtaśekharaḥ ..
     mṛgatṛṣṇāmbhasi snātaḥ śaśaśṛṅgadhanurdharaḥ .
iti śabdaratnāvalī .. (avaradeśakālādau bhavaḥ .)

avācyadeśaḥ, puṃ, (avācyo deśaḥ .) yoniḥ . iti trikāṇḍaśeṣaḥ ..

avādī, [n] tri, (vada + ṇin . na vādī . nañtatpuruṣaḥ .) avirodhī . avivādī . avaktā . avadanaśīlaḥ . vadadhātorṇin pratyayānantaraṃ nañsamāsaniṣpannaḥ ..

avādhaṃ, tri, (nāsti vādhā yasmin .) vādhāśūnyaṃ . anargalaṃ . tatparyāyaḥ . nirargalaṃ 2 . ityamaraḥ ..

avādhyaḥ, tri, vādhānarhaḥ . vādhāyogyaḥ . avādhanīyaḥ . avādhitavyaḥ . na vādhyaḥ avādhya iti nañsamāsaniṣpannaḥ ..

avānaṃ, tri, (ava + an + ac .) śuṣkaphalādi . iti śabdaratnāvalī ..
     (avānamaśukādaṣṭamekamāmraphalaṃ kila . iti bhārate .)

avāntaraṃ, tri, (avagatamantaraṃ madhyam . prādisamāsaḥ .) pradhānāntaḥpāti . iyaṃ phalaśratirna śreyaḥparamapuruṣārthasādhanaparā na bhavati . kintu vahirmukhānāṃ mokṣavivakṣayā avāntarakarmaphalaiḥ karmasu rucyutpādanamātraṃ . yathā bhaiṣajye auṣadhe rucyutpādanaṃ . yathā --
     piba nimbaṃ pradāsyāmi khalu te khaṇḍalaḍḍukān .
     pitraivamuktaḥ pibati tiktamapyatibālakaḥ ..

     atra tiktanimbādipānasya na khalu khaṇḍādilābhaeva prayojanaṃ kintvārogyaṃ tathā vedo'pyavāntaraphalaiḥ pralobhayan mokṣāyaiva karmāṇi vidhatte iti malamāsatattvaṃ ..

avāpitadhānyaṃ, tri, (avāpitaṃ akṛtavapanaṃ dhānyam .) akṛtavapanadhānyaṃ . ropitadhānyaṃ . royādhāna iti bhāṣā . tat vāpitadhānyāpekṣayā kiñciddhīnaguṇaṃ . iti rājavallabhaḥ ..

avāraṃ, klī, (ava + ṛ + ghañ .) arvāktaṭaṃ . nadyādeḥ . pūrbatīraṃ . ityamaraḥ .. epāra iti bhāṣā .

avārapāraḥ, puṃ, (avāraṃ arvāktīraṃ pāraṃ uttaratīrañca yasya .) samudraḥ . iti hemacandraḥ ..

avārapārīṇaḥ, tri, (avārapāre gacchatīti . avārapāra + kha .) pāragaḥ . nadyādipāragatavyaktiḥ . iti pāṇiniḥ ..

avārikā, strī, (nāsti vāri yatra tataḥ svārthe kan + ṭāp .) dhanyākaṃ . dhaniyā iti bhāṣā . avarikā ca pāṭhaḥ . iti rājanirghaṇṭaḥ ..

avāritaṃ, tri, (na vāritaṃ . nañsamāsaḥ .) akṛtavāraṇaṃ . anivāritaṃ . yathā --
     avāritadvāratayā tiraścāmantaḥpure tasya niviśya rājñaḥ .
     gateṣu ramyeṣvadhikaṃ viśeṣamadhyāpayāmaḥ paramāṇumadhyāḥ ..
iti naiṣadhe 3 sarge 42 ślokaḥ ..

avārīṇaḥ, tri, (avāraṃ gacchatītyādyarthe khaḥ .) pāragaḥ . nadīpāragataḥ . iti pāṇiniḥ ..

avāryaṃ, tri, (na vāryaṃ . nañsamāsaḥ) anivāryaṃ . avāraṇīyaṃ . avāritavyaṃ . vāraṇāyogyaṃ . yathā --
     namaste nityavilasadvaiṣṇavasvaniketana .
     avāryavīryavadrūpaṃ viṣṇoryat praṇamāmyahaṃ ..
ityutkalakhaṇḍe 27 adhyāyaḥ ..

avāsāḥ, [s] tri, (nāsti vāso yasya .) vastrarahitaḥ . nagnaḥ . ityamaraḥ ..

avāstavaṃ, tri, ayathārthaṃ . bhithyā . na vāstavaṃ avāstavamiti nañsamāsaniṣpannaṃ ..

avākṣaḥ, tri, parirakṣakaḥ . avapūrbakākṣadhātoralpratyayena niṣpannaḥ ..

aviḥ, puṃ, (ava + in .) sūryaḥ . parbataḥ . meṣaḥ . ityamaraḥ .. (śvaśūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ . iti manuḥ .)
     mūtrāṇi hastikarabhamahiṣīkharavājināṃ .
     gojāvīnāṃ striyāṃ puṃsāṃ mūtravarga udāhṛtaḥ ..
iti vaidyakarasendrasārasaṃgrahe ..) nāthaḥ . mūṣikakambalaḥ . iti medinī .. prācīraṃ vāyuḥ . iti daṇḍī ..

aviḥ, strī, ṛtumatī . ityamaraḥ ..

avikaṭaḥ, puṃ, (avīnāṃ meṣāṇām saṃghātaḥ . avi + kaṭac .) meṣasamūhaḥ . iti saṃkṣiptasārapariśiṣṭaṃ .. bheḍārapāla iti bhāṣā .

avikaṭaḥ, tri, aviśālaḥ . akarālaḥ . avistāraḥ . na vikaṭaḥ avikaṭaḥ iti nañsamāsaniṣpannaḥ ..

avikaṃ, klī, (avi + ka .) hīrakaṃ . iti rājanirghaṇṭaḥ .. (hīrakaśabde'sya guṇādayo jñātavyāḥ ..

avikārī, [n] tri, (na vikārī + nañtatpuṇṣaḥ .) vikārājanakaḥ . yathā vṛhaspatiḥ .
     kandamūlaphalaiḥ puṣpaiḥ śastaiḥ śuktarasantu yat .
     avikāri bhavenmedhyamabhakṣyaṃ tadvikārakṛt ..
ityāhnikācāratattvaṃ ..

avigandhikā, strī, (aveśchāgasya ganda iva gandho'syāḥ . tataḥ svārthe kan .) ajagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

avigītaṃ, tri, (na vigītam . nañtatpuruṣaḥ .) aninditaṃ . yathā . nāpi maṅgalaṃ saphalamavigītaśiṣṭācāraviṣayatvāddarśavat . iti maṅgalavādacintāmaṇiḥ ..

avignaḥ, puṃ, (na vignaḥ . tañtatpuruṣaḥ .) karamardakavṛkṣaḥ . ityamaraḥ .. pāniāmalā iti khyātaḥ . iti sārasundarī ..

avicāraḥ, puṃ, (nāsti vicāro yasyeti .) anyāyaḥ . atyācāraḥ . vicārarahite tri . (vicārābhāvaḥ .) yathā --
     avicāreṇa sarvābhiranuṣṭheyantu tat punaḥ .
     saṃsārottāraṇāyālametadvedavido viduḥ ..
iti matsyapurāṇaṃ ..

avicāritaḥ, tri, (na vicāritaḥ . nañtatpuruṣaḥ .) akṛtavicāraḥ . avivecitaḥ . avicāraśabdāditapratyayena niṣpannaḥ .. (ataḥ sarvathā'vicāritaṃ karmana kartavyam . iti pañcatantram . avivecitaṃ mamyagvivecanaṃ vinā . yathā --
     sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāveva bhūpatim .
     yuddhodyogaṃ svabhūtyāgaṃ nirdiśatyavicāritam ..
iti hitopadeśaḥ .)

avicchinnaṃ, klī, (na vicchinnaṃ, nañtat .) vicchedābhāvavat . aniṣpattimat . yathā --
     avicchinne kathambhāve yat pradhānasya paṭhyate .
     avijñātaphalaṃ karma tasya prakaraṇāṅgatā ..
iti malamāsatattvam ..

avijñaḥ, tri, (na vijñaḥ . nañtatpuruṣaḥ .) apravīṇaḥ . anipuṇaḥ . anabhijñaḥ . aśikṣitaḥ . akṛtī . yathā -- ete sarve guṇāḥ kānta santi kānte tvayi dhruvaṃ . tvāṃ na vāñchanti yāḥ kāntāstā avijñāśca vañcitāḥ iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 23 adhyāyaḥ ..

avijñeyaṃ, tri, (na vijñeyaṃ . nañatatpuruṣaḥ .) durjñeyaṃ . yathā --
     āsīdidaṃ tamobhūtamaprajñātamalakṣaṇaṃ .
     apratarkyamavijñeyaṃ prasuptamiva sarvataḥ ..
iti mānave 1 adhyāyaḥ ..

aviḍīnaṃ, klī, (na viḍīnam . nañtatpuruṣaḥ .) pakṣiṇāṃ ābhimukhyābhigamanaṃ . iti mahābhārataṃ ..

avitaṃ, tri, (ava + kta .) trātaṃ . rakṣitaṃ . ityamaraḥ ..

avitathaṃ, klī, (na vitatham . nañtatpuruṣaḥ .) satyaṃ . (avitathamāha priyaṃvadā . iti śākuntale .) tadviśiṣṭe tri . iti ratnāvalī .. (sārthakaṃ . yathā -- vatsa ! avitathaiṣā tava bhāratī bhavatu . iti nāgānande .)

avityajaḥ, puṃ, klī, (na viśeṣeṇa tyajyate rasāyanādiṣu iti . na + vi + tyaja + ka .) pāradaḥ . iti rājanirghaṇṭaḥ ..

avidūsaṃ, klī, (avermeṣasya dugdham . aveḥ dugdhe soḍhadūsamarīsacaḥ, iti dūsapratyayaḥ .) meṣadugdhaṃ . iti hemacandraḥ .. (meṣadugdhavivaraṇe'sya viśeṣo jñeyaḥ ..)

aviddhakarṇā, strī, ambaṣṭhā . ākanādi iti khyātā . iti bhṛṅgarājaḥ . ityamaraṭīkāyāṃ bharataḥ ..

aviddhakarṇī, strī, (na viddhaḥ parṇarūpaḥ karṇo yasyāḥ .) viddhakarṇīlatā . iti bharataḥ .. (mācikāśabde'mbaṣṭhakīśabde cāsyā guṇādayo jñātavyāḥ ..)

avidyaḥ, tri, (nāsti vidyā yasya saḥ .) vidyārahitaḥ . avidvān . vidyāhīnaḥ . yathā --
     avidyo vā savidyo vā brāhmaṇo māmakī tanuḥ . api ca . kātyāyanaḥ .
     nāvidyānāntu vaidyena deyaṃ vidyādhanāt kvacit .. iti dāyatattvaṃ .. anyacca .
     avidyānāntu sarveṣāmīhātaśceddhanaṃ bhavet .
     samastatra vibhāgaḥ syādapitrya iti dhāraṇā ..
iti mānave 9 adhyāye 205 ślokaḥ ..

avidyamānaḥ, tri, (na vidyamānaḥ . nañtatpuruṣaḥ .) avartamānaḥ . sattārahitaḥ . abhāvaḥ . yathā nāradaḥ --
     avidyamāne pitrarthe svāṃśāduddhṛtya vā punaḥ .
     avaśyakāryāḥ saṃskārā bhrātṛbhiḥ pūrbasaṃskṛtaiḥ ..
iti dāyatattvaṃ ..

avidyā, strī, (na vidyā . nañtatpuruṣaḥ .) ajñānaṃ . ityamaraḥ .. māyā . iti vedānte .. (ahaṅkārahetukamajñānaṃ, mithyājñānaṃ, vidyāvirodhinī, ayathārthabuddhiḥ . yaduktam --
     avidyāyā avidyātvamidameva tu lakṣaṇam .
     yatpramāṇāsahiṣṇutvamanyathā vastu sā bhavet ..
anyacca,
     seyaṃ bhrāntirnirālambā sarvanyāyavirodhinī .
     sahate na vicāraṃ sā tamo yadvaddivākaram .
avyaktamahadahaṅkāra pañcatanmātreṣvanātmasvātmabuddhiḥ . yathā -- śarīre manuṣyo'hamityādi . iyañca sarvakleśamūlabhūtā tama ityucyate .
     avirodhitayā karma nā'vidyāṃ vinivartayet .
     vidyāvidyāṃ nihantyeva tejastimirasaṃghavat ..
iti ātmabodhaḥ .)

avidhiḥ, puṃ, (na vidhiḥ . nañtaṃtpuruṣaḥ .) avidhānaṃ . śāstrāvihitaṃ . yathā --
     ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ .
     te'pi māmeva kaunteya yajantyavidhipūrbakaṃ ..
iti śrībhagavadgītāyāṃ 9 adhyāye 23 ślokaḥ .. api ca yājñavalkyaḥ .
     vaset sa narake ghore dināni paśuromabhiḥ .
     amitāni durācāro yo hantyavidhinā paśūn ..
ityāhnikatattvaṃ ..

avinaḥ, puṃ, (ava + inac .) yaṣṭā . yāgakartā . ityuṇādikoṣaḥ ..

avinayaḥ, puṃ, (na vinayaḥ . nañtatpuruṣaḥ .) vinayābhāvaḥ . yathā --
     bahavo'vinayānnaṣṭā rājānaḥ saparicchadāḥ .
     vanasthā api rājyāni vinayāt pratipedire ..
     veṇo vinaṣṭo'vinayānnahuṣaścaiva pārthivaḥ .
     sudāso yavanaścaiva sumukho nimireva ca ..
iti mānave 7 adhyāye 40.41 ślokau .. (aśiṣṭācāraḥ . yathā --
     ayamācāratyavinayaṃ mugdhāsu tapasvikanyakāsu . iti śākuntale .) avinīte tri ..

avinābhāvaḥ, puṃ, (vinā vyāpakaṃ vinā na bhāvaḥ sthiṃtiḥ .) vyāptiḥ . vyāpyaniṣṭhavyāpakanirūpitadharmaḥ . yathā -- vahnimān dhūmāt ityādau dhūmaniṣṭhā vahninirūpitā vyāptiḥ .. iti nyāyamīmāṃsayormataṃ .. tatpaṃdārthe tatpadārthābhāvavadvṛttitvābhāvaḥ . yathā . keyamākāṅkṣā na tāvadavinābhāvaḥ . nīlaṃ sarojamityādau tadabhāvāt . vimalaṃ jalaṃ nadyāḥ kacche mahiṣa ityatra jalānvitanadyā avinābhāvāt kacche sākāṅkṣatāpatteśca . ityākāṅkṣācintāmaṇiḥ . avinābhāva iti . tatpadārthena vinā yo bhāvaḥ sattvaṃ tadabhāva ityarthaḥ . tatpadārthe tatpadārthābhāvavadvṛttitvābhāvastatpadārtha tatpadārthākāṅkṣā iti bhāvaḥ . iti taṭṭīkā māthurī ..

[Page 1,132a]
avinītaḥ, tri, (na vinītaḥ . nañtatpuruṣaḥ .) vinayarahitavyaktiḥ . tatparyāyaḥ . samuddhataḥ 2 . ityamaraḥ .. (yathā --
     na cāpi pratikūlena nāvinītena rāvaṇa ! .
     rājyaṃ pālayituṃ śakyaṃ rājñā tīkṣṇena vā punaḥ ..
iti rāmāyaṇe . aniyamitaḥ . yathā --
     nāvinītairvrajeddhūrye na ca kṣudvyādhipīḍitaiḥ .. iti manuḥ .)

avinītā, strī, (na vinītā . nañtatpuruṣaḥ .) puṃścalī . asatī . iti hemacandraḥ ..

avipaṭaḥ, puṃ, (avi + paṭac .) avīnāṃ vistāraḥ iti saṃkṣiptasāravyākaraṇapariśiṣṭaṃ . kambalādiḥ ..

avipriyaḥ, puṃ, (avi + prī + ka .) śyāmākatṛṇaṃ . iti rājanirghaṇṭaḥ .. (yadā na vipriya ityevaṃ syāt tadā iṣṭaḥ .)

avipriyā, strī, (avīnāṃ meṣādīnāṃ priyā .) śvetālatā . iti rājanirghaṇṭaḥ ..

avibhaktaḥ, tri, (na vibhaktaḥ . nañtatpuruṣaḥ .) apṛthak . yathā kṛtyacintāmaṇau .
     vibhaktā avibhaktā vā kuryuḥ śrāddhamadaivikaṃ .
     maghāsu ca tathānyatra nādhikāraḥ pṛthagvinā ..
iti malamāsatattvaṃ ..

avibhājyaṃ, tri, (na vibhājyam . nañtatpuruṣaḥ .) vibhāgāyogyaṃ . atha vibhājyāvibhājye . tatra vyāsaḥ .
     anāśritya pitṛdravyaṃ svaśaktyāpnoti yaddhanaṃ .
     dāyādebhyo na taddadyāt vidyālabdhañca yadbhavet .. * ..
vidyādhanamāha kātyāyanaḥ .
     upanyaste tu yallabdhaṃ vidyayā paṇapūrbakaṃ .
     vidyādhanantu tadvidyāt vibhāge na niyojayet ..
     śiṣyādārtvijyataḥ praśnāt sandigdhapraśnanirṇayāt .
     svajñānasaṃśanādvādāllabdhaṃ prādhyayanāttu yat ..
     vidyādhanantu tatprāhurvibhāge na prayojayet .
     śilpeṣvapi hi dharmo'yaṃ mūlyādyaccādhikaṃ bhavet ..
     paraṃ nirasya yallabdhaṃ vidyayā dhūtapūrbakaṃ .
     vidyādhanantu tadvidyāt na vibhājyaṃ vṛhaspatiḥ .. * ..
yadi bhavān bhadramupanyasyati tadā bhavata eva mayaitaddeyamiti paṇitaṃ yatropanyāsaṃ nistīrya labhate tanna vibhājyaṃ . śiṣyādadhyāpitāt . ārtvijyataḥ yajamānāddakṣiṇayā labdhadhanaṃ na pratigrahalabdhaṃ vetanarūpatvāttasya . tathā yatkiñcidvidyāpraśne nistīrṇe'paṇitaṃ yadi kaścit paritoṣādṛdāti . tathā yo'smin śāstrārthe asmākaṃ saṃśayamapanayati tasmai dhanamidaṃ dadānītyupasthitasya saṃśayamapanīya yallabdhaṃ . vādinorvā sandehe nyāyakaraṇārthamāgatayoḥ samyaṅnirūpaṇena yallabdhaṃ ṣaṣṭhāṃśādikaṃ tathā śāstrādiprakṛṣṭajñānaṃ sambhāvya yat pratigrahādinā labdhaṃ . tathā śāstrajñānavivāde anyatrāpi yatra kutracidanyonyajñānavivāde nirjitya yallabdhaṃ . tathaikasmin deye bahūnāmupaplave yena prahṛṣṭāt yallabdhaṃ . tathā śilpādividyayā citrakarasuvarṇakārādibhiryallabdhaṃ . tathā dyūtenāpi paraṃ nirjitya yallabdhaṃ . tatsarvamavibhājyamitaraiḥ . tasmādyayā kayācidvidyayā labdhamarjakasyaiva tannetareṣāmiti . pradarśanārthantu kātyāyanena vistāritamiti dāyabhāgaḥ .. * .. nāradaḥ .
     kuṭumbaṃ bibhṛyādbhrāturyo vidyāmadhigacchataḥ .
     bhāgaṃ vidyādhanāttasmāt sa labhetāśruto'pi san ..
bibhṛyādityekavacananirdeśānna bahavaḥ . yadi vidyāmabhyasyato bhrātuḥ kuṭumbamaparo bhrātā svadhanavyayaśarīrāyāsāmyāṃ saṃvardhayati tadā tadvidyārjitadhane tasyādhikāraḥ . aśruto mūrkhaḥ . kalpatarumitākṣarādīpakalikāsu . kātyāyanaḥ .
     parabhaktopayogena vidyā prāptānyatasta yā .
     tayā labdhaṃ dhanaṃ yattu vidyālabdhaṃ taducyate ..
anyataḥ pitṛmātṛkulavyatiriktāt .. * .. atra viśeṣayati sa eva .
     nāvidyānāntu vaidyena deyaṃ vidyādhanāt kvacit .
     samavidyādhikānāntu deyaṃ vaidyena taddhanaṃ ..
tatroccaritavidyāpadamumābhyāṃ sambadhyate tena samavidyādhikavidyānāṃ bhāgo na tu nyūnavidyayoḥ . vaidyena viduṣā .. * .. punarviśeṣayati .
     kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto'pi vā .
     śauryaprāptantu yadvittaṃ vibhājyaṃ tadvṛhaspatiḥ ..
kule svakule pitāmahapitṛvyādibhyaḥ . pitṛta eva vā . śikṣitavidyānāṃ bhrātṝṇāṃ . yadvidyāśauryaprāptaṃ dhanaṃ tadvibhajanīyamiti kalpataruratnākarau . punaḥ kātyāyanaḥ ..
     dvyaṃśaharo'rdhaharo vā puttravittārjanāt pitā . puttravittārjanāt . kṛdabhihitabhāvo dravyavat prakāśata iti nyāyāt puttrārjitavittāt piturdvyaṃśitvaṃ pitṛdhanānupaghātaviṣayaṃ bhrātṛdhanopaghātaviṣayañca . arjakasya tu dvyaṃśitvaṃ bhrātṛdhanopaghāte tu teṣāmapyekāṃśitvaṃ vakṣyamāṇavyāsavacanāt . piturardhaharatvantu pitṛdravyopaghātādguṇavattvādveti dāyabhāgaḥ . anupaghāte pitā dvyaṃśaharaḥ arjakatvāt svayamapi dvyaṃśaharaḥ itareṣāmanaṃśitvaṃ . bhrātṛdravyopaghāte tu tasyāpyekāṃśa iti dvyaṃśārdhāṃśayorbhedakathanaṃ .. * .. punaḥ kātyāyanaḥ .
     gīpracāraśca rathyā ca vastraṃ yaccāṅgayojitaṃ .
     prāyojyaṃ na vibhajyeta śilpārthantu vṛhaspatiḥ ..
prāyojyaṃ yadyasya prayojanārhaṃ pustakādi na tanmūrkhādibhiḥ saha paṇḍitādibhirvibhajanīyaṃ evameva dāyabhāgamadanapārijātādayaḥ . yājñavalkyaḥ .
     pitṛbhyāñcaiva yaddattaṃ tattasyaiva dhanaṃ bhavet . puttraduhitroryadalaṅkārādi dattaṃ tattasyaiveti śūlapāṇyupādhyāyāḥ .. nāradaḥ .
     śauryabhāryādhane cobhe yacca vidyādhanambhavet .
     trīṇyetānyavibhājyāni prasādo yaśca paitṛkaḥ ..
prāptañca saha bhāryayeti bharadvājavacanāt bhāryāprāptikāle labdhaṃ dhanaṃ bhāryādhanamaudvāhikamityarthaḥ . cobhe ityatra hitveti pāṭhe etattrikaṃ hitvānyadvibhajedityanuvartate ata etānyavibhājyānīti . na vāstavibhāgo nodakapātrālaṅkāropayuktastrīvāsasāmapāṃ pracārarathyānāṃ vibhāgaśca iti prajāpatiriti . yasmin vāstuni yena gṛhodyānādikaṃ kṛtaṃ apareṇāpi sthānāntare tathā kṛtañcet tadā yena yat kṛtaṃ tattasyaiva . anyatrāpyevaṃ .. * .. sādhāraṇadhanārjite'pi viśeṣamāha vyāsaḥ .
     sādhāraṇaṃ samāśritya yatkiñcidvāhanāyudhaṃ .
     śauryādināpnoti dhanaṃ bhrātarastatra bhāginaḥ ..
     tasya bhāgadvayaṃ deyaṃ śeṣāstu samabhāginaḥ .
atra bhrātara ityupalakṣaṇaṃ pitṛvyādayo'pi boddhavyāḥ . tasyārjakasya . sādhāraṇopaghāte yasya yāvato'śasyālpasya mahato vā upaghātastasya tadanusāreṇa bhāgakalpanā kāryeti dāyabhāgaḥ .. yājñavalkyaḥ .
     kramādabhyāgataṃ dravyaṃ hṛtamabhyuddharettu yaḥ .
     dāyādebhyo na taddadyāt vidyayā labdhameva ca ..
pitṛpitāmahāgataṃ balādanyairhṛtaṃ yo'ṃśyantarāṇāmanujñayā uddharati tadaṃśyantarebhyo na dadyāt .. * .. bhūmau tu viśeṣayati śaṅkhaḥ .
     pūrbanaṣṭāñca yo bhūmimeka evoddharet śramāt .
     yathābhāgaṃ bhajantyanye dattvāṃśantu tūrīyakaṃ ..
etadvacanaṃ smṛtimahārṇavakāmadhenupārijātaprabhṛtiṣvalikhanādayuktameveti ratnākaraḥ . tanna, dāyabhāgamitākṣarāprabhṛtibhirdhṛtatvāt . iti dāyatattvaṃ ..

avimarīsaṃ, klī, (avi + marīsac . averdugdhe marīsacpratyayaḥ .) meṣadugdhaṃ . iti hemacandraḥ ..
     (tarpaṇāścotanairnasyairahṛdyantūṣṇamāvikaṃ .. iti śārṅgadharaḥ ..)

avimuktaṃ, klī, (vi + muc + kta . tato, na vimuktam . nañ tatpuruṣaḥ .) vārāṇasīkṣetraṃ . yathā --
     mune pralayakāle'pi na tat kṣetraṃ kadācana .
     vimuktaṃ na śivābhyāṃ yadavimuktaṃ tato viduḥ ..
     avimuktaṃ tadārabhya kṣetrametadudīryate .
     asyānandavanaṃ nāma purā'kāri pinākinā .
     kṣetrasyānandahetutvādavimuktamanantaraṃ ..
     ānandakandavījānāmaṅkurāṇi yatastataḥ .
     jñeyāni sarvaliṅgāni tasminnānandakānane avimuktamiti khyātamāsīditthaṃ ghaṭodbhava .
iti kāśikhaṇḍe 26 adhyāyaḥ .. (mūrdhacivakāntarālasthāne ca . yathā --
     eṣa yo'nanto'vyakta ātmā so'vimukte pratiṣṭhitaḥ iti . āmananti cainaṃ parameśvaramasmin mūrdhacivukāntarāle . iti ca bhāṣye .)

avimuktaḥ, puṃ, (na vimuktaḥ . nañtatpuruṣaḥ .) vārāṇasīkṣetraṃ . iti kāśīkhaṇḍe . atyakte tri ..

avirataṃ, klī, (na viratam . nañtatpuruṣaḥ .) satataṃ . anavarataṃ .
     (aviratojjhitavārivipāṇḍubhirvirahitairaciradyutitejasā .. iti kirātārjunīye .) tadvati tri . ityamaraḥ ..

aviralaṃ, tri, (na viralaṃ . nañtatpuruṣaḥ .) viralatvarahitaṃ . tatparyāyaḥ . nivirīśaṃ 2 ghanaṃ 3 niviḍaṃ 4 nirantaraṃ 5 sāndraṃ 6 nīrandhraṃ 7 bahalaṃ 8 dṛḍhaṃ 9 gāḍhaṃ 10 . iti hemacandraḥ ..

avirodhaḥ, puṃ, (na virodhaḥ . nañtatpuruṣaḥ .) virodhābhāvaḥ . yathā --
     śrutismṛtivirodhe tu śrutireva garīyasī .
     avirodhe sadā kāryaṃ smārtaṃ vaidikavat satā ..
iti śrāddhatattvadhṛtajāvālavacanaṃ .. api ca .
     apasarpantu te bhūtā ye bhūtā bhūmipālakāḥ .
     bhūtānāmavirodhena pūjākarma karomyahaṃ ..
ityāhnikatattvaṃ ..

avilambanaṃ, klī, (na vilambanam . nañtatpuruṣaḥ .) śīghraṃ . avilambitaṃ . iti rāyamukuṭaḥ ..

avilambitaṃ, klī, (vi + labi + kta . tato nañtatpuruṣaḥ .) vilambābhāvaḥ . tatparyāyaḥ . śīghraṃ 2 tvaritaṃ 3 laghu 4 kṣipraṃ 5 araṃ 6 drutaṃ 7 satvaraṃ 8 capalaṃ 9 tūrṇaṃ 10 āśu 11 . ityamaraḥ ..

avilambitaḥ, tri, (na vilambitaḥ . nañsamāsaḥ .) tvarāyuktaḥ . tatparyāyaḥ . uccaṇḍaḥ 2 . ityamaraḥ .. avalambitaṃ 3 . yathā --
     avilambitamuccaṇḍaṃ ke'pyāhuravalambitaṃ . iti jaṭādharaḥ ..

avilā, strī, (ava + ilac .) meṣī . bheḍī . iti hemacandraḥ .. (nāsti vilaṃ yatretyarthe, tri ..)

avivādaḥ, puṃ, (na vivādaḥ . nañtatpuruṣaḥ .) vivādābhāvaḥ . yathā --
     yamo vaivasvato devo yastavaiṣa hṛdi sthitaḥ .
     tena cedavivādaste mā gaṅgāṃ mā kurūn gamaḥ ..
iti mānave 8 adhyāye 92 ślokaḥ ..

avivādī, [n] tri, (na vivādī . nañtatpuruṣaḥ .) vivādarahitaḥ . nirvivādī . nañpūrbavivādaśabdādinpratyayena niṣpannaḥ ..

avivāhitaḥ, puṃ, strī, (na vivāhitaḥ . nañtatpuruṣaḥ .) anūḍhaḥ . akṛtodvāhaḥ . akṛtopayamaḥ . apariṇītaḥ . akṛtapāṇigrahaḥ . āivaḍa iti bhāṣā . nañpūrbavivāhaśabdāditapratyayena niṣpannaḥ ..

avivāhyā, strī, (na vivāhyā . nañtatpuruṣaḥ .) vivāhānarhā . yathā . sumantuḥ . mātṛpitṛsambaddhā āsaptamādavivāhyāḥ kanyā bhavanti . āpañcamādanyeṣāṃ mataṃ . nārado'pi .
     āsaptamāt pañcamācca bandhubhyaḥ pitṛmātṛtaḥ .
     avivāhyā sagotrā ca samānapravarā tathā ..
     saptame pañcame vāpi yeṣāṃ vaivāhikī kriyā .
     te ca santāninaḥ sarve patitāḥ śūdratāṃ gatāḥ .. * ..
sarvāḥ pitṛpatnyo mātarastadbhrātaro mātulāstadduhitaro bhaginyastadapatyāni bhāgineyāni tāścāvivāhyāḥ anyathā saṅkarakāriṇyastathādhyāpayituretadeveti . tāśca yathā . pitṛpitāmahādīnāṃ saptānāṃ santatiḥ saptamīparyantā nodvāhyā . evaṃ pitṛbandhuprabhṛtisambandhaghaṭakānāṃ saptānāṃ santatiḥ saptamīparyantā nodvāhyā . evaṃ mātāmahapramātāmahādīnāṃ pañcānāṃ santatiḥ pañcamīparyantā nodvāhyā . evaṃ mātṛbandhuprabhṛtisambandhaghaṭakānāṃ pañcānāṃ santatiḥ pañcamīparyantā nodvāhyā . bandhutanmātrorasatve'pi pitṛmātāmahamātṛmātāmahaprabhṛtyuparitanānāṃ pañcānāṃ trayāṇāṃ saptamīpañcamīpayyantā nīdvāhyeti . evañca piturmātuśca mātāmahakanyāntarasatve tāmādāya saptamīpañcamīparyantāyāḥ parīhāraḥ . evaṃ bandhvantare'pyūhyaṃ . bandhvapekṣayā trigotragaṇanaṃ parataḥ sarvatra . pūrbatastu piturmātuśca mātulaputtrarūpabandhorapi svāpekṣayā anyeṣāṃ bandhūnāṃ mātāmahagotrāpekṣayā trigotragaṇanaṃ sarvasāmañjasyaṃ syāt . anyathā pituḥ pitāmahadauhitrīkanyāyāḥ pitāmahabhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāyuktaḥ . pitṛgotrāpekṣayā tasyāstrigotramadhyavartitvāt . evaṃ pituḥ pramātāmahadauhitrīkanyāyāḥ pitāmahībhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāpyayuktaḥ . pitāmahībhrātṛputtrabandhvapekṣayā tasyāstrigotramadhyavartitvāt . evaṃ mātuḥ prapitāmahadauhitrīkanyāyā mātāmahabhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāyuktaḥ . varasya mātāmahāpekṣayā tasyāstrigotramadhyavartitvāt . evaṃ mātuḥ pramātāmahadauhitrīkanyāyā mātāmahībhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāyuktaḥ . mātāmahībhrātṛputrabandhvapekṣayā tasyā strigotramadhyavartitvāt . iti . evaṃ mātṛsapatnībhrātṛsantatiḥ pitṛmātṛsagotrādayo'pyavivāhyāḥ .. * .. asavarṇāyā avivāhyatvaṃ yathā . kalau tvasavarṇayā avivāhyatvamāha vṛhannāradīyaṃ .
     samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇaṃ .
     dvijānāmasavarṇāsu kanyāsūpayamastathā ..
ityādi . ityudvāhatattvaṃ ..

avivekaḥ, puṃ, (na vivekaḥ . nañtatpuruṣaḥ . nāsti viveko yasya iti samāse vācyaliṅgaḥ .) sadasadvivecanārāhityaṃ . yathā . dehātmanoravivekādasyaivaṃ śoko bhavatīti tadvivekapradarśanārthaṃ śrībhagavānuvāca aśocyānityādi . iti śrībhagavadgītā 2 adhyāyasya 11 ślokaṭīkā .. tadvati tri .. avimṛśyakārī . yathā -- (sahasā vidadhīta na kriyāmavivekaḥ paramāpadāmpadam .. iti kirātārjunīye .. sadasadvivekarahitaḥ . yathā -- uttamottamamaprāpyamaviveko'bhivāñchasi . iti viṣṇupurāṇaṃ .)

avivekī, [n] tri, (na vivekī . nañtatpuruṣaḥ . vivekaśūnyaḥ . avivecakaḥ . yathā . tasmādavivekinaḥ sukhamātralipsavo nātrādhikāriṇaḥ) iti muktivādasya gādādharī ṭīkā . api ca .
     asmin prasanne devendre paramaṃ dhāma labhyate .
     mayāvivekinā tasya hṛdaye janitā vyathā ..
     sarvapāpaharo viṣṇaḥ sa mayā vyathitaḥ kṛtaḥ .
iti pādme kriyāyogasāre 11 adhyāyaḥ ..

avivecakaḥ, tri, (na vivecakaḥ . nañatatparuṣaḥ .) vivecanārahitaḥ . avivekī . na vivecakaḥ avivecakaḥ iti nañsamāsaniṣpannaḥ ..

aviśeṣaḥ, tri, (na viśeṣaḥ . nañtatpuruṣaḥ .) viśeṣarahitaḥ . abhedaḥ . tulyaḥ . viśeṣābhāve, puṃ .. viśeṣābhāvaḥ . yathā --
     pitaro yatra pūjyante tatra mātāmahā dhruvaṃ .
     aviśeṣeṇa kartavyaṃ viśeṣānnarakaṃ vrajet ..
iti śrāddhatattvaṃ .. (sāṃkhyādimatasiddhāni tanmātrākhyāni sūkṣmabhūtāni, tāni ca idametadevaṃguṇakamiti vyāvṛttatayā nānubhūyante ityaviśeṣāḥ sūkṣmāścocyante . tathā ca viṣṇupurāṇe --
     tasmiṃstasmiṃstu tanmātrāstena tanmātratā smṛtā .
     na śāntā nāpi ghorāste na mūḍhāścāviśeṣiṇaḥ ..
iti .)

aviśrāntaḥ, tri, viśrāmarahitaḥ . viśrāntiśūnyaḥ . anavarate, klī . vipūrbaśramadhātoḥ ktapratyayānantaraṃ nañsamāsaniṣpannaḥ .. (aviśrāntaṃ patyurguṇagaṇakathāmreḍanajaḍā .. iti ānandalaharyām ..)

aviśrāmaṃ, klī, (nāsti viśrāmo yasmin iti .) viśrāmarāhityaṃ . yathā --
     aviśrāmaṃ vahet bhāraṃ śītoṣṇañca na vindati .
     sasantoṣastathā nityaṃ trīṇi śikṣeta gardabhāt ..
iti cāṇakyaṃ ..

aviśvastaḥ, tri, (na viśvastaḥ . nañtatpuruṣaḥ .) viśvāsānarhaḥ . akṛtaviśvāsaḥ . pratyayāyogyaḥ . yathā --
     na viśvasedaviśvaste viśvaste nātiviśvaset .
     viśvāsāt bhayamutpannaṃ mūlānyapi nikṛntati ..
iti cāṇakyaṃ ..
     (viśvastavadaviśvastā vañcayantaḥ purocanam . iti bhārate ..)

aviśvāsā, strī, (nāsti viśvāso yasyām sā .) ciraprasūtā gauḥ . kelenagāi iti bhāṣā . iti śabdacandrikā ..

aviṣaḥ, puṃ, (ava + ṭiṣac .) samudraḥ . iti kātantrīyoṇādivṛttiḥ . (rājā . pṛthivī . svargaḥ . rakṣakamātre tri .) viṣaśūnye tri .. (yathā -- ityetā aviṣā vyākhyātāḥ .. iti suśrute ..)

aviṣā, strī, (nāsti viṣaṃ yasyām .) nirviṣātṛṇaṃ . iti rājanirghaṇṭaḥ ..

aviṣī, strī, (aviṣa + ṅīp .) nadī . ityuṇādivṛttāvujjaladattaḥ ..

avisoḍhaṃ, klī, (averdugdham . avi + soḍhac .) meṣadugdhaṃ . iti hemacandraḥ ..

avispaṣṭaṃ, klī, (vi + spaśa + kta . tato nañsamāsaḥ .) aspaṣṭavākyaṃ . tatparyāyaḥ . mliṣṭaṃ 2 . ityamaraḥ ..
     (nāvispaṣṭamadhiyīta na śūdrajanasannidhau .. iti manuḥ .. asphuṭaḥ . yathā --
     vivṛddhiṃ kampasya prathayatitarāṃ sādhvasavaśādavispaṣṭāṃ dṛṣṭiṃ tirayati punarvāṣpasalilaiḥ .. iti ratvāvalyām ..)

[Page 1,134a]
avī, strī, (avatyātmānaṃ lajjayā . ava + ī .) ṛtumatī . iti hemacandraḥ ..

avīciḥ, puṃ, (nāsti vīciḥ prakāśaḥ sukhaṃ vā atra .) narakaviśeṣaḥ . iti śabdaratnāvalī ..
     (avīcimandhatāmisraṃ kumbhīpākaṃ tathaiva ca .
     asipatravanañcaiva tāpanañcaiva viṃśakam ..
iti yājñavalkye ..) vācyaliṅgastu taraṅgaśūnye ..

avīciḥ, puṃ, (nāsti vīciḥ sukhaṃ yasmin) narakaviśeṣaḥ . yathā . vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanamavīcirayaḥpānamiti . ya stviha vā anṛtaṃ vadati sākṣye dravyavinimaye dāne vā kathañcit sa vai pretya narake avīcimatyadhaḥśirā niravakāśe yojanaśatocchrāyāt girimūrdhnaḥ saṃpātyate . yatra jalamiva sthalamaśmapṛṣṭhamabhāsate tadavīcimat tilaśo viśīryamāṇaśarīro na mriyamāṇaḥ punarāropito nipatati . iti śrībhāgavate 5 skandhe 26 adhyāyaḥ ..

avīcimat, klī, (avīci + matup .) narakabhedaḥ śeṣaḥ . yathā . vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanamavīcirayaḥpānamiti . ya stviha vā anṛtaṃ vadati sākṣye dravyavinimaye dāne vā kathañcit sa vai pretya narake avīcimatyadhaḥśirā niravakāśe yojanaśatocchrāyāt girimūrdhnaḥ saṃpātyate . yatra jalamiva sthalamaśmapṛṣṭhamabhāsate tadavīcimat tilaśo viśīryamāṇaśarīro na mriyamāṇaḥ punarāropito nipatati . iti śrībhāgavate 5 skandhe 26 adhyāyaḥ ..

avīcimayaḥ, puṃ, (avīci + mayaṭ .) narakabhedaḥ . yaḥ sākṣyādau anṛtaṃ vadati sa niravalambe'vīcimaye adhaḥśirā nipātyate yatra . iti śrībhāgavate ..

avīraḥ, tri, (nāsti vīro yasya .) satvaruhitaḥ . nirvīryaḥ . iti medinī ..

avīrā, strī, (nāsti vīraḥ puttrādiryasyāḥ .) ajātāpatyavidhavā . iti smṛtiḥ . niṣpatisutā . ityamaramedinyau .. tadannabhojane doṣaprāyaścitte yathā --
     yo vipro'vīrānnabhojī ṛtusnātānnabhojakaḥ .
     bhagajīvī vārdhuṣiko viṣahīno yathoragaḥ ..
iti brakṣmavaivarte prakṛtikhaṇḍe 21 adhyāyaḥ .. * .. api ca .
     avīrānnañca yo bhuṅkte yonijīvī ca brāhmaṇaḥ .
     yastrisandhyāvihīnaśca sa gohatyāṃ labhet dhruvaṃ ..
iti ca tatraiva 27 adhyāyaḥ .. * .. viṣṇuḥ . gaṇagaṇikāstenagāyanakānnāni bhuktvā saptarātraṃ payasā varteta . avīrāstrīsvarṇakārasaṃsargapatitānāñca . iti prāyaścittavivekaḥ .. * .. sāmānyenābhojyānnabhojanaprakaraṇe manuḥ -- nāśrotriyahute yajñe grāmayājihute tathā . ityādi .
     anarcitaṃ vṛthāmāṃsamavīrāyāśca yoṣitaḥ ityādikañcopakramya .
     bhuktvā cānyatamasyānnamamatyākṣapaṇaṃ tryahaṃ .
     matyā bhuktvā caret kṛcchraṃ reto viṇmūtrameva .. iti . avīrā patiputtravihīnā niḥsambandhinī . svasambandhinyāstu śrāddhādinābhyanujñānāt vyavahārāt dhanādhikārācca . iti ca prāyaścittavivekaḥ .. * .. asyā dhanādhikāro yathā yājñavalkyaḥ --
     patnī duhitaraścaiva pitarau bhrātarastathā .
     tatsuto gotrajo bandhuḥ śiṣyāḥ sabrahmacāriṇaḥ ..
     eṣāmabhāve pūrbasya dhanabhāguttarottaraḥ .
     svaryātasya hyaputtrasya sarvavarṇeṣvayaṃ vidhiḥ ..
tathā viṣṇuḥ . aputtrasya dhanaṃ patnyabhigāmi tadabhāve duhitṛgāmi . ityādi . tena prapauttraparyantānāmabhāve patnī dhanādhikāriṇī . yathā kātyāyanaḥ .
     bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ .
     vidyamāne tu saṃrakṣet kṣapayet tatkule'nyathā ..
     aputtrā śayanaṃ bhartuḥ pālayantī vrate sthitā .
     bhuñjītāmaraṇāt kṣāntā dāyādā ūrdhvamāpnuyuḥ ..
yatheṣṭata iti dharmāthaṃ . tathā ca vyāsaḥ .
     lokāntarasthaṃ bhartāramātmānañca varānane .
     tārayatyubhayaṃ nārī nityaṃ dharmaparāyaṇā ..
madanapārijātadhṛtā smṛtiḥ .
     yadyadiṣṭatamaṃ loke yadyat patyuḥ samīhitaṃ .
     tattadguṇavate deyaṃ patiprīṇanakāmyayā ..
bhartuḥ śayanaṃ pālayantī nānyagāminī . ataeva harivaṃśīyapuṇyakavratopākhyāne ..
     dānopavāsapuṇyāni sukṛtānyapyarundhuti .
     niṣphalānyasatīnāṃ hi puṇyakāni tathā śubhe ..
tathā vṛhanmanuḥ --
     aputrā śayanaṃ bhartuḥ pālayantī vrate sthitā .
     patnyeva dadyāt tatpiṇḍaṃ kṛtsnamaṃśaṃ labheta ca ..
tatpiṇḍamityatra tadityanuṣajya . tacchabdena bhartuḥ parāmarśāt bhartuḥ kṛtsnamaṃśaṃ yāvadaṃśaṃ haret na tu vartanocitamātraṃ . iti dāyatattvaṃ .. * .. asyāḥ patiśrāddhādhikāro yathā . putrapautraprapautrābhāve patnī . tathā ca śaṅkhaḥ .
     pituḥ putreṇa kartavyā piṇḍadānodakakriyā .
     tadabhāve tu patnī syāt tadabhāve sahodaraḥ ..
     bhāryāpiṇḍaṃ patirdadyāt bhartre bhāryā tathaiva ca .
     śvaśvrādeśca snuṣā caiva tadabhāve dvijottamaḥ ..
ityādi ..
     aputrā strī yathā putraḥ putravatyapi bhartari .
     piṇḍaṃ dadyāt jalañcaiva jalamātrantu putriṇī ..
iti nirmūlaṃ samūlatve'pi bāladeśāntaritaputrasadbhāvaviṣayamiti śrāddhavivekaprabhṛtayaḥ . iti .. * .. asyā bhartrāditarpaṇādhikāro yathā smṛtiḥ .
     tarpaṇaṃ pratyahaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ .
     tatpitustatpituścāpi nāmagotrādipūrbakaṃ ..
etattu tarpaṇaṃ putrapautrādyabhāvaviṣayamiti madanapārijātaḥ . iti .. * .. mṛtāyāstasyā ādyaśrāddhādi pañcadaśaśrāddhaṃ kartavyaṃ na tu sapiṇḍanaṃ . yathā . atra sapatnīputrasya putratvātideśāt tatsatve'pi strīṇāṃ sapiṇḍanaṃ maithilairuktaṃ tanna .
     putreṇaiva tu kartavyaṃ sapiṇḍīkaraṇaṃ striyāḥ .
     puruṣasya punastvanye bhrātṛputrādayo'pi ye ..
iti laghuhārītavacane evakāreṇa atidiṣṭaputraniṣedhāt . putreṇeti tatsattvamātravivakṣitaṃ .
     sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate . iti mārkaṇḍeyapurāṇaikavākyatvāt .
     yāni pañcadaśādyāni aputrasyetarāṇi ca .
     ekasyaiva tu dātavyamaputrāyāśca yoṣitaḥ ..
iti chandogapariśiṣṭena ādyapañcadaśaśrāddhaiḥ pretatvaparīhāroktatvācca . etatpatyurabhāve draṣṭavyaṃ . tataśca śiśau putre anyenāpi sapiṇḍyate . evaṃ patisatve'pi . ataeva maithilairavīrāyāḥ sapiṇḍanaṃ nāstītyuktaṃ . iti ca śuddhitattvaṃ ..

avedyaḥ, puṃ, (vida + ṇyat . tato, na vedyaḥ nañsamāsaḥ .) govatsakaḥ . iti śabdacandrikā .. vāchura itibhāṣā . ajñeye tri .. (avivāhyaḥ . yathā --
     vyabhicāreṇa varṇānāmavedyāvedanena ca .
     svakarmaṇāñca tyāgena jāyante varṇasaṅkarāḥ ..
iti manuḥ .)

avelaḥ, puṃ, (nāsti velā yasya saḥ .) apalāpaḥ . apahnavaḥ . iti medinī ..

avelā, strī, pūgacarvitaṃ . iti medinī .. civāna guyā iti bhāṣā . aparāhṇaḥ . iti lokaprasiddhaṃ . velāśūnye tri ..

avekṣaṇaṃ, klī, (ava + īkṣa + lyuṭ .) avekṣā .. darśanaṃ . yathā . kṛtākṛtāvekṣaṇavat svayaṃ tatkuśopaveśanasya kartavyatvāt . iti saṃskāratattvaṃ . (tathāca .
     dūrādavekṣaṇaṃ hāsaḥ saṃpraśne sādaro bhṛśam .
     parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu ..
iti hitopadeśe .. avadhānam . pratijāgaraḥ . anusandhānam . yathā --
     nigṛhya śokaṃ svayameva dhīmāna varṇāśramāvekṣaṇajāgarūkaḥ . iti raghuvaṃśe ..)

avekṣā, strī, (ava + īkṣa + a + tataṣṭāp .) pratyavekṣaṇaṃ . pratyakṣadṛṣṭiḥ . tatparyāyaḥ . pratijāgaraḥ 2 . ityamaraḥ . (avadhānam . anusandhānam . yathā --
     alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā .
     rakṣitaṃ vardhayet vṛddhyā vṛddhaṃ dānena nikṣipet ..
iti manuḥ .
     (yadi rāmasya nāvekṣā tvayi syānmātṛvatsadā . iti rāmāyaṇe .)

avekṣitaṃ, tri, (ava + īkṣa + kta .) dṛṣṭaṃ . yathā manuḥ .
     keśakīṭāvapannañca padā spṛṣṭañca kāmataḥ .
     bhrūṇaghnāvekṣitañcaiva saṃspṛṣṭañcāpyudakyayā ..
ityāhnikācāratattvam .. (kṛtāvadhānaḥ . yathā, raghuvaṃśe . sa kadācidavekṣitaprajaḥ .)

avaidhaṃ, tri, (na vaidhaṃ vidhita āgataṃ . nañtatpuruṣaḥ .) vidhyaviṣayaḥ . vidhivivarjitaṃ . vidhiprāptabhinnaṃ ..
     (avaidhaṃ pañcamaṃ kurvan rājño daṇḍena śudhyati . iti smṛtiḥ ..)

avodaṃ, tri, (ava + unda + ghañ .) ārdraṃ . iti jaṭādharaḥ ..

avodhaḥ, tri, (nāsti vodho jñānaṃ yasya .) nirvodhaḥ . ajñānaḥ .

avokṣaṇaṃ, klī, (ava + ukṣa + lyuṭ .) prokṣaṇaviśeṣaḥ . nubjahastena jalakṣepaṇaṃ . yathā hārītaḥ .
     tasmādadbhiravokṣyaitaddadyādālabhya eva ca . avokṣya prokṣya iti ratnākaraḥ .. navyavardhamānadhṛtam .
     uttānena tu hastena prokṣaṇaṃ samudāhṛtam .
     nyubjatābhyukṣaṇaṃ proktaṃ tiraścāvokṣaṇaṃ smṛtam ..
iti śuddhitattvam ..

abdaḥ, puṃ, (ava + dan .. auṇādiko'yaṃ .) vatsaraḥ . meghaḥ . mustā . iti rāyamukuṭaḥ sārasundarī ca .. (mustārthe prayogo yathā --
     kirātābdāmṛtāviśvacandanodīcyavatsaraiḥ .
     śothātisāraśamanaṃ viśeṣājjvaranāśanam ..
iti vaidyakacakrapāṇisaṅgrahaḥ ..)

avyaktaḥ, puṃ, (vi + anja + kta . tato nañsamāsaḥ .) viṣṇuḥ . śivaḥ . kandarpaḥ . iti medinī . mūrkha iti hemacandraḥ . asphuṭe tri ..)

avyaktaṃ, klī, prakṛtiḥ . ātmā . iti hemacandraḥ . mahadādi . paramātmā . iti medinī ..
     (yo'sāvatīndriyagrāhyaḥ sūkṣmo'vyaktaḥ sanātanaḥ .
     sarvabhūtamayo'cintyaḥ sa eva svayamudbabhau ..
iti mānave .. gaṇitādau ajñātarāśyādiḥ . adṛśyaḥ . sāṅkhyamate sarvakāraṇaṃ rūpādihīnatayā cakṣurādyagocaraṃ pradhānaṃ mahadādi .
     mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . iti kaṭhopaniṣad .. vedāntamate sūkṣmaśarīraṃ svāpāvasthāyāṃ śabdapravṛttinimittairjātiguṇakriyāsambandhairvarjitaṃ nirvikāraṃ nirākāraṃ brahma . paramātmā, māyopādhikaṃ brahma, sūkṣmamatīndriyaṃ liṅgagrāhyaṃ parabrahma . yaduktam --
     avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam . rūpādivihīnatvena cakṣurādyagocaro yogābhyāsāvaseyo bhāvaḥ . brāhmaṃ saraḥ kāraṇamāptavāco buddherivāvyaktamudāharanti . iti raghuvaṃśe .. prakṛtiḥ . tathā hi -- yat sarvasya jagato vījabhūtamavyākṛtamanāmarūpamatatvaṃ sarvakāryakāraṇaśaktisamāhārarūpaṃ avyaktāvyākṛtākāśādināmavācyaṃ paramātmanyotaprotabhāvena samāśritaṃ vaṭakaṇikāyāmiva vaṭavṛkṣaśaktiḥ . sattvādirūpeṇa nirūpyamāṇe vyaktirasya nāstītyavyaktam . yaduktam . hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam . sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam .. ° .. sarvabhūtānāṃ kāraṇamakāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavaheturavyaktaṃ nāma . tadekaṃ bahūnāṃ kṣetrajñānāmadhiṣṭhānaṃ samudra ivodakānāṃ bhāvānāṃ .. iti suśrutaḥ .. anādiḥ puruṣo nityo viparītastu hetujaḥ . sadakāraṇavannityaṃ dṛṣṭaṃ hetumadanyathā .. tadeva bhāvādagrāhyaṃ nityatvānna kutaścana . bhāvājjñeyaṃ tadavyaktamacintyaṃ vyaktamanyathā .. iti ..
     avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ . iti ca ..
     ato'nyat punaravyaktaṃ liṅgagrāhyamatīndriyaṃ .. iti ca ..
     avyaktamasya kṣetrasya jñetrajñamṛṣayo viduḥ .. iti ca carakaḥ ..)

avyaktarāgaḥ, puṃ, (na vyakto'lpavyakto rāgo'ruṇimā .) īṣallohitavarṇaḥ . tatparyāyaḥ . aruṇaḥ 2 . ityamaraḥ .. tāmraḥ 3 gauraḥ 4 . iti jaṭādharaḥ ..

avyaṅgaḥ, tri, (na santi vyaṅgāni yasya .) vyaṅgarahitaḥ . avikalāṅgaḥ . yathā --
     tata āhūya dharmajñaṃ brāhmaṇaṃ vedapāragaṃ .
     avyaṅgāvayavaṃ pūjya gandhadhūpārcanādibhiḥ ..
iti matsyapurāṇe 66 adhyāyaḥ ..

avyaṅgā, strī, (avermeṣasya aṅgaṃ śṛṅgamiva aṅgaṃ yasyāḥ .) śūkaśimbī . iti kecit .. amarakoṣe adhyaṇḍā iti taṭṭīkāyāṃ avyaṇḍā iti ca pāṭhaḥ .. vyaṅgarahite avikalāṅge ca tri ..

avyaṅgyaṃ, klī, (nāsti vyaṅgālaṅkāro yasmin .) vyaṅgyālaṅkārarahitakāvyaṃ .. yathā --
     savyaṅgyamuttamaṃ kāvyamavyaṅgyamadhamaṃ smṛtaṃ .
     kiñcidvyaṅgyasamāyuktaṃ madhyamaṃ parikīrtitaṃ ..
iti kāvyacandrikā ..

avyañjanaḥ, puṃ, (nāsti vyañjanaṃ śubhalakṣaṇaṃ śṛṅgaṃ, yasya .) śṛṅgahīnapaśuḥ . iti halāyudhaḥ .. asphuṭe tri .. (anudbhinnarajasvalācihnā kanyā . yathā --
     asaṃprāptarajā gaurī prāpte rajasi rohiṇī .
     avyañjanā bhavet kanyā kucahīnā ca nagnikā ..
iti pañcatantre ..)

avyaṇḍā, strī, (na vigatamaṇḍaṃ vījamasyāḥ .) adhyaṇḍā iti kutracidamarakoṣe pāṭhaḥ .. ālakuśīti bhāṣā .

avyathaḥ, tri, (nāsti vyathā yasya saḥ .) pīḍārahitaḥ . vyathāśūnyaḥ . sarpe puṃ . iti medinī ..

avyathā, strī, (na vyathā . nañtatpuruṣaḥ .) harītakī .. padmacāriṇī . ityamaraḥ ..

avyathiḥ, puṃ, aśvaḥ . saṅgrāme na bibhyatīti avyathiḥ . vyatha bhayasañcalanayoḥ sarvadhātubhya iti inpratyayaḥ tato nañsamāsaḥ . vedaprayogo'yaṃ ..

avyathiṣaḥ, puṃ, (na + vyatha + ṭiṣac .) samudraḥ . sūryaḥ . iti siddhāntakaumudyā uṇādivṛttiḥ ..

avyathiṣī, strī, (avyathiṣa + ṅīp .) pṛthivī . ardharātraṃ . iti siddhāntakaumudī ..

avyathyaḥ, tri, (na + vyatha + kyap .) vyathāśūnyaḥ . iti pāṇiniḥ ..

avyayaṃ, klī, puṃ, (na + vi + in + ac .) śabdaviśeṣaḥ . tatpare vibhaktirna tiṣṭhati ataeva liṅgatrayāvikṛtaṃ . tathāca kātantre --
     sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu .
     vacaneṣu ca sarveṣu yanna vyeti tadavyayam ..
(klī, anādyantaṃ vikāraśūnyaṃ parabrahma . yathā --
     anaṇvasthalamahrasvamadīrghamajamavyayam .
     arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ..
iti ātmabodhe ..)

avyayaḥ, puṃ, (nāsti vyayo yasya .) viṣṇuḥ .
     (namaskṛtya sureśāya viṣṇave prabhaviṣṇave .
     puruṣāyāprameyāya śāśvatāyāvyayāya ca ..
iti mārkaṇḍeyapurāṇe ..) vyayarahite, tri . iti medinī .. (avināśī . nityapuruṣaḥ . yathā -- tamasaḥ paramāpadavyayaṃ puruṣaṃ yogasamādhinā raghuḥ .. iti raghuvaṃśe .
     sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavatyavyayādvyayam . iti mānave ..)

avyarthaḥ, tri, (na vyarthaḥ . nañtatpuruṣaḥ .) amoghaḥ . saphalaḥ . yathā --
     durnivāryañca durdharṣamavyarthaṃ vairighātakam .
     tejasā cakratulyañca sarvaśastrāstraghātakam ..
iti brahmavaivarte prakṛtikhaṇḍe 18 adhyāyaḥ ..

avyavasāyavān, [t] tri, (avyavasāya + matup . masya vaḥ .) vyavasāyarahitaḥ . avyavasāyī . tatparyāyaḥ . śikkuḥ 2 . iti trikāṇḍaśeṣaḥ .. (anuśīlanarahitaḥ .)

avyavasthā, strī, (vi + ava + sthā + aṅ . tato nañsamāsaḥ .) avasiddhāntaḥ . avidhiḥ . śāstraviruddhavyavasthā . iti nañsamāsaniṣpannā .. (cañcale . yathā, kumāre,
     sthalāravindaśriyamavyavasthāṃ ..)

avyavasthitaḥ, tri, (na vyavasthitaḥ . nañsamāsaḥ .) nītiśāstrādivyavasthānabhijñaḥ . siddhāntarahitaḥ . yathā --
     kvacidruṣṭaḥ kvacittuṣṭo ruṣṭastuṣṭaḥ kṣaṇe kṣaṇe .
     avyavasthitacittasya prasādo'pi bhayaṅkaraḥ ..
iti hitopadeśaḥ ..

avyavahāryaṃ, tri, (vi + ava + hṛ + ṇyat . tatonañsamāsaḥ .) vyavahārāyogyaṃ . avyavaharaṇīyaṃ . yathā . jñānataścāṇḍālāntyastrīgamane tattulyatayā dviguṇavratācaraṇe kṛte'pi na vyavahāryaḥ . yathā yājñavalkyaḥ .
     prāyaścittairapaityeno yadajñānakṛtaṃ bhavet .
     kāmato'vyavahāryastu vacanādiha jāyate ..
pāpāntare'pyavyavahāryatvaṃ yājñavalkyoktam .
     śaraṇāgatabālastrīhiṃsakān saṃvasenna tu .
     cīrṇavratānapi sadā kṛtaghnasahitānimān ..

     atra ca kāmato mahāpātakādivṛhatpāpakarturavyavahāryatvadarśanāt kāmato bahutaraguṇayuktaśaraṇāgatādihantṝṇāmavyavahāryatvaṃ na tu hīnatarahantṝṇāṃ anyathā viṣamaśiṣṭatāpattiḥ syāt . iti prāyaścittatattvam ..

avyavahitaṃ, tri, (vi + ava + dhā + kta . tato nañtatpuruṣaḥ .) vyavadhānaśūnyaṃ . tatparyāyaḥ . saṃsaktaṃ 2 apaṭāntaraṃ 3 apadāntaraṃ 4 . ityamaraḥ .. taṭṭīkā ca .. lagnaṃ 5 . iti śabdaratnāvalī .. (sisādhayiṣāvirahaviśiṣṭakṣaṇāvyavahitottarakṣaṇotpattikānumitikabhinneti .. iti dīdhitiḥ ..)

[Page 1,136a]
avyavahṛtaḥ, tri, (na vyavahṛtaḥ . nañtatpuruṣaḥ .) akṛtavyavahāraḥ . iti nañsamāsaniṣpannaḥ ..

avyājaḥ, puṃ, (na vyājaḥ . nañtatpuruṣaḥ .) chalābhāvaḥ . yathā .
     idaṃ kilāvyājamanoharaṃ vapuḥ tapaḥklamaṃ sādhayituṃ ya icchati .
     dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati ..
ityabhijñānaśakuntalānāṭake prathamo'ṅkaḥ . śīghraṃ . yathā . sektavyo yadi māravastarurayaṃ pāthodapātholavairavyājaṃ pariṣiñca kiṃ cirayase kālaḥ parikrāmati . mūle siktarase dale vigalite śīrṇe tathā valkale na syādasya paristhiteḥ prabhuraho dhārāpi vārāṃ tava .. ityudbhaṭaḥ ..

avyāpyaṃ, tri, (na vyāpyaṃ . nañtatpuruṣaḥ .) avyāpanīyaṃ . vyāptirahitaṃ . anadhīnaṃ . yathā . nāpi sādhyavyāpakāvyāpyatvena vyāptivirahonnāyakatayā sādhyavyāpyavyāpakatvenopādhereva sādhyavyāpakatvasādhanāt . tasmādupādhirhetvābhāsāntaramiti . ityapādhivādacintāmaṇiḥ . api ca,
     avyāpyavṛttiḥ kṣaṇiko viśeṣaguṇa iṣyate . iti bhāṣāparicchedaḥ ..

avyāpyavṛttiḥ, tri, (avyāpya sarvāvacchedamaprāpya vṛttiryasya .) kiñcidavacchinnavṛttiḥ .
     (avyāpyavṛttiḥ kṣaṇiko viśeṣaguṇa iṣyate . iti bhāṣāparicchedaḥ .) svasamānādhikaraṇābhāvapratiyogīti yāvat . daiśikakālikabhedena sa dvividhaḥ . tatparyāyaḥ . prādeśikaḥ 2 . ātmano viśeṣaguṇāḥ . buddhiḥ 1 sukhaṃ 2 duḥkhaṃ 3 icchā-4 dveṣaḥ 5 yatnaḥ 6 dharmaḥ 7 adharmaḥ 8 bhāvanākhyasaṃskāraḥ 9 ākāśasya viśeṣaguṇaḥ śabdaḥ 10 . sāmānyaguṇau saṃyoga 11 vibhāgaśca 12 . ete sarve avyāpyavṛttayaḥ syuḥ . iti nyāyabhāṣā ..

avyāhataṃ, tri, (na vyāhatam . nañtatpuruṣaḥ .) vyāghātaśūnyaṃ . yathā .
     yasya trikālamamalaṃ jñānamavyāhataṃ sadā .
     vetti vidyāmavidyāñca sa vācyo bhagavāniti ..
iti śabdamālā .. kiñca . viṣṇupurāṇam .
     annaṃ balāya me bhūmerapāmagnyanilasya ca .
     bhavatvetat pariṇatau mamāstvavyāhataṃ sukham ..
     prāṇāpānasamānānāmudānavyānayostathā .
     annaṃ tuṣṭikarañcāstu mamāstvavyāhataṃ sukham ..
ityāhṇikācāratattvam .. (akuṇṭhitaṃ . yathā --
     vedaśāstrārthavijñāne yeṣāmavyāhatā matiḥ . iti mārkaṇḍeyapurāṇe .)

avyāhṛtaḥ, tri, akathitaḥ . na vyāhṛtaḥ avyāhṛtaḥ nañsamāsaniṣpannaḥ ..

aśa ū ṅa na (svādiṃ-ātmaṃ-sakaṃ-veṭ .) vyāptisaṃhatyoḥ . ū ṅa aśiṣyate akṣyate . na aśnoti . saṃhatiḥ samūhaḥ . iti durgādāsaḥ ..
     (yaddadāti gayāsthaśca sarvamānantyamaśnute . iti yājñavalkyasaṃhitā .)

aśa ga (kryādiṃ-paraṃ-sakaṃ-seṭ .) bhojane . aśnātyannaṃ bubhukṣitaḥ . iti durgādāsaḥ .

aśakumbhī, strī, (aśā salilaṃ skumbhāti vyāpnoti iti . aśā + skumbha + ṭa + pṛṣodarādirayaṃ .) pānīyapṛṣṭhajaḥ . iti ratnamālā .. pānā iti bhāṣā .

aśakyaṃ, tri, (na śakyam . nañtatpuruṣaḥ .) aśakanīyaṃ . asādhyaṃ . yathā . aśakye adhyavasāyaḥ samarthanā . iti mugdhabodhavyākaraṇam ..

aśaktaṃ, tri, (na śaktaḥ . nañtatpuruṣaḥ .) śaktirahitaṃ . asamarthaṃ yathā . manuḥ .
     bibhṛyādvecchataḥ sarvān jyeṣṭho bhrātā yathā pitā .
     bhrātāśaktaḥ kaniṣṭho vā śaktyapekṣā kule sthitiḥ ..
iti dāyatattvam ..
     upavāseṣvaśaktānāṃ naktaṃ bhojanamiṣyate . iti tithyāditattvam ..

aśatruḥ, puṃ, (na + śad + krun . nañtatpuruṣaḥ .) candraḥ . iti śabdacandrikā .. śatrurahite mitre ca tri ..

aśanaṃ, klī, (aśa + lyuṭ .) bhakṣaṇaṃ . annaṃ . iti hemacandraḥ .. (śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ .. iti nāgānande ..
     viśiṣṭamiṣṭasaṃskāraiḥ pathyairiṣṭairasādibhiḥ .
     manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitaṃ ..
iti suśrutaḥ ..)

aśanaḥ, puṃ, asanavṛkṣaḥ . pītaśālavṛkṣaḥ . iti rāyamukuṭaḥ .. (asanaśabde'sya viśeṣo jñātavyaḥ ..)

aśanaparṇī, strī, (aśanasya śālavṛkṣaviśeṣasya parṇamiva parṇamasyāḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . vātakaḥ 2 śītalaḥ 3 śītalavātakaḥ 4 asanaparṇī 5 śanaparṇī 6 sanaparṇī 7 śītaḥ 8 śītakaḥ 9 aparājitā 10 . mārāṭī iti khyātā . iti śabdaratnāvalī ..

aśanāyā, strī, (aśana + kyac .) bhojanecchā . kṣudhā . ityamaraḥ ..
     (annādvā aśanāyā nivartate pānātpipāsā . iti śatapathabrāhmaṇe . cyutāśanāyaḥ phalavadvibhūtyā . iti bhaṭṭau .)

aśanāyitaṃ, tri, (aśanāya + kta . aśanāyā bhojanecchā jātā asya iti itac vā .) kṣudhitaṃ . ityamaraḥ ..

aśaniḥ, puṃ, strī, (aśnāti saṅghātaṃ karoti . aśa + aniḥ .) vajraṃ . ityamaraḥ . vidyut .. (athavā mama bhāgyaviplavādaśaniḥ kalpita eṣa vedhasā iti raghuvaṃśe .)

aśarma [n,] klī, (na śarma . nañsamāsaḥ . nāsti śarma yasmin iti samāse vācyaliṅgaḥ .) kaṣṭaṃ . duḥkhaṃ .
     (ekaughabhūtaṃ tadaśarma kṛṣṇāṃ vibhāvarīṃ dhvāntamiva prapede .. iti bhāraviḥ ..) tadviśiṣṭe tri . iti jaṭādharaḥ ..

[Page 1,136c]
aśākhā, strī, (nāsti śākhā yasyāḥ .) śūlītṛṇaṃ . iti rājanirghaṇṭaḥ ..

aśitaṃ, tri, (aśa + kta .) bhuktaṃ . khāditaṃ . tṛptaṃ . iti hemacandraḥ ..
     (āpa eva tadaśitaṃ nayante .
     tejo'śitaṃ tredhā vidhīyate . iti ca chāndogye upaniṣadi ..
     aśitaṃ mātrayā kāle pathyaṃ yāti jarāṃ sukhaṃ .. iti vābhaṭaḥ .. yāvad yasyāśanamaśitamanupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati, tāvadasya mātrā pramāṇaṃ veditavyaṃ bhavati .. iti carakaśca ..)

aśitaṅgavīnaṃ, tri, (aśitā bhojitā gāvo yatra . aśitago + kha + nipātanāt mumāgamaḥ .) āśitaṅgavīnaṃ . pūrbagavādicaritakṣetrādi . ityamaraṭīkāsārasundarī ..

aśitraḥ, tri, (aśa + itra .) cauraḥ . ityuṇādikoṣaḥ .. (caruḥ .)

aśiraṃ, klī, (aśa + ira .) hīrakaṃ . iti rājanirghaṇṭaḥ .. (hīrakaśabde'sya viśeṣo jñeyaḥ ..)

aśiraḥ, puṃ, (aśabhojane + ira .) agniḥ . rākṣasaḥ . sūryaḥ . iti medinī ..

aśirā, strī, aśirarākṣasastrī . ityuṇādikoṣaḥ ..

aśiśvikā, strī, (aśiśvī + svārthe kan .) anapatyā . kanyāputravihīnā strī . iti śabdaratnāvalī .. āṃṭakuḍī iti bhāṣā ..

aśiśvī, strī, (nāsti śiśuryasyāḥ iti . nipātanāt ṅīp .) aśiśvikā . ityamaraḥ ..

aśikṣitaṃ, tri, (na śikṣitaṃ . nañsamāsaḥ .) śikṣārahitaḥ . anipuṇaḥ . atabhijñaḥ . yathā . yatra sāratherakauśalyāt yānamanyathā gacchati tatra hiṃsāyāṃ aśikṣitasārathiniyogāt svāmī dviśataṃ daṇḍaṃ dāpyaḥ syāt . iti kullūkabhaṭṭavyākhyānāt . iti prāyaścittatattvaṃ ..

aśītaḥ, tri, (na śītaḥ . nañtatpuruṣaḥ .) śītābhāvayuktaḥ . yathā --
     aśītāstaravo māghe phālgune paśupakṣiṇau .
     caitre jalacarāḥ sarve vaiśākhe naravānarau ..
iti purāṇaṃ ..

aśītiḥ, tri, (aṣṭadaśataḥ parimāṇamasya . paṅktiviṃśatītyādinā nipātanāt prakṛteraśībhāvastipratyayaśca .) saṃkhyābiśeṣaḥ . 80 āśī iti bhāṣā . yathā manuḥ --
     aśītibhāgaṃ gṛhṇīyāt māsāt vārdhuṣikaḥ śatāt .
     dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmamanusmaran ..
ityāhnikācāratattvaṃ .. api ca .
     aśītiryasya varṣāṇi bālo vāpyūnaṣoḍaśaḥ .
     prāyaścittārdhamarhanti striyo rogiṇa eva ca ..
iti prāyaścittatattvaṃ ..

aśuddhaṃ, tri, (na śuddham . nañtatpuruṣaḥ .) apavitra . akṛtaśodhanaṃ . aśaucayuktaṃ . yathā . śaṅkhaḥ --
     tataḥ śrāddhamaśuddhau tu kuryādekādaśe tathā .
     kartustātkālikī śuddhiraśuddhaḥ punareva saḥ ..
iti .
     śuddhā bhartuścaturthe'hni aśuddhā daivapaitrayīḥ .
     daive karmaṇi paitre ca pañcame'hani śuddhyati ..
iti ca śuddhitattvaṃ .. (varṇādyaśuddhiyuktaḥ .)

aśubhaṃ, klī, (na śubham . nañtatpuruṣaḥ . nāstiśubhaṃ yasyeti samāse vācyaliṅga eva .) pāpaṃ . iti hemacandraḥ .. amaṅgalaṃ .
     (na ca kiñciduvācainaṃ śubhaṃ vā yadi vāśubham . mā ca vo'stvaśubhaṃ kiñcitsarvathā paṇḍunandanāḥ .. iti ca bhārate ..) tadyukte tri . yathā --
     sarvāśubhānāṃ parimokṣakāri sampūjanaṃ devavarasya viṣṇoḥ . iti jyotistattvaṃ .. api ca . madanapārijātadhṛtaṃ .
     aśubhaṃ khañjanaṃ dṛṣṭvā devabrāhmaṇaṣūjanaṃ .
     dānaṃ kurvīta kuryācca snānaṃ sarvauṣadhījalaiḥ ..
iti tithyāditattvaṃ ..

aśūnyaśayanavrataṃ, klī, (na śūnyaṃ śayanaṃ yasmāt, tat vratam .) śrāvaṇakṛṣṇadvitīyākartavyavrataviśeṣaḥ . yathā --
     brahmovāca .
     bhagavan ! puruṣasyeha striyāśca virahādikaṃ .
     śoka-vyādhi-bhayaṃ duḥkhaṃ na bhavedyena tadvada ..
     bhagavānuvāca .
     śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ .
     kṣīrārṇave salakṣmīkaḥ sadā vasati keśavaḥ ..
     tasyāṃ saṃpūjya govindaṃ sarvān kāmān samaśnute .
     go-bhū-hiraṇya-dānādi saptakalpaśatānugaṃ ..
     aśūnyaśayanā nāma dvitīyā yā prakīrtitā .
     tasyāṃ sampūjayedviṣṇumebhirmantrairvidhānataḥ ..
     śrīvatsadhārin śrīkānta śrīdhāma śrīpate'vyaya .
     gārhasthaṃ mā praṇāśaṃ me yātu dharmārthakāmada ..
     agnayo mā praṇaśyantu devatāḥ puruṣottama .
     pitaro mā praṇaśyantu matto dāmpatyabhedataḥ ..
     lakṣmyā viyujyate devo na kadācit yathā bhavān .
     tathā kalatrasambandho deva mā me viyujyatu ..
     lakṣmyā na śūnyaṃ varada yathā te śayanaṃ sadā .
     śayyā mamāpyaśūnyāstu tathaiva madhusūdana ..
     gītavāditranirghoṣaṃ devasyāgre tu kārayet .
     ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ ..
     evaṃ sampūjya govindamaśnīyāttailavarjitaṃ .
     naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayaṃ ..
     tataḥ prabhāte saṃjāte lakṣmīpatisamanvitāṃ .
     dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇāṃ ..
     pādukopānahacchatracāmarāsanasaṃyutāṃ .
     abhīṣṭopaskarairyuktāṃ śuklapuṣpāmbarāvṛtāṃ ..
     sopadhānakaviśrāmāṃ phalairnānāvidhairyutāṃ .
     tathābharaṇadhānyaiśca yathāśaktyā samanvitāṃ ..
     avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine .
     dātavyā vedaviduṣe na vakavratine kvacit ..
     tatropaveśya dāmpatyamalaṃkṛtya vidhānataḥ .
     patnyāstu bhājanaṃ dadyāt bhakṣyabhojyasamanvitaṃ .
     brāhmaṇasyāpi sauvarṇīmupaskarasamanvitāṃ .
     pratimāṃ devadevasya sodakumbhāṃ nivedayet ..
     evaṃ yastu pumān kuryādaśūnyaśayanaṃ hareḥ .
     vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ ..
     na tasya patnyā virahaḥ kadācidapi jāyate .
     nārī cāvidhavā brahman yāvaccandrārkatārakaṃ ..
     na virūpaṃ na śokārtaṃ dāmpatyaṃ jāyate kvacit .
     na puttrapaśuratnāni kṣayaṃ yānti pitāmaha ..
     saptakalpasahasrāṇi saptakalpaśatāni ca .
     kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate ..
iti matsyapurāṇe aśūnyaśayanavrataṃ 67 adhyāyaḥ ..

aśṛtaṃ, tri, (na śṛtam . nañtatpuruṣaḥ .) apakvaṃ . iti ratnamālā ..
     taṇḍulāt ṣoḍaśaguṇe śṛte vāpyaśṛte tathā .
     toye peyāṃ pacettāvadyāvat sikthakanirgamaḥ ..
iti vaidyakaparibhāṣā ..

aśeṣaṃ, tri, (nāsti śeṣo yasyeti .) śeṣarahitaṃ . niḥśeṣaṃ .. sarvaṃ . ityamaraḥ ..
     (sthānaṃ prāpsyāmyaśeṣāṇāṃ jagatāmapi pūjitam ..
     ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ .. iti ca viṣṇupurāṇam .. aśeṣeṇa . yathā --
     alaṃ vivādena yathā śrutastvayā tathāvidhastāvadaśeṣamastu saḥ . iti kumāre .
     vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ .. iti gītāyām ..)

aśokaṃ, strī, pāradaṃ . iti medinī .. śokarahite tri ..

aśokaḥ, puṃ, (nāsti śoko yasmāt .) svanāmakhyātapuṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . śokanāśaḥ 2 viśokaḥ 3 vañjuladrumaḥ 4 vañjalaḥ 5 madhupuṣpaḥ 6 apaśokaḥ 7 kaṅkelliḥ 8 kelikaḥ 9 raktapallavaḥ 10 citraḥ 11 vicitraḥ 12 karṇapūraḥ 13 subhagaḥ 14 dohalī 15 tāmrapallavaḥ 16 rogitaruḥ 17 hemapuṣpaḥ 18 rāmā 19 vāmāṅghrighātanaḥ 20 piṇḍīpuṣpaḥ 21 naṭaḥ 22 pallavadruḥ 23 . asyaguṇāḥ śītalatvaṃ . hṛdyatvaṃ . pittadāhaśramāpahatvaṃ . gulmaśūlodarādhmānanāśitvaṃ . kṛmikārakatvañca . iti rājanirghaṇṭaḥ .. asya paryāyaguṇāḥ .
     aśoko hemapuṣpaśca vañjulastāmrapaplavaḥ .
     kaṅkelliḥ piṇḍapuṣpaśca gandhapuṣpo naṭastathā ..
     aśokaḥ śītalastikto grāhī varyaḥ kaṣāyakaḥ .
     doṣāpacītṛṣādāhakṛmiśoṣaviṣāsrajit ..
iti bhāvaprakāśaḥ .. asya kalikābhakṣaṇavidhiraśīkāṣṭamīśabde draṣṭavyaḥ .. (yoṣitāṃ sanūpuracaraṇaprahāreṇa aśokānāṃ puṣpodgamo bhavatīti kavisamayaprasiddhiḥ . yaduktam . pādāghātādaśokaṃ vikasati vakulaṃ yoṣitāmāsyamadyaiḥ . iti sāhityadarpaṇe . aparañca .
     pādāhataḥ pramadayā vikasatyaśokaḥ śokaṃ jahāti vakulo mukhaśīdhusiktaḥ . aparañca .
     sanūpuraraveṇa strīcaraṇenābhitāḍanam .
     dohadaṃ yadaśokasya tataḥ puṣpodgamo bhavet ..
kumārasambhave 'pi . asūta sadyaḥ kusumānyaśokaḥ . iti ..
     kusumaṃ kṛtadohadastvayā yadaśoko'yamudīrayiṣyati . iti raghuvaṃśe . aśokavalkalakvāthaṃ śṛtaṃ dugdhaṃ suśītalaṃ . yathābalaṃ pibetprātastīvrāsṛgdaranāśanaṃ .. iti vaidyakacakrapāṇisaṃgrahaḥ ..
     aśokavalkalaprasthaṃ toyāḍhake vipācitaṃ .
     tena pādāvaśeṣeṇa jīrakeṇa tathaiva ca ..
     ghṛtaprasthaṃ pacedetatprakṣipya ca tathāparaṃ .
     taṇḍulāmbūnyajākṣīraṃ prasthaṃ prasthaṃ pṛthak pṛthak ..
     keśarājarasasyāpi prasthamekaṃ bhiṣagvaraḥ .
     jīvanīyaiḥ piyālaiśca parūṣasaralāñjanaiḥ ..
     yaṣṭyāhvāśokamūlañca mṛdvīkā ca śatāvarī .
     taṇḍulīyakamūlañca kalkairetaiḥ palārdhakaiḥ ..
     śarkarāyāḥ palānyaṣṭau garbhadantvāśucūrṇitaṃ .
     puṣyāyogena tatpītaṃ nihanyāt sarvadoṣajaṃ ..
     śvetaṃ kṛṣṇaṃ tathā nīlaṃ pradaraṃ hanti dustaraṃ .
     kukṣiśūlaṃ yoniśūlaṃ pṛṣṭhaśūlañca dāruṇaṃ ..
     mandāgnimaruciṃ pāṇḍuṃ kṛśatāṃ śvāsakāsināṃ .
     aśokaghṛtametattu vikhyātaṃ strīgadeṣu ca .. * ..
aśokaghṛtaṃ .. * .. iti vaidyakasnehamālikāyāṃ ..)

aśokaḥ, tri, (nāsti śokoṃ yasyeti vācyaliṅgaḥ .) śokarahitaḥ . yathā,
     tvāmaśoka harābhīṣṭa madhumāsasamudbhava .
     pibāmi śokasantapto māmaśokaṃ sadā kuru ..
iti tithyāditattvaṃ .. (svanāmakhyāto daśarathasya mantrī . uktaṃ rāmāyaṇe .
     dhṛṣṭirjayanto vijayaḥ siddhārtho'pyarthasādhakaḥ .
     aśoko dharmapālaśca sumantraścāṣṭamo'bhavat ..
svanāmakhyāto nṛpatiśca, yathā bhārate .
     aśoko nāma rājābhūnmahāvīryo'parājitaḥ .
     tasmādavarajo yastu rājannaśvapatiḥ smṛtaḥ ..


aśokarohiṇī, strī, (aśokaiva rohatīti . aśoka + ruha + ṇin + ṅīp .) kaṭurohiṇī . ityamaraḥ .. kaṭkīti bhāṣā . (aśokarohiṇīvaijayantī-suvarcalā-punarnavā-vṛścikālī-jyotiṣmatī-prabhṛtīni samāsena tikto vargaḥ . iti suśrute ..)

aśokaṣaṣṭhī, strī, (aśokā śokādirahitā yā ṣaṣṭhī .) caitrasya śuklā ṣaṣṭhī . tasyāṃ ṣaṣṭhīpūjā yathā,
     caitre māsyasite pakṣe ṣaṣṭhyāṃ ṣaṣṭhīṃ samarcayet .
     sukhāya puttralābhāya śuklapakṣe tathaiva ca ..
ityuttarakāmākhyātantre 11 paṭalaḥ .. ° ..
     prasūtyā dvādaśe māsi sampūjyāpatyavṛddhaye .
     sute jāte tathā ṣaṣṭhyāṃ ṣaṣṭhī dvādaśarūpiṇī ..
     vaiśākhe cāndanī ṣaṣṭhī jyaiṣṭhe cāraṇyasaṃjñitā .
     āṣāḍhe kārdamī jñeyā śrāvaṇe luṇṭhanī matā ..
     bhādre capeṭī vikhyātā durgākhyāśvayuje tathā .
     nāḍyākhyā kārtike māsi mārge mūlakarūpiṇī ..
     pauṣe māsyannarūpā ca śītalā tapasi smṛtā ..
     gorūpiṇī phālgune ca caitre'śokā prakīrtitā ..
iti skandapurāṇam ..

aśokā, strī, (na vidyate śoko duḥkhaṃ yasyām .) kaṭukī . ityamaraḥ . arhatāṃ śāsanadevatābhedaḥ . iti hemacandraḥ ..

aśokāriḥ, puṃ, (āśokasya ariḥ . kadambavṛkṣaḥ . iti śabdacandrikā ..

aśokāṣṭamī, strī, (na vidyate śoko yasyāṃ sā . evambhūtā aṣṭamī .) caitramāsīyaśuklāṣṭamī . tatrāṣṭasaṅkhyakāśokakalikāyuktajalapānaṃ kartavyam . yathā, athāśokāṣṭamī skānde .
     mīne madhau śuklapakṣe aśokākhyāṃ tathāṣṭamīṃ .
     pibedaśokakalikāḥ snāyāllauhityavāriṇi ..
aśokākhyetyupādānāttithimātre'pi tatpānaṃ . phalantu mantraliṅgāt śokarāhityamavagantavyaṃ . lauhityavāriṇi brahmaputtrākhyanadajale . punarvasuyoge tu phalādhikyaṃ . āha liṅgagaruḍapurāṇayoḥ .
     aśokakalikāścāṣṭau ye pibanti punarvasau .
     caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ ..
pānamantrastu .
     tvāmaśoka harābhīṣṭa madhumāsasamudbhava .
     pibāmi śokasantapto māmaśokaṃ sadā kuru ..
strīśūdrakartṛkapāne'pi prāguktayukteḥ svayaṃ mantraḥ paṭhanīyaḥ . strīpakṣe ūho'pi nāsti vivṛtamekādaśītattve . aśokapānantu pañcamārdhapraharavyāpinyāmaṣṭamyāṃ bhrātṛdvitīyoktavat . iti tithyāditattvaṃ .. * .. api ca . atra srotojale budhavāre punarvasunakṣatrayuktaśuklāṣṭamyāṃ vājapeyayajñajanyaphalasamaphalaprāptikāmaḥ snāyāt . brahmaputre tu sarvapāpakṣayapūrbakatīrthasnānajanyaphalaprāptikāmaḥ snāyāt . snānetikartavyatāṃ vidhāya .
     oṃ, brahmaputtra mahābhāga śāntanoḥ kulanandana .
     amoghāgarbhasaṃbhūta pāpaṃ lauhitya me hara ..
iti paṭhitvā snāyāt . kevalaśuklāṣṭamyāṃ brahmapadagamanaphalaṃ . pañcamārdhapraharavyāpinyāṃ punarvasuyuktāyāṃ kevalāyāṃ vā śuklāṣṭamyāṃ śokarahitatvakāmaḥ aṣṭāvaśokakalikā ahaṃ pibāmi iti saṅkalpya --
     tvāmaśoka harābhīṣṭa madhumāsasamudbhava .
     pibāmi śokasantapto māmaśokaṃ sadā kuru ..
iti paṭhitvā viṣṇupadajalamiśritā aśokakalikā aṣṭau pibet . strīśūdrānupanītairapi mantraḥ paṭhanīyaḥ paurāṇikatvāt . strīpakṣeliṅgoho nānti prakṛteḥ samavetārthatvāt . iti kṛtyatattvaṃ ..

aśocaḥ, puṃ, (na śocaḥ . nañsamāmaḥ .) śokābhāvaḥ . tatparyāyaḥ . anahaṃkṛtiḥ . iti trikāṇḍaśeṣaḥ .

[Page 1,138b]
aśocyaṃ, tri, (śuc + karmani ṇyat . tato nañtatpuruṣaḥ .) śokāyogyaṃ . aśocanīyaṃ . yathā --
     aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase .
     gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ..
iti śrībhagavadgītāyāṃ 2 adhyāye 11 ślokaḥ .. (tathā ca cāṇakye --
     aśocyo nirdhanaḥ prājño'śocyaḥ paṇḍitabāndhavaḥ .
     aśocyā vidhavā nārī puttrapauttrapratiṣṭhitā
)

aśaucaṃ, klī, (śuceḥ pavitratāyā bhāvaḥ śaucaṃ tato tañtatpuruṣaḥ .) śucitvābhāvaḥ . smṛtau tu . vaidikakarmānarhatvaprayojakībhūtasaṃskāraviśeṣaḥ . yathā . vaidikakarmānarhatvaprayojakasaṃskāraviśeṣarūpamaśaucaṃ . vaidikakarmārhatvaprayojakasaṃskārarūpaṃ śaucaṃ . na cāśaucābhāva eva śuddhirnasaṃskāraviśeṣa iti vācyaṃ . aghānāṃ yaugapadyetviti na vardhayedaghāni ityetābhyāmaśauce pāpaparyāyāghapadapradarśanāt aśaucapadasya yathāṃbhāvarūpatvaṃ . tathā --
     devāśca pitaraścaiva puttre jāte dvijanmanāṃ .
     āyānti tasmāttadahaḥ puṇyaṃ ṣaṣṭhañca sarvadā ..
ityādityapurāṇīyena śauce puṇyapadadarśanāt śaucasyāṃpi bhāvarūpatā pratīyate . iti śuddhitattvaṃ .. * .. mantradagurumaraṇe aśaucaṃ yathā --
     gṛhīto devatāmantraḥ sāvitrīgrahaṇaṃ kṛtaṃ .
     yasmāttasya trirātrantu brahmavidyāgraho yataḥ ..
     upanīyādhyāpako yastasminnapi trirātrakaṃ .
     vedavedāṅgaśāstrāṇāṃ vyākhyānaṃ śikṣitaṃ yataḥ ..
     jñānaṃ pratiṣṭhitaṃ yena vedābhyāso yataḥ kṛtaḥ .
     tasminmṛte caikarātraṃ gurau śiṣye tathaiva ca ..
iti matsyasūkte mahātantre 35 paṭalaḥ .. api ca .
     gurāvuparate caiva tryahāṇi śiṣyasantatau . iti vijñānatantraṃ .. * .. anyat pūrbalikhitaṃ . vihitakarmavirodhyadṛṣṭaviśeṣaḥ . tadanekavidhaṃ tatra śuddhitattvoktāśaucāni saṃgṛhyante .. atha sapiṇḍādyaśaucaṃ 1 .. janane maraṇe ca saptamapuruṣaparyantaṃ sampūrṇāśaucaṃ . tacca viprasya daśāhaḥ kṣatriyasya dvādaśāhaḥ . vaiśyasya pañcadaśāhaḥ . śūdrasya māsaḥ .. (yathāha manuḥ .
     śudhyedvipro daśāhena dvādaśāhena bhūmipaḥ .
     vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati ..
) janane maraṇe ca daśamapuruṣaparyantaṃ sarveṣāṃ varṇānāṃ tryahaḥ . caturdaśapuruṣaparyantaṃ pakṣiṇī .. janane maraṇe ca janmanāmasmṛtiparyantaṃ sarvavarṇānāmekāhaḥ .. janmanāmasmṛterabhāve snānamātraṃ .. aśaucaṃ prati kanyāyāstripuruṣaṃ sāpiṇḍaṃ .. mātāmahamaraṇe sarveṣāṃ varṇānāṃ trirātraṃ .. mātṛṣvasrīya-pitṛṣvasrīya-mātulaputtra-bhāgineyamaraṇe sarvavarṇānāṃ pakṣiṇī .. pitāmahabhaginīputtra -- pitāmahībhaginīputtra -- pitāmahībhrātṛputtrarūpa-pitṛbāndhavatrayamaraṇe sarvavarṇānāṃ pakṣiṇī .. mātāmahabhaginīputtra-mātāmahībhaginīputtra-mātāmahībhrātṛputtrarūpa-mātṛbāndhavatrayamaraṇe sarvavarṇānāmahorātraṃ .. ekagrāmavāsisvagotrajamaraṇe sarvavarṇānāmahorātraṃ .. aurasavyatiriktaputtrajananamaraṇayoḥparapūrbabhāryāprasavamaraṇayośca sarvavarṇānāṃ trirātraṃ .. ācāryamaraṇe brāhmaṇādivarṇatrayāṇāṃ trirātraṃ .. samānajātīyotkṛṣṭajātīyapuruṣāntara-saṃgṛhītasvabhāryāmaraṇe sarveṣāṃ trirātraṃ .. hīnavarṇopabhuktāmaraṇe tu nāśaucaṃ .. bhaginīputtragṛhe mātṛṣvasurbhrātṛputtragṛhe pitṛṣvasuḥ paitṛṣvasrīyagṛhe mātulaputtrasya jāmātṛgṛhe śvaśrūśvaśurayommaraṇe bhaginīputtrādicaturṇāṃ trirātraṃ .. śvaśrūśvaśurayoḥ sannidhimaraṇe sarvavarṇānāṃ trirātraṃ .. śvaśrūśvaśurayorekagrāmasthitayormaraṇe sarveṣāṃ pakṣiṇī .. śvaśrūśvaśurayorbhinnagrāmamaraṇe sarveṣāmahorātraṃ .. bhaginī-mātulānī-mātula-pitṛṣvasṛ-mātṛṣvasṛgurvaṅganā-mātāmahī-maraṇe sarveṣāṃ pakṣiṇī .. ācāryapatnīputtrayorupādhyāyasya mātṛvaimātreyasya śyālakasya sahādhyāyinaḥ śiṣyasya ca maraṇe sarvavarṇānāmahorātraṃ .. mātṛṣvasṛputtra-pitṛṣvasṛputtramātulaputtrarūpātmabāndhavatrayamaraṇe sarvavarṇānāṃ pakṣiṇī .. (tathā ca manuḥ --
     mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca . prathamamanyenoḍhā tenaiva janitaputtrā puttrasahitaivānyamāśritā paścāttenāpi janitaputrā tayoḥ puttrayoryathāsambhavaṃ prasavamaraṇayordvitīyaputrapitustrirātraṃ . tatsapiṇḍānāmekarātraṃ . taddvitīyapiturmaraṇe tathāvidhaputtrayorapi trirātraṃ . tathāvidhaputtrayoḥ parasparaprasavamaraṇayormātṛjātyuktāśaucaṃ .. dauhitramaraṇe sarveṣāṃ varṇānāṃ pakṣiṇī .. pitṛmātṛmaraṇe ūḍhānāṃ kanyānāṃ trirātraṃ .. yadi mātulamātṛṣvasṛpitṛṣvasṛprabhṛtīnāṃ dahanavahanaṃ karoti tadā sarveṣāṃ varṇānāṃ trirātraṃ .. mātāmahādīnāṃ trirātrābhyantaraṃ maraṇaśravaṇe taccheṣeṇa śuddhiḥ . tatkālottaraśravaṇe tu nāśaucaṃ . kintvācārāt snānamātraṃ .. atha bālādyaśaucaṃ .. 2 navamādimāsajātabālasyāśaucakālābhyantare maraṇe mātāpitroraspṛśyatvaṃ yuktaṃ tadeva svajātyuktajananāśaucaṃ .. jñātīnāntvaśaucaṃ nāsti .. navamādimāsamṛtajātayoḥ kanyāputtrayoḥ pitrādisapiṇḍānāṃ mātuśca jananāśaucaṃ .. tacca brāhmaṇānāṃ daśāhaṃ śūdrāṇāṃ māsaḥ .. puttrajanmani pituḥ sacelaṃ snānaṃ . puttramukhadarśanātparaṃ punaḥ sacelasnānaṃ .. (tathāca saṃvartaḥ --
     jāte puttre pituḥ snānaṃ sacelaṃ tu vidhīyate .
     mātā śudhyeddaśāhena snānāttu sparśanaṃ pituḥ ..
) puttrakanyājanane brāhmaṇyā daśāhānantaraṃ laukikakarmādhikāraḥ . puttrajanane brāhmaṇyā viṃśatirātrottarasnānāt vaidikakarmādhikāraḥ . kanyājanane brāhmaṇyā māsottarasnānāt vaidikakarmādhikāraḥ .. śūdrāyāḥ kanyāputtrajanane trayodaśāhottaraṃ laukikakarmādhikāraḥ . vaidikakarmaṇi tu māsottarasnānāt śuddhiḥ .. etat sarvaṃ kanyāputtrayorvidyamānatve bodhyaṃ .. jananāśaucottaraṃ ṣaṇmāsābhyantaramajātadantamaraṇe mātāpitrorekāhaḥ . sapiṇḍānāntu sadyaḥ śaucaṃ .. ṣaṇmāsābhyantare'pi jātadantasya maraṇe mātāpitrostryahaḥ . sapiṇḍānāmekāhaḥ .. ṣaṇmāsopari dvivarṣaparyantaṃ bālakamaraṇe mātāpitrostryahaḥ . sapiṇḍānāmakṛtacūḍe ekāhaḥ . kṛtacūḍe tryahaḥ .. (atra manuḥ --
     nṝṇāmakṛtacūḍānāṃ viśuddhirnaiśikī smṛtā .
     nirvṛttacūḍakānāṃ tu trirātrācchuddhiriṣyate ..
     ūnadvivārṣikaṃ pretaṃ nidadhyurbāndhavā vahiḥ .
     alaṅkṛtya śucau bhūmāvasthisañcayanādṛte ..
     nāsya kāryo'gnisaṃskāro na ca kāryodakakriyā .
     araṇye kāṣṭhavat tyaktvā kṣapeyustryahameva vā ..
) dvivarṣopari māsatrayādhikaṣaḍvarṣaparyantamanupanītabālakasya maraṇe mātāpitrādisapiṇḍānāṃ tryahaḥ .. tanmadhye'pyupanītasya maraṇe daśāhaḥ . māsatrayādhikaṣaḍvarṣopari maraṇe pitrādisapiṇḍānāṃ daśāhaḥ .. śūdrasya ṣaṇmāsābhyantare anutpannadantasya maraṇe trirātraṃ . utpannadantasya pañcāhaḥ .. ṣaṇmāsopari dvivarṣābhyantare akṛtacūḍamaraṇe pañcāhaḥ . tatrāpi kṛtacūḍamaraṇe dvādaśāhaḥ .. dvivarṣopari ṣaḍvarṣābhyantare maraṇe dvādaśāhaḥ . atrāpi daivāt kṛtodvāhe māso vyavahriyate .. ṣaḍvarṣopari māsaḥ .. atha stryaśaucaṃ .. 3 kanyāyā janmāvadhidvivarṣābhyantare maraṇe sarvavarṇānāṃ pitrādisapiṇḍānāṃ sadyaḥ śaucaṃ . dvivarṣopari vāgdānaparyantamekāhaḥ .. vāgdānottaraṃ vivāhaparyantaṃ kanyāmaraṇe bhartṛkule pitṛkule ca trirātraṃ
     (strīṇāmasaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ . iti manuḥ .) vivāhottaraṃ maraṇe bhartṛkulaeva sampūrṇāśaucaṃ .. dantajanmaparyantaṃ bhaginīmaraṇe sodarabhrātuḥ sadyaḥ śaucaṃ .. cūḍāparyantaṃ bhaginīmaraṇe ekarātraṃ . vivāhaparyantaṃ trirātraṃ .. dattakanyāyāḥ pitṛgṛhe prasavamaraṇayoḥ pitroḥ śayanāsanādisaṃsargaśūnyayostrirātraṃ . tathāvidhabandhuvargāṇāṃ ekarātraṃ . tathāvidhasaṃsargiṇāntu sarveṣāṃ pūrṇāśaucaṃ .. etatsarvaṃ sarvavarṇasādhāraṇaṃ .. atha garbhasrāvāśaucaṃ .. 4 ṣaṇmāsābhyantare garbhasrāve sarvavarṇastrīṇāmevāśaucaṃ . tacca laukikavaidikakarmaṇorgarbhamāsasamasaṅkhyadinavyāpakaṃ .. (rātribhirmāsatulyābhirgarbhasrāve viśudhyati .. iti manuḥ .) dvitīyamāsāvadhigarbhasrāve māsasamasaṅkhyadinādhikādekadinātparaṃ brāhmaṇyā vaidikakarmādhikāraḥ .. kṣatriyāyā garbhamāsasamasaṅkhyadinādhikāt dinadvayāt . vaiśyāyā dinatrayāt . śūdrāyāḥ ṣaḍdināt .. saptamāṣṭamamāsayorgarbhapatane mātuḥ sampūrṇāśaucaṃ . saguṇasapiṇḍānāṃ sadyaḥ śaucaṃ . nirguṇapitrādisapiṇḍānāmahorātraṃ . yatheṣṭācaraṇaśīlānāṃ sapiṇḍānāṃ trirātraṃ tatra jātasya taddinaeva maraṇe evaṃ jñeyaṃ .. saptamāṣṭamamāsajātabālasya janmadvitīyadinādau maraṇe navamādimāsajātabālakamaraṇavadaśaucaṃ . tacca bālādyaśauce vivṛtaṃ .. atha mṛtyuviśeṣāśaucaṃ .. 5 śāstrānanumatabuddhipūrbakātmaghātino nāśaucadāhaśrāddhādi .. śāstrānumatyā anaśanādimṛtasya pramādādanaśanāśani-vahni-jaloccadeśaprapatana-saṃgrāma-śṛṅgi-daṃṣṭrinakhi-vyāla-viṣa-caṇḍāla-caura-hatasya ca trirātraṃ .. śṛṅgyādibhiḥ striyā ca krīḍāṃ kurvataḥ pramadāpramādamṛtasya nāśaucādi .. nāgavipriyakāritvena taddhatasya maraṇoddeśapravṛttavidyuddhatasya cauryadoṣeṇa rājñā hatasya kalahaṃ kṛtvā cāṇḍālādyairasamānavarṇairhatasya viprādervyādhijanakauṣadhasya viṣasya vahneśca vā dāturmaraṇe pāṣaṇḍāśritasya nitya parāpakāriṇaḥ krodhāt svayaṃ prāyaviṣavahnyādiśastrodbandhana-jala-giri-vṛkṣaprapāta-mṛtasya carmāsthyādimayapātranirmātṛviprādermanuṣyabadhasthānādhikāriṇaḥ kaṇṭhadeśotpannabhagarogasya puṃkarmāśaktanapuṃsakasya brāhmaṇaviṣayāparādhakaraṇānnihatasya buddhipūrbakabrāhmaṇahatasya ca mahāpātakino galatkuṣṭhinaśca evaṃvidhapatitānāṃ maraṇe ca na dāhāśaucādikaṃ kāryaṃ .. tatkṛtvā taptakṛcchradvayaṃ kuryāt .. (atra manuḥ --
     vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatām .
     ātmanastyāgināñcaiva nivartetodakakriyā ..
     pāṣaṇḍamāśritānāñca carantīnāñca kāmataḥ .
     garbhabhartṛdruhāñcaiva surāpīnāñca yoṣitāṃ ..
iti .) mlecchataskarādibhiryuddhe svāmyarthahataviprāderdāhāśaucādikamastyeva .. kṛtaprāyaścittagalatkuṣṭhino dāhāśaucādikaṃ kāryaṃ .. śastreṇābhimukhahatasya tu sadyaḥśaucaṃ dāhādi ca .. gavārthe brāhmaṇārthe vā daṇḍena yuddhe hatasyāhorātramaśaucaṃ .. mṛpatirahitayuddhe laguḍādihatasya parāṅmukhahatasya ca trirātrāśaucaṃ .. goviprapālane'bhimukhayuddhahatasya sadyaḥ śaucaṃ parāṅmukhahatasya tu trirātraṃ .. laukikapāribhāṣikobhayaśastraghātetarakṣatamaraṇe sarvavarṇānāṃ saptāhamadhye tryahaṃ saptāhādūrdhaṃ sampūrṇāśaucaṃ .. laukikapāribhāṣikaśastraghātamaraṇe tryahamadhye tryahaṃ tryahādūrdhvaṃ prakṛtāśaucaṃ .. laukikaśastraghātaḥ khaṅgaśarādighātaḥ .. pāribhāṣikaśastraghātastu .
     pakṣimatsyamṛgairye tu daṃṣṭriśṛṅginakhairhatāḥ .
     patanānaśanaprāyairvajrāgniviṣabandhanaiḥ ..
     mṛtā jalapraveśena te vai śastrahatāḥ smṛtāḥ ..
iti devīpurāṇoktaḥ .. atha videśasthāśaucaṃ .. 6 aśaucakālābhyantare videśasthajananamaraṇāśaucaśravaṇe śeṣāhobhiḥ śuddhiḥ ..
     (vigataṃ tu videśasthaṃ śṛṇuyāt yo hyanirdaśaṃ .
     yaccheśaṃ daśarātrasya tāvadevāśucirbhavet ..
iti manuḥ .) aśaucakālottaraṃ videśasthajñātijananaśravaṇe'śaucaṃ nāstyeva . puttrajananaśravaṇe tu sacelasnānāt śuddhiḥ .. (atra manurāha .
     nirdaśaṃ jñātimaraṇaṃ śrutvā puttrasya janma ca .
     savāsā jalamāplutya śuddho bhavati mānavaḥ ..
) sampūrṇāśaucimaraṇe varṣābhyantaraśravaṇe sapiṇḍānāṃ trirātreṇa śuddhiḥ . sacelasnānādaṅgāspṛśyatvanivṛttiḥ . varṣottaraśravaṇe tu sapiṇḍānāṃ snānena śuddhiḥ .. (atra manuḥ .
     atikrānte daśāhe ca trirātramaśucirbhavet .
     saṃvatsare byatīte tu spṛṣṭvaivāpo viśudhyati ..
) mātṛ-pitṛ-bhartṛ-maraṇe varṣottaraśravaṇe puttrapatnyorekāhena śuddhiḥ .. dvivarṣottaraśravaṇe snānamātraṃ .. pūrṇāśaucātikramaeva videśasthamaraṇāśaucaśravaṇe tryahāśaucaṃ . na khaṇḍāśaucātikrame .. yatra maraṇamātraṃ śrutaṃ viśiṣya māsādikamajñātaṃ tatra śravaṇadināvadhisvajātyuktamaśaucaṃ . khaṇḍāśauce'pi mahāgurunipāte ekarātraṃ .. athāśaucasaṅkaraḥ .. 7 jananāśaucamadhye jananāśaucāntarapāte maraṇāśaucamadhye maraṇāśaucāntarapāte ca pūrbāśaucakālena sarvavarṇānāṃ śuddhiḥ .. (yathāha manuḥ --
     antardaśāhe syātāñcet punarmaraṇajanmanī .
     tāvatsyādaśucirviprī yāvattatsyādanirdaśaṃ ..
) pūrṇajananāśaucāntadine pūrṇajananāśaucāntarapāte pūrṇamaraṇāśaucāntadine pūrṇamaraṇāśaucāntarapāte ca pūrṇāśaucāntimadinottaradinadvayena śuddhiḥ .. pūrṇajananāśaucāntimadivasīyottaraprabhāte sūryodayāt pūrbaṃ tatpāte sūryodayāvadhidinatrayeṇa śuddhiḥ .. evaṃ maraṇāśauce'pi .. pūrbāktavardhitadinadvayatrayābhyantare'śaucāntarapāte pūrbāśaucakālena śuddhiḥ .. aśaucatritayāntadinakṛtyaṃ kṣaurādikamekadaiva taddvitīyadinakṛtyaṃ śrāddhādikaṃ tatparadine .. atra ca aśaucāntimadinatatprabhātayoḥ svaputtrajanane pitṛmātṛbhartṛmaraṇe ca na dinadvayatrayavṛddhiḥ . kintu svaputtrajananāvadhi pitṛmātṛbhartṛmaraṇāvadhi ca pūrṇāśaucaṃ .. jñātijananāśaucapūrbardhe svaputtrajanane jñātijananāśaucakālena śuddhiḥ .. parārdhe cet svaputtrajananāśaucakālena śuddhiḥ .. jñātimaraṇāśaucakālamadhye pitṛmātṛbhartṛmaraṇe pūrbārdhe pūrbāśaucakālena parārdhe parāśaucakālena śuddhiḥ .. svaputtrajananāśaucāntimadinatatprabhātayorjñātijanane pitṛmātṛbhartṛmaraṇāśaucāntimadinatatprabhātayorjñātimaraṇe'pi na dinadvayatrayavṛddhiḥ . kintu pūrbāśaucakālena śuddhiḥ .. svaputtrajananāśaucāntimadinatatprabhātayoḥ svaputtrāntarajanane evaṃ mātṛmaraṇāśaucāntimadinatatprabhātayoḥ pitṛmaraṇe pitṛmaraṇāśaucāntimadinatatprabhātayormātṛmaraṇe ca krameṇa dinadvayatrayavṛddhiḥ .. jananāśaucadvayasannipāte pūrbajāto yadāśaucakālābhyantare mṛtastadā sapiṇḍānāṃ sadyaḥśaucena pūrbāśaucanāśaḥ .. tannāśādeva parārdhajātabālasya mātṛpitṛvyatiriktasapiṇḍānāṃ pūrbārdhajātabālasya mātāpitrādisakalasapiṇḍānāṃ parajananāśaucasya nivṛttiḥ .. pūrbajātabālasya mātāpitrostvaspṛśyatvayuktasvasvajātyuktajananāśaucaṃ .. jananāśaucadvayasannipāte prathamajananāśaucapūrbārdhajātabālamaraṇe tanmātāpitroḥ pūrbāśaucakālaparyantaṃ aṅgāspṛśyatvayuktamaśaucaṃ .. parārdhajātabālamaraṇe tu tajjananāvadhi tanmātāpitroraṅgāspṛśyatvayuktasvajātyuktajananāśaucaṃ . viśeṣātiriktasamasaṃkhyadivasīyajananamaraṇāśaucayoḥ sannipāte maraṇāśaucakālena śuddhiḥ . asamasaṃkhyadivasīyajananamaraṇāśaucayoḥ sannipāte tu dīrghaśaucakālena śuddhiḥ .. śūdretarāyāḥ puttrajananaprayuktaviṃśatirātrāśaucābhyantare patyurmaraṇe'pi puttrajananāśaucakālena śuddhiḥ .. pūrboktasapiṇḍadvayajananavardhitāśaucamadhyepitṛmātṛbhartṛmaraṇe'pi vardhitasapiṇḍadvayajananāśaucakālena śuddhiḥ . ekāhe pūrṇāśaucisapiṇḍadvayamaraṇe yāvadaśaucaṃ tāvat sarvasapiṇḍānāmaspṛśyatvaṃ .. sakulyaparyāyasamānodakamaraṇe vidyudādimaraṇe'pi aśaucaṃ trirātraṃ . aṅgāspṛśyatvamekarātraṃ . tenaitat trirātradvayaṃ guru .. videśasthamaraṇe arthāt aśaucamadhye aśrutasapiṇḍamaraṇe trirātrāśaucaṃ aṅgānspṛśyatvasnānāpaneyaṃ . atastallaghu . eṣāṃ sannipāte guruṇaiva śuddhiḥ .. videśamṛtajñātitrirātrāśaucasya laghunaḥ videśamṛtapitṛmātṛbhartṛtrirātrāśaucena śuddhiḥ .. tulyatrirātrāśaucasannipāte pūrbeṇaiva śuddhiḥ .. kanyāputtrayamajotpattau sarvavarṇāyā māturmāsena śuddhiḥ pitrādisapiṇḍānāṃ svajātyuktāśaucaṃ .. tayoraśaucamadhye ekataramaraṇe śūdrābhinnamātuḥ kanyāmaraṇāt sadyaḥ śuddhiḥ . na tu puttramaraṇāt .. pitrādisapiṇḍānāntu prathamajātamaraṇāt śuddhiḥ . na tu parajātamaraṇāt .. śūdrāyā yamajotpattau prathamajātamaraṇāśaucena śuddhiḥ . na tu parajātamaraṇāt .. pitrādisapiṇḍānāntu prathamajātamaraṇāt śuddhiḥ na tu parajātamaraṇāt .. evamanyadbhāvyaṃ sudhībhiḥ .. atha śavānugamanādyaśaucaṃ .. 8 brāhmaṇaśavānugamane brāhmaṇasya sacelasnānāgnisparśaghṛtaprāśanaiḥ śuddhiḥ .. kṣattriyaśavānugamane brāhmaṇasya ekāhena śuddhiḥ .. vaiśyaśavānugamane brāhmaṇasya dvyahena śuddhiḥ .. śūdraśavānugamane brāhmaṇasya prāṇāyāmaśatena dinatrayeṇa ca śuddhiḥ .. pramādāt śūdraśavānugamane brāhmaṇasya jalāvagāhanāgnisparśaghṛtaprāśanaiḥ śuddhiḥ .. anāthabrāhmaṇasya dharmabuddhyā dahanavahanayoḥ snānaghṛtaprāśanābhyāṃ sadyaḥ śaucaṃ .. lobhena sajātīyadāhe svasvajātyuktāśaucaṃ .. asajātīyaśavadahanavahanasparśaiḥ śavajātyuktāśaucaṃ .. snehādasambandhidāhakaviprādestadgṛhavāse trirātraṃ . aśaucikulānnabhojane tattulyāśaucaṃ .. aśaucānnabhojanaṃ vinā tadgṛhavāse'horātraṃ .. viśeṣavacanābhāve sambandhino mātulāderasnehenāpi dāhe trirātraṃ .. citādhūmasevane snānāt śuddhiḥ .. (yathāha manuḥ .
     asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat .
     viśudhyati trirātreṇa māturāptāṃśca bāndhavān ..
     yadannamatti teṣāṃ tu daśāhenaiva śudhyati .
     anadannannamahnaiva sa cet tasmin gṛhe vaset ..
     anugamyecchayā pretaṃ jñātimajñātimeva vā .
     snātvā sacelaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati ..
) śūdre mṛte'sthisañcayanakālābhyantare tadgṛhaṃ gatvāśrunipātena viprasya trirātraṃ .. sthānāntare'śrupātane'horātraṃ .. śūdre mṛte'sthisañcayanakālādūddhvaṃ māsābhyantare tadgṛhe'śrupātane viprasyāhorātraṃ sacesnānañca .. asthisañcayanāt pūrbaṃ vipragṛhe rodane viprasya ekāhena śuddhiḥ .. kṣatravaiśyayorgṛhe rodane viprasya dvyahena śuddhiḥ .. śūdrastu sarvatra rodane naktena śuddhaḥ .. mṛtaśūdrasya bāndhavaiḥ saha rodanarahitavilāpamātre brāhmaṇasyāhorātraṃ .. asthisañcayanakālastu pūrṇāśauce brāhmaṇasya caturthāhaḥ . kṣatriyasya ṣaṣṭhāhaḥ . vaiśyasya aṣṭamāhaḥ . śūdrasya daśamāhaḥ .. tryahāśauce sarveṣāṃ dvitīyāhaḥ .. pūrṇāśaucimaraṇe brāhmaṇasya caturthāhe'spṛ śyatānivṛttiḥ .. kṣatriyasya ṣaṣṭhadine . vaiśyasya aṣṭamadine . śūdrasya daśamadine'spṛśyatānivṛttiḥ .. sarvasya khaṇḍāśauce tribhāgakālenāspṛśyatānivṛttiḥ . atīte'śauce sacelasnānenāspṛśyatānivṛttiḥ .. jananāśauce sapiṇḍānāṃ aspṛśyatā nāsti .. puttrotpattau snānāt pūrbaṃ piturvimātṝṇāñcāspṛśyatvaṃ .. sūtikāsparśe piturvimātṝṇāñca sūtikātulyakālāspṛśyatvaṃ . anyeṣāṃ snānamātraṃ .. kanyāputrayorjanane māturdaśarātramaspṛśyatvaṃ .. kanyāputrayorjanane śūdrāyāstrayodaśarātramaspṛśyatvaṃ .. atha kṣatāśaucaṃ .. 9 nābherūrdhamadhovā rudhirasrave sandhyāvandanādyatiriktvakarmaṇyekāhaḥ .. dantaraktasrave sarvatra karmaṇyekāhaḥ .. atha rajasvalāśaucaṃ .. 10 tatra prathamadināvadhi trirātramaśaucaṃ .. trirātrāt paraṃ saptadaśāhaparyantaṃ rajodarśane'śaucābhāvaḥ .. aṣṭādaśāhe rajodarśane ekāhamaśaucaṃ .. ūnaviṃśadine rajodarśane dvyahāśaucaṃ .. ūnaviṃśatidināt paraṃ rajodarśane trirātrāśaucaṃ .. rajasvalā caturthe'hni bhartṛsevanādilaukikakarmaṇi śuddhā . pañcame'hani daivapaitrakarmaṇoḥ śuddhā ..
     (śuddhābhartuścaturthe'hni aśuddhā daivapaitrayoḥ .
     daive karmaṇi paitre ca pañcame'hani śudhyati ..
iti śuddhitattve .) rajasvalāyā aśaucamadhye sūtikāsparśe antyajajātisparśe ca trirātropavāsena śuddhiḥ .. upavāsastu aśaucāt paraṃ karaṇīyaḥ .. bhartṛpūrakapiṇḍadānakāle yadi rajasvalā bhavati tadā vastraṃ tyaktvā punaḥ snātvā pūrakaṃ dadyāt kintu śuddhyuttarāśaucadināsattvaevāyaṃ vidhiḥ . tatsattve tu śuddhayā bhūtvā deyaṃ .. ābdikaśrāddhakāle'puttrabhāryā yadi rajasvalā bhavati tadā pañcame'hani tacchrāddhaṃ kuryāt .. * .. (abhiṣiktakṣatriyāṇāṃ cāndrāyaṇādivratakāriṇāṃ gavāmayanādiyāgapravṛttānāñca sapiṇḍamaraṇādāvaśaucābhāvaeva . uktañca manunā .
     na rājñāmaghadoṣo'sti vratināṃ na ca satriṇām .
     aindraṃ sthānamupāsīnā brahmabhūtā hi te sadā ..
viṣṇuṇāpyuktam . aśaucaṃ na rājñāṃ rājakarmaṇi, na vratināṃ vrate, na satriṇāṃ satre . iti ..) ityaśaucavyavasthā samāptā ..

aśmaḥ, puṃ, parbataḥ . meghaḥ . vaidikaśabdo'yaṃ ..

aśmakadalī, strī, (aśmā iva kadalīphalaṃ yasyāḥ .) kadalīviśeṣaḥ . iti rājanirghaṇṭaḥ .. asyāḥ guṇaparyāyau kāṣṭhakadalīśabde draṣṭavyau ..

aśmaketuḥ, strī, (aśmeva keturasyāḥ .) kṣadrapāṣāṇabhedāvṛkṣaḥ .. iti rājanirghaṇṭaḥ ..

aśmagarbhaḥ, puṃ, (aśmeva garbho yasya .) harinmaṇiḥ . marakataṃ . ityamaraḥ ..

aśmagarbhajaṃ, klī, (aśmano garbhājjāyate iti . aśmagarbha + jan + ḍa .) marakataṃ . iti rājanirghaṇṭaḥ .. pānnā iti bhāṣā .. (puṃ, pāṣāṇajo vahniḥ .)

aśmaghnaḥ, puṃ, (aśmānaṃ pāṣāṇaṃ hanti bhinattīti . aśma + han + ṭak .) pāṣāṇabhedanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. hāthājuḍī iti bhāṣā .. aśmabhedaśabde'sya paryāyaguṇau jñātavyau ..

aśmajaṃ, klī, (aśmanaḥ prastarājjāyate iti . aśman + jana + ḍa .) śilājatu . ityamaraḥ .. lauhaṃ iti rājanirghaṇṭaḥ ..
     (adbhyo'gnirbakṣmataḥ kṣatrama no lohamutthitam .
     teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati ..
iti manuḥ .. śilājatvarthe vaidyakacakrapāṇisaṃgrahasyāśmarīrogacikitsāyāṃ varuṇaghṛte yathā ..
     amṛtā cāśmajaṃ deyaṃ ..)

aśmajatukaṃ, klī, (aśmajatu + svārthe kan .) śilājatu . iti rājanirghaṇṭaḥ .. (śilājatuśabde'sya viśeṣavivaraṇaṃ jñeyaṃ ..)

aśmadāraṇaḥ, puṃ, (aśmānaṃ dārayatīti . aśma + dṝ + ṇic + lyuṭ .) ṭaṅkaḥ . pāṣāṇavidāraṇāstraṃ . iti jaṭādharaḥ .. ṭāṃkī iti paścimadeśe khyātaḥ ..

aśmantaṃ, klī, (aśmanaḥ prastarasyāpi anto bhavatyatra . śakandhvāṃdirayaṃ .) cullī . aśubhaṃ . maraṇaṃ . anavadhiḥ . kṣetraṃ . iti medinī .. (puṃ, dharmāt marutvatyāṃ jātaḥ svanāmakhyāto marudbhedaḥ . tathā ca harivaṃśe .
     marutvatī marutvanto devānajanayatsutān .
     aśmantaṃ citraraśmiñca tathā niṣkuṣitaṃ nṛpaṃ ..)

aśmantakaṃ, klī, (aśmanta + svārthe kan .) cullī . mallikācchādanaṃ . dīpādhārācchādanaṃ . iti medinī .. seja āṃdhāriyā ityādi bhāṣā .

aśmantakaḥ, puṃ, aśmanta + kan .) tṛṇaviśeṣaḥ . amlakucāi itibhāṣā . tatparyāyaḥ . amloṭakaḥ 2 . iti ratnamālā .. vṛkṣaviśeṣaḥ . āvuṭā iti paścimadeśe khyātaḥ . tatparyāyaḥ . indukaḥ 2 kurālī 3 amlapatraḥ 4 ślakṣmatvak 5 nīlapatraḥ 6 yamalapatrakaḥ 7 . asya guṇāḥ . madhuratvaṃ . kaṣāyatvaṃ . suśītalatvaṃ . pittapramehavidāhatṛṣṇāviṣamajvaraviṣārticchardibhūtanāśitvañca .. iti rājanirghaṇṭaḥ ..

aśmapuṣpaṃ, klī, (aśmanaḥ puṣpamiva .) śaileyaṃ . śailajanāmagandhadravyaṃ . ityamaraḥ ..

aśmabhālaṃ, klī, (aśmeva bhājayati cūrṇitaṃ karoti . bhajacūrṇane . bhaja + ṇic + aṇ . pṛṣodarāditvāt jasya latvam .) dravyacūrṇārthalauhādipātraṃ . tatparyāyaḥ . lauhabhāṇḍaṃ 2 . iti śabdacandrikā .. hāmānadistā iti bhāṣā ..

aśmabhit, [d,] puṃ, (aśmānaṃ bhinattīti . aśma + bhid + kvip .) pāṣāṇabhedī vṛkṣaḥ . iti ratnamālā .. prastarabhedake tri ..

aśmabhedaḥ, puṃ, (aśmano bhedo bhavatyasmāt .) pāṣāṇabhedī vṛkṣaḥ . iti ratnamālā .. (asya guṇāḥ .
     aśmabhedo himastiktaḥ kaṣāyo vastiśodhanaḥ .
     bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ ..
     yonirogān pramehāṃśca plīhaśūlabraṇāni ca .
iti bhāvaprakāśaḥ ..
     eraṇḍo vijapūraśca gokṣuraṃ vṛhatīdvayaṃ .
     aśmabhedastathāvilva etanmūlaḥ kṛtaḥ śṛtaḥ ..
     eraṇḍatailahiṅgāḍhyo yavakṣāraḥ sasaindhavaḥ .
     stanakaṇṭhakaṭīmeḍhrahṛdayotthavyathāṃ jayet ..
iti śārṅgadharaḥ ..)

aśmayoniḥ, puṃ, (aśmā yonirutpattisthānaṃ yasya .) marakatamaṇiḥ . ityamaraṭīkāyāṃ bharataḥ ..

aśmaraḥ, tri, (aśmano'yamiti . aśma + ra .) prastarasambandhīyaḥ . iti pāṇiniḥ .. pāturiyā iti bhāṣā .

aśmarī, strī, (aśmānaṃ rāti dadāti yā . aśman + rā + ka + gaurāditvāt ṅīp . mūtrakṛcchrarogo hi mūtradvāre prastaramiva kaṭhinamāṃsaṃ racayati .) mūtrakṛcchrarogaḥ . pātarī iti bhāṣā . yathā . athāśmaryadhikāraḥ . atrāśmaryāḥ sannikṛṣṭanidānaṃ saṅkhyāñcāha .
     vātapittakaphaistisraścaturthī śukrajā matā .
     prāyaḥ śleṣmāśrayāḥ sarvā aśmaryaḥ syuryamopamāḥ ..
śneṣmāśrayāḥ śleṣmasamavāyikāraṇāḥ . śukrajāṃ vinā . śukrajāyāstu śukrasyaiva samavāyikāraṇatvāt . anye tu śukrāśmaryāmapi kaphakāraṇatvamicchanti . prāyaḥśabdaścātra viśeṣārthaḥ . yamopamāścikitsāṃ vinā .. * .. samprāptimāha . viśoṣayedvastigataṃ saśukraṃ mūtraṃ sapittaṃ pavanaḥ kaphaṃ vā . yadā tadāśmaryupajāyate tu krameṇa pitteṣviva rocanā goḥ .. pavano vastigataṃ saśukraṃ mūtraṃ sapittaṃ kaphaṃ vā śoṣamupanayet yadā tadā aśmarī krameṇa kramaśo vardhamānā . yathā goḥ pitteṣu rocanevetyanvayaḥ .. * .. pūrbarūpamāha .
     naikadoṣāśrayāḥ sarvā athāsāṃ pūrbarūkṣaṇaṃ .
     vastyādhmānaṃ tadāsannadeśeṣu parito'tiruk ..
     mūtre vastasagandhatvaṃ mūtrakṛcchraṃ jvaro'ruciḥ .
vastaḥ chagalakaḥ .. * .. sāmānyalakṣaṇamāha .
     sāmānyaliṅgaṃ ruṅnābhisevanīvastimūrdhasu .
     viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane ..
     tadvyapāyāt sukhaṃ mehedacchaṃ gomedakopamaṃ .
     tatsaṃkṣobhāt kṣate sāsramāyāsāccātirugbhavet ..
vastimūrdhā nābheradhodeśaḥ . viśīrṇadhāraṃ savicchedadhāraṃ . tayā aśmaryā . mārgaḥ mūtravāhi srotaḥ . tadvyapāyāt kadācidvāyunā aśmaryā mūtramārgādanyatra gamanāt . sukhaṃ mehet mūtrayet . gomedakopamaṃ gomedako maṇiḥ kiñcillohitastadvarṇaṃ . tatsaṃkṣobhāt tasyā aśmaryāḥ sañcārāt . gharṣaṇena mūtravahe srotasi kṣate jāte sāsraṃ saraktaṃ mehet . āyāsāt pravāhanādijanitāt .. * .. vātolvaṇāmāha .
     tatra vātādbhṛśaṃ tvārto dantān khādati vepate .
     mṛdgāti mehanaṃ nābhiṃ pīḍayatyapi saṅkvaṇan ..
     sānilaṃ muñcati śakṛnmuhurmehati vinduśaḥ .
     śyāvāruṇāśmarī cāsya syāccitā kaṇṭakairiva ..
saṅakvaṇan ārtanādaṃ kurvan nābhideśaṃ pīḍayati . śakṛt purīṣaṃ sānilaṃ muñcati . muhurvāraṃvāraṃ . vinduśaḥ vinduṃ vinduṃ mehati mūtrayet . śyāvetyādi śyāvā kiñcit śyāmā . aruṇā kiñcidraktā . evaṃ cāśmaryā varṇākārakathanaṃ ākṛṣyāṇāṃ pratyakṣasaṃvādiśāstraprāmāṇyakhyāpanārthamāhuḥ . citākaṇṭakairiva vadarīvījavat kṣudrāṅkurairveṣṭitā .. * .. pittolvaṇāmāha .
     pittena dahyate vastiḥ pacyamāna ivoṣmavān .
     bhallātakāsthisaṃsthānā raktā pītā sitāśmarī ..
dahyate sākṣādagnineva . vastiriti mūtrakoṣaḥ . pacyamānaiva kṣāreṇeva . uṣmavān uṣṇasparśaḥ .. * .. kapholvaṇāmāha .
     vastirnistudyataiva śleṣmaṇā śītalo guruḥ .
     aśmarī mahatī ślakṣmā madhuvarṇāthavā sitā ..
mahatī kukkuṭāṇḍatulyā . madhuvarṇā īṣatpiṅgalaśuklā ..
     etā bhavanti bālānāṃ teṣāmeva hi bhūyasā .
     āśrayopacayāplatvāt grahaṇāharaṇe sukhāḥ ..
etāḥ doṣatrayajanitāḥ bālānāṃ syuḥ .. yataḥ sarvā evāśmaryo viśeṣataḥ śleṣmasamavāyikāraṇāḥ . bālāstu viśeṣatastannidānasevino bhavanti . uktañca suśrutena . prāyeṇaitā aśmaryo divāsvapnasamaśanādhyaśanasnigdhaśītagurumadhurāhārapriyatvāt viśeṣeṇa bālānāṃ bhavantīti . bhūyaḥ padopādānāt mahatāmapi tridoṣajanitā bhavanti . teṣāmeva bālānāmeva . grahaṇāharaṇe sukhāḥ grahaṇaṃ niṣkāsanārthamaṅgulibhyāṃ . āharaṇaṃ pācanādipūrbakaṃ niṣkāsanaṃ tatra sukhāḥ sukhadāḥ . tatra hetumāha . āśrayopacayāplatvāditi āśrayo vastiḥ tasyopacayaḥ sthaulyaṃ tasyāplatvāt .. * .. śukrāśmarīmāha .
     śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt . avyayānāmanekārthatvāt tu śabdo'trāvadhāraṇārthaḥ . tena mahatāmeva na tu bālānāṃ . teṣāṃ vakṣyamāṇasamprāpterasambhavāt . na tu śukrābhāvo vācyaḥ . śukradhāraṇāt vegāt cyavamānasya śukrasya dhāraṇāt .. * .. śukrāśmaryāḥ samprāptimāha .
     sthānāccutamamuktaṃ hi mūṣkayorantare'nilaḥ .
     śoṣayatyupasaṃhṛtya śukraṃ tacchukramaśmarī ..
anilaḥ maithunavegena sthānāccyutaṃ . amuktaṃ maithunavegadhāraṇena dhṛtaṃ śukraṃ . muṣkayoḥ meḍhrasahitayoḥ . meḍhravṛṣaṇayorantara iti suśrutavacanāt . tena meḍhravṛṣaṇamadhyagatavastimukhe upasaṃhṛtya ekīkṛtya śoṣayati . tacchukramaśmarī tathābhūtaṃ śukramevāśmarī .. * .. asyā lakṣaṇamāha .
     vastiruṅmūtrakṛcchratvamuṣkaśvayathukāriṇī .
     tasyāmutpannamātrāyāṃ śukrameti vilīyate ..
     pīḍite tvavakāśe'sminnaśmaryeva ca śarkarā .
tasyāṃ śukrāśmaryāṃ . utpannagātrāyāṃ yadā sā kathamapi vilīyate vilayaṃ yāti tadā śukraṃ eti mūtramārgāt pravartate . pīḍite tvavakāśe'smin tuśabdo'vadhāraṇe . tena asminneva avakāśe sthāne meḍhavṛṣaṇayorantare pīḍite sati sā vilīyate antarlīnā bhabati .. avasthābhedādaśmarī śarkarā sikatā bhavatītyāha . aśmaryeva ca śarkarā cakarāt sikatā ca bhavati . śarkarāsikatayośca bhedo mahatvālpatvābhyāṃ boddhavyaḥ .. kathaṃ aśmarī śarkarā bhavatītyāha . sā bhinnamūrtirvātena śarkaretyabhidhīyate . sā aśmarī .. * .. śarkarāyāḥ pātamavarodhañca sahetukamāha .
     aṇuśo vāyunā bhinnā sā tasminnanulomage .
     nireti sahamūtreṇa pratilome vibadhyate .
     mūtrasrotaḥpravṛttā sā saktā kuryādupadravān ..
sā aśmarī . tasmin vāyau . anulomage mūtrasrotaḥsu samyakpravṛtte mūtreṇa saha sā śarkarā nireti patati . pratilomage ūrdhvapravṛtte vāyau vibadhyate . tadā mūtrasrotaḥ śritā saktā lagnā syāttadā upadravān kuryāt . tānevopadravānāha .
     daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamathāruciṃ .
     pāṇḍutvamuṣmavātañca tṛṣṇāṃ hṛtpīḍanaṃ vamiṃ ..
daurbalyamindriyāṇāṃ . sadanaṃ avasannatvaṃ . kārśyamaṅgānāṃ . udaraikadeśe śūlaṃ . uṣmavātaṃ mūtrāghātaviśeṣaṃ .. * .. aśmarī śarkarā sikatānāmariṣṭamāha .
     prasūnanābhivṛṣaṇaṃ baddhamūtraṃ rujānvitaṃ .
     aśmarī kṣaprayatyāśu śarkarā sikatānvitā ..
śarkarā sikateti ca nāmadvayamanvarthaṃ .. * .. athāśmaryāścikitsā .
     śuṇṭhyagnimanthapāṣāṇabhidrugvaruṇagokṣuraiḥ .
     abhayāragvadhaphalaiḥ kvāthaṃ kṛtvā vicakṣaṇaḥ ..
     rāmaṭhakṣāralavaṇacūrṇaṃ kṣiptvā pibennaraḥ .
     aśmarī mūtrakṛcchañca nāśamāyāti niścitaṃ ..
     kvāthaḥ śuṇṭhyādināmāyaṃ dīpanaḥ pācanaḥ paraṃ .
     hanti koṣṭhāśritaṃ vātaṃ kaṇṭharuggadameḍhrajaṃ ..
rukkuṣṭhaṃ . śuṇṭhyādikvāthaḥ .. * ..
     elopakulyāmadhakāśmabhedakauntīśvadaṣṭrāvṛṣakoruvūkaiḥ .
     śritaṃ pibedaśmajatupragāḍhaṃ saśarkaraṃ mūtragade'śmarīṣu ..
uruvūka eraṇḍastasyātra mūlaṃ . mūtragade mūtrakṛcchre . elādikvāthaḥ .. * ..
     kuṣmāṇḍakarasaṃ hiṅguyavakṣārayutaṃ pibet .
     vastau meḍhre śūlayukte aśmarīśarkarāñjayet .. * ..

     varuṇatvakśilābhadaśuṇṭhīgokṣurakaiḥ kṛtaḥ .
     kaṣāyakṣārasaṃyuktaḥ śarkarāṃ paratayatyadhaḥ ..
kṣāro yavakṣāraḥ .. * ..
     trikaṇṭakasya vījānāṃ cūrṇaṃ mākṣikasaṃyutaṃ .
     avīkṣīreṇa saptāhādaśmarīnāśanaṃ pibet ..
avīrmeṣī .. * ..
     varuṇatvakkaṣāyastu pītī guḍasamanvitaḥ .
     aśmarīṃ pātayatyāśu vastiśūlañca nāśayet .. * ..

     kvātho varuṇamūlasya tasya kalkena saṃyutaḥ .
     śigrumūlasya ca kvāthaḥ kaṭūṣṇaścāśmarīṃ haret .. * ..

     śṛṅgaverayavakṣārapathyākālīyakānvitaḥ .
     dadhimaṇḍo bhinattyugrāmaśma rīmāśu pānataḥ ..
śṛṅgaveraṃ nāgaraṃ .. * ..
     no jagdhaṃ kṛmibhirghanaṃsutaruṇaṃ snigdhaṃ śucisthānajaṃ ghasre puṇyanirīkṣite varuṇakaṃ chittvā tulāṃ grāhayet .
     saṃgṛhyāśu caturguṇābhvvapi pacet pādāvaśeṣaṃ jalaṃ tattulyena guḍena vai dṛḍhatare bhāṇḍe pacettat punaḥ ..
     jñātvaivaṃ ghanatāṃ guḍe pariṇate pratyekameṣāṃ palaṃ śuṇṭhyairvārukavījagokṣurakaṇāpāṣāṇabhicchītalā .
     kuṣmāṇḍatrapūṣākṣavījakunaṭīvāstūkaśobhāñjanaṃ drākṣailāgirijābhayākṛmihṛtāṃcūrṇīkṛtānāṅkṣipet ..
     pathyāśī prativāsaraṃ guḍamamuṃ yo'kṣapramāṇaṃ naraḥ khādettasya samastadoṣajanitāśmaryaḥ patanti drutaṃ .
ervārukavījaṃ karkaṭīvījaṃ . pāṣāṇabhit hāthāchoḍīti loke . śītalā nīladūrvā . tathāca .
     nīladūrvā smṛtā śasyaṃ śādvalaṃ haritaṃ tathā .
     śataparbā śītakūmbhī śītalā vāmanī tathā ..
iti nirghaṇṭau dhanvantariḥ .. kunaṭī dhānyakaṃ . girijaṃ śilājatu . kṛmihṛt viḍaṅgaṃ . varuṇādiguḍaḥ .. * ..
     mañjiṣṭhā trāpuṣaṃ vījaṃ jīrakaḥ śatapuṣpikā .
     dhātrīphalaṃ vadarakaṃ gandhakañca manaḥśilā ..
     eteṣāṃ samabhāgānāṃ cūrṇaṃ ṭaṅkamitaṃ naraḥ .
     bhakṣayenmadhunā sārdhaṃ patettasyāśmarī dhruvaṃ .. * ..

     paladvayamite koṣṇe kulatthasya śṛte tu yaḥ .
     lavaṇaṃ śarapuṅkhasya sārdhamāṣadvayonmitaṃ ..
     kṣiptvā pibet patettasya mūtreṇa samamaśmarī .
     śarkarā sikatā cāpi dṛṣṭametadanekadhā ..
ityaśmaryadhikāraḥ .. * .. iti bhāvaprakāśaḥ .. (asyā niruktimāha bhojaḥ .
     tulyatāmaśmanā yāti tasmāttāmaśmarīṃ viduḥ . iti mādhavakṛtarugviniścayasyānyatamaṭīkākṛtoktaṃ ..
     pitṛmātṛkadoṣeṇa athavā mūtrarodhanāt .
     atipathyākṣābhicārairjāyate cāśmarīgadaḥ ..
     mūtrāviṣṭau ca pitarau surataṃ kuruto yadi .
     mūtreṇa sahitaṃ yuktaṃ cyavate garbhasambhavaṃ ..
     pañcajasya svadehasya sa ca tatra prajāyate .
     mūtraṃ mūtrasya saṃsthāne karoti bandhanaṃ triṣu ..
     so'pyasādhyo mūtragadaścālpādbhavati mānuṣe .
     tāruṇye cāpi sādhyaśca jāyate mūtraśarkarā ..
     viparītena cottāne striyā ca puruṣeṇa vā .
     śukrañca pravahettasya strīśukraṃ vicinoti ca ..
     punaśca mehane vāsaḥ vātena śoṇitañca tat .
     dvayaṃ dattaṃ prapadyeta mūtradvāraṃ ruṇaddhi ca ..
     tena mūtraprarodhaśca jāyate tīvravedanā .
     aṇḍasandhisthitā yāti śarkarā śastrasādhyakā ..
     ato vakṣyāmi bhaiṣajyaṃ śṛṇu puttra ! mahāmate .
asyāścikitsā yathā ..
     śuṇṭhīgokṣurakasyaiva varuṇasya tvacastathā .
     kvātho guḍayavakṣārayutaścāśmarināśanaḥ .. 1 ..
     gokṣurakasya vījānāṃ dhātumākṣikasaṃyutaṃ .
     cūrṇaṃ māhiṣadugdhena pānañcāśmaripātanaṃ .. 2 ..
asyāṃ pathyāni yathā ..
     purāṇayaṣṭikāśāliraktataṇḍulakāstathā .
     śyāmākaḥ kodravoddālo markaṭītṛṇadhānyakaṃ ..
     kulatthayavagodhūmāstathācaivāḍhakī bhiṣak .
     vātaghnāśca prayoktavyā bhojane vātarogiṇāṃ ..
     krauñcādyāni ca māṃsāni pathyānyaśmarināśane ..
iti hārītaḥ ..
     viśoṣayedvastigatantu śukraṃ mūtraṃ sapittaṃ pavanaḥ kaphaṃ vā .
     yadā tadāśmaryupajāyate tu krameṇa pitteṣviva rocanā goḥ ..
     kadambapuṣpākṛtiraśmatulyā ślakṣṇā tripuṭyāpyathavāpi mṛdvī .
     mūtrasya cenmārgamupaiti ruddhā mūtraṃ rujāṃ tasya karoti vastau ..
     sasīvanīmehanavastiśūlaṃ viśīrṇadhārañca karoti mūtraṃ .
     gṛhṇāti meḍhraṃ sa tu vedanārto muhuḥ śakṛnmuñcati mehate ca ..
     kṣobhāt kṣate mūtrayatīha sāsṛk tasyāḥ sukhaṃ mehati ca vyapāyāt .
     eṣāśmarī mārutabhinnamūrtiḥ syāccharkarāmūtrapathāt kṣarantī .. * ..
cikitsā yathā .. * ..
     kriyā hitā tvaśmariśarkarābhyāṃ kṛcchre tathaiveha kaphānilābhyāṃ .
     kāryaśmarībhedanapātanāya viśeṣayuktaṃ śṛṇu karmasiddhaṃ ..
     pāṣāṇabhedaṃ vṛṣakaṃ śvadaṃṣṭrāpāṭhābhayāvyoṣaśaṭhīnikumbhāḥ .
     hiṃsrīkharāśvāsitimārakābhyāmervārukāṇāṃ trapuṣasya vījaṃ ..
     upakuñcikā hiṅga savetasāmlaṃ syād dve vṛhatyau hapuṣā vacā ca .
     cūrṇaṃ pibedaśmaribhedi pakvaṃ sarpiśca gomūtracaturguṇantaiḥ .. 1 ..
     śigrostu yūṣo mṛdumūlakalkādvilvapramāṇādghṛtatailabhṛṣṭāt .
     śīto'śmabhitsyāddadhimaṇḍayuktaṃ peyaḥ prakāmaṃ lavaṇena yuktaḥ .. 2 ..
     jalena śaubhāñjanamūlakalkaḥ śṛto hitaścāśmariśarkarābhyāṃ .. 3 ..
     pītvā ca madyaṃ nigadaṃ rathena hayena vā śīghrajavena yāyāt .
     taiḥ śarkarā pracyavate'śmarī tu śāmyennacecchalyaviduddharettāṃ .. 4 ..
asyāṃ varjanīyānyāha . vyāyāmasandhāraṇaśuṣkabhakṣyapiṣṭānnavātārkakaravyavāyān . kharjūra-śālūka-kapittha-jambu viṣaṃ kaṣāyañca rasaṃ bhajenna .. iti ca carakaḥ ..) catasro'śmaryo bhavanti . śleṣmaṇā vātena pittena śukreṇa ceti .. tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmāmūtrasampṛkto'nupraviśya vastimaśmarīṃ janayati . tāsāṃ pūrbarūpāṇi vastipīḍārocakau mūtrakṛcchraṃ vastiśiromuṣkaśephasāṃ vedanā kṛcchrā jvarāvasādau vastagandhitvaṃ mūtrasyeti ..
     yathāsvaṃ vedanāvarṇaṃ duṣṭaṃ sāndramathāvilaṃ .
     pūrbarūpe'śmanaḥ kṛcchrānmūtraṃ sṛjati mānavaḥ ..
atha jātāsu nābhi-vasti-sevanī-mehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇañca gomedakaprakāśamanāvilaṃ sasikataṃ visṛjati dhāvana-laṅghana-plavana-pṛṣṭha-yānādhvagamanaiścāsya vedanā bhavati .. tatra śleṣmāśmarī śleṣmalamannamabhyavaharato'tyarthamupalipyādhaḥ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto viruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca vastirguruḥ śītaśca bhavati . aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt .. pittayuktastu śleṣmā saṅghātamupagamya yathoktāṃ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāduṣyate cūṣyate dahyate pacyate iva vastiruṣṇavātaśca bhavati . aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt .. vātayuktastu śleṣmā saṅghātamupagamya yathoktāṃ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tathātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ mṛdgāti vāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa vāsya mehato niḥsaranti . aśmarī cātra śyāmā paruṣā viṣamā kharā kadambapuṣpavat kaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt .. prāyeṇaitāstisro'śmaryo divāsvapna-samaśanādhyaśanaśīta-srigdha-guru-madhurāhārapriyatvādviśeṣeṇa bālānāṃ bhavanti teṣāmevālpavastikāyatvādanupacitamāṃsatvācca vasteḥ sukhagrahaṇāharaṇā bhavanti .. mahatāntu śukrāśmarī śukranimittā bhavati . maithunābhighātādatimaithunādvā śukraśca tilamanirgacchadvimārgagamanādanilo'bhitaḥ saṃgṛhya meḍhravṛṣaṇayorantare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ vastivedanāṃ vṛṣaṇayośca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt .. asyāścikitsā yathā ..
     aśmarī dāruṇo vyādhirantakapratimo mataḥ .
     auṣadhaistaruṇaḥ sādhyaḥ pravṛddhañchedamarhati ..
     tasya pūrbeṣu rūpeṣu snehādikrama iṣyate .
     tenāsyāpacayaṃ yānti vyādhermūlānyaśeṣataḥ ..
     ghṛtaiḥ kṣāraiḥ kaṣāyaiśca kṣīraiḥ sottaravastibhiḥ .
     yadi nopaśamaṃ gacchet chedastatrottaro vidhiḥ ..
     kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā .
     upakramo jadyanyo'yamataḥ sa parikīrtitaḥ ..
     akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet .
     tasmādāpṛcchya kartavyamīśvaraṃ sādhukāriṇā ..
atha rogānvitamupasnigdhamapakṛṣṭadoṣamīṣat kaśitamabhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtavalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantamaviklavamājānusame phalake prāgupaveśya puruṣañca tasyotsaṅge niṣannapūrbakāyamuttānamunnatakaṭīkaṃ vastradhārakopaviṣṭaṃ saṅkucitajānukūrparamitareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti . tataḥ snehābhyakte kḷptanakhe vātahastapradeśinīmadhyame pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaramānīya nirvyalīkamanāyatamaviṣamañca vasti sanniveśya bhṛśamutpīḍayedaṅgulibhyāṃ yathāgranthirivonnataṃ śalyaṃ bhavati ..
     sacedgṛhītaśalye tu vivṛtākṣo vicetanaḥ .
     hatavallambaśīrṣaśca nirvikāro mṛtopamaḥ ..
     na tasya nirharecchalyaṃ nirharettu mriyeta saḥ .
     vinā tveteṣu rūpeṣu nirhartuṃ samupācaret ..
iti suśrutaḥ ..
     ayorajaḥ śnakṣṇapiṣṭaṃ madhunā saha yojayet .
     aśmarīṃ vinihantyāśu mūtrakṛcchrañca dāruṇaṃ ..
.. * .. lauhaprayogaḥ .. * .. iti vaidyakarasendrasārasaṃgrahaḥ ..)

aśmarīghnaḥ, puṃ, (aśmarīṃ mūtrakṛcchraṃhanti . aśmarī + han + ṭak .) varuṇavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

aśmarīharaḥ, puṃ, (aśmarīṃ harati . aśmarī + hṛ + ac .) dhānyaviśeṣaḥ . iti ratnamālā .. de dhāna iti khyātaḥ .
     varuṇaḥ kaphavātaghno bhedī coṣṇo'śmarīharaḥ . iti vaidyakadravyaguṇaḥ ..)

aśmasāraḥ, puṃ, klī, (aśmanaḥ sāraḥ .) lauhaḥ . ityamaraḥ .. (prāṇāḥ satvaramaśmasārakaṭhinā gacchanti gacchantvamī . iti sāhityadarpaṇe ..)

aśmīraḥ, puṃ, klī, (aśman + īra .) aśmarīrogaḥ .. ityuṇādikoṣaḥ ..

aśmotthaṃ, klī, (aśmanaḥ uttiṣṭhati yat . ut + sthā + ka .) śilājatu . iti rājanirghaṇṭaḥ ..

aśraṃ, klī, (aśnute vyāpnoti netraṃ kaṇṭhaṃ vā aś + rak .) netrajalaṃ . ityuṇādikoṣaḥ ..
     (tāmapyaśraṃ navajalamayaṃ mocayiṣyatyavaśyaṃ . iti meghadūte .. sakhībhiraśrottaramīkṣitāmimām . iti kumāre ..) raktaṃ . ityamaraṭīkā ..

aśraddadhānaḥ, tri, (na śraddadhānaḥ . nañtatpuruṣaḥ .) śraddhāhīnaḥ . yathā devalaḥ .
     pratyayo dharmakāryeṣu tathā śraddhetyadāhṛtā .
     nāsti hyaśraddhadhānasya dharmakṛtye prayojanaṃ ..
iti śrāddhatattvaṃ ..

aśraddhā, strī, (na śraddhā . nañtatpuruṣaḥ .) śāstrārthe adṛḍhapratyayaḥ . yathā --
     vidhihīnaṃ bhāvaduṣṭaṃ kṛtamaśraddhayā ca yat .
     taddharantyasurāstasya mūḍhasya duṣkṛtātmanaḥ ..
iti śrāddhatattvaṃ .. (mānasikavṛttibhedaḥ . yathā śrutau --
     kāmaḥ saṅkalpo vicikitsā śraddhā'śraddhā dhṛtirhrīrdhīrbhīrityetat sarvaṃ mana eva ..
     aśraddhayā ca yaddattaṃ tattāmasamudāhṛtam .. iti gītāyām .)

aśraddheyaṃ, tri, śraddhānarhaṃ . ādarāyogyaṃ . śāstrārthādṛḍhapratyayayogyaṃ . śrat śabdapūrbaka dhādhātoryapratyaye paścānnañsamāsena niṣpannaṃ .. (kimanenāśraddheyavyādhavacanapratyayamātraparigṛhītenāṇḍajena . iti pañcatantre .)

aśrapaḥ, puṃ, klī, (aśraṃ raktaṃ pibati yaḥ . aśra + pā + ḍa .) rākṣasaḥ . ityamaraḥ ..

aśrāddhabhojī, [n] tri, (na śrāddhabhojī . nañtatpuruṣaḥ .) śrāddhānnābhakṣakaḥ . yathā . durgasiṃho'pi aśrāddhabhojītyasya sati bhojane aśrāddhameva bhuṅkte na śrāddhamiti na niyamaḥ . tathātve vratalopaḥ syāt . iti prāyaścittatattvaṃ ..

aśrāddhī, [n] puṃ, (aśrāddhamastyasya . aśrāddha + in .) śrāddhapañcayajñaśūnyaḥ . yathā manuḥ .
     nādyāt śūdrasya pakvānnaṃ vidvānaśrāddhino dvijaḥ .
     ādadītāmamevāsmādavṛttāvekarātrikaṃ ..
aśrāddhinaḥ śrāddhapañcayajñaśūnyasya . ityāhnikācāratattvaṃ ..

aśrāddheyaḥ, puṃ, (na śrāddheyaḥ . nañsamāsaḥ .) śrāddhānarhyaḥ . śrāddhāyogyabrāhmaṇaḥ . yathā . atrikāśyapau --
     piturgehe ca yā kanyā rajaḥ paśyatyasaṃskatā .
     bhrūṇahatyā pitustasyāḥ sā kanyā vṛṣalī smṛtā ..
     yastu tāṃ varayet kanyāṃ brāhmaṇo jñānadurbalaḥ .
     aśrāddheyamapāṅkteyaṃ taṃ vidyādvṛṣalīpatiṃ ..
ityudvāhatattvaṃ ..

aśrāntaṃ, klī, (avidyamānaṃ śrāntamatra . nañsamāsaḥ) anavarataṃ . nityaṃ . ityamaraḥ .. śramarahite tri ..

aśrāntaḥ, tri, śramarahitaḥ . yathā . aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavā jihmabrahmamukhaughavighnitanavasvargakriyākelinā . pūrbaṃ gādhisutena sābhighaṭitā muktānu mandākinī yat prāsādadukūlavalliranilāndolairakheladdivi .. iti naiṣadhe 1 svargaḥ ..

aśriḥ, strī, (aśnāti aśnute vā . aśa bhojane aśū vyāptau vā . āśrīyate prāhārārtham . āṅiśrihanibhyāṃ hrasvaśceti iṇ sa ca ḍit ḍitvāt ṭilopa āṅo hrasvaśca .) gṛhādeḥ koṇaḥ . iti hemacandraḥ .. astrāderagrabhāgaḥ . ityamaraḥ ..
     (vṛttasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate . iti kumāre . vajro vā eṣa yadyūpaḥ so'ṣṭāśriḥ kartavyo'ṣṭāśriḥ vai vajraḥ . iti aitareyabrāhmaṇe .)

aśrī, strī, aśriḥ . astrāderagrabhāgaḥ .. ityamaraṭīkā ..

aśru, klī, (aśnute netramiti . aś + ruk . atha vā na śrayati iti . na + śri + ḍun .) cakṣurjalaṃ . tatparyāyaḥ . netrāmbu 2 rodanaṃ 3 aśraṃ 4 asraṃ 5 asru 6 vāṣpaṃ 7 . ityamarakoṣaśabdaratnāvalyau . (śrutadehavisarjanaḥ pituściramaśrūṇi vimucya rāghavaḥ . iti raghuvaṃśe .) locaṃ 8 . iti jaṭādharaḥ ..

aśrutaṃ, tri, (na śrutaṃ . nañtatpuruṣaḥ .) akṛtaśravaṇaṃ .. anākarṇitaṃ . aśunā iti bhāṣā . yathā --
     śrutārthasya parityāgāt aśrutārthasya kalpanāt .
     prāptasya bādhādityevaṃ parisaṅkhyā tridoṣikā .
iti prāyaścittatattvaṃ ..

aśleṣā, strī, (nāsti śleṣo yasyām .) aśvinyādisaptaviṃśatinakṣatrāntargatanavamanakṣatraṃ . asya rūpaṃ . cakrākṛtiṣaḍnakṣatrātmakaṃ . iti dīpikā .. tasyādhidevatā sarpaḥ .. yathā . aśvi-yama dahanakamalaja-śaśi-śūlabhṛdaditi-jīva-phaṇi-pitaraḥ . ityādi jyotistattvaṃ .. sā ketugrahasya janmanakṣatraṃ . yathā --
     viśākhānalatoyāni vaiṣṇavaṃ bhagadaivataṃ .
     puṣyā pauṣṇaṃ yamaḥ sarpo janmabhānyarkataḥ kramāt ..
iti dīpikā .. sā ca adhomukhagaṇaḥ . yathā --
     aśleṣavahniyamapitryaviśākhayuktaṃ pūrbātrayaṃ śatabhiṣā ca navāpyuḍūni .
     etānyadhomukhagaṇāni śivāni nityaṃ vidyārghyabhūmikhananeṣu ca śobhitāni ..
iti jyotistattvaṃ .. * .. tasyā mastakopari udaye rātrilagnanirūpaṇaṃ yathā --
     maulige bhujagabhe śvapucchake bhaṅgurākṛtini saptatārake .
     mārakelirasike tulodayāt niryayurjaladhikhākṣiliptikāḥ .. 3 . 24 .
iti kālidāsakṛtarātrilagnanirūpaṇaṃ .. tatra jātaphalaṃ ..
     vṛthāṭanaḥ syādatiduṣṭacetāḥ kaṣṭapradaścāpi vṛthā janānāṃ .
     sarpe sadarpo hi śaṭhārpitārthaḥ kandarpasantaptamanā manuṣyaḥ ..
iti koṣṭhīpradīpaḥ ..

aśleṣābhavaḥ, puṃ, (aśleṣāyāṃ bhavaḥ .) ketugrahaḥ . iti hārāvalī ..

aśvaḥ, puṃ, (aśnute mārgaṃ vyāpnoti . aśū vyāptau aśūpruṣilaṭīti kvan .) ghoṭakaḥ . tatparyāyaḥ . pītiḥ 2 pītī 3 vītiḥ 4 ghoṭaḥ 5 ghoṭakaḥ 6 turagaḥ 7 turaṅgaḥ 8 turaṅgamaḥ 9 vājī 10 vāhaḥ 11 arvā 12 gandharbaḥ 13 hayaḥ 14 saindhavaḥ 15 saptiḥ 16 . ityamaraḥ taṭṭīkāca ..
     (jitasiṃhabhayā nāgā yatrāśvā vilayonayaḥ . iti kumāre ..
     gacchantamuccalitacāmaracārumaśvam .. iti śiśupālabadhe ..) aśvena bhramaṇaguṇāḥ . vātakopanāṅgasthairyabalāgnikāritvaṃ . iti rājavallabhaḥ .. puṃjātiviśeṣaḥ . tasya lakṣaṇaṃ .
     kāṣṭhatulyavapurdhṛṣṭo mithācāraśca nirbhayaḥ .
     dvādaśāṅgulameḍhraśca daridrastu hayo mataḥ ..
iti ratimañjarī .. (svanāmakhyāto vṛṣṇivaṃśīyo nṛpatiścitrakasya puttraḥ . yathā -- citrakasyābhavan puttrāḥ pṛthurviprathureva ca . aśvagrīvo'śvavāhuśca supārśvakagaveṣaṇau .. ariṣṭanemiraśvaśca . iti harivaṃśe .. svanāma khyāto dānavaśca yathā mahābhārate .
     catvāriṃśaddanoḥ puttrāḥ khyātāḥ sarvatra bhārata ..
     svarbhānuraśvo'śvapatirvṛṣaparvā jakastathā ..
)

aśvakandikā, strī, aśvagandhāvṛkṣaḥ . iti ratnamālā ..

aśvakarṇaḥ, puṃ, (aśvasya karṇamivapatramasya .) śālavṛkṣaviśeṣaḥ . latāśāla iti kecit .. tatparyāyaḥ . jaraṇadrumaḥ 2 tārkṣyaprasavaḥ 3 śasyasambaraṇaḥ 4 dhanyaḥ 5 dīrghaparṇaḥ 6 kuśikaḥ 7 kauśikaḥ 8 . asya guṇāḥ . kaṭutvaṃ . tiktatvaṃ . snigdhatvaṃ . urovisphoṭapittāsrakaṇḍuśirādoṣārtināśitvañca .. iti rājanirghaṇṭaḥ ..
     (sālatālāśvakarṇānāṃ parṇairvahubhirāvṛtām .. iti rāmāyaṇe ..
     aśvakarṇaḥ kaṣāyaḥ syādbraṇasvedakakakramīn .
     bradhnavidradhivādhiryayīnikarṇagadān haret ..
iti bhāvaprakāśaḥ ..
     vimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit .
     tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpahaṃ ..
iti suśrutaḥ ..)

aśvakarṇakaḥ, puṃ, (aśvakarṇa + svārthe kan .) pālavṛkṣaḥ . ityamaraḥ ..

aśvakinī, strī, (aśvaka + in + ṅīp .) aśvinīnakṣatraṃ . iti hemacandraḥ ..

aśvakhuraḥ, puṃ, (aśvasya khuramivākṛtiryasya .) nakhīnāmagandhadravyaṃ . iti ratnamālā ..

aśvakhurā, strī, aparājitālatā . iti rājanirghaṇṭaḥ ..

aśvakhurī, (strīṃ) aparājitālatā . iti śabdamālā ..

aśvagandhā, strī, (aścasya gandha ekadeśomeḍhraniva mūlamasyāḥ .) svanāmakhyātakṣudravṛkṣaviśeṣaḥ . aśvagandha itikhyātā . tatparyāyaḥ . hayagandhā 2 vājigandhā 3 aśvagandhikā 4 balyā 5 turagagandhā 6 kambukā 7 aśvāvarohikā 8 kambukāṣṭhā 9 avarohikā 10 vārāhakarṇī 11 turagā 12 vanajā 13 vājinī 14 hayā 15 puṣṭidā 16 baladā 17 puṣṭiḥ 18 pīvarā 19 palāśaparṇī 20 vātaghnī 21 śyāmalā 22 kāmarūpiṇī 23 kālā 24 priyakarī 25 gandhapatrī 26 hayapriyā 27 vārāhapatrī 28 asyā guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . tiktatvaṃ . madagandhitvaṃ . balaśukrakāritvaṃ . vāyukāśaśvāsakṣayavraṇajarāvyādhināśitvañca . iti ratnamālārājanirghaṇṭarājaballabhāḥ ..
     gandhāntā vājināmādiraśvagandhā hayāhvayā .
     vārāhakarṇī varadā varadā kuṣṭhagandhinī ..
kvacitpustake antyavaradāsthāne vadarīti pāṭhaḥ .
     aśvagandhānilaśleṣmaśvitraśothakṣayāpahā .
     balyā rasāyanī tiktā kaṣāyoṣṇātiśukralā ..
iti bhāvaprakāśaḥ ..
     (yavāśvagandhā yaṣṭyāhvaistilaiścodvartanaṃ hitam .
     śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ ..
iti suśrute ..
     aśvagandhāśu vātaghnī balyā vṛṣyā rasāyaṇī .. iti vaidyakadravyaguṇaḥ ..
     pādakalke'śvagandhāyāḥ kṣīre daśaguṇe pacet .
     ghṛtaṃ peyaṃ kumārāṇāṃ puṣṭikṛdvalabardhanaṃ ..
.. * .. aśvagandhāghṛtaṃ .. * .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)

aśvagoyugaṃ, klī, (dvāvaśvau . dvitve, aśva + goyugac .) aśvadvayaṃ . iti pāṇiniḥ .. eka yoḍāghoḍā iti bhāṣā .

aśvagoṣṭhaṃ, klī, (aśvānāṃ sthānaṃ . goṣṭhajādayaḥ sthānādiṣu paśunāmabhya iti, aśva + goṣṭhac .) aśvasthānaṃ . āstabal iti āravīmāṣā . yathā --
     paśubhyaḥ sthānadviṣaṭke goṣṭhagoyugaṣaḍgavaṃ . ityanena aśvaśabdāt goṣṭhapratyayena niṣpannaṃ .. iti mugdhabodhavyākaraṇaṃ ..

aśvagrīvaḥ, puṃ, (aśvasya grīvāiva grīvā yasya .) viṣṇudveṣṭāsuraviśeṣaḥ . iti hemacandraḥ .. (yathāha bhārate .
     aśvagrīvaśca sūkṣaśca tuhuṇḍaśca mahābalaḥ .. tatraiva ca .
     aśvagrīva iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ .. svanāmakhyāto vṛṣṇivaṃśīyo nṛpatiḥ sahi citrakasya puttro vṛṣṇinarapateḥ pauttraḥ . yathā harivaṃśe --
     citrakasyābhavan puttrāḥ pṛthurviprathureva ca .
     aśvagrīvo'śvavāhuśva supārśvakagaveṣaṇau ..
)

aśvaghnaḥ, puṃ, (aśvaṃ hantīti . aśva + han + ṭak .) karavīrapuṣpavṛkṣaḥ . iti ratnamālā ..

aśvataraḥ, puṃ, strī, (tanuraśvaḥ . vatsokṣāśvarṣabhebhyaśca tanutva iti ṣṭarac . aśvenāśvāyāmutkanno'śvaḥ . aśvatvaṃ ca jātiḥ . tatsahacaritasyoktadharmasya tanutvaṃ anyapitṛkatvāt .) aśvāyāṃ gardabhena jātaḥ paśuviśeṣaḥ . iti smṛtiḥ . khacara iti bhāṣā . ..
     (hayānaśvatarānuṣṭrāṃstathaiva surabheḥ sutān . iti rāmāyaṇe ..
     sakṛdduṣṭaṃ hi yo mitraṃ punaḥ sandhātumicchati .
     sa mṛtyumupagṛhṇāti garbhādaśvataro yathā ..
iti pañcatantre ..)

[Page 1,145a]
aśvataraḥ, puṃ, vegasaraḥ . nāgarājaviśeṣaḥ . iti medinīṃ ..
     (kambalāśvatarau cāpi nāgakālīyakastathā .
     airāvato mahāpadmaḥ kambalāśvatarāvubhau .. iti ca mahābhārate ..) gandharvaviśeṣaḥ . puṃvatsaḥ . iti dharaṇiḥ ..

aśvatthaḥ, puṃ, (aśvatthaṃ jalamasyāsti . mūle siktatvāt . arśa-ādyac . aśṛtthavat kāmakarmavāteritanityapracalitasvabhāvatvāt āśuvināśitvena śvo'pi sthāsyatīti viśvāsānarhatvācca māyāmayaḥ saṃsāravṛkṣaḥ . śālmalivaṭādyapekṣayā na śvaściraṃ tiṣṭhati aśvaiva tiṣṭhati vā . sthā gatinivṛttau . pṛṣodarāditvāt pūrbottarapadāntādyoḥ sakārayostakārau supistha iti kaḥ .) svanāmakhyātavṛkṣaviśeṣaḥ . pipara iti paścimadeśīyabhāṣā . tatparyāyaḥ . bodhidrumaḥ 2 caladalaḥ 3 pippalaḥ 4 kuñjarāśanaḥ 5 . ityamaraḥ .. acyutāvāsaḥ 6 calapatraḥ 7 pavitrakaḥ 8 śubhadaḥ 9 bodhivṛkṣaḥ 10 yājñikaḥ 11 gajabhakṣakaḥ 12 śrīmān 13 kṣīradrumaḥ 14 vipraḥ 15 maṅgalyaḥ 16 śyāmalaḥ 17 guhyapuṣpaḥ 18 sevyaḥ 19 satyaḥ 20 śucidrumaḥ 21 dhanuvṛkṣaḥ 22 . asya guṇāḥ . sumadhuratvaṃ . kaṣāyatvaṃ . śītalatvaṃ . kaphapittavināśitvaṃ raktadāhaśamanakāritvañca .. tatpakvaphalasya guṇāḥ . sadyo yonidoṣahāritvaṃ . śītalatvaṃ . atihṛdyatvaṃ . pittaraktaviṣārtidāhacchardiśoṣārucidoṣanāśitvañca . iti rājanirghaṇṭaḥ ..
     (aśvatthoḍumbaraplakṣanyagrodhānāṃ phalāni ca .
     kaṣāyamadhurāmlāni vātalāni gurūṇi ca ..
iti carakaḥ .. aśvatthadevāyatanaśmaśānabalmīkasandhyāsu catuṣpatheṣu . yāmye sapitre parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ .. iti suśrutaḥ ..) athāśvatthavandanakālamantrāḥ .
     aśvatthaṃ vandayennityaṃ pūrbāhle praharadvaye .
     ata ūrdhvaṃ na vandeta aśvatthantu kadācana ..
     (oṃ) cakṣuspandaṃ bhujaspandaṃ tathā duḥsvapnadarśanaṃ .
     śatrūṇāñca samutthānamaśvattha śamayāśu me ..
     aśvattharūpī bhagavān prīyatāṃ me janārdanaḥ .
     tvāṃ dṛṣṭvā naśyate pāpaṃ dṛṣṭvā lakṣmīḥ pravartate ..
     pradakṣiṇe bhavedāyuḥ sadāśvattha namo'stu te ..
iti smṛtyarthasāre halāyudhadhṛtavacanaṃ .. gardabhāṇḍavṛkṣaḥ . iti viśvaḥ ..
     bādhidruḥ pippalo'śvatthaścalapatro gajāśanaḥ .
     pippalo durjaraḥ śītaḥ pittaśleṣmavraṇāsrajit ..
     gurustuvarako rūkṣo varṇyo yoniviśodhanaḥ .. * ..
atha pippalabhedaḥ . gajahaṇḍu iti hindibhāṣā .
     pāriśonyaḥ phalīśaśca kapicūtaḥ kamaṇḍaluḥ .
     gardabhāṇḍaḥ kandarālakapītanasupārśvakāḥ ..
     phalīśo durjaraḥ snigdhaḥ krimiśukrakaphapradaḥ .
     phale'mlamadhuro mūle kaṣāyaḥ svādumajjakaḥ .. * ..
atha veliyāpippalaḥ .
     nandīvṛkṣo'śvatthabhedaḥ prarohī gajapādapaḥ .
     sthālīvṛkṣaḥ kṣayataruḥ kṣīrī ca syādvanaspatiḥ ..
     nandīvṛkṣo laghuḥ svādustiktastuvara uṣṇakaḥ .
     kaṭupākaraso grāhī viṣapittakaphāsranut ..
iti bhāvakrakāśaḥ .. * .. tasya viṣṇusvarūpatvaṃ yathā -- ṛṣaya ūcuḥ .
     kathaṃ tvayāśvatthavaṭau gobrāhmaṇasamau kṛtau .
     sarvebhyo'pi tarubhyastau kathaṃ pūjyatamau kṛtau ..
sūta uvāca ..
     aśvattharūpo bhagavān viṣṇureva na saṃśayaḥ .
     rudrarūpo vaṭastadvat palāśo brahmarūpadhṛk ..
     darśanasparśasevāsu te vai pāpaharāḥ smṛtāḥ .
     duḥkhāpadvyādhiduṣṭānāṃ vināśakāriṇo dhruvaṃ ..
ṛṣaya ūcuḥ .
     kathaṃ vṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ .
     etat kathaya sarvajña saṃśayo'tra mahān hi naḥ ..
sūta uvāca .
     pārbatīśivayordavaiḥ surataṃ kurvatoḥ kila .
     agniṃ brāhmaṇaveśena preṣya vighnaḥ kṛtaḥ purā ..
     tatastu pārbatī kruddhā śaśāpa tridivaukasaḥ .
     retaḥsekasukhabhraṃśakampamānā tadā ruṣā ..
pārbatyuvāca .
     kṛmikīṭādayo'pyete jānanti surateḥ sukhaṃ .
     tasmānmama sukhabhraṃśāt yūyaṃ vṛkṣatvamāpsyatha ..
sūta uvāca .
     evaṃ sā ṣārbatī devī aśapat kruddhamānasā .
     tasmādvṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ ..
     tasmādimau viṣṇumaheśvarāvubhau babhūvaturbodhivaṭau munīśvarāḥ .
     bodhistvayaṃ cārkidinaṃ vinaiva na saṃspṛśedarkajavārayogāt ..
iti pādme uttarakhaṇḍe 160 adhyāyaḥ .. * .. ṛṣaya ūcuḥ .
     aspṛśyatvaṃ kathaṃ jātaṃ sūta bodhitaruḥ svayaṃ .
     spṛśyatvañca kathaṃ prāptastathāyaṃ śanivāsare ..
sūta uvāca .
     samudramathanādyāni ratnānyāpuḥ surottamāḥ .
     śreṣṭhañca kaustubhaṃ teṣa viṣṇave pradaduḥ surāḥ ..
     yāvadaṅgīcakārāsau lakṣmīṃ bhāryārthamātmanaḥ .
     tāvadvijñāpayāmāsa lakṣmīstaṃ cakrapāṇinaṃ ..
lakṣmīruvāca .
     asaṃskṛtya kathaṃ cyeṣṭhāṃ kaniṣṭhā pariṇīyate .
     tasmānmamāgrajāmetāmalakṣmīṃ madhusūdana ..
     vivāhyodvāhamāṃ paścāt eṣa dharmaḥ sanātanaḥ .
     tasmāt dharmavyatikrāmaṃ na kuryā madhusūdana ..
     iti tadvacanaṃ śrutvā sa biṣṇurlokabhāvanaḥ .
     uddālakāya munaye sudīrghatapase tadā ..
     āptavākyānurodhena tāmalakṣmīṃ dadau kila .
     sthūloṣṭhīṃ śuklavadanāṃ virūpāṃ bibhratīṃ tanuṃ ..
     khavadāraktanayanāṃ rūkṣapiṅgaśiroruhāṃ .
     sa munirviṣṇuvākyāttāmaṅgīkṛtya svamāśramaṃ ..
     vedadhvanisamāyuktamānayāmāsa dharmavit .
     homadhūpasugandhāḍhyaṃ vedaghoṣena nāditaṃ ..
     āśramaṃ taṃ vilokyātha vyathitā sābravīdidaṃ .
jyeṣṭhovāca .
     nahi vāsānurūpo'yaṃ vedadhvaniyuto mama ..
     nātrāgamisye bho brahman nayasvānyatra māṃ dhravaṃ .
uddālaka uvāca .
     kathaṃ nāyāsi kiñcātra vartate svamataṃ tava .
     tava yogyā ca vasatiḥ kā bhavettadvadasva māṃ ..
jyeṣṭhovāca .
     vedadhvanirbhavedyasmin atithīnāñca pūjanaṃ .
     yajñadānādikaṃ yatra naiva tatra vasāmyahaṃ ..
     parasparānurāgeṇa dāmpatyaṃ yatra vidyate .
     pitṛdevārcanaṃ yatra tatra naiva vasāmyahaṃ ..
     dānaśauce na vidyete paradravyāpahāriṇaḥ .
     paradāraratā yatra tatra sthāne ratirmama ..
     vṛddhasajjanaviprāṇāṃ yatra syādavamānanaṃ .
     niṣṭhuraṃ bhāṣaṇaṃ yatra tatra samyagvasāmyahaṃ ..
sūta uvāca .
     iti tadvacanaṃ śrutvā visannavadano'bhavat .
     uddālakastato vākyaṃ tāmalakṣmīmuvāca ha ..
uddālaka uvāca .
     aśvatthavṛkṣamūle'smin alakṣmīḥ śramyatāṃ kṣaṇaṃ āśramasthānamālokya yāvadāyāmyahaṃ punaḥ .. sūta uvāca .
     iti tāṃ tatra saṃsthāpya jagāmoddālako muniḥ .
     pratīkṣantī ciraṃ tatra yadā na taṃ dadarśa sā ..
     tadā ruroda karuṇaṃ bhartustyāgena duḥkhitā .
     tattasyāḥ kranditaṃ lakṣmīrvaikuṇṭhabhavane'śṛṇot ..
     tadā vijñāpayāmāsa viṣṇumudvignamānasā .
lakṣmīruvāca .
     svāmin madbhaginī jyeṣṭhā svāmityāgena duḥkhitā .
     tāmāśvāsayituṃ yāhi kṛpālo yadyahaṃ priyā ..
sūta uvāca .
     lakṣmyā saha tato viṣṇustatrāgāt kṛpayānvitaḥ .
     āśvāsayannalakṣmīṃ tāmidaṃ vākyamathābravīt ..
viṣṇuruvāca .
     aśvatthavṛkṣamāsādya sadālakṣmīḥ sthirā bhava .
     mamāṃśasambhavo hyeṣa āvāsaste mayā kṛtaḥ ..
     mandavāre sadā nūnaṃ lakṣmīratrāgamiṣyati .
     aspṛśyo'sau bhavettasmāt mandavāraṃ vinā kila ..
iti pādme uttarakhaṇḍe 161 adhyāyaḥ .. 2 .. vaiśākhamāse tasya secanaphalaṃ yathā --
     vaiśākhe siñcayennityaṃ viṣṇumaśvattharūpiṇaṃ .
     caturvargaphalāvāptihetave vaiṣṇavo janaḥ ..
     gaṇḍūṣamātratoyena kūryādyo'śvatthasecanaṃ .
     so'pi yāti paraṃ sthānaṃ vimuktaḥ pāpakoṭibhiḥ ..
     aśvatthamūlaṃ viprarṣe yo badhnāti śilādibhiḥ .
     aśvattharūpī bhagavān kiṃ tasmai na hi yacchati ..
     aśvatthadrumamālokya praṇāmaṃ kurute tu yaḥ .
     āyurvṛddhirbhavettasya vardhante sarvasampadaḥ ..
     yathāśvatthatale bipra dharmakarma vidhīyate .
     nyūnātiriktatā na syāttasmin karmaṇi jaimine ..
     tatra tīrthāni sarvāṇi trisrotādīni jaimine .
     yatrāśvatthatarustiṣṭhet eko'pi śākhināṃ varaḥ ..
     aśvatthapūjako yastu sa eva haripūjakaḥ .
     aśvatthamūrtirbhagavān svayameva yato dvija ..
     tarujñānāddvijaśreṣṭha yo'śvatthaṃ hanti mūḍhadhīḥ .
     saṃsāre nāsti tatkarma yat kṛtvā sa ca śudhyati ..
     aśvattho vṛkṣarājo'yaṃ harimūrtiḥ prakīrtitaḥ .
     tasmādaśvatthahantṝṇāṃ trātā ko'pi na vidyate ..
     aśvatthaṃ paśyato vipra spṛśataḥ smaratastathā .
     dehasthaṃ pātakaṃ tasya haret praṇamato hariḥ ..
     vilokyāśvatthahantāraṃ yaḥ śakto na nivārayet .
     tannetrayugmaṃ vaḍiśairyamenotpāṭyate svayaṃ ..
     aśvatthacchedanaṃ mūḍha mā kurviti vadenna yaḥ .
     tasya jihvāṃ churikayā svayaṃ kṛntati bhāskariḥ ..
     aśvatthaśākhāmekāṃ yaḥ svalpāmapi nihanti yaḥ .
     sa koṭibrahyahatyānāṃ phalaṃ prāpnoti mānavaḥ ..
     yatpāpaṃ brahmahatyāyāṃ gurustrīgamane ca yat .
     surāpāne tathāsteye nyāsāpaharaṇe tathā ..
     yatpāpaṃ bhrūṇahatyāyāṃ gohatyāyāṃ dvijottama .
     strīhatyāyāñca yatpāpaṃ parastrīgamane tathā ..
     śaraṇāgatahatyāyāṃ hatyāyāṃ suhṛdāṃ tathā .
     viśvāsavākyākathane parahiṃsāvidhau ca yat ..
     yat pāpaṃ paranindāyāṃ harivāsarabhojane .
     aśvatthacchedanādghoraṃ tat pāpaṃ prāpyate janaiḥ ..
     viṣṇumūrterjano mohādaśvatthasya nihantā yaḥ .
     tattulyaḥ pātakī ko'pi na śrutaḥ kṣitimaṇḍale ..
     vadāmyaśvatthamāhātmyaṃ sarvapāpapraṇāśanaṃ .
     sākṣādeva svayaṃ viṣṇuraśattho'khilaviśvarāṭ ..
     tadbhaktiṃ kurvataḥ puṃso vidyate nāśubhaṃ kvacit .
     aśvatthaṃ sevate yastu viṣṇabuddhyā narottamaḥ ..
     tasya prasanno bhagavān dadāti paramaṃ padaṃ .
iti pādme kriyāyogasāre aśvatthasecanaṃ nāma 11 adhyāyaḥ .. (asthirarūpaḥ saṃsāravṛkṣaḥ . yathā, gītāyām .
     ūrdhvamulamadhaḥśākhamaśvatthaṃ prāhuravyayam .
     chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ..
vistarastu gītāyāḥ pañcadaśe'dhyāye draṣṭavyaḥ ..)

aśvatthabhedaḥ, puṃ, (aśvatthasya bhedo vibhinnatā yasmin .) sthālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

aśvatthā, strī, pūrṇimātithiḥ . iti medinī ..

aśvatthāmā, [n,] puṃ, (aśvasyeva sthāma balaṃ yasya . pṛṣodarādivat sasya taḥ . athavā aśva iva tiṣṭhati yuddhe . aśva + sthā + manin .) droṇācāryaputtraḥ . sa tu cirajīvī mahārathī ca . tatparyāyaḥ . kṛpīsutaḥ 2 drauṇāyanaḥ 3 . iti trikāṇḍaśeṣaḥ .. drauṇiḥ 4 . iti smārtāḥ .. vṛddhyabhāve droṇiḥ 5 .. (ayaṃ khalu jāta eva aśvaiva namāda ato'sya aśvatthāmeti nāma . tathā ca bhārate .
     alabhat gautamīpattramaśvatthāmānameva ca .
     sa jātamātro vyanadat yathaivoccaiḥśravā hayaḥ ..
     tacchrutvāntarhitaṃ bhūtamantarīkṣasthamabravīt .
     aśvasyevāsya yat sthāma nadataḥ pradiśo gatam ..
     aśvatthāmaiva bālo'yaṃ tasmānnāmnā bhaviṣyati .
)

aśvatthī, strī, (kṣudro'śvatthaḥ . aśvattha + alpārthe ṅīp .) vṛkṣaviśeṣaḥ . pippalī iti loke . tatparyāyaḥ . laghupatrī 2 pavitrā 3 hrasvapatrikā 4 pippalīkā 5 vanasthā 6 aśvatthikā 7 . asyā guṇāḥ . madhuratvaṃ . kaṣāyatvaṃ . amlapittanāśitvaṃ . viṣadāhapraśamanakāritvaṃ . gurviṇyā hitakāritvañca .. iti rājanirghaṇṭaḥ ..

aśvadaṃṣṭrā, strī, (aśvasya daṃṣṭrā iva ākṛtyā .) gokṣuravṛkṣaḥ . ityamaraḥ ..

aśvantaṃ, klī, (aśū-(sū)-nāmanto yasmin .) aśubhaṃ . kṣetraṃ . cullī . anavadhi . mṛtaṃ . iti hemacandraḥ ..

aśvapālaḥ, puṃ, (aśvān pālayatīti, aśva + pāla + karmaṇi upapade aṇ pratyayaḥ .) ghoṭakarakṣakaḥ . iti aśvapālikaśabdaṭīkāyāṃ durgādāsaḥ .. sais iti āravībhāṣā . (dattātaṅko'ṅganānāmanusṛtasaraṇiḥ saṃbhramādaśvapālaiḥ prabhraṣṭo'yaṃ plavaṅgaḥ praviśati nṛpatermandiraṃ mandurāyāḥ iti ratnāvalyām .)

aśvapucchī, strī, (aśvasya pucchamiva keśaro'syāḥ .) māṣaparṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

aśvabālaḥ, puṃ, (aśvasya bāla iva . kāśasya puṣpaṃ aśvabālavat vibhāti .) kāśaḥ . keśyā iti bhāṣā . iti trikāṇḍaśeṣaḥ ..

aśvamahiṣikā, strī, (aśvamahiṣayo rvairam . dvandvādvun vairamaithunikayoriti aśvamahiṣa + vun .) aśvamahiṣayornityavairaṃ . iti śabdaratnāvalī ..

aśvamāraḥ puṃ, (aśvaṃ mārayati . aśva + mṛ + ṇic + aṇ .) karavīravṛkṣaḥ . iti śabdaratnāvalī .. (lākṣārevatakuṭajā'śvamārakaṭaphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti . iti suśrute ..

aśvamārakaḥ puṃ, (aśvaṃ mārayati . aśva + bhṛ + ṇic + aṇ .) karavīravṛkṣaḥ . iti śabdaratnāvalī .. (lākṣārevatakuṭajā'śvamārakaṭaphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti . iti suśrute ..
     karavīraḥ śvetapuṣpaḥ śatakumbho'śvamārakaḥ . iti bhāvaprakāśaḥ ..
     tatra klītakāśmamāraguñjetyādi .
     suśrutasya kalpasthāne'bhihitaṃ ..
)

aśvamukhaḥ, puṃ, (aśvasya mukhamiva mukhaṃ yasya . kinnaraḥ . iti halāyudhaḥ .. (strī, kinnarī . kimpuruṣastrī . yathā kumāre .
     na durvahaśronipayodharārtā bhindanti mandāṃ gatimaśvamukhyaḥ ..)

aśvamedhaḥ, puṃ, (aśvaḥ medhyate hiṃsyate yatra . medhahiṃsane + ghañ .) yajñaviśeṣaḥ . iti jaṭādharaḥ .. yatra lakṣaṇaviśeṣākrāntamaśvaṃ saṃprokṣya kapāle jayapatraṃ baddhvā tyajet tadrakṣārthaṃ puruṣaviśeṣaṃ niyo jayet saṃvatsarānte aśve āgate sati athavā kenāpi saṃbaddhe yuddhaṃ kṛtvā tamānīya yathāvidhi badhaṃ kṛtvā tadvapayā homaḥ kartavyaḥ . kāmanānu sāreṇatatphalaṃ . mokṣaḥ brahmahatyāpāpakṣayaḥ svargaśca . yathā . āpastambaḥ . rājā sārvabhaumaḥ aśvamedhena yajeta nāpyasārvabhaumaḥ . iti .. prāyaścittātmakāśvamedho yathā . viṣṇuḥ .
     anupātakinastvete mahāpātakino yathā .
     aśvamedhena śudhyanti tīrthānusaraṇena vā ..
api ca .
     aśvamedhena śudhyanti mahāpātakinastvime . iti viṣṇūktāśvamedhasya prāyaścittatvam . pāpakṣayasvargobhayasādhakasya tu tasyāpi na prāyaścittatvam . iti prāyaścittatattvam .. ° .. kalau tasya niṣedho yathā vṛhannāradīye .
     dīrghakālaṃ brahmacaryaṃ narameṃdhāśvamedhakau .
     mahāprasthānagamanaṃ gomedhañca tathā makhaṃ ..
     imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ .
ityudvāhatattvam .. anyacca . brahmapurāṇam .
     narāśvamedhau madyañca kalau varjyā dvijātibhiḥ . iti tithyāditattvam .. ° .. tatphalajanakakarmāṇi yathā --
     vaiśākhe māsi yaḥ kuryāt prapāṃ mādhavatuṣṭaye .
     dine dine'śvamedhasya phalaṃ prāpnoti mānavaḥ ..
iti pādme kriyāyogasāre 11 adhyāyaḥ .. api ca brahmāṇḍe ..
     snānantu bhaktyā gaṅgāyāṃ kartukāmasya gacchataḥ .
     pade pade'śvamedhasya phalaṃ martyasya jāyate ..
iti prāyaścittatattvam ..

aśvamedhikaḥ, puṃ, (aśvamedhāya hitaḥ . aśvamedha + ṭhak, ṭhan vā .) aśvamedhayāgopayuktaghoṭakaḥ . iti jaṭādharaḥ .. (klīvaliṅge svanāmakhyātaṃ mahābhāratāntargataṃ caturdaśaparba . yathā --
     tato'śvamedhikaṃ parba sarvapāpapraṇāśanam .
     tato'śvamedhikaṃ parba proktaṃ tacca caturdaśam .)

aśvamedhīyaḥ, puṃ, (aśvamedhāya hitaḥ . aśvamedha + cha .) aśvamedhayajñīyāśvaḥ . tatparyāyaḥ yayuḥ 2 . ityamaraḥ .. tasya lakṣaṇam .
     kālāmbhodharasaṅkāśaḥ svarṇavarṇamukho balī .
     yasya pārśvāvubhāvardhacandrākārau suśobhanau ..
     pucchaṃ vidyutpratīkāśamudaraṃ kundasannibhaṃ .
     pādāścaiva haridvarṇāḥ karṇau sindūrasannibhau ..
     jvaladagninibhā jihvā cakṣuṣī bhāskaropame .
     virājito romarājyā sānulomavilomayā ..
     vicitrairvividhairvarṇaiścitro rajatavindubhiḥ .
     yo vege vāyutulyaḥ syāduccairuccaiḥśravā yathā ..
     yasya gātrodbhavo gandho gandharbamapi mohayet .
     evaṃ lakṣaṇasaṃyukto yajñīyaḥ paśurucyate ..
     aśvasya pālakaścātibalavān puttra ucyate .
     puttratulyaḥ suhṛdvāpi bahuvighnaḥ kratūttamaḥ ..
iti vāśiṣṭharāmāyaṇam ..

aśvayuk, [j] strī, (aśvaṃ yunakti rūpeṇānukarotīti aśva + yuj + kvip .) aśvinīnakṣatraṃ . ityamaraḥ ..

aśvayuk, [j] puṃ, (aśvena nakṣatreṇa yuk yuktā paurṇa māsī astyasmina .) āśvinamāsaḥ .

aśvayujaḥ māsī astyasmina .) āśvinamāsaḥ . iti śabdaratnāvalī .. (aśvayuk kṛṣṇapakṣe tu śrāddhaṃ kuryāditi smṛtiḥ . bhādrapadāśvayujau varṣāḥ . iti suśrutaḥ .) iti śabdaratnāvalī .. (aśvayuk kṛṣṇapakṣe tu śrāddhaṃ kuryāditi smṛtiḥ . bhādrapadāśvayujau varṣāḥ . iti suśrutaḥ .)

aśvarakṣaḥ, puṃ, (aśvān rakṣatīti . aśva + rakṣa + aṇ .) ghoṭakarakṣakaḥ . aśvapālaḥ . iti jaṭādharaḥ ..

aśvarodhakaḥ, puṃ, (aśvān ruṇaddhi . aśva + rudh + ṇvul .) karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

aśvalālā, strī, (aśvasya lālevākāreṇa .) sarpaviśeṣaḥ . tatparyāyaḥ . halāhalaḥ 2 brahmasarpaḥ 3 . iti trikāṇḍaśeṣaḥ ..

aśvavaktraḥ, puṃ, (aśvasya vaktramiva vaktraṃ yasyaṃ .) kinnaraḥ . iti śabdaratnamālā ..

aśvavaḍavaṃ, klī, aśvavaḍavānāṃ samāhāraḥ . aśvavaḍavayordvandve aśvavaḍavau . aśvavaḍavānāṃ dvandve aśvavaḍavāḥ . ityamaraṭīkāyāṃ bharataḥ sārasundarī ca . ghoḍā ghuḍīra samāhāradvandvasamāse klīvaliṅgera ekavacana haya itaretaradvandve puṃliṅgera dvivacana bahuvacana haya iti bhāṣā ..

aśvavahaḥ, puṃ, (aśvena uhyate yaḥ saḥ . aśva + vaha + ac .) aśvavāhakaḥ . iti jaṭādharaḥ . ghoḍasaoyāra iti bhāṣā ..

aśvavāraḥ, puṃ, (aśvaṃ vārayatīti . aśva + vṛ + aṇ .) sādī . iti hemacandraḥ . ghoḍasaoyāra iti bhāṣā ..
     (parasparotpīḍitajānubhāgā duḥkhena niścakramuraśvavārāḥ . iti māghe .)

aśvavāraṇaḥ, puṃ, (aśvaṃ vārayati + aśva + vṛ + ṇic + lyu .) galakambalarahitagosadṛśapaśuviśeṣaḥ . tatparyāyaḥ . gavayaḥ 2 vanagavaḥ 3 gosadṛkṣaḥ 4 . iti hemacandraḥ ..

aśvavit, [d] puṃ, (aśvaṃ aśvavidyāṃ vettīti . aśva + vid + kvip .) nalarājaḥ . iti trikāṇḍaśeṣaḥ .. (nalasya rājño'śvavidyājñatā varṇitā bhārate . yathā .
     bāhukastamuvācātha dehi vidyāmimāṃ mama .
     matto'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha ! ..
     ṛtuparṇaṃ tato rājā bāhukaṃ kāryagauravāt .
     hayajñānasya lobhācca taṃ tathetyabravīdvacaḥ ..
     yathoktaṃ tvaṃ gṛhāṇedamakṣāṇāṃ hṛdayaṃ paraṃ .
     nikṣepo me'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka ..
bāhuko bāhukaveśadhārī nalaḥ .)

aśvavadyaḥ, puṃ, ghoṭakacikitsakaḥ . sālotarī iti hindibhāṣā . aśvasya vaidyaḥ iti ṣaṣṭhītatparuṣasamāsaniṣpannaḥ ..

aśvaśālā, strī, ghoṭakagṛhaṃ . ghoḍāra pāiśāla . āstaval iti bhāṣā . yathā vājiśālā tu mandūrā . ityamaraḥ .. dve aśvāvasthānagṛhe . vājino 'śvasya śālā gṛhaṃ vājiśālā . aśvaśālādi ca . iti taṭṭīkāyāṃ bharataḥ .. (koṣāgāramāyudhāgāramaśvaśālāṃ hastiśālāñca . iti bhārate .)

[Page 1,147b]
aśvaśṛgālikā strī, (aśvaśṛgālayorvairam . dvandvā dvun vairamaithunikayoriti vun .) aśvaśṛgālayorvairam . iti śabdaratnāvalī ..

aśvaṣaḍgavaṃ, klī, (aśva + ṣaṅgavac .) aśvaṣaṭkaṃ . ṣaḍaśvāḥ . iti pāṇiniḥ ..

aśvasenanṛpanandanaḥ, puṃ, (aśvaseno nṛpastasya nandanaḥ .) sanatkumāraḥ . iti hemacandraḥ ..

aśvā, strī, (aśva + ṭāp .) ghoṭakī . ghuḍī iti bhāṣā . tatparyāyaḥ . vāmī 2 vaḍavā 3 . ityamaraḥ ..

aśvāriḥ, puṃ, (aśvānāmariḥ .) mahiṣaḥ . iti jaṭādharaḥ ..

aśvārūḍhaḥ, puṃ, (aśva ārūḍho yena .) aśvārohaḥ . ghoṭakopari kṛtārohaṇaḥ . yathā . aśvārohāstu sādinaḥ . ityamaraḥ .. dve aśvārūḍhe . aśvamārohanti aśvārohāḥ ḍhāt ṣaṇ . sādayanti śramayanti aśvān sādinaḥ grahāditvāt ṇin . iti taṭṭīkāyāṃ bharataḥ ..

aśvārohaḥ, tri, (aśvamārohatīti . aśva + ā + ruha + aṇ .) aśvapṛṣṭhasthitayoddhā . ghoḍasoyāra iti bhāṣā . tatparyāyaḥ . sādī 2 ityamaraḥ .. aśvavahaḥ 3 . iti jaṭādharaḥ .. aśvavāraḥ 4 turagī 5 . iti hemacandraḥ ..

aśvārohā, strī, aśvagandhāvṛkṣaḥ . aśvavāhake tri . iti medinī .. (aśvagandhāśabde'syāḥ guṇā vyākhyātāḥ .)

aśvārohī, [n] tri, aśvārohaṇaviśiṣṭaḥ . aśvārūḍhaḥ . aśvārohaṇakartā . aśvārohaṇaśīlaḥ .. ghoḍasoyāra iti bhāṣā . aśvamāroḍhuṃ śīlamasyetyarthe ṇinpratyayena niṣpannaḥ ..

aśvāvarohakaḥ, puṃ, aśvagandhāvṛkṣaḥ . iti ratnamālā .

aśvākṣaḥ, (aśvasyākṣīva .) devasarṣapavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

aśvinī, strī, (aśvaḥ aśvarūpaṃ vidyate yasyāḥ . aśva + in + ṅīp .) saptaviṃśatinakṣatrāntargataprathamanakṣatraṃ . aśvinyādayo revatyantāḥ saptaviṃśatitārā dakṣasyāpatyatvāt dākṣāyaṇya ucyante . tatparyāyaḥ . aśvayuk 2 dākṣāyaṇī 3 . ityamaraḥ .. sā candrasya bhāryā . navapādātmakameṣarāśerādicatuṣpādarūpā ca .. asyā rūpaṃ . ghoṭakamukhākṛtitārātrayātmakaṃ . asyā adhiṣṭhātrī devatā aśvārūḍhapuruṣaḥ . iti jyotiḥśāstraṃ . tasyāṃ jātaphalaṃ . sadaiva devābhyudito vinītaḥ sattvānvitaḥ prāptasamastasampat . yoṣāvibhūṣātmajabhūritoṣaḥ syādaśvinījanmani mānavasya . iti koṣṭhīpradīpaḥ .. tasya mastakopari udaye karkaṭalagnasya 1 . 30 triṃśatpalādhikadaṇḍaiko gato bhavati . yathā . tanvi ghoṭakamukhākṛtau tribhe mastakordhvapathabhāji vājini . cārucandramukhi karkaṭodayāt nirgatā gaganarandhraliptikā .. iti śrīkālidāsakṛtarātrilagnanirṇayaḥ ..

aśvinīkumārau, puṃ, (aśvinyā aśvībhūtasaṃjñānāmasūryapatnyāḥ yamajau kumārau .) aśvinīsutau . aśvībhūtasaṃjñānāmasūryapatnyāḥ yamajaputtrau . tau devacikitsakau . (yathā harivaṃśe,
     vivasvān kaśyāpājjajñe dākṣāyaṇyāmarindama ! .
     tasya bhāryābhavatsaṃjñā tvāṣṭrī devī vivasvataḥ ..

     devau tasyāmajāyetāmaśvinau bhiṣajāṃ varau .) nityadvivacanāntaśabdo'yaṃ .

aśvinīputtrau, puṃ, (aśvinyāḥ puttrau .) svarvaidyau . iti hemacandraḥ ..

aśvinīsutau, puṃ, (aśvinyāḥ sutau .) aśvinīputtrau . tayoḥ paryāyaḥ . svarvaidyau 2 aśvinau 3 dasrau 4 nāsatyau 5 āśvineyau 6 . ityamaraḥ . nāsikyau 7 gadāgadau 8 . iti jaṭādharaḥ .. puṣkarasrajau 9 . rati śabdaratnāvalī ..

aśvinau, puṃ, (praśastā aśvāḥ santi yayoḥ . iniḥ . yadvā, aśvinyām jātau . sandhiveletyaṇo nakṣatremyo bahulamiti luki luktadvitalukīti ṅīpo luk ..) aśvinīkumārau . ityamaraḥ ..
     (tvāṣṭrī tu saviturbhāryā vaḍavārūpadhāriṇī .
     asūyata mahābhāgā sāntarīkṣe'śvināvubhau ..
iti mahābhārate .
     kimaśvinau somarasaṃ pipāsū . iti bhaṭṭau .)
     (aśvinau devabhiṣajau yajñavāhāviti smṛtau .
     dakṣasya hi śiraśchinnaṃ punastābhyāṃ samāhitaṃ ..
     praśīrṇā daśanāḥpūṣṇo netre naṣṭe bhagasya ca .
     vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ ..
     cikitsitastu śītāṃśurgṛhīto rājayakṣmaṇā .
     somānnipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī ..
     bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ .
     vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā ..
     etaiścānyaiśca bahubhiḥ kammabhirbhiṣaguttamau .
     babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ mahātmanāṃ ..
     grahāstotrāṇi mantrāṇi tathānyāni havīṃṣi ca .
     dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ ..
     prātaśca savane somaṃ śakro'śvibhyāṃ sahāśnute .
     sautrāmaṇyāñca bhagavānaśvibhyāṃ saha modate ..
     indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ .
     stūyante vedavākyeṣu na tathānyā hi devatāḥ ..
     amarairajaraistāvadvibudhaiḥ sādhipairdhruvaiḥ .
     pūjyete prayatairevamaśvinau bhiṣajāviti ..
iti carakaḥ .. śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināvabhigamyocuḥ . bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ . bhavadbhyāṃ yajñasya śiraḥ sandhātavyaṃ . tāvūcaturevamastviti . atha tayorarthe devā indraṃ yajñabhāgena prāsādayan . tābhyāṃ yajñamya śiraḥ saṃhitamiti .. iti suśrutaḥ ..)

aśvīnaḥ, tri, ekāśvakaraṇakadinaikagamyasthānādiḥ . āśvina ityamaraḥ .. vṛddhyabhāvapakṣe aśvinaḥ ..

aśvīyaṃ, klī, (aśvānāṃ samūhaḥ . aśva + cha .) aśvavṛndaṃ . aśvasamūhaḥ . tatparyāyaḥ . āśvaṃ 2 . ityamaraḥ ..

[Page 1,148a]
aśvīyaḥ, tri, (aśvāya hitaḥ . aśva + cha .) aśvahitakārī .. iti medinī .. aśvasambandhīyaḥ ..

aṣa ñ (bhvādiṃ-ubhaṃ-sakaṃ-seṭ .) dīptau . grahaṇe . gatau . iti kavikalpadrumaḥ .. ñ aṣati aṣate . iti durgādāsaḥ ..

aṣaḍakṣīṇaḥ, tri, (avidyamānāni ṣaḍakṣīṇi yatra . aṣaḍakṣāśitaṅgvalaṅkarmeti svārthe khaḥ . akṣiśabdo'tra śrotrendriye vartate . bahubrīhau sakthyakṣṇoriti ṣac .) yo mantrādirdvābhyāṃ kriyate na tṛtīyādīnāṃ gocaraḥ . ityamaraḥ . duijane karā mantraṇā iti bhāṣā ..

aṣāḍhaḥ, puṃ, (aṣāḍhayā yuktā paurṇamāsī āṣāḍhī, sā yatra māse aṇ vā hrasvaḥ . āṣāḍhī pūrṇimā prayojanamasya . prayojanārthe aṇ .) āṣāḍhamāsaḥ . vrate pālāśadaṇḍaḥ . ityamaraṭīkādhṛtadvirūpakoṣaḥ ..

aṣāḍhakaḥ, puṃ, (aṣāḍha + svārtha kan .) āṣāḍhamāsaḥ . iti śabdamālā ..

aṣṭa, [n] tri, (aśnute aśū vyāptau kan .) sapyaśūbhyāṃ tuṭ ceti kanin .) saṃkhyāviśeṣaḥ . 8 āṭa iti bhāṣā . nityabahuvacanāntaśabdo'yaṃ . iti vyākaraṇaṃ .. athāṣṭavācakaśabdāḥ . yogāṅgaṃ 1 vasuḥ 2 śivamūrtiḥ 3 diggajaḥ 4 siddhiḥ 5 brahmaśrutiḥ 6 vyākaraṇaṃ 7 dikpālaḥ 8 ahiḥ 9 kulādriḥ 10 aiśvaryaṃ 11 . iti kavikalpalatā ..

aṣṭakaḥ, tri, (aṣṭāvadhyāyāḥ parimāṇamasya . aṣṭan + kan .) aṣṭasaṃkhyā . aṣṭa evāṣṭakaḥ svārthe kapratyayaḥ . aṣṭasaṃkhyāviśiṣṭaṃ yathā -- gaṅgāṣṭakaṃ paṭhati yaḥ prayataḥ prabhāte bālmīkinā viracitaṃ sukhadaṃ manuṣyaḥ . iti bālmīkīyagaṅgāṣṭakaṃ .. api ca .
     acyutaṃ keśavaṃ viṣṇuṃ hariṃ satyaṃ janārdanaṃ .
     haṃsaṃ nārāyaṇañcaiva etannāmāṣṭakaṃ śubhaṃ ..
iti brahmapurāṇe śrīviṣṇunāmāṣṭakaṃ stotraṃ ..

aṣṭakarṇaḥ, puṃ, (aṣṭau karṇā yasya .) brahmā . iti śabdaratnāvalī ..

aṣṭakā, strī, (aśnanti pitaro'syām . aś + takan .) śrāddhaviśeṣaḥ . tithibhedaḥ . tadyathā . gauṇacāndrapauṣamāghaphālgunamāsīyakṛṣṇāṣṭamī . āśvinakṛṣṇāṣṭamī ca . etāsu śrāddhamāvaśyakaṃ . yathā . āgrahāyaṇyā ūddhvaṃ tisṛṣu kṛṣṇāṣṭamoṣu śrāddhāni nityāni . yathā gobhilaḥ .
     aṣṭakā yordhvamāgrahāyaṇyāstamisrāṣṭamī . iti . brahmapurāṇe .
     pitryadānāya mūle syuraṣṭakāstisra eva ca .
     kṛṣṇapakṣe variṣṭhā hi pūrbā caindro vibhāvyate ..
     prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevakī .
     ādyā pūpaiḥ sadā kāryā māṃsairanyā bhavettathā ..
     śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ .
mūle pradhānasthāne amāvāsyāyāṃ amāvāsyā hi śrāddhasya pradhānakālastadvaditi yāvat . aindrī sāgnerindradevatākayāgasambandhāt . evaṃ prājāpatthā vaiśvadevakī ca . māṃsaiḥ paśoḥ . tathā ca gobhilaḥ . yadyuvālpatarasambhāraḥ syāttadāpi paśunaiva kuryāt iti . yadyuveti nipātasamudāyo yadyarthe paśurapi chāga eva . chāgo'nādeśe paśuḥ . iti gautamāt . na ca taiṣyā ūrdhvamaṣṭamyāṃ gauḥ . iti gobhilasūtreṇa gavopadeśāt kathamanupadiṣṭatvamiti vācyaṃ . tadasambhave paśurityanena yaḥ paśurupadiṣṭastasya viśeṣato'nupadiṣṭatvāt . taiṣī pauṣī . vastutastu harivaṃśe mṛgo'pi vihitaḥ . yathā --
     ikṣvākustu vikukṣiṃ vai aṣṭakāyāmathādiśat .
     māṃsamānaya śrāddhāya mṛgaṃ hatvā mahābalaḥ ..
iti . striyā badhābhāvamāha saeva .
     abadhyāñca striyaṃ prāhustiryagyonigatāmapi . etadardhaṃ brahmapurāṇe'pi . āraṇyānāmagastyaprokṣitatvaṃ vakṣyate . paśvabhāve sthālopākena . yathā gobhilaḥ . api vā sthālīpākaṃ kurbīta . iti . tadvidhānantu .
     sthālīpākaṃ paśusthāne kuryādyadyānukalpikaṃ .
     śrapayettaṃ savatsāyāstaruṇyā goḥ payasyanu ..
iti chandogapariśiṣṭoktaṃ grāhyaṃ . anviti odanacaroḥ paścāt . ataeva sātātapaḥ .
     navodake navānne ca gṛhapracchādane tathā .
     pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca ..
     tasmāddadyāt sadā yukto vidvatsuṃ brāhmaṇeṣu ca .
tasmādannaṃ pradhānaṃ . pūpādikantūpakaraṇatvena śaktānāmāvaśyaka ubhayatra sadeti śravaṇāt . tathā ca .
     nityaṃ sadā yāvadāyurna kadācidatikramet .
     upetyātikrame doṣaśruteratyāgadarśanāt ..
     phalāśrutervīpsayā ca tamnityamiti kīrtitaṃ .
iti tithyāditattvam .. goṇacāndrapauṣasya kṛṣṇāṣṭamī pūpāṣṭakā . gauṇacāndramāghasya kṛṣṇāṣṭabhī māṃsāṣṭakā . gauṇacāndraphālgunasya kṛṣṇāṣṭamī śākāṣṭakā . keṣāñcinmate gauṇacāndrāśvinasya kṛṣṇāṣṭamī aṣṭakāpadavācyā . tāsu kramāt pūpamāṃsaśākaiḥ ṣāṭpauruṣikaṃ śrāddhaṃ kartavyaṃ . iti brahmavāyuviṣṇudharmottarapurāṇāni ..

aṣṭakāṅgaṃ, klī, (aṣṭakamaṅgamasya .) nayapīṭhī . iti trikāṇḍaśeṣaḥ .. pāśāra chak iti bhāṣā .

aṣṭapāt, [d], puṃ, (aṣṭau pādā yasya .) lūtā . bhākaḍasā . iti bhāṣā . śarabhaḥ . iti hemacandraḥ ..

aṣṭapādaḥ, puṃ, (aṣṭau pādā yasya .) ūrṇanābhaviśeṣaḥ . tatparyāyaḥ . kintanuḥ 2 . iti trikāṇḍaśeṣaḥ ..

aṣṭapādikā, strī, (aṣṭasu dikṣu pādā yasyāḥ . antyalopaḥ . ṅīpi padbhāve saṃjñāyāṃ kan hrasvaḥ .) latāviśeṣaḥ . iti ratnamālā .. hāparamālī iti bhāṣā ..

aṣṭamaḥ, tri, aṣṭānāṃ pūraṇaḥ . iti vyākaraṇaṃ .. (tasya pūraṇe ḍaṭ . nāntādasaṅkhyādermaṭ .) yathā . kātyāyanaḥ .
     aṣṭame'śe caturdaśyāḥ kṣīṇo bhavati candramāḥ .
     amāvāsyāṣṭamāṃśe ca tataḥ kila bhavedaṇuḥ ..
iti śrāddhatattvaṃ .. api ca .
     sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ .
     niśāmaya tadutpattiṃ vistarādgadato mama ..
iti devīmāhātmyaṃ ..

aṣṭamaṅgalaṃ, klī, (aṣṭaprakāraṃ maṅgalam .) aṣṭaprakāramaṅgaladravyaṃ . tadyathā --
     mṛgarājo vṛṣo nāgaḥ kalaso vyajanantathā .
     vaijayantī tathā bherī dīpa ityaṣṭamaṅgalaṃ ..
iti vṛhannandikeśvarapurāṇoktadurgotsavapaddhatau ..
     loke'smin maṅgalānyaṣṭau brāhmaṇo gaurhutāśanaḥ .
     hiraṇyaṃ sarpirāditya āpo rājā tathā ṣṭamaḥ ..
iti śuddhitattvaṃ ..

aṣṭamaṅgalaḥ, puṃ, (aṣṭau maṅgalāni śubhacihnāni yasmin .) śvetavarṇamukhavakṣaḥkhurakeśapucchayuktaghoṭakaḥ . iti hemacandraḥ ..

aṣṭamaṅgalaghṛtaṃ, klī, (aṣṭābhiḥ maṅgalajanakadravyaiḥ kṛtaṃ yadghṛtaṃ .) aṣṭauṣadhayuktapakvaghṛtaṃ . yathā --
     vacā kūṣṭhaṃ tathā brāhmī siddhārthakamathāpi ca .
     sārivā saindhavañcaiva pippalī ghṛtamaṣṭamaṃ ..
     siddhaṃ ghṛtamidaṃ medhyaṃ pibet prātardine dine .
     dṛḍhasmṛtiḥ kumārāṇāṃ pibatāmaṣṭamaṅgalaṃ ..
iti bhāvaprakrāśaḥ ..

aṣṭamānaṃ, klī, (aṣṭau muṣṭayaḥ parimāṇamasya .) kuḍavaparimāṇaṃ . śarāvārdhaṃ . iti vaidyakaparibhāṣāyāṃ .. (prasṛtibhyāmañjaliḥsyāt kuḍavo'rdhaśarāvakaḥ .. aṣṭamānañca sa jñeyaḥ, iti śārṅgadharaḥ ..)

aṣṭamikā, strī, (aṣṭama + kan + striyāmāp .) śuktiparimāṇaṃ . catustolakaṃ . iti vaidyakaparibhāṣāyāṃ ..
     (syātkarṣābhyāmardhapalaṃ śuktiraṣṭamikā tathā .. iti śārṅgadharaḥ ..)

aṣṭamī, strī, (aṣṭānāṃ pūraṇī . aṣṭama + ṅīp .) kṣīrakākolī . iti śabdacandrikā .. tithiviśeṣaḥ . sā candrasyāṣṭamakalākriyārūpā . tadupalakṣitakālarūpā ca . sā ca śuklā navamīyutā grāhyā yugmāt . kṛṣṇā ca saptamīyutā . yathā nigamaḥ .
     kṛṣṇapakṣe'ṣṭamī caiva kṛṣṇapakṣe caturdaśī .
     pūrbaviddhaiva kartavyā paraviddhā na kutracit ..
     upavāsādikāryeṣu eṣa dharmaḥ sanātanaḥ .. * ..
bhaviṣyapurāṇe .
     caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ .
     yo'bdamekaṃ na bhuñjīta śivārcanaparo naraḥ ..
     yat puṇyamakṣayaṃ proktaṃ satataṃ satrayājināṃ .
     tatpuṇyaṃ sakalaṃ tasya śivalokañca gacchati ..
tataśca satatasatrayājyakṣayapuṇyasamapuṇyaprāptiḥ śivalokagatiśca phalaṃ . phālgunaśuklāṣṭamīcaturdaśyorārabhya varṣaṃ yāvat pratyaṣṭamīpraticaturdaśyupavāsavrataṃ .. * .. kālikāpurāṇe .
     yaiṣā lalitakāntākhyā devī maṅgalacaṇḍikā .
     varadābhayahastā ca dvibhujā gauradehikā ..
     raktapadmāsanasthā ca mukuṭakuṇḍalamaṇḍitā .
     raktakauṣeyavastrā tu smitavaktrā śubhānanā ..
     navayauvanasampannā cārvaṅgī lalitaprabhā .
     umayā bhāṣitaṃ mantraṃ yat pūrbaṃ tvekamakṣaraṃ ..
     mantramasyāstu tajjñeyaṃ tena devīṃ prapūjayet .
ekamakṣaraṃ śaktivījarūpaṃ .
     tathāṣṭamyāṃ navamyāñca pūjā kāryā vivṛddhaye .
     paṭeṣu pratimāyāṃ vā ghaṭe maṅgalacaṇḍikāṃ ..
     yaḥ pūjayedbhaumavāre śubhairdūrvākṣataiḥ śivāṃ .
     satataṃ sādhakaḥ so'pi kāmamiṣṭamavāpnuyāt .. * ..
jyotiṣe . śanaiścarasya vāreṇa vāreṇāṅgārakasya ca .
     kṛṣṇāṣṭamī caturdaśyau puṇyāt puṇyatare smṛte .. tathā --
     somavāre'pyamāvāsyā ādityāhe tu saptamī .
     caturthaṅgāravāre ca aṣṭamī ca vṛhaspatau ..
     atra yat kriyate pāpamathavā dharmasañcayaḥ .
     ṣaṣṭijanmasahasrāṇi pratijanma tadakṣayaṃ ..
iti tithyāditattvaṃ .. * .. śrīkṛṣṇajanmāṣṭamīvrataṃ aṣṭakāśrāddhaṃ bhīṣmāṣṭamīkṛtyañca tattacchabde draṣṭavyaṃ .. mahāṣṭamīkṛtyaṃ mahāṣṭamīśabde draṣṭavyaṃ .. tatra jātaphalaṃ .
     bhūpālataḥ prāptadhanaḥ kṛśāṅgaḥ sukhī kṛpāluryuvatipriyaśca .
     catuṣpadāḍhyo dhanadhānyayuktaḥ syādaṣṭamījo manujaḥ sudhīraḥ ..
iti koṣṭhīpradīpaḥ ..

aṣṭamūrtiḥ, puṃ, (aṣṭau mūrtayo yasya .) śivaḥ . iti hemacandraḥ .. tatpratyekamūrtināmāni . kṣitimūrtiḥ sarvaḥ 1 jalamūrtirbhavaḥ 2 agnimūrtiḥ rudraḥ 3 vāyumūrtirugraḥ 4 ākāśamūrtirbhīmaḥ 5 yajamānamūrtiḥ paśupatiḥ 6 candramūrtirmahādevaḥ 7 sūryamūrtirīśānaḥ 8 . iti tantraśāstraṃ .. etāḥ śarabharūpiśivasyāṣṭapādāḥ iti kālikāpurāṇaṃ .. yathā .
     aṣṭamūrtirnidhīśaśca jñānacakṣustamomayaḥ . iti vadukabhairavastotraṃ .. tasyāṣṭamūrtayo yathā .
     athāgniḥ ravirinduśca bhūmirāpaḥ prabhañjanaḥ .
     yajamānaḥ khamaṣṭau ca mahādevasya mūrtayaḥ ..
iti śabdamālā ..
     (avehi māṃ kiṅkaramaṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram .. iti raghuvaṃśe .. tathā kumāre ca .
     tatrāgnimādhāya samitsamiddhaṃ svameva mūrtyantaramaṣṭamūrtiḥ ..)

aṣṭalohakaṃ, klī, aṣṭadhātuviśeṣaḥ . tadyathā . suvarṇaṃ 1 rajataṃ 2 tāmraṃ 3 raṅgaṃ 4 sīsaṃ 5 kāntalohaṃ 6 muṇḍalohaṃ 7 tīkṣṇalohaṃ 8 . iti rājanirghaṇṭaḥ ..

aṣṭavargaḥ, puṃ, (aṣṭānāṃ auṣadhaviśeṣānāṃ raviprabhṛtīnāṃ vā vargaḥ .) auṣadhaviśeṣāṣṭakaṃ . tadyathā . ṛṣabhaḥ 1 jīvakaḥ 2 medaḥ 3 mahāmedaḥ 4 ṛddhiḥ 5 vṛddhiḥ 6 kākolī 7 kṣīrakākolī 8 . iti vaidyakaparibhāṣā . ekīkṛtaitadauṣadhaguṇāḥ . raktapittavraṇavāyupittanāśitvaṃ . iti rājavallabhaḥ ..
     (jīvakarṣabhakau mede kākolyau ṛddhivṛddhike .
     aṣṭavargo'ṣṭabhirdravyaiḥ kathitaścarakādibhiḥ ..
     aṣṭavargo himaḥ svādurvṛṃhaṇo śukralo guruḥ .
     bhagnasandhānakṛt kāmabalāsabalavardhanaḥ ..
     vātapittāsratṛṭdāhajvaramehakṣayapraṇut .
iti bhāvaprakāśaḥ ..) jyotiṣaśāstroktagocaraviśeṣaḥ . tadyathā . ādau ravyādisaptagrahāṇāṃ rāhośca aṣṭamāsakoṣṭhaṃ kṛtvā pratyekamāsakoṣṭhe janmakālīnagrahādhiṣṭhitarāśyavadhisvāddinakṛcchubhada ityādi dīpikoktavacanāṅkasaṃkhyakagṛhe rekhāṃ vinyaset tatra raverdvādaśakoṣṭhe 48 candrasya 49 kujasya 39 budhasya 55 guroḥ 56 bhṛgoḥ 52 śaneḥ 39 rāhoḥ 39 etatsaṃkhyakā rekhā deyāḥ . tataḥ pratyekagṛhastharekhāḥ dviguṇīkṛtya aṣṭādhikāścet aṣṭabhiḥ śodhayet . śeṣā rekhāḥ śubhāḥ khyātāḥ . aṣṭonāścettadā vindubhiraṣṭānāṃ pūraṇaṃ kāryaṃ . tatra vindavo'śubhāḥ khyātāḥ . aṣṭau cet tadā vindurekhayorabhāvastatra samaṃ parikīrtitaṃ .. tasya nāmaguṇāḥ .
     jīvakarṣabhakau mede kākolyau vṛddhiṛddhike .
     aṣṭavargo'ṣṭabhirdravyaiḥ kathitaścarakādibhiḥ ..
     aṣṭavargo himaḥ svādurvṛṃhaṇaḥ śukralo guruḥ .
     bhagnasandhānakṛt balyaḥ śarīrabalavardhanaḥ ..
     vātapittāsratṛṭdāhajvaramehakṣayapraṇut .
iti bhāvaprakāśaḥ .. * . jyotiḥśāstroktagaṇanayā rekhāvindubhyāṃ śubhāśubhaphalasūcakajanmakālīnāṣṭagrahasamudāyaḥ . yathā . athāṣṭavargaḥ .
     janmakālagrahasthityā phalaṃ vakṣye śubhāśubhaṃ . svāddinakṛt śubhadaḥ kṣitipakṣasamudranagādikapañcagato 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . 'tha vibhāvaribhartustryaṅgadaśeṣagato 3 . 6 . 10 . 11 . 'tha kujādravivat 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . atha somasutātriśarartunavādiṣu yātaḥ . 3 . 5 . 6 . 9 . 10 . 11 . 12 . devagurorviṣayartunaveśagato 5 . 6 . 9 . 11 . 'tha surāriguroḥ samayācalabhāskarayātaḥ . 6 . 7 . 12 . tīkṣṇamarīcisutādapi bhāskaravat . 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . atha lagnagṛhāt trikṛtāṅgadaśādiṣu yātaḥ 3 . 4 . 6 . 10 . 11 . 12 . ravirekhāḥ . 48 . bhūjaṅgavilāsābhidhānamālādaṇḍakenādityāṣṭavargaḥ .. * .. candraḥ śubho'rkātrikālādridantābalāśaśivastha . 3 . 6 . 7 . 8 . 10 . 11 . stataḥ svāt kurāmartvagāśāśivasthaḥ . 1 . 3 . 6 . 7 . 10 . 11 . kṣmājāddvivahnīṣuṣaḍgodigīśeṣva . 2 . 3 . 5 . 6 . 9 . 10 . 11 . tha jñāt kurāmābdhibāṇāgadantābalāśāśivasthaḥ 1 . 3 . 4 . 5 . 7 . 8 . 10 . 11 . jīvāt kudṛgvedaśailebhakāṣṭhāśivastho 1 . 2 . 4 . 7 . 8 . 10 . 11 . 'tha śukrātrivedeṣuśailagrahāśāśivasthaḥ 3 . 4 . 5 . 7 . 9 . 10 . 11 . tīkṣṇāṃśudehodbhavādrāmabāṇartuśambhusthito 3 . 5 . 6 . 11 . 'thodayāddhavyavāhartukāṣṭhāśivasthaḥ . 3 . 6 . 10 . 11 . candrarekhāḥ . 49 . kāmabāṇābhidhānamālādaṇḍakena candrāṣṭavargaḥ .. * .. kutro'rkācchubho vahnibāṇartudikśambhugo 3 . 5 . 6 . 10 . 11 . 'thenduto rāmakāleśaga 3 . 6 . 11 . stataḥ svāta kudṛgvedasaptāṣṭadikśambhugaḥ syāt 1 . 2 . 4 . 7 . 8 . 10 . 11 . niśānāthaputtrādguṇeṣvaṅgarudropayātaḥ . 3 . 5 . 6 . 11 . tato jīvataḥ kālakāṣṭhāśivārkopayāto 6 . 10 . 11 . 12 . 'tha devāripūjyādaneho gajeśārkasaṃsthaḥ . 6 . 8 . 11 . 12 . tataḥ sūryaputtrāt kuvedāganāgagrahāśāśivastho 1 . 4 . 7 . 8 . 9 . 10 . 11 . 'tha lagnāt kurāmāṅgadikaśambhuyātaḥ . 1 . 3 . 6 . 10 . 11 . kujarekhāḥ 39 . siṃhavilāsābhidhānamālādaṇḍakena bhaumāṣṭavargaḥ .. * .. jñaḥ śubho'rkataḥ śarartugośivārkago 5 . 6 . 9 . 11 . 12 . 'tha candrato dvivedakālanāgadiṅmaheśvareṣu . 2 . 4 . 6 . 8 . 10 . 11 . bhūmijāt kudṛkkṛtāganāgagodaśeśagaḥ . 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . tataḥ svataḥ kuvahnipañcaṣaṇṇavādikeṣu . 1 . 3 . 5 . 6 . 9 . 10 . 11 . 12 . vākpaterasāṣṭaśambhusūryago 6 . 8 . 11 . 12 . 'tha śukrataḥ kubāhuvahnivedapañcanāgagośiveṣu . 1 . 2 . 3 . 4 . 5 . 8 . 9 . 11 paṅgutaḥ kudṛkkṛtāganāgapañcakasthito 'tha . 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . 12 . lagnataḥ kṣitidvivedakālanāgadikśiveṣu . 1 . 2 . 4 . 6 . 8 . 10 . 11 . budharekhāḥ . 55 . aśokamañjarīsaṃjñakamālādaṇḍakena budhāṣṭavargaḥ .. * .. surarājaguruḥ śubhado ravitaḥ kuyamānalavedanagādikapañcagato 1 . 2 . 3 . 4 . 7 . 8 . 9 . 10 . 11 . 'tha vidhordviśarācalagośivago 2 . 5 . 7 . 9 . 11 . vasudhātanayāt kuyamābdhinagāṣṭadaśeśagato 1 . 2 . 4 . 7 . 8 . 10 . 11 . 'tha budhāt kṣitiyugmakṛteṣurasagrahadikgiriśopagata 1 . 2 . 4 . 5 . 6 . 9 . 10 . 11 . stadanu svata ekayamānalavāridhiparbatanāgadaśeśagato 1 . 2 . 3 . 4 . 7 . 8 . 10 . 11 . 'tha sitādyamapañcarasagrahadiśivago 2 . 5 . 6 . 9 . 10 . 11 . ravinandanato dahaneṣurasārkagata 3 . 5 . 6 . 12 . stvatha lagnagṛhāt kuyamābdhiśarartunagagrahadiggiriśopagataḥ 1 . 2 . 4 . 5 . 6 . 7 . 9 . 10 . 11 . gururekhāḥ 56 . kusumastavakābhidhānamālādaṇḍakena vṛhaspateraṣṭavargaḥ .. * .. bhṛguḥ śubho ravergajeśasūryago . 8 . 11 . 12 . 'tha candrataḥ kṣmādipañcakāṣṭagośivārkagaḥ . 1 . 2 . 3 . 4 . 5 . 8 . 9 . 11 . 12 . kujāt trivedakālagośivārkago 3 . 4 . 6 . 9 . 11 . 12 . 'tha bodhanāt tribāṇakālarandhrarudrasaṃsthitaḥ . 3 . 5 . 6 . 9 . 11 . guroḥ śarāṣṭarandhadiṅmaheśaga . 5 . 8 . 9 . 10 . 11 . stataḥ svataḥ kupañcakāṣṭarandhradikśivopagaḥ 1 . 5 . 8 . 9 . 10 . 11 . śanerguṇābdhipañcanāgagodaśeśago . 3 . 4 . 5 . 8 . 9 . 10 . 11 . 'tha lagnataḥ kupañcakāṣṭagośivasthitaḥ . 1 . 2 . 3 . 4 . 5 . 8 . 9 . 11 . śukrarekhāḥ . 52 . anaṅgaśekharābhidhānamālādaṇḍakena bhārgavāṣṭavargaḥ .. * .. śubhaḥ paṅgurarkāt kṣmāyamāmbhodhiśailāṣṭadikśambhuga . 1 . 2 . 4 . 7 . 8 . 10 . 11 . induto rāmakāleśagataḥ . 3 . 6 . 11 . kṣmāsutādvahnibāṇartukāṣṭhāśivārkopago . 3 . 5 . 6 . 10 . 11 . 12 . 'tha jñataḥ kāladantāvalādisthito . 6 . 8 . 9 . 10 . 11 . 12 . jīvato bāṇakāleśamārtaṇḍayāta . 5 . 6 . 11 . 12 . stato daityapūjyādanehaḥśivārkopayātaḥ . 6 . 11 . 12 . svato vītihotreṣu kāleśayāta . 3 . 5 . 6 . 11 . stato lagnataḥ kṣmāguṇāmbhodhiṣaḍdiṅmaheśasthitaḥ . 1 . 3 . 4 . 6 . 10 . 11 . śanirekhāḥ 39 . mattamātaṅgalīlābhidhānadaṇḍakena śanaiścarāṣṭavargaḥ . iti dīpikā .. * .. rāhuḥ śubho'rkādbhujavahnivedarturandhrago . 2 . 3 . 4 . 6 . 9 . atha candrāt kurāmavedāṅgaga . 1 . 3 . 4 . 6 . stataḥ kujādvahnibāṇāṅgarandhragato . 3 . 5 . 6 . 9 . 'tha budhācchaśipakṣavahnibāṇarandhraga . 1 . 2 . 3 . 5 . 9 . stato jīvāddhavyavāhavedāṅgarandhraga . 3 . 4 . 6 . 9 . stataḥ śukrāt pakṣavahnibāṇarandhragata . 2 . 3 . 5 . 9 . stataḥ saurāt pakṣabāṇartuga . 2 . 5 . 6 . stataḥ svataḥ śaśivedabāṇaripurandhrago . 1 . 4 . 5 . 6 . 9 . 'tha lagnādvedaragdhradigrudrasūryagataḥ . 4 . 9 . 10 . 11 . 12 . rāhurekhāḥ . 39 . mṛgendravilāsābhidhānadaṇḍakena rāhoraṣṭavargaḥ .. * .. sūryādekadvicatuḥsaptāṣṭadaśaikādaśeṣu . 1 . 2 . 4 . 7 . 8 . 10 . 11 . somāttriṣaḍdaśaikādaśeṣa . 3 . 6 . 10 . 11 . bhaumāttripañcaṣaḍekādaśeṣu . 3 . 5 . 6 . 11 . budhāt ṣaḍaṣṭanavadaśaikādaśeṣu . 6 . 8 . 9 . 10 . 11 . guroḥ pañcaṣaḍekādaśadvādaśeṣu . 5 . 6 . 11 . 12 . śukrāt ṣaḍekādaśadvādaśeṣu 6 . 11 . 12 . śanestripañcāṣṭadaśaikādaśeṣu . 3 . 5 . 8 . 10 . 11 . lagnādekatricatuḥṣaḍdaśakādaśeṣu . 1 . 3 . 4 . 6 . 11 . evaṃ lagnarekhāḥ 37 .. * ..
     iti nigaditamiṣṭaṃ neṣṭamanyadviśeṣādadhikaphalavipākaṃ janmaṃbhāttatra dadyuḥ .
     upacayagṛhamitrasvoccagāḥ puṣṭamiṣṭaṃ tvapacayagṛhanīcārātibhe neṣṭasampat ..
     yāvatī yāvatī rekhā grahāṇāmaṣṭavargake .
     tāvatīṃ dviguṇīkṛtya aṣṭābhiḥ pariśodhayet ..
     aṣṭopari bhavedrekhā aṣṭābhyantaravindavaḥ .
     aṣṭābhistu samo yatra tat samaṃ parikīrtitam ..
     rekhā grahācchubhe deyā vindavaścetaratra tu .
     rekhāvindū samānau cet samastatra nigadyate ..
     rekhādhikye śubhaṃ jñeyaṃ tadvadvindorathāśubham .
     śrīrānandastathā śreyo bhogo rājyaṃ bhavettathā ..
     malino'tha vipaccaiva hānirmṛtyurbhavettathā .
     dvyādirekhā dvyādivindoḥ phalānyetānyanukramāt ..
     rekhāyāṃ vatsaro jñeyaḥ sārdhasaptadinaṃ same .
     aṣṭavargadaśāyuḥ syāt dinaṃ caturṣu vinduṣu ..
ityāyurdāyaḥ . ityaṣṭavargaḥ .. * .. nandī . aṣṭavargaśubhaiḥ śrīmān karma kuryānnabhaścaraiḥ . gocarasthaistadaprāptau tadaprāptau ca vedhagaiḥ .. vratārambhe vivāhe ca yātrāyāṃ kṣurakarmaṇi . aviśuddhāṣṭavargasya samastā niṣphalāḥ kriyāḥ ..
     satataṃ diśati narāṇāṃ rāśau madhye'ṣṭavargaphalaṃ nikhilaṃ .
     bhāvaphalaṃ prathamārdhe dṛṣṭiphalānyardhabhukteṣu ..
ityaṣṭavargārthakathanam . iti jyotistattvam ..

aṣṭaśravāḥ, [s] puṃ, (aṣṭau śravāṃsi yasya . caturmukhasya brahmaṇaḥ pratimukhaṃ dvikarṇatayā tathātvam .) brahmā . iti trikāṇḍaśeṣaḥ ..

aṣṭākapālaḥ, puṃ, (aṣṭasu kapāleṣu saṃskataḥ . saṃskṛtaṃ bhakṣya ityaṇodvigorluganapatye iti luk . aṣṭanaḥ kapāle haviṣītyātvam .) yajñaviśeṣaḥ . yatra aṣṭasu kapāleṣu puroḍāśaḥ paktvā hūyate . iti śrutiḥ ..

aṣṭāṅgārghyaḥ, puṃ, (aṣṭau aṅgāni upakaraṇāni yasya tādṛśo'rghyaḥ .) aṣṭadravyaghaṭitapūjopakaraṇaviśeṣaḥ . yathā --
     āpaḥ kṣīraṃ kuśāgrāṇi dadhi sarpiḥ sataṇḍulāḥ .
     yavāḥ siddhārthakāścaiva aṣṭāṅgārghyaḥ prakīrtitaḥ ..
iti tantram ..
     āpaḥ kṣīraṃ kuśāgrāṇi ghṛtaṃ madhu tathā dadhi .
     raktāni karavīrāṇi tathā raktañca nandanam ..
     aṣṭāṅga eṣa arghyo va bhānave parikīrtitaḥ .
iti kāśīkhaṇḍam ..

aṣṭādaśa [n] tri, (aṣṭādhikā daśa .) aṣṭādhikadaśasaṃkhyā . 18 āṭhāra iti bhāṣā . nityabahuvacanāntaśabdo'yaṃ . iti siddhāntakaumudī .. (yathā manuḥ .
     aṣṭādaśasu māgaṣu nibaddhāni pṛthak pṛthak .) athāṣṭādaśavācakaśabdāḥ yathā . dvīpaḥ 1 vidyā 2 purāṇaṃ 3 smṛtiḥ 4 dhānyaṃ 5 . iti kavikalpalatā ..
     (agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthakajayaśriyām . iti naiṣadhe .
     aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ . iti bhārate ..)

aṣṭādaśāṅgaḥ, puṃ, (aṣṭādaśa aṅgāni yasmin .) aṣṭādaśadravyātmakapācanaṃ . sa caturvidhaḥ . daśamūlyādiḥ 1 . bhūnimbādiḥ 2 . drākṣādiḥ 3 . mustādiḥ 4 . tadyathā .
     daśamūlī śaṭhī śṛṅgī pauṣkaraṃ sadurālabhā .
     bhārgī kuṭajavījañca paṭolaṃ kaṭurohiṇī ..
     aṣṭādaśāṅga ityeṣa sannipātajvarāpahaḥ .
     kāsahṛdgahapāśvārtihikkāśvāsavamīharaḥ .. 1 ..

     bhūnimbadārudaśamūlamahauṣadhābdatiktendravījadhanikebhakaṇākaṣāyaḥ .
     tandrāpralāpakasanārucidāhamoha śvāsādiyuktamakhilaṃ jvaramāśu hanti .. 2 ..

     drākṣāmṛtā śaṭhī śṛṅgī mustakaṃ raktacandanaṃ .
     nāgaraṃ kaṭukā pāṭhā bhūnimbaṃ sadurālabhaṃ ..
     uśīraṃ padmakaṃ dhānyaṃ bālakaṃ kaṇṭakārikā .
     puṣkaraṃ picumardaśca kvāthaṃ jīrṇajvarāpahaḥ ..
     kāsaṃ śvāsañca viṣamaṃ śvayathūdaranāśanaṃ .
     aṣṭādaśāṅgamuditametat syāt sannipātanut .. 3 ..
mustaparpaṭakośīradevadārumahauṣadhaṃ . triphalā dhanvayāsaśca nīlī kāmpillakaṃ trivṛt .. kirātatiktakaṃ pāṭhā balākaṭukarohiṇī . madhukaṃ pippalīmūlaṃ mustādyo gaṇa ucyate .. aṣṭādaśāṅgamuditametadvā sannipātanut . pittottare sannipāte hitañcoktaṃ manīṣibhiḥ .. manyāstambhauroghāte uraḥpārśvaśirograhe .. 4 .. iti sukhabodhaḥ ..

aṣṭāpadaṃ, puṃ, klī, (aṣṭasu dhātuṣu padaṃ pratiṣṭhā yasya . paṅktau paṅktau aṣṭau padāni yasyeti vā . aṣṭanaḥ saṃjñāyāmiti dīrghaḥ .) svarṇaṃ . dhustūraḥ . śārīṇāṃ phalakaḥ . ityamaramedinīkarau .. pāśāra chak iti bhāṣā . yathā dhustūraḥ kanakāhvayaḥ . ityamaradarśanāt . aṣṭāpadaśabdasya kanakavācakatvācca ..
     (āvarjitāṣṭāpadakumbhatoyaiḥ . iti kumārasambhave ..
     sa rāmakaramuktena nihato dyūtamaṇḍale .
     aṣṭāpadena balavān rājā vajradharopamaḥ ..
iti harivaṃśe ..)

aṣṭāpadaḥ, puṃ, (aṣṭau padāni yasya .) śarabhaḥ markaṭaḥ . iti medinī .. lūtā . candramallī . krimiḥ . kailāsaparbataḥ . iti hemacandraḥ .. kīlakaḥ . iti dharaṇiḥ ..

aṣṭāpadī, strī, (aṣṭau pādā yasyāḥ . saṃkhyāsu pūrbasyeti pādasyāntalope pādonyatarasyāmiti ṅīpi pādaḥ pat ..) candramallī . iti medinī ..

aṣṭāracakravān [t] puṃ, (aṣṭāramaṣṭakoṇaṃ cakraṃ vidyate yasya . aṣṭāracakra + matup . masya vaḥ .) jinaviśeṣaḥ . tatparyāyaḥ . mañjuśrīḥ 2 jñānadarpaṇaḥ 3 mañjubhadraḥ 4 mañjughoṣaḥ 5 kumāraḥ 6 sthiracakraḥ 7 vajradharaḥ 8 prajñākāyaḥ 9 vādirāṭṃ 10 nīlotpalī 11 bhahārājaḥ 12 nīlaḥ 13 śārdūlavāhanaḥ 14 dhiyāmpatiḥ 15 pūrbajinaḥ 16 khaḍgī 17 daṇḍī 18 vibhūṣaṇaḥ 19 bālavrataḥ 20 pañcacīraḥ 21 siṃhakeliḥ 22 śikhādharaḥ 23 vāgīśvaraḥ 24 . iti trikāṇḍaśeṣaḥ ..

aṣṭiḥ, strī, (asyate pṛthivyāṃ kṣipyate iti + asa + ktin . pṛṣodarāditvāt vatvam .) vījaṃ . ityuṇādikoṣaḥ .. āṃṭhi iti bhāṣā .

aṣṭhīvān [t] puṃ, klī, (atiśayitamasthi yasmin . asthi + matup . masya vaḥ . āsandīvadaṣṭhīvaditi nipātanādasthiśabdasyāṣṭhībhāvaḥ .) jānu . ityamaraḥ .. āṃṭhu iti bhāṣā .

asa la bhāve . (adāṃ-paraṃ-akaṃ-seṭ .) bhāvaḥ sattā . sā ceha vidyamānataiva . la asti viṣṇuḥ . iti durgādāsaḥ .. (vi + ati) . atikrame . parābhave . anyo vyatiste tu mamāpi dharmaḥ iti maṭṭau . (abhi) bhāgasattāyām . yadatra mamāmisyāt dīyatām . iti pāṇiniḥ . (āvis) āvirbhāve .
     teṣāmāvirabhūd brahmā parimlānamukhaśriyām . iti kumāre . (prādus) prādurbhāve . udbhave .
     mahābhūtādivṛttaujāḥ prādurāsīttamonudaḥ . iti manuḥ .)

asa i r ya u kṣepe . (divāṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ya asyati . u asitvā astvā . ir āsthat āsīt . asyamānaṃ mahāgadā iti bhaṭṭau tācchīlye śatuḥ śānaḥ . iti durgādāsaḥ ..
     (tasminnāsthadiṣīkāstraṃ rāmo rāmāvabodhitaḥ . iti raghuvaṃśe . (ati) atikrame . parābhave .
     bahubhiścaikamatyasyannekena ca bahūn janān . iti rāmāyaṇe . (vi + ati) uttāne .
     vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ . iti manuḥ . (apa) ṭūranikṣepe . cīrānapāsyajjanakasya kanyā neyaṃ pratijñā mama dattapūrbā . iti rāmāyaṇe . (abhi) abhyāse .
     abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ . iti kumāre . (ni) nikṣepe . na madvidho nyasyati bhāramugram . iti bhaṭṭau . (upa + ni) prastāve . sa tu tatra viśeṣadurlabhaḥ sadupanyasyati kṛtyavartma yaḥ . iti kirāte . (saṃ + upa + ni) pramāṇādinā dṛḍhīkaraṇe . tvayā ca mayā samupanyasteṣvapi mantreṣvavajñānaṃ vākpārūṣyañca kṛtam . iti hitopadeśe . (prati + ni) sthāpane .
     tathaivāyudhajālāni bhrātṛbhyāṃ kavacāni ca .
     rathopasthe pratinyasya sacarma kaṭhinaṃ ca yat ..
iti rāmāyaṇe . (nir) dūrīkaraṇe . parābhave .
     yaśāṃsi sarveṣubhṛtāṃ nirāsthat .
     tānardidadakhādīcca nirāsthacca talāhatān .. iti ca bhaṭṭau . (pari) vistṛtau . paryasyanniha nicayaḥ sahasrasaṃkhyāṃ . kirāte .. tāmroṣṭhaparyastarucaḥ smitasya . iti kumāre .. pātane ca .
     dāsaughaṭamapāṃ pūrṇaṃ paryasyet pretavat sadā . iti mānave .. (sam) saṃyoge . ekatra saṃśleṣe . yathā --
     sarvo'pyavayavo'hnā samasyate .
     avyayaṃ samarthena saha samasyate .. iti ca pāṇiniḥ .. ityādiḥ ..

asa ñ aṣārthe . (bhvādiṃ-ubhaṃ-sakaṃ-seṭ .) aṣārtho dīptigrahaṇagatayaḥ .. vāsudevaṃ parityajya yo'nyadevamupāsate . upagacchatītyarthaḥ . lāvaṇya utpādyaivāsa yatna ityādisiddhyai anekāthatvāt sattārtho'yamapīti ramānāthaḥ . anuprayogādanyatrāpi parokṣāyāmasterbhūbhāvaṃ kecinnecchantīti dhātupradīpaḥ . iti durgādāsaḥ ..

asaṃkhyaḥ, tri, asaṃkhyanīyaḥ . saṃkhyārahitaḥ . aparimitaḥ . na vidyate saṃkhyā yasyeti bahuvrīhiḥ . agaṇanīyaḥ . yathā --
     asaṃkhyaṃ dviparārdhādi pudgalātmātyanantakaṃ . iti hemacandraḥ .. api ca .
     śatayojanavistīrṇaiḥ śataskandhasamanvitaiḥ .
     asaṃkhyaśākhānikarairasaṃkhyaphalasaṃyutaiḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 41 adhyāyaḥ ..

asaṃkhyātaṃ, tri, saṃkhyārahitaṃ . yathā . madanapārijāte .
     aṅgulyagreṇa yajjaptaṃ yajjaptaṃ merulaṅghitaṃ .
     asaṃkhyātañca yajjaptaṃ tatsarvaṃ niṣphalaṃ bhavet ..
ityāhnikācāratattvaṃ ..

asaṃskṛtaḥ, tri, (na saṃskṛtaḥ . nañsamāsaḥ .) saṃskārarahitaḥ . yathā . āpastambaḥ .
     asaṃskṛtaḥ sutaḥ śreṣṭho nāparo vedapāragaḥ . iti śuddhitattvaṃ .. anyacca .
     asaṃskṛtapramītasya pitā na śrāddhamācaret .
     yadi snehāccarecchrāddhaṃ sapiṇḍīkaraṇaṃ vinā ..
iti .
     asaṃskṛtau na saṃskāryau pūrbau pauttraprapauttrakaiḥ .
     pitaraṃ tatra saṃskuryāditi dharmo vyavasthitaḥ ..
iti ca śrāddhatattvaṃ ..

asaṃskṛtavākyaṃ, klī, (asaṃskṛtaṃ saṃskṛtetaraṃ vākyam .) saṃskṛtetarabhāṣā . tatparyāyaḥ . apabhraṃśaḥ 2 apaśabdaḥ 3 . ityamaraṭīkā ..

asaṃsthānaṃ, klī, asaṃsthitiḥ saṃsthānābhāvaḥ . na saṃsthānamasaṃsthānamiti nañsamāsaniṣpannaṃ .. asaṃhataḥ, puṃ, (na saṃhanyate yena . na + sam + han + karaṇe kta .) vyūhaviśeṣaḥ . sa tu senānāṃ pṛthagvṛttiḥ . iti rāyamukuṭādayaḥ .. (daṇḍaḥ . bhogaḥ . maṇḍalaḥ .) asamūhite ahate ca tri ..

asaṃhataḥ, tri, asaṃlagnaḥ . saṃhato lagnaḥ na saṃhataḥ asaṃhataḥ iti nañsamāsaniṣpannaḥ ..

asakṛt, vya, (na sakṛt . nañsamāsaḥ .) punaḥ punaḥ . vāraṃ vāraṃ . ityamaraḥ ..
     (anekasyaikadhā sāmyamasakṛdvāpyanekadhā . iti sāhityadarpaṇe .
     annyādyenāsakṛcaitān guṇaiśca paricodayet . iti mānave .)

asaṅkalpitaḥ, tri, (na saṅkalpitaḥ . nañsamāsaḥ .) saṅkalpāviṣayaḥ . yathā . viṣṇupurāṇe .
     karmāṇyasaṅkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe .
     avāpya tāṃ karmamahīmanante tasmin layaṃ te tvamalāḥ prayānti ..
iti malamāsatattvaṃ ..

asaṅkulaḥ, puṃ, (na saṅkulaḥ .) vistṛtaḥ panthāḥ . iti hemacandraḥ ..

[Page 1,151c]
asaṅkhyaḥ, tri, saṅkhyārahitaḥ . agaṇanīyaḥ . sa tu dviparārdhādiḥ . iti hemacandraḥ .. asaṅgataḥ, tri, (na saṅgataḥ . nañtatpuruṣaḥ .) saṅgatirahitaḥ . nāsaṅgataṃ prayuñjīteti prasiddhiḥ .. yathā . vastutastu jijñāsumekapuruṣaṃ prati saṅgatamapi atādṛśamanyaṃ prati asaṅgatamiti yaṃ pratipādayitumānantaryābhidhānaṃ tādṛśābhidhānaprayojakatatpuruṣoyajijñāsājanakajñānaviṣayo'rthaḥ taṃ prati saṅgatiriti puruṣaviśeṣaniyantritaṃ saṅgatitvaṃ vācyaṃ . ityanumitigranthīyagadādharī .. ayuktaḥ . yathā devīpurāṇaṃ .
     ghasradvaye janmatithiryadi syāt pūjyā tadā janmabhasaṃyutā ca .
     asaṅgatā bhena dinadvaye'pi pūjyā parā yā bhavatīha yatnāt ..
iti tithyāditattvaṃ .. (asabhyaḥ . aśikṣitaḥ . yathā hitopadeśe .
     āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṅgataṃ vā ..)

asatī, strī, (na satī sādhvī . nañsamāsaḥ -- .) bhraṣṭā . vyabhicāriṇī tatparyāyaḥ . puṃścalī 2 dharṣiṇī 3 bandhakī 4 kulaṭā 5 itvarī 6 svairiṇī 7 pāṃśulā 8 . ityamaraḥ .. dhṛṣṭā 9 duṣṭā 10 dharṣitā 11 . iti śabdaratnābalī .. laṅkā 12 niśācarī 13 trapāraṇḍā 14 . iti jaṭādharaḥ .. (ābālyādasatī satī surapurīṃ kuntī samārohayat . iti dharmaviveke .)

asatīsutaḥ, puṃ, strī, (asatyāḥ sutaḥ .) vyabhicāriṇīputtraḥ . tatparyāyaḥ . bāndhakineyaḥ 2 bandhulaḥ 3 kaulaṭeraḥ 4 kaulaṭeyaḥ 5 . ityamaraḥ ..
     bandhulaḥ kaulaṭeraśca kaulaṭeyo'satīsutaḥ .
     tathā bāndhakineyastu syāt kaulakeya ityapi ..
     atha satyāntu bhikṣukyāṃ puttro bhavati yaḥ punaḥ .
     tatra kaulaṭineyaḥ syātkaulaṭeyo'pi sa smṛtaḥ ..
iti śabdaratnāvalī .. api ca . asatīsūnuḥ kaulaṭeraśca bandhulaḥ . api bāndhakineyaḥ syātkaulaṭeyo'tibhikṣukī . kulaṭāpi satī sā cet kaulaṭeyastadātmajaḥ .. api kaulaṭineyaḥ syāt . iti jaṭādharaḥ ..

asatīsūnuḥ, puṃ, (asatyāḥ sūnuḥ .) kulaṭāputtraḥ . iti jaṭādharaḥ ..

asat, tri, (as + śatṛ tato nañsamāsaḥ .) avidyamānaṃ . asādhuḥ . mūrkhaḥ . brahmabhinnavastu . iti vedāntaḥ .. jaḍavargaḥ . yathā --
     yacca kiñcit kvacidvastu sadasadvākhilātmike .
     tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase tadā ..
iti devīmāhātmye 1 adhyāyaḥ .. sat cetanavagaḥ . asat jaḍavargaḥ .
     tasya sarvasya yā śaktiḥ sā yadā tvaṃ tadā kathaṃ . stavyetyarthaḥ . iti taṭṭīkāyāṃ nāgojībhaṭṭaḥ .. * .. niṣphalaṃ . yathā --
     aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtañca yat .
     asadityucyate pārtha na ca tatpretya no iha ..
iti śrībhavadgītāyāṃ 17 adhyāye 28 ślokaḥ .. * .. ninditaḥ . yathā --
     asatkulaprasūtā yā kāntaṃ vijñātumakṣamā . iti brahmavaivarte prakṛtikhaṇḍaṃ .. ṃ .. anityaṃ . yathā . ajñānantu sadasadbhyāmanirvacanīyaṃ . ityādi vedāntasāraḥ ..

asatpathaḥ, puṃ, (na san panthāḥ .) mandapathaḥ . tatparyāyaḥ . kupathaḥ 2 kāpathaḥ 3 vyadhvaḥ 4 duradhvaḥ 5 apathaḥ 6 kadadhvā 7 vipathaḥ 8 kutsitavartma 9 . iti śabdaratnāvalī ..

asadadhyetā, (ṛ) tri, (asat niṣiddhaśāstramadhīte iti . asat + adhi + iṅ + tṛc .) asadadhyayanaśālī . tatparyāyaḥ . ajapaḥ 2 . iti hemacandraḥ ..

asadṛśaḥ, tri, (na sadṛśaḥ . nañatatpuruṣaḥ .) atulyaḥ . anupameyaḥ . yadyasadṛśī stutiriti puṣpadantaḥ .. yathā . brahmavaivarte .
     vittaśāṭhyamakurvāṇaḥ samyakphalamavāpnuyāt .
     kurvāṇo vittaśāṭhyantu labhate 'sadṛśaṃ phalam ..
iti tithyāditattvaṃ ..

asadgrahaḥ, puṃ, (asati aprāpye vastuni grahaḥ āgrahaḥ .) akhaṭṭiḥ . iti trikāṇḍaśeṣaḥ .. bālakādīnāṃ khoiṭa āvadāra ityādibhāṣā .

asanaṃ, klī, (asyate iti . asa + lyuṭ .) kṣepaṇaṃ . iti medinī .. (tṛṇanirasane viniyogaḥ . iti bhavadevaḥ .)

asanaḥ, puṃ, vṛkṣaviśeṣaḥ . piyāśāla iti khyātaḥ . tatparyāyaḥ . mahāsarjaḥ 2 sauriḥ 3 bandhūkapuṣpaḥ 4 priyakaḥ 5 vījavṛkṣaḥ 6 nīlakaḥ priyasālakaḥ 8 .
     (priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā . iti śiśupāle .) asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . tiktatvaṃ . vātārtidoṣagaladoṣaraktamaṇḍalanāśitvaṃ . sārakatvañca . iti rājanirghaṇṭaḥ .. vṛkṣabhedaḥ . āsana iyi khyātaḥ . tatparyāyaḥ . ajakarṇaḥ 2 vanesarjaḥ 3 mahāsarjaḥ 4 . iti ratnamālā .. asya guṇāḥ . kaphapittanāśitvaṃ . iti rājavallabhaḥ .
     (vījakaḥ pītasāraśca pītaśālaka ityapi .
     bandhūkapuṣpaḥ priyakaḥ sarjakaścāsanaḥ smṛtaḥ ..
     vījakaḥ kuṣṭhavīsarpaśvitramehagudakrimīn .
     hastiśleṣmāsnapittañca tvacyaḥ keśyo rasāyanaḥ ..
iti bhāvaprakāśe'sya paryāyaguṇau kathitau ..)

asanaparṇī, strī, (asanasya parṇamiva parṇamasyāḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . vātakaḥ 2 śītalaḥ 3 śītalavātaḥ 4 aparājitā 5 śaṇaparṇo 6 . ityamaraḥ .. śītaḥ 7 śītakaḥ 8 sanaparṇo 9 . iti śabdaratnāvalī .. mārāṭī iti bharataḥ .. osāna iti sārasundarī ..

asan, [t] puṃ, indraḥ . iti trikāṇḍaśeṣaḥ ..

asantuṣṭaḥ, tri, (na santuṣṭaḥ . nañsamāsaḥ .) samyak tuṣṭirahitaḥ . santoṣaśūnyaḥ . yathā --
     asantuṣṭāḥ dvijā naṣṭāḥ santuṣṭā iva pārthivāḥ . iti cāṇakyaṃ ..

asannaddhaḥ, tri, (na samyak naddhaḥ svakāryakṣamaḥ .) samudbhūtaḥ . paṇḍitāmimānī . darpitaḥ . iti jaṭādharaḥ .. akṛtasannāhaḥ ..

asanmānaṃ, klī, mānahāniḥ . amaryādā . anādaraḥ . asādhumānaṃ . asacca tat mānañceni karmadhārayasamāsaniṣpannaṃ ..

asabhyaḥ, tri, asabhāsat . sabhānupayuktaḥ . asāmājikaḥ .. na sabhyaḥ asabhya iti nañsamāsaniṣpannaḥ . khalaḥ . yathā --
     ayantvasabhyastava janma no gṛhe śrutvāgrajāṃste nyabadhīt sureśvara .
     sa te'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaivābhisaratyudāyudhaḥ ..
iti śrībhāgavate 10 skandhe 3 adhyāye 20 ślokaḥ .. asabhyaḥ khalaḥ . samarpitaṃ kathitaṃ . iti śrīdharasvāmī ..

asamaḥ, puṃ, (nāsti samo yasya .) buddhaḥ . iti śabdaratnāvalī ..

asamaḥ, tri, viṣamaḥ . atulyaḥ . yathā . ityeṣā sahakāriśaktirasamā māyā durunnītito mūlatvāt prakṛtiḥ prabodhabhayato'vidyeti yasyoditā . iti kusumāñjalau 1 stavakaḥ ..

asamañjasaṃ, klī, (na samañjasaṃ yuktiyuktam .) asaṅgataṃ . anupayuktaṃ . tatparyāyaḥ . durjātaṃ 2 duḥsasañjaṃ 3 . iti trikāṇḍaśeṣaḥ .. (atipraṇayādetanmayoktamasamañjasam . iti kathāsaritsāgare . (puṃ) sagararājajyeṣṭhaputraḥ . yathā harivaṃśe .
     keśinyasūta sagarādasamañjasamātmajam .)

asamayaḥ, puṃ, (apakṛṣṭaḥ samayaḥ . nañsamāsaḥ .) akālaḥ . duḥsamayaḥ . yathā --
     etān janānna seveta vyādhisaṅghaśca durjayaḥ .
     sarvaṃ bodhyamasamaye kāle sarvaṃ grasiṣyati ..
iti brahmavaivarte brahyakhaṇḍe 16 adhyāyaḥ ..

asamarthaḥ, tri, (na sasarthaḥ . nañsamāsaḥ .) aśaktaḥ . durbalaḥ . yathā . brahmavavarte .
     upavāsāsamarthaścedekaṃ viprantu bhojayet .
     tāvaddhanāni vā dadyād yadbhuktadviguṇaṃ bhavet .
iti tithyāditattvaṃ ..

asamavāyikāraṇaṃ, klī, (na samavāyi kāryeṇa kāraṇena vā saha ekasminnarthe samavetaṃ kāraṇam .) samavāyikāraṇāsannakāraṇaṃ . samavāyikāraṇe pratyāsannajanakaṃ . yathā . ghaṭaṃ prati kapāladvayasaṃyogaḥ . etatkāraṇaṃ guṇaḥ karma ca . samavāyikāraṇe pratyāsanna haiyā ye kāraṇa haya . iti nyāyabhāṣā .. (etat kāraṇantu sarvatra dravye guṇaḥ guṇe guṇaḥ karma ca . tadukaṃ bhāṣāparicchade .
     guṇakarmamātravṛtti jñeyamathāpyasamabāyihetutvam .)

asamānaṃ, tri, (nāsti samāno yasya .) atulyaṃ . vijātīyaṃ . sajātīyabhinnaṃ . yathā śaṅkhaḥ .
     samānāśaucaṃ prathame prathamena samāpayet .
     asamānaṃ dvitīyena dharmarājavaco yathā ..
iti śuddhitattvaṃ ..

asamāptaṃ, tri, (na samāptaṃ . nañtatpuruṣaḥ .) samāptirahitaṃ . asampūrṇaṃ . aniṣpannaṃ . yathā . smṛtiḥ .
     asamāpte vrate pūrbenaiva kuryādvratāntaraṃ . iti tithyāditattvaṃ ..

asamīkṣyakārī, [n] tri, (samīkṣya vicintya na karotīti . asamīṃkṣya + kṛ + ṇini .) abivecanāpūrbakakarmakartā . tatparyāyaḥ . jālmaḥ 2 . ityamaraḥ .. (ucitamevaitat mamāsamīkṣyakāriṇaḥ . iti hitopadeśe .)

asambaddhaṃ, tri, (na samvaddhaṃ parasparānvayayuktaṃ . nañsamāsaḥ .) anarthakavākyaṃ . tatparyāyaḥ . abaddhaṃ 2 . iti jaṭādharaḥ ..
     (asambaddhakṛtaścaiva vyavahāro na sidhyati . iti manuḥ . viśṛṅkhalaḥ . aniyamaḥ . yathā bhārate .
     asambaddhā mahārāja ! tān nigṛhṇanti te gajāḥ iti ..)

asammataḥ, tri, (na sammataḥ . nañsamāsaḥ . anabhimataḥ . tatparyāyaḥ . praṇāyyaḥ 2 . iti hemacandraḥ ..
     (asammataḥ kastava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ . iti kumāre .)

asammānaṃ, klī, amaryādā . apamānaṃ . samyaṅmānābhāvaḥ . na sammānaṃ asammānamiti nañsamāsaniṣpannaṃ ..

asaruḥ, puṃ, (asa + aru .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. kukurasoṃkā itikhyātaḥ .

asahanaḥ, puṃ, strī, (na sahanaḥ . nañsamāsaḥ .) śatruḥ . iti hemacandraḥ .. (adhīraḥ . asahiṣṇuḥ . yathā -- kasmāt prāpya tiraskriyāmasahano'pyasthāditi prastute . iti mahāvīracarite .
     priyā muñcatyadya sphuṭamasahanā jīvitamasau . iti ratnāvalyāṃ . kṣamārāhityam . yathā, sāhityadarpaṇe .
     adhikṣepāpamānādeḥ prayuktasya pareṇa yat .
     prāṇātyayepyasahanaṃ tattejaḥ samudāhṛtam ..
iti ..)

asahyaḥ, tri, (na sahyaḥ . nañtatpuruṣaḥ .) asahanīyaḥ . asoḍhavyaḥ . sahanāyogyaḥ . yathā --
     varaṃ rāmaśarāḥ sahyā na ca vaibhīṣaṇaṃ vacaḥ .
     asahyaṃ jñātidurvākyaṃ meghāntaritarādravat ..
iti mahānāṭakaṃ .. jñātidurvākyamityatra durvaco jñāteriti ca pāṭhaḥ ..

asādhāraṇaṃ, tri, (na sādhāraṇaṃ sāmānyadharmayuktam . nañsamāsaḥ .) sādhāraṇabhinnaṃ . asāmānyaṃ . viśeṣaḥ . nyāyamate sādhyavyāpakībhūtābhāvapratiyogihetuḥ . yathā vahnimān jalatvādityādiḥ . yathā . yattu prayāge cyahasrāne kroḍīkṛte māghasaptamīlānādāvasādhāraṇasaṅkalpena punastathaiva prātaḥsnānācaraṇaṃ iti tithyāditattvaṃ .. kiñca asādhāraṇaśarīravyāpārārjitaṃ avidvadbhyo dātumanicchanna dadyāt . iti dāyabhāgaḥ .. atulyaṃ . iti śūdravarge sādhāraṇaśabdārthadarśanāt ..

asādhyaṃ, tri, (na sādhyaṃ sādhayitumaśakyam .) asādhanīyaṃ . sādhanāyogyaṃ . aśakyaṃ . asādhitavyaṃ . yathā --
     sahajāni tridoṣāṇi yāni cābhyantarā valiṃ .
     jāyante'rśāṃsi saṃgṛhya tānyasādhyāni nirdiśet ..
iti bhāvaprakāśaḥ .. api ca .
     ya idaṃ prapaṭhennityaṃ durgānāmaśatātmakaṃ .
     nāsādhyaṃ vidyate tasya triṣu lokeṣu pārvati ..
iti viśvasāratantre durgāśatanāmātmakaṃ stotraṃ ..
     (sādhyā yāpyatvamāyāntiyāpyāścāsādhyatāṃ tathā .
     ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām .

     amarmopahite deśe śirāsandhyasthivarjite .
     vikāro yo'nuparyeti tadasādhyasya lakṣaṇaṃ ..
iti suśrutaḥ ..)

asādhvī, strī, (na sādhvī . nañsamāsaḥ .) apativratā . yathā jyotistattvam -- kanyātulābhṛnmithune ca sādhvī śeṣeṣvasādhvī dhanavarjitā ca . nindye'pi lagne dvipadāṃśa iṣṭaḥ kanyādilagneṣvapi nānyabhāgaḥ .. iti .

asāndraṃ, tri, (na sāndraṃ niviḍaṃ . nañtatpuruṣaḥ .) aniviḍaṃ . viralaṃ . iti jaṭādharaḥ ..

asāmprataṃ, vya, (na sāmpratam yuktam . nañtatpuruṣaḥ .) ayuktaṃ . anucitaṃ . tathā ca kālidāsaḥ .
     viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāmpratam . iti . kumāre 2 . 55 ..
     (sampratyasāmprataṃ vaktumukte muṣalapāṇinā . iti māghe . avidhāya vivāhasatkriyāmanayorgamyata ityasāmpratam . iti raghau 8 . 60 .)

asāraḥ, puṃ, (nāsti sāro yasya .) eraṇḍavṛkṣaḥ . iti śabdacandrikā ..

asāraṃ, tri, (nāsti sāro yasya .) sārarahitavasta . sthirāṃśaśūnyaṃ . tatparyāyaḥ . phalgu 2 . ityamaraḥ .. niḥsāraṃ 3 niṣphalaṃ 4 . iti śabdaratnāvalī .. vārtaṃ 5 . iti jaṭādharaḥ .. (yathā -- manusaṃhitāyāṃ 8 . 203 .
     nānyadanyena saṃsṛṣṭarūpaṃ vikrayamarhati .
     na cāsāraṃ na ca nyūnaṃ na dūre na tirohitam .

     asāre khalu saṃsāre trīṇi sārāṇi bhāvayet . iti hitopadeśe ..
     nidarśanamasārāṇāṃ laghurbahutṛṇaṃ naraḥ . iti māghe ..
     bahūnāmapyasārāṇāṃ samavāyo balāvahaḥ . iti pañcatantre .. dhigimāṃ dehabhṛtāmasāratām . iti raghuvaṃśe .. ato viparītāstvasārāḥ .. iti carakaḥ ..)

asāraṃ, klī, nāsti sāro yasya .) aguru . iti rājanirghaṇṭaḥ .. (aguruśabde'sya viśeṣo jñeyaḥ ..)

[Page 1,153b]
asākṣāt, vya, (na sākṣāt . nañtatpuruṣaḥ .) apratyakṣaṃ . adarśanaṃ . agocaraṃ .. atulyaṃ . iti sākṣāt śabdārthadarśanāt ..

asiḥ, strī, (asyate avagāhanena pāpāni dūrīkaroti yā . asa + in .) nadīviśeṣaḥ . sā ca kāśīdakṣiṇadiksthitā . yathā .
     tasmāt viśveśvarājñaiva kāśīvāse'tra kāraṇaṃ .
     asiśca varaṇā yatra kṣetrarakṣākṛtau kṛte ..
     vārāṇasīti vikhyātā tadārabhya mahāmune .
     aseśca varaṇāyāśca saṅgamaṃ prāpya kāśikā ..
     vārāṇasīha karuṇāmayadivyamūrterutsṛ jya yatra tu tanuṃ tanubhṛt sukhena .
     viśveśadṛṅmahasi yat sahasā praviśya rūpeṇa tāṃ vitanutā padavīṃ dadhāti ..
     jāto mṛto bahuṣu tīrthavareṣu ye tvaṃ jantorna jātu bhavaśāntirabhūnnimajya .
     vārāṇasīti gadatīha mṛto'mṛtatvaṃ prāpyādhunā mama balāt smaraśāsanaḥ syāt ..
iti kāśīkhaṇḍe 30 adhyāyaḥ ..

asiḥ, puṃ, (asatīti . asa dīptau ini .) astrabhedaḥ . khāṃḍā taravāla ityādi bhāṣā . tatparyāyaḥ . khaḍgaḥ 2 nistriṃśaḥ 3 candrahāsaḥ 4 riṣṭiḥ 5 kaukṣeyakaḥ 6 maṇḍalāgraḥ 7 karapālaḥ 8 kṛpāṇaḥ 9 ityamaraḥ .. prabālakaḥ 10 bhadrātmajaḥ 11 riṣṭaḥ 12 ṛṣṭiḥ 13 dhārāviṣaḥ 14 kaukṣeyaḥ 15 taravāriḥ 16 taravājaḥ 17 kṛpāṇakaḥ 18 karavālaḥ 19 kṛpāṇī 20 śastraḥ 21 . iti śabdaratnāvalī .. viṣasanaḥ 22 . iti trikāṃṇḍaśeṣaḥ ..
     (parṇaśālāmatha kṣipraṃ vikṛṣṭāsiḥ praviśya saḥ .
     vairūpyapaunaruktena bhīṣaṇāṃ tāmayojayat ..
iti raghavaṃśe 12 . 40 ..
     syandanāśvaiḥ same yudhyedanūpe naudvipaistathā .
     vṛkṣagulmāvṛte cāpairasicarmāyudhaiḥ sthale ..
iti manau 7 . 192 ..) tasya stutiryathā .
     asirviṣasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ .
     śrīgarbho vijayaścaiva dharmapālo namo'stu te ..
     ityaṣṭau tava nāmāni svayamuktāni vedhasā .
     nakṣatraṃ kṛttikā te tu gururdevo maheśvaraḥ ..
     hiraṇyañca śarīrante dhātā devo janārdanaḥ .
     pitā pitāmaho devastvaṃ māṃ pālaya sarvadā ..
     nīlajīmūtasaṅkāśastīkṣṇadaṃṣṭraḥ kṛśodaraḥ .
     bhāvaśuddho'marṣaṇaśca atitejāstathaiva ca ..
     iyaṃ yena dhṛtā kṣauṇī hataśca mahiṣāsuraḥ .
     tīkṣṇadhārāya śuddhāya tasmai khaḍgāya te namaḥ ..
iti vṛhannandikeśvarapurāṇīyadurgotsavapaddhatidhṛtavārāhītantraṃ ..

asikaṃ, klī, (asati dīpyate yat . as + ikan .) adharacivukayormadhyabhāgaḥ . iti hemacandraḥ ..

asiknikā, strī, asiknī . dāsī . iti jaṭādharaḥ .. (gatogaṇastūrṇamasiknikānāṃ . iti pāṇiniḥ .

[Page 1,153c]
asiknī, strī, (na sitā śuklakeśā . chandasi knameka iti tasya knaḥ nāntattāt ṅīp ca .) avṛddhāntaḥpuracāriṇī preṣyā .. ityamaraḥ .. nadī viśeṣaḥ . iti medinī .. (dakṣapatnī vīraṇasutā . yathā harivaṃśe . asiknīmāvahatpatnīṃ vīraṇasya prajāpateḥ . sutāṃ sutapasā yuktām iti ..)

asigaṇḍaḥ, puṃ, (asyate kṣipyate iti asiḥ kṣipta ityarthaḥ . asiḥ gaṇḍo yasmin .) kṣudropadhānaṃ . iti jaṭādharaḥ .. choṭavāṃliśa iti bhāṣā ..

asitaḥ, puṃ, (na sitaḥ śuklaḥ . nañsamāsaḥ .) kṛṣṇavarṇaḥ . tadviśiṣṭe tri . (yathā puṣpadante ..
     asitagirinibhaṃ syāt kajjalaṃ sindhupātram .
     cakāśe viniviṣṭena sa sandhyeva niśā'sitā . iti rāmāyaṇe ..) ityamaraḥ .. śanigrahaḥ . kṛṣṇapakṣaḥ . iti halāyudhaḥ .. (svanāmakhyātaḥ sūryavaṃśodbhavo bharataputtro rājā . yathā, rāmāyaṇe --
     bharatāt tu mahātejā asito samajāyata . svanāmakhyātaḥ kaścit vyāsaśiṣyo muniḥ . yathā harivaṃśe .
     asitasyaikaparṇā tu devalasya mahātmanaḥ . parbvatabhedaḥ . yathā bhārate --
     tatra puṇyaṃhṛdaḥ khyāto mainākaścaiva parbataḥ .
     bahumūlaphalopetastvasito nāma parbataḥ ..
)

asitā, strī, (na sitā . asita palitayoḥ pratiṣedhāt varṇādanudāttāditi ṅīṣ takārasya knakārādeśaśca na .) nīlīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. yā avṛddhā bhahādevībhiḥ preṣyate antaḥpure ca punaḥ puna ścarati sā . ityamaraṭīkāyāṃ bharataḥ .. yā avṛddhā yuvatī kṛṣṇakeśā preṣyā dāsī antaḥpure carati sā iti sārasundarī .. (svanāmakhyātā svarveśyā . yathā harivaṃśe .
     asitā ca subāhuśca suvṛttā sumukhī tathā .)

asitābhraśekharaḥ, puṃ, (asitaḥ kṛṣṇavarṇaḥ abhro meghaiva śekharo yasya .) vuddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

asitārciḥ [s] puṃ, (asitā kṛṣṇā arciḥ śikhā yasya .) agniḥ . iti trikāṇḍaśeṣaḥ ..

asitāluḥ, puṃ, (asitaḥ āluḥ .) nīlāluḥ . iti rājanirghaṇṭaḥ ..

asitotpalaṃ, klī, (asitamutpalamṃ .) nīlotpalaṃ . iti rājanirghaṇṭaḥ .. (yathā carakaḥ .
     utpalāni kaṣāyāṇi pittaraktaharāṇi ca ..)

asidaṃṣṭraḥ, puṃ, (asiriva tīkṣṇā daṣṭrā yasya .) jalajantuviśeṣaḥ . makara iti khyātaḥ . iti śabdaratnāvalī ..

asidaṃṣṭrakaḥ, puṃ, (asidraṃṣṭra + svārthe kan .) asidaṃṣṭraḥ . makaraḥ . iti trikāṇḍaśeṣaḥ ..

asiddhaṃ, tri, (na siddham . nañsamāsaḥ .) apakvaṃ . asvinnaṃ . iti ratnamālā .. siddhirahitaṃ .. (svayamasiddhaḥ kathaṃ parān sādhayet iti nyāyaḥ . nyāyamate, āśrayāsiddhatvādibhirdoṣairduṣṭo hetuḥ . yathā, bhāṣāparicchede .
     anaikānto viruddhaścāpyasiddhaḥ pratipakṣitaḥ .
     kālātyayopadiṣṭaśca hetvābhāsastu pañcadhā ..
)

asiddhiḥ, strī, (na siddhiḥ . nañsamāsaḥ .) aniṣpattiḥ . nyāyamate sā trividhā . pakṣāsiddhiḥ 1 yathā kāñcanamayaparbato vahnimān ityādiḥ 1 . svarūpāsiddhiḥ 2 yathā, parbataḥ kāñcanamayavahnimān ityādiḥ 2 . vyāpyatvāsiddhiḥ 3 yathā, parbato vahnimān jvalatvādityādiḥ 3 . (yathā bhāṣāparicchede .
     āśrayāsiddhirādyā syāt svarūpāsiddhirapyatha .
     vyāpyatāsiddhiraparā syādasiddhirataḥ stridhā ..
     pakṣāsiddhiryatra pakṣo bhavenmanimayo giriḥ .
     hrado dravyaṃ ghūmavatvādatrāsiddhirathāparā ..
     vyāpyatvāsiddhiraparā nīladhūmādike bhavet ..
)

asidhāvaḥ, puṃ, (asiṃ dhāvati nirmalaṃ karotīti . asi + dhāva + aṇ .) śastramārjakaḥ . iti jaṭādharaḥ .. śikalakara iti bhāṣā .

asidhāvakaḥ, puṃ, (asidhāva + svārthe kan .) asidhārakartā . astramārjakaḥ . ityamaraḥ ..

asidhenuḥ, strī, (asirdhenuriva yasyāḥ . aserdhenusādṛśyena churikāyā stadvatsyasādṛśyam .) churikā . iti halāyudhaḥ .. churī iti bhāṣā .

asidhenukā, strī, (asirdhenukā iva yasyāḥ .) churikā . ityamaraḥ ..

asipatraḥ, puṃ, (ikṣupakṣe, asiriva tīkṣṇaṃ patraṃ yasya .) ikṣuḥ . khaḍagakoṣaḥ . narakaviśeṣaḥ . iti medinī .. guṇḍanāma tṛṇaṃ . iti rājanirghaṇṭaḥ ..

asipatrakaḥ, puṃ, (asipatra + kan .) ikṣuḥ . iti trikāṇḍaśeṣaḥ ..

asipatravanaṃ, klī, (asiriva tīkṣṇaṃ patraṃ yasya tādṛśaṃ vanaṃ .) narakaviśeṣaḥ . patrairyatra vidāryate . iti manuḥ .. (yastviha vai nijapathādanāpadyapagataḥ pāṣaṇḍañcopagatastamasipatravanaṃ praveśya kaṣayā praharanti tatrāsāvitastato dhāvamānaḥ ubhayatodhārai stālavanāsipatraiśchidyamānasarvāṅgo hā hato'smīti paramayā vedanayā mūrchitaḥ pade pade nipatati svadharmahā pāṣaṇḍānugamanaphalaṃ bhuṅkte . iti śrībhāgavate ..
     aśipatravanaṃ nāma narakaṃ śṛṇu cāparam .
     yojanānāṃ sahasraṃ vai jvaladagnyāstṛtāvaniḥ ..
     taptā sūryakaraiścaṇḍaiḥ kalpakālāgnidāruṇaiḥ .
     prapatanti sadā tatra prāṇino narakaukasaḥ ..
     tanmadhye ca vanaṃ śītaṃ snigdhapatraṃ vibhāvyate .
     patrāṇi yatra khaṅgāni phalāni dvijasattama ..
iti mārkaṇḍeyapurāṇe .)

asipucchakaḥ, puṃ, (asiriva puccho yasya .) śiśumāraḥ . iti hārābalī ..

asiputrikā, strī, (aseḥ puttrīva .) churikā . iti halāyudhaḥ ..

asiputrī, strī, (ameḥ puttrīva .) ityamaraḥ .. churikā .. charī iti bhaṣā .

[Page 1,154b]
asimedaḥ, puṃ, (asiriva medo niryāso yasya .) viṭkhadiraḥ . iti śabdaratnāvalī .. (irimedaśabde'sya guṇā jñeyāḥ ..)

asihetiḥ, puṃ, (asirhetiḥ pradhānāstraṃ yasya .) khaḍgadhārī yoddhā . tatparyāyaḥ . naistriṃśikaḥ 2 . ityamaraḥ ..

asu, klī, (asyate'nena . as + u .) cittaṃ . upatāpaḥ . ityuṇādikoṣaḥ ..

asuḥ, puṃ, (asyante iti . as + u .) prāṇaḥ pañcaprāṇeṣu bahuvacanāntaḥ . asavaḥ . ityamaraḥ ..
     (tejasvinaḥ sukhamasūnapi saṃtyajanti . iti nītiśatake . 99 ślokaḥ .)

asukhaṃ, klī, (na sukham . nañsamāsaḥ .) duḥkhaṃ . iti hemacandraḥ .. (yathā manusaṃhitāyāṃ 12 . 19 .
     tau dharmaṃ paśyatastasya pāpaṃ cātandritau saha .
     yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham ..
tatraiva 4 . 70 .
     na karma niṣphalaṃ kuryānnāyatyāmasukhodayam .)

asudhāraṇaṃ, klī, (asūnāṃ dhāraṇaṃ .) jīvanaṃ . ityamaraḥ ..

asubhṛt, tri, (asūn vibhartīti . asu + bhṛ + kvip .) prāṇī . jīvaḥ . yathā . dṛtaya iva śvasantyasubhṛto yadi te'nuvidhā mahadahamādayo 'ṇḍamasṛjan yadanugrahataḥ . iti śrībhāgavate daśamaskandhe 87 adhyaye 14 ślokaḥ ..

asuraḥ, puṃ, strī, (asyati devān kṣipati iti . asaṃ + uran . yadvā na suraḥ virodhe nañtatpuruṣaḥ . yadvā nāsti surā yasya saḥ . sūryapakṣe asati dīpyate iti uran .) sura virodhī . sa tu kaśyapāt ditigarbhajātaḥ . tatparyāyaḥ . daityaḥ 2 daityeyaḥ 3 danujaḥ 4 indrāriḥ 5 dānavaḥ 6 śukraśiṣyaḥ 7 ditisutaḥ 8 pūrbadevaḥ 9 suradviṭ 10 devaripuḥ 11 devāriḥ 12 ityamaraḥ ..
     (surāḥ pratigrahāddevāḥ surā ityabhiviśrutāḥ .
     apratigrahaṇāttasya daiteyāścāsurāḥ smṛtāḥ ..
iti rāmāyaṇe .) sūryaḥ . iti medinī . rāhuḥ iti jyotiḥśāstram ..

asuraripuḥ, puṃ, (asurāṇāṃ ripuḥ .) viṣṇuḥ . iti śabdaratnāvalī ..

asurasā, strī, (na vidyate su śobhano raso yasyāḥ .) varvarī . iti ratnamālā . vāvui tulasī iti bhāṣā . (varvarīśabde 'syā viśeṣo jñātavyaḥ ..)

asurā, strī, rātriḥ . rāsiḥ . iti medinī ..

asurāhvaṃ, klī, (asurasyāhvā āhvā yasya .) kāṃsyaṃ . iti hemacandraḥ ..

asurī, strī, (as + uran + ṅīṣ .) rājikā . ityamaraṭokāyāṃ bharatādayaḥ . rāī sarṣā iti bhāṣā .. asurapatnī ..

asurkṣaṇaṃ, klī, (na + sukṣa + lyuṭ .) avajñā . anādaraḥ . ityamaraḥ .

asusthaḥ, tri, (na susthaḥ . nañsamāsaḥ .) sukhaḥsthitirahitaḥ . rogī ..

[Page 1,154c]
asukṣaṇaṃ, klī, (na + sūrkṣa + lyuṭ) avajñā . anādaraḥ . ityamaraḥ ..

asūyā, strī, (asū ña asūyāyām . asū + yak + a .) guṇaṣu doṣāviṣkaraṇaṃ . paraguṇe doṣāropaṇaṃ ityamaraḥ .. (yathā sāhityadarpaṇe .
     asūyānyaguṇarddhīnāmauddhatyādasahiṣṇutā .
     doṣodghoṣabhrūvibhedāvajñākrodheṅgitādikṛt ..
iyañca harṣāsūyā viṣādāḥ . ityādinā vyabhicāribhāvamadhye'pi parigaṇitā ..)

asūryampaśyā, strī, (sūryamapi na paśyati yā . na + sūrya + dṛś + khaś . satyapi sūryadarśane prayogo bhavati . yadā tu sūryadarśanābhāvamātram sūryetarasya candrāderdarśanaṃ vā vivakṣitaṃ tadā khaś na bhavati .) rājapatnyādiḥ . iti kalāpapāṇinī ..
     (asūryampaśyarūpā tvaṃ kimabhīrurarāryase . iti bhaṭṭiḥ ..)

asūrkṣaṇam, klī, (sūrkṣa ādare tasmāt lyuṭ tato nañsamāsaḥ .) anādaraḥ . ityamaraḥ .

asūkṣaṇaṃ, klī, (sūrkṣa ādare tasmāt lyuṭ tato nañsamāsaḥ .) anādaraḥ . ityamaraḥ .

asṛk, [j] klī (na + sṛj + kvip .) raktam . ityamaraḥ .. (pānamapyasṛjaḥ kṣipraṃ svapīḍāyai jalaukasām . iti dṛṣṭāntaśatakam .) kuṅkumaṃ . iti rājanirghaṇṭaḥ .. viṣkumbhādi saptaviṃśati yogāntargataṣoḍaśayogaḥ .. tatra jātaphalaṃ .
     dhanī kurūpaḥ kumatirdūrātmā videśagāmī rudhiraprakopaḥ .
     mahāpralobhī puruṣo valīyānasṛk prasūtau kila yasya jantoḥ .
iti koṣṭhīpradīpaḥ . raktārthe yathā, vaidyakaṃ ..
     rasāsṛkmāṃsamedoṭasthi majjaśukrāṇi dhātavaḥ .
     tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate . vātāsṛk pūrvalakṣaṇaṃ . iti mādhavakaraḥ ..
     vidāhyannaṃ viruddhañca tattaccāsṛk pradūṣaṇaṃ .
     bhajatāṃ vidhihīnañca svapnajāgaramaithunaṃ ..
     prāyeṇa sukumārāṇāmacaṅmaṇaśīlināṃ .
     abhighātādaśuddheśca nṛṇāmasṛji dūṣite ..
     vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgakaḥ .
     tādṛśanāsṛjā ruddhaḥ prāk tadeva pradūṣayet ..
iti vābhaṭaḥ ..
     asṛjaḥ śleṣmaṇaścāpi yaḥ prasādaḥ paro mataḥ .
     tadvarṣāddādaśātkāle vartamānamasṛk punaḥ .
     jarāpakvaśarīrāṇāṃ yātipañcāśataḥ kṣayaṃ ..
     madamūrchā śramārtānāṃ vātaviṇmūtrasaṅgināṃ .
     nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate ..
iti suśrutaḥ ..)

asṛkkaraḥ, puṃ, (asṛk śoṇitaṃ karotīti . asṛj + kṛ + ṭa .) śarīrasthadhātuḥ . iti hemacandraḥ .. (bhuktasyānnādikasya prathamaṃ rasarūpatā, rasasya paripākato raktarūpatā iti vaidyake prasiddhiḥ .
     rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate .. iti suśrutaḥ ..)

asṛkpaḥ, puṃ, strī, (asṛk pivatīti . asṛj + pā + ḍa) rākṣasaḥ iti hemacandraḥ ..

[Page 1,155a]
asṛgdharā, strī, (asṛk śonitaṃ dharatīti . asṛj + dhṛ + ac .) carma . ityamaraṭīkāyāṃ bharatādayaḥ ..

asṛpāṭī, strī, puṃ, (na + sṛp + kāṭ .) raktadhārā ityamaraṭīkāsāramundarī .

asecanakaṃ, tri, (na sicyate mano yasmin . na + sic + lyuṭ . saṃjñāyāṃ kan .) yasya darśanāt tṛpte ranto nāsti tat . atyantapriyadarśanaṃ . ityamaraḥ . yāhāke dekhiyā tṛptira śeṣa nā haya emana vastu .
     (nayanayugāsecanakaṃ mānasavṛttyāpi duṣprāpaṃ . iti sāhityadarpaṇe ..)

asaumyasvaraḥ, tri, (asaumyaḥ kaṭhoraḥ svaro yasya .) kākavat mandasvarayuktaḥ . tatparyāyaḥ . asvaraḥ 2 . ityamarasiṃhaḥ ..

asauṣṭhavaṃ, kvī, (na sauṣṭhavaṃ . nañsamāsaḥ) apraśaṃsanīyatvaṃ . aśobhanatvaṃ . anātiśayyaṃ . nañ pūrbāt suṣṭuśabdāt bhāve ṣṇapratyayaḥ .. (gamanamalasaṃ śūnyā dṛṣṭiḥ śarīramasauṣṭhavaṃ . iti mālatīmādhave . alaṅkāraśāstre smaradaśābhedaḥ . yathā sāhityadarpaṇe . asauṣṭhavaṃ malāpattistāpastu virahajvaraḥ ..)

astaḥ, puṃ, (asyanta ravikiraṇā yasmin . as + ta .) astācalaḥ . paścimācalaḥ . tatparyāyaḥ . carama kṣmābhṛt 2 . ityamaramedinyau .. (viḍambayatyastanimagnasūryam . iti raghuḥ .
     sahasraśikharañcaiva nānātīrthasamākulam .
     cakāra ratnasaṃkīrṇaṃ bhūyo'staṃ nāma parvataṃ ..
iti harivaṃśe .) lagnāt saptamasthānaṃ . iti dīpikā ..

astaṃ, tri, (as + kta .) kṣiptaṃ . avasānaprāptaṃ . iti medinī .. (patirapāstasaṃjñā matiḥ . iti mālatīmādhave .. nirastagāmbhīryamapāstadhairyaṃ . iti māghe .. sūryāstagamanaṃ . karajāla mastasamaye'pi satām . iti māghe .. tathā kumārasambhave 2 . 23 .
     yamopi vilikhan bhūmiṃ daṇḍenāstamitatviṣā .
     kurūtesminnamoghepi nirvānālātalāghavam ..
)

astaṃ, klī, bhṛtyuḥ . iti hemacandraḥ ..

astakaḥ, puṃ, (asta + kan .) mokṣaḥ . nirbāṇaṃ . iti trikāṇḍaśeṣaḥ ..

astam, vya, (as + tam .) adarśanaṃ . ityamaraḥ .. (rājyamastamiteśvaram iti raghuḥ ..)

astamatī, strī, (astaṃ atatīti . astam + at + ac + gaurāditvāt ṅīṣ .) śālaparṇī vṛkṣaḥ . iti śabdaratnābalī ..

astāghaḥ, tri, (astaṃ gataṃ aghaṃ mālinyaṃ yasmāt .) agādhaḥ . atigabhīraḥ . iti hemacandraḥ .

astācalaḥ, puṃ, (astāya acalaḥ . yadvā astaḥ paścimo'calaḥ) astagiriḥ . paścimācalaḥ . iti śabdaratnāvalī . (astācalacūḍāvalambini bhagavati kubhudinīnāyake candramasi . iti hitopadeśaḥ ..)

[Page 1,155b]
astādriḥ, puṃ, (astaḥ paścimo'driḥ parbataḥ .) astācalaḥ . iti trikāṇḍaśeṣaḥ ..

asti, vya, (as + stik) vidyamānatā . tatparyāyaḥ sattvaṃ 2 . ityamaraḥ .. asdhātostipi kṛte'pyetadrūpaṃ .. (yathā cānakye .
     atithirbālakaścaiva rājā bhāryā tathaiva ca .
     asti nāsti na jānanti dehi dehi punaḥ punaḥ ..
)

astimān, tri, (asti vidyamānamiti vidyate yasya asti + matup .) dhanī iti hemacandraḥ ..

astu, vya, (as + tun .) aṅgīkāraḥ . asūyā . pīḍā . iti viśvamedinau . asadhātoḥ tupikṛte'pyetadrūpaṃ syāt ..

astyānaṃ, klī, (na styānaṃ . nañsabhāsaḥ .) bhartsanaṃ . nindā . iti trikāṇḍaśeṣaḥ ..

astraṃ, klī, (asyate kṣipyate yat . as + ṣṭran .) prahārayogyadravyamātraṃ . hātiyāra iti bhāṣā . tatparyāyaḥ . āyudhaṃ 2 praharaṇaṃ 3 śastraṃ 4 . ityamaraḥ .. khaṅgaḥ 5 . dhanuḥ 6 . iti medino . kṣepanayogyavāṇādi . iti rāyamukuṭaḥ .. (prayuktamapyastramito vṛthā syāt . pratyāhatāstro girīśaprabhāvāt . iti ca raghuḥ ..) tannirūpanaṃ yathā --
     daṇḍasādhyaṃ yato rājyaṃ sa daṇḍaḥ śāstrasaṃśritaḥ .
     astrāṇi bhūmipālānāṃ nirūpyante tataḥ kramāt ..
atha gaṇanā .
     khaṅgacarma dhanurvāṇau śalvabhalvau tathāparau .
     ardhacandraśca nārācaḥ śaktiyaṣṭhī tathā pare ..
     paraśuścakraśūle ca parighaścaivamādayaḥ .
     astrabhedāḥ samuddiṣṭāḥ śrīmadbhojamahībhujā ..
vātsyastu .
     astrantu dvividhaṃ proktaṃ nirmāyaṃ māyikantathā .
     khaṅgādikantu nirmāyaṃ māyikaṃ dahanādikaṃ ..
     dahano'tha jalaṃ kāṣṭhaṃ loṣṭraṃ śabdādayastathā .
     taptatailādikañcaiva māyikasyāstramucyate ..
     khaḍgādīnāntugaṇanā pūrbameva nidarśitā .
     astrātmanaiva nirdiṣṭaḥ kavacādirapīṣyate ..
iti yuktikalpataruḥ .. * .. svaḍgacarmādi parīkṣā tattacchabde draṣṭavyā .

astrakaṇṭakaḥ, puṃ, (astraṃ kaṇṭaka iva . vāṇāstrasya kaṇṭakākṛtitvāt .) vāṇaḥ . iti trikāṇḍaśeṣaḥ ..

astrakārakaḥ, puṃ, (astrāṇāṃ kārakaḥ .) astranirmātā . śastranirmāyakaḥ . āyudhakāraḥ . astrakārī ..

astracikitsakaḥ, puṃ, (astreṇa cikitsatīti . astra + kit + svārthe san + ṇvul .) śastravaidyaḥ ..
     (chedyādiṣvanabhijño yaḥ snehādiṣu ca karmaṣu . ityādi suśrutaḥ ..)

astrajit, klī, (astraṃ astrāghātajaṃ vraṇādikaṃ jayati nivārayati . astra + ji + kvip .) vṛkṣaviśeṣaḥ . kavāṭ veṭu iti khyātaṃ . kavāḍavaṇṭuyā iti kecit . asya paryāyaḥ . kavāṭavakraśabde draṣṭavyaḥ . astrajit iti caṃ pāṭhaḥ . iti ratnamālā ..

astramārjaḥ, puṃ, (astraṃ mārṣṭi . astra + mṛj + aṇ .) astramārjakaḥ . śānakaraḥ . tatparyāyaḥ . śastramārjaḥ 2 . asidhāvaḥ 3 . asidhāvakaḥ 4 . iti śabdaratnābalī ..

astrasāyakaḥ, puṃ, nārācāstraṃ . samudayalauhamayavāṇaḥ . iti śabdamālā ..

astrāgāraṃ, klī, (astrāṇāmāgāraṃ .) astrarakṣaṇagṛhaṃ . selākhānā iti pārasyabhāṣā . tatparyāyaḥ . āyudhāgāraṃ 2 . yathā --
     sthāpanā jātitatvajñaḥ satataṃ pratijāgṛtā .
     rājñaḥ syādāyudhāgāre dakṣaḥ karmasu codyataḥ ..
iti mātsye 189 adhyāyaḥ ..

astrāgāraḥ, puṃ, astrarakṣaṇagṛhaṃ . selākhānā iti bhāṣā ..

asthāgaṃ, tri, (asthāmasthitiṃ gacchati prāptotīti . asthā + gama + ḍa .) agādhaṃ . atigabhīraṃ . iti hemacandraḥ ..

asthāghaṃ, tri, (asthāmasthitiṃ hantīti . asthā + hana + ap .) atalasparśaṃ . iti hemacandraḥ ..

asthānaṃ, tri, (nāsti sthānaṃ prāśasthyaṃ yatra) atalasparśaṃ . iti jaṭādharaḥ .. mandasthale klī .. (asthāne patitāmatīvamahatāmetādṛśī syādgatiḥ . iti nītiprapañce .)

asthāyaṃ, tri, agādhaṃ . sthīyate yatretyadhikaraṇavācye ghañi kṛte paścādādantādyanpratyaye sthāyaṃ tato na sthāyamasthāyamiti nañsamāsaniṣpannaṃ . na sambhavati sthāyaḥ sthitiryatra iti kecit ..

asthāyī, [n] tri, sthitirahitaḥ . naśvaraḥ . sthātuṃ śīlamasyeti śīlārthe ṇini sthāyī, na sthāyī asthāyīti nañsamāsaniṣpannaḥ ..

asthāraṃ, tri, (asthāmasthitiṃ rāti . asthā + rā + ḍa .) atalasparśaṃ . agādhaṃ . iti śabdaratnāvalī ..

asthāvaraṃ, klī, sthāvaretaradravyaṃ . jaṅgamavastu . na sthāvaraṃ asthāvaraṃ iti nañsamāsaniṣpannaṃ ..

asthāvaraṃ, tri, (na sthāvaram . nañsamāmaḥ .) sthāvaretaradravyaṃ . jaṅgamavastu . iti smṛtiḥ ..

asthi, klī, (asyate kṣipyate yat . as + kthin .) śarīrasthasaptadhātvantargatadhātuviśeṣaḥ . hāḍa iti bhāṣā . tatsaṅkhyādi śārīraśabde draṣṭavyaṃ .. tatparyāyaḥ . kīkasaṃ 2 kulyaṃ 3 medojaṃ 4 . ityamarādayaḥ .. (asthisvarūpādyuktaṃ bhāvaprakāśe .
     medo yat svāgninā pakvaṃ vāyunā cātiśoṣitaṃ .
     tadasthisaṃjñāṃ labhate sa sāraḥ sarbavigrahe ..
     abhyantaragataiḥ sārairyathā tiṣṭhanti bhūruhāḥ .
     asthisāraistathā dehā dhriyante dehināṃ dhruvaṃ ..
     tasmācciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām .
     asthīni na vinaśyanti sārā etāni sarvathā ..

     medaso'sthi tato majjā majjataḥ śukrasambhavaḥ .. iti suśrutaḥ .. trīṇi saṣaṣṭhānyasthiśatāni vedavādino bhāṣante . śalyataśreṣu trīṇyevaśatāni . teṣāṃ saviṃśamasthiśataṃ śākhāsu . saptadaśottaraṃ śataṃ sroṇi pārśvapṛṣṭhodarorassu . grīvāṃ pratyūrdhaṃ triṣaṣṭiḥ . evamasthnāṃ trīṇi śatāni pūryante .. ekaikasyāntu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa . talakūṣṭhagulphasaṃśritāni daśa . pārṣṇyāmekaṃ . jaṅghāyāṃ dve . jānunyekaṃ . ekamūrāviti . triṃśadevamekasmin sakthīni bhavanti . etenetara sakthibāhū ca vyākhyātau .. śroṇyāṃ pañca teṣāṃ gudabhaga nitambeṣu catvāri . trikasaṃśritamekaṃ . pārśve ṣaṭtriṃśadevamekasmin dvitīye'pyevaṃ . pṛṣṭhe triṃśat . aṣṭāvurasi . dve akṣakasaṃjñe . grīvāyāṃ navakaṃ . kaṇṭhanāḍyāṃ catvāri . dve hanvoḥ . dantā dvātriṃśat . nāsāyāṃ trīṇi . ekaṃ tāluni . gaṇḍakarṇaśaṅkheṣvekaikaṃ . ṣaṭ śirasi .. etāni pañcabidhāni bhavanti . tadyathā . kapāla-rucaka-taruṇa-balaya-nalakasaṃjñāni . teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśirassu kapālāni . daśanāstu rucakāni . ghrāṇakarṇagrībākṣikoṣeṣu taruṇāni . pāṇipādapārśvapṛṣṭhodarorassu balayāni . śeṣāṇi nalakasaṃjñāni ..
     māṃsānyatranibandhāni sirābhiḥ snāyubhistathā .
     asthīnyālambanaṃ kṛtvā naśīryante patanti vā ..
iti ca suśrutaḥ ..) vījaṃ . iti rāyamukuṭaḥ vaidyakaśca .. āṃṭī iti bhāṣā .

asthikuṇḍaṃ, klī, (asthnāṃ kuṇḍam .) asthipūrṇanarakakuṇḍaviśeṣaḥ . yathā --
     pitṝṇāṃ yo viṣṇupade piṇḍaṃ naiva dadāti ca .
     sa ca tiṣṭhatyasthikuṇḍe svalomāvdaṃ maheśvari ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..

asthikṛt, puṃ, (asthi karoti yaḥ . asthi + kṛ + kvip .) śarīrasthamedo dhātuḥ . iti hemacandraḥ .. (medaso'sthi . iti suśrutaḥ .)

asthijaḥ, puṃ, (asthno jāyate iti . asthi + jana + ḍa .) majjā . iti rājanirghaṇṭaḥ .. (majjaśabde'sya guṇādayo draṣṭavyāḥ .)

asthituṇḍaḥ, puṃ, strī, (asthīva dāruṇaṃ tuṇḍaṃ yasya .) pakṣī . śabdamālā ..

asthidhanvā, [n] puṃ, (asthimayaṃ dhanuryasya .) śivaḥ . iti hemacandraḥ ..

asthipañjaraḥ, puṃ, (asthi pañjara iva .) śarīrāsthisamūhaḥ . tatparyāyaḥ . karaṅkaḥ 2 kaṅkālaṃ 3 . iti hemacandraḥ ..

asthibhakṣaḥ, puṃ, strī, (asthi bhakṣayati . asthi + bhakṣa + ac .) kukkuraḥ . iti hārābalī . (pakṣiviśeṣaḥ . hāḍagilā iti bhāṣā .)

asthibhuk [j] puṃ, strī, (asthi bhuṅkte iti . asthi + bhuj + kvip .) kukkuraḥ . iti hemacandraḥ ..

asthimālī, [n], puṃ, (asthimālā vidyate yasya asthimālā + in) śivaḥ . iti hemacandraḥ . (śūlahastho'sthimālī iti śivaśatake .)

asthiraḥ, tri, (na sthiraḥ . nañtatpuruṣaḥ .) cañcalaprakṛtiḥ . tatparyāyaḥ . saṅkasukaḥ 2 . ityamaraḥ . aniścitaḥ . iti khāmī ..
     (lubdhaḥ kūrā'vaśo'satyaḥ pramādī bhīrurasthiraḥ .. iti hitopadeśe .)

[Page 1,156b]
asthiramatiḥ, tri, (asthirā matiryasya .) cañcalabuddhiḥ . yathā . vikrāntaṃ kulamukhyamasthiramatiṃ vitteśvaraṃ sāṅgirāḥ . iti jyotistattvedvigrahayogaphalaṃ ..

asthiravibhūtiḥ, strī, (asthirā vibhūtiḥ .) cañcalaiśvaryaṃ . yathā . asthiravibhūtimaitraṃ calamaṭanaṃ skhalitaniyamamapi carabhe . iti jyotistattve rāśiphalaṃ ..

asthivigrahaḥ, puṃ, (asthisāro vigraho yasya .) bhṛṅgināmakaśivasahacaraḥ . iti hemacandraḥ ..

asthiśṛṅkhalā, strī, (asthnāṃ śṛṅkhalā yojanakāraṇam .) granthimān vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (hāḍayoḍā iti bhāṣā . yathā bhāvaprakāśaḥ ..
     kāṇḍaṃ tvagvirahita masthiśṛṅkhalāyā māṣārdaṃ dvidalamakañcukaṃ tadardham .
     saṃpiṣṭaṃ sutanu ! tatastilasya taile saṃpakvaṃ vaṭakamatīva vātahāri ..
)

asthisaṃhāraḥ, puṃ, (asthīni saṃharati yojayati . asthi + saṃ + hṛ + aṇ .) vṛkṣaviśeṣaḥ . hāḍañca hāḍajoḍā iti bhāṣā . tatparyāyaḥ . vajravallī 2 granthimān 3 kuliśaṃ 4 amaraḥ 5 . iti ratnamālā .. hastiśuṇḍī 6 vanālikā 7 . iti hārāvalī . asya guṇāḥ . valāsthibhagnahitakāritvaṃ . vāyunāśitvañca . iti rājavallabhaḥ .. yathā --
     granthimānasthisaṃhārī vajrāṅgī cāsthiśṛṅkhalā .
     asthisaṃhārakaḥ prokto vātaśleṣmaharo'sthiyuk ..
     uṣṇaḥ saraḥ kṛmighnaśca dunāmaghno 'kṣirogajit .
     rūkṣaḥ svādurlaghurvṛṣyaḥ pācanaḥ pittalaḥ smṛtaḥ ..
     kāṇḍaṃ tvagvirahita masthiśṛṅkhalāyā māṣārdhaṃ dvidalamakañcukaṃ tadardhaṃ .
     saṃpiṣṭaṃ sutanu tatastilasya taile saṃpakvaṃ vaṭakamatīva vātahāri ..
iti bhāvaprakāśaḥ ..
     (asthibhagne'sthisaṃhāro hitovalyo'nilāpahaḥ iti vaidyakadravyaguṇaḥ .)

asthisaṃhārī, strī, (asthīni saṃharati yā . asthi + sam + hṛ + aṇ + striyāṃ ṅīp) gnanthimān vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asthisaṃhāraśabde'sya guṇā jñātavyāḥ .)

asthisāraḥ, puṃ, (asthnaḥ sāraḥ pākapariṇāmaḥ .) majjā . iti rājanirghaṇṭaḥ ..

asthisnehasañcakaḥ, puṃ, (asthnaḥ snehastasya sañcakaḥ .) majjā . iti rājanirghaṇṭaḥ ..

asthairyaṃ, klī, asthiratā . sthirasya bhāvaḥ ityarthe ṣṇyapratyaye sthairyaṃ na sthairyamasthairyamiti nañsamāsena niṣpannaṃ .. (asyairyeṇa vibhūtayo'pyupahatā grasthaṃ na kiṃ kena vā . iti vairāgyaśatakam .. 29 ślokaḥ .)

asnigdhadāru, klī, (asnigdhaṃ kaṭhoraṃ dāru .) devakāṣṭhaṃ . devadārubhedaḥ . iti rājanirghaṇṭaḥ ..

aspaṣṭaṃ, tri, (na spaṣṭam . nañtatpuruṣaḥ .) avyaktaṃ asphuṭaṃ . yathā . mliṣṭaṃ . aspaṣṭaṃ . iti mugdhabodhavyākaraṇaṃ ..

aspṛhā, strī, (na spṛhā . nañsamāsaḥ .) icchābhāvaḥ . yathā --
     yathotpannena santoṣaḥ kartavyo 'tyalpavastunā .
     parasyācintayitvārthaṃ sāspṛhā parikīrtitā ..
ityekādaśītattvaṃ .. (nāsti spṛhā yasyeti vākye tri, spṛhā rahitaḥ . udāsīnaḥ .)

asphuṭaṃ, tri, (na sphuṭam . nañsamāsaḥ .) aspaṣṭaṃ . avyaktaṃ . mliṣṭavākyaṃ . iti hemacandraḥ ..

asphuṭavāk, [c] tri, (asphuṭā vāk yasya .) aspaṣṭavaktā . tatparyāyaḥ . lohalaḥ 2 . ityamarasiṃhaḥ ..

asmad, tri, ātmavācī sarvanāmaśabdaḥ . asya rūpaṃ yathā . ahaṃ, āmi . āvāṃ, āmarā dui . vayaṃ, āmarā aneka . ityādi vyākaraṇaṃ .. ekaviṃśativibhaktiṣu tasya rūpāṇi yathā . ahaṃ 1 āvāṃ 2 vayaṃ 3 . 1 . māṃ 4 āvāṃ 5 asmān 6 . 2 . mayā 7 āvābhyāṃ 8 asmābhiḥ 9 . 3 . mahyaṃ 10 āvāmbhāṃ 11 asmabhyaṃ 12 . 4 . mat 13 āvābhyāṃ 14 asmat 15 . 5 . mama 16 āvayoḥ 17 asmākaṃ 18 . 6 . mayi 19 āvayoḥ 20 asmāsu 21 . 7 . etāni triṣu liṅgeṣu samānāni dvitīyā-caturthī-ṣaṣṭhīnāṃ ekavacana-dvivacana-vahuvacanavibhaktiṣu tasya rūpāntarāṇi yathā . dvitīyaikavacane mā . caturthī-ṣaṣṭhyorekavacane me . āsāṃdvivacane nau . āsāṃ vahuvacane naḥ . ślokapādavākyādau etāni rūpāṇi na syuḥ . ca vā hā ha eva śabdayoge adarśanārthadaśyarthadhātuyoge ca na syuḥ . iti vyākaraṇaṃ ..

asmantaṃ, klī, aśmantaṃ . cullī . iti rāyamukuṭaḥ .. unāna ākhā iti bhāṣā ..

asraḥ, puṃ, (as + rak .) koṇaḥ . keśaḥ . ityamaraḥ ..

asraṃ, klī, (asyate kṣipyate yat . as + ra .) raktaṃ . asru . ityamaraḥ .. (raktārte yathā --
     pipāsādāhapittāsrayuktaṃ pittajvaraṃ jayet . iti śārṅgadharaḥ ..
     kṣīṇe'sre madhurākāṅkṣā mūrchā ca tvaci rukṣatā .
     śaithilyañca sirāṇāṃ syādvātādunmārgagāmitā .
iti bhāvaprakāśaḥ .. asrasrāviṇo visrā iti .
     aśuddhau balino'pyasraṃ na prasthāt srāvayetparaṃ . iti vābhaṭaḥ .. * .. netrajalārthe yathā --
     kuryātsāsraṃ śirāharṣaṃ tenākṣyudvīkṣaṇākṣamaṃ . iti vābhaṭaḥ .. * .. ālasyanayane sāmre, iti carakaḥ ..)

asrakaṇṭhaḥ, puṃ, (asraṃ kaṇṭhe yasya .) vāṇaḥ . iti hārāvalī ..

asrakhadiraḥ, puṃ, (asvavarṇaḥ khadiraḥ .) raktakhadiravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (khadiraśabde'syaguṇādayo jñeyāḥ ..)

asrajaṃ, klī (asrāt raktāt paripākeṇa jāyate yat . asra + jan + ḍa .) māṃsaṃ . iti rājanirghaṇṭaḥ .. (māṃsaśabṭe'syaviśeṣo jñātavyaḥ ..)

[Page 1,157a]
asrapaḥ, puṃ, strī, (asraṃ pivatīti . asra + pā + ḍa .) rākṣasaḥ . ityamaraḥ ..
     (dvirāgamaṃ laghudhruve care'srape mṛdūḍuni . iti muhūrtacintāmāṇiḥ . jalaukāḥ .)

asrapatrakaḥ, puṃ, (asramiva raktaṃ patraṃ yasya . saṃjñāyāṃ kan .) bhiṇḍāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

asrapā, strī, (asraṃ raktaṃ pivati yā . asra + pā + ḍa + ṭāp .) jalaukāḥ . iti hemacandraḥ ..

asraphalā, strī, (asramiva raktaṃ phalaṃ yasyāḥ .) sallakīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

asramātṛkā, strī, (asrasya raktasya māteva poṣikā . saṃjñāyāṃ kan . eṣā hi śarīrasthadhātūnāṃ śreṣṭhā .) śarīrarasaḥ . iti rājanirghaṇṭaḥ ..

asrarodhinī, strī, (asraṃ kṣatajaraktaṃ ruṇaddhi yā . asra + rudha + ṇin + striyāṃ ṅīp .) lajjālulatā . iti ratnamālārājanirghaṇṭau ..

asravinducchadā, strī, (asravinduriba vinduḥ cchade patre yasyāḥ .) lakṣmaṇā nāma kandaḥ .. iti rājanirghaṇṭaḥ ..

asrārjakaḥ, puṃ, (asrānāmarjakaḥ .) śvetatulasī . iti ratnamālā ..

asru, klī, (asyate kṣipyate . as + ru .) cakṣurjalaṃ . tatparyāyaḥ . netrāmbu 2 rodanaṃ 3 asraṃ 4 aśru 5 . ityamaraḥ .. vāspaṃ 6 . iti śabdaratnāvalī .. locaṃ 7 . iti jaṭādharaḥ .. (śrutvā śrutvāsrudhārāṃ tyajati . iti kīcakabadhaḥ .
     rāgāsruvedanāśāntau paraṃ lekhanamañjanaṃ . iti vābhaṭaḥ ..)

asvacchandaḥ, tri, (na svacchandaḥ . nañsamāsaḥ .) adhīnaḥ . āyattaḥ . ityamaraḥ ..

asvatantraḥ, tri, (na svatantraḥ . nañsamāsaḥ .) paratantraḥ . parādhīnaḥ . iti jaṭādharaḥ ..

asvapnaḥ, puṃ, (nāsti svapno nidrā yasya .) devatā . ityamaraḥ .. (nidrāyā abhāvārthe yathā --
     asvapnaḥ santatāruk ca majjāsthikupite'nile .. iti mādhavakaraḥ ..)
     majjastho'sthiṣu sauṣiryamasvapnaṃ stabdhatāṃ rujaṃ .. iti vābhaṭaḥ ..)

asvaraḥ, tri, (apraśastaḥ svaro yasya .) mandasvarayuktaḥ . tatparyāyaḥ . asaumyasvaraḥ 2 . ityamaraḥ ..
     (atha gadgadaśabdastu vilapan vasudhādhipaḥ .
     uvāca mṛdumandārthaṃ vacanaṃ dīnamasvaram ..
iti rāmāyaṇe ..)

asvādhyāyaḥ, puṃ, (na vidyate svādhyāyo vedādhyayanaṃ yasya .) vidhipūrvakavedādhyayanahīnaḥ . tatparyāyaḥ . nirākṛtiḥ 2 . ityamaraḥ .. anadhyāyaḥ . adhyayane niṣiddhadinaṃ . tadyathā . candrasūryagrahaṇadināni . tāni tu . grastāste 3 dināni . anyatra 1 dinaṃ . sandhyāgarjane 1 dinaṃ . māghādimāsaṃcatuṣṭaye garjanamātre taddinaṃ . nirghātaśabde 1 dinaṃ . bhūkampe 1 dinaṃ . ulkāpāte 1 dinaṃ . maholkāpāte ākāliṃkaḥ . ekavedasamāpanānantaraṃ 1 dinaṃ . āraṇyakanāmakavedabhāgasamāpanānantaraṃ 1 dinaṃ . pañcaparvāṇi 5 dināni . caitraśuklapratipat 1 dinaṃ . śrāvaṇaśuklapratipat 1 dinaṃ . mārgaśuklapratipat 1 dinaṃ . etāḥ pratipado nityāḥ . anyāḥ kāmyāḥ . vajrapāte ākālikaḥ . vidyutsamakālīnameghaśabde ākālikaḥ . caturdaśamanvantarāḥ 14 tithayaḥ . yugādyāḥ 4 tithayaḥ . māghamāsasyobhayapakṣīyadvitīyā 2 dine . āśvinasyobhayapakṣīyadvitīyā 2 dine . caitrakṛṣṇapakṣadvitīyā 1 dinaṃ . kārtikasyobhayapakṣīyadvitīyā 2 dine . āṣāḍhasyobhayapakṣīyadvitīyā 2 dine . mārgamāsasyobhayapakṣīyadvitīyā 2 dine . phālgunamāsasyobhayapakṣīyadvitīyā 2 dine . utsavadināni anekāni . akṣayatṛtīyā 1 dinaṃ . iti smṛtiḥ .. (kṛṣṇe'ṣṭamī tannidhane'hanī dve kṛṣṇetare'pyevamahardvisandhyaṃ . akālavidyut stanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu .. śmaśānayānādyatanāhaveṣa mahotsavautpātikadarśaneṣu . nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityaṃ .. iti suśrutaḥ ..)

asvāmikaṃ, tri, (nāsti svāmī uttarādhikārī yasmin .) svāmirahitavastu . akartṛkaṃ . veyoris iti pārasya bhāṣā . yathā . etacca agradānaṃ svabhūmau asvāmikāyāñca na dadyāt . asvāmikānyāha yamaḥ .
     aṭavyaḥ parvatāḥ puṇyā nadyastīrthāni yāni ca .
     sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ ..
puṇyā iti viśeṣaṇāt aṭavyo naimiṣādyāḥ parvatā himālayādyāḥ . nadyo gaṅgādyāḥ . tīrthāṇi puruṣottamādikṣetrāṇi . vārāṇasyādyāyatanāni ca . svāmyabhāve hetumāha na hi teṣviti . iti śrāddhatattvaṃ ..

asvāmivikrayaḥ, puṃ, (asvāminā anadhikāriṇā kṛto vikrayaḥ .) asvāmikartṛkavikrayaḥ . yathā sampratyasvāmivikrayākhyaṃ vyavahārapadamupakramate . tasya ca lakṣaṇaṃ nāradenoktaṃ .
     nikṣiptaṃ vā paradravyaṃ naṣṭaṃ lavdhvāpahṛtya vā .
     vikrīyate'samakṣaṃ yatsajñeyo'svāmivikrayaḥ ..
iti tatra kimityāha .
     svayaṃ labhetānyavikrītaṃ kreturdoṣo'prakāśite .
     hīnādrahohīnamūlye velāhīne ca taskaraḥ ..
svaṃ ātmasambandhidravyaṃ anyavikrītamasvāṃmivikrītaṃ yadi paśyati tadā labheta gṛhṇīyāt . asvāmivikrayasya svatvahetutvābhāvāt . vikrītagrahaṇaṃ dattāhitayorupalakṣaṇārthaṃ . asvāmikṛtatvena tulyatvāt . ataevoktaṃ . asvāmivikrayaṃ dattamādhiñca vinivartayediti . kretuḥ punaraprakāśite gopite kraye doṣo bhavati . tathā hīnāttaddravyāgamopāyahīnāt . rahasi caikānte sambhāvyadravyādapi hīnamūlye alpatareṇa mūlyena kraye . velāhīne velayā hīno velāhīnaḥ krayo rātryādau kṛtaḥ tatra ca kretā taskaro bhavati . taskaravat daṇḍabhāk bhavatotyarthaḥ . yathoktaṃ . dravya masvāmivikrītaṃ prāpya svāmī tadāpnuyāt . prakāśakrayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥkrayāt iti .. svāmyabhiyuktena kretrā kiṃ kartavyamityata āha .
     naṣṭāpahṛtamāsādya hartāraṃ grāhayennaraṃ .
     deśakālātipattau ca gṛhītvā svayamarpayet ..
naṣṭamapahṛtaṃ vānyadīyaṃ krayādinā prāpya hartāraṃ grāhayet cauroddharaṇakādibhiḥ . ātmaviśuddhyatha rājadaṇḍāprāptyarthañca . athāviditadeśāntaraṃ gataḥ kālāntare vā vipannastadā mūlasamāharaṇāśaktervikretāramadarśayitvaiva svayameva taddhanaṃ nāṣṭikasya samarpayet . tāvataivāsau śuddho bhavatīti śrīkarācāryeṇa vyākhyātaṃ . tadidamanupapannaṃ . vikreturdarśanācchuddhirityanena paunaruktaprasaṅgāt . ato 'nyathā vyākhyāyate . naṣṭāpahṛtamiti nāṣṭikaṃ pratyayamupadeśaḥ . naṣṭamapahṛtaṃ vā ātmīyaṃ dravyamāsādya kretṛhastasthaṃ jñātvā taṃ hartāraṃ kretāraṃ sthānapālādibhirgrāhayet . deśakālātipattau deśakālātikrame sthānapālādyasannidhāne tadvijñāpanakālāt prākpalāyanāśaṅkāyāṃ svayameva gṛhītvā tebhyaḥ samarpayet .. * .. grāhite hartari kiṃ kartavyamityata āha .
     vikreturdarśanācchuddhiḥ svāmī dravyaṃ nṛpo damaṃ .
     kretā mūlyamavāpnoti tasmādyastasya vikrayī .
yadyasau gṛhītaḥ kretā na mayeda mapahṛtaṃ anyasakāśāt prāptamiti vakti tadā tasya kretu rvikretṛdarśanamātreṇa śuddhirbhavati . na punarasāvabhiyojyaḥ . kintu tatpradarśitena vikretrā saha nāṣṭikasya vivādaḥ . yathāha vṛhaspatiḥ . mūle samāhṛte kretā nābhiyojyaḥ kathañcana . mūlena saha vādasta nāṣṭikasya vidhīyate .. iti tasmiṃśca vivāde yadyasvāmivikrayaniścayo bhavati tadāsya naṣṭāpahṛtasya gavādidravyasya yo vikrayī vikretā tasya sakāśāt svāmī nāṣṭikaḥ svīyaṃ . dravyamavāpnoti cauraścāparādhānurūpaṃ daṇḍaṃ kretā ca mūlyamavāpnoti . athāsau deśāntaraṃ gataḥ tadā yojanasaṅkhyayānayanātha kālo deyaḥ . prakāśaṃ vā krayaṃ kuryāt mūlaṃ vāpi samarpayet . mūlānayanakālaśca deya statrādhvasaṅkhyayeti smaraṇāt .. * .. athāvijñātadeśatayā mūlamāhartuṃ na śaknoti tadā krayaṃ śodhayitvaiva śuddho bhavati . asamāhāryamūlastu krayameva viśodhayediti manuvacanāt . yadā punaḥ sākṣyādibhiḥ rdivyena vā krayaṃ na śodhayati mūlañca na pradarśayati tadā sa eva daṇḍabhāgbhavatīti .
     anupasthāpayanmūlaṃ krayaṃ vāpyaviśodhayan .
     yathābhiyogaṃ dhanine dhanaṃ dāpyo damañca saḥ ..
iti smaraṇāt . svaṃ labhetānyavikrītamityuktaṃ .. * .. tallipmunā kiṃ kartavyamityata āha .
     āgamenopabhogena naṣṭaṃ bhāvyamato 'nyathā .
     pañcabandho damastastha rājñe tenāvibhāvite ..
āgamena rikthakrayādinā upabhogena ca madīyamidaṃ dravyaṃ taccaivaṃ naṣṭamapahṛtaṃ vetyapi bhāvyaṃ sādhanīyaṃ tatsvāminā ato'nyathā tena svāminā avibhāvite pañcabandho naṣṭadravyasya pañcamāṃśo damo nāṣṭikena rājñe deyaḥ .. * .. atraivāyaṃ kramaḥ . pūrvasvāmo naṣṭamātmīyaṃ sādhayet tataḥ kretā cauryaparihārārthaṃ mūlyalābhāya ca vikretāramānayet . athānetuṃ na śaknoti tadātmadoṣaparihārāya krayaṃ śodhavitvā nāṣṭikasya samarpayediti .. * .. taskarasya pracchādakaṃ pratyāha .
     hṛtaṃ praṇaṣṭaṃ yo dravyaṃ parahastādavāpnuyāt .
     anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān ..
hṛtaṃ praṇaṣṭaṃ vā caurādihastasthaṃ dravyamanena madīyaṃ dravyamapahṛtamiti nṛpasyānivedyaiva darpādinā yo gṛhṇātyasau ṣaḍuttarān navatipaṇān daṇḍanīyaḥ . taskarapracchādakatvena duṣṭatvāt .. * .. rājapuruṣānītaṃ pratyāha .
     śaulkikaiḥ sthānapālairvā naṣṭāpahṛtamāhṛtaṃ .
     arvāk sambatsarāt svāmī hareta parato nṛpaḥ ..
yadā tu śulkādhikāribhiḥ sthānarakṣibhirvā naṣṭamapahṛtaṃ dravyaṃ rājapārśvaṃ pratyānītaṃ tadā saṃvatsarādarbākprāptaścet nāṣṭikastaddravyamavāpnuyāt . ūrdhvaṃ punaḥ saṃvatsarādrājā gṛhṇīyāt . svapuruṣānītañca dravyaṃ janasamūheṣūdghoṣya yāvat saṃvatsaraṃ rājñā rakṣaṇīyaṃ . yathāha gautamaḥ . praṇaṣṭamasvāmika madhigamya rājñe prabrūyurvikhyāpya sambatsaraṃ rājñā rakṣyamiti . yat punarmanunā vidhyantaramuktaṃ --
     praṇaṣṭasvāmikaṃ dravyaṃ rājā tryabdaṃ nidhāpayet .
     arvāktryabdāt haret svāmī paratonṛpatirharet ..
iti .. tacchatavṛttasampannabrāhmaṇaviṣayaṃ . rakṣaṇanimittaṃ ṣaḍbhāgādigrahaṇañca tenaivoktaṃ . ādadītātha ṣaḍbhāgaṃ praṇaṣṭādhigatānnṛpaḥ . daśamaṃ dvādaśaṃ vāpi satāṃ dharmamanusmaran .. iti . tṛtīyadvitīyaprathamavatsareṣu vathākramaṃ ṣaṣṭhādayo bhāgā veditavyāḥ . prapañcitañcaitat purastāt .. * .. manūktaṣaḍbhāgādigrahaṇasya dravyaviśeṣe apavādamāha .
     paṇānekaśaphe dadyāt caturaḥ pañca mānuṣe .
     mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādamajāvike ..
ekaśaphe aśvādau praṇaṣṭādhigate tatsvāmī rājñe rakṣānimittaṃ caturaḥ paṇān dadyāt . mānuṣe manuṣyajātīye dravye pañca paṇān . mahiṣoṣṭragavāṃ rakṣaṇanimittaṃ pratyekaṃ dvau dvau paṇau . ajāvike punaḥ pratyekaṃ pādaṃ pādaṃ dadyāditi sarvatrānuṣajyate . ajāvikamiti samāsanirdeśe'pi pādaṃ pādamiti vīpsābalāt pratyekaṃ sambandho gamyate .. ityasvāmikavikrayaprakaraṇaṃ . iti mitākṣarāyāṃ ṣyavahārādhyāyaḥ ..

[Page 1,158b]
asvāmī, [n] tri, (na svāmi adhikārī nañsamāsaḥ .) svāmibhinnaḥ . yathā . vṛhaspatiḥ .
     asvāminā tu yadbhuktaṃ gṛhakṣetrāpaṇādikaṃ .
     suhṛdbandhusakulyasya na tadbhogena hīyate ..
iti dāyatattvaṃ ..

asvāmyaṃ, klī, (na svāmyam . nañsamāsaḥ . svāmitvābhāvaḥ . yathā devalaḥ .
     asvāmyaṃ hi bhavedeṣāṃ nirdoṣe pitari sthite . iti dāyatattvaṃ ..

asvāsthyaṃ, klī, susthatvābhāvaḥ . susthatārāhityaṃ . svāsthyasyābhāvaḥ asvāsthyamityavyayībhāvasamāsaniṣpannaṃ .. (yathā śiśupālabadhe .
     vigṛhya cakre namucidviṣā balī ya itthamasvāsthyamahardivandivaḥ .. bhukte svāsthyamupaiti ca, iti grahaṇīroge'bhihitaṃ mādhavakareṇa saṃgṛhītañca . atra hi abhukte'svāsthyamiti tātparyaṃ ..)

aha i ka bhāse . (ubhaṃ-curāṃ-akaṃ-seṭ .) dīptiriti yāvat . iti kavikalpadrumaḥ .. i ka aṃhayati . bhāso dīptiḥ . iti durgādāsaḥ ..

aha i ṅa gatau . (bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. i aṃhyate . ṅa aṃhate . iti durgādāsaḥ ..

aha, vya, praśaṃsā . kṣepaṇaṃ . niyogaḥ . vinigrahaḥ . iti medinī ..

ahaṃ, tri, asmadśabdasya prathamāntasya rūpaṃ . āmi iti bhāṣā . yathā āhnikatattvaṃ --
     ahaṃ devo na cānyo'smi brahmaivāsmi na śokabhāk .
     saccidānandarūpo'haṃ nityamuktasvabhāvavān ..
(tathā ca raghuvaṃśe 1 . 68 .
     sohamijyā viśuddhātmā prajālopanimīlitaḥ)

ahaṃyuḥ, tri, (ahaṃmasyāstīti ahaṃśabdāt ahaṃśubhayoryus iti yus .) ahaṅkārayuktaḥ . garvānvitaḥ . tatparyāyaḥ . ahaṅkāravān 2 . ityamaraḥ .. (ahaṃyunātha kṣitipaḥ śubhaṃyuḥ . iti bhaṭṭiḥ .)

ahaḥ [n], klī, divā . ityamaraḥ ..

ahaḥpatiḥ, puṃ, (ahnaḥ patiḥ .) sūryaḥ . ityamaraṭīkā ..

ahaṅkāraḥ, puṃ, (ahamiti jñānaṃ kriyate'nena . ahaṃ + kṛ + ghañ .) ahaṅkṛtiḥ . tatparyāyaḥ . garvaḥ 2 abhimānaḥ 3 ityamaraḥ .. purāṇamate sa tribidhaḥ . sātvikaḥ 1 rājasaḥ 2 tāmasaśca 3 . sātvikāhaṅkārāt indriyādhiṣṭhātāro devā manaśca jātaṃ . rājasāhaṅkārāt daśendriyāṇi jātāni . tāmasāhaṅkārāt sūkṣmapañcabhūtāni jātāni . vedāntamate abhimānātmikāntaḥkaraṇavṛttiḥ .. ahamityabhimānaḥ . sa ca śarīrādiviṣayako mithyājñānamucyate . iti gotamasūtravṛttiḥ . ahamityavyayaṃ tasya karaṇaṃ . ahamiti kirati atreti vā ahaṅkāraḥ . karoteḥ kiratervā ghañ . kārapratyaya ityanye . ityabharaṭīkāyāṃ bharataḥ . madaḥ 4 smayaḥ 5 apalepaḥ 6 darpaḥ 7 . iti jaṭādharaḥ . ahaṅkṛtiḥ 8 uddhvatamanaskatvaṃ 9 . mānaḥ 10 cittasamunnatiḥ 11 . yathā .
     garvomado'bhimānaḥ syādahaṅkārastvahaṅkṛtiḥ .
     syāduddhatamanaskatve mānacittasamunnatiḥ ..
     ahaṅkārasya paryāya iti kecit pracakṣate ..
iti śabdaratnāvalī .. (ahaṅkārasyāśraya ātmā . yathā, bhāṣāparicchede .
     ahaṅkārasyāśrayo'yaṃ manomātrasya gocaraḥ . ahaṅkāratattvaṃ . yathāha manau, 1 . 14 .
     manasaścāpyahaṅkāramabhimantāramīśvaram . garvaunnatyam . yaduktaṃ .
     ahaṅkāraśca sarveṣāṃ pāpavījamamaṅgalam .
     brahmāṇḍeṣu ca sarveṣāṃ garvaparyantamunnatiḥ ..
sa ca dvividhaḥ, viśeṣarūpaḥ sāmānyarūpaśceti . tatrāyamahaṃ etasya putra ityevaṃ vyaktamabhi manyamāno viśeṣarūpo vyaṣṭyahaṅkāraḥ . asmotyetāvanmātramabhimanyamānaḥ sāmānyarūpaḥ samaṣṭyahaṅkāraḥ . sa ca hiraṇyagarbho mahān ātmeti ca sarvānusyūtatvāducyate . ahamabhimānarūpo yo'haṅkāraḥ sa sarvasādhāraṇaḥ . āropitaguṇairātmano mahatvābhimānaḥ . ahameva śreṣṭha iti durabhimānaḥ . mahākūlaprasūto'haṃ mahatāṃ śiṣyo nāsti dvitīyo matsama ityabhimānaḥ . ātmaślāghanābhāve'pi manasi prādurbhūto'haṃ sarvotkṛṣṭaiti garvaḥ .)

ahaṅkāravān, tri, (ahaṅkāro vidyate'sya . ahaṅkāra + matup . masya vaḥ .) garvānvitaḥ . ityamaraḥ .. tatparyāyaḥ . ahaṃyuḥ 2 . ityamaraḥ .. ahaṅkārānvitaḥ 3 . iti śabdaratnāvalī . garvitaḥ 4 . iti jaṭādharaḥ ..

ahaṅkārī, [n] tri, garvayuktaḥ . ahaṅkāro vidyateyasyeti astyarthe ṇinpratyayena niṣpannaḥ . abhimānī . garvānvitaḥ .. (daśadaśarūpake ..
     dhīroddhatastvahaṅkārī calaścaṇḍo vikatthanaḥ .)

ahaṅkṛtiḥ, strī, (aham + kṛ + ktin .) ahaṅkāraḥ . garvaḥ . iti śabdaratnāvalī .. (yathā pañcatantre ..
     yudhyate'haṅkṛtiṃ kṛtvā durbalo yo balīyasā .)

ahataṃ, klī, (han + kta . tato nañsamāsaḥ .) navāmbaraṃ . nūtanavastraṃ . iti halāyudhaśabdaratnāvalyau .. (ahatalakṣaṇaṃ yathā mahābhārate --
     īṣaddhautaṃ navaṃ śvetaṃ sadaśaṃ yannadhāritam .
     ahataṃ tadvijānīyāt pāvanaṃ sarvakarmasu ..
ahataiścaiva vāsobhirmālyairucāvacairapi . iti ..
     ahatāni ca vāsāṃsi rathañca śubhalakṣaṇam . iti rāmāyaṇe . anāhate, tri, ..

ahamahamikā, strī, (ahamahaṃ śabdo'styatra, vīpsāyā dvitvam . brīhyāditvāt ṭhan . tataṣṭāp .) parasparāhaṅkāraḥ . ityamaraḥ . parasparaṃ paramapekṣyāparasyāparamapekṣya parasya yo'haṅkāro'hameva śreṣṭho'hameva śreṣṭha iti mānaḥ . iti bharataḥ āmi vaḍa āmi vaḍa valiyā paraspara ahaṅkāra iti bhāṣā .. (yathā pañcatantre --
     itthañcāhamahamahamikayā tayorvivadatoḥ .)

ahampūrvikā, strī, (ahaṃ pūrvaṃ ahaṃ pūrvamiti kathanaṃ yatra . ahampūrba + ṭhan + svārthekan + tataṣṭāp .) ahampūrbaṃ agre bhavāmi ahaṃ pūrbaṃ agre bhavāmi ityanyo'nyaṃ yodhānāṃ dhāvanakriyā . ityamaraḥ . āmi agre yāva valiyā yoddhā digera paraspara āge dhāoyā iti bhāṣā . (yathā kirāte --
     sugeṣu durgeṣu ca tulyavikramairjavādahampūrbikayā yiyāsubhiḥ .)

ahammatiḥ, strī, (ahaṃpradhānā matirjñānaṃ .) avidyā . ajñānaṃ . ityamaraḥ ..

ahargaṇaḥ, puṃ, (ahnāṃ gaṇaḥ) māsaḥ iti hārāvalī . grahāṇāṃ madhyādijñānārthaṃ śvetavārāhakalpāvadhisṛṣṭyavadhibrahmasiddhāntoktakalpāvadhikalyādyabdhāvadhi vā iṣṭakālaparyantaṃ parigaṇitadinasamūhaḥ . tatparyāyaḥ . dyuvṛndaṃ 2 . dinaughaḥ 3 . dyugaṇaḥ 4 . dinapiṇḍaḥ 5 . iti jyotiḥśāstram ..

aharjaraḥ, puṃ, (ahobhirlokān jarayati . ahan + jṝ + ṇica + ac . yadvā ahāni jīryantyantarbhavantyasmin . ahan + jṝ + ac .) saṃvatsaraḥ . yathā . yathāpaḥ pravatā yanti yathā māsā aharjaraṃ . evaṃ māṃ brahmacāriṇaḥ dhātarāyantu sarvataḥ svāhā . iti taittirīyopaniṣadi śikṣāvallī .. yathā loke āpaḥ pravatā pravaṇavatā nimnavatā deśena yanti gacchanti . yathā vā māsā aharjaraṃ saṃvatsaro'harjaro'hobhiḥ parivartamāno lokān jarayatīti ahāni vā asmin jīryanti antarbhavanti ityaharjaraḥ . tañca yathā māsā yanti evaṃ māṃ brahmacāriṇaḥ he dhātaḥ sarvasya vidhātaḥ māmāyantu sarvataḥ sarvadigbhyaḥ . iti śaṅkarācāryakṛtabhāṣyam ..

aharpatiḥ, puṃ, (ahnaḥ patiḥ . pakṣe ahaḥpatiḥ .) sūryaḥ . ityamaraḥ . (yathā raghuvaṃśe 10 . 54 .
     dyāvāpṛthivyoḥ pratyagramaharpatirivātapam .)

aharbāndhavaḥ puṃ, (ahno bāndhavaḥ . ahno maṇiriva ca .) sūryaḥ . iti hemacandraḥ . arkavṛkṣaḥ .

aharmaṇiḥ puṃ, (ahno bāndhavaḥ . ahno maṇiriva ca .) sūryaḥ . iti hemacandraḥ . arkavṛkṣaḥ .

aharmukhaṃ, klī, (ahno mukhaṃ .) pratyūṣaḥ . ityamaraḥ ..

ahalyaḥ, tri, (halena kṛṣyaṃ . tato nañsamāsaḥ .) halānākṛṣṭakṣetrādiḥ . akṛṣṭabhūmiḥ ..

ahalyā, strī, apsaroviśeṣaḥ . (yathā harivaṃśe .
     divodāsaśca rājarṣirahalyā ca yaśasvinī .
     śaraddhataśca dāyādamahalyā samasūyata ..
gautamamunipatnī . iti medinī .. sā ca mahāsādhvī . prātaḥ kāle tasyānāmasmaraṇe mahāpātakanāśo bhavati . yathā purāṇaṃ --
     ahalyā draupadī kuntī tārā mandodarī tathā .
     pañca kanyāḥ smarennityaṃ mahāpātakanāśanaṃ ..
satyayuge indraḥ gautamarūpadhāraṇaṃ kṛtvā tasyāḥ satītvaṃ nāśitavān . tato gautamaśāpena sā pāṣāṇadehā babhūva . tatastretāyuge śrīrāmacandrasya pādasparśāt śāpāt vimuktā satī punaḥ pūrbarūpā mānavī bhūtā . iti rāmāyaṇam ..

ahaskaraḥ, puṃ, (ahaḥ karoti . ahan + kṛ + ṭa . kaskāditvāt saḥ .) sūryaḥ . iti hemacandraḥ . arkavṛkṣaḥ ..

ahaspatiḥ, puṃ, (ahnaḥ patiriva .) sūryaḥ . ityamaraḥ . arkavṛkṣaḥ . amare tatparyāye arkāhva iti darśanāt ..

ahaha, vya, (ahaṃ jahātīti . aham + hā + ḍa . pṛṣodarāditvātsalopaḥ .) adbhutaṃ . khedaḥ . parikleśaḥ . prakarṣaḥ . sambodhanaṃ . iti medinī .. (āścaryaṃ . vismayaḥ . yathā hitopadeśaḥ .
     ahaha ! mahāpaṅke patito'si .
     ahaha ! tāta ! paṇastava dāruṇa . iti mahānāṭake ..)

ahahā, vya, (ahaṃ jahātīti . aham + hā + ḍa . kvip . pṛṣodarāditvāt sādhuḥ .) adbhutaṃ . khedaṃ . ityamaraṭīkāyāṃ rāyamukuṭādayaḥ . atra ahahaśabdārtho'pi draṣṭavyaḥ ..

ahāryaḥ, puṃ, (hṛ + ṇyat . tato nañsamāsaḥ .) parbataḥ . ityamaramedinyau ..

ahāryaṃ, tri, (na hāryaṃ . nañsamāsaḥ .) hartumaśakyaṃ . ahartavyaṃ . aharaṇīyaṃ . iti medinī ..
     (ahāryaṃ brāhmaṇadravyaṃ rājñā nityamiti sthitiḥ
     tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ .. iti ca manuḥ 9 . 189 .)

ahiḥ, puṃ, (āhantīti . ā + han + iṇ . hana hiṃsāgatyoḥ . āṅi śrihanibhyāṃ hrasvaśceti iṇ . sa ca ḍit . ḍitvāt ṭilopaḥ . āṅo hrasvaśca .) vṛtrāsuraḥ . sarpaḥ . ityamaraḥ . sūryaḥ . pathikaḥ . rāhuḥ . ityanekārthadhvanimañjarī .. (sīsakaṃ . rāhuḥ . vapraḥ . aśleṣānakṣatraṃ . khalaḥ . viṣadharato'pyativiṣamaḥ khala iti na mṛṣā vadanti vidvāṃsaḥ . yadahirnakuladveṣī svakuladveṣī punaḥ piśunaḥ . iti vāsavadattāyāḥ prastāvanāślokaḥ ..)

ahiṃsrā, strī, (na hiṃsrā . nañsabhāsaḥ .) kulikavṛkṣaḥ . kulekhāḍā iti khyātā . asyā guṇāḥ . viṣarogaśothanāśitvaṃ . iti rājavallabhaḥ .. (kokilākṣaśabde'syā guṇādayo jñeyāḥ . hiṃsā rahite, tri .)

ahikā, strī, (na + hā + ṅik + ṭāp .) śālmalīvṛkṣaḥ . iti śabdacandrikā ..

ahikāntaḥ, puṃ, (aheḥ sarpasya kāntaḥ priyaḥ . bhakṣyatvāt .) vāyuḥ . iti hemacandraḥ ..

ahicchatraḥ, puṃ, (aheḥ cchatraḥ phaṇā iva chādakaḥ .) deśaviśeṣaḥ . tatparyāyaḥ . pratyagrathaḥ 2 . meṣaśṛṅgīvṛkṣaḥ . iti hemacandraḥ ..

ahicchatrā, strī, śarkarā . iti rājanirghaṇṭaḥ . cini iti bhāṣā . purīviśeṣaḥ . iti jyotiṣatatvaṃ .. tathā vṛddhagārgyaḥ . keśavamānartapuraṃ pāṭalīputraṃ purīmahicchatrāṃ . ditimaditiñca smaratāṃ kṣauravidhau bhavati kalyāṇaṃ . iti jyotistatvaṃ ..

[Page 1,159c]
ahijit, puṃ, (ahiṃ sarpaṃ vṛtrāsuraṃ vā jitavān ahi + ji + kvip .) viṣṇuḥ . kālīyanāgadamanāt .. indraḥ . vṛtrāsuranāśāt ..

ahitaḥ, tri, (na hitaḥ . nañsamāsaḥ .) śatruḥ . ityamaraḥ . (yathā raghuvaṃśe 4 . 28 ..
     sa yayau prathamaṃ prācīṃ tulyaḥ prācīnavarhiṣā .
     ahitānaniloddhutaistarjayanniva ketubhiḥ .
) apathyaṃ iti śabdacandrikā .. (ekāntāhitāni dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni . iti suśrute . pratikūlaḥ . aśubhakaraḥ . yathā vairāgyaśatakaṃ .
     lokastathāpyahitamācaratīti citram . 35 .. paro'pi hitavān śatrurbandhurapyahitaḥ paraḥ . ahito dehajo vyādhirhitamāraṇyamauṣadhaṃ .. iti hitopadeśaḥ . ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ, nahi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalāḥ . naca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni . tadeva hyapathyaṃ deśakālasaṃyogavīryapramāṇātiyogāt bhūyastaramapathyaṃ sampadyate .. sa eva doṣaḥ saṃsṛṣṭayornirviruddhopakramo gambhorānugataḥ prāṇāyatanasamuttho marmopaghātī vā bhūyān kaṣṭatamaḥ kṣiprakāritamaśca sampadyate iti carakaḥ . iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni bhavanti . ekāntāhitāni dahanapacanamāraṇā diṣu pravṛttānyagnikṣāraviṣādīni .
     dugdhasyaikāntahitatāṃ viṣasyaikāntato'hi taṃ evaṃ yuktarasādyeṣu dravyeṣu salilādiṣu ..
     ekāntahitatāṃ viddhi vatsa ! suśruta ! nānyathā ..

     viruddhānyevamādīni rasavīryavipākataḥ .
     tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitaṃ ..
iti suśrutaḥ ..)

ahituṇḍikaḥ, puṃ, (aheḥ tuṇḍaṃ mukhaṃ, tena dīvyati yaḥ saḥ . ahituṇḍa + ṭhak . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ .) bhikṣārthaṃ sarpakhelakaḥ . tatparyāyaḥ . vyālagrāhī 2 . ityamaraḥ . sāpuḍe iti bhāṣā ..

ahidviṭ, [ṣ] puṃ, (ahiṃ vṛtrāsuraṃ sarpaṃ vā dveṣṭi yaḥ . ahi + dviṣ + kvip .) indraḥ . garuḍaḥ . mayūraḥ . nakulaḥ . iti medinī .. (ahidviṣastadbhavatā niśamyatāṃ . iti māghe .
     ekāhirakṣārthamahidviṣe'dya datto mayātmeti yayā bravīti . iti nāgānande ..

ahinakulatā strī, ahinakulayorvairaṃ . nityavirodhiteti yāvat . ahiśca nakulaśca ahinakulau tayorbhāva iti bhāvārthe ta-ṣṇikapratyayayoḥ striyāmāpā niṣpannā ..

ahinakulikā strī, ahinakulayorvairaṃ . nityavirodhiteti yāvat . ahiśca nakulaśca ahinakulau tayorbhāva iti bhāvārthe ta-ṣṇikapratyayayoḥ striyāmāpā niṣpannā ..

ahiputtrakaḥ, puṃ, (aheḥ sarpasya puttraka iva . sarpākāratvāt .) naukāviśeṣaḥ . tatparyāyaḥ . potaḥ 2 tarāluḥ 3 . iti hārāvalī ..

[Page 1,160a]
ahipūtanaḥ, puṃ, kṣudrarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     śakṛnmūtrasamāyukte'dhaute'pāne śiśorbhavet .
     svinne vā svāpyamānasya kaṇḍūraktakaphodbhavā ..
     kaṇḍūyanāttataḥ kṣipraṃ sphoṭaḥ srāvaśca jāyate .
     ekībhūtaṃ vraṇaṃ ghoraṃ taṃ vidyādahipūtanaṃ .. * ..
taccikitsā yathā bhāvaprakāśe -- tatra saṃśodhanaiḥ pūrbaṃ dhātrīstanyaṃ viśodhayet . triphalākhadirakvāthairvraṇānāṃ kṣālanaṃ hitaṃ .. śaṅkhasauvīrayaṣṭhyāhvairlepaḥ kāryo'hipūtane . iti (rugviniścayaṭīkākṛtā vijayena vyākhyāprasaṅgato bhojavacanaṃ yadāhṛtaṃ tadyathā -- yaduktaṃ .
     duṣṭastanyasya pānena malasyākṣālanena ca .
     kaṇḍūdāharujāvadbhiḥ piḍakaiśca samācitaḥ ..
     ahipūtanaḥ sambhavati yathādoṣañca dāruṇaḥ ..
iti sanidānalakṣaṇasamprāptikaṃ cikitsitaṃ vābhaṭena vā yaduktaṃ tadyathā --
     malopalepāt svedādvā gude raktakaphodbhavaḥ .
     tāmrovraṇo'ntaḥkaṇḍūmān jāyate bhūryupadravaḥ ..
     kecittaṃ mātṛkādoṣaṃ vadantyanye'hipūtanaṃ .
     praṣṭārurgudakundañca kecicca tamanāmikaṃ .. * ..
cikitsā .
     tatra dhātryāḥ payaḥśodhyaṃ pittaśleṣmaharauṣadhaiḥ . 1 śṛtaśītañca śītāmbu-yuktamantarapānakaṃ .. 2 sakṣaudratārkṣyaśaulena vraṇaṃ tena ca lepayet . 3 triphalāvadarīplakṣatvak-kvātha-pariṣecitaṃ .. 4 kāsīśa-rocanā-tuttha-manohvālarasāñjanaiḥ . 5 lepayedamlapirṣṭairvā cūrṇitairvāvacūrṇayet .. 6 suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ . 7 sārivāśaṅkhanābhibhyāmaśanasya tvaco'thavā .. 8 .. * .. cakrapāṇisaṃgrahe tu ..
     paṭolapatratriphalārasāñjanavipācitaṃ .
     pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanāṃ ..
paṭolādyaghṛtaṃ .. * ..)

ahiphenaṃ, klī, (aheḥ sarpasya phenaṃ garalamiva . atyugratvāt .) aphenaṃ . iti rājanirghaṇṭaḥ .. āphiṃ iti bhāṣā . (asya paryāyamāha bhāvaprakāśakāraḥ .)
     uktaṃ khasaphalakṣīramāphūkamahiphenakaṃ . asya kāryañcāha śārṅgadharaḥ .
     pūrbaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākañca gacchati .
     vyavāyi tadyathā bhaṅgā phenañcāhisamudbhavaṃ ..
aparañcāphenaśabde āphūkaśabde ca jñātavyaṃ ..)

ahibradhnaḥ, puṃ, (ahiḥ bradhne yasya .) śivaḥ .
     (ajaikapādahibradhnaḥ pinākī cāparājitaḥ . iti harivaṃśe .) rudraviśeṣaḥ .. iti jaṭādharaḥ .. (yathā harivaṃśe . surabhī kasyapādrudrānekādaśa vinirmame . mahādevaprasādena tapasā bhāvitā satī .. ajaikapādahibradhnastvaṣṭā rudrāśca bhārata ! iti .)

ahibradhnadevatā, strī, (ahibradhno rudro'dhiṣṭhātrī devatā yasyāḥ .) uttarabhādrapadanakṣatraṃ . iti jyotiḥśāstraṃ ..

[Page 1,160b]
ahibhayaṃ, klī, (aheḥ sarpatulyasvapakṣāt sarpādvā bhayaṃ .) rājñāṃ svapakṣodbhavabhayaṃ . ityamaraḥ .. sarpabhayaṃ ..

ahibhayadā, strī, (aherbhayaṃ dyati khaṇḍayayīti . ahibhaya + do + ka) bhūmyāmalakī . iti rājanirghaṇṭaḥ .. (bhūmyālakīśabde'syā guṇābalī jñātavyā ..)

ahibhuk, [j] puṃ, (ahiṃ bhuṅkte . ahi + bhuj + kvip .) garuḍaḥ . mayūraḥ .. ityamaraḥ .. nākulī . gandhanākulī . iti rājanirghaṇṭaḥ ..

ahimardanī, strī, (ahermardanaṃ bhavatyasyāḥ .) gandhanākulīnāma kandaviśeṣaḥ .. iti rājanirghaṇṭaḥ ..

ahimāraḥ, puṃ, (ahiṃ mārayati yaḥ saḥ . ahi + mṛ + ṇic + aṇ .) arimedakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ahimedakaḥ, puṃ, (ahiṃ medayati sparśamātreṇa galayati yaḥ saḥ .) arimedakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (arimedaśavde'sya guṇādayo jñeyāḥ ..)

ahilatā, strī, (ahiriva latā . dorghākāratvāt .) gandhanākulī . tāmbūlī . iti rājanirghaṇṭaḥ ..

ahīraṇiḥ, puṃ, (ahīn īrayati dūrīkaroti . ahi + īra + aṇi .) dvimukhasarpaḥ . iti trikāṇḍaśeṣaḥ ..

ahe, vya, kṣepaḥ . viyogaḥ . iti śabdalālā ..

aheruḥ, strī, (na hinoti . hi gatau bāhulakādruḥ . tato nañsamāsaḥ .) śatamūlī . ityamaraḥ ..

aho, vya, (na + hā + ḍo .) dhigarthaḥ . śokaḥ . karuṇārthaḥ . viṣādaḥ . sambodhanaṃ . praśaṃsā . vismayaṃ . padapūraṇaṃ . asūyā . vitarkaḥ . iti bhedinī .. (yathā rāmāyaṇe ayodhyākāṇḍe ..
     aho dhigiti sāmarṣo vācamuktvā narādhipaḥ . aho madhuramāsāṃ darśanaṃ . iti śākuntale prathamāṅke .)

ahorātraḥ, puṃ, (ahaśca rātriśca dvayoḥ samāhāraḥ . rātrāhṇāhāḥ puṃsi . ahaḥ sarvaikadeśe ṭac iti ṭac .) divāniśaṃ . sa tu sūryodayadvayaparicchinnatriṃśanmuhūrtātmakakālaḥ . ityamaraḥ .. manuṣyāṇāṃ māsena paitro'horātro bhavati . manuṣyāṇāmekavarṣeṇa devānāmahorātrobhavati . dvisahasraguṇitamānuṣyacaturyugamānena brahmaṇo'horātro bhavati . tatra manuṣyamānena 8640000000 varṣā bhavanti ..

ahovata, vya (aho ca vata ca .) anūkampā . khedaḥ . sambodhanaṃ . iti viśvamedinau .. (ahovatāsispṛhanīyavīryaḥ . iti kumāre .
     ahovata ! kīdṛśīṃ vayo'vasthāmāpanno'smi . iti śākuntale . ahovata ! mahatpāpaṃ kartuṃ vyavasitā vayam . iti gītā ..)

ahnāya, vya, (hu ṅa apanayane . vāhulakādbhāve ghañ . vṛddhiḥ . pṛṣodarāditvāt vasya yaḥ . tato nañasamāsaḥ .) jhaṭiti . drutaṃ . ityamaraḥ .. (ahnāya sā niyamajaṃ klamamutsasarja . iti kumāre . ahnāya tāvadaruṇena tamo nirastam . iti raghau . svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā mūrchan mosamaharṣiharṣavihitasnānāhnikā'hnāyavaḥ . iti kāvyaprakāśe .)

ahrīkaḥ, puṃ, (nāsti hrīrlajjā yasya .) vauddhaḥ . kṣapaṇakaḥ . iti trikāṇḍaśeṣaḥ ..

ahvalā, strī, (na + hve + ḍal .) bhallātakavṛkṣaḥ . iti śabdacandrikā .. bhelā iti bhāṣā .

ā

ā, ākāraḥ . dvitīyasvaravarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . sa ca dīrghaḥ plutaśca bhavati .
     ākāraṃ paramāścaryaṃ śaṅkhajyotirmayaṃ priye .
     brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ priye .
     pañcaprāṇamayaṃ varṇaṃ svayaṃ paramakuṇḍalī ..
iti kāmadhenutantre .. asya lekhanaprakāro yathā --
     akārarūpamāsadya dakṣakroḍāyatā tvadhaḥ .
     brahmādayastathā śaktistāsu tiṣṭhanti nityaśaḥ ..
iti varṇoddhāratantraṃ . tasya nāmāni yathā --
     ākāro vijayānanto dīrghacchāyo vināyakaḥ .
     kṣīrodadhiḥ payodaśca pāśo dīrghāsyavṛttakau ..
     pracaṇḍa ekajo rudro nārāyaṇa ibheśvaraḥ .
     pratiṣṭhā mānadā kānto viśvāntaka gajāntakaḥ ..
     pitāmaho dviṭhānto bhūḥ kriyā kāntiśca sambhavaḥ .
     dvitīyā mānadā kāśī vighnarājaḥ kujo viyat ..
     svarāntakaśca hṛdayamaṅguṣṭho bhagamālinī ..
iti varṇābhidhānaṃ ..

ā, vya, smṛtiḥ . yathā . ājñātaṃ sajaṭāyureṣaḥ . vākyaṃ . yathā . ā evaṃ manyase . ityamaraḥ .. (pūrbaṃ maivaṃ maṃsthā idānīṃ tvevaṃ manyase ityarthaḥ .) anukampā . (yathā, ā devadatto daridraḥ iti .) samuccayaḥ . iti medinī .. (yathā, devebhyaśca pitṛbhyaṃśca ā .) kvacit niṣiddhasandhivarṇaḥ . āśabdo yo'cā na sandhīyate sa ityarthaḥ . iti bharataḥ ..
     (ā evaṃ tattvamaryādā ā evaṃ tatkṛtaṃ mayā . iti mugdhabodham .)

āṃ, vya, evaṃ . svīkāraḥ . ityamaraḥ ..

āḥ, puṃ, maheśvaraḥ . iti puruṣottamaḥ .. pitāmahaḥ . vākyaṃ . yathā agnipurāṇe ekākṣarāmidhānaṃ ..
     a viṣṇuḥ pratiṣedhaḥ syādāḥ pitāmahavākyayoḥ .
     sīmāyāmathāvyayaṃ ā bhavet saṃkrodhapīḍayoḥ ..


āḥ, [s] vya, kopaḥ . yathā . āḥ pāpadurmukhaḥ .
     (āḥ kimetaditikrodhādābhāṣya mahiṣāsuraḥ . iti mārkaṇḍeyapurāṇam . āḥ pāpe durvinote mahāśvete . iti kādambarī .) pīḍā . yathā āḥ śītaṃ . ityamarabharatau . smṛtiḥ . spardhā . tarjataṃ . iti śabdaratnāvalī ..

ākampitaṃ, tri, (ākampate sma . āṅ + kapi + kta .) kampaviśiṣṭaṃ . tatparyāyaḥ . vellitaṃ 2 preṅkṣitaṃ 3 ādhūtaṃ 4 ādhutaṃ 5 calitaṃ 6 ityamaraḥ .. kampitaṃ 7 dhutaṃ 8 vyādhūtaṃ 9 vidhūtaṃ 10 dhūtaṃ 11 prakampitaṃ 12 . iti śabdaratnāvalī .. (anokahākampitapuṣpagandhī . iti rardhau .
     ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ . iti ṛtusaṃhāre ..)

ākaraḥ, puṃ, (ākīryante dhātavo'tra . āṅ + kṝ + ap . yadvā ākurvanti saṃghībhūya kurvanti vyavahāramatreti vā . ā + kṛ + gha .) dhāturatnāderutpattisthānaṃ . tatparyāyaḥ . khaniḥ 2 ityamaraḥ ..
     (ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ . iti hitopadeśaḥ .
     śailendro himavān nāma dhātūnāmākaro mahān iti rāmāyaṇam .) samūhaḥ .
     (śabdākarakaragrāmamarthamaṇḍalamaṇḍalam . iti kavikalpadrumaḥ .) śreṣṭhaḥ . iti medinī ..

ākarṇanaṃ, klī, (ā + karṇa + lyuṭ .) śravaṇaṃ .. (mudā tadākarṇanatatparo'bhūt . iti naiṣadhe .)

ākarṣaḥ, puṃ, (ākṛṣyate iti . ā + kṛṣa + ghañ .) pāśakaḥ . pāśā iti bhāṣā . akṣakrīḍā . pāśā khelā iti bhāṣā . sāriphalakaḥ . ityamaraḥ .. chaka iti bhāṣā . (yathā mahābhārate .
     ākarṣaste vākphalaḥ supraṇīto hṛdi proḍho mantrapadaḥ samādhiḥ . indriyaṃ . dhanurabhyāsavastu . ākarṣaṇaṃ . iti medinī .. ākṛṣyate anena . āṃkuṣī iti bhāṣā . yathā . ākarṣa iva śvā ākarṣaśvaḥ . iti mugdhabodhavyākaraṇaṃ .. ākarṣatulpya iti jñāpanārthaiva śabdaḥ . iti durgādāsaḥ .. (ayaskāntaḥ . nikaṣopalaḥ .)

ākarṣaṇaṃ, klī, (ā + kṛṣ + lyuṭ .) ākarṣaḥ . balādānayanaṃ . ṭānan iti bhāṣā . yathā --
     sā tvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ .
     keśākarṣaṇanirdhūtagauravā māgamiṣyasi ..
iti mārkaṇḍeye devomāhātmyam .. * .. tantroktakarmaviśeṣadvārā yoṣādyānayanaṃ . yathā . athākarṣaṇaṃ . ākarṣaṇavidhānāni kathayāmi samāsataḥ . yaddṛṣṭaṃ traipure tantre yaddṛṣṭaṃ bhūtaḍāmare .. śrīvījaṃ mānmathaṃ vījaṃ lajjāvījaṃ samuddharet . prathamaṃ praṇataṃ dattvā tripurādevipadaṃ tataḥ .. amukīti padaṃ dattvā ākarṣaya dvidhā padaṃ . svāhāntaṃ mantramuddhṛtya japeddaśasahasrakaṃ .. ṣaṭkoṇacakramālikhya raktacandanakuṅkumaiḥ . ṣaḍaṅgaṃ kārayenmantrī lajjāvījasamanvitaṃ .. ṣaḍdīrghabhāksvareṇaiva nādavinduvibhūṣitaṃ .. raktapuṣpākṣatadhūpādinaivedyaiḥ prapūjya tāṃ . bhāvayan cetasā devīṃ trinetrāṃ candraśekharāṃ . bālārkakiraṇaprakhyāṃ sindūrāruṇavigrahāṃ .. padmañca dakṣiṇe pāṇau japamālāñca vāmake . mantrasyāsya prabhāveṇa rasmāmapi tathorvaśīṃ .. ākarṣayenna sandehaḥ kiṃ punarmānavīmiha .. * .. bhūrjapatre samālikhya kuṅkumālaktavāriṇā .. kāśmīrāgurukastūrīrocanāmilitena ca . anāmāraktamiśreṇa kamalākṣīmanuṃ likhet .. oṃ hrīṃ kamalākṣi amukīmākarṣayākarṣaya oṃphaṭ .. imaṃ mantraṃ japedādau sahasraikaṃ tataḥ punaḥ . tadbhūrjapatramādāya gulikāṃ kārayet sudhīḥ .. tenaivaṃ sādhyapādotthamṛttikāpaṅkaveṣṭitāṃ . śoṣitāṃ tejasā bhānorveṣṭayet trikaṭukaiḥ punaḥ .. pratimāṃ strīnibhāṃ kṛtvā kṣipettasyāstadodare . gulikāṃ pātayet pātre pratimāṃ sādhyarūpiṇīṃ .. tādṛśābhimukho bhūtvā nirjane niśi sādhakaḥ . tatastadgatacittaśca tāvat kālaṃ japenmanuṃ . yāvadāyāti santrastā madanālasavigrahā .. * .. athānyat kathayāmyatra nṛpākarṣaṇahetave . devasyāpi narasyāpi mohinīmantrajāpataḥ .. atha mantraṃ maheśānyāstāramādau tatastrapāṃ . pañcaśāyakavījañca dattvātha bhuvaneśvarīṃ .. mohinīti ca nāmānte phaṭkāraṃ punarālikhet . svāhāntamantramuktañca madhyavījena kārayet .. ṣaḍaṅgān dīrghayuktādyaiścakre'ṣṭadalake yajet . prathamaṃ sādhyanāmāni lekhyāni ca kajodare .. mahārajanaraktena pūrbamantrapadaṃ yutaṃ . mohinīṃ padmakiñjalke jṛmbhiṇīṃ stambhinīṃ tathā .. vaśaṅkarīṃ kuleśīñca tato vai viśvavāsinīṃ . ākarṣiṇīṃ tataḥ klinnāmarcayedaṣṭapatrake .. gandhapuṣpādidhūpādyairbhaktiyuktena cetasā . lakṣajaptena sarveṣāṃ śīghramākarṣaṇaṃ bhavet .. * .. hrīṃ kālikāyai dhīmahi tannaḥ kāli pracodayāt . oṃ ākarṣiṇī vajradhāriṇī huṃ phaṭ svāhā amukīmākarṣaya .. praṇavaṃ pūrbamuddhṛtya ugrasenī tataḥ paraṃ . nitambinī vahnijāyā vidyā paramadurlabhā .. sindūraputtaliṃ kṛtvā tasyā nāma hṛdi vilikhya paṇamūlyena tāmbūlaṃ samānīya āmaśarāvadvaye naivedyaṃ kṛtvā kṛṣṇāṣṭottaraśatatulasyā mūlamantrapaṭhite puttalyā hṛdi nāmasthāne tāḍite sati sā samāyāti . iti śrīkṛṣṇānandavidyāvāgīśakṛtaṣaṭkarmadīpikā tantrasāraśca ..

ākarṣaṇī, strī, (ākṛṣyate anayā . ā + kṛṣ + lyuṭ + striyāṃ ṅīp .) phalapuṣpādyākarṣakayaṣṭikāviśeṣaḥ . āṃkuṣī iti bhāṣā ..

ākalanaṃ, klī, (ā + kal + lyuṭ .) ākāṅkṣā . parisaṃkhyā . bandhanaṃ . iti medinī .. (sevyāpi sānunayamākalanāya yantrā . iti māghaḥ -- .)

ākalpaḥ, puṃ, (ā + kṛp + ghañ .) veśaḥ . ityamaraḥ .. kalpanaṃ . iti medinī .. maṇḍanaṃ . rogaḥ . iti hemacandraḥ .. veśārthe yathā raghau --
     (akṛtakavidhisarvāṅgīnamākalpajātaṃ vilasitapadamāḍhyaṃ yauvanaṃ sā prapede . stokāpyākalparacanā vicchittiḥ kāntipoṣakṛt . iti sāhityadarpaṇe tṛtīyaparicchede . kalpaparyante vya, yathā -- ākalpaṃ narakaṃ bhuṅkte . iti smṛtiḥ .)

ākalpakaḥ, puṃ, (ākalpa + kan .) tamaḥ . mohaḥ . granthiḥ . utkaṇṭhā . harṣaḥ . iti medinī ..

ākaṣaḥ, puṃ, (ākaṣyate yatra, ā + kaṣ + ac .) prastaraviśeṣaḥ . iti śabdaratnāvalī .. kaṣṭipātaraiti bhāṣā .

ākasmikaṃ, tri, (akasmāt bhavaṃ . akasmāt + ṭhañ .) akasmādudbhavaṃ . haṭhājjātaṃ .. (ākasmikapratyavabhāsāṃ ca devīṃ vācamanuṣṭubhena chandasā pariṇatāmabhyudairayat . iti uttararāmacaritam ..)

ākāṅkṣā, strī, (āṅ + kāṅkṣi + ac + ṭāp .) icchā . abhilāṣaḥ . ityamaraḥ .. (ramaṇīyavastuspṛhā . yaduktaṃ sāhityadarpaṇe .)
     ākāṅkṣā ramaṇīyatvāt vastuno yā spṛhā tu sā . apekṣā . jijñāsā . anusandhānaṃ . yathā padāṅkadūte --
     nākāṅkṣā kiṃ bhavati vipulaśrīmato'rthāntareṣu .) nyāyamate . yatpadamṛte yatpadānvayabodho na bhavati tatpade tatpadavattā . pratītiparyavasānavirahaḥ . ityālaṅkārikāḥ ..

ākāyaḥ, puṃ, (āñ + ci + ghañ .) nivāsaḥ . iti vopadevaḥ ..

ākāraḥ, puṃ, (ā + kṛ + ghañ .) iṅgitaṃ . abhiprāyānurūpaceṣṭāviṣkaraṇaṃ . saṃketa ṭhāra ityādi bhāṣā . ākṛtiḥ . mūrtiḥ . ityamaraḥ ..
     (tasya saṃvṛtamantrasya gūḍhākāreṅgitasya ca . iti raghau 1 . 20 .
     ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca . iti hitopadeśe suhṛdbhedaḥ . mūrtiḥ . ākārasadṛśaprajñaḥ . iti raghau 1 . 15 .)

ākāraguptiḥ, strī, (ākārasya guptiḥ .) ratyādisūcako mukharāgādirākāraḥ . ākāro'ṅgavaikṛtamiti vopālitaḥ .. guptirgopanaṃ . ākārasya bhayalajjādinā guptirākāraguptiḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . avahitthā 2 . ityamaraḥ .. aṅgavikṛtasya romāñcāderācchādanāt avahiḥsthitiravahitthā . iti sārasundarī ..
     (bhayagauravalajjāderharṣādyākāraguptiravahitthā . iti sāhityadarpaṇam .)

ākāragopanaṃ, klī, (ākārasya gopanaṃ .) ākāraguptiḥ . ratyādisūcakamukharāgādigopanaṃ . iti hemacandraḥ ..

ākāraṇaṃ, klī, strī, (āṅ + kṛ + ṇic + lyuṭ .) āhvānaṃ . ityamaraḥ .. ḍākana iti bhāṣā .
     (taiśca maṇibhadrākāraṇāya kaścit preṣitaḥ . iti pañcatantram .)

ākālikaṃ, tri, (samānakālau ādyantau yasya . ākālikaḍādyantavacane iti samānakālasyākālādeśaḥ . ikaṭ pratyayaśca nipātanāt . yadvā akāle bhavam . akāla + ṭhañ .) kṣaṇadhvaṃsi . iti dharaṇiḥ .. samānakālīnajanmavināśaśālī . iti saṃkṣiptasāraḥ .. akālasambhavaṃ . ārambhakālāt tatsajātīyakālasthāyi . nimittaṃ kālamārabhya paredyuryāvatkālaḥ sa eva kālastāvadakālastatra bhavaḥ . iti tithitattvaṃ .. (yathā manau 4 . 105
     (etānākālikān vidyādanadhyāyānṛtāvapi .
     tapasvinaḥ sthānuvanaukasastāmākālikīṃ vīkṣya madhupravṛttim .. iti kumārasambhave 3 . 33 ..)

ākālikapralayaḥ, puṃ, (ākālikaḥ pralayaḥ .) pralayaviśeṣaḥ . svāyambhuvamanvantare kapilaśāpena akāle jagatplāvanaṃ . tadvivaraṇaṃ yathā -- śrīmārkaṇḍeya uvāca .
     ākāliko'yaṃ pralayo yato bhagavatā kṛtaḥ .
     tat śṛṇvantu mahābhāgā vārāhaṃ lokasaṃkṣayaṃ ..
     yathā vā matsyarūpeṇa vedāstrātāśca śārṅgiṇā .
     tadahaṃ saṃpravakṣyāmi sarvapāpapraṇāśanaṃ ..
śrīkapila uvāca .
     svāyambhuva manuśreṣṭha brahmarūpa mahāmate .
     mamaikamīpsitārthaṃ tvaṃ dehi prārthayato'dhunā ..
     jagat sarvaṃ tavaivedaṃ tvayā ca paripālitaṃ .
     tvayā sarvaṃ jagat sṛṣṭaṃ tvameva jagatāṃ patiḥ ..
     tanme dehi rahaḥsthānaṃ triṣu lokeṣu durlabhaṃ puṇyaṃ pāpaharaṃ ramyaṃ jñānaprabhavamuttamaṃ ..
     ahaṃ hi sarvabhūtānāṃ bhūtvā pratyakṣadarśivān .
     uddhariṣye jagajjātān nirmāya jñānadīpikām ..
     ajñānasāgare magnamadhunā sakalaṃ jagat .
     jñānadīpaṃ pradāyāhaṃ tārayiṣye jagatplavaṃ ..
śrīmanuruvāca .
     yadi tvayākhilajagaddhitārthaṃ jñānadīpikāṃ .
     cikīrṣuṇā tapaḥ kāryaṃ kiṃ sthānārthanayā tava ..
     devāgārāṇi tīrthāni kṣetrāṇi saritastathā .
     bahūni puṇyabhāñjyatra tiṣṭhanti kapila ! kṣitau ..
     teṣāmekatamaṃ tvañcedāsādya kuruṣe tapaḥ .
     sthānaṃ brahman tapaḥsiddhau na bhaviṣyati tatra kiṃ ..
kapila uvāca .
     tvayi viśrambhamādhāya tapasaḥ siddhaye'cirāt .
     sthānaṃ mayā prārthitaṃ te tvaṃ māṃ kṣipasi hetubhiḥ ..
     akṣāmyante vaco me'dya prārthanāyāṃ vikatthanaṃ .
     yattvaṃ vadasi tasmāttvaṃ phalametadavāpnuhi ..
     idaṃ tribhuvanaṃ sarvaṃ sadevāsuramānuṣaṃ .
     hataprahatavidhvastamacireṇa bhaviṣyati ..
     na cirāt drakṣyasi mano ! jalapūrṇaṃ jagattrayaṃ .
     hataprahatavidhvastaṃ tava garvaviśātanaṃ ..
     evamuktvā munīndro'sau kapilastapasāṃ nidhiḥ .
     antardadhe jagāmāpi tadā brahmasado muniḥ ..
     kapilamya vacaḥ śrutvā viṣaṇṇavadano manuḥ .
     bhāvīti pratipadyāśu manurnovāca kiñcana ..
     viśālāṃ vadarīṃ yāto gaṅgādvārāntikaṃ manuḥ .
     praviśya tapase yatnamakarollokabhāvanaḥ .
     ārādhayāmāsa hariṃ jagatkāraṇakāraṇaṃ ..
     oṃ namo bhagavate vāmudevāya śuddhajñānasvabhāvine .
     iti japyaṃ prajapato manoḥ svāyambhuvasya tu ..
     prasanāda jagannāyaḥ keśavo na cirādatha .
     tataḥ kṣadrajhaso bhūtvā dūrvādalamamaprabhaḥ ..
     karparakalikāyugbhatulyanetrayagojyalaḥ .
     tapasyantaṃ mahātmānaṃ manuṃ svāyambhuvaṃ muniṃ ..
     āsasāda tadā kṣudramatsyarūpī janārdanaḥ .
     uvāca ca mahātmānaṃ manuṃ svāyambhuvaṃ tadā ..
     taponidhe mahābhāga bhītaṃ māṃ trātumarhasi .
     nityaṃ yuddhe jitaṃ matsyairviśālairbhakṣituṃ prati ..
     atha prabhūtairvipulairdrāvitaḥ pṛthuromabhiḥ .
     prāṇākāṅkṣī mahātmānaṃ bhavantaṃ śaraṇaṃ muniṃ ..
     prāpto'haṃ yadyanukrośo mayi māṃ paripālaya .
     iti tasya vacaḥ śrutvā manuḥ svāyambhuvastataḥ ..
     aliñjare toyapūrṇe nyadhādvipulabhogini .
     sa tasmin malike matsyo vardhamāno dine dine ..
     sāmānyarohitaprāyadeho'bhūnnacirādatha .
     daśaghaṭajalapūrṇaṃ pratyahaṃ sa mahātmā malikamasati kurvan vardhayāmāsa matsyaṃ .
     sa ca suviṣadanetro matsyarājo'cireṇa malikasalilamadhye lomaśaḥ pīnadehaḥ ..
iti kālikāpurāṇe 31 adhyāyaḥ .. * .. śrīmārkaṇḍeya uvāca .
     tatastathā pīnatanuṃ dṛṣṭvā matsyaṃ manuḥ svayaṃ .
     gṛhītvā pāṇinā phullanalinīṃ sarasīṃ yayau ..
     tatsarastatra vipulaṃ puṇye nārāyaṇāśrame .
     ekayojanavistīrṇaṃ sārdhayojanamāyataṃ ..
     nānāmīnagaṇopetaṃ śītāmalajalotkaraṃ .
     tadāsādya saro matsyaṃ vinidhāya manustadā ..
     pālayāmāsa sutavat kṛpayā parayā yutaḥ .
     so'cireṇaiva kālena pīno vaisāriṇo'bhavat ..
     na samastatra sarasi vṛhatkāye dvijottamāḥ .
     sa ekadā mahāmatsyaḥ pūrbāparataṭadvaye ..
     śiraḥpucche nidhāyāśu tuṅgadehaḥ samucchritaḥ .
     svāyambhuvaṃ mahātmānaṃ cukrośa trāhi māmiti ..
     taṃ tathā sa manurjñātvā krośantaṃ mīnapuṅgavaṃ .
     āsasāda tadā matsyaṃ jagrāha ca kareṇa taṃ ..
     na śakromyahamuddhartuṃ pṛthuromāṇamadbhutaṃ .
     iti sañcintayannevaṃ proddadhāra kareṇa taṃ ..
     bhagavānapi viśvātmā matsyarūpī janārdvanaḥ .
     svāyambhuvakaraṃ prāpya laghimānamupāśrayat ..
     tataḥ karābhyāmuddhṛtya skandhe dhṛtvāṇḍajaṃ manuḥ .
     nināya sāgaraṃ tatra toye ca nidadhe tataḥ ..
     yathecchamatra vardhasva na ko'pi tvāṃ haniṣyati .
     acireṇaiva sampūrṇadehatvaṃ samavāpnuhi ..
     ityuktvā sa mahābhāgaḥ sarvaprāṇabhṛtāṃvaraḥ .
     laghutvaṃ cintayaṃstasya vismayaṃ paramaṃ gataḥ ..
     matsyo'pi na cirādeva pūrṇakāyastadā mahān .
     sarvataḥ pūrayāmāsa dehabhogena sāgaraṃ ..
     taṃ pūrṇakāyamālokya vyatītyāmbhaḥ samucchritaṃ .
     śalkaiḥ śirābhīracitaṃ mānasācalasannibhaṃ ..
     rundhantaṃ sāgaraṃ sarvaṃ dehābhogācalīkṛtaṃ .
     svāyambhuvo manurdhīmān mene matsyaṃ na taṃ tadā ..
     tataḥ papraccha taṃ sāmnā matsyaṃ svāyambhuvo manuḥ .
     vicintya laghimānañca paśyanmūrtiṃ tadādbhutāṃ ..
śrīmanuruvāca .
     na tvāṃ matsyamahaṃ manye kastvaṃ me vada sattama ! .
     mahattvaṃ laghimānante cintayan sumahattama ..
     tvaṃ brahmā hyathavā viṣṇuḥ śambhurvā mīnarūpadhṛk .
     na cedguhyaṃ mahābhāga tanme vada mahāmate ..
śrīmatsya uvāca .
     ārādhyo'haṃtvayā nityaṃ yo hariḥ sa sanātanaḥ .
     taveṣṭakāmasiddhyarthaṃ prādurbhūtaḥ samāhitaḥ ..
     yattvamicchasi deveśa mattaḥ śāntena mūrtinā .
     tatkariṣye'dya tāṃ mūrtimimāṃ viddhi mano mama ..
śrīmārkaṇḍeya uvāca .
     iti tasya vacaḥ śrutvā viṣṇoramitatejasaḥ .
     jñātvā pratyakṣato viṣṇuṃ manustuṣṭāva keśavaṃ ..
śrīmanuruvāca .
     namaste jagadabyaktaparāvarapate hare .
     pāvakādityaśītāṃśunetratrayadharāvyaya ..
     jagatkāraṇa sarvajña jagaddhāma hare para .
     suraugha parameśāna nārāyaṇa sureśvara ..
ityādistotraṃ . śrīmārkaṇḍeya uvāca .
     svāyambhuvena manunā saṃstuto matsyarūpadhṛk .
     vāsudevastadā prāha meghagambhīranisvanaḥ ..
śrībhagavānuvāca .
     tuṣṭo'smi tapasā te'dya bhaktyā cāpi stuto muhuḥ ..
     saparyayā tathānena varaṃ varaya suvrata .
     iṣṭārthaṃ saṃpradāsyāmi tubhyaṃ nātra vicāraṇā ..
     varayābhīpsitānkāmān lokānāṃ vā hitañca yat
manuruvāca .
     yadi deyo varo me'dya lokānāṃ yo hito bhavet .
     tanme dehi varaṃ viṣṇo taṃ vakṣyābhi śṛṇuṣva me ..
     śaśāpa kapilaḥ pūrbaṃ madarthe bhuvanatrayaṃ .
     hataprahatavidhvastaṃ sakalaṃ te bhaviṣyati ..
     yeneyamuddhṛtā pṛthvī yeneyaṃ paripālitā .
     saṃhariṣyati yastvenāṃ te'dhunā plāvayantvimāṃ ..
     tato'haṃ dīnahṛdayastvāmeva śaraṇaṃ gataḥ .
     na yathedaṃ tribhuvanaṃ jalaplutaṃ bhaviṣyati ..
     hataprahatavidhvastaṃ tathā tvaṃ dehi me varaṃ .
śrībhagavānuvāca .
     na mattaḥ kapilo bhinnastathā na kapilādahaṃ .
     yaduktaṃ muninā tena mayoktaṃ vihitaṃ mano ..
     tasmādyaduditaṃ tena tat satyaṃ nānyathā bhavet .
     kariṣye tatra sāhāyyaṃ svāyambhuva nibodha tat ..
     hataprahatavidhvaste toyamagne jagattraye .
     na cirādeva tattoyaṃ śoṣayiṣyāmi vai mano ..
     yāvajjalaplavastāvat yathā kāryaṃ tvayā mano .
     tanme nigaditaṃ tathyaṃ śṛṇuṣvāvahito'dhunā ..
     sarvayajñiyakāṣṭhaughairekā naukā vidhīyatāṃ .
     tāmahaṃ draḍhayiṣyāmi yathā no bhidyate jalaiḥ ..
     daśayojanavistīrṇāṃ triṃśadyojanamāyatāṃ .
     dhāriṇīṃ sarvavījānāṃ bhuvanatrayavardhinīṃ ..
     sarvavājñikavṛkṣāṇāṃ bhūrivalkalatantubhiḥ .
     navayojanadīrghāntu vyāmatrayasuvistṛtāṃ ..
     kuru svayaṃ mano tūrṇaṃ vṛhatīmīrikāṃ vaṭīṃ .
     jagaddhātrī jaganmāyā lokamātā jaganmayī ..
     draḍhayiṣyati tāṃ rajjuṃ na truvyati yathā tathā .
     sarvāṇi vījānyādāya savedān sapta vai ṛṣīn ..
     tasyāṃ nāvi nisannastvaṃ vartamāne jalaplave .
     dakṣeṇa saha saṃgamya smariṣyasi mano mama ..
     smṛto'haṃ tūrṇamāyāsye bhavato nikaṭaṃ prati .
     śyāmalenātha śṛṅgeṇa tvaṃ māṃ jñāsyasi vai tadā ..
     yāvat prahatavidhvastaṃ hataṃ syādbhuvanatrayaṃ .
     tāvat pṛṣṭhena tāṃ nāvaṃ voḍhāhaṃ nātra saṃśayaḥ ..
     jalaplave tu saṃpūrṇe śṛṅge mama ca tāṃ hariṃ .
     tvaṃ tayā vaṭikayā turṇaṃ sadā neṣyasi vai dṛḍhaṃ ..
     baddhāyāṃ nāvi me śṛṅge daivamānena vatsarān .
     sahasraṃ prerayiṣyāmi tāṃ nāvaṃ śoṣayan jalaṃ ..
     tataḥ śuṣkeṣu toyeṣu pronmagne śikhare gireḥ .
     himācalasya baddhvā tāṃ tasminnāvamahaṃ mano ..
     tvāṃ vai gopayitā nityaṃ tāvattu śoṣaye jalaṃ .
     cintito'haṃ tvayā yāsye yadāhaṃ nikaṭaṃ tava ..
     śṛṅgeṇa śyāmalenaiva tvaṃ māṃ jñāsyasi puṣkare .
     punaḥ sṛṣṭiṃ tataḥ kṛtvā matprasādānmahāmate ..
     trailokyadurlabhāmṛddhimavāpsasi sanātanīṃ .
     ahamārādhito yena japyena bhavatā mano ..
     sarvasiddhirbhavettasya yastoṣayati tena māṃ .
śrīmārkaṇḍeya uvāca .
     iti dattvā varaṃ tasmai matsyastena namaskṛtaḥ .
     antardadhe jagannātho lokānugrahakārakaḥ ..
     svāyambhuvo'pi bhagavānantardhānaṃ gate harau .
     yathoktaṃ hariṇā pūrbaṃ nāvaṃ rajjuṃ tathākarot ..
     sarvayājñiyavṛkṣaughān chittvā svāyambhuvastadā .
     udghena kārayāmāsa nāvaṃ dṛḍhatarāṃ tataḥ ..
     teṣāṃ valkasamudbhūtasūtrasaṃghairvaṭīrikāṃ .
     pūrboktena pramāṇena kārayāmāsa vai manuḥ ..
     tataḥ kālena mahatā vṛttaṃ yuddhaṃ mahādbhutaṃ .
     viṣṇoryajñavarāhasya sarabhasya harasya ca ..
     tato jalaplave bhūte vidhvaste bhuvanatraye .
     tayā rajjvā tariṃ baddhvā vījānyādāya sarvaśaḥ ..
     vedānṛṣīn tathā sapta dakṣaṃ cādāya vai manuḥ .
     tasyāṃ nāvi samādhāya toyamagne carācare ..
     svāyambhuvastadā matsyaṃ hariṃ sasmāra vai tataḥ .
     tato jalānāmupari saśṛṅga iva parbataḥ ..
     uddīptaścaikaśṛṅgeṇa viṣṇurmatsyasvarūpadhṛk .
     āgatastatra na cirādyatrāste sa manurhariḥ ..
     tarimāruhya vipule toyarāśau bhayaṅkare .
     yāvaccalācalaṃ toyaṃ tāvat pṛṣṭhe tariṃ nyadhāt ..
     jale prakṛtimāpanne śṛṅge baddhvā tariṃ tadā .
     tāṃ nāvaṃ codayāmāsa sahasraṃ daivavatsarān ..
     svayaṃ nāvamavaṣṭabhya dadhāra parameśvaraḥ .
     yoganidrā jagaddhātrī samāsīdadvaṭīrikāṃ ..
     tataḥ śanaiḥ śanaistoye śoṣaṃ gacchati vai cirāt .
     paścimaṃ himavat śṛṅgamunmagraṃ toyamadhyataḥ ..
     dvisāhasrairyojanānāmucchritasya himaprabhoḥ .
     pañcāśattu sahasrāṇi śṛṅgaṃ tattasya cocchritaṃ ..
     tasmin śṛṅge tato nāvaṃ baddhvā matsyātmadhṛk hariḥ .
     jagāma śoṣaṇāyāśu jalānāṃ jagatāṃ patiḥ ..
     evaṃ hi matsyarūpeṇa vedāstrātāśca śārṅgiṇā .
     kapilasya tu śāpena kṛto'thākāliko layaḥ ..
     ākāliko'yaṃ pralayo yato bhagavatā kṛtaḥ .
     iti vaḥ kathitaṃ sarvaṃ yathāvat dvijasattamāḥ ..
iti kālikāpurāṇe 32 adhyāyaḥ ..

ākālikī, strī, (akāla + ṭhañ + ṅīp .) vidyut . iti hemacandraḥ ..

ākāśaḥ, puṃ, klī, (ā samantāt kāśante dīpyante sūryādayo yatra . ā + kāś + ghañ .) pañcabhūtāntargatabhūtaviśeṣaḥ . sa tu śūnyaḥ . tatparyāyaḥ . dyoḥ 2 dyauḥ 3 abhraṃ 4 abbhaṃ 5 vyoma 6 puṣkaraṃ 7 ambaraṃ 8 nabhaḥ 9 antarīkṣaṃ 10 antarikṣaṃ 11 gaganaṃ 12 anantaṃ 13 suravartma 14 khaṃ 15 viyat 16 viṣṇupadaṃ 17 vihāyaḥ 18 . ityamaraḥ .. nākaḥ 19 anaṅgaḥ 20 nabhasaṃ 21 meghaveśma 22 mahāvilaṃ 23 . iti jaṭādharaḥ .. marudvartma 24 meghavartma 25 tripiṣṭapaṃ 26 . iti śabdaratnāvalī .. nyāyamate asya sāmanyaguṇāḥ saṅkhyādipañca . viśeṣaguṇaḥ śabdaḥ . sa tu nityaḥ aśarīrī ca . asyendriyaṃ karṇaḥ . satvekaḥ kintu upādhibhedena nānā bhavati .
     (śabdaḥ śrotrendriyañcāpi chidrāṇi ca viviktatā .
     viyataḥ kathitā ete guṇāguṇavicāribhiḥ ..
tathā ca bhāṣāparichede .
     ākāśasya tu vijñeyaḥ śabdo vaiśeṣiko guṇaḥ .
     indriyaṃ tu bhavet śrotramekaḥ sannapyupādhitaḥ ..
) vedāntamate sa janyaḥ ..

ākāśagaṅgā, strī, (ākāśapathavāhinī gaṅgā .) svargagaṅgā . yathā, śivarātrivratakathāyāṃ --
     ākāśagaṅgāsalilataraṅgagaṇanādite .
     traiguṇyalalitaiścārumarudbhirupavījite ..

     (nadatyākāśagaṅgāyāḥ srotasyuddāmadiggaje . iti raghau 1 . 78 . ubhau yadi vyomni pṛthag pravāhāvākāśagaṅgāpayasaḥ patetām . iti māghaḥ .)

ākāśajananī [n] puṃ, (ākāśamārgasya jananī .) pragaṇḍīmadhyasthitajanānāṃ vāhyārthadarśanārthānikṣudracchidrāṇi . yaddvārā āgneyāstragulikāḥ prakṣipyante . iti rājadharmaḥ .. (ākāśajananī strī ākāśapathasya jananīva poṣikā . iti kecit .)

ākāśadīpaḥ, puṃ, (ākāśe dīyamāno dīpaḥ .) kārtikamāse bhagavaduddeśena nabhasi dattapradīpaḥ . yathā . kārtike ākāśadīpa ukto nirṇayāmṛte puṣkarapurāṇe . tulāyāṃ tilatailena sāyaṃkāle samāgate . ākāśadīpaṃ yo dadyāt māsamekaṃ hariṃ prati .. mahatīṃ śriyamāpnoti rūpasaubhāgyasampadam . iti tadvidhiśca hemādrau ādipurāṇe . divākare'stācalamaulibhūte gṛhādadūre puruṣapramāṇaṃ . yūpākṛtiṃ yajñiyavṛkṣadārumāropya bhūmāvatha tasya mūrdhni .. yavāṅgulacchidrayutāstu madhye dvihastadīrghā atha paṭṭikāstu . kṛtvā catasro'ṣṭadalākṛtīstu yāmirbhavedaṣṭadiśānusārī .. tatkarṇikāyāntu mahāprakāśo dīpaḥ pradeyo dalagāstathāṣṭau . nivedya dharmāya harāya bhūmyai dāmodarāyāpyatha dharmarājñe .. prajāpatibhyastvatha satpṛtṛbhyaḥ pretebhya evātha tamaḥsthitebhyaḥ . iti . aparārke tvanyo mantro yathā --
     dāmodarāya nabhasi tulāyāṃ lolayā saha .
     pradīpaṃ te prayacchāmi namo'nantāya vedhase ..
iti nirṇayasindhau 2 paricchede kārtikamāhātmyaṃ ..

ākāśapradīpaḥ, puṃ, (ākāśe dīyamānaḥ pradīpaḥ .) tulāyāṃ dīyamānalakṣmīdāmodarasampradānākāśadīpaḥ . tathāca brahmāṇḍapurāṇe .
     tulāyāṃ tilatailena sāyaṃ sandhyāsamāgame .
     ākāśadīpaṃ yo dadyāt māsamekaṃ nirantaraṃ .
     saśrīkāya śropataye sa śrīmān bhuvi jāyate ..
     oṃdāmodarāya nabhasi tulāyāṃ lolayā saha .
     pradīpaṃ te prayacchāmi namo'nantāya vedhase ..
     iti mantreṇa yo dadyāt pradīpaṃ sarpirādinā .
     ākāśe maṇḍape vāpi sa cākṣayaphalaṃ labhet .
     viṣṇuveśmani yo dadyāt kārtike māsi dīpakaṃ ..
     agniṣṭomasahasrasya phalamāpnoti mānavaḥ ..


ākāśamāṃsī, strī, (ākāśajātā māṃsī .) sūkṣmajaṭāmāṃsī . kedāre utpattirasyāḥ . tatparyāyaḥ . nirālambhā 2 khasambhavā 3 śevālī 4 sūkṣmapatrī 5 gaurī 6 parbatavāsinī 7 abhramāṃsī 8 . asyā guṇāḥ . himatvaṃ . śothavraṇanāḍīroganāśitvaṃ . lūtāgardabhakajvālāhāritvaṃ . varṇakāritvañca . iti rājanirghaṇṭaḥ ..

ākāśamūlī, strī, (ākāśe bhūmirahitasthāne mūlamasyāḥ . ṅīp .) kumbhikā . iti hārāvalī .. pānā iti khyātā . (kumbhikāśabde'syāḥ guṇā draṣṭavyāḥ .)

ākāśarakṣī [n] puṃ, (ākāśe uccasthāne sthitaḥ san rakṣatiyaḥ . ākāśa + rakṣa + ṇin .) pragaṇḍīsthitapraṇidhiḥ . durgavahiḥprācīroparisthitacaraḥ . iti rājadharmaḥ ..

ākāśavallī, strī, (ākāśasya vallīva . atthuccaśikhatvāt .) latāviśeṣaḥ . ākāśavela amaravela iti khyātā . tatparyāyaḥ . khavallī 2 dusparśā 3 vyomavallikā 4 . asyā guṇāḥ . madhuratvaṃ . kaṭutvaṃ . pittanāśitvaṃ . śukravardhakatvaṃ . rasāyanatvaṃ . balakāritvaṃ . divyauṣadhiparatvaṃ . iti rājanirghaṇṭaḥ ..
     ākāśavallī tu budhaiḥ kathitāmaravallarī .
     khavallī grāhiṇī tiktā picchilākṣyāmayāpahā ..
     tuvarāgnikarī hṛdyā pittaśleṣmāmanāśinī .
iti bhāvaprakāśaḥ ..

[Page 1,164a]
ākāśavāṇī, strī, (ākāśādudbhavā vāṇī .) aśarīriṇī vāk . daivavāṇī . iti purāṇaṃ ..

ākāśasalilaṃ, klī, (ākāśātpatitaṃ salilaṃ jalaṃ .) divyodakaṃ . iti rājanirghaṇṭaḥ ..

ākiñcanaṃ, klī, (akiñcanasya daridrasya bhāvaḥ . akiñcana + aṇ .) akiñcanatā ..

ākīrṇaṃ, tri, (āṅ + kṝ śa vikṣepe + ktaḥ .) vyāptaṃ . tatparyāyaḥ . saṃkīrṇaṃ 2 saṅkulaṃ 3 . ityamaraḥ . sabhākīrṇaṃ 4 . iti śabdaratnāvalī .. (yathā, raghuvaṃśe . prathamasarge 50 ślokaḥ .
     ākīrṇamṛṣipatnīnāmuṭajadvārarodhibhiḥ ..) jalādibhirniravakāśaṃ . iti bharataḥ ..

ākuñcanaṃ, tri, (āṅ + kuci + lyuṭ .) nyāyamate pañcaprakārakarmāntargatakarmaviśeṣaḥ . saṅkocaḥ .. (prasāritasya saṃkṣiptatvasampādanaṃ . namana . vakratāsampādanaṃ . yathā . bhāṣāparichede .
     utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
     prasāraṇañca gamanaṃ karmāṇyetāni pañca ca ..
)

ākulaṃ, tri, (āṅ + kula + kaḥ .) vyākulaṃ . tatparyāyaḥ . vyastaṃ 2 apraguṇaṃ 3 . ityamaraḥ .. (yathā śākuntale . vibhavagurubhiḥ kṛtyaistasya pratikṣaṇamākulā ..)

ākūtaṃ, klī, (āṅ + kūṅ + ktaḥ) abhiprāyaḥ) āśayaḥ . iti hemacandraḥ .. (tātparyaṃ . icchā . yathā sāhityadarpaṇe . 2 ya paricchede . hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitaṃ . iti
     hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ .. iti śākuntale .)

ākṛtiḥ, strī, (ākriyate iyaṃ gaurayaṃ aśvaḥ iti vyajyate'nayā . āṅ + kṛ + ktin .) rūpaṃ . śarīraṃ . jātiḥ . iti medinī .. (yathā śāku ntale prathamāṅke .
     kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnāṃ .. nyāgamate sāmānyaṃ, jātiḥ . ākṛtirjātiliṅgākhyā . iti nyāyasūtram . jātiliṅgamityākhyā yasyāḥ jātergotvāderhi sāsnādisaṃsthānaviśeṣo liṅgam . tasya ca paramparayā dravyavṛttitvam . jātidravyāsamavāyikāraṇatāvacchedikāliṅgaṃ dharmo yasyāḥ sā ityarthaḥ iti kaścit ..)

ākṛticchatrā, strī, (ākṛtyā chatramiva yā .) ghoṣātakīvṛkṣaḥ . śvetaghoṣā iti bhāṣā . iti ratnamālā .. (ghoṣakaśabde'syā viśeṣo jñeyaḥ .)

ākṛṣṭaṃ, tri, (āṅ + kṛṣ + karmaṇi + ktaḥ .) kṛtākarṣaṇaṃ . ākarṣitaṃ .. (pralobhitaḥ, mugdhaḥ . yathā hitopadeśe . tato lobhākṛṣṭena kenacit pānthenālocitaṃ .. iti)

ākokeraḥ, puṃ, makararāśiḥ . iti jyotistattvaṃ ..

ākrandaḥ, puṃ, (āṅ + kranda + ghañ + ac vā .) rodanaṃ . yathā gāmāyaṇe .
     (tāsāmākrandaśabdena sahasodbhrāntalocanaḥ .) āhvānaṃ . mitraṃ . dāruṇayuddhaṃ . bhrātā . iti medinī .. dhvaniḥ (yathārāmāyaṇe .
     tatraiva niśi nāgānāmākrandaḥ śrūyate mahān ..) nāthaḥ . pārṣṇigrāhāt paro rājā . iti dharaṇiḥ . (yathā mānave 7 . 207 .
     pārṣṇigrāhañca saṃprekṣya tathākrandañca maṇḍale .)

ākramaḥ, puṃ, (āṅ + kram + ac .) ākramaṇaṃ . tatparyāyaḥ . adhikramaḥ 2 krāntiḥ 3 . iti hemacandraḥ .. (adhirohaḥ . vyāptiḥ . vikṣepaḥ . adhigamaḥ . prāptiḥ . adhikāraḥ ..)

ākramaṇaṃ, klī, (āṅ + kram + lyuṭ .) ākramakaraṇaṃ .
     (yaḥ pṛṣṭhavartī nṛpatiḥ deśākramaṇādyācarati . iti kullūkabhaṭṭaḥ .) vyāpanaṃ .. (ativartanaṃ . yathā, rāmāyaṇe .
     kaṇṭakākramaṇaklāntā vanamadya gamiṣyati . ārohaṇam . yathā rāmāyaṇe .
     na devalokākramaṇaṃ nāmaratvamahaṃ vṛṇe .)

ākrāntaḥ, tri, (āṅ + krama + kta) kṛtākramaṇaḥ . adhikrāntaḥ . ākramaviśiṣṭaḥ . iti halāyudhaḥ .. (abhibhūtaḥ . parābhūtaḥ . vaśībhūtaḥ . yathā manuḥ --
     na pāṣaṇḍigaṇākrānte nopasṛṣṭe'ntyajairnṛbhiḥ .)

ākrīḍaḥ, puṃ, (āṅ + krīḍa + ghañ .) rājopavanaṃ . rājñaḥ sādhāraṇaṃ vanaṃ . ityamaraḥ .. (kelīkānanaṃ, līlāsthānaṃ . yathā, rāmāyaṇe .
     ākrīḍālaṅkṛtaṃ sphītaṃ suvibhaktaṃ susaṃskṛtaṃ . tathā ca kumāre . 2 . 67 .
     akrīḍaparbatāstena kalpitāḥ sveṣu veśmasu . kurutthāmanṛpaputtraḥ svanāmakhyātaḥ pauravaḥ .. yathā harivaṃśe .
     duṣmantasya tu dāyādaḥ kurutthāmaḥ prajeśvaraḥ .
     kurutthāmādathākrīḍaścatvārastasya cātmajāḥ ..
)

ākrośaḥ, puṃ, (āṅ + kruśa + ghañ .) krodhākartavyaniścayaḥ . tatparyāyaḥ . ākṣepaḥ 2 abhiṣaṅgaḥ 3 śāpaḥ 4 . iti hemacandraḥ .. (yathā rāmāyaṇe . ākrośaṃ mamamātuśca pramārjya puruṣarṣabha iti .)

ākrośanaṃ, klī, (āṅ + kruś + lyuṭ .) abhiśāpaḥ . tatparyāyaḥ . abhiṣaṅgaḥ 2 abhīṣaṅgaḥ 3 . ityamaraḥ ..

ākṣapāṭikaḥ, puṃ, (akṣapaṭe niyuktaḥ . akṣapaṭa + ṭhak .) akṣadarśakaḥ . dharmādhyakṣaḥ . iti jaṭādharaḥ ..

ākṣapādaḥ, puṃ, (akṣapāda + aṇ .) naiyāyikaḥ . iti bhūriprayogaḥ ..

ākṣāraṇā, strī, klī, (āṅ + kṣara + ṇic + yuc .) maithunaṃ prati ākrośaḥ . ityamaraḥ .. parastrīnimittaṃ pusaḥ parapuruṣanimittaṃ striyā vā dūṣaṇaṃ . yathā kṛtāgamyāgamanastvaṃ sthānāntaraṃ gaccha . iti bharataḥ .. chenāli apavāda iti bhāṣā ..

ākṣāritaṃ, tri, (āṅ + kṣara + ṇic + kta .) parastriyāṃ parapuruṣe vā maithunaṃ prati mithyādūṣitaṃ . apavādagrastaṃ . ityamaraḥ ..

ākṣikaḥ, puṃ, ācchukavṛkṣaḥ . iti ratnamālā .. ācera gācha iti bhāṣā . (dyūtanimittaḥ . pāśakrīḍāviṣayakaḥ . atra akṣairdīvyati jito vā iti akṣa + ṭhañ . yathā mānave . 8 . 159 ..
     prātibhāvyaṃ vṛthādānamākṣikaṃ saurikañcayat .
     daṇḍaśuklāvaśevañca na puttro dātumarhati ..

     (pittaśleṣmaghnamamlañca vātikañcākṣikīphalaṃ .
     madhurāmlavipākañca vātapittaharañca tat ..
iti carakaḥ ..
     ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ . iti suśrutaḥ ..)

ākṣīva, puṃ, (āṅ + kṣīva + ac .) akṣīvaḥ . śobhāñjanavṛkṣaḥ . iti rāyamukuṭaḥ ..

ākṣepaḥ, puṃ, (āṅ + kṣip + ghañ .) apavādaḥ . ityamaraḥ .. bhartsanaṃ . (yathā -- nītiśatake . 42 ..
     kṣāntyevākṣeparukṣākṣaramukharamukhāndurmukhāndūṣayantaḥ santaḥ sāścaryacaryājagati bahumatā kasyanābhyarthanīyāḥ ākarṣaṇaṃ .
     (navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ .
     vadanamapaharantīṃ tatkṛtākṣepamīśaḥ ..
iti kumāre . 7 . 95 . vinyāsaḥ . sthāpanaṃ .
     karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure .
     tasyāḥ kapole parabhāgalābhāt .
iti kumāre . 7 . 17 apaharaṇaṃ . yathā -- yatrāṃśukākṣepavilajjitānāṃ . 1 . 14 kumāre . upasthitiḥ . yathā sāhityadarpaṇam .
     mukhyārthasyetarākṣepo vākyārthe'nvayasiddhaye . iti .) kāvyālaṅkāraḥ . iti medinī .. (alaṅkāraprakaraṇe viśeṣo draṣṭavyaḥ .)

ākṣepakaḥ, puṃ, (āṅ + kṣip + ṇvul .) nindākaraḥ . vyādhaḥ . iti medinī .. vātarogaviśeṣaḥ . tasya kāraṇalakṣaṇe . nidāne yathā --
     yadā tu dhamanīḥ sarvāḥ kupito'bhyeti mārutaḥ .
     tadā kṣipatyāśu muhurmuhurdehaṃ muhuścaraḥ ..
     muhurmuhustadākṣapādākṣepaka iti smṛtaḥ .


ākṣoṭaḥ, puṃ, (akṣoṭa eva svārthe aṇ .) akṣoṭavṛkṣaḥ . parbatajapīluvṛkṣaḥ . iti śabdaratnāvalī ..
     (vatāmābhiṣukākṣoṭamakūlakanikocakāḥ .
     gurūṣṇasnigdhamadhurā sorumāṇā balapradāḥ .
     vātaghnā vṛṃhaṇā vṛṣyāḥ kaphapittābhivardhanāḥ ..
iti carakaḥ ..)

ākṣoḍaḥ, puṃ, ākṣoṭavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

ākṣodanaṃ, klī, (āṅ + kṣud + lyuṭ .) mṛgayā . ityamaraḥ ..

ākhaṇḍalaḥ, puṃ, (āṅ + khaṇḍa + kalac .) indraḥ . ityamaraḥ .. (yathā kumārasambhave . tṛtīyasarge 3 . 11 .
     ākhaṇḍalaḥ kāmamidaṃ babhāṣe .)

ākhanikaḥ, puṃ, (āṅ + khana + ikan .) cauraḥ . unduruḥ . śūkaraḥ iti medinī .. (khanitrādikaṃ khananasādhanadravyaṃ . khananakartā .)

ākhātaṃ, puṃ, klī, (āṅ + khan + kta .) akhātaṃ . devakhātaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

ākhuḥ, puṃ, (āṅ + khana + kuḥ .) mūṣikaḥ . ityamaraḥ .. (yathā nītiśatake . kṛtvākhuvirvaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ .) śūkaraḥ . cauraḥ . iti hemacandraḥ .. devatāḍavṛkṣaḥ . iti ratnamālā .. (ākhumāṃsaguṇā yathā --
     (ākhormāṃsaṃ sapadi bahudhā khaṇḍakhaṇḍīkṛtaṃ yattaile pācyaṃ dravati nirataṃ yāvadetanna samyak .
     tattailāktaṃ vasanamaniśaṃ yonibhāge dadhānā, hanti brīḍākarabhagaphalaṃ nātra sandehabuddhiḥ ..
iti vaidyakacakrapāṇisaṃgrahaḥ ..)

ākhukarṇī, strī (ākhoḥ karṇamiva patramasyāḥ . ākhukarṇa + ṅīp) latāviśeṣaḥ . mūṣākāṇī iti bhāṣā . tatparyāyaḥ . kṛśikā 2 dravantī 3 citrā 4 suvarṇo 5 undurukarṇī 6 nyagrodhī 7 mūṣakakarṇī 8 vṛścikarṇī 9 bahukarṇikā 10 mātā 11 bhūmicarī 12 caṇḍā 13 śambarī 14 bahupādikā 15 pratyakśreṇī 16 vṛṣā 17 puttraśreṇī 18 adribhūḥ 19 . asyā guṇāḥ . kaṭutvaṃ uṣṇatvaṃ . kaphapittaharatvaṃ . sārakatvaṃ . ānāhajvaraśūlanāśitvaṃ . paramapācakatvaṃ . iti rājanirghaṇṭaḥ ..
     ākuparṇī ākukarṇī karṇikā bhūdarībhavā .
     ākhukarṇī kaṭustiktā kaṣāyā śītalā laghuḥ ..
     vipāke kaṭukā mūtrakaphāmayakṛmipraṇut .
iti bhāvaprakāśaḥ ..

ākhugaḥ, puṃ, (ākhunā gacchati yaḥ . gaṇeśasya mūṣikavāhanatvāt tathātvaṃ .) gaṇeśaḥ . iti hemacandraḥ ..

ākhuparṇikā, strī, (ākhoḥ karṇamiva parṇamasyāḥ .) latāviśeṣaḥ . iti ratnamālā .. indurakāṇī iti bhāṣā . (ākhuparṇīśabde ākhukakarṇīśabde cāsyā guṇādayo jñātavyāḥ .)

ākhuparṇī, strī, (ākhoḥ karṇamiva parṇamasyāḥ .) ākhuparṇikā . iti ratnamālā ..
     mustākhuparṇīphaladāruśigrukvāthaḥ sakṛṣṇā krimiśakrakalkaḥ .
     mārgadvayenāpi cirapravṛttān krimīnnihanyāt krimijāṃśca rogān ..
iti vaidyakacakrapāṇisaṃgrahaḥ .
     ākhuparṇokiśalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ .
     paktvā pūpalikāṃ khādeddhānyāmlañca pibedanu ..
iti vābhaṭaḥ .. guṇādayo'nyeṃ'syā ākhukarṇīśabde jñātavyāḥ ..)

ākhupāṣāṇaḥ, puṃ, pāṣāṇabhedaḥ . ākhupāṣāṇanāmo'yaṃ lohasaṃkarakārakaḥ . iti rājanirghaṇṭaḥ ..

ākhubhuk [j] puṃ, (ākhūn bhuṅkte yaḥ . ākhu + bhuj + kvip) viḍālaḥ . ityamaraḥ ..

ākhurathaḥ, puṃ, (ākhuḥ ratho vāhanaṃ yasya .) gaṇeśaḥ . iti halāyudhaḥ ..

ākhuviṣahā, strī, (ākhorviṣaṃ hanti yā .) devatāḍavṛkṣaḥ . iti jaṭādharaḥ .. devadālīlatā . iti rājanirghaṇṭaḥ ..

ākheṭaḥ, puṃ, (āṅ + khiṭ + ghañ) mṛgayā . ityamaraḥ .. śikāra iti bhāṣā . (subhagākheṭabhūmitvaṃ . kathāsaritsāgare 15 . 120 .

ākheṭakaḥ, puṃ, (āṅ + khiṭ + ṇvul .) mṛgayā . iti śabdaratnāvalī .. yathā pañcatantre .
     ākheṭakasya dharmeṇa vibhavāḥ syurvaśe nṛṇām .
     nṛprajāḥ prerayatyeko hantyanyo'tra mṛgāniva ..
)

ākheṭaśīrṣakaṃ, klī, kuṭṭimabhedaḥ . iti śabdaratnāvalī śuḍaṅga iti bhāṣā . (yaduktaṃ .
     kapiśīrṣaṃ drumaśīrṣaṃ tathācākheṭaśīrṣakaṃ .
     iti kuṭṭimabhedāḥ syuḥ śābdikaiḥ samudāhṛtāḥ .
)

ākheṭikaḥ, puṃ, (ākheṭe mṛgayāyāṃ kuśalaḥ . ākheṭa + ṭhak .) mṛgayākuśalakukkuraḥ . tatparyāyaḥ . ākheṭikaḥ 2 viśvakadruḥ 3 . iti hārāvalī .. (mṛgayākartā . trāsajanakaḥ . bhayaṅkaraḥ . mṛgayuḥ . vyādhaḥ .)

ākhoṭaḥ, puṃ, (ākha + uṭ .) phalavṛkṣaviśeṣaḥ . ākharoṭ iti bhāṣā . tatparyāyaḥ . pārbatīyaḥ 2 phalasrehaḥ 3 guḍāśayaḥ 4 kīreṣṭaḥ 5 kandarālaḥ 6 madhumajjā 7 vṛhacchadaḥ . asya guṇāḥ . madhuratvaṃ . balakāritvaṃ . snigdhatvaṃ . uṣṇatvaṃ . vātapittanāśitvaṃ . raktadoṣapraśamanatvaṃ . śītalatvaṃ . kaphakopanatvaṃ . iti rājanirghaṇṭaḥ .. (ākṣoḍaśabde ākṣoṭaśabde cāsya guṇādikaṃ jñeyaṃ ..)

ākhyā, strī, (āṅ + khyā + aṅ + ṭāp) nāma . saṃjñā . ityamaraḥ .. yathā kumārasambhave 1 . 26 .
     umeti mātrā tapaso niṣiddhā paścādumākhyāṃ sumukhī jagāma .

ākhyātaṃ, tri, (āṅ + khyā + ktaḥ) kathitaṃ . uktaṃ . ityamaraḥ .. (prathitaḥ, prasiddhaḥ, prakāśitaḥ .) vyākaraṇoktadhātūttaravihitatiṅpratyayādi ..

ākhyānaṃ, klī, (āṅ + khyā + lyuṭ) kathanaṃ . yathā
     kathitaṃ ṣaṣṭhyupākhyānaṃ brahmaputtra yathāgamaṃ .
     devī maṅgalacaṇḍī yā tadākhyānaṃ niśāmaya ..
iti brahmavaivarte prakṛtikhaṇḍe 41 adhyāyaḥ ..

ākhyāyikā, strī, (āṅ + khyā + ṇvul . ṭāp .) upalabdhārthakathā . ityamaraḥ .. itihāsa upanyāsa iti khyātā .. (ākhyāyikālakṣaṇaṃ . yathā --
     prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ .
     parasparāśrayā yā syāt sā matākhyāyikā kvacit
iti ca sāhityadarpaṇe .
     ākhyāyikā kathāvatsyāt kavervaṃśādikīrtanaṃ

āgaḥ, [s] klī, pāpaṃ . aparādhaḥ . ityamaraḥ .. (yathā śiśupālabadhe 3 ya sarge 108 ślokaḥ .
     sahiṣye śatamāgāṃsi sūnoste iti yattvayā .)

āgataṃ, tri, (āṅ + gam + ktaḥ .) āyātaṃ . upasthitaṃ .. (labdhaḥ . prāptaḥ yathā, hitepadeśe .
     āgatantu bhayaṃ vīkṣya pratikuryāt yathocitam .)

āgantuḥ, tri, (āṅ + gam + tun .) atithiḥ . ityamaraḥ .. āgamanaśīlaḥ . aniyataḥ ..
     (akasmādāgantunā saha viśvāso na yukvaḥ . iti hitopadeśaḥ . ākasmikarogādi . yathā, āgantvapi śarīraśalyavyatirekeṇa yāvantobhāvā duḥkhamutpādayanti . iti śuśrutaḥ . nijāgantubhedena rogasya kāraṇadvaividhyādāgantuśabdo'yamāmayasyānyatarakāraṇavācī . tadyathā -- dvividhā punaḥ prakṛtireṣāmāgantunijavibhāgāt . mukhāni tu khalvāgantornakhadaśanapatanābhicārābhiśāpābhiṣaṅgabadhabandha-pīḍana-rajju-dahanamantrāśani-bhūtopasargādīni .
     āganturhi vyathāpūrbamutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati . udāharaṇaṃ . tatrāgantavaśchedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaveṣṭanaprahāra-badha-bandhana-vyadhana-pīḍanādibhirvā . bhallātaka-puṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanairvā svedanaparisarpaṇāvamūtraṇairvā viṣiṇām .. saviṣāviṣaprāṇidantaviṣāṇanakhanipātanairvā . sāgaraviṣavāta-hima-dahana-saṃsparśanairvā śothāḥ samupajāyante .. iti carakeṇokta ..

āgantukaṃ, tri, (āgantu + svārthe kan) āhāryaṃ . anityasthāyi . iti trikāṇḍaśeṣaḥ .. (ajñātakulaśīlādirnavāgataḥ puruṣaḥ . yathāḥ tvayā ca mūlabhṛtyānapāsyāyamāgantukaḥ puraskṛtaḥ . iti hitopadeśe .. atithiḥ . ajñātasvāmikaḥ paśvādiḥ . yathā yājñavalkye ..
     mahokṣot sṛṣṭapaśavaḥ sūtikāgantukādayaḥ .
     pālo yeṣāṃ tu te mocyā daivarājapariplutāḥ ..
ākasmikakṣatādirogaḥ . yathā, śuśrute . śalaśvala āśugamane dhātustasya śalyamitirūpaṃ tat dvividhaṃ, śārīramāgantukaṃ ca . iti ..)

āgamaṃ, klī, (āṅ + gama + ac .) tantraśāstraṃ . asyārthaḥ . yathā tantraśāstraṃ .. āgataṃ pañcavaktrāttu gatañca girijānane . matañca vāsudevasya tasmādāgamamucyate .. iti (etallakṣaṇaṃ yathā -- sṛṣṭiśca pralayaścaiva devatānāṃ tathārcanaṃ . sādhanañcaiva sarveṣāṃ puraścaraṇameva ca .. ṣaṭkarmasādhanaṃ caiva dhyānayogaścaturvidhaḥ . saptamirlakṣaṇairyuktaṃ tvāgamaṃ tadvidurbudhāḥ .. iti yathā raghuvaṃśe . 10 . 26 ..
     bahudhāpyāgamairbhinnāḥ panthānaḥ siddhihetavaḥ)

āgamaḥ, puṃ, (ā + gam + ac .) śāstramātraṃ .)
     (āgamādiva tamopahāditaḥ sambhavanti matayo bhavacchidaḥ . iti kirāte . 5 . 22 .) āgamanaṃ . iti medinīkarahemacandrau .. (arthādīnāmāgamaḥ . yathā, nītiśatake 73 śloke . nityavyayā pracuranityadhanāgamā ca . iti . prāptiḥ . upārjanam .
     nādharmeṇāgamaḥ kaścinmanuṣyān prati vartate . iti manuḥ ..) sākṣipatrādiḥ . iti vyavahāramātṛkā .. prakṛtipratyayānupaghāti kāryaṃ . iti vyākaraṇaṃ .. (śāstrajñānaṃ . śrutavattā . yathā,
     ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ . iti raghuvaśa 1 ma sarge 15 . yathā ca raghau 14 . 80 .
     tāmarpayāmāsa ca śokadīnāṃ tadāgamaprītiṣu tāpasīṣu ..)

[Page 1,166a]
āgamanaṃ, klī, āṅpūrbagamadhātoranaṭpratyayāntasya rūpamidaṃ . āsā iti bhāṣā .. (yathā raghuvaṃśe .
     rāmastvāsannade śatvāt bharatāgamanaṃ punaḥ . strīsaṅgamaḥ . yathā --
     antyāgamanapāpasya pāpaḥ pṛcchan sa niṣkatiṃ . iti rājataraṅgiṇī .)

āgamāvartā, strī, vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

āgamitaṃ, tri, (ā + gama + ṇic + kta) adhītaṃ . paṭhitaṃ . iti jaṭādharaḥ .. (yāpitaṃ prāpitaṃ .)

āgādhaṃ, klī, (agādha eva . svārthe aṇ .) agādhaṃ . atigabhīraṃ ityamaraṭīkāyāṃ mathurānāthaḥ ..

āgāntuḥ, tri, āgantukaḥ . atithiḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. (abhyāgataḥ . āgantuḥ .)

āgāmī, [n] tri, (āṅ + gam + ṇin . bhaviṣyatkālaḥ . iti rājanirghaṇṭaḥ .. (yathā, hitopadeśe . bho yajamāna ! āgāminyāmamāvāsyāyāṃ yakṣyāmi yajñam .)

āgāraṃ, klī, (āga + ṛ + aṇa) gṛhaṃ . ityamaraṭīkā .. (yathā manuḥ . ākīrṇaṃ bhikṣukairvānyairāgāramupasaṃvrajet .)

āguḥ, [r] strī, āgūḥ . pratijñā . ityamaraṭīkāyāṃ ramānāthaḥ ..

āgūḥ, strī, (ā-gameḥ kvipi gamaḥ kvāvityantalope ūcagamādīnāmityūkārādeśaḥ .) pratijñā . ityamaraḥ ..

āgnīdhraṃ, klī, (agnimindhe, indhīdiptau, kvip, nalopaḥ . annīdhaḥ sthānaṃ; agnīdhaḥ śaraṇe ran . tatrasthitatvāt ṛtvigapyāgnīgra ucyate) agnīdhraṃ . hotṛgṛhaṃ . ityamaraṭīkāyāṃ ramānāthaḥ .. āgneyyā agnodhramupatiṣṭhate ityatra āgnīdhraṃ maṇḍapamityākhyānadarśanāt . dhanadvārā varaṇīyaṛtviji puṃ .. (svāyambhuvasya prathamasya manordvādaśaputtramadhye parigaṇitaḥ svanāmakhyātaḥ puttraḥ . yathā harivaṃśe .
     āgnidhraścāgnibāhuśca medhā medhātithirvasuḥ .
     jyotiṣmān dyutimān havyasavalaḥ puttra eva ca ..manoḥ svāyammuvasyaite daśa puttrāḥ mahaujasaḥ .
priyavatanṛpaputtraḥ svanāmakhyāto manuvaṃśīyo nṛpatiḥ . yaduktaṃ --
     agnodhro nāma nṛpatirjambunātho manoḥ kule .
     tajjāto nṛpasaṃjñābhiḥ kathyante bharatādayaḥ ..
priyavratasya rājñaḥ daśaputtramadhyeparigaṇitaḥ svanāmākhyātaḥ puttraḥ . yaduktam viṣṇupurāṇe 2 . 1 ..
     priyavratasutāḥ khyātāsteṣāṃ nāmāni me śṛṇu ..
     agnīdhraścāgnivāhuśca vapuṣmān dvyutimāṃstathā .
     medhā medhātithirbhavyaḥ savanaḥ puttra eva ca ..
     jyotiṣmān daśamasteṣāṃ satyanāmā suto'bhavat .. 8


āgneyaṃ, klī, (agnirdevatā yasya .) svarṇaṃ . iti rājanirghaṇṭaḥ .. deśaviśeṣaḥ . iti śabdaratnāvalī .. raktaṃ . iti hemacandraḥ .. ghṛtaṃ . iti pāṇiniḥ ..

āgneyaḥ, puṃ, (agnirdevatāsya aṇ . agninoktaṃ purāṇaṃ yadāgneyaṃ vedasammitamittyaktalakṣaṇe mahāpurāṇabhede bahnipurāṇe ca . agnidevatāke dravyamātre ca triṃ . agniyoṣiti svāhāyām agnidevatākāyāmṛci ca . āgneyavrataṃ . yathā manau 9 . 310 .
     duṣṭasāmantahiṃsrasya tadāgneyavrataṃ smṛtam .) agastyamuniḥ . iti pāṇiniḥ .. agnisambandhīye tri

āgneyī, strī, (āgneya + ṅīp .) agnikoṇaṃ .. svāhā . iti jaṭādharaḥ ..

āgrayaṇaṃ, klī, navaśasyeṣṭiḥ . yathā --
     śaradvasantayoḥ kecinnavayajñaṃ pracakṣate .
     dhānyapākavaśādanye śyāmāko vaninaḥ smṛtaḥ ..
ityanena śaradvasantavihitanavaśasyeṣṭaḥ .
     śyāmākairvrīhibhiścaiva yavairanyonyakālataḥ .
     pragyaṣṭuṃ yujyate'vaśyaṃ na tvatrāgrayaṇātyayaḥ ..
iti kālāntaradarśanāt śrāddhe'pi tathā iti . āgrayaṇaṃ navaśasyeṣṭiḥ . iti malamāsatattvaṃ ..

āgrahaḥ, puṃ, (āṅ + graha + ap) anugrahaḥ . āsaktiḥ . ākramaḥ . grahaṇaṃ . iti medinī .. (prasādaḥ, abhiniveśaḥ, āsaṅgaḥ, yathā,
     ityāgrahāt vadantaṃ taṃ sa pitā tatra nītavān .. iti kathāsaritsāgare 25 . 99 .)

āgrahāyaṇaḥ, puṃ, mārgaśīrṣamāsaḥ . iti rāyamukuṭaḥ ..

āgrahāyaṇikaḥ, puṃ, (āgrahāyaṇyā mṛgaśirasā yuktā paurṇamāsī asmin . āgrahāyaṇa + ṭhak) agrahāyaṇamāsaḥ . matabhede vatsarādyamāso'yaṃ . asmin māse vṛścikarāśistho raviḥ . tatparyāyaḥ . mārgaśīrṣaḥ 2 sahāḥ 4 mārgaḥ 4 . ityamaraḥ .. āgrahāyī 5 alakaḥ 6 sahaḥ 7 mārgaśiraḥ 8 . iti śabdaratnāvalī .. agrahāyaṇasambandhini tri .

āgrahāyaṇī, strī, (agre hāyanamasyāḥ . matabhede mārgaśīrṣamārabhya varṣapravṛtteḥ . prajñādyaṇ . pūrbapadāditi ṇatvaṃ . gaurāditvāt ṅīṣ) mṛgaśironakṣatraṃ . ityamaraḥ .. agrahāyaṇamāsasya pauṇamāsī ..

āghaṭṭakaḥ, puṃ, (āṅ + ghaṭṭa + vun . tataḥ svārthe kaḥ) raktāpāmārgaḥ . iti rājanirghaṇṭaḥ ..

āghāṭaḥ, puṃ, (āṅ + ghaṭ + ghañ) sīmā . iti hemacandraḥ .. apāmārgaḥ . iti rājanirghaṇṭaḥ ..

āghātaḥ, puṃ, (āṅ + han + ghañ) badhasthānaṃ . iti trikāṇḍaśeṣaḥ .. hananaṃ . chedanaṃ . coṭa kopa ityādi bhāṣā .. (yathā sāhityadarpaṇe . pādāghātādaśokaṃ vikasati vakulaṃ yoṣitāmāsyamadyaiḥ ..)

āghātanaṃ, klī, (āṅ + han + svārthe ṇic + lyuṭ) badhasthānaṃ . iti hārāvalī .. hananaṃ ..

āghāraḥ, puṃ, (āṅ + ghṛ + ghañ) ghṛtaṃ . iti hemacandraḥ . ṛgvedināṃ sruveṇa caturājyaṃ sruci dattvā prajāpatiṃ manasā dhyātvā tūṣṇīmagnervāyavyakoṇādārabhyāgreyīṃ yāvadavicchinnaghṛtadhārādānaṃ . punasraveṇa caturājyaṃ sruci dattvā indraṃ dhyātvāgnernairṛtakoṇādārabhya aiśānīṃ yāvadavicchinnaghṛtadhārādānaṃ . iti kālesiḥ .. yajurvedināntu sruveṇa mantroccāraṇapūrbakapūrboktakrameṇa ghṛtadhārādānaṃ . iti paśupatiḥ ..

[Page 1,166c]
āghūrṇitaṃ, tri, (āṅ + ghūrṇa + kta) ghūrṇitanetrādiḥ . ghūrāṇa iti bhāṣā . yathā, devīmāhātmyaṃ ..
     āghūrṇito vā vātena sthitaḥ pote mahārṇave ..

āghrāṇaṃ, klī, (āṅ + ghrā + lyuṭ) tṛptiḥ . iti hemacandraḥ .. gandhagrahaṇaṃ . soṃkā iti bhāṣā .. bhedaghrāṃ gandhāghrāṇataḥ . iti kathāsaritsāre 13 . 16 .)

āghrātaḥ, tri, (āṅ + ghrā + kta) śiṅghitaḥ . ākrāntaḥ . iti medinī .. tṛptaḥ . iti hemacandraḥ .. (ghrāṇaviṣayīkṛtaḥ . yathā, nāgānande . nītāḥ kiṃ na niśā śaśāṅkadhavalā nāghrātamindīvaraṃ ..)

ārghyaṃ, klī, pītavarṇadīrghatuṇḍaṣaṭpadasannibhamākṣikotpannamadhu . asya guṇāḥ . atiśayacakṣurhitakāritvaṃ . kaphapittaraktadoṣanāśitvañca .. iti rājanirghaṇṭaḥ .. yathā, bhāvaprakāśaḥ ..
     madhūkavṛkṣā niryāsaṃ jaratkāryvyāśramodbhavāḥ .
     sravantyārdhyaṃ tadā khyātaṃ śvetakaṃ mālave punaḥ ..
     tīkṣṇatuṇḍāstu yāḥpītā makṣikāḥ ṣaṭpadopamāḥ .
     ārghyāstāstatkṛtaṃ yattadārghyamityapare jaguḥ ..

     (ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ paraṃ .
     kaṣāyaṃ kaṭupāke ca balyaṃ tiktamavātakṛt ..
iti suśrutaḥ ..)

āṅ, vya, upasargaviśeṣaḥ . asyārthaḥ . īṣat . yathā āpiṅgalaḥ . abhivyāptiḥ . yathā ājanmabrahmacārī . sīmā . yathā āsamudrakṣitośānāṃ . iti raghau 1 ma sarge . dhātuyogajaḥ . yathā ārohati . ityamarabharatau .. samantāt . grahaṇaṃ . pratyāvṛttiḥ . iti durgādāsaḥ ..

āṅgaṃ, klī, (aṅgasya idaṃ . aṅga + aṇ) komalāṅgaṃ . iti trikāṇḍaśeṣaḥ ..

āṅgāraṃ, klī, (aṅgāra + aṇ) aṅgārasamūhaḥ . iti rāyamukuṭaḥ ..

āṅgikaḥ, tri, (aṅga + ṭhak) aṅganiṣpannabhāvavyañjakabhrūkṣepādiḥ . ityamaraḥ .. mārdaṅgikaḥ . iti śabdaratnābalī .. (yathā sāhityadarpaṇe .
     bhavedabhinayo 'vasthānukāraḥ sa caturvidhaḥ .
     āṅgiko vācikaścaivamāhāryaḥ sāttvikastathaḥ .
)

āṅgirasaḥ, puṃ, (aṅgiras + aṇ) vṛhaspatiḥ . ityamaraḥ . (yathā manuḥ . 2 . 151 .
     adhyāpayāmāsa pitṝn śiśurāṅgirasaḥ kaviḥ .
     puttrakā iti hovāca jñānena parigṛhya tān ..
)

ācamanaṃ, klī, (āṅ + cam + lyuṭ) vaidhakarmārambhāt pūrbaṃ vāratrayajalapānānantaraṃ yathākramāṣṭāṅgasparśarūpaśuddhijanakakriyā . tatparyāyaḥ . upasparśaḥ 2 . itya maraḥ .. ācamaḥ 3 śucipraṇīḥ 4 . iti śabdaratnāvalī .. tadvidhānaṃ yathā .. trirācāmedapaḥ pūrbaṃ dviḥ pramṛjyāttato mukha . saṃmṛjyāṅguṣṭhamūlena tribhirāsyamupaspṛśet .. aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaraṃ . aṅgaṣṭhānāmikābhyāñca cakṣuḥśrotre punaḥ punaḥ .. kaniṣṭhāṅguṣṭhayornābhiṃ hṛdayantu talena vai . rvābhistu śiraḥ paścādbāhū cāgreṇa saṃspṛśat .. ṛco yajūṃṣi sāmānitriḥ piban prīṇayet kramāt . atharvāṅgirasau pūrbaṃ dviḥ pramārṣṭyā nayenmukhaṃ .. setihāsapurāṇāni vedāṅgāni yathākramaṃ . khaṃ mukhaṃ nāsike vāyuṃ netre sūryaṃ śrutī diśaḥ .. prāṇagranthimatho nābhiṃ brahmāṇaṃ hṛdayaṃ spṛśet . rudraṃ mūrdhānamālabhya prīṇātyatha śikhāmṛṣīn .. bāhū yamendravaruṇakuveravasudhānalān . abhyukṣya caraṇau viṣṇumindraviṣṇukaradvayaṃ .. vāsukipramukhān nāgān jalaṃ kṣipati yat kṣitau . ye'ntarā vindavo yānti bhūtagrāmañca tairdvija .. agnivāyusūryendrā girayo'ṅguliparbasu . gaṅgādyāḥ saritastāsu yā rekhāḥ karamadhyagāḥ .. tale somaḥ satīrthaśca smṛto'taḥ pāvanaḥ karaḥ . iti gāruḍe 215 adhyāyaḥ .. * .. anyacca . athācamanaṃ . parāśaraḥ . yathā --
     kṛtvātha śaucaṃ prakṣālya pādau hastau ca mṛjjalaiḥ .
     nibaddhaśikha āsīno dvija ācamanaṃ caret ..
āpastamvaḥ . yathā --
     ityevamadbhirājānu prakṣālya caraṇau pṛthak .
     hastau cāmaṇibandhābhyāṃ paścādāsīta saṃyataḥ ..
ājānviti adhvaśramādinā tatparyantamaśauce ājaṅghāta iti hārītoktaṃ sāmānyataḥ .
     kṛtvopavītaṃ savyāṃśe vāṅmanaḥkāyasaṃyataḥ .. * .. śikhābandhe viśeṣamāha brahmapurāṇam .
     gāyatryā tu śikhāṃ baddhvā nairṛtyāṃ brahmarandhrataḥ .
     juṭikāñca tato baddhvā tataḥ karma samārabhet ..
yājñavalkyaḥ . yathā --
     antarjānu śucau deśe upaviṣṭa udaṅmukhaḥ .
     prāgvā brāhmyeṇa tīrthena dvijo nityamupaspṛśet .
antarjānu jānunormadhye hastau kṛtveti śeṣaḥ .. bhaviṣyapurāṇe . yathā --
     samau tu caraṇau kṛtvā tathā baddhaśikhonṛpa ! . ācāmedityanuvṛttau devalaḥ . yathā --
     śikhāṃ baddhvā vasitvā tu nirnikte vāsasī śubhe .
     tūṣṇīṃ bhūtvā samādāya nodgacchanna vilokayan .. * ..
brāhmyāvarodhe tu manuḥ . yathā --
     kāyatraidaśikābhyāntu na pitreṇa kadācana . mārkaṇḍeyaḥ . yathā --
     sapavitreṇa hastena kuryādācamanakriyāṃ .
     nocchiṣṭaṃ tat pavitrantu bhuktocchiṣṭantu varjayet ..
udakagrahaṇe parimāṇamāha bharadvājaḥ . yathā --
     āyataṃ parbaṇāṃ kṛtvā gokarṇākṛtimat karaṃ .
     saṃhatāṅgulinā toyaṃ gṛhītvā pāṇinā dvijaḥ ..
     muktāṅguṣṭhakaniṣṭhābhyāṃ śeṣeṇācamanaṃ caret .
     māṣamajjanamātrāstu saṃgṛhya triḥ pibedapaḥ ..
yājñavalkyaḥ .. yathā --
     adbhistu prakṛtisthābhirhīnābhiḥ phenabudvadaḥ .
     hṛtkaṇṭhatālugābhiśca yathāsaṅkhyaṃ dvijātayaḥ ..
     śuddheran strī ca śūdraśca sakṛt spṛṣṭābhirantataḥ .
antataḥ oṣṭhaprānte . pracetāḥ ..
     anuṣṇābhiraphenābhiḥ pūtābhirvīkṣya cakṣuṣā .
     hṛdgatābhiraśabdābhistriścaturvādbhirācamet ..
caturveti bhāvaśuddhyapekṣayā .. * .. ācamanaprakāramāha dakṣaḥ .
     prakṣālya hastau pādau ca triḥ pibedambu vīkṣitaṃ .
     saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjyāttato mukhaṃ ..
     saṃhatya tisṛbhiḥ pūrbamāsyamevamupaspṛśet .
     aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaraṃ ..
     aṅguṣṭhānāmikābhyāñca cakṣuḥśrotre punaḥ punaḥ .
     nābhiṃ kaniṣṭhāṅguṣṭhena hṛdayantu talena vai ..
     sarvābhistu śirodeśaṃ bāhū cāgreṇa saṃspṛśet .
punaḥpunariti ghrāṇādīnāṃ golakadvayābhiprāyeṇa . iti śrīdattaḥ .. * .. vīkṣaṇānuṣṇayorapavādamāha yamaḥ .
     rātrāvanīkṣitenāpi śuddhiruktā manīṣibhiḥ .
     udakenāturāṇāñca tathoṣṇenoṣṇapāyināṃ .. * ..
mukhamārjanānantaraṃ vyāsaḥ . vāmahastaṃ pādau śiraśca dakṣiṇena pāṇinā jalenābhyukṣayet iti sāmavedikramaḥ . yajurvedināntu gotamaḥ . pādau cābhyakṣayet khāni copaspṛśet śīrṣāṇi mūrdhni dadyāt udakavindūn .. * .. indriyasparśe viśeṣamāha manuḥ . khāni caiva spṛśedadbhiḥ iti . nābhisparśe vyāsaḥ . yathā --
     tataḥ spṛśennābhideśaṃ punarāpaśca saṃspṛśet . indriyasparśānantaraṃ bhaviṣye . yathā --
     yadbhūmāvudakaṃ vīra samutsṛjati dānava .
     vāsukipramukhānnāgān tena prīṇāti mānavaḥ .. * ..
jalasthalobhayakarmānuṣṭhānārthañca jalasthalaikacaraṇenācamanaṃ kartavyamāha paiṭhīnasiḥ .. antarudake ācānto antareva śuddho bhavati vahirudake ācānto vahireva śuddhaḥ syāt tasmādantarekaṃ vahirekañca kṛtvā pādamācāmet sarvatra pūto bhavati iti .. * .. jalamātre jānorūrdhvamuttiṣṭhannācamanamāha viṣṇuḥ . yathā --
     jānorūrdhvaṃ jale tiṣṭhannācāntaḥ śucitāmiyāt .
     adhastācchatakṛtvopi samācānto na śudhyati ..
hārītaḥ . yathā --
     ardravāsā jale kuryāttarpaṇācamanaṃ japaṃ .
     śuṣkavāsāḥ sthale kuryāttarpaṇācamanaṃ japaṃ .. * ..
ācamananiṣedhe devalaḥ . yathā -- sopānatko jalastho vā muktakeśo'pi vā punaḥ .. uṣṇīṣī vāpi nācāmedvastreṇodveṣṭya vā śiraḥ .. na gacchanna śayānaśca na calanna parān spṛśan . na hasan naiva sajalpannātmānañcaiva vīkṣayan .. keśānnīvīmadhaḥkāyamaspaśan dharaṇīmapi . yadi spṛśati caitāni bhūyaḥ prakṣālayet karaṃ .. ātmānaṃ hṛdayaṃ . tathā vyāsaḥ .
     śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'pi vā .
     akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet ..
marīciḥ . yathā,
     na vahirjānu tvarayā nāsanastho na cātthitaḥ .
     na pādukāstho nānyacittaḥ śuciḥ prayatamānasaḥ ..
     bhuktvāsanastho'pyācāmennānyakāle kadācana .
     jānubhyāmūrdhvamācamya jaleṃ tiṣṭhanna duṣyati ..
śāṭyāyanaḥ . yathā,
     snānamācamanaṃ homaṃ bhojanaṃ devatārcana .
     prauḍhapādo na kurvīta svādhyāyaṃ pitṛtarpaṇam .. * ..
dvirācamananimittāni ..
     snātvā pītvā kṣute supte bhuktrā rathyopasarpaṇe .
     ācāntaḥ punarācāmedvāso viparidhāya ca ..
brahmapurāṇaṃ .. yathā,
     home bhojanakāle ca sandhyayorubhayorapi .
     ācāntaḥ punarācāmedanyatrāpi sakṛt sakṛt .. * ..
athācamananimittāni ..
     niṣṭhīvane tathābhyaṅge tathā pādāvasecane .
     ucchiṣṭasya ca sambhāṣādaśucyupahatasya ca ..
     sandeheṣu ca sarveṣu śikhāṃ baddhvā tathaiva ca .
     vinā yajñopavītena nityamevamupaspṛśet ..
     uṣṭravāyasasaṃsparśe darśane cāntyavāsināṃ ..
hārītaḥ . yathā, strīśūdrocchiṣṭasambhāṣaṇe mūtrapurīṣotsargadarśane devamabhigantukāma ācāmet .. * .. atha ācamanapratiprasavamāha smṛtiḥ . yathā,
     kṣute niṣṭhīvane supte paridhāne'śrupātane .
     karmastha eṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet ..
vṛddhaśātātapaḥ .
     vātakarmaṇi niṣṭhīve dantaśliṣṭe tathānṛte .
     kṣute patitasaṃlāpe dakṣiṇaśravaṇaṃ spṛśet ..
mārkaṇḍeyapurāṇam .. yathā,
     kuryādālambhanaṃ sparśaṃ gopṛṣṭhasyārkadarśanam .
     kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya ca ..
     yathāvibhavato hyetat pūrbābhāve tataḥ param .. * ..
ācamane jalādhāraniṣedhamāha . uśanāḥ .. yathā,
     kāṃsyāyasena pātreṇa trapusīsakapittalaiḥ .
     ācāntaḥ śatakṛtvo'pi na kadācit śucirbhavet ..
iti gopālapañcānanakṛtācāranirṇayaḥ ..
     āyataṃ parbaṇāṃ kṛtvā gokarṇākṛtivat karaṃ .
     saṃhatāṅgulinā toyaṃ gṛhītvā pāṇinā dvijaḥ ..
     muktāṅguṣṭhakaniṣṭhābhyāṃ śeṣeṇācamanaṃ caret .
     māsamajjanamātrāstu saṃgṛhya triḥ pibedapaḥ ..
iti bhāradvājaḥ ..
     adbhistu prakṛtisthābhirhīnābhiḥ phenabudvudaiḥ .
     hṛtkaṇṭhatālugābhiśca yathāsaṃkhyaṃ dvijātayaḥ ..
     śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ ..
iti yājñavalkyaḥ ..
     hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhiśca bhūmipaḥ .
     vaśyo'dbhiḥ prāśitābhiśca śūdraḥ spṛṣṭābhirantataḥ ..
iti manuḥ ..
     stiyāstraidaśikaṃ tīrthaṃ śūdrajātestathaiva ca .
     sakṛdācamanācchuddhiretayoreva cobhayoḥ ..
iti mitākṣarā ..

ācamanakaḥ, puṃ, (ācamana + vun .) niṣṭhīvanapātraṃ . pikdāna ḍāvara iti bhāṣā . tatparyāyaḥ . proṇṭhaḥ 2 kaṭakolaḥ 3 patadgrahaḥ 4 . iti hārāvalī .. (koṇasthitāhvānacakitācamanakavāhini . iti haṣacarite ..)

[Page 1,168a]
ācamanīyaṃ, klī, (ācamyate'nena . āṅ + cam + anīyar .) mukhaprakṣālanārthajalaṃ . taddānavidhiryathā, kālikāpurāṇe 67 adhyāyaḥ ..
     dadyādācamanīyantu sugandhisalilaiḥ śubhaiḥ .
     karpūravāsitairvāpi kṛṣṇāgurusudhūpitaiḥ ..
     yathā tathā sugandhairvā prasannaiḥ phenavarjitaiḥ .
     tattaijasena pātreṇa śaṅkhenātha pradāpayet ..
     udakaṃ dīyate yattu prasannaṃ phenavarjitaṃ .
     ācamanāya devebhyastadācamanamucyate ..
     kevalaṃ toyapātreṇa tadā dadyānnamiśritaṃ .
     vāsitantu sugandhyādyaiḥ kartavyaṃ yadi labhyate ..
     āyurbalaṃ yaśovṛddhiṃ pradāyācamanīyakaṃ .
     labhate sādhako nityaṃ kāmāṃścaiva yathepsitān ..


ācaraṇaṃ, klī, (āṅ + car + lyuṭ) ācāraḥ . vyavahāraḥ .. (adhītibodhācaraṇapracāraṇaiḥ . iti naiṣadhe .)

ācaritaṃ, tri, (āṅ + car + ktaḥ) kṛtācaraṇaṃ .
     (jalaṃ vāmakare kṛtvā yā sandhyācaritā dvijaiḥ . iti kāśīkhaṇḍe .) vyavahṛtaṃ .. (yaduktaṃ .
     dāraputtrapaśūn hatvā kṛtvā dvāropaveśanaṃ .
     yatrārtho dāpyate'rthaṃ svaṃ tadācaritamucyate ..
etattu pāribhāṣikaṃ ..)

ācāntaḥ, tri, (āṅ + cam + ktaḥ) kṛtācamanaḥ . yathā . baudhāyanaḥ .
     snātvā pītvā kṣute supta bhuktvā ratyopasarpaṇe .
     ācāntaḥ punarācāmet vāso viparidhāyaca ..
ityāhnikatattvaṃ .

ācāmaḥ, puṃ, (āṅ + cam + ghañ) ācamanaṃ . iti śabdaratnāvalī .. bhaktamaṇḍaḥ . ityamaraḥ .. (bhakṣaṇaṃ . pānaṃ . yathā, kāvyaprakāśe .
     cakrīrya eva nipuṇāścandrikācāmakarmaṇi ..)

ācāraḥ, puṃ, (āṅ + car + ghañ) vyavaharaḥ . tatparyāyaḥ . caritraṃ 2 caritaṃ 3 cāritraṃ 4 caraṇaṃ 5 vṛttaṃ 6 śīlaṃ 7 . iti hemacandraḥ .. snānācamanādiḥ . iti mānave 2 adhyāye 69 ślokaṭīkāyāṃ kullūkabhaṭṭaḥ . vyavahāraḥ .. sa tu vicāraḥ . yathā vṛhaspatiḥ .
     ācāreṇāvasanno'pi punarlekhayate yadi .
     so'bhidheyo jitaḥ pūrbaṃ prāṅnyāyastu sa ucyate ..
iti vyavahāratattvaṃ .. caritraṃ . etadvivaraṇa sadācāraśavde draṣṭavyaṃ .. (raghuḥ . 2 . 10 . ācāralājairiva paurakanyāḥ .)

ācāravarjitaḥ, tri, (ācāreṇa varjitaḥ .) ācāravahirbhūtaḥ . iti jaṭādharaḥ .. (avyavasthitaḥ . niyamarahitaḥ .)

ācārī, strī, (āṅ + cāra + ṅīṣ) hilamocikā latā . iti rājanirghaṇṭaḥ .. helañcā iti khyātā . ācāraviśiṣṭe tri . (hilamocikāśavde'syā guṇādayo jñātavyāḥ ..)

ācāryaḥ, puṃ, (āṅ + car + ṇyat .) vedādhyāpakaḥ . vaidikamantravyākhyākartā . tatparyāyaḥ . mantravyākhyākṛt 2 . ityamaraḥ .. droṇācāryaḥ . iti trikāṇḍaśeṣaḥ .. tallakṣaṇaṃ yathā --
     upanīya tu yaḥ śiṣyaṃ vedamadhyāpayet dvijaḥ .
     sakalpaṃ sarahasyañca tamācāryaṃ pracakṣate ..
iti mānave 2 . 240 .. (tato'nantaramācāryaṃ parīkṣeta . tadyathā -- paryavadātaśrutaṃ paridṛṣṭakarmbhāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastamupakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñamanupaskṛtavidyamanasūyakamakopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñānadānasamarthamityevaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati . tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattastatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasauṣṭhavasyārthasya vijñāne vacanaśaktau ca bhūyaḥ payateta samyak . iti carakaḥ ..)

ācāryā, strī, (ācārya + ṭāp .) mantravyākhyākartrī . ityamarasiṃhaḥ .. (vedādiśāstrādhyāpanakartī .)

ācāryāṇī, strī, (āṅ + car + ṇyat + ṅīp + ānuk ..) ācāryapatnī . ityamaraḥ .. (yathā mahāvīracarite ..
     tryambakaṃ devamācāryamācāryāṇīñca pārbatīṃ ..)

ācitaṃ, klī, (āṅ + ci + kta .) daśabhāraparimāṇaṃ . ityamaraḥ . 25 mona iti bhāṣā ..

ācitaḥ, puṃ, (āṅ + ci + kta .) śākaṭo bhāraḥ . ityamaraḥ . eka gāḍira vojā iti bhāṣā .. dvyayutapalaṃ . iti medinī ..

ācitaḥ, tri, (āṅ + ci + ktaḥ) saṃgṛhītaḥ . channaḥ . iti medinī .. (ekatra sanniveśitaḥ, ākīrṇaḥ, vyāptaḥ, grathitaḥ, gumphitaḥ . yathā bhāraviḥ . kacācitauviṣvagivāgajau gajau .. yathā raghuvaṃśe .
     ardhācitā satvaramutthitāyāḥ pade pade ṭurnimite galantī .)

ācchakaḥ, puṃ, vṛkṣaviśeṣaḥ . āca iti bhāṣā . tatparyāyaḥ . rañjanadruḥ 2 pakṣīkaḥ 3 pakṣikaḥ 4 ākṣikaḥ 5 . iti ratnamālā ..

ācchannaṃ, tri, (āṅ + chad + ktaḥ .) ācchāditaṃ . āvṛtaṃ . yathā . meghācchanne'hni durdinaṃ . ityamaraḥ ..
     (paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutaṃ . iti hitopadeśaḥ ..)

ācchādaḥ, puṃ, (āṅ + chad + ghañ .) vastraṃ . iti hemacandraḥ ..

ācchādanaṃ, klī, (āṅ + chad + lyuṭ .) vastraṃ . ityamaraḥ .. saṃpidhānaṃ . apavṛtimātraṃ . iti medinī .. (yathā manuḥ . 3 . 59 ..
     tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ ..)

ācchāditaṃ, tri, (āṅ + chad + ṇic + ktaḥ) kṛtācchādanaṃ . āvṛtaṃ . ḍhākā iti bhāṣā .

ācchuritaṃ, klī, (āṅ + chura + ktaḥ) saśabdahāsyaṃ . nakhavādyaṃ . iti dharaṇiḥ .. āhataṃ . (yathā kathāsaritsāgare .
     na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ .)

ācchuritakaṃ, klī, (āṅ + chura + bhāve ktaḥ . tataḥ svārthe kan) sotprāsahāsaḥ . ityamaraḥ .. hāsyaṃ . nakhāghātaviśeṣaḥ . iti medinīkarahemacandrau ..

ācchodanaṃ, klī, (āṅ + chid + lyuṭ . tataḥ pṛṣodarāditvāt ita ot .) mṛgayā . ityamaraḥ ..

ācha, i, āyāme . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ityādau dvitvābhāvaḥ prakṛtibhramanirāsārthaḥ . i āñchyate . āyāmo dīrghokaraṇaṃ . āñchati kaṭaṃ śilpī . iti . durgādāsaḥ ..

ājaṃ, klī, (aja + aṇ . ajasambandhī chāgasya ghṛtamāṃsādiḥ) ghṛtaṃ . iti jaṭādharaḥ .. (yathā vaidyake .
     gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣañca yat .
     ato dhātuvivṛddhyarthamājaṃ māṃsaṃ praśasyate ..
) (tathāca rāmāyaṇe . 2 . 91 . 67 .
     ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ . ghṛtārthe -- gavyādighṛtabhedena yaduktaṃ tatsarvaṃ ghṛtaśabde jñātavyaṃ kintvājaśabdavyutpattyā dugdhādikaṃ yadupalabhyate tadanyatra pradarśyate ..
     ājaṃ dadhi bhaveccoṣṇaṃ kṣayavātavināśanaṃ .
     durnāmaśvāsakāseṣu hitamagnipradīpanaṃ ..
     vipāke madhuraṃ vṛṣyaṃ raktapittaprasādanaṃ .
     śastaṃ kārśyāpahaṃ proktaṃ vātapittanivarhaṇaṃ ..
iti hārītasuśrutau ..
     nātiśītaṃ gurusrigdhaṃ māṃsamājamadoṣalaṃ .
     śarīradhātusāmānyādanabhiṣyandi vṛṃhaṇaṃ ..
iti carako vābhaṭaśca ..
     gavyatulyaguṇantvājaṃ viśeṣācchoṣiṇāṃ hitaṃ .
     dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut .
     ajānāmalpakāyatvāt kaṭutiktaniṣevanāt ..
     nātyambupānādvyāyāmāt sarvavyādhiharaṃ payaḥ .

     dadhyājaṃ kaphapittaghnaṃ laghuvātakṣayāpahaṃ .
     durnāmaśvāsakāseṣu hitamagneḥ pradīpanaṃ ..
     vipāke madhuraṃ vṛṣyaṃ raktapittaprasādanaṃ ..

     ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanaṃ .
     kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu ..
iti ca suśrutaḥ ..)

ājakaṃ, klī, (aja + vuj) ajasamūhaḥ . chāgalera pāla iti bhāṣā . ityamaraḥ ..

ājakāraḥ, puṃ, (āja + kṛ + aṇ) śivavṛṣaḥ . iti śabdaratnāvalī ..

ājagavaṃ, klī, (ajagava + prajñādyaṇ) śivadhanuḥ . iti hemacandraḥ ..

ājanmasurabhipatraḥ, puṃ, (ā janmanaḥ surabhīṇi patrāṇi yasya saḥ) bharuvakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ājāneyaḥ, puṃ, strī, (aj + ghañ + āja + āneyaḥ) kulīnāśvaḥ . śreṣṭhaghoṭakaḥ . ityamaraḥ .. śaktibhirbhinnahṛdayāḥ skhalanto'pi pade pade . ājānanti yataḥ saṃ jñāmājāneyāstataḥ smṛtāḥ .. ityaśvatantraṃ ..

ājiḥ, strī, (aj + in) . yaddhaṃ . samānabhūmiḥ . ityamarakoṣamedinyau . kṣaṇaṃ . iti hemacandraḥ . (yuddhārthe yathā -- āvṛṇvatī locanamārgamājau rajondhakārasya vijṛmbhitasya . iti raghuḥ . 7 . 43 .) ākṣepaḥ . iti śabdaratnāvalī ..

ājīvaḥ, puṃ, (āṅ + jīva + ghañ .) jīvikā . ityamaraḥ ..
     (bahumūlaphalo ramyaḥ svājīvaḥ pratibhāti me .. iti rāmāyaṇe .)

ājuḥ, [r] strī, (āṅ + jur + kvip .) ājūḥ . viṣṭiḥ . iti svāmī ..

ājūḥ, strī, (ā + jugatau + kvip dīrghaśca .) vetanaṃ vinā karmakāraḥ . veṃgāra iti bhāṣā . ityamaraḥ .. (yaduktam,
     haṭhādabhṛtikaḥ kleśoviṣṭirājūśca kīrcyate .)

ājñaptaḥ, tri, (ā + jñā + ṇic + kta .) ājñāprāptaḥ . yathā, devīmāhātmyam .
     ājñaptāstu tato daityāñcaṇḍamuṇḍapurogamāḥ .
     caturaṅgabalopetā yayurabhyudyatāyudhāḥ ..


ājñā, strī, (āṅ + jñā + aṅ + ṭāp .) ādeśaḥ . tatparyāyaḥ . avavādaḥ 2 nirdeśaḥ 3 nideśaḥ 4 śāsanaṃ 5 śiṣṭiḥ 6 . ityamaraḥ .. (tatheti śeṣāmiva bhartarājñāṃ . iti kumāre . 3 . 22 .
     paścāt vanāya gaccheti tadājñāṃ mudito'grahot iti raghau . 12 . 7 .)

ājñākārī, [n] tri, (ājñā + kṛ + ṇin .) ājñayā karmakārī . ājñāvahaḥ . ājñānuvartī ..

ājñācakraṃ, klī, ṣaṭcakrāntargataṣaṣṭhacakram . tathā ca tantre -- ājñānāmāmbujaṃ taddhimakarasadṛśaṃ dhyānadhāmaprakāśaṃ hakṣābhyāṃ vaikalābhyāṃ pravilasitavapurnetrapatraṃ suśubhraṃ . tanmadhye hākinī sā śaśisamaghavalā vaktraṣaṭkaṃ dadhānā vidyāṃ mudrāṃ kapālaṃ ḍamarujapavaṭīṃ bibhratī śuddhacittā .. etat padmāntarāle nivasati ca manaḥ sūkṣmarūpaṃ prasiddham .. iti tattvacintāmaṇau ṣaṣṭhaprakāśaḥ ..

ājñāpakaḥ, tri, (āṅ + jñā + ṇic + ṇvul .) ājñākartā .

ājñāpatraṃ, (ājñāyai patraṃ .) klī ādeśalipiḥ . nideśalikhanaṃ . hukumanāmā iti pārasyabhāṣā ..

ājñāpanaṃ, klī, (āṅ + jñāpi + lyuṭ .) vijñāpanaṃ . jānāna iti bhāṣā ..

ājñāptaḥ, tri, (āṅ + jñāpi + kta .) ājñaptiviśiṣṭaḥ . labdhājñaḥ . ājñāprāptaḥ ..

ājyaṃ, klī, (āṅ pūrbāt añjeḥ saṃjñāyāmiti kyap .) ghṛtaṃ . ityamaraḥ .. śrīvāsaḥ . ityajayapālaḥ .. (yāgakriyāsādhanaṃ tailadugdhādikamapi ājyaśabdenocyate . yaduktaṃ gṛhyasaṅgahe .
     ghṛtaṃ vā yadi vā tailaṃ payo vā dadhi yāvakaṃ .
     ājyasthāne niyuktānāmājyaśabdo vidhīyate ..
yathā raghuvaṃśe . 7 . 20 . tatrārcito bhojapateḥ purodhāḥ hutvāgnimājyādibhiragnikalpaḥ ..)

ājyabhāgaḥ, puṃ, (ājyasya bhāgaḥ) ṛgvedināṃ agneruttarabhāge sruveṇāgnisampradānakaghṛtāhutiḥ taddakṣiṇabhāge somasampradānakāhutiśca . iti kālesiḥ . yajurvedināntu agneruttaradakṣiṇayoḥ paścimādiprācyantaghṛtadhārā . iti paśupatiḥ ..

āñjaneyaḥ, puṃ, (añjanāyā apatyaṃ, añjanā + ḍhak .) añjanānāmavānarīputtraḥ . sa tu hanūmān . iti trikāṇḍaśeṣaḥ .. (yathā mahānāṭake .
     ullaṅghya sindhoḥ salilaṃ salīlaṃ yaḥ śokavahniṃ janakātmajāyāḥ .
     ādāya tenaiva dadāha laṅkāṃ namāmi taṃ prāñjalirāñjaneyaṃ ..
)

āñjineyaḥ, puṃ, (āñjana + ḍhak + iṭ .) jantuviśeṣaḥ . ājanāi iti khyātaḥ . iti śabdamālā ..

āṭiḥ, puṃ, (āṅ + aṭa + in .) pakṣiviśeṣaḥ . śarāli iti khyātaḥ . ityamaraḥ ..

āṭīkanaṃ, klī, (āṅ + ṭīk + lyuṭ .) vatsānāṃ gamanaṃ . iti trikāṇḍaśeṣaḥ ..

āṭīkaraḥ, puṃ, (āṭīka + ra .) vṛṣaḥ . iti bhūriprayogaḥ ..

āṭopaḥ, puṃ, (āṅ + ṭup + ghañ .) darpaḥ . iti hemacandraḥ .. vāyujanya-udaraguḍguḍāśabdaḥ . iti vaidyakaṃ .. (garvaḥ, sambhramaḥ, saṃrambhaḥ . yathā-pañcatantre
     viṣaṃ bhavatu māvābhūt phaṭāṭopo bhayaṅkaraḥ . yathā śiśupālabadhe . sāṭopamurvīmaniśaṃ nadantaḥ .
     āṭopahṛllāsavamīgurutvastaimityamāvāhakaphaprasekaiḥ . iti mādhavakaraḥ ..)

āḍambaraḥ, puṃ, (āṅ + dam + varac . tataḥ da sthāne ḍa . āḍambyate ḍavi kṣepe ghañ bhāve vā . āḍambaṃ rāti ramayati vā ātonupeti kaḥ . mūlavibhujeti vā kaḥ . āḍambayati vā bāhulakādaran .) paṭahaḥ . tūryaravaḥ . gajendragarjanaṃ . ityamaraḥ .. ārambhaḥ . iti trikāṇḍaśeṣaḥ .. pakṣma . darpaḥ . iti medinī .. krodhaḥ . iti svāmī .. harṣaḥ . iti śabdaratnāvalī .. (āyojanaṃ . ekatra sanniveśaḥ, yathā, bhāminīvilāse . dhātaḥ kiṃ nu vidhau vidhātumucito dhārādharāḍamvaraḥ .. yuddhaṃ . ravārthe yathā,
     asārasya padārthasya prāyeṇāḍambaro mahān .
     nahi tādṛkdhvaniḥ svarṇe yathā kāṃsye prajāyate ..
)

āḍiḥ, strī, (āṅ + aḍa + in .) śarālipakṣī . ityamaraḥ .. svanāmakhyātamatsyaviśeṣaḥ . asyāḥ guṇāḥ . gurutvaṃ . snigdhatvaṃ . vātaśleṣmaprakopanatvaṃ . atibalaśukramedhāgnivṛddhikāritvañca .. iti rājavallabhaḥ .. (viśvāmitraśāpena vaśiṣṭho maharṣirāḍipakṣirūpatāṃ gataḥ iti paurāṇikī kathā .. yathā mārkaṇḍeyapurāṇe āḍivakayuddhe --
     śrutvā śāpaṃ mahātejā viśvāmitro'pi kauśikaḥ .
     tvamapyāḍirbhavasveti pratiśāpamayacchata ..
     āḍiṃ so'pyunnatagrīvo vakaḥ padbhyāmatāḍayat ..
)

āḍūḥ, puṃ, (aṇa śabde . anoḍaścettyūḥ .) uḍupaḥ . bhelā māḍa ityādi bhāṣā . ityuṇādikoṣaḥ .

[Page 1,169c]
āḍhakaṃ, klī, (ā samantāt ḍhaukate ḍhaukyate vā ḍhauka gatau ac ghañ vā pṛṣodarādiḥ . parimāṇaviśeṣaḥ . āḍhā iti bhāṣā . yathā --
     śatayojanavistīrṇaṃ triṃśadyojanamāyataṃ .
     āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitaṃ ..
api ca ..
     triṃśadyojanavistīrṇaṃ śatayojanamāyataṃ .
     viṃśayojanagambhīramāḍhakaṃ parikīrtitaṃ ..
iti gaṇapatibhaṭṭaḥ . iti jyotistattvaṃ ..

āḍhakaḥ, puṃ, klī, catuḥprasthaparimāṇaṃ . āḍī iti bhāṣā . ityamaraḥ .. droṇacaturthabhāgaḥ . iti līlāvatī .. aṣṭamuṣṭirbhavet kuñcirityādivacanāt ṣaṭpañcāśadadhikadviśatamuṣṭirbhavati . vyavahāre ṣoḍaśasero viṃśatisero vā . vaidyakamate aṣṭaśarāvaparimāṇaṃ . tatparyāyaḥ . pātraṃ 2 kaṃsaṃ 3 bhājanaṃ 4 . iti paribhāṣā ..
     (catuḥprasthaistathāḍhakaṃ .
     bhājanaṃ kāṃsyapātrañca catuḥṣaṣṭipalañca tat ..
iti śārṅgadharaḥ . catuḥprasthamayāḍhakaṃ .
     pātraṃtadeva vijñeyaṃ kaṃsaṃprasthāṣṭakantathā .. iti carakaḥ .) apacayavivakṣāyāṃ āḍhakiketyapi syāt . ityamaraṭīkāsārasundarī .. āḍhikā . iti bharataḥ ..

āḍhakikaḥ, tri, (āḍhaka + ṭhañ .) āḍhakaparimitavījavapanādiyogyakṣetrādiḥ . ityamaraḥ ..

āḍhakī, strī, śamīdhānyaviśeṣaḥ . arahara iti bhāṣā . tatparyāyaḥ . tuvarī 2 varyā 3 kara vīrabhujā 4 vṛttavījā 5 pītapuṣpā 6 . asyāḥ guṇāḥ . kaṣāyatvaṃ . madhuratvaṃ . kaphapittanāśitvañca . taddvidalaguṇāḥ . īṣadvātarucikāritvaṃ . gurutvaṃ . grāhitvañca . pītā raktā sitā trividheyaṃ . śvetā doṣadā . lohitā rucyā balyā pittatāpādihantrī ca . pītā dīpanī pittadāhadhvaṃsinī ca .. tadyuṣaṃ balyaṃ . iti rājanirghaṇṭaḥ .. amaramate tatparyāyaḥ . kākṣī 2 mṛtasnā 3 tuvarikā 4 mṛtālakaṃ 5 surāṣṭrajaṃ 6 . bharatamallikamate etat ṣaṭkaṃ araharasya . sārasundarīmate tuvarikākhyagandhadravyasya . keṣāñcinmate sugandhimṛttikāyāḥ .. (asyāḥ paryāyaguṇāvāha .
     āḍhakī tuvarī cāpi sā proktā śaṇapuṣpikā ..
     āḍhakī tuvarā rūkṣā madharā śītalā laghuḥ .
     grāhiṇī vātajananī varṇyā pittakaphāsrajit ..
iti bhāvaprakāśaḥ ..
     mṛduḥ kaṣāyā ca saraktapittaṃ nihanti kāsānativātalā syāt .
     gulmajvarārocakakāsachardihṛdrogadurnāmaharāḍhakī syāt ..
iti hārītaḥ .. āḍhakī kaphapittaghnī vātalā, . iti carakaḥ ..
     āḍhakī kaphapittaghnī nātivātaprakopanī . iti suśrutaḥ ..)

[Page 1,170a]
āḍhakīnaḥ, tri, (āḍhaka + kha .) āḍhakikaḥ . ityamaraṭīkā ..

āḍhyaḥ, tri, (āḍhaukate ḍhaukṛ gatau bāhulakāt ḍhyaḥ .) dhanavān . ityamaraḥ .. yuktaḥ . viśiṣṭaḥ . anvitaḥ . yathā, dhanāḍhyaḥ guṇāḍhya ityādiḥ .. (yathā manuḥ 8 . 169 .
     catvārastūpacīyante vipra āḍhyo vaṇiḍ nṛpaḥ . yathā bhagavadgītāyāṃ --
     āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā ..)

āṇakaḥ, tri, (aṇaka eva svārthe aṇ .) aṇakaḥ . adhamaḥ . iti rāyamukuṭaḥ ..

āṇavīnaṃ, tri, (aṇu + khañ .) aṇavyaṃ . aṇudhānyodbhavocitakṣetraṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .

āṇiḥ, puṃ, strī, (aṇa + in .) akṣāgrakīlakaḥ .. aśriḥ . sīmā . iti medinī ..

ātaṅkaḥ, puṃ, (āṅ + taki + ghañ .) rogaḥ . (yathā, yājñavalkyaḥ --
     dṛṣṭvā pathi nirātaṅkaṃ kṛtvā vā brahmahā śuciḥ ..) santāpaḥ . śaṅkā . (yathā, mahāvīracarite --
     ātaṅkaśramasāhasavyatikarotkampaḥkṣaṇaṃsahyatāṃ .) murajadhvaniḥ . iti medinīkarahemacandrau .. jvaraḥ . iti rājanirghaṇṭaḥ ..
     (nānātantravihīnānāṃ bhiṣajāmalpamedhasāṃ .
     susvaṃ vijñātumātaṅkamayameva bhaviṣyati ..
iti mādhavakaraḥ .. rogārthe udāharaṇaṃ yathā suśrute .
     praśnena ca vijānīyāt deśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamityādi .. jvarārthe paryāyānāha .
     jvaro vikāro rogaśca vyādhirātaṅka eva ca .
     ekārthanāmaparyāyairvividhairabhidhīyate ..
iti carakaḥ ..)

ātañcanaṃ, klī, (āṅ + tañca + lyuṭ .) prativāpaḥ . galitasya svarṇāderdravyāntareṇāvacūrṇanaṃ . iti svāmī .. nikṣepaṇaṃ . iti subhūtiḥ .. upadravaḥ . iti rāyamakuṭaḥ .. dravadravyaprakṣepaṇocitacūrṇaṃ . iti sārasundarī .. javanaṃ . vegaḥ . āpyāyanaṃ . tarpaṇaṃ . ityamaramedinyau ..

ātatāyī, [n] tri, (ātata + aya + ṇin .) badhodyataḥ . ityamaraḥ ..
     agnido garadaścaiva śastrapāṇirdhanāpahaḥ .
     kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ ..
     ātatāyinamāyāntaṃ hanyādevāvicārayan .
     nātatāyibadhe doṣo hanturbhavati kaścana ..
iti bhagavadgītāṭīkāyāṃ śrīdharasvāmī ..

ātapaḥ, puṃ, (āṅ + tapa + ac .) raudraṃ . tatparyāyaḥ . prakāśaḥ 2 dyotaḥ 3 . ityamaraḥ .. dinajyotiḥ 4 sūryālokaḥ 5 dinaprabhā 6 raviprakāśaḥ 7 pradyotaḥ 8 tamāriḥ 9 tāpanaḥ 10 dyutiḥ 11 . asya guṇāḥ . kaṭutvaṃ . rūkṣatvaṃ svadamūrchātṛṣṇādāhavaivarṇyajanakatvaṃ . netrarogaprakopanatvañca .. iti rājanirghaṇṭaḥ ..
     (ātapaḥ kaṭuko rukṣaḥ svedamacchātṛṣāvahaḥ .
     dāhavaivarṇyajanano netrarogaprakropanaḥ ..
ātapaḥ pittatṛṣṇāgnisvedamūrchābhramāsrakṛt . dāhavaivarṇyakārī ca iti suśrutaḥ .. yathā śākuntale --
     kathamātape gamiṣyasi parivādhākomalairaṅgaiḥ .. yathā ṛtusaṃhāre, 11 . --
     mṛgāḥ pracaṇḍātapatāpitā bhṛśam ..)

ātapatraṃ, klī, (ātapa + trai + kaḥ) chatraṃ . ityamaraḥ .. (yathā śākuntale --
     rājyaṃ svahastadhṛtadaṇḍamivātapatraṃ . yathā rāmāyaṇe --
     pāṇḍareṇātapatreṇa dhriyamāṇena mūrdhani ..
     chatraśabde'sya guṇādayo jñātavyāḥ .)

ātapatrakaṃ, klī, chatraṃ . iti śabdaratnāvalī ..

ātapavāraṇaṃ, klī, (ātapa + vāri + lyuṭ .) chatraṃ . iti hemacandraḥ .. (yathā raghavaṃśe, 3 . 70 .
     nṛpatikakudaṃ datvā yūne sitātapavāraṇaṃ .
     anuditānyasitātapavāraṇaḥ ..)

ātapābhāvaḥ, puṃ, (ātapasya abhāvaḥ . ṣaṣṭhītatpuruṣaḥ .) chāyā . iti rājanirghaṇṭaḥ ..

ātaraḥ, puṃ, (āṅ + tṝ + ap . ātaratyanena, puṃsi saṃjñāyāmiti ghaḥ) nadyāditaraṇāya deyakapardakādiḥ . tatparyāyaḥ . tarapaṇyaṃ 2 . ityamaraḥ .. pārāṇikaḍi naukābhāḍā iti bhāṣā ..

ātarpaṇaṃ, klī, (āṅ + tṛp + lyuṭ .) prīṇanaṃ . tṛptiḥ . maṅgalālepanaṃ . ālipanā iti bhāṣā . iti medinī .. (yathā medinī .
     ātarpaṇaṃ prīṇane syāt maṅgalāmepane'pi ca ..)

ātāpī, [n] puṃ, (āṅ + tāpi + ṇin .) ātāyī . cillaḥ . ityamaraṭīkāyāṃ svāmī .. (asurabhedaḥ . cila iti khyātaḥ pakṣibhedaḥ ..)

ātāyī, [n] puṃ, (āṅ + tāya + ṇin .) cillaḥ . cila iti bhāṣā . ityamaraḥ ..

ātāraḥ, puṃ, (āṅ + tṝ + ghañ .) ātaraḥ . tarapaṇyaṃ . iti śabdaratnāvalī ..

ātiḥ, puṃ, (ata + iṇ .) pakṣī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

ātitheyaḥ, tri, (atithi + ḍhañ . atithau sādhuḥ .) atithisevākārakaḥ . ityamaraḥ .. (yathāraghuvaṃśe, 5 . 2 pratyujjagāmātithimātitheyaḥ .. yathā kumārasambhave, 5 . 31 .
     tamātitheyī bahumānapūrbayā saparthyayā . yathā manuḥ, 3 . 18 .
     daivapitryātitheyāni tatpradhānāni yasya tu .

ātithyaṃ, tri, (atithi + ñya .) atithyarthavastu . atithibhakṣaṇādidravyaṃ ityamaraḥ .. atithisevā ca .. (yathā hitopadeśe .
     arāvapyucitaṃ kāryamātithyaṃ gṛhamāgate ..)

ātithyaḥ, puṃ, atithiḥ . iti medinī ..

ātuḥ, puṃ, (āṅ + tṝ + ḍuḥ .) bhelakaḥ . bhelā māḍa ityādi bhāṣā . iti śabdamālā ..

[Page 1,170c]
āturaḥ, tri, (āṅ + tura + ka) rogī . tatparyāyaḥ . āmayāvī 2 vikṛtaḥ 3 vyādhitaḥ 4 apaṭuḥ 5 abhyamitaḥ 6 abhyantaḥ 7 . ityamaraḥ .. (yathā hitopadeśe . vaidyānāmāturaḥ śreyān . yathā manuḥ, 4 . 129 .
     na snānamācaredbhuktvā nāturo na mahāniśi .. āturāvasthāsvapi kāryākāryaṃ prati kālākālasaṃjñā . tadyathā -- asyāmavasthāyāmasya bheṣajasya kālo'kālaḥ punarasyeti . etadapi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā . tasya parīkṣā muhurmuhurāturasya sarvāvasthāviśeṣāvekṣaṇaṃ yathāvadbheṣajaprayogārthaṃ . na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati . kālohi bhaiṣajyayogaparyāptimabhinirvartayati .. iti carakaḥ .. āturamupakramamāṇena bhiṣajāyurevādau parīkṣyeta . iti suśrutaḥ ..)

ātṛpyaṃ, klī, (āṅ + tṛp + kyap .) phalaviśeṣaḥ . ātā iti bhāṣā . asya guṇāḥ . tṛptijanakatvaṃ . raktavardhakatvaṃ . svādutvaṃ . śītalatvaṃ . balamāṃsakāritvaṃ . hṛdyatvaṃ . dāharaktapittavāyunāśitvañca . iti dravyaguṇaḥ ..

ātodyaṃ, klī, (āṅ + tud + ṇyat .) vādyaṃ . taccaturvidhaṃ . vīṇādivādyaṃ tataṃ 1 murajādivādyaṃ ānaddhaṃ 2 vaṃśyādivādyaṃ śuṣiraṃ 3 kāṃsyatālādivādyaṃ ghanaṃ 4 ityamaraḥ .. (yathā raghavaṃśe . srajamātodyaśironiveśitāṃ .
     ātodyaṃ grāhayāmāsa samatyājayadāyudhaṃ ..)

āttagandhaḥ, tri, (āttaḥ ariṇā gṛhītaḥ gandho garvo yasya saḥ bahuvrīhiḥ .) dūrībhūtāhaṅkāraḥ . tatparyāyaḥ . abhibhūtaḥ 2 . iti hemacandraḥ .. gṛhītagandhaḥ .. (yathā raghuvaṃśe 13 . 17 .
     pakṣacchidā gotrabhidāttagandhāḥ śaraṇyamenaṃ śataśo mahīdhrāḥ .)

āttagarvaḥ, tri, (āttaḥ ariṇā gṛhītaḥ garvo yasya saḥ bahuvrīhiḥ .) ariṇā gṛhītagarvaḥ . dūrībhūtāhaṅkāraḥ . bhagnadarpaḥ . ityamaraḥ ..

ātmaguptā, strī, (ātmanā guptā . tṛtīyā tatpuruṣaḥ .) latāviśeṣaḥ . ālakuśī iti bhāṣā . tatparyāyaḥ . markaṭī 2 kaṇḍurā 3 adhyaṇḍā 4 kacchurā 5 jaṭā 6 jaḍā 7 śukaśimbā 8 āmaguptā 9 ṛṣabhī 10 kapikacchurā 11 . iti ratnamālā . (māṣaiḥ samānaṃ phalamātmaguptaṃ . iti suśrutaḥ . viśeṣo'syāḥ kapikacchurāśabde draṣṭavyaḥ .)

ātmagrāhī, [n] triḥ, (ātman + graha + ṇin .) ātmambhariḥ . svārthī ..

ātmaghātī, [n] tri, (ātman + han + ṇin .) ātmahantā . yathā kūrmapurāṇe ..
     vyāpādayedvṛthātmānaṃ svayaṃ yo'gnyudakādibhiḥ .
     vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikaṃ ..
ātmahananakartā . avaidhabuddhipūrbakātmahananasya prāyaścittaṃ yathā --
     indriyairaparityaktā ye ca mūḍhā viṣādinaḥ .
     ghātayanti svamātmānaṃ caṇḍālādihatāśca ye ..
     teṣāṃ puttrāśca pauttrāśca dayayā samabhiplutāḥ .
     yatha śrāddhaṃ pratanvanti viṣṇunāmapratiṣṭhitaṃ ..
     tathā te saṃpravakṣyāmi namaskṛtya svayambhuve .
iti hemādrau vṛddhaśātātapenoktam ..
     ātmano ghātaśuddhyarthaṃ careccāndrāyaṇadvayaṃ .
     taptakṛcchracatuṣkañca triṃśat kṛcchrāṇi vā punaḥ ..
     arbāk saṃvatsarāt kuryāddahanādi yathoditaṃ .
     kṛtvā nārāyaṇavalimanityatvāttadāyuṣaḥ ..
idañcātmabadhanimittaṃ tajjātibadhaprāyaścittena samuccitaṃ kāryam . iti nirṇayasindhau 5 paricchedaḥ .. anyat patitaśabde draṣṭavyam .. * .. ātmatyāgiṣu viśeṣamāha gautamaḥ . prāyo'nāśakaśastrāgniviṣodakodbandhanaprapatanaiścecchatām iti . prāyo mahāprasthānaṃ . anāśakamanaśanaṃ . prapatanaṃ śailaśikharādavapātanaṃ . ityādinimittaiḥ śāstrāvihitamārgeṇa icchāpūrbakamṛtānāmaśaucādikaṃ na kartavyamityarthaḥ . aṅgirāḥ .
     cāṇḍālādudakāt sarpāt brāhmaṇādvaidyutādapi .
     daṃṣṭribhyaśca paśubhyaśca maraṇaṃ pāpakarmiṇāṃ ..
     udakaṃ piṇḍadānañca pretebhyo yat pradīyate .
     nopatiṣṭhati tatsarvaṃ antarīkṣe vinaśyati ..
yathā manuḥ .
     vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatāṃ .
     ātmanastyāgināṃ caiva nivartetodakakriyā ..
vṛthāsaṅkarajātānāmiti vṛthājātāḥ pañcamahāyajñādirahitāḥ . saṅkarajātāḥ pratilomajāḥ .. * .. pramādāt pūrboktanimittairmaraṇe vidyate evāśaucādikaṃ . ataevāṅgirāḥ .
     atha kaścit prabhādena mriyetāgnyudakādibhiḥ .
     tasyāśaucaṃ vidhātavyaṃ kartavyā codakakriyā ..
cāṇḍālādimṛtāhitāgneragnrādīnāṃ pratipattikarma ca smṛtyantare'bhihitaṃ .
     vaitānaṃ prakṣipedapsu āvasathyaṃ catuṣpathe .
     pātrāṇi tu dahedagnau yajamāne vṛthāmṛte ..
vṛthāmṛtaḥ avihitamārgeṇa mṛtaḥ . tathā --
     ātmanastyāgināṃ nāsti patitānāṃ tathā kriyā .
     teṣāmapi ca gaḍgāyāstīre saṃsthāpanaṃ mataṃ ..
gaṅgeti puṇyanadyupalakṣaṇaṃ .. * .. evaṃ pūrboktaninditamaraṇe mṛtānāṃ snehādināgnyādyaurdhvadehikakaraṇe smṛtyantare prāyaścittamāmnātaṃ . kṛtvāgnimudakaṃ snānaṃ sparśanaṃ havanaṃ tathā . rajjucchedāśrupātañca taptakṛcchreṇa śuddhyati .. iti . etacca buddhipūrbe pratyekamagnyādikaraṇe .. abuddhipūrbake tu saṃvartaḥ .
     eṣāmanyatamaṃ pretaṃ yo vaheta daheta vā .
     kaṭodakakriyāṃ kṛtvā kṛcchraṃ sāntapanaṃ caret ..
yacca sumantvādirmāsaṃ bhaikṣāhārastrisavanañca . tathā ekarātrābhojanādikaṃ cābhihitaṃ tadaśaktaviṣaye deśakālādyapekṣānusāreṇa yojanīyaṃ .. * .. yastu vṛddhādirluptabhiṣakkriyastasyātmahananamapyanujñātamādipurāṇe .
     vṛddhaḥ śaucasmṛterluptaḥ pratyākhyātabhiṣakkriyaḥ .
     ātmānaṃ ghātayedyastu bhṛgvanyanaśanāmbubhiḥ ..
     tasya trirātramāśaucaṃ dvitīye tvasthisañcayaḥ .
     tṛtīye tūdakaṃ kṛtvā caturthe śrāddhamārabhet ..
tathā --
     gacchet mahāpathaṃ vāpi tuṣāragirimādarāt .
     prayāge vaṭaśākhāyāṃ dehatyāgaṃ karoti yaḥ ..
     svayaṃ dehavināśasya kāle prāpte mahāmatiḥ .
     uttamān prāpnuyāllokānnātmaghātī bhavet kvacit ..
     eteṣāmadhikārastu sarveṣāṃ sarvajantuṣu .
     narāṇāmatha nārīṇāṃ sarvavarṇeṣu sarvadā ..
     aśaucaṃ syāt tryahaṃ teṣāṃ vajrānalahateṣu ca .
     vārāṇasyāṃ mriyedyastu pratyākhyātabhiṣakkriyaḥ ..
     praṇavaṃ tārakaṃ brūte nānyathā kasyacit kvacit .
vivasvān .
     sarvendriyavimuktasya svavyāpārākṣamasya ca .
     prāyaścittamanujñātamagnipāto mahāpathaḥ ..
dharmārjanāsamarthasya dvādaśavārṣikādirūpaprāyaścittāsamarthasya . evaṃ śāstrāvihitamārgeṇa mṛtānāṃ cāṇḍālādimṛtānāṃ saṃvatsarādūrdhvamaurdhvadehikaṃ kāryaṃ . ṣaṭtriṃśanmate .
     gobrāhyaṇahatānāñca patitānāṃ tathaiva ca .
     ūrdhaṃ saṃvatsarāt kuryāt sarvamevaurdhvadehikaṃ .. * ..
atrāparaṃ viśeṣamāha parāśaraḥ .
     cāṇḍālena śvapākena gobhirviprairhato yadi .
     āhitāgnirmṛto vipro viśeṣeṇātmaghātakaḥ ..
     daheta brāhmaṇaṃ vipro lokāgnau mantravarjitaṃ .
     dagdhvāsthīni punargṛhya kṣīreṇa kṣālayettataḥ ..
     svenāgninā svamantreṇa pṛthagetat punardahet .. * ..
saṃvatsarādarvāgapi tattatpāpānusāreṇa dviguṇādiprāyaścittaṃ vidhāya nārāyaṇavaliñca kṛtvā aurdhvadehikaṃ kāryaṃ . āyuṣo'nityatvena saṃvatsarānantaramaurdhvadehikādilopaprasaṅgāt . tacca nārāyaṇavaliṃ kṛtvā . tathā ca vṛddhayājñavalkyaḥ .
     nārāyaṇavaliḥ kāryo lokagarhābhayānnaraiḥ .
     tathā teṣāṃ bhavet śaucaṃ nānyathetyabravīdyamaḥ ..
nārāyaṇavalau kṛte airdhvadehikakaraṇe bhavatītyarthaḥ .. * .. sarpahate tu viśeṣaḥ . saṃvatsaraṃ yāvat pañcamyāṃ nāgapūjāṃ vidhāya tadanantaraṃ nārāyaṇavaliṃ kṛtvā sauvarṇanāgaṃ pratyakṣāṃ gāñca vyāsoddeśena brāhmaṇāya dattvā airdhvadehikaṃ kuryāt .. * .. nārāyaṇavalisvarūpañca viṣṇunābhihitaṃ .
     ekādaśīṃ samāsādya śuklapakṣasya vai tithiṃ .
     viṣṇuṃ samarcayeddevaṃ yamaṃ vaivasvataṃ tathā ..
     daśapiṇḍān ghṛtābhyaktān darbheṣu madhusaṃyutān .
     tilamiśrān pradadyādvai saṃyato dakṣiṇāmukhaḥ ..
     viṣṇuṃ buddhau samāsādya nadyambhasi tataḥ kṣipet .
     nāmagotragrahaṃ kṛtvā puṣpairabhyarcanaṃ tataḥ ..
     dhūpadīpapradānañca bhakṣyabhojyaṃ tathāparaṃ .
     vidyātapaḥsamṛddhān vai kulotpannān samāhitān ..
     nimantrayeta viprān vai pañca sapta navāpi vā .
     apare'hani samprāpte madhyāhne samupoṣitaḥ ..
     viṣṇorabhyarcanaṃ kṛtvā viprāṃstānupaveśayet .
     udaṅmukhān yathājyeṣṭhaṃ pitṛrūpamanusmaran ..
     mano niveśya viṣṇau vai sarvaṃ kuryādatandritaḥ .
     āvāhanādi yat proktaṃ daivapūrbaṃ tadācaret ..
     tṛptān jñātvā tato viprastṛptiṃ pṛṣṭvā yathāvidhi .
     haviṣyavyañjanenaiva tilādisahitena ca ..
     pañca piṇḍān pradadyācca daivarūpamanusmaran .
     prathamaṃ viṣṇave dadyāt brahmaṇe ca śivāya ca ..
     yamāya sānusārāya caturthaṃ piṇḍamutsṛjet .
     mṛtaṃ saṃkīrtya manasā gotrapūrbamataḥparaṃ ..
     viṣṇornāma gṛhītvavaṃ pañcamaṃ pūrbavat kṣipet .
     viprānācamya vidhivat dakṣiṇābhiḥ samarcayet ..
     ekaṃ vṛddhatamaṃ vipraṃ hiraṇyena samarcayet .
     gavā vastreṇa bhūmyā ca pretaṃ taṃ manasā smaret ..
     tatastilāmbho viprāstu hastairdarbhasamanvitaiḥ .
     kṣipeyurgotrapūrbantu nāma buddhau niveśya ca ..
     havirgandhatilāmbhastu tasmai dadyuḥ samāhitāḥ .
     mitrabhṛtyajanaiḥ sārdhaṃ paścādbhuñjīta vāgyataḥ ..
bhaviṣyapurāṇe .
     suvarṇatāraniṣpannaṃ nāgaṃ kṛtvā tathaiva gāṃ .
     vyāsāya dattvā vidhivat piturānṛṇyamāptavān ..
iti madanapārijāte 5 stavakaḥ ..

ātmaghoṣaḥ, puṃ, (ātmānaṃ ghoṣayatīti . ātman + ghuṣ + aṇ .) kākaḥ . ityamaraḥ .. kukkuṭaḥ . iti śabdacandrikā ..

ātmajaḥ, puṃ, (ātman + jan + ḍaḥ . ātmā vai jāyate putra iti śruteḥ .) putraḥ . ityamaraḥ .. manuḥ, 17 . 14 .
     tasyārthe sarvabhūtānāṃ goptāraṃ dharmamātmajaṃ . yathā rāmāyaṇe --
     diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajāṃ ..)

ātmajanmā [n] puṃ, (ātmanaḥ janma yasya saḥ bahuvrīhiḥ .) puttraḥ . iti śabdaratnāvalī .. yathā kumārasambhave, 6 . 28 .
     ata āhartumicchāmi pārbatīmātmajanmane . yathā raghuvaṃśe, 1 . 33 .
     tasyāmātmānurūpāyāmātmajanmasamutsukaḥ ..)

ātmajā, strī, (ātman + jan + ḍa + āp .) kanyā . ityamaraḥ .. buddhiḥ . iti śabdaratnāvalī ..

ātmatattvaṃ, klī, (ātmanaḥ tatvaṃ svarūpam .) tattadbhāsakaṃ nityaśuddhabuddhamuktasatyasvabhāvaṃ pratyakcaitanyamevātmatattvaṃ . putrādibhāsakaṃ nityaśuddhatvādisvarūpamevātmavastviti yāvat . etadvivaraṇaṃ yathā . idānīṃ pratyagātmani idamidamayamayamāropayatīti viśeṣa ucyate . tathāca . atiprākṛtastu ātmā vai jāyate putra ityādi śruteḥ svasminniva svaputtre'pi premadarśanāt puttre puṣṭe naṣṭe'hameva puṣṭo naṣṭaścetyādyanubhavācca puttra ātmeti vadati .. 1 .. cārvākastu sa vā eṣa puruṣo'nnarasamaya ityādi śruteḥ pradīptagṛhāt svaputtraṃ parityajyāpi svasya nirgamadarśanāt sthūlo'haṃ kṛśo'haṃ ityādyanubhavācca sthūlaśarīramātmeti vadati .. 2 .. aparaścārvākaḥ te'prāṇāḥ prajāpratiṃ sametya brūyu rityādiśruteḥ indriyāṇāmabhāve śarīracalanābhāvāt kāṇo'haṃ vadhiro'haṃ ityādyanubhavācca indriyāṇyātmeti vadati .. 3 .. anyastu cārvākaḥ anyo'ntara ātmā prāṇamaya ityādiśruteḥ prāṇābhāve indriyacalanāyogāt ahamaśanāyāvānahaṃ pipāsāvān ityādyanubhavācca prāṇa ātmeti vadati .. 4 .. itarastu cārvākaḥ anyo'ntara ātmā manomaya ityādiśruteḥ manasi supte prāṇāderabhāvāt ahaṃ saṅkalpavānahaṃ vikalpavānityādyanubhavācca mana ātmeti vadati .. 5 .. bauddhastu anyo 'ntara ātmā vijñānamaya ityādiśruteḥ karturamāve karaṇasya śaktyabhāvāt ahaṃ kartāhaṃ bhoktā ityādyanubhavācca buddhirātmeti vadati .. 6 .. prābhākaratārkikau tu anyo'ntara ātmā ānandamaya ityādiśrateḥ suṣuptau buddhyādīnāmajñāne layadarśanāt ahamajño'haṃ jñānītyādyanubhavācca ajñānamātmeti vadataḥ .. 7 .. bhaṭṭastu prajñānaghana evānandamaya ātmetyādiśruteḥ suṣuptau prakāśāprakāśasadbhāvāt māmahaṃ na jānāmi ityādyanubhavācca ajñānopahitaṃ caitanyamātmeti vadati .. 8 .. aparabauddhaḥ asadevedamagra āsīdityādiśruteḥ suṣuptau sarvābhāvādahaṃ suptaḥ suṣuptau nāsamityutthitasya svābhāvaparāmarśaviṣayānubhavācca śūnyamātmeti vadati .. 9 .. eteṣāṃ puttrādīnāṃ śūnyaparyantānāmanātmatvamucyate . etairatiprākṛtādivādibhirukteṣu śrutiyuktyanubhavābhāseṣu pūrbapūrboktaśrutiyuktyanubhavābhāsānāmuttarottaraśrutiyuktyānubhavābhāsairātmabādhadarśa -- nāt puttrādīnāmanātmatvaṃ spaṣṭameveti .. * .. kiñca pratyagasthūlo'cakṣuraprāṇo'manā akartā caitanyaṃ cinmātraṃ sadityādiprabalaśrutivirodhāt asya puttrādiśūnyaparyantasya jaḍasya caitanyabhāsyatvena ghaṭādivadanityatvāt ahaṃ brahmeti vidvadanubhava prābalyācca tattacchrutiyuktyanabhavābhāsānāṃ bādhitatvādapi puttrādiśūnyaparyantamakhilamanātmaiva . atastattadbhāsakaṃ nityaśuddhabuddhamuktasatyasvabhāvaṃ pratyakcaitanyanevātmatattvamiti vedāntavidanubhavaḥ . iti vedāntasāraḥ (50 -- 58) .

ātmadarśaḥ, puṃ, (ātman + dṛś + ghaḥ .) darpaṇaṃ . iti hemacandraḥ .. (yathā raghuvaṃśe . niśvāsavāṣpāpagamātprapannaḥ . prasādamātmīyamivātmadarśaḥ .)

ātmanīnaṃ, tri, (ātman + khaḥ .) ātmane hitaṃ . iti vyākaraṇaṃ .. pathyaṃ . iti rājanirghaṇṭaḥ .. (bhajanirvṛtimātmanīnām . iti prabodhacandrodayaḥ .)

ātmanīnaḥ, puṃ, (ātman + kha .) sutaḥ . śyālaḥ .. prāṇādhāraḥ . vidūṣakaḥ . ityajayaḥ ..

ātmabandhuḥ, puṃ, (ātmanaḥ bandhuḥ . ṣaṣṭhītatpuruṣaḥ . yaduktaṃ ātmamātṛṣvasuḥ puttrā ātmāpitṛṣvasuḥ sutāḥ . ātmamātulaputtrāśca vijñeyā ātmavāndhavāḥ .) pitṛṣvasṛputtraḥ . mātulaputtraḥ . mātṛṣvasṛputtraḥ . iti mmṛtiḥ .

ātmavīraḥ, puṃ, (ātma vīraiva yasya . prāṇavān . śyālakaḥ . vidūṣakaḥ . iti medinī ..

ātmabhūḥ, puṃ, (ātman + bhū + kvip .) brahmā . kāmadevaḥ . ityamaraḥ .. viṣṇuḥ . śivaḥ . iti śabdaratnāvalī .. (yathā raghuvaṃśe 10 . 20 .
     sarvajñastvamavijñātaḥ sarvayonistvamātmabhūḥ .)

ātmamūlī, strī, (ātman + mūla + ṅīp .) durālabhāvṛkṣaḥ . iti śabdamālā .. (durālabhāśabde 'syāviśeṣojñeyaḥ .)

ātmambhariḥ, tri, (ātmānaṃ bibhartīti, ātman + bhṛ + in + mum .) ātmodaramātrabharaṇakartā . tatparyāyaḥ . kukṣimbhari 2 svodarapūrakaḥ 3 . ityamaraḥ .. (ādyūnaḥ, parārthavaimukhyena svārthasādhanaparaḥ . yathā bhaṭṭikāvye . ātmambharistvaṃ piśitairnarāṇāṃ .. yathā hitopadeśe .
     śiṣṭairapyaviśeṣajña ugraśca kṛtanāśakaḥ .
     tyajyate kiṃ punarnānyaiḥ patnyāpyātmambharirnaraḥ ..
)

ātmayoniḥ, puṃ, (ātmaiva yonirupādānakāraṇamasya bahubrohiḥ ..) brahmā . viṣṇuḥ . śivaḥ . kāmadevaḥ . iti medinīśabdaratnāvalyau (yathā kumāre 3 . 70 .
     dadarśa cakrīkṛtacārupāpaṃ prahartumabhyudyatamātmayoniṃ ..)

ātmarakṣā, strī, mahendravāruṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (ātmaśarīrarakṣaṇaṃ .)

ātmaśalyā, strī, śatāvarī . iti rājanirghaṇṭaḥ ..

ātmaślāghā, strī, (ātmanaḥ ślāghā .) ātmagarvaḥ . svīyapraśaṃsā ..

ātmahatyā, strī, (ātmanaḥ hatyā .) ātmaghātaḥ . svabadhaḥ ..

ātmahā, [n] puṃ, (ātman + han + kvip .) devalaḥ . iti śabdaratnāvalī .. ātmaghātī . nṛdehamādyaṃ sulamaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāraṃ . mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā .. iti śrībhāgavataṃ .. (aparañca yathā,
     labdhā kathañcit narajanma durlabhaṃ tatrāpi puṃstvaṃ śrutipāradarśanaṃ . yastvātmamuktyai na yateta mūḍhadhīḥ sa ātmahā svaṃ vinihantyasadgrahāt ..)

ātmā, [n] puṃ, (atati santatabhāvena jāgradādisarvāvasthāsu anuvartate, ata sātatyagamane + maniṇ .) yatnaḥ . dhṛtiḥ . buddhiḥ . svabhāvaḥ . brahma . dehaḥ . ityamaraḥ .. manaḥ . iti medinī .. paravyāvartanaṃ . iti dharaṇī .. puttraḥ . iti śabdaratnāvalī .. jīvaḥ . arkaḥ . hutāśanaḥ . vāyuḥ . iti hemacandraḥ ..
     (ātmajñaḥ karaṇairyogāt jñānaṃ tasya pravartate .
     ayyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ .
     cetavān yataścātmā tataḥ kartā nirucyate .
     dehī sarvagatohyātmā svesve saṃsparśanendriye .
     sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ ..

     vibhutvamataevāsya yasmāt sarvagato mahān .
     manasaśca samādhānāt paśyatyātmā tiraskṛtaṃ ..

     ādirnāstyātmanaḥ kṣetrapāramparyamanādikaṃ .
     sa sarvagaḥ sarvaśarīrabhṛcca, sa viśvakarmā sa ca viśvarūpaḥ .
     sa cetanādhāturatīndriyaśca, sa nityayuk sānuśayaḥ saeva ..
     rasātmamātāpitṛsambhavāni, bhūtāni vidyāddaśa ṣaṭ ca dehe .
     catvāri tatrātmani saṃśritāni, sthitastathātmā ca caturṣu teṣu ..
     bhūtāni mātāpitṛsambhavāni, rajaśca śukrañca vadanti garbhe .
     āpyāyyate śukramasṛksubhūtairyaistāni bhūtāni rasodbhavāni ..
     bhūtāni catvāri tu karmajāni, yānyātmalīnāni viśanti garbhaṃ .
     savījadharmāhyaparāparāṇi, dehāntarāṇyātmani yāti yāti ..
     rūpādvirūpaprabhavaḥ prasiddhaḥ, karmātmakānāṃ bhanaso manastaḥ .
     bhavanti yetvākṛtibuddhibhedāḥ rajastamastatra ca karmahetuḥ ..
     atīndriyaistairatisūkṣmarūpai rātmā kadācinna viyuktarūpaḥ .
     na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ ..
iti carakaḥ ..
     yadā yadātmākṛtimānayaṃ bhavettadā manastattvadhitiṣṭhatīndriyaṃ .
     tato mano'dhiṣṭhitamindriyaṃ ghaṭepravartate saṃśayabuddhisambhave ..
iti vaidyakavādārthadarpaṇaṃ ..)

ātmādhīnaḥ, puṃ, (ātmano'dhīnaḥ .) puttraḥ . prāṇādhāraḥ . śyālakaḥ . vidūṣakaḥ . iti hemacandraḥ ..

ātmāśī, [n] puṃ, (ātman + aśa + ṇin .) matsyaḥ . iti trikāṇḍaśeṣaḥ ..

ātmāśrayaḥ, puṃ, (ātmā āśrayo yasya saḥ .) tarkaviśeṣaḥ . tasya lakṣaṇaṃ . svāpekṣāpādakaprasaṅgatvaṃ . apekṣā ca jñāptau utpattau sthitau ca grāhyā . tatryādyā yathā . etadghaṭajñānaṃ yadyetadghaṭajñānajanyaṃ syāt etadghaṭajñānabhinnaṃ syāt . dvitīyā tu ghaṭo'yaṃ yadyetadghaṭajanakaḥ syāt etadghaṭabhinnaḥ syāt . tṛtīyā ca ayaṃ ghaṭo yadyetadghaṭavṛttiḥ syāt tathātvenopalabhyeta iti ..

ātmīyaḥ, tri, (ātman + cha .) svakīyaḥ . antaraṅgaḥ . iti hemacandraḥ .. (yathā raghuvaṃśe .
     prasādamātmīyamivātmadarśaḥ . kumārasammave . 2 . 19 ..
     kimidaṃ dyutimātmīyāṃ na bibhrati yathā purā .)

ātmodbhavā, strī, (ātmanaḥ udbhavo yasyāḥ sā .) māṣaparṇo . iti rājanirghaṇṭaḥ .. kanyā . puttre, puṃ .. (māṣaparṇīśabde'syā viśeṣo jñātavyaḥ .)

ātreyaḥ, puṃ, (atrerapatyaṃ pumān . atri + ḍhak .) atrimuniputtraḥ . sa ca dattaḥ . durvāsāḥ . candraśca . iti medinī .. śarīrastharasadhātuḥ . iti hemacandraḥ ..

ātreyikā, strī, (atri + ḍhak + kan + ṭāp .) ṛtumatī . iti halāyudhaḥ ..

ātreyī, strī, (atri + ḍhak + ṅīp .) puṣpavatī strī . (yathāha aṅgirāḥ --
     āhitāgnerbrāhmaṇasya hatvā patnīmaninditām .
     brahmahatyāvrataṃ kuryāt ātreyīghnastathaiva ca ..
) nadīviśeṣaḥ . iti medinī .. (atrimunipatnī .) yathā bhārate --
     sarayūrvāravatyā ca lāṅgalī ca saridvarā .
     karatoyā tathātreyī lauhītyaśca mahānadaḥ ..
)

ātharvaṇaṃ, klī, (atharvan + aṇ .) atharvaṇāṃ samūhaḥ . atharvanāmnā muninā prokto vedaḥ atharvā teṣāṃ saṅghaḥ . ityamaraḥ .. śāntigṛhaṃ . iti hemacandraḥ .. (yathā mahāvīracarite .
     ātharvaṇastīvra ivābhicāraḥ .)

ātharvaṇaḥ, puṃ, (atharva vettīti . atharvan + aṇ .) purohitaḥ . atharvavedakṣabrāhmaṇaḥ . iti hemacandraḥ ..

ādaraḥ, puṃ, (āṅ + dṝ + ap .) ārambhaḥ . iti trikāṇḍaśeṣaḥ .. samādaraḥ . sammānaḥ .. (yathā kirātārjunīye 5 . 16 .
     sa jagade vacanaṃ priyamādarāt mukharatāvasare hi virājate . kumārasambhave 6 . 13 .
     taddarśanādabhūt śambhorbhūyān dārārthamādaraḥ . hitodeśe .
     santuṣṭasya karaprāpte'pyarthe bhavati nādaraḥ .)

ādaryaḥ, tri, (āṅ + dṛ + ṇyat .) ādaraṇīyaḥ . ādartavyaḥ .. ādarīpayuktaḥ ..

ādarśaḥ, puṃ, (āṅ + dṛś + ghañ .) darpaṇaṃ . ṭīkā . pratipustakaṃ . iti medinī .. (yathā bhagavadgītāyāṃ .
     dhūmenāvriyate vahniryathādarśo malena ca .
     yatholvanenāvṛto garbhastathā tenedamāvṛtaṃ ..
) ādānaṃ, klī, (āṅdā + lyuṭ .) grahaṇaṃ . aśvābharaṇaṃ . iti medinīhemacandrau .. rogalakṣaṇaṃ . iti rājanirghaṇṭaḥ . (svīkāraḥ pratigrahaḥ . yathā kumāraṃsambhave 5 . 11 .. kuśāṅkurādānaparikṣatāṅguliḥ .. manuḥ, 7 . 204 .
     ādānamapriyakaraṃ dānañca priyakārakaṃ .
     abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate ..
)

ādānī, strī, (ā + dā + lyuṭ + ṅīp .) hāstaghoṣāvṛkṣaḥ . iti ratnamālā ..

ādiḥ, puṃ, (āṅ + dā + ki .) pūrbaḥ . prathamaḥ . ityamaraḥ .. padānte gaṇasūcakaḥ . yathā ityādiḥ .. (prārambhaḥ . prāksattā . niyatapūrbavattikāraṇaṃ . utpattihetuḥ . sāmīpye . vyavasthāyāṃ . prakāre, avayavārthe ca ādiśabdasya prayogo bhavati . yaduktaṃ --
     sāmīpye'tha vyavasthāyāṃ prakāre'vayave tathā .
     ādiśabdaṃ tu medhāvī caturṣvartheṣu lakṣayet ..
yathā mānave 1 . 8 .
     apaeva sasarjādau tāsu vījamavāsṛjat . kubhāre 1 . 9 . jagadādiranādistvaṃ ..)

ādikaviḥ, puṃ, (ādiḥ prathamaḥ kaviḥ .) brahmāiti śrībhāgavataṃ .. vālmīkimuniḥ . iti hemacandraḥ .. (tene brahmahṛdā ya ādikavaye muhyanti yat sūrayaḥ . iti bhāgavate 1 . 4 .)

ādikāraṇaṃ, klī, (ādi ādyaṃ kāraṇam .) pūrbanimittaṃ . mūlahetuḥ . tatparyāyaḥ . nidānaṃ 2 . ityamaraḥ ..

ādigadādharaḥ, puṃ, (ādirādyaḥ ādau pūjito vā gadādharaḥ .) gayāsthadevatāviśeṣaḥ . yathā --
     gayāśiraśchādayitvā gurutvādāsthitā śilā .
     kālāntareṇa vyaktaśca sthita ādigadādharaḥ ..
     tathā vyakto'vyaktarūpī āsīdādau gadādharaḥ .
     ādirādau pūjito'tra devairbrahmādibhiryataḥ ..
     pādyādyagandhapuṣpādyairata ādigadādharaḥ ..
iti gāruḍe gayāmāhātmye 85 adhyāyaḥ .. apica
     gadayādāvavaṣṭabhya gayāsuraśiraḥśilāṃ .
     niścalārthaṃsthito yasmāttasmādādigadādharaḥ ..
iti vāyupurāṇīyagayāmāhātmye 8 adhyāyaḥ ..

āditālaḥ, puṃ, (ādirādyastālaḥ .) tālaviśeṣaḥ . yathā -- saṅgītadāmodaraḥ . ekaeva laghuryatra āditālaḥ sa kathyate . gurustat purato vācyaḥ prāyeṇaitannidarśanaṃ .. iti .

āditeyaḥ, puṃ, (aditerapatyaṃ pumān . aditi + ḍhak .) aditiputtraḥ . devaḥ . ityamaraḥ ..

ādityaḥ, puṃ, (aditerādityasya vā apatyaṃ + ṇyaḥ .) devaḥ . sūryaḥ . ityamaramedinyau .. dvādaśādityagaṇe bahuvacanāntaḥ . ityamaraḥ .. tatpratyekanāmāni . vivasvān 1 aryamā 2 pūṣā 3 tvaṣṭā 4 savitā 5 bhagaḥ 6 dhātā 7 vidhātā 8 varuṇaḥ 9 mitraḥ 10 śakraḥ 11 urukramaḥ 12 . ete kaśyapāt aditibhāryāyāṃ jātāḥ . kalpāntare tvaṣṭṛkanyā saṃjñā ādityapatnī ādityasya tejaḥ soḍhumasamarthā atastasyāḥ pitṛkṛtādityadvādaśakhaṇḍā dvādaśādityāḥ . teṣāṃ dvādaśamāseṣvekaikasyodayaḥ . iti purāṇaṃ .. arkavṛkṣaḥ . ityamaraḥ .. ākanda iti bhāṣā . (ādityamaṇḍalasthito hiraṇmayoviṣṇuḥ . yathā śāntiśatake . 4 . 24 .
     ādityasya gatāgatairaharahaḥsaṃkṣīyate jīvitaṃ . bhārate .
     ādityacandrāvanilā'nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca . harivaṃśe dvādaśādityakathā yathā .
     marīcāt kaśyapājjātāste'dityā dakṣakanyayā .
     tatra śakraśca viṣṇuśca jajñāte punarevaha ..
     aryamā caiva dhātā ca tvaṣṭā pūṣā ca bhārata .
     vivasvān savitā caiva mitro varuṇa eva ca .
     aṃśo bhagaścātitejā ādityā dvādaśa smṛtāḥ ..
tasya saṃvatsarātmano bhagavānādityo gativiśeṣeṇākṣinimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti .. iti suśrutaḥ)

ādityapatraḥ, puṃ, (ādityavṛkṣasya patramiva patramasya .) kṣupaviśeṣaḥ . tatparyāyaḥ . arkapatraḥ 2 arkadalaḥ 3 sūryapatraḥ 4 tapanacchadaḥ 5 kuṣṭhāriḥ 6 viṭapaḥ 7 supatraḥ 8 ravipriyaḥ 9 raśmipatiḥ 10 rudraḥ 11 . asya guṇāḥ . kaṭutvaṃ . uṣṇavīryatvaṃ . kaphavātarogajāṭharagulmārocakanāśitvaṃ . agnisandīpanatvañca . iti rājanirghaṇṭaḥ ..

ādityapuṣpikā, strī, (ādityavat līhitaṃ puṣpamasyāḥ .) līhitārkavṛkṣaḥ . iti ratnamālā .. rāṅgā ākanda iti bhāṣā .

ādityabhaktā, strī, (ādityasya bhaktā .) oṣadhīviśeṣaḥ . huḍahuḍiyā iti bhāṣā . tatparyāyaḥ . varadā 2 arkabhaktā 3 suvarcalā 4 sūryalatā 5 sūryāvartā 6 arkakāntā 7 maṇḍūkaparṇī 8 surasambhavā 9 saurī 10 sutejāḥ 11 arkahitā 11 variṣṭhā 13 maṇḍūkī 14 saptanāmā 15 devī 62 mārtaṇḍavallabhā 17 vikrāntā 18 bhāskareṣṭā 19 . asyā guṇāḥ . himatvaṃ . tiktatvaṃ . kaṭutvaṃ . ugratvaṃ . kaphatvagdoṣakaṇḍūbraṇakuṣṭhabhūtagrahograśītajvaranāśitvañca . anyacca . svādupākarasatvaṃ . gurutvaṃ . apittavardhakatvaṃ . kṣārarasatvaṃ . viṣṭambhavātanāśitvañca . iti rājanirghaṇṭaḥ ..

ādityasūnuḥ, puṃ, (aditerapatyaṃ pumān ādityaḥ sūryaḥ tasya sūnuḥ ṣaṣṭhītatpuruṣaḥ .) sugrīvavānaraḥ . iti hemacandraḥ .. yamaḥ . śanaiścaraḥ . sāvarṇimanuḥ . vaivasvatamanuḥ . iti purāṇaṃ .. (karṇaḥ .)

ādidevaḥ, puṃ, (ādiḥ kāraṇaṃ sa ca devaśceti karmadhārayaḥ .) nārāyaṇaḥ . iti trikāṇḍaśeṣaḥ .. (jagadupādānādiguṇavān vāsudevaḥ viṣṇuḥ, mahādevaḥ, brahmā ca yathā, bhagavadgītāyāṃ, 10 . 12 .
     paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān .
     puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhuṃ ..
     tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānaṃ ..
yathā, mahābhārate -- sūryasya nāmāṣṭaśatamadhye parigaṇito nāmabhedaḥ .
     dhvanvantarirdhūmaketurādidevo'diteḥ sūtaḥ ..)

ādimaṃ, tri, (ādau bhavaṃ agrādipaścāt ḍimac . yadvā madhyānma ityatrādeśceti vacanāt maḥ .) ādyaṃ . prathamabhavavastu . ityamaraṭīkā vyākaraṇañca .. (yathāha bhāṣāparicchede --
     ete pañcānyathāsiddhā daṇḍāvādikamādimam .
     ādimaḥ śyenaśailādisaṃyogaḥ parikīrtitaḥ ..)

ādirājaḥ, puṃ, (ādiḥ prathamaḥ rājā iti rājahaḥsakhibhyaṣṭac .) pṛthurājaḥ . iti hemacandraḥ .. (mahīkṣitāmādyo vaivasvato mamuḥ . avikṣitputtraḥ svanāmakhyātaḥ pauravo rājā . yathā, rāmāyaṇe .
     ādirājo manuriva prajānāṃ parirakṣitā .. mahābhārate .
     avikṣitaḥ parikṣittu śavalāśvaśca vīryabān .
     ādirājo virāgaśca śālmaliśca mahābalaḥ ..
)

[Page 1,174a]
ādivarāhaḥ, puṃ, (ādiḥ kāraṇaṃ sa ca varāhaśceti karmadhārayaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. adiśūkaraḥ . ādyakolaḥ ..

ādiṣṭaṃ, klī, (āṅ + diś + ktaḥ .) ucchiṣṭaṃ . iti medinī ..

ādiṣṭaḥ, tri, (āṅ + diś + kta .) ādeśitaḥ . ājñāptaḥ iti medino . (niyojitaḥ, upadiṣṭaḥ, anuśāsitaḥ, abhihitaḥ .)

ādīnavaḥ, puṃ, (dīṅkṣaye bhāve ktaḥ . svādaya oditaḥ, oditaśceti natvaṃ . ādīnasya vā nam . ghañarthe ka iti bāhulakāt vāteḥ kaḥ .) kleśaḥ . ityamaraḥ .. doṣaḥ . durantaḥ . iti medinī .. (yathā, śiśupālabadhe 2 . 22 .
     yadvāsudevenādīnamanādīnavamīritaṃ .)

ādīpanaṃ, klī, (ādīpyate āṅ + dīp + bhāve lyuṭ .) ālimpanā . iti trikāṇḍaśeṣaḥ .. ālipanā iti bhāṣā .

ādṛtaḥ, tri, (āṅ + dṛñ + ādriyate yaḥ karmaṇi ktaḥ .) kṛtādaraḥ . sādaraḥ . arcitaḥ . pūjitaḥ . ityamaraḥ .. (sāvadhānaḥ, avahitaḥ, apramattaḥ . yathā, pañcatantre,
     ātmānamādṛto rakṣetpramādāddhi vinaśyati .)

ādṛtyaḥ, tri, (āṅ + dṛ + kyap .) ādaraṇīyaḥ . ādarayogyaḥ ..

ādeśaḥ, puṃ, (āṅ + diś + bhāve ghañ .) ājñā . iti hemacandraḥ .. jyotiḥśāstraphalaṃ . iti siddhāntaśiromaṇiḥ .. varṇasya varṇāntarotpattiḥ . prakṛtipratyayopadhātikāryaṃ . iti vyākaraṇaṃ .. (anumatiḥ, śāsanaṃ, upadeśaḥ, śāstrācāryopadeśagamyo vārtāsañcāraḥ, kāryabhedaḥ, yathā mugdhabodhe sthānivadādeśaḥ . yathā, manuḥ, 9 . 258 .
     maṅgalādeśavṛttāśca bhadrāścaikṣaṇikaiḥ saha .)

ādeśī, [n] puṃ, (āṅ + diś + ṇini .) daivajñaḥ . gaṇakaḥ . iti hemacandraḥ .. (tri, ādeśakartā, upadeṣṭā, yathā, raghuvaṃśe, 4 . 68 .
     kapolapāṭalādeśi babhūva raghuceṣṭitaṃ ..)

ādeṣṭā, [ṛ] puṃ, (ādiśati ṛttvijādīn yāgādiṣveṣṭasampādanāya prerayati . āṅ + diśa atisarjane + tṛc .) yāgaviṣaye mameṣṭasampādanāya yathārthaṃ karma kurviti ṛttvijāmādeśakaḥ . tatparyāyaḥ vratī 2 yaṣṭā 3 yajamānaḥ 4 . ityamaraḥ .. anvādeṣṭā 5 yājakaḥ 6 . iti hemacandraḥ .. ādeśakartā ..

ādyaṃ, klī, (adyate yat ad karmaṇi ṇyat .) dhānyaṃ . iti rājanirghaṇṭaḥ .. adanīyadravye tri .. (yathā -- manuḥ, 5 . 24 . tatparyuṣitamapyādyaṃ haviḥ śeṣañca yadbhavet . cirasthitamapitvādyaṃ -- ityādi .)

ādyaḥ, tri, (ādau bhavaḥ digādibhyo yat yadvā adyate yaḥ ad karmaṇi ṇyat .) prathamaḥ . ityamaraḥ .. (yathā mahābhārate --
     toṣito'haṃ nṛpaśreṣṭha tvayehādyena karmaṇā . raghuvaṃśe, 1 . 11 .
     āsīt mahīkṣitāmādyaḥ praṇavaśchandasāmiva .) bhakṣyaḥ . yathā manuḥ 5 . 26 .
     pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ .

ādyakaviḥ, puṃ, (ādyaśca kaviśceti karmadhārayaḥ .) bālmīkimuniḥ . iti bhūriprayogaḥ .. (purāṇakaviḥ brahmā) .

ādyamāṣakaḥ, puṃ, (ādya + maṣ + halaśceti ghañ + kaḥ .) māṣakaparimāṇaṃ . pañcarattikāḥ . ityamaraḥ .. yathāha bhāskarācāryaḥ --
     daśārdhaguñjaṃ pravadanti māṣaṃ .)

ādyavījaṃ, klī, (ādyaṃ mukhyaṃ vījaṃ kāraṇaṃ .) ādikāraṇaṃ . iti jaṭādharaḥ ..

ādyā, strī, (ādau bhavā digāditvāt yat ṭāp .) durgā . iti śabdaratnāvalī . kālī . tārā . tripurasundarī . bhuvaneśvarī . iti tantrasāranīlatantrayoginītantrāṇi . pradhānā śaktiḥ . mahāvidyā . yathā, muṇḍamālātantre 10 paṭalaḥ ..
     satye tu sundarī ādyā tretāyāṃ bhuvaneśvarī .
     dvāpare tāriṇo ādyā kalau kālī prakīrtitā ..
     nāmabhedaṃ pravakṣyāmi rūpabhedaṃ varānane .
     na bhedaḥ kālikāyāśca tārāyā jagadambike ..
     ṣoḍaśyā bhuvanāyāśca bhairavyāstripureśvari .
     chinnāyāścaiva dhūmāyā bhīmāyāḥ parameśvari ..
     tataśca vagalāmukhyā mātaṅgyāśca sureśvari .
     na ca bhedo maheśāni vidyāyā varavarṇini ..
ādibhūte tri ..

ādyūnaḥ, tri, (āṅ pūrbāt dīvyaterakarmakatvāt ktaḥ . divovijigīṣāyāmiti niṣṭhātasya natvaṃ yasya vibhāṣeti neṭ, cchorityūṭ .) audarikaḥ . ityamaraḥ .. peṭuka iti bhāṣā . (yaduktaṃ, amare .
     ādyūnaḥ syādaudarike vijigīṣāvivarjite .
     ādyūnaḥ sadagṛhiṇyeva prāyoyaṣṭyāvalambitaḥ .. iti kirāte 11 . 5 .) ādihīnaḥ ..

ādyopāntaṃ, klī, (ādyañca upāntañca dvandvaḥ .) pūrbāparaṃ . istakanāgādi iti bhāṣā ..

ādhamanaṃ, klī, (ādhīyate āṅ + dhā + kamanan .) bandhakaṃ . iti smṛtiḥ . (ādhiḥ . yathā manuḥ --
     yogādhamanavikrītaṃ yogadānapratigrahaṃ .
     yatra vāpyupadhiṃ paśyet tatsarvaṃ vinivartayet ..


ādhānaṃ, klī, (ādhīyate āṅ + dhā + bhāve lyaṭ yadvā ādhīyate sthāpyate yat karmaṇi lyuṭ .) garbhādhānaṃ . agnyādhānaṃ . sthāpitadravyaṃ . iti smṛtiḥ .. (grahaṇaṃ, dhāraṇaṃ . adhigamaḥ, karaṇaṃ . sampādanaṃ . śrautāgneḥ smārtāgnervā grahaṇaṃ, brāhmaṇānāṃ pratidinakartavyā vihitavahnisthāpanapūrbakahomādikriyā, yajanaṃ, homaḥ . yathā raghuvaṃśe, 1 . 24 .
     prajānāṃ vinayādhānādrakṣaṇādbharaṇādapi .
     sa pitā pitarastāsāṃ kevalaṃ janmahetavaḥ ..
yathā manuḥ, 5 . 168 .
     bhāryāyai pūrbamāriṇyai datvāgnīnantyakarmaṇi .
     punardārakriyāṃ kuryāt punarādhānameva ca ..
yathā mahābhārate --
     sarveṣāṃ punarādhānaṃ bidhidṛṣṭena karmaṇā . yathā meghadūte, pūrbameghe . 3 .
     tasya sthitvā kathamapi puraḥ kautukādhānahetoḥ ..)

ādhānikaṃ, klī, (ādhānaṃ garbhādhānaṃ prayojanamasya . prayojanamiti ṭhak .) garbhādhānasaṃskāraḥ . iti trikāṇḍaśeṣaḥ ..

ādhāraḥ, puṃ, (ādhriyante asmin iti ādhāraḥ adhyāyanyāyeti sūtre avahārādhāretyupasaṃkhyānādadhikaraṇe ghañ . vyākaraṇaśāstre adhikaraṇakārakaṃ, tallakṣaṇaṃ yathā siddhāntakaumudyāṃ, ādhāro'dhikaraṇaṃ kartṛkarmadvārā tanniṣṭhakriyāyā ādhāraḥ kārakamadhikaraṇasaṃjñaḥ syāt . tacca sāmīpyāśleṣaviṣayavyāptibhedāccaturvidhaṃ . tathā siddhāntakaumudyāṃ, aupaśleṣikovaiṣayiko'bhivyāpakaścetyādhārastridhā yathā -- kaṭe āste . sthālyāṃ pacati . mokṣe sarvasminnātmāsti .) adhikaraṇaṃ . ālavālaṃ . ambudhāraṇaṃ . iti medinī .. kṣetrādisekārthaṃ setunā bahunālaṃ jalaṃ nirudhya yatra sthāpyate sa ādhāraḥ baddhakandarādiḥ . bāṃdha iti khyātaḥ . ityamaraṭīkāyāṃ bharataḥ .. śasyādyarthaṃ jalabandhanamādhāraḥ . iti vaikuṇṭhaḥ .. kṣetrādisekārthaṃ jalādhārasthānamādhāra iti madhuḥ .. (yathā raghuvaṃśe 5 . 6 .
     ādhārabandhapramukhaiḥ prayatnaiḥ saṃvardhitānāṃ sutanirviśeṣaṃ .
     kvaccinna vāṣvādirupaplavo vaḥ śramacchidāmāśramapādapānām ..
yājñavalkyaḥ .
     tathātmako'pyanekastu jalādhāreṣvivāṃśumān ..)

ādhārmikaḥ, tri, (adharma + ṭhañ .) adhārmikaḥ . iti trikāṇḍaśeṣaḥ .. (yathā manuḥ .
     nādhārmike vasedgrāme ..)

ādhiḥ, puṃ, (āṅ + dhā + kiḥ .) manaḥpīḍā . pratyāśā . bandhakaṃ . vyasanaṃ . adhiṣṭhānaṃ . iti medinī .. (yathā, hitopadeśe .
     ādhivyādhiparītāya adya śvo vā vināśine .
     ko'hi nāma śarīrāya dharmāpetaṃ samācaret ..
tathā ca vairāgyaśatake .
     ādhivyādhiśatairjanasya vividhairārogyamunmūlyate ..)

ādhikyaṃ, klī, (adhika + ṣyañ .) adhikasya bhāvaḥ . adhikatvaṃ . atiśayatā . yathā .
     yugmāyāmapi rātrau cet śoṇitaṃ pracuraṃ tathā .
     kanyā ca puṃvat bhavati śukrādhikye pumān bhavet ..
iti jyotistattvam .. (śreṣṭhatā . utkarṣaḥ . prābalyam . yathā sāhityadarpaṇe . 10 paḥ .
     ādhikyamupameyasyopamānāt nyūnatāthavā . yathā, manuḥ 7 . 169 .
     yadāvagacchedāyatyāmādhikya dhruvamātmanaḥ .. ādhikyaṃ nāma yadāyurvede bhāṣyabhāṇe vārhaspatyamauśanasam anyadvā pratisambadhārthamucyate yadvā punaḥ pratisambaddhamapi dvirabhidhīyate tat punaruktadoṣādhikaṃ tacca punaruktaṃ dvividhaṃ, arthapunaruktaṃ śabdapunaruktañca . tatrārthapunaruktaṃ nāma yathā -- bheṣajamauṣadhaṃ sādhanam iti, śabdapunaruktaṃ punarbheṣajaṃ bheṣajam iti carakaḥ ..)

ādhijñaḥ, tri, (ādhi + jñā + ka .) vakraḥ . vyathitaḥ . ityajayapālaḥ ..

ādhidaivikaṃ, tri, (adhi + deva + ṭhañ . anuśatikādīnāṃ ca ityupabhayapadavṛddhiḥ .) duḥkhaviśeṣaḥ . tadyathā, . ādhidaivikaṃ yakṣarākṣasavināyakagrahādyāveśanibandhanaṃ . iti sāṅkhyasattvakaumudī .. (devatāmadhikṛtya, pravṛttaṃ, dāhaśītādijanitaṃ duḥkhaṃ . ativātādivṛṣṭyādihetukaṃ duḥkhaṃ . devatāmadhikṛtya pravṛttaṃ śāstram . yathā manuḥ 6 . 83 .
     adhiyajñaṃ brahma japedādhidaivikameva ca .
     ādhyātmikañca satataṃ vedāntābhihitañca yat ..
tattu saptavidhe vyādhāvupanipatati iti suśrutaḥ .)

ādhipatyaṃ, klī, (adhipati + ṣyañ .) adhipaterbhāvaḥ . svāmitvaṃ . prabhutvaṃ . aiśvaryaṃ . yathā,
     nahi prapaśyāmi mamāpanudyāt yacchokamucchoṣaṇamindriyāṇāṃ .
     avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyaṃ ..
iti śrībhagavadgītāyāṃ 2 adhyāyaḥ 8 .. (yathā manuḥ 12 . 100 .
     sarvalokādhipatyañca vedaśāstravidarhati .)

ādhibhogaḥ, puṃ, (ādherbandhakasya bhogaḥ .) bandhakadravyasya bhogaḥ ..

ādhibhautikaṃ, tri, (adhibhūta + ṭhañ . anuśatikādīnāṃ cetyubhayapadavṛddhiḥ .) duḥkhaviśeṣaḥ . yathā . vāhyopāyasādhyaṃ duḥkhaṃ dvedhā . ādhibhautikaṃ ādhidaivikañca . tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittaṃ . iti sāṅkhyatattvakaumudī .. (tattu saptabidhe byādhāvupanipatati . iti suśrutaḥ ..)

ādhimanyavaḥ, puṃ, (ādhi + manyu + aṇ .) jvarāgniḥ . iti hārāvalī ..

ādhivedanikaṃ, tri, (adhi + vid + lyuṭ . tataḥ adhivedana + ṭhañ .) dvitīyavivāhārthaṃ prathamastriyai dattadhanādi . yathā --
     adhitvinnastriyai deyamādhivedanikaṃ samaṃ .
     na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakīrtitaṃ ..
iti yājñavalkyaḥ ..

ādhutaḥ, tri, (āṅ + dhu + ktaḥ .) ādhūtaḥ . kampitaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

ādhunikaḥ, tri, (adhunā + ṭhañ .) adhunājātaḥ . navyaḥ ..

ādhūtaḥ, tri, (āṅ + dhū + kta .) kampitaḥ . ityamaraḥ .. (vikṣiptaḥ, abhibhūtaḥ, vyākulitaḥ . āndolitaḥ, cālitaḥ . yathā, raghuvaṃśe, 1 . 38 .
     puṣpareṇūtkirairvātairādhūtavanarājibhiḥ .)

ādheyaṃ, tri, (āṅ + dhā + yat .) ādhārasthitavastu . yathā . śābdabodhe caikapadārthe aparapadārthasaṃsargaḥ saṃsargamaryādayā bhāsate . sa ca kvacidbhedaḥ kvacidatirikta evādhārādheyapratiyogyanuyogiviṣayaviṣayibhāvādiḥ . iti gadādharabhaṭṭācāryakṛtaprathamavyutpattivādaḥ .. utpādyaḥ . yathā --
     sattve niviśate'paiti pṛthagjātiṣu dṛśyate .
     ādheyaścākriyājaśca so'sattvaprakṛtirguṇaḥ ..
iti vopadevakṛtamugdhabodhīyakārikā .. ādheya utpādyaḥ . yathā pakvamṛṇmayapātreṣu raktatāguṇaḥ sa vahnisaṃyogādinā niṣpādyate . iti taṭṭīkāyāṃ durgādāsaḥ ..

ādhoraṇaḥ, puṃ, (ādhorayati dhorṛgaticāturye kartari lyu .) hastipakaḥ . māhuta iti bhāṣā . (ādhoraṇā hastipakā hastryārohā niṣādinaḥ . amaraḥ . yathā -- raghuvaṃśe 7 . 46 .
     ādhoraṇānāṃ gajasannipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ ..)

ādhmātaḥ, puṃ, (āṅ + dhmā + ktaḥ .) śabditaḥ . dagdhaḥ . vātarogaviśeṣaḥ . saṃyataḥ . iti medinī .. (sphītaḥ darpādinā uddhataḥ, vivardhitaḥ . yaduktaṃ . tato mānādhmātaḥ sa patati yadā śokagahane . hitopadeśe . tato'sau darpādhmātastasyopari ātmānaṃ nikṣipya eñcatvaṃ gataḥ . uttaracarite . jyānirghoṣamamandadundubhiravairādhmātamujjṛmbhayan .)

ādhmānaṃ, klī, (āṅ + dhmā + lyuṭ .) vātavyādhiviśeṣaḥ . tasya rūpaṃ .
     sāṭopamatyugrarujamādhmātamudaraṃ bhṛśaṃ .
     ādhmānamiti jānīyādghoraṃ vātanirodhajaṃ ..
iti nidānaṃ .. peṭaphāṃpā iti bhāṣā . tasya cikitsā yathā --
     ādhmāne laṅghanaṃ pūrbaṃ dīpanaṃ pācanaṃ tataḥ .
     phalavartikriyāṃ kuryāt vastikarma ca śodhanaṃ ..
     karṣamātrā bhavet kṛṣṇā trivṛtā syāt palonmitā .
     khaṇḍādapi palaṃ grāhyaṃ cūrṇamekatra kārayet ..
     bhadhunākṣamitaṃ lihyātaṃ cūrṇamādhmānanāśanaṃ ..
nārāyaṇacūrṇaṃ .. 1 .. dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ . limpeb koṣṇairamlapiṣṭaiḥ śūlādhmānayutodaraṃ .. haimavatī vacā . dāruṣaṭkalepaḥ .. 2 ..
     abhayāragvadho dhātrī dantī tiktā snuhī trivṛt .
     mustā pratyekametāni grāhyāṇi palamātrayā ..
     tāni saṃkṣudya sarvāṇi jalāḍhakayuge pacet .
     tatra toye'ṣṭamaṃ bhāgaṃ kaṣāyamavaśeṣayet ..
     nistvagjaipālavījāni navāni palamātrayā .
     tanuvastradhṛtānyeva tasmin kvāthe śanaiḥ pacet ..
     jvālayedanalaṃ mandaṃ yāvat kvātho ghano bhavet .
     tataḥ khalle kṣipet bhāgānaṣṭau jaipālabījataḥ ..
     bhāgāṃstrīn nāgarāddvau ca maricāt dvau ca pāradāt .
     gandhakāt dvau ca tānīha yāvadyāmaṃ vimardayet ..
     raso nārācanāmāyaṃ bhakṣito raktikāmitaḥ .
     jalena śītalenaiva rogānetān vināśayet ..
     ādhmānaṃ śūlamānāhaṃ pratyādhmānaṃ tathaiva ca .
     udāvartaṃ tathāgulbhamudarāṇi haratyasau ..
     vege śānte ca bhuñjīta śarkarāsahitaṃ dadhi .
     tatastatsaindhavenāpi tato dadhyodanaṃ manāk ..
mahānārāco rasaḥ .. 3 .. iti bhāvaprakāśaḥ .. (vāyunā savedanamudaraparipūrṇatvamādhmānatvaṃ . iti rugviniścayagranthavyākhyānakṛdvijayarakṣitaḥ ..)

ādhmānī, strī, (āṅ + dhmā + lyuṭ + ṅīp .) nalikānāmagandhadravyaṃ . iti rājanirghaṇṭaḥ ..

ādhyā, strī, (āṅ + dhyai + aṅ + ṭāp .) cintā . smatiḥ . iti śabdaratnāvalī ..

ādhyātmikaṃ, tri, (ātmānamadhikṛtya bhavaṃ adhi + ātman + ṭhañ .) duḥkhaviśeṣaḥ . yathā . duḥkhānāṃ trayaṃ duḥkhatrayaṃ tat khalvādhyātmikaṃ cādhibhautikaṃ cādhidaivikañca . tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasañca . śārīraṃ vātapittaśleṣmaṇāṃ nimittaṃ . mānasaṃ kāmakrodhalobhamoherṣāviṣādaviśeṣādarśananibandhanaṃ . sarvaṃ caitadāntaropāyasādhyatvāt ādhyātmikaṃ duḥkhaṃ . iti sāṅkhyatattvakaumudī .. (ātmatattvaviṣayakaṃ . yathā, manuḥ 2 . 117 .
     laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca .
     ādadīta yato jñānaṃ taṃ pūrbamabhivādayet ..


ādhyānaṃ, klī, (āṅ + ghyai + lyuṭ .) dhyānaṃ . cintā . ityamaraḥ ..

ādhyāpakaḥ, puṃ, (ā samyak adhyāpayati yaḥ iti adhyāpakaḥ . sa eva svārthe aṇ .) adhyāpakaḥ . iti śabdaratnāvalī ..

ānaḥ, puṃ, (an + ghañ) ucchvāsaḥ . vahirmukhaśvāsaḥ . iti hemacandraḥ .. (antaḥsthitasya prāṇavāyornāsikayocchvāsaḥ .)

ānakaḥ, puṃ, (āṅ + an + ṇvul) paṭahaḥ . bherī . mṛdaṅgaḥ . śabdayuktameghaḥ . iti medinī .. (yathā, bhagavadgītāyāṃ 1 . 13 .
     tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ .)

ānakadundubhiḥ, puṃ, (ānakāḥ dundabhayo devavadyabiśeṣāḥ yasya janmani . vasudevajanmani devā dundabhidhvaniñcakruḥ .) basudevaḥ . ityamaraḥ .. (kṛṣṇapitā . yathā -- harivaṃśe ..
     vasudevo mahābāhuḥ pūrbamānakadundubhiḥ .
     jajñe yasya prasūtasya dundubhyaḥ prānadan divi ..
     ānakānāṃ ca saṃhrādaḥ sumahānabhavaddivi ..
)

ānakadundubhiḥ, puṃ strī, (ānakaḥ protsāhako dundubhiḥ .) vṛhaḍṛkkā . ityamaraṭīkāyāṃ bharataḥ ..

ānataḥ, tri, (āṅ + nam + ktaḥ .) nataḥ . tatparyāyaḥ . avāgraḥ 2 avanataḥ 3 . ityamaraḥ .. (adhomukhaḥ, binataḥ, praṇataḥ, vinayanamraḥ . yathā, harivaṃśe ..
     pitṛbhātrorhi pādān vai namaścakraturānatau . mahābhārate .
     sa kadācit mṛgaṃ viddhvā vāṇenānataparbaṇā . manuḥ .
     ramyamānatasāmantaṃ svājīvyaṃ deśamāvaset .)

ānatikaraḥ, tri, (ānati + kṛ + aṇ .) pāritoṣikaḥ . yathā . prāyaścittopadeśāya vastrādinā brāhmaṇastoṣaṇīyaḥ . yathā mitākṣarāyāṃ parāśaraḥ .
     pāpaṃ prakhyāpayet pāpī dhenuṃ dattvā tathā vṛṣaṃ . etaccopalakṣaṇaṃ .
     prakhyāpya pāpaṃ vaktvṛbhyaḥ kiñciddattvā vrataṃ caret . iti smṛteḥ . devalavacane toṣayitvā dvijottamān iti . atra toṣayitvā iti śravaṇāt ānatikaratvena tadgrahaṇānnadoṣaḥ . iti prāyaścittatattvaṃ ..

ānaddhaṃ, klī, (ānahyate carmaṇā badhyate iti . āṅ+ naha + ktaḥ .) carmabaddhamukhabādyamātraṃ . tattu murajādi . ityamaraḥ .. kalpamātraṃ . tattu veśabhūṣādi . ityajayapālaḥ ..

ānaddhaḥ, tri, (āṅ + nah + karmaṇi + ktaḥ .) sandhitaḥ . baddhaḥ . iti medinī .. (yathā suśrute .
     cchannastuṣāraiḥ savitā himānaddhā jalāśayāḥ .)

ānanaṃ, klī, (āniti anena . āṅ + an + lyuṭ) mukhaṃ . ityamaraḥ .. (tadānanaṃ mṛtsurabhi kṣitīśvaraḥ iti radhuḥ . 3 . 3 .)

ānandaḥ, puṃ, (āṅ + nanda + ghañ) āhlādaḥ . tat paryāpaḥ . ābandathuḥ 2 śarma 3 śātaṃ 4 sukhaṃ 5 sut 6 prītiḥ 7 pramodaḥ 8 harṣaḥ 9 pramadaḥ 10 āmodaḥ 11 samadaḥ 12 . ityamaraḥ .. (yathā, uttaracarite .
     yatrānandāśca modāśca yatra snigdhāśca sampadaḥ . manuḥ .
     ānandaṃ brahmaṇo vidvān na bibheti kutaścana .) vāsudevasya balaviśeṣaḥ . iti hemacandraḥ ..

ānandaḥ, tri, (ānanda + arśa āditvāt ac .) ānandaviśiṣṭaḥ . harṣayuktaḥ . sukhī . ityamaraṭīkā ..
     (guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati . ityamarokteḥ atra guṇiliṅgaḥ .)

ānandathuḥ, puṃ, (āṅ + nanda + athuc .) ānandaḥ . harṣaḥ . ityamaraḥ .. tadyukte tri ..

ānandanaṃ, klī, (āṅ + nadi + lyuṭ) gamanāgamanasamaye suhṛdāderāliṅganārogyasvāgatādipraśnādidvārā ānandotpādanaṃ . tatparyāyaḥ . sabhājanaḥ 2 svabhājanaḥ 3 subhājanaḥ 4 āpraśnaḥ 5 āmantraṇaṃ 6 .. ityamaraḥ taṭṭīkā ca .. (ānandajananaṃ, harṣotpādanaṃ . prabhodakaraḥ, sukhajanakaḥ . yaduktaṃ .
     mitraṃ prītirasāyanaṃ nayanayorānandanaṃ cetasaḥ . iti hitopadeśe .)

ānandapaṭaṃ, klī, (ānandāya paṭam .) navoḍhāvastraṃ . iti hārāvalī ..

ānandaprabhavaṃ, klī, (ānandaḥ prabhavoyasya tat .) retaḥ . vīryaṃ . iti hemacandraḥ ..
     (vāyvākāśādibhirbhāvai sauśiryaṃ jāyate'sthiṣu .
     tena sravanti tacchrukraṃ navāt kumbhādivodakaṃ ..
     mvotobhiḥ syandate dehāt samantāt śukravāhibhiḥ .
     harṣeṇodīritaṃ rāgāt saṅkalpācca manobhavāt ..
     vastau saṃbhṛtya niryāti syalānnimnādivodakaṃ .
iti carakaḥ ..
     kṛsnadehāśritaṃ śukraṃ prasannamanasastathā .
     strīṣu vyāyacchataścāpi harṣāttat saṃpravartate ..
iti suśrutaḥ ..)

ānandamayakoṣaḥ, puṃ, (ānandamayasya paramātmanaḥ koṣa ivāvarakaḥ .) sattvapradhānājñānaṃ . tatparyāyaḥ . kāraṇaśarīraṃ 2 suṣuptiḥ 3 . iti vedāntaḥ ..

ānandā, strī, (ānandayati yā . āṅ + nanda + . ṇic + ac + ṭāp) vijayā . ārāmaśīlatā . iti rājanirghaṇṭaḥ ..

ānandiḥ, puṃ, (āṅ + nanda + kiḥ .) ānandaḥ . harṣaḥ . iti śabdamālā ..

ānanditaḥ, tri, (āṅ + nanda + kta . yadvā ānandaḥ sañjāto'sya . ānanda + itac .) ānandayuktaḥ . hṛṣṭaḥ . āhlāditaḥ .. (yathā mahābhārate ..
     punarānanditāḥ sarve mathurāyāṃ vasāmahe ..)

ānandī, [n] tri, (ānanda + ini .) ānandaviśiṣṭaḥ ..

ānandī, strī, vṛkṣaviśeṣaḥ . ākandapātā iti khyātā . iti śabdacandrikā ..

ānayaḥ, puṃ, (ānīyate vedādhyayanāyātra . āṅ + nīṅa + ac) upanayanaṃ . iti hemacandraḥ ..

ānayanaṃ, klī, (āṅ + nī + lyuṭ .) sthānāntaranayanaṃ . ānā iti bhāṣā .. (yathā rāmāyaṇe .
     vyādiśatpuruṣāṃstatra rājñāmānayane bahūn ..)

ānartaḥ, puṃ, (āṅ + nṛt + ghañ .) deśaviśeṣaḥ . dvārakā iti khyātā . nṛtyasthānaṃ . yuddhaṃ . ityamaraḥ .. jalaṃ . iti medinī .. ānartadeśavāsī lokaḥ . ityamaraṭīkā .. (yathā harivaṃśe . ānartān kālakūṭāṃśca kulindāṃśca vijitya saḥ .. svanāmakhyāto rājā . śaryātermithunaṃ tvāsīdānarto nāma viśrutaḥ .
     ānartasya tu dāyādo revo nāma mahādyutiḥ ..
     ānartaviṣayaścāsīt purī cāsya kuśasthalī .
     ānartastu vibhoḥ putraḥ sukumārastato'bhavat ..)

ānāyaḥ, puṃ, (āṅ + nīñ + ghañ .) jālaṃ . ityamaraḥ ..

ānāyyaḥ, puṃ, (ānāyyate gārhapatyādānīya saṃskriyate 'sau āṅ + nī + ṇyat .) dakṣiṇāgniḥ . ityamaraḥ .. gārhapatyādagnerānīya yo dakṣiṇāgnirāropyate . tatra . iti bharataḥ .. homa karivāra nimitte dhara haite āniyā dakṣiṇadike rākhā āgan iti bhāṣā .

ānāhaḥ, puṃ, (āṅ + nah + ghañ .) mūtrapurīṣarodhakarogaḥ . tatparyāyaḥ . vibandhaḥ 2 . ityamaraḥ .. viṣṭambhaḥ 3 malarodhanaḥ 4 . iti rājanirghaṇṭaḥ ..
     (ānāhārta tato dṛṣṭvā tatsainyamasukhārditam . iti mahābhārate .) tasya samprāptirūpe . yathā, āmaṃ śakṛdvā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena . pravartamānaṃ na yathāsvamenaṃ vikāramānāhamudāharanti .. iti nidānaṃ ..
     (yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati .
     nādho vrajati nāpyūrdhvañcānāhastasya jāyate ..
iti carakaḥ .. asya cikitsāmāha . bhāvaprakāśe yathā --
     tulyakāraṇakāryatvādudāvartaharīṃ kriyāṃ .
     ānāheṣu ca kurvīta viśeṣaścābhidhīyate .. * ..
     trivṛtkṛṣṇāharītakyo dvicatuḥpañcabhāgikāḥ .
     guḍena tulyā guṭikā haratyānāhamulvaṇaṃ .. * ..
     vartistrikaṭusaindhava sarṣapagṛhadhūmakūṣṭhamadanaphalaiḥ .
     madhuni guḍe vā pakvairvihitā sāṅguṣṭhasammitā vijñaiḥ ..
     vartiriyaṃ dṛṣṭaphalā śanaiḥ praṇihitā gude ghṛtābhyaktā .
     ānāhamudarajārtiṃ śamayati jaṭharaṃ tathā gulmam .. * ..
iti trikaṭukādyāvartiḥ .. * .. cakrapāṇisaṅgrahe tu cikitsā yathā --
     udāvartakriyānāhe sāme laṅghanapācanam ..
     dviruttarā hiṅguvacā sakuṣṭhā suvarcikā ceti viḍaṅgacūrṇaṃ .
     sukhāmbunānāhavisūcikārtihṛdrogagulmordhvasamīraṇaghnam .. * ..
     vacābhayācitrakayāvaśūkān sapippalīkātiviṣān sakuṣṭhān .
     uṣṇāmbunānāhavimūḍhavātān pītvā jayedāśu hitaudanāśī .. * ..
     trivṛddharītakīśyāmāḥ snuhīkṣīreṇa bhāvayet .
     vaṭikā mūtrapītāstā jyeṣṭhā ānāhabhedikāḥ .. * ..
     rāṭha-dhūma-viḍavyoṣa-guḍa-mūtrairvipācitā .
     gude'ṅgulasamāvartirnidheyānāhaśūlanut .. * ..
     mūlakaṃ śuṣkamātrañca varṣābhūmūlapañcakam .
     ārevataphalañcāpi paktvā tena pacedghṛtam .
     tat pītamātraṃ śamayedudāvartamasaṃśayam .. * ..
śuṣkamūlakādyaṃ ghṛtam .. * ..) dairdhyaṃ . iti ramānāthaḥ ..

āniliḥ, puṃ, (anilasya vāyorapatyaṃ anila + iñ .) hanūmān . iti trikāṇḍaśeṣaḥ .. (bhīmaḥ .)

ānilī, strī, (anila + aṇ + ṅīp .) svātinakṣatraṃ . iti hemacandraḥ ..

ānīlaḥ, puṃ, nīlaghoṭakaḥ . iti hemacandraḥ .. (asitaḥ . īṣannīlaḥ . yathā kirātārjanīye,
     ānīlābhairviracitaparabhāgā ratnaiḥ .)

ānukūlyaṃ, klī, (anukūla + ṣyañ .) anukūlatā .. (sāmmukhyaṃ . prasādaḥ . sahāyatā . yathā yājñavalkyaḥ .
     yatrānukūlyaṃ dampatyostrivargastatra vardhate . yathā -- rāmāyaṇe .
     ramataścānukūlyena yayuḥ saṃvatsarā daśa .)

ānugatyaṃ, klī, (anugatasya bhāvaḥ karma vā . anugata + ṣyañ .) anugatatvaṃ . anugatasya bhāva ityarthe ṣṇyapratyayena niṣpannam ..

ānupūrvī, strī, klī, (anupūrva + aṇ .) paripāṭī . anukramaḥ . ityamaraḥ .. (yathā manuḥ 3 . 23 .
     ṣaḍānupūrbyā viprasya kṣatrasya caturo varān .. yathā rāmāyaṇe .
     ānupūrbyā sa dharmajñaḥ papraccha kuśalaṃ kule .)

[Page 1,177a]
ānumānikaḥ, tri, (anumānāya hitaḥ . anumāna + ṭhak . yuktisiddhaḥ . sāṃkhyamate pradhānaṃ prakṛtiḥ .) anumānasambandhīyaḥ . anumānaviṣayībhūtaḥ ..

ānuraktiḥ, strī, (ā + anu + ranja + kti .) anurāgaḥ . (āsaktiḥ . anuraktiḥ ..)

ānuvidhitsā, strī, (ā + anu + vi + dhā + san + aṅ + ṭāp .) upakṛterapratyupakārecchā . iti purāṇam ..

ānūpaḥ, puṃ, (anūpa + aṇ .) anūpadeśasthajantumātraṃ . tacca khaṅgimahiṣavarāhādi . eṣāṃ māṃsaguṇāḥ . gurutvaṃ . uṣṇatvaṃ . madhuratvaṃ . snigdhatvaṃ . śukrakāritvaṃ . vāyunāśitvañca . iti rājavallabhaḥ .. anūpadeśajalaguṇāḥ . ghanatvaṃ . gurutvaṃ . picchilatvaṃ . madhuratvaṃ . śleṣmajanakatvaṃ . snigdhatvaṃ . agnināśitvaṃ . pramehaślīpadacchardigalagaṇḍādirogakāritvañca . iti rājanirghaṇṭaḥ .. anūpadeśasthajantorlakṣaṇaṃ tanmāṃsasya guṇāśca .
     kulecarāḥ plavāścāpi kośasthāḥ pādinastathā .
     matsyā ete samākhyātāḥ pañcadhānūpajātayaḥ ..
     ānūpā madhurāḥ snigdhā guravo vahnimardanāḥ .
     śleṣmalāḥ picchilāścāpi māṃsapuṣṭipradā bhṛśaṃ ..
     tathābhiṣyandinaste hi prāyo'pathyatamāḥ smṛtāḥ ..
iti bhāvaprakāśaḥ ..
     (sṛmaraścamaraḥ khaṅgo mahiṣo gavayo gajaḥ .
     nyaṅkurvarāhaścānūpā mṛgāḥ sarve rurustathā ..

     gurūṣṇo madhuro nātidhānvānūpaniṣevaṇāt . iti carakaḥ .. tathāca hārītaḥ ..
     ānūpāsteṣu vijñeyāḥ śleṣmanā vātakopanāḥ . ānūpavargastu pañcavidhaḥ . yathā . kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti iti suśrutaḥ .. bahujalayukte, tri .)

ānṛśaṃsyaṃ, klī, (anṛśaṃsasya bhāvaḥ . anṛśaṃsa + ṣyañ .) aniṣṭhuratā .. (akrauryaṃ . ahiṃsatvaṃ . kāruṇyaṃ . yathā manuḥ 1 . 101, 3 . 54, 3 . 112 .
     ānṛśaṃsyāt brāhmaṇasya bhuñjate hītare janāḥ .
     arhaṇaṃ tatkumārīṇāmānṛśaṃsyaṃ ca kevalam ..
     mojayet saha bhṛtyaistāvānṛśaṃsyaṃ prayojanam ..)

āntarīkṣaṃ, klī, (antarīkṣa + aṇ .) antarīkṣaṃ . gaganaṃ . iti dvirūpakoṣaḥ .. (yathā mahābhārate .
     utpātāṃstrividhān prāpurnārado bhagavānṛṣiḥ .
     divyāṃścaivāntarīkṣāṃśca pārthivāṃśca pitāmaha ..
) antarīkṣamavavastuni tri .. (yathā rāmāyaṇe .
     svasti te'stvāntarīkṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ ..)

āntikā, strī, (antika + aṇ + ṭāp .) antikā . jyeṣṭhā bhaginī .. iti dvirūpakoṣaḥ ..

āntrikaḥ, tri, (antra + ṭhak .) antre bhavaḥ . antrasambandhīyaḥ ..

āndola t k dolane . (adantacurā 0-ubha 0-aka 0 seṭ .) iti kavikalpadramaḥ .. āndudolat . iti durgādāsaḥ ..

āndolanaṃ, klī, (āndola + lyuṭ .) calanaṃ . kampanaṃ .. (kintvāsāmaravindasundaradṛśāṃ drākcāmarāndolanādudvelladbhujavallikaṅkaṇajhanatkāraḥ kṣaṇaṃ vāryatām . iti kālidāsaḥ . punaḥ punarabhyāsaḥ . muhurālocanam .)

āndolitaṃ, tri, (āndola + kta .) kṛtāndolanaṃ . tatparyāyaḥ . calitaṃ 2 kampitaṃ 3 dhūtaṃ 4 vellitaṃ 5 . iti hemacandraḥ ..

āndhasikaḥ, tri, (andhas + ṭhak .) pācakaḥ . sūpakāraḥ . ityamaraḥ ..

ānvayikaḥ, tri, (anvaya + ṭhak .) praśastakulajaḥ . satkulodbhavaḥ . tatparyāyaḥ . kaulaḥ 2 . iti trikāṇḍaśeṣaḥ . anvayasambandhī .. (kulīnaḥ . divyabhāvarataḥ . kulācārī . sādhakaḥ . aurdhasrotasikaḥ śaivaḥ kaula ānvayikaḥ smṛtaḥ . iti trikāṇḍaśeṣaḥ .)

ānvīkṣikī, strī, (śravaṇādanu īkṣā paryālocanā prayojanamasyāḥ . anu + īkṣā + ṭhañ + ṅīp .) tarkavidyā . nyāyavidyā . ityamaraḥ .. durgā . yathā,
     ātmavedanaśīlatvādanvīkṣaṇaparāthavā .
     anvīkṣāṃ kurute yasmāttasmādānvīkṣikī smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ .. (adhyātmavidyā, pratyakṣaparokṣābhyāmīkṣitasya arthasyānu paścāt īkṣaṇaṃ anvīkṣā sā prayojanaṃ yasyāḥ sā ānvīkṣikī anumānavidyā nyāyadarśanavaiśiṣikādikā . iyaṃ hi trayīvārtādividyācatuṣṭayāntargatā ātmavijñānahetukā dharmārthasaṃsādhikā rājabhiravaśyaṃ rakṣaṇīyā satī vidyeti kathyate .. yathā, kāmandakīyanītisāre .
     ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvato .
     vidyāścatasra evaitā lokasaṃsthitihetavaḥ ..

     ānvīkṣikyātmavijñānaṃ dharmādharmau trayīsthitau .
     arthanarthau ca vārtāyāṃ daṇḍanītau nayānayau ..
iti .)

āpa ḷ na au ki ṣyāpane . (curā° pakṣe bhvādi°svādi° vā-ubha°-para°-saka°-seṭ .) iti kavikalpadrumaḥ .. ḷ āpat . na āpnoti kīrtirbrahmāṇḍaṃ . au āptā . ki āpayati āpati . svarājyaṃ prāpsyate bhavān . iti gaṇakṛtānityatvāt . iti durgādāsaḥ .. (pālane .
     sve sve'ntare sarvamidamutpādyāpuścarācaram . iti manuḥ . (abhi) abhilāṣe .
     nānyadattamabhīpsāmi sthānamamba ! svakarmaṇā .
     icchāmi tadahaṃ sthānaṃ yanna prāpa pitā mama ..
iti viṣṇupurāṇam . (prati + ava) pratigrahaṇe . tāṃ pratyavāpuravilambitamuttaranto dhautāṅgalagnanavanīlapayojapatraiḥ . iti . śiśupālabadhe . (pra) upagamane .
     te ca prāpurudantantaṃ bubudhe cādipūruṣaḥ . iti raghuvaṃśe 10 . 6 . ityādi .)

āpaḥ, puṃ, (āp + ghañ .) aṣṭavasumadhye vasuviśeṣaḥ . iti jaṭādharaḥ ..

āpaḥ [s] klī, (āp + asun .) jalaṃ . pāpaṃ . ityuṇādikoṣaḥ ..

[Page 1,177c]
āpakvaṃ, tri, (āṅ + pac + kta .) īṣatpakvakalāyādi . tatparyāyaḥ . pauliḥ 2 abhyūṣaḥ 3 . ityamaraḥ .. ruṭī iti kecit .. (yathā ṛtusaṃhāre ..
     āpakvaśālilalitānatagātrayaṣṭiḥ prāptā śarannavabadhūriva ramyarūpā .. 1 ..)

āpagā, strī, (apāṃ samūhaḥ āpaṃ . tasya samūhe ityaṇ . tata āpena jalasamūhena gacchati pracalatīti . āp + gam + ḍa + ṭāp .) nadī . ityamaraḥ . (yathā rāmāyaṇe .
     āpagāḥ kṛtapuṇyāstāḥ padminyaśca sarāṃsi ca ..
     āpagāśca mahānūpāḥ sānumantaśca parbatāḥ .. tathāca māghe 2 . 100 .
     sambhūyāmbhodhimabhyeti mahānadyā nagāpagā ..)

āpaṇaḥ, puṃ, (āṅ + paṇa + ac .) paṇyavikrayaśālā . dokāna iti bhāṣā . tatparyāyaḥ . niṣadyā 2 vipaṇiḥ 3 paṇyavīthikā 4 . ityamaraḥ .. vatuṣkaṃ haṭṭe ityanye . āpaṇādidvayaṃ haṭṭe vipaṇyādidvayaṃ haṭṭagṛhe iti kecit . ityamaraṭīkāyāṃ bharataḥ . (yathā rāmāyaṇe .
     mālyāpaṇeṣu rājante nādya paṇyāni vai tathā . tathā mahābhārate .
     bhakṣyamālyāpaṇānāñca dadṛśuḥ śriyamuttamāṃ ..)

āpaṇikaḥ, puṃ, (āṅ + paṇ + ikan . athavā āpaṇa + ṭhak .) baṇikaḥ . ityuṇādikoṣaḥ .. dokāni mudi vyavasāyī ityādi bhāṣā . (paṇyānāṃ krayavikrayādiviṣayake, tri ..)

āpatikaḥ, puṃ, (āṅ + pat + ikan .) śyenapakṣī . vāja iti bhāṣā . daivāyatte tri . ityuṇādikoṣaḥ ..

āpat, [d] strī, (āṅ + pad + kvip .) vipat . vipattiḥ . ityamaraḥ .. yathā .
     āpatsu mūḍho dyutimānyaḥ samyak pratipadyate karmāṇyavaśyakāryāṇi tamāhuḥ puruṣaṃ budhāḥ .. iti vahnipurāṇam .. ° .. kiñca . āpadi kiṃ śaraṇoyaṃ śaraṇīyaṃ caraṇayugalamambāyāḥ . taccharaṇaṃ kiṃ kurute brahmādīnapi kiṅkarān kurute .. ityudbhaṭaḥ .. ° .. manuḥ 11 . 29-30 .
     viśvaiśca devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ .
     āpatsu maraṇādbhītairvidheḥ pratinidhiḥ kṛtaḥ ..

     prabhuḥ prathamakalpasya yo'nukalpena vartate .
     na sāmparāyikaṃ tasya durmatervidyate phalam ..
ityekādaśītattvam ..
     āpatkāle tu vipreṇa bhuktaṃ śūdragṛhe yadi .
     manastāpena śuddhyettu drupadāṃ vā śataṃ japet ..
iti prāyaścittatattvam .. ° .. āpadarthe dhanaṃ rakṣet dārān rakṣet dhanairapi . ātmānaṃ satataṃ rakṣet dārairapi dhanairapi . iti .
     jānīyāt preṣaṇe bhṛtyān bāndhavān vyasanāgame .
     mitrañcāpadi kāle ca bhāryāñca vibhavakṣaye ..
iti ca cāṇakyam .. 29 .. 21 ..

āpattiḥ, strī, (āṅ + pad + ktin .) doṣaḥ . iti hemacandraḥ .. prāpaṇaṃ . āpat . iti medinī ..

āpatprāptaḥ, tri, (āpadaṃ prāptaḥ . 2 yā tatpuruṣaḥ .) vipadgrastaḥ . tatparyāyaḥ . āpannaḥ 2 . ityamaraḥ ..

āpad, strī, (āṅ + pad + kvip .) vipattiḥ . ityamaraḥ .. (yathā hitopadeśe .
     āpadāmāpatantīnāṃ hito'pyāyāti hetutāṃ .)

āpadā, strī, (ā + pad + aṅ + ṭāp .) vipattiḥ . iti rāyamukuṭaḥ ..

āpanaṃ, klī, (āp + lyuṭ .) prāpaṇam .. marīcaṃ . iti śabdacandrikā .

āpanikaḥ, puṃ, (āṅ + pan + ikan .) indranīlamaṇiḥ . kirātaḥ . ityuṇādikoṣaḥ ..

āpannaḥ, tri, (āṅ + pad + ktaḥ .) āpadgrastaḥ . tatparyāyaḥ . āpatprāptaḥ 2 . ityamaraḥ .. prāptaḥ . iti medinī .. (yathā bhāgavate --
     āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan .
     tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayaṃ ..
yathā hitopadeśe --
     balīyasābhiyuktastu nṛpo'nanyapratikriyaḥ .
     āpannaḥ sandhimanvicchetkurvāṇaḥ kālayāpanaṃ ..
)

āpannasattvā, strī, (āpannaṃ prāptaṃ sattvaṃ garbharūpeṇa janturanayā .) garbhavatī . ityamaraḥ ..
     (samamāpannasattvāstā rejurāpāṇḍuratviṣaḥ . iti raghuḥ 10 . 50 .
     nāryāścāpannasattvāyāstathātidrutamaśnataḥ .. iti suśrutaḥ ..)

āpamityakaṃ, klī, (meṅ praṇidāne udīcāṃ māṅo vyatīhāre iti ktvā . kugatīti samāsaḥ . samāse'nañiti lyabādeśaḥ . mayateridanyatarasyāmirtātvaṃ apamitya nirvṛttaṃ . apamityayācitābhyāṃ kakkanāviti kak .) vinimayāt prāptaṃ . ityamaraḥ .. vadala kariyā laoyā dravya iti bhāṣā .

āpavaḥ, puṃ, (āporvaruṇasyāpatyaṃ pumān . āpu + apatyārthe aṇ .) vaśiṣṭhamuniḥ . iti mahābhārataṃ ..
     (tatte śāpāt vinirmuktā āpavasya mahātmanaḥ . iti mahābhārate . tathā ca harivaṃśe --
     yaṃ lebhe varuṇaḥ puttraṃ purā bhāsvantamuttam .
     vaśiṣṭhaṃ nāma sa muniḥ khyāta āpava ityuta ..
)

āpastamvaḥ, puṃ, dharmaśāstraprayojakamuniviśeṣaḥ .
     manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ .
     yamāpastambasaṃvartāḥ kātyāyanavṛhaspatī ..
     parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
     śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..
iti yājñavalkyavacanaṃ ..

āpastambhinī, strī, (āpaḥ stabhnātīti . āpas + stambha + ṇini .) liṅginīlatā . iti rājanirghaṇṭaḥ ..

āpākaḥ, puṃ, (āṅ + pac + ghañ .) kumbhakāramṛtpātradahanasthānaṃ . iti jaṭādharaḥ .. poyān iti bhāṣā .

āpātaḥ, puṃ, (āṅ + pat + ghañ .) patanaṃ . tatkālaḥ . iti medinī .. pātanaṃ . iti śabdacandrikā .. (yathā hitopadeśe .
     āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha .
     āpātaramyā viṣayāḥ paryantaparitāpinaḥ . tathā ca manuḥ 11 . 9 .
     madhvāpāto viṣāsvādaḥ svadharmapratirūpakaḥ .)

āpānaṃ, klī, (āpīyate asmin . āṅ + pā + adhi + lyuṭ .) madyapānārthasabhā . tatparyāyaḥ . pānagoṣṭhikā 2 . ityamaraḥ .. mada khāvāra cakra iti bhāṣā .. (yathā mahābhārate, vanaparbaṇi 280 adhyāye .
     gandharvāpsaraso bhadre ! māmāpānagata sadā . 13 . tatraiva 2 adhyāye .
     āpāne pānakalitā daivenābhipraṇoditāḥ .
     dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat .)

āpāliḥ, puṃ, (āṅ + pal + in .) keśakīṭaḥ . iti jaṭādharaḥ .. ukuna iti bhāṣā .

āpiñjaraṃ, klī, (īṣat piñjaram .) svarṇaṃ . iti rājanirghaṇṭaḥ ..
     (āpiñjarā baddharajaḥkaṇatvānmañjaryudārā śuśubhe'rjunasya .. iti raghuḥ 16 . 51 . svarṇaśabde'sya gaṇādayo vaktavyāḥ ..)

āpīḍaḥ, puṃ, (āṅ + pīḍ + pacādyac .) śikhāsthitamālyaṃ . tatparyāyaḥ . śekharaḥ 2 . ityamaraḥ .. (yathā raghuvaṃśe 18 . 28 .
     tasmin kulāpīḍanibhe nipīḍaṃ samyak mahīṃ śāsati śāsanāṅkāṃ ..)

āpītaṃ, klī, (āṅ + pā + kta .) mākṣikadhātuḥ . iti rājanirghaṇṭaḥ .. (yathā rāmāyaṇe .
     āpītavarṇavadanaṃ prasuptamiva bhūmipaṃ .)

āpīnaṃ, klī, (o pyāyī vṛddhau . āṅ + pyāya + kta . pyāyaḥ pī niṣṭhāyāṃ sopasargasya naḥ .) ūdhaḥ . garura pālān . iti bhāṣā . ityamaraḥ .. (yathā raghuvaṃśe 2 . 18 .
     āpīnabhārodvahanaprayatnāt gṛṣṭirgurutvādvapuṣo narendraḥ ..)

āpīnaḥ, tri, (āṅ + pyāya + kta .) īṣatsthūlaḥ . samyaksthūlaḥ ..

āpīnaḥ, puṃ, kūpaḥ . iti vopadevaḥ ..

āpūpikaṃ, klī, (apūpānāṃ samūhaḥ . apūpa + ṭhak .) apūpasamūhaḥ . bahupiṣṭakaṃ . ityamaraḥ ..

āpūpikaḥ, tri, (apūpāḥ paṇyamasya . apūpa + ṭhak .) piṣṭakajīvī . piṣṭakavikrayakartā . tatparyāyaḥ . kāndavikaḥ 2 bhakṣyakāraḥ 3 . ityamaraḥ .. mayarā hāluikara ruṭioyālā . ityādi bhāṣā ..

āpūpyaḥ, puṃ, (apūpa + yañ .) śaktuḥ . cūrṇakaḥ . iti trikaṇḍaśeṣaḥ .. chātu mayadā vesana ityādi bhāṣā .

āpūrtiḥ, strī, (āṅ + pṝ + ktiḥ .) īṣatpūraṇaṃ . samyakpūraṇaṃ ..

āpūṣaṃ, klī, (ā + pūṣ vṛddhau + karaṇe ghañ .) raṅgaṃ . iti rājanirghaṇṭaḥ .. rāṃ iti bhāṣā .. (raṅgaśabde'sya guṇādayo jñātavyāḥ ..)

āpṛcchā, strī, (āṅ + praccha + aṅ + tataḥ ṭāp .) ābhāṣaṇaṃ . ālāpaḥ . iti hemacandraḥ ..

āpoklimaṃ, klī, lagnāt tṛtīyaṣaṣṭhanavamadvādaśalagnaṃ . iti jyotiḥśāstraṃ ..

āptaḥ, tri, (āpa + ktaḥ .) pratyayitaḥ . viśvastaḥ . ityamaraḥ .. (yathā mānave 7 . 80 .
     sāṃvatsarikamāptaiśca rāṣṭrādāhārayet valiṃ .) prāptaḥ . labdhaḥ . (tebhyaḥ kimāptaṃ mayā . iti kālidāsaḥ .) satyaṃ . iti hemacandraḥ .. (hitaḥ . kuśalaḥ .
     kumārabhṛtyākuśalairanuṣṭhite bhiṣagbhirāptairatha garbhabharmaṇi . iti raghuvaṃśe 3 . 12 . sannikṛṣṭaḥ . ātmīyaḥ .
     asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat .
     viśudhyati trirātreṇa māturāptāṃśca bāndhavān ..
iti manuḥ 3 . 12 . āptān svannikṛṣṭān sahodarabhātṛmaginyādīn iti taṭṭīkā . bahuḥ . adhikaḥ . yathā manuḥ .
     yajeta rājā kratubhirvividhairāptadakṣiṇaiḥ . rājā nānāprakārān bahudakṣiṇān aśvamedhādiyajñān kuryāt . iti taṭṭīkā .

āptaḥ, puṃ, (āp + kta .) bhramapramādavipralipsākaraṇāpāṭavarūpadoṣacatuṣṭayarahitaḥ . sa ca ṛṣyādiḥ . iti smṛtiḥ . āptāstāvat ..
     rajastamobhyāṃ nirmuktāstapojñānabalena ye .
     yeṣāṃ traikālamamalaṃ jñānamavyāhataṃ sadā ..
     āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaṃśayaṃ .
     satyaṃ vakṣyanti te kasmādasatyaṃ nīrajastamāḥ ..
iti carakaḥ ..)

āptagarvaḥ, tri, (āptaḥ prāptaḥ garvo yena saḥ . prāptāhaṅkāraḥ ..)

āptā, strī, jaṭā . iti hārāvalī ..

āptiḥ, strī, (āp + kti .) sambandhaḥ . yogaḥ . lābhaḥ . prāptiḥ . iti hemacandraḥ ..

āptoktiḥ, strī, (āptasya bhramapramādādiśūnyajanasya uktiḥ .) siddhāntavākyaṃ . tatparyāyaḥ . rāddhaṃ 2 siddhakataṃ 3 abhyotaḥ 4 samayaḥ 5 āgamaḥ 6 . iti hemacandraḥ ..

āpyaṃ, tri, (apāṃ vikāraḥ tasya vikāraitvaṇatvāt svāthe ṣyañ .) jalavikārajaṃ . phenādi . tatparyāyaḥ . ammayaṃ 2 . ityamaraḥ .. (yathā harivaṃśe .
     āpyāḥ prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ .
     lekhā nāma mahārāja pañca devagaṇāḥ smṛtāḥ ..
tasmādāpyo rasaḥ parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sānnidhyamastyutkarṣāpakarṣāttu grahaṇaṃ . iti suśrutaḥ ..)

āpyaṃ, klī, vāpyavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ . kuḍa iti bhāṣā ..

āpyāyanaṃ, klī, (āṅ + pyāy + lyuṭ .) tarpaṇaṃ . prīṇanaṃ . tṛptiḥ . iti rājanirghaṇṭaḥ .. (yathā mahābhārate --
     pitṛprasādamiccheyaṃ tava cāpyāyanaṃ punaḥ . yathā manuḥ, 3 . 213, 3 . 203 .
     lokasyāpyāyaneyaktān śrāddhadevān dvijottamān .
     devakāryādvijātīnāṃ pitṛkāryaṃ viśiṣyate .
     devaṃ hi pitṛkāryasya pūrbamāpyāyanaṃ smṛtaṃ ..
)

āpyāyitaḥ, tri, (āṅ + pyāy + ṇic + ktaḥ .) tṛptaḥ . prītaḥ . bardhitaḥ . yathā --
     eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ .
     paurṇamāsyāṃ sa dṛśyeta sampūrṇo divasakramāt ..
iti kaurme 40 adhyāyaḥ .. ānanditaḥ . iti lokaprasiddhaṃ .. (yathā hitopadeśe .
     āpyāyito'haṃ bhavatāmanena vacanāmṛtena ..)

āpracchanaṃ, klī, (āṅ + praccha + lyuṭ .) gamanāgamanādisamaye suhṛdāderāliṅganārogyapraśnasvāgatādinānandanaṃ . ityamaraḥ ..

āpracchannaṃ, klī, (āṅ + pra + chad + kta .) āpracchanaṃ . tatparyāyaḥ . ānandanaṃ 2 sabhājanaṃ 3 .. iti hemacandraḥ ..

āprapadaṃ, klī, (prapadaṃ pādāgraṃ . tatparyantaṃ .) pādāgraparyantaṃ ..

āprapadīnaṃ, tri, (āprapadaṃ padāgrāntaṃ vyāpnotīti . āṅ + pra + pada + kha .) pādāgraparyantapatitavastrādi . ityamaraḥ .. (āprapadīnāṃ kaṇṭhe yamadolāmiba guṇakusumamālāmārūḍhām . iti harṣacarite 5 ma ucchvāsaḥ .)

āplavaḥ, puṃ, (āṅ + plu + ap .) snānaṃ . ityamaraḥ ..

āplavavratī, [n] puṃ, (āplavate pluṅ + ac, āplavaścāsau vratī ca . āplavaḥ snānaṃ tatra vratī nityasnāyīti mukuṭaḥ .) āplutavratī . snātakabrāhmaṇaḥ . ityamaraṭīkāyāṃ bharataḥ ..

āplāvaḥ, puṃ, (āṅ + pluṅ + ghañ . jalaprakṣepaḥ, jalasecanaṃ, jalamadhye samyagavagāhanaṃ, jalaplāvanaṃ, jalānāṃ sarvataḥ samuccalanaṃ .) snānaṃ . ityamaraḥ ..

āplutaḥ, puṃ, (āṅ + pluṅ + ktaḥ .) āplutavratī . snātakaḥ . iti medinī ..

āplutaḥ, tri, (āṅ + plu + kta .) snātaḥ . kṛtasnānaḥ . iti medinī .. (āplutaḥ sarvapāpebhyaḥ sa gaṅgāyāṃ vyamucyata . iti bhārate .) snāne klī iti hemacandraḥ .. (ārdrīkṛtaḥ . siktaḥ . pañcatantre -- anye jarjaritakalevarā rudhirāplutāḥ . iti)

āplutavratī, [n] puṃ, (āplutasya snātakasya vratamasyāstīti . āplutavrata + ini .) samāptavedādhyayanasnānaśīlaḥ . brahmacaryaṃ tyaktvā yo gṛhāśramaṃ gataḥ saḥ . samāptavedādhyayano yaḥ snānaśīla āśramāntaraṃ na gataḥ so'pi . āplutaṃ snānaṃ tatra vratī nityasnāyī iti vyutpattiḥ . ityamaraṭīkāyāṃ bharataḥ ..

āghā, [n] puṃ, (āp + vun .) vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

āphūkaṃ, klī, aphenaṃ . iti vaidyakaṃ .. āphiṃ iti bhāṣā . (asya guṇānāha . bhāvaprakāśe ..
     āphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalaṃ .)

ābaddhaḥ, puṃ, (āṅ + bandha + ktaḥ .) dṛḍhabandhanaṃ . prema . alaṅkāraḥ . iti viśvamedinyau .. (yathā meghadūte 9 .
     garbhādhānakṣaṇaparicayānnūnamābaddhamālā ..) yottraṃ . iti medinī ..

[Page 1,179b]
ābandhaḥ, puṃ, (ābadhyate'nena āṅ + bandha + ghañ .) yottraṃ . ityamarahemacandrau .. yotdaḍī iti bhāṣā . bhūṣaṇaṃ . prema . bandhanaṃ . iti hemacandraḥ .. (yathā amaruśatake . 38 ..
     gate premābandhe praṇayabahumāne vigalite .)

ābaliḥ, strī, āliḥ . śreṇī . ityamaraḥ .. (samūhaḥ, ābalī .)

ābiddhaḥ, tri, (āṅ + vyadh + ktaḥ .) vakraḥ . kṣiptaḥ . ityamaraḥ . parāhataḥ . iti medinī .. mūrkhaḥ . iti śabdaratnāvalī ..

ābidhaḥ, puṃ, bedhanāstraṃ . ityamaraḥ .. bhomara turapana ityādi bhāṣā .

ābilaḥ, tri, (ā + bila + ka .) anacchaḥ . anirmalaḥ . ityamaraḥ ..

ābilakandaḥ, puṃ, mālākandaḥ . iti rājanirghaṇṭaḥ ..

ābuttaḥ, puṃ, (āp + kvip + āpamuttanoti . anyebhyopīti ḍa .) nāṭyoktau bhaginīpatiḥ . ityamaraḥ ..

ābharaṇaṃ, klī, (ābhriyate'nena . bhṛña bharaṇe . lyuṭ .) bhūṣaṇaṃ . alaṅkāraḥ . ityamaraḥ .. (taccaturvidhaṃ, ābedhyaṃ bandhanīyaṃ, kṣepyaṃ, āropyaṃ ceti . tatra ābedhyaṃ kuṇḍalādi, bandhanīyaṃ kusumādikaṃ, kṣepyaṃ nūpurādikaṃ, āropyaṃ hārādi . yaduktaṃ --
     syādbhūṣaṇaṃ tvābharaṇaṃ caturdhā parikīrtitaṃ .
     ābedhyaṃ bandhanīyañca kṣepyamāropyameva tat ..
(yathā manuḥ, 7 . 222 .
     vāhanāni ca sarvāṇi śāstrāṇyābharaṇāni ca . yathā kumārasambhave . 5 . 44 ..
     kimityapāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalaṃ ..)

ābhā, strī, (āṅ + bhā + aṅ + ṭāp .) śobhā kāntiḥ . iti hemacandraḥ .. dīptiḥ . jyotiḥ .. (vātarogabhedaḥ . vavule . yathā bhāvaprakāśe vātavyādhau trikaśūlacikitsā --
     ābhā vavulaparyāyaḥ kathitaḥ kovidairiha .)

ābhātiḥ, strī, (āṅ + bhā + ktin dīptiḥ, jyotiḥ .) chāyā . iti rājanirghaṇṭaḥ ..

ābhāṣaṇaṃ, klī, (āṅ + bhāṣ + lyaṭ .) ālāpaḥ . kathanaṃ . ityamaraḥ .. (yathā raghuvaṃśe . 2 . 58 ..
     sambandhamābhāṣaṇapūrbamāhuḥ .)

ābhāsaḥ, puṃ, (āṅ + bhās + pacādyac .) sadṛśaḥ . prativimbaṃ . iti vedāntaḥ .. dīptiḥ . abhiprāyaḥ .. (prativimbādivadavāstavasvarūpamavidyākāryaṃ, mṛṣābuddhiḥ . yathā adhyātmarāmāyaṇe --
     ābhāṣastu mṛṣābuddhiravidyākāryamucyate .
     avicchinnaṃ tu tadbrahma vicchedastu vikalpataḥ ..
     ābhāsatvaparaṃ vimbabhūtamevaṃ tridhā citiḥ .
     sābhāsabuddheḥ kartṛtvamavacchinne vikāriṇi ..
tathā ca pañcadaśī 6 -- 7 .
     citrādhāreṇa vastreṇa sadṛśā iva kalpitāḥ .
     pṛthak pṛthak cidābhāsaścaitanyādhyastadehināṃ ..
     kalpyante jīvanāmāno bahudhā saṃsaratnyamī .
     vastrābhāse sthitān varṇān yadvadādhāravastragān ..
)

[Page 1,179c]
ābhāsvaraḥ, puṃ, (āṅ + bhās + varac .) catuḥṣaṣṭisaṅkhyakagaṇadevatāviśeṣaḥ . ityamaraḥ .. (yaduktaṃ, ābhāsvarāścatuḥṣaṣṭi . yadvā --
     ātmā jñātā damo dāntaḥ śāntirjñānaṃ śamastapaḥ .
     kāmaḥ krodho mado moho dvādaśābhāsvarā ime ..
)

ābhijanaḥ, puṃ, (abhijanādāgataḥ . abhijana + aṇ .) abhijanasya bhāvaḥ . kulasambandhīyaḥ . gāṃi padavī ityādi bhāṣā .. (yathā kumārasambhave, 1 . 26 .
     tāṃ pārbatītyābhijanena nāmnā bandhupriyāṃ bandhujano juhāva ..)

ābhijātyaṃ, klī, (abhijāta + ṣyañ .) abhijātasya bhāvaḥ . kaulinyaṃ . pāṇḍityaṃ .. (mahāvaṃśajananajanitamaryādā . yathā rāmāyaṇe --
     ābhijātyaṃ hi te manye yathā mātustathaiva ca ..)

ābhidhā, strī, (abhi + dhā + aṅ + ṭāp .) śabdaḥ . iti śabdaratnāvalī ..

ābhidhātakaṃ, klī, (abhidhā + tak + ac .) śabdaḥ . iti śabdaratnāvalī ..

ābhirūpyaṃ, klī, (abhirūpa + ṣyañ .) abhirūpasya bhāvaḥ . yathā --
     arcakasya tapoyogādarcanasyātiśāyanāt .
     ābhirūpyācca vimbānāṃ devaḥ sānnidhyamṛcchati ..
iti tithyāditattvadhṛtahayaśīrṣapañcarātrīyavacanaṃ ..

ābhīraḥ, puṃ, (ā samantāt bhiyaṃ rāti . rā dāne āta iti kaḥ .) gopaḥ . ityamaraḥ .. āhira iti bhāṣā . sa ca brāhmaṇādambaṣṭhāyāṃ jātaḥ . iti manuḥ ..

ābhīrapalliḥ, strī, (ābhīrāṇāṃ palliḥ .) gopapallī . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. goyālāpāḍā iti bhāṣā ..

ābhīrapallī, strī, (ābhīrāṇāṃ pallī .) gopagṛhasamūhaḥ . gopagrāmaḥ . gopagṛhaṃ . gopasthānaṃ . tatparyāyaḥ . ghoṣaḥ 2 . ityamaraḥ ..

ābhīrī, strī, (ābhīrapuṃyogāditijāteriti ca ṅīṣ .) gopastrījātiḥ . gopapatnī . tatparyāyaḥ . mahāśūdrī 2 . ityamaraḥ .. āhiriṇī iti bhāṣā ..

ābhīlaṃ, klī, (ā samantāt bhiyaṃ lāti janayati . āṅ + bhī + lā + ka .) kaṣṭaṃ . kṛcchraṃ . ityamaraḥ .. (bhayāvahaḥ, bhītijanakaḥ . yathā medinī --
     ābhīlaṃ na dvayoḥ kṛcchre vācyaliṅgaṃ bhayānake .. yathā mahābhārate --
     rātrau niśīthe svābhīle gate'rdhasamaye nṛpa .
     pracāre puruṣādānāṃ rakṣasāṃ ghorakarmaṇām ..
)

ābhīlaḥ, tri, (āṅ + bhī + lā + ka .) kaṣṭayuktaḥ . ityamaraḥ .. bhayānakaḥ . iti medinī ..

ābhīkṣṇaṃ, klī, (abhīkṣṇa + ṣyañ .) atyarthaṃ . nityaṃ . tadyuktakriyāyāṃ tri . iti śabdaratnāvalī ..

ābherī, strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

ābhogaḥ, puṃ, (āṅ + bhuja + ghañ .) paripūrṇatā . ityamaraḥ .. (yathā meghaṭūte, uttarameghe 21 .
     gaṇḍābhogātkaṭhinaviṣamāmekaveṇīṃ kareṇa . yathā śākuntale . akathito'pi jñāyata eva yathāyamābhogastapovanasya ..) varuṇasya chatraṃ . yatnaḥ . iti medinī .. kavināmayuktagānasamāpakakavitā . bhaṇitā iti bhāṣā . yathā --
     yatraiva kavināma syāt sa ābhoga itīritaḥ . iti saṅgītadāmodaraḥ ..

ābhyudayikaṃ, tri, (abhyudayaḥ prayojanam asya . abhyuday + ṭhak .) abhyudayanimittaśrāddhādi . yathā . athābhyudayikaśrāddhaṃ . tatra gobhilaḥ . ābhyudayike śrāddhe yugmānāśayet pradakṣiṇamupacāraḥ ṛjavo darbhāḥ yavaistilārthaḥ . sampannamiti tṛptipraśnaḥ . dadhivadarākṣatamiśrāḥ piṇḍāḥ nāndīmukhāḥ pitaraḥ prīyantāmiti daive vācayitvā nāndīmukhebhyaḥ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo mātāmahebhyaḥ pramātāmahebhyo vṛddhapramātāmahebhyaśca prīyantāṃ na svadhāñca prayuñjīta iti . abhyudayo vivāhādistadarthaṃ śrāddhaṃ ābhyudayikaṃ . ābhyudayike abhyudayanimittake . abhyudayaḥ iṣṭalābhaḥ . sa ca bhūtabhaviṣyadbhedena dvibidhaḥ . tatra bhūtaṃ puttrajanmādi bhaviṣyat vivāhādi . evañca śrāddhavivekādau śrāddhabhedagaṇane vṛddhiśrāddhatvena karmāṅgatvena ca yadubhayatvamuktaṃ tadubhayamevātrābhyudayikatvenopapannaṃ tenābhilāpe ābhyudayikaśrāddhamiti prayojyaṃ . atra yavaistilārtha ityanena pārbaṇaśrāddhaprāptatilasthāne yavavidhānāt ābhyudayikasyāpi pārbaṇaprakṛtitvaṃ pratīyate . anyathā tilārtha ityupādānaṃ vyarthaṃ syāt . tataśca pārbaṇaprakṛtikatvena pitra ayugmabrāhmaṇaprāptau tannirāśāya pitṛpakṣe brāhmaṇayugmatvopadeśaḥ daive yugmatvasya pārbaṇaprāptatvānnatadarthopadeśaḥ .
     apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇaṃ . iti yājñavalkyavacanena devakarmānantaraṃ pitṛkarmakaraṇe prāptavāmopacāranirāśāya pradakṣiṇamupacāraḥ tena devapitṛkarmakaraṇāya dakṣiṇāvartena gantavyaṃ . dviguṇabhugnatvanirāśāya ṛjavo darbhā iti ṛjutvopadeśaḥ . tṛptāḥ stha ityanena tṛptipraśne sampannamiti praṣṭavyaṃ . yogyatvāt susampannamiti prokte iti vakṣyamāṇachandogapariśiṣṭavacanācca susampannamityuttaraṃ . etaddarbhamayabrāhmaṇapakṣepyabādhitatvādvācyaṃ . dadhivadarākṣatamiśrā ityanena dadhyādimiśraṇamāvaśyakaṃ . akṣato yavaḥ .
     akṣatāśca yavāḥ proktā bhṛṣṭā dhānā bhavanti te . iti bhaṭṭanārāyaṇadhṛtāt . ataeva vakṣyamāṇachandogapariśiṣṭavacane akṣatamanuktvā saṃyojya yavakarkandhudadhibhiriti niḥsandigdhamuktaṃ . svadhāvācanapraśnanivṛttaye nāndīmukhāḥ pitaraḥ prīyantāmityupadeśaḥ . tatra svadhāṃ vācayiṣye iti pitṛpakṣaeva pratraḥ ataeva tanniṣṭattaye daiva iti ādau devapakṣe nāndīmukhāḥ pitaraḥ prīyantāmiti praśnaḥ . uttarañca prīyantāmiti . tataḥ pitṛpakṣe svadhāvācanasthānīyatvena vṛddhapramātāmahebhyaśca iti cakāranirdeśena ca svadhocyatāmitivat pratyekameva prīyantāmiti pṛcchet pratyuttarañca astu svadhā itivat tantreṇaiva prīyantāmiti . atra nāndīmukhāḥ pitara ityādi nāndīmukhebhyaḥ pitṛbhya iti nirdeśena ca nāndīmukhaṃ pitṛgaṇamiti viṣṇupurāṇena ca mātāmahebhyaśca tathā nāndīmukhebhya eva ca iti vrahmapurāṇena ca nāndīmukhapadaśrutestadviśeṣaṇaviśiṣṭasyaivābhyudayike devatātvaṃ tataścātrāpi prīyantāmitivannāndīmukhebhyaḥ pitāmahebhya iti vācyaṃ . na tu nāndīmukhaviśeṣaṇaśūnyaṃ pitāmahebhyaḥ prīyantāmiti pitṛdayitoktaṃ yuktam . nāndīmukhebhyaḥ pitṛbhya prīyantāmityatrānvitasya nāndīmukhebhya ityasya pitāmahebhya ityādāvananvayitvena prāguktayuktyā prāptasya nāndīmukhaviśeṣaṇasya pitāmahebhya ityādāvapi prāpteḥ . etenātra maithiloktaṃ tantratāvidhānamapi nirastaṃ . pārbaṇavat svadhāḥ prāpteḥ tannirāśāya na svadhāṃ prayuñjīteti atra viśeṣādabhilāpe mantre ca svadhāpadanivṛttiḥ . abhilāpe nama iti brūyāt . amukāmukagotraitat tubhyamannaṃ svadhā namaḥ . iti brahmapurāṇe śrāddhe svadhā namaḥ padayostyāgabodhakatvena vikalpādatrābhyudayike svadhāniṣedhānnama evānveti . pitṝnapyatra devavadityanenāpi pārbaṇoktaviśvadevapakṣīyanama eva pratīyate na tu maithiloktaṃ svāheti . śrāddhe tathā prayāge pramāṇābhāvāt . evamāśvalāyanagṛhye yavosīti mantre tu puṣṭyā iti śrutermantramātre svadhāpadasthāne puṣṭipadaprayogaḥ . iti śrāddhatattvaṃ . anyat nāndīmukhaśabde draṣṭavyaṃ ..

āmaṃ, tri, (āmyate īṣatpacyate . ā + ama + karmaṇi ghañ .) pākarahitaṃ . kāṃcā iti bhāṣā . tatparyāyaḥ . apakvaṃ 2 asiddhaṃ 3 asṛtaṃ 4 . iti ratnamālā ..
     (āmapakvakramaṃ hitvā nātisāre kriyā yataḥ . iti vaidyakacakrapāṇisaṃgrahaḥ ..
     majjatyāmāgurutvādviṭ pakvātūtplabate jale .
     vinātidravasaṅghātaśaityaśleṣmapradūṣaṇāt ..
     parīkṣyaivaṃ purā sāmaṃ nirāmaṃ vā sadoṣiṇāṃ .
     vidhinopācaretsamyak pācanenetareṇa vā ..
cikitsā yathā --
     citrakaṃ pippalīmūlaṃ dvau kṣārau lavaṇāni ca .
     vyoṣaṃ hiṅkhajamodāñca cavyañcaikatra cūrṇayet ..
     guḍikā mātuluṅgasya dāḍimasya rasena vā .
     kṛtā vipācayantyāmandīpayantyāśu cānanaṃ ..
iti citrakādyaguḍikāḥ . iti carakaḥ ..)

āmaṃ, klī, ṣaṭprakārājīrṇarogamadhye rogaviśeṣaḥ . tasya kāraṇarūpe .
     āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ .
     ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ ..
     ajīrṇaṃ pañcamaṃ kecinnirdoṣaṃ dinapāki ca .
     vadanti ṣaṣṭhaṃ cājīrṇaṃ prākṛtaṃ prativāsaraṃ ..
     tatrāme gurutotkledaḥ śotho gaṇḍākṣikūṭagaḥ .
     udgāraśca yathābhuktamavidagdhaḥ pravartate ..
iti nidānaṃ .. anyacca . bhuktamannāvaśeṣaṃ yat rasaṃ bhūyastvapācitaṃ . gatamāmāśaye yasmāttasmādāmaṃ taducyate .. annamannarasaṃ kecit kecicca malasañcayaṃ . prathamāṃ doṣaṭuṣṭiñca āmamityabhidhīyate .. apakvaṃ . yathā --
     śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate .
     āmaṃ vituṣamityuktaṃ svinnamannamudāhṛtaṃ ..
iti śrāddhatattvadhṛtavaśiṣṭhavacanaṃ .. rogaviśeṣaḥ tallakṣaṇādi ajīrṇaśabde draṣṭavyaṃ ..
     (uṣmaṇo'lpabalatvena dhātumādyamapācitaṃ .
     duṣṭamāmāśayagataṃ rasamāmaṃ pracakṣate ..
     āmena tena saṃpṛktā doṣādūṣyāśca dūṣitāḥ .
     sāmāityupadiśyante ye ca rogāstadudbhavāḥ ..
     srotorodhabalabhraṃśagauravānilamūḍhatāḥ .
     ālasyāpaktiniṣṭhīvamanobhedāruciklamāḥ ..
     liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ .
iti carakaḥ ..
     āme'jīrne tu bandhaścet kṣārāmlaṃ laghu śasyate .
     puṣpakāsīśamiśraṃ vā kṣīreṇa lavaṇena ca .
     sadāḍimarasaṃ sarpiḥ pibedvāte'dhike sati ..
iti ca carakaḥ ..)

āmaḥ, puṃ, (ama + ghañ .) rogamātraṃ . rogabhedaḥ . iti medinī .. malavaiṣamyarogaḥ . iti rājanirghaṇṭaḥ ..
     (pibet sa parikartāme male vā dāḍimāmbunā .
     viḍena lavaṇaṃ piṣṭaṃ vilvaṃ citrakanāgaraṃ ..
iti carakaḥ .)

āmagandhi, klī, (āmasyāpakvasya gandhaiva gandho yatra .) citādhūmādigandhayuktaṃ . apakvamāṃsādigandhaviśiṣṭaṃ . tatparyāyaḥ . visraṃ 2 viśraṃ 3 . ityamaraḥ ..

āmaṇḍaḥ, puṃ, (āmaṇḍayatīti . ā + maḍi + pacādyac .) eraṇḍavṛkṣaḥ . iti rājanirghaṇṭaśabdaratnāvalyau .. (eraṇḍaśabde'sya guṇādayo vyākhyeyāḥ .)

āmanasyaṃ, klī, (amanaso bhāvaḥ . brāhmaṇāditvāt ṣyañ .) pīḍā . duḥkhaṃ . ityamaraḥ ..

āmantraṇaṃ, klī, (ā + mantra + bhāve lyuṭ .) sambodhanaṃ . iti hemacandraḥ .. āpracchanaṃ . iti jaṭādharaḥ .. nimantraṇaṃ . iti smṛtiḥ .. nimantraṇaviśeṣaḥ . yadakaraṇe pratyavāyo nāsti . yathā iha śayīta bhavān . iti mugdhabodhavyākaraṇaṃ ..

āmayaṃ, klī, (āmaṃ rogaṃ yātyanena . āma + yā + ḍa .) kuṣṭhanāmauṣadhiḥ . itirājanirghaṇṭaḥ .. kuḍa iti bhāṣā .

āmayaḥ, puṃ, (ama roge + bhāve + ghañ . mīñ hiṃsāyāṃ karaṇe ac vā .) rogaḥ . ityamaraḥ ..
     (tadyuktaṃ vividhairyogairnihanyādāmayān bahūn . iti suśrutaḥ .. tatra vyādhirāmayo gada ātaṅko yakṣmāñvaro vikāro roga ityanarthāntaraṃ . iti carakaḥ ..)

āmayāvī, [n] tri, (āmayo'styasya āmayasyopasaṃkhyānaṃ iti dīrghaśceti viniḥ .) rogī . ityamaraḥ ..

[Page 1,181a]
āmarṣaḥ, puṃ, (mṛṣa + ghañ + nañsamāsaḥ . anyeṣāmapīti dīrghaḥ .) krodhaḥ . ityamaraṭīkāyāṃ bharataḥ ..
     (nirudyogaṃ nirāmarṣaṃ nirvīryamarinandanaṃ . iti rāmāyaṇe .)

āmalakaṃ, klī, (ā + mala + kvun śilpisaṃjñayoḥ . āmalakyāḥ phalaṃ . phalelugiti vikārāvayavapratyayasya luk ..) āmalakīviśeṣaḥ . kāṭha āmalāiti bhāṣā . tatparyāyaḥ . kāṣṭhadhātrīphalaṃ 2 kṣudrāmalakaṃ 3 kṣudrajātīphalaṃ 4 . asya guṇāḥ . kaṣāyatvaṃ . kaṭutvaṃ . śītatvaṃ . pittāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ ..
     (tadvadāmalakaṃ śītamamlaṃ pittakaphāpahaṃ . iti vābhaṭaḥ ..
     vidyādāmalake sarvān rasān lavaṇavarjitān .
     svedamedaḥkaphotkledapittarogavināśanaṃ ..
iti carakaḥ ..)

āmalakaḥ, puṃ, (āṅ + mala + kkun .) vāsakavṛkṣaḥ . iti śabdacandrikā .. (yathā mārkaṇḍeyapurāṇe .
     bhallātakānāmalakāṃstindukāṃśca mahāphalān .)

āmalakī, strī, (āṅ + mala + kkan + jāteriti ṅīṣ .) svanāmakhyātaphalavṛkṣaviśeṣaḥ . āmalā iti bhāṣā . tatparyāyaḥ . tiṣyaphalā 2 amṛtā 3 vayasthā 4 vayaḥsthā 5 kāyasthā 6 . ityamarastaṭṭīkā ca .. śrīphalā 7 dhātrikā 8 śivā 9 śāntā 10 dhātrī 11 amṛtaphalā 12 vṛṣyā 13 vṛttaphalā 14 rocanī 15 . iti rājanirghaṇṭaḥ .. karṣaphalā 16 tiṣyā 17 iti ratnamālā .. asyā guṇāḥ . harītakīguṇavadguṇatvaṃ . viśeṣeṇa śukrakāritvaṃ . śītavīryatvaṃ . amlatvāt vāyunāśitvaṃ . śaityamādhuryāt pittanāśitvaṃ . kaṣāyarūkṣatvāt kaphanāśitvaṃ . sarvaphalādhikaguṇatvaṃ . bhojanādyamadhyānte prāśastyaṃ . niratyayatvaṃ . doṣaharatvañca .. asya majjaguṇāḥ . tṛṣṇācchardikaphavāyunāśitvaṃ . laghutvaṃ . kaṣāyatvaṃ . balakāritvañca . iti rājavallabhaḥ .. api ca . laghutvaṃ . dāhavamimehaśoṣanāśitvaṃ . rasāyanatvaṃ . kaṭutvaṃ . rucikaratvaṃ . raktadoṣanāśitvaṃ . śramavibandhādhmānaviṣṭambhadoṣapraśamanakāritvañca . asya majjano vibhītakamajjavadguṇatvañca . iti rājanirghaṇṭaḥ .. (asyā nāmāni guṇāśca .
     triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā .
     harītakīsamañjātrīphalaṃ kintu viśeṣataḥ ..
     raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam .
     hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ ..
     kaphaṃ rūkṣakaṣāyatvāt phalaṃ dhātryāstridoṣajit .
     yasya yasya phalasyeha vīryaṃ bhavati yādṛśaṃ ..
     tasya tasyaiva vīryeṇa majjānamapi nirdiśet .
iti bhāvaprakāśaḥ ..
     tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi .
     yānyuktāni harītakyāṃ vīryasya tu viparyayaḥ .
iti dharakaḥ ..) tacchuṣkaphalaguṇāḥ . kaphapittanāśitvaṃ . amlatvaṃ . svādudravyadvārā pāke pittanāśitvañca . iti rājavallabhaḥ .. tasyā utpattiryathā . sakhyāvūcatuḥ .
     uktastvayā maheśāni tulasīvilvasambhavaḥ .
     anayostulya ekaḥ kaḥ śivaviṣṇupriyastaruḥ ..
     tadāvāṃ śrotumicchāvaḥ śivasundari kathyatāṃ .
devyuvāca .
     asti vilvatulasītarutulyaḥ puṇya eka uta viṣṇuśivārhaḥ .
     nāmato'malaka ityapi sakhyau ropitaḥ kamalayātha mayāpi ..
     kadācit devayātrāyāṃ prabhāse puṇyatīrthake .
     sarve devāḥ samāyātā dine puṇye ca kutracit ..
     tatrāhañca svayaṃ lakṣmīrekasthāne samāgate .
     tatrāvayormatirjātā śivaviṣṇuprapūjane ..
     ahaṃ śriyamavocañca sāmudri śṛṇu me matiṃ .
     svakalpitena dravyeṇa pūjaye'haṃ hariṃ prabhuṃ ..
     māmuvāca tato lakṣmīrgadgadākṣarabhāṣiṇī ..
     mamāpyevaṃ matirjātā tvamavocaḥ svayaṃ yathā .
     svakalpitena dravyeṇa pūjaye'haṃ trilocanaṃ ..
devyuvāca .
     sajaye vijaye devi ! nāvevambhūtayostadā .
     nayaneṣu sujātāni amalāśrujalāni ca ..
     tāni nau nayanebhyaśca nipeturmuvi he sakhi ! .
     tato jātā drumāḥ pṛthvyāṃ catvāro vimalaprabhāḥ ..
     khyātā āmalakī nāmnā jātā kādamalādyataḥ .
     śyāmalacchadavṛndāste karvūraskandhamūlakāḥ ..
     śirāgrathitapatrālī patramālākapatrakā .
     vilvasya ca tulasyāśca ye guṇāḥ kathitāḥ sakhi ..
     te te guṇāḥ sarvaeva āmalakyāṃ samāhitāḥ .
     patramālādalairasyāḥ śivaviṣṇu sureśvarau ..
     sarvathā pūjitau syātāṃ sakhyau nāstyatra saṃśayaḥ .
     māghe māsi sitāyāṃ tāmekādaśyāṃ samudbhavāṃ ..
     śubhāmāmalakīṃ dṛṣṭvā sametāḥ sarvadevatāḥ .
     ṛṣayaste saśiṣyāśca harṣamāpuḥ paraṃ tadā ..
     śivācyubasvarūpāñca dadṛśustuṣṭuvustadā .. * ..
asyā namaskāramantrādiḥ .
     namāmyāmalakīṃ devīṃ patramālādyalaṅkṛtāṃ .
     śivaviṣṇupriyāṃ divyāṃ śrīmatīṃ sundaraprabhāṃ ..
     etena khalu mantreṇa sarvā asyāḥ kriyā matāḥ .
     etāmuddiśya tīrthāni trīṇyuktāni manīṣibhiḥ ..
     vilvavṛkṣavadeveha pṛthivyāṃ karmaṇāṃ sthale .
     siṣittustāmāmalakīṃ sarvatīrthajalairdvijāḥ ..
     atha sarvasurāṇāñca munīnāñca tadāgrataḥ .
     mayā saṃpūjitaḥ kṛṣṇaḥ śrīśca śambhumapūjayat ..
     tadā jayajayadhvāno babhūva kṣitimaṇḍale .
     ākāśe puṣpavṛṣṭiśca śaṅkhaśabdāśca puṣkalāḥ ..
     dṛṣṭvā hyāmalakī devī dadhārānandamuttamaṃ .
     tena dhātrīti nāmnāpi rājatyāmalakī śubhā ..
     namaskṛtya hyāmalakīṃ gatā devā dvijāstathā .
     brahmaviṣṇuśivāścāpi tatrādhiṣṭhānamāsthitāḥ ..
     jātā hyāmalakī devī paramānandadāyinī .
     mānyā sthāpyā ca pūjyā ca praṇantavyā sakhotviyaṃ ..
iti vṛhaddharmapurāṇe āmalakīprādurbhāvaḥ 12 adhyāyaḥ .. * .. ekādaśyāṃ tatra viṣṇuprītiryathā .
     tuṣyatyāmalakairviṣṇurekādaśyāṃ viśeṣataḥ .
     śrīkāmaḥ sarvadā srānaṃ kurvītāmalakairnaraḥ ..
iti gāruḍe 215 adhvāyaḥ ..

āmavātaḥ, puṃ, (āmo'pākahetuḥ vātaḥ .) svanāmakhyātarogaviśeṣaḥ . tasya nidānapūrbikāṃ saṃprāptimāha . viruddhāhāraceṣṭasya mandāgnerniścalasya ca . snigdhaṃ bhuktavato hyannaṃ vyāyāmaṃ kurvatastathā .. vāyunā prerito hyāmaḥ śleṣmasthānaṃ pradhāvati . tenātyarthamapakvo'sau dhamanībhiḥ prapadyate .. vātapittakaphairbhūyo dūṣitaḥ so'nnajo rasaḥ . srotāṃsyabhiṣyandayati nānāvarṇo'tipicchilaḥ .. janayatyagnidaurbalyaṃ hṛdayasya ca gauravaṃ . vyādhīnāmāśrayo hyeṣa āmasaṃjño'tidāruṇaḥ .. viruddhāhāraceṣṭasya viruddhāhāraḥ kṣīramatsyādi . viruddhā ceṣṭā muktvā vyāyāmādi . tadyuktasya . niścalasya nirvyāpārasya . snigdhaṃ bhuktavato hyannaṃ vyāyāmaṃ kurvataḥ iti milito hetuḥ . śleṣmasthānaṃ āmāśayasandhyādi . tena śleṣmasthānagatena atyarthaṃ apakvaḥ . pittasthānagamane tu pakvo'bhaviṣyadityabhiprāyaḥ . asau āmaḥ dhamanībhiḥ prapadyate dhamanomārgaiścalati . bhūyo dūṣitaḥ atiśayena dūṣitaḥ . so'nnajo rasaḥ . āmaḥ srotāṃsi abhiṣyandayati saṃstabhya rasavahaśirāvarodhaṃ kṛtvā srotāṃsi gurūṇi karoti . nānāvarṇaḥ vātādijanitavarṇabhedānnānāvarṇaḥ .. * .. āmasya lakṣaṇamāha .
     ajīrṇāt yo raso jātaḥ sañcito hi krameṇa tai .
     āmasaṃjñāṃ sa labhate śirogātrarujākaraḥ ..
ajīrṇāt bhuktādajīrṇāt .. * .. āmavātasya sāmānyalakṣaṇamāha .
     yugapat kupitāvetau trikasandhipraveśakau .
     stabdhañca kurute gātramāmavātaḥ sa ucyate ..
etau vātakaphau . trikasandhipraveśakau vedanayeti boddhavyau .. * .. tantrāntare tasya lakṣaṇāntaramāha .
     aṅgamardo'rucistṛṣṇāsyālasyaṃ gauravaṃ jvaraḥ .
     apākaḥ śūlatāṅgānāṃ āmavātasya lakṣaṇam .. * ..
asyaivātivṛddhasya lakṣaṇamāha .
     sa kaṣṭaḥ sarvarogāṇāṃ yadā prakupito bhavet .
     hastapādaśirogulphatrikajānūrusandhiṣu ..
     karoti sarujaṃ śothaṃ yatra doṣaḥ prapadyate .
     sa deśo rujyate'tyarthaṃ vyābiddha iva vṛścikaiḥ ..
     janayet so'gnidaurbalyaṃ prasekārucigauravam .
     utsāhahāniṃ vairasyaṃ dāhañca bahumūtratāṃ ..
     kukṣau kaṭhinatāṃ śūlaṃ tathā nidrāviparyayaṃ .
     tṛṭchadiśramamūrchāśca hṛdgrahaṃ viḍavibaddhatāṃ ..
     jāḍyāntrakūjamānāhaṃ kaṣṭāṃścānyānupadravān .
yadā prakupito bhavet prakarṣeṇa kupitaḥ syāttadā vakṣyamāṇānupadravān karoti . tānāha hastetyādi . yatra doṣaḥ duṣṭa āmaḥ pradyate gacchati . jāḍyaṃ akarmaṇyatyaṃ . anyānupadravān kalāyakhañjatvādīn .. * .. tasyaiva viśiṣṭāni lakṣaṇānyāha .
     pittāddāhaṃ sarāgañca saśūlaṃ pavanātmakaṃ .
     stimitaṃ gurukaṇḍūkaṃ kaphajuṣṭaṃ tamādiśet ..
gurukaṇḍūkaṃ bahukaṇḍūkam .. * .. tasyāsādhyatvādikamāha .
     ekadoṣānugaḥ sādhyo dvidoṣo yāpya ucyate .
     sarvadehacaraḥ śothaḥ sakaṣṭaḥ sānnipatikaḥ .. * ..
atha āmavātasya cicitsā .
     laṅghanaṃ svedanaṃ tiktaṃ dīpanāni kaṭūni ca .
     recanaṃ srehanamapi vastayaścāmamārute ..
     rūkṣasvedo vidhātavyo vālukāpuṭakairiha .
     upanāhāśca kartavyāste'pi snehavivarjitā .. * ..
     vāstūkamatra vṛntākaṃ paṭolaṃ kāravellakaṃ .
     koradūṣā yavāḥ pathyāḥ ṣaṣṭikāḥ śālayo'navāḥ ..
anavāḥ purāṇāḥ .
     lāvakānāṃ tathā māṃsaṃ hitaṃ takreṇa saṃskṛtaṃ .
     hitaśca yūṣaḥ kaulatthaḥ kalāyaścaṇaksya ca .. * ..

     citrakaṃ kaṭukā pathyā nāgarātiviṣāmṛtāḥ .
     cūrṇitāḥ koṣṇatoyena pibedāmānilāpahāḥ . 1 .
     śaṭī śuṇṭhī śivāsogrā devāhvātiviṣāmṛtāḥ .
     kvathitāḥ prapivedāmavātī rūkṣañca bhojayet ..
     devāhvā devadāru . 2 .
     āmavātagajendrasya śarīravanacāriṇaḥ .
     ekaeva nihantāyameraṇḍasnehakeśarī . 3 .
     eraṇḍasnehayuktāṃ harītakīṃ bhakṣayedvidhivat .
     āmānilārtiyukto yukto vṛddhyā ca gṛdhrasyā . 4 .
     śvetaṃ punarnavāmūlaṃ tena tailaṃ prasādhayet .
     āmavātarujaṃ hanti pādābhyañjanamardanāt . 5 .
     āragvadhasya patrāṇi bhṛṣṭāni kaṭutailataḥ .
     āmavātapraśāntyarthaṃ khādedbhaktāvṛtāni ca . 6 .
     śuṇṭhīgokṣurakakvāthaḥ prātaḥ prātarniṣevitaḥ .
     āmavāte kaṭīśūle pācanaṃ rukpraṇāśanaṃ . 7 .
     kaṭīśūle pibettailaṃ eraṇḍaphalasambhavaṃ .
     mahauṣadhaguḍacyośca kvāthaṃ māgadhikāyutaṃ ..
     viśodhyairaṇḍavījāni piṣṭvā kṣīre vipācayet .
     tatpāyasaṃ kaṭīśūle gṛdhrasyāṃ paramauṣadhaṃ . 8 .
     rāsnā vātārimūlañca vāsakaḥ sadurālabhaḥ .
     śaṭīdārubalāmustanāgarātiviṣābhayāḥ ..
     śvadaṃṣṭrāvyādhighātaśca miṣidhānyaṃ punarṇavā .
     aśvagandhāmṛtā kṛṣṇā vṛddhadāraḥ śatāvarī ..
     vacā sahacaraścaiva cavikā vṛhatīdvayaṃ .
     samabhāgāni sarvāṇi rāsnātra triguṇā matā ..
     pibet kaṣāyameteṣāmaṣṭabhāgāvaśeṣitaṃ .
     kṣiptvā nāgaracūrṇañca prakṣepo'tra yathāmalaṃ ..
     sarveṣu vātarogeṣu sāmeṣu tu viśeṣataḥ .
     pakṣāghāte'rdite kampe kubje sandhigate'nile ..
     jānujaṅghāsthipīḍāsu gṛdhrasyāñca hanugrahe .
     urustambhe vātarakte visūcyāṃ kroṣṭuśīrṣake ..
     hṛdāmaye ca durnāmni yoniśukrāmayeṣu ca .
     puṃsāṃ meḍhragate vāte strīṇāṃ bandhyāmaye tathā ..
     yoṣitāṃ garbhadaṃ mukhyaṃ nāstyasmāt paramauṣadhaṃ .
     mahārāsnādikaḥ kvātho vedhasāyaṃ vinirmitaḥ .
mahārāsnādikvathaḥ . 9 . ajamodāmaricapippalīviḍaṅgasuradārucitrakaśatāhvāḥ . saindhavamāgadhimūlaṃ bhāgā navakasya palikāḥ syuḥ .. śuṇṭhī daśapalikā syāt palāni tāvanti vṛddhadārasya . abhayā palāni pañca ślakṣṇaṃ cūrṇaṃ vidhāpayedeṣāṃ .. samaguḍavaṭakānadataścūrṇaṃ vā koṣṇavāriṇā pibataḥ . naśyantyāmānilajāḥ sarve rogāḥ sudāruṇāḥ śīghraṃ .. ānāhaśūlatūnī pratitūnī gṛdhrasī gulmaḥ . kaṭipṛṣṭhapariṣphuṭanaṃ sphuṭanaṃ caivāsthijaṅghayostīvraṃ .. śvayathustathāṅgasandhiṣu ye cānye'pyāmavātajā rogāḥ sarve prayānti śāntiṃ tamaiva sūryāṃśuvidhvastaṃ .. ajamodādicūrṇamodakaḥ . 10 .
     āmavāte hito'tīva pathyādirguggulurmataḥ . tathaiva yogarājākhyaścarakādicikitsakaiḥ . 11 . nāgarasya palānyaṣṭau ghṛtasya kuḍavaṃ tathā . kṣīrāḍhakasamāyuktaṃ khaṇḍasyārdhaśataṃ palaṃ .. vyoṣatrijātakadravyāt pratyekañca palaṃ palaṃ . niḥkṣipeccūrṇitaṃ tatra khādedagnibalaṃ yathā .. āmavātapraśamanaṃ dhātupuṣṭikaraṃ paraṃ . balyamāyuṣyamojasyaṃ balīpalitanāśanaṃ .. śuṇṭhīkhaṇḍaḥ . 12 .
     methikāyāḥ palānyaṣṭau śuṇṭhyā aṣṭa palāni ca .
     tayoścūrṇaṃ paṭe pūtaṃ dugdhe mṛdvagninā pacet ..
     dugdhāḍhakayuge gavyaṃ ghṛtamaṣṭapalaṃ kṣipet .
     tattāvatsupacet yāvat bhavedatighanaṃ payaḥ ..
     punaḥ pacet śanaistatra dattvāḍhakamitāṃ sitāṃ .
     tataḥ prāke suvijñāte jvalanādavatārayet ..
     maricaṃ pippalī śuṇṭhī kaṇāmūlaṃ sacitrakaṃ .
     yavānī jīrako dhānyaṃ kāravī śatapuṣpikā ..
     jātīphalaṃ śaṭītvak ca patrakaṃ bhadramustakaṃ .
     gṛhṇīyāt palameteṣāṃ sarveṣāñca pṛthak pṛthak ..
     ṣaḍakṣaṃ nāgaraṃ tatra maricaṃ ca ṣaḍakṣakaṃ .
     eṣāṃ cūrṇaṃ parikṣipya sarvaṃ saṃmiśrya rakṣayet ..
     etattu bheṣajaṃ proktaṃ methikāpākasaṃjñakaṃ .
     bhakṣayet palamātraṃ tat yathā cāgnibalaṃ tathā ..
     āmavātaṃ nihantyetat sarvāṃśca pavanāmayān .
     jvarāṃśca viṣamān hanti pāṇḍurogaṃ sakāmalaṃ ..
     hantyunmādamapasmāraṃ pramehān vātaśoṇitaṃ .
     amlapittaṃ śītapittaṃ śiraḥpīḍāṃ dṛgāmayaṃ ..
     padaraṃ sūtikārogaṃ hanyādetanna saṃśayaḥ .
     vapuṣaḥ puṣṭikṛdbalyaṃ vīryavṛddhikaraṃ paraṃ ..
methikāpākaḥ . 13 .
     raso rasonasya picupramāṇaḥ kṣipecca tatrākṣamitaṃ ghṛtaṃ goḥ .
     pibeṭubhe tena dahatyavaśyaṃ śikhīva tūlaṃ hi mahāmavātaṃ ..
sāmānyavātavyādhicikitsāyāṃ hi likhitaṃ rasīnāṣṭakamāmavāte atiguṇadaṃ . 14 .
     saindhavaṃ śreyasī rāsnā śatapuṣpā yavānikā .
     svarjikā maricaṃ kuṣṭhaṃ śuṇṭhī sauvarcalaṃ viḍaṃ ..
     vacājamodā jaraṇaḥ pauṣkaraṃ madhuraṃ kaṇā .
     etānyardhapalāṃśāni sūkṣmakalkāni kārayet ..
     prasthameraṇḍatelasya prastho'mbu śatapuṣpajaṃ .
     kāñjikaṃ dviguṇaṃ dattvā mastu ca dviguṇaṃ tathā ..
     etat saṃbhṛtya saṃbhāraṃ śanairmṛdvagninā pacet .
     siddhametat prayoktavyamāmavātaharaṃ paraṃ ..
     pāne cāmbhañjane vastau kurute'gnibalaṃ bhṛśaṃ .
     vātārte vaṃkṣaṇe śūle kaṭījānūrusandhije ..
     tathā hṛtpārśvaje śūle śastaṃ śleṣmaṇi pīḍite .
     anyāṃścānilajān rogān nāśayatyāśu dehināṃ
vṛhatsaindhavādyaṃ tailaṃ . 15 .
     dadhimatsyaguḍakṣīrapotakīmāṣapiṣṭakaṃ .
     varjayedāmavātārto guḍamāṃsamanūpajaṃ ..
ityāmavātādhikāraḥ . iti bhāvaprakāśaḥ .. (ātreyauvāca . lakṣaṇaṃ śṛṇu puttra ! tvaṃ samāsena vadāmyahaṃ . gurvannāhārapuṣṭena mandāgneśca vyavāyinaḥ .. tarpitaiḥ kandaśākaistu āmovāyusamīritaḥ . śleṣmasthāne prapacyaiva jāyate bahuvedanaḥ .. āmātisāro varteta sandhau śophaḥ prajāyate . jaḍatvañcaiva gātrāṇāṃ balāsapatanaṃ mukhe .. pṛṣṭhamanyātrikejātavedanārto'pi sīdati . aṅgaṃ vaikalyamāyāti āmavāte bhiṣagvara ! .. cikitsā yathā .. * ..
     tasya no snehanaṃ kāryaṃ pācanañca vidhīyate .
     āmaṃ saṃkṣayate prājñaiḥ caturdhā bhedalakṣaṇaiḥ ..
viṣṭambhyāmalakṣaṇaṃ yathā .. * ..
     viṣṭambhī gulmakṛnmehī āmaḥ pakvāma eva ca .
     sarvāṅgago bhaveccānyo vakṣye tasyāpi lakṣaṇaṃ ..
     viṣṭambho guru cādhmānaṃ vastiśūlañca jāyate .
     tasyāpi pācanaṃ kāryaṃ snehanañcaiva kārayet ..
gulmaśaṅkyāmalakṣaṇaṃ yathā .. * ..
     jaṭharaṃ garjate yasya gulmavat paripīḍyate .
     kaṭīdeśe jaḍatvañca āmagulmābhiśaṅkitaḥ ..
     tasyādau laṅghanāni syurjñātvā dehabalābalaṃ .
     pācanaṃ naiva kartavyaṃ gulmapāke vimūrchati ..
     pācite cāpi gulmāme tadāśu maraṇaṃ dhruvam .
snehyāmalakṣaṇaṃ yathā .. * ..
     yasya ca snigdhatā gātre jāḍyaṃ mandāgniko valī .
     snehāmo vijalo yasya snehīvāmaḥ prakīrtitaḥ ..
     tasya no snehanaṃ kāryañcopavāsañca kārayet .
     pācanañcaiva kartavyamāmañcaivātisārayet .
āmasya lakṣaṇaṃ yathā .. * ..
     yasya śophānanaṃ jāḍyaṃ tathā caiva ghanodaraṃ .
     arucyāmātisāraśca sacāsādhyo vijānatā ..
     pratyākhyeyā kriyā kāryā jīvitasyāpi saṃśaye .
     pācanaṃ pācitaṃ jñātvā tasmāccūrṇāni dāpayet .
cikitsā yathā .. * ..
     āmavāte kaṇāyuktaṃ daśamūlījalaṃ pibet .
     guḍūcī nāgaraṃ pathyā cūrṇametadguḍānvitaṃ ..
     dhānyanāgararājāmladevadāruvacābhayāḥ .
     pācanañcāmavāte ca śreṣṭhametatsukhāvahaṃ ..
)

āmātīsāraḥ, puṃ, (āmarogeṇa kṛtaḥ atīsāraḥ .) ṣaṭprakārātīsāramadhyeṃ rogaviśeṣaḥ . tasya saṃprāptirūpe . annājīrṇāt pradratāḥ kṣobhayantaḥ koṣṭhaṃ doṣā dhātusaṃdhān malāṃśca . nānāvarṇaṃ naikaśaḥ sārayanti śūlopetaṃ ṣaṣṭhamenaṃ vadanti .. saṃsṛṣṭamebhirdoṣaistu nyastamapsvavasīdati . purīṣaṃ bhṛśadurgandhi picchilaṃ cāmasaṃjñitaṃ .. iti nidānaṃ .. (cikitsā yathā --
     na tu saṃgrahaṇaṃ dadyāt pūrbamāmātīsāriṇe .
     doṣāhyādau rudhyamānā janayantyāmayān bahūn ..
     śothapāṇḍvāmayaplīhakuṣṭhagulmodarajvarān .
     daṇḍakālasakādhmānagrahaṇyarśogadāṃstathā ..
     kṣīṇadhātubalārtasya bahudoṣo'ti nisrutaḥ .
     āmo'pi stambhanīyaḥ syāt pācanānmaraṇaṃ bhavet
iti vaidyacakrapāṇisaṃgrahaḥ .. * ..
     abhayā mastunā piṣṭā madhuśarkarayānvitā .
     āmātīsāraṃ śamayed guḍāmalakameva ca ..
     vatsakaṃ jīrake dve ca dadhnā piṣṭantu dāpayet .
     āmātisāraśamanaṃ vastiśūlaṃ niyacchati ..
iti hārītaḥ .. * .. tasya rūpāṇi vijjalamāmaviplutamavasāditaṃ . rūkṣaṃ dravaṃ saśabdamaśabdaṃ vā vibaddhamūtravātamatisāryate purīṣaṃ vāyuścāntaḥkoṣṭhasya saśabdaśūlaḥ tiryak carati vibaddha ityāmātisāraḥ .
     āme pariṇate yastu vibaddhamatisāryate .
     saśūlapicchamalpālpaṃ bahuśaḥ sapravāhikaṃ ..
     taṃ mūlakānāṃ yūṣeṇa vadarāṇāmathāpi vā .
     upodakāyāḥ kṣoriṇyā yavāṇyā vāstukasya vā ..
     suvarcalāyāścañcorvā śākenāvalgujasya vā .
     śaṭhyāḥ karkārukāṇāṃ vā jīvantyāścirbhaṭasya vā ..
     loṇīkāyāḥ sapāṭhāyā śuṣkaśākena vā punaḥ .
     dadhidāḍimasiddhena bahusnehena bhojayet ..
iti carakaḥ ..)

āmātyaḥ, tri, (amātya eva svārthe aṇ .) amātyaḥ . mantrī . iti dvirūpakoṣaḥ .. balādhyakṣaḥ .

āmānasyaṃ, klī, (na praśastaṃ mānasaṃ yasya saḥ amānasastasya bhāvaḥ . amānasa + ṣyañ .) āmanasyaṃ . pīḍā . duḥkhaṃ . iti śabdaratnāvalī ..

āmānnaṃ, klī, (āmañca tat annañceti karmadhārayaḥ .) apakvānnaṃ . kāṃcācāula iti bhāṣā . taddānamantro yathā --
     āmānnaṃ te prayacchāmi phalatāmbūlasaṃyutaṃ .
     saghṛtaṃ paramaṃ divyaṃ mayā bhaktyā niveditaṃ ..
iti vṛhannandikeśvarapurāṇoktadurgotsavapaddhatiḥ .. * .. balāt cāṇḍālādisvāmikāpakvānnabhojanaprāyaścittaṃ yathā . cāṇḍālānnaṃ bhuktvā trirātramupavaset siddhaṃ bhuktvā parākaḥ . iti balādbhojanaviṣayaṃ . iti prāyaścittavivekaḥ .. trirātramāmānnaviṣayaṃ . paratra siddhamityukteḥ . parākamāha manuḥ .
     yatātmano'pramattasya dvādaśāhamabhojanaṃ .
     parāko nāma kṛcchro'yaṃ sarvapāpāpanodanaḥ ..
tenātrāmānne siddhānnaprāyaścittaturīyabhāgavidhānādajñānādāvapi tatturīyakalpanā iti . iti prāyaścittatattvaṃ .. * .. āmānnadvārā kartavyaśrāddhāni . yathā --
     āpadyanagnau tīrthe ca candrasūryagrahe tathā .
     āmaśrāddhaṃ dvijaiḥ kāryaṃ śūdreṇa tu sadaiva hi ..
iti śrāddhatattvadhṛtapracetovacanaṃ .. api ca . yoginītantre .
     niragnerāmaśrāddhe tu annaṃ na kṣālayet kvacit .
     vṛddhau ca kṣālayedannaṃ saṃkrame grahaṇeṣu ca ..
iti tithyāditattvam .. * ..

āmāśayaḥ, puṃ, (āmasya āśayaḥ ṣaṣṭhītatpuruṣaḥ .) apakvasthānaṃ . tattu nābhistanayormadhyabhāgaḥ . iti śabdacandrikā .. (yathā mahābhārate --
     pakvāśayastvadhonābhyāmūrdhvamāmāśayaḥ sthitaḥ . yathā ca suśrute --
     pakvāmāśayayormadhye śirāprabhavā nābhirnāma .. * ..
     nābhistanāntaraṃ jantorāhurāmāśayaṃbudhāḥ . āmāśayastu tadadhaḥ iti bhāvaprakāśaḥ .. tatrāmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvādūrdhvagatitvāttejasaścandra ivādityasya sa caturvidhasyāhārasyādhāraḥ . āmāśayaḥ śleṣmaṇaḥ . iti suśrutaḥ ..)

āmikṣā, strī, (āmiṣyate miṣu secane bāhulakāt sak .) śṛtoṣṇadugdhe dadhiyogasambhavā yā . kṣīrasā iti khyātā . chānā iti kecit . ityamaraḥ .. tatparyāyaḥ . dadhikūrcikā 2 payasyā 3 kṣīrasantālikā 4 . iti rājavallabhādayaḥ ..
     (grāhiṇī vātalā rūkṣā durjarā takrakūrcikā . iti suśrutaḥ atra hi takrakurcikā śabdenāmikṣocyate iti paryāyāntaradṛṣṭatvāt ..)

āmiṣaṃ, klī, puṃ, (āmiṣyate bhujyate miṣ śleṣaṇe ghañ saṃjñāpūrbakatvānna guṇaḥ .) māṃsaṃ . ityamaraḥ .. bhogyavastu . saṃbhogaḥ . utkocaḥ . iti medinī .. sundarākārarūpādi . lobhasañcayaḥ . iti hemacandraḥ .. lābhaḥ . kābhaguṇaḥ . rūpaṃ . bhojanaṃ . iti hārāvalo ..

āmiṣapriyaḥ, puṃ, (āmiṣaṃ priyaṃ yasya saḥ .) kaṅkapakṣī . iti rājanirghaṇṭaḥ .. māṃsābhilāṣiṇi tri ..

āmiṣāśī, n, tri, (āmiṣaṃ aśnāti āmiṣa + aś + ṇini .) matsyamāṃsabhojanaśīlaḥ . tatparyāyaḥ . śauṣkalaḥ 2 . ityamaraḥ ..

āmiṣī, strī, (āmiṣavadākāro'styasyā jaṭāyāmiti arśaāditvādac gaurādītvāt ṅīṣ ca .) miṣī . jaṭāmāṃsī . iti kecit . ityamaraṭīkāyāṃ bharataḥ ..

āmīkṣā, strī, (āmiṣyate, miṣu secane bāhulakāt sak .) āmikṣā . āvartite tapte kṣīre dadhiyogāt yā vaṭikākārā vikṛtirjāyate sā . iti puruṣottamaḥ ..

āmuktaḥ, tri, (āṅ + muc + ktaḥ .) pinaddhaḥ . parihitavastrādiḥ . ityamaraḥ .. parihitakavacavyaktiḥ ..

āmupaḥ, puṃ, (āma + vap + ka .) kaṇṭakayuktavaṃśaviśeṣaḥ . iti śabdacandrikā .. veuḍavāṃśa . iti khyātaḥ .

āmuṣyāyaṇaḥ, tri, (amuṣya apatyam + phak . aluk .) khyātavaṃśodbhavaḥ . satkulajātaḥ . iti trikāṇḍaśeṣaḥ ..

āmūlaṃ, klī, (mūlaparyantaṃ āmūlaṃ . avyayībhāvaḥ .) mūlaparyantaṃ .. (prārambhāvadhi . yathā, śākuntale .)
     āmūlaśuddhasantati kulametat pauravaṃ prajābandhye .)

āmodaḥ, puṃ, (āṅ + mud + ghañ .) atidūragāmigandhaḥ . ityamaraḥ .. gandhaḥ . harṣaḥ . iti medinī .. sumahadgandhaḥ . iti śabdaratnāvalī . (yathā raghuvaṃśe . 1 . 43 .
     āmodabhupajighrantau svaniḥśvāsānukāriṇam .)

āmodanaṃ, klī, (āṅ + mud + lyuṭ .) āmodakaraṇaṃ . harṣaṇaṃ .. prīṇanaṃ . ānandanaṃ .

āmoditaḥ, tri, (ā + mud + ṇic + kta . yadvā āmodaḥ sañjāto'sya tārakāditvāditac .) ānanditaḥ . sugandhitaḥ . sadgandhayuktaḥ . yathā --
     pārijātaprasūnotthagandhāmoditadiṅmukhe . iti śivarātrivratakathā .. ānanditaḥ . āmodaśabdāditapratyayena niṣpannaḥ ..

āmodī, [n] tri, (āmoda + ṇini .) mukhavāsanaḥ . ityamaraḥ .. karpūrādivaṭikākṛtamukhagandhaḥ . iti sārasundarī .. mukhavāsanavaṭikādiḥ . āmodayuktaḥ karpūrādirāmodī . iti bharataḥ .. nānādravyaracita ekaikaśa eva vā karpūrādibhirmukhopayogyamukhavāsanavaṭikādiḥ . iti sarvasvaṃ . gandhayuktaḥ . harṣaviśiṣṭaḥ .. (yathā bhartṛhariḥ .
     navakuṭajakadambāmodino gandhavāhāḥ .)

āmnāyaḥ, puṃ, (āṅ + mnā + ghañ + yuk .) śrutiḥ . vedaḥ . (yathā mahāvīracarite .
     tṛtīyo hyeṣa medhyo'gnirāmnāyaḥ pañcamo'thavā . uttaracarite .
     samāṃso madhuparka ityāmnāyaṃ bahumanyamānāḥ .) saṃpradāyaḥ . guruparamparāprāptopadeśa iti yāvat .. ityamaraḥ .. nigamaḥ . upadeśaḥ . iti medinī .. kulaṃ . āgamaḥ . iti hemacandraḥ .. kulakramaḥ . iti śabdaratnāvalī .. (upadeśaḥ, śikṣādānaṃ, tantraśāstraṃ, abhyāsaḥ, āmreḍanaṃ, ālocanaṃ .)

āmbikeyaḥ, puṃ, (ambikāyā apatyaṃ strībhyo ḍhak .) dhṛtarāṣṭro rājā . iti trikāṇḍaśeṣaḥ .. (yathā mahābhārate .
     paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tacca śrutavānāmbikeyaḥ .) kārtikeyaḥ .

āmraḥ, puṃ, (amyate ama gatyādau amitabhyodīrghaśceti rak dīrghaśca .) phalavṛkṣaviśeṣaḥ . āma āṃva iti bhāṣā . tatparyāyaḥ . cūtaḥ 2 rasālaḥ 3 . atisaurabhaścet sahakāraḥ 4 . ityamaraḥ .. kāmaśaraḥ . kāmavallabhaḥ 6 kāmāṅgaḥ 7 kīreṣṭaḥ 8 mādhavadrumaḥ 9 bhṛṅgābhīṣṭaḥ 10 sīdhurasaḥ 11 madhūlī 12 kokilotsavaḥ 13 vasantadūtaḥ 14 amlaphalaḥ 15 modākhyaḥ 16 manmathālayaḥ 17 madhvāvāsaḥ 18 sumadanaḥ 19 pikarāgaḥ 20 nṛpapriyaḥ 21 priyāmbuḥ 22 kokilāvāsaḥ 23 . iti rājanirghaṇṭaḥ . mākandaḥ 24 ṣaṭpadātithiḥ 25 madhuvrataḥ 26 vasantadruḥ 27 pikapriyaḥ 28 strīpriyaḥ 29 gandhabandhuḥ 30 alipriyaḥ 31 . iti śabdaratnāvalī .. madirāsakhaḥ 32 . iti jaṭādharaḥ .. bālāmraphalaguṇāḥ . vāyuraktapittakāritvaṃ . iti rājavrallabhaḥ .. apica . kaṣāyatvaṃ . amlarasatvaṃ . sugandhitvaṃ .. kaphāmayanāśitvaṃ . asrakaratvaṃ . pittaprakopavāyuraktadoṣapaṭutvādirucipradatvañca . tacca baddhāsthitādṛk . iti rājanirghaṇṭaḥ .. * .. madhyāmraguṇaḥ . pittakāritvaṃ .. * .. pakvāmraguṇāḥ . varṇarucimāṃsaśukrabalakāritvaṃ . pittāvirodhitvaṃ . vāyunāśitvaṃ . hṛdyatvaṃ . gurutvaṃ . anulomanatvaṃ . iti rājavallabhaḥ .. apica . tridoṣaśamatākāritvaṃ . svādutvaṃ . puṣṭijanakatvaṃ . adhikadhātupracayakāritvaṃ . tṛptikāntikāritvaṃ . tṛṣṇāśramaśamanatvañca . iti rājanirghaṇṭaḥ .. * .. madhuyuktāmraguṇāḥ . kṣayarogaplīhavātaśleṣmaroganāśitvaṃ .. * .. ghṛtayuktāmraguṇāḥ . vātapittanāśitvaṃ . agnibalavarṇakāritvañca .. * .. dugdhayuktāmraguṇāḥ . śītalatvaṃ . svādutvaṃ . gurutvaṃ . snigdhatvaṃ . bhedakatvaṃ . vātapittahāritvaṃ . śukraraktabalavardhakatvañca .. * .. tatphalāsthiguṇāḥ . tṛṣṇācchardimehātīsāranāśitvaṃ . iti rājaballabhaḥ .. * .. tattvagguṇaḥ . kaṣāyatvaṃ .. * .. tanmūlaguṇāḥ . sugandhitvaṃ . kaṣāyatvaṃ . rucikāritvaṃ . saṃgrāhitvaṃ . śītalatvañca .. * .. tatpuṣpaguṇau . rucikāritvaṃ . agnidīpanatvañca .. * .. āmrapeṣīguṇāḥ . kāṣāyatvaṃ . amlatvaṃ . bhedakatvaṃ . kaphavātanāśitvañca .. * .. kṛtrimapakvāmraguṇaḥ .. amlarasahānermadhuratvācca pittanāśitvaṃ .. * .. cuṣitāmraguṇāḥ .. paramarucibalavīryakāritvaṃ . laghutvaṃ . śītalatvaṃ . śīghrapākitvaṃ . vātapittahāritvaṃ . sārakatvañca .. * .. tadgālitarasaguṇāḥ . balakāritvaṃ . gurutvaṃ . vātaharatvaṃ . sārakatvaṃ . hṛdyatvaṃ . tṛptijanakatvaṃ . atiśayaṣṭaṃhaṇatvaṃ . kaphavardhakatvañca .. * .. tatkhaṇḍaguṇāḥ .. gurutvaṃ . rocakatvaṃ . gurupākitvaṃ . madhuratvaṃ . vṛṃhaṇatvaṃ . balakāritvaṃ . śītalatvaṃ . vātanāśitvañca .. * .. atiśayāmrabhakṣaṇaguṇāḥ .. mandāgnibiṣamajvararaktāmayabaddhagudodaranayanāmayakāritvaṃ .
     etadamlāmraviṣayaṃ na tu madhurāmraparaṃ . madhurasya paraṃ netrahitatvādiguṇatvāt .. yadyatiśayabhakṣaṇaṃ karoti tadā śuṇṭhījalānupānaṃ . athavā sauvarcalena saha kṣīraṃ prayoktavyaṃ .. * .. tatpallavaguṇāḥ . rucikāritvaṃ . kaphapittanāśitvañca .. * .. tathā ca rājanirghaṇṭaḥ .
     āmramāmaṃ jalaṃ svinnaṃ marditaṃ dṛḍhapāṇinā .
     sitāśītāmbusaṃyuktaṃ karpūramaricānvitaṃ ..
     prapāṇakamidaṃ śreṣṭhaṃ bhīmasenena nirmitaṃ .
     sadyo rucikaraṃ balyaṃ śīghramindriyatarpaṇam ..
(tatrādāvāmrasya nāmāni guṇāśca .
     āmraḥ prokto rasālaśca sahakāro'tisaurabhaḥ .
     kāmāṅgo madhudūtaśca mākandaḥ pikavallabhaḥ .. * ..
     āmrapuṣpamatīsārakaphapittapramehanut .
     asṛgduṣṭiharaṃ śītaṃ rucikṛdgrāhi vātalam ..
     āmraṃ bālaṃ kaṣāyāmlaṃ rucyaṃ mārutapittakṛt .
     taruṇantu tadatyamlaṃ rūkṣaṃ doṣatrayasrakṛt ..
     āmramāmaṃ tvacāhīnamātape'tiviśoṣitam ..
     amlaṃ svādukaṣāyaṃ syādbhedanaṃ kaphavātajit .. * ..
     pakvantu madhuraṃ vṛṣyaṃ snigdhaṃ balasukhapradam ..
     guru vātaharaṃ hṛdyaṃ varṇyaṃ śītamapittalam .
     kaṣāyānurasaṃ vahli-śleṣma-śukra-vibardhanam .. * ..
     tadeva vṛkṣasampakvaṃ guruvātaharaṃ param .
     madhurāmlarasaṃ kiñcit bhavet pittaprakopanam .. * ..
     amraṃ kṛtrimapakvañca tadbhavet pittanāśanam .. * ..
     rasasyāmlasya hīnastu mādhuryācca viśeṣataḥ ..
     uṣitaṃ tatparaṃ rucyaṃ balyaṃ vīryakaraṃ laghu ..
     śītalaṃ śītapāki syādvātapittaharaṃ saram .. * ..
     tadraso gālito balyo garurvātaharaḥ saraḥ .
     ahṛdyastarpaṇo'tīva vṛṃhaṇaḥ kaphavardhanaḥ .. * ..
     tasya khaṇḍaṃ guruparaṃ rocanaṃ cirapāki ca .
     madhuraṃ vṛṃhaṇaṃ balyaṃ śītalaṃ vātanāśanam ..
     vātapittaharaṃ rucyaṃ vṛṃhaṇaṃ balavardhanam .. * ..
     vṛṣyaṃ varṇakaraṃ svādu dugdhāmraṃ guru śītalam .. * ..
     mandānalatvaṃ viṣamajvarañca raktāmayaṃ baddhagudodarañca .
     āmrātiyogo nayanāmayaṃ vā kaṃroti tasmādati tāni nādyāt ..
     etadamlāmraviṣayaṃ madhurāmlaparaṃ na tu .
     madhurasya paraṃ netrahitantvādyā guṇā yataḥ ..
     śuṇṭhyāmbhaso'nupānaṃ syādāmrāṇāmatibhakṣaṇe .
     jīrakaṃ vā prayoktavyaṃ saha sauvarcalena ca .. * ..
āmravījasya guṇāḥ .
     āmravījaṃ kaṣāyaṃ syācchardyatīsāranāśanam .
     īṣadamlañca madhuraṃ tathā hṛdayadāhanut .. * ..
āmranavapallavasya guṇāḥ ..
     āmrasya pallavaṃ rucyaṃ kaphapittavināśanam .. * .. iti bhāvaprakāśaḥ ..
     apakvamāmraṃ phalameva śastaṃ saṃgrāhi pittāsṛji kopanañca .
     tathā vipakvaṃ madhurantu cālpaṃ, bhedyaṃ sapittāmayanāśanañca ..
iti hārītaḥ ..
     vātapittāsnakṛdbālaṃ baddhāsthikaphapittakṛt ..
     gurvāmraṃ vātajit svādvamlaṃ kaphaśukrakṛt .
iti vābhaṭaḥ ..
     raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam .
     pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam .. * ..

     āmrāmalakalehāśca vṛṃhaṇā balabardhanāḥ .
     rocanāstarpaṇāścoktāḥ snehamādhuryagauravāt ..
iti carakaḥ ..
     pittānilakaraṃ bālaṃ pittalaṃ baddhakeśaram ..
     hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam .
     kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṃ guru ..
     pittāvirodhi sampakvamāmraṃ śukravivardhanam .
     vṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati ..
iti suśrutaḥ ..)

āmragandhakaḥ, puṃ, (āmragandha + kan .) samaṣṭhilavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

āmrapeṣī, strī, (āmrasya peṣī .) śuṣkāmrakhaṇḍaṃ . āmṣī iti bhāṣā . asyā guṇāḥ . amlatvaṃ . kaṣāyatvaṃ . uṣṇatva . bhedakatvaṃ kaphavātanāśitvañca . iti rājavallabhaḥ ..

āmrātaḥ, puṃ, (āmra + at + ac .) āmrātakaḥ . iti śabdamālā .. (asya guṇāḥ . yaduktaṃ .
     āmrātamamlaṃ vātaghnaṃ gurūṣṇaṃ rucikṛt param .
     pakvantu tuvaraṃ svādurasapākaṃ himaṃ smṛtam .
     tarpaṇaṃ śleṣmanaṃ snigdhaṃ vṛṣyaṃ viṣṭambhi vṛṃhaṇam .
     guru balyaṃ marutpittakṣatadāhakṣayāsrajit .

     rājāmraṣṭaṅka āmrātaḥ kāmāhvo rājaputtrakaḥ .
     rājāmrantuvaraṃ svādu viśadaṃ śītalaṃ guru ..
     grāhi rūkṣaṃ vibandhādhmavātakṛt kaphapittanut .
iti bhāvaprakāśaḥ .. tathā ca carake .
     madhuraṃ vṛṃhaṇaṃ balyamāmrātaṃ tarpaṇaṃ guru .
     sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati ..
)

āmrātakaḥ, puṃ, (āmraṃ tadrasam ā īṣat atati māti . ata sātatyagamane kṛñāditvāt vun .) vṛkṣaviśeṣaḥ . āmḍā iti bhāṣā . tatpaparyāyaḥ . pītanaḥ 2 kapītanaḥ 3 . ityamaraḥ .. varṣapākī 4 . iti ratnamālā .. pītanakaḥ 5 kapicūḍā 6 abhravāṭikaḥ 7 bhṛṅgīphalaḥ 8 rasāḍhyaḥ 9 tanukṣīraḥ 10 kapipriyaḥ 11 ambarātakaḥ 12 ambarīyaḥ 13 kapicūḍaḥ 14 . iti jaṭādharaḥ .. tadapakvaphalaguṇāḥ . kaṣāyatvaṃ . amlatvaṃ . hṛtkaṇṭhaharṣaṇatvañca . tatpakvaphalaguṇāḥ . madhurāmlatvaṃ . snigdhatvaṃ . pittakaphanāśitvañca . iti rājanirghaṇṭaḥ .. apica . tṛptibalaviṣṭambhājīrṇakāritvam . gurutvañca . iti rājavallabhaḥ .. āmrāvartaḥ . iti rājanirghaṇṭaḥ .. (yathā mārkaṇḍeyapurāṇe . āmrānāmrātakān bhavyān nārikelān satindukān . iti . asya paryāyo guṇāśca .
     āmrātakaḥ pītanaśca markaṭāmraḥ kapītanaḥ ..
     āmrātamamlaṃ vātaghnaṃ gurūṣṇaṃ rucikṛtsaram .
     pakvantu tuvaraṃ svādu rase pāke himaṃ smṛtaṃ ..
     tarpaṇaṃ śleṣmalaṃ snigdhaṃ vṛṣyaṃ viṣṭambhi vṛṃhaṇaṃ .
     guru balyammarutpittakṣatadāhakṣayāsrajit ..
iti bhāvaprakāśaḥ ..
     āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanaṃ . iti suśrutaḥ ..)

āmrāvartaḥ, puṃ, (āmrasya āvartaḥ .) āmra śuṣkarasaḥ . tatparyāyaḥ . āmrātakaḥ 2 . āmsatva iti bhāṣā . asya guṇāḥ . tṛṣṇācchardivātapittaharatvam . sārakatvam . rucikāritvam . sūryāṃśubhiḥ pākāt laghutvañca . pakvasya sahakārasyakaṭe vistārito rasaḥ . gharmaśuṣko muhurdatta āmrātaka iti smṛtaḥ .. iti rājanirghaṇṭaḥ .. (yaduktam .
     āmrāvartastṛṣācchardivātapittaharaḥ saraḥ .
     rucyaḥ sūryāṃśubhiḥ pākāllaghuśca sa hi kīrtitaḥ .
)

āmreḍitaṃ, klī, (āṅ + mreḍi + ktaḥ .) dvistriruktam . ityamaraḥ .. dui tin vāra valā iti bhāṣā . (unmattena yathā kathitasya punaḥ punaḥ kathanaṃ kriyate evaṃ kathitasya dvistrivārakathanam .)

āmlavetasaḥ, puṃ, (āmlo'mlarasayukto vetasaḥ .) amlavetasavṛkṣaḥ . iti rājanirjaṇṭaḥ .. (amlavetasaśabde'sya viśeṣo jñeyaḥ ..)

āmlā, tri, (ā samyak amlā amlarasayuktā .) tintiḍīvṛkṣaḥ . iti śabdaratnāvalī .. śrīvallī . iti rājanirghaṇṭaḥ ..

āmlikā, strī, (āmlā + kan .) tintiḍīvṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. amlodgāraḥ . iti śabdamālā .. (yathā carake .
     āmlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ ..)

āmlīkā, strī, (amla + ṭhak .) tintiḍīvṛkṣaḥ . ityamaraṭīkā ..

āyaḥ, puṃ, (āṅ + yā + ḍa .) dhanāgamaḥ . prāptiḥ . lābhaḥ . (yathā manuḥ . 8 . 419 .
     ahanyahanyavekṣeta karmāntān vāhanāni ca .
     āyavyayau ca niyatāvākarān koṣameva ca ..
) stryagārarakṣakaḥ . iti halāyudhaḥ .. (jyotiṣaprasiddhamekādaśabhavanam .)

āyaḥśūlikaḥ, tri, (ayaḥśūlena arthānanvicchati . ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañāviti ṭhak .) tīkṣṇakarmā . kṣiprakārī . iti bhūriprayogaḥ .. (yaduktam .
     tīkṣṇopāyena yo'nvicchetsa āyaḥśūliko janaḥ .)

āyataḥ, tri, (āṅ + yam + ktaḥ .) dīrghaḥ . ityamaraḥ .. lambā iti bhāṣā . (vistṛtaḥ . viśālaḥ . ākṛṣṭaḥ . yathā pañcatantre .
     tantavo'pyāyatā nityaṃ tantavo bahulāḥ samāḥ .)

āyatacchadā, strī, (āyatāḥ cchadā yasyāḥ sā .) kadalīvṛkṣa . iti trikāṇḍaśeṣaḥ ..

āyatanaṃ, klī, (āṅ + yata + lyuṭ .) yajñasthānaṃ . devasthānaṃ . tatparyāyaḥ . caityaṃ 2 . ityamaraḥ .. yathā rāmāyaṇe --
     yebhyaḥ praṇamase puttra ! caityeṣvāyataneṣu ca .
     samitkuśapavitrāṇi vedyaścāyatanāni ca .
     sthaṇḍilāni ca viprāṇāṃ śailā vṛkṣā hradāḥ kṣupāḥ ..
āśrayaḥ, viśrāmasthānaṃ . yathā cāṇakyaḥ .
     nāsamīkṣya paraṃ sthānaṃ pūrbamāyatanaṃ tyajet .. kumārasambhave, 7 . 5 .
     snehastadekāyatanaṃ jagāma . bhadrāsana bhiṭā ityādikhyāto vāstudeśaḥ . yājñavalkyaḥ -- ārāmāyatanagrāmanipānodyānaveśmasu .) vyādhinidānam .)

[Page 1,185b]
āyatiḥ, strī, (āṅ + yam + ktin .) uttarakālaḥ . bhaviṣyatkālaḥ . (yathā manuḥ, 7 . 169, 7 . 178 .
     yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ .
     tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet .

     āyatiṃ sarvakāryāṇāṃ tadātvañca vicārayet ..) prabhāvaḥ . koṣadaṇḍajaṃ tejaḥ . ityamaraḥ .. dairghyaṃ . saṅgaḥ . iti viśvahemacandrau .. prāpaṇaṃ . iti dharaṇī .. (rājataraṅgiṇī .
     pratāpamāyatiṃ śobhāṃ hemantāhasya vāridaḥ .
     smṛtiśeṣāṃ karotyeva lobhaśca pṛthivībhujāṃ ..
)

āyattaḥ, tri, (āṅ + yam + ktaḥ .) adhīnaḥ . baśībhūtaḥ . ityamaraḥ .. (yathā pañcatantre --
     tat bhadra ! svayatnāyatto hyātmā sarvasya .)

āyattiḥ -- strī, (āṅ + yat + ktin .) dinaṃ . snehaḥ . vaśitvaṃ . sāmarthyaṃ . sīmā . iti viśvaḥ hemacandraśca .. śayanaṃ . dairghyaṃ . prabhāvaḥ . bhaviṣyatkālaḥ . iti dharaṇī .. (nyāyapathāvalambitā . adhīnatā .)

āyallakaṃ, klī, utkaṇṭhā . iti hemacandraḥ ..

āyasaṃ, klī, (ayas + aṇ .) lauhaṃ . iti bharataḥ rājanirghaṇṭaśca .. ayonirmitādau, tri .. (yathā mahābhārate --
     āyasaṃ hṛdayaṃ manye tasya duṣkṛtakarmaṇaḥ . yathā manuḥ, 8 . 315 .
     śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā . raghuvaṃśe, 17 . 63 .
     sa cakarṣa parasmāt tadayaskānta ivāyasam . (ayojanitārthe yathā --
     vipāke kaṭu śītañca sarvaśreṣṭhaṃ tadāyasam .. iti vaidyakacakrapāṇisaṃgrahe ..)

āyasī, strī, (ayasā nirmitā . ayas + aṇ + ṅīp .) lauhamayakavacaḥ . tatparyāyaḥ . aṅgarakṣiṇī 2 jālikā 3 jālaprāyā 4 . iti hemacandraḥ ..

āyastaḥ, tri, (āṅ + yas + kartari ktaḥ .) tejitaḥ . kṣiptaḥ . kleśitaḥ . kupitaḥ . hataḥ . iti medinī .. (prayatnaśīlaḥ, kāryotsukaḥ, yatnasiddhaḥ, kaṣṭasiddhaḥ .)

āyātaṃ, tri, (āṅ + yā + ktaḥ .) āgataṃ . yathā,
     haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ .
     āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate ..
iti mārkaṇḍeye devīmāhātmyam ..

āyānaṃ, klī, (āṅ + yā + lyuṭ .) svabhāvaḥ . iti jaṭādharaḥ .. āgamanaṃ .. (yathā mahābhārate --
     āyāne vāsi vidito rāmasya viditātmanaḥ .

āyāmaḥ, puṃ, (āṅ + yam + ghañ .) dairghyaṃ . ityamaraḥ .. (yathā rāmāyaṇe --
     yojanāyamavistāramekaiko dharaṇītalam . meghadūte, pūrbameghe . 58 .
     tenodīcīṃ diśamanusarestiryagāyāmaśobhī .)

āyāsaḥ, puṃ, (āṅ + yas + ghañ .) śrāntiḥ . tatparyāyaḥ . śramaḥ 2 klamaḥ 3 kleśaḥ 4 pariśramaḥ 5 prayāsaḥ 6 vyāyāmaḥ 7 . iti hemacandraḥ .. (atiyatnaḥ . prayatnaḥ . yathā sāhityadarpaṇe --
     ratyāyāsamanastāpakṣutpipāsādisambhavā . mahābhārate --
     śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate . rāmāyaṇe --
     naivāyāsaṃ kvacit bhadre prāpsase na ca vipriyaṃ .)

āyuḥ, puṃ, klī, (eti iṇ gatau chandasīṇa ityuṇ .) jīvitavyāpyakālaḥ . iti jaṭādharaḥ .. (jīvanaṃ, prāṇāḥ . yathā mahābhārate --
     ahaṃ keśariṇaḥ kṣetre vāyunā jagadāyunā .
     jātaḥ kamalapatrākṣo hanūmānnāma vānaraḥ .
svanāmakhyātaścandravaṃśīyo rājā, sa ca nahuṣasya pitā . yathā mahābhārate --
     nahuṣo nāma rājarṣirvyaktaṃ te śrotramāgataḥ .
     tatraiva pūrbapūrbeṣāmāyorvaṃśadharaḥ sutaḥ .
purūravasaḥ puttraḥ svanāmakhyāto rājā . yathā harivaṃśe --
     budhasya tu mahārāja vidvān puttraḥ purūravāḥ .
     tasya puttrā babhūvuste sapta devasutopamāḥ .
     divi jātā mahātmāna āyurdhīmānamāvasuḥ .
hṛdasya putraḥ svanāmakhyāto'suraḥ . yathā harivaṃśe --
     hṛdasya puttro hyāyurvai śiviḥ kālastathaiva ca .)

āyuḥ, [s] klī, (eti gacchatīti iṇ + usi + ṇicca .) jīvitakālaḥ . paramāyuḥ . ityamaraḥ .. tatparyāyaḥ . vijīvitaṃ 2 nityagaḥ 3 anubandhaḥ 4 .
     puruṣāḥ sarvasiddhāśca caturvarṣaśatāyuṣaḥ .
     kṛte tretādike'pyevaṃ pādaśo hrasati kramāt ..
iti vaidyakaṃ ..
     arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ .
     kṛte tretādiṣu hyeṣāmāyurhrasati pādaśaḥ ..
iti manuḥ 1 . 183 .. ghṛtaṃ . iti rājanirghaṇṭaḥ ..
     (nābhisthaḥ prāṇapavanaḥ spṛṣṭvā hṛtkamalāntaraṃ .
     kaṇṭhādvahirviniryāti pātuṃ viṣṇupadāmṛtaṃ ..
     pītvā cāmbarapīyuṣaṃ punarāyāti vegataḥ .
     prīṇayan dehamakhilaṃ jīvayan jaṭharānalam ..
     śarīraprāṇayorevaṃ saṃyogādāyurucyate .
iti śārṅgadharaḥ .. śarīrendriyasattvātmasaṃyogo dhāri jīvitaṃ . nityagaścānubandhaśca paryāyairāyurucyate .. iti .
     varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle . santi punaradhikonavarṣaśatajīvino manuṣyāḥ . teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajeta . tantreṇa tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva tatra śarīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samanvāgatabalavīryapauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudāye vartamānasya paramardhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāraṇāt sukhamāyurucyate . iti ca . asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāmparasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo'pramattasya trivargaṃ paraspareṇānupahatamupasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgarogerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidastatparasya lokamimañcāsuñcāpekṣamāṇasya smṛtimato hitamāyurucyate . iti ca .. ahitamato viparyayeṇa pramāṇamāyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇairupalabhyate animittairidamasmāt kṣaṇānmuhūrtāddivasāttripañcadaśa-saptadaśa-dvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarādvā svabhāvamāpatsyate iti . tatrasvabhāvaḥ pravṛtteruparamo maraṇamanityatānirodhaityeko'rthaḥ . ityāyuṣaḥ pramāṇamato viparītamapramāṇam . iti ca ..
     varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle tasya nimittaṃ prakṛtiguṇātmasampat sātmopasevanañceti . iti ca carakaḥ ..)

āyuktaḥ, tri, (āṅ + yuj + ktaḥ .) karmādhyakṣaḥ . tatparyāyaḥ . niyogī 2 karmasacivaḥ 3 vyāpṛtaḥ 4 . iti hemacandraḥ ..

āyudhaḥ, puṃ, (āyudhyate aneneti . āṅ + yudh + ka .) astraṃ . ityamaraḥ .. (āyudhānāṃ trayo bhedāḥ . praharaṇāni, pāṇimuktāni, yantramuktāni ceti . tatra praharaṇāni khaḍgādīni, pāṇimuktāni cakrādīni, yantramuktāni śarādīni . dhṛtāyudho yāvadahaṃ tāvadanyaiḥ kimāyadhaiḥ . kiṃ vakṣyatyayamevamadya vimukhaṃ māmudyate'pyāyudhe . iti cauttaracarite .)

āyudhadharmiṇī, strī, (āyudhasyeva dharbhmo vidyate yasyāḥ . āyudhadharma + in + ṅīp .) jayantīvṛkṣaḥ . iti śabdacandrikā ..

āyudhāgāraṃ, klī, (āyudhānāṃ, āgāraṃ . ṣaṣṭhītat .) astragṛhaṃ . selākhānā iti khyātaṃ . iti mahābhārate rājadharmaḥ .. tatra niyuktasya lakṣaṇaṃ yathā,sthāpanājātitattvajñaḥ satataṃ pratijāgṛtā . rājñaḥ syādāyudhāgāre dakṣaḥ karmasu codyataḥ .. iti mātsye 189 adhyāyaḥ .. (yathā manuḥ 9 . 280 .
     koṣṭhāgārāyudhāgāradevatāgārabhedakān .
     hastyaśvarathahartṝṃśca hanyādevāvicārayan ..
)

āyudhikaḥ, puṃ, (āyudhena jīvati, āyudha + ṭhak .) astrajīvī . tatparyāyaḥ . śastrājīvaḥ 2 kāṇḍapṛṣṭhaḥ 3 āyudhīyaḥ 4 . ityamaraḥ .. (yathā mahābhārate 16 . 7 . 36 .
     na pādarakṣaiḥ saṃyuktāḥ nāntarāyudhikā yayuḥ .

āyudhīyaḥ, puṃ, (āyudha + cha .) āyudhikaḥ . ityamaraḥ .. (yoddhā . yathā manuḥ 7 . 222 .
     alaṅkṛtaśca sampaśyedāyudhīyaṃ punarjanaṃ . uttaracarite 6 . tarjayanti visphuritaśastrāḥ kumāramāyudhīyaśreṇayaḥ .)

āyurdravyaṃ, klī, (āyaso dravyam .) auṣadhaṃ . iti ratnamālā ..

āyurvedaḥ, puṃ, (āyuranena vindati vetti vetyāyurvedaḥ . āyas + vid + karaṇe ghañ .) aṣṭādaśavidyāntargatadhanvantaripraṇītavidyāviśaṣaḥ . vaidyakaśāstraṃ . cikitsāśāstraṃ . tattu atharvavedāntargataṃ . yathā,
     vidhātātharvasarvasvamāyurvedaṃ prakāśayan .
     svanāmnā saṃhitāṃ cakre lakṣaślokamayīmṛjuṃ ..
iti bhāvaprakāśaḥ .. caraṇavyūhamate ṛgvedasyopavedaḥ āyurvedaḥ . atharvavedasya śastraśāstrāṇyupavedaḥ .. * .. athāyurvedasya vivaraṇam .
     ṛgyajuḥsāmātharvākhyān dṛṣṭvā vedān prajāpatiḥ .
     vicintya teṣāmarthaṃ caivāyurvedaṃ cakāra saḥ ..
     kṛtvā tu pañcamaṃ vedaṃ bhāskarāya dadau vibhuḥ .
     svatantrasaṃhitāṃ tasmāt bhāskaraśca cakāra saḥ ..
     bhāskaraśca svaśiṣyebhya āyurvedaṃ svasaṃhitāṃ .
     pradadau pāṭhayāmāsa te cakruḥ saṃhitāstataḥ ..
     teṣāṃ nāmāni viduṣāṃ tantrāṇi tatkṛtāni ca .
     vyādhipraṇāśavījāni sādhvi matto niśāmaya ..
     dhanvantarirdivodāsaḥ kāśīrājo'śvinīsutau .
     nakulaḥ sahadevo'rkiścyavano janako budhaḥ ..
     jāvālo jājaliḥ pailaḥ karatho'gastya eva ca .
     ete vedāṅgavedajñāḥ ṣoḍaśa vyādhināśakāḥ ..
     cikitsātattvavijñānaṃ nāma tantraṃ manoramam .
     dhanvantariśca bhagavān cakāra prathame sati ..
     cikitsādarpaṇaṃ nāma divodāsaścakāra saḥ .
     cikitsākaumudīṃ divyāṃ kāśīrājaścakāra saḥ ..
     cikitsāsāratantrañca bhramaghnaṃ cāśvinīsutau .
     tantraṃ vaidyakasarvasvaṃ nakulaśca cakāra saḥ ..
     cakāra sahadevaśca vyādhisindhuvimardanaṃ .
     jñānārṇavaṃ mahātantraṃ yamarājaścakāra saḥ ..
     cyavano jīvadānañca cakāra bhagavānṛṣiḥ .
     cakāra janako yogī vaidyasandehabhaññanaṃ ..
     sarvasāraṃ candrasuto jāvālastantrasārakaṃ .
     vedāṅgasāraṃ tantrañca cakāra jājalirmuniḥ ..
     pailo nidānaṃ karathastantraṃ sarvadharaṃ paraṃ .
     dvaidhanirṇayatantrañca cakāra kumbhasambhavaḥ ..
     cikitsāśāstravījāni tantrāṇyetāni ṣoḍaśa vyādhipraṇāśavījāni balādhānakarāṇi ca ..
     mathitvā jñānamanthānairāyurvedapayonidhiṃ .
     tatastantrāṇyujjaharurnavanītāni kovidāḥ ..
     etāni kramaśo dṛṣṭvā divyāṃ bhāskarasaṃhitāṃ .
     āyurvedaṃ sarvavījaṃ sarvaṃ jānāmi sundari ..
     vyādhestattvaparijñānaṃ vedanāyāśca nigrahaḥ .
     etadvaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ ..
     āyurvedasya vijñātā cikitsāsu yathārthavit .
     dharmiṣṭhaśca dayāluśca tena vaidyaḥ prakīrtitaḥ ..
iti brahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ .. * .. tasya lakṣaṇam yathā --
     āyurhitāhitaṃ vyādhinidānaṃ śamanaṃ tathā .
     vidyante yatra vidvadbhiḥ sa āyurveda ucyate ..
tasya niruktiryathā --
     anena puruṣo yasmāt āyurvindati vetti ca .
     tasmānmunivaraireṣa āyurveda iti smṛtaḥ ..
iti bhāvaprakāśaḥ .. * .. anyat rogaśabde vedaśabde vaidyaśabde ca draṣṭavyam ..
     (hitāhitaṃ sukhaṃ duḥkhamāyustasya hitāhitaṃ .
     mānañca tacca yatroktamāyurvedaḥ sa ucyate ..

     tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ .
     vakṣyate yanmanuṣyāṇāṃ lokrayorubhayorhitaḥ ..

     kimāyu kasmādāyurvedaḥ kiñcāyurvedaḥ śāśvato 'śāśvata iti . kāni cāsyāṅgāni kaiścāyamadhyetavyaḥ kimarthañceti .
     tatra bhiṣajā pṛṣṭenaivañcaturṇāmṛksāmayajuratharvavedānāmātmano'tharbavede bhaktirādeśyā vedohyātharvaṇaḥ svastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate bedañcopadiśyāyurvācyaṃ tatrāyuścetanāpravṛttijīvitamanubandhodhāri cetyeko'rthaḥ, tadā āyurvedayatyāyurvedaḥ kathamucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyānāyuṣyāṇi dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ tatrāyuṣyāṇi anāyuṣyāṇi ca dravyaguṇakarmāṇi kebalenopadekṣyante . tānindraḥ sahasradṛgamaraguruvaro'bravīt svāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇāmasti bhuvoglāniraprabhāvatvaṃ vaisvaryaṃ vaivarṇyañca grāmyavāsakṛtamasukhamasukhānubandhaṃ ca . grāmyo hi vāso mūlamaśastānāṃ tatkṛtaṃ puṇyakṛdbhiranugrahaḥ prajānāṃ svaśarīramarakṣibhiḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇāmātmanaḥ prajānāñcānugrahārthamāyurvedamaśvinau mahyaṃ prayacchatāṃ prajāpatiraśvibhyāṃ . prajāpataye brahmā prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhaṃ alpatvādalpatapodamaniyamadānādhyayanasañcayaṃ matvā puṇyatamamāyuḥprakarṣakaraṃ jarāvyādhipraśamanaṃ ūrjaskaramamṛtaṃ śivaṃ śaraṇyamudāttaṃ bhavanto mattaḥ śrotumarhantyupadhārayituṃ prakāśayituñca prajānugrahārthamārṣaṃ brahma ca maitrīṃ kāruṇyamātmanaścānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti . iti carakaḥ ..
     tānuvāca bhagavān svāgataṃ vaḥ . sarvatra vā mīmāṃsyā adhyāpyāśca bhavanto vatsāḥ ! iha khalvāyurvedo nāma yadupāṅgamatharvavedasyānutpādyava prajāḥ ślokaśatasahasramadhyāyasahasrañca kṛtavān svayambhūḥ . tato'lpāyuṣṭvamalpamedhastvañcāvalokya narāṇāṃ bhūyo'ṣṭadhā praṇītavān .. tadyathā .. śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumāramṛtyamagadatantraṃ rasāyanatantraṃ vājīkaraṇatantramiti ..
     vatsa ! suśruta ! iha khalvāyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇañca .
     āyurasmin vidyate'nena vā āyurvindatītyāyurvedaḥ . tasyāṅgavaramādyamāgamapratyakṣānumānopamānairaviruddhamucyamānamupadhāraya . etaddhyaṅgaṃ prathamaṃ prāgabhighātavraṇasaṃrohādayajñaśiraḥsandhānācca .

     tadidaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikarañceti .. brahmā provāca tataḥ prajāpatiradhijage tasmādaśvināvaśvibhyāmindra indrādahaṃ mayā tviha pradeyamarthibhyaḥ prajāhitahetoḥ .. iti suśrutaḥ ..)

āyurvedī, [n] tri, (āyurvedo jñātavyatvena vidyate yasya . āyurveda + ini .) āyurvedajñaḥ . cikitsakaḥ . vaidyaḥ . iti hemacandraḥ rājanirghaṇṭaśca ..

āyuryogaḥ, puṃ, (jrāyuṣo jīvitakālasya yogo bhavatyasmāt .) auṣadhaṃ . iti rājanirghaṇṭaḥ .

āyuṣmān, [t] tri, (āyus + matup .) cirajīvī . dīrghāyuḥ . tatparyāyaḥ . jaivātṛkaḥ 2 . ityamaraḥ .. (yathā manuḥ, 2 . 125, 3 . 263 .
     āyuṣmān bhava saumyeti vācyo vipro'bhivādane . āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitaṃ itica ..)

āyuṣmān, puṃ, viskumbhādisaptaviṃśatiyogāntargatatṛtīyayogaḥ . tatra jātaphalaṃ . yasyāyuṣmān janmakāle dhanuṣmān yāne yānaṃ tasya deśeṣu kāryaṃ . kuryānnyūnaṃ krīḍanaṃ puṣpavāṭyāṃ dāsairvāsairanvito garvitaśca .. iti dīpikā ..
     (āyuṣmān sattvavān sādhyo dravyavānātmavānapi iti suśrutaḥ ..)

āyuṣyaṃ, tri, (āyuṣ + yat .) pathyaṃ . iti rājanirghaṇṭaḥ .. āyurhitakārakaṃ .. (manuḥ . 4 . 106 .
     dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ cātithipūjanaṃ . tatraiva 2 . 51 .
     āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukham .
     āyuṣyaṃ bhojanaṃ jīrṇe vegānāñcāvidhāraṇaṃ .
     brahmacaryamahiṃsā ca sāhasānāñca varjanaṃ ..
iti suśrutaḥ ..
     āyuṣyā dīpanī caiva cakṣuṣyā vraṇaśodhinī . iti hārītaḥ .)

āyuṣyasūktaṃ, klī, (āyuṣyañca tatsūktañceti . karmadhārayaḥ .) nāndīśrāddhādau vasudhārāsampātanānantarapāṭhyo vaidikamantraviśeṣaḥ . sāmagānāṃ tanmantro yathā -- oṃ āyurviśvāyurviśvaṃ viśvamāyurasimahi . prajāntvaṣṭaradhinidhehyasmai śataṃ jīvema śarado vayante . āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitryā śṛṇvantvāpodhaḥkṣarantī somo hodgāya mamāyuṣe mama brahmavarcasāya yajamānasyardhyā amuṣya rājyāya . amuṣya sthāne yadarthaṃ vṛddhistasya ṣaṣṭyantanāma prayojyaṃ . iti raghunandanabhaṭṭācāryakṛtaśrāddhaprayogatattvaṃ .. * .. yajurvidāṃ tanmantro yathā -- oṃ āyuṣyaṃ varcasyaṃ rāyaṣpoṣamaudbhidaṃ idaṃ hiraṇyaṃ varcasva jetrāyāviśatādumāṃ . na tadrakṣāṃsi na piśācāstaranti vedānāmojaḥ prathamajaṃ hyetat . yo bibharti dākṣāyaṇyaṃ hiraṇyaṃ sahadeveṣu kṛṇute dīrghamāyuḥ samanuṣyeṣu kṛṇute dīrghamāyuḥ . yadā badhrāndākṣāyaṇāṃ hiraṇyaṃ śatānīkāya sumanasyamānāḥ . tanna āvadhrāmi śatasāradayā yuṣmāñjaradaṣṭiryathāsaṃ . iti tatkṛtayajurvedīyaśrāddhaprayogatattvaṃ ..

[Page 1,187b]
āyuskaraḥ, tri, (āyus + kṛ + ka .) paramāyurjanakaḥ .. (āyurvṛddhijanakaḥ .
     sahāmalakaśuktibhirdadhisareṇa tailena vā guḍena payasā ghṛtena yavaśaktubhirvā saha .
     tilena sahamākṣikeṇa palanena sūpena vā vapuskaramaruskaraṃ paramamedhyamāyuskaraṃ ..
iti vābhaṭaḥ ..)

āyogaḥ, puṃ, (āṅ + yuj + ghañ .) gandhamālyopahāraḥ . vyāpāraḥ . rodhaḥ . iti hemacandraḥ .. (yathā rāmāyaṇe --
     saralaiḥ karṇikāraiśca kiṃśukaiśca supuṣpitaiḥ .
     sa deśo bhramarāyogaḥ pradīpta iva lakṣyate ..
)

āyogavaḥ, puṃ, (ayogava eva svārthe aṇ .) śūdrādvaiśyāyāṃ jāto jātiviśeṣaḥ . iti hemacandraḥ .. tasya karma kāṣṭhatakṣaṇaṃ . (yathā manuḥ 10 . 12, 10 . 16 .
     śūdrādāyogavaḥ kṣattā caṇḍālaścādhamo nṛṇāṃ .
     vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ ..

     āyogavo'yaṃ kṣattā ca cāṇḍālaścādhamo nṛṇāṃ .
     prātilomyena jāyante śūdrādapasadāstrayaḥ ..
)

āyojanaṃ, klī, (āṅ + yuj + lyuṭ .) udyogaḥ . āharaṇaṃ . dravyāsādanaṃ . yathā --
     kutracit taṇḍulāḥ santi kva ca sthālī kva cendhanaṃ .
     teṣāmāyojanaṃ kurvan mukhyaḥ kartābhidhīyate ..
iti goyīcandradhṛtakārikā ..

āyodhanaṃ, klī, (āṅ + yudha + lyaṭ .) yuddhaṃ . badhaḥ . iti medinī .. (raghuvaṃśe, 6 . 42 .
     āyodhane kṛṣṇagatiṃ sahāyamavāpya yaḥ kṣatriyakālarātriṃ . bhaṭṭiḥ, āyodhane sthāyukamastrajātam . raghuḥ, 5 . 71 . āyodhanāgrasaratāṃ tvayi vīra ! yāte .)

āraṃ, klī, (āṅ + ṛ + bhāve ghañ .) muṇḍāyasaṃ . muṇḍalohaṃ . iti rājanirghaṇṭaḥ .. pittalaṃ . ityamaraṭīkā .. koṇaḥ . prāntabhāgaḥ . ityānandalaharīṭīkā .. (cakrāṅgakāṣṭhabhedaḥ . yathā mahābhārate,
     ārāntarenāvapatat saṃkṣipyāṅgaṃ kṣaṇena ha .
     yastriṣaṣṭiśatāraṇyaṃ vedārthaṃ sa paraḥ kaviḥ ..)

āraḥ, puṃ, (āṅ + ṛ + kartari saṃjñāyāṃ ghañ .) maṅgalagrahaḥ . śaniḥ . pittalaṃ . iti hemacandraḥ .. vṛkṣabhedaḥ . tatparyāyaḥ . madhurāmlaphalaḥ 2 . iti ratnamālā .. rephala iti khyātaḥ ..

ārakūṭaḥ, puṃ klī, (āraṃ kūṭayati stūpīkaroti pacādyac .) pittalaṃ . ityamaraḥ .. (yathā naiṣadhe .
     akāñcane kāñcananāyikāṅgake kimārakūṭābharaṇena na śriyaḥ .)

ārakṣaṃ, tri, (ārakṣatīti . āṅ + rakṣa + ac .) rakṣāyuktaṃ . iti śabdaratnāvalī .. rakṣaṇīyaṃ . iti viśvaḥ ..

ārakṣaḥ, puṃ, (āṅ + rakṣa + ac .) gajakumbhasandhiḥ . iti trikāṇḍaśeṣaḥ ..

āragvadhaḥ, puṃ, (ā + rage śaṅkāyāṃ kvipa . āraga rogaśaṅkāmapi hanti ac badhādeśaśca .) vṛkṣaviśeṣaḥ . sonālu soṃdāli iti khyātaḥ . tatparyāyaḥ . rājavṛkṣaḥ 2 sampākaḥ 3 caturaṅgulaḥ 4 ārevataḥ 5 vyādhighātaḥ 6 kṛtamālaḥ 7 suvarṇakaḥ 8 . ityamaraḥ .. manthānaḥ 9 rocanaḥ 10 dīrghaphalaḥ 11 nṛpadrumaḥ 12 himapuṣpaḥ 13 rājataruḥ 14 kaṇḍughnaḥ 15 jvarāntakaḥ 16 arujaḥ 17 svarṇapuṣpaḥ 18 svarṇadruḥ 19 kuṣṭhasūdanaḥ 20 karṇābharaṇakaḥ 21 mahārājadrumaḥ 22 karṇikāraḥ 23 svarṇāṅgaḥ 24 . iti rājanirghaṇṭaḥ .. pragrahaḥ 25 . iti ratnamālā .. asya guṇāḥ . atimadhuratvaṃ . śītalatvaṃ . śūlajvarakaṇḍukuṣṭhamehakaphaviṣṭambhanāśitvañca . iti rājanirghaṇṭaḥ .. api ca . jvarahṛdrogavātaraktodāvartaroge atiśayapathyatvaṃ . mṛdutvañca . asya phalaguṇāḥ . madhuratvaṃ . śukrakāritvaṃ . vātapittahāritvañca . iti rājavallabhaḥ .. āmalatāsa iti hindībhāṣā .
     āragvadho rājakṛkṣaḥ sampākaścaturaṅgulaḥ .
     ārevatavyādhighātakṛtamālasuvarṇakāḥ ..
     karṇikāro dīrghaphalaḥ svarṇāṅgaḥ svarṇabhūṣaṇaḥ .
     āragvadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ ..
     jvarahṛdrogapittāsravātodāvartaśūlanut .
     tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpahaṃ ..
     jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ paraṃ .
iti bhāvaprakāśaḥ .. (vyavahāro yathā --
     bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave .
     yojyomṛdvalapāyitvādviśeṣāccaturaṅgulaḥ . * ..
grahaṇapraṇālī yathā .. * ..
     phalakāle phalantasya grāhyaṃ pariṇatañca yat .
     teṣāṃ guṇavatāṃ bhāraṃ sikatāsu nidhāpayet ..
     saptarātrāt sasuddhṛtya śoṣayedātape miṣak .
     tato majjānamuddhṛtya śucau bhāṇḍe nidhāpayet . * ..
saṃyogaviśeṣe guṇā yathā .. * ..
     drākṣārasayuto deyo dāhodāvartapīḍite .
     caturvarṣasukhaṃ bāle yāvaddvādaśavārṣike . * ..
     caturaṅgulamajjñastu prasṛtaṃ vāthavāñjaliṃ .
     surāmaṇḍena saṃyuktamathavā kolasīdhunā ..
     dadhimaṇḍena vā yuktaṃrasenāmalakasya vā .
     kṛtvā śītakaṣāyaṃ taṃ pibet sauvīrakeṇa vā ..
iti carakaḥ ..)

āraṭṭaḥ, puṃ, (āṅ + raṭ + ṭac .) deśaviśeṣaḥ . trikāṇḍaśeṣe kṣatriyavarge āraṭṭajaśabdadarśanāt .. tatra āraṭṭajo'pi pāṭhaḥ .. (yathā bhārate --
     pañcanadyo vahantyetā yatra pīlavanānyuta .
     śatadruśca vipāśā ca tṛtīyairāvatī tathā ..
     candrabhāgā vitastā ca sindhuṣaṣṭhā vahirgireḥ .
     āraṭṭā nāma te deśā naṣṭadharmā na tān vrajet ..

     pañca nadyo vahantyetā yatra niḥsṛtya parbatāt .
     āraṭṭā nāma vāhīkā na teṣvāryo dvyahaṃ vaset ..
)

āraṭṭajaḥ, puṃ, (āraṭṭadeśe jāyate āraṭṭa + jana + ḍaḥ .) āraṭṭadeśodbhavaghoṭakaḥ . iti jaṭādharaḥ trikāṇḍaśeśabhūriprayogau ca .. (āraṭṭadeśotpanne, tri . yathā mahābhārate --
     sīdhoḥ pānaṃ gurutalpāvamardo bhrūṇahatyā paravittāpahāraḥ .
     yeṣāṃ dharmastān prati nāstyadharmaāraṭṭajān pañcanadān dhigastu ..
)

āraṇiḥ, puṃ, (āṅ + ṛ + aṇic .) āvartaḥ . tatparyāyaḥ . kulahaṇḍakaḥ 2 . iti hārāvalī .. pākamārā jala ityādi bhāṣā ..

āraṇyapaśuḥ, puṃ, (araṇye bhavaḥ . araṇya + ṣyañ + sa cāsau paśuśceti karmadhārayaḥ .) araṇyajātapaśuḥ . sa ca saptadhā yathā . mahiṣaḥ 1 vānaraḥ 2 ṛkṣaḥ 3 sarīsṛpaḥ 4 ruruḥ 5 pṛṣataḥ 6 mṛgaḥ 7 . iti tithyāditattve paiṭhīnasiḥ ..

āraṇyamudgā, strī, (araṇyamudgasyevākāraḥ parṇe yasyāḥ . tataḥ svārthe aṇ .) mudgaparṇe . mugānī iti bhāṣā . iti rājanirghaṇṭaḥ ..

āraṇyarāśiḥ, puṃ, (araṇye bhavaḥ āraṇyaḥ atra siṃha eva sa eva rāśiḥ .) siṃharāśiḥ . makaraprathamārdhaḥ . mīnameṣavṛṣarāśayaḥ . iti dīpikā ..

āratiḥ, strī, (āṅ + ram + ktin .) viratiḥ . nivṛttiḥ . ityamaraḥ .. (uparamaḥ, nīrājanam .)

āranālaṃ, klī, (ārchati āṅ + ṛ + ac āraḥ . nala gandhe jvalatīti ṇaḥ nālaḥ . āraḥ nālo gandho yasya .) kāñjikaṃ . iti hemacandraḥ ..
     āranālantu godhūmairāmaiḥ syānnistuṣīkṛtaiḥ .
     pakvairvā sandhitaistattu sauvīrasadṛśaṃ guṇaiḥ ..
iti rājanirghaṇṭaḥ ..
     (lākṣā haridrā mañjiṣṭhā kalkaistailaṃ vipācayet .
     ṣaḍguṇenāranālena dāhaśītajvarāpahaṃ .. * ..
lākṣāditaile .. * .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)

āranālakaṃ, klī, (āranālam eva svārthe kaḥ .) kāñjikaṃ . ityamaraḥ .. kāṃji iti bhāṣā .

ārabdhaṃ, tri, (āṅ + rabh + ktaḥ .) kṛtārambhaṃ . ārambhe klī . yathā --
     ārabdhaṃ malamāsāt prāk yat karma na samāpitaṃ .
     āgate malamāse'pi tat samāpyaṃ na saṃśayaḥ ..
iti malamāsatattvaṃ .. * .. ārabdhakarmaṇyaśaucābhāvo yathā --
     vratayajñavivāheṣu śrāddhe home'rcane jape .
     ārabdhe sūtakaṃ na syādanārabdhe tu sūtakaṃ ..
iti tithyāditattvaṃ ..

ārambhaḥ, puṃ, (āṅ + rabhi + ghañ .) prathamakṛtiḥ . tatparyāyaḥ . prakramaḥ 1 upakramaḥ 2 abhyādānaṃ 3 udṝtaḥ 4 ārambhaḥ 5 . ityamaraḥ .. abhyādānāditrayamārambhamātre . prakramādipañca ārambhamātre ityeke .. kecittu prakramādidvayaṃ prathamārambhe .. abhyādānāditrayaṃ ārambhamātre . iti bahubhiruktamapi na sādhu yataḥ prathamakṛtireva ārambhaḥ tatpūrbadvayaṃ ārambhe śeṣatrayaṃ ārabdhe ityāhuḥ . iti marataḥ .. tvarā . udyamaḥ . badhaḥ . darpaḥ . iti medinī .. prantāvanā . iti trikāṇḍaśeṣaḥ .. ādyakṛtiḥ . yathā --
     mīnādistho raviryeṣāmārambhaprathamakṣaṇe .
     bhabette'bde cāndramāsāścaitrādyā dvādaśa smṛtāḥ ..
ārambhaprathamakṣaṇe ādyakṛtyādyasamaye . iti malasāmatattvam .. pāribhāṣikārambho yathā --
     ārambho varaṇaṃ yajñe saṅkalpo vratajāpayoḥ .
     nāndīśrāddhaṃ vivāhādau śrāddhe pākapariṣkriyā ..
iti tithyāditattvam .. (yathā meghadūte . 37 . --
     mṛtyārambhe hara paśupaterārdranāgājinecchām . sāhityadarpaṇe . pramathaparicchede . granthārambhe nirvighnena prāripsitaparisamāptikāmaḥ . raghuvaṃśe . 1 . 15 .
     āgamaiḥ sadṛśārambha ārambhasadṛśodayaḥ .)

āravaḥ, puṃ, (āṅ + ru + ac .) śabdaḥ . ityamaraḥ .. (yathā rāmāyaṇe . vānarāścakrurāravaṃ .)

āravī, strī, āravanāmakamlecchadeśīyabhāṣā . yathā,
     jyeṣṭhāśleṣā maghā pūrbā revatī bharaṇīdvaye . viśākhārdrottarāṣāḍhaśatabhe pāpavāsare .. lagre sthire sacandre ca pārasīmāravīṃ paṭhet . iti gaṇapatimuhūrtaḥ ..

ārā, strī, (āṅ + ṛ + ac + ṭāp .) carmabhedakāstraṃ . tatparyāyaḥ . carmaprabhedikā 2 . ityamaraḥ .. udyamyārāmagrakāyotthitasya . iti māghaḥ .)

ārāgraṃ, klī, (ārāyāḥ agraṃ ṣaṣṭhītat .) ardhacandrādyastramukhaṃ .
     ardhacandrakhuraprādidhārāgraṃ mukhamucyate . ārāgrantu mukhanteṣāṃ puṣpapatrādibhedataḥ .. iti halāyudhaḥ ..

ārāt, vya, (ā rāti . rā dāne bāhulakādātipratyayaḥ .) dūraṃ . nikaṭaḥ . ityamaraḥ .. (yathā, uttaracarite . meghamāleva yaścāyamārādapi vibhāvyate . iti tamarcyamārādabhivartamānam . iti raghau 2 . 10 .

ārātiḥ, puṃ, (āṅ + rā + ktin .) arātiḥ . śatruḥ . iti bharataḥ dvirūpakoṣaśca ..

ārātrikaṃ, klī, (āṅ + rātri + kan .) nīrājananimittadīpaḥ . nīrājanā . nīrājanapātrañca . ārati iti bhāṣā . tathāca haribhaktivilāse .
     tataśca mūlamantreṇa dattvā puṣpāñjalitrayaṃ .
     mahānīrājanaṃ kuryāt mahāvādyajayasvanaiḥ ..
     prajvālayettadarthañca karpūreṇa ghṛtena vā .
     ārātrikaṃ śubhe pātre viṣamānekavartikaṃ ..
anyacca .
     ādau catuṣpādatale ca viṣṇo rdvau nābhideśe mukhamaṇḍalaikaṃ .
     sarveṣu cāṅgeṣvapi saptavārānārātrikaṃ bhaktajanastu kuryāt ..


ārādhanaṃ, klī, (āṅ + rādh + lyuṭ .) sādhanaṃ . prāptiḥ . toṣaṇaṃ . ityamaraḥ .. pacanaṃ . iti medinī .. (yathā tairāgyaśatake tṛṣṇādṛṣaṇe 5 .
     mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ . uttaracarite . prathamāṅke .
     snehaṃ dayāñca saukhyañca yadi vā jānakīmapi .
     ārādhanāya lokānāṃ muñcato nāsti me vyathā ..
kumārasambhave 1 . 59 .
     ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām .)

ārādhanā, strī, (āṅ + rādh + ṇic + yuc + strītvāt ṭāp .) sādhanā . tatparyāyaḥ . sevā 2 bhaktiḥ 3 paricaryā 4 prasādanā 5 śuśrūṣā 6 upāstiḥ 7 varivasyāḥ 8 pariṣṭiḥ 9 upacāraḥ 10 . iti hemacandraḥ ..

ārāmaḥ, puṃ, (āramyate'tra, āṅ + ram + ādhāre ghañ .) upavanaṃ . ityamaraḥ .. vāgān iti bhāṣā . (yathā, manuḥ -- 8 . 262 . 8 . 264 .
     kṣetrakūpataḍāgānāmārāmasya gṛhasya ca .
     gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran ..)

ārāmaśītalā, strī, (ārāmatvāt śītalā snigdhā .) sugandhipatriviśeṣaḥ . vabbaryādivarge likhitā . tatparyāyaḥ . ānandī 2 śītalā 3 sugandhinī 4 rāmā 5 mahānandā 6 gandhāḍhyā 7 rāmaśītalā 8 . asyā guṇāḥ . tiktatvaṃ . śītalatvaṃ . pittahāritvaṃ . dāhaśothapraśamanatvaṃ . visphoṭavraṇaropaṇatvañca . iti rājanirghaṇṭaḥ .. (yathā vaidyake .
     ārāmaśītalā tiktā śītalā pittahāriṇī .)

ārālikaḥ, tri, (arālaṃ kuṭilaṃ carati iti ṭhak .) sūpakāraḥ . pācakaḥ . ityamaraḥ ..

ārāvaḥ, puṃ, (āṅ + ru + ghañ .) śabdaḥ . ityamaraḥ .. (yathā mahābhārate .
     ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyairbadhe .
     ārāvaḥ sumahāṃścāsīt .)

āruḥ, puṃ, (ṛ + uṇ .) vṛkṣabhedaḥ . karkaṭaḥ . śūkaraḥ . iti medinī ..

ārūḥ, puṃ, (ṛcchati aryate vā . ṛ + ū + ṇicca .) piṅgalavarṇaḥ . tadyukte tri . ityuṇādikoṣaḥ ..

ārūkaṃ, klī, (ārū + kan .) himācale prasiddhauṣadhīviśeṣaḥ . āḍa iti bhāṣā . tatparyāyaḥ . vīrasenaṃ 2 vīraṃ 3 vīrārukaṃ 4 . tatpatrapuṣpādibhedataḥ caturjātiḥ . teṣāṃ guṇāḥ . madhuratvaṃ . himatvaṃ . arśaḥpramehagulmāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ .. (yathā carake ..
     amlaṃ paruṣakaṃ drākṣā vadaryāṇyārūkāṇi ca ..)

ārūḍhaḥ, tri, (āṅ + ruh + kartari ktaḥ .) kṛtārohaṇaḥ . vṛkṣādira upara caḍā vyakti iti bhāṣā . yathā --
     rāma rāmeti rāmeti kūjantaṃ madhurākṣaraṃ .
     ārūḍhakavitāśākhaṃ vanṭe vālmīkikokilaṃ ..
iti rāmāyaṇapāṭhasya pūrbapāṭhyaślokaḥ .. (yathā smṛtiḥ .
     ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate punaḥ .
     prāyaścittaṃ na paśyāmi yena śudhyet sa ātmahā ..
gītā .
     yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate .)

[Page 1,189a]
ārevataṃ, klī, (ārevayati nistārayati malaṃ sārakatvāt . revṛ plavagatau . ṇic + vic .. atati . ata + ac . tata ārev cāsau ataśceti .) pārāvatavṛkṣaphalaṃ . iti rājanirghaṇṭaḥ ..
     (mūlakaṃ śuṣkamātrañca varṣābhūḥ pañcamūlakaṃ .
     ārevataphalañcāṃpsu paktvā tena ghṛtaṃ pacet ..
iti suśrutaḥ taidyakacakrapāṇisaṃgrahaśca ..)

ārevataḥ, puṃ, (ārevayati recayati malaṃ sārakatvāt āṅ + rev + ṇic + vic + atac .) āragvadhavṛkṣaḥ . ityamaraḥ ..

ārogyaṃ, klī, (arogasya bhāvaḥ . ṣyañ .) vyādhyabhāvaḥ . tatparyāyaḥ . anāmayaṃ 2 . ityamaraḥ .. pāṭavaṃ 3 lāghavaṃ 4 vārtaṃ 5 . iti rājanirghaṇṭaḥ .. (ārogyaṃ tat sukhāvahaṃ . iti śārṅgadharaḥ ..
     dharmārthakāmamokṣāṇāmārogyaṃ mūlamuttamam .
     sukhasaṃjñakamārogyam,
     vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ .
     pathi veśmapraveśe tu vidyādārogyalakṣaṇam ..
iti carakaḥ ..
     sukhamātraṃ samāsena sadvṛttasyaitadīritaṃ .
     ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ ..
iti suśrutaḥ ..)

ārogyaśālā, strī, (ārogyārthā śālā . madhyapadalopikarmadhārayaḥ .) ārogyadānagṛhaṃ . cikitsālayaḥ . yathā --
     dharmārthakāmamokṣāṇāmārogyaṃ sādhanaṃ yataḥ .
     atastvārogyadātā ca naro bhavati sarvadaḥ ..
     ārogyaśālāṃ kurvīta mahauṣadhaparicchadāṃ .
     vidagdhavaidyasaṃyuktāṃ bahvannarasasaṃyutāṃ ..
     vaidyastu śāstravit prājño dṛṣṭauṣadhaparākramaḥ .
     oṣadhīmūlatattvajñaḥ samuddharaṇakālavit ..
     balavīryavipākajñaḥ śālimāṃsauṣadhīgaṇe .
     tyāgivaddehināṃ tadvadanukūlaḥ priyaṃvadaḥ ..
iti vaidyakaṃ ..

āropaḥ, puṃ, (āṅ + ruh + ṇic + ghañ .) mithyājñānaṃ . yathā . asarpabhūte rajjau sarpāropavat vastunyavastvāropaḥ adhyāropaḥ . iti vedāntasāraḥ .. mithyāviṣkaraṇaṃ . yathā . asūyā tu doṣāropo guṇeṣvapi . ityamaraḥ .. (yathā sāhityadarpaṇe . 10 ma paricchede .
     āropādhyavasānābhyāṃ pratyekaṃ tā api dvidhā .
     rūpitaṃ ropitāropo viṣaye nirapahvave ..
     yatra kasyacidāropaḥ parāropaṇakāraṇaṃ .)

āropaṇaṃ, klī, (āṅ + ruh + ṇic + lyuṭ .) nyāsaḥ . saṃsthāpanaṃ .. (śasyādīnāṃ ropaṇaṃ . śarāsanādau jyādīnāṃ saṃyojanaṃ, unnamanaṃ, samutthāpanaṃ, yathā sāhityadarpaṇe . 10 ma paricchede .
     yatra kasyacidāropaḥ parāropaṇakāraṇam . rāmāyaṇe . ādikāṇḍe .
     yadyasya dhanuṣo rāmaḥ kuryādāropaṇaṃ mune .)

āropitaṃ, tri, (āṅ + ruh + ṇic + ktaḥ .) kṛtāropaṇaṃ . nihitaṃ . nyastaṃ . iti halāyudhaḥ .. kalpitaṃ .. (yathā kumārasambhave 3 . 35 . taṃ deśamāropitapuṣpacāpe . kāvyaprakāśe .
     samastavastuviṣayaṃ śrautā āropitā yadā .)

ārohaḥ, puṃ, (āṅ + ruh + ghañ .) dairdhyaṃ . varastriyāḥ śroṇiḥ . ityamaraḥ .. (yathā māghe ārohairniviḍavṛhannitambavimbaiḥ .) avarohaḥ . ārohaṇaṃ . gajārohaḥ . samucchrayaḥ . iti medinī ..
     (ārohamiva ratnānāṃ pratiṣṭhānamiva śriyaḥ . iti rāmāyaṇe .) parimāṇaviśeṣaḥ . nitambaḥ . iti hemacandraḥ .. (ārohati yaḥ . āṅ + ruh + ac . niṣādī . yathā, harivaṃśe --
     aśvāśca paryadhāvanta hatārohā diśo daśa .)

ārohakaḥ, tri, (āṅ + ruh + ṇvul .) ārohaṇakartā ..

ārohaṇaṃ, klī, (āruhyate'nena . āṅ + ruh + lyuṭ .) sopānaṃ . siḍi iti bhāṣā . (bhāve lyuṭ .) samārohaḥ . nīcādūrdhvagamanamiti yāvat . (yathā kumārasambhave 1 . 39 .
     ārohaṇārthaṃ navayauvanena kāmasya sopānamiva prayuktam .) prarohaṇaṃ . aṅkurādijananamiti yāvat . iti medinī ..

ārkiḥ, puṃ, (arkasyāpatyaṃ . arka + iñ .) arkaputtraḥ . śanaiścaraḥ . iti jyotiḥśāstraṃ .. (vaivasvatamanuḥ, sugrīvaḥ, karṇaśca .)

ārgalaḥ, puṃ strī, (argala eva svārthe aṇ .) argalaḥ . iti dvirūpakoṣaḥ .. khila iti bhāṣā .

ārgvadhaḥ, puṃ, āragvadhavṛkṣaḥ . iti śabdacandrikā ..
     (āragvadhaśabde'sya guṇādayo jñātavyāḥ .)

ārghā, strī, (āṅ + argh + ac .) pītā dīrghatuṇḍā ṣaṭpadasannibhā makṣikā . iti rājanirghaṇṭaḥ ..

ārghyaṃ, klī, (ārghayā makṣikayā vihitam . ārghā + yat .) ārghānāmamakṣikotpannamadhu . tasya guṇāḥ . atiśayacakṣurhitakāritvaṃ . kaphapittāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ .. (yaduktaṃ --
     madhūkavṛkṣāniryāsaṃ jaratkārvāśramodbhavāḥ .
     sravantyārghyaṃ tadākhyātaṃ śvetakaṃ mālave punaḥ ..
     tīkṣṇatuṇḍāstu yāḥ pītā makṣikāḥ ṣaṭpadopamāḥ .
     ārghāstāstatkṛtaṃ yat tadārghyamityapare jaguḥ ..
yathā suśrute --
     ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ paraṃ .
     kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt ..
idaṃ hi aṣṭavidhamadhujātimadhye parigaṇitam .
     pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātrameva ca .
     ārghyamauddālikaṃ dālamityaṣṭau madhujātayaḥ ..
)

ārtaḥ, tri, (āṅ + ṛ + ktaḥ .) pīḍitaḥ . asusthaḥ . yathā --
     ārtānāṃ mārgamāṇānāṃ prāyaścittāni ye dvijāḥ .
     jānanto na prayacchanti te'pi taddoṣabhāginaḥ ..
iti prāyaścittatattvaṃ .. (duḥkhitaḥ, kātaraḥ, śokābhibhūtaḥ, udvejitaḥ, viraktaḥ, apakṛtaḥ, utpīḍitaḥ . yathā śākuntale, prathamāṅke .
     ārtatrāṇāya vaḥ śastraṃ na prahartumanāgasi .
     dveṣyo'pi sammataḥ śiṣṭastasyārtasya yathauṣadham . iti raghau . 1 . 28 . (tathā ca carake .. nāśvināvārtaṃ bheṣajenopapādayetāṃ . iti ..

ārtagalaḥ, puṃ, (ārta iva galati pacādyac .) nīlajhiṇṭī . tatparyāyaḥ . bāṇaḥ 2 bāṇā 3 dāsī 4 artagalaḥ 5 . ityamarastaṭṭīkā ca .. (dāse ārtagalaśca saḥ . iti bhāvaprakāśaḥ ..)

ārtavaṃ, klī, (ṛturasya prāptaḥ, aṇ yadvā ṛtureva . prajñādibhyaścetyaṇ .) strīrajaḥ . ityamaraḥ .. puṣpaṃ . iti medinī .. (yathā manuḥ, 3 . 48 .
     tasmāt yugmāsu puttrārthī saṃviśedārtave striyaṃ .
     nopagacchet pramatto'pi striyamārtavadarśane .. athārtavasya svarūpamāha . strīṇāṃ rasa eva māsenārtavaṃ bhavatītthuktvā punarāha śuśruta eva .
     māsenopacitaṃ kāle dhamanībhyastadārtavaṃ .
     īṣadvivarṇakṛṣṇañca vāyuryonimukhaṃ nayet ..
garbhagrahaṇayogyasyārtavasya lakṣaṇamāha .
     śaśāsṛkpratimaṃ yacca yadvā lākṣārasopamaṃ .
     tadārtavaṃ praśaṃsanti yadvāso na virañjayet ..
ārtavasya varṇadvayābhidhānaṃ . vātādiprakṛtibhedena varṇabhedāt . yadvāso na virañjayet . yadvāso lagnaṃ prakṣālitaṃ tadvāsastyajati na tu vikṛtaraktaṃ kuryāt . iti bhāvaprakāśaḥ ..
     māsānniṣpicchadāhārti pañcarātrānubandhi ca .
     naivātibahulātyalpamārtavaṃ śuddhamādiśet ..
     guñjāphalasavarṇañca padmālaktakasannibhaṃ .
     indragopakasaṅkāśamārtavaṃ śuddhameva tat ..
iti carakaḥ --
     śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamaṃ .
     tadārtavaṃ praśaṃsanti yadvāso na virañjayet ..
     vidhimuttaravastyantaṃ kuryādārtavaśuddhaye ..
     strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavādiṣu .
     kuryāt kalkān picūṃścāpi pathyānyācamanāni ca ..
     granthibhūte pibet pāṭhāṃ bhūṣaṇaṃ vṛkṣakāṇi ca .
     durgandhe pūyasaṅkāśe majjatulye tathārtave ..
     pibedbhadraśriyaḥ kvāthañcandanakvāthameva ca .

     ārtavaṃ śoṇitantvāgneyamagnīṣomīyatvādgarbhasya pāñcabhautikañcāparajīvaraktamāhurācāryāḥ .. evaṃ māsena rasaḥ śukrībhavati strīṇāñcārtavamiti .. iti śuśrutaḥ ..)

ārtavaḥ tri, (ṛtuḥ prāpto'sya . aṇ .) ṛtūdbhavaḥ . iti medinīkarahemacandrau .. yathā rāmāyaṇe,
     ārtavānyupabhuñjānā puṣpāṇi ca phalāni ca raghau 8 . 36 .
     abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām .)

ārtavī, strī, vājinī . ghoṭakī . iti rājanirghaṇṭaḥ ..

ārtiḥ, strī, (āṅ + ṛ + ktin .) pīḍā . dhanuṣkoṭiḥ . ityamaraṭīkāyāṃ bharataḥ .. rogaḥ . iti rājanirghaṇṭaḥ .. (yathā meghaṭūte, pūrbameghe . 54 .
     āpannārtipraśamanaphalāḥ sampado hyuttamānām . suśrute --
     dāhātisārapittāsṛṅmūrchāmadyaviṣārtiṣu .)

ārdraṃ, tri, (arda + rak dīrghaśca .) sajalavastu . bhijā iti bhāṣā . tatparyāyaḥ . sārdraṃ 2 klinnaṃ 3 stimitaṃ 4 timitaṃ 5 samunnaṃ 6 uttaṃ 7 . ityamaraḥ .. (tacca dvividhaṃ yaduktaṃ --
     ārdraṃ dravyaṃ dvidhā proktaṃ sarasaṃ nīrasaṃ tathā .
     sadugdhaṃ guptarasakaṃ dvidhā nīrasamucyate ..
     vāstūkaṃ sārṣapaṃ śākaṃ nirguṇḍyeraṇḍamārṣakam .
     dhustūrādyamidaṃ sarvamārdraṃ sarasamucyate ..
     vaṭāśvatthakarīrādyamārdradravyaṃ tu nīrasaṃ .
     sadugdhaṃ tu dvidhā proktaṃ mṛdu tīkṣṇamiti kramāt .
     śātalā vajrasīhuṇḍasauriṇyādyāstu tīkṣṇakāḥ .
     dugdhikārkakṣīriṇyādyā mṛdudugdhāḥ prakīrtitāḥ ..
yathā raghuvaṃśe, ārdrākṣatāropaṇamanvabhūtāṃ . meghadūte uttarameghe 25 .
     tantrīmādrāṃ nayanasalilaiḥ sārayitvā kathañcit ..)

ārdrakaṃ, klī, (ardayati kaphaṃ ādraṃ . tataḥ kan . yadvā ārdrayati jihvāyāṃ . kvan .) kaṭumūlaviśeṣaḥ . ādā iti bhāṣā . tatparyāyaḥ . śṛṅgaveraṃ 2 ityamaraḥ .. kaṭubhadraṃ 3 kaṭūtkaṭaṃ 4 . iti kecit .. gulmamūlaṃ 5 mūlajaṃ 6 kandaraṃ 7 varaṃ 8 mahīja 9 sakateṣṭaṃ 10 anūpajaṃ 11 apākaśākaṃ 12 cāndrākhyaṃ 13 rāhucchatraṃ 14 suśākakaṃ 15 śārṅgaṃ 16 ārdraśākaṃ 17 sacchākaṃ 18 . iti rātranirghaṇṭaḥ .. asya guṇāḥ . kaphavātavibandhānāhaśūlapittanāśitvaṃ . hṛdyatvaṃ . ruciśukrakāritvañca . iti rājavallabhaḥ .. apica . uṣṇatvaṃ . kaṭutvaṃ . vipāke śītalatvaṃ . laghutvaṃ . agnidīpanatvaṃ . śothakaṇṭhāmayanāśitvañca . iti rājanirghaṇṭaḥ .. lavaṇārdrakaguṇāḥ . bhojanāgre pathyatvaṃ . jihvākaṇṭhaviśodhanatvaṃ . agnisandīpanatvaṃ . hṛdyatvaṃ --
     vātapittakaphebhānāṃ śarīravanacāriṇāṃ .
     eka eva nihantāsti lavaṇārdrakakeśarī ..
iti dravyaguṇaḥ --
     ārdrakaṃ śṛṅgaveraṃ syāt kaṭubhadraṃ tathārdrikā .
     ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī tathā .
     kaṭukā madhurā pāke rūkṣavātakaphāpahā .
     ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ .
     bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇaṃ .
     agnisandīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanaṃ ..
     kuṣṭhe pāṇḍvāmaye kṛcchre raktapitte vraṇe jvare .
     dāhe nidāghaśaradornaiva pūjitamārdrakaṃ ..
iti bhāvaprakāśaḥ .. (tadvadārdrakametacca, iti vāmaṭaḥ ..
     rocanaṃ dīpanaṃ vṛṣyamārdrakaṃ viśvabheṣajaṃ .
     vātaśleṣmavibandheṣu rasastasyopadiśyate ..
iti carakaḥ ..
     kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut .
     kaṭūṣṇaṃ rocanaṃ hṛdyaṃ vṛṣyañcaivārdrakaṃ smṛtam ..
iti suśrutaḥ ..)

ārdrapaṭī, [n] puṃ, (ārdrapaṭa + ini .) ārdraraktavastrāvṛtakartṛkaśatrunāśaphalakābhicārakarmaviśeṣaḥ . yathā . athārdrapaṭī . praṇavo hṛdayaṃ bhagavati cāmuṇḍe raktavāsase apratihatarūpaparākrame amukabadhāya vicetase vahnivallabhā . ārdraraktapaṭenāvṛtaḥ samudragāminīnadītaṭe ūṣarabhūmau vā dakṣiṇāmukha ūrdhvabāhurjapet yāvat paṭaḥ śuṣyati tāvat prāṇāḥ śuṣyanti śatroḥ . iti tantrasāraḥ .. ārdrapaṭaviśiṣṭe, tri ..

ārdramāṣā, strī, māṣaparṇī . iti rājanirghaṇṭaḥ .. māṣāṇī iti bhāṣā .

ārdraśākaṃ, klī, (ārdraṃ śākamasya .) ārdrakaṃ . iti rājanirghaṇṭaḥ ..

ārdrā, strī, (ārdra + ṭāp .) aśvinyādisaptaviṃśatinakṣatrāntargataṣaṣṭhanakṣatraṃ . asya rūpaṃ . padmākṛtyujjvalaikatārakāmayaṃ . asyā adhiṣṭhātrī devatā śivaḥ . iti kālidāsaḥ .. maṇitulyaikatārātmakaṃ . iti kecit .. tatra jātaphalaṃ .
     kṣudhādhiko rukmaśarīrakāntiḥ kalipriyaḥ kopayuto'vinītaḥ .
     pramūtikāle ca bhavet kilārdrā nacārdracetāḥ śaraṇāgate'pi .
iti koṣṭhīpradīpaḥ ..

ārdrālubdhakaḥ, puṃ, (ādrāyāṃ tannānmā prasiddhanakṣatre lubdhaka iva .) ketugrahaḥ . iti halāyudhaḥ ..

ārdrikā, strī, (ārdraka + ṭāp .) ārdrakaṃ . iti bhāvaprakāśaḥ ..
     (ārdrikā tiktamadhurā mūtralā na ca pittakṛt .. iti vābhaṭaḥ ..)

āryaḥ, tri, (artuṃ prakṛtamācarituṃ yogyaḥ . aryate vā .. ṛ + ṇyat .) satkulodbhavaḥ . ityamaraḥ . pūjyaḥ . śreṣṭhaḥ . buddhaḥ . iti śabdaratnāvalī .. saṅgataḥ . ityajayaḥ .. (mānyaḥ, udāracaritaḥ, śāntacittaḥ . yathā, rāmāvaṇe, 3 kāṇḍe .
     yo'hamāryeṇa paravān bhrātrā jyeṣṭhena bhāvini . nyāyapathāvalambī, prakṛtācāraśīlaḥ, satatakartavyakarmānuṣṭhātā . yaduktaṃ,
     kartavyamācaran kāmamakartavyamanācaran .
     tiṣṭhati prākṛtācāre sa tu ārya iti smṛtaḥ ..
dhārmikaḥ . dharmaśīlaḥ . yathā, manuḥ, 10 . 757 .
     āryarūpamivānāryaṃ karmabhiḥ svairvibhāvayet . ucitaḥ . yathā, rāmāyaṇe --
     mārgamāyyaṃ prapannasya nānumanyeta kaḥ pumān .. nāṭyoktau sammānasūcakamidaṃ nāma prāyeṇa mānyajanāhvāne vyavahriyate . yathā, sātitvadarpaṇe, ṣaṣṭhaparicchede .
     svecchayā nāmamirviprairvipra āryeti cetaraiḥ .
     vācyau naṭīsūtradhārāvāryanāmnā parasparaṃ ..)

āryaḥ, puṃ, (artuṃ sadācarituṃ yogyaḥ . ṛ + ṇyat .) svāmī . buddhaḥ . iti hemacandraḥ .. suhṛt . ityajayaḥ . (śreṣṭhavarṇaḥ . mlecchetarajātiḥ . yaduktaṃ mahābhārate . mlecchāścānye bahuvidhāḥ pūrbaṃ ye nikṛtā raṇe . āryāśca pṛthivīpālāḥ . iti . svanāmakhyātaḥ sāvarṇamanoḥ puttraḥ . yathā, harivaṃśe .
     varīyāṃścāvarīyāṃśca saṃmato dhṛtimān vasuḥ .
     cariṣṇurāryo dhṛṣṇuśca rājaḥ sumatireva ca .
     sāvarṇasya manoḥ puttrāḥ bhaviṣyā daśa bhārata ! ..
)

āryakaṃ, klī, piṇḍapātrādipitṛkāryaṃ . iti trikāṇḍaśeṣaḥ ..

āryakaḥ, puṃ, (ārya + svārthe kan .) pitāmahaḥ . mātāmahaḥ . iti śabdamālā .. (yathā rāmāyaṇe --
     adya te katicidrātryaścyutasyāryakaveśmanaḥ .
     āryakaste tu kuśalī yudhājinmātulastava .. mahābhārate --
     āryakeṇa ca dṛṣṭaḥ sa pṛthāyā āryakeṇa ca .
     tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam ..
pūjyavyaktimātram . svanāmakhyāto nāgaśreṣṭhaḥ, yathā mahābhārate --
     āryakaścograkaścaiva nāgaḥ kalaśapotakaḥ .)

āryakā, strī, (āryaka + ṭāp . udīcāmāta iti pakṣe ittvābhāvaḥ .) śreṣṭhā strī . iti vopadevaḥ ..

āryaputtraḥ, puṃ, (āryasya puttraḥ . ṣaṣṭhītatpuruṣaḥ .) bhartā . svāmī . iti hemacandraḥ .. (yathā rāmāyaṇe --
     āryaputtra ! pitā mātā bhrātā puttrastathā snuṣā .
     svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate ..
) guruputtraḥ . mānyasya puttraḥ .

āryamiśraḥ, tri, (āryaḥ śreṣṭho miśraśca .) gauravitaḥ . iti trikāṇḍaśeṣaḥ .. (mānanīyaḥ, pūjyaḥ . yathā rāmāyaṇe, 2 kāṇḍe .
     samakṣamāryamiśrāṇāṃ sādhūnāṃ guṇavartinām . uttaracarite, prastāvanāyāṃ .
     adya khalu bhagavataḥ kālapriyanāthasya yātrāyāmāryamiśrān vijñāpayāmi .)

āryā, strī, (ṛ + ṇyat + striyāṃ ṭāp .) pārbatī . iti trikāṇḍaśeṣaḥ . chandoviśeṣaḥ . tasyā lakṣaṇam .
     yasyāḥ pāde prathabhe dvādaśamātrāḥ sthitāstṛtīye'pi .
     aṣṭādaśa dvitīye caturthake pañcadaśa sāryā ..
iti śrutabodhaḥ .. apica .
     lakṣmaitatsaptagaṇā gopetā bhavati neha viṣame jaḥ .
     ṣaṣṭho jaśca na laghurvā prathame'rdhe niyatamāryāyāḥ ..
     ṣaṣṭhe dvitīyalātparakelle mukhalācca sa yatipadaniyamaḥ .
     carame'rdhe pañcamake tasmādiha bhavati ṣaṣṭho laḥ ..
sā navadhā .
     pathyā vipulā capalā bhukhacapalā jaghanacapalā ca .
     gītyupagītyudgītaya āryāgītiśca navadhāryā ..
iti chandomañjarī .. śreṣṭhā strī ..

āryāvartaḥ, puṃ, (āryā āvartante'tra ārya + ā + vṛt + ādhāre ghañ .) bindhyahimācalayīrmadhyadeśaḥ . tatparyāyaḥ . puṇyabhūmiḥ 2 . ityamaraḥ .. yathā --
     āsamudrāttu vai pūrbādāsasudrāttu paścimāt .
     tayorevāntaraṃ giryārāryāvartaṃ vidurburdhāḥ ..
iti mānave 2 . 22 .. api ca, amare . --
     āryāvattaḥ puṇyabhūmirmadhyaṃ bindhyahimāgayoḥ .

āryikā, strī, (ārya + svārthe kan + ata itvaṃ .) śreṣṭhā strī . iti vopadevaḥ ..

ārṣaḥ, puṃ, (ṛṣe ridaṃ . ṛṣi + aṇ .) vivāhaviśeṣaḥ . yatra varāt godvayaṃ gṛhītvā tenaiva saha kanyādānaṃ . yathā, yājñabalkyaḥ --
     yajñasthāyartvije daiva ārṣa ādāya goyugaṃ .
     caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ ..
(yathā manuḥ, 3 . 29 .
     ekaṃ gomithunaṃ dve vā varādādāya dharmataḥ .
     kanyāpradānaṃ vidhivadārṣo dharmaḥ sa ucyate ..
) ṛṣipraṇīte tri .. (yathā manuḥ 12 . 106 .
     ārṣaṃ dharmopadeśañca vedaśāstravirodhinā .
     yastarkeṇānusandhatte sa dharmaṃ veda netaraḥ ..


ārṣabhiḥ, puṃ, (ṛṣabhasyāpatyam . ṛṣabha + iñ .) ṛṣabhaputtraḥ . sa tu bharatarājacakravartī . iti hemacandraḥ ..

ārṣabhī, strī, (ṛṣabhasya vṛṣasya priyā . ṛṣabha + aṇ + ṅīp .) kapikacchavṛkṣaḥ . iti rājanirghaṇṭaḥ . (madhyamamārge nakṣatraviśeṣāṇāṃ saṃjñāviśeṣaḥ . yathā,
     tathā dve cāpi phalgunyau maghā caivārṣabhī matā . kapikacchuśabde'syā guṇādayo jñātavyāḥ ..)

ārṣabhyaḥ, puṃ, (ṛṣabhasya prakṛtiḥ . ṛṣabha + ñya .) ṣaṇḍopayuktavṛṣaḥ . tatparyāyaḥ . ṣaṇḍatāyogyaḥ 2 . ityamaraḥ .. ṣāṃḍera upayukta eṃḍe iti bhāṣā ..

ārhataḥ, puṃ, (arhan jina eva . arhat + aṇ .) jinaviśeṣaḥ . tatparyāyaḥ . vādavādī 2 . iti hemacandraḥ ..

ālaṃ, klī, (ālayati bhūṣayatīti . ā + al + ac .) haritālaṃ . ityamaraḥ .. analpe tri . iti hemacandraḥ .. (yathā vaidyakarasendrasārasaṃgrahe ..)
     (haritālaṃ tālamālamālaṃ śailūṣabhūṣaṇam .
     piñjakaṃ romaharaṇaṃ tālakaṃ pītamityapi ..
)

ālagardaḥ, puṃ, (alagarda eva . svārthe aṇ .) alagardaḥ . jalasarpaḥ .

ālambaḥ, puṃ, (āṅ + lavi + ghañ .) avalambaḥ . āśrayaḥ .. (śaraṇaṃ . gatiḥ . iha hi patatāṃ nāstyālambo na cāpi nivartanam . iti śāntiśatake 3 . 2 .) adholambanam . yathā, rāmāyaṇe --
     śobhate kiñcidālambaiḥ śālayaḥ kanakaprabhāḥ ..)

ālambanaṃ, klī, (āṅ + lamba + lyuṭ .) avalambanaṃ . vibhāvaviśeṣaḥ . yathā --
     ālambanoddīpanākhyau tasya bhedāvubhau smṛtau .
     ālambanaṃ nāyakādistamālambya rasodgamāt ..
iti sāhityadarpaṇe 3 ya paricchedaḥ .

ālambhaḥ, puṃ, (āṅ + labhi + ghañ .) māraṇaṃ . vadhaḥ . ityamaraḥ .. (yathā smṛtiḥ, aśvālambhaṃ gajālambhaṃ . medhadūte pūrbameghe . 46 .
     vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan . chedanam . kartanam . manuḥ 11 . 144 .
     kṛṣṭajānāmoṣadhīnāṃ jātānāṃ ca svayaṃ vane .
     vṛthālambhe'nugacchet gāṃ dinamekaṃ payovrataḥ ..
sparśaḥ . āliṅganam . yathā manuḥ 2 . 179 .
     dyūtañca janavādañca parivādaṃ tathā'nṛtaṃ .
     strīṇāṃ ca prekṣaṇālambhamupaghātaṃ parasya ca ..
)

ālambhyā, strī, (āṅ + labhi + ṇyat .) badhārhyā . hananīyā . iti vopadevaḥ ..

ālayaḥ, puṃ, (ālīyate'smin . ā + lī + ādhāre ac .) gṛhaṃ . ityamaraḥ .. (yathā kumāre 1 . 1 .) himālayo nāma nagādhirājaḥ naiṣadhe, tatrāmarālayamarālamarālakeśī . rāmāyaṇe 3 kāṇḍe .
     na hi duṣṭātmanāmāryā nivasantyālaye ciraṃ . layaparyante, klī . bhāgavate 1 adhyāye 5 . pivata bhāgavataṃ rasamālayam ..

ālavālaṃ, klī, (ā samantāt jalasya lavamālāti ā + lava + lā + ka .) tarumūlasecanārthasvalpajalādhāraḥ . cāramādā iti bhāṣā . tatparyāyaḥ . āvālaṃ 2 āvāpaḥ 3 . ityamaraḥ .. (raghuvaṃśe 1 . 51 .
     viśvāsāya vihaṅgānāmālavālāmbupāyinām . māghe . vipulālavālabhṛtavāridarpaṇaḥ .)

ālasaḥ, tri, (alasa + svārthe aṇ .) alasaḥ . ālasyayuktaḥ . iti dvirūpakoṣaḥ ..

ālasyaṃ, klī, (alasa + ṣyañ .) alasasya bhāvaḥ . alasatā . tatparyāyaḥ . tandrā 2 kausīdyaṃ 3 . iti hemacandraḥ .. mandatā 4 māndyaṃ 5 kāryapradveṣaḥ 6 . iti rājanirghaṇṭaḥ .. (yaduktaṃ . ālasyaṃ śramagarbhādyairjāḍyaṃ jṛmbhāsitādikṛt ityuktalakṣaṇo vyabhicāribhāvabhedaḥ . suśrute .
     sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā .
     śaktasya cāpyanutsāhaḥ karmaṇyālasyamucyate ..
)

ālasyaḥ, tri, (alasa eva . alasa + svārthe ṣyañ .) alasayuktaḥ . tatparyāyaḥ . mandaḥ 2 tundaparimṛjaḥ 3 śītakaḥ 4 alasaḥ 5 anuṣṇaḥ 6 . ityamaraḥ ..

ālātaṃ, klī, (alātameva . alāta + svārtheaṇ .) alātaṃ . aṅgāraḥ ..

ālānaṃ, klī, (ālīyate'tra . āṅ + lī + lyuṭ . vibhāṣā līyaterityāttvam .) gajabandhanastambhaḥ . ityamaraḥ .. gajabandhanarajjuḥ . iti nīlakaṇṭhaḥ .. (raghuvaṃśe 1 . 71 .
     aruntudamivālānamanirvāṇasya dantinaḥ . kādambarī . ibhamadamalinamālānastambhayugalamupahasantamivorudaṇḍadvayena . raghuvaṃśe 4 . 69, 4 . 81 .
     gajālānaparikliṣṭairakṣoṭaiḥ sārdhamānatāḥ .
     tadgajālānatāṃ prāptaiḥ saha kālāgurudrumaiḥ ..) bandhanaṃ . iti rāyamukuṭaḥ .. rajjuḥ . iti medinī ..

ālāpaḥ, puṃ, (āṅ + lap + ghañ .) kathopakathanaṃ . sambhāṣaṇaṃ . tatparyāyaḥ . ābhāṣaṇaṃ 2 . ityamaraḥ . (sāhityadarpaṇe, prathamaparichedaḥ .
     kāvyālāpāśca ye kecit gītakānyakhilāni ca .)

ālāpyaḥ, tri, (āṅ + lap + karmaṇi ṇyat .) ālāpayogyaḥ . ālāpanīyaḥ ..

[Page 1,191c]
ālāvartaṃ, klī, (ālamatyarthamāvartate iti āla + ā + vṛt + ac .) vastranirmitavyajanaṃ . iti hemacandraḥ .. kāpaḍera pākhā iti bhāṣā .

ālāvuḥ, strī, alāvuḥ . iti śabdaratnāvalī .. lāu iti bhāṣā . (alāvuśabde'syā viśeṣo jñeyaḥ ..

ālāvūḥ, strī, alāvuḥ . iti śabdaratnāvalī ..

ālāsyaḥ, puṃ, (ālaṃ paryāptaṃ āsyaṃ mukhaṃ yasya saḥ .) kumbhīraḥ . iti hemacandraḥ ..

āliḥ, strī, (ālayati bhūṣayati . ā + ala bhūṣaṇe . aca iḥ .) vayasyā . (yathā kumārasambhave . 5 . 83 .
     (nivāryatāmāli kimapyayaṃ vaṭuḥ, punarvivakṣuḥ sphuritottarādharaḥ .) (ālati nirvāpayati jalaṃ . ala vāraṇe . sarvadhātubhya in .) setuḥ . (alyate'nayā . al + iñ .) paṃktiḥ . iti medinī amaraśca .. santatiḥ . iti śabdaratnāvalī ..

āliḥ, puṃ, (ālati daṃśane samartho bhavati . ā + al + bāhulakāt iṇ .) vṛścikaḥ . bhramaraḥ . iti hārāvalī amaraṭīkā ca ..

āliḥ, tri, (āṅ + al + iṇ .) viśadāśayaḥ . nirmalāntaḥkaraṇaḥ . iti medinī .. anarthaḥ . iti hemacandraḥ ..

āliṅganaṃ, klī, (āṅ + liṅga + lyuṭ .) prītipūrbakaparasparāśleṣaḥ . kolākolī iti bhāṣā . tatparyāyaḥ . aṅgapāliḥ 2 śliṣā 3 . iti trikāṇḍaśeṣaḥ .. parirambhaḥ 4 parīrambhaḥ 5 pariṣvaṅgaḥ 6 saṃśleṣaḥ 7 upagūhanaṃ 8 . ityamaraḥ .. tatsaptadhā yathā . āmodāliṅganaṃ 1 muditāliṅganaṃ 2 premāliṅganaṃ 3 ānandāliṅganaṃ 4 rucyāliṅganaṃ 5 madanāliṅganaṃ 6 vinodāliṅganaṃ 7 . iti kāmaśāstram ..
     (āliṅganānyadhikṛtāḥ skuṭamāpureva . iti māghaḥ .. yathā meghaṭūte uttaramaghe 9 .
     yatra strīṇāṃ priyatamabhujāliṅganocchūsitānāṃ .)

āliṅgī, [n] puṃ, (ā + liṅga + ini .) āliṅgyaḥ . mṛdaṅgaviśeṣaḥ . ityamaraṭīkāyāṃ svāmī śavdaratnāvalī ca ..

āliṅgyaḥ, puṃ, (ā + liṅga + ṇyat .) yavākṛtimṛdaṅgaḥ . ityamaraḥ .. mādola iti bhāṣā . yathā śabdārṇabe ..
     caturaṅgulahīno'ṅṭhyānmukhe caikāṅgulena yaḥ .
     yavākṛtiḥ sa āliṅgya āliṅgya sa hi vādyate ..


āliñjaraḥ, puṃ, (aliñjara + aṇ .) aliñjaraḥ . iti trikāṇḍaśeṣaḥ .. jālā iti bhāṣā .

ālindaḥ, puṃ, (alinda + aṇ .) alindaḥ . vahirdvāraprakoṣṭhaḥ . gṛhāntaraśayyārthavedikā . iti rāyamukuṭaḥ śabdaratnāvalī ca .. gṛhaikadeśaḥ . ityamaramālā ..

ālindakaḥ, puṃ, (ālinda eva svārthe kaḥ .) ālindaḥ . iti śabdaratnāvalī ..

ālimpanaṃ, klī, (āṅ + limpa + lyuṭ .) maṅgalālepanaṃ . ālipanā iti bhāṣā . tatparyāyaḥ . ātarpaṇaṃ 2 ādīpanaṃ 3 maṇḍodakaṃ 4 . iti trikāṇḍaśeṣaḥ ..

[Page 1,192a]
ālī, strī, (āli + ṅīṣ .) sakhī . paṅktiḥ . vṛścikaḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. setuḥ . iti śabdaratnāvalī .. (śreṇyarthe yathā kumāre 6 . 49 .
     toyāntarbhāskarālīva reje muniparamparā .)

ālīḍhaṃ, klī, (āṅ + lih + ktaḥ .) dhanvināṃ dakṣiṇajaṅghāprasāravāmapādasaṃkocarūpāvasthānaṃ . ityamaraḥ . (yathā, raghau 3 . 52 . . atiṣṭhadālīḍhaviśeṣaśobhinā vapuḥprakarṣeṇa viḍambiteśvaraḥ . (tallakṣaṇaṃ yathā, cintāmaṇidhṛtam .
     namitā pūrbajaṅghā ca paścimā praguṇā bhavet .
     asamo madhyakāyaśca syādālīḍhasya lakṣaṇam ..
)

ālīḍhaṃ, tri, (āṅ + liha + kta .) aśitaṃ . bhuktaṃ . iti medinī .. (kṣataḥ, raghuvaṃśe, 2 . 37 .
     senānyamālīḍhamivāsurāstraiḥ .)

ālīḍhakaṃ, klī, (ālīḍha eva svārthekaḥ .) tarṇakānāṃ sthalīṣu krīḍanaṃ . iti hārāvalī .. vāchurera khelā iti bhāṣā . āṭīlakamiti kvacit pāṭhaḥ ..

ālīnakaṃ, klī, (ālīna + kan .) raṅgaṃ . iti hemacandraḥ .. rāṃ iti bhāṣā .

ālu, klī, (āṅ + lu + ḍu .) bhelakaḥ . svanāmakhyātamūlaviśeṣaḥ . iti medinī .. asya guṇāḥ . raktapittanāśitvaṃ . gurutvaṃ . svādutvaṃ . śītalatvaṃ . stanadugdhaśukrakāritvañca . iti dravyaguṇaḥ ..

āluḥ, strī, (ālāti . āṅ + lā + ḍu .) svalpavāridhānikā . ghaṭī jhārīityādi bhāṣā . tatparyāyaḥ . karkarī 2 galantikā 3 . ityamaraḥ ..

āluḥ, puṃ, pecakaḥ . iti śabdaratnāvalī .. kāsāluḥ . iti rājanirghaṇṭaḥ ..

ālukaṃ, klī, (ālu + svārthekan .) mūlaviśeṣaḥ ālu iti bhāṣā . iti rājavallabhaḥ .. elavālukaṃ . iti rājanirghaṇṭaḥ .. tadvivaraṇaṃ yathā --
     ālukamapyālūkaṃ tat kathitaṃ vīrasenaśca .
     kāṣṭhālukaśaṅkhālukahastyālukāni kathyante ..
     piṇḍālukamadhvālukaraktālukāni vyaktāni .
kāṣṭhālukaṃ kāṭhinyayuktakaṭāru . śaṅkhālukaṃ śvetatāyuktaśaṅkhālu . hastyālukaṃ dīrghatāyuktamahāśarīraṃ . piṇḍālukaṃ vartulasuthanī . madhvālukaṃ madhuratāyuktaromānvitadīrghasuthanī . raktālukaṃ ratārū taraṇḍā iti ca . eṣāṃ guṇāḥ .
     ālukaṃ śītalaṃ sarvaṃ viṣṭambhi madhuraṃ guru .
     sṛṣṭamūtramalaṃ rūkṣaṃ durjaraṃ raktapittanut ..
     kaphānilakaraṃ balyaṃ vṛṣyaṃ stanyavivardhanam .
iti bhāvaprakāśaḥ ..
     (ālukāni ca sarvāṇi tathā sūpyāni lākṣmaṇaṃ .
     svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣaṇam ..
iti vābhaṭaḥ ..
     vidārīkandaśatāvarīvisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhyālukaraktālukendībarotpalakandaprabhṛtīni ..
     raktapittaharāṇyāhuḥ śītāni madhurāṇi ca .
     gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ..
iti suśrutaḥ ..)

ālukaḥ, puṃ, (ālāti pṛthvīṃ kāmarogaṃ vā āṅ + lā + ḍu + saṃjñāyāṃ kan .) kāsāluḥ . iti rājanirghaṇṭaḥ .. śeṣanāgaḥ . iti hemacandraḥ ..

ālukī, strī, dīrghākārasūkṣmaraktāluḥ . aruī iti nāma . yathā, bhāvaprakāśe ..
     raktālubhedo yā dīrghā tanvī ca prathitālukī .
     ālukī balakṛt snigdhā gurvī hṛtkaphanāśinī .
     viṣṭambhakāriṇī taile talitātirucipradā ..


ālekhyaṃ, klī, (āṅ + likh + ṇyat .) citraṃ . iti hemacandraḥ .. (yathāmāghe, 2 . 67 .
     iti saṃrambhiṇo vāṇīrbalasyālekhyadevatāḥ . niśīthadīpāḥ sahasā hatatviṣo babhūvurālekhyasamarpitā iva . raghavaṃśe 3 . 15 .)

ālekhyaśeṣaḥ, tri, (ālekhyaṃ citrameva śeṣo yasya saḥ .) mṛtaḥ . iti hemacandraḥ .. (yathā raghuvaṃśe, 14 . 15 .
     vāṣpāyamāṇo balimanniketamālekhyaśeṣasya piturviveśa .)

ālokaḥ, puṃ, (āṅ + luk + ghañ .) darśanaṃ . dekhā iti bhāṣā . dyotaḥ . ālo iti bhāṣā . śāntiśatake, 4 . 6 . ālokāya niśāsu candrakiraṇāḥ sakhyaṃ kuraṅgaiḥ saha . meghadūte pūrbameghe 38 .
     ruddhāloke narapatipathe sūcibhedyaistamobhiḥ . yathā śākuntale, prathamāṅke .
     yadāloke sūkṣaṃ vrajati sahasā tadvipulatāṃ . (yathā, rāmāyaṇe 4 kāṇḍe . 50 . 24 .
     ālokaṃ dadṛśurdhīrā nīrāśā jīvite yadā . vandibhāṣaṇaṃ . stutiriti yāvat . iti medinī .. (raghuvaṃśe . 2 . 9 .
     udīrayāmāsurivonmadānāmālokaśabdaṃ vayasāṃ virāvaiḥ ..)

ālokanaṃ, klī, (āṅ + lok + lyuṭ .) darśanaṃ . ityamaraḥ .. (raghuvaṃśe, 7 . 5 . tatastadālokanatatparāṇāṃ, kumārasambhave . 2 . 45 .
     bhuvanālokanaprītiḥ svargibhirnānubhūyate . māghe, 11 . 33 .
     vrajati hi saphalatvaṃ ballabhālokanena .)

ālocanaṃ, klī, (āṅ + luc + lyuṭ .) darśanaṃ . vivecanaṃ .. (yathā hemacandraḥ, rahasyālocanaṃ mantraḥ . sāṃkhyamate nirvikalpakaṃ jñānaṃ nirdharmakaṃ śuddhavastuviṣayakaṃ prāthamikaṃ jñānaṃ . yaduktaṃ .
     asti hyālocanaṃ jñānaṃ prathamaṃ nirvakalpakam .
     bālamūkādivijñānasadṛśaṃ śuddhavastujam ..
     tataḥparaṃ punarvastu dharmairjātyādibhiryathā .

     buddhyāvasīyate sāpi pratyakṣatvena sammatā . śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ .. sāṃkhyakārikā .)

āvaneyaḥ, puṃ, (avanyā apatyaṃ avanī + ḍhak .) maṅgalagrahaḥ . iti jyotiḥśāstraṃ .. (yathā kāśīkhaṇḍe . 17 adhyāye .
     utpattiṃ cāsya vakṣyāmo bhūsuto'yaṃ yathābhavat .
     purā tapasyataḥ śambhordākṣāyaṇyā viyogataḥ ..
     bhālasthalātpapātaikaḥ svedavindurmahītale .
     tataḥ kumāraḥ saṃjajñe lohitāṅgo mahītalāt ..
     snehasambardhitaḥ so'tha dhātryā dhātrīsvarūpayā .
     māheya ityataḥ khyātiṃ parābhayaṃ gatastataḥ ..
)

āvapanaṃ, klī, (opyate sthāpyate'tra . āṅ + vap + ādhāre lyuṭ .) dravyasthāpanapātraṃ . bhāṇḍaṃ . ityamaraḥ .. samyakkṣurikarma . samyagvījatantuvapanaṃ .. (yathā mahābhārate, ādiparbaṇi .
     prabhuragniḥ pratapane bhūmirāvapane prabhuḥ .
     prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ ..

     agnirhimaśca bhaiṣajyaṃ bhūmirāvapanaṃ mahat .)

āvaraṇaṃ, klī, (āṅ + vṛ + lyuṭ .) phalakaṃ . iti hemacandraḥ .. ḍhāla iti bhāṣā . ācchādanaṃ . ḍhākā iti bhāṣā .. (yathā mahābhārate, ādiparbaṇi .
     vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca . sūrye tapatyāvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamisrā . iti raghuḥ . 5 . 13 . manuḥ . 3 . 163 .
     srītasāṃ bhedako yaśca teṣāñcāvaraṇa rataḥ ..)

āvaraṇaśaktiḥ, strī, (āvaraṇe śaktiḥ .) māyāśaktiḥ . yathā . svalpo'pi megho bahuyojanavistīrṇamādityamaṇḍalaṃ avalokayitṛjananayanapathapidhāyakatayācchādayatīva tathaivājñānaṃ paricchinnamapi ātmānamaparicchinnamasaṃsāriṇaṃ avalokayitṛbuddhipidhāyakatayācchādayatīva tādṛśaṃ sāmarthyaṃ .. iti vedāntaḥ ..

āvartaṃ, klī, (āṅ + vṛt + ghañ .) mākṣikadhātuḥ . iti rājanirghaṇṭaḥ .. (āvartanaṃ . cakrākāreṇabhramaṇaṃ .)

āvartaḥ, puṃ, (āṅ + vṛt + ghañ .) jalabhramaḥ . ityamaraḥ .. ghūrṇā iti bhāṣā . (raghuvaṃśe 6 . 52 .
     nṛpaṃ tamāvartamanojñanābhiḥ .) cintā . āvartanaṃ . iti medinī .. meghanāyakacatuṣṭayāntargatameghādhipaviśeṣaḥ . iti purāṇaṃ jyotiṣañca . (yathā meghadūte pūrbameghe 6 .
     jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānām .) rājāvartanāmoparatnaṃ . iti rājanirghaṇṭaḥ ..

āvartakī, strī, (āvarta iva kāyati prakāśate . āvarta + kai + ka + ṅīṣ .) latāviśeṣaḥ . bhagatavallī iti kokaṇe prasiddhā . tatparyāyaḥ . tindukinī 2 vibhāṇḍī 3 viṣāṇikā 4 raṅgalatā 5 manojñā 6 raktapuṣpī 7 maruttālī 8 pītakīlā 9 carmaraṅgā 10 . asyā guṇāḥ . kaṣāyatvam . amlatvam . śītavīryakāritvam . pittanāśitvañca . bhadradantikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

āvartanaṃ, klī, (āṅ + vṛt + lyuṭ .) dugdhāderāloḍanaṃ . āoṭāna iti bhāṣā . dhātudravyasya dravīkaraṇaṃ . ityamaraṭīkā .. galāna iti bhāṣā . sūryasya paścimadigavasthitacchāyāyāḥ pūrbadiggamanārambhakālaḥ . āvatanāttu pūrbāhno hyaparāhnastataḥparaṃ iti smṛtiḥ ..

[Page 1,193a]
āvartanī, strī, (āṅ + vṛt + lyuṭ + ṅīp .) dhātudravyadrāvaṇārthamṛtpātraṃ . muchī iti bhāṣā . tatparyāyaḥ . taijasāvartanī 2 mūṣā 3 mūṣaḥ 4 . iti śabdaratnāvalī ..

āvartanamaṇiḥ, puṃ, (āvartanākāro maṇiḥ .) rājāvartanāmoparatnaṃ . iti rājanirghaṇṭaḥ ..

āvartinī, strī, (āvarta + ini + ṅīp .) ajaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

āvarhitaḥ, tri, (āṅ + vṛh + ktaḥ .) unmūlitaḥ . utpāṭitaḥ . iti hemacandraḥ .

āvaliḥ, strī, (āṅ + bala + in .) śreṇī . paṃktiḥ . ityamaraḥ ..

āvalī, strī, (āṅ + bal + in + ṅīp .) ābaliḥ . ityamaraḥ .. (yathā amaruśatake 3 .. ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ . dvijāvalīvyājaniśākarāṃśubhiḥ . iti māghe 1 . 25 .)

ābalyaṃ, klī, (avala + ṣyañ .) abalasya bhāvaḥ daurbalyaṃ ..

āvaśyakaṃ, tri, (avaśya + manojñāditvādvuñ . avyayānāṃ bhamātra iti ṭilopaḥ .) avaśyakartavyaṃ . naiścayikaṃ . ucitaṃ . yathā . ghyaṇorāvaśyake . uvarṇāntādāvaśyake'rthe ghyaṇ syāt . iti mugdhabodhavyākaraṇaṃ .. kiñca . āvaśyakaparbādikriyamāṇasya nityanaimittikatvaṃ . iti tithyāditattvaṃ .. (yathā sāhityadarpaṇe, . āvaśyakānāṃ kāryāṇāṃ avirodhādvinirmitaḥ .)

āvasathaṃ, klī, (āvasanti āgatya vasanti asmin . āṅ + vasa + athac .) gṛhaṃ . iti hemacandraḥ .. (vasatisthānaṃ . viśrāmasthānaṃ . agnigṛhaṃ . agnihotrasthānaṃ . raghuvaṃśe, 8 . 14 nivasannāvasathe purādvahiḥ . manuḥ . 3 . 107 .
     āsanāvasathau śayyāmanuvrajyāmupāsanām .)

āvasathaḥ, puṃ, (āvasantyatra . ā + vasa + adhikaraṇe athac .) gṛhaṃ . (yathā, hitopadeśe mitralābhe asti campakābhidhānāyāṃ nagaryāṃ paribrājakāvasathaḥ .) āryākoṣaḥ . āryācchandaso granthabhedaḥ . vrataviśeṣaḥ . ityuṇādikoṣaḥ ..

āvasitaṃ, tri, (āvasyate ācchādyate āṅ + vas ācchādane + ktaḥ .) paripakvamarditadhānyaṃ . iti bharataḥ .. bahulitadhānyaṃ . iti subhūtiḥ .. sampannadhānyaṃ . ityanye .. tatparyāyaḥ ṛddhaṃ 2 . ityamaraḥ ..

āvahaḥ, puṃ, (ābhimukhyena vahatīti . āṅ + vah + ac .) saptavāyvantargatavāyuviśeṣaḥ . sa ca bhūvāyuḥ . iti purāṇajyotiṣe .. (yathā, manuḥ, 8 . 347 . dvau śuklajyotirādityau nando haristapāstathā . citrajyotiḥ satyajyotirjyotiṣmān skandha āvahaḥ .. iti prāpakaḥ . janakaḥ . yathā manuḥ --
     samutsṛjetsāhasikān sarvabhūtabhayāvahān . raghuvaṃśe . 14 . 5, kleśāvahā bharturalakṣaṇāhaṃ .)

[Page 1,193b]
āvahamānaṃ, tri, (āṅ + vah + śānac .) kramāgataṃ .. (paramparāgataṃ, dhārāvāhi .)

āvādhā, strī, (ā samyak vādhā .) duḥkhaṃ . pīḍā . iti śabdaratnāvalī . bhūkhaṇḍaṃ . trikoṇakṣetramadhyarajjunikṣepeṇa yat khaṇḍadvayaṃ jāyate tat . iti līlāvatī ..

āvāpaḥ, puṃ, (ā vapanti salilamatra . āṅ + vap + ghañ .) ālavālaṃ . ityamaraḥ .. valayaḥ . (yathā mahābhārate 14 parbaṇi .
     mohāt papāta gāṇḍīvamāvāpaṃ ca karādapi .) śatrucintanaṃ . (pararāṣṭracintanam . yathā, māghe . 288 .)
     tantrāvāpavidā yogairmaṇḍalānyadhitiṣṭhatā .) pānabhedaḥ . iti hemacandraḥ .. bhāṇḍavapanaṃ . parikṣepaḥ . iti medinī .. nimnonnatabhūmiḥ . ityajayaḥ .. pātraṃ . iti śabdaratnāvalī .. pradhānahomaḥ . iti smṛtiḥ ..

āvāpakaḥ, puṃ, (ā upyate iti . āṅ + vap + karmaṇi ghañ + saṃjñāyāṃ kan vā .) valayaḥ . ityamaraḥ ..

āvāpanaṃ, klī, (āvāpyate'neneti āṅ + vap + ṇic + karaṇelyuṭ .) sūtrayantraṃ . iti śabdamālā .. tāṃt iti bhāṣā .

āvāri, klī, (āṅ + vṛ + i .) haṭṭaveśma . ityuṇādikoṣaḥ .. dokāna hāṭcāli ityādi bhāṣā .

āvālaṃ, klī, (āṅ + val + ghañ .) ālavālaṃ . ityamaraḥ .. (vālakamabhivyāpya ityarthe .) vālakaparyantam ..

āvālyaṃ, klī, (vālyāt ā āvālyaṃ paryantārthe'vyayībhābaḥ .) vālyāvasthāparyantaṃ .. (yathā dharmaviveke -- āvālyādasatī satī surapurīṃ kuntī samārohayat .)

āvāsaḥ, puṃ, (ā basanti atra iti . āṅ + vas + adhikaraṇe ghañ .) gṛhaṃ iti hemacandraḥ .. (yathā gītagovinde . 4 . 10 .
     āvāso vipināyate priyasakhīmālāpi jālāyate .)

āvāhanaṃ, klī, (āṅ + vaha + ṇic + lyuṭ .) āhvānaṃ . nimantraṇaṃ . yathā --
     pratimāsthāneṣvapsvagnau nāvāhanavisarjane . iti . vināyakādīnāṃ vyāhṛtibhirāvāhanamāha matsyapurāṇaṃ .
     vināyakaṃ tathā durgāṃ vāyumākāśameva ca .
     āvāhayedvyāhṛtibhistathaivāśvikumārakau ..
iti ca tithyāditattvaṃ .. āvāhanīmuvrā mudrāśavde draṣṭavyā ..

āvāhanī, strī, (āvāhyate'nayā . āṅ + vah + ṇic + karaṇe lyuṭ ṅīp .) bhudrāviśeṣaḥ . yathā,
     hastābhyāmañjaliṃ baddhvānāmikāmūlaparbaṇoḥ .
     aṅguṣṭhau niḥkṣipet seyaṃ mudrā tvāvāhanī smṛtā ..
iti tantraśāstraṃ ..

āviḥ, [s] vya, (avate . uṅśabde + ir .) prākāśyam . prasphuṭatvaṃ . tatparyāyaḥ . prāṭuḥ 2 . ityamaraḥ ..

[Page 1,193c]
āvikaḥ, pu, (avinā meṣalomnā kṛtam iti avi + ṭhak .) kamvalaṃ . iti halāyudhaḥ .. (tri, meṣalomnā nirmitaṃ, . 2 . 41
     vasorannānupūrbyeṇa śāṇakṣaumāvikāni ca . bheḍīdugdhaṃ . yathā vaidyake --
     āvikaṃ lavaṇaṃ svādu snigdhoṣṇaṃ cāśmarīpraṇut .
     ahṛdyaṃ tarpaṇaṃ keśyaṃ śukrapittakaphapradam ..
     guru kāse'nilodbhūte kevale cānile varam .
iti .)

āvignaḥ, puṃ, (āṅ + vij + ktaḥ .) avignaḥ . karamardakaḥ . iti śabdaratnāvalī .. pāṇi āmalā iti khyātaḥ . ityamaraṭīkāsārasundarī .. (udvignaḥ utkaṇṭhitaḥ .)

āvirbhāvaḥ, puṃ, (āvis + bhū + ghañ .) prakāśaḥ . devāvataraṇaṃ . prādurbhāvaḥ . yathā --
     tadā me manasā dhyāto dayāsindhurjanārdanaḥ .
     bhaktānāmanukampārthaṃ yaścāvirbhāvamicchati ..
iti jaiminibhārate āśvamedhike parbaṇi 2 adhyāyaḥ ..

āvirbhūtaḥ, tri, (āvis + bhū + kta .) prakāśitaḥ . adhiṣṭhitaḥ . janmayuktaḥ . avatīrṇaḥ . prādurbhūtaḥ . āvirbhāvaviśiṣṭaḥ . yathā --
     uccasthe grahapañcake suragurau sendau navamyāṃ tithau .
     lagne karkaṭake punarvasudine meṣaṃ gate pūṣaṇi .
     nirdagdhuṃ nikhilāḥ palāśasamidho madhyādayodhyāraṇerāvirbhūtamabhūdapūrbavibhavaṃ yatkiñcidekaṃ mahaḥ ..

     tatrāṣṭamyāṃ bhadrakālī dakṣayajñavināśinī .
     āvirbhūtā mahāghorā yoginīkoṭibhiḥ saha ..
iti ca tithyāditattvam ..

āviṣkāraḥ, puṃ, (āvis + kṛ + ghañ .) prakāśaḥ .. (yathā sāhityadarpaṇe, 2 paricchede .
     āviṣkārātiśayañcābhidheyavat sphuṭaṃpratīyate .)

āviṣkṛtaḥ, tri, (āvis + kṛ + ktaḥ .) prakāśitaḥ . tatparyāyaḥ . prakaṭitaḥ 2 . iti hemacandraḥ . (yathā uttaracarite, ṣaṣṭhāṅke . āviṣkṛtaṃ kathāprāvīṇyaṃ vatsena .)

āviṣṭaḥ, tri, (ā + viśa + ktaḥ .) pretavāhitaḥ . bhūtādigrastaḥ . iti trikāṇḍaśeṣaḥ .. āveśayuktaḥ . niviṣṭaḥ .. (upahataḥ . yathā kāmandakaḥ,
     āviṣṭaiva duḥkhena hṛdgatena garīyasā .)

āvīracūrṇaṃ, klī, (āvīrameva cūrṇam .) phalgu . phāgu iti vaṅgabhāṣā . āvīra iti hindībhāṣā . yathā --
     candanāgurukastūrīkuṅkumadravasaṃyutaṃ .
     āvīracūrṇaṃ ruciraṃ gṛhyatāṃ parameśvara ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 8 adhyāyaḥ ..

āvukaḥ, puṃ, (avati rakṣatīti . ava + bāhulakāduṇ + kan .) nāṭyoktau pitā . ityamaraḥ ..

āvṛt, strī, (āṅ + vṛt + kvip .) anukramaḥ . paripāṭī . ityamaraḥ .. (prakāraḥ . jātakarmādikriyākalāpaḥ . yathā manuḥ, 3 . 248 . 2 . 66 .
     anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ .
     amantrikā tu kāryayaṃ strīṇāmāvṛdaśeṣataḥ ..)

āvṛtaḥ, tri, (āṅ + vṛ + ktaḥ .) kṛtāvaraṇaḥ . tatparyāyaḥ . veṣṭitam 2 valayitam 3 saṃvītam 4 ruddham 5 . ityamaraḥ .. (ācchāditaṃ, prāvṛtaṃ, ākīrṇaṃ . varṇabhedaḥ, sa ca brāhmaṇādugrajātīyāyāṃ jātaḥ .)

āvṛttaḥ, tri, (āṅ + vṛt + ktaḥ .) kṛtāvaraṇaḥ . āvṛtaḥ . ityamaraṭīkā .. (abhyastaḥ, kramavaiparītyena sthāpitaḥ, pratinivṛttaḥ, palāyitaḥ, udvartitaḥ, parivartitaḥ . yathā uttaracarite,
     sa kṛtsna eva sandarbho'smākamāvṛttaḥ .)

āvegaḥ, puṃ, (āṅ + vij + ghañ .) tvarā . iti hemacandraḥ .. (yathā daśarūpake -- āvegaḥ sambhamo'sminnabhisarajanite śastranāgādiyogo vātāt pāṃśūpadigdhastvaritapadagatirvarṣaje piṇḍitāṅgaḥ . yathā amaruśatake 8, 3 .
     āvegādavadhīritaḥ priyatamastūṣṇīṃsthitastatkṣaṇāt .)

āvegī, strī, (āṅ + vij + ghañ + ṅīp .) vṛddhadārakavṛkṣaḥ . ityamaraḥ rājanirghaṇṭaśca . (asyā guṇādayo vṛddhadārakaśabde draṣṭavyāḥ ..)

āvedanaṃ, klī, (āṅ + vid + lyuṭ .) nivedanaṃ . (vijñāpanam .)

āveśaḥ, puṃ, (āṅ + viś + ghañ .) ahaṅkāraviśeṣaḥ . tatparyāyaḥ . saṃrambhaḥ 2 āṭopaḥ 3 . apasmārarogaḥ . iti hemacandraḥ .. bhūtādinā rogaḥ . tatparyāyaḥ . bhūtasañcāraḥ 2 bhūtakrāntiḥ 3 grahāmayaḥ 4 . iti rājanirghaṇṭaḥ .. āsaktiḥ . abhiniveśaḥ .. (yathā raghuvaṃśe, 5 . 19 .
     tasmai smayāveśavivarjitāya .)

āveśanaṃ, klī, (āviśyate'smin . āṅ + viś + lyuṭ .) śilpaśālā . ityamaraḥ .. (manuḥ, 9 . 265 .
     jīrṇodyānānyaraṇyāni kārukāveśanāni ca . (bhāve lyuṭ .) bhūtāveśaḥ . (yathā, sāhityadarpaṇe 3 paricchede .
     manaḥkṣepastvapasmāro grahādyāveśanādijaḥ .) praveśaḥ . iti medinī .. kopaḥ . iti dharaṇī .. pariveśaḥ . iti hemacandraḥ ..

āveśikaḥ, tri, (āveśaṃ saṃrambhaṃ prāptaḥ . āveśa + ṭhañ .) āgantuḥ . atithiḥ . ityamaraḥ .. svīyaṃ . asādhāraṇaṃ . tatparyāyaḥ . anyāsādhāraṇaṃ 2 prātiṣṭhitaṃ 3 . iti trikāṇḍaśeṣaḥ ..

āveṣṭakaḥ, puṃ, (āṅ + veṣṭa + ṇvul .) prācīrādiḥ . iti halāyudhaḥ .. pāṃcila veḍā ityādi bhāṣā ..

āvodhanaṃ, klī, (āṅ + vadh + lyuṭ .) jñānam . buddhiḥ ..

āśaṃsā, strī, (āṅ + śansa + aṅ + ṭāp .) icchā . ākāṅkṣā . iti hemacandraḥ .. (raghavaṃśe, 12 . 44 .
     nidadhe vijayāśaṃsāṃ cāpe sītāñca lakṣaṇe .)

āśaṃsitā, [ṛ] tri, (āṅ + śansa + tṛc .) āśaṃsākartā .. ākāṅkṣāśīlaḥ . ityamaraḥ ..

[Page 1,194b]
āśaṃsuḥ, tri, (āṅ + śansa + u .) āśaṃsitā . icchuḥ .. ityamaraḥ ..

āśaktaḥ, tri, (āṅ + śak + ktaḥ .) samyakśaktiviśiṣṭaḥ ..

āśaṅkā, strī, (āṅ + śaki + a + ṭāp .) bhayaṃ . trāsaḥ . iti hemacandraḥ .. (saṃśayaḥ, vitarkaḥ .) śākuntale, prathamāṅke .
     naṣṭāśaṅkā hariṇaśiśavo mandamandaṃ caranti . kathāsaritsāgare, 14 taraṅge .
     tat śrutvā vigatāśaṅkastāmakāraṇadūṣitām .)

āśanaḥ, puṃ, (aśana + svārthe aṇ .) aśanavṛkṣaḥ . iti bharataḥ dvirūpakoṣaśca ..

āśayaḥ, puṃ, (āṅ + śīṅ + ac .) abhiprāyaḥ . panasavṛkṣaḥ . ādhāraḥ . iti viśvamedinyau .. vibhavaḥ . kimpacānaḥ . cetaḥ . ajīrṇaṃ . koṣṭhāgāraṃ . ityajayapālaḥ . dharmādharmau . adṛṣṭaṃ . iti kusumāñjaliḥ .. (abhiprāyārthe yathā, kathāsaritsāgare, 12 taraṅge .
     taccālokyāśayaṃ buddhvā tasya so'pi vasantakaḥ . cittārthe yathā, bhagavadgītāyāṃ, 10 . 20 .
     ahamātmā guḍākeśa sarvabhūtāśaye sthitaḥ . āśayāḥ sapta . āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo'ṣṭama iti . suśrutaḥ ..)

āśayāśaḥ, puṃ, (āśerate'tretyāśayaḥ . erac . ādhāraḥ . tamaśnāti . karmaṇyaṇ .) āśrayāśaḥ . agniḥ . ityamaraṭīkāyāṃ svāmī ..

āśaraḥ, puṃ, (ā śṛṇāti śṝ hiṃsāyāṃ + pacādyac .) agniḥ . rākṣasaḥ . iti medinī ..

āśā, strī, (ā samantāt aśnute vyāpnotīti . āṅ + aśū + pacādyac + ṭāp .) dīrghākāṅkṣā . āyatā tṛṣṇā . (yathā, śāntiśatake, 4 . 26 .
     āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā . dik . ityamaraḥ . vāsavāśāmukhe bhāti induścandanavinduvat .. iti sāhityadarpaṇe 10 paricchede . svanāmakhyātā dakṣaprajāpatikanyā . yathā, harivaṃśe --
     śrīrhrordhṛtistathā kīrtirāśā medhā ca suvratā .)

āśāḍhaḥ, puṃ, āṣāḍhamāsaḥ . vratināṃ palāśadaṇḍaḥ . ityamaraṭīkā dvirūpakoṣaśca ..

āśāḍhā, strī, pūrbāṣāḍhānahatraṃ . uttarāṣāḍhā ca ..

āśāpurasambhavaḥ, puṃ, (āśāpurāt sambhavo yasya .) bhūmijagugguluḥ . iti rājanirghaṇṭaḥ ..

āśābandhaḥ, puṃ, (āśāyā bandhaḥ . ṣaṣṭhītat .) samāśvāsaḥ . (meghadūte --
     āśābandhaḥ kusumasadṛśaṃ prāyaśīhyaṅganānāṃ .
     sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi ..
) pratyāśā . markaṭajālakaṃ . mākaḍasāra jāla iti bhāṣā . iti medinī ..

āśitaṃ, tri, (āṅ + aś + ktaḥ .) aśitaṃ . bhuktaṃ iti jaṭādharaḥ ..

āśitaṅgavīnaṃ, tri, (āśitā bhojitā gāvo yatra aṣaḍakṣāśitaṅgvalamiti khaḥ . nipātanāt pūrbasya mum .) aśitāṅgavīnaṃ . gāvo yatrāśitāḥ purā . ityamaraḥ .. (yathā bhaṭṭikāvye 4 rtha sarge .
     hitvāśītaṅgavīnāni phalairyatrāśitambhavam .) pūrbe ye sthāne garu cariyāccheiti bhāṣā .

āśitambhavaṃ, klī, (āśita + bhū + khac + mumāgamaḥ .) annādi . tṛptau puṃ . iti medinī .. (yāvatā annena atithyādiḥ bhojitaḥ tṛptobhavati tāvat annādikam . yathā, bhaṭṭikāvye 4 rtha sarge --
     hitvāśitāṅgavīnāni phalairyatrāśitambhavam .)

āśitā [ṛ] tri, (ā aśnātīti . ā + aś + tṛc .) bahubhojanaśīlaḥ . atiśayabhoktā . iti hemacandraḥ ..

āśiraḥ, puṃ, (ā + aśa + kirac .) rākṣasaḥ . agniḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (sūryaḥ .)

āśīḥ, [s] strī, (āṅ + śās + kvip + upadhāyā itvam) āśīrvādaḥ . sarpadantaḥ . ityamaraḥ .. vṛddhināmauṣadhiḥ . iti rājanirghaṇṭaḥ .. (hitaprārthanaṃ, abhīṣṭavṛddhiprārthanaṃ . yaduktaṃ --
     vātsalyāt yatra mānyena kaniṣṭhasyābhidhīyate .
     iṣṭāvadhārakaṃ vākyamāśīḥ sā parikīrtitā ..
yathā, kumāre 7 . 47 .
     tasmai jayāśīḥ sasṛje purastāt .)

āśī, strī, (āṅ + aś + ac + ṅīp .) hitāśaṃsanaṃ . ahidantaḥ . sarpaviṣaṃ . iti śabdaratnāvalī .. āśī tālugatā daṃṣṭrā tayā daṣṭo na jīvati . iti viṣavidyā ..

āśīrvādaḥ, puṃ, (āśiṣo vāraḥ ṣaṣṭhītat .) āśīrvacanaṃ . maṅgalaprārthanā .. (yathā, manuḥ . 2 . 33 .
     maṅgalyaṃ dīrghavarṇāntamāśīrvādābhidhānavat .)

āśīviṣaḥ, puṃ, (āśiṣi daṃṣṭrāyāṃ viṣamasya saḥ pṛṣodarāditvāt sādhuḥ .) sarpaḥ . ityamaraḥ .. raghuvaṃśe -- 3 . 57 .
     garutmadāśīviṣabhīmadarśanaiḥ .

āśruḥ, puṃ, klī, (aśū + uṇ .) prāvṛṭkālasamudbhavadhānyaṃ . āuśa iti bhāṣā . tatparyāyaḥ . prīhiḥ 2 pāṭalaḥ 3 . asya guṇāḥ . madhuratvam . pāke amlatvam . pittakāritvam . gurutvañca . iti rājavallabhaḥ ..

āśru, klī, (aśnute iti . aśūṅ vyāptau uṇ .) śīghram . drutam . (yathā śākuntale 1 aṅke .
     (tadāśu kṛtasandhānaṃ pratisaṃhara sāyakam .) sattvagāmi cet tri . ityamaraḥ ..

āśugaḥ, puṃ, (āśu śīghraṃ gacchatoti . āśu + gam + ḍa .) vāyuḥ . bāṇaḥ . (raghuvaṃśe, 12 . 91 .
     rāvaṇasyāpi rāmāsto bhitvā hṛdayamāśugaḥ .) śīghragāmini, tri . ityamaraḥ .. manuḥ 4 . 68 .
     (vinītaistu vrajennityamāśugairlakṣaṇānvitaiḥ .)

āśupatrī, strī, śallakīlatā . iti ratnamālā ..

āśuvrīhiḥ, puṃ, (āśuḥ brīhiḥ .) āśudhānyaṃ . ityamaraṭīkāyāṃ bharatamukuṭau ..

[Page 1,195a]
āśuśukṣaṇiḥ, puṃ, (ā samantāt śoṣṭumicchati . āṅ + śuṣ + san + ani .) agniḥ . ityamaraḥ .. (yathā kādambaryāṃ -- mantrapūtāni havīṃṣi pratigṛhṇāti etatprītyā āśuśukṣaṇiḥ .) vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

āśekuṭī, [n] puṃ, parbataḥ . iti śabdamālā ..

āścaryaṃ, klī, (āṅ + car + ṇyat + suṭ nipātanāt .) apūrbaṃ . tatparyāyaḥ . vismayaḥ 2 adbhutaṃ 3 citraṃ 4 . ityamaraḥ .. (yathā, raghau 16 . 87 .
     gandhodagraṃ tadanu vavṛṣuḥ puṣpamāścaryameghāḥ .)

āśmanaḥ, puṃ, (āśman + añ .) aruṇaḥ . sūryasārathiḥ . iti trikāṇḍaśeṣaḥ .. (aśmani prastare bhavamityarthe aśman + aṇ . śilābhavavastuni tri . yathā bhaṭṭau 4 . 26 .
     yaścāpamāśmanaprakhyaṃ seṣuṃ dhatte'nyadurvaham .)

āśramaḥ, puṃ, klī, (āṅ + śrama + ghañ .) śāstroktadharmaviśeṣaḥ . āśrāmyanti svaṃ svaṃ tapaścarantyatra . sa caturvidhaḥ . brahmacaryaṃ 1 gārhasthyaṃ 2 vānaprasthyaṃ 3 sannyāsaḥ 4 . iti smṛtiḥ .. brahmacārī . gṛhī . vānaprasthaḥ . bhikṣuḥ . ityamaraḥ .. munīnāṃ vāsasthānaṃ . vanaṃ . maṭhaḥ . iti medinī .. (kaliyuge tu brahmacaryavānaprasthau na staḥ kevalaṃ gṛhasthabhikṣukāśramāveva, yaduktaṃ . mahānirvāṇatantre .
     gārhastho bhaikṣukaścaiva āśramau dvau kalau yuge . raghuvaṃśe, 1 . 48 .
     sa duṣprāpayaśāḥ prāpadāśramaṃ śrāntavāhanaḥ .)

āśramikaḥ, tri, (āśrama + ṭhak .) āśramayuktaḥ . iti śabdaratnāvalī ..

āśrayaḥ, puṃ, (āṅ + śri + ac .) rājñāṃ sandhyādiṣaḍguṇāntargataguṇaviśeṣaḥ . ityamaraḥ .. vyapadeśaḥ . (yathā, manuḥ 2 . 11 .
     yovamanyeta te mūle hetuśāstrāśrayāddvijaḥ . sāmīpyaḥ . ādhāraḥ . iti jaṭādharaḥ .. (yathā, śāntiśatake 4 . 6 . vāso valkalamāśrayo giriguhā śayyā latāvallarī .) gṛhaṃ . iti hemacandraḥ .. saṃśrayaṇaṃ . avalambanaṃ . (yathā, manuḥ 7 . 72 .
     trīṇyādyānyāśritāstveṣāṃ mṛgagartāśrayāpsarāḥ .) rājñāṃ tannirṇayo yathā --
     asthitau yadi kalyāṇaṃ bhavet saṃśrayaṇaṃ tathā .
     bhavati śreyase rājñāṃ viparītaṃ na karhicit ..
     ucchidyamāno balinā āśrayet balavattaraṃ .
     vinītavattatra kālaṃ nayediti matirdhruvā ..
     dadat balaṃ vā koṣaṃ vā bhūmiṃ vā bhūtisambhavāṃ .
     āśrayedabhiyoktāraṃ samāśrayaguṇānvitaṃ ..
     vītavyasanamaśrāntaṃ mahotsāhaṃ mahāmatiṃ .
     praviśanti mahārājamapāṃpatimivāpagāḥ ..
     avyavasāyinamalasaṃ daivaparaṃ sāhasācca parihīnaṃ .
     pramadeva vṛddhapatiṃ necchantyupagūhituṃ kamalā ..
     utsāhāt śriyamāpnoti utsāhācca mahadyaśaḥ .
     tasmāt sarvopadhāśuddhamutsāhaṃ nityamācaret ..
     amarṣaścaiva śauryañca śīghrakāritvameva ca .
     tatkarmaṇi pravīṇatvamityutsāhaguṇā matāḥ ..
     vyasanasyāgamadvāramanutsāho ma hīpateḥ .
     sāmadānadaṇḍabhedā ityupāyacatuṣṭayaṃ .
     sāmasiddhaṃ praśaṃsanti sarvataśca vipaścitaḥ ..
     sravannivāmṛtaṃ vācā sāmopāyaṃ samācaret .
     lubdhaṃ kṣīṇaṃ pradānena satkṛtya vaśamānayet .
     bhedaṃ kurvīta yatnena mallāmātyapurodhasāṃ ..
     yathābalaṃ prakurvīta duṣṭadaṇḍanipātanaṃ ..
iti yuktikalpatarau 1 adhyāyaḥ ..

āśrayāśaḥ, puṃ, (āśrayamādhāramapi aśnāti yaḥ āśraya + aś + karmaṇi upapade aṇ .) agniḥ . (yathā, hitopadeśe . 2 .
     durvṛttaḥ kriyate dhūrtaiḥ śrīmānātmavivṛddhaye .
     kiṃ nāma khalasaṃsargaḥ kurute nāśrayāśayat .
) citrakavṛkṣaḥ . ityamaraḥ ..

āśrayāśaḥ, tri, (āśrayaṃ svālambanasthānamapi aśnāti yaḥ . āśraya + aś + aṇ .) āśrayanāśakaḥ . āśrayadhvaṃsī . iti medinī ..

āśravaṃ, tri, (ā samyak śṛṇoti vākyaṃ yaḥ . āṅ + śru + pacādyac .) vacanasthitaḥ . iti medinī .. kathāra bādhya iti bhāṣā .
     (dṛṣṭadoṣamapi tanna so'tyajat saṅgavastu bhiṣajāmanāśravaḥ .) iti raghuvaśam . 19 . 49 .)

āśravaḥ, puṃ, (āṅ . śru + ac .) aṅgīkāraḥ . kleśaḥ . iti medinī .. doṣaḥ . iti hemacandraḥ ..

āśriḥ, strī, (aśrireva . aśri + iñ .) aśriḥ . koṇaḥ ..

āśritaḥ, tri, (āṅ + śri + ktaḥ .) āśrayaprāptaḥ . śaraṇāgataḥ . nyāyamate paramāṇvākāśādinityadravyabhinnasarvadravyāṇāṃ āśritatvaṃ sādharmyaṃ .. (avalambitaḥ, anusṛtaḥ, ādheyaḥ, adhīnaḥ, vaśavartī .)

āśrutaḥ, tri, (āṅ + śru + ktaḥ .) aṅgīkṛtaḥ . svīkṛtaḥ . ityamaraḥ .. ākarṇitaḥ . kṛtaśravaṇaḥ ..

āśleṣaḥ, puṃ, (āṅ + śliṣ + ghañ .) āliṅganaṃ . iti halāyudhaḥ .. (meghaṭūte, pūrbamaghe 3 .
     kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe .) ekadeśasambandhaḥ . yathā . kānane reme . iti vyākaraṇaṃ .. (aśleṣā eva . aśleṣā + aṇ . striyāṃ ṭāp .) aśleṣā . aśleṣānakṣatrasambandhini, tri . (yathā, taittirīyasaṃhitāyāṃ . 4 . 4 . 10 . 1 .
     aśleṣānakṣatraṃ sarpā devatāḥ .)

āśvaṃ, klī, (aśvānāṃ samūhaḥ . aśva + aṇ .) aśvavṛndaṃ . ghoṭakasamūhaḥ . ityamaraḥ .. (aśvasya bhāvaḥ karma vā .)

āśvatthaṃ, klī, (aśvatthasya idam . aśvattha + aṇ .) aśvatthavṛkṣaphalaṃ . ityamaraḥ ..

āśvapālikaḥ, puṃ, (aśvapālasyāpatyam . aśvapāla + ṭhak .) aśvapālasya puttraḥ . iti vyākaraṇaṃ ..

āśvayujaḥ, puṃ, (āśvayujī pūrṇimā vidyate'sya . āśvayujī + aṇ .) āśvinamāsaḥ . ityamaraḥ .. āśvinasambandhini tri .. (manuḥ, 6 . 15 .
     tyajedāśvayuje māsi munyannaṃ pūrbasañcitam .
     jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca ..
)

āśvayujī, strī, (aśvayujā yuktā paurṇamāsī . aśvayuj + aṇ + ṅīp .) āśvinī pūrṇimā . iti śabdaratnāvalī ..

āśvāsaḥ, puṃ, (āṅ + śvas + ghañ .) nirvṛtiḥ . ākhyāyikāparicchedaḥ . iti medinī .. āśāpradānaṃ .. (āśrayadānaṃ, bhītasya bhayanivāraṇārthaṃ sāntvanaṃ . uttaracarite, ṣaṣṭhāṅke .
     āśvāsasnehabhaktīnāmekamālambanaṃ mahat .)

āśvinaḥ, puṃ, (aśvinīnakṣatrayuktā paurṇamāsī yatra māse saḥ . aśvinī + aṇ .) vaiśākhādidvādaśamāsāntargataṣaṣṭhamāsaḥ . raveḥ kanyārāśisthitikālaḥ . tatparyāyaḥ . iṣaḥ 2 āśvayujaḥ 3 . ityamaraḥ .. śāradaḥ 4 . iti rājanirghaṇṭaḥ .. tatra jātaphalaṃ .
     rājñāṃ priyaḥ kāvyakalāvidagdhaḥ syāddarbhagarbhāgrasutīkṣṇabuddhiḥ .
     sukhī vadānyo bahumānaśālī bhakto bhavedāśvinamāsajanmā ..
iti koṣṭhīpradīpaḥ ..

āśvineyau, puṃ, (aśvinyā apatye . aśvinī + ḍhak .) aśvinīkumārau . ityamaraḥ .. (pāṇḍuputtrau nakulasahadevanāmānau, aśvinīkumārajātatvāt tayostathātvam .)

āśvīnaṃ, tri, (aśvenaikāhenātikramyate . aśvasyaikāhagama iti khañ .) yadvartma ekenāśvena ekena dinena gamyate tat . ityamaraḥ .. eka ghoḍāya eka dine yāvāra patha iti bhāṣā .

āṣāḍhaḥ, puṃ, (āṣāḍhayā nakṣatreṇa yuktā pūrṇimā yasmin . āṣāḍhā + nakṣatreṇa yuktaḥ kālaḥ iti aṇ . palāśadaṇḍapakṣe āṣāḍhaḥ prayojanamasya iti viśākhāṣāḍhādaṇ manthadaṇḍayorityaṇ .) vaiśākhādidvādaśamāsāntargatatṛtīyamāsaḥ . ravermithunarāśisthitikālaḥ . pūrbottarāṣāḍhānyataranakṣatrayuktā paurṇamāsī yatra māse saḥ . tatparyāyaḥ . śuciḥ 2 . ityamaraḥ .. tatra jātaphalaṃ .
     analpajalpī pramadābhilāṣī pramādaśīlo guruvatsalaśca .
     bahuvyayo mandahutāśanaḥ syādāṣāḍhamāsaprabhavo manuṣyaḥ ..
iti koṣṭhīpradīpaḥ .. vratināṃ palāśadaṇḍaḥ ..
     (athājināṣāḍhadharaḥ prabhalbhavāk jvalanniva brahmamayena tejasā . iti kumāre . 5 . 30 .) malayaparbataḥ . iti medinī ..

āṣāḍhakaḥ, puṃ, (āṣāḍha eva + āṣāḍha + svārthe ka .) āṣāḍhamāsaḥ ..

āṣāḍhabhavaḥ, puṃ, (āṣāḍha + bhū + ac .) maṅgalagrahaḥ . iti hārāvalī .. āṣāḍhamāsajāte tri ..

āṣāḍhā, strī, pūrbāṣāḍhānakṣatraṃ . uttarāṣāḍhānakṣatraṃ . iti śabdaratnāvalī ..

[Page 1,196a]
āṣāḍhābhūḥ, puṃ, (āṣāḍhā + bhū + kvip .) maṅgalagrahaḥ . iti hemacandraḥ ..

āṣāḍhī, strī, (āṣāḍhasya iyaṃ . āṣāḍha + aṇ + ṅīp .) āṣāḍhamāsasya pūrṇimā . iti medinī ..

āṣṭraṃ, klī, (aśnute vyāpnotīti aś + ṣṭran vṛddhiśca .) ākāśaṃ . ityuṇādikoṣaḥ ..

āsa, ñi ṅa la upaveśane . (adā 0-ātma 0 aka 0seṭ .) iti kavikalpadrumaḥ .. vidyamānatāyāṃ . iti taṭṭīkā ..
     (āsane bhagavānāstāṃ sahaibhirmunipuṅgavaiḥ . iti rāmāyaṇe 1 kāṇḍe) ñi āsito'sti . la ṅa āste siṃhāsane nṛpaḥ . vidyamānatāyāmapyayaṃ . ākāśamāste . iti durgādāsaḥ .. (sam + adhi) samyagupaveśane . vyāptau . yathā raghuvaṃśe, 13 . 52 .
     vīrāsanairdhyānajuṣāgṛṣīṇāmamī samadhyāsitavedimadhyāḥ . (anu) paścādupaveśane . yathā raghau, 2 . 24 . tāmantikanyastabalipradīpāmanvāsya goptā gṛhiṇīsahāyaḥ . iti . upāsanāyāṃ . yathā rāmāyaṇe --
     tataścīrottarāsaṅgaḥ sandhyāmanvāsya paścimām . iti . (abhi) abhyāse . (ut) upekṣāyāṃ . yathā māghe . 2 . 42 .
     vidhāya vairaṃ sāmarṣe naro'rau ya udāsate . iti . (upa) samīpovaveśane . yathā manuḥ, 4 . 154 .
     kṛtāñjalirupāsīta gacchataḥ pṛṣṭhato'nviyāt . iti . baddhāñjaliśca gurusamīpamāsīta iti taṭṭīkā .. upāsanāyāṃ . yathā --
     mayyāveśya mano ye māṃ nityayuktā upāsate . iti gītāyāṃ 12 . 2 . sevane . yathā --
     upāsate ye gṛhasthā ! parapākamabuddhayaḥ . iti manuḥ 3 . 104 . parapākamupāsate sevante iti taṭṭīkā . (nir) nirāse . apasāraṇe . (prati + sam) pratidvandvitayāvasthāne . ko'nyaḥ pratisamāseta kālāntakayamādṛte . iti bhāratam . ityādi .)

āsaḥ, puṃ, (asyante śarā aneneti . as + karaṇe ghañ .) dhanuḥ . iti hemacandraḥ ..

āsaktaḥ, tri, (āṅ + sañja + ktaḥ .) āsaktiviśiṣṭaḥ . tatparyāyaḥ . tatparaḥ 2 prasitaḥ 3 . ityamaraḥ .. (viṣayāntaraparihāreṇa sarvadā niviṣṭaḥ . yathā, kirāte . 11 . 34 .
     asaktāstāsvamī mūḍhā vāmaśīlā hi jantavaḥ .)

āsaktaṃ, klī, (āṅ + sañja + kta .) nityaṃ . satataṃ . avirataṃ . iti jaṭādharaḥ ..

āsaktiḥ, strī, (āṅ + sañja + ktin .) ānuraktiḥ . āsaṅgaḥ ..

āsaṅgaṃ, klī, (āṅ + sañja + ac .) anavarataṃ . nityaṃ . satataṃ . tadyukte tri . iti jaṭādharaḥ .. (yathā, kumāre . 5 . 9 .
     ba ṣaṭpadaśreṇibhireva paṅkajaṃ saśaivalāsaṅgamapi prakāśate .) tuvarī . saurāṣṭramṛttikā iti yāvat . iti rājanirghaṇṭaḥ .. āsaktiḥ .. (yathā, gītāyāṃ 4 . 20 .
     tyaktvā karmaphalāsaṅgabhityatṛpto nirāśrayaḥ .)

āsaṅginī, strī, (āsaṅga + ini + ṅīp .) cakravātaḥ . vātabhramaḥ . iti trikāṇḍaśeṣaḥ .. ghūruṇiyā vātāsa iti bhāṣā .

āsattiḥ, strī, (āṅ + sad + ktin .) saṅgamaḥ . lābhaḥ . iti medinī .. (avicchedaḥ . nirantaraṃ . yathā, sāhityadarpaṇe 2 ya paricchede .
     vākyaṃ syād yogyatākāṅkṣāsattiyaktaḥ padoccayaḥ . āsattirbudvyavicchedaḥ iti taṭṭīkā .) nyāyamate padasannidhānakāraṇaṃ . yatpadārthasya yatpadārthenānvayo'pekṣitastayoravyavadhānenopasthitikāraṇaṃ . iti siddhāntamuktāvalī ..

āsanaṃ, klī, (āsyate upaviśyate'smin . ās + adhikaraṇe + lyuṭ .) pīṭha . piṃḍi cauki ityādi bhāṣā . hastiskandhadeśaḥ . yatra mahāmātro nivasati . vijigīṣordurgādīnavardhayataḥ sthitiḥ . ityamaraḥ .. yātrānivartanaṃ . iti medinī .. aṣṭāṅgayogasya tṛtīyayogāṅgaṃ . tattu pañcaprakārakaracaraṇādisaṃsthānaviśeṣaḥ . yathā --
     padmāsanaṃ svastikākhyaṃ bhadraṃ vajrāsanaṃ tathā .
     vīrāsanamiti proktaṃ kramādāsanapañcakam ..
teṣāṃ kramaḥ . ūrvorupari vinyasya samyak pādatale ubhe . aṅguṣṭhau ca nibadhnīyāt hastābhyāṃ vyutkramāttathā .. padmāsanamiti proktaṃ yogināṃ hṛdayaṅgamam .. 1 .. jānūrvorantare samyak kṛtvā pādatale ubhe . ṛjukāyo viśenmantrī svastikaṃ tat pracakṣyate .. 2 .. sīmanyāḥ pārśvayornyasyedgulphayugmaṃ suniścalam . vṛṣaṇādhaḥpādapārṣṇiṃ pāṇibhyāṃ paribandhayet .. bhadrāsanaṃ samuddiṣṭaṃ yogibhiḥ sārakalpitam .. 3 .. ūrvoḥ pādau kramānnyasyet kṛtvā pratyaṅmukhāṅgulī . karau nidadhyādākhyātaṃ vajrāsanamanuttamam .. 4 .. ekapādamadhaḥ kṛtvā vinyasyorau tathetaram . ṛjukāyo viśenmantrī vīrāsanamitīritam .. 5 .. iti tantrasāraḥ .. anyacca .
     āsanāni kuleśāni yāvanto jīvajantavaḥ .
     caturaśītilakṣāṇi caikaikaṃ samudāhṛtam ..
     āsanebhyaḥ samastebhyaḥ sāmprataṃ dvayamucyate .
     ekaṃ siddhāsanaṃ nāma dvitīyaṃ kamalāsanam ..
iti niruktatantram .. śṛṅgārāsanāni bandhaśabde draṣṭavyāni .. upaveśanādhāraḥ . pīṭhādi . yathā . śrībhagavānuvāca .
     upacārān pravakṣyāmi śṛṇa ṣoḍaśa bhairava .
     yaiḥ samyak tuṣyate devī devo'pyanyo hi bhaktitaḥ ..
     āsanaṃ prathamaṃ dadyāt pauṣpaṃ dārujameva vā .
     vāstraṃ vā cārmaṇaṃ kauśaṃ maṇḍalasyottare sṛjet ..
     pauṣpāsanaṃ yadvihitaṃ yasya tadyadi garbhakam ..
     nivedayettadā padme vipulaṃ dvāri cotsṛjet .
     pauṣpaṃ puṣpaugharacitaṃ kuśasūtrādisaṃyutaṃ ..
     atiprītikaraṃ devyā mamāpyanyasya bhairava .
     yajñadārusamudbhūtamāsanaṃ masṛṇaṃ śubham ..
     nocchrāyaṃ nātivistīrṇamāsanaṃ viniyojayet ..
     anyadārūdbhavañcāpi dadyādāsanamuttamam ..
     sakaṇṭakaṃ kṣīrayuktaṃ dārusāravivarjitam .
     caityaśmaśānasaṃbhūtaṃ varjayitvā vibhītakam ..
     vālkalaṃ koṣajaṃ phālaṃ vastrametattrayaṃ matam .
     romajaṃ kambalañcaiva tadanena catuṣṭayam ..
     anena racitaṃ dadyādāsanaṃ ceṣṭabhūtaye .
     siṃhavyāghratarakṣūṇāṃ chāgasya mahiṣasya ca ..
     gajānāṃ turagāṇāñca kṛṣṇasārasya carmaṇaḥ .
     sṛmarasyātha rāmasya mṛgāṇāṃ navabhedinām ..
     carmabhiḥ sarvadevānāmāsanaṃ prītidaṃ smṛtam .
     vāsteṣu kambalaṃ śastamāsanaṃ devatuṣṭaye ..
     rāṅkavaṃ cārmaṇaṃ śreṣṭhaṃ dāravaṃ candanodbhavam .
     yaccāsanaṃ kuśamayaṃ tadāsanamanuttamam ..
     sarveṣāmapi devānāmṛṣīṇāñca yatātmanām .
     yogapīṭhasya sadṛśamāsanaṃ sthānamucyate ..
     āsanasya pradānena saubhāgyaṃ muktimāpnuyāt .
     sṛmaro rohito nyaṅkuḥ sambaro vabhruṇo ruruḥ ..
     śaśaiṇahariṇāśceti mṛgā navavidhā matāḥ .
     hariṇaścāpi vijñeyaḥ pañcabhedo'tra bhairava ..
     ṛṣyaḥ khaṅgo ruruścaiva pṛṣataśca mṛgastathā .
     ete valipradāneṣu carmadāne ca kīrtitāḥ ..
     sarveṣāṃ taijasānāñca āsanaṃ jyeṣṭhamucyate .
     āyasaṃ varjayitvā tu kāṃsyaṃ sīsakameva vā ..
     śilāmayaṃ maṇimayaṃ tathā ratnamayaṃ matam .
     āsanaṃ devatābhyastu bhuktyai muktyai samutsṛjet .. * ..
     atraiva sādhakānāñca āsanaṃ śṛṇu bhairava .
     yatrāsīnaḥ pūjakastu sarvasiddhimavāpnuyāt ..
     aiṇañca cārmaṇaṃ vāstraṃ taijasañca catuṣṭayam .
     āsanaṃ sādhakānāñca satataṃ parikīrtitam ..
     pūrboktaṃ yacca devebhya āsanaṃ parikīrtitam .
     tatsarvamāsanaṃ śastaṃ pūjākarmaṇi sādhake ..
     na yatheṣṭāsano bhūyāt pūjākarmaṇi sādhakaḥ .
     kāṣṭhādikāsanaṃ kuryāt mitameva sadā budhaḥ .. * ..
     caturviṃśatyaṅgulena dīrghaṃ kāṣṭhāsanaṃ matam .
     ṣoḍaśāṅgulavistīrṇamutsedhacaturaṅgulam ..
     ṣaḍaṅgulaṃ vā kuryāttu nocchritaṃ cātra kārayet .
     purboktaṃ varjayedvarjyamāsanaṃ pūjaneṣvapi ..
     vāstraṃ dvihastānno dīghaṃ sārdhahastānna vistṛtam .
     na tryaṅgulāttathocchrāyaṃ pūjākarmaṇi saṃśrayet ..
     yatheṣṭaṃ cārmaṇaṃ kuryāt pūrboktaṃ siddhidāyakam ..
     ṣaḍaṅgulādhikaṃ kuryānnocchritantu kadācana .
     kāmbalaṃ cārmaṇaṃ cailaṃ mahāmāyāprapūjane ..
     praśastamāsanaṃ proktaṃ kāmākhyāyāstathaiva ca .
     tripurāyāśca satataṃ viṣṇoścāpi kuśāsanam ..
     bahudīrghaṃ bahūcchrāyaṃ tathaiva bahuvistṛtam .
     dārubhūmisamaṃ proktamaśmāpi sarvakarmaṇi ..
     pṛthak pṛthak kalpayecca śobhanaṃ tādṛśāsanam .
     na patramāsanaṃ kuryāt kadācidapi pūjane ..
     na prāṇyaṅgasasudbhūtamasthijaṃ dviradādṛte .
     mātaṅgadantasañjātamāsanaṃ kāmike caret ..
     carmapūrboditaṃ grāhyaṃ tathā gandhamṛgasya ca .. * ..
     salile yadi kurvīta devatānāṃ prapūjanam ..
     tatrāpyāsanamāsīno notthitastu samācaret .
     toye śilāmayaṃ kuryādāsanaṃ kauśameva vā ..
     dāravaṃ taijasaṃ vāpi nānyadāsanamācaret .
     āsanāropasaṃsthānaṃ sthānābhāve tu pūjakaḥ ..
     āsanaṃ kalpayitvā tu manasā pūjayejjale ..
     yadyāsanasya saṃsthānaṃ toyamadhye na vidyate ..
     anyatra vā tadā sthitvā devapūjāṃ samācaret ityetat kathitaṃ puttra pūjyapūjakasaṅgatam ..
     āsanaṃ pādyamadhunā śṛṇu vetālabhairava ..
iti kālikāpurāṇe 67 adhyāyaḥ ..

āsanaḥ, puṃ, (asu kṣepane + lyuḥ + prajñādyaṇ .) jīvakavṛkṣaḥ . iti medinī .. (jīvavṛkṣaśabde'sya viśeṣo jñeyaḥ .)

āsanā, strī, (āsyate'syām . āsa + ṇyāsaśrantho yuc .) sthitiḥ . ityamaraḥ ..

āsanī, strī, (āsyate'smin . āsa + adhikaraṇe lyuṭ + striyāṃ ṅīp .) vipaṇiḥ . (āsa + bhāve + lyuṭ + ṅīp) sthitiḥ . iti medinī ..

āsandaḥ, puṃ, (āsaṃ dadātīti . āsa + ḍa .) vāsudevaḥ . iti medinī ..

āsandī, strī, (āsyate'syāṃ . ās . abdādayaśceti sādhuḥ .) kṣudrakhaṭvā . iti medinī .. (yathā, śatapathabrāhmaṇe 5 . 4 . 4 . 1 . tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṣṇā bhavati yeyaṃ vaghruvyutā bharatānām .)

āsannaḥ, tri, (āṅ + sad + ktaḥ .) nikaṭaḥ . ityamaraḥ .. (samīpavartī, kumārasambhave, 3 . 44 .. āsīnamāsannaśarīrapātaḥ . astābhimukhaḥ sūryaḥ .)

āsavaḥ, puṃ, (āṅ + suñ + ap .) madyaviśeṣaḥ . tatparyāyaḥ . maireyaṃ 2 śīdhuḥ 3 . ityamaraḥ ..
     śīvurikṣurasaiḥ pakvairapakvairāsavo bhavet .
     maireyaṃ dhātakīpuṣpaguḍadhānāmlasaṃhitam ..
iti mādhavena bhedaḥ kṛtastathāpi sūkṣmamanādṛtyedamuktam . iti bharataḥ .. madyamātram . iti rājanirghaṇṭaḥ .. (yathā bhanuḥ 11 . 95 .
     yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavaṃ .
     tadbrāhmaṇena nāttavyaṃ devānāmaśnatā hariḥ .
)
     (yadapakvauṣadhāmbubhyāṃ siddhaṃ madyaṃ sa āsavaḥ . iti śārṅgadharaḥ . yathā bhāvaprakāśe .
     āsavasya guṇā jñeyā vījadravyaguṇaiḥ samāḥ .) āsavabhedena guṇabhedo yathā ..
     chedī madhvāsavastīkṣṇo mehapīnasakāsajit .
     śārkaraḥ surabhiḥ svādurhṛdyo nātimado laghuḥ . iti ca vābhaṭaḥ ..
     mukhapriyaḥ sukhamadaḥ sugandhirvastiroganut .
     jaraṇīyaḥ pariṇato hṛdyo varṇyaśca śārkaraḥ ..

     rocano dīpano hṛdyaḥ śoṣaśophārśasaṃhitaḥ .
     snehaśleṣmavikāraghno varṇyaḥ pakvaraso mataḥ ..

     mṛṣṭo bhinnaśakṛdvāto gauḍastarpaṇadīpanaḥ .
     chedī madhvāsavastīkṣṇo maireyo madhuro guruḥ ..
iti carakaḥ .. tathā ca suśrute ..
     tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut ..
     mukhapriyaḥ sthiramado vijñeyo'nilanāśanaḥ .
     laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ ..
     tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt .
     tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt ..
     kṛmimedo'nilaharo maireyo madhuro guruḥ .
     balyaḥ pittaharo varṇyo mṛdvīkekṣurasāsavaḥ ..
)

āsavadruḥ, puṃ, (āsavasya druḥ .) tālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

āsāditaḥ, tri, (āṅ + sad + ṇic + ktaḥ .) prāptaḥ . labdhaḥ . ityamaraḥ .. (sannidhāpitaḥ, āyojitaḥ, sampāditaḥ .)

āsāraḥ, puṃ, (āṅ + sṛ + ghañ .) dhārāsapātaḥ . vegavṛṣṭiḥ . (meghadūte, tvāmāsārapraśamitavanopaplavaṃ sādhu mūrdhnā . prasaraṇam . sainyānāṃ sarvato vyāptiḥ . ityamaraḥ .. (yathā pañcatantre . 3 . 49 .
     tasmāt durgaṃ dṛḍhaṃ kṛtvā subhaṭāsārasaṃyutaṃ .) suhṛdbalam . iti medinī .. (yathā pañcatantre 3 . 29 .
     ajñātavīvadhāsāratoyaśasyo vrajettu yaḥ .)

āsīnaḥ, tri, (ās + śānac .) upaviṣṭaḥ . iti jaṭādharaḥ .. vasā loka ityādi bhāṣā .

āsīnapracalāyitaṃ, klī, (āsīnena upaviṣṭena pracalavadācaritam .) upaviśya nidrāvaśena dolanam . iti rājavallabhaḥ .. ḍholā iti bhāṣā .

āsutiḥ, puṃ, (āsūyate + āṅ + suñ + ktin .) madyasandhānam . iti hemacandraḥ .. mada coyāna iti bhāṣā .

āsutīvalaḥ, puṃ, (āsutirasyāsti rajaḥkṛṣyāsutipariṣadau valac . valeti dīrghaḥ .) yajvā . śauṇḍikaḥ . iti hemacandraḥ .. (kanyāpālaḥ, śūdrajātiviśeṣaḥ .)

āsuraḥ, puṃ, (asura + prajñādyaṇ .) asuraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. brāhmyādyaṣṭadhāvivāhāntargatavivāhaviśeṣaḥ . āsuro draviṇādānāt .. iti yājñavalkyaḥ .
     jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ .
     kanyāpradānaṃ svācchandyādāsuro dharma ucyate ..
iti manuḥ 3 . 31 .

āsuraṃ, klī, viḍlavaṇam . iti rājanirghaṇṭaḥ .. asurasya bhāvaḥ . (yathā gītāyāṃ 7 . 15 .
     na māṃ duṣkṛtino mūḍhā prapadyante narādhamāḥ .
     māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ .
) asurasambandhīye tri . iti vyākaraṇam ..

āsuraṃ, tri, (asurasyedam . asura + aṇ .) asurasambandhi . yathā --
     yasmin nave purāṇe ca viśve devā na lebhire .
     āsuraṃ tadbhavet śrāddhaṃ vṛṣalaṃ mantravarjitam ..
iti śrāddhatattve ṛgvedīyagṛhyapariśiṣṭam .. api ca .
     snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane .
     āsurī rātriranyatra tasmāttāṃ parivarjayet ..
iti śrāddhatattvadhṛtayamavacanam .. * .. āsurasargo yathā .
     dvau bhūtasargau loke'smin daiva āsura eva ca .
     daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ..
     pravṛttiñca nivṛttiñca janā na vidurāsurāḥ .
     na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ..
     asatyamapratiṣṭhante jagadāhuranīśvaram .
     aparasparasambhūtaṃ kimanyat kāmahetukam ..
     etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ .
     prabhavantyugrakarnmāṇaḥ kṣayāya jagato'hitāḥ ..
     kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ .
     mohāt gṛhītvā sadgrāhān pravartante'śucivratāḥ ..
     cintāmaparimeyāñca pralayāntāmapāśritāḥ .
     kāmopabhogaparamā etāvaditi niścitāḥ ..
     āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ .
     īhante kāmabhogārthamanyāyenārthasañcayān ..
     idamadya mayā labdhamidaṃ prāpsye manoratham .
     idamastīdamapi me bhaviṣyati punardhanam ..
     asau mayā hataḥ śatrurhaniṣye cāparānapi .
     īśvaro'hamahaṃ bhogī siddho'haṃ balavān sukhī .
     āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā .
     yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ..
     anekacittavibhrāntā mohajālasamāvṛtāḥ .
     prasaktāḥ kāmabhogeṣu patanti narake'śucau ..
     ātmasambhāvitāstabdhā dhanamānamadānvitāḥ .
     yajante nāma yajñaiste dambhenāvidhipūrbakam ..
     ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhañca saṃśritāḥ .
     māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ..
     tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān .
     kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ..
     āsurīṃ yonimāpannā mūḍhā janmani janmani .
     māmaprāpyaiva kaunteya tatī yāntyadhamāṃ gatim ..
iti śrībhagavadgītāyāṃ 16 adhyāyaḥ ..

āsurī, strī, (asurasya iyaṃ . asura + tasyedamityaṇ tataḥ ṅīp .) rājikā . rāi sarṣā iti bhāṣā . iti rājanirghaṇṭaḥ .. trividhacikitsāntargatacikitsāviśeṣaḥ . sā ca chedabhedādyātmikā . iti vaidyakaṃ śabdacandrikā ca ..

āsecanaḥ, tri, (na sicyate mano'tra . naṅ + sic + adhikaraṇe lyuṭ . tataḥ svārthe aṇ .) yasya darśane tṛpteranto na jāyate saḥ . tatparyāyaḥ . atṛptikṛt 2 . iti hārāvalī .. (ā + sic + karaṇe + lyuṭ . āsecanapātram . yathā, ṛgvede 1 . 162 . 13 . yā pātra pūṣṇa āsecanāni .)

āsecanakaḥ, tri, (āsecana eva saṃjñāyāṃ kan .) asecanakaḥ . āsecanaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, sāhityadarpaṇe 10 ma paricchede .
     nayanayugāsecanakaṃ mānasavṛtyāpi duṣpāpam .)

[Page 1,198a]
āskandanaṃ, tri, (āṅ + skanda + bhāve lyuṭ .) tiraskāraḥ . raṇaḥ . śoṣaṇaṃ . iti medinī .. (yathā, kirāte 6 . 25 . caraṇāskandananāmitācalendraḥ .)

āskanditaṃ, klī, (āṅ + skanda + bhāve + kta .) aśvagativiśeṣaḥ . sa ca samyaggatiḥ . ityamaraḥ ..

āskanditakaṃ, klī, (āskanditameva svārthe kan .) āskanditaṃ . aśvānāṃ pañcamagatiḥ . tatparyāyaḥ . utteritaṃ 2 upakaṇṭhaṃ 3 . iti hemacandraḥ ..
     (utteritamupakaṇṭhamāskanditakamityapi .
     utplutyotplutya gamanaṃ kopādivākhilaiḥ padaiḥ .
hemacandraḥ ..)

āstaraḥ, puṃ, (āstīryate'sau . āṅ + stṛ + ap .) karikambalaṃ . iti hemacandraḥ .. vastrādyāstaraṇaṃ .. (yathā śāntiśatake, 2 . 19 . vāso valkalamāstaraḥ kiśalayānyokastarūṇāṃ talam ..)

āstaraṇaṃ, klī, (āstīryate yat yena vā āṅ + stṛ + karmaṇi karaṇe vā lyuṭ .) hastipṛṣṭhasthitacitrakambalaṃ . jhula iti bhāṣā . tatparyāyaḥ . praveṇī 2 varṇaḥ 3 paristomaḥ 4 kuthā 5 kuthaḥ 6 . ityamaraḥ .. praveṇiḥ 7 pariṣṭomaḥ 8 kuthaṃ 9 . ityamaraṭīkā .. (śayyā, kuśāsanaṃ . yathā rāmāyaṇe, 3 kāṇḍe .
     rāṅkavāstaraṇe pūrbamayodhyāyāmivāsane . mahābhārate, ādiparbaṇi .
     darbhāstaraṇamāstīrya niścayāt dhṛtarāṣṭrajaḥ ..)

āstikaḥ, puṃ, (astītyasya . asti + ṭhak .) muniviśeṣaḥ . sa tu jaratkārumuniputtraḥ . tatpitā garbhasthaṃ taṃ jñātvāstītyuktvā gata ityasmādāstikaḥ . (yathā --
     astītyuktvā gato yasmāt pitā garbhasthameva tam .
     vanaṃ tasmādidaṃ tasya nāmāstiketi viśrutam ..
) iti mahābhāratam ..
     (āstikasya munermātā bhaginī vāsukestathā . iti manasāpraṇāmamantraḥ .)

āstikaḥ, tri, (asti īśvara iti matiryasya . asti + ṭhak .) nāstikabhinnaḥ . īśvaro'stītivādī . vedaprāmāṇyavādī . tatparyāyaḥ . śraddhāluḥ 2 śrāddhaḥ 3 . iti hemacandraḥ ..
     (satyadharmacyutāt puṃsaḥ kruddhādāśīviṣādiva .
     anāstiko'pyudvijate janaḥ kiṃ punarāstikaḥ ..
iti mahābhārate ādiparbaṇi ..)

āstikārthadaḥ, puṃ, (āstikasya munerarthaṃ sarpasatrāt nivṛttirūpaprayojanaṃ dadāti yaḥ . janamejayo rājā āstikamunivacanāt sarpayajñāt virarāma iti paurāṇikī kathā .) janamejayo rājā . iti śabdaratnāvalī ..

āstīkaḥ, puṃ, āstikamuniḥ . iti trikāṇḍaśeṣaḥ ..

āstīkajananī, strī, (āstīkamya jananī mātā, ṣaṣṭhītatparuṣaḥ .) āstikamātā . manasā devī . iti śabdaratnāvalī .

āsthā, strī, (āṅ + sthā + aṅ + ṭāp .) yatnaḥ . ālambana . āsthānaṃ . apekṣā . iti medinīkārahemacandrau .. (śraddhā . ādaraḥ . pratiṣṭhā . yathā, raghau 10 . 43 .
     daivāt svargādabadhyatvaṃ martyeṣvāsthāparāṅmukhaḥ .
     vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me . iti hitopadeśaḥ ..)

āsthānaṃ, klī, (āsthīyate'smin iti . ñāṅ + sthā + lyuṭ .) sabhā . ityamaraḥ . (yathā, kirāte 1 . 16 . anekarājanyarathāśvasaṃkulaṃ tadīyamāsthānaniketanājiram .) yatnaḥ . ityajayaḥ .. (āśrayaḥ . sthānam .)

āsthānī, strī, (āsthāna + ṅīp .) sabhā . ityamaraḥ .. (āsthānīṃ samaye samaṃ nṛpajanaḥ sāyantane sampatan . iti ratnāvalī .)

āspadaṃ, klī, (āpadyate'smin iti . āspadaṃ pratiṣṭhāyāmiti nipātanāt suṭ .) pratiṣṭhā . karma . ityamaraḥ .. prabhutvaṃ . iti dharaṇī . sthānaṃ . iti hemacandraḥ .. (rāgasyāspadamityavaimi na hi me dhvaṃsīti na pratyayaḥ . iti nāgānande . tathā ca raghau 3 . 36 .
     narendramūlāyatanādanantaraṃ tadāspadaṃ śrīryuvarājasaṃjñitam .)

āspandanaṃ, klī, (āṅ + spanda + lyuṭ .) spandanaṃ . kampanam ..

āsphālaḥ, puṃ, (āṅ + sphul + ghañ .) hastikarṇāsphālanaṃ . hātira kāṇa nāḍā iti bhāṣā . tatparyāyaḥ . jhalajjhalā . iti hārāvalī-trikāṇḍaśeṣau .. (āsphālanaṃ . sañcālanaṃ .)

āsphālanaṃ, klī, (āṅ + sphul + ṇic + lyuṭ .) āṭopaḥ . prāgalbhyam .. (yathā raghau 673 .
     airāvatāsphālanaviślathaṃ yaḥ saṅghaṭṭayannaṅgadamaṅgadena .)

āsphujit, puṃ, (āsphu + ji + kvip .) śukrācāryaḥ . iti trikāṇḍaśeṣaḥ ..

āsphoṭaḥ, puṃ, (āṅ + sphuṭ + ac .) āsphotavṛkṣaḥ . iti śabdaratnāvalī .. ākanda iti bhāṣā . śūrāderbāhvādiśabdaḥ . iti śrībhāgavatam ..
     (kakṣaiḥ kakṣyāṃ vidhunvānāvāsphoṭaṃ tatra cakratuḥ . iti mahābhārate sabhāparbaṇi .)

āsphoṭakaḥ, puṃ, (āṅ + sphuṭ + ṇvul .) parbatajapīluvṛkṣaḥ . iti śabdamālā .. ākaroṭa iti bhāṣā .

āsphoṭanaṃ, klī, (āṅ + sphuṭ + lyuṭ .) vikāśaḥ . mudraṇaṃ . iti dharaṇī .. bāhvādiśabdaḥ . tāla ṭhokā ityādi bhāṣā .. (yathā rāmāyaṇe 5 kāṇḍe .
     āsphoṭananinādāṃśca bālānāṃ tatra khelatām .. dhānyādestuṣaviśleṣakaraṇam .)

āsphoṭanī, strī, (āsphuṭyate'nayā . sphuṭ + karaṇe- . lyuṭ + ṅīp .) vedhanikā . ityamaraḥ .. turapana bhramara ityādi bhāṣā .

āsphoṭā, strī, (āsphoṭayatīti . āṅ + sphuṭ + ac + ṭāp .) navamallī . vanamallī . iti śabdaratnāvalī .. (navamallīśabde'syā viśeṣo jñeyaḥ .)

āsphotaḥ, puṃ, (āsphoṭayatīti . āṅ + sphuṭ + ac + puṣodarāditvāt sādhuḥ .) arkavṛkṣaḥ . kovidārakavṛkṣaḥ . iti medinī .. bhūpalāśavṛkṣaḥ . iti śabdacandrikā .. (yathā, vābhaṭe .
     (mūlaṃ saptāhvāttvakśirīṣāśvamārādarkānmālatyāścitrakāsphotanimbāt .
     vījaṃ kārañjaṃ sārṣapaṃ prāpunāṭaṃ śraiṣṭhā jantughnaṃ krūṣaṇaṃ dve haridre ..
)

āsphotakaḥ, puṃ, (āsphota eva svārthe kan .) akavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

āsphotā, strī, (āsphota + ṭāp .) aparājitā . vanamallikā . iti medinī .. sārivāvṛkṣaḥ . iti rājanirghaṇṭaḥ . vṛkṣaviśeṣaḥ . hāparamālīti khyātā . asyā guṇau . kuṣṭhaviṣaroganāśitvaṃ . iti rājavallabhaḥ ..

āsyaṃ, klī, (asyate grāso'smin iti asu kṣepaṇe kṛtyalyuṭa iti ṇyat . yadā āsyandate amlādinā prasravati iti syandū prasravaṇe + ḍa .) mukhaṃ . mukhamadhyam . (yathā, manuḥ 1 . 95 .)
     (yasyāsyena sadāśnanti havyāni tridivaukasaḥ .) (āsye bhavamāsyaṃ .) mukhabhave tri . iti medinī ..

āsyapatraṃ, klī, (āsyamiva patrāṇi yasya tat .) padmaṃ . iti śabdacandrikā .

āsyalāṅgalaḥ, puṃ, (āsyaṃ lāṅgalaṃ bhūvidārakayantramiva yasya .) śūkaraḥ . iti hemacandraḥ ..

āsyaloma, [n] klī, (āsyasya loma .) śmaśruḥ . iti hemacandraḥ ..

āsyā, strī, (ās + ṇyat .) sthitiḥ . ityamaro medinī ca .. (āsanaṃ, iti vaidyamādhavakararogaviniścayasaṃgrahe . yathā --
     āsyāsukhaṃ svapnasusvaṃ dadhīni suśrate'syā guṇā yathā,
     āsyā varṇakaphasthaulyasaukumāryakarī sukhā .)

āsyāsavaḥ, puṃ, (āsyasya mukhasya āsava iva .) lālā . iti hemacandraḥ .. thutu lāla ityādi bhāṣā .

āsrapaḥ, puṃ, (āsraṃ pibatīti . āsra + pā + ka .) mūlānakṣatraṃ . iti hemacandraḥ .. (rākṣasaḥ .)

āsravaḥ, puṃ, (āṅ + sru + ac .) kleśaḥ . kaṣṭaṃ . ityamaraḥ ..

āha, vya, (uvāca ityarthe kālamātre nipāto'yaṃ .) kṣepaḥ . niyogaḥ . iti medinī .. dṛḍhasambhāvanaṃ . iti śabdaratnāvalī ..

āhakajvaraḥ, puṃ, (āhako nāsāroga eva jvaraḥ .) nāsārogaviśeṣaḥ . nāsājvara iti khyātaḥ . tasya lakṣaṇam .
     tanunā raktaśothena yukto nāsāpuṭāntare .
     gātraśūlajvarakaraḥ śleṣmaṇā hyāhakaḥ smṛtaḥ ..
iti vaidyakam .. (āhava iti kvacidvaidyake pāṭhaḥ . tadyathā, āhavajvarasya lakṣaṇam .
     śothaḥ sarakto nāsāyāṃ vyathāsrāvau jvarastathā .
     vātaśleṣmāsṛgutthañca āhavākhyaṃ vinirdiśet .
asya cikitsā yathā, vaidyakacikitsāratne ..
     ṭūrvācavyaṃ phalaṃ māṣakulatthau vaṃśapatrikā .
     jalasthalabhavau karṇamoraṭākharamañjarī ..
     daṇḍotpalasya mūlāni kvāthyādaṣṭaguṇe'mbhasi .
     tatpādaśeṣite tailaṃ tulāṃ kṛtvā vipācayet .
     tattailaṃ pratimarṣaṇa āhavākhyaṃ ñvaraṃ jayet ..
.. * .. dūrvādyaṃ tailaṃ .. * ..)

āhataṃ, klī, (ā + han + kta .) purātanavastraṃ . nūtanavastraṃ . iti medinī .. mṛṣārthakavākyaṃ . ityamaraḥ ..

āhataḥ, tri, (ā + han + ktaḥ .) guṇitaḥ . tāḍitaḥ . iti medinī .. (prati divasaṃ yāti layaṃ vasantavātāhateva śiśiraśrīḥ . iti pañcatantram . jñātaḥ . mithyoktaḥ . ityajayaḥ .. nihataḥ . dvyūnā viṃśatirāhatākṣauhiṇīnām . iti mahābhāratam .)

āhataḥ, puṃ, (āhanyate yaḥ + āṅ + han + karmaṇi + kta .) ānakaḥ . ḍhakkā . iti medinī ..

āhatalakṣaṇaḥ, tri, (āhataṃ abhyastaṃ lakṣaṇaṃ yasya .) guṇaiḥ pratītaḥ . guṇena khyātaḥ . tatparyāyaḥ . kṛtalakṣaṇaḥ 2 . ityamaraḥ ..

āharaḥ, puṃ, (āṅ + hṛ + ac .) ucchvāsaḥ . antarmukhaśvāsaḥ .. iti hemacandraḥ .. (āharaṇaśīle vācyaliṅga eva . yathā, raghau 1 . 49 .
     vanāntarādupāvṛttaiḥ samitkuśaphalāharaiḥ .)

āharaṇaṃ, klī, (āṅ + hṛ + bhāve lyaṭ .) dravyādyānayanaṃ . āsādanam . yathā . devīpurāṇaṃ .
     mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānameva ca .
     snapanaṃ pūjanañcaiva visarjanamataḥparaṃ ..
iti tithyāditattvam ..

āhavaḥ, puṃ, (āhūyate ariryasmin . āṅa + hve + ap .) yuddhaṃ .
     (yadāśrauṣaṃ bhoṣmamatyantaśūram hataṃ pārthenāhaveṣvapradhṛṣyam .. iti mahābhārate ādiparbaṇi 1 . 182 . āhūyate ājyādikaṃ yatra . āṅ + hu + apa .) yajñaḥ . iti śabdaratnāvalī ..

āhavanīyaḥ, puṃ, (āhūyate ājyādirasmin . āṅ + hu + anīyar .) yajñāgniviśeṣaḥ . ityamaraḥ . gārhapatyāduddhṛtya homārthaṃ yaḥ saṃskriyate saḥ . iti bharataḥ .. (yathā, manau 2 . 231 .
     gururāhavanīyastu sāgnitretā garīyasī .)

āhāraḥ, puṃ, (āṅ + hṛ + ghañ .) dravyagalādhaḥkaraṇaṃ . tatparyāyaḥ . jagdhiḥ 2 bhojanaṃ 3 jemanaṃ 4 lepaḥ 5 nighaṣaḥ 6 nyādaḥ 7 . ityamaraḥ .. jamanaṃ 8 vighaṣaḥ 9 iti taṭṭīkā .. pratyavasānaṃ 10 bhakṣaṇaṃ 11 aśanaṃ 12 .. iti ratnamālā .. abhyavahāraḥ 13 svadanaṃ 14 nigaraḥ 15 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . sadyastṛptijanakatvaṃ . balakāritvaṃ . dehadhārakatvañca . iti rājavallabhaḥ ..
     (tamuvāca bhagavānātreyaḥ . hitāhāropayoga ekaeva puruṣasyābhivṛddhikaro bhavati . ahitāhāropayogaḥ punarvādhinimittamiti . tamuvāca bhagavānātreyaḥ . yadāhārajātamagniveśa ! samāṃścaiva śarīradhātūn prakṛtau sthāpayati, viṣamāṃśca samīkarotītyetaddhitaṃ viddhi tvahitaṃ viparītaṃ ityetaddhitāhitalakṣaṇamanapavādambhavati evaṃ vādinañca bhagavantamātreyamagniveśa uvāca . bhagavannanvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti . tamuvāca bhagavānātreyaḥ . yeṣāṃ viditamāhāratattvamagniveśa ! guṇato dravyataḥ karmataḥ sarvāvayavato mātrādayo bhāvāstatra tadevamupadiṣṭaṃ vijñātumutsaheran yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmaḥ . mātrādīn bhāvānudāharantasteṣāṃ hi bahuvidhavikalpā bhavanti . āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ . tadyathā, āhāratvamāhārasyaikavidhamarthābhedāt . sa punardviyoniḥ sthāvarajaṅgamātmakatvāt . dvividhaḥ prabhāvo hitāhitodarkaviśeṣāt . caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt . ṣaḍāsvādo rasabhedataḥ ṣaḍvidhatvāt . iti carakaḥ ..
     yadāhāraguṇaiḥ pānaṃ viparītaṃ tadiṣyate .
     annānupānaṃ dhātūnāṃ dṛṣṭaṃ yanna virodhi ca ..
iti ca carakaḥ ..
     prāṇināṃ punarmūlamāhāro balavarṇaujasāñca ṣaṭsu raseṣvāyatto rasāḥ punardravyāśrayāḥ ..
     sa ca tatraudakairguṇairāhāraḥ praklinno bhinnasaṅghātaḥ sukhakaraśca bhavati .
     āhāraḥ prīṇanaḥ sadyo balakṛddehadhārakaḥ .
     āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ ..
iti suśrutaḥ ..) sa trividhaḥ . sātvikaḥ 1 rājasikaḥ 2 tāmasikaḥ 3 . sātvikāhāro yathā -- 8 ślokaḥ . āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sātvikapriyā . rājasikāro yathā, 9 ślokaḥ .
     kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ .
     āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ..
tāmasikāhāro yathā, 10 ślokaḥ .
     yātayāmaṃ gatarasaṃ pūtiparyuṣitañca yat .
     ucchiṣṭamapi cāmedhyaṃ mojanaṃ tāmasapriyam ..
iti śrībhagavadgītā 17 adhyāyaḥ .. āharaṇaṃ . iti medinī ..
     (sa punardevayānyoktaḥ puṣpāhāro yadṛcchayā . iti mahābhāratam . ādiparbaṇi 76 . sambhavaparbaṇi 76 . 35 .)

āhārasambhavaḥ, puṃ, (āhārāt sambhavo yasya .) śarīrastharasadhātuḥ . iti hemacandraḥ ..

āhāryaṃ, tri, (āṅ + hṛ + ṇyat .) āgantukaṃ . iti trikāṇḍaśeṣaḥ ..
     (āhāryairnīyamānaṃ hi kṣaṇaṃ duḥkhena hṛdyatām iti kāmandakaḥ .) āharaṇīyaṃ .. (yathā, manuḥ 8 . 202 . atha mūlamanāhāryaṃ prakāśakrayaśodhitaḥ .) (śastrakarmabhedaḥ . yathā suśrute tacca śastrakarmāṣṭavidhaṃ, tadyathā; -- chedyaṃ bhedyaṃ, rekhyaṃ vedhyaṃ eṣyam, āhāryaṃ, viśrāyyaṃ, jīvyamiti .
     āhāryāśarkarāstrisro daṇḍakarṇamalāsmarī .)

āhāryaḥ puṃ, nāṭhyoktau vyañjakaviśeṣaḥ . sa tu bhūṣā dinā racitaḥ . iti hemacandraḥ .. (yathā sāhityadarpaṇe . ṣaṣṭhāṅke .
     bhavedabhinayo'vasthānukāraḥ sa caturvidhaḥ .
     āṅgiko vācikaścaivamāhāryaḥ sāttvikastathā ..
)

āhāryaśobhā, strī, (āhāryāt yā śobhā .) kṛtrimaśobhā . citrabhūṣādinā kṛtadyatiḥ . iti jaṭādharaḥ .. (yathā, bhaṭṭikāvye 2 ya sarge --
     āhāryaśobhārahitairamāyaiḥ aikṣiṣṭa puṃbhiḥ pracitān sa goṣṭhān .)

āhāvaḥ, puṃ, (āṅ + hve + ap .. nipātanātvṛddhiḥ .) kūpasamīpe paśvādijalapānārthakṛtasvalpajalāśayaḥ . ityamaraḥ .. cauvāccā iti bhāṣā . (āhūyate'riratraiti vyutpattyā .) yuddhaṃ . āhvānaṃ . iti dharaṇiḥ .. (āhūyate'tra iti ā + hu + adhikaraṇe ghañ .) agniḥ .)

āhikaḥ, puṃ, (ahiriva ākṛtiryasya . ahi + ṭhak .) pāṇinimuniḥ . iti trikāṇḍaśeṣaḥ .. ketugrahaḥ . iti hemacandraḥ ..

āhitaḥ, tri, (āṅ + dhā + kta .) nyastaḥ . arpitaḥ . sthāpitaḥ . iti halāyudhaḥ .. (yathā, kirāte .
     vyāvartanairahipaterayamāhitāṅkaḥ .)

āhitalakṣaṇaḥ, tri, (āhitaṃ lakṣaṇaṃ yasya .) āhatalakṣaṇaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. guṇādidvārā khyātaḥ .

āhitāgniḥ, puṃ, (āhitaḥ sthāpito'gniryena .) sāgnikaḥ . agnihotrī iti smṛtiḥ ..
     (na darśena vinā śrāddhamāhitāgnerdvijanmanaḥ . iti manuḥ 3 . 282 . tathā ca raghau 244 ..
     gurorapīdaṃ dhanamāhitāgneḥ .)

āhituṇḍikaḥ, puṃ, (ahituṇḍena dīvyati . ahituṇḍa + ṭhak .) vyālagrāhī . sāpuḍiyā iti bhāṣā . ityamaraḥ śabdaratnāvalī ca .. (yathā pañcatantram .
     vaidyasāṃvatsarācāryāḥ svapakṣe'dhikṛtāścarāḥ .
     yathāhituṇḍikonmattāḥ sarvaṃ jānanti śatruṣu .
)

āhutaṃ, klī, (āṅ + hu + kta .) gṛhasthānāṃ paścamahāyajñāntargatayajñaviśeṣaḥ . sa tu nṛyajñaḥ . iti jaṭādharaḥ ..

āhutiḥ, strī, (ā + hu + ktin .) devoddeśe mantroccāraṇapūrbako'gnau havirnikṣepaḥ . tatparyāyaḥ . devayajñaḥ 2 homaḥ 3 hotraṃ 4 vaṣaṭkāraḥ 5 . iti hemacandraḥ .. (yathā, raghau 1 . 53 .
     punānaṃ pavanoddhūtairdhūmairāhutigandhibhiḥ . dharmāt marudvatyāṃ jātaḥ svanāmakhyāto marudbhedaḥ . yathā harivaṃśe --
     marudvatī marutvanto devānajanayat sutān .
     nahuṣaṃ cāhutiṃ caiva cāritraṃ brahmapannagam .
)

āhulyaṃ, klī, (āṅ + hval + kyap .) kṣupaviśeṣaḥ taravaṭa iti kāśmīrādau khyātaṃ . tatparyāyaḥ . halarākhyaṃ 2 tagaraṃ 3 taravaṭaṃ 4 śimbīphalaṃ 5 supuṣpaṃ 6 pītapuṣpaṃ 7 kāñcanapuṣpakaṃ 8 nṛpamāṅgalyakaṃ 9 śaratpuṣpaṃ 10 . tasya guṇāḥ . tiktatvaṃ . śītalatvaṃ . cakṣurhitatvam . pittadāhamukharogakuṣṭhakaṇḍūtijantuśūlavraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

āhūtaṃ, klī, (ā + hve + kta .) pralayaparyantaṃ . yathā --
     kadambāni paṭolāni vṛntākasahitāni ca .
     na tyajet kārtike māsi yāvadāhūtanārakī ..
āhūtāni ābhūtāni pralayaparyantānīti yāvat . iti tithyāditattvam ..

āhūtaḥ, tri, (āṅ + hve + kta .) kṛtāhvānaḥ . yathā --
     pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ .
     āhūta iva me śīghraṃ darśanaṃ yāti cetasi ..
iti śrībhāgavate 1 skandhe 6 . 34 ..

āhūtiḥ, strī, (āṅ + hve + ktin .) āhvānaṃ . iti śabdaratnāvalī ..

āheyaṃ, tri, (ahau bhavaṃ . ahi + ḍhañ .) ahisambandhi . tadviṣacarmādi . ityamaraḥ ..

āho, vya, (ā hantīti . āṅa + han + ḍo .) vikalpaḥ . ityamaraḥ .. praśnaḥ . (yathā śākuntale pañcamāṅke .
     dvāratyāgo bhavāmyāho parastrīsparśapāṃśulaḥ .) vicāraḥ . iti medinīkarahemacandrau ..
     (āho nivatsyati samaṃ hariṇāṅganābhiḥ . iti śākuntale prathamāṅke .)

āhopuruṣikā, strī, (aho ahameva puruṣaḥ . mayūravyaṃsakāditvāt samāsaḥ . ahopuruṣasya bhāvaḥ . ahopuruṣa + vuñ + strītvāt ṭāp .) darpāt yātmani sambhāvanā sā . ityamaraḥ .. adhikārthavacanena śakterapratighātāviṣkaraṇaṃ . ātmaviṣayakāryasiddhijananaśaktyāviṣkaraṇaṃ . iti bharataḥ .. (yathā, bhaṭṭau 5 . 27 .
     āhopuruṣikāṃ paśya mama sadratnakrāntibhiḥ .)

āhosvit, vya, (āho ca svicca .) āho . vikalpaḥ . ityamaṭīkā ..

āhnaḥ, puṃ, (ahnāṃ samūhaḥ .) dinasamūhaḥ . iti vyākaraṇam ..

āhnikaṃ, tri, (ahnā nirvṛttaṃ . ahan + ṭhañ .) dinanirvartyaṃ . dinasādhyaṃ . iti medinī .. dinasambandhī ..

āhnikaṃ, klī, (ahnā nirvṛttaṃ . ahan + ṭhañ .) bhojanaṃ . prakaraṇasamūhaḥ . granthabhāgaḥ . nityakriyā . iti medinīkarahemacandrau .. atha ṃ raghunandanabhaṭṭācāryakṛtāhnikācāratattvoktakarmāṇi saṃkṣepeṇa likhyante .. tatra prathamayāmārdhakṛtyam . brāhmemuhūrte jāgaritvā brahmaviṣṇuśivanavagrahān smṛtvā gurupraṇāmaṃ kṛtvā ātmānaṃ brahmatvena saṃbhāṣya tadvivamakartavyadharmakarmārthaṃ cintayet .. tataḥ śayanādutyāya smatrivāsastyaktva pṛthivīṃ namaskṛtya dakṣiṇacaraṇaṃ bhūmau vinyasya karkoṭakanāgadamayantīnalaṛtuparṇarājakārtavīryārjunān smṛtvā netramukhe prakṣālya dvirācāmet .. tataḥ nairṛtyāṃ dakṣiṇasyāṃ vā diśi mūtrapurīṣātsargaṃ jalamṛttikāśaucañca kṛtvā dvirācamya hariṃ smṛtvā divā sūryaṃ rātrau candraṃ tārāṃ vā tadasambhave agniṃ paśyet .. tato dantadhāvanaṃ . dantakāṣṭhābhāve niṣiddhadine ca dvādaśagaṇḍūṣajalaiḥ patrairvā mukhaṃ śodhayitvā dvirācāmet . tataḥ prātaḥsnānaṃ tilakaṃ sandhyātarpaṇañca kṛtvā sūryodayaparyantaṃ gāyatrīṃ japet .. snānāśaktau ārdravastreṇa gātramārjanaṃ mantrasnānañca kṛtvā sandhyopāsanaṃ kuryāt .. tata ādarśādidarśanaṃ dadhidūrvādimaṅgaladravyasparśanañca kuryāt iti .. * .. atha dvitīyayāmārdhakṛtyam .. vedavidyādyabhyāsaḥ . samitpuṣpādyāharaṇañca .. * .. atha tṛtīyayāmārdhakṛtyam . gurudebadhārmikopāsanaṃ . kuṭumbabharaṇārthamīśvaropāsanādi ca .. * atha caturthayāmārdhakṛtyam . madhyāhnasnānaṃ . tatra parakhātodake cet tadā sapta pañca trīn vā mṛtpiṇḍān tīre kṣiptvā nābhimātrodake kuśahastaḥ saśiraskamajjanaṃ kṛtvā dvirācamya saṅkalpya yathāvidhi trirnimajjet .. tataḥ snānavastrapāṇivyatirekeṇa gātramārjanaṃ tilakaṃ tarpaṇañca kuryāt .. tataḥ aṣṭamamuhūrte madhyāhnasandhyāṃ samāpya brahmayajñaṃ vidhāya devapūjanaṃ kṛtvā pādodakaṃ naivedyañca yathākāle upayuñjīta .. * .. atha pañcamayāmārdhakṛtyam .. balivaiśvadevakarmaṇī kāmyabalikarma vāmadevyagānaṃ gānāśaktau tasya triḥ pāṭhaḥ pārbaṇaśrāddhānantaraṃ balivaśvadevakarmaṇī kartavye .. balikarmānantaramatithilābhārthaṃ muhūrtaṃ godohanakālaṃ vā abhojanena pratīkṣeta . tallage bhikṣādikaṃ dattvā tadanuvrajet . tadānīmatithyalābhe nityaśrāddhāntaramatithīn bhojayet . bhojanāsāmarthye bhikṣāṃ dadyāt . atithyalābhe brāhmaṇāya dānaṃ tadasambhave agnau jale vā kiñcidannaṃ kṣipet .. tato nityaśrāddhaṃ . vāmadevyagānaṃ tadaśaktau ṛktraya paṭhet . nityaśrāddhakaraṇāsāmarthye valitarpaṇābhyāṃ pitṛyajñasiddhiḥ .. tato gogrāsadānaṃ gonamaskārañca kuryāt .. tato yathāvidhi bhojanaṃ . viṣṇupādodakādikaṃ pūrbamagṛhītañcet idānīṃ gṛhṇīyāt .. tataḥ sthānāntaraṃ na gatvā mṛdbhirgharṣaṇairmukhahastau śodhayitvā tṛṇādinā dantalagnarasadravyamapanīya jalagaṇḍūṣairmukhābhyantaraṃ saṃśodhya pāṇipādau prakṣālayet .. tata āsanastha eva bhūmau pādau saṃsthāpya dvirācamya mukhaṃ tulasīpatrādinā saṃśodhya dakṣiṇapādāṅguṣṭhe dakṣiṇahastena mantreṇa jalaṃ dadyāt .. tato mahīmārjanābhāve'śucitvādavilambameva bhojanapātramuddhṛtya ucchiṣṭamapanīya tat sthānaṃ gomayodakābhyāṃ siñcet .. tataḥ sustha āsane upaviśya iṣṭadevatānāma smṛtvā annajīrṇatārthaṃ mantrapāṭhapūrbakavāmahastenodaraṃ parimṛjya pādaśatavrajanānantaraṃ vāmapārśvena kiñcit kālaṃ śayitvā tāmbūlādimukhavāsanadravyaṃ bhoktavyam iti .. * .. atha ṣaṣṭhasaptamayāmārdhakṛtyam . itihāsapurāṇādiśravaṇam .. athāṣṭamayāmārdhakṛtyam .. laukikacintākaraṇam . sāyaṃsandhyopāsanam . iṣṭadevatāsmaraṇādikañca kuryāt .. * .. atha rātrikṛtyam . sandhyānantaramiṣṭadevatāmantrajapatrikālapāṭhyastava nārāyaṇasmaraṇāni kuryāt .. tato'nnādipāke jāte pūrbavadvalivaiśvadevakarmaṇī kṛtvā atithilābhe'nnādikaṃ tasmai dattvā avaśyabharaṇīyaiḥ saha sārdhapraharābhyantare'natitṛptaṃ bhuñjīta . annabhojanābhāve tāmbūlādikaṃ bhoktavyam .. prathamayāmābhyantare vidyābhyāsaṃ kuryāt .. tataḥ śayanaṃ . śucideśe khaṭvopari śayyāṃ kṛtvā śirodeśe pūrṇakumbhaṃ nidhāya rātrivāsaḥ paridhāya prakṣālitapāṇipādo dvirācāntaḥ pūrbaśirā dakṣiṇaśirā vā padmanābhaṃ smṛtvā yāmadvayābhyantare śayīta .. * .. atha dāropagamanam . ṛtau niṣiddhetaradine strīsambhogaṃ kṛtvā tāṃ dakṣiṇapārśvena svāpayet .. tataḥ avilambena mūtrapurīṣortsgavat mṛjjalābhyāṃ liṅgaṃ hastau pādau ca prakṣālya dvirācamya snāyāt .. ṛtubhinnagamane tu liṅgaprakṣālanamācamanadvayamātrañca kuryāt . striyāstu ṛtāvanṛtāvapi lepādikṣālanānantaramācamanamātraṃ na snānaṃ .. kṣālanādeḥ pūrbaṃ mūtrapurīṣotsargau na kuryāt . sambhogānantaraṃ tasyāṃ rātrau ekaśayyāyāṃ na śayīyātāṃ . anṛtāvapi garbhavattve'pi kāmukīmupeyāt .. ṛtāvabhigamya prātarnaimittikamaṅgaśūnyasnānaṃ kuryāt .. ṛtugamanaṃ puttrotpattiparyantamāvaśyakam .. ityāhnikācāratattvoktakarma samāptaṃ .. * ..

āhlādaḥ, puṃ, (āṅ + hlad + ghañ .) ānandaḥ . harṣaḥ . yathā . śrībhāgavate 10 . 5 . 1 ..
     nandastvātmaja utpanne jātāhlādo mahāmanāḥ .
     āhūya viprān vedajñān snātaḥ śuciralaṅkṛtān ..


āhlāditaḥ, tri, ānanditaḥ . hṛṣṭaḥ . jātāhlādaḥ . ito'sya jāte ityanena āhlādaśabdāt itapratyayena niṣpannaḥ ..

āhvayaḥ, puṃ, (āṅ + hne + ac . yadvā āhvairyāyate prāpyate iti . āhva + yā + ghañrthe kaḥ .) nāma . ityamaraḥ .. (yathā, rāmāyaṇe, bālakāṇḍe 4 . 7 ..
     kṛtvā tu tanmahāprājñaḥ kāvyaṃ rāmāyaṇāhvayam .) aṣṭādaśavyavahārapadāntargato vyavahāraviśeṣaḥ . yathāha manuḥ aṣṭame . 4 . 5 . 6 . 7 . teṣāmādyamṛṇādānaṃ itthupakramya . strīpuṃdharmo vibhāgaśca dyūtamāhvaya eva ca .)

āhvā, strī, (āhvānamiti . āṅ + hve + aṅ .) nāma . saṃjñā . ityamaraḥ ..

āhvānaṃ, klī, (āṅ + hve + bhāve lyuṭ .) āvāhanaṃ . ḍākā iti bhāṣā . tatparyāyaḥ . hūtiḥ 2 ākāraṇaṃ 3 . ityamaraḥ .. (yathā manuḥ 9 . 126 .
     janmajyeṣṭhena cāhvānaṃ svabrāhmaṇyāsvapi smṛtam .) (āhūyate'nena . karaṇe lyuṭ .) nāma . iti śabdaratnāvalī ..

i

i, ikāraḥ . tṛtīyasvaravarṇaḥ . asyoccāraṇasthānaṃ tālu . sa ca hrasvo dīrghaḥ plutaśca bhavati . (ayañca udāttānudāttasarid-bhedāt trividhaḥ . anunāsikānanunāsikabhedācca pratyekaṃ dvividhaḥ etena ṣaḍvidha eva .)
     ikāraṃ paramānandasugandhakusumacchavim .
     haribrahmamayaṃ varṇaṃ sadā rudrayutaṃ priye ..
     sadā śaktimayaṃ devi gurubrahmamayaṃ tathā .
     sadāśivamayaṃ varṇaṃ paraṃ brahmasamanvitam ..
     haribrahmātmakaṃ varṇaṃ guṇatrayasamanvitam .
     ikāraṃ parameśāni svayaṃ kuṇḍalī mūrtimān ..
iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ .) tasya lekhanaprakāro yathā,
     ūrdhvādhaḥ kuvjitā madhye rekhā tatsaṅgatā bhavet .
     lakṣmīrvāṇī tathendrāṇī kramāttāsveva saṃvaset ..
     śīrṣādhaḥkuñcitā rekhā dakṣordhvā kāmarūpiṇī .
     mātrāśaktiḥ koṇayutā dhyānamasya pracakṣyate ..
iti varṇoddhāratantram .. * .. (yadyapi siddhāntakaumudyāṃ icuyaśānām tālu iti sāmānyataḥ uktaṃ tathāpi śabdenduśekharādiṣvasya vistarato vibṛtiruktā . yathā -- tulyāsya prayatnamiti sūtreṇa praśabdena vilakṣaṇayantabodhe'pi loke yatnaprayatnayoḥ paryāyateti dhvanayannāha prayatno hi hidhā iti kvacit yatno dvidhetyeva pāṭhaḥ . eteṣāṃ ābhyantaratvaṃ varṇotpatteḥ prāgbhāvitvāt . tathāhi nābhipradeśāt prayatnapreritaḥ prāṇo nāma vāyuḥ ūrdhvamākraman uraḥprabhṛtīni sthānānyāhanti tato varṇasya tadabhivyañjakadhvanervotpattistatrotpatteḥ . prākjihvāgropāgramadhyamūlāni varṇotpattisthānaṃ tālvādi yadā samyak spṛśanti tadā spṛṣṭatā īṣatsparśe īṣatspaṣṭatā samīpāvasthāne saṃvṛtatā dūrāvasthāne vivṛtatā ataeva icuyaśānāṃ tālavyatvāviśeṣe'pi cavarge uccārayitavye jihvāgrādīnāṃ tālu sthānena samyak sparśaḥ yakāre īṣat sparśaḥ śakārekārayoḥ samīpadūrāvasthānaṃ . spṛṣṭaṃ prayatanamiti yaternapuṃsake bhāve lyuṭ . prayatnamityapapāṭhaḥ naṅantasya puṃstatvāt . śeṣāḥ spṛṣṭā halaproktāḥ ityādi . yathā, śikṣāyāṃ śabdendusāraḥ . tathāhi aco'spṛṣṭāḥ yaṇastvīṣat nemaspṛṣṭāḥ śalaḥ smṛtāḥ . śeṣāḥ spṛṣṭāḥ halaproktāḥ ityādi . atra acaḥ aspṛṣṭāḥ sparśābhāvarūpavivṛtatvavantaḥ yaṇastvīṣat aspṛṣṭā ityanuṣajyate tena īṣadaspṛṣṭā īṣadvivṛtā ityarthaḥ . nema ityardhe tena śalaḥ īṣat vivṛtāḥ yaṇamapekṣyādhikavivṛtatvavanta ityarthaḥ . api ca -- agnimīle purohitaṃ yajñasya devamṛtvijam . hotāraṃ rantadhātamam . īle ityetat samastamapipadamanudāttam tiṅṅatiṅa iti sūtreṇa atiṅantādagniśabdāt parasya īla iti tiṅantasya nighātavidhānāt agnimīla iti padayoḥ saṃhitākāle tu dhātugatasya īkārasya svaritatvam udāttānudāttasvaritaḥ iti sūtreṇa udāttāt parasyānudāttasya sthāne svaritaḥ syāt ityarthakenānudāttasya īkārasya sthāne svaritādeśāt tataḥparasya le ityatra ekārasya tiṅpratyayarūpasya svaritāt saṃhitāyām pūrbasyekārasya nitarāṃ udāttatvam . aparañca tālvādisthānamābhyantaraprayatnaiti sūcyate . atra mūlam pāṇinīyaśikṣāgranthe . yathā --
     kaṇṭhyāvahā vicuyaśāstālavyā oṣṭhajāvupū .
     svarāṇāmuṣmaṇāñcaiva vivṛtaṃ karaṇaṃ matam .) tasya nāmāni yathā --
     iḥ sūkṣmā śālmalī vidyā candraḥ pūṣā suguhyakaḥ .
     sumitraḥ sundaro vīraḥ koṭaraḥ kāṭaraḥ payaḥ ..
     bhrūmadhyo mādhavastuṣṭirdakṣanetrañca nāsikā .
     śāntaḥ kāntaḥ kāminī ca kāmo vighnavināyakaḥ ..
     nepālo bharaṇī rudro nityā klinnā ca pāvakā .
iti varṇābhidhānatantram .. (mātṛkānyāse'sya dakṣiṇacakṣuṣi sthānam . yathā, mātṛkānyāsadhṛtamantraḥ iṃ namo dakṣiṇacakṣuṣi īṃ namo vāmacakṣuṣi . iti .)

i, gatau . (bhvādiṃ-ilapakṣe adāṃ-paraṃ-sakaṃ-aniṭ .) ayati . la eti . pṛthakpāṭhasāmarthyāt pūrbo na lit . śeṣastu ina gatāviti prasiddhaḥ . yino'cyaṇāvityādiṣu grahaṇamasyaiva . iti durgādāsaḥ .. (ut .) udaye . samunnatau . yathā -- udayati yadi bhānuḥ paścime digvibhāge iti . (abhi + ut .) abhyudaye . samunnatau . sarveḥ gatyarthā jñānārthāḥ prāptyarthāśca ityanena prāptyarthe'pyasya bahulaḥ prayogaḥ . yathā -- manuḥ .
     brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām .
     ayameti mandaṃ mandaṃ kāverīvāripāvanaḥ pavanaḥ . iti sāhityadarpaṇam . (ati) atikrame . parābhave . yathā, hitopadeśe . 1 .
     atītya hi guṇān sarvān svabhāvo mūrdhi vartate .
     tataḥ paraṃ janasthānaṃ krośatrayamatītya vai . iti rāmāyaṇe . (anu) anukaraṇam .
     dhānurādeśamanveti tadyathā hi tadarpaṇaḥ .
     nātmādhīno manuṣyo'yaṃ kālaṃ bhajati kañcana ..
iti mahābhārate . (apa) apagamane . palāyane . pratyādeśavyalīkamapaitu te . iti śākuntale . (sam + ā) sammilane . devāścaitān sabhatyocūrnyāyyaṃ vaḥ śiśuruktavān . iti manuḥ . 2 . 152 . ityādayo jñeyāḥ .)

i, la, smṛtyāṃ . (adāṃ-paraṃ-sakaṃ-aniṭ .) adhipūrbo'yaṃ . adhigrahaṇaṃ anyapūrbasya . kevalasya ca prayoganirāsārthaṃ . evaṃ sarvatra . la adhyeti tava lakṣmaṇaḥ . ika smaraṇe iti prasiddho'yaṃ . invadika ityatrāsyaiva grahaṇam . iti durgādāsaḥ ..

i ṅa la adhyayane . (adā°-ā° -saka° -aniṭ .) adhipūrbo'yaṃ . adhyayanamarthataḥ śabdataśca guruto grahaṇaṃ . ṅa la vedamadhīte vipraḥ . iti durgādāsaḥ ..
     (yaḥ svādhyāyamadhīte'bdaṃ vidhinā niyataḥ śuciḥ iti manuḥ . 2 . 137 .)

i, vya, bhedaḥ . krodhoktiḥ . apākaraṇaṃ . anukampā . iti medino .. khedaḥ . iti hemacandraḥ .. .

iṃrejaḥ, puṃ, laṇḍradeśajātamlecchajātiviśeṣaḥ . yathā --
     adhipā maṇḍalānāñca saṃgrāmeṣvaparājitāḥ .
     iṃrejā nava ṣaṭ pañca laṇḍrajāścāpi bhāvinaḥ ..
iti merutantre 23 prakāśaḥ ..

iḥ, [s] vya, kopaḥ . santāpaḥ . duḥkhamāvanā . iti śabdaratnāvalī ..

iḥ, puṃ, (asya viṣṇoḥ śrīkṛṣṇasyāpatyam pumān . a + iñ .) kāmadevaḥ . iti puruṣottamahalāyudhau .. yathā, āgneye ekā kṣarābhidhānam .
     iḥ kāme ratilakṣmyorī uḥ śive brahmakādya ūḥ ..

ikkaṭaḥ, puṃ, tṛṇaviśeṣaḥ . tatparyāyaḥ . bahumūlaḥ 2 . iti trikāṇḍaśeṣaḥ . kośāṅgaḥ 3 itkaṭaḥ 4 . iti hārāvalī .. (itkaṭaśavde'sya viśeṣo draṣṭavyaḥ ..)

ikṣuḥ, puṃ, (iṣyate'bhilaṣyate'sau iti . iṣ + ksu .) svanāmakhyātatṛṇaṃ . āk iti bhāṣā . tatparyāyaḥ . rasālaḥ 2 . ityamaraḥ .. karkoṭakaḥ 3 vaṃśaḥ 4 kāntāraḥ 5 sukumārakaḥ 6 adhipatraḥ 7 madhutṛṇaḥ 8 vṛṣyaḥ 9 guḍatṛṇaḥ 10 . iti rājanirghaṇṭaḥ .. mṛtyupuṣpaḥ 11 mahārasaḥ 12 asipatraḥ 13 kośakāraḥ 14 ikṣavaḥ 15 . iti śandaratnāvalī .. payodharaḥ 16 . iti jaṭādharaḥ .. * .. tasya bhedāḥ . vaṃśakaḥ 1 kāntāraḥ 2 bhīruḥ 3 pauṇḍraḥ 4 . iti ratnamālā .. sāmānyekṣuguṇāḥ . raktapittanāśitvaṃ . balaśukrakaphakāritvaṃ . pāke madhuratvaṃ . snigdhatvaṃ . gurutvaṃ . śītalatvaṃ . mūtraśuddhikāritvañca . tasya mūle atimadhuratvaṃ . madhye madharatvaṃ . granthitvajagrabhāgeṣa lavaṇarasatvañca . iti rājavallabhaḥ .. mūlādūrdhva madhuratvaṃ . madhye atimadhuratvaṃ . agra kramāllavaṇatvaṃ nīrasatvañca .. abhukte ikṣubhakṣaṇaguṇaḥ . pittadātṛtvaṃ . bhukte vātaprakopaṇatvaṃ . bhuktimadhye gurutaratvaśca .. iti rājanirghaṇṭaḥ .. dantaniṣpīḍitekṣurasaguṇāḥ . himatvaṃ . śukrakāritvaṃ . tṛpti janakatvam . jīvanahitakāritvam . vāyuraktapitta nāśitvaṃ . svādutvaṃ . snigdhatvaṃ . prītidātṛtvaṃ . raktavardhakatvaṃ . mukhaprahlādakāritvaṃ . dhātuvardhakatvañca . iti rājavallabhaḥ .. api ca . raktadoṣabhramaśamanakāritvaṃ . alpaśleṣmadātṛtvaṃ . hṛdyatvaṃ . rucijanakatvaṃ . mūtraśuddhikāritvaṃ . dehasya kāntidātṛtvaṃ . balakāritvaṃ . pīyūṣopamatvaṃ . tridoṣaśamanatvañca . iti rājanirghaṇṭaḥ .. yantraniṣpīḍitarasaguṇāḥ . raktaśukrakāritvaṃ . śītalatvaṃ . sārakatvaṃ . rucikaratvaṃ . dāhajanakatvañca .. iti rājavallabhaḥ .. api ca . dantaniṣpīḍitarasaguṇavadguṇatvaṃ . kiñcit pittavāyunāśitvaṃ . akomalatvaṃ . asvādutvaṃ . kṣīraviṣṭambhadāhakāritvañca . paryuṣitatadrasaguṇāḥ . vāntiharatvaṃ . vātajanakatvaṃ . jāḍyapratiśyāyarogadātṛtvaṃ . kaphavāyukāritvañca . iti rājanirghaṇṭaḥ .. tatpakvarasaguṇāḥ . gurutvaṃ . sutīkṣṇatvaṃ . kaphavātanāśitvañca . iti rājavallabhaḥ .. snigdhatvaṃ . atiśayagurutvaṃ . atipāke vidāhatvaṃ . pittāsnadoṣakāritvañca . iti rājanirghaṇṭaḥ .. asya vikārāḥ ..
     lasīkāphāṇitaguḍakhaṇḍamatsyaṇḍikāsitāḥ .
     nirmalā laghavo jñeyāḥ śītavīryā yathottaram ..
iti rājavallabhaḥ . athekṣuvargaḥ . tatrekṣornāmāni guṇāśca .
     ikṣurdīrghacchadaḥ proktastathā bhūriraso'pi ca .
     guḍamūlo'sipatraśca tathā madhutṛṇaḥ smṛtaḥ ..
     ikṣavo raktapittaghnā balyā vṛṣyāḥ kaphapradāḥ .
     svādupākarasāḥ snigdhā guravo mūtralā himāḥ .. * ..
athekṣubhedāḥ .
     pauṇḍrako bhīrukaścāpi vaṃśakaḥ śataporakaḥ .
     kāntārastāpasekṣuśca kāṇḍekṣuḥ sūcipatrakaḥ ..
     naipālo dīrghapatraśca nīlaporo'tha kośakṛt .
     ityetā jātayasteṣāṃ kathayāmi guṇānapi .. * ..
atha pauṇḍrakabhīrukayorguṇāḥ .
     vātapittapraśamano madhuro rasapākayoḥ .
     suśīto vṛṃhaṇo balyaḥ pauṇḍrako bhīrukastathā .. * ..
atha kośakāraguṇāḥ .
     kośakāro guruḥ śīto raktapittakṣayāpahaḥ .. * .. atha kāntārekṣuguṇāḥ .
     kāntārekṣurgururvṛṣyaḥ śleṣmalo vṛṃhaṇaḥ saraḥ .. * .. atha dīrghaporavaṃśakayorguṇaḥ .
     dīrghaporaḥ sukaṭhinaḥ sakṣāro vaṃśakaḥ smṛtaḥ .. * .. atha śataporakaguṇāḥ .
     śataparbā bhavet kiñcit kośakāraguṇānvitaḥ .
     viśeṣāt kiñciduṣṇaśca sakṣāraḥ pavanāpahaḥ .. * ..
atha manoguptāguṇāḥ .
     manoguptā vātaharī tṛṣṇāmayavināśinī .
     suśītā madhurātīva raktapittavināśinī .. * ..
atha tāpasekṣuguṇāḥ .
     tāpasekṣurbhavet mṛdvī madhurā śleṣmakopanā .
     tarpaṇā rucikṛccāpi vṛṣyā ca balakāriṇī .. * ..
atha bālayuvavṛddhekṣuguṇāḥ .
     bāla ikṣuḥ kaphaṃ kuryānmedomehakaraśca saḥ .
     yuvā tu vātahṛt svādurīṣattīkṣṇaśca pittanut ..
     raktapittaharo vṛddhaḥ kṣatahṛt balavīryakṛt .. * ..
athāṅgabhedena bhedaḥ .
     mūle tu madhuro'tyarthaṃ madhye'pi madhuraḥ smṛtaḥ .
     agra granthiṣu ca jñeyaṃ ikṣuḥ paṭuraso janaiḥ .. * ..
atha dantapīḍitekṣurasaguṇāḥ ..
     dantaniṣpīḍitasyekṣoḥ rasaḥ pittāsranāśanaḥ .
     śarkarāsamavīryaḥ syādavidāhī kaphapradaḥ .. * ..
atha yantrapīḍitasyekṣurasasyaṃ guṇāḥ .
     mūlāgrajantu granthyādipīḍanānmalasaṃkarāt .
     kiñcit kālaṃ vidhṛtyāca vikṛtiṃ yāti yāntrikaḥ ..
     tasmādvidāhī viṣṭambhī guruḥ syādyāntriko rasaḥ ..
atha paryuṣitasyekṣurasasya guṇāḥ .
     rasaḥ paryuṣito neṣṭo hyamlo vātāpaho guruḥ .
     kaphapittakaraḥ śoṣī bhedanaścātimūtralaḥ .. * ..
atha pakvasyekṣurasasya guṇāḥ .
     pakvo raso guruḥ snigdhaḥ sutīkṣṇaḥ kaphavātanut ..
     gulmānāhapraśamanaḥ kiñcitpittaharaḥ smṛtaḥ .. * ..
athekṣurasasya vikārāṇāṃ guṇāḥ .
     ikṣorvikārāstṛḍdāhamūrchāpittāsnanāśanāḥ .
     guravo madhurā balyāḥ snigdhā vātaharāḥ sarāḥ ..
     vṛṣyā mohaharāḥ śītā vṛṃhaṇā viṣahāriṇaḥ ..
iti bhāvaprakāśaḥ .. (atha śvetekṣuguṇāḥ .
     rasāyanottamo balyo rogavāraṇamuttamaḥ .
     snigdhaśca tarpaṇo vṛṣyo vṛṃhaṇaśca sajīvanaḥ ..
     svāduguṇābhibaddhatvādvātapittapraśāntikṛt .
     vṛṣyo'pyantarvidāhī syāt sitekṣuḥ kaphakṛnmataḥ ..
atha kṛṣṇekṣugaṇāḥ .
     tadvat sukṛṣṇo bhavanaṃ guṇānāṃ vṛṣyo bhavettarpaṇavṛṃhaṇaśca .
     sañjīvanaṃ syānmadhuro rasena śoṣāpahartā vraṇaśokakārī .. * ..
atha yantrodbhavarasaguṇāḥ .
     yantreṇa pīḍitarasaḥ kathito guruśca vṛṣyaḥ kaphañca kurute'tha suśītalaśca .
     pāke vidāhibalakṛcca suśobhanaśca saṃsevito rudhirapittarujaṃ nihanti .. * ..
atha dantapīḍitarasaguṇāḥ .
     dantena pīḍitaraso rucikṛdguruśca santarpaṇo balakaraḥ kaphakṛcchramaghnaḥ .
     viṣṭambhako'pi rudhirañca tathaiva pittaṃ śoṣaṃ nihanti madhuraḥ sa himo saraśca .. * ..
atha pakvarasaguṇāḥ .. * ..
     pakvo gurutaraḥ snigdhaḥ sutīkṣṇaḥ kaphavātahā .
     pittaghno'pi viśeṣeṇa gulmātisārakāsanut .. * ..
iti hārītaḥ . tathā ca vābhaṭaḥ śārṅgadharaśca .
     ikṣoḥ raso guruḥ snigdho vṛṃhaṇaḥ kaphamūtrakṛt .
     vṛṣyaḥ śīto'srapitaghnaḥ svādupākarasaḥ saraḥ .
     so'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ ..
     mūlāgrajantujagdhādipīḍanānmalasaṅkarāt .
     kiñcitkālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ ..
     vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ .
     śaityaprasādamādhuryairvarastamanuvāṃśikaḥ ..
     śātaparbakakāntāranaipālādyāstataḥ kramāt .
     sakṣārāḥ sakaṣāyāśca soṣṇāḥ kiñcidvidāhinaḥ ..

     vṛṣyaḥ śītaḥ sthiraḥ snigdho vṛṃhaṇo madhuro rasaḥ .
     śleṣmaṇo bhakṣitasyekṣoryāntrikastu vidahyate ..
     śaityāt prasādānmādhuryāt pauṇḍrakādvaṃśako varaḥ .
iti carakaḥ .. tathā ca suśrute .. ikṣavo madhurā vipākā guravaḥ śītāḥ snigdhabalyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti te cānekavidhāḥ . tadyathā --
     pauṇḍrako bhrīrukaścaiva vaṃśakaḥ śataporakaḥ .
     kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ ..
     naipālo dīrghapatraśca nīlaporo'tha kośakṛt .
     ityetā jātayaḥ sthaulyādguṇān vakṣyāmyataḥ param ..
     suśīto madhuraḥ snigdho vṛṃhaṇaḥ śleṣmaṇaḥ saraḥ .
     avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā ..
     ābhyāṃ tulyaguṇaḥ kiñcitsakṣārovaṃśako mataḥ .
     vaṃśavacchataporastu kiñciduṣṇaḥ sa vātahā ..
     kāntāratāpasāvikṣū vaṃśakānuguṇau matau .
     evaṃguṇastu kāṣṭhekṣu; sa tu vātaprakopaṇaḥ ..
     sūcīpatro nīlaporo naipālo dīrghapatrakaḥ .
     vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ..
     kośakāro guruḥ śīto raktapittakṣayāpahaḥ .
     atīvamadhuro mūle madhye madhura eva tu ..
     agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ .
     avidāhī kaphakaro vātapittanivāraṇaḥ ..
     vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ .
     gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ ..
     pakvo guruḥ saraḥ snigdhaḥ sutīkṣṇaḥ kaphavātanut ..
) kokilākṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ikṣukāṇḍaḥ, puṃ, (ikṣuvṛkṣasya kāṇḍa iva kāṇḍo yasya .) muñjakaḥ . śaramuñja iti khyātaḥ . iti śabdacandrikā .. (yathā, rāmāyaṇe 2 . 91 . 15 .
     aparāścodakaṃ śītamikṣukāṇḍarasopamam .) kāśatṛṇam . iti rājanirghaṇṭaḥ ..

ikṣugandhaḥ, puṃ, (ikṣuvṛkṣasya gandha iva gandho yasya .) kāśatṛṇam . iti bhāvaprakāśaḥ .. kṣudragokṣurakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ikṣugandhā, strī, (ikṣugandha + ṭāp .) gokṣurakavṛkṣaḥ . gokhurī iti bhāṣā . śuklabhūmikuṣmāṇḍaḥ . kokilākṣavṛkṣaḥ . kuliyā khārā iti bhāṣā . kāśatṛṇam . ityamaro medinī ca .. kāśiyā iti bhāṣā .

ikṣugandhikā, strī, (ikṣugandha + kan + ṭāp .) bhūmikuṣmāṇḍaḥ . iti śabdaratnāvalī .. (bhūmikuṣmāṇḍaśabde'syā guṇādayo jñeyāḥ ..)

ikṣutulyā, strī, (ikṣostulyā .) tṛṇaviśeṣaḥ . ānākhu iti khyātā . tatparyāyaḥ . ikṣvāṇikā 2 anikṣuḥ 3 ikṣubālikā 4 . iti ratnamālā ..

ikṣudarbhā, strī, (ikṣuvṛkṣasya darbho bandha iva darbhoyasyāḥ .) tṛṇaviśeṣaḥ . tatparyāyaḥ . sudarbhā 2 patrāluḥ 3 tṛṇapatrikā 4 . asyā guṇāḥ . sumadhuratvaṃ . snigdhatvaṃ . īṣatkāṣāyatvaṃ . kaphapittaharatvaṃ . rucijanakatvaṃ . laghutvaṃ . paramatṛptikāritvañca . iti rājanirghaṇṭaḥ ..

ikṣunetraṃ, klī, (ikṣornetraṃ .) ikṣumūlaṃ . iti rājanirghaṇṭaḥ ..

ikṣupatraḥ, puṃ, (ikṣoḥ patramiva tīkṣṇaṃ patraṃ yasya .) yāvanālanāmadhānyaviśeṣaḥ . iti rājanirghaṇṭaḥ .. joyāra iti bhāṣā .

ikṣupraḥ, puṃ, (ikṣuriva pūryate . ikṣa + pṝ + ka .) śaratṛṇaṃ . iti rājanirghaṇṭaḥ .. (śaratṛṇaśabde'sya guṇādayo jñātavyāḥ .)

ikṣubālikā, strī, (ikṣorbālikeva tadākṛtitvāt .) ikṣutulyā . iti ratnamālā .. anākhu iti khyātā . kāśaḥ . iti rājanirghaṇṭaḥ .. kāśiyā iti bhāṣā .

ikṣumūlaṃ, klī, (ikṣoḥ mūlamiva mūlaṃ yasya .) vṛkṣaviśeṣaḥ . tatyaryāyaḥ . ikṣunetraṃ 2 moraṭakaṃ 3 vaṃśanetraṃ 4 vaṃśamūlaṃ 5 moraṭaṃ 6 vaṃśapūrakaṃ 7 . iti rājanirghaṇṭaḥ .. (atīva madhuro mūlaḥ iti suśrutaḥ .)

ikṣuyoniḥ, puṃ, (ikṣoryonirutpattikāraṇaṃ .) puṇḍrakaikṣuḥ . iti rājanirghaṇṭaḥ .. (tatra pauṇḍakaḥ . śaityaprasādamādhuryairvaraḥ, iti vābhaṭaḥ . pauṇḍrakaśabde cāsya viśeṣo jñeyaḥ ..)

ikṣuraḥ, puṃ, (ikṣumikṣuvat gandhaṃ rāti dadātīti . ikṣu + rā + ka .) kokilākṣavṛkṣaḥ . iti ratnamālā .. kuliyā khārā iti bhāṣā . ikṣuḥ . gokṣurakavṛkṣaḥ . iti śabdaratnāvalī .. kāśaḥ . iti rājanirghaṇṭaḥ ..

ikṣurakaḥ, puṃ, (ikṣura + svārthe + ka .) kokilākṣavṛkṣaḥ . sthūlaśaraḥ . kāśatṛṇaṃ . iti rājanirghaṇṭaḥ .
     (svayaṅguptekṣurakayoḥ phalacūrṇaṃ saśarkaram .
     dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet ..
iti suśrutaḥ ..)

ikṣurasaḥ, puṃ, (ikṣoriva raso yasya .) kāśatṛṇaṃ . iti bhāvaprakāśaḥ .. (ikṣuvṛkṣasya rasaḥ . asya guṇāḥ krameṇa yathā; dantapīḍitekṣurasaguṇāḥ . jīvanahitakāritvaṃ, himatvaṃ, śukrakāritvaṃ, tṛptijanakatvaṃ, vāyuraktapittanāśitvaṃ, svādutvaṃ, raktavardhakatvaṃ dhātuvardhakatvañca yathā bhāvaprakāśaḥ .
     dantaddhiṣpīḍitasyekṣo rasaḥ pittāsranāśanaḥ .
     śarkarāsamavīryaḥ syādavivādī kaphapradaḥ ..
yantraniṣpīḍitarasaguṇāḥ, raktaśukrakāritvam, śītalatvaṃ, sārakatvaṃ, dāhajanakatvaṃ, kiñcit pittavāyunāśitvaṃ, kṣīraviṣṭambhadāhakāritvañca yathā, bhāvaprakāśe -- mūlāgrajantugranthyādipīḍanāt malasaṃkarāt . kiñcitkālaṃ vidhṛtyātha vikṛtiṃ yāti yāntrikaḥ .. tasmāt vidāhī viṣṭambhī guruḥ syāt yāntriko rasaḥ . paryuṣitekṣurasaguṇāḥ . vāntiharatvaṃ, vātajanakatvaṃ, jāḍyapratiśyāyarogadātṛtvaṃ, kaphavāyukāritvañca . yathā bhāvaprakāśe .
     rasaḥ paryusito neṣṭo hyamlo vātāpaho guruḥ .
     kaphapittakaraḥ śoṣī bhedanaścātimūtralaḥ .. * ..
pakvekṣurasaguṇāḥ . gurutvaṃ . sutīkṣṇatvaṃ . kaphavātanāśitvaṃ . snigdhatvaṃ . atipāke vidāhatvaṃ . pittāsradoṣaśoṣakāritvañca . yathā bhāvaprakāśe .
     pakvo raso guruḥ snigdhaḥ sutīkṣṇaḥ kaphavātanut .
     gulmānāhapraśamanaḥ kiñcit pittaharaḥ smṛtaḥ .. * ..
ikṣurasavikāraguṇāḥ . yathā bhāvaprakāśe .
     ikṣorvikārāstṛḍdāhamūrchāpittāsranāśanāḥ .
     guravo madhurā balyāḥ snigdhāḥ vātaharāḥ sarāḥ .
     vṛṣyā mohaharāḥ śītā vṛṃhaṇā viṣahāriṇaḥ ..
)

ikṣurasakvāthaḥ, puṃ, (ikṣurasasya kvāthaḥ .) guḍaḥ . iti hemacandraḥ .. (guḍaśabde'sya guṇādayo vyākhyeyāḥ .)

ikṣurasodaḥ, puṃ, (ikṣurasavat udakaṃ yasya udakasya udabhāvaḥ .) ikṣusamudraḥ . iti jaṭādharaḥ ..

ikṣuvallarī, strī, (ikṣuriva susvādā vallarī .) kṣīravidārī . kṣīrakandaḥ . iti rājanirghaṇṭaḥ ..

ikṣuvallī, strī, (ikṣuriva susvādā vallī latā .) kṣīravidārī . iti rājanirghaṇṭaḥ ..

ikṣuvāṭikā, strī, puṇḍrakaḥ . iti rājanirghaṇṭaḥ . puḍi āk iti bhāṣā .

ikṣuvāṭī, strī, (ikṣorvāṭīva .) puṇḍrakaḥ . iti rājanirghaṇṭaḥ .

ikṣuveṣṭanaḥ, puṃ (ikṣoriva veṣṭanaṃ yasya .) bhadramuñjaḥ . iti rājanirghaṇṭaḥ ..

ikṣuśākaṭaṃ, klī, (ikṣoḥ kṣetraṃ . ikṣuśabdāt kṣetre śakaṭaśākinau iti śākaṭapratyayaḥ .) ikṣukṣetram . iti vyākaraṇam .. ikṣura bhūmi iti bhāṣā .

ikṣuśākinaṃ, klī, (ikṣorbhavanaṃ kṣetraṃ vā . ikṣu + śākina .) ikṣukṣetraṃ . iti vyākaraṇam ..

ikṣusāraḥ, puṃ, (ikṣoḥ sāraḥ .) guḍaḥ . iti rājanirghaṇṭaḥ ..

ikṣvākuḥ puṃ, (ikṣumākarotīti . ikṣu + āṅ + kṛ + mitadrvāditvāt ḍuḥ . yadvā ikṣa iti śabdaṃ akatīti aka gatau bāhulakāduṇ .) vaivasvatamanuputtraḥ . sa tu satyayuge ayodhyāyāṃ sūryavaṃśīyādirājaḥ . iti purāṇam .. (gītāyām . 4 . 1 .
     vivasvān manave prāha manurikṣvākave'bravīt . ikṣvākorgotre jātāḥ iti vyutpattyā vācyaliṅgāḥ . ikṣvākuvaṃśodbhavāḥ . yathā raghuḥ . 1 . 72 .
     ikṣvākūṇāṃ durāpe'rthe tvadadhīnā hi siddhayaḥ .)

ikṣvākuḥ, strī, (ikṣu + āṅ + kṛ + ḍu .) kaṭukumbī . ityamaro medinī ca .. titalāu iti bhāṣā . (ikṣvākukusumacūrṇaṃ vā pūrbavadeva kṣīreṇa kāśaśvāsacchardikapharogeṣūpayogaḥ . iti suśrute .
     siddhaṃ vakṣyāmyathekṣvākukalpaṃ yeṣāṃ praśasyate . asyāḥ paryāyo yathā .
     lambā'tha kaṭukālāvutumbī piṇḍaphalā tathā .
     ikṣvākau phalinī caiva procyate tasya kalpanā ..
asyā rogaviśeṣe praśastatā yathā .
     kāsaśvāsaviṣacchardijvarārte kaphakarṣite .
     pratāmyati nare caiva vamanārthaṃ tadiṣyate ..
avasthābhedenāsyā vyavahāro yathā .
     apuṣpasya prabālānāṃ muṣṭiṃ prādeśasammitām .
     kṣīraprasthe śṭataṃ dadyāt pittodrikte kaphajvare ..
     puṣpādiṣu ca catvāraḥ kṣīre jīmūtake yathā .
     yogāharitapāṇḍūnāṃ surāmaṇḍena pañcamaḥ ..
     phalasya rasabhāgañca triguṇakṣīrasādhitam .
     uraḥsthite kaphe dadyāt svarabhede sapīnase ..
     hṛtamadhyephalejīrṇe sthitaṃ kṣīraṃ yadā dadhi .
     jātaṃ syāt kaphaje kāse śvāse vamyāñca tatpibet ..
     mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārdhitaḥ .
     tena takraṃ vipakvaṃ vā sakṣaudralavaṇaṃ pibet ..
     ajākṣīreṇa vījāni bhāvayet pāyayeta ca .
     viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca ..
     tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpairavacūrṇitam .
     chardayenmālyamāghrāya gandhasampatsukhocitaḥ ..
     bhakṣayetphalamadhyaṃ vā guḍena palalena ca .
     ikṣvākuphalatailaṃ vā siddhaṃ vā pūrbavadghṛtam ..
     pañcāśaddaśavṛddhāni phaṇādīnāṃ yathottaram .
     pibedvimṛdya vījāni kaṣāyeṣvāsutaṃ pṛthak .
     yaṣṭyāhvakovidārādyairmuṣṭimantarnakhaṃ pibet ..
     kaṣāyaiḥ kovidārādyairmātrāśca phalavat smṛtāḥ .
     gulmamehe praseke ca kalkaṃ māṃsarasaiḥ pibet ..
     naraḥ sādhu vamatyevaṃ na ca daurbalyamaśnute ..

     ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacāṃ .
     kuṣṭhaṃ kiṇvāgnikau cāpi pibettulyāni pūrbavat ..
) iti carakaḥ ..)

ikṣvāriḥ, puṃ, (ikṣuvṛkṣasya ariḥ .) kāśatṛṇa . iti rājanirghaṇṭaḥ .. (kāśaśabde'sya guṇādayo jñātavyāḥ .)

ikṣvālikaḥ, puṃ, (ikṣuriva alati vyāpnotīti .) kāśatṛṇaṃ . iti bhāvaprakāśaḥ ..

ikṣvālikā, strī, (ikṣvālika + ṭāp .) ikṣatulyā . iti ratnamālā .. ānākhu iti bhāṣā . khāgaḍā iti kecit ..

ikha, gatau . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. tṛtīyasvarādiḥ . ekhati . iti durgādāsaḥ ..

ikha, i, gatau . (bhvādiṃ-paraṃ-sakaṃ-seṭ-idit .) iti kavikalpadrumaḥ .. tṛtīyasvarādiḥ . i, iṅkhate . iti durgādāsaḥ ..

iga, i, gatau . (bhbādiṃ-paraṃ-sakaṃ-seṭ, idit .) iti kavikalpadrumaḥ .. tṛtīyasvarādiḥ . i, iṅgati iṅgitaṃ . iti durgādāsaḥ .. (yaduktaṃ bhārate .
     tvayā sṛṣṭamidaṃ viśvaṃ yacceṅgaṃ yacca neṅgati .

iṅgaṃ, tri, (igi + ka .) adbhutaṃ . jaṅgamaṃ . iti medinīkarahemacandrau .. (yathā, bhārate .
     (tvayā sṛṣṭamidaṃ viśvaṃ yacceṅgaṃ yacca neṅgati .)

iṅgaḥ, puṃ, (iṅga + ghañ .) iṅgitaṃ . jñānaṃ . iti medinīkarahemacandrau ..

iṅgitaṃ, klī, (igi + kta .) abhiprāyānurūpaceṣṭāviṣkaraṇaṃ . ṭhāra saṅketa . ityādi bhāṣā . tatyayyāyaḥ . ākāraḥ 2 iṅgaḥ 3 . ityamaraḥ .. gamanaṃ . ceṣṭā . iti hemacandraḥ ..
     (ākārairiṅgitairgatyā ceṣṭayā bhāṣaṇena ca .
     netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ ..
hitopadeśe suhṛdbhedaḥ . (tathāca raghuḥ 1 . 20 .)
     tasya saṃvṛtamantrasya gūḍhākāreṅgitasya ca .)

iṅgudaḥ, puṃ (iṅgaṃ dyati avakhaṇḍayatīti . iṅga + do + ka . asya uk .) iṅgudīvṛkṣaḥ . ityamarabharatau ..
     (iṅgudantiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit . iti carakaḥ .. ° .. viśegho'nyaśceṅgudīśabde jñeyaḥ ..)

iṅgudī, strī, (iṅguda + ṅīṣ .) vṛkṣaviśeṣaḥ . iṅgauṭa iti bhāṣā . jīyāputā iti tu vaṅgadeśīyāḥ pramādena vadanti tasya tu puttrajīva ityādīni nāmāni prasiddhāni . tatparyāyaḥ . tāpasataruḥ 2 . ityamaraḥ .. hiṅgupatraḥ 3 viṣakaṇṭaḥ 4 anilāntakaḥ 5 gauratvak 6 tanupatraḥ 7 śūlāriḥ 8 tāpasadrumaḥ 9 tīkṣṇakaṇṭaḥ 10 tailaphalaḥ 11 pūtigandhaḥ 12 vigandhakaḥ 13 kroṣṭuphalaḥ 14 . (yathā raghuḥ 14 . 81 .
     tā iṅgudīsnehakṛtapradīpamāstīrṇamedhyājinatalpamantaḥ ..) asyā guṇāḥ . madagandhitvaṃ . kaṭutvam . uṣṇatvam . phenilatvam . laghutvam . rasāyanatvam . jantuvātāmayakaphavraṇanāśitvañca . iti rājanirghaṇṭaḥ .. (asya paryāyapūrbakaṃ guṇānāha .
     iṅgudo'ṅgāravṛkṣaśca tiktakastāpasadrumaḥ .
     iṅgadaḥ kuṣṭhabhūtādigrahavraṇaviṣakrimīn ..
     hantyuṣṇaśvitraśūlaghnastiktakaḥ kaṭupākavān .
iti bhāvaprakāśaḥ ..) jyotiṣmatīvṛkṣaḥ . iti ratnamālā .. nayāphaṭkī iti bhāṣā .

iṅgulaḥ, puṃ, strī, iṅgudīvṛkṣaḥ . iti bharato dvirūpakoṣaśca ..

icchā, strī, (eṣaṇaṃ icchā . iṣ + śa + ṭāp .) manodharmaviśeṣaḥ . tatparyāyaḥ . ākāṅkṣā 2 vāñchā 3 dohadaḥ 4 spahā 5 īhā 6 tṛṭ 7 lipsā 8 manorathaḥ 9 kāmaḥ 10 abhilāṣaḥ 11 tarṣaḥ 12 . ityamaraḥ .. ruk 13 iṣā 14 śraddhā 15 tṛṣṇā 16 ruciḥ 17 matiḥ 18 dohalaṃ 19 chandaḥ 20 iṭ 21 . iti jaṭādharaḥ .. (yathā manau 5 . 45
     yo'hiṃ sakāni bhūtāni hinantyātmasukhecchayā .) . nyāyamate asyāḥ kāraṇam . (yathā, bhāṣāparicchede . 148, 149 .)
     nirduḥkhatve sukhe cecchā tajjñānādeva jāyate .
     icchā tu tadupāye syādiṣṭopāyatvadhīryadi ..
     cikīrṣākṛtisādhyatvaprakārecchā tu yā bhavet .
     taddhetuḥ kṛtisādhyeṣṭasādhanatvamatirbhavet ..
asyāḥ pratibandhaḥ . balavaddiṣṭahetutvamatiḥ syāt pratibandhikā . iti bhāṣāparicchede 148 ..

icchāvatī, strī, (icchā vidyate yasyāḥ . icchā + matup . masya vaḥ .) dhanādīcchāyuktā strī . tatparyāyaḥ . kāmukā 2 . ityamaraḥ ..

icchāvasuḥ, puṃ, (icchayābhilāṣamātreṇava vasu dhanaṃ yasya .) kuveraḥ . iti jaṭādharaḥ ..

icchuḥ, tri, (icchatīti . iṣadhātornipātanāt siddham .) icchāviśiṣṭaḥ . ākāṅkṣāyuktaḥ . iti vyākaraṇam .. (yathā, rāmāyaṇe . 4 . 4 . 8 .
     (śaraṇyaḥ śaraṇecchūnāṃ piturādeśapālakaḥ .)

icchukaḥ, puṃ, (icchu + kan .) vṛkṣaviśeṣaḥ . iti śabda candrikā .. ṭāvālevu iti khyātaḥ .

ijjalaḥ, puṃ, (etīti . i + kvip + tuk; it jalamasya .) hijjalavṛkṣaḥ . hijala gācha iti bhāṣā . tatparyāyaḥ . niculaḥ 2 ambujaḥ 3 . ityamaraḥ .. (saparyāyaguṇāḥ yathā, bhāvaprakāśe .
     ijjalo hijjalaścāpi niculaścāmbujastathā .
     jjalavetasavadvedyo hijjalo'yaṃ viṣāpahaḥ ..
)

ijyaḥ, puṃ, (ijyā vidyate yasya . ijyā arśa ādyac .) vṛhaspatiḥ . iti jyotiṣaṃ śabdaratnāvalī ca ..
     (jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ .)

ijyaḥ, tri, (ijyā pūjāstyasya . arśaādyac .) guruḥ . pūjanīyaḥ . iti medinī ..

ijyā, strī, (yajanaṃ iti . yaja + bhāve kyap + ṭāp .) dānaṃ . yajñaḥ . (yathā, raghuḥ . 1 . 68 .)
     (sohamijyāviśuddhātmā prajālopanimīlitaḥ) pūjā . saṅgamaḥ . iti medinī .. (karmaṇi kyap .) gauḥ . iti rājanirghaṇṭaḥ .. kuṭṭanī . iti trikāṇḍaśeṣaḥ ..

ijyāśīlaḥ, puṃ, (ijyāṃ yajñaṃ śīlayati punaḥpunarācaratīti . ijyā + śīla + ṇa .) punaḥpunaryajñakartā . tatparyāyaḥ . yāyajūkaḥ 2 . ityamaraḥ ..

iñcākaḥ, puṃ, matsaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. iṃclā mocāciṅḍi iti bhāṣā . (ciṅgaṭaśabṭe'sya guṇādayo jñātavyāḥ ..)

iṭa gatyāṃ . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. eṭati . iti durgādāsaḥ ..

iṭ, [ṣ] strī, (iṣ + kvip .) icchā . iti jaṭādharaḥ ..

iṭcaraḥ, puṃ, (eṣaṇamiti iṭ . iṣ + kvip . tena carati iti . iṣ + car + ac .) ṣaṇḍaḥ . ityamaraḥ .. ṣāṃḍa iti bhāṣā .

iḍā, strī, (il + ka + ṭāp .) budhagrahabhāryā . sā ikṣvākurājakanyā . (yathā harivaṃśe --
     tatra divyāmbaradharā divyābharaṇabhūṣitā .
     divyasaṃhananā caiva iḍā jajñe iti śrutiḥ ..
) gauḥ . (yathā, bhārate --
     iḍājyahomāhutibhirmantraśikṣāviśāradaiḥ .) vacanaṃ . (devībhedaḥ . yathā, harivaṃśe --
     śrutiḥprītiriḍākāntiḥśāntiḥpuṣṭiḥkriyā tathā .) pṛthvī . iti medinī .. (yathā, mahābhārate, ghoṣayātrāparbaṇi 235 . 10 . patatrisaṅghaiḥ sa jaghanyarātre prabodhyate nūnamiḍātalasthaḥ .) svargaḥ . śarīrasya vāmabhāgasthā nāḍī . iti hemacandraḥ .. (tathā ca ṣaṭcakrabhede 2 śloke .
     merorvāhyapradeśe śaśimihiraśire savyadakṣe niṣaṇṇe, madhye nāḍī suṣumnā tritayaguṇamayī candrasūryāgnirūpā . merormerudaṇḍasya vāhyapradeśe vahirbhāge savyadakṣe vāmadakṣiṇe pārśve śaśimihiraśire candrasūryātmike nāḍyau iḍāpiṅgalānāḍīdvayamitiphalitārthaḥ . niṣaṇṇe vartete . jñānasaṅkalanītantre . 8 .
     iḍā nāma saiva gaṅgā yamunā piṅgalā smṛtā .
     gaṅgāyamunayormadhye suṣumnā ca sarasvatī ..
     etāsāṃ saṅgamo yatra triveṇī sā prakīrtitā .
     tatra snātaḥ sadā yogī sarvapāpaiḥ pramucyate ..
iyantu sakāmakarmānuṣṭhāyijīvānāṃ puṃnarāvartikāriṇī dhūmamārgā pitṛyānarūpiṇī . anayoriḍāpiṅgalayormadhye gatā suṣumnaiva brahmanāḍī yasyāṃ nāḍyāṃ idaṃ sarvaṃ viśvaṃ pratiṣṭhitam . yathā uttaragītāyām . 2 adhyāye .
     iḍā ca vāmaniḥśvāsaḥ somamaṇḍalagocarā .
     pitṛyānamitijñeyā vāmamāśritya tiṣṭhati .. 12 ..
     gudasya pṛṣṭhabhāge'smin vīṇādaṇḍasya dehabhṛt .
     dīrghāsthi mūddhnirparyantaṃ brahmadaṇḍeti kathyate .. 13 ..
     tasyānte suṣiraṃ sūkṣmaṃ brahmanāḍīti sūribhiḥ .. 14 ..
     iḍā piṅgalayormadhye suṣumnā sūkṣmarūpiṇī ..
     sarvaṃ pratiṣṭhitaṃ yasyāṃ sarvagaṃ sarvatomukham .. 15 ..
paraṃ āsāmiḍādīnāṃ nāḍīnāṃ śodhanamakurvan yogī kadāpyātmaprasādaṃ labdhuṃ nārhati tathā ca bhagavacchaṅkaroktayogaśāstre .
     īpsitāni samabhyasya vāñchitāni yathāvidhi .
     prāṇāyāmaṃ tato gārgi jitāsanagato'bhyaset ..
     mṛdāsane kuśān samyak āstīryāmṛtameva ca .
     lambodarañca sampūjya phalamodakabhakṣaṇaiḥ ..
     tadāsane sukhāsīnaḥ savye nyasyetaraṃ karam .
     samagrīvaśirāḥ samyak saṃvṛtāsyaḥ suniścalaḥ .
     prāṅmukhodaṅmukhovāpi nāsāgranyastalocanaḥ ..
     atibhuktamabhuktañca varjayitvā prayatnataḥ .
     nāḍīsaṃśodhranaṃ kuryāt uktamārgeṇa yatnataḥ ..
     vṛthā kleśo bhavettasya tacchodhanamakurvataḥ .
     nāsāgre śaśabhṛdvījaṃ candrātapavitānitam ..
     saptamasya tu vargasya caturthaṃ vargasaṃyutam .
     viśvamadhyasthamālokya nāsāgre cakṣuṣī ubhe ..
     iḍayā pūrayedvāyuṃ vāhyaṃ hvādaśamātrakaiḥ .
     tato'gniṃ pūrbavaddhyāyet sphurajjvālāvalīyutam .
     ruṣaṣṭhaṃ vindusaṃyuktaṃ śikhimaṇḍalasaṃsthitam ..
     dhyāyedvirecayedvāyuṃ mandaṃ piṅgalayā punaḥ .
     punaḥ piṅgalayāpūrya ghrāṇaṃ dakṣiṇataḥ sudhīḥ ..
     tadvadvirecayed vāyumiḍayā tu śanaiḥ śanaiḥ .
     tricaturvatsarañcāpi tricaturmāsameva ca .
     guruṇoktaprakāreṇa rahasyevaṃ samabhyaset ..
)

iḍācikā, strī, (iḍāvat acati . iḍā + ac . ṇvul . ṭāp + ata itvam .) varaṭā . voltā iti bhāṣā . iti śabdacandrikā ..

iḍikā, strī, (iḍā + svārthe ka, itvam .) pṛthvī . iti śabdaratnāvalī .. iḍikvaḥ, puṃ, (iḍik + kai + ḍa .) vanacchagalaḥ . iti hemacandraḥ ..

iḍvaraḥ, puṃ, (iṭ + vṛ + ac .) iṭcaraḥ . vṛṣaḥ . ityamaraṭīkāyāṃ svāmī ..

ita, i bandhe . (idit -divāṃ -ātmaṃ -saka -seṭ .) i intyate . iti durgādāsaḥ ..

[Page 1,205a]
itaḥ, tri, (i + kta .) gataḥ . smṛtaḥ . iti medinī .. (prāptaḥ . jñāne, klī .)

itaḥ, [s] vya, (asmāditi nipātanāt siddham .) niyamaḥ . pañcamyarthaḥ . (yathā kumāre 2 . 28 .
     tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ .) vibhāgaḥ . iti viśvaḥ ..

itaraḥ, tri, (inā kāmena taratīti . i + tṝ + ac yadvā itena jñānena kṣīyate iti bāhulakāt araḥ .) anyaḥ (vāmetarastasya karaḥ prahartuḥ . iti raghuḥ . 2 . 31 .) nīcaḥ . ityamaraḥ ..

itaraviśeṣaḥ, puṃ, (itarasmāt viśeṣaḥ .) anyaprabhedaḥ ..

itaretaraṃ, tri, anyo'nyaṃ . parasparaṃ . iti hemacandraḥ .. yathā, raghuḥ . 7 . 54 .)
     (vyūhāvubhau tāvitaretarasmāt bhaṅgaṃ jayañcāpaturavyavastham .)

itaredyuḥ, [s] vya, (itara + edyus .) itarasminnahani . anyadine . ityamaraḥ ..

itastataḥ, vya, atra tatra . ekhāne sekhāne iti bhāṣā . yathā --
     dve sahasne rathānāṃ sa gajānāmayutaṃ raṇe .
     itastato dhāvamānaḥ suratho rathināṃ varaḥ ..
iti jaiminibhārate āśvamedhike parbaṇi 20 adhyāyaḥ .. api ca .
     tāḍitāstena vīreṇa phaṇīndrāstrāsamāgatāḥ .
     itastataste tanmuktā gatāḥ pātālamujjavāḥ ..
iti pādme pātālakhaṇḍe 44 adhyāyaḥ ..

iti, vya, (iṇ + ktic .) hetuḥ . (yathā, raghuḥ . 2 . 22 .
     vatsotsukāpi stimitā saparyāṃ, pratyagrahītseti nanandatustau .) prakaraṇam . (yathā, manuḥ . 2 . 15 ..
     udite'nudite caiva samayādhyusite tathā .
     sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ ..
) prakāśaḥ . (yathā, raghuḥ . 1 . 12 .
     dilīpa iti rājendurinduḥ kṣīranidhāviva ..) ādiḥ . samāptiḥ . ityamaraḥ .. nidarśanam .
     (āpo nārā iti proktā āpo vai narasūnavaḥ . iti manuḥ . 1 . 10 .) prakāraḥ . anukarṣaḥ . parakṛtiḥ . iti medinī .. (vivakṣāniyamaḥ . pratyakṣaṃ . avadhāraṇaṃ . parāmarśaḥ . mānam . itthamarthaḥ . evārthaḥ . guṇānityeva tān viddhi . iti rāmāyaṇe . 1 ma kāṇḍe .)

itikathaṃ, tri, (iti itthaṃ prakāreṇa kathā yasya .) aśraddheyaṃ . naṣṭaṃ . iti medinī ..

itikathā, strī, arthaśūnyavākyaṃ . iti medinī ..

itiha, vya, (iti evaṃ ca ha kila ca .) pāramparyopadeśaḥ . tatparyāyaḥ . aitihyaṃ 2 . ityamaraḥ ..

itihāsaḥ, puṃ, (itiha āste'smin . itiha + āsa + ghañ .) pūbbavṛttāntaḥ . pācīnakathā . tatparyāyaḥ . purāvṛttaḥ 2 . ityamaraḥ .. (yathā, manuḥ . 3 . 232 .
     ākhyānānītihāsāṃśca purāṇāni khilāni ca .) vyāsādipraṇītabhāratādigranthaḥ . iti bharataḥ ..

[Page 1,205b]
itkaṭaḥ, puṃ, (itaṃ samīpasthaṃ janaṃ kaṭati ācchādayati phalena iti . it + kaṭ + ac .) vṛkṣaviśeṣaḥ . okaḍā iti bhāṣā . tatparyāyaḥ . bahumūlaḥ 2 vāṭīdīrghaḥ 3 kharacchadaḥ 4 . iti ratnamālā .. (vīraṇaśāliṣaṣṭikekṣubālikādarmakuśakāśagundretkaṭakatṛṇamūlānīti daśemāni stanyajananāni bhavanti . iti carakaḥ ..)

itkilā, strī, rocanākhyagandhadravyam . iti śabdacandrikā ..

ityaṃ, vya, (idam + thamu . etetaurathoriti idādeśaḥ .) idaṃprakāraṃ . iti vopadevaḥ .. ei prakāra itibhāṣā . (yathā raghau . 2 . 25 . itthaṃ vrataṃ dhārayataḥ prajārthaṃ samaṃ mahiṣyā mahanīyakīrtaḥ .)

ityaḥ, tri, (i + kyap .) gamyaḥ . iti vyākaraṇam ..

itvaraḥ, tri, (etīti + i + kvarap .) krūrakarmā . pathikaḥ . ṭurvidhaḥ . nīcaḥ . iti hemacandraḥ ..

itvarī, strī, (eti parapuruṣaṃ prāpnotīti . i + kvarap + ṅīṣ .) asatī . ityamaro medinī ca .. abhisārikā . iti hemacandraḥ ..

ida, i, paramaiśvarye . (idit bhvādi-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. i indate indati indraḥ . iti dugardāsaḥ ..

idaṃ, [m] tri, (eti, iṇ gatau, iṇo damugidi daśapādīvṛttiḥ . yadvā indati, idi paramaiśvarye, indeḥ kamirnalopaśceti dīkṣitaḥ .) purovartivācakasarvanāma . iti vyākaraṇam .. ei iti bhāṣā .

idaṃkāryā, strī, (idam kāryaṃ yasyāḥ .) durālabhāvṛkṣaḥ . iti śabdacandrikā ..

idā, strī, saṃvatsarādivarṣapañcakāntargatatṛtīyavatsaraḥ . iti malamāsatattvaṃ .. asyā vivaraṇam vatsaraśabṭe draṣṭavyam ..

idānīṃ, [n] vya, (idam + dānīṃ, idama iś .) asmin kāle . samprati . ityamaraḥ ..
     (haviṣe dīrghasatrasya sā cedānīṃ pracetasaḥ . iti raghuḥ . 1 . 80 .) vākyabhūṣaṇam . iti śabdaratnāvalī ..

idānīntanaṃ, tri, (idānīṃ + bhavārthe ṭyuḥ .) idānīmbhavaṃ . sampratijātaṃ . ādhunikaṃ . iti vyākaraṇam ..
     vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ . iti sāhityadarpaṇe 3 paricchede . 29 .)

idāvatsaraḥ, puṃ, (idā iti vatsaraḥ .) saṃvatsarādipañcāntargatavatsaraviśeṣaḥ . asmin vatsare annavastradānaṃ mahāphalam . iti viṣṇudharmottaram .. (saṃvatsaro'si parivatsaro'sīdāvatsarosīdvatsaro'si . iti vājasaneyīsaṃhitā . 27 . 45 ..)

iddhaṃ, klī, (inda + ktaḥ .) ātapaḥ . dīptiḥ . iti medinī .. āścaryaṃ . iti jaṭādharaḥ ..

iddhaḥ, tri, nirmalaḥ . iti śabdaratnāvalī ..

idvatsaraḥ, puṃ, idāvatsaraḥ . yathā --
     saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ .
     idvatsarastṛtīyastu caturthastvanuvatsaraḥ ..
     pañcamo vatsarasteṣāṃ tadebhiḥ pañcabhiryugaṃ .
     teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ ..
     soma idvatsarasteṣāṃ vāyuścaivānuvatsaraḥ .
     rudrastu vatsaro jñeyaḥ pañcāvdā ye yugātmakāḥ ..
iti devīpurāṇe kālavyavasthānāmādhyāyaḥ ..

idhmaṃ, klī, (indha + mak .) agnisandīpanakāṣṭham . ityamaraḥ .. jālāni kāṭha iti bhāṣā .
     (tatredhmānayane śukro niyuktaḥ kaśyapena ha . iti bhārate .)

inaḥ, puṃ, (etīti . i + nak .) sūryaḥ . prabhuḥ . (vasu na inaspatiḥ . ṛgvede . 43 . 2 .) nṛpabhedaḥ . ityuṇādikoṣaḥ ..

inānī, strī, vaṭapatrīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

indambaraṃ, klī, (indaṃ mahārham ambaraṃ nīlavastramiva .) indīvaraṃ . nīlotpalaṃ . iti śabdamālā ..

indindiraḥ, puṃ, bhramaraḥ . iti hemacandraḥ ..

indirā, strī, (inda + kiraca + ṭāp .) lakṣmīḥ . iti jaṭādharaḥ trikāṇḍaśeṣaśca .. (mandaṃ mandaṃ mandirādindireva iti bhāminīvilāse .) śobhā . kāntiḥ . yathā, niśi niḥsaradindiraṃ kathaṃ tulayāmaḥ kalayāpi paṅkajam . iti bhāminīvilāse .)

indirāmandiraṃ, klī, (indirāyāḥ mandiraṃ vāsasthānamiva .) viṣṇuḥ . iti rājavallabhaḥ ..

indirālayaṃ, klī, (indirāyāḥ lakṣmyāḥ ālayaḥ .) padmaṃ . iti śabdaratnāvalī . klīvatvamabhidhānāt ..

indirāvaraṃ, klī, (indirāyāḥ lakṣmyāḥ varaṃ priyaṃ .) nīlotpalaṃ . iti śabdaratnāvalī ..

indivaraṃ, klī, (indatīti . idi paramaiśvarye, igupadhāt kiditi in . indirlakṣīstasyāḥ varaṃ priyaṃ .) nīlotpalaṃ . iti śabdamālā ..

indīvaraṃ, klī, (indī lakṣmīstasyāḥ varaṃ priyaṃ .) nīlapadmaṃ . tatparyāyaḥ . nīlāmbujanma 2 . ityamaraḥ . kuvalayaṃ 3 nīlābjaṃ 4 nīlotpalaṃ 5 . iti ratnamālā .. (indīvareṇa nayanaṃ mukhamambujena . iti kālidāsaḥ . indīvaraśyāmatanurnṛpo'sau . iti raghuḥ . 6 . 65 .) (nīlotpalaśabde'syaguṇādayo jñeyāḥ .)

indīvariṇī, strī, (indīvara + ini ṅīṣ .) utpalinī . iti rājanirghaṇṭaḥ .. (nīlotpalasamūhaḥ .)

indīvarī, strī, (indīvaramastyasyāḥ . arśa ādyac gaurāditvāt ṅīṣ .) śatamūlī . iti medinīrājanirghaṇṭau ..
     (vāsānimbapaṭolaketakibalākuṣmāṇḍakendīvarī iti paribhāṣāyāṃ ..)

indīvāraṃ, klī, (indyā lakṣmyā vāro varaṇaṃ yasmin .) indīvaraṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

induḥ, puṃ, (unatti amṛtadhārayā bhuvaṃ klinnāṃ karoti iti . unda + u + ādericca .) candraḥ .
     (dilīpa iti rājendarinduḥ kṣīranidhāviva . iti raghuḥ . 1 . 12 .) karpūraḥ . ityamaraḥ .. (candrasamasaṃkhyaḥ ekasaṃkhyāyuktaḥ . mṛgaśirānakṣatram ..
     divārkakiraṇairjaṣṭaṃ spaṣṭamindukarairniśi . iti vaidyakadravyaguṇaḥ ..)

indukaḥ, puṃ, (induriva śuklatvāt . indu + kan .) aśyantakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

indukamalaṃ, klī, (induścandra iva śubhraṃ kamalaṃ .) sitotpalaṃ . iti rājanirghaṇṭaḥ ..

indukalikā, strī, (induriva śuklā kalikā yasyāḥ .) ketakī . iti rājanirghaṇṭaḥ .. (ketakīśabde'syā viśeṣo jñeyaḥ ..)

indukāntaḥ, puṃ, (induḥ kāntaḥ priyo yasya . candrodaye'yaṃ niṣyandatītibhāvaḥ .) candrakāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

indukāntā, strī, (induḥ kānto yasyāḥ .) rātriḥ . iti hemacandraḥ ..

indujanakaḥ, puṃ, (indorjanakaḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (samudrāt candrotpattikathā bhārate ādiparbaṇi aṣṭādaśādhyāye draṣṭavyā . yathā --
     tataḥ śatasahasrāṃśurmathyamānāttu sāgarāt .
     prasannātmā samutpannaḥ somaḥ śotāṃśurujjvalaḥ .. 34 ..
)

indujā, strī, (indorjāyate yā . indu + jan + ḍa .) narmadā nadī . iti hemacandraḥ . narvadā iti khyātā . (iyaṃ ca pratīcyāmavantiṣu sthitā pratyak srotovahā ca . yathā -- avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi . yāni tatra pavitrāṇi puṇyānyāyatanāni ca .. priyaṅgvāmravanopetā vānīraphalaśālinī . pratyaksrotā nadī puṇyā narmadā tatra bhārata ! .. iti bhārate ādiparbaṇi 89 adhyāyaḥ ..)

induputraḥ, puṃ, (indoḥ putraḥ .) budhagrahaḥ . iti śabdaratnāvalī ..

indupuṣpikā, strī, (induriva śubhraṃ puṣpaṃ yasyāḥ .) kalikārovṛkṣaḥ . iti rājanirghaṇṭaḥ .. viṣalāṅgalā iti bhāṣā .

indubhṛt, puṃ, (induṃ bibhartīti . indu + bhṛ + kvip .) śivaḥ . iti hemacandraḥ ..

indumatī, strī, (induḥ purṇendurvidyate yasyāḥ . indu + matup .) pūrṇimchi iti rājanirghaṇṭaḥ .. (indamatī pūrṇimeva ānandadāyikā svanāmakhyātā vidarbharājabhaginī, ajarājapatnī . yathā -- raghuḥ .
     atheśvareṇa krathakaiśikānāṃ svayaṃvarārthaṃ svasurindumatyāḥ . 5 . 39 .
     vasudhāmapi hastagāminīmakarodindumatīmivāparāṃ . 8 . 1 .)

induratnaṃ, klī, (induriva śubhraṃ ratnam .) muktā . iti rājanirghaṇṭaḥ ..

indulekhā, strī, (indoścandrasya lekheva .) amṛtā . somalatā . śaśikalā . iti medinī . yamānikā iti śabdamālā ..

indulohakaṃ, klī, (induloha + kan .) raupyaṃ . iti rājanirghaṇṭaḥ .

induvallī, strī, (indorvallī latā .) somalatā . iti jaṭādharaḥ .. (somalatāśabde'syā guṇādayo vyākhyeyāḥ ..)

[Page 1,206b]
induvrataṃ, klī, (indave indulokārthaṃ vā vrataṃ .) cāndrāyaṇavrataṃ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate ..)
     (induvratasahasraṃ tu yaścaret kāyaśodhanam .
     pibet yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau
)

indūraḥ, puṃ, mūṣikaḥ . iti jaṭādharaḥ . iṃdura iti bhāṣā .. (gaṇeśabāhanaṃ . iti purāṇam .)

indraḥ, puṃ, (indatoti . idi paramaiśvarye tasmāt ranpratyayaḥ .) devarājaḥ . sa tu aditiputtraḥ . pūrbadikpatiśca . tasya bhāryā śacī . puttrāḥ jayantaḥ 1 ṛṣabhaḥ 2 mīḍhvāṃśca 3 . astraṃ vajraṃ . vāhanaṃ airāvataḥ . purī amarāvatī . vanaṃ nandanaṃ . tatparyāyaḥ . marutvān 2 maghavā 3 viḍojāḥ 4 pākaśāsanaḥ 5 vṛddhaśravāḥ 6 sunāsīraḥ 7 puruhūtaḥ 8 purandaraḥ 9 jiṣṇuḥ 10 lekharṣamaḥ 11 śakraḥ 12 śatamanyuḥ 13 divaspatiḥ 14 sutrāmā 15 gotrabhit 16 vajrī 17 vāsavaḥ 18 vṛtrahā 19 vṛṣā 20 vāstospatiḥ 21 surapatiḥ 22 balārātiḥ 23 śacīpatiḥ 24 jambhabhedī 25 harihayaḥ 26 svārāṭ 27 namucisūdanaḥ 28 saṃkrandanaḥ 29 duścyavanaḥ 30 turāṣāṭ 31 meghavāhanaḥ 32 ākhaṇḍalaḥ 33 sahasrākṣaḥ 34 ṛbhukṣā 35 . ityamaraḥ . mahendraḥ 36 kauśikaḥ 37 pūtakratuḥ 38 viśvambharaḥ 39 hariḥ 40 puradaṃśā 41 śatadhṛtiḥ 42 pṛtanāṣāḍ 43 ahidviṣaḥ 44 . iti jaṭādharaḥ .. vajrapāṇiḥ 45 devarājaḥ 46 parvatāriḥ 47 paryaṇyaḥ 48 devatādhipaḥ 49 nākanāthaḥ 50 pūrbadikpatiḥ 51 pulomāriḥ 52 arhaḥ 53 prācīnavarhiḥ 54 tapastakṣaḥ 55 . iti śabdaratnāvalī . tasya caturdaśa nāma bhedā yathā .
     indraśca viśvabhug jñeyo vipaścittadantaram .
     vibhuḥ prabhuḥ śikhiścaiva tathaiba ca manojavaḥ .
     tejasvī sāmpratastvindro valirbhāvyastvanantaram ..
     adbhutastridivaścaiva daśamastvindra ucyate .
     suśāntiśca sukīrtiśca ṛtadhātā divaspatiḥ .
     iti bhūtā bhaviṣyāśca indrā jñeyāścaturdaśa ..
iti devīpurāṇe kālavyavasthadhyāyaḥ . viṣkumbhādisaptaviṃśatiyogāntargataṣaḍviṃśayogaḥ . tatra jātaphalam .
     pratāpaśīlo balavān guṇajñaḥ śleṣmādhikaḥ śrīkamalābhyapetaḥ .
     kilendrayogo yadi janmakāle mahendratulyaḥ puruṣaḥ prasannaḥ .
iti koṣṭhīpradīpaḥ .. * .. antarātmā ādityaviśeṣaḥ . iti medinī (yathā, harivaṃśe .
     tatra śakraśca viṣṇuśca jajñāte punareva ha .) kuṭajavṛkṣaḥ . rātriḥ . iti dharaṇī .. upahvīpaviśeṣaḥ . iti śabdamālā .. parameśvaraḥ . iti vedāntaḥ .. (indro māyābhiḥ pururūpa īyate iti śrutiḥ .. indriyaṃ . śreṣṭhaḥ . prathamaḥ . yathā, narendro rājā . pakṣīndro garuḍaḥ . ityādiḥ .)

indrakaṃ, klī, (indrasya aiśvaryaśālinaḥ kaṃ sukhaṃ yasmin .) sabhāgṛham . tatparyāyaḥ . asthānagṛhaṃ 2 . iti hemacandraḥ ..

[Page 1,206c]
indrakīlaḥ, puṃ, (indrasya kīla iva .) mandaraparbataḥ . iti hemacandraḥ .. (yathā rāmāyaṇe 2 . 80 . 18 . tatrendrakīlapratimāḥ pratolivaraśobhitāḥ .)

indrakuñjaraḥ, puṃ, (indrasya kuñjaraḥ .) airāvatahastī . iti jaṭādharaḥ ..

indrakoṣaḥ, puṃ, (indrasya aiśvaryaśālinaḥ koṣaḥ .) mañcaḥ . khaṭvā . iti trikāṇḍaśeṣaḥ .. tamaṅgakaḥ . iti hemacandraḥ . ghojhalā goṃjalā ityādikhyātaḥ . niryūho'pi . yathā, maheśvaraḥ .
     niryūhaḥ śekhare dvāre niryāse nāgadantake .

indragopaḥ, puṃ, (indro gopo rakṣako yasya .) raktavarṇakīṭabiśeṣaḥ . makhamalī iti bhāṣā . tatparyāyaḥ . agnirajaḥ 2 vairāṭaḥ 3 titibhaḥ 4 agnikaḥ 5 iti hemacandraḥ . śakragopaḥ 6 varṣābhūḥ 7 raktavarṇaḥ 8 . iti rājanirghaṇṭaḥ .. (aviralavitarevahīndragopaiḥ . iti kirāte . 19 . 3 .)

indracandanaṃ, klī, (indrasya candanaṃ vṛkṣaviśeṣaḥ .) haricandanam . iti rājanirghaṇṭaḥ ..

indracirbhiṭī, strī, latāviśeṣaḥ . tatparyāyaḥ . indīvarā 2 yugmaphalā 3 dīrghavṛntā 4 uttamāraṇī 5 puṣpamañjarikā 6 droṇī 7 karambhā 8 nalikā 9 . asyā guṇāḥ . kaṭutvaṃ . śītatvaṃ . pittaśleṣmakāsadoṣavraṇakṛmināśitvaṃ . cakṣurhitakāritvañca . iti rājanirghaṇṭaḥ ..

indracchandaḥ, [s] klī, (indra iva sahasrapucchena chādyate iti . indra + chad + asun . nipātanāt siddhaṃ .) sahasragucchahāraḥ . iti hemacandraḥ ..

indrajālaṃ, klī, (indrāṇāmindriyāṇāṃ jālaṃ āvarakam . yadvā indrasya parameśvarasya jālaṃ māyā iva .) māyākarma . bhojavāji, bhelki ityādi bhāṣā . tatparyāyaḥ . kuhakaṃ 2 jālaṃ 3 kusṛtiḥ 4 . tadvivaraṇagrantho yathā --
     athātaḥ saṃpravakṣyāmi cendrajālamanuttamam .
     vyādhidāridraharaṇaṃ jarāmṛtyuvināśanam ..
     indrasya yo na jānāti jāleśaṃ rudrabhāṣitam .
     nigrahānugrahe tasya kā śaktiḥ parameśvari ! ..
     na teṣāṃ jāyate siddhirgotre kṣetre gṛhe'pi vā .
     indrajālaṃ na jānāti sa kruddhaḥ kiṃ kariṣyati ..
     na jīvati varārohe saṃsāre duḥkhasāgare .
     indrajālaṃ na jānāti kutaḥ saukhyaṃ bhavettataḥ ..
     kautūhalaṃ kutasteṣāṃ kutaḥ kāmā varānane ! .
     saṃsārasāgare ghore kāmalubdhāśca mānavāḥ .
     rudrakarma na hi teṣāṃ kutaḥ saukhyaṃ vidhīyate ..
     yathā nadaunadāḥ sarve sāgare samupāgatāḥ .
     tathā sarvāṇi śāstrāṇi indrajālasthitāni ca ..
     taptānāñca yathā bhānuḥ śītalānāṃ yathā śaśo .
     gambhīrāṇāṃ yathā simdhurjālendrañca tathā priye ! .
     tathā kiṃ bahunoktena varṇanena punaḥ punaḥ .
     jālendrasya samaṃ śāstraṃ na bhūtaṃ na bhaviṣyati .. * ..

     athātaḥ saṃpravakṣyāmi oṣadhīnāṃ vidhiṃ vare .
     yena vijñānamātreṇa sarvasiddhirbhaviṣyati ..
     mahākālasya vījāni prasthamekaṃ samāharet .
     dhātrīrasena deveśi ! sapta vārān vibhāvayet ..
guṭikā kartavyā tāṃ guṭikāṃ mukhe nikṣipya pārāvato bhavati .. 1 .. athātaḥ saṃpravakṣyāmi śṛṇu tvaṃ mama vallabhe . chāgasya śīrṣaṃ saṃgṛhya kṛṣṇamṛttikāṃ pūrayitvā punardhustūravījāni vāpayet kāle tāni puṣpitāni bhavanti tadā yasyopari nikṣipet sa chāgo bhavati .. 2 .. mayūraśīrṣamādāya kṛṣṇacaturdaśyāṃ mṛttikāṃ pūrayet śaṇavījāni vāpayet yadā phalito puṣpito bhavati tadā śaṇavījāni grīvāyāṃ bandhayet tena mayūro bhavet .. 3 .. kṛṣṇacaturdaśyāṃ mayūraśīrṣamādāya kṛṣṇamṛttikāṃ pūrayet kārpāsavījāni vāpayet yadā phalitāḥ puṣpitā bhavanti puṣpaphale saṃgṛhya samastaṃ peṣayitvā aṅgaṃ vilipya pānīyamadhye praviśya tathā jale tiṣṭhet yathā sthale .. 4 .. kṛṣṇa-kāka-śīrṣamādāya kākamācīvījāni vāpayet yadā phalitāḥ puṣpitā bhavanti tatphalaṃ saṃgṛhya mukhe prakṣipya kāko bhavati kāka iva gacchati mahyā udgīrṇe mokṣaḥ .. 5 .. pārāvataśīrṣamādāya kṛṣṇamṛttikāṃ pūrayitvā tilavījāni vāpayet kṣīrodakena siñcanīyaṃ yadā puṣpitā bhavanti tadā mukhe saṃsthāpya antarhito bhavet .. 6 .. teṣāṃ phalānāṃ cūrṇaṃ kṛtvā tena cūrṇena yaṃ spṛśati sa kiṅkaro bhavet sarvasvaṃ dadāti .. 7 .. tāni tilāni saṃgṛhya netrāñjanena saha piṣṭvā kapilādugdhena guṭikāṃ kārayet . saptarātraṃ pācayet . tāṃ guṭikāṃ mukhe nikṣipya antarhito bhavati devairapi na dṛśyate manuṣyāṇāṃ kā kathā . udgīrṇena puruṣo bhavati . jīvedvarṣaśataṃ striyaḥ sarve janāśca vaśyā bhavanti .. 8 .. gṛdhraśiraḥ samādāya kṛṣṇacaturdaśyāṃ kṛṣṇamṛttikāṃ nikṣepet laśunavījāni vāpayet yadā phalaṃ puṣpaṃ bhavati tadā puṣyanakṣatre puṣpaṃ gṛhītvā añjanena saha kapilāghṛtena kajjalaṃ pātayet cakṣurañjanīyaṃ tāvat yojanaśataṃ paśyati medinīṃ divā nakṣatrāṇyapi paśyati lābhastasya . kiñcit kartumicchati tat karoti na saṃśayaḥ .. 9 .. anye ca sarve jīvāḥ evaṃ uṣṭragaddhabhamahiṣyādilaghuvṛhajjīvāḥ . yat yat vījaṃ yasya śirasi vāpayet yadā puṣpitaḥ phalito bhavati tadā yasya vījāni mukhe nikṣipyante sa jīvo bhavati nātra sandehaḥ .. 10 .. * .. atha sarveṣāṃ dhāraṇamantraḥ . oṃ hrīṃ hrīṃ hreṃ aiṃ laṃ laṃ oṃ bhau svāhā . ekādaśākṣaro manurasya puraścaraṇaṃ lakṣajapaḥ . daśāṃśahomaḥ ghṛtena tarpaṇaṃ mārjanaṃ brāhmaṇabhojanādikaṃ kārayitvā siddhirbhavati .. * .. atha vaśyādhikāraḥ .
     mātuluṅgasya mūlantu dhustūravījakena ca .
     palāṇḍupuṣpamādāya sūkṣmacūrṇant kārayet ..
     yo'sya gandhaṃ samāghrāti sa ca snehena paśyati .
     dundubhiṃ paṭahāṃścaiva śaṅkhāṃścaiva tu lepayet ..
     eṣa bhūtopasṛṣṭānāṃ kumārīṇāṃ gṛheṣu ca .
     bhṛpateḥ sevyamānānāṃ tathāpatyāpajīvināṃ ..
     na cāgnirdahyate veśma yatraiṣa so'gado bhavet .
atra mantraḥ . oṃ raktacāmuṇḍe amukaṃ me vaśamānaya hrīṃ hrīṃ hūṃ phaṭ . ayutaṃ japtavyam . oṃ namo'stu ādityāya kili kili cili cili dhūmaṃ lihi yakṣiṇi modate hi śākini anidudruśūlapāṇi svāhā .. varṇāḥ 40 śilākṛtike mantre . oṃ namo guhāvāsinyai guhapati guhile manojavo oṃ eṃ oṃ vijve namaḥ . śilāyāḥ kṛtiḥ karalikhitā khadirānalasantaptaliṅgā yato navayoṣito'pi ākarṣaṇaṃ . varṇāḥ 26 . oṃ namaḥ kapālarudrāya sarvalokavaśaṅkarāya anāthāyāpratihatabalavīryaparākramaprabhavāya hā hā he he paca paca māraya māraya kapaṭa kapaṭa kāṭa sarpa karmakari amukaṃ me vaśamānaya svāhā . 77 . varṇāḥ ayutajapādvaśīkaroti .. * .. anyaprakāraḥ .
     pārāvatasya hṛdayaṃ cakṣurjihvā ca śoṇitam .
     añjanaṃ rocanayutaṃ vanitāvaśakṛt param ..
tatra mantraḥ . oṃ naya naya mahāriṇi namo devyai svāhā .. 15 .. ekaviṃśativārān parijapya siddhirbhavati .. * .. anyaprakāraḥ .
     kapālaṃ mānuṣaṃ gṛhyaṃ kanakasya phalāni ca .
     karpūraṃ madhusaṃyuktaṃ nighṛṣya tilakena ca ..
     nārī vā puruṣo'nena vaśyo bhavati nityaśaḥ .
     eṣa kāpāliko yogo vaśiṣṭhasya śubhaṃmatam .. * ..
anyaprakāraḥ . puruṣārthī .
     karpūraṃ vālukaṃ lākṣā rajasā saptabhāvitaṃ .
     ratikāle bhagaṃ lipya patirdāso bhaviṣyati .. * ..
anyaprakāraḥ .
     narajihvāṃ mamuddhṛtya sūhmacūrṇantu kārayet .
     jalena ca suśītena dāpayet tadvicakṣaṇaḥ ..
     pāne phale ca puṣpe ca bhakṣye bhojye ca dāpayet .
     prajāpatikulodbhūtā yadi sākṣādarundhatī ..
     sābhisaktā priyaṃ yāti nānyaṃ puruṣamicchati .. * ..
anyaprakāraḥ .
     kanakañcāpyapāmārgaṃ surasā gaurasarṣapāḥ .
     tilatailena piṣṭvāpi yonilepaḥ praśasyate ..
atra mantraḥ . oṃ nama śayyāyai dari vidari yāmini amukaṃ me vaśamānaya svāhā .. * .. anyaprakāraḥ . haritālaṃ śmaśāne kṛṣṇacaturdaśyāṃ kṣiptvā kuṣṭhavimiśraṃ grāhyaṃ avaśyaṃ vaśī bhavet sa naraḥ .. * .. anyaprakāraḥ . ṛtunavalocanatālālalāṭāsthibāṇasādhitaṃ tailaṃ sakalamanujendralalanāvaśaṅkaraṃ makarālaye puṣye . naratailaṃ pretāmbaravarktikaṃ kṛtvā mātre rātrau prajvālyārkavṛkṣaskandhe kajjalaṃ kṛtvā cakṣuṣī abhyañjayet yaṃpaśyati sa vaśyo bhavati .. * .. anyaprakāraḥ .
     karṇadantamalaṃ lālā svadehākṣimalatrayam .
     nāsikodbhavaraktañca cūrṇametadbalāyutam ..
     etat sarvaṃ samuddhṛtya guṭikāṃ kārayedbudhaḥ .
     pānabhojanake deyā vaśīkaraṇamuttamam .. * ..
anyaprakāraḥ . kākajihvā vacā kuṣṭhaṃ ātmano rudhiraṃ striyaḥ . tadbhāvitañca mañjiṣṭhā tagaraṃ gaurasarṣapāḥ .. śivanirmālyasaṃyuktaṃ samabhāgāni kārayet . bhojye pāne'thavā deyāḥ strīṇāntu vaśakārakāḥ .. nityaṃ puruṣamicchantī mṛtamapyanugacchati .. * .. anyaprakāraḥ . kṛṣṇasarpamapyaṅgulapramāṇaṃ śiraśchitvāsyāsyaṃ sarṣapādibhiḥ pūrayitvā chāyāśuṣkaṃ śoṣayet . parataḥ sarṣapān grāhayitvā tāni yasmai dīyate sa vaśyo bhavati .. * .. anyaprakāraḥ .. pūgīphalaṃ nirgilitvāpānamārga nirgataṃ gṛhyadhustūrarasāntaritaṃ kṛtvā saptadināni pūjayet .. punaḥ kuṅkumacandanairadhibhāvya yasmai dīyate sa vaśyo bhavati .. * .. anyaprakāraḥ .
     dardurayugmaṃ gṛhītvā taddhūmena dāhayet .
     tadbhasma saha pānena vaśyakṛt paramo mataḥ .. * ..
anyaprakāraḥ . ajagandhasya patrāṇi vacā kuṣṭhena māvayet . śmaśānabhasmasaṃyuktaṃ cūrṇañcettriṣu durlabham .. anenaiva tu cūrṇena joṭayet triśca pādapam . puṣpitaṃ phalitaṃ dṛṣṭvā cūrṇaṃ vṛkṣādvilagnayet . tatkṣaṇāt phalate vṛkṣo naranārīṣu kā kathā .. * .. anyaprakāraḥ .
     jihvāmūle saptarātraṃ saindhavenāpi miśritam .
     dadāti yasya pāneṣu so'pi vaśyo bhavet kṣaṇāt .. *
anyaprakāraḥ .
     gopittaṃ saindhavañcaiva vṛhatīphalameva ca .
     lepametat prayoktavyaṃ naranārīvaśaṅkaram .. * ..
anyaprakāraḥ .
     bālāmūlaṃ cūrṇayitvā raktaretaḥsamanvitaḥ .
     dadyāt pānena pramadāṃ kṣiprameva vaśaṃ nayet ..
     puttrādiñca dhanaṃ tyaktvā dāsīvat bhavati tu sā .
     yatra vā nīyate tatra paścāt bhramati vihvalā .. * ..
anyaprakāraḥ . valmīkamṛttikāyāḥ pratikṛtiṃ kṛtvā kṣīreṇa snāpya ājyena vā abhyajya tasya lavaṇāhutimekaviṃśativāraṃ juhuyāt trirātreṇa vaśyo bhavati saptarātreṇāthavā . devīñca gāndhārīṃ yakṣiṇīṃ śakrasyāpi patnīṃ vaśamānayati .. * .. anyaprakāraḥ .
     udgātuḥ pakṣiṇo malamātmano rudhirānvitam .
     strīpuṃsayoḥ pradātavyaṃ vaśīkaraṇamuttamam ..
atra mantraḥ . triśūline trinetrāya hili hili svāhā . varṇāḥ 14 . saptajaptena siddhiḥ .. * .. anyaprakāraḥ .
     kṛṣṇapakṣacaturdaśyāṃ mṛtabhasma tu grāhayet .
     strīṇāñca mūrdhni dātavyaṃ vidyayā parijaptayā ..
     dahyate muhyate nārī pacyate śuṣyate'pi ca .
     aṅgāni caiva bhajyante yadi taṃ na samāviśet ..
atra mantraḥ . oṃ namaścāmuṇḍe śmaśānavāsini svāhā . varṇāḥ . 14 . saptarātreṇa prerakaḥ .. * .. anyaprakāraḥ .
     śvetārkaṃ rocanāyuktaṃ ātmamūtreṇa peṣayet .
     lalāṭe tilakaṃ kṛtvā trailokyaṃ kṣobhayet kṣaṇāt .
     dṛṣṭamātreṇa tenaiva sarvo bhavati kiṅkaraḥ .. * ..
anyaprakāraḥ . śvetārkaṃ candanenaiva ramayet saha lepayet . dīyate kasyacidvāpi paścāddāsī bhaviṣyati .. * .. atha pativaśīkaraṇam .
     madhukaṃ saha tailena sārṣapeṇa tu peṣayet .
     etena pāṇimabhyajya bhartrā sā sahitā svapet ..
     saṃvṛtte maithunībhāve patirdāso bhaviṣyati .. * ..
anyacca .
     manaḥśilākuṅkumasarṣapāśca tathā ca kuṣṭhaṃ sahadevadāru .
     raktañca raktaṃ palitena sārdham prapeṣayet sūkṣmataraṃ mahāntam ..
     prasnātapūrbābhimukho'pi bhūtvā saṃsmṛtya lakṣmīñcarukeṇa pūjya .
     tataḥ prakuryāt tilakaṃ lalāṭe vāmācca hastāccaturaṅgulībhiḥ ..
     puṃdṛṣṭamātreṇa bhavet sa kāntādāsātidāsaśca kimatra citram .. * ..
atha liṅgalepādhikāraḥ .
     vṛhatīphalamūlāni pippalī maricāni ca .
     bhayā rocanayā sārdhaṃ liṅgalepottamo mataḥ ..
     niḥśeṣastrījagatkarṣaṃ nāmnā strīhṛdayāṅkuśam .
     mohanaṃ śastrametaddhi madanasya smṛtaṃ budhaiḥ .. * ..
anyacca .
     kuṣṭhañca dhātakīpuṣpaṃ maricāni vacā tathā .
     anena liṅgamālipya kṛtsnāṃ śyāmāṃ vaśaṃ nayet ..
     tāsāñcittaharo'pyeṣa mṛtamapyanugacchati .
     vivaśā bhaktibhāvena paścāt sarvaṃ prayacchati .. * ..
anyacca .
     pañcaraktāni saṃgṛhya śubhāni ca yathecchayā .
     sarvāṇi samabhāgāni priyaṅguñcāpi tatsamam ..
     nāgaraṃ daśabhāgena lepaḥ kāntāvaśaṅkaraḥ .. * ..
anyacca .
     devadāru vacā kuṣṭhaṃ caturthaṃ vaiśvabheṣajaṃ .
     āmlavījarasairyuktaṃ gaurīśyāmāvaśaṅkaram .. * ..
anyacca .
     haridrā vṛhatīmūlaṃ bhadramustaṃ tathotpalam .
     viḍaṅgaṃ kṛṣṇaṃ vairañca samabhāgāni kārayet ..
     liṅgalepottamo hyeṣa raktavallīvaśaṅkaraḥ .. * ..
anyacca .
     haridrā pippalīmūlaṃ padmaṃ madhukameva ca .
     etāni samabhāgāni navanītena peṣayet ..
     liṅgalepottamo hyeṣa gaurīprītāya śāṅkaraḥ .. * ..

     kauśikaśoṇitalepāt secanādvāpuṣṭaṃ bhavelliṅgaṃ .
     tadvaśantejastambhamayaṃ kīlakasadṛśaṃ bhavecca ..
     kauśikaṃ rudhiraṃ gṛhya gomūtreṇa ca peṣayet .
     vīryaṃ hi stambhayennityaṃ praharārdhaṃ na saṃśayaḥ .. * ..
sarvasādhāraṇo mantraḥ . oṃ eṃ hrīṃ hrīṃ śrīṃ phaṭ svāhā . anena mantreṇa sarvayogānabhimantrya siddhiḥ . iti śrīpārbatīputtraśrīnityanāthaviracite siddhakhaṇḍe tantrasāre kautūhalavidyānāma indrajālatantram .. * .. pustakatrayamālocya yathāsādhyaṃ śodhitametat .. * .. * .. apica . īśvara uvāca .
     indrajālaṃ vinā rakṣāṃ na karotīti niścitam .
     rakṣāmantraṃ mahāmantraṃ sarvasiddhipradāyakam ..

     oṃ namo nārāyaṇāya viśvambharāya indrajālakautukāni darśaya darśaya siddhiṃ kuru kuru svāhā aṣṭottaraśatajapena siddhiḥ .. * .. atha rakṣāmantraḥ .
     oṃ namaḥ parabrahmaparātmane mama śarīre pāhi pāhi kuru kuru .. ullukasya kapālena ghṛtenāhatakajjalaṃ . tena netrāñjanaṃ kṛtvā rātrau paṭhati pustakam .. 1 .. aṅkolavījanikṣipte guruvāre mukhe gaje . mantreṇa siñcayennityaṃ yāvadvījaphalaṃ ha vai .. trilauhaveṣṭitaṃ kṛtvā ekavījaṃ mukhe sthitam . mattamātaṅgavīryastu vāyutulyaparākramaḥ .. daśahemadviṣaṭtāmraṃ ṣoḍaśaṃ rūpyabhāgakam . evaṃ saṃkhyā trilohī ca jñātavyā sarvakarmaṇi .. 2 .. yāni kāni ca vījāni jaṅgamaṃ sthalameva ca . aṅkolavījanikṣipte mukhe bhūmitale dhruvam .. tadvījaṃ mukhamadhyasthaṃ trilohairveṣṭitaṃ kuru . tadrūpo hi bhavenmartyo nānyathā śaṅkaroditam .. 3 .. yāni kāni ca vījāni aṅkolatailamelanāt . saphalo jāyate vṛkṣaḥ siddhiyogamudāhṛtam .. 4 .. śavamukhe vindumātraṃ tattailaṃ niḥkṣipedyadi . ekayāmaṃ bhavet jīvo nānyathā śaṅkaroditam .. 5 .. śigruvījasthitaṃ tailaṃ pārāvatapurīṣakam . varāhasya vasāyuktaṃ gṛhītvā ca samaṃ samam .. gardabhasya vasāyuktaṃ haritālaṃ manaḥśilā . ebhistu tilakaṃ kṛtvā yathā laṅkeśvaro nṛpaḥ .. 6 .. ulluviṣṭhāṃ gṛhītvā tu eraṇḍatailapeṣaṇāt . yasyāṅgenikṣipet vinduṃ sa kṣipto jāyate dhruvam .. 7 .. sarpadantaṃ gṛhītvā tu kṛṣṇavṛścikakaṇṭakam . kṛkalāraktasaṃyuktaṃ sūkṣmacūrṇantu kārayet .. yasyāṅge nikṣipeñcūrṇaṃ sadyo yāti yamālayam .. 8 .. sinduraṃ gandhakaṃ tālaṃ samaṃ piṣṭvā manaḥśilām . talliptavastraṃ śirasi agnivat dṛśyate dhruvam .. 9 .. arkakṣīraṃ vaṭakṣīraṃ kṣīraṃ ḍumbarasambhavam . gṛhītvā pātrake lipte jalapūrṇaṃ karīti ca . dugdhaṃ saṃjāyate tatra mahākautukakautukam .. 10 .. aṅkolatailaliptāṅgo dṛśyate rākṣasākṛtiḥ . palāyante narāḥ sarve paśupakṣigajāhayāḥ .. 11 .. aṅkolasya tu tailena dīpaṃ prajvālayennaraḥ . rātrau paśyati bhūtāni khecarāṇi mahītale .. 12 .. budhe vā śanivāre vā kṛkalāṃ parigṛhya ca . śatrurmūtrayate yatra kṛkalāṃ tatra niḥkṣipet .. nikhanedbhūmimadhyeṣu uddhṛte ca punaḥ sukhī . napuṃsakaṃ bhavet satyaṃ nānyathā śaṅkaroditam .. 13 .. gandhakaṃ haritālañca gomūtrañca viṣaṃ tathā . sūkṣmacūrṇamayaṃ kṛtvā kiñcidvahniṃ viniḥkṣipet .. vighnāḥ sarve palāyante yathā yuddheṣu kātarāḥ .. 14 .. iti dattātreyatantre īśvaradattātreyasaṃvāde indrajālakautukadarśanaṃ nāma ekādaśaḥ paṭalaḥ .. * .. * .. anyacca .
     vaśyākarṣaṇakarmāṇi vasante yojayet priye .
     grīṣme vidveṣaṇaṃ kuryāt prāvṛṣi stambhanaṃ tathā ..
     śiśire māraṇañcaiva śāntikaṃ śaradi smṛtam ..
     hemante paurṇamāsyāñca ṛtukarmaviśāradaḥ .
     vasantaścaiva prarbāhne grīṣmo madhyāhna ucyate ..
     varṣā jñeyāparāhne tu pradoṣe śiśiraḥ smṛtaḥ .
     ardharātre ca hemantaḥ śaradaṃ tatparaṃ smṛtam .. * ..
atha pakṣādinirṇayaḥ .
     kṛṣṇapakṣe māraṇādi śuklapakṣe ca vardhanam ..
     dvādaśyāṃ māraṇaṃ karma ekādaśyāṃ tathaiva ca .
     tṛtīyāṃ navamīñcaiva vaśyākarṣañca kārayet .
     stambhanañca caturdaśyāṃ caturthyāṃ pratipadyapi ..
     dvitīyāṃ ṣaṣṭhīmaṣṭamyāṃ kārayet śāntikarma ca .
     aśvinīmṛgamūlāśca puṣyā punarvasustathā ..
     vaśyākarṣañca kartavyaṃ kārayecca sadā budhaḥ .
     jyeṣṭhā ca uttarāṣāḍhā anurādhā ca rohiṇī ..
     kārayenmāraṇaṃ śāntiṃ stambhanaṃ vijayaṃ tathā .
     vidhimantrasamāyuktamauṣadhaṃ saphalaṃ bhavet .. * ..
atha vaśīkaraṇam .
     sigdūramākṣikakapotamalāni piṣṭvā liṅgaṃ vilipya ramate taruṇīṃ navoḍhāṃ .
     śāntiṃ na yāti puruṣo manasāpi nūnaṃ dāsī bhavediti manoharadivyamūrtiḥ ..
     puṣye rudrajaṭāmūlaṃ mukhasthaṃ kārayedbudhaḥ .
     tāmbūlādau pradātavyaṃ vaśyā bhavati niścitam ..
     tathaiva pāṭalīmūlaṃ tāmbūlena tu vaśyakṛt .
     nāgapuṣpaṃ priyaṅguñca tagaraṃ padmakeśaram ..
     jaṭāmāṃsī samaṃ nītvā cūrṇayet mantravittamaḥ .
     sāṅgaṃ dhūpayate tena bhajate kāmavat striyaḥ ..
oṃ mūlī mūlī mahāmūlī sarvaṃ saṃkṣobhabhayebhyaḥ upadravebhyaḥ svāhā . dhūpamantraḥ .. pānīyasyāñjalīn sapta dattvā vidyāmimāṃ japet . sālaṅkārāṃ navāṃ kanyāṃ labhate māsamātrataḥ .. oṃ viśvāvasurnāma gandharbaḥ kanyānāmadhipatiḥ surūpāṃ sālaṅkārāṃ dehi me namastasmai viśvāvasave svāhā . kanyāgṛhe śālakāṣṭhaṃ kṣipedekādaśāṅgulam . ṛkṣeca pūrbaphalgunyāṃ yastāṃ kanyāṃ prayacchati .. * .. atha sarvajanavaśīkaraṇam .
     śilā ca rocanāmūlaṃ vāriṇā tilake kṛte .
     dṛṣṭamātre vaśaṃ yāti nārī vā puruṣo'pi vā ..
     svarṇena veṣṭanaṃ kṛtvā tenaiva tilake kṛte .
     sambhāṣaṇena sarveṣāṃ trailokyaṃ vaśamānayet ..
oṃ hrīṃ klīṃ aiṃ kṣauṃ bhogapradā bhairavī mātaṅgī trailokyaṃ vaśamānaya svāhā . auṣadhopari sahasrajapaṃ kuryāt . punaḥ saptavārajapena tilakaṃ kārayet śakrasamo'pi vaśyo bhavati . iti kālanāthaviracite indrajāle 1 adhyāyaḥ .. * .. athākarṣaṇaṃ . oṃ hrīṃ cāmuṇḍe jvala jvala prajvala prajvala srāhā . anena mantreṇa striyaṃ dṛṣṭvā japaṃ kuryāt tatkṣaṇāt pṛṣṭhataḥ samāgacchati . pūrbamevāyutajapena siddhiḥ ..
     aśleṣāyāṃ samādāya arjunasya ca vradhnakam .
     ajamūtreṇa saṃpiṣya strīṇāṃ śirasi dāpaṃyat ..
     puruṣasya paśūnāṃ vā kṣipedākarṣaṇaṃ bhavet .. * ..
atha jayaḥ .
     gojihvāṃ śikhimūlaṃ vā mukhe śirasi saṃsthitā .
     kurute sarvavādeṣu jayaṃ puṣye samuddhṛte ..
     mārgaśīrṣapaurṇamāsyāṃ śikhimūlaṃ samuddharet .
     bāhau śirasi vā dhāryaṃ vivāde vijayo bhavet ..
     girikarṇīṃ śamīṃ guñjāṃ śvetavarṇāṃ samāharet .
     candanenānvitañcaiva tilakena jayī naraḥ ..
     kaṇakārkavaṭāvahnirvidrumaḥ pañcamastathā .
     tilakaṃ kurute yastu paśyettaṃ pañcadhā ripuḥ ..
     ārdrāyāṃ vaṭavandākaṃ gṛhītvā dhārayet kare .
     saṃgrāme jayamāpnoti jayāṃ smṛtvā jayī bhavet ..
asya mantraḥ . oṃ namo mahābalaparākrama samastavidyāviśārada amukasya bhūjabalaṃ bandhaya bandhaya dṛṣṭiṃ stambhaya stambhaya aṅgāni dhūnaya dhūnaya pātaya pātaya mahītale hrīṃ .. * .. atha saubhāgyam .
     puṣyoddhṛtaṃ sitārkasya mūlaṃ vāmetare bhuje .
     baddhvā saubhāgyamāpnoti durbhagāpi na saṃśayaḥ ..
     raktacitārkamūlantu somagraste samuddhṛtaṃ .
     kṣīdraiḥ piṣṭvā vaṭīṃ kuryāt tilakaṃ śubhamaṅganā .. * ..
atha īśvarādikrodhopaśamanaṃ . oṃ śānte praśānte sarvakrodhopaśamani svāhā . anena mantreṇa triḥsaptadhā japena mukhaṃ mārjayet . tataḥ krodhopaśamanaṃ bhavati .. * .. gajanivāraṇam .
     śvetāparājitāmūlaṃ hastasthaṃ vārayet gajam .
     mūlaṃ triśūlyā vaktrasthaṃ gajavaśyakaraṃ bhavet .. * ..
vyāghranivāraṇaṃ .
     mukhasthaṃ vṛhatīmūlaṃ hastasthaṃ vyāghrabhītijit . hrīṃ hrīṃ hrīṃ śrīṃ śro śro svāhā . ityaṣṭākṣaramantreṇa loṣṭraṃ paṭhitvā kṣipet . tadā mukhaṃ na cālayati gantumaśakyaḥ ..
     mūlaṃ kṛṣṇacaturdaśyāṃ grāhayellāṅgalībhavam .
     hastasthaṃ vyāghrabhītādibhayahṛt parikīrtitam ..
iti indrajālatantre 3 upadeśaḥ .. * .. atha stambhanam .
     śvetaguñjotthitaṃ mūlaṃ mukhasthaṃ dṛṣṭatuṇḍajit . oṃ hrīṃ rakṣa rakṣa cāmuṇḍe turu turu amukaṃ me vaśamānaya vaśamānaya svāhā . ayaṃ caṇḍāmantraḥ . uktayogasiddhiḥ ..
     puṣyārke madhuvandākaṃ gṛhītvā prakṣipedbudhaḥ .
     sabhāmadhye ca sarveṣāṃ mūkhastambhaḥ prajāyate .. * ..
meghastambhanam . iṣṭakadvayasaṃpuṭamadhye meghasaṃkhyakacaturasraṃ vilikhya udyāne sthāpayettadā medhān stambhayati . mantraḥ . meghān stambhaya stambhaya .. * .. naukāstambhanam .
     bharaṇyāṃ kṣīrakāṣṭhasya kīlaṃ pañcāṅgulaṃ kṣipet .
     naukāmadhye tadā naukāstambhanaṃ jāyate dhruvam .. * ..
nidrāstambhanam .
     mūlaṃ vṛhatyā madhukaṃ piṣṭvā nasyaṃ samācaret .
     nidrāstambhanametaddhi mūladevena bhāṣitam .. * ..
śastrastambhanam . kapitthasya ca vandākaṃ kṛttikāyāṃ samāharet .
     vaktrasaṃsthantu devasya śastrastambhanakaṃ param ..
     kare sudarśanāmūlabandhanāt stambhanaṃ tathā .
oṃ aho kumbhakarṇa mahārākṣasa nikaṣāgarbhasammataparasainyastambhana mahābhaya raṇarudra ājñāpaya svāhā . aṣṭottarasahasrajapāt siddhiḥ ..
     gṛhītvā śubhanakṣatre apāmārgasya mūlakam .
     lepamātre śarīrāṇāṃ sarvaśastranivāraṇam ..
     puṣyārke śvetaguñjāyā mūlamuddhṛtya dhārayet .
     haste kāṇḍabhayaṃ nāsti saṃgrāme ca kadācana .. * ..
gomahiṣyādistambhanam .
     uṣṭrasyāsthi caturdikṣu nikhanet bhūtale dhruvam .
     gāṃ meṣīṃ mahiṣīṃ vājīṃ stambhayet kariṇīmapi .. * ..
buddhistambhanam .
     bhṛṅgarājamapāmārgaṃ siddhārthaṃ sahadevikām .
     olaṃ vacāñca śvetārkaṃ dhruvameṣāṃ samāharet ..
     lauhapātre vinikṣipya dvidinānte samuddharet .
     tilakaiḥ sarvabhūtānāṃ buddhistambhakaraṃ param ..
oṃ namo bhagavate viśvāmitrāya namaḥ sarvamukhībhyāṃ viśvāmitra āgaccha āgaccha svāhā . uktayogasyāyaṃ mantraḥ .. * .. cauragatistambhananam . oṃ brahmaveśini śive rakṣa rakṣa svāhā . anena mantreṇa saptapāśān gṛhītvā trīṇi kaṭyāṃ baddhvā aparān muṣṭibhyāṃ dhārayet . iti caurāṇāṃ gatistambhanam . * .. garbhastambhanam .
     grāhyaṃ kṛṣṇacaturdaśyāṃ dhūstūrasya tu mūlakam .
     kaṭyāṃ baddhvā ramet kāntāṃ na garbhaṃ dhārayet kvacit ..
     muktena labhate garbhaṃ purā nāgārjunoditam .
     tanmūlacūrṇaṃ yonisthaṃ na garbheṃ sambhavet kvacit ..
     siddhārthamūlaṃ śirasi baddhvā kāntāṃ ramettu thāṃ .
     na garbhaṃ dhārayet sā strī muktena labhate punaḥ .. * ..
śukrastambhanam .
     nīlīmūlaṃ śmaśānasthaṃ kaṭyāṃ baddhvā tu vīryadhṛk .
     raktāpāmārgamūlantu somavāre nimantrayet ..
     bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā tu vīryadhṛk ..
iti kāmaratne 3 upadeśaḥ .. * .. mohanam .
     śṛṅgīvacānaladasarjarasaṃ samānaṃ kṛtvā truṭiṃ malayajañca ṣaḍekamiśram .
     yo dhūpayennijagṛhaṃ vasanaṃ śarīraṃ tasyāpi dāsa iva mohamupaiti lokaḥ ..
bhṛṅgarājaḥ keśarājo lajjā ca sahadevikā . ebhistu tilakaṃ kṛtvā trailokyaṃ mohayennaraḥ .. oṃ aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ hūṃ phaṭ .
     anenaiva tu mantreṇa kṛtvā tāmbūlabhāvanam .
     sādhyasya mukhanikṣiptemohamāyāti tatkṣaṇāt ..
oṃ bhīṃ kṣīṃ bhoṃ mohaya . imaṃ mantraṃ vāratrayaṃ japet . mohamāpnoti mānavaḥ .. * .. deharañjanam .
     kadambapatraṃ lodhrañca arjunasya ca puṣpakam .
     piṣṭvā gātrodvartanācca kāyadurgandhanāśanam ..
     elā-śaṭī-patraka-candanāni toyābhayāśigrughanāmayāni .
     sasaurabho'yaṃ surarājayogaḥ khyātaḥ sugandho naramohayogyaḥ .. * ..
mukharañjanam .
     rasālajambūphalagarbhasāraḥ sakarkaṭo mākṣikasaṃyutaśca .
     sthito mukhānte puruṣasya rātrau karoti puṃsāṃ mukhavāsamiṣṭam ..
     cūrṇaṃ murākeśarakuṣṭhakānāṃ prātadinānte parileḍhi yā strī .
     apyardhamāsena mukhasya vāsaḥ karpūratulyo bhavati prakāśaḥ .. * ..
keśakṛṣṇīkaraṇādi .
     lohakiṭṭaṃ javāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam .
     tridinaṃ lepayet śīrṣaṃ trimāsaṃ keśarañjanam ..
iti kṛṣṇīkaraṇam .. * .. keśaśuklīkaraṇam . vajrākṣīreṇa saptāhaṃ anvahaṃ bhāvayettilam . tattailaliptāḥ keśāḥ syuḥ śuklāśca nātra saṃśayaḥ .. iti kāmaratne 4 upadeśaḥ .. * .. atha vājīkaraṇaṃ
     aśvinyāṃ vaṭavandākaṃ kṣīraiḥ piṣṭvā mahābalaḥ .
     puṣyoddhṛtaṃ pibenmūlaṃ śvetārkasya prayatnataḥ ..
     svaptarātrantu gokṣīrairvṛddho'pi taruṇāyate .

     cūrṇaṃ vidāryāḥ svarasena tasyāḥ vibhāvitaṃ bhāskararaśmijāle .
     madhvājyasaṃmiśritameva līḍheddaśastriyo gacchati nirviśaṅkaḥ .. * ..
janmabandhyācikitsā .
     samūlapatrāṃ sarpākṣīṃ ravivāre samuddharet .
     ekavarṇagavāṃ kṣīraiḥ kanyāhastena peṣayet ..
     ṛtukāle pibet bandhyā palārdhaṃ taddine dine .
     kṣīraśālyannamudgañca laghvāhāraṃ pradāpayet ..
     evaṃ saptadinaṃ kuryāt bandhyā bhavati garbhiṇī .
     udvegaṃ bhayaśokañca divānidrāṃ vivarjayet ..
     na karma kārayet kiñcit varjayet sāvagāhanam .
     patisaṅgaṃ caret sā ca nātra kāryā vicāraṇā ..
     kṛṣṇāparājitāmūlaṃ chāgīkṣīreṇa saṃpibet .
     ṛtukāle samāyāte bhuktvā garbhadharā bhavet ..
     gokṣurasya tu vījantu pibennirguṇḍikārasaiḥ .
     trirātraṃ saptarātraṃ vā bandhyā bhavati garbhiṇī ..
itīndrajāle janmabandhyācikitsā .. * .. atha kākabandhyācikitsā .
     aśvagandhīyamūlantu grāhayet puṣyabhāskare .
     peṣayenmahiṣīkṣīraiḥ palārdhaṃ bhakṣayet sadā ..
     saptāhāllabhate garbhaṃ kākabandhyā cirāyuṣam .
itīndrajāle kākabandhyācikitsā .. * .. atha mṛtavatsācikitsā .
     prāṅmukhaḥ kṛttikāṛkṣe bandhyā karkoṭakīṃ haret .
     tatkandaṃ peṣayettoyaiḥ karṣamātraṃ sadā pibet ..
     yā vījapūradrumamūlamekaṃ kṣīreṇa pakvaṃ prapibet vimiśram .
     ṛtau nijaṃ yā tu patiṃ prayāti dīrghāyuṣaṃ sā tanayaṃ prasūte ..
     mañjiṣṭhā madhukaṃ kuṣṭhaṃ triphalā śarkarā balā .
     medā payasyā kākolī mūlañcaivāśvagandhajam ..
     ajamodā haridre dve hiṅguḥ kaṭukarohiṇī .
     utpalaṃ kumudaṃ drākṣā kākalyau tanmūladvayam ..
     eteṣāṃ karṣakairbhāgairghṛtaprastha vipācayet .
     śatāvarīrasaṃ kṣīraṃ ghṛtasyedaṃ caturguṇam ..
     saṃpibenniyataṃ nārī nityaṃ strīṣu ca śasyate .
     puttrān janayate nārī medhāḍhyān priyadarśanān ..
     yā caivāsthiragarbhāsyāt yā nārī janayet mṛtam .
     alpāyuṣañca janayet yā ca kanyāḥ prasūyate ..
     yonidoṣe rajodoṣe garbhasnāve ca śasyate .
     prajāvardhanamāyuṣyaṃ sarvagrahanivāraṇam ..
     nānmā phalaghṛtaṃ hyetadāyuṣyaṃ parikīrtitam .
     noktañca lakṣmaṇāmūlaṃ vadantyatra cikitsakāḥ ..
     jīvavatsā śuklavarṇā ghṛtamatra tu dīyate ..
     araṇyagomayenātra vahnerntvalā pradīyate .
atra payasyā kṣīrayuktabhūmikuṣmāṇḍam . utpalaṃ . nīlaṃ . itīndrajāle mṛtatratsācikitsā .. * .. atha garbhasrāvacikitsā . prathame māsi .
     gokṣīraiḥ peṣayettulyaṃ padmaveśaracandanam .
     patane taṃ pibennārī mahāgarbhaḥ sthiro bhavet ..
     athavā madhukaṃ dāru śaravṛkṣasya vījakam .
     saṃpiṣya kṣīrakākolīṃ pibet kṣīraiśca gobhavaiḥ .. 1 ..
     nīlotpalaṃ mṛṇālañca ṣaṣṭhī karkaṭaśṭaṅgikā .
     gokṣīraśca dvitīye ca pītvā śāmyati vedanā .. 2 ..
     śrīkhaṇḍaṃ tagaraṃ kuṣṭhaṃ mṛṇālaṃ padmakeśaram .
     pibet śītodakaiḥ piṣṭvā tṛtīye vedanāvatī ..
     athavā kṣīrakākīlībalānantāpayaḥ pibet .. 3 ..
     śītotpalaṃ mṛṇālāni gokṣīraka-kaśerukam .
     turyamāse gavāṃ kṣīraṃ pibet sā vedanāparā ..
     athavā madhukaṃ rāsnā śyāmā brāhmaṇayaṣṭikā .
     anantā peṣayitvā tu gavāṃ kṣīraiḥ samaṃ pibet .. 4 ..
     punarṇavā ca kākolī tagaraṃ nīlamutpalam .
     gokṣīraṃ pañcame māsi garbhakleśaharaṃ bhavet ..
     athavā vṛhatīyugmaṃ yajñāṅgaṃ kaṭphalaṃ tvacaḥ .
     goghṛtaṃ kṣīrasaṃyuktaṃ pibet piṣṭvā ca pañcame .. 5 ..
     sitā kāśākhumajjā ca śītatoyena peṣayet .
     ṣaṣṭhe māsi gavāṃ kṣīraiḥ pibet kleśaṃ nivartayet ..
     athavā gokṣuraṃ śigruṃ madhukaṃ pṛśniparṇikām .
     balāyuktā pibet piṣṭvā godugdhaiḥ ṣaṣṭhamāṣake .. 6 ..
     kāṣṭhakaṃ pauṣkaraṃ mūlaṃ śṛṅgāṭaṃ nīlamutpalam .
     piṣṭvā ca saptame māsi kṣīraiḥ pītvā praśāmyati ..
     athavā makaradrākṣāṃ śṛṅgāṭañca sakeśaram .
     mṛṇālaṃ śarkarāyaktaṃ kṣīraiḥ peyantu saptame .. 7 ..
     yaṣṭī paṭhmākṣārkamustaṃ keśaraṃ gajapippalī .
     nīlotpalaṃ gavāṃ kṣīraiḥ pibedaṣṭamamāsake ..
     athavā vilvamūlañca kapitthaṃ vṛhatī śamī .
     ikṣupāṭalayormūlaṃ ebhiḥ kṣīraṃ prasādhayet .
     tatkṣīramaṣṭame pītvā garbhe śāmyati vedanā .. 8 ..
     viśālāvījakakkolaṃ madhunā saha lepayet .
     vedanā navame māsi śāntimāpnoti nānyathā ..
     athavā madhukaṃ śyāmā hyanantā kṣīrakākalī .
     ebhiḥ siddhaṃ pibet kṣīraṃ navame vedanāvatī .. 9 ..
     śarkarā gostanī drākṣā sakṣudraṃ nīlamutpalam .
     pāyayet daśame māsi gavāṃ kṣīraiḥ praśāntaye ..
     athavā śuddhasaṃsiddhaṃ gokṣīraṃ daśame pibet .
     athavā madhukaṃ dāru śuddhakṣīreṇa saṃpibet .. 10 ..
     kṣaudraṃ vṛṣaṃ candanasindhujātaṃ mahendrarājaṃ payasā supiṣṭam .
     garbhaṃ kṣarantaṃ pratihanti śīghraṃ yogo vibhuñjan kila mūladaivaiḥ ..
iti indrajāle garbhasrāvacikitsā .. * .. atha garbhaśuṣkam .
     gokṣīraṃ śarkarāyuktaṃ garbhaśuṣkapraśāntaye .
     pibedvā madhukaṃ cūrṇaṃ gāmbhārīphalacūrṇakam ..
     samāṃsaṃ gavyadugdhena garbhiṇī ca praśāntaye .. * ..
atha sukhaprasavayogaḥ .
     śvetaṃ punarṇavāmūlaṃ cūrṇaṃ yonau praveśayet .
     tatkṣaṇāt prasūte nārī garbhe sati prapīḍite ..
     vāsakasya tu mūlantu cottarasthaṃ samuddharet .
     kaṭyāṃ baddhvā saptasūtraiḥ sukhaṃ nārī prasūyate ..
     sahadevyāśca mūlaṃ vā kaṭisthaṃ prasavet sukham .
     apāmārgasya mūlantu grāhayeccaturaṅgulam ..
     dvāri praveśayet yonautatkṣaṇāt sā prasūyate .. * ..
atha stanavardhanaṃ stanotthāpanañca .
     tailaṃ vacādāḍimakalkasiddhaṃ siddhārthajaṃ lepanato nitāntam .
     nārīkucau cārutarau supīnau kuryādasau yogavaraḥ pradiṣṭaḥ ..
     śrīparṇikāyā rasavalkasiddhaṃ tilodbhavaṃ tailavaraṃ pradiṣṭam .
     tulena vakṣojayuge pradeyaṃ prayāti vṛddhiṃ patito'pi nāryāḥ ..
     prathamakusumakāle nasyayogena pītaṃ saniyamamamarāsyaṃ taṇḍalāmbho yuvatyāḥ .
     kucayugalasupīnaṃ kvāpi no yāti pātaṃ kathita iti puraiva cakradattena yogaḥ .. * ..
atha yonisaṃskāraḥ .
     prakṣālayennimbukaṣāyanīraiḥ svinnājyakṛṣṇāguruguggulānāṃ .
     dhūpena yoniṃ niśi dhūpayitvā nārī pramīdaṃ vidadhātu bhartuḥ .. * ..
atha lomaśātanam .
     palāśabhasmānvitatālacūrṇairambhāmbumiśraiḥ parilipya bhūyaḥ .
     kandarpagehe mṛgalocanānāṃ romāṇi rohanti kadāpi naiva ..
iti indrajālatantrasaṃgrahaḥ .. yuddhe kṣudropāyaviśeṣaḥ . iti hemacandraḥ ..

indrajālikaḥ, tri, (indrajālaṃ karoti indrajālena dīvyatīti vā . indrajāla + ṭhak .) kuhakakārī . iti jaṭādharaḥ .. vājīkara iti bhāṣā .

indrajit, puṃ, (indraṃjitavān iti . indra + ji + kvip .) rāvaṇaputraḥ . tatparyāyaḥ . meghanādaḥ 2 mandodarīsutaḥ 3 . iti jaṭādharaḥ .. (asya janmavivaraṇaṃ yathā, rāmāyaṇe 7 . 12 . sarge,
     evamuktastadā rāma ! rākṣasendreṇa dānavaḥ .
     mahaṣerstanayaṃ jñātvā mayo dānavapuṅgavaḥ ..
     dātuṃ duhitaraṃ tasmai rocayāmāsa tatra vai .. 16 ..
     kareṇa tu karaṃ tasyā grāhayitvā mayastadā .
     prahasan prāha daityendro rākṣasendramidaṃ vacaḥ .. 17 ..
     iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā .
     kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām .. 18 ..
     vāḍhamityeva taṃ rāma ! daśagrīvo'bhyabhāṣata .
     prajvālya tatra caivāgnimakarot pāṇisaṅgraham .. 19 ..

     tato mandodarī putraṃ meghanādamajījanat .
     sa eṣa indrajinnāma yuṣmābhirabhidhīyate .. 28 ..
     jātamātreṇa hi purā tena rāvaṇasūnunā .
     rudatā sumahān mukto nādo jaladharopamaḥ .. 29 ..
     jaḍīkṛtā ca sā laṅkā tasya nādena rāghava ! .
     pitā tasyākarot nāmameghanāda iti svayam .. 30 ..
asya yathā indrajidityabhidhānaṃ jātaṃ tadapi uktaṃ tatraiva 35 sarge .
     jite mahendre'tibale rāvaṇasya sutena vai .
     prajāpatiṃ puraskṛtya yayurlaṅkāṃ surāstadā .. 1 ..
     tatra rāvaṇamāsādya puttrabhrātṛbhirāvṛtam .
     abravīd gagane tiṣṭhan sāmapūrbaṃ prajāpatiḥ .. 2 ..
     vatsa rāvaṇa ! tuṣṭo'smi puttrasya tava saṃyuge .
     aho'sya vikramaudāryaṃ tava tulyo'dhiko'pi vā .. 3 ..
     jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā .
     kṛtā pratijñā saphalā prīto'smi sasutasya te .. 4 ..
     ayañca puttro'tibalastava rāvaṇa vīryavān .
     jagatīndrajidityeva parikhyāto bhaviṣyati .. 5 ..
     balavān durjayaścaiva bhaviṣyatyeva rākṣasaḥ .
     yaṃ samāśritya te rājan sthāpitāstridaśā vaśe .. 6 ..
mahāvīro lakṣaṇastu vibhīṣaṇena vānarādibhiścasaha nikumbhilāṃ galā tatrasthamenamindrajitaṃ vyāpādayāmāsa iti tatraiva laṅkākāṇḍe 5 sargamārabhya 7 sargeṣu uktam .. svanāmakhyāto dānavaḥ . yathā harivaṃśe . 3 . 83 .
     indrajit satyajiccaiva vajranāmastathaiva ca .
     mahānābhaśca vikrāntaḥ kālanābhastathaiva ca ..
)

indrajidvijayī, [n] puṃ, (indrajitaḥ rāvaṇaputtrasya . vijayī iti . indrajit + vi + ji + ṇini .) lakṣmaṇaḥ . iti śabdaratnāvalī .. (asya vivaraṇantu rāmāyaṇe . 6 . 91 sarge uktam . yathā --
     ityuktā bāṇamākarṇaṃ vikṛṣya tamajihmagam .
     lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati .. 72 ..
     aindrāstreṇa samāyojya lakṣmaṇaḥ paravīrahā .
     tacchiraḥ saśirastrāṇaṃ śrīmat jvalitakuṇḍalam .
     pramathyendrajitaḥ kāyāt pātayāmāsa bhūtale . 63 .
)

indratūlaṃ, klī, (indrasya tūlaṃ . ākāśe uḍḍīyamānatvāt .) ākāśapatitasūtram . ākāśavuḍira sutā iti bhāṣā . tatparyāyaḥ . vṛddhasūtrakam 2 grīṣmahāsam 3 vaṃśakapham 4 vātatūlam 5 maruddhajam 6 . iti hārāvalī ..

indratūlakaṃ, klī, (indratūlameva . indratūla + svārthekan .) indratūlaṃ . iti trikāṇḍaśeṣaḥ ..

indradāruḥ, puṃ, (indrasya dāruḥ .) devadāruvṛkṣaḥ . iti bhāvaprakāśaḥ .. (asya paryāyaḥ .
     devadāru smṛtaṃ dārubhadraṃ dārvīndradāru ca .
     mastadārudrukilimaṃ kṛtrimaṃ surabhūruhaḥ ..
)

indradruḥ, puṃ, (indrasya drurvṛkṣaḥ .) arjunavṛkṣaḥ . ityamaraḥ .. kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

indradrumaḥ, puṃ, (indrasya drumo vṛkṣaḥ .) arjunavṛkṣaḥ . iti śabdaratnāvalī ..

indranīlaḥ, puṃ, (indravat nīlaḥ .) marakatamaṇiḥ . iti hemacandraḥ .. pānnā iti bhāṣā . (asya parīkṣā yathā, cintāmaṇidhṛtavacanam .
     kṣīramadhye kṣipet nīraṃ kṣīrañcet nīlatāṃ vrajet .
     indranīlamitikhyātaṃ tadāhi ratnakovidaiḥ ..

     kvacit prabhālepibhirindranīlairmuktāmayī yaṣṭirivānuviddhā .. iti raghuvaṃśe . 13 . 54 . yathā, bhāvaprakāśaḥ .. atha indranīlagomedayornāmāni .
     nīlantathendranīlañca gomedaḥ pītaratnakam .)

indranīlakaḥ, puṃ, (indranīla + svārthe kan .) marakatamaṇiḥ . iti śabdaratnāvalī ..

indrapuṣpā, strī, (indranīlavat puṣpaṃ yasyāḥ .) lāṅgalikīvṛkṣaḥ . iti ratnamālā .. viṣalāṅgalā iti khyātā . (lāṅgalikīśabde'syā vivaraṇaṃ jñeyaṃ .)

indrapuṣpikā, strī, (indrapuṣpaiva . kan .) kalikārī . iti rājanirghaṇṭaḥ .. viṣalāṅgalā iti bhāṣā .

indraprasthaṃ, klī, (indrasya indrakīlasya prastham iva .) rājayudhiṣṭhiranirmitanagaram . adhunā dillī iti khyātam . (yathā, mahābhārate 1 . 208 . 28 .
     tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ .
     nagaraṃ yāpayāmāsurdvaipāyanapurogamāḥ ..
     sāgarapratirūpābhiḥ parikhābhiralaṅkṛtaṃ ..

     tattripiṣṭapasaṅkāśaṃ indraprasthaṃ vyarocata .
     meghavṛndamivākāśe viddhaṃ vidyutsamāvṛtam ..
)

indrapraharaṇaṃ, klī, (indrasya praharaṇam .) indrasyāstram . vajram . iti halāyudhaḥ ..

indrabheṣajaṃ, klī, (indraṃ mahat bheṣajam .) śuṇṭhī . iti śabdaratnāvalī ..

indramahakāmukaḥ, puṃ, (indramahaṃ kāmayate iti . indramaha + kāma + ukañ .) kukkuraḥ . iti trikāṇḍaśeṣaḥ ..

indrayavaḥ, puṃ, klī, (indrasya indravṛkṣasya yavaḥ yavākāravījatvāt tathātvam .) svanāmakhyātatiktavījaviśeṣaḥ . tatparyāyaḥ . kaliṅgam 2 bhadrayavam 3 . ityamaraḥ .. śakrāhvaḥ 4 śakravījam 5 vatsakaḥ 6 vatsakavījam 7 bhadrajaḥ 8 kuṭajaḥ 9 kuṭajavījam 10 kaliṅgavījam 11 . asya guṇāḥ . kaṭutvam . tiktatvam . śītatvam . kaphavātaraktapittaharatvam . dāhātisāraśamanatvam . jvaradoṣaśūlamūlanāśitvañca . iti rājanirghaṇṭaḥ .. kuḍacira vici iti bhāṣā . yathā --
     uktaṃ kuṭajavījantu yavamindrayavaṃ tathā .
     kaliṅgañcāpi kāliṅgaṃ tathā bhadrayavaṃ smṛtam ..
iti klīve amaraḥ prāha .
     kvacidindrasya nāmaiva bhavettadabhidhāyakam .
     phalānīndrayavāstasya tathā bhadrayavā api ..
iti dhanvantariḥ prāha .
     aindraṃ yavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam .
     jvarātīsāraraktārśaḥkṛmivisarpakuṣṭhanut ..
     dīpanaṃ gudakīlāsravātāsnaśleṣmaśūlajit .
iti bhāvaprakāśaḥ .. (yathā, vaidyakadravyaguṇaḥ .
     tadvojaṃ jvarajittiktaṃ raktapittātisārajit .)

indraluptaṃ, klī, (indrāṇāṃ indranīlavarṇakeśānāṃ luptaṃ lopo yasmāt .) keśarogaviśeṣaḥ . ṭāka iti bhāṣā . tasya lakṣaṇam .
     romakūpānugaṃ pittaṃ vātena saha mūrchitam .
     pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ..
     ruṇaddhi romakūpāṃstu tato'nyeṣāmasambhavaḥ .
     tadindraluptaṃ khālatyaṃ rujyeti ca vibhāvyate ..
iti nidānam .. khālatyaṃ rujyeti ca tasya paryāyakathanam . tathāca bhojaḥ .
     tadindraluptamityāhuḥ khallīṃ rujyāñca kecana . kārtikastvāha . indralūptaṃ śmaśruṇi bhavati khālatyaṃ śiroruheṣveva rujyā savedaneti āgamastatra nāsti .. iti taṭṭīkā .. athendraluptasya cikitsā . tiktapaṭolīpatrasvarasairghṛṣṭā śamaṃ yāti . cirakālajāpi rujyā niyataṃ divasatrayeṇaiva .. gokṣurastilapuṣpāṇi tulyañca madhusarpiṣaḥ . śiraḥ pralepitaṃ tena keśaiḥ samupacīyate .. hastidantamasīṃ kṛtvā chāgīdugdharasāñjanaḥ . lomānyanena jāyante lepāt pāṇitaleṣvapi .. yaṣṭīndīvaramṛdvīkātailājyakṣīralepanaiḥ . indraluptaṃ śamaṃ yāti keśā syuśca ghanā dṛḍhāḥ .. jātīkarañjavaruṇakaravīrāgnipācitam . tailamabhyañjanāddhanti indraluptaṃ na saṃśayaḥ .. snuhīpayaḥ payo'rkasya lāṅgalīmārkavo viṣam . ajāmūtraṃ sagomūtraṃ rattikā sendravāruṇī .. siddhārthakastīkṣṇagandhā samyagebhirvipācitam . tailaṃ bhavati niyamāt khālityavyādhināśanam .. snuhīdugdhāditailam . iti bhāvaprakāśaḥ ..
     (keśaghnasya cikitsāntu śṭaṇu hārīta ! sāmpratam .
     rūkṣaṃ sapāṇḍuraṃ vātāt pittādraktaṃ sadāhakam ..
     kaphānvitaṃ bhavet snigdhaṃ raktātpākaṃ vrajanti tat .
     sannipātena sadṛśaṃ jāyate sarvalakṣaṇam ..
asya cikitsā yathā .. * ..
     guḍena surasā śuṇṭhī mātuluṅgarasena tu .
     keśaghne vātasambhūte dhāvanañca praśasyate .. 1 ..
     triphalāñca vacāṃ śuṇṭhīṃ guḍenāpi prapeṣitam .
     dhāvanaṃ kaphasambhūte cendralupte praśasyate .. 2 ..
     paittike ca hitaṃ dugdhaṃ navanītānvitantathā .
     sitāśivāphalaṃ yaṣṭī paittike dhāvanaṃ matam .. 3 ..
     bhṛṅgarājarasaṃ grāhyaṃ śṛṅgaverarasantathā .
     sauvīrakarasenāpi tilān piṣṭvā pralepanam ..
     paścāt kāryaṃ pūruṣeṇa snānamuṣṇena vāriṇā .
     dhavārjunakadambasya śirīṣamapi rohitam ..
     kvāthameṣāṃ śirodadrūn śamayedindraluptakabh .
     kurūvakasya puṣpeṇa japāyāḥ kusumena ca ..
     ghṛṣṭasya cendralaptasya kṛtameva nivāraṇam .
     paittikāni ca liṅgāni dṛṣṭvā dugdhena dhāvanam ..
     śītalāni pradeyāni paittikena vidhīyate ..

     dhustūrapatrāṇi ca māgadhīnāṃ niśā viśālāgṛhadhūmakuṣṭham .
     ghṛtena yuktañca jalena piṣṭaṃ śiraḥpralepe kṣatavāraṇaṃ syāt ..
     pitte kṛte doṣayute ca roge paṭolapatraṃ picumardakaṃ vā .
     tathāmalakyā phalameva piṣṭvā ghṛtena khaṇḍena pralepanañca ..
     nivāryate mastakajaṃ kṣatañca śirortisaṅghān vinihanti caitat .
     gajendradantasya masīṃ gṛhītvā pralepanaṃ vā navanītakena ..
     tilārkabhallātakadagdhamāṣakṣārasya lepo nabanītakena .
     sarpasya kṣārasya tathā prayogaḥ khallāṭake keśacayaṃ karoti ..
iti hārītaḥ ..
     tejo'nilādyaiḥ sahakeśabhūmim dagdhvāśu kuryāt khalatinnarasya .. * .. cikitsā yathā carake .
     khālatye palite valyāṃ harillomni ca śodhitam .
     nasyaistailaiḥ śirovaktapralepaiścāpyupācaret ..
     siddhaṃ vidārīgandhādyairjīvanīyairathāpi ca .
     nasyaṃ syādaṇutailaṃ vā khālatyapalitāpaham ..
)

indraluptaḥ, puṃ, (indrāṇāṃ indranīlavat keśānāṃ luptaṃ nāśo yasmāt .) keśanāśakarogaḥ . tatparyāyaḥ . indraluptakaḥ 2 keśaghnaḥ 3 . iti rājanirghaṇṭaḥ ..

indraluptakaṃ, klī, (indralupta + svārthe kan .) indraluptarogaḥ . iti bhūriprayogo jaṭādharahemacandrau ca ..

indravāruṇikā, strī, (indravāruṇī + kan + ṭāp .) indravāruṇīlatā . iti śabdacandrikā ..

indravāruṇī, strī, (indraṃ vārayati . indra + vṛ + ṇic + un . ṅīp) latāviśeṣaḥ . rākhāla sasā iti bhāṣā .. tatparyāyaḥ . viśālā 2 . ityamaraḥ .. aindrī 3 citrā 4 gavākṣī 5 gajacirbhaṭā 6 mṛgervāru 7 piṭaṅkīkī 8 mṛgādanī 9 . iti ratnamālā .. indrā 10 aruṇā 11 gavādanī 12 kṣudrasahā 13 indracirbhiṭī 14 sūryā 15 viṣaghnī 16 gaṇakarṇikā 17 amarā 18 mātā 19 sukarṇī 20 suphalā 21 tārakā 22 vṛṣabhākṣī 23 pītapuṣpā 24 indravallarī 25 hemapuṣpī 26 kṣudraphalā 27 vāruṇī 28 bālakapriyā 29 raktairvāruḥ 30 viṣalatā 31 śakravallī 32 viṣāpahā 33 amṛtā 34 viṣavallī 35 . citraphalā 36 . iti jaṭādharaḥ .. api ca .
     aindrīndravāruṇī citrā gavākṣī ca gavādanī .
     vāruṇī ca parāpyuktā sā viśālā mahāphalā ..
     śvetapuṣpā mṛgākṣī ca mṛgairvārurmṛgādanī .
     gavādanīdvayaṃ tiktaṃ pāke kaṭurasaṃ laghu ..
     vīryoṣṇaṃ kāmalāpittakaphaplīhodarāpaham .
     śvāsakāśāpahaṃ kuṣṭhagulmagranthivraṇapraṇut ..
     pramehamūḍhagarbhāmagaṇḍāmayaviṣāpaham .
iti bhāvaprakāśaḥ .. asyā guṇāḥ . tiktatvam . kaṭutvam . śītatvam . recanatvam . gulmapittīdaraśleṣmakṛmikuṣṭhajvarāpahatvañca .. iti rājanirghaṇṭaḥ ..

indravṛddhā, strī, (indreṇa indriyajanitadoṣeṇa vṛddhā . yadvā indraḥ śreṣṭho'pi vṛddhaḥ kṛśo bhavati yasyāḥ .) vraṇarogaviśeṣaḥ . tasya lakṣaṇam .
     padmakarṇikavanmadhye piḍakābhiḥ samācitām .
     indravṛddhāntu tāṃ vidyādvātapittotthitāṃ bhiṣak ..
iti nidānam .. tasyāścikitsā . vivṛttāmṛndravṛddhāñca gardabhīṃ jālagardabham . paittikasya visarpasya kriyayā sādhayet bhiṣak . pāke tu śoṣayedājyapakvairmadhurabheṣajaiḥ .. iti bhābaprakāśaḥ ..
     (yā padmakarṇikākārā piṭikā piṭikānvitā .
     sāviddhā vātapittābhyāṃ tābhyāmeva ca gardabhī ..
)

indravṛkṣaḥ, puṃ, (indrasya vṛkṣaḥ .) devadāru . iti jaṭādharaḥ .. (devadāruśabde'sya guṇādayo jñātavyāḥ ..)

indrasāvarṇiḥ, puṃ, caturdaśamanuḥ . asmin manvantare vṛhadbhānuravatāraḥ . śucirindraḥ . pavitracākṣuṣādayo devāḥ . agnibāhuśuciśuddhamāgadhādyāḥ saptarṣayaḥ . urugambhīrabradhnādyā manuputrā bhaviṣyanti .. iti śrībhāgavatam .. (ayaṃ hi bhautyanāmnā caākhyātaḥ . yathā, viṣṇupurāṇe 3 . 2 .
     bhautyaścaturdaśaścātra maitreya bhavitā manuḥ .
     śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān . 40 .
     cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājirastathā .
     vayovṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu . 41 .
     agnibāhuḥ śuciḥ śukro māgadho'gnīdhra eva ca .
     yuktastathājitaścānyo manuputtrānataḥ śṛṇu . 42 .
     urugambhīrabradhnādyā manostasya sutā nṛpāḥ . 43 .
mārkaṇḍeyapuṃrāṇe'pi 100 adhyāye uktarūpeṇa varṇitam . adhunā tu saptamamanvantarasyāṣṭāviṃśatitamaṃ yagaṃ .)

indrasutaḥ, puṃ, (indrasya sutaḥ .) bālināmavānararājaḥ . iti hemacandraḥ .. arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. jayantaḥ . arjunaḥ ..

indrasurasaḥ, puṃ, (indraḥ indravṛkṣa iva surasaḥ supathyarasaḥ .) sinduvāravṛkṣaḥ . ityamaraḥ .. nisindā iti khyātaḥ . (sinduvāraśabde nigurṇḍīśabde ca asya guṇādayo jñeyāḥ ..)

indrasurisaḥ, puṃ, vṛkṣaviśeṣaḥ . nisindā iti bhāṣā . tatparyāyaḥ . indrāṇī 2 nirguṇḍī 3 surasā 4 . iti ratnamālā .. indrasurasaḥ 5 sinduvāraḥ 6 indrāṇikā 7 . ityamaraḥ .. visundhakaḥ 8 sindhakaṃ 9 surasaḥ 10 sindhuvāritaḥ 11 indrālikā 12 sindhuvārakaḥ 13 . iti śabdaratnāvalī .. (indrāṇīśabde'sya viśeṣo jñeyaḥ .)

indrā, strī, (idi + ran .) phaṇijjhakavṛkṣaḥ . iti medinī .. kāṃṭā jāmīra iti bhāṣā . indrapatnī . śacī . iti śabdaratnāvalī ..

[Page 1,212b]
indrāgnidhūmaḥ, puṃ, (indrāgnermeghavahnerdhūma iva .) himaṃ . iti hārāvalī ..

indrāṇikā, strī, (indrāṇī + kan .) indrasurisavṛkṣaḥ . ityamaraḥ ..

indrāṇī, strī, (indrasya aiśvaryaśālinaḥ surarājasya vā patnī . indra + indravaruṇeti ṅīṣ ānuk ca .) durgā . yathā --
     aiśvaryaṃ paramaṃ yasyā vaśe caiva surāsurāḥ .
     idi paramaiśvarye ca indrāṇī tena sā śivā ..
iti devīpurāṇe 45 adhyāyaḥ .. * .. indrabhāryā . tatparyāyaḥ . pulomajā 2 śacī 3 . ityamaraḥ .. paulīmī 4 . iti medinī .. pūtakratāyī 5 . iti jaṭādharaḥ .. māhendrī 6 jayavāhinī 7 aindrī 8 śatāvarī 9 . iti śabdaratnāvalī ..
     (yathendrāṇī mahendrasya lakṣmīrlakṣmīpateryathā .. iti bhaviṣyapurāṇe ṣaṭpañcamīvratakathāyām . indraśaktiḥ . yathā ṛgvede 1 . 22 . 12 . ihendrāṇī mupahvaye varuṇānīṃ . indrāṇīṃ indrasya sūryasya vāyorvāśaktim . iti dayānandasvarasvatīkṛtabhāṣyam .) indrasurisavṛkṣaḥ . strīṇāṃ karaṇaṃ . iti medinī .. nīlasinduvāravṛkṣaḥ . syūlailā . sūkṣmailā . iti rājanirghaṇṭaḥ .. aṣṭamātṛkāntargatamātṛkāviśeṣaḥ .. iti smṛtiḥ ..

indrānujaḥ, puṃ, (anu paścāt jāyate iti anujaḥ kaniṣṭhaḥ . indrasyānujaḥ . viṣṇuḥ khalu kaśyapāt aditau vāmanarūpeṇa indrasya paścāt jātaḥ .) viṣṇuḥ . iti hemacandraḥ .. (vivṛtirvāmanaśabde draṣṭavyā .)

indrāyudhaṃ, klī, (indrasyāyudhamiva cāpākṛtiṃtvāt .) indradhanuḥ . ityamaraḥ .. rāmadhanuka gaṇḍī ityādi bhāṣā .
     (sa nādaṃ meghanādasya dhanuścendrāyudhaprabham . iti raghuvaṃśe . 12 . 79 . tathā, manuḥ . 4 . 59 .
     na divīndrāyudhaṃ dṛṣṭvā kasyaciddarśayedbudhaḥ .)

indrāriḥ, puṃ, (indrasya ariḥ śatruḥ .) asuraḥ . ityamaraḥ ..

indrāvarajaḥ, puṃ, (indrasya avarajaḥ vāmanarūpeṇa anujaḥ .) viṣṇuḥ . ityamaraḥ ..

indrāśanaḥ, puṃ, (indrasya aśanaḥ khādyadravyam .) saṃvidāvṛkṣaḥ . iti śabdamālā .. siddhi iti bhāṣā . guñjā . iti hārāvalī .. kuca iti bhāṣā .
     (indrāṇikendrāśanakañca .
     tathācendrāśanotkaṭaiḥ .
     grīṣmasundaramaṇḍūkī jayantīndrāśanasya ca .. iti vaidyakarasendrasārasaṃgrahaḥ ..)

indriyaṃ, klī, (indrasyātmanoliṅgamanumāpakam . indreṇa īśvareṇa sṛṣṭaṃ . indre ṇātmanā mama cakṣurmama śrotramityādi krameṇa jñātaṃ . indreṇa juṣṭaṃ vā ityādyartheṣu indraśabdāt nipātanāt ghac .) jñānakarmasādhanam . tatparyāyaḥ . hṛṣīkam 2 viṣayi 3 . ityamaraḥ .. akṣam 4 karaṇam 5 grahaṇam 6 . iti rājanirghaṇṭaḥ .. tatra tu jñānendriyāṇi pañca . yathā . karṇaḥ 1 tvak 2 cakṣuḥ 3 jihvā 4 nāsikā 5 karmendriyāṇi pañca yathā . vāk 1 pāṇiḥ 2 pādaḥ 3 pāyuḥ 4 upasthaḥ 5 . antarindriyāṇi catvāri . manaḥ 1 buddhiḥ 2 ahaṅkāraḥ 3 cittaṃ 4 .. manastāvadindriyāṇāṃ niyāmakam . caturdaśa devāḥ caturdaśendriyaniyantāraḥ . tatra śrotrasya devatā dik . tvaco vātaḥ . cakṣuṣaḥ sūryaḥ . rasanāyāḥ pracetāḥ ghrāṇasyāśvinau . vāco vahniḥ . hastasya indraḥ . pādasya viṣṇuḥ . pāyormitraḥ . upasthasya prajāpatiḥ . manasaścandraḥ . buddheścaturmukhaḥ . ahaṅkārasya śaṅkaraḥ . cittasyācyutaḥ . iti vedāntaḥ .. nyāyamate . pṛthivyā indriyaṃ ghrāṇaṃ . jalasya jihvā . tejasaścakṣuḥ . vāyostvak . ākāśasya karṇaḥ . (atha buddherbrahmā . ahaṅkārasyeśvaraḥ . manasaścandramāḥ . diśaḥ śrotrasya . tvaco vāyuḥ . sūryaścakṣuṣoḥ . rasanasyāpaḥ . pṛthivī ghrāṇasya . vacaso'gniḥ . hastayorindraḥ . pādayorviṣṇuḥ . pāyormitraṃ . prajāpatirupasthasyeti . iti suśrutaḥ ..) (yathā, manuḥ . 2 . 88 . indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu . vijñānam . yathā, ṛgvede 1 . 111 . 2 . yathā kṣayāma sarvavīrayā viśātantaḥ śardhāya dhāsathāsvindriyam . indriyaṃ vijñānam iti dayānandabhāṣyam .) śukram . vīryam . ityamaraḥ ..

indriyasvāpaḥ, puṃ, (indriyasya svāpaḥ samyak nirodhaḥ .) pralayaḥ . iti rājanirghaṇṭaḥ ..

indriyāyatanaṃ, klī, (indriyāṇāṃ āyatanamāśrayasthānam .) śarīram . iti hemacandraḥ ..

indriyārthaḥ, puṃ, (indriyāṇāmarthaḥ .) indriyajanyajñānaviṣayaḥ . yathā . rūpaṃ . śabdaḥ . gandhaḥ . rasaḥ . sparśaḥ . tatparyāyaḥ . viṣayaḥ 2 gocaraḥ 3 . ityamaraḥ .. (yathā, manuḥ . 4 . 16 .
     indriyārtheṣu sarveṣu na prasajjeta kāmataḥ .
     api svadehāt kimutendriyārthāt yaśodhanānāṃ hi yaśo garīyaḥ . iti raghuḥ . 14 . 35 .)

indrejyaḥ, puṃ, (indrasya ijyaḥ .) vṛhaspatiḥ . iti śabdaratnāvalī ..

indha ī dha ṅa ñi dyutau . iti kavikalpadrumaḥ .. (rudhāṃ-ātmaṃ-akaṃ-seṭ .) hrasvādiḥ . ī ñi indho'sti . ṅa dha indhe . iti durgādāsaḥ ..

indhanaṃ, klī, (indhe dīpyate'gniranena . indha + karaṇaṃ + lyuṭ .) agnisandīpanatṛṇakāṣṭhādi . jālānī kāṭha iti bhāṣā . tatparyāyaḥ . idhmam 2 edhaḥ 3 samit 4 edham 5 . ityamaraḥ .. samindhanam 6 . iti śabdaratnāvalī .. (yathā, manuḥ . 7 . 118 .
     annapānendhanādīni grāmikastānyavāpnuyāt .)

invakāḥ, strī, ilvalāḥ . mṛgaśironakṣatroparisthitapañcatārāḥ . ityamaraṭīkāyāṃ svāmī ..

ibhaḥ, puṃ, strī, (eti gacchatīti . iṇa bhan . auṇādiko'yaṃ pratyayaḥ .) hastī .
     (kharāśvoṣṭramṛgemānāmajāvikabadhantathā . iti manuḥ . 11 . 68 . yathā, uttaracarite .
     ibhadalitavikīrṇagranthiniṣyandagandhaḥ .) uttarapade śreṣṭhavācakaḥ . ityamaraḥ ..

ibhakaṇā, strī, (ibho hastīva kaṇā .) gajapippalī . iti ratnamālā .. (karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam . iti vaidyakarasendrasārasaṃgrahaḥ .)

ibhadantā, strī (ibhasya danta iva . ibhadanta + ṭāp .) nāgadantīvṛkṣaḥ . iti ratnamālā .. (nāgadantīśabde'syā guṇādayo jñeyāḥ .)

ibhanimīlikā, strī, (ibhasya hastina iva nimī likā .) vaidagdhī . bhaṅgiḥ . iti trikāṇḍaśeṣaḥ ..

ibhapālakaḥ, puṃ, (ibhānāṃ pālakaḥ .) hastipakaḥ . iti hemacandraḥ .. māhut iti bhāṣā .

ibhamācalaḥ, puṃ, (ibhamācālayati . ibha + āṅ + cala + ṇic + bāhulakāt kha .) siṃhaḥ . iti bhūriprayogaḥ ..

ibhaṣā, strī, (ibha + ṣā + ka + ṭāp .) svarṇakṣīrīvṛkṣaḥ . iti ratnamālā ..

ibhākhyaḥ, puṃ, (ibhasya ākhyā yasmin .) nāgakeśaravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

ibhoṣaṇā, strī, ibhakaṇā . gajapippalī . iti śabdacandrikā .. (gajapippalīśabṭe'syā vivaraṇam jñeyam .)

ibhyaḥ, tri, (ibhamarhatīti daṇḍāditvāt yat .) dhanavān . ityamaraḥ .. (puṃ, rājā . hastipakaḥ .) (yathā chāndagyopaniṣadi . 1 . 10 . uṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa . sahebhyam kulmāṣāṇkhādantaṃ bibhikṣe .)

ibhyā, strī, hastinī . śallakī . iti medinī ..

iyaṃ, strī, idam śabdasya strīliṅge prathamāyāṃ rūpaṃ . ei strī iti bhāṣā . iti vyākaraṇam ..

iyat, tri, (idam parimāṇamasya . idam + vatup vasya yaḥ .) kiyatsaṃkhyābodhakam . iti vyākaraṇam .. eto iti bhāṣā . (yathā, raghuvaṃśe . 13 . 67 .
     iyanti varṣāṇi tayā sahogra mabhyasyatīva vratamāsidhāram .)

iyattā, strī, (iyat + tal .) iyato bhāvaḥ . sīmā . parimāṇam . saṅkhyā . ityādi ..
     (śrameṇa tadaśaktyā vā na guṇānāmiyattayā . iti raghuvaṃśe . 10 . 32 .)

iraṇaṃ, tri, īraṇaṃ . śūnyaṃ . ūṣarabhūmiḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

irammadaḥ, puṃ, (irayā udakena mādyati dīpyate abindhatvāt iti ugrampaśyerammadetyādinā khaśpratyayo mumāgamaśca nipātitaḥ .) vajrāgniḥ . tatparyāyaḥ . meghajyotiḥ 2 . ityamaraḥ .. meghāgniḥ 3 . iti jaṭādharaḥ .. anyonyasaṅghaṭṭanena meghānniḥsṛtya yajjyotirvṛkṣādau patati saḥ . meghetyupalakṣaṇaṃ vātajāgnirapi . iti bharataḥ ..

irā, strī, (iṃ kāsaṃ rāti dadāti iti . i + rā + ka . yadvā etīti i + ran + ṭāp nipātanāt guṇābhāvaḥ .) bhūmiḥ . vākyam . madyam . jalam . ityamaraḥ .. (yathā, āśvalāyanagṛhyasūtre . 2 . 9 .
     irāṃ vahanto ghṛtamukṣamāṇā mitreṇa sākaṃ saha saṃviśantu .) sarasvatī . iti śabdaratnāvalī .. (annam .) kaśyapapatnīviśeṣaḥ . yathā, gāruḍe 6 adhyāyaḥ ..
     dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham .
     aditirditirdanuḥ kālā amāyuḥ siṃhikā muniḥ .
     kadruḥ prādhā irā krodhā vinatā surabhiḥ khaśā .
tasyāḥ sṛṣṭiryathā .
     irā vṛkṣalatā vallī tṛṇajātiśca sarvaśaḥ .
     khaśā ca yakṣarakṣāṃsi munirapsarasastathā .
(daityaviśeṣaḥ . yathā, harivaṃśe . 3 . 82 .
     marīcirmaghavāṃścaiva irā śaṅkuśirā vṛkaḥ .)

irācaraṃ, klī, (irāyāṃ caratīti . irā + car + ṭa .) karakā . iti trikāṇḍaśeṣaḥ .. vṛṣṭira śīla iti bhāṣā . jalacare bhūcare ca tri ..

irājaḥ, puṃ, (irayā madyena jāyate iti . irā + jan + ḍa .) kandarpaḥ . iti halāyudhaḥ ..

irāvatī, strī, (irā vidyate'syā iti . irā + matup .) vaṭapatrīvṛkṣaḥ . pāṣāṇabhedīviśeṣaḥ . iti rājanirghaṇṭaḥ .. (nadībhedaḥ . yathā, mahābhārate .
     vipāsā ca śatadraśca candrabhāgā sarasvatī .
     irāvatī vitastā ca sindhurdevanadī tathā ..


iriṇaṃ, klī, (ṛcchatīti . ṛ gatiprāpaṇayoḥ, kidicceti inan .) śūnyam . ūṣarabhūmiḥ . ityajayaḥ .. (yathā, manuḥ . 3 . 142 .)
     yatheriṇe vījamuptvā na vaptvā labhate phalam .)

irimedaḥ, puṃ, (iriṇo hastino meda iva medo yasya .) arimedaḥ . viṭkhadiraḥ . iti śabdaratnāvalī rājanirghaṇṭaśca ..
     (irimedau viṭkhadiraḥ kālaskandho'rimedakaḥ . iti paryāyaḥ . asya guṇā yathā bhāvaprakāśe
     arimedaḥ kaṣāyoṣṇo mukhadantagadāsnajit .
     hanti kaṇḍūviṣaśleṣmakṛmikuṣṭhaviṣavraṇān ..
)

irivellikā, strī, mastakodbhavavraṇajanyapīḍāviśeṣaḥ . tasya lakṣaṇam .
     piḍakāmuttamāṅgasthāṃ vṛttāmugrarujājvarām .
     sarvātmikāṃ sarvaliṅgāṃ jānīyādirivellikām ..
iti nidānam .. cikitsā yathā .
     paittikasya visarpasya yā cikitsā prakīrtitā .
     tayaiva bhiṣagetāñca cikitsedirivellikām ..
iti bhāvaprakāśaḥ .. (tathā ca vābhaṭaḥ .
     triliṅgā piṭikā vṛttā jatrūrdhvamirivellikā .
     irivellikāṃ gandhanāmāṃ jayetpittavisarpavat . iti taidyakacakrapāṇisaṃgrahe .)

ireśaḥ, puṃ, (irāyāḥ īśaḥ .) viṣṇuḥ . iti śabdaratnāvalī .. rājā . vāgīśaḥ . varuṇaḥ ..

irvāruḥ, puṃ, strī, (urva + āru . pṛṣodarāditvāt sādhuḥ .) karkaṭī . ityamaraḥ .. kāṃkuḍa iti bhāṣā . asya guṇāḥ . svādutvam . gurutvaṃ . ajīṇaṃkāritvam . śītalatvañca . tatpakvaphalaguṇāḥ . dāhaccharditṛṣṇāklāntināśitvam . iti rājavallabhaḥ .. (karkaṭīśabṭe'sya viśeṣo jñātavyaḥ .)

irvāruśuktikā, strī, (irvāruḥ śuktikeva svayaṃ sphoṭanāt .) irvāruviśeṣaḥ . iti hārāvalī .. phuṭī iti bhāṣā .

irvāluḥ, puṃ, (irva + āru . ralayoraikyāt .) irvāruḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

ila, śa śaye, gatau . kṣepe . iti kavikalpadrumaḥ .. (tudāṃ -paraṃ -sakaṃ -śayane, akaṃ -seṭ .) śa ilati . śayaḥ śayanaṃ . iti durgādāsaḥ ..

ila, ka kṣepe . iti kavikalpadrumaḥ .. (curāṃ -ubhaṃsakaṃ -seṭ .) hrasvādiḥ . ka elayati . iti durgādāsaḥ ..

ilavilā, strī, kuveramātā . sā ca viśravaḥpatnī . iti purāṇam ..

ilā, strī, (ilati viṣṇuvarāt puṃstvaṃ prāpnoti iti . ila + ka + ṭāp .) vaivasvatamanukanyā . sā ca viṣṇuvarāt puṃstvaṃ prāpya sudyumnanāmnā khyātā . paścāt śaṅkaraśaptakumāravanaṃ praviśya punaḥ strītvaṃ gatā . budhastāṃ bhāryātvena svīkṛtya purūravasaṃ janayāmāsa . tatastasyāḥ purohito vaśiṣṭhaḥ śaṅkaramārādhya tasyai māsaṃ strītvaṃ māsaṃ puṃstvaṃ dattavān iti śrībhāgavataṃ .. kardamaprajāpatiputtra ilaḥ kārtikeyajanmadeśaṃ praviśya strī bhūtvā ilānāmnā khyātaḥ tataḥ pārbatīmārādhya māsaṃ strītvaṃ māsaṃ puṃstvañca prāptavān . iti rāmāyaṇaṃ .. pṛthivī . gauḥ . vākyaṃ . iti medinī ..

ilāvṛtaṃ, klī, (irayā āvṛtaṃ .) jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti trikāṇḍaśeṣaḥ . tacca sumeruparbataṃ saṃveṣṭyāste . tasya sīmā uttare nīlaparbataḥ . dakṣiṇe niṣadhaḥ . paścime mālyavān . pūrbegandhamādanaparbataḥ . iti śrībhāgavatam .. agnīdhrasya svanāmakhyātaḥ putraḥ sa tu pituḥ sakāśāt ilāvṛtaṃ nāma varṣamalabhata . yaduktaṃ viṣṇupurāṇe . 2 . 1 . 16, 17, 18 .
     jambudvīpeśvaro yastu agnīdhro munisattama ! .
     tasya putrā babhūvuste prajāpatisamā nava ..
     nābhiḥ kimpuruṣaścaiva harivarṣa ilāvṛtaḥ .
     ramyo hiraṇvān ṣaṣṭhaśca kururbhadrāśva eva ca ..
     ketumālastathaivānyaḥ sādhuceṣṭo nṛpo'bhavat ..
)

ilikā, strī, (ilā eva . ilā + svārthe kan + ṭāp .) pṛthivī . iti śabdaratnāvalī ..

ilī, strī, (ila gatau kṣepaṇe ca iti, kṛdikārāditi vā ṅīṣ .) īlī . karapālikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. hātachuri iti bhāṣā .

ilīśaḥ, puṃ, (ilanti apsu drutaṃ gacchanti iti ilā drutagāmino matsyāḥ . ila + ka . teṣāṃ īśaḥ .) svanāmakhyātamatsyaviśeṣaḥ . iti śabdaratnāvalī ..
     (ilīśo jitapīyuṣo vācā vācāmagocarā .
     rohito no hitaḥ prokto madguro madguroḥ priyaḥ ..
ityudbhaṭaḥ .
     ilīśo madhuraḥ snigdhaḥ pittaśleṣmāgnimāndyanut . iti vaidyakadravyaguṇaḥ ..)

[Page 1,214a]
illalaḥ, puṃ, pakṣiviśeṣaḥ . iti śabdacandrikā ..

illiśaḥ, puṃ, ilīśamatsyaḥ . tatparyāyaḥ . vārikarpūraḥ 2 gāṅgeyaḥ 3 śapharādhipaḥ 4 jalatālaḥ 5 . iti trikāṇḍaśeṣaḥ .. ilīśaḥ 6 rājaśapharaḥ 7 illīśaḥ 8 jalatāpī 9 . iti śabdaratnāvalī .. asya guṇāḥ . pittaśleṣmāgnivṛddhikāritvam . madhuratvam . hṛdyatvañca . iti rājavallabharājanirghaṇṭau ..
     illiśo madhuraḥ snigdho rocano vahnivardhanaḥ .
     pittakṛt kaphakṛt kiñcit laghurvṛṣyo'nilāpahaḥ ..
iti bhāvaprakāśaḥ ..

ilvakāḥ, strī, ilvalāḥ . nityabahuvacanāntaśabdo'yaṃ . iti bharato dvirūpakoṣaśca ..

ilvalaḥ, puṃ, (il + valac . nipātanāt guṇābhāvaḥ .) daityaviśeṣaḥ . sa ca vātāperbhrātā . (sa ca siṃhikāsutaḥ . yathā, harivaṃśe . 3 ya adhyāye .
     saihikeyā iti khyātāstrayodaśa mahābalāḥ . 98 .
     aiśaḥ balyaśca balinau nabhaścaiva tathābalaḥ .
     vātāpirnamuciścaiva ilvalaḥ khasṛmastathā .. 99 ..
tasya vivṛtiryathā mahābharate tīrthayātrāparbaṇi agastyopākhyāne 96 adhyāyaḥ . lomaśa uvāca . ilvalo nāma daiteya āsītkauravanandana ! . saṇimatyāṃ puri purā vātāpistasya cānujaḥ . 4 . sa brāhmaṇaṃ tapoyuktamuvāca ditinandanaḥ . pattraṃ me bhagavānekamindratulyaṃ prayacchatu .. 5 .. tasmin sa brāhmaṇo nādāt puttraṃ vāsavasammitam . cukrodha so'surastasya brāhmaṇasya tato bhṛśam .. 6 .. tadā prabhṛti rājendra ilvalo brahmahāsuraḥ . manyumān bhrātaraṃ chāgaṃ māyāvo hyakarottataḥ .. 7 .. meṣarūpī ca vātāpī kāmarūpyabhavat kṣaṇāt . saṃskṛtya ca bhojayati tato vipraṃ jighāṃsati .. 8 .. sa āhvayati yaṃ vācā gataṃ vaivasvatakṣayam . sa punardahamāsthāya jīvan saṃpratyadṛśyata .. 9 .. tato vātāpimasuraṃ chāgaṃ kṛtvā susaṃskṛtam . taṃ vrāhmaṇaṃ bhojayitvā punareva samāhvayat .. 10 .. tāmilvalena mahatā svareṇa vācamīritām . śrutvātimāyo balavān kṣipraṃ brāhmaṇakaṇṭakaḥ .. 11 .. tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ . vātāpiḥ prahasan rājan niścakrāma viśāmpate .. 12 .. evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ . hiṃsayāmāsa daiteya ilvalo duṣṭacetanaḥ .. 13 .. agastyaścāpi bhagavānetasmin kāla eva tu . pitṝn dadarśa garte vai lambamānānadhomukhān .. 14 .. tataḥ 99 pradhyāye ilvalena agastyātithyaṃ kṛtam .. yathā -- lomaśa uvāca . intvalastān viditvā tu maharṣasahitān nṛpān . upasthitān sahāmātyo viṣayānte hyapūjayat . 1 . teṣāṃ tato'suraśreṣṭhastvātithyamakarot tadā . susaskateta kauravya bhrātrā vātāpinā tadā . 2 . tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ . vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram . 3 . athāvavīdagamtyamtān rājarṣīnṛṣīsattamaḥ . viṣādo vo na kartavyo hyahaṃ bhokṣe mahāsuraṃ . 4 . dhuryāsanamathāsādya niṣaṣāda mahānṛṣiḥ . taṃ paryaveśayaddaityendraḥ ilvalaḥ prahasanniva . 5 . agastya eva kṛsnantu vātāpiṃ bubhuje tataḥ . muktavatyasurāhvānamakarottasya celvalaḥ . 6 . tato vāyuḥ prādurabhūt adhastasya mahātmanaḥ . śabdena mahatā tāta garjanniva yathā ghanaḥ . 7 . vātāpe niṣkramasveti punaḥ punaruvāca ha . 8 . taṃ prahasyābravīt rājan agastyo munisattamaḥ . kuto niṣkramituṃ śakto mayā jīrṇastu so'suraḥ . 9 . ilvalastu viṣaṇṇo'bhūddṛṣṭvā jīrṇaṃ mahāsuram . prāñjaliśca sahāmātyairidaṃ vacanamabravīt . 10 .) matsyaviśeṣaḥ . iti medinī ..

ilvalāḥ, strī, (ila + valac .) mṛgaśironakṣatraśiro deśasthitāḥ pañcatārāḥ . ityamaraḥ .. (nityabahuvacanānto'yam .)

iva, i, vyāptau . (idit -bhvādiṃ -- paraṃ -sakaṃ -seṭ .) prīṇane . iti kavikalpadrumaḥ .. hrasvādiḥ . i invyate . dantyabakāraparatvānnānusvāraḥ . prīṇanaṃ kaiścinna manyate . iti durgādāsaḥ ..

iva, vya, sādṛśyam . sāmyam . ityamaraḥ .. (yathā, raghau . 1 . 1 .
     vāgarthāviva saṃpṛktau vāgarthapratipattaye .
     jagataḥ pitarau vande pārbatīparameśvarau ..
) (utprekṣā . yathā, sāhityadarpaṇe 10 paricchede .
     mukhameṇīdṛśo bhāti pūrṇacandra ivāparaḥ .) īṣat . vākyālaṅkāraḥ . (yathā, śākuntale 1 aṅke .
     kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām . evārthaḥ . yathā, ṛgvede 1 . 184 . 3 . śriye puṣanniṣukṛteva devāḥ ivaśabda evārthe iti bhāṣyam . avadhāraṇārthaḥ . yathā, śatapathabrāhmaṇe plakṣṇeva tu īśvarā ivaśabdo'vadhāraṇārthaḥ iti bhāṣyam .)

iśīkā, strī, iṣīkā . gajacakṣurgolakaḥ . ityamaraṭīkāyāṃ bharataḥ ..

iṣa ya sarpaṇe . gatau . iti kavikalpadrumaḥ .. (divāṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . ya iṣyati . sarpaṇaṃ gatiḥ . iti durgādāsaḥ ..

iṣa u śa vāñche . iti kavikalpadrumaḥ .. (tudāṃparaṃ-akaṃ-seṭ . u eṣitvā iṣṭvā . vemasahalubhetyādisūtreṇaiveṣṭasiddhe'pyasyodanubandhastatsūtre i ṣagābhīkṣye iṣya sarpaṇe ityetayoraprāptaye viśeṣaṇārthaḥ . na ca pibādigrahaṇavattatra iccha iti grahaṇenaiveṣṭasiddhiriti vācyaṃ lāghavābhāve prācīnamatasyaiva nyāyyatvāt . śa icchatī icchantī . asyaiva icchādeśaḥ . icchati dhanaṃ lokaḥ . iti durgādāsaḥ ..

iṣa ga āmīkṣṇye . paunaḥpunyena karaṇe . iti kavikalpadrumaḥ .. (kryādiṃ-paraṃ-akaṃ-seṭ .) ga iṣṇāti paṇḍitaḥ . puṇyaṃ punaḥpunaḥ karotītyerthaḥ . iti durgādāsaḥ ..

iṣaḥ, puṃ, (iṣyate gamyate'smin jigīṣubhiriti . iṣa + ka .) āśvinamāsaḥ . ityamaraḥ .. (yathā, śatapathabrāhmaṇe . 4 . 3 . yaccharaddūrgasa oṣadhayaḥ pacyante te ne haitāviṣaścorgaśca . iṣarjau śarat . iti suśrutaḥ ..)

iṣikā, strī, (iṣ + kṛñādibhyo vun .) iṣīkā . gajacakṣurgolakaḥ . tūlikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

iṣiraḥ, puṃ, (iṣyati gacchatīti . iṣa + kirac .) agniḥ . ityuṇādikoṣaḥ .. (gamanaśīle, tri, yathā, ṛgvede . 7 . 35 . 4 . śaṃ na iṣiro abhiyārātaḥ . iṣiraḥ gatiśīlaḥ iti bhāṣyam .)

iṣīkā, strī, (īṣyate iti . īṣeḥ kit hrasvaścetīkan hrasvaśca .) gajākṣikūṭakaḥ . hasthicakṣurgolakaḥ . ityamaraḥ .. tūlikā . iti rāyamukuṭaḥ .. kāśatṛṇaṃ . iti hemacandraḥ ..
     (patāṅgānāṃ puccheṣu tvayeṣīkā praveśitā .
     iṣīkāñca yathā muñjāt kaścit niṣkṛṣya darśayet .
     yogī niṣkṛṣya cātmānaṃ tathā paśyati dehataḥ .
iti ca mahābhārate .
     tasminnāsthadiṣīkāstraṃ rāmo rāmāvabodhitaḥ . iti raghuḥ 12 . 23 . iṣīkāstraṃ kāśāstraṃ iṣīkā kāśamucyate iti halāyudhaḥ . iti taṭṭīkā .)

iṣuḥ, puṃ, strī, (iṣyati gacchatīti . iṣ + u .) bāṇaḥ . ityamaraḥ .. (utkarṣaḥ sa ca dhanvināṃ yadiṣavaḥ sidhyanti lakṣye cale . iti śākuntale 2 aṅke .)

iṣudhiḥ, strī, (iṣavo dhīyante'smin . iṣu + dhā ki .) tūṇaḥ . ityamaraḥ .. (dhanurgāṇḍīvamādāya tathākṣayye maheṣudhī . iti mahābhārate 3 . 39 .)

iṣupuṅkhā, strī, śarapuṅkhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

iṣṭaṃ, klī, (ijyate iṣyate vā yaja iṣa vā + bhāve kta .) yajñādikarma . (yathā, hemacandraḥ .
     agnihotraṃ tapaḥ satyaṃ vedānāṃ cārthapālanam .
     ātithyaṃ vaiśyadevañca iṣṭamityabhidhīyate ..
) yathepsitaṃ . kāmaṃ . ityamaraḥ .. saṃskāraḥ . iti medinī ..

iṣṭaṃ, tri, (iṣyate ijyate vā yat tat . iṣa yaja vā + karmaṇi kta .) āśaṃsitam . vāñchitvam . pūjitam . priyaṃ . iti medinī .. (yathā, mahābhārate .
     upapanno guṇairiṣṭai rūpavānaśvakovidaḥ . manuḥ . 4 . 229 .
     tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam .)

iṣṭaḥ, puṃ, (ijyate yaḥ . yaj + kta .) yajñaḥ . iti medinī .. eraṇḍavṛkṣaḥ . iti śabdacandrikā .. (śamīśabde'sya guṇādikaṃ boddhavyam ..)

iṣṭakā, strī, (iṣa + takan + ṭāp .) gṛhādinirmāṇārthadagdhamṛttikākhaṇḍaḥ . iti citivyavahāre līlāvatī . iṭa iti bhāṣā . tadgṛhaguṇaḥ .

iṣṭikā, strī, (iṣa + takan + ṭāp .) gṛhādinirmāṇārthadagdhamṛttikākhaṇḍaḥ . iti citivyavahāre līlāvatī . iṭa iti bhāṣā . tadgṛhaguṇaḥ .
     kūpodakaṃ vaṭacchāyā śyāmā strī iṣṭakālayam .
     śītakāle bhaveduṣṇamuṣṇakāle ca śītalam ..
iti cāṇakyam .. * .. tadracitasthāne pitṛkarmaniṣedho yathā . śaṅkhalikhitau . neṣṭakāracite pitṝn santarpayet . iti śrāddhatattvam .. * .. devoddeśyakeṣṭakāmayagṛhadānaphalaṃ yathā . maṭhādipratiṣṭhātattve ..
     mṛṇmayāt koṭiguṇitaṃ phalaṃ syāt dārubhiḥ kṛte .
     koṭikoṭigaṇaṃ puṇyaphalaṃ syādiṣṭakāmaye ..
     dviparārdhaguṇaṃ puṇyaṃ śailaje tu vidurbudhāḥ .
     mṛcchilayoḥ samaṃ jñeyaṃ phalamāḍhyadaridrayoḥ ..


iṣṭakāpathaṃ, klī, (iṣṭaṃ kāpathaṃ yasya adhovāyukaratvāt .) vīraṇamūlam . ityamaraḥ .. (iṣṭakābhirnirmitaḥ panthāḥ .) iṣṭakānirmitapathe, puṃ ..

iṣṭagandhaṃ, klī, (iṣṭo gandho yasyeti .) bālukā . iti medinī ..

iṣṭagandhaḥ, tri, (iṣṭo gandho yasya .) sugandhidravyam . ityamaraḥ .. (iṣṭaścāsau gandhaścetivākye . saurabham .)

iṣṭā, strī, (ijyate'nayā . yaja + kta ṭāp .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

iṣṭāpūrtaṃ, klī, (iṣṭañca pūrtañca dvayoḥ samāhāraḥ .) yajñakhātādikarma . iti hemacandraḥ .. yathā .
     agnihotraṃ tapaḥ satyaṃ vedānāñcānupālanam .
     ātithyaṃ vaiśvadevañca iṣṭamityabhidhīyate ..
     vāpīkūpataḍāgādidevatāyatanāni ca .
     annapradānamārāmāḥ pūrtamityabhidhīyate ..
iti malamāsatattvadhṛtajātūkarṇaḥ .. (yathā, mārkaṇḍeyapurāṇe 18 . 6 .
     iṣṭāpūrtavināśāya tadrājñaścauradharmiṇaḥ .. tathā ca mahābhārate . 3 . 32 . 30 .
     iṣṭāpūrtaphalaṃ na syāt na śiṣyo na gururbhavet .)

iṣṭārthodyuktaḥ, tri, (iṣṭo'rthastasmin udyuktaḥ .) utsukaḥ . utsāhayuktaḥ . ityamaraḥ ..

iṣṭiḥ, strī, (iṣ, yaj vā + ktin .) abhilāṣaḥ . (iti bhāṣyakāreṣṭyā gatārthatvāt . iti pāṇiniḥ .) yāgaḥ . ityamaraḥ .. (yathā, raghuḥ . 10 . 4 .
     ārebhire jitātmāmaḥ puttriyāmiṣṭimṛtvijaḥ .
     prājāpatyaṃ nirūpyeṣṭiṃ sarvadevasadakṣiṇāṃ . iti manuḥ . 6 . 38 .) ślokasaṃgrahaḥ . iti medinī ..

iṣṭikāpathikaṃ, klī, lāmajjakatṛṇam . iti rājaniṃrghaṇṭaḥ ..

iṣṭipacaḥ, puṃ, (iṣṭiṃ yajñaṃ pacatīti . yadvā, iṣṭaye svecchārthaṃ pacati yaḥ . iṣṭi + paca + ac .) danujaḥ . asuraḥ . iti śabdaratnāvalī ..

iṣṭimuṭ, [ṣ] puṃ, (iṣṭiṃ yāgaṃ muṣṇāti . iṣṭi + muṣ + kvip .) daityaḥ . iti trikāṇḍaśeṣaḥ ..

iṣṭuḥ, strī, (iṣa + tu .) icchā . ityuṇādikoṣaḥ ..

iṣmaḥ, puṃ, (icchatīti iṣiyudhīti mak .) kāmadevaḥ . vasantakālaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. [kālaḥ . iti hemacandraḥ ..

iṣyaḥ, puṃ, (iṣyate'nena iti . iṣ + kyap .) vasanta-

iṣvaḥ, puṃ, (iṣyate'sau . iṣ + van . nipātanāt guṇābhāvaḥ .) upadeṣṭā . ityuṇādikoṣaḥ ..

iṣvāsaṃ, tri, (iṣūn bāṇān asyatīti . iṣu + as + ghañ .) iṣukṣepakam . iti medinī .. tirandāja iti khyātam .

[Page 1,215b]
iṣvāsaḥ, puṃ, (iṣavo bāṇā asyante kṣipyante'nena . iṣu + as + karaṇe ghañ .) dhanuḥ . ityamaraḥ ..
     (mahorasko maheṣvāso gūḍhajatrurarindamaḥ . iti rāmāyaṇe . 1 . 1 . 10 . gītāyāṃ 1 . 4 .
     atra śūrā maheṣvāsā bhīmārjunasamā yudhi .)

iha, vya, (asmin kāle, loke, viṣaye, deśe, diśi vā ityādyarthe nipātanāt siddham .) asmin . ei deśe ei kāle ityādi bhāṣā . iti vyākaraṇam .. (yathā, manuḥ . 3 . 1 . 81 .
     yattu vāṇijake dattaṃ neha nāmutra tadbhavet .
     ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtimicchatā . iti hitīpadeśe .)

ihāmutraphalabhogavirāgaḥ, puṃ, (iha asmin loke srakcandanādijanito'mutrāmusmin loke amṛtādiviṣayotpanno yo'nityaḥ phalabhogastasmāt virāgo nitarāṃ viratiḥ .) aihikapāratrikaviṣayabhīgebhyo nitarāṃ viratiḥ iti vedāntasāre ..

ī

ī dīrgha īkāraḥ . caturthasvaravarṇaḥ . asyoccāraṇasthānaṃ tālu . (sa ca dīrghaḥ dvimātratvāt trimātrāśrayatvāt plutaśca bhavati .) (vistṛtista hrasvaikāre draṣṭavyā .)
     īkāraṃ parameśāni svayaṃ paramakuṇḍalī .
     brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ sadā ..
     pañcadevamayaṃ varṇaṃ pītavidyullatākṛtim .
     caturjñānamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā ..
iti kāmadhenutantram . (vaṅgīyabhāṣāyāṃ .) tasya lekhanaprakāro yathā .
     ūrdhvādhaḥ kuñcitā madhye trikoṇādhogatā punaḥ .
     adhogatā koṇaśīrṣā kuñcitā dakṣataḥ śubhā ..
     śīrṣāddakṣe koṇayutā kuñcitordhvagatā punaḥ .
     candrasūryāgnirūpā sā mātrāśaktiḥ prakīrtitā ..
iti varṇeddhāratantrama .. * .. asya nāmāni yathā --
     ī strīmūttirmahāmāyā lolākṣī vāmalocanam .
     govindaḥ śekharaḥ puṣṭiḥ subhadrā ratnasaṃjñakaḥ ..
     viṣṇurlakṣmīḥ prahāsaśca vāgviśuddhaḥ parāparaḥ .
     kālottarīyo bheruṇḍā ratiśca pauṇḍravardhanaḥ ..
     śivottamaḥ śivā tuṣṭiścaturthī vindumālinī .
     vaiṣṇavī vaindavī jihvā kāmakalā sanādakā ..
     pāvakaḥ koṭaraḥ kīrtirmohanī kālakārikā ..
     kucadvandvaṃ tarjanī ca śāntistripurasundarī ..
iti tantroktavarṇābhidhānam .. (mātṛkānyāse'sya vāmacakṣuṣi sthānam . yathā, mātṛkānyāsadhṛtamantre . iṃ namo dakṣiṇacakṣuṣi īṃ namo vāmacakṣuṣi .)

ī, la, kāntau . gatau . vyāptau . kṣepe . prajane . khādane . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-sakaṃakaṃ ca-aniṭ .) kāntiricchā . prajano garbha grahaṇaṃ ityarthaḥ . la eti gauḥ garbhaṃ gṛhṇāti ityarthaḥ .
     na hi taraṇirudīte dik parādhīnavṛttiḥ . iti gaṇakṛtā nityatvādātmanepada . dhāturayaṃ kaiścinna manyate . iti durgādāsaḥ ..

ī, ṅa ya, gatau . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃsakaṃ -aniṭ .) ṅa ya īyate . iti durgādāsaḥ ..

ī, vya viṣādaḥ . anukampā . iti medinī .. krodhaḥ . duḥkhabhāvanaṃ . pratyakṣaṃ . sannidhiḥ . iti hemacandraḥ .. (sambodhanam .)

īḥ, puṃ, kandarpaḥ . iti trikāṇḍaśeṣaḥ ..

īḥ, strī, (asya viṣṇoḥ patnī . ṅīp .) lakṣmīḥ . iti viśvamedinyau ..

īkha, i gatau . iti kavikalpadrumaḥ .. (idit-bhvādiṃparaṃ-sakaṃ-seṭ .) dīrghādiḥ . i īṅkhate . iti durgādāsaḥ .. (īkha gatau . īkhati iti kecit .)

īkṣa ṅa darśane . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃsakaṃ-seṭ .) darśanamiha cākṣuṣajñānaṃ praṇidhānañca . ṅa īkṣate candraṃ lokaḥ . na kāmavṛttirvacanīyamīkṣate . iti kālidāsaḥ .. nirīkṣiṣyāmi yānmunīn iti gaṇakṛtānityatvāt iti ramānāthaḥ .. vastutastu nirīkṣyate nirīkṣaḥ pacāditvādan tato nirīkṣa ivācaratītikvau sādhyaṃ iti durgādāsaḥ ..

īkṣaṇaṃ, klī, (īkṣa + bhāve, lyuṭ .) darśanam .
     (kṛtāndhā dhanalobhāndhāḥ nopakārekṣaṇakṣamāḥ . iti kathāsaritsāgare ..) (īkṣyate'nenati karaṇe lyuṭ .) cakṣuḥ . ityamaraḥ .. (abhimukhe mayi saṃvṛtamīkṣaṇam . iti śākuntale . 2 aṅke .
     śvāsakṣāmekṣaṇā dīnā sunītirvākyamabravīt . iti viṣṇupurāṇe . 1 . 11 . 15 . nirūpaṇam . paryavekṣaṇam . yathā, manuḥ 7 . 141 .
     sthāpayedāsane tasmin khinnaḥkāryekṣaṇe nṛṇām .)

īkṣaṇikā, strī, (īkṣaṇena hastarekhādyavalokanena śubhāśubhaṃ jānāti yā . īkṣaṇa + ṭhan + ṭāp .) daivajñā . lakṣaṇādinā śubhāśubhanirūpiṇī . ityamaraḥ .. (puṃ, daivajñaḥ . yathā, manuḥ . 9 . 258 .
     maṅgalādeśavṛttāśca bhadrāścekṣaṇikaiḥ saha .)

īja, i, kutse . gatau . iti kavikalpadrumaḥ .. (bhvādiṃ -ātmaṃ -sakaṃ -seṭ -idit .) i īñjate . kutsaḥ kaiścinna manyate . iti durgādāsaḥ ..

īja, ṅa, kutse . gatau . iti kavikalpadrumaḥ .. (nvādiṃ -ātmaṃ -sakaṃ -seṭ .) dīrghādiḥ . ṅa īñjate ijate . kutsaḥ kaiścinna manyate . iti durgādāsaḥ ..

īḍa, ka, stutau . iti kavikalpadrumaḥ .. (cūrāṃ-paraṃsakaṃ-seṭ .) ka īḍayati . iti durgādāsaḥ ..

īḍa, ṅa la, stutau . iti kavikalpadrumaḥ .. (adāṃātmaṃ -sakaṃ -seṭ .) la ṅa īṭṭe . iti durgādāsaḥ .. (yathā, rāmāyaṇe . 3 ya kāṇḍe .
     gandharbāḥ surasaṃghāśca bahavaśca maharṣayaḥ .
     antarīkṣagataṃ devaṃ gīrbhiragryābhirīḍire ..
)

īḍā, strī, (īḍa + ka + ṭāp .) stutiḥ . iti halāyudhaḥ .. (praśaṃsā .)

īḍitaḥ, tri, (īḍyate sma . īḍ + kta .) stutaḥ . kṛtastavaḥ . ityamaraḥ .. (praśaṃsitaḥ .)

[Page 1,216a]
īta, i bandhe . i īntyate . iti durgādāsaḥ .. (bhvādiṃparaṃ -sakaṃ -seṭ . tena intatīti kecit .)

ītiḥ, strī, (īyate 'nayā . ī + ktin .) ḍimvaḥ . pravāsaḥ . ityamaro medinī ca .. kṛṣeḥ ṣaṭprakāropadravaviśeṣaḥ . yathā --
     ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
     pratyāsannāśca rājānaḥ ṣaḍetā ītayaḥ smṛtāḥ ..
iti smṛtiḥ .. (kalahabhedaḥ . nṛpatirahitayuddham .
     ītayo vyādhayastandrā doṣā krodhādayastathā .
     upadravāśca vartante ādhayaḥ kṣudbhayaṃ tathā ..
iti mahābhārate hanūmadbhīmasaṃvāde . 3 . 149 . 34 .)

īdṛk, [ś] tri, (idam + dṛś + kvip .) ayamiva dṛśyate . iti vyākaraṇam .. ihāra nyāya eiprakāra ityādi bhāṣā .
     (ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale . iti kathāsaritsāgare . 25 . 176 .. tathā ca kirāte . 2 . 28 ..
     idamīdṛganīdṛgāśayaḥ prasabhaṃ vaktumupakrameta kaḥ .

īdṛkṣaḥ, tri, (ayamiva dṛśyate'sāvityādyarthe . idam + dṛś + ksa dṛkṣe ceti īś .) īdṛśaḥ . iti byākaraṇabh ..
     (īdṛkṣarājakarmāṇi bhaveyustadidaṃ vayam . iti kathāsaritsāgare .)

īdṛśaḥ, tri, (ayamiva dṛśyate'sau idam + dṛś + kañ .) īdṛk . etatsadṛśaḥ . iti vyākaraṇam ..
     (īdṛśānāṃ vipāko'pi jāyate paramādbhutaḥ . iti uttararāmacarite .)

īra, ki gatau . preraṇe . iti kavikalpadrumaḥ . (vā, curāṃ-paraṃ -sakaṃ -seṭ .) nudi . ki īrayati īrati . nudi preraṇe . iti durgādāsaḥ ..

īra, ṅa la, kampe . gatau . iti kavikalpadrumaḥ .. (adāṃ-ātmaṃ -sakaṃ kampārthe, akaṃ -seṭ .) dīrghādiḥ . ṅa la īrte latā vāyunā . iti durgādāsaḥ ..

īrikā, strī, vṛkṣaviśeṣaḥ . yathā . īrikāvaṇam . iti ṇatvaprakaraṇe durgādāsaḥ ..

īriṇaṃ, tri, (ṛ + iran .) śūnyaṃ . ūṣarabhūmiḥ . iti medinī .. (yathā, manuḥ . 3 . 142 ..
     yatheriṇe vījamuptvā na vaptā labhate phalam ..
     tathānṛte havirdatvā na dātā labhate phalam ..

     tatastadīriṇaṃ jātaṃ samudraścāvasarpitaḥ . iti mahābhārate amuśāsanaparbaṇi . calanaṃ .)

īritaṃ, tri, (īra + kta .) kṣiptam . ityamaraḥ .. preritam . kampitam . gatam . kathitam .. (itīrite vacasi vacasvināmunā . iti māghe . 17 . 1 .
     tasya varma vibhidyāśu sa bāṇo matsuteritaḥ . iti, mahābhārate .)

īrkṣyaṃ, īrṣe . (bhbādiṃ-paraṃ-akaṃ -seṭ .) parābhyudayāsahiṣṇutāyāmiti yāvat . iti kavikalpadrumaḥ .. dīrghādiḥ . rephayuktaḥ . īrṣā parādoṣāsahiṣṇutvamiti kecit . īrkṣyati khalaḥ sādhave . ṣadvayānta ityeke . iti durgādāsaḥ ..

īrma, ktī, (ira + vāhulakāt mak .) vraṇaḥ . ityamaraḥ .. (yathā, bhaṭṭikāvye . 4 . 44 .
     mṛgayumiva mṛgo'tha dakṣiṇermbhā .)

īryā, strī, (īra + ṇyat .) bhikṣuvratam . iti jaṭādharaḥ ..

īrvāruḥ, puṃ, strī, (īraṃ vṛṇotīti . īr + vṛ -bāhu lakāt uṇ .) sphuṭiḥ . iti śabdaratnāvalī .. phuṭī iti bhāṣā .

īrṣā, strī, (īrṣyaṇaṃ . īrṣya + ghañ . hasāllopa iti yakāralopaḥ .) akṣamā . iti śabdamālā ..
     (kathamīrṣāṃ na kuruṣe sugrīvasya samīpataḥ .) iti rāmāyaṇe .. 4 . 24 . 37 .)

īrṣāluḥ, tri, (īrṣā + āluc .) īrṣāviśiṣṭaḥ . iti halāyudhaḥ ..

īrṣya, īrṣe . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ-akaṃseṭ .) dīrghādiḥ . rephayuktaḥ . īrṣa iti īrṣyasya ghañi hasāllopa iti yalope siddham . īrṣā parābhyudayāsahiṣṇutvam . paradoṣāsahiṣṇutvamiti kecit . īrṣyati khalaḥ sādhave . yadvayāntaḥ ityeke . iti durgādāsaḥ ..

īrṣyā, strī, (īrṣyaṇaṃ . īrṣya + ac + ṭāp .) parotkarṣāsahiṣṇutā . rīṣa iti bhāṣā . tatparyāyaḥ .. akṣāntiḥ 2 . ityamaraḥ .. (yathā, manuḥ . 7 . 48 ..
     (paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam .
     vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi guṇāṣṭakaḥ .
striyaḥ patyuranyapriyāsaṅga darśanādijanito mānabhedaḥ . yathā, śṭaṅgāraśatake ..
     vacobhirīrṣyākalahena līlayā samastabhātaiḥ khalu bandhanaṃ striyaḥ .)

īrṣyāluḥ, tri, (īrṣyāṃ lāti . īrṣyā + lā + ḍu .) īrṣāviśiṣṭaḥ . akṣāntiyuktaḥ . tatparyāyaḥ . kuhanaḥ 2 iti hemacandraḥ .. (yathā, rājataraṅgiṇī .
     divase sannidhānena peśunapreraṇā yadi .
     īrṣyālunā svairiṇīva rakṣituṃ yadi pāryate ..
)

īliḥ, strī, (īryate iti . īra + in rasya laḥ .) hrasvagadākārahastadaṇḍaḥ . iti bharataḥ .. soṃṭā iti khyātā . karacchurīti khyāte ekadhārā iti khyāte yavanāstre vā . iti sārasundarī ..

īlikā, strī, (īlireva . īli + svārthe kan ṭāp .) hrasvagadākārahastadaṇḍaḥ . iti bharataḥ .. soṃṭā iti khyātā . ekadhārelīti svāmī . tatparyāyaḥ . īliḥ 2 īlī 3 karapālī 4 guptikā 5 karapālikā 6 . iti śabdaratnāvalī ..

īlitaḥ, tri, (īḍa + kta . ḍasya laḥ .) stutaḥ . ityamaraḥ ..

īlī, strī, (īra + ka . kṛdikārāditi pākṣiko ṅīṣ .) hrasvagadākārahastadaṇḍaḥ . tatparyāyaḥ . karapālikā 2 . ityamaraḥ ..

īśa, ṅa, la, aiśvarye . iti kavikalpadrumaḥ .. (adāṃātmaṃ akaṃ-seṭ .) dīrghādiḥ . aiśvaryamīśvarībhāvo'dhīnīkaraṇañca . ṅa la īṣṭe dhanī . māyānāmīśiṣeṇa ca . atra karmaṇiṣaṣṭhī . iti durgādāsaḥ ..

īśaṃ, tri, (īṣṭe iti . īś + ka .) īśvaraṃ . (yathā kumāre 2 . 9 jagadīśo nirīśvaraḥ .) prabhuḥ . iti medinīkarahemacandrau .. (yathā, kumāre . 3 . 34 kathañcidīśā manasāṃ babhūvuḥ .)

īśaḥ, puṃ, (īṣṭe iti . īśa + ka .) mahādevaḥ .
     (śanaiḥ kṛtaprāṇavimuktirīśaḥ paryaṅkabandhaṃ niviḍaṃ bibheda . iti kumāre 3 . 59 .) īśānakoṇādhipatiḥ . ityamaraḥ ..

īśasakhaḥ, puṃ, (īśasya sakhā bandhuḥ rājāhaḥsakhibhyaḥ ṭac .) kuveraḥ . iti hemacandraḥ ..

īśā, strī, (īśa + a + ṭāp .) lāṅgaladaṇḍaḥ . ityamaraṭīkā śabdaratnāvalī ca .. (yathā mahābhārate vanaparbaṇi ghoṣayātrāparbaṇi 240 . 30 .
     īśāmanye hayānanye sūtamanye nyapātayan .) (īśasya mahādevasya patnī . durgā .. īśasya prabhoḥ patnī iti vyutpattyā svāmipatnī . prabhustrī yathā, atharvavede 11 . 8 . 17 īśā vaśasya yā jāyā .)

īśādaṇḍaḥ, puṃ, (īśāyāḥ lāṅgalasya daṇḍaḥ .) akṣayugayoḥ sandhāraṇārtho daṇḍaḥ . yathā --
     yojanānāṃ sahasrāṇi bhāskarasya ratho nava .
     īṣādaṇḍastathaivāsya dviguṇo munisattama ..
iti viṣṇupurāṇe 2 aṃśe 8 . 2 ..

īśādantaḥ, puṃ, (īśeva danto yasya .) vṛhaddantahastī . tatparyāyaḥ . mahādantaḥ 2 . iti trikāṇḍaśeṣaḥ .. hastidantaḥ . iti śabdaratnāvalī ..

īśānaṃ, klī, (īśa + ānaś .) jyotiḥ . itimedinī .. (tadviśiṣṭe, tri . yathā, ṛgvede . 1 . 175 . 4 .
     muṣāya sūrya kave cakramośāna ojasā .)

īśānaḥ, puṃ, (īṣṭe . īś + tācchilyavayovacanaśaktiṣu cānaś .) mahādevaḥ . ityamaraḥ ..
     (tasmin muhūrte purasundarīṇāmīśānasaṃdarśanalālasānām .. iti kumāre 7 . 56 .
     tatreśānaṃ samabhyarcya trirātropoṣito naraḥ . iti bhārate .) ekādaśarudrāntargatarudraviśeṣaḥ . iti purāṇaṃ .. (yathā, āśvalāyaṃnagṛhyasūtre . 4 . 9 . harāya mṛḍāya śarvāya śivāya bhavāya mahādevāya ugrāya bhīmāya paśupataye rudrāya śaṅkarāyeśānāya svāhā iti . dūtamūrtidharaḥ śivaḥ . sa ca dhūmrajaṭilaḥ . yathā, mārkaṇḍeye . 88 . 23 ..
     sā cāha dhūmrajaṭilamīśānamaparājitā .
     dūtatvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ .
) śivāṣṭamūrtyantargatasūryamūrtiḥ . iti smṛtirāgamaśca .. (parameśvaraḥ . yathā, kṛṣṇayajurvede .
     sarvendriyaguṇāvāsaṃ sarvendriyavivarjitam .
     sarvasya prabhumīśānaṃ sarvasya śaraṇaṃ vṛhat .
tathā ca mahābhārate 1 . 1 . 22 .
     ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam .
     ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam ..
sādhyāputro devatābhedaḥ . yathā --
     dharmāllakṣmyudbhavaḥ kāmaḥ sādhyā sādhyān vyajāyata .
     prasavaṃ vyavanañcaivaṃ īśānaṃ surabhiṃ tathā ..
iti bhārate .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

īśānī, strī, (īśasya patnī .) durgā . iti tantraṃ .. śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

īśitā, strī, (īśino bhāvaḥ . īśin + tal .) īśitvaṃ . aṇimādyaṣṭaiśvaryāntargataiśvaryaviśeṣaḥ . iti śabdaratnāvalī ..

īśitā, [ṛ] tri, (īṣṭe iti . īś + tṛc .) īśvaraḥ . prabhuḥ . adhipatiḥ . ityamaraḥ .. (yathā māghe . 2 . 95 .
     tadīśitāraṃ cedīnāṃ bhavāṃstamavamaṃsta mā .)

īśitvaṃ, klī, (īśino bhāvaḥ . īśin + tvā .) īśitā . devānāmaṣṭaiśvaryāntargataiśvaryaviśeṣaḥ . iti hemacandraḥ .. (yaduktaṃ .
     aṇimā laghimā vyāptiḥ prākāmyaṃ garimā tathā .
     īśitvañca vaśitvañca tathā kāmāvaśāyitā ..
) prabhutvam . yena sthāvarādisarvabhūtāni ājñākārīṇi bhavanti . ityamaraṭīkāsārasundarī ..

īśvaraṃ, tri, (īś + varac .) āḍhyaṃ .
     (daridrān bhara kaunteya mā prayaccheśvare dhanam . iti hitopadeśe . 1 . 76 .) svāmi . iti viśvamedinyau .. (yathā mahābhārate .
     ahaṃ caiva hi yaccānyanmamāsti vasu kiñcana .
     tatsarvaṃ tava visrabdhaṃ kuru praṇayamīśvara ..
niyantā . prabhuḥ .
     īśvaraḥ sarvabhūtānāṃ dharmakoṣasya guptaye . iti manuḥ . 1 . 99 ..)

īśvaraḥ, puṃ, (īṣṭe iti . īś + varac . yadvā, aśnute vyāpnotīti aśadhātorvaraṭ upadhāyā ītvaṃ ca .) śivaḥ . (yathā, kumāre . 7 . 31 .
     tadgauravānmaṅgalamaṇḍanaśrīḥ sā paspṛśe kevalamīśvareṇa .
     atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum ..
     vāgbhiḥ sthitaḥ stuvan yāvacchive bhāve śivaḥ sthitaḥ .
     śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ ..
     krodhāgniruktavān devamahaṃ kiṃ karavāṇi te .

     tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi .. iti carake cikitsāsthāne tṛtīyādhyāyaḥ ..
     tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ .
     vinyastavān sa bhūteṣu sthāvareṣu careṣu ca ..
iti suśrute kalpasthāne tṛtīyādhyāyaḥ ..) kandarpaḥ . iti medinī ..
     viśuddhasattvapradhānājñānopahitacaitanyam . iti vedāntaḥ .. nyāyamate īśvaraguṇāḥ . saṃkhyādipañca buddhiḥ icchā yatnaśca . īśvarasvarūpaṃ brahmaśabde draṣṭavyam .. aiśvaryaśālī . tatparyāyaḥ . rāṣṭrī 1 aryaḥ 2 niyutvān 3 inainaḥ 4 . iti vedanirghaṇṭau 2 adhyāyaḥ .. śrīhariḥ . yathā . rudrauvāca .
     hare kathaya deveśa devadevaka īśvara .
     ko dhyeyaḥ kaśca vai pūjyaḥ kairvrataistuṣyate paraḥ ..
ityādi . śrīhariruvāca .
     śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha .
     ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ ..
     ahaṃ dhyeyaśca pūjyaśca stuto'haṃ stutibhiḥ suraiḥ .
     ahaṃ prapūjito rudra dadāmi paramāṃ gatim ..
ityādi ca gāruḍe 2 adhyāyaḥ .. (svanāmakhyāto nṛpatibhedaḥ . yathā, mahābhārate .
     matimāṃśca manuṣyendraḥ īśvaraśceti viśrutaḥ .)

īśvarā, strī, (īśvara + ṭāp . puṃyogavivakṣāmāvāt na ṅīṣ .) durgā .
     (vinyastamaṅgalamahauṣadhirīśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ . iti kirāte . īśvarāyā gauryāḥ, stheṣabhāsetyādinā varac . puṃyogavivakṣābhāvāt na ṅīṣ iti taṭṭīkā ..) lakṣmīḥ . sarasvatyādiśaktiḥ . iti śavdaratnāvalī ..

īśvarī, strī, (īṣṭe iti + īś + vanip . vanoraceti ṅīvrau .) īśvarā . iti śabdaratnāvalī .. (tvamīśvarī devi ! carācarāṇām . iti mārkaṇḍeyapurāṇaṃ .. 91 . 2 .) liṅginīvṛkṣaḥ . vandhyākarkoṭakīvṛkṣaḥ . rudrajaṭālatā . nākulīkandaḥ . iti rājanirghaṇṭaḥ ..

īṣa u uñche . iti kavikalpadrumaḥ .. (tudāṃ -paraṃ -sakaṃseṭ .) uñcha uddhṛtaśasyaśeṣāpaharaṇaṃ . īṣati dhānyaṃ dīnaḥ . iti durgādāsaḥ ..

īṣa ṅa dāne . (bhvādiṃ -ātmaṃ -sakaṃ -seṭ .) īkṣa . hiṃsane . sarpaṇe . iti kavikalpadrumaḥ .. dīrghādiḥ . ṅa īṣate . īkṣo darśanaṃ . iti durgādāsaḥ ..

īṣaḥ, puṃ, (īṣ + ka .) iṣaḥ . āśvinamāsaḥ . ityamaraṭīkāyāṃ mathurānāthaḥ .. (svanāmakhyātaḥ uttamamanordaśaputramadhye ekaḥ puttraḥ . yathā --
     auttameyān mahārāja ! daśaputtrān manoramān . 18
     īṣa ūrdhvastanūrjaśca madhumādhava evaca .
     śuciḥ śukraḥ sahaścaiva nabhasyo nabha eva ca .. 19
iti harivaṃśe 7 adhyāyaḥ ..)

īṣat vya, (īṣaṇamiti . īṣ + at .) alpam . kiñcit . manāk . ityamaraḥ ..
     (taṃ dṛṣṭvā kupitaṃ putramīṣatprasphuritādharaṃ . iti viṣṇupurāṇe .. 1 . 11 . 12 .
     īṣat sahāsamamalaṃ paripūrṇacandravimbānukāri kanakottamakāntikāntaṃ . iti mārkaṇḍeyapurāṇe, śakrādimāhātmyam ..
     hṛdi tiṣṭhati yacchuddhaṃ raktamīṣat sapītakam . iti carake sūtrasthāne saptadaśādhyāyaḥ ..)

īṣatkaraḥ, puṃ, (īṣat + kṛ + khal .) atyalpaḥ . tatparyāyaḥ . leśaḥ 2 upapadaṃ 3 gandhaḥ 4 anubandhaḥ 5 . iti trikāṇḍaśaṣaḥ . īṣatkriyamāṇaṃ vastu . iti vyākaraṇaṃ ..

īṣatpāṇḍuḥ, puṃ, (īṣat pāṇḍuḥ .) dhūsaravarṇaḥ . ityamaraḥ ..

īṣaduṣṇaṃ, tri, (īṣacca taduṣṇañceti .) alpataptaṃ . tatparyāyaḥ . koṣṇaṃ 2 kavoṣṇaṃ 3 kaduṣṇaṃ 4 mandoṣṇaṃ 5 . iti hemacandraḥ ..

īṣadraktaḥ, puṃ, (īṣat raktaḥ .) alpalohitavarṇaḥ . tatparyāyaḥ . avyaktarāgaḥ 2 aruṇaḥ 3 . ityamaraḥ ..

īṣā, strī, (īṣa + ka + ṭāp .) lāṅgaladaṇḍaḥ . ityamaraḥ .. lāṅgalera īṣ iti bhāṣā .. (ṛgvede .
     hiraṇmayī vāṃ rabhirīṣā akṣo . rathasyāvayavabhedaḥ . yathā, ṛgvede . 10 . 135 . 3 . rathaḥ ekaiṣaḥ .
     īṣāmanye hayānanye sūtamanye nyapātayan . iti mahābhārate . vanaparbani 240 . 30 . īśeti kvacit pāṭhaḥ ..)

īṣādantaḥ, puṃ, (īṣeva danto yasya .) dīrghadantahastī . tatparyāyaḥ . udagradantaḥ 2 . iti hemacandraḥ ..
     (īṣādantān hemakakṣān padmavarṇān kuthāvṛtān īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ .. iti ca bhārate ..)

īṣikā, strī, (īṣa + kikan .) hasticakṣurgolakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. tūlikā . ityamaraḥ .. astraviśeṣaḥ . yathā -- so'bhimantrya śareṣīkāmīṣikāstreṇa vīryavān . kākaṃ tamabhisandhāya sasarja puruṣarṣama ! .. iti rāmāyaṇaṃ ..

īṣiraḥ, puṃ, (īṣa + kirac .) agniḥ . iti trikāṇḍaśeṣaḥ ..

īṣīkā, strī, (īṣa + īkan . auṇādikapratyayo'yam . parpharīkāditvāt sādhuḥ .) tūlikā . vīraṇādiśalākā ityanye . āvartitamanāvartitaṃ vā suvarṇaṃ jñātuṃ yanniḥkṣipyate tatretyanye . āvartitasuvarṇaṃ dravākāraṃ yatra niḥkṣipyate tatreti kecit . ityamaraṭīkāyāṃ bharataḥ ..

īṣmaḥ, puṃ, (īṣa + mak .) kāmadevaḥ . vasantakālaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

īha ṅa ceṣṭe . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃakaṃ-seṭ .) dīrghādirakarmakaḥ . ṅa .
     aihiṣṭa taṃ kārayituṃ kṛtātmā kratuṃ nṛpaḥ puttraphalaṃ munīndram . iti bhaṭṭiḥ . 1 . 11 .. sakarmako'pi . bhrāmaṃ bhramādapi nehate . iti jayadevaḥ .. sarvaḥ svārthaṃ samīhate iti māghaḥ . 2 . 65 .. iti durgādāsaḥ ..

īhā, strī, (īha + a + ṭāp .) ceṣṭā . udyamaḥ .
     (icchayā jāyate kāma īhayārtho vivardhate .
     śraddhayā vardhate dharmasteṣāṃ phalamidaṃ tridhā ..
iti rāmāyaṇe .. 3 kāṇḍe . tathā ca manuḥ 2 . 37 .
     rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino'ṣṭame . vaiśyasya bahukṛṣyādiceṣṭārthinaḥ iti taṭṭīkāyāṃ kullukabhaṭṭaḥ .) vāñchā . icchā . iti trikāṇḍaśeṣaḥ ..
     (dharmārthaṃ yasya vittehā varaṃ tasya nirīhatā .
     prakṣālanāddhi paṅkasya śreyo na sparśanaṃ nṛṇām ..
iti mahābhārate . 1 . 2 . 48 ..)

īhāmṛgaḥ, puṃ, (īhāpradhāno mṛgo vṛkaḥ .) kukkurapramāṇahariṇaghnakapilavarṇajantuviśeṣaḥ . iti bharataḥ .. ghoṃgha iti khyātaḥ . tatparyāyaḥ . kokaḥ 2 ṣṭakaḥ 3 . ityamaraḥ ..
     (pulahasya sutā rājan śalabhāśca prakīrtitāḥ .
     siṃhāḥ kimpuruṣā vyāghrā yakṣā ihāmṛgāstathā ..
iti mahābhārate . ādiparbaṇi ..) (nāyako mṛgavadalabhyāmapi nāyikāmīhate vāñchatyatra iti .) nāṭakarūpakabhedaḥ . iti medinīkarahemacandrau .. (tallakṣaṇaṃ yathā, sāhityadarpaṇe ṣaṣṭhaparicchade .
     īhāmṛgo miśravṛttaścaturaṅkaḥ prakīrtitaḥ .
     mukhapratimukhe sandhī tatra nirvahanaṃ tathā ..
     naradivyāvaniyamau nāyakapratināyakau .
     khyātau dhīroddhatāvanyo gūḍhabhāvādayuktakṛt ..
     divyastriyamanicchantīmapahārādinecchataḥ .
     śṛṅgārābhāsamapyasya kiñcit kiñcit pradarśayet ..
     patākā nāyakā divyā martyā api daśoddhatāḥ .
     yuddhamānīya saṃrabdhaṃ paraṃ vyājānnivartayet ..
     mahātmāno badhaprāptā api badhyāḥ syuratra no .
     ekāṅko deva evātra netetyāhuḥ pare punaḥ ..
     divyastrīhetukaṃ yuddhaṃ nāyakāḥ ṣaḍitītare ..

     miśraṃ khyātākhyātam . anyaḥ pratināyakaḥ .
     patākānāyakāstu nāyakapratināyakayormilitā daśa . nāyako mṛgavadalabhyāṃ nāyikāmatra īhate vāñchatīti īhāmṛgaḥ . yathā--kasumaśekharavijayādi ..
)

īhāvṛkaḥ, puṃ, (īhāpradhāno vṛkaḥ .) īhāmṛgaḥ . iti śabdaratnāvalī ..

u

u, ukāraḥ . pañcamasvaravarṇaḥ . asyoccāraṇaṃ āṣṭhaḥ . (yathā, śikṣāgranthe .
     kaṇṭhyā vahāvicuyaśāstālavyā oṣṭhajāvupū . tathā ca mugdhabodhe .
     utrayaṃ paphababhamavā o auṣṭhyāḥ .) sa ca hrasvo dīrghaḥ plutaśca bhavati . (evaṃ tridhāpi pratyekaṃ udāttānudāttasvaritabhedena navamasaṅkhyakaḥ punaḥ pratyekaṃ anunāsikānanunāsikabhedāt aṣṭādaśavidha eva bhavati . asya dhyānamāha .)
     ukāraṃ parameśāni adhaḥkuṇḍalinī svayam .
     pītacampakasaṅkāśaṃ pañcadevamayaṃ sadā ..
     pañcaprāṇamayaṃ devi caturvargapradāyakam .
iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāroyathā --
     ūrdhvādho madhyataḥ kubjā rekhā vāmagatā śubhā .
     tiṣṭhanti vāyuvahnīndrāḥ śaktirmātrā parā smṛtā ..
iti varṇoddhāratantram .. asya nāmāntarāṇi yathā --
     uḥ śaṅkaro vartulākṣī bhūtaḥ kalyāṇavācakaḥ .
     amareśo dakṣakarṇaḥ ṣaḍvaktro mohanaḥ śivaḥ ..
     ugraḥ prabhurdhṛtirviṣṇurviśvakarmā maheśvaraḥ .
     śatrughnaścaṭikā puṣṭiḥ pañcamī vahnivāsinī ..
     kāmaghnaḥ kāmanā ceśo mohinī vighnahṛnmahī .
     uḍhasūḥ kuṭilā śrotraṃ pāradvīpo vṛṣo haraḥ ..
iti tantroktavarṇābhidhānam .. (mātṛkānyāse'sya dakṣiṇakarṇe sthānam . yaduktaṃ mātṛkānyāsamantre
     uṃ namo dakṣiṇakarṇe ūṃ namo vāmakarṇe .)

u, ṅa, śabde . iti kavikalpadramaḥ .. (bhvādiṃ-ātmaṃ akaṃ-aniṭ .) ṅa avate gauḥ . iti durgādāsaḥ ..

u, vya, (u śabṭe + kvip + tuk na .) sambodhanam . rīṣoktiḥ . anukampā . niyogaḥ . padapūraṇaṃ . pādapūraṇaṃ . iti medinī .. praśnaḥ . aṅgīkāraḥ . iti hemacandraḥ .. idameva uṅ iti khyātaṃ ..
     (umeti mātrā tapaso niṣiddhā, paścādumākhyāṃ sumukhī jagāma .. iti kumāre . 1 . 26 ..)

uḥ, puṃ, (atati viśvamayatvāt sarvaṃ vyāpnotīti . at + ḍu .) śivaḥ . iti trikāṇḍaśeṣaḥ ..
     (akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ .
     makāreṇocyate brahmā praṇavena trayo matāḥ ..
iti purāṇe .) brahmā . iti kaścidekākṣarakoṣaḥ ..

ukanāhaḥ, puṃ, pītaraktavarṇāśvaḥ . sa eva kvacit kṛṣṇaraktacchaviḥ . iti hemacandraḥ ..

uktaṃ, klī, (vac + kta .) ekākṣarachandaḥ . iti medinī .. vākyam ..

uktaḥ, tri, (ucyate yaḥ . vac + karmaṇi kta .) kathitaḥ . tatparyāyaḥ . bhāṣitaḥ 2 uditaḥ 3 jalpitaḥ 4 ākhyātaḥ 5 abhihitaḥ 6 lapitaḥ 7 ityamaraḥ .. gaditaḥ 8 nigaditaḥ 9 īritaḥ 10 udīritaḥ 11 bhaṇitaḥ 12 laḍitaḥ 13 rapitaḥ 14 raṭhitaḥ 15 bhaṭitaḥ 16 raṭitaḥ 17 vyāhṛtaḥ 18 .. (yathā, mārkaṇḍeyapurāṇe devīmāhātmye 96 . 9 .
     ityuktaḥ sobhyadhāvattāmasuro dhūmralocanaḥ .. tathā, tatraiva 85 . 66 .
     ityuktā sā tadā devī gambhīrāntaḥsmitā jagau ..)

uktiḥ, strī, (vac + bhāve ktin .) kathanaṃ . tattparyāyaḥ . vyāhāraḥ 2 lapitaṃ 3 bhāṣitaṃ 4 vacanaṃ 5 vacaḥ 6 . ityamaraḥ .. (atisaṃkṣiptacirantanoktibhiḥ . iti muktāvalīsūcanā . tathā, cāmare .
     ekayoktyā puṣpavantau divākaraniśākarau ..)

ukthaṃ, klī, (vac + thak .) sāmavedaḥ . ityuṇādikoṣaḥ .. (yathā, ṛgvede . 3 . 64 . 7 .
     viprā ukthebhiḥ kavayo gṛṇanti .. stotram . yathā, atha yosāvantarakṣiṇi puruṣo dṛśyate saivarka tatsāma tadyajuḥ tat ukthaṃ tadbrahya . iti chāndogye upaniṣadi ..)

ukthaśāḥ [s] puṃ, (ukthairukthāni vā śaṃsati . mantre śvetavahokthaśaspuroḍāsoṇvinnityatra śvetavahādīnāṃ ḍas padasyeti vaktavyam . yatra padatvaṃ bhāvi tatra ḍas . anyatra ṇviḥ ..) yajamānaḥ . iti vyākaraṇaṃ .. (yathā, ṛgvede . 7 . 19 . 9 .
     naraḥ śaṃsantyukthaśāsa ukthā .)

ukthā, strī, (vac + thak + ṭāp .) chandoviśeṣaḥ . ekākṣaravṛttamukthā . sā dvividhā . śrīḥ 1 sarvaguruḥ . yathā śrīste sāstāṃ . iti chandomañjarī . uḥ 2 sarvalaghuḥ . yathā . uravatu . iti chando'rṇavaḥ ..

[Page 1,218c]
ukṣa vṛṣi . (bhvādiṃ -paraṃ -sakaṃ -seṭ .) iti kavikalpadrumaḥ .. ukṣati vṛkṣaṃ meghaḥ . vṛṭ sekaḥ . iti durgādāsaḥ .. (ukṣāmpracakrarnagarasya mārgān . iti bhaṭṭikāvye . 3 . 5 ..)

ukṣaḥ tri, (ukṣa + ac .) siktaḥ . dhautaḥ ..

ukṣataraḥ, puṃ, (ukṣan + tarap .) mahāvṛṣaḥ . iti hemacandraḥ ..

ukṣā, [n] puṃ, (ukṣa + kanin .) vṛṣaḥ . ityamaraḥ . (yathā, ṛgvede 8 . 71 . 9 . ukṣā mimāti pratiyanti dhenavaḥ . tathā ca kumāre 7 . 70 .
     tatrāvatīryācyutadattahastaḥ śaradghanāddīdhitimānivokṣṇaḥ ..) ṛṣabhauṣadhiḥ .. iti rājanirghaṇṭaḥ ..

ukha, gatau . iti kavikalpadrumaḥ .. (bhvādi -paraṃ -sakaṃseṭ .) pañcamasvarī .. okhati . iti durgādāsaḥ ..

ukha, i, gatau . iti kavikalpadrumaḥ .. (idit -bhvādi paraṃ -sakaṃ -seṭ .) pañcamasvarī . i uṅkhati . iti durgādāsaḥ ..

ukharvalaḥ, puṃ, tṛṇaviśeṣaḥ . tatparyāyaḥ . ukhalaḥ 2 bhūripatraḥ 3 sutṛṇaḥ 4 tṛṇottamaḥ 5 . asya guṇāḥ . baladātṛtvaṃ . rucikāritvaṃ . paśūnāṃ sarvadā hitakāritvañca . iti rājanirghaṇṭaḥ ..

ukhā, strī, (ukha + ka + ṭāp .) sthālī . ityamaraḥ .. hāṃḍi iti bhāṣā . (yathā, suśrute .
     iddhaḥ svatejasā vahnirukhāgatamivodakam ..)

ukhyaṃ, tri, (ukhāyāṃ saṃskṛtaṃ . ukhā + yat .) sthālīpakvamāṃsādi . tatparyāyaḥ . paiṭharaṃ 3 . ityamaraḥ .. (śūlyamukhyañca homavān . iti bhaṭṭiḥ 4 . 9 . ukhāyāṃ bhavaḥ . agniḥ . yathā, atharbavede . 4 . 14 . 2 .
     ukhyān (agnīn) hasteṣu bibhrataḥ ..)

ugraṃ, tri, (ucyati krudhā sambadhyate . uca samavāye + ṛjrendretyādinā rak, gaścāntādeśaḥ .) raudraṃ . utkaṭaṃ . ityamaro medinī ca ..
     (lokeṣu prathitaṃ cograṃ tapastasya bhaviṣyati .) iti rāmāyaṇe ..
     tāmisrādiṣu cogreṣu narakeṣu vivartanam .. iti manuḥ . 12 . 75 . yaṣṭyādidhārī . dāruṇakarmā . yathā manuḥ 4 . 212 .
     ugrānnaṃ sūtikānnañca paryāyāntamanirdaśam ..)

ugraṃ, klī, vatsanābhanāmaviṣaṃ . iti rājanirghaṇṭaḥ ..

ugraḥ, puṃ, (uca + rak . gaścāntādeśaḥ .) mahādevaḥ . vāyumūrtirayaṃ . iti maviṣyapurāṇam . (yathā, mahābhārate . 13 . śivasahasranāmakathane . 17 . 9 .
     ugro vaṃśakarovaṃśo baṃśanādo hyaninditaḥ .. nṛpaviśeṣaḥ . iti mārkaṇḍeye . 76 . 47 . kṣattriyāt śūdrāyāṃ jāta jātiviśeṣaḥ . ityamaraḥ .. āguri iti bhāṣā . (tathā ca manuḥ . 10 . 9 .
     kṣatriyāt śūdrakanyāyāṃ krūrācāravihāravān .
     kṣatraśūdravapurjanturugro nāma prajāyate ..
) asya karma vilavāsigodhādibadhabandhanam . tathāca manuḥ . 10 . 49 .
     kṣattrograpukkasānāntu vilaukobadhavandhanam .. nakṣatragaṇaviśeṣaḥ . sa ca pūrbaphalgunīpūrbāṣāḍhāpūrbabhādrapadamaghābharaṇyātmakaḥ . iti jyotiṣaṃ śobhāñjanavṛkṣaḥ . iti śabdacandrikā .. keraladeśaḥ . iti hemacandraḥ .. (rudraḥ . ugrodevaḥ . svanāmakhyāto dānavaviśeṣaḥ . yathā harivaṃśe .
     vegavān ketumānugraḥ sogravyagro mahāsuraḥ .. dhṛtarāṣṭrasya śataputtreṣu ekaḥ . yathā, dhṛtarāṣṭraputranāmakathane 1 . 117 . 11 . mahābhārate .
     ugrabhīmarathau vīrau vīrabāhuralolupaḥ .. narendrādityākhyāsya kāśmīrarājasya svanāmakhyāto guruḥ . yathā, rājataraṅgiṇī .
     divyānugrahabhāgugrābhidho yasya gururvyadhāt .. viṣṇuḥ . iti mahābhārate . 13 . 149 . 59 .. strī, yoginībhedaḥ . yathā, kālikāyāṃ . 60 adhyāyaḥ .
     mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca .)

ugrakāṇḍaḥ, puṃ, (ugraḥ kāṇḍo yasya .) kāravellaḥ . iti rājanirghaṇṭaḥ .. karelā iti bhāṣā . kāpavellaśabde'sya guṇādikaṃ jñeyam .)

ugragandhaṃ, klī, (ugro gandho yasmin .) hiṅgu . iti rājanirghaṇṭaḥ ..

ugragandhaḥ, puṃ, (ugrastīvraḥ gandho yasmin .) laśunaḥ . kaṭaphalaḥ . arjakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. campakaḥ . iti śabdacandrikā .. utkaṭagandhayukte tri .. (yathā, hārīte prathamasthāne'ṣṭamādhyāyaḥ .
     ugragandhaṃ purāṇaṃ syāddaśavarṣoṣitaṃ ghṛtam .
     yathā yathā jarāṃ yāti guṇavatsyāttathā tathā ..
)

ugragandhā, strī, (ugraḥ gandho yasyāḥ .) ajamodā . vacā . chikkikauṣadhī . iti medinī .. ajagandhā . yavānī . iti rājanirghaṇṭaḥ .. (vacā, yamānī ca . iti bhāvaprakāśe pūrbakhaṇḍe anekārthanāmavargaḥ ..)

ugracaṇḍā, strī, (ugrā caṇḍā kopanā strī .) devībhedaḥ . yathā mahiṣāsuraṃ prati bhagavatīvākyam .
     ugracaṇḍeti yā mūrtirbhadrakālī hyahaṃ punaḥ .
     yayā mūrtyā tvāṃ haniṣye sā durgeti prakīrtitā ..
     etāsu mūrtiṣu sadā pādalagno nṛṇāṃ bhavān .
     pūjyo bhaviṣyasi tvaṃ vai devānāmapi rakṣasām ..
     ādisṛṣṭau ugracaṇḍāmūrtyā tvaṃ nihataḥ purā .
     dvitīyasṛṣṭau tu bhavān bhadrakālyā mayā hataḥ ..
     durgārūpeṇādhunā tvāṃ haniṣyāmi sahānugam .
ityādi .. * .. tasyāḥ prādurbhāvo yathā . śrībhagavānuvāca .
     ugracaṇḍā tu yā mūrtiraṣṭādaśabhujā'bhavat .
     sā navamyāṃ purā kṛṣṇapakṣe kanyāṃ gate ravau ..
     prādurbhūtā mahābhāgā yoginīkoṭibhiḥ saha .. * ..
anyā mūrtyā dakṣayajñabhaṅgaḥ kṛtaḥ . yathā --
     āṣāḍhasya tu pūrṇāyāṃ satraṃ dvādaśavārṣikam .
     dakṣaḥ kartuṃ samārebhe vṛtāḥ sarve divaukasaḥ ..
     tato'haṃ na vṛtastena dakṣeṇa sumahātmanā .
     kapālīti satī cāpi tajjāyeti ca no vṛtā ..
     tato roṣasamāyuktā prāṇāṃstatyāja sā satī .
     tyaktadehā satī cāpi caṇḍamūrtistadābhavat ..
     tataḥ pravṛtte yajñe tu tasmin dvādaśavārṣike .
     navamyāṃ kṛṣṇapakṣe tu kanyāyāṃ caṇḍamūrtidhṛk ..
     yoganidrā mahāmāyā yoginīkoṭibhiḥ saha .
     satīrūpaṃ parityajya yajñabhaṅgamathākarot ..
     śaṅkarasya gaṇaiḥ sarvaiḥ sahitā śaṅkareṇa ca .
     svayaṃ babhañja sā devī mahāsatraṃ mahātmanaḥ ..
     tato devyā mahākrodhe vyatīte tridivaukasaḥ .
     pūjayāñcakruratulāṃ devīṃ pūrboditena vai ..
     pūrboditavidhānena pūjāmasyā divaukasaḥ .
     kṛtvaiva paramāmāpurnirvṛtiṃ duḥkhahānaye ..
     evamanyairapi sadā kāryaṃ devyāḥ prapūjanam .
     vibhūtimatulāṃ prāptuṃ caturvargapradāyakam ..
     yo mohādathavālasyāddevīṃ durgāṃ mahotsave .
     na pūjayati dambhādvā dveṣādvāpyatha bhairava ..
     kruddhā bhagavatī tasya kāmāniṣṭānnihanti vai .
     paratra ca mahāmāyāvalirbhūtvā sa jāyate ..
     aṣṭamyāṃ rudhirairmāṃsairmahāmāṃsaiḥ sugandhibhiḥ .
     pūjayedbahujātīryairvalibhirbhojanaiḥ śivāṃ ..
ityādi .. * .. tanmantro yathā --
     bhadrakālīmugracaṇḍāṃ mahāmāyāṃ mahotsave .
     netravījantu sarvāsāṃ pūjane parikīrtitam .
     tantraṃ yathogracaṇḍāyāḥ pṛthak tvaṃ śṛṇu bhairava ..
     ādyadvayaṃ netravījaṃ mantrasyopāntamantare .
     vahnināntasvareṇenduvindubhyāṃ tantramaugrakam ..
ityādi ca kālikāpurāṇe 59 . 60 adhyāyau ..

ugratārā, strī, (ugrādapi bhayāt bhaktān trāti tārayati vā yā .. ugra + tṝ + ṇic + ac + ṭāp . yathā, niruktau . ugrādapi bhayāt trāti yasmāt bhaktān sadāmbikā .) devīviśeṣaḥ . asyā utpattyādi yathā --
     sarveṣāmeva devānāṃ yajñabhāgānapāharat .
     svayaṃ śumbho niśumbhaśca dikpālatvaṃ tathā gatau ..
     sarve suragaṇāḥ sendrāstato gatvā himācalam .
     gaṅgāvatāranikaṭe mahāmāyāṃ pratuṣṭuvuḥ ..
     anekasaṃstutā devī tadā sarvāmarotkaraḥ .
     mātaṅgavanitāmūrtirbhūtvā devānapṛcchata ..
     yuṣmābhiramarairatra stūyate kā ca bhāvinī .
     kimarthamāgatā yūyaṃ mātaṅgasyāśramaṃ prati ..
     evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ .
     samudbhūtābravīddevī māṃ stuvanti surā iti ..
     śumbho niśumbho hyasurau bādhete sakalān surān .
     tasmāttayorbadhāyāhaṃ stūye'dya sakalaiḥ suraiḥ ..
     viniḥsṛtāyā devyāstu mātaṅgyāḥ kāyatastadā .
     bhinnāñjananibhā kṛṣṇā sābhūdgaurī kṣaṇādapi ..
     kālikākhyābhavat sāpi himācalakṛtāśrayā .
     tāmugratārāmṛṣayo vadantīha manīṣiṇaḥ ..
     ugrādapi bhayāttrāti yasmād bhaktān sadāmbikā .
     etasyāḥ prathamaṃ vījaṃ kathitaṃ tantrameva ca .. * ..

     eṣaivaikajaṭākhyātiryasmāttasyā jaṭādhikā .
     śṛṇu tvaṃ cintanaṃ cāsyāḥ samyak vetālabhairavau ..
     yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhīpsitam .
     caturbhujāṃ kṛṣṇavarṇāṃ muṇḍamālāvibhūṣitām ..
     khaḍgaṃ dakṣiṇapāṇibhyāṃ bibhratīndīvaraṃ tvadhaḥ .
     kartrīñca kharparañcaiva kramādvāmena bibhratīm ..
     khaṃ likhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam .
     muṇḍamālāṃ dharāṃ śīrṣe grīvāyāmapi sarvadā ..
     vakṣasā nāgahārantu bibhratīṃ raktalocanām .
     kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitām ..
     vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam .
     vinasya siṃhapṛṣṭhe tu lelihānā śavaṃ svayam ..
     sāṭṭahāsamahāghorā rāvayuktātibhīṣaṇā .
     cintyogratārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ .. * ..

     etasyāḥ saṃpravakṣyāmi yā aṣṭau yoginīstu tāḥ .
     mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca .
     ghorā ca bhrāmarī caiva mahārātriśca saptamī ..
     bhairavī cāṣṭamī prīktā yoginīstāḥ prapūjayet .
iti kālikāpurāṇe 60 adhyāyaḥ .. * .. apica brahmaśailasya pūrbasyāṃ bhūmipīṭhe vyavasthitā .
     cārunimnaṃ śubhāvartaṃ kāmākhyānābhimaṇḍalam ..
     yatrogratārārūpeṇa ramate parameśvarī .
     tatra tenaiva rūpeṇa pūjitavyā śubhātmikā ..
     tasyāstu vījaṃ pūrbasmin uttare pratipāditam .
     rūpaṃ śṛṇu naraśreṣṭha yena dhyeyā sadāśivā ..
     kṛṣṇā lambodarī dīrghā viralā raktadantikā .
     caturbhujā kṛśāṅgī tu dakṣe kartṛkakharparau ..
     khaḍgaṃ cendīvaraṃ vāme śīrṣe tvekajaṭāṃ punaḥ .
     vāmapādaṃ śavasyorvornidhāyotthāya dakṣiṇam ..
     śavasya hṛdaye nyasya sāṭṭahāsaṃ prakurvatī .
     nāgahāraśiromālābhūṣitā kāmadā parā ..
     trikoṇaṃ maṇḍalaṃ cāsyā huṃkāramadhyavījakam .
     dvāre nānāyoginīnāṃ nāmānyasyāstu tantrake ..
     jñeyāni naraśārdūla tatproktaṃ vānyagocare .
iti kālikāpurāṇe kāmākhyārūpanirṇaye 81 adhyāyaḥ .. * .. sā ca vaśiṣṭhaśāpāt vāmā bhūtā . yathā -- aurva uvāca .
     etadviṣṇorvacaḥ śrutvā vidhinā sahitaḥ sa tu .
     aṅgīcakāra hṛdaye tadvacaḥ sādhyasādhane ..
     visṛjya tān brahmaviṣṇuyamān vṛṣabhavāhanaḥ .
     ādāya sagaṇān sarvān kāmarūpāntaraṃ yayau ..
     ugratārāṃ tato devīṃ gaṇāṃśca prāha śaṅkaraḥ .
     utsārayantu sakalān imān lokān gaṇā drutam ..
     ugratāre mahādevi tvañcāpyutsāraya drutam ..
     tato gaṇāḥ kāmarūpāddevīcāpyaparājitā .
     lokānutsārayāmāsuḥ pīṭhaṃ kartuṃ rahasyakam ..
     utsāryamāne loke tu caturvarṇairdvijātibhiḥ .
     sandhyācalo gato vipro vaśiṣṭhaḥ kupito muniḥ ..
     so'pyugratārayā devyā utsārayitumīśayā .
     gaṇaiḥ saha vṛtaḥ prāha śāpaṃ kurvan sudāruṇam .
     yasmādahaṃ dhṛtaṃ vāme tvayotsārayituṃ muniḥ ..
     tasmāttvaṃ vāmyabhāvena pūjyā bhava samantrikā .
     bhartsyanti mlecchavat yasmādgaṇāste mandabaddhayaḥ .
     bhavantu mlecchāstasmādva bhavatyā kābharūpake ..
     mahādevo'pi yasmānmāṃ niḥsārayitumudyataḥ .
     tapobalaṃ muniṃ dāntaṃ mlecchavadvedapāragabh ..
     tasmāt mlecchapriyo bhūyāt śaṅkaraścāsthibhasmadhṛk .
     etattu kāmarūpākhyaṃ mlecchairguptraṃ bhavadbalaṃ ..
     svayaṃ viṣṇurna cāyāti yāvat kālamidaṃ punaḥ .
     viralāścāgamāḥ santu yatra tatpratipādakāḥ ..
     viralaṃ yastu jānāti kāmarūpāgamaṃ budhaḥ .
     sa eva prāptakāle'pi pūrbaṃ phalamavāpsyati ..
     evamuktvā vaśiṣṭhastu tatraivāntaradhīyata .
     te gaṇāḥ mlecchatāṃ yātāḥ kāmarūpe surālaye ..
     vāmā'bhūdugratārāpi śambhurmleccharato'bhavat .
iti ca kālikāpurāṇe 83 adhyāyaḥ ..

ugratvaṃ, klī, (ugrasya bhāvaḥ . ugra + tva .) ugratā . utkaṭatā . tatparya yaḥ . caṇḍatā 2 . iti hemacandraḥ ..

ugradhanvā, [n] puṃ, (ugraṃ dhanuryasya . dhanuṣaścetyanaṅ .) indraḥ . iti hemacandraḥ .. (sa iṣuhastaiḥ sa niṣaṅgimirvaśī saṃsraṣṭāsāyudha indro gaṇena . saṃsṛṣṭajit somapā bāhuśaddhyugradhanvā pratihitābhirastā . iti ṛgvede . 10 . 103 . 3 .. śivaḥ . ugradhanurviśiṣṭe, tri ..)

ugranāsikaḥ, tri, (ugrā dīrghā nāsikā yasya .) dīrghanāsikāviśiṣṭaḥ . iti hemacandraḥ ..

ugraśekharā, strī, (ugrasya mahādevasya śekharaṃ mastakaṃ vāsasthānatvenayasyāḥ .) gaṅgā . iti śabdaratnāvalī ..

ugrasenaḥ, puṃ, (ugrā senā yasya .) mathurādeśasya rājaviśeṣaḥ . sa ca āhukaputtraḥ . kaṃsarājapitā ca . parīkṣitputtraḥ . iti śrībhāgavatam .. (tathā mahābhārate'pi janamejayaḥ pārikṣitaḥ sahabhrātṛbhiḥ kurukṣetre dīrghasatramupāste . tasya bhrātarastrayaḥ śrutasena ugraseno bhīmasenaśca iti . tathā ca tatraiva 1 . 65 . 42 .
     bhīmasenograsenau ca suparṇo varuṇastathā ..)

ugrasenajaḥ, puṃ, (ugrasenāt trāyate iti . ugrasena + jana + ḍa .) kaṃsanāmāsurarājaḥ . iti trikāṇḍaśeṣaḥ ..

ugrā, strī, (ucyati krudhā sambadhyate yā . uca samavāye + ṛjretyādinā rak gaścāntādeśaḥ . tataṣṭāp .) yavānī . vacā . iti rājanirghaṇṭaḥ ..
     (dantacāle hitaṃ śreṣṭhaṃ tilogrācarvaṇaṃ sadā . iti vaidyakacakrapāṇisaṃgrahe mukharogādhikāre .) chikkikauṣadhī . iti hemacandraḥ .. ugrajātistrī . (yathā manuḥ 10 . 19 .
     kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate ..) dhanyākam . iti ratnamālā .. prakharā nārī ..

uṅkuṇaḥ, puṃ, utkaṇaḥ . iti śabdramālā .. ukun iti bhāṣā .

uca, i ra ya samavāyane . miśraṇe . iti kavikalpadrumaḥ .. (divāṃ -paraṃ -sakaṃ -seṭ .) hrasvādiḥ . i ra aucat aucit . asmāt puruṣāditvāt nityaṃ ṅa ityanye . ya ucyate keśaḥ snānāt . iti durgādāsaḥ ..

ucitaṃ, tri, (vaca + rucivacikucikuṭibhyaḥ kitac iti kitac pratyayaḥ .) viditam . nyastam . parimitam . yuktam . iti hemacandraḥ .. grāhyam . iti śabdaratnāvalī ..

uccaṃ, tri, (uccinotīti . ciña cityāṃ anyebhyo'pi iti ḍaḥ . uccaistvamasti atra vā . arśa ādyac, avyayānāmiti ṭilopaḥ .) upari . uṃcu iti bhāṣā . tatparyāyaḥ . prāṃśu 2 unnatam 3 udagram 4 ucchritam 5 tuṅgam 6 . ityamaraḥ .. uttuṅgaṃ 7 . iti taṭṭīkā .. (yathā, raghuḥ 3 . 13 .
     grahaintataḥ pañcabhiruccasaṃśrayaiḥ, asūryagaiḥ sūcitabhāgyasampadam .) (jyotiṣoktaṃ grahāṇāmuccasthānam . yathā,
     ajavṛṣabhamṛgāṅganākulīrāḥ jhaṣabaṇijau ca divākarādituṅgāḥ .
     daśaśikhimanuyuktithīndriyāṃśaistriṇavakaviṃśatibhiśca te'pyanīcāḥ ..
sūryādīnāṃ saptānāṃ grahāṇāṃ meṣavṛṣabhādayo rāśayaḥ ślokoktakramaviśiṣṭā uccasthānāni svasvatuṅgāpekṣayā saptamasthānāni ca nīcāni, tatrocceṣvapi daśamādayo rāśitriṃśāśāḥ yathākramaṃ ucceṣu paramoccā nīceṣu paramanīcā bhavantīti ..)

uccakaiḥ, [s] vya, (uccais + avyayasarvanāmnāṃ iti prāgivīyeṣu artheṣu ṭeḥ prāgakac .) uccaiḥ . atiśayoccam . iti dvirūpakīṣaḥ .. (yathā viṣṇupurāṇam .
     vaśiṣṭhādyairdayāsārai stotraṃ kurvadbhiruccakaiḥ . unnatam . yathā māghe 1 . 12 .
     girestaḍitvāniva tāvaduccakairjavena pīṭhādudatiṣṭhadacyutaḥ ..)

uccaṭā, strī, (ut + caṭ + ac + ṭāp .) guñjā . bhūmyāmalakī .
     (uccaṭācūrṇamapyevaṃ kṣīreṇottamamiṣyate .
     śatāvaryuccaṭāmūlaṃ peyamevaṃ balārthinā ..
iti suśrute cikistitasthāne 26 .) nāgaramustā . iti rājanirghaṇṭaḥ .. dambhaḥ . caryā . laśunaprabhedaḥ . iti hemacandraḥ .. tṛṇaviśeṣaḥ . nirviṣī iti khyātā . ceṃcuyā iti kecit . ityamaraṭīkāyāṃ bharataḥ . tatparyāyaḥ . cūḍālā 2 cakralā 3 . ityamaraḥ .. ambupatrā 4 jaṭilā 5 śukralā 6 uttānakaḥ 7 . iti ratnamālā ..

uccaṇḍaḥ, tri, (ut caṇḍatīti . caḍi kope + ac .) tvarānvitaḥ . avilambitaḥ . ityamaraḥ ..

uccataruḥ, puṃ, (uccaḥ unnatastaruḥ .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (nārikelaśabde'sya vivaraṇaṃ jñātavyam ..)

uccatālaṃ, klī, (uccaḥ mattatayā pracaṇḍastālo yatra .) pānagodvyāṃ nṛtyam . iti hemacandraḥ ..

uccadevaḥ, puṃ, (uccaḥ sarvadevamayatvāt śreṣṭhaḥ devaḥ .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ ..

uccandraḥ, puṃ, (uta svalpaṃ avaśiṣṭaścandro yasmin .) rātriśeṣaḥ . iti śabdaratnāvalī ..

uccayaḥ, puṃ, (ut + ci + ac .) paridhānavastragranthiḥ . tatparyāyaḥ -- . nīvī 2 .. iti hemacandraḥ .. (puṣpādīnāmuttālanam . yathā, raghuḥ 10 . 44 .
     kariṣyāmi śaraistīkṣṇaistacchiraḥkamaloccayam . puṣpoccayaṃ nāṭayati iti śākuntale 1 māṅke .. rāśiḥ . samaṣṭiḥ . yathā -- śiloccayo'pi kṣitipālamuccaiḥ . raghuḥ . 2 . 51 .
     vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ . iti sāhityadarpaṇe . 2 . 1 ..)

uccalaṃ, klī, (uccalatīti . ut + cal + ac .) manaḥ . iti hemacandraḥ ..

uccalalāṭā, strī, (uccamunnataṃ lalāṭaṃ yasyāḥ .) unnatalalāṭavatī . iti trikāṇḍaśeṣaḥ ..

uccāṭanaṃ, klī, (ut + caṭ + ṇic + lyaṭ .) utkhātam . ucāṭana iti māṣā . ṣaṭkarmāntargatābhicārakarmaviśeṣaḥ . asya devatā durgā . tithiḥ kṛṣṇā caturdaśī aṣṭamī ca . vāraḥ śaniḥ . japamālā sādhyasya keśasūtragrathitaturaṅgadaśanodbhavā . phalam . uccāṭanaṃ svadeśāderbhraṃśanaṃ parakīrtitam .. iti śāradātantram ..

uccāraḥ, puṃ, (uccāryate parityajyate iti . ut + cara + ṇic + ghañ .) viṣṭhā . ityamaraḥ ..
     (mūtroccārasamutsargaṃ divā kuryādudaṅmukhaḥ . iti manuḥ . 4 . 50 .)
     yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati .
     dīptāgnerlaghukoṣṭhasya sthitastasyodarāmayaḥ ..
iti suśrute uttaratantre catvāriṃśattamo'dhvāyaḥ .) uccāraṇam ..

uccāraṇaṃ klī, (ut + cara + ṇic + lyuṭ .) kathanam . vāṅniṣpattikaraṇam .. yathā . hase akārauccāraṇārthaḥ . iti mugdhabodhavyākaraṇe, sandhisaṃjñā 2 . apica .
     karmoccāraṇamātreṇa spaṣṭamātrānubandhataḥ . iti kavikalpadrumaḥ ..

uccāvacaḥ, tri, (udak ca avāk ca . mayūravyaṃsakāditvāt sādhuḥ .) anekaprakāraḥ . tatparyāyaḥ . naikabhedaḥ 2 . ityamaraḥ .. (yathā, manuḥ 1 . 38 .
     (ulkānirghātaketūṃśca jyotīṃṣyuccāvacāni ca .
     uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ . iti ca manuḥ 6 . 73 ..)

ucciṅgaṭaḥ, puṃ, tṛṇagaḍamatsyaḥ . kopanapuruṣaḥ . iti medinī ..

uccūlaḥ, puṃ, (udgatā cūḍā yasya . ḍasya latvam .) dhvajordhvamukhakūrcaḥ . iti hemacandraḥ .. niśānera pāga iti bhāṣā . asya paṭukā avacūlaḥ ..

uccaiḥ, [s] vya, (uccīyate iti . ut + ci + ḍais .) uccam . mahat . ityamaraḥ .. (yathā, kumāre 2 . 47 .
     uccairuccaiḥśravāstena hayaratnamahāri ca .
     śiloccayo'pi kṣitipālamuccaiḥ . iti raghuḥ 2 . 51 . yathā, māghaḥ 2 . 51 .
     akṛtvā helayā pādamūccerbhūrdhasu vidviṣām ..)

uccaiḥśravāḥ [s] puṃ, (uccaiḥ śravo yaśo yasya . yadvā uccaiḥ śravasī yasya . yadvā uccaiḥ śṛṇītīti uccaiḥ + śru + asun .) indradhoṭakaḥ . ityamaraḥ .. sa tu śvetavarṇaḥ samudramanthanotthitaḥ . iti śrībhāgavatam ..
     (uccaiḥruccaiḥśravāstena hayaratnamahāri ca .. iti kumāre . 2 . 47 ..)

uccairghuṣṭaṃ, klī, (uccairghuṣyate sma . ghuṣa + kta .) ghoṣaṇā . ityamaraḥ ..

uccha, i śa uñche . iti kavikalpadrumaḥ .. (tudāṃidit -paraṃ -sakaṃ -seṭ .) hrasvādiḥ . i uñchati . śa uñchatī uñchantī . uñcha uddhṛtaśasyasya śeṣāpaharaṇam . (yathā, halāyudhaḥ .
     sulabhaṃ śasyamuñchanti yaddeśe bratino dvijāḥ . uñchaḥ sphoṭanamityeke . iti durgādāsaḥ ..

uccha, ī śa bandhe . samāpane atikrame . varjane . iti kavikalpadrumaḥ . (tudāṃ-paraṃ-sakaṃ-seṭ .) ī uṣṭaḥ . śa ucchatī ucchantī . catvāro'rthāḥ . samāpane . (akta°) ucchati rātriḥ . bharaṇyāṃ vyuṣṭāyāmuṣasi janayāsāsa tanayam . vyuṣṭāyāṃ samāptāyāmityarthaḥ . iti durgādāsaḥ ..

ucchannaṃ, tri, (ut + chad + kta .) naṣṭam . iti śrībhagavadgītā ..

ucchādanaṃ, klī, (ut + chad + ṇic + lyuṭ .) utsādanam . udvartanam . gandhadravyadvārā śarīranirmalīkaraṇam .. ityamaraṭīkā ..
     (yathāśaktipradānena snāpanocchādanena ca . iti rāmāyaṇe . 2 . 111 . 10 ..)

ucchilīndhra, klī, (utthitaṃ śilīndhram .) chatrikā . iti śrībhāgavatam .. koḍka chātā iti bhāṣā) (udgataśilīndhre, tri, kartuṃ yacca prabhavati mahīmucchilīndhrāmabandhyām .. iti meghadūte . pūrbameghe . 18 ..)

ucchiṣṭaṃ, tri, (ut śiṣyate yat . ut + śiṣa + kta ..) bhuktāvaśiṣṭam . iti purāṇam .. eṃṭo iti bhāṣā . tadbhojanaprāyaścittaṃ yathā (prāyaścittatattve cāṇḍālādyannabhakṣaṇaprāyaścittaprakaraṇe .) viṣṇuḥ .
     āmaśrāddhāśane trirātraṃ payasā varteta brāhmaṇaḥ śūdrocchiṣṭāśane ca vamanaṃ kṛtvā saptarātramupavaset iti . evaṃ ucchiṣṭe yaḥ parāka ukto'ṅgirasā so'pi prāguktasakṛdāpadādiviṣaye bodhyaḥ . viṣṇu nāpi anucchiṣṭe parākokteḥ . tathācāṅgirāḥ .
     cāṇḍālapatitādīnāmucchiṣṭānnasya bhakṣaṇe .
     dvijaḥ śudhyet parākeṇa śūdraḥ kṛcchreṇa śudhyati ..
yattu mitākṣarāyāmāpastambaḥ .
     antyānāṃ bhuktaśeṣanta bhakṣayitvā dvijātayaḥ .
     cāndraṃ kṛcchraṃ tadardhantu brahmakṣatraviśāṃ vidhiḥ ..
cāndraṃ cāndrāyaṇam . kṛcchraṃ taptakṛcchram . etacca brāhmaṇasya sakṛdajñānaviṣayaṃ balātkārānuttāre'pyannetaratāmbūlādyutsṛṣṭaparañca . tatrājñāne āpastambena ucchiṣṭe cāndrāyaṇavidhānāt . aṅgirasā antyāvasāyināmityādi prāguktavacane sāmānyatastaptakṛcchravidhānāt anucchiṣṭe'pi tathātvādeva sarvatrānucchiṣṭāducchiṣṭe dvaiguṇyaṃ bodhyam . prāyaścittaviveke saṃsargaprakaraṇe'pyevam . kṣatriyaviśīścāpadi jñeyam .. * .. sarvatrocchiṣṭe tu vratadvaiguṇyaṃ āpadajñānabhuktottārite māsayāvakavrataṃ tadaśaktau dhenudvayaṃ ṣaṭkārṣāpaṇā vā deyāḥ . tatrocchiṣṭānne parāka iti . abhyāsabhede tvāvṛttirūhaṇīyā . iti prāyaścittatattvam .. * .. athocchiṣṭasya cāṇḍālādisparśaprāyaścittam . (tatraiva ucchiṣṭasya cāṇḍālādisparśaprāyaścittaprakaraṇe draṣṭavyam .) āpastambaḥ .
     bhuktocchiṣṭastvānācāntaścāṇḍālaiḥ śvapacena vā .
     pramādāt sparśanaṃ gacchet tatra kuryādviśodhanam ..
     gāyanyaṣṭasahasnantu drupadāṃ vā śataṃ japet .
     trirātropoṣito bhūtvā pañcagavyena śudhyati ..
     bhuktocchiṣṭo'ntyajaiḥ spṛṣṭaḥ prājāpatyaṃ samācaret .
     ardhocchiṣṭe smṛtaḥ pādaḥ pāda āmāśane tathā ..
prājāpatyaṃ jñāne ardhocchiṣṭo yenādyagrāsa āsye nikṣiptaḥ na tu nigīrṇaḥ . dakṣaḥ .
     pāne maithunasaṃsarge tathā mūtrapūrīṣayoḥ .
     saṃsparśaṃ yadi gacchettu śavodakyāntyajaiḥ saha ..
     dinamekaṃ carenmūtre purīṣe tu dinadvayam .
dinatrayaṃ maithune syāt pāne syācca catuṣṭayam .. kāśyapaḥ . śvaśūkarāntyacāṇḍālamadyabhāṇḍarajasvalāḥ . yadyacchiṣṭaḥ spṛśettatra kṛcchraṃ sāntapanaṃ caret .. etadjñānābhyāse sāntapane dhenudvayaṃ .. brahmapurāṇe .
     ucchiṣṭena tu śūdreṇa vipraḥ spṛṣṭastu tādṛśaḥ .
     upavāsena śuddhiḥ syāt śunā saṃspṛṣṭa eva vā ..
     ucchiṣṭena tu vipreṇa vipraḥ spṛṣṭastu tādṛśaḥ .
     ubhau snānaṃ prakurutaṃ sadya eva samāhitau ..
anucchiṣṭaśūdrasparśe ucchiṣṭabrāhmaṇasya naktamiti prāyaścittavivekaḥ .. tyaktaṃ . iti hemacandraḥ .. (yathā, śatapathabrāhmaṇe 2 . 31 . 11 . hutocchiṣṭamidam . iti . anācānto bhakṣakaḥ . yathā manuḥ 2 . 56 .
     nacaivātyaśanaṃ kuryāt nacocchiṣṭaḥ kvacit vrajet .

ucchiṣṭabhojanaḥ, puṃ, (ucchiṣṭaṃ devanaivedyāvaśiṣṭaṃ bhojanaṃ yasya .) devanaivedyavalibhojanakartā . iti hemacandraḥ ..

ucchiṣṭamodanaṃ, klī, siktham . iti rājanirghaṇṭaḥ . moma iti bhāṣā ..

ucchīrṣakaṃ, klī, (ut ūrdhvasthāpitaṃ śīrṣaṃ mastakaṃ yena . bahuvrīhyarthe kan .) upadhānam . iti halāyudhaḥ . vāliśa iti bhāṣā ..

ucchūnaṃ, tri, (ut + śvi + kta . oditaśceti tasya naḥ . yajāditvāt samprasāraṇe pūrbarūpe ca hala iti dīrghaḥ .) sphītam . unnatam . vardhitam . tathā ca prācīnāḥ .
     kāminyāḥ kiyaducchūnamuraḥ preyān samīkṣate .
     navyaṃ śālimivotpannamatidīnaḥ kṛṣībalaḥ ..
(svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ . iti sāhityadarpaṇe . 1 paricchede ..)

ucchṛṅkhalaṃ, tri, (uṅgataṃ śṛṅkhalaṃ nigaḍaṃ yasya .) śṛṅṇalārahitaṃ . tatparyāyaḥ . abādhaṃ 2 uddāma 3 aniyantritaṃ 4 anargalaṃ 5 niraṅkuśaṃ 6 . iti hemacandraḥ .. (yathā, hitopadeśaḥ 3 . 97 .
     (anyaducchaṅkhalaṃ sattvamanyat śāstraniyantritam ..
     sammūrchaducchṛṅkhalaśaṅkhanisvanaḥ . iti māghaḥ . 12 . 13 ..)

ucchrayaḥ, puṃ, (ut + śri + ac .) parbatavṛkṣāderuccatā . tatparyāyaḥ . ucchrāyaḥ 2 utsedhaḥ 3 . ityamaraḥ .. (prāpte yūpocchraye tasmin ṣaḍbailvāḥ khādirāśca ṣaṭ . iti rāmāyaṇe ..)

ucchrāyaḥ, puṃ, (ut + śri + ghañ .) ucchrayaḥ . uccatā . ityamaraḥ .. (yathā, yājñavalkye .
     grahādhīnā narendrāṇāmucchrāyāḥ patanāni ca .
     śṛṅgīcchrāyaiḥ kumudaviśadairyo vitatha sthitaḥ khaṃ .. iti meghadūte . 60 ..)

ucchritaṃ, tri, (ut + śri + kta .) saṃjātaṃ . samunnaddhaṃ . uccaṃ . pravṛddhaṃ . iti medinī .. (yathā, mahābhārate 13 . dānadharmakathane . 81 . 26 . sarvamayairbhānti śṛṅgaiścārubhirucchritaiḥ .) tyaktaṃ . iti hemacaṃndraḥ ..

ucchvasitaṃ, tri, (ut + śvas + kta .) praphullaṃ . vikasitaṃ . iti hemacandraḥ .. (bhāve + kta . jīvitam . sphuritam . prāṇanam . yathā, meghadūte . 101 .
     tvāmutkaṇṭhocchūsitahṛdayā vīkṣya sambhāvya caiva .
     sā khalu bhagavataḥ kaṇvasya kulapaterucchūsitam . iti śākuntale 3 aṅke ..)

ucchvāsaḥ, puṃ, (ut + śvas + ghañ .) antarmukhaśvāsaḥ . (priyāmukhocchūāsavikampitaṃ madhu . iti ṛtusaṃhāre grīṣmavarṇanāyāṃ 3 .) tatparyāyaḥ . āharaḥ 2 ānaḥ 3 . iti hemacandraḥ .. ākhyāyikāparicchedaḥ . āśvāṃsaḥ . iti medino .. (yathā, kāvyādarśe ākhyāyikālakṣaṇakathane --
     vaktraṃ cāparavaktrañca socchūāsatvañca bhedakam ..)

ujjayanī, strī, viśālānagarī . iti trikāṇḍaśeṣaḥ .. ujaina iti paścimadeśe khyātā . vaṅgadeśe tu ujanī . iyaṃ mālavadeśasya nagarī . mokṣadasaptapuryantargatapurī . purā vikramādityarājadhānī ca adhunā mahārāṣṭreṇādhikṛtā .. (yathā, meghadūte pūrbamedhe . 29 ..
     saudhotsaṅgapraṇayavimukho mā ca bhūrujjayinyāḥ .)

ujjayantaḥ, puṃ, raivataparbataḥ . iti hemacandraḥ ..

ujjayinī, strī, ujjayanīnagarī . tatparyāṃyaḥ . viśālā 2 avantī 3 puṣkakaraṇḍinī 4 . iti hemacandraḥ ..

ujjāsanaṃ, klī, (ut, jasu hiṃsāyām . ṇic bhāve lyuṭ .) māraṇam . badhaḥ . ityamaraḥ ..

ujjṛmbhaṃ, tri, (ut + jṛmbhi + ghañ .) praphullam . prasphuṭitam . iti hemacandraḥ ..
     (ujjṛmbhavadanāmbhojā bhinattyaṅgāni sāṅganā . iti sāhityadarpaṇe . 3 paricchede ..)

ujjṛmbhitaṃ, tri, (ut + jṛmbhi + kta ..) praphullam . ceṣṭāyāṃ, klī . iti medinī ..

ujjvalaṃ, tri, (uccairjvalati prakāśate iti . ut + jval + ac .) dīptam . viśadam . vikāśitam . iti medinī .. (yathā, sāhityadarpaṇe . 3 paricchedaḥ . asmākaṃ sakhi ! vāsasī na rucire graiveyakaṃ nojjvalaṃ .
     vicitrojjvalaveśā tu balannūpuraniḥsvanā ..)

ujjvalaṃ, klī, (ut + jvala + ac .) svarṇam . iti rājanirghaṇṭaḥ ..

ujjvalaḥ, puṃ, (ut + jvala + ac .) śṛṅgārarasaḥ . ityamaraḥ .. (yathā, naiṣadhe 1 . 1 .
     sa rāśirāsīnmahasāṃ mahojjvalaḥ ..)

ujjha śa tyāge . iti kavikalpadrumaḥ .. (tudāṃ -paraṃsakaṃ -seṭ .) jopadha ityeke . ujijjhiṣati . aujijjhat . śa ujjhatī ujjhantī . iti durgādāsaḥ .. anyat udjhadhātau draṣṭavyam ..

ujjhaḥ, puṃ, (ujjhatīti . ujjha + ac .) tyāgaḥ . visarjanam . (yathā, manuḥ 11 . 56 .
     brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdbadhaḥ ..)

ujjhitaṃ, tri, (ujjha + kta .) utsṛṣṭam . tyaktam . varjitaṃ . iti halāyudhaḥ .. (yathā kirāte . 5 . 6 .
     aviratojjhitavārivipāṇḍubhiḥ .
     ujjhitāyāstvayā nātha ! tadaiva maraṇaṃ varam .. iti rāmāyaṇe 2 . 30 . 20 ..)

uñchaṃ, klī, (uchi + ghañ .) pakṣicañcvādānavat śasyagrahaṇaṃ . yathā . upāttaśasyāt kṣetrāt śeṣāvacayane . uñchena pakṣicañcvādānavadgrahaṇena śilyate sañcīyate uñchaśilaṃ ucchiuñche śila uñche kṛddhorityukteḥ kṛgṛjñeti ijuṅatvāt kaḥ uñchaśilam . saṃghātaṃ vigṛhītaṃ viparyastañca nāma . śakyā na ceduñchaśilena vṛttiḥ . phalena mūlena ca vāriṇā ca iti . samāhāradvandve uñchaṃ śilañca . uñchaṃ bhaikṣañca yaccānyattat parigrahaṇantu ṛtam . iti nigamābhidhāne klīvam . pumānuñchaṛtaśilaṃ iti vopālite puṃsyuñchaḥ . bhavabhūtikṛtaśiloñche iti govardhanaḥ . keciduñchaśilayorbhedamāhuḥ . pratigrahāt śilaṃ śreyastato'pyañchaḥ praśasyate . iti tatra śālyādernipātitaparityaktamañcarīṇāṃ ādānaṃ śilaṃ . śilaṃ dhānyamañjarīsaṃgrahaḥ . iti svāmī ca . ekaikaśaḥ kapotavaddhānyakaṇodgrahaṇamuñchaḥ . taduktaṃ uñcho dhānyakaṇoccaya iti . śilaṃ tālaṣyādi dantyādi ca . dharmātvāt satyamiti ṛtam . iti uñchaśilaśabdaṭākāyāṃ bharataḥ ..

uñchaḥ, puṃ, (uchi uñche + ghañ .) uñchaśilam . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 2 . 24 . 2 .
     mayi jāto daśarathāt kathamuñchena vartayet ..)

uñchanaṃ, klī, (uchi + lyuṭ .) āpaṇādipatitakaṇopādānam . iti śrībhāgavatam .. uchana khuṃṭiyā laona cuniyā laona kuḍāiyā laona ityādi bhāṣā ..

uñchaśilaṃ, klī, (uñchañca śīlañcatyakavadbhāvaḥ .) uñchaṣṭattiḥ . sā tu gṛhītaśasyakṣetrāt śeṣāvacayanam . tatparyāyaḥ . ṛtaṃ 2 . ityamaraḥ .. uñchasilaṃ 3 uñchaḥ 4 uñchaṃ 5 śilaṃ 6 . iti taṭṭīkā .. (yathā, manuḥ . 4 . 5 .
     ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam ..)

uñchaśīlaḥ, tri, (uñchaḥ śīlaṃ vṛttaṃ yasya .) uñchajīvī . uddhṛtaśasyasya śeṣāharaṇakartā . iti purāṇam .. chiceru iti bhāṣā ..

uṭaḥ, puṃ, tṛṇaparṇādiḥ . ityamaraṭīkāyāṃ bharataḥ ..

uṭajaḥ, puṃ, klī, (uṭāstṛṇaparṇādayastebhyojāyate iti . uṭa + jana + ḍa .) munīnāṃ patraracitagṛham . tatparyāyaḥ . parṇaśālā 2 . ityamaraḥ .. parṇoṭajaḥ 3 . iti śabdaratnāvalī .. yathā raghuḥ .
     (ākīrṇamṛṣipatnīnāmuṭajadvārarodhibhiḥ . 1 . 50 .
     mṛgairvartitaromanthamuṭajāṅganabhūmiṣu . 1 . 52 .) gṛhamātram . ityamaramālā ..

uṭha upaghāte . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. hrasvādiḥ . oṭhati khalaḥ sādhum . iti durgādāsaḥ ..

uḍa saṃhatau . (paraṃ-akaṃ-seṭ .) sautradhāturayam . iti kavikalpadrumaḥ .. uḍupaḥ . iti durgādāsaḥ ..

uḍu, klī strī, (u roṣoktipūrbakaṃ ḍayate iti . u + ḍī + ḍu mitadbrāditvāt ḍuḥ .) nakṣatram . ityamaraḥ .. (tadoḍurājaḥ kukubhaḥ karairmukham . iti bhāgavataṃ . 10 . 29 . 2 . tathā raghuvaṃśe . 16 . 65 .
     induprakāśāntaritoḍutulyāḥ .) jale klī . ityamaraṭīkāyāṃ bharataḥ ..

uḍupaḥ, puṃ klī, (uḍunojalāt pāti rakṣatīti . uḍu + pā + ka .) bhelakam . bhelā māḍ ityādi bhāṣā . tatparyāyaḥ . plavaḥ 2 koālaḥ 3 . ityamaraḥ .. bhelakaḥ 4 uḍūpaḥ 5 taraṇaḥ 6 tāraṇaḥ 7 tārakaḥ 8 . iti śabdaratnāvalī ..
     (titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram .. iti raghuvaṃśe . 1 . 2 .) candre puṃ . iti medinī ..
     (apaśyat vadanaṃ tasya raśmivantamivoḍupam . iti mahābhārate . vanaparbaṇi .. carmāvanaddhapānapātraṃ . yathā --
     carmāvanaddhamuḍupaṃ plavaḥ kāṣṭhaṃ karaṇḍavat .. iti sajjanaḥ ..)

uḍupatiḥ, puṃ, (uḍūnāṃ patiḥ .) candraḥ . iti purāṇajyotiṣe .. (ayācitopasthitamambu kevalaṃ rasātmakasyoḍupateśca raśmayaḥ . iti kumāre . 5 . 22 . parimugdhatāṃ vaṇigivoḍupateḥ . iti māghe .)

uḍupathaḥ, puṃ, (uḍūnāṃ panthāḥ .) ākāśam . iti hemacandraḥ ..

uḍumbaraṃ, klī, (uḍuṃ vṛṇātīti . uḍu + vṛ + ac .) tāmram . iti medinī .. (tāmraṃ śulvamuḍumbaram . iti vaidyakaratnamālā . karṣārthe yathā --
     uḍumbaraśca paryāyaiḥ karṣaeva nigadyate .. iti śārṅgadhare pūrbakhaṇḍe prathamādhyāyaḥ .) karṣaparimāṇam . iti vaidyakaparibhāṣā ..

uḍumbaraḥ, puṃ, (uḍu + vṛ + ac .) udumbaravṛkṣaḥ . yajñaḍumura iti bhāṣā . tatparyāyaḥ . jantuphalaḥ 2 yajñāṅgaḥ 3 hemadugdhakaḥ 4 . ityamaraḥ .. brahmavṛkṣaḥ 5 . iti ratnamālā .. hemadugdhī 6 yajñaphalaḥ 7 yajñoḍambaraḥ 8 . iti śabdaratnāvalī .. sadāphalaḥ 9 kṣīravṛkṣaḥ 10 śucakṣuḥ 11 śvetavalkalaḥ 12 . iti jaṭādharaḥ .. asya guṇāḥ . uḍumbaro himo rūkṣo guruḥ pittakaphāsraṇut . madhurastuvaro varṇyo vraṇaśodhanaropaṇaḥ .. iti bhāvaprakāśaḥ ..
     (uḍumbaraphalaṃ pakvaṃ cūrṇitaṃ karṣamātrakam .
     saṃlihenmadhunā sarvamanupānaṃ sukhāvaham ..
iti vaidyaka rasendrasārasaṃgrahe mūtrāghātādhikāre .) anyat udumbaraśabde draṣṭavyam .. dehalī . govarāṭera nicera kāṭha iti bhāṣā . paṇḍam . napuṃsakamiti yāvat . kuṣṭharogabhedaḥ . iti medinī ..

uḍumbaraparṇī, strī, (uḍumbarasya parṇamiva parṇaṃ yasyāḥ .) dantīvṛkṣaḥ . iti śabdacandrikā . (udumbaraparṇīśabde'syā viśeṣo jñeyaḥ ..)

uḍūpaḥ, puṃ klī, (uḍupaśavde'sya vyutpattirjñethā .) uḍupaḥ . bhelā iti bhāṣā . candre puṃ . iti dvirūpakoṣaḥ ..

uḍḍayanaṃ, klī, (ut + ḍī + lyuṭ .) nabhogatiḥ . oḍā iti bhāṣā . yathā naiṣadhe 1 . 125 ..
     gato virutyoḍḍayane nirāśatām ..
     (so'pi tamādāya sampātoḍḍayanena prasthitaḥ . iti pañcatantre ..)

uḍḍāmaraṃ, tri, (utkṛṣṭaḥ ḍāmaraḥ .) śreṣṭham . tatparyāyaḥ . udbhaṭaṃ 2 uttālam 3 . iti trikāṇḍaśeṣaḥ .. (puṃ tantraviśeṣaḥ ..)

uḍḍīnaṃ, klī, (ut + ḍī + kla .) khagagatikriyā . pakṣiṇāṃ ūrdhvagamanam . ityamaraḥ .. (ahaṃ sampātādikānaṣṭānuḍḍīnagativiśeṣān vedmi . iti pañcatantre ..)

uḍḍīyamānaḥ, tri, (ut + ḍī + śānac .) uḍḍayanaviśiṣṭapakṣyādiḥ . uḍanta oḍtā ityādi bhāṣā ..

uḍḍīśaḥ, puṃ, (ut + ḍī + śa . yadvā uḍḍānāṃ utpathagāmināṃ yogināmityarthaḥ īśaḥ mahādevasya yogīśvaratvāt .) āgamaśāstraviśeṣaḥ . śivaḥ . iti medinī ..

ut, vya, praśnaḥ . vitarkaḥ . iti medinī .. atyarthaṃ . sandehaḥ . iti śabdaratnāvalī .. (ūrdhvam . apyarthe ..)

uta vya, (u śabde + kta .) atyartham . vikalpaḥ . samuccayaḥ . vitarkaḥ . praśnaḥ . pādapūraṇam . iti medinī .. (apyarthe . evārthe . kimetadāraṇyaṃ uta grāmyam . iti pañcatantre . taktimayamātapadoṣaḥ syāt uta yathā me manasi vartate . iti śākuntale . vīro rasaḥ kimayamityuta darpaeṣaḥ . iti uttaracarite ..)

utaṃ, tri, (vye + kta . yajāditvāt sampasāraṇam .) tantusantānaḥ . vonā iti bhāṣā . tatparyāyaḥ . ūtaṃ 2 syūtam 3 . ityamaraḥ ..

utathya, puṃ, muniviśeṣaḥ . sa ca aṅgiraḥputraḥ . iti purāṇam ..
     (trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ .
     vṛhaspatirutathyaśca saṃvartaśca dhṛtavrataḥ ..
iti mahābhārate ādiparbaṇi ..)

[Page 1,223a]
utathyānujaḥ, puṃ, (utathyasyānujaḥ .) vṛhaspatiḥ . iti trikāṇḍaśeṣaḥ .. (yathā māghe 2 . 69 .
     tathyāmutathyānujavat jagādāgre gadāgrajam ..)

utathyānujanmā, [n] puṃ, (utathyasya anujanmā anujaḥ .) vṛhaspatiḥ . iti bhūriprayogaḥ ..

utāho, vya, (uta ca āho ca anayoḥ samāhāraḥ .) paripraśnaḥ . vicāraḥ . iti medinī .. vikalpaḥ . ityamaraḥ .. (kṣamā svit śreyasī tāta ! utāho teja ityuta . yakṣī vā rākṣasī vā tvaṃ utāho'si surāṅganā .. iti ca mahābhārate ..)

utāhosvit, vya, utāho . vikalpaḥ . ityamaraṭīkā .. (anyadvapu vidadhātīha garbhamutāhosvit svena kāyena yāti . iti mahābhārate ..)

utkaḥ, tri, (udgataṃ mano yasya . ut + kan .) unmanāḥ . anyamanaskaḥ . ityamaraḥ ..
     (tat śrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ . iti meghaṭūte . 11 . tathā kumāre . 6 . 95 .
     agamayadadrisutāsamāgamotkaḥ ..)

utkaṭaṃ, tri, (udgataḥ kaṭaḥ āvaraṇaṃ āvarako vā yasya .) tīvram . mattam . iti medinī .. viṣamam . iti śabdaratnāvalī .. (yathā rāmāyaṇe 5 kāṇḍe .
     candrāṃśunikarābhāsā hārāḥ kāsāñcidutkaṭāḥ .
     stanamadhye suvinyastā virejurhaṃsapāṇḍarāḥ ..
)

utkaṭaṃ, klī, guḍatvak . tejapāta iti khyātaṃ iti kecit . ityamaramaratau .. dāracini . iti khyātam . iti rājanirghaṇṭaḥ .. (asya paryāyānāha bhāvaprakāśe pūrbakhaṇḍe,
     tvakpatrañca varāṅgaṃsyād bhṛṅgañcodantamutkaṭam .)

utkaṭaḥ, puṃ, (udgatamadavṛtteḥ ucchabdāt svārthe sammodaśceti kaṭac .) madaḥ . iti śabdaratnāvalī .. saṃjātamadahastī . iti hārāvalī .. śaraḥ . raktekṣuḥ . iti rājanirghaṇṭaḥ ..

utkaṭā, strī, (udgataḥ kaṭo yasyāḥ .) saiṃhalīlatā . iti rājanirghaṇṭaḥ ..

utkaṇṭhaḥ, puṃ, (udgataḥ kaṇṭho yasya .) śṛṅgārasya ṣoḍaśabandhāntargatatrayodaśabandhaḥ . āsana yasya prasiddhiḥ . tasya lakṣaṇam .
     nārīpādau ca hastena dhārayedgalake punaḥ .
     stanārpitakaraḥ kāmī bandhaścotkaṇṭhasaṃjñakaḥ ..
iti ratimañjarī ..

utkaṇṭhā, strī, (ut + kaṭhi + a + ṭāp .) utkalikā . iṣṭalāme kālakṣepāsahiṣṇutā . ityamaraḥ .. kāmādijātasmṛtiḥ . iti bharataḥ .. udbāhulakena smaraṇam . iti madhuḥ .. utkena dayitasmaraṇam . iti subhūtiḥ .. priyābhilāṣādunmanaskatvaṃ . ityanye ..
     (gāḍhotkaṇṭāṃ guruṣu divaseṣveṣugacchatsu bālām . iti meghadūte . 83 .
     yāsyatyadya śakuntaleti hṛdayaṃ saṃspṛṣṭamutkaṇṭhayā . iti śākuntale . 4 rtha aṅke ..)

utkaṇṭhitaṃ, tri, (utkaṇṭhā jātāsya . utkaṇṭhā + itac .) utkaṇṭhāyuktam . tatparyāyaḥ . utkaṃ 2 utsukaṃ 3 unmanaḥ 4 . iti hemacandraḥ ..
     (sāśreṇāsradrutamaviratotkaṇṭhamutkaṇṭhitena . iti meghadūte . 103 ..)

utkaṇṭhitā, strī, (utkaṇṭhā sañjātāsyāḥ . utkaṇṭhā + itac + ṭāp .) svīyādināyikābhedaḥ . asyāḥ lakṣaṇam .
     saṅketasthalaṃ prati bharturanāgamanakāraṇaṃ cintayati yā . asyāśceṣṭāḥ . arati-santāpa-jṛmbhāṅgākṛṣṭi-kamparudita -śvāsāvasthākathanādayaḥ . iti rasamañjarī .. (iyameva virahotkaṇṭhitā . yaduktaṃ sāhityadarpaṇe tṛtīyaparicchede .
     āgantuṃ kṛtacitto'pi daivānnāyāti yatpriyaḥ .
     tadāgamanaduḥkhārtā virahotkaṇṭhitā tu sā ..
tatraiva . 10 paricchede apahnuterudāharaṇam . yathā --
     utkaṇṭhitāsi tarale ! nahi nahi sakhi ! picchilaḥ panthāḥ ..)

utkatā, strī, (utkasya bhāvaḥ . utka + tal .) gajapippalī . iti śabdacandrikā .. utkasya bhāvaḥ . utkaṇṭhā ..

utkaraḥ, puṃ, (utkīryate iti . ut + kṝ + ap .) dhānyādirāśiḥ . stūpaḥ . ityamaraḥ ..
     (siktarājapathān ramyān prakīrṇakusumotkarān . iti rāmāyaṇe ..

utkarṣaḥ, puṃ, (ut + kṛṣ + ghañ .) atiśayaḥ . ityamaraḥ .. (prādhānyaṃ . śreṣṭhatā . yathā, utkarṣaḥ sa ca dhanvināṃ yadiṣavaḥ sidhyanti lakṣye cale . iti śākuntale 2 ya aṅke .
     ninīṣuḥ kulamutkarṣamadhamānadhamāṃstyajet . iti manuḥ 4 . 244 .. vṛddhiḥ . yathā --
     pañcānāmapi bhūtānāmutkarṣaṃ pupuṣurguṇāḥ . iti raghuḥ . 4 . 11 .) atiśayayukte tri .. svakālāt parakālakartavyaḥ . iti smṛtiḥ ..

utkalaḥ, puṃ, (ut + kala + ac .) oḍradeśaḥ . iti trikāṇḍaśeṣaḥ .. uḍiśyā iti bhāṣā . vyādhaḥ . iti śabdamālā .. pākhimārā iti bhāṣā .
     (utkalādarśitapathaḥ kaliṅgābhimukhaṃ yayau . iti raghuvaṃśe 4 . 38 .. sudyumnatanayaḥ svanāmakhyāto rājā . yaduktaṃ mahābhārate .
     sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ .
     utkalaśca gayaścaiva vinatāśvaśca bhārata ! ..
     utkalasyotkalā rājan vinatāśvasya paścimā ..
)

utkalaṃ, tri, (ut + kala + ac .) bhāravāhakam . iti śabdamālā . muṭe iti bhāṣā ..

utkalikā, strī, (ut + kala + vun + ṭāp .) utkaṇṭhā . ityamaraḥ ..
     (tato'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā . kathāsaritsāgare . 22 . 105 .) kalikā . iti trikāṇḍaśeṣaḥ .. (uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇāt . iti ratnāvalī .) taraṅgaḥ . (vanāvalīrutkalikāsahasrapratikṣaṇotkūlitaśaivalābhāḥ . iti māghaḥ . 3 . 70 .) helā . iti hemacandraḥ ..

utkalitaḥ, tri, (ut + kala + kta .) unmanāḥ . vṛddhimān . iti dharaṇī .. (utkaṇṭhitaḥ ..)

utkā, strī, (udgataṃ mano yasyāḥ . ut + kan + ṭāp .) utkaṇṭhitā nāyikā . iti rasamañjarī ..

utkākā, strī, (utka + aka + ac + ṭāp .) prativarṣaprasūtā gauḥ . iti śabdacandrikā ..

utkāraḥ, puṃ, (utkīryate iti . ut + kṝ + ghañ .) dhānyotkṣepaṇam . tatparyāyaḥ . nikāraḥ 2 . ityamaraḥ .. dhāna sārā iti bhāṣā . dhānyasya rāśīkaraṇaṃ vā . iti bharataḥ ..

utkūṭaṃ, klī, (ut + kūṭ + ka .) uttānaśayanam . iti hārāvalī .. cit haiyā śoyā iti bhāṣā .

utkuṇaḥ, puṃ, (ut + kuṇa + ka .) keśakīṭaḥ . ukuṇa iti bhāṣā . tatparyāyaḥ . matkuṇaḥ 2 koṇakuṇaḥ 3 uddaṃśaḥ 4 kiṭibhaḥ 5 . iti hemacandraḥ ..

utkūṭaḥ, puṃ, (unnataṃkūṭamasya .) chatram . iti hārāvalī ..

utkṛṣṭaṃ, tri, (ut + kṛṣ + kta .) utkarṣaviśiṣṭam . atiśayayuktam . prakṛṣṭam . praśastam . yathā --
     utkṛṣṭamadhyamanikṛṣṭajaneṣu maitrī, yadvat śilāsu sikatāsu jaleṣu rekhā .
     vairaṃ kramādadhamamadhyamasajjaneṣu, yadvat śilāsu sikatāsu jaleṣu rekhā ..
ityudbhaṭaḥ .. (karṣaṇavatkṣetrādiḥ ..)

utkṛṣṭabhūmaḥ, puṃ, (utkṛṣṭā praśastā bhūmiryasmin .) praśastabhūmiḥ . iti jaṭādharaḥ ..

utkocaḥ, puṃ strī, (utkocati aśubhaṃ nāśayatīti . ut + kuca + ka .) ghus iti khyātaḥ . tatparyāyaḥ . prābhṛtaṃ 2 ḍhaukanaṃ 3 lambā 4 kośalikaṃ 5 āmiṣaṃ 6 upāccāraḥ 7 pradā 8 ānandā 9 hāraḥ 10 grāhyaṃ 11 ayanaṃ 12 . iti hebhacandraḥ .. upadānakaṃ 13 . iti trikāṇḍaśeṣaḥ .. apapradānaṃ 14 . iti bhūriprayogaḥ .. (yathā, yājñavalkye 1 . 3 .. 38 .
     utkocajīvino dravyahīnān kṛtvā pravāsayet .)

utkramaḥ, puṃ, (ut + krama + ac .) vyatikramaḥ . viparītiḥ . tatparyāyaḥ . vyutkramaḥ 2 akramaḥ 3 . iti hemacandraḥ ..

utkrośaḥ, puṃ, strī, (utkrośati prahare prahare śabdaṃ karotīti . ut + kruśa + ac .) kurarapakṣī . ityamaraḥ ..

utkṣiptaḥ, puṃ, (ut + kṣipa + kta .) dhustūraphalam . iti śabdacandrikā . ūrdhvatyakte tri ..

utkṣiptikā, strī, (ut + kṣip + ktin + kan + ṭāp .) karṇabhūṣaṇaviśeṣaḥ . tatparyāyaḥ . karṇānduḥ 2 . iti hemacandraḥ ..

utkṣepaṇaṃ, klī, (ut + kṣip + lyuṭ .) vyajanam . dhānyamardanavastu . iti medinī .. udañcanam . ūrdhvakṣepaṇam .
     (atimātralohitatalau bāhū ghaṭotkṣepaṇāt iti śākuntale prathamāṅkte .) ṣoḍaśapaṇam . iti hemacandraḥ .. (nyāyamate pañcakarmamadhyaparigaṇitam . yathā bhāṣāparicchede .
     utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
     prasāraṇañca gamanaṃ karmāṇyetāni pañca ca . 6 ..
)

utkhalā, strī, (ut + khala + ac + ṭāp .) murānāma gandhadravyam . tatparyāyaḥ . tālaparṇī 2 tālaparṇaṃ 3 tālākhyā 4 khaśā 5 . iti śabdacandrikā .. (murāśabde'syā vivaraṇaṃ jñeyam ..)

utkhātaṃ, tri, (ut + khana + kta .) unmūlitam . iti jaṭādharaḥ .. upḍāna iti bhāṣā .
     (tyājitaiḥ phalamutkhātairbhagnaiśca bahudhāṃ nṛpaiḥ . iti raghuvaṃśe . 4 . 33 . vidāritaḥ . yathā --
     śailādāśu trinayanavṛṣotkhātapaṅkānnivṛttaḥ . iti meghadūte . 116 ..)

uttaṃ, tri, (unatti sma . undī kledane akarmakatvāt kartari ktaḥ . nudavideti pakṣe natvābhāvaḥ .) ārdravastu . ityamaraḥ ..

uttaṃsaḥ, puṃ, (uttaṃsayati uttaṃsyate'nena vā tasiḥ sautro bhūṣārthaḥ . pañcādyac halaśceti ghañ vā .) karṇapūraḥ . karṇābharaṇam . śekharaḥ . śirobhūṣaṇam . ityamaraḥ .. matāntare klīvaliṅgo'pi .. (nottaṃsaṃ kṣipati kṣitau śravaṇataḥ sā me sphuṭe'pyāgasi . iti sāhityadarpaṇe . 3 ya paricchede ..)

uttaptaṃ, klī, (ut + tapa + ktaḥ .) śuṣkamāṃsam . ityamaraḥ ..

uttaptaḥ, tri, taptaḥ . santaptaḥ . pariplutaḥ . snātaḥ . iti medino ..

uttabhitaṃ, tri, unnamitam . iti śrībhāgavatam ..

uttamaḥ, tri, (atiśayena utkṛṣṭaḥ . ut + tamap . dravyaprakarṣārthatvānnām . yadvā uttāmyati tamu ac uttamyate vā ghañ . nodātteti na vṛddhiḥ .) bhadraḥ . utkṛṣṭaḥ . tatparyāyaḥ . pradhānaṃ 2 pramukhaḥ 3 pravekaḥ 4 anuttamaḥ 5 mukhyaḥ 6 varyaḥ 7 vareṇyaḥ 8 pravarhaḥ 9 anavarārdhyaḥ 10 parārdhyaḥ 11 agraḥ 12 prāgraharaḥ 13 prāgryaḥ 14 agryaḥ 15 agrīyaḥ 16 agriyaḥ 17 . ityamaraḥ .. mukhaḥ 18 agraṇīḥ 19 taṭṭīkā .. (uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ . iti hitopadeśaḥ .
     uttamāddevarāt puṃsaḥ kāṅkṣante puttramāpadi .. iti mahābhārate ..)

uttamaḥ, puṃ, vaiśikanāmanāyakabhedaḥ . tasya lakṣaṇam .
     dayitāśramaprakope'pi upacāraparāyaṇaḥ . iti rasamañjarī .. priyavratarājaputraḥ . sa ca tṛtīyamanuḥ . asmin manvantare satyaseno'vatāraḥ . satyajidindraḥ . satyavedaśrutabhadrādayo devāḥ . vaśiṣṭhasutāḥ pramadādayaḥ saptarṣayaḥ . pavanasṛñjayayajñahotrādyā manuputrāḥ . iti śrībhāgavatam .. (uttānapādasya rājñaḥ svanāmakhyātaḥ putrabhedaḥ . yathā, viṣṇupurāṇe . 1 . 11 . 2 ..
     tayoruttānapādasya surucyāmuttamaḥ sutaḥ ..)

uttamaphalinī, strī, (uttamaphalaṃ vidyate yasyāḥ . uttamaphala + nin + ṅīp .) dugdhikāvṛkṣaḥ . iti ratnamālā . kṣīrāi iti bhāṣā ..

uttamarṇaḥ, puṃ, (uttamamṛṇamasya . ṛṇamādhamarṇye iti sūtre ādhamarṇyaśabdena vyavahāraviśeṣo lakṣyate .) ṛṇadātā . ityamaraḥ .. mahājana iti bhāṣā . tatparyāyaḥ . ṛṇadaḥ 2 . iti jaṭādharaḥ ..
     (adhamarṇārthasiddhyarthamuttamarṇena coditaḥ .
     dāpayet dhanikasyārthamadhamarṇāt vibhāvitam ..
iti manuḥ . 8 . 47 ..)

uttamasaṃgrahaḥ, puṃ, (uttamaḥ saṃgraho yasmin .) samyak saṃgrahaṇam . tattu nirjane parabhāryayā saha keśākeśiparasparāliṅganasahāsanādirūpamithunībhāvaḥ . iti mitākṣarā ..

uttamasāhasaḥ, puṃ, (uttamaḥ sāhaso'styasmin .) daṇḍaviśeṣaḥ . sa tu sāśītipaṇasāhasraḥ . yathā . sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ . iti yājñavalkyaḥ .. sahasrapaṇamito'pi . yathā,
     paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ .
     madhyamaḥ pañca vijñeyaḥ sahasnaṃ tveva cottamaḥ ..
iti manuḥ ..

uttamā, strī, (atiśayena utkṛṣṭā . ut + tamap + ṭāp .) utkṛṣṭā nārī . tatparyāyaḥ . varārohā 2 mattakāśinī 3 varavarṇinī 4 . ityamaraḥ .. mattakāṣiṇī 5 . mattakāsinī 6 . iti taṭṭīkā .. dugdhikāvṛkṣaḥ . iti medinī .. svīyādināyikābhedaḥ . asyā lakṣaṇam . ahitakāriṇyapi priye hitakāriṇī . asyāśceṣṭā uttamā eva . iti rasamañjarī ..

uttamāṅgaṃ, klī, (uttamaṃ praśamtamaṅgaṃ .) mastakaṃ . itthamaraḥ .. (kaścit dviṣatkhaṅgahṛtottamāṅgaḥ . iti raghau . 7 . 51 . babhau patadgaṅgaivottamāṅge . iti kumāre .. 7 . 41 . mukham . yathā, mānave 1 . 93 ..
     uttamāṅgodbhavājjyeṣṭhāt brāhmaṇaścaiva dhāraṇāt .
     sarṣvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ ..
uttamāṅgaṃ mukhaṃ iti taṭṭīkā ..)

uttamāraṇī, strī, indīvarī . iti rājanirghaṇṭaḥ .. (indīvarīśabṭe'syā guṇādikaṃ bodhyam .)

uttaraṃ, klī, (ut + tṝ + ap .) prativākyam . ityamaraḥ .. javāva iti yāvanī bhāṣā . (yathā, māghe 2 . 22 .
     vacasastasya sapadi kriyā kevalamuttaram .) tasya vyutpattiḥ .
     uttīryate nistīryate prakṛtābhiyogo'nena . tasya svarūpam .
     pakṣasya vyāpakaṃ sāramasandigdhamanākulam .
     avyākhyāgamyabhityevamuttaraṃ tadvido viduḥ ..
tasya bhedāḥ .
     mithyā sampratipattiśca atyavaskandanaṃ tathā .
     prāṅnyāyaścottarāḥproktāścatvāraḥ śāstravedibhiḥ ..
iti nāradaḥ .. (atha uttaraṃ nāma sādharmyopadiṣṭe vā hetau vaidharmyavacanaṃ vaidharmyopadiṣṭe vā sādharmyavacanaṃ yathā hetumadharmāṇovikārāḥ śītakasya dvivyādherhetusrādharmyavacanaṃ himaśiśiravātasaṃsparśā iti bruvataḥ paro brūyāt hetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyaṃ kothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśāṃ iti . etat saviparyayamuttaram . iti carake vimānasthāne'ṣṭamo'dhyāyaḥ ..)

uttaraḥ puṃ, virāṭarājaputtraḥ . iti hemacandraḥ .. (yathā mahābhārate 3 . goharaṇaparbaṇi 35 . 33 tamuttaraṃ vīkṣya rathottame sthitam . tatraiva 34 sahottareṇāstu tadadya maṅgalam) . (svanāmakhyātaparbatabhedaḥ . yayā, dakṣiṇasyottaro giriḥ . iti rāmāyaṇe .. uttarayati saṃsārasāgarāt iti vyutpatteḥ . śivaḥ . hariḥ .. bhārate . 13 . 149 . 66 ..)

uttaraḥ, tri, (udatiśayena udgataḥ . ut + tarap .) ūrdhvaḥ . udīcī . (yathā, rāmāyaṇe .
     uttare jāhnavītīre himavantaṃ śiloccayam .) uttamaḥ iti medinī amaraśca .. (pradhānaṃ . śreṣṭhaḥ . yathā, raghuḥ 13 . 7 .
     nṛpā ivopaplavinaḥ parebhyo, dharmottaraṃ madhyamamāśrayante .
     brahmadharmottare rājye śāntanurvinayātmavān iti mahābhāratam ..) anantaram .
     (vittaṃ bandhurbayaḥ karma vidyā bhavati pañcamī .
     etāni mānyasthānāni garīyo yad yaduttaram ..
iti manuḥ . 2 . 136 ..)

uttarakālaḥ, puṃ, (uttaraḥ kālaḥ .) bhaviṣyatkālaḥ . gauṇakālaḥ . yathā, hariharapaddhatiḥ .
     evamāgāmiyāgīyamukhyakālādadhastanaḥ .
     svakālāduttaro gauṇaḥ kālaḥ pūrbasya karmaṇaḥ ..


uttarakuruḥ, strī, (uttaraḥ kuruḥ .) jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..
     (vijitya yaḥ prājyamayacchaduttarān kurūnakupyaṃ vasu vāsāvopamaḥ . iti kirātārjunīye . 1 . 25 ..)

uttarakośalā, strī, (uttre sthitā kośalā .) ayodhyānagarī . iti trikāṇḍaśeṣaḥ ..
     (pituranantaramuttarakośalān sasadhigamya samādhijitendriyaḥ .. iti raghuḥ 9 . 1 ..
     yadupateḥ kva gatā mathurāpurī raghupateḥ kva gatottarakośalā . iti udbhaṭaḥ ..)

uttarakriyā, strī, (uttarā antimā kriyā .) antimakriyā . sāṃvatsarikaśrāddhādipitryakriyā . yathā,
     prete pitṛtvamāpanne sapiṇḍīkaraṇādanu .
     kriyanteyāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ ..
iti viṣṇupurāṇam ..

uttaraṅgaṃ klī, (uttara + gam + khaś .) dvārordhavakradāru . iti hemacandraḥ .. udgatataraṅge tri .. pratyagrahīt pārthivavāhinīṃ tāṃ bhāgīrathīṃ śoṇa ivottaraṅgaḥ .. iti raghuḥ . 7 . 36 .

uttaraṇaṃ, klī, (ut + tṝ + lyuṭ .) nadyādipāragamanam . uttaraṇa iti bhāṣā ..

[Page 1,225a]
uttarataḥ, [s] vya, (uttara + svārthe + atasuc .) uttaradigdeśakālāt . iti rāyamukuṭaḥ .. uttara haite iti bhāṣā . (yathā, rāmāyaṇe 4 . 55 . adhyāye .
     dakṣiṇāgreṣu darbheṣu kṛtvā cottarataḥ śiraḥ .
     tamevānumariṣyantaḥ sarve saṃviviśurbhuvi ..
)

uttaratāraṃ, klī, (uttaramaparaṃ tāraṃ .) uttaratīram . iti siddhāntakaumudī ..

uttarapakṣaḥ puṃ, (uttaraḥ pakṣaḥ .) vicārasiddhāntaḥ . samādhānam . tatparyāyaḥ . siddhāntaḥ 2 samādhiḥ 3 kṛtāntaḥ 4 . iti trikāṇḍaśeṣaḥ .. siddhāntānukūlatarkopanyāsaḥ . iti smṛtiḥ .. yathā māghe .
     (prāpayan pavanavyādhergiramuttarapakṣatāṃ . 2 . 15 ..)

uttarapādaḥ, puṃ, (uttaraḥ pādaḥ .) catuṣpādavyavahārāntargatadvitīyapādaḥ . (yathāha vṛhaspatiḥ .
     pūrbapakṣaḥ smṛtaḥ pādo dvipādaścottaraḥ smṛtaḥ .) uttaram . iti vyavahāratattvam ..

uttaraphalgunī, strī, (uttarā phalgunī .) aśvinyādisaptaviṃśatinakṣatrāntargatadvādaśanakṣatram . asyā rūpam . dakṣiṇottaramilitatārakādvayam . iti kālidāsaḥ .. paryaṅkarūpaṃ tārakādvayaṃ . iti dīpikāṭīkā .. asyā adhiṣṭhātrī devatā aryamā . asyā miśraguṇaḥ . asyāṃ jātaphalam .
     dātā dayāluḥ svajane suśīlo viśālakīrtiḥ sumatiḥ pradhānaḥ .
     dhīro naro'tyantamṛdusvabhāvaścaduttarāphalgunikāprasūtiḥ ..
iti koṣṭhīpradīpaḥ ..

uttaraphālgunī, strī, (uttarā phālgunī .) uttaraphalgunīnakṣatram . tatparyāyaḥ . uttarā 2 aryamadevā 3 . iti hemacandraḥ ..

uttarabhādrapat, [d] strī, (uttarā bhādrapat .) uttarabhādrapadānakṣatram . iti jyotiṣam ..

uttarabhādrapadā, strī, (uttarā bhādrapadā .) aśvinyādisaptaviṃśatinakṣatrāntargataṣaḍviṃśanakṣatraṃ . tatparyāyaḥ . prauṣṭhapadā 2 ahirvradhnadevatā 3 . iti hemacandraḥ .. asyā rūpam .
     uttare sumukhi tāramūrtibhṛtyuttamāṅgamilitadvitārake .
     nīlacāmarakace nṛyugmato locanācalakalāḥ palāyitāḥ ..
iti kālidāsaḥ .. paryaṅkarūpamaṣṭatārātmakaṃ . iti dīpikāṭīkā .. asyāṃ jātaphalam .
     dhanī kulīnaḥ kuśalaḥ kriyādau bhūpālamānyo balavān mahaujāḥ .
     satkarmakartā nijabandhubhakto yadyuttarābhādrapadāprasūtaḥ ..
iti koṣṭhīpradīpaḥ ..

uttaravādī, [n] tri, (uttaraṃ vadati yaḥ . uttara + vada + ṇin .) uttaravaktā . iti vyavahāratattvam .. āsāmī iti bhāṣā . yathā yājñavalkmaḥ 2 . 17 .
     (pūrbapakṣe'dharībhūne bhavantyuttaravādinaḥ ..)

[Page 1,225b]
uttarasākṣī, [n] tri, svapakṣasambandhisākṣyaṃ paribhāṣatāṃ sākṣiṇāṃ yaḥ svayaṃ śṛṇoti arthinā śrāvyate vā saḥ . tathāca nāradaḥ .
     sākṣiṇāmapi yaḥ sākṣyaṃ svapakṣaṃ paribhāṣatām .
     śravaṇāt śrāvaṇādvāpi sa sākṣyuttarasaṃjñakaḥ ..
iti vyavahāratattvam . parasākṣī iti bhāṣā ..

uttarasādhakaḥ tri, (uttaraḥ sādhakaḥ .) sādhakasahāyaḥ . sahakārī ..

uttarā, strī, (uttara + ṭāp .) virāṭarājakanyā . sābhimanyupatnī . iti medinī .. (yathā mahābhārate 3 . goharaṇaparbaṇi 35 . 23 .
     sa tatra narmasaṃyuktamakarot pāṇḍavo bahu .
     uttarāyāḥ pramukhataḥ sarvaṃ jānannarindamaḥ ..
) uttarā dik . tatparyāyaḥ . kauverī 2 devī 3 udīcī 4 . iti rājanirghaṇṭaḥ .. (yathā mahābhārate 2 . digvijayaparbaṇi 28 . 17 .
     evaṃ sa puruṣavyāghro vijigye diśamuttarām .) asyā diśo'dhipatiḥ kuveraḥ karkaṭavṛścikamīnarāśayaśca . yathā . samayapradīpaḥ ..
     meṣasiṃhadhanuḥ prācyāṃ dakṣiṇasyāntu tatpare .
     pratīcyāṃ tatpare jñeyā udīcyāñca tataḥ pare ..


uttarāt, vya, (uttarādharadakṣiṇādāti iti uttarādātipratyayaḥ .) uttarā dik . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, ṛgvede 6 . 19 . 9 .
     ā te śuṣmā vṛkṣa etu paścādottarādadharādāpurastāt ..)

uttarādhikārī, [n] tri, (uttaraṃ pūrbasvāmikasvattvanāśānantaraṃ adhikaroti pūrbasvāmikadhane svāmyamāpnotīti . uttara + adhi + kṛ + ṇin .) prathamādhikāriṇaḥ paścādadhikārī . dāyādaḥ . oyāris iti yāvanī bhāṣā .. (mṛtadhanottarādhikāriṇo dāyabhāgaśabde draṣṭavyāḥ ..)

uttarābhāsaḥ, puṃ, (saduttaram iva ābhāsate . āṅ + bhāsa + ac .) duṣṭottaram . tathā ca kātyāyanaḥ .
     prakṛtena tvasambandhamatyalpamatibhūri ca .
     pakṣaikadeśavyāpyeva tacca naivottaraṃ bhavet ..
iti vyavahāratattvam ..

uttarāyaṇaṃ, klī, (uttarā uttarasyāṃ ayanaṃ sūryādergamanam . pūrbapadātsaṃjñāyāmiti ṇatvam .) sūryasya uttaradiggamanakālaḥ . sa tu māghādiṣaṇmāsātmakaḥ . iti hemacandraḥ .. (yathāha sūryasiddhāntaḥ .
     bhānormakarasaṃkrānteḥ ṣaṇmāsā uttarāyaṇam .
     karkādestu tathaiva syāt ṣaṇmāsā dakṣiṇāyanam ..

     māghādimāsayugmaistu ṛtavaḥ ṣaṭ kramāditaḥ .
     uttarāyaṇamādyaistaistribhiḥ syāddakṣiṇāyanam .
) devānāṃ dinam . iti smṛtiḥ .. (makarasaṃkrāntiḥ .
     vānaprasthāśramibhirvipraiḥ karaṇīyo yāgabhedaḥ . yaduktaṃ manunā 6 . 10 .
     ṛkṣeṣṭyāgrayaṇañcaiva cāturmāsyāni cāharet .
     uttarāyaṇañca kramaśo dākṣasyāyanameva ca ..

     śiśiraśca vasanto'pi grīṣmaḥ syāduttarāyaṇe . iti hārīte prathamasthāne caturtho'dhyāyaḥ .. śiśirādyāstribhistaistu vidyādayanamuttaram . ādānañca tadā datte nṛṇāṃ pratidinaṃ balam .. tasmin hyatyarthatīkṣṇoṣṇarūkṣāmārgasvamāvataḥ . ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ .. tiktaḥ kaṣāyaḥ kaṭuko balino'tra rasāḥ kramāt . tasmādādānamāgneyam . iti sūtrasthāne tṛtīye'dhyāye vābhaṭenoktaṃ ..
     tatra te śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttarañca .
     uttarañca śiśiravasantagrīṣmāsteṣu bhagavānāpyāyyate'rkastiktakaṣāyakaṭukāśca rasā balavanto bhavantyuttarottarañca sarvaprāṇināṃ balamapahīyate .. iti sūtrasthāne ṣaṣṭhe'dhyāye suśrutenoktam ..)

uttarāśāḍhā, strī, (uttarā āśāḍhā .) uttarāṣāḍhānakṣatram . iti bharato dvirūpakoṣaśca ..

uttarāśāpatiḥ, puṃ, (uttarāśāyāḥ uttaradiśaḥ adhipatiḥ adhiṣṭhātā .) kuveraḥ . iti halāyudhaḥ ..

uttarāṣāḍhā, strī, (uttarā āṣāḍhā .) aśvinyādisaptaviṃśativakṣatrāntargataikaviṃśanakṣatram . asyā rūpam . sūrpākṛtitārācatuṣṭayātmakam . asyā adhidevatā viśvaḥ . iti kālidāsaḥ .. gajadantavadaṣṭatārāmayam . iti dīpikāṭīkā .. tatra jātaphalam . yathā koṣṭhīpradīpe .
     dātā dayāvān vijayī vinītaḥ satkarmacetā vibhavaiḥ sametaḥ .
     kāntāsutāvāptasukho nitāntaṃ vaiśve suveśaḥ puruṣo manīṣī ..
)

uttarāsaṅgaḥ, puṃ, (uttare ūrdhvabhāge āsajyate . uttara + ā + sañja + ghañ .) uttarīyavastraṃ . ityamaraḥ ..
     (kṛtābhiṣekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīmadhītinīm . iti kumāre 5 . 16 .. tathā, rāmāyaṇe 2 . 50 . 48 .
     tataścīrottarāsaṅgaḥ sandhyāmanvāsya paścimām ..)

uttarīyaṃ, klī, (uttarasmin ūrdhvadehabhāge bhavam . uttara + cha .) uttarīyavastram . dochoṭ dobjā ityādi bhāṣā . tatparyāyaḥ . prāvāraḥ 2 uttarāsaṅgaḥ 3 vṛhatikā 4 saṃvyānam 5 . ityamaraḥ .. kakṣā 6 . iti jaṭādharaḥ .
     (athāsya ratnagrathitottarīyamekāntapāṇḍustanalambihāram . iti raghuḥ 16 . 43 . yathā rāmāyaṇe 2 . 88 . 14 .
     uttarīyamivāsaktaṃ suvyaktaṃ sītayā tadā ..)

uttareṇa, vya, (uttara + enap .) uttaradigdeśakālaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. yathā meghadūte 16 . 75 .
     (kiñcitpaścāt vraja laghugatirbhūya evottareṇa .
     tatrāgāraṃ dhanapatigṛhānuttareṇāsmadīyam ..)

uttaredyuḥ, [s] vya, (uttarasminnahani ityarthe sadyaḥparuditi uttaraśabdādedyus pratyayo nipātitaḥ .) uttarasminnahani . āgāmidine . iti śabdaratnāvalī ..

uttānaṃ, tri, (udgatastāno vistāro yasmāt .) agambhīram . ūrdhvamukhaśayitam . iti medino .. cit iti bhāṣā . (ūrdhvatalam . yathā,
     uttānapāṇidvayasanniveśāt praphullarājīvamivāṅkamadhye . iti kumāre 3 . 45 . tathā, yājñavalkyaḥ .
     pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet .
     uttānaṃ lepanābhyaṅgapariṣekāvagāhanaiḥ .
     virekāsthāpanaiḥ snehapānairgambhīramācaret ..
iti cikitsāsthāne dvāviṃśe'dhyāye vābhaṭenoktaṃ ..
     uttānasya prasuptasya kāṃsyaṃ vā tāmrabhājanam .
     nābhau nidhāya dhārāmbu śītadāhanivāraṇam ..
iti hārīte cikitsitasthāne dvitīyo'dhyāyaḥ ..)

uttānakaḥ, puṃ, (ut + tana + ṇvul .) uccaṭātṛṇam . iti ratnamālā .. (uccaṭāśabde'sya viśeṣa uktaḥ ..)

uttānapatrakaḥ, puṃ, (uttānaṃ ūrdhvamukhaṃ patraṃ yasya . bahuvrīhyarthe kan .) raktairaṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

uttānapādaḥ, puṃ, (uttānaḥ unnataḥ pādaḥ padaṃ yasya .) rājaviśeṣaḥ . sa tu svāyambhuvamanuputtraḥ iti purāṇam .. (yathā, viṣṇupurāṇe 1 . 11 ..
     priyavratottānapādau manoḥ svāyambhuvasya tu .
     dvau puttrau sumahāvīryau dharmajñau kathitau tava ..
)

uttānapādajaḥ, puṃ, (uttānapādāt jāyate yaḥ . uttānapāda + jan + ḍa .) uttānapādarājaputtraḥ . tatparyāyaḥ . jyotīrathaḥ 2 grahādhāraḥ 3 dhruvaḥ 4 . iti hārāvalī .. (uttamaḥ . yathā, viṣṇupurāṇe 1 . 11 .. tayoruttānapādasya surucyāmuttamaḥ sutaḥ . abhīṣṭāyāmabhūdbrahman ! pituratyantabrallabhaḥ .. 2 .. sunītirnāma yā rājñastasyābhūnmahiṣī dvija ! sa nātiprītimāṃstasyāṃ tasyāścābhūddhruvaḥ sutaḥ .. 3 ..)

uttānaśayaḥ, tri, (uttānaḥ śete . śīṅa śayane pārśvādiṣūpasaṃkhyānamiti ac .) atyantaśiśuḥ . tatparyāyaḥ . ḍimbhā 2 stanapā 3 stanandhayī 4 . ityamaraḥ .. uttānasuptaḥ ..

uttāpaḥ, puṃ, (ut + tap + ghañ .) tejaḥ . uṣmā . santāpaḥ .. (yathā, hitopadeśaḥ .
     pratyahaḥ sarvasiddhīnāmuttāpaḥ prathamaḥ kila ..)

uttāraḥ, tri, (ut + tṝ + ghañ .) mahān . tatparyāyaḥ . udīrṇaḥ 2 udbhaṭaḥ 3 udāraḥ 4 uttamaḥ 5 . iti jaṭādharaḥ .. (yathā prabodhacandrodaye . saṃsārasāgarottārataraṇiḥ .) vamanam . iti prāyaścittavivekādayaḥ ..

uttārī, [n] tri, (ut + tṝ + ṇin .) capalaḥ iti bhūriprayogaḥ ..

uttālaḥ, tri, (ut + tal + ghañ .) utkaṭaḥ . śreṣṭhaḥ . vikarālaḥ . plavaṅgamaḥ . iti medinī ..
     (lasaduttālavetālatālavādyaṃ viveśa tat .
     śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam ..
iti kathāsaritsāgare 25 . 136 ..
     anyonyapratidhātasaṅkulacalatkallolakolāhalaiḥ uttālāntaime gabhīrapayasaḥ puṇyāḥ saritsaṅgamāḥ . iti uttaracarite . 2 ya aṅke .) tvaritaḥ . iti hemacandraḥ ..

[Page 1,226b]
uttīrṇaṃ, tri, (ut + tṝ + kta .) muktam . pāragatam ..
     (tulottīrṇasyāpi prakaṭitahatāśeṣatamaso ravestādṛktejo na hi bhavati kanyāṃ gatavataḥ . iti padyasaṃgrahe 19 ..)

uttuṅgaḥ, tri, (ut atiśayena tuṅgaḥ .) uccaḥ . iti jaṭādharaḥ ..
     (uttuṅgaśailaśikharasthitapādapānā kākaḥ kṛśo'pi phalamālabhate sapakṣaḥ . iti udbhaṭaḥ . unnataḥ . pīnottuṅgapayodhareti sumukhāmbhojeti subhrāviti . iti bhartṛhariḥ 1 . 72 ..)

uttuṣaḥ, puṃ, (udgatastuṣo dhānyatvak yasmāt .) bhṛṣṭadhānyam . tatparyāyaḥ . khājikaḥ 2 lājāḥ 3 . iti hārāvalī . khai iti bhāṣā ..

uttejanā, strī, (ut + tij + ṇic + yuc .) preraṇā . vyagrakaraṇam .. (tīkṣṇīkaraṇam . yathā, vyāghaṭṭanottejanayā maṇīnām . iti māghe .)

uttejitaṃ, klī, (ut + tij + ṇic + kta .) aśvacaturthagatiḥ . sā ca madhyavegena yā gatiḥ . tatparyāyaḥ . recitam 2 . iti hemacandraḥ .. prerite tri ..

utteritaṃ, klī, (ut + tṝ + itac .) aśvapañcamagatiḥ . tatparyāyaḥ . upakaṇṭhaṃ 2 āskanditakam 3 . iti hemacandraḥ .. (tathā coktaṃ --
     utterito'tivegāndho na śṛṇoti na paśyati ..)

uttolanaṃ, klī, (ut + tul + lyuṭ .) ūrdhvanayanam . tolā . iti bhāṣā ..

uttyaktaḥ, tri, (ut + tyaj + kta .) parityaktaḥ . ūrdhvakṣiptaḥ . viraktaḥ ..

uttrāsaḥ, puṃ, (ut + tras + ghañ .) bhayam . iti śabdaratnāvalī ..

utthānaṃ, klī, (ut + sthā + lyuṭ .) sainyam . yuddham . pauruṣam . pustakam . udyamaḥ . (yathā rāmāyaṇe 5 .
     mama dharmārthamutthānaṃ na kāmakrodhasaṃjñitam .) udgamaḥ . (abhyudayaḥ . yathā raghuvaṃśe . 6 . 31 .
     nidarśayāmāsa viśeṣadṛśyaminduṃ navotthānamivendumatyai ..) harṣaḥ . vāstvantaḥ . aṅganam . caityaḥ . (dhanārjananimittā ceṣṭā . yathā manuḥ 9 . 215 ..
     bhrātṝṇāmavibhaktānāṃ yadyutthānaṃ bhavetsaha .
     na puttrabhāgaṃ viṣamaṃ pitā dadyāt kathañcana ..
) malotsargaḥ . iti hemacandraḥ .. tantram . tattu svamaṇḍalam . sainyaṃcintā ca . sanniviṣṭaḥ . upaviṣṭaḥ . ityamarabharatau .. gātrottolanam . uṭhana iti bhāṣā . (yathā śākuntale 2 ya aṅke . medacchedakṛśodaraṃ laghu bhavatyutthānayogyaṃ vapuḥ .) yathā ca,
     niśi svāpo divotthānaṃ sandhyāyāṃ parivartanam .
     anyatra pādayoge'pi dvādaśyāmeva kārayet ..
iti tithyāditattvam .. (punarjīvanam . maraṇānantaraṃ punarjīvanalābhaḥ . yathā mahābhārate .
     sa cāpi varayāmāsa piturutthānamātmanaḥ ..)

utthānaikādaśī, strī, (utthānāya hareḥ prabodhanāya yā ekādaśī . asyāṃ bhagavān kṣīrodaśayāno nārāyaṇaḥ yoganidrāṃ vihāya uttiṣṭhati .) kārtikaśuklaikādaśī .. atha viṣṇūtthānam . tatra divase revatyantayuktāyāṃ dvādaśyām . rātrau revatyantapādayoge tu divātṛtīyabhāge revatīyuktadvādaśyām . dvādaśyāmṛkṣābhāve ekādaśīprabhṛtipaurṇamāsyantānyatamatithau revatyantapādayoge . tadabhāve kevalāyāṃ dvādaśyāṃ sandhyāyāṃ viṣṇuṃ saṃpūjya . oṃ mahendrarudrairabhinūyamāno bhavānṛṣirvanditavandanīyaḥ . prāptā taveyaṃ kila kaumudākhyā jāgṛṣva jāgṛṣva ca lokanātha .. meghā gatā nirmala eṣa candraḥ śāradyapuṣpāṇi ca lokanātha . ahaṃ dadānīti ca puṇyahetorjāgṛṣva jāgṛṣva ca lokanātha .. tataśca .
     uttiṣṭhottiṣṭa govinda tyaja nidrāṃ jagatpate .
     tvayā cotthīyamānena utthitaṃ bhuvanatrayam ..
iti paṭhet . iti kṛtyatattvam ..

utthāpanaṃ, klī, (ut + sthā + ṇic + lyuṭ .) uttolanam . upasthitīkaraṇam ..
     (kinnu me sukṛtaṃ bhūyāt bharturutthāpanaṃ na vā . iti mahābhārate 1 . āstīkaparbaṇi . 46 . 17 .)

utthitaṃ, tri, (ut + sthā + kta .) vṛddhimat . prodyataṃ . utpannam . ityamaramedinīkarau .. (kṛtotthānam .
     ardhācitā satvaramutthitāyāḥ . iti kumāre, 7 . 62 . raghuvaṃśe ca 7 . 10 .
     śāpānto me bhujagaśayanādutthite śārṅgapāṇau . iti meghadūte . 112 . na yāvadetāvudapaśyadutthitau . iti māghe . 1 . 15 ..)

utthitāṅguliḥ, puṃ, (utthitā aṅgulayo yatra .) capeṭaḥ . vistṛtāṅgulikaratalam . iti śabdacandrikā . cāpaḍ iti bhāṣā ..

utpataḥ, puṃ, (ut ūrdhve patati gacchati . ut + pat + ac .) pakṣī . iti trikāṇḍaśeṣaḥ ..

utpatanaṃ, klī, (u + pat + lyuṭ .) utpattiḥ . ūrdhvagamanam . iti medinī ..
     (athotpatanamantraṃ sā paṭhitvā sasakhījanā . iti kathāsaritsāgare .. viṃśataraṅge ..)

utpatitā, [ṛ] tri, (ut + pat + tṛc .) ūrdhvagamanaśīlaḥ . uparigamanakartā ityamaraḥ ..

utpatiṣṇuḥ, tri, (ut + pat + iṣṇuc .) ūrdhvagamanaśīlaḥ . tatparyāyaḥ . utpatitā 2 . ityamaraḥ ..
     (sasañjuraśvakṣuṇṇānāmelānāmutpatiṣṇavaḥ . iti raghuḥ . 4 . 47 . tathā pañcatantre . 3 . 41 .
     mṛgapatirapi kopāt saṅkucatyutpatiṣṇuḥ ..)

utpattiḥ, strī, (ut + pat + ktin .) utpatanam . tatparyāyaḥ . januḥ 2 jananaṃ 3 janma 4 janiḥ 5 udbhavaḥ 6 . ityamaraḥ .. saṃsāraḥ 7 bhavaḥ 8 jātiḥ 9 . iti jaṭādharaḥ .. prabhavaḥ 10 bhāvaḥ 11 sambhavaḥ 12 janūḥ 13 . iti śabdaratnāvalī .. (yathā manuḥ . 2 . 68 .
     utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata .) (sāṅkhyādimate āvirbhāvaḥ . yathā, mṛtpiṇḍe vidyamānasya ghaṭasyāvirbhāva eva utpattiryathā tathaiva kāraṇātmanā vidyamānānāṃ tattvānāṃ āvirbhāva evotpattirvivakṣitā ..)

utpannaḥ, tri, (ut + pad + kta .) utpattiviśiṣṭaḥ . jātaḥ . udbhūtaḥ ..

utpalaṃ, klī, (utpalatīti . pala gatau pacādyac .) nolakamalam . kuṣṭhauṣadhiḥ . iti viśvaḥ .. puṣpam . iti medinī .. jalajapuṣpamātram . tacca padmakumudādi . tatparyāyaḥ . kuvalayam 2 . ityamaraḥ .. kubalam 3 . iti jaṭādharaḥ .. kuvelam 4 . iti śabdaratnāvalī .. (yathā raghau 3 . 36 . navāvatāraṃ kamalādivotpalam .) tasya guṇāḥ . kaṣāyatvam . madhuratvam . śītatvam . pittakapharaktanāśitvañca . iti rājavallabhaḥ .. jalapuṣpaviśeṣaḥ . koñi iti hindī bhāṣā . tatparyāyaḥ . anuṣṇam 2 rātripuṣpam 3 jalāhvayam 4 himābjam 5 niśāpuṣpam 6 . asya guṇāḥ . śītatvam . svādutvam . pittaraktārtidoṣanāśitvam . dāhaśramavamibhrāntikṛmijvaraharatvañca . iti rājanirghaṇṭaḥ ..
     (utpalāni kaṣāyāṇi pittaraktaharāṇi ca . iti sūtrasthāne saptaviṃśe'dhyāye carakeṇoktam ..
     tasmādalpāntaraguṇe vidyātkuvalayotpale . iti suśrute sūtrasthāne ṣaṭcatvāriṃśattamo'dhyāyaḥ ..)

utpalaḥ, tri, (udgataṃ palaṃ māṃsaṃ yasmāt saḥ .) māṃsaśūnyaḥ . iti viśvaḥ hemacandraśca ..

utpalagandhikaṃ, klī, (utpalasya gandhaiva gandho yasya . samāse it saṃjñāyāṃ kan .) candanaviśeṣaḥ . tatparyāyaḥ . kṛṣṇatāmram 2 gośīrṣam 3 . iti śabdamālā ..

utpalapatraṃ, klī, (utpalasya patram . nakhakṣatapakṣe patramiva .) kuvalayadalam . (yathā viṣṇupurāṇe 1 . 4 . 26 . tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ . rasātalādutpalapatrasannibhaḥ samutthito nīla ivācalo mahān ..) strīnakhakṣatam . iti hemacandraḥ .. tilakam . iti dharaṇī ..

utpalaśārivā, strī, (utpalamastyasyāḥ utpalākārapuṣpatvāt . arśa ādyac . yadvā udyataṃ palamanayā . tataḥ utpalā cāsau śārivā ceti .) śyāmalatā . ityamaraḥ . (śyāmalatāśabde'syā guṇādikaṃ jñeyam ..)

utpalinī, strī, (utpalāni santi asyāṃ teṣāṃ samūho vā . utpala + ini + ṅīp .) paṭhmasamūhaḥ . iti śabdaratnāvalī .. jalapuṣpaviśeṣaḥ . choṭī koñi iti hindī bhāṣā . tatparyāyaḥ . kairaviṇī 2 kumudvatī 3 kumudinī 4 candreṣṭā 5 kuvalayinī 6 indīvariṇī 7 nīlotpalinī 8 . (yathā mahābhārate tīrthayātrāparbaṇi 3 . 96 . 25 .
     vavṛdhe sā mahārāja vibhratī rūpamuttamam .
     apsvivotpalinī śīghramagneriva śikhā śubhā ..
) asyā guṇāḥ . himatvam . tiktatvam . raktāmayapittanāśitvam . vātakaphakāsatṛṣṇā śramavamiśamatākāritvañca . tasyā vījaguṇāḥ . svādutvam . rūkṣatvam . himatvam . gurutvañca . iti rājanirghaṇṭaḥ ..

utpalī, strī, tuṣacarpaṭī . iti medinī . tuṃsera cāpḍā iti bhāṣā ..

utpavanaṃ, klī, (ut + pū + lyuṭ .) kuśaṇḍikāyāṃ pavitramadhyena jalāderutkṣepaṇam . tatra kramaḥ . pavitradvayamagre vāmahastānāmikāṅguṣṭhābhyāṃ mūle dakṣiṇahastānāmikāṅguṣṭhābhyāṃ uttānahastābhyāṃ gṛhītvā ājye prakṣipya tayormadhyenāgnāvājyotkṣepaṇam . iti kālesiḥ .. pavitradvayamagre dakṣiṇahastānāmikāṅguṣṭhābhyāṃ mūle vāmahastānāmikāṅguṣṭhābhyāṃ gṛhītvā dakṣiṇahastoparibhāvena adhomukho vyastapāṇiḥ pavitramadhyena prokṣaṇījalasya kiñciduttolanam . iti paśupatiḥ .. paśupatyuktakrameṇa sāmagānāṃ mantroccāraṇapūrbakaṃ pavitradvayamadhyenāgnā vājyotkṣepaṇaṃ .. iti bhavadevabhaṭṭaḥ ..

utpaśyaḥ, tri, (udūrdhvaṃ paśyatīti + ut + dṛś + śa .) unmukhaḥ . ūrdhvadṛṣṭiviśiṣṭaḥ . iti hemacandraḥ ..

utpāṭanaṃ, klī, (ut + paṭ + ṇic + lyuṭ .) ulanam . mūla upḍāna iti bhāṣā .. (yathā suśrute .
     nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā ..)

utpāṭitaṃ, tri, (ut + paṭa + ṇic + kta .) kṛtotpāṭanaṃ . tatparyāyaḥ . unmūlitam 2 utkhātam 3 . iti jaṭādharaḥ .. āvarhitam 4 uddhṛtam 5 . iti hemacandraḥ ..

utpātaḥ, puṃ, (ut + pat + ghañ .) utpatati akasmādāyāti yaḥ . prāṇināṃ śubhāśubhasūcakamahābhūtavikārabhūkampādiḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . ajanyam 2 upasargaḥ 3 . ityamaraḥ .. satrividhaḥ . divyaḥ 1 yathā aparbaṇi candrādityagrāsādiḥ . āntarīkṣyaḥ 2 yathā, ulkāpātanirghātādiḥ . bhaumaḥ 3 yathā bhūkampādiḥ . iti dīpikācaṇḍīṭīke .. (utpātānāṃ lakṣaṇādikaṃ ṛtau svabhāvaprabhavāt adoṣatvañcoktaṃ vṛhatsaṃhitāyāṃ 46 adhyāye . yathā --
     narapatideśavināśe ketorudaye'thavā grahe'rkendvoḥ .
     utpātānāṃ prabhavaḥ svartubhavaścāpyadoṣāya .. 82 ..
     yeca na doṣān janayantyutpātāstānṛtusvabhāvakṛtān .
     ṛṣiputtrakṛtaiḥ ślokairvidyādetaiḥ samāsoktaiḥ .. 83 ..
     vajrāśanimahīkampasandhyānirghātaniḥsvanāḥ .
     pariveśarajodhūmaraktārkāstamanodayāḥ .. 84 ..
     dramebhyo'nnarasasnehabahupuṣpaphalodgamāḥ .
     gopakṣimadavṛddhiśca śivāya madhumādhave .. 85 ..
     tārolkāpātakaluṣaṃ kapilārkendumaṇḍalam .
     anagnijvalanasphoṭadhūmaveṇvanilāhatam .. 86 ..
     raktapadmāruṇaṃ sāndhyaṃ nabhaḥ kṣubdhārṇavopamam .
     saritāṃ cāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet .. 87 ..
     śakrāyudhaparīveṣavidyucchuṣkavirohaṇam .
     kampodvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ .. 88 ..
     saronadyudapānānāṃ vṛddhyūrdhvataraṇaplavāḥ .
     saraṇaṃ cādrigehānāṃ varṣāsu na bhayāvaham .. 89 ..
     divyastrībhūtagandharvavimānādbhutadarśanam .
     grahanakṣatratārāṇāṃ darśanaṃ ca divāmbare .. 90 ..
     gītavāditranirghoṣā vanaparbatasānuṣu .
     śasyavṛddhirapāṃ hānirapāpāḥ śaradi smṛtāḥ .. 91 ..
     śītānilatuṣāratvaṃ nardanaṃ mṛgapakṣiṇām .
     rakṣoyakṣādisatvānāṃ darśanaṃ vāgamānuṣī .. 92 ..
     diśo dhūmāndhakārāśca sanabhovanaparbatāḥ .
     uccaiḥ sūryodayāstau ca hemante śobhanāḥ smṛtāḥ .. 93 ..
     himapātānilotpātavirūpādbhutadarśanam .
     kṛṣṇāñjananibhākāśaṃ tārolkāpātapiñjaram .. 94 ..
     citragarbhodbhavāḥ strīṣu go'jāśvamṛgapakṣiṣu .
     patrāṅkuralatānāñca vikārāḥ śiśare śubhāḥ .. 95 ..
     ṛtusvabhāvajā hyete dṛṣṭāḥ svattā śubhapradāḥ .
     ṛtoranyatra cotpātā dṛṣṭāste bhṛśadāruṇāḥ .. 96 ..
     unmattānāñca yā gāthāḥ śiśūnāṃ bhāṣitañca yat .
     striyo yacca prabhāṣante tasya nāsti vyatikramaḥ .. 97 ..
     pūrbaṃ carati deveṣu paścāt gacchati mānuṣān .
     nacoditā vāgvadati satyā hyeṣā sarasvatī .. 98 ..
     utpātān gaṇitavivarjito'pi buddhvā vikhyāto bhavati narendravallabhaśca .
     etattanmunivacanaṃ rahasyamuktaṃ yajjñātvā bhavati narastrikāladarśī .. 99 ..
utpatanaṃ . ullamphaḥ . yathā, rāmāyaṇe 5 . 68 . 23 .
     ekotpātena te laṅkāmeṣyanti haripuṅgavāḥ . unnatiḥ . vṛddhiḥ . yathā, hitopadeśe .
     karanihitakandukasamāḥ pātotpātā manuṣyāṇāṃ . utpattiḥ . yathā, mahābhārate, vanaparbaṇi .
     buddhirātmānugātīva utpātena vidhīyate .
     tadāśritā hi sā jñeyā buddhistasyaiṣiṇī bhavet ..
)

utpādakaḥ, puṃ, (ut + pada + ṇic + ṇvul .) paśuviśeṣaḥ . tatparyāyaḥ . śarabhaḥ 2 kuñjarārātiḥ 3 aṣṭapādaḥ 4 . iti hemacandraḥ ..

utpādakaḥ, tri, (utpādayatīti . ut + pad + ṇic + ṇvul .) utpādayitā . janakaḥ . yathā manuḥ .
     utpādakabrahmadātrorgarīyān brahmadaḥ pitā . 2 . 146 ..

utpādanaṃ, klī, (ut + pad + ṇic + lyuṭ .) jananam . utpannakaraṇam . iti vyākaraṇam .. (yathāmanuḥ . 9 . 27 .)
     utpādanamapatyasya jātasya paripālanam .

utpādaśayanaḥ, puṃ strī, (utpāda ūrdhapādaḥ san śete yaḥ saḥ . utpāda + śī + lyu .) ṭiṭṭibhapakṣī . iti hemacandraḥ ..

utpādikā, strī, (ut + pad + ṇic + ṇvul + ṭāp .) dehikānāmakīṭaḥ . iti trikāṇḍaśeṣaḥ .. hilamocikā iti śabdacandrikā .. pūtikā . iti bharato dvirūpakopaśca ..

utpālī, strī, (ut + pal + ghañ + ṅīṣ .) ārogyam . iti śabdacandrikā ..

utpiñjalaḥ, tri, (udatiśayaḥ piñjalo vyagraḥ .) bhṛśamākulaḥ . atiśayavyākulaḥ . tatparyāyaḥ . samutpiñjaḥ 2 piñjalaḥ 3 . iti hemacandraḥ ..

[Page 1,228a]
utprekṣā, strī, (utpekṣate iti ut + pra + īkṣa + a + ṭāp .) anavadhānam . iti medinī .. kāvyālaṅkāraviśeṣaḥ . tasya lakṣaṇam .
     sambhāvanamathotprekṣā prakṛtasya samena yat . asyārthaḥ . prakṛtasya upameyasya samena upamānena yat sambhāvanaṃ mithyātvena varṇanam . iti kāvyaprakāśaḥ .. (asyā bhedā bahavaḥ . yaduktaṃ sāhityadarpaṇe, daśamaparicchede . 56 -- 62 ..
     bhavet sambhāvanotprekṣā prakṛtasya parātmanā .
     vācyā pratīyamānā sā prathamaṃ dvividhā matā ..
     vācyevādiprayoge syādaprayoge parā punaḥ .
     jātirguṇaḥ kriyā dravyaṃ yadutprekṣyaṃ dvayorapi ..
     tadaṣṭadhāpi pratyekaṃ bhāvābhāvābhimānataḥ .
     guṇakriyāsvarūpatvāt nimittasya punaśca tāḥ ..
     dvātriṃśadvidhatāṃ yānti tatra vācyābhidāḥ punaḥ .
     vinā dravyaṃ tridhā sarvāḥ svarūpaphalahetugāḥ ..
     uktyanuktyornimittasya dbidhā tatra svarūpagāḥ .
     pratīyamānāmedāśca pratyekaṃ phalahetugāḥ ..
     uktyanuktoḥ prastutasya pratyekaṃ tā api dvidhā .
     alaṅkārāntarotthā sā vaicitramadhikaṃ vahet ..
     manye śaṅke dhruvaṃ prāyo nūnamityevamādayaḥ ..
vistṛtistu alaṅkāraśabde draṣṭavyā ..)

utaplavanaṃ, klī, (ut + plu + lyuṭ .) ullamphanam . lāphāna iti bhāṣā .. (yathā, manuḥ . 5 . 115 ..
     dravyāṇāṃ caiva sarveṣāṃ śuddhirutplavanaṃ smṛtam ..)

utplavā, strī, (ut + plu + ac + ṭāp .) naukā . iti śabdaratnāvalī ..

utphālaḥ, puṃ, (ut + phal + ghañ .) lamphaḥ ..
     (tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo'tha sādhvasāt . iti kathāsaritsāgare . 16 taraṅge ..)

utphullaḥ, tri, (utphalatīti . ut + phal + kta . āditaścetīḍabhāvaḥ utphullasaṃphullayorupasaṃkhyānamiti niṣṭhātasya laḥ .) praphullaḥ . vikasitaḥ . ityamaraḥ .. (yathā, kirāte .
     (utphullakamalaparāgajanyāduddhūtaḥ sarasijasambhavaḥ parāgaḥ . spītaḥ . vardhitaḥ . (yathā, viṣṇupurāṇe . 1 . 9 . 13 ..
     harṣotphullakapolena na cāpi śirasā dhṛtā . ānandādinā visphāritaḥ . yathā, rāmāyaṇe ..
     avasthitaiḥ samīpasthaistrāsādutphullalocanaiḥ .) strīṇāṃ karaṇam . uttānam . iti medinī ..

utmaḥ, puṃ, (unatti jalena . unda + undigudhikuṣibhyaśceti saḥ . kidityanuvṛtterna lopaḥ .) prasravaṇam . ityamaraḥ .. unai iti bhāṣā . yatra sthāne srutvā jalaṃ galati tatra . iti bharataḥ .. svāmyādayastu avicchedena sravajjalaṃ yatra sthāne patati nipatya ca bahulībhavati tatretyāhuḥ .. tathā sāñjo'pyāha .
     girerupari nirjharādiprabhavajalasaṅghātaḥ .
     ajasraṃ mandavegena sravajjale . iti kokkaṭaḥ ..

utmaṅgaḥ, puṃ, (utamvajate milati yatra . ut + sañja + ghañ .) kroḍam . iti jaṭādharaḥ ..
     (utmaṅgavā malinavasane saumya nikṣipya vīṇām .. iti meghadūte 86 . tathā, viṣṇupurāṇam . 1 . 11 . 5 ..
     praṇayenāgataṃ puttram utsaṅgārohaṇotsukam .. parbatādīnāṃ śikharadeśaḥ . sānuḥ .. yathā, raghuḥ .
     śilāvibhaṅgairmṛgarājaśāvastuṅgaṃ nagotsaṅgamivāruroha .. 6 . 3 .. saudhādīnāmuparibhāgaḥ . chād iti bhāṣā ..
     saudhotsaṅgapraṇayavimukho māsma bhūrujjayinyāḥ . iti meghadūte . 29 . abhyantarabhāgaḥ .
     vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ . iti kumāre . 1 . 10 . ūrdhvatalaḥ . vahirbhāgaḥ .
     dṛṣado vāsitotsaṅgā niṣaṇṇamṛganābhibhiḥ . iti raghuvaṃśe . 4 . 74 . saṅgamaḥ .. āliṅganam . vivāhaḥ .. vraṇādhobhāgaḥ . śoṣa iti bhāṣā .. yathā suśrute . sūtrasthāne .
     abhyantaramutsaṅgaṃ kṛtvā bhūyo'pi vikaroti . garbhaḥ . yathā, mahābhārate parīkṣijjanmani . 14 . 68 . 18 . 19 .. āsīnmama matiḥ kṛṣṇa ! pūrṇotsaṅgā janārdana ! ..)

utsargaḥ puṃ, (ut + sṛj + ghañ .) tyāgaḥ . dānam . varjanam . (yathā, kumāre . 7 . 35 ..
     śrīlakṣaṇotsargavinotaveśāḥ .
     tayotsargadrutataragatistatparaṃ vartma tīrṇaḥ . iti meghadūte . 20 .. yathā, manuḥ . 11 . 193 .
     tasyotsargeṇa śudhyanti japyena tapasaiva ca .) sāmānyavidhiḥ .. iti hemacandraḥ .. (yathā, kumāre . 2 . 27 .
     apavādairivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ .) sāgnikartavyakriyāviśeṣaḥ . iti tithyāditattvam . atha vaidhotsargavidhiḥ . snānasandhyācamanāni kṛtvā nārāyaṇanavagrahagurūn saṃpūjya deyadravyaṃ vāmahastena dhṛtvā dakṣiṇahasthena trirabhyarcya taddravyādhipatidevatāṃ sampradānañca arcayitvā saṃkalpya kuśatilajalatyāgapūrbakadānam . iti smṛtiḥ .. (apānavāyorvyāpāraḥ . malamūtrādivarjanam .. utsajyate viṇmūtramaneneti vyutpattyā pāyvindriyam . yathā -- yathā, manuḥ . 12 . 121 .
     manasīndraṃ diśaḥ śrotre klānte viṣṇaṃ bale haram .
     vācyagniṃ mitramutsarge prajane ca prajāpatim ..
)

utsarjanaṃ, klī, (ut + sṛj + lyuṭ .) utsargaḥ . tatparyāyaḥ . tyāgaḥ 1 vihāpitaṃ 3 dānaṃ 4 visarjanaṃ 5 viśrāṇanaṃ 6 vitaraṇaṃ 7 sparśanaṃ 8 pratipādanaṃ 9 prādeśanaṃ 10 nirvapaṇaṃ 11 apavarjanaṃ 12 aṃhatiḥ 13 . ityamaraḥ .. (sāgnikakartavyakriyāviśeṣaḥ . (yathā, manuḥ . 4 . 96 .
     puṣya tu chandasāṃ kuryāt vahirutsarjanaṃ dvijaḥ .
     māghaśuklasya vā prāpte pūrbāhṇe prathame'hani ..
)

utsarpiṇī, strī, (ut + sṛp + ṇini + ṅīṣ . utsarpatīti vākye vācyaliṅga eva .) jinānāṃ kālaviśeṣaḥ . yathā -- hemacandraḥ ..
     kālo dbividho'vasarpiṇyutsarpiṇīṣu bhedataḥ .
     sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate ..
     avasarpiṇyāṃ ṣaḍvā utsarpiṇyāṃ taeva viparītāḥ .
     evaṃ dvādaśabhirarairvivartate kālacakramidam ..
(udgamanaśīlā . yathā, śākuntale 6 aṅke . utsarpiṇī khalu mahatāṃ prārthanā . iti ..)

utsaryā, strī, (ut + sṛ + ṇyat .) prajanakālaprāptā gauḥ . iti jaṭādharaḥ .. pāla laonera upayukta gāi iti bhāṣā .

utsavaḥ, puṃ, (ut + sū + ac .) niyatāhlādajanakavyāpāraḥ . tatparyāyaḥ . kṣaṇaḥ 2 uddhavaḥ 3 uddharṣaḥ 4 mahaḥ 5 . ityamaraḥ .. (yathā manuḥ . 3 . 59 .
     tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ .
     bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca ..
) utsekaḥ . icchāprasavaḥ . kopaḥ . iti medinī .. (unnatiḥ . abhyudayaḥ .
     utsave vyasane caiva durbhikṣe rāṣṭraviplave .. iti hitopadeśeḥ . 1 . 164 ..)

utsādanaṃ, klī, (ut + sad + ṇic + lyuṭ .) samullekhaḥ . udvāhanam . udvartanam . iti medinī ..
     (utsādanañca gātrānāṃ snāpanocchiṣṭabhojane . iti manuḥ . 2 . 209 .. vināśaḥ . unmūlanam ..
     pūrbaṃ kṣatrabadhaṃ kṛtvā gatamanyurgatajvaraḥ .
     kṣatrasyotsādanaṃ bhūyo na khalvasya cikīrṣitam ..
iti rāmāyaṇam . 1 . 74 . 21 .. auṣadhalepanādinā vraṇasya saṃśodhanam . tathā -- suśrute .
     apāmārgo'śvagandhā ca tālapatrī suvarcalā .
     utsādane praśasyante kākolyādiśca yo gaṇaḥ ..

     utsādanāt bhavet strīṇāṃ viśeṣātkāntimadvapuḥ .
     praharṣasaubhāgyamṛjālāghavādiguṇānvitam ..
iti cikitsitasthāne 24 adhyāye suśrutenoktam ..)

utsāditaṃ, tri, (ut + sad + ṇic + ktā .) kṛtotsādanam . udvartitam . nirmalīkṛtaśarīram .. (yathā, mahābhārate 7 . 80 . 10 . pratijñāparbaṇi .
     utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ .
     āplutaḥ sādhivāsena jalena susugandhinā ..
)

utsārakaḥ, puṃ, (utsāryante prabhudvārato'nena iti . ut + sṛ + ṇic + vuṇ .) dvārapālaḥ . iti hemacandraḥ .. utsasāraṇakartā ..

utsāraṇaṃ, klī, (ut + sṛ + ṇic + lyuṭ .) dūrīkaraṇam . cālanam . sthānāntaraprāpaṇam ..

utsāhaḥ, puṃ, (ut + sah + ghañ .) udyamaḥ . tatparyāyaḥ . adhyavasāyaḥ 2 . ityamaraḥ .. sūtram . iti medinī .. kalyāṇam . bhāvaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, sāhityadarpaṇe 3 ya paricchede !
     ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā .
     jugupsā vismayaścetthamaṣṭau proktāḥ śamo'pi ca .
) dhruvakaviśeṣaḥ . tallakṣaṇaṃ yathā --
     utsāhaḥ syāt rase hāsye tāle kendukasaṃjñake .
     vaśavṛddhikaraḥ pādaistrayodaśamitākṣaraḥ ..
iti saṅgītadāmodaraḥ ..

utsāhavardhanaṃ, klī, (utsāhaṃ vardhayati yat . utsāha + vṛdha + lyuṭ .) udyamavṛddhiḥ . vīrarasaḥ . ityamaraḥ ..

[Page 1,229a]
utsiktaḥ, tri, (ut + sic + kta .) uddhataḥ . iti trikāṇḍaśeṣaḥ .. garvitaḥ . vardhitaḥ . udriktaḥ . iti śrībhāgavatam .. (yathā, manuḥ 8 . 71 .
     bālavṛddhāturāṇāñca sākṣyeṣu vadatāṃ mṛṣā .
     jānīyādasthirāṃ vācamutsiktamanasāṃ tathā .

     vīryotsiktau hi tau pāpau kālapāśavaśaṅgatau . iti rāmāyaṇe 1 ma kāṇḍe ..)

utsicyamānaḥ, tri, (ut + sic + śānac .) udricyamānaḥ . vṛddhimān . iti śrībhāgavatam ..

utsukaḥ, tri, (ut udyogaṃ suvati sauti sunoti vā . su prasavaiśvaryayoḥ . vicisaṃjñāpūrbakatvāt guṇābhāvaḥ . kvipi āgamaśāstrasyānityatvāttugabhāvo vā . tataḥ saṃjñāyāṃ kan .. yadvā ut suvati . ṣū preraṇe . mitadrvāditvāt ḍuḥ . satsviti kvip vā . kanikeṇa iti hrasvaḥ .. ut + su + kvip + kan .) vāñchitakarmodyataḥ . tatparyāyaḥ . iṣṭārthodyuktaḥ 2 . ityamaraḥ .. utkaṇṭhitaḥ . iti hemacandraḥ .. (yathā, rāmāyaṇe ādikāṇḍe .
     (preṣayiṣyati rājā tu kuśalārthaṃ tavānaghe .
     brāhmaṇān nityaśaḥ puttri motsukā bhūḥ kadācana ..

     vatsotsukāpi stimitā saparyām . iti raghuvaṃśe 2 . 22 ..)

utsūraḥ, puṃ, (sūraṃ sūryamatikrāntaḥ .) dināvasānam . iti hemacandraḥ ..

utsṛṣṭaḥ, tri, (ut + sṛj + kta .) kṛtotsargaḥ . tatparyāyaḥ . tyaktaḥ 2 hīnaḥ 3 vidhutaḥ 4 samujjhitaḥ 5 ghūtaḥ 6 . ityamaraḥ .. (yathā, yājñavalkyaḥ .
     mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ ..)

utsecanaṃ, klī, (ut + sic + lyuṭ .) ūrdhvasekaḥ . uthlana upacana ityādi bhāṣā ..

utsedhaḥ, puṃ, (ut + sidh + ghañ .) parbatavṛkṣādīnāṃ dairdhyam .
     (kūrmastriyojanotsedho daśayojanamaṇḍalaḥ .. iti mahābhārate gajakūrmayuddhe . 29 . 31 .) ucchrayaḥ . (yathā, kumāre 5 . 8 ..
     payodharotsedhaviśīrṇasaṃhati .. uparibhāgaḥ . yathā, kumāre 5 . 24 .
     payodharotsedhanipātacūrṇitāḥ .) śarīram . ityamaraḥ .. saṃhananam . iti hemacandraḥ ..
     (sotsedhamuṣmārthaśirātanutvam . iti bhāvaprakāśe śothādhikāre ..
     utsedhaṃ saṃhataṃ śophaṃ tamāhurnicayādataḥ . iti nidānasthāne trayodaśādhyāye vābhaṭenoktam ..)

ud vya, (u + kvip + tuk . pṛṣodarāditvāt sādhaḥ .) viṃśatyupasargāntargata upasargaviśeṣaḥ . asyārthaḥ . ūrdhvam . utkarṣaḥ . prākaṭyam . naikaṭyam . iti durgādāsaḥ .. prakāśaḥ . vibhāgaḥ . prābalyam . asvāsthyam . śaktiḥ . prādhānyam . bandhanam . bhāvaḥ . mokṣaḥ . lābhaḥ . ūrdhvakarma . iti medinī ..

udaṃ, klī, (ud + ac .) jalam . iti śabdaratnāvalī .
     (jagattrayāntodadhisaṃplavode nārāyaṇasyodaranābhinālāt . iti śrībhāgavate . tathā ca gītāyām . 2 . 46 .
     yāvānartha udapāne sarvataḥ saṃplutodake ..)

udak, [c] vya, (ud + añca + astātiḥ .) uttaradigdeśakālāḥ . iti medinī ..

udakaṃ, klī, (unattīti . undī kledane + kvan . udakamiti 2 . 39 . uṇādisūtreṇa sādhu .) jalam . ityamaraḥ ..
     (anītvā paṅkatāṃ dhūlimudakaṃ nāvatiṣṭhati . iti māghaḥ 2 . 34 .. tathā śrībhagavadgītā . 2 . 46 ..
     yāvānartha udapāne sarvataḥ saṃplutodake . udakasyodaḥ ekahalādau . pāṇiniḥ . 6 . 3 . 59 . iti vikalpaḥ . udakumbhaḥ . udakakumbhaḥ . yathā, bhaṭṭiḥ . 2 . 20 . tapaḥkṛśāḥ śāntyudakumbhahastāḥ .. udaśabdo'pyudakaparyāya iti bhāṣyaṭīkā . udakasyodaḥ saṃjñāyāmiti rakṣitaḥ . yathā, kumāre 5 . 26 . sahasyarātrīrudavāsatatparā .. iti ujjvaladattaḥ . vāriśabde'sya vivaraṇaṃ boddhavyam ..)

udakaparīkṣā, strī, (udakasya udakena vā parīkṣā .) divyaviśeṣaḥ . yathā . athodakaparīkṣā . pitāmahaḥ .
     toyasyātha pravakṣyāmi vidhiṃ dharmyaṃ sanātanam .
     maṇḍalaṃ puṣpadhūpābhyāṃ kārayet suvicakṣaṇaḥ ..
     śarān saṃpūjayedbhaktyā vaiṇavañca dhanustathā .
tatra prathamato varuṇaṃ pūjayet . yathā nāradaḥ .
     gandhamālyaiḥ surabhibhirmadhukṣīraghṛtādibhiḥ .
     varuṇāya prakurvīta pūjāmādau samāhitaḥ ..
tato dharmāvāhanādisakaladevatāpūjāhomasamantrakapratijñāpatraśironiveśāntaṃ karma kuryāt . kātyāyanaḥ .
     śarāṃstvanāyasāgrāṃstu prakurvīta viśuddhaye .
     veṇukāṣṭhamayāṃścaiva kṣeptā ca sudṛḍhaṃ kṣipet ..
pitāmahaḥ .
     kṣeptā ca kṣatriyaḥ kāryastadvṛttirbrāhmaṇo'thavā ..
     akrūrahṛdayaḥ śāntaḥ sopavāsastathā śuciḥ ..
     iṣūnna prakṣipeddhīmān mārute vāti vā bhṛśam .
     viṣame bhūpradeśe ca vṛkṣasthāṇusamākule .. * ..
nāradaḥ .
     krūraṃ dhanuḥ saptaśataṃ madhyamaṃ ṣaṭśataṃ matam .
     mandaṃ pañcaśataṃ proktameṣa jñeyo dhanurvidhiḥ ..
aṅgulīnāṃ saptādhikaṃ śataṃ yasya dhanuṣaḥ parimāṇaṃ tat saptaśatam . evaṃ ṣaṭśatādikam .. * .. pitāmahaḥ .
     madhyamena tu cāpena prakṣipettu śaratrayam .
     hastānāntu śate sārdhe lakṣyaṃ kṛtvā vicakṣaṇaḥ ..
     teṣāñca preṣitānāntu śarāṇāṃ śāstradarśanāt .
     madhyamastu śaro grāhyaḥ puruṣeṇa balīyasā ..
     śarāṇāṃ patanaṃ grāhyaṃ sarpaṇaṃ parivarjayet .
     sarpan sarpan śaro yāti dūrāddūrataraṃ yataḥ ..
patanaṃ grāhyamiti śarapatanasthānaparyantaṃ gacchedityarthaḥ . tena prasaraṇapakṣe'pi patanasthānakaśaragrahaṇaṃ tataśca prathamataḥ puruṣāntareṇa tatsthāne śaraḥ ānetavyaḥ .. * .. nāradaḥ .
     nadīṣu nātivegāsu taḍāgeṣu saraḥsu ca .
     hradeṣu sthiratoyeṣu kuryāt puṃsāṃ nimajjanam ..
nātivegāsu sthitivirodhivegaśūnyāsu .. * .. viṣṇuḥ . paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite tasya nābhimātrajale magnasyārāgadveṣiṇaḥ puruṣasyānyasyorū gṛhītvā abhimantritāmbhaḥ praviśet . tatsamakālañca nātikrūramṛdunā dhanuṣā puruṣo'paraḥ śaramokṣaṃ kuryāditi tasya śādhyasyetyarthaḥ . anyathā tasyeti vyatha syāt .. * .. anyapuruṣasya stambhadhāraṇamāha smṛtiḥ .
     udake prāṅmukhastiṣṭheddharmasthūṇāṃ pragṛhya ca .. * .. prāḍvivākakartṛkajalābhimantraṇamāha pitāmahaḥ . toya tvaṃ prāṇināṃ prāṇaḥ mṛṣṭerādyantu nirmitam . śuddheśca kāraṇaṃ proktaṃ dravyāṇāṃ dehināṃ tathā .. atastvaṃ darśayātmānaṃ śubhāśubhaparīkṣaṇe .. * .. śodhyakartṛkābhimantraṇamāha yājñavalkyaḥ .
     satyena mābhirakṣasva varuṇetyabhiśāpya kam .
     nābhimātrodasthasya gṛhītvorū jalaṃ viśet ..
mā māṃ . abhiśāpya śapathaṃ kārayitvā . kaṃ jalam . viśet nimajjet .. * .. toraṇañca nimajjanasamīpe same sthāne śodhyakarṇapramāṇocchritaṃ kāryam . yathā nāradaḥ .
     gatvā tu tajjalasthānaṃ taṭe toraṇamucchritam .
     kurvīta karṇamātrantu bhūmibhāge same śucau .. * ..
śaramokṣe viśeṣamāhaturnāradavṛhaspatī .
     śaraprakṣepaṇasthānādyuvā javasamanvitaḥ .
     gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ ..
     madhyamaṃ śaramādāya puruṣo'nyastathāvidhaḥ .
     pratyāgacchettu vegena yataḥ sa puruṣo gataḥ ..
     āgatastu śaragrāhī na paśyati yadā jale .
     antarjalagataṃ samyak tadā śuddhiṃ vinirdiśet ..
     anyathā na viśuddhaḥ syādekāṅgasyāpi darśanāt .
     sthānādvānyatra gamanādyasmin pūrbaṃ niveśayet .. * ..
javinau viśeṣayati nāradaḥ .
     pañcāśato dhāvakānāṃ yau syātāmadhikau jave .
     tau ca tatra niyoktavyau śarānayanakarmaṇi ..
ekāṅgasya darśanāditi karṇādyabhiprāyeṇa .
     śiromātrantu dṛśyeta na karṇau nāpi nāsike .
     apsu praveśane yasya śuddhaṃ tamapi nirdhiśet ..
iti viśeṣābhidhānāt . kātyāyanaḥ .
     nimajyotplavate yastu dṛṣṭaścet prāṇinā naraḥ .
     punastatra nimajjeta daṃśacihnavibhāvitaḥ ..
jalāntargatamatsyajalaukādinā daṣṭaḥ samutplavate yadi tadā daṣṭe dṛṣṭe punarnimajjanīya ityarthaḥ .. * .. pitāmahaḥ .
     gantuścāpi ca kartuśca samaṃ gamanamabhajjanam .
     gacchet toraṇamūlāttu śarasthāna javī naraḥ ..
     tasmin gate dvitīyo'pi vegādādāya śāyakam .
     gacchettoraṇamūlantu yataḥ sa puruṣo gataḥ ..
     āgatastu śaragrāhī na paśyati yadā jale .
     antarjalagataṃ samyak tataḥ śuddhiṃ vinirdiśet ..
atra majjanasamakālagamanābhidhānāt śaramokṣasamakālaṃ gamanaṃ śūlapāṇyuktamayuktam . majjanasamakālakṣiptaṃ madhyamaṃ śaramādāyetyaparamuktamapi pramāṇaśūnyam . tataśca triṣu śareṣu mukteṣu eko vegavān madhyamaśarapatanasthānaṃ gatvā tamādāya tatraiva tiṣṭhati . anyastu puruṣo vegavān śaramokṣasthāne toraṇamūle tiṣṭhati evaṃ sthitayostṛtīyāyāṃ karatālikāyāṃ prāḍvivākadattāyāṃ śodhyo nimajjati tatsamakālameva toraṇamūlasthito'pi drutataraṃ madhyamaśarapatanasthānaṃ gacchati śaragrāhī ca tasmin prāpte drutataraṃ toraṇamūlaṃ prāpyāntarjalagataṃ yadi na paśyati tadā śuddho bhavatīti vartulārthaḥ .. * .. * .. tatra prayogaḥ . uktalakṣaṇajalāśayanikaṭe tathā toraṇaṃ vidhāya uktadeśe lakṣyaṃ kṛtvā toraṇasamīpe saśaraṃ dhanuḥ saṃpūjya jalāśaye varuṇamāvāhya pūjayitvā tattīre dhammādīṃśca devān havanāntamiṣṭvā dakṣiṇāṃ kṛtvā śodhyasya śirasi pratijñāpatraṃ baddhā prāḍvivāko jalamabhimantrayet . vakṣyamāṇamantreṇa . oṃ toya tvaṃ prāṇināṃprāṇaḥ sṛṣṭerādyantu nirmitam . śuddheśca kāraṇaṃ proktaṃ dravyāṇāṃ dehināṃ tathā .. atastvaṃ darśayātmānaṃ śubhāśubhaparīkṣaṇe . iti .. śodhyastu oṃ satyena mābhirakṣasva varuṇa ityanena jalamabhimantrya gṛhītasthūṇasya śodhyanābhimātrodakāvasthitasya balīyasaḥ prāṅmukhasya puruṣasya samīpaṃ jalamadhye gacchet . tataḥ śareṣu triṣu mukteṣu madhyamaśarapātasthāne madhyamaśaraṃ gṛhītvā javinyekasmin puruṣe sthite anyasmiṃśca toraṇamūlasthite prāḍvivākena tālatraye datteśodhyo gṛhītasthūṇaprāṅmukhapuruṣasyorū gṛhītvā nimajjati tatsamakālameva toraṇamūlastho'pi madhyamaśarasthānaṃ drutaṃ gacchati . tataḥ śaragrāhī ca tasmin prāpte drutaṃ toraṇamūlaṃ prāpya jalāntaḥsthaṃ yadi na paśyati tadā śuddhaḥ . karṇādyaṅgaṃ vinā śiromātradarśane'pi śuddhaḥ . majjanasthānādanyatragamane'pyaśuddhaḥ . tato dakṣiṇādikaṃ dadyāt . iti divyatattvam ..

udakīrṇaḥ, puṃ, (udena jalena kīrṇaḥ vyāptaḥ .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..

udakīryaḥ, puṃ, (udena kīryaḥ .) karañjaviśeṣaḥ . iti ratnamālā .. ḍālakaramcā ḍaharakarañja ityādi bhāṣā . (asyoktaḥ paryāyo bhāvaprakāśe .
     udakīryastṛtīyo'nyaḥ ṣaḍgranthā harivāruṇī .
     markaṭī vāyasī cāpi karañjī karabhañjikā ..
guṇā asya karañjīśabde jñātavyāḥ ..)

udakyā, strī, (udakaṃ jalaṃ śuddhisnānārthamarhatīti . udaka + saṃjñāyāmiti yat .) rajasvalā . ṛtumatī . ityamaraḥ .. (yathā, manuḥ . 4 . 57 .
     nodakyayābhibhāṣeta yajñaṃ gacchennacāvṛtaḥ ..)

udagadriḥ, puṃ, (udaguttare yo'driḥ .) himālayaparbataḥ . iti hemacandraḥ ..

udagayanaṃ, klī, (udak uttarasyāmayanaṃ gamanam .) uttarāyaṇam . iti smṛtiḥ .. (yathā, manuḥ . 1 . 67 .
     daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ .
     ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam ..
tadādityasyodagayanamādānañca trīnṛtūn śiśirādīn grīṣmāntān vyavasyet .. iti sūtrasthāne ṣaṣṭhe'dhyāye carakeṇoktam . vistaraścāsyottarāyaṇaśabde jñeyaḥ ..)

udagbhūmaḥ, puṃ, (udaguttaradigvat praśastā bhūmiryatra . samāse + ac .) sadbhūmiḥ . utkṛṣṭasthānam . iti jaṭādharaḥ ..

udagraṃ, tri, (udgatamagraṃ yasya .) ucchritam . uccam . ityamaraḥ .. (viśālam . mahat . dīrgham . bhīmam .
     nayan madhulihaḥ śvaityamudagradaśanāṃśubhiḥ .. iti māghaḥ . 2 . 21 . tathā, raghuḥ . 2 . 53 . kṣatātkila trāyata ityudagraḥ kṣattrasya śabdo bhuvaneṣu rūḍhaḥ . avantinātho'yamudagrabāhuḥ .. iti ca raghuḥ . 6 . 32 ..)

udagradan, [t] puṃ, (udagrau dantau yasya . agrāntaśuddhaśubhravṛṣavarāhebhyaśceti dantasya datṛ ..) uccadantahastī . vṛhaddantayukte, tri . iti hemacandraḥ ..

udajaḥ, puṃ, (ut + aj + samudorajaḥpaśuṣviti ap . aghañaporiti paryudāsāt vībhāvo na .) paśupreraṇam . ityamaraḥ ..

udañcanaṃ, klī, (ut + añca + lyuṭ .) pidhānapātram . iti hemacandraḥ .. ḍhākuni iti bhāṣā . (yathā, śatapathabrāhmaṇe . 4 . 3 . 5 . pratiprasthātā saṃsravāvānayatyunnetā camasena vodañcanena vā .) ūrdhvakṣepaṇam ..

udañcitaṃ, tri, (ut + añca + kta .) ūrdhvakṣiptam . iti hemacandraḥ .. (udañcitākṣo'ñcitadakṣiṇoruḥ . iti bhaṭṭiḥ .. (pūjitam ..)

udaṇḍapālaḥ, puṃ, (udaṇḍasya udbhinnāṇḍasya pālo gamanaṃ palāyanaṃ yatra . matsyasarpaviśeṣāṇāmaṇḍaṃ udbhinnaṃ satpalāyate iti prasiddhiḥ .) matsyaviśeṣaḥ . sarpabhedaḥ . iti medinī ..

udadhiḥ, puṃ, (udāni udakāni vā dhīyante'smin . uda + vā udaka + dhā + ki .) samudraḥ . ityamaraḥ .. (udadheriva nimnagāśateṣvabhavannāsya vimānanā kvacit . iti raghuḥ 8 . 8 .. meghaḥ . ghaṭaḥ ..)

udadhikrāḥ, puṃ, (udadhi + krama + viṭ .) samudrākramaṇakartā . iti vyākaraṇam ..

udadhimalaḥ, puṃ, (udadheḥ samudrasya mala iva ..) samudraphenaḥ . asya guṇāḥ . śītalatvam . kaṣāyatvam . ativāntikāritvañca . iti rājavallabhaḥ ..

udadhimekhalā, strī, (udadhirmekhaleva yasyāḥ ..) pṛthivī . iti mahābhāratam .. (caturudadhimālāmekhalāyā bhuvo bhartā . iti kādambarīkathāmukhe .)

udantaḥ, puṃ, (udgato nirṇītaḥ anto yasya .) vārtā .
     (kāntodantaḥ suhṛdupagataḥ saṅgamātkiñcidūnaḥ .. iti meghadūte 101 . tathā, raghuḥ . 12 . 66 .
     śrutvā rāmaḥ priyodantaṃ mene tatsaṅgamotsukaḥ sādhuḥ . iti medinī .. vṛttiyājanam . iti śabdaratnāvalī .. (pākavaśāt prāptānte, tri . yathā, śatapathavrāhmaṇe . śṛtamasaditi tadāhuryarhyudantaṃ tarhi juhuyāt taddhainodantaṃ kuryādupa ha dahet yadyadantaṃ kuryādaprajajñi vai reta upadagdhaṃ tasmānno dantaṃ kuryāt ..)

udantakaḥ, puṃ, (udanta + svārthe kan .) vṛttāntaḥ . vārtā . iti śabdaratnāvalī ..

udantikā, strī, (ut + anta + ṇic + ṇvul + ṭāp .) tṛptiḥ . iti hārāvalī ..

udanyā, strī, (udanyati udakasyecchā vā . supaḥ ātmanaḥ kyac . aśanāyodanyeti ītvābhāvaḥ kyaci udakasyodanmāvo'pinipātyate . apratyayādityaḥ .) pipāsā . ityamaraḥ .. (yathā chāndogyopaniṣadi . 6 . 8 . 5 . atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṃ nayate tadyathā gonāyo'śvanāyaḥ puruṣanāyaḥ ityevaṃ tatteja ācaṣṭa udanyeti ..)

udanvān, [t] puṃ, (udakāni santyatra . udaka + matup . udanvānudadhau cetyudakasya udanbhāvo nipātitaḥ matupi .) samudraḥ . ityamaraḥ .. (yathā raghuḥ 4 . 52 ..
     asahyavikramaḥ sahyaṃ dūrānmuktamudanvatā . ṛṣiviśeṣaḥ . iti pāṇiniḥ . 8 . 2 . 13 ..)

udapa āghāte . sautradhāturayam . iti kavikalpadrumaḥ .. (paraṃ-sakaṃ-seṭ .) pañcamasvarādiḥ . udañcaḥ . iti durgādāsaḥ .. pānubandha udadhāturayaṃ bhramavaśāt udapeti likhitaḥ ..

udapānaṃ, klī, puṃ, (udakaṃ pīyate'smin . udaka + pā + adhikaraṇe + lyuṭ, udakasya udaḥ .) kūpaḥ . ityamaraḥ ..
     (taḍāgānyudapānāni vāpyaḥ prasravaṇāni ca . iti manuḥ 2 . 48 . tathā, rāmāyaṇe 2 . 80 . 12 ..
     nirjaleṣu ca deśeṣu khanayāmāsuruttamān .
     udapānān bahuvidhān vedikāparimaṇḍitān ..
bhāve lyuṭ . jalapānam . yathā gītāyām . 2 . 46
     yāvānartha udapāne sarvataḥ saplutodake ..)

udayaḥ, puṃ, (udyanti grahā yasmāt . ut + i + ac .) pūrbaparbataḥ . udayācalaḥ . (bhāve + ac .) samunnatiḥ . iti medinī .. dīptiḥ . maṅgalam . iti śabdaratnāvalī .. grahāṇāmudgamaḥ . tatra sūryasyodayavivaraṇaṃ yathā, viṣṇupurāṇe 2 aṃśe 8 adhyāyaḥ .. * ..
     udayāstamane caiva savvakālantu saṃmukhe .
     diśāsvaśeṣāsu tathā maitreya vidiśāsu ca .. 13 ..
     yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ .
     tirobhāvañca yatraiti tatraivāstamanaṃ raveḥ .. 14 ..
     naivāstamanamarkasya nodayaḥ sarvadā sataḥ .
     udayāstamanākhyañca darśanādarśanaṃ raveḥ .. 15 ..
     śakrādīnāṃ pure tiṣṭhan spaśattheṣa puratrayam .
     vikarṇau dvau vikarṇasthastrīnkoṇān dvepure tathā .. 16 ..
     udito vardhamānābhirāmadhyāhnāttapan raviḥ .
     tataḥ paraṃ hrasantībhirgobhirastaṃ nigacchati .. 17 ..
     udayāstamanābhyāñca smṛte pūrbāpare diśau .
     yāvat purastāttapati tāvat pṛṣṭhe'tha pārśvayoḥ .. 18 ..
     ṛte'maragirermerorupari brahmaṇaḥ sabhām .
     ye ye marīcayo'rkasya prayānti brahmaṇaḥ sabhām .. 19 ..
     te te nirastāstadbhāsā pratīpamupayānti vai .
     tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi .
     sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ .. 20 ..
udayāstamane ca sarvakālaṃ bhavataḥ . te ca parasparaṃ saṃmukhe samānasūtrasthe bhavataḥ . tatra hetumāha . yaryatreti . raverudayāstamayau sarvakālaṃ madhyāhna eva sato'rkasya na sta eva ato everudayāstamayatvaṃ darśanādarśanamātrameva .. darśanādarśanayoravadhimāha . śakrādīnāmiti . indrādyanyatamasya pure madhyāhne tiṣṭhaṃstadekaṃ puraṃ abhitaḥ puradvayaṃ cetyevaṃ puradvayaṃ tadantarājasthau dvau ca vikarṇau koṇau udayādyavasthābhiḥ stṛśati svaraśmibhirbhāsayati . tathā vikarṇasthaḥ agnyādyanyatamakoṇe madhyāhne sthitastaṃ koṇaṃ abhitaḥ sthitaṃ koṇadvayaṃ cetyevaṃ trīn koṇān tanmadhyavartidve ca pure tathaivodayādyavasthābhiḥ spṛśati . bhūvalayasyārdhe pratapan dṛśyate tāvadahaḥ . ardhe tu na dṛśyate tāvadrātrirityarthaḥ . tathāhi aindre pure madhyāhne yadā tiṣṭhati tadā saumyapurasthānāmastamayaḥ . aiśakoṇasthānāṃ tṛtīyo yāmaḥ . agnikoṇasthānāṃ prathamaḥ . yāmye sthitānāmudayaḥ . evaṃ yadā yāmye madhyāhne tiṣṭhati tadā aindre astamayaḥ . agnikoṇe tṛtīyo yāmaḥ . nairṛtikoṇe prathamo yāmaḥ . vāruṇe udayaḥ . yadā ca vāruṇe madhyāhnaḥ tadā yāmye astamayaḥ . nairṛtikoṇe tṛtīyo yāmaḥ . vāyavye prathamaḥ . saumye udayaḥ . yadā saumye madhyāhnastadā vāruṇe astamayaḥ . vāyavye tṛtīyo yāmaḥ . aiśakoṇe prathamaḥ . aindre udayaḥ . evaṃ agnikoṇe yadā madhyāhnastadā aiśakoṇe astamayaḥ . indrapure tṛtīyo yāmaḥ . yamapure prathamaḥ . nairṛtikoṇe udayaḥ . ityādi yojyam . evaṃ meroḥ sarvataḥ paribhraman sūryo'rdhabhūvalayaṃ prakāśayan darśanādarśanādyapekṣayā ahorātravyavasthākāraṇamuktaṃ bhavati .. sannidhānavyavadhānakṛtameva raśmīnāṃ vṛddhihrāsatīvratvamandatvādikamapītyāha . udita iti gobhiḥ raśmibhiḥ .. digvibhāgo'pyudayāstamayanimittaevetyāha udayeti . yatra yasyodeti sā tasya pūrbā dik . yatrāstameti sā aparā pratīcī . tathā śrutiḥ . tasmādasāvādityaḥ sarvāḥ prajāḥ pratyagudeti . tasmāt sarvā evānyataḥ pratyudagāditi .. purastādudyantaṃ sūryaṃ paśyataśca dakṣiṇa-vāma-pārśvabhāgau dakṣiṇottare diśāviti darśayan raśmivistārāvadhimāha . yāvaditi . caturdikṣu lokālokācalaparyantaṃ tapatītyarthaḥ .. merau tu viśeṣamāha . ṛte iti . brahmasabhāvarjaṃ meroruparyapi sarvatastapati na tu brahmasabhāṃ bhāsayati . tatra hetumāha . ye ye marīcaya iti .. meroḥ sarvato'pi viśeṣatāntaramāha . tasmāditi . yato yasmāt sarveṣāṃ dvīpānāṃ varṣāṇāñca meruruttarata eva sthitaḥ . tasmānmeroruttarasyāṃ diśi sadā divāpi anyeṣāṃ dine'pi nityaṃ rātrireva . ayaṃ bhāvaḥ . meruṃ pradakṣiṇīkurvantaṃ sūryaṃ ye yatra paśyanti saiva teṣāṃ prācī . teṣāñca vāmabhāga eva meruḥ . ataḥ sarveṣāṃ sarvadā meruruttarata eva . dakṣiṇabhāge ca lokālokācalaḥ . tasmāduttarasyāṃ diśi sadā rātriḥ . dakṣiṇasyāñca diśi sadā dinamiti . yadvā . bhāratādivarṣasthānāṃ sammukhe sūryamudyantaṃ paśyatāmuttarasyāṃ diśi vāmabhāge merorekataḥ sadā dinam . anyataśca sadā rātriḥ . dakṣiṇabhāge tu sadā dinamevetyarthāduktaṃ bhavati .. iti taṭṭīkāyāṃ śrīdharasvāmī ..

udayanaṃ, klī (ut + i + lyuṭ .) udayaḥ . iti medinī .. (yathā ṛgvede 1 . 48 . 7 .
     eṣā yukte parāvataḥ sūryasyodayanādadhi ..)

udayanaḥ, puṃ, agastyamuniḥ . vatsarājaḥ . iti medinī ..
     (prāpyāvantīnudayanakathākovidān grāmavṛddhān . iti meghaṭūte . 39 .) udayanācāryaḥ . sa ca kusumāñjaligranthakartā ..

udaraṃ, klī, (ut ṛṇātīti . udidṛṇāterajalau pūrbapadāntyalopaśca . ut + dṝ + ac . antyalopaśca .) nābhistanayormadhyabhāgaḥ . peṭa iti bhāṣā . tatparyāyaḥ . piciṇḍaḥ 2 kukṣī 3 jaṭharaḥ 4 tundam 5 . ityamaraḥ .. yuddham . iti medinī ..
     (upasthamudaraṃ jihvā hastau pādau ca pañcamam . iti manuḥ . 8 . 125 ..)

udaraḥ, puṃ, (udaraṃ aśrayatvenāstyasya . arśa āditvā dac .) udarastharogaviśeṣaḥ . udarī iti bhāṣā . yathā . athodarādhikāraḥ . tatrodarasya nimittamāha .
     rogāḥ sarve'pi mande'gnau sutarāmudarāṇi ca .
     ajīrṇānmalinaiścānyarjāyante malasañcayāt ..
agnau mande sarve rogā jāyante kintu sutarāmatiśayena udarāṇi jāyante . aparānapi hetūnāha . ajīrṇānmalinaiścānyaiḥ atyantadoṣajanakaiḥ malasañcayāt malānāṃ doṣāṇāṃ purīṣasya cātivṛddheḥ . atrodaraśabdenodarastho roga ucyate . yata āha .
     tātsthyataddharmatābhyāñca tatsamīpatayāpi ca .
     tatsāhacaryāt śabdānāṃ vṛttiruktā caturvidhā .. * ..
saṃprāptimāha . ruddhāḥ svedāmbuvāhīni doṣāḥ srotāṃsi sañcitāḥ . prāṇāgnyapānān saṃduṣya janayantyudaraṃ nṛṇām .. * .. sāmānyarūpamāha . ādhmānaṃ gamane 'śaktirdaurbalyaṃ durbalāgnitā . śothaḥ sadanamaṅgānāṃ saṅgo vātapurīṣayoḥ . dāhastandrā ca sarveṣu jaṭhareṣu bhavanti hi .. * .. sannikṛṣṭanidānapūrbikāṃ saṃkhyāmāha . pṛthakdoṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ . sambhavantyudarāṇyaṣṭau teṣāṃ liṅgaṃ pṛthak śṛṇu .. * .. vātodarasya lakṣaṇamāha .
     tatra vātodare śothaḥ pāṇipānnābhikukṣiṣu .
     kukṣipārśvodarakaṭīpṛṣṭharuk parbabhedanam ..
     śuṣkakāso'ṅgamardaśca gurutā malasaṃgrahaḥ .
     śyāvāruṇatvagāditvamakasmānmāṃsavṛddhimat ..
     satodamedamudaraṃ tanukṛṣṇaśirātatam .
     ādhmānādativacchabdamāhataṃ prakaroti ca ..
     vāyuścātra saruk śabdo vicaret sarvatogatiḥ ..
pāṇipādityatra vyañjanāntaḥ pācchabda ārṣatvāt . kukṣipārśvodaretyatra kukṣiśabda udarasya vāmadakṣiṇabhāgadvayavācī . sarvatogatiḥ sakalakoṣṭhe sañcaran .. * .. paittikamāha .
     pittodare jvaro mūrchā dāhastṛṭ kaṭukāsyatā .
     bhramo'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit ..
     pītatāmraśirānaddha sasvedaṃ soṣma dahyate .
     dhūmāyate mṛdusparśaṃ kṣiprapākaṃ pradūyate ..
harit śākavarṇam . soṣma antastāpayuktam . dahyate vahirdāhayuktam . dhūmāyate dhūmamivodvamati . kṣiprapākaṃ kṣiprapākāt jalodaratāṃ yāti . pradūyate vyathate .. * .. kaphodaramāha .
     śleṣmodare'ṅgasadanaṃ svāpaścayathugauravam .
     tandrotkleśo'ruciḥ śvāsaḥ kāsaḥ śuklatvagāditā ..
     udaraṃ stimitaṃ snigdhaṃ śuklarājītataṃ mahat .
     cirābhivṛddhikaṭhinaṃ śītasparśaṃ guru sthiram ..
svāpaḥ sparśājñatā . gauravamaṅgānām . tandrā nidrābāhulyam . utkleśo hṛllāsaḥ . śuklarājītataṃ śuklaśirāvyāptam .. * .. sannipātoduramāha .
     striyo'nnapānaṃ nakhalomamūtraviḍārtavairyuktamasādhuvṛttāḥ .
     yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanācca ..
     tenāśu raktaṃ kupitāśca doṣāḥ kuryuḥ sughoraṃ jaṭharaṃ triliṅgam .
     tacchītavāte bhṛśadurdine ca viśeṣataḥ kupyati dahyate ca ..
     sa cāturo mūrchati hi prasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca .
     dūṣyodaraṃ kīrtitametadeva plīhodaraṃ kīrtayato nibodha ..
striya ityavivekisannihitajanopalakṣaṇam . tāśca svasaubhāgyamicchantyaḥ . viṭ māṃrjārādīnām . ārtavaṃ rajaḥ . arayo vā . garān saṃyogajāni viṣāṇi . duṣṭāmbu saviṣamatsyatṛṇaparṇādiyutaṃ śaṭitañca .. dūṣīviṣaṃ viṣamevāgnyādyupaghātena svalpaprabhāvam . yata uktam .
     jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā dāvāgnivātātapaśodhitañca .
     svabhāvato vā guṇaviprayuktaṃ viṣaṃ hi dūṣīviṣatāmupaiti ..
guṇaviprayuktaṃ guṇaviyuktaṃ tat . udaraṃ śītatādiṣu kupyati . dūṣīviṣasya kopāt . mūrchātiviṣayogāt . prasaktaṃ nirantaraṃ etadeva sannipātodaram . tantrāntare dūṣyodaraṃ kīrtitam . athavā parasparaṃ dūṣayantīti doṣā eva dūṣyāḥ taiḥ kṛtamudaraṃ dūṣyodaram .. * .. plīhodaramāha .
     vardhate plīhavṛddhyā yadvidyāt plīhodaraṃ hi tat .
     tadvāme vardhate pārśve nimittaṃ tasya tatra yat ..
     pravṛddhaplīhaliṅgāni yānyuktāni bhiṣagvaraiḥ .
     plīhodare'pi dṛśyante tāni sarvāṇi dehinām ..
plīhodarasyaiva bhedo yakṛddālyudaraṃ na punaradhikamityāha . savyānyapārśve yakṛti pravṛddhe jñeyaṃ yakṛddālyudaraṃ tadeva . yakṛddālayati doṣairbhedayatīti yakṛddālyudaraṃ tadeva udarameva .. * .. baddhagudamāha .
     yasyānnamannairupalepibhirvā, bālāśmabhirvā pihitaṃ yathāvat .
     sañcīyate yasya malaḥ sadoṣaḥ, śanaiḥ śanaiḥ śaṅkaravacca nāḍyām ..
     nirudhyate yasya gude purīṣaṃ nireti kṛcchrādapi cālpamalpam .
     hṛnnābhimadhye parivṛddhimeti tasyodaraṃ baddhagudaṃ vadanti ..
upalepibhiḥ picchilairannaiḥ śākaśālukādibhiḥ . bālāśmabhiḥ bālukābhiḥ karkarairvā bālaiḥ keśaiḥ aśmabhiḥ pāṣāṇairvā . yathāvat yasya yat sambhavati . malaḥ purīṣam . śaṅkaravat saṃmārjanīkṣiptatṛṇadhūlyādivat . śaṅkaro'vakaraḥ pumān ityamaraḥ . śaṅkaro ghūṇa iti loke . nāḍyāṃ antranāḍyām . hṛnnābhimadhye hṛnnābhyormadhye .. * .. kṣatodaramāha .
     śalyaṃ yathānnopahataṃ yadantraṃ bhuktaṃ bhinattyāgatamanyathā vā .
     tasmāt kṣato'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ ..
     nābheradhaścodarameti vṛddhiṃ nistudyate dālyati cātimātram .
     etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha ..
śalyaṃ karkarādi . annopahataṃ annanihitam . bhuktaṃ yadantraṃ bhinatti . tathā anyathā āgataṃ bhojanaṃ vinā āgataṃ śarādi . tadapi yadantraṃ bhinatti etadupalakṣaṇam . jṛmbhaṇamatyaśanaṃ vā yadantraṃ bhinatti . yata uktaṃ carake . śarkarātṛṇakāṣṭhāsthikaṇṭakairannasaṃyutaḥ . bhidyetāntraṃ yadā bhuktaṃ jṛmbhayātyaśanena vā .. iti . tasmāt bhinnādantrāt . gudatastu bhūyaḥ antrāt saṃsrutya punargudataḥ sravedityarthaḥ . dālyati vidīryataiva . padasiddhirārṣatvāt . etat kṣatodaraṃ tantrāntare parisrāvyudaraṃ pradiṣṭam .. * .. udakodaramāha .
     yat snehapīto'pyanuvāsito vā, vānto virikto'pyathavā nirūḍhaḥ .
     pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni ..
     snehopalipteyvathavāpi teṣūdakodaraṃ pūrbavadabhyupaiti .
     snigdhaṃ mahattat parivṛttanābhi samātataṃ pūrṇamivāmbunā ca ..
yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṃ tat .. snehapītaḥ pītaityatrādhyavasitāditvāt kartari ktaḥ paścāt snehaṃ pītaḥ snehapīta iti tatpuruṣaḥ . tena snehaṃ pītavānityarthaḥ . anuvāsito vā gṛhītānuvāsanavastiḥ . vāntaḥ atrāpi pūrbavat kartari ktaḥ tena vāntavānityarthaḥ . evaṃ viriktaḥ viriktabān . tathā nirūḍhaḥ gṛhītanirūḍhavastiḥ . sa cedāśu śītalaṃ jalaṃ pibet . tasya tadvahāni jalavahāni srotāṃsi duṣyanti svakarmaduṣṭāni bhavanti jalavaheṣu srotaḥsu duṣṭeṣu satsu annarase upasnehanyāyena vahirbhūte dakodaramāyāti . athavā teṣu udakavaheṣu srotaḥsu snehopalipteṣu pūrbavat yathāpūrbam . annarase upasnehanyāyena vahirniḥsṛte dakodaramāyāti . tathā jale'pi vahirniḥsṛte dakodaramāyāti . tat udaram . parivṛttanābhi gambhīranābhi . samātataṃ stabdham . yathā dṛtiḥ carmamayaṃ jalāharaṇapātram . kṣubhyati antarjaladolanena sañcalati kampate vahiḥ śabdāyate kampamānaṃ sat śabdaṃ karoti .. * .. sādhyāsādhyalakṣaṇamāha .
     janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam .
     balinastadajātāmbu yatnasādhyaṃ navotthitam ..
balinaḥajātāmbu navotthitañca yatnasādhyamityanvayaḥ .
     paścādbaddhagudaṃ tūrdhvaṃ sarvaṃ jātodakaṃ tathā .
     prāyo bhavatyabhāvāya chidrāntrañca dakodaram ..
chidrāntraṃ śarādinā chidramantraṃ yasya tadudaraṃ abhāvāyaṃ bhavati .. * .. jātodakasyodarasya lakṣaṇamāha . carakaḥ .
     payaḥpūrṇā dṛtiriva kṣobhe śabdakaraṃ mṛdu .
     apravyaktaśiraḥśūlaṃ nitāntamudaraṃ mahat ..
     ālasyamāsyavairasyaṃ mūtraṃ bahu sakṛcchrataḥ .
     jātodakasya liṅgaṃ syānmando'gniḥ pāṇḍutāpi ca ..
     śūlākṣaṃ kuṭilopasthamupaklinnatanutvacam .
     balaśoṇitamāṃsāgniparikṣīṇañca varjayet ..
śūlākṣasthāne śūnākṣamiti ca pāṭhaḥ . kuṭilīpasthaṃ vakramehanam . upaklinnatanutvacaṃ . upari ārdrā tanvo tyagyasya . taṃ udariṇam .
     pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam .
     viriktaṃ cāpyudariṇaṃ pūryamāṇaṃ vivarjayet ..
viriktamapi pūryamāṇaṃ pūryamāṇodaraṃ udariṇaṃ vivarjayet .. * .. athodarasya cikitsā .
     eraṇḍatailaṃ daśamūlamiśraṃ gomūtrayuktastriphalāraso vā .
     nihanti vātodaraśothaśūlān kvāthaḥ samūtro daśamūlajaśca ..
     kuṣṭhaṃ dantī yavakṣāraḥ pāṭhā trilavaṇaṃ vacā .
     śuṇṭhī coṣṇāmbunā pītā vātodararujāpahā ..
kuṣṭhādicūrṇam .. * ..
     laśunasya tulāmekāṃ jaladroṇe vipācayet .
     trikaṭu triphalā dantī hiṅga saindhavacitrakam ..
     devadāru vacā kuṣṭhaṃ madhu śigruḥ punarnavā .
     sauvarcalaṃ viḍaṅgāni dīpyako gajapippalī ..
     eteṣāṃ palikān bhāgān trivṛtaḥ ṣaṭpalāni ca .
     piṣṭvā kaṣāyeṇaitena tailaṃ mṛdvagninā pacet ..
     tatpibet prātarutthāya yathāgnibalamātrayā .
     nihanti sakalān rogān udarāṇi viśeṣataḥ ..
     mūtrakṛcchramudāvartamantravṛddhigudakramīn .
     pārśvakukṣibhavaṃ śūlamāmaśūlamarocakam ..
     yakṛdaṣṭhīlikānāhān plīhānaṃ cāṅgavedanām .
     māsamātreṇa naśyaṃnti aśītirvātajā gadāḥ ..
iti rasonatailam .. * ..
     pittodareṣu balinaṃ pūrbameva virecayet .
     durbalaṃ hanuvāṣpādau śodhayet sauravastinā .
     saṃjātabalakāyāgniṃ punaḥ snigdhaṃ virecayet ..
     payasā ca trivṛtkalkairuvūkasya śṛtena ca ..
     pippalyādigaṇenājyaṃ pācitaṃ pāyayedbhiṣak .
     naraṃ pathyabhujaṃ nityaṃ kaphodaranivṛttaye .. * ..

     nāgaratriphalākalkairdadhyambuparipeṣitaiḥ .
     pācitaṃ tailamājyañca pibet sarvodarāpaham ..
iti nāgarāditailaṃ ghṛtañca .. * ..
     śāliyaṣṭikagodhūmayavanīvārabhojanam .
     nirūho recanaṃ śreṣṭhaṃ sarveṣu jaṭhareṣa ca ..
     ānūṣamodanaṃ māṃsaṃ śākaṃ piṣṭakṛtaṃ tilāḥ .
     vyāyāmañca divāsvapnapānapānāni varjayet ..
     tathogralavaṇoṣṇāni vidāhīni gurūṇi ca .
     nādyādannāni jaṭhare toyapānañca varjayet ..
     udarāṇāṃ malāḍhyatvādbahuśaḥ śodhanaṃ hitam .
     kṣīreṇairaṇḍatailaṃ vā pibenmūtreṇa vāsakṛt .. * ..

     vātodarī pibettakraṃ pippalīlavaṇānvitam .
     śarkarāmaricopetaṃ svādu pittodarī pibet ..
     yavānīhapuṣājājīvyoṣayuktaṃ kaphodarī .
     sannipātodarī yuktaṃ trikaṭukṣārasaindhavaiḥ ..
     yavānī hapuṣā dhānyaṃ triphalā copakuñcikā .
     kāravī pippalīmūlamajagandhā śaṭī vacā ..
     śatāhvā ñīrako vyoṣaṃ svarṇakṣīrī ca citrakam .
     dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam ..
     viḍaḍgañca samāṃsāni dantyā bhāgatrayaṃ bhavet .
     trivṛdviśāle dviguṇe sātalā syāccaturguṇā ..
     eṣa nārāyaṇo nāmnā cūrṇo rogagaṇāpahaḥ .
     enaṃ prāpya nivartante rogā viṣṇumivāsurāḥ ..
     takreṇodarabhiḥ peyo gulmibhirvādarāmbunā .
     ānaddhavāte surayā vātaroge prasannayā ..
     dadhimaṇḍena viḍabandhe dāḍimāmbubhirarśase .
     parikartaṣu vṛkṣāmlairuṣṇāmbubhirajīrṇake ..
     bhagandare pāṇḍuroge kāse śvāse galagrahe .
     hṛdroge grahaṇīroge kuṣṭhe mande'nale jvare ..
     daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime viṣe .
     yathārhaṃ snigdhakoṣṇena peyabhetadvirecanam ..
upakuñcikā kāravī ca vṛhajjīrakaḥ . yasya magarailā nāma iti loke . tasya bhāgadvayaṃ grāhyaṃ punarukteḥ . svarṇakṣīrī coka iti loke . viśālā indravāruṇī . sātalā sīhuṇḍabhedaḥ sātaletyeva prasiddhā . parikarto gude parikartanavat pīḍā iti nārāyaṇacūrṇam .. * ..
     snukkṣīradantītriphalāviḍaṅgasiṃhītrivṛccitrakasūryakalkaiḥ .
     ghṛtaṃ vipakvaṃ kuḍavapramāṇaṃ toyena tasyākṣasamena karṣam ..
     pītoṣṇamambho'nupibedvireke peyaṃ rasaṃ vā prapibedvidhijñaḥ .
     nārācamenaṃ jaṭharāmayānāmuktaṃ prayuktaṃ pravadanti santaḥ ..
iti nārācaghṛtam .. * ..
     vajrāṇḍyāḥ karṣamātrāyāḥ kalkaṃ dadhyādiveṣṭitam .
     nigiledvāriṇā nityamudaravyādhiśāntaye ..
vajrāṇḍī śūraṇapatro māṇabhedaḥ . vajrāṇḍī iti loke .. * ..
     punarnavādāruniśāsaviśvāpaṭolapathyāḥ picumardadāru .
     sanāgaracchinnaruheti sarvaiḥ kṛtaḥ kaṣāyo vidhinā vidhijñaiḥ ..
     gomūtrayuk guggulunā ca yuktaḥ pītaḥ prabhāte niyataṃ narāṇām .
     sarvāṅgaśothodarapārśvaśūlaśvāsānvitaṃ pāṇḍugadaṃ nihanti ..
punarnavādikvāthaḥ . ityudarādhikāraḥ . iti bhāvaprakāśaḥ .. (udaraṃ stimitaṃ guru iti vaidyakamādhavakaradhṛtarugviniścayagranthaḥ . asya śabdasya rogaviśeṣavācyatve'nyāviśeṣavācyavivṛttirudararogaśabde jñātavyā ..)

udaragranthiḥ, puṃ, (udarasya granthiriva .) gulmarogaḥ . iti hemacandraḥ ..

udaratrāṇaṃ, klī, (udarasya trāṇaṃ yasmāt .) udarabandhavastrādi . tatparyāyaḥ . nāgodaṃ 2 . iti hemacandraḥ ..

udarathiḥ, puṃ, (udṛcchati udaryate vā . ut + ṛ + udyarteściditi gathin .) samudraḥ . sūryaḥ . iti hemacandraḥ ..

udarapiśācaḥ, tri, (udarāya tatpūraṇāya piśāca iva .) sarvānnakhādakaḥ . tatparyāyaḥ . sarvānnīnaḥ 2 sarvānnabhakṣakaḥ 3 . iti hemacandraḥ ..

udarambhariḥ, tri, (udaraṃ bibhartīti . udara + bhṛ + in + mum ca . nipātasiddhaḥ .) svodaramātrapūrakaḥ . tatparyāyaḥ . kukṣimbhariḥ 2 ātmambhariḥ 3 . iti hemacandraḥ ..

udaravyādhiḥ, puṃ, (udarasya vyādhiḥ .) udararogaviśeṣaḥ . yathā -- gāruḍe 194 adhyāyaḥ ..
     kadalīyavakṣārantu pānīyena prasādhitam .
     tadāsvādanānnaśyanti udaravyādhayo'khilāḥ ..


udararogaḥ, puṃ, (udarasya rogaḥ .) jaṭharavyādhiviśeṣaḥ . udarī iti bhāṣā ..
     (siddhavidyādharākīrṇe kailāse nandanopame .
     tapyamānaṃ tapastīvraṃ sākṣāddharmamiva sthitam ..
     śrāyurvedavidāṃ śreṣṭhaṃ bhiṣagvidyāpravartakam .
     punarvasuṃ jitātmānamagniveśo'bravīdvacaḥ ..
     bhagavannudarairduḥkhairdṛśyante hyarditā narāḥ .
     śuṣkavaktrāḥ kṛśairgātrairādhmātodarakukṣayaḥ ..
     praṇaṣṭāgnibalāhārāḥ sarvaceṣṭāsvanīśvarāḥ .
     dīnāḥ pratikriyābhāvājjahato'sūnanāthavat ..
     teṣāmāyatanaṃ saṅkhyāṃ prāgrūpākṛtibheṣajān .
     yathāvajjñātumicchāmi guruṇā samyagīritam ..
     sarvabhūtahitāyarṣiḥ śiṣyeṇaivaṃ pracoditaḥ .
     sarvabhūtahitaṃ vākyaṃ vyāhartumupacakrame ..
asya sanidānaṃ samprāptikalakṣaṇaṃ yathā --
     agnidoṣānmanuṣyāṇāṃ rogasaṅghāḥ pṛthagvidhāḥ .
     malavṛddhyā pravartante viśeṣeṇodarāṇi tu ..
     mande'gnau malinairbhuktairapākāddoṣasañcayaḥ .
     prāṇāgnyapānān sandūṣya mārgān baddhvottarottarān ..
     tvaṅmāṃsāntaramāgamya kukṣimādhmāpayan bhṛśam .
     janayatyudaraṃ tasya hetuṃ śṛṇu salakṣaṇam ..
sāmānyahetavo yathā --
     atyuṣṇalavaṇakṣāravidāhyamlarasāśanāt .
     mithyāsaṃsarjanādrūkṣaviruddhāśucibhojanāt ..
     plīhārśograhaṇīdoṣakarṣaṇāt karmavibhramāt .
     kliṣṭānāmapratīkārādraukṣyādvegavidhāraṇāt ..
     srotasāṃ dūṣaṇādāmāt saṃkṣobhādatipūraṇāt .
     arśovātaśakṛdrodhādantrasphuṭanabhedanāt ..
     atisañcitadoṣāṇāṃ pāpaṃ karma ca kurvatām .
     udarāṇyupajāyante mandāgnīnāṃ viśeṣataḥ ..
prāgrūpaṃ yathā --
     kṣuṇṇāśaḥ svādvatisnigdhagurvannaṃ pacyate'cirāt .
     bhuktaṃ vidāhyate sarvaṃ jīrṇājīrṇaṃ na vetti ca ..
     sahate nātisauhityamīṣacchophaśca pādayoḥ .
     śaśvadbalakṣayo'lpe'pi vyāyāme śvāsamṛcchati ..
     purīṣanicayo vṛddhirudāvartakṛtā ca rūk .
     vastisandhau rugādhmānaṃ vardhate pāṭyate'pi ca ..
     ātanyate ca jaṭharamapi laghvalpabhojanāt .
     rājījanma valīnāśa iti liṅgaṃ bhaviṣyatām ..
samprāptiryathā --
     ruddhvā svedāmbuvāhāni doṣāḥ srotāṃsi sañcitāḥ .
     prāṇāpānān hi sandūṣya janayantyudaraṃ nṛṇām ..
sāmānyalakṣaṇaṃ yathā --
     kukṣerādhmānamāṭopaḥ śophaḥ pādakarasya ca .
     mando'gniḥ ślakṣṇagaṇḍatvaṃ kārśyañcodaralakṣaṇam ..
vātajasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
     rūkṣālpabhojanāyāsavegodāvartakarṣaṇaiḥ .
     vāyuḥ prakupitaḥ kukṣihṛdvastigudamārgagaḥ ..
     hatvāgniṃ kaphamuddhūya tena ruddhagatistathā .
     ācinotyudaraṃ jantostvaṅmāṃsāntaramāśritaḥ ..
asya rūpāṇi .
     kukṣi-pāṇi-pāda-vṛṣaṇa-śvayathūdara-vipāṭanam aniyatau ca vṛddhihrāsau kukṣi-pārśvaśūlodāvartāṅgamarda-parbabheda-śuṣkakāsa-kārśya-daurbalyārocaka-vipākā adhogurutvaṃ vātavarcamūtrasaṅgaḥ śyāvāruṇatvaṃ nakhanayanavadanatvaṅmūtravarcasāmapi codaraṃ tanvasitarājīśirāsantatamāhatamādhmātadṛtiśabdavadbhavati . vāyuścordhvamadhastiryak ca saśūlaśabdaścaratyetadvātodaraṃ vidyāt .. pittajasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
     kaṭvamlalavaṇātyuṣṇatīkṣṇāgnyātapasevanaiḥ .
     vidāhyadhyaśanājīrṇaiścāśu pittaṃ samācitam ..
     prāpyānilakaphau ruddhvā mārgamunmārgamāsthitam .
     nihatyāmāśaye vahniṃ janayatyudaraṃ tataḥ ..
asya rūpāṇi .
     dāhajvara-tṛṣṇā-mūrchātisāra-bhramāḥ kaṭukāsyatvaṃ haritahāridratvaṃ nakha-nayana-vadana-tvaṅ-mūtra-varcasāmapi codaraṃ nīla-pīta-hāridra-harita-tāmrarājīśirāvanaddhaṃ dahyāt dūṣayate dhūpyate rūpāyate svidyate klidyate mṛdusparśaṃ kṣiprapākañca bhavatyetat pittodaraṃ vidyāt .. śleṣmajanitasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
     avyāyāmadivāsvapnasvādvatisnigdhapicchilaiḥ .
     dadhidugdhodakānūpamāṃsaiścātyupasevitaiḥ ..
     kruddhena śleṣmaṇā srotaḥ svāhateṣvāvṛto'nilaḥ .
     tameva pīḍayan kuryādudaraṃ vahirantragaḥ ..
asya rūpāṇi .
     gauravārocakāvipākāṅgamarda-supti-pāṇi-pādamuṣkoruśophotkleśa-nidrā-śvāsa-kāsāḥ śuklatvañca nakha-nayana-vadana-tvaṅmūtravarcasāmapi codaraṃ śuklarājīśirāsantataṃ gurustimitasthiraṃ kaṭhinañca bhavatyetat śleṣmodaraṃ vidyāt .. tridoṣajasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā,
     durbalāgnerapathyāmavirodhigurubhojanāt .
     strīdattaiśca rajoroma-viṇmūtrāsthinakhādibhiḥ ..
     viṣaiśca mandairvātādyāḥ kupitāḥ sañcitāstrayaḥ .
     śanaiḥ koṣṭhe prakurvanto janayantyudaraṃ nṛṇām ..
asya rūpāṇi .
     sarveṣāmeva doṣāṇāṃ samastāni liṅgānyupalabhyante varṇāśca nakhādiṣūdaramapi nānāvarṇarājīśirāsantataṃ bhavatyetat sannipātodaraṃ vidyāt .. yakṛtplīhasamudbhavasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
     asitasyātisaṅkṣobhādyānayānābhiceṣṭitaiḥ .
     ativyavāyabhārādhvavamanavyādhikarṣaṇaiḥ ..
     vāmapārśvāsthitaḥ plīhācyutaḥ sthānāt pravardhate .
     śoṇitaṃ vā rasādibhyo vivṛddhantaṃ vivardhayet ..
iti tasya plīhākaṭhino'ṣṭhilevādau vardhamānakacchapasaṃsthāna upalabhyate sacopekṣitaḥ krameṇa kukṣiṃ jaṭharamagnyadhiṣṭhānañca parikṣipannudaramabhinivartayati .. asya rūpāṇi yathā --
     daurbalyārocakāvipākavarcomūtragrahatamaḥpipāsāṅgamarda-cchardi-mūrchāṅgasāda-kāsa-śvāsa-mṛdujvarānāhāgnināśakārśyāsyavairasya-parbabheda-koṣṭha-vātaśūlānyapi codaramaruṇavarṇaṃ vivarṇaṃ vā nīlaharita-hāridra-rājimadbhavatyevameva yakṛdapi dakṣiṇapārśvasthaṃ kuryāttulyahetuliṅgauṣadhatvāttasya plīhajaṭharaevāvabodha ityetat yakṛtplīhodaraṃ vidyāt .. baddhagudodarasya nidānapūrbikā samprāptiryathā,
     pakṣmabālaiḥ sahānnena bhuktairbaddhāyane gude .
     udāvartaistathārśobhirāntrasaṃmūrchanena vā ..
     apāno mārgasaṃrodhāddhātvagniṃ kupito'nilaḥ .
     varcaḥpittakaphān ruddhvā janayatyudaraṃ tataḥ ..
asya rūpāṇi .
     tṛṣṇā-dāha-jvara-mukha-tālu-śoṣorusāda-kāsaśvāsa-daurbalyārocakāvipāka-varcomūtra-saṅgādhmāna-cchardi-kṣavathu-śirohṛnnābhi-gudaśūlānyapi codaraṃ mūḍhavātaṃ sthiramaruṇaṃ nīlarājiśirāvanaddhaṃ sarājikaṃ vā prāyo nābhyupari gopucchavadabhinivartata ityetad baddhagudodaraṃ vidyāt .. chidrodarasya nidānapūrbikā samprāptiryathā,
     śarkarā-tṛṇakāṣṭhāsthi-kaṇṭakairannasaṃyutaiḥ .
     bhidyetāntraṃ yadā bhuktairjṛmbhayātyaśanena vā .
     iyāt pākarasastebhyaśchidrebhyaḥ prasvavadvahiḥ .
     pūrayan gudamantrañca janayatyudaraṃ tataḥ ..
asya rūpāṇi .
     iti tadadhonābhyāḥ prāyo'bhinivartamānamudakodarasya ca yathābalañca doṣāṇāṃ rūpāṇi darśayatyapi cāturaḥ salohita-nīla-pīta-picchila-kuṇapagandhāmavarca upaveśate hikkā-śvāsa-kāsa-tṛṣṇāpramehā-rocakāvipāka-daurbalyaparītaśca bhavatyetat chidrodaraṃ vidyāt .. jalodarasya nidānapūrbikā samprāptiryathā --
     snehapītasya mandāgneḥ kṣīṇasyātikṛśasya vā .
     atyambupānānnaṣṭe'gnau mārutaḥ klomni saṃsthitaḥ ..
     srotaḥsu ruddhamārgeṣu kaphaścodakamūrchitaḥ .
     vardhayetāṃ tadevāmbu svasthānādudarāya tau ..
asya rūpāṇi .
     tasya rūpāṇyanannakāṅkṣāpipāsā-gudasrāva-śūlaśvāsa-kāsa-daurbalyāṇyapi codaraṃ nānāvarṇarājibhirāsantatamudakapūrṇadṛtikṣobhasaṃsparśaṃ bhavatyetadudakodaraṃ vidyāt .. eṣāṃ sādhyatvāsādhyatvādilakṣaṇaṃ yathā --
     tatrācirotpannamanupadravamanudakaprāptamudaraṃ tvaramāṇaścikitsedupekṣitānāṃ hyeṣāṃ doṣāḥ svasthānadapavṛttā aparipākāddravībhūtāḥ sandhīn srotāṃsi copakledayan svedaśca vāhyeṣu srotaḥsu pratihatagatistiryagavatiṣṭhamānastadevodakamāpyāyayati . tatra picchotpattau maṇḍalamudaraṃ gurustimitamākocitamaśabdaṃ mṛdusparśamapagatarājīkamākrāntaṃ nābhyāṃ sarpatīti . tato'nantaraṃ udakaprādurbhāvaḥ .. tasya rūpāṇi kukṣeratimātravṛddhiḥ śirāntardhānagamanamudakapūrṇadṛtisamakṣobhasparśatvañca . tadāturamupadravāḥ spṛśanti chardyatīsāra-tamakatṛṣṇā-śvāsa-kāsa-hikkā-daurbalya-pārśvaśūlārucisvarabheda-mūtrasaṅgādayastathāvidhamacikitsyaṃ vidyāditi .. bhavati cātra --
     vātātpittāt kaphāt plīhaḥ sannipātāttathodakāt .
     parasparaṃ kṛcchrataramudaraṃ bhiṣagādiśet ..
     pakṣādbaddhagudantūrdhvaṃ savvaṃ jātodakantathā .
     prāyo bhavatyabhāvāya chidrāntrañcodaraṃ nṛṇām ..

     śvayathuḥ sarvamarmotthaḥ śvāso hikkāruciḥ satṛṭ .
     mūrchācchardyatisāraśca nihantyudariṇaṃ naram ..
jalalakṣaṇamāha .
     aśothamaruṇābhāsaṃ saśabdaṃ nātibhārikam .
     sadā guḍaguḍāyāntaṃ śirājālagavākṣitam ..
     nābhiṃ viṣṭabhya pāyau tu vegaṃ kṛtvā praṇaśyati ..
     hṛnnābhivaṃkṣaṇakaṭīgudapratyekaśūlinaḥ ..
     karkaśaṃ sṛjato vātaṃ nātimande ca pāvake ..
     mūtre'lpe saṃhate doṣe lālayā virase mukhe .
     ajātodakamityetairliṅgairvijñāya tattvataḥ ..
ataḥparaṃ vātajādibhedena cikitsāvidhānaṃ yathā,
     upakrāmedbhiṣagdoṣabalakālaviśeṣavit .
     vātodare balavataḥ pūrbaṃ snehairupācaret ..
     snigdhāya sveditāṅgāya dadyāt snehavirecanam ..
     hṛte doṣe parimlānaṃ veṣṭayedvāsasodaram ..
     tathāsyānavakāśatvādvāyurnādhmāpayet punaḥ .
     doṣātimātropacayāt srotasāṃ sannirodhanāt ..
     sambhavantyudarāṇyevaṃ ato nityaṃ viśodhayet .
     śuddhaṃ saṃsṛjya ca kṣīraṃ balārthaṃ pāyayettu tam ..
     prāgutkeśānnivartyañca bale labdhe kramāt payaḥ .
     yūṣairasarvā mandāmlalavaṇaiḥ rodhitānalam ..
     sodāvartiṃ punaḥ snigdhaṃ svinnamāsthāpayennaram .
     sphuraṇākṣepasandhyasthipārśvapṛṣṭhatrikāsthiṣu .
     dīptāgnibaddhaviḍvātaṃ rūkṣamapyanuvāsayet ..
     tīkṣṇādhobhāgayuktaḥ syānnirūho dāśamūlikaḥ .
     vātaghnāmlaśṛtairaṇḍatilatailānuvāsanaḥ ..
     avirecyantu yaṃ vidyāddurbalaṃ sthaviraṃ śiśum .
     sukumāraṃ prakṛtyālpadoṣaṃ vātholvaṇānilam ..
     taṃ bhiṣak śamanaiḥ sarpiryūṣamāṃsarasaudanaiḥ .
     vastyabhyaṅgānuvāsaśca kṣauraiścopācaredbudhaḥ .. 1 ..
     pittodare tu balinaṃ pūrbameva virecayet .
     durbalantvanuvāsyādau śodhayet kṣīravastinā ..
     sañjātabalakālāgniṃ punaḥ snigdhaṃ virecayet .
     payasā satrivṛtkalkenoruvūkaśṛtena vā ..
     śātalātrāyamāṇābhyāṃ śṛtenārambadhena vā .
     sakaphe vā samūtreṇa savāte tiktasarpiṣā ..
     punaḥ kṣīraprayogañca vastikarmavirecanam .
     krameṇa dhruvamātiṣṭhan yuktaḥ pittodaraṃ jayet ..
     snigdhaṃ svinnaṃ viśuddhantu kaphodariṇamāturam .
     saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ ..
     gomūtrāriṣṭapānaiśca cūrṇāyaskṛtibhistathā .
     sakṣāraistailapānaiśca samayettu kaphodaram ..
     sannipātodare sarvā yathoktāḥ kārayet kriyāḥ .
     sopadravantu nirvṛttaṃ pratyākhyeyaṃ vijānatā ..
     udāvartarugānāhairdāhamohatṛṣājvaraiḥ .
     gauravārucikāṭhinyaiścānilādīn yathākramam ..
     liṅgaḥ plīhodarān dṛṣṭvā raktaṃ vāpi svalakṣaṇaiḥ .
     cikitsāṃ saṃprakurvīta yathādoṣaṃ yathābalam ..
     snehaṃ svedaṃ virekañca nirūhamanuvāsanam .
     samīkṣya kārayedbāhau vāme vā vyadhayetsirām ..
     ṣaṭpalaṃ vā pibetsarpiḥ pippalīrvā prayojayet .
     saguḍāmabhayāṃ vāpi kṣārāriṣṭagaṇāṃstathā ..
     rohitakalatānāntu kāṇḍaikā sābhayā jale .
     mūtre vā śṛtametacca saptarātrasthitaṃ pibet ..
     kāmalāgulmamehārśaḥplīhasarvodarakrimīn .
     taddhanyājjāṅgalarasairjīrṇe syāccātra bhojanam ..
     agnikarma ca kurvīta bhiṣagvātakapholvaṇe .
     paittike jīvanīyāni sarpīṃṣi kṣīravastayaḥ ..
     raktāvasekaḥ saṃśuddhiḥ kṣīrapānañca śasyate .
     yūṣairmāṃsarasaiścāpi dīpanīyasamāyutaiḥ ..
     laghūnyannāni saṃsṛjya bhajet plīhodarī naraḥ ..
     svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam .
     satailalavaṇaṃ dadyānnirūhaṃ sānuvāsanam ..
     parisraṃsīni cānnāni tīkṣṇañcaiva virecanam .
     udāvartaharaṃ karma kāryaṃ vātaghnameva ca ..
     chidrodaramṛte svedāt śleṣmodaravadācaret ..
     jātaṃ jātaṃ jalaṃ srāvyamevaṃ tatpātayedbhiṣak ..
ariṣṭalakṣaṇaṃ yathā .
     tṛṣṇākāsajvarārtantu kṣīṇamāṃsāgnibhojanam .
     varjayet śvāsinaṃ tadvat śūlinaṃ durbalendriyam ..

     dravebhyaścodakādibhyo niyacchedanupūrbaśaḥ .
     sarvamevodaraṃ prāyo doṣasaṃghātajaṃ matam .
     tasmāttridoṣaśamanīṃ kriyāṃ savvaṣu kārayet ..
pathyaniyamo yathā .
     doṣaiḥ kukṣau hi saṃpūrṇe vahnirmandatvamṛcchati .
     tasmādbhojyāni yojyāni dīpanāni laghūni ca ..
     raktaśālīn yavān mudgān jāṅgalāṃśca mṛgadvijān .
     payomūtrāsavāriṣṭānmadhuśīdhūṃstathā surām ..
     yavāgūmodanaṃ vāpi yūṣairadyādrasairapi .
     mandāmlasnehakaṭubhiryacca mūlopasādhitaiḥ ..
apathyāni yathā .
     audūkānūpajaṃ māṃsaṃ śākaṃ piṣṭakṛtaṃ tilān .
     vyāyāmādhvadivāsvapnaṃ yānayānañca varjayet ..
     tathoṣṇalavaṇāmlāni vidāhīni gurūṇi ca .
     nādyādannāni jaṭharī toyapānañca varjayet ..
vātajādibhedena takrapānaniyamo yathā . vātodarī pibettakraṃ pippalīlavaṇānvitam . śarkarāmadhukopetaṃ svādu pittodarī pibet .. yamānīsaindhavājājīvyoṣayuktaṃ kaphodarī . pibenmadhuyutaṃ takraṃ vyaktāmlaṃ nātipelavam .. madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ . yuktaṃ plīhodarāghātaṃ savyoṣantu dakodarī .. baddhodarī tu hapuṣāyavānyajājīsaindhavaiḥ . pibecchidrodarī takraṃ pippalīkṣaudrasaṃyutam ..
     devadārupalāśārkahastipippalīśigrukaiḥ .
     sāśvagandhaiḥ sagomūtraiḥ pradihyādudaraṃ samaiḥ ..
     palāśaṃ kattṛṇaṃ rāsnā tadvatpaktrāvasecayet .
     mūtrāṇyaṣṭāvudariṇāṃ seke pāne ca yojayet ..
     rūkṣāṇāṃ bahuvātānāṃ tathā saṃśodhanārthinām .
     dīpanīyāni sarpīṃṣi jaṭharaghnāni vakṣyate ..
     pippalīpippalīmūlacavyacitrakanāgaraiḥ .
     sakṣārairardhapalikairdviḥprasthaṃ sarpiṣaḥ pacet ..
     kalkairdvipañcamūlasya tulārdhasya rasena ca ..
     dadhimaṇḍātakopetaṃ tatsarpirjaṭharāpaham .
     śvayathuṃ vātaviṣṭambhaṃ gulmārśāṃsi ca nāśayet ..
iti pañcakolaghṛtam .. * ..
     caturguṇe jale mūtre dviguṇe citrakātpale .
     kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet ..
iti citrakaghṛtam ..
     paṭolamūlarajanīviḍaṅgatriphalātvacam .
     kāmpilyako nīlinī ca trivṛtā ceti cūrṇayet ..
     ṣaḍādyān kārṣikānantyāṃstrīn dvitricaturguṇān .
     kṛtvā cūrṇamatomuṣṭiṃ gavāṃ mūtreṇa vā pibet ..
     virikto mṛdu bhuñjīta bhojanaṃ jāṅgalaiḥ rasaiḥ .
     maṇḍaṃ peyāñca pītvā ca savyoṣaṃ ṣaḍahaṃ payaḥ ..
     śṛtaṃ pibettataścūrṇaṃ pibedeva punaḥ punaḥ .
     hanti sarvodarāṇyetañcūrṇaṃ jātodakānyapi .
     kāmalāṃ pāṇḍurogañca śvayathuñcāpakarṣati ..
iti paṭolādyaṃ cūrṇam .. * ..
     nīlinīṃ niculaṃ vyoṣaṃ dvau kṣārau lavaṇāni ca .
     citrakañca pibeccūrṇaṃ sarpiṣodaragulmanut ..
iti nīlinyādyaṃ cūṇam .. * ..
     bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāntu taṇḍulaiḥ .
     yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayennaram ..
     pibedikṣurasañcānu jaṭharāṇāṃ nivṛttaye .
     svaṃ svaṃ sthānaṃ vrajantyeṣāṃ tathā pittakaphānilāḥ ..
     kriyātīte tridoṣe ca jaṭhare cāpraśāmyati .
     jñātīn sasuhṛdo dārān brāhyaṇān nṛpatīn gurūn ..
     anujñāpya bhiṣak karma vidadhyātsaṃśayaṃ bruvan .
     akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet ..
     evamākhyāya tasyedamanujñātaḥ prayojayet .
     pānabhojanasaṃyuktaṃ viṣamasmai pradāpayet ..
     yasmin vā kupitaḥ sarpo visṛjeddhi phale biṣam .
     tenāsya doṣasaṃghātaḥ sthiro līno vimārgagaḥ ..
     viṣeṇāśu pramāthitvādāśubhinnaḥ pravartate .
     viṣeṇa hṛtadoṣantaṃ śītāmbupariṣecitam ..
     pāyayeta bhiṣagdugdhaṃ yavāgūṃ vā yathābalam .
     trivṛnmaṇḍūkaparṇyāśca śākaṃ sayavavāstukam .
     bhakṣayetkālaśākaṃ vā svarasodakasādhitam ..
     niramlalavaṇasnehaṃ svinnāsvinnamanannabhuk .
     māsamekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet ..

     idantu śalyahartṝṇāṃ karma syāddaṣṭakarmaṇāṃ .
     mātrāyuktena śastreṇa pāṭayenmatimān bhiṣak ..
     vipāṭyāntrantataḥ paścādvīkṣya baddhakṣatāntrayoḥ .
     sarpiṣābhyajya keśādīnavamṛjya vimokṣayet ..
     mūrchanāt yacca saṃmūḍhamantraṃ yacca vimokṣayet .
     chidrāṇyantrasya tu sthūlairdaṃśayitvā pipīlikaiḥ ..
     bahuśaḥ saṃgṛhītāni matvā chittvā pipīlikān .
     pratiyogaiḥ praveśyāntraṃ vahiḥ sīvyedvraṇantataḥ .
     tathā jātodakaṃ sarvamudaraṃ vyadhayedbhiṣak ..
     vāmapārśve tvadho nābhernāḍīṃ dattvā ca gālayet .
     niḥsnāvya ca vimṛjyaitadveṣṭayedvāsasodaram ..
     tathā vastivirekādyairmlānaṃ sarvañca veṣṭayet .
     niḥsṛte laṅghitaḥ peyāmasnehalavaṇāṃ pibet ..
     ataḥ parañca ṣaṇmāsān kṣīravṛttirbhavennaraḥ .
     trīn māsān payasā peyāṃ pibettrīṃścāpi bhojayet ..
     śyāmākaṅkoradūṣyaṃ vā kṣīreṇa laghubhojanaḥ .
     naraḥ saṃvatsareṇaivaṃ jayet prāptaṃ jalodaram ..
     prayogāṇāñca sarveṣāmanukṣīraṃ prayojayet .
     doṣānubandharakṣārthaṃ balasthairyārthameva ca ..
     prayogāpacitāṅgānāṃ hitaṃ hyudariṇāṃ payaḥ .
     sarvadhātukṣayārtānāṃ devānāmamṛtaṃ yathā ..
iti carake cikitsitasthāne'ṣṭādaśo'dhyāyaḥ .
     dhanvantarirdharmabhṛtāṃ variṣṭhī rājarṣirindrapratimo babhūva .
     brahmarṣiputtraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśātsaḥ ..
     pṛthaksamastairapi ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva .
     āgantukaṃ saptamamaṣṭamañca dakodarañceti vadanti tāni ..
     sudurbalāgnerahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā .
     snehādimithyācaraṇācca jantorvṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ ..
     gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ .
     koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo'nilaveganunnaḥ ..
     tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti .. * ..
asya pūrbarūpaṃ yathā --
     tatpūrbarūpaṃ balavarṇakāṅkṣābalīvināśo jaṭhare hi rājyaḥ .
     jīrṇāparijñānavidāhavatyo vastau rujaḥ pādagataśca śophaḥ ..
vātajādibhedena lakṣaṇāni yathā --
     saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇaśirāvanaddham .
     saśūlamānāhavadugraśabdam satodabhedaṃ pavanātmakantat .. 1 ..
     yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ śirā yatra bhavanti pītāḥ .
     pītākṣiviṇmūtranakhānanasya pittottaraṃ tattvacirābhivṛddhi .. 2 ..
     yacchītalaṃ śuklaśirāvanaddhaṃ ślakṣṇaṃ sthiraṃ śuklanakhānanasya .
     snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tañca cirābhivṛddhi .. 3 ..
     vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛkkaphaśca .
     plīhābhivṛddhiṃ satataṃ karoti plīhodarantat pravadanti tajjñāḥ ..
     vāme ca pārśveparivṛddhimeti viśeṣataḥ sīdati cāturo'tra .
     mandajvarāgniḥ kaphapittaliṅgairupadrutaḥ kṣīṇabalo'tipāṇḍuḥ ..
     savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva .. 4 ..
dūṣyudaraṃ baddhagudodaraṃ parisrāvyudaraṃ dakodarañceti caturṇāmudarāṇāṃ suśrutīyaṃ lakṣaṇādikaṃ yat bhāvaprakāśe saṃgṛhītaṃ tattāvaccānyavidham .. asya cikitsā yathā . aṣṭāvudarāṇi pūrbamuddiṣṭāni teṣvasādhyaṃ baddhagudaṃ parisrāvi cāvaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva ca pratyākhyāyopakrameta . teṣvādyaścaturvargo bheṣajasādhyaḥ . kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā .. udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet . śāliyaṣṭikayavagodhūmanīvārānnityamaśnīyāt .. tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhākaṣāyeṇāsthāpayedanuvāsayecca śālvaṇena copanāhayedudaram . bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena cābhīkṣṇaṃ svedayet .. * .. pittodariṇantu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhudhṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayeṭudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā .. * .. śleṣmodariṇaṃ pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakavījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam .. * .. dūṣyodariṇantu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsamardhaṃ māsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhvakoṣṭhanu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet . ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayet . vallīphalāni vā mūlajaṃ kandajaṃ vā viṣamāsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate .. * .. bhavati cātra --
     kupitānilamūlatvāt sañcayitvānmalasya ca .
     sarvodareṣu śaṃsanti bahuśastvanulomanam ..
jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet .. guḍadvitīyāṃ vā harītakīṃ bhakṣayet .. snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhībhāvitāmutkārikāṃ paktāṃ dāpayet ..
     plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kurparābhyantarataḥ śirāṃ vidhyedvimardayet pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusautarci kākṣāreṇa srutena palāśakṣāreṇa vā yavakṣāram .
     pārijātakekṣarakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭam .
     śobhāñjanakaṣāyaṃ vā pippalīsaindhavacitrakayuktam .
     pūtikarañjakṣāraṃ vāmlasrutaṃ viḍalavaṇa-pippalīpragāḍham .. * ..
     pippalīpippalīmūlacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikābhāgā ghṛtaprasthaṃ tattulyaṃ kṣīraṃ tadaikadhyaṃ vipācayedetat ṣaṭpalakaṃ nāma sarpiḥ plīhāgniṣaṅgagulmodarodāvarta-śvayathu-pāṇḍurogakāsa-śvāsa-pratiśyāyordhvavātaviṣamajvarānapahanti mandāgnirvā hiṅgvādikaṃ cūrṇamupayuñjīta yakṛddālye'pyeṣa eva kriyāvibhāgaḥ viśeṣatastu dakṣiṇabāhau śirāvyadhaḥ ..

     maṇibandhaṃ sakṛnnāmya vāmāṅgaṣṭhasamīritām .
     dahetsirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye .. * ..
baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābhervāmataścaturaṅgulamapahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇānyantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ bālaṃ vā pohya malajātaṃ vā tato madhusarpirmyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā vāhyavraṇamudarasya sīvyet . parisrāviṇyapyevameva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchridramantraṃ samādhāya kālapipīlikābhirdaṃśayet daṣṭe ca tāsāṃ kāyānapaharet na śirāṃsi tataḥ pūrbavat sīvyet sandhānañca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacarettatonivātamāgāraṃ praveśyācārikamupadiśedvāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttimiti .. * .. udakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābhervāmataścaturaṅgulamapahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet . tatra tapvādīnāmanyatamasya nāḍīdvidvārāṃ pakṣanāḍīṃ vā saṃyojyādoṣodakamavasiñcettato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇabandhenopacarennacaikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsapādadāhā utpadyeran āpūryate vā bhṛśataramudaramasañjātaprāṇasya tasmāttṛtīyacaturthapañcamaṣaṣṭhāṣṭhamadaśamadvādaśaṣoḍaśarātrāṇāmanyatamamantarīkṛtya doṣodakamalpālpamavasiñcet . niḥsrute niḥsnute ca doṣe gāḍhataramāvikakāśeyacarmaṇāmanyatamena pariveṣṭayeduduraṃ tathā nādhmāyati vāyuḥ ṣaṇmāsāṃśca payasā bhojayejjāṅgalarasena vā tatra trīn māsān ardhodakena payasā phalāmlena jāṅgalarasena vāvaśiṣṭaṃ māsatrayamannaṃ laghahitaṃ vā sevetaivaṃ saṃvatsareṇāgado bhavati .. bhavati cātra -- āsthāpane cava virecane ca pāne tathāhāravidhikriyāsu . sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā .. iti suśrate cikitsitasthāne udarādhikāraḥ .. auṣadhānyāha ..
     śuddhasūtaṃ dvidhā gandhaṃ mṛtārkāyaḥśilājatu .
     rasasāmyena dātavyaṃ rasasya dviguṇaṃ viṣam ..
     trikaṭucitrakākolīnirguṇḍīmūṣalīrajaḥ .
     ajabhodāvidhāṃśena pratyekañca prakalpayet ..
     nimbapañcāṅgulakvāthairbhāvanāścaikaviṃśatim .
     bhṛṅgarājarasaiḥ sapta dattvā kṣaudreṇa lehayet ..
     vadarāsthipramāṇena vaṭikāṃ tāṃ divā niśi .
     śleṣmottaraṃ nihantyāśu nāmnā vaiśvānarī vaṭī ..
     devadāruvahnimūlakalkaṃ kṣīreṇa pācayet .
     bhojanaṃ meṣadugdhena kaulotthena rasena ca ..
iti vaiśvānarī vaṭī .. * ..
     pippalī maricaṃ tāmra-kāñcanīcūrṇasaṃyutam .
     snuhīkṣīre dinaṃ mardyaṃ tulyaṃ jaipālavījakam ..
     niṣkaṃ khādet virekāya sadyo hanti jalodaram .
     recanānāñca sarveṣāṃ dadhyannaṃ stambhane hitam .
     dinānte ca pradātavyamanyadvā mudgayūṣakam ..
iti jalodarīrasaḥ .. * ..
     pāradaṃ śuktitutthañca jaipālaṃ pippalīsamam .
     ārambadhaphalānmajjāṃ vajrīdugdhena mardayet .
     māṣamātraṃ vaṭīṃ khādet strīṇāṃ hanti jalodaram ..
     ciñcāphalarasañcānu pathyaṃ dadhyodanaṃ hitam .
     dakodaraharañcaiva kaṭhine recanena ca ..
iti udarārirasaḥ .. * ..
     dvikarṣaṃ lauhacūrṇasya cābhrañcāpi palārdhakam .
     karṣaṃ śuddhaṃ mṛtaṃ tāmraṃ limpākāṅghritvacāṃ palam ..
     mṛgājinapalaṃ bhasma sarvamekatra kārayet .
     navaguñjāpramāṇena vaṭikāṃ kārayedbhiṣak ..
     yakṛtplīhodaraharaṃ kāmalāñca halīmakam .
     kāsaṃ śvāsaṃ jvaraṃ hanyādbalavarṇāgnikārakam .
     yakṛdari tvidaṃ lauhaṃ vātagulmavināśanam ..
iti yakṛdarilauham .. * .. iti vaidyakarasendrasārasaṃgrahe .. pathyāni yathā --
     virecanaṃ laṅghanamabdasambhavāḥ kulatthamudgāruṇaśālayo yavāḥ .
     mṛgadvijājāṅgalasaṃjñayānvitāḥ peyāḥ surāmākṣikasīdhumādhavāḥ ..
     takrarasonoruvutailamārdrakam śāliñca śākaṃ kulakaṃ kaṭhillakam .
     punarnavā śigruphalaṃ harītakī tāmbūlamelāyavaśūkamāyasam ..
     ajā-gavoṣṭrī-mahiṣī-payojalaṃ laghūni tiktāni ca dīpanānyapi .
     vastreṇa saṃveṣṭanamagnikarmatā viṣaprayogo'nuyuto yathāyatham .. * ..
apathyāni yathā ..
     sasnehanaṃ dhūmapānaṃ jalapānaṃ śirāvyadhaḥ .
     chardiryānaṃ divānidrā vyāyāmaḥ piṣṭavaikṛtam ..
     audakānūpamāṃsāni patraśākāṃstilānapi .
     uṣṇāni ca vidāhīni lavaṇānyaśanāni ca ..
     śimbīdhānyaṃ viruddhānnaṃ duṣṭanīraṃ gurūṇi ca .
     mahendragirijātānāṃ saritāṃ salilāni ca ..
     viṣṭambhīni viśeṣāttu svedaṃ chidrasamudbhave .
     varjayedudaravyādhau vaidyo rakṣannijaṃ yaśaḥ ..
iti vaidyakapathyāpathyavidhiḥ .. * ..)

udarāmayaḥ, puṃ, (udarasya āmayaḥ .) rogaviśeṣaḥ . tatparyāyaḥ . annagandhiḥ 2 atisāraḥ 3 . iti trikāṇḍaśeṣaḥ .. (asyopaśamalakṣaṇaṃ cikitsāsthāne navamādhyāye vābhaṭenoktam . yathā,
     yasyoccārādvinā mūtraṃ pavano vā pravartate .
     dīptāgnerlaghukoṣṭhasya śāntastasyodarāmayaḥ ..
)

udarāvartaḥ, puṃ, (udare āvarta iva .) nāmiḥ . iti rājanirghaṇṭaḥ ..

udariṇī, strī, (udaraṃ tajjātagarbhe'syā astīti . udara + ini + ṅīp .) garbhavatī . iti hemacandraḥ . (udaramasyā astīti vākye . vṛhadudarayuktā .
     lambastanīmudariṇīṃ vidīrṇotphullapādakām .
     dhātrā vairūpyanirmāṇavaidagdhīṃ darśitāmiva ..
iti kathāsaritsāgare viṃśataraṅge ..)

udarilaḥ, tri, (atiśayitamudaramasya . udara + tundādibhyaḥ ilacceti ilac .) vṛhadudarayuktaḥ . bhuṃḍiyā iti bhāṣā . tatparyāyaḥ piciṇḍilaḥ 2 vṛhatkukṣiḥ 3 tundiḥ 4 tundikaḥ 5 tundilaḥ 6 udarī 7 . iti hemacandraḥ ..

udarī, [n] tri, (atiśayitamudaramasya . udara + ini .) udarilaḥ . iti hemacandraḥ .. (udararogagrastaḥ . yathā suśrute cikitsitasthāne 14 adhyāye .
     udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet . śāliṣaṣṭikayavagodhūmanīvārānnityamaśnīyāt ..)

udarkaḥ, puṃ, (ut + ṛc + ghañ .) uttarakālodbhavaphalam . ityamaraḥ .. bhaviṣyatkālaḥ . iti dharaṇī ..
     (parityajedarthakāmau yau syātāṃ dharmavarjitau .
     dharmañcāpyasukhodarkaṃ śokavikruṣṭameva ca ..
iti manuḥ 4 . 176 ..
     udarkastava kalyāṇi ! tuṣṭo devagaṇaśvaraḥ .. iti mahābhārate pāṇḍavotpattau . 1 . 123 . 29 ..) madanakaṇṭakam . iti medinī . mayanā gāchera kāṃṭā iti bhāṣā ..

udarciḥ, [sa] tri, (udgataṃ arciḥ prabhā yasmāt .) utprabhaḥ . iti medinī . (yathā raghau 15 . 76 .
     ṛcevodarciṣaṃ sūryaṃ rāmaṃ munirupasthitaḥ ..
     pradakṣiṇaprakramaṇāt kṛśānorudarciṣastanmithunaṃ cakāśe . iti raghuvaṃśe 7 . 24 . tathā, kumāre 3 . 71 .
     sphurannudarciḥ sahasā tṛtīyādakṣṇaḥ kṛśānuḥ kila sampapāta ..)

udarciḥ, [s], puṃ, (udūrdhvaṃ gataṃ arciryasya .) agniḥ . iti medinī ..
     prakṣipyodarciṣaṃ kakṣa śerate te'bhimārutam .. iti māghe 2 . 42 .. hariḥ .) śivaḥ . kandarpaḥ . iti śabdaratnāvalī ..

udardaḥ, puṃ, (udardati pīḍayatīti . ut + arda + ac .) rogaviśeṣaḥ . tasya lakṣaṇam . yathā, nidāne ..
     varaṭīdaṣṭasaṃsthānaḥ śothaḥ saṃjāyate vahiḥ .
     sakaṇḍūstodabahulaḥ chardijvaravidāhavān ..
     udardamiti taṃ vidyācchītapittamathāpare .
     vātādhikaṃ śītapittamudardañca kaphādhikam ..
(asya cikitsā yathā,
     abhyaṅgaḥ kaṭutailena sekaścoṣṇāmbubhistataḥ .
     udarde vamanaṃ kāryaṃ paṭolāriṣṭavāriṇā ..

     saguḍaṃ dīpyakaṃ yastu khādet pathyānnabhuṅnaraḥ .
     tasya naśyati saptāhādudardaḥ sarvadehajaḥ ..
iti vaidyakacakrapāṇisaṃgrahe ..)

udalāvaṇikaḥ, tri, (udalavaṇena lavaṇāmbhasā siddhaḥ . udalavaṇa + ṭhak .) lavaṇodakasaṃsiddhavyañjanādiḥ . iti halāyudhaḥ ..

udavasitaṃ, klī, (udūrdhvamavasīyate sma . ṣo antakarmaṇi ṣij bandhane vā . ktaḥ . dyatisyatītītvam .) gṛham . ityamaraḥ ..

udaśvit, klī, (udakena śvayati vardhate iti . uda + śvi + kvip + tuk .) ardhajalayuktagholam . ityamaraḥ .. asya guṇāḥ . lepāt kuṣṭharoganāśitvam . dāhatṛṣṇāmukhaśoṣanāśitvañca . iti rājavallabhaḥ ..
     (ardhodakamudaśvitsyāt ..
     udaśviccheṣmalaṃ balyaṃ śramaghnaṃ paramaṃ matam .. iti hārīte prathamasthāne'ṣṭamo'dhyāyaḥ ..)

udāttaṃ, tri, (ut + ā + dā + kta .) dayātyāgādisampannam . iti medinī .. hṛdyam . dātṛ . mahat . iti hemacandraḥ .. (yathā, rāmāyaṇe 2 ya kāṇḍe .)
     udāttadantānām kuñjarāṇām . nāyakabhedaḥ . yathā sāhityadarpaṇe 3 paricchede ..
     avikatthanaḥ kṣamāvān atigambhoro mahāsattvaḥ .
     stheyān nigūḍhamāno dhīrodāttodṛḍhavrataḥ kathitaḥ ..
)

udāttaḥ, puṃ, (uccairādīyate sma . ut + ā + dā + kta .) svarabhedaḥ . sa tu vedagāne uccaiḥsvaraḥ . ityamaraḥ .. dānam . vādyaviśeṣaḥ . iti śabdaratnāvalī .. kāvyālaṅkārabhedaḥ . iti medinī .. (yaduktaṃ sāhityadarpaṇe . 10 ma paricchede . 111 .
     lokātiśayasampattivarṇanodāttamucyate .
     yadvāpi prastutasyāṅgaṃ mahatāṃ caritaṃ bhavet ..
)

udānaḥ, puṃ, (udūrdhena āniti anena . ut + āṅ + an + ghañ .) kaṇṭhasthavāyuḥ . ityamaraḥ .. tasya karma ūrdhvanayanam . iti śrīdharasvāmī .. (yathā, saṅgītaratnākare, 1 . 64 .
     udānaḥ pādayorāste hastayoraṅgasandhiṣu .
     karmāsya dehonnayanotkramaṇādi prakīrtitam ..
)
     ūrdhva gamanavān kaṇṭhasthānīyotkramaṇavāyuḥ . iti vedāntaḥ .. (tathā coktam .
     hṛdi prāṇo gude'pānaḥ samāno nābhisaṃsthitaḥ .
     udānaḥ kaṇṭhadeśe syāt vyānaḥ sarvaśarīragaḥ ..

     udāno nāma yastūrdhamupaiti pavanottamaḥ . iti mahābhārate vanaparbaṇi .. prakupitodānasya lakṣaṇaṃ yathā .
     hikkā śvāsaḥ pariśvāsaḥ kāsaḥ śoṣārtighaṇṭikāḥ .
     hṛllāso hṛdi śūlañca yakṛdvātādikā vamiḥ .
     kṣavathurjṛmbhaṇañcaiva tathā vaisvaryapīnasau ..
     aruciśca pratiśyāya ete proktā udānataḥ .
     udānaḥ śleṣmasaṃyukto doṣāt hṛdi prakupyati ..
iti cikitsitasthāne 21 adhyāye hārītenoktam .. * ..
     udānaḥ kṣavathūdgāracchardinidrāvadhāraṇaiḥ .
     gurubhārātiruditahāsyādyairvikṛto gadān ..
     kaṇṭharodhamanobhraṃśacchardyarocakapīnasān .
     kuryācca galagaṇḍādīṃstāṃstān jatrūrdhvasaṃśrayān .
iti nidānasthāne ṣoḍaśe'dhyāye vābhaṭenoktam .. * .. asya sthānaṃ kāryañca yathā ..
     udānasya punaḥ sthānaṃ nābhyuraḥkaṇṭha eva ca .
     vākpravṛttiḥ prayatnorjo balavarṇādi karma ca ..
iti cikitsāsthāne 28 adhyāye carakeṇoktam ..
     udāno nāma yastūrdhvamupaiti pavanottamaḥ ..
     tena bhāṣitagītādiviśoṣo'bhipravartate .
     ūrdhvajatrugatān rogān karoti ca viṃśeṣataḥ ..
doṣāntaragatasyāsya lakṣaṇaṃ yathā ..
     udāne pittasaṃyukte mūrchādāhabhramaklamāḥ .
     asvedaharṣau mandāgniḥ śītastambhau kaphāvṛte ..
iti nidānasthāne prathame'dhyāye suśrutenoktam .. udarāvartaḥ . nābhiḥ . sarpaviśeṣaḥ . iti medinī .. pakṣma . iti śabdaratnāvalī ..

udāraḥ, tri, (utkṛṣṭamāsamantāt rāti . rā + ātaśceti kaḥ . udaryate, ṛgatiprāpaṇayoḥ karmaṇi ghañ vā .) dātā . mahān . (yathā gītāyāṃ 7 . 18 ..
     udārāḥ sarva evaite jñānī tvātmaiva me matam ..
     udārā sahāntaḥ maukṣabhāja eva ityarthaḥ .. iti śrīdharasvāmī .) ṛjvāśayaḥ . tatparyāyaḥ . dakṣiṇaḥ 2 saralaḥ 3 . ityamaraḥ ..
     (ka udāraḥ samarthaśca trailokyasyāpi rakṣaṇe . iti rāmāyaṇe ādikāṇḍe . gabhīraḥ . sāravān . ramyaḥ . nyāyyaḥ .
     ityardhyapātrānumitavyayasya raghorudārāmapi gāṃ niśamya . iti raghuḥ 5 . 12 . asādhāraṇaḥ . saralāśayaḥ . śiṣṭaḥ . sa tatheti vineturudāramateḥ pratigṛhyavaco visasarja munim . iti raghuḥ . 8 . 91 ..)

udāvatsaraḥ, puṃ, saṃvatsarādipañcāntargatavatsaraviśeṣaḥ . asmin varṣe raupyadānaṃ mahāphalam . iti viṣṇugharmottaram ..

udāvartaḥ, puṃ, (ut + āṅ + vṛt + ghañ .) rogaviśeṣaḥ . tatparyāyaḥ . gudagrahaḥ 2 . iti hemacandraḥ .. malamūtravāyurodhakarogaḥ tasya nidānaṃ saṃprāptiśca . yathā nidāne .
     vātaviṇmūtrajṛmbhāsrukṣavodgāravamīndriyam .
     kṣuttṛṣṇocchvāsanidrāṇāṃ dhṛtyodāvartasambhavaḥ ..
(aparañcāsya sanidānasaṃprāptika lakṣaṇaṃ yathā --
     kaṣāyatiktoṣaṇarūkṣabhojyaiḥ sandhāraṇābhojanamaithunaiśca .
     pakvāśaye kupyati cedapānaḥ srotāṃsyadhogāni balī sa ruddhvā ..
     karoti viṇmūtrasamīrasaṅgaṃ kramādudāvartamataḥ sughoram .
     rugvastihṛtkukṣyudareṣvabhīkṣṇaṃ sa pṛṣṭhapārśveṣvatidāruṇā syāt ..
     ādhmānahṛllāsavikartikāśca todo'vipākaśca savastiśothaḥ .
     varco'pravṛttirjaṭhare ca gaṇḍānyūrdhvañca vāyurvihito gude syāt ..
     kṛcchreṇa śukrasya cirātpravṛttiḥ syādvā tanuḥ syāt khararūkṣaśītā .
     tataśca rogā jvaramūtrakṛcchrapravāhikāhṛdgrahaṇīpradoṣāḥ ..
     vamyāndhya-bādhirya-śiro'bhitāpavātodarāṣṭhīlamanovikārāḥ .
     tṛṣṇāsrapittārucigulmakāsaśvāsapratiśyārditapārśvarogāḥ .
     anye ca rogā bahavo'nilotthāḥ bhavantyudāvartakṛtāḥ sughorāḥ ..
asya cikitsā yathā --
     taṃ tailaśītajvaranāśanoktaiḥ, svedairyathoktaiḥ pravilīnadoṣam .
     upācaredvartinirūhavastisnehairvirekairanulomanānnaiḥ .. * ..
     śyāmātrivṛnmāgadhikāgnicūrṇaṃ gomūtrapiṣṭaṃ daśabhāgamāṣam .
     sanīlikāṃ dvirlavaṇāṃ guḍena vartiṃ karāṅguṣṭhanibhāṃ vidadhyāt ..
     piṇyākasauvarcalahiṅgubhirvā sasarṣapatryūṣaṇayāvaśūkaiḥ .
     krimighnakampillakaśaṅkhinībhiḥ sudhārkajakṣīraguḍairyutābhiḥ .
     syāt pippalīsarṣaparāṭhaveśmadhūmaiḥ sagomūtraguḍaiśca vartiḥ .. * ..
     śyāmāphalekṣu sapippalīkaṃ nāḍyāthavā tat pradhamettu cūrṇam .
     rakṣoghnatumbīkarahāṭakṛṣṇācūrṇaṃ sajīmūtakasaindhavaṃ vā .. * ..
     snigdhe gude tānyanulomayanti narasya varco'nilamūtrasaṅgam .
     teṣāṃ vighāte tu bhiṣagvidadhyāt svabhyaktasusvinnatanornirūham ..
     ūrdhvānulomauṣadhamūtratailakṣārāmla-vātaghnayutaṃ sutīkṣṇam .. * ..
     vāte'dhike'mlaṃ lavaṇaṃ satailaṃ kṣīreṇa pitte tu kaphe samūtram .
     samūtravarco'nilasaṅgamāśu gudaṃ śirāśca praguṇīkaroti .. * ..
     trivṛtsudhāpatratilādiśākaṃ grāmyaudakānūparasairyavānnam .
     anyaiśca sṛṣṭānilamūtraviḍbhiradyāt prasannāguḍasīdhupāyī .. * ..
     bhūyo'nubandhe tu bhavedvirecyo mūtraprasannādadhimaṇḍayuktaiḥ .. * ..
dviruttaraṃ hiṅguvacāgnikuṣṭhaṃ suvarcikā caiva viḍaḍgacūrṇam . sukhāmbunānāhavisūcikārtihṛdrogagulmordhvasamīraṇaghnam .. * .. vacābhayācitrakayāvaśūkān sapippalīkātiviṣān sakuṣṭhān . uṣṇāmbunānāhavimūḍhavātān pītvā jayedāśu rasaudanāśī .. * .. iti cikitsāsthāne ṣaḍviṃśe'dhyāye carakeṇoktam .. suśrutenottaratantre 55 adhyāye'sya sanidānasamprāptikaṃ lakṣaṇaṃ cikitsā ceti yaduktaṃ tadyathā .
     adhaścordhvañca bhāvānāṃ pravṛttānāṃ svabhāvataḥ .
     na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ ..
     vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ .
     vyāhanyamānairuditairudāvarto nirucyate ..
     kṣuttṛṣṭā-śvāsa-nidrāṇāmudāvarto vidhāraṇāt .
     tasyābhidhāsye vyāsena lakṣaṇañca cikitsitam ..
     trayodaśabidhaścāsau bhinna etaistukāraṇaiḥ .
     apathyabhojanāccāpi vakṣyate ca yathāparaḥ ..
     ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīvahikkām .
     kāsa-pratiśyāya-galagrahāṃśca balāsapittaprasarañca ghoram ..
     kuryādapānābhihataḥ khamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā .. 1 ..
     āṭopaśūlau parikartanañca saṅgaḥ purīṣasya tathordhvavātaḥ purīṣamāsyādathavā nireti purīṣavege'bhihate narasya .. 2 ..
     mūtrasya vege'bhihate narastu kṛcchreṇa mūtraṃ kurute'lpamalpam .
     meḍhre gude vaṅkṣaṇamuṣkayośca nābhipradeśeṣvathavāpi mūrdhni ..
     ānaddhavastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ .. 3 ..
     manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ .
     śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ .. 4 ..
     ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi .
     śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena .. 5 ..
     bhavanti gāḍhaṃ kṣavathorvighātācchiro'kṣināsāśravaṇeṣu rogāḥ .
     kaṇṭhāsyapūrṇatvamatīvatodaḥ kūjaśca vāyorathavā pravṛttiḥ .. 6 ..
     udgāravege'bhihate bhavanti jantorvikārāḥ pavanaprasūtāḥ .. 7 ..
     chardervighātena bhavecca kuṣṭhaṃ yenaiva dīṣeṇa vidagdhamannam .. 8 ..
     mūtrāśaye vā gudamuṣkayośca śopho rujā mūtravinigrahaśca .
     śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre .. 9 ..
     tantrāṅgamardāvaruciḥ śramaśca kṣudho'bhighātāt kṛśatā ca dṛṣṭeḥ .. 10 ..
     kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca .. 11 ..
     śrāntasya niśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ .. 12 ..
     jṛmbhāṅgamardo'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā .. 13 ..
ariṣṭalakṣaṇaṃ yathā, tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam . śakṛdvamantaṃ matimānudāvartinamutsṛjet .. asya cikitsā yathā,
     sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ .
     vāyoḥ kriyā vidhātavyā svamārgapratipattaye ..
     sāmānyataḥ pṛthaktvena striyāṃ bhūyo nibodha me .
     āsthāpanaṃ mārutaje snigdhe svinne viśiṣyate .. 1 ..
     purīṣaje tu kartavyo vidhirānāhiko bhavet .. 2 ..
     sauvarcalāḍhyāṃ madirāṃ mūtreṣvabhihate pibet .
     elāmapyatha madyena kṣīraṃ vāpi pibennaraḥ .. 3 ..

     snehasvaidairudāvartaṃ ñṛmbhājaṃ samupācaret .. 4 ..
     aśrumokṣo'śruje kāryaḥ snigdhasvinnasya dehinaḥ .. 5 ..
     tīkṣṇāñjanāvapīḍābhyāṃ tīkṣṇagandhopasiṃhanaiḥ .
     vartiprayogairathavā kṣavaśaktiṃ pravartayet ..
     tīkṣṇauṣadhapradhamanairathavādityaraśmibhiḥ .. 6 ..
     udgāraje kramopetaṃ snaihikaṃ dhūmamācaret .
     surāṃ sauvarcalavatīṃ vījapūrṇarasānvitām .. 7 ..
     chardyāghātaṃ yathā doṣaṃ samyak snehādibhirjayet .
     sakṣāralavaṇopetamabhyaṅgaṃ vātra dāpayet .. 8 ..
     vastiśuddhikarāvāpañcaturguṇajalampayaḥ .
     āvārināśāt kvathitaṃ pītavarṇaṃ prakāmataḥ .
     ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram .. 9 ..
     kṣudvighāte hitaṃ snigdhamuṣṇamalpañca bhojanam .. 10 ..
     tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalāṃ .. 11 ..
     bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ .. 12 ..
     nidrāghāte pibet kṣīraṃ svapyācceṣṭakathārataḥ .. 13 ..
aparañca sanidānasamprāptikaṃ lakṣaṇaṃ cikitsā ca ..
     vāyaḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ .
     bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi ..
     vātamūtrapurīṣāsṛkkaphamedovahāni va .
     srotāṃsyudāvartayati purīṣañcātivartayet ..
     tatohṛdvastiśūlārto gauravārucipīḍitaḥ .
     vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ ..
     śvāsakāsapratiśyāyadāhamohavamijvarān .
     tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān ..
     labhate ca bahūnanyān vikārān vātakopajān .
     tattailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet ..
     doṣato bhinnavarcaskaṃ bhuktañcāpyanuvāsayet .
     nacecchāntiṃ prayātyevamudāvartaḥ sudāruṇaḥ ..
     athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ .
     pāyayeta trivṛtpīluyavānīramlapānakaiḥ ..

     devadārvagnikaṃ kuṣṭhaṃ vacāmpathyāṃ palaṅkaṣām .
     pauṣkarāṇi ca mūlāni toyasyārdhāḍhakaṃ pacet ..
     pādāvaśiṣṭaṃ tatpītamudāvartaṃ vyapohati ..
ghṛtaṃ yathā .
     mūlakaṃ śuṣkamādrañca varṣābhūḥ pañcamūlakam ..
     ārevataphalañcāpsu paktvā tena ghṛtampacet .
     tatpīyamānaṃ śamayet udāvartamaśeṣataḥ .. * ..

     cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam .
     kṛnavedhanamāgadhyo lavanāṇāñca sādhayet ..
     gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ .
vaidyakarasendrasārasaṅgrahe yaccikitsitaṃ tadyathā ..
     trikaṭupāradaṃ pathyākālakaphalaṃ dviguṇaṃ .
     thānakulīnāṃ svarasairguḍikā kāryāmlarolyāstu ..
     prabalajalodaragulmajvarapāṇḍāmayanāśinī .
     proktā timirāṇipaṭalavidradhiprabalodāvartaharī ..
     krimikoṣṭhagātrakaṇḍūpiḍakāśca nihanti śūlacayaṃ .
     śuddhaguḍikā kathitā bhuvane śrīvaidyanāthākhyā ..
iti vaidyanāthavaṭikā .. * .. atra apathyāni yathā . vamanaṃ vegarodhañca śamīdhānyāni kodravam . nālītaśākaṃ śālūkaṃ jāmbavaṃ karkaṭīphalam .. piṇyākamālukaṃ sarvaṃ karīraṃ piṣṭavaikṛtam . viṣṭambhīni viruddhāni kaṣāyāṇi gurūṇi ca .. udāvartī prayatnena vrarjayet satataṃ naraḥ . iti vaidyakapathyāpathyavidhiḥ .)

udāsaḥ, puṃ, (udasyate iti . ut + as + ghañ .) utkṣepaḥ . udbhāvaḥ . audāsyayukte, tri ..

udāsīnaḥ, puṃ, (udāste iti . ut + ās + śānac + īdāsa iti ītvam .) parataraḥ . ityamaraḥ .. vijigīṣoḥ śatrumitrabhūmito vyavahitaḥ vyavahitatvādeva nopakārī nāpyapakārī kevalamūrdhvamāsīna iva . iti bharataḥ .. (yathā, manuḥ 7 . 155 .
     madhyamasya pracārañca vijigiṣośca ceṣṭitam .
     udāsīnapracārañca śatroścaiva prayatnataḥ ..
maṇḍalabhedaḥ . yathā, tatraiva 7 . 158 .
     anantaramariṃ vidyādarisevinameva ca .
     areranantaraṃ mitramudāsīnaṃ tayoḥ param ..
upekṣakaḥ . yathā -- udāsīnavadāsīnamasaktaṃ teṣu karmasu . iti gītāyām .. 9 . 9 ..)

udāsthitaḥ, puṃ, (ut + āṅ + sthā + kta .) caraḥ . dvārapālaḥ . adhyakṣaḥ . iti hemacandraḥ .. pravrajyāvasitaḥ . naṣṭasannyāsaḥ . iti medinī ..

udāharaṇaṃ, klī, (ut + āṅ + hṛ + lyuṭ .) dṛṣṭāntaḥ . tatparyāyaḥ . upodghātaḥ 2 udāhāraḥ 3 iti śabdaratnāvalī .. (yathā, māghe . 2 . 33 .
     pradhvaṃsitāndhatamasastatrodāharaṇaṃ raviḥ . kathāprasaṅgaḥ . kathanam . yathā, kumāre . 6 . 65 ..
     athāṅgirasamagraṇyamudāharaṇavastuṣu ..) pañcanyāyāvayavāntargatamidam .. (nāṭyaśāstre sotkarṣavacanopanyāsarūpo garbhāṅkabhedaḥ . yaduktaṃ sāhityadarpaṇe 6 ṣṭha paricchede .
     udāharaṇamutkarṣayuktaṃ vacanamucyate . yathā, veṇīsaṃhāre aśvatthāmāṅke ..
     yo yaḥ śastraṃ bibharti svabhujagurumadātpāṇḍavīnāṃ camūnāṃ, yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā . yo yastatkarmasākṣī carati mayi raṇe yaśca yaśca pratīpaḥ, krodhāndhastasya tasya svayamiha jagatāmantakasyāntako'ham .. ṣaṭtriṃśannāṭakalakṣaṇāntargatalakṣaṇabhedaḥ . yathā, sāhityadarṣaṇe 6 ṣṭha paricchede . yatra tulyārthayukteva vākyenābhipradarśanāt . sādhyate'bhimataścārthastadudāharaṇaṃ matam ..)

udāhāraḥ, puṃ, (ut + ā + hṛ + ghañ .) udāharaṇaṃ . ityamaraḥ .. prakṛtopapādakadṛṣṭāntādiḥ . iti bharataḥ .. yuktiprāptyarthanidarśanaṃ iti sāñjaḥ .. prakṛtasiddhārthā cintā . iti rāyamukuṭaḥ ..

uditaḥ, tri, (vad + kta . yadvā . ut + iṇa + kta .) uktaḥ . (yathā, kirāte . 1 . 28 .
     bhavādṛśeṣu pramadājanoditaṃ bhavatyadhikṣepaivānuśāsanam ..) baddhaḥ . ityamaraḥ .. udgataḥ . prāptodayaḥ . iti medinī .. (yathā, rāmāyaṇe .
     udayāduditaṃ dīptaṃ jvālāpiṇḍasamaprabham ..
     udite'nudite caiva samayādhyuṣite tathā . iti manuḥ . 2 . 15 .. tathā, kirāte . 5 . 5 .
     dadhatamujvaśilāntaragopurāḥ, pura ivoditapuṣpavanā bhuvaḥ ..)

uditoditaḥ, tri, (udite kathite śāstre uditaḥ abhyaditaḥ .) śāstrajñaḥ . iti smṛtiḥ ..
     (purohitañca kurvīta daivajñamuditoditam .
     daṇḍanītyāñca kuśalamatharvāṅgirase tathā ..
iti yājñavalkyaḥ ..)

udīcī, strī, (ut uttaraṃ añcatyarkaṃ . utkrāntaṃ dṛṣṭipathaṃ añcati sūryaṃ vā . uda īdityañcerata īkāraḥ . ṛtvigādinā kvin . ugitaśceti ṅīp .) uttarā dik . ityamaraḥ ..
     (yadodīcyāṃ gatirbhānostadā sūryabalādhikam .. iti hārītottare prathamasthāne caturthe'dhyāye ..)

udīcīnaṃ, tri, (udīcī + kha .) udīcyāṃ bhavaṃ . uttaradigjātavastu . iti hemacandraḥ .. (yathā, śatapathabrāhmaṇe 13 . 8 . 1 . 6 . udīcīnapravaṇe karotyu dīcī vai manuṣyāṇāṃ dik ..)

udīcyaṃ, klī, (udīcyāṃ bhavam . udīcī + yat .) bālanāmagandhadravyaṃ . ityamaraḥ .. bālā iti khyātam . (bālakaśabde'sya guṇādayo boddhavyāḥ ..)

udīcyaḥ, puṃ, (udīcyāṃ bhavaḥ . udīcī + yat .) śarāvatinadyāḥ paścimottaradeśaḥ . ityamaraḥ .. (taddeśavāsini tri, yathā, raghau 4 . 66 .
     śarairasnairibodīcyānuddhariṣyan rasāniva .. tathā, mahābhārate yudhiṣṭhiraprabodhane 8 . 70 . 34 ..
     hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ ..)

udīraṇaṃ, klī, (ut + īra + lyuṭ .) kathanam . iti halāyudhaḥ .. (yathā, kumāre 2 . 12 .
     (udghātaḥ praṇavo yāsāṃ nyāyaistribhirudīraṇam .. preraṇam . kṣepaṇam .
     brahmāstrodīraṇāt śatrordevadānavakinnarāḥ . iti mahābhārate ..)

udīrṇaḥ, tri, (ut + ṛ + kta .) udāraḥ . mahān . iti jaṭādharaḥ ..
     (na hi rājñāmudīrṇānāmevambhūtairnaraiḥ kvacit .
     sakhyaṃ bhavati mandātman ! śriyā hīnairdhanacyutaiḥ ..
iti mahābhārate .. uttejitaḥ . uddvīpitaḥ . uddhataḥ . yathā, kumāre 2 . 32 .
     bhavallabdhavarodīrṇastārakākhyo mahāsuraḥ .
     brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha .
     udīrṇedahataḥ śatrūn vanānīvāgnimārutau ..
iti mahābhārate . puṃ, viṣṇuḥ . yathā, mahābhārate viṣṇusahasnanāmakathane 13 . 149 . 80 .
     udīrṇaḥ sarvataścakṣuranīśaḥ śāśvataḥ sthiraḥ ..)

udumbaraṃ, klī, (uṃ śambhuṃ vṛṇotīti umbaram . u + vṛ + saṃjñāyāṃ khac . arurdviṣaditi mum . utkṛṣṭamumbaram .) tāmram . ityamaraḥ .. (tāmraśabde'sya viśeṣo jñeyaḥ ..)

udumbaraḥ, puṃ, uḍambaravṛkṣaḥ . yajñaḍumura iti bhāṣā . tatparyāyaḥ . kṣīravṛkṣaḥ 2 hemadugdhaḥ 3 sadāphalaḥ 4 kālaskandhaḥ 5 yajñayogyaḥ 6 yajñīyaḥ 7 supratiṣṭhitaḥ 8 śītavalkaḥ 9 jantuphalaḥ 10 puṣpaśūnyaḥ 11 pavitrakaḥ 12 saumyaḥ 13 śītaphalaḥ 14 . asya pakvaphalaguṇāḥ . sadhuratvam . himatvam . kṛmikāritvam . raktapittatṛṣṇāmūrchādāhanāśitvañca . asya supakvaphalaguṇāḥ . atiśayaśītalatvam . madhuratvam . pittaśramaśoṣahāritvañca . asyāmaphalaguṇāḥ . kaṣāyatvam . agnidīpanatvam . raktavikāritvañca .. asya tvagguṇāḥ . śītatvam . kaṣāyatvam . vraṇanāśitvam . garbhiṇīgarbhasaṃrakṣakatvam . stanadugdhadātṛtva ñca . iti rājanirghaṇṭaḥ .. (asya paryāyaguṇau yathā .
     udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ .
     udumbaro himo rūkṣo guruḥ pittakaphāsrajit ..
     madhurastuvaro var[...]o vraṇaśodhanaropaṇaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge vaṭādivarge .. asya phalaguṇāṃścāha carakaḥ sūtrasthāne saptaviṃśe'dhyāye yathā -- aśvatthodumbaraplakṣanyagrodhānāṃ phalāni ca . kaṣāyamadhurāmlāni vātalāni gurūṇi ca .. * ..) kuṣṭhaviśeṣaḥ . dehalī . govarāṭera nīcera kāṭh iti bhāṣā . paṇḍakaḥ . napuṃsakaṃ . iti hemacandraḥ ..

udumbaradalā, strī, (udumbarasya dalamiva dalamasyāḥ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asyā guṇādayo dantīśabde jñeyāḥ ..)

[Page 1,239c]
udumbaraparṇī, strī, (udumbarasya parṇamiva parṇamasyāḥ .) uḍambaraparṇī . dantikāvṛkṣaḥ . ityamaraḥ .. (asyāḥ paryāyāścarakeṇa kalpasthāne 12 adhyāye uktāḥ . yathā --
     dantyudumbaraparṇī syānnikumbho'tha mukūlakaḥ ..)

udūkhalaṃ, klī, (udūrdhvañca tat khañca . tat lāti . ātonupeti kaḥ . pṛṣodarāditvāt sādhuḥ .) gugguluḥ . iti medinī .. taṇḍulakaṇḍanārthakāṣṭhanirmitapātram . ukhali iti bhāṣā . tatparyāyaḥ . ulūkhalaṃ 2 . ityamaraḥ .. (saṃkuṭyodūkhale vidvān ityādiprayogo bhāvaprakāśādau draṣṭavyaḥ ..)

udūḍhaḥ, tri, (ut + vaha + ktaḥ .) ūḍhaḥ . sthūlaḥ . iti medinī .. (yathā, māghe . 1 . 36 .)
     udūḍhalokatritayena sāmpratam gururdharitrī kriyatetarāṃ tvayā ..)

udgataṃ, tri, (ut + gama + kta .) udvāntam . charditavastu . ityamaraḥ .. ūrdhva gatam . uditam ..

udgamaḥ, puṃ, (ut + gama + ap .) ūrdhvagamanam . udayaḥ .. (āvirbhāvaḥ . yathā, kumāre . 7 . 77 ..
     romodgamaḥ prādurabhūdumāyāḥ svinnāṅguliḥ puṅgavaketurāsīt .
     phalena sahakārasya puṣpodgama iva prajāḥ .. iti raghuvaṃśe . 4 . 9 .. prasthānaṃ vahirgamanam .
     tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām . iti kathāsaritsāgare 4 taraṅge ..)

udgamanīyaṃ, klī, (ut + gama + anīyar .) dhautavastradvayaṃ . ityamaraḥ .. dhoyā yoḍa iti bhāṣā .
     (sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā . iti kumāre . 7 . 11 ..)

udgāḍhaṃ, klī, (ut + gāha + kta .) atiśayaḥ . tadyukte tri . ityamaraḥ .. (premārdrāḥ praṇayaspṛśaḥ paricayādudgāḍharāgodayāḥ . iti sāhityadarpaṇe . 3 ya paricchede ..)

udgātā, [ṛ] puṃ, (udgāyati sāma yaḥ . ut + gai + tṛc .) sāmavedajñaḥ . sāmavedavidbrāhmaṇaḥ ityamaraḥ ..
     (brahmāṇaṃ paramaṃ vaktrādudgātārañca sāmagam .
     hotāramatha cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ ..
iti harivaṃśe . tathā ca manuḥ . 8 . 209 .
     hotā vāpi haredaśvamudgātā cāpyanaḥkraye ..
     udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare . iti suśrute sūtrasthāne catustriṃśe'dhyāye ..)

udgāraḥ, puṃ, (ut + gṝ + ghañ .) udvamanam . ityamaraḥ .. (yathā, raghau . 6 . 60 .
     ābhāti bālātaparaktasāmuḥ sanirjharodgāra ivādrirājaḥ ..) śabdaḥ . iti bharataḥ .. (yathā mahābhārate 3 .
     tasya lāṅgūlaninadaṃ parbataḥ sa guhāmukhaiḥ .
     udgāramiva gaurnadannutsasarja samantataḥ ..
) kaṇṭhagarjanaṃ . iti jaṭādharaḥ .. ḍhekura iti bhāṣā . tattu nāgavāyukarma . iti śrīdharasvāmī .. (srāvaḥ . kṣaraṇam . yathā, raghau . 4 . 53 .
     kharjūrīskandhanaddhānāṃ madodgārasugandhiṣu .
     kaṭeṣu kariṇāṃ petuḥ punnāgebhyaḥ śilīmukhāḥ .

     adhaḥ pratihato vāyuḥ śleṣmaṇā mārutena ca . karotyudgārabāhulyam iti bhāvaprakāśe madhyakhaṇḍe vātarogādhikāre .. vamanaprakārādikaṃ vamanaśabde draṣṭavyam .. yathā, śāradātilakaṭīkāyāṃ --
     udgāre nāgaityukto nīlajīmūtasannibhaḥ ..) dgītaṃ, tri, (uduccairgīyate sma . ut + gai + kta .) uccairgītam . iti devīmāhātmyam .. (yathā -- mārkaṇḍaye 84 . 9 .
     śabdātmikāsuvimalargyajuṣāṃ nidhānamudgītaramyapadapāṭhavatāñca sāmnām ..)

udgīthaḥ, puṃ, (ut + gai + thak .) sāmavedabhedaḥ . praṇavaḥ . ityamaraṭīkāyāṃ bharataḥ ..
     (asminnagastyapramukhāḥ pradeśe bhūyāṃsa udgīthavido vasanti .. iti uttararāmacarite . 2 yāṅke .) sāmavedadhvaniḥ . ityaruṇaḥ .. sāmagānam . iti sārasundarī .. sāmnāṃ dvitīyo'dhyāyaḥ . iti bhagīrathaḥ .. (bhavaputtraḥ . iti viṣṇupurāṇam ..)

udgūrṇaṃ, tri, (ut + gūra + kta .) udyatam . ityamaraḥ .. uttolyadhṛtavastrādi . iti bharataḥ ..

udgrāhaḥ, puṃ, (ut + graha + ghañ .) udgrahaṇam . ūrdhvīkṛtya kasyacit grahaṇam . ityamaraḥ .. vidyāvicāraḥ . iti bharataḥ ..

udgrāhitaḥ, tri, (ut + graha + ṇic + kta .) udīrṇaḥ . baddhaḥ . grāhitaḥ . iti medinī .. upanyastaḥ . iti hemacandraḥ ..

udghaḥ, puṃ, (uddhanyate iti . ut + han + karmaṇi ap . ṭilopāt ghatvaṃ ca nipātanāt . yadvā uddhanti nīcatām . ut + han + ḍa .) praśastaḥ . prakāṇḍaḥ . ityamaraḥ .. (hastapuṭam . agniḥ . śarīrastho vāyuḥ ..)

udghanaḥ, pu, (ūrdhyaṃ hanyate'smin . ut + hana + ap . nipātanāt hasya ghaḥ .) yatra kāṣṭhe kāṣṭhaṃ nidhāya takṣyate tat . ityamaraḥ .. parakāṭha iti bhāṣā .. (yathā, bhaṭṭiḥ 7 . 62 .
     tasminnantarghane paśyan pradhāne saudhasadmanaḥ .
     lauhoṃdghanaghanaskandhā lalitāpayanāṃ striyam ..
)

udgharṣaṇaṃ, klī, (ut + ghṛṣa + lyuṭ .) gātrādigharṣaṇaṃ . iṣṭakayā udgharṣaṇaguṇāḥ . kaṇḍukoṭhanāśitvam . tvaggatāgnitejanatvam . śirāsukhakārakatvañca . iti rājavallabhaḥ ..
     (udgharṣaṇantu vijñeyaṃ kaṇḍukoṭhānilāpaham . iti cikitsitasthāne caturviṃśe'dhyāye suśrutenoktam .. samāsakathanaṃ . uddeśaḥ . yathā . śalyamiti .. iti suśrute uttaratantre 65 adhyāye ..)

udghasaṃ, klī, (ut + ad + ap . ghasādeśaḥ .) māṃmam . iti hārāvalī ..

udghāṭaḥ, puṃ, (ut + ghaṭ + ghañ .) gṛhabhedaḥ . iti trikāṇḍaśeṣaḥ .. caukira ghara thānā ityādi bhāṣā . (udghāṭanam ..)

udghāṭakaṃ, klī, (ut + ghaṭ + ṇic + ṇvul .) kūpājjalottolanārthayantraviśeṣaḥ . tatparyāyaḥ . ghaṭīyantram 2 . iti hemacandraḥ ..

udghāṭanaṃ, klī, (ut + ghaṭ + ṇic + lyuṭ .) kūpāt jalottolanārthaṃ rajjusahitaghaṭaḥ . tatparyāyaḥ . ghaṭīyantram 2 . ityamaraḥ .. uttolanam . iti bharataḥ .. (yathā, hitopadeśe . mitraprāptau ..
     dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanam ..)

udghāṭitaḥ, tri, (ut + ghaṭ + ṇic + kta .) kṛtodghāṭanam . kholā iti bhāṣā ..
     (mṛhe'nudghāṭitadvāri nāhūtaḥ praviśennaraḥ .
     vāritārthapravaktāpi pañcāhamaśanaṃ tyajet ..
iti smṛtiḥ .. tantraśāstram ..)

udghāṭitajñaḥ, tri, (jānāti iti jñaḥ . udghāṭitasya jñaḥ . udghāṭita + jñā + ka .) prājñaḥ . iti trikāṇḍaśeṣaḥ ..

udghātaḥ, puṃ, (ut + han + ghañ .) ārambhaḥ . ityamaraḥ .. (yathā, kumāre 2 . 12 .
     udghātaḥ praṇavo yāsāṃ nyāyastribhirudīraṇam .
     ākumārakathodghātaṃ śāligopyo jaguryaśaḥ . iti raghuvaṃśe . 4 . 20 ..) śastram . granthaparicchedaḥ . iti trikāṇḍaśeṣaḥ .. pādaskhalanam . (yayāvanudghātasukhenamārgam . iti raghuḥ . 2 . 72 . rathenānudghātastimitagatinā . iti śākuntale . 6 aṅke .. samupakramaḥ . pavanābhyāsayogāya kumbhakāditrayam . uttuṅgaḥ . (yathā, rāmāyaṇe 4 kāṇḍe pṛthuśṛṅgaśilodghātaḥ . iti ..) mudgaram . iti medinī ..

udjha, śa tyāge . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) hrasvādirdantyavargatṛtīyopadhaḥ . kvipi samutsamudbhyām . syādau navadra iti ujjijhiṣati aujjijhat . śa ujjhatī ujjhantī . iti durgādāsaḥ ..

uddaṃśaḥ, puṃ, (ut + danśa + ac .) kīṭaviśeṣaḥ . tatparyāyaḥ . matkuṇaḥ 2 koṇakuṇaḥ 3 kiṭibhiḥ 4 utkuṇaḥ 5 . iti hemacandraḥ ..

uddaṇḍapālaḥ, puṃ, (uddaṇḍa iva pālyate iti . uddaṇḍa + pāla + + ghañ .) sarpaviśeṣaḥ . matsyabhedaḥ . iti medinī ..

uddanturaḥ, tri, (ut atiśayena danturaḥ .) uttaṅgaḥ . karālaḥ . utkaṭadantaḥ . iti medinī ..

uddānaṃ, klī, (ut + do + lyuṭ .) bandhanam . ityamaraḥ .. (yathā, mahābhārate . śāntiparbaṇi .
     uddāne kriyāmāṇe tu matsyānāṃ tatra rajjubhiḥ .) uddamaḥ . cullī . vāḍavāgniḥ . madhyaḥ . lagnaḥ . iti viśvaḥ ..

uddāmaḥ, tri, (dāmnaḥ udgataḥ .) bandhanarahitaḥ . svatantraḥ . iti medinī .. (yathā, raghuḥ . 1 . 78 ..
     nadatyākāśagaṅgāyāḥ srotasyuddāmadiggaje ..
     atyaṅkuśamivoddāmaṃ gajaṃ madajaloddhatam . iti rāmāyaṇe ..) mahān . yathā . uddāmadanturavidhuntudadantaghātaiḥ . iti pravrajyā ..
     (uddāmāni prathayati śilāveśmabhiryauvanāni . iti meghadūte . 27 .. gambhīraḥ . yathā bhāgavate 1 maskandhe . uddāmabhāvapiśunāmalavadgrahāsu ..)

uddāmaḥ, puṃ, (uddīptaṃ dāma pāśo yasya . samāse ac .) varuṇaḥ . iti medinī .. (daṇḍakabhedacchandoviśeṣaḥ . yathā, vṛttaratnākare .
     yadi nayugalaṃ tataḥ saptarephāstadāṃ daṇḍavṛddhiprayāto bhaveddaṇḍakaḥ .
     praticaraṇavivṛddharephāḥ syurarṇārṇavavyālajīmūtalīlakaroddāmaśaṅkhādayaḥ ..
)

uddālaḥ, puṃ, (ut + dala + ghañ .) bahuvārakavṛkṣaḥ . ityamaraḥ .. vanakodravaḥ . iti ratnamālā ..

uddālakaḥ, puṃ, (uddāla eva . svārthe kan .) bahuvārakavṛkṣaḥ . iti śabdaratnāvalī .. (bhunibhedaḥ . sa tu āyodadhaumyasya śiṣyaḥ . tasya nāmotpattiruktā mahābhārate 1 . pauṣyopākhyāne 3 adhyāye .
     etasminnantare kaścidṛṣirdhaumyo nāmāyodastasya śiṣyāstrayo babhūvuḥupamanyurāruṇirvedaśceti . 23 ..
     sa ekaṃ śiṣyamāruṇiṃ pāñcālyaṃ preṣayāmāsa gaccha kedārakhaṇḍaṃ badhāneti . 24 .. sa upādhyāyena saṃdiṣṭa āruṇiḥ pañcālyastatra gatvā tatkedārakhaṇḍaṃ bandhuṃ nāśakat .. 25 .. sa kliśyamāno'paśyadupāyaṃ bhavatvevaṃ kariṣyāmīti .. 26 .. sa tatra saṃviveśa kedārakhaṇḍe śayāne ca tathā tasmiṃstadudakaṃ tasthau .. 27 .. tataḥ kadācidupādhyāyaḥ āyodo dhaumyaḥ śiṣyānapṛcchat kva āruṇiḥ pāñcālyo gata iti .. 28 .. te taṃ procuḥ bhagavaṃstvayaiva preṣito gaccha kedārakhaṇḍaṃ badhāneti . sa evamuktastān śiṣyān pratyuvāca tasmāt tatra sarve gacchāmaḥ yatra sa gata iti .. 29 .. sa tatra gatvā tasyāhvānāya śabdaṃ cakāra bho āruṇe pāñcālya kvāsi vatsa ehīti .. 30 .. sa tat śrutvāruṇirupādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tamupādhyāyaṃ upatasthe .. 31 .. provāca cainamupādhyāyaṃ ayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavatśabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhagavantamupasthitaḥ .. 32 .. tadabhivādaye bhagavantamājñāpayatu bhavān kimarthaṃ karavāṇīti .. 33 .. sa evamuktaupādhyāyaḥ pratyuvāca yasmāt bhavān kedārakhaṇḍaṃ vidārya utthitastasmāt uddālakaeva nāmnā bhaviṣyatītyupādhyāyenānugṛhītaḥ . 24 ..
aparaḥ svanāmakhyāta ṛṣibhedaḥ . sa tu śvetaketupitā . yathā tatrava kuntīputtrotpattyunujñāne 122 ..
     babhūvoddālako nāma maharṣiriti naḥ śrutam .
     śvetaketuriti khyātaḥ putrastasyābhavan muniḥ .. 9 ..
)

udditaḥ, tri, (ut + do + kta .) baddhaḥ . ityamaraṭīkāyāṃ bharataḥ ..

uddīpakaḥ, tri, (ut + dīp + ṇvul .) uddīpanakartā ..

uddīpanaṃ, klī, (ut + dīp + lyuṭ .) prakāśanam .. vibhāvaviśeṣaḥ . yathā -- ālambanoddīpanākhyau tasya bhedāvubhau smṛtau . uddīpanavibhāvāste rasamuddīpayanti ye .. te ca .
     ālambanasya ceṣṭādyā deśakālādayastathā .. ceṣṭādītyādiśabdāt rūpabhūṣaṇādayaḥ . kālādi ityādiśabdāt candracandanakokilālāpabhramarajhaṅkārādayaḥ . iti sāhityadarpaṇe .. 3 ya paricchedaḥ ..)

uddīptaḥ, tri, (ut + dīpa + kta .) prakāśitaḥ ..

uddīpraṃ, klī, (ut + dīp + rak .) gugguluḥ . ityamaraṭīkāyāṃ bharatadhṛtavācaspatiḥ ..

uddeśaḥ, puṃ, (ut + diś + ghañ .) anusandhānam . anveṣaṇam .. (nyāyamate nāmnā nirdeśaḥ . abhidhānaṃ yathā -- padārthoddeśaḥ . samāsakathanam . yathā, samāsakathanamuddeśaḥ . yathā, śalyamiti .. parbatasya gaṇḍakūpaḥ . nirdeśaḥ . vivaraṇam .
     ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ . iti mahābhārate . sthānam . pradeśaḥ .
     saparbatavanoddeśā dakṣiṇārthe svayambhuvā . iti mahābhārate ..)

uddeśakaḥ, tri, (ut + diśa + ṇvul .) uddeśakartā . udāharaṇam . iti līlāvatī ..

uddeśyaḥ, tri, (ut + diś + ṇyat .) uddeṣṭavyaḥ . uddeśanīyaḥ . prayojanam .. (yat uddiśya vidheyasya pravṛttiḥ bhavati tat . anuvādyam ..)

uddehikā, strī, (udgato deho yasyāḥ .) kīṭaviśeṣaḥ . tatparyāyaḥ . upajihvikā 2 utpādikā 3 vaṭiḥ 4 divī 5 . iti hārāvalī ..

uddrāvaḥ, puṃ, (uddravaṇam . dru + udiśrayatiyautipūdravaiti ghañ .) palāyanam . ityamaraḥ ..

uddhataḥ, puṃ, (ut + han + kta .) rājamallaḥ . iti trikāṇḍaśeṣaḥ ..

uddhataṃ, tri, (ut + han + kta .) avinītam . iti hemacandraḥ .. (yathā, uttaracarite ṣaṣṭhāṅke .
     dhīroddhatā namayatīva gatirdharitrīm .
     madamānasamuddhataṃnṛpaṃ na viyuṅkte niyamena mūḍhatā . iti kirāte . 2 . 49 .. utthitaḥ . utkṣiptaḥ . āhataḥ . cālitaḥ . yathā -- śākuntale 1 ma aṅke ..
     ātmoddhatairapi rajobhiralaṅghanīyāḥ . niviḍaḥ . ghoraḥ . yathā, pañcatantram .. tuṣāravarṣoddhatapravarṣaghanadhārānipātasamāhatam ..)

uddhatamanaskatvaṃ, klī, (uddhataṃ garbitaṃ mano yasya tasya bhāvaḥ .) garbaḥ . abhimānaḥ . iti śabdaratnāvalī ..

uddharaṇaṃ, klī, (ut + hṛ + lyuṭ .) uddhāraḥ . vāntānnam . unmūlanam . iti medinī .. muktiḥ . iti śabdaratnāvalī .. (kaṇṭakādīnāṃ ṛṇādervā śodhanam . nirākaraṇam . uttolanam . yathā --
     yatnavānapi tu śrīmāllāṅgūloddharaṇoddharaḥ . iti mahābhārate .
     kaṇṭakoddharaṇairnityamātiṣṭhet yatnamuttamam .. iti manuḥ .. 9 . 252 . vyasanādibhyo vimocanam .
     sapta vyatīyustriguṇāni tasya dināni dīnoddharaṇocitasya .. iti raghuḥ . 2 . 25 ..)

uddharṣaḥ, puṃ, (udgato harṣo yasmin .) utsavaḥ . ityamaraḥ .. (yathā, rāmāyaṇe . 4 kāṇḍe .
     aśakto'smi raṇoddharṣe tapasviśaraṇaṃ gṛham ..)

uddharṣaṇaṃ, klī, (ut + hṛṣ + lyuṭ .) romāñcaḥ . iti hemacandraḥ .. (tri, ānandakaram . romāñcakaram .) (yathā rāmāyaṇe 2 . 2 . 1 ..
     tataḥ pariṣadaṃ sarvāmāmantrya vasudhādhipaḥ .
     hitamuddhvarṣaṇaṃ caivamuvāca prathitaṃ vacaḥ ..
)

uddhavaḥ, puṃ, (uddhunoti duḥkhamiti . ut + dhūṅ + ac .) utsavaḥ . ityamaraḥ .. yajñāgniḥ . yādavaviśeṣaḥ . iti medinī .. yathā, śrībhāgavatam ..
     vṛṣṇīnāṃ sammato mantrī kṛṣṇasya dayitaḥ sakhā .
     śiṣyo vṛhaspateḥ sākṣāduddhavo buddhisattamaḥ ..


uddhānaṃ, klī, (uddhīyate'smin . ut + dhā + lyuṭ .) cullī . ityamaraḥ ..

uddhānaḥ, tri, (ut + dhā + lyuṭ .) udgataḥ . vamitaḥ . iti medinī ..

uddhāntaḥ, puṃ, (uddhānyate iti ut + dhan + ṇic + kta .) nirmadahastī . ityamaraḥ .. udvāntaḥ . iti ramānāthaḥ ..

uddhāraḥ, puṃ, (ut + hṛ + ghañ .) ṛṇam . ityamaraḥ .. uddhṛtiḥ . iti medinī .. (nimagnasya punaruddhāraeva durlabhaḥ . iti vṛhadāraṇyakopaniṣat . mocanam . yathā, śatapathabrāhmaṇe 13 . 3 . 4 . 2 . aśvasya vayamuddhāramuddharāmahai . mokṣaḥ . nirvāṇam .. * .. uddhriyate sādhāraṇadhanāt ityuddhāraḥ . yadvā, sādhāraṇadravyāt yat gariṣṭhaṃ taduddhāraḥ . iti śrīnāthaḥ . uddhriyate sādhāraṇadhanāt niṣkṛṣya viśeṣaniṣṭhatayā eva bodhyate ityuddhāraiti acyutānandaḥ . sādhāraṇatvena uddhriyate iti uddhāra iti raghunandanaḥ . uddhriyate sādhāraṇadhanāt vahirbhāvyate ityuddhāra iti śrīkṛṣṇaḥ . yathāha manuḥ 9 . 112 ..
     jyeṣṭhasya viṃśa uddhāraḥ sarvadravyācca yadvaram .
     tato'rdhaṃ madhyamasya syāt turīyastu yavīyasaḥ ..
jyeṣṭhasya viṃśa uddhāraḥ uddhriyate ityuddhāraḥ jyeṣṭhasyāvibhaktasādhāraṇadhanāt uddhṛtya viṃśatitamo bhāgaiti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. jayānantaraṃ śatrubhyo labdhaṃ dhanādikam . yaduktaṃ manunā 7 . 97 .
     rājñaśca dadyuruddhāramityeṣā taidikī śrutiḥ .
     rājñā ca sarvayodhebhyo dātavyamapṛthak jitam ..
uddhāraṃ yoddhāraḥ rājñe dadyuḥ . uddhriyate ityuddhāraḥ jitadhanādyut utkṛṣṭadhanaṃ suvarṇarajatabhūmyādi rājñe samarpaṇīyam . iti taṭṭīkā ..)

uddhāraṃ, klī, (ut + dhṛ + ghañ .) uddhānam . ityamaraṭīkāyāṃ svāmī .. unan ākā ityādi bhāṣā .

uddhāraṇaṃ, klī, (ut + hṛ + ṇic + lyuṭ .) uddhārakaraṇam . uttolanam ..

uddhārā, strī, guḍūcī . iti śabdacandrikā ..

uddhūnanaṃ, klī, (ut + dhūñ + ṇic + lyuṭ .) ekatritailālavaṅgakarpūrakastūromaricatvacacūrṇam . iti pākarājeśvaraḥ ..

uddhūṣaṇaṃ, klī, (ut + dhūṣa + lyuṭ .) romāñcaḥ . iti halāyudhaḥ ..

uddhṛtaḥ, tri, (ut + hṛ + kta .) kṛtoddharaṇam . tolā iti bhāṣā . tatparyāyaḥ . samudaktaḥ 2 . ityamaraḥ .. utkṣiptaḥ . paribhuktojjhitaḥ . iti medinī .. (uddhartumaicchat prasabhoddhṛtāriḥ . iti raghuḥ . 2 . 30 tathā naiṣadhe . 1 . 69 .
     itīva vāhairnijavegadarpitaiḥ payodhirodhakṣamamuddhṛtaṃ rajaḥ ..)

uddhmānaṃ, klī, (ut dhmāyate agniratra . dhmā śabdāgnisaṃyogayoḥ utpūrbāt tasmāt lyuṭ .) cullī . ityamaraṭīkāyāṃ bharataḥ ..

uddhyaḥ, puṃ, (ujjhati kūlamiti . ujjha + kyap . nipātanāt siddham .) nadaḥ . iti vyākaraṇam .. (toyadāgamaivoddhyabhidyayoḥ . iti raghuḥ 11 . 8 . kūlaṃ bhidyoddhyasannibhau .. iti bhaṭṭiḥ . 5 . 22 ..)

udbuddhaḥ, tri, (ut + budha + kta .) vikasitaḥ . iti halāyudhaḥ .. (prabuddhaḥ . yathā tithitattve --
     udbuddhāṃ ca jagaddhāttrīṃ pūjayet dīpamālayā .. yathā, sāhityadarpaṇe 3 . 162 .
     udbuddhaṃ kāraṇaiḥ svaiḥ svairvahirbhāvaṃ prakāśayan .
     loke yaḥ kāryarūpaḥ so'nubhāvaḥ kāvyanāvyayoḥ ..
)

udbodhaḥ, puṃ, (ut + budh + ghañ .) kiñcit jñānam .. (yathā sāhityadarpaṇe tṛtīyaparicchede 41 .
     utsāhādisamudbodhaḥ sādhāraṇyābhimānataḥ .
     nṛṇāmapi samudrādilaṅghanādau na duṣyati ..
)

udbhaṭaḥ, puṃ, (ut + bhaṭ + ap .) kacchapaḥ . sūryaḥ . iti medinī .. (sūrpa iti kecit ..)

udbhaṭaḥ, tri, (ut + bhaṭ + ap .) pravaraḥ . (pade pade santi bhaṭā raṇodbhaṭāḥ .) iti naiṣadhaḥ .. śreṣṭhāśayaḥ . tatparyāyaḥ . mahecchaḥ 2 udāraḥ 3 udāttaḥ 4 udīrṇaḥ 5 mahāśayaḥ 6 mahāmanāḥ 7 mahātmā 8 . iti hemacandraḥ ..

udbhavaḥ, puṃ, (udbhavanaṃ udbhavatyasmāditi vā . ut + bhū + ap .) janma . utpattiḥ . ityamaraḥ .. (dilīpasūnurmaṇirākarodbhavaḥ . iti raghuḥ . 3 . 18 . viṣṇupādodbhavā gaṅgā . iti purāṇam . viṣṇuḥ . prapañcaṃ pratyupādānakāraṇatvāt ..)

udbhijaḥ, tri, udbhijjaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

udbhijjaṃ, tri, (udbhedanamiti udbhit sampadāditvāt kvip . tasmāt jāyate yat . udbhit + jan + ḍa .) udbhidyajātamātram . tacca tarugulmādi . ityamaraḥ .. (yathā, manuḥ . 1 . 46 . udbhijjāḥ sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ . indragopamaṇḍūkaprabhṛtayaudbhijjāḥ .. iti sūtrasthāne prathame'dhyāye suśrutenoktam ..)

udbhit, [d] tri, (udbhinatti bhūmimiti . ut + bhid + kvip .) udbhijjam . ityamaraḥ .. tacca pañcadhā . vṛkṣaḥ 1 gulmaḥ 2 latā 3 vallī 4 tṛṇam 5 .. (yathā, mahāmārate ādiparbaṇi . saṃsvedajā aṇḍajā udbhidaśca . udbhidyate paśuphalamanena iti nirukteḥ yāgabhedaḥ ..)

udbhidaṃ, tri, (udbhinattīti . ut + bhid + igupadheti kaḥ .) tarugulmādi . tatparyāyaḥ . udbhit 2 udbhijjam 3 . ityamaraḥ .. udbhijam 4 . iti ramānāthaḥ .. (yathā mahābhārate 14 parbaṇi .
     jarāyujāṇḍajātāni svedajānyudbhidāni ca ..)

udbhidaṃ, klī, (udbhinattīti . ud + bhid + ka .) pāṃśulavaṇam . iti ratnamālā .. pāṅāluṇa iti bhāṣā . (udbhidāni palālekṣukarīṣaveṇukṣitijāni . iti suśrute sūtrasthāne ṣaṭcatvāriṃśattame'dhyāye ..)

udbhūtaḥ, tri, (udbhavati sma . ut + bhū + kta .) utpannaḥ . jātaḥ . yathā . īśānasaṃhitāyām .
     māghe kṛṣṇacaturdaśyāmādidevo mahāniśi .
     śivaliṅgatayīdbhūtaḥ koṭisūryasamaprabhaḥ ..
iti tithyāditattvam .. (tathā, bhāṣāparicchede 56 .
     udbhūtasparśavaddravyaṃ gocaraḥ so'pi ca tvacaḥ .)

udbhūtarūpaṃ, klī, (udbhūtaṃ pratyakṣayogyaṃ rūpam .) nayanagocararūpam . yathā -- bhāṣāparicchede ..
     udbhūtarūpaṃ nayanasya gocaraṃ dravyāṇi tadvanti pṛthaktvasaṃkhye .
     vibhāgasaṃyogaparāparatvasnehadravatvaṃ parimāṇayuktam .. 54 ..
     kriyājātī yogyavṛttī samavāyañca tādṛśam .
     gṛhṇāti cakṣuḥ sambandhādālokodbhūtarūpayoḥ .. 55 ..


udbhramaḥ, puṃ, (udbhramaṇamiti . ut + bhrama + ghañ . nodāttopadeśeti na vṛddhiḥ .) udvegaḥ . ityamaraḥ ..

udbhrāntaṃ, klī, (ut + bhrama + kta .) bāhumudyamya maṇḍalākārakhaḍgabhrāmaṇaṃ . iti mahābhāratam .. (paribhrānte, tri . yathā, raghau 4 . 46 ..
     mārīcodmrāntahārītā malayādrerupatyakāḥ .. vikale . vihvale . yathā, rāmāyaṇe --
     udbhrāntahṛdayaścāpi vivarṇavadano'bhavat ..)

udyaḥ, puṃ, nadaḥ . iti hemacandraḥ .. (udyate yat . vada + kyap . kathanīye, tri . yathā, mṛṣīdyam vākyam .)

udyataṃ, tri, (ut + yama + kta .) uttolyadhṛtavastrādi . udyataśastrādi . tatparyāyaḥ . udgūrṇaṃ 2 .. ityamaraḥ .. (yathā, raghuvaṃśe . 4 . 16 .
     prajārthasādhane tau hi paryāyodyatakārmukau ..)

udyataḥ, puṃ, (ut + yama + kta .) granthaparicchedaḥ . iti jaṭādharaḥ ..

udyamaḥ, puṃ, (ut + yama + ghañ . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ .) udyogaḥ . tatparyāyaḥ . guraṇam 2 . ityamaraḥ .. gūraṇam 3 goraṇam 4 . iti taṭṭīkā .. utsāhaḥ 5 adhyavasāyaḥ 6 udyogaḥ 7 . iti jaṭādharaḥ .. (yathā, kumāre 5 . 3 .
     (niśamya caināṃ tapase kṛtodyamām .
     śaśāka menā na niyantumudyamāt . iti ca kumāre 5 . 5 ..)

udyānaṃ, klī, (udyāti krīḍārthamasmin . ut + yā + lyuṭ .) rājñaḥ sādhāraṇaṃ vanam . tatparyāyaḥ . ākrīḍaḥ 2 .
     (vāhyodyānasthitaharaśiraścandrikādhautaharmyā . iti meghadūte 7 .) niḥsaraṇam . prayojanam . ityamaraḥ ..

udyānapālaḥ, tri, (udyānaṃ pālayatīti . udyāna + pāli + aṇ .) udyānarakṣakaḥ . mālī iti bhāṣā ..
     (udyānapālasāmānyamṛtavastamupāsate .. iti kumāre . 2 . 36 ..)

udyuktaḥ, tri, (ut + yuj + kta .) udyamayuktaḥ . udyogaviśiṣṭaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, amarakoṣaḥ . iṣṭārthodyuktautsukaḥ .)

udyogaḥ, puṃ, (ut + yuja + ghañ .) yatnaḥ . ceṣṭā . tatparyāyaḥ . utsāhaḥ 2 adhyavasāyaḥ 3 udyamaḥ 4 . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye 88 . 2 .
     udyogaḥ sarvasainyānāṃ daityānāmādideśa ha .
     udyogādanivṛttasya susahāyasya dhīmataḥ . chāyevānugatā tasya nityaṃ śrīḥ sahacāriṇī .. iti nītivākyam . mahābhāratasya udyogaparba . yathā, mahābhārate 1 . 1 . 63 .
     udyogaḥ sainyaniryāṇaṃ śvetopākhyānamevaca ..)

udyogī, [n] tri, (udyogo'syāstīti . udyoga + in .) udyogaviśiṣṭaḥ . udyamī . tathā ca .
     udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti .
     daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na siddhyati ko'tra doṣaḥ ..
iti nītisāre 13 ..

udyotaḥ, puṃ, (ut + dyuta + ghañ) ālokaḥ . jyotiḥ . iti halāyudhaḥ ..

udraḥ, puṃ, (unattīti . unda + rak .) jalajantuviśeṣaḥ . ityamaraḥ .. udviḍāla iti bhāṣā .

udraṅkaḥ, puṃ, puraviśeṣaḥ . vyomacāri puraṃ śaubhamudraṅkaḥ pratimārgakaḥ . iti jaṭādharaḥ ..

udraṅgaḥ, puṃ, vyomacāri puram . tatparyāyaḥ . khapuraṃ 2 ūrdhvagaṃ puraṃ 3 hariścandrapuraṃ 4 śaubhaṃ 5 pratimārgakaḥ 6 traṅgā 7 traṅgaḥ 8 . iti trikāṇḍaśeṣaḥ ..

udrathaḥ, puṃ, (udgato ratho yasmāt .) rathakīlam . tāmracūḍapakṣī . iti medinī ..

udriktaṃ, tri, (udricyate sma . ut + rica + kta .) sphuṭam . spaṣṭam . iti jaṭādharaḥ ..

udrekaḥ, puṃ, (ut + rica + ghañ .) upakramaḥ . vṛddhiḥ ..
     adhunaiva kuraṅgākṣi jahāra jagatāṃ manaḥ .
     na jāne yauvanodreke jīvanasyāpi kā gatiḥ ..
ityudbhaṭaḥ ..
     hariste sāhasryaṃ kamalabalimādhāya padayoryadekone tasminnijamudaharannetrakamalam .
     gato bhaktyudrekaḥ pariṇatimasau cakraghapuṣā trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām ..
iti mahimnaḥstotram ..
     (tamaḥpraveśaḥ saṃrambho doṣodrekahatasmṛteḥ . iti vaidyakarugviniścaye'pasmārādhikāre ..)

[Page 1,242c]
udrekā, strī, (udreka + ṭāp .) mahānimbaḥ . iti rājanirghaṇṭaḥ ..

udvatsaraḥ, puṃ, (utkrānto vatsaraḥ .) vatsaraḥ . iti hemacandraḥ ..

udvandhanaṃ, klī, (ut + vandha + lyuṭ) ūrdhabandhanam . iti smṛtiḥ .. galāya daḍi deona phāṃsī deona ṭāṅgāna ityādi bhāṣā ..

udvamanaṃ, klī, (ut + vama + lyuṭ .) udgīraṇam . tuliyā phelana vāṃti karaṇa ityādi bhāṣā ..

udvartaḥ, tri, (ut + vṛt + ghañ .) atiriktaḥ . uvaraṇa vāḍā ityādi bhāṣā . yathā . udvarto hi granthaḥ samadhikaphalamācaṣṭe . iti vyākaraṇaṭīkā ..

udvartanaṃ, klī, (ut + vṛt + ṇic + bhāve karaṇe vā lyuṭ .) utpatanam . (yathā, meghadūte 42 . moghīkartuṃ caṭulaśapharodvartanaprekṣitāni .) vilepanam . gharṣaṇam . iti medinī .. (yathā, manuḥ 4 . 132 .
     udvartanamapasnānaṃ viṇmūtre raktameva ca .
     śleṣmaniṣṭhūtavāntāni nādhitiṣṭhettu kāmataḥ ..
) śarīranirmalīkaraṇagandhadravyādi . tatparyāyaḥ . utsādanam 2 . ityamaraḥ .. haridrā sevana āvaṭana ityādi bhāṣā . sāmānyodvartanaguṇāḥ . kaphavāyumedovātaroganāśitvam . aṅgasthairya-carmanirmalakāritvañca .. haridrādyudvartanaguṇāḥ . kaṇḍūvaivarṇyarūkṣatāhāritvam .. tilodvartanaguṇāḥ . kaṇḍūrūkṣatātvagdoṣanāśitvam . iti rājavallabhaḥ .. (udvartanaṃ vātaharaṃ kaphamedovilāpanam . sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param .. śirāsukhaviviktatvaṃ tvaksthasyāgneśca tejanam .. iti cikitsitasthāne 24 . adhyāye suśrutenoktam ..)

udvardhanaṃ, klī, (ut + vṛdh + lyuṭ .) antarhāsaḥ . iti trikāṇḍaśeṣaḥ ..

udvarhitaḥ, tri, (ut + varha + kta .) uddhṛtaḥ . iti bhūriprayogaḥ .. udvāhito vā iti pāṭhaḥ ..

udvahaḥ, puṃ, (udūrdhvaṃ vahati prāpayatīti . ut + vaha + ac .) putraḥ . iti hemacandraḥ .. (yathā -- raghuḥ . 9 . 9 .
     (udayamastamayañca raghūdvahāt ..) saptavāṣvantargatavāyuviśeṣaḥ . sa tu pravahavāyorūrdhvasthitaḥ . iti siddhāntaśiromaṇiḥ ..
     (āvahaḥ pravahaścaiva vivahaśca samīraṇaḥ .
     parāvahaḥ saṃvahaśca udvahaśca mahābalaḥ ..
     tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ .
     ityete kṣubhitāḥ sapta mārutā gaganecarāḥ ..
iti harivaṃśe . 236 adhyāye . vivāhaḥ ..)

udvahā, strī, (udvaha + ṭāp .) kanyā . puttrī . iti hemacandraḥ ..

udvānaḥ, tri, (ut + vana + ghañ .) udvamitaḥ . udvāntaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

udvāntaṃ, tri, (ut + vam + kta .) vamitavasta . tatpāryāyaḥ . udgataṃ 2 . ityamaraḥ ..

udvāntaḥ, puṃ, (udgataṃ vāntaṃ mado yasmāt .) nirmadahastī . iti medinīkarajaṭādharau ..

udvāsanaṃ, klī, (ut + vas + ṇic + lyuṭ .) māraṇam . badhaḥ . ityamaraḥ .. (saṃskārabhedaḥ . yathā, kātyāyane 9 . 1 . 2 ..
     apa upaspṛśya śālāddhārye paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni kṛtvāgnīghra utpūya paścāt ājyagrahaṇam ..)

udvāhaḥ, puṃ, (ut + vaha + ghañ .) vivāhaḥ . ityamaraḥ . tasya lakṣaṇaṃ bhāryātvasampādakagrahaṇam . tasya svīkārarūpajñānaviśeṣasya samavāyaviṣayatayorbhedāt varakanyayorvivāhakartṛtvakarmatve . sa tu aṣṭavidhaḥ . varamāhūya yathāśaktyalaṅkṛtā kanyā yatra dīyate sa brāhmaḥ 1 . yatra yajñasthāyartvije kanyādānaṃ sa daivaḥ 2 . yatra varāt godvayaṃ gṛhītvā tenaiva saha kanyādānaṃ sa ārṣaḥ 3 . yatra anayā saha dharmaṃ caratāṃ iti niyamaṃ kṛtvā kanyādānaṃ sa kāyaḥ 4 . yatra dhanaṃ gṛhītvā kanyādānaṃ sa āsuraḥ 5 . yatra kanyāvarayoranyonyānurāgāt tvaṃ me bhāryā tvaṃ me patiriti niścayaḥ sa gāndharvaḥ 6 . yatra balātkāreṇa kanyāharaṇaṃ sa rākṣasaḥ 7 . yatra suptāyāṃ mattāyāṃ pramattāyāṃ vā kanyāyāṃ nirjane gamanaṃ sa paiśācaḥ 8 . tasya nirṇayaḥ . sagotrāmanavaravayaskāṃ samānapravarāṃ pitrapekṣayordhvatanaṣaṇṇāṃ puruṣāṇāṃ putrakanyāsantatiparamparayā pratyekasaptamīparyantāṃ adhastane tadapekṣayā saptamīparyantāṃ pitṛbandhvapekṣayordhvatanaṣaṇṇāṃ pratyekāpekṣayā saptamoparyantāṃ adhastane tadapekṣayā saptamī paryantāṃ mātāmahasamānodakāṃ mātāmahāpekṣayordhvatanacaturṇāṃ puruṣāṇāṃ puttrakanyāsantatiparamparayā pratyekāpekṣayā pañcamīparyantāṃ adhastane tadapekṣayā pañcamīparyantāṃ mātṛbagdhvapekṣayordhvatanacaturṇāṃ pratyekāpekṣayā pañcamīparyantāṃ adhastane tadapekṣayā pañcamīparyantāñca kanyāṃ parityajya udvāhaḥ kartavyaḥ .. pitṛbandhumātṛbandhuvirahe'pi tayoryogyatāmavalambya saptamīparyantāyāḥ pañcamīparyantāyāśca kanyāyāḥ parihāraḥ . varjanīyānāṃ kanyānāṃ madhye'pi yā trigotrāntaritā sā vivāhyā atra saptamagaṇanapratiyogipitṛpitṛbandhupañcamagaṇanapratiyogimātāmahamātṛbandhugotramādāyaiva trigotragaṇanam . śūdrasya sagotrāvivāhe doṣābhāvaḥ . mātṛsapatnībhrātṛkanyāṃ taddauhitrīṃ adhyāpayitṛkanyāṃ śiṣyakanyāṃ brahmadagurukanyāñca parityajya vivāhaḥ kartavyaḥ .. atha kanyādānādhikāriṇaḥ . ādau pitā . tadabhāve pitāmahaḥ . tadabhāvebhrātā . tadabhāve pitṛjñātiḥ . tadabhāve mātāmahaḥ . tadabhāve mātulaḥ . tadabhāve mātā . tadabhāve mātāmahajñātiḥ . eteṣāmapyabhāve kanyā svayaṃ varaṃ kuryāt .. atha vivāhapūrbakartavyakarma . avaśyaṃbhāvi śubhāśubhagrahādidoṣaśāntyarthaṃ homo hiraṇyagovastradānam . tato nāndīśrāddham . lagnasamaye vare upasthite svastivācanādikaṃ vidhāya varaṇam . styrācārādi . tataḥ kanyādānaṃ yathāśakti dhanadānañca . tataḥ svagṛhyoktavidhināgniṃ saṃsthāpya kuśaṇḍikāṃ samāpya pāṇigrahaṇaṃ saptapadīgamanañca kartavyam .. * .. jyeṣṭhe'kṛtavivāhe vivāhakartā kaniṣṭhaḥ parivedanadoṣaviśiṣṭo bhavati . jyeṣṭhaḥ parivinnaḥ . sā kanyā parivedanīyā . kanyādātā paridāyī . tatpurohitaḥ parikartā . te sarve patitāḥ . kintu deśāntarasthaklīvaikāṇḍavaimātreyaveśyāsaktaśūdratulyātirogijaḍamūkāndhavadhirakubjavāmanakuṇṭhātivṛddhanaiṣṭhikabrahmacārivānaprasthabhikṣukṛṣisaktanṛpasaktadhanavṛddhiprasaktakāmakāridattakonmattacaureṣu jyeṣṭheṣvanūḍheṣvapi kaniṣṭhavivāhe na doṣaḥ . evaṃ vikṛtarūpānūḍhā jyeṣṭhā kaniṣṭhāyāḥ sodarāyā ūḍhāyāḥ parivedanāya na bhavati . ityudvāhatattvam ..

udvāhanaṃ, klī, (ut + vaha + ṇic + lyuṭ .) vivāhaḥ . tatparyāyaḥ . raṇaraṇaṃ 2 . iti trikāṇḍaśeṣaḥ .. dvisītyam . dvivārakṛṣṭakṣetram . iti hemacandraḥ ..

udvāhanī, strī, (udvāhana + ṅīp .) varāṭakaḥ . iti hemacandraḥ .. kaḍi iti bhāṣā ..

udvāhikaḥ, tri, (udvāhasyāyam . udvāha + ṭhak .) udvāhasambandhī .. (yathā, manuḥ . 9 . 64 .)
     nodvāhikeṣu mantreṣu vidhavāvedanaṃ kvacit ..)

udvāhitaḥ, tri, (ut + vaha + ṇic + kta .) udvarhitaḥ . uddhṛtaḥ . vivāhitaḥ . yathā . rājamārtaṇḍe devalaḥ .
     bāle vṛddhe tathaivāste kurute daityamantriṇi .
     udvāhitāyāṃ kanyāyāṃ dampatyorekanāśanam ..
iti jyotiṣatattvam .. (kalikāle āgamoktānyamārgeṇa vivāhitā garhitā bhavati . yathā --
     udvāhitāpi yā nārī jānīyāt sātu garhitā ityāgamasiddhāntaḥ ..)

udvāhinī, strī, (udvahati uddharatīti . ut + vaha + ṇini + ṅīp .) rajjuḥ . iti medinī ..

udvāhuḥ, tri, (udūrdhevāhuryasya .) ūrdhvabāhuḥ . udvegaśabdārthe hemacandreṇa likhitaḥ .. (yathā, raghu . 1 . 3 .
     (prāṃśulabhye phale lobhādudvāhuriva vāmanaḥ ..)

udvāhulakaṃ, klī, ūrdhīkṛtabāhuḥ . udvegaśabdārthe medinīkareṇa likhitam ..

udvignaḥ, tri, (ut + vija + kta . oditaśceti tasya naḥ . śvīdita iti neṭ .) udvegayuktaḥ . yathā --
     tairvṛknarugnasaṃbhugnakṣuṇṇabhinnavipannakaiḥ .
     nimagnodvignasaṃhrīṇaiḥ papre dīnaiśca medinī ..
iti bhaṭṭikāvye 4 . 42 .. (tathā ca bhārate --
     nodvignaścarate dharmaṃ nodvignaścarate kriyām ..)

udvivarhaṇaṃ, klī, (ut + vi + vṛha + lyuṭ .) uddhārakaraṇam . yathā --
     kaḥ śraddhadhītānyatamastava prabho rasāṅgatāyā bhuva udvivarhaṇam . iti śrībhāgate 13 . 43 .. udvivarhaṇaṃ uddharaṇam . iti taṭṭīkāyāṃ śrīdharasvāmī ..

udvṛttaḥ, tri, (ut + vṛt + kta . vṛttāccaritrāt utkrānto vā .) uttolitaḥ . utkṣiptaḥ . parimuktojjhitaḥ . udvāntaḥ . iti hemacandro medinī ca .. durvṛttaḥ .. (yathā, mahābhārate --
     udvṛttān satataṃlokān rājā dharmaṇa śāsti vai ..)

udvegaṃ, klī, (udvijyate'nena iti . ut + vij + ghañ .) guvākaphalam . ityamaraḥ ..

udvegaḥ, puṃ, (ut + vij + bhāve ghañ .) udvejanam . tatparyāyaḥ . udbhramaḥ 2 . ityamaraḥ .. camatkāraḥ . iti bharataḥ .. virahajanyaduḥkham . iti rasamañjarī .. bhayaṃ . iti hemacandraḥ . udvāhulakam . udgamanam . iti medinī ..
     (nṛtyārambhe hara paśupaterārdranāgājinecchām .
     śāntodvegastimitanayanaṃ dṛṣṭabhaktirbhavānyā ..
iti meghaṭūte pūrbamedhe 37 ślokaḥ ..
     sadayaṃ bubhuje mahābhujaḥ sahasodvegamiyaṃ vrajediti . raghuḥ 8 . 7 .
     saṃkṣobheṣvapyanudvego mādhuryaṃ parikīrtitam . iti sāhityadarpaṇe .. 3 ya paricchedaḥ ..)

udvegaḥ, tri, (udgato vego yasmāt .) stimitaḥ . śīghragāmī . ūrdhvabāhuḥ . iti hemacandraḥ ..

udvejanaṃ, klī, (ut + vija + lyuṭ .) udvegaḥ ..
     (paradārābhimarṣeṣu pravṛttānnṛn mahopatiḥ .
     udvejanakarairdaṇḍaiścihnayitvā pravāsayet ..
iti manuḥ .. 8 . 352 ..)

udhaḥ, [s] klī, (vahati unatti vā . vaha prāpaṇe unda kledane vā + asun .) ūdhaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. garura pālān iti bhāṣā ..

udhrasa ga uñche . iti kavikalpadrumaḥ .. (krādiṃ-paraṃsakaṃ-seṭ .) etasyādau pañcamasvaraḥ . madhye kevaladhakārasyādho rephaḥ . kryādāvudhrasa uñcha ityayamudiccaurādikaḥ paṭyate tasya dhrāsayatīti rūpaṃ aparaṃ dhrasnāti . yeṣāṃ dhraseḥ utpūrbasya gaṇadvaye'pi paṭhanaṃ teṣāṃ mate śnāvidhāvudhrasnāti nigadyate ṇici kṛte'pyudhrāsayatyanyataḥ . atra utpūrbasyeti tu ut ukāraḥ natūpasargaḥ . ga udhrasnāti śasyaṃ dīnaḥ . iti durgādāsaḥ ..

udhrasa ka utkṣepe . uñche . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) ka udhrāsayati dhūliṃ vāyuḥ . iti durgādāsaḥ ..

unda, ī dha klede . iti kavikalpavumaḥ .. (rudhāṃ-paraṃsakaṃ-seṭ .) hrasvādiḥ . kleda ārdrabhāvaḥ . dha unatti vastraṃ payasā . ī unnaḥ uttaḥ . undidiṣati . iti durgādāsaḥ ..

undaruḥ, puṃ, unduruḥ iti dvirūpakoṣaḥ ..

unduraḥ, puṃ, (unda + ura .) mūṣikaḥ . iti bharato dvirūpakoṣaśca .. iduṃra iti bhāṣā ..

undūraḥ, puṃ, (unda + ūra .) jantuviśeṣaḥ . iduṃra iti bhāṣā . tatparyāyaḥ . mūṣikaḥ 2 ākhuḥ 3 . kṣadraścet . girikā 4 bālamūṣikā 5 . neṅṭe iduṃra iti bhāṣā . ityamaraḥ .. mūṣakaḥ 6 mūṣaḥ 7 mūṣīkaḥ 8 undūruḥ 9 khanakaḥ 10 vabhruḥ 11 vṛṣaḥ 12 ākhanikaḥ 13 vṛśaḥ 14 dīnā 15 muṣīkā 16 . mūṣā 17 mūṣīkā 18 mūṣikā 19 . iti śabdaratnāvalī .. vileśayaḥ 20 śuṣiraḥ 21 indūraḥ 22 . iti jaṭādharaḥ .. kṣudrasya tasya paryāyaḥ . cikkaḥ 23 veśmanakulaḥ 24 cikkā 25 . iti ca śabdaratnāvalī .. hālāhalā 26 añjanikā 27 . iti jaṭādharaḥ ..

undūruḥ, puṃ, (unda + bāhulakāt ūruḥ .) mūṣikaḥ . iti hemacandraḥ ..
     (undūruñcāntrarahitaṃ tena vātaghnakalkavat .. iti vābhaṭe cikitsāsthāne navame'dhyāye ..)

undūrukarṇī, strī, (undūroḥ mūṣikasya karṇaiva parṇamasyāḥ . undūrakarṇa + ṅīṣ .) ākhukarṇolatā . iti rājanirghaṇṭaḥ ..

unnaḥ, tri, (unda + kta . nudavideti pakṣe natvam .) klinnaḥ . dayāparaḥ . iti hemacandraḥ ..

unnataḥ, tri, (ut + nama + kta .) vardhitaḥ . tatparyāyaḥ . uccaḥ 2 prāṃśuḥ 3 udagraḥ 4 ucchritaḥ 5 uttuṅgaḥ 6 . ityamaraḥ .. uccaiḥ 7 . iti śabdaratnāvalī .. tuṅgaḥ 8 . iti jaṭādharaḥ .. (yathā, raghuḥ . 1 . 15 . sthitaḥ sarvonnatenorvīṃ krāntvā merurivātmanā .. klī, dinaparimāṇajñānasādhanaṃ upāyaḥ . yathā siddhāntaśiromaṇau . divasasya yadgataṃ yacca śeṣaṃ tayoryadalpaṃ tadunnatasaṃjñaṃ jñeyam . (puṃ, cākṣuṣamanvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye 76 . 54 .
     sumedhā virajāścaiva haviṣmānunnato madhaḥ .
     atināmā sahiṣṇuśca saptāsanniti carṣayaḥ ..
)

unnatanābhiḥ, tri, (unnato nābhiḥ yasya .) uccanābhiyuktaḥ . tatparyāyaḥ . tundiḥ 2 . iti halāyudhaḥ ..

unnatānataṃ, tri, (unnatañca tat ānatañceti .) uccanīcasthānādi . tatparyāyaḥ . bandhuram 2 . ityamaraḥ ..

unnatiḥ, strī, (ut + nama + ktin .) garuḍabhāryā . samṛddhiḥ . (vakṣojau karikumbhavibhramakarīmatyunnatiṃ gacchataḥ . iti sāhityadarpaṇe .. 3 ya paricchede .) udayaḥ . iti hemacandraḥ .. (yathā, siddhāntaśiromaṇau .
     māsāntapāde prathame'thavendoḥ śṛṅgonnatiryaddivase'vagabhyā .
     tadodayaste niśi vā prasādhyaḥ śaṅkurvidhoḥ svoditanāḍikādyaiḥ ..
)

unnatīśaḥ, puṃ, (unnatyāstadākhyayā prasiddhāyā garuḍapatnyāḥ īśaḥ svāmī .) garuḍapakṣī . iti trikāṇḍaśeṣaḥ ..

unnamitaḥ, tri, (ut + nam + ṇic + kta .) uttolitaḥ . urdhvīkṛtaḥ . iti śrīdharasvāmī ..
     (atha prayatnonnamitānamatphaṇairghṛte kathañcit phaṇināṃ gaṇairadhaḥ .. iti māghe . 1 . 14 ..)

unnayaḥ, puṃ, (unnayanam . ut + nī + kvacidapavāda viṣaye'pyutsargo'bhiniviśate iti erac .) ūrdhvanayanam . ityamaraḥ ..

unnayanaṃ, klī, (ut + nī + lyuṭ .) vitarkaḥ . iti hemacandraḥ .. ūrdhvaprāpaṇam . uttolanam . tolana uṭhāna ityādi bhāṣā .. (yathā, kātyāyane . 22 . 10 . 5 ..
     teṣvevonnayanamabhyabhi somānunnayantīti śruteḥ, . udūrdhve nayanaṃ yasyeti vākye vācyaliṅgaḥ ..)

unnāyaḥ puṃ, (unnayanaṃ iti . ut + nī + ghañ .) unnayanam . ityamaraḥ .. (yathā bhaṭṭiḥ . 7 . 37 .
     unnāyānadhigacchantaḥ pradrāvairvasudhābhṛtām ..)

unnāhaṃ, klī, (ut + naha + ghañ .) kāñjikam . iti hemacandraḥ ..

unnidraḥ, tri, (udgatā nidrā svapno duḥkhādikaṃ vā yasmāt .) praphullaḥ . vikasitaḥ . iti hemacandraḥ ..
     (unnidrapuṣpacanacampakapuṣpabhāsāḥ . iti māghaḥ . prabuddhaḥ . śayanādutthitaḥ .
     tāmunnidrāmavaniśayanāṃ saudhavātāyanasthaḥ . iti meghatūte . 88 . tathā, śākuntale ṣaṣṭhāṅke .
     śayyāprāntavivartanairvigamayatyu nnidraeva kṣapāḥ ..)

unbha pa śa pūrtau . (tudāṃ + paraṃ + sakaṃ + seṭ .) hrasvādiḥ . pa śa umbhati kumbhaṃ jalena lokaḥ . umbhāmāsa . iti durgādāsaḥ ..

unmattaḥ, tri, (ut + mad + kta .) unmādayuktaḥ . vāyukṛtacittavibhramaviśiṣṭaḥ . pāgala iti bhāṣā . tatparyāyaḥ . unmādavān 2 . ityamaraḥ .. tasyauṣadham, yathā -- gāruḍe 199 adhyāyaḥ .. * ..
     kūrmamatsyākhumahiṣagośṛgālāśca vānarāḥ .
     viḍālavarhikākāśca varāholūkakukkuṭāḥ ..
     haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā romaśoṇitam .
     dhūmaṃ dadyājjvarārtasya unmattebhyaśca śāntaye ..
     etānyauṣadhajātāni dhūpitāni maheśvara .
     nihanti jvaramunmādaṃ vṛkṣamindrāśaniryathā ..
(tamātmano hatamupaghnanto devādayaḥ kurvantyunmattam . iti nidānasthāne saptame'dhyāye .
     devarṣipitṛgandharvairunmattasya ca buddhimān .
     varjayedañjanādīni tīkṣṇāni krūrakarma ca ..
     sarpiṣpānādi tasyeha mṛdubhaiṣajyamācaret ..
iti ca cikitsāsthāne 14 adhyāye carakeṇoktam .. anyadvivaraṇamasyonmādaśabde jñeyam ..) tadvākyaprāmāṇyaṃ yathā -- malamāsatattve ..
     unmattānāñca yā gāthā śiśūnāṃ ceṣṭitaṃ ca yat .
     striyo yacca prabhāṣante nāsti tatra vyatikramaḥ ..
     ādau gacchati deveṣu paścāt gacchati mānuṣān .
     nādeśitā vāgvadati satyā hyeṣā sarasvatī ..


unmattaḥ, puṃ, (unmattayati . unmatta + tatkarotīti ṇic + pacādyac .) dhustūraḥ . yathā --
     (śvetonmattasyottaradiṅmūlasiddhastu pāyasaḥ .
     guḍājyasaṃyuto hanti sarvonmādāṃśca doṣajān ..
iti taidyakacakrapāṇisaṃgrahe unmādādhikāre ..) mucukundavṛkṣaḥ . iti medinī ..

unmadaḥ, tri, (udgato mado yasya .) unmādayuktaḥ . udgatamadaḥ . tatparyāyaḥ . unmadiṣṇuḥ 2 . ityamaraḥ .. (udīrayāmāsurivonmadānām .. iti raghuḥ . 2 . 9 . tathā, māghe 6 . 29 ..
     madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage ..)

unmadiṣṇuḥ, tri, (ut + mad + iṣṇuc .) unmadaḥ . unmādaśīlaḥ . ityamaraḥ ..

unmanāḥ, [s] tri, (udgataṃ utkaṇṭhitaṃ mano yasya .) utkaṇṭhitacittaḥ . tatparyāyaḥ . utkaḥ 2 . ityamaraḥ ..
     (unmanāḥ prathamajanmaceṣṭitānyasmarannapi babhūva rāghavaḥ . iti raghuḥ . 11 . 22 . payodhareṇorasi kācidunmanāḥ .. iti kirāte . 8 . 19 ..)

unmanthaḥ, puṃ, (ut + mathi + ghañ .) māraṇam . badhaḥ . iti hemacandraḥ ..

unmāthaḥ, puṃ, (unmathyate'neneti . ut + matha + ghañ . māraṇādipakṣe bhāve ghañ .) kūṭayantram . mṛgabadhopayuktayantram . āmiṣaṃ dattvā mṛgapakṣibandhanārthaṃ yat sandhānayantraṃ niveśyate saḥ . ityamaraḥ .. māraṇam . ghātakaḥ . iti medinī .. (yathā, prabodhacandrodaye .
     prabho madvāṇānāṃ ka iva bhuvanonmāthavidhiṣu ..)

unmādaḥ, puṃ, (ut + mad + ghañ . (mahādevaḥ . yathā mahābhārate . mahādevasahasranāmakathane 13 17 . 69 .. unmādo madanaḥ kāmo hyaśvattho'rthakarī yaśaḥ .) vātikarogaviśeṣaḥ . tatparyāyaḥ . cittavibhramaḥ 2 . ityamaraḥ .. matibhraṃśaḥ 3 unmanāḥ 4 . iti rājanirghaṇṭaḥ .. (cittaviplavaḥ 52 . 234 . iti hemacandraḥ ..) mānasarogaviśeṣaḥ . tasyauṣadhaṃ yathā --
     vacā trikaṭukañcaiva karañjaṃ devadāru ca .
     mañciṣṭhā triphalā śvetā śirīṣo rajanīdvayam ..
     priyaṅgunimbatrikaṭu gomūtreṇāvagharṣitam .
     nasyamālepanañcaiva snānamudvartanam tathā ..
     apasmāraviṣonmādaśoṣālakṣmījvarāpaham .
     bhūtebhyaśca bhayaṃ hanti rājadvāre ca śāsanam ..
iti gāruḍe 199 adhyāyaḥ .. * .. atha unmādādhikāraḥ .. tatra unmādasya niruktimāha .
     madayantyuddhatā doṣā yasmādunmārgamāsthitāḥ .
     mānaso'yamato vyādhirunmāda iti kīrtitaḥ ..
ayamaryaḥ . yasmāddhetoruddhatāḥ pravṛddhā doṣāḥ unmārgamāsthitāḥ madayanti cittaṃ vikṣipantyasmin . ato'yamunmāda iti kīrtitaḥ . saḥ unmādaḥ mānaso vyādhiḥ manovaikṛtyakaraṇāt .. * .. tasyaivāvasthābhedena nāmāntaramāha . sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca . sa unmādastaruṇo navīnaḥ .. * .. unmādasya viprakṛṣṭanidānamāha .
     viruddhaduṣṭāśucibhojanāni pradharṣaṇaṃ devagurudvijānām .
     unmādaheturbhayaharṣapūrbo mano'bhighāto viṣamāśca ceṣṭāḥ ..
duṣṭaṃ dhattaravījādisahitam . aśuci rajasvalādispṛṣṭam . pradharṣaṇamabhibhavaḥ . viṣamāśca ceṣṭāḥ balavadvigrahādayaḥ .. * .. sannikṛṣṭaṃ nidānamāha .
     ekaikaśaḥ sarvaśaśca doṣairatyarthamucchritaiḥ .
     mānasena ca duḥkhena sa pañcavidha ucyate ..
     viṣādbhavati ṣaṣṭhaśca yathāsvaṃ tatra bhaṣajam .. * ..
tasya samprāptimāha .
     tairalpasattvasya malāḥ praduṣṭāḥ buddhernivāsaṃ hṛdayaṃ pradūṣya .
     srotāṃsyadhiṣṭhāya manovahāni pramohayantyāśu narasya cetaḥ ..
alpasattvasya alpasattvaguṇasya . malā vātādayaḥ . buddhernivāsaṃ hṛdayaṃ pradūṣyeti . etenāśrayasya duṣṭyā tadāśritāyā buddherapi duṣṭiruktā . manovahāni srotāṃsi hṛdayāśritāni daśa . etāni viśeṣato boddhavyāni . yataścarakeṇa sakalaśarīrasrotāṃsyeva mano'dhiṣṭhānatvenoktāni . pramohayanti vikṛtaṃ kurvanti .. * .. unmādasya sāmānyaṃ rūpamāha .
     dhīvibhramaḥ sattvapariplavaśca paryākulā dṛṣṭiradhīratā ca .
     abaddhavāktvaṃ hṛdayañca śūnyaṃ sāmānyamunmādagadasya liṅgam ..
dhīvibhramaḥ śuktikāyāṃ rajatajñānam . sattvapariplavaḥ sattvaṃ manastasya cāñcalyam . abaddhavāktvaṃ asambaddhabhāṣitvam . śūnyaṃ smṛtiśūnyam .. * .. vātikonmādasya nidānapūrbikāṃ samprāptimāha . rūkṣālpaśītānnavirekadhātukṣayopavāsairanilo'tivṛddhaḥ . cintātiduṣṭaṃ hṛdayaṃ pradūṣya buddhiṃ smṛtiṃ vāpyupahanti śīghram .. pradūṣya prakarṣeṇa dūṣayitvā .. * .. tasyaiva rūpamāha .
     asthānahāsyasmṛtinṛtyagītavāgaṅgavikṣepaṇarodanāni .
     pāruṣyakārśyāruṇavarṇatāśca jīrṇe balañcānilajasya rūpam ..
asthāne anavasare . hāsyādīni rodanāntāni . jīrṇe āhāre . balaṃ vyādheḥ .. * .. paittikasya nidānapūrbikāṃ samprāptimāha .
     ajīrṇakaṭvamlavidāhyaśītairbhājyaiścitaṃ pittamudīrṇavegam .
     unmādamatyugramanātmakasya hṛdi sthitaṃ pūrbavadāśu kuryāt ..
hṛdi sthitaṃ pittaṃ citaṃ sañcitam . punaḥ ajīrṇakaṭvamlavidāhyaśītairbhojyairudīrṇavegaṃ sat unmādaṃ kuryāt pūrbavat hṛdayaṃ pradūṣya ityarthaḥ .. * .. tasya rūpamāha .
     amarṣasaṃrambhavinagnabhāvāḥ santarjanābhidravaṇauṣṇyacoṣāḥ .
     pracchāyaśītānnajalābhilāṣaḥ potāvabhāḥ pittakṛtasya liṅgam ..
amarṣo'sahiṣṇutā . saṃrambhaḥ ārabhaṭī āḍambaraiti yāvat . santarjanaṃ paratrāsanam . abhidravaṇaṃ palāyanam . auṣṇyaṃ gātre . coṣo dāhaviśeṣaḥ . pracchāya ityādi chāyāyāṃ śītayorannajalayorabhilāṣaḥ .. * .. ślaiṣmikasya nidānapūrbikāṃ samprāptimāha .
     sampūraṇairmandaviceṣṭitasya soṣmā kapho marmaṇi saṃpravṛddhaḥ .
     buddhiṃ smṛtiṃ vāpyupahanti cittaṃ pramohayan saṃjanayedvikāram ..
saṃpūraṇairbhojanādibhiḥ . mandaviceṣṭitasya vyāyāmarahitasya . soṣmā kapha iti kapho'pyunmādaṃ kariṣyan pittaṃ sahāyamapekṣate vyādhisvabhāvāt . marmaṇi atra marmaśabdena hṛdayamucyate . vikāramunmādarūpam .. * .. tasya rūpamāha .
     vākceṣṭitaṃ mandamarocakaśca nārīviviktapriyatā ca nidrā .
     chardiśca lālā ca balañca bhukte nakhādiśauklyañca kaphātmake syāt ..
vākceṣṭitaṃ mandaṃ vacanamalpam . nārīviviktapriyatā nārīpriyatā vijanapriyatā ca . bhukte sati balaṃ vyādheḥ .. * .. sānnipātikasya nidānapūrbakaṃ lakṣaṇamāha .
     yaḥ sannipātaprabhavo'tighoraḥ sarvaiḥ samastaiḥ sa tu hetubhiḥ syāt .
     sarvāṇi rūpāṇi bibharti tādṛgviruddhabhaiṣajyavidhirvivarjyaḥ ..
sa sānnipātika unmādaḥ . sannipātagrahaṇenaiva sarvātmakatvaṃ labdham . punaḥ sarvairiti yatkṛtaṃ tadrajastamaḥprāpaṇārtham . tena rajastamomilitairityarthaḥ . tena vātādayo rajastamobhirmanodoṣairmilitāḥ . samastaiśca nidānaiḥ kupitā unmādaṃ janayanti . sarvairhetubhiḥ samastairmilitaiḥ syāt . yato'nyo vyādhiḥ sarvairhetubhirmilitaireva bhavatīti niyamo nāsti . ayantu vyādhiprabhāvāt sarvairhetubhirmilitaiḥ syāt . tādṛgunmādaḥ viruddhabhaiṣajyavidhiḥ . viruddhabhaiṣajyavidhiriti ko'rthaḥ . tridoṣaje pratyekaṃ vātādipratyanīkā kāryā . sā ca parasparāvirodhinī tridoṣaṃ hanti kiñcideva dravyamāmalakādi taccātrāyaugikam . ataeva vivarjyaḥ na cikitsya ityarthaḥ .. * .. manoduḥkhajasya viprakṛṣṭaṃ nidānamāha .
     caurairnarendrapuruṣairaribhistathānyairvitrāsitasya dhanabāndhavasaṃkṣayādvā .
     gāḍhaṃ kṣate manasi ca priyayā riraṃsorjāyeta cotkaṭataro manaso vikāraḥ ..
anyairhiṃsrādibhiḥ . gāḍhamatiśayena . kṣate abhihate . priyayā prāptumaśakyayā riraṃsoḥ puruṣasya vikāraḥ unmādarūpaḥ .. * .. tasya rūpamāha .
     citraṃ bravīti ca mano'nugataṃ visaṃjño gāyatyatho hasati roditi cātimūḍhaḥ . citramāścaryaṃ . mano'nugataṃ gopyamapi . visaṃjño viruddhajñānaḥ . atīvamūḍhaḥ atīvajñānaśūnyaḥ . atra vikalpo boddhavyaḥ .. * .. viṣajasya rūpamāha .
     raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛte tu bhavet parāsuḥ . parāsuḥ mṛtaḥ .. * .. ariṣṭamāha .
     avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ .
     jāgarūko hyasandehamunmādena vinaśyati .. * ..
atha devādikṛtasyonmādasya sāmānyaṃ lakṣaṇamāha.
     amaryavāgvikramavīryaceṣṭo jñānādivijñānabalādiyuktaḥ .
     prakopakālo niyataśca yasya devādijanmā sa manovikāraḥ ..
amartyavāgvikramavīryaceṣṭaḥ na martyasyeva manuṣyasyeva vāgādayo yatra saḥ . vikramaḥ parākramaḥ . vīryaṃ śauryam . jñānādivijñānabalādiyuktaḥ . jñānaṃ buddhiḥ . ādiṣadena tadbhedā medhā-vicāraṇā-smṛtyādayo gṛhyante . vijñānaṃ śilpādiviṣayakaṃ jñānam . ceṣṭā pāṭavam . ādipadenābhimānādi gṛhyate . niyataḥ vakṣyamāṇatithyādibhiḥ . manovikāra unmādaḥ .. * .. tatra devāviṣṭasya lakṣaṇamāha .
     santuṣṭaḥ śuciratidivyamālyagandho nistandro'vitathasaṃskṛtaprabhāṣī .
     tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ ..
atidivyamālyagandhaḥ atiśayo divyamālyasyeva gandho yasya saḥ . nistandraḥ nidrārahitaḥ . avitathaṃ satyam . brahmaṇyaḥ brāhmaṇabhaktaḥ .. * .. daityāviṣṭamāha .
     saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ .
     santuṣṭo bhavati na cānnapānajātairduṣṭātmā bhavati sa devaśatrujuṣṭaḥ ..
vimārgaṭṭaṣṭiḥ kumārgarataḥ . duṣṭātmā duṣṭasvabhāvaḥ . gandharvāviṣṭamāha .
     hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ .
     nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ ..
hṛṣṭātmā hṛṣṭajīvātmā . pulinaṃtoyotthitaṃ taṭam . vanāntaraṃ vanamadhyam . tayoḥ sevī . svācāraḥ aninditācāraḥ . priyāṇi pari samantato bhāvena gītagandhamālyāni yasya sa tathā . cārucālpaśabdamiti hasanakriyāyā viśeṣaṇam .. * .. yakṣāviṣṭamāha .
     tāmrākṣaḥ priyatanuraktavastradhārī gambhīro'dbhutagatiralpavāk sahiṣṇuḥ .
     tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ .. * ..
pitrāviṣṭamāha .
     pretānāṃ sa diśati saṃstareṣu piṇḍān śāntātmā jalamapi vāpasavyavastraḥ .
     māṃsekṣutilaguḍapāyasābhikāmastadbhakto bhavati pitṛgrahābhijuṣṭaḥ ..
pretānāṃ mṛtānāṃ pitaṇām . diśati dadāti . apasavyavastraḥ dakṣiṇaskandhadhṛtottarīyaḥ .. * .. nāgāviṣṭamāha .
     yastūrvyāṃ prasarati sarpavat kadācit sṛkvaṇyau muhurapi jihvayāvaleḍhi .
     krodhālurghṛtamadhudugdhapāyasepsurvijñeyaḥ sa khalu bhujaṅgamena juṣṭaḥ ..
prasarati sarpavat urasā calati . sṛkvaṇyau oṣṭhaprāntau .. * .. rākṣasāviṣṭamāha .
     māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro'tiśūraḥ .
     krodhālurvipulabalo niśāvicārī śaucadviṭ bhavati sa rākṣasairgṛhītaḥ ..
atiniṣṭhuro'tinirdayaḥ .. * .. brahmarākṣasāviṣṭamāha .
     devavipragurudveṣī vedavedāṅgavicchuciḥ .
     ātmapīḍākaro'hiṃsro brahyarākṣasasevitaḥ ..
ahiṃsraḥ ahiṃsāśīlaḥ .. * .. piśācāviṣṭamāha .
     udvastraḥ kṛśaparuṣo viruddhabhāṣī durgandho bhṛśamaśucistathātilolaḥ .
     bahvāśī vijanavanāntaropasevī vyāceṣṭan bhramati rudan piśācajuṣṭaḥ ..
udvastraḥ nagnaḥ . digambara iti videhavacanāt . kṛśo nirmāṃsaḥ . paruṣo rūkṣaḥ . atilolaḥ sarvasmin annapāne lolupaḥ . vyāceṣṭan viruddhamāceṣṭan . grahā hiṃsā krīḍā pūjārthaṃ gṛḍṇanti . ataevoktam .
     aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam .
     hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā .. * ..
tatra hiṃsārthaṃ gṛhītasya lakṣaṇamāha .
     sthūlākṣo drutamaṭanaḥ saphenavāmī nidrāluḥ patati ca kampate ca yo'ti .
     yaścādridviradanagādivicyutaḥ syāt so'sādhyo bhavati tathā trayodaśe'bde ..
yaścādrītyādi yaḥ parbatādipatitaḥ san grahairgṛhyataityarthaḥ . ādirśabdena bhittiprāsādādayo gṛhyante . trayodaśe'bde sarva eva devādigṛhīto'sādhyaḥ .. * .. devādīnāmāveśasamayamāha .
     devagrahāḥ paurṇamāmyāmasurāḥ sandhyayorapi .
     gandharvāḥ prāyaśo'ṣṭamyāṃ yakṣaśca pratipadyapi ..
     pitaraḥ kṛṣṇapakṣe ca pañcamyāmapi coragāḥ .
     rakṣaḥpiśācā rātrau ca caturdaśyāṃ viśanti hi ..
kṛṣṇapakṣe amāyām . prāyaśaḥpadādanyatrāpi . tithyamidhānaprayojanaṃ lakṣaṇārthaṃ tatra tithau balidānārthañca .. * .. nanu yadi devādayo viśanti tadā viśantaste dṛśyante kathaṃ netyata āha .
     darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā .
     svamaṇiṃ bhāskarārciśca yathā dehañca dehadhṛk ..
     viśanti na ca dṛśyante grahāstadvaccharīriṇām .
darpaṇādītyādiśabdenānyadapi nirmaladravadravyaṃ gṛhyate . chāyā prativimbam . svamaṇiṃ sūryamaṇim . dehadhṛk jīvātmā .. * .. * .. athonmādasya cikitsā .
     vātike snehapānaṃ prāk virekaḥ pittasambhave .
     kaphaje vamanaṃ kāryaṃ paro vastyādikakramaḥ yaccopadekṣyate kiñcidapasmāre cikitsitam .
     unmāde tacca kartavyaṃ sāmānyāddoṣadūṣyayoḥ ..
     jalādidrumaśailebhyo viṣamebhyaśca taṃ sadā .
     rakṣedunmādinaṃ yatnāt sadyaḥ prāṇaharā hi te ..
te jalādayaḥ .. * ..
     brāhmīkuṣmāṇḍīphalaṣaḍgranthāḥ śaṅkhapuṣpikāsvarasāḥ .
     dṛṣṭā unmādahṛtaḥ pṛthagete kuṣṭhamadhumiśrāḥ ..
atra brāhmīti padaṃ brāhmīsvarasaparam . kuṣmāṇḍīphalaṃ tadvījaparam . ṣaḍgranthe tu yathāśrutārthameva . tenāyamarthaḥ . varabhīkarasatorā 4 kūṭakacūrṇamāsā 2 madhumāsā 8 peyaḥ . ityeko yogaḥ .. kohaṇḍake vījakacūrṇamāsā 2 kūṭakacūrṇamāsā 2 madhunā saṃnīyāvalehyam . dvitīyo yogaḥ . mahābharīvacakacūrṇamāsā 2 kūṭakacūrṇamāsā 2 madhu nāvalehyam . tṛtīyo yogaḥ .. śaṅkhapuṣpīsvarasatorā 4 kūṭakacūrṇamāsā 2 madhumāsā 8 peyaḥ . caturthayogaḥ .. * ..
     siddhārthako hiṅgu vacākarañjau devadāru ca .
     mañjiṣṭhā triphalā śvetā kaṭabhītvak kaṭutrikam ..
     samāṃśāni priyaṅguśca śirīṣo rajanīdvayam .
     vastamūtreṇa piṣṭo'yamagadaḥ pānamañjanam ..
     nasyamālepanañcaiva snānamudvartanaṃ tathā .
     apasmāraviṣonmādakṛtyālakṣmījvarāpaham ..
     bhūtebhyaśca bhayaṃ hanti rājadvāre ca śasyate .
     sarpiretena saṃsiddhaṃ sagomūtraṃ tathārthakṛt ..
siddhārthakādi .. * ..
     brūyādiṣṭavināśañca darśayedadmutāni ca .
     baddhaṃ sarṣapatailāktaṃ rakṣeduttānamātape ..
     kapikacchūthavā taptairlohatailajalaiḥ spṛśet .
     kaśābhistāḍayettaṃ vā subaddhaṃ vijane gṛhe ..
     sarpeṇoddhatadattena daṃśaiḥ siṃhairgajaiśca taṃ .
     trāsayecchastrahastaiśca śatrubhistaskaraistathā ..
     athavā rājapuruṣā vahirnītvā susaṃyatam .
     trāsayeyurbadhairenaṃ tarjayanto nṛpājñayā ..
     dehaduḥkhabhayebhyo hi yataḥ prāṇabhayaṃ mahat .
     tatastasya śamaṃ yāti sarvato viplutaṃ manaḥ ..
     iṣṭadravyavināśena mano yasyābhihanyate .
     tasya tatsadṛśaprāptyā sāntvāśvāsaiḥ śamaṃ nayet .. * ..
     tryuṣaṇaṃ hiṅgu lavaṇaṃ vacā kadukarohiṇī .
     śirīṣasya karañjasya vījaṃ gaurāśca sarṣapāḥ ..
     gomūtrapiṣṭairebhistu vartirnetrāñjane hitā .
     hantyunmādamapasmāraṃ tathā cāturthakaṃ jvaram ..
tryuṣaṇādyañjanam .. * ..
     kuṣṭhāśvagandhe lavaṇājamode dve jīrake trīṇi kadūni pāṭhā .
     maṅgalyapuṣpī ca samānyamūni sarvaiḥ samānāñca vacāṃ vicūrṇya ..
     brāhmīrasenākhilameva bhāvyaṃ vāratrayaṃ śuṣkamidaṃ hi cūrṇam .
     akṣapramāṇaṃ madhunā ghṛtena lihyānnaraḥ sapta dināni yāvat ..
     sārasvatamidaṃ cūrṇaṃ brahmaṇā nirmitaṃ purā .
     hitāya sarvalokānāṃ durmedhānāṃ vicetasām ..
     etasyābhyāsataḥ puṃsāṃ buddhirmedhā ghṛtiḥ smṛtiḥ .
     sampattiḥ kavitāśaktiḥ pravardhetottarottaram ..
maṅgalyapuṣpī śaṅkhadūlī iti loke . sārasvataṃ cūrṇam .. * ..
     viśvājamodarajanīdvayasaindhavogrāṣaṣṭyāhvakuṣṭhamagadhodbhavajīrakāṇām .
     cūrṇaṃ prabhātasamaye lihataḥ sasarpirvāgdevatā nivasati svayameva vaktre ..
viśvādyaṃ cūrṇam .. * ..
     kvāthye vicūrṇite kṣiptvā tatṣoḍaśaguṇaṃ jalam .
     pādaśeṣaṃ prakartaṣyameṣa kvāthavidhiḥ smṛtaḥ ..
     daśamūlī tathā rāsnā vātāristrivṛtā balā .
     mūrvā śatāvarī ceti kvāthyaistu kuḍavaiḥ pṛthak ..
     kṛte kvāthe ghṛtaṃ prasthadvayaṃ mṛdvagninā pacet .
     kalkīkṛtairvakṣyamāṇadravyaiḥ mamyak punaḥ pacet ..
     viśālā triphalā kauntī devadārvelavālukam .
     sthirānantā rajanyau dve priyaṅguḥ sārivādvayam ..
     nīlotpalailāmañjiṣṭhādantīdāḍimakeśaram .
     viḍaṅgaṃ hyagnipatrī ca kuṣṭhaṃ candanapadmake ..
     tālīsapatraṃ vṛhatī mālatīkusumaṃ navam .
     aṣṭāviṃśatibhiḥ kalkairetaiḥ karṣamitaiḥ pṛthak ..
     caturguṇaṃ jalaṃ dattvā piṣṭaistadvipacedghṛtam .
     mahācaitasanāmedaṃ sarvacetovikārahṛt ..
     apasmāre mahonmāde mande'gnau jvarakāsayoḥ .
     vātarakte pratiśyāye śoṣe kārśye tṛtīyake ..
     mūtrakṛcchre kaṭīśūle visarpābhihateṣu ca .
     pāṇḍvāmaye tathā kaṇḍvāṃ viṣe mehe gare'pi ca ..
     devādihatacittānāṃ gadgadānāmacetasām .
     śastaṃ strīṇāñca bandhyānāṃ dhanyamāyurbalapradam ..
     alakṣmīpāparakṣoghnaṃ sarvagrahanivāraṇam .
     hanti bhramaṃ madaṃ mūrchāṃ medhāsmṛtimatipradam ..
agnipatrī agnivatīti loke agiyā iti ca . mahācaitasaṃ ghṛtam .. * .. atha devādyāviṣṭānāṃ cikitsā .
     pūjābalyupahāreṣṭihomamantrāñjanādibhiḥ .
     jayedāgantumunmādaṃ yathāvidhi śucirbhiṣak ..
     kṛṣṇāmaricasindhūtthamadhugorocanākṛtam .
     añjanaṃ sarvadevādikṛtonmādaharaṃ param ..
kṛṣṇādyañjanam .. * ..
     ṛkṣajambukalomāni śallakī lasunaṃ tathā .
     hiṅgu mūtrañca vastasya dhūpamasya prayojayet ..
     etena śāmyati kṣipraṃ balavānapi yo grahaḥ .
ṛkṣalomādidhūpaḥ .. * ..
     kalyāṇakañca yuñjīta mahadvā caitasaṃ ghṛtam .
     tailaṃ nārāyaṇaṃ cātha mahānārāyaṇaṃ tathā ..
     ṛte piśācādanyeṣu pratikūlaṃ na cācaret .
     rogiṇaṃ bhiṣajaṃ yatte kruddhā hanyurmahaujasaḥ ..
ityunmādādhikāraḥ . iti bhāvaprakāśaḥ .. (ātreya uvāca ..
     ayaṃ mānasako vyādhirunmāda iti kīrtitaḥ .
     pramattā ūrdhvagā doṣā ūrdhvaṃ gacchantyamārgatām ..
     unmādo nāma doṣo'yaṃ kaṣṭasādhyo bhiṣagvaraiḥ .
     so'pi pṛthagvidhairdoṣairdvandvajo'nyaḥ prakīrtitaḥ .
     athānyaḥ sannipātena viṣādbhavati cāparaḥ ..
     aśucivipathaśūnyāgārake'raṇyamadhye sabhayagahanavīthīdevatāgārake ca .
     atha kathamapi bhītyā śaṅkayā khinnacetaḥkṣubhitamanasamārgatyājyamunmārgayeti ..
     cintāvyathāsubhayaharṣavimarṣalobhāt devātithidvijanarendragurorvimānāt .
     premādhikādyuvajanādapi viprayogāt unmādahetu ca nṛṇāṃ kathitaṃ variṣṭhaiḥ ..
     tana gāyati vā rauti virūpaṃ paṭhate yadā .
     lolayecchardate vāpi kampate hasate tathā ..
     dhāvate hanane caiva tathā jihvā vinaśyati .
     naro vā bhramate'tyarthaṃ paśyedghanamathāturaḥ ..
     tasyāpasmārakaṃ karma kartavyaṃ bhiṣajāṃvaraiḥ .
     viśeṣeṇa bhūtavidyāṃ madhye vakṣyāmi cāgrataḥ ..
iti maharṣyātreyabhāṣite hārītottare tṛyīyasthāne unmādanidānanāmā viṃśo'dhyāyaḥ .. asya samprāptisahita-nidānalakṣaṇa-cikitsitānyāha vābhaṭaḥ .. unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ . unmādonāma manaso doṣairunmārgagairmadaḥ .. śārīramānasairduṣṭairahitādatra pānataḥ . vikṛtāsātmyasamalādviṣamādupayogataḥ .. viṣamasyālpasattvasya vyādhivegasamudgamāt . kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt .. ādhibhiścicavibhraṃśādviṣeṇopaviṣeṇa ca . ebhirvihīnasattvasya hṛdi doṣāḥ pradūṣitāḥ .. dhiyo vidhāya kāluṣyaṃ hatvā mārgān manīvahān unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt .. deho duḥkhasukhabhraṣṭo, bhraṣṭasārathivadrathaḥ . bhramatyacintitārambham -- vātādibhedena lakṣaṇaṃ yathā ..
     tatra vātāt kṛśāṅgatā ..
     asthāne rodanākrośahasitasmitanartanam .
     gītavāditravāgaṅgavikṣepāsphoṭanāni ca ..
     asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ .
     āsyāt phenāgamo'jasvamaṭanaṃ bahubhāṣitā ..
     alaṅkāro'nalaṅkārairayānairgamanodyamaḥ .
     gṛddhirabhyavahāryeṣu tallābhe vāvamānatā ..
     utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ .. 1 ..
     pittāt santarjanaṃ krodho muṣṭiloṣṭrādyabhidravaḥ .
     śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā .
     asatyajvalanajvālātārakādīpadarśanam .. 2 ..
     kaphādarocakaśchardiralpehāhāravākyatā .
     strīkāmatā rahaḥ prītirlālāsiṅghāṇakaśrutiḥ ..
     baibhatsyaṃ śaucavidveṣo nidrāśvayathurānane .
     unmādo balavān rātrau bhuktamātre ca jāyate .. 3 ..
     sarvāyatanasaṃsthānasannipāte tadātmakam .
     unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet .. 4 ..
     dhanakāntādināśena duḥsahenābhiṣaṅgavān .
     pāṇḍurdīno muhurmuhyan hāheti paridevate ..
     rodityakasmān mriyate tadguṇān bahu manyate .
     śokakliṣṭamanā dhyāyan jāgarūko viceṣṭate .. 5 ..
     viṣeṇa śyāvavadano naṣṭhacchāyābalendriyaḥ .
     vegāntare'pi saṃbhrānto rakṣākṣastaṃ vivarjayet .. 6 ..
cikitsā yathā ..
     athānilaja unmāde snehapānaṃ prayojayet .
     pūrbamāvṛtamārge tu sasnehaṃ mṛduśodhanam ..
     kaphapittabhave'pyādau vamanaṃ savirecanam .
     tathāsya śuddhadehasya prasādaṃ labhate manaḥ ..
     itthamapyanuvṛttau tu tīkṣṇaṃ lāvaṇamañjanam .
     harṣaṇāśvāsanottrāsabhayatāḍanatarjanam ..
     abhyaṅgodvartanālepadhūmān pānañca sarpiṣaḥ .
     yuñjyāttāni hi śuddhasya nayanti prakṛtiṃ manaḥ .. * ..

     dvau prasthau svarasādbrahmyā ghṛtaprasthañca sādhitam ..
     vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ .
     sasaptalākrimiharaiḥ kalkitairakṣasammitaiḥ ..
     palavṛddhyā prayuñjīta paraṃ mātrācatuṣpalam .
     unmādakuṣṭhāpasmāraharaṃ bandhyāsutapradam ..
     vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam ..
iti brāhmīghṛtam .. * ..
     varā viśālā bhadrailā devadārvelabālukaiḥ .
     dvisārivā dvirajanī dvisthirā phalinī nataiḥ ..
     vṛhatīkuṣṭhamañjiṣṭhānāgakeśaradāḍimaiḥ .
     vellatālīśapatrailāmālatīmukulotpalaiḥ ..
     sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet .
     prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu ..
     pāṇḍukaṇḍuviṣe śophe mohe mehe gare jvare .
     aretasyaprajasi vā daivopahatacetasi ..
     amedhasi skhaladvāci smṛtikāme'lpapāvake .
     balyaṃ maṅgalyamāyuṣyaṃ kāntisaubhāgyapuṣṭidam ..
     kalyāṇakamidaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca ..
iti kalyāṇaghṛtam .. * ..
     ebhyo dvisārivādīni jale paktvaikaviṃśatim .
     rase tasmin pacetsarpirgṛṣṭikṣīraṃ caturguṇam ..
     vīrādvimedākākolīkapikacchūviṣāṇibhiḥ .
     sūrpaparṇoyutairetanmahākalyāṇakaṃ param ..
     vṛṃhaṇaṃ sannipātaghnaṃ pūrbasmādadhikaṃ guṇaiḥ ..
iti mahākalyāṇaṃ ghṛtam .. * ..
     jaṭilā pūtanā keśī cāraṭī markaṭī vacā ..
     trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī .
     kāyasthā śūkarīcchatrā aticchatrā palaṅkaṣā ..
     mahāpuruṣadantā ca vanasthā nākulīdvayam .
     kaṭambharā vṛścikālī śāliparṇo ca tairghṛtam ..
     siddhaṃ cāturthikonmādagrahāpasmāranāśanam .
     mahāpaiśācakaṃ nāma ghṛtametadyathāmṛtam ..
     buddhimedhāsmṛtikaraṃ bālānāñcāṅgavardhanam ..
iti mahāpaiśācakaṃ ghṛtam .. * ..
     avapīḍāśca vividhāḥ sarṣapāḥ snehasaṃyutāḥ .
     kaṭutailena cābhyaṅgo dhmāpayeccāsya tadrajaḥ ..
     sahiṅgustīkṣṇadhūmaśca sūtrasthānodito hitaḥ .. * ..
     śṛgālaśalyakolūkajalūkāvṛṣavastajaiḥ ..
     mūtrapittaśakṛllomanakhacarmabhirācaret .
     dhūpadhūmāñjanābhyaṅgapradehapariṣecanam ..
     dhūpayet satatañcainaṃ śvagomatsyaistu pūtibhiḥ .
     vātaśleṣmātmake prāyaḥ paittike tu praśasyate ..
     tiktakaṃ jīvanīyañca sarpiḥ snehaśca miśrakaḥ .
     śiśirāṇyannapānāni madhurāṇi laghūni ca ..
     vidhyecchirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā .
     nivāte śāyayedevaṃ mucyate mativibhrabhāt ..

     bhūtānubandhamīkṣeta proktālliṅgādhikākṛtim ..
     yadyunmāde tataḥ kuryādbhūtanirdiṣṭamauṣadham .
     baliñca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām ..
     snigdhaṃ madhuramāhāraṃ taṇḍulān rudhirokṣitān .
     pakvāmakāni māṃsāni surāmaireyamāsavam ..
     atimuktasya puṣpāṇi jātyā sahacarasya ca .
     catuṣpathe gavāṃ tīrthe nadīnāṃ saṅgameṣu ca ..
     nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ .
     nijāgantubhirunmādaiḥ sattvavānna sa yujyate ..
     prasāda indriyārthānāṃ buddhyātmamanasāntathā .
     dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam .. * ..
iti vābhaṭe uttarasthāne saptamo'dhyāyaḥ .. asya sanidānasaṃprāptiryathā .
     iha khalu pañconmādā bhavanti . tadyathā -- vātapittakaphasannipātāgantunimittāstatra doṣanimittāścatvāraḥ .
     puruṣāṇāmevaṃvidhānāṃ kṣipramabhinirvartante tadyathā, bhīrūṇāmupakliṣṭasattvānāmutsannadoṣāṇāñca malavikṛtopahitāni anucitānyāhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayoga vā viṣamamācaratāmanyāṃ vā ceṣṭāṃ viṣamāṃ samācaratāmatyupakṣīṇadehānāñca vyādhivegasamudbhramitānāmupahatamanasāṃ vā kāma-krodha-lobha-harṣa-bhayaśoka-cintodvegādibhiḥ punarabhighātābhyāhatānāṃ vā manasyupahate buddhau ca pracalitāyāmabhyudīrṇāḥ doṣāḥ prakupitā hṛdayamupasṛtya manovahāni srotāṃsyāvṛtya janayantyunmādam . unmādaṃ punarmanobuddhi-saṃjñā-jñāna-smṛti-bhakti-śīla-ceṣṭāhāravibhramaṃ vidyāt ..
tasyemāni pūrbarūpāṇi . tadyathā --
     śirasaḥ śūnyabhāvaḥ cakṣuṣoḥ vyākulatā svanaḥkarṇayīrucchvāsasyādhikyamāsyasaṃsravaṇamanannābhilāṣo'rocakāvipākau hṛdayagraho dhyānāyāsa-sammohodvegāścāsthāne satataṃ lomaharṣo jvaraścābhīkṣṇamunmattacittatvamudarditatvamarditākṛtikaraṇañcavyādheḥ svapne ca darśanamabhīkṣṇaṃ bhrāntacalitānavasthitānavasthitānāñca rūpāṇāmapraśastānāñca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiśconmathanaṃ nimajjanaṃ kaluṣāṇāmambhasāmāvarteṣu cakṣuṣoścāpasarpaṇamiti doṣanimittānāmunmādānāṃ pūrbarūpāṇi ..
     atra vātādibhedenāsya lakṣaṇāni yathā --
     tato'nantaramunmādābhinirvṛttistatredamunmādavijñānaṃ bhavati . tadyathā -- parisarpaṇamakṣibhruvāmoṣṭhāṃsa-hanu-hasta-pādavikṣepaṇamakasmādaniyatānāñca satataṅgirāmutsargaḥ phenāgamanamātsyāt smitahasita-nṛtya-gīta-vāditra-prayogāścāsthāne vīṇāvaṃśa-śaṅkha-śasyātālaśabdānukaraṇamasāmnā . yānamayānairalaṅkaraṇamanalaṅkārikairdravyairlobho'bhyavahāryeṣvalabdheṣu . labdhaṣu cāvamānastīvraṃ mātsaryaṃ kārśyaṃ pāruṣyamutpiṇḍitāruṇākṣatā vātopaśaya-viparyāsānupaśayitā ceti vātonmādaliṅgāni bhavanti ..
     amarṣaḥ krodha-saṃrambhaścāsthāne śastraloṣṭakāṣṭhamuṣṭibhirabhidravaṇaṃ sveṣāṃ pareṣāṃ pracchāya-śītodakānnābhilāṣaḥ . santāpo'tivelam . tāmraharitahāridrasaṃrabdhākṣitā pittopaśayaviparyāsādanupaśayitā ceti pittonmādaliṅgāni bhavanti ..
     sthānamekadeśe tūṣṇīmbhāvo'lpaśaścaṃkramaṇaṃ lālāśiṅghāṇakāprasravaṇamanannābhilāṣo rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapna-nidratāśvayathurānane śuklastimitamalopadigdhākṣatā śleṣmopaśayaviparyāsādanupaśayitā ceti śleṣmonmādaliṅgāni bhavanti . tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt . tamasādhyamityācakṣate kuśalāḥ .. sādhāraṇasādhanavidhiryathā .
     sādhyānāntu trayāṇāṃ sādhanāni bhavanti . tadyathā -- sneha-sveda-vamana-virecanāsthāpanānuvāsanopaśamananastaḥ karma-dhūpa-dhūma-pānāñjanāvapīḍapradhamanābhyaṅga-pradeha-pariṣekānulepana-badha-bandhanāvarodhana-vitrāsana-vismāpana-vismāraṇāpatarpaṇaśirāvyadhanāni ..
     bhojanavidhānañca yathāsvaṃ yuktyā yaccānyadapi kiñcinnidānaviparītamauṣadhaṃ kāryantatsyāditi . unmādān doṣajān sādhyān sādhayedbhiṣaguttamaḥ . anena vidhiyuktena karmaṇā yatprakīrtitam .. iti .. āganturunmādo yathā .
     yastu doṣanimittebhya unmādebhyaḥ samutthānapūrbarūpaliṅgaviśeṣasamanvito bhavatyunmādastamāgantumācakṣate ..
     kecit punaḥ pūrbakṛtaṃ karmāpraśastamicchanti . tamya nimittaṃ prajñāparādha eveti bhagavān punarvasurātreya uvāca ..
     prajñāparādhāddhyayaṃ devarṣi-pitṛ-gandharva-yakṣa-rākṣama-piśāca-garu-vṛddha-middhācārya-pūjyānavamatyāhitānyācarati anyadvā kiñcit karmāpraśastasāramate . tamātmanohatamupaghnanto devādayaḥ kurvantyunmattam .. āgantūnmādasya pūrbarūpāṇi yathā .
     tatra devādiprakopanimittenāgantūnmādena puraskṛtasyemāni pūrbarūpāṇi . tadyathā -- deva-gobrāhmaṇa-tapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃ sābhiprāyatā aratirojo-varṇacchāyā-bala-vapuṣāñcopataptiḥ svapne ca devādibhirabhibhartsanaṃ pravartanañceti tato'ntaramunmādābhinirvṛttiḥ ..
     tatrāyamunmādakarāṇāṃ bhūtānāmunmādayiṣyatāmārambhaviśeṣo bhavati . tadyathā . avalokayanto devā janayantyunmādaṃ guruvṛddhasiddharṣayo'bhiśapantaḥ pitaro dharṣayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣarākṣasāstvāmagandhamāghrāpayantaḥ piśācāḥ punarāruhya vāhayantaḥ .. tasyemāni rūpāṇi bhavanti . tadyathā . amartyabalavīrya-pauruṣa-parākrama-grahaṇa-dhāraṇa-smaraṇa-vacanajñāna-vijñānānyaniyataśconmādakālaḥ .
     unmādayiṣyatāmapi khalu devarṣi-pitṛ-gandharvayakṣa-rākṣasa-piśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣvabhigamanīyāḥ puruṣā bhavanti . tadyathā -- pāpasya karmaṇaḥ samārambhe pūrbakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyāmaprayatabhāve vā parbasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vā'dhyayana-bali-maṅgala-homa-prayoge niyamavratabrahmacarye vā mahāhave vā deva-kula-puravināśe vā mahāgrahopagamane vā striyā pravrajanakāle vividhabhūtāśucisaṃsparśane vā vamanarudhirasrāvāśuceraprayatasya caitya-devāyatanābhigamane vā māṃsa-madhu tila-guḍa-madyocchiṣṭe vā digvāsasi vā niśi nagara-nigama-catuṣpathe pavanaśmaśānābhigamane vā dvija-guru-sura-yati-pūjyābhidharṣaṇe vā dharmākhyātavyatikrame vā nyasyakarmaṇo'praśastasyāramme vā ityāghātakālāḥ vyākhyātā bhavanti ..
     trividhantu khalūnmādakarāṇāṃ bhūtānāmunmādane prayojanambhavati . tadyathā . hiṃsāratirabhyarcanañceti . teṣāṃ tatprayojanaviśeṣamunmattācāraviśeṣalakṣaṇairvidyāt . tatra hiṃsārthamunmādyamāno'gniṃ praviśatyapsu vā nimajjati sthalāt śvabhre nipatati śastra-kaṣā-kāṣṭha-loṣṭa-muṣṭibhirhantyātmānamanyacca prāṇabadhārthamārabhate . tamasādhyaṃ vidyāt . sādhyau punardvāvitarau . tayoḥ sādhanāni . mantrauṣadhi-maṇimaṅgala-balyupahāra-homa-niyama-prāyaścittopavāsasvastyayana-praṇipāta-gamanādīnyevamete pañconmādāḥ vyākhyātā bhavanti ..
     naiva devā na gandharvā na piśācā na rākṣasāḥ .
     na cānye svayamakliṣṭamupakliśyanti mānavam ..
     ye tvenamanuvartante kliśyamānaṃ svakarmaṇā .
     na tannimittaḥ kleśo'sau na hyasti kṛtakṛtyatā ..
iti carake nidānasthāne saptamo'dhyāyaḥ .. * .. cikitsāviśeṣa āgantūnmādakāraṇalakṣaṇaviśeṣaśca .
     samūḍacetā na sukhaṃ na duḥkha nācāradharmaḥ kutaeva śāntim .
     vindatyapāstasmṛtibuddhisaṃjño bhramatyayañcetaitastataśca ..
     samudbhramaṃ buddhimanaḥsmṛtīnāmunmādamāgantunijotthamāhuḥ ..

     devarṣi-gandharva-piśāca-yakṣarakṣaḥpitṝṇāmabhidharṣaṇāni .
     āgantuheturniyamavratādimithyākṛtaṃ karma ca pūrbadehe ..

     adūṣayantaḥ puruṣasya dehaṃ devādayaḥ svaistu guṇaprabhāvaiḥ .
     viśantyadṛśyāstarasā yathaiva cchāyātapau daparṇasūryakāntau ..
     āghātakālāstu saparbarūpāḥ proktā nidāne'tha surāsurādyaḥ .
     unmādarūpāṇi pṛthak nibodha kālañca gamyān puruṣāṃśca teṣām ..
tadyathā -- saumyadṛṣṭiṃ gambhīramapradhṛṣyamakopanamasvapnamabhojanābhilāṣiṇamalpasvedamūtrapurīṣavācaṃ śubhagandhaṃ phullapadmavadanamiti devonmattaṃ vidyāt ..
     guruvṛddhasiddharṣīṇāmabhiśāpābhicārābhidhyānānurūpaceṣṭāhāravyāhāraṃ tairunmattaṃ vidyāt ..
     aprasannadṛṣṭimapaśyantaṃ nidrāluṃ pratihatavācamanannābhilāṣārocakāvipākaparītaṃ pitṛbhirunmattaṃ vidyāt ..
     caṇḍaṃ sāhasikaṃ tīkṣṇaṃ gambhīramapradhṛṣyaṃ mukhavādya-nṛtya-gītānnapāna-snāna-mālya-dhūpa-gandha-raktavastra-balikarma-hāsya-kathāyogapripaṃ śubhagandhamiti gandharvonmattaṃ vidyāt ..
     asakṛt svapnarodanahāsyaṃ nṛtya-gīta-vādyakathānnapāna-snāna-mālya-dhūpa-gandharatiṃ raktaviplutākṣaṃ dvijātivaidyaparivādinaṃ rahasyabhāṣiṇamiti yakṣonmattaṃ vidyāt ..
     naṣṭanidramannapānadveṣiṇamanāhāramapratibalinaṃ śastraśoṇitamāṃsaraktamālyābhilāṣiṇaṃ santarjakamiti rākṣasonmattaṃ vidyāt ..
     prahāsanṛtyapradhānaṃ devavipravaidyadveṣāvajñābhiḥ stutivedamantraśāstrodāharaṇaiḥ kāṣṭhādibhirātmapīḍanena ca brahmarākṣasonmattaṃ vidyāt ..
     asvasthacittasthānamanabhimānaṃ nṛtyagītahāsinaṃ baddhābaddhaprabhāṣiṇaṃ saṅkarakūṭamalinarathyācelatṛṇeṣvārohaṇaratiṃ bhinnarūkṣavarṇasvaraṃ nagnaṃ vidhāvantaṃ naikatra tiṣṭhantaṃ duḥkhānyāvedayantaṃ naṣṭasmṛtiṃ piśāconmattaṃ vidyāt .. bhūtādīnāmāveśakālo yathā .
     tatra śaucācāraṃ tapaḥsvādhyāyakovida naraṃ prāyaḥ śuklapratipadi trayodaśyāñca devāḥ, pānaśuciviviktasevinaṃ dharmaśāstraśrutikāvyakuśalaṃ prāyaḥ ṣaṣṭhīnavamyorṛṣayaḥ, mātṛ-pitṛ-guru-vṛddha-siddhācāryopasevinaṃ prāyo daśamyāmamāvasyāyāñca pitaraḥ, gandharvāstu stutigītavāditraratiṃ paradāragandha-mālya-priya-śaucācāra dvādaśyāñcaturdaśyāñca, sattva-bala-rūpa-garva-śaurya-yuktaṃ mālyānulepanaṃ hāsyapriyamativākkaraṇaṃ prāyaḥ śuklaikādaśyāṃ saptamyāñca yakṣāḥ, svādhyāya-taponiyamopavāsavratacaryādeva-yati-guru-pūjāratiṃ bhraṣṭaśaucaṃ brāhmaṇamabrāhmaṇaṃ vā brahmavādinaṃ śūramāninaṃ devatāgāra-salilakrīḍanaratiṃ prāyaḥ śuklapañcamyāṃ pūrṇacandradarśane ca brahmarākṣasāḥ, rakṣaḥpiśācāstu hīnasattva-piśunastena-lubdhaṃ prāyo dvitīyātṛtīyāṣṭamīṣu puruṣaṃ chidramavekṣyābhidharṣayantītyaparisaṃkhyeyānāṃ grahāṇāmāviskṛtatamā hyaṣṭāvete vyākhyātāḥ ..
     atra ye asādhyāsteṣāṃ lakṣaṇāni yathā .
     sarveṣvapi tu khalveṣa yo hastāvuddamya roṣa-saṃrambho niḥsaṃjñamanyeṣvātmani vā pātayet sahyasādhyo jñeyastathā sāśrunetro meḍhrapravṛttaraktaḥ kṣatajihvaḥ prasrutanāsikaścchidyamānamarmā pratihanyamānapāṇiḥ satataṃ vikūjan durvarṇastṛṣārtaḥ pūtigandhiśca hiṃsārthī unmatto jñeyastaṃ parivarjayet . ratyarcanākāmonmādinau tu bhiṣagabhiprāyācārābhyāṃ buddhvā tadaṅgopahārabaliśrameṇa mantrabhaiṣajyavidhinopa kramet .. asya cikitsā yathā .
     laśunānāṃ śataṃ triṃśadabhayātryūṣaṇātpalam .
     gavāṃ carmamasī prastho dvyāḍhakaṃ kṣīramūtrayoḥ ..
     purāṇasarpiṣaḥ prasthamebhiḥ siddhaṃ prayojayet .
     hiṅgucūrṇaṃ palaṃ śīte dattvā ca madhumālikām ..
     taddoṣāgantusambhūtānunmādān viṣamajvarān .
     apasmārāṃśca hantyāśu pānābhyañjananāvanaiḥ ..
laśunādyaṃ ghṛtam .. * ..
     viśeṣataḥ purāṇañca ghṛtaṃ taṃ pāyayedbhiṣak .
     tridoṣaghnaṃ pavitratvādviśeṣādgrahamokṣaṇam ..
     guṇakarmādhikaṃ sthānādāsvādāt kaṭutiktakam .
     ugragandhaṃ purāṇaṃ syāddaśavarṣasthitaṃ ghṛtam ..
     lākṣārasanibhaṃ śītaṃ taddhi sarvagrahāpaham .
     medhyaṃ virecevvagryaṃ prapurāṇamataḥ param ..
     nāsādhyaṃ nāma tasyāsti yatsyāt varṣaśataṃ sthitam .
     dṛṣṭaṃ spṛṣṭamathāghrātaṃ taddhi sarvagrahāpaham ..
     apasmāragrahonmādavatāṃ śastaṃ viśeṣataḥ ..

     etairauṣadhavargairvā vidheyatvaṃ sa gacchati .
     añjanonmādanālepānnāvanādīṃśca yojayet ..
     śirīṣo madhukaṃ hiṅgu laśunaṃ tagaraṃ vacām .
     kuṣṭhañca vastamūtreṇa piṣṭaṃ syānnāvanāñjanam ..
iti nasyāñjanam .. * ..
     praseke pīnase gandhairdhūmavartiṃ kṛtāmpibet .
     vairecanikadhūmoktaiḥ śvetādyairvāsahiṅgubhiḥ ..
iti dhūmapānam .. * ..
     śaṅkhake śāntasandhau vā mokṣayejjño bhiṣak śirām .
     unmāde viṣame caiva jvare'pasmāraeva ca ..

     kāmaśokabhayakrodhaharṣerṣyālobhasambhavān .
     parasparapratidvandvairebhireva śamaṃ nayet ..

     devarṣipitṛgandharvairunmattasya tu buddhimān .
     varjayedañjanādīni tīkṣṇāni krūrakarma ca ..
     sarpiḥpānādi tasyeha mṛdubhaiṣajyamācaret .
     pūjāṃ balyupahārāṃśca mantrāñjanavidhīṃstathā ..
     śāntikarmeṣṭihomāṃśca japasvastyayanāni ca .
     vedoktān niyamāṃścāpi prāyaścittāni cācaret ..
     bhūtānāmadhipaṃ devamīśvaraṃ jagataḥ prabhum .
     pūjayan prayato nityaṃ jayatyunmādajaṃ bhayam ..
     rudrasya pramathā nāma gaṇā loke caranti ye .
     teṣāṃ pūjāñca kurvāṇa unmādebhyo vimucyate ..
iti ca carake cikitsāsthāne caturdaśo'dhyāyaḥ .. asya viśiṣṭapūrbarūpaṃ yathā .
     mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam atyutsāho'ruciścānne svapne kaluṣabhojanam ..
     vāyunonmathanañcāpi bhramaśca kramatastathā .
     yasya syādacireṇaivamunmādaṃ so'dhigacchati ..
vātajādibhedena rūpāṇi yathā ..
     rūkṣacchaviḥparuṣavāk dhamanītato vā śvāsāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ .
     āsphoṭayan paṭhati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt .. 1 ..
     tṛṭsvedadāhabahulo bahubhugvinidraścchāyāhimānilajalāntavihārasevī .
     tīkṣṇo himāmbunicaye'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca .. 2 ..
     cchardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatiprakāraḥ .
     nidrāparo'lpakathano'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt .. 3 ..
     sarvātmake tribhirapi vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt .
     sampūrṇalakṣaṇamasādhyamudāharanti sarvātmakaṃ kvacidapi pravadanti sādhyam .. 4 ..
aparayorlakṣaṇāni prathamato'syoktāni . asya cikitsā yathā .
     snigdhaṃ svinnantu manujamunmādārtaṃ viśodhayet .
     tīkṣṇairubhayato bhāgaiḥ śirasaśca virecanaḥ ..
     vividhairavapīḍaiśca sarṣapasnehasaṃyutaiḥ .
     yojayitvā ca taccūrṇaṃ dhrāṇe nasyantu yojayet ..
     satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ .
     sarṣapāṇāñca tailena nasyābhyaṅgau hitau sadā ..
     darśayedadbhutānyasya vadennāśaṃ priyasya ca .
     bhīmākārairnarairnāgairdāntairvyālaiśca nirviṣaiḥ ..
     bhīṣayet satataṃ pāśaiḥ kaśābhirvātha tāḍayet .
     yantrayitvā suṣuptaṃ vā trāsayettaṃ tṛṇāgninā ..
     pratudairdārayeccainaṃ marmāghātaṃ vivarjayet .
     sāpidhāne jaratkūpe satataṃ vā nivāsayet ..

     varhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ .
     tenedaṃ triphalāhiṅguvājigandhāmaradrumaiḥ ..
     vacājamodākākolīmedāmadhukapadmakaiḥ .
     saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam ..
     bālānāṃ grahajuṣṭānāṃ puṃsāṃ duṣṭālpamedhasām .
     khyātaṃ phalaghṛtaṃ strīṇāṃ bandhyānāñcāśu garbhadam ..
iti phalaghṛtam .. * ..
     uro'pāṅgalalāṭeṣu śirāścāsya vimokṣayet .
     apasmārakriyāñcāpi grahoddiṣṭāñca kārayet .
     śāntadoṣaṃ viśuddhañca snehavastibhirācaret ..
     śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak .
     unmādeṣu ca sarveṣu kuryāñcittaprasādanam ..
     mṛdupūrbaṃ made'pyevaṃ kriyāṃ vidvān prayojayet .
     viṣaje mṛdupūrbāñca viṣaghnīṃ kārayet kriyām ..
iti suśrute uttaratantre dviṣaṣṭitamo'dhyāyaḥ .. * ..
     tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamaśca satyam .
     guṇāstathāṣṭāvapi teṣu nityāḥ vyastāḥ samastāśca yathāprabhāvam ..
     na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti .
     ye vā viśantīti vadanti mohāt te bhūtavidyāviṣayādapohyāḥ ..
     teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṅkhyāḥ .
     asṛgvasāmāṃsabhujaḥ subhīmāḥ niśāvihārāśca tamāviśanti ..

     niśācarāṇāṃ teṣāṃ hi ye devagaṇasaṃsṛtāḥ .
     te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ ..
     devagrahā iti punaḥ procyante śucayaśca ye .
     devavacca namasyante pratyarthyante ca devavat ..
     svāmiśīlakriyācārāḥ kramaeva surādiṣu .
     nairṛteyā duhitarastāsāṃ sa prasavaḥ smṛtaḥ ..
     satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtāḥ .
     hiṃsāvihārā ye keciddivyaṃ bhāvamupāśritāḥ ..
     bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ .
     grahasaṃjñābhibhūtāni yasmādvettyanayā bhiṣak ..
     vidyayā bhūtavidyātvamataeva nirucyate .
     teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ ..
     japyaiḥ saniyamairhomairārabheta cikitsitam .
     raktāni gandhamālyāni vījāni madhusarpiṣām ..
     bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate .
     vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca ..
     yāni teṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet .
     hinasti manujān yeṣu prāyaśo divaseṣu ca ..
     dineṣu teṣu deyāni tadbhūtavinivṛttaye .
     devagrahe devagṛhe hutvāgniṃ prāśayedbalim ..
     kuśasvastikapūpājyacchatrapāyasasambhṛtam .
     asurāya yathākālaṃ vidadhyāccatvarādiṣu ..
     cratuṣpathe rākṣasasya bhomeṣu gahaneṣu vā .
     śūnyāgāre piśācasya tīvraṃ balimupāharet ..
     pūrbamācaritairmantrairbhūtavidyādidarśitaiḥ .
     na śakyā balibhirjetuṃ yogaistān samupācaret ..

     naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākavilvayoḥ .
     haridre ca kṛtāvartiḥ pūrbavannayanāñjanam ..

     na cāyaktaṃ prayuñjīta prayogaṃ devatāgrahe .
     ṛte piśācādanyeṣu pratikūlaṃ na cācaret ..
     vaidyāturau nihanyuste dhruvaṃ kruddhvā mahaujasaḥ .
     hitāhitavidhānañca nityameva samācaret ..
     tataḥ prāpsyati siddhiñca yaśaśca vipulaṃ bhiṣak ..
iti ca suśrute uttaratantre ṣaṣṭitamo'dhyāyaḥ .. * ..
     sūtāyastāramabhrañca muktā cāpi samaṃ samam .
     sūtapādottamaṃ vajraṃ tālaṃ gandhaṃ manaḥśilā ..
     tutthaṃ rasāñjanaṃ śuddhamabdhiphenaṃ śilāñjanam .
     pañcānāṃ lavaṇānāñca pratibhāgaṃ vasonmitam ..
     bhṛḍgarājacitravajrīdugdhenāpi vimardayet .
     dinānte piṇḍitaṃ kṛtvā ruddhvā gajapuṭe pacet ..
     bhūtāṅkuśo raso nāma nityaṃ guñjādvayaṃ lihan .
     ārdrakasya rasenāpi bhūtonmādasavātajit ..
     pippalyāktaṃ pibeccānu daśamūlakaṣāyakam .
     svedayet kaṭutumbyā ca tīkṣṇamuṣṇañca varjayet ..
     māhiṣañca ghṛtaṃ kṣīraṃ gurvannamapi bhakṣayet .
     abhyaṅgaṃ kaṭutailena hito bhūtāṅkuśo rasaḥ ..
iti bhūtāṅkuśorasaḥ .. * .. unmādabhañjinīvaṭīyathā .
     śuddhaṃ manaḥśilācūrṇaṃ sainvavaṃ kaṭurohiṇī .
     vacā śirīṣavījañca hiṅguñca śvetasarṣapam ..
     karañjavījaṃ trikaṭu malaṃ pārāvatasya ca .
     etāni samabhāgāni gomūtrairvaṭikāṃ kuru ..
     girimallīvījasamāṃ chāyāśuṣkāñca kārayet .
     prātaḥsandhyāniśākāle cakṣuṣorañjanaṃ hitam ..
     madhunā divase cājjyaṃ rātrau caiva jalena ca .
     vaṭikaiṣā samākhyātā nāmnā conmādabhañjinī .
     cāturthakāpasmārahā sarvonmādavināśinī ..
iti vaidyakarasendrasārasaṃgrahe unmādādhikāre .. atra pathyāni yathā .
     sneho vireko vamanañca pūrbaṃ kramānmarutpittakaphodbhaveṣu .
     tataḥ paraṃ vastividhiśca nasyam santarjanaṃ tāḍanamañjanañca .. 1 ..
     āśvāsanatrāsanabandhanāni bhayāni dānāni ca harṣaṇāni .
     dhūpo damo vismaraṇaṃ pradehaḥ śirāvyadhaḥ saṃśamanañca sekaḥ .. 2 ..
     āścaryakarmāṇi ca dhūmapānaṃ dhīdhairyasattvātmanivedanāni .
     abhyañjanaṃ snāpanamāsanañca nidrāsuśītānyanulepanāni .. 3 ..
     godhūmamudgāruṇaśālayaśca dhāroṣṇadugdhaṃ śatadhautasarpiḥ .
     ghṛtaṃ navīnañca purātanañca kūrmāmiṣaṃ dhanvarasā rasālam .. 4 ..
     purāṇakuṣmāṇḍaphalaṃ paṭolaṃ brahmīdalaṃ vāstukataṇḍulīyam .
     kharāśvamūtraṃ gaganāmbupathyā suvarṇacūrṇāni ca nārikelam .. 5 ..
     drākṣākapitthaṃ panasañca vaidyairvidheyamunmādagadeṣa pathyam .. 6 ..

     pūjābalyupahāraśāntividhayo homeṣṭimantrakriyāḥ dānaṃ svastyayanaṃ vratāni niyamaḥ satyañjapo maṅgalam ..
     prāyaścittavidhānamañjanavidhīratnauṣadhīdhāraṇaṃ bhūtānāmanurūpamiṣṭacaraṇaṃ gaurīpateraccanam .. 7 ..
     ye ca syurbhuvi guhmakāśca pramathāsteṣāṃ samārādhanaṃ devabrāhmaṇapūjanañca śamayedunmādamāgantukam .. 8 ..
apathyāni yathā ..
     madyaṃ viruddhāśanamuṣṇabhojanaṃ nidrākṣudhātṛṭkṛtavegadhāraṇam .
     vyavāyamāṣāḍhaphalaṃ kaṭhinnakaṃ śākāni patraprabhavāni sarvaśaḥ ..
     tiktāni vimbī ca bhiṣak samādiśedunmādarogopahateṣugarhitam ..
iti vaidyakapathyāpathyavidhau unmādādhikāraḥ .. * ..) autsukyasantāpādikāritamanoviparyāsasamutthapriyāśritavṛthāvyāpāraḥ . iti rasamañjarī .. (vyabhicāribhāvabhedaḥ . yathā, sāhityadarpaṇe 3 . 136 . autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisaṃtrāsalajjāḥ . iti .. asya lakṣaṇaṃ sodāharaṇamāha tatraiva 3 . 155 .
     cittasammoha unmādaḥ kāmaśokabhayādibhiḥ .
     asthānahāsaruditagītapralapanādikṛt ..
udāharaṇam . bhrātardvirepha . bhavatā bhramatā samantāt prāṇādhikā priyatamā mama vīkṣitā kim ? bhṛṅgajhaṅkāramanubhūya sānandam --
     brūṣe kimomiti sakhe ! kathayāśu tanme kiṃkiṃ vyavasyati kuto'sti ca kīdṛśīyam ..)

unmādaḥ, tri, (ut + mad + ghañ .) unmādarogayuktaḥ . kṣiptaḥ . unmattaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. pāgala iti bhāṣā ..

unmādanaḥ, puṃ, (unmādayatyanena iti . ut + mad + ṇica + lyu) kāmadevasya pañcabāṇāntargatabāṇaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

unmādavān, tri, (unmādo vidyate asya . unmāda + matup . masya vaḥ .) unmādarogaviśiṣṭaḥ . unmattaḥ . ityamaraḥ ..

unmānaḥ, puṃ, (ut + mā + lyuṭ .) droṇaparimāṇam . iti vaidyakaparibhāṣā ..
     (unmānaśca ghaṭo rāśirdroṇaparyāyasaṃjñitaḥ . iti pūrbakhaṇḍe prathame'dhyāye śārṅgadhareṇoktam ..
     sa eva kalaśaḥ khyāto ghaṭastūnmānameva ca .. iti kalpasthāne dvādaśe'dhyāye carakeṇoktam ..)

unmiṣitaḥ, tri, (ut + miṣa + kta .) praphullaḥ . vikasitaḥ . iti hemacandraḥ .. yathā kumāre .
     vyalokayannumiṣitaistaḍinmayairmahātapaḥsākṣyaiva sthitāḥ kṣapāḥ . 5 . 25 ..

unmīlanaṃ, klī, (ut + mīla + lyuṭ .) unmeṣaḥ . iti hemacandraḥ .. cakṣumelā iti bhāṣā . vikāśaḥ ..
     (ajñānatimirāndhasya lokasya tu viceṣṭataḥ .
     jñānāñjanaśalākābhirnetronmīlanakārakaḥ .
iti mahābhārate . 1 . 1 . 84 ..)

unmīlitaḥ, tri, (ut + mīl + kta .) vikasitaḥ . prasphuṭitaḥ . iti halāyudhaḥ .. (unmīlitaṃ tūlikayeva citram . iti kumāre . 1 . 32 .. te conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ . iti sāhityadarpaṇe 1 ma paricchede ..)

unmukhaḥ, tri, (udūrdhvaṃ mukhaṃ yasya .) ūrdhvamukhaḥ . tatparyāyaḥ . utpaśyaḥ 2 . iti hemacandraḥ ..
     (manobhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ . iti raghuḥ . 1 . 39 .) utsukaḥ . yathā kubhāre . 6 . 34 ..
     tasmin saṃyamināmādye jāte pariṇayonmukhe . patiḥ pratītaḥ prasavonmukhīṃ priyām . iti raghuḥ . 3 . 12 ..
     adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvidityunmukhībhiḥ . iti meghadūte . pūrbameghe 14 .
     ityākhyāte pavanatanayaṃ maithilīvonmukhī sā . iti ca meghadūte uttarameghe 39 ślokaḥ ..)

unmudraḥ, tri, (udgatā mudrā yasmāt .) praphullaḥ . vikasitaḥ . iti trikāṇḍaśeṣaḥ ..

unmūlitaṃ, tri, (ut + mūl + kta .) utpāṭitam . iti hemacandraḥ .. (yathā rāmāyaṇe . 5 . 6 .
     laṅkāmugmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ ..)

unmeṣaṃ, klī, (ut + miṣ + ghañ .) cakṣurunmīlanam . iti hemacandraḥ .. cakṣu melā iti bhāṣā .
     (khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim . iti meghadūte uttarameghe 20 . sphuraṇam .. yathā,
     svakiraṇapariveśonmeṣaśūnyāḥ pradīpāḥ .. iti raghuḥ . 5 . 74 .. vikāśaḥ 2 . prasphoṭanam . yathā --
     dīrghikākamalonmeṣo yāvanmātreṇa sādhyate . iti kumāre . 2 . 33 ..)

upa vya prādiviṃśatyupasargāntargataupasargaviśeṣaḥ . asyārthaḥ . anugatiḥ . paścādbhāvaḥ . anukampā . ādhikyam . (yathā pāṇiniḥ 2 . 3 . 9 . upa parārdhe harerguṇāḥ . parārdhādadhikāityarthaḥ .) hīnaḥ . (yathā mugdhabodhe kārake 7 . viṣṇumanvarcyate bhargaḥ śakrādaya upācyutam .) sāmīpyam . (yathā, mugdhabodhe samāsaprakaraṇe 67 . upasamidhaṃ upasamit . upanadaṃ . upanadi ..) prāthamyam . iti durgādāsaḥ .. dākṣiṇyam . sāmarthyam . atyayaḥ . bhūṣaṇam . dīṣākhyānam . nidarśanam . āścaryakaraṇam . dānam . māraṇam . vyāptiḥ . lipsā . upālambhanam . pūjā . udyogaḥ . iti śabdaratnāvalī ..

upakaṇṭhaṃ, klī, (upagataḥ kaṇṭham . atyādaya iti samāsaḥ . upagataḥ kaṇṭhaḥ sāmīpyamasyeti vā ..) grāmāntam . tatparyāyaḥ . upaśalyam 2 . iti trikāṇḍaśeṣaḥ .. āskanditam . aśvapañcamagatiḥ . iti hemacandraḥ .. kaṇṭhasamīpam .. (yathā, māghe .
     premnopakaṇṭaṃ muhuraṅkabhājoratnāvalīrambudhirābabandha .)

upakaṇṭhaḥ, tri, (upagataḥ kaṇṭhaḥ sāmīpyamasya .) nikaṭaḥ . ityamaraḥ .. (yathā, kumāre . 7 . 51 ..
     tasyopakaṇṭhe ghananīlakaṇṭhaḥ kutūhalādunmukhapauradṛṣṭaḥ ..)

upakaraṇaṃ, klī, (upa + kṛ + lyuṭ .) pradhānāṅgībhūtopakārakadravyam . nṛpādīnāṃ chatracāmarādi . tatparyāyaḥ . paricchadaḥ 2 parivarhaḥ 3 tantram 4 . iti hemacandraḥ .. bhojanādau vyañjanādi .. yathā . tasmādannaṃ pradhānaṃ pūpādikantu upakaraṇatvena śaktānāmāvaśyakam . iti śrāddhatattvam .. pūjādau naivedyādi . mṛgabandhanādau jālādi ..

upakāraḥ, puṃ, (upa + kṛ + ghañ .) upakṛtiḥ .
     (upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ . iti māghaḥ . 2 . 37 .. kṛtopakāreva ratirbabhūva . iti kumāre . 3 . 73 ..) vikīrṇapuṣpādiḥ . iti hemacandro medinī ca ..

upakārikā, strī, (upakarotīti . upa + kṛ + ṇvul + ṭāp + itvam .) upakārakartrī . piṣṭabhedaḥ . iti medinī .. rājagṛham . ityamaraḥ .. kuśūlaḥ . marāyi iti bhāṣā . iti kecidāhuriti bharataḥ ..

upakārī, strī, (upakārayatīti . upa + kṛ + ṇic + aṇ + ṅīṣ .) rājagṛham . iti bharatadhṛtadvirūpakoṣaḥ ..

upakārī, [n] tri, (upakarotīti . upa + kṛ + ṇini .) upakāraviśiṣṭaḥ . upakārakartā . (upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam iti hitopadeśe mitralābhe ..) tatra dānādānavidhiryathā . hārītaḥ . athāsaddravyadānamasvargyaṃ yacca dattvā paritapyate tarhyadānamaphalaṃ yaccopakāriṇe dadāti .. upakāriṇe vyasanopakāriṇe . taditaropakāriṇe tu dakṣaḥ .
     mātāpitrorgurau mitre vinīte copakāriṇe .
     dīnānāthaviśiṣṭebhyo dattantu saphalaṃ bhavet ..
iti śuddhitattvam .. kiñca .
     upakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhirucyate .
     samadṛṣṭirbhavāśu tvaṃ sarvabhūteṣu keśava ..
iti jaiminīye āśvamedhike parbaṇi 11 adhyāyaḥ ..

upakāryaḥ, tri, (upa + kṛ + ṇyat .) upakārocitaḥ . iti medinī ..

upakāryā, strī, (upakriyate iti . upa + kṛ + ṇyat + ṭāp .) rājagṭaham . ityamaraḥ .. (paṭamavanam . yathā, raghau 5 . 41 .
     tasyopakāryāracitopacārā vanyetarā jānapadopadābhiḥ .. śatrughnaprativihitopakāryamāryaḥ, sāketopavanamudāramadhyuvāsa . iti ca 13 . 79 .) kuśūlaḥ . marāyi iti bhāṣā . iti kecidāhuriti bharataḥ ..

upakuñciḥ, strī, (upa + kuñca + ki .) sūkṣmakṛṣṇajīrakaḥ . iti ratnamālā .. (kṛṣṇajīrakaśabde'sya guṇādayo bodhyāḥ ..)

upakuñcikā, strī, (upa + kuñca + ṇvul + ṭāp .) kṛṣṇajīrakaḥ . sūkṣmailā . ityamaraḥ ..
     (kāravī karavī tadvadvijñeyā sopakuñcikā .
     bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā ..
iti sūtrasthāne 46 adhyāye suśrutenoktam ..)

upakumbhaṃ, klī, (kumbhasya samīpe .) kumbhasamīpam . iti vyākaraṇam ..

upakurvāṇaḥ, puṃ, (upa + kṛ + śānac .) brahmacaryānantaraṃ yo gṭahastho bhavati saḥ . iti purāṇam .. (kṛtopakāraḥ . yathā hitopadeśe suhṛdbhede --
     yato'nupakurvāṇo na kasyāpi upāyanaṃ gṛhṇīyāt ..)

upakulyā, strī, (upakolati . kula saṃkhyāne bandhuṣu ca . aghnyādiḥ .) pippalī . ityamaraḥ .. pipula iti bhāṣā . (kṛṣṇopakulyā magadhī iti vaidyakaratnamālā .. upakulyoṣaṇā śauṇḍī iti bhāvaprakāśe pūrbakhaṇḍe prathamabhāge .. guṇādikamasya pippalīśabde jñātavyam ..) (upagatā kulyāmiti vākye vācyaliṅgaḥ . kṛtrimasaraḥsamīpam ..)

upakūpajalāśayaḥ, puṃ, (upakūpaṃ kūpasamīpe yo jalāśayaḥ .) kūpasamīpe śilādinibaddhapaśupānārthakṛtakūpoddhṛtāmbusthānam . ityamaraḥ ..

upakrantā, [ṛ] tri, (upa + krama + tṛc .) upakramakartā . ārambhakartā . iti vyākaraṇam ..

upakramaḥ, puṃ, (upa + krama + ghañ . nodāttopadeśasya iti na vṛddhiḥ .) jñātvārambhaḥ . ayamasyopāyaḥ anenaitat sidhyatīti jñātvā prathamārambhaḥ .. upadhā . rājñā dharmakāmārthabhayaiḥ amātyāderyat parīkṣaṇaṃ bhāvatattvanirūpaṇam .. prakramaḥ . prathamārambhaḥ . ityamaraḥ .. vikramaḥ . cikitsā . iti medinī .. palāyanam . iti hemacandraḥ .. (upāyaḥ . yathā -- sāmādibhirupakramaiḥ . iti manuḥ . 7 . 107 . ārambhaḥ . yathā -- rāmopakramamācakhyau rakṣaḥparibhavaṃ navam .. 12 . 42 . iti raghuḥ . upakramyate ityupakramaḥ karmaṇi ghañ . rāmasya karturupakramaḥ rāmopakramaṃ rāmeṇādau upakrāntamityarthaḥ . upajñopakramaṃ tadācikhyāsāyāmiti klīvatvam . iti taṭṭīkā ..)

upakrośaḥ, puṃ, (upa + kruś + ghañ .) nindā . ityamaraḥ .. (yathā, raghuḥ . 2 . 53 .
     rājyena kiṃ tadviparītavṛtteḥ prāṇairupakrośamalīmasairvā ..)

upakroṣṭā [ṛ] puṃ, strī, (upa + kruśa + tṛc .) gardabhaḥ . iti śrībhāgavatam .. nindakaḥ ..

upakvaṇaḥ, puṃ, (upa + kvaṇ + ac .) prakvaṇaḥ . vīṇāśabdaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

upakṣepaṇadharmaḥ, puṃ, (upakṣepaṇarūpo dharmaḥ .) śūdrasvāmikānnasya pākārthaṃ brāhmaṇagṛhe samarpaṇam . iti śuddhitattve kalpataruḥ ..

upagataḥ, tri, (upa + gam + kta .) aṅgīkṛtaḥ . svīkṛtaḥ .. ityamaraḥ .. (yathā raghau 9 . 15 . upagato'pi ca maṇḍalanābhitāmanuditānyasitātapavāraṇaḥ .) kṛtamaithunaḥ ..

upagamaḥ, puṃ, (upa + gam + ap .) aṅgīkāraḥ . nikaṭagamanam . iti medinī .. (yathā raghau 6 . 69 .
     taṃ prāpya sarvāvayavānavadyaṃ vyāvartatānyopagamāt kumārī ..)

upagūhanaṃ, klī, (upa + gūha + lyuṭ .) āliṅganam . ityamaraḥ .. (smaranmukundāṅghyapagahanaṃ punaḥ .. iti bhāgavate 1 . 5 . 19 .. tathā ca sāhityadarpaṇe 6 paricchede .
     kṛtiḥ pramāda ānandaḥ samayo'pyupagūhanam ..)

upagrahaḥ, puṃ, (upagṛhyate iti . upa + graha + ap .) vandī . ityamaraḥ .. vaṃduyān iti bhāṣā . upayogaḥ . anukūlaḥ . iti medinī .. (grahasadṛśo jyotiḥpadārthabhedaḥ . yathā mahābhārate 3 . skandaśatrusamāgame 226 . 1 ..
     grahāḥ sopagrahāścaiva ṛṣayo mātarastathā .
     hutāśanamukhāścaiva dīptāḥ pariṣadāṃ gaṇāḥ ..
)

upagrahaṇaṃ, klī, (upa + graha + lyuṭ .) upākaraṇam . saṃskārapūrbakaśrutigrahaṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (svīkāraḥ . yathā, rāmāyaṇe 1 . 4 . 4 .
     vedopagrahaṇārthāya tāvagrāhayata prabhuḥ . vedopavṛṃhaṇārthāya iti pāṭhāntaram ..)

upagrāhyaḥ, puṃ, (upagṛhyate iti . upa + graha + ṇyat .) upaḍhaukanam . ityamaraḥ .. bheṭī ḍāli ityādi bhāṣā ..

upaghātaḥ, puṃ, (upahanyate anena . upa + hana + karaṇe ghañ .) rogaḥ . iti rājanirghaṇṭaḥ .. (bhāve ghañ . vināśaḥ . yathā --
     tathātvañcedindriyāṇāmupaghāte kathaṃ smṛtiḥ . iti bhāṣāparicchede . 48 . apakāraḥ .
     strīṇāñca prekṣaṇālambhamupaghātaṃ parasya ca .. iti manuḥ . 2 . 179 ..)

upaghnaḥ, puṃ, (upa + hana + ka .) nikaṭāśrayaḥ . ityamaraḥ .. (yathā, raghuḥ . 15 . 1 .
     chedādivopaghnatarorvratatyau ..)

upacakraḥ, puṃ, (cakreṇa cakranāmnā tulyaḥ .) cakravākapakṣiviśeṣaḥ . asya māṃsaguṇāḥ . laghutvam . hṛdyatvam . uṣṇavīryatvam . kaṭupākitvam . balāgnivṛddhikāritvañca . iti rājavallabhaḥ ..
     (cakorairupacakraiśca pakṣibhirjīvajīvakaiḥ .. iti mahābhārate 3 bhīmasyājagaragrahaṇe 178 . 7 ..)

upacakṣuḥ, [s] klī, (upagataṃ cakṣuṣordarśanārtham .) divyacakṣuḥ . caśmā iti pārasyabhāṣā . iti lokaprasiddham ..

upacayaḥ, puṃ, (upa + ci + ac .) vṛddhiḥ . unnatiḥ .
     (svaśaktyupacaye kecit parasya vyasane pare . iti māghaḥ . 2 . 57 . tadeteṣāmasmatputtrāṇāṃ jñānopacaye bhavantaḥ pramāṇam . iti hitopadeśe kathāmukham .) lagnāt tṛtīyaṣaṣṭhadaśamaikādaśasthānāni . iti jyotiṣam ..

upacaritaṃ, tri, (upacaryate sma . upa + cara + kta .) upāsitam . sevitam . ityamaraḥ ..

upacaryā, strī, (upa + cara + kyap + ṭāp .) cikitsā . iti halāyudhaḥ ..

upacāyyaḥ puṃ, (upacīyate'gnirasmin iti . agnau paricāyyopacāyyasamūhyāḥ 3 . 1 . 131 . itiṇyadāyādeśau nipātyete . upa + ci + ṇyat .) yajñāgniḥ . ityamaraḥ ..

upacāra, puṃ, (upa + cara + ghañ .) rogapratikāraḥ . tatparyāyaḥ . upacaryā 2 cikitsā 3 rukpratikriyā 4 nigrahaḥ 5 vedanāniṣṭā 6 kriyā 7 upakramaḥ 8 śamaḥ 9 . iti rājanirghaṇṭaḥ .. sevā . (same cirāyāskhalitopacārām . iti raghau, 5 . 20 .) vyavahāraḥ . (prayuktapāṇigrahaṇopacārau . iti kumāre 7 . 86 .) utkocaḥ . iti hemacandraḥ .. parasya rañjanārthaṃ asatyabhāṣaṇam . yathā, kumāre 4 . 9 . upacārapadaṃ nacedidaṃ tvamanaṅgaḥ kathamakṣatā ratiḥ .. upacārajñatā dākṣyaṃ iti carake sūtrasthāne navame'dhyāye ..)

upacāryaḥ, puṃ, (upa + cara + ṇyat .) cikitsā . iti hemacandraḥ ..

upacitaḥ, tri, (upacīyate sma . upa + ci + kta .) digdhaḥ . samṛddhaḥ . iti viśvamedinyau .. (yathā raghau 9 ma -- sarge, . mṛgavayogavayopacitaṃ vanam .) samāhitaḥ . iti viśvaḥ hemacandraśca .. nidigdhaḥ . lepādinā vardhitaḥ . ityamaraḥ .. (yathāha hārītaḥ .
     prayatatvādvopacitamaśubhaṃ nāśayatīti ..)

upacitrā, strī, (upagatā citrām .) mūṣikaparṇī . ityamaraḥ . iṃdurakāni iti bhāṣā . dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dantyarthe yathā --
     citrā dantī nikumbhaḥ syādupacitrā mukūlakaḥ . iti vaidyakaratnamālā ..)

upajāpaḥ, puṃ, (upa + jap + ghañ .) bhedaḥ . vicchedaḥ . ityamaraḥ ..
     (teṣu teṣu cākṛteṣu prāsaran paropajāpāḥ . iti daśakumāre viśrutacarite . tathā ca māghe 2 . 99 .
     upajāpaḥ kṛtastena tānākopavatastvayi ..)

upajihvā, strī, (upagatā jihvā yasyāḥ .) kīṭaviśeṣaḥ . tatparyāyaḥ . upadehikā 2 vamprī 3 udadīkā 4 . iti hemacandraḥ .. ālajihvā iti khyātā ca .. (upajihvā sphicau bāhū . iti yājñavalkyaḥ .
     tādṛgevopajihvā tu jihvāyā upari sthitā .. iti vābhaṭenottarasthāne ekaviṃśe'dhyāye uktam .. cikitsā yathā .
     upajihvāṃ parisrāvya yavakṣāreṇa gharṣayet . iti ca vābhaṭenottarasthāne dvāviṃśe'dhyāye uktam ..)

upajihvikā, strī, (upajihvā + svārtha kan .) ghaṇṭikā . ālajiva iti bhāṣā . tatparyāyaḥ . pratijihvā 2 . iti rājanirghaṇṭaḥ .. (ṛgvede 4 . 91 . 21 . yadatyupajihvikā yadvamro atisarpati .) kīṭabhedaḥ . tatparyāyaḥ . utpādikā 2 vaṭiḥ 3 uddehikā 4 divī 5 . iti hārāvalī ..
     (yasya śleṣmā prakupito jihvāmūle'vatiṣṭhate .
     āśu saṃjanayet śothaṃ jāyate'syopajihvikā ..
iti carake sūtrasthāne 18 adhyāyaḥ ..
     jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ .
     prasekakaṇḍūparidāhayuktā prakathyate'sāvupajihviketi ..
iti nidānasthāne ṣoḍaśe'dhyāye suśrutenoktam .. asya cikitsā yathā .
     upajihvāntu saṃlikhya kṣāreṇa pratisārayet .
     śirāvirekagaṇḍūṣadhamaiścainamupācaret .
     jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate ..
iti suśrute cikitsitasthāne 22 adhyāyaḥ ..)

upajīvikā, strī, (upajīvyate'nayā . upa + jīva + guroścetyaḥ . saṃjñāyāṃ kan kvun vā .) upajīvyam . jīvanopāyaḥ ..

upajoṣam, vya, (upajoṣaṇam . upa + juṣa + am .) ānandaḥ . ityamaraḥ .. (yathā, mahābhārate 1 .
     yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata . sukhaṃ . yathā, rāmāyaṇe 2 . 89 . 22 .
     āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopayoṣam ..)

upajñā, strī, (upajñāyate . jñā avabodhane . ātaścopasarge iti karmaṇi aṅ .) ādyajñānam . ityamaraḥ .. tattu vinopadeśena prathamajñānam . yathā bālmīkeḥ ślokanirmāṇe jñānam ..
     (atha prācetasopajñaṃ rāmāyaṇamitastataḥ .. iti raghuḥ 15 . 63 .. loke'bhūdyadupajñameva viduṣāṃ saujanyajanyaṃ yaśaḥ iti mallināthaṭīkāmukham ..)

upaḍhaukanaṃ, klī, (upa + ḍhauka + lyuṭ .) pāritoṣikadravyam . bheṭ ḍālā ityādi bhāṣā . tatparyāyaḥ . prābhṛtam 1 pradeśanam 2 upāyanam 3 upagrāhyaḥ 4 upahāraḥ 5 upadā 6 . ityamaraḥ ..

upataptā, [ṛ] puṃ, (upa + tap + tṛc .) upatāpakamātram . tatparyāyaḥ . sparśaḥ 2 spraṣṭā 3 . ityamaraḥ .. spaśaḥ 4 sparṣṭā 5 . iti taṭṭīkā .. rogaityanye . iti bharataḥ ..

upatāpaḥ, puṃ, (upa + tap + ghañ .) tvarā . uttāpaḥ . rogaḥ . iti medinī .. aśubham . pīḍā . iti śabdaratnāvalī .. (yathā, śākuntale .
     vivakṣitaṃ hyanuktaṃ upatāpaṃ janayati . pīḍādāyake vācyaliṅgaḥ . yathā, kauśikasūtre . 135 . yo vanaspatīnāmupatāpo babhūva ..)

upatyakā, strī, (upa samīpe āsannā bhūmiḥ . upa +
     upādhibhyāṃ tyakannāsannārūḍhayoḥ . 5 . 234 . iti tyakan . tyakanaśca niṣedhaḥ iti itvābhāvaḥ .) parbatanikaṭabhūmiḥ . ityamaraḥ .. (yathā, raghuḥ . 4 . 46 .
     mārīcodbhrāntahārītā malayādrerupatyakāḥ ..)

upadaṃśaḥ, puṃ, (upadaśyate iti . upa + daṃśa + karmaṇi ghañ .) madyapānarocakabhakṣyadravyam . tatparyāyaḥ . avadaṃśaḥ 2 cakṣaṇam 3 madyapāsanam 4 . iti hemacandraḥ .. (yathā daśakumāre viśrutacarite --
     dvitrān upadaṃśān upapādya . tatastasya śālyodanasya darvīdvayaṃ dattvā sapirmātrāṃ sūpam upadaṃśaṃ ca upajahāra . iti ca .) meḍhrarogaviśeṣaḥ . vāo iti bhāṣā . athopadaṃśādhikāraḥ . tatropadaṃśasya viprakṛṣṭaṃ nidānamāha .
     hastāvighātānnakhadantaghātādadhāraṇādatyupasevanādvā .
     yonipradoṣācca bhavanti śiśne pañcopadaṃśā vividhāpacāraiḥ ..
hastāvighātāt hastena maithunāt . nakhadantaghātāt nakhadantaghātasthānatvenānukte'pi mehane nakhadantaghāto balavadanurāgodayāt . uktañca kāmaśāstre .
     śāstrasya viṣayastāvadyāvanmandataro rasaḥ .
     raticakre pravṛtte tu na śāstraṃ nāpi ca kramaḥ ..
kalahe duṣṭastrīkṛto vā mehane nakhadantaghātaḥ . utkalādau striyo mukhayonayo bhavanti . tābhirvā mehane nakhadantaghātaḥ . yonipradoṣāt dīrghakarkaśayonilomayogāt . yonicchidrasyātisūkṣmatvādvā . vātādikṛtādvā yonidoṣāt . vividhāpacāraiḥ . duṣṭajalaprakṣālanabrahmacāriṇīgamanādibhiḥ pañcopadaṃśāḥ . vātikaḥ paittikaḥ ślaiṣmikaḥ sānnipātikaḥ āgantujaśceti .. * .. tatra vātikapaittikasya copadaṃśasya lakṣaṇamāha .
     satodabhedasphuraṇaistu kṛṣṇaiḥ sphoṭairvyavasyenmarutopadaṃśam .
     pītairbahukledayutaiḥ sadāhaiḥ pittena raktaiḥ piśitāvabhāsaiḥ ..
vyavasyet jānīyāt . pītaiḥ raktairveti vikalpaḥ .. * .. ślaiṣmikaṃ sānnipātikañcāha .
     sakaṇḍuraiḥ śophayutairmahadbhiḥ śuklairghanaiḥ srāvayutaiḥ kaphena .
     nānāvidhasrāvarujopapannamasādhyamāhustrimalopadaṃśam .. * ..
asādhyamāha .
     viśīrṇamāṃsaṃ kṛmibhiḥ prajagdhaṃ muṣkāvaśeṣaṃ parivarjayettam . viśīrṇamāṃsaṃ galitamāṃsam . prajagdhaṃ khāditam . muṣkāvaśeṣaṃ viśīrṇasamastamehanamāṃsatvenāvaśiṣṭaphalakoṣamātram .. * .. utpannamātracikitsāyāḥ akaraṇe doṣamāha .
     sañjātamātre na karoti mūḍhaḥ kriyāṃ naro yo viṣaye prasaktaḥ .
     kālena śophakrimidāhapākaiḥ praśīrṇaśiśno mriyate sa tena ..
viṣaye prasaktaḥ atistrīrataḥ .. * .. liṅgārśamāha .
     aṅkurairiva saṃjātairuparyupari saṃsthitaiḥ .
     krameṇa jāyate vartistāmracūḍaśikhopamā ..
     koṣasyābhyantare sandhau parbasandhigatāpi ca .
     savedanā picchilā ca duścikitsyā tridoṣajā ..
     liṅgavartiriti khyātā liṅgārśa iti cāpare ..
liṅgavarteḥ sthānamāha . koṣābhyantare aṇḍakoṣābhyantare . sandhau liṅgarandhrasandhau . parbasandhigatā maṇiparbaṇoḥ sandhigatā .. * .. * .. athopadaṃśasya cikitsā .
     upadaṃśeṣu sarveṣu snigdhaṃ svinnasya dehinaḥ .
     meḍhramadhye śirāṃ vidhyet pātayedvā jalaukasaḥ ..
     sadyo nirhṛtadoṣasya rukśothāvupaśāmyataḥ .
     pāko nivāryo yatnena śiśnakṣayakaraḥ sa yat ..
     vaṭaprarohārjunajambulodhrapathyāharidrāracitaḥ pralepaḥ .
     vyathāṃ tathā śothamapākaroti sarvopadaṃśeṣu tato hito'yam ..
     upadaṃśeṣu pakveṣu vraṇaprakṣālanaṃ hitam .
     triphalāyāḥ kaṣāyeṇa bhṛṅgarājarasena vā ..
     nīlotpalaṃ sakumudaṃ padmaṃ saugandhikaṃ tathā .
     eṣāṃ cūrṇaṃ dhūlanārthaṃ pralepaścātra śasyate ..
     bandhūkadalacūrṇena rajasā dāḍimatvacaḥ .
     guṇṭhanaṃ tadvraṇe kuryāllepaṃ pūgaphalena vā ..
     dahet kaṭāhe triphalāṃ tanmasī madhusaṃyutā .
     pralepenopadaṃśasya vraṇaṃ sadyaḥ prarohayet ..
     paṭolanimbatriphalākirātakvāthaṃ pibedvā khadirāsanābhyām .
     sagugguluṃ vā triphalāyutaṃ vā sarvopadaṃśāpaharaḥ prayogaḥ .. * ..

     bhūnimbanimbatriphalāpaṭolakarañjadhātrīkhadirāsanānām .
     kaṣāyakalkaiḥ sṛtamāśu cājyaṃ sarvopadaṃśāpaharaṃ pradiṣṭam ..
bhūnimbādighṛtam .. * ..
     ghṛtāni yāni proktāni kuṣṭhe nāḍīvraṇe vraṇe .
     upadaṃśe prayojyāni sekābhyañjanabhojane ..
     kṣārasūtreṇa saṃchidya liṅgavartimaśeṣataḥ .
     dahecca tāṃ tatastābhyāṃ cikitsāṃ vraṇavaccaret ..
ityupadaṃśādhikāraḥ . iti bhāvaprakāśaḥ .. * .. api ca .
     paṭolanimbatriphalāguḍūcīkvāthamāviśet .
     sagugguluṃ sakhadiramupadaṃśo vinaśyati ..
granthāntare prathamārdhe paṭolanimbaguḍūcīmaricakvāthamāpibet . iti ca pāṭhaḥ ..
     dahet kaṭāhe triphalāṃ sā masī madhusaṃyutā .
     upadaṃśe pralepo'yaṃ sadyo ropayate vraṇam .. * ..

     triphalānimbabhūnimbakarañjakhadirādibhiḥ .
     kalkaiḥ kvāthairghṛtaṃ pakvamupadaṃśaharaṃ param ..
iti gāruḍe 175 adhyāyaḥ .. (anyaccāsya sanidānasamprāptikaṃ lakṣaṇamāha . yathā,
     strīvyavāyanivṛttasya sahasā bhajato'thavā .
     doṣādhyuṣitasaṃkīrṇamalinānurajaḥpathām ..
     anyayonimanicchantīmagamyāṃ navasūtikām .
     dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā ..
     vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ .
     muṣṭidantanakhotpīḍāviṣavacchukrapātanaiḥ ..
     veganigrahadīrghātikharasparśavighaṭṭanaiḥ .
     doṣā duṣṭā gatā guhyaṃ trayoviṃśatimāmayān ..
     janayantyupadaṃśādīn upadaṃśo'tra pañcadhā .
     pṛthakdoṣaiḥ sarudhiraiḥ samastaiścātra mārutāt ..
     meḍhraśoke rujaścitrāḥ stambhatvak paripoṭanam .. 1 ..
     pakvodumbarasaṃkāśaḥ pittena śvayathurjvaraḥ .. 2 ..
     śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmān śītaloguruḥ .. 3 ..
     śoṇitenāsitasphoṭasambhavo'srasrutirjvaraḥ .. 4 ..
     sarvaje sarvaliṅgatvaṃ śvayathurmuṣkayorapi .. 5 ..
asādhyalakṣaṇaṃ yathā .
     tīvrā rugāśupacanaṃ daraṇaṃ krimisambhavaḥ .
     yāpyo raktodbhavasteṣāṃ mṛtyave sannipātajaḥ ..
iti vābhaṭe uttarasthāne 33 adhyāye . asya cikitsā ca yathā ..
     meḍhramadhye śirāṃ vidhyedupadaṃśe navotthite .
     śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ ..
     tilakalkaghṛtakṣaudrairlepaḥ pakve tu pāṭite .
     jambvāmrasumanonīpaśvetakāmbojikāṅkurān ..
     śallakīvadarīvilvapalāśatiniśodbhavāḥ .
     tvacaḥ kṣīridrumāṇāñca triphalāñca jale pacet ..
     sakvāthaḥ kṣālanaṃ tena pakvatailañca ropaṇam .
     tutthagairikalodhrailāmanohvālarasāñjanaiḥ ..
     hareṇupuṣpakāśīsasaurāṣṭrīlavaṇottamaiḥ .
     lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ ..
     kapāle triphalā dagdhā saghṛtā ropaṇaṃ param .
     sāmānyaṃ sādhanamidaṃ pratidoṣantu śophavat ..
     na ca yāti yathā pākaṃ prayateta tathā bhṛśam .
     pakvaiḥ snāyuśirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ ..
iti vābhaṭe uttarasthāne 34 adhyāyaḥ .. tatrātimaithunādatibrahmacaryādvā tathā brahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṅkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārāmapriyāmakāmāmacaukṣyasalilaprakṣālitayonimakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyarthamupasevamānasya tathā karaja-daśana-viṣa-śūkanipātanādardanāddhastābhighātāccatuṣpadīgamanādacaukṣyasalilaprakṣālanādavapīḍanācchukramūtravegavidhāraṇānmaithunānte vā'prakṣālanādibhirmeḍhramāgamya prakupitā doṣāḥ kṣate'kṣate vā śvayathumupajanayanti tamupadaṃśamityācakṣate ..
     sa pañcavidhastribhirdoṣaiḥ pṛthak samastairasṛjā caikaḥ ..
     tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stadhvameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ .. 1 .. paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṅkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca .. 2 .. ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca .. 3 .. raktaje kṛṣṇasphoṭaprādurbhāvo'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāho śoṣaśca yāpyaścaiva kadācit .. 4 ..
     sarvaje sarvaliṅgadarśanamavadaraṇaṃ śephasaḥ kṛmiprādurbhāvo maraṇañceti .. 5 .. iti suśrute nidānasthāne 12 adhyāyaḥ .. cikitsāviśeṣo yathā .
     yadi vā durbalo janturna vā prāptaṃ virecanam ..
     nirūheṇa haret tasya doṣānatyarthamucchritān .
     prapauṇḍarīkayaṣṭyāhvavarṣābhū-kuṣṭhadārubhiḥ ..
     saralāgururāsnābhirvātajaṃ saṃpralepayet .
     niculairaṇḍavījāni yavagodhūmaśaktavaḥ ..
     etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet .
     prapauṇḍarīkapūrbaiśca dravyaiḥ sekaḥ praśasyate ..
     gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ .
     sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet ..
     padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ .
     sarpiḥsnigdhaiḥ samadhukaiḥ paittikaṃ sampralepayet ..
     secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ .
     atha vāpi suśītena kaṣāyeṇa vaṭādinā ..
     śālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam .
     surāpiṣṭābhiruṣṇābhiḥ satalābhiḥ pralepayet ..
     rajanyativiṣāmustasaralāsuradārubhiḥ .
     sapatrapāṭhāpattūrairatha vā sampralepayet ..
     karavīrasya patrāṇi jātyāragbadhayostathā .
     prakṣālane prayojyāni vaijayantyarkayorapi ..
     gojiviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṃyutam .
     etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate ..
     sarjikātutthakāśīsaṃ śaileyañca rasāñjanam .
     manaḥśilāsamaiścūrṇaṃ vraṇavīsarpanāśanam ..
     gundrāndagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā .
     upadaṃśavisarpāṇāmetacchāntikaraṃ param ..
     mārkavastriphalādantītāmracūrṇamayo rajaḥ .
     upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā ..
     upadaṃśadvaye'pyetāṃ pratyākhyāyācaret kriyām .
     tayoreva ca yā yogyā vīkṣya doṣabalābalam ..
     upadaṃśe viśeṣeṇa śṭaṇu bhūyastridoṣaje .
     duvṛvraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet ..
     jāmbauṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak .
     samyagdagdhañca vijñāya madhusarpiḥ prayojayet ..
     śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitañca yat .
iti ca suśrute cikitsitasthāne 19 adhyāye ..
     lavaṅgaṃ maricaṃ śuṇṭhī viḍaṅgañca vacāntathā .
     gandhakaṃ śvetakhadiraṃ jātīkoṣaphale tathā .
     samabhāgakṛtaṃ sarvaṃ madhunā kārayedvaṭīm ..
     śāṇamātrāntu matimān yojayedavikalpitaḥ .
     anupānaṃ dugdhasāraṃ tatastāmbūlabhakṣaṇam ..
iti upadaṃśārī rasaḥ .. iti vaidyakarasendrasārasaṃgrahe upadaṃśādhikāraḥ .. * .. atra pathyāni yathā .. chirdirvireko dhvajamadhyanāḍīvedho jalaukaḥparipātanañca . sekaḥ pralepo yavaśālayaśca dhanvāmiṣaṃ mudgaraso ghṛtāni .. 1 .. kaṭhillakaṃ śigruphalaṃ paṭolaṃ śāliñcaśākaṃ navamūlakañca . tiktaṃ kaṣāyaṃ madhukūpavāri tailañca hanyādupadaṃśarogam .. 2 .. apathyāni yathā .. divānidrāṃ mūtravegaṃ gurvannaṃ maithunaṃ guḍam . āyāsamamlaṃ takrañca varja yedupadaṃśavān .. 3 .. iti vaidyakapathyāpathyavidhiḥ ..) samaṣṭhilavṛkṣaḥ . śigruvṛkṣaḥ . iti rājanirghaṇṭaḥ . (bhave ghañ .) daṃśanam ..

upadarśakaḥ, puṃ, (upadarśayatīti . upa + dṛś + ṇic + ṇvul .) dvārapālaḥ . ityamaraṭīkāsārasundarī .. (darśayitari, tri ..)

upadā, strī, (upadīyate iti . upa + dā + ātaścopasarga ityaṅ .) upaḍhaukanam . ityamaraḥ ..
     (upadā viviśuḥ śaśvat notsekaḥ kośaleśvaram . iti raghuḥ . 4 . 10 .) pratyarpya pūjāmupadācchalena . iti raghuḥ . 7 . 30 .)

upadānakaṃ, klī, (upadāna + svārthe kan .) utkocaḥ . iti trikāṇḍaśeṣaḥ ..

upadiṣṭaḥ, tri, (upa + diś + kta .) upadeśaprāptaḥ . yathā . nanu śūdrasyāpi sagotrā kathaṃ na niṣidhyate iti cedatra upadiṣṭātidiṣṭagotrasyaiva niṣedho na tvatidiṣṭātidiṣṭaśūdragotrāderiti . ityudvāhatattvam ..

upadī, strī, (upetya dīyate chidyate iti upa + do + ka + ṅīṣ .) vandākaḥ . iti rājanirghaṇṭaḥ .. paragāchā iti bhāṣā ..

upadevatā, strī, (upagatā sādṛśyena devatām .) yakṣabhūtādiḥ .. (upadevatāśca daśa . yathāha amaraḥ .
     vidyādharo'psaro yakṣo rakṣo gandharvakinnarau .
     piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ ..
)

upadeśaḥ, puṃ, (upa + diś + ghañ .) mantrakathanam . tatparyāyaḥ . dīkṣā 2 . yathā .
     candrasūryagrahe tīrthe siddhakṣetre śivālaye .
     mantramātraprakathanamupadeśaḥ sa ucyate ..
iti rāmārcanacandrikā .. kalāvatyādidīkṣāyāmasāmarthye saṃkṣepo yathā .
     tatrāpyaśaktaḥ kaściccedabjamabhyarcya sākṣatam .
     tadambunābhiṣicyāṣṭavāraṃ mūlena kekaram ..
     nidhāyāṣṭau japet kaṇa upadeśe tvayaṃ vidhiḥ ..
iti viśvasāratantram .. hitakathanam . (yathā, hitopadeśe vigrahe uktam .
     upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye ..) śikṣaṇam .. (yathā, manuḥ 8 . 272 .
     dharmopadeśaṃ darpaṇa viprāṇāmasya kurvataḥ .
     evamityupadeśaḥ . yathā . tathā na jāgṛyāt rātrau divāsvapnañca varjayedanena kāraṇenetyupade śaḥ ..
     athopadiśyate madhureṇa śleṣmābhivardhata iti .
iti suśrute uttaratantre 65 adhyāyaḥ ..)

upadeśī, [n] tri, (upadiśati yaḥ . upa + diś + ṇini .) upadeṣṭā .. (yathā hitopadeśe mitralābhe .
     gatānugatiko lokaḥ kuṭṭanīmupadeśinīm .
     pramāṇayati no dharme yathā goghnamapi dvijam ..
)

upadeṣṭā, [ṛ] tri, (upadiśati yaḥ . upa + diś + tṛca .) upadeśakartā . yathā .
     tathopadeṣṭāramapi pūjayecca tato gurum .
     napūjyate gururyatra naraistatrāphalā kriyā ..
iti tithyāditattvam .. vṛhaspatiḥ .
     upadeṣṭānumantā ca loke tulyaphalau smṛtau . ityāhnikatattvañca ..

upadehikā, strī, (upadeho vidyate yasyāḥ . upadeha + ṭhak .) kīṭaviśeṣaḥ . tatparyāyaḥ . upajihvā 2 vamprī 3 upadīkā 4 . iti hemacandraḥ ..

upadravaḥ, puṃ, (upa + dru + ap .) utpātaḥ . iti halāyudhaḥ .. rogārambhakadoṣaprakopajanyo'nyo vikāraḥ . (tallakṣaṇamuktaṃ vaidyake . yathā --
     yo vyādhistasya yo heturdoṣastasya prakopataḥ .
     yo'nyo vikāro bhavati sa upadrava ucyate ..

     vyādherupari yo vyādhiḥ upadrava udāhṛtaḥ .
     sopadravā na jīvanti jīvanti nirupadravāḥ ..
iti hārīte cikitsitasthāne dvitīye'dhyāye . tatraupasargiko yaḥ pūrbotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūlaevopadravasaṃjñaḥ . iti suśrute sūtrasthāne 35 adhyāye ..)

upadraṣṭā, [ṛ] tri, (upa + dṛśa + bāhulakāttṛc .) upadarśakaḥ . udāsīnabodharūpatvena guṇapracāradarśī . iti gītāṭīkā ..
     (upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . iti gītāyāṃ 13 . 22 . sākṣī puruṣaḥ . yathā,
     ṛtvigyajamāneṣu yajanakarmavyāpṛteṣu tatsamīpastho'nyaḥ svayamavyāpṛto yajñavidyākuśalatvāt ṛtvigyajamānavyāpāraguṇadoṣāṇāṃ īkṣitā tadvatkāryakāraṇavyāpāreṣu svayamavyāpṛto vilakṣaṇasteṣāṃ kāryakāraṇānāṃ savyāpārāṇāṃ samīpastho draṣṭā upadraṣṭā sākṣī puruṣaḥ ..)

upadharmaḥ, puṃ, (upahīnodharmaḥ .) pāṣaṇḍaḥ . iti śrībhāgavatam .. (yathā manuḥ 2 . 237 .
     eṣa dharmaḥ paraḥ sākṣāt upadharmo'nya ucyate ..)

upadhā, strī, (upadhīyate śuddhijñānamatra . upa + dhā + ātaścopasarga ityaṅ + ṭāp .) rājñāṃ dharmakāmārthabhayairamātyāderyat parīkṣaṇam . ityamaraḥ .. dharmārthakāmamokṣadvārā parīkṣā . yathā .
     dharmārthakāmamokṣaiśca pratyekaṃ pariśodhanaiḥ .
     upetya dhīyate yasmādupadhā parikīrtitā ..
     arthakāmopadhābhyāntu bhāryāḥ puttrāṃstu śodhayet .
     dharmopadhābhirviprāṃstu sarvābhiḥ sacivān punaḥ ..
iti kālikāpurāṇe 85 adhyāyaḥ .. (bhūyobhūyaścopadhābhirviśodhya taṃ me matisahāyamakaravam . iti daśakumāracarite viśrutacarite .) padānāmupāntyavarṇaḥ . iti vyākaraṇam ..

upadhātuḥ, puṃ, (upa sādṛśye . dhātusadṛśo dhātuḥ .) aṣṭapradhānadhātusadṛśadhātuḥ . sa tu saptadhā yathā . mākṣikam 1 tutthakam 2 abhram 3 nīlāñjanam 4 manaḥśilā 5 haritālam 6 rasāñjanam 7 .. śarīrasthadhātubhavopadhātuḥ saptadhā yathā . rasāt stanadugdham 1 raktāt strīrajaḥ 2 māṃsāt vasā 3 medaso gharma 4 asthno dantaḥ 5 majjanaḥ keśaḥ 6 śukrāt ojaḥ 7 . iti vaidyakam ..
     (stanyaṃ rajaśca nārīṇāṃ kāle bhavati gacchati .
     śuddhamāṃsabhavasnehaḥ sā vasā parikīrtitā ..
     svedo dantāstathā keśāstathaivojaśca saptamam .
     iti dhātubhavā jñeyā ete saptopadhātavaḥ ..
iti śārṅgadhareṇa pūrbakhaṇḍe pañcame'dhyāye uktam ..
     saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikam .
     tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

upadhānaṃ, klī, (upadhīyate āropyate mastakamatra . upa + dhā + adhikaraṇe lyuṭ .) śirodhānam .. vāliśa iti bhāṣā . tatparyāyaḥ . upavarhaḥ 2 . ityamaraḥ . gaṇḍuḥ 3 . iti jaṭādharaḥ .
     (sopadhānāṃ dhiyaṃ dhīrāḥ stheyasīṃ khaṭṭayanti ye . iti māghaḥ 2 . 77 . paṭṭopadhānādhyāsitaśirobhāgena . iti kādambarī .) viṣam . praṇayaḥ . iti medinī . vratam . iti hemacandraḥ ..

upadhānīyaṃ, klī, (upadhīyate yasmin . upa + dhā + anīyar .) upadhānam . iti śabdaratnāvalī ..

upadhiḥ, puṃ, (upadhīyate āropyate'nena . upa + dhā + kiḥ .) kapaṭaḥ . ityamaraḥ .. (yathā, manuḥ 8 . 165 ..
     yogādhamanavikrītaṃ yogadānapratigraham .
     yatra vāpyupadhiṃ paśyet tatsarvaṃ vinivartayet ..

     ariṣu hi vijayārthinaḥ kṣitīśāḥ vidadhati sopadhi sandhidūṣaṇāni . iti kirāte .. 1 . 45 .) rathacakram . iti hemacandraḥ ..

upadhūpitaḥ, tri, (upa + dhūp + kta .) āsannamaraṇaḥ . paridhūpitaḥ . iti medinī ..

upadhṛtiḥ, strī, (upa + dhṛ + ktin .) kiraṇaḥ . iti hemacandraḥ ..

upanataḥ, tri, (upa + nam + kta .) upasthitaḥ . iti hemacandraḥ .. (aciropanatāṃ sa medinīṃ iti raghuḥ 8 . 7 .. namraḥ . yathā, māghe . 12 . 33 .
     śaureḥ pratāpopanatairitastataḥ samāgataiḥ praśrayanamramūrtibhiḥ ..)

upanadaṃ, klī, nadyāḥ samīpam . iti mugdhabodhavyākaraṇam .. (tathā pāṇinīye .
     nadīpaurṇamāsyāgrahāyaṇībhyaḥ . 5 . 4 . 110 . ityanena siddham ..)

upanadi, klī, nadyāḥ samīpam . iti mugdhabodhavyākaraṇam .. (tathā pāṇinīye .
     nadīpaurṇamāsyāgrahāyaṇībhyaḥ . 5 . 4 . 110 . ityanena siddham ..)

upanayaḥ, puṃ, (upa samīpe nīyate yena karmaṇā . upa + nī + ac .) upanayanam . iti hemacandraḥ ..
     (gṛhyoktakarmaṇā yena samīpaṃ nīyate guroḥ .
     bālo vedāya tadyogāt bālasyopanayaṃ viduḥ ..
iti smṛtiḥ . bhāve + ac . prāpaṇam . yathā, mahābhārate 3 . 2 . 24 .
     mānamasya priyākhyānaiḥ sambhogopanayairnṛṇām .. nyāyamate yo yo dhūmavān sa savahnimān ayamapi tathetyādirūpaḥ nyāyāvayavabhedaḥ ..)

upanayanaṃ, klī, (adhyayanārthaṃ ācāryasya upa samīpaṃ nīyate yena karmaṇā iti . upa + nī lyuṭ .) brāhmaṇakṣatriyavaiśyānāṃ yajñasūtradhāraṇādirūpapradhānasaṃskāraḥ . adhyāpanārthamācāryasamīpaṃ nīyate yena karmaṇā tadupanayanam . yathā smṛtiḥ .
     gṛhyoktakarmaṇā yena samīpaṃ nīyate guroḥ .
     bālo vedāya tadyogādbālasyopanayaṃ viduḥ .. * ..
tatparyāyaḥ . vaṭūkaraṇam 2 . iti trikāṇḍaśeṣaḥ .. upanāyaḥ 3 upanayaḥ 4 ānayaḥ 5 . iti hemacandraḥ .. tasya kālaḥ .
     garbhāṣṭame'ṣṭame vābde brāhmaṇasyopanāyanam .
     rājñāmekādaśe saike viśāmeke yathākulam .
     brahmavarcasakāmasya kāryaṃ viprasya pañcame ..
brāhmaṇasya garbhāvadhiṣoḍaśavarṣaparyantam .. tatragarbhāṣṭamavarṣo mukhyaḥ . kṣatriyasya dvāviṃśativarṣaparyantam . tatraikādaśavarṣo mukhyaḥ . vaiśyasya caturviṃśativarṣaparyantam . tatra dvādaśavarṣo mukhyaḥ . iti smṛtiḥ .. saike dvādaśe . tatrāśaktau prāyaścittaṃ kṛtvā taduttare kāryam .
     gṛhyoktakarmaṇā yena samīpaṃ nīyate guroḥ .
     bālo vedāya tadyogādbālasyopanayaṃ viduḥ ..
     raktasrāve tathā śastrakṣate pāṭhaniṣedhanāt .
     upanayanaṃ na tatra syāt iti manvādisammatam ..
kṛtyacintāmaṇau .
     janmodaye janmasu tārakāsu māse'thavā janmani janmabhe vā .
     vratena vipro na bahuśruto'pi vidyāviśeṣaiḥ prathitaḥ pṛthivyāṃ ..
     astaṃ gate daityagurau gurau vā ṛkṣe'pi vā pāpayute'pyanukte .
     vratopanīto divase praṇāśaṃ prayāti devairapi rakṣito yaḥ ..
udaye lagne . vratena upanayanena . bhujabalabhīmakṛtyacintāmaṇyoḥ .
     svātīśakradhanāśvimitrakarabhe pauṣṇejyacitrāhariṣvindau toyapatau bhage ditisute bhādradvaye sāgare .
     kendrasthe bhṛguje'ṅgiraḥśaśisute candre ca tāre śubhe kartavyaṃ vratakarma maṅgalatithau vārāḥ sitārkejyakāḥ ..
toyapatiḥ śatabhiṣā . aditisutauttaraphalgunī . sāgaraḥ pūrbāṣāḍhā . dīpikāyām . jīvārkendūḍuśuddhau hariśayanavahirbhāskare cottarasthe, svādhyāye vedavarṇādhipaihaśubhade kṣauribhe nāditauca . śukārkejyarkṣalagne ravimadanatithiṃ prohya ṣaṣṭhāṣṭamenduṃ, no jīvāstāticāre'rkasitagurudine kālaśuddhau vrataṃ syāt .. ravimadanatithiṃ saptamīṃ trayodaśīm .. * .. kṛtyacintāmaṇau .
     māghe draviṇaśīlāḍhyaḥ phālgune ca dṛḍhavrataḥ .
     caitre bhavati medhāvī vaiśākhe kovido bhavet ..
     jyaiṣṭhe gahananītijña āṣāḍhe kratubhājanaḥ .
     śeṣeṣvanyeṣu rātriḥ syānniṣiddhaṃ niśi ca vratam ..
rājamārtaṇḍe .
     punarvasau kṛto vipraḥ punaḥsaṃskāramarhati . vṛddhagargaḥ .
     smṛtiyuktānanadhyāyān saptamīñca trayodaśīm .
     pakṣayormāghamāsasya dvitīyāṃ parivarjayet ..
caitraśuklatṛtīyā āśāḍhaśukladaśamī manvantarāditvena niṣiddhā vaiśākhaśuklatṛtīyā yugāditvena niṣiddheti . ṣaṣṭhyāmaśuciramāryo riktāsu bahudoṣabhāk . śuklapakṣa eva vihitaḥ prāguktāśvalāyanavacanāt .. * .. sāmagānāṃ kujavāre'pyupanayanaṃ śrīpatiratnamālākṛtyacintāmaṇidhṛtavātsyavacanāt . yathā .
     śākhādhipe balini kendragate'tha vāsmin vāre'sya copanayanaṃ kathitaṃ dvijānām .
     nīcasthite'rigṛhage'tha parājite vā jīve bhṛgāvupanayaḥ smṛtikarmahīnaḥ ..
asya śākhādhipasya .. dīpikāyāṃ .
     ṛgvedādhipatirjovo yajurvedādhipaḥ sitaḥ sāmavedādhipo bhaumaḥ śaśijo'tharvavedarāṭ .. vedādhipakathanam .. * ..
     brāhmaṇe śukravāgīśau kṣatriye bhaumabhāskarau .
     candro vaiśye budhaḥ śūdre patirmando'ntyaje jane ..
varṇādhipakathanam .. * .. parājayalakṣaṇaṃ vakṣye yātrāyām . atrāpi vivāhavaddaśayogabhaṅgavarjanam . viṣṇudharmottare .
     ṣoḍaśābdo hi viprasya rājanyasya dviviṃśatiḥ .
     viṃśatiḥ sacaturthī ca vaiśyasya parikīrtitā ..
     sāvitrī nātivarteta ata ūrdhvaṃ nivartate ..
atra ṣoḍaśavarṣasya upanayanāṅgatā pratīyate ..
     patitā yasya sāvitrī daśavarṣāṇi pañca ca .
     brāhmaṇasya viśeṣeṇa tathā rājanyavaiśyayoḥ ..
     prāyaścittaṃ bhavedeṣāṃ provāca vadatāṃ varaḥ ..
iti yamavacane tadanaṅgatā pratīyate . anayorgarbhajanmaprabhṛtigaṇanābhyāmaviruddhārthatā . tathāca māṇḍavyaḥ . vratabandhavivāhe ca vatsaraparikalpanamāhurācāryāḥ . ādhānapūrbameke prasūtipūrbaṃ sadānye tu .. * .. yattu dvijānupakramya paiṭhinasivacanaṃ dvādaśaṣoḍaśaviṃśatiścedatītā avaruddhakālā bhavanti iti dvādaśavarṣādyupari brāhmaṇādīnāṃ mahāvyāhṛtihomaprāyaścittārtham . ṣoḍaśopari tu vrātyahomādiguruprāyaścittārthamiti . ityupanayanam . iti jyotistattvam .. atha upanayanasyānuṣṭhānakramaḥ . tatra prathamaṃ prātaḥ kṛtasnānaḥ kṛtavṛddhiśrāddhaḥ pitā kṛtavṛddhiśrāddhena pitrānyaevācāryo vṛtastadasambhave māṇavakavṛto vā samudbhavanāmānamagniṃ saṃsthāpya virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya māṇavakaṃ prātarbhojayitvā agnyuttarato nītvā śikhayā saha muṇḍitaṃ snāpitaṃ kuṇḍalādyalaṅkṛtaṃ kṣaumavastrāvṛtaṃ tadasambhave śuklāhatakārpāsaikavastrāvṛtaṃ māṇavakaṃ dakṣiṇe pūrbābhimukhaṃ nidhāya prakṛtakarmārambhe prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā tattanmantrairvyastasamastamahāvyāhṛtihomaṃ kuryāt . tata ācāryaḥ pañcabhirmantraiḥ pañcāhutīrjuhuyāt . tata ācāryaḥ udagagreṣu kuśeṣu kṛtāñjaliḥ prāṅmakha ūrdhvastiṣṭhet . agnyācāryayormadhye māṇavako'pi kṛtāñjalirācāryābhimukha udagagreṣu kuśeṣu ūrdhvastiṣṭhet . māṇavakasya dakṣiṇataḥ sthito mantravān brāhmaṇo māṇavakasya añjalimudakena pūrayati paścāt ācāryasyāpi . tato gṛhītajalāñjalirācāryo gṛhītajalāñjaliṃ māṇavakaṃ paśyan mantraṃ japati . tata ācāryo māṇavakaṃ mantraṃ pāṭhayati . tato māṇavakasyābhivādanārthaṃ devatāśrayaṃ nakṣatrāśrayaṃ gotrāśrayaṃ vā māṇavakanāma kalpayitvā ācāryo māṇavake kathayati . tataācāryo māṇavakaṃ mantreṇa nāmadheyaṃ pṛcchati . māṇavakaḥ pūrbācāryakalpitaṃ nāma mantreṇa kathayati . tata ācāryamāṇavakau pūrbagṛhītajalāñjalī tyajetām . ācāryastu dakṣiṇena pāṇinā māṇavakasya sāṅguṣṭhaṃ dakṣiṇaṃ pāṇiṃ mantreṇa gṛhṇāti . tato gṛhītamāṇavakahasto mantraṃ japatyācāryaḥ . tato māṇavakamācāryo mantreṇa pradakṣiṇena bhrāmayitvā prāṅmukhaṃ karoti . tato māṇavakasya dakṣiṇaskandhaṃ spṛṣṭvā avatīrṇena dakṣiṇapāṇinā avyavahitaṃ nābhideśaṃ ācāryo mantreṇa spṛśati . tato māṇavakasya nāmeruparideśaṃ mantreṇa ācāryaḥ spṛśati . tato māṇavakahṛdayadeśaṃ mantreṇācāryaḥ spṛśati . tato dakṣiṇe pāṇinā ācāryo māṇavakasya dakṣiṇaskandhaṃ spṛśan mantraṃ japati . tato vāmena pāṇinā māṇavakasya vāmaskandhaṃ spṛśannācāryo mantraṃ japati . athācāryo māṇavakaṃ mantreṇa sambodhayati . atha sambodhitaṃ māṇavakaṃ ācāryo mantreṇa preṣayati . brahmacārī tu sarvatra vāḍhamiti brūyāt . tato'gnerucaramāge gatvā ācārya udagagreṣu kuśeṣu prāṅmukha upaviśati . tata ācāryābhimukho bhāṇavakaḥ pātitadakṣiṇajānuḥ udagagreṣu kaśeṣu upaviśati . tataḥ pravarasaṃkhyayā pañca vā trayo vā mekhalāyajñopavītarūpagranthayaḥ kartavyāḥ . athainaṃ māṇavakamācāryastriḥpradakṣiṇaṃ kārayitvā trivṛtāṃ muñjamekhalāṃ paridhāpayan mantradvayaṃ vācayati . tato yajñopavītaṃ kṛṣṇasārājinānvitaṃ ācāryo māṇavakaṃ mantreṇa paridhāpayet . tato māṇavakaācāryasya upasanno bhavati . tatastamupasannamāṇavakaṃ ācāryaḥ prathamaṃ pādaṃ pādaṃ tato'rdhamardhaṃ tataḥ kṛtsnāṃ sāvitrīṃ adhyāpayet . tata ācāryo māṇavakaṃ mahāvyāhṛtīḥ pṛthak pṛthak kṛtvā praṇavapūrbikā adhyāpayet . tato vailvaṃ pālāśaṃ vā māṇavakaparimāṇadaṇḍaṃ māṇavakāya prayacchan ācāryo māṇavakaṃ mantraṃ vācayati . atha gṛhītadaṇḍo brahyacārī prathamaṃ mātaraṃ bhikṣāṃ prārthayati . tato mātṛbandhūn tataḥ pitaraṃ tataḥ pitṛbandhūn tato'nyāṃśca prārthayet . tataḥ sarvaṃlabdhabhaikṣaṃ ācāryāya nivedayet . tataḥ pūrbavadācāryo vyastasamastamahāvyāhṛtihomaṃ kṛtvā prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā prakṛtaṃ karma samāpya udīcyaṃ śāṭyāyanahomādivāmadevyagānāntaṃ karma nirvartayet . tataḥ yadi pitaivācāryastadā karmakārayitṛbrāhmaṇāya dakṣiṇāṃ dadyāt . athānyaevācāryo vṛtaḥ tadā yena vṛtaḥ sa tasmai dakṣiṇāṃ dadyāt . brakṣmacārī tu tatraiva sthāne dināntaṃ yāvat vāgyatastiṣṭhet . tataḥ prāptāyāṃ sandhyāyāṃ sandhyāmupāsya kuśaṇḍikoktavidhānena samudbhavanāmānamagniṃ saṃsthāpya mantraṃ japtvā dakṣiṇaṃ jānuṃ bhūmau nidhāya dakṣiṇapaścimottarakrameṇa udakāñjalisekamagniparyukṣaṇañca kṛtvā samiddhomaṃ kuryāt . tataḥ prādeśapramāṇaghṛtāktasamittrayaṃ gṛhītvā ādyantayostūṣṇīṃ madhye samantrakaṃ agnau juhuyāt . tataḥ karmaśeṣoktavidhinā punarapi agniparyukṣaṇopakramaṃ dakṣiṇapaścimottarakrameṇa udakāñjalisekaṃ kuryāt . tataḥ brahmacārī agnimabhivādya mantreṇagniṃ visṛjya atītāyāṃ sandhyāyāṃ bhikṣālabdhamannaṃ kṣāralavaṇavarjitaṃ saghṛtamudakenābhyukṣya bhakṣaṇaprakaraṇoktavidhinā bhuñjīta . etaccāgnikarma samāvartanaparyantaṃ pratyahaṃ sāyaṃ prātaḥ kartavyam .. ityupanayanakarma samāptam .. iti bhavadevabhaṭṭaḥ .. (brāhmaṇa-kṣattriya-vaiśyānāmanyatamamanvaya-vayaḥ śīlaśaurya -- śaucācāra-vinaya-śakti-bala-medhā-dhṛtismṛti-mati-pratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacitta-vākceṣṭaṃ kleśasahañca bhiṣak śiṣyamupanayet . ato viparītaguṇaṃ nopanayet .
     upanayanīyastu brāhmaṇaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilamupalipya gomayena darbhaiḥ saṃstīrya puṣpairlājabhaktaiḥ ratnaiśca devatāḥ pūjayitvā viprān bhiṣajaśca tatrollikhyābhyukṣya ca dakṣiṇato brāhmaṇaṃ sthāpayitvāgnimupasamādhāya khadira-palāśa-devadāru-vilvānāṃ samidbhiścaturṇāṃ vā kṣīravṛkṣāṇāṃ nyagrodhoḍumbarāśvatthamadhūkānāṃ dadhi-madhu-ghṛtāktābhirdārvīhaumikena vidhināsnuveṇājyāhutīrjuhuyāt . sapraṇavābhirmahāvyāhṛtibhistataḥ pratidaivatamṛṣīṃśca svāhākārañca kuryāt śiṣyamapi kārayet .. brāhmaṇastrayāṇāṃ varṇānāmupanayanaṃ kartumarhati rājanyo dvayasya vaiśyo taiśyasyaiveti . śūdramapi kulaguṇasampannaṃ mantravarjamanupanītamadhyāpayedityeke .. tato'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt . kāma-krodha-lobhamoha-mānāhaṅkārerṣyāpāruṣya--paiśunyānṛtālasyāyaśasyāni hitvā nīca-nakha-romnā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthāna-gamana-śayanāsana-bhojanādhyayana-pareṇa bhūtvā matpriyahiteṣu vartitavyamato'nyathā te vartamānasyādharmo bhavatyaphalā ca vidyā na ca prākāśyaṃ prāpnoti . ahaṃ vā tvayi samyagvartamāne yadyanyathādarśo syāmenobhāg bhaveyamaphalavidyaśca . dvija-guru-daridra-mitra-pravrajitopanata-sādhvanāthābhyupagatānāṃ cātmabāndhavānāmiva svameṣajaiḥ pratikartavyamevaṃ sādhu bhavati . byādhaśākunika-patita-pāpakāriṇāṃ na ca pratikartavyamevaṃ vidyā prakāśate mitrayaśo dharmārthakāmāṃśca prāpnoti .. bhavataścātra ..
     kṛṣṇe'ṣṭamī tannidhanehanī dve kṛṣṇetare'pyevamahardvisandhyam .
     akālavidyut-stanayintughoṣe svatantrarāṣṭrakṣitipavyathāsu ..
     śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu .
     nādhyeyamanyeṣu ca yeṣu viprānādhīyate nāśucinā ca nityam ..
iti suśrute sūtrasthāne dvitīyo'dhyāyaḥ ..)

upanāyaḥ, puṃ, (upanīyate ācāryasamīpamiti . upa + nī + ghañ .) upanayanam . iti hemacandraḥ ..

upanāyakaḥ, puṃ, (upamito nāyakena .) nāyakaguṇotkarṣakathakaḥ . yathā --
     nāyakasya guṇotkarṣakathakā upanāyakāḥ . iti saṅgītadāmodaraḥ .. * .. upapatiśca .. (upanayatīti . upa + nī + ṇvul . prāpake, tri ..)

upanāhaḥ, puṃ, (upanahyate'smin . upa + naha + ghañ .) vīṇāditantrabandhanasthānam . tatparyāyaḥ . nibandhanam 2 . ityamaraḥ .. vraṇālepapiṇḍaḥ . iti medinī .. pralepa iti bhāṣā . (yathāha suśrutaḥ .
     ādau vimlāpanaṃ kuryāt dvitīyamavasecanam .
     tṛtīyamupanāhañca caturthīṃ pāṭanakriyām ..
)

upanidhiḥ, puṃ, (upanidhīyate iti . upa + ni + dhā + ki .) upanyastavastu . sthāpyadravyam . tatparyāyaḥ . nyāsaḥ . 2 . ityamaraḥ ..
     (vāsanasthamanākhyāya haste nyasya yadarpitam .
     dravyamupanidhiḥ proktaḥ smṛtiṣu smṛtivedibhiḥ ..
vāsudevaputtraḥ . iti viṣṇupurāṇam ..)

upaniṣat, [d] strī, (upaniṣadyate prāpyate brahmavidyā anayā iti . upa + ni + sad + kvip .) dharmaḥ . vedāntaśāstram . nirjanasthānam . iti medinī .. (vedaśirobhāgaḥ . tatra caturṇāṃ vedānāṃ aśītisahitaśatādhikasahasrasaṃkhyakā upaniṣadaḥ . tathāhi . ṛca ekaviṃśatiḥ . yajuṣo navādhikaśatam . sāmnaḥ sahasram . pañcāśadupaniṣado'tharvaṇasya .. brahmavidyā .) samīpasadanam . iti trikāṇḍaśeṣaḥ .. tattvam . ityamaraṭīkāyāṃ bharataḥ .. (dvijātikartavyo vratabhedaḥ . yathā, āśvalāyanagṛhyakārikā .
     prathamaṃ syāt mahānāmnī dvitīyañca mahāvratam .
     tṛtīyaṃ syādupaniṣad godānañca tataḥ param ..
) (muktikopaniṣadi aṣṭādhikaśatopaniṣadbhedāḥ pradarśitāḥ . yathā --
     īśa-kena-kaṭa-praśna-muṇḍa-māṇḍūkya-tittiriḥ .. 7 ..
     aitareyañca chāndyogyaṃ vṛhadāraṇyakaṃ tathā .. 10 ..
     brahma kavalya-jāvāla-śvetāśvā haṃsa āruṇiḥ .. 16 ..
     1 2 3 4 5 garmo nārāyaṇo haṃso vindurnāda-śiraḥśikhā .. 23 ..
     matrāyanī kaiṣitakī vṛhajjāvāla-tāpanī .. 27 ..
     kālāgnirudra-maitreyī subāla-kṣari-mantrikāḥ .. 32 ..
     7 sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam .. 36 ..
     8 9 10 11 tejonāda-dhyāna-vidyā-yogatatvātmabodhakam .. 42 ..
     13 13 14 15 parivrāṭ-triśikhī-sītā-cūḍānirvāṇa-maṇḍalam .. 48 ..
     16 17 dakṣiṇāśarabhaṃ skandaṃ mahānārāyaṇā'dvayam .. 53 ..
     18 rahasyaṃ rāmatapanaṃ vāsudevañca mudgalam .. 57 ..
     19 20 śāṇḍilyaṃ pauṅgalaṃ bhikṣa mahatśārīrakaṃ śikhā .. 63 ..
     21 turīyātīta-saṃnyāsa-parivrājākṣamālikā .. 67 ..
     22 avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātma-kuṇḍikā .. 74 ..
     sāvitryātmā pāśupataṃ parabrahmāvadhūtakam .. 79 ..
     23 tripurātāpanaṃ devī tripurā kaṭha-bhāvanā .. 84 ..
     24 25 26 27 hṛdayaṃ kuṇḍalī bhasma rudrākṣagaṇa-darśanam .. 90 ..
     28 tārasāra-mahāvākya-pañcabrahmāgnihotrakam .. 94 ..
     gopālatāpanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam .. 98 ..
     śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍm .. 102 ..
     29 30 kali-jāvāli-saubhāgya-rahasya-ṛca-muktikāḥ .. 108 ..
atra sthitānāmekadeśavāciśabdānāṃ vivṛtiḥ .
     1 haṃsaḥ paramahaṃsaḥ . 2 vinduramṛtavinduḥ . 3 nādo'mṛtanādaḥ . 4 śiro'tharvaśiraḥ . 5 śikhātharvaśikhā . 6 tāpanī nṛsiṃhatāpanī . 7 rahasyaṃ śukarahasyam . 8 tejaḥ tejovinduḥ . 9 nādo nādavinduḥ . 10 dhyānaṃ dhyānavinduḥ . 11 vidyā brahmavidyā . 12 parivrāṭ nāradaparivrāṭ . 13 triśikhī triśikhībrāhmaṇaḥ . 14 cūḍā yogacūḍāmaṇiḥ . 15 maṇḍalaṃ maṇḍalabrāhmaṇaḥ . 16 dakṣiṇā dakṣiṇāmūrtiḥ . 17 advayaṃ tārakaḥ . 18 rahasyaṃ rāmarahasyam . 19 mahat mahopaniṣat . 20 śikhā yogaśikhā . 21 parivrājaḥ paramahaṃsaparivrājakaḥ . 22 pūrṇā'nnapūrṇā . 23 kaṭaḥ kaṭarudraḥ . 24 kuṇḍalī yogakuṇḍalī . 25 bhasmaḥ bhasmajāvālaḥ . 26 gaṇaḥ gaṇapatiḥ . 27 darśanaṃ jāvāladarśanam . 28 agnihotrakaṃ prāṇāgnihotram . 29 . kaliḥ kalisantaraṇam . 30 rahasyaṃ svarasvatīrahasyam .. āsāṃ madhye yā yadvedāntargatāstā api tatraiva pradarśitāḥ . yathā -- sāmavedāntargatāḥ ṣoḍaśasaṃkhyakā upaniṣadaḥ . avyaktam 1 āruṇiḥ 2 kuṇḍikā 3 kenaḥ 4 chāndyogyam 5 (yā)jāvāladarśanam 6 jāvālī 7 mahat 8 maitrāyaṇī 9 maitreyī 10 yogacūḍāmaṇiḥ 11 rudrākṣam 12 vajrasūcikam 13 vāsudevam 18 saṃnyāsam 15 sāvitrī 16 .. * .. śuklayajurvedāntargatā ūnaviṃśatisaṃkhyakāḥ upaniṣadaḥ yathā -- atītādhyātmam 1 īśāvāsyam 2 (jā)yāvālam 3 tārasāraḥ 4 turīyam 5 triśikhī 6 nirālambam 7 paramahaṃsaḥ 8 paiṅgalam 9 brāhmaṇamaṇḍalam 10 brāhmaṇadvayatārakam 11 bhikṣu 12 mantrikā 13 muktikā 14 yājñavalkyam 15 vṛhadāraṇyakam 16 śāṣṭyāyaṇī 17 subālaḥ 18 haṃsaḥ 19 .. * .. kṛṣṇayajurvedāntargatā dvātriṃśat-sakhyakāḥ upaniṣadaḥ yathā -- akṣi 1 amṛtanādaḥ 2 amṛtavinduḥ 3 avadhūtam 4 ekākṣarā 5 kaṭharudraḥ 6 kaṭhavallī 7 kalisantaraṇam 8 kālāgnirudraḥ 9 kaivalyam 10 kṣurikā 11 garbhaḥ 12 tejovinduḥ 13 taittirīyakam 14 dakṣiṇāmūrtiḥ 15 dhyānavinduḥ 16 nārāyaṇaṃ 17 pañcabrahma 18 prāṇāgnihotram 19 brahma 20 brahmavidyā 21 yogakuṇḍalinī 22 yogatattvam 23 yogaśikhā 24 varāhaḥ 25 śārīrakam 26 śukarahasyam 27 śvetāśvataraḥ 28 sarvasāraḥ 29 skandaḥ 30 svarasvatīrahasyam 31 hṛdayam 32 .. * .. ṛgvedāntargatā daśasaṃkhyakā upaniṣadaḥ yathā -- akṣamālikā 1 ātmaprabodhaḥ 2 aitareyaḥ 3 kauṣitakī 4 tripurā 5 nādavinduḥ 6 nirvāṇam 7 mudgalā 8 bahvṛcaḥ 9 saubhāgyam 10 .. * .. atharvavedāntargatā ekatriṃśatsaṃkhyakā upaniṣadaḥ, atharvaśikhā 1 atharvaśiraḥ 2 kṛṣṇaḥ 3 gaṇapatiḥ 4 gāḍuram 5 gopālatāpanam 6 jāvālam 7 tripurātapanam 8 dattātreyaḥ 9 devī 10 nāradaparivrājakaḥ 11 nṛsiṃhatāpanī 12 parabrahma 13 parivrājakānnapūrṇā 14 paramahaṃsaḥ 15 pāśupatam 16 praśnam 17 bhasma 18 bhāvanā 19 mahānārāyaṇam 20 mahāvākyam 21 māṇḍūkyam 22 muṇḍakam 23 rāmatāpanī 24 rāmarahasyam 25 vṛhajjābālam 26 śarabham 27 śāṇḍilyam 28 sītā 29 sūryātma 30 hayagrīvam 31 .. * ..)

upaniṣkaraṃ, klī, (upaniṣkiranti sainyānyatra . upa + nis + kṝ + gha . ṛdorap tu na . apobādhakasya lyuṭo'pi ghasyāpavādatvāt . yadvā upaniṣkīryate sainyairhanyate iti . kṛ + karmaṇi ap . idudupadhasyeti ṣaḥ .) purapathaḥ . ityamaraḥ .. rājapathaḥ . iti hemacandraḥ ..

upaniṣkramaṇaṃ klī, (upaṣkramyate'nena upa + nir+ krama + lyuṭ .) rājapathaḥ . iti hemacandraḥ .. niṣkramaṇanāmasaṃskāraḥ ..

upanītaḥ, puṃ, (upa + nī + kta .) kṛtopanayanaḥ . iti smṛtiḥ .. (athopanītaṃ vidhivad vipaścitaḥ . iti raghuḥ . 3 . 29 .) nikaṭaprāpte tri ..

upanyāsaḥ, puṃ, (upa + ni + as kṣepaṇe + ghañ .) vākyopakramaḥ . tatparyāyaḥ . vāṅmukham 2 . itya maraḥ .. (tasmāt brahmajijñāsopanyāsamukhena . iti śarīrakabhāṣye .. 94 . 7 . vicāraḥ . yathā, manuḥ 9 . 31 .
     viśvajanyamimaṃ puṇyamupanyāsaṃ nibodhata ..
     vakṣyamāṇaṃ sarvajanahitaṃ vicāraṃ śṛṇuta . iti taṭṭīkā . dhanādīnāmarpaṇam . gacchita iti bhāṣā ..)

upapatiḥ, puṃ, (upamitaḥ patyā . avādayaḥ kruṣṭādyarthe tṛtīyayā iti samāsaḥ .) jāraḥ . ityamaraḥ .. nāṃ iti bhāṣā . tasya lakṣaṇam . ācārahānihetuḥ patiḥ . sa caturvidhaḥ . sārvakālikaparāṅganāparāṅmukhatve sati sarvakālamanurakto'nukūlaḥ 1 . sakalanāyikāviṣayasamasahajānurāgo dakṣiṇaḥ 2 . bhūyo niḥśaṅkaḥ kṛtadoṣo'pi bhūyo nivārito'pi bhūyaḥ praśrayaparāyaṇo dhṛṣṭaḥ 3 . kāminīviṣayakapaṭapaṭuḥ śaṭhaḥ 4 . iti rasamañjarī .. (yathā, manuḥ 3 . 155 .
     paunarbhavaśca kāṇaśca yasya copapatirgṛhe ..)

upapattiḥ, strī, (upa + pad + ktin .) saṅgatiḥ . nirvṛtiḥ . samādhānam . siddhāntaḥ . prakaraṇapratipādyārthasādhane tatra tatra śrūyamāṇā yuktiḥ . iti vedāntasāraḥ .. (upapattimadūrjitāśrayam . iti bhāraviḥ . 2 . 1 ..) hetuḥ . yathā --
     śrotavyaḥ śrutivākyebhyo mantavyaścopapattibhiḥ . ityatra upapattibhirbahubhirhetubhiriti pakṣatāgranthamāthurī .. saṅgatiḥ . yathā --
     lakṣaṇā śakyasambandhastātparyānupapattitaḥ . iti bhāṣāparicchedaḥ . 82 .. (upāyaḥ . yathā māghe . apekṣitānyonyabalopapattibhiḥ . siddhiḥ . prāptiḥ . svārthopapattiṃ prati durbalāśaḥ . iti raghuḥ .. 5 . 12 ..)

upapadaṃ, klī, (upoccāritaṃ padam .) leśaḥ . iti trikāṇḍaśeṣaḥ .. samīpoccāraṇīyapadam . (yathā, raghau 16 . 40 . tasyāḥ sa rājopapadaṃ niśāntam ..) yathā vā nāmottare śarmavarmādi . samabhivyāhṛtasvārthapoṣakapadam . yathā prahārādau prādi . iti vyākaraṇam ..

upapātakaṃ, klī, (upapātayati narake yat . upa + pat + ṇic + ṇvul . yadvā upamitaṃ pātakena .) pāpaviśeṣaḥ . tattu ūnapañcāśadvidhaṃyathā . gobadhaḥ 1 ayājyayājanam 2 paradāragamanam 3 ātmavikrayaḥ 4 gurutyāgaḥ 5 mātṛtyāgaḥ 6 pitṛtyāgaḥ 7 eṣāṃ śuśrūṣādyakaraṇaṃ tyāgaḥ . svādhyāyatyāgaḥ 8 sa tu sarvadā brahmayajñatyāgaḥ . adhītavedavismaraṇañca . agnityāgaḥ 9 sa tu smārtāgnihotratyāgaḥ . sutatyāgaḥ 10 sa tu tasya saṃskārabharaṇādyakaraṇam . parivittitā 11 sā tu kaniṣṭhena ādau vivāhe kṛte jyeṣṭhasya parivedanaṃ 12 tattu akṛtadārajyeṣṭhasattve kaniṣṭhasya . tayoḥ kanyādānaṃ 13 tayoryājanaṃ 14 tattu tayoreva vivāhādau paurohityam . kanyāyā dūṣaṇaṃ 15 tattuṃ maithunavarjamaṅgulīprakṣepādinā rūṣaṇam . aṅgulyā yonividāraṇamiti yāvat . vārdhuṣyaṃ 16 tattu niṣiddhavṛddhijīvanam . vratalopaḥ 17 sa tu brahmacāriṇo maithunam . taḍāgavikrayaḥ 18 ārāmavikrayaḥ 19 dāravikrayaḥ 20 apatyavikrayaḥ 21 vrātyatā 22 sā tu yathākālamanupanayanam . bāndhavatyāgaḥ 23 bhṛtādhyāpanam 24 tattu pratiniyatavetanagrahaṇapūrbamadhyāpanam . bhṛtādhyayanam 25 tattu vetanapradānapūrbakādhyayanam . apaṇyānāṃ vikrayaḥ 26 sa tu tilalākṣāgorasādaunāṃ brāhmaṇena vikrayaḥ . sarvākareṣvadhīkāraḥ 27 sa tu suvarṇādyutpattisthāneṣu rājājñayā adhikāraḥ . mahāyantrapravartanaṃ 28 tattu mahatāṃ udakapravāhapratibandhahetūnāṃ setubandhādīnāñca pravartanaṃ athavā tailādiyantrasya śastratejanādiyantrasya ca . oṣadhihiṃsanaṃ 29 tattu dhānyādīnāṃ yathākathañcinnāśaḥ . stryājīvaḥ 30 sa tu bhāryādistrīṇāṃ veśyātvaṃ kṛtvā tadupajīvanam . abhicārakarma 31 tattu śyenādinā yajñena anaparāddhasya māraṇam . mūlakarma 32 tattumantrauṣadhādinā vaśīkaraṇam . indhanārthamaśuṣkadrumāṇāṃ chedanaṃ 33 ātmārthaṃ kriyārambhaḥ 34 sa tu anāturasya devapitrādyuddeśamantareṇa pākādyanuṣṭhānam . ninditānnasya bhakṣaṇam 35 tattu laśunādeḥ sakṛdanicchayā athavā gaṇakadevalataskarādyannabhakṣaṇam . anāhitāgnitā 36 sā tu samarthasya śrautasmārtāgnyaparigrahaḥ . steyaṃ 37 tattu suvarṇadravyādanyasāradravyāpaharaṇam . devarṣipitṝṇāṃ ṛṇāśodhanaṃ 38 asacchāstrābhigamanam 39 tattu śrutismṛtiviruddhaśāstraśikṣaṇam pāṣaṇḍaśāstrābhyāso vā . kauśīlavyakriyā 40 sā tu tauryatrikasya satatānuṣṭhānam . dhānyasteyaṃ 41 paśusteyam 42 kupyasteyam 43 madyapastrīniṣevanam 44 strībadhaḥ 45 śūdrabadhaḥ 46 vaiśyabadhaḥ 47 kṣatriyabadhaḥ 48 nāstikyam 49 . tattu adṛṣṭārthakarmābhāvabuddhiḥ . nāsti paraloka iti vā . iti manuḥ śūlapāṇiśca .. (asya prāyaścittādikaṃ prāyaścittaśabde draṣṭavyam ..)

upapāpaṃ, klī, (upamitaṃ pāpena .) upapātakam . iti smṛtiḥ ..

upapuraṃ, klī, (upa samīpe puram .) śākhānagaram . iti hemacandraḥ ..

upapurāṇaṃ, klī, (upamitaṃ purāṇaiḥ .) vyāsakṛtāṣṭādaśapurāṇasadṛśanānāmunyādipraṇītāṣṭādraśapurārāṇam . yathā -- anyānyupapurāṇāni munibhiḥ kathitānyapi . ādyaṃ sanatkumāroktaṃ 1 nārasiṃhaṃ 2 tataḥ param .. tṛtīyaṃ vāyavīyañca 3 kumāreṇa ca bhāṣitam . caturthaṃ śivadharmākhyaṃ 4 sākṣānnandīśabhāṣitam .. durvāsasoktamāścaryaṃ 5 nāradīyamataḥparam 6 . nandikeśvarayugmañca 7 tathaivośanaseritam 8 .. kāpilaṃ 9 vāruṇaṃ 10 śāmbaṃ 11 kālikāhvayameva ca 12 . māheśvaraṃ 13 tathā kalkī 14 daivaṃ 15 sarvārthasiddhidam .. parāśaroktamaparam 16 mārīcam 17 bhāskarāhvayam 18 . atra daivaṃ devīpurāṇam . iti malamāsatattvadhṛtakūrmapurāṇam .. (eṣāṃ vistutista tattacchabde draṣṭavyā ..)

upapuṣpikā, strī, (upagatā puṣpamiva vikāśatvam . jṛmbhaṇasamaye mukhavyādānāt tathātvam .) jṛmbhā . hāi iti bhāṣā . tatparyāyaḥ . hāphikā 2 . iti hārāvalī ..

[Page 1,258a]
upapradānaṃ, klī, (upa samīpe pradānam .) utkocaḥ . iti hemacandraḥ .. ghusa iti bhāṣā . (yathā kathāsaritsāgare 24 taraṅge .
     upapradānaṃ lipsūnāmekaṃ hyākarṣaṇauṣadham ..)

upaplavaḥ, puṃ, (upa + plu + ap .) rāhugrahaḥ . viplavaḥ . utpātaḥ . iti medinī ..
     (upaplavāya lokānāṃ dhūmaketurivotthitaḥ .) iti kumāre . 2 . 32 .) grahaṇam . yathā upaplave candramaso raveśca . iti smṛtiḥ .. (utpātasūcako'nilādiḥ . yathā, kaccinna vāyvādirupaplavo vaḥ . iti raghaḥ . 5 . 6 . bhītiḥ . nṛpāivopaplavinaḥ parebhyaḥ . iti raghuḥ . 13 . 7 . upaplavino bhayavantaḥ . iti mallināthaḥ ..)

upabhūṣaṇaṃ, klī, (upamitaṃ bhūṣaṇena .) ghaṇṭācāmarādi . yathā -- ghaṇṭācāmarakumbhādipātropakaraṇādikam . tadbhūṣaṇāntare dadyādyasmāttadupabhūṣaṇam .. iti .
     prāvāraḥ pānapātrañca geṇḍuko gṛhameva ca .
     paryaṅkādi yadanyacca sarvaṃ tadupabhūṣaṇam ..
iti ca kālikāpurāṇe 68 adhyāyaḥ ..

upabhṛt, strī, (upa + bhṛ + kvip .) cakrākārayajñapātraṃ . ityamaraḥ .. (yathā, śrautrasūtre . 1 . 10 . 9 .. pāṇibhyāṃ juhūṃ parigṛhyopabhṛtyādhānam ..)

upabhogaḥ, puṃ, (upa + bhuja + ghañ .) bhojanātiriktabhogaḥ . tatparyāyaḥ . nirveśaḥ 2 . ityamaraḥ ..
     (priyopabhogacihneṣu paurobhāgyamivācaran . iti raghuḥ . 12 . 22 . tathā ca smṛtiḥ .
     āgamenopabhogena naṣṭaṃ bhāvyamato'nyathā .
     na jātu kāmaḥ kāmānāmupabhogena śāmyati . iti manuḥ . 2 . 94 ..)

upamā, strī, (upamīyate iti . upa + mā + aṅ + ṭāp .) upamānam . sādṛśyam . ityamaraḥ .. (sphuṭopamaṃbhūtisitena śambhunā . iti māghe 1 . 4 .
     api laṅghitamadhvānaṃ bubudhe na budhopamaḥ . iti raghuḥ . 1 . 47 .) tasya vaidikaparyāyaḥ . idamiva 1 idaṃ yathā 2 agnirṇaye 3 caturaściddadamānāt 4 brāhmaṇāvratacāriṇaḥ 5 vṛkṣasyanutepurahūtavayāḥ 6 jāraābhagaṃ 7 meṣobhūto'bhīṣannapaḥ 8 tadrūpaḥ 9 tadvarṇaḥ 10 tadvat 11 tathā 12 . iti dvādaśopamāḥ . iti vedanirghaṇṭau 3 adhyāyaḥ .. (arthālaṅkārabhedaḥ . vistṛtistu upamālaṅkāraśabde draṣṭavyā ..)

upamātā, [ṛ] strī, (upamitā mātrā .) dhātrī . iti jaṭādharaḥ .. mātuḥ sadṛśī . sā ṣaḍvidhā yathāha smṛtiḥ .
     mātuḥṣvasā mātulānī pitṛvyastrī pitṛṣvasā .
     śvaśrūḥ pūrbajapatnī ca mātṛtulyāḥ prakīrtitaḥ ..
upamānakartari tri ..

upamānaṃ, klī, (upamīyate iti . upa + mā + lyuṭ .) upamā . ityamaraḥ .. (yathā, kumāre . 4 . 5 .
     upamānamabhūdvilāsināṃ karaṇaṃ yattava kāntimattayā . sādṛśyajñānam . upamitikaraṇam . yathā gaurgavayastathetivākye . prasiddhasādharmyāt sādhyasādhanamupamānam . iti nyāyasūtram . prasiddhasya pūrbapramitasya gavādeḥ sādharmyāt sādṛśyāt tajjñānāt sādhyasya gavayādipadavācyatvasya sādhanaṃ siddhirupamānamupamitiryata ityadhyāhāreṇa ca karaṇalakṣaṇam . atra ca vaidharmopamitimapi manyante ṭīkākṛtaḥ . yathā ca atidīrghagrīvatvādipaśvantaravaidharmyajña nat . uṣṭre karabhapadavācyatāgrahaḥ . evamanyo'pi umānasya viṣaya iti bhāṣyaṃ . tathā mudgaparṇīsadṛśī oṣadhī viṣaṃ hantītyatideśavākyārthe jñāte mudgaparṇīsādṛśyajñāne jāte iyamoṣadhī viṣaharaṇītyupamityā viṣayīkriyate ityādi ..)

upamālaṅkāraḥ, puṃ, (upamaiva alaṅkāraḥ .) sāmyālaṅkāraḥ . yathā . upamāmāha .
     sāmyaṃ vācyamavaidhammyaṃ vākyaikye upamā dvayoḥ . tadbhedāḥ . sā dvividhā . pūrṇā luptā ca . tallakṣaṇam . yathā --
     sā pūrṇā yadi sāmānyadharma aupamyavāci ca . iyaṃ punaḥ śrautyārthī ca . tallakṣaṇantu .
     śrautī yathevavāśabdā ivārtho vā vatiryadi .
     ārthī tulyasamānādyāstulyārtho yatra vā vatiḥ ..
dve tridhā . taddhite samāse'tha vākye . udāharaṇam .
     saurabhamambhoruhavanmukhasya kumbhāviva stanau pīnau .
     hṛdayaṃ madayati vadanaṃ tava śaradinduryathā bāle ..
atra krameṇa trividhā śrautī .
     madhuraḥ sudhāvadadharaḥ pallavatulyo'tipelavaḥ pāṇiḥ .
     cakitamṛgalocanābhyāṃ sadṛśī capale ca locane tasyāḥ ..
atra krameṇa trividhā ārthī . pūrṇā ṣaḍeva tat .
     luptā sāmānyadharmāderekasya yadi vā dvayoḥ ..
     trayāṇāṃ vānupādāne śrautyārthī sāpi pūrbavat ..
iyañca taddhite śrautyā asambhavāt pūrboktarītyā pañcaprakārāḥ . udāharaṇam .
     mukhaminduryathā pāṇiḥ pallavena samaḥ priye .
     vācaḥ sudhā ivauṣṭhaste vimbatulyo mano'śmavat ..

     sā luptā pañcadhā punaḥ .
     ādhārakarmavihite dvividhe ca kyaci kyaṅi .
     karmakartrorṇamuli ca syādevaṃ pañcadhā punaḥ ..
udāharaṇam .
     antaḥpurīyasi raṇeṣu sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ .
     dṛṣṭaḥ priyābhiramṛtadyutidarśamindrasañcāramatra bhuvi sañcarasi kṣitīśa ..
tadevaṃ daśaprakārā luptā . sā punardvidhā . vākyagatā samāsagatā ca . yathā .
     upamānānupādāne dvidhā vākyasamāsayoḥ . śrautyārthotvabhedena caturvidhatvasambhave'pi prācīnarītyā dviprakāratvamevoktam . punardvidhā .
     aupamyavācino lope samāse kvipi ca dvidhā udāharaṇam .
     vadanaṃ mṛgaśāvākṣyāḥ sudhākaramanoharam .
     gardabhati śrutiparuṣaṃ vyaktaṃ ninadanmahātmanāṃ purataḥ punardharmopamānayorlope dvidhā . tadyathā .
     dvidhā samāse vākye ca lope dharmopamānayoḥ . udāharaṇam .
     tasyā mukhena sadṛśaṃ ramyaṃ nāste na vā nayanatulyam . punardvidhā .
     kvipsamāsagatā dvedhā dharme vādivilopane . udāharaṇam . vidhavati mukhābjamasyā ityādi .
     upameyasya lope tu syādekā pratyaye kyaci . udāharaṇam .
     arātivikramālokavikaśvaravilocanaḥ .
     kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati ..
dharmopameyalope'nyā ca . udāharaṇam . yaśasi prasarati bhavataḥ kṣīrodīyanti sāgarāḥ sarve . trilope ca samāsagā . yathā . rājate mṛgalocanetyādi .
     tenopamāyā bhedāḥ syuḥ saptaviṃśatisaṃkhyakāḥ . pūrṇā ṣaḍvidhā . luptā caikaviṃśatividheti militvā saptaviṃśatiprakāropamā . iti sāhityadarpaṇasya 10 paricchedāt saṃgṛhītaḥ ..

upamitiḥ, strī, (upa + mi + ktin .) upamā . iti śabdaratnāvalī .. nyāyamate sādṛśyajñānajanyajñānam . yathā gosadṛśo gavayapadavācya ityākāraśaktijñānam . asya karaṇaṃ gavādisādṛśyavat piṇḍapratyakṣam . asya vyāpāraḥ atidiṣṭavākyārthasmaraṇam . ityupamānakhaṇḍam . api ca . bhāṣāparicchede .. 79-80 ..
     grāmīṇasya prathamataḥ paśyato gavayādikam .
     sādṛśyadhīrgavādīnāṃ yā syāt sopamitiḥ smṛtā ..
     vākyārthasyātideśasya smṛtirvyāpāra ucyate .
     gavayādipadānāntu śaktidhīrupamāphalam ..
     padajñānantu karaṇaṃ śaktidhīrupamāphalam ..


upametaḥ, puṃ, (upamāṃ itaḥ prāptaḥ .) śālavṛkṣaḥ . iti śabdacandrikā .. (śālavṛkṣohi sarvonnatatvāt unnatānāmupamāsthānam . ityarthaḥ ..)

upayantā, [ṛ] puṃ, (upa + yama + tṛc .) patiḥ iti jaṭādharaḥ .. (athopayantāramalaṃ samādhinā . iti kumāre 5 . 45 . athopayantrā sadṛśena yuktām . iti raghuḥ .. 7 . 1 ..)

upayamaḥ, puṃ, (upa + yam + ap .) vivāhaḥ . ityamaraḥ ..

upayācakaḥ, tri, (upa samīpe yācate iti . upa + yāca + ṇvul .) samīpe yācñākartā ..

upayācitaṃ, tri, (upa + yāc + kta .) sveṣṭasiddhaye devāya deyaṃ vastu . tatparyāyaḥ . divyadohadam 2 . iti trikāṇḍaśeṣaḥ .. (prārthitam . yathā, kathāsaritsāgare 13 taraṅge .
     tasyopayācitānyetya tatratyāḥ kurvate janāḥ .
     tattatvāñchitasaṃsiddhihetostaistairupāyanaiḥ ..
)

upayācitakaṃ, tri, (upayācita + kan .) upayācitam . sveṣṭalabdhaye devadeyam . iti jaṭādharaḥ .. (yathā, kādambarī . siddhāyatanāni kṛtavividhadevatopayācitakāni ..)

upayāmaḥ, puṃ, (upa + yam + ghañ .) vivāhaḥ . ityamaraḥ . (yajñāṅgapātraviśeṣaḥ . yathā yajurvade 7 . 4 . 11 . upayāmagṛhīto'si . upayāmyate'nena . upa + yama + ṇic + ac . iti vyutpattyā siddham ..)

upayuktaḥ, tri, (upa + yuj + kta .) yogyaḥ . ucitaḥ ..

upayogaḥ, puṃ, (upayujyate iti . upa + yuj + ghañ .) ācaraṇam . iti vijayarakṣitaḥ . iṣṭasiddhyarthavyāpāraḥ . iti viṣṇumiśraḥ .. (anaṅgalekhakriyayopayogam . iti kumāre . 1 . 7 .. bhojanam . auṣadhānnavihārāṇāmupayogaṃ sukhāvaham . iti nidānasthāne prathame'dhyāye vābhaṭenoktam ..)

upayogitā, strī (upayogin + tal .) upayogino bhāvaḥ . phalasādhanatā . prayojanam . ānukūlyam ..

upayogī, [n] tri, (upayogo'syāstīti . upayoga + ini .) upayuktadravyādiḥ . kriyāsādhanam . anukūlaḥ .. (tadupayogīni śārīrakasūtrādīni . iti vedāntasāre . 2 .. upabhogadravyam . yathā kathāsaritsāgare . 15 taraṅge .
     asti kanyāratnaṃ me gṛhyatāmupayogi cet ..)

upayoṣaṃ, vya, upajoṣam . ānandaḥ . ityamaraṭīkāyāṃ bharataḥ ..

uparaktaḥ, puṃ, (upa + rañja + kta .) rāhugrastaḥ sūryaścandraśca . ityamaraḥ .. rāhuḥ . iti hemacandraḥ ..

uparaktaḥ, tri, (upa + rañja + kta .) vyasanārtaḥ . daivamānuṣānyatarapīḍāyuktaḥ . ityamaraḥ ..

uparakṣaṇaṃ, klī (upagataṃ rakṣaṇaṃ yatra .) rakṣaṇārthaṃ sainyasthāpanam . caukī iti khyātam . tatparyāyaḥ . sajjanam 2 . ityamaraḥ ..

uparataḥ, tri, (upa + rama + kta .) mṛtaḥ . iti smṛtiḥ .. (yathāha nāradaḥ .
     pituryuparate puttrā vibhajeyurdhanaṃ pituḥ ..) virataḥ ..

uparataspṛhaḥ, tri, (uparatānaṣṭā spṛhā dhanādyākāṅkṣā yasya .) satyapi sattvesvagatadhanecchārahitaḥ . svasamānādhikaraṇasvatvasamānakālīnecchā prāgabhāvāsamānakālīnecchādhvaṃsavān . iti dāyatattvam .. icchārahitaḥ .. (pituryuparataspṛhe . iti yājñavalkyaḥ ..)

uparatiḥ, strī, (upa + ram + ktin .) viratiḥ . iti hemacandraḥ .. (yathā, mārkaṇḍeye 91 . 8 .
     viśvasyoparatau śaktenārāyaṇi ! namo'stu te ..)
     nigṛhītendriyāṇāṃ viṣayebhya uparamaṇam .
     athavā vihitakarmaṇāṃ vidhinā parityāgaḥ .
iti vedāntaḥ ..

uparamaḥ, puṃ, (upa + rama + ghañ . nipātanāt na vṛddhiḥ .) uparatiḥ . iti hemacandraḥ .. (phenoparame kalkadravyaṃ niyojayet . iti vaidyake ..)

uparasaḥ, puṃ, (upamitaṃ rasena .) upadhātuḥ . tadyathā . khecaram . añjanam . kaṅkuṣṭam . gandhārī . gairikam . kṣitināgaḥ . śaileyaṃ . iti rājanirghaṇṭaḥ .. gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṇṭaṅgaṇam, rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭī gairikam . kāsīsaṃ rasakaṅkapardasikatā volāśca kaṅkuṣṭhakam, saurāṣṭrī ca matā amī uparasā sūtasya kiñcidgaṇaiḥ .. iti bhāvaprakāśasya parbakhaṇḍe prathamabhāge ..)

uparāgaḥ, puṃ, (upa + rañja + ghañ .) rāhugrastaścandraḥ . sūryaśca . ityamaraḥ .. (uparāgānte śaśinaḥ samupagatā rohiṇīyogam . iti śākuntale . nikaṭasthititvāt nijaguṇāderanyatrāropaṇam . yathā sphaṭikastambhe raktapuṣpāṇāṃ raktimāropaḥ .) rāhuḥ . vigānam . parīvādaḥ . iti hemacandraḥ .. durnayaḥ . grahakallolaḥ . vyasanam . iti medinī .. (yathā raghau 16 . 7 . bibharṣi cākāramanirvṛtānāṃ mṛṇālinī haimamivoparāgam ..)

uparāmaḥ, puṃ, (upa + ram + ghañ .) nivṛttiḥ . tatparyāyaḥ . āratiḥ 2 avaratiḥ 3 viratiḥ 4 ityamaraḥ .. virāmaḥ 5 uparamaḥ 6 iti bharataḥ .. ārāmaḥ 7 uparatiḥ 8 iti hemacandraḥ ..

upari, vya, (ūrdhve ūrdhvāyāṃ ūrdhvāt ūrdhvāyāḥ ūrdhvaṃ ūrdhvāṃ vā vasatyāgato ramaṇīyaṃ vā . uparyupariṣṭāt . 5 . 3 . 31 . iti ūrdhvasyopādeśo ril pratyayaśca ..) ūrdhvam . iti vyākaraṇam .. upara iti bhāṣā .
     (tvayyāsanne nayanamupāraspandi śaṅke mṛgākṣyāḥ .
     mīnakṣobhāccalakuvalayaśrītulāmeṣyatīti ..
iti meghadūte uttarameghe 34 ślokaḥ .
     avāṅmukhasyopari puṣpavṛṣṭiḥ papāta vidyādharahastamuktā . iti raghuḥ . 2 . 60 ..)

upariṣṭāt, vya, (ūrdhve ūrdhvāyāṃ ūrdhvāt ūrdhvāyāḥ ūrdhvaṃ ūrdhvāṃ vā vasati āgato ramaṇīyaṃ vā . upari upariṣṭāt . 5 . 3 . 31 . ityūrdhvasya upādeśo riṣṭātil pratyayaśca .) upari . ūrdhvam . iti hemacandraḥ .. (yathā rāmāyaṇe 4 kāṇḍe .
     nādhastānnopariṣṭācca gatirnāpsu na cāmbare ..)

uparītakaḥ, puṃ, śṛṅgārabandhaviśeṣaḥ . āsana vāṃdhana ityādi bhāṣā . tasya lakṣaṇaṃ yathā .
     ekapādamurau kṛtvā dvitīyaṃ skandhasaṃsthitam .
     nārīṃ kāmayate kāmī bandhaḥ syāduparītakaḥ ..
iti ratimañjarī .. atra viparītako'pi pāṭhaḥ ..

uparūpakaṃ, klī, (upamitaṃ rūpakeṇa .) nāṭakaviśeṣaḥ . sa tu aṣṭādaśavidhaḥ . yathā .
     nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam .
     prasthānollāpyakāvyāni preṅkṣaṇaṃ rāsakantathā ..
     saṃlāpakaṃ śrīgaditaṃ śilpakañca vilāsikā .
     durmallikā prakaraṇī hallīśo bhāṇiketi ca ..
     aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ .
     vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam ..
iti sāhityadarpaṇe 6 paricchedaḥ ..

[Page 1,259c]
uparodhaḥ, puṃ, (upa + rudh + ghañ .) anurodhaḥ .. (pratibandhaḥ . anyeṣāmapi bhaikṣopajīvināṃ vṛtyuparodhaṃ karoṣi . iti mahābhārate ādiparbaṇi . 3 . 45 . tapodhananivāsināmuparodho mābhūt . iti śākuntale prathamāṅke ..)

uparodhakaṃ, klī, (upa + rudh + ṇvul .) gabhāgāram . vāsagṛham . iti śabdaratnāvalī ..

uparyupari, vya, ūrdhvordhvaṃ . upara upari iti bhāṣā . sāmīpyam . yathā uparyupari grāmam . iti vyākaraṇam ..

upalaḥ, puṃ, (upalāti . upa + lā + ka . yadvā, uṃ śambhuṃ palati yaḥ . u + pala + ac .) pāṣāṇaḥ . (yathā --
     revāṃ drakṣyasyupalāvaṣame vindhyapādeviśīrṇām . iti meghadūte pūrbameghe 19 ślokaḥ .) ratnam . iti medinī .. (yathā manuḥ . 11 . 167 .
     maṇimuktāprabālānāṃ tāmrasya rajatasya ca .
     ayaḥkāṃsyopalānāñca dvādaśāhaṃ kaṇānnatā ..
bālukā . yathā, bhiṣagupalāprakṣiṇī nanā . iti ṛgvede . 9 . 112 . 3 . upaleṣu bālukāsu iti bhāṣyam ..)

upalakṣaṇaṃ, klī, (upa + lakṣ + lyuṭ .) ajahatsvārthalakṣaṇā . (svasiddhaye parākṣapaḥ parārthe svasamarpaṇam . upādānaṃ lakṣaṇañcetyuktā śuddhaiva sā dvidhā .. yathā kuntāḥ praviśanti . ityupādānam . gaṅgāyāṃ ghoṣaḥ . ityupalakṣaṇam . iti kāvyaprakāśaḥ ..) ekapadena tadarthānyapadārthakathanam . yathā, śuddhitattvam .
     deśāntare mṛte patyau sādhvī tatpādukādvayam .
     nidhāyorasi saṃśuddhā praviśejjātavedasam ..
atra pādukādvayamityupalakṣaṇaṃ dravyāntaramapi ..

upalakṣyaḥ, puṃ, (upa + lakṣa + ṇyat .) āśrayaḥ . avalambanam ..

upaladhipriyaḥ, puṃ, (upaladhiḥ priyo yasya .) camaranāmavanajantuḥ . iti rājanirghaṇṭaḥ ..

upalabdhārthā, strī, (upalabdhaḥ artho yasyāḥ .) ākhyāyikā . ityamaraḥ .. hitopadeśādikathā ..

upalabdhiḥ, strī, (upa + labha + ktin .) matiḥ . prāptiḥ . (yathā, raghuḥ 5 . 56 . vṛthā hi me syāt svapadopalabdhiḥ .) jñānam . iti medinī .. (yathā mahābhārate 14 . anugītāparbaṇi . 22 . 29 .
     kāmantu naḥ sveṣu guṇeṣu saṅgaḥ kāmañca nānyonyaguṇopalabdhiḥ .
     asmān vinā nāsti tavopalabdhistāvadūte tvāṃ na bhajet praharṣaḥ ..
)

upalabhedī, puṃ, (upalaṃ bhinattīti . upala + bhid + ṇini .) pāṣāṇabhedī vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (aśmabhedaśabde'sya guṇādayo jñātavyāḥ ..)

upalambhaḥ, puṃ, (upa + labha + ghañ . upasargāt khalaghañoriti num .) anubhavaḥ . ityamaraḥ .. (yathā raghuḥ 14 . 2 .
     vispaṣṭamasrāndhatayā na dṛṣṭau jñātau sutasparśasukhopalambhāt ..)

upalambhyaḥ, tri, (upa + labha + ṇyat . upāt praśaṃsāyām . 7 . 1 . 66 . ityanena siddham .) stavyaḥ . stavopayuktaḥ . yathā upalambhyaḥ sādhuḥ . iti mugdhabodhavyākaraṇam ..

upalā, strī, (upa + lā + ka + ṭāp .) śarkarā . iti medinī .. (sitopalā tu gokṣīrī . iti taidyakacakrapāṇisaṃgrahe yakṣmādhikāre ..)

upaliṅgaṃ, klī, (upamitaṃ liṅgena .) upadravaḥ . ariṣṭam . iti hemacandraḥ .. (kenacit upaliṅgāni gāyatā . iti harṣacarite pacchamocchvāse ..)

upalepanaṃ, klī, (upa + lip + lyuṭ .) gomayādilepanam . iti trikāṇḍaśeṣaḥ .. (yathā pañcatantre .
     tatraiva devāyatane saṃmārjanopalepanamaṇḍanādikaṃ karma samājñāpayati ..)

upavaṭaḥ, puṃ, (upamito vaṭena .) priyālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (priyālaśabde'sya guṇādayo vyākhyeyāḥ ..)

upavanaṃ, klī, (upamitaṃ vanena .) kṛtrimavanam . vāgāna iti bhāṣā . tatparyāyaḥ . ārāmaḥ 2 . ityamaraḥ .. (yathā, meghadūte pūrbameghe 24 ślokaḥ .
     pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnaiḥ .
     sā ketumālopavanā vṛhadbhirvihāraśailānugateva nāgaiḥ . iti raghuḥ . 16 . 26 ..)

upavartanaṃ, klī, (upāgatya vartante atra . upa + vṛt + lyuṭ .) janapadaḥ . janapadasamudāyaḥ . janapadaikadeśaḥ . sajalanirjalasthānamātram . iti bharataḥ .. tatparyāyaḥ . deśaḥ 2 viṣayaḥ 3 . ityamaraḥ .. (yathā kāśīkhaṇḍe .
     tasyopavartane'pyeko na śruto gotrabhit kvacit ..)

upavarṣaḥ, puṃ, muniviśeṣaḥ . tatparyāyaḥ . halabhṛtiḥ 2 kṛtakoṭiḥ 3 ayācitaḥ 4 . iti trikāṇḍaśeṣaḥ ..

upavarhaḥ, puṃ, (upa + vṛha + ghañ .) upadhānam . ityamaraḥ .. vāliśa iti bhāṣā ..

upavallikā, strī, amṛtasravālatā . iti rājanirghaṇṭaḥ ..

upavasathaḥ, puṃ, (upāgatya vasanti atra . upa + vas + upasarge vaseḥ iti athapratyayaḥ .) grāmaḥ . iti hemacandraḥ .. (yathā -- śatapathabrāhmaṇe . 11 . 1 . 7 . te'sya viśve devā gṛhānāgachanti te'sya gṛheṣūpavasanti sa upavasathaḥ . yāgapūrbadinam ..)

upavastaṃ, klī, (upa + vasa + kta .) upavāsaḥ . ityamaraḥ ..

upavāsaḥ, puṃ, (upa + vasa + ghañ .) agnyādhānam . iti malamāsatattvam . ahorātrabhojanābhāvaḥ . tatparyāyaḥ . upavastam 2 . ityamaraḥ .. upoṣitam 3 upoṣaṇam 4 aupavastam 5 . iti taṭṭīkā .. asya pramāṇam .
     upāvṛttasya pāpebhyo yastu vāso guṇaiḥ saha .
     upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ ..
asyārthaḥ . upāvṛttasya nivṛttasya . pāpebhyaḥ pāpakarmabhyaḥ . guṇāḥ . sarvabhūteṣu dayā kṣāntiḥ anasūyā śaucaṃ anāyāsaḥ maṅgalaṃ akārpaṇyaṃ aspṛhā ca . sarvabhogavivarjitaḥ śāstrānanumatanṛtyagītādisukharahitaḥ . vaidhopavāse bhojanacatuṣṭayanivṛttimāha mahābhārate .
     sāyamādyantayorahnoḥ sāyaṃ prātaśca madhyame .
     upavāsaphalaṃ prepsorvarjyaṃ bhaktacatuṣṭayam ..
upavāsadine varjanīyāni . añjanam . rocanam . gandhaḥ . puṣpam . mālyam . alaṅkāraḥ . dantadhāvanam . gātrābhyaṅgaḥ . śirobhyaṅgaḥ . tāmbūlam . yaccānyat balarāgakṛt . divāsvāpaḥ . akṣakrīḍā . maithunam . stīṇāṃ sarāgasamprekṣaṇasparśau . vratādiṣu puttrotpattiparyantaṃ ṛtau sakṛt strīgamane na doṣaḥ .. tatpūrbāparadine varjanīyāni . kāṃsyapātre bhojanam . māṃsabhojanam . surāpānam . madhupānam . lobhaḥ . vitathamāṣaṇam . vyāyāmaḥ . vyavāyaḥ divāsvāpaḥ . añjanam . śilāpiṣṭabhakṣaṇam . masūrabhakṣaṇam . punarbhojanam . adhvagamanam . yānam . āyāsaḥ . dyūtakrīḍā . abhyaṅgaḥ . parānnam . tailam . caṇakam . koradūṣakam . śākam . adhikadhṛtam . atyambupānam . iti ekādaśītattvam .. upavāsāsāmarthye pratinidhiḥ . skandapurāṇam .. puttraṃ vā vinayopetaṃ bhaginīṃ bhrātaraṃ tathā . eṣāmabhāva evānyaṃ brāhmaṇaṃ viniyojayet . iti .
     bhāryā bhartṛvrataṃ kuryāt bhāryāyāśca patistathā .
     asāmarthye dvayostābhyāṃ vratabhaṅgo na jāyate ..
iti garuḍapurāṇam .. tadanukalpaḥ .
     naktaṃ haviṣyānnamanodanañca phalaṃ tilāḥ kṣīramathāmbu cājyam .
     yatpañcagavyaṃ yadi vātha vāyuḥ praśastamatrottaramuttarañca ..
iti vāyupurāṇam ..
     upavāsāsamarthaścedekaṃ viprantu bhojayet .
     tāvaddhanāni vā dadyādyadbhaktāddviguṇaṃ bhavet ..
     sahasrasammitāṃ devīṃ japedvā prāṇasaṃyamān .
     kuryāddvādaśasaṃkhyākān yathāśakti vrate naraḥ ..
iti brahmavaivartapurāṇam ..
     aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ .
     havirbrāhmaṇakāmyā ca gurorvacanamauṣadham ..
iti baudhāyanaḥ ..

upavāsī, [n] tri, (upavāso'syāstīti . upavāsa + ini .) upavāsayuktaḥ . ahorātrabhojanābhāvaviśiṣṭaḥ ..
     (vimānairhaṃsasaṃyuktairyānti māsopavāsinaḥ . iti mahābhārate 3 . mārkaṇḍeyasamasyāparbaṇi dānakathane . 199 . 51 ..
     divopavāsī tu niśāmiṣāśī jaṭādhāraḥ san kulaṭābhilāṣī .
     ayaṃ kaṣāyāruṇacārudaṇḍaḥ śaṭhāgraṇīḥ sarpati viśvabhaṇḍaḥ ..
iti hāsyārṇavaḥ ..)

[Page 1,260c]
upavāhyaḥ, puṃ, (utkṛṣṭo vāhyaḥ .) rājavāhakahastī . tatparyāyaḥ . rājavāhyaḥ 2 . iti hemacandraḥ .. (gajārohaṇādisammānayogyaḥ . yathā, rāmāyaṇe . 2 . 45 . 16 .
     dharmataḥ sa viśuddhātmā vīraḥ śubhadṛḍhavrataḥ .
     upavāhyastu vo bhartā nāpavāhyaḥ purādvanam ..
)

upaviṣaṃ, klī, (upamitaṃ viṣeṇa .) kṛtrimaviṣam . tatparyāyaḥ . cāraṃ 2 . garaḥ 3 . iti hemacandraḥ .. (puṃ, pāribhāṣikaviṣaḥ . yathā --
     arkakṣīraṃ snuhīkṣīraṃ tathaiva kalihārikā .
     karavīro'tha dhustūraḥ pañca copaviṣāḥ smṛtāḥ ..
keṣāñcinmate sapta upaviṣāḥ . yathā --
     arkasehuṇḍadhustūrā lāṅgalī karavīrakaḥ .
     guñjāhiphenamityetāḥ saptopaviṣajātayaḥ ..
iti śārṅgadhare madhyakhaṇḍe dvādaśādhyāye ..)

upaviṣā, strī, (viṣamupagatā .) ativiṣā . ityamaraḥ .. ātaiṣa iti bhāṣā . (ativiṣāśabde'syā guṇādayo'vagantavyāḥ ..)

upaviṣṭaḥ, tri, (upa + viśa + kta .) āsīnaḥ . iti hemacandraḥ .. vasā iti bhāṣā . (yathā, mārkaṇḍeye devīmāhātmye . 81 . 28 . upaviṣṭau kathāḥ kāścit cakraturvaiśyapārthivau ..)

upavītaṃ, klī, (upa + vi + i + kta .) vāmaskandhārpitaṃ yajñasūtram . yajñasūtramātram . ityamaraḥ .. paitā iti bhāṣā . (yaduktamupaniṣadi .
     ūrdhvantu trivṛtaṃ kāryaṃ tantutrayamadhovṛtam .
     trivṛtañcopavītaṃ syāt tasyaiko granthiriṣyate ..
devalaścāha .
     yajñopavītakaṃ kuryāt sūtrāṇi navatantavaḥ . taddvayameva sarvadā dhāraṇīyaṃ uttarīyavastrābhāve tu tattritayaṃ dhāraṇīyam . yaduktam .
     yajñopavīte dve dhārye śraute smārte ca karmaṇi .
     tṛtīyamuttarīyārthaṃ vastrālābhe'tidiśyate ..
tatsūtrabhedaśca manunā varṇabhedena uktaḥ . 2 . 44 . yathā,
     kārpāsamupavītaṃ syāt viprasyordhavṛtaṃ trivṛt .
     śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam ..
yathā, māghe . 1 . 7 .
     kṛtopavītaṃ himaśubhramuccakaiḥ .
     muktāyajñopavītāni bibhrato haimavalkalāḥ . iti kumāre . 6 . 6 ..)

upavedaḥ, puṃ, (upamito vedena .) pradhānavedātiriktavedaḥ . sa caturvidhaḥ . āyurvedaḥ 1 dhanurvedaḥ 2 gāndharvavedaḥ 3 sthāpatyavedaḥ 4 . iti śrībhāgavatam ..

upaveśanaṃ, klī, (upa + viśa + lyuṭ .) sthitiḥ . vaisana iti bhāṣā . asya guṇāḥ . medodīptiśleṣmasaukumāryasukhakāritvam . iti rājavallabhaḥ ..

upavyāghraḥ, puṃ, (upamito vyāghreṇa .) citrakaḥ . iti rājanirghaṇṭaḥ .. citāvāgha iti bhāṣā . (klī, vyāghrasya samīpe iti . śārdūlasamīpam ..)

upaśamaḥ, puṃ, (upa + śam + ghañ .) śamatā . tatparyāyaḥ . śamaḥ 2 śāntiḥ 3 śamathaḥ 4 tṛṣṇākṣayaḥ 5 . iti hemacandraḥ .. (yathā, mahābhārate 1 . pauṣyopāsyāne . 3 . 120 . na hi me manyuradyāpi upaśamaṃ gacchati . tathā prabodhacandrodaye . 5 . 15 . tathāyamapi kṛtakartavyaḥ saṃprati paramāmupaśamaniṣṭhāṃ prāptaḥ ..)

upaśayaḥ, puṃ, (upa + śī + ac .) nidānapañcakāntargatarogajñānajanakaḥ . tasya lakṣaṇam .
     hetuvyādhiviparyastaviparyastārthakāriṇām .
     auṣadhānnavihārāṇāmupayogaṃ sukhāvaham ..
     vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ .
iti nidānam .. (asminnarthe upaśayaḥ punarhetuvyādhiviparītānāṃ viparītārthakāriṇāñcauṣadhāhāravihārāṇāṃ upayogaḥ sukhānubandhaḥ . iti carake nidānasthāne prathamo'dhyāyaḥ ..)

upaśalyaṃ, klī, (upagataṃ śalyam .) grāmaprāntabhāgaḥ . tatparyāyaḥ . grāmāntam 2 . ityamaraḥ .. (yathā raghau 15 . 60 .
     upaśalyaniviṣṭaistaiścaturdāramukhī babhau ..
     bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya . iti daśakumāre ..)

upaśāyaḥ, puṃ, (upa + śī + ghañ .) paryāyaśayanārthakaḥ . praharikādīnāṃ krameṇa śayanam . tatparyāyaḥ . viśāyaḥ 2 . ityamaraḥ ..

upaśrutaṃ, tri, (upa + śru + kta .) pratiśrutam . aṅgīkṛtam . ityamaraḥ ..

upaśrutiḥ, strī, (upaśrūyate . upa + śru + ktin .) daivapraśnaḥ . yathāha hārāvalī ..
     naktaṃ nirgatya yat kiñcicchubhāśubhakaraṃ vacaḥ .
     śrūyate tadvidurdhīrā daivapraśnamupaśrutim ..
(upa samīpe śrutiḥ śravaṇam . samīpaśravaṇam . upamitā śrutyā . vedasadṛśī śrutisadṛśatvāt tathātvam ..)

upaṣṭambhakaḥ, puṃ, (upa + stanbha + ṇvul .) ādhikyam . yathā . uaccaiḥśravādīn tejobhāgopaṣṭambhakatayā pratyakṣayogyatvāt . iti bauddhādhikāracintāmaṇiḥ ..

upasaṃgrahaḥ, puṃ, (upasaṃgṛhyate iti . upa + sam + grah + ap .) pādasparśapūrbakanamaskāraḥ . tatparyāyaḥ . pādagrahaṇam 2 abhivādanam 3 . iti hemacandraḥ .. (upakaraṇam . yathā, mahābhārate 4 . kīcakabadhaparbaṇi . 16 . 15 .
     upātiṣṭhanmahābāhuḥ paryaṅke sopasaṃgrahe ..)

upasaṃgrāhyaṃ, tri, (upasaṃgṛhyate iti . upa + sam + grah + ṇyat .) upasaṃgrahaṇīyam . abhivādyam . pāde grahītavyam . iti halāyudhaḥ .. (yathā manuḥ . 2 . 132 .
     bhrāturbhāryopasaṃgrāhyā savarṇā'hanyahanyapi ..)

upasaṃvyānaṃ, klī, (upasaṃvīyate'nena . upa + sam + vye + kṛtyalyuṭ iti lyuṭ .) paridhānavastram . ityamaraḥ .. (yathā mugdhabodhe śabdasaṃjñāyām .
     varhiryogopasaṃvyāne ..)

upasaṃhāraḥ, puṃ, (upasaṃharaṇam . upa + sam + hṛ + ghañ .) antaḥ . śeṣaḥ . yathā .
     upakramopasaṃhārayoḥ śuklatvakīrtanācca . iti saptamīprakaraṇe tithyāditattvalikhanam .. (ekatrīkaraṇam . samyagāharaṇam ..)

upasattiḥ, strī, (upa + sad + ktin .) saṅgamātram . pratipādanam . sevā . iti hemacandraḥ ..

upasad, puṃ, (upa + sad + kvip .) agniviśeṣaḥ . yathā . vahnipurāṇe gaṇabhedanāmāṃdhyāyaḥ ..
     gārhapatyo dakṣiṇāgnistathaivāhavanīyakaḥ .
     ete'gnayastrayo mukhyā śeṣāścopasadastrayaḥ ..
(strī, yajñabhedaḥ . āśvalāyane 4 . 8 . 1 athopasadbhiḥ pracarati . iti . sabhīpasthite vyācaliṅgaḥ ..)

upasadanaṃ, klī, (sadanasya gṛhasya samīpe . yadvā, upa + sada + lyuṭ .) gṛhasamīpam .. (yathā rāmāyaṇe 1 . 50 . 16 .
     dhanyosmyanugṛhīto'smi yasya me munipuṅgava .
     yajñopasadanaṃ brahman prāpto'si munibhiḥ saha ..
upasevanam . prāptiḥ . yathā, mahābhārate vanaparbaṇi .
     tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi ..)

upasannaḥ, tri, (upa + sad + kta .) upanataḥ . upasthitaḥ . iti hemacandraḥ .. (yathā, mahābhārate 12 . mokṣadharmaparbaṇi . 287 . 11 .
     bravītu bhagavāṃstanme upasanno'smyadhīhi bhoḥ ..)

upasampannaḥ, tri, (upa + sam + pad + kta .) yajñārthahatapaśuḥ . tatparyāyaḥ . pramītaḥ 2 prokṣitaḥ 3 . pākena rūparasādisampannavyañjanādiḥ . tatparyāyaḥ . praṇītaḥ 2 . ityamaraḥ . paryāptaḥ . saṃskṛtaḥ . prāptaḥ . mṛtaḥ . iti hemacandraḥ .. (yathā, manuḥ . 5 . 81 .
     śrotriye tūpasampanne trirātramaśucirbhavet ..)

upasaraḥ, puṃ, (upa + sṛ + ap .) strīgavyādiṣu puṅgavādīnāṃ prathamagarbhādhānāya maithunābhiyogaḥ . tatparyāyaḥ . prajanaḥ 2 . ityamaraḥ .. (yathā, pāṇiniḥ 3 . 3 . 71 . prajananaṃ prathamagarbhagrahaṇam gavāmupasaraḥ . niravacchedagamanam . yathā, bhaṭṭiḥ . vīnāmupasaraṃ dṛṣṭvā . atra jayamaṅgalastvāha . vīnāṃ upasaraṃ nairantaryeṇa nirgamanam ..)

upasargaḥ, puṃ, (upa + sṛj + ghañ .) rogabhedaḥ . (yathā, suśrute . kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ .) upaplavaḥ . iti medinī .. (yathā, mārkaṇḍeye 92 . 7 .
     upasargānaśeṣāṃstu mahāmārīsamudbhavān .) dhātoḥ pūrbavartiviṃśatisaṃkhyakaprādyavyayam . yathā . pra . parā . apa . sam . ni . ava . anu . nir . dur . vi . adhi . su . ut . pari . prati . abhi . ati . api . upa . āṅ . asya pramāṇam .
     nipātāścādayo jñeyāḥ upasargāstu prādayaḥ .
     dyotakatvāt kriyāyoge lokādavagatā ime ..
sa tridhā . dhātvarthaṃ bādhate kaścit . yathā ādatte . kaścittamanuvartate . yathā prasūte . tameva viśinaṣṭyanyaḥ . yathā praṇamati . upasargagatistridhā . api ca .
     upasargeṇa dhātvartho balādanyatra nīyate .
     nīhārāhārasaṃhārapratīhāraprahāravat ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

upasarjanaṃ, klī, (upa + sṛj + lyuṭ .) pradhānabhinnam . tatparyāyaḥ . apradhānam 2 aprāgryam 3 . ityamaraḥ .. (yathā, manuḥ 9 . 211 .
     upasarjanaṃ pradhānasya dharmato nopapadyate .. (viśeṣaṇam . tyāgaḥ . upadravaḥ . yathā anadhyāyaprakaraṇe manuḥ --
     nirghāte bhūmicalane jyotiṣāmupasarjane ..)

upasarpakaḥ, tri, (upa + sṛp + ṇvul .) upasarpaṇakartā . upāsakaḥ ..

upasaryā, strī, (upa + sṛ + upasaryā kālyā prajane iti sādhuḥ .) prāptagarbhagrahaṇakālā gauḥ . ṛtumatī gauḥ . tatparyāyaḥ . kālyā 2 . ityamaraḥ .. kālaprāptā 3 vṛṣaratā 4 . iti śabdaratnāvalī ..

upasāryaḥ, tri, (upa + sṛ + ṇyat .) samīpagamanīyaḥ . (yathā, pāṇiniḥ 3 . 1 . 104 . prajane kālyeti kim upāsāryā kāśīprāptavyā ityarthaḥ ..)

upasūryakaṃ, klī, sūryasupagata upasūryaṃ svārthe kan . candrapakṣe upasūryamiva upasūryakaṃ ivārthe kan .. candrasūryamaṇḍalam . ityamaraḥ ..

upasṛṣṭaṃ, klī, (upasṛjyate sma iti . upa + sṛj + kta .) maithunam . iti trikāṇḍaśeṣaḥ . upasargagraste tri . tathā ca yājñavalkyaḥ .
     tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ .. (grahopagrastaścandrādiḥ . yathā manuḥ,
     nekṣetodyantamādityaṃ nāstaṃ yāntaṃ kadācana .
     nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhasogatam ..
vyāptam . yathā, raghuḥ rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ ..)

upaskaraḥ, puṃ, (upa + kṛ + ap samavāye ceti suṭ .) vyañjanādisaṃskārārthadhanyākasarṣapapiṣṭādiḥ . vesāra vāṭanā ityādi bhāṣā . tatparyāyaḥ . vesavāraḥ 2 . ityamaraḥ .. (yathā rāmāyaṇe . 2 . 65 . 9 .
     maṅgalālambhanīyāni prāśanīyānyupaskarān .
     upāninyustathā puṇyāḥ kumārībahulāḥ striyaḥ ..
) gṛhavāsopakaraṇam . tacca dṛṣadupalasūrpādi . kanakakuṇḍalahārādi . iti śrīkṛṣṇatarkālaṅkāraḥ .. tathā ca yājñavalkyaḥ .
     gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām .
     mūlyaṃlabdhantu yatkiñcit śulkaṃ tatparikīrtitam ..
(tathā ca manuḥ . 3 . 68 .
     pañcasūnā gṛhasthasya cūllīpeṣaṇyupaskaraḥ .. sajjopaskarabheṣajaḥ . iti suśrute sūtrasthāne catustriṃśo'dhyāyaḥ ..)

upastrī, strī, (upamitā striyā .) upapatnī . ḍheminī iti bhāṣā ..

upasthaḥ, puṃ, (upa + sthā + ka .) liṅgam . bhagaḥ . kroḍaḥ . iti medinī .. (rathopasthaupāviśat . iti gītāyāṃ 1 . 46 .) guhyadvāram . iti hemacandraḥ .. (yathā, manaḥ . 8 . 125 .
     upasthamudaraṃ jihvā hastau pādau ca pañcakam ..) nikaṭe tri . iti śabdaratnāvalī ..

[Page 1,262a]
upasthātā, [ṛ] tri, (upa samīpe tiṣṭhatīti . upa + sthā + tṛc .) bhṛtyaḥ . preṣyo bhṛtya upasthātā sevako'bhisaro'nugaḥ . iti śabdamālā .. (ṛtvigbhede, puṃ ..
     bhiṣagadravyāṇyapasthātā rogī pādacatuṣṭayam .
     guṇavat kāraṇaṃ jñeyaṃ vikārasyopaśāntaye ..
iti carake sūtrasthāne navamo'dhyāyaḥ ..)

upasthitaḥ, tri, (upa samīpe tiṣṭhati sma . upa + sthā + kta .) samīpasthitaḥ . tatparyāyaḥ . upanataḥ 2 upasannaḥ 3 . iti hemacandraḥ .. (yathā, raghuvaṃśe 1 . 87 .
     upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat .
     haiyaṅgavīnamādāya ghoṣavṛddhānupasthitān . iti ca raghuḥ 1 . 45 .) mṛṣṭaḥ . śodhitaḥ . iti jaṭādharaḥ .. (anārṣaḥ . yathā pāṇiniḥ . 6 . 1 . 129 . aplutavadupasthite atra siddhāntakaumudī . upasthito'nārṣaḥ . iti ..)

upasparśaḥ, puṃ, (upa + spṛś + ghañ .) sparśamātram . snānam . ācamanam . iti medinī ..

upasparśanaṃ, klī, (upa + spṛś + lyuṭ .) upasparśaḥ . iti dharaṇiḥ .. (yathā rāmāyaṇe 2 . 25 . 24 .
     upasparśanakāle tu tvāṃ rakṣantu raghūttama ! ..)

upasvatvaṃ, klī, (upagataṃ svatvam .) utpannam . labhyam . svatvāspadībhūtabhūmyādilabdhadhanādi ..

upahataḥ, tri, (upa + han + kta .) naṣṭaḥ . utpātagrastaḥ . aśuddhadravyam .. (karatyavajñopahataṃ pṛthakjanam . iti kirāte . kimebhirāśopahatātmavṛttibhiḥ . iti kumāre . 5 . 76 ..)

upahasitaṃ, klī, (upa + has + kta .) hāsyabhedaḥ iti . jaṭādharaḥ .. (yathā sāhityadarpaṇe 3 ya-paricchede 228 . jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca . nocānāmapahasitaṃ tathātihasitaṃ ca ṣaḍbhedāḥ .. madhurasvaraṃ vihasitaṃ sāṃsaśiraḥkampamavahasitaṃ . apahasitaṃ sāsrākṣaṃ vikṣiptāṅgaṃ bhavatyatihasitam .) apahasitamatra upahasitam ityapi pāṭhaḥ ..

upahāraḥ, puṃ, (upa + hṛ + ghañ .) upaḍhaukanadravyam . tatparyāyaḥ . prābhṛtam 2 pradeśanam 3 upāyanam 4 upagrāhyaḥ 5 upadā 6 . ityamaraḥ .. (yathā -- raghau 4 . 84 .
     ratnapuṣpopahāreṇa cchāyāmānarca pādayoḥ .
     bandhuprītyā bhavanaśikhibhirdattanṛtyopahāraḥ . iti meghadūte pūrbameghe 33 ślokaḥ . yathā -- kumāre . 6 . 42 .
     jyotiṣāṃ prativimbāni prāpnuvantyupahāratām .. upagato hāraṃ iti vākye hāranikaṭasthadravyam . yathā -- naiṣadhe . 1 . 48 ..
     uromuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim ..)

upahālakaḥ, puṃ, kuntaladeśaḥ . iti hemacandraḥ ..

upahāsaḥ, puṃ, (upa + hama + ghañ .) parīhāsaḥ . nindārthavākyādiḥ . vidrūpa ṭhāṭṭā ityādi bhāṣā .
     upahāsāya kiṃ na syāṃta asatsaṅgo manīṣiṇām . iti malamāsatattvam .. (tathā, raghuḥ . 12 . 37 .
     phalamasyopahāsasya sadyaḥ prāpsyasi paśya mām ..)

upahvaraṃ, klī, (upahvarantyatra . upa + hvṛ + gha .) nirjanasthānam . (yathā ṛgvede 8 . 6 . 28 . upahvare girīṇām .) nikaṭam . ityamaraḥ ..
     (ūrmīpravāhairjāhnavyāḥ samānītamupahvaram . iti mahābhārate . 3 . kuṇḍalāharaṇaparbaṇi 308 . 4 .. sarvānāhūya upahvareṃ vaidyān . iti harṣacarite pañcamocchvāse ..)

upahvaraḥ, puṃ, (upa + hvṛ + gha .) rathaḥ . ityuṇādikoṣaḥ .. (prāntabhāgaḥ . yathā ṛgvede . 1 . 87 . 2 .
     upahvareṣu yadacidhvaṃ yayiṃ vaya iva marutaḥ kenacitpathā ..)

upāṃśuḥ, puṃ, (upagatā aṃśavo yatra .) japabhedaḥ . iti medinī ..
     jihvauṣṭhau cālayet kiñciddevatāgatamānasaḥ .
     nijaśravaṇayogyaḥ syādupāṃśuḥ sa japaḥ smṛtaḥ ..
ityāgamaḥ .. (nigūḍhe vācyaliṅgaḥ . yathā, mahābhārate . 1 . 3 . 19 . asya tvekamupāṃśuvrataṃ yadenaṃ kaścit brāhmaṇaḥ kañcidarthaṃ abhiyācettaṃ tasmai dadyādayam ..)

upāṃśu, vya, vijanam . rahaḥ . ityamaro medinī ca .. (yathā, raghuḥ 8 . 18 . paricetumupāṃśu dhāraṇāṃ kuśapūtaṃ pravayāstu viṣṭaram ..)

upākaraṇaṃ, klī, (upākriyate'nena . upa + ā + kṛ lyuṭ .) saṃskārapūrbakaśrutigrahaṇam . ityamaraḥ .. paśūnāṃ saṃskārapūrbakahananam . iti smṛtiḥ .. (yathā, āśvalāyane 10 . 4 . upākaraṇakāle'śvamānīya ..)

upākarma, [n] (klī, upākriyate'nena . upa + ā + kṛ + manin .) upākaraṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā manuḥ . 4 . 119 .
     upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam ..)

upākṛtaṃ, tri, (upa + ā + kṛ + kta .) upadrutam . iti medinī ..

upākṛtaḥ, puṃ, (u + ā + kṛ + kta .) yajñe abhimantrya hataḥ paśuḥ . ityamaraḥ ..
     (anupākṛtamāṃsāni devānnāni havīṃṣi ca . iti manuḥ .) upadravaḥ . iti hemacandraḥ ..

upākhyānaṃ, klī, (upa + ā + khyā + lyaṭ .) pūrbavṛttāntakathanam . ākhyānam . varṇanam . viśeṣakathanam . yathā --
     sarvākhyānaṃ śrutaṃ brahman atīvaparamādbhutam .
     adhunā śrotumicchāmi durgopākhyānamuttamam ..
iti brahmavaivarte prakṛtikhaṇḍe 44 adhyāyaḥ ..
     śṛṇu nārada vakṣyāmi svadhopākhyānamuttamam . iti ca tatraiva 38 adhyāyaḥ ..
     (caturviṃśatisāhasrīṃ cakre bhāratasāṃhitām .
     upākhyānarvinā tāvat bhārataṃ procyate budhaiḥ ..
iti mahābhārate 1 . 1 . 101 ..)

upāgamaḥ, puṃ, (upa + ā + gam + ap .) svīkāraḥ . nikaṭagamanam . ityajayaḥ ..

[Page 1,262c]
upāgrahaṇaṃ, klī, (upa + ā + grah + lyuṭ .) upākaraṇam . saṃskārapūrbakavedagrahaṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

upāṅgaḥ, puṃ, (upamitaṃ aṅgena .) tilakam . tatparyāyaḥ . patrāvalī 2 patralekhā 3 patrāṅguliḥ 4 puṇḍraḥ 5 tamālapatrakam 6 citrakam 7 . iti jaṭādharaḥ .. (purāṇa-nyāya-mīmāṃsā-dharmaśāstrāṇi vedasya upāṅgāni ..)

upāttaṃ, tri, (upa + ā + dā + kta .) prāptam . yathā --
     kṣayaṃ kecidupāttasya duritasya pracakṣate .
     anutpattiṃ tathā cānye pratyavāyasya manyate ..
     nityakriyāṃ tathā cānye hyanuṣaṅgaphalāṃ śrutim ..
iti prāyaścittatattvīyajāvālabhaviṣyapurāṇavacanam ..

upāttaḥ, puṃ, (upa samīpe āttaḥ .) nirmadahastī . iti halāyudhaḥ ..

upātyayaḥ, puṃ, (upa + ati + i + ac . upagatasya atyayaḥ atikramya gamanaṃ vā .) śāstrato lokavyavahārācca vyatikramaḥ . atikramaḥ . kramollaṅghanam . dvayoḥ paryāyaḥ . paryāyaḥ 2 atipātaḥ 3 . ityamaraḥ .. (yathā pāṇiniḥ 3 . 3 . 38 . parāvanupātyaya iṇaḥ ..)

upādānaṃ, klī, (upa + āṅ + dā + lyuṭ .) svasvaviṣayebhya indriyākarṣaṇam . tatparyāyaḥ . pratyāhāraḥ 2 . ityamaraḥ .. (grahaṇam . syādātmaṇopyupādānāt eṣopādānalakṣaṇā . iti sāhityadarpaṇe 10 paricchedaḥ .) hetuḥ . iti trikāṇḍaśeṣaḥ .. nyāyamate .. samavāyikāraṇam . pravṛttijanakajñānañca ..

upādeyaḥ, tri, (upa + ā + dā + yat .) grāhyaḥ . uttamaḥ . utkṛṣṭaḥ . iti vedāntaḥ ..
     (bhave saukhyaṃ hitvā śamasukhamupādeyamanagham . iti śāntiśatake . 1 . 21 .) vidheyakarma . iti tithitattvam ..

upādhiḥ, puṃ, (upa + ā + dhā + ki .) dharmacintā . kuṭumbavyāpṛtaḥ . ityamaraḥ .. chalam . (yathā rāmāyaṇe 2 . 111 . 29 .
     upādhirna mayā kāryo vanavāse jugupsitaḥ .) viśeṣaṇam . iti medinī .. (padārthavibhājakopādhimatam . iti muktāvalī . 8 .) nāmacihnam . iti śabdaratnāvalī .. nyāyamate sādhyavyāpakatve sati hetoravyāpakaḥ . yathā dhūmavān vahnirityatra ārdrakāṣṭhaṃ upādhiḥ . asya prayojanam . vyabhicārasyānumānam . alaṅkāramate jātigaṇakriyāyadṛcchāsvarūpaḥ ..

upādhyāyaḥ, puṃ, (upetya adhoyate'smāt . upa + adhi + i + ghañ .) adhyāpakaḥ . ityamaraḥ .. vedaikadeśādhyāpakaḥ . yathā --
     ekadeśantu vedasya vedāṅgānyapi vā punaḥ .
     yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate ..
iti bhaviṣye 2 adhyāyaḥ .. mānave 2 . 145 śloke ca ..

upādhyāyā, strī, (upetyādhīyate'syāḥ . iṅaścetisūtre apādāne striyāmupasaṃkhyānaṃ tadantācca vā ṅīṣiti ghañ . ṭāp .) adhyāpikā . vidyopadeśinī . ityamaraḥ ..

upādhyāyānī, strī, (upādhyāyasya patnī .. mātulopādhyāyayorānuk vā ityānuk .) upādhyāyapatnī . ityamaraḥ .. (yathā mahābhārate 1 . 3 . 96 . sa evamukta upādhyāyenopādhyāyānīmapṛcchat ..)

upādhyāyī, strī, (upādhyāyasya patnī . ānugabhāvapakṣe siddham .) adhyāpakabhāryā . ityamaraḥ ..

upānat, [h] strī, (upanahyete pādāvanayā . upa + naha + kvip . nahivṛtivṛṣīti . 73 . 116 . pūrbapadasya dīrghaḥ .) carmādinirmitapādakoṣaḥ . jutā iti bhāṣā . tatparyāyaḥ . pādukā 2 pādūḥ 3 . ityamaraḥ .. pādavyatirekeṇātmopānadvahananiṣedho yathā --
     nākṣaiḥ krīḍet kadācittu svayaṃ nopānahau vahet .
     śayanastho na bhuñjīta na pāṇisthaṃ na cāsane ..
iti mānave 4 . 74 . glahaṃ vinā kadācidapi parihāsenāpi nākṣādibhiḥ krīḍet . svayamityabhidhānāt ātmopānahau pādavyatiriktena hastādinā deśāntaraṃ na nayet . śayyāvasthitaśca na bhuñjīta haste ca prabhūtamannaṃ kṛtvā krameṇa na khādet . āsane bhojanapātraṃ nidhāya na bhuñjīta . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. (yathā naiṣaghe . 1 . 123 .
     kṛtāvahorasya hayādupānahau .
     anārogyamanāyuṣyaṃ cakṣuṣorupaghātakṛt .
     pādābhyāmanupānadbhyāṃ sadā caṃkramaṇaṃ nṛṇām ..
iti suśrute cikitsitasthāne 24 adhyāyaḥ ..)

upāntaḥ, tri, (upagato'ntāt .) nikaṭam . iti hemacandraḥ .. (diśāmupānteṣu sasarja dṛṣṭim . iti kumāre 3 . 69 . upāntavānīragṭahāṇi dṛṣṭvā . iti raghuḥ 16 . 21 . śayyopāntaniviṣṭasasmitamukhī . iti sāhityadarpaṇe 3 ya paricchede ..)

upāyaḥ, puṃ, (upāyyate'nena . upa + aya + ghañ .) rājādīnāṃ śatruvaśīkaraṇahetucatuṣṭayam . yathā . sāma 1 dānam 2 bhedaḥ 3 daṇḍaḥ . ityamaraḥ .. upagatiḥ . iti medinī .. svārthasampādakaḥ . sādhanam . yathā --
     upāyataḥ samārambhāḥ sarve siddhyantyupakramāḥ .
     upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa ..
iti vahnipurāṇe pṛthūpākhyānanāmādhyāyaḥ ..
     (upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ . iti hitopadeśe . tathā, māghaḥ 2 . 54 .
     caturthopāyasādhye tu ripau sāntvamapakriyā .
     sarvopāyaistathā kuryāt nītijñaḥ pṛthivīpatiḥ . iti manuḥ 7 . 177 . ceṣṭā . yantnaḥ .
     yairyairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ . iti manuḥ 8 . 48 .
     adhyayanamadhyāpanaṃ tadvidyāsambhāṣetyupāyāḥ .
     upāyaḥ punaḥ kāraṇādīnāṃ sauṣṭhavamabhidhānaṃ ca samyak kāryākāryaphalānubandhavarjyānāṃ kāryāṇāmabhinirvartakaḥ ityato'bhyupāyaḥ kṛtenopāyārtho'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalañcānubandha iti jātaṃ daśavidham . iti carake vimānasthāne 8 adhyāyaḥ ..)

upāyanaṃ klī, (upeyate upāyyate vā . upa + iṇa vā aya + lyuṭ .) upahāraḥ . upaḍhaukanadravyam . ityamaraḥ .. (yathā, kumāre . 2 . 37 .
     tasyopāyanayogyāni ratnāni saritāṃ patiḥ .) vratādipratiṣṭhā . iti smṛtiḥ .. samīpagamanam .. (yathā ṛgvede 2 . 28 . 2 .
     upāyana uṣasāṃ gomatīnām ..)

upārjanaṃ, klī, (upa + arja + lyuṭ .) arjanam . dhanādyāharaṇam . (yathā, rāmāyaṇe . 5 kāṇḍe .
     śastrāṇāṃ sarathānāñca kṛtvā samyagupārjanam .) satvahetubhūtavyāpāraḥ . iti smṛtiḥ ..

upālambhaḥ, puṃ, (upa + ā + lam + ghañ . upasargāt khalaghañoḥ iti num .) durvākyam . iti halāyudhaḥ .. sa ca guṇāviṣkaraṇena stutipūrbakaḥ . yathā, mahākulasya bhavataḥ kimidamucitamiti . nindāpūrbakaśca . yathā bandhakīsutasya bhavatastadidamucitamiti bhāguriḥ . ityamaraṭīkāsārasundarī .. (upālambho nāma hetordoṣavacanaṃ yathāpūrbamahetavo hetvābhāsā vyākhyātāḥ . iti carake vimānasthāne 8 adhyāyaḥ ..)

upāvṛttaḥ, tri, (upa + ā + vṛt + kta .) śramaśāntyarthaṃ punaḥpunarbhūmau luṭhitāśvaḥ . ityamaraḥ . nivṛttaḥ . tathācaikādaśītattve .
     upāvṛttasya pāpemyo yastu vāso guṇaiḥ saha .
     upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ ..


upāsakaḥ, puṃ, strī, (upāste sevate yaḥ . upa + ās + ṇvul . dvijātisevakatvādasya tathātvam .) śūdraḥ . iti rājanirghaṇṭaḥ ..

upāsakaḥ, tri, (upāsate iti . upa + ās + ṇvul .) upāsanākartā . (yathā, vedānte .
     cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ .
     upāsakānāṃ siddhyarthaṃ brahmaṇo rūpakalpanā ..
) sa ca pañcavidhaḥ . vaiṣṇavaḥ 1 śāktaḥ 2 śaivaḥ 3 sauraḥ 4 gāṇapatyaḥ 5 . trividhaśca yathā . divyaḥ 1 vīraḥ 2 paśuḥ 3 . ityāgamaḥ .. api ca . sāttvikaḥ 1 rājasikaḥ 2 tāmasikaśca 3 ..

upāsaṅgaḥ, puṃ, (upāsajyante śarā atra . upa + āṅ sañja + ghañ .) tūṇīraḥ . ityamaraḥ .. (yathā, mahābhārate 4 . uttarasya astradarśane 40 . 6 .
     ime ca kasya nārācā sahasraṃ lomavādinaḥ .
     samantāt kaladhautāgrā upāsaṅge hiraṇmaye ..
)

upāsanaṃ, klī, (upāsyante kṣipyante śarā atra . upa + asu kṣepe + adhikaraṇe lyuṭ . śuśrūṣādipakṣe āsa bhāve + lyuṭ .) śarābhyāsaḥ . (yathā rāmāyaṇe . 2 . 67 . 21 .
     śrūyate talanirghoṣa iṣvastrāṇāmupāsane .) śuśrūṣā . ityamaraḥ .. (nityanaimittikaprāyaścittopāsanena . upāsanāni śāṇḍilyavidyādīni . iti ca vedāntasāre .) vihiṃsanam . iti viśvaḥ .. āsanam . iti medinī ..
     (maṅgalyopāsanaṃ śastaṃ vṛddhidaṃ vyasanāpaham . iti cakrapāṇikṛtadravyaguṇe guṇānāṃ kriyābhidhānādivarge ..)

upāsanā, strī, (upāsanamiti . upa + ās + yuc + ṭāp .) sevā . tatparyāyaḥ . varivasyā 2 śuśrūṣā 3 paricaryā 4 upāsanam 5 . ityamaraḥ ..
     (na viṣṇūpāsanā nityā vedenoktā tu kutracit .
     na viṣṇudīkṣā nityāsti śivasyāpi tathaiva ca ..
     gāyatryupāsanā nityā sarvavedaiḥ samīritā .
     yayā vinā tvadhaḥpāto brāhmaṇasyāsti sarvathā ..
     tāvatā kṛtakṛtyatvaṃ nānyāpekṣā dvijasya hi .
     gāyatrīmātraniṣṇāto dvijo mokṣamavāpnuyāt ..
     kuryādanyanna vā kuryāt iti prāha manuḥ svayam .
     vihāya tāntu gāyatrīṃ riṣṇūpāstiparāyaṇaḥ ..
     śivopāstirato vipro narakaṃ yāti sarvathā .
     tasmādādyayuge rājan gāyatrījapatatparāḥ ..
     devīpādāmbujaratā āsan savva dvijottamāḥ ..
iti śrīdevībhāgavatam ..
     satyapi īśvare na hi tasya sarvaiśvaryavattvāt sarvataḥ pūrṇakāmatvācca upāsanayālamiti vācyam . yataḥ sarveṣāmapi bhūtajātānāmaviditātmatattvānāmapi svasvotpattyādikāraṇe alakṣitatvenāpi prītiriti naisargikī vṛttireva . paraṃ yadi ca rajastamobhyāmandhībhūtānāṃsutarāmātmānātmavivekavihīnānāmajñamanuṣyāṇāmavidyākāmakarmakaluṣīkṛte citte nityamuktaśuddhabuddhasvabhāvaḥ praśāntavimalajyotiḥsvarūpaḥ sa sarvabhūtāntarātmā na samyak pratibhāti . tathā ca ātmasvarūpamajānannapi sarvo'pi janaḥ svabhāvagatyaiva paramaprītyātmānaṃ bhajate nocet kathamātmajñānavimūḍho'pi anenaiva me śreyo bhavitā asmin kṛte'haṃ sukhī bhaveyam ityākāreṇa sarvathā ātmasukhotpādanāya prayatate? tasya sarvāntarātmatvāt sarvairapi jīvaiḥ saha nityasambandhavattvācca . yadyapi tasmin nityānandasvarūpe bhagavati parameśvare ekāntaprītikaraṇameva tadupāsanaṃ tathāpi sarvalokamohapradāyinyāṃ jñānāvaraṇakāriṇyāmavidyāyāṃ satyāṃ kutaḥ sā sarvasukhapradā tāpatrayacchetrī paramā prītiranubhavanīyā? atastasyā ātmajñānavilopinyā malinasatvaguṇāyā rajastamaḥpradhānāyā avidyāyāḥ praṇāśanārthamevāvaśyamupāsanā karaṇīyeti sarveṣāmapi śāstrāṇāṃ sāramatamiti bodhyam . parantu sabaladurbalādyadhikāribhedena upāsanāyā api prabhedaupadiṣṭastatvadarśibhiḥ . yadi ca manuṣyāṇāṃ niḥśreyasārthaṃ bahavaḥ panthānaḥ svamatānusāreṇa śāstrakṛdbhirupadiṣṭāstatrāpi ātmajñānamevāvidyānāśanāyālamiti vedānta-bhagavadgītā-pātañjalasāṅkhyādijñānaśāstropadeṣṭṝṇāṃ praśastamatamityeva dṛśyate . vastutastu tajjñānameva mukteḥ sākṣātkāraṇamityatra naiva keṣāñcidapi saṃśayāvasaraḥ . kintu naiva yogābhyāsādṛte prāyeṇa tatvajñānasyotpattiḥ . viśeṣataḥ śokamohanimagnāyārjunāya svayaṃ bhagavatā vāsudevenāpyupadiṣṭam . yathā, bhagavadgītāyām . 6 . 45-47 .
     prayatnādyatamānastu yogī saṃśuddhakilviṣaḥ .
     anekajanmasaṃsiddhastato yāti parāṃ gatim ..
     tapasvibhyo'dhiko yogī jñānibhyo'pimato'dhikaḥ .
     karmibhyaścādhiko yogī tasmādyogī bhavārjuna ! ..
     yogināmapi sarveṣāṃ madgatenāntarātmanā .
     śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ ..
tathā ca śrīmadbhāgavate . 3 . 25 . 13 . svamātaraṃ devabhūtiṃ prati kapiloktiḥ . yathā,
     yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me .
     atyantoparatiryatra duḥkhasya ca sukhasya ca ..

     yogāapi kriyābhaktijñānādibhedena bahudhā santi tatra prathamataḥ kriyāyoga eva tatvajñānaprepsunāpyaviduṣā saṃsārāsaktamanasā samācaraṇīyaḥ .. nanu jñānādṛte muktirnāsti . tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya . vidyayāmṛtamaśnute . ityādau sati kathaṃ kriyāyogaevārambhaṇīya ityupadiśyate ? iti cet satyam . kintu loke hi śraddhābhaktitapasyādiṣu sāttvikarājasa tāmasādiprakṛtibhedāt teṣāmavidyāvimohitānāṃ svasvaguṇānusāriṇīṃ pravṛttiṃ vicārya śocyāṃstān pratyanukampyāvidyotthābhimānamoharāgadveṣādipariharaṇena śanaiḥ śanaiḥ sattvaśodhanārthaṃ mahātmabhiḥ śāstrakṛdbhirādau kriyāyogaeva vihitaḥ . kīdṛśyasteṣāṃ guṇānusāriṇyaḥ pravṛttayastādṛśībhiḥ pravṛttibhiḥ samanvitānāṃ kāryaṃ vā kimiti cet avadhāryatām . yathā, bhagavadgītāyām . 17 . 3 -- 13 ..
     sattvānurūpā sarvasya śraddhā bhavati bhārata ! .
     śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ..
     yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ .
     pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ ..
     aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ .
     dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ..
     karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ .
     māñcaivāntaḥśarīrasthaṃ tān viddhyāsuraniścayān ..
     āhārastvapi sarvasya trividho bhavati priyaḥ .
     yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ..
     āyuḥsattvabalārogyasukhaprītivivardhanāḥ .
     rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ..
     kaṭvamlavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ .
     āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ..
     yātayāmaṃ gatarasaṃ pūtiparyusitañca yat .
     ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ..
     aphalākāṅkṣibhiryajño vidhidiṣṭo ya ijyate .
     yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ..
     abhimandhāya tu phalaṃ dambhārthamapi caiva yat .
     ijyate bharataśreṣṭha ! taṃ yajñaṃ viddhi rājasam ..
     vidhihīnamamṛṣṭānnaṃ mantrahīnamadakṣiṇam .
     śradrāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ..

     kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . ityatra atiśabdaḥ kaṭvādiṣu saptasvapi sambadhyate . tena atikaṭurnimbādiḥ atyamlo'tilavaṇo'tyuṣṇaśca prasiddhaḥ atitīkṣṇo maricādiḥ atirūkṣaḥ kaṅgukodravādiḥ atividāhī sarṣapādiḥ .. iti svāmī . amedhyam apavitram .. yaṣṭavyaṃ yajanīyamarcanīyamiti yāvat .. phalamabhisanghāya uddiśya ijyate yajñaḥ kriyate ityarthaḥ .. brāhmaṇādibhyo na sṛṣṭaṃ dattamannaṃ yadvā na niṣpāditamannaṃ bhakṣyabhojyādikaṃ yasmin yajñe tam . vidhihīnaṃ śāstroktavidhiśūnyam . adakṣiṇaṃ dakṣiṇāvirahitamiti .. nanvevaṃ cet tarhi kīdṛśo'yamaviduṣānuṣṭheyaḥ kriyāyogastasya sattvaśodhanārthaṃ iti jijñāsāyāṃ brūmaḥ .. yathā, pātañjale .
     tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ..
     tapaḥ śāstrāntaropadiṣṭaṃ cāndrāyaṇādi, svādhyāyaḥ praṇavapūrbāṇāṃ mantrāṇāṃ japaḥ . īśvarapraṇidhānaṃ sarvakriyāṇāṃ tasmin paramagurau phalanirapekṣatayā samarpaṇam . etāni kriyāyoga ucyate . iti rājamārtaṇḍavṛttiḥ .
     yadyapyatra cāndrayaṇādīti tapaso'rtho vyākhyātaḥ kintu śāstrāntare matāntaramapi dṛśyate tacca kāyikādibhedena trividham . yathā, bhagavadgītāyām . 17 . 14 -- 16 .
     devadvijaguruprājñapūjanaṃ śaucamārjavam .
     brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ..
     anudvegakaraṃ vākyaṃ satyaṃ priyahitañca yat .
     svādhyāyābhyāsanañcaiva vāṅmayaṃ tapa ucyate ..
     manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ .
     bhāvasaṃśuddhirityetattapo mānasamucyate ..
eteṣāṃ tapasāmapi triguṇānusāriprakṛtyādibhedena tapaḥkarmāṇyapi trividhāni parikīrtitāni . tatraiva . 17 . 17 -- 19 ..
     śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ .
     aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ..
     satkāramānapūjārthaṃ tapo dambhena caiva yat .
     kriyate tadiha proktaṃ rājasaṃ calamadhruvam ..
     mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ .
     parasyotsādanārthaṃ vā tattāmasamudāhṛtam ..
api ca aśeṣataḥ karmaṇāṃ tyāgaḥ kartavyaḥ nityādikaṃ kartavyaṃ veti jātasaṃśayamarjunaṃ prati bhagavataupadeśaḥ . yathā, tatraiva . 18 . 3 -- 10 ..
     tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ .
     yajñadānatapaḥkarma na tyājyamiti cāprare ..
     niścayaṃ śṛṇu me tatra tyāge bharatasattama ! .
     tyāgo hi puruṣavyāghra ! trividhaḥ saṃprakīrtitaḥ ..
     yajñadānatapaḥkarma na tyājyaṃ kāryameva tat .
     yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ..
     etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca .
     kartavyānīti me pārtha ! niścitaṃ matamuttamam ..
     niyatasya tu sannyāsaḥ karmaṇo nopadyate .
     mohāttasya parityāgastāmasaḥ parikīrtitaḥ ..
     duḥkhamityeva yatkarma kāyakleśabhayāttyajet .
     sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ..
     kāryamityeva yatkarma niyataṃ kriyate'rjuna ! .
     saṅgaṃ tyaktvā phalañcaiva sa tyāgaḥ sāttviko mataḥ ..
     na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate .
     tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ..
kāryamiti . kāryaṃ kartavyaṃ niyataṃ nityamityarthaḥ .. phalataḥ na hi dehadhāriṇāmaśeṣataḥ karmaṇastyāgaḥ sambhavet yathā, tatraiva . 18 . 11 ..
     na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ .
     yastu karmaphalatyāgī sa tyāgītyabhidhīyate ..
paraṃ aniṣṭādiphalamatyāgināmeva na hi sannyāsināṃ kadācit phalasambandhaḥ . tatraiva . 18 . 12 ..
     aniṣṭamiṣṭaṃ miśrañca trividhaṃ karmaṇaḥ phalam .
     bhavatyatyāgināṃ pretya na tu sannyāsināṃ kvacit ..
ataḥ kāmyānāṃ karmaṇāṃ parityāgastathā sarvataḥ phalābhisandhānatyāgapūrbasya īśvarārpaṇaparasya vā nityādeḥ karmaṇaḥ karaṇameva sattvaśodhanārthaṃ praśasyate . yataḥ sarvatra sāttvikajñānasyaiva saṃsārabandhanacchettṛtvaṃ rājasatāmasayo'stu bhedajñānatvāt saṃkīrṇajñānatvācca bandhamohakāritvameva dṛśyate yathā, tatraiva . 18 . 20-22 ..
     sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣyate .
     avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ..
     pṛthaktvena tu yajajñānaṃ nānābhāvān pṛthagvidhān .
     vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ..
     yat tu kṛtsnavadekasmin kārye saktamahaitukam .
     atattvārthavadalpañca tattāmasamudāhṛtam ..
sutarāṃ teṣāṃ guṇabhedena karmāṇyapi pṛthaktvenoktāni . yathā, tatraiva . 18 . 23-25 ..
     niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam .
     aphalaprepsunā karma yattatsāttvikamucyate ..
     yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ .
     kriyate bahulāyāsaṃ tadrājasamudāhṛtam ..
     anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam .
     mohādārabhyate karma yattat tāmasamucyate ..
kartāro'pi trividhāḥ . tatraiva . 18 . 26-28 ..
     muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ .
     siddhyasiddhornirvikāraḥ kartā sāttvika ucyate ..
     rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ .
     harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ..
     ayuktaḥ prākṛtastabdhaḥ śaṭho naiṣkṛtiko'lasaḥ .
     viṣādī dīrghasūtrī ca kartā tāmasa ucyate ..

     evaṃ sati sarvatra hi viśuddhasattvaguṇasyaiva brahmasiddhaye kāraṇatvaṃ bodhyate . viśuddhasattvāśrayī sādhako hi śanaiḥ śanaiḥ bhaktyātmakasya kriyātmakādervā yogādernirantarābhyāsabalāt ādipadenātra kevalaṃ vidyābalād veti sūcyate . niṣkāmaḥ san sattvodrekeṇāntaḥkaraṇasthāni sarvāṇi pāpāni sandahya tattvajñānaṃ prāpnuyāt . tatastajjñānenātmasākṣātkāraṃ labdhvā jīvanmukto bhavet . tataḥ kaivalyaṃ prāpya nityānandamayo bhavet .
     ataeva sarvamaṅgalopāyībhūtasya sattvaguṇasyodrekāya durbalādhikāribhiḥ prathamaṃ niṣkāmeṇāntaḥkaraṇena kriyāyogādirūpeśvaropāsanā kāryeti lakṣyate na hi sattvabhāvena parameśvaropāsanāmṛte rajastamobhāvāḥ kenāpi vilāpayituṃ śakyeran . tadabhāve nitarāṃ viśuddhasattvaguṇodrekāśā sudūraparāhataiva . prabalarajastamobhyāmasyābhibhūtatvāt . evaṃ sati sarvataḥ sāttvikāhāraḥ sāttvikānuṣṭhānaṃ sāttvikācaraṇamityādisattvabhāvāśrayeṇa kramaśaḥ rajastamobhāvaṃ vilāpayan kaivalyākāṅkṣī parāmātmasākṣātkārābhilāṣī vā sādhakaḥ kālena paramasiddhiṃ dhruvamāpnuyādeva . parantu durbalādhikāriṇā prathamataścittasya sthiratvāpādanāya kāñcit svābhīṣṭāṃ bhāgavatīṃ mūrtimālambyaivopāsanā kartavyā anyathā teṣāṃ sarvarūpādyupādhiparivarjite nirvikāre nirañjane guṇātīte'vāṅmanasagocare parabrahmaṇi cittadhāraṇā viḍambanaiva . parantvityatra na hi īśvaropāsanāmupalakṣīkṛtya kathaṃ pauttalikāḍambaraṃ pratipādayituṃ prayatase iti vācyam mahātmabhirbrahmavidbhiḥ pūrbācāryairhi kaluṣitacittānāṃ durbalādhikāriṇām cittaśuddhyai prathamataścittasthairyasampādanāya dhāraṇādhyānāvalambanarūpāyāṃ pratimāyāmupāsanāyāḥ kartavyatayopadiṣṭatvāt . ayamarthaḥ yāvat na sattvodrekeṇa cittaśuddhirbhavet yāvanna svahṛdaye nirguṇaparamātmadhāraṇayā samādhiśaktirbhavet yāvanna tatkathādiṣu dṛḍhābhaktiḥ ratiśca bhavet tāvadarcādau ādipadenātra sūrye vahnau jale abhīṣṭamūrtau vā upāsanā kartavyetyarthaḥ . paramevaṃ mā manyadhvaṃ yat kevalaṃ mṛcchilādinirmitapratimūrtimāśrityaiva yāvajjīvaṃ sthūlopāsanā kartavyeti .. āsatvaśodhanāt krameṇa svahṛdaye dṛḍhataradhāraṇādhyānaprabhāvena ācittasamādhānācca . iti kālanirdeśāt . phalataḥ ādau nityādyavaśyakarma karaṇīyameva . purā karmaṇaiva hi bahavaḥ siddhiṃ gatāḥ tathā hi bhagavadgītāyām . 3 . 19-20 ..
     tasmādasaktaḥ satataṃ kāryaṃ karma samācara .
     asaktau hyācaran karma paramāpnoti pūruṣaḥ ..
     karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ ..
yadā tu rajastamobhāvānāṃ nivṛttau satyāṃ bahujanmārjitasaubhāgyavaśāt tasminneva aikāntikī ratirutpadyate tādṛśasyātmaraterātmatṛptasya yo ginaḥ na tadā kiñcidapi karmaṇā prayojanamasti yathā tatraiva . 3 . 17-18 ..
     yastvātmaratireva syādātmatṛptaśca mānavaḥ .
     ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ..
     naiva tasya kṛtenārtho nākṛteneha kaścana .
     na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ..

     evaṃ prāptavidyo'pi sādhāraṇavat karmācaret cet tattu kevalaṃ lokaśikṣārthameva na tu tasya svābhīṣṭasiddhaye avidyākāmakarmādyabhāvāt sukhaduḥkhādidvandvanirmuktatvācca . yathā tatraiva 3 . 21, 25 śloke .
     yad yadācarati śreṣṭhastattadevetaro janaḥ .
     sa yat pramāṇaṃ kurute lokastadanuvartate ..
     saktāḥ karmāṇyavidvāṃso yathā kurvanti bhārata ! .
     kuryād vidvāṃstathā'saktaścikīrṣurlokasaṃgraham ..

     kintu yāvadasmin tridhātuke śoṇitaśukrapariṇāmapiṇḍe śarīre kartṛtvādyabhimānavān tāvat brahmajño'smi alaṃ me karmaṇā ityevaṃ mauḍhyāt saṃsārāsakto'tattvajñapuruṣaḥ kartavyaṃ karma parityajati cet ubhayato bhraśyat eva . tathāhi yogavāśiṣṭhe mokṣaprakaraṇe 74 . 41 .
     saṃsāraviṣayāsakto brahmajño'smīti vādinaḥ .
     karmabrahmobhayabhraṣṭastaṃ tyajedantyajaṃ yathā ..

     ataeva karmatyāge prāyaśo doṣaeva na tu kvacit vidhirlakṣyate yato vidyodaye tattvajñānī vidhiniṣedhasāpekṣo bhavituṃ nārhati sarvavāsanākāmakarmamayyavidyābhāvāt na hi vidhiniṣedhābhyāṃ saha viduṣaḥ ko'pi sambandhaḥ . kintu adūradarśino bhandasya tattvajñānopadeśena karmānuṣṭhānād buddhibhedo na kartavya ityādiśatibhagavān vāsudevaḥ . yathā bhagavadgītāyāṃ 3 . 26, 29 ..
     na buddhibhedaṃ janayedajñānāṃ karmasaṅginām .
     yojayet sarvakarmāṇi vidvān yuktaḥ samācaran ..

     prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu .
     tānakṛtasnavido mandān kṛtsnavinna vicālayet ..

     bhavatu alaṃ bahunā vāgjālena . yo'sya viśvasya ākāśavat sarvadā sarvatra otaprotarūpeṇa antarvahirvirājate tasya sarvavyāpinaḥ sarvāntaryāminaḥ paramapuruṣasya svarūpabhāve yāvanna sādhakasya svahṛdaye dhāraṇādhyānādibhiḥ sthairyamāpadyate tāvadarcādāvevopāsanā kāryā durbalādhikāriṇetyeva niṣkarṣaḥ .. tathā hi kulārṇavatantre 6 ullāse .
     cinmayasyāprameyasya nirguṇasyāśarīriṇaḥ .
     sādhakānāṃ hitārthāya brahmaṇo rūpakalpanā ..
     arūpaṃ rūpiṇaṃ kṛtvā karmakāṇḍaratā narāḥ .
     brahmajñānāmṛtānandaparāḥ sukṛtino narāḥ ..
kiñca tatraiva 9 ullāse .
     nirviśeṣaṃ paraṃ brahma sākṣāt kartumanīśvarāḥ .
     ye mandāste'nukalpyante saviśeṣanirūpaṇaiḥ ..

     adhikāribhedenālambanīyopāsyadevasyāpi bhedaḥ pradarśitaḥ . yathā . tatraiva 9 ma ullāse .
     agnau tiṣṭhati viprāṇāṃ hṛdi devo manīṣiṇām .
     pratimāsvalpabuddhīnāṃ sarvatra viditātmanām ..

     api ca kati dināni yāvat karmāṇi karta vyāni arcādyadhiṣṭhāne'rcanaṃ vā kartavyamiti vivitsāyāṃ mūḍhān pratyanukampya tadapyupadidiśuḥ pūrbācāryāḥ . yathā bhāgavate 11 . 20 . 9 ..
     tāvatkarmāṇi kurvīta na nirvidyeta yāvatā .
     matkathāśravaṇādau vā śraddhā yāvanna jāyate ..
tathā, tatraiva 3 . 29 . 25 ..
     arcādāvarcayettāvadīśvaraṃ māṃ svakarmakṛt .
     yāvanna veda svahṛdi sarvabhūteṣvavasthitam ..

     nanu niḥśreyasārthināṃ sādhakānāṃ yadi prathamataḥ kriyāyogaeva kartavyaḥ tarhi alaṃ pramāṇaśatavistāreṇa tatra paramparākartavyameva vidhīyatāmiti cet avadhehi yatpathāvalambanena sattve śodhite sati durbalādhikāryapi satvaraṃ sabalādhikāritvaṃ yāti . yathā, bhāgavate 3 . 28 . 1-5 . śrībhagavānuvāca . (kapiladevaḥ .)
     yogasya lakṣaṇaṃ vakṣye savījasya nṛpātmaje .
     mano yenaiva vidhinā prasannaṃ yāti satpatham ..
     svadharmācaraṇaṃ śaktyā vidharmācca nivartanam .
     daivāllabdhena santoṣa ātmaviccaraṇārcanam ..
     grāmyadharmanivṛttiśca mīkṣadharmaratistathā .
     mitamedhyādanaṃ śaśvad viviktakṣemasevanam ..
     ahiṃsā satyamasteyaṃ yāvadathaparigrahaḥ .
     brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam ..
     maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ .
     pratyāhāraścendriyāṇāṃ viṣayānmanasā hṛdi ..

     savījasya sakāraṇasya yogasya ityarthaḥ .. vidharmāllokāniṣṭakāritvādiviruddhadharmbhāt .. daivāllabdhena prārabdhalabdhena .. ātmaviditi . ātmatattvajñānināṃ caraṇasevanam .. grāmyadharmeti mokṣapathaṃ vihāya dharmārthakāmādayaḥ grāmyadharmatvenocyante ataeva grāmyadharmastrevargikadharmastasmānnivṛttiḥ .. mitamiti mitaṃ svalpaṃ medhyādanaṃ pavitradravyabhojanam vivikte nirjane kṣemasya maṅgalasya sevanam .. asteyamacauryam .. yāvadarthaparigraha iti . yāvatārthena jīveta tāvanmātrasya parigrahaḥ .. brahmacaryaṃ yoṣitsaṅgarāhityam .. svādhyāya iti svādhyāyaḥ japādhyayanādiḥ .. puruṣārcanaṃ paramapuruṣasya upāsanam .. maunamiti maunaṃ munervratācaraṇaṃ mananaśīlatvaṃvācāṃ saṃyamatvaṃ vā .. āsanānāṃ svastikādīnāṃ vijayaḥ .. sthairyaṃ dīrghakālamavasthātuṃ śaktiḥ .. prāṇajayaḥ prāṇāyāmaiḥ prāṇanirodhakaraṇasāmarthyam .. pratyāhāreti .. manasā saha indriyāṇāṃ śabdasparśādiviṣayāt hṛdi hṛdaye pratyāhāraḥ pratyākarṣaṇam .. tatraiva . 3 . 28 . 6 -- 9 ..
     svādhiṣṭhānāmekadeśe manasā prāṇadhāraṇam .
     vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ ..
     etairanyaiśca pathibhirmano duṣṭamasatpatham .
     buddhyā yuñjīta śanakairjitaprāṇo hyatandritaḥ ..
     śucau deśe pratiṣṭhāpya vijitāsana āsanam .
     tasmin svastisamāsīnaḥ ṛjukāyaḥ samabhyaset ..
     prāṇasya śodhayenmārgaṃ pūrakumbhakarecakaḥ .
     pratikūlena vā cittaṃ yathāsthiramacañcalam ..

     svādhiṣṭhānāmiti . mūlādhārādicakrāṇāmekasmin sthāne manasā saha prāṇānāṃ dhāraṇam .. vaikuṇṭheti taikuṇṭhasyākuṇṭhitasya sukhaduḥkhādibhiraparāmṛṣṭasya paramapuruṣasya līlābhidhyānaṃ sṛṣṭyādivyāpārasamālocanam . ātmano manasaḥ samādhānamaikāgryasādhanam .. jitaprāṇo niruddhaprāṇavṛttiḥ . atandritaḥ niralasaḥ .. vijitāsanaḥ vaśīkṛtakaracaraṇādisaṃsthānaviśeṣaḥ .. prāṇasyeti . pratikūlena viparyayakrameṇa vā cittaṃ yathā yena prakāreṇa sthiramacañcalaṃ cāñcalyarahitaṃ syāt tathā prāṇamārgaṃ śodhayedityarthaḥ .. tena kiṃ syādityata āha . tatraiva 3 . 2 . 10 ..
     mano'cirāt syādvirajaṃ jitaśvāsasya yoginaḥ .
     vāṣvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam ..

     niruddhaprāṇavṛtteryoginaḥ mano'cirāt vahnitāpitalohavat avidyākāmakarmajanitamalaṃ viṣayasaṅgajanitapāpanicayamityarthaḥ vihāya virajaṃ nirmalaṃ syāt . idānīṃ pūrbopadiṣṭaprāṇāyāmādinā kena kāryeṇa kiṃ phalaṃ syāt tatsarvaṃ krameṇa suvyaktaṃ bodhayati . tatraiva 3 . 28 . 11-12 ..
     prāṇāyāmairdaheddoṣān dhāraṇābhiśca kilviṣān .
     pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān ..
     yadā manaḥ svaṃ virajaṃ yogena susamāhitam .
     kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ ..

     prāṇāyāmadvārā vātapittaśleṣmādidoṣān dhāraṇayā pāpāni pratyāhāreṇa indriyākarṣaṇena viṣayasaṃsargān dhyānena anīśvarān śokamohābhimānadambhakrodhamātsaryādidoṣān dahedityanvayaḥ . anena vidhinā yadā manaḥ sthiratāṃ yāti tadā yuñjāno yogī prathame dhāraṇālambanasvarūpāṃ bhagavataḥ kāñcit svābhīṣṭhāṃ mūrtiṃ dhyāyedityupadideśa bhagavān kapiladevaḥ .. idānīṃ dhyeyamūrtiṃ vivṛṇoti . yathā, tatraiva 3 . 28 . 13 -- 19 ..
     prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam .
     nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam ..
     lasatpaṅkajakiñjalkapītakauśeyavāsasam .
     śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakandharam ..
     mattadvirephakalayā parītaṃ vanamālayā .
     parārdhyahārabalayakirīṭāṅgadanūpuram ..
     kāñcīguṇollasacchroṇiṃ hṛdayāmbhojaviṣṭaram .
     darśanīyatamaṃ śāntam manonayanavardhanam ..
     apīvyadarśanaṃ śaśvat sarvalokanamaskṛtam .
     santaṃ vayasi keśore bhṛtyānugrahakātaram ..
     kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram .
     dhyāyeddevaṃ samagrāṅgaṃ yāvanna cyavate manaḥ ..
     sthitaṃ vrajantamāsīnaṃ śayānaṃ vā guhāśayam .
     prekṣaṇīye hi taṃ dhyāyet śuddhabhāvena cetasā ..

     dhyeyamūrteḥ sakāśāt mano yāvat viṣayāntaraṃ na yāti tāvaddhyāyeditibhāvaḥ . guhāśayaṃ buddhitattve virājamānaṃ evaṃ nirantaradhyānena sādhakasya cittaṃ yadā bhagavadrūpe labdhapadaṃ bhavet tadā cittasya śanaiḥ śanaiḥ saukṣmakaraṇāya mūrtiṃ hāpayitvā bhagavataścaraṇāravindādīnyekaikāṅgāni tataḥ sābharaṇānyastrāṇi tato vilāsahāsādīni ca krameṇa yathāvidhi dhyātumupadiṣṭavān kapilaḥ .. tataḥ kimityāha . evaṃ ciraṃ dhyātvā yogī bahujanmārjitasaubhāgyavaśāt yadi harau prāptabhāvo bhaktyā dravaddhṛdaya ānandārṇave bhāsamāno bhavet tarhi tasmin sthūle bhagavadrūpe vaḍiśavat saṃlagnaṃ cittaṃ nirguṇasya parabrahmaṇaḥ svarūpalābhārthaṃ tasmādaṅgādisthūlarūpād viyojya nirālambanaṃ nirviṣayaṃ kṛtvā uparataguṇapravāhaḥ san dhātṛdhyeyādijñānābhāvāt sarvopādhiparivarjitamekamevādvitīyamātmānaṃ paśyatyeva .. yathā tatraiva 3 . 28 . 34-35 ..
     evaṃ harau bhagavati pratilabdhabhāvo bhaktyā dravaddhṛdaya utpulakaḥ pramodāt .
     autkaṇṭhyavāṣpakalayā muhurardyamānastaccāpi cittavaḍiśaṃ śanakairviyuṅkte ..
     muktāśrayaṃ yadi hi nirviṣayaṃ viraktaṃ nirvāṇamṛcchati manaḥ sahasā yathārciḥ .
     ātmānamatra puruṣo'vyavadhānamekamanvīkṣate pratinivṛttaguṇapravāhaḥ ..

     nanu suciraṃ sādhanena labdhe'pyātmani kimāyātaṃ . kintu śrama eveti cet na yato'nekajanmasādhanabalāt yadā'khaṇḍamātmānaṃ īkṣate sa yogī sukhaduḥkhādikaṃ sarvamahaṅkāraniṣṭhaṃ paśyati tadādehādyupādhinirmukto jīvanmukto bhavet . yathā tatraiva 3 . 28 . 36 -- 37 ..
     so'pyetayā caramayā manaso nivṛttyā tasmin mahimnyavasitaḥ sukhaduḥkhavāhye .
     hetutvamasati kartari duḥkhayoryat svātman vidhatta upalabdhaparātmakāṣṭhaḥ ..
     dehañca taṃ na caramaḥ sthitamutthitaṃ vā siddho vipaśyati yato'dhyagamat svarūpam .
     daivādupetamatha daivavaśādapetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ ..
jīvanmuktasya dehādyupādhivargasya nivṛttau tatra manaḥsaṃyogābhāvāt kathaṃ dehādervartanamiti śaṅkayan svārambhakaṃ prārabdhavījamevetyarthaḥ dehādeḥ sthitikāraṇamityāha . tatraiva 3 . 28 . 38 ..
     deho'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ .
     taṃ saprapañcamadhirūḍhasamādhiyogaḥ svapnaṃ punarna bhajate pratibuddhavasta ..

     nanu yadi parabrahmalāmāyātmasākṣātkārāttameva caramaṃ dehaṃ manyase tarhi vidyaiva sugamopāyaḥ śrūyate tasmin sati kathaṃ vṛthā karmāḍambare pravartayase iti cet na karmavidyayoradhikāribhedāt ādāvīśvarārpitakarmaṇā niṣkāmakarmaṇā vā cittaśuddhiṃ vinā kutovidyāyāmadhikāraḥ . ityatrādhikāribhedamuddiśya jñānakarmaṇoḥ pṛthaktvaṃ pradarśyāpi tattvajñānamupadiśantaṃ bhagavantaṃ vāsudevaṃ pṛṣṭavān jātasaṃśayo'rjunaḥ . yathā gītāyāṃ 3 . 1-2 .
     jyāyasī cet karmaṇaste matā buddhirjanārdana .
     tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ..
     vyāmiśreṇeva vākyena buddhiṃ mohayasīva me .
     tadekaṃ vada niścitya yena śreyo'hamāpnuyām ..
he janārdana ! cedyadi te karmaṇaḥ sakāśāt buddhirbodhaḥ jñānamiti yāvat jyāyasī garīyasī matā tarhi kathaṃ māṃ ghore karmaṇi niyojayasītyanvayaḥ . vyāmiśreṇa jñānakarmaṇormiśrībhūtena vākyena kathaṃ me buddhiṃ mohayasīva . ityevaṃ vivitsorarjunasya saṃśayaṃ nirākurvannāha bhagavān vāsudevaḥ . tatraiva 3 . 3-4 ..
     loke'smin dvividhā niṣṭhā purā proktā mayānagha ! .
     jñānayogena sāṅkhyānāṃ karmayogena yoginām ..
     na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute .
     naca sannyasanādeva siddhiṃ samadhigacchati ..

     ataḥ samyakcittaśuddhyarthaṃ jñānotpattiparyantaṃ varṇāśramocitāni karmāṇi kartavyāni anyathā cittaśuddhyabhāvena jñānānutpatterityāha na karmaṇāmiti . karmaṇāṃ anārambhāt ananuṣṭhānāt naiṣkarmyaṃ jñānaṃ nāśnute na prāpnoti . nanu caitameva pravrājino lokamicchantaḥ pravrajanti iti śrutyā saṃnyāsasya mokṣāṅgatvaṃ tarhi saṃnyāsādeva mokṣo bhaviṣyati kiṃ karmabhirityāśaṅkyoktaṃ na ceti . naca cittaśuddhiṃ vinā kṛtātsaṃnyasanādeva jñānaśūnyāt siddhiṃ mokṣaṃ samadhigacchati prāpnoti iti taṭṭīkākṛt pūjyapādaśrīdharasvāmī .
     nanu kāmaṃ īśvarārpitena niṣkāmakarmaṇā cittaśuddhiḥ prajāyate tato jñānaṃ labbdhā mokṣamāpnuyāt kintu bhaktibalenāpi sattvaṃ saṃśodhyācirādevāvidyābandhanāt mukto bhavedityapi bahuṣu śāstreṣu dṛśyate . sarvebhyo hi bhaktimāhātmyasyādhikyaṃ pradarśitaṃ mahātmabhirato bahuprayāsasādhyaṃ karmāḍambaraṃ vihāya bhaktipathāśrayaeva garīyānniśreyasārthamiti cenna tadapyadhikāribhedenoktatvāt arcādāvarcanādikriyāyogasādhyatvācca . kiñca puruṣāṇāṃ niśreyasāya śāstravihitamārgatrayaṃ muktvā nahyaparaḥ panthāḥ kvāpi dṛśyate śrūyate vā . tathāhi śrīmadbhāgavate 11 . 20 . 6-8 . tattvajijñāsumuddhavaṃ pratiyathoktavān bhagavān vāsudevaḥ .
     yogāstrayo mayā proktā nṛṇāṃ śreyovidhitsayā .
     jñānaṃkarma ca bhaktiśca nopāyo'nyo'sti kutracit ..
     nirviṇṇānāṃ jñānayogo nyāsināmiha karmasu .
     teṣvanirviṇṇacittānāṃ karmayogastu kāminām ..
     yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān .
     na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ ..
yadṛcchayā daivagatyā . na nirviṇṇo na prāptanirvedaḥ .
     ataḥ sarvatraiva bhinnabhinnādhikāramapekṣya jñānakarmabhaktiyogādayo vihitāḥ . yathā tatraiva 11 . 20 adhyāye 26 ..
     sve sve'dhikāre yā niṣṭhā saguṇaḥ parikīrtitaḥ .
     karmaṇāṃ jātvaśuddhānāṃ anena niyamaḥ kṛtaḥ ..

     yathā tattvajñānārthī nikṛṣṭasāttvikakartā prathamataḥ kevalaṃ avidyākarmanirhārādīnuddiśya niṣkāmakarmānuṣṭhānamācarati na jātūdriktaviśuddhasattvo'dhirūḍhayogo yogīva sahasā bhedabuddhyādikaṃ parihātumarhati tathā prathamaṃ saguṇabhaktiyogāśrayiṇo'pi na hi yugapat bhagavatsvarūpatattvajñā nirguṇabhaktā iva bhagavatpratimādyarcanādikriyāyogaṃ parityaktuṃ samarthā bhaveyuḥ kintu tādṛśena saguṇabhaktiyogāvalambinā durbalādhikāriṇā bhagavatpratimāpūjādikarmayogaeva kartavyaḥ ityetadvihitaṃ śāstrakṛdbhiḥ .
     atha yathāśāstraṃ nikṛṣṭasāttvikakarturbhedabuddhiṃ pradarśya durbalādhikāriṇo bhaktiyogāvalambinaḥ kartavyamapipradarśayāmaḥ . yathā bhāgavate 3 . 29 . 10 .
     karmanirhāramuddiśya parasmin vā tadarpaṇam .
     yajedyaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ ..
durbalabhaktiyogādhikārikartavyatā ca tatraiva . 11 . 11 . 34-42 .
     malliṅgamadbhaktajanadarśanasparśanārcanam .
     paricaryā stutiḥ prahvaguṇakarmānukīrtanam ..
     matkathāśravaṇe śraddhā madanudhyānamuddhava .
     sarvalobhopaharaṇaṃ dāsyenātmanivedanam ..
     majjanmakarmakathanaṃ mama parbānumodanam .
     gīta-tāṇḍava-vāditra-goṣṭhībhirmadgṛhotsavaḥ ..
     yātrā balirvidhānañca sarvavārṣikaparbasu .
     vaidikī tāntrikī dīkṣā madīyavratadhāraṇam ..
     mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ .
     udyānopavanākrīḍapuramandirakarmaṇi ..
     saṃmārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ .
     gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavadyadamāyayā ..
     amānitvamadambhitvaṃ kṛtasyāparikīrtanam .
     api dīpāvalokaṃ me nopayuñjyānniveditam ..
     yadyadiṣṭatamaṃ loke yaccātipriyamātmanaḥ .
     tattanniveditaṃ mahyaṃ tadānantyāya kalpate ..
     sūryo'gnirbrāhmaṇo gāvo vaiṣṇavaḥ khaṃ marujjalam .
     bhūrātmā sarvabhūtāni bhadra pūjāpadāni ca ..
he bhadra ! etāni mama pūjāsthānāni . adhunā kasmin sthale kena yajeta ityāha tatrava 11 . 11 . 43-45 .
     sūrye tu vidyayā trayyā haviṣāgnau yajeta mām .
     ātithyena tu viprāgre goṣvaṅga yavasādinā ..
     vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā .
     vāyau mukhyadhiyā toye dravyaistoyapuraskṛtaiḥ ..
     sthaṇḍile mantrahṛdayairbhogairātmānamātmani .
     kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām ..

     hṛdi khe hṛdayākāśe .. mukhyadhiyā prāṇadṛṣṭyā .. jale jalāñjalipradānarūpatarpaṇapūrbakairdravyaiḥ .. sthaṇḍile bhūmau mantranyāsaiḥ .. bhogairiti . dehe bhogairātmānaṃ etairannādibhirdehasthaparamātmānaṃ yaje'haṃ natvavidyākarmajanitaṃ dehaṃ bibharmīti cintayet .. kṣetrajñamiti . sarvabhūteṣu kṣetrajñarūpeṇāvasthitaṃ kūṭasthabrahmacaitanyasvarūpaṃ māṃ samatvena yajeta .. * .. eteṣu sthāneṣu tava kīdṛgrūpaṃ dhyeyamityapekṣayāha tatraiva 11 . 11 . 46-47 .
     dhiṣṇeṣveṣviti madrūpaṃ śaṅkhacakragadāmbujaiḥ .
     yuktaṃ caturbhujaṃ śāntaṃ dhyāyannarcet samāhitaḥ ..
     iṣṭāpūrtena māmevaṃ yo yajeta samāhitaḥ .
     labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā ..
yadā malliṅgamadbhaktajanadarśanasparśanārcanam ityārabhya labhate mayi sadbhaktim ityantairetaiścaturdaśaślokairdhāraṇādhyānāyanabhūtapratimādyāśrayiṇyā bhaktiyogopayogikriyayaiva sadbhaktilābhaḥ pradarśayāmāsa svayaṃ bhagavān . sutarāṃ tadā durbalādhikāriṇā bhaktiyogāśrayiṇāpi prathame kriyāyogaeva kartavyaḥ iti bodhyate'nyathācittaśuddhyabhāvāt jñānaṃ na labheta iti tātparyārthaḥ ..
     nanu mā bhūttatvajñānaṃ kintu śāstravihitakriyāyogaśūnyayā bhaktyā krameṇa nirguṇāyā bhakterudayenaiva caritārthateti cenna tayostatvajñānanirguṇabhaktiyogayorlakṣaṇe naikyadarśanāt ubhayorevātmasākṣātkārarūpacaramaphalatvenoktatvācca . yathā śrīmadbhāgavate 3 . 29 . 11-12 .
     madguṇaśrutimātreṇa mayi sarvaguhāśaye .
     manogatiravicchinnā yathā gaṅgāmbhaso'mbudhau ..
     lakṣaṇaṃ bhaktiyogasya nirguṇasya hyadāhṛtam .
     ahaitukyavyavahitā yā bhaktiḥ puruṣottame ..
īdṛgbhaktiryadi bahujanmārjitasukṛtivaśāt kasyāpi kvacidutpadyeta tarhi sālokyādimuktiṃ sādhakāntaraiḥ prārthanīyāṃ bhagavatā svayaṃ dīyamānāmapi tādṛgbhakto necchatīti tannispṛhatāṃ darśayannāha . tatraiva 3 . 29 . 13 .
     sālokyasārṣṭisāmīpyasārūpyaikatvamapyuta .
     dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ ..
api ca tattvajñānino nirguṇabhaktasya ca tayoḥ śabdataeva bhedaḥ na tu lakṣaṇataḥ yata ubhāveva lakṣaṇādinā sarvatra ekācārau ekaniṣṭhāvekabhāvāpannau lakṣyete . yathā bhāgavate 11 . 11 . 29-33 . bhagavadbhaktatamasya lakṣaṇamupadiṣṭavānuddhavaṃ prati bhagavān .
     kṛpālurakṛtadrohastitikṣuḥ sarvadehinām .
     satyasāro'navadyātmā samaḥ sarvopakārakaḥ ..
     kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ .
     anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ ..
     apramatto gabhīrātmā dhṛtimān jitaṣaḍguṇaḥ .
     amānī mānadaḥ kalpo maitraḥ kāruṇikaḥ kaviḥ ..
kaviḥ krāntadarśī sarvajña ityarthaḥ .
     ājñāyaivaṃ guṇān doṣān mayā diṣṭānapi svakān .
     dharmān santyajya yaḥ sarvān māṃ bhajeta sa sattamaḥ ..
     jñātvā jñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ .
     bhajantyananyabhāvena te me bhaktatamā matāḥ ..
tathā, jñānino'pi lakṣaṇaṃ pradarśayāmāsa . yathā, tatraiva 11 . 11 . 12-17 .
     na tathā badhyate vidvāṃstatra tatrādayan guṇān .
     prakṛtistho'pyasaṃsakto yathā khaṃ savitā'nilaḥ ..
     vaiśāradyekṣayā'saṃgaśitayā chinnasaṃśayaḥ .
     pratibuddha iva svapnān nānātvad vinivartate ..
yasya syurvītasaṅkalpāḥ prāṇendriyamanodhiyām . vṛttayaḥ sa vinirmukto dehastho'pi hi tadguṇaiḥ .. yasyātmā hiṃsyate hiṃsrairyena kiñcid yadṛcchayā . arcyate vā kvacittatra na vyatikriyate budhaḥ .. na stavīta na nindeta kurvataḥ sādhvasādhu vā . vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅmuniḥ .. na kuryānna vadet kiñcinna dhyāyet sādhvasādhu vā . ātmārāmo'nayā vṛttyā vicarejjaḍavanmuniḥ .. nanu bhaktijñānayoścaramaphalaikatvepi bhakteḥ samadhikaprasaṃśādarśanāt bhaktirevagarīyasīti cet na bhaktivat jñānasyāpi prasaṃśādarśanāt ātmasākṣātkṛtau sākṣātkāraṇatvācca . yathā śrīmadbhāgavate 11 . 19 . 1 -- 5 .. śrībhagavānuvāca .
     yo vidyāśrutasampanna ātmavānānumānikaḥ .
     māyāmātramidaṃ jñātvā jñānaṃ ca mayi saṃnyaset ..
     jñāninastvahameveṣṭaḥ svārtho hetuśca sammataḥ .
     svargaścaivāpavargaśca nānyo'rtho madṛte priyaḥ ..
     jñānavijñānasasiddhāḥ padaṃ śreṣṭhaṃ vidurmama .
     jñānī priyatamo'to me jñānenāsau bibharti mām ..
     tapastīrthaṃ japo dānaṃ pavitrānītarāṇi ca .
     nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā ..
     tasmājajñānena sahitaṃ jñātvā svātmānamuddhava .
     jñānavijñānasampanno bhaja bhāṃ bhaktibhāvitaḥ ..
kiñca bhagavadgītāyāṃ 4 . 33-39 .
     śreyān dravyamayād yajñāñjñānayajñaḥ parantapa ! .
     sarvaṃ karmākhilaṃ pārtha ! jñāne parisamāpyate ..
     tadviddhi praṇipātena paripraśnena sevayā .
     upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ..
     yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava ! .
     yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ..
     apicedasi sarvebhyaḥ pāpibhyaḥ pāpakṛttamaḥ .
     sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ..
     yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjuna ! .
     jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā ..
     na hi jñānena sadṛśaṃ pavitramiha vidyate .
     tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati ..
     śraddhāvān labhate jñānaṃ tatparaḥ saṃyatendriyaḥ .
     jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ..
ataeva nirguṇabhaktijñānayorna kiyadapyantaraṃ manyante tattvadṛśaḥ svarūpatastayorekātmatvāt atattvadarśino'jñā evāvidyāmohitatvāt bhinnadṛśo bhavanti .. varaṃ bhaktiyogamupadiśannupasaṃhāre jñānavijñānasampannā bhaktireva brahmalabdhaye samyak hitasādhanīti pradarśitavānuddhavāya bhagavān .. yathā bhāgavate 11 . 18 . 45-46 .
     bhaktyoddhavānapāyinyā sarvalokamaheśvaram .
     sarvotpattyavyayaṃ brahma kāraṇaṃ mopayāti saḥ ..
     iti svadharmanirṇiktasattvo nirjñātamadgatiḥ .
     jñānavijñānasampanno na cirāt samupaiti māṃ .
niṣkāmenānuṣṭhitabhaktireva śanaiḥ śanaiḥ sāndratvena nirguṇatāṃ gacchantī satī paramapremānandarūpeṇa pariṇamate sutarāṃ tadā svayaṃ sāndrānandamayaṃ tajjñānaṃ prakāśate . tayorhi tatsvarūpatvāt na kvāpi nirguṇabhaktijñānayogayorbhedaḥ śrūyate . yathā chāndogye satyaṃ jñānamanantaṃ brahma . ānandarūpamamṛtaṃ yad vibhāti śāntaṃ śivamadvaitama . iti jñānānandayorbrahmasvarūpatvāt ataeva kvacit kenāpi na pūrṇānandatvena pariṇatāyā nirguṇasvarūpāyā bhakterjñānena saha kiyānapi bhedo darśayituṃ śakyate svarūpatastayorekātmatvāt . parantu tattvajñānotpādanakṣamā bhaktirevānuṣṭheyā na tu saṃsārabandhanakāriṇī naśvaraphaladātrī andhabhaktivat sakāmā bhaktirevānumodanīyā tattvadarśibhiriti bodhyam .. yathā bhāgavate 1 . 2 . 7 .
     vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ .
     janayatyāśu vairāgyaṃ jñānañca yadahaitukam ..
viśeṣataḥ prahlādadhruvayoriva nityānityavastvavāptidarśanāt . asurakulajāto'pi prahlādaḥ niṣkāmabhaktiyogamācaran tatprabhāvena śataśaḥ pitṛprayuktāṃ bādhāmatikramyātmaprasādalabdhaṃ vimalānandasvarūpaṃ jīvanmuktatvaṃ tato nirvāṇamapyavāptavān . dhruvaḥ punaḥ svāyambhuvamanuvaṃśajāto'pi vimātṛvacanādīrṣyāparavaśaḥ san paramatatvajñāddevarṣināradādapyupadeśaṃ labbdhā antaḥkāmavījaṃ paripuṣṇan kaṭhoratapasāpi sakāmabhaktiyogamanuṣṭhāya kalpasthāyina dhruvākhyalokaṃ labdhavān tataḥ gṛhapratyāgamanakāle sahasā jātanirveda ātmadhikkāreṇa muhuranvaśocat .. idānīṃ pradarśayāmo yathākramaṃ tayoḥ rājaputrayoḥ sakāmaniṣkāmabhaktiyogānuṣṭhānanityānityaphalam .. yathā, śrīmadgāgavate . 4 . 9 . 27-35 ..
     so'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam .
     prāpya saṅkalpanirvāṇaṃnātiprīto'bhyagāt puram ..
     vidura uvāca .
     sudurlabhaṃ yaḥ paramaṃ padaṃ hareḥ māyāvinastaccaraṇārcanārjitam .
     labdhvā'pyasiddhārthamivaikajanmanā kathaṃ svamātmānamamanyatārthavit ..
     maitreya uvāca .
     mātuḥ sapatnyā vāgbāṇairhṛdi viddhastu tān smaran .
     naicchan muktipatermuktiṃ tasmāt tāpamupeyivān ..
     dhrava uvāca .
     samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ .
     māsairahaṃ ṣaḍbhiramuṣya pādayośchāyāmupetyāpagataḥ pṛthaṅmatiḥ ..
     ahovata mamānātmyaṃ mandabhāgyasya paśyata .
     bhavacchidaḥ pādamūlaṃ gatvā yāce yadantavat ..
     matirvidūṣitā devaiḥ patadbhirasahiṣṇubhiḥ .
     yo nāradavacastathyaṃ nāgrāhīṣamasattamaḥ ..
     daivīṃ māyāmupāśritya prasuptaiva bhinnadṛk .
     tapye dvitīye'pyasati bhrātṛbhrātṛvyahṛdrujā ..
     mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi .
     prasādya jagadātmānaṃ tapasā duṣprasādanam ..
     bhavacchidamayāce'haṃ bhavaṃ bhāgyavivarjitaḥ .
     svārājyaṃ yacchato mauḍhyānmāno me bhikṣito vata ..
     īśvarāt kṣīṇapuṇyeṇa phalīkārānivādhanaḥ .
bhagavatā nṛsiṃhadevena pralobhyamāno'pi prahlādaḥ niṣkāmabhaktijñānaprabhāvena kimapi naicchaditi dharmanandanamajātaśatruṃ yudhiṣṭhiraṃ śrāvayāmāsa devarṣirnāradaḥ . yathā, bhāgavate . 7 . 9 . 51-55 ..
     etā vadvarṇitaguṇo bhaktyā bhaktena nirguṇaḥ prahlādaṃ praṇataṃ prīto yatamanyurabhāṣata ..
     śrībhagavānuvāca .
     prahlāda bhadra bhadraṃ te prīto'haṃ te'surottama .
     varaṃ vṛṇīṣvābhimataṃ kāmapūro'smyahaṃ nṛṇām ..
     māmaprīṇata āyuṣman darśanaṃ durlabhaṃ hi me .
     dṛṣṭvā māṃ na punarjanturātmānaṃ taptumarhati ..
     prīṇanti hyatha māṃ dhīrāḥ sarvabhāvena sādhavaḥ .
     śreyaskāmā mahābhāgāḥ sarvāsāmāśiṣāṃ patim ..
     evaṃ pralobhyamāno'pi varairlokapralobhanaiḥ .
     ekāntitvād bhagavati naicchattānasurottamaḥ ..
tatraiva 7 . 10 . 1 -- 5 . nārada uvāca ..
     bhaktiyogasya tat sarvamantarāyatayārbhakaḥ .
     manyamāno hṛṣīkeśaṃ smayamāna uvāca ha ..
     mā māṃ pralobhayotpattyā saktaṃ kāmeṣu tairvaraiḥ .
     tatsaṃgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ ..
     bhṛtyalakṣaṇajijñāsurbhaktaṃ kāmeṣvacodayat .
     bhagavan saṃsāravījeṣu hṛdayagranthiṣu prabho ! .
     nānyathā te'khilaguro ! ghaṭeta karuṇātmanaḥ ..
     yastu āśiṣa āśāste na sa bhṛtyaḥ sa vai baṇik .
     āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ ..
     ahaṃ tvakāmastadbhaktastvaṃ ca svāmyanapāśrayaḥ .
     nānyathehāvayorartho rājasevakayoriva ..
astu tasya nispṛhatvādi kintu tattvajñānaṃ nāsīditi cet na yataḥ upariṣṭādeva tattvajñānamūlāyā nirguṇāyā bhakterlakṣaṇaṃ pradarśitaṃ . yathā, bhāgavate 7 . 5 . 13 .. hiraṇyakaśipuṃ prati prahlādoktiḥ .
     sa eṣa ātmā svaparetya buddhibhirduratyayānukramaṇo nirūpyate .
     muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim ..
kiñca tatraiva 31 .
     na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye vahirarthamāninaḥ .
     andhā yathāndhairupanīyamānā vāgīśatantyāmurudāmni baddhāḥ ..
svārthagatimiti . svasmin evārtho yeṣāṃ te svārthāstatvajñāninasteṣāṃ gatirjñānasvarūpastaṃ . vahirarthamāninaḥ iti . vahirvāhyavastuṣu artho yeṣāṃ tān gurūn iti manyante ye iti .. nanu kvaci darcādernindāpi lakṣyate yadā tadupāsanaṃ niṣphalamiti cenna . yataḥ sarvataḥ sādhusaṅgalābha syotkarṣaḥ iti pradarśayan viśeṣataḥ sarvābhya upāsābhyaḥ hṛddeśe ātmadhyānameva garīya ityevopa didiśuḥ mahāntaḥ śāstrakṛtaḥ . anyathā madarcāsthāpane śraddhā arñcāyāmarcayettāvat yāvanna me kathāratiḥ ityādi vacanānāṃ niṣphalatvaṃ syāt . darśitañca yathāsambhavamupāsanāyāṃ durbalādhikāriṇāṃ yat yat kartavyaṃ idānīṃ sabalādhikāriṇāṃ karaṇīyaṃ yatprakṛtapathaṃ tadeva darśayāmaḥ samāseneti . yathā, vṛhadāraṇyakaśratau .. ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nidi dhyāsitavyaśca . arthāt ātmaiva sākṣāt kartavyaḥ sākṣātkāre upāyamāha śravaṇaṃ mananaṃ nididhyāsanañca kintat śravaṇādi iti jijñāsāyāṃ brūmaḥ . yathā . śravaṇaṃ nāma ṣaḍvidhaliṅgairaśeṣavedāntānāmadvitīye vastuni tātparyāvadhāraṇam . liṅgāni tu . upakramopasaṃhārābhyāsā'pūrbatāphalārthavādopapattyākhyāni . tatra prakaraṇapratipādyasyārthasya tadādyantayorupādānaṃ upakramopasaṃhārau . yathā, chāndogye ṣaṣṭhaprapāṭhake prakaraṇapratipādyasyādvitīyavastunaḥ ekamevādvitīyamityādau aitadātmyamidaṃ sarvam . ityante ca pratipādanam ..
     prakaraṇapratipādyasya vastunaḥ tanmadhye paunaḥpunyena pratipādanaṃ abhyāsaḥ . yathā, tatraivādvitīyavastuno madhye tattvamasīti navakṛtvaḥ pratipādanam .. prakaraṇapratipādyasya vastunaḥ pramāṇāntareṇāviṣayīkaraṇaṃ apūrbatvam . yathā tatraivādvitīyavastunaḥ tantvaupaniṣadaṃ puruṣaṃ pṛcchāmītyādinā upaniṣanmātravedyatvapratipādanāt . mānāntarāviṣayīkaraṇaṃ phalantu prakaraṇapratipādyasyātmajñānasya tadanuṣṭhānasya vā tatra tatra śrūyamāṇaṃ prayojanaṃ yathā tatraiva ācāryavān puruṣo veda tasya tāvadeva ciraṃ yāvanna vimokṣye atha sampatsye . ityadvitīyavastujñānasya tatprāptiprayojanaṃ śrūyate . prakaraṇapratipādyasya tatra tatra praśaṃsanaṃ arthavādaḥ . yathā, tatraiva utatamādeśamaprākṣo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamityadvitīyavastu praśasanam .
     prakaraṇapratipādyārthasādhane tatra tatra śrūyamāṇā yuktiḥ upapattiḥ . yathā, tatra saumyaikena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ syāt vācārambhaṇavikāro nāmadhyeyaṃ mṛttiketyeva satyam . ityādāvadvitīyavastusādhane vikārasya vācārambhaṇamātratve yuktiḥ śrūyate . mananantu . śrutasyādvitīyavastuno vedāntārthānuguṇayuktibhiranavaratamanucintanam . vijātīyadehādipratyayarahitā'dvitīyavastusajātīyapratyayapravāhaḥ nididhyāsanam .. iti vedāntaśāstreṣu .. samādhistu dvividhaḥ . savikalpako nirvikalpakaśceti . tatra savikalpako nāma jñātṛjñānādivikalpalayānapekṣayā'dvitīyavastuni tadākārākāritāyāścittavṛtteravasthānam . tadā mṛṇmayagajādibhāne'pi mṛdbhānavat dvaitabhāne'pyadvaitaṃ vastu bhāsate .. nirvikalpakastu jñātṛjñānādibhedalayāpekṣayā'dvitīyavastuni tadākārākāritāyā buddhivṛtteratitarāmekībhāvenāvasthānam . tadā tu jalākārākāritalavaṇānavabhāsenādvitīyavastumātramevāvabhāsate .. iti vedānte upadiṣṭaṃ pūrbarṣibhiḥ .. ato jñānalakṣaṇāni bhagavadgītāyāṃ . 13 . 7-11 ..
     amānitvamadambhitvamahiṃsā kṣāntirārjavam .
     ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ..
     indriyārtheṣu vairāgyamanahaṅkāraeva ca .
     janma mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanam ..
     asaktiranabhiṣvaṅgaḥ puttradāragṛhādiṣu .
     nityañca samacittatvamiṣṭāniṣṭopapattiṣu ..
     mayi cānanyayogena bhaktiravyabhicāriṇī .
     viviktadeśasevitvamaratirjanasaṃsadi ..
     adhyātmajñānanityatvaṃ tattvajñānārthadarśanam .
     etajjñānamiti proktamajñānaṃ yadato'nyathā ..
ato jñeyaṃ vastu tatraivādhyāye . 12-17 ..
     jñeyaṃ yattat pravakṣyāmi yajjñātvā'mṛtamaśnute .
     anādimat paraṃ brahma na sattannāsaducyate ..
     sarvataḥ pāṇipādantat sarvato'kṣiśiromukham .
     sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati ..
     sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam .
     asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ..
     vahirantaśca bhūtānāmacaraṃ carameva ca .
     sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ..
     avibhaktañca bhūteṣu vibhaktamiva ca sthitam .
     bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ..
     jyotiṣāmapi tajjyotistamasaḥ paramucyate .
     jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ..
tathā ca śvetāśvataraśrutau ātmajñānenaiva muktiriti sphuṭaṃ darśayāmāsa . yathā --
     sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam .
     sarvasya prabhumīśānaṃ sarvasya śaraṇaṃ vṛhat ..

     ātmā guhāyāṃ nihito'sya jantoraṇoraṇīyān mahato mahīyān .
     tamakratuṃ paśyati vītaśoko dhātuḥ prasādānmahimānamīśam ..
mahānivvāṇatantre ca . 5 . 11 ..
     pare brahmaṇi vijñāte samastairniyamairalam .
     tālavṛntena kiṃ kāryaṃ labdhe malayamārute ..
nanu kimidānīṃ vāgbhaṅgyā'dvaitavādaṃ saṃsthāpayituṃ prayatate iti cet darśayāmaḥ . tathā ca śrīviṣṇudharme --
     parātmano manuṣyendra vibhāgo hi na kalpitaḥ .
     kṣaye tasyātmaparayorvibhāgābhāvaeva hi ..
     ātmā kṣetrajñasaṃjño'yaṃ saṃyuktaḥ prākṛtairguṇaiḥ .
     taireva vigataḥ śuddhaḥ paramātmā nigadyate ..
     anādisambandhavatyā kṣetrajño'hamavidyayā .
     yuktaḥ paśyati bhedena brahmatvātmani saṃsthitam ..
tathāhi śvetāśvataraśrutibhāṣyadhṛtavaśiṣṭavacanaṃ praśnapūrbakaṃ darśitam . yathā --
     yadyātmā nirguṇaḥ śuddhaḥ sadānando'jaro'maraḥ .
     saṃsṛtiḥ kasya tāta ! syāt mokṣo vā'vidyayā vibho ..
     kṣetranāśe kathaṃ tasya jñāyate bhagavān yataḥ .
     yathāvat sarvametaṃ me vaktumarhasi sāmpratam ..
     tasyaiva nityaśuddhasya sadānandamayātmanaḥ .
     avacchinnasya jīvasya saṃsṛtiḥ kīrtyate budhaiḥ ..
     ekaeva hi bhūtātmā bhūte bhūte vyavasthitaḥ .
     ekadhā bahudhā caiva dṛśyate jalacandravat ..
     māntyārūḍhaḥ saevātmā jīvasaṃjñaḥ sadā bhavet ..
tathā ca śukaśiṣyo gauḍapādācāryaḥ ..
     yathaikasmin ghaṭākāśe rajodhūmādibhiryute .
     na sarve samprayujyante tadvajjīvāḥ sukhādibhiḥ ..
tasmādadvitīye paramātmanyupādhito jīveśvarayorjīvānāñca parasparaṃ bhedavyavasthāyāḥ siddhatvānna viśuddhasatvopādherīśvarasyāviśuddhopādhijīvagatāḥ sukhaduḥkhamohājñānādayaḥ .. tathā ca bhagavān parāśaraḥ . jñānātmakasyāmalasattvarāśerapetadoṣasya sadā sphuṭasya . kiṃ vā jagatyasti samastapuṃsāmajñātamasyāsti hṛdi sthitasya .. kathaṃ tarhyaupādhikabhedena bandhamuktyādivyavasthā sopādhikānāṃ teṣāṃ vā sopādhikaiśvarasya vā svarūpasyeti ityāśaṅkya dṛṣṭāntapūrbakaṃ vyavasthāṃ darśayati ..
     ekastu sūryo bahudhā jalādhāreṣu dṛśyate .
     ābhāti paramātmā ca sarvopādhiṣu saṃsthitaḥ ..

     brahya sarvaśarīreṣu vāhye cābhyantare sthitam .
     ākāśamiva bhūteṣu buddhāvātmā ma cānyathā ..
evaṃ sati yayā buddhyā deho'hamiti manyate .
     anātmanyātmatā bhrāntyā sā syātsaṃsārabandhinī .. sarvairvikalpairhīnastu śuddho buddho'jaro'maraḥ . praśānto vyomavadvyāpī caitanyātmā sakṛtprabhuḥ .. dhūmābhradhūlibhirvyoma yathā na malinīyate . prākṛtairaparāmṛṣṭo vikāraiḥ puruṣastathā .. yathaikasmin ghaṭākāśe jalairdhūmādibhiryute . nānye malinatāṃ yānti dūrasthāḥ kutracit kvacit .. yathā dvandvairanekaistu jīve ca malinīkṛte . etasminnāpare jīvā malināḥ santi kutracit .. paraṃ natu kevalaṃ prakṛteḥ pṛthagrūpacaitanyajñānamātreṇa brahmajñānaṃ sambhavitumarhati . yadi caike paṇḍitāḥ pṛthagjñānenaiva siddhiḥ syāditi manyante kintu naiva śrutaya evaṃ paricakṣate . yathā, śvetāśvataropaniṣadi jñājñau dvāvajāvīśānīśāvajā hyekā bhoktṛbhogyārthayuktā anantaścātmā viśvarūpo hyakartā trayaṃ yadā vindate brahmametat .. ataeva brahmajijñāsoryoginaḥ śratyapadiṣṭabrahmatattvavijñānenaiva muktiḥ syāt anyathā śramaeva .. yathā, tatraiva kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ kṣarātmānāvīśate devaekaḥ . tasyābhidhānāt yojanāt tattvabhāvāt bhūyaścānte viśvamāyānivṛttiḥ .. jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyaprahāṇiḥ . tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvayya kevala āptakāmaḥ .. paraṃ yogābhyāsādṛte naiva kadācit tattvajñānāsyotpattiriti śrutismṛtyādīnāṃ jñānapratipādakaśāstrāṇāmupadeśo dṛśyate yadi ca pūrbapūrbaprakaraṇe purāṇaprabhṛtivihitayogādimataṃ pradarśitaṃ tatrāpi tatvraḍhīkaraṇāya vaidikmatamidānīṃ pradarśayāmaḥ . yathā yajurvedoktaśvetāśvatarīyayogaprakaraṇam . oṃ yuñjānaḥ prathamam manastattvāya savitā dhiyaḥ .. agniṃ jyotirnicāyya pṛthivyā adhyābharat .. 1 .. yuktena manasā vayaṃ devasya savituḥ save suvargeyāya śaktyai .. 2 .. yaktāya manasā devān suvaryato dhiyā divaṃ . vṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān .. 3 .. yuñjate mana uta yuñjate dhiyo viprā viprasya vṛhato vipaścitaḥ .. vihotrā dadhe vayunā videka in . maho devasya savituḥ pariṣṭutiḥ .. 4 .. yuje vāṃ brahma pūrvyaṃ namobhiḥ viślokā yanti pathyeva sūrāḥ .. 5 .. parantu ātmajñādaviśadīkaraṇāya dakṣasaṃhitaiva śreyasī jīvānāmiti pradarśayituṃ bhūyo'pyanusarāmaḥ . yathā,
     ūrusthottānacaraṇaḥ savye nasyetaraṃ karam .
     uttānaṃ kiñcidunnāmya mukhaṃ viṣṭabhya corasā ..
     nimīlitākṣaḥ sattvastho danterdantānasaṃspṛśan .
     tālusthācalajihvaśca saṃvṛtāsyaḥ suniścalaḥ .
     saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ .
     dviguṇaṃ triguṇaṃ vāpi prāṇāyāmamupakramet ..
kintuevaṃ mā manyadhvaṃ yat gṛhānniḥsṛtya araṇyavāsādau yogābhyāsatattvajñānādeḥ sugamo bhavet ityatra yathāha dakṣaḥ saptamādhyāye .
     loko vaśīkṛto yena yena cātmā vaśīkṛtaḥ .
     indriyārtho jito yena taṃ yogaṃ prabravīmyahaṃ ..
     prāṇāyāmāstathā dhyānaṃ pratyāhārastu dhāraṇā .
     tarkaścaiva samādhiśca ṣaḍaṅgo yoga ucyate ..
     nāraṇyasevanādyogo nānekagranthacintanāt .
     vratairyajñaistapobhiśca na yogaḥ kasyacit bhavet ..
     na ca pathyāśanāt yogo na nāsāgranirīkṣaṇāt .
     na ca śāstrātiriktena śaucena sa bhavet kvacit ..
     na maunamantrakuhakairanekaiḥ sukṛtaistathā .
     lokayātrāviyuktasya yogo bhavati kasyacit ..
     abhiyogāt tathābhyāsāt tasminneva tu niścayāt .
     punaḥ punaśca nirvedād yogaḥ sidhyati nānyathā ..
ataeva nirvedādṛte kevalaṃ tapaḥsvādhyāyādibhirna yogasiddhviḥ śāstrakṛdbhiranumodanīyā . kintu ādaranairantaryeṇa ātmacintādayaeva brahmalabdhyai sadupāyā iti bodhyam yathā tatraiva .
     ātmacintāvinodena śaucakrīḍanakena ca .
     sarvabhūtasamatvena yogaḥ sidhyati nānyathā ..
     yaścātmani rato nityamātmakrīḍastathaiva ca .
     ātmaniṣṭhaśca satatamātmanyeva svabhāvataḥ ..
     rataścaiva svayaṃ tuṣṭaḥ santuṣṭo nānyamānasaḥ .
     ātmanyeva sutṛpto'sau yogastasya prasidhyati ..
     supto'pi yogayuktaḥ syājjāgraccāpi viśeṣataḥ .
     īdṛkceṣṭaḥ smṛtaḥ śreṣṭho gariṣṭho brahmavādinām ..
parantu viṣayāsaktivarjanaṃ vinā kvāpi kasyacidapi ātmasiddhirna prajāyate . yathā tatraiva --
     ya ātmavyatirekeṇa dvitīyaṃ naiva paśyati .
     brahmībhūya sa evaṃ hi dakṣapakṣa udāhṛtaḥ ..
     viṣayāsaktacitto hi yatirmokṣaṃ na ṣindati .
     yatnena viṣayāsaktiṃ tasmād yogī vivarjayet ..
yadi ca kecit viṣayendriyasaṃyogaiḥ siddhirbhavet iti vadanti tatra teṣāṃ bhrāntireva sā yathā tatraiva, viṣayendriyasayogaṃ kecit yogaṃ vadanti hi . adharmo dharmarūpeṇa gṛhītastairapaṇḍitaiḥ .. iti .. yadi cādvaitatattvajñānameva sarvato niśreyasakaraṃ jīvānābhityaśeṣavaḥ pradarśitam kintu durbalamabalādyadhikāribhedena yathākamaṃ kriyābhaṃktijñānavogādayaḥ sanniveśitā ityalamatipallavitena .. * ..)

upāsitaḥ, tri, (upa + ās + kta .) kṛtopāsanaḥ . tatparyāyaḥ . varivasitaḥ 2 varivasyitaḥ 3 upacaritaḥ 4 . ityamaraḥ ..

upāstiḥ, strī, (upa + ās + ktin .) sevā . iti hemacandraḥ .. (yathā, mugdhabodhe kārakaprakaraṇe 7 .
     muktirnarte'cyutopāstiṃ bhūtaṃ bhūtamabhi prabhuḥ ..)

upāhitaḥ, puṃ, (upa āsannaṃ āhitaṃ phalaṃ yasya .) agnyutpātaḥ . sa tu ulkāpātādiḥ . ityamaraḥ ..

upāhitaḥ, tri, (upa + ā + dhā + kta .) saṃyojitaḥ . ityamaraḥ .. āropitaḥ . iti medinī ..

upekṣaṇaṃ, klī, (upa + īkṣ + bhāvelyuṭ .) varjanam . tyajanam .. (yathā, mahābhārate 3 . hanūmadbhīmasaṃvāde 150 . 42 .
     sāmnā dānena bhedena daṇḍenopekṣaṇena ca .
     sādhanīyāni karmāṇiṃ samāsavyāsayogataḥ ..
)

upekṣā, strī, (upa + īkṣ + a + ṭāp .) asvīkāraḥ . tyāgaḥ . (audāsīnyam . yathā, raghuḥ 14 . 65 . kuryāmupekṣāṃ hatajīvite'smin .) yuddhaviṣaye tu kṣudropāyaḥ . māyopekṣandrajālāni kṣudropāyā ime trayaḥ . iti hemacandraḥ ..

upendraḥ, puṃ, (indramupagataḥ . kaśyapādṛṣeḥ aditau vāmanāvatāre indrasyānantaraṃ jātatvāt tathātvam .) viṣṇuḥ . ityamaraḥ .. (upendrasyāparāṃ vyutpattimāha harivaṃśe 75 . 46 .
     mamopari yathendrastvaṃ sthāpito gobhirīśvaraḥ .
     upendra iti kṛṣṇa tvāṃ gāsyanti divi devatāḥ ..
tathā ca bhāgavate 8 . 23 . 21, 22, 23 .
     kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca .
     lokānāṃ lokapālānāmakarot vāmanaṃ patim ..
     vedānāṃ sarvadevānāṃ dharmasya yaśasaḥ śriyaḥ .
     maṅgalānāṃ vratānāṃ ca kalpaṃ svargāpavargayoḥ ..
     upendraṃ kalpavāñcakre patiṃ sarvavibhūtaye .
     tadā sarvāṇi bhūtāni bhṛśaṃ mumudire nṛpa ! ..
)

upoḍhaḥ, tri, (upa samīpe uhyate sma . upa + vaha + kta .) nikaṭaḥ . (yathā, kirāte 13 . 23 tadupoḍhaiśca namaścaraḥ pṛṣatkaḥ .) vivāhitaḥ . iti medinī .. (dhṛtaḥ . vihitaḥ . yathā śākuntale 7 ma aṅke --
     upoḍhaśabdā na rathāṅganemayaḥ pravartamānaṃ na ca dṛśyate rajaḥ ..)

upoḍhaḥ, puṃ, (upa + vaha + kta .) vyūhaḥ . iti dharaṇī ..

upotī, strī, (upate sma yā . upa + ve + kta + ṅīṣ . patrādiṣu vayanasādṛśyādasya tathātvam .) pūtikā . iti śabdaratnāvalī .. (dvādaśyāmupotīṃ tyaktvā pāraṇaṃ kuryāt . iti smṛtiḥ ..)

[Page 1,270b]
upodakī, strī, (upagatā udakam . rasaprādhānyāt . gaurāditvāt ṅīṣ .) pūtikā . pūṃiśāka iti bhāṣā . tatparyāyaḥ . kalambī 2 picchilā 3 picchilacchadā 4 mohanī 5 madaśākaḥ 6 viśālā 7 balipodakī 8 . asyā guṇāḥ . kaṣāyatvam . uṣṇatvam . kaṭutvam . madhuratvam . nidrālasyaruciviṣṭambhaśleṣmakāritvañca . iti rājanirghaṇṭaḥ .. (yathā, ekādaśītattve dvādaśīniyame kūrmapūrāṇadhṛtavacanam .
     dvādaśyāṃ pāraṇaṃ kuryāt varjayitvāpyupodakīm ..)

upodikā, strī, (upādhikamudakamasyām . uttarapadasya cetyuttarapadasyodādeśaḥ . kap . ṭāp .) pūtikā . ityamaraḥ .. asyā guṇāḥ . sārakatvam . snigdhatvam . balaśleṣmakāritvam . himatvañca . iti rājavallabhaḥ .. (yathā, vaidyake .
     taṇḍulairānatavyājairhasatyeṣā upodikā .
     madaghnī cāpyupodikā . iti sūtrasthāne 6 adhyāye vābhaṭenoktam ..
     upodikādadhibhyāntu siddhā madavināśinī . iti carake sūtrasthāne 2 adhyāye ..
     svādupākarasā vṛṣyā vātapittamadāpahā .
     upodikā sarā snigdhā balyā śleṣmakarī himā ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..)

upodīkā, strī, pūtikā . iti bharataḥ dvirūpakoṣaśca ..

upodghātaḥ, puṃ, (upa samīpe uddhananam . upa + ut + han + ghañ .) udāharaṇam . ityamaraḥ .. ārambhaḥ . iti bharataḥ .. saṅgativiśeṣaḥ . yathā --
     saprasaṅga upodghāto hetutāvasarastathā .
     nirvāhakaikakāryatve ṣoḍhā saṅgatiriṣyate ..
tallakṣaṇaṃ yathā --
     cintāṃ prakṛtasiddhārthāmupodghātaṃ vidurbudhāḥ . ityanumitau jagadīśatarkālaṅkāraḥ ..

upoṣaṇaṃ, klī, (upa + uṣ dāhe + lyuṭ .) upavāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, tithitattve .
     upoṣaṇaṃ navamyāñca daśamyāñcaiva pāraṇam . vistṛtistu upavāsaśabde draṣṭavyā ..)

upoṣitaṃ, klī, (upa + vas + bhāve kta .) upavāsaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 5 . 155 .
     nāsti strīṇāṃ pṛthakyajñaḥ na vrataṃ nāpyupoṣitam ..

upoṣitaḥ, tri, (upoṣyate sma . upa + vasa + kartari + kta .) kṛtopavāsaḥ . yathā --
     upoṣito dvitīye'hni pūjayet punareva tām . iti durgotsavaprakaraṇe tithyāditattvam .. (yathā raghau 219 .
     papau nimeṣālasapakṣmapaṅktirupositābhyāmiva locanābhyām ..)

uptaḥ, tri, (upyate sma yaḥ kṣetrādiṣu . vap + ktā .) kṛtavapanaḥ . vonā iti bhāṣā . yathā --
     tadvai dhanusta iṣavaḥ sa ratho hayāste soṭahaṃ rathī nṛpatayo yata ānamanti .
     sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddhamivoptamūṣyām ..
iti śrībhāgavate 1 skandhe 15 . 21 .. śrīkṛṣṇaviyoga evātra hetuḥ nānya ityāha tadvai iti yato yebhya īśena riktaṃ śūnyaṃ asat kāryākṣamaṃ sanmantravidhānairapi bhasmani hutamiva bhasmanniti luptasaptamyantaṃ padam . atiprītādapi kuhakānmāyāvinaḥ sakāśādrāddhaṃ labdhaṃ yathā . samyakkarṣaṇādināpi uṣarabhūmau uptaṃ vījamiva . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. kṛtamuṇḍanam . yathā --
     saśikhaṃ vapanaṃ kāryamāsnānādbrahmacāriṇā . iti kātyāyanakṛtacchandogapariśiṣṭe'pyevam . tadekaśrutimūlakatvāt . taddhṛtapāraskarīye . paryuptaśirasamiti sūtre'pi tathaivārthaḥ tadbhāṣyakṛtā hariśarmaṇāpi pari sarvatobhāvenoptaśirasaṃ muṇḍitaśirasamiti vyākhyātam . iti prāyaścittatattvam ..

uptakṛṣṭaṃ, tri, (ādau uptaṃ paścāt kṛṣṭam . pūrbakāleti samāsaḥ .) vījavapanānantarakarṣitakṣetram . tatparyāyaḥ . vījākṛtam 2 . ityamaraḥ ..

ubja, śa ārjave . iti kavikalpadrumaḥ .. (tudāṃ-paraṃakaṃ-seṭ .) hrasvādiḥ . oṣṭhyabakāropadhaḥ . tena rvyanactayīti dīrgho na syāt . syādau navadra iti ubjijiṣati . ūrṇaurjordīrghapāṭhasāmarthyāt svarāderna dīrgha iti kecit . dantyavakāratvānna ubjatītyatra dīrgha ityapyeke . śa ubjatī ubjantī . ārjavamavakrībhāvaḥ . ubjati sādhuravakraḥ syādityarthaḥ . iti durgādāsaḥ .. (yathā, ṛgvede . 6 . 5 2 . 1 .. ubjantu taṃ subhvaḥ parvatāso nihiyatā matiyājasya yaṣṭa ..)

ubha, śa pūrtau . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) hrasvādiḥ . śa ubhati kumbhaṃ jalena lokaḥ . uvobha . iti durgādāsaḥ ..

ubhayaḥ, tri, (ubhau avayavau asya . ubha + tayap . ubhādudātto nityamiti . 5 . 2 . 44 . tayapo'yajādeśaḥ . kathamubhaye devamanuṣyā iti yato bahūnāmubhāvayavau na ghaṭataḥ . naiṣa doṣaḥ . atra hi dvau rāśī samudāyasyāvayavau . eko devānāṃ aparo manuṣyāṇāmiti . ubhādudātto nityamiti nityagrahaṇasyedaṃ prayojanaṃ vṛttiviṣaye ubhaśabdaprayogo mābhūt ubhayaśabdasyaiva yathā syāditi .) yugalam . iti śabdacandrikā .. dui iti bhāṣā . (yathā, manuḥ . 2 . 55 ..
     pūjitaṃ hyaśanaṃ nityaṃ balamūrjañca yacchati .
     apūjitantu tadbhaktamubhayaṃ nāśayedidam ..
)

ubhayataḥ, [s] vya (ubhayasmāt . ubhaya + tasil .) pārśvadvaye . ubhayapārśve . iti vyākaraṇam .. (yathā, manuḥ . 8 . 315 .
     śaktiñcobhayatastīkṣṇāmāyasaṃ daṇḍameva vā ..)

ubhayadyuḥ, [s] vya, (ubhayorahnoḥ . dyuścobhayādvaktavya iti sādhuḥ .) ubhayadinam . dinadvayam . ityamaraḥ .. (yathā, atharvavede . 1 . 25 . 4 .
     yo'nyedyurumayadyurabhyeti ..)

[Page 1,271a]
ubhayedyuḥ, [s] vya (ubhayorahnoḥ . sadyaḥparuditi ubhayādedyus nipātitaḥ .) ubhayadinam . ityamaraḥ .. (yathā, aitareyabrāhmaṇe . 5 . 29 ..
     agnihotramubhayedyurahūyata ..)

um, vya, (uṅ śabde + ḍum .) roṣaḥ . aṅgīkāraḥ . praśnaḥ . iti medinī .. krodhavarjitaḥ . iti śabdaratnāvalī ..

umā, klī, (u bho mā tapasyāṃ kurviti . yathā, umeti mātrā tapaso niṣiddhā paścādumākhyāṃ sumukhī jagāma . iti kumārokteḥ . yadvā orharasya mā lakṣmīriva . uṃ śivaṃ māti mimīte vā . āto'nupasargeti kaḥ . ajāditvāt ṭāp . avati ūyate vā uṅ śabde vibhāṣā tilamāṣo meti . 5 . 2 . 4 . nipātanāt mak ..) durgā . (yathā, kumāre . 3 . 67 .
     umāmukhe vimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni ..) atasī . kīrtiḥ . haridrā . kāntiḥ . iti medinī .. śāntiḥ . iti śabdaratnāvalī .. tannāmavyutpattiryathā .
     yato hi tapase puttri vanam gantuñca menakā .
     umeti tena someti nāma prāpa tadā satī ..
iti kālikāpurāṇe 42 adhyāyaḥ ..

umākaṭaḥ, puṃ, (umāyā rajaḥ . umā alāvūtilomābhaṅgābhyo rajasyupasaṃkhyānam iti kaṭac .) umādhūliḥ . iti vyākaraṇam .. masināra dhūlā iti bhāṣā .

umāguruḥ, puṃ, (umāyā guruḥ pitā . satī dakṣayajñe śivanindāśravaṇāt yogavimuktadehā himālayātmenakāgarbhe sambhūteti paurāṇikī kathātrānusandheyā .) himālayaparbataḥ . iti trikāṇḍaśeṣaḥ ..

umācaturthī, strī, (umāyāścaturthī . umājanmatithitvādasyāḥ tathātvam . jyaiṣṭhaśuklacaturthī . yathā,
     jyaiṣṭhaśuklacaturthyāntu jātā pūrbamumā satī .
     tasmāt sā tatra saṃpūjyā strībhiḥ saubhāgyavṛddhaye ..
iti saṃvatsarakaumudīdhṛtabrahmapurāṇavacanam ..

umāpatiḥ, puṃ, (umāyāḥ patiḥ .) śivaḥ . ityamaraḥ .. (yathā, mahābhārate 14 . saṃvartamaruttīye . 8 . 1
     tapyate tatra bhagavān tapo nityamumāpatiḥ ..)

umāvanaṃ, klī, (umāyāḥ prītaye vanamiva .) puraviśeṣaḥ . tatparyāyaḥ . devīkoṭaḥ 2 koṭīvarṣam 3 bāṇapuraṃ 4 śoṇitapuraṃ 5 . iti hemacandraḥ ..

umāsutaḥ, puṃ, (umāyāḥ sutaḥ puttraḥ .) kārtikeyaḥ . iti hemacandraḥ ..

umeśaḥ, puṃ, (umāyā īśaḥ patiḥ .) mahādevaḥ . iti hemacandraḥ ..

umbaraḥ, puṃ, (um ityavyaktaśabdaṃ vṛṇātīti . um + bṛ + ac .) dvārordhvakāṣṭham . tatparyāyaḥ . gṛhāvagrahaṇī 2 dehalī 3 ambaraḥ 4 udumbaraḥ 5 . iti hemacandraḥ .. (gandharbaviśeṣaḥ . yathā, harivaṃśe pārijātaharaṇe . 126 . 14 .
     umbarastumburuścaiva jagmuranye ca ṣaḍgaṇān ..)

[Page 1,271b]
umbī, strī, (um krodhavarjitaṃ svabhāvaṃ vāti prāpnotīti . uma + vā + ka . pṛṣodarāditvāt vasya baḥ .) ardhapakvatṛṇānalasaṃbhṛṣṭayavagodhūmamañjarī . asyā guṇāḥ . kaphapradatvam . balakāritvam . laghutvam . pittānilāpahatvañca . iti bhāvaprakāśā ..

umbha, pa śa pūrṇau iti kavikalpadrumaḥ . (tudāṃ-paraṃsakaṃ-seṭ .) unbha iti ca pāṭhaḥ ..

umyaṃ, klī, (umāyā atasyā haridrāyā vā kṣetram . umā + vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ . 5 . 2 . 4 . iti yat .) aumīnam . atasīkṣetram . haridrākṣetrañca . iti bharato dvirūpakoṣaśca ..

ura, gatau . sautradhāturayam . iti kavikalpadrumaḥ . (paraṃ-sakaṃ-seṭ .) pañcamasvarādiḥ . urasaḥ . iti durgādāsaḥ ..

uraḥ, [s] klī, (iyarti . ṛ gatau . arterucca . 4 . 194 iti uṇādisūtreṇa asun urādeśaḥ kicca .) vakṣaḥsthalam . ityamaraḥ .. (yathā, raghuḥ 10 . 10 .
     kaustubhākhyamapāṃ sāraṃ bibhrāṇaṃ vṛhatorasā . tathā, māghe 7 . 22 .
     urasi sarasapādalekhā pratimatayānuyayāvasaṃśayānaḥ ..) tatparyāyaḥ . vakṣaḥ 2 vatsam 3 kroḍam 4 hṛt 5 bhujāntaram 6 . iti rājanirghaṇṭaḥ ..

uraḥ [s] tri, (ṛ + asun + urādeśaḥ kicca .) uttamaḥ . śreṣṭhaḥ . iti medinī ..

uraḥsūtrikā, strī, (urasaḥ sūtramiva . ive pratikṛtāviti kan .) muktāracitahāraḥ . ityamaraḥ ..

uragaḥ, puṃ, . (urasā gacchatīti . uraso lopaśceti ḍapratyayaḥ sakāralopaśca .) sarpaḥ ityamaraḥ .. (aṅgulīvoragakṣatā . iti raghuḥ 1 . 28 .) sīsakam . iti rājanirghaṇṭaḥ ..

uragasthānaṃ, klī, (uragāṇāṃ sarpāṇāṃ sthānam .) pātālam . iti śabdaratnāvalī ..

uragāśanaḥ, puṃ, (uragān sarpān aśnātīti . uraga + aśa + lyu .) garuḍapakṣī . iti jaṭādharaḥ ..
     (svāvāsabhāgamurāgāśanaketuyaṣṭyā . iti māghaḥ . 5 . 13 ..)

uraṅgaḥ, puṃ, (urasā gacchatīti . uras + gam + ḍa . nipātanāt siddham .) uraṅgamaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

uraṅgamaḥ, puṃ, strī, (urasā gacchatīti . uras + gam + khac .) sarpaḥ . iti vyākaraṇam ..

uraṇaḥ, puṃ, strī, (ṛ + arteḥ kyujucca . 5 . 17 . iti uṇādisūtreṇa kyuc utvaṃ raparatvañca .) meṣaḥ . ityamaraḥ .. (yathā, ṛgvede 2 . 14 . 4 . yaḥ uraṇaṃ jaghāna navacakhvāṃsaṃ navatiñca bāhūn . tathā harivaṃśe 26 . 29 . utsṛṣṭāvaraṇau dṛṣṭvā rājā gṛhyāgato gṛham ..) meghaḥ . iti uṇādikoṣaḥ ..

uraṇākṣaḥ, puṃ, (uraṇasya meṣasyākṣīvākṣi yasya . tattulyapuṣpatvāt tathātvam . akṣṇodarśanādityac ..) vṛkṣaviśeṣaḥ . eḍāṃci iti bhāṣā . cākundā iti kecit . tatparyāyaḥ . prapunnāḍaḥ 2 eḍagajaḥ 3 dadrughna 4 cakramardakaḥ 5 padmāṭaḥ 6 . ityamaraḥ .. uraṇākhyaḥ 7 prapunnaḍaḥ 8 prapunāḍaḥ 9 . iti taṭṭīkā .. (asya guṇādaya eḍagajaśabde jñātavyāḥ ..)

uraṇākṣakaḥ, puṃ, (uraṇākṣa + svārthe kan .) uraṇākṣavṛkṣaḥ . iti śabdaratnāvalī ..

uraṇākhyaḥ, puṃ, (uraṇasya meṣamya ākhyā iva ākhyā yasya .) dadrughnavṛkṣaḥ . ityamaraṭīkāyāṃ svāmī ..

uraṇākhyakaḥ, puṃ, (uraṇākhya + svārthe kan .) dadrughnavṛkṣaḥ . iti śabdaratnāvalī ..

urabhraḥ, puṃ, strī, (uru kaṭhoraṃ bhramati . bhramu calane . anyebhyo'pīti ḍaḥ . pṛṣodarāditvāt sādhuḥ .) meṣaḥ . ityamaraḥ .. (meṣaśabde'sya guṇādikaṃjñeyam ..)

urarī, vya, (vye + bāhulakātrarīk . samprasāraṇañca .) svīkāraḥ . vistāraḥ . ityamaraḥ . (yathā, sāhityadarpaṇe 2 ya paricchede . iti kālpanikaṃ bhedamurarīkṛtya ..)

urarīkāraḥ, puṃ, (urarīkaraṇam . urarī + kṛ + ghañ .) aṅgīkāraḥ . iti jaṭādharaḥ ..

urarīkṛtaḥ, tri, (urarī + kṛ + kta .) aṅgīkṛtaḥ . vistṛtaḥ . ityamaraḥ ..

uraśchadaḥ puṃ, (uro vakṣaḥsthalaṃ chādyate'neneti . urasa + chada + gha .) kavacaḥ . ityamaraḥ .. (rāmāyaṇe 3 kāṇḍe . kāñcanoraśchadāśceme piśācavadanāḥ kharāḥ ..)

urasijaḥ, puṃ, (urasi vakṣaḥsthale jāyate . uras + jan + ḍa . saptamyā aluka .) strīstanaḥ . iti halāyudhaḥ .. (yathā rāmāyaṇe .)
     paripaspṛśire canaṃ pīnairurasijairmuhuḥ ..)

urasilaḥ, tri, (praśastaṃ atiśayitaṃ vā uro vakṣo yasya . uras + ilac .) praśastavakṣoyuktaḥ . ityamaraḥ ..

uraskaṭaḥ, puṃ, (uraḥ kaṭyate'nena . uras + kaṭ + ka .) bālayajñopavītakam . vukavāchāḍa iti khyātam . pañcavaṭaśca tatparyāyaḥ . iti trikāṇḍaśeṣaḥ ..

urastrāṇaṃ, klī, (urasastrāṇaṃ bhavatyasmāt .) bakṣastrāṇakavacam . tatparyāyaḥ . nāgodaram 2 . iti hārāvalī ..

urasyaḥ, tri, (urasā nirmitaḥ . uras + yat .) aurasajātaḥ . ityamaraḥ ..

urasvān, [t] tri, (praśastamatiśayitaṃ vā uro vakṣaḥsyalaṃ yasya . uras + matup + masya vaḥ .) praśastavakṣoyuktaḥ . tatparyāyaḥ . urasilaḥ 2 . ityamaraḥ ..

urī, vya, (vayaterīk bāhulakāt samprasāraṇañca .) svīkāraḥ . vistāraḥ . ityamaraḥ .. (yathā raghau 15 .. 70 .
     urīkṛtyātmano dehaṃ rājyamasmai nyavedayat ..)

urīkṛtaḥ, tri, (urī + kṛ + kta .) aṅgīkṛtaḥ . vistṛtaḥ . ityamaraḥ ..

uruḥ, tri, (urṇauti . ūrṇū + mahati hrasvaśca 4 . 1 . 32 . iti uṇādisūtreṇa kuḥ nulopo hrasvaśca .) mahān . vaḍa iti bhāṣā . tatparyāyaḥ . vaḍram 2 vipulam 3 viśaṅkaṭam 4 pṛthu 5 vṛhat 6 viśālam 7 pṛthulam 8 mahat 9 . ityamaraḥ .. vistīrṇam 10 vikaṭam 11 . iti jaṭādharaḥ .. (yathā, mahābhārate 1 . sauparṇe . 21 . 18 .
     vilīrṇaṃ dadṛśaturambaraprakāśaṃ te'gādhaṃ nidhimurumambhasāmanantam . bahulam . yathā, ṛgvede 1 . 29 tuvijitā urukṣayāṃ . urukṣayo bahunivāsau iti bhāṣyam ..)

urukālaḥ, puṃ, (ururmahān kālaḥ kṛṣṇavarṇaḥ pariṇāme yasya . pākavaśādasyābhyantaraṃ kṛṣṇavarṇaṃ jāyate atastathātvam .) mahākālalatā . iti ratnamālā .. mākāla phalera gācha iti bhāṣā . (asya paryāyo yathā --
     urukālo mahākālaḥ kimpākaḥ kākamardakaḥ . iti ca tatraiva . asya guṇāśca mahākālaśabdejñeyāḥ ..)

urukālakaḥ, puṃ, (urukāla + svārthe kan .) mahākālalatā . iti trikāṇḍaśeṣaḥ ..

urugāyaḥ, puṃ, (urubhirmahadbhirgīyate yaḥ . uru + gai + ghañ .) śrīkṛṣṇaḥ . (yathā, śrībhāgavate 2 . 3 . 20 .
     jihvā satī dārdurikeva sūta na copagāyatyurugāyagāthāḥ . vistīrṇā gatiḥ . yathā, kaṭopaniṣāde . 2 . 11 . stomamahadurugāyaṃ pratiṣṭhān dṛṣṭvā dhṛtvā dhīro naciketo'tyaprākṣīḥ . urugāyaṃ vistīrṇāṃ gatiṃ . iti bhāṣyam .)

ururī, vya, urarī . iti bharataḥ dvirūpakoṣaśca ..

uruvukaḥ, puṃ, eraṇḍavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

uruvūkaḥ, puṃ, (uruṃ mahāntaṃ vāyatīti . uru + vai + ulakādayaśceti ūkaḥ .) eraṇḍavṛkṣaḥ . ityamaraḥ .. raktairaṇḍaḥ . iti rājanirghaṇṭaḥ ..
     (laghu bhinnaśakṛttiktaṃ lāṅgulakyuruvūkayoḥ . iti carake sūtrasthāne 27 adhyāyaḥ ..)

uruvyacāḥ, [s] puṃ, (uraṃ mahāntaṃ vicatīti . iru + vyac + as .) rākṣasaḥ . ityuṇādikoṣaḥ .. (ativyāpake, tri, yathā ṛgvede 3 . 50 . 1 oruvyacāḥ pṛṇatāmebhirannaḥ ..)

urojaḥ, puṃ, (urasi vakṣaḥsthale jāyate . uras . jan + ḍa .) stanaḥ . iti hemacandraḥ ..

urjitaṃ, tri, (urja + kta .) vardhitam . iti śrībhāgavatam .. (prakhyātam . yathā, gghuḥ 7 . 38 .
     bāṇākṣaraireva purasparamya nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ . urjitaṃ prakhyātam iti taṭṭīkā ..)

urṇanābhaḥ, puṃ, (urṇeva sūtraṃ nāmau garme yasya . samāme hrasvaḥ .) markvaṭakaḥ . iti śabdaratnāvalī .. mākaḍasā iti bhāṣā ..

urṇā, strī, meṣādiloma . bhradvayamadhyāvartaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (lalāṭapaṭṭe navanalinanālabhaṅgatanvīyamurṇā parisphurati . iti kādambarī ..)

urda, ṅa parimāṇe . krīḍāyām . svāde . iti kavikalpadramaḥ .. (bhvādiṃ-ātmaṃ-sakaṃ-krīḍāyāṃ, akaṃ-seṭ .) hrasvādīrephamadhyaḥ . dīrghasya nityatvāt dīrghādiriti kaścit . ṅa urdate kanakaṃ vaṇik . iti durgādāsaḥ ..

urdraḥ, puṃ, (urd + ra .) jalākhuḥ . iti śabdaratnāvalī .. udviḍāla itibhāṣā .

urva, ī, hiṃse . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . rvyanactayīti dīrghe ūrvati . kvipi rācchvorlepa iti valīpe ūḥ urau uraḥ . evaṃ sarvatra . ī ūrṇaḥ . iti durgādāsaḥ ..

urvaṭaḥ, puṃ, (ururmahān aṭo'ṭanaṃ yasya .) vatsaraḥ . iti trikāṇḍaśeṣaḥ ..

urvarā, strī, (ṛcchatīti . ṛ + ac + ṭāp . yadvā urvyate urva + gha . yadvā urvaṃ rāti . urva + rā + kvip .) sarvaśasyāṭhyā bhūmiḥ . (yathā atharvavede 10 . 6 . 33 . yathā vījamurvarāyāṃ kṛṣṭe kālena rohati .) bhūmīmātram . iti hemacandraḥ .. (apsaromedaḥ . yathā kāśīkhaṇḍe .
     kalānidhirguṇanidhiḥ karpūratilakorvarā ..)

urvaśī, strī, (urūn mahato'pi aśnute vyāpnoti vaśīkarotīti yāvat . yadvā ūruṃ nārāyaṇasya maharṣerūrupradeśaṃ anute yonitvena vyāpnotīti . uru + aś + ka . gaurāditvāt ṅīṣ .) svanāmakhyātasvargaveśyā . ityamaraḥ .. tasyā utpattirha rivaṃśe . nārāyaṇoruṃ nirmidya sambhūtā varavarṇinī . manīṣāditvāt hrasvādiḥ .. (asyā utpattikathā uktā bhāgavate 11 . 4 . 6-16 . yathā --
     dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ .
     naiṣkarmyalakṣaṇamuvāca cacāra karma yo'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ ..
     indro viśaṅkya mama dhāma jighṛkṣatīti kāmaṃ nyayuṅkta sagaṇaṃ sa vadaryupākhyam .
     gatvāpsarogaṇavasantasumandavātaiḥ strīprekṣaṇeṣubhiravidhyadatanmatijñaḥ ..
     vijñāya śakrakṛtamakramamādidevaḥ prāha prahasya gatavismaya ejamānān .
     mā bhaiṣṭa bho madanamārutadevabadhvo gṛhṇīta no balimaśūnyamimaṃ kurudhvam ..
     itthaṃ bruvatyabhayade naradeva ! devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tamūcuḥ .
     naitat vibho tvayi pare vikṛte vicitraṃ svārāmadhīranikaṃrānatapādapadme ..
     tvāṃ sevatāṃ surakṛtā bahavo'ntarāyāḥ svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te .
     nānyamya varhiṣi balīn dadataḥ svabhāgān .
     dhatte padaṃ tvamavitā yadi vighnamūrdhni ..
     kṣuttriṭtrikālaguṇamārutajaihvyaśaiśnyānasmānapārajaladhīnatitīrya kecit ..
     krodhasya yānti viphalasya vaśaṃ pade gormajjanti duñcarapathaśca vṛthotsṛjanti .
     iti pragṛṇatāṃ teṣāṃ striyo'tyadbhutadarśanāḥ .
     darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīrvibhuḥ ..
     te devānucarā dṛṣṭvā striyaḥ śrīriva rūpiṇīḥ .
     gandhena mumuhustāsāṃ rūpaudāryahataśriyaḥ ..
     tānaha devadeveśaḥ praṇatān prahasanniva .
     āsāmekatamāṃ vṛṅdhvaṃ savarṇāṃ svargabhūṣaṇām ..
     omityādeśamādāya natvā taṃ suravandinaḥ .
     urvaśīmapsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ ..
     indrāyānamya sadasi śṛṇvatāṃ tridivaukasām .
     ūcurnārāyaṇabalaṃ śakrastatrāsa vismitaḥ ..
purāṇāntareṣu ṛṣipravaro'yaṃ nārāyaṇo nijorudeśaṃ nirbhidya apsaraḥśreṣṭhābhenāmurvaśīṃ devagaṇebhyo dadau iti dṛśyate ..
     iyaṃ hi candravaṃśāvataṃse budhaputtre purūravasi rājani baddhapraṇayā bahukālaṃ tena saha reme . etatkathā uktā harivaṃśe 26 adhyāye .. yathā, janamejaya uvāca .
     gandharvī urvaśī devī rājānaṃ mānuṣaṃ katham ..
     devānutsṛjya samprāptā tanme brūhi bahuśruta ..
     vaśampāyana uvāca .
     brahmaśāpābhibhūtā sā mānuṣaṃ samapadyata .
     ailantu sā varārohā samayātsamupasthitā ..
     ātmanaḥ śāpamokṣārthaṃ samayaṃ sā cakāra ha .
     anagnadarśanañcaiva sakāmāyāśca maithunam ..
     dvau meṣau śayanābhyāse sadā baddhau ca tiṣṭhataḥ .
     ghṛtamātrā tathāhāraḥ kālamekantu pārthiva ..
     yadyeṣa samayo rājan yāvatkālañca te dṛḍhaḥ .
     tāvatkālantu vatsyāmi kṛtaḥ samaya eṣa naḥ ..
     tasyāstaṃ samayaṃ sarvaṃ sa rājā samapālayat .
     evaṃ sā vasate tatra purūravasi bhāvinau ..
     varṣāṇyekonaṣaṣṭintu tadbhaktā śāpamohitā .
     urvaśyāṃ mānuṣasthāyāṃ gandharvāścintayānvitāḥ ..
     gandharvā ūcuḥ .
     cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā .
     samāgacchet punardevānurvaśī svargabhūṣaṇam ..
     tato viśvāvasurnāma tatrāha vadatāṃ varaḥ .
     mayā tu samayastābhyāṃ kriyamāṇaḥ śrutaḥ purā ..
     vyutkrāntasamayaṃ sā vai rājānaṃ tyakṣyate yathā .
     tadahaṃ vedmyaśeṣeṇa yathā bhetsyatyasau nṛpaḥ ..
     sasahāyo gamiṣyāmi yuṣmākaṃ kāryasiddhaye .
     evamuktvā gatastatra pratiṣṭhānaṃ mahāyaśāḥ ..
     niśāyāmatha cāgamya meṣamekaṃ jahāra saḥ .
     mātṛvat vartate sā tu meṣayoścāruhāsinī ..
     gandharvāgamanaṃ jñātvā śāpāntañca yaśasvinī .
     rājānamabravīttatra puttro me hriyateti sā ..
     evamukto viniścitya nagno naivodatiṣṭhata .
     nagnaṃ māṃ drakṣyate devī samayo vitatho bhavet ..
     tavo bhūyastu gandharvā dvitīyaṃ meṣamādadaḥ .
     dvitīye tu gate meṣe ailaṃ devyabravīdidam ..
     puttro me hriyate rājannanāthāyā iva prabho .
     evamuktastadotthāya nagno rājā pradhāvitaḥ ..
     meṣayoḥ padamanvicchan gandharvairvidyudapyatha .
     utpāditā sumahatī yayau tadbhavanaṃ mahat ..
     prakāśitaṃ vai sahasā tato nagnamavaikṣata .
     nagnaṃ dṛṣṭvā tirobhūtā sāpsarāḥ kāmacāriṇī ..
     tirobhūtāntu tāṃ dṛṣṭvā gandharvā hyagamandivam ..
     utsṛṣṭāvuraṇau dṛṣṭvā rājā gṛhyāgato gṛham .
     apaśyannurvaśīṃ tatra vilalāpa suduḥkhitaḥ ..
     cacāra pṛthivīñcāpi mārgamāṇa itastataḥ .
     athāpaśyat sa tāṃ rājā kurukṣetre mahābalaḥ ..
     plakṣatīrthe puṣkariṇyāṃ haimavatyāṃ samāplutām .
     krīḍantīmapsarobhiśca pañcabhiḥ saha śobhanām ..
     tāṃ krīḍantīṃ tato dṛṣṭvā vilalāpa suduḥkhitaḥ .
     sā cāpi tatra taṃ dṛṣṭvā rājānamavidūrataḥ ..
     urvaśī tāḥ sakhīḥ prāha sa eṣa puruṣottamaḥ .
     yasminnahamavātsaṃ vai darśayāmāsa taṃ nṛpam ..
     samāvignāstu tāḥ sarvāḥ punareva narādhipa .
     jāyeho tiṣṭha manasā ghore vacasi tiṣṭha ha ..
     evamādīni sūktāni parasparamabhāṣatām .
     urvaśī cābravīdailaṃ sagarbhāhaṃ tvayā vibho ..
     saṃvatsarāt kumārāste bhaviṣyanti na saṃśayaḥ .
     niśāmekāñca nṛpate nirvatsyasi mayā saha ..
     hṛṣṭo jagāma rājātha svapuraṃ sumahāyaśāḥ .
     gate saṃvatsare bhūya urvaśī punarāgamat ..
     uṣitaśca tayā sārdhamekarātraṃ mahāyaśāḥ .. * ..
) (nadībhedaḥ . urvaśītīrthaḥ . yathā, mahābhārate 13 . āṅgirasatīrthayātrāyāṃ 25 . 44 .
     urvaśīṃ kṛttikāyoge gatvā caiva samāhitaḥ .
     lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet ..
)

urvaśīramaṇaḥ, puṃ, (urvaśyāḥ svarveśyāyā ramaṇaḥ priyaḥ .) urvaśīpatiḥ . sa tu candravaṃśīyarājaviśeṣaḥ . tatparyāyaḥ . purūravāḥ 2 baudhaḥ 3 ailaḥ 4 . iti hemacandraḥ .. (asya vivaraṇantu urvaśīśabdedraṣṭavyam ..)

urvaśīvallabhaḥ puṃ, (urvaśyāḥ vallabhaḥ patiḥ .) ailanṛpatiḥ . iti trikāṇḍaśeṣaḥ ..

urvāruḥ, puṃ, (uru + ṛ + uṇ .) irvāruḥ . iti bharato dvirūpakoṣaśca .. kāṃkuḍa iti bhāṣā . (karkaṭīśabde'sya guṇādayo jñātavyāḥ ..)

urvī, strī, (urṇauti iti . ūrṇūñ + mahati hrasvaśca . 1 . 32 . uṇādisūtreṇa kuḥ nulopo hrasvaśca . boto guṇavacanāditi ṅīṣ .) pṛthivī . ityamaraḥ .. (hiraṇmayorvīruhavallitantubhiḥ . iti māghe 1 . 7 . tathā, raghuḥ . 1 . 30 .
     ananyaśāsanāmurvīṃ śaśāsaikapurīmiva ..)

ula dāhe . sautradhāturayam . iti kavikalpadrumaḥ .. (paraṃ-sakaṃ-seṭ .) ulkā . ulapam . iti durgādāsaḥ ..

ulapaḥ, puṃ, (valatīti . vala + viṭapapiṣṭapaviśipolapāḥ . 3 . 105 . iti uṇādisūtreṇa kapaḥ samprasāraṇañca .) vistīrṇā latā . sā tu trapuṣīdrākṣātāmbūlyādiḥ . tatparyāyaḥ . vīrut 2 gulminī 3 . ityamaraḥ .. pratānā 4 . iti jaṭādharaḥ .. pratāninī 5 vīrudhā 6 varut 7 . iti śabdaratnāvalī .. medinīmate klīvamapi . tṛṇaviśeṣaḥ . iti viśvamedinyau .. ulukhaḍa iti bhāṣā ..

ulindaḥ, puṃ, (vala + kindaḥ samprasāraṇañca .) deśaviśeṣaḥ . ityuṇādikoṣaḥ ..

ulupaḥ, puṃ, klī, gulminī . śākhāpatrapracayayuktalatā . ityamaraṭīkāsārasundarī kācinmedinī ca ..

ulupaḥ, puṃ, tṛṇaviśeṣaḥ . iti kecidviśvamedinyau .. ulukhaḍa iti bhāṣā .

ulupī, [n] puṃ, (ulupaivākṛtirvidyate yasya . ulupa + ini .) śiśukaḥ . ityamaraḥ .. tadākṛtimatsyaḥ . iti śabdaratnāvalī ..

ulūkaṃ, klī, (vala + ulūkādayaśca . 4 . 41 . iti uṇādisūtreṇa nipātanāt ūkaḥ samprasāraṇañca .) tṛṇaviśeṣaḥ . ulukhaḍa iti bhāṣā . tatparyāyaḥ . sūcyagraḥ 2 sthūlakaḥ 3 darṣmaḥ 4 jūrṇākhyaḥ 5 kharacchadaḥ 6 ulapaḥ 7 ulupaḥ 8 . iti ratnamālādayaḥ ..

ulūkaḥ, puṃ, (ucatīti, uca samavāye, ulūkādayaiti sādhu, yadvā valate, ulūkāditvāt valeḥ samprasāraṇam ūkaśca .) pecakapakṣī . ityamaraḥ .. tatparyāyaḥ . tāmasaḥ 2 ghūkaḥ 3 divāndhaḥ 4 kauśikaḥ 5 kuśiḥ 6 naktañcaraḥ 7 niśāṭaḥ 8 kākāriḥ 9 ghoradarśanaḥ 10 . iti rājanirghaṇṭaḥ ..
     (tyajati mudamulūkaḥ prītimāṃścakravākaḥ . iti māghe 11 . 64 . tathā, manuḥ 11 . 131 .
     śvagodholūkakākāṃśca śūdrahatyāvratañcaret ..) indraḥ . (ulūkāvindrapecakau . ityuṇādivṛttiḥ . 4 . 41 .) bhāratayodhī . saca śakuniputtraḥ . iti hemacandraḥ .. (yathā, mahābhārate .
     āhūyopahvare rājannulūkamidamabravīt .
     ulūka gaccha kaitavya ! pāṇḍavān sahasomakān ..
viśvāmitraputtraḥ . yathā, bhārate 13 . 4 . 51 .
     ulūko'tha mudgalaśca tatharṣiḥ saindhavāyanaḥ .) ulūkadeśavāsini tri . yathā, mahābhārate 2 . 27 . 11 .
     ulūkānuttarāṃścaiva tāṃśca rājñaḥ samānayat ..)

ulūkī, strī, tāmrāyāḥ sutā śukī tasyāḥ kanyā . yathā -- viṣṇupurāṇe 1 aṃśe 21 . 14 -- 16 . ṣaṭsutāstu mahāsattvāstāmrāyāḥ parikīrtitāḥ . śukī śyenī ca bhāsī ca sugrīvī-śuci-gṛdhrikāḥ .. śukī śukānajanayat ulūkī pratyulūkakān . śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhyapi .. śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata . aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ .. tāmrāyā vaṃśamāha ṣaḍiti tribhiḥ . sutāḥ kanyāḥ tā evāha śukīti . sugrīvī ca śuciśca gṛdhrikā ca tāḥ . ulūkaṃ pratyulūkakān tatpratipakṣān kākāṃśca . ulūkīti pāṭhe'pi ulūkīṃ pratyulūkakāṃśca saivājanayadityarthaḥ na punarulūkīsaṃjñā anyā anirdiṣṭatvāt . śukī śukānajanayat ulūkapratyulūkakāniti mātsyokteḥ . śucyaudakān śucireva śucī sā audakān jalajān pakṣigaṇān vyajāyata . sugrīvī tu aśvādīn vyajāyata ityanvayaḥ . tāmrāyā daṃśaḥ parikīrtita ityupasaṃhāraḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

ulūkhalaṃ, klī, (ūrdhvaṃ khamulūkham . pṛṣodarāditvāt sādhuḥ . ulūkhaṃ lāti gṛhṇātīti . ātonupeti kaḥ .) udūkhalam . ityamaraḥ .. (yathā, manuḥ 3 . 88 .
     vanaspatibhya ityevaṃ muṣalolūkhale haret .
     (śṭate payasi mṛdgīyādāpothyolūkhale tataḥ . iti carake cikitsāsthāne daśame'dhyāye ..) gugguluḥ . iti bharato dvirūpakoṣaśca ..

ulūkhalakaṃ, klī, (ulūkhala + svārthekaḥ .) guggaluḥ . ityamaraḥ .. (ulūkhalaṃ kāyati śabdayati yaḥ iti vyutpattyā vācyaliṅgaḥ . vidvān . yathā, ṛgvede 1 . 28 . 5 .
     yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase . he ulūkhalaka he vidvan iti bhāṣyam .)

ulūtaḥ, puṃ, (ulatiṃ hinasti yaḥ . ul + bāhulakāt . ūtac .) ajagarasarpaḥ . iti trikāṇḍaśeṣaḥ ..

ulūpī, [n] puṃ, (u vismayajanakaṃ rūpamasyāstīti . iniḥ . ralayoraikyam .) śiśukaḥ . ityamaraḥ .. upalaiti khyātaḥ aticañcalamatsyaḥ . śiśumārākṛtirmatsyabhedaḥ . iti kaliṅgādayaḥ .. śośu iti khyātaḥ matsyaviśeṣaḥ . ityanye .. bhāṃgāla iti khyātaḥ . ityeke .. śiśumāraeva ucyate . iti sarvasvam .. tathā ca ratnakoṣādau .. culupī śiśumāraḥ syādulūpī śiśukastathā . ityamaraṭīkāyāṃ bharataḥ ..

ulūpī, strī, kauravyanāmanāga-kanyā sā tu arjunapatnī . (tatkathā mahābhārate ādiparbaṇi . 215 adhyāye uktā . yathā -- ulūpyuvāca . airāvatakule jātaḥ kauravyo nāma pannagaḥ . tasyāsmi duhitā rājan ulūpī nāma pannagī .. sāhaṃ tvāmabhisekārthamavatīrṇā samudragāṃ . dṛṣṭvaiva puruṣavyāghra kandarpeṇābhimūrchitā .. tāṃ māmanaṅgaglapitāṃ tvatkṛte kurunandana ! . ananyāṃ nandayasvādya pradānenātmano'nagha ! .. arjuna uvāca . brahmacaryamidaṃ bhadre ! mama dvādaśavārṣikam . dharmarājena cādiṣṭaṃ nāhamasmi svayaṃvaśaḥ .. tava cāpi priyaṃ kartumicchāmi jalacāriṇi ! . anṛtaṃ noktapūrbañca mayā kiñcana karhicit . kathañca nānṛtaṃ me syāt tava paripriyaṃ mavet .. na ca pīḍyeta me dharmastathā kuryāṃ bhujaṅgami ! .. ulūpyuvāca . jānāmyahaṃ pāṇḍaveya ! yathā carasi bhedinīm . yathā ca te brahmacaryaṃ idamādiṣṭavān guruḥ .. parasparaṃ vartamānāṃ drapadāsyātmajāṃ prati . yo no'nupraviśenmohāt sa vai dvādaśavārṣikam .. vane caret brahmacaryamiti vaḥ samayaḥ kṛtaḥ . tadidaṃ draupadīhetoranyonyasya pravāsanam .. kṛtavāṃstatra dharmārthamatra dharmo na duṣyati . paritrāṇañca kartavyamārtānāṃ pṛthulocana ! .. kṛtvā mama paritrāṇaṃ tava dharmo na lupyate . yadi vāpyasya dharmasya sūkṣmo'pi syāt vyatikramaḥ .. sa ca te dharma eva syāt dattvā prāṇān mamārjuna ! . bhaktāñca bhaja māṃ pārtha ! satāmetanmataṃ prabho ! .. na kariṣyasi cedevaṃ mṛtāṃ māmupadhāraya . prāṇadānānmahābāho cara dharmamanuttamam .. śaraṇañca prapannāsmi tvāmadya puruṣottama ! . donānanāthān kaunteya ! parirakṣasi nityaśaḥ .. sāhaṃ śaraṇamabhyemi roravīmi ca duḥkhitā . yāce tvāñcābhikāmāhaṃ tasmātkuru mama priyam .. sa tvamātmapradānena sakāmāṃ kartumarhasi .. vaiśampāyana uvāca . evamuktastu kaunteyaḥ pannageśvarakanyayā . kṛtavāṃstattathā sarvaṃ dharmamuddiśya kāraṇam .. sa nāgabhavane rātriṃ tāmuṣitvā pratāpavān . udite'bhyutthitaḥ sūrye kauravyasya niveśanāt .. āgatastu punastatra gaṅgādvāraṃ tayā saha . parityajya gatā sādhvī ulūpī nijamandiram .. dattvā varamajeyatvaṃ jale sarvatra bhārata ! . sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ .. * ..)

ulkā, strī, (oṣatīti . uṣa dāhe śukavalkolkā 3 . 42 . iti uṇādisūtreṇa ka-pratyayāt sādhuḥ .) tejaḥpuñjaḥ . ityamaraṭīkāyāṃ bharataḥ .. agniśikhā .. agniḥ . ityuṇādikoṣaḥ .. (yathā,
     tulārāśiṃ gate bhānau amāvasyāṃ narādhipaḥ .
     snātvā devān pitṝn bhaktyā saṃpūjyātha praṇamya ca ..
     kṛtvā tu pārbaṇaśrāddhaṃ dadhikṣīraguḍādibhiḥ .
     tato'parāhṇasamaye ghoṣayennagare nṛpaḥ ..
     lakṣmīḥ saṃpūjyatāṃ lokāulkābhiścāpi veṣṭyatām .
iti tithitattve amāvasyāprakaraṇe .) ākāśāt patitāgniḥ . iti rāyamukuṭādayaḥ ..
     (tañcedvāyau sarati saralaskandhasaṅghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ . iti meghadūte pūrbameghe 54 ślokaḥ .
     ulkānirghātaketūṃśca jyotīṃṣyuccāvacāni ca iti manuḥ . 1 . 38 .) asyā lakṣaṇam .
     vṛhacchikhā ca sūkṣmāgrā raktanīlaśikhojjvalā .
     pauruṣīyapramāṇena ulkā nānāvidhā smṛtā ..
iti kāśyapaḥ .. (asyāḥ kāraṇamāha gargasaṃhitāyām .
     atilobhādasatyādvā nāstikyādvāpyadharmataḥ .
     narāpacārāt niyatamupasargaḥ pravartate ..
     tato'parādhāt niyatamapavarjanti devatāḥ .
     tāḥ sṛjantyadbhutāṃstāṃstu divyanābhasabhūmijān ..
     taeva trividhā loke utpātā devanirmitāḥ .
     vicaranti vināśāya rūpaiḥ saṃbodhayanti ca ..
asyā lakṣaṇādikañcoktaṃ vṛhatsaṃhitāyāṃ 33 adhyāye . tadyathā --
     divibhuktaśubhaphalānāṃpatatāṃrūpāṇivānitānyulkāḥ .
     dhiṣṇolkāśanividyuttārāitipañcadhā bhinnāḥ .. 1 ..
     ulkā pakṣeṇa phalaṃ tadvaddhiṣṇāśanistribhiḥ pakṣaiḥ .
     vidyudahobhiḥ ṣaḍbhistadvattārā vipācayati .. 2 ..
     tārā phalapādakarī phalārdhadātrī prakīrtitā dhiṣṇā .
     tisraḥ sampūrṇaphalā vidyudatholkāśaniśceti .. 3 ..
     aśaniḥsvanenamahatānṛgajāśvamṛgāśmaveśmatarupaśuṣu .
     nipatati vidārayati dharātalaṃ .. cakrasaṃsthānā .. 4 ..
     vidyutsattvatrāsaṃ janayantī taṭataṭasvanā sahasā .
     kuṭilaviśālānipatatijīvendhanarāśiṣujvalitā 5 dhiṣṇākṛśālpapucchādhanūṃṣidaśadṛśyate'ntarābhyadhikaṃ .
     jvalitāṅgāranikāśā dvauhastau sā pramāṇena .. 6 ..
     tārā hasthaṃ dīrghā śuklā tāmrābjatanturūpā vā .
     tiryagadhaścordhvaṃvā yāti viyatyuhyamāneva .. 7 ..
     ulkāśirasiviśālānipatantī vardhatepratanupucchā .
     dīrghā bhavati ca puruṣaṃ bhedā bahavo bhavantyasyāḥ .. 8 ..
     pretapraharaṇakharakarabhanakrakapidaṃṣṭrilāṅgalamṛgābhāḥ .
     godhāhidhūmarūpāḥ pāpā yā cobhayaśiraskāḥ .. 9 ..
     dhvajajhaṣakarigirikamalenduturagasantaptarajatahaṃsābhāḥ . śrīvatsavajraśaṅkhasvastikarūpāḥ śivasubhikṣāḥ .. 10 ..
     ambaramadhyādbahvyo nipatantyo rājarāṣṭranāśāya .
     sambhamatigaganoparivibhramamākhyāti lokasya .. 11 ..
     saṃspṛśatī candrārkau tadvisṛtā vā sabhūprakampā ca .
     paracakrāgamanṛpabadhadurbhikṣāvṛṣṭibhayajananī .. 12 ..
     pauretaraghnamulkāpasavyakaraṇaṃ divākarahiṃmāśvoḥ .
     ulkā śubhadāpurato divākaraviniḥsṛtā yātuḥ .. 13 ..
     śuklā raktā pītā kṛṣṇā colkā dvijādivarṇaghnī .
     kramaśaścaitān hanyumūrdhvoṃraḥpārśvapucchasthāḥ .. 14 ..
     uttaradigādipatitā viprādīnāmaniṣṭadā rūkṣā .
     ṛjvī snigdhā khaṇḍā nīcopagatā ca tadvṛddhyai .. 15 ..
     śyāmā vāruṇanīlāsṛgdahanā sitabhasmanibhārūkṣā .
     sandhyā dinajā vakrā dalitā ca parāgamabhayāya .. 16 ..
     nakṣatragrahaghāte tadbhaktīnāṃ kṣayāya nirdiṣṭā .
     udaye ghnatī ravīndū pauretaramṛtyave'ste vā .. 17 ..
     bhāgyādityadhaniṣṭhāmūleṣūlkāhateṣu yuvatīnām .
     viprakṣattripīḍā puṣpānilaviṣṇudeveṣu .. 18 ..
     dhravasaumyeṣu nṛpāṇāṃ ugreṣu sadāruṇeṣaucarāṇāṃ .
     kṣipreṣu kalāviduṣāṃ pīḍā sādhāraṇe ca hate .. 19 ..
     kurvantyetāḥ patitā devapratimāsu rājarāṣṭrabhayam .
     śakropari nṛpatīnāṃ gṛheṣutatsvāmināṃ pīḍām .. 20 ..
     āśāgrahopaghāte taddeśyānāṃ khale kṛṣiratānām .
     caityatarau sampatitā satkṛtapīḍāṃ karotyulkā .. 21 ..
     dvāripurasyapurakṣayamathendrakīle janakṣayo'bhihitaḥ .
     brahmāyatane, viprān vinihanyādgominogoṣṭhe .. 22 ..
     kṣveḍāsphoṭitavāditagītotkruṣṭasvanābhavantiyadā .
     ulkānipātasamaye bhayāya rāṣṭrasya sanṛpasya .. 23 ..
     yasyāściraṃ tiṣṭhati sve'nuṣaṅgo daṇḍākṛtiḥ sā nṛpaterbhayāya . yā cohyate tantudhṛteva svasthā yā vā mahendradhvajatulyarūpā .. 24 ..
     śreṣṭhinaḥ pratīpagā tiryagā nṛpāṅganāḥ .
     hantyadhomukhī nṛpān brāhmaṇānathordhvagā .. 25 ..
     varhipuccharūpiṇī lokasaṃkṣayāvahā .
     sarpavat prasarpiṇī yoṣitāmaniṣṭadā .. 26 ..
     hanti maṇḍalāpuraṃ chatravatpurohitam .
     vaṃśagulmavat sthitā rāṣṭradoṣakāriṇī .. 27 ..
     vyālasūkaropamā visphuliṅgamālinī .
     khaṇḍaśo'tha vā gatā sasvanā ca pāpadā .. 28 ..
     surapaticāpapratimā rājyaṃ nabhasi vilīnā jaladān hanti . pavanavilomā kuṭilaṃ yātā na bhavati śastā vinivṛttā vāṃ .. 29 ..
     abhibhavati yataḥ puraṃ balaṃ vā bhavati bhayaṃ tataeva pārthivasya . nipatati ca yayā diśā pradīptā jayati ripūnacirāt tayā prayātaḥ .. 30 ..
)

ulkāmukhī, strī, (ulkā agniśikhāvat tejaḥ mukhe yasyāḥ .) jantuviśeṣaḥ . kheṃkaśyāli iti bhāṣā . tatparyāyaḥ . śṛgālikā 2 lomālikā 3 dīptajihvā 4 kikhiḥ 5 . iti trikāṇḍśeṣaḥ ..

ulmukaṃ, klī, (oṣatīti . uṣa dāhe + ulmukadarvīti nipātanāt dhātoḥ ṣasya laḥ mukapratyayaśca .) aṅgāraḥ . ityamaraḥ .. (yathā, śatapathabrāhmaṇe 6 . 2 . 7 anvāhāryapacanādulmukamādāya . vṛṣṇivaṃśīyarājā . yathā, mahābhārate 2 . nimantritarājāgamane 34 . 16 .
     ulmuko niśaṭhaścaiva vīraścāṅgāvahastathā .
     vṛṣṇayo nikhilāścānye samājagmurmahārathāḥ ..
)

ullaṅghanaṃ, klī, (ut + laghi + lyuṭ .) atikramaṇam . iti purāṇam .. ḍiṅgāna iti bhāṣā . (yathā, kumāre 3 sarge 25 ślokasya ṭīkāyāṃ mallināthaḥ .
     samayollaṅghanena parāṅganāsaṅgatiṃ pravṛtte sati ..)

ullalaḥ, tri, (ut + lal + ac .) bahuromayuktaḥ . tatparyāyaḥ . romaśaḥ 2 . iti hārāvalī ..

ullalitaḥ, tri, (ut + lal + kta .) taralitaḥ . āndolitaḥ . iti jaṭādharaḥ ..

ullasanakaṃ, klī, (ullasana + svārtha kan .) romāñcaḥ . iti hemacandraḥ ..

ullāghaḥ, tri, (ut + lāgh + gatyartheti kta . nipātanāt siddham .) gadānnirgataḥ . nīrogaḥ . ityamaraḥ .. śuciḥ . dakṣaḥ . kṛṣṇam . marīcamitiyāvat . iti viśvamedinyau .. kṛṣṇamityatra hṛṣṭabhiti kasyāñcinmedinyāṃ pāṭhaḥ ..

ullāpaḥ, puṃ, (ut + lap + ghañ .) śokarogādinā dhvanivikāraḥ . tatparyāyaḥ . kākuvāk 2 . iti hemacandraḥ .. (yathāha, bhartṛhariḥ . 3 . 6 .
     khalollāpāḥ soḍhāḥ kathamapi tadārādhanaparaiḥ ..)

ullāsaḥ, puṃ, (ut + las + ghañ .) granthaparicchedaḥ . iti bhūriprayogaḥ .. yathā kāvyaprakāśe prathamaullāsa iti prayogaḥ . vṛddhiḥ . iti śrībhāgavatam .. āhlādaḥ . prakāśaḥ ..
     (nipatanti kandaladalollāsāḥ payovindavaḥ . iti amaruśatake . 48 .)

ullikhitaḥ, tri, (ut + likha + kta .) utkīrṇaḥ . tanūkṛtaḥ . iti medinī .. citritaḥ . iti śabdaratnāvalī .. ūrdhve likhitaḥ .. (yathā, raghuḥ . 632 .)
     tvaṣṭreva yantrollikhito vibhāti ..)

ullekhaḥ, puṃ, (ut + likh + ghañ .) uccāraṇam . kathanam . iti smārtāḥ .. (alaṅkārabhedaḥ .. tallakṣaṇaṃ yathā, sāhityadarpaṇe 10 paricchede .
     kvacidbhedādgṛhītṝṇāṃ viṣayāṇāṃ tathā kvacit .
     ekasyānekadhollekho yaḥ sa ullekha ucyate ..
udāharaṇam . priyaiti gopabadhūbhiḥ śiśuriti vṛddhairadhīśaiti devaiḥ . nārāyaṇaiti bhaktairbrahmetyagrāhi yogibhirdevaḥ ..)

ullekhanaṃ, klī, (ut + likh + lyuṭ .) vamanam . iti ratnamālā .. khananam . yathā bhūmerullekhanaṃ kuryāt . uti smṛtiḥ .. (yathā, manuḥ 5 . 124 .
     sanmārjanopāñjanena sekenollekhanena ca .) uccāraṇam . yathā --
     māsapakṣatithīnāñca nimittānāñca sarvaśaḥ .
     ullekhanamakurvāṇo na tasya phalabhāgmavet ..
iti tithyāditattvam ..

ullocaḥ, puṃ, (ūrdhvaṃ locati . ut + loc + añ . yadvā ūrdhvaṃ locyate . loc + ghañ . kuttvantu na niṣṭhāyāmaniṭa iti vacanāt . asya tu tanna seṭtvāt .) candrātapaḥ . cāṃdoyā iti bhāṣā . tatparyāyaḥ . vitānam 2 . ityamaraḥ ..

ullolaḥ, puṃ, (ulloḍayatīti . loḍṛ unmāde + ṇic + pacādyac . ḍalayoraikyāt ḍasya laḥ .) mahātaraṅgaḥ . vaḍa ḍheu iti bhāṣā . tatparyāyaḥ . kallolaḥ 2 . ityamaraḥ ..

ulvaṃ, klī, (ullīyate iti . ut + līṅ śleṣaṇe ulvādayaśca 4 . 95 . iti uṇādisūtreṇa sādhuḥ .) jarāyuḥ . ityamaraḥ .. (yathā, gītāyāṃ 3 . 38 .
     yatholvenāvṛto garbhastathā tenedamāvṛtam .
     jātamātraṃ viśodhyolvādbālaṃ saindhavasarpiṣā .
     prasūtikleśitañcānu balātailena secayet ..
iti vābhaṭaḥ uttarasthāne 1 adhyāye uktavān .. atha jātasyolvaṃ mukhañca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā cchedayettatsūtraikadeśañca kumārasya grīvāyāṃ samyag badhrīyāt . iti suśrute śārīrasthāne 10 adhyāye ..)

ulvaṇaṃ, trī, (ut + vaṇa + ac . pṛṣodarāditvāt sādhuḥ .) vyaktam . spaṣṭam . ityamaraḥ ..
     (śleṣmolvaṇā mahāmūlā ghanā mandarujaḥ sitāḥ .. iti vābhaṭe nidānasthāne 7 adhyāye ..
     hetulakṣaṇasaṃsargādvidyāddvandvolvaṇāni ca . iti rugviniścayagranthe arśodhikāre .. prakāśaḥ . nirbādhaḥ . yathā, raghuḥ . 4 . 33 .
     tasyāsīdulvaṇo mārgaḥ pādapairiva dantinaḥ ..)

uśatī, tri, (vaśa + śatṛ + ḍīp . samprasāraṇam .) akalyāṇavāk . iti śabdaratnāvalī .. (yathā, aghamarṣaṇamantre . āpo hiṣṭhā mayobhuvaḥ snāna ūrje dadhātana maheraṇāya cakṣase . oṃ yo vaḥ śivatamorasastasya bhājayateha naḥ . uśatīrivamātaraḥ ..)

uśanāḥ, [s] puṃ, (vaśa kāntau + vaśeḥ kanasiḥ . 4 . 238 . iti uṇādisūtreṇa kanasiḥ . grahyāditvāt samprasāraṇam .) śukrācāryaḥ . ityamaraḥ .. (yathā, kumāre 3 . 6 .
     adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhirdviṣaste .. sa ca daityaguruḥ . tathā ca mahābhārate yayātisaṃvāde 1 . 76 . 6 .
     paurohityena yājyatve kāvyantūśanasaṃ pare ..)

uśīk, [j] puṃ, (vaṣṭi uśyate vā . vaśa kāntau + vaśaḥ kit . 2 . 71 . iti uṇādisūtreṇa ijiḥ . samprasāraṇam .) agniḥ . ghṛtaṃ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

uśik, tri, (vaśa kāntau + iji + samprasāraṇam .) kamanīyam ..
     na yadvacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit .
     tadvāyasaṃ tīrthamuśanti mānasāḥ na yatra haṃsā niramantyuśikkṣayāḥ ..
iti śrībhāgavate 1 skandhe 5 adhyāyaḥ . citrapadamapi yadvaco hareryaśo na pragṛṇīta tadvāyasaṃ tīrthaṃ kākatulyānāṃ kāmināṃ ratisthānaṃ uśanti manyante kutaḥ mānasāḥ sattvapradhāne manasi vartamānā haṃsāḥ yatayo yatra na niramanti karhicidapi nitarāṃ na ramante . uśikkṣayāḥ uśik kamanīyaṃ brahma kṣayo nivāso yeṣāṃ te yathā prasiddhā haṃsāḥ mānasasarasi carantaḥ kamanīyapadmaṣaṇḍanivāsāstyaktavicitrānnādiyukte ucchiṣṭagarte kākakrīḍāsthāne na ramante iti śeṣaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (kāmayamānam . yathā ṛgvede 1 . 131 . 5 āditte asya vīryasya carkiranmadeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha . uśijo dharmaṃ kāmayamānāḥ janāḥ . iti bhāṣyam ..)

uśī, strī, (vaśa + ī . samprasāraṇam .) vāñchā . ityuṇādikoṣaḥ ..

uśīnaraḥ, puṃ, (uśīprado vāñchāprado naro yatra .) deśabhedaḥ . tatparyāyaḥ . gāndhāraḥ 2 . iti jaṭādharaḥ .. candravaṃśodbhavarājaviśeṣaḥ . sa tu śivirājapitā . iti śrībhāgavatam .. (puruvaṃśīyo nṛpabhedaḥ . yathā mahābhārate . śyenakapotīye . 3 . 130 . 21-23 .
     uśīnaro vai yatreṣṭvā vāsavādatyaricyata ..
     tāṃ devasamitiṃ tasya vāsavaśca viśāmpate .
     abhyagacchannṛpavaraṃ jñātumagniśca bhārata ..
     jijñāsamānau varadau mahātmānamuśīnaraṃ .
     indraḥ śyenaḥ kapoto'gnirbhūtvā yajñe'bhijagmatuḥ ..
tasya cāritraṃ tatraiva 131 adhyāye draṣṭavyam ..)

uśīraḥ, puṃ, klī, (vaśa kāntau + vaśaḥ kit . 4 . 31 iti uṇādisūtraṇa īran . samprasāraṇam .) vīraṇamūlam . venāra mūl khas ityādi bhāṣā . tatparyāyaḥ . abhayam 2 naladam 3 sevyam 4 amṛṇālam 5 jalāśayam 6 lāmajjakam 7 laghulayam 8 avadāham 9 iṣṭakāpatham 10 . ityamaraḥ .. uṣīram 11 mṛṇālam 12 laghu 13 layam 14 avadānam 15 iṣṭam 16 kāpatham 17 avadāheṣṭakāpatham 18 indraguptam 19 . iti taṭṭīkāyāṃ bharatādayaḥ .. jalavāsam 20 haripriyam 21 vīram 22 vīraṇam 23 samagandhikam 24 raṇapriyam 25 vīrataru 26 śiśiram 27 śītamūlakam 28 vitānamūlakam 29 jalamedam 30 sugandhikam 31 sugandhimūlakam 32 kambhu 33 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . gharmadārgandhyadāhapittaraktaroganāśitvam . iti rājavallabhaḥ .. apica . śītalatvam . tiktatvam . mohabhramāpahatvam . jvarārtipittaśamanakāritvam . jalasaugandhyadāyakatvañca . iti rājanirghaṇṭaḥ .. (yathā, śākuntale 3 aṅke . priyaṃvade ! kasyedamuśīrānulepanaṃ mṛṇālavanti ca nalinīdalāni nīyante . asya paryāyaguṇāḥ yathā,
     vīraṇasya tu mūlaṃ syāduśīraṃ naladañca tat .
     amṛṇālañca sevyañca samagandhikamityapi ..
     uśīrampācanaṃ śītaṃ stambhanaṃ laghu tiktakam .
     madhuraṃ jvarahṛdvāntimadanutkaphapittahṛt ..
     tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham .
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

uśīrakaṃ, klī, (uśīra + svārthe kan .) vīraṇamūlaṃ . iti ratnamālā .. (uśīraśabde'sya viśeṣo jñeyaḥ .)

uśīrī, strī, laghukāśaḥ . choṭa kāśyā iti bhāṣā . tatparyāyaḥ . miṣiḥ 2 guḍā 3 aśvālaḥ 4 nīrajaḥ 5 śaraḥ 6 . asya guṇāḥ . madhuratvam . śītatvam . pittadāhakṣayaroganāśitvañca . iti rājanirghaṇṭaḥ ..

uṣa u badhe, dahi . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . u oṣitvā uṣṭvā . oṣati . ktvāveṭtvānnemaḍīśvītyādinā imo niṣedhe niṣṭhāyāṃ uṣṭaḥ . dahi bhasmīkaraṇe . iti dburgādāsaḥ ..

uṣa badhe . dahi . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃsakaṃ-seṭ .) oṣati . uṣitaḥ . dahi bhasmīkaraṇe . iti durgādāsaḥ .. (yathā, manuḥ . 9 . 273 .
     yaścāpi dharmasamayāt pracyutī dharmajīvanaḥ .
     daṇḍenaiva tamapyoṣet svakāddharmāddhi vicyutam ..
)

uṣaṃ, klī, (uṣa + ka .) pāṃśujalavaṇam . iti ratnamālā ..

uṣaḥ, puṃ, (uṣa + ka .) kāmī . gugguluḥ . rātriśeṣaḥ . dinam . iti medinī .. (dahanabadhakartari, tri .) kṣāramṛttikā . iti śabdaratnāvalī ..

uṣaḥ, [s] klī, (oṣati nāśayatyandhakāram . uṣa + uṣaḥ kiditi 4 . 233 . uṇādisūtreṇa asiḥ .) pratyūṣaḥ . ityamaraḥ .
     (āsīdāsannanirvāṇaḥ pradīpārcirivoṣasi . iti raghuḥ . 12 . 1 . tathā, mādhe . 11 . 17 .
     punaruṣasi viviktairmātariśvāvacūrṇya ..)

[Page 1,276a]
uṣaṇaṃ, klī, (uṣ + bāhulakāt kyun . lyuṭ vā .) maricam . ityamaraḥ . pippalīmūlam . iti rājanirghaṇṭaḥ ..

uṣaṇā, strī, (uṣaṇa + ṭāp .) pippalī . ityamaraḥ .. śuṇṭhī . iti rājanirghaṇṭaḥ .. cavikam . iti ratnamālā .. (upakulyoṣaṇā śauṇḍī iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge paryāya uktaḥ .)

uṣatī, strī, (uṣ + śatṛ . āgamaśāsanasyānityatvāt numabhāvaḥ .) akālyāṇavāk . ityamaraḥ .. (yathā, mahābhārate 1 . 87 . 8 .
     yayāsya vācā para udvijeta na tāṃ vadeduṣatīṃ pāpalokyām ..)

uṣapaḥ, puṃ, (oṣatīti . uṣ + uṣikuṭidalikacikhajibhyaḥ kapan . 3 . 142 . iti kapan .) sūryaḥ . agniḥ . ityuṇādikoṣaḥ ..

uṣarbudhaḥ, puṃ, (uṣasi prātarbudhyate prakāśate . uṣas + budh + ka .) agniḥ . ityamaraḥ .. raktacitrakaḥ . rāṃcitā iti bhāṣā ..

uṣasī, strī, (uṣaṃ divasaṃ syati dūrīkarotīti . uṣa + so + ka + ṅīp .) sandhyākātaḥ . iti medinī ..

uṣā, strī, (uṣa + ka + ṭāp .) bāṇarājasutā . sā tu aniruddhabhāryā . (yathā, harivaṃśe 174 . bāṇayuddhe 12 .
     bāṇasya duhitā kanyā tatroṣā nāma bhāvinī . vistṛtistu bāṇayuddhaśabde draṣṭavyā .) rātriḥ . iti medinī .. strīgavī . iti hemacandraḥ .. ukhā . sthālīti yāvat . ityamaraṭīkāyāṃ ramānāthaḥ .. (rātriśeṣaḥ . yathā jyotiṣe .
     uṣāṃ godhūliyogaṃ vā svīkṛtya gamanaṃ caret ..)

uṣā, vya, (oṣatīti . uṣa + ka + ṭāp .) rātriśeṣaḥ . rātryavasānam . ityamaramedinyau .. sā tu nakṣatratejaḥparihānimārabhya bhānorardhodayaṃ yāvat bhavati . yathā --
     ardhāstamayāt sandhyā vyaktībhūtā na tārakā yāvat . tejaḥparihāniruṣā bhānorardhodayaṃ yāvat .. iti tithitattve varāhavacanam ..

uṣākalaḥ, puṃ, (uṣāyāṃ kalo yasya .) kukkuṭaḥ . iti trikāṇḍaśeṣaḥ ..

uṣāpatiḥ, puṃ, (uṣāyāḥ patiḥ .) aniruddhaḥ . sa tu kāmadevaputtraḥ . ityamaraḥ .. (etatkathābāṇayuddhaśabde draṣṭavyā ..)

uṣāramaṇaḥ, puṃ, (uṣāyā ramaṇaḥ .) aniruddhaḥ . iti halāyudhaḥ ..

uṣitaḥ, tri, (uṣa vā vasa + kta .) vyuṣitaḥ . dagdhaḥ . iti medinī .. tvaritam . iti dharaṇiḥ .. sthitaḥ . iti trikāṇḍaśeṣaḥ ..

uṣitaṅgavīnaḥ, tri, (uṣitāḥ sthitā gāvo yatra .) āśitaṅgavīnaḥ . yatra purā gāvo bhojitāḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

uṣīraḥ, puṃ, klī, (uṣ + kīrac .) uśīraḥ . vīraṇamūlam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

[Page 1,276b]
uṣeśaḥ, puṃ, (uṣāyāḥ bāṇakanyāyāḥ īśaḥ .) aniruddhaḥ . iti hemacandraḥ ..

uṣṭraḥ, puṃ, (uṣa + uṣikhanibhyāṃ kit . 4 . 161 . ityuṇādisūtreṇa ṣṭran kicca .) vāhyarathaḥ . iti dharaṇī .. paśuviśeṣaḥ . uṭ iti bhāṣā . tatparyāyaḥ . kramelakaḥ 2 mayaḥ 3 mahāṅgaḥ 4 . ityamaraḥ .. dīrghagatiḥ 5 balī 6 karabhaḥ 7 dāserakaḥ 8 dhūsaraḥ 9 lamboṣṭhaḥ 10 ravaṇaḥ 11 mahājaṅghaḥ 12 javī 13 jāṅghikaḥ 14 dīrghaḥ 15 śṛṅkhalakaḥ 16 mahān 17 mahāgrīvaḥ 18 mahānādaḥ 19 mahādhvagaḥ 20 mahāpṛṣṭhaḥ 21 baliṣṭhaḥ 22 . iti rājanirghaṇṭaḥ .. dīrghajaṅghaḥ 23 grīvī 24 dhūmrakaḥ 25 śarabhaḥ 26 . iti jaṭādharaḥ .. kramelaḥ 27 kaṇṭakāśanaḥ 28 bholiḥ 29 bahukaraḥ 30 adhvagaḥ 31 marudvipaḥ 32 vakragrīvaḥ 33 . iti śabdaratnāvalī .. vāsantaḥ 34 kulanāśaḥ 35 . iti trikāṇḍaśeṣaḥ .. kuśanāmā 36 marupriyaḥ 37 dvikakut 38 durgalaṅghanaḥ 39 bhūtaghnaḥ 40 dāseraḥ 41 dīrghagrīvaḥ 42 kelikīrṇaḥ 43 . iti hemacandraḥ .. (yathā manuḥ 4 . 120 .
     nādhīyitāśvamārūḍho na rathaṃ na ca hastinam .
     na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ ..

     uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ . iti ca manuḥ . 11 . 29 ..)

uṣṭrakāṇḍī, strī, (uṣṭraiva kāṇḍo'sya . jātitvāt ṅīṣ .) puṣpajātibhedaḥ . uṃṭāṭī iti khyātā . tatparyāyaḥ . raktapuṣpī 2 karabhakāṇḍikā 3 raktā 4 lohitapuṣpī 5 karṇapuṣpī 6 . asyā guṇāḥ . tiktatvam . uṣṇatvam . rucikāritvam . hṛdrogahāritvañca . asyā vījaguṇāḥ . madhuratvam . śītatvam . grīṣmatvam . vṛṣyatvam . santarpaṇatvañca . iti rājanirghaṇṭaḥ ..

uṣṭradhūsarapucchikā, strī, (uṣṭrasya dhūsaraḥ pucchaiva puccho mañjarī yasyāḥ .) vṛkṣaviśeṣaḥ . iti ratnamālā .. viciṭīiti bhāṣā ..

uṣṭrapādikā strī, (uṣṭrasya pāda iva pādo yasyāḥ .) vṛkṣaviśeṣaḥ . madanamālīti khyātā . tatparyāyaḥ . śātabhīruḥ 2 bhadravallī 3 bhūmimattā 4 . iti ratnamālā ..

uṣṭraśirodharaṃ, klī, (uṣṭrasya śirodharaḥ grīvā iva ākṛtiryasya .) bhagandararogaviśeṣaḥ . tasya lakṣaṇam .
     prakopanaiḥ pittamatiprakopitaṃ karoti raktāṃ piḍakāṅgadāgatām .
     tadāśupākā himapūtavāhinī bhagandarantūṣṭraśirodharaṃ vadet ..
iti nidānam . (asya lakṣaṇaṃ cikitsāñcoktavān vābhaṭe uttarasthāne 28 adhyāye . asya nāmāntaramuṣṭragrīvaḥ . yathā .
     pittāduṣṭragrīvāvaducchritā ..
     rāgiṇī tanuruṣmāḍhyā jvaradhūmāyanānvitā .

     uṣṭragrīvastu pittajaḥ .
     agninā vā bhiṣak sādhukṣāreṇaivoṣṭrakandharam . suśrutena nidānasthāne 4 adhyāye yat samprāptipūrbakaṃ lakṣaṇamasyoktaṃ tadyathā .. pittantu prakupitamanilenādhaḥ preritaṃ pūrbavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati . sāsyacoṣādīn vedanāviśeṣān janayatyapratikriyamāṇā ca pākamupaiti vraṇaścāgnikṣārābhyāmiva dahyate durgandhamuṣṇamāsrāvaṃ sravatyupekṣitaśca vātmūtrapurīṣa-retāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate .. iti . * .. suśrute cikitsitasthāne 8 adhyāye cikitsā yathā --
     uṣṭragrīve kriyāṃ śṛṇu .
     athoṣṭragrīvameṣitvā cchittvā kṣāraṃ nipātayet .
     pūtimāṃsavyapohārthamagniratra na pūjitaḥ .
     athainaṃ ghṛtasasṛṣṭaistilaiḥ piṣṭaiḥ pralepayet ..
     bandhaṃ tato'nukurvīta pariṣekantu sarpiṣā .
     tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak ..
     tataḥ śuddhaṃ viditvā ca ropayettu yathākramaṃ .
     utkṛtyāsrāvamārgantu parisrāviṇi buddhimān ..
     kṣāreṇa vā srāvagatiṃ daheddhutavahena vā .
     sukhoṣṇenāṇutailena secayedgudamaṇḍalam ..
     upanāhāḥ pradehāśca mūtrakṣārasamanvitāḥ .
     vāmanīyauṣadhaiḥ kāryāḥ pariṣekāśca mātrayā ..
)

uṣṭrikā, strī, (uṣṭrasyākṛtirivāvayavo yasyāḥ . uṣṭrasya strī vā ..) mṛttikābhāṇḍabhedaḥ . (yathā māghe 12 . 16 . dhūrbhaṅgavikṣepavidāritoṣṭrikā .) uṣṭrabhāryā . iti medinī .. vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

uṣṭrī, strī, (uṣa + ṣṭran + ṅīṣ .) mṛttikābhāṇḍaḥ . uṣṭrastrī . iti hemacandraḥ .. tasyāḥ kṣīraguṇāḥ . kuṣṭhaśothapittārśaḥkaphāṭopānāhodarasthajantugulmaśvāsollāsanāśitvam . taddadhiguṇāḥ . arśaḥkuṣṭhakṛmiśūlodararoganāśitvam . kaṭutvam . svādutvañca . tannavanītaguṇāḥ . vipāke śītalatvam . laghutvam . vraṇakṛbhikaphāsnavātaviṣanāśitvañca . tadghṛtaguṇāḥ . madhuratvam . vipāke kaṭutvam . śītalatvam . kuṣṭhakṛmiviṣavātakaphagulmodaranāśitvañca . tanmāṃsaguṇāḥ .. śiśiratvam . tridoṣaśamanatvam . laghutvam . balapuṣṭiṃpradatvam . rucikāritvam . madhuratvam . vīryavardhanatvañca . iti rājanirghaṇṭaḥ .. (asyā dugdhaguṇā yathā --
     īṣadrūkṣoṣṇalavaṇamauṣṭrakaṃ dīpanaṃ laghu .
     śastaṃ vātakaphānāhakrimiśothodarārśasām ..
iti vaidyakacakrapāṇikṛtadravyaguṇe pānīyavarge .
     auṣṭraṃ dugdhaṃ laghu svādu lavaṇaṃ dīpanantathā .
     krimikuṣṭhakaphānāhaśothodaraharaṃ saram ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..
     rūkṣaṃ tathoṣṇaṃ lavaṇaṃ kaphasya nivāraṇaṃ vātavikārahāri .
     laghupraśastaṃ kaṭukaṃ kṛmīṇāṃ śophārśināmauṣṭrapayo'nukūlam ..
iti hārīte prathamasthāne'ṣṭame'dhyāye ..
     rūkṣoṣṇaṃ kṣīramuṣṭrīṇāmīṣat salavaṇaṃ laghu .
     śastaṃ vātakaphānāhakrimiśothodarārśasām ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..
     rūkṣoṣṇaṃ lavaṇaṃ kiñcidauṣṭraṃ svādurasaṃ laghu .
     śophagulmodarārśāghnaṃ kṛmi-kuṣṭha-viṣāpaham ..
iti suśrute sūtrasthāne 45 adhyāyaḥ ..)

uṣṇaḥ, puṃ, (uṣa dāhe + iṇṣiñjidīṅuṣyavibhyonak . 3 . 2 . iti uṇādisūtreṇa nak .) grīṣmaṛtuḥ . tatparyāyaḥ . grīṣmaḥ 2 uṣmakaḥ 3 nidāghaḥ 4 uṣṇopagamaḥ 5 uṣṇāgamaḥ 6 tapaḥ 7 . ityamaraḥ .. ātapaḥ . iti hemacandraḥ .. (yathā, suśrute cikitsitasthāne 24 adhyāyaḥ .
     uṣṇe haime vasanteca kāmaṃ grīṣme tu śītalam . kvacit klīvaliṅgānto'pi dṛśyate . yathā mahābhārate saṃvartamaruttīye . 14 . 8 . 9 .
     noṣṇaṃ na śiśirastatra na vāyurna ca bhāskaraḥ . agniḥ . sūryaḥ . yathā, manuḥ 11 . 113 .
     uṣṇe varṣati śīte vā mārute vāti vā bhṛśam . (uṣṇe āditye meghe ca varṣati iti taṭṭīkāyāṃ kullukabhaṭṭaḥ ..) palāṇḍuḥ . iti rājanirghaṇṭaḥ .. uṣṇavīryadravyaguṇāḥ . pittabalakāritvam . laghutvam . vātaśleṣmanāśitvacca . iti rājavallabhaḥ ..

uṣṇaḥ, tri, (uṣ + nak .) nirālasyavyaktiḥ . tatparyāyaḥ . dakṣaḥ 2 caturaḥ 3 peśalaḥ 4 paṭuḥ 5 sūtthānaḥ 6 . ityamaraḥ . aśītaḥ . iti medinī .. (yathā manuḥ . 3 . 237 .
     yāvaduṣṇaṃ bhavatyannaṃ yāvadaśnāti vāgyataḥ ..)

uṣṇakaḥ, puṃ, (uṣṇaṃ karotīti . uṣṇa + śītoṣṇābhyāṃ kāriṇīti kan .) grīṣmakālaḥ . caṃkramādiḥ . iti dharaṇī .. (jvaraḥ . iti pāṇiniḥ 5 . 2 . 81 ..)

uṣṇakaḥ, tri, (uṣṇaṃ kāryamasya . uṣṇa + kan .) kṣiprakārī . āturaḥ . idi medinī .. praṇataḥ . iti dharaṇī .. krodhoddīptaḥ iti pāṇiniḥ 5 . 2 . 72 ..)

uṣṇanadī, strī, (uṣṇā nadī .) vaitaraṇī nadī ..

uṣṇaraśmiḥ, puṃ, (uṣṇā raśmayo yasya .) sūryaḥ . arkavṛkṣaḥ . ityamaraḥ .. (yathā, kumāre 3 . 25 .
     kuveragaptāṃ diśamuṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya ..)

uṣṇavāraṇaḥ, puṃ, klī, (uṣṇamātapaṃ vārayati . uṣṇa + vṛ + ṇic + lyuṭ .) chatram . iti hārāvalī .. (yathā, kumāre 5 . 52 .
     yadarthamambhojamivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanametayā vapuḥ . chatraśabde'sya guṇādikaṃ jñeyam ..)

uṣṇavīryaḥ puṃ, (uṣṇamugraṃ vīryaṃ yasya .) śiśumāraḥ . iti hemacandraḥ .. tīkṣṇatejoyuktadravyādiḥ .. (pracaṇḍavīryayukte, tri ..)

uṣṇā, strī, (uṣyate badhyate yayā . uṣa badhe + nak + ṭāp .) kṣayavyādhiḥ . santāpaḥ . pittam . iti rājanirghaṇṭaḥ .. [hemacandraḥ ..

uṣṇāṃśuḥ, puṃ, (uṣṇā aṃśavo yasya .) sūryaḥ . iti

[Page 1,277b]
uṣṇāgamaḥ, puṃ, (uṣṇasyāgamo yasmin .) grīṣmakālaḥ . ityamaraḥ ..

uṣṇābhigamaḥ puṃ, (uṣṇasyātapasyābhigamo yatra .) grīṣmaṛtuḥ . iti śabdaratnāvalī ..

uṣṇāsahaḥ puṃ, (uṣṇa ātapa āsahyate yatra . uṣṇa + ā + saha + ac .) hemantaṛtuḥ . iti rājanirghaṇṭaḥ .. (uṣṇāsahyakāriṇi, tri ..)

uṣṇik, [h] strī, (ut + snih + kvin . nipātanāt upasargāntalopaḥ ṣatvaṃ ca .) saptākṣaracchandaḥ . (yathā chandomañjaryāṃ --
     ukthātyukthā tathā madhyā pratiṣṭhānyā supūrbikā .
     gāyatryuṣṇiganaṣṭup ca vṛhatī paṅktireva ca ..
uṣṇiksaptākṣarā vṛttiḥ . sā ca tridhā madhumatīkumāralalitā-madalekhābhedāt . udāharaṇapūrbakaṃ tallakṣaṇaṃ yathā tatraiva . nanagi madhumatī .
     raviduhitṛtaṭe vanakusumanatiḥ .
     vyadhita madhumatī madhumathanamudam .. 1 ..

     kumāralalitā jasgāḥ ..
     murāritanuvallī kumāralalitā sā .
     vrajaiṇanayanānāṃ tatāna mudamuccaiḥ .. 2 ..
masgau syānmadalekhā ..) raṅge bāhuvirugnāt kumbhīndrānmadalekhā . lagnābhūnmuraśatroḥ kastūrīrasacarcā ..

uṣṇikā, strī, (alpamannamasyām . brāhmaṇakoṣṇike saṃjñāyāmiti kan . nipātanādannaśabdasyoṣṇādeśaḥ .) yavāguḥ . ityamaraḥ .. yāu iti bhāṣā .

uṣṇīṣaḥ, puṃ, klī, (uṣṇamīṣate hinastīti . īṣa gatihiṃsādarśaneṣu . igupadheti kaḥ . śakandhvādiḥ .) śiroveṣṭaḥ . ityamaraḥ .. pāga iti bhāṣā . asya guṇāḥ . keśacakṣurāyurvaddhakatvam . dhūliśītoṣṇanivārakatvañca . iti rājavallabhaḥ .. yathā .
     uṣṇīṣaṃ kāntikṛt keśyaṃ rajovātakaphāpaham .
     laghu cecchasyate yasmāt gurupittākṣirogakṛt ..
iti bhāvaprakāśaḥ .. kirīṭaḥ . (yathā, mahābhārate saubhabadhopākhyāne 3 . 21 . 24 .
     viśīrṇamalinoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ . rajo'vaśyāyasūryāṃśuhimānilanivāraṇaṃ . pratiśyāyaśiraḥśūla-harañcoṣṇīṣadhāraṇam . iti vaidyakacakrapāṇikṛtadravyaguṇe guṇānāṃ kriyābhidhānādivarge ..
     bāṇavāraṃ mṛjāvarṇatejobalavivardhanam .
     pavitraṃ keśyamuṣṇīṣaṃ vātātaparajāpaham ..
iti suśrute cikitsitasthāne 24 adhyāye ..) cihnāntaram . iti medinī ..

uṣṇodakaṃ, klī, (uṣṇañca tat udakañceti .) taptajalam . kvāthyamānapādāvaśeṣārdhāvaśeṣapādahīnaṃ jalam . tadvidhiryathā .
     aṣṭamenāṃśaśeṣeṇa caturthenārdhakena bā .
     athavā kvathanenaiva siddhamuṣṇodakaṃ badet ..
asya guṇāḥ . sadā pathyatvam . kāsajvaravibandhakaphavātāmamedonāśitvam . dīpanatvam . vastiśodhanatvañca .
     śleṣmāmavātamedoghnaṃ vastiśodhanadīpanam .
     kāsaśvāsajvarān hanti pītamuṣṇodakaṃ niśi ..
iti bhāvaprakāśe prathamakhaṇḍam .. * .. athoṣṇodakasya lakṣaṇaṃ guṇāśca . kvāthyamānantu nirvegaṃ niṣphenaṃ nirmalantathā . ardhāvaśiṣṭaṃ yattoyaṃ taduṣṇodakamucyate .. jvara-kāsa-kapha-śvāsa-vāta-pittāma-medasām . nāśanaṃ vastisaṃśodhi pathyamuṣṇodakaṃ sadā .. * .. athartubhede jalasya pākabhedaḥ . yadāha, tripādaśeṣaṃ salilaṃ grīṣme śaradi śasyate .
     hime'rdhaśeṣaṃ śiśire tathā varṣāvasantayoḥ .. anye tu .
     nidāghe tvardhapādonaṃ pādahīnantu śāradam .
     śiśire ca vasante ca hime cārdhāvaśeṣitam ..
     aṣṭamāṃśāvaśeṣantu vāri varṣāsu śasyate .
     iti kecidbudhāḥ prāhurjejjaṭāgamadarśanāt ..
kecitta .
     vasuṣvaṅgeṣu bāṇeṣu vedeṣu triṣu pakṣayoḥ .
     ekabhāgāvaśeṣaṃ syādambu varṣādiṣu kramāt ..
atra doṣāṇāṃ yatholvaṇatā hīnatā vā tathā vyavasthā kalpanīyā ..
     tatpādahīnaṃ pittaghnamardhahīnantu vātanut .
     tripādahīnaṃ śleṣmaghnaṃ saṃgrāhyagnipradaṃ laghu .. * ..
tripādahīnasya tantrāntare ārogyāmbusaṃjñā . tasya lakṣaṇaguṇāḥ .
     pādaśeṣantu yattoyamārogyāmbu taducyate .
     ārogyāmbu sadā pathyaṃ kāsa-śvāsa-kaphāpaham ..
     sadyo jvaraharaṃ grāhi dīpanaṃ pācanaṃ laghu .
     ānāhapāṇḍuśūlārśogulmaśothodarāpaham ..
iti bhāvaprakāśe madhyamakhaṇḍam .. rātrau uṣṇodakapānaguṇāḥ . śleṣmasaṅghātabhedakatvam . mārutāpakarṣitvam . āśu ajīrṇajārakatvañca .
     tatpādahīnaṃ vātaghnaṃ madhyahīnaṃ tu pittanut .
     kaphaghnaṃ pādaśeṣasthaṃ pānīyaṃ laghu dīpanam ..
iti rājanirghaṇṭaḥ ..
     (śaradīha tathā grīṣme kvāthe pādāvaśeṣitam .
     śiśire ca vasante ca kuryādardhāvaśeṣitam ..
viparītamṛtuṃ dṛṣṭvā prāvṛṣaṃ vārdhabhāgikam . kvāthyamānañca nirvegaṃ niṣphenaṃ nirmalañca yat .. ardhāvaśiṣṭaṃ bhavati taduṣṇodakamucyate . tatpādahīnaṃ vātaghnañcārdhaṃ pittavikārajit .. kaphaghnaṃ pādaśeṣantu pānīyaṃ laghu pācanam .
     divase kvathitaṃ toyaṃ rātrau tadgurutāṃ vrajet .
     rātrau śṛtantu divase gurutvamadhigacchati ..
iti hārīte prathamasthāne 7 adhyāye .
     dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam ..
     hikkādhmānānilaśleṣma sadyaḥśuddhe navajvare .
     kāsāmapīnasaśvāsapārśvarukṣuca śasyate ..
anabhisyandi laghu ca toyaṃ kvathitaśītalam . pittayukte hitaṃ doṣe vyuṣitaṃ tantridoṣakṛt .. iti vābhaṭe sūtrasthāne 5 adhyāye ..
     kaphamedo'nilāmaghnaṃ dīpanaṃ vastiśodhanam ..
     śvāsa-kāsa-jvara-haraṃ pathyamuṣṇodakaṃ sadā .
     yat kvāthyamānaṃ nirvegaṃ niḥphenaṃ nirmalaṃ laghu ..
     caturbhāgāvaśeṣantu tattoyaṃ guṇavat smṛtam .
     na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā ..
     amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave .
     madyapānāt samudbhūte roge pittotthite tathā ..
     sannipātasamutthe ca śṛtaśītaṃ praśasyate .
iti suśrute sūtrasthāne 45 adhyāye ..) tamuvāca bhagavānātreyo jvaritasya kāyasamutthānadeśa-kālānabhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ . jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇāni śamanāni bhavanti pācanārthañca pānīyamuṣṇaṃ tasmādetajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham . taddhyeṣāṃ pītaṃ vātamanulomayati agnimudaryamudīrayati . kṣipraṃ jarāṃ gacchati śleṣmāṇañca pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopapadyate tathā yuktamapi caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyamuṣṇena hi dāha-bhrama-pralāpātisārā bhūyo'bhivardhante śītenopaśāmyantīti . iti carake vimānasthāne 3 adhyāyaḥ ..)

uṣṇopagamaḥ, puṃ, (uṣṇaḥ upagamo yatra .) grīṣmakālaḥ . ityamaraḥ ..

uṣmaḥ, puṃ, (uṣa + mak .) grīṣmakālaḥ . vasantakālaḥ . ityuṇādikoṣaḥ .. uṣṇaḥ . krodhaḥ ..

uṣmakaḥ, puṃ, (uṣma + kan .) grīṣmaṛtuḥ . ityamaraḥ ..

uṣmā, [n] puṃ, (uṣ + manin .) grīṣmakālaḥ . uttāpaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. (yathā kumāre . 5 . 23 ..
     tapātyaye vāribhirukṣitā navairbhuvā sahoṣmāṇamamuñcadūrdhagam .
     uṣmā pittādṛte nāsti jvaro nāstyuṣmaṇā vinā .
     tasmātpittaviruddhāni tyajettpittādhike'dhikam ..
iti vābhaṭe cikitsāsthāne 1 ma adhyāye ..)

uṣmāgamaḥ, puṃ, (oṣatīti uṣmā . āgachatīti āgamaḥ . uṣmā āgamo yatra .) grīṣmakālaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

usraḥ, puṃ, (vasa + sphāyitañcivañciśakikṣipīti . 2 . 13 . uṇādisūtreṇa rak .) vṛṣaḥ . (yathā, ṛgvede . 6 . 12 . 4 .. vanvankratvānārvosraḥ piteva . usraḥ vṛṣabhaḥ . iti bhāṣyam ..) raśmiḥ . iti medinī .. (yathā raghuḥ . 4 . 66 .
     śarairusrairivodīcyānuddhariṣyan rasāniva . latābhedaḥ . sūryaḥ . yathā, ṛgvede . 3 . 58 . 4 . pra mitrāso na dadurusro agre . vasati nabhasītyusraḥ sūryaḥ . iti bhāṣyam . aśvinīputtrau . yathā tatraiva . 4 . 45 . 5 ..
     agraya usrā jarante prativastoraśvinau ..)

usrā, strī, (usra + ṭāp .) arjunī . gāi iti bhāṣā . upacitrā . indurakāṇīti bhāṣā . iti medinī .. (surabhī gauḥ . ityuṇādikoṣaḥ ..)

[Page 1,278b]
uha ir arde . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ sakaṃ-seṭ .) hrasvādiḥ . ir auhat auhīt . arda iha badhaḥ . iti durgādāsaḥ ..

uhānaḥ, puṃ, deśaviśeṣaḥ . iti bhūriprayogaḥ ..

ū

ū, dīrghokāraḥ . sa ca ṣaṣṭhasvaravarṇaḥ . asya uccāraṇasthānaṃ oṣṭhaḥ .. (upūpadhmānīyānāmoṣṭhau . sa ca (dvimātratvāt) dīrghaḥ (trimātratvāt) plutaśca bhavati . (pratyekaṃ udāttānudāttasaritabhedāt trividho'pi anunāsikānunāsikabhedāt ṣaḍvidho'pi bhavati ..
     svarāṇāmūṣmaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam . iti śikṣāvacanāt asyoccāraṇe vicāra ānantaraprayatnaḥ . vivṛtaṃ jihvāgrādeḥ sparśanābhāvaḥ . yaduktaṃ tatraiva aco'spṛṣṭāyaṇastvīṣat nemaspṛṣṭāḥ śalaḥ smṛtāḥ . iti .)
     śaṅkhakundasamākāraṃ ūkāraṃ paramakuṇḍalī .
     pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā ..
     pañcaprāṇayutaṃ varṇaṃ pītavidyullatā tathā .
     dharmārthakāmamokṣañca sadā sukhapradāyakam ..
iti kāmadhenutantram .. tasya (vaṅgīyabhāṣāyām) lekhanaprakāro yathā --
     tadrūpādhogatā rekhā kubjitā vāmataḥ śubhā . tadrūpā pūrboktokārarūpā .
     tiṣṭhanti tāsu rekhāsu yamāgnivaruṇāḥ kramāt ..
     adhordhvagāminī mātrā lakṣmīrvāṇī ca sā smṛtā .
iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
     ūḥ kaṇṭhako ratiḥ śāntiḥ krodhano madhusūdanaḥ .
     kāmarājaḥ kujeśaśca maheśo vāmakarṇakaḥ ..
     arghīśo bhairavaḥ sūkṣmo dīrghaghoṇā sarasvatī .
     vilāsinī vighnakartā lakṣmaṇo rūpakarṣiṇī ..
     mahāvidyeśvarī ṣaṣṭhā ṣaṇḍobhūḥ kānyakubjakaḥ .
iti tantram .. (mātṛkānyāse'sya vāmakarṇe nyasyatayā tadākhyayāpyabhidhānam . yathā, mātṛkānyāsamantre uṃ namo dakṣiṇakarṇe ūṃ namo vāmakarṇe . anubandhaviśeṣaḥ . yathāha kavikalpadrume . uḥ ktvāvebhūstu veṭakaḥ . tena sidhū śāstre ityasya luṅi kṛte asedhīt asaitsīt iti syāt ..)

ū, vya, (veñ + kvip .) vākyārambhaḥ . rakṣā . anukampā . iti medinī .. (sambodhanam ..)

ūḥ, puṃ, (avati rakṣatīti . av + kip . jvarattvaretyūṭ . 6 . 4 . 20 .) maheśvaraḥ . iti puruṣottamaḥ .. candraḥ . iti śabdaratnāvalī .. (rakṣākartari, tri ..)

ūḍhaḥ, tri, (uhyate sma . vah + kta ..) vivāhitaḥ . iti smṛtiḥ ..
     (bhāryoḍhaṃ tamavajñāya tasthe saumitraye'sakau . iti bhaṭṭiḥ . 4 . 15 ..) kṛtavahanaḥ ..

ūḍhakaṅkaṭaḥ, tri, (uḍho dhṛtaḥ kaṅkaṭo yena .) kavacadhārī . tatparyāyaḥ . sannaddhaḥ 2 varmitaḥ 3 sajjaḥ 4 daṃśitaḥ 5 . ityamaraḥ ..

[Page 1,278c]
ūḍhā, strī, (vaha + kta + ṭāp .) bhāryā . iti hemacandraḥ .. (vivāhitā kanyā . yathā --
     ūḍhānūḍhāsamavāye'nūḍhaiva prathamaṃ dhanahāriṇī . iti smṛtiḥ ..)

ūtaṃ, tri, (ve + kta .) tantusantatam . tatparyāyaḥ . syūtam 2 utam 3 . ityamaraḥ .. kāpaḍa vonā iti bhāṣā .. (prathitam . ava + kta . jvarattvaretyūṭ 6 . 4 . 20 . rakṣitam ..)

ūtiḥ, strī, (av + ktin . jvarattvaretyūṭ . 6 . 4 . 20 .) rakṣaṇam . (ve + ktin .) syūtiḥ . iti medinī .. vonā selāi iti bhāṣā . kṣāraṇam . iti śabdaratnāvalī .. javanam . ityamaraṭīkāyāṃ svāmī .. līlā . iti śrībhāgavatam .. (kartari ktici . rakṣākartrī . yathā, ṛgvede . 4 . 4 . 2 .. uruṣyantam mādhvī dasnā na ūtīḥ . karmaṇi ktin . purāṇasya daśavidhalakṣaṇamadhye karmavāsanārūpo lakṣaṇabhedaḥ . yathā, bhāgavate . 2 . 20 -- 14 . śrīśuka uvāca .
     atra sargo visargaśca sthānaṃ poṣaṇabhūtayaḥ .
     manvantareśānukathā nirodho muktirāśrayaḥ ..
     daśamasya viśuddhyarthaṃ navānāmiha lakṣaṇam .
     varṇayanti mahātmānaḥ śrutenārthena cāñjasā ..
     bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ .
     brahmaṇo guṇavaiṣamyāt viṣargaḥ pauruṣaḥ smṛtaḥ ..
     sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ .
     manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ ..
karmavāsanā ūtayaḥ . iti cūrṇikāṭīkā ..)

ūdhaḥ, [s] klī, (unda + asun . ūdhaso naṅiti nirdeśāt ūdhādeśaḥ .) āpīnam . ityamaraḥ .. gāira pālān iti bhāṣā . (yathā mahābhārate . caitrarathaparbaṇi . 1 . 176 . 13 ..
     (maṇḍūkanetrāṃ svākārāṃ pīnodhasamaninditām .
     yadaiva striyai stanāvāpyāyete ūdhaḥ paśūnām . iti śatapathabrāhmaṇe . 2 . 5 . 1 . 5 ..)

ūdhasyaṃ, klī, (ūdhasi bhavam . ūdhas + yat .) dugdham . iti hemacandraḥ ..

ūna, t ka parihāne . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) dīrghādirdantyopadhaḥ . tathā ca . kṣobhamāśu hṛdayaṃ na yadūnāṃ rāgavṛddhimakaronna yadūnām . iti māghayamakam . parihānaṃ nyūnakriyā . ūnayati baṇik svarṇaṃ prathamaparimāṇāt . parimāṇamātre'yamiti kecit . mā bhavān ūninat . ūnadhorñiḥ aṅ dvitve svasthānameva nāsti ato nāglopitvamiti sandehanirāsārthamāha . onerṛdanubandhajñāpakabalāt dvitvāt prāk prāpto hrasvo aglopitvānna syāt . iti durgādāsaḥ ..

ūnaṃ, tri, (avatīti . ava + iṇṣiñjidīḍuṣyavibhyo nak . 3 . 2 . iti uṇādisūtreṇa nak . jvaratvareti . 6 . 4 . 20 ūṭ . sarvasve tu ūnayaterūnamiti sādhitam .) hīnam . nyūnam .. (ūnaṃ na sāceṣvadhiko babādhe . iti raghuḥ . 2 . 14 .. tatraiva . 11 . 1 .
     kiñcidūnamanūnardheḥ śaradāmayutaṃ yayau .
     ūnadvivārṣikaṃ pretaṃ nidadhyurbāndhavā vaṃhiḥ . iti manuḥ . 5 . 68 ..)

ūnaviṃśaḥ, tri, ūnaviṃśateḥ pūraṇaḥ . yathā --
     tithyaṅgavedaikadaśonaviṃśabhaikādaśāṣṭādaśaviṃśasaṃkhyāḥ .
     iṣṭoḍanā sūryayutoḍunā ca yogādamūśceddaśayogabhaṅgaḥ ..
iti jyotistattvam ..

ūnaviṃśatiḥ, strī, (ekena ūnā viṃśatiḥ .) ekonaviṃśatiḥ . ūniśa iti bhāṣā . yathā . ūnaviṃśatidāsyamānapiṇḍasthānāni . iti tithyāditattve āmāvasyāprakaraṇe ..

ūm, vya (ūyyate . ūy + muk .) roṣoktiḥ . pṛcchā . iti medinī .. nindā . spardhā . iti śabdaratnāvalī ..

ūmaṃ, klī, (avatīti . ava + avisivimiśuṣibhyaḥ kit . 1 . 143 . iti unādisūtreṇa man . kit ūṭh ca .) deśaviśeṣaḥ . iti siddhāntakaumudī ..

ūya, ī ṅa sevane . tantusantāne iti yāvat . iti kavikalpadrumaḥ (bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) dīrghādiḥ . sevanamiha ṣivyutantutatāvityasya rūpaṃ ī ūtaḥ . ṅa ūyate paṭaṃ saucikaḥ . iti durgādāsaḥ ..

ūrarī, vya (ūy + vāhulakāt rarīk .) vistāraḥ . aṅgīkāraḥ . iti bharato dvirūpakoṣaśca ..

ūravyaḥ, puṃ, (ūrorjātaḥ . ūru + śarīrāvayavāt yaditi yat . vaiśyasya brahmaṇaḥ ūrorjātatvāt tathātvam .) vaiśyaḥ . ityamaraḥ .. (yaduktaṃ yajuṣi . 31 . 11 .. brāhmaṇo'sya mukhamāsīt bāhūrājanyaḥ kṛtaḥ . ūrūtadasya yat vaiśyaḥ padbhyāṃ śudro'jāyata .. iti ..)

ūrī, vya (ūra + bāhulakāt rīk .) vistāraḥ . aṅgīkāraḥ . ityamaraḥ .. (yathā hitopadeśe vigrahe . ūrīkṛtya prasthitaḥ ..)

ūrīkṛtaḥ, tri, (ūrī + kṛ + kta .) aṅgīkṛtaḥ . vistṛtaḥ . ityamaraḥ ..

ūruḥ, puṃ, (ūrṇūyate ācchādyate iti . ūrṇū + (ūrṇoternulopaḥ . 1 . 31 . iti uṇādisūtreṇa karmaṇi kuḥ nulopaśca .) jānūparibhāgaḥ . urat iti bhāṣā . tatparyāyaḥ . sakthi 2 . ityamaraḥ .. (yathā, sāhityadarpaṇe .
     bhuvanatritaye na bibharti tulāmidamūruyugaṃ na camūrudṛśaḥ .
     bhujamūrdhvorubāhulyādeko'pi dhanadānujaḥ . iti raghuḥ . 12 . 88 . tathā manuḥ . 1 . 31 .
     lokānāntu vivṛddhyarthaṃ mukhabāhūrupādataḥ ..)

ūrujaḥ puṃ, (ūrorjāyate iti . ūru + jan + ḍa .) baiśyaḥ . sa tu brahmaṇa ūrubhyāṃ jātaḥ . ityamaraḥ .. (yathā, viṣṇupurāṇe . 1 . 6 . 4 . rajasā tamasā caiva samudriktāstathorujāḥ . bhṛguvaṃśīya ṛṣibhedaḥ . sa ca aurva iti nāmnā khyātaḥ . tasya janmakathā aurvaśabde draṣṭavyā ..)

ūruparbā, [n] puṃ, klī, (ūroḥ parbeva .) jānu . ityamaraḥ .. hāṃṭu iti bhāṣā .

ūrurī, bya, (ūra + rurīk .) vistāraḥ . aṅgīkāraḥ . iti bharato dvirūpakoṣaśca ..

ūrustambhaḥ, puṃ, (ūrū stabhnāti iti ūru + stanbha + aṇ .) ūrurogaviśeṣaḥ . yathā . athorustambhā dhikāraḥ . tatrorustambhasya viprakṛṣṭasannikṛṣṭanidānasamprātpipūrbakaṃ lakṣaṇamāha .
     śītoṣṇadravasaṃśuṣkagurusnigdhairniṣevitaiḥ .
     jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ ..
     saśleṣmamedaḥ pavanaḥ sāmamatyarthasrañcitam .
     abhibhūyetaraṃ doṣamūrū cet pratipadyate ..
     sakthyasthinī prapūryāntaḥśleṣmaṇā stimitena saḥ .
     tadā stabhnāti tenorū stabdhau śītāvacetanau ..
     parakīyāviva gurū syātāmatiśayavyathau .
     dhyānāṅgamardastaimityatandrācchardyarucijvaraiḥ ..
     saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ .
     tamūrustambhamityāhurāḍhyavātamathāpare ..
jīrṇājīrṇe kiñcijjīrṇaṃ kiñcidajīrṇaṃ tasmin bhojanamityarthaḥ . ataeva dṛḍhabalena jīrṇājīrṇe samaśnata iti paṭhitam . tatra śītādibhirniṣevitairbhuktaiḥ . saṃkṣobheṇa sañcalanena . svapnena divā . jāgaraṇena rātrau . abhibhūya dūṣayitvā . itaraṃ doṣaṃ pittam . stimitena ārdreṇa druteneti yāvat . na tu ghanena . evaṃvidhena śleṣmaṇā . saḥ pavanaḥ . tadā ūrū stabhnāti tena stambhena . acetanau śūnyau . parakīyāviva akriyāvityarthaḥ . dhyānaṃ saṃmūḍhatā . pādasambandhinībhiḥ sadanakṛcchroddharaṇasuptibhiśca saṃyuktau . ayaṃsuśrutena mahāvātavyādhiṣu paṭhitaḥ .. * prāgrūpamāha .
     prāgrūpaṃ tasya nidrātidhyānaṃ stimitatā jvaraḥ .
     romaharṣo'ruciśchardirjaṅghorvoḥ sadanaṃ tathā .. * ..
tasyopaśayamāha .
     vātaśaṅkibhirajñānāttatra syāt snehanāt punaḥ .
     pādayoḥ sadanaṃ suptiḥ kṛcchrāduddharaṇaṃ tathā ..
     jaṅghoruglāniratyarthaṃ śaśvadādāhavedanā .
     padañca vyathate nyastaṃ śītasparśaṃ na vetti ca ..
     saṃsthāne pīḍane gatyāṃ cālane cāpyanīśvaraḥ .
     anyaneyau hi saṃbhagnāvūrū pādau ca manyate ..
anyaneyau anyapuruṣacālyau bhavata ityarthaḥ . ajñānāt aniścayāt stambha-supti-kampādi-darśanena . vātaśaṅkibhiḥ vātavyādhiśaṅkibhiḥ . tatra ūrustambhe . snehanāt snehādinā snehanyā cikitsayā . pādasadanādaya ūrubhagnopamatvāt te vikārāḥ syuḥ . jaṅghoruglāniḥ jaṅghorvorgamanādāvaśaktiḥ . ādāhavedanā īṣaddāhena saha vedanā .. * .. ūrustambhasyāriṣṭaṃ lakṣaṇamāha .
     yadā dāhārtitodārto vepanaḥ puruṣo bhavet .
     ūrustambhastadā hanyāt sādhayedanyathā navam ..
anyathā dāhādyuktopadravarahitaṃ tamapi navamutpannamātraṃ sādhayet .. * .. * .. athorustambhasya cikitsā .
     snehāsṛksrāvavamanaṃ vastikarmavirecanam .
     varjayedāḍhyavāte tu yatastaistasya kopanam ..
     tasmādatra sadā kāryaṃ svedanaṃ ghanarūkṣaṇam .
     āmamedaḥkaphādhikyānmārutaṃ nayatā samam ..
     yat syāt kaphapraśamanaṃ na tu mārutakopanam .
     tatsarvaṃ sarvadā kāryamūrustambhasya bheṣajam ..
     sarvo rūkṣakramaḥ kāryastatrādau kaphanāśanaḥ .
     paścādvātavināśāya vidhātavyākhilā kri ..
     bhojyāḥ purāṇāḥ śyāmākakodravoddālaśālayaḥ .
     jāṅgalairaghṛtairmāṃsaiḥ śākaiścālavaṇairhitaiḥ ..
uddālo vanakodravaḥ .
     dadyādvāstūkaśākena hīnena lavaṇena tu .
     jīrṇaśālyodanaṃ rūkṣamūrustambhavate bhiṣak ..
     rūkṣaṇādvātakopaścennidrānāśādisambhavaḥ .
     snehasvedakramastatra kāryo vātāmayāpahaḥ ..
     pratārayet pratisrotaḥ saritaṃ śītalodakām .
     saraśca vimalaṃ śītaṃ sthiratoyaṃ punaḥ punaḥ ..
     mūlairvā vājigandhāyāḥ athavārkasya kārayet .
     gāḍhamutsādanaṃ vaidya ūrustambhe savedane ..
     triphalāgranthikavyoṣacūrṇaṃ lihyāt samākṣikam .
     ūrustambhavināśāya puraṃ mūtreṇa vā pibet ..
     nāgaraṃ pippalīñcāpi gugguluṃ vā śilājatu .
     ūrustambhī pibeṇmūtrairdaśamūlīrasena vā ..
ityūrustambhādhikāraḥ . iti bhāvaprakāśaḥ .. api ca .
     triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī .
     ūrustambhaharo hyeṣa uttamantu virecanam ..
     harītakīṃ śṛṅgaveraṃ devadāru ca candanam .
     kvāthayecchāgadugdhena apāmārgasya mūlakam ..
     jaṅghāśūlamūrustambhaṃ saptarātre tu nāśayet .. * ..
iti gāruḍe 187 adhyāyaḥ ..
     (eka ūrustambha iti āmatridoṣasamutthānaḥ . iti carake sūtre ūnaviṃśo'dhyāyaḥ .. asya sakāraṇalakṣaṇasamprāpticikitsitāni yathā,
     śriyā paramayā brāhmyā parayā ca tapaḥśriyā .
     ahīnaṃ candrasūryābhyāṃ sumerumiva pabbatam ..
     dhīrdhṛtismṛtivijñānajñānakīrtikṣamālayam .
     agniveśo guruṃ kāle saṃśayaṃ paripṛṣṭavān ..
     bhagavan ! pañca karmāṃṇi samastāni pṛthaktathā .
     nirdiṣṭānyāmayānāntu sarveṣāmeva bheṣajam ..
     doṣajo'styāmayaḥ kaścidyasyaitāni bhiṣagvara ! .
     na syuḥ śaktā niśamane sādhyasya kriyayā tataḥ ..
     astyūrustambha ityukte guruṇā tasya kāraṇam .
     saliṅgaṃ bheṣajaṃ bhūyaḥ pṛṣṭastenābravīdguruḥ .. * ..
nidānaṃ samprāptilakṣaṇe ca yathā ..
     snigdhoṣṇalaghuśītāni jīrṇājīrṇe samaśnataḥ .
     dravyaśuṣkadadhikṣīrātyugrānūpaudakāmiṣaiḥ ..
     piṣṭavyāpannamadyātidivāsvapnaprajāgaraiḥ .
     laṅghanādhyaśanāyāsabhayavegavidhāraṇaiḥ ..
     snehāccāmañcitaṅkoṣṭhe vātādīn medasā saha .
     ruddhvāśu gauravādūrū yātyadhogaiḥ śirādibhiḥ ..
     pūrayan sakthijaṅghorudoṣo medobalotkaṭaḥ .
     avidheyaṃ parispandaṃ janayatyalpavikramam ..
     mahāsarasi gambhīre pūrṇe'mbu stimitaṃ yathā .
     tiṣṭhati sthiramakṣobhyaṃ tadvadūrugataḥ kaphaḥ ..
     gauravāyāsasaṅkocadāharuksuptikampanaiḥ .
     bhedasphuraṇatodaiśca yukto dehaṃ nihantyasūn ..
     guruḥ śleṣmā samedasko vātapitte'bhibhūya tu .
     stambhayet sthairyaśaityābhyāmūrustambhastato mataḥ ..
pūrbarūpāṇi yathā ..
     prāgrūpaṃ dhyānanidrātistaimityānocakajvarāḥ .
     romaharṣaśca chardiśca jaṅghorvoḥ sadanantathā ..
anyadatraiva prāguktam .. * .. cikitsā-yathā ..
     tasya na snehanaṃ kāryaṃ na vastirna virecanam .
     na caiva vamanaṃ yasmāttannibodhata kāraṇam ..
     vṛddhaye śleṣmaṇo nityaṃ snehanaṃ vastikarma ca .
     tatsthasyoddharaṇe caiva na samarthaṃ viśodhanam ..
     śleṣmasthānagataḥ śleṣmā pittañca vamanātsukham .
     hartumāmāśayasthau ca sraṃsanāttāvubhāvapi ..
     pakvāśayasthāḥ sarve'pi vastibhirmūlanirjayāt ..
     śakyā na tvāmamedobhyāṃ stabdhā jaṅghorusaṃsthitāḥ ..
     vātasthāne hitaṃ śaityāttayostambhācca tadgatāḥ .
     na śakyāḥ sukhamuddhartuṃ jalaṃ nimnādiva sthalāt ..
     tasya saṃśamanaṃ kuryāt kṣapaṇaṃ śodhanantathā .
     ādhikyādāmakaphavoryuktyapekṣaḥ sadā bhiṣak ..
     sadā rūkṣopacārāya yavaśyāmākakodravān .
     śākairalavaṇairdadyājjalatailopasādhitaiḥ ..
     suniṣaṇṇakanimbārkavetrārambadhapallavaiḥ .
     vāyasīvāstukairanyaistiktaiśca kulakādibhiḥ ..
     kṣārāriṣṭaprayogaiśca harītakyāstathaiva ca .
     madhūdakasya pippalyā ūrustambhavināśanāḥ ..
     samaṅgā śālmalī vilvaṃ madhunā saha nāpibet .
     tathā grīveṣṭakodīcyadevadārunatānyapi ..
     candanaṃ dhātakīkuṣṭhaṃ tālīśaṃ naladantathā .
     mustaṃ harītakī lodhraṃ padmakaṃ tiktarāhiṇī ..
     devadāru haridre dve vacā kaṭukarohiṇī .
     pippalī pippalīmūlaṃ saralaṃ devadāru ca ..
     cavyaṃ citrakamūlāni devadāru harītakī .
     bhallātakaṃ samṛlā ca pippalī pañca tān pibet ..
     sakṣaudrānardhaślokoktān kalkānūrugrahāpahān ..

     mūrvāmativiṣāṃ kuṣṭhaṃ citrakaṃ kaṭurohiṇīm .
     pūrvavadvā pibettoye rātristhitamathāpi vā ..
     svarṇakṣīrīmativiṣāṃ mustaṃ tejovatīṃ vacām .
     surāhvaṃ citrakaṃ kuṣṭhaṃ pāṭhāṃ kaṭukarohiṇīm .
     lehayenmadhunā cūrṇaṃ makṣaudraṃ vā jalaplutam ..

     apatarpaṇajaśca syāddoṣaḥ santarpayettu tam .
     yuktyā jāṅgalarjarmāsaiḥ purāṇaiścaiva śālibhiḥ ..
     rūkṣaṇādvātakopaścennidrānāśārtipūrbakaḥ .
     snehasvedakramastatra kāryo vātāmayāpahaḥ ..

     kuṣṭaṃ śrīvaṃṣṭakodīcyaṃ saralaṃ dārukeśaram .
     ajagandhāśvagandhā ca tailantaiḥ sārṣapaṃ pacet .
     sakṣaudraṃ mātrayā taccāpyūrustambhārditaḥ pibet ..
iti kuṣṭhādyaṃ tailam .. * ..
     palābhyāṃ pippalīmūlanāgarādaṣṭakaṭvaraḥ .
     tailaprasthaḥ samo dadhnā gṛdhrasyūrugrahāpahaḥ ..
iti aṣṭakaṭvaraṃ tailam .. * ..
     ityabhyantaramuddiṣṭamūrustambhasya bheṣajam .
     śleṣmaṇaḥ kṣapaṇantvanyadvāhyaṃ śṛṇu cikitsitam ..
     valmīkamṛttikāmūlaṃ karañjāt saphalatvacam .
     iṣṭakānāṃ tataścūrṇaiḥ kuryādutsādanaṃ bhṛśam ..
     mūlairvāpyaśvagandhāyā mūlairarkasya vā bhiṣak .
     picumardasya vā mūlairathavā devadāruṇaḥ ..
     kṣaudrasarṣapavalmīkamṛttikāsaṃyutairbhiṣak .
     gāḍhamutsādanaṃ kuryādūrustambhe pralepanam ..

     śyonākaṃ khadiraṃ vilvaṃ vṛhatyau saralāsanau .
     agnimanthāḍhakīśigruśvadaṃṣṭrāsurasārjakān ..
     tarkārīṃ naktamālañca jalenotkvāthya secayet .
     pralepo mūtrapiṣṭairvāpyūrustambhanivāraṇaḥ ..
     kaphakṣayārthaṃ vyāyāmeṣvenaṃ śakyeṣu cotsṛjet .
     sthalānyākrāmayet kalyaṃ śarkarāḥ sikatāstathā ..
     pratārayet pratisroto nadīṃ śītajalāṃ śivām .
     saraśca vimalaṃ śītaṃ sthiratoyaṃ punaḥ punaḥ ..
     tathā viśuṣke'sya kaphe śāntimūrugraho vrajet .
     śleṣmaṇaḥ kṣapaṇaṃ yatsyānna ca mārutakopanam ..
     tat sarvaṃ sarvadā kāryamūrustambhasya bheṣajam .
     śarīraṃ balamagniñca kāryaiṣā rakṣatā kriyā ..
iti carake cikitsāsthāne 27 adhyāyaḥ .. * ..
     niṣkatrayaṃ śuddhasūtaṃ niṣkadvādaśagandhakam .
     guñjāvījañca ṣaṇṇiṣkaṃ nimvavījaṃ jayā tathā ..
     pratyekaṃ niṣkamātrantu niṣkaṃ jaipālavījakam .
     jayā jambīradhustūrakākamācīdravairdinam ..
     bhāvayitvā vaṭīṃ kṛtvā dadyādguñjācatuṣṭayam .
     guñjābhadraraso nāma hiṅgusaindhavasaṃyutaḥ ..
     śamayatyūrdhvagaṃ duḥkhamūrustambhaṃ sudāruṇam ..
iti guñjābhadro rasaḥ .. iti vaidyakarasendrasārasaṃgrahe ūrustambhādhikāraḥ .. * ..)

ūrustambhā, strī, (ūrustambha iva ākṛtiryasyāḥ .) kadalīvṛkṣaḥ . iti rājanighaṇṭaḥ .. (kadalīśabde'syā guṇādayo vyākhyeyāḥ ..)

ūrja, ka jīvane . bale . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-seṭ .) dīrghādiḥ . ka ūrjayati jano jīvati balī syādvetyarthaḥ . iti durgādāsaḥ ..

ūrjaṃ, klī, (urjyate jīvyate'neta . ūrja + ghañ .) ñalam . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 24 . 38 ..
     nama ūrja iṣe eyyāḥ pataye yajñaretase .
     tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane ..
)

ūrjaḥ, puṃ, (ūrjayati utsāhayati jigīṣūn iti . ūrja + ṇic + ac .) kārtikamāsaḥ . utsāhaḥ . balam . (yathā, ṛgvede . 1 . 26 . 1 . vasiṣṭhā hi mihedhya vastrāṇyūrjāṃ pate . ūrjāṃ balaparākramādīnām . iti bhāṣyam .) prāṇanam . iti medinī .. (vīryam . yathā, manuḥ . 2 . 55 .
     pūjitaṃ hyaśanaṃ nityaṃ balamūrjañca yacchati ..
     yasmāt pūjitamannaṃ sāmarthyaṃ vīryaṃ ca dadāti ..) iti kullukabhaṭṭaḥ ..) kāntikanāmasaṃvatsaraḥ .. (svārociṣasya manoḥ puttrabhedaḥ . yathā harivaṃśe 7 . 14 .
     prathitaśca nabhasyaśca nabha ūrjastathaiva ca .
     svārociṣasya puttrāste manostāta mahātmanaḥ ..
strī, hiraṇyagarbhakanyā . yathā, harivaṃśe 7 . 17 .
     hiraṇyagarbhasya sutā ūrjā nāma sutejasaḥ ..)

ūrjasvalaḥ, tri, (atiśayitaḥ ūrjo balaṃ asyāstīti . ūrjas + jyosnātamisreti valac .) atiśayabalavān . ityamaraḥ .. (ūrjasvalaṃ hastituraṅgametat . iti bhaṭṭiḥ . 3 . 55 . bhoktāramūrjasvalamātmadeham . iti raghuḥ . 2 . 50 ..)

ūrjasvi, [n] klī, (ūrjas + vini .) alaṅkāraviśeṣaḥ . tasya lakṣaṇam . sāhaṅkāravastvabhidhānam . tathā coktam . ūrjasvi rūḍhāhaṅkāram . tasyodāharaṇaṃ yathā . pracapalamaguruṃ bharāsahiṣṇuṃ janamasamānamanūrjitam vivarjya . kṛtavasatimivārṇavopakaṇṭhe sthiramatulonnatimūḍhatuṅgamegham .. iti bhaṭṭiḥ ..

ūrjasvī, [n] tri, (atiśayitaṃ urjo balamasyāstīti + ūrjas + vini .) atiśayabalavān . ityamaraḥ .. (yathā, bhārate .)
     annamūrjaskaraṃ loke dattvorjasvī bhavennaraḥ ..)

ūrṇanābhaḥ, puṃ, (ūrṇeva tanturnābhau yasya . yadvā mṛdutvādūrṇeva nābhiryasya . nābherupasaṅkhyānamityac . ṅayāporiti 6 . 3 . 63 . hrasvaḥ .) kīṭaviśeṣaḥ . mākaḍsā iti bhāṣā . tatparyāyaḥ . lūtā 2 tantuvāyaḥ 3 markaṭakaḥ 4 . ityamaraḥ . (yathāha ujvaladattaḥ . 5 . 47 .
     nācāreṇa vinā sṛṣṭirūrṇanābherapīṣyate .
     naca niḥsādhanaḥ kartā kaścit sṛjati kiñcana ..
atra ūrṇanābhiriti cintyam .) (svanāmakhyāto dhṛtarāṣṭraputtrabhedaḥ . yathā, mahābhārate . 1 . 67 . 97 .
     ūrṇanābhaḥ sunābhaśca tathā nandopanandakau . syanāmakhyāto daityabhedaḥ . yathā, harivaṃśe . 3 . 86 .
     sūkṣmaścaiva nicandraśca ūrṇanābho mahāgiriḥ ..)

ūrṇanābhiḥ, puṃ, (ūrṇāvat nābhau yasya .) markaṭakaḥ . iti śabdaratnāvalī . (yathā, bhāgavate . 2 . 5 . 5 .
     ātmaśaktimavaṣṭabhya ūrṇanābhirivāklamaḥ ..)

ūrṇā, strī, (ūrṇoti . ūrṇu + ūrṇote ḍaḥ . 5 . 47 . iti uṇādisūtreṇa ḍaḥ . ḍitvāt ṭilopaḥ .) meṣādiloma . pasam iti bhāṣābhru . vorantarāvartaḥ . ityamaraḥ .. sa tu bhrūdvayamadhye mṛṇālatantusūkṣmaḥ śubhāyata ekaḥ praśastāvarto mahāpuruṣalakṣaṇam cakravartyādīnāṃ mahāyogināñca bhavati . iti bharataḥ .. (citrarathapatnī . yathā, bhāgavate . 5 . 15 . 12 . citrarathādūrṇāyāṃ samrāḍajaniṣṭa ..)

ūrṇāyuḥ, puṃ, (ūrṇā asyāstīti . ūrṇā yus .) meṣalomakambalaḥ . meṣaḥ . ityamaraḥ .. ūrṇanābhaḥ . iti hemacandraḥ .. kṣaṇabhaṅgaḥ . iti medinī .. (gandharvaviśeṣaḥ . yathā, harivaṃśe . ūrṇāyuścitrasenaśca hāhā huhuśca bhārata ! ..)

ūrṇu, ña la ācchādane . iti kavikalpadrumaḥ .. (adāṃ-ubhaṃ-sakaṃ-seṭ .) dīrghādirdantyopadhaḥ . rephayogānmūrdhanyaḥ . tena ūrṇunāva ityādau nimittābhāvānmūladhātorṇatvābhāvaḥ . laña ūrṇoti ūrṇauti ūrṇute diśaṃ meghaḥ . iti durgādāsaḥ .. (yathā, bhaṭṭiḥ . 14 . 103 .
     ūrṇunāva sa śastraughairvānarāṇāmanīkinīm ..)

ūrdaraḥ, puṃ, (ūrjena balena dṛṇāti vidārayati . ūrja + dṝ + ūrjidṛṇāteralacau pūrbapadāntyalopaśca . 5 . 40 . uṇādisūtreṇa al at bā . svarabhedārthaṃ pratyayadvayam .) śūraḥ . rākṣasaḥ . ityuṇādikoṣaḥ .. (kusūlam . dhānyādyādhāraḥ . yathā, ṛgvede . 3 . 14 . 11 .. ūrdaraṃ pṛṇatā yaveneddham . ūrdaraṃ kusūlam iti bhāṣyam ..)

ūrdhaḥ, tri, upari . ucchritaḥ . tuṅgaḥ . iti antyasthavakārāntordhvaśabdārthe medinī .. atra ūrdhaśabdo nirvakāraḥ . taduktaṃ varṇadeśanāyāṃ . ujjihīte udgacchati udo hāṅo ḍapratyayaḥ ādivarṇasya ūrādeśaḥ . iti madhumādhavādayaḥ .. iti mṛdaṅgabhedordhakaśabdasya ṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . mudgalajñānaprāptau . 3 . 260 . 2 .
     ūrdhagaḥ satpathaḥ śaśvaddevayānacaro mune ..)

ūrdhakaḥ, puṃ, (ūrdhaḥ san kāyatīti . ūrdha + kai śabde + ka .) ūrdhvakaḥ . mṛdaṅgaviśeṣaḥ . ityamaraṭīkāyāṃ bharatamukuṭau . (yathā śabdārṇave .
     ūrdhako gopucchavat satritālo'ṣṭāṅgulo mukhe .
     dhṛtvordhvaṃ vādyate teṣāṃ vādanaṃ durjanaṃ na vā ..
tathāca cintāmaṇau .
     harītakyākṛtistvaṅkyastathāliṅgyo yavākṛtiḥ .
     ūrdhako daṇḍatulyaḥ syāt murajā bhedato matāḥ ..
)

ūrdhvaḥ, puṃ, daṇḍavatsthiṃtaḥ . yathā --
     āsīna ūrdhvaḥ prahvo vā niyamo yatra nedṛśaḥ .
     tadāsīnena kartavyaṃ na prahvena na tiṣṭhatā ..
ityādi chandogapariśiṣṭāt .. āsīnaḥ upaviṣṭaḥ .
     ūrdhvo daṇḍavat sthitaḥ prahvo'vanatapūrbakāyaḥ . iti śrāddhatattvam ..

ūrdhvaḥ, tri, (ut + hā + ḍa . ādivargasya ūrādeśaḥ .) ucchritaḥ . tuṅgaḥ . upariṣṭāt . iti medinī .. ūrdhvaśabdo dīrghādiḥ savakāro nirvakāraśca . tathāca upari dhvanyate iti kṛtaniruktirurdhvaśabdo vakāravāniti subhūtyādayaḥ ..
     kurvatīrupalaistuṅgairbhuvanaṃ nīcamūrdhvajaiḥ .
     tasyā calālīvānveti citrānāgacamūrdhvajaiḥ ..
iti kīcakabadhayamakam .. (yathā, kumāre 1 . 16 .)
     padmāni yasyāgrasaroruhāṇi pravodhayatyūrdhvamukhairmayūkhaiḥ . ūrdhvaṃ śabdo makārānto'vyayo dīrghādirvakāravān tathā adanto'navyayo'pīti jayādityādayaḥ ..

[Page 1,281b]
ūrdhvakaḥ, puṃ, (urdhvaḥ san kāyati śabdāyate iti . ūrdhva + kai + ka .) mṛdaṅgaviśeṣaḥ . yathā --
     ūrdhvako gopucchavat sa tritālo'ṣṭāṅgulo mukhe .
     dhṛtvordhvaṃ vādyate teṣāṃ vādanaṃ durjanaṃ nanā ..
iti bharatadhṛtaśabdārṇavaḥ .. apica . harītakyākṛtistyaṅkyastathāliṅgyo yavākṛtiḥ . ūrdhvako daṇḍatulyaḥ syānmurajā bhedato matāḥ .. anyaṭīkāyāntu . yavamadhyastathordhvakaḥ . ityamaraṭīkāsārasundarī ..

ūrdhvakaṇṭī, strī, (ūrdhve kaṇṭaḥ kaṇṭako yasyāḥ .) mahāśatāvarī . iti rājanirghaṇṭaḥ ..
     (mahāśatāvarī cānyā śatamūlyūrdhvakaṇṭikā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

ūrdhvajānuḥ, tri, (ūrdhve sthūle jānunī yasya .) uparibhāge sthūlajānukaḥ . tatparyāyaḥ . ūrdhvajñuḥ 2 . ityamaraḥ .. (yathā, sāṃkhyāyanaśrautasūtram 1 . 5 . 8 . upaviśyordhvajānuḥ . iti ..)

ūrdhvajñaḥ, tri, (ūrdhve jānunī yasya . pṛṣodarāditvāt sādhuḥ .) ūrdhvajānuḥ . iti bharato dvirūpakoṣaśca ..

ūrdhvajñuḥ, tri, (ūrdhve jānunī yasya . ūrdhvāt vibhāṣā . 5 . 4 . 130 . iti pakṣe jñuḥ .) ūrdhvajānuḥ . ityamaraḥ .. (yathā, sāṃkhyāyanaśrautasūtram . ūrdhvajñuranavānaṃ yajati .. tathāca māghe 11 . 21 .
     kṣaṇamayamanubhūya svapnamūrdhajñureva ..)

ūrdhvadevaḥ, puṃ, (ūrdhvaḥ tuṅgaḥ śreṣṭho devaḥ .) viṣṇuḥ . iti śabdaratnāvalī ..

ūrdhvandamaḥ, tri, (ūrdhvam + dam + ac .) ūrdhvasthaḥ .. iti trikāṇḍaśeṣaḥ .. ūrdhvaṅgama iti yuktisiddhapāṭhaḥ ..

ūrdhvapādaḥ, puṃ, (ūrdhvāḥ pādā yasya .) śarabhaḥ . iti śabdaratnāvalī .. (ūrdhvapade, tri ..)

ūrdhvapuṇḍraḥ, puṃ, (ūrdhvaḥ puṇḍraḥ iva .) tilakaviśeṣaḥ . sa tu brāhmaṇalalāṭe puṇḍrekṣuvat candanādinā kṛtordhvarekhātrayaḥ . yathā . ūrdhvapuṇḍre tripuṇḍraṃ syāt tripuṇḍre nordhvapuṇḍrakamiti .
     ūrdhvapuṇḍraṃ dvijaḥ kuryādvārimṛdbhasmacandanaiḥ . ityādi ca bahavaḥ ..
     ūrdhvapuṇḍraṃ mṛdā kuryāt tripuṇḍraṃ bhasmanā sadā .
     tilakaṃ vai dvijaḥ kuryāccandanena yadṛcchayā ..
     ūrdhvapuṇḍraṃ dvijaḥ kuryāt kṣatriyastu tripuṇḍrakam .
     ardhvacandrantu vaiśyaśca vartulaṃ śūdrayonijaḥ ..
iti āhnikatattvadhṛtabrahmāṇḍapurāṇam .. (ūrdhvapuṇḍradhāripraśaṃsā yathā, brahmapurāṇe .
     aśucirvāpyanācāro manasā pāpamācaret .
     śucireva bhavennityamūrdhvapuṇḍrāṅkito naraḥ ..
     ūrdhvapuṇḍradharo martyo mriyate yatra kutracit .
     śvapākoṭapi vimānastho mama loke mahīyate ..
asya dhāraṇe vaidikadvijabhinna evādhikārī yaduktaṃ devībhāgavate nārāyaṇena ..
     ūrdhvapuṇḍraṃ triśūlaṃ ca vartulaṃ caturasrakam .
     ardhvacandrādikaṃ liṅgaṃ vedaniṣṭho na dhārayet ..
     janmanā labdhajātistu vedapanthānamāśritaḥ .
     puṇḍrāntaraṃ bhramādvāpi lalāṭenaiva dhārayet ..
     khyātikāntyādisiddhyarthaṃ cāpi viṣṇvagamādiṣu sthitaṃ puṇḍrāntaraṃ naiva dhārayet vaidiko naraḥ ..
śrāddhe ūrdhvapuṇḍrādividhiniṣedhavyavasthā . yathā, nirṇayasindhau hemādriḥ .
     jape home tathā dāne khādhyāye pitṛkarmaṇi .
     tatsarvaṃ naśyati kṣipramūrdhvapuṇḍraṃ vinā kṛtam ..
tathā ca nāradaḥ .
     yajño dānaṃ japo homaḥ svādhyāyaḥ pitṛkarma ca .
     vṛthā bhavati viprendrāḥ ! ūrdhvapuṇḍraṃ vinā kṛtam ..
ityādivacanāt paitre karmaṇi ūrdhapuṇḍradhāraṇaṃ vihitam . kecittu .
     ūrdhvapuṇḍro dvijātīnāmagnihotrasamo vidhiḥ .
     śāddhakāle ca saṃprāpte kartā bhoktā ca varjayet ..
tathā --
     vāmahaste ca ye darbhā gṛhe raṅgabalintathā .
     lalāṭe tilakaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ ..
iti saṃgrahoktavacanāt tathā --
     ūrdhvapuṇḍraṃ tripuṇḍraṃ vā candrākāramathāpi vā .
     śrāddhakartā na kurvīta yāvat piṇḍānna nirvapet .
iti viśvaprakāśavacanācca śrāddhakāle ūrdhvapuṇḍrādikaṃ na dhāryamityāhuḥ . tanna, yataḥ kulācārādeva vyavasthā . yattu --
     lalāṭe puṇḍrakaṃ dṛṣṭvā skandhe mālyaṃ tathaiva ca .
     nirāśāḥ pitaro yānti dṛṣṭvā ca vṛṣalīpatim ..
iti hemādridhṛtavacanam tat gandhatripuṇḍrakaviṣayam . ataḥ śrāddhakāle gandhatripuṇḍrakaeva na dhāryaḥ . anyarūpastu dhārya eva . tathā ca vyāsaḥ .
     varjayettilakaṃ bhāle śrāddhakāle ca sarvadā .
     ūrdhvapuṇḍraṃ tripuṇḍraṃ vā dhārayettu prayatnataḥ ..
)

ūrdhvaretāḥ, [s] puṃ, (ūrdhvaṃ reto yasya na patati vīyyaṃ yasyatyarthaḥ ..) mahādevaḥ . iti trikāṇḍaśeṣaḥ . (aṣṭottarasahasranāmāntargato mahādevasya nāmabhedaḥ . yathā mahābhārate 13 . 17 . 45 .
     ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhasthalaḥ ..) bhīṣmaḥ . (kṛtasamāvartano'pi bhīṣmadevaḥ pituḥ kāmyavivāhārthaṃ vaivāhikadharmaṃ tyaktavān atastasya ūrdhvaretastvaṃ jātam . etadvivaraṇantu mahābhārate 1 . satyavatīlābhopākhyāne 100 adhyāye draṣṭavyam ..) muniviśeṣaḥ . tadyathā . sanaka-sananda-sanātanasanatkumārādayaḥ . (yathā, mahābhārate 2 . brahmasabhāvarṇane . 11 . 49 ..
     aṣṭāśītisahasrāṇi munīnāmūrdharetasām .. tri, viṣayāsaṅgarahitaḥ . sannyāsī . yathā bhārate śakuntalopākhyāne --
     ūrdhvaretā mahābhāgo bhagavān lokapūjitaḥ .
     caleddhi vṛttādharmo'pi na calet saṃśitavataḥ ..
)

ūrdhvaliṅgaḥ, puṃ, (ūrdhvaṃ liṅgaṃ yasya . mahādevaḥ . iti hemacandraḥ .. (yathā, mahābhārate 13 . 17 . 45 .
     ūrdharetā urdhaliṅga ūrdhvaśāyī nabhaḥsthalaḥ ..)

ūrdhvalokaḥ, puṃ, (ūrdhvaḥ uparistho lokaḥ .) svargaḥ . iti hemacandraḥ .. (yathā, mugdhabodhe kārakaprakaraṇe . 5 sūtram .
     rakṣāṃsyakhādayadanāyayadūrdhvalokamākrandayatkapibhirāyayadāśu rāmaḥ ..)

ūrdhvasthaḥ, tri, (ūrdhva tiṣṭati yaḥ . ūrdha + sthā + ka .) uparisthitaḥ . tatparyāyaḥ . ūrdhvandamaḥ 2 . iti trikāṇḍaśeṣaḥ ..

ūrdhvasthitiḥ, strī, (ūrdhvā sthitiryatra .) ūrdhvāvattaḥ . sa tu aśvasya pṛṣṭhasthānam . tatparyāyaḥ . puruṣakam 2 . iti trikāṇḍaśeṣaḥ .. uparisthitiḥ . uparisthānam ..

ūrdhvāsitaḥ, puṃ, (ūrdhvaṃ āsitaḥ .) kāravellaḥ . iti trikāṇḍaśeṣaḥ .. karalā iti bhāṣā ..

ūrmiḥ, strī, puṃ, (ṛcchatīti . ṛ gatau . arte rūcca . 4 . 44 . iti uṇādisūtreṇa miḥ . arterūrādeśaśca ..) taraṅgaḥ . (yathā, raghuḥ . 12 . 85 .
     tamādhūtadhvajapaṭaṃ vyomagaṅgormivāyubhiḥ ..) prakāśaḥ . vegaḥ . bhaṅgaḥ . vastrasaṅkocarekhā . vedanā . pīḍā . iti medinī .. utkaṇṭhā . iti hemacandraḥ .. śokamohau jarāmṛtyū kṣutpipāse ṣaḍūrmayaḥ . iti śrībhāgavataṭīkā .. (bubhukṣādayaḥ ṣaṭ, yathā; --
     bubhukṣā ca pipāsā ca prāṇasya manasaḥ smṛtau .
     śokamohau śarīrasya jarāmṛtyū ṣaḍūrmayaḥ ..
(aśvagatibhedaḥ . tallakṣaṇaṃ yathā vaijayantyām .
     paṅktīkṛtānāmaśvānāṃ namanonnamanākṛtiḥ .
     ativegasamāyuktā gatirūrmirudāhṛtā ..
tathā ca māghe 5 . 4 .
     tūrṇaṃ payodhara ivormibhirāpatantaḥ ..)

ūrmikā, strī, (ūrmiriva . ive pratikṛtāvitikan . ūrmiṃ prakāśaṃ kāyatīti vā . ātonupeti kaḥ .) utkaṇṭhā . bhṛṅganādaḥ . vastrabhaṅgaḥ . aṅgulīyakam . vīciḥ . iti hemacandraḥ ..

ūrmimān, [t] tri, (ūrmirasyāstīti . ūrmi + matup .) vakraḥ . ityamaraḥ .. ḍheukhelāniyā iti bhāṣā . taraṅgayuktaḥ .. (yathā, mahābhārate 2 . draupadīpraśne 63 . 28 .
     dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm ..)

ūrmimālī, [n] puṃ, (ūrmīṇāṃ mālā vidyate'sya . iniḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (candraṃ pravṛddhormirivormimālī . iti raghuḥ 5 . 61 ..)

ūrvarā, strī, urvarā . sarvaśasyāḍhyā bhūmī . iti śabdaratnāvalī . (vyutpattistu hrasvādau urvarāśabde draṣṭavyā ..)

ūrvaśī, strī, (ūrumaśnute svakāraṇatvena vyāpnoti yā . ūru + aś + ac + ṅīp . nārāyaṇorusambhavatvāt tathātvam .) urvaśī . svargaveśyāviśeṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (vistṛtistu hrasvādau urvaśīśabde draṣṭavyā ..)

ūrvasī, strī, (ūrau uṣitā iti . pṛṣodarāditvāt sādhuḥ .) urvaśī . ityamaraṭīkāsāramundarī ..

[Page 1,282b]
ūrvyaṅgaṃ, klī, (ūrvyāḥ pṛthivyā aṅgamiva .) gomayacchatrikā . tatparyāyaḥ . dilīram 2 śilīndhrakam 3 vaśāroham 4 golāsam 5 . iti hārāvalī ..

ūrṣā, strī, devatāḍakatṛṇam . iti śabdacandrikā ..

ūlupī, [n] puṃ, ulūpī . śiśumāraḥ . ityamaraṭīkāsārasundarī .. (jalajantuviśeṣaḥ ..)

ūlūkaḥ, puṃ, (ulukaśabde'sya vyutpattirdraṣṭavyā .) ulukaḥ pecakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, pañcatantre 3 . 77 .
     ūlūkaṃ nṛpatiṃ kṛtvā kā naḥ siddhirbhaviṣyati ..)

ūṣa roge . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ sakaṃseṭ .) dīrghādiḥ . ūṣati santaṃ khalaḥ . iti durgādāsaḥ ..

ūṣaṃ, klī, (ūṣ + ka .) prabhātam . iti śabdaratnāvalī ..

ūṣaḥ, puṃ, kṣāramṛttikā . ityamaraḥ .. (yathā manuḥ 5 . 120 .
     kauṣeyāvikayorūṣaiḥ kutapānāmariṣṭakaiḥ . ūṣaiḥ kṣāramṛttikābhiḥ iti kullubhaṭṭaḥ . karṇavilam . candanādriḥ ..)

ūṣakaṃ, klī, (ūṣa + svārthe kan .) pratyūṣam . iti śabdaratnāvalī .

ūṣaṇaṃ, klī, (ūṣ + lyuṭ .) maricam . iti hemacandraḥ .. (maricārthe paryāyo yathā --
     maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam .. guṇāścāsya maricaśabde jñeyāḥ .. śuṇṭhī ca . etadarthe paryāyo yathā --
     śuṇṭhī viśvā ca viśvañca nāgaraṃ viśvabheṣajam .
     ūṣaṇaṃ kaṭubhadrañca śṛṅgaveraṃ mahauṣadham ..
guṇāśca śuṇṭhīśabde jñātavyāḥ .. pippalīmūlañca . etadarthe paryāyo yathā --
     granthikaṃ pippalīmūlamūṣaṇaṃ caṭakāśiraḥ . asya guṇāśca pippalīmūlaśabde boddhavyāḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

ūṣaṇā, strī, uṣaṇā . pippalī . iti śabdaratnāvalī .. (cavikā . asyāḥ paryāyo yathā --
     bhaveccavyantu cavikā kathitā sā tathoṣaṇā . guṇāścāsyāścavikāśabde bodhyāḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

ūṣaraḥ, tri, (ūṣ + ra .) kṣārabhūmī . loṇā jāyagā iti bhāṣā . tatparyāyaḥ . ūṣavān 2 . ityamaraḥ ..
     (tatra vidyā na vaptavyā śubhaṃ vījamivoṣare . iti manuḥ . 2 . 112 . ūṣarā mṛtpittaṃ kopayet . pramāṇaṃ yathā .. pittamūṣarā iti vaidyakamādhavakṛtaroganiścaye pāṇḍvadhikāre ..)

ūṣarajaṃ, klī, (ūṣara + jan + ḍa .) pāṃśavalavaṇam . romakanāmāyaskāntabhedaḥ . iti rājanirghaṇṭaḥ ..

ūṣavān, [t] tri, (uṣo vidyate'sya . uṣ + matup . masya vaḥ .) ūṣarabhūmī . ityamaraḥ ..

ūṣā, strī, (uṣ + ka + ṭāp .) uṣā . aniruddhabhāryā . iti śabdaratnāvalī .. (tatkathā ca bhāgavate 10 skandhe 62 adhyāye tathā harivaṃśe 174 adhyāye bāṇayuddhe draṣṭavyā ..)

[Page 1,282c]
ūha ṅa vitarke . sandehādvicāre . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) dīrghādiḥ . sandehādvicārastarkaḥ . ṅa ūhante dharmaṃ dhīraḥ . yaśaḥ samūhanniva digvikīrṇamiti gervāsyorhoḍhe ceti parasmaipadavidhānācchatrantam . anuktamapyūhati paṇḍito janaḥ . iti gaṇakṛtānityatvāditi ramānāthaḥ . vastutastu pacāditvādani ūha ivācaratīti kvau sādhyam . iti durgādāsaḥ ..

ūhaḥ, tri, (ūh + ghañ .) pūrbāprāptasya utkṣepaṇam . tatparyāyaḥ . adhyāhāraḥ 2 tarkaḥ 3 . ityamaraḥ .. vitarkaḥ 4 . vūhaḥ 5 vyūhaḥ 6 vitarkaṇam 7 adhyāharaṇam 8 ūhanam 9 pratarkaṇam 10 . iti śabdaratnāvalī .. apūrbotprekṣaṇam . iti jaiminiḥ .. asamavetārthakapadatyāgapūrbakasamavetārthakapadasamabhivyāhārakaraṇam . iti śrāddhatattvaṭīkā .. sākāṅkṣavākyasya padāntareṇa ākāṅkṣāpūraṇam .. (ūhanam . āropaḥ . yathā, mahābhārate 13 . umāmaheśvarasaṃvāde 145 . 43 ..
     ime manuṣyā dṛśyante ūhāpohaviśāradāḥ .
     jñānavijñānasampannāḥ prajāvanto'tha kovidāḥ ..
parīkṣaṇam . siddhibhedaḥ ..)

ūhanī, strī, (ūh + lyuṭ + ṅīp .) sammārjanī . iti śabdaratnāvalī .. jhāṃṭā iti bhāṣā ..



, ṛkāraḥ . saptamasvaravarṇaḥ . asyoccāraṇasthānaṃ mūrdhā . (ṛṭuraṣāṇāmmūrdhā . ityukteḥ . tathāca śikṣāyāṃ syurmūrdhaṇyā ṛṭuraṣāḥ . tathā ca mugdhabodhe . ṛtrayaṃ ṭaṭhaḍaḍhaṇaraṣā mūrdhaṇyāḥ . iti .) sa tu hrasvo dīrghaḥ plutaśca bhavati .. (evaṃ tridhāpi udāttānudāttasaritabhedāt navavidhastataḥ pratyekaṃ anunāsikānunāsikabhedādaṣṭādaśavidhaeva .)
     ṛkāraṃ parameśāni kuṇḍalī mūrtimān svayam .
     atra brahmā ca viṣṇuśca rudraścaiva varānane ..
     sadāśivayutaṃ varṇaṃ sadā īśvarasaṃyutam .
     pañcavarṇamayaṃ varṇaṃ caturjñānamayaṃ tathā ..
     raktavidyullatākāraṃ ṛkāraṃ praṇamāmyaham ..
iti kāmadhenutantram .. (vaṅgīyabhāṣāyām) tasya lekhanaprakārādi yathā .
     ūrdhvāddakṣagatā vakrā trikoṇā vāmatastataḥ .
     punastvadhodakṣagatā mātrā śaktiḥ parā smṛtā ..
     mātrāsu brahmaviṣṭvīśāstiṣṭhanti kramataḥ parāḥ .
iti varṇoddhāratantram .. * .. tasya nāmāni yathā .
     ṛḥ pūrdīrghamukhī rudro devamātā trivikramaḥ .
     bhāvabhūtiḥ kriyā krūrā recikā nāśikā dhṛtaḥ ..
     ekapādaśiro mālā maṇḍalā śāntinī jalam .
     karṇaḥ kāmalatā medho nivṛttirgaṇanāyakaḥ ..
     rohiṇī śivadūtī ca pūrṇagiriśca saptamī .
iti tantram .. (mātṛkānyāse'sya dakṣiṇaghrāṇe'vasthititvāttadākhyayāpyabhidhānam . yathā, mātṛkānyāsadhṛtamantre ṛṃ namo dakṣiṇaghrāṇe ṝṃ namo vāmaghrāṇe . iti . anubandhaviśeṣaḥ . yathā, kavikalpadrumaḥ . uḥ ktvāveḍastu veṭka ṛḥ . caṅya-hrasvaḥ . etena ḍhaukṛṅ gatyāmityasya luṅi aḍuḍhaukaditi siddham ..)

, prāpe . gatyām . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-aniṭ .) prāpaḥ prāptiḥ . ṛcchati dhanaṃ kṛtī . iti durgādāsaḥ ..

, ira la gatyām . iti kavikalpadrumaḥ .. (adāṃparaṃ-sakaṃ-aniṭ ..)

, ra li gatyām . (juhoṃ-paraṃ-sakaṃ-aniṭ .) ra vaidikaḥ . li iyarti . śapo lukvaraṇādasya śatṛśānayoreva ṛcchādeśaḥ . iyṛcchat samiyṛcchānaḥ . iti durgādāsaḥ ..

, ra na hiṃsane . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ-aniṭ .) ra vaidikaḥ . na ṛṇoti . rephādistṛtīyasvarānto'yamiti kecit . iti durgādāsaḥ ..

, vya garhaṇam . vākyam . devamātari strī . iti medinī .. (sambodhanam .) parihāsaḥ . vākyavikāraḥ . iti śabdaratnāvalī .. (puṃ, svargaḥ ..)

ṛk, [c] strī, (ṛcyante stūyante devā anayā . ṛc + kvip .) vedaviśeṣaḥ . ṛgvedaḥ . ityamaraḥ .. asya ekaviṃśatiśākhāḥ . vedamantraviśeṣaḥ . tasya lakṣaṇam . yatrārthavaśena pādavyavasthitiḥ . asyārthaḥ . yatrārthavaśena ekānvayitvenānuṣṭuvādipādasthitiḥ . iti jaiminiḥ .. (ṛgyajuḥsāmātharvavedābhihitairaparaiścāśīrvidhānairupādhyāyāṃ bhiṣajaśca sandhyayoḥ rakṣāṃ kuryuḥ .. iti suśrute sūtrasthāne ūnaviṃśeadhyāye ..)

ṛkthaṃ, klī, (ṛc stutau ṛc + pātṝtudivaciricisicibhyasthak . 2 . 7 . ityuṇādisūtreṇa thak .) dhanam . ityamaraḥ .. svarṇam . ityuṇādikoṣaḥ .. (yaduktaṃ śabdārṇave . hiraṇyaṃ draviṇaṃ dyumnaṃ vikmamṛkthaṃ dhanaṃ vasu ..) puttrahīnasya ṛkthinaḥ . iti yājñavalkyaḥ . ṛkthamūlaṃ hi kuṭumbaṃ . iti dāyabhāge pitṛdhanavibhāgakāle'bhihitam ..)

ṛkṣa, na ra badhe . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ-seṭ .) ra vaidikaḥ . na ṛkṣṇoti . iti durgādāsaḥ ..

ṛkṣaṃ, klī, puṃ, (ṛṣ + sa . snuvraścikṛtyṛṣibhyaḥ kit . 3 . 66 . ityuṇādisūtreṇa kit .) nakṣatram . iti medinī .. (yathā, manuḥ . 2 . 191 .
     pūrbāṃ sandhyāṃ japaṃstiṣṭhet sāvitrīmārkadarśanāt .
     paścimāntu samāsīnaḥ samyagṛkṣavibhāvanāt ..
tacca aśvinyādibhedena saptaviṃśatiḥ .) rāśiḥ . iti jyotiṣam .. (rāśayaśca meṣavṛṣādibhedena dvādaśa . asminnarthe pramāṇaṃ yathā raghau . 12 . 25 .
     prayayāvātitheyeṣu vasannṛṣikuleṣu saḥ .
     dakṣiṇāṃ diśamṛkṣeṣu vārṣikeṣviva bhāskaraḥ ..

     ṛkṣeṣu nakṣatreṣu rāśiṣu vā bhāskara iva . iti taṭṭīkāyāṃ mallināthaḥ ..)

ṛkṣaḥ, puṃ, (ṛkṣ + ac .) parbataviśeṣaḥ .. (ayaṃ hi kulācalānāmekaḥ . yathā, siddhāntaśiromaṇau ..
     māhendraśuktimalayarkṣakapāripātrāḥ sahyaḥ savindhya iha sapta kulācalākhyāḥ ..) bhallūkaḥ . (yathā manuḥ . 12 . 67 .
     vṛko mṛgebhaṃ vyāghro'śvaṃ phalamūlantu markaṭaḥ .
     strīmṛkṣastokakovāri yānānyuṣṭraḥ paśūnajaḥ ..
) śoṇākavṛkṣaḥ . iti medinī .. śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (svanāmakhyāto'jamīḍhaputtraḥ . yathā, harivaṃśe puruvaṃśānukīrtane . 32 . 87 .
     dhūminyā sa tayā devyā tvajamīḍhaḥ sameyivān .
     ṛkṣaṃ sa janayāmāsa dhūmavarṇaṃ sudarśanam ..
svanāmakhyāto vidūrathasya puttraḥ . yathā, tatraiva 32 . 104 .
     vidūrathasya dāyada ṛkṣa eva mahārathaḥ .. tathā svanāmakhyāto'rihasya puttraḥ . yathā, mahābhārate 1 . puruvaṃśānukīrtane . 95 . 24 . arihaḥ khalvāṅgeyīmupayeme sudevāṃ nāma tasyāṃ puttramajījanadṛkṣam .. etena puruvaṃśe trayaeva ṛkṣanāmāno rājānaḥ sambhūtāḥ ..)

ṛkṣagandhā, strī, (ṛkṣasyeva gandho yasyāḥ .) vṛkṣaviśeṣaḥ . vīratāḍa iti khyātaḥ . tatparyāyaḥ . chagalāntrī 2 āvegī 3 vṛddhadārakaḥ 4 juṅgaḥ 5 . ityamaraḥ .. ṛṣijāṅgala iti khyāto vṛkṣaśca . tatparyāyaḥ . ṛṣyagandhā 2 ṛṣijāṅgalikī 3 iti ratnamālā . kṣīravidārīvṛkṣaḥ . tatparyāyaḥ . mahāśvetā 2 . kṣīrikā 3 . ṛkṣagandhikā 4 . iti śabdaratnāvalī .. (vṛddhadārakaśabde'syāḥ guṇādayo jñeyāḥ ..)

ṛkṣagandhikā, strī, (ṛkṣagandhā + svārthe kan . ata itvam .) kṛṣṇabhūmikuṣmāṇḍaḥ . tatparyāyaḥ . kṣīravidārī 2 mahāśvetā 3 . ityamaraḥ ..

ṛkṣaraṃ, klī, (ṛṣī gatau . ṛṣ + tanyṛṣibhyāṃ ksran . 3 . 75 . ityuṇādisūtreṇa ksran .) vāridhārā . iti medinī ..

ṛkṣaraḥ, puṃ, (ṛṣa + tanyṛṣibhyāṃ ksran . 3 . 75 . ityuṇādisūtreṇa kasran .) ṛtvik . iti medinī ..

ṛkṣarājaḥ, puṃ, (ṛkṣāṇāṃ bhallūkānāṃ rājā . rājāhaḥsakhibhyaṣṭac .) jāmbavān . iti rāmāyaṇam .. (yathā, harivaṃśe . 38 . 41 .
     lebhe jāmbavatīṃ kanyāmṛkṣarājasya sammatām ..)

ṛkṣeśaḥ, puṃ, (ṛkṣāṇāṃ nakṣatrāṇāmīśaḥ .) candraḥ . iti halāyudhaḥ ..

ṛca, śa nutyām . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) śa ṛcati . ānarca . iti durgādāsaḥ ..

ṛcīṣaṃ, klī, (ṛcatīti . ṛc + bāhulakāt kīṣan .) piṣṭakabharjanapātram . iti hemacandraḥ ..

ṛccha, śa mūrtau . gamane . mohe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ akañca-seṭ .) śa ṛcchatī ṛcchantī . mūrtiḥ kaṭhinībhāvaḥ . mūrtiḥ kāṭhinyakāyayorityamarāt . ṛcchati ghṛtaṃ kaṭhinaṃ syādityarthaḥ . ṛcchati vṛddho gacchati muhyati vetyarthaḥ . mohasthāne indriyapralayaṃ paṭhanti prāñcaḥ . ṛcchati vṛddhasyendriyaṃpralīyate ityarthaḥ . iti ramānāthaḥ .. iti durgādāsaḥ ..

ṛccharā, strī, (ṛcchati parapuruṣaṃ prāpnotīti . ṛccha + ṛccheraraḥ 3 . 131 . ityuṇādisūtreṇa araḥ . aran iti pramāda iti pārāyaṇīyam .) veśyā . ityuṇādikoṣaḥ .. (yathā, atharvavede 10 . 920 . ṛccharā ye ca te śaphāḥ ..)

ṛja, ṅa gatyām . sthairye . ūrjane . arjane . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃ-sakaṃ-akañca-seṭ .) ṅa arjate . ūrjanaṃ jīvanaṃ balavadbhāvaśca . iti durgādāsaḥ ..

ṛja, i ṅa bhṛji . iti kavikalpadrumaḥ .. (idit bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) hrasvādiḥ . bhṛji bharjane . i ṛñjyate . ṅa ṛñjate matsyaṃ sūpakāraḥ . iti durgādāsaḥ ..

ṛjīṣaṃ, klī, (arjate raso'smāditi . ṛj + arjerṛjaśca ityuṇādisūtreṇa īṣan .) piṣṭapacanam . piṣṭakabharjanapātram . iti hemacandrāmarau .. narakaviśeṣaḥ . atra piṣṭapacanaprakṣepaḥ . (yathā, manuḥ 4 . 90 .
     lohaśaṅkumṛjīṣañca panthānaṃ śālmalīṃ nadīm .. dhanam . somalatāyā uddhṛto rasaḥ . yathā, ṛgvede 3 . 43 . 5 . kuvidrājānaṃ maghavannṛjīṣin . ṛjīṣin somavan . iti bhāṣyam ..)

ṛju, tri, (arjayati guṇān . arja arjane . arjidṛśīti . 1 . 28 . uṇādisūtreṇa sādhuḥ .) avakram . sojā iti bhāṣā . tatparyāyaḥ . ajihmam 2 praguṇam 3 . ityamaraḥ .. prāñjalaḥ 4 saralaḥ 5 . iti jaṭādharaḥ ..
     (umāṃ sa paśyan ṛjunaiva cakṣuṣā . iti kumāre 5 . 32 .. yathā, manuḥ . 2 . 47 .
     ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ .. striyāṃ ṅīṣpakṣeyathā, māghe 12 . 18 . ṛjvīrdadhānairavatatya kandharāśvalāvacūḍāḥ kalaghargharāravaiḥ .. anukūlam . yathā, ṛgvede 5 . 41 . 15 . ṛjuhasta ṛjuvaniḥ . ṛjuhastastadanukūlahastaḥ . iti bhāṣyam .. śobhanam . yathā ṛgvede 5 . 44 . 5 . dhāravākeṣvṛjugāthaḥ . ṛjugāthaḥ śobhanastutikaḥ . iti bhāṣyam .. vasudevaputtrabhede puṃ . yathā bhāgavate 9 . 24 . 54 .
     ṛjuṃ saṃmardanaṃ bhadraṃ saṃkarṣaṇamahīśvaram ..)

ṛjukāyaḥ, puṃ, (ṛjuḥ saralaḥ kāyo yasya .) kaśyapamuniḥ . iti jaṭādharaḥ .. avakraśarīre tri ..
     (tasminsvastisamāsīna ṛjukāyaḥ samabhyaset . iti bhāgavate 3 . 28 . 8 ..)

ṛjraḥ, puṃ, (ṛj + ṛjrendrāgravajreti . 2 . 28 .. uṇādisūtreṇa nipātanāt ran guṇābhāvaśca .) nāyakaḥ . ityuṇādikoṣaḥ .. (saralagāmini, tri . yathā ṛgvede 1 . 117 . 14 . yuvaṃ bhujyumarṇaso niḥ samudrādvibhirūhasyu ṛjremiraśvaiḥ . ṛjrebhiḥ ṛjugāmibhiḥ . iti bhāṣyam ..)

ṛñjāsanaḥ, puṃ, (ṛji + ṛjivṛghisandisahibhyaḥ kit . 2 . 87 . ityuṇādisūtreṇa asānac . kicca .) meghaḥ . iti siddhāntakaumudī .. uṇādikoṣaśca ..)

ṛṇa, da u ña gatau . iti kavikalpadrumaḥ .. (tanāṃubhaṃ-sakaṃ-seṭ .) da ña ṛṇoti arṇoti ṛṇute arṇute . u arṇitvā ṛtvā . iti durgādāsaḥ ..

ṛṇaṃ, klī, (ṛ + kta . ṛṇamādhamarṇye iti ṇatvam .) dhāraḥ . denā iti bhāṣā . tatparyāyaḥ . paryudañcanam 2 uddhāraḥ 3 . ityamaraḥ .. punardeyatvena svīkṛtya yat gṛhītam . iti jagadīśaḥ .. asya vivaraṇaṃ ṛṇādānaśabde draṣṭavyam .. * .. kusīdākhyaṃ ṛṇaṃ yathā .
     sthānalābhanimittaṃ yaddānagrahaṇamiṣyate .
     tatkusīdamiti jñeyaṃ tena vṛttiḥ kusīdinām ..
iti nāradaḥ .. asyārthaḥ . sthānaṃ mūladhanāvasthānam . lābho vṛddhiḥ . dānagrahaṇapade karmaṇyanaṭā sādhye tena mūladhanāvasthāne satyeva yo lābhastadarthaṃ yaddānaṃ dhanikena dīyamānaṃ mūladhanaṃ adhamarṇena ca grahaṇaṃ tathā svīkṛtya gṛhyamāṇaṃ yattadṛṇam . iti ratnākarādayaḥ .. kalāśūnye tu avaśyāpākaraṇiyatvarūpaguṇayogādgauṇaprayogaḥ . ataeva bāṇijyārthaprayuktasya narṇatvaṃ iti miśrāḥ .. * .. api ca .
     kutsitāt sīdataścaiva nirviśaṅkaiḥ pragṛhyate .
     caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyamṛṇaṃ tvataḥ ..
iti vṛhaspatiḥ .. asyārthaḥ . kutsitāt sīdataścādhamarṇāt sakalaṃ dhanaṃ yat gṛhyate nirviśaṅkairuttamarṇaiḥ . caturguṇaṃ veti vākāro'nāsthāyāṃ tena dvaiguṇyādilābhaḥ .. * .. ṛṇatrayaviśeṣo yathā . devānāñca pitṝṇāñca aṣīṇāñca tathā naraḥ . ṛṇavān jāyate yasmāttanmokṣe prayatet sadā .. * .. tatpariśodhanamāha .
     devānāmanṛṇo janturyajñairbhavati mānavaḥ .
     alpavittaśca pūjābhirupavāsavrataistathā ..
     śrāddhena prajayā caiva pitṝṇāmanṛṇo bhavet .
     ṛṣīṇāṃ brahmacaryeṇa śrutena tapasā tathā ..
iti viṣṇudharmottaram .. (jaladurgamabhūbhiḥ . yathā mugdhabodhe 1 . 28 sūtrasya ṭīkāyāṃ durgādāsaḥ . daśārṇo deśaḥ daśārṇā nadī ubhayatra ṛṇaśabdena jaladurgamabhūmirucyate .. aṅkaśāstroktaḥ kutaścidapi rāśyantarāt viyojya saṃkhyāvān padārthaḥ . yathā vījagaṇite .
     dhanarṇasaṅkalane karaṇasūtraṃ vṛttārdham .
     yoge yutiḥ syāt kṣayayoḥ svayorvā dhanarṇayorantarameva yogaḥ ..
ṛṇatīti . ṛṇa gatau tasmātkaḥ . iti vyutpattyā vācyaliṅgaḥ . gantā . gamanaśīlaḥ . yathā, ṛgvede 6 . 12 . 5 . sadyo yaḥ syandro viṣito yavīyānṛṇo na tāyuratidhanvā rāṭ . ṛṇaḥ śīghragantā iti bhāṣyam ..)

ṛṇamatkuṇaḥ, puṃ, (ṛṇe matkuṇaiva .) lagnakaḥ . iti śabdaratnāvalī .. jāmina iti bhāṣā ..

ṛṇamārgaṇaḥ, puṃ, (ṛṇaṃ mārgayati yaḥ saḥ . ṛṇa + mārga + lyu .) pratibhūḥ . iti hārāvalī .. jāmina iti bhāṣā ..

ṛṇamuktiḥ, strī, (ṛṇasya ṛṇāt vā muktirmocanaṃ bhavatyasmāt .) ṛṇapariśodhanam . tatparyāyaḥ . vigaṇanam 2 . iti trikāṇḍaśeṣaḥ ..

ṛṇamokṣaḥ, puṃ, (ṛṇāt mokṣaḥ .) ṛṇapariśodhanam . iti hārāvalī ..

ṛṇādānaṃ, klī, (ṛṇasya ādānam grahaṇam .) adhamarṇāt uttamarṇena salābhadhanagrahaṇam . tattu aṣṭādaśavivādāntargatādyavivādaḥ . (yadāha manuḥ . 8 . 4 .
     teṣāmādyamṛṇādānaṃ nikṣepo'svāmivikrayaḥ . ityādi .) tacca saptavidhaṃ yathā . īdṛśamṛṇaṃ deyam 1 īdṛśamadeyam 2 anenādhikāriṇā deyam 3 asmin samaye deyaṃ 4 anena prakāreṇa deyaṃ 5 ityadhamarṇe pañcavidham . uttamarṇe tu dānavidhiḥ 6 ādānavidhiśca 7 iti dvividham . tathāca nāradaḥ .
     ṛṇandeyamadeyañca yena yatra yathā bhavet .
     dānagrahaṇadharmāśca ṛṇādānamiti smṛtam ..
     adeyamiti yaduktaṃ tadāha kātyāyanaḥ .
     na strībhyo dāsabālebhyaḥ pradadyāt kiñciduddhṛtam .
     dātā na labhate tattu tebhyo dattantu yadvasu ..
tatra viśeṣamāha vṛhaspatiḥ .
     paripūrṇaṃ gṛhītvādhiṃ bandhaṃ vā sādhulagnakam .
     lekhyārūḍhaṃ sākṣimadvā ṛṇaṃ dadyāt dhanī sadā ..
iti vivādārṇavasetuḥ .. asya yadavaśiṣṭaṃ ṛṇodgrāhaṇaśabde draṣṭavyam ..

ṛṇāntakaḥ, puṃ, (ṛṇamantayati yaḥ . ṛṇa + anti nāmadhātu + ṇvul . maṅgalagrahārādhanena ṛṇāpanayanāt tathātvam .) maṅgalagrahaḥ . iti śabdaratnāvalī ..

ṛṇāpanodanaṃ, klī, (ṛṇa + apa + nuda + lyuṭ . tataḥ ṣaṣṭhītatpuruṣaḥ .) ṛṇāpanayanam . dhāraśodhanam ..

ṛṇī, [n] tri, (ṛṇamasyāstīti . ṛṇa + ini .) ṛṇagrastaḥ . dhārī ..
     (jāyamāno vai brāhmaṇaḥ tribhirṛṇairṛṇī bhavati . iti śrutiḥ . ṛṇī na syāt yathā pitā . iti dāyabhāge ..)

ṛṇodgrāhaṇaṃ, klī, (ṛṇasya udgrāhaṇaṃ .) adhamarṇagṛhītarṇagrahaṇaṃ . yatra ṛṇaṃ prārthanakāle prārthito'pi ṛṇī na dadāti tatra dhanikena yat kartavyaṃ tadāha manuḥ . 8 . 48 -- 49 .
     yairyairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ .
     taistairupāyaiḥ saṃgṛhya sādhayedadhamarṇikam ..
dharmeṇa vyavahāreṇa chalenācaritena ca . prayuktaṃ sādhayedarthaṃ pañcamena balena ca .. ayamarthaḥ . pūrbapūrbasāmarthyābhāve uttarottaram saṃgṛhya vaśīkṛtya . dharme vṛhaspatirāha .
     suhṛtsambandhisandiṣṭaiḥ sāmoktānugamena ca .
     prāyeṇa vā ṛṇī dāpyo dharma eṣa udāhṛtaḥ ..
asyārthaḥ . ṛṇikasya ye suhṛtsambandhinasteṣu sandeśo yo yacca sābhavacanaṃ yaccānugamanaṃ prāyopaveśanaṃ vā dhanikasya sadharma ṛṇodgrāhaṇopāyaḥ .. vyavahāre kātyāyanaḥ .
     dhāryo'varuddha ṛṇikaḥ prakāśaṃ janasaṃsadi .
     yāvanna dadyāddeyañca deśācārasthitiryathā ..
asyārthaḥ . yāvaddānaṃ janasaṃsadi ṛṇikasya dhanikena dhāraṇaṃ vyavahāraḥ .. chalācaritabalātkāreṣu vṛhaspatiḥ .
     chadmanā yācayitvārthamānīya ṛṇikādṛṇī .
     annāhitādi vāhṛtyaṃ dāpyate yatra sopadhiḥ ..
asyārthaḥ . ṛṇikasya dhanamannāhitādi vā chadmanā āhṛtya vā yatra dāpyate tatra sādhanopāyaḥ sopadhiḥ sacchalamucyate ..
     puttradārapaśūn ruddhvā kṛtvā dvāropaveśanam .
     yatrarṇī dāpyate'rthaṃ svaṃ tadācaritamucyate ..
     baddhvā svagṛhamānīya tāḍanādyairupakramaiḥ .
     ṛṇiko dāpyate yatra balātkāraḥ sa ucyate ..
anayorarthaḥ . puttradārapaśurodho dvāropaveśanañca ya udgrāhaṇopāyastadācaritamucyate . svagṛhamānīya tāḍanādilakṣaṇa udgrāhaṇopāyo balātkāra ucyate .. * .. ko'dhamarṇaḥ kenopāyena sādhyastadāha kātyāyanaḥ .
     rājānaṃ svāminaṃ vipraṃ sāntvenaiva prasādhayet .
     ṛkthinaṃ durhṛdaṃ vāpi cchalenaiva prasādhayet ..
ṛkthinaṃ dāyādam .. tathā baṇijaḥ karṣakāṃścaiva śilpinaścābravīd bhṛguḥ . deśācāreṇa dāpyāḥ syurduṣṭān saṃpīḍya dāpayet .. * .. yatra dhanaṃ na labhyate tatrāha vṛhaspatiḥ .
     nirdhanaṃ ṛṇikaṃ karma gṛhamānīya kārayet .
     śauṇḍikādyaṃ brāhmaṇastu dāpanīyaḥ śanaiḥ śanaiḥ ..
yājñavalkyaḥ -- hīnajātiṃ parikṣīṇamṛṇārthaṃ karma kārayet . brāhmaṇastu parikṣīṇaḥ śanairdāpyo yathodayam .. yathodayaṃ yathā dhanotpattirityarthaḥ .. * .. vyāpāradvārā na brāhmaṇasya ṛṇaśodhanamāha kātyāyanaḥ .
     karmaṇākṣattraviṭśūdrān samahīnāṃstu dāpayet .. * ṛṇaśodhanāya ninditaṃ karma kārayituruttamarṇasya daṇḍamāha kātyāyanaḥ . yadi hyādāvanādiṣṭamaśubhaṃ karma kārayet . prāpnuyāt sāhasaṃ pūrbamṛṇānmucyeta carṇikaḥ .. * . yadi paramavṛddhiprāptaṃ dhanamṛṇiko dātuṃ na śaknoti tadā cakravṛddhyā svecchayā dhārayet . yathā vṛhaspatiḥ .
     pūrṇāvadhau śāntalābhamṛṇamudgrāhayeddhanī .
     kārayedvā dhanī lekhyaṃ cakravṛddhivyavasthayā ..
tathā ca vṛhaspatiḥ .
     hiraṇye dviguṇībhūte mṛte naṣṭe'dhamarṇike .
     dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sasākṣikam ..
     rakṣedvā kṛtamūlyantu daśāhaṃ janasaṃsadi .
     ṛṇānurūpaṃ parato gṛhṇītānyattu varjayet ..
     svadhanañca sthirīkṛtya gaṇanākuśalairnaraiḥ .
     tadbandhujñātividitaṃ pragṛhṇannāparādhnuyāt .. * ..
yathāviṣayaṃ dharmādīn dhanasādhanopāyān prayuñjāno na rājñā nivartanīya ityāha manuḥ .
     yaḥ svayaṃ sādhayedarthamuttamarṇo'dhamarṇikāt .
     sa rājñā nābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam .. * ..
dhanavatā ṛṇikenādatte ṛṇe rājā svayaṃ viṃśatitamabhāgaṃ gṛhītvā uttamarṇāya dāpayet ityāha nāradaḥ ..
     ṛṇikaḥ sadhano yastu daurātmyānna prayacchati .
     rājñā dāpayitavyaḥ syātagṛhītvāṃśantu viṃśakam .. * ..
yadā adhamarṇikaḥ sakalamṛṇaṃ dātumasamarthaḥ śaktyanusāreṇa dattvā pūrbakṛtasya lekhyasya pṛṣṭhe'bhilikhet etāvaddattaṃ uttamarṇena upagataṃ prāptamiti dhanī tasyaiva lekhyasya pṛṣṭhe dadyādabhilikhet ityāha yājñavalkyaḥ .
     lekhyasya pṛṣṭhe'bhilikhet dattvā dattvādhanaṃ ṛṇī .
     dhanī copagataṃ dadyāt svahastaparicihnitam ..
iti vivādārṇavasetuḥ ..

ṛta, gatyām . spardhane . aiśvarye . ghṛṇāyām . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ-īyaṅpakṣe ātmaṃgatyarthe sakaṃ, anyārthe-akaṃ-seṭ .) ghṛṇā dayā . ṛtīyate janaḥ spardhate īśvaro bhavati . kiñciddayate gacchati vetyarthaḥ . are tu īyaṅo'prāptipakṣe parasmaipadameva . ārtīt ānarta ityādi . iti durgādāsaḥ ..

ṛtaṃ, klī, (ṛ + kta .) uñchaśilam . (yathā, manuḥ . 4 . 4 -- 5 ..
     ṛtāmṛtābhyāṃ jīvettu mṛtena pramṛtena vā .
     satyānṛtābhyāmapi vā na śvavṛttyā kadācana ..
     ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam .
     mṛtantu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam ..
) jalam . (yathā, ṛgvede . 7 . 101 . 6 . tanma ṛtaṃ pātu śataśāradāya . ṛtamudakam . iti bhāṣyam ..) satyaṃ iti medinī .. (yathā, manuḥ . 8 . 82 . sākṣye'nṛtaṃ vadan pāśairbadhyate vāruṇairbhṛśam .
     vivaśaḥ śatamājātīstasmāt sākṣyaṃ vadedṛtam .. karmaphalaṃ . yathā, ṛtaṃ pivantau sukṛtasya loke . iti śrutiḥ .. viṣṇuḥ .. yathā, mahābhārate . 1 . 1 . 253 .
     bhagavān vāsudevaśca kīrtyate'tra sanātanaḥ .
     sa hi satyamṛtañcaiva patitraṃ puṇyameva ca .
     śāśvataṃ brahma paramaṃ dhuvaṃ jyotiḥ sanātanam ..
puṃ, sūryaḥ . yathā, śatapathabrāhmaṇe . brahma vā ṛtaṃ brahma hi mitro brahma ṛtaṃ brahma evāyuḥ .. parabrahma . yathā, śrutiḥ . ṛtamekākṣaraṃ brahma .. satyācāraḥ . yathā, ṛgvede . 1 . 137 . 2 . suto mitrāya varuṇāya pītaye cārūrṛtāya pītaye .. ṛtāya satyācārāya . iti dayānandabhāṣyam .. rudraḥ . yathā, sāmagānāṃ sandhyāmantre rudropasthāne . ṛtamityasya kālāgnī rudra ṛṣiranuṣṭupchando rudro devatā rudropasthāne viniyogaḥ .. devamedaḥ . yathā, ṛgvede . 4 . 23 . 8 . ṛtasya hi suruṣaḥ santi pūrbīrṛtasya dhītirvṛjināni hanti . ṛtasya ṛtadevasya . iti bhāṣyam .. yajñaḥ . yathā, ṛgvede . 1 . 145 . 5 . ṛtaciddhi satyam . ṛtasya yajñasya jalasya vā cit jñātā . iti bhāṣyam .. agnerṛṣibhedaḥ . yathā, yajuṣi . 17 . 82 . ṛtaśca satyaśca . iti ..)

ṛtaḥ, tri, (ṛ + kta .) dīptaḥ . pūjitaḥ . iti medinī ..

ṛtajit, puṃ, (ṛtaṃ jayati ṛta + ji + kvip .) yakṣaviśeṣaḥ . yathā --
     tvaṣṭā ca jamadagniśca kambalo'tha tilottamā .
     brahmāpeto'tha ṛtajit dhṛtarāṣṭraśca saptamaḥ ..
     māghamāse vasantyete sapta maitreya bhāskare .
     śrūyatāṃ cāpare sūrye phālgune nivasanti ye ..
iti śrīviṣṇupurāṇe 2 . 10 . 15 -- 16 . tvaṣṭā sūryaḥ . kambalaḥ sarpaḥ . brahmāpeto rākṣasaḥ . ṛtajidyakṣaḥ . dhṛtarāṣṭro gandharvaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (tri, yajñajetā . yathā, yajuṣi 17 . 83 . ṛtajicca satyajicca senajicca suṣeṇaśca ..)

ṛtadhāmā, [n] puṃ, (ṛtaṃ satyaṃ dhāma bhavanaṃ yasya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (yathāyajurvede 5 . 32 . havyasūdana ṛtadhāmāsi svarjyotiḥ .. indrabhedaḥ . sa tu rudrasāvarṇike manau bhavitā . yathā -- bhāgavate . 8 . 13 . 28 .
     bhavitā rudrasāvarṇī rājan ! dvādaśamo manuḥ .
     ṛtadhāmā ca devendro devāśca haritādayaḥ ..
yaduvaṃśīyo nṛpatibhedaḥ . yathā, bhāgavate .
     kaṅkaśca karṇikāyāṃ vai ṛtadhāmājayāvapi .. avinaśvarasthānavati, tri . yathā yajurvede . 18 . 38 .
     ṛtāṣāḍṛtadhāmāgnirgandharvastasyauṣadhayaḥ ..)

ṛtiḥ, strī, (ṛ + karaṇe + ktin .) kalyāṇam . vartma . jugupsā . spardhā . iti medinī .. (bhāve + ktin .) gamanam . aśubham . iti dharaṇī .. (puruṣamedhayajñīyadevabhedaḥ . yathā, yajurvede . 30 . 13 . ṛtaye stena hṛdayam . śatrau puṃ, iti niruktiḥ .)

ṛtīyā, strī, (ṛta + īyaṅ + ṭāp .) ghṛṇārthakaḥ . jumupsā . tatparyāyaḥ . artanam 2 hriṇīyā 3 . ityamaraḥ ..

ṛtuḥ, puṃ, (ṛ + arteśca tuḥ . iti uṇādisūtreṇa 1 . 72 . tuḥ cakārāt kit ca .) kālaviśeṣaḥ . sa tu ṣaḍvidhaḥ yathā . mārgapauṣau himaḥ 1 māghaphālgunau śiśiraḥ 2 caitravaiśākhau vasantaḥ 3 jyaiṣṭhāṣāḍhau grīṣmaḥ 4 śrāvaṇabhādrau varṣāḥ 5 āśvinakārtikau śarat 6 . ityamaraḥ .. sa trividho'pi . kārtikāgrahāyaṇapauṣamāghāḥ śītaḥ 1 phālgunacaitravaiśākhajyaiṣṭhāḥ grīṣmaḥ 2 āṣāḍhaśrāvaṇabhādrāśvināḥ varṣāḥ 3 . dvividho'pi . kārtikādiṣaṇmāsāḥ śītaḥ 1 vaiśākhādiṣaṇmāsāḥ grīṣmaḥ 2 .. iti smṛtiḥ .. * .. (yaduktam .
     māsadvayātmakaḥ kālaḥ ṛtuḥ prokto vicakṣaṇaiḥ . yatra tu dvādaśa māsāḥ pañcartavaḥ iti śrutaṃ tatra hemantaśiśirayorekatrīkaraṇaṃ vivakṣitam ..
     cayakopasamā yasmin doṣāṇāṃ sambhavanti hi .
     ṛtuṣaṭkaṃ tadākhyātaṃ raveḥ rāśiṣu saṃkramāt ..
     grīṣmo meṣavṛṣau proktaḥ prāvṛḍmithunakarkaṭau .
     siṃhakanye smṛtā varṣā tulāvṛścikayoḥ śarat ..
     dhanurgrāhau ca hemantau vasantaḥ kumbhamīnayoḥ .
meṣavṛṣau raviṇā saṃkrāntau . evaṃ mithunakarkaṭāvityādi . anye tu .
     śiśiraḥ puṣpasamayo grīṣmo varṣāśaraddhimāḥ .
     māghādimāsayugmaiḥ syurṛtavaḥ ṣaṭ kramādamī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .
     varṣāḥ śaracca hemantaḥ śiśiraśca vasantakaḥ .
     grīṣmaśceti kramādete ṛtavaḥ ṣaṭ prakīrtitāḥ ..
     pṛthak pṛthaka pravakṣyāmi ravergativiśeṣataḥ .
iti prathamasthāne caturthe'dhyāye hārītenoktam ..
     māsairdvisaṅkhyairmāghādyaiḥ kramāt ṣaḍṛtavaḥ smṛtāḥ .
     śiśiro'tha vasantaśca grīṣmavarṣā śaraddhimāḥ ..
iti sūtrastha ne tṛtīye'dhyāye vābhaṭenoktam ..
     iha khalu saṃvatsaraṃ ṣaḍaṅgamṛtuvibhāgena vidyāt . iti sūtrasthāne ṣaṣṭho'dhyāyaḥ .
     tatra khalutāvat ṣoḍhā pravibhajya kāryamupadekṣyate .
     hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstrayaḥ ṛtavo bhavanti . teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti .
     prāvṛḍiti prathamaḥ pravṛṣṭeḥ kālastasyānubandho varṣāḥ .
     evamete saṃśodhanamadhikṛtya ṣaḍ vibhajyante ṛtavaḥ .
iti ca vimānasthāne'ṣṭame'dhyāye carakeṇoktam .
     tatra māghādayo dvādaśamāsā dvimāsikamṛtuṃ kṛtvā ṣaḍṛtavo bhavanti . te śiśira-vasanta-grīṣmavarṣā-śaraddhemantāḥ . teṣāṃ tapastapasyau śiśiraḥ .
     madhumādhavau vasantaḥ . śuciśukrau grīṣmaḥ . nabhonabhasyau varṣāḥ . iṣarjau śarat . saha sahasyau hemanta iti .. tatra te śītoṣṇavarṣlakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavatodakṣiṇamuttarañca .
iha tu varṣā-śaraddhemanta-vasanta-grīṣma-prāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacaya-prakoyopaśama-nimittam . te tu bhādrapadādyena dvimāsikena vyākhyātāḥ . tadyathā . bhādrapadāśvayujau varṣāḥ . kārtikamārgaśīrṣau śarat . pauṣamāghau hemantaḥ . phālguna-caitrau vasantaḥ . vaiśākha-jyaiṣṭhau grīṣmaḥ . āṣāḍha-śrāvaṇau prāvṛḍiti . iti sūtrasthāne 6 adhyāye suśrutenoktam ..) strīkusumam . iti viśvamedinyau .. tatparyāyaḥ . rajaḥ 1 puṣpam 2 ārtavyam 3 . ityamaraḥ .. yathāha manuḥ . 3 . 45-49 .
     ṛtukālābhigāmī syāt svadāranirataḥ sadā .
     parbavarjaṃ vrajeccaināṃ tadvrato ratikāmyayā ..
     ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ .
     caturbhiritaraiḥ sārdhamahomiḥ sadvigarhitaiḥ ..
     tāsāmādyāścatasrastu ninditakādaśī ca yā .
     trayodaśī ca śeṣāstu praśastā daśarātrayaḥ ..
     yummāsu puttrā jāyante striyo'yummāsu rātriṣu .
     tasmāt yugmāsu pattrārthī saṃviśedārtave striyam ..
     pumān puṃso'dhike śukre strī bhavatyadhike striyāḥ .
     same'pumānpuṃstriyau vā kṣīṇe'lpe ca viparyayaḥ ..
rajaḥ saptadinaṃ yāvat ṛtuśca bhiṣajāṃ bara ! . iti śārīrasthāne prathame'dhyāye hārītenoktam ..
     ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavam ..
     niyataṃ divase'tīte saṅkucatyambujaṃ yathā .
     ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā ..
     māsenopacitaṃ kāle dhamanībhyāntadārtavam .
     īṣat kṛṣṇaṃ vigandhañca vāyuryonimukhaṃ nayet ..
     tadvarṣāddvādaśātkāle vartamānamasṛk punaḥ .
     jarāpakvaśarīrāṇāṃ yāti pañcāśataḥ kṣayam ..
iti śārīrasthāne tṛtīye'dhyāye suśrutenoktam ..
     dvādaśādvatsarādūrdhva māpañcāśat samāḥ striyaḥ .
     māsi māsi bhagadvārā prakṛtyaivārtavaṃ sravet ..
     ārtavasrāvadivasāt ṛtuḥ ṣoḍaśarātrayaḥ .
     garbhagrahaṇayogyastu sa eva samayaḥ smṛtaḥ ..

     sarvāsāmeva caturvarṇastrīṇāṃ sarvavādisammataḥ .
     pūrboktasamayaḥ granthāntareṣu viṣayaḥ . tadyathā .
     srānadivasādūrdhvaṃ dvādaśarātrāvadhi brāhmaṇyāḥ . daśarātrāvadhi kṣattriyāyāḥ . aṣṭarātrāvadhi taiśyāyāḥ .
     ṣaḍrātrāvadhi śūdrāyāḥ garbhadhāraṇe śaktiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     padmaṃ saṅkocamāyāti dine'tīte yathā tathā .
     ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati ..
     māsenopacitaṃ raktaṃ dhamanībhyāmṛtau punaḥ .
     īṣatkṛṣṇaṃ vigandhañca vāyuryonimu khannudet ..

     ṛtustu dvādaśaniśāḥ pūrbāstisraśca ninditāḥ .. iti śārīrasthāne prathame'dhyāye vābhaṭenoktam .. śivaḥ . yathā mahābhārate 13 . mahādevasahasranāmakathane 17 . 139 .
     ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ .. viṣṇuḥ . yathā, mahābhārate 13 . viṣṇusahasranāmakathane 149 . 58 .
     ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ ..) dīptiḥ . iti medinī . māsaḥ . suvīraḥ . iti viśvaḥ ..

ṛtuprāptaḥ, tri, (ṛtuḥ prāpto'nena .) phalegrahiḥ . abandhyavṛkṣādiḥ . iti śabdacandrikā ..

ṛtumatī, strī, (ṛturasyā astīti . ṛtu + matup + ṅīp .) ṛtuyuktā strī . tatparyāyaḥ . gjasvalā 2 strīdharmiṇī 3 avī 4 ātreyā 5 malinī 6 puṣpavatī 7 udakyā 8 . ityamaraḥ . (yathā, mahābhārate . 1 . 3 . 87 . upādhyāyānī te ṛtumatī upādhyāyaśca proṣito'syā yathāyamṛturbandhyo na bhavati tathā kriyatām .. ṛtumatīkṛtyamāha .
     ārtavasrāvadivasāt tryahaṃ sā brahmacāriṇī .
     śayīta darbhaśayyāyāṃ paśyadapi patiṃ na ca ..
     kare śarāve parṇeṃvā haviṣyaṃ tryahamācaret .
     aśrupātaṃ nakhacchedamabhyaṅgamanulepanam ..
     netrayorañjanaṃ snānaṃ ditāsvapnaṃ pradhāvanam .
     atyuccaśabdaśravaṇaṃ hasanaṃ bahubhāṣaṇam ..
     āyāsaṃ bhūmikhananaṃ pravātañca vivarjayet .
     tataścaturthe divase snātā sadvasanādibhiḥ .
     bhūṣitāḥ sumanāḥ paśyet bhartāraṃ samalaṅkṛtam ..
     pūrbaṃ paśyet ṛtusnātā yādṛśaṃ naramaṅganā .
     tādṛśaṃ janayet puttraṃ tataḥ paśyet patiṃ priyam ..
etadakaraṇe pratyavāyamāha .
     ajñānāt vā pramodādvā laulyādvā daivataśca vā .
     sā cet kuryāt niṣiddhānigarbhadoṣāṃ stadāpnuyāt ..
     etasyā rodanāt garbho bhavedvikṛtalocanaḥ .
     nakhacchedena kunakhī kuṣṭhī tvabhyaṅgato bhavet ..
     anulepāt tathā snānāt duḥkhaśīlo'ñjanādadṛk .
     svāpaśīlo divāsvāpāt cañcalaḥ syāt pradhāvanāt ..
     atyuccaśabdaśravaṇāt vadhīraḥ khalu jāyate .
     tāludantauṣṭhajihvāsu śyāvo hananato bhavet ..
     pralāpī bhūrikathanāt unmattastu pariśramāt .
     khalatirbhūmikhananāt unmatto vātasevanāt ..
iti .
     kṣāmaprasannavadanāṃ sphuracchroṇipayodharām .
     srastākṣikukṣiṃ puṃskāmāṃ vidyādṛtumatīṃ striyam ..
iti śarīrasthāne prathame'dhyāye vābhaṭenoktam ..
     gate purāṇe rajasi nave cāvasthite punaḥ śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe . iti śārīrasthāne caturthe'dhyāye carakeṇoktam ..
     pīnaprasannavadanāṃ praklinnātmamukhadvijām .
     narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām ..
     sphuradbhujakucaśroṇinābhyūrujaghanasphicam .
     harṣautsukyaparāñcāpi vidyādṛtumatīmiti ..
iti śārīrasthāne tṛtīye'dhyāye --
     tataḥ śuddhasnātāṃ caturthe'hanyahatavāsaḥsamalaṅkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet . tatkasya hetoḥ .
     pūrbaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā .
     tādṛśaṃ janayet puttraṃ bhartāraṃ darśayedataḥ ..
     tato vidhānaṃ puttrīyamupādhyāyaḥ samācaret .
     karmānte ca kramaṃ hyenamārabheta vicakṣaṇaḥ ..
tatra prathame divase ṛtumatyāṃ maithunagamanamanāyuṣyaṃ puṃsāṃ bhavati . yaśca tatrādhīyate garbhaḥ sa prasavamāno vimucyate . dvitīye'pyevaṃ sūtikāgṛhe vā . tṛtīye'pyevamasampūrṇāṅgo'lpāyurvā bhavati . caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati . naca pravartamāne rakte vījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvi dravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam . tasmānniyamavatīṃ trirātraṃ pariharet . ataḥ paraṃ māsādupeyāt . iti ca śārīrasthāne dvitīye'dhyāye suśrutenoktam ..)

ṛturājaḥ, puṃ, (ṛtūnāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) vasantakālaḥ . iti rājanirghaṇṭaḥ ..

[Page 1,286c]
ṛtuvṛttiḥ, puṃ, (ṛtuṣu vṛttirvartanaṃ yasya .) vatsaraḥ . iti trikāṇḍaśeṣaḥ ..

ṛtusandhiḥ, puṃ, (ṛtvoḥ sandhirmelanam .) ṛtudvayasandhikālaḥ . sa ca ṛtvorantyādisaptāhau . tathāca vābhaṭaḥ .
     ṛtvorantyādisaptāhāvṛtusandhiriti smṛtaḥ .
     tatra pūrbo vidhistyājyaḥ sevanīyaḥ paro vidhiḥ ..


ṛtusnānaṃ, klī, (ṛtau snānam .) rajasvalāstriyāḥ caturthāhakartavyasnānam . iti smṛtiḥ .. tatsnānānantaraṃ bhartṛvadanaṃ draṣṭavyaṃ nānyasya bhartrasannidhāne bhartāraṃ manasi dhyātvā sūryaṃ vilokayet . iti kāśīkhaṇḍam ..
     (tataḥ puṣpekṣaṇādeva kalyāṇadhyāyinī tryaham .
     mṛjālaṅkārarahitā darbhasaṃstaraśāyinī ..
     kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam .
     parṇe śarāve haste vā bhuñjīta brahmacāriṇī ..
     caturthe'hni tataḥ snātvā śuklamālyāmbarā śuciḥ .
     icchantī bhartṛsadṛśaṃ puttraṃ paśyet puraḥ patim ..
iti śarīrasthāne prathame'dhyāye vābhaṭenokvam ..)

ṛte, vya, (ṛta + ke .) vinā . varjanam . ityamaraḥ ..
     (avehi māṃ prītamṛte turaṅgamāt . iti raghuvaṃśe . 3 . 63 .. tathā, kumāre 2 . 57 .
     aṃśādṛte niṣiktasya nīlalohitaretasaḥ ..)

ṛtvik, [j] puṃ, (ṛtau yajatīti . ṛtu + yaj + ṛtvigādinā kvinnanto nipātitaḥ .) purohitaḥ . yathā --
     agnyādheyaṃ pākayajñānagniṣṭomādikānmakhān .
     yaḥ karoti vṛto yasya sa tasyartvigihocyate ..
iti mānave 2 . 143 .. tatparyāyaḥ . yājakaḥ 2 . ityamaraḥ .. bharatāḥ 3 kuravaḥ 4 vāgyataḥ 5 vṛktavarhiṣaḥ 6 yataśrucaḥ 7 marutaḥ 8 sabādhaḥ 9 devayavaḥ 10 . ityaṣṭāvṛtviṅnāmāni . iti vedanirghaṇṭau 3 adhyāyaḥ .. ayaṃ hi nāyakasya dharmasahāyaḥ . yaduktaṃ sāhityadarpaṇe . 3 . 51 . ṛtvikpurodhasaḥ syurbrahmavidastāpasāstathā dharme ..)

ṛddhaṃ, klī, (ṛdh + kta .) sampannadhānyam . iti medinī .. paripakvamarditadhānyam . ityamaraṭīkāyāṃ bharataḥ .. bahulitadhānyam . iti subhūtiḥ .. tatparyāyaḥ . āvasitam 2 . ityamaraḥ .. avasitam 3 . iti taṭṭīkā .. siddhāntaḥ . iti hemacandraḥ .. (puṃ, viṣṇuḥ . yathā, mahābhārate viṣṇusahasranāmakīrtane 13 . 149 . 43 .
     ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ ..)

ṛddhaḥ, tri, (ṛdh + kta .) samṛddhaḥ . sampannaḥ . iti medinīkarahemacandrau .. (yathā, gītāyām . 2 . 8 .
     avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ..)

ṛddhiḥ, strī, (ṛdh + ktin .) aṣṭavargāntargatauṣadhaviśeṣaḥ tatparyāyaḥ . yogyam 2 siddhiḥ 3 lakṣmīḥ 4 . ityamaraḥ .. prāṇapradā 5 vṛṣyā 6 . iti ratnamālā .. prāṇadā 7 jīvadātrī 8 siddhā 9 yogyā 10 cetanīyā 11 rathāṅgī 12 maṅgalyā 13 lokakāntā 14 jīvaśreṣṭhā 15 yaśasyā 16 . asyāḥ guṇāḥ . madhuratvam . susnigdhatvam . atitiktatvam . śītalatvam . rucimedhākāritvam . śleṣmakuṣṭhakṛmināśitvañca . iti rājanirghaṇṭaḥ .. asyā rūpaṃ yathā --
     ṛddhirvṛddhiśca kandau dvau bhavataḥ kośayāmale .
     śvetalomānvitaḥ kando latājālaḥ sarandhrakaḥ ..
     sa eva ṛddhirvṛddhiśca bhedamapyetayorvave .
     tūlagranthisamā ṛddhirvāmāvartaphalā ca sā ..
     vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ .
auṣadhakaraṇe ṛddhivṛddhisthāne vārāhīkandaḥ athāvā balā deyā . iti paribhāṣā .. * .. samṛddhiḥ . iti medinī .. (yathā, kumāre 2 . 58 ..
     paricchinnaprabhāvardhirna mayā na ca viṣṇunā .) pārbatī . iti śabdaratnāvalī .. (lakṣmīḥ ..)

ṛdha, u ya na ira vṛddhau . iti kavikalpadrumaḥ .. (divāṃ, svāṃ-paraṃ-sakaṃ-seṭ .) ya ṛddhyati . u ardhitvā ṛddhā . na ṛdhnoti . ira ārdhat ārdhot . kvacittṛptau cāyam . so'haṃ prāgbhavataiva bhūtajananīmṛdhnomīti bhavabhūtiḥ .. antarbhūtañyarthatvādidaṃ siddhamiti kecit . iti durgādāsaḥ ..

ṛpha, śa dāne . ślāghāyām . hiṃsāyām . nindāyām . yaddhe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ, akaṃ ca-seṭ .) śa ṛphati jano dadāti ślāghate hinasti nindati yuddhyate vetyarthaḥ . ānarpha . hiṃsāyāmapyayamityanye . iti durgādāsaḥ ..

ṛbhuḥ, puṃ, (ṛ svarge devamāturaditervā bhavati yaḥ . ṛ + bhū + ḍu .) devatā . ityamaraḥ .. (yathā, ṛgvede . 9 . 21 . 6 .
     ṛbhurna rathyaṃ navaṃ dadhato ketumādiśe .. devānāmapi devaḥ . yathā, mahābhārate vanaparbaṇi .
     ṛbhavo nāma tatrānye devānāmapi devatāḥ .
     teṣāṃ lokāḥ paratare yānyajantīha devatāḥ ..
) cākṣuṣamanvantare devagaṇabhedaḥ . yathā --
     ādyāḥ prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ . iti harivaṃśe . 7 . 32 ..)

ṛbhukṣaḥ, puṃ, (ṛbhavo devāḥ kṣiyanti vasanti yatra . ṛbhu + kṣi + ḍa .) svargaḥ . vajram . indraḥ . iti . rāyamukuṭaḥ .. (devamātre . yathā ṛgvede . 4 . 37 . 1 . upano rājā adhvaramṛbhukṣāḥ . ṛbhukṣāḥ ṛbhavaḥ . iti bhāṣyam ..)

ṛbhukṣāḥ, [n] puṃ, (ṛbhukṣaḥ svargaḥ vajraṃ vā asyāstīti iniḥ . pathimathyṛbhukṣāmāt . 7 . 1 . 85 . itotsarvanāmasthāne . 7 . 1 . 86 . ityādinā siddham . yadvā ṛcchati iti arterbhukṣinak pratyayaḥ .) indraḥ . ityamaraḥ .. (yathā, ṛgvede . 7 . 47 . 3 . indro vibhvāṃ ṛbhukṣā vājo aryaḥ . iti ..)

ṛmpha, pa śa badhe . (mucādi-tudāṃ-paraṃ-sakaṃ-seṭ .) iti rimphadhātoṣṭīkāyāṃ durgādāsaḥ ..

ṛśa, gatismṛtyoḥ . sautradhāturayam . (paraṃ-sakaṃseṭ .) ṛśyaḥ . iti durgādāsaḥ ..

[Page 1,287b]
ṛśyaḥ, puṃ, strī, (ṛś + kyap .) mṛgaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, ṛgvede . 8 . 4 . 10 .
     ṛśyo na tṛṣyannavapānamāgahi ..)

ṛṣa, ī śa gatau . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . ī ṛṣṭaḥ . śa ṛṣati . iti durgādāsaḥ ..

ṛṣabhaḥ, puṃ, (ṛṣ + ṛṣivṛṣibhyāṃ kit . iti uṇādisūtreṇa 3 . 123 . abhac . kicca .) vṛṣaḥ . (yathā, ṛgvede 6 . 28 . 8 . upa ṛṣabhasya retasyupendra tava vīrye ..) karṇarandhram . kumbhīrapucchaḥ . uttarapade śreṣṭhaḥ . iti medinī ..
     (syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ .
     siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ ..
ityamaravākyāt . yathā puruṣarṣabhaḥ puruṣaśreṣṭhaḥ ityarthaḥ . asamaste'pyayaṃ śreṣṭhārthavācakaḥ . yathā, bhāgavate 2 . 4 . 22 ..
     svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇāmṛṣabhaḥ prasīdatām .. ṛṣīṇāṃ jñānapradānāṃ ṛṣabhaḥ śreṣṭhaḥ . iti taṭṭīkā .. gaṇaviśeṣaḥ . ākṛtigaṇo'yam . yathā pāṇiniḥ tatpuruṣasamāsaprakaraṇe 2 . 1 . 56 .. upamitaṃ vyāghrādibhiḥ sāmānyāprayoge .. vyāghrādirākṛtigaṇaḥ . vyādhra-siṃha-ṛkṣa-ṛṣabhacandana-vṛka-vṛṣa-varāha-hastin-taru-kuñjara-ruru-pṛṣat-puṇḍarīka-palāśa-kitavāḥ . ityete vyāghrādayaḥ ..) parbataviśeṣaḥ . iti dharaṇī .. varāhapucchaḥ . ādijinaḥ . iti hemacandraḥ .. bhagavadavatāraviśeṣaḥ . (yathā, bhāgavate 5 . 6 . 7 . tasya ha vā evaṃ muktaliṅgasya bhagavata ṛṣabhasya yogamāyāvāsanayā deha imāṃ jagatīmabhimānābhāsena caṃkramamāṇaḥ .) sa tu satyayuge agnīdhrasutanābhirājaputtratvena jātaḥ . tasya puttraḥ jaḍamarataḥ . iti śrībhāgavataṃ . (tathā, mārkaṇḍeye 53 . 38 .
     agnīdhrasūnornābhestu ṛṣabho'bhūt suto dvija ! .
     ṛṣabhādbharato jajñe vīraḥ puttraśatādvaraḥ ..
svārociṣe manvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye 67 . 4 .
     urjastambastathā prāṇo dattolirṛṣabhastathā .. ṛṣabhasahasradakṣiṇa ekāhaniṣpādyo yāgabhedaḥ . yathāha gargaḥ pūrba ṛṣabhasaṃjño rājñaḥ .. svanāmakhyātaḥ yajñaturaputtro nṛpabhedaḥ . yathā, śatapathabrāhmaṇe 13 . 5 . 4 . 15 . ekaviṃśastomena ṛṣabho yājñatura īje śiknānāṃ rājāṃtadetadgāthayā'bhigītam ..) aṣṭavargāntargatauṣadhaviśeṣaḥ . tatparyāyaḥ . vṛṣaḥ 1 ṛṣabhakaḥ 2 vīraḥ 3 . iti ratnamālā .. gopatiḥ 4 dhīraḥ 5 viṣāṇī 6 durdharaḥ 7 kakudmān 8 puṅgavaḥ 9 voḍhā 10 śṛṅgī 11 dhūryaḥ 12 bhūpatiḥ 13 kāmī 14 rūkṣapriyaḥ 15 ukṣā 16 lāṅgūlī 17 gauḥ 18 bandhuraḥ 19 gorakṣaḥ 20 vanavāsī 21 . asya guṇāḥ . madhuratvam . śītatvam . raktapittavirekanāśitvam . śukraśleṣmakāritvam . dāhakṣayajvaraharatvañca . iti rājanirghaṇṭaḥ .. * ..
     (jīvakarṣabhakau jñeyau himādriśikharodbhavau .
     rasonakandavatkandau niḥsārau sūkṣmapatrakau ..

     ṛṣabho vṛṣaśṛṅgavat ..
     ṛṣabho vṛṣabho dhīro viṣāṇī drākṣaityapi .. anayorguṇā yathā ..
     jīvakarṣabhakau balyau śītau śukakaphapradau .
     madhurau pittadāhāsrakārśyavātakṣayāpahau ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) saptasvarāntargatadvitīyasvaraḥ . (ayaṃ svaraḥ triśrutiḥ . asyaḥ tisraḥ śrutayo yathā, (1) dayāvatī, (2) rañjanī, (3) ratikā . tisraśca śrutijātayo yathā, (1) karuṇā, (2) madhyā, (3) mṛduḥ . ayañca ṛṣivaṃśīyaḥ, kṣattriyajātiḥ, piñjaravarṇaśca . asyo tpattiḥ śākadvīpe . asya ṛṣiḥ devatā ca brahmā; chando gāyatrī . yathā saṅgītaratnākāre --
     ṛṣabhastriśrutistataḥ ... ... ... .
     dayāvatī rañjanī ca ratikā carṣabhe sthitā ..
     dīptāyatā mṛdurmadhyā ṣaḍje syāt ṛṣabhe punaḥ .
     saṃsthitā karuṇā madhyā mṛduḥ ... ... ..
     pañcamaḥ pitṛvaṃśastho ri-dhāvṛṣikulodbhavau .
     ṛdhau tu kṣatriyau jñeyau vaiśyajātī nigau matau ..
ri dhau ṛṣabhadhaivatau ityarthaḥ . ityādi .) sa tu gosvaratulyasvaraḥ . cātakasvaratulyasvara iti kecit . nāradamate gāvaḥ ṛṣabhasvaraṃ vadanti yathā --
     ṣaḍjaṃ rauti mayūro hi gāvo nardanti carṣabham . iti nāradasaṃhitāyām . dapaṇaratnākarādimate tu cātakaḥ ṛṣabhaṃ vadati . yathā saṅgotadarpaṇe -- svaramṛṣabhaṃ cātako brūte .) asyotpattiḥ .
     nābhimūlādyadā varṇa utthitaḥ kurute dhvanim .
     vṛṣabhasyeva niryāti helayā ṛṣabhaḥ smṛtaḥ ..
iti saṅgītadāmodaraḥ ..
     (nābheḥ samudito vāyuḥ kaṇṭhaśīrṣasamāhataḥ .
     ṛṣabhasyeva nādaṃ yat tasmādṛṣabhaīritaḥ ..
iti ca saṅgītasamayasāre . asyotpattiḥ ṛgvedāt . yathā ratnāvalyāṃ --
     ṛgvedāt ṣaḍja-ṛṣabhau yajuṣo madhyadhaivatau .
     sāmavedāt samūdbhūtau tathā gāndhārapañcamau ..
iti ..)

ṛṣabhadhvajaḥ, puṃ, (ṛṣabhaḥ dhvajaścihvamasya dhvaje'sya vā .) śivaḥ . arhadviśeṣaḥ . iti medinī ..

ṛṣabhī, strī, (ṛṣabha + jātau ṅīṣ .) narākārastrī . śūkaśimbī . śirālā . vidhavā . iti medinī .. (śūkaśimbyarthe vyavahāro yathā ..
     aindyṛṣabhyatirasetyādiṣu . iti carake sūtre caturthe'dhyāye .. atra hi ṛṣabhī śūkaśimbī ityasya śivadāsīyaṭīkā .. * ..)

ṛṣiḥ, puṃ, (ṛṣati prāpnoti sarvān mantrān jñānena paśyati saṃsārapāraṃ vā iti . ṛṣ + igupadhāt kit 4 . 119 . iti uṇādisūtreṇa in . kicca .) jñānasaṃsārayoḥ pāragantā . śāstrakṛdācāryaḥ . (yathā, ṛgvede 1 . 1 . 2 . agni pūrbebhiṛṣibhirīḍyo nūtanairuta sa devā eha vakṣyati ..) riṣirhasādiśca . vidyāvidagdhamatayo riṣayaḥ prasiddhāḥ . iti prayogāt . iti bharataḥ .. tatparyāyaḥ . satyavacāḥ 2 śāpāstraḥ 3 . sa tu saptavidhaḥ yathā . vyāsādyā maharṣayaḥ 1 bhelādyāḥ paramarṣayaḥ 2 kaṇvādayo devarṣayaḥ 3 vaśiṣṭādyā brahmarṣayaḥ 4 suśrutādyāḥ śrutarṣayaḥ 5 ṛtaparṇādayo rājarṣayaḥ 6 jaiminyādyāḥ kāṇḍarṣayaḥ . iti trikāṇḍaśeṣaḥ .. tathā ca ratnakoṣe . sapta brahmarṣi-devarṣi-maharṣi-paramarṣayaḥ . kāṇḍarṣiśca śrutarṣiśca rājarṣiśca kramāvarāḥ .. * .. manvantarabhede saptarṣināmāni yathā . 1 svāyambhuvamanvantare marīciḥ . atriḥ . aṅgirāḥ . pulastyaḥ . pulahaḥ . kratuḥ . vaśiṣṭhaḥ . (yathā harivaṃśe . 7 . 8 .
     marīciratrirbhagavānaṅgirāḥ palahaḥ kratuḥ .
     pulastyaśca vaśiṣṭhaśca saptaite brahmaṇaḥ sutāḥ ..
) 2 . svārociṣe urjastambhādayaḥ . (yathā, mārkaṇḍeye 67 . 4 .
     urjastambhastathā prāṇo dattolirṛṣabhastathā .
     niścaraścārvavīrāśca tatra saptarṣayo'bhavan ..
) 3 . uttame vaśiṣṭhasutāḥ pramadādayaḥ . (yathā, mārkaṇḍeye 73 . 13 .
     svatejasā hi tapaso vaśiṣṭhasya mahātmanaḥ .
     tanayaścāntare tasmin sapta saptarṣayo'bhavan ..
) 4 . tāmase jyotirdhāmādayaḥ . (yathā mārkaṇḍeye 74 . 59 .
     jyotirdhāmā pṛthuḥ kāvyaścaitro'gnirbalakastathā .
     pīvaraśca tathā brahman sapta saptarṣayo'bhavan ..
) 5 . raivate hiraṇyaromā vedaśirā ūrdhvabāhurityādayaḥ . (yathā mārkaṇḍeye 75 . 73-74 .
     hiraṇyaromā vedaśrīrūrdhvabāhustathāparaḥ .
     vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ ..
     vaśiṣṭhaśca mahābhāgo vedavedāntapāragaḥ .
     ete saptarṣayaścāsan raivatasyāntare manoḥ ..
) 6 . cākṣaṣe haryaśmadvīrakādayaḥ . (mārkaṇḍeyamatānuyāyina ucyante tatraiva . 76 . 54 .
     sumedhā virajāścaiva haviṣmānunnato madhuḥ .
     atināmā sahiṣṇuśca saptāsanniti carṣayaḥ ..
) 7 . vaivasvatākhyavartamānamanvantare kaśyapaḥ . atriḥ . vaśiṣṭhaḥ . viśvāmitraḥ . gautamaḥ . jamadagniḥ . bharadvājaḥ .. (yathā mārkaṇḍeye 79 . 9-10 .
     atriścaiva vaśiṣṭhaśca kāśyapaśca mahānṛṣiḥ .
     gautamaśca bharadvālo viśvāmitro'tha kauśikaḥ ..
     tathaiva pattro bhagavānṛcīkasya mahātmanaḥ .
     jamadagnistu saptaite munayo'tra tathāntare ..
) 8 . sāvarṇike gālavaḥ . dīptimān . paraśurāmaḥ . aśvatthāmā . kṛpaḥ . ṛṣyaśṛṅgaḥ . vyāsaḥ . yathā, mārkaṇḍaye 80 . 4 .
     rāmo vyāso gālavaśca dīptimān kṛpaeva ca .
     ṛṣyaśṛgṅgastathā droṇistatra saptarṣayo'bhavan ..
rāmaḥ paraśurāmaḥ . droṇiraśvatthāmā ..) 9 . dakṣasāvarṇike dyutimadādyāḥ . (yathā mārkaṇḍeye 94 . 8 .
     medhātithirvasuḥ satyo jyotiṣmān dyutimāṃstathā .
     saptarṣayo'nyaḥ sabalastathānyo havyavāhanaḥ ..
) 10 . brahmasāvarṇike haviṣmatsukṛtasatyajayamūrtyādyāḥ . (yathā mārkaṇḍeye 94 . 10, 13, 14 .
     manostu daśamasyānyacchṛṇu manvantaraṃ dvija ! ..
     saptarṣīṃstān nibodha tvaṃ ye bhaviṣyanti vai tadā .
     āpo bhūtirhaviṣmāṃśca sukṛtī satyaeva ca .
     nābhāgo'pratimaścaiva vāśiṣṭhaścaiva saptamaḥ ..
) 11 . dharmasāvarṇike aruṇādayaḥ . (yathā mārkaṇḍeye 94 . 19-20 .
     haviṣmāṃśca variṣṭhaśca ṛṣṭiranyastathāruṇiḥ .
     niścaraścānaghaścaiva viṣṭiścānyo mahāmuniḥ ..
     saptarṣayo'ntare tasminnagnidevaśca saptamaḥ ..
) 12 . rudrasāvarṇike tapomūrtyādayaḥ . (yathā mārkaṇḍeye 94 . 25 .
     dyutistapasvī sutapāstapomūrtistaponidhiḥ .
     taporatistathaivānyaḥ saptamastu tapodhṛtiḥ ..
) 13 . devasāvarṇike nirmohatattvadarśyādyāḥ . (mārkaṇḍeyapurāṇamate ayaṃ trayodaśamanuḥ raucyākhyayābhihitaḥ . yathā, tatraiva 94 . 27-30 .
     trayodaśasya paryāye raucyākhyasya manoḥ sutān .
     saptarṣīṃ śca nṛpāṃścaiva gadato me niśāmaya ..
     sudharmāṇaḥ surāstatra sukarmāṇastathāpare .
     suśarmāṇaḥ surā hyete samastā munisattama ! ..
     mahābalo mahāvīryasteṣāmindro divaspatiḥ .
     bhaviṣyānatha saptarṣīn gadato me niśāmaya ..
     dhṛtimānavyayaścaiva tattvadarśī nirutmukaḥ .
     nirmohaḥ sutapāścānyo niṣprakampaśca saptamaḥ ..
) 14 . indrasāvarṇike agnibāhuśuciśuddhamāgadhādyāḥ saptarṣayaḥ . (mārkaṇḍeyapurāṇamate'yaṃ bhautyākhyayābhihitaḥ . yathā tatraiva 99 . 1 .
     tataḥ parantu bhautyasya samutpattiṃ niśāmaya .
     devānṛṣīṃstathā puttrāṃstathaiva vasudhādhipān ..
tataḥ paraṃ trayodaśamanvantarānantaram .. asmin manvantare saptarṣināmānyāha tatraiva 100 . 31 .
     agnīdhraścāgnibāhuśca śucirmukto'tha mādhavaḥ .
     śukro'jitaśca saptaite tadā saptarṣayaḥ smṛtāḥ ..
purāṇāntare matabhedāt manvantarasaptarṣīṇāṃ nāmabhedo'pi dṛśyate . harivaṃśe 7 adhyāye tathā viṣṇupurāṇe 3 aṃśe asya vivaraṇādikaṃ draṣṭavyam ..) .. * .. jyītiḥśāstramate vaśiṣṭhapatnyarundhatīsahitavattaimānamanvantarīyasaptarṣīṇāṃ maghānakṣratre sthitiḥ tasyodaye teṣāñcodayo bhavati . kāśokhaṇḍamate śanilokādūrdhaṃ dhrūvalokāt adhaḥ teṣāṃ sthitiḥ .. * .. vedaḥ . kiraṇaḥ . iti medinī .. bhṛgvādimaharṣisantānaḥ . yathā .
     bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ .
     manurdakṣo vaśiṣṭhaśca pulastyaśceti te daśa ..
     brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ .
     paratvenarpayastasmādbhūtāstasmānmaharṣayaḥ ..
     īśvarāṇāṃ sutāsteṣāmṛṣayastān nibodhata .
     kāvyo vṛhaspatiścaiva kaśyapaścyavanastathā .
     utathyo vāmadevaśca agastyaścauṣijastathā ..
auṣijasthāne kauśika iti vā pāṭhaḥ .
     kardamo bālikhilyāśca viśravāḥ śaktivarcasaḥ .
     ityete ṛṣayaḥ proktāstapasā ṛṣitāṅgatāḥ ..
iti . tasya vyutpattiryathā .
     ṛṣi hiṃsāgatau dhāturvidyāsatyatapaḥśrutiḥ .
     eṣa sannicayo yasmāt brāhmaṇaśca tataḥ tvṛṣiḥ ..
     vivṛttisamakālantu buddhyā vyaktimṛṣistvayam .
     ṛṣante paramāṃ yasmāt paramarṣistataḥ smṛtaḥ ..
     gatyarthādṛṣaterdhātornāmanirvṛtikāraṇam .
     yasmādeṣa svayambhūtastasmācca ṛṣitā matā ..
iti matsyapurāṇe 120 adhyāyaḥ ..

ṛṣikaḥ, puṃ, (ṛṣeḥ puttraḥ . ṛṣi + kan .) kāvyādi-ṛṣiputtraḥ . yathā .

ṛṣīkaḥ, puṃ, (ṛṣeḥ puttraḥ . ṛṣi + kan .) kāvyādi-ṛṣiputtraḥ . yathā .
     ṛṣiputtrā ṛṣīkāstu maithunādgarbhasambhavāt .
     paratvenarṣayaste vai bhūtādiṛṣikāstataḥ ..
     ṛṣīkāṇāṃ sutā ye vai vijñeyā ṛṣiputtrakāḥ ityete ṛṣayaḥ proktāstapasā ṛṣitāṅgatāḥ ..
     teṣāṃ puttrānṛṣīkāṃstu garbhotpannānnibodhata .
     vatsaro nahuṣaścaiva bhāradvājaśca vīryavān .
     ṛṣirdīrghatapāścaiva vṛhadduḥsthaḥ śaratvataḥ ..
     vājiśravāḥ sucittaśca śyāvo'śvaśca parāśaraḥ .
     śṛṅgī ca kaśyapaścaiva rājā vaiśravaṇastadā ..
     ityete ṛṣikāḥ sarve satyena ṛṣitāṅgatāḥ .
iti mātsye 120 adhyāyaḥ ..

ṛṣikulyā, strī, (ṛṣīṇāṃ kulyā kṛtrimālpā sarit iva .) nadī . iti hemacandraḥ ..
     (ṛṣikulyāṃ samāsādya naraḥ snātvā vikalmaṣaḥ .
     devānṃ pitṝn cārcayitvā ṛṣilokaṃ prapadyate ..
iti bhahābhārate . tīrthayātrāparbaṇi 3 . 84 . 46 .. ṛṣikulāya hitam . ṛṣikula + yat . ṛṣikulahite, tri . yathā, māgavate 3 . 16 . 13 .
     atha tasyośatīṃ devīmṛṣikulyāṃ sarasvatīm .
     nāsvādya manyudaṣṭānāṃ teṣāmātmāpyatṛpyata ..
)

ṛṣijāṅgalikī, strī, (ṛṣipriyā jāṅgalikī .) ṛkṣagandhāvṛkṣaḥ . iti ratnamālā .. ṛṣijāṅgalaiti khyātaḥ . (vṛddhadārakaśabde'syā viśeṣo jñeyaḥ ..)

ṛṣiproktā, strī, (ṛṣiṇā proktā auṣadhārtham .) māṣaparṇīvṛkṣaḥ . iti ratnamālā .. (māṣaparṇīśabde'syā guṇādikaṃ jñeyam ..)

ṛṣṭiḥ, strī, (ṛṣ hiṃsāyāṃ + ktin .) khaṅgaḥ . ityamaraḥ .. (yathā, ṛgvede . 5 . 57 . 2 .
     vāśīmanta ṛṣṭimanto manīṣiṇaḥ .
     sudhanvāna iṣumanto niṣaṅgiṇaḥ ..
āyudhamātram . yathā ṛgvede 1 . 166 . 4 .
     mayante viśvābhuvanāni harmyā .
     citro vo yāmaḥ prayatāsvṛṣṭiṣu ..
ṛṣṭiṣu yuddhasthahetiṣu . iti bhāṣyam . tathā tatraiva . 5 . 52 . 6 .
     ā rukmairāyadhā nara ṛṣvā ṛṣṭīrasṛkṣata . ṛṣṭīrāyudhaviśeṣān . iti bhāṣyam . tathā manuḥ 3 . 133 .
     yāvato grasate grāsān havyakavyeṣvamantravit .
     tāvato grasate pretya dīptaśūlarṣṭayoguḍān ..
jvalitaśūlarṣṭākhyāyudhalohapiṇḍān . iti taṭṭīkā .. dīptiḥ . yathā, ṛgvede 3 . 54 . 13 .
     vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ . ṛṣṭimanto dīptimantaḥ . iti bhāṣyam .. gamanāgamanaśīlaḥ . yathā, ṛgvede 1 . 64 . 4 .. aṃseṣveṣāṃ nipnimṛkṣurṛṣṭayaḥ sākaṃ yajñire svadhayā divo naraḥ . ṛṣṭayaḥ gamanāgamanaśīlāḥ . iti dayānandabhāṣyam .. puṃ, dharmasāvarṇike manvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye . 94 . 19 .
     haviṣmāṃśca variṣṭhaśca ṛṣṭiranyastathāruṇiḥ ..)

ṛṣyaḥ, puṃ, strī, (ṛṣ + yat . nipātanāt siddham .) mṛgaviśeṣaḥ . ityamaraḥ .. (yathā mahābhārate ṛṣyaśṛṅgopākhyāne . 3 . 110 . 27 .
     ṛṣyaśṛṅgaḥ kathaṃ mṛgyāmutpannaḥ kāśyapātmajaḥ . ṛṣyasya mṛgaviśeṣasya śṛṅgamiva śṛṅgaṃ yasya sa ṛṣyaśṛṅgaḥ .
     ṛṣyo nīlāṅgako loke sarohya iti kīrtitaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) svanāmakhyātaḥ kuruvaṃśīyo devātithiputtraḥ . yathā, bhāgavate . 9 . 22 . 11 .
     tataśca krodhanastasmād devātithiramuṣya ca .
     ṛṣyastasya dilīpo'bhūt pratīpastasya cātmajaḥ ..


ṛṣyaketuḥ, puṃ, (ṛṣyaḥ ketau yasya .) aniruddhaḥ . iti trikāṇḍaśeṣaḥ .. asya rūpāntarāṇi . ṛśyaketuḥ . ṛṣyaketanaḥ . riṣyaketuḥ . viśvaketuḥ ..

ṛṣyagatā, strī, (ṛṣyeṇa ṛṣisamūhena gatā jñātā .) ṛṣyaproktāvṛkṣaḥ . iti śabdaratnāvalī ..

ṛṣyagandhā, strī, (ṛṣyasya mṛgaviśeṣasya gandha iva gandho yasyāḥ .) vṛkṣaviśeṣaḥ . ṛṣijāṅgala iti khyātaḥ . tatparyāyaḥ . ṛkṣagandhā 2 ṛṣijāṅgalikī 3 . iti ratnamālā ..
     (mahāsahā-ṛddhi-ṛṣyagandhāśvagandhetyādiṣu .. itiṃ carake vimānasthāne avṛme'dhyāye ..)

ṛṣyaproktā, strī, (ṛṣyeṇa ṛṣisamūhena proktā .) śatamūlī . śūkaśimbī . atibalā . iti medinī .. (asyāḥ paryāyo yathā ..
     atibalā mahāśatāvarī kapikacchuśca . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. vyavahāro yathā ..
     aindyṛṣabhyatirasarṣyaproktāpayasyetyādiṣu . iti carake sūtraṃsthāne caturthe'dhyāye .. atra tu ṛṣyaproktā māṣaparṇī iti śivadāsīyaṭīkā .. * ..
     kukkuṭī sarpagandhā ca tathā kāṇaviṣāṇike .
     ṛṣyaproktā vayasthā ca śṛṅgī mohanavallikā ..
iti uttaratantre ṣaṣṭitame'dhyāye suśrutenoktam ..)

ṛṣyamūkaḥ, puṃ, (ṛṣyo mṛgo mūko yatra .) parbataviśeṣaḥ . iti jaṭa dharaḥ .. sa tu dakṣiṇadeśe pampāsarovarakūle sthitaḥ . yatra bālibhayāt sugrīvādayaḥ pañca vānarāḥ sthitāḥ .. iti rāmāyaṇam ..
     (tāvṛṣyamūkasya samīpacārī caran dadarśādbhutadarśanoyau . iti rāmāyaṇe . 4 . 1 . 128 ..)

ṛṣyaśṛṅgaḥ, puṃ, (ṛṣyasya mṛgasya śṛṅgamiva śṛṅgamasya .) muniviśeṣaḥ . sa tu vibhāṇḍakasutaḥ . tasya bhāryā lomapādarājakanyā śāntā . iti rāmāyaṇam .. (mānyo muniḥ svāṃ puramṛṣyaśṛṅgaḥ . iti bhaṭṭiḥ . 1 . 10 .. asya janmanaḥ prabhṛti vivaraṇamucyate .
     āsītpurā mahātejāstapasvisattamaḥ kāśyapo vibhāṇḍako nāma ṛṣiḥ . sa ca mahāhradaṃ samāsādya dīrghakālaṃ tapasi sthitaḥ . ekadāpsarasamurvaśīṃ dṛṣṭvā calitacittasyāsya retaḥ apsu pracaskanda . tataḥ kācit mṛgī tṛṣitā toyena saha tatpītvā garbhiṇī abhavat . ityaṃ hi mṛgī purā kācit devakanyāsīt śāpavaśāt mṛgarūpadhāriṇī vane vicarantī sthitā . athāmoghatvāt brahmaretasastasyāṃ mṛgyāmekaḥ puttraḥ samabhavat . mṛgīgarbhajātatvādasya śirasi śṛṅgamajāyata tenāsya ṛṣyaśṛṅga iti nāma samabhavat . anena hi pituranyaḥ ko'pi mānuṣo na dṛṣṭapūrbastasmādananyaviṣayaṃ asya manaḥ sadā brahmacarye evābhavat . etasminneva kāle daśarathasya bandhurlomapāda iti khyāto'ṅgānāmīśvaraḥ samabhavat . tena kāmāt brāhmaṇasya mithyākṛtam . asmāt sarve brāhmaṇāstaṃ paritatyajuḥ . praṇaṣṭayajñasyāsya rājye na vavarṣa śatakratuḥ . ataḥ kliṣṭacittaḥ sa rājā brāhmaṇān santoṣayitvā kañcidupāyaṃ paryapṛcchat . tena pṛṣṭāste brāhmaṇā yajñārthaṃ ṛṣyaśṛṅgamānetuṃ upadidiśuḥ . atha sa rājā duṣkaratvādasya kāryasya ṛṣyaśṛṅgamānetuṃ śāpādyabhītābhirvārāṅganābhiryatnamakarot . atha rūpayauvanasampannāḥ kāścit vārāṅganā bahūni upāyanadravyāṇi gṛhītvā jalapathena taṃ tapodhanam lobhayitvānetuṃ pratasthire . atha tāḥ kāśyapasyāśramaṃ samāsādya vyājakṛtāśramāṃ nāvamadūre nibadhya tatrottasthuḥ . atha kadācit tāsāṃ kācit kuśalā ṛṣeḥ sutaṃ taṃ dṛṣṭvā vāgbhaṅgyā mohayitvā vicitrāṇi mālyāni vāsāṃsi ca dattvā peyāni ca pāyayitvā tena saha cikrīḍa prajahāsa ca . etādṛśena vividhopāyena taṃ prāpayitvā kāmavaśatāṃ agnihotrasyopadeśaṃ kṛtvā ca svasthānamājagāma . gatāyāñca tasyāṃ madanena matto vicetanaścābhavadṛṣyaśṛṅgaḥ . atha vibhāṇḍakastapasaḥ pratinivṛtya svasutaṃ tathāvidhaṃ dṛṣṭvā prabodhayāmāsa . prabodhya tapasyārthaṃ prasthite ca tasmin punaḥ sā ṛṣirūpadhāriṇī veśyā taṃ vibhāṇḍakasutaṃ pralobhya nāvyāśramamānīya drutataraṃ lomapādarājyamāyatā . atha sa rājā te prāpya vibhāṇḍakasutaṃ prahṛṣṭamanā antaḥpure niveśayāmāsa . praviṣṭe ca tasmin tapodhane samastarājyaṃ pravṛṣṭaṃ jalenāpūryamāṇamabhavat . evaṃ sa lomapādaḥ paripūrṇakāmaḥ tapodhanāgragaṇyāt vibhāṇḍakāt śāpamuktimicchan svamitrasya daśarathasya sutāṃ śāntāṃ ṛṣyaśṛṅgāya pradadau . atha vibhāṇḍako muniḥ tapasaḥ pratinivṛttaḥ sutamanavalokya dhyānadhiyā sarvamavagamya krudhā jvalanniva lomapādarājyaṃ ājagāma . āgate ca tasmin vibhītaiḥ sarvaiḥ ṛṣyaśṛṅgasya rājyamidamiti ācakhye . pūjitaśca tena rājaṣiṇā divi indramiva puttraṃ śacīmiva śāntāṃ snuṣāñcāvalokya grāmāṃśca ghoṣāṃśca sutasya ityavagamya śāntakopaḥ svāśramaṃ prati prayayau . atha sa ṛṣyaśṛṅgaḥ śāntayā saha tasmin rājye sukhamaticiramavasat ..
     atha gacchati kāle sūryavaṃśāvataṃso rājā daśarathaḥ anapatyatayā kliśyamānahṛdayo nijaguruṃ vaśiṣṭhadevaṃ puttralābhopāyaṃ prapraccha . evamuktastena ṛṣipravaro vaśiṣṭhaḥ lomapādarājyāt ṛṣyaśṛṅgaṃ tapodhanaṃ samānīya puttreṣṭiṃ kartuṃ samādiśat . athāsau rājā evamabhihitaḥ svajāmātaramamuṃ ṛṣyaśṛṅgamānetuṃ yatnamakarot . tata āgatena tena kriyamāṇe yajñe daivaścarurvahnimadhyādudatiṣṭhat . etaccarubhakṣaṇāt nārāyaṇāvatārasvarūpā rāmādayaścatvāro daśarathasya tanayā jātāḥ . ayaṃ vibhāṇḍakasutastu mahāpratāpavān yajñaniṣṭhaśceti prasiddhaḥ . etatkathā ca mahābhārate . 3 . 110 adhyāyantathā rāmāyaṇe . 1 . 9 adhyāyañcārabhya draṣṭavyā .. * .. sāvarṇike manvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye 80 . 4 .
     rāmo vyāso gālavaśca dīptimān kṛpaeva ca .
     ṛṣyaśṛṅgastathā droṇistatra saptarṣayo'bhavan ..
)



dīrghaṝkāraḥ . sa tu aṣṭamasvaravarṇaḥ . asyoccāraṇasthānaṃ mūrdhā . (yathā, siddhāntakaumudyāṃ ṛṭuraṣāṇāmmūrdhā . pāṇinīyaśikṣāyāmapi .
     syurmūrdhaṇyā ṛṭuraṣā dantyā ḷtulasāḥ smṛtāḥ .) sa plutaśca bhavati .. iti vyākaraṇam .. (sa ca udāttānudāttasvaritabhedāt tridhāpi punaḥ pratyekamanunāsikānanunāsikabhedena dvidheti ṣaḍvidhaḥ .) ṝkāraṃ parameśāni svayaṃ paramakuṇḍalam . pītavidyullatākāraṃ pañcadevamayaṃ sadā .. caturjñānamayaṃ varṇaṃ pañcaprāṇayutaṃ sadā . triśaktisahitaṃ varṇaṃ praṇamāmi sadā priye . iti kāmadhenutantram .. (vaṅgīyabhāṣāyām .) tasya lekhanaprakāro yathā --
     tadrūpādhogatā dakṣā vāmataḥ kuñcitā tvadhaḥ .
     punardakṣagatā rekhā tāsu brahmeśaviṣṇavaḥ ..
     mātrā śaktiḥ parā jñeyā dhyānamasya pravakṣyate .
iti varṇoddhāratantram .. * .. tasya nāmāni yathā .
     ṝḥkrodho'tithiśo vāṇī vāmano go'tha śrīrdhṛtiḥ .
     ūrdhvamukhī niśānāthaḥ padmamālā vinaṣṭadhīḥ ..
     śaśinī mocikā śreṣṭhā daityamātā pratiṣṭhitā .
     ekadantāhvayo mātā haritā mithunodayā ..
     komalaḥ śyāmalā medhī pratiṣṭhā patiraṣṭamī .
     brahmaṇyamiva kīlāle pāvako gandhakarṣiṇī ..
iti tantraśāstram .. vāmanāsikā . iti vījavarṇābhidhānam .. (mātṛkanyāse'sya vāmanāsikayā nyasyatayā tathātvam . yaduktaṃ mātṛkānyāsamantre .
     ṝṃ namo dakṣiṇaghrāṇe ṝṃ namo vāmaghrāṇe . iti .. anubandhaviśeṣastena cyaṅyahrasvo vā syāt . yaduktaṃ kavikalpadrume . cyaṅyahrasvo'tha ṝrvā ḷraṅvānirvātha eḥ sici .. (etena kaṇṝ ārtasvare luṅi kṛte jracīkaṇat acakaṇat iti syāt ..)

gi gatyāṃ . iti kavikalpadrumaḥ . (ghādi-kryādiṃparaṃ-sakaṃ-seṭ .) gi ṝṇāti . īrṇaḥ īrṇiḥ . iti durgādāsaḥ ..

, vya, (ṝ + kvip .) vākyārambhaḥ . rakṣā . iti medinī .. nindā . bhayam . iti śabdaratnāvalī ..

, klī, (ṝṇātīti . ṝ + kvip .) vakṣaḥ . iti medinī ..

ṝḥ, strī, devamātā . dānavamātā . (ṝ + bhāve kvip .) smṛtiḥ . gatiḥ . iti medinī ..

ṝḥ, puṃ, (ṝṇāti prāpnoti viśvamiti . ṝ + kvip .) bhairavaḥ . (yathā, ṝnandadātri ! pramatheśasaṅgeḥ ! . ityudbhaṭaḥ ..) danujaḥ . iti medinī ..



ḷkāraḥ . sa tu navamasvaravarṇaḥ . asyoccāraṇasthānaṃ dantaḥ . (yaduktam siddhāntakaumudyām ḷtulasānāndantāḥ . śikṣāyāmapi yathā --
     syurmūrdhanyā ṛṭurasā dantyā ḷtulasāḥ smṛtāḥ .) sa hrasvo dīrghaḥ plutaśca bhavati . iti vyākaraṇam .. (ayantu udāttānudāttasvaritabhedāt trividho'pi pratyekaṃ punaranunāsikānanunāsikabhedana dvidheti ṣaḍvidhaeva ..)
     ḷkāraṃ cañcalāpāṅgi kuṇḍalī paradevatā .
     atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye ..
     pañcadevamayaṃ varṇaṃ caturjñānamayaṃ sadā .
     pañcaprāṇayutaṃ varṇaṃ tathā guṇatrayātmakam ..
     vindutrayātmakaṃ varṇaṃ pītavidyullatā tathā .
iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāro yathā --
     rekhādhaḥkuṇḍalī vakrā dakṣato vāmato gatā .
     vahnīśavāyavastāsu nityaṃ santi ca nityaśaḥ ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā --
     ḷḥ sthāṇuḥ śrīdharaḥ śuddho medhādhūmrāvako viyat .
     devayonirdakṣagaṇḍo maheśaḥ kauntarudrakau ..
     viśveśvaro dīrghajihvā mahendro lāṅgaliḥ parā .
     candrikā pārthivo dhūmrā dvidantaḥ kāmavardhanaḥ ..
     śucismitā ca navamī kāntirāyātakeśvaraḥ .
     cittākarṣiṇī kāśaśca tṛtīyakulasundarī ..
iti tantraśāstram .. (mātṛkānyāse dakṣiṇagaṇḍe nyasyatayā dakṣiṇagaṇḍenāpyabhidhānam . yathā mātṛkānyāsamantre . ḷṃ namo dakṣiṇagaṇḍe ḷṃ namo vāmagaṇḍe . anubandhaviśeṣaḥ . etena luṅi aṅ syāt . yaduktam kavikalpadrume .
     caṅyahrasvo'thaṝrvā ḷraṅvānirvātha eḥ sici . etena gam ḷ au gatau ityasya luṅi agamaditi syāt ..)

, vya, devamātā . iti medinī ekākṣarakoṣaśca .. bhūmiḥ . kudhraḥ parbataḥ . iti medinī ..



dīrgha ḹkāraḥ . sa tu daśamasvaravarṇaḥ . asyoccāraṇasthānaṃ dantaḥ . (yathā mugdhabodhe . ḷtrayaṃ tathadadhanalasāḥ vo dantyāḥ .) sa plutaśca bhavati . iti vyākaraṇam .. (udāttānudāttasvaritabhedāt trividho'pi pratyekaṃ punaranunāsikānunāsikabhedāt ṣaḍvidhaeva .)
     ḹkāraṃ parameśāni pūrṇacandrasamaprabham .
     pañcadevātmakaṃ varṇaṃ pañcaprāṇātmakaṃ sadā ..
     guṇatrayātmakaṃ varṇaṃ tathā vindutrayātmakam .
     caturvargapradaṃ devi svayaṃ paramakuṇḍalī ..
iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāro yathā --
     tatkroḍatulyarūpā ca rekhā sā vaiṣṇavī smṛtā .
     tāsu vandyāḥ sureśāni durgā vāṇī sarasvatā ..
iti varṇoddhāratantram .. * .. tannāmāni yathā --
     ḹkāraḥ kamalā harṣā hṛṣīkeśo madhuvrataḥ .
     sūkṣmā kāntirvāmagaṇḍo rudraḥ kāmodarī surā ..
     śāntikṛt svastikā śakro māyāvī lolupo viyat .
     kuśamī susthiro mātā nīlapīto gajānanaḥ ..
     kāminī viśvaṣā kālo nityā śuddhaḥ śuciḥ kṛtī .
     sūryo dhairyotkarṣiṇī ca ekākī danujaprasūḥ ..
iti tantraśāstram .. (mātṛkānyāse vāmagaṇḍe nyasyatayā tannāmnāpyabhidhānam . mātṛkānyāsamantro yathā .. ḷṃ namo dakṣiṇagaṇḍe ḹṃ namo vāmagaṇḍe .. mugdhabodhamate tantramate ca ḷkārasya dīrghatvamasti pāṇinimate tu nāsti . atredaṃ jñātavyaṃ ḷkārasya dīrghatvābhāve'pi ḷti ḹvā iti vārtikokteḥ ḹkāra eva tatra vidheyaḥ . tena hotḹkāra ityādau ḹkārasya vyavahāraḥ . mugdhabodhe'pi etadanusāreṇa ekamātradvimātratrimātrāpekṣā ḷtrayam ityuktantena na virodhaḥ ..)

, vya, devanārī . nāryātmā . mātā . iti medinī ..

ḹḥ, strī, daityastrī . ityekākṣarakoṣaḥ .. danujamātā . kāmadhenumātā . iti kaścidekākṣarakoṣaḥ ..

ḹḥ, puṃ, sarvaḥ . mahādevaḥ . iti kaścidekākṣarakoṣaḥ ..

e

e ekāraḥ . sa tu ekādaśasvaravarṇaḥ . asyoccāraṇasthānaṃtālukaṇṭhaśca . (yaduktaṃ siddhāntakaumudyām . edaitoḥ kaṇṭhatālu . tathāca śikṣāyām .
     eai tukaṇṭhatālavyāvo au kaṇṭhoṣṭhajau smṛtau ..) sa dīrghaḥ plutaśca bhavati . iti vyākaraṇam .. (udāttānudāttasvaritabhedāt trividho'pi pratyekaṃ punaranunāsikānanunāsikabhedāt ṣaḍvidhaeva ..)
     ekāraṃ paramaṃ divyaṃ brahmaviṣṇuśivātmakam .
     rañjinīkusumaprakhyaṃ pañcadevamayaṃ sadā ..
     pañcaprāṇātmakaṃ varṇaṃ tathā vindutrayātmakam .
     caturvargapradaṃ deci svayaṃ paramakuṇḍalī ..
iti kāmadhenutantraṃ .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāro yathā .
     kuñcitā vāmato rekhā dakṣakoṇāyatā tvadhaḥ .
     punarvāmagatā saiva tāsu vahnīśavāyavaḥ ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā .
     ekāro vāstavaḥ śaktirjhiṇṭī soṣṭho bhagaṃ marut .
     sūkṣmā bhūto'rdhakeśī ca jyotsnā śraddhā pramardanaḥ .
     bhayaṃ jñānaṃ kṛṣā dhīrā jaṅghā sarvasamudbhavaḥ .
     vahvirviṣṇurbhagavatī kuṇḍalī mohinī vasaḥ ..
     yoṣidādhāraśaktiśca trikoṇā īśasaṃjñakaḥ .
     sandhirekādaśī bhadrā padmanābhaḥ kulācalaḥ ..
iti tantraśāstram .. * .. anyacca .
     ekāro vāmagaṇḍāntaḥ śaktirjhiṇṭī bhagantathā .
     mākṣavījañca vijayā oṣṭha ekādaśasvaraḥ ..
iti vījavarṇābhidhānam .. (mātṛkānyāse'sya oṣṭhasthāne nyasyatayā oṣṭhaśabdenāpyabhidhānam . bhātṛkānyāsamantro yathā -- aiṃ nama oṣṭhe aiṃ namo'dhare .. iti . anubandhaviśeṣaḥ . tena luṅi sici avṛddhiḥ syāt . yathāha kavikalpadrume ..
     ḷraṅvānirvātha eḥ sici .
     avṛddhiḥ airyajādiḥ syāt ..
etena kaṭe varṣāvarṇayorityasya luṅi akaṭīditi syāt ..)

e, vya, smṛtiḥ . asūyā . anukampā . āmantraṇam . āhvānam . iti medinī ..

eḥ, puṃ, (eti prāpnoti sarvaṃviśvamiti . iṇ + ac . sarvaṃ viṣṇumayaṃ jagat iti vākyādasya tathātvam ..) viṣṇuḥ . ityekākṣarakoṣaḥ ..

ekaṃ tri, (etīti . iṇa gatau . iṇbhīkāpāśalyatimarcibhyaḥ kan .. 3 . 43 . ityuṇādisūtreṇa kan .) mukhyam . anyat . kevalam . ityamaraḥ ..
     (tvameko hyasya sarvasya vidhānasya svayambhuvaḥ . iti manau 1 . 3 . ajāmekāṃ lohitaśuklakṛṣṇām iti śrutiḥ .. ekātapatraṃ jagataḥ prabhutvam . iti raghuvaṃśe 2 . 47 . mamātra bhāvaikarasaṃ manaḥ sthiram iti kumāre 5 . 82 ..) ādisaṃkhyā . iti medinī . athaikavācakāni . paramātmā 1 vidhuḥ 2 kṣitiḥ 3 gaṇeśadantaḥ 4 śukracakṣuḥ 5 . iti kavikalpalatā .. agniḥ 6 sūryaḥ 7 devarājaḥ 8 yamaḥ 9 . iti mahābhārate vanaparba .. (sarvanāmaśabdo'yam . tathā ca siddhāntakaumudyāṃ sarvādayaśca pañcatriṃśat ityuktvā tyad-tad-yad etad-idam-adas eka-dvi-yuṣmad-asmad-bhavat-kim ityuktavān . yathā śākuntale 2 aṅke . viśrāntena bhavatā mamāpyekasmin karmaṇi sahāyena bhavitavyam . puṃ, svanāmakhyāta ailavaṃśīyo nṛpatibhedaḥ . yathā, bhāgavate 9 . 15 . 2 .
     śrutāyorvasumān putraḥ satyāyośca śrutaṃ jayaḥ .
     rayasya sutaekaśca jayasya tanayo'mitaḥ ..
parameśvaraḥ . viṣṇuḥ . yathā viṣṇusaṃhitāyām . eko naikaḥ savaḥ kaḥ kim . paramārthataḥ sajātīyavijātīyasvagatabhedarāhityādekaḥ . iti bhāṣyam . ghaṭe ghaṭāntarāt bhedaḥ sajātīyabhedaḥ . ghaṭe paṭāt bhedaḥ vijātīyabhedaḥ . ghaṭe kapālāderbhedaḥ svagatabhedaḥ ..)

ekakaḥ tri, (ekādākiniccāsahāye . 5 . 3 . 52 . ityatra cakārāt pakṣe kan .) asahāyaḥ . ekalā iti bhāṣā . tatparyāyaḥ . ekaḥ 2 ekākī 3 . ityamaraḥ ..
     (mahānapyekako vṛkṣaḥ sarvataḥ supratiṣṭhitaḥ .
     prasahyaiva hi vātena śakyo dharṣayituṃ yataḥ ..
iti pañcatantre 3 . 52 . .. tathā naiṣadhe . 2 . 36 .
     vidhirekakacakracāriṇam kimu nirmitsati mānmathaṃ ratham ..)

ekakuṇḍalaḥ puṃ, (ekaṃ kuṇḍalaṃ yasya .) balarāmaḥ . kuveraḥ . iti medinī ..

ekaguruḥ, puṃ, (eko gururyasya .) satīrthaḥ . ityamaraḥ .. ekagurura śiṣya iti bhāṣā ..

ekacakraṃ, klī, (ekaṃ cakraṃ yasya .) purīviśeṣaḥ . tatparyāyaḥ . harigṛham 2 śumbhapurī 3 . iti trikāṇḍaśeṣaḥ .. sūryarathaḥ . tri, asahāyacārī . yathā, ṛgvede 1 . 164 . 2 .
     sapta yuñjanti rathamekacakrameko'śvo vahati saptanāmā .
     trinābhicakramajaramanarvaṃ yatremā viśvā bhuvanādhitasthuḥ ..
atra bhāṣyakṛtā yadvyākhyātantadāha .
     ekacakramekarathāṅgopetam . yadyapi trīṇi cakrāṇi tathāpi teṣāmekarūpatvādekacakramityucyate rathaṃ raṃhaṇasvabhāvaṃ bhuryasya sambandhinaṃ saptaitatsaṃṅkhyakā aśvā yuñjanti anubadhnanti vahantyahorātranirvāhāya . kiṃ vastutaḥ sapta netyāha . eko'śvaḥ saptanāmā . eka eva saptābhidhānaḥ saptadhā namanaprakāro vā eka eva vāyuḥ saptarūpaṃ dhṛtvā vahatītyarthaḥ . vāṣvadhīnatvādantarīkṣasañcārasya ekacakramityuktam . kīdṛśantadityata āha . trinābhi balayatrayamadhyasthitanābhisthānīyacchidratrayopetam . aṃjaramamaraṇadharmākam . anarvamaśithilaṃ punastadeva viśeṣyate . yatra yasmiṃścakre imā viśvā bhuvanā imāni prasiddhāni sarvāṇi bhūtajātānyadhi āśritya tasthustiṣṭhanti . yadvā ekacakramekacāriṇamasāhāyyena sañcarantaṃ rathamādityaṃ sapta yuñjanti sarpaṇasvabhāvāḥ saptasaṃkhyā vā raśmayaḥ saptaprakārakāryā asādhāraṇāḥ parasparavilakṣaṇāḥ ṣaḍṛtavaḥ ekaḥ sādhāraṇa ityevaṃrūpā yadvā māsadvayātmakāḥ ṣaṭ aparo'dhimāsātmaka eka ityevaṃ saptartavo yuñjanti etasya kāryaṃ nirvahantītyarthaḥ . sa caiko'sahāyo'śvo lyāpanaśīla ādityaḥ saptanāmā saptarasānāṃ sannamayitāro raśmayo yasya tādṛśaḥ . saptarṣibhiḥ stūyamāno vādityo vahati dhārayati bhramatītyarthaḥ . kiṃ bhūtam . trinābhi cakram . trayo nābhisthānīyāḥ sandhyāsambaddhā vā eva ṛtavo yasya tattādṛśam . ke te grīṣmavarṣāhemantākhyāḥ yadvā bhūtabhaviṣyadvartamānākhyāstrayaḥ kālāstrinābhayaḥ . tadviśiṣṭaṃ cakraṃ cakravat punaḥ punaḥ paribhramamāṇaṃ saṃvatsarākhyacakramajaramamaraṇam . na hi kadācidapi kālo mriyate anādinidhanaḥ kālaḥ iti smṛteḥ . anarvamapratihatam . īdṛśaṃ saṃvatsarākhyaṃ cakraṃ nānākālāvayavopetamayamādityaḥ punaḥ punarāvartayati saṃvatsarādarvācīnānāṃ tatraivāntarbhāvāt yugādīnāṃ tadāvṛttisādhyāt saṃvatsarasya cakratvena rūpaṇam . punaḥ kīdṛśaṃ tat . yatra yasmiṃścakre imā viśvā bhuvanā imāni sarvāṇi bhūtānyadhitasthuḥ āśritya tiṣṭhanti kālādhīnatvāt sarvasyāḥ sthiteḥ . īdṛśasya kālasya kāraṇabhūtaparameśvaraparijñānena mokṣasadbhāvāt jñānamokṣākṣarapraśaṃsā ca .. nṛpādvayaviśiṣṭam . ekarājaviśiṣṭam . yathā, bhāgavate . 3 . 1 . 20 .
     itthaṃ vrajan bhāratameva varṣaṃ kālena yāvat gatavān prabhāsam .
     tāvacchaśāsa kṣitimekacakrāmekātapatrāmajitena pārthaḥ ..
puṃ, asurabhedaḥ . yathā, harivaṃśe 3 . 84 .
     ekacakro mahābāhustārakaśca mahābalaḥ . ayaṃ hi prativindhya iti nāmnā prasiddhaḥ . yathā . mahābhārate 1 . sambhavaparbaṇyaṃśāvataraṇe 67 . 22 .
     ekacakra ivi khyāta āsīdyastu mahāsuraḥ .
     prativindhya iti khyāto babhūva prathitaḥ kṣitau ..
strī, svanāmakhyātā purī . atrastho bhīmaseno mahābalaṃ vakanāmānamasuraṃ hatavān .. yathā -- mahābhārate . 1 . aṃśāvatāraparbaṇi bhāratasūtre . 61 . 26-28 .
     te tatra niyatā kālam kañcidūṣurnararṣabhāḥ .
     mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane ..
     tatrāsasāda kṣudhitaṃ puruṣādaṃ vṛkodaraḥ .
     bhīmaseno mahābāhurvakaṃ nāma mahābalam ..
     tañcāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ .
     nihatya tarasā vīro nāgarān paryasāntvayat ..
)

ekacaraḥ, puṃ, (ekaścarati yaḥ . cara + pacādyac .) hiṃsrapaśuviśeṣaḥ . gaṇḍāra iti bhāṣā . tatparyāyaḥ . vārdhīnasaḥ 2 gaṇotsāhaḥ 3 gaṇḍakaḥ 4 . iti trikāṇḍaśeṣaḥ .. (sarpādiḥ . yathā, manuḥ . 5 . 17 .
     na bhakṣayedekacarānajñātāṃśca mṛgadvijān . ye ekākinaḥ prāyeṇa caranti sarpādayamtānekacarān . iti taṭṭīkāyāṃ kullukabhaṭṭaḥ .. (tri, ekākicārī . yūthabhraṣṭaḥ . yathā, ayamekacaro'bhivartate mām . iti kirāte . 13 . 3 . ekacaro yūthādapetaḥ . iti taṭṭīkā ..)

ekacārī, [n] puṃ, (ekaḥ san caratīti . car + ṇini .) buddhasahacārī . iti trikāṇḍaśeṣaḥ .. (ekacāriṇi, tri ..)

ekajaṭā, strī, (ekā jaṭā yasyāḥ .
     eṣaivaikajaṭā khyātā yasmāttasyā jaṭādhikā . iti śravaṇāt . yadvā ekā mukhyā jaṭā yasyāḥ .
     khaṃlikhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam . iti ca śravaṇāttathātvam .) ugratārā . tasyā āvirbhāvo yathā --
     sarve suragaṇāḥ sendrāstato gatvā himācalam .
     gaṅgāvatāranikaṭe mahāmāyāṃ pratuṣṭuvuḥ ..
     anekasaṃstutā devī tadā sarvāmarotkaraiḥ .
     mātaṅgavanitāmūrtirbhūtvā devānapṛcchata ..
     yuṣmābhiramarairatra stūyate kā ca bhāvinī .
     kimarthamāgatā yūyaṃ mātaṅgasyāśramaṃ prati ..
     evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ .
     samudbhūtābravīddevī māṃ stuvanti surā iti ..
     śumbho niśumbho hyasurau bādhete sakalān surān .
     tasmāttayorbadhāyāhaṃ stūye'dya sakalaiḥ suraiḥ ..
     viniḥsṛtāyāṃ devyāntu mātaṅgyāḥ kāyatastadā .
     bhinnāñjananibhā kṛṣṇā sābhūt gaurī kṣaṇādapi ..
     kālikākhyābhavat sāpi himācalakṛtāśrayā .
     tāmugratārāmṛṣayo vadantīha manīṣiṇaḥ ..
     ugrādapi bhayāt trāti yasmādbhaktān sadāmbikā .
     etasyāḥ prathamaṃ vījaṃ kathitaṃ tantrameva ca ..
     eṣaivaikajaṭā khyātā yasmāttasyā jaṭādhikā .
     śṛṇutaṃ cintanaṃ cāsyāḥ samyak vetālabhairavau ..
     yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhīpsitam .
     caturbhujāṃ kṛṣṇavarṇāṃ muṇḍamālāvibhūṣitām ..
     khaṅgaṃ dakṣiṇapāṇibhyāṃ bibhratīndīvaraṃ tvadhaḥ .
     kartrīñca kharparañcaiva kramādvāmena bibhratīm ..
     khaṃ likhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam .
     muṇḍāmālādharāṃ śīrṣe grīvāyāmapi sarvadā ..
     vakṣasā nāgahārantu bibhratīṃ raktalocanām .
     kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitām ..
     vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam .
     vinyasya siṃhapṛṣṭhe tu lelihānāsavaṃ svayam ..
     sāṭṭahāsamahāghorā rāvayuktātibhīṣaṇā .
     cintyogratārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ .. * ..
     etasyāḥ saṃpravakṣyāmi yā aṣṭau yoginīstu tāḥ .
     mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca ..
     ghorā ca bhrāmarī caiva mahārātriśca saptamī .
     bhairavī cāṣṭamī proktā yoginīstāḥ prapūjayet ..
iti kālikāpurāṇe 61 adhyāyaḥ ..

ekajanmā, [n] puṃ, (ekaṃ mukhyaṃ janma yasya . dikpālāṃśasambhūtatvādasya tathātvam .) rājā . iti trikāṇḍaśeṣaḥ .. (ekaṃ na dvitīyaṃ janma yasya ityarthe . śūdraḥ . tasya advijatvāt tathātvam .)

[Page 1,292a]
ekatamaḥ, tri, (eka + ekācca prācām . 5 . 3 . 94 . iti ḍatamac .) bahūnāṃ madhye ekaḥ . iti vyākaraṇam .. (yathā mahābhārate ādiparbaṇi .
     astrāṇi vā śarīraṃ vā brahmannekatamaṃ vṛṇu ..)

ekataraḥ, tri, (eka + ekācca prācām . 5 . 3 . 94 . iti ḍatarac .) dvayormadhye ekaḥ . iti vyākaraṇam . bhinnaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yadāha kātyāyanaḥ .
     yadi hyekataro hyeṣāṃ strīdhanaṃ bhakṣayedbalāt ..)

ekatā, strī, (ekasya bhāvaḥ . eka + tal + ṭāp .) ekatvam . aikyam . iti vyākaraṇam .. (yathā, rāmāyaṇe 66 . 13 .
     vahvīrapi matīrgatvā mantriṇo mantranirṇaye .
     punaryatraikatāṃ prāptāḥ sa mantro madhyamaḥ smṛtaḥ ..
)

ekatānaḥ, tri, (ekena bhāvarasena tanyate vistīryate iti . tana iña vistāre . karmaṇyaṇ .) ekāgraḥ . ekaviṣayāsaktacittaḥ . ityamaraḥ .. (yathā bhāgavate 7 . 9 . 8 .
     brahmādayaḥ suragaṇā munayo'tha siddhāḥ sattvaikatānamatayo vacasāṃ pravāhaiḥ .
     nārādhituṃ puruguṇairadhunāpi pipruḥ kiṃ toṣṭumarhati sa me harirugrajāteḥ ..
ekastāno vistṛtiryasyeti .) ekatāle puṃ . ityamaraṭīkāyāṃ svāmī ..

ekatālaḥ, puṃ, (ekastulyastālo mānaṃ yatra .) samanvitalayaḥ . nṛtyagītavādyānāṃ sāmyaṃ yatra . samatāla iti yasyākhyā . ityamaramaratau .. (saṅgītaśāstre khanāmakhyātaḥ tālabhedaḥ . tri, ekatālavṛkṣasamanvitaḥ . yathā raghau 15 . 23 .
     ekatāla ivotpātapavanaprerito giriḥ ..)

ekatīrthī, [n] puṃ, (ekaṃ samaṃ tīrthamāśramo yasya .) satīrthaḥ . gurubhāi iti bhāṣā .. (ekatīrthī ekāśramī iti mitākṣarā ..)

ekatra, vya, (eka + tral .) ekasmin . iti vyākaraṇam .. ekasaṅge iti bhāṣā . (ekatra nirṇītaḥ śāstrārtho bādhakaṃ vinānyatrāpi prayujyate . iti durgādāsaḥ . yathā manuḥ . 5 . 136 .
     ekā liṅge gude tisrastathaikatra kare daśa .
     ubhayoḥ sapta dātaṣyā mṛdaḥ śuddhimabhīpsatā ..
)

ekadaṃṣṭraḥ, puṃ, (ekā draṃṣṭrā yasya . paraśurāmeṇaikadantasya utpāṭanāt tathātvam .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ .. (asya paraśurāmakṛtadantotpāṭanakathā ekadantaśabde draṣṭavyā ..)

ekadantaḥ, puṃ, (eko danto yasya .) gaṇeśaḥ . ityamaraḥ .. (paraśurāmakṛtagaṇeśadantotpāṭanakathā brahmavaivarte uktā . ekadā rahasi sthitayoḥ śivāśivayordvārapālatvamaṅgīkṛtaṃ gajānanena . etasminnantare paraśurāmaḥ śivaṃ druṣṭumāgataḥ . śivadarśanavyākulasyāntarjigamiṣordvārarodhe kṛte gaṇapatinā saha tasya tumulaṃ yuddhamabhavat . paraśurāmakṣiptena paraśunā ca gajānanasya eko dantaḥ bhagnaḥ . tadā prabhṛtyeva ekadanto'sau kathyate ..)

[Page 1,292b]
ekadā, vya, (eka + sarvaikānyakiṃyattadaḥ kāle dā . 5 . 3 . 15 . iti dā .) ekasmin kāle . tatparyāyaḥ . yugapat 2 . ityamaraḥ .. (yathā bhāgavate 6 . 3 . 29 .
     jihvā na vakti magavadguṇanāmadheyaṃ cetaśca na smarati caccaraṇāravindam .
     kṛṣṇāya no namati yacchira ekadāpi tānānayadhvamasato'kṛtaviṣṇukṛtyān ..
)

ekadṛk, [ś] puṃ, (ekaṃ sarvamabhinnaṃ paśyati yaḥ . ekādṛś + kvip .) mahādevaḥ . (ekā dṛk yasya . rāmabāṇamokṣaṇena naṣṭe ekacakṣuṣi kākasya tathātvam .) kākaḥ . kāṇe tri . iti hemacandraḥ .. (ekameva sarvaṃ brahmatvena paśyati yaḥ iti vyutpattyā tattvavettā . brahmajñānī .. ekameva pakṣaṃ paśyatītyarthe ekapakṣāśrayī ..)

ekadehaḥ, puṃ, (ekaḥ mukhyo deho yasya . graheṣu saumyatvādasya tathātvam .) budhagrahaḥ . iti trikāṇḍaśeṣaḥ .. (eko medaraktādīnāṃ sāmyāt tulyo dehaḥ śarīraṃ yatra . gotram . vaṃśaḥ . yathā, harivaṃśe 46 adhyāye .
     bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām .
     ekadehāni tiṣṭhanti vibhaktāni vinā prajāḥ ..
dampatī . asthibhirasthīni māṃsairmāṃsāni tvacā tvacamiti śruteḥ . tathā --
     śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā . iti smṛtyukteśca jāyāpatyorekadehatvam ..)

ekadhā, vya, (eka + ekāddhodhyamuña . 4 . 2 . 4 .. iti dhā .) ekaprakāram . iti vyākaraṇam .. (yathā mahābhārate anugītāparbaṇi 14 . 42 . 60 .
     sarvavit sarvabhūteṣu vindatyātmānamātmani .
     ekadhā bahudhā caiva vikurvāṇastatastataḥ ..
)

ekadhuraḥ, tri, (ekā dhūḥ . ṝkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti aḥ samāsāntaḥ .) ekabhāravāhakagavādiḥ . ekapiṭhā garu iti bhāṣā . tatparyāyaḥ . ekadhurīṇaḥ 2 ekadhurāvahaḥ 3 . ityamaraḥ .. (yathā, pāṇiniḥ . 4 . 4 . 79 . ekadhurānnuk .)

ekadhurāvahaḥ, tri, (vahatīti vahaḥ . vah + ac . ekadhurāyāḥ vahaḥ .) ekadhuraḥ . ityamaraḥ ..

ekadhurīṇaḥ, tri, (ekadhurāṃ vahati yaḥ . ekadhurānnuk ca . 4 . 4 . 79 . cakāreṇa svasyānukarṣaṇasāmarthyāt pakṣe śravaṇam ..) ekadhuraḥ . ekabhāravoḍhā . ityamaraḥ .. ekasya rathasya lāṅgalādervā dhuraṃ vahati yaḥ . ityamaraṭīkāyāṃ bharataḥ ..

ekanaṭaḥ, puṃ, (eko mukhyo naṭaḥ .) mukhyanaṭaḥ . tatparyāyaḥ . kathakaḥ 2 . iti trikāṇḍaśeṣaḥ .. kathāprāṇaḥ 3 . iti śabdaratnāvalī ..

ekapakṣaḥ, tri, (ekaḥ pakṣo yasya .) sahāyaḥ . iti trikāṇḍaśeṣaḥ .. (ekaḥ pakṣaḥ iti vigrahe . advitīyaḥ pakṣaḥ .. yathā, raghau 14 . 34 . ityekapakṣāśrayaviklavatvāt āsīt sa dolācalacittavṛttiḥ ..)

ekapatnī, strī, (eko'dvitīyaḥ patiryasyāḥ iti vigrahe nityaṃ sapatnyādiṣu iti ekapatiśabdasya nakārāntādeśe ṛnnebhya iti ṅīp .) pativratā . iti trikāṇḍaśeṣaḥ .. (yathā, meghadūte . 10 ..
     tāñcāvaśyaṃ divasagaṇanātatparāmekapatnīm .. ekaḥ samānaḥ patiryasyā iti vigrahe . sapatnī . yathā manuḥ . 9 . 185 .
     sarvāsāmekapatnīnāmekā cet puttriṇī bhavet .
     sarvāstāstena puttreṇa prāha puttravatīrmanuḥ ..
)

ekapatrikā, strī, (ekaṃ gandhavattvāt śreṣṭhaṃ patraṃ yasyāḥ .) gandhapatravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ekapadaṃ, klī, (ekaṃ padaṃ padamātroccāraṇakālo yasmin .) tatkālaḥ . iti medinī .. (tatparyāyaḥ . tatkṣaṇam 1 iti viśvaḥ . yathā, raghuḥ 8 . 48 . kathamekapade nirāgasaṃ janamābhāṣyamimaṃ na manyase .. ekapade tatkṣaṇe . syāt tatkṣaṇe ekapadamiti viśvaḥ . iti taṭṭīkā .. ekaṃ praśastaṃ padaṃ sthānam . padaṃ vyavasititrāṇasthānalakṣyāṅghrivastuṣu ityamaroktestathātvam . vaikuṇṭham . suptiṅantarūpapadam . yathā māghe 2 . 95 .
     nihantyarīnekapade ya udāttaḥ svarāniva .. ekaṃ śreṣṭhaṃ padaṃ koṣṭharūpapūjāsthānam . vāstumaṇḍalasthamekakoṣṭhātmakasthānam . yathā, vāstuyāgatattvadhṛtadevīpurāṇam .
     indraścendrātmajaścobhāvekaikapadasaṃsthitau ..)

ekapadaḥ, puṃ, (ekaṃ padaṃ padavinyāso yasmin .) śṛṅgārabandhaviśeṣaḥ . tasya lakṣaṇam . pādamekaṃ hṛdi sthāpya dvitīyaṃ skandhasaṃsthitam . stanau dhṛtvā ramet kāmī bandhastvekapadaḥ smṛtaḥ .. iti ratimañjarī .. (vāstayāgamaṇḍalaikakoṣṭhapūjanīyo devabhedaḥ . yathā vāstuyāgatattvadhṛtadevīpurāṇavacanam . bhṛguścaikapado jñeyaḥ . iti . ekaṃ padaṃ caraṇaṃ yasya iti vigrahe vācyaliṅgaḥ . ekapadaviśiṣṭaḥ . yathā bhāgavate 1 . 16 . 20 .
     pādairnyūnaṃ śocasi maikapādamātmānaṃ vā vṛṣalairbhokṣyamāṇam .. ekena padā caran vṛṣarūpadharo dharmo gorūpadharāṃ pṛthvīṃ rudatīṃ dṛṣṭvovāca . he bhadre ! pādairnyūnaṃ ekapādaṃ māṃ tathā śūdrairbhokṣyamāṇamātmānaṃ vā śocasi kim . iti taṭṭīkā ..)

ekapadī, strī, (ekaḥ pādo yasyām . kumbhapadīṣu ceti nipātaḥ . yadvā saṃkhyāsu pūrbasyeti pādasyāntalopaḥ . pādo'nyatarasyāmiti ṅīp .. svāṅgācceti ṅīṣ vā . pādaḥ pat .) panthāḥ . ityamaraḥ ..

ekaparṇikā, strī, (ekaparṇā + kan . tapaḥsādhanārthaṃ pārbatyāḥ patramātrabhakṣaṇāt tathātvam .) durgā . devīpurāṇe devīniruktaṃ nāma 45 adhyāyaḥ ..
     aparṇāśā nirāhārā ekāśī ekaparṇikā .
     pāṭalā pāṭalāhārā devī lokeṣu gīyate ..


ekapāt, [d] puṃ, (ekaḥ pādo yasya . saṃkhyāsu pūrbasyeti antyalopaḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (rudraḥ . yathā, mahābhārate sambhavaparbaṇi 1 . 123 . 65 .
     ajaikapādahivradhraḥ pinākī ca parantapaḥ .. viṣṇuḥ . yathā, viṣṇusaṃhitāyām .
     caturātmā caturbhāvaścaturvedavidekapāt .. ekaḥ pādo yasya iti vigrahe vācyaliṅgaḥ ..)

ekapiṅgaḥ, puṃ, (ekaṃ piṅgaṃ piṅgalavarṇaṃ netraṃ yasya .) kuveraḥ . ityamaraḥ .. (kuverasya piṅganetrakathā uktā kāśīkhaṇḍe . yathā --
     prasārya nayane pūrbamumāmeva vyalokayat .
     śambhoḥ samīpe kā yoṣideṣā sarvāṅgasundarī ..
     anayā kiṃ tapastaptaṃ mamāpi tapaso'dhikam .
     aho rūpamaho prema saubhāgyaśrīraho bhṛśam .
     krūradṛgvīkṣate yāvat punaḥ punaridaṃ vadan .
     tāvat prasphoṭitaṃ netraṃ vāmaṃ vāmavilokanāt ..
     atha devyabravīddevaṃ kimasau duṣṭatāpasaḥ .
     asakṛddakṣiṇenākṣṇā punarmāmeṣa paśyati ..
     asūyamāno me rūpaṃ premasaubhāgyasampadaḥ .
     iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ ..
     ume ! tvadīyaputro'yaṃ na ca krūreṇa cakṣuṣā .
     saṃpaśyate tapolakṣmīṃ tava kintvadhivarṇayan ..
     iti devīṃ samābhāṣya tamīśaḥ punarabravīt .
     varaṃ dadāmi te vatsa ! tapasānena toṣitaḥ ..
     nidhīnāmadhināthastvaṃ guhyakānāṃ bhaveśvaraḥ .
     yakṣāṇāṃ kinnarāṇāñca rājā rājñāñca suvrata ! ..
     patiḥ puṇyajanānāñca sarveṣāṃ dhanado bhava .
     mayā sakhyañca te nityaṃ vatsyāmi ca tavāntike ..
     alakāṃ nikaṣāmitra ! tava prītiṃ vivardhayan .
     āgaccha pādayorasyāḥ pata te jananī tviyam ..
     iti dattvā varān devaḥ punarāha śivaḥ śivām .
     prasādaṃ kuru deveśi ! tapasvinyaṅgaje tava .
     devyuvāca .
     vatsa ! te nirmalā bhaktirbhave bhavatu sarvadā .
     bhavaikapiṅgo netreṇa vāmena sphuṭitena ca ..
     devadattāstu ye tubhyaṃ varāḥ santu tathaiva te .
     kuvero bhava nāmnā tvaṃ mama rūperṣyayā suta ..
)

ekapiṅgalaḥ, puṃ, (ekaṃ piṅgalaṃ netraṃ yasya .) kuveraḥ . ityamaraṭīkāyāṃ bharataḥ .. (asya piṅgalanetrakathā ekapiṅgaśabde draṣṭavyā ..)

ekabhaktavrataṃ, klī, (ekaṃ bhaktaṃ bhojanaṃ yatra tat vratam .) rātribhojanābhāvaviśiṣṭadivābhojanam . tathā ca skandapurāṇe .
     dinārdhasamaye'tīte bhujyate niyamena yat .
     ekabhaktamiti proktaṃ rātrau tanna kadācana ..
(asya vratasya niyamaphalādikañcoktaṃ viṣṇudharmottare . tadyathā -- caitraṃ viṣṇuparo māsamekabhaktena yaḥ kṣipet . suvarṇamaṇimuktāḍhyaṃ gārhasthyaṃ samavāpnuyāt .. ahiṃsraḥ sarvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet .. atirātrasya yajñasya tataḥ phalamavāpnuyāt . yastu saṃvatsaraṃ pūrṇamekabhakto bhavennaraḥ .. ahiṃsraḥ sarṣvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet .. pauṇḍarīkasya yajñasya tataḥ phalamavāpnuyāt . daśavarṣasahasrāṇi svargaloke mahīyate .. tatkṣayādiha cāgatya māhātmyaṃ pratipadyate .. iti ..)

ekamūlā, strī, (ekaṃ mūlaṃ yasyāḥ .) śālaparṇī . atasī . iti vaidyakam .. (ekameva mūlaṃ yasya iti vigrahe ekamūlaviśiṣṭe, tri ..)

ekayaṣṭikā, strī, (ekā yaṣṭiriva .) hāraviśeṣaḥ . ekanari hāra iti bhāṣā . tatparyāyaḥ . ekāvalī 2 . ityamaraḥ ..

ekarajaḥ, puṃ, (rajyate iti rajaḥ . eko mukhyo rajaḥ . rañjanadravyam .) bhṛṅgarājavṛkṣaḥ . iti jaṭādharaḥ .. (bhṛṅgarājaśabde'sya guṇādayo boddhavyāḥ ..)

ekalaḥ, tri, (eka + lā + ka .) eka kī . iti padyāvalī .. ekalā iti bhāṣā . (yathā bhāgavate 5 . 7 . 10 . tasmin vāva kila sa ekalaḥ pulahāśramopavane vividhakusumakisalayatulasikāmbubhiḥ kandamūlaphalopahāraiśca samīhamāno bhagavata ārādhanaṃ viviktauparataviṣayābhilāṣa upabhṛtopaśamaḥ parāṃ nirvṛtimāpa ..)

ekaliṅgaṃ, klī, (ekaṃ liṅgaṃ yasya .) sthānaviśeṣaḥ . tathā ca āgame .
     pañcakrośāntare yatra na liṅgāntaramīkṣyate .
     tadekaliṅgamākhyātaṃ tatra siddhiranuttamā ..


ekaliṅgaḥ, puṃ, (ekaṃ liṅgaṃ piṅgalanetrarūpaṃ cihnaṃ yasya saḥ .) kuveraḥ . iti śabdaratnāvalī .. (piṅgalanetrakathā ekapiṅgaśabde draṣṭavyā ..)

ekavarṇī, strī, (ekameva śabdaṃ varṇayati yā . eka + varṇa + ac . gaurāditvāt ṅīṣ .) vādyabhedaḥ . tatparyāyaḥ . karatālī 2 kaṅkamālā 3 kalaṅkaṣā 4 iti śabdaratnāvalī ..

ekavarṣikā, strī, (eko varṣo yasyāḥ . kaḥ . itvam .) . ekahāyanī gauḥ . iti hemacandraḥ .. ekavatsarera vaknā iti bhāṣā ..

ekavādaḥ, puṃ, (eko'bhinnasvaro vādaḥ vādyam . ḍiṇḍima iti ekarūpavādyatvādasya tathātvam .) ḍiṇḍimavādyam . iti śabdaratnāvalī ..

ekaviṃśatiḥ, strī, (ekādhikā viṃśatiḥ .) ekādhikaviṃśatisaṃkhyā . ekuśa iti bhāṣā . yathā . manuḥ 5 . 35 .
     niyuktastu yathānyāyaṃ yo māṃsaṃ nāttyalolupaḥ .
     sapretya paśutāṃ yāti sambhavānekaviṃśatim ..


ekavīraḥ puṃ, vṛkṣabhedaḥ . tatparyāyaḥ . mahāvīraḥ 2 sakṛdvīraḥ 3 suvīrakaḥ 4 . asya guṇāḥ . madakāritvam . atyuṣṇatvam . kaṭutvam . todavātanāśitvam . caṭulīkaṭipṛṣṭhādicalapakṣābhighātahāri tvañca . iti rājanirghaṇṭaḥ .. (tri, ekaḥ advitīyo vīraḥ . vīravaraḥ . praśastavīryaśālī . yathā bhāgavate 3 . 1 . 40 .
     aho pṛthāpi dhriyate'rbhakārthe rājarṣivaryeṇa vināpi tena .
     yastvekavīro'dhiratho vijigye dhanurdvitīyaḥ kakubhaścatasraḥ ..
)

[Page 1,293c]
ekavṛkṣaḥ, puṃ, (eko vṛkṣo yasmin .) sthānabhadaḥ . catuḥkrośāntare yatra na vṛkṣāntaramīkṣyate . ekavṛkṣaḥ sa vijñeyaḥ . iti āgamaḥ .. (eko'dvitīyo vṛkṣaḥ iti vigrahe ekasmin vṛkṣe . yathā sāramañjarī . ekavṛkṣaḥ pañcanaukā bhavati . eko vṛkṣa iti pāṭhāntaram ..)

ekaśaphaḥ, puṃ, (ekaḥ śaphaḥ khuro yasya . akhaṇḍakhuratvāt tathātvam .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ .. ekakhurajantumātram . yathā .
     kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā .
     ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn ..
iti śrībhāgavatam .. 3 . 10 . 22 .. (asya dugdhadadhi-mūtra-māṃsādiguṇā aśvaśabde aikaśaphaśabde ca jñātavyāḥ ..)

ekaśṛṅgaḥ, puṃ, (ekaṃ śṛṅgaṃ yasya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (svāyambhuvamanvantare akālapralayāt matsyarūpadharasyāsya śṛṅge manornaurbaddhā . tatkathā yathā kālikāpurāṇe 32 adhyāye .
     svāyambhuvastadā matsyaṃ hariṃ sasmāra vai tadā .
     tato jalānāmupari saśṛṅga iva parbataḥ ..
     uddīptaścaikaśṛṅgeṇa viṣṇurmatsyasvarūpadhṛk .
     āgatastatra na cirāt yatrāste samanurhariḥ ..
vistṛtistu ākālikaśabde draṣṭavyā .) ekaśṛṅgayuktapaśumātram .. (pitṛgaṇabhedaḥ . yathā, mahābhārate 2 . 11 . 41-43 .
     pitṝṇāñca gaṇān viddhi sapta vai puruṣarṣabha ! .
     mūrtimanto hi catvārastrayaścāpyaśarīriṇaḥ ..
     vairājāśca mahābhāgā agnisvāttāśca bhārata .
     gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ ..
     somapā ekaśṛṅgāśca caturvedāḥ kalāstathā .
     ete caturṣu varṇeṣu pūjyante pitaro nṛpa ..
)

ekaṣaṣṭiḥ, strī, (ekādhikā ṣaṣṭiḥ .) saṃkhyāsaṃkhyeyaviśeṣaḥ . ityamaraḥ .. 61 ekaṣaṭṭi iti bhāṣā . (yathā bhāgavate 6 . 6 . 30 .
     sutā danorekaṣaṣṭisteṣāṃ prādhānikān śṛṇu .)

ekasargaḥ, tri, (ekasmin viṣaye sargo niścayo yasya .) ekāgraḥ . ityamaraḥ ..

ekasūtraḥ, puṃ, (ekaṃ sūtraṃ yasya . ekasūtreṇa vādanāt tathātvam .) ḍamaruvādyam . iti śabdaratnāvalī ..

ekahāyanī, strī, (ekaḥ hāyano yasyāḥ . dāmahāyanāntācca . 4 . 1 . 26 . iti ṅīṣ .) ekavarṣīyagavī . ekavatsarera vācchura iti bhāṣā . tatparyāyaḥ . ekābdā 2 . ityamaraḥ .. (puṃsi pramāṇaṃ yathā, manuḥ 11 . 136 .
     vāso dadyāddhayaṃ hatvā pañca nīlān vṛṣān gajam .
     ajameṣāvanaḍvāhaṃ kharaṃ hatvaikahāyanam ..

     aśvaṃ hatvā vastraṃ dadyāt hastinaṃ hatvā pañca nīlān vṛṣabhān dadyāt pratyekaṃ chāgameṣau hatvā vṛṣabhaṃ dadyāt gardabhaṃ hatvā ekavarṣaṃ vatsaṃ dadyāt iti kullukabhaṭṭaḥ ..)

ekā, strī, (eka + ṭāp .) durgā . yathā .
     ekā guṇārthā trailokye tasmādekā sa ucyate . devī sā paramārtheti vadante bhinnadarśinaḥ .. iti .
     ekā sā tu pṛthaktvena vinā sarvatra viśrutā .
     yathā tu vyajyate varṇairvicitraiḥ sphaṭiko maṇiḥ ..
     tathā guṇavaśāddevī nānābhāveṣu varṇyate ..
iti ca devīpurāṇe devīniruktaṃ nāma 45 adhyāyaḥ .. (advitīyā . yathā, mārkaṇḍeye 90 . 7 .
     ekaivāhaṃ jagatyatra dvitīyā kā mamāparā . ajāmekāṃ lohitaśuklakṛṣṇāṃ . iti śrutiḥ .. ekaiva . strī . yathā bhaṭṭiḥ 1 . 14 .
     prāsoṣṭa śatrughnamudāruceṣṭam ekā sumitrā saha lakṣmaṇena ..)

ekākī, [n] tri, (eka + ekādākiniccāsahāye . ākinic .) sahāyarahitaḥ . asahāyaḥ . ekalā iti bhāṣā . tatparyāyaḥ . ekaḥ 2 ekaka 3 . ityamaraḥ .. ekalaḥ 4 . iti śabdaratnāvalī .. (yathā manuḥ . 4 . 258 .
     ekākī cintayennityaṃ vivikte hitamātmanaḥ .
     ekākī cintayāno hi paraṃ śreyo'dhigacchati ..
)

ekākṣaḥ, puṃ, (ekamakṣi yasya . sakthyakṣṇoḥ sāṅgāt ṣac .) kākaḥ . iti śabdacandrikā .. (kākasya yathā ekanetratvaṃ jātam . tat pādme bharatasyāyodhyāṃ pratinivṛttyanantaramuktam . tadyathā --
     rāghavaścitrakūṭādrau sānujo'ramata striyā .
     kadācidaṅke vaidehyā nidrāṇe raghunandane ..
     aindraḥ kākaḥ samāgamya jānakīṃ vīkṣya kāmukaḥ .
     vidadāra nakhaistīkṣṇaiḥ pīnonnatapayodharam ..
     tat dṛṣṭvā rāghavaḥ kruddhaḥ kuśaṃ jagrāha pāṇinā .
     brāhmeṇāstreṇa saṃyojya cikṣepa dhāṅkṣamāraṇe ..
     tat dṛṣṭvā ghorasaṅkāśaṃ jvalatkālānalopamam .
     dṛṣṭvā kākaḥ pradudrāva ninadan dāruṇasvanam ..
     vāyasastriṣu lokeṣu babhrāma bhayapīḍitaḥ .
     yatra yatra yayau kākaḥ śaraṇārthī ca vāyasaḥ ..
     tatra tatra tadastraṃ tu praviveśa bhayāvaham .
     brahmāṇamindraṃ rudraṃ māṃ śaraṇārthī jagāma saḥ ..
     tat dṛṣṭvā vāyasaṃ bhītaṃ devatā na rarakṣima .
     na śaktāḥ sma vayaṃ trātuṃ rāghavāstrādbhayaṅkarāt ..
     ityabrūma mahādevā anyathāstraṃ dahecca naḥ .
     punaścāgāt vidhiṃ kāko dayayā vidhirāha tam ..
     bho bho balibhujāṃ śreṣṭha tameva śaraṇaṃ vraja .
     sa eva rakṣakaḥ śrīśaḥ śaraṇāgatavatsalaḥ ..
     ityuktaḥ so'tha balibhuk brahmaṇā raghunandanam .
     upetya sahasā bhūmau nipapāta bhayāturaḥ ..
     prāṇasaṃśayamāpannaṃ dṛṣṭvā sītā tu vāyasam .
     trāhi trāhīti bhartāramuvāca dayitā vibhum ..
     tacchiraḥ pādayostasya yuyuje cātha jānakī .
     tamutthāpya kareṇātha kṛpāpīyūṣasāgaraḥ .
     rarakṣāmau nijāstrāya tadekākṣi dadau tadā ..
     vāvaso'pi muhurnatvā sītāyai rāghavāya ca .
     svarlokaṃ prayayau hṛṣṭo rāghaveṇābhipālitaḥ ..
) ekanetraviśiṣṭe kāṇe tri ..

ekāgraḥ, tri, (ekaṃ ekasmin vā agraṃ purogataṃ jñeyamasya .) ananyacittaḥ . tatparyāyaḥ . ekatānaḥ 2 ananyavṛttiḥ 3 ekāyanaḥ 4 ekasargaḥ 5 ekāgyraḥ 6 ekāyanagataḥ 7 . ityamaraḥ .. (yathā, manuḥ . 1 . 1 .
     manumekāgramāsīnamabhigamya maharṣayaḥ . ekāgraṃ viṣayāntarāvyākṣiptacittam . iti kullukabhaṭṭaḥ . tathā bhāgavate 8 . 16 . 3 .
     manaścaikāgrayā buddhyā bhagavatyakhilātmani .
     vāsudeve samādhāya cacāra ha paravratam ..
tathā gītāyām 6 . 12 .
     tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ .
     upaviśyāsāne yuñjyādyogamātmaviśuddhaye ..
ekāgraṃ vikṣeparahitaṃ manaḥ kṛtvā . iti svāmiṭīkā .) anākulaḥ . iti medinī ..

ekāgryaḥ, tri, (ekaṃ agryaṃ asya .) ekāgraḥ . ityamaraḥ ..

ekāṅgaṃ, klī (ekaṃ sundaramaṅgaṃ yasya . ekaṃ sundaramaṅgaṃ bhavatyasmādvā .) candanam . iti hārāvalī .. (ekamadvitīyamaṅgam . ekasminnapi aṅge . yathā, mahābhārate 13 . dānadharmakathane . 82 . 21 .
     mānanāmahamicchāmi bhavatyaḥ satataṃ śubhāḥ .
     apyekāṅge'pyadhovastumicchāmi ca sukutsite ..
ekaṃ śreṣṭhamaṅgamiti vigrahe mastakam . asya paryāye uttamāṅgaśabdadarśanāt ..)

ekāṅgaḥ, puṃ, (ekaṃ sundaram aṅgaṃ yasya . saumyatvādasya tathātvam .) budhagrahaḥ . iti trikāṇḍaśeṣaḥ ..

ekādaśa, [n] tri, (ekādhikā daśa .) saṃkhyāviśeṣaḥ . 11 egāra iti bhāṣā . tadvācakau . rudraḥ 1 duryodhanasenāpatiḥ 2 . iti kavikalpadrumaḥ .. (yathā manuḥ 2 . 36 .
     garbhādekādaśe rājño garbhācca dvādaśe viśaḥ ..)

ekādaśī, strī, (ekādaśānāṃ pūraṇī . ekādaśa + ḍaḍantāt ṅīp .) tithiviśeṣaḥ . sā tu śuklapakṣe sūryamaṇḍalāt candramaṇḍalasya nirgamarūpaikādaśakalākriyārūpā . kṛṣṇapakṣe sūryamaṇḍale candramaṇḍalasya praveśarūpaikādaśakalākriyārūpā . tatparyāyaḥ . harivāsaram 2 . haridinam 3 . iti smṛtiḥ .. tatra jātaphalam .
     krodhotkaṭaḥ kleśasahaḥ subhāṣī yāgādikartā svajanaikabhartā .
     mahāmatirdevagurupriyaḥ syādekādaśījo manujo'tihṛṣṭaḥ ..
iti koṣṭīpradīpaḥ .. * .. tatra upavāsavidhiḥ . pāraṇadine dvādaśīlābhe sarvaeva pūrṇāṃ tyaktvā khaṇḍāmupavaseyuḥ . tadalābhe gṛhī prarbāṃ tananyaḥ parāṃ-vidhavāpi upavaset . pūrṇā tu .
     udayāt prāk yadā vipra muhūrtadvayasaṃyutā .
     saṃpūrṇaikādaśī jñeyā tatraivopavased gṛhī ..
iti gāruḍoktā .. yadā tu pūrbadine daśamyā paradine dvādaśyā yuktaikādaśī tadā uttarāmupoṣya dvādaśyāṃ pāraṇaṃ kuryāt . paradine dvādaśyanirgame trayodaśyāmapi . yadā tu sūryodayānantaraṃ daśamīyutaikādaśī atha ca paradine na niḥsarati tadā tāṃ vihāya dvādaśīmupavaset . yadā tu sūryodayaprākkālīnadaśamīviddhaikādaśī paradine ca na niḥsarati tadā tāmupavaset . yadā tadvidhā satī paradine'pi niḥsarati tatparadine ca dvādaśī tadā tāṃ vihāya khaṇḍāmupoṣya dvādaśyāṃ pārayet . yadā tūbhayadine tadvidhaikādaśī paradine ca na dvādaśī tadā ṣaṣṭidaṇḍātmikāṃ viddhāmupoṣya paradine dvādaśyādyapādamuttīrya pārayet . vaiṣṇavastu tatrāpi śuklapakṣe parāmupoṣya trayodaśyāṃ pārayet . sarvasyāṃ kṛṣṇaikādaśyāṃ vaiṣṇavānāṃ saputtrāṇāṃ gṛhasthānāmapyupavāso nityaḥ . brāhmaṇasya viśeṣato nityaḥ . vaiṣṇavetareṣāṃ tādṛśānāṃ hariśayanamadhyavartinīṣu kṛṣṇaikādaśīṣu upavāso nityaḥ . aputtravatāṃ gṛhiṇāntu sarvāsveva nityādhikāraḥ . kāmyopavāse tvaviśeṣeṇaiva sarveṣāmadhikāraḥ . nityopavāse raviśukrādidoṣo nāsti . aṣṭābdādadhiko martyo'pūrṇāśītivatsaro nityādhikāro . vidhāvānāntu sarvāsveva nityādhikāraḥ tatra malamāsādidoṣo nāsti . ityekādaśītattvoktavyavasthā .. * .. atha haribhaktivilāsoktaikādaśīvyavasthā likhyate . tatrādau upavāsapūrbadinakṛtyam .
     prātaḥsnānādikaṃ kṛtvā suveśo dhautavastrakaḥ .
     vrataṃ saṃkalpya kurvīta vaiṣṇavaiśca mahotsavam ..
iti kārikā .. saṃkalpamantraḥ .
     daśamīdinamārabhya kariṣye'haṃ vrataṃ tava .
     tridinaṃ devadeveśa nirvighnaṃ kuru keśava .. * ..
tatra rukmāṅgadarājavākyaṃ nāradīye .
     prātarharidinaṃ lokāstiṣṭhadhvaṃ caikabhojanāḥ .
     akṣāralavaṇāḥ sarve haviṣyānnaniṣevinaḥ ..
     avanītalpaśayanāḥ priyāsaṅgavivarjitāḥ .
     smaradhvaṃ devamīśānaṃ purāṇaṃ puruṣottamam .. * ..
athānyaniyamāḥ . skānde .
     kāṃsyaṃ māṃsyaṃ masūrañca kṣaudraṃ cānṛtabhāṣaṇam .
     punarbhojanamāyāsaṃ daśamyāṃ parivarjayet ..
pāraṇadinoktaniṣiddhadravyāṇyatrāpi niṣiddhāni .. * .. tato vratasya nityatvamāha kaṇvaḥ .
     ekādaśyāmupavasenna kadācidatikramet . āgneyañca .
     upoṣyaikādaśīṃ rājan yāvadāyuḥpravṛttibhiḥ .. * .. bhojananiṣedho nāradīye pādmottarakhaṇḍe ca .
     raṭantīha purāṇāni bhūyobhūyo varānane ! .
     na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare ..
pakṣadvaye'pi nityatvam . viṣṇurahasyam .
     śukle vā yadi vā kṛṣṇe viṣṇupūjanatatparaḥ .
     ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi .. * ..
saṃkrāntyādāvapi nityatvam . kātyāyanaḥ .
     saṃkrāntau ravivāre vā yadā caikādaśī bhavet .
     upoṣyā sā mahāpuṇyā sarvapāpaharātithiḥ .. * ..
upavāsadine śrāddhaniṣedhaḥ . pādmottarakhaṇḍe .
     ekādaśyāntu prāptāyāṃ mātāpitrormṛte'hani .
     dvādaśyāṃ tatpradātavyaṃ nopavāsadine kvacit .. * ..
atha adhikāriṇaḥ . pādmottarakhaṇḍe .
     varṇānāmāśramāṇāñca strīṇāñca varavarṇini .
     ekādaśyupavāsastu kartavyo nātra saṃśayaḥ ..
kātyāyanasmṛtau ca .
     aṣṭavarṣādhiko martyo hyapūrṇāśītivatsaraḥ .
     ekādaśyāmupavaset pakṣayorubhayorapi .. * ..
aśaktau pratinidhiḥ . vāyupurāṇe .
     upavāse tvaśaktasya āhitāgnerathāpi vā .
     puttrān vā kārayedanyān brāhmaṇān vāpi kārayet ..
     athavā vipramukhyebhyo dānaṃ dadyāt svaśaktitaḥ .
     upavāsantu kurvāṇaḥ puṇyaṃ śataguṇaṃ bhavet ..
mārkaṇḍeyapurāṇe ca .
     ekabhaktena naktena bālavṛddhāturaḥ kṣipet .
     payomūlaphalairvāpi na nirdvādaśiko bhavet .. * ..
anukalpāpavādaḥ . garuḍapurāṇe .
     macchayane madutthāne matpārśvaparivartane .
     phalamūlajalāhārī hṛdi śalyaṃ mamārpayet .. * ..
ekādaśīmāhātmyam . tattvasāgare .
     ekādaśīsamaṃ kiñcit pāvanaṃ na ca vidyate .
     svargamokṣapradā hyeṣā rājyaputtrapradāyinī ..
gāruḍe ca .
     ekādaśīvrataṃ bhaktyā yaḥ karoti naraḥ sadā .
     sa viṣṇulokaṃ vrajati yāti viṣṇoḥ sarūpatām .. * ..
upavāsadinanirṇayaḥ . sauradharmottare .
     ekādaśīmupavaset dvādaśīmathavā punaḥ .
     vimiśrāṃ vāpi kurvīta na daśamyā yutāṃ kvacit .. * ..
viddhopavāsadoṣamāha vaśiṣṭhaḥ .
     daśamyekādaśī yatra tatra nopavasedbudhaḥ .
     apatyāni vinaśyanti svargalokaṃ na gacchati .. * ..
dvādaśyupavāsaphalam . skānde .
     ūrdhvaṃ haridinaṃ na syāt dvādaśīṃ grāhayettataḥ .
     dvādaśyāmupavāso'tra trayodaśyāntu pāraṇam ..
     evaṃ kurvan naro bhaktyā viṣṇusāyujyamāpnuyāt .
     anyathā kurute yastu sa yāti narakaṃ dhruvam .. * ..
sapūrṇālakṣaṇena viddhālakṣaṇam . bhaviṣyapurāṇe .
     ādityodayavelāyāḥ prāṅmuhūrtadvayānvitā .
     ekādaśī ca saṃpūrṇā viddhānyā parikīrtitā .. * ..
aruṇodayaviddhāparityāgamāha kaṇvaḥ .
     aruṇodayavelāyāṃ daśamīsaṃyutā yadi .
     atropoṣyā dvādaśī syāt trayodaśyāntu pāraṇaṃ ..
vedhaścaturvidhaḥ . brahmavaivarte .
     aruṇodayavedhaḥ syāt sārdhantu ghaṭikātrayam .
     ativedho dvighaṭikaḥ prabhāsandarśanādraveḥ ..
     mahāvedho'pi tatraiva dṛśyate'rko na dṛśyate .
     turīyastatra vihito yogaḥ sūryodaye budhaiḥ .. * ..
aruṇodayaviddhopavāsadoṣaḥ . pādme .
     aruṇodayakāle tu vedhaṃ dṛṣṭvā caturvidham .
     maddinaṃ ye prakurvanti yāvadāhūtanārakāḥ .. * ..
śuddhāviśeṣaparityāṃgaḥ . gāruḍe . sampūrṇaikādaśī yatra prabhāte punareva sā . vaiṣṇavī ca trayodaśyāṃ ghaṭikaikāpi dṛśyate .. gṛhastho'pi parāṃ kuryāt pūrbāṃ nopavasettadā .. * .. athāṣṭamahādvādaśīnāṃ viśeṣato nirūpaṇam . yathā, brahmavaivarte .
     unmīlanī vañjulī ca trispṛśā pakṣavardhinī .
     jayā ca vijayā caiva jayantī pāpanāśinī ..
     dvādaśyo'ṣṭau mahāpuṇyāḥ sarvapāpaharā dvija .
     tithiyogena jāyante catasraścāparāstathā ..
     nakṣatrayogācca balāt pāpaṃ praśamayanti tāḥ .. * ..
athonmīlanī . yathā brahmavaivarte .
     ekādaśī ca saṃpūrṇā vardhate punareva sā .
     dvādaśī ca na vardheta kathitonmīlanī ca sā ..
padmapurāṇe ..
     sarvatraikādaśī kāryā dvādaśīmiśritā naraiḥ .
     prātarbhavatu vā mā vā yato nityamupoṣaṇam .. * ..
atha vañjulī . brahmavaivarte .
     dvādaśyeva vivardheta nacaivaikādaśī yadā .
     vañjulīti bhṛguśreṣṭha ! kathitā pāpanāśinī ..
bhāgavatāditantre .
     saṃpūrṇaikādaśī tyājyā parato dvādaśī yadi .
     upoṣyā dvādaśī śuddhā dvādaśyāmeva pāraṇam .. * ..
atha trispṛśā . brahmavaivartapurāṇe .
     aruṇodaya ādyā syāt dvādaśī sakalaṃ dinam .
     ante trayodaśī prātastrispṛśā sā hareḥ priyā ..
nāradīye .
     ekādaśī dvādaśī ca rātriśeṣe trayodaśī .
     trispṛśā nāma sā proktā brahmahatyāṃ vyapohati ..
atha pakṣavardhinī . brahmavaivarte .
     darśaśca paurṇamāsī ca saṃpūrṇā vardhate yadi .
     dvitīye'hni dvijaśreṣṭha sā bhavet pakṣavardhinī .. * ..
brahmavaivarte .
     kuhūrāke yadā vṛddhiṃ prayāte pakṣavardhinī .
     vihāyaikādaśīṃ tatra dvādaśīṃ samupoṣayet .. * ..
atha jayādiḥ . brahmavaivarte .
     puṣyaśravaṇapuṣyādyarohiṇīsaṃyutāstu tāḥ .
     upoṣitāḥ samaphalā dvādaśyo'ṣṭau pṛthak pṛthak ..
athopavāsadinakṛtyam . devalaḥ .
     gṛhītvauḍumbaraṃ pātraṃ vāripūrṇamudaṅmukhaḥ .
     upavāsantu gṛhṇīyādyadvā saṃkalpayedbudhaḥ ..
tatra saṅkalpamantraḥ .
     ekādaśyāṃ nirāhāraḥ sthitvāhamapare'hani .
     bhokṣyāmi puṇḍarīkākṣa śaraṇaṃ me bhavācyuta .. * ..
puṣpāñjalitrayadānaṃ mantrapūtajalapānañcāha mārkaṇḍeyaḥ .
     aṣṭākṣareṇa mantreṇa trijaptenābhimantritam .
     upavāsaphalaṃ prepsuḥ pibettoyaṃ samāhitaḥ ..
     devārcanaṃ tataḥ kṛtvā puṣpāñjalimathāpi vā .
     saṃkalpamantramuccārya devāya vinivedayet .. * ..
saṃkalpādau viśeṣaḥ . nāradīye .
     pūrbāyāḥ saṅgadoṣeṇaikādaśyāḥ snānapūjane .
     varjayanti narāḥ pūrbān yāmāṃśca caturo dvija ..
     tadūrdhvaṃ snānapūjādi kartavyaṃ tadupoṣitaiḥ .
     na divā śuddhimāpnoti tadā rātrau vidhīyate ..
     dinakāryamaśeṣañca kartavyaṃ śarvarīmukhe .. * ..
pūjājāgaraṇavidhiḥ . brāhme .
     ekādaśyāmubhau pakṣau nirāhāraḥ samāhitaḥ .
     snātvā samyagvidhānena dhautavāsā jitendriyaḥ ..
     saṃpūjya vidhivadviṣṇuṃ śraddhāyātisamāhitaḥ .
     puṣpairgandhaistathā dhūpairdīpaina vedyakaiḥ paraiḥ ..
     upahārairbahuvidhairjapahomapradakṣiṇaiḥ .
     stautrairnānāvidhairnṛtyagītavādyairmanoramaiḥ ..
     evaṃ saṃpūjya vidhivadrātrau kuryāt prajāgaram .. * ..
atha jāgaraṇalakṣaṇam . skānde .
     śṛṇu nārada vakṣyāmi jāgarasya tu lakṣaṇam .
     yena vijñātamātreṇa durlabho na janārdanaḥ ..
     gītaṃ vādyañca nṛtyañca purāṇapaṭhanantathā .
     dhūpaṃ dīpañca naivedyaṃ puṣpagandhānulepanam ..
     phalamarghyañca śraddhā ca dānamindriyanigrahaḥ .
     satyānvitaṃ vinidrañca mudāyuktaṃ kriyānvitam ..
     sāścaryañcaiva sotsāhaṃ pāpālasyādivarjitam .
     pradakṣiṇābhiḥ saṃyuktaṃ namaskārapuraḥsaram ..
     nīrājanasamāyuktamanirviṇṇena cetasā .
     yāme yāme mahābhāge kuryādārātrikaṃ hareḥ ..
     etairguṇaiḥ samāyuktaṃ kuryājjāgaraṇaṃ hareḥ .. * ..
atha pāraṇadinakṛtyam . kātyāyanaḥ .
     prātaḥ snātvā hariṃ pūjya upavāsaṃ samarpayet .
     pāraṇantu tataḥ kuryāt vratasiddhyai hariṃ smaran ..
tatra samarpaṇamantraḥ .
     ajñānatimirāndhasya vratenānena keśava .
     prasīda sumukho nātha jñānadṛṣṭiprado bhava .. * ..
atha pāraṇe dvādaśīlaṅghane doṣaḥ . skānde .
     pāraṇāhani saṃprāpte dvādaśīṃ yo vyatikramet .
     trayodaśyāntu bhuñjānaḥ śatajanmāni nārakī .. * ..
atha dvādaśyatyalpatve kṛtyasamādhānam . devīrahasye .
     alpā ceddvādaśī kuryāt nityakarmāruṇodaye .
     atyalpā cenniśītho'rdhamāmadhyāhnikameva tat .. * ..
atha saṅkaṭe pāraṇasamādhānam . kātyāyanaḥ .
     mantraṃ japitvā haraye nivedyopoṣaṇaṃ vratī .
     adbhistu pāraṇaṃ kuryāt saṅkaṭe viṣame sati .. * ..
atha harivāsarakālapāraṇāniṣedhaḥ . viṣṇudharmottare .
     dvādaśyāḥ prathamaḥ pādo hrarivāsarasaṃjñakaḥ .
     tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ .. * ..
atha dvādaśīdine varjanīyāni . skānde .
     kṣaudraṃ māṃsaṃ surāṃ tailaṃ vyāyāmaṃ krodhamaithune .
     parānnaṃ kāṃsyatāmbūle lobhaṃ nirmālyalaṅghanam ..
     dvādaśyāṃ dvādaśaitāni vaiṣṇavaḥ parivarjayet ..
api ca . vitathabhāṣaṇam . pravāsaḥ . divāsvapnaḥ . añjanam . śilāpiṣṭam . masūram . dyūtam . hiṃsā . caṇakam . koradūṣakam . auṣadham . etāni purāṇāntaroktānyapi varjanīyāni .. * .. iti śrīharibhaktivilāsoktaikādaśīvyavasthā samāptā .. * .. athe paścimadeśaprasiddhanānāpurāṇoktaṣaḍviṃśatyekādaśīnāmāni likhyante . agrahāyaṇasya kṛṣṇaikādaśī utpannā 1 śuklā mokṣā 2 . pauṣasya kṛṣṇaikādaśī saphalā 3 śuklā puttradā 4 . māghasya kṛṣṇakādaśī ṣaṭtilā 5 śuklā jayā 6 . phālgunasya kṛṣṇaikādaśī vijayā 7 śuklā āmardakī 8 . caitrasya kṛṣṇaikādaśī pāpamocanī 9 śuklā kāmadā 10 . vaiśākhasya kṛṣṇaikādaśī varūthinī 11 śuklā mohanī 12 . jyaiṣṭhasya kṛṣṇaikādaśī aparā 13 śuklā nirjalā 14 . āṣāḍhasya kṛṣṇaikādaśī yoginī 15 śuklā padmā 16 . śrāvaṇasya kṛṣṇaikādaśī kāmikā 17 śuklā puttradā 18 . bhādrasya kṛṣṇaikādaśī ajā 19 śuklā vāmanā 20 . āśvinasya kṛṣṇaikādaśī indirā 21 śuklā pāpāṅkuśā 22 . kārtikasya kṛṣṇaikādaśī ramā 23 śuklā prabodhinī 24 . malamāsasya śuklaikādaśī sumadrā 25 kṛṣṇā kamalā 26 .. * .. ityekādaśīprakaraṇaṃ samāptam .. (saṃkhyāviśeṣaḥ . egāra iti bhāṣā . yathā mahābhārate 6 . 16 . 21 .
     ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ ..)

ekādnaviṃśatiḥ, tri, (ekena na viṃśatiḥ . ekādiścaikasya cāduk . 6 . 3 . 76 . ityanena siddham .) ekonaviṃśatiḥ 19 . iti vyākaraṇam ..

ekānaṃśā, strī, (eko na aṃśo yasyāḥ .) pārbatī . iti trikāṇḍaśeṣaḥ .. (iyaṃ hi yaśodāgarbhasambhavā . yaduktaṃ harivaṃśe . 59 . 14 -- 47 .
     devakyajanayat viṣṇuṃ yaśodā tāṃ tu kanyakām .
     viddhi caināmathotpannāṃ aṃśāddevīṃ prajāpateḥ .
     ekānaṃśāṃ yogakalāṃ rakṣārthaṃ keśavasya tu ..
)

ekāntaṃ, klī, (ekasminneva antaḥ samāptiryasya .) atyantam . tatparyāyaḥ . atiśayaḥ 2 bharaḥ 3 ativelam 4 bhṛśam 5 atyartham 6 atimātram 7 udgāḍham 8 nirbharam 9 tīvram 10 nitāntam 11 gāḍham 12 vāḍham 13 dṛḍham 14 . (yathā māghe 2 . 83 .
     tejaḥ kṣamā vā naikāntaṃ kālajñasya mahīpateḥ .. tadvati, tri . yathā kumāre 1 . 36 .
     nāgendrahastāstvaci karkaśatvādekāntaśaityāt kadalīviśeṣāḥ .. tathā bhāgavate . 1 . 4 . 4 . tasya puttro mahāyogī samadṛṅnirvikalpakaḥ . ekāntamatirunnidro gūḍho mūḍha iveyate ..) bhedyagāmini tri . ityamaraḥ .. (sarvatra yadavadhāreṇocyate sa ekāntaḥ .. yathā tṛvṛdvirecayati madanaphalaṃ vāmayatīti .. ityuttaratantre 65 adhyāye suśrutenoktam ..) nirjanam .. (yathā hitopadeśe vigrahe . 15 . atha kenāpi śasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuḥkāṇḍaṃ sajjīkṛtyāvanatakāyena ekānte sthitam ..)

ekāntī [n] (ekāntamastyasya . ekānta + ini .) viṣṇubhaktaviśeṣaḥ . yathā, gāruḍe 131 adhyāye .
     ekāntenāmamo viṣṇuryasmādeṣāṃ parāyaṇaḥ .
     tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ ..
     priyāṇāmapi sarveṣāṃ devadevasya sa priyaḥ .
     āpatmvapi tadā yasya bhaktiravyabhicāriṇī ..


ekānnaḥ, tri, (ekaṃ ekakālapakvaṃ annaṃ yatra .) ekabhaktaḥ . yathā . kāśīkhaṇḍe .
     ūrje yavānnamaśnīyādekānnamathavā punaḥ .
     vṛntākaṃ śūraṇañcaiva śūkaśimbīñca varjayet ..
iti tithyāditattvam .. ekaṃ avibhaktamannaṃyasya iti vyutpattyā ekapākāvasthitaḥ . avibhaktaḥ . yathā,
     ekapākena vasatāṃ pitṛdevadvijārcanam .
     ekaṃ bhavedvibhaktānāṃ tadeva syādgṛhe gṛhe ..
iti prāyaścittatattvadhṛtavṛhaspativacanam ..

ekānnaviṃśati, tri, (ekena na viṃśatiḥ . ekādiścaikasya cāduk . 63 . 76 . naño viṃśatyā samāse kṛte ekaśabdena saha tṛtīyeti yogavibhāgāt samāsaḥ . anunāsikavikalpaḥ .) ekonaviṃśatiḥ 19 . iti vyākaraṇam ..

ekābdā, strī, (eko'bdo yasyāḥ sā .) ekahāyanī . ekavatsaravayaskagavī . ityamaraḥ ..

ekāyanaḥ, tri, (ekaṃ ayanaṃ viṣayo yasya .) ekāgraḥ . ekaviṣayāsaktacittaḥ . ityamaraḥ . (yathā chāndogyopaniṣadi . 7 . 4 . 2 . tāni hatāni saṃkalpaikāyanāni saṅkalpātmakāni saṃkalpe pratiṣṭhitāni . ekamayanaṃ gatiryatra . ekāmātragamanayogyaḥ . yaduktaṃ mahābhārate 3 . 146 . 66 .
     anenaiva pathā mā vai gacchediti vicārya saḥ .
     āsta ekāyane mārge kadalīṣaṇḍamaṇḍite ..
)

ekāyanagataḥ tri, (ekāyanaṃ gataḥ prāptaḥ . ekasminnayane gataṃ jñānamasyeti vā .) ekāgraḥ . ityamaraḥ ..

ekāvalī, strī, (ekā śreṣṭhā āvalī mālā .) ekayaṣṭikā . ityamaraḥ .. ekanara hāra iti bhāṣā . (alaṅkāraviśeṣaḥ . tallakṣaṇādikamuktaṃ sāhityadarpaṇe 10 paricchade . 101 . yathā --
     pūrbaṃ pūrbaṃ prati viśeṣaṇatvena paraṃ param .
     sthāpyate'pohyate vā cetsyāttadaikāvalī dvidhā ..
krameṇodāharaṇam . tatraiva .
     saro vikasitāmbhojamambhojaṃ bhṛṅgasaṅgatam .
     bhṛṅgā yatra sasaṅgītāḥ saṅgītaṃ sasmarodayam ..

     na tajjalaṃ yanna sucārupaṅkajaṃ na paṅkajaṃ tadyadalīnaṣaṭpadam .
     na ṣaṭpado'sau na juguñja yaḥ kalaṃ na guñjitaṃ tanna jahāra yanmanaḥ ..
bhaṭṭiḥ . 2 . 19 .. kvacidviśeṣyamapi yathottaraṃ viśeṣaṇatayā sthāpitamapohitañca dṛśyate . yathā --
     vāpyo bhavanti vimalāḥ sphuṭanti kamalāni vāpīṣu .
     kamaleṣu patantyalayaḥ karoti saṅgītamaliṣu padam ..
evamapohane'pi ..)

ekāśritaguṇaḥ, puṃ, (ekasmin padārthe āśritoguṇaḥ .) ekavṛttidharmaḥ . tadyathā . rūpam 1 rasaḥ 2 gandhaḥ 3 sparśaḥ 4 ekatvam 5 ekapṛthaktvam 6 parimāṇam 7 paratvam 8 aparatvam 9 buddhiḥ 10 sukham 11 duḥkham 12 icchā 13 dveṣaḥ 14 yatnaḥ 15 gurutvam 16 dravatvam 17 snehaḥ 18 saṃskāraḥ 19 adṛṣṭam 20 śabdaḥ 21 . iti siddhāntamuktāvalī .. 90 ..

ekāṣṭhīlaḥ, puṃ, (ekamasthi lāti . lā + ka . suṣāmāditvāt ṣatvaṃ dīrghatvañca .) vakavṛkṣaḥ . iti kaścidamaraḥ ..

ekāṣṭhīlā, strī, (ekāṣṭhīla + ṭāp .) vakavṛkṣaḥ . ityamaraḥ .. pāṭhā . iti rājanirghaṇṭaḥ .. āknādi iti bhāṣā . (asyāḥ paryāyā yathā ..
     ambaṣṭhāmbaṣṭhakī pāṭhā kucelā pāpacelikā .
     ekāṣṭhīlā varā tiktā prācīnaukā śivāvukā ..
iti vaidyakaratnamālā ..)

ekāhaḥ, puṃ, (ekamahaḥ . uttamaikābhyāñca . 5 . 4 . 90 ityanena siddham .) ekadinam . iti vyākaraṇam .. (yathā, manuḥ 5 . 59 .
     arvāk sañcayanādasthnāṃ tryahamekāhameva ca ..)

ekāhāraḥ, puṃ, (ekaḥ na dvitīya āhāraḥ .) ekadinavṛttyekavārabhojanam . yathā .
     ekāhāraḥ sadā kāryo na dvitīyaḥ kadācana .
     parthyaṅkaśāyinī nārī vidhavā pātayet patim ..
iti śuddhitattvadhṛtasmṛtiḥ ..

ekīyaḥ, tri, (ekasmin tiṣṭhatīti . eka + cha .) ekapakṣaḥ . sahāyaḥ . sahabhāvī . iti trikāṇḍaśeṣaḥ ..

ekoddiṣṭaṃ, klī, (ekaḥ preta eva uddiṣṭo yatra .) pretoddeśyakaśrāddham . yathā . gobhilaḥ athaikoddiṣṭamekaṃ pavitrameko'rghyaḥ ekaḥ piṇḍo nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditamiti tṛptipraśnaḥ susvaditamiti pratyuttaram . upatiṣṭhatāmityakṣayyasthāne abhiramyatāmiti visargo'bhirato'smīti prativacanametat pretaśrāddhamiti .. * .. etat pretaśrāddhamityupasaṃhārāt ekaṃ pretamuddiśya yaddīyate śrāddhaṃ tadekoddiṣṭamiti vaidikaprayogādhīnaṃ yaugikam . ataeva pratisāṃvatsarikasya naikoddiṣṭatvaṃ kintvekoddiṣṭavidhikatvaṃ atrārghyaikyāddvidalarūpasaṅketitapavitraikyaprāptau ekaṃ pavitramiti punarabhidhānasārthakatvāya tadavayavaikadalaparam . atra nāvāhanaṃ nāgnau karaṇamiti niṣedhayoḥ paurbāparyādagnau karaṇapūrbakālīnaṃ pradhānasambandhi śrāddhasūtroddiṣṭaṃ śrāddhārthāvāhanameva niṣidhyate na tvapradhānasambandhi pitṛyajñavadityatideśaprāptaṃ piṇḍārthāvāhanamiti . etena piṇḍārthāvāhananiṣedho maithilokto heyaḥ . atrāgnau karaṇaniṣedhena hutaśeṣasyālābhe hutaśeṣaṃ dattvā pātramālabhya japati pṛthivītyādi svāhā ityantasūtroktapātrālambhanasyāpi bādhaḥ . ānantaryābhāvāt amṛtamiti mantraliṅgavirodhācca . svaditamiti tṛptipraśna iti tṛptāḥ stha iti tṛptipraśne svaditamiti praśnaḥ . kuśamayabrāhmaṇapakṣe tu prativacanānupapattyā praśnasyāpi nivṛttiḥ . akṣayyaśabdasthāne upatiṣṭhatāmiti prayogaḥ atropatiṣṭhatāmityanena annādikamityasyānvaye astvityasya anvayānupapattyā tasyāpyaprayogaḥ . ataeva pitṛdayitāyāmannādikamupatiṣṭhatāmiti likhitam . abhiramyatāmiti vāje vāje iti sthāne abhiramyatāmityanena visarjanamiti . etaditi pūrboktetikartavyatākaśrāddhamityarthaḥ . pretaśrāddhaṃ pretasya śrāddhaṃ na tu pārbaṇavikṛtitvena prāptapitṛlokarūpapituḥ śrāddhaṃ akṛtasapiṇḍīkaraṇasya tathāvidhapitṛtvābhāvāt . ataevaitannyāyamūlakamevāśvalāyanagṛhyapariśiṣṭe'pi pitṛśabdaṃ na yuñjīta pitṛhā copajāyate ityuktam . ataeva viṣṇunā pretasya nāmagotrābhyāṃ dattākṣayyodakeṣu ityatra pretanāmagotrābhyāmityanena pretasyetyuktaṃ na tu sambandhina ityuktam . tataśca mantre prāptapitṛlokopādhikaeva pitṛpadasthāne pretapadoho na tu agnisvāttādyupādhike evamabhilāpavākye'pi sambandhitvena nollekhaḥ kintu pretatvena asambandhino'pi maṭhacchātrāderapi pretaśrāddhādhikāritvāt . sāṃvatsarikaśrāddhe ekoddiṣṭavikṛtībhūte'pi prāptapitṛlokopādhikapitṛpadavanmantre abhilāpe ca sambandhibodhakapitṛtvenaivollekhaḥ . evañca devatābhyaḥ pitṛbhyaśca ityatra na pretapadohaḥ pitṛpadasya divyapitṛparatvāt . evaṃ naikavacanoho'pi tathā madhu dyaurastu naḥ pitā ityasya dyauḥ svargaḥ pitā piteva sarvasyādhigamyatvāt madhvastu madhumayī bhavatviti bhāṣyavyākhāne dyauriti piteti padayoḥ sāmānādhikaraṇyaṃ pratīyate atra ca dyutvapitṛtvayorbhede'pi sāmānādhikaraṇyenābhedāvagamāt divaḥ pitṛsādharmyaprāptiriti pitṛpadaṃ pitṛtulyaparaṃ na tu janakapara prāptapitṛlokaparaṃ veti . tenātra mantre pitetyeva vaktavyaṃ na tu pretapadohaḥ . na vā pitṛśabdaṃ na yuñjīta ityanena niṣedhaḥ . evamāmāveti mantre pitarā ityatra nohaḥ . evaṃ vṛddhiśrāddhe'pyeteṣu nāndīmukhaviśeṣaṇaṃ na deyameveti . anyatra sarvatrotsargavākye mantre ca pitṛpadaprayoganiṣedhāt pretapadohaḥ kāryaḥ . viṣṇuḥ . ekavanmantrānūheta ekoddiṣṭe iti ekavat ekavacanavat yathā syāttathoheta yathā pavitra stho vaiṣṇavyāvityatra pavitrāsi vaiṣṇavīti evaṃ viṣṇormanasā pūte stha ityatrāpi pūtamasīti . atra pitaro mādayadhvaṃ yathābhāga mā vṛṣāyadhvaṃ iti mantre atra pretamādayasva yathābhāga māvṛṣāyasva ityūttyam . amī madantaḥ pitara ityatra amī madat pretaṃ iti . vṛṣāyiṣata ityatra vṛṣāyiṣṭeti . eta pitara iti piṇḍārthāvāhanamantre ehi preta iti . saumyāsa ityatra saumyeti . dattāsmabhyamityatra dehyasmabhyamiti . niyacchata ityatra niyaccheti . namo va ityādimantreṣu pitara iti sthānacatuṣṭaye pretetyūhyam . evaṃ va ityatra te iti . āśīḥprārthane yebhya ityatra yasmai iti . teṣāmityatra tasyetyūhyam . etadvaḥ pitara ityatra tu pretā iti vikṛtāvūho na tu bahuvacanasya . etadvaḥ pitaro vāsa iti jalpan pṛthak pṛthak iti brahmapurāṇena prakṛtāveva pārbaṇe pitrādiṣu pratyekametadvaḥ pitara iti bahuvacanāntamantraprayogāt atrānarthakyena tadvikṛtāvekoddiṣṭe'pyasamavetārthabahuvacanasyaiva yuktatvāt . tataśca prakṛtau samavetārthasyaiva vikṛtāvūhaḥ . sāṃvatsarike tvekavacanasyaivoho na tu pitṛpadasya tatra prāptapitṛlokatvena tasyaiva yuktatvāt . smṛtiḥ .
     pretaśrāddhe yaducchiṣṭaṃ grahe paryuṣitañca yat .
     dampatyorbhuktaśeṣañca na bhuñjīta kadācana ..
ucchiṣṭaṃ pākapātre avaśiṣṭam . grahe uparāge paryuṣitaṃ sthitam . dampatyorāśramasvāminorbhojanānantaraṃ pākasthālyāmavaśiṣṭamiti śrāddhacintāmaṇiḥ .. yattu devalavacanam .
     ekoddiṣṭasya śeṣantu brāhmaṇebhyaḥ samutsṛjet .
     paścāt svayañca bhuñjīta punarmaṅgalabhojanam ..
iti . tasyaikoddiṣṭaśeṣaṃ brāhmaṇebhyaḥ samutsṛjet na tvavaśeṣayet punarmaṅgalabhojanaṃ pākāntarakṛtānnaṃ bhuñjītetyanvaya iti .. * .. tatkaraṇakālo yathā . brahmapurāṇam .
     pūrbāhṇe mātṛkaṃ śrāddhamaparāhṇe tu paitrikam .
     ekoddiṣṭantu madhyāhne prātarvṛddhinimittakam ..
madhyāhne tu viśeṣamāha kālamādhavīye vyāsaḥ .
     kutapaprathame bhāge ekoddiṣṭamupakramet .
     āvartanasamīpe vā tatraiva niyatātmavān ..
āvartanaṃ paścimadigavasthitacchāyāyāḥ pūrbadiggamanārambhakālaḥ . tatsamīpe kutapaśeṣadaṇḍe . yadāha gotamaḥ .
     ārabhya kutape śrāddhaṃ kuryādārauhiṇaṃ budhaḥ .
     vidhijño vidhimāsthāya rauhiṇantu na laṅghayet .
tena pūrbadivasīyakutaparauhiṇayostattattitherlābhe paratra kutapamātralābhe śuklapakṣe'pi pūrbadine ekoddiṣṭaṃ ubhayaprāptyanurodhāt . pūrbadine kutapālābhe paratra tallābhe kṛṣṇapakṣa'pi paradinaeva samāptikālādārambhakālasya balavattvāt . tathā ca baudhāyanaḥ .
     yo yasya vihitaḥ kālaḥ karmaṇastadupakrame .
     tithiryābhimatā sā tu kāryā nopakramojjhitā ..
ubhayatra kutapamātrālābhe śuklapakṣe'pi pūrbadine samāptikālānurodhāt pūrbadine rauhiṇālābhe paratra saptamamuhūrtalābhe kṛṣṇapakṣe'pi paradine madhyāhnānurodhāt . iti śrāddhatattvam .. * .. ekoddiṣṭavidhikasāṃvatsarikaśrāddham . yathā --
     ekoddiṣṭaṃ purāvaśyaṃ tadviśeṣaṃ vade śṛṇu . prathamaṃ nimantraṇaṃ pādaprakṣālanaṃ āsanaṃ adya amukagotrasya matpituramukadevaśarmaṇaḥ pratisāṃvatsarikamekoddiṣṭaṃ śrāddhaṃ siddhānnena yuṣmāsvahaṃ kariṣye śrāddhakaraṇānujñāpanam . āsanaṃ arghyaḥ . gandhādidānaṃ nityaśrāddham . annasaṅkalpanaṃ japyaṃ nivītī uttarābhimukhībhūyātithiśrāddhaṃ kuryāt . tatastṛptiṃ jñātvā dakṣiṇābhimukho vāmopavītī ucchiṣṭasamīpe ye agnidagdhā iti annavikiraṇam . oṃ amukagotra matpitaramukadevaśarman etatte jalamavane nikṣva ye cātra tvāmanuyāṃśca tvamanu tasai te svadhā . iti rekhopari dakṣiṇāmukhavāridhārādānam . iti gāruḍe 223 adhyāyaḥ ..

ekośikā, strī, (ekā mukhyā uśikā kamanīyā .) vṛkṣaviśeṣaḥ . iti ratnamālā .. āknādi iti bhāṣā ..

eja, ṛ ṅa dīptau iti kavikalpadrumaḥ .. (bhvādiṃātmaṃ-akaṃ-seṭ .) ṛ mā bhavān ejijat . ṅa ejate . iti durgādāsaḥ .

eja, ṛ kampe . iti kavikalpadrumaḥ . (bhvādiṃ-paraṃ-sakaṃ seṭ .) ṛ mā bhavān ejajit . ejati vāyunā vṛkṣā . iti durgādāsaḥ ..

eṭha, ṅa bādhane . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃ sakaṃ-seṭ .) bādhanaṃ vihatiḥ . ṅa eṭhate vatsaraṃ lokaḥ . iti durgādāsaḥ ..

eḍaḥ, tri, (ilati . ila svapne . ac . ḍalayoraikyam . yadvā ā sarvataḥ īḍyate . īḍa stutau . ghañ .) vadhiraḥ . ityamaraḥ .. (meṣaḥ . yathāha kātyāyanaḥ .
     śvaiḍavarāheṣūdadhārā prācīdaṃ viṣṇuḥ ..)

eḍakaḥ, puṃḥ (eḍa + svārthe kan . yadvā ilati elayati vā ila + ṇvul .) meṣaḥ . ityamaraḥ .. vanacchagalaḥ . iti trikāṇḍaśeṣaḥ ..

eḍakā, strī, (eḍakasya strī . ajāditvāt ṭāp . kṣipakāditvānnetvam .) meṣī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

eḍagajaḥ, puṃ, (eḍo meṣa eva gajo yasya bhañjakatvāt .) cakramardakaḥ . ityamaraḥ .. cākundiyā iti bhāṣā . asya guṇāḥ . vāyukaphakuṣṭhatvagdoṣagulmodararogārśonāśitvam . kaṭutvañca . iti rājavallabhaḥ .. (paryāyāḥ yathā --
     cakramardaḥ prapunnāṭo dadrughno meṣalocanaḥ .
     padmāṭaḥ syādeḍagajaścakrī punnāṭa ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsya cakramardaśabde jñeyāḥ .. vyavahāro yathā --
     salomaśaḥ saiḍagajaḥ karabjaḥ . iti carake sūtrasthāne tṛtīye'dhyāye ..)

eḍamūkaḥ, tri, (eḍo vadhiro mūkaśca .) vadhiraḥ mūkaśca . vaktuṃ śrotumaśikṣitaḥ . vākśrutivarjitaḥ . ityamaraḥ .. śaṭhaḥ . iti medinī ..

eḍukaṃ, klī, (īḍa + ulūkādayaśceti 4 . 41 . uṇādisūtreṇa sādhu . nipātanāt hrasvam .) eḍūkam . iti bharato dvirūpakoṣaśca ..

eḍūkaṃ, klī, (īḍyate iti . ulūkādayaśca 4 . 41 . uṇādisūtreṇa sādhu .) antarnyastakīkasakuḍyam . ityamaraḥ .. kīkasamiva kīkasaṃ yat kuḍyam chiṭāveḍā iti khyātamityanye . iti sārasundarī .. kīkasamasthi etat kāṣṭhādikaṭhinadravyopalakṣaṇaṃ kīkasamiva kīkasaṃ kiliñjādīti madhuḥ ..
     madhyasaṃsthāpitāsthyādi kuḍyameḍūkamucyate . iti mādhavaḥ .. (yathā mahābhārate vanaparbaṇi .
     eḍūkacihnā pṛthivī na devagṛhabhūṣitā .. asya śabdasya puṃstvamapi dṛśyate mahābhārate 3 . 190 . 63 . yathā --
     eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ .
     śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye ..
)

eḍokaṃ, klī, eḍūkam . iti bharatadhṛtadvirūpakoṣaḥ ..

eṇaḥ, puṃ strī, (eti drataṃ gacchatīti . i + bāhulakāt ṇaḥ .) hariṇaḥ . iti rājanirghaṇṭaḥ .. mṛgaviśeṣaḥ . ityamaraḥ .. asya māṃsaguṇāḥ . kaṣāyatvam . madhuratvam pittaraktakaphajvaranāśitvam . saṃgrāhitvam . rocanatvam . hṛdyatvam . balakāritvañca . iti rājavallabhaḥ .. (yathā manuḥ 3 . 269 .
     aṣṭāveṇasya māṃsena rauraveṇa navaiva tu .. asya lakṣaṇaṃ yathā .. eṇaḥ kṛṣṇaḥ prakīrtitaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe 2 bhāge ..)

eṇakaḥ, puṃ, (eṇa + svārthe kan .) eṇaḥ . iti śabda ratnāvalī ..

eṇatilakaḥ, puṃ, (eṇo mṛgastilakamiva yasya . candrasya mṛgāṅkatvāttathātvam .) candraḥ . iti hārāvalī ..

eṇabhṛt, puṃ, (eṇaṃ bibhartīti . eṇa + bhṛ + kvip .) candraḥ . iti hemacandraḥ ..

etaṃ, tri, (ā + iṇ + kta .) āgatam . iti medinī .. karvūravarṇayuktam . ityamaraḥ .. (striyāṃ enī etā . pāṇiniḥ 4 . 1 . 39 ..)

etaḥ, puṃ, (ā samyak eti gacchatīti . ā + iṇ + kta .) mṛgaḥ . iti śabdaratnāvalī .. karvūravarṇaḥ . iti medinī ..

etad, tri, (iṇ + etestuṭ ca iti uṇādisūtreṇa 1 . 132 . ato'di syāttasya tuḍāgamaḥ .) purovartivācakasarvanāmaśabdaḥ . iti vyākaraṇam .. ei iti bhāṣā .
     (ete vayamamī dārāḥ kanyeyaṃ kulajīvitam . iti kumāre 6 . 63 .. etān mahārāja viśeṣadharmān . iti śuddhitattvam . uktasya paścāduktau dvitīyāṭausmenaḥ 2 . 4 . 34 . iti eṇādeśaḥ syāt . yathā ya enāmāśramadharme niyaṅkte . iti śākuntale prathamāṅke ..)

etanaḥ, puṃ, (āṅ + i + tana .) niśvāsaḥ . iti hemacandraḥ ..

etarhi, vya, (idam + idamorhil . 5 . 3 . 16 . iti rhil tato etetau rathoḥ 5 . 3 . 4 . iti etādeśaḥ .) etasmin kāle . samprati . ityamaraḥ .. (yathā bhāgavate 1 . 17 . 42 .
     sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam ..)

etaśaḥ, puṃ, (iṇ + iṇastaśantaśasunau 3 . 149 . iti uṇādisūtreṇa taśan .) brāhmaṇaḥ . ityuṇādikoṣaḥ ..

etaśāḥ, [s] puṃ, (iṇ + iṇastaśantaśasunau 3 . 149 iti uṇādisūtreṇa taśasun .) brāhmaṇaḥ . ityuṇādikoṣaḥ ..

etāvat, tri, (etad + yattadetebhyaḥ parimāṇe vatup . 5 . 2 . 39 . iti parimāṇe vatup . (etatparimāṇam . iti vyākaraṇam .. (yathā raghuḥ 2 . 51 .
     etāvaduktvā virate mṛgendre pratisvanenāsya guhāgatena ..)

edha, ṅa, vṛddhau . iti kavikalpadrumaḥ .. (bhvādiṃātmaṃ-akaṃ-seṭ .) ṅa edhate . iti durgādāsaḥ .. (yathā manuḥ 4 . 170 .
     hiṃsārataśca yo nityaṃ nehāsau sukhamedhate ..)

edhaḥ, puṃ, (idhyate'nenāgniḥ . indha + halaśca 3 . 3 . 121 . iti karaṇe ghañ . avodaidhaudmapraśrathahimaśrathā iti ghañi nalopo guṇaśca nipātitaḥ ..) indhanam . ityamaraḥ .. jālāni kāṭha iti bhāṣā . (yathā raghau 9 . 81
     edhān hutāśanavataḥ sa muniryayāce ..)

edhaḥ, [s] klī, (edh + asun .) indhanam . ityamaraḥ .. (yathā gītāyām . 4 . 37 .
     yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjunaḥ ..)

edhatuḥ, tri, (edh vṛddhau edhivahyoścatuḥ 1 . 79 uṇādisūtreṇa catuḥ .) vardhitam . vṛddhiyuktam . iti śabdaratnāvalī ..

edhatuḥ, puṃ, (edha + edhivahyoścatuḥ . 1 . 79 . uṇādiḥ catuḥ .) puruṣaḥ . agniḥ . iti medinī ..

edhitaḥ, tri, (edha vṛddhau + kta .) bardhitaḥ . vṛddhiprāptaḥ . ityamaraḥ ..

enaḥ, [s] klī, (eti gacchati prāyaścittena . iṇ āgasītyasun nuḍāgamaśca .) pāpam . aparādhaḥ . iti medinī .. nindā . iti śabdaratnāvalī .. (enonivṛttendriyavṛttirenam jagāda bhūyo jagadekanāthaḥ .. iti raghuḥ . 5 . 23 ..)

erakā, strī, tṛṇaviśeṣaḥ . tatparyāyaḥ . gundramūlā 2 śimbī 3 gundrā 4 śarī 5 . yathā bhāgavate 1 . 3 . 18 .
     caturdaśaṃ nārasiṃhaṃ bibhrad daityendramūrjitam .
     dadāra karajairvakṣasyerakāṃ kaṭakṛd yathā ..
) asyā guṇāḥ . himatvam . śukravṛddhikāritvam . cakṣurhitatvam . vātakopanatvam . mūtrakṛcchrāśmarīdāhapittaśoṇitanāśitvañca . iti rājanirghaṇṭaḥ .. (yathā vaidyake,
     erakā śiśirā vṛṣyā cakṣuṣyā vātakopinī .
     mūtrakṛcchrāśmarīdāhapittaśoṇitanāśinī ..
eṣā yatra vyavahriyate tadyathā --
     nirvāpaṇaḥ syājjalamerakā ca . iti carake sūtrasthāne tṛtīye'dhyāye .. erakā hoggalaḥ . iti carakasya śivadāsīyaṭīkā ..)

eraṅgaḥ, puṃ, (erati samyak bhramati yaḥ . ā + īragatau kampane + aṅgac .) matsyabhedaḥ . raṅgā iti khyātaḥ . asya guṇāḥ . madhuratvam . snigdhatvam . viṣṭambhitvam . śītalatvam . gurutvañca . iti bhāvaprakāśaḥ ..

eraṇḍaḥ puṃ, (erayati vāyum . ā + īra gatau kampane ca + bāhulakāt aṇḍac .) vṛkṣaviśeṣaḥ . bhereṇḍā iti bhāṣā . tatparyāyaḥ . vyāghrapucchaḥ 2 gandharvahastakaḥ 3 uruvūkaḥ 4 ruvūkaḥ 5 citrakaḥ 6 cañcuḥ 7 pañcāṅgulaḥ 8 maṇḍaḥ 9 vardhamānaḥ 10 vyaḍambakaḥ 11 . ityamaraḥ .. uruvukaḥ 12 ruvukaḥ 13 rūvukaḥ 14 ruvakaḥ 15 vukaḥ 16 amaṇḍaḥ 17 āmaṇḍaḥ 18 vyaḍambanaḥ 19 . iti taṭṭīkāyāṃ bharataḥ .. kāntaḥ 20 taruṇaḥ 21 śuklaḥ 22 vātāriḥ 23 dīrghapatrakaḥ 24 . iti rājanirghaṇṭaḥ .. asya tailasya guṇāḥ . madhuratvam . gurutvam . atiśleṣmavardhanatvam . vātaraktagulmahṛdrogajīrṇajvaranāśitvañca . iti rājavallabhaḥ .. api ca . kṛmidoṣasakalāṅgaśūlakuṣṭhanāśitvam . svādutvam . rasāyanottamatvam . pittaprakopanatvam . atidīpanatvam . āmavātanāśitvañca . iti rājanirghaṇṭaḥ .. asya bhedakatvaguṇo'pyasti .. śvetairaṇḍaguṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphārtijvaravāyukāsanāśitvam . rasārhatvañca . iti rājanirghaṇṭaḥ .. asya mūlaguṇāḥ . śūlavāyukaphanāśitvam . śukrakāritvañca . iti rājavallabhaḥ .. (śuklaraktairaṇḍayoḥ paryāyaguṇā yathā --
     śukla eraṇḍa āmaṇḍuścitro gandharvahastakaḥ .
     pañcāṅgulo vardhamāno dīrghadaṇḍo'pyadaṇḍakaḥ .
     vātāristaruṇaścāpi ruvūkaśca nigadyate ..
     rakto'paro ruvukaḥ syāduruvūko ruvūstathā .
     vyāghrapucchaśca vātāriścañcuruttānapatrakaḥ ..
     eraṇḍayugmaṃ madhuramuṣṇaṃ guru vināśayet .
     śūlaśothakaṭīvastiśiraḥpīḍodarajvarān ..
     vradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān .
     eraṇḍapatraṃ vātaghnaṃ kaphakrimivināśanam ..
     mūtrakṛcchraharañcāpi pittaraktaprakopanam .
     vātāryagradalaṃ gulmaṃ vastiśūlaharaṃ param ..
     kaphavātakrimīn hanti vṛddhiṃ saptavidhāmapi .
     eraṇḍaphalamatyuṣṇaṃ gulmaśūlānilāpaham ..
     yakṛtplīhodarārśoghnaṃ kaṭukaṃ dīpanaṃ param .
     tadvanmajjā ca viḍbhedī vātaśleṣmodarāpahaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     satiktoṣaṇameraṇḍatailaṃ svādu saraṃ guru .
     vradhnagulmānilakaphānudaraṃ viṣamajvaram ..
     rukśophau ca kaṭīguhyakuṣṭhapṛṣṭhāśrayāñjayet .
     tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavantviti ..
iti śārṅgadharasya pūrbakhaṇḍe caturthe'dhyāye ..
     eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭukaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhomāgadoṣaharañca .. iti suśrute sūtrasthāne pañcacatvāriṃśattame'dhyāye ..)

eraṇḍakaḥ, puṃ, (eraṇḍa + svārthe kan .) eraṇḍavṛkṣaḥ . iti bharato dvirūpakoṣaśca .. (eraṇḍaśabde'sya viśeṣo jñeyaḥ ..)

eraṇḍajaṃ, tri, (eraṇḍāt eraṇḍvṛkṣāt jāyate iti . eraṇḍa + jan + ḍa .) eraṇḍavṛkṣajātam . tattailaṃ snehamadhye śreṣṭhavirecakam . yathā .
     cūrṇamadhye trivṛtcūrṇaṃ svorase kāravellakam .
     sneheṣveraṇḍajaṃ tailaṃ phaleṣveva harītakī ..
iti vābhaṭaḥ ..
     (eraṇḍajaṃ ghanañcāpi svādumeva mṛdu smṛtam .
     hṛdvastijaṅghākaṭyūruśūlānāhavibandhanut ..
     ānāhāṣṭhīlavāntāsṛkplīhodāvartaśūlinām .
     vātapittavikārāṇāṃ vidadhyācca praśāntaye .
     tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍasamudbhavam ..
iti prathamasthāne aṣṭame'dhyāye hārītenoktam ..)

eraṇḍapatrikā, strī, (eraṇḍasya patramiva patramasyāḥ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

eraṇḍaphalā, strī, (eraṇḍasya phalamiva phalamasyāḥ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
     laghudantī viśalyā ca syādudumbaraparṇyapi .
     tathairaṇḍaphalā śīghrā śyenaghaṇṭā ghuṇapriyā ! vārāhāṅgī ca kathitā nikumbhaśca makūlakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

eraṇḍā, strī, (ā + īr + bāhulakāt aṇḍac + ṭāp .) pippalī . iti śabdacandrikā ..

ervāruḥ, puṃ, (eraṇamiti . ā + īr + sampadāditvāt kvip . eraṃ vṛṇoti vārayati vā . vṛñ + bāhulakāt uṇ .) karkaṭībhedaḥ . tatparyāyaḥ . vyālapatrā 2 lomaśā 3 sthūlā 4 toyaphalā 5 hastidantaphalā 6 karkaṭī 7 . asya guṇāḥ . pittaharatvam . suśītalatvam . madhuratvam . mūtrāmayaghnatvam . rucipradatvam . santāpamūrchāpaharatvam tṛptidātṛtvam . atisevitaścet vātaprakopakāritvañca . iti rājanirghaṇṭaḥ ..
     (ervārukaṃ svādu śītaṃ sakṣāraṃ kaphavātakṛt .
     nātipittakaraṃ rucyaṃ dīpanaṃ dāhanāśanam ..
iti prathamasthāne daśame'dhyāye hārītenoktam ..
     trapuṣairvārukaṃ svādu guru viṣṭambhi śītalam .
     ervārukañca sampakvaṃ dāhatṛṣṇāklamārtinut ..
iti sūtrasthāne saptaviṃśe'dhyāye carakeṇoktam ..)

elakaḥ, tri, (elati vigrahādisthale ātmānaṃ kṣipatīti il + ṇvul .) meṣaḥ . iti rājanirghaṇṭaḥ ..

elaṅgaḥ, puṃ, (eraṅgaḥ + rasya laḥ .) matsyabhedaḥ . rāyakaḍā iti bhāṣā . rāyakhāṃḍā elāṅgā ityapi khyātaḥ . asya guṇāḥ . madhuratvam . vṛṣyatvam . saṃgrāhitvam . kaphavātanāśitvam . medhāgnipuṣṭikāritvam . śītalatvam . gurutvam . śleṣmaprasādanatvañca . iti rājanirghaṇṭaḥ .. (yathā vaidyakacakrapāṇikṛtadravyaguṇe māṃsavargādhikāre ..
     elaṅgaḥ snigdho madhuro guruviṣṭambhiśītalaḥ ..)

elabālu, klī, (elatīti . ila preraṇe pacādyac . ṭāp . eleva balate . bala prāṇane . bāhulakāt uṇ . ṅayāporiti hrasvaḥ .) elabālukam . iti śabdaratnāvalī .. (yatra vyavahriyate tadyathā, rodhrādigaṇe ..
     sailabālu paripelavamocāḥ .. iti vābhaṭe sūtrasthāne pañcadaśe'dhyāye ..)

elabālukaṃ, klī, (elabālu + svārthe kan .) sugandhidravyaviśeṣaḥ . lālukā iti khyātam . tatparyāyaḥ . aileyam 2 sugandhi 3 haribālukam 4 bālukam 5 ityamaraḥ .. harivāsukam 6 . iti taṭṭīkā .. ālukam 7 elvabālukaṃ 8 kapitthatvak 9 gandhatvak 10 kuṣṭhagandhi 11 . asya guṇāḥ . atyugratvam . kaṣāyatvam . kaphavātamūrchātijvaradāhanāśitvam . paramarucikāritvañca . iti rājanirghaṇṭaḥ .. kakkolasadṛśaṃ kuṣṭhagandhi .. asya paryāyaguṇāḥ ..
     elabālukamaileyaṃ sugandhi haribālukam .
     ailabālukamelālu kapitthaṃ patramīritam ..
     elvālu kaṭukaṃ pāke kaṣāyaṃ śītala laghu .
     hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ ..
     balāsaviṣapittāsrakuṣṭhamūtragadakrimīn .
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

elavilaḥ, puṃ, ailavilaḥ . kuveraḥ . ityamaraṭīkā ..

elā, strī, (il + ac + ṭāp .) phalavṛkṣaviśeṣaḥ . elāci iti bhāṣā . tatparyāyaḥ . bahulagandhā 2 aindrī 3 drāviḍī 4 kapotaparṇī 5 bālā 6 balavatī 7 himā 8 candrikā 9 sāgaragāminī 10 gandhālīgarbhaḥ 11 elīkā 12 kāyasthā 13 . iti rājanirghaṇṭaḥ .. sā dvividhā sūkṣmā . gujarāṭī elāci iti bhāṣā . sthūlā ca . vaḍa elāci iti bhāṣā . ādyāyāḥ paryāyaḥ . upakuñcikā 1 tutthā 2 koraṅgī 3 tripuṭā 4 truṭiḥ 5 . ityamaraḥ .. vayasthā 6 tīkṣṇagandhā 7 sūkṣmailā 8 tripuṭī 9 . iti ratnamālā .. dvitīyāyāḥ paryāyaḥ . pṛthvīkā 2 candrabālā 3 niṣkuṭiḥ 4 bahulā 5 . ityamaraḥ .. sthūlā 6 māleyā 7 tāḍakāphalam 8 . iti ratnamālā .. elādvayaguṇāḥ . śītalatvam . tiktatvam . uṣṇatvam . sugandhitvam . pittarogakaphanāśitvam . hṛdrogakāritvam . malārtivāntipuṃstvaghnatvam . sthavirasya guṇāḍhyatvañca . iti rājanirghaṇṭaḥ .. apica . śūlakoṣṭhabaddhatṛṣṇācchardivāyunāśitvam . iti rājavallabhaḥ .. sūkṣmailāviśeṣaguṇāḥ . kaphaśvāsakāsārśomūtrakṛcchranāśitvam . iti rājanirghaṇṭaḥ ..
     (elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

elāpatraḥ, puṃ, (elāpatramivākāro'styasya . arśaāderac .) nāgabhedaḥ . iti jaṭādharaḥ .. (yathā mahābhārate āstīke parbaṇi 1 . 35 . 6 .
     nāgastathā piñjaraka elāpatro'tha vāmanaḥ ..)

elāparṇī, strī, (elāyā iva parṇamasyāḥ . pākakarṇeti . 4 . 1 . 64 . ṅīṣ .) vṛkṣaviśeṣaḥ . kāṃṭā āmarulī elānī iti ca bhāṣā . tatryāyaḥ . suvahā 2 rāsnā 3 yuktarasā 4 . ityamaraḥ ..

elīkā, strī, (ā + il + īkan + ṭāp .) sūkṣmailā . iti rājanirghaṇṭaḥ .. (drāviḍīśabde'syā guṇādayo jñātavyāḥ ..)

eva, vya, (ayanamiti . iṇ + iṇaśībhyāṃ van . 1 . 52 . uṇādiḥ van .) avadhāraṇam . yathā . tvameva jānāsi . tatparyāyaḥ . evam 2 tu 3 punaḥ 4 vā 5 . ityamaraḥ .. va 6 ca 7 . iti subhūtiḥ .. sādṛśyam . iti bharataḥ . niyogaḥ . vākyapūraṇam . cāraniyogaḥ . vinigrahaḥ . iti medinī .. (aniyogaḥ . yathā adyeva iti mugdhabodhavyākaraṇam . evakārastrividhaḥ . viśeṣyasaṅgataḥ viśeṣeṇasaṅgataḥ kriyāsaṅgataśceti . tatra viśeṣyasaṅgatasya evakārasya anyayogavyavacchedo'rthaḥ . pārthaeva dhanurdhvara ityādau viśeṣaṇe dhanurdhvare pārthānyayogavyavacchedābodhāt . dhanurdhvarapadasya utkṛṣṭadhanurdhvare lākṣaṇikatvāt tathaiva tātparyāt . pārthānyayogastādātmyam . viśeṣaṇasaṅgatasya evakārasya ayogavyavacchedo'rthaḥ . śaṅkhaḥ pāṇḍuraeva ityādau viśeṣye śaṅkhe pāṇḍuratvāyogavyavacchedabodhāt . kriyāsaṅgatasya evakārasya cātyantāyogavyavacchedo'rthaḥ . sambhavābhiprāyake nīlaṃ sarojaṃ bhavatyeva ityādau anvayitāvacchedakasarojatvasāmānādhikaraṇyena sarojanīlabhavanakartṛtvātyantāyogavyavacchedabodhāditi sampradāyaḥ ..) gamanakartari tri . iti siddhāntakaumudī (yathā ṛgvede 6 . 51 . 2 . ṛjumarteṣu vṛjina ca paśyannabhicaṣṭe sūro arya evān .. aśve puṃ, yathā, ṛgvede . 1 . 158 . 3 . upa vāmavaḥ śaraṇam gameyaṃ śūro nājma patayadbhirevaḥ .. evairaśvaiḥ iti bhāṣyam . gamane klī . yathā, ṛgvede 1 . 129 . 3 . evena sadyaḥ paryeti pārthivam . evena gamanena . iti . bhāṣyam ..)

evaṃ, vya, sāmyam . sādṛśyam . yathā . agnirevaṃ vipraḥ . agnirivetyarthaḥ . tatparyāyaḥ . vat 2 vā 3 yathā 4 tathā 5 iva 6 . vatsthāne va iti kecit paṭhanti . ayaṃ prakāraḥ . (yathā, kumāre . 6 . 84 .
     evaṃvādini devarṣau pārśve pituradhomukhī ..) tatparyāyaḥ . ittham 2 . avadhāraṇam . ityamaraḥ .. yathā . evametat . asya paryāyaḥ evaśabde likhitaḥ . aṅgīkāraḥ . arthapraśnaḥ . parakṛtiḥ . pṛcchā . iti medinī ..

eṣa ṛ ṅa gatau . iti kavikalpadrumaḥ .. bhvādiṃātmaṃ-sakaṃ-seṭ .) ṛ mā bhavān eṣiṣat . ṅa eṣate . iti durgādāsaḥ . (yathā, bhāgavate 3 . 14 . 45 .
     sa vai vata bhraṣṭamatistavaiṣate yaḥ karmaṇāṃ pāramapārakarmaṇām ..)

eṣaḥ, puṃ, purovartipuruṣaḥ . etadśabdasya puṃliṅge prathamaikavacane rūpamidam ..

eṣaṇaḥ, puṃ, (iṣ + lyu .) lauhamayabāṇaḥ . iti halāyudhaḥ .. (yathā, bhāgavate 7 . 9 . 39 .
     kāmāturaṃ harṣaśokabhayaiṣaṇārtaṃ tasmai kathaṃ tava patiṃ vimṛ śami dīnaḥ ..)

eṣaṇikā, strī, (iṣyate'nayā . iṣ gatau + lyuṭ + svārthe kan tato ṭāp itvañca .) svarṇakārādīnāṃ tulā . nikti iti bhāṣā . tatparyāyaḥ . nārācī 2 . ityamaraḥ ..

eṣaṇī, strī, (iṣyate anayā, iṣ + lyuṭ + ṅīṣ .) vraṇamārgānusāriṇī . velakāra iti bhāṣā . tulābhedaḥ . iti medinī .. nikti iti bhāṣā ..

eṣā, strī, (iṣu śa vāñche + ṭāp .) icchā . iti jaṭādharaḥ .. etadśabdasya strīliṅge'pi rūpamidam ..

ai

ai aikāraḥ . sa tu dvādaśasvaravarṇaḥ . asyoccāraṇasthānaṃ tālu kaṇṭhaśca . (edaitoḥ kaṇṭhatālu ityuktaḥ . tathāca śikṣāyām . e ai tu kaṇṭhatālavyāvoau kaṇṭhauṣṭhajau smṛtau ..) sa ca hrasvo na bhavati . (dvimātratvāt dīrghastrimātratvāt plutaśca bhavati . udāttānudāttasvaritabhedaistrividho'pi punaḥ pratyekamanunāsikānanunāsikabhedābhyāṃ ṣaḍvidha eva ..)
     aikāraṃ paramaṃ divyaṃ mahākuṇḍalinī svayam .
     koṭicandrapratīkāśaṃ pañcaprāṇamayaṃ sadā ..
     brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ priye .
     sadāśivamayaṃ varṇaṃ vindutrayasamanvitam ..
iti kāmadhenutantram .. (vaṅgīyabhāṣāyām) tasya lekhanaprakāro yathā --
     ekārarūpamadhye tu kiñciddakṣe tadordhvataḥ .
     candrendrabhānavastāsu mātrā śaktiḥ kramāt smṛtāḥ ..
     tridhā śaktimayī pūrbā durgā vāṇī sarasvatī .
iti varṇoddhāratantram .. * .. tannāmāni yathā --
     airlajjā bhautikaḥ kāntā vāyavī mohinī vibhuḥ .
     dakṣā dāmodaraprajño'dharo vikṛtamukhyapi ..
     kṣamātmako jagadyoniḥ paraḥ paranibodhakṛt .
     jñānāmṛtā kapardiśrīḥ pīṭheśo'gniḥ samātṛkaḥ ..
     tripurā lohitā rājñī vāgbhavo bhautikāsanaḥ .
     maheśvaro dvādaśī ca vimalaśca sarasvatī ..
     kāmakoṭo vāmajānuraṃśumān vijayo jaṭā .
iti tantraśāstram .. dantāntaḥ . yoniḥ . iti vījavarṇābhidhānam .. (anubandhaviśeṣaḥ . yathāha kavikalpadrumaḥ . (airyajādiḥ syādorniṣṭhātana auraniṭ . etena yajādigaṇīyatvāt ai vasau nivāse ityasya liṭiprabhṛtiṣu samprasāraṇe kṛte uvāsa ityādayo bhaveyuḥ .. mātṛkānyāse adhare nyasyatayā tadākhyayāpyabhidhānam . mātṛkānyāsamantro yathā . eṃ nama oṣṭhe aiṃ namo'dhare .. iti ..)

ai, vya, (etīti . ā + iṇ + vic .) āhvānam . smaraṇam . āmantraṇam . iti medinī ..

aiḥ puṃ, (eti prāpnoti sarvam . āṅ + iṇ + vic .) maheśvaraḥ . iti ekākṣarakoṣaḥ ..

aikāgārikaḥ, tri, (ekamasahāyamagāraṃ prayojanamasya . aikāgārikaṭ caure 5 . 1 . 113 iti ikaṭ vṛddhiśca nipātanāt .) cauraḥ . ityamaraḥ . ekāgāravāsī ..

aikāhikaṃ, tri, (ekāhe bhavam . ekāha + ṭhak .) ekāhaniṣpannam . ekadināntarabhavam . iti vaidyakam .. (vaidyakagopālakṛṣṇakavibhūṣaṇakṛtakaṣāyasaṃgrahe dāsyādipācane yathā . bhūtotthaṃ viṣamaṃ tridoṣajajanitañcaikāhikaṃ dvyāhikam ..
     kākajaṅghā balā śyāmā brahmadaṇḍī kṛtāñjaliḥ .
     pṛśniparṇī tvapāmārgastathā bhṛṅgarājo'ṣṭamaḥ ..
     eṣāmanyatamaṃ mūlaṃ puṣyeṇoddhṛtya yatnataḥ .
     raktasūtreṇa saṃveṣṭya baddhamaikāhikaṃ jayet ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) ekāhabhavam . yathā --
     aikāhikaṃ dvitīyasthaṃ tṛtīyakacaturthakam . ityādi māheśvarakavacam ..

aikāhikajvaraḥ, puṃ, (aikāhika ekāhabhavo jvaraḥ .) ekadināntarāgatajvaraḥ . tasyauṣadhaṃ yathā --
     pītaṃ vṛścikamūlantu paryuṣitajalena vai .
     sārdhaṃ vināśayeddāhaṃ jvarañca parameśvara ! ..
     śikhāyāñcaiva tadbaddhaṃ bhavedaikāhikādinut .
     etat sakāñjikaṃ pītaṃ raktakuṣṭhajvarādinut ..
     vāsyodakena pītaṃ tat vṛhadviṣaharaṃ bhavet .
iti gāruḍe 193 adhyāyaḥ ..
     (aikāhiko dyāhikaśca stryāhikaśca tathāparaḥ .
     mustāmṛtāmalakyaśca nāgaraṃ kaṇṭakārikā .
     kaṇācūrṇānvitaḥ kvāthastathā madhusamanvitaḥ ..
     aikāhikaṃ vā velādyaṃ jvarajātaṃ vyapohati .
     vānarendramukhaṃ divyaṃ taruṇādityatejasam ..
     jvaramaikāhikaṃ ghoraṃ tatkṣaṇādeva naśyati .
     vānarākṛtimālikhya khaṭikābhiḥ punaḥ śṛṇu ..
     gandhapuṣpākṣatairdhūpairarcayedbhiṣajāṃ varaḥ .
mantro yathā, oṃ hāṃ hrīṃ śrīṃ sugrīvāya mahābalaparākramāya sūryaputtrāya amitatejase aikāhika-dvyāhikatryāhika-cāturthika-mahājvara-bhūtajvara-bhayajvaraśokajvara-krodhajvara-velājvara-prabhṛtijvarāṇāṃ bandha bandha hrāṃ hrīṃ hrūṃ phaṭ svāhā . iti hārīte cikitsāsthāne . 2 adhyāye ..)

aikyaṃ, klī, (eka + bhāve ṣyañ .) ekasya bhāvaḥ . ekatā . ekatvam . ekībhāvaḥ . yathā . śāradāyām .
     gurorlabdhvā punarvidyāmaṣṭakṛtvo japet sudhīḥ .
     guruvidyādevatānāmaikyaṃ sambhāvayan dhiyā ..
     praṇameddaṇḍavadbhūmau guruṃ taṃ devatātmakam .
iti dīkṣātattvam ..

aikṣavaṃ, tri, (ikṣorvikāraḥ . ikṣu + aṇ .) ikṣuvikāraḥ . ikṣusambandhiguḍādi . iti smṛtiḥ .. (asya guṇādaya ikṣuśabde jñātavyāḥ ..)

aikṣavaṃ, klī, (ikṣorbhavam . ikṣu + aṇ .) ikṣubhavaguḍādi . yathā --
     kadalī lavaṇī dhātrī phalānyaguḍamaikṣavam .
     atailapakvaṃ munayo haviṣyānnaṃ vidurbudhāḥ ..
iti tithyāditattvam .. ikṣuguḍādiguṇā ikṣuśabde jñātavyāḥ ..)

aiṅgudaṃ, klī, (iṅgudyā idam . plakṣādibhyo'ṇ 4 . 3 . 164 . vidhānasāmarthyānnāṇo luk .) iṅgudīvṛkṣasya phalam . ityamaraḥ ..
     (snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam .. iti sūtrasthāne . 46 a . suśrutenoktam ..)

aiḍukaṃ, klī, (eḍuka eva . svārthe aṇ .) eḍūkam . iti bharato dvirūpakoṣaśca ..

aiṇaṃ, tri, (eṇasya idam . eṇa + aṇ .) eṇasya carmādi . ityamaraḥ ..

aiṇikaḥ, tri, (eṇaṃ mṛgaṃ hantīti . eṇa + ṭhak .) eṇahantā . iti vyākaraṇam ..

aiṇeyaṃ, tri, (eṇyā idam . eṇī + ḍhañ .) eṇyāścarmādi . ityamaraḥ .. strīṇāṃ ratibandhaviśeṣaḥ . iti hemacandraḥ ..

aitihyaṃ, klī, (itiha upadeśapāramparyam . tadeva . itiha anantāvasathetihabheṣajāñ ñyaḥ . 5 . 4 . 23 . iti svārthe ñyaḥ .) pāramparyopadeśaḥ . tatparyāyaḥ . itiha . ityamaraḥ .. (yathā rāmāyaṇe . 5 . 87 . 23 .
     aitihyamanumānañca pratyakṣamapi cāgamam .
     ye hi samyak parīkṣante kutasteṣāmabuddhitā ..

     aitihyaṃ nāma āptopadeśo vedādiḥ . iti vimānasthāne . 8 a . carakeṇoktam ..)

aindavaṃ, klī, (indurdevatā yasya . indu + aṇ .) mṛgaśironakṣatram . iti jyotiṣam .. yathā . mātsye .
     aśvinī revatī mūlamuttaratrayamaindavam .
     svātī hastānurādhā ca gṛhārambhe praśasyate ..
aindavaṃ mṛgaśiraḥ . iti maṭhapratiṣṭhātattvam .. (indoścandrasya idam . candrasambandhini, tri . yathā, manuḥ 11 . 125 .
     saṅkarāpātrakṛtyāsu māsaṃ śodhanamaindavam .
     malinīkaraṇīyeṣu taptaḥ syādyāvakaistryaham ..
)

aindavī, strī, (aindava + ṅīp .) somarājī . iti vaidyakam ..

aindraṃ, klī, (indro devatā yasya . indra + aṇ .) jyeṣṭhānakṣatram . iti jaṭādharaḥ .. mūlaviśeṣaḥ . vana ādā iti bhāṣā . tatparyāyaḥ . vanārdrakā 2 vanajā 3 araṇyajārdrakā 4 . asya guṇāḥ . kaṭutvam . amlatvam . rucibalāgnikāritvañca . iti rājanirghaṇṭaḥ .. (indrasya idam .) indrasambandhini tri . (yathā manuḥ 5 . 93 .
     na rājñāmaghadoṣo'sti vratināṃ na ca satriṇām .
     aindraṃ sthānamupāsīnā brahmabhūtā hi te sadā ..

     aindraṃsthānaṃ rājyābhiṣekākhyaṃ ādhipatyakāraṇam iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. tathā raghuḥ 2 . 50 .
     mahītalasparśanamātrabhinnamṛddhaṃ hi rājyaṃ padamaindramāhuḥ ..
     aindramambu supātrasthamavipannaṃ sadā pibet .. iti vābhaṭe sūtre . 5 a ..) (indrasyāpatyaṃ pumān .) bālivānare (arjune jayante ca puṃ .. jalaviśeṣaḥ .)

aindrajālikaḥ, puṃ, (indrajālena dīvyatīti . indrajāla + ṭhak .) indrajālakārakaḥ . tatparyāyaḥ . pratīhārakaḥ 2 māyākārakaḥ 3 kausutikaḥ 4 māyāvī 5 vyaṃsakaḥ 6 māyī 7 māyikaḥ 8 . iti jaṭādharaḥ ..

aindraluptikaḥ, tri, keśaghnarogaviśiṣṭaḥ . ṭeko iti bhāṣā . tatparyāyaḥ . khallīṭaḥ 2 khalatiḥ 3 . iti bhūriprayogaḥ ..

aindriḥ, puṃ, (indrasyāpatyaṃ pumān . indra + iñ .) jayantanāmā indraputtraḥ . kākaḥ . iti medinī ..
     (aindriḥ kila nakhaistasyāḥ vidadāra stanau dvijaḥ . iti raghuvaṃśe . 12 . 22 ..) bālināmavānarājaḥ . iti trikāṇḍaśeṣaḥ .. arjunaḥ . iti hemacandraḥ ..

[Page 1,301a]
aindriyakaṃ, tri, (indriyeṇānubhūyate . indriya + vuñ .) pratyakṣam . indriyagrāhyam . ityamaraḥ .. (vyādhiviśeṣaḥ . yathā --
     mithyābhiyogahīnebhyo yo vyādhirupajāyate .
     śabdādīnāṃ sa vijñeyo vyādhiraindriyako budhaiḥ ..
     vedanānāmaśāntānāmityete hetavaḥ smṛtāḥ .
     sukhaheturmatastvekaḥ samayogaḥ sudurlabhaḥ ..
     nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ .
     hetustu sukhaduḥkhasya yogo dṛṣṭaścaturvidhaḥ ..
     santīndriyāṇi santyarthā yogo na ca na cāsti ruk .
     na sukhaṃ kāraṇaṃ tasmāt yogaeva caturvidhaḥ ..
     nātmendriyamanobuddhigocaraṃ karma vā vinā .
     sukhaṃ duḥkhaṃ yathā yacca boddhavyaṃ tattathocyate ..
     sparśanendriyasaṃsparśaḥ sparśo mānasa eva ca .
     dvividhaḥ sukhaduḥkhānāṃ vedanānāṃ pravartakaḥ .
     icchā dveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ..
     tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate .
     upādatte hi sā bhāvān vedanāśrayasaṃjñakān ..
     spṛśyate nānupādāne na spṛṣṭo vetti vedanāḥ .
     vedanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ ..
     keśalomanakhāgrānnamaladravaguṇairvinā .
iti carake śārīre 1 aḥ ..)

aindrī, strī, (indrasya śakrasya iyam . indra + tasyedam . 4 . 3 . 120 . ityaṇ . ṭiḍṛeti . 4 . 1 . 15 . ṅīp .) śacī . (yathā, mārkaṇḍeye 88 . 20 .
     vajrahastā tathaivaindrī gajarājopari sthitā . indrasya yogaiśvaryaśālino mahādevasya patnī .) durgā . iti śabdaratnāvalī .. alakṣmīḥ . iti trikāṇḍaśeṣaḥ .. indravāruṇī . iti ratnamālā .. rākhāla śasā iti bhāṣā . pūrbā dik . ityamaraṭīkāyāṃ ramānāthaḥ .. elā . iti rājanirghaṇṭaḥ .. elāci iti bhāṣā .
     yaṣṭyāhvamaindrī nalināni dūrbā . iti sūtre 3 adhyāye . carakeṇoktam ..)

aibhī, strī, (ibha ityākhyāstyasyāḥ . ibha + prajñādibhyaśca . 5 . 4 . 38 . iti aṇ + ṅīp .) hastighoṣā latā . iti rājanirghaṇṭaḥ ..

airāvaṇaḥ, puṃ, (irayā jalena vaṇati śabdāyate iti . irā + vaṇa + pacādyac . tata irāvaṇaeva svārthe prajñādyaṇ 5 . 4 . 38 . yadvā irā surā vanamudakaṃ yasmin . pūrbapadāditi 8 . 4 . 3 . ṇatvam . tatra bhavaḥ . irāvaṇa + aṇ .) airāvatahastī ityamaraḥ .. yathā, mahābhārate 1 . 18 . 41 .
     śvetairdantaiścaturbhistu mahākāyastataḥparam .
     airāvaṇo mahānāgo'bhavadvajrabhṛtā dhṛtaḥ ..
)

airāvataṃ, klī, (irā jalāni santyasmin . irā + matup . irāvān meghaḥ . tatra bhavaḥ . ityaṇ . jalavati meghe sūryakarapatanādasyotpattestathātvam ..) indrasya ṛjudīrghadhanuḥ . iti medinī .. rāmadhanuk iti bhāṣā ..

airāvataḥ, puṃ, (irā jalāni vidyate'smin . matup . irāvān samudraḥ . tatra bhavaḥ iti . irāvat + aṇ . samudramathanotthitatvādasya tathātvam . yadvā irāvatyā vidyuta ayaṃ tasyedamityaṇ 4 . 3 . 120 .) indrahastī . sa tu śuklavarṇaḥ caturdantaḥ samudramathanotthitaḥ pūrbadiggajaśca . tatparyāyaḥ . abhramātaṅgaḥ 2 airāvaṇaḥ 3 abhramuvallabhaḥ 4 . ityamaraḥ .. śvetahastī 5 caturdantaḥ 6 mallanāgaḥ 7 indrakuñjaraḥ 8 hastimallaḥ 9 sadādānaḥ 10 . iti jaṭādharaḥ .. sudāmā 11 śvetakuñjaraḥ 12 gajāgraṇīḥ 13 nāgamallaḥ 14 . iti śabdaratnāvalī .. (yathā, kumāre . 3 . 22 .. (airāvatāsphālanakarkaśena .
     prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāviva . iti raghau . 1 . 36 ..) nāgaraṅgaḥ . lakucavṛkṣaḥ . nāgabhedaḥ . iti medinī .. (airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt . iti sūtre . 46 aḥ . suśrutenoktam ..) (irāvatyā nadyāḥ sannikṛṣṭo deśaḥ . irāvatī + aṇ . yathā, mahābhārate 3 . 162 . 33 .
     babhūva paramāśvānāmairāvatapathe yathā ..)

airāvatī, strī, (irā jalāni vidyante'sya irāvān meghastasya iyaṃ . irāvat + tasyedam . 4 . 3 . 120 . iti aṇ + ṅīp .) vidyut . vidyudviśeṣaḥ iti medinī .. airāvatabhāryā . ityarāraṭīkāyāṃ svāmī .. vaṭapatrīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. pañcāladeśīyanadīviśeṣaḥ . adhunā rāvī iti khyātā .. (uttaramārge nakṣatraviśeṣāṇāṃ saṃjñābhedaḥ yathā .
     puṣyāśleṣā tathādityā vīthī cairāvatī smṛtā ..)

airiṇaṃ, klī, (iriṇe uṣarabhūmau bhavam . iriṇa + aṇ .) pāṃśavalavaṇam . iti rājanirghaṇṭaḥ .. (pāṃśulavaṇe'sya vivaraṇaṃ jñeyam ..)

aireyaṃ, klī, (irā + ḍhak .) madyam . irā eva aireyaṃ svārthe ṣṇeyapratyaye vṛddhiḥ .. (yatrāsya vyavahārastadyathā --
     ṛte'pyūrdhamadhaścaivamaireyāmlasurāsataiḥ . iti vaidyakacakrapāṇisaṃgrahe vidradhyadhikāre ..)

ailaḥ, puṃ, (ilāyā apatyaṃ pumān . ilā + aṇ .) ilāputtraḥ . sa tu candravaṃśīyo rājā purūravāḥ . iti hemacandraḥ .. (yathā mahābhārate . 1 . 75 . 17 .
     purūravāstato vidvānilāyāṃ samapadyata .
     sāvai tasyābhavanmātā pitā caiveti naḥ śrutam ..

     ṣaṭ sutā jajñire'thailādāyurdhīmānamāvasuḥ .. 24 ..

ailabālukaṃ, klī, (elabālukameva . svārthe aṇ .) elabālukam . iti śabdaratnāvalī ..

ailavilaḥ, puṃ, (ilavilāyā apatyaṃ pumān . ilavila + aṇ .) ilavilāputtraḥ . sa tu kuveraḥ . ityamaraḥ .. tasya rūpāntarāṇi . aiḍaviḍaḥ . aiḍavilaḥ . elabilaḥ ..

aileyaṃ, klī, elabālukanāmagandhadravyam . ityamaraḥ .. (elabālukaśabde'sya viśeṣo jñātavyaḥ ..) (puṃ, ilāyā apatyam . ilā + ḍhak . maṅgalaḥ . bhaumaḥ . purūravāḥ ..)

aiśānī, strī, (īśānasya mahādevasya iyam . īśāna + tasyedam . 4 . 3 . 120 . iti aṇ + ṅīp .) īśānakoṇaḥ . iti jaṭādharaḥ .. (aiśānīkramato rekhā iti smṛtiḥ . aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane . iti tithitattvam ..)

aiśikaḥ, tri, (īśasya ayam . īśa + īkaṇ .) īśvarasambandhī . īśvarera iti bhāṣā ..

aiśī tri, (īśasya īśvarasya ca iyam . īśa + īśvara + aṇ + ṅīp .) īśvarasambandhī . īśvarera iti bhāṣā ..

aiśvarī trī, (īśasya īśvarasya ca iyam . īśa + īśvara + aṇ + ṅīp .) īśvarasambandhī . īśvarera iti bhāṣā ..

aiśvaryaṃ, klī, (īśvarasya bhāvaḥ . īśvara + ṣyañ .) īśvaradharmaḥ . tatparyāyaḥ . vibhūtiḥ 2 bhūtiḥ 3 . sa cāṣṭavidho yathā . aṇimā 1 laghimā 2 prāptiḥ 3 prākāmyam 4 mahimā 5 īśitvam 6 vaśitvam 7 kāmāvaśāyitā 8 . ityamaraḥ ..
     (aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ .
     jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā ..
iti purāṇam . aiśvaryamapi buddhidharmaḥ yato'ṇimādiprādurbhāvaḥ . iti vācaspatimiśraḥ . sampattiḥ . prabhutvam . niyantṛtvam . yathā raghuvaṃśe . 12 . 69 ..
     tasmai niśācaraiśvaryaṃ pratiśuśrāva rāghavaḥ ..) iti ..)

aiśvaryakarmā, [n] puṃ, (aiśvaryaṃ karma yasya .) īśvarasambandhikarmayuktaḥ . tatparyāyaḥ . irajyati 1 patyate 2 kṣayati 3 rājati 4 . iti catvāra aiśvaryakarmāṇaḥ . iti vedanirghaṇṭau 2 adhyāyaḥ ..

aiṣamaḥ, [s] vya, (asmin vatsare iti . sadyaḥparutparāryaiṣamaḥ 5 . 3 . 22 . iti idama iś samasanpratyayaśca saṃvatsare nipātyate .) vartamānavatsaraḥ . ityamaraḥ ..

aiṣamastanaḥ, tri, (aiṣamobhavaḥ . aiṣamohyaḥśvaso'nyatarasyāṃ . 4 . 2 . 105 . iti śaiṣikeṣvartheṣu pakṣe ṭyul tuṭ ca .) aiṣamaḥsambandhī . ei vatsarera iti bhāṣā . iti pāṇiniḥ .. 7 . 2 . 105 ..

aiṣamastyaḥ, tri, (aiṣamobhavaḥ . aiṣamas + aiṣamohyasiti pakṣe tyap) aiṣamastanaḥ iti pāṇiniḥ ..

aihikaṃ, tri, (iha + ḍhañ .) iha bhavam . ihakālera iti bhāṣā . iti vyākaraṇam .. (yathā bhāgavate 5 . 14 . 32 . kvaciddrumavadaihikārtheṣu raṃsyan yathā vānaraḥ sutadāravatsalo vyavāyakṣaṇaḥ ..)

o

o okāraḥ . sa tu trayodaśasvaravarṇaḥ . asyoccāraṇasthānaṃ oṣṭhaḥ kaṇṭhaśca . (odautoḥ kaṇṭhauṣṭham ityukteḥ . tathā ca śikṣāyāmuktam .
     e ai tu kaṇṭhatālavyāvoau kaṇṭhauṣṭhajau smṛtau ..) sa tu hrasvo na bhavati . dīrghaḥ plutaśca bhavati . (pratyekaṃ udāttānudāttasvaritabhedaistrividho'pi anunāsikānanunāsikabhedābhyāṃ ṣaḍvidhaḥ . etena dvādaśavidha eva nirṇītaḥ .)
     okāraṃ cañcalāpāṅgi ! pañcadevamayaṃ sadā .
     raktavidyullatākāraṃ triguṇātmānamīśvaram ..
     pañcaprāṇamayaṃ varṇaṃ namāmi devamātaram .
     etadvarṇaṃ maheśāni svayaṃ paramakuṇḍalī ..
iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) tasya lekhanaprakāro yathā --
     vāmataḥ kuṇḍalī bhūtvā dakṣānmadhye tu kuñcitā .
     kiñciddakṣagatā yā tu kuñcitā vāmatastvadhaḥ ..
     brahmeśaviṣṇavastāsu mātrā tu brahmarūpiṇī .
     śaktiśca paramā saiva dhyānamasya pravakṣyate ..
iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
     okāraḥ satyapīyūṣau paścimāsyaḥ śrutiḥ sthirā .
     sadyojāto vāsudevo gāyatrī dīrghajaṅghakaḥ .
     āpyāyanī cordhvadanto lakṣmīrvāṇī mukhī dvijaḥ ..
     uddeśyadarśakastīvraḥ kailāso vasudhākṣaraḥ .
     praṇavāṃśo brahmasūtramajeśaḥ sarvamaḍgalā ..
     trayodaśī dīrghanāsā ratinātho digambarā .
     trailokyavijayā prakṣā prītivījādikarṣiṇī ..
iti tantraśāstram .. (anubandhaviśeṣaḥ . yathāha kavikalpadrume . airyajādiḥ syādorniṣṭhātana auraniṭ .. tena o dī kṣaye ityasmāt kṛtāyāṃ niṣṭhāyāṃ dīnaṃ dīnavat iti syāt .. mātṛkānyāse ūrdhvadantapaṅktau nyasyatayā tadākhyayāpyabhidhānam . mātṛkānyāsamantro yathā --
     oṃ nama ūrdhvadantapaṅktau auṃ nama'dhodantapaṅktau ..)

o, vya, sambodhanam . āhvānam . smaraṇam . anukampā . iti medinī ..

oṃ, vya, om . praṇavaḥ . iti vedāgamau ..

oḥ, puṃ, vrahmā . ityekākṣarakoṣaḥ ..

okaṃ, klī, (ucerigupadhalakṣaṇe ke guṇaḥ kutvañca oka ucaḥ ke . 7 . 3 . 6 . 4 . iti nipātyate .) gṛham . āśrayaḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. (puṃ . pakṣī . vṛṣalaḥ ..)

okaḥ, [s] klī, (ucyate samavaiti asmin . uca + asun . guṇaḥ . nyaṅkvāditvāt kutvam ..) āśrayaḥ . gṛham . ityamaraḥ .. (jalaukā atha bhallake . iti amarakoṣaḥ . tathā viṣṇupurāṇam 1 . 6 . 37 .
     saptarṣīṇāntu yata sthānaṃ smṛtaṃ tadvai vanaukasām ..)

okaṇaḥ, puṃ, keśakīṭaḥ . iti śabdaratnāvalī .. ukuṇ iti bhāṣā ..

okaṇiḥ, puṃ, yūkaḥ . iti śabdaratnāvalī .. ukuṇ iti bhāṣā ..

okulaḥ, puṃ, (uc + ulaca . nipātanāt siddham .) godhūmakṛtataptāpakvaḥ . asya guṇāḥ . gurutvam . vṛṣyatvam . madhuratvam . balakāritvam . raktavātāpahatvam . snigdhatvam . hṛdyatvam . madavivardhanatvañca . iti rājanirghaṇṭaḥ ..

okodanī, strī, (okaḥ mastakarūpāśrayasthānamadanaṃ bhakṣyaṃ yasyāḥ .) yūkaḥ . iti śabdaratnāvalī ..

okkaṇī, strī, (oc + kaṇ + ac + ṅīp .) okaṇaḥ . iti śabdaratnāvalī .. ukuṇ iti bhāṣā ..

okha, ṛ, śoṣaṇe . bhūṣaṇe . sāmarthye . nivāraṇe . iti kavikalpadrumaḥ .. (bhvādiṃ-akaṃ-sakaṃ ca paraṃseṭ .) ṛ mā bhavān ocikhat . atra dvitvāt prāk prāpto hrasva ṛdittvānna syāt . śoṣaḥ sneharahitībhāvaḥ . okhati paṅka ātapāt . alamartho bhūṣaṇaṃ sāmarthyaṃ vāraṇañca . iti durgādāsaḥ ..

oghaḥ, puṃ, (uc samavāye + ghañ . pṛṣodarāditvāt sādhuḥ .) drutanṛtyagītavādyam . samūhaḥ . ityamaraḥ .. jalavegaḥ . (yathā kumāre 4 . 44 . ravipītajalā tapātyaye punaroghena hi yujyate nadī ..) paramparā . upadeśaḥ . iti medinī ..

oṅkāraḥ, puṃ, (om + kārapratyayaḥ .) praṇavaḥ . ityamaraḥ .. (yathāha smṛtiḥ .
     oṅkāraḥ pūrbamuccāryastato vedamadhīyate .
     oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā .
     kaṇṭhaṃ bhittvā vinirjātau tasmānmāṅgalikāvubhau .
iti vyākaraṇaṭīkāyāṃ durgādāsaḥ .
     prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati .. iti manuḥ . 2 . 75 .. atrāha āvastambaḥ, oṅkāraḥ svargadvāraṃ tadbrahma adhyeṣyamāṇa etadāpi pratipadyeta vikathāṃ cānyāṃ kṛtvā evaṃ laukikyā vācā vyāvartate . laukikyā vācā vyāvartate tayā miśritaṃ na bhavatītyarthaḥ ..)

oṅkārā, strī, buddhaśaktiviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

oja tka, bale . tejasi . iti kavikalpadramaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) mā bhavān ojijat . iti durgādāsaḥ ..

ojaḥ, [s] klī, (ubjatyanena . ubja ārjave ubjerbale balopañca 4 . 191 . uṇādiḥ asun . balopaśca . guṇaḥ .) dīptiḥ . avaṣṭambhaḥ . prakāśaḥ . balam . iti medinī .. (yathā raghau 2 . 54 . rudraujasā tu prahṛtaṃ tvayāsyām . yathā ca mānave 1 . 19 .
     teṣāmidantu saptānāṃ puruṣāṇāṃ mahaujasām ..) prathamatṛtīyapañcamasaptamanavamaikādaśarāśayaḥ . iti jyoviṣam .. gauḍī rītiḥ kāvyaguṇaḥ . tasya lakṣaṇam . bahusamāsasaṃyuktavarṇapadāḍambaraḥ . yathā,
     ojaḥprasādamādhuryaguṇatritayabhedataḥ .
     gauḍavaidarbhapañcālīrītayaḥ parikīrtitāḥ ..
     ojaḥ samāsabhūyastvaṃ māṃsalaṃ padaḍambaram .
tasyodāharaṇam yathā --
     gaṅgottuṅgataraṅgasaṅgatajaṭājūṭāgrajāgratphaṇisphurjatsphutkṛtibhītisambhṛtacamatkārasphuratsambhramā .
     ānandāmṛtavāpikāṃ vidadhatī cittaṃ girīśaprabhostvāṃ pāyānnavasaṅgame bhagavatī lajjāvatī pārbatī ..
iti kāvyacandrikā .. * .. rasādisaptadhātusārabhāgajadhātuviśeṣaḥ . tasya guṇāḥ . sarvaśarīrasthitatvam . snigdhatvam . śītalatvam . sthiratvam . śuklavarṇatvam . kaphātmakatvam . śarīrasya balapuṣṭikāritvañca ..
     hṛdi tiṣṭhati yacchuddhaṃ raktamīṣat sapītakam .
     ojaḥ śarīre saṃjātaṃ tannāśānnāśamṛcchati ..
     bhramaraiḥ phalapuṣpebhyo yathā saṃbhriyate madhu .
     tadvadojaḥ śarīrebhyo dhātuḥ saṃbhriyate nṛṇām ..
iti vaidyakam .. ojo'danto'pi . iti bharataḥ ..
     hṛdayaṃ cetanāsthānamojasaścāśrayaṃ matam . iti pūrbakhaṇḍe . 5 a . śārḍgadhareṇoktam ..
     tatparasyaujasaḥ sthānaṃ tatra caitanyasaṃgrahaḥ ..
     ojovahāḥ śarīre vā vidhamyante samantataḥ .
     yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ ..
     yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate .
     yatsāramādau garbhasya yo'sau garbharasādrasaḥ ..
     saṃvartamānaṃ hṛdayaṃ samāviśati yatpurā .
     yasya nāśānna nāśo'sti dhāri yaddhadayāśritam ..
     yaccharīrabalaṃ dehaḥ prāṇā yatra pratiṣṭhitāḥ .
     tatphalā vividhā vātāḥ phalantīti mahāphalāḥ ..
     dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇātsirāḥ ..
     tanmahattā mahāmūlāstaccaujaḥ parirakṣatā .
     parihāryā viśeṣeṇa manasā duḥkhahetavaḥ ..
     hṛdyaṃ yatsyādyadaujasyaṃ srotasāṃ yatprasādajam .
     tattatsevyaṃ prayatnena praśamo jñānameva ca ..
iti sūtrasthāne triṃśe'dhyāye carakeṇoktam ..
     guru śītaṃ mṛdu ślakṣṇaṃ bahulaṃ madhuraṃ sthiram .
     prasannaṃ picchilaṃ snigdhaṃ ojo daśaguṇaṃ tathā ..
madyasevanato'sya ye guṇā naśyanti tadyathā ..
     gurutvaṃ lāghavācchaityaṃ cauṣṇyamamlasvabhāvataḥ .
     mādhuryaṃ mārdavaṃ taikṣṇyāt prasādañcāśubhāvanāt ..
     raukṣyāt snehaṃ vyavāyitvāt sthiratvaṃ ślakṣṇatāmapi .
     vikāsibhāvāt paicchilyaṃ vaiśadyaṃ sāndratāntathā ..
     saukṣmyānmadyaṃ vihantyevamojasaḥ svaguṇairguṇān .

     rasadhātvādimārgāṇāṃ sattvavaddhvīndriyātmanām .
     pradhānasyaujasaścaiva hṛdayasthānamucyate ..

     naivaṃ vighātaṃ janayenmadyaṃ paiṣṭikamojasaḥ .
     vikāśa-rūkṣa-viśadā guṇāstatra hi nolvaṇāḥ ..
iti ca carake cikitsāsthāne . 12 aḥ ..
     ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃsthiraṃ saram .
     viviktaṃ mṛdu mṛtsnañca prāṇāyatanamuttamam ..
     dehasyāvayavastena vyāpto bhavati dehinām .
     tadabhāvācca śīryante śarīrāṇi śarīriṇām ..
     abhighātāt kṣayātkopācchokāddhyānācchrayāt kṣudhaḥ .
     ojaḥ saṃkṣīyate hyebhyo dhātugrahaṇaniḥsṛtam .
     tejaḥ samīritaṃ tasmādvibhraṃśayati dehinaḥ ..
iti sūtrasthāne . 15 aḥ . suśrutenoktam ..)

oḍavaḥ, puṃ, pañcasvarayuktarāgaḥ . sa tu ṛ-pa-varjitaḥ . ṣa-ga-ma-dha-ni-yuktaḥ . yathā mallārādayaḥ . iti saṃgītadāmodaraḥ .. (yaduktaṃ saṃgītaratnākare svarādhyāye jātiprakaraṇe .
     vānti yāntyuḍavo'treti vyomoktamuḍavaṃ budhaiḥ .
     pañcamaṃ tacca bhūteṣu pañcasaṃkhyā tadudbhavā .
     oḍavī sāsti yeṣāñca svarāstetvoḍavā matāḥ ..
auḍavā matāḥ iti kvacit pāṭhaḥ .. uḍavaḥ nakṣatrāṇi vānti yānti yasmin ityuḍavaṃ vyoma, tacca bhūteṣu pañcamam . tena pañcasaṅkhyā lakṣyante . auḍavī saṅkhyā vidyate yeṣāṃ svarāṇāṃ te auḍavāḥ pañcasvarāḥ ityādisiṃhabhūpālaṭīkā ..)

[Page 1,303a]
oḍikā, strī, dhānyaviśeṣaḥ . uḍi dhāna iti bhāṣā . tatparyāyaḥ . oḍī 2 nīvāraḥ 3 . iti ratnamālā .. asyā guṇāḥ . śoṣaṇatvam . rūkṣatvam . kaphavāyuvardhakatvam . pittanāśitvañca . iti rājavallabhaḥ ..

oḍī, strī, oḍikādhānyam . iti ratnamālā .. (nīvāraśabde'syā vivaraṇaṃ jñātavyam ..)

oḍraḥ puṃ, (ā īṣadunatti . undī + sphāyitañcīti rak . bāhulakāt dasya ḍatvam .) javāpuṣpavṛkṣaḥ . deśaviśeṣaḥ . uḍisyā iti khyātaḥ . tatra bahuvacanāntaḥ . iti medinī .. (taddeśavāsini, tri . yathā, manuḥ 10 . 44 .
     pauṇḍrakāścauḍradraviḍāḥ kāmbojā javanāḥ śakāḥ .
     pauṇḍrādideśodbhavāḥ kṣatriyāḥ santaḥ kriyālopādinā śūdratvamāpannāḥ . iti taṭṭīkāyāṃ kullukabhaṭṭaḥ ..)

oḍrapuṣpaṃ, klī, (oḍraṃ puṣpam .) javā . ityamaraḥ .. vṛddhāstu oḍrapuṣpaśabdena tathā javāśabdena oḍravṛkṣaḥ oḍrasya puṣpañcocyate ityāhuḥ . vṛkṣe vyutpattiryathā . oḍraṃ puṣpamasya iti .
     oḍraḥ syādoḍrapuṣpañca javātha hayamārakaḥ . iti rāyamukuṭaḥ .. oḍrapuṣpakusumapriye'mbike . iti harānandaḥ .. ityamaraṭīkāyāṃ bharataḥ ..

oḍrākhyā, strī, (oḍramākhyā yasyāḥ .) javāpuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

oṇa, ṛ apasāraṇe . dūrīkaraṇe .. iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ-sakaṃ-seṭ .) apasāraṇamapanayanam . mā bhavān oṇinat . oṇati dhanam cauraḥ . iti durgādāsaḥ ..

otuḥ, puṃ strī, (avati gṛhamākhubhyaḥ . ava rakṣaṇe + sitanigamimasisacyavīti 1 . 70 . uṇādiḥ tun . jvaratvareti 6 . 4 . 20 . ūṭ tato guṇaḥ .) viḍālaḥ . ityamaraḥ . (yathā mugdhabodhe . sthūlotuḥ . sthūlautuḥ ..)

odanaḥ, puṃ klī, (unda + undernalopaśca iti 2 . 76 . uṇādiḥ yuc + nalopaśca .) annam . bhaktam . ityamaraḥ .. bhāta iti bhāṣā . (yathā manuḥ . 8 . 329 .
     anyeṣāñcaivamādīnāṃ madyānāmodanasya ca ..
     odanaḥ kṣālitaḥ svinnaḥ prasruto viśado laghuḥ .
     bhṛṣṭataṇḍulajo'tyarthamanyathā syādguruśca saḥ ..
iti vaidyakacakrapāṇikṛtadravyaguṇe madyādivarge ..
     odanastaiḥ śṛto dvistriḥ prayoktavyo yathāyatham .
     doṣadūṣyādibalato jvaraghnaḥ kvāthasādhitaḥ ..
iti bābhaṭe cikitsāsthāne . 1 adhyāye .. asya paryāyañcāha bhāvaprakāśakāraḥ ..
     bhaktamannaṃ tathāndhaśca kvacikūrañca kīrtitam .
     odano'strī striyāṃ bhismā dīdiviḥ puṃsi bhāṣitaḥ ..
asya vivaraṇāntarañcānnaśabde jñeyam ..)

odanāhvā, strī, (odanasyāhvā iva āhvā yasyāḥ .) mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

[Page 1,303b]
odanikā, strī, mahāsamaṅgā . balā . iti rājanirghaṇṭaḥ ..

odanī, strī, (odana ivācarati . odana + kvip + ṅīṣ .) balā . iti medinī .. veleḍā iti bhāṣā . (balāśabde'syā guṇādatho jñātavyāḥ ..)

om, vya, (avati rakṣati iti . avateṣṭilopaśca . 1 . 141 . uṇādiḥ man ṭilopaśca . jvaratvaretyūṭ 6 . 4 . 20 .. tato guṇaḥ .) praṇavaḥ . sa tu akārokāramakāravarṇatrayātmakaḥ . tathā ca uktam . akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ . makāreṇocyate brahmā praṇavena trayo matāḥ ..
     (yathā parṇaṃ palāśasya śaṅkunaikena dhāryate .
     tathā jagadidaṃ sarvamoṅkāreṇaiva dhāryate ..
iti yājñavalkyaḥ . tathā, manuḥ . 2 . 76 .
     akārañcāpyukārañca makārañca prajāpatiḥ .
     vedatrayāt niraduhat bhūrbhuvasvariti tridhā ..

     oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā .
     kaṇṭhaṃ bhittvā viniryātau tasmāt māṅgalikāvubhau ..
iti durgādāsaḥ . yogī yājñavalkyaśca .
     siddhānāñcaiva sarveṣāṃ vedavedāntayostathā .
     anyeṣāmapi śāstrāṇāṃ niṣṭhā'thoṅkāra ucyate ..
     praṇavādyā yato vedā praṇave paryavasthitāḥ .
     vāṅmayaṃ praṇavaḥ sarvaṃ tasmāt praṇavamabhyaset ..
) anumatiḥ . iti viśvaḥ .. upakramaḥ . aṅgīkāraḥ . (yathā, bhāgavate 11 . 4 . 15 .
     omityādeśamāsthāya natvā taṃ suravandinaḥ .
     urvaśīmapsaraḥśreṣṭhāṃ puraḥskṛtya divaṃ yayuḥ ..
) apākṛtiḥ . maṅgalam . iti medinī ..

om, klī, brahmaṇo nāmaviśeṣaḥ . yathā --
     oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ .
     brāhmaṇāścaiva vedāśca yajñāśca vihitāḥ purā ..
     tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ .
     pravartante vidhānoktāḥ satataṃ brahmavādinām ..
iti śrībhagavadgītāyāṃ 17 adhyāyaḥ ..

olaṃ tri, (āṅ + unda + ka . pṛṣodarāditvāt sādhu .) ārdram . iti trikāṇḍaśeṣaḥ .. bhijā iti bhāṣā ..

olaḥ, puṃ, svanāmakhyātamūlaviśeṣaḥ . śūraṇaḥ . iti trikāṇḍaśeṣaḥ .. (asya paryāyo yathā ..
     śūraṇaḥ kanda olaśca kandalo'rśoghna ityapi . guṇā asya śūraṇaśabde jñeyāḥ ..)

olaja, i, kṣepaṇe . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-seṭ .) antasthatṛtīyayuktaḥ . i olañjyate dhūlirvāyunā . iti durgādāsaḥ ..

olaḍa, i ki utkṣepe . iti kavikalpadrumaḥ .. (vā curāṃ-umaṃ-sakaṃ-seṭ .) antasthatṛtīyopadhaḥ . i olaṇḍyate . ki olaṇḍayati olaṇḍati taṇḍulaṃ lokaḥ . karpūramolaṇḍayatīti darśanāt . iti durgādāsaḥ ..

ollaḥ, puṃ, olaḥ . tatparyāyaḥ . śūraṇaḥ 2 kandaḥ 3 arśoghnaḥ 4 citradaṇḍakaḥ 5 . iti ratnamālā .. asya guṇāḥ . agnidīpanatvam . rucikāritvam . kaphanāśitvam . viśadatvam . laghutvam . arśorogapathyatvañca . grāmyakandastu doṣalaḥ .. iti rājavallabhaḥ ..

oṣaḥ, puṃ, (uṣa + dāhe ghañ .) dāhaḥ . tatparyāyaḥ . proṣaḥ 2 . ityamaraḥ .. ploṣaḥ 3 . iti bharataḥ .. (pittavikārāścatvāriṃśadata ūrdhvaṃ vyākhyāsyante . yathā oṣaśca ploṣaśca ityādi . carake sūtre . 20 aḥ ..)

oṣaṇaḥ, puṃ, (uṣa + lyuṭ .) kaṭurasaḥ . iti hemacandraḥ .. jhāla iti bhāṣā ..

oṣaṇī, strī, (oṣaṇa + ṅīṣ .) śākaviśeṣaḥ . puḍyāti iti bhāṣā . asyā guṇaḥ . kaphavāyunāśitvam . iti rājavallabhaḥ ..

oṣadhiḥ, strī, (oṣo dhīyate'tra . oṣa + dhā + ki .) phalapākāntavṛkṣādiḥ . kadalī dhānyamityādiḥ . ityamaraḥ .. (yadāha manuḥ . 1 . 46 .
     udbhijjāḥ sthāvarā jñeyā vījakāṇḍāprarohiṇaḥ .
     oṣadhyaḥ phalapākāntāḥ bahupuṣpaphalopagāḥ ..
tathā, kumāre 1 . 10 . bhavanti yatrauṣadhayo rajanyām . tathā 7 . 1 athauṣadhīnāmadhipasya vṛddhau . oṣadhayaḥ praśuṣyanti gavādīnāṃ payāṃsica . iti hārīte prathamasthāne .. 4 adhyāye ..
     oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane .
     avipāścaiva gopāśca ye cānye vanavāsinaḥ ..
     na nāmajñānamātreṇa rūpajñānena vā punaḥ .
     oṣadhīnāmparāmprāptiṃ kaścidveditumarhati ..
     yogavinnāmarūpajñastāsāṃ tattvaviducyate .
     kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak ..
     yogamāsāntu yo vidyāddeśakālopapāditam .
     puruṣaṃ puruṣaṃ vīkṣya sa vijñeyo bhiṣaktamaḥ ..
iti carake sūtrasyāne .. 1 adhyāye ..)

oṣadhiprasthaḥ, puṃ, (oṣadhibahulaṃ prasthaṃ yatra . oṣadhīnāmākaratvāt himālayasya tathātvam .) himālayasya nagaram . (yathā, kumāre 6 . 33 .
     tatprayātauṣadhiprasthaṃ siddhaye himavatpuram . tatraiva 6 . 36 . āseduroṣadhiprastham iti .) tathā -- kālikāpurāṇe 41 aṃdhyāyaḥ .
     etasminnantare śambhuḥ śipraṃ tyaktvā tadā saraḥ .
     gaṅgāvatāramagamaddhimavatprasthamuttamam ..
     yatra gaṅgā nipatitā purā brahmapurāt sṛtā .
     oṣadhiprasthanagarasyādūre sānuruttamaḥ ..
     tatra bhargaḥ svamātmānamakṣaraṃ paramātparam .
     ekāgraṃ cintayāmāsa bhagavān vṛṣabhadhvajaḥ ..


oṣadhī, strī, (oṣadhi + ṅīp .) oṣadhiḥ . iti bharataḥ .. (phalapākāntavṛkṣaḥ . sa ca kadalīdhānyādiḥ . yathāha manuḥ . 1 . 46 .
     udbhijjāḥ sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ .
     oṣadhyaḥ phalapākāntāḥ bahupuṣpaphalopagāḥ ..
oṣadhiśabde'syā vivṛtirjñeyā ..)

oṣadhīpatiḥ, puṃ, (oṣadhīnāṃ patiḥ .) candraḥ . iti hemacandraḥ .. (karpūraṃ . candrasaṃjñatvādasya tathātvam ..)

[Page 1,304a]
oṣadhīśaḥ, puṃ, (oṣadhīnāmīśaḥ) candraḥ . karpūram . ityamaraḥ .. (yathā, harivaṃśe 46 . 8 .
     oṣadhīśaḥ kriyāyonirambhoyoniranuṣṇabhāk ..)

oṣṭhaḥ, puṃ, (uṣyate dahyate uṣṇāhāreṇeti . uṣa dāhe + uṣikuṣīti . 2 . 4 . than ..) dantācchādakāvayavaḥ . upara ṭhoṃṭa iti bhāṣā . tatparyāyaḥ . radanacchadaḥ 2 daśanavāsaḥ 3 . ityamaraḥ .. dantavāsaḥ 4 dantavastram 5 radacchadaḥ 6 iti rājanirghaṇṭaḥ .. tasya dvivacane oṣṭhau oṣṭhādharāviti yāvat .. (yathā, ṛgvede . 2 . 39 . 6 . oṣṭhāviva madhvāsne vadantā stanāviva pipyataṃ jīvase naḥ . tathā manuḥ . 8 . 282 .
     avaniṣṭhīvato darpāddvāroṣṭhau cchedayennṛpaḥ .. tathā, kumāre 3 . 67 .
     umāmukhe vimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni ..)

oṣṭhapuṣpaḥ, puṃ, (oṣṭha iva puṣpaṃ yasya .) bandhūkapuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

oṣṭharogaḥ, puṃ, (oṣṭhasya rogaḥ .) āsyarogāntargatoṣṭhabhavavyādhiḥ . sa ca vātapittakaphasannipātaraktamāṃsamedo'bhighātajatvenāṣṭavidhaḥ . teṣāṃ yathākramaṃ lakṣaṇāni yathā --
     karkaśau paruṣau stabdhau saṃprāptānilavedanau .
     dālyete paripāṭyete oṣṭhau mārutakopataḥ ..
     cīyete piḍakābhiśca sarujābhiḥ samantataḥ .
     sadāhapākapiḍakau pītābhāsau ca pittataḥ ..
     savarṇābhistu cīyete piḍakābhiravedanau .
     bhavatastu kaphādoṣṭhau picchilau śītalau gurū ..
     sakṛt kṛṣṇau sakṛt pītau sakṛt śvetau tathaiva ca .
     sannipātena vijñeyāvanekapiḍakācitau ..
     kharjūraphalavarṇābhiḥ piḍakābhirnipīḍitau .
     raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau ..
     gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavadunnatau .
     jantavaścātra mūrchanti narasyobhayato mukhāt ..
     sarpirmaṇḍapratīkāśau medasā kaṇḍurau gurū .
     svacchaṃ sphaṭikasaṅkāśamāsrāvaṃ sravato bhṛśam ..
     tayorvraṇo na saṃrohenmṛdutvañca na gacchati .
     oṣṭhau paryavadīryete pāṭyete cābhighātataḥ ..
iti nidānam ..
     (oṣṭhau ca sphuṭitau yasya vātivāhena vātikāt .
     tasya sarpirmrakṣaṇañca oṣṭhadāraṇavāraṇe ..
     sadāhañca bhavetsaukhyaṃ paittikaṃ taṃ vinirdiśet .
     madhunā navanītena oṣṭhayormrakṣaṇaṃ matam .
     lepanañcauṣṭharogeṣu śarkarāsahitaṃ dadhi .
     saraktamoṣṭharogañca dṛṣṭvā raktāvasecanam ..
     dhavārjunakadambānāṃ pralepaḥ syāt sukhāvahaḥ ..
iti hārīte cikitsite . 25 adhyāye .. cikitsā yathā ..
     tatra khaṇḍauṣṭha ityukto vātenoṣṭho dvidhā kṛtaḥ ..
     oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau .
     dālyete paripāṭyete paruṣāsitakarkaśau ..
     pittāttīkṣṇāsahau pītau sarṣapākṛtibhiścitau .
     piṭikābhirmahākledāvāśupākau kaphātpunaḥ ..
     śītāsahau gurū śūnau savarṇapiṭikācitau .
     sannipātādanekābhau durgandhāsrāvapicchalau ..
     akasmāt mlānasaṃśūnarujau viṣamapākinau .
     raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau ..
     kharjūrasadṛśañcātra kṣīṇe rakte'rvudaṃ bhavet .
     māṃsapiṇḍopamau māṃsātsyātāṃ mūcchatkramīkramāt ..
     tailābhaśvayathukledau sakaṇḍvau medasā mṛdu .
     kṣatajāvavadīryete pāṭyete cāsakṛtpunaḥ ..
     grathitau ca punaḥ syātāṃ kaṇḍūlau daśanacchadau .
     jalavudvudavadvātakaphādoṣṭhe jalārvudam ..
iti vābhaṭe uttarasthāne . 21 adhyāye ..
     khaṇḍoṣṭhasya vilikhyāntau syūtvā vraṇavadācaret .
     yaṣṭī-jyotiṣmatī-rodhra-śrāvaṇī-sārivotpalaiḥ ..
     paṭolyā kākamācyā ca tailamabhyañjanaṃ pacet .
     nasyañca tailaṃ vātaghnamadhuraskandhasādhitam ..
     mahāsnehena vātauṣṭhe siddhe nāktaḥ picurhitaḥ .
     devadhūpamadhūcchiṣṭaguggulvamaradārubhiḥ ..
     yaṭyāhvacūrṇayuktena tenaiva pratisāraṇam .
     nāḍyoṣṭhaṃ svedayeddugdhasiddhaireraṇḍapallavaiḥ ..
     khaṇḍoṣṭhaṃvihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam .
     pittābhighātajāvoṣṭau jalaukobhirupācaret ..
     rodhrasarjarasakṣaudramadhukaiḥ pratisāraṇam .
     guḍūcī yaṣṭipattaṅgasiddhamabhyañjane ghṛtam ..
     pittavidradhivaccātra kriyāśoṇitaje'pi ca .
     idameva bhavetkāryaṃ karmauṣṭhe tu kaphottare ..
     pāṭhākṣāramadhuvyoṣairhatāsre pratisāraṇam .
     dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ ..
     khinnaṃ bhinnaṃ vimedaskaṃ dahenmedojamagninā .
     priyaṅgurodhratriphalāmākṣikaiḥ pratisārayet ..
     sakṣaudrāgharṣaṇam tīkṣṇā bhinnaśuddhe jalārvude .
     avagāḍhe'tivṛddhe vā kṣāro'gnirvā pratikriyā ..
iti ca vābhaṭe uttarasthāne .. 22 adhyāye .. cikitsādivivṛtistumukharogaśabde draṣṭavyā ..)

oṣṭhī, strī, (oṣṭha ivācarati pakvāvasthāyām . oṣṭha + kvip . tato'c + ṅīp ca .) vimbaphalam . iti ratnamālā .. telākucā iti bhāṣā ..

oṣṭhopamaphalā, strī, (oṣṭhopamāni oṣṭasadṛśāni phalāni yasyāḥ .) vimbikā . iti jaṭādharaḥ .. (telākucā iti bhāṣā ..)

au

au, aukāraḥ . sa tu caturdaśasvaravarṇaḥ . asyoccāraṇasthānaṃ oṣṭhaḥ kaṇṭhaśca . (odautoḥ kaṇṭhauṣṭham . ityukteḥ . tathā ca śikṣāyām .
     eai tu kaṇṭha-tālavyāvoau kaṇṭhauṣṭhajau smṛtau .) sa dīrghaḥ plutaśca bhavati na hrasvaḥ .. (pratyekamudāttānudāttasvaritabhedāt trividho'pi punaranunāsikānanunāsikabhedāt ṣaḍvidha etena dvādaśavidha eva .)
     raktavidyullatākāraṃ aukāraṃ kuṇḍalī svayam .
     atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye ..
     pañcaprāṇamayaṃ varṇaṃ sadāśivamayaṃ sadā .
     sadā īśvarasaṃyuktaṃ caturvargapradāyakam ..
iti kāmadhenutantram .. (vaṅgabhāṣāyāṃ) tasya lekhanaprakāro yathā --
     okāramadhyadakṣetu gatā tūrdhvagatāyatā .
     kiñcit sā vāmato vakrā tāsu brahmeśaviṣṇavaḥ ..
     śaktimadhyagatā rekhā dhyānamasya pracakṣyate .
iti varṇoddhāratantram .. * .. asya nāmāni yathā,
     aukāraḥ śaktiko nādastejaso vāmajaṅghakaḥ .
     manurardhagraheśaśca śaṅkukaṇaḥ sadāśivaḥ ..
     adhodantañca kaṇṭhauṣṭhau saṅkarṣaṇaḥ sarasvatī .
     ājñā cordhvamukhī śānto vyāpinī prakṛtaḥ payaḥ ..
     anantā jvālinī vyomā caturdaśī ratipriyaḥ .
     netramātmakarṣiṇo ca jvālāmālinikā bhṛguḥ ..
iti tantraśāstram .. śeṣadaśanaḥ . satyāntaḥ . iti vījavarṇābhidhānam .. (mātṛkānyāse'dhodantapaṅktau nyasyatayā tacchabdenāpyabhidhānam . mātṛkānyāsamantro yathā -- oṃ nama ūrdhvadantapaṅktau auṃ namo'dhodantapaṅktau .. anubandhaviśeṣaḥ . yaduktaṃ kavikalpadrume . orniṣṭhātana auraniṭ . tena dṛśi rau prekṣaṇe ityasya ḷṭi kṛte drakṣyati iti syāt ..)

au, vya, āhvānam . sambodhanam . iti medinī .. virodhaḥ . nirṇayaḥ . iti śabdaratnāvalī .. (gaṇabhedaḥ . sa ca cādiḥ . iti pāṇiniḥ . 1 . 4 . 57 ..)

auṃ, vya, śūdrāṇāṃ praṇavaḥ . yathā --
     caturdaśasvaro yo'sau seturaukārasaṃjñitaḥ .
     sa cānusvāranādābhyāṃ śudrāṇāṃ seturucyate ..
iti tantrasāradhṛtakālikāpurāṇam ..

auḥ, puṃ, anantaḥ . ityekākṣarakoṣaḥ .. nisvanaḥ . iti medinī ..

auḥ, strī, viśvambharā . iti medinī ..

aukṣakaṃ, klī, ukṣṇāṃ samūhaḥ . (gotrokṣoṣṭrorabhreti . 4 . 2 . 39 .. vuñ .) vṛṣasamūhaḥ . ityamaraḥ .. eṃḍe garura pāla iti bhāṣā ..

aukhyaṃ, tri, (ukhāyāṃ niṣpannaṃ, ukhā + yat + svārthe + ṣyañ .) sthālīpakvānnādi .. ukhāyāṃ niṣpannam ityarthe ṣṇyapratyayaḥ ..

aucitī, strī, (ucitasya bhāvaḥ . brāhmaṇāditvāt vyañ + ṅīṣ . halastaddhitasya . 6 . 4 . 150 . iti yalopaḥ ..) aucityam . iti liṅgādisaṃgrahe amaraḥ ..
     (sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ . iti sāhityadarpaṇam ..)

aucityaṃ klī, (ucita + ṣyañ .) ucitasya bhāvaḥ . upayuktatā . yogyatvam . ityamaraḥ .. (yathā sāhityadarpaṇe 3 ya paricchede .
     etā api yathaucityāduttamādhamamadhyamāḥ ..)

auḍavaḥ, puṃ, (auḍvī saṃkhyā vidyate yasya sa auḍavaḥ . yadvā oḍava eva + svārthe aṇ .) oḍavasvaraḥ . sa ca rāgasya jātiviśeṣaḥ . pañcasvaramiśritarāgarāgiṇya iti yāvat . yathā --
     auḍavaḥ pañcabhiḥ proktaḥ svaraiḥ ṣaḍbhistu ṣāḍavaḥ .
     sampūrṇā saptabhiḥ proktā rāgajātistridhā matā ..
iti saṅgītaratnākaraḥ .. api ca . sampūrṇasvarāḥ ṣa ṛ ga ma pa dha ni .. ṣāḍavasvarāḥ niṣādoñjhitāḥ ṣa ṛ ga ma pa dha .. oḍavasvarāḥ ṛ-pavarjitāḥ ṣa ga ma dha ni .. sampūrṇarāgāḥ saptabhiḥ svarairyathā . naṭavasantādayaḥ . ṣāḍavarāgāḥ ṣaḍbhiḥ svarairyathā . sairindhrīprabhṛtayaḥ . oḍavarāgāḥ pañcabhiḥ svarairyathā mallārādayaḥ . iti saṅgītadāmodaraḥ .. (tathā ca saṃṅgītaratnākare svarādhyāye jātiprakaraṇe . 53 -- 54 ..
     vānti yāntyuḍavo'treti vyomoktamuḍavaṃ budhaiḥ .
     pañcamaṃ tacca bhūteṣu pañcasaṃkhyā tadudbhavā ..
     oḍavī sāsti yeṣāñca svarāste tvoḍavā matāḥ .
     te saṃjātā yatra gīte tadauḍavitamucyate ..
     tatsambandhādauḍavañca pañcasvaramida viduḥ .

     kramādalpālpatarate ṣāḍavauḍavakāriṇoḥ ..)

auḍumbaraṃ, klī, kuṣṭharogaviśeṣaḥ . iti medinī .. tasya lakṣaṇam .
     rugdāharāgakaṇḍūbhiḥ parītaṃ romapiñjaram .
     uḍumbaraphalābhāsaṃ kuṣṭhamauḍumbaraṃ vadet ..
iti nidānam .. tāmram . iti jaṭādharaḥ .. tāmrapātrādau tri .. (uḍumbarasya vikāraḥ . uḍumbara + aṇ . uḍumbarapātram . yajñāṅgavṛkṣavikāraḥ . yathāha devalaḥ .
     gṛhītvauḍumbaraṃ pātraṃ vāripūrṇamudaṅmakhaḥ ..)

auḍumbaraḥ, puṃ, caturdaśayamāntargatayamaviśeṣaḥ . iti medinī .. muniviśeṣaḥ . yathā --
     vaikhānasā bālikhilyauḍumbarāḥ phenapā vane .
     nyāse kuṭīcakaḥ pūrbaṃ bahvodo haṃsaniṣkriyau ..
iti śrībhāgavate 3 . 12 . 43 . auḍumbarāḥ prātarutthāya yāṃ diśaṃ prathamaṃ paśyanti tata āhṛtaiḥ phalādibhirjīvantaḥ . iti taṭṭīkāyāṃ svāmī ..

autkarṣyaṃ, klī, (utkarṣasya bhāvaḥ . utkarṣa + ṣyañ .) utkarṣatā ..

auttānapādiḥ, puṃ, (uttānapādasyāpatyam pumān . uttānapāda + iñ .) dhruvaḥ . ityamaraḥ .. sa tu uttānapādarājaputtraḥ . svāyambhuvamanupauttraḥ . (yathā bhāgavate . 4 . 10 . 30 . auttānapāde bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān .. uttānapādāt surucyāṃ jāta uttamaḥ . iti mahābhāratam ..) grahāṇāmuparisthitaniścalatārā ca ..

autsargikaḥ, tri, (sāmānyavidhirutsargastasya bhāvaḥ . utsarga + ṭhañ .) sāmānyatvam . iti smārtāḥ ..

autsukyaṃ, klī, (utsukasya bhāvaḥ . utsuka + ṣyañ .) utkaṇṭhā . iti hemacandraḥ .. (yathā ratnāvalī . autsuktyena kṛtatvarā sahabhuvā vyāvartamānā hriyā .. rathacaraṇasamāhvastāvadautsukyanunnā . iti māghe 11 . 26 . tathā meghadūte pūrbameghe .. 5 ..
     ityautsukyādaparigaṇayan guhyakastaṃ yayāce . vyabhicāribhāvabhedaḥ . yathā sāhityadarpaṇe 3 . 137 . autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisantrāsalajjāḥ .. tallakṣaṇaṃ tatraiva 3 . 156 .
     iṣṭānavāpterautsukyaṃ kālakṣepāsahiṣṇutā .
     cittatāpa-tvarā-sveda-dīrghaniśvasitādikṛt ..
udāharaṇaṃ yathā tatraiva .
     yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapāṃsteconmīlitabhālatīsurabhayaḥ prauḍhāḥkadambānilāḥ .
     sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi vetasītarutale cetaḥ samutkaṇṭhate ..
icchā . yathā, tattvakaumudyām .
     autsukyamicchā sā ca iṣyamāṇaprāptau nivartate iṣyamāṇaśca svārtha iṣṭalakṣaṇatvāt phalasya ..)

audanikaḥ, tri, (odanaṃ śilpamasya . odana + ṭhañ .) sūpakāraḥ . ityamaraḥ ..

audarikaḥ, tri, (udare prasitaḥ . udara + ṭhak .) vijigīṣāvivarjitaḥ . udaramātrapūrakaḥ . peṭuka iti bhāṣā . tatparyāyaḥ . ādyūnaḥ 2 . ityamaraḥ .. (yathā kirāte . 11 . 5 ślokasya ṭīkāyāṃ mallināthaḥ . ataevādyūna audarikaḥ . ādyūnaḥ syādaudarike vidigoṣāvivarjite . ityamaraḥ ..) vijigīṣāvyavahāraḥ kaścit prakarṣo vā ālasyāt tena vihīno yaḥ kevalamudarādhīnaḥ . iti bharataḥ .. svodarapūraṇāśaktinimittakanindātyāgecchā vijigīṣā tayā rahitaḥ . iti ramānāthaḥ ..

audaśvitaṃ, klī, (udaśvit + udaśvito'nyattarasyām . 4 . 2 . 19 . iti pakṣe aṇ .) ardhajalayuktagholaṃ . iti hemacandraḥ .. (udaśvicchabde 'sya viśeṣo jñātavyaḥ ..)

audaśvitkaṃ, klī, (udaśviti saṃskṛtam . udaśvito'nyatarasyām 4 . 2 . 19 iti ṭhak . isusuktāntāt kaḥ . 7 . 3 . 51 . iti ṭhasya kaḥ .) ardhajalamiśritagholam . iti hemacandraḥ ..

audāryaṃ, klī, (udārasya bhāvaḥ . udāra + ṣyañ .) udāratā . iti hemacandraḥ .. (vāgguṇabhedaḥ . yathā kirāte 1 . 3 .. sa sauṣṭhavaudāryaviśeṣaśālinom iti audāryaṃ arthasampattiḥ iti mallināthaḥ .. sāttviko nāyakaguṇabhedaḥ . yathā sāhityadarpaṇe 3 . 58 .
     śobhā vilāso mādhuryaṃ gāmbhīryaṃ dhairyatejasī .
     lalitaudāryamityaṣṭau sattvajāḥ pauruṣā guṇāḥ ..
tallakṣaṇaṃ yathā tatraiva 3 . 63 .
     dānaṃ sapriyabhāṣaṇamaudāryaṃ śatrumitrayoḥ samatā .. nāyikālaṅkārabhedaḥ . yathā, tatraiva 3 . 94 .
     yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ .
     alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ ..
śobhā kāntiśca dīptiśca mādhuryañca pragalbhatā . audāryaṃ dhairyamityete saptaiva syurayatnajāḥ .. tallakṣaṇaṃ yathā tatraiva 3 . 103 . audāryaṃ vinayaḥ sadā .. asya udāharaṇaṃ yathā tatraiva .
     na brūte paruṣāṃ giraṃ vitanute na bhrūyugaṃ bhaṅguraṃ nottaṃsaṃkṣipati kṣitau śravaṇataḥ sā mesphuṭe'pyāgasi kāntā garbhagṛhe gavākṣavivaravyāpāritākṣyā vahiḥ sakhyā vaktramabhiprayacchati paraṃ paryaśruṇī locane .. manaso vṛttibhedaḥ . yathā pañcadaśī . 15 . 3 .
     śāntā dhorāstathā mūḍhā manaso vṛttayastridhā .
     vairāgyaṃ kṣāntiraudāryamityādyā ghoravṛttayaḥ ..
)

audāsyaṃ klī, (udāsa + ṣyañ .) udāsasya bhāvaḥ . vairāgyam . anurāgādiśūnyatā . yathā .
     audāsyasaṃvidavalambitaśūnyamudrāmasmin dṛśoḥ patitatāmavalokya bhaimyāḥ . ityādi naiṣadham .. kṣauṇīvilikhanahetorvayamapi kubjāḥ kimaudāsyam . iti padyāvalī ..

auddālakaṃ, klī, (uddālena kīṭena sañcitam . uddāla+ aṇ + saṃjñāyāṃ kan .) valmīkakārikīṭanirmitamadhu . tasya guṇāḥ . kaṣāyatvam . uṣṇatvam . kaṭutvam . kuṣṭhaviṣaroganāśitvañca . iti rājavallabhaḥ .. (athauddālakasya lakṣaṇaṃ guṇāśca yathā .
     prāyo valmīkamadhyasthāḥ kapilāḥ svalpakīṭakāḥ .
     kurvanti kapilaṃ svalpaṃ tat syādauddālakaṃ madhu ..
     auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham .
     kaṣāyamuṣṇamamlañca kaṭupākañca pittakṛt ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. tīrthaviśeṣaḥ . yaduktaṃ mahābhārate 3 . 84 . 151 .
     auddvālakaṃ mahārāja tīrthaṃ muniniṣevitam .
     tatrābhiṣekaṃ kṛtvā vai sarvapāpaiḥ pramucyate ..


auddhatyaṃ, klī, (uddhata + ṣyañ .) uddhatasya bhāvaḥ . yathā . asūyānyaguṇarddhīnāmauddhatyādarāhiṣṇutā . bhrūbhaṅgadoṣasaṃghoṣaraktākṣivaikṛtādikṛt .. iti sāhityadarpaṇe 3 paricchedaḥ ..

audbhijjaṃ, klī, (udbhid + jana + ḍa + svārthe aṇ .) pāṃśavalavaṇaṃ . iti rājanirghaṇṭaḥ ..

audbhidaṃ, klī, (udbhida + svārthe'ṇ .) sāmbharilavaṇam . asya guṇāḥ . (yathā suśrute . sūtrasthāne 46 aḥ ..
     laghu tīkṣṇoṣṇamutkledi sūṣṇaṃ vātānulomanam .
     sutiktaṃ kaṭusaṃskāraṃ vidyāllavaṇamaudbhidam ..
) tīkṣṇatvam . utkledakāritvam . kṣārayuktatvam . kaṭutvam . tiktatvam . koṣṭhabaddhatānāhaśūlanāśitvañca . iti rājavallabhaḥ .. (asya paryāyo guṇāśca yathā --
     audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayaṃḥ kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam .. iti bhāvaprakāśasya pūrbakhaṇḍe . 1 bhāge ..
     satiktakaṭukakṣāraṃ tīkṣṇamutkledi caudbhidam . iti vābhaṭe sūtrasthāne . 6 a ..) udbhido jātaṃ jalam . tasya guṇāḥ . madhuratvam . pittaśamanatvam . avidāhitvam . iti rājavallabhaḥ ..
     (audbhidaṃ pittaśamanaṃ madhuraṃ na vidāhi ca .. iti vaidyakacakapāṇikṛtahavyaguṇe pāṇīyavarge .. asya vyākhyāyāṃ śivadāsenoktaṃ yathā .
     audbhidaṃ nimnapradeśādūrdhvamuttiṣṭhajjalam .. udbhido jātaṃ dravyādi . yathā ..
     tat nastrividhaṃ jñeyaṃ jāṅgalaudbhidapārthivam .
     bhaumamauṣadhamuddiṣṭamaudbhidantu caturvidham .
     vanaspatirvīrudhaśca vānaspatyastathauṣadhiḥ ..

     mūlatmaksāraniryāsanāḍasvarasapallavāḥ .
     kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasmatailāni kaṇṭakāḥ ..
     patrāṇi śuddhāḥ kandāśca prarohaścaudbhido gaṇaḥ .
iti carake sūtrasthāne . 1 aḥ ..)

audvāhikaṃ, klī, (udvāhasamaye labdham . udvāha + ṭhañ .) bhāryāprāptikāle labdhaṃ bhāryādhanam . iti dāyabhāgaḥ .. tat bhrātṛbhiravibhājyam . yathā . pitṛdravyāvināśena yadanyat svayamarjayet . maitramaudvāhikañcaiva dāyādānāṃ na tadbhavet .. iti yājñavalkyaḥ .. (yathā ca manuḥ . 9 . 206 .
     vidyādhanantu yadyasya tattasyaiva dhanaṃ bhavet .
     maitramaudvāhikañcaiva mādhuparkikameva ca ..
)

aupagavaḥ, puṃ, upagorapatyam . iti bharataḥ .. upa samīpe gauryasya iti upagurgopaḥ . lakṣaṇayā tatpurohite upaguśabdaḥ . yathā hārītaḥ . yaṃ varṇaṃ yājayed yastu sa tadvarṇatvamāpnuyāt sadyovarṣeṇa varṣaiścetvevamevābravīdbhṛguḥ .. * .. tathāca lakṣaṇayā brāhmaṇa upagupadavācyaḥ . tasyāpatyabhaupagavaḥ . iti śrībhāgavataṭīkāyāṃ svāmī . (upagoridamiti vyutpattyā upagusambandhini, triupagu + tasyedam . 4 . 3 . 120 . ityaṇ ..)

aupagavakaṃ, klī, (aupagavānāṃ samūhaḥ . gotrokṣoṣṭreti . 4 . 2 . 39 . vuñ .) aupagavasamūhaḥ . ityamaraḥ ..

aupagrastikaḥ, puṃ, (upagrastaṃ grāsakālaṃ bhūtaḥ . upagrasta + tamadhīṣṭo bhṛto bhūto bhāvī . 5 . 1 . iti ṭhañ .) rāhugrastaścandraḥ sūryaśca . iti śabdaratnāvalī ..

aupanidhikaṃ, klī, (upanidhi + svārtha ṭhañ .) upanidhiḥ . prītyā bhogārthamathitadravyam . iti smṛtiḥ ..

aupamyaṃ, klī, (upamaiva . caturvarṇāditvāt svārthe ṣyañ .) sādṛśyam . tatparyāyaḥ . anukāraḥ 2 anuṃhāraḥ 3 . sāmyam 4 tulā 5 upamā 6 kakṣaḥ 7 upamānam 8 . iti hemacandraḥ .. (yathā, hitopadeśe 1 . 73 ..
     prāṇā yathātmano'bhīṣṭā bhūtānāmapi te tathā .
     ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ ..
aupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanam . yathā daṇḍena daṇḍakasya dhanuṣā dhānuṣkasyeṣvāsenārogyadasyeti . iti vimānasthāne . 8 adhyāye .. carakeṇoktam ..)

aupayikaḥ, tri, (upāyena sañjātaḥ . upāya + ṭhak + hrasvaśca .) nyāyyaḥ . upayuktaḥ . ityamaraḥ .. (yathā, mahābhārate vidurāgamanaparbaṇi 1 . 205 . 12 . etattava mahārāja teṣu puttreṣu caiva ha . vṛttamaupayikaṃ manye bhīṣmeṇa saha mārata ! .. tathā rāmāyaṇe 2 . 54 . 39 .
     vāsamaupayikaṃ manye tava rāma mahābala . striyāṃ tu ṅīp . yathā mahābhārate vaivāhikaparbaṇi 1 . 194 . 11 .
     na vaiśyaśūdraupayikīḥ kathāstā na ca dvijānāṃ kathayanti vīrāḥ .. svārthe vinayādibhyaṣṭhakpratyaye kṛte upāyaeva aupayiṃkam . yathā bhāraviḥ, 35 . śivamaupayikaṃ garīyasīm iti ..

auparodhikaḥ, puṃ, (uparodhaḥ prayojanabhasya . uparodha + ṭhak .) pīludaṇḍaḥ . tatparyāyaḥ . pailavaḥ 2 . iti hemacandraḥ .. uparodhasambandhini tri ..

aupavastaṃ, klī, (upavasta + prajñādyaṇ .) upavāsaḥ . iti hemacandraḥ ..

aupasargikaḥ, puṃ, (upasarga + ṭhak .) sannipātarogaviśeṣaḥ . tasya lakṣaṇam . yathā --
     kapho'nulomavātena yadi pittānugo bhavet .
     svedaśaityādibhirjuṣṭastadā bhavati mānavaḥ ..
     pratilomaḥ punastena svāsthyamāyāti tatkṣaṇāt .
     aupasargika evānyaḥ sannipāta udāhṛtaḥ ..
iti vaidyakam .. upasargasambandhini tri .. (tatraupasargiko yaḥ pūrbotpannaṃvyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūlaevopadravasaṃjñaḥ . iti suśrute sūtrasthāne . 35 adhyāye ..
     prasaṅgāt gātrasaṃsparśānniśvāsāt sahabhojanāt .
     sahaśayyāsanāccāpi vastramālyānulepanāt ..
     kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca .
     aupasargikarogāśca saṃkrāmanti narānnaram ..
iti ca suśrute nidānasthāne . 5 adhyāye .. mādhavasaṃgrahasya vyākhyāyāṃ kuṣṭhādhikāre yathā .
     aupasargikarogā iti aupasargikāḥ pāparogādayo bhūtopasargajāḥ saṃkrāmanti āviśanti ..)

aupasthyaṃ, klī, (upasthādbhavam . upastha + ṣyañ .) upasthendriyasukham . iti śrībhāgavatam .. (yathā, tatraiva 7 . 6 . 13 .
     aupasthyajaihvyaṃ bahu manyamānaḥ kathaṃ virajyeta durantamohaḥ ..)

aumīnaṃ, tri, (umānāṃ bhavanaṃ kṣetraṃ vā . vibhāṣātilamāṣometi . 5 . 2 . 4 . pakṣe khañ .) umyam . umākṣetram . ityamaraṭīkāyāṃ bharataḥ .. masināra kṣeta iti bhāṣā ..

auragaṃ, klī, (uragasya idam . uraga + aṇ .) aśleṣānakṣatram . iti jaṭādharaḥ . sarpasambandhini tri ..

aurabhraḥ, puṃ, (urabhrasya meṣasya idam . urabhra + aṇ .) kambalaḥ . tatparyāyaḥ . urṇāyuḥ 2 āvikaḥ 3 rallakaḥ 4 . iti hemacandraḥ .. (meṣamāṃsam . yathā manuḥ . 3 . 268 .
     dvau māsau matsyamāṃsena trīn māsān hāriṇena tu .
     aurabhreṇātha caturaḥ śākunenātha pañca vai ..
meṣadugdham . yathā --
     aurabhraṃ madhuraṃ rūkṣamuṣṇaṃ vātakaphāpaham .
     na śastaṃ raktapittānāṃ vātikānāṃ hitaṃ bhavet ..
iti hārīte prathamasthāne . 8 adhyāye .. dhanvantariṃ prati praśnakārakaḥ ṛṣibhedaḥ . yathā suśrute sūtrasthāne 1 . atha khalu bhagavantamamarabaramṛṣigaṇaparivṛtamāśramasthaṃ kāśīrājaṃ divodāsaṃ dhanvantarimaupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ ..)

aurabhrakaṃ, klī, (urabhrāṇāṃ samūhaḥ . urabhra + gotrokṣoṣṭrorabhreti . 4 . 2 . 39 . vuñ .) meṣasamūhaḥ . ityamaraḥ .. bheḍāra pāla iti bhāṣā ..

aurasaḥ, puṃ strī, (urasā nirmitaḥ . uras aṇ .) svajātaputtraḥ . tatparyāyaḥ . aurasyaḥ 2 . ityamaraḥ .. urasyaḥ 3 . iti taṭṭīkā .. dvādaśavidhaputtrāntargataśreṣṭhaputtro'yam . sa tu savarṇāyāṃ bhāryāyāṃ mvayaṃ janitaḥ . yathā . savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditamaurasaṃ vidyāt . iti baudhāyanaḥ .. (tathā manuḥ . 9 . 166 .
     sve kṣetre saṃskṛtāyāntu svayamutpādayeddhi yam .
     tamaurasaṃ vijānīyāt puttraṃ prathamakalpitam ..
) auraso dharmapatnījaḥ ityādi yājñavalkyaḥ .. 2 . 131 ..

aurasyaḥ, puṃ strī, (uraso bhavaḥ . uras + yat . tataḥ svārthe'ṇ .) aurasaputtraḥ . ityamaraḥ .. (klī, uraso vakṣasa utpannam . vakṣobhavam . yathā śikṣāyām . 16 .
     hakāraṃ pañcamairyuktamantaḥsthābhiśca saṃyutam . aurasyaṃ taṃ vijānīyāt kaṇṭhyamāhurasaṃyutam ..)

aurdhvadehikaṃ, tri, (ūrdhvadehāya bhavam . ūrdhvadeha + ṭhañ .) mṛtārthaṃ tadahardānam . ityamaraḥ .. yadahni mṛtastadahaḥprabhṛti sapiṇḍīkaraṇāt pūrbaṃ pretatṛptihetukaṃ yat piṇḍādidānaṃ tat . iti bharataḥ .. (puttradārādyavaśyabhartavyapīḍanena yatpāralaukikadharmabuddhyā dānādi karoti tasya dāturjīvato mṛtasya ca taddānaṃ duḥkhaphalaṃ bhavati . yathā manuḥ 11 . 10 .
     vṛtyānāmuparodhena yatkarotyaurdhvadehikam .
     tadbhavatyasukhodarkaṃ jīvataśca mṛtasya ca ..
tathā rāmāyaṇe 2 . 77 . 3 .
     dāsīrdāsāṃśca yānāni veśmāni sumahānti ca .
     brāhmaṇebhyo dadau putro rājñastasyaurdhvadehikam ..
(aurdhvadaihikam ityapi syāt ..)

aurdhvaśrotasikaḥ, triṃ, (ūrdhvaśrotas + ṭhañ .) śaivaḥ . iti trikāṇḍaśeṣaḥ .. (aurdhvasrotasikaḥ . ityapi syāt ..)

aurvaṃ, klī, (urvyāṃ bhavam . urvī + aṇ .) pāṃśavalavaṇam . iti rājanirghaṇṭaḥ ..

aurvaḥ, puṃ, (aurvāt bhṛguvaṃśīyāt ṛṣerjātaḥ . aurva + aṇ . aurvarṣikrodhajatvāttathātvam .) vāḍavānalaḥ . ityamaraḥ .. sa tu bhūgolasya dakṣiṇasīmā . tatra sarve narakāḥ daityāśca vasanti . iti siddhāntaśiromaṇiḥ .. svanāmakhyāto bhṛguvaṃśīyaṛṣibhedaḥ . tajjanmādikathā, mahābhārate caitrarathaparbaṇi 179 adhyāye . uktā . yathā --
     tato bhahītalaṃ tāta kṣatriyeṇa yadṛcchayā .
     khanatādhigataṃ vittaṃ kenacidbhṛguveśmani ..
     tadvittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ .
     avamanya tataḥ krodhādbhṛgaṃstāścharaṇāgatān ..
     nijarghnaḥ parameṣvāsāḥ sarvāṃstānniśitaiḥ śaraiḥ .
     āgarbhādavakṛntantaśceruḥ sarvāṃ vandhasurām ..
     tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāttadā .
     bhṛgupatnyo giriṃ durgaṃ himavantaṃ prapedire ..
     tāsāmanyatamā garbhaṃ bhayāddadhre mahaujasam .
     ūruṇaikena vāmorurbhartuḥ kulavivṛddhaye ..
     tadgarbhamupalabhyāśu brāhmaṇī yā bhayārditā .
     gatvaikā kathayāmāsa kṣatriyāṇāmupahvare ..
     tataste kṣatriyā jagmustaṃ garbhaṃ hantumudyatāḥ .
     dadṛśurbrāhmaṇīṃ te'tha dīpyamānāṃ svatejasā ..

     atha garbhaḥ sa bhittvoru brāhmaṇyā nirjagāma ha .
     muṣṇan dṛṣṭīḥ kṣatriyānāṃ madhyāhnaiva bhāskaraḥ ..
     tataścakṣurvihīnāste giridurgeṣu babhramuḥ ..
ayamaurvastu pitṛbadhāmaṣāt kṣatriyabadhe kṛtapratijña ugre tapasi vartamānaḥ pitṛbhirnivāritaḥ . tato vṛthāpratijño nāhaṃ bhavitumutsahe iti jātaśaṅkaḥ amoghatvācca krodhavahveḥ pitṝnuktavān . yathā tatraiva 181 adhyāye .
     yaścāyaṃ manyujo me'gnirlokānādātumicchati .
     dahedeṣa ca māmeva nigṛhītaḥ svatejasā ..
     bhabatāñca vijānāmi sarvalokahitepsutām .
     tasmādvidhadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ ..
     pitara ūcuḥ .
     ya eṣa manyujaste'gnirlokānādātumicchati .
     apsu taṃ muñca bhadrante lokā hyapsu pratiṣṭhitāḥ ..
     āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat .
     tasmādapsu vimuñcemaṃ krodhāgniṃ dvijasattama ..
     ayaṃ tiṣṭhatu te vipra yadicchasi mahodadhau ..
     manyujo'gnirdahannāpo lokā hyāpomayāḥ smṛtāḥ ..
     evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati .
     nacaivaṃ samarā lokā gamiṣyanti parābhavam ..
     vaśiṣṭha uvāca .
     tataśca krodhajaṃ tāta aurvo'gniṃ varuṇālaye .
     utsasarja sa caivāpa upayuṅkte mahodadhau ..
     mahaddhayaśiro bhūtvā yattadvedavido viduḥ ..
) (urvasyāpatyam .) pañcapravarāntargatamuniviśeṣaḥ . iti purāṇam ..

aurvaśeyaḥ, pu, (urvaśyāḥ apatyam . urvaśī + ḍhak .) agastyamuniḥ . iti hemacandraḥ .. (asya janmakathā purāṇeṣūktā yathā,
     tayorādityayoḥ satre dṛṣṭvāpasarasamurvaśīm .
     retaścaskanda tat kumbhe nyapatadvāśatīvare ..
     tenaiva tu muhūrtena vīryavantau tapasvinau .
     agastyaśca vaśiṣṭhaśca dvāvṛṣī saṃbabhūvatuḥ ..
urvaśīgarbhajātāḥ purūravasaḥ sapta putrāḥ . tatkathā harivaṃśe 25 adhyāye draṣṭavyā ..)

aulūkaṃ, klī, (ulūkānāṃ samūhaḥ . añ .) ulūkasamūhaḥ . iti jaṭādharaḥ .. pecāra jhāṃk iti bhāṣā ..

[Page 1,307b]
aulūkyaḥ, puṃ, (ulūkasya munerapatyaṃ pumān . ulūka + gargāditvāt yañ .) vaiśeṣikaḥ . vaiśeṣikadarśanavettā . iti hemacandraḥ .. (ayaṃ khalu kaṇādaityākhyayā prasiddhaḥ ..)

auśīraṃ, klī, (uśyate . vaś + īran . prajñādyaṇ . 5 . 439 . yadvā uśīrasyedaṃ tasyedam . 4 . 3 . 120 . ityaṇ .) śayanāsanam . ityamaraḥ .. śayanaṃ svāpaḥ śayyā vā āsanaṃ pīṭhādi . śayanāsanaṃ samudivamiti svāmī . pṛthagiti subhūtiḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate rājadharmānuśāsanaparbaṇi 12 . 60 . 31 .
     chatraṃ veṣṭanamauśīramupānadvyajanāni ca .
     yātayāmāni deyāni śūdrāya paricāriṇe ..
) uśīrajam . cāmaram . daṇḍaḥ . iti hemacandraḥ ..

auśīraḥ, puṃ, (uśīrasyāyam . uśīra + aṇ .) cāmaradaṇḍaḥ . ityamaraḥ ..

auṣaṇaṃ, klī, (uṣaṇa + bhāvārthe aṇ .) kaṭurasaḥ . uṣaṇaṃ marīcaṃ tasya bhāvaḥ ..

auṣadhaṃ, klī, (oṣadheridam . oṣadhireva vā oṣadherajātau 5 . 4 . 37 . ityaṇ .) roganāśakadravyaṃ . oṣadhibhavaṃ bhavārthe ṣṇapratyayaḥ . tatparyāyaḥ . bheṣajam 2 bhaiṣajyam 3 agadaḥ 4 jāyuḥ 5 . ityamaraḥ .. jaitram 6 āyuryogaḥ 7 gadārātiḥ 8 amṛtam 9 āyurdravyam 10 . iti vaidyakam ..
     (śodhanaṃ śamanañceti samāsādauṣadhaṃ dvidhā .
     śarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham ..
     vastirvireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu .
     dhīrdhairyātmādivijñānaṃ manodoṣauṣadhamparam ..
iti vābhaṭe sūtrasthāne . 1 adhyāye ..
     dhanvasādhāraṇe deśe same sanmṛttike śucau .
     śmaśānacaityāyatanaśvabhrabalmīkavarjite ..
     mṛdau pradakṣiṇajale kuśarohiṣasaṃsmṛte .
     aphālakṛṣṭe'nākrānte pādapairbalavattaraiḥ ..
     śasyate bheṣajaṃ jātaṃ yuktavarṇarasādibhiḥ .
     jantvadagdhaṃ davādagdhamavidagdhañca vaikṛtaiḥ ..
     bhūtaiśchāyātapāmrādyairyathākālañca sevitam .
     avagāḍhamahāmūlamudīcīṃ diśamāśritam ..
     atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ .
     gṛhṇīyādauṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet ..
     sakṣīraṃ tadasampattāvanatikrāntavatsaram .
     ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ ..
iti tatraiva kalpasthāne . 6 adhyāye ..
     yathāvidhaṃ yathāśastraṃ yathāgniraśaniryathā .
     tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā ..
     auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ .
     vijñātamapi duryuktamanarthāyopapadyate ..
     yogādapi viṣaṃ tīkṣṇamuttamaṃ bheṣajaṃ bhavet .
     bheṣajaṃ vāpi duryuktaṃ tīkṣṇaṃ sampadyate viṣam ..
     tasmānna bhiṣajā yuktaṃ yuktivāhyena bheṣajam .
     dhīmatā kiñcidādeyaṃ jīvitārogyakāṅkṣiṇā ..
     kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ .
     saśeṣamāturaṃ kuryānnatvajñamatamauṣadham ..
     tadeva yuktaṃ bhaiṣajyaṃ yadārogyāya kalpate .
     sa eva bhiṣajāṃ śreṣṭho rogebhyo yaḥ pramocayet ..
iti carake sūtrasthāne . 1 adhyāye ..
     karaṇaṃ punarbheṣajam . bheṣajaṃ nāma tadyadupakaraṇāyopakalpate bhiṣajo dhātusāmyābhinirvṛrtau prayatamānasya viśeṣataścopāyāttebhyaḥ taddvividhaṃ vyāpāśrayabhedāt . daivavyapāśrayaṃ yuktivyapāśrayañca . tatra daivavyapāśrayaṃ mantrauṣadhamaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi . yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ . dravyabhūtamadravyabhūtañca . tatra yaddravyabhūtaṃ tadupāyābhiplutam . upāyo nāma bhayadarśana-vismāpana-kṣobhaṇa-harṣaṇa-bhartsana-badha-bandha-svapna-saṃvāhanādiramūrto bhāvaḥ yathoktāḥ siddhyupāyāśca . yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti .
     tasyāpīyaṃ parīkṣā idamevaṃ prakṛtyā evaṃguṇamevaṃ prabhāvamasmin deśe jātamasminnṛtau evaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā mātrayā yuktamasmin ṛtau evaṃvidhasya puruṣasyaitāvantandoṣamapakarṣayati upaśamayati vā anyadapi caivaṃvidhaṃ bheṣajamabhūccānenānena vā viśeṣeṇa yuktamiti . iti ca tatrava vimānasthāne 8 adhyāye ..
     paryāyānāha carakaścikitsāsthāne . 1 aḥ .
     cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham .
     prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam ..
     vidyādbheṣajanāmāni bheṣajaṃ dvividhañca tat .
     svasthasyaujaskaraṃ kiñcitkiñcidārtasya roganut ..
     abheṣajañca dvividhaṃ bādhanaṃ sānubādhanam .
tathā, suśrute sūtrasthāne 37 adhyāye yathā --
     śvatabhraśarkarāśmaviṣamavalmīkaśmaśānādyatanadevatāyatanasikatābhiranupahatāmanūṣarāmabhaṅgurāmadūrādekāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta tasyāṃ jātamapi kṛmi-viṣa-śastrātapa-pavanadahana-toyasambādha-mārgairanupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyauṣadhabhūmiparīkṣāviśeṣasāmānyaṃ ..
     viśeṣastu . tatrāśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā .. snigdhā śītalā sannodakāsnigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā .. nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā .. rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā .. mṛdvī samā śvabhravatyavyaktarasajalā sarvato'sāravṛkṣā mahāparbatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ..
     tatra kecidāhurācāryāḥ . prāvṛṭ-varṣā-śaraddhemanta-vasanta-grīṣmeṣu yathāsaṅkhyaṃ mūla-patra-tvakkṣīrasāra-phalānyāṃdadīteti tattu na samyak kasmāt saumyāgneyatvājjagataḥ . saumyānyauṣadhāni saumyeṣu ṛtuṣu ādadītāgneyānyāgneyeṣvevamavyāpannaguṇāni bhavanti .. saumyānyauṣadhāni saumyeṣu ṛtuṣu mṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurakhigvaśītāni jāyante . etena śeṣaṃ vyākhyātam ..
     tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadītāgnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi . ubhayaguṇabhūyiṣṭhāyāmubhayato bhāgāni . ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanānyevaṃ balavattarāṇi bhavanti . sarvāṇyeva cābhinavānyanyatra madhu-ghṛta-guḍa-pippalī-viḍaṅgebhyaḥ . sarvāṇyeva sakṣīrāṇi vīryavanti teṣāmasampattāvanatikrāntasaṃvatsarāṇyādadīteti ..) nānārogaharauṣadhādiryathā . rudra uvāca .
     evaṃ dhanvantarirviṣṇuḥ suśrutādīnuvāca ha .
     hariḥ punarharāyāha nānārogān rugardanān ..
hariruvāca .
     sarvajvareṣu prathamaṃ kāryaṃ śaṅkara ! laṅghanam . kvathitodakapānañca tathā nirvātasevanam .. agnisvedo jvarāstvevaṃ nāśamāyānti hīśvara ! . vātajvaraharaḥ kvātho guḍūcyā mustakena ca .. durālabhayaiva kṛtaṃ pittajvaraharaṃ śṛṇu . śuṇṭhīparpaṭamustaiśca bālakośīracandanaiḥ .. sājyaḥ kvāthaḥ śleṣmajantu saśuṇṭhiḥ sadurālabhaḥ . sabālakaḥ sarvajvaraṃ saśuṇṭhiḥ sahaparpaṭaḥ .. kirātatiktakairvāpi guḍūcīśuṇṭhitiktakaiḥ . pittajvaraharaḥ syācca śṛṇvanyaṃ yogamuttamam .. vālakośīrapāṭhābhiḥ kaṇṭakārikamustakaiḥ . jvaranucca kṛtakvāthastathā vai suradāruṇā .. dhanyākanimbamustānāṃ samadhuḥ sa ca śaṅkara ! . paṭolapatrayuktaśca guḍūcītriphalāyutaḥ .. pīto'khilajvaraharaḥ kṣudhākṛdvātanuttvidam . harītakīpippalīnāmāmalīcitrakodbhavam .. cūrṇaṃ jalañca kvathitaṃ dhanyākośīraparpaṭaiḥ . āmalakyā guḍūcyā ca madhuyuktaṃ sacandanam .. samastajvaranut syācca sannipātaharaṃ śṛṇu . haridrānimbatriphalāmustakairdevadāruṇā .. kaṣāyaṃ kaṭurohiṇyā sapaṭolaṃ sapatrakam . tridoṣajvaranut syācca pītantu kvathitaṃ jalam .. kaṇṭakārināgareṇa guḍūcyā puṣkareṇa ca . jagdhvā nāgabalācūrṇaṃ śvāsakāsādinudbhavet .. kaphavātajvare deyaṃ jalamuṣṇaṃ pipāsine . maṇḍo vā mudgayūṣaṃ vā śālyannaṃ vātha yūṣavat .. jvarārtamānuṣe deyaṃ jvarahānistadā bhavet . viśvaparpaṭakośīraghanacandanasādhitam .. dadyāt suśītalaṃ vāri tṛṭchardijvaradāhanut . vilvādipañcamūlasya kvāthaḥ syādvātike jvare .. pācanaṃ pippalīmūlaṃ guḍūcīviśvabheṣajam . vātajvare tvayaṃ kvātho dattaḥ śāntikaraḥ paraḥ .. pittajvaranut samadhuḥ kvāthaḥ parpaṭanimbayoḥ . vidhāne kriyamāṇe'pi yasya saṃjñā na jāyate .. pādayostu lalāṭe vā dahellohaśalākayā . tiktā pāṭhā paṭolaśca viśālā triphalā trivṛt .. sakṣīro bhedanaḥ kvāthaḥ sarvajvaraviśodhanaḥ .. iti gāruḍe 179 adhyāyaḥ .. * .. bhagavānuvāca .
     saptarātrāt prajāyante khalvīṭasya kacāḥ śubhāḥ . dagdhahastidantalepāt sājākṣīrarasāñjanāt .. bhṛṅgarājarasenaiva caturbhāgeṇa sādhitam . keśavṛddhikaraṃ tailaṃ guñjācūrṇānvitena ca .. elā māṃsī kuṣṭhamurāyuktamabhyaṅgataḥ śiva ! . guñjāphalaṃ mamāpyaiva lepanaṃ cendraluptanut .. āmrāsthicūrṇalepāddhi keśāḥ sūkṣmā bhavanti vai . baddhamūlā ghanā dīrghāḥ snigdhāḥ syurnotpatanti ca .. viḍaṅgagandhapāṣāṇasādhitaṃ tailamuttamam . sacaturguṇagomūtraṃ samanaḥśilameva ca .. śiro'bhyaṅgācchirojanmayūkālikhyākṣayaṃ nayet . navadagdhaśaṅkhacūrṇaghṛṣṭasīsakalepitāḥ .. kacāḥ ślakṣṇā mahākṛṣṇā bhavanti vṛṣabhadhvaja ! . bhṛṅgarājaṃ lohacūrṇaṃ triphalā vījapūrakam .. nīlī ca karavīrañca guḍametaiḥ samaiḥ śṛtam . palitānīha kṛṣṇāni kuryāllepānmahauṣadham .. āmrāsthimajjā triphalā nīlī ca bhṛṅgarājakam .. jīrṇaṃ pakvalauhacūrṇaṃ kāñjikaṃ kṛṣṇakeśakṛt .. cakramardakavījāni kuṣṭhameraṇḍamūlakam . atyuṣṇakāṃñjikaṃ piṣṭvā lepānmastakaroganut ..
     saindhavañca vacā hiṅgu kuṣṭhaṃ nāgeśvaraṃ tathā . śatapuṣpā devadāru ebhistailantu sādhitam .. gopurīṣarasenaiva caturbhāgeṇa saṃyutam . tatkarṇabharaṇādrudra ! karṇaśūlaṃ kṣayaṃ nayet .. meṣamūtrasaindhavābhyāṃ karṇayorbharaṇāt śiva ! . karṇayoḥ pūtināśaḥ syāt kṛmisrāvādikasya ca .. mālatīpuṣpadalayo rasena bharaṇāt tathā . gojalenaiva pūreṇa karṇasrāvo vinaśyati .. kuṣṭhamāṣamarīcāni tagaraṃ madhu pippalī . apāmārgo'śvagandhā ca vṛhatī sitasarṣapāḥ .. yavāstilāḥ saindhavañca pādikodvartanaṃ śubham . liṅgabāhustanānāñca karṇayorṛddhikṛdbhavet ..
     kaṭutailaṃ bhallātakaṃ vṛhatīphaladāḍimam . valkalaiḥ sādhitaṃ liptaṃ liṅgaṃ tena vivardhate .. iti gāruḍe 180 adhyāyaḥ .. * .. hariruvāca .
     śobhāñjanapatrarasaṃ madhuyuktaṃ hi cakṣuṣoḥ . bharaṇādrogaharaṇaṃ bhavennāstyatra saṃśayaḥ .. aśītitilapuṣpāṇi jātyāśca kusumāni ca . bhayā nimbāmalā śuṇṭhī pippalī taṇḍulīyakam .. chāyāśuṣkāṃ vaṭiṃ kuryāt piṣṭvā taṇḍulavāriṇā . madhunā saha sā cākṣṇorañjanāttimirādinut .. vibhītakāsthimajjā tu śaṅkhanābhirmanaḥśilā . nimbapatramarīcāni ajāmūtreṇa peṣayet .. puṣpaṃ rātryandhatāṃ hanti timiraṃ paṭalaṃ tathā . caturbhāṃgāṇi śaṅkhasya tadardhena manaḥśilā .. saindhavañca tadardhena etat piṣṭodakena tu . chāyāśuṣkāntu vaṭikāṃ kṛtvā nayanamañjayet .. timiraṃ paṭalaṃ hanti piṭakasya mahauṣadham . trikaṭu triphalā caiva karañjasya phalāni ca .. saindhavaṃ rajanī dve ca bhṛṅgarājarasena hi . piṣṭvā tadañjanādeva timirādivināśanam .. aṭarūṣakamūlantu kāñjikāpiṣṭameva ca . tenākṣibhūrilepācca cakṣuḥśūlaṃ vinaśyati .. satakraṃ vadarīmūlaṃ pītamakṣivyathāṃ haret . saindhavaṃ kaṭutailañca apāmārgasya mūlakam .. kṣīrakāñjikasaṃghṛṣṭaṃ tāmrapātre ca tena ca . añjanāt piṭakasyaiva nāśo bhavati śaṅkara ! .. vilvanīlīkāramūlaṃ piṣṭamaśvajalena ca . anenāñjitamātreṇa naśyanti timirāṇi hi . pippalīkatakañcaiva haridrāmalakaṃ vacā . khadirapiṣṭavartiśca añjanaṃ netraroganut .. nīrapūrṇamukho dhauti vṛhadghātena yo'kṣiṇī . prabhāte netrarogaiśca nityaṃ sarvaiḥ pramucyate .. śuklairaṇḍasya mūlena patreṇāpi prasādhitam . chāgadugdhaṃ sekayuktaṃ cakṣuṣorvātaroganut .. candanaṃ saindhavaṃ vṛddhapalāśaśca harītakī . paṭolakusumaṃ nīlī cakrikā harate'ñjanāt .. gañjāmūlaṃ chāgamūtraghṛṣṭaṃ timiranucca tat . raupyatāmrasuvarṇānāṃ hastaghṛṣṭaṃ śalākayā .. ghṛtaṃ tadvamanaṃ rudra ! kāmalāvyādhināśanam . ghoṣāphalamathāghrātaṃ pītaṃ kāmalanāśanam ..
     dūrvādāḍimapuṣpantu alaktakaharītakī . nāsāśiṃrāraktanut syānnasyādvai svarasena hi ..
     supiṣṭaṃ jiṅginīmūlaṃ tadrasena vṛṣadhvaja ! . nasyadānādvinaśyeta nāsārśo nīlalohita ! ..
     gavyaṃ ghṛtaṃ sarjarasaṃ rudra ! dhanyākasaindhavam . dhustūrakaṃ gairikañca etaiḥ sādhitasikthakam .. satailaṃ vraṇanut syācca sphuṭitoccaṭitodhare . jātīpatrañca carvitvā vidhṛtaṃ mukharoganut .. bhakṣyāt keśaravījasya dantāḥ syuścalitāḥ sthirāḥ
     mustakaṃ kuṣṭhamelā ca yaṣṭīmadhukabālukam .. dhanyākametadadanānmukhadurgandhanut hara ! . kaṣāyaṃ kaṭukaṃ vāpi tiktaṃ vai tasya bhakṣaṇāt .. tailayuktasya nityaṃ syāt mukhadurgandhatākṣayaḥ . dantavraṇāni sarvāṇi kṣayaṃ gacchantyanena tu ..
     kāñjikasya satailasya gaṇḍūṣakavalāsthitiḥ . tāmbūlacūrṇadagdhasya mukhasya vyādhinucchiva ! .. parityaktaḥ śleṣmagaṇaḥ śuṇṭhīcarvaṇato yathā . mātuluṅgadalānyelā yaṣṭīmadhu ca pippalī .. jātīpatramathaiṣāñca cūrṇaṃ līḍhaṃ tathā kṛtam . śephālikājaṭāyāśca carvaṇaṃ galaguṇṭhinut .. nāsāśirāraktakarṣānnaśyet śaṅkara ! jihvikā . rasaḥ śirīṣavījānāṃ haladasya caturguṇaḥ .. tena pakvena bhūteśa ! nasyaṃ mastakaroganut . galarogā vinaśyanti nasyamātreṇa tatkṣaṇāt .. dantakīṭavināśaḥ syāt guñjāmūlasya carvaṇāt . kākajaṅghā snuhī nīlī kaṣāyāmrakamūlakam .. dantākrāntaṃ dantajāṃśca krimīnnāśayate śiva ! .
     ghṛtaṃ karkaṭapādena dugdhonmiśreṇa sādhitam .. tena cābhyaṅgitā dantāḥ kuryuḥ kaṭakaṭānnahi . liptāḥ karkaṭapādena kevalenātha vā dvijāḥ .. trisaptāhaṃ vāripiṣṭā jyotiṣmatyāḥ phalasya hi . majjābhayā ca śukrasya lepādaṅgakalaṅkanut ..
     lodhrakuṅkumamañjiṣṭhā lohakālīyakāni ca . yavataṇḍu lametaiśca yaṣṭīmadhusamanvitaiḥ .. vāripiṣṭairvaktralepaḥ strīṇāṃ śobhanavaktrakṛt . dvibhāgacchāgadugdhena tailaprastantu sādhitam .. raktacandanamañjiṣṭhālākṣāṇāṃ karṣakeṇa vā . yaṣṭīmadhukuṅkumābhyāṃ saptāhānmukhakāntikṛṃt ..
     śuṇṭhī ca pippalīcūrṇaṃ guḍūcī kaṇṭhakārikā . ebhiśca kvathitaṃ vāri pītañcāgniṃ karoti vai .. vātaśūlakṣayañcaiva surayakṣamakheśvara ! . karañjaparpaṭośīraṃ vṛṃhatī kaṭurohiṇī .. gokṣuraṃ kvathitaṃ tvebhirvāri pītaṃ śramāpaham . dāhapittajvaraṃ śoṣaṃ mūrchāñcaiva kṣayaṃ nayet ..
     madhvājyapippalīcūrṇaṃ kvathitaṃ kṣīrasaṃyutam . pītaṃ hṛdrogakāsasya viṣamajvaranudbhavet .. kvāthauṣadhīnāṃ sarvāsāṃ karṣārdhaṃ grāhyameva ca . kyo'nurūpato jñeyo viśeṣo vṛṣabhadhvaja ! ..
     dugdhaṃ pītantu saṃyuktaṃ gopurīṣarasena ca . viṣamajvaranut syācca kākajaṃghārasastathā .. saśuṇṭhīkvathitaṃ kṣīramajāyā jvaranudbhavet . yaṣṭīmadhu mustakañca saindhavaṃ vṛhatīphalam .. etairnasyapradānācca nidrā syāt puruṣasya ca . marīcamadhuśuṇṭhīnāṃ nasyānnidrā bhavecchiva ! .. mūlantu kākajaṅghāyā nidrākṛt syāt śiraḥsthitam .
     siddhaṃ tailaṃ kāñjikena tathā sarjarasena ca .. śītodakasamāyuktaṃ lepāt santāpanāśanam . śoṇitajvaradāhebhyo jātasantāpanuttathā .. śūkaśaivālamanthāśca śuṇṭhīpāṣāṇabhedakam . śobhāñjanaṃ gokṣuraṃ vā varuṇacchadameva ca .. śobhāñjanasya mūlañca etaiḥ kvathitavāri ca . dattvā hiṅgu yavakṣāraṃ pītaṃ vātavināśanam ..
     pippalī pippalīmūlaṃ tathā bhallātakaṃ śiva ! . vāryetaiḥ kvathitaṃ pītaṃ varaśūlāpasārakṛt .. aśvagandhāmūlakābhyāṃ siddhā valmīkamṛttikā . etayā mardanāt rudra ! urustambhaḥ praśāmyati ..
     vṛhatīkasya vai mūlaṃ saṃpiṣṭamudakena ca . pītaṃ jhijjhinivātasya vipāṭanakṛdeva ca .. pītaṃ takreṇa mūlaṃ ca ārdrasya tagarasya ca . haret jhijjhinivātaṃ vai vṛkṣamindrāśaniryathā .. asthisaṃhāramekena bhaktena saha khāditam . pītaṃ māṃsarasenāpi vātanuccāsthibhaṅgahṛt ..
     ghṛtaliptaṃ śaktukañca chāgakṣīreṇa saṃyutam . tallepāt pādayornaśyet santāpo nātra saṃśayaḥ .. madhvājyaṃ saindhavaṃ sikthaṃ guḍagairikaguggulaiḥ . sasarjarasaḥ sphuṭitaḥ komalo'ṅighraśca lepanāt .. kaṭutailena lipto va vidhramāgnau pratāpitaḥ . mṛttikākhāditaḥ pādaḥ samaḥ syādvṛṣabhadhvaja ! ..
     sarjarasaḥ sikthakañca jīrakañca harītakī . tatsādhitaghṛtābhyaṅgo hyagnidagdhavyathāpanut .. tilatailañcāgnidagdhayavabhasmasamanvitam . agnidagdhaṃ vraṇaṃ naśyedbahuśaḥ kṛtalepataḥ ..
     navanītaṃ māhiṣañca dugdhapiṣṭatilāni ca . bhallātakavraṇaṃ naśyet hṛcchalyaṃ tasya lepataḥ ..
     śarapuṅkhā lajjālukā pāṭhā caiṣāntu mūlakam . jalapiṣṭaṃ tasya lepāt śastrāghātaḥ praśāmyati .. mūlañca kākajaṅghāyāstrirātreṇaiva śeṣataḥ . pākapūtivedanāñca hanti vai rohite vraṇe ..
     sajalaṃ tilatailañca apāmārgasya mūlakam . tatsekadānānnaśyeta prahārodbhavavedanā ..
     abhayā saindhavaṃ śuṇṭhiretat piṣṭvodakena tu . bhakṣayitvā hyajīrṇasya nāśo bhavati śaṅkara ! .. kaṭibaddhaṃ nimbamūlamakṣiśūlaharaṃ bhavet . śaṇamūlaṃ satāmbūlaṃ pītamindriyakampahṛt .. annasiddhaṃ haridrā ca śvetasarṣapamūlakam . vījāni maṅgaladine eṣāmudvartanaṃ samam .. saptarātraprayogeṇa śubhadehakaraṃ bhavet .
     śvetāparājitāpatraṃ nimbapatrarasena tu .. nasyadānāt ḍākinīnāṃ mātṝṇāṃ brahmarakṣasām . mokṣaḥ syānmadhusāreṇa nasyācca vṛṣabhadhvaja ! ..
     mūlaṃ śvetajayantyāśca puṣyarkṣe tu samāhṛtam . śvetāparājitārkasya tathā citrasya mūlakam .. kṛtvā tu vaṭikāṃ nārī tilakena vaśī bhavet ..
     pippalī lohacūrṇantu śuṇṭhiścāmalakāni ca . samāni rudra ! jānīyāt saindhavaṃ madhu śarkarā .. udumbarapramāṇena saptāhaṃ bhakṣaṇāt samam . pumāṃśca balavān syācca jīvedvarṣaśatadvayam .. oṃ ṭha ṭha ṭha iti . sarvavaśyaprayogeṣu prayuktaḥ sarvakāmakṛt .. saṃgṛhya vṛkṣāt kākasya nilayaṃ pradahecca tat . citāgnau bhasma tacchatrordattaṃ śirasi śaṅkara ! .. tamuccāṭayate rudra ! śṛṇu taṃ yogamuttamam . nikṣiptañca purīṣaṃ vai vanamūṣikacarmaṇi .. kaṭyāṃ tantu nibaddhaṃ vai kuryānmalanirodhanam .
     kṛṣṇakākasya raktena yasya nāma pralikhyate .. cūtadale'medhyamadhye tato nikṣipyate hara ! . sa khādyate kākavṛndairnārī puruṣa eva vā .. śarkarā madhvajākṣīraṃ tilagokṣurakaṃ samam . pāṇḍutvaṃ nāśayedrudra ! āsvāditamidaṃ hara ! ..
     ulūkakṛṣṇakākasya cillasyātha samicchatas . rudhireṇa samāyuktaṃ yayornāmnā ca hūyate .. tayordvayormahāvairaṃ bhavennāstyatra saṃśayaḥ . bhāvitaṃ ṛkṣadugdhena rohitasya śaśasya ca .. māṃsaṃ tatsādhitaṃ tailaṃ tadabhyaṅgaśca roganut .
     candanodakanasyāttu romotthānaṃ bhavet punaḥ .. haste lāṅgalikākandaṃ gṛhītaṃ tena lepitam . śarīraṃ yena sa pumān buddherdarpaṃ vyapohati .. parākrameṇa yuktasya śūrasya puruṣasya hi . vartiryasya purīṣeṇa kṛtagarbhā tu bhāvitā .. mayūrarudhireṇaiva jīvamāharate śiva ! . jvaritānāṃ bhujaṅgānāṃ vilasthānāmapīśvara ! .. dehaścitāgnau dagdhastu sarpasyājagarasya hi . tadbhasma sammakhe kṣiptaṃ śatrūṇāṃ bhaṅgakṛdbhavet .. mantreṇānena tat kṣiptaṃ mahābhaṅgakaraṃ ripoḥ . oṃ ṭha ṭha ṭha ṭhāhī ṭhāhī ṭhāhī svāhā . oṃ udaraḥ pāhī pāhī svāhā ..
     sudarśanāyā mūlantu puṣyarkṣe tu samāhṛtam . niḥkṣiptaṃ gṛhamadhye tu bhujaṅgā varjayanti tam ..
     mārjārapalalaṃ viṣṭhā haritālañca bhāvitam . chāgamūtreṇa tallipto mūṣiko mūṣikān haret .. yukto hi mandire rudra ! nātra kāryā vicāraṇā .
     triphalārjunapuṣpāṇi bhallātakaśirīṣakam .. lākṣā sarjarasaścaiva viḍaṅgaścaiva gugguluḥ . etairdhūpo makṣikāṇāṃ maśakānāṃ vināśanaḥ .. iti gāruḍe 181 adhyāyaḥ .. * .. hariruvāca .
     brahmadaṇḍī vacā kuṣṭhaṃ priyaṅgurnāgakeśaram . dadyāttāmbūlasaṃyuktaṃ strīṇāṃ mantreṇa tadvaśam .. oṃ nārāyaṇāyeti svāhā . tāmbūlaṃ yasya dīyeta sa vaśī syāt samantrataḥ . oṃ hari hari svāhā ..
     godantaharitālañca saṃyuktaṃ kākajihvayā . cūrṇaṃ kṛtvā yasya śire dīyate sa vaśī bhavet .. śvetasarṣapanirmālyaṃ yadgṛhe tadvicālakṛt . vaibhītakaṃ śākhoṭakaṃ mūlaṃ patrañca saṃyutam .. sthāpyate yadgṛhadvāre tatra vai kalaho bhavet ..
     khañjarīṭasya māṃsantu madhunā saha peṣayet . ṛtukāle yonilepāt puruṣo dāsatāmiyāt ..
     aguru gugguluñcaiva nīlotpalasamanvitam . guḍena dhūpayitvā tu rājadvāre priyo bhavet ..
     śvetāparājitāmūlaṃ piṣṭaṃ rocanayā yutam . yaṃ paśyettilakenaiva vaśī kuryānnṛpālaye ..
     kākajihvā vacā kuṣṭhaṃ nimbapatraṃ sakuṅkumam . ātmaraktaṃ sabhāveyaṃ vaśī bhavati mānavaḥ ..
     āraṇyasya viḍālasya gṛhītvā rudhiraṃ śubham . karañjataile tadbhāvya rudrāgneḥ kañjvalaṃ tataḥ .. pātayet padmasūtreṇa adṛśyaḥ syāt tadañjanāt ..
     oṃ namaḥ khaḍgavajrapāṇaye mahāyakṣasenāpataye svāhā . oṃ vakra hrīṃ hrīṃ varasaṃyuktā tvaritā vidyā oṃ mātaścauraṃ stambhaya svāhā .
     sahasraṃ parijapyā tu vidyeyaṃ cauravāriṇī . mahāsugandhikāmūlaṃ śukraṃ stambhet kraṭau sthitam ..
     oṃ namaḥ sarvasattvebhyo namaḥ siddhiṃ kuru kuru svāhā .
     saptābhimantritaṃ kṛtvā karavīrasya puṣpakam . strīṇāmagre bhrāmayecca kṣaṇādvai sā vaśā bhavet ..
     brahmadaṇḍī vacā patraṃ madhunā saha peṣayet . aṅgalepācca vanitā nānyaṃ bhartāramicchati ..
     puttradaṇḍīśiphā vaktre kṣiptā śukrasya stambhanam . mūlaṃ jayantyā vaktrasthaṃ vyavahāre jayapradam ..
     aparājitāśiphāṃ dadyānnīlotpalasamanvitām . tāmbūlena pradānācca vaśīkaraṇamuttamam .. rocanānāgapuṣpāṇi vilvapuṣpaṃ priyaṅgavaḥ . kuṅkumaṃ candanañcaiva tilakena jagadvaśet .. oṃ hrāṃ gauri devi saubhāgyaṃ puttravaśyādi dehi me . oṃ hrīṃ lakṣmi ! dehi saubhāgyaṃ sarvatrailokyamohanam ..
     durālabhā vacā kuṣṭhaṃ kuṅkumañca śatāvarī . tilatailena saṃyuktaṃ yonilepādvaśo naraḥ ..
     nimbakāṣṭhasya dhūpena dhūpayitvā bhagaṃ striyāḥ . mubhagā syāt sā ca rudra ! patirdāso bhaviṣyati .. māhiṣaṃ navanītañca kuṣṭhañca madhuyaṣṭikā . saubhāgyaṃ bhagalepācca patirdāso bhavettadā .. madhuyaṣṭiñca tairdadyādgokṣīraṃ kaṇṭakārikā . etāni samabhāgāni pibeduṣṇena vāriṇā .. caturbhāgāvaśeṣeṇa garbhasambhavamuttamam ..
     mātuluṅgasya vījāni kṣīreṇa saha bhāvayet .. tatpītvā labhate garbhaṃ nātra kāryā vicāraṇā . mātuluṅgasya vījāni mūlānyeraṇḍakasya ca .. ghṛtena saha saṃyojya pāyayet puttrakāṅkṣiṇīm . aśvagandhāghṛtaṃ dugdhaṃ kvathitaṃ puttrakārakam ..
     palāśasya tu vījāni kṣaudreṇa saha peṣayet . rajasvalā tu pītvā syāt puṣpagarbhavivarjitā .. iti gāruḍe 182 adhyāyaḥ .. * .. hariruvāca . haritālaṃ yavakṣāraṃ patrāṅgaṃ raktacandanam . jātī hiṅgulakaṃ lākṣā pakvatailena peṣayet .. harītakīkaṣāyena ghṛṣṭvā dantān pralepayet . dantāḥ syurlohitāḥ puṃsaḥ śvetā rudra ! na saṃśayaḥ ..
     mūlakaṃ svedamagnau tu rasaṃ tasya prapeṣayet . karṇayoḥ pūraṇāttena karṇasrāvo vinaśyati .. arkapatraṃ gṛhītvā tu mandāgnau tāpayecchanaiḥ . niṣpīḍya pūrayet karṇau karṇaśūlaṃ vinaśyati .. priyaḍgumadhukāmbaṣṭhādhātakyutpalapaktibhiḥ . mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca .. pacettailaṃ tathā śuṣkakṣāro hiṅgu mahauṣadham . śatapuṣpā vacā kuṣṭhaṃ dāru śigru rasāyanam .. sauvaccalaṃ yavakṣāraṃ tathā sarjikasaindhavam . bhujagrāntha viḍaṃ mustaṃ madhuyuktaṃ caturguṇam .. mātuluṅgarasastadvat kadalyāśca raso hi taiḥ . pakvatailaṃ haredāśu srāvādīṃśca na saṃśayaḥ .. karṇayoḥ kṛmināśaḥ syāt kaṭutailasya pūraṇāt . haridrā nimvapatrāṇi pippalyo maricāni ca .. viḍaṅgaṃ bhadramustañca saptamaṃ viśvabheṣajam . gomūtreṇa ca piṣṭvaiva kṛtvā ca vaṭikāṃ hara ! .. ajīṇahṛdbhaveccaikā dvayaṃ viṣṭambhikāpaham . paṭalaṃ madhunā hanti gomūtreṇa tathārvudam .. eṣā ca śaṅkarī vartiḥ sarvanetrāmayāpahā . iti gāruḍe 183 adhyāyaḥ .. * .. hariruvāca .
     vacā māṃsī ca vilvañca tagaraṃ padmakeśaram . nāgapuṣpaṃ priyaṅguñca samabhāgāni cūrṇayet .. anenādhūpito martyaḥ kāmavadvicarenmahīm .
     karpūraṃ devadāruñca madhunā saha yojayet .. liṅkalepācca tenaiva vaśīkuryāt striyaṃ kila . maithunaṃ puruṣo gacchat gṛhṇīyāt svakamindriyam .. vāmahastana vāmañca hastaṃ yasyāḥ striyā lipet . āliptā strī vaśaṃ yāti nānyaṃ puruṣamicchati .. om raktacāsuṇḍe amukaṃ me vaśamānaya vaśamānaya hrīṃ hrauṃ hraḥ phaṭ .
     imaṃ japtvāyutaṃ mantraṃ tilakena ca śaṅkara ! . goracanāsaṃyutena svaraktena vaśībhavet ..
     saindhavaṃ kṛṣṇalavaṇaṃ sauvīraṃ matsyapittakam . madhu sarpiḥ sitāyuktaṃ strīṇāṃ tadbhagalepanam .. yaḥ pumān maithunaṃ gacchet nānyāṃ nārīṃ gamiṣyati ..
     śaṅkhapuṣpī vacā māṃsī somarājī ca phalgukam .. māhiṣaṃ navanītañca gāḍhīkaraṇamuttamam . sanālāni ca padmāni kṣīreṇājyena peṣayet .. guṭikāṃ śoṣitāṃ kṛtvā nārī yonyāṃ praveśayet . daśavāraṃ prasūtāpi punaḥ kanyā bhaviṣyati ..
     sarṣapāśca vacā caiva madanasya phalāni ca . mārjāraviṣṭhādhustūraḥstrīkeśena samanvitaḥ .. cāturthakaharo dhūpo ḍākinīñvaranāśanaḥ . arjunasya tu puṣpāṇi bhallātakaviḍaṅgake .. hrīverakaṃ sarjarasaṃ sauvīraṃ sarṣapāstathā . sarpayūkāmakṣikāṇāṃ dhūpo maśakanāśanaḥ .. bhūlatāyāśca cūrṇena stambhaḥ syāt yonipūraṇāt . tena lepayato yonau bhagastambhaśca jāyate .. iti gāruḍe 184 adhyāyaḥ .. * .. hariruvāca .
     sāñjanañca ghṛtaṃ kṣaudraṃ lavaṇaṃ tāmrabhājane . ghṛṣṭaṃ payaḥsamāyuktaṃ cakṣuḥśūlaharaṃ param ..
     haritakī vacā kuṣṭhaṃ pippalyo maricāni ca . vibhīlakasya vījāni haritālaṃ manaḥśilā .. sarvākṣirogānnaśyeyurajākṣīrasamanvitāḥ . tatkṣaṇāt puṣpanāśaḥ syāt mālatīkumumāñjanāt .. viḍaṅgaṃ saindhavaṃ kuṣṭhaṃ vyoṣaṃ hiṅgu manaḥśilā . kāse śvāse ca hikkāyāṃ lihyāt kṣaudraṃ ghṛtaplutam ..
     pippalītriphalācūrṇaṃ madhunā lehayennaraḥ . naśyate pīnasaḥ kāsaḥ śvāsaśca balavattaraḥ .. samūlacitrakaṃ bhasma pippalīcūrṇakaṃ haret . kāsaṃ śvāsañca hikkāñca madhumiśraṃ vṛṣadhvaja ! ..
     nīlotpalaṃ śarkarā ca madhukaṃ padmakaṃ samam . taṇḍulodakasaṃmiśraṃ praśamedraktvavikriyām ..
     śuṇṭhī ca śarkarā caiva tathā kṣaudreṇa saṃyutā . kokilasvaraeva syāt gulikābhakṣamātrataḥ ..
     haritālaṃ śaṅkhacūrṇaṃ kadalīdalabhasmanā . etaddravyeṇa codvartya lomaśātanamuttamam .. lavaṇaṃ haritālañca taṇḍulyāśca phalāni ca . lākṣārasasamāyuktaṃ lomaśātanamuttamam .. sudhā ca haritālañca śaṅkhaścaiva manaḥśilā . saindhavena sahaikatra chāgamūtreṇa peṣayet .. tatkṣaṇodvartanādeva lomaśātanamuttamam .
     śaṅkhamāmalakīpatraṃ dhātakyāḥ kusumāni ca .. piṣṭvā tat payasā sārdhaṃ saptāhaṃ dhārayenmukhe . snigdhāḥ śvetāśca dantāśca bhavanti vimalaprabhāḥ .. iti gāruḍe 185 adhyāyaḥ .. * .. hariruvāca . śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam . hemante śiśire caiva varṣāsu dadhi śasyate .. bhukte ta śarkarā pītā navanītena buddhikṛt . guḍasya tu purāṇasya palamekantu bhakṣayet .. pratyahaṃ varṣamekantu nirantaramatho hara ! . strīsahasrañca gacchecca pumān balayuto hara ! ..
     kuṣṭhaṃ sucūrṇitaṃ kṛtvā ghṛtamākṣikasaṃyutam . bhakṣaṇāt svapnavelāyāṃ balīpalitanāśanam ..
     atasīmāṣagodhūmaṃ cūrṇaṃ kṛtvā ca pippalīm . ghṛtena lepayedgātramebhiḥ sārdhaṃ vicakṣaṇaḥ .. kandarpasadṛśo martyo bhavate nityabhakṣaṇāt . yavāstilā aśvagandhā muṣalā śaralā guḍam .. ebhiśca vaṭikāṃ jagdhvā taruṇo balavān bhavet .
     hiṅgu sauvarcalaṃ śuṇṭhīṃ pītvā tu kvathitodakaiḥ .. pariṇāmākhyaśūlañca ajīrṇañcaiva naśyati ..
     dhātakīṃ somarājīñca madhunā saha peṣayet . durbalaśca bhavet sthūlo nātra kāryā vicāraṇā . śarkarāmadhusaṃyuktaṃ navanītaṃ balī lihet .. kṣīrāśī ca kṣayī puṣṭimevājyairatulāṃ labhet ..
     kulīracūrṇaṃ sakṣīraṃ pītañca kṣayaroganut . bhallātakaṃ viḍaṅgañca yavakṣārañca saindhavam . manaḥśilā śaṅkhacūrṇaṃ tailapakvaṃ tathaiva ca .. lomāni śātayatyeva nātra kāryā vicāraṇā ..
     mālūrasya rasaṃ gṛhya jalaukāṃ tatra peṣayet . hastau tu lepayettena agnistambhanamuttamam .. śālmalīrasamādāya kharamūtre nidhāya tam . agnyāgāre kṣipettena agnistambhanamuttamam ..
     vāyasī-udaraṃ gṛhya maṇḍūkavasayā saha . guṭikāṃ kārayettena tato'gnau prakṣipedvaśī . evametat prayogeṇa agnistambhanamuttamam ..
     muṇḍītakavacāyuktaṃ marīcaṃ nāgaraṃ tathā . carvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet ..
     gorocanābhṛṅgarājaṃ cūrṇīkṛtya ghṛtaṃ samam . divyāmbhasastu stambhaḥ syāt mantreṇānena vai tathā .. oṃ hyaṃ agnistambhanaṃ kuru . oṃ namo bhagavate jalaṃ stambhaya stambhaya saṃsa saṃsa keka keka cara cara . jalastambhanamantro'yaṃ jalaṃ stambhayate śiva ! ..
     gṛdhrāsthi ca gavāsthi ca mṛtanirmālyameva ca . areryo nikhanet dvāre pañcatvamupayāti saḥ .. brahmadaṇḍī tu puṣpeṇa khāne pāne vaśīkarā .. yaṣṭīmadhupalaikena pakvamuṣṇodakaṃ pibet . viṣṭambhikāñca hṛcchūlaṃ haratyeva maheśvara ! .. oṃ hraḥ jaḥ .
     mantro'yaṃ harate rudra ! sarpavṛścikajaṃ viṣam . pippalī navanītañca śṛṅgaverañca saindhavam .. marīcaṃ dadhi kuṣṭhañca nasye pāne viṣaṃ haret . triphalārdrakakuṣṭhañca candanaṃ ghṛtasaṃyutam .. etatpānācca lepācca viṣanāśo bhavecchiva ! . pārāvatasya cākṣīṇi haritālaṃ manaḥśilā .. eṣa yogo viṣaṃ hanti vainateya ivoragān ..
     saindhavaṃ tryuṣaṇaṃ cūrṇaṃ dadhimadhvājyasaṃyutam . vṛścikasya viṣaṃ hanti lepo'yaṃ vṛṣabhadhvaja ! .
     brahmadaṇḍītilān kvāthya cūrṇaṃ trikaṭukaṃ pibet . nāśayedrudra ! gulmāni nirodhaṃ raktameva ca .. pītvā kṣīraṃ kṣaudrayutaṃ nāśayedhṛdasṛgrujam .. aṭarūṣakamūlena bhagaṃ nābhiñca lepayet . sukhaṃ prasūyate nārī nātra kāryā vicāraṇā .. śarkarā madhusaṃyuktā pītā taṇḍu lavāriṇā . raktātisāraśamanaṃ bhavatīti vṛṣadhvaja ! .. iti gāruḍe 186 adhyāyaḥ .. * .. hariruvāca . marīcaṃ śṛṅgaverañca kuṭajatvacameva ca . pānācca grahaṇī naśyet śaśāṅkakṛtaśekhara ! .. pippalīṃ pippalīmūlaṃ marīcaṃ tagaraṃ vacām . devadārurasaṃ pāṭhāṃ kṣīreṇa saha peṣayet .. anenaiva prayogeṇa atīsāro vinaśyati ..
     marīcatilapuṣpābhyāmañjanaṃ kāmalāpaham . harītakīsamaguḍā madhunā saha yojitā . virecanakarī rudra ! mavatīti na saṃśayaḥ .. triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī ūrustambhaharo hyeṣa uttamantu virecanam .. harītakīṃ śṛṅgaveraṃ devadāru ca candanam . kvāthayecchāgadugdhena apāmārgasya mūlakam .. jaṅghāśūlamūrustambhaṃ saptarātreṇa nāśayet .. nāṭāñca śṛṅgaverañca sūkṣmacūrṇāni kārayet .. guggulaṃ guḍatulyañca gulikāmupayujya tu . vāyuṃ snāyugatañcaiva agnimāndyañca nāśayet .. śaṅkhapuṣpī tu puṣyeṇa samuddhṛtya sapatrikām . samūlīṃ chāgadugdhena apasmāraharāṃ pibet .. aśvagandhābhaye caiva udakena samaṃ pibet . raktapittaṃ vinaśyeta nātra kāryā vicāraṇā .. harītakīkuṣṭhacūrṇaṃ kṛtvā āsyañca pūrayet . śītaṃ pītvātha pānīyaṃ sarvacchardinivāraṇam .. guḍcī padmakāriṣṭaṃ dhanyākaṃ raktacandanam . pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt .. oṃ hrūṃ nama iti . śrotre baddhvā śaṅkhapuṣpīṃ jvaraṃ mantreṇa vai haret . oṃ jambhani stambhani vimohaya sarvavyādhīn me vajreṇa ṭha ṭha sarvavyādhīn me vajreṇa phaṭ . iti .. puṣpamaṣṭaśataṃ japtvā haste dattvātha na spṛśet . cāturthako jvaro rudra ! anye caiva jvarāstathā .. jambūphalaṃ haridrā ca sarpasyaiva ca kañcukam . svarvajvarāṇāṃ dhūpo'yaṃ hara ! cāturthakasya ca .. karavīraṃ bhṛṅgapatraṃ lavaṇaṃ kuṣṭhakarkaṭam . caturguṇena mūtreṇa pacettailaṃ harecca tat .. pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai .. pippalīmadhupānācca tathā madhurabhojanāt .. plīhā vinaśyate rudra ! tathā śūraṇasevanāt .. pippalīñca haridrāñca gomūtreṇa samanvitām .. prakṣipecca gudadvāre arśāṃsi vinivārayet . ajādugdhamārdrakañca pītaṃ plīhāpahaṃ bhavet .. saindhavañca viḍaṅgāni somarājī tu sarṣapāḥ . rajanī dve viṣāñcaiva gomūtreṇa ca peṣayet .. kuṣṭhanāśaśca tatkṣepānnimbapatrādanāttathā .. iti gāruḍe 187 adhyāyaḥ .. * .. hariruvāca . rajanīkadalīkṣāralepaḥ sidhmavināśanaḥ . kuṣṭhasya bhāgamekantu pathyābhāgadvayaṃ tathā .. uṣṇodakena saṃpītvā kaṭiśūlavināśanam . abhayā navanītañca śarkarā pippalīyutam .. pānādarśoharaṃ syācca nātra kāryā vicāraṇā . aṭarūṣakapatreṇa ghṛtaṃ mṛdvagninā pacet .. cūrṇaṃ kṛtvā tu lepo'yaṃ arśorogaharaḥ paraḥ .
     gugguluṃ triphalāyuktaṃ pītvā naśyet bhagandaram .. ajājīṃ śṛṅgaverañca dadhimaṇḍena pāyayet . lavaṇena tu saṃyuktaṃ mūtrakṛcchravināśanam .. yavakṣāraḥ śarkarā ca mūtrakṛcchravināśanam ..
     citāgniḥ khañjarīṭasya viṣṭhā pheno hayasya ca . śobhāñjanaṃ cāsanetraṃ nara etaistu dhūpitaḥ . adṛśyastridaśaiḥ savvaiḥ kiṃ punarmānavaiḥ śiva ! ..
     tilatailaṃ yavāndagdhvā masiṃ kṛtvā tu lepayet . tenaiva saha tailena agnidagdhaḥ sukhī bhavet .. lajjāluḥ śarapuṃkhā ca lepaḥ sājyo harāgnihā . pañcāṅgaṃ kanakaṃ gṛhya ślakṣṇacūrṇantu kārayet .. dugdhaṃ dhūpaṃ tatra dattvā tatkṣaṇāt patate dhruvam . oṃ namo bhagavate chinda chinda jvarasya śiraḥ prajvalitaparaśupāṇipuruṣāya phaṭ . kare baddhvā tu nirguṇḍyā mūlaṃ jvaraharaṃ tataḥ . mūlañca śvetaguñjāyāḥ kṛtvā tat saptakhaṇḍakam .. haste baddhaṃ nāśayecca arśāṃsyeva na saṃśayaḥ ..
     viṣṇukrāntājamūtreṇa cauravyāghrādirakṣaṇam . brahmadaṇḍyāstu mūlena sarvakarmāṇi kārayet ..
     triphalāyāstu cūrṇantu sājyaṃ kuṣṭhaṃ vināśayet .. ājyaṃ punarṇavāvilvaiḥ pippalībhiśca sādhitam . haret hikkāśvāsakāsaṃ pītaṃ strīṇāñca garbhakṛt .. bhakṣayeccaivamādīni payasājyena pācitam . ghṛtaśarkarayā yuktaṃ śukraṃ syādakṣayaṃ tataḥ ..
     viḍaṅgaṃ madhukaṃ pāṭhāṃ māṃsīṃ sarjarasantathā . haridrāṃ triphalāñcaiva apāmārgaṃ manaḥśilām .. uḍumbaraṃ dhātakīpuṣpaṃ tilatailena peṣayet . yoniṃ liṅgañca mṛkṣeta strīpuṃsoḥ syāt priyaṃ mithaḥ ..
     punarṇavāmṛtā dūrvā kanakaṃ cendravāruṇī . vījenaiṣāṃ jātikāyā rasena rasamardanam .. kṛtvā dhamecca mūṣāyāṃ rasamāraṇamīritam ..
     madhvājyasahitaṃ dugdhaṃ balīpalitanāśanam .. madhvājyaṃ guḍatāmrañca kareṇāmākṣikaṃ rasam . dhamanācca bhavedraupyaṃ suvarṇakaraṇaṃ śṛṇu .. pītaṃ dhustūrapuṣpañca sīsakasya palaṃ matam . pāṭhā lāṅgalaśākhā ca mūlamāvartanādbhavet .. tailaṃ dhustūravṛkṣasya tena dīpaṃ pradāpayet . samādhāvupaviṣṭantu gaganastho na paśyati .. rātrau ca sārṣapaṃ tailaṃ karṇaṃ khadyotasambhavam . taddīpaḥ prajvalet samyak agnijvālākalāpavat ..
     kuñjarasya madārtasya svayaṃ netre śivāñjayet . saṃgrāmaṃ jayate so'pi mahāśūraśca jāyate ..
     dantaṃ duṇḍubhasarpasya mukhe saṃgṛhya vai kṣipet . tiṣṭhate jalamadhye tu nirvikalpaṃ sthale yathā .. kumbhīranetradaṃṣṭrāṇi sāsthīni rudhiraṃ tathā . vaśātailasamāyuktamekatra tanniyojayet .. ātmānaṃ mrakṣayettena jale tiṣṭheddinatrayam . kumbhīrakasya netrāṇi hṛdayaṃ kacchapasya ca .. mūṣakasya vaśāsthīni śiśumāravaśā tathā . etānyekatra saṃsthāni jale tiṣṭhet yathā gṛhe ..
     lohacūrṇaṃ takrapītaṃ pāṇḍurogaharaṃ bhavet . taṇḍulīyakagokṣuramūlaṃ pītaṃ payo'nvitam .. kāmalādiharaṃ proktaṃ mukharogaharaṃ tathā . jātīmūlaṃ takrapītaṃ kolimūlantu jīrṇakṛt .. satakrakāśamūlaṃ vā vākucīmūlameva vā . kāñjikena ca vākucyā mūlaṃ vai dantaroganut ..
     athendravāruṇīmūlaṃ vāripītaṃ viṣādihṛt . balā cātibalā yaṣṭī śarkarā madhusaṃyutā .. bandhyāgabhakaraṃ pītaṃ nātra kāryā vicāraṇā ..
     śvetāparājitāmūlaṃ pippalīśuṇṭhisaṃyutam . paripiṣṭaṃ śirolepāt śiraḥśūlavināśanam . śirorogaharaṃ lepāt guñjāmūlaṃ sakāñjikam ..
     nirguṇḍikāśiphāṃ pītvā gaṇḍamālāvināśanam . ketakīpatrajaṃ kṣāraṃ guḍena saha bhakṣayet .. takreṇa śarapuṅkhāṃ vā pītvā plīhāṃ vināśayet ..
     mātuluṅgasya niryāsaṃ guḍājyena samanvitam . vātapittajaśūlāni hanti vai pānayogataḥ . śuṇṭhīṃ sauvarcalaṃ hiṅgu pītvā hṛdayaroganut .. iti gāruḍe 188 adhyāyaḥ .. * .. hariruvāca . oṃ gaṃ gaṇapataye svāheti . ayaṃ gaṇapatermantro dhanavidyāpradāyakaḥ . imamaṣṭasahasrañca japtvā baddhvā śikhāntataḥ .. vyavahāre jayaḥ syācca śataṃ jāpyānnṛṇāṃ priyaḥ . tilānāntu ghṛtāktānāṃ kṛṣṇānāṃ rudra ! homayet .. aṣṭottarasahasrantu rājā vaśyastribhirdinaiḥ . aṣṭamyāñca caturdaśyāmupoṣyābhyarcya vighnarāṭ .. tilākṣatānāṃ juhuyādaṣṭottarasahasrakam . aparājitaḥ syādyuddhe ca atha cedudyame śiva ! .. japtvā cāṣṭasahasrantu tataścāṣṭaśatena ha . śikhāṃ baddhvā rājakule vyavahāre jayo bhavet .. hrīkāraṃ savisargañca prātaḥsūryasasadyutim . strīṇāṃ lalāṭe vinyasya vaśyatāṃ nayate dhruvam .. tathaiva nāsāmurasi dhyātaścaivopakārakṛt . susamāhitacittena nyastantu pramadālaye .. sakāmāṃ kāminīṃ kuryāt skhalanmadajalākulām . yastu juhuyādayutaṃ śuciḥ prayatamānasaḥ .. dṛṣṭimātre sadā tasya vaśamāyānti yoṣitaḥ ..
     manaḥśilā patrakañca sagorocanakuṅkumam .. ebhiḥ kṛte ca tilake sadā strī vaśatāmiyāt ..
     sahadevo bhṛṅgarājaḥ sitāparājitā vacā . tenaiva tilakaṃ kṛtvā trailokyaṃ vaśatāṃ nayet . gorocanā mīnapittamābhyāñca kṛtavartikām .. yaḥ pumāṃstilakaṃ kuryādvāmahastakaniṣṭhayā . sa karoti vaśaṃ sarvaṃ trailokyaṃ nātra saṃśayaḥ ..
     gorocanā mahādeva ! ṛtuśoṇitabhāvitā . tato yā kṛtatilakā sā nārī yaṃ nirīkṣate .. tañca śarva ! vaśaṃ kuryānnātra kāryā vicāraṇā . nāgeśvarañca śaileyaṃ tvakpatrañca harītakī .. candanaṃ kuṣṭhasūkṣmailā raktaśālisamanvitā . etairdhūpo vaśakaraḥ smarabāṇa iveśvara ! ..
     ratikāle mahādeva ! pārbatīpriya ! śaṅkara ! . nijaśukraṃ gṛhītvā tu vāmahastena yaḥ pumān .. kāminīcaraṇaṃ vāmaṃ limpet sa syāt striyāḥ priyaḥ . saindhavañca mahādeva . pārāvatamalaṃ madhu .. ebhirliptantu liṅga vai kāminīvaśakṛdbhavet . puṣpāṇi pañcaraktāni gṛhītvā yāni kāni ca .. taṇḍulañca priyaṅgañca peṣayedekayogataḥ . anena liptaliṅgasya kāminīvaśatāmiyāt .. hayalālā ca mañjiṣṭhā mālatīkusumāni ca . śvetasarṣapāṇyetaiśca liptaliṅgaḥ striyāḥ priyaḥ .. mūlantu kākajaṅghāyā dugdhapītantu śoṣanut .
     aśvagandhānāgabalāguḍamāṃsaniṣeviṇām .. rūpaṃ bhavet yathā tadvannavayauvanacāriṇām ..
     lauhacūrṇasamāyuktaṃ triphalācūrṇameva vā . madhunā khāditaṃ rudra ! pariṇāmākhyaśūlanut ..
     kvathitodakapānantu śambūkākṣārakaṃ tathā . mṛgaśṛṅgaṃ hyagnidagdhaṃ gavyājyena samanvitam . pītaṃ hṛtpṛṣṭhaśūlānāṃ bhavennāśakaraṃ śiva ! ..
     hiṅgu sauvarcalaṃ rudra ! vṛṣadhvaja ! mahauṣadham . ebhistu kvathitaṃ vāri pītaṃ vai sarvaśūlanut ..
     apāmārgasya vai mūlaṃ sāmudralavaṇānvitam . āsvāditamajīrṇasya śūlasya syādvimardakam ..
     vaṭarohāṅkuro rudra ! taṇḍalodakagharṣitaḥ . pītaḥ satakro'tīsāraṃ kṣayaṃ nayati śaṅkara ! ..
     aṅkoṭhamūlaṃ karṣārdhaṃ piṣṭaṃ taṇḍulavāriṇā . sarvātisāragrahaṇīṃ pītaṃ harati bhūtapa ! .. marīcaśuṇṭhikuṭajatvakcūrṇantu guḍānvitam . kramāttaddviguṇaṃ pītaṃ grahaṇīvyādhināśanam ..
     śvenāparājitāmūlaṃ haridrāsikthataṇḍulam . apāmārgatrikaṭukameṣāntu vaṭikāṃ śiva ! . visūcikāmahāvyādhiṃ haratyeva na saṃśayaḥ ..
     triphalā trikaṭuścava śilājatu harītakī . ekaikameṣāṃ cūrṇantu madhunā ca vimiśritam . pītaṃ sarvapramehantu kṣayaṃ nayati śaṅkara ! ..
     arkakṣīraṃ prasthamekaṃ tilatailaṃ tathaiva ca . manaḥśilā marīcānāṃ sindūrasya palaṃ palam .. cūrṇaṃ kṛtvā tāmrapātre tvātape śoṣayettataḥ . pītaṃ snuhīgataṃ dugdhaṃ saindhavaṃ śūlanudbhavet ..
     trikaṭutriphalāyuktaṃ palāśāṣṭakasaindhavam . manaḥśilā nimbapatraṃ jātīpuṣpamajāpayaḥ .. tanmūtraṃ śaṅkhanābhiñca candanaṃ gharṣayettataḥ . ebhiśca vaṭikāṃ kṛtvā akṣiṇī cāñjayettataḥ .. naśyate paṭalaṃ kācaṃ puṣpañca timirādikam ..
     vibhītakasya vai cūrṇaṃ samadhu śvāsanāśanam .. pippalītriphalācūrṇaṃ madhusaindhavasaṃyutam . sarvarogajvaraśvāsaśoṣapīnasahṛdbhavet .. devadārośca vai cṛrṇaṃ ajāmūtreṇa bhāvayet . ekaviṃśati vai vāramakṣiṇī tena cāñjayet .. rātryandhatā paṭalatā naśyediti viniścayaḥ . pippalī ketakaṃ rudra ! haridrāmalakaṃ vacā .. sarvākṣirogā naśyeyuḥ sakṣīrādañjanāttataḥ ..
     kākajaṅghāśigrumūle mukhena vidhṛte śiva ! . carvitvā dantarogāṇāṃ vināśo hi bhaveddhara ! .. iti gāruḍe 189 adhyāyaḥ .. * .. hariruvāca .
     pītaṃ sāraṃ guḍūcyāśca madhunā ca pramehanut . pītaṃ gohāliyāmūlaṃ tiladadhyājyasaṃyutam .. niruddhamūtraṃ kvathitaṃ pravartayati śaṅkara ! . tathā hikkāṃ haret pītā sauvarcalayutā murā ..
     gorakṣakarkaṭīmūlaṃ piṣṭaṃ vāsyodakena ca . pītaṃ dinatrayeṇaiva nāśayet dantaśarkarām ..
     piṣṭaṃ vai mālatīmūlaṃ grīṣmakāle samāhṛtam . sādhitaṃ chāgadugdhena pītaṃ śarkarayānvitam .. harenmūtranirodhañca haredvai pāṇḍuśarkarām ..
     dvijayaṣṭyāśca vai mūlaṃ piṣṭaṃ taṇḍulavāriṇā . gaṇḍamālāṃ harellepāt kuruṇḍagalagaṇḍakam ..
     rasāñjanaharītakyāścūrṇaṃ tenaiva guṇḍanāt . naśyedvai puruṣavyādhiṃ nātra kāryā vicāraṇā .. karavīramūlalepāt lepāt pūgaphalasya ca . puṃvyādhirnaśyate rudra ! yogamanyaṃ vadāmyaham ..
     dantīmūlaṃ haridrā ca citrakaṃ tasya lepanāt . bhagandaravināśaḥ syādanyayogaṃ vadāmyaham .. jalaukājagdharaktantu bhagandaramumāpate ! .. triphalājalaghṛṣṭañca mārjārāsthivilepitam . tato na prasavet rudra ! nātra kāryā vicāraṇā ..
     haridrā tvekavārantu snuhīkṣīreṇa bhāvitā . jhaṭityarśo nipatati tallepāt vṛṣabhadhvaja ! .. ghoṣāphalaṃ saindhavañca talliptārśaḥ patettathā . gavyājyaṃ sādhitaṃ pītaṃ palāśakṣāravāriṇā .. triguṇena trikaṭukamarśāṃsi kṣayayecchiva ! . vilvasya ca phalaṃ dagdhaṃ raktārśaso vināśanam ..
     jagdhvā kṛṣṇatilānyeva navanītayutāni ca . yavakṣāraṃ śuṇṭhicūrṇaṃ yuktaṃ tulyaghṛtānvitam .. līḍhamagniṃ karotyeṣa pratyuṣe vṛṣabhadhvaja ! . śuṇṭhyā ca kvathitaṃ vāri pītañcāgniṃ karoti vai .. harītakī saindhavañca citrakaṃ rudra ! pippalī . cūrṇamuṣṇodakenaiṣāṃ pītañcātikṣudhākaram .. sājyaṃ śūkarabhāṃsaṃ vai pītaṃ cātikṣudhākaram .. iti gāruḍe 190 adhyāyaḥ .. * .. hariruvāca . hastikarṇasya vai mūlaṃ gṛhītvā cūrṇayeddhara ! . sarvarogavinirmuktaṃ cūrṇaṃ palaśataṃ śiva ! .. sakṣīraṃ bhakṣitaṃ kuryāt saptāhena vṛṣadhvaja ! . naraṃ śrutidharaṃ śūraṃ mṛgendragativikramam .. padmagaurapratīkāśaṃ yuktaṃ daśaśatāyuṣā . ṣoḍaśābdākṛtiṃ rudra ! satataṃ dugdhabhojanam .. madhusarpiḥsamāyuktaṃ jagdhamāyuskaraṃ bhavet . tajjagdhaṃ madhunā sārdhaṃ daśavarṣasahasriṇam .. kuryānnaraṃ śrutidharaṃ pramadrājanavallabham . dadhrā nityaṃ bhakṣitantu vajradehakaraṃ śiva ! .. kṛṣṇakeśasamāyuktaṃ naraṃ varṣasahasriṇam . tacca kāñjikasaṃyuktaṃ naraṃ kuryācca bhakṣitam .. śataśarṣaṃ divyadehaṃ balīpalitavarjitam . jagdhaṃ triphalayā yuktaṃ cakṣuṣmantaṃ karoti vai .. andhaḥ paśyettu cūrṇasya sājyasyaiva tu bhakṣaṇāt . mahiṣakṣīrasaṃyuktaṃ tallepaḥ kṛṣṇakeśakṛt .. khallīṭasya ca vai keśā bhavanti vṛṣabhadhvaja ! . tailayuktena cūrṇena balīpalitavarjitam .. tadudvartanamātreṇa sarvarogaiḥ pramucyate . sacchāgakṣīracūrṇena dṛṣṭiḥ ṣaṇmāsato'ñjanāt .. palāśasya tu vījāni śrāvaṇe vituṣāṇi ca . gṛhītvā navanītena teṣāṃ cūrṇantu bhakṣayet .. karṣārdhameva kulmāṣaṃ natvā nityaṃ hariṃ prabhum . yaṣṭiṃ purāṇadhānyaṃ syādambuvarjaṃ vṛṣadhvaja ! .. jīvedvarṣasahasrāṇi balīpalitavarjitaḥ ..
     bhṛṅgarājasya vai cūrṇaṃ puṣyarkṣe tu samāhṛtam . viḍālapadamātrantu sasauvīrañca bhakṣayet . māsamātraprayogeṇa balīpalitavarjitaḥ .. śatāni pañca jīvecca navanāgabalo bhavet . bhavet śrutidharo rudra ! puṣyarkṣecaiva bhakṣayet .. iti gāruḍe 191 adhyāyaḥ .. * .. hariruvāca .
     nirvraṇaḥ syāt pūyahīnaḥ prahāro ghṛtapūritaḥ . apāmārgasya vai mūlaṃ hastābhyāñca vimardayet .. tadrasena prahārasya raktasrāvo na pūraṇāt . rudra ! lāṅgalikāmūlaṃ hijjalasya tathaiva ca .. tena vraṇamukhaṃ liptaṃ śalyo niḥsarati vraṇāt . cirakālapraviṣṭo'pi tena mārgeṇa śaṅkara ! ..
     dadhnā māhiṣeṇa yuktaṃ jagdhaṃ kodravabhaktakam . kaṅgumūlasya vai cūrṇaṃ dattaṃ nāḍīvraṇāpaham .. brahmayaṣṭiphalaṃ piṣṭaṃ vāriṇā tena lepataḥ . tena ghṛṣṭaṃ raktadoṣaḥ praṇaśyati na saṃśayaḥ .. yavabhasma viḍaṅgañca gandhapāṣāṇameva ca . śuṇṭhireṣāñcaiva cūrṇaṃ bhāvitaṃ rudhireṇa vai . kṛkalāśasya talliptaṃ arvudaṃ vidravecchiva ! ..
     śobhāñjanasya vījāni atasīmasinā saha . gorasantu prapiṣṭvānyat granthikaṃ nāśayeddhi vai ..
     śvetāparājitāmūlaṃ piṣṭa taṇḍulavāriṇā . tena nasyapradānāt syādbhūtavṛndasya vidravaḥ .. agastyapuṣpanasyo vai samarīcaśca bhūtahṛt .. bhujaṅgavarma vai hiṅgu nimbapatrāṇi vai yavāḥ . gaurasarṣapa ebhiḥ syāllepo bhūtaharaḥ kṛtaḥ .. gaurocanā marīcāni pippalī saindhavaṃ madhu . añjanaṃ kṛtamebhiḥ syāt grahabhūtaharaṃ śiva ! .. guggulūlūkapucchābhyāṃ dhūpo grahaharaḥ kṛtaḥ . cāturthikajvarairmuktaḥ kṛṣṇavastrābaguṇṭhitaḥ .. iti gāruḍe 192 adhyāyaḥ .. * .. hariruvāca .
     śvetāparājitāpuṣparasenākṣṇośca pūraṇe . paṭalaṃ nāśamāyāti hyetaduttamamauṣadham ..
     mūlaṃ gokṣurakasyaiva carvitvā nīlalohita ! . dantakīṭavyathāṃ naśyedandhāsuravimardana ! ..
     nārī puṣpadine pītvā gokṣīreṇopavāsataḥ .. śvetārkasya tu vai mūlaṃ tasyāstadgulmaśūlanut .. śvetārkamūlaṃ vidhinā gṛhītaṃ pūrbasaṃsthitam . ṛtuśuddhā ca lalanā kaṭau baddhvā naro'tha vā . nārī puttraṃhi labhate surate vṛṣabhadhvaja ! .
     hastabaddhaṃ palāśasya apāmārgasya vā hara ! . mūlaṃ sarvajvaraharaṃ bhūtapretādinudbhavet ..
     pītaṃ vṛścikamūlantu paryuṣitajalena vai . sārdhaṃ vināśayeddāhajvarañca parameśvara ! . śikhāyāñcaiva tadbaddhaṃ bhavedekāhikādinut .. etat sakāñjikaṃ pītaṃ raktakuṣṭhajvarādinut . vāsyodakena pītaṃ tadvṛhadviṣaharaṃ bhavet .. yasya lajjālukāmūlaṃ dīyate bahuvetasā . sārdhaṃ sa vai vaśaṃ yāti pumān strī vā na saṃśayaḥ ..
     piṣṭvā gavyaghṛtenaiva pāṭhāmūlaṃ pibettu yaḥ . garaṃ viṣaṃ tasya naśyennātra kāryā vicāraṇā .. vāsyodakayutaṃ mūlaṃ śirīṣasya yathā tathā . raktacitrakamūlasya śamanaṃ bharaṇāddhara ! .. karṇayoḥ kāmalāvyādhivināśaḥ syānna saṃśayaḥ ..
     śvetakokilākṣamūlaṃ chāgīkṣīreṇa saṃyutam . trisaptāhena vai pītaṃ kṣayarogaṃ kṣayaṃ nayet .
     nārikelasya vai puṣpaṃ chāgīkṣīreṇa saṃyutam . pibecca trividhastasya raktavāto vinaśyati ..
     kuryāt sudarśanāmūlaṃ āditye tu samāhṛtam . kaṇṭhabaddhaṃ tryāhikādigrahabhūtavināśanam ..
     puṣye dhavalaguñjāyā gṛhītaṃ mūlamuttamam . mukhe tu nihitaṃ rudra ! haret garaviṣaṃ bahu .. haste baddhaṃ kāṇḍanucca kaṇṭhabaddhaṃ grahādinut .. iti gāruḍe 193 adhyāyaḥ .. * .. hariruvāca . aparājitāyā mūlañca gomūtreṇa samanvitam . pītañcāpi haratyeva gaṇḍamālāṃ na saṃśayaḥ .. tathendravāruṇīmūlaṃ vidhinā pītamīśvara ! . jiṅginyeraṇḍakaṃ rudra ! śūkaśimbīsamanvitam .. śītodakañca tannasyo bāhugrīvāvyathāṃ haret ..
     māhiṣaṃ navanītañca aśvagandhā ca pippalī . vacā kuṣṭhaṃ tvayaṃ lepo liṅgaśrotrastanardhikṛt ..
     kuṣṭhanāgabalācūrṇaṃ navanītasamanvitam . tallepo yuvatīnāñca kuryānmanoharaṃ stanam ..
     viṭapendravāruṇīmūlaṃ yasya nāmnā sudūrataḥ . nikṣipyate samutpāṭya tasya plīhā vinaśyati .. punarṇavāyāḥ śuklāyā mūlaṃ taṇḍulavāriṇā . pītaṃ vidradhi naśyecca nātra kāryā vicāraṇā ..
     kadalī yavakṣārantu pānīyena prasādhitam . tadāsvādanānnaśyanti udaravyādhayo'khilāḥ .. vadarīkāravīmūlaṃ guḍājyena samanvitam . agninā sādhitaṃ jagdhvā kṛmīn sarvān haret śiva ! . nityaṃ nimbadalānāñca cūrṇamāmalakasya ca . pratyūṣe bhakṣayeccaiva tasya kuṣṭhaṃ vinaśyati ..
     harītakī viḍaṅgañca haridrā sitasarṣapāḥ . somarājasya vījāni karañjasya ca saindhavam . gomūtrapiṣṭānyetāni kuṣṭharogaharāṇi ca .. ekaśca triphalābhāgastathā bhāgadvayaṃ śiva ! . somarājasya vījānāṃ jagdhaṃ pathyā ca dadrunut .. ambutakraṃ sagomūtraṃ kvathitaṃ lavaṇānvitam . kāṃsyaghṛṣṭaṃ kharaṃ lepāt kuṣṭhadadruvināśanam .. haridrā haritālañca dūrvāgomūtrasaindhavam . ayaṃ lepo hanti dadru pāmānaṃ vai garaṃ tathā .. somarājasya vījāni navanītayutāni ca . madhunāsvāditāni syuḥ śuklakuṣṭhaharāṇi vai . takrānupānato rudra ! nātra kāryā vicāraṇā ..
     sitāparājitāmūlaṃ vartitaṃ vāsyavāriṇā . tallepo rudra ! māsena śuklakuṣṭhavināśanaḥ .. māhiṣaṃ navanītañca sindūrañca marīcakam . pāmā vilepitā naśyedbahulāpi vṛṣadhvaja ! .. viśuṣkagambhārimūlaṃ pakvakṣīreṇa saṃyutam . bhakṣitaṃ śuklapittasya vināśakaramīśvara ! .. mūlakasya ca vījāni apamārgarasena vai . piṣṭāni tena lepena sihlikā rudra ! naśyati ..
     kadalīkṣārasaṃyuktā haridrā sihlikāpahā . rambhāpāmārgayoḥ kṣāra ekastailavimiśritaḥ .. tadabhyaṅgānmahādeva ! sadyaḥ sidhma vinaśyati . kuṣmāṇḍanālakṣārastu sagomūtraśca tattvacaḥ .. jalapiṣṭā haridrā ca siddhā mandānalena hi . māhiṣeṇa purīṣeṇa veṣṭitā vṛṣabhadhvaja ! .. asyā udvartanaṃ kuryādaṅgagauratvamīśvara ! . tilasarṣapasaṃyuktaṃ haridrādvayakuṣṭhakam .. tenodvartitadehaḥ syādujjvalaḥ surabhiḥ pumān . manoharaścānudinaṃ dūrvāṇāṃ kākajaṅghayā .. arjunasya tu puṣpāṇi jambupatrayutāni ca . salodhrāṇi ca tallepo dehadurgandhatāṃ haret .. mandoṣṇalodhranīraṃ vai cūrṇantu kanakasya ca . tenodvartitadehasya haredgrīṣmaprasārikām .. tvagdoṣaścaiva devendra ! gharmadoṣaśca naśyati . kākajaṅghodvartanañca aṅgarāgakaraṃ bhavet ..
     yaṣṭīmadhu śarkarā ca vāsakasya raso madhu . etat pītaṃ raktapittakāmalāpāṇḍuroganut .. raktapittaṃ haret pīto vāsakasya raso madhu . svāpakāle toyapānāt pīnasaṃ prahitaṃ haret ..
     vibhītakasya vai cūrṇaṃ pippalīsaindhavasya ca . pītaṃ sakāñjikaṃ hanti svarabhedaṃ maheśvara ! .. cūrṇamāmalakasyaiva pītaṃ śūlaharaṃ param ..
     manaḥśilā balāmūlaṃ kākaparṇañca guggulum . jātīpatraṃ kolipatraṃ tathā caiva manaḥśilā . ebhiścaiva kṛtā vartirvadarāgnau maheśvara ! .. dhūmapānaṃ kāśaharaṃ nātra kāryā vicāraṇā ..
     triphalāpippalīcūrṇaṃ bhakṣitaṃ madhunā yutam .. bhojanādau hi samadhu pipāsāṃ tvaritaṃ haret . vilvamūlañca samadhu guḍūcīkvathitaṃ jalam .. pītaṃ harecca trividhaṃ chardi vai nātra saṃśayaḥ . pītādūrvā chardinut syāt piṣṭā taṇḍulavāriṇā .. iti gāruḍe 194 adhyāyaḥ .. * .. hariruvāca .
     punarṇavāyā mūlañca śvetaṃ puṣye samāhṛtam . vāripītaṃ tasya pārśve bhavaneṣu na pannagāḥ .. tārkṣaṃ mūrtiṃ vahedyo vai bhallūkadantanirmitām . sa pannagairna daśyeta yāvajjīvaṃ vṛṣadhvaja ! .. pibedgaruḍamūlaṃ yaḥ puṣyarkṣe rudra ! vāriṇā . tasminnapāstadaśanā nāgāḥ syurnātra saṃśayaḥ .. puṣye lajjālukāmūle hastabaddhe tu pannagān . gṛhṇīyāllepato vāpi nātra kāryā vicāraṇā .. puṣye śvetārkamūlañca pītaṃ śītena vāriṇā . naśyeta dantakaviṣaṃ karavīrādijaṃ viṣam .. mahākālasya vai mūlaṃ piṣṭaṃ tat kāñjikena vai . voḍramaṇḍalikānāñcatallepo harate viṣam .. taṇḍulīyakamūlañca piṣṭaṃ taṇḍalavāriṇā . ghṛtena saha pītantu haret sarpaviṣāṇi ca .. nīlī lajjālukāmūlaṃ piṣṭaṃ taṇḍulavāriṇā . pītvā daddaṣṭakaviṣaṃ naśyedekena cobhayoḥ .. kuṣmāṇḍakaphalarasaḥ saguḍaḥ sahaśarkaraḥ . pītaḥ sadugdho mohantu taddaṣṭasya viṣasya vai .. tathā kādravabhūtasya mohasya hara eva ca . yaṣṭīmadhusamāyuktā pītā ca sitaśarkarā .. sadugdhā ca trirātreṇa mūṣāviṣaharā bhavet ..
     cumbukatrayapānācca vāṃriṇaḥ śītalasya vai . tāmbūlajagdharomāñca mukhalālā vinaśyati ..
     ghṛtaṃ saśarkaraṃ pītvā madyapānamado na vai . kṛṣṇāṅkoṭhasya mūlena pītamtkvathitaṃ jalam . tato naśyeddāruviṣaṃ trirātreṇa maheśvara ! ..
     uṣṇaṃ gavyaghṛtaṃ pītaṃ saindhavena samanvitam . nāśayettanmahādeva ! vedanāṃ vṛścikodbhavām .. kusumbhaṃ kuṅkumañcaiva haritālaṃ manaḥśilā . karañjapiśitañcaiva arkakīṭañca śālmalī .. viṣaṃ nṝṇāṃ vinaśyeta eteṣāṃ bhakṣaṇācchiva ! . dīpatailapradānācca daṃśe vṛścikaje śiva ! .. kharjurakaviṣaṃ naśyettadā vai nātra saṃśayaḥ . daṃśasthānaṃ vṛścikasya rudra ! gugguludhūpitam .. viṣaṃ naśyettato rudra ! tātra kāryā vicāraṇā ..
     aṅkoṭhapatradhūpena naśyenmaṣikajaṃ viṣam .. nāgeśvaramarīcāni śuṇṭhī tagarapādikā . naśyenmadhumakṣikāyā eteṣāṃ lepato viṣam ..
     śatapuṣpā saindhavañca sājyaṃ vā tena lepataḥ . śirīṣasya ca vījaṃ vai sitakṣīreṇa gharṣitam .. tallepena mahādeva ! naśyedundurujaṃ viṣam ..
     jvalitāgninā visekī tathā dardurajaṃ viṣam .. dhustūrakarasonmiśraṃ kṣīrājyaguḍapānataḥ . śūnāṃ viṣaṃ vinaśyeta śaśāṅkakṛtaśekhara ! .. vaṭanimbaśamīnāñcavalkalaiḥ kvathitaṃ jalam . tatsekānnakhadantānāṃ naśyedva viṣavedanām .. devadāru haridrā ca gairikasya ca lepanāt . nāgeśvaraṃ haridre dve mañjiṣṭhā devadārukam . ebhirlepādvinaśyeta lūtāviṣamumāpate ! .. iti gāruḍe 195 adhyāyaḥ .. * .. hariruvāca .
     ekaṃ punarṇavāmūlaṃ apāmārgasya vā śiva ! . sarasaṃ yonivikṣiptaṃ barāṅgasya vyathāṃ haret .. prasūtivedanāñcaiva taruṇīnāṃ vyathā haret ..
     mūmikuṣmāṇḍamūlaṃ vai śālitaṇḍulavāriṇā . saptāhaṃ dugdhapītaṃ syāt strīṇāṃ bahupayaskaram .. rudrendravāruṇīmūlalepāt strīstanavedanā . naśyet ghṛtavipakvā ca kāryāvaśyaṃ tu pālikā . makṣitā sā maheśāna ! yoniśūlaṃ vināśayet .. pralepitā kāravellamūlenaiva vinirgatā . yoniḥ praveśamāyāti nātra kāryā vicāraṇā ..
     nīlīpaṭolamūlāni sājyāni tilavāriṇā .. piṣṭānyeṣāṃ pralepo vai jvālāgardabharoganut ..
     pāṭhāmūlaṃ rudra ! pītaṃ piṣṭaṃ taṇḍulavāriṇā . pāparogaharaṃ syācca kuṣṭhapānantathaiva ca .. vāsyodakañca samadhu pītamantargatasya vai . pāparogasya santāpanivṛttiṃ kurute śiva ! ..
     kadalīmekucaṃ pītaṃ piṣṭvā taṇḍulavāriṇā . strīṇāñcaiva mahādeva ! raktasrāvaṃ hi vārayet .. ghṛtatulyā rudra ! lākṣā pītā kṣīreṇa vai saha . pradaraṃ harate rogaṃ nātra kāryā vicāraṇā ..
     dvijayaṣṭītrikaṭukaṃ cūrṇaṃ pītaṃ harecchiva ! . tilakvāthena saṃyuktaṃ raktagulmaṃ striyā hara ! .. kusumasya nibaddhañca taruṇīnāṃ maheśvara ! . raktotpalasya vai kandaṃ śarkarātilasaṃyutam .. pītaṃ saśarkaraṃ strīṇāṃ dhārayet garbhapātanam . raktasrāvasya nāśaḥ syāt śītodakaniṣevanāt ..
     pītantu kāñjikaṃ rudra ! kvathitaṃ śarapuṃkhayā . hiṅgusaindhavasaṃyuktaṃ śīghraṃ strīṇāṃ prasūtikṛt .. mātuluṅgasya vai mūlaṃ kaṭibaddhaṃ prasūtikṛt .
     apāmārgasya vai mūlaṃ yonisthañca prasūtikṛt .. apāmārgasya vai mūle garbhavatyāstu nāmataḥ . utpāṭyamāne sakale puttraḥ syādanyathā sutā .. apāmārgasya vai mūle nārīṇāṃ śirasi sthite . garbhaśūlaṃ vinaśyeta nātra kāryā vicāraṇā ..
     karpūramadanaphalamadhukaiḥ pūritaḥ śiva ! . yoniḥ śubhā syādvṛddhāyā yuvatyāḥ kiṃ punarhara ! ..
     yasya bālasya tilakaḥ kṛto gorocanākhyayā . śarkarākuṣṭhapānañca dattaṃ sa syācca nirbhayaḥ .. viṣabhūtagrahādibhyo vyādhibhyo bālakaḥ śiva ! . śaṅkhanābhivacākuṣṭhalohānāṃ dhāraṇaṃ sadā .. bālānāmupasargebhyo rudra ! rakṣākaraṃ bhavet . palāśacūrṇaṃ samadhu gavyājyāmalakānvitam .. saviḍaṅgaṃ pītamātraṃ naraṃ kuryānmahāmatim . māsaikena mahādeva ! jarāmaraṇavarjitam .. palāśavījaṃ saghṛtaṃ tilamadhvanvitaṃ samam . saptāhaṃ bhakṣitaṃ rudra ! jarāṃ nayati saṃkṣayam ..
     rudrāmalakacūrṇaṃ vai madhutailaghṛtānvitam . jagdhvā māṃsaṃ yuvā syācca naro vāgīśvaro bhavet .. śivāmalakacūrṇaṃ vai madhunā udakena vā . valāni kuryānnāsāyāḥ pratyūṣe bhakṣitaṃ śiva ! .. kuṣṭhacūrṇaṃ sāṭhyamadhu prātarjagdhvā mavennaraḥ . sākṣāt surabhideho vai jīvedvarṣasahasrakam ..
     māṣasya bidalānyeva vituṣāṇi maheśvara ! . ghṛtamāvitaśuṣkāṇi mayasā sādhitāni vai .. śarkarājyapayobhiśca bhakṣayitvā ca kāmayet . strīṇāṃ śataṃ mahādeva ! tatkṣaṇānnātra saṃśayaḥ .. rasaścairaṇḍatailena gandhakena śubho bhavet . triphalodakasaṃghṛṣṭo balakṛdbhakṣaṇādbhavet .. dugdhaṃ vituṣamārṣañca śimbīvījaiśca sādhitam . apāmārgasya tailena pītaṃ strīśatakāmakṛt .. iti gāruḍe 196 adhyāyaḥ .. * .. hariruvāca .
     yā gaurdveṣṭi svakaṃ vatsaṃ tasyā deyaṃ svakaṃ payaḥ . lavaṇena samāyuktaṃ tasyā vatsaḥ priyo bhavet ..
     śuno'sthi kaṇṭhabaddhaṃ hi mahiṣīṇāṃ gavāntathā . kṛmijālaṃ pātayati sakalaṃ nātra saṃśayaḥ .. gojaṅgalābhipātaḥ syāt guñjāmūlasya bhakṣaṇāt . varuṇaphalasya rasaṃ kareṇa mathitaṃ śiva ! .. catuṣpādadvipadayoḥ kṛmijālaṃ nipātayet . vraṇañca śamayedrudra ! yavānāṃ pūraṇāttathā ..
     gajamūtrasya vai pānaṃ gomahiṣyupasarganut . samasūraṃ śālivījaṃ pītaṃ takreṇa gharṣitam .. kṣīraṃ gomahiṣasyaiva goḥ puṃsaśca hitaṃ bhavet . patrañca śarapuṃṅkhāyā dattaṃ salavaṇaṃ śiva ! .. vārisphoṭaṃ hayānāñca veśarāṇāṃ vināśayet . aśvāśca sundaracchāyā bhavanti ca na saṃśayaḥ .. gṛhakumārīpatraṃ vai dattaṃ salavaṇaṃ hara ! . turaṅgamaveśarāṇāṃ kaṇḍunut syāddaśāhataḥ .. iti gāruḍe 197 adhyāyaḥ .. * .. hariruvāca .
     citrakasyāṣṭabhāgāni śūraṇasya ca ṣoḍaśa . śuṇṭhyāścatvāri bhāgāni marīcānāṃ dvayaṃ tathā .. pippalī pippalīmūlaṃ viḍaṅgānāṃ catuṣṭayam . aṣṭau muṣalībhāgāśca triphalāyāścatuṣṭayam .. dviguṇena guḍenaiṣāṃ modakāni hi kārayet . tadbhakṣaṇamajīrṇaṃ hi pāṇḍurogañca kāmalām .. atiśroṇi ca mandāgniṃ plīhādyañca nivārayet . vilvāgnimanthaśyonākapāṭalāpāribhadrakam .. prasāraṇyaśvagandhā ca vṛhatī kaṇṭakārikā . balā cātibalā rāsnā śvadaṃṣṭrā ca punarṇavā .. eraṇḍaśārivā parṇī guḍūcī kapikaccharā . eṣāṃ daśapalān bhāgān kvāthayet salile'male .. tena pādāvaśeṣeṇa tailapātre vipācayet . ājaṃ vā yadi vā gavyaṃ kṣīraṃ dattvā caturguṇam .. śatāvarīrasañcaiva tailatulyaṃ pradāpayet . dravyāṇi yāni peṣyāṇi tāni vakṣyāmi tacchaṇu .. śatapuṣpā devadāru balā parṇī vacāguru . kuṣṭhaṃ māṃsī saindhavañca palamekaṃ punarṇavā .. pāne nasye tathābhyaṅge tailametat pradāpayet . hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet .. apasmāraṃ vātaraktamāyuṣmāṃśca pumān bhavet . garṭhbhamaśvatarī vindyāt kiṃ punarmānuṣī śiva ! .. aśvānāṃ vātabhagnānāṃ kuñjarāṇāṃ nṛṇāṃ tathā . tailametat prayoktavyaṃ sarvavātavikāriṇām ..
     hiṅgu tumburu śuṇṭhyā ca sādhyaṃ tailantu sārṣapam . etaddhi pūraṇaṃ śreṣṭhaṃ karṇaśūlāpahaṃ param .. śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram . śuṣkaṃ caturguṇaṃ dadyāttailametairvipācayet .. vādhiryaṃ karṇaśūlañca pūyasrāvaśca karṇayoḥ . kramayaśca vinaśyanti tailasyāsya prapūraṇāt .. śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram . śatapuṣpī vacā kuṣṭhaṃ dāru śigru rasāñjanam .. sauvarcalaṃ yavakṣāraṃ sāmudraṃ saindhavaṃ tathā . bhujagranthi viḍaṃ mustaṃ madhu śuklaṃ caturguṇam .. mātuluṅgarasañcaiva kadalīrasameva ca . tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param .. vyādhijaḥ karṇanādaśca pūyasrāvaśca dāruṇaḥ . pūraṇādasya tailasya kramayaḥ karṇayoḥ khilāḥ .. kṣipraṃ vināśamāyānti śaśāṅkakṛtaśekhara ! . kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham .. candanaṃ kuṅkumaṃ māṃsī karpūro jātipatrikā . jātīkakkolapūgānāṃ lavaṅgasya phalāni ca .. agurūśīrakasturyaḥ kuṣṭhaṃ tagaranālikā . gorocanā priyaṅguśca colo damanakaṃ nakham .. saralaḥ saptaparṇaśca lākṣā cāmalakī tathā . karpūrakaḥ padmakañca etaistailaṃ prasādhitam .. prasvedamaladaurgandhyakaṇḍukuṣṭhaharaṃ param . pumānyuvā syātśukrāḍhyaḥ strīṇāṃ cātyantadurlabhaḥ . strīśataṃ gacchate rudra ! bandhyāpi labhate sutam ..
     yamānī citrakaṃ dhānyaṃ tryuṣaṇaṃ jīrakaṃ tathā . sauvarcalaṃ viḍaṃ vacyaṃ pippalīmūlarājikam . ebhiḥ pacet ghṛtaprasthaṃ jalaprasthāṣṭasaṃyutam .. marmārśogulmaśvayathuṃ hanti vahniṃ karoti vai ..
     marīcaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥśilā . devadāruharidre dve kuṣṭhaṃ māṃsī ca candanam . viśālā karavīrañca arkakṣīraṃ śakṛdrasam .. eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavet . prasthaṃ kaṭukatailasya gomūtre'ṣṭaguṇe pacet .. mṛtpātre lauhapātre vā śanairmṛdvagninā pacet . pāmā vicarcikā caiva dadruviṣphoṭakāni ca .. abhyaṅgena praṇaśyanti komalatvañca jāyate . prasūtānyapi śvitrāṇi tailanānena mrakṣayet .. cirotthitamapi śvitraṃ vivarṇaṃ tatkṣaṇādbhavet . paṭolapatraṃ kaṭukā mañjiṣṭhā śārivā niśā .. jātī śamī nimbapatraṃ madhukaṃ kvathitaṃ ghṛtam . ebhirlepāt syurarujo vraṇā vai srāviṇaḥ śiva ! .. śaṅkhapuṣpī vacā somā brāhmī brahmasuvarcalā . abhayā ca guḍūcī ca aṭarūṣakavākucī .. etairakṣasamairbhāgairghṛtaprasthaṃ vipācayet ..
     kaṇṭakāryā rasaṃ prasthaṃ kṣīraprasthasamanvitam . etadbrāhmīghṛtaṃ nāma smṛtimedhākaraṃ param ..
     agnijihvā vacā vāsā pippalī madhu saindhavam . saptarātraprayogeṇa kinnaraiḥ saha gīyate ..
     apāmārgo guḍūcī ca kuṣṭhaṃ śatāvarī vacā . śaṅkhapuṣpyabhayā sājyaṃ viḍaṅgaṃ bhakṣitaṃ samam . tribhirdinairnaraṃ kuryādgranthāṣṭaśatadhāriṇam ..
     adbhirvā payasājyena māsamekantu sevitā . vacā kuryānnaraṃ prājñaṃ śrutidhāraṇasaṃyutam .. candrasūryagrahe pītaṃ palamekaṃ payo'nvitam . vacāyāstatkṣaṇaṃ kuryāt mahāprajñānvitaṃ naram .. bhūnimbanimbatriphalāparpaṭaiñca śṛtaṃ jalam . paṭolīmustakābhyāñca vāsakena ca nāśayet . visphoṭakāni vyaktāni nātra kāryā vicāraṇā . katakasya phalaṃ śaṅkhaṃ saindhavaṃ tryuṣaṇaṃ vacā .. pheno rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā . eṣāṃ vartirhanti kācaṃ timiraṃ paṭalaṃ tathā .. prasthe dve gaṇḍamālānāṃ kvāthayeddroṇamrambhasām . caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet .. kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet . punarṇavā gokṣurakaṃ saindhavaṃ yuṣaṇaṃ vacā .. saralaṃ suradāruśca mañjiṣṭhā kaṇṭhakārikā . nasyapānāddharatyeva karṇaśūlaṃ hanugraham .. vādhiryaṃ sarvarogāṃśca abhyaṅgācca maheśvara ! ..
     paladvayaṃ saindhavañca śuṇṭhī citrakapañcakam . pañcaprasthaṃ tvāranālaṃ tailaprasthaṃ pacettataḥ . grahagṛhyasvaraplīhasarvavātavikāranut .. udumbaraṃ vaṭaplakṣaṃ jambudvayamathārjunam . pippalañca kadambañca palāśaṃ lodhratindukam .. madhukamāmrasarjañca vadaraṃ padmakeśaram . śirīṣavījaṃ katakametatkvāthena sādhitam . tailaṃ hanti vraṇāllepāccirakālabhavānapi .. iti gāruḍe 198 adhyāyaḥ .. * .. hariruvāca . pāṭhā dve rajanī kuṣṭhamaśvagandhājamodakam . vacā trikaṭukañcaiva lavaṇaṃ cūrṇamuttamam .. brāhmīrase bhāvitañca sarpirmadhusamanvitam . saptāhaṃ bhakṣitaṃ kuryānmadaiśvaryaṃ matiṃ parām ..
     siddhārthakavacāhiṅgukarañjaṃ devadāru ca . mañjiṣṭhā triphalā śvetā śiṃrīṣo rajanīdvayam .. priyaṅgunimbatrikaṭu gomūtreṇāvagharṣitam . nasyamālepanañcaiva snānamudvartanaṃ tathā .. apasmāraviṣonmādaśoṣālakṣmījvarāpaham . bhūtebhyaśca bhayaṃ hanti rājadvāre ca śāsanam .. nimbakuṣṭhe haridre dve śigru sarṣapajastaruḥ . devadāru paṭolañca dhānyaṃ takreṇa gharṣitam .. dehaṃ talāktagātraṃ vai anenodvartayettataḥ . pāmāḥ kuṣṭhāni naśyeyuḥ kaṇḍuṃ piṭakasakthikīm ..
     sāmudraṃ saindhavaṃ kṣāro rājikā lavaṇaṃ viḍam . kaṭuloharajaḥ kīṭaṃ trivṛt śūraṇakaṃ samam .. dadhigomūtrapayasā mandapāvakapācitam . etaccāgnibalaṃ cūrṇaṃ pibeduṣṇena vāriṇā .. jīrṇe jīrṇe ca bhuñjīta māsādighṛtabhojanam . nābhiśūlaṃ mūtraśūlaṃ gulmaplīhabhavañca yat . sarvaśūlaharaṃ cūrṇaṃ jaṭharānaladīpanam . pariṇāmasamutthasya śūlasya ca hitaṃ param ..
     abhayāmalakaṃ drākṣā pippalī kaṇṭakārikā . śṛṅgaṃ punarṇavā śuṇṭhī jagdhvā kāśaṃ nihanti vai ..
     abhayāmalakaṃ drākṣā pāṭhā caiva vibhītakam . śarkarā ca samañcaiva jagdhaṃ jvaraharaṃ bhavet .. triphalā vadaraṃ drākṣā pippalī ca virecakṛt . harītakī soṣṇanīrā lavaṇañca virecakṛt ..
     kūrmamatsyākhumahiṣagośṛgālāśca vānarāḥ . viḍālavarhikākāśca varāholūkakukkuṭāḥ .. haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā romaśoṇitam . dhūpaṃ dadyāt jvarārtebhya unmattebhyaśca śāntaye .. apasmārābhibhūtebhyo grahārtebhyaśca śāntaye . etānyauṣadhajātāni kathitāni maheśvara ! .. nihanti yāni rogāṇi vṛkṣamindrāśaniryathā . auṣadhe bhagavān viṣṇuḥ smṛto'sau roganudbhavet .. dhyāto'rcitaḥ stuto vāpi nātra kāryāvicāraṇā .. iti gāruḍe 199 adhyāyaḥ .. (viṣṇuḥ . yathā mahābhārate . viṣṇoḥ sahasranāmakīrtane . 13 . 149 . 44 .
     amṛtāṃśūdbhavo bhānuḥ śaśavinduḥ sureśvaraḥ .
     auṣadhaṃ jagataḥ setuḥ satyadharmaḥ parākramaḥ ..
)

auṣaraṃ, klī, (uṣare bhavaṃ . uṣara + aṇ .) pāṃśavalavaṇam . ayaskāntabhedaḥ . iti rājanirghaṇṭaḥ .. (pāṃśavalavaṇaśabde'sya guṇādikaṃ jñeyam ..)

auṣarakaṃ, klī, (auṣara + svārthe kan .) mṛttikālavaṇam . khārī lūṇa iti bhāṣā . tatparyāyaḥ . sārvaguṇam 2 sarvasaṃsargalavaṇam 3 uṣarakam 4 sāmbaram 5 bahulavaṇam 6 melakalavaṇam 7 miśram 8 . asya guṇāḥ . kaṭutvam . kṣāratvam . tiktatvam . vātakaphanāśitvam . vidāhitvam . pittamalabandhamūtrasaṃśoṣakāritvañca . iti rājanirghaṇṭaḥ ..

auṣṭrakaṃ, klī, (uṣṭrāṇāṃ samūhaḥ . uṣṭrasya vikāraḥ avayavo vā . uṣṭra + gotrokṣoṣṭrorabhreti . 4 . 2 . 39 . vuñ .) uṣṭrasamūhaḥ . ityamaraḥ .. uṭera pāla iti bhāṣā . (uṣṭradugdhārthe yathā .. vābhaṭe sūtrasthāne . 5 a ..
     īṣadrūkṣoṣṇalavaṇamauṣṭrakaṃ dīpanaṃ laghu .
     śastaṃ vātakaphānāhakrimiśophodarārśasām ..
)

auṣmyaṃ, klī, (uṣman + ṣyañ .) uṣmaṇo bhāvaḥ . uṣṇatā .. (yathā raghuḥ . 17 . 33 .
     pūrbarājaviyogauṣmyaṃ kṛtsnasya jagato hṛtam ..)

aṃ

aṃ aṃkāraḥ . sa tu anusvāraḥ . tantramate pañcadaśasvaravarṇaḥ . (sa tu pāṇinyādimate ayogavāha eva
     ayogavāhā vijñeyā āśrayasthānabhāginaḥ . ityakteḥ . nasti yogaḥ akṣarasamāmnāyasūtreṣu yeṣāṃ te ayogāstathāpi vāhayanti ṇatvaṣatvakāryaṃ nirvāhayantīti vāhāḥ ayogāśca te vāhāśceti ayogavāhā anusvāravisargajihvāmūlīyopādhmānīyā ityarthaḥ .) vindumātrānunāsikavarṇo'yaṃ akāra uccāraṇārthaḥ . vopadevenāsya nuriti saṃjñā kṛtā . sa tu nakāramakārasthāne'pi bhavati .. * ..
     nuvīpūrbeṇa saṃbaddhau mūnyau tu paragāminau .
     catvāro'yogavāhākhyā ṇatvakarmaṇyaco matāḥ ..
iti durgādāsaḥ .. * ..
     aṃkāraṃ vindusaṃyuktaṃ pītavidyutsamaprabham .
     pañcaprāṇātmakaṃ varṇaṃ brahmādidevatāmayam ..
     sarvajñānamayaṃ varṇaṃ vindutrayasamanvitam ..
iti kāmadhenutantram .. (vaṅgīyabhāṣāyām .) tasya lekhanaprakāro yathā .
     akārarūpaśīrṣe tu dakṣiṇe vindurūpiṇī .
     brakṣmā viṣṇuśca rudraśca kramaśastāsu tiṣṭhati ..
     yā tu vindumayī rekhā saivādyā śaktirīritā ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā .
     aṃkāraścakṣuṣo danto ghaṭikā samaguhyakaḥ .
     pradyumnaḥ śrīmukhī prītirvījayonirvṛṣadhvajaḥ ..
     paraṃ śaśī pramāṇīśaḥ somavinduḥ kalānidhiḥ .
     akrūraścetanā nādapūrṇā duḥkhaharaḥ śivaḥ ..
     śivaḥ śambhurnareśaśca sukhaduḥkhapravartakaḥ .
     pūrṇimā revatī śuddhaḥ kanyācaraviyadraviḥ ..
     amṛtākarṣiṇī śūnyaṃ vicitrā vyomarūpiṇī .
     kedāro rātrināśaśca kubjikā caiva vudvudaḥ ..
iti tantraśāstram ..

aṃ, klī, paraṃ brahma . ityekākṣarakoṣaḥ .. (maheśvaraḥ . yaduktam mahābhārate 13 . 17 . 126 .
     vindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ ..)

aḥ

aḥ aḥkāraḥ sa ca visargaḥ . dvivindumātrakaṇṭhyavaṇā'yaṃ akāra uccāraṇārthaḥ . tantramate sa ca ṣoḍaśasvaravarṇaḥ . (pāṇinyādimate ayaṃ ayogavāhaeva . ayogavāhasya vyutpattistu anusvāraśabde draṣṭavyā .) vopadevenāsya viriti saṃjñā kṛtā . sa tu sakārarakārayoḥ sthāne'pi bhavati .. * ..
     aḥkāraṃ parameśāni ! visargasahitaṃ sadā .
     aḥkāraṃ parameśāni ! raktavidyutprabhāmayam ..
     pañcadevamayo varṇaḥ pañcaprāṇamayaḥ sadā .
     sarvajñānamayo varṇa ātmāditattvasaṃyutaḥ ..
     vindutrayamayo varṇaḥ śaktitrayamayaḥ sadā .
     kiśoravayasāḥ sarve gītavādyāditatparāḥ ..
     śivasya yuvatī etāḥ svayaṃ kuṇḍalī mūrtimān ..
iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) tasya lekhanaprakāro yathā .
     akārarūpadakṣe tu dvivinduradha ūrdhvataḥ .
     brahmeśaviṣṇavastāsu mātrā śaktiḥ samīritā ..
     vindudvayānvitā rekhā saivādyā śaktirīritā ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā .
     aḥ kaṇṭhako mahāsenaḥ kālāpūrṇāmṛtā hariḥ .
     icchā bhadrā gaṇeśaśca ratirvidyāmukhī sukham ..
     dvivindurasanā somo'niruddho duḥkhasūcakaḥ .
     dvijihvaḥ kuṇḍalaṃ vaktraṃ sargaḥ śaktirniśākaraḥ sundarī suyaśānantā gaṇanātho maheśvaraḥ ..
iti tantraśāstram ..

aḥ, puṃ, maheśvaraḥ . ityekākṣarakoṣaḥ .. (yaduktam -- mahābhārate 13 . 17 . 126 .
     vindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ ..)

śabdakalpadrumaḥ . dvitīyakāṇḍam .

[Page 2,001a]
ka, kakāraḥ . (varṇasya svarūpagrahaṇāya kāraḥ .) sa tu vyañjanaprathamavarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . iti vyākaraṇam .. (taṃthā coktam tulyāsya prayatnaṃ savarṇaṃ . 1 . 1 . 9 . siddhāntakaumudyām . akuhavisarjanīyānāṅkaṇṭhaḥ .. iti .. * ..) (vaṅgīyabhāṣāyāṃ) tasya lekhanaprakāro yathā --
     vāmarekhā bhavedbrahmā viṣṇurdakṣiṇarekhikā .
     adhorekhā bhavedrudro mātrā sākṣāt sarasvatī ..
     kuṇḍalī cāṅkuśākārā madhyaśūnyaṃ sadāśivaḥ .
     kadambagolakākāraṃ kakāraṃ bhāvayet sudhīḥ ..
iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
     kaḥ krodhīśo mahākālī kāmadevaprakāśakaḥ .
     kapālī tejasaḥ śāntirvāsudevo jayānalaḥ ..
     cakrī prajāpatiḥ sṛṣṭirdakṣaskandho viśāmpatiḥ .
     anantaḥ pārthavo vindustāpinī paramātmakaḥ ..
     vargādyaśca mukhī brahmā sakhādyo'mbhaḥ śivo jalam .
     māheśvarī tulā puṣpa maṅgalaścaraṇaṃ karaḥ ..
     nityā kāmeśvarī mukhyaḥ kāmarūpo gajendrakaḥ .
     śrīpuraṃ ramaṇo raṅgakusumā paramātmakaḥ ..
iti tantraśāstram ..
     adhunā saṃpravakṣyāmi kakāratattvamuttamam .
     rahasyaṃ paramāścaryaṃ trailokyānāñca saṃśṛṇu ..
     vāmarekhā bhavedbrahmā viṣṇurdakṣiṇarekhikā .
     adhorekhā bhavedrudro mātrā sākṣāt sarasvatī ..
     kuṇḍalī aṅkuśākārā madhye śūnyaḥ sadāśivaḥ .
     javāyāvakasaṃkāśā vāmarekhā varānane ! ..
     śaraccandrapratīkāśā dakṣarekhā ca mūrtimān .
     adhorekhā varārohe ! mahāmarakatadyutiḥ ..
     śaṅkhakundasamā kīrtirmātrā sākṣāt sarasvatī .
     kuṇḍalī aṅkuśā yā tu koṭividyullatākṛtiḥ ..
     koṭicandrapratīkāśo madhye śūnyaḥ sadāśivaḥ .
     śūnyagarṣme sthitā kālī kaivalyapadadāyinī ..
     kakārājjāyate sarvaṃ kāmaṃ kaivalyameva ca .
     arthaśca jāyate devi ! tathā dharmaśca nānyathā ..
     kakāraḥ sarvavarṇānāṃ mūlaprakṛtireva ca .
     kakāraḥ kāmadā kāmarūpiṇī sphuradavyayā ..
     kāmanīyā maheśāni ! svayaṃ prakṛtisundarī .
     mātā sā sarvadevānāṃ kaivalyapadadāyinī ..
     ūrdhvakoṇe sthitā kāmā brahmaśaktiritīritā .
     vāmakoṇe sthitā jyeṣṭhā viṣṇuśaktiritīritā ..
     dakṣakoṇe sthitā vindū raudrī saṃhārarūpiṇī .
     jñānātmā sa tu cārvaṅgi ! kalācatuṣṭayātmakaḥ ..
     icchāśaktirbhavedbrahmā viṣṇuśca jñānaśaktimān .
     kriyāśaktirbhavedrudraḥ sarve prakṛtimūrtimān ..
     ātmavidyā śivastatra sadā mantraḥ pratiṣṭhitaḥ .
     āsanaṃ tripurādevyāḥ kakāraṃ pañcadaivatam ..
     īśvaro yastu deveśi ! trikoṇe tasya saṃsthitiḥ .
     trikoṇametat kathitaṃ yonimaṇḍalamuttamam ..
     kevalaṃ prapade yasyāḥ kāminī sā prakīrtitā .
     oṃ javāyāvakasindūrasadṛśīṃ kāminīṃ param ..
     caturbhujāṃ trinetrāñca bāhuvallīvirājitām .
     kadambakorakākārastanadvayavibhūṣitām ..
     ratnakaṅkaṇakeyūramaṅgadairupaśobhitām .
     ratnahāraiḥ puṣpahāraiḥ śobhitāṃ parameśvarīm ..
     evaṃ hi kāminīṃ dhyātvā kakāraṃ daśadhā japet .
     praphullañca tato dhyātvā japasya phalabhāgbhavet ..
     etatte kathitaṃ devi ! kakāratattvamuttamam ..
iti kāmadhenutantram .. (anubandhaviśeṣaḥ . yathāha kavikalpadrumaḥ . kaścurādiḥ kistu vā . etena gaṇat ka saṃkhyāne gaṇayati kathat ka vākyaprabandhe kathayati ityādi syāt ..)

kaṃ, klī, (kāyati śabdo nirgacchati yataḥ yasmin satītyarthaḥ sajihvavadanasya śiro'ntarvartitvāt . yadvā kāyati varṇātmakaṃ dhvanyātmakaṃ vā śabdaṃ karoti jīvaḥ yasmin satīti yāvat .. kai śabde anyebhyo'pi dṛśyate ḍaḥ . 3 . 2 . 101 .) śiraḥ .. (yathā, tantrasāre .
     dvābhyāmoṣṭhau dvirunmṛjya caikena kṣālayetkaram .
     mukha-ghrāṇa-netra-śrotra-nābhyuraskaṃ bhujau kramāt ..
atra kaṃ śiraḥ iti taṭṭīkā .. kāyati śabdāyate srotovegenāloḍanena veti yāvat .) jalam .. (yathā, bhāgavate 6 . 1 42 .
     sūryo'gniḥ khaṃ marudgāvaḥ somaḥ sandhyāhanīdiśaḥ .
     kaṃ kuḥ kālo dharma iti hyete daihyasya sākṣiṇaḥ ..
kāyanti ānandotsavadhvaniṃ kurvanti yasmin samāgate upasthite ityarthaḥ gṛhiṇa iti śeṣaḥ . ānandadhvanestu sukhānuvartitvāt .) sukham . iti medinī .. (yathā, chāndyogyopaniṣadi . 4 . 10 . 5 .
     prāṇo brahmakaṃ brahma khaṃ brahmeti sa hovāca vijānāmyahaṃ yat prāṇo brahma kañca tu khañca na vijānāmīti te hocuryad vāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kamiti prāṇañca hāsmai tadākāśañcocuḥ .. tamevamuktavantaṃ brahmacāriṇaṃ te hyagnayaḥ ūcuḥ . yadvāva yadeva vayaṃ kamavocāma tadeva khamākāśam ityevaṃ khena viśeṣyamāṇaṃ kaṃ viṣayendriyasaṃyogajātasukhānnivartitaṃ syānnīleneva viśeṣyamāṇamutpalaṃ raktādibhyaḥ .. yadeva khamākāśamavocāma tadeva ca kaṃ sukhamiti jānohi evañca sukhena viśeṣyamāṇaṃ khaṃ bhautikādacetanāt khānnivartitaṃ syānnīlotpalavadeva .. iti bhāṣyam .. kacate dīpyate mastakopari śobhate iti bhāvaḥ . yadvā kacyate badhyate saṃyamyate karābhyām . kac bandhane ḍaḥ .) keśaḥ .. iti dharaṇī ..

kaḥ, puṃ, (kacati dīpyate svena jyotiṣā jyotirmayatvāt kac + ḍa .) brahmā (yathā, bhāgavate . 3 . 12 . 51 .
     evaṃ yuktakṛtastasya daivaṃ cāvekṣatastadā .
     kasya rūpamabhūd dvedhā yatkāyamabhicakṣate ..
) viṣṇuḥ . (yathā mahābhārate . 13 . viṣṇoḥ sahasranāmakathane . 149 . 91 .
     eko naikaḥ savaḥ kaḥ kiṃ yat tatpadamanuttamam .. prajāpatiḥ . yathā bhāgavate . 8 . 5 . 39 .
     khebhyaśca chandāṃsyṛṣayo meḍhrataḥ kaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ ..) dakṣaḥ . (yathā bhāgavate . 9 . 10 . 10 ..
     jaghne'dbhutaiṇavapuṣā'śramato'pakṛṣṭo mārīcamāśu viśikhena yathā kamugraḥ ..) kāmadevaḥ .. agniḥ .. vāyuḥ .. yamaḥ .. sūryaḥ .. ātmā .. rājā .. granthiḥ .. mayūraḥ .. iti medinī .. manaḥ .. śarīram .. kālaḥ .. dhanam .. śabdaḥ .. ityanekārthakoṣaḥ .. prakāśaḥ .. ityekākṣarakoṣaḥ ..

kaḥ, tri, sarvanāma . iti viśvaḥ . ke ki iti bhāṣā .. (yathā viṣṇupurāṇe . 1 . 17 . 20 .
     tamṛte paramātmānaṃ tāta ! kaḥ kena śāsyate ..)

kaṃśaḥ, puṃ klī, kaṃsaḥ .. pānapātram . ityamaraṭīkā ..

kaṃsaṃ, klī puṃ, (kāmayati kāmyate vā anena pātumitiśeṣaḥ . vṛtṝvadihanikamīti saḥ . uṇāṃ . 3 . 62 .) madyādipānapātram . tatparyāyaḥ . pānabhājanam 2 . ityamaraḥ .. 2 . 9 . 32 . kaṃśam 3 . kāṃsyam 4 . iti taṭṭīkā . taijasadravyam . svarṇarajatādinirmitapātramātram . mānaviśeṣaḥ tattu āḍhakaparimāṇam . iti medinī .. (catuḥ ṣaṣṭipalātmakāḍhakarūpam .. yathā bhāvaprakāśe .
     śarāvo'ṣṭapalaṃ tadvajjñeyamatra vicakṣaṇaiḥ .
     śarāvābhyāṃ bhavet prasthaścatuḥ prasthaistathāḍhakaḥ .
     bhājanaṃ kāṃsapātrañca catuḥṣaṣṭipalaścasaḥ ..
tāmravaṅgamiśritadhātuviśeṣaḥ . kāṃsā iti bhāṣā . tatparyāyaḥ . kāṃsyam 2 . kaṃsāsthi 3 . tāmrārdham 4 . iti trikāṇḍaśeṣaḥ .. (vartulākārayajñiyapātrabhedaḥ . yathā śatapathabrāhmaṇe . 14 . 9 . 3 . 1 .
     auḍumbare kaṃse camase vā .)

kaṃsaḥ, puṃ, (kāmayati pitrādibandhuvargān abhibhūya pāpātmakaṃ rājyaviṣayādibhogaṃ yaḥ . kam + saḥ . yadvā kaṃste śāsti śatrūn kaṃsa śāsane ityasmāt saḥ .) viṣṇudveṣṭrasuraviśeṣaḥ . iti hemacandraḥ .. sa tu mathurādeśarājā . yaduvaṃśīyograsenarājaputtraḥ . śrīkṛṣṇamātulaḥ . tena badhaḥ prāptaḥ . (etadvivaraṇaṃ bhāgavate . 10 . 44 adhyāye viśeṣeṇa dṛṣṭavyam .. kaṃsanāmakāraṇaṃ harivaṃśe yathā,
     kasya tvamiti yaccāhaṃ tvayokto mattakāśini .
     kaṃsastasmādripudhvaṃsī tava puttro bhaviṣyati ..
ataeva kaṃsadhātuniṣpannatvameva praśasyate ..)

kaṃsakaṃ, klī, (kāmyate'nena cakṣurdṛṣṭyādikamitiśeṣaḥ . kam + saḥ . tato jātau saṃjñāyāṃ vā kan .) cakṣurauṣadhadhātuviśeṣaḥ . sa tu hīrākasīprabhedaḥ . tatparyāyaḥ . puṣpakāsīsam 2 . nayanauṣadham 3 . iti hemacandraḥ ..

kaṃsakāraḥ, puṃ, strī, (kaṃsaṃ tanmayapātrādikaṃ karoti yaḥ . kaṃsa + kṛ + karmaṇyaṇ . 3 . 2 . 1 . kecittu tālavyaśakāramicchantyatra .) jātiviśeṣaḥ . kāṃsāri iti bhāṣā .. tasyotpattiryathā .
     vaiśyāyāṃ brāhmaṇājjātaḥ ambaṣṭho gāndhiko baṇik .
     kaṃsakāraśaṅkhakārau brāhmaṇāt sambabhūvatuḥ ..
iti ṣṭahaddharmapurāṇam .. api ca .
     viśvakarmā ca śūdrāyāṃ vīryādhānaṃ cakāra saḥ .
     tato babhūvuḥ puttrāśca ṣaḍete śilpakāriṇaḥ ..
     mālākaraḥ karmakāraḥ śaṅkhakāraḥ kuvindakaḥ .
     kumbhakāraḥ kaṃsakāraḥ ṣaḍete śilpino narāḥ ..
iti brahmavaivartapurāṇam ..

kaṃsajit, puṃ, (kaṃsaṃ jayati jitavān vā kaṃsa + ji + kartari kvip .) śrīkṛṣṇaḥ . iti halāyudhaḥ ..

kaṃsavatī, strī, (kaṃsaḥ śāsanaśaktirastyasyāḥ . kaṃsa + matup masya vatvam . yadvā kaṃsaḥ bhrātṛtvenāstyasyāḥ .) kaṃsabhaginī . sā ugrasenasutā . vasudevānujapatnī ca . (yathā bhāgavate . 9 . 24 . 25 .
     kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā .
     ugrasenaduhitaro vasudevānujastriyaḥ ..
)

kaṃsahā, [n] puṃ, (kaṃsaṃ hanti hatavān vā . kaṃsa + han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

kaṃsā, strī, (kaṃsa + ṭāp .) kaṃsabhaginī . sā ugrasenasutā . vasudevānujapatnī ca . (yathā bhāgavate . 9 . 24 . 25 .
     kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā .
     ugrasenaduhitaro vasudevānujastriyaḥ ..
)

kaṃsārātiḥ, puṃ, (kaṃsasya arātiḥ .) viṣṇuḥ . ityamaraḥ .. 1 . 1 . 21 ..

kaṃsāriḥ, puṃ, (kaṃsasya ariḥ śatruḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī .. (yathā rājataraṅgiṇo . 1 . 59 .
     sāhāyakārthamāhūto jarāsandhena bandhunā .
     samaṃ rurodha kaṃsārermathurāṃ pṛthubhirbalaiḥ ..
)

kaṃsāsthi, klī, (kaṃsasya asthi . asthi rūpamityarthaḥ .) kāṃsyadhātuḥ . iti trikāṇḍaśeṣaḥ ..

kaṃsodbhavā, strī, (kaṃsāt taijasadhātuviśeṣasambandhāt udbhavati yā . yadvā kaṃsāyāḥ nirjhariṇyā udbhavā kaṃsāyāṃ udbhavo yasyā vā . kaṃsa + ut + bhū + ac . kaṃsa iva śubhratvāt udbhavatīti kecit .) sugandhimṛttikāviśeṣaḥ . tatparyāyaḥ . āḍhakī 2 tuvarī 3 kākṣī 4 mṛdāhvayā 5 saurāṣṭrī 6 pārvatī 7 kālikā 8 parpaṭī 9 satī 10 . iti hemacandraḥ ..

kaka i ṅa vrajane . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--sakaṃ--seṭ .) i karmaṇi kaṅkyate . ṅa kaṅkate . iti durgādāsaḥ ..

kaka ṅa icchāyāṃ . garve . cāpale . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--sakaṃ--akaṃ--ca--seṭ .) iccheha tṛṣṇā . cāpalaṃ cañcalībhāvaḥ . ṅa kakate kākaḥ . satṛṣṇaścañcalo vā syādityarthaḥ . garvaḥ kaiścinna paṭhyate . iti durgādāsaḥ ..

kakandaḥ, puṃ, (kako garbaścāpalyaṃ vā bhavatyasmāt . kaka + andac . yadvā kakaṃ garvaṃ cāpalyaṃ tṛṣṇāṃ vā dadātīti . kak + dā + ḍaḥ .) svarṇaḥ . ityuṇādikoṣaḥ ..

kakuñjalaḥ, puṃ strī, (kaṃ jalaṃ kūjayati āhvayate yācate iti yāvat . ka + kūj + alac . pṛṣodarāditvāt num hrasvaśca .) cātakapakṣī . iti rājavallabhaḥ ..

kakut, [d] strī, (kaṃ sukhaṃ kāvayati gṛhasthasya aunnatyaṃ prāpayatīti yāvat . vṛṣāṇāṃ hi kakut gṛhasthasya sukhalakṣaṇamiti bhāvaḥ . kakuddhīnavṛṣapālane daridratā iti saraṇāt . ka + ku + ṇicr + pṛṣodarāditvāt hrasvaḥ tugāgamaśca .) vṛ ṣāṅgaviśeṣaḥ . ṣāṃḍera jhuṃṭ iti bhāṣā . (yathā, atharvavede . 6 . 86 . 3 . samrāḍasya surāmoṃ kakun manuṣyāṇām . devānāmardhabhāgasi tvaṇako vṛṣo bhava .. skandhabhāgaḥ .. yathā, bhāgavate 5 . 25 . 7 . dhyāyamānaḥ surāsuroragasiddhagandharvavidyādharamunigaṇairanavaratamadamuditavikṛtavihvalalocanaḥ sulalitamukharikāmṛtenāpyāyamānaḥ svapārṣadavivudhayūthapapatīnaparimlānarāganavatulasikāmodamadhvāsavena mādyanmadhukaravrātamadhuragītaśriyaṃ vaijayantīṃ svāṃ vanamālāṃ nīlavāsā ekakuṇḍalo halakakudi kṛtasubhagasundarabhujo bhagavān māhendro vāraṇendra iva kāñcanīṃ kakṣāmudāralīlo bibharti ..) dhvajaḥ . varaḥ . iti medinī .. (yathā, ṛgvede . 8 . 44 . 16 .
     agnirmūrdhādivaḥ kakutpatiḥ pṛthivyā ayam ..)

kakutsthaḥ, puṃ, (vṛṣarūpadharasya devendrasya kakudi tiṣṭhati yaḥ saḥ . kakut + sthā + kaḥ .) sūryavaṃśīyarājaviśeṣaḥ . sa tu ayodhyādhipatiḥ . (purañjayanāmāyaṃ .) śaśādarājaputtraḥ . ikṣvākurājapauttraśca .. (yena cāsau kakutsthanāmāsīt tatkathā harivaṃśe ailotpattau . 11 . 19--20 ..
     śaśādasya tu dāyādaḥ kakutstho nāma vīryavān .
     indrasya vṛṣabhūtasya kakutstho'jayatāsurān ..
     pūrbaṃ devāsure yuddhe kakutsthastena saḥ smṛtaḥ .
     anenāstu kakutsthasya pṛthurānenasaḥ smṛtaḥ ..
tathā ca mahābhārate 1 . 1 . 229 .
     puruḥ kururyaduḥ śūro viśvagaśvo mahādyutiḥ .
     aṇuho yuvanāśvaśca kakutstho vikramī raghuḥ ..
) skandhadeśasthite tri ..)

kakudaḥ, puṃ klī, (kaṃ sukhaṃ utkarṣaṃ vā kauti prakāśayati dhātūnāmanekārthatvāt kudhāturatra prakāśanārthaḥ antarṇyantārthaśca . ku + kvip tuk ca pṛṣodarāditvāt tasya daḥ . yadvā kasya sukhasya śarīrasya vā kuṃ bhūbhiṃ mūlaṃ ākaramiti yāvat dadātīti . kaku + dā + kaḥ . yadvā kakudasyāvasthāyāṃ lopaḥ . 5 . 4 . 146 . ardharcādi-pāṃ . 2 . 4 . 31 .) prādhānyam . (yathā atharvavede . 10 . 10 . 19 .
     ūrdhvo vindurudacarad brahmaṇaḥ kakudādadhi . raghuśca . 6 . 71 ..
     ikṣākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ kakutstha ityāhitalakṣaṇo'bhūt .
     kākutsthaśabdaṃ yata unnatecchāḥ ślāghyaṃ dadhatyuttarakośalendrāḥ ..
) rājacihnam . tattu śvetacchatrādi . (yathā raghuḥ . 3 . 70 .
     atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam ..) vṛṣāṅgam . jhuṃṭa iti bhāṣā . ityamaraḥ .. 3 . 3 . 91 .. (yathā mahābhārate . 13 . 14 . 236-239 .
     vṛṣarūpadharaṃ sākṣāt kṣīrodamiva sāgaram .
     kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam ..
     vajrasāramayaiḥ śṛṅgairniṣṭaptakanakaprabhaiḥ .
     sutīkṣṇairmṛduraktāgrairutkirantamivāvanim ..
     jāmvūnadena dāmnā ca sarvataḥ samalaṅkṛtam .
     suvaktrakhuranāsañca sukarṇaṃ sukaṭītaṭam ..
     supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam .
     kakudaṃ tasya cābhāti skandhamāpūrya dhiṣṭhitam ..
) parbatāgrabhāgaḥ . iti amaraṭīkāyāṃ svāmī ..

kakudmān [t] puṃ, (kakudasyāstīti . matup iti
     mādupadhāyāśca mato rvo yavādibhyaḥ . 8 . 2 . 9 . na masya vakāratvam .) vṛṣaḥ . iti hemacandraḥ .. (yathā, kumāre . 1 . 56 .
     tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān ..) parvataḥ . ityamaraṭīkāyāṃ svāmī .. (yathā, viṣṇupurāṇe 2 . 4 . 27 .
     kakudmān parbatabaraḥ sarinnāmāni me śṛṇu ..) ṛṣabhauṣadham . iti rājanirghaṇṭaḥ .. atra kvacidapavādaviṣaye'pyutsargo'bhiniviśate iti nyāyāt vatuprāptau matupratyayaḥ .. iti mugdhabodhamatam .. (ūrmiḥ . yathā, yajurvede . 9 . 6 .
     ūrmiḥ pratūrtiḥ kakudmān ..)

kakudmatī, strī, (kakudiva vṛṣaskandhavat atiśayito māṃsapiṇḍaḥ astyasyām . mutup . yavāditvāt na masya vatvaṃ striyāṃ ṅīp .) kaṭiḥ . ityamaraḥ .. 2 . 6 . 74 . pāchā iti bhāṣā ..

kakundaraṃ, klī, (kasya śarīrasya kuṃ bhūmiṃ nitambasthalaviśeṣaṃ dṛṇātīti . kaku + dṝ + khac mumca .) kukundaram . nitambasthakūpakadvayam . ityamaraṭīkāyāṃ ramānāthaḥ rājanirghaṇṭaśca .. (yathāha, yājñavalkyaḥ . 3 . 96 .
     kanīnike cākṣikūṭe śaskulīkarṇapatrakau .
     karṇau śaṅkhau bhruvau dantaveṣṭāvoṣṭhau kakundare ..

     sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ . iti daśakumāre ..)

kakup, [bh] strī, (kaṃ vātaṃ skubhnāti vistārayati yā . skubha iti sautraḥ . kvip . pṛṣodarāditvāt salopaḥ .) dik . ityamaraḥ .. 1 . 3 . 1 . praveṇī . śobhā . campakamājā . iti medinī .. śāstram . iti viśvaḥ ..

kakubh, strī, (kaṃ sukhaṃ ānandaṃ skubhnāti vistārayati yā pṛṣodarāditvāt salopaḥ .) rāgiṇīviśeṣaḥ . tasyā nāmāntaram . kuhuḥ . tasyā lakṣaṇam .
     pītaṃ vasānā vasanaṃ sukeśī vane rudantī pikanādadūnā .
     vilokayantī kakubho'tibhītā mūrtiḥ pradiṣṭā kakubhastatheyam ..
iti saṅgītadāmodaraḥ .. (dik . yathā, māgavate . 2 . 7 . 25 . vakṣaḥsthalasparśarugnamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam .. dakṣakanyā . saiva gharmapatnī . gathā tatraiva . 6 . 6 . 4 .
     bhānurlambā kakub jāmirviśvā sādhyā marutvatī ..)

kakubhaḥ, puṃ, (kasya vātasya kuḥ bhūmiḥ sthānaṃ prakāśarūpaviśeṣa iti yāvat bhātyasmāt . kaku + bhā + kaḥ . yadvā kaṃ vātaṃ skubhnāti vistārayati . ka + skumbha + kaḥ + pṛṣodarāditvāt salopaḥ ..) arjunavṛkṣaḥ . (yathā, cakrapāṇidattakṛtasaṃgrahe ..
     godhūmakakubhacūrṇaṃ chāgapayogavyasarpiṣā pakvam .
     madhuśarkarāsametaṃ samayati hṛdrogamuddhataṃ puṃsām ..
     mūlaṃ nāgabalāyāstu cūrṇaṃ dugdhena pāyayet .
     hṛdrogaśvāsakāsaghnaṃ kakubhasya ca valkalam ..
     rasāyanaṃ paraṃ balyaṃ vātajinmāsayojitam .
     saṃvatsaraprayogena jīvet varṣaśataṃ naraḥ ..
) vīṇāṅgam . tatparyāyaḥ . prasevakaḥ 2 . ityamaraḥ .. 1 . 7 . 7 .. vīṇāprāntavakrakāṣṭham . daṇḍādhaḥśabdagāmbhīryārthaṃdārumayaṃ bhāṇḍaṃ yaccarmaṇācchādya dīyate tatretyanye . vīṇāsthitālāvuphale ityapare . iti bharataḥ .. rāgaviśeṣaḥ . iti medinī .. (śivaḥ . yathā mahābhārate 13 . śivasahasranāmakīrtane 17 . 130 .
     haryakṣaḥ kakubho vajrī śatajihvaḥ sahasrapāt ..)

kakubhā, strī, (kena ādityena kutsitāni bhāninakṣatrāṇyasyām . ṭāvanto'pīti kaścit tanna . vyadhikaraṇabahubrīhiprasaṅgāt .) dik . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kena sūryeṇa dinaprakāśeneti bhāvaḥ kutsitā bhāti . bhā dīptau . iti dhātoḥ supīti kaḥ . bhidādyaṅ vā . rātrāvevāsyā mādhuryasyādhikyamiti tātparyārthaḥ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

kakubhādanī, strī, (kakubhaḥ arjuna iva adyate'sau tulyaguṇatvāt . kakubha + ad + karmaṇi lyuṭ + striyāṃ ṅīp .) nalīnāmagandhadravyam . iti śabdacandrikā ..

kakka hāse . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kopadhaḥ . kakkati . iti durgādāsaḥ ..

kakkolaḥ, puṃ klī, (kakate gacchati diśi prakāśate ityarthaḥ tataḥ kvip kakkolati saṃstyāyati kuladhātorjvalāditvāt ṇaḥ . kakcāsau kolaśceti .
     pūgakakkolakarpūralavaṅgasumanaḥphalairityukteḥ .) sugandhidravyaviśeṣaḥ . kāṃkalā iti bhāṣā . asya guṇāḥ . kaṭutvam . hṛdyatvam . sugandhitvam . kaphavātanāśitvañca . iti rājavallabhaḥ .. (yathā rāmāyaṇe 3 kāṇḍe .
     vanāni ca suramyāṇi kakkolānāṃ tvacasya ca ..)

kakkolakaṃ, klī, (kakkolasya + idamarthe svārthe vā kan . śālmalidvīpāntargatasaptamavarṣaparbataḥ . tadvicaraṇaṃ viṣṇupurāṇe 2 aṃśe 4 adhyāye draṣṭavyam ..) gandhadravyaviśeṣaḥ . kāṃkalā iti khyātam . tatparyāyaḥ kolakam 2 koṣaphalam 3 . ityamaraḥ .. kṛtaphalam 4 kaṭukaphalam 5 dveṣyam 6 sthūlamaricam 7 kakkolam 8 mādhavocitam 9 kālam 10 kaṭaphalam 11 maricam 12 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vaktrajāḍyaharatvam . dīpanatvam . pācanatvam . rucikāritvam . kaphavātaroganāśitvañca . iti rājanirghaṇṭaḥ ..
     (kakkolakaṃ lavaṅgañca tiktaṃ kaṭukaphāpaham .
     laghutṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam ..
iti suśrutaḥ ..)

kakkha hāse . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kopadhaḥ . kakkhati . iti durgādāsaḥ ..

kakkhaṭaḥ, tri, (kakkhati hasati yaḥ .. praphullamukho janaḥ . iti vyutpattyarthaḥ . anyastu rūḍhyarthaḥ . kakkha aṭan . athavā kakkhaṃ prasannabhāvaṃ aṭati addayati karkaśāntarvṛttitvāt kakkha + aṭ + ac . yadā kaṭhiṇyāṃ vartate tadā kakkhati kṛṣṭyā prakāśayati varṇān . antarṇijarthaḥ .) kaṭhinaḥ . ityamaraḥ ..

kakkhaṭapatrakaḥ, puṃ, (kakkhaṭāni prakāśānvitāni patrāṇi yasya . kap .) vṛkṣaviśeṣaḥ . pāṭa iti bhāṣā . tatparyāyaḥ . paṭṭaḥ 2 vājaśalaḥ 3 śāṇiḥ 4 cimaḥ 5 . iti śabdamālā ..

kakkhaṭī, strī, (kakkhati bhūkarṣaṇena prakāśayati varṇān . atrāpyantarṇic śakādibhyo'ṭan gaurāditvāt ṅīṣ .) khaṭikā . khaḍī iti bhāṣā . tatparyāyaḥ . varṇalekhā 2 kaṭhinī 3 khaṭī 4 . iti trikāṇḍaśeṣaḥ ..

kakṣaḥ, puṃ, (kaṣatīti . kaṣ hiṃsāyāṃ vṛtṝvadihanikamikaṣibhyaḥ saḥ . uṇāṃ 3 . 62 . iti saḥ .) bāhumūlam . ityamaraḥ . 2 . 6 . 79 .. kāṃk vagal iti ca bhāṣā .. (yathā, mahābhārate 4 . 6 . 1 .
     vadaryarūpān pratigṛhya kāñcanānakṣān sa kakṣe parirabhya vāsasā ..) tṛṇam . vīrut . ityamaraḥ .. 3 . 3 . 218 . (yathā, manuḥ 7 . 110 .
     yathoddharati nirdātā kakṣaṃ dhānyañca rakṣati ..
     yathā kṣetre dhānyatṛṇādikayoḥ sahotpannayorapi dhānyāni lavanakartā rakṣati tṛṇādikañcoddharati . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) śuṣkatṛṇam . iti dharaṇī .. (yathā, mādhaḥ . 2 . 42 .
     prakṣipyodarciṣaṃ kakṣe śerate te'bhimārutam ..) kacchaḥ . (yathā mahābhārate . 1 . vāraṇāvatāgamane . 146 . 22 ..
     kakṣaghnaḥ śiśiraghnaśca mahākakṣe vilaukasaḥ .
     na dahediti cātmānaṃ yo rakṣati sa jīvati ..
vilaukaso mahākakṣe vṛhatkacche ityarthaḥ ..) śuṣkavanam . pāpam . iti hemacandraḥ .. araṇyam . iti rudraḥ .. (yathā mahābhārate 1 . khāṇḍavadahanaparbaṇi . 231 . 3 .
     ayamagnirdahan kakṣamita āyāti bhīṣaṇaḥ ..) bhittiḥ . pārśvaḥ . iti bharatadhṛtājayaḥ .. (yathā, rāmāyaṇe . 5 . 5 . 25 .
     tasya vānarasiṃhasya kramamāṇasya sāgaram .
     kakṣāntaragato vāyurjīmūta iva garjati ..
)

kakṣaruhā, strī, (kakṣe kacche jalaprāye rohati iti . kakṣa + ruha + ka . asyā anūpajātatvāt tathātvam .) nāgaramustā . iti rājanirghaṇṭaḥ ..

[Page 2,004a]
kakṣā, strī, (kaṣa-hiṃsādau + saḥ ṭāp ca .) hastirajjuḥ . kāñcī . gehaprakoṣṭhakaḥ . (yathā, bhāgavate 3 . 15 . 27 .
     tasminnatītya munayaḥ saḍasajjamānāḥ kakṣāḥ samānavayasāvatha saptamāyām ..) bhittiḥ . sāmyam . rathabhāgaḥ . antarīyapaścimāñcalam . paridhānavastrasya pṛṣṭhato nihitāñcalam . udgrāhiṇī . iti hemacandraḥ .. (kāchā koṃcā āṃcal ityādi bhāṣā .. yathāha yogiyājñavalkyaḥ .
     paridhānāt vahiḥ kakṣā nibaddhā hyāsurī bhavet ..)
     vāme pṛṣṭhe tathā nābhau kakṣātrayamudāhṛtam .
     ebhiḥ kakṣaiḥ parīdhatte yo vipraḥ sa śuciḥ smṛtaḥ ..
iti smṛtiḥ .. spardhāpadam . iti medinī rudraśca .. kakṣyā . hastimadhyadeśabndhanarajjuḥ . ityamaraṭīkāyāṃ bharataḥ .. kṣudrarogaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     bāhupārśvāṃsakakṣeṣu kṛṣṇasphoṭāṃ savedanām .
     pittaprakopasammūtāṃ kakṣāmityabhinirdiśet ..
iti mādhavakaraḥ .. taccikitsā yathā --
     kakṣāñca gandhanāmnīñca cikitsati cikitsakaḥ .
     paittikasya visarpasya kriyayā pūrbamuktayā ..
iti bhāvaprakāśaḥ ..

kakṣāpaṭaḥ, puṃ, (kakṣākāraḥ hastirajjutulyaḥ paṭovastram .) kaupīnam . iti halāyudhaḥ .. (kakṣāyāḥ gṛhaprakoṣṭhakasya paṭaḥ iti vigrahe gṛhabhittisthapaṭaḥ ..)

kakṣāvān, [t] puṃ, (kakṣā sarvavastuni sāmyaṃ sā vidyate yasya . kakṣā + matup masya vaḥ .) muniviśeṣaḥ . iti hemacandraḥ ..

kakṣāvekṣakaḥ, puṃ, (kakṣāyāḥ avekṣakaḥ yadvā kakṣāṃ vanopavanādikaṃ rājāntaḥpuraṃ vā avekṣate iti . ava + īkṣ + ṇvul .) śuddhāntapālaḥ . udyānapālaḥ . raṅgājīvaḥ . kaviḥ . ṣiḍgaḥ . dvāḥsthaḥ . iti medinī ..

kakṣotthā, strī, (kakṣāt jalaprāyadeśāt uttiṣṭhati jāyate yā . kakṣa + ut + sthā + kaḥ ṭāp ca .) bhadramustā . iti rājanirghaṇṭaḥ ..

kakṣyaṃ, klī, (kakṣāyai sāmyāya bhavam . kakṣā + yat .) eṣaṇikāsthakaṭorā . iti mitākṣarā . niktiraṃ vāṭī iti bhāṣā .. (tri, kakṣapūrakaḥ . yathā, ṛgvede 5 . 44 . 11 .
     śyena āsāmaditiḥ kakṣyo madoviśvavārasya yajatasya māyinaḥ ..)

kakṣyā, strī, (kakṣe bhavā . kakṣa + śarīrāvayavāt + yat ṭāp ca .) kakṣarajjuḥ . kāchadaḍī iti khyātā . carmarajjuḥ . ityanye . iti bharataḥ .. gajamadhyabandhanacarmarajjuḥ . iti sārasundarī .. tatpayyāryaḥ . cūṣā 2 varatrā 3 . ityamaraḥ .. 2 . 8 . 42 . vūṣā 4 dṛṣyā 5 dūṣyā 6 kakṣā 7 . iti taṭṭīkā . harmyādiprakoṣṭhaḥ . rājagṛhāderveṣṭanāvacchinno deśaḥ . (mahala iti bhāṣā . yathā rāmāyaṇe . 2 . 20 . 11 .
     praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ .
     brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān ..
) kāñcī . ityamaraḥ .. 3 . 3 . 157 . antargṛhamiti subhūtiḥ .. (yathā, kumāre 7 . 70 .
     krāntāni pūrbaṃ kamalāsanena kakṣyāntarāṇyadripaterviveśa ..) sādṛśyam . udyogaḥ . vṛhatikā . uttarīyavastram . iti hemacandraḥ .. guñjā . iti śabdaratnāvalī ..

kakha e ma hāse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ -akaṃ-seṭ .) edit ghaṭādiḥ iti vopadevaḥ . pāṇinīmate tu editvaṃ na tena akakhīt akā khīt iti syāt .) ma kakhayati e akakhīt . iti durgādāsaḥ ..

kakhyā, strī, (kakhati hasatīva prakāśate śobhate . kakh + yat + striyāṃ ṭāp .) kakṣā . harmyādiprakoṣṭhaḥ . iti śabdaratnāvalo ..

kaga ma e kriyāsu . kriyāmātre . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-akaṃ ca-seṭ . ghaṭādi edit iti vopadevaḥ . naidit iti pāṇiniḥ . akagīt akāgīt ..) tena ma kagayati . e akagīt . kriyāmātre . kagati lokaḥ gacchatītyarthaḥ . iti durgādāsaḥ ..

kaṅkaḥ, puṃ, (kaṅkate udgacchati iti . kaki gatau . kak + ac + iditvānnum .) pakṣiviśeṣaḥ . kāṃk iti bhāṣā . tatparyāyaḥ . lohapṛṣṭhaḥ 2 . ityamaraḥ 2 . 5 . 16 .. sadaṃśavadanaḥ 3 kharaḥ 4 raṇālaṅkaraṇaḥ 5 krūraḥ 6 āmiṣapriyaḥ 7 . iti rājanirghaṇṭaḥ .. ariṣṭaḥ 8 kālapuṣṭaḥ 9 kiṃśāruḥ 10 lohapṛṣṭakaḥ 11 . iti jaṭādharaḥ .. dīrghapādaḥ 12 dīrghapāt 13 . iti śabdaratnāvalī .. (yathā bhāgavate 3 . 10 . 23 . kaṅkagṛdhravaṭaśyenabhāsabhāsakavarhiṇaḥ .) yamaḥ . chadmadvijaḥ . iti medinī .. yudhiṣṭhirarājaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 4 . 6 . 14 .
     śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā .. śālmalidvīpāntargatapañcamavarṣaparbataḥ . tadvivaraṇaṃ viṣṇupurāṇe 2 aṃśe 4 adhyāye draṣṭavyam . kṣattriyaḥ . iti śabdamālā .. kaṃsāsurabhrātā . sa tu ugrasenaputtraḥ . (yathā, bhāgavate 9 . 24 . 24 .
     kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā ..) mahārājacūtaḥ . iti rājanirghaṇṭaḥ ..

kaṅkaṭaḥ, puṃ, (kaṃ dehaṃ kaṭati āvṛṇotīti . ka + kaṭa + ac . athavā-kaki laulye iti kaṅkate kṣaṇena nāśatāṃ yāti acirasthāyitvāt kaki + aṭan .) (kavacaḥ . ityuṇādikoṣaḥ .. pratisaṃskṛtenāmaraśca .. (yathā, raghuḥ . 7 . 59 . sarvāyudhaiḥ kaṅkaṭabhedibhiśca ..)

kaṅkaṭakaḥ, puṃ, (kaṅkaṭa + svārthe kan .) sannāhaḥ . ityamaraḥ . 2 . 8 . 64 . sāṃjoyā iti bhāṣā ..

kaṅkaṇaṃ klī, (kaṃ śubhaṃ kaṇatīti . ka + kaṇa śabde + kartari ac-pṛṣodarāditvāt ṇatvam .) svanyamakhyātahastābharaṇam . tatparyāyaḥ . karabhūṣaṇam 2 .. ityamaraḥ 2 . 6 . 108 .. kauśukam 3 . iti śabdaratnāvalī .. (yathā, bhāgavate 6 . 16 . 30 .
     mṛṇālagauraṃ sitivāsasaṃ sphurat kirīṭakeyūrakaṭitrakaṅkaṇam ..) hastasūtram . maṇḍanam . śekharam . iti viśvaḥ ..

kaṅkaṇī, strī, (kaki gatau ghañ kaṅkaḥ tasmin aṇatiaṇa śabde tataḥ ac gaurāditvāt ṅīṣ . śakagdhvādivat sandhiḥ . yadvā kaṃ sukhaṃ kaṇati iti kaṇa + pacādyac .) kiṅkiṇī . kṣudraghaṇṭikā . ityamaraṭīkāyāṃ bharataḥ ..

kaṅkaṇīkā, strī, (caṅkaṇyate punaḥ punaḥ kaṇati . kaṇaśabde asmād yaṅlugantāt caṅkiṇaḥ kaṅkaṇa ca .. 4 . 18 . uṇāṃ iti īkan dhātoḥ kaṅkaṇādeśaśca .) kṣudraghaṇṭikā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kaṅkataṃ, klī, (kaṅkate śiromalaṃ prāpnotīti . kaki gatau + atac .) kaṅkatikā . ityamaraṭīkāyāṃ bharataḥ .. ciruṇī iti khyātam ..

kaṅkataḥ, puṃ, (kaṅkate bhūmiṃ bhittvā udgacchati jhaṭiti nāśaṃ gacchati vā . kaki gatau iti dhātoḥ atac .) vṛkṣaḥ . ityuṇādikoṣaḥ .. (keśaprasāghanī kaṅkatī . ciruṇīiti bhāṣā . yathā, atharvavede 14 . 2 . 68 . kṛtrimaḥ kaṅkataḥ śatadanya eṣaḥ . apāsyāḥ keśyaṃ malamapaśīrṣaṇyam likhāt .. alpaviṣaprāṇiviśeṣaḥ . yathā, ṛgvede . 1 . 191 . 1 .
     kaṅkato nakaṅkato'tho satīnakaṅkataḥ ..)

kaṅkatikā, strī, (kaṅkate mūrdhajena sambandhaṃ garchatīti . kakigatau bāhulakādatac . gaurāditvāt ṅīṣ svārthe kan keṇa iti hrasvaḥ . yadvā kasya śiraso'ṅkāḥ . śakagdhvāditvāt sandhiḥ . kaṅkeṣu atati tataḥ kvun . tata itvaṃ ṭāp ca .) keśaprasādhanārthakāṣṭhādinirmitadravyam . ciruṇī kāṃkui ityādi bhāṣā . tatparyāyaḥ . prasādhanī 2 . ityamaraḥ . 2 . 190 .. kaṅkatī 3 kaṅkatam 4 prasādhanam 5 . iti taṭṭīkā . keśamārjanam 6 . iti jaṭādharaḥ .. phalī 7 phalikta 8 phaliḥ 9 . iti śabdaratnāvalī .. asya guṇāḥ . dhūlījantumalakaṇḍuśiroroganāśitvam . kāntikeśavṛddhikeśaprasannatākāritvañca . iti rājavallabhaḥ . nāgabalā . iti vaidyakam ..

kaṅkatī, strī, (kaṅkate śiroruhaṃ prāpnoti . kaki gatau + bāhulakādatac gaurāditvāt ṅīṣ .) kaṅkatikā . ityamaraṭīkāyāṃ bharataḥ ..

kaṅkatroṭaḥ, puṃ, (kaṅkāt pakṣiviśeṣāt ātmānaṃ trāti . kaṅka + trā + aṭan pṛṣodarāditvāt sādhuḥ . yadvā kaṅkavat troṭayati kaṅka + truṭ + ṇic + kartaryac .) matsyaviśeṣaḥ . kāṃkilā iti bhāṣā . tatparyāyaḥ . jalavyadhaḥ 2 . iti trikāṇḍaśeṣaḥ ..

kaṅkatroṭiḥ, puṃ, (kaṅkasya troṭiriva troṭiścañcuryasya .) matsyaviśeṣaḥ . kāṃkilā iti bhāṣā . tatparyāyaḥ . jajasūciḥ 2 . iti jaṭādharaḥ ..

[Page 2,005a]
kaṅkapatraḥ, puṃ, (kaṅkasya pakṣiviśeṣasya patrameva patraṃ pakṣo yasya .) bāṇaviśeṣaḥ . iti halāyudhaḥ .. (yathā rāmāthaṇe 6 . 28 . 4 .
     vivyadhurghorarūpāste kaṅkapatrairajihmagaiḥ .. kaṅkasya pakṣiviśeṣasya patram . yathā, nakhaprabhābhūṣitakaṅkapattre .. raghuḥ 2 . 31 ..)

kaṅkamālā, strī, (kaṅkaṃ cāpalyaṃ karacāñcalyaṃ malate dhārayati . kaki cāpalye + ghañ . kaṅka + mala dhṛtau . maladhātoḥ upapade karmaṇyaṇ ṭāp ca .) karatālīvādyam . iti śabdaratnāvalī ..

kaṅkamukhaḥ, puṃ, (kaṅkasya mukhamiva mukhaṃyasya .) sandaṃśaḥ . iti hemacandraḥ .. sāṃḍāśi iti bhāṣā . (klī, nālyoddharaṇārthaḥ yantrabhedaḥ . sa tu asthivinaṣṭaśalyoddharaṇārthamupadiśyate ..) asya praśaṃsā yathā, nirvartate sādhvavagāhane ca śalyaṃ pragṛhyoddharate ca yasmāt . yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvavikāri caiva .. suśruto .. (tri, yathā rāmāyaṇe 6 . 79 . 69 ..
     vyāghra-siṃhamukhān bāṇān kākakaṅkamukhānapi ..)

kaṅkaraṃ, klī, (kaṃ jalaṃ kīryate'tra . kaṃ + kṝ ādhāre ap .) takram . iti hemacandraḥ ..

kaṅkaraḥ, tri, (kaṃ sukhaṃ kirati kṣipatīti . kaṃ + kṝ + ac .) kutsitaḥ . iti hemacandraḥ ..

kaṅkarolaḥ, puṃ, (kaṅka iva lolaḥ lasya raḥ .) nikocakaṣṭakṣaḥ . iti śabdacandrikā .. kāṃkarola iti khyātā latā ca ..

kaṅkaloḍyaṃ, klī, (kaṅka iva loḍyate āloḍyate . iti kaṅka + loḍ + ṇyat .) aṅkaloḍyam . caṭiñcitā ciñcoḍamūla iti ca bhāṣā . asya guṇāḥ . gurutvam . ajīrṇakāritvam . śītalatvañca . iti kaścidrājavallabhaḥ ..

kaṅkaśatruḥ, puṃ, (kaṅkasya śatruḥ . pṛśniparṇyāstu kaṅkanāśakatvamāhuḥ ata asya tathātvam .) pṛśniparṇī . iti śabdacandrikā ..

kaṅkaśāyaḥ, puṃ, (kaṅka iva śete . śīṅ + ṇaḥ .) kukkuraḥ . iti śabdamālā ..

kaṅkā, strī, (kaṅkate cāpalyaṃ gacchati yā pitrādyādaravaśāt . kaki + ac .) ugrasenarājakanyā . sā tu vasudevānujapatnī . (yathā, śrīmāgavate . 9 . 24 . 25 .
     kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā .
     ugrasenaduhitaro vasudevānujastriyaḥ ..
) gośīrṣacandanam . tadyathā . gośīrṣaṃ candanaṃ kṛṣṇatāmramutpalagandhikam . kaṅkā ityādi śabdamālā ..

kaṅkālaḥ, puṃ, (kaṃ sukhaṃ śiro vā kālayati kṣipatīti kaṃ + kāli + ac .) śarīrāsthi . ityamaraḥ . 2 . 6 . 69 .. samuditaśarīrāsthisaṃṣātastvaṅmāṃsarahitaḥ . iti bharataḥ .. tatparyāyaḥ . karaṅkaḥ 2 asthipañjaraḥ 3 . iti vaidyakam .. (yathā, sundopasundopākhyāne 2 . 24 . asthikaṅkālasaṅkīrṇā bhūrbabhūva ..)

kaṅkālamālī, [n] puṃ, (kaṅkālānāṃ mālā asti asya vrīhyāditvādiniḥ .) mahādevaḥ . iti śabdaratnāvalī ..

kaṅkuḥ, puṃ, (kaṅkate auddhatyaṃ laulyaṃ vā prāpnotīti . kaki gatau + un .) ugrasenaputtraḥ . sa tu kaṃsāsurabhrātā . (yathā, śrībhāgavate 9 . 24 . 24 ..
     (kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ kaṅkuḥ suhūstathā ..) kvacit śaṅkuritipāṭhaḥ .) kaṅgutṛṇam . iti dvirūpakoṣaḥ ..

kaṅkuṣṭhaṃ, klī, (kaṅkustṛṇaviśeṣaḥ tasya samīpe tiṣṭhati . kaṅku + sthā + ka + ṣatvam .) parbatīyamṛttikāviśeṣaḥ . tatparyāyaḥ . kālakuṣṭam 2 viraṅgam 3 raṅgadāyakam 4 recakam 5 pulakam 6 śodhakam 7 kālapālakam 8 . taddvidhā rajatābhaṃ svarṇābhañca . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātavraṇaśūlanāśitvam . recakatvañca . iti rājanirghaṇṭaḥ .. apica .
     pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam .
     śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam ..
(idañca himālayaśikhare jāyate . yaduktaṃ--
     himavat pādaśikhare kaṅkuṣṭhamupajāyate .
     tatraikaṃ nālikākhyaṃ syāttadanya dreṇukaṃ smṛtam ..

     kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam .
     kṛmiśothodarādhmānagulmānāha kathāpaham ..
)

kaṅkeruḥ, puṃ, (kaṅkate bhakṣaṇāya laulyaṃ gacchati . kaki + eruḥ .) kākaviśeṣaḥ . tatparyāyaḥ . dvārabalibhuk 2 . iti trikāṇḍaśeṣaḥ ..

kaṅkeliḥ, puṃ, (kaṃ sukhaṃ tasmai keliḥ yatra .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṅkellaḥ, puṃ, (kaki + ellapratyayaḥ .) vāstūkam . iti śabdamālā ..

kaṅkelliḥ, puṃ, (kaṅka + bāhulakāt eliḥ pṛṣodarāditvāt laśca .) aśokavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kaṅkhaṃ, klī, (kaṃ sukhaṃ khalatyanena . khala + bāhulakāt ḍaḥ .) bhogaḥ . iti śabdamālā .. (kaṃ + khaṃ . brahma . yathā chāndyogopaniṣadi 4 . 10 . 5 .
     prāṇo brahma kaṃ brahma khaṃ brahmeti sahovāca vijānāmyahaṃ yatprāṇo brahma kañcatu khañca na vijānāmīti te hocuryadeva kaṃ tadeva khaṃ yadeva khaṃ tadevakamiti prāṇaśca hāsmai tadākāśañcocuḥ ..)

kaṅguḥ, strī, (kaṃ sukhaṃ aṅgati aṅgayati vā agi gatau + ṇyantādasmāt mṛgaṣvāditvāt kuḥ śakandhvāditvāt akārasya lopaśca .) pītataṇḍulā . kāṅgani iti bhāṣā . tatparyāyaḥ . priyaṅguḥ 2 . ityamaraḥ .. 2 . 9 . 20 . kaṅgūḥ 3 priyaṅgaḥ 4 . iti taṭṭīkā .. (tathācoktam .
     striyāṃ kaṅgupriyaṅgū dve kṛṣṇaraktasitāstathā .
     pītā caturvidhā kaṅgustāsāṃ pītāṃ varā smṛtā ..
)

kaṅgukā, strī, (kaṃ sukhaṃ aṅgayati prāpayati jñāpayati vā . agi gatau ṇyantān mṛgayvāditvāt kuḥ iditvāt num śakandhvāditvāt alope sandhiḥ . svārthe kan tataṣṭāp .) kaṅguḥ . asya guṇāḥ . dhātuśoṣaṇatvam . pittaśleṣmanāśitvam . rūkṣatvam . vāyuvardhakatvam . puṣṭikāritvam . gurutvam . bhagnasandhānakāritvañca . iti rājavallabhaḥ ..

kaṅgunī, strī, (kaṃgvā nīyate kaṅguśabdena jñāyate ityarthaḥ . kaṅga + nī + bāhulakāt karmaṇi ḍaḥ . gaurāditvāt ṅīṣ .) dhānyaviśeṣaḥ . kāḍgani iti bhāṣā . tatparyāyaḥ . priyaṅguḥ 2 kaṅguḥ 3 cīnakaḥ 4 pītataṇḍulaḥ 5 atyantasukumāraḥ 6 . asyā guṇāḥ . madhuratvam . rucikāritvam . kaṣāyatvam . svādutvam . śītalatvam . vātakāritvam . pittadāhanāśitvam . rūkṣatvam . bhagnāsthibandhakāritvañca . iti rājanirghaṇṭaḥ ..

kaṅgunīpatrā, strī, (kaṅgunyāḥ patramiva patramasyāḥ .) paṇyāndhātṛṇam . iti rājanirghaṇṭaḥ ..

kaṅgulaḥ, puṃ, (kaṅgu lāti gṛhṇāti anena kaṅgu + lā + bāhulakāt ghañarthe karaṇe kaḥ .) pāṇiḥ . iti śabdacandrikā ..

kaca rave . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kacati . ravaḥ śabdaḥ . iti durgādāsaḥ ..

kaca i bandhe . tviṣi . iti kavikalpadrumaḥ .. (bhvāṃ-- paraṃ bandhe sakaṃ dīptau akaṃ--idit--seṭ .) i kañcati . iti durgādāsaḥ ..

kaca ṅa bandhe . tviṣi . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ bandhe sakaṃ dīptau akaṃ--seṭ .) ṅa kañcate kacate . tviṭ dīptiḥ . iti durgādāsaḥ ..

kacaḥ, puṃ, (kacate śobhate śirasīti . kac + pacādyac . kacyate badhyate iti kaca bandhe + karmaṇi ap vā .) keśaḥ . ityamaraḥ .. 2 . 6 . 95 .. (yathā, mahābhārate 1 . 128 . 19 ..)
     kaceṣu ca nigṛhyaitān nivihatya balādbalī .
     cakarṣa krośato bhūmau ghṛṣṭajānuśiroṃsakān ..
) vṛhaspatiputtraḥ . (kacate dīpyate tapastejaseti kac + dīptau + pacādyac . purā kila surāsurasaṃgrāme asurāṇāṃ yāneva devā nijaghnastāṃścāsuragururuśanāḥ sañjīvanīvidyayā punarjīvayāmāsa . suragururvṛhaspatiḥ punastadvidyānabhijñatayā surān raṇanihatān jīvayituṃ na śaśāka . taddarśanabhītā devā guruputraṃ kacamupāgamya arthyāmirvāgmiḥ santoṣya taṃ sañjīvanīlābhāya śukrasakāśaṃ prerayāmāsuḥ . kaco 'pi surakāryasiddhaye gurutvenāṅgī kṛtya nitarāṃ bhaktyā paricaryayā ca kāvyaṃ paritoṣayan brahmacaryamālambyādhītavān . krūraprakṛtayo daityāḥ khalu kacābhisandhiṃ vijñāya taṃ vāradvayaṃ nihatyāpi yadā pūrṇakāmā nāsan tadā bhūyo'pi tanmāṃsādikaṃ lavaśaḥ kṛtvā śukrameva surayāsaha bhojayāmāsuḥ śukrastu svaduhiturdevayānyāḥ sasnehanirbandhāṃtiśayena svodaragataṃ kacaṃ sañjīvanīvidyāṃ pradāyājīvayat . tataḥ prāptajīvaḥ kṛtārthaśca kaco'tīvahṛṣṭacittayā devayānyā patitvena anuruddho'pi sambandhānurodhāt naiva svīcakāra . sutarāṃ krodhaparatantrayā tayā niṣphalavidyo bhavetyabhiśaptastenāpi tvamapi kṣattriyabhāryā bhaviṣyasīti śaptā devayānī .. etadvivaraṇaṃ savistaraṃ mahābhāratīyasambhavaparbaṇi 1 . 76 adhyāye darśanīyam ..) bandhaḥ . śuṣkavraṇaḥ . iti medinī .. meghaḥ . iti śabdamālā ..

kacaṅganaṃ, klī, (kacasya janakolāhalaravasya aṅganam . śakandhvāditvāt sandhiḥ .) vikrayasthānam . tatparyāyaḥ . nirmuṭaḥ 2 paṇyājiram 3 . iti trikāṇḍaśeṣaḥ ..

kacaṅgalaḥ, puṃ, (kacyate rudhyate velayā athavā kacate ātmānaṃ velābhūmiṃ na laṅghayatīti yāvat bāhulakāt aṅgalac .) samudraḥ . iti trikāṇḍaśeṣaḥ ..

kacapaṃ, klī, (kacate śomate . uṣikaṭidalikacikhajibhyaḥ kapan iti uṇāṃ . 3 . 142 . kaca + kapan .) tṛṇam . śākapatram . ityuṇādikoṣaḥ ..

kacapakṣaḥ, puṃ, (kacānāṃ keśānāṃ pakṣaḥ samūhaḥ .) keśasamūhaḥ . ityamaraḥ .. 2 . 6 . 98 ..

kacapāśaḥ, puṃ, (kacānāṃ keśānāṃ pāśaḥ . samūhaḥ .) keśasamūhaḥ . ityamaraḥ .. 2 . 6 . 98 ..

kacamālaḥ, puṃ, (kacaṃ kacavat varṇaṃ malate dhārayatīti . kaca + mal + karmaṇyaṇ .) dhūmaḥ . iti hārāvalī .. khatamāla iti ca pāṭhaḥ ..

kacaripuphalā, strī, (kacasya ripuḥ phalamasyāḥ .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kacahastaḥ, puṃ, (kacānāṃ hastaḥ samūhaḥ .) keśasamūhaḥ . ityamaraḥ .. 2 . 6 . 98 ..

kacā, strī, (kacyate rudhyate lauhaśṛṅkhalādibhiriti yadvā kacate śobhate rājagṛhe iti .) kaca + ac + ṭāp .) hastinī iti medinī .. śobhā . iti śabdaratnāvalī ..

kacāku, tri, (kaca iva akati vakraṃ gacchati . aka + un .) durādharṣam . duḥśīlam . iti medinī ..

kacākuḥ, puṃ, (kaca iva kacanirmitaveṇīvat akati kauṭilyaṃ yathā tathā gacchatīti aka + un .) sarpaḥ . iti medinī ..

kacāṭuraḥ, puṃ, (kacavadaṭati meghavat śūnye vihara tīti . kaca + aṭ + urac .) pakṣiviśeṣaḥ . ḍāk iti bhāṣā . tatparyāyaḥ . śitikaṇṭhaḥ 2 dātyūhaḥ 3 kākamadguḥ 4 . iti trikāṇḍaśeṣaḥ ..

kacāmodaṃ, klī, (kacaṃ āmodayatīti-ā-mud-ṇicac .) bālakam . iti rājanirghaṇṭaḥ .. bālā iti bhāṣā .

kacuḥ, strī, (kacate śobhate . kac + un .) kaccī . svanāmakhyātagulmaḥ . iti purāṇam .. mūlaśākaviśeṣaḥ . yathā --
     kadalī dāḍimī dhānyaṃ haridrā māṇakaṃ kacuḥ .
     vilvo'śoko jayantī ca vijñeyā navapatrikā ..
iti tithyāditattve durgotsavatattvam ..

kaccaṭaṃ, klī, (ku kutsitaṃ caṭatīti . caṭ + ac . bāhulakāt koḥ kat . kutsitam .) jalapippalī . iti vaidyakam ..

kaccaraṃ, tri, (ku kutsitaṃ caratīti . ku + cara + ac koḥ kadādeśaḥ . athavā careṣṭaḥ .) malinam . ityamaraḥ .. 3 . 1 . 55 . kutsitam . iti medinī ..

kaccaraṃ, klī, (ku kutsitaṃ caryate ācaryate yat yadvā kena jalena caryate vyavahriyate yat pṛṣodarāditvāt cakārasya dvitvam .) takraṃ . iti medinī ..

kaccit, vya, (kacca cicca anayoḥ samāhāraḥ . koḥ kadādeśaḥ . athabā kāmyate iti kad cīyate niścīyate yasmāt . kama + vic . ci + kvip tataḥ pṛṣodarāditvāt masya dakāratvam .) kāmapravedanam . iṣṭaparipraśnaḥ . ityamaraḥ . 3 . 4 . 1 . yathā, kaccit jīvati me tātaḥ .. (tathā, raghuḥ . 5 . 5 . āpadyate na vyayamantarāyaiḥ kaccinmaharṣe strividhaṃ tapastat ..)

kacchaḥ, puṃ, (kena jalena chṛṇāti dīpyate chādyate vā, ucchṛdira dīptidevanayoḥ chṛd vā anyeṣvapi iti ḍaḥ . kaṃ jalaṃ kvyati parichinatti iti vā, cho chedane + āto'nupeti kaḥ . 3 . 2 . 3 . iti kaḥ .) anūpaprāyasthānam . ityamaraḥ . 2 . 1 . 10 . kāchāḍ iti bhāṣā . (yathā, kirāte 12 . 54 .
     kacchānte surasarito nidhāya senāmanvītaḥ sa katipayaiḥ kirātavaryaiḥ ..) sindhūnāṃ sarasāñca prāntabhāgaḥ . iti madhuḥ .. jalāśayaprāntadeśaḥ . iti ramānāthaḥ . nadīparbatādisamīpam . iti sāñjaḥ .. (yathā mahābhārate . 1 sambhavaparbaṇi śākuntale 70 . 16 .
     nadīkacchodbhavaṃ kāntamucchritadhvajasannibham ..) tunnavṛkṣaḥ . ityamaraḥ . 2 . 4 . 128 tuṃd iti bhāṣā . paridhānāñcalam . ityamaramedinokarau .. kāchā koṃcā kaṃḍsī itibhāṣā . śeṣasya paryāyaḥ . kakṣāḥ 2 kacchā 3 kacchoṭikā 4 . iti hemacandraḥ .. kacchaṭikā 5 kacchāṭikā 6 . iti śabdaratnāvalī .. naukāṅgam . iti hemacandraḥ .. (deśaviśeṣaḥ . yathoktañca .
     gaṇeśvarāt pūrbabhāge samudrāduttare śiṃve .
     kacchadeśaḥ samākhyātastantre śrīśaktisaṅgame ..
)

kacchaḥ, tri, (kena jalena chṛṇāti dīpyate iti . chṛd + bāhulakāt ḍaḥ .) jalaprāntaḥ . iti nānārthe amaraḥ ..

kacchaṭikā, strī, (kacchaṃ kacchasthalaṃ aṭati prāpnoti śakagdhvāditvāt alope sandhiḥ . aṭ ac saṃjñāyāṃ kan ata itvaṃ ca . yadvā kacchena paścādbhāgasthavastrāñcalaviśeṣeṇa aṭyate prāpyate jñāyate vā aṭ karmaṇi ap . tataḥ kan itvaṃ ca .) kacchaḥ . iti śabdaratnāvalī . kāchā iti bhāṣā ..

kacchapaḥ, puṃ, (kacchaṃ ātmano mukhasampuṭaṃ pāti sa hi kiñciddṛṣṭvā śarīre eva mukhasampuṭaṃ praveśayati sampuṭe hi kacchaśabdaḥ prasiddhaḥ . yadvā kacche anūpadeśe pāti ātmānaṃ rakṣatīti . kaccha + pā + kartari ḍaḥ .) svanāmakhyātajalajantuḥ . kāchim iti bhāṣā . tatparyāyaḥ . kūrmaḥ 2 kamaṭhaḥ 3 . ityamaraḥ .. 1 . 10 . 21 . gūḍhāṅgaḥ 4 dharaṇīdharaḥ 5 kaccheṣṭaḥ 6 palvalāvāsaḥ 7 kaṭhinapṛṣṭhakaḥ 8 . pañcasuptaḥ 9 kroḍāṅgaḥ 10 . iti śabdaratnāvalī .. pañcanakhaḥ 11 guhyaḥ 12 pīvaraḥ 13 jalagulmaḥ 14 . iti jaṭādharaḥ . asya māṃsaguṇāḥ . vātaharatvam . śukravṛddhikāritvam . cakṣurhitatvam . balavardhanatvam . medhāsmṛtikāritvam . pathyatvam . śothadoṣanāśitvañca . tasya carma pittanāśakam . pādaḥ kaphahārakaḥ . aṇḍaṃ svādu vājīkarañca .. (avatāraviśeṣaḥ . yathābhāgavate 8 . 7 . 10 .
     surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅgapṛṣṭhataḥ .
     bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ ..
) nandīvṛkṣaḥ . iti rājanirghaṇṭaḥ . kuverasya nidhiviśeṣaḥ . mallasya bandhaviśeṣaḥ . iti medinī .. madirāyantraviśeṣaḥ . iti śabdacandrikā .. (ṛṣiviśeṣaḥ sa tu viśvāmitraputtraḥ .. yathā harivaṃśe 27 . 47--50 ..
     viśvāmitrasya puttrāstu devarājādayaḥ smṛtāḥ .
     vikhyātāstriṣu lokeṣu teṣāṃ nāmāni me śṛṇu ..
     devaśravāḥ katiścaiva yasmāt kātyāyanāḥ smṛtāḥ .
     śālāvatyāṃ hiraṇyākṣo jajñe reṇau tu reṇumān ..
     sāṅkatirgālavaścaiva mudgalaśceti viśrutāḥ .
     madhucchandādayaścaiva devalaśca tathāṣṭakaḥ ..
     kacchapaḥ pūritaścaiva viśvāmitrasya vai sutāḥ .
     teṣāṃ khyātāni gotrāṇikauśikānāṃ mahātmanāṃ ..
nāgaviśeṣaḥ . yathā mahābhārate 1 . 123 . 68 .
     karkoṭako'tha sarpaśca vāsukiśca mujaṅgamaḥ .
     kacchapaścātha kuṇḍaśca takṣakaśca mahoragaḥ ..
)

kacchapikā, strī, (kacchena pātīti kaccha + pā + ḍaḥ + svārthe kan . ata itvaṃ ṭāp ca . kaphavātābhyāṃ jātāni kacchapa iva pañca ṣaṭ vā dāruṇāni unnatāni yasyāṃ saṃjñāyāṃ kan ṭāpi itvaṃ ca .) kṣudrarogaviśeṣaḥ . tasya lakṣaṇam !
     grathitā pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ .
     kaphānilābhyāṃ piḍakā jñeyāḥ kacchapikā budhaiḥ ..
pramehopekṣayā jātadaśapiḍakāntargatapiḍakāviśeṣaḥ . tasya lakṣaṇam .
     sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ . iti suśrutaḥ ..
     (avagāḍhārtinistodā mahāvāstuparigrahā .
     ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā ..
iti carakaḥ .. cikitsā tu kacchapīśabde draṣṭavyāḥ ..)

kacchapī, strī, (kacchaṃ kacchena vā pāti . pā + supīti kaḥ . 3 . 2 . 4 . athavā kacchena pibati . atra tu gāpoṣṭak na pibateḥ surāśīdhyoriti vacanāt jāteriti ṅīṣ . 4 . 1 . 63 .) kūrmī . tatparyāyaḥ . ḍuliḥ 2 duliḥ 3 kamaṭhī 4 . vīṇāviśeṣaḥ . sā tu sarasvatīvīṇā . ityamaraḥ .. 3 . 3 . 131 . kṣudrarogaviśeṣaḥ . iti medinī . kacchapikārogaḥ . taccikitsā yathā,
     kacchapīṃ svedayet pūrbaṃ tata emiḥ pralepayet .
     kalkīkṛtairniśākuṣṭhasitātālakadārumiḥ ..
     tāṃ pakvāṃ sādhayecchīghraṃ bhiṣagavraṇacikitsayā ..
iti bhāvaprakāśaḥ ..

kaccharuhā, strī, (kacche rohati yā . kaccha + ruh + igupadheti kaḥ . 3 . 1 . 135 . striyāṃ ṭāp ca .) dūrvā . iti jaṭādharaḥ ..

kacchāā, strī, (kacaṃ paścātpradeśaṃ chādayatīti . chad + ṇic + ḍaḥ pṛṣodarāditvāt hrasvaḥ . ṭāp ca . kacaśchādyate'nayā vā .) paridhānāparāñcalam . iti hemacandraḥ .. cīrikā . jhiṃjhī pokā iti bhāṣā . vārāhī . iti medinī ..

kacchāṭikā, strī, (kaccha eva bāhulakāt aṭan tataḥ svārthe kan ṭāp ca .) kacchaṭikā . iti śabdaratnāvalī ..

kacchuḥ, strī, (karṣati dehaṃ . kaṣa hiṃsāyāṃ + kaṣacchaśceti 1 . 86 . uṇāṃ ū chāntādeśaśca .) pṛṣodarāditvāt vā hrasvaḥ . rogaviśeṣaḥ . tasya lakṣaṇam .
     sūkṣmā bahvyaḥ piḍakāḥ srāvavatyaḥ pāmetyuktā kaṇḍūmatyaḥ sadāhāḥ .
     saiva sphoṭaistīvradāhairupetā jñeyā pāṇyoḥ kacchurugrāsphicośca ..
iti nidānam .. taccikitsā yathā .
     arkapatrarase pakvaṃ haridrākalkasaṃyutam .
     nāśayet sārṣapaṃ tailaṃ pāmākacchuvicarcikām ..
iti arkatailam .. 1 ..
     manaḥśilālaṃ kāsīsaṃ gandhāśmā sindhujanma ca .
     svarṇakṣīrī śilābhedī śuṇṭhī kuṣṭhañca māgadhī ..
     lāṅgalīravīṃraśca dadrughnaḥ kṛmihānalaḥ .
     dantī nimbadalañcaibhiḥ pṛthak karṣamitairbhiṣak ..
     kalkīkṛtaiḥ pacettailaṃ kaṭuprasthadvayonmitam .
     arkasīhuṇḍadugdhena pṛthak palamitena ca ..
     gomūtrasyāḍhakenāpi śanairmṛdvagninā pacet .
     abhyaṅgena haredetat kacchuduḥsādhyatāmapi ..
     pāmānañca tathā kaṇḍūṃ tvagvyādhivadhirāmayān .
     kacchurākṣasanāmedaṃ tailaṃ hārītabhāṣitam ..
kacchurākṣasanāma tailam .. 2 .. iti bhāvaprakāśaḥ ..
     (avalgujaṃ kāsamardaṃ cakramardaṃ niśāyutam .
     māṇimanthena tulyāṃśaṃ mastukāñjikapeṣitam .
     kacchuṃ kaṇḍūṃ jayantyugrāṃ siddhatrayaprayogarāṭ ..
     komalaṃ siṃhāsyadalaṃ saniśaṃ surabhijalena piṣṭam .
     divasatrayeṇa niyataṃ kṣapayati kacchuṃ vilepanataḥ .
     haridrākalkasaṃyuktaṃ gomūtrasya paladvayam .
     pibennaraḥ kāmacārī kacchupāmāvināśanam ..
     śothapāṇḍvāmayaharī gulmamehakaphāpahā .
     kacchupāmāharī caiva pathyā gomūtrasādhitā .. * ..
     svarase'pi ca dūrvāyāḥ pacettailaṃ caturguṇam .
     kacchurvicarcikā-pāmā abhyaṅgādeva nāśayet ..
iti dūrvādyaṃ tailam .. * ..
     somarājī haridre dve sarṣapāragvadhaṃ gadam .
     karañjavījaiḍagajaṃ garbhaṃ dattvā vipācayet ..
     tailaṃ sarṣapasambhūtaṃ nāḍīduṣṭavraṇāpaham .
     anenāśu praṇaśyanti kuṣṭhānyaṣṭādaśaiva tu ..
     nīlikāpi purovyaṅgagambhīraṃ vātaśoṇitam .
     kaṇḍūkacchapraśamanaṃ kacchupāmā vināśanam ..
iti somarājītailam .. * .. iti cakrapāṇikṛtasaṃgrahaḥ ..)

kacchughnī, strī, (kacchuṃ hanti yā . kachu + han + ṭak + ṅīp .) paṭolaḥ . hapuṣābhedaḥ . iti rājanirghaṇṭaḥ ..

kacchuraḥ, tri, (kaccharastyasya . kacchvā hrasvatvañceti raḥ . hrasvaśca . pāṃ . 5 . 2 . 107 . vārtike .) kacchurogayuktaḥ . khosarogī iti bhāṣā . tatparyāyaḥ . pāmanaḥ 2 . ityamaraḥ .. 2 . 6 . 58 puṃścalaḥ . iti medinī ..

kacchurā, stro, (kacchuṃ kaṇḍūrogaṃ rāti dadātīti . āta iti kaḥ . ṭāp ca . pṛṣodarāditvāt hrasvaḥ pūrbasya . yadvā kacchūḥ sādhyatvenāsti asyāṃ hrasvaśceti keṣāñcinmatam .) śūkaśimbī . śaṭī . durālabhā . iti medinī .. yavāsaḥ . iti rājanirghaṇṭaḥ .. grāhiṇīvṛkṣaḥ . iti ratnamālā .. kṣī rui iti bhāṣā ..

kacchūḥ, strī, (kaṣati hinasti dehaṃ kaṣeśchaśca . iti ūḥ . 1 . 86 . uṇāṃ .) rogaviśeṣaḥ . khos pāṃcḍā iti bhāṣā . tatparyāyaḥ . pāma 2 pāmā 3 vicarcikā 4 . ityamaraḥ .. 2 . 6 . 56 ..

kacchūmatī, strī, (kacchūḥsādhanatvenāstyasyāṃ astyarthematup tato ṅīp .) śūkaśimbī . iti śabdacandrikā ..

kacchoṭikā, strī, (kaccha + aṭan vā kan . ata itvaṃ ṭāp ca . pṛṣodarāditvāt okārādeśaḥ .) kacchaḥ . iti hemacandraḥ . kāchā iti bhāṣā ..

kacchoraṃ, klī, (kena śirasā śarīreṇa vā churyate lipyate iti . ka + chura lepe + karmaṇi ghañ .) śaṭī . iti ratnamālā ..

kañcī, strī, (kacate dīpyate śobhate . kac un . tataḥ kacuśabdāt ṅīp .) kandaviśeṣaḥ . kacu iti khyātā . tatparyāyaḥ . vitaṇḍā 2 . iti jaṭādharaḥ .. asyā guṇāḥ . bhedakatvam . gurutvam . kaṭutvam . āmavāyupittakāritvam . picchilatvañca . iti rājavallabhaḥ ..
     (kañcī sarā guruḥ sāmavātakṛt kaṭupittalā .. iti vaidyakadravyaguṇe ..) kaccu iti hindībhāṣā ..
     mahiṣāsurayuddheṣu kaccīrūpāsi suvrate .
     mama vighnavināśāya pūjāṃ gṛhṇa prasīda me ..
iti śāradīyadurgārcāpaddhatiḥ ..

kaja, i ruhe . janmani . sautradhāturayam . iti kavikalpadrumaḥ .. i kañjāraḥ . ruho janma . kṛddhoḥ kabhāve iti bhāve kaḥ . iti durgādāsaḥ ..

kajaṃ, klī, (ke jale jāyate jātaṃ vā . jana + kartari + ḍaḥ .) kamalam . iti rājanirghaṇṭaḥ ..

kajjalaṃ, klī, (ku kutsitaṃ jalaṃ yasmāt śubhramapi jalaṃ saṃyogāt svavarṇatvaṃ nayatīti yāvat yadvā kutsitaṃ ūrdhvagaṃ cakṣuṣorjalaṃ dūrībhūtaṃ bhavatyasmāt . koḥ kadādeśaḥ .) añjanam . iti hemacandraḥ .. kājala iti bhāṣā . tatparyāyaḥ . locakaḥ 2 . iti trikāṇḍaśeṣaḥ ..
     (tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam .
     kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam ..
iti kathāsaritsāgare . 4 . 47 .. tathā, bhāgavate 6 . 2 . 27 .
     dhiṅmāṃ vigarhitaṃ sadbhirduṣkṛtaṃ kulakajjalam ..)

kajjalaḥ, puṃ, (kat kutsitaṃ yathā tathā jālayati ācchādayati ātapādikaṃ . yadvā kutsitamapi latāgulmādikañceti yāvat jālayati jīvayati varṣaṇenetiśeṣaḥ . ku + jal + ṇic ac tato hrasvaḥ .) meghaḥ . iti śabdamālā ..

kajjaladhvajaḥ, puṃ, (kajjalaṃ dhvaja iva yasya .) dīpaḥ . iti trikāṇḍaśeṣaḥ ..

kajjalarocakaḥ, puṃ, klī, (kajjalaṃ rocayati . dīpenodbhāsayati . kajjala + ruc + ṇic tato'c svārthe kan . ṇvul vā .) dīpādhāraḥ . pilasuj derako ityādi bhāṣā . tatparyoyaḥ . kaumudīvṛkṣaḥ 2 dīpavṛkṣaḥ 3 śikhātaruḥ 4 dīpadhvajaḥ 5 . iti jaṭādharaḥ .. jyotsnāvṛkṣaḥ 6 . iti trikāṇḍaśeṣaḥ ..

kajjalī, strī, (ku kutsitaṃ jalati jīvatīti . jala + ṭak ṅīp ca koḥ kat . yadvā kutsitaṃ rogayuktam jālayati ārogyaṃ nayati . jala + ṇic + ac gaurāditvāt ṅīṣ hrasvaśca . yadvā kajjalamivācaratīti kad + jal + kvip + ac ṅīṣ ca .) matsyaviśeṣaḥ . tatparyāyaḥ . kajjalā 2 anantā 3 iti śabdaratnāvalī .. miśritarasagandhakam . (yathā
     gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayedbhiṣak .
     kajjalābho yathā sūto vihāya ghanacāpalam ..
     dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ .
     asau rogacayaṃ hanyādanupānasya yogataḥ ..
iti vaidyakarasendrasārasaṃgrahaḥ ..)

kajvalaṃ klī, (kaṃ ūrdhvagataṃ cakṣuṣorjalaṃ cakṣurogaviśeṣaṃ jvālayati śoṣayati nāśayatīti yāvat . jval + ṇic + ac hrasvaśca .) kajjalam . iti trikāṇḍaśeṣaḥ ..

kañcaṭaṃ, klī, (kañcate dīpyate latādāmādibhiḥ śobhate iti bhāvaḥ . kaci + aṭac .) jalajaśākaviśeṣaḥ . kāṃcaḍādāma iti bhāṣā . tatparyāyaḥ . jalabhūḥ 2 lāṅgalī 3 . iti śabdacandrikā .. śāradī 4 toyapippalī 5 śakulādanī 6 . iti ratnamālā jalataṇḍulīyam 7 . iti bhāvaprakāśaḥ .. tasya guṇāḥ . śleṣmakāritvam . dhārakatvam . himatvam . pittaraktanāśitvam . laghutvañca . iti rājavallabhaḥ .. api ca . tiktatvam . vāyuharatvañca . iti bhāvaprakāśaḥ ..

kañcaḍaḥ, puṃ, (kañcate vaghnāti madhyagataṃ manuṣyādijīvam . kaci dhātoraḍan bāhulakāt iditvānnum . kañcate śobhate vā .) kañcaṭaprabhedaḥ . tatparyāyaḥ . kañcaṭaḥ 2 kācaḥ 3 cakramardaḥ 4 ambapaḥ 5 . iti śabdacandrikā ..

kañcāraḥ, puṃ, (kacerbhāve ghañ kañcaṃ prakāśaṃ taṃ ṛcchati prāpnotīti ṛ + karmaṇyaṇ . athavā kaṃ pṛthvīṃ cārayati cālayati yadvā kaṃ jalaṃ cārayati nijaraśmibhiritiśeṣaḥ . kaci + ṇic ac . karmaṇi upapade aṇ vā .) sūryaḥ . iti jaṭādharaḥ ..

[Page 2,008a]
kañcikā, stī, (kañcate veṇau prakāśate . kaci + ṇvul striyāṃ ṭāp itvañca .) veṇuśākhā . kañcī iti bhāṣā . tatparyāyaḥ . kuñcikā 2 dhṛṣṇuḥ 3 . iti śabdacandrikā .. kṣudrasphoṭaḥ . iti vaidyakam ..

kañcukaḥ, puṃ, (kañcate āpucchāt saphaṇamukhaparyantaṃ abhito dīpyate prakāśate śobhate vā kañcate āvṛṇoti śatrunikṣiptāstrādinivāraṇāya . kaci + bāhulakādukan .) sarpatvak . sāpera kholosa iti bhāṣā . tatparyāyaḥ . nirmokaḥ 2 . (yathā pañcatantre . 1 . 69 .
     bhoginaḥ kañcukāviṣṭāḥ kuṭilā krūraceṣṭitāḥ .
     suduṣṭā mantrasādhyāśca rājānaḥ pannagā iva ..
) bhaṭādeścolākṛtisannāhaḥ . sāṃjoyā iti bhāṣā . tatparyāyaḥ . vārabāṇaḥ 2 vāṇavāraḥ 3 . ityamarabharatau .. (tathā hi rāmāyaṇe 6 . 99 . 23 .
     kañcukoṣṇīṣiṇastatra vetrakarkaśapāṇayaḥ .
     utsārayantaḥ sahasā samantātparicakramuḥ ..
) colakam . kāṃcali iti bhāṣā . tatparyāyaḥ . colaḥ 2 kañculikā 3 kūrpāsakaḥ 4 aṅgikā 5 . vardhāpakagṛhītāṅgasthitavastram . iti hemacandraḥ .. (yathā'maruśatake 81 .
     sakhyaḥ kiṃ karavāṇi yānti śatadhā yat kañcuke sandhayaḥ ..) vastram . ityuṇādikoṣaḥ .. (yathā bhāgavate 8 . 715 .
     devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasnagvarakañcukānanān ..)

kañcukāluḥ, puṃ, (kañcuko'styasya . kañcuka + āluc .) sarpaḥ . iti śabdacandrikā ..

kañcukī, [n] puṃ, (kañcuko'syāstīti . kañcuka + astyarthe iniḥ .) mahallarakṣakaḥ . antaḥpurādhyakṣaḥ . sa tu vahiḥsañcarantīnāṃ purastrīṇāṃ prekṣakapuruṣāntaravāraṇāya rājñā stryāgāre yo vetradharo niyuktaḥ . tatparyāyaḥ . sauvidallaḥ 2 sthāpatyaḥ 3 sauvidaḥ 4 . ityamaraḥ .. 2 . 8 . 8 .. (yathā ratnāvalīnāṭikāyāṃ 2 aṅke .
     naṣṭaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapāmantaḥkañcukikañcukasya viśati trāsādayaṃ vāmanaḥ .. asya lakṣaṇamuktaṃ bharatena .
     antaḥpuracaro vṛddho vipro guṇagaṇānvitaḥ .
     sarvakāryārthakuśalaḥ kañcukītyabhidhoyate ..
) yavaḥ . caṇakaḥ . sarpaḥ . iti rājanirghaṇṭaḥ .. ṣiṅgaḥ . joṅgakadrumaḥ . iti medinī ..

kañcukī, strī, (kañcayati śarīrakāntyādikaṃ prakāśayati rogādikamupaśamayati vā . kañca ṇic bāhulakādukan gaurāditvāt ṅīṣ jātivācakatvāt ṅīp vā .) auṣadhibhedaḥ . iti medinī .. kṣīrīśavṛkṣaḥ . iti ratnamālā ..

kañculikā, strī, (kañcate hṛdayādyaṅgānyāvṛṇotīti . kaci + ulac + svārthe kan gaurāditvāt ṅīṣ hrasvaḥ . ṭāp ca .) kañcakaḥ . strīṇāmaṅgarakṣiṇī . iti hemacandraḥ .. kāṃculi iti bhāṣā .. (yathā amaruśatake . 23 . tvaṃ mugdhākṣi vinaivakañculikayā dhatse manohāriṇīm .)

kañjaṃ, klī, (kam kṣīrodadhau jāyate sāgarasyāpi jalamayatvāt tadvati iti sūcyate . kam jale jātam . janeḥ kartari ḍaḥ .) amṛtam . padmam . iti medinī .. (yathā, bhāgavate . 8 . 6 . 3 .
     viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum .
     svacchāmarakataśyāmāṃ kañjagarbhāruṇekṣaṇām ..
)

kañjaḥ, puṃ, (kam ke jale śirasi ca jāyate . janerḍaḥ .) brahmā . keśaḥ . iti medinī ..

kañjakaḥ, puṃ, (kañjate manuṣyavat prāyeṇoccārayituṃ śaknītīti . kaji + kartari ṇvul .) pakṣiviśeṣaḥ . iti śabdacandrikā .. mayanā iti bhāṣā ..

kañjajaḥ, puṃ, (kañjāt viṣṇornābhipadmāt jātaḥ . jana + kartari ḍaḥ .) brahmā . iti śabdaratnāvalī ..

kañjanaḥ, puṃ, (kaṃ sukhaṃ janayatīti . kam + jani + aṇ .) kandarpaḥ . iti trikāṇḍaśeṣaḥ .. pakṣiviśeṣaḥ . iti śabdacandrikā .. mayanā iti bhāṣā ..

kañjaraḥ, puṃ, (kaṃ jalaṃ ekārṇavasthasalilaṃ jarayati śoṣayati . kam jṛṇāti raśmibhirākarṣati . kaji + aran .) brahmā . sūryaḥ . udaram . hastī . ityuṇādikoṣaḥ ..

kañjalaḥ, puṃ, (kañjate upadiṣṭaviṣayaṃ paṭhituṃ śaknoti . kaji + kalac .) madanapakṣī . iti śabdacandrikā .. mayanā iti bhāṣā ..

kañjāraḥ, puṃ, (kam jalaṃ bhuktarasādikaṃ jārayati . kam + jalaṃ jārayati śoṣayati raśmibhiḥ . kam ekārṇavasthapralayasalilaṃ jārayati yogabalena lāpayati . kaṃ jalaṃ jārayati śoṣayati śuṇḍenetiśeṣaḥ . kam + jṝ + ṇic + aṇ . yadvā kañjimṛjibhyāṃ cit . iti āran . ūṇāṃ 3 . 137 .) jaṭharam . sūryaḥ . viriñciḥ . vāraṇaḥ . muniḥ . iti medinī .. (mayūraḥ . vyañjanam . ityuṇādikoṣaḥ .. 4 . 137 .. kam jalaṃ sāgaraṃ jārayati śoṣayati gaṇḍūṣīkṛtya yogabalena iti vigrahe agastyamuniḥ ..)

kañjikā, strī, (kañjate tarasā bhūmiṃ bhittvā utpadyate . kaji + kartari + ṇvul + ṭāp itvañca .) brāhmaṇayaṣṭikāvṛkṣaḥ . iti śabdaratnāvalī .. vāmanhāṭī iti bhāṣā ..

kaṭa gatyāṃ . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) kaṭati . iti durgādāsaḥ ..

kaṭa i gatyāṃ . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ--idit . i-kaṇṭyate . iti durgādāsaḥ ..

kaṭa ī gatyāṃ . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ . kaṭati akaṭīt akāṭīt cakāṭa . ī kaṭṭaḥ iti durgādāsaḥ ..

kaṭa e vṛtau . vṛṣi . vṛtirāvaraṇam . vṛṭ varṣaṇam . (bhvāṃ-paraṃ-sakaṃ-akaṃ ca seṭ .) kaṭati . edit akaṭīt cakāṭa .) e akaṭīt paṭo gātram . kaṭati meghaḥ . iti durgādāsaḥ ..

kaṭaḥ, puṃ, (kaṭati madavāri varṣati yaḥ . kaṭa varṣaṇe-kartaryac .) hastigaṇḍasthalam . kaṇḍūyamānena kaṭaṃ kadācit vanyadvipenonmathitā tvagasya . iti raghuḥ . 2 . 37 .) kaṭideśaḥ tatpārśvaśca . kiliñjakaḥ . ityamaraḥ .. māṃdurdarmā ityādi bhāṣā . kāśādiracitarajjuḥ yena kusūlaṃ veṣṭyate . kusūlañca marāyi iti ṭīkāntaram .. tṛṇaracitaṭāṭī itikhyāta ityanye . iti taṭṭīkāyāṃ bharataḥ .. (yathā bhāgavate . 1 . 3 . 18 .
     caturdaśaṃ nārasiṃhaṃ bibhraddaityendramūrjitam .
     dadāra karajairvakṣasyerakāṃ kaṭakṛdyathā ..
) atiśayaḥ . śaraḥ . samayaḥ . iti medinī .. tṛṇam . iti dharaṇī .. (yathā manu 2 . 204 .
     go'śvoṣṭrayānaprāsādasrastareṣu kaṭeṣu ca .
     āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca ..
kaṭeṣu tṛṇādinirmiteṣu iti kullūkabhaṭṭaḥ ..) śavaḥ . śavarathaḥ . oṣadhī . śmaśānam . iti hemacandraḥ .. takṣitakāṣṭham . taktā iti bhāṣā . iti śabdaratnāvalī .. (yathā -- rāmāyaṇe . 2 . 56 . 21 .
     tāṃ niṣṭhitāṃ baddhakaṭāṃ dṛṣṭvā rāmaḥ sudarśanām .
     suśrūṣamāṇamekāgramidaṃ vacanamabravīt ..
baddhakaṭāṃ baddhakavāṭām iti taṭṭīkā .. svanāmaprasiddharākṣasaḥ . yathā -- rāmāyaṇe . 5 . 12 . 13 .
     śukanāsasya vakrasya kaṭasya vikaṭasya ca .
     rakṣaso lomaharṣasya daṃṣṭrālahrasvakarṇayoḥ ..
)

kaṭaḥ, tri, (kaṭayati prakāśayati kriyāmitiśeṣaḥ . kaṭ+ ṇic + ac .) kriyākāraḥ . iti hemacandraḥ ..

kaṭakaḥ, puṃ, klī, (kaṭati varṣati asmin megha iti . athavā kaṭyate nirgamyate asmāt nirjhariṇyādibhiḥ kṛñādibhyaḥ saṃjñāyāṃ vun . 5 . 35 . uṇāṃ iti vun .) parbatamadhyabhāgaḥ . tatparyāyaḥ . nitambaḥ 2 . ityamaraḥ .. 2 . 3 . 5 .. mekhalā 3 iti bharataḥ .. (yathā raghuḥ . 16 . 31 . mārgaiṣiṇī sā kaṭakāntareṣu vaindhyeṣu senā bahudhā vibhinnā ..) valayaḥ . cakram . ityamaraḥ .. 2 . 6 . 107 . hastidantamaṇḍanam . sāmudralavaṇam . rājadhānī . iti medinī .. nagarī . iti śabdaratnāvalī .. senā . iti hemacandraḥ .. (yathā hitopadeśe 1 . 332 . sa ca digvijayakrameṇāgatya candrabhāgānadītīre samāveśitakaṭako vartate ..) sānuḥ . parbatasya samabhūbhāgaḥ . iti viśvaḥ ..
     (girikūṭeṣu durgeṣu nānājanapadeṣu ca .
     janākīrṇeṣu deśeṣu kaṭakeṣu pareṣu ca ..
iti mahābhāratam 4 . 24 . 12 .)

kaṭakī, [n] puṃ, (kaṭako'styasya astyarthe iniḥ .) parbataḥ . iti trikāṇḍaśeṣaḥ ..

kaṭakolaḥ, puṃ, (kaṭati varṣati sravati iti . kaṭ + ac . kaṭasya niṣṭhīvanarūpajalasya kolaḥ ghanībhāvo yatra . kula saṃstyāne adhikaraṇe ghañ .) niṣṭhīvanapātram . iti trikāṇḍaśeṣaḥ .. pikdānī iti bhāṣā ..
     (syādācāmanakaḥ proṇṭhaḥ kaṭakolaḥ patadgrahaḥ .)

kaṭakhādakaṃ, tri, (kaṭaṃ tṛṇādikaṃ sarvamapi khādati ityarthaḥ . kaṭ + khād + ṇvul . sarvabhakṣam .) khādakam . bhakṣakam . iti medinī ..

kaṭakhādakaḥ, puṃ, (kaṭasya āvaraṇasya khaṃ madhyasthitacchidraṃ atti . kaṭa + kha + ad + ṇvul .) kācakalasaḥ . kākaḥ . jambūkaḥ . iti medinī .. (kaṭaṃ śavaṃ khādatīti vyutpattyā śavakhādake tri .)

kaṭaṅkaṭaḥ, puṃ, (kaṭaṃ śavaṃ kaṭati jvālayā āvṛṇotīti . kaṭa + kaṭ + bāhulakāt khac .) agniḥ . yathā --
     kaṭaṅkaṭāya bhīmāya namaḥ pañcapalāya ca .
     aghoraghorarūpāya ghoraghoratarāya ca ..
iti vahnipurāṇe agnistavanāmādhyāyaḥ ..

kaṭaṅkaṭerī, strī, (kaṭaṅkaṭaṃ vahnijaṃ suvarṇaṃ tatkāntimitiśeṣaḥ īrayati prāpayati jñāpayati vātmānaṃ suvarṇakāntitulyapītavarṇatvāt . kaṭaṅkaṭa + īra gatau + aṇ . ṅīp gaurāditvāt ṅīṣ vā .) haridrā . iti trikāṇḍaśeṣaḥ .. dāruharidrā . iti ratnamālā ..

kaṭaprūḥ, puṃ, (kaṭe śmaśāne pravate . kaṭaṃ kaṭena vā pravate . pruṅ gatau kvip nipātanāt dīrghaḥ . pāṃ . 3 . 2 . 17 . kvivvacipracchiśrisrudruprujvāṃ dīrgho'samprasāraṇañca .) uṇāṃ 2 . 57 .) mahādevaḥ . rākṣasaḥ . vidyādharaḥ . akṣadevanaḥ . iti medinī . kīṭaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kaṭabhaṅgaḥ puṃ, (kaṭānāṃ śasyānāṃ oṣadhīnāmitiyāvat hastena bhaṅgaḥ cchedanam . kaṭasya sainyasaṃghasya bhaṅgaḥ yasmāt hetoḥ sainyabhaṅgastu rājamaraṇahetureva .) śasyānāṃ hastacchedaḥ . hāta diyā śasya cheḍā kuḍana ityādi bhāṣā . nṛpātyayaḥ . rājavināśaḥ . iti medinī ..

kaṭabhī, strī, (kaṭavad bhāti . kaṭa + bhā + ḍaḥ . gaurāditvāt ṅīṣ .) jyotiṣmatī latā . ityamaraḥ . 2 . 4 . 150 .. nayā phaṭikī iti bhāṣā . aparājitā . vṛkṣabhedaḥ . tatparyāyaḥ . nābhikā 2 śauṇḍī 3 pāṭalī 4 kiṇihī 5 madhureṇuḥ 6 kṣudraśyāmā 7 kaiḍaryaḥ 8 śyāmalā 9 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . gulmaviṣādhmānaśūladoṣanāśitvam . vātakaphājīrṇarogaśamatākāritvam . śvetā cet guṇayuktatvañca . tatphalaṃ tadguṇaṃ jñeyaṃ viśeṣāt kaphaśukrakṛt . iti rājanirghaṇṭaḥ .. (yathā bhāvaprakāśe .
     kaṭabhī tu pramehārśonāḍīvraṇaviṣakrimīn .
     hantyuṣṇā kaphakuṣṭhaghnī kaṭuruṣṇā ca kīrtitā ..
) vṛkṣabhedaḥ . kāṃṭāśirīṣa iti khyataḥ . iti ratnamālā ..

kaṭamālinī, strī, (kaṭānāṃ kiṇvādyoṣadhīnāṃ mālā sādhanatvenāsti asyāḥ astyartheiniḥ tato ṅīp . madirāmādakatāyāstu kiṇvādyoṣadhīgaṇaprabhavatvāt . madyādau kiṇvaśaktivat . iti cārvākadarśanaṃ 1 adhyāyaḥ .) madirā . iti śabdabhālā ..

[Page 2,009b]
kaṭambaḥ, puṃ, (kaṭatīti kṛkadikaḍikaṭibhyo'mbac . uṇāṃ . 4 . 82 . iti ambac dhātūnāmanekārthatvāt atra vādane'pi .) vādyabhedaḥ . (kaṭyate āvriyate śatruraneneti karaṇe ambac .) bāṇaḥ . ityuṇādikoṣaḥ ..

kaṭambarā, strī, (kaṭaṃ guṇātiśayam vṛṇoti dhārayatīti . vṛ + ac + ṭāp ca .) kaṭukī . ityamaraḥ . 2 . 4 . 85 .. kaṭambharā iti ca pāṭhaḥ ..

kaṭambharaḥ, puṃ, (kaṭaṃ guṇātiśayaṃ bibharti . bhṛ + dhāraṇapoṣaṇayoḥ saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamīti khac mum ca pāṃ 3 . 2 . 46 .) śyonākavṛkṣaḥ . iti rājanirghaṇṭaḥ .. kaṭabhīvṛkṣaḥ . iti vaidyakam ..

kaṭambharā, strī, (kaṭaṃ bibharti yā . bhṛ + khac mum ṭāpca .) rājabalā . ityamaraḥ . 2 . 4 . 153 .. prasāraṇī . gandhabhādāliyā iti bhāṣā . rohiṇī . kaṭakī iti bhāṣā . hastinī . kalambikā . golā . varṣābhūḥ . mūrbā . iti medinī ..

kaṭavraṇaḥ, puṃ, (kaṭaḥ utkaṭo vraṇo yuddhakaṇḍurasya .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ ..

kaṭaśarkarā, strī, (kaṭaḥ nalaḥ miṣṭarasatvāt śarkareva yasyāḥ .) gāṅgeṣṭīlatā . iti hārāvalī .. nāṭā iti khyātā .

kaṭākuḥ puṃ, (kaṭati kṛcchreṇa jīvikāṃ nirvāhayati .. kaṭ kṛcchrajīvane kaṭikaṣibhyāṃ kākuḥ uṇāṃ 3 . 77 . iti kākuḥ .) pakṣī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kaṭākṣaḥ, puṃ, (kaṭāvatiśayitau akṣiṇī yatra . kaṭa + akṣin + ṣac . yadvā kaṭaṃ gaṇḍaṃ akṣati vyāpnoti . akṣu vyāptau + ac karmaṇyaṇ vā .) apāṅgadarśanam . āḍcake dekhana iti bhāṣā . ityamaraḥ . 2 . 6 . 94 .. (yathā, meghadūte 37 . āmokṣyanti tvayi madhukaraśreṇidīrghān kaṭākṣān ..)

kaṭāyanaṃ, klī, (kaṭasya svanāmakhyātāsanasya ayanaṃ utpattisthānam .) vīraṇam . iti śabdaratnāvalī ..

kaṭāraḥ, puṃ, (kaṭaṃ kandarpamadaṃ ṛcchati . kaṭa + ṛ + aṇ .) nāgaraḥ . kāmī . iti śabdamālā .

kaṭāhaḥ, puṃ, (kaṭaṃ uttāpādikaṃ āhanti nivārayatīti . kaṭ + ā + han + ḍa .) kūrmakarparaḥ .. dvīpaprabhedaḥ . (kaṭaṃ kaṭugandhādikaṃ āhanti tailādikaṭugandhaḥ āhanyate'tra vā .) tailādipākapātram . (kaṭaṃ śatruṃ āhantyasau jāyamānaviṣāṇāgramahiṣīśāvakaḥ . iti medinī .. (kaṭaḥ pāpī āhanyateyatra .) narakaḥ . iti hārāvalī .. karvūraḥ . iti jaṭādharaḥ .. kūpaḥ . iti śabdaratnāvalī .. (yathā siddhāntakaumudyām . 5 . 1 . 52 . prasthaṃ sambhavati prāsthikaḥ kaṭāhaḥ ..)

kaṭiḥ, puṃ, strī, (kaṭyate vastrādinā vriyate'sau sarvadhātubhya in iti kaṭ + in .) śarīrāvayavaviśeṣaḥ . kāṃkāli iti bhāṣā . tatparyāyaḥ . kaṭaḥ 2 śroṇiphalakaṃ 3 śroṇī 4 kakudmatī 5 . ityamaraḥ . 2 . 6 . 74 .. śroṇiphalam 6 kaṭī 7 śroṇiḥ 8 . iti taṭṭīkā .. kalatram 9 kaṭīram 10 kāñcīpadam 11 . iti hemacandraḥ . karabhaḥ 12 . iti jaṭādharaḥ .. atra pūrbadvayaṃ kaṭipārśvaḥ . iti bharataḥ .. (yathā, bhāgavate . 3 . 15 . 20 .
     yeṣāṃ vṛhat kaṭitaṭāḥ smitaśobhimukhyaḥ . kṛṣṇātmanāṃ na raja ādadhurutsmayādyaiḥ ..)

kaṭitraṃ, klī, (kaṭiṃ trāyate iti . kaṭi + trai + kaḥ .) rasanā . kaṭivastram . kaṭivarma . iti medinīkarahemacandru .. (yathā bhāgavate . 6 . 16 . 30 .
     mṛṇālagauraṃ śitivāsasaṃ sphuratkirīṭakeyūrakaṭitrakaṅkaṇam .)

kaṭiprothaḥ, puṃ, (prothatīti prothṛ + paryāptau puṃsīti ghaḥ . kaṭyāḥ prothaḥ māṃsapiṇḍaḥ .) kaṭideśasthamāṃsapiṇḍam . gudapulā podera pelo iti bhāṣā . tatparyāyaḥ . sphik 2 . ityamaraḥ . 2 . 6 . 35 .. pūlakaḥ 3 kaṭīprothaḥ 4 . iti rabhasaḥ .. kaṭiḥ 5 prothaḥ 6 . iti kecit .. pūlaḥ 7 . iti bharataḥ ..

kaṭirohakaḥ, puṃ, (kaṭiṃ hastipaścādbhāgaṃ rohatīti . kaṭi + ruh + ṇvul .) hastipaścādbhāgarohakaḥ . iti śabdamālā ..

kaṭillakaḥ, puṃ, (kaṭati latāyāṃ prakāśate utpadyate vā . kaṭa + bāhulakādillapratyayaḥ . tataḥ svārthekan .) kāravellaḥ . ityamaraḥ . karalā iti bhāṣā ..

kaṭiśīrṣakaḥ, puṃ, (kaṭiḥ śīrṣamiva . saṃjñāyāṃ kan .) kaṭideśaḥ . iti halāyudhaḥ ..

kaṭiśūlaḥ, puṃ, (kaṭisthaḥ śūlaḥ śūlarogaḥ .) kaṭideśasthaśūlarogaḥ . tasyauṣadhaṃ yathā .
     rajanīkadalīkṣāralepaḥ sidhmavināśanaḥ .
     kuṣṭhasya bhāgamekantu pathyābhāgadvayaṃ tathā ..
     uṣṇodakena saṃpītvā kaṭiśūlavināśanam .
iti gāruḍe 188 adhyāyaḥ ..
     (guḍūcyāragbadhaścaiva kvāthameṣāṃ vipācayet .
     śuṇṭhīcūrṇena saṃyuktaṃ pibejjaṅghākaṭigrahe ..
iti śārṅgadharaḥ ..)

kaṭiśṛṅkhalā, strī, (kaṭyāṃ dhāryā śṛṅkhalā . yadvā kaṭyāḥ śṛṅkhalā .) citikā . kaṭidhāryakṣudraghaṇṭikā . iti hārāvalī ..

kaṭisūtraṃ, klī, (kaṭyāṃ dhāryaṃ sūtram . śākapārthivāditvāt madhyapadalopaḥ .) kaṭyalaṅkāraviśeṣaḥ . iti halāyudhaḥ . candrahāra goṭ ityādi bhāṣā .. (yathā, bhāgavate . 5 . 3 . 4 . sphuṭakiraṇa pravaramaṇimayamukuṭakuṇḍalakaṭakakaṭisūtrahārakeyūra nūpurādyaṅgabhūṣaṇavibhūṣitamṛtviksadasyagṛhapatayo'dhanā iva ..)

kaṭī, [n] puṃ, (kaṭaḥ gaṇḍasthalaṃ prāśastyenāsyāstīti astyarthe iniḥ .) hastī . iti trikāṇḍaśeṣaḥ ..

kaṭī, strī (kaṭyateḥ kaṭuraseṣu gṛhyate'sau . kaṭyate āvriyate vastrādinā . sarvadhātubhyain . kaṭāt śroṇivacana iti gaurādiṣu pāṭhād vā ṅīṣ . pāṃ 4 . 1 . 41 .) pippalī . śroṇideśaḥ . [iti medinī .. (yathā, mahābhārate . 1 . vakabadhaparbaṇi 164 . 27 .
     savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ .
     tadrakṣo dviguṇaṃ cakre ruvantaṃ bhairavaṃ ravam ..
)

kaṭītalaḥ, puṃ, (kaṭyāṃ talamāspadamasya . asya kaṭideśe dhāraṇaprasiddhestathātvam .) nyubjakhaṅgaḥ . iti trikāṇḍaśeṣaḥ . vāṃkā khāṃḍā iti bhāṣā ..

kaṭīraṃ, klī, (kaṭyate āvriyate'sau vāsasetiśeṣaḥ . kaṭ + kṝśṝpṝkaṭipaṭiśauṭībhyaḥ īran . uṇāṃ . 4 . 30 .. iti īran .) kaṭiḥ . iti hemacandraḥ ..

kaṭīraḥ, puṃ, (kaṭyate āvriyate'sau athavā kadyate gamyate anena . karmaṇi karaṇe vā īran . uṇāṃ . 4 . 30 .) jaghanam . kandaraḥ . ityuṇādikoṣaḥ .. kaṭiḥ . iti jaṭādharaḥ ..

kaṭīrakaḥ, puṃ, (kaṭīra eva svārthe saṃjñāyāṃ vā kan .) nitambaḥ . iti trikāṇḍaśeṣaḥ ..

kaṭu, klī, (kaṭati sadācāramāvṛṇotīti . kaṭ + un .) akāryam . ityamaraḥ . 3 . 3 . 35 .. dūṣaṇam . iti viśvaḥ ..

kaṭuḥ, puṃ, (kaṭati tīkṣṇatayā rasanāṃ mukhaṃ vā āvṛṇoti yadvā kaṭati varṣati cakṣurmukhanāsādibhyo jalaṃ srāvayatīti . kaṭ + un . kaṭivaṭibhyāṃ ca . uṇāṃ . 1 . 9 .) saviśeṣaḥ ityamaraḥ . 1 . 5 . 9 . jhāla iti bhāṣā .. asya guṇāḥ kaṇṭhajadoṣaśothamandāgniśvitraroganāśitvam . asya bahusevane kṣayadātṛtvam . vīryabalāpahatvañca . iti rājanirghaṇṭaḥ .. api ca . ārogyapittāgnivāyukāritvam . kṛmi kaṇḍuviṣarogastanadugdhamedaḥsthaulyanāśitvam . laghutvam . atiśayabhakṣaṇe śramasthairyatāluśoṣātidāhakāritvañca . iti rājavallabhaḥ .. (tathā coktam . bhāvaprakāśe .
     kaṭūrūkṣaḥ stanyamedaḥśleṣmakaṇḍūviṣāpahaḥ .
     vātapittakṛdāgneyaḥ śoṣī pācanarocakṛt ..
asya lakṣaṇaṃ yathāha vābhaṭaḥ ..
     udvejayati jihvāgraṃ kurvaṃścimicimāṃ kaṭuḥ .
     srāvayatyakṣinā sāsyaṃ kapolau dahatīva ca ..
guṇakarmāṇi ca yathā, tatraiva .
     kaṭurgalāmayodardakuṣṭhālasakaśophajit .
     vraṇāvasādanaḥ snehamedaḥkledopaśoṣaṇaḥ ..
     dīpanaḥ pācano rucyaḥ śoṣaṇo'nnasya karṣaṇaḥ .
     chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ ..
     kurute so'tiyogena tṛṣṇāṃ śukrabalakṣayam .
     mūrchāmākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām .. * ..
kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati, bhuktaṃ śodhayati, ghrāṇamāsrāvayati, cakṣurvirecayati, sphuṭokarotīndriyāṇi alasakaśvayathūpacayodardhābhiṣyanda-sneha-śveda-kledamalānupahanti, rocayatyaśanaṃ, kaṇḍūrvināśayati, vraṇānavasādayati, krimīn hinanti, māṃsaṃ vilikhati, śoṇitasaṅghātaṃ bhinatti, bandhācchinatti, mārgān vivṛṇoti, śleṣmāṇaṃ śamayati, laghuruṣṇo rūkṣaśca .. sa evaṃguṇo'pyekaevātyarthamupayujyamāno vipākaprabhāvāt pauṃstvamupahanti, rasavīryaprabhāvānmohayati, glāpayati, sādayati, karṣayati, mūrchayati, namayati, tamayati, bhramayati, kaṇṭhaṃ paridahati śarīratāpamupajanayati, balaṃ kṣiṇoti, tṛṣṇāṃ janayati, vāṣvagnibāhulyād bhrama-mada-davathu-kampa-toda-bhedaiścaraṇa-bhujapārśva-pṛṣṭhaprabhṛtiṣu mārutajān vikārānupajanayati .. iti carakaḥ ..) campakavṛkṣaḥ . iti śabdacandrikā .. cīnakarpūraḥ . paṭolaḥ . kaṭvīlatā . iti rājanirghaṇṭaḥ ..

kaṭuḥ, strī, (kaṭyate kaṭutvenāsvādyate iti . kaṭ + u .) kaṭukī . ityamaraḥ .. priyaṅguvṛkṣaḥ . rājikā . iti viśvamedinyau ..

kaṭuḥ, tri, (kaṭati paralakṣmīdarśanena kṛpaṇatāṃ gacchatīti . kaṭ + uḥ .) matsaraḥ . tīkṣṇaḥ . ityamaraḥ . 3 . 3 . 35 .. (yathā, mahābhārate 1 . pauṣyaparbaṇi 3 . 55 . kṣāratiktakaṭurūkṣaistīkṣṇavipākaiścakṣuṣyupahato'ndho babhūva .) kaṭurasayuktaḥ . (yathā, bhāgavate . 3 . 26 . 42 .
     kaṣāyo madhurastiktaḥ kaṭhvamla iti naikadhā .
     bhautikānāṃ vikāreṇa rasa eko vibhidyate ..
) sugandhiḥ . iti medinī .. (yathā, raghuḥ . 5 . 48 .
     saptacchadakṣīrakaṭupravāhamasahyamāghrāya madaṃ tadīyam ..) apriyaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ 6 . 85
     iti samaguṇayogaprītayasta tra paurāḥ śravaṇakaṭu nṛpāṇāmekavākyaṃ vivabruḥ ..) durgandhaḥ . ityamaraṭīkāyāṃ svāmī ..

kaṭukaṃ, klī, (kaṭukānāṃ kaṭurasānāṃ trayaṃ kaṭoḥ saṃjñāyāṃ kan .) trikaṭu . iti medinī .. tattu śuṇṭhī pippalī maricañca .. (kaṭu eva . svārthe kan . iti vigrahe vācyaliṅgaṃ . apriyam . yathā, mahābhārate . 2 . anudyūtaparbaṇi 77 . 16 .
     duryodhanaśca karṇaśca kaṭukānyabhyabhāṣatām .
     iti sarvamidaṃ rājannākula pratibhāti me ..
)

kaṭukaḥ, puṃ, (kaṭureva kaṭukaḥ svārthe kan .) kaṭurasaḥ . (yathā, suśrute yo jihvyagraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāñca srāvayati sa kaṭuko rasaḥ ..) paṭīlaḥ . iti rājanirghaṇṭaḥ .. sugandhitṛṇam . iti śabdaratnāvalī .. kuṭajavṛkṣaḥ . arkavṛkṣaḥ . iti śabdacandrikā .. rājasarṣapaḥ . iti hārāvalī ..

kaṭukandaḥ, puṃ, (kaṭuḥ kandomūlamasya .) śigruvṛkṣaḥ . ārdrakam . laśunam . iti medinī ..

kaṭukaphalaṃ, klī, (kaṭukaṃ phalamasya .) kakkolakam . iti rājanirghaṇṭaḥ ..

kaṭukā, strī, (kaṭu + saṃjñāyāṃ kan . striyāṃ ṭāp .) kṣudracañcavṛkṣaḥ . vṛkṣaviśeṣaḥ . kaṭkī iti māṣā . tatparyāyaḥ . jananī 2 tiktā 3 rohiṇī 4 tikta rohiṇī 5 cakrāṅgī 6 matsyapittā 7 vakulā 8 . śakulādanī 9 sādanī 10 śataparbā 11 dvijāṅgī 12 malabhedinī 13 aśokarohiṇī 14 kṛṣṇā 15 kṛṣṇabhedī 16 mahauṣadhī 17 kaṭvī 18 añjanī 19 kāṇḍaruhā 20 kaṭuḥ 21 kaṭurohiṇī 22 kedārakaṭukā 23 ariṣṭā 24 pāmaghnī 25 . iti rājanirghaṇṭaḥ .. kaṭambarā 26 kaṭumbharā 27 aśokā 28 . ityamaraḥ taṭṭīkā ca .. (asya guṇāḥ .
     kaṭukā kaṭukā pāke tiktā rūkṣā himā laghuḥ .
     bhedinī dīpanī hṛdyā kaphapittajvarāpahā .
     pramehaśvāsakāsāsradāhakuṣṭhakṛmipraṇut ..
iti śabdārthacintāmaṇidhṛtavaidyakavacanam ..) atikaṭutvam . tiktatvam . śītatvam . pittaraktadāhabalāśārocakaśvāsajvaranāśitvam . rucikāritvañca . iti rājanirghaṇṭaḥ . sārakatvam . rūkṣatvam . kaphanāśitvañca . iti rājavallabhaḥ .. tāmbūlī . iti śabdacandrikā .. kulikavṛkṣaḥ . iti ratnamālā ..

kaṭukālāvuḥ puṃ, (kaṭukā alāvuḥ .) kaṭutumbī . iti ratnamālā .. titlāu iti bhāṣā ..

kaṭukī, strī, (kaṭu + svārthe kan . gaurāditvāt ṅīṣ .) kaṭukā . iti medinīśabdaratnāvalyau . kaṭkī iti bhāṣā .. (asyā guṇāḥ .
     kaṭukī tu sarā rūkṣā kaphapittajvarāpahā . iti vaidyakadravyaguṇagranthe ..
     kaṭhvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ .
     bhedinī dīpanī hṛdyā kaphapittajvarāpahā .
     pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut ..
iti bhāvaprakāśaḥ ..)

kaṭukīṭakaḥ, puṃ, (kaṭuḥ tīkṣṇaḥ daṃśanena duḥkhapradatvāt kīṭaḥ . tataḥ svārthekan .) maśakaḥ . iti jaṭādharaḥ ..

kaṭukvāṇaḥ, puṃ, (kaṭuḥ karkaśaḥ kvāṇaḥ kvaṇanaṃ śabdo yasya .) ṭiṭṭibhapakṣī . iti hemacandraḥ ..

kaṭugranthi, klī, (kaṭustīvro granthirmūlamasya .) pippalīmūlam . śuṇṭhī . iti rājanirghaṇṭaḥ ..

kaṭucāturjātakaṃ, klī, (caturbhyo jātakaṃ tataḥ svārthe aṇ tataḥ karmadhārayaḥ .) elātvakpatrakamaricātmakacatuṣkam . iti rājanirghaṇṭaḥ ..

kaṭucchadaḥ, puṃ, (kaṭuśchadaḥ patraṃ yasya .) tagaravṛkṣaḥ . iti śabdaratnāvalī ..

kaṭutiktakaḥ, puṃ, (kaṭuścāsau tiktaśceti . alpārthe kan .) śaṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. bhūnimbaḥ . iti vaidyakam ..

kaṭutiktakā, strī, (vipāke kaṭuḥ svāde tiktā . svārthe kan . ata itvam ..) kaṭutumbī . iti śabdaratnāvalo ..

kaṭutuṇḍī, strī, (kaṭu tīvraṃ tuṇḍamasyāḥ .) latāprabhedaḥ . kaṭutarāi itikhyātā . tatparyāyaḥ . tiktatuṇḍī 2 tiktākhyā 3 kaṭukā 4 kaṭutuṇḍikā 5 viṣā 6 .. asyā guṇāḥ . kaṭutvam . tiktatvam . kaphavāntiviṣārocakaraktapittanāśitvam . sadā pathyatvam . recanatvañca . iti rājanirghaṇṭaḥ ..

kaṭutumbī, strī, (kaṭuścāsau tumbī ceti .) latāviśeṣaḥ . titlāu iti bhāṣā . tatparyāyaḥ . ikṣvākuḥ 2 . ityamaraḥ . 2 . 4 . 156 .. kaṭukālāvuḥ 3 nṛpātmajā 4 . iti ratnamālā .. kaṭutiktikā 5 . iti śabdaratnāvalī .. kaduphalā 6 tumbinī 7 kaṭutumbinī 8 vṛhatphalā 9 rājaputtrī 10 tiktavījā 11 tumbikā 12 .. asyā guṇāḥ . kaṭutvam . tīkṣṇatvam . vāntikāritvam . śvāsavātakāsaśothavraṇaśūkaviṣanāśitvam . śodhanatvañca . iti rājanirghaṇṭaḥ .. pāṇḍukṛmikaphavāyanāśitvam . laghupākitvañca . iti rājavallabhaḥ ..
     (kaṭutumbī himā hṛdyā pittakāsaviṣāpahā .
     tiktā kaṭurvipāke ca vātapittajvarāntakṛt ..
)

kaṭutrayaṃ, klī, (kaṭūnāṃ kaṭurasānāṃ trayam .) trikaṭu . iti rājanirghaṇṭaḥ .. (asya guṇāḥ . trayaṃ trikaṭukaṃ jayet . sthaulyāgni-sadana-śvāsa-kāsa-ślīpadapīnasān .. iti vābhaṭaḥ ..)

kaṭudalā, strī, (kaṭu dalaṃ patraṃ yasyāḥ .) karkaṭī . iti rājanirghaṇṭaḥ . kāṃkuḍa iti bhāṣā ..

kaṭuniṣpāvaḥ puṃ, (kaṭuścāsau niṣpāvaśceti .) nadīniṣpāvadhānyam . iti rājanirghaṇṭaḥ ..

kaṭupatraḥ, puṃ, (kaṭu tīvraṃ patraṃ yasya .) parpaṭaḥ . sitārjakaḥ . iti rājanirghaṇṭaḥ ..

kaṭupatrikā, strī, (kaṭu patraṃ yasyāḥ . tataḥ kap . ata itvaṃ ṭāp ca .) kārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṭuphalaḥ, puṃ, (kaṭu phalaṃ yasya . asya patrasyatiktatvepi phale kaṭupākatvāt .) paṭolaḥ . iti rājanirghaṇṭaḥ ..

kaṭuphalā, strī, (kaṭu phalaṃ yasyāḥ .) śrīvallīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṭubhaṅgaḥ, puṃ, (kaṭuḥ ekaikadeśabhaṅgaśca yasya .) śuṇṭhī . iti trikāṇḍaśeṣaḥ ..

kaṭubhadraṃ klī, (kaṭhvapi bhadraṃ sevanena hitajanakam .) śuṇṭhī . iti rājanirghaṇṭaḥ .. ārdrakam . iti kecit ..

kaṭumañjarikā, strī, (kaṭuḥ tīkṣṇā mañjarī asti asyāḥ . ac gaurāditvāt ṅīṣ saṃjñāyāṃ kan ṭāp pūrbahrasvatvañca .) apāmārgaḥ . iti rājanirghaṇṭaḥ ..

kaṭumodaṃ, klī, (kaṭureva modaḥ gandho yasya tat .) javādināmasugandhidravyam . iti rājanirghaṇṭaḥ ..

kaṭuraṃ, klī, (kaṭati manthanena rasāntaraṃ guṇāntaraṃ vā varṣatīti . kaṭa + uran . yadvā kaṭyate prakaṭyate manthanāt rasāntareṇa guṇāntareṇa ca prakāśyate iti .) takram . iti jaṭādharaḥ .. kaṭvaraṃ ityapi pāṭhaḥ ..

kaṭuravaḥ, puṃ, (kaṭuḥ karkaśo ravaḥ dhvaniryasya .) maṇḍūkaḥ . iti rājanirghaṇṭaḥ ..

kaṭurohiṇī, strī, (kaṭuścāsau kaṭhvī cāsau vā rohiṇī ceti . kecittu kaṭuḥ satī rohatīti + ruha + ṇiniḥ tato ṅīp .) kaṭukī . ityamaraḥ . 2 . 4 . 45 ..

kaṭuvārtākī, strī, (kaṭuḥ kaṭhvī vārtākī .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

kaṭuvījā, strī, (kaṭu vījaṃ yasyāḥ .) pippalī . iti rājanirghaṇṭaḥ ..

kaṭuśṛṅgālaṃ klī, (kaṭūnāṃ śṛṅgāya prādhānyāya alati paryāpnotīti . al + ac .) gaurasuvarṇaśākam . iti rājanirghaṇṭaḥ ..

[Page 2,011b]
kaṭusnehaḥ, puṃ, (kaṭuḥ tīkṣṇaḥ snehaḥ rasaviśeṣo yasya .) sarṣapaḥ . iti trikāṇḍaśeṣaḥ .. gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

kaṭūtkaṭaṃ, klī, (kaṭuṣu utkaṭam .) ārdrakam . iti ratnamālā ..

kaṭūtkaṭakaṃ, klī, (kaṭuṣu utkaṭam . tataḥ saṃjñāyāṃ kan .) śuṇṭhī . iti rājanirghaṇṭaḥ ..

kaṭoraṃ, klī, (kaṭyate vṛṣyate niṣicyate vā bhakṣyadravyaṃ yatra . kaṭa + adhikaraṇe olac . ralayoraikyāt lasya ratvam .) pātraviśeṣaḥ . kaṭorā iti bhāṣā . yathā -- merutantre pañcamaprakāśaḥ .. * ..
     mṛtkarpaṭe saṃyutakācakūpyāṃ dattvā mukhaṃ lohapalohasūtraiḥ .
     niṣkāsito dhūmarasastu tasya saugandhikaiḥ kācakaṭorake yaḥ ..
kiñca .
     ramyānnaṃ devakīdattaṃ pātre kāñcananirmite .
     kaṭorāṇāṃ catuḥṣaṣṭiḥ pātrasyobhayataḥ sthitā ..
iti jaiminibhārate āśvamedhike parbaṇi 9 adhyāyaḥ ..

kaṭorā, strī, (kaṭyate vṛṣyate dīyate sthāpyate vā bhakṣyadravyādikamasyām . kaṭa + olac . lasya ratvam .) svanāmakhyātapātram . iti brahmavaivartapurāṇam . vāṭi iti bhāṣā ..

kaṭolaḥ, puṃ, (kaṭati sadācāraṃ miṣṭādyannarasañca āvṛṇotīti . kapigatigaṇḍikaṭipaṭibhya olac . uṇāṃ 1 . 67 . iti olac .) caṇḍālaḥ . itvuṇādikoṣaḥ .. kaṭurasaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kaṭolavīṇā, strī, (kaṭolasya cāṇḍālasya vīṇā vādyayantraviśeṣaḥ .) vīṇāviśeṣaḥ . iti śabdaratnāvalī . kenduḍā iti khyātā ..

kaṭphalaḥ, puṃ, (kaṭati kaṭutayā anyarasamāvṛṇotīti . kaṭ + kvip . kaṭ phalaṃ yasya saḥ .) svanāma khyātaphalavṛkṣaviśeṣaḥ . kāyaphala iti bhāṣā . tatparyāyaḥ . śrīparṇikā 2 kumudikā 3 kumbhī 4 kaiṭaryaḥ 5 . ityamaraḥ 2 . 4 . 40 .. somavalkaḥ 6 6 somavṛkṣaḥ 7 rohiṇī 8 . iti ratnamālā .. kṛṣṇagarbhaḥ 9 pracetasī 10 bhadrāvatī 11 mahākumbhī 12 rāmasenakaḥ 13 kumudā 14 ugragandhaḥ 15 bhadrā 16 rañjanakaḥ 17 laghukāśmaryaḥ 18 śrīparṇī 19 kāphalaḥ 20 paruṣaḥ 21 kumudī 22 . iti śabdaratnāvalī .. api ca .
     kaṭphalaḥ somavalkaśca kaiṭaryaḥ kumbhikāpi ca .
     śrīparṇikā kumudikā bhadrā bhadravatīti ca ..
     kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān .
     hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . kāsaśvāsajvarogradāhanāśitvam . rucikāritvam . mukharogaśamapradatvañca . iti rājanirghaṇṭaḥ .. kapharoganāśitvam . iti rājavallabhaḥ ..
     (kaṭphalaḥ kapharogaghnaḥ kāsaśvāsajvarāpahaḥ .. iti vaidyakadravyaguṇaḥ ..)

[Page 2,011c]
kaṭphalā, strī, (kaṭati iti . kaṭ + kvip tadeva phalamasyāḥ .) gambhārīvṛkṣaḥ . iti ratnamālā .. vṛhatī . kākamācī . devadālī . vārtākī . mṛgervāruḥ . iti rājanirghaṇṭaḥ ..

kaṭvaṅgaḥ, puṃ, (kaṭu aṅgamasya .) śyonākavṛkṣaḥ . ityamaraḥ . 2 . 4 . 56 .. kaṭūni ugrāṇi vīryavyañjakāni aṅgāni yasya .) dilīparājaḥ . iti trikāṇḍaśeṣaḥ ..

kaṭvaraṃ, klī, (kaṭati varṣati rasāntaram . chitvaracchatvaradhīvarapīvaramīvaracīvaratīvaranīvaragahvarakaṭvarasaṃyadvarāḥ uṇāṃ 3 . 1 . iti kaṭ + ṣvarac . nipātanāt sādhu .) dadhisaraḥ . iti ratnamālā .. vyañjanam . ityuṇādikoṣaḥ .. takram . yathā .
     dadhnaḥ sasārakasyātra takraṃ kaṭvaramucyate . iti cakrapāṇikṛtasaṃgrahe ..
     (suvarcikā-nāgara-kuṣṭha-mūrvā lākṣā-niśā-lohitayaṣṭikābhiḥ .
     talaṃ javare ṣaḍaguṇatakrasiddhamabhyañjanācchītavidāhanut syāt ..
iti ṣaṭkaṭhvaraṃ tailam ..)

kaṭvī, strī, (kaṭyate kaṭurasatayā svādyate anubhūyate vā . kaṭ + un . tataḥ striyāṃ ṅīp . votoguṇavacanāditi ṅīṣ vā . pāṃ . 4 . 1 . 44 .) kaṭukā . latāviśeṣaḥ . tatparyāyaḥ . kaṭukavallī 2 sukāṣṭhā 3 kāṣṭhavallikā 4 suvallī 5 mahāvallī 6 paśumohanikā 7 kaṭuḥ 8 .. asyā guṇāḥ . madhuratvam . śītatvam . kaphaśvāsanānājvarahāritvam . rucikāritvam . rājayakṣmanivāraṇatvañca . iti rājanirghaṇṭaḥ .. (kaṭukāśabde'syā gaṇādayo vyākhyātāḥ ..)

kaṭha i ki ādhyāne . utkaṇṭhāpūrbakasmaraṇe iti kavikalpadrumaḥ .. (curāṃ--pakṣe bhvāṃ--paraṃ--sakaṃ--seṭ-- idit .) i karmaṇi kaṇṭhyate . ki kaṇṭhayati . ādhyānaṃ smṛ ma autkye ityatra vyākhyātam . iti durgādāsaḥ ..

kaṭha taṅkane . taṅkanaṃ duḥkhena jīvanam . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ--seṭ .) kaṭhati dīnaḥ . iti durgādāsaḥ ..

kaṭha i ṅa ādhyāne . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--sakaṃ--seṭ--idit .) i karmaṇi kaṇṭhyate . ṅa kartari kaṇṭhate . revārodhasi vetasītarutale cetaḥ samutkaṇṭhate . iti durgādāsaḥ ..

kaṭhaḥ, puṃ, (kaṭhena proktamadhīte yaḥ . kaṭhaśākhāṃ abhijānāti vā kaṭhacarakāt luk . iti luk . 4 . 3 . 107 .) muniviśeṣaḥ . kaṭhaśākhādhyayanakartā kaṭhaśākhājñaḥ . (yathā mahābhārate . 1 . paulame 8 . 24 .
     uddālakaḥ kaṭhaścaiva śvetaścaiva mahāyaśāḥ .. ṛgbhedaḥ . svaraḥ .
     (kaṭho munau tadākhyātavedādhyetṛjñayoḥ svare .) iti hemacandraḥ .. brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ .. (upaniṣadviśeṣaḥ . yaduktaṃ muktikopaniṣadi .
     īśā-kena-kaṭha-praśna-muṇḍa-māṇḍakya-tittiri ..)

kaṭhamardaḥ, puṃ, (kaṭhaṃ kaṣṭajīvanaṃ mṛdgātīti . kaṭha mṛd + aṇ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

kaṭharaḥ, tri, (kaṭha + aran .) kaṭhinaḥ . iti jaṭādharaḥ ..

kaṭhaśākhā, strī, (yajurvedāntargatā kaṭhena proktā śākhā .) yajurvedasya śākhāviśeṣaḥ . etadvivaraṇaṃ vedaśabde draṣṭavyam ..

kaṭhāhakaḥ, puṃ, (kaṭhaṃ kaṭhinamāhantīti . ā + han + ḍaḥ . kaṭhāhaḥ tādṛśaṃ kaṃ śiro yasya .) dātyūhapakṣī . iti śabdaratnāvalī ..

kaṭhiñjaraḥ, puṃ, (kaṭhiṃ kaṭhinaṃ jarayati . jṝṣ vayohānau tasmāt aṇ . pṛṣodarāditvāt sādhuḥ . yadvā jṝ + ṇic + bāhulakāt + khac mum ca .) tulasīvṛkṣaḥ . tatparyāyaḥ . parṇāsaḥ 2 kuṭherakaḥ 3 . ityamaraḥ . 2 . 4 . 79 .. (loṇikā-jātukaparṇi kā-pattūra-jīvaka-suvarcalā-kuruvaka-kaṭhiñjara-kuntalikā-kuraṇṭikāprabhṛtīni .. iti suśrute draṣṭavyam ..)

kaṭhinaṃ, tri, (kaṭh + inan . uṇādimate tu inac . bahulamanyatrāpi . uṇāṃ . 2 . 4 . 9 .) kaṭharam . tatparyāyaḥ . kakkhaṭam 2 krūram 3 kaṭhoram 4 niṣṭhuram 5 dṛḍham 6 jaṭharam 7 mūrtimat 8 mūrtam 9 . ityamaraḥ . 3 . 1 . 76 .. khakkhaṭam 10 kaṭholam 11 jaraṭham 12 . iti taṭṭīkā .. karkaram 13 kaṭharam 14 . iti jaṭādharaḥ .. kāṭharam 15 kamaṭhāyitam 16 . iti śabdaratnāvalī .. stabdham . iti medinī ..
     (unmūlayaṃśca kaṭhinān nṛpān vāyuriva drumān . kathāsaritsāgare 19 . 89 .. tathā kumāre 4 . 5 .
     na vidīrye kaṭhināḥ khalu striyaḥ .. api ca bhakṣyāṃścātikaṭhinān dantarogī vivarjayet . suśrute ..)

kaṭhinaṃ, klī, strī, (kaṭh + bahulamatrāpi . uṇāṃ 2 . 49 . iti inac .) sthālī . iti medinīśabdaratnāvalyau ..

kaṭhinapṛṣṭhakaḥ, puṃ, (kaṭhinaṃ pṛṣṭhakamasya . pṛṣṭha svārthe sajñāyāṃ vā kan .) kacchapaḥ . iti rājanirghaṇṭaḥ ..

kaṭhinā, strī, (kaṭha + inac . striyāṃ ṭāp .) guḍaśarkarā . iti viśvamedinyau ..

kaṭhinikā, strī, (kaṭh + inac + gaurāditvāt ṅīṣ svārthe kan . ṭāpi hrasvaśca .) kaṭhinī . iti hārāvalī . khaḍī iti bhāṣā ..

kaṭhinī, strī, (kaṭhina + gaurāditvāt ṅīṣ .) khaḍikā . iti medinī . khaḍī iti bhāṣā .. tatparyāyaḥ . pākaśuklā 2 amilādhātuḥ 3 kakkhaṭī 4 khaṭī 5 khaḍī 6 varṇalekhikā 7 . iti ratnamālā .. dhātūpalaḥ 8 kaṭhinikā 9 . iti hārāvalī .. (tathā ca hitopadeśe 1 . 18 .
     guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya . tenāmbā yadi sutinī vada bandhyā kodṛśī nāma ..)

kaṭhillaḥ, puṃ, (kaṭhati bhojane duḥkhaṃ udvegaṃ vā janayati . atīvatiktatvāt tathātvaṃ . kaṭha śoke iti dhātorbāhulakādillapratyayaḥ .) kāravellaḥ . ityuṇādikoṣaḥ . karalā iti bhāṣā .. (vābhaṭe śākavargāṇāṃ madhye gaṇitam .. yathā --
     kaṭhillaṃ kembukaṃ śītaṃ sa koṣātaka karkaśam .
     tiktaṃ pāke kaṭugrāhi vātalaṃ kaphapittajit ..
)

kaṭhillakaḥ, puṃ, (kaṭhilla + svārthe kan .) kāravellaḥ . punarṇavā . tulasī . iti trikāṇḍaśeṣaḥ ..

kaṭhī, strī, (kaṭhena proktamadhīte yā śākhādhyetṛvācitvena jātitvāt ṅīṣ . kaṭhaproktamadhīyānā ityarthaḥ .) brāhmaṇī . iti jaṭādharaḥ ..

kaṭheraḥ, puṃ, (kaṭhati kṛcchreṇa jīvati jīvikāṃ nirvāhayati . patikaṭhikuṭhigaḍiguḍidaṃśibhyaerak . uṇāṃ . 1 . 59 iti erak .) kṛcchrajīvī . daridraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kaṭhoraḥ, tri, (kaṭhati pāruṣyamācarati . kaṭhirakibhyāmoran uṇāṃ 1 . 65 . itikaṭha + oran ..) kaṭhinaḥ . ityamaraḥ . 3 . 1 . 76 .. (yathā, bhāgavate 3 . 19 . 15 .
     pravṛddharoṣaḥ sa kaṭhorasuṣṭinā nadan prahatyāntaradhīyatāsuraḥ .. dāruṇaḥ . tathāhi bhāgavate . 5 . 13 . 3 . kaṭhoradaṃśairmaśakairupadrutaḥ .. ativistṛtaḥ . tatraiva 6 . 12 . 2 . yugāntāgnikaṭhorajihvaṃ .. pūrṇaḥ . tathāhi .
     sa taptakārtasvarabhāsvarāmbaraḥ kaṭhoratārādhipalācchanacchaviḥ . iti māghaḥ . 1 . 20 .. kaṭhoratārādhipasya pūrṇendoḥ iti taṭṭīkāyāṃ mallināthaḥ ..)

kaṭholaḥ, tri, (kaṭha + olac kapigatigaṇḍikaṭipaṭibhya olac uṇāṃ . 1 . 67 .) kaṭhoraḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

kaḍa i ṅa ña darpe . harṣe ityarthaḥ . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ . (bhvāṃ--ātmaṃ--akaṃ--seṭ-- pakṣe ubhaṃ--idit .) i karmaṇi kaṇḍyate . ña kaṇḍati kaṇḍate . ṅa kaṇḍate jano hṛṣṭaḥ syādityarthaḥ . ayamātmanepadītthanye . kadācit parasmaipadārtho ñakāraḥ . anekārthatvāt tuṣāpanayane ca . (bhvāṃ--ātmaṃ--sakaṃ .) kaṇḍate taṇḍulaṃ lokaḥ . iti durgādāsaḥ ..

kaḍa śa adane . darpe . iti kavikalpadrumaḥ .. (tudāṃ-- paraṃ--sakaṃ--darpe akaṃ--seṭ .) śa kaḍatī kaḍantī . prāñcastu vede tūccāraṇabhedārthaṃ bhvādāvapyevaṃ paṭhanti . tathā ca . kaḍa mada iti dhātuḥ paṭhyate bhūtudādyoḥ kaḍati kaḍati rūpaṃ tulyameva dvayoḥ syāt . tadubhayagaṇapāṭhe kiṃ phalaṃ neti vācyaṃ svarakvata iha bhedaḥ śapśayorasti yasmāt iti . svarakṛta iti udāttānudāttasvaritaviribdhasaṃjñakacaturvidhasvarakṛta ityarthaḥ . iti durgādāsaḥ ..

kaḍa i ka bhede . rakṣaṇe . iti kavikalpadrumaḥ .. (curāṃ--paraṃ--sakaṃ--seṭ--idit .) i kaṇḍayati . iti dugādāsaḥ ..

[Page 2,012c]
kaḍaḥ, tri, (kaḍati mādyatīti . kaḍa made + pacādyac .) mūrkhaḥ . iti halāyudhaḥ ..

kaḍakaṃ, klī, (kaḍyate adyate iti . kaḍa adane + ac saṃjñāyāṃ kan . karmaṇi ap svārthe saṃjñāyāṃ vā kan .) lavaṇaviśeṣaḥ . karakac iti bhāṣā .. tatparyāyaḥ . sāmudram 2 trikūṭam 3 . iti ratnamālā .. asya guṇaḥ sāmudraśabdedraṣṭavyaḥ ..

kaḍaṅgaḥ, puṃ, (kaḍaṃ mādakatāśaktiṃ gamayati janayati vā kaḍāt gamerḍaḥ . antarbhūto ṇyantovā .) surāviśeṣaḥ . ityuṇādikoṣaḥ ..

kaḍaṅgaraḥ, puṃ, (kaḍāt bhakṣaṇīyataṇḍulādeḥ sakāśāt griyate kṣipyate dūrīkriyate iti bhāvaḥ . kaḍa + girateḥ karmaṇi khac . yadvā kaḍaṃ bhakṣaṇīyaṃ śasyādi girati udgirati ātmanaḥ sakāśāt . gṝ + ac .) vuṣaṃ ityamaraḥ . 2 . 9 . 22 . āgḍā iti bhāṣā ..
     (nīvārapākādi kaḍaṅgarīyairāmṛśyate jānapadairna kaccit . iti raghuḥ . 5 . 9 .. kaḍaṅgaraṃ vuṣam arhantīti kaḍaṅgarīyā iti taṭṭīkāyāṃ mallināthaḥ ..)

kaḍatraṃ, klī, (gaḍyate sicyate'tra jalādikam . gaḍa + jratran gaḍerādeśca kaḥ .) pātraviśeṣaḥ . iti uṇādikoṣaḥ .. (gaḍyate sicyate'nena . gaḍa + secane gaḍerādeśca kaḥ uṇām . 3 . 106 . iti atran pratyayaḥ ḍalayorekatvasmaraṇāt kalatram ..

kaḍambaḥ, puṃ, (kaḍa + kṛkadikaḍikaṭibhyo'mbac uṇām . 4 . 82 . iti kaḍadhātorambacpratyayaḥ .) śākanāḍikā . ḍāṃṭā iti bhāṣā .. tatparyāyaḥ . kalambaḥ 2 . ityamaraḥ . 2 . 9 . 35 .. koṇam . prāntabhāgaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (kalambaśabde viśeṣo jñeyaḥ ..)

kaḍambī, strī, (kaḍambaḥ kalambo bhūyasā vidyate asyāḥ . iti arśaāditvāt ac tataḥ gaurāditvāt ṅīṣ .) kalambīśākam . iti śabdaratnāvalī .. (kalambīśabde guṇādayo'syā vaktavyāḥ ..)

kaḍāraḥ, puṃ, (gaḍa . secane iti + gaḍeḥ kaḍ ca . uṇām . 3 . 135 . iti āran kaḍādeśaśca dhātoḥ .) piṅgalavarṇaḥ . tadvarṇayukte tri . ityamaraḥ . 1 . 5 . 16 .. (yathā māghaḥ . 5 . 3 .
     savivyurambaravikāśi camūsamutthaṃ pṛthvīrajaḥ karabhakaṇṭhakaḍāramāśāḥ ..) kaḍārastṛṇavahnivat ityanye iti bharataḥ .. dāsaḥ . iti medinī ..

kaḍitulaḥ, puṃ, (kaṭyāṃ tulā tolanaṃ grahaṇaṃ yasya pṛṣodarādityāt ṭasya ḍaḥ .) khaḍgaḥ . iti śabdaratnāvalī ..

kaḍḍa kārkaśye . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) ṭavargatṛtīyopadhaḥ . kvipi saṃyogāntalope kaḍ . kaḍḍati padmamṛṇālaṃ karkaśaṃ syādityarthaḥ . iti durgādāsaḥ ..

kaṇa ṝ ārtasvare . iti kavikalpadramaḥ .. (bhvāṃ-- paraṃ--akaṃ--seṭ .) ṝ acīkaṇat acakāṇat . kaṇati bhītaḥ . iti durgādāsaḥ ..

kaṇa, ma gatau . iti kavikalpadrumaḥ . (bhvāṃ--paraṃ-- sak--seṭ--ghaṭādi .) ma kaṇayati . iti durgādāsaḥ ..

kaṇa, ka nimīlane . iti kavikalpadrumaḥ .. (curāṃ-- paraṃ--sakaṃ--seṭ .) nimīlanaṃ pakṣmāvaraṇam . ka kāṇayati cakṣuḥ pakṣmabhirāvṛtaṃ syādityarthaḥ . iti durgādāsaḥ ..

kaṇaḥ, puṃ, (kaṇati atisūkṣmatvaṃ gacchati . kaṇa + pacādyac .) atisūkṣmaḥ . (ānandāśrukaṇān pibanti śakunā niḥśaṅkamaṅkeśayāḥ . iti śāntiśatakam 5 ..) dhānyāṃśaḥ . ityamaraḥ . 3 . 1 . 62 .. (yathā, manuḥ . 11 . 92 .
     kaṇān vā bhakṣayedabdaṃ pinyākaṃ vā sakṛnniśi ..) tasya strīliṅge kaṇī kaṇikā . vanajīrakaḥ . iti rājanirghaṇṭaḥ ..

kaṇagugguluḥ, puṃ, (kaṇaścāsau gugguluśceti .) gugguluprabhedaḥ . tatparyāyaḥ . gandharājaḥ 2 svarṇakarṇaḥ 3 suvarṇaḥ 4 kanakaḥ 5 vaṃśapītaḥ 6 surabhiḥ 7 palaṅkaṣaḥ 8 .. asya guṇāḥ . kaṭutvam . uṣṇatvam . sugandhitvam . vātaśūlagulmodarādhmānakaphanāśitvam . rasāyanatvañca . iti rājanirghaṇṭaḥ ..

kaṇajīraḥ, puṃ, (kaṇaścāsau jīraśceti nityakarmadhārayaḥ .) śvetajīrakaḥ . iti rājanirghaṇṭaḥ . (śvetajīrakaśabde'sya guṇā jñeyāḥ ..)

kaṇajīrakaṃ, klī, (kaṇaṃ kṣudraṃ jīrakam . kaṇajīra + svārthe kan .) kṣudrajīrakam . tatparyāyaḥ . hṛdyagandhi 2 sugandham 3 . iti ratnamālā śabdacandrikā ca ..

kaṇabhakṣakaḥ, puṃ, (kaṇān bhakṣayati bhakṣati vā . kaṇa + bhakṣa + ṇvul .) bhāriṭapakṣī . iti rājanirghaṇṭaḥ ..

kaṇalābhaḥ, puṃ, (kaṇānāṃ lābho yasmāt saḥ . peṣaṇasādhanayantraviśeṣaḥ sa sādṛśyenāstyasya . arśaādibhyaḥ ac .) āvartaḥ . iti trikāṇḍaśeṣaḥ . jalera ghūrṇā iti bhāṣā ..

kaṇā, strī, (kaṇa + striyāṃ ṭāp .) jīrakam . kumbhīramakṣikā . pippalī . iti medinī ..
     (drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyañca pacejjale .
     tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram ..
iti pittakāsacikitsāyāṃ vābhaṭenoktam ..) śvetajīrakam . iti rājanirghaṇṭaḥ .. (kaṇā syāddīrghajīrakaḥ .. iti bhābaprakāśaḥ .. * ..) alpam . yathā --
     kadalīphalamadhyasthaṃ kaṇāmātramapakvakam . iti tithyāditattvam ..

kaṇāṭīnaḥ, puṃ, (kaṇāya aṭatīti . kaṇa + aṭa + inan dīrghatvañca pṛṣodarāditvāt .) khañjanapakṣī . iti trikāṇḍaśeṣaḥ ..

kaṇāṭīraḥ, puṃ, (kaṇāya aṭati . kaṇa + aṭa + īran .) khañjanapakṣī . iti śabdaratnāvalī ..

[Page 2,013b]
kaṇāṭīrakaḥ, puṃ, (kaṇāṭīra + svārthe kan .) khañjanapakṣī . iti śabdaratnāvalī ..

kaṇādaḥ, puṃ, (kaṇaṃ atti bhakṣayati . kaṇa ada + karmaṇi upapade aṇ .) svanāmakhyātamuniviśeṣaḥ . tatparyāyaḥ . kāśyapaḥ 2 . iti trikāṇḍaśeṣaḥ .. sa ca vaiśeṣikadarśanakartā . svarṇakāraḥ . kalādo rukmakāraka ityamaropari kaṇāda ityapi pāṭhaḥ . iti sārasundarī ..

kaṇikaḥ, puṃ, (kaṇaiva iti svārthe kan ata itvam .) kaṇā . śatruḥ . nīrājanavidhiḥ . iti sārasvataḥ .. śuṣkagodhūmacūrṇam . iti rājanirghaṇṭaḥ .. (kaṇā vidyate'sya astyarthe ṭhan . svārthe ṭhan vā . nābherabhūt svakaṇikād vaṭavanmahābjaṃ iti bhāgavatam . 7 . 9 . 33 .. dhṛtarāṣṭramantriviśeṣaḥ . yathā mahābhārate . 1 . sambhavaparbaṇi 141 . 2 .
     tata āhūya mantrajñaṃ rājaśāstrārthavittamam .
     kaṇikaṃ mantriṇāṃ śreṣṭhaṃ dhṛtarāṣṭro'bravīdvacaḥ ..
)

kaṇikā, strī, (kaṇāḥ santyasyāḥ . ata inaṭhanāviti ṭhan 5 . 2 . 115 . kaṇati sthūlarūpāt kramaśo gacchati atyantasūkṣmatāṃ prāpnoti ityarthaḥ . pacādyac svārthe kan ata itvaṃ ṭāp ca .) atyantasūkṣmavastu . agnimanthavṛkṣaḥ . iti medinī .. kaṇā . taṇḍulaviśeṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (jalādīnāṃ sūkṣmāṃśaḥ . yathā, meghadūte 99 .
     tāmutthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samamabhinavairjālakai rmālatīnām ..)

kaṇitaṃ, klī, (kaṇa ārtanāde + bhāve ktaḥ .) pīḍitānāṃ śabdaḥ . iti hemacandraḥ ..

kaṇiśaṃ, klī, (kaṇo vidyate'sya iti iniḥ taṃ śyati . kaṇi + śo + kaḥ . yadvā kaṇinaḥ śerate'smin . kaṇin + śī + ḍaḥ . kaṇāḥ santyasya ityamaraṭīkā kṛt .) śasyamañjarī . ityamaraḥ . 2 . 9 .. 21 . dhānyādira śiṣa iti bhāṣā ..

kaṇī, strī, (kaṇa + striyāṃ ṅīp gaurāditvāt ṅīṣ vā .) kaṇikā . ityamaraṭīkāyāṃ bharataḥ ..

kaṇīkaṃ, tri, (kaṇa + īkan .) alpam . ityuṇādikoṣaḥ ..

kaṇīyaḥ, [s] tri, (kaṇa + īyasun .) atyalpam . ityamaraḥ .. kaniṣṭham . iti taṭṭīkā .. (yathā haṭhayogadīpikāyāṃ . 2 . 12 . kaṇīyasi bhavet svedaḥ kampo bhavati madhyame ..)

kaṇeraḥ puṃ, (kaṇa + erapratyayaḥ .) karṇikāravṛkṣaḥ . ityuṇādikoṣaḥ ..

kaṇerā, strī, (kaṇa + eraṣṭāp ca .) veśyā . hastinī . ityuṇādikoṣaḥ ..

kaṇeruḥ strī, (kaṇa + eru .) veśyā . kariṇī . karṇikāravṛkṣe puṃ . iti medinī ..

kaṇṭakaḥ, puṃ, klī, (kaṇṭati iti kaṭi ṇvul . ardhārcādi pāṃ 2 . 4 . 31 .) kṣudraśatruḥ . (yathā viṣṇupurāṇe 1 . 19 . 31 . prahlādaḥ kathyatāṃ samyak tathā kaṇṭakaśodhane ..) matsyādyasthi . naiyāyikādidoṣoktiḥ . romāñcaḥ . drumāṅgam . iti medinī .. kāṃṭā iti bhāṣā .. (tathā coktaṃ cāṇakyaśatake 22 .
     upakāragṛhītena śatruṇā śatrumuddharet .
     pādalagnaṃ karasthena kaṇṭakeneva kaṇṭakam ..
) kendram . iti dīpikā ..

kaṇṭakaḥ, puṃ, (kaṭi + ṇvul .) sūcyagram . kṣudraśatruḥ . (yathā, manuḥ . 9 . 252 .
     samyaṅniviṣṭadeśaśca kṛtadurgaśca śāstrataḥ .
     kaṇṭakoddharaṇe nityamātiṣṭhedyatnamuttamam ..
) lomaharṣaḥ . ityamaraḥ 3 . 5 . 32 .. karmasthānam . doṣaḥ . iti jaṭādharaḥ .. makaraḥ . iti viśvaḥ .. veṇuḥ . iti hemacandraḥ .. (lokopadravakārī . yathā, bhāgavate . 3 . 18 . 23 .
     anveṣannapratiratho lokānaṭati kaṇṭakaḥ ..)

kaṇṭakadrumaḥ, puṃ, (kaṇṭakapradhāno drumaḥ . kaṇṭakenācitodrumo vā .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā mṛcchakaṭike . 140 . 4 .
     kiṃ kulenopadiṣṭena śīlamevātra kāraṇam .
     bhavanti nitarāṃ sphītāḥ sukṣetre kaṇṭakadrumāḥ ..

     daiteyacandanavane jāto'yaṃ kaṇṭakadrumaḥ . iti bhāgavatam . 7 . 5 . 17 .. śālmalīśabde viśeṣo'sya jñeyaḥ ..)

kaṇṭakaprāvṛtā, strī, (kaṇṭakaiḥ prāvṛtā vyāptā . kaṇṭaka + pra + ā + vṛ + karmaṇi kta + ṭāp .) gṛhakanyā . iti rājanirghaṇṭaḥ . ghṛtakumārī iti bhāṣā ..

kaṇṭakaphalaḥ puṃ, (kaṇṭakairācitaṃ vyāptaṃ phalaṃ yasya . śākapārthivādivat madhyapadalopī samāsaḥ .) panasavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. gokṣuravṛkṣaḥ . iti ratnamālā .. (asya guṇādayaḥ kaṇṭāphalaśabde jñeyāḥ ..)

kaṇṭakavṛntākī, strī, (kaṇṭakācitā vṛntākī . śākapārthivāditvāt madhyapadalopaśca .) vārtākī . iti rājanirghaṇṭaḥ ..

kaṇṭakaśreṇī, strī, (kaṇṭakānāṃ śreṇiryatra . śreṇī yasyāṃ vā .) kaṇṭakārī . iti śabdacandrikā ..

kaṇṭakāgāraḥ, puṃ, (kaṇṭakā āgāro yasya . yadvā kaṇṭakaṃ āgirati . ā + gṝ + ac .) saraṭajantuḥ . iti rājanirghaṇṭaḥ ..

kaṇṭakāḍhyaḥ, puṃ, (kaṇṭakairāḍhyaḥ .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṇṭakārikā, strī, (kaṇṭakān iyarti ṛcchati vā kaṇṭaka + ṛ + kartari + ṇvul . striyāṃ ṭāp itvaṃ ca . yadvā kaṇṭakaṃ ṛcchati + ṛ karmaṇyaṇ tataḥ kan ca tataḥ prāgvat . tatphale tu aṇi kṛte harītakyāditvāt luk .) svanāmakhyātakṣudravṛkṣaḥ . tatparyāyaḥ . nidigdhikā 2 spṛśo 3 vyāghro 4 vṛhatī 5 pracodanī 6 kulī 7 kṣudrā 8 duṣparśā 9 rāṣṭrikā 10 . ityamaraḥ .. anākrāntā 11 bhaṇṭākī 12 siṃhī 13 dhāvanikā 14 . iti ratnamālā .. kaṇṭakārī 15 kaṇṭakinī 16 duṣpadharṣiṇī 17 nidigdhā 18 dhāvanī 19 kṣudrakaṇṭikā 20 bahukaṇṭā 21 kṣudraphalā 22 kaṇṭālikā 23 citraphalā 24 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . dīpanatvam . śvāsa-kāśa-pratiśyāya-doṣa-kapha-vāta-jvara-nāśitvañca . iti rājanirghaṇṭaḥ .. tṛṣṇānāśitvam . iti rājavallabhaḥ .. tasyāḥ phalaguṇāḥ . pittakaphakaṇḍūkuṣṭhakṛmināśitvam . ladhutvam . uṣṇatvam . kaṭutvam . tiktatvañca . iti rājanirghaṇṭarājavallabhau ..
     (mustāmṛtāmalakyaśca nāgaraṃ kaṇṭakārikā .
     kaṇācūrṇānvitaḥ kvāthastathā madhusamanvitaḥ .
     ekāhikaṃ vā velādyaṃ jvarajātaṃ vyapohati ..
iti hārītaḥ .. * .. asyā viśeṣaśca kaṇṭakārīśabde jñātavyaḥ ..)

kaṇṭakārī, strī, (kaṇṭakaṃ ṛcchati . kaṇṭaka + ṛ + aṇ + ṅīp ca .) kaṇṭakārikāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. śālmalīvṛkṣaḥ . iti jaṭādharaḥ .. vikaṅkatavṛkṣaḥ . iti śabdaratnāvalī vaṃici iti bhāṣā .. tatparyāyaguṇāḥ .
     kaṇṭakārī tu duṣparśā kṣudrā vyādhrī nidigdhikā .
     kaṇṭālikā kaṇṭakinī dhāvanī vṛhatī tathā ..
ume ca vṛhatyau . yadāha śāśvataḥ ..
     kṣudrāyāṃ kṣudrabhaṇṭākyāṃ vṛhatīti nigadyate .
     śvetā kṣudrā candrahāsā lakṣmaṇā kṣetradūtikā ..
     garbhadā candrabhā candrā candrapuṣpā priyaṅkarī .
     kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ ..
     rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān .
     nihanti pīnasaṃ pārśvapīḍākṛmikṛdāmayān ..
     tayoḥ phalaṃ kaṭurase pāke ca kaṭukaṃ bhavet .
     śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu ..
     hanyāt kaphamarutkaṇḍūkāśamedakṛmijvarān .
     tadvat proktā sitā kṣudrā viśeṣādgarbhakāriṇī ..
iti bhāvaprakāśaḥ .. (śabdārthacintāmaṇidhṛtavaidyakam . yathā
     kaṇṭakārī kaṇṭakinī tathā svāduśca śukralā .
     cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut .
     doṣatrayaharī laghvī grahaṇyarśo'tisārajit ..

     kaṇṭakāryamṛtābhārgī nāgarendrayavāsakam .
     bhūnimbaṃ candanaṃ mustaṃ paṭolaṃ kaṭurohiṇī ..
     kaṣāyaṃ pāyayedetat pittaśleṣmajvarāpaham .
     dāhatṛṣṇārucicchardikāsahṛt pārśvaśūlanut ..
iti vaidyakacakrapāṇisaṃgrahaḥ ..
     kaṇṭakārītulāṃ nīradroṇe paktvā kaṣāyakam .
     pādaśeṣaṃ gṛhītvā ca tasmiṃścūrṇāni dāpayet ..
     pṛthak palāṃśānyetāni guḍūcīcavyacitrakāḥ .
     mustaṃ karkaṭaśṛṅgī ca tryūṣaṇaṃ dhanvayāsakam ..
     bhārgī rāsnā śaṭhīcaiva śarkarā palaviśatiḥ .
     pratyekañca palānyaṣṭau pradadyāt ghṛtatailayoḥ ..
     paktvā lehatvamānīya śīte madhupalāṣṭakam .
     catuṣpalaṃ tu gākṣīryāḥ pippalīnāṃ catuṣpalam ..
     kṣiptvā nidadhyāt sudṛḍhe mṛṇmaye bhājane śubhe .
     leho'yaṃ hanti hikkārtiśvāsakāsānaśeṣataḥ ..
kaṇṭakāryavalehaḥ .. * .. iti ca śārṅgadharaḥ ..)

kaṇṭakālaḥ, puṃ, (kaṇṭakaiḥ kaṇṭakākīrṇaphalaiḥ alati śobhate . kaṇṭaka + al + ac . kaṇṭaṃ kaṇḍakākāraṃ phalaṃ kālayati vā . kal + aṇ .) panasavṛkṣaḥ . iti śabdacandrikā ..

kaṇṭakālukaḥ, puṃ, (kaṇṭakairalati paryāpnoti kaṇṭaṃkālayati vā kaṇṭaka + al + ukañ .) yavāsavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yavāsa-śabde'sya guṇādayo boddhavyāḥ ..)

kaṇṭakāśanaḥ, puṃ, (kaṇṭakaṃ aśnātīti . kaṇṭaka + aśa g bhojane + kartari + lyuḥ .) uṣṭraḥ . iti trikāṇḍaśeṣaḥ ..

kaṇṭakāṣṭhīlaḥ, puṃ, (kaṇṭakaḥ aṣṭīleva yasya .) matsyaviśeṣaḥ . tatparyāyaḥ . kuliśam 2 . iti trikāṇḍaśeṣaḥ ..

kaṇṭakinī, strī, (kaṇḍakāḥ santyasyāḥ . iniḥ . īp ca .) vārtākī . śoṇajhiṇṭī . madhukharjurī . iti rājanirghaṇṭaḥ ..

kaṇṭakiphalaḥ, puṃ, (kaṇṭaki kaṇṭakayuktaṃ phalaṃ yasya .) vṛkṣaviśeṣaḥ . kāṃṭāla iti bhāṣā . tatparyāyaḥ . panasaḥ 2 . ityamaraḥ . 2 . 4 . 61 .. palasaḥ 3 kaṇṭakīphalaḥ 4 kaṇṭakaphalaḥ 5 . iti taṭṭīkā .. mahāsarjaḥ 6 phalinaḥ 7 phalavṛkṣakaḥ 8 sthūlaḥ 9 kaṇṭāphalaḥ 10 mūlaphaladaḥ 11 apuṣpaphaladaḥ 12 pūtaphalaḥ 13 campakoṣaḥ 14 campāluḥ 15 rasālaḥ 16 mṛdaṅgaphalaḥ 17 pānasaḥ 18 . iti śabdaratnāvalī .. asya guṇāḥ kaṇṭāphalaśabde panasaśabde ca draṣṭavyāḥ .. samaṣṭhilavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṇṭakilaḥ, puṃ, (kaṇṭako'styasya . kaṇṭaka + astyarthe ilac .) vaṃśaviśeṣaḥ . iti śabdacandrikā . veḍuvāṃśa iti bhāṣā ..

kaṇṭakilatā, strī, (kaṇṭakinī cāsau latā ceti .) trapuṣī . iti rājanirghaṇṭaḥ . śasā iti bhāṣā .. (trapuṣīśabde viśeṣo'syā draṣṭavyaḥ ..)

kaṇṭakī, [n] puṃ, (kaṇṭako'styasya astyarthe iniḥ .) matsyaḥ . iti śabdaratnāvalī .. khadiravṛkṣaḥ . iti śabdamālā .. madanavṛkṣaḥ . iti ratnamālā .. gokṣuravṛkṣaḥ . vaṃśaḥ . vadaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate 1 . śākuntale 70 . 7 .
     nāpuṣpaḥ pādapaḥ kaścinnāphalo nāpi kaṇṭakī ..)

kaṇṭakī, strī, (kaṇṭaka + arśa āditvāt ac gaurāditvāt ṅīṣ .) vārtākīviśeṣaḥ . kāṃṭā vegun iti bhāṣā . asyā guṇā . kaṭutvam . tiktatvam . uṣṇatvam . raktapittaprakopaṇatvam . kaṇḍūkacchuharatvam . doṣalatvañca . iti rājavallabhaḥ ..

kaṇṭakīdrumaḥ, puṃ, (kaṇṭakī drumaḥ . pṛṣodarāditvāt dīrghaḥ .) khadiravṛkṣaḥ . iti ratnamālā .. (khadiraśabde viśeṣo vaktavyaḥ .. kaṇḍakī eva drumaḥ . vārtākīvṛkṣaḥ ..)

kaṇṭakīphalaḥ, puṃ, (kaṇṭaki kaṇṭakācitaṃ phalamasya . pṛṣodarāt sādhuḥ .) kaṇṭakiphalaḥ . ityamaraṭīkāyāṃ bharataḥ .. kāṃṭāla iti bhāṣā ..

kaṇṭakuraṇṭaḥ, puṃ, (kaṇṭaḥ kaṇṭakapradhānaḥ kuraṇṭaḥ .) jhiṇṭī . iti rājanirghaṇṭaḥ .. (jhiṇṭīśabde'sya viśeṣo jñeyaḥ ..)

kaṇṭatanuḥ, strī, (kaṇṭā kaṇṭakānvitā tanuryasyāḥ .) vṛhatī iti rājanirghaṇṭaḥ .. (eṣā hi tiktakaṭukā . iti vaidyakadravyaguṇaḥ ..)

kaṇṭadalā, strī, (kaṇṭaṃ kaṇṭakācitaṃ dalaṃ yasyāḥ . śākapārthivāditvāt madhyapadalopaḥ .) ketakī . iti rājanirghaṇṭaḥ ..

kaṇṭapatraḥ, puṃ, (kaṇṭaṃ kaṇṭakānvitaṃ patraṃ yasya .) vikaṅkatavṛkṣaḥ . iti śabdamālā . vaṃici iti bhāṣā ..

kaṇṭapatraphalā, strī, (kaṇṭaṃ kaṇṭakānvitaṃ patraṃ phalañca yasyāḥ . kaṇḍakānvite patraphale'sya vā .) brahmadaṇḍīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṇṭapādaḥ, puṃ, (kaṇṭaḥ kaṇṭakānvitaḥ pādo mūlaṃ yasya .) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṇṭhaphalaḥ, puṃ, (kaṇṭaṃ kaṇṭakānvitaṃ phalaṃ yasya .) kṣudragokṣuraḥ . panasaḥ . dhustūraḥ . latākarañjaḥ . iti rājanirghaṇṭaḥ .. tejaḥphalaḥ . eraṇḍaḥ . iti kecit ..

kaṇṭaphalā, strī, (kaṇṭaṃ kaṇṭakākīrṇaṃ phalaṃ yasyāḥ .) devadālīlatā . iti rājanirghaṇṭaḥ .. (devadālīśabde 'syā guṇādayo jñeyāḥ ..)

kaṇṭalaḥ, puṃ, (kaṇṭaḥ astyasya . matvarthe alac . yadvā kaṇṭena kaṇṭakena alati paryāpnoti śobhate vā . kaṇṭa + al + ac . śakandhvādivat asya lopaḥ .) vṛkṣaviśeṣaḥ . vāvalā iti bhāṣā . tatparyāyaḥ . vāvalaḥ 2 svarṇapuṣpaḥ 3 sūkṣmapatraḥ 4 . iti śabdacandrikā ..

kaṇṭavallī, strī, (kaṇṭā kaṇṭakānvitā vallī .) śrīvallīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṇṭavṛkṣaḥ, puṃ, (kaṇṭapradhānaḥ kaṇṭakamayaḥ kaṇṭakabahulo vā vṛkṣaḥ . madhyapadalopī .) tejaḥphalavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṇṭāphalaḥ, puṃ, (kaṭi + bhāve + ap . kaṇṭā kaṇṭakamayaveṣṭanaṃ tadupalakṣitaṃ phalamasya .) panasavṛkṣaḥ . iti śabdamālā . kāṃṭāla iti bhāṣā .. asya pakvaphalaguṇāḥ . sumadhuratvam . raktabardhakatvam . snigdhatvam . śītalatvam . durjaratvam . vāyupittanāśitvam . śleṣmaśukrabalapradatvañca . iti rājavallabhaḥ .. picchilatvam . gurutvam . hṛdyatvam . bhramadāhaviśoṣanāśitvam . rucikāritvam . grāhitvañca . iti rājanirghaṇṭaḥ .. * .. tadvījaguṇāḥ . raktapittanāśitvam . svādutvam . phalatulyaguṇatvañca . iti rājavallabhaḥ .. īṣat kaṣāyatvam . madhuratvam . rucivāyuvṛddhikāritvam . gurutvam . tvagdoṣatatphalavikāranāśitvañca . iti rājanirghaṇḍaḥ .. * .. tasyāpakvasya guṇāḥ . kaṣāyatvam . svādutvam . vāyukāritvam . iti rājavallabhaḥ .. śītalatvañca .. * .. ghṛtayuktasya tasya guṇāḥ snigdhatvam . hṛdyatvam . balapradatvam . chardināśitvam . acakṣuṣyatvam . śukrakāritvam . vātapittanāśitvañca .. tanmajjaguṇāḥ . śukrakāritvam . vātapittakaphanāśitvam ca .. viśeṣāt panasaṃ varjyaṃ gulmibhirmandavahnibhiḥ .. iti rājanirghaṇṭaḥ .. (anyatsarvaṃ panasaśabde draṣṭavyam ..)

kaṇṭārtagalā, strī, (kaṇṭā kaṇṭayuktā ārtagalā .. ārtaḥ kṣīṇaḥ galadeśo yasyāḥ .) nīlajhiṇṭī . iti rājanirghaṇṭaḥ . (nīlajhīṇṭīśabde'sya guṇādayo jñeyāḥ ..)

kaṇṭāluḥ, puṃ, (kaṇṭāya kaṇṭakāya alati paryāpnoti . kaṇḍa + al + un .) vaṃśaḥ . vṛhatī . vārtākī . varvūraḥ . iti rājanirghaṇṭaḥ ..

kaṇṭāhvayaṃ, klī, (kaṇṭaṃ kaṇḍakamāhvayate spardhate . kaṇṭa + ā + hve + kaḥ .) padmakandaḥ . itti rājanirghaṇṭaḥ ..

kaṇṭī, [n] puṃ, (kaṇṭaḥ kaṇṭakaḥ astyasya . astyarthe iniḥ .) kalāyaḥ apāmārgaḥ . khadiraḥ . gokṣuraḥ . iti rājanirghaṇṭaḥ ..

kaṇṭhaḥ, puṃ, (kaṭhi + ac + iditvāt num .) madanavṛkṣaḥ . iti medinī .. homakuṇḍādvahiraṅguliparimitasthānam . yathā --
     khātādvāhye'ṅgulaḥ kaṇṭhaḥ sarvakuṇḍeṣvayaṃ vidhiḥ .. iti tithyāditattvam .. (kaṇśabda kaṇeṣṭhaḥ . iti ṭhaḥ . uṇaṃ 1 . 105 .) grīvāpurobhāgaḥ .. tatparyāyaḥ . galaḥ 2 . ityamaraḥ . 2 . 6 . 88 .. (yathā, śākuntale . 1 ma aṅke .
     vikacasarasijāyāḥ stokanirmuktakaṇṭhaṃ nijamivakamalinyāḥ karkaśaṃvṛntajālam ..) atra viśuddhanāmaṣoḍaśadalapadmamasti . yathā --
     tadūrdhvantu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam .
     svaraiḥ ṣoḍaśabhiryuktaṃ dhūmavarṇairmahāprabham ..
     viśuddhapadmamākhyātamākāśākhyaṃ mahādbhutam ..
iti gautamatantram .. nikaṭaḥ . dhvaniḥ . iti medinī ..

kaṇṭhakūṇikā, strī, (kaṇṭha iva kaṇṭhadhvaniriva kūṇayatīti . kaṇṭha + kūṇ + ṇvul . ṭāpi ata itvaṃ ca vīṇāyāḥ kaṇṭhatulyaspaṣṭadhvaniritiprasiddheḥ .) vīṇā . iti hemacandraḥ ..

kaṇṭhatalāsikā, strī, (kaṇṭhatale aśvānāṃ kaṇṭhadeśe āste iti . kaṇṭha + āsa + ṇvul + ṭāpi ata itvaṃ ca .) aśvagrīvāveṣṭakarajjucarmādi . iti śabdamālā ..

kaṇṭhanīḍakaḥ, puṃ, (kaṇṭhe nikaṭasthe nīḍe śatrūn dṛṣṭvā kāyati śabdāyate . kaṇṭha + kai + kaḥ . yadvā kaṇṭhe prāsādavṛkṣādīnāṃ śirobhāge nīḍaṃ yasya + kap .) cillapakṣī . iti trikāṇḍaśeṣaḥ . cil iti bhāṣā ..

kaṇṭhanīlakaḥ, puṃ, (kaṇṭhaṃ dhārakasya kaṇṭhādikamūrdhvasthānaṃ nīlayati svaśikhākajjalena nīlavarṇaṃ karotīti . kaṇṭha + nīl + ṇic + ṇvul . athavā kaṇṭhe śikhāgrabhāge nīlavarṇo'sya kap .) ulkā . iti śabdamālā . masāla iti bhāṣā ..

kaṇṭhapāśakaḥ, puṃ, (kaṇṭhe pāśa iva kāyati prakāśate . kaṇṭhapāśa + kai + kaḥ .) hastigalaveṣṭakarajjaḥ . iti śabdamālā ..

[Page 2,015b]
kaṇṭhabhūṣā, strī, (bhūṣyate'nayā iti bhūṣā . kaṇṭhasya bhūṣā .) grīvālaṅkāraḥ . tatparyāyaḥ . graiveyakam 2 . ityamaraḥ . 2 . 6 . 104 .. graiveyam 3 graivam 4 . iti śabdaratnāvalī .. rucakaḥ 5 niṣkam 6 . iti jaṭādharaḥ ..

kaṇṭhamaṇiḥ, puṃ, (kaṇṭhe kaṇṭhasthale dhāraṇīyo maṇiḥ . kaṇṭhasya maṇirvā .) galadeśadhāraṇīyamaṇiḥ . tatparyāyaḥ . kākalam 2 . iti trikāṇḍaśeṣaḥ ..

kaṇṭhyaḥ, tri, (kaṇṭhe + bhavaḥ . śarīrāvayavatvāt yat . 6 . 1 . 213 .) kaṇṭhodbhavaśabdādiḥ . iti vyākaraṇam .. akuhavisarjanīyānāṃ kaṇṭhaḥ . pāṃ . 1 . 1 . 9 vārtike ..)

kaṇṭhāgniḥ, puṃ, (kaṇṭhe kaṇṭhābhyantare agniḥ pācanarūpāgniryasya .) pakṣī . iti trikāṇḍaśeṣaḥ ..

kaṇṭhālaḥ, puṃ, (kaṭhi + ālac .) śūraṇaḥ . yuddham . naukā . khanitram . iti viśvaḥ .. kramelakaḥ . goṇīprabhedaḥ . iti medinī ..

kaṇṭhālā, strī, (kaṭi + ālac + ṭāp .) jālagoṇīkā . iti trikāṇḍaśeṣo medinī ca ..

kaṇṭhikā, strī, (kaṇṭho bhūṣyatayāstyasyāḥ . kaṇṭha + ṭhan ṭāp ca . yadvā kaṇṭhayati kaṇṭhaṃ bhūṣayati yā . kaṭhi + ṇic + ṇvul + ṭāp ata itvañca .) kaṇṭhābharaṇam . iti hemacandraḥ .. ekanarī kaṇṭhī iti bhāṣā ..

kaṇṭhī, strī, (kaṇṭha + alpārthe ṅīp .) aśva kaṇṭhaveṣṭanarajjucarmādi . iti śabdamālā .. galaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kaṇṭhīravaḥ, puṃ, (kaṇṭhyāṃ ravo yasya .) siṃhaḥ . iti trikāṇḍaśeṣaḥ .. pārāvataḥ . iti rājanirghaṇṭaḥ .. mattahastī . iti sārasvataḥ ..

kaṇṭhīravī, strī, (kaṇṭhīrava + gaurāditvāt jātau vā ṅīṣ .) vāsakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṇṭhekālaḥ, puṃ, (kaṇṭhe + kālaḥ kṣīrodamanthanodbhavaviṣapānanidarśanarūpanīlavarṇo yasya . saptamyā aluk .) mahādevaḥ . iti trikāṇḍaśeṣaḥ .. (kaṇṭhe jīvānāṃ kaṇṭhadeśe kālaḥ kālasvarūpeṇa vartate . yadvā kaṇṭhadeśaparyantaṃ ākramya tamaḥpradhānā māyā astyasya . paramātmanaḥ māyāśavalitatripādatvāt tathātvam . eṣa sarvajñaḥ sarvāntaryāmīśvaraḥ . etasmāt pādatrayādanyat turīyaṃ niṣkalaṃ nirupādhikaṃ śivapādamasti .. yathā, māṇḍukyopaniṣadi .
     sarvaṃ hyetadbrahmāyamātmā brahma so'yamātmā catuṣpāt .. 2 ..
     jāgaritasthāno vahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhuk vaiśvānaraḥ prathamaḥ pādaḥ .. 3 ..
     svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuk taijaso dvitīyaḥ pādaḥ .. 4 ..
     yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tatsuṣuptam . suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhūk cetomukhaḥ prājñastṛtīyaḥ pādaḥ .. 5 ..
     eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣayoniḥ sarvasya prabhāvāpyayo hi bhūtānām .. 6 ..
     nāntaḥ prajñaṃ na vahiḥprajñaṃ nobhayataḥ prajñaṃ na prajñānaghanaṃ na prajñaṃ nāprājñamadṛṣṭamavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśyamekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ śivamadvaitaṃ caturthaṃmanyante sa ātmā sa vijñeyaḥ .. 7 ..)

kaṇḍanaṃ, klī, (kaḍi + bhāve lyuṭa .) udūkhalādinā taṇḍulādernirmalīkaraṇaṃ . iti hemacandraḥ . kāṃḍāna iti bhāṣā ..

kaṇḍanī, strī, (kaṇḍyate tuṣādirapanīyate'nayā . kaḍi + karaṇe lyuṭ . ṅīpca .) udūkhalam . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 3 . 68 .
     pañcasūnā gṛhasthasya cullīpeṣaṇyupaskaram .
     kaṇḍanīcodakumbhaśca badhyate yāstuvāhayan ..
)

kaṇḍarā, strī, (kaḍi + aran ṭāpac .) mahāsrāyuḥ . mahānāḍī . iti hemacandraḥ ..
     (mahatthaḥ srāyavaḥ proktāḥ kaṇḍarāstāstu ṣoḍaśa .
     prasāraṇākuñcanayordṛṣṭaṃ tāsāṃ prayojanam ..
     catasro hastayostāsāṃ tāvatyaḥ pādayoḥ smṛtāḥ .
     grīvāyāmapi tāvatyastāvatyaḥ pṛṣṭhasaṅgatāḥ ..
tatra pādahastagatānāṃ kaṇḍarāṇāṃ nakhāḥ prarohāḥ grīvānibandhanānāmadhobhāgagatānāṃ prarohā meḍhraḥ pṛṣṭhanibandhanāṃ praroho nitambamūrdhoruvakṣo'kṣastanapiṇḍāḥ .. iti bhāvaprakāśaḥ ..
     talaṃ pratyaṅgulīnāṃ yāḥ kaṇḍarā bāhupṛṣṭhataḥ .
     bāhvoḥ karmakṣayakarī viśvacīti hi socyate ..
iti ca suśrutaḥ ..)

kaṇḍuḥ, strī, (kaṇḍate śarīraṃ mādyati asmāt uṣṇaśoṇitatvāt . yadvā kaṇḍayati kaṇḍuyuktaṃ karoti śarīram . kaḍi + made . mṛgaṣvādayaśca . uṇāṃ 1 . 38 . iti kuḥ .) kaṇḍūḥ . iti rāyamukuṭaḥ .. (puṃ ṛṣiviśeṣaḥ . (yathā, viṣṇupurāṇe 1 . 15 . 11 .
     kaṇḍurnāma muniḥ pūrbamāsīd vedavidāṃ varaḥ .
     suramye gomatītīre sa tepe paramaṃ tapaḥ ..
tadvivaraṇaṃ tatraiva 1 māṃśe 15 adhyāye draṣṭavyam .)

kaṇḍuraḥ, puṃ, (kaṇḍūṃ rāti dadātīti . ātonupasarge kaḥ . 3 . 2 . 3 . pṛṣodarāditvāt hrasvaḥ .) kāravellalatā . kundaratṛṇam . iti rājanirghaṇṭaḥ ..

kaṇḍurā, strī, kaṇḍuṃ rāti . kaṇḍū + rā + kaḥ . hrasvaśca . tataṣṭāp .) kapikacchuḥ . atyamlaparṇī . iti rāja nirghaṇṭaḥ .. (śūkaśimbīśabde viśeṣo'sya vaktavyaḥ ..

kaṇḍūḥ, strī (kaṇḍūya + sampadāditvāt kvip alopayalopau .) rogaviśeṣaḥ . culkani khos ityādi bhāṣā . (yathā, bhāgavate . 2 . 7 . 13 .
     ṣaṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo'driparivarta kaṣāṇa kaḥṇḍū ..) tatparyāyaḥ . kharjuḥ 2 kaṇḍūyā 3 . ityamaraḥ . 2 . 6 . 53 .. kaṇḍūti 4 . iti taṭṭīkā .. kaṇṭūya nam 5 . iti rājanirghaṇḍaḥ .. taccikitsā yathā --
     dūrbāniśāyuto lepaḥ kaṇḍūpāmavināśanaḥ .
     kṛmidadruharaścaiva śītapittāpahaḥ smṛtaḥ .. 1 ..
     haridrāyāḥ palānyaṣṭau ṣaṭpalaṃ haviṣastathā .
     kṣīrāḍhakena saṃyuktaṃ khaṇḍasyārdhaśataṃ tathā ..
     pacenmṛdvagninā vaidyo bhājane mṛṇmaye dṛḍhe .
     trikaṭutrijātakañcaiva kṛmighnaṃ trivṛtā tathā ..
     triphalā keśaraṃ mustaṃ lauhaṃ prati palaṃ palam .
     saṃcūrṇya prakṣipettatra karṣamekantu bhakṣayet ..
     kaṇḍūviṣphoṭadadrūṇāṃ nāśanaṃ paramauṣadham .
     prataptakāñcanābhāso deho bhavati nānyathā ..
     śītapittodardakoṭhān saptāhādeva nāśayet .
     haridrānāmataḥ khaṇḍaḥ kaṇḍūnāṃ paramauṣadham ..
iti haridrākhaṇḍaḥ .. 2 ..
     amṛtavṛṣapaṭolaṃ mustakaṃ saptaparṇa khadiramasitavetraṃ nimbapatraṃ haridre .
     vividhaviṣavisarpān kuṣṭhaviṣphoṭakaṇḍū rapanayati masūrīṃ śītapittaṃ jvarañca ..
iti amṛtādi .. 3 .. iti bhaiṣajyaratnāvalī ..
     (dvidhā te koṭhapiḍakā kaṇḍū gaṇḍān prakurvate . iti vābhaṭaḥ .. * .. candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhūkadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti .. iti carakaḥ ..)

kaṇḍūkarī, strī, (kaṇḍūṃ karoti iti . kaṇḍū + kṛ + ṭaḥ . striyāṃ ṅīp .) śūkaśimbīvṛkṣaḥ . iti śabda candrikā ..

kaṇḍūghnaḥ, puṃ, (kaṇḍūṃ hanti . kaṇḍū + han + ṭak .) āragvadhaḥ . gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

kaṇḍūtiḥ, strī, (kaṇḍaya + bhāve ktin . alopayalopau .) kaṇḍūḥ . iti bharatahalāyudhau .. culkani iti bhāṣā .. (rājñyā vapyaṭadevyāḥ sa nirdayaiḥ suratotsotvaiḥ . khaṇḍayāmāsakaṇḍūtim sāpyasyārtheṣaṇāṃ dhanaiḥ .. iti rājataraṅgiṇyām . 5 . 286 ..)

kaṇḍūyanaṃ, klī, (kaṇḍūya + bhāve lyuṭ .) kaṇḍūḥ . iti halāyudhaḥ .. (yathā, bhāgavate . 7 . 9 . 45 .
     yanmaithanādi gṛhamedhisukhaṃ hi tucchaṃ kaṇḍūyanena karayoriva duḥkhaduḥkham ..)

kaṇḍūyā, strī, (kaṇḍū + kaṇḍvādibhyoyak 3 . 3 . 102 . apratyayāt stritvāt ṭāp ca .) kaṇḍūḥ . ityamaraḥ . 2 . 6 . 53 ..

kaṇḍūrā, strī, (kaṇḍūṃ rāti . kaṇḍū + rā + kaḥ . ṭāp .) vṛkṣaviśeṣaḥ . ālakuśī iti bhāṣā . tatparyāyaḥ . ātmaguptā 2 jaḍā 3 avyaṇḍā 4 prāvṛṣāyaṇī 5 ṛṣyaproktā 6 śūkaśimbiḥ 7 kapikacchaḥ 8 markaṭī 9 . ityamaraḥ . 2 . 4 . 6 .. ajahā 10 avyaṇḍā 11 kaṇḍūrā 12 śūkaśimbī 13 śūkaśimbā 14 kapikacchuḥ 15 . iti taṭṭīkā .. ṛṣabhaḥ 16 svaguptā 17 . iti ratnakoṣaḥ ..

kaṇḍūlaḥ puṃ, (kaṇḍū + astyarthe + lac . kaṇḍūtikārakatvāt tathātvam .) śūraṇaḥ . iti rājanirghaṇṭaḥ .. kaṇḍūyukte tri ..

kaṇḍolaḥ, puṃ, (kaḍi + bāhulakāt olac .) nalavaṃśādiracitadhānyādisthāpanapātram . ḍol iti bhāṣā . tatparyāyaḥ . piṭaḥ 2 . ityamaraḥ . 2 . 9 . 26 .. piṭakaḥ 3 peṭakaḥ 4 . iti bharataḥ .. uṣṭraḥ . ityuṇādikoṣaḥ ..

kaṇḍolakaḥ, puṃ, (kaḍi + bāhulakādolac . svārthekan .) kaṇḍolaḥ . iti hemacandraḥ ..

kaṇḍolavīṇā, strī (kaṇḍola iva vīṇā . kaṇḍolasya vīṇā vā .) caṇḍālavīṇā . keṃdḍā iti khyātā . tatparyāyaḥ . cāṇḍālikā 2 caṇḍālavallakī 3 . ityamaraḥ . 2 . 10 . 32 .. caṇḍālikā 4 kaṭolavīṇā 5 . iti bharataḥ ..

kaṇḍolī, strī, (kaṇḍolastadākāro'styasyāḥ . arśa āditvāt ac + gaurāditvāt ṅīṣ .) kaṇḍo lavīṇā . itiśabdaratnāvalī ..

kaṇḍvoghaḥ, puṃ, (kaṇḍūnāmoghaḥ saṃghoyasmāt śūkakīṭasparśe kaṇḍūbahulatvamiti prasiddhestathātvam .) śūka kīṭaḥ . iti śabdacandrikā .. śūyāpokā iti bhāṣā ..

kaṇvaṃ, klī, (kaṇyate apodyate iti . kaṇ + kvan .) pāpam . iti medinī ..

kaṇvaḥ, puṃ, (kaṇ + kvan .) muniviśeṣaḥ . iti medinī .. sa tu puruvaṃśajātāpratirathanāmakṣattriyaputtraḥ . yathā --
     sumatirdhruvo'pratirathaḥ kaṇvo'pratirathātmajaḥ .
     tasya medhātithistasmāt praskaṇvādyā dvijātayaḥ ..
iti śrībhāgavate . 9 . 20 . 6 .. (apara ṛṣibhedaḥ . anenaiva muniśārdūlena yajurvedīyakāṇvaśākhā praṇītā . yathā, yajurvede 17 . 74 .
     yāmasya kaṇvo'duhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām .. tathā, bhāgavate ca 12 . 6 . 74 .
     yajurbhirakarocchākhā daśapañcaśatairvibhuḥ .
     jagṛhurvājasannyastāḥ kāṇvamādhyandinādayaḥ ..
ayantu kaśyapavaṃśodbhavaḥ śakuntalāyāḥ pratipālaka pitā . yathā, mahābhārate 1 . śākuntale . 70 . 30 .
     maharṣiṃ kāśyapaṃ draṣṭumatha kaṇvaṃ tapodhanam .. etasya savistarantu tatraiva 71 adhyāye draṣṭavyam . ayameva gotrapravartakaḥ . ṛgvede 1 . 44--50 sūkteṣu ṛṣigotrapravartaka kaṇvavṛttāntamavadhyeyam .. kaṇva ityasyārthaḥ kaṇvaḥ sukhamayaḥ tattvavidyāprabhāvāt natvayaṃ saṃsārajanyasukhamayaḥ nahi tattvajñānināṃ kvacit saṃsārāsaktiḥ avidyādharmābhāvāditi nīlakaṇṭhaḥ . vidyā kriyākuśalaḥ medhāvī ca . iti ṛgvedabhāṣyakṛddayānandaḥ .. svanāmākhyātatīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 82 . 44 .
     kaṇvāśramaṃ tato gacchet śrījuṣṭaṃ lokapūjitam .
     dharmāraṇyaṃ hi tatpuṇyamādyañca bharatarṣabha ! ..
)

kataḥ, puṃ, muniviśeṣaḥ . ityuṇādikoṣaḥ .. (ayantu viśvāmitraputtrānāmekatamaḥ . kaṃ jalaṃ śuddhaṃ tanoti kaṃ + tana + ḍa .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

katakaḥ, puṃ, (tak + hāse + bāhulakādghaḥ . kasya jalasya takaḥ hāsaḥ prakāśaḥ prasāda iti yāvat asmāt .) vṛkṣaviśeṣaḥ . nirmalī iti bhāṣā . tatparyāyaḥ . ambuprasudaḥ 2 kataḥ 3 tiktaphalaḥ 4 rucyaḥ 5 chedanīyaḥ 6 gucchaphalaḥ 7 kataphalaḥ 8 tiktamaricaḥ 9 .. asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . cakṣurhitatvam . rucikāritvam . kṛmidoṣaśū ladoṣanāśitvacca . tasya vījaṃ ambuprasādanam . itirājanirghaṇṭaḥ .. (yathā, manuḥ . 6 . 67 .
     phalaṃ katakavṛkṣasya yadyapyambuprasādakam .
     na nāmagrahaṇādeva tasya vāriprasīdati ..

     payaḥ prasādi katakaṅkatakaṃ tatphalañca tad .
     katakasya phalaṃ netryaṃ jalanirmalatā karam .
     vātaśleṣmaharaṃ śītaṃ madharaṃ tuvaraṃ guru ..
iti bhāvaprakāśaḥ ..)

kataphalaḥ puṃ, (kaṃ jalaṃ tanoti prasannaṃ sampādayati . ka + tan + ḍa . tādṛśaṃ phalamasya .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

katamālaḥ, puṃ, (tama + ghañ hrasvaḥ . kasya jalasya tamāya śoṣaṇāya alati paryāpnoti . ka + tama + al + ac .) agniḥ . iti śabdamālā .. kacamālaḥ khatamālaśca pāṭhaḥ ..

kati, tri, (kā saṅkhyā kiṃ parimāṇaṃ vā eṣāṃ
     kimaḥ saṅkhyāparimāṇe ḍati 5 . 2 . 41 . iti ḍati .) kiyatparimāṇam . iti vyākaraṇam .. kata iti bhāṣā . (yathā, atharvavede 10 . 2 . 4 . kati devāḥ katame ta āsan ya urogrīvāścikyuḥ puruṣasya katistanau vyadadhuḥ kaḥ kaphoḍau katiskandhān katipṛṣṭī racinvan .. puṃ . viśvāmitrasya puttrāṇāmekatamaḥ . yadvaṃśodbhūta sūtrakṛt kātyāyanarṣiḥ ..)

katipayaḥ, tri, (kim + ḍati kati ayak pukac .) kati . iti vyākaraṇam . katakaguli iti bhāṣā . (yathā, meghadūte 25 .
     sampatsyante katipayadinasthāyihaṃsādaśārṇāḥ ..)

kattṛṇaṃ, klī, (kad kutsitaṃ tṛṇaṃ iti . atra kad svārthe koḥ kadādeśaḥ tṛṇa ca jātau . 6 . 3 . 103 .) sugandhitṛṇaviśeṣaḥ . rāmakarpūra iti khyātam . tatparyāyaḥ . pauram 2 saugandhikam 3 dhyāma 4 devajagdhakam 5 rauhiṣam 6 . ityamaraḥ . 2 . 4 . 166 .. sugandham 7 tṛṇaśītam 8 suśītalam 9 . iti ratnamālā .. rohiṣatṛṇam 10 kāttṛṇam 11 bhūti 12 bhūtikam 23 śyāmakam 14 dhyāmakam 15 pūti 16 mudgalam 17 devadagdhakam 18 . asya guṇāḥ . kaṭutvam . tiktatvam . kaphaśastraśalyādidoṣabālagrahavināśitvañca . iti rājanirghaṇṭaḥ .. (tubaratvam . hṛtkaṇṭhavyādhipittāsraśūlakāsajvaranāśitvañca . iti bhāvaprakāśaḥ ..) pṛśniḥ . iti medinī .. cākuliyā iti bhāṣā .

kattoyaṃ, klī (ku kutsitaṃ toyaṃ yatra .) madyam . iti trikāṇḍaśeṣaḥ ..

kattha, ṅa ślāghe . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ-- sakaṃ--seṭ . kvacit akaṃ ca .) dantyavargādyāpadhaḥ . ślāghaḥ praśaṃsā . ṅa katthate guṇinaṃ guṇī . iti durgādāsaḥ ..

katra, t ka śaithilye . iti kātakalpadrusaḥ .. (curāṃ-- paraṃ--akaṃ--seṭ .) katrayati katrāpayati . iti durgādāsaḥ ..

katsavaraṃ, klī, (kad vaikalye + sa . katsaḥ vihvalatā tayā vriyate śira evāntaḥkaraṇasthānaṃ skandhasya śiro'ntavartitvāt tathātvam . katsa + vṛ + ap .) skandhaḥ . iti śabdacandrikā ..

katha, t ka vākyaprabandhe . iti kavikalpadrumaḥ .. (curāṃ-- para--sakaṃ--seṭ .) kathayati . iti durgādāsaḥ ..
     (hanta ! te kathayiṣyāmi setihāsaṃ purātanam . iti bhāgavatam ..)

kathaṃ vya, katham . kiṃprakāram . iti vyākaraṇam .. (yathā, manaḥ 5 . 2 . kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ praṃbho ! ..)

kathakaḥ, tri, (kathayati yaḥ . katha + kartari ṇvul .) vaktā . kathopajīvī . nāṭakavarṇanakartā . tatparyāyaḥ . ekanaṭaḥ 2 kathāprāṇaḥ 3 . iti śabdaratnāvalī .. (yathā mahābhārate 1 . 215 . 3 .
     kathakāścāpare rājan śramaṇāśca vanaukasaḥ .. granthakartṛviśeṣaḥ . (yathā, anumānacintāmaṇiḥ .
     vādyuktasādhyaniyamacyuto'pi kathakairupādhirudbhāvyaḥ ..)

kathaṅkathikaḥ, tri, (kathaṃ kathamiti praṣṭṛtvenāstyasya iti . kathaṃkathaṃ + bāhulakāt ṭhan tataṣṭilopaḥ .) praṣṭā . praśnakartā . iti trikāṇḍaśeṣabhūriprayogau ..

kathaṅkathikatā, strī, (kathaṅkathika + bhāve tal .) pṛcchā . praśnaḥ . iti hemacandraḥ ..

kathanaṃ, klī, (kathyate iti . kathatka vākyaprabandhe . bhāve + lyuṭ .) kathā . iti halāyudhaḥ .. kahana iti bhāṣā . (yathā pañcatantre 1 . 13 .
     mithyākramakathanaṃ kūṭatulāmānam ..)

katham, vya, (kasmin prakāre iti prakārārthe + kimaśceti . 5 . 3 . 25 . thamuḥ kādeśaśca .) harṣaḥ . garhā . prakārārthaḥ . sambhramaḥ . praśnaḥ . sambhāvanā . iti medinī .. (yathā śākuntale 1 aṅke
     kathamidānīmātmānaṃ nivedayāmi kathaṃ vā ātmāpahāraṃ karomi ..)

kathā, strī, (kratha + citipūjikathikumbicarciśceti . 3 . 3 . 105 . aṅ . ṭāp ca .) prabandhakalpanā . ityamaraḥ . 1 . 6 . 6 . prabandhena kalpanā athava prabandhasya abhidheyasya kalpanā svayaṃ racanā iti sārasundarī .. pravandhasya kalpanā racanā bahvanṛtāstokasatyā . iti bharataḥ ..
     prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ .
     paramparāśrayā yā syāt sā matākhyāyikā kvacit ..
iti kolāhalācāryaḥ .. (naiyāyikamate hi nānāvaktṛkapūrbapakṣasiddhāntavān vākyasandarbhaḥ . yayā, manuḥ . 3 . 231 .
     yadyadroceta viprebhyastattaddadyādamatsaraḥ .
     brahmodyāśca kathāḥ kuryātpitaṇāmetadīpsitam ..
vārtā . vākyam . yathā, raghuḥ . 8 . 43 .
     abhitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṣu .. vivaraṇam . yathā, rāmāyaṇe . 1 . 8 . 6 .
     sanatkumāro bhagavān purā kathitavān kathām .
     bhaviṣyaṃ viduṣāṃ madhye tava puttrasamudbhavam ..
)

kathāprasaṅgaḥ, tri, (kathāyāṃ prasaṅgo yasya .) jalpākaḥ . iti śabdaratnāvalī (tena saha nānākathāprasaṅgenāvasthitaḥ .. iti hitopadeśaḥ ..) vātūlaḥ . viṣavaidyaḥ . iti medinī . (kirātārjunīye . 1 . 24 . kathāprasaṅgena janairudāhṛtādanusmṛtā'khaṇḍalasūnuvikramaḥ .. vārtā . goṣṭhīvacanam . uktañca kathāsaritsāgare 22 . 181 .
     mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ ..)

kathāprāṇaḥ, tri, (kathayā prāṇiti jīvati kathāṃ śrāvayitvaiva jīvanopāyaṃ karotītyarthaḥ . pra + aṇ + ac . yadvā kathāyāṃ prāṇāḥ jīvanopāyāḥ yasya .) kathakaḥ . sa tu nāṭakavaktā . iti śabdaratnāvalī ..

kathitaḥ, tri, (kathyate'sau . katha + karmaṇi + ktaḥ .) uktaḥ . (yathā, śrībhāgavatam . 10 . 1 . 1 .
     kathito vaṃśavistāro bhavatā somasūryayoḥ .. katha + bhāve ktaḥ . kathanam . yathā raghuḥ . 11 . 10 .
     pūbbavṛttakathitaiḥ purāvidaḥ sānujaḥ pitṛsakhasya rāghavaḥ ..)

kada, i rodana . āhvāne . vaiklavye . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ akaṃ ca--seṭ--idit .) i karmaṇi kandyate . iti durgādāsaḥ ..

kada, ṣa ma ṅa vaiklavye . vihvalīmāve . iti kavikalpadrumaḥ . (bhvādiṃ--ātmaṃ--akaṃ--seṭ--ghaṭādi .) ṣa kadā . ma kadayati . ṅa kadate . iti durgādāsaḥ ..

kadaḥ, puṃ, (kaṃ jalaṃ dadāti . ka + dā + ka .) meghaḥ . iti śabdaratnāvalī ..

kadakaḥ, puṃ, (kadaḥ megha iva kāyati prakāśate uparibhāge . kad + kai + ka .) vitānam . iti hemacandraḥ .. cāṃdoyā iti bhāṣā ..

kadakṣaraṃ, klī, (kutsitaṃ akṣaraṃ . koḥ kadādeśaḥ .) kutsitavarṇaḥ ..

kadadhvā, [n] puṃ, (kutsito'dhvā . kugatīti samāsaḥ . koḥ kat tatpuruṣeceti kadādeśaḥ .) ninditapathaḥ . tatparyāyaḥ . vyadhvaḥ 2 duradhvaḥ 3 vipathaḥ 4 kāpathaḥ 5 . ityamaraḥ 2 . 1 . 16 ..

kadanaṃ, klī, (kadayati duḥkhaṃ vaiklavyaṃ vā prāpnotyanena kadyate duḥkhaṃprāpyate'nena vā . kad + ṇic + karaṇe lyuṭ . ghaṭāditvāt na vṛddhiḥ . kadyate iti bhāve lyuṭ . kadyate āhanyate vihvalīkriyate nihanyate vā yatra . adhikaraṇe ṇic lyuṭ yadvā kadyate mriyate yatra .) pāpam . (yathā, bhāgavate 7 . 9 . 16 .
     trasto'smyahaṃ kṛpaṇavatsala ! duḥsahograsaṃsāracakrakadanāt grasatāṃ praṇītaḥ ..) mardaḥ . (yathā, rāmāyaṇe . 6 . 28 . 20 .
     krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām ..) yuddham . iti medinī .. (yathā, bhāgavate . 7 . 2 . 13 .
     iti te bhartṛnirdeśamādāya śirasādṛtāḥ .
     tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ ..
) māraṇam . iti bhūriprayogaḥ jaṭādharaśca ..

kadannaṃ klī, (kutsitaṃ annaṃ . koḥ kadādeśaśca .) kutsitānnam . iti vyākaraṇam .. (yathā, bhāgavate . 5 . 9 . 8 . miṣṭaṃ kadannaṃ vā abhyavaharati paraṃ nendriyaprītinimittam .. havirvinā hariryāti vinā pīṭhena mādhavaḥ . kadannaiḥ puṇḍarīkākṣaḥ prahāreṇa dhanañjayaḥ .. ityudbhaṭaḥ ..)

kadambaṃ, klī, (kṛkadikaḍikaṭibhyo'mbac . uṇāṃ . 4 . 82 . iti kad + ambac .) nikurambam . samūhaḥ . iti medinī ..

kadambaḥ, puṃ, (kadyate darśanāt virahiṇāṃ cittavaiklavyaṃ jāyate'nena . kad + karaṇe ambac .) vṛkṣaviśeṣaḥ . kadam iti bhāṣā . tatparyāyaḥ . nīpaḥ 2 priyakaḥ 3 halipriyaḥ 4 . ityamaraḥ . 2 . 4 . 89 .. kādambaḥ 5 . iti taṭṭīkā .. ṣaṭpadeṣṭaḥ 6 prāvṛṣeṇyaḥ 7 haripriyaḥ 8 . iti ratnamālā .. vṛttapuṣpaḥ 9 bhurabhiḥ 10 lalanāpriyaḥ 11 kādambaryaḥ 12 sīdhupuṣpaḥ 13 mahāḍhyaḥ 14 karṇapūrakaḥ 15 . asya guṇāḥ . tiktatvam . kaṭutvam . kaṣāyatvam . vātapittakaphārtināśitvam . śītalatvam . śukrabardhanatvañca . iti rājanirghaṇṭaḥ .. (yathā bhāvaprakāśe .
     kadambo madhuraḥ śīto kaṣāyo lavaṇo guruḥ .
     saro viṣṭambhakṛdrūkṣaḥ kaphastanyānilapradaḥ ..
tathā ca suśrutaḥ .
     garadoṣaharanīpaṃ prācīnāmalakaṃ tathā ..) atra nīpahalipriyau dhārākadambavācināvapi kadambasāmyāt paṭhitau . yathā sāñjaḥ ..
     nīpo mahākadambaḥ syāddhārākadamba ityapi .
     dvitīyo'lpaprasaraśca vṛttapuṣpaḥ kadambakaḥ ..
ityasya bhedaḥ . tathā ratne'pi . hāridrastu rajo balaḥ . yathāmaraṭīkāyāṃ bharataḥ ..
     dhulīkadambakā dhārā kadambaḥ ṣaṭpadapriyaḥ ..
     vṛttapuṣpaḥ keśarāḍhyaḥ prāvṛṣeṇyaḥ kadambakaḥ .
     nīpo mahākadambo'pi tathā bahuphalo mataḥ ..
(yathā -- sāhityadarpaṇam . yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapāste conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ .. kavibhistu prāyaśo varṣākāle eva asya varṇanaṃ kriyate . māghe raivatakaparvatavarṇane draṣṭavyam .. * ..) sarṣapaḥ . iti medinī .. devatāḍakatṛṇam . iti ratnamālā .. (kaṃ prajāpatyadhiṣṭhātṛkaṃ aupasthendriyaṃ damayati iti vyutpattyā jitendriyatattvajñānī . kadaṃ kadanaṃ vināśaṃ vāti gacchati pralaye iti śeṣaḥ . iti vyatpattyā jagat . yathā -- sa eva saumya nityaṃ rājate mūle viśva kadambasya paramo vai puruṣa ātmā .. iti śrutau ..)

kadambakaṃ, klī, (kadamba + saṃjñāyāṃ kan .) samūhaḥ . ityamaraga 2 . 5 . 40 .. (yathā, śākuntale 2 aṅke . gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgaimuhūstāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ romanthamabhyasyatu ..)

kadambakaḥ, puṃ, (kadamba iva kāyati prakāśate . haridrā potavarṇatvāt kadambakorakoparisthitasūkṣmāṃśatulyaphalatvācca sarṣapasyāpi tathātvam . vṛkṣe tu kadamba eva svārthe kan .) sarṣapaḥ . haridruḥ . iti rājanirghaṇṭaḥ .. kadambavṛkṣaḥ . iti śabdaratnāvalī ..

kadambadaḥ, puṃ, (kadambaḥ kadambasyoparisthaḥ sūkṣmāṃśaiva dīyate'sau . kadamba + do khaṇḍane + karmaṇi + ghañarthe kaḥ . sarṣapasya kadambakorakoparisthasūkṣmāṃśatulyaphalatvāt tathātvam .) sarṣapaḥ . iti śabdacandrikā ..

kadambapuṣpā, strī, (kadambasyeva puṣpamastyasyāḥ . arśa āditvāt ac tataṣṭāp .) muṇḍitikāvṛkṣaḥ . iti ratnamālā . muṇḍirī iti bhāṣā .. (viśeṣo'syā muṇḍitikāśabde jñātavyaḥ ..)

kadambapuṣpī, strī, (kadambapuṣpamiva puṣpamasyāḥ . kadambapuṣpa + ṅīp .) mahāśrāvaṇikāvṛkṣaḥ . iti rājanirghaṇṭaḥ śabdacandrikā ca . muṇḍirī iti bhāṣā ..

kadambī, strī, (kad + karaṇe ambac gaurāditvāt ṅīṣ .) devadālīlatā . iti rājanirghaṇṭaḥ .. (devadālīśabdeguṇādayo'syā jñātavyāḥ ..)

kadaraṃ, klī, (kaṃ jalaṃ dṛṇāti dārayati nāśayatītyarthaḥ . ka + dṝ + ac .) pāyasabhedaḥ . iti śabdamālā ..

kadaraḥ, puṃ, (kaṃ jalaṃ dṛṇāti śleṣmaṇā saṃhatajalaṃ nāśayatītyarthaḥ . ka + dṝ + ac .) śvetakhadiraḥ . kāṃṭā vāvalā iti bhāṣā . tatparyāyaḥ . somavalkaḥ 2 . ityamaraḥ . 2 . 4 . 40 .. brahmaśalyaḥ 3 khadiropamaḥ 4 . iti ratnamālā .. (śvetasāraḥ 5 . khadiraḥ 6 . somavalkalaḥ 7 . iti bhāvaprakāśaḥ .. guṇānāha tatraiva .
     kadaro viśado varṇyo mukharogakaphāsrajit .. vyavahāro yathā, carake . tindukapiyālavadarakadarakhadirasaptaparṇāścakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti ..) krakacaḥ . karāt iti bhāṣā .. vyādhibhedaḥ . iti medinī .. kaḍā jāmuḍā iti bhāṣā .. tasya lakṣaṇam . yathā nidāne .
     śarkaronmathite pāde kṣate vā kaṇṭakāditaḥ .
     granthiḥ kolavadutpanno jāyate kadarastu saḥ ..

     (śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ .
     medoraktānugaiścaiva doṣairvā jāyate nṛṇām ..
     sakolaḥ kaṭhino granthirnimnamadhyonnatopi vā .
     kolamātraḥ saruksrāvī jāyate kadarastu saḥ ..
iti suśrutaḥ ..) taccikitsā yathā bhāvaprakāśe ..
     dahet kadaramuddhṛtya tailena dahanena vā .. aṅkuśaḥ . iti hārāvalī ..

kadaryaḥ, tri, (kusito'ryaḥ svāmī .. kugatītisamāmaḥ .) kṣudraḥ . kṛpaṇaḥ . ityamaraḥ . 3 . 1 . 48 ..
     ātmānaṃ dharmakṛtyañca puttradārāṃśca pīḍayan .
     yo lobhāt mañcinotyarthān sa kadarya iti smṛtaḥ ..
iti smṛtiḥ .. (tathā, chāndogyopaniṣadi . 5 . 11 . 5 . tebhyo'prāptebhyaḥ pṛthagarhāṇi kārayāñcakāra sahaprātaḥ sañjihāna uvāca namesteno janapade na kadaryo na madyapo nānāhitāgni rnāvidvāniti ..)

kadalaḥ, puṃ, (kada + vṛṣāditvāt kalac .) kadalīvṛkṣaḥ . pṛśnīlatā . iti medinī .. (yathā, amaruśatake . 95 .
     ūrudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyañca veṇiratulaṃ stanayugmamasyāḥ ..)

kadalakaḥ, puṃ, (kadala + svārthe kan .) kadalīvṛkṣaḥ . iti śabdaratnāvalī ..

kadalā, strī, (kadala + ṭāp .) pṛśnī . cākuliyā iti bhāṣā . ḍimbikā . śālmalīvṛkṣaḥ . iti medinī ..

kadalī, strī, (kadala + gaurāditvāt ṅīṣ . yadvā kāya jalāya dalyate tvagasya gaurāditvāt ṅīṣ .) svanāmaprasiddhauṣadhiviśeṣaḥ . kalā iti bhāṣā . tatparyāyaḥ . vāraṇavusā 2 rambhā 3 mocā 4 aṃśumatphalā 5 kāṣṭhīlā 6 . ityamaraḥ .. kadalaḥ 7 vāraṇavuṣā 8 vāravuṣā 9 . iti taṭṭīkā .. suphalā 10 sukumārā 11 sakṛtphalā 12 gucchaphalā 13 hastiviṣāṇī 14 gucchadantikā 15 niḥsārā 16 rājeṣṭā 17 bālakapriyā 18 ūrustambhā 19 bhānuphalā 20 vanalakṣmīḥ 21 . kadalakaḥ 22 mocakaḥ 23 rocakaḥ 24 locakaḥ 25 vāravṛṣā 26 . iti śabdaratnāvalī .. vāraṇavallabhā 27 carmaṇvatī 28 . iti jaṭādharaḥ .. (yathā, mahābhārate 2 . dūtaparbaṇi 66 . 12 .
     kadalīśuṇḍasadṛśaṃ sarvalakṣaṇasaṃyutam .
     gajahastapratīkāśaṃ vajrapratimagauravam ..
) asyāḥ pakvaphalaguṇaḥ . kaṣāyatvam . madhuratvam . śītalatvam . pittāsravimardanatvam . gurutaratvam . mandānale apathyatvam . sadyaḥ śukravibardhanatvam . klamatṛṣṇāharatvam . kāntidātṛtvam . dīptāgnau sukhadatvam . kaphāmayakaratvam . santarpaṇatvam . durjaratvañca .. * .. (yathā hārīte .
     hṛdyaṃ manojñaṃ kaphavṛddhikāri śītañca santarpaṇameva balyam .
     raktaṃ sapittaṃ śvasanañcadāhaṃ rambhāphalañcāpi narasya hanti ..
     apakvakaṃ grāhi ca śītalañca kaṣāyakaṃ vātakaphaṃ karoti .
     viṣṭambhi balyaṃ guru durjarañca āraṇyarambhāphalameva tadvat ..
) mocakaguṇāḥ . hṛdyatvam . kaphakṛmināśitvam . kuṣṭhaplīhajvaraharatvam . agnidīpanatvam . vastiśodhanatvañca .. * ..
     (mocāphalaṃ svādu śītaṃ viṣṭambhi kaphanudguru .
     snigdhaṃ pittāsratṛḍdāhakṣatakṣayasamīrajit ..
     pakvaṃ svādu himaṃ pāke svādu vṛśyañca vṛṃhaṇam .
     kṣuttṛṣṇānetragadahṛnmehaghnaṃ rucimāṃsakṛt ..
iti bhāvaprakāśaḥ .. kadalī puṣpaguṇāṃścāha ..
     kadalyāḥ kusumaṃ snigdhaṃ madhurantuvaraṃ guru .
     vātapittaharaṃ śītaṃ raktapittakṣayapranut ..
) asyā mūlaguṇāḥ . balakāritvam . vātapittanāśitvam . gurutvañca .. * ..
     māṇikyamartyāmṛtacampakādyā bhedāḥ kadalyā bahavo'pi santi .
     uktā guṇāsteṣvadhikā bhavanti nirdoṣatā syāllaghutā ca teṣām ..
iti rājanirghaṇṭaḥ .. * .. campakākhyakadalīphalaguṇāḥ . vātapittaharatvam . gurutvam . śukravṛddhikāritvam . atiśītalatvam . rase pāke madhuratvañca . dugdhadadhitakratālayuktaṃ kadalaṃ durjaram . iti rājavallabhaḥ .. * .. hariṇaviśeṣaḥ . patākā . iti medinī .. karivaijayantī . iti haṃlāyudhaḥ .. hātira uparera niśāna iti bhāṣā ..

kadā, vya, (kim + kāle dā . sarvaikānyakiṃyattadaḥkāle dā . 5 . 3 . 15 .) kasmin kāle . iti vyākaraṇam .. kave kakhana iti bhāṣā .. (yathā, ṛgvede 1 . 84 . 8 . kadā naḥ śuśravadgira indro aṅga .. tathā hitopadeśe . 1 . 122 .
     jātidravyabalānāñca sāmyameṣāṃ mayā saha .
     matpramutvaphalaṃ brūhi kadā kintadbhaviṣyati ..
)

kadākāraḥ, puṃ, (kutsitaḥ ākāraḥ . naivātra bahubrīhiḥ nipiddhatvāt . yathā, koḥ kattatpuruṣa'ci . 6 . 3 . 101 .) kutsitākāraḥ .. (kutsitākāraviśiṣṭe, tri ..)

kadākhyaṃ, klī, (kutsitā ākhyā nāma yasya .) kuṣṭhavṛkṣaḥ . kuḍ iti bhāṣā . tatparyāyaḥ . kauberam 2 duṣṭam 3 vyāpyam 4 . iti śabdacandrikā ..

kadācana, vya, (kadā + anirdhārite canapratyayaḥ .) kasmin kāle . iti vyākaraṇam . kona samaye iti bhāṣā . (yathā, manuḥ . 2 . 58 .
     brāhmeṇa viprastīrthena nityakālamupaspṛśet .
     kālatraidaśikābhyāṃ vā na pitryeṇa kadācana ..
)

kadācit, vya, (kadā + anirdhārite cit .) kasmiṃścit kāle . tatparyāyaḥ . jātu 2 . ityamaraḥ . 3 . 4 . 4 .. karhicit 3 . iti hemacandraḥ .. (yathā, manuḥ . 4 . 74 .
     nākṣaiḥ krīḍet kadācittu svayaṃ nopānahau haret .
     śayanastho na bhuñjīta na pāṇisthaṃ nacāsane ..
)

kaduṣṇaṃ, klo, (kad īṣat uṣṇaṃ īṣadarthe kīḥ kavañcoṣṇe 6 . 3 . 107 . cakārāt . kadādeśaḥ .) īṣaduṣṇam . tatparyāyaḥ . koṣṇam 2 kavoṣṇam 3 mandoṣṇam 4 . (yathā bhaṭṭiḥ . 3 . 18 .
     sasītayorāghavayoradhīyan śvasan kaduṣṇaṃ puramāviveśa ..) tadvati tri . ityamaraḥ . 1 . 4 . 35 ..

kadḍa kārkaśye . (bhvāṃ--paraṃ--akaṃ--seṭ .) tavargatṛtoyopadhaḥ . kvipi saṃyogāntalope kad iti . kaḍḍati padmamṛṇālaṃ karkaśaṃ syādityarthaḥ . iti durgādāsaḥ ..

kadrathaḥ, puṃ, (kutsitaḥ rathaḥ . koḥ kadādeśaḥ . rathavadayośca . 6 . 3 . 102 .) kutsitarathaḥ . iti vyākaraṇam .. (yathā, bhaṭṭiḥ 5 . 103 .
     yudhikadrathavadbhīmaṃ vabhañja dhvajaśālinag ..)

kadruḥ, puṃ, (kad + ruḥ .) piṅgalavarṇaḥ . tadvati tri . ityamaraḥ . 1 . 5 . 16 ..

kadruḥ, strī, (kad + ruḥ . yadvā mṛgaṣvāditvāt sādhuḥ .) nāgamātā . iti medinī .. sā tu dakṣakanyā kaśyapapatnī ca . iti purāṇam .. (yathā, rāmāyaṇam . 3 . 20 . 29 .
     rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinastathā .
     surasā'janayannāgān rāma ! kadruśca pagnagān ..
)

kadruputtraḥ, puṃ, (kadroḥ puttraḥ .) nāgaḥ . iti śabdacandrikā ..

kadrusutaḥ, puṃ, (kadroḥ sutaḥ .) nāgaḥ . tatparyāyaḥ . kādraveyaḥ 2 . iti śabdaratnāvalī .. kañcukāluḥ 3 kadruputtraḥ 4 . iti śabdacandrikā ..

kadvadaḥ, tri, (kutsitaṃ vadati yaḥ . vadeḥ pacādyac . kutsitaḥ vadaḥ iti vā rathavadayośca . 6 . 2 . 102 . iti kadādeśaḥ .) kutsitavaktā . tatparyāyaḥ . garhyavādī 2 . ityamaraḥ . 3 . 1 . 37 .. durvāk 3 . atikutsitaḥ . iti hemacandraḥ .. (yathā, bhaṭṭiḥ 6 . 75 .
     sarvatra dayitādhīnaṃ suvyaktaṃ rāmaṇīyakam .
     yena jātaṃ priyāpāye kadvadaṃ haṃsakokilam ..
)

kana, ī ñi prītau . gatau . dyutau . iti kavikalpadramaḥ .. (bhvāṃ--paraṃ--akaṃ--sakaṃ ca--seṭ īdit .) ī ñi kānto'sti . iti durgādāsaḥ ..

kanakaṃ, klī, (kanati dīpyate iti . kanī dīptau + kṛñādibhyo vun .) svarṇam . ityamaraḥ . 2 . 9 . 94 .. (yathā, meghadūte . 2 .
     tasminnadrau katicidabalā viprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ ..)

kanakaḥ, puṃ, (kanati dīpyate yaḥ . kanī dīptau + kṛñādibhyo vun .) palāśavṛkṣaḥ . nāgakeśaravṛkṣaḥ . dhūstūravṛkṣaḥ . (yathā, indrajālatantre .
     kapālaṃ mānuṣaṃ gṛhya kanakasya phalāni ca ..) kāñcanālavṛkṣaḥ . kālīyavṛkṣaḥ . campakavṛkṣaḥ . iti medinī .. kāsamardavṛkṣaḥ . kaṇagugguluvṛkṣaḥ . iti rājanirghaṇṭaḥ .. lākṣātaruḥ . iti śabdamālā .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 92 .
     upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanacchaviḥ .. yaduvaṃśīyasya durdamasya puttraḥ . yathā, harivaṃśe 33 . 6 .
     durdamasya suto dhīmān kanako nāma nāmataḥ ..)

kanakakṣāraḥ, puṃ, (kanakasya drāvaṇārthaṃ kṣāraḥ .) ṭaṅkaṇaḥ . iti rājanirghaṇṭaḥ . sovāgā iti bhāṣā .. (ṭaṅgaṇaśabde'sya guṇā vyākhyeyāḥ ..)

kaṇakadaṇḍakaṃ, klī, (kanakasya kanakanimbhito vā daṇḍaḥ yatra . kap svārthe kan vā .) rājacchatram . iti trikāṇḍaśeṣaḥ ..

kanakapalaḥ, puṃ, (kanakasya karṣacatuṣṭayarūpapalaṃ tatparimāṇam .) palaparimāṇam . tattu suvarṇādiparimāṇakaṣoḍaśamāṣakam . tatparyāyaḥ . kuruvistaḥ 2 . iti hārāvalī .. (kanakamiva palaṃ māṃsamasya iti vyutpattyā matsyaviśeṣaḥ ..)

[Page 2,019b]
kanakaprabhā, strī, (kanakasya prabheva prabhā yasyāḥ .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (svanāmakhyāto ñvarātīsārarogasyauṣadhaviśeṣo yathā .
     suvarṇavījaṃ maricaṃ virālapadaṃ kaṇā ṭaṅgaṇakaṃ viṣañca .
     gandhaṃ jayādbhistridinaṃ vimardya guñjā pramāṇā vaṭikā vidheyā ..
     raktātisāragrahaṇījvarāgnimāndyādi hanyāt kanakaprabheyam .
     dadhyodanaṃ bhojyamanuṣṇavārimāṃsaṃ bhajettittirilāvakānām ..
iti vaidyakarasendrasārasaṃgrahaḥ .. * ..)

kanakaprasavā, strī, (kanakavat prasavaḥ puṣpaṃ yasyāḥ .) svarṇaketakī . iti rājanirghaṇṭaḥ ..

kanakarambhā, strī, (kanakavarṇavat rambhā . yadvā kanakavarṇaphaṇinī rambhā .) suvarṇakadalī . iti rājanirghaṇṭaḥ ..

kanakarasaḥ puṃ, (kanakavarṇo rasaḥ .) haritālam . iti rājanirghaṇṭaḥ .. (katamo'yaṃ pūrbāparasamudrāvagāḍhaḥ kanakarasanisyandī sāndhya iva meghaparighaḥ sānumānālokyate . iti śākuntale 7 aṅke ..)

kanakalodbhavaḥ, puṃ, (kanati dīpyate iti . kanā dīptā kalā avayavaḥ tayā udbhavatīti . kanakalā + ud + bhū + ac .) rālaḥ . iti rājanirghaṇṭaḥ . dhunā iti bhāṣā ..

kanakācalaḥ, puṃ, (kanakamayo acalaḥ parbataḥ .) astācalaḥ . sumeruparbataḥ . iti siddhāntaśiromaṇiḥ .. dānaviśeṣaḥ . iti smṛtiḥ .. (asya parimāṇamuktaṃ brahmāṇḍapurāṇe yathā --
     atha pāpaharaṃ vakṣye suvarṇācalamuttamam .
     yasya prasādādbhavanaṃ viriñceryāti mānavaḥ ..
     uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ .
     tadardhenādharastadvat alpavitto'pi śaktitaḥ ..
     dadyādekapalādūrdhaṃ yathā śaktyā vimatsaraḥ .
     dhānyaparbatavat sarvaṃ vidadhyāt vidhimuttamam viṣkambhaśailāstadvacca ṝtvigbhyaḥ pratipādayet ..
)

kanakādhyakṣaḥ, puṃ, (kanakasya rakṣaṇe adhyakṣaḥ madhyapadalopaḥ .) suvarṇarakṣakaḥ . tatparyāyaḥ . bhaurikaḥ 2 . ityamaraḥ . 2 . 8 . 7 ..

kanakārakaḥ, puṃ, (kanakaṃ dīptasvarṇadīptimiva sarvato ṛcchati vyāpnotīti . kanaka + ṛ + aṇ . svārthe + kan .) kovidāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kovidāraśabde'sya guṇādikaṃ jñātavyam ..)

kanakālukā, strī, (kanakanirmita āluḥ . salilādyādhārapātraviśeṣaḥ saṃjñāyāṃ kan ṭāp ca .) svarṇakalasaḥ . tatparyāyaḥ . bhṛṅgāraḥ 2 . ityamaraḥ . 2 . 8 . 32 ..

kanakāhvaṃ, klī, (kanakasyāhvā nāma yasya .) nāgakeśarapuṣpam . iti rājanirghaṇṭaḥ .. (nāgakeśaraśabde'sya viśeṣo draṣṭavyaḥ ..)

kanakāhvayaḥ, puṃ, (kanakaṃ āhvayo'sya . kanakamāhvayate spardhate vā . kanaka + ā + hve + kaḥ .) dhustūravṛkṣaḥ . ityamaraḥ . 2 . 4 . 77 .. nāgakeśaravṛkṣaḥ . iti śabdacandrikā ..

kananaḥ, tri, (kan + yuc .) kāṇaḥ . iti hemacandraḥ ..

kaniṣṭhaḥ, tri, (atiśayena yuvā alpo vā . iṣṭan . kanādeśaśca .) atiyuvā . alpaḥ . paścājjātaḥ . tatparyāyaḥ . jaghanyajaḥ 2 yavīyān 3 avarajaḥ 4 anujaḥ 5 . ityamaraḥ . 2 . 6 . 43 .. kanīyān 6 kanyasaḥ 7 yaviṣṭhaḥ 8 . iti taṭṭīkāsārasundarī .. (yathā, manuḥ . 9 . 113 .
     jyeṣṭhaścaiva kaniṣṭhaśca saṃharetāṃ yathoditam .
     ye'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syānmadhyamaṃ dhanam ..
śivaḥ . yathā, mahābhārate . 13 . 17 . 131 .
     pavitraṃ trikakunmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ ..)

kaniṣṭhakaṃ, klī, (kaniṣṭhamiva kāyati prakāśate . kaniṣṭha + kai + kaḥ .) śūkatṛṇam . iti rājanirghaṇṭaḥ ..

kaniṣṭhā, strī, (kaniṣṭha + ṅīṣādikaṃ bādhitvā ajāditvāt ṭāp .) durbalāṅguliḥ . ityamaramedinīkarau .. kaḍe āṅgula iti bhāṣā . (yathā, rāmāyaṇe 3 . 41 . 7 .
     kaniṣṭhāyāmapyaṅgulyāṃ bhrādurmama sa rākṣasaḥ .
     duḥkhaṃ kartumaparyāpto devi ! kasmādviṣīdasi ..
) dhīrāditisṛṇāṃ dvidhābhedāntargatanāyikāviśeṣaḥ . asyā lakṣaṇam . pariṇītatve sati bharturnyūnasnehā iti rasamañjarī .. (tri, manuḥ 9 . 122 .. puttraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāñca pūrbajaḥ . yadi prathamoḍhāyāṃ kanīyān puttro jātaḥ paścādūḍhāyāñca jyeṣṭhaḥ .. iti kullūkabhaṭṭaḥ ..)

kanī, strī, (kana + ac + gaurāditvāt ṅīṣ .) kanyā . iti hemacandraḥ ..

kanīciḥ, strī, (kan + bāhulakāt ici pratyayaḥ . pṛṣodarāditvāt dīrghaśca .) guñjā . iti śabdaratnāvalī .. kuṃc iti bhāṣā .. puṣpayuktalatā . śakaṭaḥ . ityuṇādikoṣaḥ .. mūrdhanyaṇamadhyo'pi pāṭhaḥ ..

kanīnikā, strī, (kan + īn . saṃjñāyā kan . tataṣṭāp + ata itvam .) cakṣustārā . kaniṣṭhā ṅguliḥ . iti medinī ..

kanīnī, strī, (kan + īn tato ṅīṣ .) kaniṣṭhāṅguliḥ . ityamaraṭīkā ..

kanīyasaṃ, klī, (kan dīptau + ac . kanaḥ sūryaḥ tasyedam . kana + cchaḥ kanīyam . tadrūpatvena sīyate avasīyate iti . so + ghañarthe karmaṇi kaḥ . sūryadevādhiṣṭhātṛkatvamiti tāmrasyokteḥ .) tāmram . iti hemacandraḥ ..

kanīyān, [s] tri, (ayamanayoratiśayena yuvā alpo vā ityarthe īyasun . tataḥ kanādeśaḥ .) anujaḥ . atiyuvā . atyalpaḥ . iti medinī .. (yathā, ṛgvede . 4 . 24 . 9 . sa bhūyasā kanīyo nārirecīddīnāṃ dakṣā viduhanti pravāṇam ..
     mātuḥ pituḥ kanīyāṃsaṃ na named vayasā'dhikaḥ .
     praṇamecca guroḥ patnīṃ jyeṣṭhabhāryāṃ vimātaram ..
iti smṛtiḥ ..)

[Page 2,020a]
kantuḥ, puṃ, (kaṃśambhyāṃ vabhayustitutayasaḥ iti tuḥ . 5 . 2 . 138 . kam + tuḥ . kāmayate iti kamu kāntau . arjidṛśītyādinā kupratyaye tuki siddhatvāt . kamibhanijanigābhāyāhibhyaśca . uṇāṃ 1 . 73 .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ .. hṛdayam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (citram . iti ujjaladattaḥ . kaṃ sukhaṃ asyāstīti vyutpattyā sukhī janaḥ ..)

kanthā, strī, (kam + bāhulakāt than + ṭāp .) syūtaṃkarpaṭaḥ . iti strīliṅgasaṃgrahe amaraḥ .. kāṃthā iti bhāṣā . (yathā, yatipañcake 2 . kanthāmiva śrīmapi kutsayantaḥ kaupīnavantaḥ khalu bhāgyavantaḥ ..) mṛṇmayamittiḥ . iti medinī . kāṃth iti bhāṣā .. usīnarākhyajanapadaprasiddhagrāmāṇāṃ nāmasu viṣayabhūteṣu ṣaṣṭhyantāt parā kanthā klīve syāt . yathā sausamīnāṃ kanthā sausamikantham . āhnīnāṃ kanthā āhnikantham . ityamaraṭīkāyāṃ bharataḥ ..

kanthārī, strī, (kam + āran . pṛṣodarāditvāt thuk gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . kantharī 2 kanthā 3 durdharṣā 4 tīkṣṇakaṇṭakā 5 tīkṣṇagandhā 6 krūragandhā 7 duṣpraveśā 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphavātaśotharaktagranthijvaranāśitvam . dīpanatvam . rucikāritvañca . iti rājanirghaṇṭaḥ ..

kandaṃ, klī puṃ, (kandayati jihvāyāḥ vaiklavyaṃ janayati rodayati vā bhakṣayantaṃ janam . kadi + ṇic + ac . yadvā kandyate kanda iti nāmnā jñāyate . kadi + karmaṇi + ghañ .) śūraṇaḥ . śasyamūlam . iti medinī .. gṛñjanam . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate 13 . 14 . 119 ..
     vane nivasatāṃ nityaṃ kandamūlaphalāśinām .. yathā ca, śāntiśatake . 2 . 20 .śītaṃ nirjharavāripānamaśanaṃ kandaḥ sahāyā mṛgāḥ .. śūraṇaśabde'sya viśeṣo jñeyaḥ ..)

kandaḥ, puṃ, (kaṃ jalaṃ dadātīti . ka + dā + kaḥ . kandati kandayati kandyate vā . kadi āhvāne rodane ca . ac ghañ vā .) meghaḥ . iti medinī .. yonirogaviśeṣaḥ . tasya nidānalakṣaṇe . yathā --
     divāsvapnādatikrodhādvyāyāmādatimaithunāt .
     kṣatācca nakhadantādyairvātādyāḥ kupitā yadā ..
     pūyaśoṇitasaṅkāśaṃ lakucākṛtisannibham .
     utpadyate yadā yonau nāmnā kandastu yonijaḥ ..
sa caturvidhaḥ . vātikaḥ 1 paittikaḥ 2 ślaiṣmikaḥ 3 sānnipātikaśca 4 . eṣāṃ yathākramaṃ lakṣaṇāni .
     rūkṣaṃ vivarṇaṃ sphuṭitaṃ vātikaṃ taṃ vinirdiśet .
     dāharāgajvarayutaṃ vidyāt pittātmakantu tam ..
     nīlapuṣpapratīkāśaṃ kaṇḍūmantaṃ kaphātmakam .
     sarvaliṅgasamāyuktaṃ sannipātātmakaṃ viduḥ .
     sannipātātmako'sādhyaḥ śeṣāḥ kṛcchraprasādhanāḥ ..
iti bhādhavakaraḥ .. (asya cikitsāmāha bhāvaprakāśaḥ ..
     gaurikāmrāsthi jantughraṃ rajanyañjanakaṭphalāḥ .
     pūrayedyonimeteṣāṃ cūrṇaiḥ kṣaudrasamanvitaiḥ ..
     triphalāyāḥ kaṣāyeṇa sakṣaudreṇa ca sevayet .
     pramadā yonikandena vyādhinā parimucyate ..
anyatsarvaṃ yoniśavde draṣṭavyam ..)

kandaguḍūcī, strī, (kandodbhavā guḍūcī . śākapārthivādivat samāsaḥ . madhyapadalopaśca .) guḍūcīviśeṣaḥ . tatparyāyaḥ . kandodbhavā 2 kandāmṛtā 3 bahucchinnā 4 bahuruhā 5 piṇḍāluḥ 6 kandarohiṇī 7 . iti rājanirghaṇṭaḥ ..

kandaṭaṃ, klī, (kadi + aṭan .) śvetotpalam . iti śabdaratnāvalī . sādā suṃdi iti bhāṣā ..

kandaphalā, strī, (kandāt kandamārabhya vā phalaṃ yasyāḥ .) kṣudrakāravellī . iti rājanirghaṇṭaḥ ..

kandabahulā, strī, (kandādārabhya kandena kandeṣu bahulā vā .) triparṇikā . iti rājanirghaṇṭaḥ ..

kandamūlaṃ, klī, (kanda eva kandarūpaṃ vā mūlaṃ yasya .) mūlakam . iti rājanirghaṇṭaḥ .. (mūlakaśabde'syaguṇā vaktavyāḥ ..)

kandaraṃ, klī, (kena jalena dīryate . dṝ + vidāre + karmaṇi ap . kaṃ jalaṃ śleṣmajanitaṃ dṛṇāti nāśayatīti vā . dṝ + ac .) ārdrakam . iti rājanirghaṇṭaḥ .. (ārdrakaśabde'sya guṇādayo jñeyāḥ ..)

kandaraḥ, puṃ strī, (kena jalena drīryate vidīryate'sau . dṝ + karmaṇi ap .) guhā . iti medinī ..
     nihrādīcenmuraja iva te kandareṣu dhvaniḥ sthāt . iti meghadūte 58 ..) kṛtrimo'katrimo vā sajalo nirjalo vā gṛhākāro girinitambadeśaḥ . iti bharataḥ .. tatparyāyaḥ . darī 2 kandarā 3 ityamaraḥ . 2 . 3 . 6 .. kandarī 4 . iti pañjikā .. daraḥ 5 . iti svāmī .. (yathā, bhāgavate . 4 . 6 . 11 .
     nānā'malaprasravaṇairnānākandarasānubhiḥ ..)

kandaraḥ, puṃ, (kaṃ mātaṅgaśiro dīryate'nena . dṝ + karaṇe ap .) aṅkuśaḥ . iti medinī ..

kandarā, strī, (kandara + ṭāp .) guhā . ityamaraḥ . 2 . 3 . 6 ..)

kandarākaraḥ, puṃ, (kandarasya ākaraḥ .) parbataḥ . iti hārāvalī ..

kandarālaḥ, puṃ, (kandarāya aṅkurāya alatīti . kandara + al + ac ..) gardhabhāṇḍavṛkṣaḥ . plakṣavṛkṣaḥ . iti medinī .. ākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kandarālakaḥ, puṃ, (kandarāla eva svārthe kan .) plakṣavṛkṣaḥ . iti śabdaratnāklī .. (plakṣaśabde viśeṣo'sya jñātavyaḥ ..)

kandarī, strī, guhā . ityamaraḥ . 2 . 3 . 6 ..

kandarodbhavā, strī, (kandare udbhavatīti . kandara + ud + bhū + ac + ṭāp .) kṣudrapāṣāṇabhedīvṛkṣaḥ iti rājanirghaṇṭaḥ ..

kandarpaḥ, puṃ, (kamityavyayaṃ kutsāyāṃ, kaṃ kutsito darpaḥ yasmāt . yadvā kaṃ sukhaṃ tena tatra vā dṛpyati . dṛp + ac . kaṃ brahmāṇaṃ prati darpitavān vā .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 26 .. (yathā, mahābhārate 1 . 215 . 18 ..
     sāhantvāmamiṣekārthamavatīrṇaṃ samudragām .
     dṛṣṭraiva puruṣavyāghra ! kandarpeṇābhimūrchitā ..
) dhruvakabhedaḥ . yathā -- saṅgītadāmodaraḥ ..
     trayoviṃśativarṇāṅghrirdhruvaḥ kandarpasaṃjñakaḥ .
     vīre vā karuṇe vā syāt khaṇḍatāle vidhīyate ..


kandarpakūpaḥ, puṃ, (kandarpasya kūpa iva .) yoniḥ . iti jaṭādharaḥ ..

kandarpajīvaḥ, puṃ, (kandarpaṃ jīvayati parivardhayatīti . kandarpa + jīva + ac .) kāmavṛddhināmavṛkṣaḥ . iti rājanirghaṇṭa ..

kandarpamuṣalaḥ puṃ, (kandarpasya muṣala iva .) liṅgaḥ . iti trikāṇḍaśeṣaḥ ..

kandarpaśṛṅkhalaḥ, puṃ, (kandarpaḥ śṛṅkhalaḥ yatra . yadvā kandarpāya śṛṅkhalaḥ .) śṛṅgārabandhaviśeṣaḥ . tasya lakṣaṇam . yathā ratimañjarī .
     nārī padadvayaṃ sthāpya kāntasyorudvayopari .
     kaṭiñceddolayedāśu tandhaḥ kandarpaśṛṅkhalaḥ ..


kandalaṃ, tri, (kadi + alac .) kapālaḥ . uparāgaḥ . navāṅkuraḥ . kaladhvaniḥ . iti medinī .. apavādaḥ . iti śabdaratnāvalī .. (kadalīviśeṣaḥ . yathā, amaruśatake 48 . prārambhe nipatanti kandaladalollāsāḥ payovindavaḥ ..)

kandalaḥ, puṃ, (kadi + alac .) kanakam . yuddham . kapālaḥ . iti dharaṇī ..

kandalatā, strī, (kandapradhānā latā .) mālākandaḥ . iti rājanirghaṇṭaḥ ..

kandalī, strī, (kandala + gaurāditvāt ṅīṣ .) mṛgaviśeṣaḥ . yasya carma vyavahriyate . gulmaprabhedaḥ . (yathā, meghaṭūte 21 .
     āvirbhūtaprathamamukulāḥ kandalīścānukaccham ..) kadalī . iti medinī .. (yathā, vikramorvaśyāṃ . 78 . āraktarājibhiriyaṃ kusumairnavakandalīsalilagarbhaiḥ . iti ..) patākā . iti trikāṇḍaśeṣaḥ .. padmavījam . iti rājanirghaṇṭaḥ ..

kandalīkusumaṃ, klī, (kandalyā iva kusumaṃmasya .) śilīndhram . iti jaṭādharaḥ ..

kandavardhanaḥ, puṃ, (kandena vardhate iti . vṛdh + lyuḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ .. (śūraṇaśabde'sya guṇādayo draṣṭavyāḥ ..)

kandavallī, strī, (kandākārā + vallī .) bandhyākarkoṭakī . iti rājanirghaṇṭaḥ ..

kandaśūraṇaḥ, puṃ, (kandeṣu śūraṇaḥ śreṣṭhaḥ .) ollaḥ . iti rājanirghaṇṭaḥ .. (ollaśabde'sya guṇādayo vyākhyātāḥ ..)

kandasaṃjñaṃ, klī, (kanda iti saṃjñā yasya kandanāmnā saṃjñāyate vā .) yoniraktarogaviśeṣaḥ . tatparyāyaḥ . yonyarśaḥ 2 . iti trikāṇḍaśeṣaḥ .. tasya nidānādi kandaśabde draṣṭavyam ..

kandasāraṃ, klī, (kandānāṃ sāro yatra .) nandanavanam . iti trikāṇḍaśeṣaḥ ..

kandāḍhyaḥ, puṃ, (kandena āḍhyaḥ .) dharaṇīkandaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,021a]
kandārhaḥ, puṃ, (kandeṣu arhaḥ ādaraṇīyaḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..

kandāluḥ, puṃ, (kandamaya āluḥ .) kāsāluḥ . dharaṇīkandaḥ . triparṇikā . iti rājanirghaṇṭaḥ ..

kandirī, strī, (kanda + irac + gaurāditvāt ṅīṣ .) lajjāluvṛkṣaḥ . iti vaidyakam .. (lajjāluśabde viśeṣo'syā jñātavyaḥ ..)

kandī, [n] puṃ, (kando'styasya . astyarthe iniḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..

kanduḥ, puṃ strī, (skandati śoṣayati jalādikaṃ skandeḥ salopaścetyuḥ .) lauhamayapākapātram . tāoyā iti lohatā iti ca bhāṣā . tatparyāyaḥ . svedanī 2 . ityamaraḥ . 2 . 9 . 30 ..

kandukaḥ, puṃ, (kaṃ sukhaṃ dadātīti . kam + dā + mitadrvāditvāt ḍuḥ saṃjñāyāṃ kan .) geṇḍukaḥ . ityamaraḥ . 2 . 7 . 138 .. geṃḍu iti bhāṣā .. (yathā, kumāre . 1 . 29 . sā kandukaiḥ kṛtrimaputrakaiśca ..)

kandupakvaṃ, klī, (kandau pakvam .) jalopasekaṃ vinā kevalapātre yat vahninā pakvaṃ bhṛṣṭataṇḍulādi . yathā --
     kandupakvāni tailenaṃ pāyasaṃ dadhi śaktavaḥ .
     dvijairetāni bhojyāni śūdragehakṛtānyapi ..
iti tithyāditattve kūrmapurāṇam ..

kandoṭaṃ, klī, (kadi + oṭan .) nīlotpalam . iti śabdaratnāvalī ..

kandoṭaḥ, puṃ, (kadi + oṭan .) śuklotpalam . iti śabdaratnāvalī ..

kandotaḥ, puṃ, (kande mūle utaḥ . kanda + veñ + ktaḥ .) kumudam . iti trikāṇḍaśeṣaḥ ..

kandhaḥ, puṃ, (kaṃjalaṃdadhāti dhārayati . kaṃ + dhā + kaḥ .) meghaḥ . iti śabdaratnāvalī ..

kandharaḥ, puṃ, (kaṃ jalaṃ dharati dhārayati vā . kam + ghṛ + ac .) medhā . iti medinī .. māriṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kaṃ śiro dharatīti .) grīvā . ityamaraṭīkāsārasundarī .. (bhāgavate 6 . 12 . 33 .
     vajrastu tatkandharamāśu vegaḥ kṛntansamantāt parivartamānaḥ ..)

kandharā, strī, (kaṃ śiro dharatīti . kam + dhṛ + ac + ṭāp .) grīvā ityamaraḥ . 2 . 6 . 88 .. (yathā, yājñabalkyaḥ . 2 . 223 .
     kandharā bāhusakthnāṃ ca bhaṅge bhadhyamasāhasaḥ ..)

kandhiḥ, strī, (kaṃ śiraḥ samudrapakṣe jalaṃ dhriyate yatra . dhṛ + adhikaraṇe + kiḥ .) grīvā . samudre puṃ . iti rājanirghaṇṭaḥ ..

kannaṃ, klī, (kanyate prāpyate duḥkhamanena . kana gatyāṃ + karaṇe ktaḥ .) pātakam . mūrchā . iti śabdamālā .. kallamiti ca pāṭhaḥ ..

kanyakā, stī, (kanyā + ajñātādau kan pūrbahrasvaśca .) kumārī . iti trikāṇḍaśeṣaḥ .. yathā .
     aṣṭavarṣā mavedgaurī navavarṣā ca rohiṇī .
     daśame kanyakā proktā ata ūrdhvaṃ rajasvalā ..
iti smṛtiḥ .. parakīyanāyikāviśeṣaḥ . yathā . aprakaṭaparapuruṣānurāgā parakīyā . sā ca dvividhā paroḍhā kanyakā ca . kanyāyāḥ pitrādyadhīnatayā parakīyatvam . asyā guptaiva sakalā ceṣṭā . iti rasamañjarī ..

kanyakājātaḥ, puṃ strī, (kanyakāyāṃ anūḍhāyāṃ jātaḥ . kanyakā + jana + kartari ktaḥ .) avivāhitāputtraḥ . tatparyāyaḥ . kānīnaḥ 2 . ityamaraḥ . 2 . 6 . 137 .. (yathāha yājñavalkyaḥ . 12 . 132 .
     kānonaḥ kanyakājāto mātāmahasuto mataḥ .. karṇaḥ . sa tu anūḍhāyāṃ kuntyāṃ jātaḥ ..)

kanyakāpatiḥ, puṃ, (kanyakāyāḥ patiḥ .) jāmātā . iti śabdaratnāvalī ..

kanyasaḥ, puṃ, (kana + aghnyāditvāt . 4 . 111 . uṇāṃ . nipātanāt kanyaḥ . kanyatvena kāmyatvena sīyate avasīyate iti . kanya + so + ghañarthe kaḥ .) kaniṣṭhabhrātā . ityamaraṭīkāsārasundarī .. (yathā rāmāyaṇam . 5 . 33 . 10 .
     rāmasya kanyaso bhrātā sumitrā yena suprajāḥ ..)

kanyasā, strī, (kanyasa + ṭāp .) kaniṣṭhabhaginī . ityamaraṭīkā ..

kanyā, strī, (kan dīptau + aghnyāditvāt yak ityuṇādau 4 . 111 . kanyāyāḥ kanīn ceti nirde śāt pāṇinimatānusāreṇa na ṅīṣ ataṣṭāp .) kumārī . ityamaraḥ .. 2 . 6 . 8 . sā tu daśamavarṣīyā . iti smṛtiḥ .. (yathā mahābhārate vanaparbaṇi .
     yasmāt kāmayate sarvān kamerdhātośca bhāvini ! .
     tasmāt kanyeha suśroṇi ! svatantrā baravarṇini ! ..
) nārī . oṣadhīviśeṣaḥ . ghṛtakumārī iti khyātā . iti sedinī .. yathā suśrute nidānasthāne ..
     (kāntairdvādaśabhiḥ patrairmayūrāṅgaruhopamaiḥ .
     kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī ..
śothaghnī kāsahā kanyā .. iti vaidyakadravyaguṇaḥ .. viśeṣaguṇādayo'syā ghṛtakumārīśabde draṣṭavyāḥ ..) sthūlailā . vārāhīkandaḥ . bandhyākarkoṭakī . iti rājanirghaṇṭaḥ .. * .. meṣādidvādaśarāśyantargataṣaṣṭharāśiḥ . sā tu uttaraphalgunīśeṣapādatrayahastāsamudāyayuktacitrāprathamārdhena bhavati . tadadhiṣṭhātṛdevatāyāḥ svarūpaṃ yathā . jale . naukāsthaśasyāgnidhāriṇī strī . iti dīpikā .. api ca . nīlakaṇṭhījātake ..
     pāṇḍurdvipāt strīdvitanuryamāśāniśāmarucchītasamodayakṣmā .
     kanyārdhaśabdā śubhabhūmivaiśyarūkṣālpasaṅgaprasavā śubhā ca .. * ..
matāntare sā tu śīrṣodayā . dinabalā . piṅgalavarṇā . dakṣiṇadiksvāminī . vāyuprakṛtiḥ . śītalasvabhāvā . śuddhabhūmicarā . vaiśyavarṇā . rūkṣā . ślathāṅgā . khaṭacchabdā . alpasantānā . alpapuṃsaṅgā ca .. * .. tatra jātaphalam . vedaśāstre śraddhāvān sthānaroṣe kheditaḥ bhāryāyāṃ . sadā virasaśca . iti jyotiṣam .. * .. janmakālīnacandrāśritaitadrāśiphalam . yathā koṣṭhīpradīpaḥ ..
     yuvatige śaśini pramadājanaprabalakelivilāsakutūhalaiḥ .
     vimalaśīlayutā jananotsavaiḥ suvidhinā vidhinā sahitaḥ pumān .. * ..
tasyā udaye tannāmakalagnaṃ bhavati . tasya gaṇitaprāptaparimāṇaṃ daśavyaṅgulādhikapañcāṅgulaprabhe deśe vartamānonaviṃśāyanāṃśe ūnatriṃśatpalādhikapañcadaṇḍāḥ . iti jyotiṣam .. * .. tatra jātaphalam .
     kanyālagnodbhavo martyo nānāśāstraviśāradaḥ .
     saubhāgyaguṇasampannaḥ sundaraḥ suratapriyaḥ ..
iti koṣṭhīpradīpaḥ .. * .. sutā . tasyā vivāhaṃ vinānyasaṃskārakarmaṇi vṛddhiśrāddhaniṣedho yathā --
     kanyāyā niṣkramo nāsti vṛddhiśrāddhaṃna vidyate .
     nāmānnaprāśanaṃ cūḍāṃ kuryāt strīṇāmamantrakam ..

     jātakarmādicūḍāntaṃ kumāryāścāpyamantrakam .
     kartavyaṃ pañcabhirvarṇairekaṃ niṣkramaṇaṃ vinā ..
iti ca mahānirvāṇatantre navamollāsaḥ .. (tīrthaviśeṣaḥ . yathā mahābhārate 3 . 83 . 104 .
     tato gaccheta dharmajña ! kanyātīrthamanuttamam .
     kanyātīrthe naraḥ snātvā gosahasraphalaṃ labhet ..
)

kanyākā, strī, (kanyaiva iti svārthe kana anuktapuṃskatvāt na hrasvaḥ .) kumārī . iti śabdaratnāvalī ..

kanyākubjaḥ, puṃ, (kanyāḥ kubjāḥ yatra deśe saḥ . vāyunā hi asmin deśe kanyāḥ kubjīkṛtā ato'sya tathātvam .) kānyakubjadeśaḥ . iti hemacandraḥ .. (yathā, mahābhārate . vanaparbaṇi ..
     kanyākubje'pibatsomamindreṇa saha kauśikaḥ .. vāyunāhi asmin deśe purā kanyāḥ kubjīkṛtāḥ . tadvivaraṇamucyate . purā kila kuśanābho rājaṣirghṛtācyāṃ kanyāśataṃ janayāmāsa . rūpayauvanasampannāstāstu kadācit udyānabhūmimāgamya parayānandasantatyā cikrīḍuḥ . atha sarvago vāyuścārusarvāṅgīstā avalokya kāmaśarapīḍito'bravīt . ahaṃ vaḥ kāmaye, bhavatyo me bhāryā bhavantu . aya tā aṅganāstasya tadvacanaṃ śrutvā uccairvihasya tamabruvan bho vāyo ! tvaṃ bhūtānāṃ antaścarasi tatkathamasmākaṃ manobhāvaṃ na vetsi . vayaṃ kila kuśanābhasutāḥ kathaṃ pitaraṃ kāmataḥ samatikramya khayaṃ varamabhilaṣāmaḥ . pitā hi asmān yasmai dāsyati sa no bhartā bhaviṣyatīti . ataḥ kṣantavyāḥ khalu bhavanniyogaṃ kartumaśaktā vayam . vāyustu tāsāmetadvacanamākarṇya kopasamanvitaḥ svatejasā tāsāṃ śarīreṣu praviśya madhye babhañja . tataḥ prabhṛti deśo'yaṃ kanyākubja ityeva khyātaḥ .. asya vistṛtistu rāmāyaṇe ādikāṇḍe 35 adhyāye draṣṭavyā ..
     ayantu kāśīnadītaṭe sthitaḥ . adhunā kuśasthala ityākhyayā prasiddhaḥ . iti kanihāmenoktam .. asya samīpe jāhnavīpravahamānā vartate . iti mahābhārate anuśāsanaparba ..)

kanyāṭaḥ, puṃ, (kanyā aṭati atra . kanyā + aṭ + adhikaraṇe ghañ .) vāsagṛham . iti trikāṇḍaśeṣaḥ ..

[Page 2,022a]
kanyādānaṃ, klī, (kanyāyā dānaṃ varāya sampradānam .) varāya kanyāsampradānam . taddānaphalādi yathā . yama uvāca .
     kanyāṃ ye tu prayacchanti yathāśaktyā svalaṅkṛtām .
     brahmadeyāṃ dvijaśreṣṭha ! brahmalokaṃ vrajanti te ..
     kanyādānantu sarveṣāṃ dānānāmuttamaṃ smṛtam .. * ..
tadgrahaṇe daśakulatyāgo yathā --
     mahāntyapi samṛddhāni go'jāvidhanadhānyataḥ .
     strīsambandhe daśemāni kulāni parivarjayet ..
     hīnajñātiṣu pāṣaṇḍe mune udvegakāriṇām .
     chadmāmayasadāvācyacitrikuṣṭhikulāni ca ..
     yasyāstu na bhavet bhrātā na ca vijñāyate pitā .
     nopayaccheta tāṃ prājñaḥ puttrikādharmaśaṅkayā .. * ..
tato'ṣṭaprakāravivāhānantaram .
     kanyāṃ ye tu prayacchanti yathāśaktyā svalaṅkṛtām .
     vivāhakāle saṃprāpte yathokte sadṛśe vare .
     kramāt kramaṃ katuśatamanupūrbaṃ labhanti te ..
     śrutvā kanyāpradānantu pitaraḥ prapitāmahāḥ .
     vimuktāḥ sarvapāpebhyo brahmalokaṃ vrajanti te ..
     brāhmeṇa tu vivāhena yastu kanyāṃ prayacchati .
     brahmalokaṃ vrajecchīdhraṃ brahmādyaiḥ pūjitaḥ suraiḥ ..
     divyena tu vivāhena yastu kanyāṃ prayacchati .
     bhittvā dvārantu sūryasya svargalokañca gacchati ..
     gāndharbeṇa vivāhena yastu kanyāṃ prayacchati .
     gandharbalokamāsādya krīḍate devavacciram ..
     śulkena dattvā yaḥ kanyāṃ tāṃ paścāt samyagarcayet .
     sa kinnaraiśca gandharbaiḥ krāḍate kālamakṣayam ..
     na manyuṃ kārayettāsāṃ pūjyāśca satataṃ gṛhe .
     brahmadeyā viśeṣeṇa brāhmabhojyā sadā bhavet ..
     kanyāyāṃ brahmadeyāyāmabhuñjan sukhamaśnute .
     atha bhuñjati yo mohāt bhuktvā sa narakaṃ vrajet ..
     aprajāyāñca kanyāyāṃ na bhuñjīyāt kadācana .
     dauhitrasya mukhaṃ dṛṣṭvā kimarthamanuśocasi ..
     mahāsatvasamākīrṇānnāsti te narakādbhayam .
     tīrṇastvaṃ sarvaduḥ khebhyaḥ paraṃ svargamavāpsyasi ..
     dauhitrasya tu dānena nandanti pitaraḥ sadā .
     yatkiñcit kurute dānaṃ tadānantyāya kalpyate .
     bhātāpituśca vijñeyaṃ tacchubhasyābhigāminaḥ .
     mātuḥ piturhiraṇyasya dauhitro'rdhamavāpnute ..
     dattvā kanyāṃ na śoceta kṣudhitāṃ muditāṃ tathā .
     nagnāṃ duḥkhābhibhūtāṃ vā tathaiva kṛpaṇāṃ kṛśām .
     kuryānmanyuṃ nacaivāsyā āgatāñcāpi poṣayet ..
     yadbhūtamarthayet kiñcit sarvaṃ tat pratipādayet .
     aprayacchaṃn patet brahman ! narake nātra saṃśayaḥ .. * ..

     śocanti yāmayo yatra vinaśyatyāśu tatkulam .
     na bhuñjanti ca yatraiva nirdahantyaprapūjitāḥ ..
     tasmādetāḥ samabhyarcyā bhūṣaṇācchādanāśanaiḥ .
     bhūtikāmairnarairnityaṃ sutayuktāstu sarvadā ..
     saṃtṛptāḥ syustathā pūjyāḥ śrāddhe caivotsaveṣu ca .
     yasminnevaṃ kule nityaṃ kalyāṇaṃ tatra vai dhruvam ..
     iha kīrtirbhavet svarge paratra dvijasattama ! .
     tilarāśiḥ kṛto yāvat divākarasamaṃ kṛtaḥ ..
     varṣānte gṛhyamānastu tila eko bhaved yadā .
     so'kṣayaṃ labhate tāvat brahyalokaṃ sanātanam ..
     śatagavyāḥ pramāṇena sukṛte romasañcaye .
     viśīryate tu vā lokaṃ varṣe pūrṇe sutāpradaḥ .
     tāvat svargaṃ labhet so'pi yāvallomnaśca saṃkṣayaḥ ..
     mahīdātuśca godātuḥ kanyādātustrayo rathāḥ .
     kanyādātranugāḥ paścātsamaṃ yānti trayo rathāḥ ..
     kanyādānaṃ daridrasya yo dadāti susatkṛtaiḥ .
     pūrbaṃ dharmamavāpnoti yathāvat vidhikalpitam .
     tasmātkanyā prayatnena dātavyā śreya icchatā ..
ityādye vahnipurāṇe kanyādānanāmādhyāyaḥ ..

kanyāpatiḥ, puṃ, (kanyāyāḥ patiḥ .) jāmātā . iti jaṭādharaḥ ..

kanyāpālaḥ, puṃ, (kanyāpradhānaḥ pālaḥ . pālākhyavaṇigiti yāvat .) pālavaṇik . śūdrajātiviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

kanyārāmaḥ, puṃ, buddhabhedaḥ . iti trikāṇḍaśeṣaḥ ..

kanyikā, strī, (kanyā eva khārthekan ṭāp ataitvam .) kanyakā . iti śabdaratnāvalī ..

kanyuṣaṃ, klī, (kana + in . kanyā dīptyā kāntyā tejasā vā oṣati iva . kani + uṣ + kaḥ .) hastapucchaḥ . iti hārāvalī . hātera poṃchā iti bhāṣā ..

kapa calane . sautradhāturaya . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ--seṭ .) kapolaḥ . iti durgādāsaḥ ..

kapa i ṅa sañcalane . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--akaṃ--seṭ--idit .) i karmaṇi kampyate .. ṅa kampate vāyunā vṛkṣaḥ . iti durgādāsaḥ ..

kapaṭaḥ, puṃ, klī, (paṭatīti paṭaḥ . paṭ + ac . kasya sato brahmaṇo'pi paṭaḥ āvarakaḥ . yadvā kapa + aṭan .) ayathārthavyavahāraḥ . pratāraṇā . tatparyāyaḥ . vyājaḥ 2 dambhaḥ 3 upadhiḥ 4 chadma 5 kaitavam 6 . ityamaraḥ . 1 . 7 . 30 .. kūṭam 7 kalkam 8 chalam 9 miṣam 10 kairavam 11 . iti śabdaratnāvalī ..
     (narendrasiṃha ! kapaṭaṃ na voḍhuṃ tvamihārhasi . iti mahābhārate 1 . 74 . 101 .. danuputtraḥ . yathā mahābhārate 1 . 64 . 25 .
     nicandraśca nikumbhaśca kupaṭaḥ kapaṭastathā .
     ete khyātā darnorvaṃśe dānavāḥ parikīrtitāḥ ..
)

kapaṭikaḥ, tri, (kapaṭaḥ vidyate'smin astyasya vā . kapaṭa + matvarthe + ṭhan .) kapaṭaviśiṣṭaḥ . iti śabdaratnāvalī ..

kapaṭinī, strī, (kapaṭin + gaurāditvāt ṅīṣ .) cīḍānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

kapaṭī, strī, (kapa + aṭan . gaurāditvāt ṅīṣ .) parimāṇaviśeṣaḥ . iti śabdaratnāvalī . eka āṃkāḍ iti bhāṣā ..

kapaṭī, [n] tri, (kapaṭo'styasya asmin vā astyarthe + iniḥ .) kapaṭaviśiṣṭaḥ . kapaṭadhārī . iti śabdaratnāvalī ..

[Page 2,022c]
kapaṭeśvarī, strī, (kamiva śubhraḥ paṭaḥ vasanaṃ tattulyaṃ phalaṃ īṣṭe + prerayatīti . kapaṭa + īś + kvarap + striyāṃ ṅīp .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

kapardaḥ, puṃ, (parba pūraṇe + sampadāditvāt bhāve kvip . rāt lopaḥ . 6 . 4 . 21 . iti valope par pūrtiḥ . kena sukhena jalena vā para pūrtiṃ dadātīti . ka + par + dā + supīti yoga vibhāgāt kaḥ . kasya gaṅgājalasya parā pūraṇena dāpayati śudhyati vā . ka + par + daip śodhane āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) śivajaṭā . ityamaraḥ . 1 . 1 . 37 .. (yathā kāśikhaṇḍe . 29 . 44 .
     kamanīyajalākamrā kapardisukapardagā ..) varāṭakaḥ . iti medinī .. (pañcabhiḥ kapaddaḥ pañcikā nāma dyūtamasti . iti pāṃ 2 . 1 . 10 . sūtrasya saralā ṭīkā ..)

kapardakaḥ, puṃ, (kaparda + kan .) śivasya jaṭājūṭaḥ varāṭakaḥ . iti medinī . kaḍi iti bhāṣā .. (yadyahamimaṃ śaktuśarāvaṃ vikrīya daśa kapardakān prāpnomi .. iti hitopadeśaḥ ..) śeṣasya paryāyaḥ . varāṭaḥ 2 kapardaḥ 3 varāṭikā 4 carācaraḥ 5 caraḥ 6 varjyaḥ 7 bālakrīḍakaḥ 8 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . karṇaśūlavraṇagulmaśūlanetradoṣanāśitvañca .. tasya bhedāḥ . suvarṇavarṇā siṃhī 1 dhūmravarṇā vyāghrī 2 pītapṛṣṭhāsitodarā mṛgī 3 śvetavarṇā haṃsī 4 nātidīrghikā vidantā 5 . iti rājanirghaṇṭaḥ .. (varāṭakaśabde'sya guṇādayo vyākhyeyāḥ ..)

kapardī, [n] puṃ, (kapardo jaṭājūṭo'styasya . iniḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 34 .. (yathā, mahābhārate 13 . 17 . 45 .
     ajaśca bahurūpaśca gandhadhārī kapardyapi ..
     kapardī kailāsaṃ karivaramatho'yaṃ kuliśabhṛt iti kālidāsaḥ .. yathā, ṛgvede . 10 . 102 . 8 .
     śunamaṣṭrā vyacarad kapardī ..)

kapāṭaṃ, tri, (kaṃ vāyuṃ mastakaṃ vā pāṭayaṃtīti . paṭagatau + ṇic + karmaṇi upapade aṇ .) svanāmakhyātadvārācchādakakāṣṭhaphalakaviśeṣaḥ . tatparyāyaḥ . araram 2 . ityamaraḥ . 2 . 2 . 17 .. kavāṭaḥ 3 kapāṭī 4 kavāṭī 5 ararī 6 arariḥ 7 . iti taṭṭīkā .. dvārakaṇṭakam 8 asāram 9 . iti śabdaratnāvalī .. (yathā mahābhārate 1 . jatugṛhavāse . 148 . 17 . cakre ca veśmanastasya madhye nātimahāvilam . kapāṭayuktamajñātaṃ samaṃ bhūmyāśca bhārata ! .. kaṃ śiraḥ ityupalakṣaṇena manuṣyādīnāṃ grahaṇamiti bodhyam . kaṃ vātaṃ vā pāṭayati vārayati gṛhadvāradeśaṃ āvṛṇotītyarthaḥ . manuvyavātādīnāṃ gatiṃ ruṇaddhi vā . ka + paṭ + ṇic + aṇ . yathā,
     dvārāṇi samupāvṛṇvan kapāṭānyavaghaṭṭayan . iti rāmāyaṇam .

[Page 2,023a]
kapālaḥ, puṃ, klī, (kaṃ mastakaṃ pālayatīti . ka + pāli + aṇ . yadvā kampate yaḥ . kapi calane + tami viśiviḍimṛṇikulikapipalipañcibhyaḥ kālan . uṇāṃ 1 . 117 . iti kālan . kapinirdeśād nalopaḥ .) śiro'sthi . māthāra khuli iti bhāṣā . tatparyāyaḥ . karparaḥ ityamaraḥ . 2 . 6 . 68 .. (yathāha yājñabalkyaḥ . 3 . 90 .
     dvau śaṅkhakau kapālāni catvāri śirasastathā ..) ghaṭādeḥ khaṇḍam . khāparā kholā ityādi bhāṣā .. (yathā, bhāṣāparicchede . 11 .
     ghaṭādīnāṃ kapālādau dravyeṣu guṇakarmaṇoḥ .
     teṣu jāteśca sambandhaḥ samavāyaḥ prakīrtitaḥ ..
) samūhaḥ . iti medinī .. (mṛṇmayakarparādibhikṣāpātram . yathā, manuḥ . 6 . 44 .
     kapālaṃ vṛkṣamūlāni kucelamasahāyatā .
     samatā caiva sarvasminnetanmuktasya lakṣaṇam ..
) puroḍāśaḥ . yathā śatapathabrāhmaṇe .
     kapālāni copadadhātipuroḍāśaṃ cādhiśrayati ..) kuṣṭharogaviśeṣaḥ . iti hemacandraḥ .. tasya lakṣaṇam . yathā, mādhavakaraḥ ..
     kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu .
     kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam ..


kapālanālikā, strī, (kapālasya sūtrasaṃghasya nālikā .) tarkuḥ . iti trikāṇḍaśeṣaḥ .. ṭeko iti bhāṣā ..

kapālabhṛd, puṃ, (kapālaṃ bhikṣāpātraṃ brahmakapālaṃ vā bibharti dhārayati . kapāla + bhṛ + kvip tuk ca .) śivaḥ . ityamaraḥ . 1 . 1 . 34 ..

kapālikā, strī, (kapāla + kan + ṭāp .) dantarogaviśeṣaḥ . tasya lakṣaṇam .
     kapāleṣviva dīryatsu dantānāṃ saiva śarkarā .
     kapāliketi paṭhitā sadā dantavināśinī ..
iti mādhavakaraḥ .. tasyāścikitsā dantarogaśabde draṣṭavyā .. (ghaṭakapālikā . yathā, viṣṇupurāṇe . 2 12 . 41 .
     mahīghaṭatvaṃ ghaṭataḥ kapālikā kapālikācūrṇarajastato'ṇuḥ .
     janaiḥ svakarmastimitātmaniścayaiḥ ālakṣyate bruhi kimatra vastu ..
)

kapālinī, strī, (kapālo'styasya . kapāla + ini + striyā ṅīp .) durgā . iti hemacandraḥ ..

kapālī, [n] puṃ, (kapālo'styasya . kapāla + iniḥ .) mahādevaḥ . iti halāyudhaḥ .. svanāmakhyātajātiviśeṣaḥ . sa tu brāhmaṇakanyāyāṃ tīvarājjātaḥ . iti parāśarapaddhatiḥ .. (tri, kapālaviśiṣṭaḥ . yathā, kumāre . 5 . 78 .
     kapāli vā syādathavenduśekharaṃ na viśvamūrteravadhāryate vapuḥ ..
     naṭī kapālinī veśyā kulaṭā nāpitāṅganā .. iti ca tantram .. yogiviśeṣaḥ . yathā, haṭayogadīpikāyāṃ 1 . 7 .
     kapālī vindunāthaśca kākacaṇḍīśvarāhvayaḥ ..)

[Page 2,023b]
kapiḥ, puṃ, (kampate yaḥ sadā . kapicalane . kuṇḍikampyornalopaśca uṇāṃ . 4 . 143 . i pratyayaḥ .) vānaraḥ . ityamaraḥ . 2 . 5 . 3 .. (yathā, manuḥ . 11 . 154 ..
     viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ .
     prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇañcaret ..
) sihlakaḥ . madhusūdanaḥ . iti medinī .. (yathā, mahābhārate 13 . 149 . 109 .
     sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ..) dhātrikā . iti śabdamālā .. karañjabhedaḥ . iti śabdacandrikā .. (kādudakāt pṛthvīṃ pāti iti . varāhaḥ . raktacandanam . piṅgalam . tadvarṇavati tri ..)

kapikacchuḥ, strī, (kapīnāmapi kacchuryasyāḥ kaṇḍūhetutvāt .) vṛkṣaviśeṣaḥ . ālakuśī iti bhāṣā . keoṃyāca iti hindābhāṣā . tatparyāyaḥ . ātmaguptā 2 jaḍā 3 adhyaṇḍā 4 kaṇḍūrā 5 prāvraṣāyaṇī 6 ṛṣyaproktā 7 śūkaśimbiḥ 8 markaṭī 9 . ityamaraḥ . 2 . 4 . 87 .. svaguptā 10 . ajahā 11 kaṇḍurā 12 prāvṛṣāyiṇī 13 prāvṛṣā 14 śūkaśimbī 15 śūkaśimbā 16 kapikacchūḥ 17 . iti bharataḥ .. svayaṃguptā 18 maharṣabhī 19 lāṅgalī 20 kuṇḍalī 21 caṇḍā 22 durabhigrahā 23 kapiromaphalā 24 guptā 25 duṣparśā 26 ajaḍā 27 prāvṛṣeṇyā 28 vadarī 29 guruḥ 30 ārṣabhī 31 śimbī 32 varāhikā 33 tīkṣṇā 34 romāluḥ 35 vanaśūkarī 36 kīśaromā 37 romavallī 38 . śūkaśimbiḥ 39 vānarī 40 kapīkacchuḥ 41 śukapiṇḍī 42 śūkapiṇḍī 43 kapiprabhā 44 . iti śabdaratnāvalī .. asyā guṇāḥ . svādurasatvam . śukravṛddhikāritvam . vātakṣayapittāsravikṛtavraṇanāśitvam . śītatvañca . tasyā vījaguṇau . vātaśamanatvam . paramavājīkaratvañca . iti rājanirghaṇṭaḥ .. (śūkaśimbīśabde'syā viśeṣaśca jñeyaḥ ..)

kapikacchuphalopamā, strī, (kapikacchuphalasya upamātra .) jatukālatā . iti rājanirghaṇṭaḥ ..

kapikacchurā, strī, (kapibhyaḥ kacchuṃ kaṇḍūṃ rāti dadāti . kapikacchu + rā + kaḥ .) kapikacchuḥ . iti śabdamālā .. (yathā, gāruḍe 197 adhyāye .
     eraṇḍaśārikā parṇī guḍūcī kapikacchurā .
     eṣāṃ daśapalān bhāgān kvāthayet salile'male ..
)

kapikandukaṃ, klī, (kapi + kadi + ukaḥ . atolopaḥ . kasya śirasaḥ pikandukaṃ asthi . yadvā kapiḥ paramātmā viṣṇuḥ kandati krīḍati yatra tatratyaṃ asthi .) śiro'sthi . iti śabdacandrikā . māthāra khuli iti bhāṣā ..

kapikā, strī, (kapiriva kāyiti yajñavarāhavat nīlavarṇatayā prakāśate śobhate vā . ekadeśasāmyāt tathātvam .) nīlasinduvāravṛkṣaḥ . iti rāja nirghaṇṭaḥ .. (nīlasinduvāraśabde'syā guṇādayo vyākhyeyāḥ ..)

kapikoliḥ, puṃ, (kapīnāṃ priyaḥ koliḥ .) koliviśeṣaḥ . iti ratnamālā . śeyākula iti bhāṣā ..

[Page 2,023c]
kapicūḍā, strī, (kapīnāṃ cūḍā iva . āmrātakamukulasya kapicūḍātulyatvāt .) āmrātakavṛkṣaḥ . iti rājanirghaṇṭaḥ . (āmrātakaśabde viśeṣo'syā jñeyaḥ ..)

kapicūtaḥ, puṃ, (kapīnāṃ cūta iva atyantapriyatvāt .) āmrātakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kapijaḥ, puṃ, (kapeḥ śilāyāḥ jāyate . jan + ḍaḥ . kapitailam ..) turuṣkaḥ . iti rājanirghaṇṭaḥ . śilārasa iti bhāṣā ..

kapijaṅghikā, strī, (kapeḥ vānarasya jaṅghā iva jaṅghā yasyāḥ . saṃjñāyāṃ kan . kapisadṛśajaṅghāyā dairghyāt ityevam .) tailapipīlikā . iti rājanirghaṇṭaḥ ..

kapiñjalaḥ, puṃ, (kapiriva javate vegena gacchati yadvā kam śrutisukhadaṃ śabdam piñjayati kapivat piñjalo vā . īṣatpiṅgalavarṇo haritālavarṇo vā . pṛṣodarāditvāt sādhuḥ .) cātakapakṣī . tanmāṃsaguṇāḥ . laghutvam . śītatvam . kapharaktapittanāśitvam . agnidātṛtvañca . iti rājavallabhaḥ .. pakṣiviśeṣaḥ . tatparyāyaḥ . tejalaḥ 2 .. tasya māṃsaṃ śukravṛddhikaram . iti rājanirghaṇṭaḥ .. tittiripakṣī . iti trikāṇḍaśeṣaḥ .. (yathā --
     kapiñjala iti prājñaiḥ kathito gauratittiraḥ .
     kapiñjala iti khyāto loke kapiśatittiśaḥ ..
iti bhāvaprakāśaḥ ..
     pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ .
     mandavāteṣu śasyante śaityamādhuryalāghavāt ..
iti carakaḥ . tathā suśrutaśca .
     raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ .
     kaphottheṣu ca rogeṣu mandavāte ca śasyate ..
ṛṣikumārabhedaḥ . ayantuśvetaketuputtrasya puṇḍarīkasya bandhuḥ . yathā kādambaryāṃ mahāśvetopākhyāne .
     sakhe ! kapiñjala ! kiṃ māmanyathā sambhāvayasi ..)

kapitailaṃ, klī, (kapibhirvānaraiḥ śilāyāḥ vidāraṇāt sampāditaṃ yat tailam .) turuṣkanāmagandhadravyam . iti bhāvaprakāśaḥ .. (tathācoktam .
     sihlākastu turuskaḥ syādyato yavanadeśagaḥ .
     kapitailañca saṅkhyātaṃ tathā ca kapināmakaḥ ..
)

kapitthaḥ, puṃ, (kapiḥ tiṣṭhati phalapriyatvāt lobhāt vā yatra . kapi + sthā + kaḥ . pṛṣodarāditvāt salope sādhuḥ .) vṛkṣaviśeṣaḥ . katvela iti bhāṣā tatparyāyaḥ . dadhitthaḥ 2 grāhī 3 manmathaḥ 4 dadhiphalaḥ 5 puṣpaphalaḥ 6 dantaśaṭhaḥ 7 . ityamaraḥ 2 . 4 . 21 .. kagitthaḥ 8 . iti bharataḥ .. mālūraḥ 9 maṅgalyaḥ 10 nīlamallikā 11 grāhiphalaḥ 12 cirapākī 13 granthiphalaḥ 14 kucaphalaḥ 15 kapīṣṭaḥ 16 gandhaphalaḥ 17 dantaphalaḥ 18 karabhavallabhaḥ 19 kāṭhinyaphalaḥ 20 karañjaphalakaḥ 21 . asyāmaphalaguṇaḥ . amlatvam . uṣṇatvam . kaphanāśitvam . grāhitvam . vāyuvardhakatvam . kaṇṭharogajihvādhikajaḍatākāritvam . tridoṣavardhakatvam . viṣaharatvam . rocakatvañca . tatpakvaphalaguṇāḥ . doṣatrayaharatvam . madhurāmlarasatvam . gurutvam . śvāsavabhiśramaklamaharatvam . hikkāpanodakṣamatvam . grāhitvam . rucipradatvam . tataḥ sarvadā sevyam . iti rājanirghaṇṭaḥ ..
     kapitthamāmaṃ kaṇḍaghnaṃ viṣaghnaṃ grāhi vātalam .
     madhurāmlakaṣāyatvāt saugandhyācca rucipradam ..
iti rājavallabhaḥ .. (tathā ca carake ..
     kapitthaṃ viṣakaṇṭhyaghnamāmaṃ saṃgrāhi vātalam ..
     madhurāmlakaṣāyatvāt saugandhyācca rucipradam .
     paripakvaṃ sadoṣaghnaṃ viṣaghnaṃ grāhi gurvapi ..

     kuśadvīpeśvarasya rājño jyotiṣmatsaṃjñakasya saptaputtrāṇāmekatamaḥ . tadvarṣamapi tannamnā khyātam .
     tadvivaraṇantu viṣṇupurāṇe 2 yāṃśe 4 adhyāye draṣṭavyam
)

kapitthatvak, klī, (kapitthasya mālūrasya tvagiva tvag yasya .) elabālukam . iti rājanirghaṇṭaḥ .. (elavālukaśabde'sya viśeṣaguṇā jñātavyāḥ ..)

kapitthaparṇī, strī, (kapitthasya parṇamiva parṇaṃ patraṃ yasyāḥ . kapitthaparṇa + gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . kapitthānīti khyātā . tatparyāyaḥ . virajā 2 surasā 3 citrapatrikā 4 . iti ratnamālā ..

kapitthāsyaḥ, puṃ, (kapitthavat kapitthaphalavat vartulākāraṃ āsyaṃ mukhaṃ yasya .) vānaraviśeṣaḥ . tatpayyāyaḥ . golāṅgūlaḥ 2 dadhiśoṇaḥ 3 nagāṭanaḥ 4 . iti trikāṇḍaśeṣaḥ ..

kapidhvajaḥ, puṃ, (kapirhanūmān dhvaje yasya saḥ . pratijñāpālanaparatantrena mahāvīreṇa hanūmatādhiṣṭhitadhvajatvāt vānaralāñchanadhvajatvādvā tathātvam .) arjunaḥ . iti trikāṇḍaśeṣaḥ .. (yathā gītāyām . 1 . 20 .
     atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ ..)

kapināmā, [n] puṃ, (kapernāmaiva nāma yasya .) sihlakaḥ . iti ratnamālā .. (svārthe kan pratyayenāsya pramāṇamuktaṃ bhāvaprakāśe yathā --
     kapitailañca saṃkhyātaṃ tathā ca kapināmakaḥ ..)

kapipippalī, strī, (kapiḥ kapivat raktavarṇā pippalīva raktavarṇapippalītulyeti yāvat .) raktāpāmārgaḥ . iti vaidyakam .. sūryāvartavṛkṣaḥ . iti ratnamālā ..

kapiprabhā, strī, (kapiṣvapi prabhā nijapramūtaguṇaprasāraṇaṃ yasyāḥ . kapīnāmapi kaṇḍūyanādasyāstathātvam .) kapikacchuḥ . iti śabdaratnāvalī ..

kapiprabhuḥ, puṃ, (kapīnāṃ hanūmadādīnāṃ prabhuḥ niyantā .) raghunāthaḥ . iti śabdaratnāvalī .. (vānararājaḥ bālī sugrīvaśca ..)

kapipriyaḥ, puṃ, (kapīnāṃ priyaḥ .) āmrātakaḥ . iti rājanirghaṇṭaḥ .. kapitthaḥ . iti jaṭādharaḥ ..

kapirathaḥ, puṃ, (kapirhanūmān ratha iva vahanakārī vāhanaṃ vā yasya .) śrīrāmaḥ . iti śabdaratnāvalī .. (kapiḥ mahāvīraḥ hanūmān rathe yasya iti vyutpattyā kapilāñchitadhvajaḥ arjunaḥ ..)

kapilaḥ puṃ, (kamu kāntau kameḥ paśca . uṇāṃ 1 . 56 . ilac . paścāntādeśaḥ .) muniviśeṣaḥ . sa tu jñānabhaktisāṃkhyayogapracārārthabhagavadatāraḥ . kardamaprajāpateraurasāddevahūtigarbhajātaḥ . iti śrībhāgavatam .. (yathā gītāyāṃ 10 . 26 .
     gandharbāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ .. sagararājasantatiṣvaṃsakārī rasātalasthaḥ kapilo muniḥ keṣāñcinmate sāṅkhyayogapracārakartā na . ayantu aparaḥ kaścit svanāmakhyāto muniḥ . etadarthe pramāṇaṃ yathā, raghuḥ 3 . 50 .
     ato'yamaśvaḥ kapilānukāriṇā pitustvadīyasya mayāpahāritaḥ ..) agniḥ . kukkuraḥ . iti hemacandraḥ .. sihlakanāmagandhadravyam . iti ratnamālā .. piṅgalavarṇaḥ . tadyukte tri . ityamaraḥ . 1 . 5 . 16--19 .. nīlapītaḥ . kapilaḥ . iti rabhasaḥ .. kapilo rocanācchavirityanye . itibharataḥ .. (yathā, mahābhārate 3 . 3 . 24 .
     anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ .. mahādevaḥ . yathā tatraiva 13 . 17 . 97 .
     kapilaḥ kapiśaḥ śuklaḥ āyuścaiva paro'paraḥ .. viṣṇuḥ . yathā tatraiva 13 . 149 . 109 .
     sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ .. nāgaviśeṣaḥ . yathā, harivaṃśe 3 . 114 .
     śaṅkhaśca śaṅkhapālaśca kapilo vāmanastathā .. dānavabhedaḥ . yathā tatraiva 3 . 82 .
     ayomukhaḥ śambaraśca kapilo vāmanastathā ..)

kapiladyutiḥ, puṃ, (kapilā raktā piṅgilavarṇā vā dyutiḥ yasya .) sūryaḥ . iti śabdacandrikā ..

kapiladrākṣā, strī, (kapilā drākṣā .) drākṣāviśeṣaḥ . tatparyāyaḥ . mṛdvīkā 2 gostanī 3 kapilaphalā 4 amṛtarasā 5 dīrghaphalā 6 madhuvallī 7 madhuphalā 8 madhulī 9 haritā 10 hārahārā 11 suphalā 12 mṛdvī 13 himottarā 14 pathikā 15 hemavatī 16 śatavīryā 17 kāśmarī 18 . asyā guṇāḥ . madhuratvam . śītatvam . hṛdyatvam . madaharṣadātṛtvam . dāhamūrchājvaraśvāsatṛṣṇāhṛllāsanā śitvañca . iti rājanirghaṇṭaḥ .. (mṛdvīkāśabde'syā guṇādayo jñātavyāḥ ..)

kapiladrumaḥ, puṃ, (kapilaḥ kapilavarṇo drumaḥ .) kākṣīnāmasugandhikāṣṭham . iti śabdacandrikā ..

kapilādhārā, strī, (kapilānāṃ dhārā iva dugdhadhārāsadṛśī śuddhā dhārā yasyāḥ . yadvā kapilānāṃ dugdhadhārābhiḥ sambhūtā nirmalā dhārā yasyāḥ . saṃjñāyāṃ ṅyāporiti pāṇinisūtrānusāreṇa hrasvaḥ .) svarṇadī . tīrthabhedaḥ . iti hemacandraḥ ..

kapilaśiṃśapā, strī (kapilā raktapītamiśritavarṇā śiṃśapā .) śiśapāvṛkṣaviśeṣaḥ . tatparyāyaḥ . kapilā 2 pītā 3 sāriṇī 4 kapilākṣī 5 bhasmagarbhā 6 kuśiṃśapā 7 . asyā guṇāḥ . tiktatvam . śītavīryatvam . āmayavātapittajvaracchardihikkānāśitvañca iti rājanirghaṇṭaḥ ..

kapilā, strī, (kapilo varṇo'styasyāḥ arśa ādyac . ṭāpa ca .) puṇḍarīkanāmadiggajapatnī . ityamaraḥ . 1 . 3 . 4 .. bhasmagarbhā śiṃśapā . reṇukānāma gandhadravyam . ityamaraḥ . 2 . 63--120 .. (yathāha rājavallabhaḥ .
     reṇukā rājaputtrī ca nandinī kapilā dvijā .
     bhasmagandhā pāṇḍuputtrī smṛtā kauntī hareṇukā ..
asyā guṇādikaṃ reṇukāśabde draṣṭavyam ..) goviśeṣaḥ .. iti hemacandraḥ .. sā tu svarṇavarṇā . iti purāṇam .. (yathā, mahābharate 3 . 84 . 82 .
     kapilā sahavatsā vai parbate vicaratyuta .. dakṣakanyā . yathā, mahābhārate 1 . 65 . 12 ..
     krodhā prādhā ca viśvā ca vinatā kapilā muniḥ .. kapilavarṇayogāt . anudāttatvābhāvāt varṇāditi na ṅīp .) gṛhakanyā . śiṃśapā . rājarītiḥ iti rājanirghaṇṭaḥ .. nadīviśeṣaḥ . yathā,
     kajjalā calaśailāttu pūrbasmin śubhraparbataḥ .
     śacyā saha purā reme yatra śakraḥ sureśvaraḥ ..
     tatpūrbasyāṃ mahādevī nadī kapilasaṃjñitā .
     tasyāṃ srātvā naro gaṅgāsnānajaṃ phalamāpnuyāt ..
iti kālikāpurāṇe 81 adhyāyaḥ .. (tīrthaviśeṣaḥ . yathā, mahābhārate 3 . 83 . 45 .
     kapilātīrthamāsādya brahmacārī samāhitaḥ .
     tatra snātvārcayitvā ca pitṝn svān daibatānyapi .
     kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ ..
kapilānāṃ payasvinīdhenūnām ityarthaḥ .. piṅgalavarṇā . yathā, viṣṇupurāṇe 2 yāṃśe . 4 . 31 .
     kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthak pṛthak .. kapilā kanyā nopayantavyā yaduktaṃ manunā 3 . 8 .
     nodvahetkapilāṃkanyāṃ nādhikāṅgīṃna rogiṇīm ..)

kapilākṣī, strī, (kapilaṃ akṣi tadvat puṣpaṃ yasyāḥ .) mṛgervāruḥ . kapilaśiṃśapā . iti rājanirghaṇṭaḥ ..

kapilāśvaḥ, puṃ, (kapilāḥ kapilavarṇāḥ aśvāḥ yasya .) indraḥ . iti trikāṇḍaśeṣaḥ ..

kapilomaphalā, strī, (kapilomasvapi phalati kaṇḍūpradānāya prabhavati yā .) kapikacchūḥ . iti rājanirghaṇṭaḥ .. (śūkaśimbīśabde'syā guṇā jñeyāḥ ..)

kapilomā, strī, (kapilomavat lomamañjarī yasyāḥ .) reṇukā . iti rājanirghaṇṭaḥ .. (vistṛtistu reṇukā śabda draṣṭavyā ..)

kapilohaṃ, klī, (kapiriva kapivarṇatulyaṃ loham .) pittalam . iti hemacandraḥ .. (pittalaśabde'sya guṇā jñātavyāḥ ..)

kapillikā, strī, (kapivarṇā vallikā . pṛṣodarāditvāt valope sādhuḥ .) gajapippalī . iti ratnamālā .. (gajapippalīśabde'syā guṇā jñeyāḥ ..)

kapivaktraḥ, (kapervānarasya vaktramiva vaktraṃ yasya bhāgineyaparbatamuniśāpaprabhāvāt mātulasya devaṣestathātvam .) nāradaḥ . iti trikāṇḍaśeṣaḥ .. (yathā hi nāradasya kapivaktratvaṃ jātam taducyate .
     purā kila mātulabhāgineyau dvāvṛṣisattamau nāradaparbatau mānuṣeṣu samprītyā vihartukāmau devalokādihāgatavantau . āgatya ca sṛñjayaṃ rājānamabhyetya tadrājye ūṣatuḥ . āsīcca kilānayoḥ samayaḥ śubhamaśubhaṃ vā hṛdi jātaṃ saṅkalpaṃ paraspareṇa kathanīyamiti . atha kadācit rājā tāvabhyupetya svasutāṃ tadārādhanāya niyojitavān . atha gacchati kāle nāradastu kandarpabāṇavaśagaḥ rājaduhitari mano nidadhe . dharmavidapi nāradaḥ vrīḍamānaḥ tīvramidaṃ manobhāvaṃ bhāgineyāya na śaśaṃsa . bhāgineyaḥ parbatastu iṅgitādibhirmātulaṃ kāmārtaṃ vīkṣya samayabhaṅgādatikruddhaḥ iyaṃ nṛpasutā tava bhāryā bhaviṣyati tvamapi vānaramūrtidharo'tra vicariṣyati iti taṃ śaptavān . etacchāpāt khalu nārado vānaramukha āsīt iti paurāṇikī kathā atra anusandheyā .. vistṛtistu mahābhārate śāntiparbaṇi 30 adhyāye draṣṭavyā ..)

kapivallī, strī, (kapiriva kapilomasadṛśī vallī .) gajapippalī . ityamaraḥ . 1 . 5 . 16 ..

kapiśaḥ puṃ, (kapiḥ varṇaviśeṣaḥ astyasya kapināmāsyāsti vā lomāditvāt śaḥ .) śyāvaḥ . kṛṣṇapītamiśritavarṇaḥ . tadyukte tri . ityamaraḥ 1 . 5 . 16 .. (yathā, raghuḥ 12 . 28 .
     sandhyābhrakapiśastasya virādho nāma rākṣasaḥ .
     atiṣṭhanmārgamāvṛtya rāmasyendoriva grahaḥ ..
sarvavarṇamayatvāt śivaḥ . yathā, mahābhārate 13 . śivasahasranāmakīrtane 17 . 97 .
     kapilaḥ kapiśaḥ śuklaḥ āyuścaiva paro'paraḥ ..) sihlakanāma gandhadravyam . iti medinī ..

kapiśāñjanaḥ, puṃ, (kapiśaṃ añjanaṃ kapiśayuktaṃ añjanaṃ vā yatra . añjanasya kṛṣṇavarṇatayā tasya śvetavarṇatvācca evamucyate .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

kapiśāputtraḥ puṃ, (kapiśāyāḥ madonmattāyāḥpiśācyāḥ puttraḥ .) piśācaḥ . iti śabdamālā ..

kapiśī, strī, (kapiśa iti varṇavācitayā ṅīṣ .) mādhavī . madirā . iti medinī jaṭādharaśca .. (halāyudhamate'sya klovatvamapi dṛśyate ..)

kapiśīkā, strī, (kapiśa + svārthe bāhulakāt īkan ṭāp ca .) madirā . iti trikāṇḍaśeṣaḥ ..

kapiśīrṣaṃ, klī, (kapīnāṃ priyasthānaṃ śīrṣaṃ vṛkṣaprākārādīnāṃ śirṣadeśa eva kapipriyatvāt prasiddhaḥ . śākapārthivāditvāt samāsaḥ .) prākārāgram . tatparyāyaḥ .. khoḍakaśīrṣakam 2 krayaśīrṣam 3 . iti trikāṇḍaśeṣaḥ ..

kapiśīrṣakaṃ, klī, (kapīnāṃ śīrṣavarṇavat kāyati prakāśate . kai + kaḥ .) hiṅgulam . iti śabdacandrikā .. (hiṅgulaśabde'sya guṇādayo vyākhyeyāḥ ..)

kapīkacchuḥ, puṃ, (kapikacchuriti saṃjñāyāṃ vādīrghaḥ .) kapikacchuḥ . iti śabdaratnāvalī ..

kapījyaḥ, pu, (kapibhirvānarairatipriyatvāt ijyate pūjyate . kapi + yaj + kyap .) kṣīrikāvṛkṣaḥ . iti jaṭādharaḥ .. (rāmacandraḥ . iti vyutpattyarthaḥ ..)

kapītaḥ, puṃ, (kaṃ jalaṃ tattulyaśvetavarṇaṃ api itaḥ prāptaḥ aperallopaḥ . yadvā kapibhiritaḥ priyatvena prāptaḥ .) śvetavuhnāvṛkṣaḥ . iti ratnamālā ..

[Page 2,025b]
kapītanaḥ, puṃ, (kapīnāṃ īṃ lakṣmīṃ tanoti vistārayatīti . kapi + ī + tan + pacādyac . kapīnāṃ kapervarṇasya vā tanaḥ . anyeṣāmapīti . 6 . 3 . 137 . dīrghaḥ .) āmrātakavṛkṣaḥ . gardabhāṇḍavṛkṣaḥ . śirīṣavṛkṣaḥ . ityamaraḥ . 2 . 4 . 27 .. aśvatthavṛkṣaḥ . iti medinī . guvākavṛkṣaḥ . vilvavṛkṣaḥ . iti śabdaratnāvalī .. (āmrātakaśabde śirīṣaśabde aśvatthaśabde vilvaśabde cāsya guṇādayo jñātavyāḥ ..)

kapīndraḥ, puṃ, (kapiścāsau indraśceti kapirindra iva iti vā .) hanūmān . iti śabdaratnāvalī .. (kapīnāṃ vānarāṇāmindraḥ . sugrīvaḥ . bālī . iti rāmāyaṇam .. viṣṇuḥ . yathā, mahābhārate . 13 . biṣṇusahasranāmakīrtane 149 . 66 .
     śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ ..)

kapīṣṭaḥ, puṃ, (kapīnāṃ iṣṭaḥ priyaḥ .) rājādanīvṛkṣaḥ . kapitthaḥ . iti rājanirghaṇṭaḥ .. (kapitthaśabde'sya guṇādaya uktāḥ ..)

kapotaḥ, puṃ, (ko vāyuḥ potaḥ naurivāsya . yadvā kavṛ varṇe + kaverotac paśca . uṇāṃ . 1 . 63 . iti otac + vasya paśca .) gṛhakapotaḥ . pāyarā iti bhāṣā . tatparyāyaḥ . kalaravaḥ 2 pārāvataḥ 3 . ityamaraḥ . 2 . 5 . 14 .. pārāpataḥ 4 chedyaḥ 5 raktalocanaḥ 6 . iti rabhasaḥ .. gṛhakukkuṭaḥ 7 . yathā --
     mārjārarakṣite duḥkhaṃ yādṛśaṃ gṛhakukkuṭe . iti prayogāt iti sārasundarī .. (yathā, rāmāyaṇe . 5 . 91 . 4 .
     śrūyate hi kapotena śatruḥ śaraṇamāgataḥ .
     arcitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ ..
) vanakapotaḥ . ghughu iti bhāṣā . tatparyāyaḥ . citrakaṇṭhaḥ 2 . iti medinī .. kokadevaḥ 3 dhūsaraḥ 4 dhūmralocanaḥ 5 dahanaḥ 6 agnisahāyaḥ 7 bhīṣaṇaḥ 8 gṛhanāśanaḥ 9 . tanmāṃsaguṇāḥ . vīryabalavṛddhikāritvam . svādutvam . kaphapittāsranāśitvañca . iti rājanirghaṇṭaḥ .. madhuratvam . śītatvam . kaṣāyatvam . vātapittanāśitvam . sārṣapatailabharjanena viruddhatvañca . iti rājavallabhaḥ .. (asya guṇāntaraṃ yathā --
     pārāvato guruḥ snigdho raktapittānilāpahaḥ .
     saṃgrāhī śītalastajjñaiḥ kathito vīryavardhanaḥ ..
iti bhāvaprakāśaḥ ..
     kapoto vṛṃhaṇo balyo vātapittavināśanaḥ .
     tarpaṇaḥ śukrajanano hito nṝṇā rucidaḥ ..
iti hārītaḥ .. kapotaviśeṣasya guṇāḥ .. yathā --
     guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt .. iti vābhaṭaḥ ..
     kaṣāyamadhurāḥ śītā raktapittanivarhaṇāḥ .
     vipāke madhurāścaiva kapotā gṛhavāsinaḥ .. 1 ..
     tebhyo laghutarāḥ kiñcit kapotā vanavāsinaḥ .
     śītāḥ saṃgrāhiṇaścaiva svalpaṃ mṛdutarāśca te .. 2 ..
iti carakaḥ ..
     sarvadoṣaharasteṣāṃ bhedāśī maladūṣakaḥ .
     kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ..
iti suśrutaḥ ..)

kapotakaṃ, klī, (kapota iva kapotavarnavatkāyati prakāśate . kai + kaḥ .) sauvīrāñjanam . iti rājanirghaṇṭaḥ ..

kapotacaraṇā, strī, (kapotacaraṇaḥ caraṇākāro astyasyāḥ .) nalīnāmagandhadravyaṃ . iti jaṭādharaḥ ..

kapotapālikā, strī, (pālayati iti . pāla rakṣaṇe + kartari ṇvul . kapotānāṃ pālikā kapotān pālayati iti vā karmaṇyaṇ .) viṭaṅkaḥ . saudhādiprāntakāṣṭhādiracitapakṣisthānam . ityamaraḥ . 2 . 2 . 15 .. pāyarāra khopa iti bhāṣā ..

kapotapālī, strī, (kapotān pālayati iti . pāla karmaṇyaṇ ṅīp ca . kecittu pāla + ac gaurāditvāt ṅīṣ .) kapotapālikā . iti halāyudhaḥ .. (yathā māghe 3 . 51 .
     cikraṃsayā kṛtrimapatripaṅkteḥ kapolapālīṣu niketanānām ..)

kapotavaṅkā, strī, (kapoto vañcyate pratāryate'nayā . vanca + karaṇe ghañ kutvaṃ ṭāp ca .) brāhmīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā suśrute .
     kapotavaṅkāmūlaṃ hi pibedamlasurādibhiḥ ..)

kapotavarṇī, strī, (kapotasya varṇa iva varṇo yasyāḥ gaurāditvāt ṅīṣ .) sūkṣmailā . iti rājanirghaṇṭaḥ .. (sūkṣmailāśabde'syā viśeṣo jñeyaḥ ..)

kapotavāṇā, strī, (kapotapāda iva yo vāṇaḥ tadvadākāro'syāḥ .) nalikānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

kapotasāraṃ, klī, (kapotaḥ kapotavarṇa iva sāraḥ kṛṣṇavarṇo yatra .) sroto'ñjanam . iti rājanirghaṇṭaḥ ..

kapotāṅghriḥ, strī, (kapotasya aṅghririva .) nalīnāmagandhadravyam . ityamaraḥ . 2 . 4 . 121 ..

kapotābhaḥ, puṃ, (kapotasya ābhā iva ābhā'sya .) kapotavarṇaḥ . iti hemacandraḥ .. (mūṣikabhedaḥ .
     mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ . iti suśrutaḥ ..)

kapotāriḥ, puṃ, (kapotānāṃ ariḥ śatruḥ .) śyenapakṣī . iti śabdaratnāvalī ..

kapolaḥ, puṃ, (kampate kapigaṇḍi kaṭipaṭibhya olac . uṇāṃ 1 . 67 . iti olac kapi iti nirdeśāt nalopaḥ . kaṃ sukhaṃ polatīti vā pulamahattve karmaṇyaṇ .) sṛkvatiryaksannidhibhāgaḥ . gāla iti bhāṣā . tatparyāyaḥ . gaṇḍaḥ 2 . ityamaraḥ . 2 . 6 . 90 .. gallaḥ 3 . iti rājanirghaṇṭaḥ .. (yathā raghuḥ . 4 . 68 .
     tatra hūṇāvarodhānāṃ bhartṛṣu vyaktavikramam .
     kapolapāṭalādeśi babhūva raghuceṣṭitam ..
)

kaphaḥ, puṃ, (kena jalena phalati iti . phala niṣpattau anyeṣvapi 3 . 2 . 101 . iti ḍaḥ . keśirasi phalati vā prāgvaḍḍaḥ .) śarīrasyadhātuviśeṣaḥ . tatparyāyaḥ . śleṣmā 2 saṃghātaḥ 3 saumyadhātuḥ 4 ghanaḥ 5 balī 6 . asya guṇāḥ . gurutvam . sandhiviśleṣakāritvam . mṛdutvam . pramardanatvam . snigdhatvam . kaṭutvam . śītatvam . jaḍatākāritvam . śuklatvam . śīte vasante niśāmukhe pūrbāhne bhukte ca prakopaṇatvam . iti rājanirghaṇṭaḥ .. * .. asya prakopahetuḥ . gurumadhurarasātisnigdhadugdhekṣubhakṣyadravadadhidinanidrāpūpasarpiḥprapūraiḥ . tuhinapatanakāle śleṣmaṇaḥ saprakopaḥ prabhavati divasādau bhuktamātre vasante .. * .. tasya karmāṇi . stamityaṃ madhurāsyatā śiśiratā śauklyaṃ praseko malaprācuryaṃ sthiratā rasaśca lavaṇaḥ kaṇḍūratisvapnatā . ālasyaṃ cirakāritā kaṭhinatā śothārucisnigdhatā tandrātṛptyupadehakāsagurutā etāḥ kaphotthā rujaḥ .. * .. asya praśamatākāraṇam .
     guruśītamṛdusnigdhamadhurasthirapicchilāḥ .
     śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ ..

     rūkṣakṣārakaṣāyatiktakaṭukavyāyāmaniṣṭhīvanastrīsevādhvaniyuddhajāgararatikrīḍāpadāghātanam .
     dhūmātyuṣṇaśirovirekavamanasvedopanāhādikaṃ pānāhāravihārabheṣajamidaṃ śleṣmāṇamugraṃ jayet ..
sa ca pañcavidho yathā --
     avalambaka ityekaḥ kledakaḥ śleṣako'paraḥ .
     bodhakastarpakaśceti śleṣmā pañcavidhaḥ smṛtaḥ .. * ..
eteṣāṃ lakṣaṇāni yathā -- kaphadhāmnāntu śeṣāṇāṃ yatkarotyavalambanam . tato'valambakākhyātiṃ śleṣmā prāpnotyuraḥsthitaḥ .. 1 .. āmāśayāśritaḥ so'nnakledanāt kledakaḥ smṛtaḥ .. 2 .. śleṣakaśleṣaṇāt sandheḥ sa ca sandhau vyavasthitaḥ .. 3 .. rasanāvasthitastveṣa bodhako rasabodhanāt .. 4 .. śirasi prasthitaścāsau tarpako netratarpaṇāt .. 5 .. .. * .. asya sthānāni .
     uraḥkaṇṭhaśiraḥ klomaparbāṇyāmāśayo rasaḥ .
     medo ghrāṇañca jihvā ca kaphasthānamuraḥ param .. * ..
(sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛt śleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti . iti tu prakārabhedenāsya kāryamuktam .. ataḥ paramasya kṣīṇalakṣaṇamāha .
     śleṣmakṣaye kakṣatāntardāha āmāśayetarāśayaśirasāṃ śūnyatā sandhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇañca . tatra svayonivardhanadravyāṇyeva pratīkāraḥ .. ataḥparamamyātivṛddhau yallakṣaṇaṃ tadāha ..
     śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrānidrāsandhyasthiviśleṣaśca ..) tatprakṛtikasya lakṣaṇam .
     gambhīrabuddhi sthūlāṅgaḥ snigdhakeśo mahābalaḥ .
     svapne jalāśayālokī śleṣmaprakṛtiko naraḥ .. * ..
(aparañca yathāha hārītaḥ .
     susnigdhavarṇaḥ sitanetradīptaḥ śyāmaḥ sukeśo na ca dīrgharomā .
     gambhīraśabdaḥ śrutaśāstranidrātandrāpriyastiktakaṭūṣṇabhojī ..
     sumāṃsalaḥ snigdharasapriyaśca saṃgītavādyo'tisahiṣṇucittaḥ .
     vyāyāmaśīlo ratalālaso'sau bhavet kaphātmaprakṛtirmanuṣyaḥ ..
     śuklākṣaḥ sthirakuṭilātinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ .
     suptaḥ san sakamalahaṃsacakravākān sampaśyedapi ca jalāśayān manojñān ..
     raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ .
     kleśakṣamomānayitā gurūṇāṃ jñeyo valāsaprakṛtirmanuṣyaḥ ..
     dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu .
     pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavet sa sadā ..
     brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ .
     tārkṣahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ ..
iti suśrutaśca ..
     śleṣmasthānānyata ūrdhvaṃ takṣyāmaḥ . tatrāmāśayapittāśayasyopariṣṭāt tatpratyanīkatvādūrdhvagatitvāttejasaścandra ivāditasya sa caturvidhasyāhārasyādhāraḥ . sa ca tatraudakairguṇairāhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraśca bhavati .
     mādhuryāt picchilatvācca prakleditvāttathaiva ca .
     āmāśaye sambhavati śleṣmāmadhuraśītalaḥ ..

     sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti . urasthaḥstrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti . jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate . śirasthaḥ snehasantarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇānugrahaṃ karoti . sandhisthastu śleṣmā sarvasandhisaṃśeṣāt sarvasandhyanugrahaṃ karoti .. bhavati cātra .
     śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca .
     madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ ..
) tasyāvikṛtasya karma . sneho bandhaḥ sthiratvañca gauravaṃ vṛṣatā balam . kṣamā dhṛtiralobhaśca kaphakarmāvikārajam .. * .. iti sukhabodhaḥ .. phenaḥ . yathā abdhikaphaḥ ityādi ..

kaphakūrcikā, strī, (kaphaṃ kūrcati vikṛtaṃ karotīti . kapha + kūrca + vikāre + ṇvul + ṭāp itvañca .) lālā . lāl thutu sikni ityādi bhāṣā .. tatparyāyaḥ . sṛṇīkā 2 syandinī 3 lālā 4 āsyāsavaḥ 5 . iti hemacandraḥ ..

kaphaghnī, strī, (kaphaṃ kaphavikṛtiṃ hantīti . kapha + han + ṭak + ṅīp .) hapuṣābhedaḥ . iti rājanirghaṇṭaḥ .. (yathā, rājanirghaṇṭe śatāhvādivargaścaturthaḥ .
     plīhaśatrurviṣaghnī ca kaphaghnī cāparājitā ..)

kaphaṇiḥ, puṃ, strī, (kena sukhena phaṇati anāyāsena saṅkocavikocanatvaṃ prāpnoti sphurati vā . phaṇa gatau, sphura sañcalane iti vā dhātoḥ in pṛṣodarāditvāt sādhuḥ .) kaphoṇiḥ . iti hemacandraḥ ..

kaphavardhanaḥ, puṃ, (kaphaṃ kaphajanitaṃ vikāraṃ vardhayatīti . kapha + vṛdh + ṇic + lyuḥ .) piṇḍītagaravṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. śleṣmavṛddhikārake tri . iti vaidyakaṃ .. (divāsvapnāvyāyāmālasamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavanaiṣadhetkaṭamāṣamahāmāṣa-godhūmatilapiṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānupaudakamāṃsavasāvisamṛṇālakaśerukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmāprakopamāpadyate ..
     saśītaiḥ śītakāle ca vasante ca viśeṣataḥ .
     pūrbāhne ca pradoṣe ca bhuktamātre prakupyati ..
iti suśrutaḥ ..)

kaphavirodhi, klī, (kaphaṃ viśeṣeṇa ruṇaddhīti . kapha + vi + rudh + ṇiniḥ .) maricam . iti rājanirghaṇṭaḥ .. (śleṣmanāśake, tri . maricaśabde'sya guṇā jñeyāḥ ..)

kaphāntakaḥ, puṃ, (kaphasya antakaḥ nāśakaḥ . yadvā . kaphaṃ antayatīti . kapha + anta + karotyarthe ṇic + ṇvul .) varvuravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asya guṇādikaṃ varvūraśabde draṣṭavyam .. kaphanāśake, tri ..)

kaphāriḥ puṃ, (kaphasya ariḥ damayitetyarthaḥ .) śuṇṭhī . iti rājanirghaṇṭaḥ .. (śleṣmanāśake, tri . śuṇṭhīśabde'sya viśeṣo jñeyaḥ ..)

kaphī, [n] tri, (kapho'styasya . kapha + astyarthe . dvandvopatāpeti . 5 . 2 . 128 . iniḥ .) śleṣmayuktaḥ . tatparyāyaḥ . śleṣmalaḥ 2 śleṣmaṇaḥ 3 . ityamaraḥ . 2 . 6 . 60 .. gaje puṃ . iti sārasvataḥ ..

kaphelūḥ, tri, (kaphaṃ lāti ādatte iti . kapha + lā ādāne + andū--dṛnphū--jambū-kambū-kaphelū-karkandhūdidhiṣu . uṇāṃ 1 . 95 . iti kupratyayānto nipātitaḥ .) kaphayuktaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (puṃ, śleṣmātakavṛkṣaḥ .
     kaphelūḥ śleṣmātakatarau puṃsīti rūpamañjarī . iti ujvaladattadhṛtavacanāt .. 1 . 95 ..)

kaphoṇiḥ, puṃ, (kaṃ sukhaṃ sphorayati . sphura sphuraṇe sañcalane ca ṇyantāt aca iḥ . athavā kena sukhena phaṇati sphuratīti vā . sphura, phaṇa vā + in umayataḥ pṛṣodarāditvāt sādhuḥ .) bhujamadhyagranthiḥ . kanui iti bhāṣā .. tatparyāyaḥ . kurparaḥ 2 . ityamaraḥ . 2 . 6 . 80 .. (kurparaśabde 'sya viśeṣo jñeyaḥ ..)

kaba, ṛ ṅa stutau . varṇe . iti kavikalpadrumaḥ . (bhvāṃātmaṃ-sakaṃ-seṭ-ṛdit .) varṇaḥ śuklādikriyā . ṛ acakābat . ṅa kabate kavirviṣṇum . kabate pratimāṃ citrakāraḥ . iti durgādāsaḥ ..

kabandhaṃ, klī, (kasya prāṇavāyoḥ bandhaḥ āśrayaḥ . jalapānameva prāṇadhāraṇakāraṇam . kadāpi prāṇasthitiḥ jalaṃ vinā naiva syāt . yathā, śrutiḥ . pañcadaśāhāni mā'śīḥ kāmamapaḥ pināpomayaḥ prāṇo na pibataste vicchetsyate .) jalam . ityamaraḥ . 1 . 10 . 4 .. (yathā, ṛgvede 5 . 85 . 3 .
     nīcīnavāraṃ varuṇaḥ kabandhaṃ prasasarja rodasī antarīkṣam ..)

kabandhaḥ puṃ, (kaṃ sukhaṃ badhyate rudhyate'smāt . ka + bandha + ghañ .) rāhuḥ . rakṣoviśeṣaḥ . (yathā, raghuḥ 12 . 57 .
     badhanirdhūtaśāpasya kabandhasyopadeśataḥ .
     mumūrchasakhyaṃ rāmasya samānavyasane harau ..
asya vivaraṇādikamucyate . purā kila danunāmā kaściddānavaḥ ugreṇa tapasā pitāmahaṃ santoṣayan dīrghamāyuḥ prāptavān . prāptadīrghāyuratigarvaḥ surarājena saha yoddhuṃ surapuramagacchat . śakrastu raṇabhūmigataḥ pramuktena vajreṇāsya sakthinī śiraśca śarīramadhyeprāveśayat . na tvasau pitāmahavaraprabhāvatayā prāṇān mumoca . atha sa evaṃ vikṛtavigraho'nāhārāditayā kliśyamāno bahudhā yācamānaḥ surapatiṃ prasādayāmāsa . indrastu prasanno yojanamāyatau bāhū tīkṣṇadaṃṣṭrañca vadanamasmai vakṣasi prādāt . tadā prabhṛtyevāsau vane vicaran sudīrghabāhubhyāṃ vanajādīn prāṇino gṛhītvā bhakṣayan vicacāra . atha gacchati kāle daśarathātmajo rāmaḥ sasītālakṣmaṇaḥ pitṛsatyapālanārthaṃ vane bhramannamunā kabandhena samprāptaḥ . prabhūtabalaśālinānena gṛhīto'pi rāmaḥ svakhaṅgenainaṃ vyāpādayāmāsa . atha rāmahastanāśāt prāptaśāpamocanasamayo'yaṃ kabandhaḥ vikṛtarūpaṃ vihāya divyamūrtidharaḥ svarlokaṃ yayau . iti vālmīkiyarāmāyaṇamatam . mahābhāratamate tu ayaṃ viśvāvasunāmā gandharva āsīt brāhmaṇaśāpena rākṣasayoniṃ prāptavān . yaduktaṃ tatraiva 3 . 278 . 42 .
     tasyācacakṣe gandharvo viśvāvasurahaṃ nṛpa ! .
     prāpto brāhmaṇaśāpena yoniṃ rākṣasasevitām ..
) udaram . iti medinī .. (kena vāyunā badhyate saṃbadhyate vā . dhūmaketuḥ . pravahavāyunopacīyamānatvāt tathātvaṃtasya ca lokasukhanāśakatvaṃ prasiddham ..)

kabandhaḥ, puṃ, klī, (kena prāṇavāyunā punarbadhyate sambadhyate mastakahīnasyāpi daivena prāṇāveśāt jīvato narasyeva kriyākāritvaśaktitvāttathātvam . ka + bandha + ghañ .) kriyāyuktāpamūrdhakalevaram . ityamaraḥ 2 . 8 . 118 .. yathā, mārkaṇḍeye 82 . 63 .
     kabandhāśchinnaśirasaḥ khaṅgaśaktyṛṣṭipāṇayaḥ .. api ca . nāgānāmayutaṃ turaṅganiyutaṃ sārdhaṃ rathānāṃ śataṃ pattīnāṃ daśakoṭayo nipatitā ekaḥ kabandho raṇe . tādṛkkoṭikabandhanartanavidhau khelaccalat khe śirasteṣāṃ koṭinipātane raghupateḥ kodaṇḍaghaṇṭāravaḥ .. iti prācīnāḥ ..

kabitthaḥ, puṃ, (kapayastiṣṭhantyatra . supisthaḥ iti kaḥ . pṛṣodarāditvāt sādhuḥ .) kapitthavṛkṣaḥ . ityamaraṭīkā .. kagitthaḥ . ityamaramālāyāṃ pāṭhaḥ ..

kabilaḥ, puṃ, (kabṛvarṇe + ilac .) kapilavarṇaḥ . iti bharato dvirūpakoṣaśca ..

kama, u ka ṅa spṛ hi . iti kavikalpadrumaḥ .. (curāṃ --ātmaṃ--sakaṃ--seṭ .) u kamitvā kāntvā . ka ṅa kāmayate . anyairbhvādau paṭhyamānasyāpyasya kitkaraṇaṃ kama ṛta ityādinā vihitasya ñiṅo jñāpanārthaṃ tena are ñiṅo'prāptipakṣe acakamata . cakame kamitā ityādi siddham . iti durgādāsaḥ ..

kama, u ṅa kāntau . iti mugdhabodhavyākaraṇam . (bhvāṃ-ātmaṃ-akaṃ-seṭ ..)

kam, vya (kamukāntau ṇiṅabhāve vic .) jalam . śiraḥ . sukham . maṅgalam . pādapūraṇam . iti śabdaratnāvalī .. (yathā ṛgvede . 1 . 123 . 11 .. susaṃkāśā mātṛmṛṣṭeva yoṣā vistanvaṃ kṛṇuṣe dṛśe kam . atra kamiti pādapūraṇe athavā kamiti sukhavacanaṃ sukhaṃ yathā bhavatīti bhāṣyam ..)

kamaṭhaṃ, klī, (kama + kameraṭhaḥ . uṇāṃ 1 . 102 . iti + aṭha .) bhāṇḍabhedaḥ . tattu munīnāṃ jalapātram . iti medinī ..

kamaṭhaḥ puṃ, (ke jale maṭhati vasatīti . ka + maṭha vāse + pacādyac .) kacchapaḥ . ityamaraḥ . 1 . 10 . 21 .. (yathā mahānāṭake .
     kamaṭhapṛṣṭhakaṭhoramidaṃ dhanurmadhuramūrtirasau raghunandanaḥ .. makaṭhātkāmaṭhaṃ māṃsaṃ rāmaṭhena samanvitam . yadi sarpiḥsamāyuktaṃ kā sudhā vasudhātale .. ityudbhaṭaḥ .. * .. guṇādayo'sya kacchapaśabde jñātavyāḥ .. bhagavadviṣṇordvitīyāvatāraḥ . yathā haṭayogadīpikāyām . 1 . 10 .
     aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ .
     aśeṣayogayuktānāmādhārakamaṭho haṭaḥ ..
) vaṃśaḥ . iti śabdaratnāvalī .. daityaviśeṣaḥ . munibhājanam . iti hemacandraḥ .. śallakī iti dharaṇī .. (nṛpaviśeṣaḥ . yathā mahābhārate . 2 . 4 . 22 .
     kakṣasenaḥ kṣitipatiḥ kṣemakaścāparājitaḥ .
     kāmbojarājaḥ kamaṭhaḥ kampanaśca mahābalaḥ ..
)

kamaṭhī, strī, (kamaṭha + puṃyogāditi jāteriti vā ṅīṣ pratyayaḥ .) kacchapī . ityamaraḥ . 1 . 10 . 24 .. (yathā śāntiśatake 4 . 13 .
     idānīmahmākaṃ jaṭharakamaṭhīpṛṣṭhakaṭhināmanovṛttistat kiṃ vyasanivimukhaiva kṣapayasi ..)

kamaṇḍaluḥ, puṃ, klī, (kasya prajāpateḥ jalasya vā maṇḍaḥ sāraḥ taṃ lāti ādatte . lā + mitadrvāditvāt ḍuḥ .) sannyāsināṃ mṛtkāṣṭhādimayapātram . tatparyāyaḥ . kuṇḍī 2 . ityamaraḥ 7 . 2 . 46 .. karakaḥ 3 . (yathā manuḥ 2 . 64 ..
     mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum .
     apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravit ..
) plakṣavṛkṣaḥ . iti medinī ..

kamaṇḍalutaruḥ, puṃ, (kamaṇḍalvākārastaruḥ .) plakṣavṛkṣaḥ . iti ratnamālā ..

kamanaṃ, tri, (kama + niṅbhāve yuc . anudāttaśceti kameryuc vā .) kāmukam . abhirūpam . iti medinī .. (yathā bhāgavate 1 . 9 . 33 .
     tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne ..)

kamanaḥ, puṃ, (kāmyate'nena . kameḥ + karaṇe + yuc .) kāmaḥ . aśokavṛkṣaḥ . iti medinī . brahmā .. iti hemacandraḥ ..

kamanacchadaḥ, puṃ, (kamanaḥ kamanīyaḥ chadaḥ pakṣo yasya .) kaṅkapakṣī . iti hemacandraḥ ..

kamanīyaṃ, tri, (kāmyate yat kameḥ karmaṇi anīyar .) kāmanāyogyam . tatparyāyaḥ . cāru 2 hāri 3 ruciram 4 manoharam 5 varugu 6 kāntam 7 abhirāmam 8 bandhuram 9 vāmam 10 rucyag 11 suṣamam 12 śobhanam 13 mañju 14 mañjalam 15 manoramam 16 sādhu 17 ramyam 18 manojñam 19 peśalam 20 hṛdyam 21 sundaram 22 kāmyam 23 kamram 24 saumyam 25 madhuram 26 priyam 27 . iti hemacandraḥ .. (yathā, kumāre 1 . 37 .
     āropitaṃ yadgiriśena paścāt ananyanārīkamanīyamaṅkam ..)

kamandhaṃ, klī, (kam śiraḥ andhaṃ śūnyaṃ yasya .) kabandham . (kamaṃ kāntiṃ jīvanaṃ vā dadhāti vidadhātīti . kama + dhā + ḍa . pṛṣodarāditvāt sādhuḥ .) jalam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kamaraḥ, tri, (kāmayate iti . kam + arti-kamibhramīti uṇāṃ 3 . 132 . araścit .) kāmī . ityaṇādikoṣaḥ ..

kamalaṃ, klī, (kameḥ ṇiṅ bhāve vṛṣāditvāt kalac . kam jalaṃ alati alaṃkaroti vā . al + ac . antaṇijanto vā .) jalajapuṣpaviśeṣaḥ . tatparyāyaḥ . padmam 2 pāthojam 3 nalam 4 nalinam 5 ambhojabh 6 ambujanma 7 ambujam 8 śrīḥ 9 amburuham 10 ambupadmam 11 sujalam 12 ambhoruham 13 sārasam 14 paṅkajam 15 sarasīruham 16 kuṭapam 17 pāthoruham 18 puṣkaram 19 vārjam 20 tāmarasam 21 kuśeśayam 22 kañjam 23 kajam 24 aravindam 25 śatapatram 26 visakusumam 27 sahasrapatram 28 mahotpalam 29 vāriruham 30 sarasijam 31 salilajam 32 paṅkeruham 33 rājīvam 34 . (yathā raghuḥ . 3 . 36 .
     agacchadaṃśena guṇābhilāṣiṇī navāvatāra kamalādivotpalam ..) asya guṇāḥ śītalatvam . svādutvam . raktapittabhramārtināśitvam . sugandhitvam . bhrāntisantāpaśāntiparamatṛptikāritvañca . iti rājanirghaṇṭaḥ .. (tathāca bhāvaprakāśaḥ .
     kamalaṃ śītalaṃ varṇyaṃ madhuraṃ kaphapittajit .
     tṛṣṇādāhāsravisphoṭaviṣavīsarpanāśanam ..
     viśeṣataḥ sitaṃ padmaṃ puṇḍarīkamiti smṛtam .
     raktaṃ kokanadaṃ jñeyaṃ nīlamindīvaraṃ smṛtam ..
     dhavalaṃ kamalaṃ śītaṃ madhuraṃ kaphapittajit .
     tasmādalpaguṇaṃ kiñcidanyadraktotpalādikam ..
) jalam . tāmram . kloma . auṣadham . iti medinī .. sārasapakṣī . ityamaraḥ . 1 . 10 . 40 ..

kamalaḥ, puṃ, (kameḥ + kalac . yadvā ko vāyuḥ tasya amaḥ gatiḥ taṃ lāti ādatte . ka + ama + lā + kaḥ .) mṛgaviśeṣaḥ . iti medinī .. dhruvakabhedaḥ . yathā, saṅgītadāmodaraḥ ..
     ukto malayatālena laghumadhye sphuredguruḥ .
     saptadaśākṣarairyuktaḥ kamalo'yaṃ bhayānake ..


kamalā, strī, (kāmyate'sau kameḥ vṛṣāditvāt kalac kamalaṃ astyasyāḥ iti vā . arśa + ādyac . ṭāp ca .) lakṣmīḥ . (kamalā śrīrharipriyā ityamaraḥ . 1 . 128 ..) varastrī . iti medinī .. svanāmakhyātanimbukaḥ . kamalālevu iti bhāṣā . yathā --
     rambhāphalaṃ tintiḍīkaṃ kamalā nāgaraṅgakam .
     phalānyetāni bhojyāni ebhyo'nyāni vivarjayet ..
iti tantrasāre puraścaraṇaprakaraṇam .. (chandoviśeṣaḥ . yathā, vṛttaratnākare .
     dviguṇanagaṇasahitaḥ sagaṇa iha hi vihitaḥ .
     phaṇipatimativimalā kṣitipa bhavati kamaleti ..
nartakīviśeṣaḥ . yathā rājataraṅgiṇyām 4 . 424 .
     tartakī kamalā nāma kāntimantaṃ dadarśa tam .
     asāmānyākṛteḥ puṃsaḥ sā dadarśa savismayā ..
purīviśeṣaḥ . yathā tatraiva 4 . 483 .
     rājā mahlāṇapurakṛt cakre vipulakeśavam .
     kamalā sā svanāmnāpi kamalākhyaṃ puraṃ vyadhāt ..
gaṅgā . yathā kāśīkhaṇḍe 29 . 44 .
     kamalā kalpalatikā kālī kaluṣavairiṇī ..)

kamalāsanaḥ, puṃ, (kamalamāsanamasya . viṣṇornābhipadmajātatvāt tathātvam .) brahmā . ityamaraḥ . 1 . 1 . 17 .. (yathā bhāgavate 5 . 20 . 30 . yasmin vṛhatpuṣkaraṃ jvalanaśikhāmalakanakapatrāyutāyutaṃ bhagavataḥ kamalāsanasyādhyāsanaṃ parikalpitam .. klī, kamalāyā lakṣmyā asanaṃ kṣepaṇaṃ dānamityarthaḥ . yathā, śambhuviracite rājendrakarṇapūre 53 .
     tātparyaṃ kamalāsanevicaritaṃ gaurihitaiḥpālitā .. kamalāyā lakṣmyā asane kṣepaṇe yācakebhyo dāne ityarthaḥ . athaca kamalarūpe viṣṭare brahmaṇaḥ padmāsanatvāt . iti taṭṭīkā ..)

kamalinī, strī, (kamalāni santyatra . puṣkarādibhyo deśe iti iniḥ .) padminī . (yathā raghuḥ 9 . 27 . abhiyayuḥ saraso madhusambhṛtāṃ kamalinīmalinīrapatatriṇaḥ ..) padmākaraḥ . iti śabdaratnāvalī .. (gaṅgā yathā kāśīkhaṇḍe 29 . 40 .
     kumudvatī kamalinī kāntiḥ kalpitadāyinī ..)

kamalottaraṃ, klī, (kamalamiva uttaraṃ . yadvā kamalāduttaraṃ utkṛṣṭamiva .) kusumbhapuṣpam . ityamaraḥ . 2 . 9 . 106 ..

kamā, strī, (kama ṇiṅabhāve bāhulakāt striyāṃ bhāve aḥ . ṭāp .) śobhā . iti rājanirghaṇṭaḥ ..

kamitā, [ṛ] tri, (kama + ṇiṅabhāve tṛc .) kāmukaḥ . iyamaraḥ . 3 . 1 . 23 ..

[Page 2,028b]
kampaḥ, puṃ, (kapi calane + bhāve ghañ .) gātrādicalanam . tatparyāyaḥ . vepathuḥ 2 . ityamaraḥ 1 . 7 . 38 .. vepanam 3 vepaḥ 4 kampanam 5 . iti rājanirghaṇṭaḥ .. (yathā vikramorvaśyām . muñcati na tāvadasyā bhayakampaḥ kusumakomalaṃ hṛdayam . na kampo vāyunā vinā . iti vaidyakam ..)

kampanaṃ, tri, (kapi calanaśabdārthāditi yuc .) kampayuktaḥ . kāṃpune iti bhāṣā . tatparyāyaḥ . calanam 2 kampram 3 calam 4 lolam 5 calācalam 6 cañcalam 7 taralam 8 pāriplavam 9 pariplavam 10 . ityamaraḥ . 3 . 1 . 74 .. capalam 11 caṭulam 12 . iti taṭṭīkā .. (yathā mahābhārate 13 . 14 . 72 .
     hiraṇyakaśipuryo'bhūddānavo merukampanaḥ .. yathā siddhāntakaumudyām .. kampā kampanā śākhā . pāṃ 3 . 2 . 153 .. kapi + bhāve + lyuṭ .) kampe klī . iti medinī ..

kampanaḥ, puṃ, (kampayati vepathuyuktaṃ karoti śiśireṇeti yāvat kapi + ṇic + yuc . lyurvā .) śiśiraṛtuḥ . iti rājanirghaṇṭaḥ .. (nṛpaviśeṣaḥ . yathā mahābhārate 2 . 4 . 22 .
     kāmbojarājaḥ kamaṭhaḥ kampanaśca mahābalaḥ .
     satataṃ kampayāmāsa yavanāneka eva yaḥ ..
)

kampalakṣmā, [n] puṃ, (kampaḥ calanaṃ lakṣma lakṣaṇaṃ yasya .) vāyuḥ . iti śabdaratnāvalī ..

kampākaḥ, puṃ, (kampayā calanena kāyati prakāśate iti . kampa + kai + kaḥ .) vāyuḥ . iti hemacandraḥ ..

kampitaṃ, klī, (kapi + bhāve + ktaḥ .) calanam . tatparyāyaḥ . kampanam 2 kampaḥ 3 vepanam 4 vepathuḥ 5 . iti śabdaratnāvalī .. (kapi + kartari + ktaḥ .) kampayukte tri .. (yathā raghuḥ . 2 . 13 .
     pṛktastaṣārairgirinirjharāṇāmanokahākampitapuṣpagandhī ..)

kampilaḥ, puṃ, (kampa + ilac .) rocanī . kamalā guṃḍi iti bhāṣā . tasya rūpāntarāṇi kāmpillaḥ . kampillaḥ . kampīlaḥ . kampilyaḥ . ityamaraṭīkāyāṃ mukuṭādayaḥ ..

kampillakaḥ, puṃ, (kampilla + svārthe + kan .) vṛkṣaviśeṣaḥ . kamilā iti deśāntarabhāṣā . tatparyāyaḥ . raktāṅgaḥ 2 recī 3 recanakaḥ 4 rañjakaḥ 5 lohitāṅgaḥ 6 kampillaḥ 7 raktacūrṇakaḥ 8 . tasya guṇāḥ . virecakatvam . kaṭutvam . uṣṇatvam . vraṇakaphakāsatantukṛmināśitvam . laghutvañca . iti rājanirghaṇṭaḥ .. (asya tailaguṇāḥ . tumbīkośāmradantīdravantīśyāmāsaptalā nīlikākampillakaśaṅkhinīsnehāstiktakaṭukakaṣāyā adhobhāgadoṣaharāḥ krimikaphakuṣṭhānilaharā dṣṭavraṇaviśodhanāśca .. iti suśrutaḥ ..)

kampaḥ, tri, (kapi + nami-kampīti raḥ .) kampayuktaḥ . kampānvitaḥ . ityamaraḥ . 3 . 1 . 74 .. (yathā naiṣadhe . 1 . 142 .
     sutāḥ kamāhūya cirāya cūṅkatairvidhāya kamprāṇi mukhāni kaṃ prati ..)

kamba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) kambati . iti durgādāsaḥ ..

kambaraḥ, puṃ, (kamba + aran .) citravarṇaḥ . karbūravarṇaḥ . tadvati tri . iti śabdaratnāvalī ..

kambalaṃ, klī, (kamyate . iti kamu kāntau + kamevuk ceti kalaḥ . kambagatau vṛṣāditvāt kalac vā .) jalam . iti śabdaratnāvalī ..

kambalaḥ, pu, (kaṃkutsitaṃ śiro vā kaṃ salilaṃ vā balate bala saṃvaraṇe sañcāraṇe ca ac . yadvā kamba + gatau iti dhātoḥ vṛṣāditvāt kalac .) svanāmakhyātameṣādilomaracitavastrāsanādi . tat paryāyaḥ . rallakaḥ 2 . ityamaraḥ . 2 . 6 . 116 .. veśakaḥ 3 romayoniḥ 4 reṇukā 5 . iti śabdaratnāvalī .. prāvāraḥ 6 . iti jaṭādhara .. (yathā mahābhārate 3 . 3 . 51 .
     na tathā sukhayatyagnirna prāvārā na kambalāḥ .
     śītavātārditaṃ lokaṃ yathā tava marīcayaḥ ..
) nāgarājaḥ . sāsnā . prāvāraḥ . kṛmiḥ . ityamaraḥ . 3 . 3 . 193 . medinī ca .. uttarāsaṅgaḥ . iti medinī .. mṛgaviśeṣaḥ . iti jaṭādharaḥ .. (nāgabhedau . anayorekaḥ adhastāt pātāle vāsuki pramukho nivasati aparastu varuṇadevasabhāsthaḥ . yathākramaṃ udāharaṇe draṣṭavye . yathā, bhāgavate 5 . 24 . 31 .
     tato'dhāstāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭra śaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti .. yathā mahābhārate . 2 . 9 . 9 .
     kambalāśvatarau nāgau dhṛtarāṣṭravalāhakau .. kambalādyadhiṣṭitaprayāgāntarvartitīrthaviśeṣaḥ . yathā, mahābhārate . 3 . tīrthayātrāparvaṇi 85 . 75 .
     prayāgaṃ sapratiṣṭānaṃ kambalāśvatarau tathā .
     tīrthaṃ bhogavatī caiva vedireṣā prajāpateḥ ..


kambalivāhyakaṃ, klī, (kambalaḥ sāsnā asti eṣām iti iniḥ . kambalibhirvṛṣairuhyate . vaha + karmaṇi ṇyat svārthe saṃjñāyāṃ vā kan .) vṛṣavahanīyaśakaṭam . tatparyāyaḥ . gantrī 2 . ityamaraḥ . 2 . 8 . 52 .. gāntrī 3 . iti taṭṭīkā ..

kambiḥ, strī, (kamu + bāhulakāt + vin . yadvā kambati prāpnoti jānāti vā annādi anayā . kamba + karaṇe in .) darviḥ . ityamaraḥ . 2 . 9 . 34 . hātā iti bhāṣā .. iti medinī . vaṃśāṃśaḥ . vāṃśera pāv iti bhāṣā ..

kambuḥ, puṃ klī, (kamu + jatrādayaśceti nipātanāt . sādhuḥ . kamu + un vukceti vā .) śaṅkhaḥ . ityamaraḥ . 1 . 10 . 23 .. (yathā bhāgavate . 4 . 7 . 20 .
     kambbavjacakraśaracāpagadāsicarmavyagrairhiraṇmayabhujairiva karṇikāraḥ ..)

kambuḥ, puṃ, (kamba gatau iti mṛgaṣvāditvāt un vugāgamo vā . nipātanāt vā sādhuḥ ..) valayam . (yathā mahābhārate 3 . 232 . 44 .
     śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ .
     kambukeyūradhāriṇyo niṣkakaṇṭyaḥ svalaṅkṛtāḥ ..
) śambūkaḥ . hastī . ityamaraḥ . 3 . 3 . 133 . medinī ca .. karvūravarṇaḥ . grīvā . nalakam . iti hemacandraḥ . phāṃpā hāḍa iti bhāṣā ..

kambukā, strī, (kambariva kāyati śobhate prakāśate vā . kai + kaḥ ṭāp ca .) aśvagandhāvṛkṣaḥ . iti ratnamālā . (guṇādayo'syā aśvagandhāśabde jñeyāḥ ..)

kambukāṣṭhā, strī, (kambu citravarṇaṃ kāṣṭhaṃ yasyāḥ .) aśvagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kambugrīvā, strī, (kambuvat rekhātrayaśobhitā grīvā .) kambvākṛtirekhātrayayuktagrīvā . ityamaraḥ . 2 . 6 . 88 .. (kambuḥśaṅkhastadvatrekhātrayayuktā grīvā yasyeti vigrahe vācyaliṅgaḥ . yathā mahābhārate . 1 . 153 . 18 .
     kambugrīvaḥ puṣkarākṣo bhartā yuktobhavenmama ..)

kambupuṣpī, strī, (kambuḥ śaṅkhaḥ tadvat śuklaṃ puṣpaṃ yasyāḥ .) śaṅkhapuṣpīvṛkṣaḥ . iti rājanirghaṇṭaḥ . (śaṅkhapuṣpośabde'syā guṇā vyākhyeyāḥ ..)

kambumālinī, strī, (kambutulyapuṣpāṇā mālā samūhaḥ asti asyāḥ .) śaṅkhapuṣpī . iti rājanirghaṇṭaḥ ..

kambojaḥ, puṃ, (kamba + oja .) śaṅkhaviśeṣaḥ . deśabhedaḥ . (yathā tantraśāstram .
     pañcanadaṃ samārabhya mlecchāddakṣiṇapūrbataḥ .
     kambojadeśo deveśi ! vājirāśiparāyaṇaḥ ..
) hastiprabhedaḥ . iti medinī .. (taddeśavāsini tri ..)

kambbātāyī, [n] puṃ, (kambuḥ śaṅkhaḥ sa iva ātāyī . śaṅkhatulyaśuklapūrbakāyatvāstathātvam .) śaṅkhacillaḥ . iti mahābhāratam ..

kambhārī, strī, (kaṃ jalaṃ bibharti dhārayatīti . ḍu bhṛ dhāraṇapoṣaṇayoḥ + karmaṇyaṇ + ḍīp gaurāditvāt ṅīṣ vā .) gambhārīvṛkṣaḥ . iti śabdamālārājanirghaṇṭau . (gambhārīśabde'syā guṇādayo vaktavyāḥ ..)

kambhu, klī, (kaṃ jalaṃ tattulyaṃ śaityaṃ bibharti . bhṛ + ḍuḥ .) uśīram . iti rājanirghaṇṭaḥ ..

kamraḥ, tri, (kāmayatīti . kam + namikampīti raḥ . 3 . 2 . 167 .) kāmukaḥ . maithunecchāviśiṣṭaḥ . ityamaraḥ . 3 . 1 . 24 .. (strī, gaṅgā . yathā kāśīkhaṇḍe 29 . 44 .
     kamanīyajalā kamrā kapardisukapardagā .. jahnuṃ pratīpaṃ śāntanuṃ kāmitavatī kamrā kāmukā .. iti taṭṭīkā .. kāmyate'sau iti .) kamanīyam . yathā --
     lolāṃ dṛṣṭimitastato vitanute sabhrūlatāvibhramāmābhugnena vivartitā balimatā madhyena kamrastanī . iti śākuntale 1 aṅke ..

kayasthā, strī, (ko vāyuḥ sa iva vegena yāti athavā kaṃ jalaṃ tasya srota iva yāti . ka + yā + ḍaḥ . tatra tiṣṭati . sthā + kaḥ ṭāp ca .) vayasthā . ityamaraṭīkāyāṃ svāmī .. kākolī iti khyātā ..

karaḥ, puṃ, (kaṃ susvaṃ rāti dadātīti . rā + kaḥ .) rājasvam . khājānā iti pārasyabhāṣā . tatparyāyaḥ . bhāgadheyaḥ 2 baliḥ 3 . ityamaraḥ . 2 . 8 . 27 .. kāraḥ 4 . iti taṭṭīkā .. pratyāyaḥ 5 . iti medinī .. * .. atha rājñāṃ karagrahaṇaprakāraḥ . krayavikrayādinā lābhādīn saṃprekṣya rājñā karo grahītavyaḥ . yathā, manuḥ . 7 . 127-133 .
     krayavikrayamadhvānaṃ bhaktañca saparivyayam .
     yogakṣemañca saṃprekṣya baṇijo dāpayet karān ..
     yathā phalena yujyeta rājā kartā ca karmaṇāṃ .
     tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān .. * ..
rājñā rājyāt vārṣikaḥ karo'lpālpaṃ kṛtvā grahītavyaḥ . yathā --
     yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ .
     tathālpālpo grahītavyo rāṣṭrādrājñābdikaḥ karaḥ ..
mūlādadhikayoḥ paśuhiraṇyayoḥ pañcāśadbhāgarūpaḥ karo grāhyaḥ .. dhānyānāṃ bhūmyutkarṣāpekṣayā karṣakāṇāṃ kleśalāghavagauravāpekṣayā ca ṣaṣṭho'ṣṭamo dvādaśo vā bhāgo rājñā grahītavyaḥ . yathā --
     pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ .
     dhānyānāmaṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā .. * ..
drumāśmamadhusarpirādīnāṃ ṣaḍbhāgo lābhāt grahaṇīyaḥ . yathā --
     ādadītātha ṣaḍbhāgaṃ drumāśmamadhusarpiṣām .
     gandhauṣadhirasānāñca puṣpamūlaphalasya ca ..
     patraśākatṛṇānāñca carmaṇāṃ vaidalasya ca .
     mṛ mayānāñca bhāṇḍānāṃ sarvasyāśmamayasya ca .. * ..
atikṣīṇadhano'pi rājā śrotriyabrāhmaṇāt karaṃ na gṛhṇīyāt . yathā --
     mriyamāṇo'pyādadīta na rājā śrotriyāt karam .
     na ca kṣudhāsya saṃsīdecchotriyo viṣaye vasan .. * ..
(kīryate vikṣipyate'sau karmaṇi + ap . hastakariśuṇḍayostu karaṇe'pi ap ..) varṣopalaḥ . kiraṇaḥ . (yathā rāmāyaṇe 6 . 11 . 44 .
     tīkṣṇaḥ paṭurdinakaraḥ karaistāpayate jagat ..) hastaḥ . (amaraḥ . 3 . 3 . 163 ..) hastiśuṇḍaḥ . iti medinī .. (yathā, mahābhārate 3 . 11 . 28 .
     evantu bruvatastasya maitreyasya viśāmpate .
     ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ ..
) karmopapade kartṛvācakaḥ . yathā . sukhakara ityādi .. (yathā, rāmāyaṇe 6 . 11 . 44 .
     tīkṣṇaḥ paṭurdinakaraḥ karaistāpayate jagat .
     pratilomaśca te vāyustvatparāmavalakṣaṇam ..
)

karakaṃ, klī puṃ, (kirati vikṣipati jalaṃ asmāt karoti jalamatra vā . kṝ + vā kṛ kṛñādibhyaḥ saṃjñāyāṃ vun . uṇāṃ 5 . 35 . iti vun .) karaṅkaḥ . kamaṇḍaluḥ . iti medinī .. (yathā, manuḥ . 4 . 66 .
     upānahau ca vāsaśca dhṛtamanyainadhārayet .
     upavītamalaṅkāraṃ srajaṃ karakameva ca ..
)

karakaḥ, puṃ, (karoti vāṣvādijanitadoṣābhāvaṃ kṛṇoti phalapatrādibhiḥ vāyupittādidoṣaṃ nāśayati vā kṛñ hiṃsāyāṃ kṛñādibhyaḥ saṃjñāyāṃ vun . uṇāṃ 5 . 35 . iti vun .) dāḍimavṛkṣaḥ . rājakaraḥ . pakṣiviśeṣaḥ . laṭvākarañjavṛkṣaḥ . iti hemacandraḥ .. palāśavṛkṣaḥ . iti hārāvalī .. kovidāravṛkṣaḥ . vakulavṛkṣaḥ . karīravṛkṣaḥ . nārikelāsthi . iti rājanirghaṇṭaḥ . mālā iti bhāṣā .. (yathā, rāmāyaṇe 5 . 14 . 48 .
     hiraṇmayaiśca karakairbhājanaiḥ sphāṭikairapi ..)

karakacchapikā, strī, (kacchapastadākṛtira styasyāḥ ṭhan . kare sthitā kacchapikā kacchapākāramudrā .) kūrmamudrā . yathā -- kālikāpurāṇe 56 adhyāyaḥ ..
     karakacchapikāṃ kuryāt kūrmamattreṇa sādhakaḥ .
     tatra saṃskṛtapuṣpeṇa pūjayedātmano vapuḥ ..


karakaṇṭakaḥ, puṃ, (kare haste kaṇṭaka iva .) nakhaḥ . iti trikāṇḍaśeṣaḥ ..

karakā, strī, puṃ, (kṛṇoti hinasti āmrādiphalam . kṛñādibhyo vun . vunantāt ṭāpi kṣipakāditvāt pratyayasthāditi itvaṃ na kirati kṣipati jalaṃ vā .) medhabhavaśilā . śila iti bhāṣā . tatparyāyaḥ . varṣopalaḥ 2 . ityamaraḥ . 1 . 3 . 12 .. meghopalaḥ 3 . iti medinī .. vījodakam 4 ghanakaphaḥ 5 meghāsthi 6 vārcaraḥ 7 karaḥ 8 karakaḥ 9 . iti śabdaratnāvalī .. rādharaṅkuḥ 10 dhārāṅkuraḥ 11 . iti jaṭādharaḥ .. medinyāṃ rādharaṅka iti pāṭhaḥ .. (yathā meghaṭūte 56 .
     tānkurvīthāstumulakarakāvṛṣṭihāsāvakīrṇān ..)

karakāmbhāḥ, [s] puṃ, (karakāvat śītalaṃ ambho jalaṃ yatra .) nārikelavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

karagrahaḥ, puṃ, (karaḥ iyaṃ mama bhāryā iti pratijñayā gṛhyate'tra vareṇeti yāvat . graha + adhikaraṇe ap .) vivāhaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, āryāsaptaśatī . 603 .
     sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā .
     bhramitā bahumantravidā bhavatā kāśmīramālava ..
) karagrahaṇañca .. (yathā, āryāsaptaśatī . 629 .
     sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam ..)

karagrahārambhaḥ, puṃ, (karagrahasya karādānasya ārambhaḥ prajābhyaḥ .) rājñāṃ prajābhyo navavarṣīyakarasya prathamādānam . taddinaṃ puṇyāha iti khyātam . tasyāpabhāṣā puṇyā . tasya śubhadinanirūpaṇam yathā --
     tīkṣogravahnītarabheṣu lagne śīrṣodaye bhānudine śubhāhe .
     kuryādanuktāni samīhitāni karagrahārambhamapi prajābhyaḥ ..
iti jyotiṣam .. asyārthaḥ . aśleṣārdrājyeṣṭhāmūlāpūrbaphalgunīpūrbāṣāḍhāpūrbabhādrapadamaghābharaṇīkṛtikābhinnanakṣatreṣu . mithunasiṃhakanyātulāvṛścikakumbhamīnalagneṣu . ravisomabudhavṛhaspatiśukravāreṣu karagrahārambhaḥ kartavyaḥ ..

karagharṣaṇaḥ, puṃ, (karābhyāṃ ghṛṣyate'sau . kara + ghṛṣ + karmaṇi lyuṭ .) dadhimanthanadaṇḍaḥ . tatparyāyaḥ . vaiśākhaḥ 2 dadhicāraḥ 3 takrāṭaḥ 4 . iti hārāvalī .. hastagharṣaṇe klī ..

karagharṣī, [n] puṃ, (karābhyāṃ karayorvā gharṣa gharṣaṇaṃ asti asyāsmin vā . karagharṣa + iniḥ .) manthānadaṇḍaḥ . iti śabdamālā ..

karaṅkaḥ, puṃ, (kasya raṅka iva .) mastakam . (kīryate jalamatra iti karaḥ . kṝ + ap . jalahonaḥ aṅko garbho yasya śakandhvāditvāt alope sādhuḥ .) aśasyanārikelaphalāsthi . iti medinī . nāri kelera khola iti bhāṣā .. śarīrāsthi . iti hemacandraḥ .. ikṣubhedaḥ . iti rājanirghaṇṭhaḥ .. (pātraviśeṣaḥ . yathā, tāmbūlakaraṅkavāhinī iti kādambarī ..)

karaṅkaśāliḥ, puṃ, (karaṅka iti nāmnā śālate śobhate iti . karaṅka + śāla + in .) karaṅkanāmekṣuḥ . iti rājanirghaṇṭaḥ ..

karacchadaḥ, puṃ, (karavat āvaraṇakārī chado yasya .) śākhoṭavṛkṣaḥ . śeoḍā itibhāṣā .. iti bhāvaprakāśaḥ . (asya guṇādikaṃ śākhoṭaśabde draṣṭavyam ..)

karacchadā, strī, (kara iva kiraṇa iva līhitavarṇaḥ chadaḥ puṣpaṃ yasyāḥ . kara iva āvarakaśchado vā yasyāḥ .) sindūrapuṣpīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karajaṃ, klī, (kare jāyate iti . kara + jan + ḍa . vyāghranakhavadasyākṛtestathātvam .) vyāghranakhanāmagandhadravyam . ityamaraḥ . 2 . 4 . 119 .. (navamīśabde'sya guṇā vaktavyāḥ ..)

karajaḥ, puṃ, (kaṃ sukhaṃ jalaṃ vā rañjayatīti . rañjeḥ karmaṇyaṇ .) karañjavṛkṣaḥ . (karañjakaḥ syāt karajaḥ patrasūcī phalāśanaḥ . iti śabdaratnāvalī .. kare jāyate iti . jana + ḍa .) nakhaḥ . iti medinī .. (yathā, manuḥ . 4 . 70 .
     namṛlloṣṭañcamṛdnīyānna cchindyāt karajaistṛṇam ..)

karajākhyaḥ, puṃ, (karajasyākhyā eva ākhyā yasya .) nakhīnāmagandhadravyam . iti ratnamālā ..

karajyoḍiḥ, puṃ, hastajyoḍivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kecit karajoḍiriti vadanti ..)

karañjaḥ, puṃ, (kaṃ sukhaṃ śiro jalaṃ vā rañjayatīti . ka + rañja + ṇic + aṇ .) svanāmakhyātavṛkṣaviśeṣaḥ . karamcā iti bhāṣā . tatparyāyabhedau yathā --
     karañjakaḥ syāt karajaḥ patrasūcī phalāśanaḥ .
     āṅgāramañjī ṣaḍgrantho markaṭyaṅgāravallarī .
     karañjabhedāścatvāro vijñeyā lokatastvime ..
iti śabdaratnāvalī .. api ca .
     ciravilvo naktamālaḥ karajaśca karañjakaḥ .
     somavalkaḥ kaliṅgastu pūtikaḥ kalikārakaḥ ..
     prakīryaḥ pūtikarajaḥ paṭṭilaḥ sumanā api .
     karañjabhedāḥ ṣaḍgrantho markaṭyaṅgāravallarī ..
iti jaṭādharaḥ .. sa ṣaḍvidhaḥ . tatra ḍarakarañjaparyāyaḥ . naktamālaḥ 2 pūtikaḥ 3 ciravilvakaḥ 4 pūtiparṇaḥ 5 baddhaphalaḥ 6 rocanaḥ 7 . iti rājanirghaṇṭaḥ .. ciravilvaḥ 8 karajaḥ 9 karañjakaḥ 10 . ityamaraḥ . 2 . 4 . 47 .. cirivilvaḥ 11 . iti taṭṭīkā .. udakīryaḥ 12 . iti ratnamālā .. * .. asya phalaguṇāḥ . kaṭutvam . uṣṇatvam . cakṣurhitatvam . vātanāśitvañca . iti rājanirghaṇṭaḥ .. vātakaphamehatanaḥkṛmikuṣṭhanāśitvañca .. * .. tatpatraguṇāḥ . kaphavātārśaḥkṛmiśothanāśitvam . bhedakatvam . pāke kaṭutvam . vīryoṣṇatvam . pittavardhakatvam . laghutvañca . iti bhāvaprakāśaḥ .. * .. tatailaguṇāḥ . atisnigdhatvam . vātanāśitvam . sthiradīptidātṛtvam . nayanāmayavātarogakuṣṭakaṇḍūvisūcikānāśitvam . tīkṣṇatvam . uṣṇatvam . lepena nānāvidhacarmadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. kiṭimatvam . kṛmināśitvam . raktapittadoṣakāritvañca . iti rājavallabhaḥ .. * .. atha nāṭākarañjaparyāyaḥ . prakīryaḥ 1 pūtikarajaḥ 2 pūtikaḥ 3 kalikārakaḥ 4 . ityamaraḥ 2 . 4 . 48 .. pūtīkarañjaḥ 5 sakaṇṭakaḥ 6 . iti ratnamālā .. * .. ṣaḍgranthaḥ . kāṃṭākarañja gāṃṭiyā karañja iti bhāṣā .. * .. markaṭī . mākaḍākarañja iti bhāṣā .. * .. aṅgāravallarī . ityamarabharatau viṣakarañja iti bhāṣā .. * .. atha amlakarañjaparyāyaḥ .. karamardī 1 vanekṣudrā 2 karāmlaḥ 3 karamardakaḥ 4 . iti ratnamālā .. kṛṣṇapākaphalaḥ 5 avignaḥ 6 suṣeṇaḥ 7 . ityamaraḥ . 2 . 4 . 67 .. asya phalaguṇāḥ . pipāsānāśitvam . rucipittakāritvam . gurutvañca . iti rājavallabhaḥ .. rājanirghaṇṭoktaguṇaparyāyau karamardakaśabde draṣṭavyau .. (yathā, mahābhārate 3 . 229 . 35 .
     pādapānāñca yā mātā karañjanilayā hi sā .
     varadā sā hi saumyā ca nityaṃ bhūtānukampinī .
     karañje tāṃ namasyanti tasmāt puttrārthino narāḥ ..
kirati vikṣipati dhārmikāniti . kṝ vikṣepe + bāhulakādauṇādiko'ñjanpratyayaḥ . dharmadveṣṭhari, tri . yathā ṛgvede . 1 . 53 . 8 .
     tvaṃ karañjamuta parṇyaṃ badhīstejiṣṭhayātithigvasya vartanī ..)

karañjakaḥ, puṃ, (karañja + svārthe kat .) karañjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 47 .. bhṛṅgarājavṛkṣaḥ . iti jaṭādharaḥ .. (yathā mahābhārate . 13 . 128 . 8 .
     yastu saṃvatsaraṃ pūrṇaṃ dadyāddīpaṃ karañjake .
     suvarcalāmūlahastaḥ prajāstasya vivardhate ..
)

karañjaphalakaḥ, puṃ, (karañjaphalamiva phalaṃ yasya . tataḥ svārthe kan . karañjaphalamiva kāyate iti vā . kai + kaḥ .) kapitthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karaṭaḥ, puṃ, (kaṃ kutsitaṃ raṭati śabdaṃ karotīti . raṭa śabde + pacādyac .) kākaḥ . (yathā gaṅgāstotre . varamiha gaṅgātīre saraṭaḥ karaṭaḥ . iti .. kirati vikṣipati madavāri iti . kṝ + aṭan .) hastigaṇḍaḥ . ityamaraḥ . 3 . 3 . 34 .. (yathā mahābhārate . 3 . 277 draupadīharaṇaparbaṇi 38 .
     kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram .
     upasthāya mahānāgaṃ kareṇuḥ śūkaraṃ spṛśet ..
) kusumbhavṛkṣaḥ . nindyajīvanaḥ . ekādaśāhādiśrāddham . durdurūṭaḥ . nāstika iti yāvat (ayaṃ tu kṣatriyabhedābhiprāyeṇoktaḥ . tathā ca mahābhārate 6 . 9 . 62 .
     mālavā vallavāścaiva tathaivāparavartakāḥ .
     kulindāḥ kāladāścaiva daṇḍakāḥ karaṭāstathā ..
) vādyaviśeṣaḥ . iti medinī ..

karaṭakaḥ, puṃ, (karaṭa + svārthe kan .) kākaḥ . iti śabdaratnāvalī .. (piṅgalakanāmnaḥ siṃhasya mantriputtraviśeṣaḥ śṛgālaḥ . yathā hitopadeśe 2 . 25 . sa ca tathāvidhaḥ karaṭakadamanakābhyāṃ tanmantriputtrābhyāṃ śṛgālābhyāṃ dṛṣṭaḥ .. steyaśāstrapravartakaḥ karṇīsutaḥ . yathā kādambarīṭīkā .
     karṇīsutaḥ karaṭakaḥ steyaśāstrapravartakaḥ ..)

karaṭā, strī, (karaṭa + ajādyataṣṭāp . 4 . 1 . 4 . iti ṭāp .) duḥkhadohyā gavī . iti hemacandraḥ ..

karaṭī, [n] puṃ strī, (karaṭaḥ madakṣaraṇaśīlagaṇḍaḥ prāśastyena asti asya . karaṭa + iniḥ .) hastī . iti hemacandraḥ .. (yathā, laṅkeścaraviracitaśivastutau . 4 . kapardini kumudvatīramaṇakhaṇḍacuḍāmaṇau kaṭītaṭapaṭābhavatkaraṭicarmaṇi brahmaṇi ..)

karaṭuḥ, puṃ, (kṛ + aṭuḥ .) pakṣiviśeṣaḥ . iti hemacandraḥ . karakaṭiyā iti bhāṣā ..

karaṇaṃ, klī, (kriyate'nena . kṛ + karaṇe + lyuṭ .) sādhakatamam . ityamaraḥ . 3 . 3 . 54 .. tattu ṣaṭkārakantargatakārakaviśeṣaḥ . tasya lakṣaṇam . kriyāyāṃ sādhyāyāṃ bahūnāṃ kāraṇānāṃ madhye kāraṇāntaravyavadhānābhāve yadvastu kriyāniṣpattikāraṇaṃ vivakṣitaṃ tasmin karaṇatvaṃ prakīrtitam . tena dātreṇa dhānyaṃ lunātītyatra hastādeḥ kāraṇatve'pi dātrasyaiva karaṇatvaṃ vivakṣitam .. tathācoktam .
     kāraṇāvyavadhāne'pi kriyā niṣpattikāraṇam .
     yadvai vivakṣitaṃ teṣu karaṇatvaṃ prakīrtitam ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. * .. tithyardhaparimitavavādyekādaśasaṃjñakakālaviśeṣaḥ . teṣāṃ nāmāni . vavaḥ 1 vālavaḥ 2 kaulavaḥ 3 taitilaḥ 4 garaḥ 5 baṇijaḥ 6 viṣṭiḥ 7 śakuniḥ 8 catuṣpadaḥ 9 kintughnaḥ 10 nāgaḥ 11 . teṣāṃ yathākrameṇādhiṣṭhātṛdevāḥ . indraḥ 1 kamalajaḥ 2 mitraḥ 3 aryamā 4 bhūḥ 5 śrīḥ 6 yamaḥ 7 kaliḥ 8 vṛṣaḥ 9 phaṇī 10 mārutaḥ 11 . ekaikasmin tithau dve dve karaṇe bhavataḥ . teṣāṃ vavādayaḥ sapta aṣṭāvṛttyā śuklapratipaccheṣārdhamārabhya kṛṣṇapakṣīyacaturdaśīprathamārdhaparyantaṃ bhavanti . śeṣāścatvāraḥ kṛṣṇacaturdaśīśeṣārdhāvadhiśuklapratipatprathamārdhapūryantaṃ niyamena bhavanti ato dhruvāṇi karaṇāni . pūrbe saptādhruvāṇi .. teṣāmānayanakramo yathā .
     tithirdvighnā karonāgaśiṣṭākaraṇamādime .
     pare dale tu saikaṃ tatkaraṇaṃ vavapūrbakam ..
iti jyotiṣam .. * .. kṣetram . gātram . indriyam . ityamaraḥ . 3 . 3 . 54 .. (yathā gītāyāṃ 18 . 14 .
     adhiṣṭhānaṃ tathākartā karaṇañca pṛthagvidham ..) hetuḥ . karma . hastalepaḥ . nṛtyaprabhedaḥ . gītaviśeṣaḥ . (tale vyavasthāpakastāḍanaviśeṣaḥ . yaduktaṃ rājakandarpeṇa .
     nṛtyavāditragītānāṃ prayogavaśabhedināṃ .
     saṃsthānaṃ tāḍanaṃ rodhaḥ karaṇāni pracakṣate ..
asya pramāṇaṃ yathā kumāre 6 . 40 .
     śikharāsaktameghānāṃ vyajyaste yatra veśmanām .
     anugarjitasandigdhāḥ karaṇairmurajasvanāḥ ..
) kriyābhedaḥ . saṃveśanam . kāyasthaḥ . iti medinī .. kāyasthasaṃhatiḥ .. varṇānāṃ spaṣṭatādi . yogināmāsanādi . kṛtādi . iti hemacandraḥ .. (sarveṣāmādikāraṇatvāt viṣṇuḥ . yathā, mahābhārate 13 . 149 . 54 .
     karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ .. lekhyapatrasākṣidivyādi . yathā manuḥ 8 . 41 .
     arthe'pavyayamānantu karaṇena vibhāvitam .
     dāpayeddhanikasyātha daṇḍaleśañca śaktitaḥ ..
bhāve lyuṭ . kṛtiḥ . yathā rāmāyaṇe 4 . 17 . 56 ..
     dharmataḥ śeṣakaraṇe pratīkṣiṣyāmahe vayam ..)

karaṇaḥ, puṃ, śūdrāvaiśyayorjātajātiviśeṣaḥ . ityamaraḥ . 2 . 10 . 2 .. ayaṃ likhanavṛttiḥ kāyastha iti khyātaḥ . iti bharataḥ .. yathā --
     śūdrāviśostu karaṇo'mbaṣṭho vaiśyādvijanmanoḥ . iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. * .. api ca .
     kāyasthe sādhane klīvaṃ puṃsi śūdrāviśoḥ sute . iti karaṇaśabdārthe medino .. * .. anyacca .
     jhallo mallaśca rājanyāt brātyānnicchivireva ca .
     naṭaśca karaṇaścaiva khasadraviḍa eva ca ..
iti mānave 10 . 22 .. jhallomallaśceti . kṣatriyāt vrātyāt savarṇāyāṃ jhallamallanicchivinaṭakaraṇakhasadraviḍākhyā jāyante . etānyapyekasyaiva nāmāni . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. tasya karmavipāko yathā --
     tailacaurastailakīṭo mūrdhni kīṭastrijanmakam .
     tato bhavet svarṇakāro janmaikaṃ duṣṭamānasaḥ ..
     tamaḥkuṇḍe varṣaśataṃ sthitvā svarṇabaṇik bhavet .
     janmaikañca durācāro janmaikaṃ karaṇo bhavet ..
     viśvaikalipikartā ca bhakṣyadāturdhanaṃ haret ..
     kāyasthenodarasthena māturmāṃsaṃ na khāditam .
     tatra nāsti kṛpā tasya dantābhāvena kevalam ..
     svarṇakāraḥ svarṇabaṇik kāyasthaśca vrajeśvara .
     nareṣu madhye te dhūrtāḥ kṛpāhīnā mahītale ..
     hṛdayaṃ kṣuradhārābhaṃ teṣāñca nāsti sādaram .
     śateṣu sajjanaḥ ko'pi kāyastho netarau ca tau ..
     subuddhiḥ śivayuktiśca śāstrajño dharmamānasaḥ .
     na viśvasetteṣu tāta svātmakalyāṇahetave ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 85 adhyāyaḥ ..

karaṇatrāṇaṃ, klī, (karaṇaṃ jñānakarmādirūpaṃ indriyaṃ trāyate'nena . karaṇa + trai + karaṇe + lyuṭ . mastakasya pradhānakaraṇaikādaśasya manasaḥ sthalatvāt . karaṇairhastādikarmendriyādibhiḥ trāyate vā iti karmaṇi lyuṭ .) mastakam . iti hemacandraḥ ..

karaṇīyaṃ, tri, (kartumucitaṃ kartumarhyaṃ vā . kṛ + anīyar .) kartavyam . kāryam . iti vyākaraṇam .. (yathā rāmāyaṇe 3 . 14 . 10 .
     mayā kiṃ karaṇīyañca ityukte dvijasannidhau .
     sarvaireva ca tairārtairvāgiyaṃ samudāhṛtā ..
)

karaṇḍaḥ, puṃ, (kṛñ + kṛsṛbhṛvṛñaḥ . ityaṇḍan . uṇāṃ . 1 . 128 .) madhukoṣaḥ . maucāk iti bhāṣā . asiḥ . kāraṇḍavapakṣī . dalāḍhakam . iti medinī hemacandraśca .. vaṃśādiracitabhāṇḍaviśeṣaḥ samudgaśca . ityamaraḥ . 3 . 5 . 18 .. sāji jhāṃpi ityādi bhāṣā . (yathā bhāgavate 5 . 14 . 4 . evameva gṛhāśramaḥ karmakṣetraṃ yasmin na hi karmāṇyutsīdanti yadayaṃ kāmakaraṇḍa eṣa āvasathaḥ ..)

karaṇḍī, [n] puṃ, (karaṇḍasyeva ākāro'syāstīti . karaṇḍa + iniḥ .) matsyaḥ . iti trikāṇḍaśeṣaḥ . (matsyaśabde'sya guṇādikathanaṃ jñeyam ..)

karatalaḥ, puṃ, (karasya hastasya talaḥ .) hastatalaḥ . hātera telo iti bhāṣā . (yathā . jayadevaḥ . 1 . 45 ..
     karatalatālataralavalayā valikalitalasvanavaṃśe api ca . yathā, śrībhāgavate . 8 . 7 . 42 ..
     tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam .
     abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ ..
)

karatālaṃ, klī, (karābhyāṃ hastābhyāṃ dīyamānastālo yatra .) vādyaviśeṣaḥ . yathā --
     śivāgāre jhallakañca sūryāgāre ca śaṅkhakam .
     durgāgāre vaṃśivādyaṃ madhurīñca na vādayet ..
jhallakaṃ kāṃsyanirmitakaratālakam . iti tithyāditattve raghunandanabhaṭṭācāryeṇa vyākhyātam ..

karatālī, strī, (karatāla + gaurāditvāt ṅīṣ .) vādyaviśeṣaḥ . karatāla kharatāla iti khyātā . tatparyāyaḥ . karardhiḥ 2 . iti trikāṇḍaśeṣaḥ .. karataladhvaniḥ . tathā ca . yathā na syādālīkapaṭakaratālīpaṭuravaḥ . iti udbhaṭaḥ ..

karatoyā, strī, (karāt śaṅkarasya hastāt cyutaṃ toyaṃ jalaṃ asti yatra . arśa ādyac .) svanāmakhyātauttaradeśasthanadīviśeṣaḥ . tatparyāyaḥ . sadānīrā 2 . ityamaraḥ . 1 . 10 . 33 .. sadānīravahā 3 . iti śabdaratnāvalī .. * .. gaurīvivāhasamaye śaṅkarakaragalitasaṃpradānatoyaprabhavatvātkarasya toyaṃ vidyate'tra iti karatoyā . śrāvaṇe etadvarjaṃ sarvā nadyo rajakhalāḥ iyaṃ tu na rajasvalā ataeva sadā sarvadā nīramasyā itisadānīrā . tathā ca smṛtiḥ .
     athādau karkaṭe devī tryahaṃ gaṅgā rajasvalā .
     sarvā raktavahā nadyaḥ karatoyāmbuvāhinī ..
ityamaraṭīkāyāṃ bharataḥ .. (iyaṃ hi tīrthaviśeṣaḥ . yathā mahābhārate 3 . tīrthayātraḥparbaṇi . 85 . 3 ..
     karatoyāṃ samāsādya trirātropaṣito naraḥ .
     aśvamedhamavāpnoti prajāpatikṛto vidhiḥ ..
)

karadrumaḥ, puṃ, (kirati śākhāḥ sarvataḥ yaḥ . sa cāsau drumaśceti .) kāraskaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karapatraṃ, klī, (kareṇa karāt vā patatīti . pata + sarvadhātubhyaḥ ṣṭran iti ṣṭran .) krakacaḥ . ityamaraḥ . 2 . 10 . 35 .. karāt iti bhāṣā . (karau patramiva nauriva yatra .) jalakrīḍā . iti jaṭādharaḥ ..

karapatravān, [t] puṃ, (karapatrākārapatramasti yasmin matup masya vaḥ .) tālavṛkṣaḥ . iti śabdacandrikā ..

karapatrikā, strī, (karau patraṃ nauriva yasyāḥ . patra + kap + ṭāp + ata itvam .) jalakrīḍā . iti jaṭādharaḥ ..

karaparṇaḥ, puṃ, (karo hastaḥ tadvatparṇaṃ yasya .) bhiṇḍāvṛkṣaḥ . raktairaṇḍaḥ . iti rājanirghaṇṭaḥ .. (eraṇḍaśabde'sya viśeṣaḥ uktaḥ ..)

karapallavaḥ, puṃ, (karasya pallava iva .) aṅguliḥ . yathā, mārkaṇḍeye 84 . 26 .
     karapallavasaṅgīni tairasmānrakṣa sarvataḥ ..

karapātraṃ, klī, (karaḥ pātramiva yatra .) jalakrīḍā . iti hārāvalī ..

karapālaḥ, puṃ, (karaṃ pālayati rakṣati . pāla + karmaṇyaṇ .) khaṅgaḥ . ityamaraḥ . 2 . 8 . 89 ..

karapālikā, strī, (karapāl + ṇvul + ṭāp ata itvam .) hrasvagadākārahastadaṇḍaḥ . soṃṭā iti khyātaḥ . iti bharataḥ .. ekadhārāstram . iti svāmī . tatparyāyaḥ . īlī 2 . ityamaraḥ . 2 . 8 . 91 .. ilī 3 iliḥ 4 karavālikā 5 . iti taṭṭīkā ..

karabālaḥ, puṃ, (karasya bālaḥ putra iva . nakhasya karajātatvāt tathāttvam .) nakham . iti śabdamālā .. (karaṃ balati saṃvṛṇoti bala + aṇ .) khaṅgaḥ . ityamaraṭīkāyāṃ bharatādayaḥ . karavāla iti bhāṣā . (yathā, gītagovinde . 1 . 10 ..
     mlecchanivahanidhane kalayasi karabālam ..)

karabālikā, strī, (kara + bala + ṇvul + ṭāp + ata itvam .) karapālikā . ityamaraṭīkāyāṃ rāyamukuṭādayaḥ ..

karabhaḥ, puṃ, (kṛṇāti kīryate'nena vā . kṛñ hiṃsāyāṃ kṝśa vikṣepe vā kṝśṝśalikaligardibhyo'bhac . uṇāṃ . 3 . 122 . iti abhac . kare bhāti śobhate iti vā . bhā + kaḥ .) maṇivandhāvadhikaniṣṭhāparyantaṃ karasya vahirbhāgaḥ . (yathā, raghuḥ . 6 . 83 . dhātrī karābhyāṃ karabhopamoruḥ ..) uṣṭraśiśuḥ . ityamaraḥ .. 2 . 9 . 75 . kariśāvakaḥ . ityamaraṭīkāsārasundarī .. (yathā bhāgavate 8 . 2 . 22 .
     sagharmataptaḥ karisiḥ kareṇubhirvṛtomadacyutkarabhairaṇudrataḥ ..) uṣṭraḥ . iti medinī .. nakhanāmagandhadravyam . iti rājanirghaṇṭaḥ .. kaṭiḥ . iti jaṭādharaḥ ..

karabhakāṇḍikā, strī, (karabhapriyaṃ kāṇḍamasyāḥ . karabhakāṇḍa + kap + ata itvam .) uṣṭrakāṇḍīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karabhapriyā, strī, (karamasya kariśāvakasya uṣṭrasya vā priyā .) kṣudradurālabhā . iti rājanighaṇṭaḥ ..

karabhavallabhaḥ, puṃ, (karabhasya hastiśāvasya vallabhaḥ priyaḥ .) kapitthavṛkṣaḥ . pīluvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karabhādanī, strī, (karabhena uṣṭrena adyate'sau . ad + karmaṇi lyuṭ . tato + ṅīp .) kṣudradurālabhā . iti rājanirghaṇṭaḥ .. karabhī, [n] puṃ, (kara iva bhāti karabhaḥ śuṇḍaḥ sa asyāsti . karabha + iniḥ . yadvā karabhaḥ hastāvayavaviśeṣaḥ so'sya śuṇḍāvacchede astoti iniḥ .) hastī . iti rājanirghaṇṭaḥ ..

karabhī, strī, (karabha + ṅīp .) uṣṭrī . tatparyāyaḥ . vāmī 2 . iti jaṭādharaḥ ..

karabhīraḥ, puṃ, (karabhiṇaṃ hastinaṃ īrayati prerayati mṛtyumukham . karabhi + īr + aṇ .) siṃhaḥ . iti śabdaratnāvalī ..

karabhūṣaṇaṃ, klī, (karayorbhūṣaṇam .) kaṅkaṇam . ityamaraḥ . 2 . 6 . 108 .. hastābharaṇamātrañca ..

karamaṭṭaḥ, puṃ, (karaṃ kariśuṇḍamapi aṭṭhati tucchīkaroti . asya saralakāṇḍatvāt tathāttvam . aṭṭa anādare + khasum pratyayaḥ .) guvākavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (guvākaśabde'sya guṇā draṣṭavyāḥ ..)

karamarī, [n] puṃ, (kirati kṣipati atra daṇḍyān iti karaḥ kārāgāraḥ . kṝ + adhikaraṇe ap . tasmin kare maraḥ maraṇaṃ mṛtyuvat yātanā yasya bāhulakāt iniḥ . tatra mriyate vā .) vandī . iti trikāṇḍaśeṣaḥ . kayedī iti bhāṣā ..

karamardaḥ, puṃ, (karaṃ mṛdgātīti . karakaṇḍūpradatvāt . mṛdkṣode + karmaṇyaṇ . kareṇa mṛdyate iti karmaṇi ap vā .) karamardakavṛkṣaḥ . iti śabdaratnāvalī .. (yathā bhāvaprakāśe --asya guṇā uktāḥ . laghudīrghaphalābhyāntu karamardadvayaṃ matam . karamardadvayaṃ tvāmamamlaṃ gurutṛṣāharam .. uṣṇaṃ rucikaraṃ proktaṃ pittaraktakaphapradam . tatpakvaṃ madhuraṃ rucyaṃ laghupittasamīrajit .. karamardaḥ suṣeṇaḥ syāt kṛṣṇapākaphalastathā . tasmāllaghuphalāyāstu sā jñeyā karamardikā ..)

karamardakaḥ, puṃ, (kara + mṛd + ṇvul . karamarda eva svārthe kan iti vā .) vṛkṣaviśeṣaḥ . ityamaraṭīkāsārasundarī . pāṇi āmalā iti bhāṣā .. iti ratnamālārājanirghaṇṭādayaḥ . karaundā iti karamcā iti ca bhāṣā .. tatparyāyaḥ . kṛṣṇapākaphalaḥ 2 avignaḥ 3 suṣeṇaḥ 4 . ityamaraḥ . 2 . 4 . 67 .. kṛṣṇapākaḥ 5 pākaphalaḥ 6 kṛṣṇakalaḥ 7 pākakṛṣṇaphalaḥ 8 kṛṣṇaphalapākaḥ 9 pākakṛṣṇaḥ 10 phalakṛṣṇaḥ 11 pākaphalakṛṣṇaḥ 12 vanālayaḥ 13 valālakaḥ 14 karāmbukaḥ 15 volaḥ 16 vaśaḥ 17 āvignaḥ 18 . iti taṭṭīkāyāṃ bharataḥ .. karamardī 19 vanekṣudrā 20 karāmlaḥ 21 . iti ratnamālā .. karamardvaḥ 22 pāṇimardaḥ 23 . tadvrālaphalaguṇāḥ . tiktatvam . amlatvam . dīpanatvam . dāhadātṛtvañca . tatpakvaphalaguṇaḥ . tridoṣaśabhanatvam . aruciviṣanāśitvañca . iti rājanirghaṇṭaḥ .. pipāsānāśitvam . amlatvam . rucipittakāritvam . gurutvañca . iti rājavallabhaḥ .. (yathā, vābhaṭaḥ .
     gurūṣṇavīryaṃ vātaghnaṃ sarañca karamardakam ..)

karamardī, strī, (karaṃ mṛdgātīti . kara + mṛd + aṇ ṅīp .) karamardakavṛkṣaḥ . iti ratnamālā ..

karamālaḥ, puṃ, (karaḥ kariśuṇḍaḥ tadākārā mālā samūhaḥ yasya meghasya dhūmasya vā kramaśaḥ kariśuṇḍavat prasaratvāt tathāttvam .) khatamālaḥ . dhūmaḥ . iti hemacandraḥ ..

karamālā, strī, (karāṅgulībhirmālayeva japanāt kararūpā mālā . karāṅgulya māleva vā .) karaparbarūpamālā . yathā,
     anāmikātrayaṃ parba kaniṣṭhātritayaṃ tathā .
     tarjanīmūlaparyantaṃ karamālā prakīrtitā ..
iti muṇḍamālātantre sāmānyaviṣayam .. * ..
     tarjanī madhyamānāmā kaniṣṭhā ceti tāḥ kramāt .
     tisro'ṅgulyastriparbāṇo madhyamā caikaparbikā .
     parbadvayaṃ madhyamāyā merutvenopakalpayet ..
iti śivarahasyīyaṃ śaktibhinnaviṣayam .. * ..
     anāmāmūlamārabhya kaniṣṭhādikrameṇa tu .
     tarjanīmadhyaparyantamaṣṭaparbasu saṃjapet ..
iti sanatkumārasaṃhitāvacanaṃ śaktītareṣāmaṣṭavāraviṣayam .. * ..
     anāmikātrayaṃ parba kaniṣṭhā ca triparbikā .
     madhyamāyāśca tritayaṃ tarjanīmūlaparbikā ..
     karamālā samākhyātā ārabhyānāmikāntarāt .
     tarjanyagre tathā madhye yo japet sa tu pāpakṛt ..
iti śaktiviṣaye muṇḍamālātantram .. * .. tathā .
     anāmāmūlamārabhya prādakṣiṇyakrameṇa tu .
     madhyamāmūlaparyantaṃ japedaṣṭasu parbasu ..
idamapi śaktiviṣaye aṣṭavāraparam . iti śyāmārahasyam ..

karamuktaṃ, klī, (kareṇa sudṛḍhaṃ dhṛtvā śatruṃ prati mucyate . kara + muc + karmaṇi ktaḥ .) astraviśeṣaḥ . iti halāyudhaḥ . varachī bhālā ityādi bhāṣā ..

karambaḥ, puṃ, (kṛñ karaṇe + kṛkāda kaḍītyambac . uṇāṃ . 4 . 82 .) karambhaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. miśrite tri . iti hemacandraḥ ..

karambitaḥ, tri, (karambaḥ miśraṇaṃjāto'sya . karamba + itac .) miśritaḥ . khacitaḥ . iti trikāṇḍaśeṣaḥ ..
     (lalitalavaṅgalatāpariśīlanakomalamalayasamīre madhukaranikarakarambitakokilakūjitakuñjakuṭīre .. iti gītagovindaḥ . 1 . 2 ..)

karambhaḥ, puṃ, (kena jalena rabhyate miśrīkriyate . rabhidhātoranekārthatvāt akartari ceti ghañ . 3 . 3 . 19 . rabheraśavliṭoḥ . 7 . 1 . 63 . iti num .) dadhimiśritaśaktuḥ . ityamaraḥ . 2 . 9 . 48 .. (yathā śatapathavrāhmaṇe . 2 . 5 . 2 . 4 . atuṣāniva yavān kṛtvā tānīṣadīvopatapya teṣāṃ karambhapātrāṇi kurvanti .. udamanthaḥ . yathā, yajurvede 19 . 21 .
     dhānāḥ karambhaḥ saktavaḥ parivāpaḥ payodadhi . karambhaḥ udamanthaḥ . iti vedadīdhitiḥ .. bhṛṣṭayavamātram . yathā manuḥ 12 . 76 .
     karambhavālukātāpān kumbhīpākāṃśca dāruṇān . karambhavālukātāpān karambhairyavaiḥ saha bhṛṣṭā yā vālukāḥ tadvattaptavālukādīn ityarthaḥ .. miśragandhaḥ . yathā bhāgavate 3 . 26 . 45 .
     karambhapūtisaurabhya śāntodagrādibhiḥ pṛthak .
     dravyāvayavavaiṣamyād gandha eko vibhidyate ..
)

karambhakaṃ, klī, (karambha eva svārthe kan .) karambhaḥ . dadhisaktavaḥ . tatparyāyaḥ . karkasāram 2 . iti hārāvalī ..

karambhā, strī, (kena jalena rabhyate sicyate iti . athavā kena vāyunā rabhyate miśrīkriyate nānāgandho yasyāḥ . rabhernānārthatvāt ka + rabha + ghañ + num ṭāp ca .) śatāvarī . priyaṅguvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (svanāmakhyātā kaliṅga deśotpannā ramaṇī . sā tu pūruvaṃśīyasyākrodhanasya patnī . yathā mahābhārate 1 . 95 . 22 .
     akrodhanaḥ khalu kāliṅgīṃ karambhāṃ nāmopayeme .
     tasyāmasya jajñe devātithiḥ ..
)

kararuhaḥ, puṃ, (kare rohati karāḍgulībhya utpadyate ityarthaḥ . kara + ruha + igupadheti . 3 . 1 . 134 . kaḥ .) nakhaḥ . ityamaraḥ . 2 . 6 . 83 .. (yathā āryāsaptaśatī 37 . asyāḥ kararuhakhaṇḍitakāṇḍa-paṭaprakaṭanirgatā dṛṣṭiḥ ..)

karardhiḥ, strī, (karasya ṛddhiḥ kareṇa ṛddhiryasya vā . karasampat .) karatālī . iti trikāṇḍaśeṣaḥ ..

karavālikā, strī, (karaṃ valate . vala hiṃsādānayoḥ aṇ . kareṇa vālyate vā . ṇijantādaca iḥ tataḥ kan + ṭāp ca .) karapālikā . iyamaraṭīkāyāṃ marataḥ ..

karavī, strī, (kasya vāyoḥ ravo yatra . gaurāditvāt ṅīṣ .) kavarī . hiṅgupatram . iti śabdacandrikā ..

karavīraḥ, puṃ, (karaṃ vorayati . vīra + vikāntau + karma ṇyaṇ .) khaḍgaḥ . detyaviśeṣaḥ . iti medinī .. śmaśānam . iti hemacandraḥ .. brahmāvarte dṛśadvatīnadītīre candraśekhararājapuram . iti kālikāpurāṇe 46 adhyāyaḥ .. (parbataviśeṣaḥ . yathā, bhāgavate 5 . 16 . 28 .
     evamapareṇa pavanapāriyātrau dakṣiṇena kailāsa karavīrau pragāyatau .. nāgaviśeṣaḥ . yathā, mahābhārate 1 . 35 . 12 .
     karavīraḥ puṣpadaṃṣṭro vilvako vilvapāṇḍaraḥ ..) vṛkṣaviśeṣaḥ . karavī iti bhāṣā .. (yathā rāmāyaṇe 3 . 17 . 10 .
     dāḍimān karavīrāṃśca aśokāṃstilakāṃstathā ..) tatparyāyaḥ . pratihāsaḥ 2 śataprāsaḥ 3 caṇḍātaḥ 4 hayamārakaḥ 5 . ityamaraḥ . 2 . 4 . 76 .. pratīhāsaḥ 6 . iti taṭṭīkā .. aśvaghnaḥ 7 hayāriḥ 8 aśvamārakaḥ 9 śītakumbhaḥ 10 turaṅgāriḥ 11 . iti ratnamālā .. aśvahā 12 vīraḥ 13 hayamāraḥ 14 hayaghnaḥ 15 śatakundaḥ 16 aśvarodhakaḥ 17 vīrakaḥ 18 kundaḥ 19 śakundaḥ 20 śvetapuṣpakaḥ 21 aśvāntakaḥ 22 nakharāhvaḥ 23 aśvanāśanaḥ 24 sthalakumudaḥ 25 divyapuṣpaḥ 26 haripriyaḥ 27 gaurīpuṣpaḥ 28 siddhapuṣpaḥ 29 . asya guṇāḥ . kaṭutvam . tīkṣṇatvam . kuṣṭhakaṇḍūtināśitvam . vraṇārtiviṣavisphoṭakaśamanatvam . aśvamṛtipradatvañca . iti rājanirghaṇṭaḥ .. (śvetaraktabhedena yathā --
     karavīraḥ śvetapuṣpaḥ śītakumbho'śvamārakaḥ .
     dvitīyo raktapuṣpaśca caṇḍāto laguḍastathā ..
     karavīradvayaṃ tiktaṃ kaṣāyaṃ kaṭukañca tat .
     vraṇalāghavakṛnnetrakopakuṣṭhavraṇāpaham .
     vīryoṣṇaṃ krimikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam ..
iti bhāvaprakāśaḥ .. nāgaviśeṣaḥ . iti bhāratam ..)

karavīrakaḥ, puṃ, (karavīra iva kāyati prakāśate . kai + kaḥ . karaṃ vīrayatīti . kara + vīra vikrāntau + ṇvul .) arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. khaḍgaḥ . iti śabdamālā .. (karavīra eva svārthe kan .) karavīraḥ . viṣabhedaḥ . sa tu karavīrasya mūlam . iti hemacandraḥ ..

karavīrakandasaṃjñaḥ, puṃ, (karavīrakandasaṃjñayā saṃjñā yasya . karavīrakanda iti saṃjñā yasya vā .) tailakandaḥ . iti rājanirghaṇṭaḥ ..

karavīrabhujā, strī, (karavīrasya bhuja iva śākhāvat bhujaḥ śākhā'syāḥ .) āḍhakīvṛkṣaḥ . . iti rājanirghaṇṭaḥ .. arahara iti bhāṣā ..

karavīrī, strī, (kirati kṣipati rākṣasāsurādīn iti . kṝ + ac . karaḥ tādṛśaḥ vīraḥ puttro yasyāḥ . yadvā kaṃ sukhaṃ rāti dadātīti ka + rā + kaḥ . sukhapradaḥ vīraputtro yasyāḥ .) aditiḥ . śreṣṭhagavī . puttravatī . iti medinī ..

karaśākhā, strī, (karasya śākhā iva .) aṅgulau . ityamaraḥ . 2 . 6 . 81 .. tāsāṃ parimāṇaṃ yathā . aṣṭhabhistairbhavet jyaiṣṭhaṃ madhyamaṃ saptabhiryavaiḥ . kanyasaṃ ṣaḍbhiruddiṣṭhamaṅgulaṃ munisattama .. mānantu pārśvena . ṣaḍyavāḥ pārśvasammitāḥ . iti kātyāyanadarśanāt . iti tithyāditattvam .. tatparyāyaḥ . agruvaḥ 1 alvyaḥ 2 kṣipaḥ 3 vriśaḥ 4 śaryāḥ 5 raśanāḥ 6 dhītayaḥ 7 atharyaḥ 8 vipaḥ 9 kakṣyāḥ 10 avanayaḥ 11 haritaḥ 12 svasāraḥ 13 jāmayaḥ 14 sanābhayaḥ 15 yoktrāṇi 16 yojanāni 17 dhuraḥ 18 śākhāḥ 19 abhīśavaḥ 20 dīdhitayaḥ 21 gabhastayaḥ 22 . iti dvāviṃśatiraṅgulināmāni . iti vedanighaṇṭau 2 adhyāyaḥ ..

karaśīkaraḥ, puṃ, (karāt kariśuṇḍāt niḥsṛtaḥ śīkaraḥ . karasya gajaśuṇḍasya śīkaro vā .) hastiśuṇḍanirgatajalakaṇā . tatparyāyaḥ . vamathuḥ 2 . ityamaraḥ . 2 . 8 . 37 .. (yathā raghuḥ . 7 . 48 .
     udyantamagniṃ śamayāmbabhūvurgajā vivignāḥ karaśīkareṇa ..)

karaśūkaḥ, puṃ, (karasya śūkaḥ sūkṣmāgra iva sūcyagra iva vā .) nakhaḥ . iti trikāṇḍaśeṣaḥ ..

karahāṭaḥ, puṃ, (kareṇa kiraṇena sūryasyeti yāvat hāṭyate dīpyate iti . haṭ + ṇic + karmaṇyaṇ .) padmamūlam . madanavṛkṣaḥ . iti medinī .. mahāpiṇḍītaruḥ . iti rājanirghaṇṭaḥ ..

karahāṭakaḥ, puṃ, (karahāṭa eva iti svārthekan . karaṃ hāṭayatoti ṇvul vā .) madanavṛkṣaḥ . ityamaraḥ . 2 . 4 . 52 .. hastīyasvarṇe klī ..

karāmardaḥ, puṃ, (karaṃ āmṛdgātīti . kara + ā + mṛd + aṇ .) karamardavṛkṣaḥ . iti śabdaratnāvalī .. karamcā iti bhāṣā ..

karāmbukaḥ, puṃ, (kīryate kṣipyate . kṝ + karmaṇi ap . karaṃ ambu yasmāt kap .) kṛṣṇapākaphalavṛkṣaḥ . iti śabdacandrikā bharatadhṛtavācaspatiśca .. pāṇi āmalā iti bhāṣā ..

karāmlakaḥ, puṃ, (kīryate iti karaṃ kīryamāṇaṃ amlaṃ yataḥ . amla + kap .) karamardakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karāyikā, strī, (karāviva ācarati uḍḍīnādikāle karavallambamānatvāttathāttvam . kara + ācāre kyaṅ . tato + lvul + ṭāp ca .) balākāpakṣī . kṣudravakaḥ . iti bhūriprayogaḥ ..

karāroṭaḥ, puṃ, (kare āroṭate dīpyate . ā + ruṭ + ac .) aṅgurīyakam . iti trikāṇḍaśeṣaḥ ..

karālaṃ, klī, (karāya cakṣurogādināśāya alati paryāpnotīti . al + ac .) kṛṣṇakuṭherakaḥ . iti medinī .. kāla tulasī iti bhāṣā ..

karālaḥ, puṃ, (karaṃ ālāti gṛhnāti . ā + lā + kaḥ . karāya kṣepāya alati paryāpnoti vā .) sarjarasayuktatailam . iti medinī .. garjanatela iti bhāṣā .. taile ghṛte vā pakvavesavāraḥ . iti pākarājeśvaraḥ .. (kvacit klīve'pi dṛśyate . yathā,
     taptasnehe pacet pūrbaṃ vesavārakasaṃjñakam .
     pākaprāpitasaurabhyaṃ karālaṃ sūdakairmatam ..
gandharvabhedaḥ .. yathā, mahābhārate . 1 . 123 . 54 .
     saddhā vṛhaddhā vṛhakaḥ karālaśca mahāmanāḥ ..)

karālaḥ, tri, (karāya kṣepāya bhayapradarśanāya alati yaryāpnoti .) danturaḥ . deṃto iti bhāṣā .. (yathā,
     karāla vadanāṃ ghorāṃ muktakeśīṃ caturbhujāṃ . iti cāmuṇḍādhyānam ..) tuṅgaḥ . ucu iti bhāṣā .. bhīṣaṇaḥ . iti medinī .. bhayānaka iti yāvat .. (yathā, raghuḥ . 12 . 98 .
     tadvyomni śatadhā bhinnaṃ dadṛśe dīptimanmukham .
     vapurmahoragasyeva karālaphaṇamaṇḍalam ..
)

karālakaḥ, puṃ, (karāla eva svārthe kan . karālavat kāyati vā .) kṛṣṇatulasī . iti ratnamālā .. karālaśabdārthaścātra ..

karālatripuṭā, strī, (karālāni trīṇi puṭāni yasyāḥ .) laṅkādhānyam . iti rājanirghaṇṭaḥ ..

karālā, strī, (karālanāmnā nāma yasyāḥ .) śārivā . anantamūla iti khyātā . iti ratnamālā .. (śārivāśabde asyā guṇā vyākhyeyāḥ ..)

karālikaḥ, puṃ, (karāṇāṃ karasadṛśaśākhānāṃ āliḥ śreṇiryatra . kap .) vṛkṣaḥ . iti hemacandraḥ ..

karālī, strī, (karāla + gaurāditvāt ṅīṣ .) agneḥ saptajihvāntargatajihvāviśeṣaḥ . iti jaṭādharaḥ .. (yathā muṇḍakopaniṣadi . 1 . 2 . 4 .
     kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā .
     sphuliṅginī viśvarūpī ca devī lelāyamānā iti sapta jihvāḥ ..
)

karikaṇāvallī, strī, (karikaṇāyā iva vallī .) cavikāvṛkṣaḥ . iti rājanirghaṇṭaḥ . cai iti bhāṣā .. (cavikāśabde'syā viśeṣo jñeyaḥ ..)

karikusumbhaḥ, puṃ, (karīti nāgakeśaraḥtvadvat kusumbhaḥ .) nāgakeśaracūrṇakam . iti hārāvalī ..

karigarjitaṃ, klī, (kariṇaḥ garjitaṃ garjanaṃ . kari + garja + bhāve ktaḥ .) hastigarjanam . tatparyāyaḥ . vṛṃhitam 2 . ityamaraḥ . 2 . 8 . 107 ..

karijaḥ, puṃ, (kariṇo jāyate iti . kari + jan + kartari ḍaḥ .) hastiśiśuḥ . iti śabdamālā ..

kariṇī, strā (karin + striyāṃ ṅīp .) hastinī . tatpayyāyaḥ . dhenukā 2 vaśā 3 . ityamaraḥ . 2 . 8 . 36 .. kareṇūḥ 4 kareṇuḥ 5 kareṇukā 6 reṇukā 7 vāsitā 8 vāsā 9 hastinī 10 . iti śabdaratnāvalī .. kaṭambharā 11 puṣkariṇī 12 kacā 13 gaṇikā 14 gajayoṣit 15 . iti jaṭādharaḥ .. padminī 16 ityamaraṭīkā .. (yathā bhāgavate . 4 . 9 . 53 .
     āropya kariṇīṃ hṛṣṭaḥ stūyamāno'viśatpuram ..)

karidārakaḥ, puṃ, (kariṇaṃ dṛṇāti hinasti dārayatītyarthaḥ . dṝg vidāre + ṇvul .) siṃhaḥ . iti śabdaratnāvalī ..

karipatraṃ, klī, (kariṇaḥ karṇavat patraṃ yasya .) tālīśapatram . iti rājanirghaṇṭaḥ ..

karipippalī, strī, (karisaṃjñayā saṃjñā yasyāḥ pippalyāḥ sā . karināmikā pippalī .) gajapippalī . ityamaraḥ . 2 . 4 . 97 ..

karipotaḥ, puṃ, (kariṇaḥ potaḥ śiśuḥ .) kariśāvakaḥ . iti halāyudhaḥ . 2 . 69 ..

karibandhaḥ, puṃ, (karī badhyate rudhyate'tra . yadvā kariṇaṃ hastinaṃ badhnāti atra . bandha + adhikaraṇe ghañ .) hastibandhanastambhaḥ . tatparyāyaḥ . prārabdhiḥ 2 . iti hārāvalī ..

karimācalaḥ, puṃ, (maca śāṭhyadambhayo ritidhātoḥ bhāve ghañ . kariṇi hastivadhaviṣaye mācaṃ śāṭhyaṃ lāti gṛhnātīti . lā + kaḥ .) siṃhaḥ . iti trikāṇḍaśeṣaḥ ..

karimukhaḥ, puṃ, (kariṇo mukhamiva mukhaṃ yasya .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ ..

kariraḥ, puṃ, klī, (kṝ + iran .) karāraḥ . iti śabdaratnāvalī ..

[Page 2,034a]
kariśāvakaḥ, puṃ, (kariṇaḥ śāvakaḥ śiśuḥ .) hastiśiśuḥ . tatparyāyaḥ . kalabhaḥ 2 . karabha ityapi pāṭhaḥ . ityamaraḥ . 2 . 8 . 35 .. karipotaḥ 3 . iti halāyudhaḥ .. karijaḥ 4 . iti śabdamālā .. vikkaḥ 5 . dhikkaḥ 6 . yathā, śabdaratnāvalī ..
     yāvat pañcābdametasmin karabhaḥ kalabho'pi ca .
     vikkadhikkau tathā strī tu karabhī kalabhītyapi ..


karī, [n] puṃ, (karaḥ śuṇḍaḥ asyāstīti iniḥ .) hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā bhāgavate . 8 . 2 . 22 .
     sa gharmataptaḥ karibhiḥ kareṇubhirvṛto madacyutkalabhairanudrutaḥ ..)

karīraḥ, puṃ klī, (kirati vikṣipati svadehajāvaraṇādīniti . kṝśṝpṝ kaṭipaṭi śauṭibhya īran . uṇāṃ . 4 . 30 . iti īran .) vaṃśāṅkuraḥ . ityamaraḥ . 3 . 3 . 173 .. vāṃśera koṃḍā iti bhāṣā .. (yathā, māghe 4 . 14 .
     ratnaiḥ punaryatra rucā rucaṃsvāmāninyire vaṃśakarīranīlaiḥ .. vaṃśaśabdasyāmlānatāhetoralūnatāyāḥ pratipatyarthatvādapaunaruktyam .. ataevaikārthapadamaprayojyamityuktvā karikalabhakarṇāvataṃsādiṣu pratipattiviśeṣakareṣu na doṣa ityāha vāmanaḥ .. iti taṭṭīkāyāṃ mallinātha ..) asya guṇāḥ . śleṣmanāśitvam . kaṣāyatvam . dāhajanakatvañca . iti rājavallabhaḥ .. (yathāha vābhaṭaḥ .
     karīramādhmānakaraṃ kaṣāyasvādutiktakam ..
     veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ .
     vidāhino vātakarāḥ sa kaṣāyā virūkṣaṇāḥ ..
iti suśrutaḥ ..)

karīraḥ, puṃ, (kīryate kṣipyate jalamatra kṝśṝpṝkaṭīti īran . uṇāṃ . 4 . 30 .) ghaṭaḥ . iti medinī .. (kīryate dūre nikṣipyate dūrataḥ tyajyate kaṇṭakādibhayāditi yāvat .) marubhūmija uṣṭrapriyaḥ kaṇṭakivṛkṣaḥ . karīla iti bhāṣā ! tatparyāyaḥ . krakaraḥ 2 granthilaḥ 3 . ityamaraḥ . 2 . 4 . 77 .. krakacaḥ 4 . iti taṭṭīkā .. niṣpatrikā 5 kariraḥ 6 gūḍhapatraḥ 7 karakaḥ 8 tīkṣṇakaṇṭakaḥ 9 . asya guṇāḥ . (yathā bhāvaprakāśe .
     karīraḥ kaṭukastiktaḥ svedyuṣṇo bhedanaḥ smṛtaḥ .
     durnāmakaphavātāmagaraśothavraṇapraṇut ..
) ādhmānakāritvam . kaṣāyatvam . kaṭutvam . uṣṇatvam . atiśayakaphakāritvam . śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

karīrā, strī, (karira + ajādyataṣṭāp . 4 . 1 . 4 . iti ṭāp .) cīrikā . jhiṃjhi pokā iti bhāṣā .. hastidantamūlam . ityuṇādikoṣaḥ ..

karīrikā, strī, (karīramivākṛtirastyasyāḥ . karīra + ṭan + ṭāp ca .) hastidantamūlam . iti trikāṇḍaśeṣaḥ ..

karīrī, strī, (kṝ + īran + gaurāditvāt ṅīṣ .) cīrikā . hastidantamūlam . iti medinī ..

karīṣaḥ, puṃ, klī, (kīryate vikṣipyate iti . kṝtṝbhyāmīṣan . uṇāṃ 4 . 26 . iti kṝ + īṣan .) śuṣkagomayam . ityamaraḥ . 2 . 9 . 51 .. ghūṃṭe iti bhāṣā . tatparyāyaḥ . gogranthiḥ 2 chagaṇaḥ 3 . iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 100 . 7 .
     dadarśa ca vane tasmin mahataḥ sañcayān kṛtān .
     mṛgāṇāṃ mahiṣīṇāñca karīṣaiḥ śītakāraṇāt ..
)

karīṣāgniḥ, puṃ, (karīṣe karīṣasthito vā agniḥ .) śuṣkagomayavahniḥ . ghūṃṭera āguna iti bhāṣā . tatparyāyaḥ . chāgaṇaḥ 2 . iti trikāṇḍaśeṣaḥ ..

karuṇaḥ, puṃ, (karoti manaḥ ānukūlyāya . kṛ + kṛ vṛdāribhya unan . uṇāṃ . 3 . 53 . iti unan .) vṛkṣaviśeṣaḥ . karuṇā levura gācha iti bhāṣā . tatphalaguṇaḥ . kaphavāyvāmamedonāśitvam . pittaprakopakatvañca . iti rājavallabhaḥ .. buddhabhedaḥ . iti trikāṇḍaśeṣaḥ .. śṛṅgārādyaṣṭarasāntargatatṛtīyarasaḥ . ityamaraḥ . 1 . 7 . 17 .. tasya lakṣaṇādi . iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet . dhīraiḥ kapotavarṇo'yaṃ kathito yamadaivataḥ .. śoko'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam . tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ .. anubhāvā daivanindā bhūpātakranditādayaḥ . vaivarṇocchvāsaniśvāsastambhapralapanāni ca .. nirvedamohāpasmāravyādhiglānismṛtiśramāḥ . viṣādajaḍatonmādacintādyā vyabhicāriṇaḥ .. śocyaṃ vinaṣṭabandhuprabhṛti . yathā rāghavavilāse . vipine kva jaṭānibandhanaṃ tava cedaṃ kva manoharaṃ vapuḥ . anayorghaṭanā vidheḥ sphuṭaṃ nanu khaḍgena śirīṣakartanam ..
     atra rāmavanavāsajanitaśokārtasya daśarathasya daivanindā . evaṃ bandhuviyogavittanāśādāvapi udāhāryam .. paripoṣastu mahābhārate strīparbaṇi boddhavyaḥ . iti sāhityadarpaṇe 3 . 199 .. (sarvajīveṣu dayāvān . yathā bhāgavate . 3 . 27 . 8 .
     yadṛcchayopalanabdhe santuṣṭo mitabhug muniḥ .
     viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān ..
)

karuṇamallī, strī, (karuṇā karuṇāyā arhā mallī .) navamallikā . iti śabdacandrikā ..

karuṇavipralambhaḥ, puṃ, (karuṇayukto vipralambhaḥ .) pūrbarāgādicaturbhedavipralambhaśṛṅgāramadhye vipralambhaviśeṣaḥ . asya lakṣaṇam . yathā sāhityadarpaṇe 3 paricchede 193 .
     yūnorekatarasmin gatavati lokāntaraṃ punarlabhye .
     vimanāyate yadaikastadā bhavet karuṇavipralambhākhyaḥ ..
yathā, kādambaryām . puṇḍarīkamahāśvetāvṛttānte punaralabhye śarīrāntare vā labhye karuṇākhya eva rasaḥ .. kiñcātrākāśasarasvatībhāṣānantarameva śṛṅgāraḥ . saṅgamapratyāśāyāṃ raterudbhāvāt prathamastu karuṇa evatyabhiyuktā manyante yaccātra saṅgamapratyāśānantaramapi bhavato vipralambhaśṛṅgārasya pravāsākhyo bheda eveti kecidāhuḥ tadanye maraṇarūpaviśeṣasambhavāttadbhinnamapi manyante ..

karuṇā, strī, (kṛvṛdāribhya unan .. uṇāṃ . 3 . 53 . iti kṛ + unan . ṭāp ca .) paraduḥkhahānīcchā . tatparyāyaḥ . kāruṇyam 2 ghṛṇā 3 kṛpā 4 dayā 5 anukampā 6 . anukrośaḥ 7 . ityamaraḥ . 1 . 7 . 1 .. śūkaḥ 8 . iti hehacandraḥ (yathā raghuḥ 8 . 67 .
     karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam .. gaṅgānāmaviśeṣaḥ . yathā kāśīkhaṇḍe 29 . 43 .
     kūṭasthā karuṇā kāntā kūrmayānā kalāvatī .. karuṇā dayāsvarūpā . iti taṭṭīkā ..)

karuṇāparaḥ, tri, (karuṇā parā yasya karuṇāyāṃ paraḥ anurāgī vā .) dayāparaḥ . tatparyāyaḥ . dayāluḥ 2 kṛpāluḥ 3 sūrataḥ 4 . iti hemacandraḥ ..

karuṇī, strī, (kṛ + unan + ṅīp .) puṣpavṛkṣaviśeṣaḥ . kakarakhiruṇi iti kokaṇe prasiddhā . tatparyāyaḥ . grīṣmapuṣpī 2 raktapuṣpī 3 cāriṇī 4 rājapriyā 5 rājapuṣpī 6 sūkṣmā 7 brahmacāriṇī 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphamārutādhmānaviṣavicchardijantūrdhvaśvāsanāśitvañca . iti rājanirghaṇṭaḥ ..

kareṭaḥ, puṃ, (kare karāṅgulīṣu aṭati utpadyate iti aṭ + ac aluksamāsaḥ .) nakhaḥ . iti trikāṇḍaśeṣaḥ ..

kareṭavyā, strī, (kare aṭaṃ aṭanaṃ vyayatīti . vye + ḍaḥ tataṣṭāp .) dhanacchūpakṣī . iti trikāṇḍaśeṣaḥ ..

kareṭuḥ, puṃ, (ke jale vāyau vā reṭatīti . reṭṛ bhāṣaṇayācanayoḥ + mṛgaṣvāditvāt kuḥ .) pakṣiviśeṣaḥ . karakaṭiyā iti bhāṣā . tatparyāyaḥ . karkareṭuḥ 2 . ityamaraḥ . 2 . 5 . 19 .. karaṭuḥ 3 karkarāṭukaḥ 4 . iti hemacandraḥ ..

kareṇuḥ, puṃ, (kṛhṛbhyāmenuḥ . uṇāṃ . 2 . 1 . iti kṛ + enuḥ . ke mastake reṇuḥ pāṃśuryasya vā . mastake śuṇḍākṛṣṭadhūlīnikṣepaṇāt tathātvam .) hastī . ityamaraḥ . 3 . 3 . 52 .. (yathā māghe 12 . 5 .
     utkṣiptagātraḥ sma viḍambayannabhaḥ samutpatiṣyantamagendramuccakaiḥ .
     ākuñcitaprohanirūpitakramaṃ kareṇurārohayate niṣādinam ..
) karṇikāravṛkṣaḥ . iti viśvaḥ ..

kareṇuḥ, strī, (kṛ + enuḥ .) hastinī . ityamaraḥ . 3 . 3 . 52 .. (yathā rāmāyaṇe 2 . 40 . 29 .
     śuśruve cāgrataḥ strīṇāṃ rudatīnāṃ mahāsvanaḥ .
     yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare ..
asyā dugdhaguṇā yathoktāḥ suśrute .
     hastinyāḥ [dugdhaṃ] madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru .
     snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam ..
)

kareṇubhūḥ, puṃ, (kareṇau kareṇuviṣaye bhavati hastiśāstrapravartanāya prabhavatītyarthaḥ . bhū + kvip .) pālakāpyamuniḥ . iti hemacandraḥ ..

[Page 2,035a]
kareṇusutaḥ, puṃ, (kareṇuśāstrakaraṇāya utpannaḥ sutaḥ .) muniviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (kareṇoḥ sutaḥ . iti vyutpattyā karabhaḥ ..)

kareṇūḥ, puṃ, strī, (kṛ + enūḥ .) hastī . hastinī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

karendukaḥ, puṃ, (kareṇa raśminā dīptyā iti yāvat induriva kāyati śobhate . kai + kaḥ .) bhūtṛṇam . iti rājanirghaṇṭaḥ .. (bhūtṛṇaśabde'sya guṇādayo jñeyāḥ ..)

karevaraḥ, puṃ, (kīryate kṣipyate pāṣāṇaḥ kapibhiriti yāvat karaḥ tasmin vriyate utpadyate .) turaṣkaḥ . iti rājanirghaṇṭaḥ .. śilārasa iti bhāṣā ..

karoṭaṃ, klī, (kaṃ vāyuṃ antarvāyum . roṭate pratihanti ke mastake roṭate dīpyate vā . ruṭ + ac .) śiro'sthi . iti bharato dvirūpakoṣaśca ..

karoṭiḥ, strī, (kena vāyunā antarvāyunā ruṭhyate pratihanyate . ke śirasi roṭate dīpyate śobhate vā . ruṭ + in .) śiro'sthi . ityamaraḥ . 2 . 6 . 69 .. mātāra khuli iti bhāṣā ..

karoṭī, strī, (karoṭa + gaurāditvāt ṅīṣ .) śiro'sthi . iti bharato dvirūpakoṣaśca ..

karka, hāse . sautradhāturayam . iti kavikalpadrumaḥ .. (mvāṃ--paraṃ--akaṃ--seṭ .) karkaśaḥ . iti durgādāsaḥ ..

karkaḥ, puṃ, (karoti ādiṣṭaṃ pālayati kṛdādhārārcikalibhyaḥ kaḥ . uṇāṃ 3 . 40 . iti kaḥ . bahulavacanānna kakārasyet saṃjñā .) śuklāśvaḥ . ityamaraḥ . 2 . 8 . 46 .. kulīraḥ . darpaṇaḥ . (kriyate'sau) ghaṭaḥ . karkaṭarāśiḥ . (kṛṇoti hinasti) agniḥ . itihemacandraḥ śabdaratnāvalī ca .. karkaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karkacirbhiṭī, strī, (karkavat karkarūpā cirbhiṭī vā . karkavarṇā vā cirbhiṭī .) cirbhiṭā . karkaṭībhedaḥ . iti rājanirdhaṇṭaḥ ..

karkaṭaḥ, puṃ, (karka + aṭan pratyayaḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . karkaḥ 2 kṣudradhātrī 3 kṣudrāmalakasaṃjñaḥ 4 karkaphalam 5 .. * .. jalajantuviśeṣaḥ . kāṃkaḍā iti bhāṣā . tatparyāyaḥ . karkaṭakaḥ 2 kulīraḥ 3 kulīrakaḥ 4 sadaṃśakaḥ 5 paṅkavāsaḥ 6 tiryaggāmī 7 . (yathāha āryāśaptatī . 322 .
     ayamudgṛhītavaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ ..) asya guṇāḥ . sṛṣṭaviṇmūtratvam . bhagnasandhātṛtvam . vāyupittanāśitvacca .. kṛṣṇakarkaṭaguṇāḥ . balakāritvam . īṣaduṣṇatvam . anilāpahatvañca . iti rājanirghaṇṭaḥ .. * .. pakṣiviśeṣaḥ . iti medinī karakaṭiyā iti bhāṣā .. padmakandaḥ . tumbī . iti jaṭādharaḥ .. * .. meṣādidvādaśarāśyantargatacaturtharāśiḥ . sa tu punarvasuśeṣa pādena saha puṣyāśleṣābhyāṃ bhavati . asya devatā kulīrākṛtiḥ . sa tu pṛṣṭhodayaḥ . śvetavarṇaḥ . kaphaprakṛtiḥ . snigdhaḥ . jalacaraḥ . vipravarṇaḥ . uttaradiksvāmī . bahustrīsaṅgaḥ . bahusantānaśca . atra jātasya phalam . kapaṭamanastvaṃ mṛdubhāṣitvaṃ mantritvaṃ apravāsitvaṃ aṛṇitvañca . iti jyotiṣam .. * .. janmakālīnacandrāśritaitadrāśiphalam .
     śrutakalāmalanirmalavṛttayaḥ sukṛśagandhajalāśayakelayaḥ .
     kila narāstu kulīragate vidhau vasumataḥ sumato'rthilabdhayaḥ ..
iti koṣṭhīpradīpaḥ .. ° .. tasyodaye tannāmakalagnaṃ bhavati . tasya gaṇitaprāptaparimāṇaṃ yathā . daśavyaṅgulādhikapañcāṅgulaprabhe kalikātākhyadeśe vartamānonaviṃśāyanāṃśa catvāriṃśadadhikapañcadaṇḍāḥ . iti jyotiṣam .. tatra jātaphalam .
     karkilagne samutpanno bhogī sarvajanapriyaḥ ..
     miṣṭānnapānabhogī ca jāyate svajanapriyaḥ ..
iti koṣṭhīpradīpaḥ .. (nāgaviśeṣaḥ . yathā purāṇam .
     ananto vāsukīḥ padmo mahāpadmastu takṣakaḥ .
     kulīraḥ karkaṭaḥ śaṅkhaścāṣṭau nāgāḥ prakīrtitāḥ ..
)

karkaṭakaḥ, puṃ, (karkaṭa eva svārthe kan .) kulīraḥ .. ityamaraḥ . 1 . 10 . 21 .. (yathāha suśrutaḥ .
     kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo'nilāpahaḥ .
     śuklaḥ sandhānakṛt sṛṣṭa-vinmūtro'nilapittahā ..
)

karkaṭaśṛṅgikā, strī, (karkaṭatulyaṃ śṛṅgaṃ asyāḥ karkaṭa śṛṅgyeva svārthe kan tataṣṭāpi itvam .) karkaṭaśṛṅgīvṛkṣaḥ . iti śabdaratnāvalī ..
     (nīlotpalaṃ mṛṇālañca yaṣṭī karkaṭaśṛṅgikā .
     gokṣīraiśca dvitīye ca pītvā śāmyati vedanā ..
iti indrajāle garbhaśrāvacikitsā ..)

karkaṭaśṛṅgī, strī, (karkaṭasya śṛṅgamiva daṃśakamivetyarthaḥ śṛṅgamagrabhāgo yasyāḥ .) vṛkṣaviśeṣaḥ . kāṃkaḍāśiṅgī iti bhāṣā . tatparyāyaḥ . karkaṭākhyā 2 mahāghoṣā 3 śṛṅgī 4 kulīraśṛṅgī 5 cakrāṅgī 6 kuliṅgī 7 kāsanāśinī 8 . iti ratnamālā .. ghoṣā 9 vanamūrdhajā 10 cakrā 11 śikharī 12 karkaṭāṅgā 13 karkaṭī 14 viṣāṇikā 15 kaulīrā 16 candrāspadā 17 balāṅgā 18 . asyā guṇā . tiktatvam . gurutvam . uṣṇatvam . vāyuhikkātisārakāsaśvāsapittāsranāśitvañca . iti rājanirghaṇṭaḥ ..

karkaṭākhyā, strī (karkaṭasyākhyaiva ākhyā'syāḥ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

karkaṭāhvaḥ, puṃ, (karkaṭaṃ āhvayate spardhate kaṇṭakamayatvāt . ā + hve + kaḥ . karkaṭa iti nāmnā āhūyate vā .) vilvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karkaṭāhvā, strī, (karkaṭāhva + ṭāp .) karkaṭaśṛṅgīvṛkṣaḥ . iti vaidyakam ..

karkaṭiḥ strī, (karaṃ kaṭati prāpnoti . kaṭaḥ + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . karkaṃ pariṇāme śuklatāṃ aṭati gacchati vā karka + aṭ + in . śakandhvādivat alope sādhuḥ .) karkaṭī . iti śabdaratnāvalī . kāṃkuḍa iti bhāṣā ..

karkaṭinī, strī, (karkaṭākāraḥ astyasyāḥ . karkaṭa + in tato ṅīp .) dāruharidrā . iti rājanirghaṇṭaḥ ..

[Page 2,035c]
karkaṭī, strī, (karkaṃ kaṇṭakaṃ aṭati gacchati . karka + aṭ + in . śakandhvāditvātsādhuḥ tato ṅīṣ . karaṃ kaṭati vā kaṭeḥ in tato ṅīṣ .) śālmaliphalam . iti medinī .. sarpaḥ . iti śabdaratnāvalī .. devadālīlatā . karkaṭaśṛṅgīvṛkṣaḥ . ervāruḥ . vaḍakāṃkuḍ iti bhāṣā . ghoṭikāvṛkṣaḥ . phalalatāviśeṣaḥ . kāṃkuḍ iti bhāṣā .. tatparyāyaḥ . kaṭudalī 2 chardāpanikā 3 pīnasā 4 mūtraphalā 5 trapuṣā 6 hastiparṇī 7 lomaśakāṇḍā 8 mūtralā 9 bahukandā 10 . iti rājanirghaṇṭaḥ .. karkaṭākṣaḥ 11 śāntanuḥ 12 . iti ratnamālā .. cirbhaṭī 13 vālukī 14 ervāruḥ 15 trapuṣī 16 . iti hemacandraḥ .. asyā guṇāḥ . madhuratvam . śītatvam . tiktāyāstu raktapittanāśitvam . kaphadoṣakāritvañca . pakvāyāstu mūtrarodhārtināśitvam . iti rājanirghaṇṭaḥ .. (tathā ca bhāvaprakāśe .
     karkaṭī śītalā rūkṣā grāhiṇī madhurā guruḥ .
     rucyā pittaharā sāmā pakvā tṛṣṇāgnipittakṛt .
asyāḥ pākaprakārastu . tvagvījarahitā prauḍhā gulikākārakhaṇḍitā . talitā sughṛte tapte karkaṭo vā'valehitā .. vipāṇḍukhaṇḍaṃ ghṛtadugdhasārdhaṃ vibhāvitaṃ ballajaśarkarābhyāṃ . kṛtailavāsañca kaduṣṇametat pratikṣaṇaṃ rocanamātanoti ..)

karkaṭuḥ, puṃ, (karka nipātanāt sādhuḥ . karkaṭa + mṛgaṣvāditvāt kuḥ vā .) kareṭupakṣī . iti śabdaratnāvalī .. karakaṭiyā iti bhāṣā ..

karkandhuḥ, puṃ strī, (karkaṃ kaṇṭakaṃ dadhātīti . dhā + nipātanāt kuḥ num ca .) kolivṛkṣaḥ . ityamaraṭīkāyāṃ svāmī .. (vadarīphalam . asya paryāyaguṇā yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 mabhāge ..
     puṃsi striyāñca karkandhurvadarī kolamityapi .
     phenilaṃ kubalaṃ ghoṭā sauvīraṃ vadaraṃ mahat .
     ajapriyā kuhā kolī viṣamobhayakaṇṭakā ..
tatra vadaraviśeṣāṇāṃ lakṣaṇāni guṇāśca .
     pacyamānaṃ sumadhuraṃ sauvīraṃ vadaraṃ mahat .
     sauvīraṃ vadaraṃ śītaṃ bhedanaṃ guruśītalam ..
     vṛṃhaṇaṃ pittadāhāsrakṣayatṛṣṇānivāraṇam .
     sauvīraṃ laghu sampakvaṃ madhuraṃ kolasucyate ..
     kolantu vadaraṃ grāhi rucyasuṣṇañca vātalam .
     kaphapittakarañcāpi guru sārakamīritam ..
     karkandhuḥ kṣudravadaraṃ kathitaṃ pūrbasūribhiḥ .
     amlaṃ syāt kṣudravadaraṃ kaṣāyaṃ madhuraṃ manāk ..
     snigdhaṃ guru ca tiktañca vātapittāpahaṃ smṛtam .
     śuṣkaṃ bhedyagnikṛtsarvaṃ laghutṛṣṇāklamāsrajit ..
kvacit klīve'pi dṛśyate yathā,
     karkandhukolavadaramāmaṃ pittakaphāvaham .
     pakvaṃ pittānilaharaṃ snigdhaṃ saṃmadhuraṃ saram ..
     purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu .
     sauvīraṃ vadaraṃ snigdhaṃ madhuraṃ vātapittajit ..
iti suśrute sūtrasthāne . 46 adhyāye ..)

[Page 2,036a]
karkandhūḥ, puṃ strī, (karkaṃ kaṇṭakaṃ dadhātīti . dhā +
     andū dṛnphū jambū kambūkaphalūkarkandhūdidhiṣu . uṇāṃ--1 . 95 . iti kūḥ nipātanāt sādhuḥ .) vadarīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 36 .. (yathā bhāgavate . 3 . 31 . 2 .
     kalanaṃ tvekarātreṇa pañcarātreṇa budbudam .
     daśāhena tu karkandhūḥ peśyaṇḍaṃ vā tataḥ param ..
karkandhuśabde'syā vivaraṇaṃ jñeyam ..)

karkaraṃ, tri, (karka + aran .) kaṭhinam . iti medinī ..

karkaraṃ, klī, (karkaṃ cūrṇajanakatvena hāsyavat śuklatāprākāśyaṃ rātīti . karka + rā + kaḥ .) cūrṇajanakakṣudrapāṣāṇakhaṇḍam . tatparyāyaḥ . cūrṇakhaṇḍam 2 . iti hārāvalī . kāṃkara ghuṭiṃ ityādi bhāṣā ..
     (kinnovarkarakarkaraiḥ priyaśatairākramya vikrīyate .. iti amaruśatake 7 ..)

karkaraḥ, puṃ, (karkaṃ hāsaṃ prativimbaprakāśaṃ rāti . rā + kaḥ . karka + aran vā .) darpaṇaḥ . iti medinī .. (nāgabhedaḥ . iti bhārate 1 . 35 . 16 ..)

karkarāṅgaḥ, puṃ, (karkaratulyaṃ aṅgaṃ yasya .) kālakaṇṭhapakṣī . iti śabdamālā ..

karkarāṭuḥ, puṃ, (karkaṃ hāsaṃ raṭati prakaṭayatīva . raṭa + kuḥ . kuñ vā . ṇijantāt kurvā .) kaṭākṣaḥ . iti jaṭādharaḥ ..

karkarāṭukaḥ, puṃ, (karkaṃ kaṭhinaṃ karkaśamityarthaḥ raṭati rautīti raṭa + ukañ .) karkareṭupakṣī . iti śabdaratnāvalī . karakaṭiyā iti bhāṣā ..

karkarāndhukaḥ, puṃ, (karkaraḥ kaṭhoraḥ andhuḥ . atyantāndhakāratayā durdarśatvāt . saṃjñāyāṃ kan .) andhakūpaḥ . iti trikāṇḍaśeṣaḥ ..

karkarālaḥ, puṃ, klī, (karkaraḥ rūkṣatayā kaṭhinopi alati paryāpnoti . ala + ac .) cūrṇakuntalaḥ . iti hemacandraḥ ..

karkarī, strī, (karkaṃ hāsaṃ hāsyaprakāśavat nirmalamalilaṃ rātīti . rā + kaḥ + gaurāditvāt ṅīṣ .) khalpavāridhānikā . jhārī iti bhāṣā . tatparyāyaḥ . āluḥ 2 galantikā 3 . ityamaraḥ . 2 . 9 . 31 .. aluḥ 4 āruḥ 5 . iti taṭṭīkā ..

karkarīkā, strī, (karkarī + svārthe kan hrasvo na .) karkarī . ityuṇādikoṣaḥ ..

karkareṭaṃ, klī, (karkaṃ karka itiśabdaṃ galehastamādhāya dūrīkuru ityākāraṃ reṭate yatra . reṭ + adhikaraṇe ghañ .) galehastādhānam . galāṭipi iti bhāṣā . tatparyāyaḥ . ardhacandram 2 aṅgulitoraṇam 3 . iti hārāvalī ..

karkareṭuḥ, puṃ, (karkaṃ karketiśabdaṃ vā reṭate bhāṣate rauti ityarthaḥ . reṭ bhāṣaṇe yācane ca + mṛgaṣvā ditvāt sādhuḥ .) kareṭupakṣī . ityamaraḥ . 2 . 5 . 19 . karakaṭiyā iti bhāṣā ..

karkaśaḥ, puṃ, (karkaśabdāt matvarthe lomāditvāt śaḥ .) kāmpilyavṛkṣaḥ . ityamaraḥ . 2 . 4 . 146 . guṃḍā rocanī iti bhāṣā .. (vyavahāro'sya yathā, carake vimāne 8 adhyāye .. karkoḍhakavārtākukarkaśakākamācīkāravallītyādiṣu ..) kāsamardaḥ . ikṣuḥ . (kṛṇoti hinasti śatruṃ kṛñ hiṃsāyāṃ + anyebhyī'pīti vic . kaśati kaśśabde iti pacādyackarcāsau kaśaśceti . kare kaśati vā .) khaḍgaḥ .. iti hemacandraḥ ..

karkaśaḥ, tri, (karkāt lomāditvāt śaḥ . tataḥ prāgvat kṛñādidhātorniṣpāditārthe ca .) sāhasikaḥ . kaṭhoraḥ . (yathā bhāgavate . 3 . 17 . 11 .
     kharāśca karkaśaiḥ kṣattaḥ khurairghnanto dharātalam ..) amasṛṇaḥ . (yathā raghau . 3 . 45 .
     hareḥ kumāro'pi kumāravikramaḥ suradvipāsphālanakarkaśāṅgulau ..) duṣparśaḥ . ityamaraḥ . 3 . 3 . 216 .. krūraḥ . nirdayaḥ . iti medinī .. (yathā rāmāyaṇe . 5 . 49 . 5 .
     tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ ..) kṛpaṇaḥ . iti viśvaḥ ..

karkaśacchadaḥ, puṃ, (karkaśaḥ chadaḥ patraṃ yasya .) paṭolaḥ . iti śabdamālā .. śākoṭavṛkṣaḥ . śeoḍā iti bhāṣā . iti trikāṇḍaśeṣaḥ ..

karkaśacchadā, strī, (karkaśaḥ amasṛṇaśchado yasyāḥ .) kośātakī . jhiṅgāḥ iti bhāṣā . dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (jhiṅgāke'syā vivaraṇaṃ jñātavyam ..)

karkaśadalaḥ, puṃ, (karkaśaṃ dalaṃ patraṃ asya .) paṭolaḥ . iti ratnamālā ..

karkaśadalā, strī, (karkaśaṃdalaṃ yasyāḥ .) dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. kośātakī . jhiṅgā iti bhāṣā ..

karkaśavākyaṃ, klī, (karkaśaṃ ca tat vākyañceti .) niṣṭhuravacanam . paruṣā vāk . iti śabdaratnāvalī ..

karkaśā, strī, (karkabdāt lomāditvāt śaḥ tataḥ ṭāp ca .) vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karkaśikā, strī, (karkaśa + saṃjñāyāṃ kan tataṣṭāp ata itvam .) vanakoliḥ . iti ratnamālā ..

karkasāraṃ, klī, (karkaḥ karkaśaḥ kaṭhino vā saktukādiḥ sāro yatra .) karambhakam . dadhisaktuḥ . iti hārāvalī ..

karkāruḥ, puṃ, (karkaṃ hāsyavat śauklyaṃ ṛcchati prāpnotīti . karka + ṛ + bāhulakāt uṇ .) kuṣmāṇḍaḥ . ityamaraḥ . 2 . 4 . 155 .. (asya paryāyo guṇāśca yathā --
     kuṣmāṇḍī tu bhṛśaṃ laghvī karkārurapi kīrtitā .
     karkārurgrāhiṇī śītā raktapittaharā guruḥ ..
     pakvā tiktāgnijananī sakṣārā kaphavātanut ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 me bhāge .. ervāruyogenāsya guṇabhedo'pi dṛśyate . tathāca suśrute sūtrasthāne 46 adhyāye .
     ervārukaṃ sakarkāru sampakvaṃ kaphavātakṛt .
     sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam ..
)

karkārukaḥ, puṃ, (karkaṃ hāsaṃ bhojane hitakāritvāt svādutvācca ānandaṃ arpayatīti . karka + ṛ + ṇic + ukañ . karkaṃ hāsaṃ hitajanakatvāt āhlādakaratvam ṛcchati vā .) kāliṅgavṛkṣaḥ . iti hārāvalī .. (tatphalaguṇā yathā, suśrute sūtrasthāne 46 adhyāye .
     trapuṣairvārukarkārukaśīrṇavṛntaprabhṛtīni .
     guruviṣṭambhiśītāni svādūni kaphakṛnti ca ..
     sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca ..
)

karkiḥ, puṃ, (karka + in .) karkaṭarāśiḥ . iti jyotiṣam ..

karketanaṃ, klī puṃ, (karke hāsyādo tanotīti . karke + tan + ac . saptamyā aluk .) ratnaviśeṣaḥ . tadutpattyādi yathā, gāruḍe 75 adhyāyaḥ .. sūta uvāca .
     vāyurnakhān daityapatergṛhītvā cikṣepa sampadya vaneṣu hṛṣṭaḥ .
     tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjyatamaṃ pṛthivyām ..
     varṇena tadrudhirasomamadhuprakāśamātāmrapītadahanojjvalitaṃ vibhāti .
     nīlaṃ punaḥ khalasitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena na tadvibhāti ..
     snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ .
     trāsavraṇavyādhivivarjitāśca karketanāste paramāḥ pavitrāḥ ..
     patreṇa kāñcanamayena tu veṣṭayitvā haste gale'tha ghṛtametadatiprakāśam .
     rogapraṇāśanakaraṃ kalināśanañca āyuṣkaraṃ kulakarañca sukhapradañca ..
     evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhamalaṃ kṛtaye narā ye .
     te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā api te bhavanti .
     eke'panahya vikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ .
     tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti ..
     karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagramāsvaradivākarasuprakāśam .
     tasyottamasya maṇiśāstravidā mahimnā tulyantumūlyamuditaṃ tulitasya kāyyam ..
haste gale'thadhṛtametadatiprakāśamityatra vaptaṃ yadā hutavahe bhavati prakāśamiti pustakāntare pāṭhaḥ ..

karkoṭaḥ, puṃ, (karka + oṭapratyayaḥ .) nāgarājaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

karkoṭakaḥ puṃ, (karkaṃ kaṇṭakamayatvāt kaṭhoraṃ aṭati prāpnoti tadrūpatayā kāyati prakāśate . pṛṣodarāditvāt okārādeśe sādhuḥ .) vilvavṛkṣaḥ . (karkoṭa + saṃjñāyāṃ kan .) kadruputtranāgarājaviśeṣaḥ . iti medinī .. (yathā, mahābhārate . 1 . āstīke . 35 . 5 .
     airāvatastakṣakaśca karkoṭakadhanañjayau ..) ikṣuḥ . iti rājanirghaṇṭaḥ .. phalalatāviśeṣaḥ .. kāṃkarola iti bhāṣā . tatparyāyaḥ . kilāsaghnaḥ 2 tiktapatraḥ 3 sugandhakaḥ 4 . iti hemacandraḥ .. asya guṇāḥ . śukrakaphapittanāśitvam . rucikāritvañca . iti rājavallabhaḥ .. (tadvat karkoṭakaṃ proktam .. iti suśrute . śūtre . 46 adhyāye .. viśeṣaścāsyairvārukaśabde pradarśitaḥ ..)

karkoṭakī, strī, (karkoṭaka + gaurāditvāt ṅīṣ .) pītaghoṣā vṛkṣaḥ . iti ratnamālā .. (asyāḥ paryāyamāha carakaḥ kalpe 4 adhyāye .
     karkoṭakī kaṭuphalā mahājālinireva ca .
     dhāmārgavasya paryāyā rājakośātakī yathā ..
viśeṣavivaraṇañcāsyā dhāmārgavaśabde jñātavyam .. phalalatāviśeṣaḥ . kāṃkuḍa iti bhāṣā .. etadphalaguṇapākādi uktaṃ vaidyake . yathā --
     karkoṭakī phalaṃ kuṣṭhahṛllāsārucināśanam .
     śvāsakāsajvarān hanti kaṭupākañca dīpanam ..
     īṣadvibhinnamaricaiḥ paripūrṇagarbhaṃ tailena randhitasusaindhavapātayogam .
     vāhlīkayuktapayasā vihitābhiṣekaṃ karkoṭakī phalamidaṃ rucikṛttaruṇyam ..
)

karkoṭikā, strī, (karkoṭa + svārthe kan tata ṣṭāp ata itvañca .) karkoṭakaḥ . kāṃkarola iti bhāṣā . tatparyāyaḥ . kuṣmāṇḍī 2 karkoṭī 3 . tatphalam kāravellakatulyaguṇam . iti rājanirghaṇṭaḥ ..

karcarikā, strī, kaṃ sukhaṃ yathā tathā caryate upayujyate yadvā kaṃ jalaṃ curyate śūnyīkriyate'tra . ka + car + vā cur + pṛṣodarāt rephādeśe kanādibhiḥ sādhuḥ .) piṣṭakaviśeṣaḥ . iti pākarājeśvaraḥ . kacurī iti bhāṣā ..

karcūraṃ, klī, (karja + kharjūrāditvāt ūraḥ . pṛṣodarāditvāt jakārasya cakāre sādhuḥ .) karvuram . svarṇam . kaccuramapipāṭhaḥ . ityamaraṭīkā ..

karcūraḥ, puṃ, (karja + ūraḥ . pṛṣodarāditvāt sādhuḥ .) vṛkṣaviśeṣaḥ . kacūra iti bhāṣā . tatparyāyaḥ . drāviḍaḥ 2 karśyaḥ 3 durlabhaḥ 4 gandhamūlakaḥ 5 vedhamukhyaḥ 6 gandhasāraḥ 7 jaṭālaḥ 8 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphakāsagalagaṇḍādidoṣanāśitvam . mukhavaiśadyajananatvañca . iti rājanirghaṇṭaḥ .. (yathā carake sūtre 27 adhyāye .
     rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ .
     karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ ..
)

karcūrakaḥ, puṃ, (karcūraṃ svarṇamiva kāyati prakāśate . karcūra + kai + kaḥ . karcūra + svārthe kan vā .) karvūrakaḥ . ityamaraṭīkāyāṃ svāmī . kāṃcā haluda iti bhāṣā ..

karja pīḍe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) karjati . iti durgādāsaḥ ..

karṇ ka bhidi . iti kavikalpadrumaḥ .. (adantacūrāṃ--paraṃ--sakaṃ--seṭ .) karṇayati karṇāpayati . āṅpūrbo'yaṃ śravaṇe . devākarṇaya yena yena sahasā yatyat samāsāditamiti . upasargāttattadarthānāṃ dyotakā eva na tu vācakāḥ . kevaladhātoranekārthatve'vaśyavaktavye upasargapūrbasyāpyanyārtho dhātoreva kalpyate lāghavāt . kvacidupasargā dhātvarthamevānuvartante . tathā ca .
     dhātvarthaṃ bādhate kaścit kaścittamanuvartate .
     tameva viśinaṣṭyanya upasargagatistridhā ..
iti vimtaravṛttiḥ .. krameṇodāharaṇāni . ādatte gṛhṇātītyarthaḥ . prasūyate'tra prasava eva dhātvarthaḥ . praśabdastamevārthaṃ dyotayati . praṇamati prakarṣeṇa namatītyarthaḥ . kecittu anarthako'nyaḥ prayujyate . iti caturthacaraṇaṃ paṭhanti taccintyam . iti durgādāsaḥ ..

karṇaḥ, puṃ, (kīryate kṣipyate . śabdo vāyunā yatra . kirati śabdagrahaṇena manasi sukhaṃ kṣipati dadātītyarthaḥ . kṝśa vikṣepe + kṝvṛjṝsīti nan nicca . uṇāṃ 3 . 10 . yadvā karṇyate ākarṇyate anena . karṇa + karaṇe ap .) śravaṇendriyam . kāṇ iti bhāṣā . tatparyāyaḥ . śabdagrahaḥ 2 śrotram 3 śrutiḥ 4 śravaṇam 5 śravaḥ 6 . ityamaraḥ . 2 . 6 . 94 .. śrautram 7 . iti taṭṭīkā .. vacograhaḥ 8 . iti rājanirghaṇṭaḥ .. (yathā raghaḥ . 1 . 9 .
     tadguṇaiḥ karṇamāgatya cāpalāya pracoditaḥ ..) karṇastu śravaṇendriyasya golakaṃ sthānam . tatra śrotramindriyam . tattu karṇaśaskulyavacchinnanabhobhāgaḥ . tasya devatā dik . viṣayaḥ śabdaḥ . iti śrībhāgavatam .. yudhiṣṭhirāgrajaḥ . sa tu kuntyāḥ kanyākāle sūryaurasajātaḥ . etena kāṇīna ityākhyayāpi prasiddhaḥ . asya janmādivivaraṇantu mahābhārate . 1 . 111 adhyāye draṣṭavyaṃ .. tatparyāyaḥ . rādheyaḥ 2 vasuṣeṇaḥ 3 arkanandanaḥ 4 ghaṭotkacāntakaḥ 5 cāmpeśaḥ 6 sūtaputtrakaḥ 7 . iti trikāṇḍaśeṣaḥ .. cāmpādhipaḥ 8 aḍgarāṭ 9 rādhāsutaḥ 10 arkatanayaḥ 11 . iti hemacandraḥ .. aṅgādhipaḥ 12 . iti bhūriprayogaḥ .. (yathā mahābhārate . 1 . sambhavaparbaṇi 111 . 31 .
     prāṅnāma tasya kathitaṃ vasuṣeṇa iti kṣitau .
     karṇo vaikartaṇaścaiva karmaṇā tena so'bhavat ..
ayaṃ hi dātṝṇāmagragaṇyaḥ . asya kimapi nādeyamāsīt . anyairabhedyaṃ sahajamapi svadehakavacaṃ śarīrāt samutkṛtya brāhmaṇarūpadhāriṇe yācamānāya indrāya dattavān tathā upoṣitaṃ dvijarūpadhāriṇaṃ viṣṇuṃ svaputtramāṃsena prīṇayāmāsa . etadvivaraṇantu jaiminibhārate suṣpaṣṭamastyeva . ayaṃ paraśurāmaśiṣyī mahāvīryaḥ bhāratayuddhe duryodhanapakṣāvalambī āsīt . aṣṭhādaśadivasavyāpte bhāratasaṃgrāme bhīṣmadevaḥ senāpatipadamadhiruhya daśāhaṃ yāvat yuddhamakarot . tataḥ śaraśayyāṃ gate tasmin droṇaścaturdināni ayudhyata . etasminneva samaye'yaṃ karṇo'pi svasenāvalamādāya pāṇḍavaiḥ saha yuyudhe . tato gatajīvite droṇe saināpatyamadhirūḍhosau divasadvayaṃ viyudhya kṛṣṇasahāyenārjunena nihata āsīt ..) suvarṇālivṛkṣaḥ . iti medinī .. (dhṛtarāṣṭraśataputtreṣu ekaḥ puttraḥ . yathā mahābhārate 1 . 117 . 3 .
     durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca . naukāyāḥ kṣepaṇīviśeṣaḥ . (dāṃḍa iti bhāṣā .. yathā rāmāyaṇe 6 . 23 . 30 .
     hatapravīrā vidhvastā nirutsāhā nirudyamā .
     senā bhavati saṃgrāme hatakarṇeva naurjale ..
karṇaḥ astyasya prāśastyena . arśa ādyac . dīrghakarṇe tri, yathā yajurvede . 2 . 4 . 40 .
     khaḍgo vaiśvadevaḥ śvākṛṣṇā karṇo gardabhaḥ ..)

karṇakaṇḍuḥ, puṃ, (karṇasya karṇe vā jāto kaṇḍuḥ .) karṇarogaviśeṣaḥ . tasya nidānam . mārutaḥ kaphasaṃyuktaḥ karṇakaṇḍuṃ karoti ca . iti mādhavakaraḥ ..
     (kaphena kaṇḍuḥ pracitena karṇayorbhṛśaṃ bhavet srotasi karṇasaṃjñite .. iti śuśrute uttaratantre 20 adhyāye .. cikitsāsya yathā .
     vidhiśca kaphahṛtsarvaḥ karṇakaṇḍumapohati .. iti tatraivottaratantre 21 adhyāye ..)

karṇakīṭī, strī, (karṇesthitaḥ karṇasya bhedakaḥ kṣudraḥ kīṭī kīṭaviśeṣaḥ . yadvā karṇayati bhinatti tādṛśī kīṭī . karṇa + ac . svalpaḥ kīṭaḥ kīṭī svalpārthe ṅīṣ tataḥ karmadhārayaḥ .) kīṭaviśeṣaḥ . kāṇakoṭārīkerṇai ityādi bhāṣā . tatparyāyaḥ . karṇajalaukā 2 śatapadī 3 . itihemacandraḥ .. citrāṅgī 4 . iti rājanirghaṇṭaḥ .. pṛthikā 5 karṇadundubhiḥ 6 . iti śabdamālā ..

karṇakṣveḍaḥ, puṃ, (karṇasya karṇe jātaḥ kṣeḍo vā .) karṇarogaviśeṣaḥ . (tasya lakṣaṇam .
     vāyuḥ pittādibhiryukto veṇughoṣopamaṃ svanam .
     karoti karṇayoḥ kṣveḍaṃ karṇakṣveḍaḥ sa ucyate ..
iti mādhavakaraḥ .. karṇarogaśabde'syāpi vistṛtasanidānacikitsitādikaṃ jñeyam ..)

karṇagūthaṃ, klī, (karṇasya karṇe sthitaṃ karṇajātaṃ vā gūthaṃ malam .) karṇamalam . iti hārāvalī . kāṇera khali iti bhāṣā ..

karṇagūthakaḥ, puṃ, (karṇagūtha + saṃjñāyāṃ kan . karṇagūthamiva kāyati vā . kai + kaḥ .) karṇarogaviśeṣaḥ . tasya nidānam . yathāha mādhavakaraḥ .
     pittoṣmaśoṣitaḥ śleṣmā jāyate karṇagūthakaḥ ..
     (viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ .. iti suśrute uttaratantre 20 adhyāye .. cikitsāsya vaidyakacakrapāṇisaṃgrahe .. yathā,
     kledayitvā tu tailena svedena pravilāpya ca .
     śodhayet karṇagūthantu bhiṣak samyak śalākayā ..
)

karṇajalūkā, stī, (karṇasya karṇevā jalūkā iva .) karṇakīṭī . iti śabdaratnāvalī ..

karṇajalaukā, strī, (karṇe jalaukeva .) śatapadī . ityamaraḥ . 2 . 5 . 13 ..

karṇajalaukāḥ, [s] strī, (karṇe jalaukā iva .) karṇajalaukā . ityamaraṭīkāyāṃ bharataḥ ..

karṇajāhaṃ, klī, (karṇasya mūlam . tasya pākamūle 5 . 2 . 24 ityādinā jāhac .) karṇamūlam . iti vyākaraṇam ..

karṇajit, puṃ, (karṇaṃ jitavān . karṇa + ji + kvip bhūte vartamāne ca iti bhūte kvip tugāgamaśca .) arjunaḥ . iti hemacandraḥ ..

karṇadarpaṇaḥ, puṃ, (karṇe darpaṇa iva .) tāḍaṅkanāmakarṇabhūṣaṇam . iti trikāṇḍaśeṣaḥ . kāṇataḍkā iti bhāṣā ..

karṇadundubhiḥ, strī, (karṇe karṇābhyantare praviśya dhvanijanakatayā dundubhiriva .) karṇakīṭī . iti śabdamālā ..

karṇadhāraḥ, puṃ, (karṇaṃ dharati dhārayati vā . karṇa + dhṛ + karmaṇyaṇ 3 . 2 . 1 . iti aṇ ṇyantādac vā .) nāvikaḥ . ityamaraḥ . 1 . 10 . 12 .. kāṇḍāri māji ityādi bhāṣā .. (yathā hitopadeśe . 3 . 4 .
     yadi na syānnarapatiḥ samyaṅnetā tataḥ prajā .
     akarṇadhārā jaladhau viplaveteha nauriva ..
)

karṇapālī, strī, (karṇaṃ pālayati svīyaujjvalyena atīva śobhāṃ sampādayatīti . karṇa + pāla + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . gaurāditvāt ṅīṣ .) karṇāndūḥ . iti hārāvalī . kāṇbālā iti bhāṣā ..

karṇapiśācī, strī, (karṇaṃ svarūpaṃ pinaṣṭīti . karṇa + piś + kvip . karṇapiṭ ajñānaṃ tadācayati nāśayati svarūpadarśanena . tataḥ ā + ci + ṇic ac ṅīṣ ca .) devīviśeṣaḥ . tanmantrādi yaduktaṃ tantrāntare .
     karṇāsyekṣaṇalohito vakagato'nantaścikāro vadātītānāgataśabdayuktabhuvaneśī vahnijāyānvitā .
     tārādyo manureṣa lakṣajapato vyāsena saṃsevitaḥ sārvajñaṃlabhate'cireṇa niyataṃpaiśācikī bhaktitaḥ ..
asyārthaḥ . karṇaḥ svarūpaḥ . āsye ādau īkṣaṇaṃ ikāraḥ . tatyukto lohitaḥ pakāraḥ . vakaḥ śakāraḥ . sa anantayukta ākārayuktaḥ . ci svarūpam . vadātītānāgataṃ svarūpam . tato hrīṃ svāhā . etena oṃ karṇapiśāci vadātītānāgataṃ hrīṃ svāhā .. * .. mantrāntaram .
     kaha yugmaṃ kālike ca gṛhṇa yugmaṃ tathaiva ca .
     piṇḍaṃ piśāci svāheti nṛpārṇaḥ kathitaḥ priye ..
kaha kaha kālike gṛhṇa gṛhṇa piṇḍaṃ piśāci svāhā .. * .. dhyānaṃ yathā .
     kṛṣṇāṃ raktavilocanāṃ trinayanāṃ kharbañca lambodarīṃ bandhūkāruṇajihvikāṃ varavarābhīyukkarāmunmukhīm .
     dhūmrārcirjaṭīlāṃ kapālavilasatpāṇidvayāṃ cañcalāṃ sarvajñāṃ śavahṛtkṛtādhivasatoṃ paiśācikoṃ tāṃ numaḥ ..
atha pūjā .
     niśāyāmardharātrau ca hṛdi nyasya piśācikīm .
     dagdhamīnaṃ baliṃ dattvā rātrau saṃpūjya saṃjapet ..
om karṇapiśāci dagdhamīnabaliṃ gṛhṇa gṛhṇa mama siddhiṃ kuru kuru svāheti dagdhamīnaṃ baliṃ dadyāt .
     raktacandanabandhūkajavāpuṣpādikañca yat .
     amṛtaṃ kuru deveśi svāheti prokṣayejjalaiḥ ..

     pūrbāhṇe kiñcijjaptvā madhyāhne ekabhaktaṃ nirāmiṣaṃ bhuktvā rātrāvapi tat saṃkhyaṃ japet . anyat kiñcinna bhoktavyaṃ tāmbūlādikaṃ vinā . japasya daśāṃśaṃ tarpaṇam . om karṇapiśācīṃ tarpayāmi hrīṃ svāhā . evaṃ krameṇa lakṣamekaṃ puraścaraṇaṃ kṛtvā daśāṃśaṃ homayet . tadabhāve daśāṃśaṃ tarpaṇaṃ kṛtvā varaṃ prārthayet . mūlaṃ raktacandanena likhitvā yantropari iṣṭadevatāṃ pūjayet .. * ..
     atha siddhilakṣaṇamucyate . gaganehūṃkārādiśravaṇadīrghāgniśikhārūpasandarśanāt siddhirbhaviṣyatīti jñātvā tathāvidhamācaret .. * ..
     mantrāntaram . praṇavaṃ māyā karṇapiśāci me karṇe kathaya hūṃ phaṭ svāhā . iti pradīpatailaṃ pādayordattvā rātrau lakṣaṃ japet . tataḥ sarvajño bhavati . nāsyāḥ pūjā dhyānam .. * .. tathā tāraṃ kāmavījaṃ jayādevī svāhā . asyā api ṛṣyādinyāsāderabhāvaḥ . pūrbaṃ lakṣaṃ japtvā gṛhagodhikāṃ nipātya tadupari jayādevīṃ yathāśakti sampūjya tāvat japet yāvat sā jīvati . tataḥ sidhyati . siddhistu mānasādipraśne kṛte sā āyāti tatastasyāḥ pṛṣṭhe sarvaṃ bhūtabhaviṣyadādikaṃ paśyati . iti kṛṣṇānaṃndakṛtatantrasāraḥ ..

karṇapuṣpaḥ, puṃ, (karṇavat karṇākṛti puṣpaṃ yasya . yadvā karṇabhūṣaṇārhaṃ puṣpaṃ yasya .) moraṭalatā . iti rājanirghaṇṭaḥ ..

karṇapūḥ, [r] strī, (karṇasya sūryaurasajātasya kuntyāḥ prathamaputtrasya pūḥ puram .) karṇarājapuram . tatparyāyaḥ . campā 2 mālinī 3 lomapādapūḥ 4 . iti hemacandraḥ ..

karṇapūraḥ, puṃ, (karṇaṃ pūrayati alaṃkarotīti . karṇa + pūr + upapadekarmaṇyaṇ iti aṇ .) śirīṣavṛkṣaḥ . nīlotpalam . avataṃsaḥ . iti medinī .. (yathā, amaruśatake 1 .
     jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasambalito'mbikāyāḥ .
     tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ ..
) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karṇapūrakaḥ, puṃ, (karṇaṃ pūrayati avataṃsayati . karṇa + pūra + ṇvul . yadvā karṇapūra svārthe kan . śirīṣa vṛkṣaḥ . nīlotpalam . aśokavṛkṣaḥ . eteṣāṃ sarvaireva kusumaiḥ kāminīnāṃ karṇābharaṇaṃ syāt ato'sya tathātvam .) kadambavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kadambaśabde'sya vivaraṇaṃ jñātavyam ..)

karṇapratināhaḥ, puṃ, (karṇe jātaḥ pratināhaḥ rogaviśeṣaḥ .) karṇarogaviśeṣaḥ . tasya samprāptirūpe .
     sakarṇagūtho dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate .
     tadā sa karṇapratināhasaṃjñito bhaved vikāraḥ śiraso'rdhabhedakṛt ..
iti mādhavakaraḥ .. (asya cikitsā yathā --
     atha karṇapratīnāhe snehasvedau prayojayet .
     tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret ..
iti vaidyakacakrapāṇisaṃgrahe karṇarogādhikāraḥ ..)

karṇaphalaḥ, puṃ, (karṇaḥ phalamiva yasya .) matsyaviśeṣaḥ . kāṇali māc iti bhāṣā .. asya guṇaḥ . ajīrṇarogaśleṣmakāritvam . iti rājavallabhaḥ ..

karṇamalaṃ, klī, (karṇasya malaṃ gūtham .) karṇajamalam . tatparyāyaḥ . karṇagūtham 2 . iti hārāvalī ..

karṇamukuraḥ, puṃ, (karṇe mukruraḥ darpaṇa iva .) tāḍaṅkanāmakarṇabhūṣaṇam . iti bhūriprayogaḥ ..

karṇamoṭī, strī, (karṇaṃ karṇopalakṣitarogaviśeṣaṃ mīṭayati nāśayatīti . yadvā karṇaṃ śarīrabhedirogaviśeṣaṃ mīṭayatīti . karṇa + muṭ + in vā ṅīp .) cāmuṇḍādevī . iti hemacandraḥ ..

karṇarogaḥ, puṃ, (karṇasya karṇegataḥ karṇe jāto vā rogaḥ .) śravaṇavyādhiḥ . yathā . atha karṇarogādhikāraḥ . tatra karṇarogāṇāṃ nāmāni saṅkhyāñcāha .
     karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca .
     karnasrāvaḥ karṇakaṇḍūḥ karṇagūthastathaiva ca ..
     pratināho jantukarṇo vidradhirvividhastathā .
     karṇapākaḥ pūtikarṇastathaivārśaścaturvidham ..
     tathārvudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ .
     ete karṇagatā rogā aṣṭāviṃśatirīritāḥ .. * ..
teṣu karṇaśūlasya saṃprāptipūrbakaṃ lakṣaṇamāha .
     samīraṇaḥ śrotragato'nyathā caran samantataḥ śūlamatīva karṇayoḥ .
     karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ ..

     anyathācaran pratilomaṃ caran . doṣaiḥ pittakapharaktaiḥ . raktasyāpi rujādikartṛtvena doṣasāmyāt doṣatvameva . yathāsvaṃ yathātmīyanidānaṃ kupitaiḥ athavā yathāsvamiti śūlaviśeṣaṇam . durācaraḥ durupacaraḥ mūrchādyupadravayogāt .. * .. karṇaśūlasyāsādhyatāṃ cāha .
     mūrchā dāho jvaraḥ kāśaḥ klamo'tha vamathustathā .
     upadravāḥ karṇaśūle bhavantyete mariṣyataḥ .. * ..
karṇanādasya lakṣaṇamāha ..
     karṇasrotaḥsthite vāte śṛṇoti vividhān svanān .
     bherīmṛdaṅgaśaṅkhānāṃ karṇanādaḥ sa ucyate .. * ..
bādhiryalakṣaṇamāha .
     yadā śabdavaho vāyuḥ srotasāvṛtya tiṣṭhati .
     śuddhaśleṣmānvito vāpi bādhiryaṃ tena jāyate .. * ..
asādhyabādhiryamāha .
     bādhiryaṃ bālavṛddhotthaṃ cirotthañca vivarjayet .. * .. kṣveḍamāha .
     vāyuḥpittādibhiryukto veṇughoṣasamasvanam .
     karoti karṇayoḥ kṣveḍaṃ karṇakṣveḍaḥ sa ucyate ..
kṣveḍaśabdārthaṃ vyanakti . veṇughoṣasamasvanamiti . yata uktam . kṣveḍanaṃ veṇughoṣavaditi . nanu karṇanādakarṇakṣveḍayoḥ ko bhedaḥ . ucyate . karṇanādaḥ kevalena vātena janyate tatra nānāśabdāṃśca śṛṇoti . karṇakṣveḍastu pittādiyuktena vātena janyate tatra niyamena veṇughoṣamiva śṛṇotīti bhedaḥ .. * .. karṇasrāvamāha .
     śiro'bhighātādathavā nimajjato jalaprapākādathavāpi vidradheḥ .
     sravedvipūyaṃ śravaṇo'nilāditaḥ sa karṇasaṃsrāva iti prakīrtitaḥ ..
pūyamityupalakṣaṇaṃ jalaṃ rasañca srāvayet .. śravaṇaśabdaḥ puṃliṅgo'pyasti .. * .. karṇakaṇḍūmāha .
     mārutaḥ kaphasaṃyuktaḥ karṇe kaṇḍūṃ karoti hi .. * .. karṇagūthamāha .
     pittoṣmaśoṣitaḥ śleṣmā kurute karṇagūthakam .. karṇe gūthaṃ yasmāt sa karṇagūthavyādhiḥ .. * .. pratināhamāha .
     sa karṇagūtho dravatāṃ yadā gato vilāpito ghrāṇamukhaṃ prapadyate .
     tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ śiraso'rdhabhedakṛt ..
ghrāṇañca mukhañca ekatvaṃ dvande . śiraso'rdhabhedakṛt ardhāvabhedakākhyaśirorogakṛt .. * .. kṛmikarṇamāha .
     yadā tu mūrchatyathavātra jantavaḥ sṛjatyapatyānyathavāpi makṣikāḥ .
     tadañjanatvāt śravaṇo nirudhyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ ..
tadañjaṇatvāt kṛmilakṣaṇatvāt .. śravaṇe kṛmikarṇako gado nirudhyata ityanvayaḥ .. * .. pataṅgādiṣu karṇapraviṣṭeṣu lakṣaṇamāha .
     pataṅgāḥ śatapadyaśca karṇaśrotraṃ praviśya hi .
     aratiṃ vyākulatvañca bhṛśaṃ kurvanti vedanām ..
     karṇo nistudyate tasya tathā pharapharāyate .
     koṭe carati ruk tīvrā nisyande mandavedanā ..
nisyande niścale .. * .. dvividhakarṇavidradhimāha .
     kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto'karaḥ punaḥ .
     saraktapītāruṇamasramāsravet pratodadhūmāyanadāhacoṣavān ..
kṣataprabhavoghātaprabhavaśca tayorathāgantujatvādaikyam .. asraṃ āsrāvamityarthaḥ .. * .. karṇapākamāha .
     karṇapākastu pittena kothavikledakṛdbhavet . kothaḥ pūtibhāvaḥ . kleda ārdratā .. * .. pūtikarṇamāha .
     karṇavidradhipākādvā sakarṇo vāripūraṇāt .
     pūyaṃ sravati yat pūtiṃ sa jñeyaḥ pūtikarṇakaḥ .. * ..
karṇasrāvādbhedārthamāha . pūtanti niyamena pūti yathā syādevaṃ sravati .. * .. karṇagatānāṃ śothārvudārśasāṃ lakṣaṇānyāha .
     karṇaśothārvudārśāṃsi jānīyāduktalakṣaṇaiḥ .. kaṇaśothāśca catvāro vātapittakapharaktajāḥ . evamarśo'pi caturvidham . anyeṣāṃ śothānāmarśasāñcātrāsambhava ādhāraprabhāvāt .. arvudaṃ saptavidham . vātapittakapharaktamāṃsamedaḥsirājam .. ete karṇarogā aṣṭāviṃśatiḥ suśrutoktā uktāḥ .. * .. idānīṃ carakoktakarṇarogacatuṣṭayaṃ vātapittakaphasannipātakṛtamāha . tatra vātajamāha .
     nādo'tiruk karṇatale tu śothaḥ srāvastanuścāsravaṇañca vātāt .. * .. pittajamāha .
     śothaḥ sarāgo daraṇaṃ vidāhaḥ sapūtipītasravaṇañca pittāt .. * .. kaphajamāha .
     vaisrutya kaṇḍūsthiraśothaśuklasnigdhastvatisvalparujaḥ kaphācca .. vaisrutyaṃ anyathā srāvaṇam .. * .. tridoṣajamāha .
     sarvāṇi rūpāṇi ca sannipātāt srāvaśca tatrādhikadoṣavarṇaḥ .. * .. karṇapālyāḥ sakarṇāvayavatvāt tadvikāramapyatraivāha . tatra sanidānaṃ paripoṭakalakṣaṇamāha ..
     saukumāryāt cirotsṛṣṭe sahasaivātivardhite .
     karṇaśotho bhavet pālyāṃ sarujaḥ paripoṭavān ..
     kṛṣṇāruṇānibhaḥ stabdhaḥ savātāt paripoṭakaḥ .. * ..
utpātamāha .
     gurvābharaṇasaṃyogāt tāḍanāt gharṣaṇādapi .
     śothaḥ pālyāṃ bhavet srāvo dāhapākarujānvitaḥ ..
     rakte vā raktapittābhyāmutpātaḥ sa gadaḥ smṛtaḥ .. * ..
unmanthakamāha .
     karṇaṃ balādvardhayataḥ pālyāṃ vāyuḥ prakupyati .
     kaphaṃ saṃgṛhya kurute śothastabdhamavedanam ..
     unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ .
avedanaṃ īṣadvedanam .. * .. duḥkhavardhanamāha .
     saṃvardhyamāne durviddhe kaṇḍūdāharujānvitaḥ .
     śotho bhavati pākaśca tridoṣo duḥkhavardhanaḥ ..
saṃvardhyamāne durviddhe karṇa iti śeṣaḥ .. * .. parilehinamāha .
     kaphāsṛk kṛmayaḥ kruddhāḥ sarṣapābhā visāriṇaḥ .
     kurvanti piḍakāṃ pālyāṃ kaṇḍūdāhasamanvitām ..
     kaphāsṛkkṛmisambhūtaḥ sa visarpānvitastataḥ .
     lihyāt saśaskulīṃ pālīṃ parilehī sa ca smṛtaḥ ..
sa pīḍakātmakaḥ parilehisaṃjño gadaḥ . lihyāt nirmāṃsīkuryāt .. * .. atha karṇarogāṇāṃ cikitsā .
     karṇaśūle karṇanāde bādhirye kṣveḍa eva ca ..
     caturṣvapi ca rogeṣu sāmānyaṃ meṣajaṃ smṛtam .
     śṛḍgaverañca madhu ca saindhavaṃ tailameva ca .
     kaduṣṇaṃ karṇayordhāryametat syādvedanāpaham .. 1 ..

     laśunārdrakaśigrūṇāṃ vāruṇyā mūlakasya ca .
     kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ..
vāruṇī varuṇaḥ .. 2 ..
     arkāṅkurānamlapiṣṭān satailān lavaṇānvitān .
     sannidadhyāt sudhākāṇḍe korite mṛtayāvṛte ..
     puṭapākakramasvinnaṃ pīḍayedārasāgamāt .
     sukhoṣṇaṃ tadrasaṃ karṇeprakṣipecchūlaśāntaye .. 3 ..

     arkasya patraṃ pariṇāmapītamājyena liptaṃ śikhiyogataptam .
     āpīḍya tasyāmbusukhoṣṇameva karṇe niṣiktaṃ harate'tiśūlam .. 4 ..

     tīvraśūlāture karṇe saśabde kledavāhini .
     chāgamūtraṃ praśaṃsanti koṣṇaṃ saindhavasaṃyutam .. 5 ..
     tailaṃ śyoṇākamūlena mande'gnau vidhinā śṛtam .
     haredāśu tridoṣotthaṃ karṇaśūlaṃ prapūraṇāt .. 6 ..
     hiṅgusaindhavaśuṇṭhībhistailaṃ sarṣapasambhavam .
     vipakvaṃ harate'vaśyaṃ karṇaśūlaṃ prapūraṇāt .. 7 ..
     karṇaśūle karṇanāde bādhirye kṣveḍa eva ca .
     pūraṇaṃ kaṭutailena hitaṃ vātaghnamauṣadham .. 8 ..
     śikharīkṣārajavārā tatkṛtakalkena sādhitaṃ tailam .
     apaharati karṇanādaṃ bādhiryañcāpi pūraṇataḥ ..
śikharī apāmārgaḥ .. 9 ..
     gavāṃ mūtreṇa vilvāni piṣṭvā tailaṃ vipācayet .
     sajalañca sadugdhañca tadbādhiryaharaṃ param ..
kṣīramātraṃ grāhyam . vilvatailam .. 10 ..
     karṇasrāve pūtikarṇe tathaiva kṛmikarṇake .
     sāmānyaṃ karma kurvīta yogān vaiśeṣikānapi .. 11 ..
     svarjikācūrṇasaṃyuktavījapūrarasaṃ kṣipet .
     karṇasrāvarujā dāhāstena naśyantyasaṃśayam .. 12 ..
     āmrajambūprabālānāṃ madhukasya vaṭasya ca .
     emistu sādhitaṃ tailaṃ pūtikarṇagadaṃ haret .. 13 ..
     jātīpatrarase tailaṃ vipakvaṃ pūtikarṇajit .. 14 ..
     sṛṣṭaṃ rasāñjanaṃ nāryāḥ kṣīraṃkṣaudreṇa saṃyutam .
     praśasyate cirotthe tat sasrāve pūtikarṇake .. 15 ..
     kuṣṭhahiṅguvacādāruśatāhvāviśvasaindhavaiḥ .
     pūtikarṇāpahaṃ tailaṃ vastamūtreṇa sādhitam ..
kuṣṭhāditailam .. 16 ..
     śambūkasya tu māṃsena kaṭutailaṃ vipācayet .
     tasya pūraṇamātreṇa karṇanāḍī praśāmyati ..
śambūkādyaṃ tailam .. 17 ..
     cūrṇena gandhakaśilārajanībhavena muṣṭyaṃśakena kaṭutailapalāṣṭake tu .
     dhattūrapatrarasatulyamidaṃ vipakvaṃ nāḍīṃ jayeccirabhavāmapi karṇajātām ..
muṣṭiḥ palam . niśā tailam .. 18 ..
     kṛmikarṇavināśāya kṛmighnīṃ kārayet kriyām .
     vārtākudhūmaśca hitaḥ sārṣapasneha eva ca .. 19 ..
     pūraṇaṃ haritālena gavyamūtrayutena ca .
     dhūpane karṇadaurgandhe gugguluḥ śreṣṭha ucyate .. 20 ..
     cikitsā karṇaśothānāṃ tathā karṇārśasāmapi .
     karṇārvudānāṃ kurvīta śothārśo'rvudavadbhiṣak .. * ..
atha karṇapālīvikārāṇāṃ cikitsā .
     pālīsaṃśoṣaṇe kuryāt vātakarṇarujakriyām .
     svedayetyatnatastāñca svinnāṃ saṃvardhayettilaiḥ .. 1 ..
     śatāvarīvājigandhāpayasyairaṇḍavījakaiḥ .
     tailaṃ vipakvaṃ sakṣīraṃ pālīṃ saṃvardhayet sukham ..
payasyatra kṣīrakākolī . śatāvarītailam .. 2 ..
     jīvanīyasya kalkena tailaṃ dugdhena pācayet .
     cikitsettena tailena hatāsraṃ paripoṭakam .. 3 ..
     śītalepairjalaukābhirutpātaṃ samupācaret .. 4 ..
     halinīsurasābhyāñca godhākaṅkavasānvitam .
     tailaṃ vipakvamabhyaṅgādunmanthaṃ nāśayeddhruvam .. 5 ..
     duḥkhavardhanakaṃ siktvā jamvvāmravilvapatrajaiḥ .
     kvāthaistailena susnigdhaṃ taccūrṇaiścāvadhūnayet ..
     bahuśo gomayaistaptaiḥ sveditaṃ parilepitam .
     ghanasāraiḥ samālimpedajāmūtreṇa kalkitaiḥ .. 6 ..
iti karṇarogādhikāraḥ . iti bhāvaprakāśaḥ .. * ..
     (pratiśyāyajalakrīḍākarṇakaṇḍūyanairmarut .
     mithyāyogena śabdasya kupito'nyaiśca kopanaiḥ ..
     prāpya śrotraśirāḥ kuryācchūlaṃ srotasi vegavat .
     ardhāvabhedakaṃ stambhaṃ śiśirānabhinandanam ..
     cirācca pākaṃ pakvantu lasikāmalpaśaḥ sravet .
     śrotraṃ śūnyamakasmācca syāt sañcāravicāravat ..
     śūlaṃ pittāt sadāhoṣā śītecchāśvayathuṃ jvaram .
     āśupākaṃ prapakvañca sa pītalasikāsrutiḥ ..
     sā lasīkāspṛśedyadyattattatpākamupaiti ca .
     kaphācchirohanugrīvā gauravaṃ mandatārujaḥ ..
     kaṇḍūḥ śvayathuruṣṇecchā pākāt śvetadhanāsrutiḥ .
     karoti śravaṇe śūlamabhighātādidūṣitam ..
     raktaṃ pittasamānārti kiñcidvādhikalakṣaṇam .
     śūlaṃ samuditairdoṣaiḥ saśophajvaratīvraruk ..
     paryāyāduṣṇaśītecchaṃ jāyate śrutijāḍyavat .
     pakvaṃ sitāsitāraktaghanapūya pravāhi ca ..
     śabdavāhiśirāsaṃsthe śṛṇoti pavane muhuḥ .
     nādānakasmādvividhān karṇanādaṃ vadanti tam ..
     śleṣmaṇānugato vāyurnādo vā samupekṣetaḥ .
     uccaiḥ kṛcchrācchrutiṃ kuryādvadhiratvaṃ krameṇa ca ..
     vātena śoṣitaḥ śleṣmā sroto limpettato bhavet .
     rumgauravaṃ pidhānañca sapratīnāha saṃjñitaḥ ..
     kaṇḍūśophau kaphāt śrotre sthirau tatsaṃjñayā smṛtau .
     kapho vidagdhaḥ pittena sarujaṃ nīrujantvapi .
     ghanapūti bahukledaṃ kurute pūtikarṇakam .
     vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajāṃ rujam ..
     khādanto jantavaḥ kuryustīvrāṃ sakrimikarṇakaḥ .
     śrotrakaṇḍūyanājjāte kṣate syāt pūrbalakṣaṇaḥ ..
     vidradhiḥ pūrbavaccānyaḥ śopho'rśo'rvudamīritam .
     teṣuruk pūtikarṇatvaṃ badhiratvañca bādhate ..
     garbhe'nilātsaṅkucitā śaskulīkucikarṇakaḥ .
     eko nīruganeko vā garbhe māṃsāṅkuraḥ sthiraḥ ..
     pippalī pippalīmānaḥ sannipātādvidārikā .
     savarṇaḥ sarujastabdhaḥ śvayathuḥ sa upekṣitaḥ ..
     kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati .
     saṅkocayati rūḍhā ca sā dhruvaṃ karṇaśaskulī ..
     śirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam .
     kṛśā dṛḍhā ca tantrīvat pālīvātena tantrikā ..
     sukumāre cirotsargāt sahasaiva pravardhite .
     karṇa śophaḥ sarukpālyāmaruṇaḥ paripoṭavān ..
     paripoṭaḥ sapavanādutpātaḥ pittaśoṇitāt .
     gurvābharaṇabhārādyaiḥ śyāvo rugdāha pākavān ..
     śvayathuḥ sphoṭapiṭakā rāgoṣākledasaṃyutaḥ .
     pālyāṃ śopho'nilakaphāt sarvato nirvyathaḥsthiraḥ ..
     stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ .
     durviddhe vardhite karṇesakaṇḍūdāhapākaruk ..
     śvayathuḥ sannipātotthaḥ sa nāmnā duḥkhavardhanaḥ .
     kaphāsṛk krimijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ ..
     lehyākhyāḥ piṭikāstāhi lihyuḥ pālīmupekṣitāḥ .
     pippalī sarvajaṃ śūlaṃ vidārīkucikarṇakaḥ ..
     eṣāmasādhyā yāpyaikā tantrikānyāstu sādhayet .
     pañcaviṃśatirityuktāḥ karṇarogavibhāgataḥ ..
ityuttarasthāne saptadaśe'dhyāye vābhaṭenoktam .. * .. asya cikitsā tenoktāṣṭādaśe'dhyāye, yathā --
     karṇaśūle pavanaje pibedrātrau rasāśitaḥ .
     vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnañca pūrayet ..
     patrāṇāṃ pṛthagaśvatthavilvārkairaṇḍajanmanām .
     tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ ..
     rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi .
     gaṇe vātahare'mleṣu mūtreṣu ca vipācitaḥ ..
     mahāsneho drutaṃ hanti sutīvrāmapi vedanām .
     mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt ..
     tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ .
     yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt ..
     vātabyādhi pratiśyāya vihitaṃ hitamatra ca .
     varjayecchirasā snānaṃ śītāmbhaḥpānamahnyapi ..
     pittaśūle sitāyuktaṃ ghṛtasnigdhaṃ virecayet .
     drākṣāyaṣṭiśṛtaṃ stanyaṃ śasyate karṇapūraṇam ..
     yaṣṭyanantā himośīrakākolīrodhrajīvakaiḥ .
     mṛṇālaviṣamañjiṣṭhāsārivābhiśca sādhayet ..
     yaṣṭīmadhurasaprasthaṃ kṣīradviprasthasaṃyutam .
     tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam ..
     nihanti śūladāhoṣāḥ kevalaṃ kṣaudrameva vā .
     yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ ..
     vāmayet pippalīsiddhasarpiḥ snigdhaṃ kaphodbhave .
     dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān ..
     laśunārdrakaśigrūṇāṃ surulyā mūlakasya ca .
     kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ..
     arkāṅkurānamlapiṣṭāṃstailāktāṃllavaṇānvitān .
     sannidhāya snuhīkāṇḍe korite tacchadāvṛtān ..
     svedayet puṭapākena sa rasaḥ śūlajitparam .
     rasena vījapūrasya kapitthasya ca pūrayet ..
     sūktena pūrayitvā vā phenenānvavacūrṇayet .
     ajā'vimūtravaṃśatvak siddhaṃ tailañca pūraṇam ..
     siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumbarunāgaraiḥ .
     raktajepittavat kāryaṃ śirāñcāśu vimokṣayet ..
     pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam .
     yuñjyānnāḍī vidhānañca duṣṭavraṇaharañca yat ..
     srotaḥ pramṛjya digdhantu dvau kālau picuvartibhiḥ .
     pūrayeddhūpayitvā tu mākṣikeṇa prapūrayet ..
     surasādigaṇakvāthaphāṇitāktāñca yojayet .
     picuvartisusūkṣmaiśca taccūrṇairavacūrṇayet ..
     śūlakledagurutvānāṃ vidhireṣanivartakaḥ .
     priyaṅga madhukāmbaṣṭhā dhātakyutpalaparṇibhiḥ ..
     mañjiṣṭhalodhralākṣābhiḥ kapitthasya rasena ca .
     pacettailaṃ tadāsrāvaṃ nigṛhṇātyāśu pūraṇāt ..
     nādabādhiryayoḥ kuryādvātaśūloktamauṣadham .
     śleṣmānubandhe śleṣmāṇaṃ prāgjayedvamanādibhiḥ ..
     eraṇḍaśigruvaruṇamūlakāt patraje rase .
     caturguṇe pacettailaṃ kṣīre cāṣṭaguṇonmite ..
     yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat .
     nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ ..
     pakvaṃ pratividhāhiṅgumiṣitvak svarjikoṣaṇaiḥ .
     sasūktaiḥ pūraṇāttailaṃ ruksrāvaśrutinādanut ..
     karṇanāde hitaṃ talaṃ sarṣapotthañca pūraṇe .
     śuṣkamūlakakhaṇḍānāṃ kṣāro hiṅgumahauṣadham ..
     śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam .
     sauvarcalayavakṣārasvarjikaudbhidasaindhavam ..
     bhūrjagranthiviḍaṃ mustā madhusūktaṃ caturguṇam .
     mātuluṅgarasastadvat kadalīsvarasaścataiḥ ..
     pakvaṃ tailaṃ jayatyāśu sukṛcchrānapi pūraṇāt .
     kaṇḍūṃ kledañca bādhiryaṃ pūtikarṇañca rukkrimīn ..
     kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayeṣu ca .
     atha suptāvivasyātāṃ karṇau raktaṃ harettataḥ ..
     saśophakledayormandasrutervamanamācaret .
     bādhiryaṃ varjayedbālavṛddhayościrajañca yat ..
     pratināhe parikledya snehasvedairviśodhayet .
     karṇaśodhanakenānu karṇau tailasya pūrayet ..
     sasūktasaindhavamadhormātuluṅgarasasya vā .
     śodhanādrūkṣatotpattaughṛtamaṇḍasya pūraṇam ..
     kramo'yaṃ malapūrṇe'pi karṇe kaṇḍvāṃ kaphāpaham .
     nasyāditadvacchophe'pi kaṭūṣṇaiścātra lepanam ..
     karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ .
     pūraṇaṃ kaṭutailena viśeṣāt kṛmikarṇake ..
     vamipūrbāhitākarṇa vidradhauvidradhikriyā .
     pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau ..
     arśo'rbudeṣu nāsāvadāmākarṇavidārikā .
     karṇavidradhivatsādhyā yathā doṣodayena ca ..
     pālīśoṣe'nilaśrotraśūlavannasya lepanam .
     svedañca kuryāt svinnāñca pālīmudvartayettilaiḥ ..
     priyālavījayaṣṭyāhvahayagandhā yavānvitaiḥ .
     tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityamācaret ..
     śatāvarī vājigandhā payasyairaṇḍajīvakaiḥ .
     tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛtparam ..
     kalkena jīvanīyena tailaṃ payasi pācitam .
     ānūpamāṃsakvāthe ca pālīpoṣaṇa vardhanam ..
     pālīṃ chittvātisaṃkṣīṇāṃ śeṣāṃ sandhāya poṣayet .
     yāpyaivaṃ tantrikākhyāpi paripāṭe'pyayaṃ vidhiḥ ..
     utpāte śītalairlepo jalauko hṛtaśoṇite .
     jamvvāmrapallavabalāyaṣṭīrodhratilotpalaiḥ ..
     sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ sasārivaiḥ .
     siddhamabhyañjanaṃ tailaṃ visarpoktaghṛtāni ca ..
     unmanthe'bhyañjanaṃ tailaṃ godhākarkavasānvitam .
     tālapatrāśvagandhārkavākūcītilasaindhavaiḥ ..
     surasālāṅgalībhyāñca siddhaṃ tīkṣṇañca nāvanam durviddhe'śmantajamvvāmrapatrakvāthena secitam ..
     tailena pālīṃ svabhyaktāṃ suślakṣṇairapi cūrṇayet .
     cūrṇairmadhukamañjiṣṭhā prapuṇḍrāhvaniśodbhavaiḥ ..
     lākṣābiḍaṅgasiddhañca tailamabhyañjane hitam .
     svinnāṃ gomayajaiḥ piṇḍairbahuśaḥ parilehikām ..
     viḍaṅgasārairālimpedurabhrīmūtrakalkitaiḥ .
     kauṭajeṅgudakārañjavījaśamyākavalkalaiḥ ..
     athavāmyañjane tairvā kaṭutailaṃ vipācayet .
     sanimbapatramaricamadanairlehikāvraṇe ..
     cchinnantu karṇaṃ śuddhasya bandhamālocya yaugikam .
     śuddhāsraṃ lāgayellagne sadyaśchinne viśodhanam ..
     atha grathitvā keśāntaṃ kṛtvā chedanalekhanam .
     niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam ..
     abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam .
     sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇairavākiran ..
     śoṇitasthāpanairbraṇyamācārañcādiśettataḥ .
     saptāhādāmatailāktaṃ śanairapanayet picum ..
     surūḍhaṃ jātaromāṇaṃ śliṣṭasandhisamasthiram .
     suvarṣmāṇaṃ surāgañca śanaiḥ karṇaṃ vivardhayet ..
     jalaśūkaḥ svayaṃ guptā rajanyau vṛhatīdvayam .
     aśvagandhā balā hastipippalī gaurasarṣapāḥ ..
     mūlaṃ kośātakāśvaghnarūpikā saptaparṇajam .
     chucchundarī kālamṛtā gṛhaṃ madhukarīkṛtam ..
     jantukā jalajanmā ca tathā śāvarakandakam .
     ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam ..
     hastyaśvamūtreṇa parabhabhyaṅgāt karṇavardhanam .
     atha kuryādvayasthasya chinnāṃ śuddhasya nāsikām ..
     chindyānnāsāsamaṃ patraṃ tattulyañca kapolataḥ .
     tvaṅmāṃsaṃ nāsikāsanne rakṣaṃstattanutāṃ nayet ..
     sīvyedgaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā .
     nāsācchede ca likhite parivartyoparitvacam ..
     kapolabandhaṃ sandadhyāt sīvyennāsāñca yatnataḥ .
     nāḍībhyāmutkṣipedantaḥ sukhocchvāsapravṛttaye ..
     āmatailena siktvā tu pataṅgamadhukāñjanaiḥ .
     śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet ..
     tato madhughṛtābhyaktaṃ baddhvācārikamādiśet .
     jñātvāvasthāntaraṃ kuryāt sadyo vraṇavidhintataḥ ..
     chindyādrūḍhe'dhikaṃ māṃsaṃ nāsopānte ca carmavat .
     sīvyettataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ ..
     niveśite yathānyāsaṃ sadyaśchede'pyayaṃ vidhiḥ .
     nāḍīyogādvinauṣṭhasya nāsāsandhānavadvidhiḥ ..
iti vābhaṭe uttarasthāne 18 adhyāyaḥ .. * ..
     sāmānyaṃ karṇarogeṣu ghṛtapānaṃ rasāyanam .
     avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam ..
     karṇaśūle praṇāde ca bādhiryakṣveḍayorapi .
     caturṇāmapi rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ ..
     snigdhaṃ vātaharaiḥ svedairnaraṃ snehavirecitam .
     nārḍīsvedairupacaret piṇḍasvedaistathaiva ca ..
     vilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ .
     vastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ ..
     āranālaḥ śṛtairebhirnāḍīsvedaḥ prayojitaḥ .
     kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati ..
     mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā .
     piṇḍaiḥ svedañca kurvīta karṇaśūlanivāraṇam .
     aśvatthapatrakhallaṃ vā vidhāya bahupatrakam .
     talāktamastasampūrṇaṃ nidadhyācchravaṇopari ..
     yattailaṃ cyavate tasmāt khallādaṅgārasādhitāt .
     tatprāptaṃ śravaṇasnotaḥ sadyo gṛhṇāti vedanām ..
     kṣaumaguggulvagurubhiḥ saghṛtairdhūpayecca tam .
     bhaktopari hitaṃ sarpirvastikarma ca pūjitam ..
     niranno niśi tatmarpiḥ pītvopari payaḥ pibet .
     mūrdhavastiṣu nasye ca mastiṣke pariṣecane ..
     śatapākaṃ balātailaṃ praśastañcāpi bhojane .
     kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca ..
     vipacet kukkuṭavasāṃ karṇayostatprapūraṇam .
     taṇḍulīyakamūlāni phalamaṅgoṭhajantathā ..
     ahiṃsrākendrakāmūlaṃ saralaṃ devadāru ca .
     lasunaṃ śṛṅgaverañca tathā vaṃśāvalekhanam ..
     kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham .
     vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam ..
     lasunārdrakaśigrūnāṃ muruṅgyā mūlakasya ca .
     kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ..
     śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailameva ca .
     kaduṣṇaṃ karṇayordeyametadvā vedanāpaham ..
     vaṃśāvalekhasaṃyukte mūtre cājāvike bhiṣak .
     sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ ..
     mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam .
     kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ ..
     yattailaṃ cyavate tebhyo ghṛtebhyo bhājanopari .
     jñeyaṃ taddīpikātailaṃ sadyo gṛhnāti vedanām ..
     kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale .
     matimāndīpikātailaṃ karṇaśūlanivarhaṇam ..
     arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān .
     sannidadhyāt snuhīkāṇḍe korite tacchadāvṛte ..
     puṭapākakramasvinnān pīḍayedārasāgamāt .
     sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye ..
     kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ .
     sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye ..
     karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ .
     samudraphenacūrṇena yuktvā vāpyavacūrṇayet ..
     aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena vā .
     koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye ..
     mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak .
     paceccaturvidhaṃ snehaṃ pūraṇaṃ taccakarṇayoḥ ..
     etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute .
     kākolyādau daśakṣīraṃ tiktañcātra hitaṃ haviḥ ..
     kṣīravṛkṣaprabāleṣu madhuke candane tathā .
     kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ ..
     iṅgudīsarṣapasnehau sakaphe pūraṇe hitau .
     tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ ..
     surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi .
     mātulūṅgarasaḥ śuktaṃ lasunārdrakayo rasaḥ ..
     ekaikaḥ pūraṇe pathyastailaṃ teṣvathavā kṛtam .
     tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ ..
     karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte .
     śūlapraṇādabādhiryakṣveḍānāntu prakīrtitam ..
     sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu .
     gavāṃ mūtreṇa vilvāni piṣṭvā tailaṃ vipācayet ..
     sajalañca sadugdhañca bādhirye karṇapūraṇam .
     sitāmadhukavimvībhiḥ siddhaṃ vāje payasyatha ..
     siddhaṃ vā vilvaniḥkvāthe śītībhūtaṃ taduddhṛtam .
     punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ ..
     vilvāmbugāḍhaṃ yattailaṃ bādhirye karṇapūraṇam .
     vakṣyate yaḥ pratiśyāye vidhiḥ so'pyatra pūjitaḥ ..
     vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet .
     karṇasrāve pūtikarṇe tathaiva krimikarṇake ..
     samānaṃ karma kurvīta yogān vaiśeṣikānapi .
     śirovirecanañcaiva dhūpanaṃ pūraṇantathā ..
     pramārjanaṃ dhāvanañca vīkṣya vīkṣyāvacārayet .
     rājavṛkṣādito yena surasādigaṇena vā ..
     karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāñca pūraṇam .
     cūrṇaṃ pañcakaṣāyotthaṃ kapittharasayojitam ..
     karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha .
     sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ ..
     yojito madhunā vāpi karṇasrāve praśasyate .
     lākṣāsarjarasau vāpi cūrṇitau karṇapūraṇam ..
     saśaivalamahāvṛkṣajambvamraprasavāyutam .
     kulīrakṣaudramaṇḍūkī siddhaṃ tailañca pūjitam ..
     tindukānyabhayārodhraṃ samaṅgāmalakaṃ madhu .
     pūraṇañcātra pathyaṃ syāt kapittharasayojitam ..
     rasamāmrakapitthānāṃ madhūkadhavaśālajam .
     pūraṇārthaṃ praśaṃsanti tailaṃ vā tairvipācitam ..
     priyaṅgumadhukāmbaṣṭhā dhātakī śītaparṇibhiḥ .
     majiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā .
     pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt .
     ghṛṣṭaṃ rasāñjanaṃ nāryāḥ kṣīreṇa kṣaudrasaṃyutam ..
     praśasyate cirotthe'pi sāsrāve pūtikarṇake .
     nirguṇḍīsvarase tailaṃ sindhurdhūmarajoguḍaḥ .
     pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ .
     kṛmikarṇakanāśārthaṃ krimighnaṃ yojayedvidhim ..
     vārtākudhūmaśca hitaḥ sārṣapasneha eva ca .
     krimighnaṃ haritālena gavāṃ mūtrayutena ca ..
     gugguluḥ karṇadaurgandhye dhūpanaṃ śreṣṭhamucyate ..
     chardanaṃ dhūmapānañca kavaḍasya ca dhāraṇam .
     karṇakṣveḍa hitaṃ tailaṃ sārṣapañcaiva pūraṇam ..
     vidradhau vāpi kurvīta vidradhyuktaṃ cikitsitam ..
     prakledyadhīmāṃstailena svedena pravilāpya ca .
     śodhayet karṇaviṭkantu bhiṣak samyak śalākayā ..
     nāḍīsvedo'tha vamanaṃ dhūmo mūrdhavirecanam .
     vidhiśca karṇahṛtsarvaḥ karṇakaṇḍūmapohati ..
     atha karṇapratīnāhe srehasvedau prayojayet .
     tato'tiriktaśirasaḥ kriyāṃ prāptāṃ samācaret ..
     karṇapākasya bhaiṣajyaṃ kuryāt pittavisarpavat .
     karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā ..
     śṛṅgeṇāpahareddhvīmānathavāpi śalākayā .
     śeṣāṇāntuvikārāṇāṃ prākcikitsitamīritam ..
iti suśrute uttaratantre ekaviṃśatitamo'dhyāyaḥ .. * .. cikitsitasthāne 43 adhyāye sanidānalakṣaṇacikitsitānyuktāni hārītena yathā --
     sikthena vā toyavipūraṇena malena vā cāti bhavedrujā ca .
     ucchāsarodhādbhavate tathāpi vātādikairvā kupitairathāpi ..
     saṃsargadoṣairapi sarvadoṣaiḥ krimivraṇe nāpi tathaiva cānyā .
     sañjāyate karṇarujā narasya śṛṇoti tenāpi bahukhanāṃśca ..
     niḥsvānameghaghvanidantaśabdān śūlaṃ sadāhañca śirovyathā ca .
     veṇusvanaṃ vatsa ! śṛṇoti sarvaṃ pittena taṃ viddhi bhiṣagvariṣṭha ! ..
     tathā ca mūrchāṃ pratanoti śabdaṃ meghasvanaṃ vā kaphaje śṛṇoti ..
     krimidoṣe sravet pūyaṃ saraktaṃ vāti sattama ! .
     tathā caivābhighātena jāyate tīvravedanā ..
     kṣatena pūyaṃ sravate bālyādbhavati cāparaḥ .
     tañcāpilūtidoṣeṇa jāyate karṇajā rujā ..
     na karṇaroge jalapūraṇañca na cūrṇametat kathitaṃ vidhijñaiḥ .
     tailaṃ hitaṃ svedanameva karṇe sa vāṣpavinduśca hito mataśca ..
     samudraphenaṃ sindhūtthaṃ sūkṣmacūrṇañca kārayet .
     sauvīrakarasenāpi vātike karṇapūraṇam ..
     ārdrasauvīrakarasaṃ śuṇṭhīsaindhavaguggulum .
     māṣakulmāṣatoyena tailaṃ paktvāticoṣṇakam .
     tumbīrasañca dhāryeta karṇaroge praśasyate ..
     yaṣṭīmadhuḥ kuṣṭhamariṣṭapatraṃ niśāviśālā sumanaḥ prabālāḥ .
     vipāṭhitaṃ karṇabhave ca śūle sa paittike vā ghṛtameva śastam ..
     brāhmīrasaṃ saindhavakaṃ viḍaṅgaṃ sabhṛṅgarājasya ghṛtena yuktam .
     tathaiva sauvīrarasañca pathyā srutañca vastraṃ paripūrṇametat ..
     hitambhavettat śrutipūraṇāya pūyaṃ saraktaṃ krimijaṃ nihanti ..
     sarve proktāḥ śirorogāstailāni ca ghṛtāni ca .
     jātyāvikān vā yuñjīta śirorogavidāmbaraḥ .
     vātahārīṇi pathyāni vidāhīni gurūṇi ca .. * ..
)

karṇalatikā, strī, (karṇasya latikā lateva .) pāliḥ . iti hemacandraḥ .. kāṇera pātā iti bhāṣā ..

karṇavaṃśaḥ, puṃ, (karṇaḥ karṇākṛtiḥ karṇavat sajjo vā vaṃśo yatra .) mañcaḥ . iti hārāvalī ..

karṇavarjitaḥ, puṃ, (karṇena śravaṇendriyeṇa varjitaḥ hīnaḥ . amya darśanendriyeṇaiva śrotrakāryakāritvāt tathātvam .) sarpaḥ . iti śabdacandrikā .. karṇahīne tri ..

karṇavedhaḥ, puṃ, (karṇayoḥ karṇasya vā vedhaḥ vedhanam .) karṇayośchidrakaraṇam . kāṇvadhāna iti bhāṣā . tasya vidhiryathā . madanaratne vaśiṣṭhaśrīdharau ..
     māme ṣaṣṭhe saptame vāṣṭame vā yedhyau karṇau dvādaśe ṣoḍaśe'hni .
     madhyenāhnaḥ pūrvabhāge na rātrau nakṣatre dve dve tithī varjayitvā ..
atra janmamāso varjyaḥ . jyotirnibandhe gargaḥ .
     māse ṣaṣṭhe saptame vāpyaṣṭame māsi vatsare .
     karṇavedhaṃ praśaṃsanti puṣṭyāyuḥśrīvivṛddhaye ..
madanaratne .
     prathame saptame māsi aṣṭame daśame'thavā .
     dvādaśe ca tathā kuryāt karṇavedhaṃ śubhāvaham ..
hemādrau vyāsaḥ .
     kārtike pauṣamāse vā caitre vā phālgune'pi vā .
     karṇavedhaṃ praśaṃsanti śuklapakṣe śubhe dine ..
śrīdharaḥ .
     hariharakaracitrāsaumyapauṣṇottarāryāditivasuṣu ghaṭālī siṃhavarjyeṣu lagne .
     śaśigurubudhakāvyānāṃ dine parbariktārahitatithiṣu śuddhe naidhane karṇavedhaḥ ..
madanaratne vṛhaspatiḥ .
     dvitīyā daśamī ṣaṣṭhī saptamī ca trayodaśī .
     dvādaśī pañcamī śastā tṛtīyā karṇavedhane ..
     sauvarṇī rājaputtrasya rājatī vipravaiśyayoḥ .
     śūdrasya cāyasī sūcī madhyamāṣṭāṅgulātmikā ..
hemādrau devalaḥ . karṇarandhraṃ raveśchāyā na viśedagrajanmanaḥ . taṃ dṛṣṭvā vilayaṃ yānti puṇyaughāśca purātanāḥ .. śaṅkhaḥ .
     aṅguṣṭhamātraśuṣirau karṇau na bhavato yadi .
     tasmai śrāddhaṃ na dātavyaṃ dattañcedāsuraṃ bhavet ..
iti nirṇayasindhuḥ . karṇaṣaṭkadoṣanivāraṇārthaṃ karṇasya vedhanam . sodarabhrātṝṇāṃ saṃskārāṇāñca paurbāparyakramaḥ karṇavedhasyāsaṃskārarūpatvāt na tathā niyamaḥ . yathā --
     yadāpatyadvayaṃ tiṣṭhet sambhavo'pyaparasya ca .
     karṇaṣaṭkaṃ vijānīyādgarhitaṃ tattrayasya ca ..
     ityāśaṅkya tayormadhye śuddhiryasyātha vatsare .
     karṇavedho hitastasya tasya jyeṣṭhavicāraṇā ..
     ṣaṭkarṇotpattimāśaṅkya bhānoḥ śuddhyāsame'pi ca .
     karṇau vedhyau na doṣaḥ syādanyathā maraṇaṃ bhavet ..
iti malamāsatattve māṇḍavyavacanam .. asya kālaniyamo yathā -- rājamārtaṇḍe .
     na janmamāse na ca caitrapauṣe na varṣayugme na harau prasupte .
     ravau ca duṣṭhe na ca kṛṣṇapakṣe na janmabhe karṇavidhiḥ praśastaḥ ..
tathā dīpikāyām . no janmendubhamāsasūryaravijakṣmājāhasuptācyute śamte'rkelaghuviṣṇuyugmamṛdubhasvātyuttarādityabhaiḥ . saumyaistryāyatrikoṇakaṇṭakagataiḥ pāpaustrilābhārigai rojo'bde śrutivedha ijyasitabhe lagne tu kāle śubhe .. atrāpi tithyaṅgādividdhamṛkṣaṃ varjayet .. yathāha gargaḥ .
     karṇavedhavrate kuryādudaṅmārgasthite ravau .
     dakṣiṇāśāsthite bhānau naiva kuryāt kathañcana ..
ini jyotiṣatattvam ..

karṇavedhanī, strī, (vidhyate'nayā . vidha + karaṇa lyuṭ . tato ṅīp .) karṇavedhanāstram . iti trikāṇḍaśeṣaḥ ..

karṇaveṣṭakaṃ, klī, (karṇau veṣṭhayati . veṣṭ + ṇvul .) kuṇḍalam . iti hemacandraḥ ..

karṇaveṣṭanaṃ, klī, (karṇau veṣṭyete'nena . veṣṭ + karaṇe lyuṭ .) kuṇḍalam . ityamaraḥ . 2 . 6 . 103 ..

karṇaśaskulī, strī, (karṇayoḥ karṇasya vā śaskulīva .) karṇagolakam . tatparyāyaḥ . veṣṭanam 2 . iti hemacandraḥ ..

karṇaśūlaḥ, puṃ, (karṇasya śūlaḥ śūlavat yantraṇādāyakaḥ .) karṇarogaviśeṣaḥ . tasyauṣadhaṃ yathā --
     hiṅgutumburuśuṇṭhyā ca sādhyaṃ tailantu sārṣapam .
     etaddhi pūraṇaṃ śreṣṭhaṃ karṇaśūlāpahaṃ param .. 1 ..
     śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram .
     śuklaṃ caturguṇaṃ dadyāttailametairvipācayet ..
     bādhiryaṃ karṇaśūlañca pūyasrāvaśca karṇayoḥ .
     kṛmayaśca vinaśyanti tailasyāsya prapūraṇāt .. 2 ..
     śuṣkamūlakaśuṣṭhīnāṃ kṣāro hiṅgulanāgaram .
     śatapuṣpī vacā kuṣṭhaṃ dāru śigru rasāñjanam ..
     sauvarcalaṃ yavakṣāraṃ sāmudraṃ saindhavaṃ tathā .
     bhujagranthi viḍaṃ mustaṃ madhu śukrañcaturguṇam ..
     mātuluṅgarasañcaiva kadalīrasameva ca .
     tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param ..
     bādhiryaṃ karṇanādaśca pūyasrāvaśca dāruṇaḥ .
     pūraṇādasya tailasya kṛmayaḥ karṇayoḥ khilāḥ ..
     kṣipraṃ vināśamāyānti śaśāṅkakṛtaśekhara ! .
     kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham .. 3 ..
     prasthe dve gaṇḍamālānāṃ kvāthayet droṇamambhasām .
     caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet ..
     kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet .
     punarṇavā gokṣurakaṃ saindhavaṃ tryuṣaṇaṃ vacā ..
     saralaṃ suradāruśca vṛhatī kaṇṭakārikā .
     nasyapānāddharatyeva karṇaśūlaṃ hanugraham ..
     bādhiryaṃ sarvarogāṃśca abhyaṅgācca maheśvara ! .. 4 .
iti gāruḍe 198 adhyāyaḥ .. (karṇarogaśabde'sya vivaraṇaṃ jñeyam ..)

karṇasaṃsrāvaḥ, puṃ, (karṇasya kaṃrṇayorvā saṃsrāvaḥ pūyaśoṇitādeḥ niḥsrāvaṇam yatra roge .) karṇarogaviśeṣaḥ . tasya nidānasamprāptirūpāṇi .
     śiro'bhighātādathavā nimajjato jale prapākādathavāpi vidradheḥ .
     sraveddhi pūyaṃ śravaṇo'nilārditaḥ sakarṇasaṃsrāva iti prakīrtitaḥ ..
iti mādhavakaraḥ ..

karṇasphoṭā, strī, (karṇasya sphoṭeva sphoṭāvidāraṇaṃ yasyāḥ .) latāviśeṣaḥ . kāṇaphāṭā iti bhāṣā . tatparyāyaḥ . śrutisphoṭā 2 tripuṭā 3 kṛṣṇataṇḍulā 4 citraparṇī 5 kopalatā 6 candrikā 7 ardhacandrikā 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . himatvam . sarvaviṣagrahabhūtādidoṣasarvavyādhināśitvañca . iti rājanirghaṇṭaḥ ..

karṇāṭaḥ, puṃ, (karṇeṣu aṭati prabhūtayaśasvina etaddeśastharājño guṇādikīrtanena sarveṣāṃ karṇeṣu bhramatīti . karṇa + aṭ + ac . śakandhvādivatsādhuḥ .) svanāmakhyātadeśaviśeṣaḥ . iti śabdaratnāvalī .. yathā karṇāṭavarṇane rājñyuktiḥ .
     arvañco yadi gadyapadyanipuṇā ścetaścamatkurvate teṣāṃ mūrdhnidadāni vāmacaraṇaṃ karṇāṭarājapriyā .. ayaṃ deśaḥ kūrmavibhāge dakṣiṇasyāṃ diśi vartate ..)

karṇāṭī, strī, (karṇāṭa + striyāṃ ṅīp . pāribhāṣiko 'yaṃ śabdaḥ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ .. sā tu mālavarāgasya patnī . iti saṅgītadāmodaraḥ .. haṃsapadīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karṇānujaḥ, puṃ, (karṇasyānujaḥ karṇamanujātavānityarthaḥ . anu + jan + ḍa .) yudhiṣṭhirarājaḥ . iti trikāṇḍaśeṣaḥ ..

karṇānduḥ, strī, (karṇasya ānduriva .) karṇapālī . kāṇataḍkā iti bhāṣā . utkṣiptikā . iti hemacandraḥ . kāṇakaḍā iti khyātā ..

karṇāndūḥ, strī, karṇānduḥ . karṇapālī . iti hārāvalī ..

karṇābharaṇakaḥ, puṃ, (karṇasya ābharaṇamiva puṣpaiḥ kāyati prakāśate . kai + kaḥ .) āragvadhavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karṇārā, strī, (aryate vidhyate'nayā . karṇa + ṛ + karaṇe ghañ ṭāp ca . dhātūnāmanekārthatvāt ṛdhātoratra vedhanārthaḥ .) karṇavedhanī . iti trikāṇḍaśeṣaḥ ..

karṇāriḥ puṃ, (karṇasya ariḥ śatruḥ .) arjunaḥ . iti purāṇam .. nadīsarjavṛkṣaḥ . iti rājanirghaṇṭaḥ . ājan iti bhāṣā ..

karṇāsphālaḥ, puṃ, (karṇayorāsphālaḥ āsphālanam .) jhalajjhalā . hastikarṇāsphālanam . iti trikāṇḍaśeṣaḥ ..

karṇikā, strī, (karṇa + ikan + ṭāp ca . yadvā karṇa + ṇvul . tataṣṭāp ata itvam .) karṇābharaṇaviśeṣaḥ . kāṇataḍkā iti bhāṣā . tatparyāyaḥ . tālapatram 2 . ityamaraḥ . 2 . 6 . 103 .. tāḍaṅkaḥ 3 dantapatram 4 . iti bharataḥ .. karihastāṅguliḥ . kariṇaḥ śuṇḍāgravartyaṅgulākṛtiḥ . padmavījakoṣī . ityamaraḥ . 3 . 3 . 15 .. (yathā bhāgavarte . 3 . 8 . 16 .
     tasyāṃ sacāmbhoruhakarṇikāyāmavasthito lokamapaśyamānaḥ ..) karamadhyāṅguliḥ . kramukādicchaṭāṃśaḥ . iti medinī . voṃṭā iti bhāṣā .. lekhanī . iti hārāvalī .. agnimanthavṛkṣaḥ . ajaśṛṅgīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (apsarobhedaḥ . yathā, mahābhārate 1 . 123 . 61 .
     menakā sahajanyā ca karṇikā puñjikasthalā .. sevatī . golāvaphula iti bhāṣā .
     śatapatrī taruṇyuktā karṇikā cārukeśarā .
     mahākumārī gandhāḍhyā lakṣapuṣpātimañjulā ..
asyā guṇā yathā --
     śatapatrī himā hadyā grāhiṇī śukralā laghuḥ .
     doṣacayāsrajidvarṇyā tiktā kaṭhvī ca pācanī ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .. yonirogaviśeṣaḥ . yathā,
     akāle vāhamānāyā garbheṇa pihito'nilaḥ .
     karṇikāñjanayedyonau śleṣmaraktena mūrchitaḥ ..
iti carake cikitsāsthāne . 30 adhyāye ..)

karṇikācalaḥ, puṃ, (karṇikāyāṃ sthitaḥ acalaḥ .) sumeruparvataḥ . iti hemacandraḥ .. (asya vivaraṇaṃ yathā bhāgavate . 5 . 16 . 7 . yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kubalayakamalasya ..)

karṇikāraḥ, puṃ, (karṇiṃ bhedanaṃ karotīti . karṇi + kṛ + karmaṇyaṇ . udaramalabhedakatatvāt asya tathātvam .) vṛkṣaviśeṣaḥ . kaṇiyāra iti bhāṣā .. (yathā, mahābhārate . 1 . sambhave . 125 . 2 .
     karṇikārairaśokaiśca keśarairatimuktakaiḥ ..) tatparyāyaḥ . drumotpalaḥ 2 parivyadhaḥ 3 . ityamaraḥ . 2 . 4 . 60 .. vṛkṣotpalaḥ 4 . iti ratnamālā .. (yathā, mahābhārate 3 . 24 . 17 .
     tatśālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ .
     tapātyaye puṣpadharairupetaṃ mahābalaṃ rāṣṭrapatirdadarśa ..
karṇikārasya puṣpam . avayave ca prāṇyauṣadhi vṛkṣebhyaḥ . 4 . 3 . 135 . iti utpannasya taddhitasya puṣpamūleṣu bahulam . iti luk . tathā kumārasambhave . 3 . 28 . varṇaprakarṣe sati karṇikāram .. karṇikārasya kusumamityarthaḥ ..) āragvadhaviśeṣaḥ . choṭa sonālu iti bhāṣā . tatparyāyaḥ . rājataruḥ 2 pragrahaḥ 3 kṛtamālakaḥ 4 suphalaḥ 5 cakraḥ 6 parivyādhaḥ 7 vyādhiripuḥ 8 piṇḍavījakaḥ 9 laghvāragvadhaḥ 10 . asya guṇāḥ . sārakatvam . tiktatvam . kaṭutvam . uṣṇatvam . kaphaśūlodarakṛmimehanāśitvam . vraṇagulmanivā raṇatvañca . iti rājanirghaṇṭaḥ ..

karṇikī, [n] puṃ, (karṇikā hastiśuṇḍāgrāṅgulī astyasya iniḥ .) hastī . iti jaṭādharaḥ ..

karṇī, [n] puṃ, (karṇau pakṣau staḥ asya . purā kila parvatānāṃ pakṣāḥ santi iti paurāṇikī gāthā . tundādibhya ilacca . 5 . 2 . 117 . iti cakārādiniḥ .) varṣaparvatasaptakāntargataparvataviśeṣaḥ . yathā .
     himavān hemakūṭaśca niṣadho merureva ca .
     caitraḥ karṇī ca śṛṅgī ca saptaite varṣaparvatāḥ ..
iti hārāvalī .. vāṇaviśeṣaḥ . yathā .
     karoti karṇino yastu yastu khaḍgādikṛnnaraḥ .
     prayānti te viśasane narake bhṛśadāruṇe ..
iti viṣṇupurāṇe 2 . 6 . 16 .. karṇino vāṇaviśeṣān . iti taṭṭīkā ..

karṇīrathaḥ, puṃ, (karṇasādhyā śravaṇakriyā upacārāt karṇaḥ . karṇo'syāsti iniḥ . karṇī cāsau rathaśceti śabdamātreṇa ratho na vastutaḥ . yadvā sābhī pyāt karṇaśabdenaskandho lakṣyate . so'styasya vāhakatvena iniḥ . karṇī cāsau rathaśca . anyeṣāmapīti dīrghaḥ .) krīḍārthanirmitasvalparathaḥ . puruṣaskandhanīyamānarathaḥ . iti bhagīrathaḥ .. strīvahanārthamupari vastrācchāditarathaviśeṣaḥ . iti mañjarī .. caturdola iti khyāta iti pitṛcaraṇāḥ .. iti sārasundarī .. strīratnavahanārthamuparivastrācchāditamanuṣyavāhyayānaviśeṣaḥ . iti bharataḥ .. tatparyāyaḥ . pravahanam 2 hayanam 3 . ityamaraḥ . 2 . 8 . 52 .. praharaṇam 4 ḍayanam 5 . iti taṭṭīkā ..

karṇīsutaḥ, puṃ, (karṇyāḥ sutaḥ .) mūladevaḥ . iti trikāṇḍaśeṣaḥ .. (yathā hārāvalī 32 .
     karṇīsuto mūladevo mūlabhadraḥ kalāṅkuraḥ .. tathā ca kādambarīṭīkāyām . karṇīsutaḥ karaṭakaḥ steyaśāstrapravartakaḥ ..)

karṇejapaḥ, tri, (karṇe japati yaḥ . jāpāditvāt stambakarṇayorityac haladantādityaluk .) aprakāśenānucitaprabodhakaḥ . karṇelagitvā parāpakāraṃ vadati yo janaḥ . ṭhak iti khyātaḥ . tatparyāyaḥ . sūcakaḥ 2 piśunaḥ 3 durjanaḥ 4 khalaḥ 5 . ityamaraḥ . 3 . 1 . 47 .. karṇejapādidvayaṃ parāpakāravādini . piśunāditrayaṃ parasparabhedanaśīle .. karṇejapādipañcakaṃ sūcake iti kecit .. trayamiti kecit . iti bharataḥ ..

karṇenduḥ puṃ, (karṇayoḥ karṇe vā induriva .) karṇānduḥ . ardhacandrākṛtikarṇabhūṣaṇam . iti śabdaratnāvalī ..

karta, t ka śaithilye . iti kavikalpadrumaḥ .. (adantacurāṃ--paraṃ--akaṃ--seṭ .) rephasyādhastakāraḥ kartayati kartāpayati dhūlirjalena . iti durgādāsaḥ ..

kartaḥ, puṃ, (karta + bhāve + ap .) bhedaḥ . yathā .
     sadhyraṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitramindraḥ .. iti śrībhāgavate 2 . 7 . 48 .. karto bhedaḥ tannirāso akartaḥ tatra hetiṃ sādhanaṃ jahyuḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (kartayati śithilīkaroti bhinatti vā . karta + ac . bhedake, tri ..)

kartanaṃ, klī, (kṛt + bhāve + lyuṭ .) chedanam . nārīṇāṃ sūtranirmitiḥ . iti medinī . kāṭnā kāṭā . iti bhāṣā ..

kartarī, strī, (kṛntatīti . kṛti chedane + bāhulakādarapratyayaḥ tato ṅīṣ . yadvā kṛt + ghañ . kartaṃ rātīti . ātonupeti . 3 . 2 . 3 . kaḥ . gaurāditvāt ṅīṣ .) kṛpāṇī . ityamaraḥ . 2 . 10 . 34 .. patrīkṛtasvarṇādeḥ kartanāstram . kāti iti khyātaḥ .. keśakartanikā . iti bharataḥ . kāṃci iti bhāṣā . kāṭārī iti khyātā ca .. (yogaviśeṣaḥ . yathā, jyotiṣaśāstre .
     krūramadhyagataścandro lagnaṃ vā krūramadhyagam .
     kartarī nāma yogo'yaṃ kanyā nidhanakārakaḥ ..
)

kartavyaṃ, klī, (kṛ + tavya .) karaṇīyam . karaṇayogyam . kāryam . iti vyākaraṇam ..

kartavyaḥ, tri, (kartuṃ yogyaṃ kartuṃ ucitaṃ vā . yadvā avaśyaṃ karaṇīyaṃ yat tat kartavyamiti smṛtam . kṛ + yogyādyarthe tavyaḥ .) karaṇeyogyaḥ . yathā, hitopadeśe ..
     hīnasevā na kartavyā kartavyo mahadāśrayaḥ .
     ajā siṃhaprasādena vane carati nirbhayam ..


kartā, [ṛ] tri, (karoti kriyā niṣpādayatīti vā . karoti yaḥ karmeti śeṣaḥ . kṛ + kartari tṛc .) kārakaḥ . iti medinī .. ṣaṭkārakāntargatakārakaviśeṣaḥ . vopadevenāsya ghasaṃjñā kṛtā . atra uktārthe prathamā anuktārthe tṛtīyā vibhaktirbhavati .. tasya lakṣaṇam . kriyānukūlakṛtimattvam . iti sāramañjarī .. yaḥ karoti saḥ . iti sarvavarmā .. kṛtyāśrayaḥ . iti tārkikāḥ .. cetanāntaravyāpārāvyavadhānena dhātvarthaniṣpādakaścetanaḥ karmakaraṇādikārakacakraprayoktā vā . iti prāyaścittavivekaḥ .. kriyāmukhyaprayojakau kartā . iti kramadīśvaraḥ .. sa tu pañcavidhaḥ . kriyāmukhyaḥ 1 hetukartā 2 prayojakaḥ 3 anumantā 4 grahītā 5 . tathā ca .
     kriyāmukhyo bhavet kartā hetukartā prayojakaḥ .
     anumantā grahītā ca kartā pañcavidhaḥ smṛtaḥ .
iti goyīcandraṭīkākṛdgopālacakravartī .. sa ca trividhaḥ . sāttvikaḥ 1 rājasaḥ 2 tāmasaḥ 3 . sāttviko yathā --
     muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ .
     siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ..
rājaso yathā --
     rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ .
     harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ..
tāmaso yathā --
     ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ .
     viṣādī dīrghasūtrī ca kartā tāmasa ucyate ..
iti śrībhagavadgītā . 18 . 26-28 ..

kartā, [ṛ] puṃ, (karoti sṛjati caturdaśabhuvanāni yaḥ sarvalokasraṣṭeti yāvat . kṛ + tṛc .) parameṣṭhī . brahmā . iti medinī .. kriyānukūlakṛtimān . sa ca trividhaḥ . yathā --
     tridhaiva jñāyate kartā viśeṣeṇa pratikriyām .
     yogyatvapratiṣiddhatvaviśeṣaṇapadānvayaiḥ ..
asyārthaḥ . kriyāṃ prati prakāratrayeṇa kartā vijñāyate tasya vivaraṇam . svādhyāyo'dhyetavya ityatra yogyatvena labdhavidyastraivarṇikaḥ .. 1 .. aharahardadyāt dīkṣito na dadātītyatra pratiṣiddhatvena dīkṣitetaraparaḥ .. 2 .. svargakāmo yajetetyatra viśeṣaṇapadānvayena svargakāmaḥ kartā jñāyate .. 3 .. * ..
     nitye niṣedhe ca yadyat sādhanaṃ tadabhāvastadabhāvasādhanaṃ ityanubhavasiddhyā nityākaraṇaṃ niṣiddhācaraṇañca pratyavāyasādhanaṃ śāstrāvagataṃ atastadabhāvo nityācaraṇaṃ niṣidvākaraṇañca pratyavāyābhāvasādhanamiti pratyavāyaparihārārthī niyojyo'nveti tadvodhakaviśeṣaṇapadādhyāhārāditi bodhyaṃ tataśceyaṃ vidhivākyaśābdadhīḥ . yathā, kāmye svargakāmo yajetetyatra svargakāmasya karturyāgaviṣayakaṃ kāryam . nitye aharahaḥ sandhyāmupāsīta ityatra pratyavāyaparihārārthinaḥ kartuḥ pratyahaṃ sandhyāvandanaviṣayakaṃ . kāryam . na kalañjaṃ bhakṣayedityatrāpi pratyavāyaparihārārthinaḥ kartuḥ kalañjabhakṣaṇābhāvaviṣayakaṃ kāryamityevaṃ rūpā . iti dharmadīpikā .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 64 .
     saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ .. viśvasraṣṭurbrahmaṇo'pi kartṛtvāt ādikartā viṣṇuḥ .. yathā mahābhārate 13 . 149 . 47 .
     krodhahā krodhakṛt kartā viśvabāhurmahīdharaḥ ..)

kartṛkā, strī, (kṛntati chinattīti . kṛt + tṛc . svalpārthe kan ṭāp ca .) kṣadrakhaḍgaḥ . yathā --
     hāsyayuktāṃ trinetrāñca kapālakartṛkākarām .. iti tantrasāre śyāmādhyānam ..

kartṛtvaṃ, klī, (karturbhāvaḥ . kartṛ + bhāve tvam .) kartṛdharmaḥ . yathā, śrībhagavadgītā . 5 . 13 ..
     na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ..

kartra, t ka śaithilye . iti kavikalpadrumaḥ .. (adantacurāṃ--paraṃ--akaṃ--seṭ .) rephadvayayuktastakāraḥ . kartrayati kartrāpayati dhūlirjalena . iti durgādāsaḥ ..

kartrī, strī, (karoti yā karmāṇītiśeṣaḥ . kṛ + tṛc + ṅīp ca .) kartarī . iti śabdaratnāvalī .. kārikā . iti mugdhabodhavyākaraṇam ..

karda, kutsitarave . iti kavikalpadrumaḥ . (bhāṃ--paraṃ-- akaṃ--seṭ .) udaraśabde . iti ramānāthaḥ .. eko'rthaḥ . kardati kākaḥ . ramānāthastu kaukṣekardatīti bhaṭṭamalladarśanādudarasambandhiśabda eva asya prayoga iti manvānaḥ kardati śiśuriti yadu dājahāra taddheyam . yattanmate kardatyudaramityeva syāt . iti durgādāsaḥ ..

kardaḥ, puṃ, (karda + ac .) kardamaḥ . iti śabdaratnāvalī .. kādā iti bhāṣā ..

kardaṭaḥ, puṃ, (kardaṃ kardamaṃ aṭati kāraṇatvena prāpnotīti . karda + aṭ + ac . śakandhvāditvāt alope sādhuḥ .) karahāṭaḥ . paṅkaḥ . paṅkāraḥ . iti medinī ..

kardanaṃ, klī, (kardate iti . karda + bhāve lyuṭ .) udaraśabdaḥ . iti hemacandraḥ . peṭera ḍāka iti bhāṣā ..

kardamaṃ, klī, (karda + kalikardyoramaḥ . uṇāṃ . 4 . 84 iti amaḥ .) māṃsam . iti śabdacandrikā ..

kardamaḥ, puṃ, (karda kutsitarave + kalikardyoramaḥ . uṇāṃ 4 . 84 iti amaḥ .) kardaḥ . kādā iti bhāṣā . tatparyāyaḥ . niṣadvaraḥ 2 jambālaḥ 3 paṅkaḥ 4 śādaḥ 5 . ityamaraḥ . 1 . 10 . 9 .. (tathāhi yājñabalkyaḥ . 1 . 197 .
     rathyākardamatoyāni spṛṣṭhānyantyaśvavāyasaiḥ .
     mārutenaiva śudhyanti pakveṣṭakacitānica ..
) asya guṇāḥ . śītalatvam . rūkṣatvam . viṣarogavedanādāhaśothanāśitvam . vraṇaśodhanaropaṇatvañca . iti rājavallabhaḥ ..
     (kardamo dāhapittārtiśothaghnaḥ śītalaḥ saraḥ . iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..) svāyambhuvamanvantare prajāpativiśeṣaḥ . sa tu brahmaṇaśchāyāyāṃ jātaḥ . tasya bhāryā svāyambhuvamanukanyā devahūtiḥ . puttraḥ kapiladevaḥ kanyāḥ kalādyā nava . iti śrībhāgavatam . 3 . 12 . 27 .. pāpam . ityuṇādikoṣaḥ . 4 . 84 .. chāyā . yathā --
     vedeṣu kardamaḥ śabdaścāyāyāṃ vartate sphuṭam .
     babhūva kardamādbālaḥ kardamastena kīrtitaḥ ..
iti brahmavaivarte brahmakhaṇḍe 22 adhyāyaḥ .. (nāgaviśeṣaḥ . yathā mahābhārate 1 . 35 . 16 .
     kardamaśca mahānāgo nāgaśca bahumūlakaḥ ..)

kardamāṭakaḥ, puṃ, (kardamo malādiḥ aṭyate nikṣipyate yatra . kardama + aṭ + adhikaraṇe ghañ . tataḥ kap . yadvā kardamasya malādeḥ āṭo nikṣepo'tra . kardame iva āṭogatiratreti kecit . tataḥ kap .) viṣṭhādinikṣepasthānam . iti śabdaratnāvalī ..

kardamī, strī, mudgaravṛkṣaḥ . iti vaidyakam ..

karpaṭaḥ, puṃ, (kīryate kṣipyate iti . kṝ + karmaṇi vic . kar cāsau paṭaśca iti karmadhārayaḥ . yadvā karasthaḥ paṭaḥ . śakandhvāditvāt alope sādhuḥ .) malinatvādiduṣṭajīrṇavastrakhaṇḍam . nekaḍā iti khyātā . (yathā kathāsaritsāgare 4 . 61 . cīrakhaṇḍaikakarpaṭaḥ ..) tatparyāyaḥ . laktakaḥ 2 . ityamaraḥ . 3 . 5 . 33 .. naktakaḥ 3 . iti bharataḥ .. parvataviśeṣaḥ . yathā, kālikāpurāṇe 81 adhyāyaḥ ..
     nīlaśailasya pūrbasmin svarūpaṃ pratipāditam .
     nābhimaṇḍalapūrbasyāṃ bhasmakūṭasya dakṣiṇe ..
     pūrbasyāṃ karpaṭo nāma parvato yamarūpadhṛk .
     tatra yāmyaśilā kṛṣṇā nīlāñjanasamaprabhā ..
     adhityakāyāṃ rājendra vyāmapañcasu vistṛtā .
     pūjayettatra śamanaṃ pāṇau daṇḍaṃ sadaiva yaḥ ..
     dhatte tu prāṇināṃ nityaṃ prāṇadaṇḍasya sādhanam .
     kṛṣṇavarṇantu dvibhujaṃ kirīṭamukuṭojjvalam ..
     dadhatañcāsiputtrīñca vāmapāṇau sadaiva hi .
     kṛṣṇavastraṃ sthūlapadaṃ vahirniḥsṛtadantakam ..
     varābhayakaraṃ nityaṃ nṛṇāṃ mahiṣavāhanam .
     pūjayet parayā bhaktyā yāmyavījena sādhakaḥ ..
     upāntyavargasyādiryo varṇo vindvindusaṃyutaḥ .
     yamavījamiti khyātaṃ yamasya prītikārakam ..
     anenaiva tu mantreṇa śamanaṃ yastu pūjayet .
     karpaṭākhye'calavare nāpamṛtyuṃ samāpnuyāt ..


karpaṭadhārī, [n] tri, (karpaṭaṃ dharati dhārayati vā . karpaṭa + dhṛ + ṇiniḥ .) malinajīrṇavastrakhaṇḍadhārī . bhikṣukaḥ . iti śabdaratnāvalī ..

karpaṭikaḥ, tri, (karpaṭo'styasya . karpaṭa + astyarthe ṭhan .) karpaṭadhārī . iti śabdaratnāvalī ..

karpaṭī, [n] tri, (karpaṭo'styasya . karpaṭa + iniḥ .) bhikṣukaḥ . karpaṭadhārī . iti śabdaratnāvalī ..

karparaḥ, puṃ, (kṛp + bāhulakāt aran . latvābhāvaśca .) kapālaḥ . ityamaraḥ . 2 . 6 . 68 .. mātāra khuli iti bhāṣā . śastrabhedaḥ . kaṭāhaḥ . iti medinī .. uḍambaraḥ . iti śabdacandrikā ..

[Page 2,045a]
karparāṃśaḥ, puṃ, (karparasya aṃśaḥ .) śarkarā . iti śabdaratnāvalī . kholākuci iti bhāṣā ..

karparālaḥ, puṃ, (karpara ivālati paryāpnoti . karpara + al + ac . karparaṃ alati iti kecit al + karmaṇyaṇ .) kandarālaḥ . parvatajātapīluvṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ . ākharoṭ iti bhāṣā ..

karparikātutthaṃ, klī, (karparyeva iti svārthe kan tata ṣṭāpa ata itvaṃ karparikaiva tuttham .) tutthaviśeṣaḥ . karparī . iti hemacandraḥ ..

karparī, strī, (kṛp + vāhulakādaraṭ . latvābhāvaśca . ṭittvāt ṅīp . kaiścittu kṛpadhātoraran pratyayena niṣpādito'yaṃ tanmate gaurāditvāt ṅīṣ .) kvāthodbhavaṃ tuttham . dāruharidrāra kvāthera tutiyā iti bhāṣā . tatparyāyaḥ . dārvikā 2 . ityamaraḥ . 2 . 9 . 101 .. tutthāṅganam . iti taṭṭīkāyāṃ svāmī ..

karpāsaḥ, puṃ klī, (kṛñaḥ pāsaḥ . uṇāṃ 5 . 45 iti kṛdhātoḥ pāsaḥ .) kārpāsaḥ . ityamaraṭīkā . kāpās iti bhāṣā ..

karpāsī, strī, (karpāsa iti jātitvāt gaurāditvāt vā ṅīṣ .) kārpāsī . iti bharataḥ .. kāpāsagācha iti bhāṣā ..

karpūraḥ, puṃ, klī, (kṛp + kharjūrāditvāt uṇāṃ 4 . 90 . iti ūraḥ .) svanāmakhyātasugandhidravyam . kāphura iti pārasya bhāṣā . kapūr iti hindī bhāṣā . (yathā -- rājendrakarṇapūre 33 . karpūrairiva pāradairi sudhāsyandairivāplāvite jāte hanta ! divāpi deva ! kakubhāṃ garbhe bhavatkīrtibhiḥ ..) tatparyāyaḥ . ghanasāraḥ 2 candrasaṃjñaḥ 3 sitābhraḥ 4 himavālukā 5 . ityamaraḥ 2 . 6 . 130 .. sitābhaḥ 6 . iti taṭṭīkā .. ghanasārakaḥ 7 sitakaraḥ 8 śītaḥ 9 śaśāṅkaḥ 10 śilā 11 śītāṃśuḥ 12 himavālukaḥ 13 himakaraḥ 14 śītaprabhaḥ 15 śāmbhavaḥ 16 śubhrāṃśuḥ 17 sphaṭikābhraḥ 18 kāramihikā 19 tārābhraḥ 20 candrārdrakaḥ 21 candraḥ 22 lokatuṣāraḥ 23 gauraḥ 24 kumudaḥ 25 hanuḥ 26 himāhvayaḥ 27 candrabhasma 28 vedhakaḥ 29 reṇusārakaḥ 30 . iti śabdaratnāvalī .. asya guṇāḥ . śiśiratvam . tiktatvam . kaṭutvam . śleṣmaraktapittatṛṣṇāvidāhakaṇṭhasthadoṣoṣṇaroganāśitvañca ..
     karpūro nūtanastiktaḥ snigdhaścoṣṇāsradāhadaḥ .
     cirastho dāhaśoṣaghnaḥ sa dhautaḥ śubhakṛtparaḥ ..
iti rājanirghaṇṭaḥ .. api ca . pāke śītalatvam . cakṣurhitakāritvam . pakvakarpūrādapakvasyādhikaguṇatvañca . iti rājaballabhaḥ .. tadbhedā yathā . potāsaḥ 1 bhīmasenaḥ 2 sitakaraḥ 3 śaṅkarāvāsasaṃjñaḥ 4 pāṃśuḥ 5 piñjaḥ 6 abdasāraḥ 7 himabālukaḥ 8 jūtikā 9 tuṣāraḥ 10 himaḥ 11 śītalaḥ 12 patrikākhyaḥ 13 . iti rājanirghaṇṭaḥ .. (tatrādau karpūrasya nāma guṇāśca .
     karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ .
     surabhirmadhurastiktaḥ kaphapittaviṣāpahaḥ .
     dāhatṛṣṇāsyavairasyamedo daurgandhyanāśanaḥ ..
     karpūrodvividhaḥ proktaḥ pakvāpakvaprabhedataḥ .
     pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram ..
atha cīnākakarpūraḥ . cīnekarpūra iti bhāṣā .
     cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ .
     kuṣṭhakaṇḍūvamiharastathā tiktarasaśca saḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..
     satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ .
     tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ ..
iti suśrute sūtrasthāne 46 adhyāye ..)

karpūrakaḥ, puṃ, (karpūra iva kāyati prakāśate śobhate vā . karpūra + kai + ka .) karburakaḥ . karcūrakaḥ . iti śabdacandrikā ..

karpūratilakaḥ, puṃ, (karpūra iva śuklaṃ tilakaṃ lalāṭ cihnaṃ yasya . svanāmakhyāto hastī . yathā hitopadeśe 1 . 346 .
     asti brahmāraṇye karpūratilako nāma hastī ..) strī, umāsakhibhedaḥ . jayā . iti śabdamālā ..

karpūratailaṃ, klī, (karpūrājjātaṃ tailaṃ snehaḥ . karpūrasya tailamiva sneho vā .) karpūrasnehaḥ . tatparyāyaḥ . himatailam 2 sudhāṃśutailam 3 śītāṃśutailam 4 tuhināṃśutailam 5 sitāṃśutailam 6 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātāmayanāśitvam . dantadārḍhyapittakāritvañca . iti rājanirghaṇṭaḥ ..

karpūranālikā, strī, pakvānnaviśeṣaḥ . karpūranāri iti neoyālā iti ca khyātā . yathā bhāvaprakāśaḥ .
     ghṛtāḍhyayā samitayā kṛtvā lambapuṭaṃ tataḥ .
     lavaṅgoṣaṇakarpūrayutayā sitayānvitam ..
     pacedājyena siddhaiṣā jñeyā karpūranālikā .
     saṃyāvasadṛśī jñeyā guṇaiḥ karpūranālikā ..


karpūramaṇiḥ, puṃ, (karpūravarṇo maṇiḥ .) pāṣāṇabhedaḥ .
     karpūramaṇināmāyaṃ yuktyā vātādidoṣanut .. iti rājanirghaṇṭaḥ ..

karpharaḥ, puṃ, (kīryate kṣipyate iti . kṝ + vic . kar . phalyate iti phalaḥ prativimbaḥ . phala + kaḥ . lasya raḥ . kīryamāṇaḥ phalaḥ prativimbaḥ yatra . darpaṇe hi mukhādīnāṃ prativimbapatanāt tathā bodhyate .) darpaṇaḥ . iti jaṭādharaḥ ..

karba gatau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃseṭ .) rephopadhaḥ . karbati . iti durgādāsaḥ ..

karbudāraḥ, puṃ, (karburiva karbuḥ san vā śleṣmānaṃ malaṃ vā dārayatīti . karbu + dṛ + ṇic + ac .) kovidāravṛkṣaḥ . iti śabdamālā .. śvetakāñcanaḥ . asya guṇau . grāhitvam . raktapittaroge viśeṣeṇa pathyatvañca . iti rājavallabhaḥ ..
     (śaṇasya kovidārasya karbudārasya śālmaleḥ .
     puṣpaṃ grāhi praśastasya raktapitte viśeṣataḥ ..
iti carake sūtrasthāne . 27 adhyāye ..) nīlajhiṇṭī . iti śabdacandrikā ..

[Page 2,045c]
karbudārakaḥ, puṃ, (karbudāravat kāyati . kai + kaḥ . yadvā karbuḥ san karburiva vā śleṣmānaṃ kaphaṃ dārayati . dṛ + ṇic + ṇvul .) śleṣmāntakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karburaṃ, klī, (karbati garbatyasmāt yasmin sati vā garbo bhavati karvatyanena vā . karba darpe iti madgurādayaśca uṇāṃ 1 . 42 . iti urac .) kharṇam . dhustūravṛkṣaḥ . ityamaraḥ . 2 . 9 . 94 .. jalam . iti medinī ..

karburaḥ, puṃ, (karbati hinasti jīvam . karba hiṃsāyāṃ + madgurādayaśca . uṇāṃ . 1 . 42 . iti urac .) rākṣasaḥ . (karburaḥ śvetarakṣasoḥ uṇām . 1 . 42 . karbati nānāvarṇatāṃ gacchati . karba gatau + urac . uṇāṃ 1 . 42 .) nānāvarṇaḥ . tatparyāyaḥ . citram 2 kirmīraḥ 3 kalmāṣaḥ 4 śabalaḥ 5 etaḥ 6 .. (yathā kumāre . 4 . 27 .
     iti cainamuvāca duḥkhitā suhṛdaḥ paśya vasanta ! kiṃ sthitam .
     tadidaṃ kaṇaśo vikīryate pavanairbhasma kapotakarburam ..
) tadvati tri . ityamaraḥ . 1 . 6 . 17 .. śaṭī . ityamaraṭīkā .. pāpam . iti medinī .. nadīniṣpāvadhānyam . iti rājanirghaṇṭaḥ ..

karburaphalaḥ, puṃ, (karburaṃ citravarṇaṃ phalaṃ yasya .) sākuruṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karburā, strī, (karbura + ṭāp .) kṛṣṇavṛntāvṛkṣaḥ . iti medinī .. pāruja iti bhāṣā .. varvarā . iti jaṭādharaḥ .. vāvui tulasī iti bhāṣā .. (jalaukojātiviśeṣaḥ .
     varmimatsyavadāyatā chinnonnatakukṣiḥ karburā .. iti suśrute . 13 adhyāye ..)

karburī, strī, (karbura + gaurāditvāt ṅīṣ .) durgā . iti trikāṇḍaśeṣaḥ ..

karbūraṃ, klī, (karbati garbaṃ prāpnāti yasmāt karba darpe gatau vā kharjūrāditvāt ūraḥ . uṇāṃ 4 . 90 . pṛṣodarāt dīrgho vā .) svarṇam . iti medinī .. haritālam . iti trikāṇḍaśeṣaḥ ..

karbūraḥ, puṃ, (karbati garbati hinasti vā . karba + ūraḥ .) śaṭī . ityamaraḥ . 2 . 9 . 94 .. rākṣasaḥ . ityuṇādikoṣaḥ .. drāviḍakaḥ . iti śabdaratnāvalī . kāṃcahaldi iti bhāṣā ..

karbūrakaḥ, puṃ, (karbūra + svārthe kan .) haridrābhavṛkṣaḥ . kāṃcahaldi iti khyātaḥ . iti bharataḥ .. kālaharidrā . iti sārasundarī .. karpūraharidrā . iti sāramañjarī .. kākavasantaḥ . iti bhagīrathaḥ .. kāṅkṣitā haridreti khyātā . iti ṭīkāsarvasvam .. haridrābhakacorā iti khyātā . iti madhumādhavī .. tatparyāyaḥ . drāviḍakaḥ 2 kālpakaḥ 3 vedhamukhyakaḥ 4 . ityamaraḥ . 2 . 4 . 135 .. kālyakaḥ 5 iti ṭīkā sarvasvam ..

karma, [n] klī, (yatkriyate tat . kṛ + manin . kartuḥ kriyayā yadvyāpyate tadvā kiyāvyāpyaṃ karmeti kecit . tattu matabhedana tridhā caturdheti vibhaktamucyate .) ṣaṭkārakāntargatakārakaviśeṣaḥ . vopadevenāsya ḍha iti saṃjñā kṛtā . atra dvitīyā vibhaktirbhavati . tasmin ukte prathamā . tasya lakṣaṇam . parasamavetadhātvarthajanyaphalaśālitvaṃ karmatvam . iti sāramañjarī .. yatkriyate tat . iti prasiddham . karoternikhilakriyāvācakatvāt karturvyāpārairyat sādhyate tadityarthaḥ . ataeva kriyāvyāpyaṃ karma . iti kramadīśvaraḥ . taccaturvidham nirvartyam 1 yathā ghaṭaṃ karoti puttraṃprasūte .. vikāryam 2 tacca dvividham . prakṛterucchedakaṃ prakṛterguṇāntarādhāyakañca . ādyaṃ yathā kāṣṭhaṃ bhasma karoti . antyaṃ yathā suvarṇaṃ kuṇḍalaṃ karoti . yathā coktaṃ bhartṛhariṇā .
     yadasajjāyate pūrbaṃ janmanā yat prakāśate .
     tannirvartyaṃ vikāryañca karma dvedhā vyavasthitam ..
     prakṛtyucchedamambhūtaṃ vikāryaṃ kāṣṭhabhasmavat .
     anyadguṇāntarotpattyā suvarṇādivikāracat ..
prāpyam 3 yathā grāmaṃ gacchati candraṃ paśyatītyādi .. anīpsitañca 4 yathā pāpaṃ tyajati ityādi . iti kārake 2 mugdhabodhasūtrasya ṭīkāyāṃ durgādāsaḥ .. * .. saptapadārthāntargatatṛtīyapadārthaḥ . tattu pañcavidham . yathā -- bhāṣāparicchede 6, 7 .
     utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
     prasāraṇañca gamanaṃ karmāṇyetāni pañca ca ..
     bhramaṇaṃ recanaṃ syandanordhvajvalanameva ca .
     tiryaggamanamapyatra gamanādeva labhyate ..

     kusumāñjalimate yāgahiṃsādi .. tattu trividham . sāttvikam 1 rājasam 2 tāmasam 3 . sāttvikaṃ yathā,
     niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam .
     aphalaprepmunā karma yattat sāttvikamucyate ..
rājasaṃ yathā --
     yattukāmepsunā karma sāhaṃṅkāreṇa vā punaḥ .
     kriyate bahulāyāsaṃ tadrājasamudāhṛtam ..
tāmasaṃ yathā --
     anubandhaṃkṣayaṃ hiṃsāmanapekṣya ca pauruṣam .
     mohādārabhyate karma yattattāmasamucyate ..
iti śrībhagavadgītā . 18 . 23-25 .. lagnāt daśamalagnam . iti jyotiṣam .. kriyā . ityamaraḥ .. tacca pañcavidham . nityanaimittyakāmyaprāyaścittaniṣiddhabhedāt . tatra ādyāni catvāri dharmyāṇi . antyaṃ adharmyam . tacca janmabhedāt caturvidham sañcitaṃ prārabdhaṃ kriyamāṇaṃ bhāvi ca . iti vedāntamatam .. * ..
     brāhmaṇādīnāṃ svābhāvikakarmāṇi yathā .
     śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca .
     jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ..
     śauryaṃ tejo dhṛtirdākṣyaṃ yaddhe cāpyapalāyanam .
     dānamīśvarabhāvaśca kṣattrakarma svabhāvajam ..
     kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam .
     paricaryātmakaṃ karma śūdrasyāpi svabhāvajam .. * ..
svakarmābhiratasya phalaṃ yathā .
     sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ .
     svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ..
     yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam .
     svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ..
     śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt .
     svabhāvaniyataṃ karma kurvannāpnoti kilviṣam ..
     sahajaṃ karma kaunteya sadoṣamapi na tyajet .
     sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ..
     asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ .
     naiṣkarmyasiddhiṃ paramāṃ sannyāsenādhigacchati ..
iyi śrībhagavadgītāyām . 18 . 42-49 ..

karmakaraḥ, tri, (karma karoti mūlyena . ḍu kṛñ karaṇe + karmaṇi bhṛtau . 3 . 2 . 22 . iti ṭaḥ .) mūlyaṃ gṛhītvā karmakārakaḥ . majura ṭhikācākara ityādi bhāṣā . tatparyāyaḥ . bhṛtakaḥ 2 bhṛtibhuk 3 vaitanikaḥ 4 .. vetanopajīvī . tatparyāyaḥ .. bharaṇyabhuk 2 . ityamaraḥ . 3 . 1 . 19 .. karmaṇyabhuk 3 . iti taṭṭīkā .. karmakartṛmātrañca .. (yathā, mitākṣarāyāṃ nāradaḥ .
     śiṣyāntevāsibhṛtakāścaturthastvadhikarmakṛt . ete karmakarā jñeyāḥ ..)

karmakaraḥ, puṃ, (kṛñ hiṃsāyāṃ + man . karma hiṃsāṃ karotīti . kṛ + hetvādau ṭaḥ . yadvā, jīvakṛtakarmādhikṛtya karoti sukhaduḥkhayorvyavasthāṃ niṣpā dayati narakasvargādivyavasthāṃ karoti vā . dharmādharmātmakaṃ karma samīkṣya sarvān śāstītyarthaḥ . karmaphalānusāreṇa pāpātmanāṃ daṇḍapradānarūpahiṃsāyāmadhikāritvāt asya tathātvam .) yamaḥ . iti medinī ..

karmakarī, strī, (karma + kṛ + ṭaḥ . ṭittvāt + ṅīp .) mūrvā latā . vimbikā latā . iti medinī .. dāsī . iti śabdaratnāvalī .. (yathā bhāgavate 3 . 23 . 27 .
     vayaṃ karmakarīstubhyaṃ śādhi naḥ karavāma kim ..)

karmakāraḥ, puṃ, (karma vetanaṃ gṛhītvā lohādibhiḥ khaḍgakartarikādikaṃ karoti nirmātīti . karma + kṛ + upapade karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) varṇasaṅkaraviśeṣaḥ . lauhakāraḥ . kāmāra iti bhāṣā . sa tu śūdrāyāṃ viśvakarmaṇo jātaḥ . iti brahmavaivartapurāṇam .. vṛṣaḥ . iti śabdacandrikā ..

karmakāraḥ, tri, (karma karoti mṛtimṛte . karma + kṛ + aṇ .) vetanaṃ vinā bhāravahanādikarmakārakaḥ . vegāra iti bhāṣā .. tatparyāyaḥ . karmakriyaḥ 2 . ityamaraḥ . 3 . 1 . 19 ..

karmakīlakaḥ, puṃ, (karmaṇā kīlaka iva vastrakṣālanarañjanādinā gṛhasthānāṃ mānarakṣākapāṭakīlakasvarūpaḥ .) rajakaḥ . iti trikāṇḍaśeṣaḥ ..

karmajaḥ, puṃ, (karmaṇo jātaḥ . viṣayabhogavāsanāvaśāt kramaśaḥ malināyamāno vṛttibhirjāta ityarthaḥ . jana + ḍa .) kaliyugaḥ . iti śabdaratnāvalī .. vaṭavṛkṣaḥ . iti jaṭādharaḥ .. kriyājanye tri . (yathā, manuḥ . 12 . 101 .
     tathā dahati vedajñaḥ karmajaṃ doṣamātmanaḥ .. kāraṇabhedena rogabhedo yathā .
     bahubhirupacāraistu yena yānti samantataḥ .
     te karmajāḥ samuddiṣṭā vyādhayo dāruṇāḥ punaḥ ..
iti hārīte cikitsitasthāne 2 adhyāyaḥ ..)

karmajaguṇaḥ, puṃ, (karmaṇo jāyate yo guṇaḥ kriyāhetoḥ jāto guṇa ityarthaḥ .) kriyājanyaguṇaḥ . tadyathā .
     saṃyogaśca vibhāgaśca vegaścaite tu karmajā .. iti bhāṣāparicchede .. 97 ..

karmaṭhaḥ, tri, (karmaṇi ghaṭate iti . karmaṇi ghaṭo'ṭhac . 5 . 2 . 35 . iti aṭhac .) karmakuśalaḥ . yathā . bhaṭṭiḥ . 1 . 11 .
     jñātāśayastasya tato vyatānīt sa karmaṭhaḥ karmasutānubandham .. prayatnena prārabdhaṃ karma samāpayati yaḥ . tatparyāyaḥ karmaśūraḥ 2 . ityamaraḥ . 3 . 1 . 18 ..

karmaṇyaḥ, tri, (karmaṇi sādhuḥ tatra sādhuriti yat . yadvā karmaṇā sampādi .) karmayogyaḥ . kriyārhaḥ . kejuyā iti bhāṣā . karmaṇā bhrājate ityarthe yapratyayaḥ . iti saṃkṣiptasāravyākaraṇam .. (yathā, ṛgvede 1 . 91 . 20 . somovīraṃ karmaṇyaṃ dadāti ..)

karmaṇyabhuk, tri, (karmaṇyaṃ vetanaṃ bhuṅkte . bhuj + kvip .) bharaṇyabhuk . vetanīpajīvī . ityamaraṭīkāyāṃ svāmī ..

karmaṇyā, strī, (karmaṇā sampadyate tatra sādhuriti yat . ṭāp ca .) vetanam . mūlyam . ityamaraḥ . 2 . 10 . 38 ..

karmandī, [n] puṃ, (karmandena bhikṣusūtrakārakeṇa svanāmakhyātaṛṣiviśeṣeṇa proktaṃ bhikṣusūtrabhadhīte yaḥ . karmanda + iniḥ .) bhikṣuḥ . sannyāsī . ityamaraḥ . 2 . 7 . 42 ..

karmaphalaṃ, klī, (karmaṇaḥ jīvakṛtaśubhāśubhasya śāstravihitasya niṣiddhasya vā sukhaduḥkhādirūpaṃ phalaṃ pariṇāma ityarthaḥ .) karmavipākaḥ . (yathā, viṣṇupurāṇe 1 . 19 . 71 .
     samastakarmabhoktā ca karmopakaraṇāni ca .
     tvameva viṣṇo ! sarvāṇi sarvakarmaphalañca yat ..
tathā ca manuḥ . 11 . 231 .
     evaṃ sañcitya manasā pretya karmaphalodayam ..) karmaraṅgaphalam . iti medinī .. kāmarāṅgā iti bhāṣā ..

karmabhūḥ, strī, (karmaṇaḥ kṛṣikāryasya karmaṇi vā ucitā upayoginī vā yā bhūḥ .) kṛṣṭabhūmiḥ . tatparyāyaḥ . karmāntaḥ 2 . iti hemacandraḥ .. (āryāvartadeśaḥ . yathā, viṣṇupurāṇam .
     tatrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune ! .
     yato hi karmabhūreṣā ato'nyā bhogabhūmayaḥ ..
)

karmabhūmiḥ, strī, (karmaṇaḥ puṇyātmasampādyayajñādirūpakriyāyāḥ bhūmiḥ .) āryāvartadeśaḥ . iti hemacandraḥ .. (bhāravarṣaṃ yathā, viṣṇupurāṇe 2 . 3 . 1-2 .
     uttaraṃ yat samudrasya himādreścaiva dakṣiṇam .
     varṣaṃ tad bhārataṃ nāma bhāratī yatra santatiḥ ..
     navayojanasāhasro vistāro'sya mahāmune ! .
     karmabhūmiriyaṃ svargamapavargañca gacchatām ..
tathā ca rāmāyaṇe 2 . 109 . 28 . hemā .
     karmabhūmimimāṃ prāpya kartavyaṃ karma yat śubham ..)

karmamūlaṃ, klī, (karma yajñādikriyājanyaṃ satkarmahetukaṃ vā mūlaṃ yasya . karmaṇo mūla miva mūlaṃ yasya vā .) kuśatṛṇam . iti śabdacandrikā ..

karmayugaṃ, klī, (kriṇāti hinasti anyonyaṃ yatra yugetat karma . kṛ hiṃsāyāṃ + maninpratyayaḥ . karma hiṃsāpradhānaṃ yugaṃ iti karmadhārayaḥ . kaleḥ hiṃsāpradhānatvāt tathātvam .) kaliyugam . iti trikāṇḍaśeṣaḥ ..

karmayogaḥ, puṃ, (karmasu yogastatkauśalam .) cittaśuddhijanakavaidikakarma . yathā . niṣkāmakarmaṇātmajñānamityuktaṃ yathā . ayameva kriyāyogo jñānayogasya sādhakaḥ . karmayogaṃ vinā jñānaṃ kasyacinnaiva dṛśyate .. so'pi duritakṣayadvārā na sākṣāt . iti malamāsatattvam .. * .. tadanuṣṭhānasyāvaśyakatvaṃ yathā . śrībhagavānuvāca ..
     loke'smin dvividhā niṣṭhā purā proktā mayā'nagha ! .
     jñānayogena sāṃkhyānāṃ karmayogeṇa yoginām ..
     na karmaṇāmanārambhānnaikarmyaṃ puruṣo'śnute .
     na ca sannyasanādeva siddhiṃ samadhigacchati ..
     na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt .
     kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ..
     karmendriyāṇi saṃyamya ya āste manasā smaran .
     indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ..
     yastvindriyāṇi manasā niyamyārabhate'rjuna ! .
     karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ..
     niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ .
     śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ..
     yajñārthāt karmaṇo'nyatra loko'yaṃ karmabandhanaḥ .
     tadarthaṃ karma kaunteya ! muktasaṅgaḥ samācara ..
     sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ .
     anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ..
     devān bhāvayatānena te devā bhāvayantu vaḥ .
     parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ..
     iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ .
     tairdattānapradāyaibhyo yo bhuṅvkte stena eva saḥ ..
     yajñaśiṣṭāśinaḥ santo mucyante sarvakilviṣaiḥ .
     bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ..
     annādbhavanti bhūtāni parjanyādannasambhavaḥ .
     yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ..
     karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam .
     tasmāt sarvagataṃ vrahma nityaṃ yajñe pratiṣṭhitam ..
     evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ .
     aghāyurindriyārāmo moghaṃ pārtha ! sa jīvati ..
     yastvātmaratireva syādātmatṛptaśca mānavaḥ .
     ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ..
     naiva tasya kṛte nārtho nākṛteneha kaścana .
     na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ..
     tasmādasaktaḥ satataṃ kāryaṃ karma samācara .
     asakto hyācaran karmaparamāpnoti pūruṣaḥ ..
     karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ .
     lokasaṃgrahamevāpi saṃpaśyan kartumarhasi ..
     yadyadācarati śreṣṭhastattadevetaro janaḥ .
     sa yat pramāṇaṃ kurute lokastadanuvartate ..
     na me pārthāsti kartavyaṃ triṣu lokeṣa kiñcana .
     nānavāptamavāptavyaṃ varta eva ca karmaṇi ..
     yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ .
     mama vartānuvartante manuṣyāḥ pārtha ! sarvaśaḥ ..
     utsīdeyurime lokā na kuryāṃ karma cedaham .
     saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ..
     saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata .
     kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ..
     na buddhibhedaṃ janayedajñānāṃ karmasaṅginām .
     yojayet sarvakarmāṇi vidvān yuktaḥ samācaran ..
     prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ .
     ahaṅkāravimūḍhātmā kartāhamiti manyate ..
     tattvavittu mahābāho guṇakarmavibhāgayoḥ .
     guṇā guṇeṣu vartanta iti matvā na sajjate ..
     prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu .
     tānakṛtsnavido mandān kṛtsnavinna vicālayet ..
     mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā .
     nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ..
     ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ .
     śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ..
     ye tvetadabhyasūyanto nānutiṣṭhanti me matam .
     sarvajñānavimūḍhāṃstān viddhi naṣṭānacetasaḥ ..
     sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi .
     prakṛtiṃ yānti bhūtāni nigrahraḥ kiṃ kariṣyati ..
     indriyasyendriyasyārthe rāgadveṣau vyavasthitau .
     tayorna vaśamāgacchettau hyasya paripanthinau ..
     śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt .
     svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ..
iti śrībhagavadgītāyāṃ karmayogo nāma 3 adhyāyaḥ .. * .. anyat bhagavanmandirādikaraṇaṃ vahnipurāṇe yamānuśāsananāmādhyāye draṣṭavyam ..

karmaraṅgaḥ, puṃ, klī, (karmaṇe hiṃsākriyāyai tatphalabhakṣaṇakāriṇāṃ rogādijananakriyāyai ityarthaḥ rajyate paryāpyate . kṛ hiṃsāyāṃ iti dhātomanin pratyayena niṣpaṇṇatvāt tato karman + ranja + ghañ .) phalavṛkṣaviśeṣaḥ . kāmarāṅgā iti bhāṣā .. (yathā, rāmāyaṇe . 3 . 17 . 8 . goṃ .
     somavṛkṣān karmaraṅgān piyālāṃścakvacitkvacit ..) tatparyāyaḥ . śirālaḥ 2 vṛhadamlaḥ 3 rujākaraḥ 4 . iti śabdacandrikā .. karmāraḥ 5 karmarakaḥ 6 pītaphalaḥ 7 karmaraḥ 8 mudgarakaḥ 9 mudgaraḥ 10 dharāphalaḥ 11 karmārakaḥ 12 . asya guṇāḥ . amlatvam . uṣṇatvam . vātahāritvam . pittakāritvañca . iti rājanirghaṇṭaḥ .. tīkṣṇatvam . kaṭupākitvam . amlapittakāritvañca . iti rājaballabhaḥ .. tatpakvaphalaguṇaḥ . madhurāmlatvam . balapuṣṭirucipradatvañca . iti rājanirghaṇṭaḥ ..
     (karmaraṅgaṃ himaṃgrāhi svādvamlaṃ kaphavātahṛt .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..)

karmarī, strī, (karma bhaiṣajyopayogakriyāṃ rāti dadāti . rā + kaḥ . tato gaurāditvāt ṅīṣ .) vaṃśarocanā . iti rājanirghaṇṭaḥ . (vaṃśarocanāśabde'syā vistṛtirjñātavyā ..)

karmavajraḥ, puṃ, (karma śrautasmārtādyanuṣṭhānaṃ tattacchāstrāderadhyayanamācaraṇādikaṃ vā vajraṃ vajra tulyadṛḍhaṃ yasya . dvijetarajāteḥ śrautādikarmāśrutigocarājñeyatādihetukatvāt vajravat kaṭhinaṃ pratibhātīti bhāvaḥ .) śūdraḥ . iti mahābhāratam ..

karmavāṭī, strī, (karmaṇāṃ śāstroktatithinimittībhūtakriyāṇāṃ candrakalākriyāṇāṃ vā vāṭīva . puṣpavāṭīkā yathā puṣpāderādhārastadvadityarthaḥ . tithīnāṃ hi karmanimittatayā tathātvam .) tithiḥ . iti hemacandraḥ ..

karmavipākaḥ, puṃ, (karmaṇaḥ adharmamūlakasya aśubhaphalajanakasyeti yāvat vipākaḥ pariṇāmaḥ . iha rogādibhogajanakaduḥkhamayapariṇāmaḥ . amutra narakabhogādijanakaduḥkhamayapariṇāmaśca .) aśubhakarma janyaphalasya vipākaḥ . rogādirūpajanmāntarīyāśubhakarmaphalabhoga iti yāvat . tadvivaraṇaṃ yathā --
     narakāt pratimuktastu pāpayoniṣu jāyate .
     patitāt pratigṛhyāthāvarayoniṃ vrajedbudhaḥ ..
     narakāt pratimuktastu kṛmirbhavati pātakaḥ .
     upādhyāyavyalīkantu kṛtvā śvā mavati dvijaḥ ..
     tajjāyāṃ manasā vāñchaṃstaddravyaṃ vāpyasaṃśayam .
     gardabho jāyate janturmitrasyaivāpamānakṛt ..
     mātrādītaramākramya śārikā saṃprajāyate .
     pitarau pīḍayitvā tu kacchapatvañca gacchati ..
     bhartuḥ piṇḍamupāśvasto hitvānyāni niṣevayet .
     so'pi mohasamāpanno jāyate vānaro mṛtaḥ ..
     nyāsāpahartā narakāt vimukto jāyate kṛmiḥ .
     asūyakaśca narakānmukto bhavati rākṣasaḥ ..
     viśvāsahartā ca naro mīnayonau prajāyate .
     yavadhānyāni hṛtvā tu jāyate mūśiko mṛtaḥ ..
     paradārābhimarṣāttu vṛko ghoro'bhijāyate .
     bhrātṛbhāryāprasaṅgatve kokilo jāyate naraḥ ..
     gurvādibhāryāgamanāt śūkaro jāyate naraḥ .
     yajñadānavivāhānāṃ vighnakartā bhavet kṛmiḥ ..
     devatāpitṛviprāṇāmadattvā yo'nnamaśnute .
     pramukto narakādvāpi vāyasaḥ sa prajāyate ..
     jyeṣṭhabhrātravamānācca krauñcayonau prajāyate .
     śūdraśca brāhmaṇīṃ gatvā kṛmiyonau prajāyate ..
     tasyāmapatyamutpādya kāṣṭhāntaḥkīṭako bhavet .
     kṛtaghnaḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā ..
     aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ .
     kṛmiḥ strīvadhakartā ca bālahantā ca jāyate ..
     bhojanaṃ corayitvā tu makṣikā jāyate naraḥ .
     hṛtvānnañcaiva mārjārastilahṛccaiva mūṣikaḥ ..
     ghṛtaṃ hṛtvā ca nakulaḥ kāko madguramāmiṣam .
     madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlakaḥ ..
     apo hṛtvā tu pāpātmā vāyasaḥ samprajāyate .
     hṛte kāṃsye ca hārītaḥ kapoto vā prajāyate ..
     hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate .
     kārpāsike hṛte krauñco vahnihartā vakastathā ..
     mayūro varṇakaṃ hṛtvā śākaṃ patrañca jāyate .
     jīvañjīvakatāṃ yāti raktavastrāpahṛnnaraḥ ..
     chuchundariḥ śubhān gandhān vaṃśaṃ hṛtvā śaśo bhavet .
     ṣaṇḍaḥ kalāpaharaṇe kāṣṭhahṛt kāṣṭhakīṭakaḥ ..
     puṣpāpahṛddaridrastu paṅguryāvāpahṛnnaraḥ .
     śākahartā ca hārītastoyahartā ca cātakaḥ ..
     gṛhahṛnnarakān gatvā rauravādīn sudāruṇān .
     tṛṇagulmalatāvallītvaksāratarutāṃ vrajet ..
     eṣa eva kramo dṛṣṭo gosuvarṇādihāriṇāṃ .
     vidyāpahārī mūkaśca gatvā ca narakān bahūn ..
     asamiddhe'gnau hute ca mandāgniḥ samprajāyate .
     paranindā kṛtaghnatvaṃ paramarmāvaghātanam ..
     naiṣṭhuryaṃ nirghṛṇatvañca paradāropasevanam .
     parasvaharaṇāśaucaṃ devatānāñca kutsanam ..
     nikṛtya vañcaṇaṃ nṝṇāṃ kārpaṇyañca nṛṇāṃ budhaḥ .
     upalakṣaṇādi jānīyāt muktānāṃ narakādanu ..
     dayābhūteṣu samvādaḥ paralokaṃ pratikriyā .
     satyaṃ hitārthatā coktirvedaprāmāṇyadarśanam ..
     gurudevarṣipūjā ca kevalaṃ sādhusaṅgamaḥ .
     satkriyābhyasanaṃ maitrī svargiṇāṃ lakṣaṇaṃ viduḥ .
     aṣṭāṅgayogavijñānāt prāpnotyātyantikaṃ phalam ..
iti gāruḍe karmavipākaḥ 229 adhyāyaḥ ..
     śātātapabhṛgubharatoktaḥ pāparogaprāyaścittānāṃ vivaraṇagranthaḥ . prāyaścittavihīnapāpināṃ narakānte pratijanma tatpāpasūcitarogayuktaṃ śarīraṃ bhavati . nṛṇāṃ duṣkarmajā rogā japadevārcanahomadānādibhiḥ śamaṃ yānti .. * .. mahāpātakajā rogāḥ saptajanmasu jāyante . tadyathā--kuṣṭham . rājayakṣmā . pramehaḥ . grahaṇī . mūtrakṛcchram . asmarī . kāsaḥ . atīsāraḥ . bhagandaraḥ . duṣṭavraṇaḥ . gaṇḍamālā . pakṣāghātaḥ . akṣināśanam . ityādayaḥ . atra sampūrṇaṃ prāyaścittam .. * .. upapāpodbhavā rogāḥ pañcajanmasu jāyante . tadyathāḥ--joladaram . yakṛt . plīhā . śūlam . vraṇaḥ . śvāsaḥ . jīrṇajvaraḥ . chardiḥ . bhramaḥ . mohaḥ . galagrahaḥ . raktārvudam . visarpaḥ . ityādayaḥ . atra ardhaṃ prāyaścittam .. * ..
     pāpasamudbhavā rogāḥ triṣu janmasu jāyante . tadyathāḥ--daṇḍāpatānakaḥ . citravapuḥ . kampaḥ . vicarcikā . valmīkaḥ . puṇḍarīkam . ityādayaḥ . atra ṣaṣṭhāṃśaṃ prāyaścittam .. * .. atipāpāt arśa ādyāḥ rogā bhavanti anye bahudhā rogasaṅkarāśca .. * .. atha dānādiṣu sādhāraṇavidhiḥ . godāne suśīlā savatsā payasvinī gauḥ . vṛṣadāne śuklavastrakāñcanasahitaḥ śubho'naḍvān . bhūdāne daśanivartanaparimitā bhūḥ . suvaṇadāne śataniṣkaṃ kharṇaṃ tadardhārdhaṃ vā . aśvadāne upaskarasahitasuśīlāśvaḥ . mahiṣadāne svarṇāyudhayuktamahiṣī . gajamahādāne suvarṇaphalasahitagajaḥ . devārcane lakṣoccāvacapuṣpadānam . brāhmaṇabhojane sahasradvijebhyo miṣṭānnadānam . rudrajape lakṣasaṅkhyakapuṣpakaraṇakatryambakapūjanānantaraṃ ekādaśarudrajapaḥ taddaśāṃśasaghṛtaguggulahomaḥvaruṇamantrairabhiṣecanañca . dhānyadāne ṣaṣṭhisaṅṇyakakhārī parimitadhānyam . vastradāne karpūramiśritapaṭṭavastradvayam .. * ..
     atha prāyaścittagrahaṇānuṣṭhānādi . daśa pañcāṣṭacaturo vā brāhmaṇānupaveśya teṣāmanujñayā prāyaścittamupakramya viṣṇuṃ sampūjya nijakāmyayā saṅkalpya dvijebhyo dhenuṃśaktitodakṣiṇāñca dattvā tān vastrālaṅkakaṇairalaṅkṛtya daṇḍapramāṇena prāyaścittaṃ yāceta . teṣāmanujñayā prāyaścittaṃyathāvidhi kṛtvā paripūrṇārthān tān yathāvidhi arcayitvā tebhyo'nujñāmāśiṣaśca pratigṛhya brāhmaṇān bhojayitvā vandhubhiḥ saha bhoktavyam . iti śātātapīyakarmavipākaprathamādhyāyavivaraṇam .. * .. janmāntarīyamahāpātakaśeṣacihnakunakhādirogāṇāṃ prāyaścittaṃ parākavrataṃ mahāpātakādatipātakasya gurutvāttaccheṣajanyagalat kuṣṭarogasya prāyaścittaṃ dviguṇam . iti smārtāḥ .. * ..

atha śātātapoktahiṃsāsteyā'gamyāgamanā'gatiprāyaścittāni krameṇa likhyante ..

pāpī
     1 ajāghātī
     2 aśvahantā
     3 urabhraghātī
     4 uṣṭrahantā
     5 kākaghātī
     6 kāruhantā
     7 kharahantā
     8 gajaghātī
     9 gotrahā
     10 govadhī
     11 tarakṣuhantā

rogī
     1 adhikāṅgaḥ
     2 vakratuṇḍaḥ
     3 pāṇḍurogī
     4 vikṛtasvaraḥ
     5 karṇahīnaḥ
     6 rūkṣaḥ
     7 khararomā
     8 sarvakāryeṣvasiddhārthaḥ
     9 kuṣṭhī nirvaṃśaśca
     10 kuṣṭhī
     11 kekarekṣaṇaḥ

prāyaścittam
     1 vicitravastrayuktāṃ ajāṃ dadyāt ..
     2 śatapalāni candanāni dadyāt ..
     3 vrāhmaṇāya palaparimitakastūrikāṃ dadyāt ..
     4 karpūrakaṃ phalaṃ dadyāt ..
     5 kṛṣṇāṃ gāṃ dadyāt ..
     6 śuklavarṇavṛṣabhaṃ dadyāt ..
     7 kṛṣṇagulmivat prāyaścittaṃ kuryāt ..
     8 prāsādaṃ kārayitvā gaṇeśapratimāṃ sthāpayet athavā kulatthaśākaiḥ pūpaiśca gaṇaśāntipūrbakaṃ lakṣasaṃkhyakagaṇeśamantraṃ japet ..
     9 śataprājāpatyavratañcaritvā brāhmaṇāya bhūmiṃ dakṣiṇāṃ dattvā bhārataṃ śṛṇuyāt ..
     10 pañcapallavasaṃyuktapañcavarṇasamanvitaraktacandanaliptāṅgaraktapuṣpāmbarānvitaikaraktakumbhaṃ dakṣiṇasyāṃ diśi saṃsthāpya tatra tilacūrṇapūritatāmrapātraṃ vinyasya tadupari niṣkamitasuvarṇanirmitayamadevaṃ puruṣasūktamantreṇa saṃpūjya pāpaṃ me śāmyatāmiti prārthayet . tataḥ sāmavid brāhmaṇastatra kalase sāmapārāyaṇaṃ kuryāt . tato daśāṃśaṃ sarṣapaṃ dattvā pātramālyāmiṣecanaṃ kuryāt . tato yamo'pi mahiṣārūḍho daṇḍapāṇirbhayānakaḥ . dakṣiṇāśāpatirdevo mama pāpaṃ vyapohatu .. iti mantreṇa yajamāno yamaṃ visṛjya taṃ ācāryāya nivedya sadbhaktimācaret ..
     11 gulmamayoṃ dhenuṃ dadyāt ..

pāpī
     12 pitṛhā
     13 bālaghātī
     14 brahmahā
     15 bhrātṛhā
     16 mahiṣīghātī
     17 mātṛhā
     18 mārjārahā
     19 rājahā
     20 vakaghātī
     21 vaiśyahantā
     22 śukaśārikāghātī
     23 śūkarahantā
     24 śūdrahantā
     25 śṛgālahā
     26 strīhantā
     27 hariṇaghātī

rogī
     12 cetanāhīnaḥ
     13 mṛtavatsaḥ
     14 pāṇḍukuṣṭhī
     15 mūkaḥ
     16 kṛṣṇagulmī
     17 andhaḥ
     18 pītapāṇiḥ
     19 kṣayarogī
     20 dīrghanasaḥ
     21 raktārbudī
     22 skhalitavāk
     23 danturaḥ
     24 daṇḍāpatānakaḥ
     25 vipādakaḥ
     26 atisārī
     27 khañjaḥ

prāyaścittam
     12 triṃśat prājāpatyāni kṛtvā palaparimitāṃ suvarṇanāvaṃ kārayitvā tāmrapātre rūpyamayaṃ umbhaṃ sthāpayitvā niṣkaparimitasvarṇanirmitaṃ viṣṇuṃ paṭṭavastreṇa sabeṣṭhya vidhānataḥ pūjayet . tat sarvaṃ brāhmaṇāya dattvā brāhmaṇaṃ visarjayet . anyebhyo'pi viprebhyo bhūyasīṃ dakṣiṇāṃ dadyāt ..
     13 brāhmaṇodvāhanaṃ yadhāvidhi harivaṃśaśravaṇañca kuryāt . mahārudrajapān kārayet . taddaśāṃśena ayutasaṃkhyakadūrvayā ca hutvā dakṣiṇāsahitaniṣkaparimitaikādaśasvarṇāni dvijānusārataḥ ekādaśapalāni ca dadyāt . anyabrāhmaṇebhyo yathāśakti dakṣiṇāṃ dadyāt . tata ācāryo varuṇadaivatamantrairdampatīḥ snāpayet . yajamāna ācāryāya vastrālaṅkaraṇāni dadyāt ..
     14 yajamānaścaturdikṣu pañcapallavapañcavarṇasaṃyuktacaturaḥ kalasān saṃsthāpya tanmadhye kumbhopari raupyamaṣṭadalapadmaṃ vinyasya tadupari palārdhārdhaparimitasuvarṇanirmitadaśahastaṃ caturmukhadevaṃ saṃnyasya pratyahaṃ trikālaṃ puruṣasūktena pūjayet . tataḥ pūrbādikumbheṣu brahmacāriṇo brāhmaṇāḥ ṛgvedaprabhṛtīn svasvavedān śanaiḥ paṭheyuḥ . tato madhyakumbhe tilāktaghṛtahemabhirgrahaśāntipuraḥsaraṃ daśāṃśena homaṃ kuryāt . tato brāhmaṇo dvādaśāhenedaṃ karma samāpya tatra pīṭhe yathāvidhi yajamānamabhiṣiñcet . tato yajamāno brāhmaṇebhyo yathāśakti gobhūhematilodakāni dattvā kumbhādīn ācāryāya nivedayet ..
     15 cāndrāyaṇavrataṃ caritvā sarasvati jaganmātaḥ śabdabrahmādidevate . duṣkarmakaraṇāt pāpāt pāhi māṃ parameśvari .. imaṃ mantramuccārya palaparimitasuvarṇasahitapustakaṃ brāhmaṇāya dattvā taṃ brāhmaṇaṃ visarjayet ..
     16 niṣkatrayaparimitasvarṇamayīṃ prakṛtiṃ dadyāt ..
     17 pitṛhavat prāyaścittaṃ kuryāt ..
     18 niṣkamitasvarṇanirmitaṃ pārāvataṃ dadyāt ..
     19 gobhūhiraṇyamiṣṭānnajalavastrāṇi ghṛtadhenuṃ tiladhenuñca dadyāt ..
     20 śuklāṃ gāṃ dadyāt ..
     21 catvāri prājāpatyavratāni caritvā saptadhānyāni utsṛjet ..
     22 brāhmaṇāya sadakṣiṇaṃ sacchāstrapustakaṃ dadyāt ..
     23 sadakṣiṇaṃ ghṛtakumbhaṃ dadyāt ..
     24 ekaṃ prājāpatyavratañcaritvā sadakṣiṇaikadhenuṃ dadyāt ..
     25 khañjavat prāyaścittaṃ kuryāt ..
     26 daśāśvatthavṛkṣān ropayet śarkarādhenuṃ dadyāt śataṃ vrāhmaṇāṃśca bhojayet ..
     27 palaparimitasuvarṇāśvaṃ dadyāt .. * .. hiṃsāyāṃ niṣkṛtiriyaṃ brāhmaṇe samudāhṛtā . tadardhārdhapramāṇena kṣatriyādiṣvanukramāt .. iti śātātapoktakarmavipākadvitīyādhyāyahiṃsāprāyaścittavivaraṇam .. * ..
     1 abhakṣyabhoktā
     2 aspṛśyaspṛṣṭānnabhoktā
     3 garbhapātakartā
     4 dāvāgnidaḥ
     5 duṣṭavāgmī
     6 dravye sati kadannadaḥ
     7 dhūrtaḥ
     8 paranindāvān
     9 parānnavighnakartā
     10 paropatāpī
     11 paropahāsakṛt
     12 piśunaḥ
     1 kṛmikodaraḥ
     2 kṛmilodaraḥ
     3 yakṛtplīhajalodararogī
     4 raktātisārī
     5 khaṇḍitaḥ
     6 mandodarāgniḥ
     7 apasmārī
     8 khallīṭaḥ
     9 ajīrṇī
     10 śūlī
     11 kāṇaḥ
     12 śvāsakāsī
     1 bhīmapañcakopavāsaṃ kuryāt ..
     2 trirātramupavaset ..
     3 palatrayaparimitasuvarṇarūpyatāmrānditajaladhenudānaṃ kuryāt ..
     4 udapānaṃ vaṭavṛkṣaropaṇañca kuryāt ..
     5 dugdhasamanvitaghaṭadvayaṃ paladvayaparimitarūpyañca dvijātaye dadyāt ..
     6 prājāpatyatrayaṃ kṛtvā śataṃ dvijān bhojayet ..
     7 brahmakūrcamayīṃdhenuṃ dattvā sadakṣiṇāṃ gāṃ dadyāt ..
     8 kāñcanasahita dhenuṃ dadyāt ..
     9 yathāvidhi lakṣahomaṃ kuryāt ..
     10 annadānaṃ rudrajapañca prakurvīta ..
     11 sakāñcanāṃ gāṃ dadyāt ..
     12 sahasrapalasammitaṃ ghṛtaṃ dadyāt ..

pāpī
     13 pratimābhaṅgakārī
     14 madyapaḥ
     15 mārgahā
     16 rajasvalādṛṣṭānnabhoktā
     17 viṣadaḥ
     18 sabhāyāṃ prakṣapātī
     19 surāpaḥ
     20 surālaye jale vā śakṛnmūtrakārī

rogī
     13 apratiṣṭhaḥ
     14 raktapittī
     15 pādarogī
     16 kṛmilodaraḥ
     17 chardirogī
     18 pakṣaghātavān
     19 śyāvadantaḥ
     20 gudarogī

prāyaścittam
     13 vatsaratrayaparyantaṃ pratidinaṃ aśvatthasecanānantaraṃ gṛhyoktavidhinā samāṃ gamyāmudvāhayet supūjitaṃ vighnarājañca saṃsthāpayet ..
     14 sarpiṣo ghaṭaṃ sahiraṇyaṃ madhuno'rdhaghaṭañca dadyāt ..
     15 aśvaṃ dadyāt ..
     16 trirātraṃ gomūtrayāvakaṃ bhuñjīta ..
     17 daśa payasvinīrgā dadyāt ..
     18 satyavartine niṣkatrayaparimitaṃ hema dadyāt ..
     19 prājāpatyavratañcaritvā saptatulāparimitaśarkarāṃ dattvā mahārudraṃ japtvā taddaśāṃśaṃ tilairhutvā varuṇadaivatamantrairabhiṣekaṃ kuryāt ..
     20 māsaṃ vyāpya surārcanaṃ godvayadānaṃ prājāpatyamekañca kuryāt .. * .. iti śātātapoktakarmavipākatṛtīyādhyāyaprakīrṇaprāyaścittavivaraṇam .. * ..
     1 agamyābhigāmī
     2 aśvayonigāmī
     3 āmānnahārī
     4 ikṣorvikārahārī
     5 ūrṇāhārī
     6 auṣadhāpahartā
     7 kandamūlahārī
     8 kāṃsyahārī
     9 gurujāyābhigāmī
     10 cāṇḍālīgāmī
     11 tapasvinīprasaṅgī
     12 tapasvinīsaṅgamī
     13 tāmbūlahārī
     14 tāmracauraḥ
     15 telacauraḥ
     16 trapuhārī
     17 dadhicauraḥ
     18 dāruhārī
     19 dīkṣitastrīprasaṅgī
     20 dugdhahārī
     21 devahārī
     22 nānāvidhadravyacauraḥ
     23 pakvānnahārī
     24 paṭṭamūtrahartā
     25 paśuyonigāmī
     26 pitṛṣvasṛgantā
     27 puttrajāyābhigāmī
     1 dhruvamaṇḍalī
     2 gudastambhī
     3 hīnadīptiḥ
     4 udaragulmavān
     5 lomaśaḥ
     6 sūryāvartarogī
     7 hrasvapāṇiḥ
     8 puṇḍarīkasamanvitaḥ
     9 mūtrakṛcchrī
     10 hīnamuṣkaḥ
     11 pramehagadī
     12 aśmarīgadī
     13 śvetauṣṭhaḥ
     14 auḍumbarī
     15 kaṇḍvādipīḍitaḥ
     16 netrarogavān
     17 madavān
     18 svinnapāṇiḥ
     19 duṣṭaraktadṛkrogī
     20 bahumūtrakaḥ
     21 vividhajvarī
     22 grahaṇīyuktaḥ
     23 jihvārogī
     24 vilomā
     25 mūtrāghātī
     26 dakṣiṇāṃśavraṇī
     27 kṛṣṇakuṣṭhī
     1 kārpāsabhārakāṃsyadohasaṃyuktasavatsakatilaṣaṣṭimitahemadhenuṃ surabhī vaiṣṇavī mātā mama pāpaṃ vyapohatu imaṃ mantramuccārya dadyāt ..
     2 māsaṃ vyāpya pratidinaṃ sahasrasaṅkhyakamalakaraṇakaśiraḥsnānaṃ kuryāt . strīṇāmapi tattatpuruṣasaṃsargāttattatprāyaścittam ..
     3 niṣkadvayasvarṇanirmitāśvinīkumārau dadyāt ..
     4 guḍadhenuṃ pradadyāt ..
     5 kambalānvitaniṣkamitasvarṇanirmitavahnimūrtiṃ arcayitvā brāhmaṇāya dadyāt ..
     6 māsaṃ vyāpya sūryārdhyaṃ kāñcanañca dadyāt ..
     7 yathāśakti devagṛhaṃ udyānañca kuryāt ..
     8 brāhmaṇamalaṅkṛtya tasmai śatapalaṃ kāṃsyaṃ dadyāt ..
     9 nīlamālyādibhūṣitanīlavastrācchannaghaṭaṃ paścimasyāṃ diśi saṃsthāpya tadupari tāmrapātre ṣaḍṇiṣkasvarṇanirmitavaruṇaṃ puruṣasūktena yajeta . sāmavedī brāhmaṇastatra sāmavedamācaret viṃśatiniṣkamitasuvarṇaputtalikāṃ niṣpāpo'hamityuccārya brāhmaṇāya dadyāt . yādasāmadhipo devo viśveṣāmadhipo varaḥ . saṃsāranaukarṇadhāro varuṇaḥ pāvano'stu me .. iti mantreṇa ācāryāya svarṇavaruṇaṃ dadyāt ..
     10 mātṛgāmivata prāyaścittaṃ kuryāt ..
     11 māsaṃ vyāpya rudraṃ japet yathāśakti kāñcanañca dadyāt ..
     12 madhudheṇuṃ hiraṇyasahitaśatadroṇaparimitatilañca dadyāt
     13 sadakṣiṇottamavidrumadvayaṃ dadyāt ..
     14 prājāpatyavrataṃ śatapalaparimitatāmradānañca kuryāt ..
     15 upoṣya viprāya tailaghaṭadvayaṃ dadyāt ..
     16 upoṣya vidhivadghṛtadhenuṃ dadyāt ..
     17 viprāya dadhidhenuṃ dadyāt ..
     18 viduṣe paladvayaparimitakuṅkumaṃ dadyāt ..
     19 prājāpatyadvayaṃ kuryāt ..
     20 brāhmaṇāya yathāvidhi dugdhadhenuṃ dadyān ..
     21 tatra jvare karṇe rudraṃ japet mahājvare mahārudraṃ rodrajvare atiraudraṃ vaiṣṇavajvare mahārudrātiraudrau ca japet ..
     22 śaktyanusāreṇānnodakavastrāṇi hema ca dadyāt ..
     23 lakṣasaṃkhyakagāyatrīṃ japet tilakaraṇakaṃ taddaśāṃśahomañca kuryāt ..
     24 dhenuṃ dadyāt ..
     25 tilapātradvayaṃ dadyāt ..
     26 śaktitaḥ ajāṃ dadyāt ..
     27 svamutāgamanaprāyaścittasyārdhaṃ ghṛtāktatilakaraṇakadaśāṃśahomañca kuryāt .. pāpī
     28 phalahārī
     29 bhrātṛjāyāmigāmī
     30 madhucauraḥ
     31 mātulānīgantā
     32 mātṛgāmī
     33 mātṛṣvasṛgantā
     34 mṛtabhāryābhigāmī
     35 raktavastraprabālahārī
     36 lauhahārī
     37 vastrahārī
     38 vidyāpustakahārī
     39 vipraratnāpahārī
     40 viprahemahṛt
     41 śākahārī
     42 śuktihārī
     43 saugandhikahārī
     44 svagotrastrīprasaṅgī
     45 svajātistrīgāmī
     46 svasutāgāmī

rogī
     28 vraṇitāṅguliḥ
     29 gulmakuṣṭhī
     30 netrarogavān
     31 pṛṣṭhakubjaḥ
     32 liṅgahīnaḥ
     33 nānāṅge vraṇavān
     34 mṛtabhāryaḥ
     35 raktavātavān
     36 karvūrāṅgaḥ
     37 kuṣṭhī
     38 mūkaḥ
     39 anapatyaḥ
     40 kulaghnaḥ
     41 nīlalocanaḥ
     42 pāṇḍumūrdhajaḥ
     43 durgandhāṅgaḥ
     44 bhagandararogī
     45 hṛdayavraṇī
     46 raktakuṣṭhī prāyaścittam
     28 dvijātaye ayutasaṃkhyakanānāphalaṃ dadyāt ..
     29 svasutāgamanaprāyaścittasyārdhaṃ ghṛtāktatilakaraṇakadaśāṃśahomañca kuryāt ..
     30 upavāsaṃ kṛtvā madhudhenuṃ dadyāt ..
     31 kṛṣṇājinaṃ pradadyāt ..
     32 uttarataḥ kṛṣṇamālyādibhūṣitakṛṣṇavastrasamācchannakumbhaṃ vinyasya tadupari kāṃsyapātre niṣkaṣaṭkamitasuvarṇanirmitanaravāhanakuveraṃ puruṣasūktena yajet . atharvavedavidbrāhmaṇastatra atharvoktakarma kuryāt . vrāhmaṇāya viṃśatiniṣkaparimitasuvarṇanirmitaputrikāṃ niṣpāpo'hamiti bruvan dadyāt . nidhīnāmadhipo devaḥ śaṅkarasya priyaḥ sakhā . saumyāśādhipatiḥ śrīmān mama pāpaṃ vyapohatu .. iti mantreṇa taṃ kuveraṃ ācāryāya dadyāt ..
     33 dāsadānaṃ agamyāgamanaprāyaścittañca kuryāt ..
     34 ekabrāhmaṇaṃ vivāhayet ..
     35 maṇirāgasamanvitāṃ savastrāṃ mahiṣīṃ dadyāt ..
     36 ekadinamupoṣya śatapalalauhaṃ dadyāt ..
     37 niṣkamitahemanirmitaprajāpatiṃ vastrayugmañca dadyāt ..
     38 brāhmaṇāya sadakṣiṇaṃ nyāyetihāsaṃ dadyāt ..
     39 mahārudrajapādikaṃ kuryāt taddaśāṃśapalāśasamidbhiryadhāvidhi juhuyāt mṛtavatsoktasarvakarma ca kuryāt ..
     40 cāndrāyaṇatrayānantaraṃ suvarṇaśataṃ dadyāt ..
     41 brāhmaṇāya mahānīlamaṇidvayaṃ dadyāt ..
     42 upavāsānantaraṃ palaśataśuktiṃ dadyāt ..
     43 agnau lakṣasaṃkhyakapadmairhomaṃ kuryāt ..
     44 mahiṣīṃ dadyāt ..
     45 prājāpatyadvayaṃ kuryāt ..
     46 pūrbataḥ pītamālyādibhūṣitapītavastrasamācchannakalasaṃ saṃsthāpya tasyopari svarṇapātraṃ niṣkaṣaṭkamitasuvarṇanirmitavāsavaṃ puruṣasūktena yajet . tatra ṛgyajuḥsāmāni samācaret brāhmaṇaṃ sampūjya niṣpāpo'hamiti bruvan tasmai śatasuvarṇanirmitaputtrikāṃ dadyāt .
     devānāmadhipo devo vajrī viṣṇuniketanaḥ . śatayajñaḥ sahasrākṣaḥ pāpaṃ mama nikṛntatu .. iti mantraṃ paṭhet .. * .. iti śātātapīyakarmavipāke caturthādhyāyoktasteyaprāyaścittasya tathā pañcamādhyāyoktāgamyāgamanaprāyaścittasya ca vivaraṇam .. * ..

pāpayuktaḥ--
     1 anadhyāye'dhyayanakartā
     2 aspṛśī
     3 karavṛttiḥ
     4 kumatipradaḥ
     5 kumārīgantā
     6 kṛttavāsāḥ nikṛntanaśca
     7 kratunindakaḥ śrutinindako'pi pāṭhaḥ
     8 gurughātī
     9 dakṣiṇācauraḥ
     10 drohī
     11 dvijanindākartā
     12 dvijavastrahṛt

maraṇaviśeṣaviśiṣṭaḥ--
     1 vidyudāhataḥ
     2 asparśasaṅgī mṛtaḥ
     3 vṛkahataḥ vṛṣahataḥ
     4 viṣahataḥ
     5 vyāghrādihataḥ
     6 kṛmihataḥ
     7 śastrahataḥ
     8 śayyāmṛtaḥ
     9 davahataḥ dāruhataḥ
     10 saṃskārahīnamṛtaḥ
     11 prastarahataḥ
     12 anapatyamṛtaḥ

aurdhvadehikapūrbakālīnatatputtrādikartavyaprāyaścittam .
     1 vidyādānaṃ kuryāt ..
     2 vedapārāyaṇaṃ kuryāt ..
     3 yathāśakti kāñcaṇaṃ dadyāt ..
     4 kṣetrasaṃyutāṃ medinīṃ dadyāt ..
     5 parakanyāṃ vivāhayet ..
     6 dvijāya godhūmānnaṃ dadyāt ..
     7 sadakṣiṇāṃ mahiṣīṃ dadyāt ..
     8 niṣkamitasuvarṇanirmitapātrasthitaviṣṇvadhiṣṭhitatūlīsamanvitaśayya dadyāt ..
     9 sadane sabhāṃ kuryāt ..
     10 kumāraṃ vivāhayet ..
     11 savatsāṃ payasvinīṃ gāṃ dadyāt ..
     12 navatiṃ kṛcchrāṇi caret ..

pāpayuktaḥ--
     13 nikṣepahārakaḥ
     14 nṛpanāśakaḥ
     15 paśuhiṃsakaḥ
     16 pāśikaḥ
     17 matsarī
     18 madyavikretā
     19 mitrabhedī
     20 medinīcauraḥ
     21 yajñahānikartā
     22 rājakumāraghnaḥ
     23 rājadantihṛt
     24 lauhahṛt
     25 viṣadaḥ
     26 śaṅkaradrohī
     27 śāstrahṛt
     28 sūcakaḥ
     29 setubhedī
     30 svadarpakāryakārakaḥ
     31 hiṃsraḥ

maraṇaviśeṣaviśiṣṭaḥ--
     13 kukkurahataḥ
     14 gajahataḥ
     15 caurahataḥ
     16 araṇye śūkarahataḥ
     17 śaucahīnamṛtaḥ
     18 patitamṛtaḥ
     19 vairihataḥ
     20 bhṛgupātahataḥ
     21 vahnihataḥ
     22 rājahataḥ
     23 vṛkṣahataḥ
     24 atīsāramṛtaḥ
     25 sarpadaṣṭaḥ
     26 śṛṅgihataḥ
     27 vāntamāśritya mṛtaḥaspaśyasparśanamṛtaśca
     28 śakaṭahataḥ
     29 jalahataḥ
     30 sākinyādihataḥ
     31 udbandhanamṛtaḥ
     32 hayāhataḥ
     33 kapihataḥ
     34 visūcikāmṛtaḥ
     35 kaṇṭhakabalamṛtaḥ
     36 keśarogamṛtaḥ

aurdhvadehikapūrbakālīnaputtrādikartavyaprāyaścittam .
     13 atra prāyaścittasyānuktatvāt vyāghrādihata ityatrādipadadarśanācca tatroktaprāyaścittaṃ yuktam ..
     14 caturniṣkamitahemagajaṃ dadyāt ..
     15 dhenuṃ dadyāt ..
     16 kukkurahatavat ..
     17 dviniṣkasvarṇajahariṃ dadyāt ..
     18 ṣoḍaśaprājāpatyāni kuryāt ..
     19 vṛṣaṃ dadyāt ..
     20 dhānyaparvataṃ dadyāt ..
     21 svaśaktita upānahaṃ dadyāt ..
     22 hiraṇmayapuruṣaṃ dadyāt ..
     23 svarṇasaṃyutaṃ sauvarṇavṛkṣaṃ dadyāt ..
     24 saṃyato lakṣasaṅkhyakagāyatrīṃ japet ..
     25 nāgabalidānaṃ kāñcanadānañca kuryāt ..
     26 vastrasaṃyuktavṛṣabhaṃ dadyāt ..
     27 sacchāstrapustakaṃ dadyāt ..
     28 upaskarānvitaṃ aśvaṃ dadyāt ..
     29 niṣkatrayamitasvarṇavaruṇaṃ dadyāt ..
     30 yathocitaṃ rudraṃ japet ..
     31 payasvinīṃ gāṃ dadyāt ..
     32 niṣkatrayamitaṃ svarṇaṃ dadyāt ..
     33 kanakanirmitakapiṃ dadyāt ..
     34 śataṃ dvijān bhojayet ..
     35 tiladhenuṃ dadyāt ..
     36 aṣṭau kṛcchrān samācaret .. * .. iti śātātapīyakarmavipāke agatīnāṃ viśeṣaprāyaścittam .. * ..

agatīnāṃ sādhāraṇaprāyaścittam .
     saphalasaptadhānyopari pañcapallavasarvauṣadhisaṃyuktaṃ kṛṣṇavastrasamācchannamakālamūlaṃ kalasaṃ saṃsthāpya tatra mahiṣāsanasaṃsthitaṃ caturbhujaṃ daṇḍahastaṃ svarṇakuṇḍalasaṃyutaṃ niṣkaparimitaṃ pretarūpiṇaṃ puruṣaṃ saṃsthāpya pūjayet . pratyahaṃ puruṣasūktena dugdhena tarpayet tatra kalase ṣaḍaṅgarudraṃ japet . yamasūktena yamapūjādikaṃ ātmaviśuddhyarthaṃ gāyatrījapaṃ grahaśāntipūrbakadaśāṃśatilahomañca kuryāt . ajñātagotraviprāya satilamudakaṃ dadyāt .
     imaṃ tilamayaṃ piṇḍaṃ madhusarpiḥsamanvitam .
     dadāmi tasmai pretāya yaḥ pīḍāṃ kurute mama ..

     iti mantreṇa madhuśarkarāyuktaprasthamitakṛṣṇatilapiṣṭapiṇḍaṃ pretarūpāya dadyāt . yajamānaḥ pretamuddiśya tilapātrasaṃyutān dvādaśakṛṣṇakalasān viṣṇumuddiśyaikaṃ kalamañca dadyāt . varāyudhadharaḥ śucirādhāryaḥ varuṇadaivatamantraiḥ kalasodakairdampatī amiṣiñcet . tato yajamāna ācāryāya dakṣiṇāṃ dadyāta nārāyaṇabaliñca kuryāt .. * ..
     evaṃ kṛte vidhānena prakuryādaurdhvadehikam .
     tataḥ pretatvanirmuktāḥ pāvitāstarpitāstathā ..
     dadyuḥ puttrāṃśca pauttrāṃśca āyurārogyasampadaḥ ..

     iti śātātapīyakarmavipākaṣaṣṭhādhyāyoktāgatiprāyaścittavivaraṇam .. * .. (mārkaṇḍeyoktāḥ karmavipākāśca . yathā, tatraiva
     15 adhyāye uktāḥ .
     patitāt pratigṛhyārthaṃ kharayoniṃ vrajeddvijaḥ .
     narakāt pratimuktastu kṛmiḥ patitayājakaḥ ..
     upādhyāyavyalīkantu kṛtvā śvā bhavati dvijaḥ .
     tajjāyāṃ manasā vāñchan taddravya cāpyasaṃśayam ..
     gardabho jāyate jantuḥ pitroścāpyavamānakaḥ .
     mātāpitarāvākruśya śārikā samprajāyate ..
     bhrātuḥ patnyavamantā ca kapotatvaṃ prapadyate .
     tāmeva pīḍayitvā tu kañchapatvaṃ prapadyate ..
     bhartṛpiṇḍamupāśnan yastadiṣṭaṃ na niṣevate .
     so'pi mohasamāpanno jāyate vānaro mṛtaḥ ..
     nyāsāpahartā narakāt vimukto jāyate kṛmiḥ .
     asūyakaśca narakāt mukto bhavati rākṣasaḥ ..
     viśvāsahantā ca naro mīnayonau prajāyate .
     dhānyaṃ yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān ..
     kalāyān kalamān mudgān godhūmānatasīstathā .
     śasyānyanyāni vā hṛtvā mouhājjantu racetanaḥ ..
     sañjāyate mahāvaktro mūṣiko babhrusannibhaḥ .
     paradārābhimarṣāttu vṛko ghoro'bhijāyate ..
     śvā śṛgālo vako gṛdhro tyāḍaḥ kaṅkastathā kramāt .
     bhrātṛbhāryāñca durbuddhiryodharṣayati pāpakṛt ..
     puṃskokilatvamāpnoti sa cāpi narakāccyutaḥ ..
     sakhibhāryāṃ gurorbhāryāṃ rājabhāryāñca pāpakṛt .
     pradharṣaiva hi kāmātmā śūkaro jāyate naraḥ ..
     yajñadānavivāhānāṃ vighnakartā bhavet kṛmiḥ ..
     punardātā ca kanyāyā kṛmirevopajāyate ..
     devatā pitṛviprāṇāmadattvā yo'nnamaśnute .
     pramukto narakāt so'pi vāyasaḥ samprajāyate ..
     jyeṣṭhaṃ pitṛsamaṃ vāpi bhrātaraṃ yo'vamanyate .
     narakāt so'pi vibhraṣṭaḥ krauñcayonau prajāyate ..
     śūdraśca brāhmaṇīṃ gatvā kṛmiyonau prajāyate .
     tasyāmapatyamutpādya kāṣṭhāntaḥkīṭako bhavet .
     śūkaraḥ kṛmiko madguścaṇḍālaśca prajāyate ..
     akṛtajño'dhamaḥ puṃsāṃ vimukto narakānnaraḥ .
     kṛtaghnaḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā .
     matsyastu vāyasaḥ kūrmaḥ pukkaśo jāyate tataḥ ..
     aśastraṃ puruṣaṃ hatvā naraḥ sañjāyate kharaḥ ..
     kṛmiḥ strīvadhakartā ca bālahantā ca jāyate ..
     bhojanaṃ corayitvā tu makṣikā jāyate naraḥ ..
     tatrāpyasti viśeṣo vai bhojanasya śṛṇuṣva tat .
     hṛtvānnantu sa mārjāro jāyate narakāccyutaḥ ..
     tilapiṇyākasaṃmiśramannaṃ hṛtvā tu mūṣikaḥ ..
     ghṛtaṃ hṛtvā tu nakulaḥ kāko madgurajāmiṣam ..
     matsyamāṃsāpahṛt kākaḥ śyeno mārgāmiṣāpahṛt .
     vīcīkākastvapahṛte lavaṇe dadhani kṛmiḥ ..
     corayitvā payaścāpi balākā samprajāyate ..
     yastu corayate tailaṃ tailapāyī sa jāyate ..
     madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlikaḥ .
     corayitvā tu niṣpāvān jāyate gṛhagoladaḥ ..
     āsavañcorayitvā tu tittiritvamavāpnuyāt ..
     ayo hṛtvā tu pāpātmā vāyasaḥ samprajāyate .
     hṛte kāṃsye ca hārītaḥ kapoto rūpyabhājane .
     hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate ..
     patrorṇaṃ corayitvā tu krakaratvañca gacchati .
     koṣakāraśca kauṣeye hṛte vastre'bhijāyate ..
     dukūle śārṅgike pāpo hṛte caivāṃśuke śukaḥ .
     tathaivājāvikaṃ hṛtvā vastraṃ kṣaumañca jāyate ..
     kārpāsike hṛte krauñco vālkahartā vakastathā .
     mayūro varṇakān hṛtvā śākapatrañca jāyate ..
     jīvañjīvakatāṃ yāti raktavastrāpahṛnnaraḥ .
     chuchundariḥ śubhān gandhān vāso hṛtvā śaśo bhavet ..
     śaṇḍaḥ phalāpaharaṇāt kāṣṭhasya ghuṇakīṭakaḥ .
     puṣpāpahṛddaridraśca paṅguryānāpahṛnnaraḥ ..
     śākahartā ca hārītastoyahartā ca cātakaḥ .
     bhūhartā narakān gatvā rauravādīn sudāruṇān tṛṇagulmalatāballitvaksāratarutāṃ kramāt .
     prāpya kṣīṇālpapāprastu naro bhavati vai tataḥ ..
     kṛmiḥ kīṭaḥ pataṅgo'tha pakṣī toyacaro mṛgaḥ .
     gotvaṃ prāpya ca caṇḍālapukkaśādi jūgupsitam .
     paṅgvandho badhiraḥ kuṣṭhī yakṣmaṇā ca prapīḍitaḥ mukharogākṣirogaiśca gudarogaiśca ca bādhyate ..
     apasmārī ca bhavati śūdratvaṃ ca sa gacchati ..
     eṣa eva kramo dṛṣṭo gosuvarṇāpahāriṇām .
     vidyāpahāriṇaścogrā niṣkrayabhraṃśino guroḥ ..
     jāyāmanyasya puruṣaḥ pārakyāṃ pratipādayan .
     prāpnoti śaṇḍatāṃ mūḍho yātanābhyaḥ paricyutaḥ ..
     yaḥ karoti naro hīmamasamiddhe vibhāvasau .
     so'jīrṇavyādhiduḥkhārto mandāgniḥ saṃprajāyate .. * ..
nānāpurāṇoktakarmavipākasaṃkṣepamāha .
     1 . akiñcanatā . yaḥ kila prabhūtadhanavānapi dharmanindako devāgnibrāhmaṇadaridrebhyaḥ kiñcidapi dhanaṃ na dattavān . sa tu āyuṣo'vasāne mṛto yamadūtaiḥ prapīḍito lolākhyanarake, sarvavastūni paśyannapi nirāśaḥ paramaṃ duḥkhamāpnoti . tato janmāntaraṃ parigṛhyākiñcanatvamāsādya jīrṇavastradharaḥ bahunā kleśenāpi svajīvikāṃ niṣpādayet ..
     2 . aputtratā bahuputtratā ca . yastu gavīmukhāt bhojanīyadravyaṃ āhṛtya dūrato visarjayet . sa manvantaratrayaṃ nirjane ghore maruprabhṛtisthale uṣitvā punarjanmāntaraṃ prāpya puttravihīno bahuputtro vā bhavediti ..
     3 . arśorogaḥ . yaḥ khalu pativratāṃ dharmaniyatāṃ ṛtusnātāṃ patnīṃ nopagacchet . yaśca ātmahā bhrūṇahā gohantā ca syāt . sa mṛtaḥ gāḍhāndhatamasāvṛtaṃ tāmisrākhyaṃ narakaṃ gatvā karmakṣayam prāpya janmāntareṇa punarmānuṣayonimabhigamya arśorogeṇākrānto bhavediti ..
     4 . alpāyuḥsantānatā . yo hi tṛṣārtāṃ vāripānaratāṃ gāṃ nivārayati . anenaiva pāpena tasya alpāyuṣaḥ santānā bhaveyuḥ ..
     5 . asmarīrogaḥ . yastu ṛtusnātāṃ striyaṃ krodhādaprītyā vā nopagacchati . sa mṛtaḥ pūyaśoṇitasaṃmiśre narake prapīḍitaḥ punarmānuṣatvaṃ prāpya asmarīrogākrānto jāyate iti ..
     6 . unmādarogaḥ . yastu brāhmaṇaṃ vaiṣṇavaṃ pitarau dvijādikaṃ mānārhaṃ nārcayet paraṃ nindet sa mṛtaḥ purīṣākhye narake adhaḥśirā nānā duḥkhabhāk bhavet . tataḥ karmakṣaye mānuṣīṃ tanumupalabhya unmādarogavān jāyate . tathā yena ca brāhmaṇeṣu gurau ca dambhācāraḥ kṛtaḥ tebhyaḥ smṛtibhramakarāṇi dravyāṇi ca dattāni so'pi janmāntare unmādarogavān bhavediti ..
     7 . kāsaḥ . kāsastu pañcavidhaḥ . yena karmaṇā yadrūpo bhavettaducyate . atikaṭhorairmithyāvākyairyastu lokaṃ pīḍayet sa pittaprabalakena kāsena pī ḍito bhavet . yo hi brāhmaṇasthānavinaṣṭakārī sa vātakāsena pīḍito bhavet . yastu jalāśayadhvaṃsakārī sa śleṣmakāsena pīḍitaḥ syāt . yo hi brahma viṣṇuṃ śivañca bhedabuddhyā paśyati sa sannipātotthakāsapīḍitaḥ syāt . yajñaṃ vinā paśuṃ hatvā tanmāṃsabhakṣaṇakārī sarbadoṣotthakāsena gṛhyate . yaduktaṃ tantre purāṇe ca --
     ayajñena paśuṃ hatvā bhuṅkte māṃsantu yo naraḥ .
     sarvadoṣotthakāsena gṛhyate śṛṇu bhūpate ! ..

     8 . kuvjatvam . yaduktaṃ purāṇeṣu .
     devatāpratimāṃ dṛṣṭvā yastāṃ naivābhivādayet .
     brāhmaṇañca guruṃ śreṣṭhaṃ brahmacāritapasvinam ..
     śmaśāne jāyate vṛkṣaḥ kākagṛdhropasevitaḥ ..
     bhuktvā kālamaśeṣañca mānuṣatvamavāpya saḥ .
     kubjatvamaśnute tasmāt karmaṇo mānuṣaṃ dhruvam ..

     9 . garbhasrāvaḥ . yā kācit nārī hiṃsāparatantrā sato sapatnyādīnāmanyāsāṃ strīṇāṃ duṣṭauṣadhādibhirdurmantrairvā garbhaṃ apatyāni ca nāśayati sā narakānnirmuktā punarmānuṣīṃ yonimāsādya puṇyāntareṇa aiśvaryavatyapi garbhasrāvadukhaiḥ prapīḍitā bhavet .
     10 . galagaṇḍaḥ . yaḥ khalu mohād gurustrīkaṇṭhadarśanaṃ kṛtavān . sa mṛto yamakiṅkaraiḥ nirjale prāntare deśe divyavarṣāyutatrayaṃ pātyate . punarjanma samāsādya ca galagaṇḍarogākrāntaḥ sīdet ..
     11 . grahaṇī . ye ca dhanalubdhakāḥ prabhūtadhanasaṃgrahaṃ kṛtvā na yacchanti na cāśnanti na kimapi dharmakāryaṃ kurvanti . tathā ye ca parasyāpahāriṇaḥ tathā aduṣṭāmapatitāṃ bhāryāṃ ye ca yauvane parityajanti te mṛtāḥ pūrīṣākhye narake kalpakoṭiśataṃ dagddhāḥ karmānte mānuṣīṃ yonimāsādya grahaṇīrogākrāntā avasīdeyuḥ ..
     12 . chinnanāsikatā . śrutismṛtikathāvighnakārī devanindako hi mṛtyuṃ prāpya nairṛte paścime bhāge sthitāyāṃ piṅgaleti nagaryāṃ piśācaiḥ saha bahukālamuṣitvā mahāghoraṃ duḥsvañca bhuktvā karmānte mānuṣayonimāsādya chinnanāsiko jāyate ..
     13 . chinnahastatā, chinnapādatā ca . yastu pitarau guruṃ vināparādhato vṛddhaṃ vā tāḍayet sa mṛto yamaloke bahūni kaṣṭānyanubhūya chinnahastaśchinnapādo vā iha jāyate ..
     14 . jalodaraḥ . yaduktaṃ purāṇeṣu .
     brahmaviṣṇumaheśeṣu bhinnabhāvaṃ karoti yaḥ .
     gṛhyate sa tu duṣṭātmā jalodararujā tataḥ ..

     15 . daurbhāgyam . yena ca sarvāsu tṛtīyāsu velāsu tailasparśaḥ kriyate sa durbhagatvamāpnotīti ..
     16 . netrarogaḥ . dīpaharaṇakartā parastrīprekṣakaḥ kāmataḥ pararatidarśanakārī ca netrarogenākrānto bhavet ..
     17 . pakṣarogaḥ . yo hi saśastraḥ san śastrarahitaṃ puruṣaṃ hanti . sa mūḍhaḥ āyuḥśeṣe kṛkarākhye niraye uṣitvā mahāduḥkhena pacyate . tato rāsabhayonau tataḥ kramaśo mṛgavyāghrayonau sambhūya śastreṇa hanyate . tataḥ sārameyo bhūtvā matsyayonau jāyate . tato mānuṣīṃ yonimāsādya anenaivarogeṇa pīḍyate ..
     18 . pāṇḍurogaḥ . yaḥ khalu parabhāryārataḥ parastrīramaṇapriyaḥ sa mṛto yamakiṅkarai rbahudhāduḥkhaṃ prāpitaḥ punaḥ karmapākena mānuṣīṃ yonimāsādya pāṇḍurogeṇa lipyate ..
     19 . pradaram . yā yoṣit bubhukṣitaṃ patiṃ tyaktvā patyanumatiṃ vinā pūrbaṃ bhuṅkte sā mṛtā narakaṃ bhuktvā daśavarṣāṇi vāyasī tataḥ śukī tato mānuṣī bhūtvā śvetapradarayuktā bhavet ..
     20 . nandhyatā . yena jalapipāsurvatsaḥ pratiniṣiddhaḥ . yastu adakṣiṇaṃ vataṃ karoti yo hi miṣṭaphalādikaṃ prāpya devāyānivedya bhuṅkte yaḥ khalu maithunībhāvamavalokya vighnaṃ kurute te sarve bandhyatvamāpnuvantīti ..
     21 . bhagandararogaḥ . ācāryabhāryāgantāronarādhamāḥ strībālavṛddhadhanāpahāriṇaśca mṛtyumadhi gamya viṇmalākhye narake bahuduḥkhaṃ prāppa janmāntare bhagandararogeṇākrāntā bhavanti ..
     22 . mūtrakṛcchram . yena mūḍhena vidhavāgamanaṃ madyapānaṃ vā kṛtam . sa mṛto narakaṃ prāpya karmānte śarīranāśakāriṇā anena rogeṇākrānto bhavet .
     23 . mṛtabhāryatā . yastu jyeṣṭhaṃ bhrātaramatikramya udvahet sa mṛtabhāryo jāyeta . yastu saptamyāṃ tailaṃ spṛśati tasya jyeṣṭhā bhāryā vinaśyati ..
     24 . mehaḥ . yaduktaṃ purāṇeṣu
     mehāśca viṃśatiḥ khyātāḥ pṛthakkarmaprabhāvajāḥ .
     teṣāṃ nāmānyahaṃ vakṣye kramādutpadyate yataḥ ..
     madhumehaḥ sāndramehaḥ surāśukrodakastathā .
     ikṣuḥ sikatasīdhuśca sitamehastathaiva ca ..
     phenaḥ kṣīraśca nīlaśca hāridraḥ kālasaṃjñakaḥ .
     vaśāraktaśca māñjiṣṭho majjākṣārastathā gajaḥ ..
     sadvaidyasyopadeśena jñātvā mehān pṛthak pṛthak .
     nāmānusārataḥ pūrbaṃ karma jñātvā vidhiñcaran .
     pūrbaṃ maithunakṛdyastu śaukarīyonimāvrajet ..
     tasyānte mānuṣīṃ prāppa jalabhehārdito bhavet ..
     mātṛgāmī balānmohāt madhumehī bhavennaraḥ .
     rajakīgamanāccaiva kṣāramehī prajāyate ..
     satīviparyayaṃ kṛtvā sāndramehānvito bhavet .
     rogiṇīgamanānmartyo bhavenmāñjiṣṭhamehavān ..
     mitrastrī dharṣitā yena sa bhavecchukramehavān ..
     catuṣpadābhigamane bhavet sikatamehavān ..
     svarṇahartā kṣīramehī sitamehī surārataḥ .
     kālamehī bhavetso'pi puṣpavatyāśca dharṣaṇāt ..
     rajasvalāyāṃ ratikṛdraktamehārdito bhavet .
     majjamehayutaḥ so'pi yo'ntyajāgamanañcaran ..
     ikṣumehyatidurvṛtto vidhavāgatidoṣataḥ .
     vrāhmaṇīgamanāddehī hastimehena mehati ..
     akṣatāgamanāsakto haridrābhañca mehati ..
     mātaraṃ ye'bhigacchanti bhaginīñcātmanaḥ mutām ..
     śvaśrūñcaivākṣatāraktāṃ bhrātṛbhāryāñca mātulīm .
     gurustrīṃ rājapatnīñca mitrastrīṃ vā kuṭumbinīm .
     mṛtā vaivasvatapurīṃ yānti bhūtaiḥ prapīḍitāḥ ..
     tāḍyante tatra durvṛttā mattaḥ śṛṇu vadāmi te ..
     aṅgārarāśau prakṣipya tān dahanti yamājñayā .
     dūtāstu mahatīṃ ghorāṃ jvalantīmāyasīṃ śilām .
     khādayanti ca tān paścāt narake ca kṣipanti vai ..
     narakānte punaste'pi mṛtāḥ syuḥ śūkarā bhṛśam ..
     śūkarāḥ pañcavarṣāṇi daśavarṣāṇi kukkurāḥ .
     pipīlikāstrayo māsā vṛścikāścābdamātrakam .
     bhūtvā prayānti goyonau sarujā viphalendriyāḥ ..
     tatrādharmakṣayaṃ kṛtvā tato mānuṣayoniṣu .
     pramehagadavantaḥ syuḥ prāpnuvanti manovyathām ..

     25 . yakṣmarogaḥ . viprahantā nyāsāpahartā vṛtticchedakārī prajāpīḍako guruvidrohī mūḍho yakṣmakāsākrānto bhavet ..
     26 . raktapittam . atidurācārī paradravyābhilāṣī pitṛvyabadhūgantā anenaiva rogeṇa pīḍito mavet ..
     27 . vyeśyātvam . yā nārī mṛte bhartari parapatyabhilāṣiṇī sā mṛtā yamaloke taptaṃ āyasaṃ puruṣamāliṅgantī atighoraṃ narakaduḥkhamanubhūya janmāntare veśyā bhūtvā aśeṣapuruṣaiḥ ramamāṇā aśeṣakleśamadhigacchet ..
     28 . vaidhavyam . yā khalu yauvanenātigarvitā ramaṇī virūpantvātmavaśagaṃ patiṃ divā nindati rātrau śayyāṃ na bhajate ājñaptā ca ruṣṭā bhavati sā janmāntaraṃ prāpya vaidhavyayantraṇayā pīḍitā bhavet ..
     29 . śvāsakāsaḥ . śvāsakāsastu mahordhvacchinnatamakakṣudrabhedāt pañcadhā . 1 . yastu yajñamanāsādya śvāsaṃ nirudhya paśuṃ hanti mohāt tanmāṃsādikaṃ bhakṣayati sa mahāśvāsena pīḍyate . 2 . purāṇakathāsamaye yastu anyavākyaṃ vadet sa ūrdhvaśvāsena nigṛhyate . 3 . niṣiddhadānagrahaṇāt chinnaśvāsayuto bhavet . 4 . yo hi śāstrārthaṃ mṛṣā dūṣayati sa tamakaśvāsaiḥ pīḍyate . 5 . pākavighnato hi jīvaḥ kṣudraśvāsairgṛhyate ..
     30 . hṛdrogaḥ . yastu lobhāt dveṣādvā parapīḍāpradāyako bhavet yastu prajānāṃ marmavyathāṃ janayet sa mṛto durvahaṃ narakamadhigamya karmānte atidāruṇairhṛdrogaiḥ pīḍito bhavediti .. * ..)

karmaśīlaḥ, tri, (karma śīlaṃ karmakaraṇarūpasvabhāvo yasya . karma śīlayatīti vā .) yaḥ phalanirapekṣaḥ svabhāvataḥ karma karoti saḥ . tatparyāyaḥ . kārmaḥ 2 . ityamaraḥ . 3 . 1 . 18 ..

karmaśūraḥ, tri, (karmaṇi śūraḥ dakṣaḥ .) karmaṭhaḥ . phalaparyantakarmasamāpakaḥ . ityamaraḥ . 3 . 1 . 18 ..

karmasacivaḥ, puṃ, (karmaṇi karmasu vā sacivaḥ sahāyaḥ .) karmopayuktasacivaḥ . akṣapaṭalādhyakṣādiḥ . ityamaraḥ . 2 . 8 . 4 ..

karmasannyāsikaḥ, puṃ, (karmaṇāṃ sannyāsaḥ sa astyasya iti ṭhan .) yatiḥ . sannyāsī . iti halāyudhaḥ . 2 . 239 ..

karmasākṣī, [n] puṃ, (karmaṇāṃ sākṣī . yadvā karma sākṣāt paśyati pratakṣaṃ karotiti .) sūryaḥ . iti hemacandraḥ .. (uktañca vaidikakriyāpaddhatau yathā,
     sūryaḥ somo yamaḥ kālo mahābhūtāni pañca ca .
     ete śubhāśubhasyeha karmaṇo nava sākṣiṇaḥ ..
kriyāsākṣātkāriṇi, tri . yathā -- mahābhārate . 1 . 47 . 29 .
     hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati ..)

karmakṣamaḥ, tri, (karmaṇi karmasu vā kṣamaḥ samarthaḥ . karmakaraṇasamarthaḥ . tatparyāyaḥ . alaṃkarmīṇaḥ 2 . ityamaraḥ . 3 . 1 . 18 ..

karmāntaḥ, puṃ, (karmaṇaḥ jīvakṛtasukṛtaduṣkṛtakriyāyāḥ anto yatra . karmaṇaḥ kṛṣikāryasya tatphalasya dhānyādisaṃgraharūpakriyāyāḥ anto yatra vā .) karmabhūḥ . kṛṣṭabhūmiḥ . iti hemacandraḥ ..
     (ahanyahanyavekṣeta karmāntān bāhanāni ca .. iti manuḥ . 8 . 419 ..)

[Page 2,054c]
karmāraḥ, puṃ, (karma lohanirmāṇādikāryaṃ ṛcchati gacchati prāpnoti vā . karma + ṛ + aṇ .) karmakāraḥ . kāmāra itibhāṣā .. (yathā, atharvavede . 3 . 5 . 6 .
     ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ .. tathā, manuḥ . 4 . 215 .
     karmārasya niṣādasya raṅgāvatārakasya ca ..) vaṃśaḥ . vāṃśa iti khyātaḥ . karmaraṅgaḥ . iti rājanirghaṇṭaḥ . kāmarāṅgā iti bhāṣā ..

karmārhaḥ, puṃ, (karma arhatīti . arha + aṇ .) puruṣaḥ . iti rājanirghaṇṭaḥ . kriyāyogye tri ..

karmiṣṭhaḥ, tri, (atiśayena karma kartuṃ samarthaḥ karmī vā . kamma + iṣṭhan . inerluk .) kriyāvān . atiśayakarmaviśiṣṭaḥ . iti vyākaraṇam ..

karmī, [n] tri, (karmāstyasya vrīhyādibhyaśca . 5 . 2 . 116 iti iniḥ .) karmaviśiṣṭaḥ . (yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante .. iti muṇḍakopaniṣadi . 1 . 2 . 9 . yathā ca, bhāgavate 1 . 3 . 8 .
     tṛtīyamṛṣisargañca devarṣitvamupetya saḥ .
     tantraṃ sātvatamācaṣṭe naiykarmyaṃ karmiṇāṃ yataḥ ..
)

karmīraḥ, puṃ, (karma + īran .) kirmīravarṇaḥ . ityamaraṭīkā ..

karmendriyaṃ, klī, (karmaṇāṃ gamanādipañcavidhakriyāṇāṃ sampādanāya indriyaṃ karmanimittaṃ indriyaṃ vā .) karmaniṣpādakaviṣayipañcakam . yathā . vāk 1 pāṇiḥ 2 pādaḥ 3 pāyuḥ 4 upasthaḥ 5 . iti vedāntaḥ .. (yathā ca, manuḥ . 2 . 91 .
     buddhīndriyāṇi pañcaiṣāṃ śrotrādīnyanupūrbakāḥ .
     karmendriyāṇi pañcaiṣāṃ pāṣvādīni pracakṣate ..
)

karva darpe . iti kavikalpadrumaḥ .. (bhvāṃ--paṃ--akaṃ--seṭ .)

karvaḥ, puṃ, (kirati vikṣipati cittaṃ viṣayeṣu . kṝ + kṝgṝ-śṝdṝbhyo vaḥ . uṇāṃ . 1 . 155 iti vaḥ .) kāmaḥ . (kṛṇāti hinastīti . kṝ + vaḥ .) unduruḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

karvaṭaṃ, klī, (karvaṃ sundaratvāt sarvaṃ aṭati prāpnotīti . śakandhāditvāt alope sādhuḥ .) puram . nagaram . iti jaṭādharaḥ ..

karvaṭaḥ, puṃ klī, (karva + aṭanpratyayaḥ .) dviśatagrāmamadhye manoramasthānam . grāmaśatasthajanāḥ krayavikrayādinā sevādinā vā yena grāmeṇa jīvanti saḥ . iti kecit .. catuḥsamagrāmaḥ . ityeke .. catuḥsamaṃ gṛhasthānam . ityapare .. ityamaraṭīkāyāṃ bharataḥ .. catuḥśatagrāmasaṃgrahasthānam . iti sārasundarī .. (tathā hi yājñavalkyaḥ . 2 . 167 .
     dhanuḥ śataṃ parīṇāho grāmakṣetrāntaraṃ bhavet .
     dve śate karvaṭasya syāt nagarasya catuḥśatam ..
deśabhedaḥ . yathā, mahābhārate . 2 . 30 . 22 .
     tāmraliptaṃ ca rājānaṃ karvaṭādhipatiṃ tathā .
     suhmānāmadhipañcaiva ye ca sāgaravāsinaḥ ..
)

karvuraḥ, puṃ, (kṛṇāti hinasti prāṇinaḥ . kirati vikṣipati jīvāniti vā . kṝ + kṝgṝśṝvṛcatibhyaḥ ṣvarac . uṇāṃ . 2 . 123 . iti ṣvarac .) rākṣasaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. vyāghraḥ . iti medinī .. (yathā, uṇādiṭīkā
     karvuro vyāghrarakṣasoḥ . 2 . 123 ..)

karvarī, strī, (karvara + ṣitvāt ṅīp .) śivā . iti viśvamedinyau .. hiṅgupatrī . iti jaṭādharaḥ .. (vyāghrī . rākṣasī . ityuṇādivṛttiḥ . 2 . 123 ..)

karvuraḥ, puṃ, (karvati hinasti sadarpo bhavati vā . karva darpe hiṃsāyāñca . madgurādayaśceti + urac .) rākṣasaḥ . iti śabdārṇavaḥ .. citravarṇaḥ . ityamaraḥ . 2 . 9 . 94 .. śaṭī . iti bharataḥ ..

karvūraḥ, puṃ, (karva + kharjūrāditvāt ūraḥ . uṇāṃ 1 . 82 .) rākṣasaḥ . śaṭī . ityamaraḥ .. 2 . 9 . 94 ..

karśyaḥ, puṃ, (kṛś + yat .) karcūraḥ . iti rājanirghaṇṭaḥ . kacūra iti hindībhāṣā ..

karṣaḥ, puṃ klī, (kṛṣ vilekhane pacādyac . karmaṇi karaṇe vā ghañ .) ṣoḍaśamāṣakaparimāṇam . aśītirattikāḥ . tatparyāyaḥ . akṣaḥ 2 . ityamaraḥ . 2 . 9 . 86 .. vaidyakamate tolakadvayam . tatparyāyaḥ . suvarṇam 2 akṣaḥ 3 viḍālapadakam 4 picuḥ 5 pāṇitalam 6 uḍumbaram 7 tindukam 8 kabaḍagrahaḥ 9 . iti paribhāṣā .. daśamāṣakaḥ . iti rājanirghaṇṭaḥ ..
     (koladvayañca karṣaḥ syāt sa proktā pāṇimānikā .
     akṣaḥ picuḥ pāṇitalaṃ kiñcipāṇiśca tindukam ..
iti śārṅgadhare pūrbakhaṇḍe . 1 adhyāye ..)

karṣaḥ, puṃ, (kṛṣ + bhāve ghañ .) karṣaṇam . iti medinī .. vibhītakavṛkṣaḥ . iti śabdaratnāvalī ..

karṣakaḥ, tri, (karṣati bhūmimiti . kṛṣ + ṇvul .) kṛṣijīvī . kṛṣāṇ iti bhāṣā ..
     (sukhamāpatitaṃ sevet duḥkhamāpatitaṃ sahet .
     kālaprāptamupāsīta śasyānāmiva karṣakaḥ ..
iti mahābhārate . 3 . 258 . 15 ..) tatparyāyaḥ . kṣetrājīvaḥ 2 kṛṣikaḥ 3 kṛṣībalaḥ 4 . ityamaraḥ . 2 . 96 .. kārṣakaḥ 5 . iti taṭṭīkā .. ākarṣaṇakartā ca ..

karṣaṇaṃ, klī, (kṛṣ + bhāve lyuṭ .) kṛṣikarma . lāṅgalādinā bhūmyādikhananam . iti hemacandraḥ . cāsa iti bhāṣā .. ākarṣaṇam . ṭānan iti bhāṣā .. (śoṣaṇam . pīḍaṇam . yathā manuḥ 7 . 112 .
     śarīkarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā .
     tathā rājñāmapi prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt ..
)

karṣaṇiḥ, strī, (kṛṣ + aniḥ .) asatī . ityuṇādikoṣaḥ ..

karṣaṇī, strī, (karṣaṇa + gaurāditvāt ṅīṣ .) kṣīriṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

karṣaphalaḥ, puṃ, (karṣaḥ karṣamātraṃ phalaṃ yasya .) vibhītakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 58 .. (asya paryāyāḥ yathā --
     vibhītakastriliṅgaḥ syāllākṣaḥ karṣaphalastu saḥ .
     kalidrumo bhūtavāsastathā kaliyugālayaḥ ..
guṇāścāsya vibhītakaśabde jñeyaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe . 1 bhāge ..)

karṣaphalā, strī, (karṣaphala + ṭāp .) āmalakīvṛkṣaḥ . iti ratnamālā .. (āmalakīśabde'syā guṇādikaṃ jñātavyam ..)

karṣārdhaṃ, klī, (karṣasya ardham .) tolakaparimāṇam . iti vaidyakaparibhāṣā .. (karṣārdhavā kaṇāśuṇṭhyoḥ .
     karṣaḥ karṣārdhvamatho palaṃ paladvayamathākarṣaśca .. iti vaidyakacakrapāṇi saṃgrahajvarādhikārakāsādhikārayoḥ ..)

karṣiṇī, strī, (karṣati iti . kṛṣ + ṇinistato ṅīp .) kṣīriṇīvṛkṣaḥ . aśvamukhabandhanarajjusthitalauham . tatparyāyaḥ . khalīnaḥ 2 kavīyam 3 kavikā 4 . iti jaṭādharaḥ .. (tri . manohārī . yathā raghuḥ 19 . 11 .
     ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ pridhāsakhaḥ ..)

karṣūḥ, puṃ, (kṛṣ + kṛṣicamitanidhanisarjikharjibhya ūḥ . uṇāṃ 1 . 82 . iti ūḥ .) vārtā . karīṣāgniḥ . ityamaraḥ . 3 . 3 . 221 .. vārtā atrakṛṣiḥ . iti ramānāthaḥ .. jīvikā . iti bharataḥ ..

karṣūḥ, strī, (kṛṣ vilekhane + kṛṣicamitanīti ūḥ uṇāṃ 1 . 82 .) kulyā . alpā kṛtrimā sarit . ityamaraḥ . 3 . 3 . 221 .. nadīmātram . iti ratnakoṣaḥ .. iṣṭakhātaḥ . iti medinī .. tadyathā . caturaṅgulapṛthvīstāvadanta rāstathādhaḥ khātā vitastyāyatāstisraḥ karṣūḥ kuryāt karṣūsabhīpe agnitrayamupasamādhāya paristīrya tatraikaikasminnāhutitrayaṃ juhuyāt . iti śrāddhaviveka dhṛtaviṣṇusūtram ..

karhi, vya, (kim + anadyatane hilanyatarasyām . 5 . 3 . 21 iti . hil kādeśaḥ .) kadā . kasmin kāle . iti vyākaraṇam .. kakhana kave iti bhāṣā .. (yathā, ṛmvede 6 . 35 . 2 .
     karhisvittadindra yannṝrbhinnṝnvīraivīrān nīlayāse jayājīn ..)

karhicit, vya, (karhi ca cicceti vigrahaḥ . pāṇinimatānusāreṇa bhinnapadadvayam mugdhabodhamate tu kimaḥ ktyantācciccanau . iti cit .) kasmiṃścit kāle . konakāle iti bhāṣā . tatparyāyaḥ . jātu 2 kadācit 3 . iti hemacandraḥ .. (yathā, bhāgavate 10 . 84 . 13 .
     yasyātmabuddhiḥ kuṇape tridhātuke svadhīḥ kalatrādiṣu bhauma ijyadhīḥ .
     yattīrthabuddhiḥ salile na karhicit janeṣvabhijñeṣu sa eva gokharaḥ ..
)

kala, t ka gatau . saṅkhyāyām . iti kavikalpadrumaḥ .. (adantacurāṃ--paraṃ--sakaṃ--seṭ .) antyasthatṛtīyopadhaḥ . kalayati kālaṃ dhīraḥ . iti durgādāsaḥ ..

kala, ṅa saṅkhyārutoḥ . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--sakaṃ--akaṃ ca--seṭ .) ṅa kalate divasaṃ vṛddhaḥ gaṇayatītyarthaḥ . rut śabdaḥ . iti durgādāsaḥ ..

kala, ka nudau . iti kavikalpadrumaḥ .. (curāṃ--paraṃ-- saka--seṭ .) ka kālayati . nudiriti nuda ñauś preraṇe ityasya auṇādikakipratyaye rūpam . iti durgādāsaḥ ..

kalaṃ, klī, (kaḍati mādyati anena . kaḍa made + halaśca . 3 . 3 . 121 . iti ghañ . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ . ḍalayorekatvam .) śukram . iti medinī .. kolivṛkṣaḥ . iti śabdacandrikā ..

kalaḥ, puṃ, (kala + bhāve ghañ vṛddhyabhāvaḥ .) madhurāsphuṭadhvaniḥ . ityamaraḥ . 1 . 7 . 2 .. (jagau kalaṃ vāmadṛśāṃ manoharam .. iti bhāgavatam . 10 . 29 . 3 ..) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kalaḥ, tri, (kalayati māndyaṃ nayati jāṭharāgnim . kala + ṇic + ac . dhātūnāmanekārthatvāt viśeṣataḥ kalihalirityukteśca tathātvam .) ajīrṇaḥ . iti medinī .. (avyaktamadhuradhvaniḥ . yathā raghuḥ . 1 . 41 .
     sārasaiḥ kalanirhrādaiḥ kvacidunnamitānanau ..)

kalakaḥ, puṃ, (kalate iti . kala + ṇvul . svārthe kan vā .) śakulamatsyaḥ . iti hemacandraḥ .. (śakulaśabde'sya guṇādayo'vagantavyāḥ ..)

kalakaṇṭhaḥ, puṃ, (kalapradhānaḥ kaṇṭo yasya .) kaladhvaniḥ . haṃsaḥ . pārāvataḥ . pikaḥ . iti medinī .. (yathā, rājendrakarṇapūre 3 . yuṣmākaṃ ratikāntakārmukalatāktreṅkārakānte rute, sotkaṣṭhaṃ kalakaṇṭhakaṇṭhakuharodbhūte'pi mābhūnmanaḥ ..)

kalakalaḥ, puṃ, (kalādapi kalaḥ . yugapatsamamutthitabahulaśabdānāmekībhūtatayā tumulatvāttathātvam . kalaśabde + ghañ . vṛddhyabhāvaḥ . yadvā kalaḥ prakāraḥ guṇavacanatvāt prakāre dvitvam ..) kolāhalaḥ . (yathā, gītagovinde . 1 . 38 .
     unmīlanmadhugandhalubdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ ..) sālaniryāsaḥ . iti medinī ..

kalaghoṣaḥ, puṃ, (kalo madhuro ghoṣo dhvaniryasya .) kokilaḥ . iti śabdaratnāvalī ..

kalaṅkaḥ, puṃ, (kalayati iti . kala + kvip . kal cāsau aṅkaśceti .) cihnam . apavādaḥ .
     (uttamasya viśeṣeṇa kalaṅkotpādako janaḥ .. iti kathāsaritsāgare . 24 . 204 ..) lauhamalam . iti medinī ..

kalaṅkaṣaḥ, puṃ, (kareṇa kaṣati hinasti nāśayati vā . bāhulakāt khac mum ca rasya laḥ kalena garjanena kaṣati vā .) siṃhaḥ . iti śabdamālā ..

kalaṅkaṣā, strī, (kalaṅkaṣa + ṭāp .) karatālī . iti śabdaratnāvalī ..

kalaṅkī, [n] tri, (kalaṅko'styasya . iniḥ .) apavādagrastaḥ . yathā -- tithyāditattve .
     kalaṅkī jāyate vilve tiryagyoniśca nimbake . cihnayuktaḥ . lauhamalaviśiṣṭaḥ .. candraḥ ..

kalaṅkuraḥ, puṃ, (kaṃ jalaṃ laṅkayati gamayati bhrāmayatītyarthaḥ . lakigatau + ṇic + urac .) āvartaḥ . jalamramaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,056a]
kalañjaḥ, puṃ, (kaṃ lañjayati . laji + aṇ .) viṣāstrahatamṛgapakṣiṇau . iti trikāṇḍaśeṣaḥ .. tāmrakūṭaḥ . doktā tāmāk iti bhāṣā . yathā . viṣṇusiddhāntasārāvalyāṃ vaidyake . atha dhumaparṇīdhūmapānaguṇaḥ .
     kalañjasaṃveṣṭanadhūmapānāt syāddantaśuddhirmukharogahāniḥ .
     kaphaghnamāmañvarahānikṛcca gāndharvavidyāpravaṇaikasevyam ..


kalaṭaṃ, klī, (kaṃ jalaṃ laṭati ācchādayati . āvṛṇotīti vā . ka + laṭ + ac .) gṛhācchādanam . iti śabdaratnāvalī . cāla iti bhāṣā .. kuṭalamiti ca pāṭhaḥ ..

kalatūlikā, strī, (kaṃ sukhaṃ viṣayatvena lāti gṛhnāṃtīti kalaḥ . kalaṃ kāmaṃ tūlayati niṣkaṣati pūrayati vā yā . kala + tūla niṣkarṣe pūraṇe vā ṇvul . ṭāpi ata itvam .) icchāvatī . kāmukā . tatparyāyaḥ . vāñchinī 2 lañjikā 3 . iti trikāṇḍaśeṣaḥ ..

kalatraṃ, klī, (gaḍa secane + gaḍerādeśca kaḥ . uṇāṃ . 3 . 106 . atran gakārasya kakāraśca . ḍalayo rekatvasmaraṇāt ḍasya laḥ . yadvā kalaṃ trāyate . trai + kaḥ . yadvā kaḍyate śiṣyate iti .) kaḍa--śāsane bāhulakāt atran . śroṇiḥ . bhāryā . ityamaraḥ . 3 . 3 . 178 .. (yathā meghadūte . 40 .
     tāṃ kasyāñcid bhavanavaḍabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ ..) rājñāṃ durgasthānam . iti hemacandraḥ ..

kaladhūtaṃ, klī, (kalena avayavena dhūtaṃ śuddham .) rūpyam . iti rājanirghaṇṭaḥ ..

kaladhautaṃ, klī, (kalena avayavena dhautam .) svarṇam .
     (kanyeyaṃ kaladhautakomalaruciḥ kīrtistu nātaḥ parā . iti mahānāṭakam .. mahābhārate ca 4 . goharaṇe 40 . 6 .
     ime ca kasya nārācāḥ sahasraṃ līmavāhinaḥ .
     samantātkaladhautāgrā upāsaṅge hiraṇmaye ..
) rajatam . iti medinī .. kaladhvaniḥ . iti viśvaḥ ..

kaladhvaniḥ, puṃ, (kalaḥ asphuṭamadhuraḥ dhvaniryasya .) pārāvataḥ . kokilaḥ . mayūraḥ . iti medinī .. madhurāvyaktaśabdaḥ . iti kalaśabdārthe amaraḥ . 1 . 7 . 2 .. (yathā mahānirvāṇatantre . 1 . 3 .
     apsarogaṇasaṅgītakaladhvanininādite ..)

kalanaṃ, klī, (kalyate lakṣyate duṣyate vā . kala + lyuṭ .) cihnam . doṣaḥ . iti halāyudhaḥ .. (kalyate śukraśoṇitābhyāmanyonyaṃ miśyrate .) garbhe miśritaṃ śukraśoṇitam .. yathā, bhāgavate . 3 . 31 . 2 .
     kalanaṃ tvekarātreṇa pañcarātreṇa budbudam .
     daśāhena tu karkandhūḥ peśyaṇḍaṃ vā tataḥ param ..
kvacit kalalaṃ ityapi pāṭho dṛśyate . kalayati jānātyanena . kala gatau gatyarthā jñānārthāśca . kala + karaṇe lyuṭ . jñānam ..)

kalanaḥ, puṃ, (kaṃ jalaṃ lāti . tathā san namati . ka + lā + kaḥ .) vetasavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kalanā, strī, (kala + bhāve yuc . ṭāp ca .) vaśībhūtatvam . vaśatā . yathā -- ānandalaharyām . 29 .
     karāraṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā . jalpanā ca ..

kalandaraḥ, puṃ, (kalaṃ śāstravihitavākyaṃ śiṣṭācāraṃ vā dṛṇāti . kala + dṝ + khac . mum ca .) varṇaśaṅkarajātiviśeṣaḥ . sa tu leṭāt tīvarakanyāyāṃ jātaḥ . iti brahmavaivartapurāṇam ..

kalandikā, strī, (kaṃ sukhaṃ lāti viṣayatvena iti . kalaṃ kāmaṃ sarvābhīṣṭaṃ dadāti . kala + dā + kaḥ . saṃjñāyāṃ kan . tataṣṭāp ata itvaṃ pṛṣodarā ditvāt mum ca .) sarvavidyā . iti hemacandraḥ ..

kalandhuḥ, strī, (kalāyāḥ mātrāyāḥ andhuriva . śakandhvāditvāt alope sādhuḥ .) gholīśākaḥ . iti rājanirghaṇṭaḥ ..

kalabhaḥ, puṃ, (kalena kareṇa śuṇḍeneti yāvat bhāti . kala + bhā + kaḥ . yadvā + kal gatau kṛśṝśalikaligardibhyo'bhac . uṇāṃ . 3 . 122 . iti . abhac .) karabhaḥ . hātira chā iti bhāṣā . sa tu pañcavarṣaparyantam . iti subhūtiḥ .. tatparyāyaḥ . kariśāvakaḥ 2 . ityamaraḥ . 2 . 8 . 35 .. durdāntaḥ 3 vyālaḥ 4 . (yathā raghau . 3 . 32 .
     mahokṣatāṃ vatsataraḥ spṛśanniva dvipendrabhāvaṃ kalabhaḥ śrayanniva ..) dhattūravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kalabhavallabhaḥ, puṃ, (kalabhasya hastiśāvakasya vallabhaḥ priyaḥ .) pīluvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kalabhī, strī, (kaṃ jalaṃ āśrayatayā labhate . labha + ac . gaurāditvāt ṅīṣ .) cañcuvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kalamaḥ, puṃ, (kalate kalayati vā akṣaraṃ prakāśayati janayati vā . kala + kalikardoramaḥ . uṇāṃ . 4 . 84 iti amaḥ .) svanāmakhyātalipisādhanavastu . tatparyāyaḥ . lekhanī 2 varṇatūlī 3 akṣaratūlikā 4 . iti jaṭādharaḥ .. svanāmakhyātaśālidhānyaviśeṣaḥ . (yathā, raghuḥ . 4 . 37 .
     āpādapadmapraṇatāḥ kalamā iva te raghum .
     phalaiḥ saṃvardhayāmāsurutkhātapratiropitāḥ ..
) asya guṇāḥ . raktadoṣatridīṣanāśitvam . cakṣurhitakāritvam . kaṣāyatvañca . iti rājavallabhaḥ ..
     raktaśālirmahāśāliḥ kalamaḥ ṣaṣṭiko'paraḥ . iti hārīte prathamasthāne 10 adhyāye ..
     (śūkajeṣu varastatra raktatṛṣṇātridoṣahā ..
     mahāṃstasyānukalamastañcāpyanu tataḥ pare ..
iti vābhaṭe sūtrasthāne 6 adhyāye ..) cauraḥ . iti medinī ..

kalamottamaḥ, puṃ, (kalamebhyaḥ kalameṣu vā uttamaḥ .) gandhaśāliḥ . iti rājanirghaṇṭaḥ ..

kalambaḥ, puṃ, (kalyate kṣipyate śatruṃ prati . kalakṣepe + ambac .) śaraḥ . śākanāḍikā . ityamaraḥ .. 2 . 8 . 87 . kadambaḥ . iti viśvaḥ ..
     (kalambanālikā mārṣakuṭijjarakutumbakam .. ityādīnāṃ samaṣṭiguṇā yathā --
     śākaṃ guru ca rūkṣañca prāyo viṣṭabhya jīryati .
     madhuraṃ śītavīryañca purīṣasya ca bhedanam ..
iti carake sūtrasthāne 27 adhyāye ..)

kalambakaḥ, puṃ, (kalamba + saṃjñāyāṃ kan .) dhārākadambaḥ . iti rājanirghaṇṭaḥ ..

kalambikā, strī, (kalambī eva svārthe kan ṭāp ca ata itvam .) kalambīśākaḥ . iti śabdaratnāvalī .. (yathā cakrapāṇikṛtadravyaguṇe śākavarge .
     kalambikā gururvṛṣyā kaṣāyāstanyavṛddhidā .. kalambīva kāyate prakāśate nidhīyate vā . kalambī + kai + kaḥ . ṭāp itvañca . saṃjñā hetutvāt pṛṣodarāditvāt . hrasvaḥ .) grīvāpaścānnāḍī . tatparyāyaḥ . manyā 2 . iti hemacandraḥ ..

kalambī, strī, (ke jale lambate . lavi sraṃsane + ac ṅīṣ .) jalajalatāśākaviśeṣaḥ . kalmī iti bhāṣā . tatparyāyaḥ . kaḍambī 2 kalambūḥ 3 kalambikā 4 . iti śabdaratnāvalī .. asyā guṇāḥ . stanyadugdhaśukraśleṣmakāritvam . madhuratvam . kaṣāyatvam . gurutaratvañca . iti rājaballabhaḥ ..

kalambuṭaṃ, klī, (ke jale lambate bhāsate . ka + lamba + bāhulakāt uṭan .) haiyaṅgavīnam . navanītam . iti hārāvalī ..

kalambūḥ, strī, (ke jale lambate . lamba + bāhulakāt ūṅ .) kalambīśākaḥ . iti śabdaratnāvalī ..

kalaravaḥ, puṃ, (kalaḥ madhurāsphuṭo ravaḥ dhvaniryasya .) kapotaḥ . pāyarā iti bhāṣā . ityamaraḥ . 2 . 5 . 14 .. (yathā āryāsaptaśatī 597 .
     śīrṇaprāsādopari jigīṣuriva kalaravaḥ kvaṇati ..) kokilaḥ . iti rājanirghaṇṭaḥ .. (yathā, brahmapurāṇe 52 . 34 . kolilaiḥ kalaravaiśca ..) madhurāvyaktadhvaniḥ . iti kalaśabdārthe amaraḥ .. (kalaeva ravaḥ . karmadhārayaḥ .. yathā kalābilāse 1 . 6 .
     navavisakisalayakabalanakaṣāyakalahaṃsakalaravo yatra ..)

kalalaḥ, puṃ klī, (kalyate veṣṭyate'nena . kala + vṛṣādibhyaḥ kalac .) jarāyuḥ . garbhaveṣṭanacarma . ityamaraḥ . 2 . 6 . 38 ..
     (ṛtusrātā tu yā nārī svapne maithunamāvahet .
     ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi ..
     māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam .
     kalalaṃ jāyate tasyā varjitaṃ paitṛkairguṇaiḥ ..
iti suśrute śārīrasthāne 2 adhyāye ..)

kalalajaḥ, puṃ, (kalalamiva jāyate . jana + ḍaḥ .) rālaḥ . iti rājanirghaṇṭaḥ .. dhunā iti bhāṣā ..

kalalajodbhavaḥ, puṃ, (ḍadbhavatyasmāt udbhavaḥ . kalalajasya udbhavaḥ .) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kalaviṅkaḥ, puṃ, (kalaṃ madhurāsphuṭaṃ vaṅkate rauti . vaki vā gatau + ac pṛṣodarāditvāt ata itve sādhuḥ .) caṭakaḥ . ityamaraḥ . 2 . 5 . 18 .. (yathā, manuḥ . 5 . 12 .
     kalaviṅkaṃ plavaṃ haṃsaṃ cakrāṅgaṃ grāmakukkuṭam ..) kaliṅgakavṛkṣaḥ . iti medinī .. kalaṅkaḥ . śvetacāmaraḥ . iti sārasvataḥ .. (tvaṣṭṛputtraviśvarūpasya śirobhedaḥ . purā kila kadācit aiśvaryamattena sureśvareṇa yadā sabhāgataḥ surācāryo gīṣpatirasammānito'ntaradhīyata . tadā brahmopadiṣṭairsuraprapīḍitairamaraistvāṣṭraṃ viśvarūpaṃ paurihitye varayitvā bhūyaḥ sannaddhairasurā babādhire . viśvarūpastu mātāmahakulasyāpekṣayā parokṣamasurebhyo'pi yajñabhāgaṃ pradadau tadabhijñāya surapatirbhītaḥ kruddhaśca viśvarūpasya śirāṃsyachinat . tasya khalu tvāṣṭrasya kapiñjalaḥ kalaviṅkastittiririti trīṇi śirāṃsyāsan teṣu surāpāyi śira eva kalaviṅka iti bodhyam . etadvivaraṇantu śrīmadbhāgavate 6 . 9 adhyāye savistaraṃ darśanīyam ..)

kalaśaḥ, tri, (kalaṃ madhurāvyaktaśabdaṃ śavati jalapūraṇasamaye prāpnoti . kala + śugatau + ḍaḥ .) jalādhāraviśeṣaḥ . kalaśī iti khyātaḥ . (yathā āryāsaptaśatī 690 .
     prabalo vidarayiṣyati jalakalaśaṃ nīralekheva ..) tatparyāyaḥ . ghaṭaḥ 2 kuṭaḥ 3 nipaḥ 4 . ityamaraḥ . 2 . 9 . 32 .. kalasaḥ 5 kalasiḥ 6 kalasī 7 kalasam 8 kalaśiḥ 9 kalaśīḥ 10 kalaśam 11 . iti taṭṭīkā .. kumbhaḥ 12 karīraḥ 13 . iti hemacandraḥ . kalāvatīdīkṣāprakaraṇoktaṃ tasya parimāṇaṃ . yathā, tantrasāre .
     pañcāśadaṅgulavyāma utsedhaḥ ṣoḍaśāṅgulaḥ .
     kalaśānāṃ pramāṇantu mukhamaṣṭāṅgulaṃ smṛtam ..
     ṣaṭ triṃśadaṅgulaṃ kumbhaṃ vistāronnatiśālinam .
     ṣoḍaśaṃ dvādaśaṃ vāpi tato nyūnaṃ na kārayet ..


kalaśiḥ, strī, (kalaṃ śarīramālinyaṃ śyati nāśayati . kala + śo + bāhulakāt in . kaṃ jalaṃ lāti ādattetathā satī śīryate . kala + śṝ + ḍiḥ .) pṛśniparṇī . cākuliyā iti bhāṣā . ityamaraḥ . 2 . 4 . 93 .. (pṛśniparṇīśabde'syā guṇāvalo jñātavyā ..) ghaṭaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. yathā, māghe 11 . 8 .
     kalaśimudadhigurvīṃ vallavā loḍayanti ..)

kalaśī, strī, (kalaśi kṛdikārāntatvāt vā ṅīp .) svanāmakhyātajalapātram . pṛśniparṇī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kalasaḥ, tri, (kena jalena lasati śobhate . ka + las + ac .) kalaśaḥ . ghaṭaḥ . iti hemacandraḥ .. droṇaparimāṇe, puṃ, . iti vaidyakaparibhāṣā ..
     (caturbhirāḍhakairdroṇaḥ kalaso nalvaṇormaṇaḥ .. iti śārṅgadhare pūrbakhaṇḍe 1 adhyāye ..
     sa eva kalasaḥ khyāto ghaṭastūnmānameva ca .. iti carake kalpasthāne 12 adhyāye ..)

kalasaḥ, puṃ, (kena jalena lasatauti . las + ac .) kumbhaḥ . asyotpattyādiryathā --
     sāgare mathyamāne tu pīyūṣārthaṃ surāsuraiḥ .
     pīyūṣadhāraṇārthāya nirmitā viśvakarmaṇā ..
     kalāḥ kalāstu devānāmasitāstāḥ pṛthak pṛthak .
     yataḥ kṛtāstu kalasāstataste parikīrtitāḥ ..
     navaiva kalasāḥ proktā nāmatastānnibodhata .
     gohyopagohyo maruto mayūkhaśca tathāparaḥ ..
     manohā kṛṣibhadraśca vijayastanuśodhakaḥ .
     indriyaghno'tha vijayo navamaḥ parikīrtitaḥ ..
     teṣāmeva kramādbhūpa nava nāmāni yāni tu .
     śṛṇu tānyaparāṇyeva śāntidāni sadaiva hi ..
     kṣitīndraḥ prathamaḥ prokto dvitoyo jalasambhavaḥ .
     pavanāgnī tato dvau tu yajamānastataḥ paraḥ .
     koṣasambhavanāmā tu ṣaṣṭhaḥ sa parikīrtitaḥ ..
     somastu saptamaḥ proktaścādityastu tathāṣṭamaḥ .
     vijayo nāma kalaso yo'sau navama ucyate ..
     sa tu pañcamukhaḥ prokto mahādevasvarūpadhṛk .
     ghaṭasya pañcavaktreṣu pañcavaktraḥ svayaṃ tathā ..
     yathā kāṣṭhāsthitaḥ samyak vāmadevādināmataḥ .
     maṇḍalasya ca padmāntaḥ pañcavaktraghaṭaṃ nyaset ..
     kṣitīndraṃ pūrbato nyasya paścime jalasambhavam .
     vāyavye vāyavaṃ nyasya āgneye hyagnisambhavam ..
     nairṛtye yajamānantu aiśyānyāṃ koṣasambhavam .
     somamuttarato nyasya sauraṃ dakṣiṇato nyaset ..
     nyasyaivaṃ kalasāṃścaiva teṣu caitān vicintayet .
     kalasānāṃ mukhe brahmā grīvāyāṃ śaṅkaraḥ sthitaḥ .
     mūle tu saṃsthito viṣṇurmadhye mātṛgaṇāḥ sthitāḥ ..
     dikpālā devatāḥ sarve veṣṭayanti diśo daśa .
     kukṣau tu sāgarāḥ sapta saptadvīpāśca saṃsthitāḥ ..
     nakṣatrāṇi grahāḥ sarve tathaiva kulaparvatāḥ .
     gaṅgādyāḥ saritaḥ sarvā vedāścatvāra eva ca .
     kalase saṃsthitāḥ sarve teṣu tāni vicintayet ..
     ratnāni sarvavījāni puṣpāṇi ca phalāni ca ..
     vajramauktikavaidūryamahāpadmendrasphāṭikaiḥ .
     sarvadhāmamayaṃ vilvaṃ nāgaroḍumbaraṃ tathā ..
     vījapūrakajambīrakāmrāmrātakadāḍimān .
     yavaṃ śāliñca nīvāraṃ godhūmaṃ sitasarṣapam ..
     kuṅkumāgurukarpūramadanaṃ rocanaṃ tathā .
     cadanañca tathā māṃsīmelāṃ kuṣṭhaṃ tathaiva ca ..
     karpūrapatracaṇḍañca jalaṃ niryāsakāmbudam .
     śaileyaṃ vadaraṃ jātīpatrapuṣpe tathaiva ca ..
     kālaśākaṃ tathā pṛkkāṃ devīṃ parṇakameva ca .
     vacāṃ dhātrīṃ samañjiṣṭhāṃ turuṣkaṃ maṅgalāṣṭakam ..
     dūrvāṃ mohanikāṃ bhadrāṃ śatamūlīṃ śatāvarīm .
     parṇānāṃ śavalāṃ kṣudrāṃ sahadevāṃ gajāṅkuśām ..
     pūrṇakoṣāṃ sitāṃ pāṭhāṃ guñjāṃ surasikālasau .
     vyāmakaṃ gajadantañca śatapuṣpāṃ punarṇavām ..
     brāhmīṃ devīṃ śivāṃ rudrāṃ sarvasandhānikāṃ tathā .
     samāhṛtya śubhānetān kalaseṣu nidhāpayet ..
     kalasasya yathā devān vidhiṃ śambhuṃ gadādharam .
     yathākramaṃ pūjayitvā śambhuṃ mukhyatayā yajet ..
     prāsādena tu mantreṇa śambhutantreṇa śaṅkaram .
     prathamaṃ pūjayenmadhye nānānaivedyavedanaiḥ ..
     dikpālānāṃ dhaṭeṣveva dikpālānapi pūjayet .
     pūbbaṃ vahiḥsthāpiteṣu grahāṇāṃ kalaseṣu ca ..
     navagrahān pūjayettu mātṝrmātṛghaṭeṣu ca .
     sarve devā ghaṭe pūjyā ghaṭasteṣāṃ pṛthak pṛthak ..
     navaiva tatra pūrboktāḥ smṛtā mukhyatamā nṛpa .
     bhakṣyairbhojyaiśca peyaiśca puṣpairnānāvidhaiḥ phalaiḥ ..
     yāvakaiḥ pāyasaiścāpi yathāsambhavayojitaiḥ .
     puṣyasnānāya nṛpatiḥ pūjayet sakalān surān ..
iti kālikāpurāṇe puṣyābhiṣekaḥ 87 adhyāyaḥ .. * .. anyat dhārakaśabde draṣṭhavyam ..

kalasiḥ, puṃ, (kena jalena lasatīti . ka + las + in .) pṛśniparṇo . ityamaraṭīkā śabdaratnāvalī ca .. gargarī . ityamaraṭīkā hārāvalī ca ..

kalasī, strī, (kalasa + striyāṃ ṅīp .) pṛśniparṇī . iti śabdaratnāvalī .. (kalasī vṛhatīdrākṣetyādiṣvasyā vyavahāraḥ .. ityuttaratantre . 39 adhyāye suśrutenoktam ..) kalasaḥ . ityamaraṭīkā .. (khārthe kanpratyayenoktaṃ yathā, naiṣadhe . 2 . 8 .
     alambitakarṇaśaskulīkalasīkaṃ racayannavocata ..)

kalasīsutaḥ, puṃ, (kalasyāṃ jātaḥ sutaḥ .) agastyamuniḥ . ityamaraṭīkāyāṃ vācaspatiḥ ..

kalasodadhiḥ, puṃ, kalasa iva udadhi . manthanādhāratvāt . samudraḥ . iti mahābhāratam ..

kalahaḥ, puṃ klī, (kalaṃ kāsaṃ hantyatra . han + adhikaraṇe ḍaḥ .) vivādaḥ . laḍāi jhagaḍā iti bhāṣā .. (yathā manuḥ 4 . 121 .
     na vivāde na kalahe na senāyāṃ na saṅgare ..) tathā viṣṇupurāṇe 1 māṃśe 9 . 145 .
     alakṣmīḥ kalahādhārā na teṣvāste kadācana ..) tatparyāyaḥ . yuddham 2 āyodhanam 3 janyam 4 pradhanam 5 pravidāraṇam 6 mṛdham 7 āskandanam 8 saṃkhyam 9 samīkam 10 sāmparāyikam 11 samaraḥ 12 anīkaḥ 13 raṇaḥ 14 vigrahaḥ 15 samprahāraḥ 16 abhisampātaḥ 17 kaliḥ 18 saṃsphoṭaḥ 19 saṃyugaḥ 20 abhyāmardaḥ 21 samāghātaḥ 22 saṃgrāmaḥ 23 abhyāgamaḥ 24 āhavaḥ 25 samudāyaḥ 26 sayat 27 samitiḥ 28 ājiḥ 29 samit 30 yudh 31 . ityamaraḥ . 2 . 8 . 104 .. śamīkam 32 sāmparāyakam 33 saṃspheṭaḥ 34 yut 35 . iti taṭṭīkā ..

kalahaḥ, puṃ, (kala + han + anyebhyo'pīti 3 . 2 . 101 . ḍaḥ .) vāṭaḥ . khaḍgakoṣaḥ . bhaṇḍanam . iti medinī ..

kalahaṃsaḥ, puṃ, (kalena madhurāsphuṭadhvaninā viśiṣṭo haṃsaḥ . śākapārthivāditvāt madhyapadalopi samāsaḥ .) haṃsaviśeṣaḥ . bālihāṃsa iti bhāṣā . tatparyāyaḥ . kādambaḥ 2 . ityamaraḥ . 2 . 5 . 23 .. kalanādaḥ 3 marālakaḥ 4 . iti rājanirghaṇṭaḥ .. rājahaṃsaḥ . (yathā bhaṭṭiḥ . 2 . 18 .
     kundāvadātāḥ kalahaṃsamālāḥ pratīyire śrotrasukhairninādaiḥ ..) nṛpottamaḥ . iti viśvamedinyau .. parātmā . brahma . iti śabdaratnāvalī .. (atijagatī vṛttiḥ . sā ca trayodaśākṣarā . lakṣaṇamuktaṃ yathā, chandomañjaryām 7 .
     sajasāḥ sagau ca kathitaḥ kalahaṃsaḥ . asyodāharaṇamuktaṃ tatraiva . yathā,
     yamunāvihārakutuke kalahaṃso vrajakāminī kamalinīkṛtakeliḥ .
     janacittahārikalakaṇṭhaninādaḥ pramadaṃ tanotu tava nandatanūjaḥ ..
siṃhanādaḥ kvāpi ..)

kalahanāśanaḥ, puṃ, (kalahaṃ nāśayatīti . kalaha + naśa + ṇic + lyuḥ . asya kalahanāśakatā kārmaṇavidyāyāṃ prasiddhā .) pūtikarañjaḥ . iti śabdamālā ..

kalahapriyaḥ, puṃ, (kalahaḥ priyo yasya .) nāradaḥ . iti mahābhāratam .. (kalahapriye tri .) yathā goḥ rāmāyaṇe 5 . 17 . 27 .
     durmakhīḥ kapilāḥ kṛṣṇāḥ krodhanāḥ kalahapriyāḥ ..)

kalahapriyā, strī, (kalahasya kalahe vā priyā .) śārikāpakṣī . iti rājanirghaṇṭaḥ ..

kalahāntaritā, strī, (kalahādantaritā paścāt paritāpamāptā .) nāyikābhedaḥ . asyā lakṣaṇam . patimavamanya paścāt paritaptā . asyāḥ kriyā . bhrāntiḥ . santāpaḥ . sammohaḥ . niśvāsaḥ . jvaraḥ . pralāpādiḥ . iti rasamañjarī .. (tathā ca sāhityadarpaṇe 3 . 86 .
     cāṭukāramapi prāṇanāthaṃ roṣādapāsya yā .
     paścāttāpamavāpnoti kalahāntaritā tu sā ..
udāharaṇamāha tatraiva . no cāṭuśravaṇaṃ kṛtaṃ na ca dṛśā hāro'ntike vīkṣitaḥ, kāntasya priyahetave nijasakhīvāco'pi dūrīkṛtāḥ . pādānte vinipatya tatkṣaṇamasau gacchanmayā mūḍhayā, pāṇibhyāmavarudhya hanta ! sahasā kaṇṭhe kathaṃ nārpitaḥ ..)

kalā, strī, (kalayati vṛddhito dhanaṃ saṃgṛhṇāti sañcinotītyarthaḥ . kala + ac + ṭāp .) mūladhanavṛddhiḥ . sud iti bhāṣā . śilpādi . (yathā rāmāyaṇe 1 . 9 . 8 .
     gītavāditrakuśalā nṛtyeṣu kuśalāstathā .
     upāyajñāḥ kalājñāśca vaiśike pariniṣṭhitāḥ ..
) aṃśamātram . candrasya ṣoḍaśāṃśaḥ . (yathā, vakroktipañcāśikāyām . sālaṅkāratayā tvayā mama kathaṃ nendoḥ kalā dṛśyate, paśyāmīndukalāṃ sphuṭaṃ punaridaṃ laṅkāratā nāsmi yat ..) kālamānaḥ . sa tu triṃśatkāṣṭhātmakaḥ . iti medinī .. (triṃśat kāṣṭhāḥ kalāḥ . iti suśrute sūtre 6 aḥ .. śarīrasyāṃśaviśeṣo yathā --
     māṃsāsṛṅmedasāṃ tisro yakṛtplīhnoścaturthikā .
     pañcamī ca tathānnānāṃ ṣaṣṭhīcāgnidharā matā .
     retodharā saptamī myāditi saptakalāḥ smṛtāḥ ..
iti pūrbakhaṇḍe pañcame'dhyāye śārṅgadhareṇoktam ..) strorajaḥ . naukā . kapaṭaḥ . iti viśvaḥ . rāśeṣtraṃ śadbhāgo'śastasya ṣaṣṭibhāgaḥ . yathā --
     ṣikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate .
     tattriṃśatā bhavedrāśirbhagaṇo dvādaśaiva te ..
iti sūryasiddhāntaḥ .. atha śaivatantroktāścatuḥṣaṣṭikalā likhyante . gītam 1 vādyam 2 nṛtyam 3 nāṭhyam 4 ālekhyam 5 viśeṣakacchedyam 6 taṇḍulakusumabalivikārāḥ 7 puṣpāstaraṇam 8 daśanavasanāṅgarāgāḥ 9 maṇibhūmikākarma 10 śayanaracanam 11 udakavādyam 12 udakaghātaḥ 13 citrāyogāḥ 14 mālyagrathanavikalpāḥ 15 śekharāpīḍayojanam 16 nepathyayogāḥ 17 karṇapatrabhaṅgāḥ 18 gandhayuktiḥ 19 bhūṣaṇayojanam 20 aindrajālam 21 kaucumārayogāḥ 22 hastalāghavam 23 citraśākapūpabhakṣyavikārakriyā 24 pānakarasarāgāsavayojanam 25 sūcīvāpakarmāṇi 26 sūtrakrīḍā 27 prahelikā 28 pratimālā 29 duvvacakayogāḥ 30 pustakavācanam 31 nāṭikākhyāyikādarśanam 32 kāvyasamasyāpūraṇam 33 paṭṭikāvetravāṇavikalpāḥ 34 tarkukarmāṇi 35 takṣaṇam 36 vāstuvidyā 37 rūpyaratnaparīkṣā 38 dhātuvādaḥ 39 maṇirāgajñānam 40 ākarajñānam 41 vṛkṣāyurvedayogāḥ 42 meṣakukkuṭalāvakayuddhavidhiḥ 43 śukaśārikāpralāpanam 44 utsādanam 45 keśamārjanakauśalam 46 akṣaramuṣṭikākathanam 47 mlecchitakavikalpāḥ 48 deśabhāṣājñānam 49 puṣpaśakaṭikānimittajñānam 50 yantramātṛkā 51 dhāraṇamātṛkā 52 sampāṭyam 53 mānasīkāvyakriyā 54 kriyāvikalpāḥ 55 chalitakayogāḥ 56 abhidhānakoṣacchandojñānam 57 vastragopanāni 58 dyūtaviśeṣaḥ 59 ākarṣakrīḍā 60 bālakakrīḍanakāni 61 vaināyikīnāṃ vidyānāṃ jñānam 62 vaijayikīnāṃ vidyānāṃ jñānam 63 vaitālikīnāṃ vidyānāṃ jñānam 64 . iti śrībhāgavataṭīkāyāṃ śrīdharasvāmī .. kvacit pustake sūcīvāpakarmasūtrakrīḍā ityekaṃ padaṃ taduttaraṃ vīṇāḍamarukavādyānivaitālikīnāmityatra vaiyāsikīnāmiti ca pāṭhaḥ .. (jihvā . yathā haṭhayogapradīpikāyām 3 . 37 .
     kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet .. kalāṃ jihvāṃ parāṅmakhamāsyaṃ yasyāḥ sā tathā tāṃ pratyaṅmukhīṃ kṛtvā tisṛṇāṃ nāḍīnāṃ panthāḥ tasmin kapālakuhare saṃyojayet . iti taṭṭīkā .. śivaḥ . yathā mahābhārate 13 . 17 . 140 .
     kalāḥkāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥkṣaṇāḥ ..)

kalākūlaṃ, klī, (kalayā mātrayāpi ākūlayati vyākū layatīti . ākūli iti nāmadhātoḥ + ac .) viṣam . iti rājanirghaṇṭaḥ ..

kalākeliḥ, puṃ, (kalābhiḥ keliḥ vilāso yasya . kalāsu keliryasya vā .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ ..

kalāṅkuraḥ, puṃ, (kalānāṃ aḍkuro yatra .) sārasapakṣī . (steyaśāstrapravartakakarṇosutaḥ .) kaṃsāsuraḥ . iti trikāṇḍaśeṣaḥ ..

kalācikā, strī, (kalāmacati gacchati prāpnoti vā . kalā + ac + upapade karmaṇyaṇ . tataḥ svārthe kan tataṣṭāp ata itvañca .) prakoṣṭhaḥ . sa tu kaphoṇeradho maṇibandhaparyantaḥ . iti hemacandraḥ ..

kalācī, strī, (kalāṃ acati . kalā + ac + aṇ . gaurāditvāt ṅīṣ .) kalācikā . iti hārāvalī ..

kalādaḥ, puṃ, (alaṅkāranirmāṇāya gṛhasthaiḥ samarpitānāṃ svarṇādīnāṃ kalāṃ aṃśaṃ ādatte gṛhṇāti . alaṅkāranirmāṇahetunā gṛhasthopārjitadhanāṃśaṃ vā ādatte . ā + dā + kaḥ .) svarṇakāraḥ . ityamaraḥ . 2 . 10 . 8 ..

kalānidhiḥ, puṃ, (kalāḥ nidhīyante'smin . kalā + ni + dhā + adhikaraṇe kiḥ .) candraḥ . ityamaraḥ . 1 . 3 . 14 .. (yathāha kaścit .
     aho mahattvaṃ mahatāmapūrbaṃ vipattikāle'pi paropakāraḥ .
     yathā'sya madhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti ..
)

kalānunādī, [n] puṃ, (kalaṃ anunadatīti . kala + anu + nad + ṇiniḥ .) rolambaḥ . bhramaraḥ . kalaviṅkaḥ . caṭakaḥ . kapiñjalaḥ . cātakaḥ . iti medinī ..

kalāntaraṃ, klī, (anyā kalā aṃśaḥ . supsupeti samāsaḥ .) vṛddhiḥ . lābhaḥ . iti līlāvatī .. sud iti bhāṣā . (candrasya anyā kalā . yathā kumāre 1 . 25 .
     pupoṣa lāvaṇyamayān viśeṣān jyotsnāntarāṇīva kalāntarāṇi ..)

kalāpaḥ, puṃ, (kalāṃ mātrāṃ āpnoti . kalā + āp + karmaṇyaṇa . 3 . 2 . 1 . iti aṇ . yadvā kalā āpyate'nena halaśca . 3 . 3 . 121 . iti ghañ .) samūhaḥ . (yathā bhāgavate 4 . 24 . 62 .
     kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye ..) mayūrapicchaḥ . (yathā, goḥ rāmāyaṇe . 5 . 52 . 13
     saṃpradīptakalāpāgrā viprakīrṇāśca varhiṇaḥ ..) kāñcī . bhūṣaṇam . (yathā kumāre . 1 . 42 .
     kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya .. muktākalāpasya muktābhūṣaṇasya . iti mallināthaḥ ..) tūṇaḥ . (yathā heḥ rāmāyaṇe 2 . 52 . 11 .
     tataḥ kalāpān sannahya khaṅgau baddhvā ca dhanvinau ..) candraḥ . vidagdhaḥ . vyākaraṇaviśeṣaḥ . iti medinī .. (yathā, vṛhatkathāsāraḥ .
     adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati .
     tadvāhanakalāpasya nāmnā kālāpakaṃ tathā ..
) grāmaviśeṣaḥ . yathā, bhāgavate . 9 . 12 . 6 .
     devāpiryogamāsthāya kalāpagrāmamāśritaḥ .
     somavaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati ..
(astraviśeṣaḥ . yathā mahābhārate 4 . 5 . 28 .
     khaḍgāṃśca dīptān dīrghāṃśca kalāpāṃśca mahādhanān .
     vipāṭhān kṣuradhārāṃśca dhanurbhirnidadhuḥ saha ..
)

kalāpakaḥ, puṃ, (kalāpa + saṃjñāyāṃ kan .) hastikaṇṭhabandhaḥ . iti hemacandraḥ .. (svārthe kan . kalāpārthaḥ . klī, yasmi n kāle mayūrāḥ kalāpinī bhavanti sa upacārāt kalāpī tatra deyamṛṇam . kalāpyaśvatthayavavusādvun . 4 . 3 . 48 . ṛṇaviśeṣaḥ . iti siddhāntakaumudī .. padyaviśeṣaḥ . yathā, sāhityadarpaṇe 6 . 247 .
     chandobaddhapadaṃ padyaṃ tenaikena ca muktakam .
     dvābhyāntu yugmakaṃ sandānitakaṃ tribhiriṣyate .
     kalāpakaṃ caturbhiśca pañcabhiḥ kulakaṃ smṛtam ..
)

kalāpinī, strī, (kalāpaścandraḥ asti asyām . kalāpa + matvarthe iniḥ + tato ṅīp .) rātriḥ . nāgaramustā . iti rājanirghaṇṭaḥ ..

kalāpī, [n] puṃ, (kalāpāḥ phalapatrasamūhāḥ santyasmin . kalāpa + iniḥ .) plakṣavṛkṣaḥ . (kalāpovarhaḥ asti asya iniḥ .) mayūraḥ . iti medinī .. (yathā raghuḥ 6 . 9 .
     puropakaṇṭhopavanāśrayāṇāṃ kalāpināmuddhatanṛtyahetau ..) kokilaḥ . iti dharaṇī .. (tri, tūṇavān . kalāpavyākaraṇādhyāyī ..)

kalāpūrṇaḥ, puṃ, (kalābhiḥ pūrṇaḥ .) candraḥ . iti śabdacandrikā .. (tri, kalāparipūrṇaḥ . yathā mahābhārate . 4 . 37 . 13 .
     sadā bhavān phālgunasya guṇairasmān vikatthate .
     na cārjunaḥ kalāpūrṇo mama duryodhanasya vā ..
)

kalābhṛt, puṃ, (kalāṃ bibharti . kalā + bhṛ + kvip . tugāgamaśca .) candraḥ . iti hemacandraḥ .. (kalāṃ gītādikaṃ bibhartīti . gītādikalābhijñe vācyaliṅgatvam . yathā manuḥ 2 . 134 ..
     daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām .
     tryabdapūrbaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu ..
)

kalāmakaḥ, puṃ, (kalama + kani pṛṣodarāt sādhuḥ .) kalamadhānyam . iti hemacandraḥ .. (kalamaśabde'sya viśeṣo jñātavyaḥ ..)

kalāmbikā, strī, (kalā arthaḥ vikāyate prayujyate asyām . kalā + vi + kai + ka + ṭāp . pṛṣodarāditvāt mumi sādhuḥ .) arthānāṃ prayogaḥ . ṛṇadānam . iti trikāṇḍaśeṣaḥ .. dhāra deoyā iti bhāṣā ..

kalāyaḥ, puṃ, (kalāṃ ayate . karmaṇyaṇ . 3 . 2 1 . iti aṇ .) śamīdhānyaviśeṣaḥ . maṭara vāṃṭulā iti bhāṣā . tatparyāyaḥ . satīlakaḥ 2 hareṇuḥ 3 khaṇḍikaḥ 4 . ityamaraḥ . 2 . 9 . 16 .. tripuṭaḥ 5 ativartulaḥ 6 . iti ratnamālā .. muṇḍacaṇakaḥ 7 śamanaḥ 8 nīlakaḥ 9 kaṇṭī 10 satīlaḥ 11 hareṇukaḥ 12 satīnaḥ 13 satīnakaḥ 14 . (yathā, māghaḥ . 13 . 21 . vikasatkalāyakusumāsitadyuteḥ ..) asya guṇāḥ . vātarucipuṣṭyāmadoṣakāritvam . pittadāhakaphanāśitvam . śītatvam . kaṣāyatvañca .. (asya paryāyoguṇāśca yathā, bhāvaprakāśasya pūrbakhaṇḍe dhānyavarge .
     kalāyo vartulaḥ proktaḥ satilaśca hareṇukaḥ .
     kalāyo madhuraḥ svāduḥpāke rūkṣaśca vātalaḥ ..
) asya śākaguṇāḥ . maṃdhuratvam . pittaśleṣmaharatvam . gurutvam . kaṣāyānurasatvam . rūkṣatvam . malabheditvam . bāyukopanatvañca . iti rājanirghaṇṭaḥ ..
     (bhedanaṃ madhuraṃ rūkṣaṃ kaṣāyamativātalam .. iti suśrute sūtrasthāne . 46 adhyāye ..)

kalāyanaḥ, puṃ, (kalānāṃ nṛtyagītādonāṃ ayanaṃ prāptiryatra .) nartakaḥ . iti śabdaratnāvalā ..

kalāyā, strī, (kalāya + striyāṃ ṭāp .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ .. (gaṇḍadūrvāśabde'syā vivaraṇaṃ jñātavyam ..)

kalālāpaḥ, puṃ, (kalaṃ madhurāsphuṭaṃ ālapatīti . kala + ā + lap + upapade karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) bhramaraḥ . iti rājanirghaṇṭaḥ .. (madhurālāpakartari tri ..)

kalāvatī, strī, (kalā gāndharvakalāḥ saṃgītarāgālāpādayaḥ santi asyām . kalā + matup masya vaḥ striyāṃ ṅīp .) tumburugandharvasya vīṇā . iti hemacandraḥ .. (yathā māghasya 1 . 10 ślokasya ṭīkāyāṃ mallināthadhṛtavaijayantīvacanam .
     viśvāvasostu vṛhatī tumburostu kalāvatī .
     mahatī nāradasya syāt sarasvatyāstu kacchapī ..
svanāmakhyātā drumilasya rājñaḥ patnī . yathā brahmavaivarte brahmakhaṇḍe . 20 . 12 .
     kānyakubje ca deśe ca drumilo nāma rājakaḥ .
     kalāvatī tasya patnī bandhyā cāpi pativratā ..
) śrīrādhāmātā . sā tu vṛṣabhānupatnī . iti brahmavaivartapurāṇam .. apsaroviśeṣaḥ . yathā ratistava kalāvatīti śliṣṭakāvye jayadevaḥ . (kalāḥ catuḥṣaṣṭikalāḥ vidyante yasyāḥ . gaṅgā . yathā, kāśīkhaṇḍe 29 . 47 .
     kūṭasthā karuṇā kāntā kūrmayānā kalāvatī ..) dīkṣāviśeṣaḥ . tasyāḥ kramo mantraṃ vinā likhyate . śiṣyaḥ pūrbamupoṣitaḥ kṛtanityakriyaḥ svastivācanapūrbakaṃ saṅkalpaṃ kuryāt . tato guruṃ vṛṇuyāt . atha gururācamya dvāradeśe sāmānyārghyaṃ kuryāt . tadarghyajalena dvāramabhyukṣya dvārapūjāṃ kuryāt . tato dakṣiṇapādapuraḥsaraṃ dvāravāmaśākhāṃ spṛśan dakṣiṇāṅgaṃ saṅkocayan maṇḍapāntaḥ praviśya nairṛtyāṃ vāstupuruṣaṃ brahmāṇañca saṃpūjya deyamantreṇa divyadṛṣṭyāvalokanena divyān vighnānutsārya astramantreṇa jalenāntarīkṣagān vighnānutsārya vāmapārṣṇighātatrayeṇa bhaumān vighnānutsārya saptadhāstramantrābhimantritavikirānādāya bhūtanivāraṇārthamantreṇa tān vikiret . tata āsanaśuddhiṃ kṛtvā mantreṇa svastikādikrameṇopaviśet . upaviśya vā vighnānutsārayet . tataḥ pañcagavyena mūlena maṇḍapaṃ śodhayet . tataḥ svadakṣiṇe pūjādravyāṇi vāme suvāsitāmbupūrṇakumbhaṃ hastaprakṣālanārthaṃ pātramekaṃ pṛṣṭhadeśe sthāpayet . sarvadikṣu ghṛtapradīpāṃśca sthāpayitvā puṭāñjalirbhūtvā vāme guruparamaguruparāparagurūn praṇamya dakṣiṇe gaṇeśaṃ madhye sveṣṭadevatāñca praṇamya astramantreṇa gandhapuṣpābhyāṃ karau saṃśodhya ūrdhvordhvatālatrayaṃ dattvā choṭikābhirdaśadigvagdhanaṃ kṛtvā vahnivījena jaladhārayā vahniprākāraṃ vicintya bhūtaśuddhiṃ kuryāt . tato mātṛkānyāsaḥ prāṇāyāmaḥ pīṭhanyāsaḥ ṛṣyādinyāsaḥ mantranyāsaḥ . tato mudrāṃ pradarśya dhyānaṃ bhānasapūjāṃ arghyasthāpanañca kuryāt . tato'rghyapātrāt kiñcit jalaṃ prokṣaṇīpātre nikṣipya tenodakenātmānaṃ pūjopakaraṇañca mūlena trirabhyukṣya pīṭhamantreṇa śarīre dharmādīn pūjayet . tato hṛtpadmasya pūrbādikeśareṣu pīṭhaśaktīḥ saṃpūjya madhye pīṭhamanuṃ yajeta . tatra hṛdaye mūladevatāṃ naivedyaṃ vinā gandhādyaiḥ pūjayet . tata uttamāṅgahṛdayamūlādhārapādasarvāṅgeṣu mūlena pañcapuṣpāñjalīn dattvā yathāśakti mantraṃ japtvā japaṃ samarpayet . sarvametat prokṣaṇīpātrasthavāriṇā vidadhyāt . tataḥ prokṣaṇyāstoyaṃ visṛjya pūrbavadāpūrya vahiḥpūjāmārabheta . tatra śāradoktasarvatobhadramaṇḍalādyanyatamamaṇḍalaṃ vidhāya tatra ghaṭaṃ saṃsthāpya maṇḍalaṃ saṃpūjya śālibhiḥ kaṃrṇikāmāpūrya tadupari taṇḍulānāstīrya teṣu darbhānāstīrya viṣṭaraṃ cākṣatasaṃyuktaṃ tadupari nyaset . tatī maṇḍale pīṭhoktadevatāḥ pūjayet . tato maṇḍale prādakṣiṇyena vahnerdaśakalā vinyasya pūjayet . tato hemādiracitaṃ kumbhaṃ astramantreṇa prakṣālya candanāgurukarpūrairdhūpayitvā triguṇatantunā saṃveṣṭya kumbhaṃ saṃpūjya tatra viṣṭarākṣataṃ navaratnāni ca prakṣipya praṇavamuccaran kumbhapīṭhayoraikyaṃ vibhāvya pīṭhe sthāpayet . kumbhe prādakṣiṇyena sūryasya dvādaśakalā vinyasya saṃpūjayet . tataḥ kṣīridrumakaṣāyeṇa palāśatvagmavena vā tīrthajalairvā suvāsitajalairvā ātmābhedena mātṛkāṃ mantrañca pratilomato japan pūrayet kumbhaṃ devatādhiyā . tataścaṃndrasyāmṛtādiṣoḍaśakalā jale prādakṣiṇyena vicintya mantreṇa saṃpūjya śaṅkhāntaraṃ kṣīridrumakaṣāyādidravyeṇāpūrya gandhāṣṭakaṃ viloḍya tasmin jale sakalāḥ kalā āvāhya pūjayet . tatrādau vahnerdaśakalāḥ pūjayet . tato mūlamantraṃ pratilomena japan mantrasya devatāṃ manasā dhyāyan āsāṃ prāṇapratiṣṭhāṃ kṛtvā gandhādibhiḥ pūjayet . tataḥ pratyeken pūjayet . tataḥ sūryasya tapinyādidvādaśakalāḥ āvāhanādikaṃ kṛtvā saṃpūjya pratyekaṃ pūjayet . tataścandrasyāmṛtādiṣoḍaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tataḥ pañcāśatkalāḥ pūjayet . yathā sṛṣṭyādikacavargadaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā pūrbavat saṃpūjya pratyekena pūjayet . tato jarādiṭatavargadaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tatastīkṣṇādipayavargadaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tataḥ pītādiṣavargapañcakalāḥ (ṣaṃ-saṃ-haṃ-kaṣaṃ) prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tato nivṛttyādiavargaṣoḍakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā pūjayet . śaktaścet pratyekamāvāhya pādyādibhiḥ pūjayet . tataḥ kalātmakaṃ tatśaṅkhasthaṃ kvāthaṃ kumbheniḥkṣipet . tato'śvatthapanasacūtapallavairindravallīveṣṭitaiḥ kalpavṛkṣabuddhyā kumbhavaktraṃ pidhāya tasmin vaktre saphalākṣataṃ caṣakaṃ kalpavṛkṣaphalabuddhyā sthāpayet . tataḥ kumbhaṃ nirmalena kṣaumayugmena saṃveṣṭya mūlena kumbhe mūrtiṃ saṅkalpya yathoktarūpeṇa devatāṃ dhyātvā tasyāmāvāhanādikaṃ kṛtvā pūjayet . devatāṅge aṅganyāsaṃ kṛtvā dhenumudrāparamīkaraṇamudre pradarśya prāṇapratiṣṭhāṃ kṛtvā ṣoḍaśopacārādibhiḥ pūjayet . tato'ṣṭottaraṃ sahasraṃ śataṃ vā saṃjapya japaṃ samarpayet . tato mantrasya daśasaṃskārān kṛtvā guruḥ śiṣyamānīya mantreṇa śiṣyanetraṃ vastreṇācchādya śiṣyāñjaliṃ puṣpaiḥ pūrayitvā guruḥ svayameva mantraṃ japan kalase devatāprītyai kṣipet . tato netrabandhanaṃ dūrīkṛtya darbhāstare āsīnaṃ śiṣyaṃ svakṛtapūjākramādbhūtaśuddhyādikaṃ vidhāya tattanmantroktanyāsān śiṣyasya dehe kuryāt . kumbhasthāṃ devatāṃ punaḥ pañcopacāraiḥ saṃpūjyālaṅkṛtaṃ śiṣyamanyasminnupaveśayet . tato maṅgalācārapūrbakaṃ tatkumbhaṃ samuddhṛtya tanmukhasthān suradrumarūpān pallavān śiṣyaśirasi nidhāya mātṛkāṃ manasā japan mūlena sādhitaistoyairvaśiṣṭhasaṃhitoktābhiṣekamantraistamabhiṣiñcet . śiṣyo'vaśiṣṭajalenācabhya vāsasī paridhāya guroḥ sannidhāvupaviśet . tatastāmeva gururātmano devatāṃ śiṣyasaṃkrāntāṃ tayoraikyaṃ vibhāvya gandhādibhiḥ pūjayet . tato mantreṇa śiṣyasya śikhāṃ baddhvā saṃrakṣya śiṣyaśarīre kalānyāsaṃ kuryāt . tataḥ śiṣyaśirasi hastaṃ dattvā aṣṭottaraśataṃ japtvā amukamantraṃ te'haṃ dadāmīti śiṣyahaste jalaṃ dadyāt . dadasveti śiṣyo brūyāt . tata ṛṣyādiyuktaṃ mantraṃ gururdvijātīnāṃ dakṣiṇakarṇe triḥ śrāvayet vāme sakṛt . strīśūdrāṇāṃ vāmakarṇe triḥ śrāvayet dakṣiṇe sakṛt . tataḥ śiṣyo gurucaraṇe patita eva tiṣṭhet . tato gururmantreṇa tamutthāpayet . tataḥ śiṣyo labdhamantraṃ aṣṭottaraśataṃ japet . tataḥ śiṣyaḥ kuśatilajalānyādāya gurave dakṣiṇāṃ suvarṇaṃ kāñcanaṃ vā dadyāt . dīkṣāgrahaṇasāmagrīśca nive dayet . anyāṃśca brāhmaṇān paritoṣayet . guruḥ svaśaktirakṣaṇārthāya aṣṭādhikaṃ sahasraṃ śataṃ vā mantraṃ japet . tataḥ śiṣyo miṣṭānnapānādinā vrāhmaṇān paritoṣya svayaṃ bhuñjīta . dīkṣādivase guruśiṣyayorupavāse doṣaḥ . iti tantrasāroktā kalāvatīdīkṣā samāptā ..

kalāvikaḥ, puṃ, (kalaṃ āvikāyati viśeṣeṇa rautīti kala + ā + vi + kai + kaḥ .) kukkuṭaḥ . iti trikāṇḍaśeṣaḥ ..

kalāvikalaḥ, puṃ, (kalaḥ madhurāṣyaktaḥ āvikalaḥ ravo yamya maḥ . yadvā kalayā kāmāveśena vikalaḥ cañcalaḥ .) caṭakaḥ . iti śabdaratnāvalī ..

kalāhakaḥ, puṃ, (kalamāhantīti . kala + ā + han + ḍaḥ . saṃjñāyāṃ kan .) kāhalavādyam . iti śabdaratnāvalī ..

[Page 2,060b]
kaliḥ, puṃ, (kalate kalerāśrayatvena vartate iti . kala + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) vibhītakavṛkṣaḥ . (vibhītakasya kalidrumatvakāraṇamuktaṃ yathā, vāmane 27 adhyāye .
     ityevamukto devena brahmaṇā kaliravyayaḥ .
     dīnān dṛṣṭvā ca śakrādīn vibhītakavanaṃ yayau ..
asya guṇādikaṃ vibhītakaśabde draṣṭavyam .. * .. kalate spardhate iti kala + sarvadhātubhyaḥ in . uṇāṃ-4 . 117 . iti in .) śūraḥ . (kalante spardhamānā bhāṣante'sminniti . kala + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) vivādaḥ . (yathā, bhāgavate 9 . 6 . 44 .
     tāsāṃ kalirabhūdbhūyāṃstadarthe'pohya sauhṛdam .
     samānurūpo nāyaṃ va iti tadgatacetasām ..
) yuddham . (kalyate pāpeṣu nikṣipyate anena yadvā kalayati pāpena jaḍayati kaluṣitaṃ karoti . kala + in .) antyayugam . iti hemacandraḥ .. tasyotpattiryathā .
     pralayānte jagatasraṣṭā brahmā lokapitāmahaḥ .
     sasarja ghoraṃ malinaṃ pṛṣṭhadeśāt sapātakam ..
     sacādharma iti khyātastasya vaṃśānukīrtanāt .
     śravaṇāt smaraṇāllokaḥ sarvapāpaiḥ pramucyate ..
     adharmasya priyā ramyā mithyā mārjāralocanā .
     tasyāḥ puttro'titejasvī dambhaḥ paramakopanaḥ ..
     sa māyāyāṃ bhaginyāntu lobhaṃ puttrañca kanyakām .
     nikṛtiṃ janayāmāsa tayoḥ krodhaḥ suto'bhavat ..
     sa hiṃsāyāṃ bhaginyāntu janayāmāsa tatkalim .
     vāmahastadhṛtopasthaṃ tailābhyaktāñjanaprabham ..
     kākodaraṃ karālāsyaṃ lolajihvaṃ bhayānakam .
     pūtigandhaṃ dyūtamadyastrīsuvarṇakṛtāśrayam ..
     bhaginyāntu duruktyāṃ sa bhayaṃ puttrañca kanyakām .
     mṛtyuṃ saṃjanayāmāsa tayośca nirayo'bhavat ..
     yātanāyāṃ bhaginyāntu lobhaputtrāyutāyutam .
     itthaṃ kalikule jātā bahavo dharmanindakāḥ ..
iti kalkipuraṇe 1 adhyāyaḥ .. * .. kalidharmo yathā .
     yadā sadānṛtaṃ tandrānidrā hiṃsā viṣādanam .
     śokamohabhayaṃ dainyaṃ sa kalistu tadā smṛtaḥ ..
     yasmin janāḥ kāminaḥ syuḥ śaśvatkaṭukabhāṣiṇaḥ .
     dasyukṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ ..
     rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ .
     avratā vaṭavo 'śaucā bhikṣavaśca kuṭumbinaḥ ..
     tapasvino grāmavāsā nyāsino hyarthalolupāḥ .
     hrasvakāyā mahāhārāścauryamāyorusāhasāḥ ..
     tyakṣyanti bhṛtyāśca patiṃ tāpasāstvakhilaṃ vrataṃ .
     śūdrāḥ pratigrahīṣyanti tapoveśopajīvinaḥ ..
     udvignāścānalaṅkārāḥ piśācasadṛśāḥ prajāḥ .
     asnātabhojanenāgnidevatātithipūjanam ..
     kariṣyanti kalau prāpte na ca piṇḍodakakriyām .
     strīparāśca janāḥ sarve śṛdraprāyāśca śaunaka ..
     bahuprajālpabhāgyāśca bhaviṣyanti kalau striyaḥ .
     śiraḥkaṇḍayanaparā ājñāṃ bhetsyanti satpateḥ ..
     viṣṇuṃ na pūjayiṣyanti pāṣaṇḍopahatā janāḥ ..
     kalerdoṣanidhervipra asti hyeko mahān guṇaḥ .
     kīrtanādeva kṛṣṇasya muktabandhaḥ paraṃ vrajet ..
     kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajataḥ phalam .
     dvāpare paricaryāyāṃ kalau taddharikīrtanāt ..
     tasmārdhyayo harirnityaṃ dhyeyaḥ pūjyaśca śaunaka ..
iti gāruḍe yugadharme 227 adhyāyaḥ .. (māghipūrṇimāyāṃ śukravāre kaliyugotpattiḥ ..) tadyugamānam . dvātriṃśatsahasrādhikacaturlakṣavatsarāḥ (432000) . (āryabhaṭṭamate 'tra 157791750 divasāḥ . sūryasiddhāntamate 157791782 . 48 divasāḥ . jyotiṣasaiddhāntikamateca 157791782 divasāḥ .. ato varṣamāṇamāryabhaṭṭamate 365 . 15 . 31 . 15 . divasāḥ . sūryasiddhāntamate 365 . 15 . 31 . 31 . 24 . divasāḥ . jyotiṣasaiddhāntikamate ca 365 . 15 . 31 . 30 divasāḥ ..) tasyātītābdāḥ 1809 śākaparyantaṃ 4988 ..
     (kalestripañcāśadadhikaṣaṭśatamiteṣu (653) vatsareṣu gateṣu yudhiṣṭhirādayo jātāḥ . yadukta rājataraṅgiṇyāṃ 1 . 51 .
     śateṣu ṣaṭsu sārdheṣu tryadhikeṣu ca bhūtale .
     kalergateṣu varṣāṇāmabhavan kurupāṇḍavāḥ ..

     ṛtupakṣaśaradvimiteṣu (2526) yudhiṣṭhirābdeṣu kalergrahasindhvindunetramiteṣu (3179) vatsareṣugateṣu ca mahāviṣuvasaṃkrāntyāṃ śālivāhanasya rājño janmadinamārabhya śakābdaḥ pravartitaḥ . yaduktaṃ tatraiva 1 . 56 . āsan maghāsu munayaḥ śāsati pṛthvīṃ yudhiṣṭhire nṛpatau . ṣaḍ dvipañcadviyutaḥ śakakālastasya rājyasya .. ayantu mahāviṣuvasaṃkrāntimadhigamya parigaṇito bhavati ..
     kaleścatuścatvāriṃ śadadhikatrisahasraparimiteṣu (3044) vatsareṣu gateṣu caitraśuklapratipadi ujjayinīpatervikramādityasya rājyaprāptikālamārabhya saṃvat ityākhyayā prasiddho vatsaraḥ pracalitaḥ .. ayantu caitraśuklapratipattithimadhigamya parigaṇito bhavati ..
     kalerekordhvaśatādhikatrisahasraparimiteṣu (31 01) vatsareṣu gateṣu prāyaśo saurapauṣasya aṣṭā daśadivase yīśukhrīṣṭīyābdaḥ pracalitaḥ ..
     pañcanavatyūrdhvaṣaṭśatādhikatrisahasraparimiteṣu (3695) kaleratītābdeṣu saptadaśādhikapañcaśatamite (517) ca śakābde pracalati bhādraśukladvādaśyāṃ utkaladeśapracalitaḥ vilāyati ityākhyayā prasiddho vatsaraḥ pravartitaḥ . ayantu bhādraśukladvādaśīmadhigamya parigaṇito bhavati ..
     trayoviṃśatyūrdhasaptaśatādhikatrisahasraparimiteṣu (3723) kaleratītābdeṣu pañcacatvāriṃśadadhikapañcaśatamite (545) ca śakābde pracalati jyaiṣṭhasya viṃśatitamadivasīya śukravārāt mahammadasya makkāprasthānakālamārabhya hijri iti prasiddho hāyanaḥ pracalitaḥ . ayantu cāndramāṇena parigaṇito bhavati . ataḥ prāyaśaḥ saurasaptanavatitamavarṣairasya śatatamā vatsarā bhaveyuḥ ..
     pañcāśītyūrdhvapañcaśatādhikacatuḥsahasraparimiteṣu kaleratītābdeṣu (4585) saptādhikacaturdaśaśataparimite (1407) ca śakābde pracarati phālgunīyonaviṃśadivase śukravāre pūrṇimāyāṃ bhagavāṃścaitanyadevaḥ prādurbabhūva . asya janmadinamārabhya caitanyābdaḥ pracalitaḥ ..)
     asmin yuge dharma ekapādaḥ . adharmaścatuṣpādaḥ . āyuḥ śatavarṣāṇi . avatāraḥ śrīkṛṣṇaḥ . tadyugaśeṣe pāpināṃ vināśāya bhagavaddaśamāvatāraḥ kalkirbhaviṣyati . tadyugadharmo yathā .
     kalau tu dharmapādānāṃ tūryāṃśo'dharmahetubhiḥ .
     edhamānaiḥ kṣīyamāṇo hyante so'pi vinaṅkṣyati ..
     tasmin lubdhā durācārā nirdayāḥ śuṣkavairiṇaḥ .
     durbhagā bhūritarṣāśca śūdradāsottarāḥ prajāḥ ..

     yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣādanam .
     śokamohau bhayaṃ dainyaṃ sa kalistāmasaḥ smṛtaḥ ..
     yasmāt kṣudradṛśo martyāḥ kṣudrabhāgyā mahāśanāḥ .
     kāmino vittaṃhīnāśca svairiṇyaśca striyo'satīḥ ..
     dasyukṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ .
     rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ ..
     avratā vaṭavo'śaucā bhikṣavaśca kuṭumbinaḥ .
     tapasvino grāmavāsā nyāsino hyarthalolupāḥ ..
     hrasvakāyā mahāhārā bahvapatyā gatahriyaḥ .
     śaśvatkaṭukabhāṣiṇyaścauryamāyorusāhasāḥ ..
     paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kuṭakāriṇaḥ .
     anāpadyapi maṃsyante vārtāṃ sādhujugupsitām ..
     patiṃ tyakṣyanti nirdravyaṃ bhṛtyā apyakhilottamam .
     bhṛtyaṃ vipannaṃ patayaḥ kaulaṃ gāścāpayasvinīḥ ..
     pitṝn bhrātṝn suhṛdjñātīn hitvāsauratasauhṛdāḥ nanāndṛśyālasambādā dīnāḥ straiṇāḥ kalau narāḥ ..
     śūdrāḥ pratigrahīṣyanti tapoveśopajīvinaḥ .
     dharmaṃ vakṣyantyadharmajñā adhiruhyottamāsanam ..
     nityamudvignamanaso durbhikṣakarakarṣitāḥ .
     niranne bhūtale rājannanāvṛṣṭibhayāturāḥ ..
     vāso'nnapānaśayanavyavāyasnānabhūṣaṇaiḥ .
     hīnāḥ piśācasandarśā bhaviṣyanti kalau prajāḥ ..
     kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ .
     tyakṣyanti hi priyān prāṇān haniṣyanti svakānapi ..
     na rakṣiṣyanti manujāḥ sthavirau pitarāvapi .
     puttrān bhāryāñca kulajāṃ kṣudrāḥ śiśnodarambharāḥ ..
     kalau na rājan jagatāṃ paraṃ guruṃ trilokanāthānatapādapaṅkajam .
     prāyeṇa martyā bhagavantamacyutaṃ yakṣyanti pāṣaṇḍavibhinnacetasaḥ .. * ..
kalikṛtadoṣavināśopāyaḥ . yathā,
     yannāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān .
     vimuktakarmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ ..
     puṃsāṃ kalikṛtān doṣān dravyadeśātmasambhavān .
     sarvān harati cittastho bhagavān puruṣottamaḥ ..
     śrutaḥ saṃkīrtito dhyātaḥ pūjitastvādṛto'pi vā .
     nṛṇāṃ kṣiṇoti bhagavān hṛtstho janmāyutāśubham ..
     yathā hemni sthito vahnirdurvarṇaṃ hanti dhātujam .
     evamātmagato viṣṇuryogināmaśubhāśayam ..
     vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ .
     nātyantaśuddhiṃ labhate'ntarātmā yathā hṛdisthe bhagavatyanante ..
     tasmāt sarvātmanā rājan hṛdisthaṃ kuru keśavam .
     mriyamāṇo hyavahitastato yāhi parāṃ gatim ..

     kalerdoṣanidhe rājannasti hyeko mahān guṇaḥ .
     kīrtanādeva kṛṣṇasya muktasaṅgaḥ paraṃ vrajet ..
     kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajato makhe .
     dvāpare paricaryāyāṃ kalau taddharikīrtanāt ..
iti śrībhāgavate mahāpurāṇe 12 . 3 adhyāyaḥ .. * .. tadyugaśeṣadharmāḥ yathoktāstatraiva 12 . 1 . 36-47 ..
     saurāṣṭrāvantyābhīrāśca śūrā arbudamālavāḥ .
     vrātyā dvijā bhaviṣyanti śūdraprāyā janādhipāḥ ..
     sindhostaṭaṃ candrabhāgāṃ kāntīṃ kāśmīramaṇḍalam .
     bhokṣyanti śūdrā vrātyādyā mlecchā abrahmavarcasaḥ ..
     tulyakālā ime rājan mlecchaprāyāśca bhūbhṛtaḥ .
     ete'dharmānṛtaparāḥ phalgudāstīvramanyavaḥ ..
     strībālagodvijaghnāśca paradāradhanādṛtāḥ .
     uditāstamitaprāyā alpasatvālpakāyuṣaḥ ..
     asaṃskṛtāḥ kriyāhīnā rajasā tamasā vṛtāḥ .
     prajāste bhakṣayiṣyanti mlecchā rājanyarūpiṇaḥ ..
     tannāthāste janapadāstacchīlācāravādinaḥ .
     anyonyato rājamiśca kṣayaṃ yāsyanti pīḍitāḥ ..
tatraiva 12 . 2 . 1-16 .
     tataścānudinaṃ dharmaḥ satyaṃ śaucaṃ kṣamā dayā .
     kālena balinā rājan naṃṅkṣyatyāyurbalaṃ smṛtiḥ ..
     vittameva kalau nṝṇāṃ janmācāraguṇodayaḥ .
     dharmanyāyavyavasthāyāṃ kāraṇaṃ balameva hi ..
     dāmpatye'bhirucirheturmāyaiva vyavahārike .
     strītve puṃstve ca hi ratirvipratve sūtrameva hi ..
     liṅgamevāśramākhyātāvanyonyāpattikāraṇam .
     avṛttyā nyāyadaurbalyaṃ pāṇḍitye cāpalaṃ vacaḥ ..
     anāḍhyataivāsādhutve sādhutve dambha eva hi .
     svīkāra eva codvāhe srānameva prasādhanam ..
     dūre vāryayanaṃ tīrthaṃ lāvaṇye keśadhāraṇam .
     udarambharatā svārthaḥ satyatve dhārṣṭyameva hi ..
     dākṣye kuṭumbabharaṇaṃ yaśo'rthe dharmasevanam .
     evaṃ prajābhirduṣṭābhirākīrṇe kṣitimaṇḍale .
     brahmaviṭkṣattraśūdrāṇāṃ yo balī bhavitā nṛpaḥ ..
     prajā hi lubdhai rājanyernirghṛṇairdasyudharmabhiḥ .
     ācchinnadāradraviṇā yāsyanti girikānanam ..
     śākamūlāmiṣakṣaudraphalapuṣpāṣṭibhojanāḥ .
     anāvṛṣṭyā vinaṅkṣyanti durmikṣakarapīḍitāḥ ..
     śītavātatapaprāvṛḍahimairanyo'nyataḥ prajāḥ .
     kṣuttṛḍbhyāṃ vyādhibhiścaiva santapsyante ca cintayā ..
     triṃśadviṃśativarṣāṇi paramāyuḥ kalau nṛṇām ..
     kṣīyamāṇeṣu deheṣu dehināṃ kalidoṣataḥ .
     ṣarṇāśramavatāṃ dharme naṣṭe vedapathe nṛṇām ..
     pāṣaṇḍapracure dharme dasyuprāyeṣu rājasu .
     cauryānṛtavṛthāhiṃsānānāvṛttiṣu vai nṛṣu ..
     śūdraprāyeṣu varṇeṣu chāgaprāyāsu dhenuṣu .
     gṛhaprāyeṣvāśrameṣu yaunaprāyeṣu bandhuṣu ..
     anuprāyāsvoṣadhīṣu śamīprāyeṣu sthāsnuṣu .
     vidyutprāyeṣu megheṣu śūnyaprāyeṣu sadmasu ..
     itthaṃ kalau gataprāye janeṣu kharadharmiṣu .
     dharmatrāṇāya satvena bhagavānavatariṣyati ..
(devagandharvaviśeṣaḥ . sa tu kaśyapāt dakṣakanyāyāṃ munau jātaḥ . yathā, mahābhārate 1 . 65 . 44 .
     tathā śāliśirā rājan parjanyaśca caturdaśa .
     kaliḥ pañcadaśastveṣāṃ nāradaścaiva ṣoḍaśaḥ ..
śivaḥ . yathā mahābhārate . 13 . 17 . 78 .
     dambhohyadambho vaidambho vaśyo vaśakaraḥ kaliḥ ..)

kaliḥ, strī, (kalayati īṣatprakāśate udbhidyate vā kal + tataḥ in .) kalikā . iti medinī ..

kalikaḥ, puṃ, (kalo mandagambhīradhvanirasyāsti . kala + matvarthe ṭhan .) krauñcapakṣī . iti śabdaratnāvalī ..

kalikā, strī, (kalireva . svārthe kan ṭāp ca .) asphuṭitapuṣpam . tatparyāyaḥ . korakaḥ 2 . ityamaraḥ . 2 . 4 . 16 .. kaliḥ 3 kalī 4 . korakam . 5 iti taṭṭīkā .. (yathā, sāhityadarparṇe 3 . 168 .
     mugdhāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamālikāyāḥ ..) vīṇāmūlam . iti hemacandraḥ .. padasantatiyuktaracanāviśeṣaḥ . tadvivaraṇam yathā --
     syurmahākalikārambhe ślokāstu yugaśaḥ smṛtāḥ .
     anyāsāṃ kalikānāntu bhavantyekaikaśo hi te ..
     pūrtau dvau kalikābhistu virudāstulyasaṅkhyakāḥ .. * ..
kalikālakṣaṇam .
     kalā nāma bhavettālaniyatā padasantatiḥ .
     kalābhiḥ kalikā proktā tadbhedāḥ ṣaṭ samīritāḥ .
     kalikā caṇḍavṛttākhyā dvigādigaṇavṛttakā .
     tathā tribhaṅgī vṛttākhyā madhyā miśrā ca kevalā ..
caṇḍavṛtte daśadhā saṃyuktavarṇāḥ .
     atra saṃyuktavarṇānāṃ niyamo daśadhā ca te .
     madhuraṃ śliṣṭaviśliṣṭaśithilahrādinastvamī ..
     bhidyante hrasvadīrghābhyāṃ te darśyante sphuṭaṃ yathā .
     hrasvānmadhurasaṃyogāḥ śaṅkarāṅkuśakiṅkarāḥ ..
     tasmāttu śliṣṭasaṃyaktā darpakarparasarpavat .
     tato viśliṣṭasaṃyuktā bhallakalyāṇacillayaḥ ..
     tathā śithilasaṃyuktāḥ paśya kaśyapa vaśyavat .
     proktā hrādiyutā mahyaṃ sahyaṃ guhyaṃ prasahyavat ..
     garhādīn hrādisaṃyuktamedān kecit mamūcire .
     dīrghāttuṅgāṅgakārpāmaṃ bālyaṃ vaiśyaśca vāhyakam ..
kalāparimāṇamuktam .
     adhikāśceccatuḥṣaṣṭirnyūnā dvādaśa tāḥ kalāḥ .
     etābhyo nādhikāḥ kāryā nyūnāścāpi na paṇḍitaiḥ ..
tatra tāvaccaṇḍavṛttakalikā dvidhā . nakho viśikhaśceti bhedāt . tatra raṇādi-viṃśatibhedasya nakhasyeha bardhitādayo nava bhedā gṛhītāḥ . vardhitaṃ vīrabhadraśca samagro'cyuta utpalam . turaṅgaḥ śrīguṇaratistathā mātaṅgakhelitam . tilakaśceti kalikā nakhasyehoditā nava .. ityukteḥ ..
     atha viśikhaḥ . padmakundacampakavañjulabhedāt pañcavidhaḥ . teṣvādimaṃ padmaṃ paṅkeruhasitakañjapāṇḍūtpalendīvarāruṇāmbhoruhakahlārabhedāt ṣaḍvidham . antimaṃ vakulantu bhāsuramaṅgalabhedāt dvividhamitye kādaśabhedo viśikhaḥ .
     paṅkeruhaṃ sitakañjaṃ tathā pāṇḍūtpalaṃ param .
     indīvarāruṇāmbhoje kahlārañceti ṣaḍvidham ..
     īṣadbhedena kathitaṃ padmameva manīṣibhiḥ .
     campakaṃ vañjulaṃ kundaṃ vakuluṃ dvividhaṃ tathā ..
iti pañcavidhasyāpi viśikhasyeśasaṅkhyakā ityukteḥ . evaṃ caṇḍavṛttakalikā viṃśatidhā gṛhītāḥ .. * ..
     atha pañcadhādvigādigaṇavṛttakākalikā mañjarītyabhihitā kramāt korakagucchakasaṃphullakusumagandhākhyā . tasyāścātra korakagucchakusumāni gṛhītāni . korako gucchakusumairmañjarī trividhātra tvityukteḥ . tribhaṅgī kalikā tu śikhariṇyādipūrbā soḍhā . tasyāścātra daṇḍakapūrvbā vidagdhapūrbā ca gṛhītā . daṇḍakākhyā vidagdhākhyā tribhaṅgīha dvidhā matetyukteḥ .. * .. atha miśrakalikā tu kalikāgadyasaṃpṛktā saptavibhaktikā vā . akṣamayī sarvalaghvī ceti dvibhedā kevalā cetyaṣṭau . tadevaṃ ṣaḍbhyo mahākalikābhyo 'ṣṭābiṃśatiriha kalikā gṛhītāḥ . raṇādaya ekādaśa nakhabhedāḥ . saṃphullagandhau mañjarībhedau . śikhariṇyādayaḥ tribha ṅgībhedā madhyakalikā ca tyaktāścārutādhikyavirahāt . iti rūpagosvāmikṛtagovindavirudāvalībhāṣye baladevavidyābhūṣaṇaḥ .. (chandobhedaḥ . yaduktaṃ vṛttaratnākare 4 adhyāye .
     prathamamaparacaraṇasamutthaṃ śrayati sa yadi lakṣma .
     itaraditaragaditamapi yadi ca tūryam caraṇayugalakamavikṛtamaparamiti kalikā sā ..
kalā . yathoktaṃ siddhāntaśiromaṇau .
     tanyante kalikā yasmāttasmāttāstithayaḥ smṛtāḥ ..)

kalikāpūrvaṃ, klī, (kalikayā aṃśena janyaṃ apūrvaṃ adṛṣṭam .) aṅgapradhānānyatarabahukarmasādhyasvargādiphalajanakāpūrbotpattau tattatpratyekakarmajanyamadṛṣṭham . iti smṛtiḥ ..

kalikāraḥ, puṃ, (kaliṃ cicikucītiśabdena kalahaṃ karotīti . kali + kṛ + aṇ .) dhūmyāṭapakṣī . pītamastakapakṣī . (kaliṃ svadehasthakaṇṭakairaniṣṭhaṃ karotīti .) pūtikarañjaḥ . iti medinī ..

kalikārakaḥ, puṃ, (kaliṃ kaṇṭakairaniṣṭaṃ karoti . kali + kṛ + ṇic + ṇvul .) pūtikarañjaḥ . kāṃṭākarañja nāṭākarañja iti ca bhāṣā . ityamaraḥ . 2 . 4 . 48 .. (kaliṃ kalahaṃ kārayati . kali + kṛ + ṇic + ṇvul .) nāradamuniḥ . iti hemacandraḥ ..

kalikārī, strī, (kaliṃ garbhapātādyaniṣṭaṃ karotīti . kali + kṛ + aṇ . jātitvāt ṅīṣ .) upaviṣabhedaḥ . viṣalāṅgalīyā iti bhāṣā . tatparyāyaḥ . lāṅgalī 2 halinī 3 garbhapātanī 4 dīptā 5 viśalyā 6 agnimukhī 7 halī 8 naktā 9 indrapuṣpikā 10 vidyujjvālā 11 agnijihnā 12 vraṇahṛt 13 puṣpasaurabhā 14 kharṇapuṣpā 15 vahniśikhā 16 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātanāśitvam . garbhāntaḥśalyaniṣkrāmakāritvam . paramasāritvañca . iti rājanirghaṇṭaḥ ..

kaliṅgaṃ, klī, (kali + gam + ḍa . nipātanāt sādhuḥ .) indrayavam .. ityamaraḥ . 2 . 4 . 67 ..

kaliṅgaḥ, puṃ, (kaliṃ pūtigandhādikaṃ gacchati prāpnoti kali + gam + ḍa . nipātanāt sādhuḥ .) pūtikarajavṛkṣaḥ . (ke mastake liṅgaṃ pītādicihnamasya .) dhūmyāṭapakṣī . deśaviśeṣaḥ . iti hemacandraḥ .. (svanāmakhyāto nṛpativiśeṣaḥ . asya nāmānusāreṇaiva kaliṅga iti deśākhyā jātā . yaduktaṃ mahā bhārate . 1 . 104 . 49, 50 .
     aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ .
     teṣāṃ deśāḥ samākhyātāḥ svanāmaprathitā bhuvi ..
     aṅgasyāṅgo'bhavaddeśo vaṅgo vaṅgasya ca smṛtaḥ .
     kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ ..
) medinīmate jalapadārthe puṃ bhūmni . (yaduktaṃ tatraiva gatrike 33 .
     kaliṅgaḥ pūtikaraje dhūmyāṭe bhūmni nīvṛti .. asya pramāṇaṃ yathā, goḥrāmāyaṇe . 4 . 40 . 21 .
     tataḥ śakapulindāṃśca kaliṅgāṃścaiva mārgataḥ .. taddeśavāsimānavādayaḥ . yathā, mahābhārate . 3 . 114 . 3 .
     tataḥ samudratīreṇa jagāma vasudhādhipaḥ .
     bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata ..
) kuṭajavṛkṣaḥ . (asyaparyāyo yathā bhāvaprakāśe pūrbakhaṇḍe 1 bhāge .
     uktaṃ kuṭajavījantu yavamindrayavantathā .
     kaliṅgañcāpikāliṅgaṃ tathā bhadrayavā api ..
indrayavaśabde'sya guṇāvalī jñeyā .. vyavahāro yatra tadyathā .
     vilvaṃ chāgapayaḥ siddhaṃ sitāmocarasānvitam .
     kaliṅgacūrṇasaṃyuktaṃ raktātīsāranāśanam ..
iti vaidyakacakrapāṇisaṃgrahe'tīsārādhikāre ..) śirīṣavṛkṣaḥ . plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaliṅgakaḥ, puṃ, (kaliṅga + saṃjñāyāṃ kan . kaliṅga iva kāyati vā . kai + kaḥ .) indrayavam . iti ratnamālā .. (yathā, vaidyakacakrapāṇisaṃgrahe jvarādhikāre .
     kaliṅgakāḥ paṭolasya pāṭhā kaṭukarohiṇī ..) kaliṅgā, strī, (kaṃ sukhaṃ liṅgatīti . ka + liṅga ac ṭāp .) nitambinī . mahilā . iti medinī karahemacandrau .. trivṛt . iti śabdacandrikā . teuḍi iti bhāṣā ..

kaliñjaḥ, puṃ, (kaṃ vātaṃ lañjati tiraskaroti rodhaneneti yāvat . ka + laji bhartsane + karmaṇyaṇ 3 . 2 . 1 . iti aṇ . nipātanāt sādhuḥ .) kaṭaḥ . iti hemacandraḥ .. cāṃc daramā ityādi bhāṣā ..

kalitaṃ, tri, (kal + karmaṇi kta .) viditam . āptam . iti medinī .. bheditam . gaṇitam . iti śabdaratnāvalī .. dhṛtam yathā -- karakalitakapālaḥ kuṇḍalī daṇḍapāṇiḥ . iti bhairabadhyānam .. (prāptaḥ . yathā āryāsaptaśatī 355 . viśikha iva kalitakarṇaḥ praviśati hṛdaṃ na niḥsarati .. bhāve + kta . jñānam ..)

kalidrumaḥ, puṃ, (kalinā āśrito drumaḥ śākapārthivādivat madhyapadalopaḥ .) vibhītakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 58 . vayaḍā iti bhāṣā .. (asya paryāyo yathā bhāvaprakāśasya pūrbakhaṇḍe . 1 bhāge .
     visītakastriliṅgaḥ syānnākṣaḥ karṣaphalastu saḥ .
     kalidrumo bhūtavāsastathā kaliyugālayaḥ ..
viśeṣavivaraṇamasya vibhītakaśabde jñeyam ..)

kalindaḥ, puṃ, (kaliṃ dadāti dyati vā khac mum ca .) vibhītakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vibhītakaśabde'sya viśeṣo jñātavyaḥ ..) sūryaḥ . parvataviśeṣaḥ . yasmāt yamunā nirgatā . iti kālindīśabdavyutpattau bharataḥ .. (yathā raghuḥ 6 . 48 .
     kalindakanyā mathurāṃ gatāpi gaṅgormisaṃsaktajaleva bhāti ..)

kalindakanyā, strī, (kalindasya parvataviśeṣasya kanyā tadutpannatvāt .) yamunānadī . iti rājanirghaṇṭaḥ ..
     (kalindakanyāmathurāṃ gatāpi gaṅgormisaṃsaktajaleva bhāti .. iti raghuḥ . 6 . 48 ..)

kalindanandinī, strī, (kalindaṃ nandayati . kalinda + nanda + ṇiniḥ ṅīp ca . kalindasya nandinī vā .) yamunānadī . iti śabdaratnāvalī ..

kalipriyaḥ, puṃ, (kaliḥ kalahaḥ priyo yasya .) nāradamuniḥ . yathā . kalipriyasya priyaśiṣyavargaḥ . iti raghuḥ .. (kaleḥ priyaḥ duṣṭaprakṛtikaḥ ..) vānaraḥ . iti śabdaratnāvalī ..

kalimārakaḥ, puṃ, (kalīnāṃ kalikānāṃ mālā yatra . lasya raḥ kap saṃjñāyāṃ kan vā . yadvā kalinā svadehasthakaṇṭhakāghātaduḥkhena mārayatīti . kali + mṛ + ṇic + ṇvul .) kalikārakaḥ . ityamaraṭīkāyāṃ ramānāthaḥ . 2 . 4 . 48 ..

kalimālakaḥ, puṃ, (kalīnāṃ mālā yatra . kap kalinā mārayati vā rasya laḥ .) kalikārakaḥ . iti svāmī ityamaraṭīkāyāṃ bharataḥ ..

kalimālyaḥ, puṃ, (kalīnāṃ mālyaṃ yatra .) pūtikarañjaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,063a]
kaliyugaṃ, klī, (kalireva yugam . agneḥ śikhā rāhoḥ śira iti vat kaleryugaṃ vā .) caturthayagam . (yathā manuḥ 1 . 85 .
     anye kṛtayuge dharmā stretāyāṃ dvāpare pare .
     anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ ..
) tasyotpattyādi yathā . māghīpūrṇimāyāṃ śukravāre kaliyugotpattiḥ . tatra avatāraḥ kalkiḥ . puṇyamekapādam .. pāpaṃ tripādam . gaṅgā tīrtham . brāhmaṇo niragniḥ . annagatāḥ prāṇāḥ . sārdhatrihastaparimito manuṣyadehaḥ . aṣṭādhikaśatavarṣaṃ paramāyuḥ . bhojanapātrasya niyamo nāsti . iti kaliyugasya lakṣaṇam .. kaliyugābdāḥ 432000 . ādau kalirājā dharmaputtro yudhiṣṭhiraḥ . hariścandraḥ muniścandraḥ tejaśekharaḥ vikramādityaḥ vikramasenaḥ lāusenaḥ ballālasenaḥ devapālaḥ bhūpālaḥ mahīpālaḥ . ete rājacakravartinaḥ .. tanmāhātmyaṃ yathā --
     dharmaḥ saṅkucitastapo virahitaṃ satyañca dūraṃgatam .
     lokādharmahatā dvijāścalubhitā nārīvaśā mānavāḥ ..
tatra tārakabrahmanāma .
     hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare .
     hare rāma hare rāma rāma rāma hare hare ..
iti kecit ..

kaliyugādyā, strī, (kaliyugasya ādyā ādyatithiḥ .) māghīpaurṇamāsī . tatpramāṇaṃ yugādyāśabde draṣṭavyam ..

kalilaḥ, tri, (kalyate miśyrate iti . salikali uṇāṃ 1 . 55 . iti ilac .) gahanaḥ . ityamaraḥ . 3 . 1 . 85 .. (yathā gītāyām 2 . 52 .
     yadā te mohakalilaṃ buddhirvyatitariṣyati ..) miśraḥ . ityuṇādikoṣaḥ .. (yathā bhāgavate 6 . 2 . 46 .
     na yatpunaḥ karmasu sajjate mano rajastamobhyāṃ kalilaṃ tato'nyathā ..)

kalivṛkṣaḥ, puṃ, (kalerāśrayarūpo vṛkṣaḥ .) kalidrumaḥ . vaheḍukavṛkṣaḥ . iti hemacandraḥ ..

kalī, strī, (kal + sarvadhātubhya in tataḥ vā ṅīp .) kalikā . ityamaraṭīkāyāṃ bharataḥ ..

kaluṣaṃ, klī, (kaṃ sukhaṃ luṣati hinasti . ka + luṣ + aṇ . yadvā kal + pṝnahikalibhya uṣac . uṇāṃ 4 . 75 . iti uṣac .) pāpam . ityamaraḥ . 1 . 4 . 28 .. (yathā śaṅkarāryakṛtātmabodhe 5 .
     ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam .
     kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ..
mālinyaṃ yathā ṛtusaṃhāre . 3 . 23 .
     vigatakaluṣamambhaḥ śālipakvā dharitrī .
     vimalakiraṇacandraṃ vyoma tārāvicitram ..
)

kaluṣaḥ, puṃ, strī, (kasya jalasya luṣaḥ hiṃsakaḥ . ā vilakāraka ityarthaḥ . ka + luṣ + ka .) mahiṣaḥ . iti rājanirghaṇṭaḥ .. (baddhaḥ . yathā śakuntalāyāṃ kaṇṭhaḥ stambhitavāṣpavṛttikaluṣaḥ .. ninditaḥ . yathā manuḥ 1 . 57 .
     varṇāpetamavijñātaṃ naraṃ kaluṣayonijam ..)

[Page 2,063b]
kaluṣaḥ, tri, (kal + uṣac .) anacchaḥ . āvilaḥ . ityamaraḥ . 1 . 10 . 14 .. (nirbhugnakaluṣe netre iti suśrute uttaratantre . 31 adhyāye ..)

kalevaraṃ, klī, (kale śukre varaṃ śreṣṭhaṃ dehotpattihetukatvāt pavitram . samamyā aluk .) śarīram . ityamaraḥ . 2 . 6 . 70 .. (yathā gītāyām . 8 . 6 .
     yaṃ yaṃ bhāvaṃ smaran dehī tyajatyante kalevaram .
     taṃ tamupaiti kaunteya ! sadā tadbhāvabhāvitaḥ ..
)

kalkaḥ, puṃ, klī, (kal gatau + kṛ dādhārārcikalibhyaḥ kaḥ . uṇāṃ 3 . 40 . iti kaḥ .) ghṛtatailādiśeṣaḥ . (yathā yājñavalkyaḥ . 1 . 277 .
     snapanaṃ tasya kartavyaṃ puṇye'hni vidhipūrbakam .
     gaurasarṣapakalkena sājyenotsāditasya ca ..
) dambhaḥ . (yathā mahābhārate 1 . 1 . 271 .
     tapo na kalko'dhyayanaṃ na kalkaḥ svābhāviko vedavidhirnakalkaḥ .
     prasahyavittāharaṇaṃ na kalkaḥ tānyeva bhāvopahatāni kalkaḥ ..
) vibhītakavṛkṣaḥ . viṣṭhā . kiṭṭam . pāpam . iti medinī .. (yathā bhāgavate 2 . 2 . 24 .
     vidhūtakalko'tha harerudastāt prayāti cakraṃ nṛpa ! śaiśumāram .. yasya kasyacit vastuno cūrṇam . yathā kumāre . 7 . 9 .
     tāṃ lodhrakalkena hṛtāṅgatailāmāśyānakāleyakṛtāṅgarāgām ..) karṇamalaḥ . iti śabdaratnāvalī .. turuṣkanāmagandhadravyam . iti rājanirghaṇṭhaḥ .. ghṛtatailādipāke deyamauṣadhadravyam . tattu pañcakaṣāyāntargatadṛśadi peṣitam . asya pūrṇavīryaṃ yāmamekaṃ ti ṣṭhati . yathā --
     dravyamātraṃ śilāpiṣṭaṃ śuṣkaṃ vā jalamiśritam .
     tadeva sūribhiḥ pūrbaiḥ kalka ityabhidhīyate ..
tatparyāyaḥ . piṣṭaḥ 2 vinīyaḥ 3 . iti ratnamālā .. āvāpaḥ 4 prakṣepaḥ 5 . iti vaidyakaparibhāṣā .. (dravyamārdraṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet . prakṣepāvāpakalkāste tanmānaṃ karṣasammitam .. iti madhyakhaṇḍe . 5 . 1 . śārṅgadhareṇoktam .. yastu kṣateṣūpayujyate sabhūyaḥ kalka iti saṃjñā labhate niruddhālepanasaṃjñastenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇamantarniddoṣatāvraṇaśuddhiśca bhavati .. iti suśrute sūtrasthāne . 18 adhyāye ..) śāṭhyam . iti mokṣadharmaṭīkāyāṃ nīlakaṇṭhaḥ ..

kalkaḥ, tri, (kalayati pāpamācarati . kal + kaḥ .) pāpāśayaḥ . pāpātmā . iti medinī ..

kalkaphalaḥ, puṃ, (kalkasya vibhītakasya phalamiva phalaṃ yasya avayavasādṛśyāt .) dāḍimavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dāḍimaśabde'sya guṇādayo jñātavyāḥ ..)

kalkiḥ, puṃ, (kalkaḥ pāpaṃ hāryatayā asti asya . kalka + in .) viṣṇordaśamāvatāraḥ . sa tu kaliśeṣe pāpātmanāṃ vināśāya sammalagrāme bhaviṣyati . yathā --
     sambhalagrāmamukhyasya brāhmaṇasya mahātmanaḥ .
     bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati ..
tasya karma yathā --
     aśvamāśugamāruhya devadattaṃ jagatpatiḥ .
     asinā'sādhudamanamaṣṭaiśvaryaguṇānvitaḥ ..
     vicarannāśunā kṣauṇyāṃ hayenāpratimadyutiḥ .
     nṛpaliṅgacchado dasyūn koṭiśo nihaniṣyati ..
iti śrībhāgavatam .. tasyotpattiryathā -- stutvā prāha puro brahmā devānāṃ hṛdayepsitam . taṃ śrutvā puṇḍarīkākṣo brahmāṇamidamabravīt .. sambhale viṣṇuyaśaso gṛhe prādurbhavāmyaham . sumatyāṃ mātari vibho dhanyāyāṃ tvannideśataḥ .. caturbhirbhrātṛbhirdeva kariṣyāmi kalikṣayam . bhavanto bāndhavā devāḥ svāṃśenāvatariṣyatha .. iyaṃ mama priyā lakṣmīḥ siṃhale saṃbhaviṣyati . vṛhadrathasya bhūpasya kaumudyāṃ kamalekṣaṇā . bhāryāyāṃ mama bhāryaiṣā padmā nāmnī janiṣyati .. yāta yūyaṃ bhuvaṃ devāḥ svāṃśāvataraṇe ratāḥ .. rājānau marudevāpī sthāpayiṣyāmyahaṃ bhuvi . punaḥ kṛtayugaṃ kṛtvā dharmān saṃsthāpya pūrbavat . kalivyālaṃ saṃnirasya prayāsye svālayaṃ vibho .. ityudīritamākarṇya brahmā devagaṇairvṛtaḥ . jagāma brahmasadanaṃ devāśca tridivaṃ yayuḥ .. mahīmāśvāsya bhagavān nijajanmakṛtodyamaḥ . sambhalagrāmaviprarṣimāviveśa parātmakaḥ .. sumatyāṃ viṣṇuyaśasā garbhamādhatta vaiṣṇavam . grahanakṣatrarāśyādisevitaśrīpadāmbujam .. sarit samudrā girayo lokāḥ sasthāṇujaṅgamāḥ . saharṣā ṛṣayo devā jāte viṣṇau jagatpatau .. babhūva sarvasatvānāmānando vividhāśrayaḥ . nṛtyanti pitaro hṛṣṭāstuṣṭā devā jaguyaśaḥ .. cakrurvādyādi gandharvā nanṛtuścāpsaroṇa[...]ḥ . dvādaśyāṃ śuklapakṣasya mādhave māsi mādhavaḥ . jāto dadṛśatuḥ puttraṃ pitarau hṛṣṭamānasau .. dhātrī mātā mahāṣaṣṭhī nāḍīcchettrī tadāmbikā . gaṅgodakakledamokṣā sāvitrī mārjanodyatā .. tasya viṣṇoranantasya vasudhā'dāt payaḥ sudhām . mātṛkā māṅgalyavacaḥ kṛṣṇajanmadine'bhavan .. vrahmā tadupadhāryāśu svāśugaṃ prāha sevakam . yāhīti sūtikāgāraṃ gatvā viṣṇuṃ prabodhaya .. caturbhujamidaṃ rūpaṃ devānāmapi durlabham . tyaktvā mānuṣavadrūpaṃ kuru nātha vicāritam .. iti vrahmavacaḥ śrutvā pavanaḥ surabhiḥ sukham . suśītaḥ prāha tarasā brahmaṇo vacanādṛtaḥ . tacchrutvā puṇḍarīkākṣastatkṣaṇāt dvibhujo'bhavat . tadā tatpitarau dṛṣṭvā vismayāpannamānasau .. bhramasaṃskāravattatra menāte tasya māyayā . tatastu sambhalagrāme sotsavā jīvajātayaḥ .. maṅgalācārabahulāḥ pāpatāpavivarjitāḥ . sumatistaṃ sutaṃ labdhvā viṣṇuṃ jiṣṇuṃ jagatpatim .. pūrṇakāmā vipramukhyānāhūyādādgavāṃ śatam . hareḥ kalyāṇakṛdviṣṇuyaśāḥ śuddhena cetasā .. sāmargyajurvidbhiragryaistannāmakaraṇe rataḥ . tadā rāmaḥ kṛpo vyāso drauṇirbhikṣuḥ śarīriṇaḥ .. samāyātā hariṃ draṣṭuṃ bālakatvamupāgatam . tānāgatān samālokya caturaḥ sūryasannibhān . hṛṣṭaromā dvijavaraḥ pūjāṃ cakre sa īśvarān .. pūjitāste svāsaneṣu saṃviṣṭāḥ svasukhāśrayāḥ . hariṃ kroḍagataṃ tasya dadṛśuḥ sattvamūrtayaḥ .. taṃ bālakaṃ narākāraṃ viṣṇuṃ natvā munīśvarāḥ . kalkiṃ kalkavināśārthamāvirbhūtaṃ vidurbudhāḥ . nāmākurvaṃstatastasya kalkirityabhiviśrutam .. kṛtvā saṃskārakarmāṇi yayuste hṛṣṭamānasāḥ . tataḥ sa vavṛdhe tatra sumatyā paripālitaḥ .. kālenālpena kaṃsāriḥ śuklapakṣe yathā śaśī . kalkerjyeṣṭhāstrayaḥ śūrāḥ kaviprājñasumantrakāḥ .. tātamātṛpriyakarā guruviprapratiṣṭhitāḥ . kalkeraṃśāḥ puro jātāḥ sādhavo dharmatatparāḥ .. gārgyabhargyaviśālādyā jñātayastadanuvratāḥ . viśākhayūpabhūpālapālitāstāpavarjitāḥ . brāhmaṇāḥ kalkimālokya parāṃ prītimupāgatāḥ .. tato viṣṇuyaśāḥ putraṃ dhīraṃ sarvaguṇākaram . kalkiṃ kamalapatrākṣaṃ provāca paṭhanādṛtam . tāta te brahmasaṃ skāraṃ yajñasūtramanuttamam . sāvitrīṃ vācayiṣyāmi tato vedān paṭhiṣyasi .. iti śrīkalkipurāṇe'nubhāgavate bhaviṣye kalkijanmopanayanam 2 adhyāyaḥ ..

kalkī, [n] puṃ, (kalkaḥ pāpaṃ nāśyatayā asti asya . kalka + ini .) kalkiḥ . bhagavato daśāvatāreṣu caramo'vatāraḥ . yathā purāṇe .
     matsyaḥ kūrmo varāhaśca narasiṃho'tha vāmanaḥ .
     rāmo rāmaścarāmaśca buddhaḥ kalkī ca te daśa ..
(asya janmādivivaraṇantu kalkiśabde draṣṭavyam ..)

kalpaḥ, puṃ, (kalpyate vidhīyate asau . kṛp + karmaṇi ghañ .) vidhiḥ . (yathā manuḥ 3 . 147 .
     eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ .
     anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ ..
(kalpayati sṛṣṭiṃ nāśaṃ vā atra . kṛp + ṇic + adhikaraṇe ap .) pralayaḥ .
     (yugānāṃ saptatiḥ saikāmanvantaramihocyate .
     kṛtābdasaṃkhyastasyānte sandhiḥ prokto jalaplavaḥ ..
     sasandhayaste manavaḥ kalpe jñeyāścaturdaśa .
     kṛtapramāṇakalpādau sandhiḥ pañcadaśasmṛtaḥ ..
te ekasaptatiyugarūpā manavaḥ sāyambhuvādyāḥ sasandhayaḥ svasvasandhisahitāḥ kalpakāle jñātavyāḥ . sasandhiyuktacaturdaśasanubhiḥ kalpo bhavedityarthaḥ . iti sūryasiddhāntoktakalpaparimāṇam .. ākālikanaimittikadainandinamahāpralayānāṃ vivṛtistu tatacchabde draṣṭavyam .. * ..
     kalpate svakriyāyai samartho bhavatyatra . kṛp + adhikaraṇe ghañ .) brāhmaṃ dinam . tattu daivadvisahasrayugam . ityamaraḥ . 1 . 4 . 21 .. (yathā viṣṇupurāṇe 1 māṃśe 1 . 12 .
     kalpān kalpavikalpāṃśca caturyugavikalpitān .
     kalpāntasya svarūpañca yugadharmāṃśca kṛtsnaśaḥ ..
) triṃśatkalpairvrahmaṇa eko māso bhavati teṣāṃ nāmāni yathā . śvetavārāhaḥ 1 nīlalohitaḥ 2 vāmadevaḥ 3 gāthāntaraḥ 4 rauravaḥ 5 prāṇaḥ 6 vṛhatkalpaḥ 7 kandarpaḥ 8 satyaḥ 9 īśānaḥ 10 dhyānaḥ 11 sārasvataḥ 12 udānaḥ 13 garuḍaḥ 14 kaurmaḥ 15 ayaṃ vrahmaṇaḥ paurṇamāsī . nārasiṃhaḥ 16 samādhiḥ 17 āgneyaḥ 18 viṣṇujaḥ 19 sauraḥ 20 somakalpaḥ 21 bhāvanaḥ 22 suptamālī 23 vaikuṇṭhaḥ 24 ārciṣaḥ 25 valmīkalpaḥ 26 vairājaḥ 27 gaurīkalpaḥ 28 māheśvaraḥ 29 pitṛkalpaḥ 30 ayaṃ brahmaṇo'māvrāsyā . iti kramasandarme prabhāsakhaṇḍam .. etādṛśairdvādaśamāsaibrahmaṇaḥ sambatsaro bhavati . evaṃ varṣaśataṃ brahmaṇa āyuḥ . tatra pañcāśadvarṣāni vyatītāni ekapañcāśadārambhe adhunā śvetavārāhakalpaḥ . iti mahābhāratam .. (kalpārambhakālaśca brahmasiddhānte uktastadyathā --
     catrasitāderbhānorvarṣartumāsayugakalpāḥ .
     sṛṣṭhyādau laṅkāyāmiha pravṛttā dinairvatsa ! ..
caitrasitādeścaitraśuklapratipadamārabhya ityarthaḥ . tathā ca brahmapurāṇam .
     caitre māsi jagat brahmā sasarja prathame'hani .
     śuklapakṣe samagrantu tadā sūryodaye sati .
     pravartayāmāsa tadā kālasya gaṇanāmapi ..
iti kālasāmānyagaṇaṃnāyāstadārabhya kathanāt .. evaṃ caitraśuklapratipadi kalpārambhe'pi .
     māghaśuklatṛtīyāyāṃ kṛṣṇāyāṃ phālgunasya ca .
     pañcamī caitramāsādyā yathaivādyā tathā parā .
     śuklā trayodaśī māghe kārtikasya tu saptamī .
     navamī mārgaśīrṣasya saptaitāḥ saṃsmarāmyaham .
     kalpanāmādayo hyetā dattasyākṣayakārakāḥ ..
iti varāhavākyāni samūlāni cet tadā kalpabhedādaviruddhāni kalpāditvena tattat tithiṣu śrāddhakartavyatopayogipāribhāṣikaparatvena vā samarthanīyāni .. ata eva sūryasiddhānte uktam . yathā--
     surāsurāṇāmanyonyamahorātraviparyayāt .
     yat proktaṃ tadbhaveddivyaṃ bhānorbhagaṇapūraṇāt ..
     manvantaravyavasthā ca prājāpatyamudāhṛtam .
     na tatra dyuniśorbhedo brāhmakalpaḥ prakṛttitaḥ ..

     ityādīnāṃ yugamanvantarakalpānāṃ sauratvena uktiḥ . sauramāṇe ca niyatayugādikāleṣu aniyatatithisambhave'pi sarveṣāṃ kalpānāmādau caitrasitāditithireva niyatā prāguktavacanaprāmāṇyāt . kintu prāguktamātsye brāhmakalpānāṃ cāndratvakathanāt tithibhedasambhavaḥ . iti sūryasiddhāntavākyaṃ grahaspaṣṭīkaraṇopayogītyavirodhaḥ ..) vikalpaḥ . kalpaṣṭakṣaḥ . nyāyaḥ . śāstraviśeṣaḥ . sa tu vedaṣaḍaṅgāntargato yāgakriyāṇāmupadeśakaḥ . iti hemacandraḥ .. (yathā raghuḥ 1 . 94 .
     kalpavit kalpayāmāsa vanyāmevāsya saṃvidhām ..) vyākaraṇasya pratyayaviśeṣaḥ . sa ca syādyantatyādyantapadābhyāmīṣadūnārthe bhavati . tatra vācyaliṅgatve yathā, īṣadūno vidvān vidvatkalpaḥ . īṣadūnaṃ pacati pacatikalpam . iti mugdhabodhavyākaraṇam . (tathā mahābhārate 1 . 126 . 5 .
     te parasparamāmantrya devakalpā maharṣayaḥ ..)

kalpakaḥ, puṃ, (kalpayati kṣaurakarmādinā veśādikaṃ racayatīti . kṛp + ṇic + ṇvul .) nāpitaḥ . iti śabdamālā .. karcūraḥ . iti bhāvaprakāśaḥ .. (kalpayati gadyapadyādikamudbhāvya racayatīti vākyeracayitā . granthakartā ..)

kalpanaṃ, klī, (kṛp + bhāve lyuṭ .) kḷptiḥ . chedanam . iti trikāṇḍaśeṣaḥ ..

kalpanā, strī, (kṛp + ṇic + bhāve yuc ṭāp .) hastisajjanā . nāyakasyārohaṇārthaṃ gajasajjīkaraṇam . ityamaraḥ . 2 . 8 . 42 .. anumitiḥ . iti nyāyaśāstram .. racanā . yathā prabandhakalpanā kathā . ityamaraḥ . 1 . 6 . 6 ..

kalpanī, strī, (kalpayati keśānīn chinatti anayā . kṛp chedane + karaṇe lyuṭ . tato ṅīp .) kartanī . iti hemacandraḥ .. kāṃci iti bhāṣā ..

kalpapādapaḥ, puṃ, (kalpayati sarvakāmaṃ sampādayati . iti kalpaḥ . sa cāsau pādapaśceti karmadhārayaḥ .) kalpavṛkṣaḥ . yathā naiṣadhe . 1 . 15 . mṛṣā na cakre'lpitakalpapādapaḥ ..

kalpapādapadānaṃ, klī, (kalpapādapasya suvarṇanirmitapādapākṛterdānam .) mahādānaviśeṣaḥ . tadvidhānaṃ yathā,
     kalpapādapadānākhyamataḥ paramanuttamam .
     mahādānaṃ pravakṣyāmi sarvapātakanāśanam ..
     puṇyandinamathāsādya tulāpuruṣadānavat .
     puṇyāhavācanaṃ kṛtvā lokeśāvāhanantathā ..
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam .
     kāñcanaṃ kārayedvṛkṣaṃ nānāphalasamanvitam ..
     nānāvihagavastrāṇi bhūṣaṇāni ca kārayet .
     śaktitastripalādūrdhva māsahasrāt prakalpayet ..
     ardhakḷptaṃ suvarṇasya kārayet kalpapādapam .
     guḍaprasthopariṣṭācca sitavastrayugāvṛtam ..
ardhakḷptaṃ yāvadupāttasuvarṇasyārdhena nirmitam .
     brahmaviṣṇuśivopetaṃ pañcaśākhaṃ samāskaram .
     kāmadevamadhastācca sakalatraṃ prakalpayet ..
     santānaṃ pūrbatastadvatturīyāṃśena kalpayet .
     mandāraṃ dakṣiṇe pārśve śriyā sārdhaṃ ghṛtopari ..
santānaṃ pūrbatastadvaditi guḍaprasthasthaṃ sitavastrayugāvṛtamityarthaḥ . kāmadevamadhastācceti santānavṛkṣasyādhastāt sakalatraṃ kāmadevaṃ prakalpayediti yojanam . mandārādiṣvekaikadevatāsambandhaśruteḥ ..
     paścime pāribhadrantu sāvitryā saha jīrake .
     surabhīsaṃyutaṃ tadvattileṣa haricandanam ..
     tṛtīyāṃśena kurvīta saumyena phalasaṃyutam .
     kauṣeyavastrasaṃyuktānikṣumālyaphalānvitān ..
tṛtīyāṃśenasantānaghaṭanāvasthitasuvarṇatṛtīyabhāgena . saumyena uttaradigvibhāgena ..
     tathāṣṭapūrṇakalasān pādukāsanabhājanān .
     dīpikopānahacchatracāmarāsanasaṃyutam ..

     pādukāsanabhājanān pādukāsanabhājanasahitānityarthaḥ . āsanapadañcātra kalasāvasthānocitāsanaparam . cāmarāsanasaṃyutamiti punarāsanapadaśravaṇāt .
     phalapakṣiyutaṃ tadvadupariṣṭādvitānakam .
     tathāṣṭādaśadhānyāni samantāt parikalpayet ..
     homādhivāsanānte tu snāpito devapuṅgavaiḥ .
     triḥpradakṣiṇamāvṛtya mantrametamudīrayet ..
     namaste kalpavṛkṣāya cintitānnapradāya ca .
     viśvambharāya devāya namaste viśvamūrtaye ..
     yasmāttvameva viśvātmā brahmā sthāṇurdivākaraḥ .
     mūrtāmūrtaparaṃ vījamataḥ pāhi sanātana ! ..
     tvamevāmṛtasarvasvamanantapuruṣo'vyayaḥ .
     santānādyairūpetaḥ san pāhi saṃsārasāgarāt ..
     evamāmantrya taṃ dadyāradguve kalpapādapam .
     caturbhyaścāpi ṛtvigbhyaḥ santānādīni kalpayet ..

     etena catvāra evartvijaḥ kartavyāḥ . kuśamayāścatvāro brahmāṇa ityuktaṃ sambhavati ..
     svalpeṣvekāgnivat kuryāt gururevābhipūjitaḥ .
     na vittaśāṭhyaṃ kurvīta na ca vismayavān bhavet .

     na ca vismayavān idammayā dattamiti nāhaṅkāravān bhavedityarthaḥ ..
     anena vidhinā yastu mahādānaṃ nivedayet .
     sarvapāpavinirmuktaḥ so'śvamedhaphalaṃ labhet ..
     apsarobhiḥ parivṛtaḥ siddhacāraṇakinnaraiḥ .
     bhūtānbhavyāṃśca manujāṃstārayedātmasammitāṃn ..
     stūyamāno divaḥ pṛṣṭhe puttrapauttraprapauttravān .
     vimānenārkavarṇena viṣṇulokaṃ sa gacchati .
     divi kalpaśataṃ tiṣṭhedrājarājo bhavettataḥ ..
     nārāyaṇabalopeto nārāyaṇaparāyaṇaḥ .
     nārāyaṇakathāsakto nārāyaṇapuraṃ vrajet ..
     yo vā paṭhet kanakakalpatarupradānaṃ yo vā śṛṇoti puruṣo'lpadhanaḥ smaredvā .
     so'pīndralokamadhigamya sahāpsarobhirmanvantaraṃ vasati pāpavimuktadehaḥ .. * ..

     atra yajamānaḥ samupajātakalpapādapamahādānadānecchustulāpuruṣalikhitaṃ khaḍgacarmamayācchannasannāhatulāsthāpyaharipratimālaṅkāratulāhastagrāhyapratimāṛtvikcatuṣṭayavaraṇādidakṣiṇāsāmagrīvahiḥ sarvasambhāraṃ adhikatvena palatrayādurdhvasahasrapalāvadhiyatheṣṭakāñcanamupādāya tasyārdhena kalpapādapamapārārdhena samabhāgena santānaṃ mandāraṃ pāribhadraṃ haricandanamevaṃ pañcatarūn pañcaśākhān sauvarṇanānāphalapakṣisuvarṇanirmitānekavasanākāra sahitān keyūrakuṇḍalādyabhimatālaṅkārabhūṣitān eṣāmācchādanārthaṃ śvetavastrayugapañcakaṃ tarūṇāmavasthāpanārthaṃ guḍaprasthadvayaṃ pratyekaṃ prasthaparimitān pātrasthaghṛtajīrakatilāṃśca kalpavṛkṣādhaḥsthāpanārthamabhīṣṭasuvarṇāntarayantrotkhāṭitā brahmaviṣṇuśivabhāskarapratimāḥ yathoktakramatarucatuṣṭayādhaḥsthāpanārthamabhimatasuvarṇāntarayantrotkhāṭitāḥ saratikāmadevalakṣmīsāvitrīsurabhipratimāśca kalpatarupārśvasthāpanārthamaṣṭau kumbhān tadadhaḥsthāpanārthaṃ kuśādinirmitāsanāṣṭakaṃkumbhācchādanārthaṃ kauṣeyavastrāṣṭakaṃ kumbhapārśvasthāpanārthamikṣudaṇḍāṣṭakaṃ puṣpamālāvṛkasāmagrīṃ yatheṣṭaphalāṣṭakaṃ pādukāyugāṣṭakaṃ kāṃsyabhājanāṣṭakañca kalpatarupārśvārpaṇārthaṃ dīpikopānadyugacchatracāmarāsanāṣṭādaśadhānyāni ca utpādayet . tatastulāpuruṣoktasamayānāmanyatamasya pūrbataradine yajamānagurvṛtvigjāpakāstulā puruṣavaddhaviṣyabhojanādikaṃ kṛtvā nivedanasaṅkalpavākyayostulāpuruṣapadasthāne kalpapādapapadaṃ prakṣipya yathāyathaṃ nivedanaṃ saṅkalpañca kuryuḥ . tato'paradine yajamānastulāpuruṣavadgovindādyārādhanādimadhuparkadānāntaṃ govindādyabhyarcanabrāhmaṇānujñāpanadānasaṅkalpapuṇyāhādivācanavaraṇavākyeṣu tulāpuruṣapadasthāne kalpapādapapadaṃ prakṣipya kuryāt . tato gurvṛtvigyajamānajāpakā upavaseyuḥ . aparadine ca kṛtanityāstulāpuruṣavadagnisthāpanādimadhyabrāhmaṇavācanāntaṃ karma yathāyathaṃ kuryuḥ . evañca madhyabrāhmaṇavācanāntaṃ karma tulāpuruṣagranthaṃ anusandhāvānuṣṭhātavyam . tata ṛtvijaḥ kalpatarumānīya pradhānavedyāṃ likhitacakramadhye guḍaprasthaṃ dattvā tadupari sthāpayeyuḥ . tatastasyādho guḍaprasthopari paṅktikrameṇa suvarṇayantrotkhāṭitā brahmaviṣṇuśivabhāskarapratimāḥ sthāpayeyuḥ . tatpūrbataḥ adhastādāropitasaratikāmadevapratimāṃ guḍaprasthopari santānaṃ kalpatarudakṣiṇataḥ adhaḥsamāropitalakṣmīpratimāṃ ghṛtaprasthopari mandāraṃ kalpataroḥ paścimataḥ adhaḥsamāropitasāvitrīpratimāṃ jīrakaprasthopari pāribhadraṃ kalpatarūttarataḥ adhaḥsamāropitasurabhipratimāṃ tilaprasthopari haricandanañcāropayeyuḥ . sarvāṃśca vṛkṣān pratyekaṃ sitavastrayugenācchādayeyuḥ . aṣṭāsu dikṣupratyekaṃ kauṣeyavastrācchāditān ikṣudaṇḍaphalānvitān mālyālaṅkṛtānaṣṭau pūrṇakumbhān pārśvāropitapādukāyugabhājanānāsaneṣvāropya kalpatarupārśve pūrboktadīpikādyupakaraṇamāropayeyuḥ . tato maṅgalatūryagītavandighoṣeṣu satsu ṛtvijaḥ kuṇḍasamīpasthakumbhacatuṣṭayajalena yajamānaṃ snāpayeyuḥ . tato yajamānaḥ śuklamālyāmbaradharo dhṛtasarvālaṅkāraḥ puṣpāñjalimādāya kalpapādapaṃ triḥ pradakṣiṇīkṛtya namaste kalpavṛkṣāyetyādi pāhi saṃsārasāgarādityantamantrān paṭhitvā puṣpāñjalinābhyarcya gurvṛtvigbhyo yathāyathaṃ dadyāt .. oṃ adyāsukāmukasagotrebhyo'mukāmukavedāmukāmukaśākhādhyāyibhyaḥ amukāmukadevaśarmabhyo yuṣmabhyaṃ matsyapurāṇoktakalpapādapamahā dānadānaphalaprāptikāmo'haṃ matsyapurāṇoktabhāgavyavasthayā etaṃ guḍaprasthāropitasauvarṇabrahmaviṣṇumaheśvarabhāskarapratimāsitavasanayugānvitaguḍaprasthāropitasauvarṇasaratikāmadevapratimāsitavasanayugānvitasauvarṇasantānasahitaṃ ghṛtaprasthāropitasauvarṇalakṣmīpratimāsitavastrayugānvitasauvarṇamandārasahitaṃ jīrakaprasthāropitasauvarṇasāvitrīpratimāsitavasanayugalānvitasauvarṇapāribhadrasahitaṃ tilaprasthāropitasauvarṇasurabhipratimāsitavasanayugānvitasauvarṇaharicandanasahitaṃ kauṣeyavastrayugaveṣṭitagrīvekṣumālyaphalānvitakuśāsanapādukāyugakāṃsyabhājanayutapūrṇakumbhāṣṭakadīpikopānadyugacchatracāmarāsanaphalamālyayutapañcavarṇavitānakāṣṭādaśadhānyayutaṃ kalpapādapamahādānamahaṃ dade .. pratigrahītāraḥ svastītyuktrā sāvitrīṃ paṭhitvā yathāyathaṃ amukapādapo'yaṃ viṣṇudaivatamityuktvā yathāśākhaṃ kāmastutiṃ paṭheyuḥ . tato dakṣiṇādānam . oṃ adya kṛtaitaddānapratiṣṭhārthaṃ yuṣmabhyamahandakṣiṇāmimāṃ yadutpattiyogyāṃ bhūmimetāni ca ratnānidade .. pratigrahītāraḥ svastītyuktvā pratyekaṃ tarūn mūleṣu spṛśeyuḥ . tato yajamānastulāpuruṣavat jāpakebhyo dakṣiṇādānaṃ dīnānāthāditarpaṇaṃ brāhmaṇavācanañca kuryāt . tataḥ kalpapādapaṃ gurave santānakādīṃścaturo vṛkṣān ṛgvedyādikrameṇa caturbhya ṛtvigbhyo nivedayet . svalpakalpapādapadāne tu gururevaikāgnivat svagṛhyoktavidhinā sarvaṃ brahmāṇḍadānavat kuryāt . iti kalpapādapamahādānaṃ samāptam .. * .. iti mahārājādhirājaniḥśaṅkasaṅkaraśrīmadballālasenadevaviracite śrīdānasāgare mahādānadānāvartaḥ ..

kalpalatādānaṃ, klī, (mahādānāntargatā suvarṇakalpitā latā tasyā dānam .) mahādānaviśeṣaḥ .. tasya vidhiryathā .
     athātaḥ saṃpravakṣyāmi mahādānamanuttamam .
     mahākalpalataṃ nāma pātakāvalināśanam ..
     puṇyāntithimathāsādya kṛtvā brāhmaṇavācanam .
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam ..
     tulāpuruṣavat kuryāt lokeśāvāhanādikam .
     cāmīkaramayīḥ kuryāddaśakalpalatāḥ śubhāḥ ..
     nānāpuṣpaphalopetā nānāṃśukavibhūṣitāḥ .
     vidyādharasuparṇānāṃ mithunairupaśobhitāḥ ..
suparṇānāṃ kinnarāṇām ..
     hārānāditsubhiḥ siddhaiḥ phalāni ca vihaṅgamaiḥ .
     lokapālānusāriṇyaḥ kartavyāstāśca devatāḥ ..
lokapālānusāriṇya iti lokapālasamānākṛtayaḥ ..
     brāhmīmanantaśaktiñca lavaṇasyopari nyaset .
     adhastācca tayormadhye mahākhaḍgadhare śubhe ..
padmaśaṅkhakare iti kvacit pāṭhaḥ ..
     svarṇāsanasthā māhendrī pūrbataḥ kuliśāyudhā .
     rajanīsaṃsthitāgneyī śruvapāṇirathācalā ..
rajanī haridrā ..
     yāmyā tu mahiṣārūḍhā gadinī taṇḍulopari .
     nairṛtyāṃ nairṛtī sthāpyā sakhaḍgā ca ghṛtopari ..
     vāruṇe vāruṇī kṣīre sarpasthā nāgapāśinī .
     patākinī ca vāyavye mṛgasthā śarkaropari ..
     saumyā tileṣu saṃsthāpyā kauveradiśi saṃsthitā .
     māheśvarī vṛṣagatā navanīte tu śūlinī ..
     maulinyo varadāstadvat kartavyā bālakānvitāḥ .
     śaktyā pañcapalādūrdhvamāsahasrāt prakalpayet ..

     maulinyo mukuṭavatyaḥ . varadāḥ prasannamūrtayaḥ . vālakānvitāḥ kroḍanihitaputrakāḥ . etena kroḍaniviṣṭavāmakaraghṛtaputrakā dakṣiṇahastavidhṛta yathoktaśastrāḥ prasannamūrtayo baddhamukuṭāḥ savāhanā ghaṭanīyāḥ . anuktavāhanānāntu brāhmyāgneyī nairṛtīnāntattallokapālavāhanāni . lokapālānusāriṇya iti śruteḥ . tena haṃsārūḍhā brāhmī chāgārūḍhāgneyī narārūḍhā nairṛtī ghaṭanīyā . anantasya tu kvacidvāhanādarśanāt anantaśaktirvāhanaśūnyaiva kartavyā ..
     sarvāsāmupariṣṭācca pañcavarṇavitānakam .
     dhenavo daśakumbhāśca vastrapuṣpāṇi caiva hi ..
     madhyame dve tu gurave ṛtvigbhyo'nyāstathaiva ca .
     tato maṅgalaśabdena snātaḥ śuklāmbaro budhaḥ .
     triḥ pradakṣiṇamāvṛtya mantrametamudīrayet ..

     namo namaḥ pāpavināśinībhyo brahmāṇḍalokeśvarapālanībhyaḥ .
     āsaṃśitādhikyaphalapradābhyo digbhyastathā kalpalatābadhūbhyaḥ ..
     iti sakaladigaṅganāpradānaṃ bhavabhayasūdanakāri yaḥ karoti .
     abhimataphalade sa nākaloke vasati pitāmahavatsarāṇi viṃśat ..
     pitṛśatamatha tārayedbhavābdherguruduritaughavighātaśuddhadeham .
     surapativanitāsahasrasaṃghaḥ parivṛtamamburuhodbhavābhinandyam ..
     iti vidhānamidaṃ sadigaṅganā kanakakalpalatāvinivedane .
     paṭhati yaḥ smaratīha tathekṣate sa padameti purandarasevitam .. * ..
atra yajamānaḥ samupajātamahākalpalatāmahādānadānecchaḥ tulāpuruṣalikhitaṃ khaḍgacarmbhamayācchannasannāhatulāpuruṣasthāpanīyaharipratimāsālaṅkāratulāhastagrāhyapratimāvahiḥ sarvasambhāramadhikatvena palapañcakādūrdhvapalasahasrāvadhiyatheṣṭa hemanirmitāḥ sthānasthānaghaṭitavidyādharakinnaramithunasiddhagaṇāḥ pallavāgranirmi tayathecchākṛtiphalakusumaphalagrahaśobhitapakṣiṇyaḥ siddhahastāsaktayathecchasaṅkhyamuktāhārasahitā nānāvidhacitranetrādivastropaśobhitā daśalatāḥ . tāsāmadhaḥ sthāpanārthaṃ yathecchahemayantrotkhāṭitā yathoktarūpā brāhmyādidaśapratimāḥ . tadāropaṇāthaṃ lavaṇaguḍaharidrātaṇḍulaghṛtakṣīraśarkarātilanavanītāni . latāpārśvasthāpanārthaṃ dhenudaśakaṃ kumbhadaśakañca vastrayugadaśakañcotpādayet . tato yajamānastulāpuruṣoktasamayānāmanyatamasya pūrbataradine gurvṛtvigyajamānajāpakāstulāpuruṣavathaviṣyabhojanādikaṃ kṛtvā nivedanasaṅkalpavākyayostulāpuruṣapadasthāne mahākalpalatāpadaṃ nideśya niṣedanaṃ saṅkalpañcakuryuḥ . aparadine cayajamānaḥ pūrbavadgovindādyārādhanādimadhuparkadānāntaṃ karmagovindādyabhyarcanabrāhmaṇānujñāpanadānasaṅkalpapuṇyāhādivācanavaraṇavākyeṣu tulāpuruṣapadasthāne mahākalpalatāpadaṃ prakṣipya kuryāt . tato gurvṛtvigyajamānajāpakā upavaseyuḥ . aparadine kṛtanityāstulāpuruṣavadagnisthāpanādi madhyabrāhmaṇavācanāntaṃ karma yathāyathaṃ kuryuḥ . evañca madhyabrāhmaṇavacanāntaṃ karma tulāpuruṣagranthamanusandhāyānuṣṭhātavyam . tata ṛtvijaḥ pradhānavedyāṃ likhita cakropari latānāṃ madhye pūrbādidikkrameṇāṣṭau latāḥ samāropya latāmaṇḍalamadhye latādvayañcāropya tadadholavaṇaṃ dattvā tatra brāhmīmanantaśaktiñca āropya pūrbādidikkramāropitāṣṭalatādhaḥkrameṇa guḍādidravyāṇi dattvā teṣu kramāt kuliśāyudhādiśaktipratimāḥ samāropayeyuḥ . latāpārśve daśadhenūḥ pūrṇakumbhadaśakaṃ daśavastrayugāni ca sthāpayeyuḥ . tato maṅgalagītavādyavandighoṣeṣu satsu kuṇḍasamīpasthakumbhacatuṣṭayajalena yajamānaṃ snāpayeyuḥ . tato yajamānaḥ śuklamālyāmbaradharo dhṛtasarvālaṅkāraḥ puṣpāñjalimādāya latāḥ triḥ pradakṣiṇīkṛtya namo namaḥ pāpavināśinībhya ityādimantreṇa puṣpāñjalinābhyarcya gurvṛ tvigbhyo dadyāt . tadyathā . oṃ adyāmukāmukasagotrebhyaḥ amukāmukavedāmukāmukaśākhādhyāyibhyo'mukāmukadevaśarmabhyo yuṣmabhyaṃ matsyapurāṇoktakalpalatāmahādānadānaphalaprāptikāmo 'haṃ matsyapurāṇoktabhāgavyavasthayaitā lavaṇaguḍaharidrātaṇḍulaghṛtakṣīraśarkarātilanavanītārpitakaladhautabrahmānantakuliśāyudhavahniśamananirṛtivaruṇavāyusomamaheśvaraśaktipratimāsahitāḥ pañcavarṇavitānakadhenudaśakakumbhadaśakavasanayugadaśakānvitāḥ daśakalpalatā sampradade .. pratigrahītāraḥ svastītyuktvā sāvitrīṃ paṭheyuḥ . tato guruḥ kalpalateyaṃ viṣṇudaivateti brūyāt . ṛtvijastu pratyekaṃ kalpalateyaṃ viṣṇudaivateti brūyuḥ . tato yathāśākhaṃ kāmastutiṃ paṭheyuḥ . tata oṃ adya kṛtaitaddānapratiṣṭhārthaṃ yuṣmabhyamahaṃ dakṣiṇāmimāṃ yadutpattiyogyāṃ bhūmimetāni ca ratnāni sampradade .. brāhmaṇāḥ svastītyuktvā kalpalatāḥ spṛśeyuḥ . tatastulāpuruṣavajjāpakebhyo dakṣiṇāṃ dīnānāthāditarpaṇaṃ brāhmaṇavācanaṃ tvarayā kalpalatānāṃ yathāyathaṃ pratipādanañca kuryāt . iti kalpalatāmahādānaṃ samāptam . iti dānasāgaraḥ ..

kalpavṛkṣaḥ, puṃ, kalpasya saṅkalpasya dātā vṛkṣaḥ . kalpasthāyī vṛkṣa iti vā . iti sārasundarī . devataruḥ . ityamaraḥ . 1 . 1 . 53 .. (yathā, dānasāgare .
     namaste kalpavṛkṣāya cintitānnapradāya ca .
     viśvambharāya devāya namaste viśvamūrtaye ..
)

kalpāntaḥ, puṃ, (kalpasya anto yatra .) brahmaṇodināntaḥ . pralayaḥ . ityamaraḥ . 1 . 4 . 22 .. (yathā, goḥ rāmāyaṇe 3 . 10 . 4 .
     upavāsaratāścaiva jale kalpāntavāsinaḥ ..)

kalpitaḥ, puṃ, (kalpyate sajjīkriyate asau . kṛp + ṇic + karmaṇi ktaḥ .) sajjitahastī . iti hemacandraḥ .. racite tri .. (yathā, mahānirvāṇoktā tmajñānanirṇaye .
     brahmāditṛṇaparyantaṃ māyayā kalpitaṃ jagat .
     satyamekaṃ paraṃ brahma viditvaivaṃ sukhī bhavet ..
)

kalmaṣaṃ, klī, (karma śubhakarma syati nāśayati rasya latve ṣatve ca pṛṣodarāditvāt sādhuḥ .) pāpam . ityamaraḥ . 1 . 4 . 23 .. (yathā, manuḥ 12 . 22 .
     yāmīstā yātanāḥ prāpya sajīvo vītakalmaṣaḥ .
     tānyeva pañcabhūtāni punarapyeti bhāgaśaḥ ..
) hastapuccham . iti trikāṇḍaśeṣaḥ .. (mālinyam . yathā, heḥ rāmāyaṇe 2 . 36 . 27 .
     na hi kañcana paśyāmo rāghavasyāguṇaṃ vayam .
     durlabho'hyasya nirayaḥ śaśāṅkasyeva kalmaṣam ..
)

kalmaṣaḥ, puṃ, (karma śubhakarma syati nāśayati . karma + so + kaḥ . rasyaḥ laḥ sasya ṣatvañca nipātanāt .) narakaviśeṣaḥ . iti medinī .. maline tri . iti jaṭādharaḥ ..

kalmāṣaḥ, puṃ, (kalayati iti kvip kal . māṣayati svabhāṣā abhibhavati anyavarṇān . maṣ hiṃsāyāṃ ṇic + ac . kal cāsau māṣaśceti .) citravarṇaḥ . tadvati tri . ityamaraḥ . 1 . 6 . 17 .. kṛṣṇapāṇḍaravarṇaḥ . kṛṣṇavarṇaḥ . (kalaṃ śubhakarma māṣayati hinasti . kala + maṣ + ṇic + ac vā .) rākṣasaḥ .. iti medinī .. gandhaśālaḥ . iti rājanirghaṇṭaḥ .. (nāgaviśeṣaḥ . yathā, mahābhārate 1 . 35 . 7 .
     nīlānolau tathā nāgau kalmāṣa śavalau tathā ..)

kalmāṣakaṇṭhaḥ, puṃ, (kalmāṣaḥ kṛṣṇavarṇaḥ kaṇṭho yasya .) śivaḥ . iti hārāvalī ..

kalmāṣapādaḥ, puṃ, (kalmāṣau śāpajalaprakṣepaṇāt kṛṣṇavarṇau pādau yasya .) saudāsarājaḥ . iti śrībhāgavatam .. (yathā, mahābhārate 1 . 177 . 1 .
     kalmāṣapāda ityevaṃ loke rājā babhūva ha .
     ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi ..
) asya yathā kalmāṣapādatvaṃ jātaṃ taducyate . nalasakhasya ṛtuparṇasya vaṃśajaḥ saudāsanāmā nṛpatiḥ purā mṛgayāṃ caran ekaṃ rākṣasamavadhīt . asya rakṣaso bhrātā tu vairaśodhanaṃ cikīrṣuḥ sūdarūpadharo'sya rājño gṛhaṃ pratyuvāsa . ekadā tu asau rākṣasaḥ bhoktukāmāya nṛpateḥ saudāsasya gurave vaśiṣṭhāya narāmiṣaṃ paktvā dadau . vaśiṣṭhastu tadabhojyaṃ dṛṣṭvātikruddhaḥ rākṣaso bhaviṣyatīti rājānamaśapat . rājā tu śāpavṛttāntaṃ viditvā vināparādhena pradattaḥ śāpaḥ iti vicintya jalamādāya guruṃ pratiśaptuṃ samudyataḥ . etasminnantare'sya patnī madayantī dṛṣṭvaivamakaraṇīyodyataṃ patiṃ nivārayāmāsa . rājā tu tayā nivāritaḥ svapādayoḥ śāpajalaṃ prakṣiptavān . etadārabhyāyaṃ pādayoḥ kalmāṣatāṃ prāptavān .. asya anyā vistṛtistu bhāgavate 9 . 9 adhyāye, tathā mahābhārate 1 . 177 adhyāye draṣṭavyā ..)

kalyaṃ, klī, (kalyate āgamyate . kala gatau + karmaṇi yat . pratyūṣaḥ . ityamaraḥ . 1 . 4 . 2 .. (yathā, bhāgavate 4 . 24 . 78 .
     idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ .
     śṛṇuyācchrāvayenmartyo mucyate karmabandhanaiḥ ..
kalayati miṣṭatāṃ sampādayatīti . aghnyāditvāt yak .) madhu . iti hemacandraḥ ..

kalyaḥ, tri, (kalāsu sādhuḥ iti yat .) sajjaḥ . (yathā, mahābhārate 1 . 5 . 3 . kathayasva kathāmetāṃ kalyāḥ sma śravaṇe tava ..) nirāmayaḥ . ityamaraḥ . 3 . 3 . 159 .. vākśrutivarjitaḥ . dakṣaḥ . kalyāṇavacanam . upāyavacanam . iti medinī ..

kalyajagdhiḥ, strī, (kalye prātarjagdhirbhojanam .) prātarāśaḥ . prātarbhojanam . iti jaṭādharaḥ ..

kalyatvaṃ, klī, (kalya + bhāve tā tvam . iti tvam) ārogyam . iti jaṭādharaḥ ..

kalyapālaḥ, puṃ, (kalyaṃ madhu madyamiyarthaḥ pālayatīti . kalya + pāl + aṇ .) śauṇḍikaḥ . iti hemacandraḥ ..

kalyapālakaḥ, puṃ, (kalyaṃ pālayati . kalya + pāl + ṇvul .) śauṇḍikaḥ . iti śabdamālā ..

kalyavartaḥ, puṃ, (kalye prātaḥ vartyate prāpyate gṛhyate iti vā yadvā vartyate jīvyate anena . vṛt + ṇic + karmaṇi karaṇe vā ap .) prātarbhojanam . iti trikāṇḍaśeṣaḥ ..

kalyā, strī, (kaḍayati mādayati . kaḍamade ṇic aghnyāditvāt yak ṭāp ca . ḍasya latvama . kalayati mādayati vā . kal + ṇic + yak ṭāp ca .) madyam . iti medinī .. śubhātmikā vāṇī . kalyāṇavacanam . ityamaraḥ . 1 . 6 . 18 .. harītakī . iti śabdaratnāvalī ..

kalyāṇaṃ, klī, (kalye prātaḥ aṇyate śabdyate iti . kalya + aṇ + akartariceti 3 . 3 . 19 . ghañ .) maṅgalam . (yathā, viṣṇupurāṇe . 1 . 12 . 102 .
     sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi .
     sarvakalyāṇasaṃyukto dīrghakālañca jīvati ..
) tatparyāyaḥ . śvaḥ 2 śreyasam 3 śivam 4 bhadram 5 śubham 6 bhāvukam 7 bhavikam 8 bhavyam 9 kuśalam 10 kṣemam 11 śastam 12 . tadyukte tri . ityamaraḥ . 1 . 4 . 25, 26 .. (yathā, manuḥ 8 . 392 .
     prātiveśyānuveśyau ca kalyāṇe viṃśatidvije ..) svarṇam . iti medinīkarahemacacandrau ..

kalyāṇavījaḥ, puṃ, (kalyāṇaṃ vījaṃ yasya .) masūraḥ . iti rājanirghaṇṭaḥ .. (masūraśabde viśeṣo'sya jñeyaḥ ..)

kalyāṇikā, strī, (kalyāṇa + saṃjñāyāṃ kan tataṣṭāp ata itvam .) manaḥśilā . iti rājanirghaṇṭaḥ .. (manaḥśilāśabde'syā vivṛtirjñeyā ..)

kalyāṇinī, strī, (kalyāṇamasyāstīti iniḥ tataḥ striyāṃ ṅīp .) balā . iti rājanirghaṇṭaḥ .. kalyāṇaviśiṣṭetri ..

kalyāṇī, strī, (kalyāṇa + striyāṃ ṅīp . māṣaparṇī . gauḥ . iti rājanirghaṇṭaḥ .. (yathā, raghuḥ 1 . 87 .
     upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat .. kalyāṇavatī . yathā mahābhārate . 3 . 74 . 5 .
     damayantyapi kalyāṇī prāsādasthā hyupaikṣata ..)

kalyāpālaḥ, puṃ, (kalyāṃ madyaṃ pālayatīti . kalyā + pāli + aṇ .) śauṇḍikaḥ . iti trikāṇḍaśeṣaḥ ..

kalla, ṅa kūjane . śabde . aśabde . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--akaṃ--seṭ .) ladvayāntaḥ . ṅa kallate lokaḥ avyaktaśabdaṃ karoti śabdaṃ na karoti vetyarthaḥ . kūjane iti cāndrā jaumarāśca .. śabdamātre iti kecit . aśabde iti kālāpāḥ . iti durgādāsaḥ ..

kallaḥ, tri, (kallate śabdaṃ na gṛhlāti iti . kalla + ac .) badhiraḥ . iti trikāṇḍaśeṣaḥ . kālā iti bhāṣā ..

kallatvaṃ, klī, (kallasya bhāvaḥ . kalla + tvam .) svarabhedaḥ . iti hemacandraḥ .. badhiratā ca ..

kallolaḥ, puṃ, (kalla + bāhulakāt olac . yadvā kaṃ jalaṃ lolaṃ capalaṃ yasmāt nipātanāt sādhuḥ .) mahātaraṅgaḥ . vaḍa ḍheu iti bhāṣā . tatparyāyaḥ . ullolaḥ 2 . ityamaraḥ . 1 . 10 . 6 ..
     (kālindījalakallolakolāhalakutūhalī .. ityudbhaṭaḥ ..) harṣaḥ . śatrau tri . iti medinī ..

kava, ṛ ṅa stutau . varṇe . iti kavikalpadrumaḥ . (bhvāṃ--ātmaṃ--sakaṃ--seṭ . ṛdit .) ṛ acakāvat . ṅa kavate . iti durgādāsaḥ ..

kavakaṃ, klī, (kavate ācchādayati vistārayati vā .. kav + ac . saṃjñāyāṃ kan .) chatrākam . yathā --
     devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃstathā .
     anupākṛtamāṃsāni viḍjāni kavakāni ca ..
kavakāni chatrākārāṇi . varjayediti pratyekamabhisambadhyate . iti mitākṣarāyāmācārādhyāyaḥ ..

kavakaḥ, puṃ, (kava + ac + saṃjñāyāṃ kan .) kavalaḥ . grāsaḥ . iti hemacandraḥ ..

kavacaḥ, puṃ, klī, (kaṃ dehaṃ vañcati vipakṣāstrāṇi vañcayitvā rakṣati iti śeṣaḥ . ka + vanc + ac . kaṃ vātaṃ vañcati vā antarṇyartho vā . yadvā kavateiti kudhātorac pratyaya iti kecit ityuṇādikoṣaḥ 42 . 2 .) sannāhaḥ . sāṃjoyā iti bhāṣā . (yathā, viṣṇupurāṇe . 1 . 13 . 40 .
     śarāśca divyā nabhasaḥ kavacañca papāta ha ..) tatparyāyaḥ . tanutram 2 varma 3 daṃśanam 4 uraśchadaḥ 5 kaṅkaṭakaḥ 6 jagaraḥ 7 . ityamaraḥ . 2 . 8 . 64 .. daṃsanam 8 jāgaraḥ 9 ajagaraḥ 10 . iti taṭṭīkā .. kaṭakaḥ 11 yogaḥ 12 sannāhaḥ 13 kañcukaḥ 14 . iti jaṭādharaḥ .. * .. tasya yuktiryathā . khaḍgādīnāntu gaṇanā pūrbameva nidarśitā . astrātmanaiva nirdiṣṭakavacādirapīṣyate .. tallakṣaṇaṃ saṃgraheṇa pravakṣyāmi nibodhata . kāṣṭhaṃ carma ca sakalaṃ trayametattu dustaram .. yathottaraṃ guṇayutaṃ tathā pūrbantu ninditam . śarīrāvarakatvantu laghutvaṃ dṛḍhatā tathā .. durbhedyateti kathitaḥ kuvace guṇasaṃgrahaḥ . sacchidratātigurutā tanutā sukhabhedyatā .. kavacānāṃ vinirdiṣṭaḥ samāsāddoṣasaṃgrahaḥ . atra varṇo vinirdiṣṭaḥ kramādevaṃ caturvidhaḥ .. sito raktastathā pītaḥ kṛṣṇo brahmādiṣu kramāt . kecit kurvanti kuśalāḥ kavacaṃ dhātusambhavam .. kanakaṃ rajataṃ tāmraṃ lauhaṃ teṣu yathākramam .. iti yuktikalpataruḥ .. * ..
     yathā śastraprahārāṇāṃ kavacaṃ prati vāraṇam .
     tathā daivopaghātānāṃ śāntirbhavati vāraṇam ..
iti malamāsatattvam .. lauhādivarmavat aṅgādirakṣaṇārthaṃ devatāmantravigraham . tattu pūjāyāṃ pāṭhyaṃ bhūrje vilikhya kaṇṭhādau dhāryañca . iti tantram .. gardhabhāṇḍavṛkṣaḥ . paṭahavādyam . iti medinī ..

kavacapatraṃ, klī, (kavacalekhanasādhanapatramiva patraṃ valkalaṃ yasya .) bhūrjapatram . iti śabdacandrikā ..

kavaṭī, strī, (kauti śabdāyate iti . ku + aṭan + gaurāditvāt ṅīṣ .) kavāṭaḥ . iti bharato dvirūpakoṣaśca ..

kavayī, strī, (kāt jalāt vayate gacchati iti . ka + vay gatau + in kṛdikārāntatvāt vā ṅīṣ .) matsyaviśeṣaḥ . kayī māc iti bhāṣā .. tatparyāyaḥ . krakacapṛṣṭhī 2 . iti trikāṇḍaśeṣaḥ .. asyā guṇāḥ . madhuratvam . snigdhatvam . balakāritvam . vāyukaphanāśitvañca . iti rājavallabhaḥ .. kiñcitpittakarīti kecit .. (kavayyaḥ snigdhamadhurāḥ . iti cakrapāṇikṛtadravyaguṇe ..)

kavaraṃ, tri, (ke mastake varaṃ śobhamānatvāt śreṣṭham .) keśapāśaḥ . ityamaraṭīkā .. (yathā bhāgavate 5 . 2 . 7 . valguspandanastanakalaśakavarabhāraraśanāṃ devīm ..) saṃpṛktam . khacitam . iti halāyudhaḥ ..

kavaraḥ, puṃ, klī, (kaṃ jalaṃ vṛṇoti . ka + vṛ + ac .) lavaṇaḥ . amlaḥ . iti medinī hemacandraśca .. (kautīti . kuśabde + koraran . uṇāṃ 4 . 154 . iti aran . pāṭhakaḥ . ityujjvaladattaḥ .. karvuravarṇaḥ . iti halāyudhaḥ . yathā, māghe 5 . 19 .
     dṛṣṭvaiva nirjitakalāpabharāmadhastādvyākīrṇamālyakavarāṃ kavarīṃ taruṇyāḥ ..)

kavarakī, strī, (kavaraṃ keśapāśaṃ kirati vikṣipati yatra iti . kavara + kṝ + bāhulakāt ḍa gaurāditvāt ṅīṣ . kārāvāsaduḥkhena keśādipāripāṭyarāhityāt tathātvam .) kārāgārabaddhaḥ . iti hārāvalī . kayedī iti bhāṣā ..

kavarā, strī, (kavara + ajāditvāt ṭāp .) kharapuṣpā . iti śabdacandrikā . vāvui iti bhāṣā ..

kavarī, strī, (kaṃ śiraḥ vṛṇoti ācchādayati . ka + vṛ + ac + jānapadetyādinā ṅīp . ku + aran ṅīṣ vā .) keśavinyāsaḥ . culera khopā ṭikī iti bhāṣā . tatparyāyaḥ . keśaveśaḥ 2 kavaraḥ 3 keśagarbhakaḥ 4 . iti śabdaratnāvalī ..
     (gopībharturvirahavidhurā kācidindīvarākṣī unmatteva skhalitakavarī niḥśvasantī viśālam .. iti padāṅkadūte . 1 ..) varvarā . vāvui iti bhāṣā . kāravī . ityamaro medinī ca .. hiṅgera pātā iti bhāṣā ..

kavalaḥ, puṃ, (kena jalena valatecalatīti . val + ac .) grāsaḥ . ityamaraḥ . 2 . 9 . 54 ..
     (trikaṭukamajamodā saindhavaṃ jīrake dve samadharaṇadhṛtānāmaṣṭamo hiṅgubhāgaḥ .
     prathamakavalabhuktaṃ sarpiṣā cūrṇametajjanayati jaṭharāgniṃ vātarogāṃścaṃ hanti ..
iti taidyakacakrapāṇisaṃgrahe agnimāndyādhikāre ..
     vyasṛjan kavalānnāgā gāvovatsān na pāyayan . iti heḥrāmāyaṇe . 2 . 41 . 9 ..) matsyaviśeṣaḥ . iti śabdacandrikā .. vele māca iti bhāṣā ..

kavalitaḥ, tri, (kavalaṃ karoti . kavala + ṇic + karmaṇi ktaḥ .) bhuktaḥ . iti jaṭādharaḥ .. (śaśvat kavalitānekajīvam . iti kathāsaritsāgaraḥ . 26 . 142 ..)

kavasaḥ, puṃ, (kauti kavate vā . kuśabde + ṛtanītyādinā uṇāṃ 4 . 2 . as .) kavacaḥ . ityuṇādikoṣaḥ ..

kavāṭaḥ, tri, (kuśabde + bhāve ap . kavaṃ śabdaṃ aṭatīti . kava + aṭ + ac . yadvā kaṃ vātaṃ vaṭati vṛṇoti vārayatītyarthaḥ ka + vaṭ + aṇ .) kapāṭaḥ . ityamaraṭīkāyāṃ vācaspatiḥ .. (yathā heḥrāmāyaṇe 2 . 71 . 37 .
     asaṃyatakavāṭāni śrīvihīnāni sarvaśaḥ ..)

kavāṭavakraṃ, klī, (kavāṭaṃ vakraṃ yasmāt .) vṛkṣaviśeṣaḥ . kavāṭaveṭu iti bhāṣā . kavāḍaveṇṭuyā iti kecit .. tatparyāyaḥ . vakrāgram 2 kapotavakram 3 asrajit 4 . iti ratnamālā ..

kavāṭī, strī, (kavāṭa + alpārthe + ṅīp .) kapāṭam . ityamaraṭīkāyāṃ bharataḥ ..

kavāraṃ, klī, (kaṃ jalaṃ āśrayatvena vṛṇoti . ka + vṛ + aṇ .) padmam . iti trikāṇḍaśeṣaḥ ..

kaviḥ, puṃ, (kavate sarvaṃ jānāti sarvaṃ varṇayati sarvaṃ sarvato gacchati vā . kav in . yadvā kuśabde + acaḥ iḥ . uṇāṃ 4 . 138 . iti iḥ .) brahmā . iti hemacandraḥ .. (ayamādikaviḥ yathā, tene brahmahṛdā ya ādikavaye iti bhāgavate . 1 . 1 ..) vālmīkimuniḥ . (eko'bhūnnalināt tatastu pulināt valmīkataścāparasta eva prathitāḥ kavīndraguravastebhyo namaskurmahe . ityudbhaṭaḥ ..) śukrācāryaḥ . (yathā mahābhārate 1 . 66 . 42 .
     brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ .
     bhṛgoḥ puttraḥ kavirvidvān śukraḥ kavisuto grahaḥ ..
) mṛryaḥ . kāvyakaraḥ . (yathā raghuḥ 1 . 3 .
     mandaḥ kaviyaśaḥ prārthī gamiṣyāmyupahāsyatām ..) gvalīne strī . iti medinī .. (viṣṇuḥ . yathā mahāmārate 13 . 149 . 27 .
     vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ ..) kalkidevasya jyeṣṭhamrātā . yathā --
     kalkerjyeṣṭhāstrayaḥ śūrāḥ kaviprājñasumantrakāḥ .
     tātamātṛpriyakarā guruviprapratiṣṭhitāḥ ..
iti kalkipurāṇe 2 adhyāyaḥ .. * api ca .
     viśākhayūpabhūpālaḥ prāyāt sādhujanapriyaḥ .
     kalkiṃ draṣṭuṃ hareraṃśamāvirbhūtañca sambhale ..
     kaviṃ prājñaṃ sumantrañca puraskṛtya mahāprabham .
     gārgyabhargyāviśālaiśca jñātibhiḥ parivāritam .
     viśākhayūpo dadṛśe candraṃ tārāgaṇairiva ..
iti tatraiva 3 adhyāyaḥ .. * .. caurayoddhā . yathā .
     vedhasthāne raṇe bhaṅgo durge khaṇḍiḥ prajāyate .
     kavipraveśanaṃ tatra yodhāghātaśca tatra vai ..
iti sarvatoyadracakre jyotistattvam ..

kaviḥ, tri, (kavate ślokān grathate varṇayati vā . kav + in .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 5 .. (yathā manuḥ 2 . 151 .
     adhyāpayāmāsa pitṝn śiśurāṅgirasaḥ kaviḥ ..)

kaviḥ, strī, (kavati śabdāyate iti . kuśabde ac iḥ . uṇāṃ . 4 . 138 iti iḥ . aśvamukhe śabdāyamānatvāttathātvam .) khalīnaḥ . iti medinī . lāgām iti bhāṣā ..

kavikaṃ, klī, (kavi + khārthe kan .) khalīnaḥ . iti halāyudhaḥ ..

kavikā, strī, (kavi + svārthe kan ṭāp ca .) khalīnaḥ . ityamaraḥ . 2 . 8 . 49 .. lāgāma iti bhāṣā . kevikāpuṣpam . iti rājanirghaṇṭaḥ .. kavayī matsyaḥ . iti bhāvaprakāśaḥ .. (asyā guṇā yathā --
     kavikā madhurā snigdhā kaphaghnā rucikāriṇī .
     kiñcit pittakarī vāta-nāśinī vahnivardhinī ..
iti ca bhāvaprakāśasya pūrbakhaṇḍe māṃsavarge ..)

kavijyeṣṭhaḥ, puṃ, (kaviṣu jyeṣṭhaḥ .) vālmīkimuniḥ . iti trikāṇḍaśeṣaḥ ..

kavitā, strī, (kaveḥ racayiturbhāvaḥ tal .) kavitvam . kāvyam . yathā --
     kavitā vanitā vāpi āyātā sukhadāyinī . ityudbhaṭaḥ ..

kavivedī, [n] tri, (kaviṃ kavitvaṃ vetti . kavi + vid + ṇiniḥ .) kaviḥ . iti jaṭādharaḥ ..

kaviyaṃ, klī puṃ, (kaṃ sukhaṃ ajati . ka + aj + ka . ajasthāne viḥ .) khalīnaḥ . iti trikāṇḍaśeṣaḥ ..

kavirāmāyaṇaḥ, puṃ, (kavinā kavitayā kaviṣu kāvyeṣu vā rāmaḥ ayanaṃ āśrayo yasya .) vālmīkimuniḥ . iti śabdaratnāvalī ..

kavilāsikā, strī, (kaṃ sukhaṃ vilāsayati uddīpayatīti . ka + vi + las + ṇic + ṇvul ṭāp ata itvam .) vīṇāviśeṣaḥ . iti śabdaratnāvalī ..

kavivālmīkiḥ, puṃ, (kaviścāsau vālmīkiśceti .) vālmīkimuniḥ . iti śabdaratnāvalī ..

kavī, strī, (kavi vā ṅīṣ .) khalīnaḥ . iti medinī bharataśca ..

kavīyaṃ, klī, (kavi + svārthe cchaḥ .) khalīnaḥ . iti jaṭādharaḥ ..

kavelaṃ, klī, (kaṃ jalaṃ vilati stṛṇāti . ka + vil + aṇ .) kuvalayam . utpalam . iti śabdacandrikā ..

kavoṣṇaṃ, klī, (kutsitaṃ uṣṇaṃ īṣaduṣṇaṃ vā .) īṣaduṣṇam . (yathā raghuḥ 1 . 67 .
     matparaṃ durlabhaṃ matvā nūnamāvarjitaṃ mayā .
     payaḥ pūrbaiḥ svaniśvāsaiḥ kavoṣṇamupabhujyate ..
) tadvati tri . ityamaraḥ . 1 . 435 ..

kavyaṃ, klī, (kūyate pitṛbhyaḥ . pitruddeśena dīyate yadannādikam . ku + aco yat 3 . 1 . 97 . iti yat .) pitrannam . pitṛsampradānakānnam . ityamaraḥ . 2 . 7 . 24 .. (yathā, manuḥ 1 . 95 ..
     yasyāsyena sadāśnanti havyāni tridivaukasaḥ .
     kavyāni caiva pitaraḥ kimbhūtamadhikaṃ tataḥ ..

     kavyāni tu vedatattvavide brāhmaṇāya dātavyāni anyathā taddānaṃ niṣphalaṃ syātyaduktaṃ manau 3 adhyāye .
     śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ .
     arhattamāya viprāya tasmai dattaṃ mahāphalam ..
     ekaikamapi vidvāṃsaṃ daive pitrye ca bhojayet .
     puṣkalaṃ phalamāpnoti nāmantrajñān bahūnapi ..
     dūrādeva parīkṣeta brāhmaṇaṃ vedapāragam .
     tīrthaṃ taddhavyakavyānāṃ pradāne so'tithiḥ smṛtaḥ ..
     sahasraṃ hi sahasrāṇāmanṛcāṃ yatra bhuñjate .
     ekastān mantravit prītaḥ sarvānarhati dharmataḥ ..
     jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca .
     na hi hastāvasṛgdigdhau rudhireṇaiva śudhyataḥ ..
     yāvato grasate grāsān havyakavyeṣvamantravit .
     tāvato grasate pretya dīptaśūlarṣṭyayoguḍān ..
     jñānaniṣṭhā dvijāḥ kecit taponiṣṭhāstathāpare .
     tapaḥsyādhyāyaniṣṭhāśca karmaniṣṭhāstathāpare ..
     jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ .
     havyāni tu yathānyāyaṃ sarveṣveva caturṣvapi ..
     eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ .
     anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ ..
     mātāmahaṃ mātulañca svasrīyaṃ śvaśuraṃ gurum .
     dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet ..
     yestenapatitaklīvā ye ca nāstikavṛttayaḥ .
     tān havyakavyayorviprānanarhānmanurabravīt ..
     cikitsakān devalakān māṃsavikrayiṇastathā .
     vipaṇena ca jīvanto varjyāḥsyurhavyakavyayoḥ ..
ityādi . vistṛtistu tatraiva draṣṭavyā ..)

kavyabālaḥ, puṃ, (kavyaṃ balyate dīyate asmai . kavya + bal dāne + sampradāne ghañ .) pitṛgaṇaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, vāyupurāṇe .
     kavyabālo'nalaḥ somaḥ yamaścaivāryamā tathā .
     agnisvāttā varhiṣadaḥ somapāḥ pitṛdevatāḥ ..
)

kaśa, śabde . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kaśati . iti durgādāsaḥ ..

kaśā, strī, (kaśati śabdāyate tāḍayati vā . kaś + karaṇasya kartṛvivakṣayā kartari ac ṭāp ca . tāḍayatyanayā vā .) aśvādestāḍanī . ityamaraḥ . 2 . 10 . 31 . koḍā cāvuk iti ca bhāṣā ..
     (jaghāna kaśayā mohāt tadā rākṣasavanmunim .. iti mahābhārate . 1 . 177 . 10 ..) māṃsarohiṇī . iti bhāvaprakāśaḥ ..

kaśārhaḥ, tri, (kaśāṃ arhati iti . kaśā + arha + aṇ .) kaśāghātayogyaḥ . koḍā mārivāra upayukta iti bhāṣā . tatparyāyaḥ . kaśyaḥ 2 . ityamaraḥ . 3 . 1 . 44 ..

kaśipuḥ, puṃ, (kaśati duḥkhaṃ kaśyate vā kaśagatiśāsanayoḥ . kaśa + mṛgaṣvāditvāt nipātanāt sādhuḥ .) bhaktam . ācchādanam . ekoktyānnavastre kaśipū iti dvivacanāntam . iti medinī .. (śayyā . yathā, bhāgavate 2 . 2 . 4 .
     satyāṃ kṣitau kiṃ kaśipoḥ prayāsaiḥ ..)

kaśeru, klī puṃ, (ke dehe śīryate . ka + śṝ + keśra era ṅa cāsya . uṇāṃ 1 . 90 . iti uḥ eraṅcāntādeśaḥ .) pṛṣṭhāsthi . piṭhera dāṃḍā iti bhāṣā . iti halāyudhaḥ .. (puṃ si udāharaṇaṃ .
     kiṃ kurvatā varāheṇa khādyante hi kaśeravaḥ . ityuṇāṭikādhṛtacandravacanam .)

kaśeru, klī, (kaṃ jalaṃ vātaṃ vā śṛṇāti . ka + śṝ + uṇāditvāt uḥ . eraṅcāntādeśaḥ .) kaśerukā . keśura iti bhāṣā . iti ratnāmālā .. rājanirghaṇṭe dantyasakāravān puṃliṅgo'pyayaṃ śabdaḥ ..
     (kaśeru dvividhaṃ tattu mahadrājakaśerukam .
     mustākṛtilaghuḥ syāt yat taccivoṭamiti smṛtam ..
iti vaidyakam ..)

kaśeruḥ, puṃ, (ka + śṝ + u + eraṅ .) jambudvīpasya khaṇḍaviśeṣaḥ . iti śabdamālā ..

kaśerukaṃ, klī, (kaśeru + svārthe kan .) tṛṇakandaḥ . keśura iti bhāṣā . asya guṇāḥ . gurutvam . viṣṭambhakāritvam . śītalatvañca . iti rājavallabhaḥ ..
     (taruṭhavisaśālūkakrauñcādanakaśerukam .
     śṛṅgāṭakaṃ kaloḍyañca guru viṣṭambhi śītalam ..
iti carake sūtrasthāne 27 adhyāye ..)

kaśerukā, strī, (kaśeru + svārthe kan ṭāp ca .) pṛṣṭhāsthi . iti ratnamālā . piṭera dāṃḍā iti bhāṣā .

kaśerūḥ, strī, (ka + śṝ + keśra eraṅcāsya . uṇāṃ 1 . 90 . iti ūḥ . eraṅcāntādeśaḥ .) tṛṇakandaḥ iti siddhāntakaumudyāmuṇādivṛttiḥ .. keśura iti bhāṣā .

kaścana, vya, (kim + can iti mugdhabodhamatam . pāṇinimate pṛthakpadamiti bhedaḥ .) kaścit . iti byākaraṇam .. kona . keha iti ca bhāṣā . (yathā mādhaḥ 16 . 1 .
     damaghoṣasutena kaścana pratiśiṣṭhaḥ pratibhānavānatha ..)

kaścit, vya (kim + cit . pāṇinimate pṛthak padam .) kaścana . iti vyākaraṇam .. (yathā meghadūte 1 .
     kaścitkāntā virahaguruṇā svādhikārapramattaḥ ..)

kaśmalaṃ, klī, (kaś gatiśātanayoḥ + kala . kuṭikaśikautibhyaḥ pratyayasya muṭ .. uṇāṃ 1 . 108 iti muṭ .) mūrchā . ityamaraḥ . 2 . 8 . 109 . (mohaḥ . yathā, gītāyām 2 . 2 .
     kutastvākaśmalamidaṃ viṣame samupasthitam ..) pāpam . iti śabdamālā .. maline tri . iti hemacandraḥ ..

kaśmīraḥ, puṃ, (kaś + kaśermuṭ ca . uṇāṃ 4 . 30 iti īran muṭ ca .) kāśmīradeśaḥ . iti trikāṇḍaśeṣaḥ .. (asya sīmādi ryathā -- śakti saṅga matantre 7 paṭale .
     śāradāmaṭhamārabhya kuṅkumāditaṭāntakaḥ .
     tāvat kaśmīradeśaḥ syāt pañcāśadyojanātmakaḥ ..
)

kaśmīrajanmā, [n] puṃ, (kaśmīre kaśmīradeśe janma yasya .) kāśmīrajanmā . kuṅkumam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kaśyaṃ, klī, (kaśāṃ arhatīti . kaśā + dantāditvāt . 5 . 1 . 66 . yat .) aśvamadhyabhāgaḥ . (kaśati anena . kaśa + bāhulakāt karaṇe yat .) madyam . yathā -- mārkaṇḍeyapurāṇe 104 . 3 .
     brahmaṇastanayo yo'bhūt marīciriti viśrutaḥ .
     kaśyapastasya puttro'bhūt kaśyapānāt sa kaśyapaḥ ..
kaśārhe tri . ityamaraḥ . 3 . 1 . 44 ..

kaśyapaḥ, puṃ, (kaśyaṃ somarasādijanitaṃ madyaṃ pibatīti . kaśya + pā + ka . asya nāmaniruktiryathā mārkaṇḍeyapurāṇe . 104 . 3 .
     brahmaṇastanayo yo'bhūt marīciriti viśrutaḥ .
     kaśyapastasya puttro'bhūt kaśyapānāt sa kaśyapaḥ ..
) munibhedaḥ . kalāgarbhajo marīcimuneraurasaḥ puttraḥ . asya bhāryā dakṣasya saptadaśakanyāḥ . tāsāṃ tatputtrāṇāñca nāmāni yathā . aditerdevāḥ 1 diterdaityāḥ 2 danordānavāḥ 3 kāṣṭhāyā aśvādayaḥ 4 ariṣṭāyā gandharvāḥ 5 surasāyā rākṣasāḥ 6 ilāyā vṛkṣāḥ 7 munerapsarogaṇāḥ 8 kodhavaśāyāḥ sarpāḥ 9 tāmrāyāḥ śyenagṛdhrādayaḥ 10 surabhergomahiṣāḥ 11 saramāyāḥ śvāpadāḥ 12 timeryādogaṇāḥ 13 vinatāyā garuḍāruṇau 14 kadrornāgāḥ 15 pataṅgyāḥ pataṅgāḥ 16 yāminyāḥ śalabhāḥ 17 . iti śrībhāgavatam .. * .. (mārkaṇḍeyapurāṇamate asya trayodaśabhāryāḥ . yaduktaṃ tatraiva 104 adhyāye . aditiḥ 1 ditiḥ 2 danuḥ 3 vinatā 4 khasā 5 kadruḥ 6 muniḥ 7 krodhā 8 riṣṭā 9 irā 10 tāmrā 11 ilā 12 pradhā 13 . mahābhāratamate'pi asya trayodaśa bhāryā . yaduktaṃ tatraiva 1 . 65 . 11--13 . marīceḥ kaśyapaḥ putraḥ kaśyapāttu imāḥ prajāḥ . prajajñire mahābhāgā dakṣakanyāstrayodaśa .. aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā . krodhā prādhā ca tiśvā ca vinatā kapilā mujiḥ . kadruśca manujavyāghra ! dakṣakanyaiva bhārata ! .. parameśvarasyaiva kaśyapa iti nāmāsti . yathā, tenaivemāḥ sarvāḥ prajāḥ utpāditāstasmāt sarvā imāḥ prajāḥ kāśyapya ityucyante . kaśyapaḥ kasmāt paśyako bhavatīti niruktyā paśyatīti paśyaḥ sarvajñatayā sakalaṃ jagadvijānāti sa paśyaḥ . paśya eva nirbhramatayātisūkṣmamapi vastu yathārthaṃ jānātyevātaḥ paśyaka iti . ādyantākṣaraviparyayāsiddheḥ siṃhaḥ kṛtestarkurityādivat kaśyapa iti hayavaraṭ ityetasyopari mahābhāyyapramāṇena padaṃ sidhyati .. iti dayānandakṛtāyāṃ vedabhāṣyopakramaṇikāyāṃ 291 saṅkhyakapatre .. kaśyaṃ ajñānaṃ avidyāmityarthaḥ . tatpibati śoṣayati nāśayati . yadvā kaśyaṃ vijñānaghanam pāti rakṣati svātmanīti . parabrahma . tathā ca tāpaniśrutiḥ 2 . 11 ..
     sā hovāca gāndharvī ṛṣiṃ vai durvāsasaṃ ko'yaṃ brahman ! dā etasya prajālokasya pālayitā bhartā vā jagataḥ . sahovāca tattvavit pravaro mahān durvāsāḥ . tadeva brahma vā ātmā etasya pātā hartā prajānāṃ goptā vāvaha kaśyapo ha yo'yamajñānabhoktā gāndharvi .. kacchapaḥ . tathā ca śatapathabrāhmaṇe--
     sa yatkūrmo nāma . prajāpatiḥ prajā asṛjata yadasṛjatākarottadyadakarottasmāt kūrmaḥ kaśyapo vai kūrmastasmādāhuḥ sarvāḥ prajāḥ kāśyapyaḥ .. yathā yajurvede 24 . 27 . apāmudro māsāṃ kaśyapaḥ . kaśyapaḥ kacchapaḥ . iti vedadīdhitiḥ .. kaśyaṃ madyaṃ pibatīti . kaśya + pā + ka . surāpaḥ śyāvadantaḥ syāt . iti vacanāttathāttvam . śyāvadante tri, yathā, kātyāyanaśrautasūtre 10 . 2 . 35 .
     prasṛptebhyaścānyat kaṇvakaśyapayācamānavarjam ..) mṛgaviśeṣaḥ . iti medinī .. matsyabhedaḥ . iti viśvaḥ ..

kaśyapanandanaḥ, puṃ, (kaśyapasya nandanaḥ .) garuḍaḥ . iti halāyudhaḥ .. (devāsurādayo'pi ..)

kaṣa vadhe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) kaṣati . ayamubhayapadīti caturbhujajumarau .. ramānātharāmau tu imaṃ parasmaipadinaṃ matvā ubhayapadinaṃ tālavyāntaṃ anyaṃ manyete . iti durgādāsaḥ ..

kaṣaḥ, puṃ, (kaṣatyatra anena vā . kaṣ + ac .) kaṣapaṭṭikā . kaṣṭipātara iti bhāṣā . tatparyāyaḥ . śānaḥ 2 nikaṣaḥ 3 . ityamaraḥ . 2 ! 10 . 32 ..

kaṣaṇaḥ, tri, (kaṣyate visvādyate . kaṣ + karmaṇi lyuṭ .) apakvaḥ . iti śabdacandrikā .. (puṃ, kaṣatyatra . adhikaraṇe lyuṭ . nikaṣopalam . yathā, āryāmaptaśatī 418 . bhūṣaṇatāṃ bhajataḥ sakhi ! kaṣaṇaviśudvasya jātarūpasya .. bhāve lyuṭ . klī, kaṇḍūyanam . yathā kirāte 5 . 47 .
     kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ .. ihādrau kaṣaṇena kaṇḍūyaṇena yaḥ kampastena nirastā mahāhayo yebhyastaiḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..)

kaṣā, strī, (kaṣyate tāḍyate anayā . kaṣ + bāhulakāt karaṇe ap . tataṣṭāp .) kaśā . ityamara ṭīkāyāṃ ramānāthaḥ .. cāvuk iti bhāṣā .. (yathā goḥrā māyaṇe 6 . 37 . 41 .
     uṣṭrān hayān kharān nāgān jaghnurdaṇḍakaṣāṅkuśaiḥ ..)

kaṣākuḥ, puṃ, (kaṣ + ākuḥ .) sūryaḥ . agniḥ . ityuṇādikoṣaḥ ..

kaṣāyaḥ, puṃ, klī, (kaṣati kaṇṭham . kaṣ + āyaḥ .) rasaviśeṣaḥ . kaṣā iti bhāṣā . pṛthivyanilaguṇabāhulyāttasyotpattiḥ . iti śivadāsaḥ .. (yathā, manuḥ 11 . 153 .
     śuktāni ca kaṣāyāṃśca pītvāmedhyānyapi dvijaḥ ..) tatparyāyaḥ . tuvaraḥ 2 tadyukte tri . ityamaraḥ . 1 . 5 . 9 .. kuvaraḥ 3 tūravaḥ 4 . iti taṭṭīkā .. asya guṇāḥ . vraṇādiropaṇatvam . grāhitvam . śoṣaṇatvam . vāyukopakāritvañca . atiyuktasya tasya guṇaḥ . malamūtragrahādhmānahṛtpīḍākṣepaṇādirogakāritvam . anyacca .
     kaṣāyaḥ śoṣaṇaḥ stambhī vraṇapākārtināśanaḥ .
     kaphaśoṇitavātaghnī rūkṣaḥ śīto gurustathā ..
iti rājavallabhaḥ .. api ca .
     kaṣāyanāmā niruṇaddhi śophaṃ varṇantanordīpanapācanaśca .
     sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti mātram ..
iti rājanirghaṇṭaḥ .. * .. pācanādiḥ . tasya pūrṇavīryaṃ yāmamekaṃ tiṣṭhati . tatparyāyaḥ . kvāthaḥ 2 niryūhaḥ 3 . sa tu pañcavidho yathā . svarasaḥ 1 kalkaḥ 2 kvathitaḥ 3 śītaḥ 4 phāṇṭam 5 . iti vaidyakaparibhāṣā .. * ..
     (jihvāṃ kaṇṭhaṃ grasati nitarāṃ grāhakaścātisāre śleṣmavyādherupaśamakaraḥ śvāsakāsāpahartā .
     hikkāṃ śūlaṃ harati nitarāṃ śodhanaṃ syādvraṇānāṃ proktaścāyaṃ samadhikaguṇo nāma śreṣṭhaḥ kaṣāyaḥ ..
iti hārīte prathama sthāne 7 adhyāye ..
     kaṣāyo jaḍayejjihvāṃ kaṇṭhasroto vibandhakṛt ..
     kaṣāyaḥ pittakaphahā gururasraviśodhanaḥ .
     pīḍano ropaṇaḥ śītaḥ kledamedo viśoṣaṇaḥ .
     āmasaṃstambhano grāhī rūkṣo'titvakprasādanaḥ ..
     karoti śīlitaḥ so'ti viṣṭambhādhmānahṛdrujaḥ .
     tṛṭkārśya pauruṣabhraṃśasrotorodhamalagrahān ..
iti vābhaṭe sūtrasthāne 10 adhyāye ..
     kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī sandhāraṇaḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto guruśca .
     sa evaṃ guṇo'pyeka evātyarthamupayujyamānaḥ āsyaṃ śoṣayati, hṛdayaṃ pīḍayati, udaramādhmāpayati, vācāṃ nigṛhṇāti, srotāṃsyavabadhnāti, śyāvatvamāpādayati, pauṃstvamupahanti, viṣṭabhya jarāṃ gacchati, vātamūtrapurīṣāṇyavagṛhṇāti, karṣayati, glāpayati, tarṣayati, stambhayati, kharaviṣadarūkṣatvāt pakṣavadha-grahāpatānakārditaprabhṛtīṃśca vātavikārānupajanayatīti .
     vaiṣadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ .
     badhnātīvacayaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi ..

     pavana pṛthivyatirekāt kaṣāyaḥ .. iti carake sūtrasthāne 26 adhyāye ..) niryāsaḥ . (yathā, mahābhārate anuśāsanaparvaṇi .
     ghṛṣṭo vaṭakaṣāyeṇa anuliptaḥ priyaṅguṇā .
     kṣīreṇa ṣaṣṭikān bhuktvā sarvapāpaiḥ pramucyate ..
) vilepanam . (yathā kumāre 7 . 17 .
     karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure ..
     lodhrasya vṛkṣaviśeṣasya kaṣāyeṇa vilepanena .. iti mallināthaḥ ..) aṅgarāgaḥ . iti medinī ..

kaṣāyaḥ, puṃ, (kaṣ + āyaḥ .) śyoṇākavṛkṣaḥ . iti dharaṇī .. rāgaḥ . ityamaraṭīkāyāṃ svāmī .. (yathā chāndagyopaniṣadi .
     āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ . smṛtilambhe sarvagranthīnāṃ vipramokṣastasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati .
     tasmai mṛditakaṣāyāya vārkṣārādiriva kaṣāyo rāgadveṣādidoṣaḥ sattvasya rañjanarūpatvāt jñānavairāgyābhyāsarūpakṣāreṇa kṣālito mṛdito vināśito yasya nāradasya tasmai . iti bhāṣyam ..) kaliyugam . ityamaraṭīkāsārasundarī .. (nirvikalpasamādhervighnabhedaḥ . yathā, vedāntasāre samādhikalpe 81 . layavikṣepābhāve'pi cittavṛtterāgādivāsanayā stabdhībhāvāt akhaṇḍavastvanavalambanam . tatrāneka janmābhyasta vāhyābhyantararāgādyanubhavajanitasaṃskāraiḥ kaluṣīkṛtaṃ cittaṃ kathañcit śravaṇādisādhanenāntarmukhamapi caitanyagrahaṇasāmarthyābhāvāt madhya eva stabdhībhavati yathā rājadarśanāya svagṛhānnirgatya, rājamandiraṃ praviṣṭasya kasyacit puruṣasya dvārapālanirodhena stabdhībhāvaṃḥ tathā parityakta vāhyaviṣayasya akhaṇḍavastugrahaṇapravṛttasyodbuddharāgādisaṃskāraiḥ stabdhībhāvādakhaṇḍavastvagrahaṇaṃ kaṣāyaḥ ..)

kaṣāyaḥ, tri, (kaṣa + āyaḥ .) surabhiḥ . (yathā meghadūte 33 .
     pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ ..) lohitaḥ . iti medinī .. (yathā kumāre 3 . 32 .
     cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yanmadhuraṃ cukūja ..) raktapītamiśritavarṇaḥ . ityamaraṭīkāyāṃ svāmī .. dhavavṛkṣaḥ . iti rājanirvaṇṭaḥ ..

kaṣāyakṛt, puṃ, (kaṣāyaṃ kaṣāyarāgaṃ karoti iti . kaṣāya + kṛ + kvip tugāgamaśca ..) raktalodhraḥ . iti jaṭādharaḥ ..

kaṣāyayāvanālaḥ, puṃ, (kaṣāyaḥ raktavarṇaḥ yāvanālaḥ .) tuvarayāvanāladhānyam . iti rājanirghaṇṭaḥ ..

kaṣāyā, strī, (kaṣa + āya ṭāp ca .) kṣudradurālabhālatā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyoyathā -- bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     yāsopavāso duṣparśo dhanvayāsaḥ kunāśakaḥ .
     durālabhādurālambhā sabhudrāntā ca rodinī ..
     gāndhārī kacchurānantā kaṣāyā haravigrahā .
) yikaṣātaḥ, tri, (kaṣāyo raktapītavarṇādirjāto'sya . kaṣāya + tārakāditvāt itaca .) kṛtalohitaḥ . (yathā kumāre 4 . 34 .
     amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā ..)

kaṣāyī, [n] puṃ, (kaṣāyo vidyate asya . kaṣāya + iniḥ .) śālavṛkṣaḥ . iti jaṭādharaḥ .. lakucavṛkṣaḥ . kharjūrīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaṣiḥ, tri, (kaṣati hinasti yaḥ . kaṣa + khani kaṣi ityādinā iḥ . uṇāṃ 4 . 139 .) hiṃsakaḥ . ityuṇādikoṣaḥ ..

kaṣīkā, strī, (kaṣatīti . kaṣa + kaṣi duṣibhyāṃ īkan . uṇāṃ 4 . 16 . iti ikan + ṭāpca .) pakṣijātiḥ . yaduktaṃ uṇādikoṣe ..
     kaṣīkā pakṣijātau syāt dūṣikā netrayormale ..

kaṣerukā, strī, (kaṣa + erak + tataḥ uḥ . saṃjñāyāṃ kan ṭāp ca .) kaśerukā . pṛṣṭhāsthi . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kaṣṭaṃ, klī, (kaṣyate iti . kaṣ + bhāve ktaḥ . kṛcchragahanayoḥ kaṣaḥ . 7 . 2 . 22 . iti neṭ .) pīḍāmātram . tatparyāyaḥ . pīḍā 2 bādhā 3 vyathā 4 duḥkham 5 amānasyam 6 prasūtijam 7 kṛcchram 8 ābhīlam 9 . ityamaraḥ . 1 . 9 . 3 .. ābādhā 10 vedanā 11 dukham 12 āmānasyam 13 . iti taṭṭīkāyāṃ bharataḥ .. kalākalam 14 . iti vācaspatiḥ .. artiḥ 15 ārtiḥ 16 pīḍanam 17 bādhanam 18 āmanasyam 19 vibādhanam 20 viheṭhanam 21 vidhānakam 22 pīḍitam 23 . iti śabdaratnāvalī .. kvāthaḥ 24 aśarma 25 . iti jaṭādharaḥ .. (yathā mahānirvāṇoktātmajñānanirṇaye .
     kurvāṇaḥ satataṃ karma kṛtvā kaṣṭaśatānyapi .
     tāvanna labhate mokṣaṃ yāvajjñānaṃ na jāyate ..
)

kaṣṭaḥ, tri, (kaṣyate'sau . kaṣ + karmaṇi + ktaḥ .) pīḍāyuktaḥ . gahanaḥ . ityamaramedinīkarau .. (yathā manuḥ 12 . 78 .
     bandhanāni ca kaṣṭāni parapreṣyatvameva ca .. atikaṣṭakaram . viṣādādauprayoktavyam . yathā, mahābhārate 1 . 1 . 215 .
     kaṣṭaṃ ! yuddhe daśaśeṣāḥ śrutā me .
     trayo'smākaṃ pāṇḍavānāñca sapta ..
)

kaṣṭakārakaḥ, puṃ, (kaṣṭaṃ karoti utpādayati bandhakatvāt . kaṣṭa + kṛ + karmaṇyaṇ . tataḥ kan . kaṣṭaṃ karotīti . kṛ + ṇvul vā . kaṣṭasya kārako vā .) saṃsāraḥ . iti trikāṇḍaśeṣaḥ .. pīḍākare tri ..

kaṣṭasthānaṃ, klī, (kaṣṭaṃ kaṣṭakaraṃ sthānam .) duḥkhajanakasthānam . iti hārāvalī ..

kasa ja gatau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ --seṭ--jvalādiḥ .) ja kāsaḥ kasaḥ . vipūrbo'yaṃ praphullībhāve . tathā ca . praphullotphullasaṃphullavyākoṣavikacasphuṭāḥ . phullaścaite vikasite ityamaraḥ . 2 . 4 . 7-8 . vikasita paṅkajakalikā . iti durgādāsaḥ ..

kasa i la ṅa dhvase . gatau . iti kavikalpadrumaḥ .. śāte ca . (adāṃ--ātmaṃ--sakaṃ--seṭ . idit .) i kaṃsyate . la ṅa kaṃste hariḥ kaṃsam . cakārāt gatau ca . śāta iha dhvaṃsanā . iti durgādāsaḥ ..

kasa la ṅa dhvaṃse . gatau . iti kavikalpadrumaḥ .. (adāṃ-- śāte ca . ātmaṃ--sakaṃ--seṭ .) la ṅa kaste hariḥ kaṃsam . cakārāt gatau ca . śāta iha dhvaṃsanā . iti durgādāsaḥ ..

kasaḥ, puṃ, (kasati vikasatīti . kasa + ac . kasati vikasati svarṇādiratra vā . kasa + ādhāre ac .) kaṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. kaṣṭipātara iti bhāṣā . pūrboktadhātvartho'pyatra .. (yathā naiṣadhe 2 . 69 .
     kasapāṣāṇanibhe nabhastale ..)

kasanotpāṭanaḥ, puṃ, (utpāṭayatīti utpāṭanaḥ . ut + pāṭi + lyuḥ . kasanasya kāsarogasya utpāṭanaḥ nāśakaḥ .) vāsakavṛkṣaḥ . iti śabdacandrikā ..

kasipuḥ, puṃ, (kaśati śāsti duḥkham . kaśa gatiśāsanayoḥ nipātanāt siddham .) kaśipuḥ . annam . iti jaṭādharaḥ ..

kaseruḥ, puṃ, (kaṃ śṛṇātīti śṝgihiṃsāyāṃ bāhulakādupratyaye prakṛtereraṅādeśaḥ . nipātanāt śasya satvam .) kaśeruḥ . keśura iti bhāṣā . tatparyāyaḥ . guṇḍakandaḥ 2 kṣudramustā 3 kaserukā 4 śūkareṣṭaḥ 5 . sugandhiḥ 6 sukandaḥ 7 kaserukaḥ 8 . asya guṇāḥ . kaṣāyatvam . alpamadhuratvam . atikaṭutvam . rakta pittapraśamanatvam . śītatvam . dāhaśramāpahatvañca . iti rājanirghaṇṭaḥ ..

kaserukā, strī, (kaserureva . svārthe kan striyāṃ ṭāp .) kaseruḥ . pṛṣṭhāsthi . iti rājanirghaṇṭaḥ ..

kastīraṃ, klī, raṅgam . iti hemacandraḥ .. (asya paryāyo yathā -- vaidyakaratnamālāyām .
     raṅgaṃ vaṅgañca kastīraṃ mṛdvaṅgaṃ puttrapiccaṭham ..)

kasturikā, strī, (kasati gandho'syāḥ dūrataḥ . kasa + ūra . tuṭ ca . svārthe kan ṭāp ca pṛṣodarāditvāt sādhuḥ .) kastūrī . iti bhūriprayogaḥ ..

kastūrikā, strī, (kastūrī + svārthe kan ṭāp pṛṣodarāditvāt sādhuḥ .) kastūrī . iti ratnamālā .. (yathā, māghe . 4 . 61 .
     kastūrikāmṛgavimardasugandhireti .. asyā guṇādayaḥ kastūrīśabde jñātavyāḥ . vaidyakarasendrasārasaṃgrahe vṛhajjavaracūḍāmaṇirase asyāḥ prayogo yathā kastūrikāvidrumaraupyalauhaṃ . ityādi ..)

kastūrī, strī, (kasati gandho'syāḥ . kasa + kharjūrāditvāt ūraḥ . ṅīptuṭi pṛṣodarāditvāt sādhuḥ .) mṛgasya nābhaujātasugandhidravyam . tatparyāyaḥ . mṛganābhiḥ 2 mṛgamadaḥ 3 . ityamaraḥ . 2 . 6 . 129 . mṛgaḥ 4 mṛgī 5 nābhiḥ 6 madaḥ 7 . iti bharataḥ .. vātāmodaḥ 8 yojanagandhikā 9 . iti rabhasaḥ .. madanī 10 gandhakelikā 11 vedhamukhyā 12 mārjārī 13 subhagā 14 bahugandhadā 15 sahasravedhī 16 śyāmā 17 kāmāndhā 18 mṛgāṅgajā 19 kuraṅganābhiḥ 20 lalitā 21 śyāmalā 22 modinī 23 kastūrikā 24 kasturikā 25 nābhi 26 latā 27 yojanagandhā 28 mārgaḥ 29 gandhabodhikā 30 kālāṅgī 31 dhūpasañcārī 32 miśrā 33 gandhapiśācikā 34 iti śabdaratnāvalī .. asyā guṇāḥ . surabhitvam . tiktatvam . cakṣurhitatvam . mukharogakilāsakaphadaurgandhyabandhālakṣmīmalāpaha-- tvañca . iti rājanirghaṇṭaḥ .. raktapittacchardināśitvam . iti rājavallabhaḥ .. tadbhedāḥ . kharikā 1 tilakā 2 kulatthā 3 piṇḍā 4 nāyikā 5 . api ca .
     kapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt .
     nepāle'pi ca kāśmīre kāmarūpe'pi jāyate ..
     kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet .
     kāśmīradeśasambhūtā kastūrī hyadhamā smṛtā ..
iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo guṇā utpattiśca yathā -- bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     mṛganābhirmṛgamadaḥ kathitastu sahasrabhit .
     kastūrikā ca kastūrī vedhamukhyā ca sā smṛtā ..
     kāśmarīkapilacchāyā kastūrī trividhā smṛtā .
     kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet ..
     kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk .
     kāśmīradeśasambhūtā kastūrīhyadhamā matā ..
     kastūrikā kaṭustiktā kṣāroṣṇā śukralā guruḥ .
     kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt ..
)

kastūrīmallikā, strī, (kastūrīgandhayuktā mallikā .) mṛgamadavāsā . iti rājanirghaṇṭaḥ ..

kasmalaṃ, klī, (kaśa gatiśātanayoḥ + kala + suṭ ca . nipātanāt śasya saḥ .) kaśmalam . mohaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kahlāraṃ, klī, (kasya jalasya hāra iva ke jale hlādate vā iti . ka + hlāda + pacādyac pṛṣodarāditvāt sādhuḥ .) śvetotpalam . suṃdi iti bhāṣā . tatparyāyaḥ . saugandhikam 2 . ityamaraḥ 1 . 10 . 36 .. (kattṛṇam 3 . gandhakañca 4 . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. yathā, bhāgavate 4 . 6 . 18 .
     kumudotpalakahlāraśatapatravanarddhibhiḥ ..) tatpuṣpaguṇāḥ . kaṣāyatvam . madhuratvam . śītatvam . pittakapharaktanāśitvañca . iti rājavallabhaḥ ..

kahvaḥ, puṃ, (ke jale hvayati śabdāyate spardhate vā . ka + hve + kaḥ .) vakapakṣī . ityamaraḥ .. 2 . 5 . 22 ..

kāṃsīyaṃ, klī, (kaṃsasya vikāraḥ iti cchaḥ .) kāṃsyam . iti rājanirghaṇṭaḥ ..

kāṃsyaṃ, klī, (kaṃsāya pānapātrāya hitaṃ kaṃsīyaṃ tasya vikāraḥ iti . kaṃsīyaparisavyayoriti . 4 . 3 . 168 yañ chasya luk ca . yadvā kaṃsameva iti svārthe yañ pratyayaḥ .) tāmraraṅgamiśritadhātuḥ . kāṃsā iti bhāṣā . tatparyāyaḥ . kaṃsam 2 kaṃsāsthi 3 tāmrārdham 4 . iti trikāṇḍaśeṣaḥ .. saurāṣṭrakam 5 ghoṣam 6 kāṃsīyam 7 vahnilohakam 8 dīptiloham 9 ghoraghuṣyam 10 dīptikāṃsyam 11 kāsyam 12 . asya guṇāḥ tiktatvam . uṣṇatvam . cakṣurhitakāritvam . vātakaphavikāranāśitvam . rūkṣatvam . kaṣāyatvam rucikāritvam . laghutvam . dīpanatvam . pācanatvam . pathyatvañca . iti rājanirghaṇṭaḥ .. amlarasatvam . viśadatvam . lekhanatvam . sārakatvam . pittanāśitvam iti rājavallabhaḥ .. dṛḍhadehāyurvṛddhikāritvam . iti sukhabodhaḥ ..
     (upadhāturbhavet kāṃsyaṃ dvayostaraṇiraṅgayoḥ .
     kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ .
     saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ ..
     kāṃsyaṅkaṣāyantiktoṣṇaṃ lekhanaṃ viśadaṃ saram .
     gurunetrahitaṃ rūkṣaṃ kaphapittaharamparam ..
iti bhāṃvaprakāśasya pūrbakhaṇḍe 1 bhāge ..) tatśodhanamāraṇamāha .
     anenaiva vidhānena kāṃsyaṃ viḍgandhalepitam .
     mārayedbuddhimān taidyo mṛtaṃ bhavati cūrṇavat ..
anyacca .
     dvikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet .
     kāṃsyārakuṭapatrāṇi tena kalkena lepayet .
     baddhvā gajapuṭe pacyācchuddhimāyāti nānyathā ..
anyacca .
     tāmravacchodhana kṛtvā tāmravanmārayedbudhaḥ .. anyacca .
     kajjvalīṃ tatsamāṃ dattvā mardayennimbukadravaiḥ .
     evaṃ puṭatrayeṇaiva nirutthaṃ bhasma jāyate ..
iti sukhabodhaḥ ..

kāṃsyakāraḥ, puṃ, (kāṃsyaṃ tatpātram karotīti . kāṃsya + kṛ + aṇ .) kaṃsakāraḥ . iti jaṭādharaḥ . kāṃsāri iti bhāṣā ..

kāṃsyanīlaḥ, puṃ, (kāṃsena kṛtaḥ nīlaḥ .) añjanabhedaḥ . nīlatuttham . tatparyāyaḥ . mūṣātuttham 2 hematāram 3 vitunnakam 4 iti hemacandraḥ .. (kāṃsyodbhavāñjanavannīlaḥ iti vigrahe vācyaliṅgatvam . yathā, goḥ rāmāyaṇe 4 . 39 . 23 .
     kāṃsyanīlo harirnīlaḥ koṭibhirdaśabhirvṛtaḥ .. kvacit kāṃśyanīla iti pāṭhaḥ ..)

kākaṃ, klī, suratavandhaḥ . (kākasya samūhaḥ iti saṅghārthe aṇ .) kākasamūhaḥ . iti medīnī .. (īṣatkaṃ jalam koḥ kādeśaḥ . īṣajjalam . iti vyākaraṇam ..)

kākaḥ, puṃ, (kāyate śabdāyate . kai śabde iṇbhīkāpāśalyatimarcibhyaḥ kan . uṇāṃ 3 . 43 . iti kan .) svanāmakhyātapakṣiviśeṣaḥ . kāg iti bhāṣā . tatparyāyaḥ . karaṭaḥ 2 ariṣṭaḥ 3 balipuṣṭaḥ 4 sakṛtprajaḥ 5 dhmāṅkṣaḥ 6 ātmaghoṣaḥ 7 parabhṛt 8 balimuk 9 vāyasaḥ 10 . ityamaraḥ . 2 . 5 . 20 .. vātajavaḥ 11 balaḥ 12 dīrghāyuḥ 13 sūcakaḥ 14 kṛṣṇaḥ 15 grāmīṇaḥ 16 piśunaḥ 17 kaṭakhādakaḥ 18 dvikaḥ 19 kāgaḥ 20 . iti jaṭādharaḥ .. kāṇaḥ 21 dhūlijaṅghaḥ 22 nimittakṛt 23 kauśikāriḥ 24 cirāyuḥ 25 mukharaḥ 26 kharaḥ 27 mahālolaḥ 28 cirañjīvī 29 calācalaḥ 30 karaṭakaḥ 31 nāgavīrakaḥ 32 gāḍhamaithunaḥ 33 luṇṭākaḥ 34 śrāvakaḥ 35 ratajvaraḥ 36 . iti śabdaratnāvalī .. * .. asya śākunaṃ kākacaritram . tadyathā .
     athocyate kākarutaṃ rutānāṃ mūrdhni sthitaṃ śākunabhāṣitānām .
     acintitāveditakāryasiddhiṃ pūrbādikāṣṭhāpraharakrameṇa ..
     ye brāhmaṇakṣatriyavaiśyaśūdrāḥ kākā bhavantyantyajapañcamāste .
     varṇākṛtibhyāṃ ṛṣibhāṣitābhyāṃ sadābhiyuktairupalakṣaṇīyāḥ ..
     vṛhatpramāṇo gurudīrghatuṇḍo dṛḍhasvaraḥ kṛṣṇavapuḥ sa vipraḥ .
     piṅgākṣanīlākṣavimiśravarṇaḥ syāt kṣattriyastīkṣṇaravo'tiśūraḥ ..
     yaḥ pāṇḍunīlaḥ sitanīlacañcurnātyartharūḍho raṭitaśca taiśyaḥ .
     bhasmacchavirbhūrikakāraśabdaḥ śūdraḥ kṛśāṅgaścapalo nirūkṣaḥ ..
     virūkṣasūkṣmāsyatanurviśaṅko yaḥ kandharādīptanavaṃ bibharti .
     sthirāravaḥ sthairyasametabuddhiḥ kāko'ntyajātiḥ khalu pañcamo'tra ..
     droṇābhidhaḥ kṛṣṇavapurdvijo yo grāhyaḥ sa kākaḥ khalu mukhyavṛttyā .
     tasmādṛte śyāmagalo nirīkṣyaḥ śvetaśca nindyo'dbhutadarśano'sau ..
     vipraḥ sphūṭe jalpati pṛcchyamāne nyūnaṃ tataḥ kṣattriyajātirāhuḥ .
     ākhyātivaiśyastvadhivāsanena bravīti śūdro balidānalobhāt ..
     praśnaṃ kṛtaṃ jalpati kṛṣṇavarṇaḥ sadā samastaṃ vihago'ntyajātiḥ .
     sadyastrisaptāhadaśāhapakṣaiḥ pañcāpi kākāḥ phaladāḥ krameṇa ..
     śānte pradīpte ca raṭan vihaṅgaḥ śubhaprado dīptaparāṅmukhaḥ san .
     na kvāpi raudro raṭitaḥ praśastaḥ savvatra śasto madhuraśca raktaḥ ..
     dīptasthito yaḥ paruṣasvareṇa virauti dīptābhimukhaḥ sa kāryam .
     niṣpādya nirnāśayate ca samyagdīptonmakhaḥ śāntaravo hi siddhyai ..
     śāntapradīptābhimukho vidhāya śabdaṃ praviśyātha punaḥ pradīptam .
     yo rauti kāko madhurasvareṇa hṛtvā viruddhaṃ sa dadāti siddhim ..
     vidhāya dīptābhimukho virāvaṃ tataḥ praśāntābhimukho virauti .
     yo vāyaso'sau vinihantyasamyak kāryāṇi sarvāṇi punaḥ karoti ..
     sūryodaye pūrbadiśi praśastasthāne sthito yo'bhimukhaṃ virauti .
     nāśaṃ ripościntitakāryasiddhiṃ strīratnalābhaṃ sa karoti kākaḥ ..
     dhmāṅkṣaḥ prabhāte yadi vahnibhāge virauti tiṣṭhan ramaṇīyadeśe .
     śatrūn praṇaśyatyacirādviśaṅkaḥ prayāti yoṣitsamavāpyate tat ..
     ruvan prabhāte diśi dakṣiṇasyāṃ kākaḥ samāvedayate'tiduḥkham .
     rogārtimṛtyuṃ paruṣakhareṇa ramyeṇa ceṣṭāgamayoṣidāptim ..
     nairṛtyabhāge yadi ca prabhāte karoti kākaḥ sahasā virāvam .
     krūraṃ tataḥ karma samabhyupaiti dūtāgamo madhyamikā ca siddhiḥ ..
     prātaḥ pratīcyāṃ yadi rauti kāko dhruvaṃ tadā varṣati vārivāhaḥ .
     strīvastrabhūbhṛtpuruṣāgamaśca kaliḥ kalatreṇa samaṃ tadā syāt ..
     dhmāṅkṣasya śabde pavanālayasthe vastrānnayānābhimatāgamāḥ syuḥ .
     pānthāgamaḥ prāktanavṛttināśaḥ syādanyadeśe gamanaṃ svadeśāt ..
     diśyuttarasyāṃ suravaḥ prabhāte nirīkṣamāṇo balibhug narāṇām .
     dadāti duḥkhaṃ bhujagācca bhītiṃ daridratāṃ naṣṭadhaneṣṭalābham ..
     diśīśavatyāṃ yadi rauti kāka āgacchatastadvanitāntyajātī .
     vyādhernimittaṃ priyavastralābho bhatettadā rogabale'vasānam ..
     brahmapradeśe sthitavāyasasya prabhātakāle madhurasvareṇa .
     abhīpsitārthāgamanaṃ dhruvaṃ syāt svāmiprasādo draviṇasya lābhaḥ ..
ti vasantarāje dikprahare sūryodayaḥ .. * ..
     pūrbatra yāme prathame saśabdaḥ kāko bhaveccintitakāryasiddhyai .
     abhīṣṭalokāgamanaṃ tathāsyānnaṣṭārthalābho niyataṃ narāṇām ..
     āgneyabhāge yadi cādyayāme strīlābhavidveṣivadhau bhavetām .
     kṛtāntabhāge balibhug virāvaḥ strīlābhasau khyapriyasaṅgakārī ..
     nairṛtyakoṇe priyayoṣidāptirmiṣṭāśanaṃ sidhyati cintito'rthaḥ .
     diśi pratīcyāṃ virute bhavetāmabhyarthanīyāgamanāmbuṣṭaṣṭī ..
     vāyavyakoṇe karaṭaḥ śubhaḥ syāt nṛpaprasādo'dhvagadarśanaṃ ca .
     saumyeca bhīstaskaraśokavārtā saumyā ca vārtā dhanalābhavārtā ..
     īśānadeśe'bhimatena śaṃsastrāso hutāśād bahulokasaṅgaḥ .
     brahmapradeśe sukhakāmabhogaḥ sammānasampaddraviṇāṣṭasiddhiḥ ..
iti prathama praharaḥ .. * ..
     prācyāṃ dvitīye prahare virāvaiḥ kākasya kaścit pathiko'bhyupaiti .
     cairādbhayaṃ vyākulatā ca bahvī jāyeta kācinmahatī ca śaṅkā ..
     hutāśadeśe niyataṃ kaliḥ syāt priyāgamākarṇanayoṣidāptiḥ .
     yāmye tu vṛṣṭirmahatī ca bhītiḥ priyasya ceṣṭasya samāgamaḥ syāt ..
     rakṣodiśi prāṇabhayaṃ tadā syuḥ strībhojyalābhākhilarukpraṇāśāḥ .
     bhavet pratīcyāṃ prabalābalāptiryoṣāgamo vṛddhi kuvarṣaṇañca ..
     samīrabhāge dhvajacaurasaṅgo dūtāgamastrīpiśitānnalābhaḥ .
     saumye gaṇeṣṭāgamanaṃ jayañca ramye rave cairabhayaṃ tvaraṇye ..
     maheśvarāśāvirutaścakākaścaurāgnisantrāsaviruddhavārtāḥ .
     bravīti rūkṣairaṭanairarūkṣaiḥ sadāryagurvāgamanaṃ jayañca ..
     brahmapradeśe prahare dvitīye kākaḥ suśabdo nṛpatiprasādam .
     miṣṭānnabhojyañca dadāti puṃsāṃ karotyasau caurabhayaṃ kuśabdaḥ ..
iti dvitīyapraharaḥ .. * ..
     aindryāṃ virūkṣaḥ prahare tṛtīye vṛddhiṃ tathā caurabhayaṃ bravīti .
     kṛṣṇastu rājāgamanaṃ jayañca karoti yātrāṃ śubhakāryasiddhim ..
     agnervibhāge'gnibhayaṃ kaliśca viruddhavārtā viphalā ca yātrā .
     bhavedviruddhairbalibhukhirāvairjayādivārtā ca bhavedviśuddhiḥ ..
     kākubhyavācyāṃ kurute'titūrṇaṃ rogaṃ tathāptāgamanaṃ vihaṅgaḥ .
     kṣudrāṇi kāryāṇi ca yānti siddhiṃ sarvāṇi tanmukhyatayā narāṇām ..
     kravyādadeśe jaladāgamaḥ syānmiṣṭānnalābho ripavo na santi .
     śūdrāgamaḥ svāmiviruddhavārtā bhavanti yātrāsu ca kāryanāśaḥ ..
     syāt paścime naṣṭadhanasya lābho dūrādhvayānaṃ suhṛdāgamaśca .
     yoṣāgamo'bhīṣṭajayādivārtā yātrāsu ramye raṭite'rthasiddhiḥ ..
     vātālaye durdinameva vārtā caurābhinaṣṭārthasamāgamaśca .
     santoṣavārtā varayoṣidāptiryātrā rave syānmadhure praśastā ..
     yāme tṛtīye viruvantyudīcyāṃ kāryārthalābho nṛpasevakānām .
     bhojyapravṛddhyai śubhadā ca vārtā prayāṇakaṃ vaiśyasamāgamaśca ..
     diśyandhakāreḥ kurute suśabdaṃ bhojyaṃ jayaṃ hānikalī kuśabdam .
     brahmapradeśe tilataṇḍulābhyāṃ bhojyaṃ ca tāmbūlayutaṃ dadāti ..
iti tṛtīyapraharaḥ .. * .. aindryāṃ turīyaprahare'rthalābho bhūmīśapūjābhayavṛddhirogāḥ . vahnervibhāge bhayarogamṛtyuḥ śiṣṭāgamo vāyasarāsitena .. yāmye rave taskaravairibhītī syātāṃ viśiṣṭāgamarogamṛtyuḥ . syāt yātudhānyāṃ mahatī pravṛddhirabhīṣṭasiddhiḥ pathi cairayuddham .. diśi pratīcyāṃ prahare caturthe dvijātirabhyeti tato'rthalābhaḥ . āyāti yoṣidvijayāmbuvṛṣṭiḥ siddhiḥ prayāṇe nṛpatervaraśca .. vāyavyabhāge karaṭasya śabdairāyāti yoṣit priyamāninī yā . dhruvaṃ pravāso dinasaptakena śīghrāgamaḥ syāt gamane kṛte ca .. kuverabhāge pathiko'bhyupaiti tāmbūlalābhaḥ kuśalasya vārtā . vaiśyāddhanāptisturagādirūḍhā yātrāviruddhe mriyate ca rogī .. sthāṇau sthitaśced balibhug virauti suvarṇavārtā sarujo vināśaḥ . brahmapradeśe prahare caturthe vārtā bhavenmadhyamikā ca siddhiḥ .. iti caturthapraharaḥ .. * ..
     yadbhāṣitaṃ śākunikairvimiśraṃ śubhāśubhaṃ dikpraharakrameṇa .
     tatrāśubhaṃ yacchati dīptaśabdaḥ śreyaskaraḥ śāntaravaśca kākaḥ ..
     ramyaṃ ravaṃ dīptadiśi prasarpan śāntāṃ diśaṃ bhūri phalaṃ dadāti .
     tadaiva tucchaṃ vitaratyasau vai dīptasthitaḥ paśyati dīptakāṣṭhām ..
     yathopadiṣṭaṃ phalamatra duṣṭaṃ tathaiva taddīptadiśi sthitaḥ san .
     dhvāṅkṣo'dhirūḍho viruvan karoti nirīkṣamāṇaḥ kakubhaṃ pradīptām ..
     kākaḥ praśāntābhimukho'titucchaṃ dīptāśrito duṣṭaphalaṃ dadāti .
     śākhāśritaḥ śāntadigokṣaṇena rūkṣāravo'lpaṃ kathayatyaniṣṭam ..
     śāntasvaraḥ śāntakakuppradeśe tiṣṭhan pradoptāṃ kakubhañca paśyan .
     dadātyabhīṣṭaṃ phalamevamalpaṃ dīptāṃ sa paśyaṃstu tadeva tūrṇam ..
     ākāraceṣṭāravabhāgavijñāścatvāri kāṣṭhādinayoḥ krameṇa .
     sadābhiyuktāśca nirūpayanti yasmācca te kākarutaṃ manuṣyāḥ ..
iti kākarute dikcakraprakaraṇam .. * ..
     varṣākālamadhikṛtya kiñcana procyate balibhujo yathākramāt .
     ālapāṇḍakavicārasundaraṃ śākunaṃ sakalaśākunottamam ..
     vaiśākhamāse nirupadraveṣu drumeṣu kākasya śubhāya nīḍam .
     nindyeṣu śuṣkeṣu sakaṇṭakeṣu drumeṣu durbhikṣaprayāyahetuḥ ..
     praśastavṛkṣe yadi pūrbaśākhāmāśritya kākena kṛtaṃ kulāyam .
     tadvṛṣṭiriṣṭāśakunapramodo nīrogatā syādvijayaśca rājñaḥ ..
     āgneyaśākhāracite ca nīḍe syādvṛṣṭiriṣṭāsti bhayaṃ kaliśca .
     durbhikṣaśatrūdbhavadeśabhaṅgo bhavanti rogāśca catuṣpadānām ..
     yāmyāsu śākhāsu ca vāyasena nīḍe kṛte'lpaṃ jalapātamāhuḥ .
     vyādhiprakopaṃ maraṇaṃ samantādannakṣayaṃ śatruvirodhitāñca ..
     nairṛtyaśākhāracite ca nīḍe yasmācchanairvarṣati varṣakāle .
     pīḍā nṛṇāṃ vidhvaracaurabhītidurbhikṣayuddhāni bhavantyavaśyam ..
     nīḍe kṛte paścimavṛkṣaśākhāmāśritya kākaiḥ kathitā ca vṛṣṭiḥ .
     nīrogatākṣemasubhikṣavṛddhisampatpramodāśca bhavanti loke ..
     vāyavyaśākhāsu kṛte ca nīḍe prabhūtavātālpajalāśca meghāḥ .
     syurmūṣikopadravaśasyanāśapakṣadvayodvegamahāvirodhāḥ ..
     kauveraśākhāmadhikṛtya nīḍe kṛte bhavet prāvṛṣi vṛṣṭiriṣṭā .
     bhavanti ca kṣemasubhikṣasaukhyanīrogatāvṛddhisamṛddhayo'smin ..
     īśānaśākhāsu ca vṛṣṭiralpā vairaṃ prajānāmupasargadoṣaḥ .
     syādbāndhavānāṃ kalahapravṛttirmaryādayā hīyata eṣa lokaḥ ..
     vṛkṣāgranīḍe tvativarṣakāle madhye punarmadhyamatoyapātaḥ .
     tucchāpi vṛṣṭirna pravatyadhastāt sphuṭaṃ diśoktaṃ na diśaḥ sphuṭatvam ..
     avṛṣṭirogādibhayādivṛddhiṃ vidyācca bhūmau balimukkulāye .
     śuṣke ca vṛkṣe ḍamarānnanāśau prākāra randhreṣu bhayaṃ prabhūtam ..
     nimnapradeśe tarukoṭare vā valmīkarandhre vratatiṣvapīha .
     kākasya nīḍe rugavṛṣṭidoṣairbhavanti śūnyā niyamena deśāḥ ..
iti vasantarāje kākarutaprakaraṇam .. * .. athakākāṇḍavicāraḥ .
     ekaṃ bhavedvāruṇamagnisaṃjñaṃ dvitīyakaṃ mārutakaṃ tṛtīyam .
     aindraṃ tathā nāma caturthamevamaṇḍāni kākyāḥ parikīrtitāni ..
     kākyā bhavedvāruṇamaṇḍakaṃ cet pṛthvī tadā nandati sarvaśasyaiḥ .
     mandapravarṣo'nalasaṃjñake'ṇḍe noptasya vījasya bhavet prarohaḥ ..
     jātāni śasyāni samīraṇe'ṇḍe khādanti kīṭāḥ śalabhāḥ śukādyāḥ .
     kṣemaṃ subhikṣaṃ sukhitā dharitrī syādaindraje'ṇḍe'bhimatā ca siddhiḥ ..
ityaṇḍaprakaraṇam .. * ..
     yātrā nimittāni ca kīrtayāmaḥ sakṛtprajānāṃ śakunāni tāni .
     vijñāya yāni prajahātyanarthānarthāṃśca sarvān kurute'dhvanīnaḥ ..
     bhuṅkṣe baliṃ pakṣiṣu mantrapūtaṃ tvaṃ prāṇiṣu prāṇiṣi varṣalakṣam .
     guptena ca strīṃ bhajase namo'stu tubhyaṃ khagendrāya sakṛtprajāya ..
     vilokya kākaṃ vinivedya tasmai mantreṇa pūjāṃ dadhibhaktayuktām .
     udīrya kāryaṃ nijamadhvagena vilokanīyaṃ śakunaṃ tadartham ..
     vāmena śabdaṃ madhuraṃ vimuñcan vrajaṃstvavāmena karoti kākaḥ .
     sarvārthasiddhiṃ punarāgamañca śubhapradeśe tu tadanyarūpaḥ ..
     pradakṣiṇaṃ saṃpravidhāya māga vāmena kāko vinivartate'sau .
     yātuḥ karotīhitakāryasiddhiṃ kṣemañca śīghraṃ punarāgamañca ..
     vāme kalaṃ rautyanulomayāyī yo vāyaso'sau sakalārthasiddhyai syātāṃ kramāddakṣiṇavāmaśabdau siddhyai viruddhau viparītabhūtau ..
     pṛṣṭhe virāvaṃ madhuraṃ vimuñcannanuvrajaṃścāpi mato hitāya .
     prāyeṇa yātāramanuvrajantaḥ sarve'pi kākaiḥ kathitā vihaṅgāḥ ..
     kṛtvā ravaṃ yaḥ purataḥ prayāti upasthito yo mudamādadhāti .
     kaṇḍūyate yaḥ svaśiro'ṅghriṇāsau puṃsāṃ tadābhīṣṭaphalaṃ dadāti ..
     stambhe gajānāṃ niyataṃ gajāptiṃ gaje'dhirūḍhaḥ pṛthivīpatitvam .
     turaṅgame vāhanabhūmilābhaṃ karoti kāko vijayaṃ dhvajena ..
     praṇaṣṭalābhaṃ vijayaṃ ca kūpe kṣipraṃ nadīrodhasi kāryasiddhim .
     pūrṇe ghaṭendre ca dhanāptivṛddhiṃ dhvāṅkṣo'dhirūḍhaḥ kurute saśabdaḥ ..
     prāsādadhānyocchrayaharmyapṛṣṭhaniṣpannaśasyāvaniśādvalādau .
     dhvāṅkṣo'dhirūḍho dhanasādhanāya rauti śriyaṃ yacchati yugmarāvaḥ ..
     pṛṣṭhe puro vā yadi gomayastho tathā vaṭādyeṣu taruṣvapīha .
     sthito ruvan bhojanapānamiṣṭaṃ viṣṭhāṃ ca kurvan vitaratyavaśyam ..
     annādyaviṣṭhāphalamūlapuṣpamatsyādibhiḥ pūrṇamukhaḥ sadaiva .
     saṃdṛṣṭamātro'bhimatārthasiddhyai miṣṭānnabhojyāya sadaiva kākaḥ ..
     nārīśiraḥpūrṇaghaṭasthitasya kākasya śabdairvanitādhanāptiḥ ..
     śayyādhirūḍhasya ca tasya śabdaiḥ samāgamaḥ syāt sujanena sārdham ..
     gopṛṣṭhadūrvātarugomayeṣu tuṇḍāni gharṣannavalokitāgre .
     āhāramanyasya tathā dadāno dadāti bhojyaṃ balibhugvicitram ..
     dhānyaṃ yavaṃ vā dadhi vāpi cājyaṃ virauti paśyannidhilāmakārī .
     karoti lābhaṃ purataḥ sa dṛṣṭo yasyāsti vaktre tṛṇamapyaśuṣkam ..
     vṛkṣeṣu ramyāṅkurapatrapuṣpacchāyāphalāḍhyeṣu sakṛtprajasya .
     śabdena sidhyantyasakṛnnarāṇāṃ sadaiva sarvāṇi samīhitāni ..
     praśāntanādaḥ śikhare tarūṇāṃ strīsaṅgasaukhyaṃ karaṭo'bhidhatte .
     dhānyādikūṭeṣu tathānnalābho gopṛṣṭhago govanitādhanāptim ..
     kṣemaṃ vidhatte karabhasya pṛṣṭhe kharasya pṛṣṭhe'ribhayaṃ vadhañca .
     kroḍasya pṛṣṭhe vadhamarthalābhaṃ tasyaiva pṛṣṭhe ghanalagnapaṅke ..
     sadyo jvaraṃ sairibhapṛṣṭhasaṃstho mṛtāṅgasaṃstho maraṇaṃ karoti .
     kāryakṣatiṃ riktaghaṭasya saṃsthaḥ kākaḥ kaliṃ kāṣṭhamadhiṣṭhitaśca ..
     yo dakṣiṇaṃ kūjati dakṣiṇena prayāti yaścābhimukho'bhyupaiti .
     yo yāti pṛṣṭhe pratilomagatyā kṛtāravaḥ pātayate sa raktam ..
     vāme ravo dakṣiṇatastato yaḥ so'narthaheturbalibhojanasya .
     vāmapradeśe pratilomayānaṃ vighnāya lābho gṛha eva tena ..
     prayāti pṛṣṭhe yadi dakṣiṇena kṛtāravastadrudhiraṃ puraḥ syāt .
     vallīvaratrādi ca yo gṛhītvā pradakṣiṇaṃ yāti sa sarpabhītyai ..
     gopucchavalmīkakṛtāspadaśca ruvan bhavet sarpavilokanāya .
     syānmṛtyave'ṅgāracitāsthisaṃsthaḥ kākaḥ prakurvan karacarvaṇaṃ ca ..
     ruvan puro hānirujau karoti mṛtyuṃ punarniṣṭhurapṛṣṭhaśabdaḥ .
     prasārya riktaṃ vadanaṃ ya āste sarvatra nindyo balibhojano'sau ..
     vāmo'pyasṛgyātabhayaṃ mṛtiṃ vā saṃtāḍayitvā rasacarmakhaṇḍam .
     cañccāsthibhaṅgaṃ dhruvamasthibhaṅgabandhe vadhaṃ jalpati yudhyamānaḥ ..
     vāmo'pi rogaṃ kurute viśuṣke tikte'pi vṛkṣe kalikāryanāśau .
     pakṣau vidhunvan viruvaṃśca rūkṣaṃ sakaṇṭake mṛtyumupādadāti ..
     vadho bhavedbhūruhabhagnaśākhe bandho latābhiḥ pariveṣṭite syāt .
     ramye tarau kaṇṭakayuktavṛkṣe sadā bhavetāṃ kalikāryasiddhī ..
     channādhirūḍho na raveṇa yāyāt prayāti cet syāt khalu raktapātaḥ .
     avaskaraṃ bhūstṛṇakāṣṭhakūpabhasmādisaṃstho vinihanti kāryam ..
     vallīvaratrākacaśuṣkakāṣṭhacarmāsthijīrṇāmbarabalkalāni .
     aṅgāraraktotpalakarparāṇi dṛṣṭāni cet kākamukhe tadānīm ..
     puṇyakṣayaḥ pāpasamāgamaśca mahadbhayaṃ rogasamudbhavaśca .
     bandho vadhaḥ sarvadhanāpahāra ityādikaṃ syāt pathi mandire ca ..
     ūrdhvānanaścañcalapakṣayugmaḥ kākaḥ kunādo vidadhāti mṛtyum .
     chāyāyudhacchatraghaṭāsthiyānavāditrakāṣṭhādikakuṭṭakāni ..
     saṅkocitaikāṅkhrirupetavitto dīptasvaro bhāskaramīkṣate ca .
     kāṣṭhādikaṃ kuṭṭayate'thavā yo yuddhādhikānarthakaraḥ khago'sau ..
     tuṇḍena picchaṃ vilikhan raveṇa yo rauti tūrṇañca nirīkṣate kam .
     ekena pādena tathopaviṣṭo brūte sa bandhaṃ purato janasya ..
     viṅgomayau nyasyati yasya mūrdhni tasyānalatrāsarujau bhavetām .
     yasyāsthikhaṇḍaṃ visṛjatyasau tu prayāti tūrṇaṃ nagarīṃ yamasya ..
     brahmapradeśe viruvan yiyāsoḥ kalatradoṣaṃ janayatyavaśyam .
     manuṣyamātaṅgaturaṅgamāṇāṃ śiro'dhirūḍho nidhanāya teṣām ..
     nadītaṭe vātha raṭannaṭavyāṃ kharasvaro vyāghramayāya gantuḥ .
     naivāturaḥ kvāpiṃ mato hitāya na duṣṭaceṣṭo vitanoti śāntim ..
     yātrodyame sainyavadhāya kāko dṛṣṭo rathe sāśvanṛmastakeṣu .
     āyāti yasyābhimukho balasya yuddhodyame tasya parājayaḥ syāt ..
     sagṛdhrakaṅkaiḥ kaṭake nṛpasya kākaiḥ praviṣṭaiḥ piśitaṃ vināpi .
     saṃyudhyamānairaribhiḥ samaṃ syānmahāhavaḥ sandhirayudhyamānaiḥ ..
     cihnadhvajacchannakṛtādhirohaḥ samudyataṃ śatrubalaṃ prapaśyan .
     ājau jayaṃ jalpaṃti bhūmipānāṃ kṛtadhvaniḥ kṣīratarau ca kākaḥ ..
     gatisvarau vāyasasaṃprayuktau prācyāṃ phalāyoditavaiparītyāt .
     evaṃ jano'pyācarati prabhūtau yathoditaṃ tatra tathāgamārtham ..
     digyāmacakre'pi śubhāśubhāni phalāni yāni pratipāditāni .
     pratiṣṭhamānasya bhavanti yāni tathāvidhānīti vadanti tajjñāḥ ..
iti kākarute yātrāprakaraṇam .. * ..
     sthānasthitānāṃ kathayanti kākāśceṣṭāviśeṣeṇa śubhāśubhāni .
     prabodhitāḥ prāktanakarmabhirye tallakṣaṇāya kriyate prayatnaḥ ..
     niṣkāraṇaṃ saṃvalitā ruvanto grāme'nnanāśāya bhavanti kākāḥ .
     rodhañca cakrākṛtayo vadanti savyāpasavyabhramaṇādbhayañca ..
     vighātamāhurbahuvargasaṃsthā rātrau ruvanto janatāvināśam .
     lokañca cañcūcaraṇaprahārairudvejayantaḥ paracakravṛddhim ..
     yaḥ snāti dhūlyāntu vilokya rauti vṛṣṭiṃ samāśaṃsati vāyaso'sau .
     jalasthalaprāṇiviparyayeṇa varṣāsu vṛṣṭiṃ bhayamanyadā tu ..
     madhyaṃ dine veśmani yasya kāko virauti raudraṃ vidhunoti vāṅge .
     haranti caurā draviṇāni tasya dhruvaṃ tathānyo bhavati pramādaḥ ..
     ruvannadṛṣṭastṛṇapūrṇavaktro hutāśabhītiṃ karaṭaḥ karoti .
     syāt prasthitasyāpyathavā sthitasya duḥkhaṃ prabhūtaṃ divasatrayeṇa ..
     chāyāsu lābhaṃ bhuvi bhūmilābhaṃ vighnaṃ jale grāvaṇi kāryanāśam .
     karoti kāko viruvannarasya prāsthāyinaḥ sthānagatasya vāpi ..
     dvārapradeśerudhirānulipto virauti kākaḥ śiśunāśanāya .
     pakṣau vidhunvan viruvaṃśca rūkṣaṃ śānte ca dīpte bhavane na śastaḥ ..
     bhūyastathordhve pravidhāya pakṣau kākaḥ kunādaṃ pralayaṃ karoti .
     kruddho'dhirūḍhaḥ karaṭāntarañca rogeṇa mṛtyuṃ kurute narāṇām ..
     dravye hate vāpahṛte khagena vināśalābhāvapi tādṛśasya .
     rukmasya pīte rajatasya śukle caulasya kārpāsamaye bhavetām ..
     praśne kṛte rogavināśabuddhyā hantyāśu rogaṃ suravaḥ pradīpte .
     śānte pradeśe karaṭaścireṇa balyāravo rogamapākaroti ..
     praśne śubhe śāntadigāśrayasthaḥ śāntasvaro yaḥ śubhamādadhāti .
     yo bāyasastaṃ śubhadaṃ badanti tadvyatyaye vyatyayaheturuktaḥ ..
     virauti kumbhe maṇike'thavā yaḥ sa garbhavatyāḥ sutajanmahetuḥ uḍḍīyate kaṇṭakinīñca śākhā mādāya rājāgamanāya kāka ..
     annādiviṣṭhāpiśitādibhiryaḥ pūrṇānano'bhoṣṭaphalaprado'sau .
     mantrādisiddhau baṇijādilābhe śasto vivāhādividhau ca kākaḥ ..
     iṣṭārthado'śvādikavāhanasthaśchatrādisaṃsthastadavāptakārī .
     badhvāgamaṃ jalpati toraṇastho hṛdyārthado hṛdyatarusthitaśca ..
     vāyasaḥ kulakuladhvaniṃ yadā vyāharedbhavanasaṃmukhaṃ tadā .
     abhyupaiti pathikastadā dhvaniṃ sarvakāryaśubhadaṃ vadatyasau ..
     idaṃ tvihotpātayugaṃ pṛthivyāṃ mahābhayaṃ śākunikā vadanti .
     yadvāyaso maithunasanniviṣṭo dṛśyeta yadvā dhavalaḥ kadācit ..
     udvegavidveṣabhayapravāsadhanakṣayavyādhibhayaprahārāḥ .
     buddhipraṇāśākulatāpravādā nṛṇāṃ bhavantyadbhutadarśanena ..
     śamāya tatsūcitaduḥkharāśeḥ snānaṃ vahistatkṣaṇameva kuryāt .
     ātmīyaśaktyā ca sadakṣiṇāni dvijāya dadyāt vasanāni tāni ..
     nayedahaḥśeṣamapuṇyahānyā śayīta bhūmāvakṛtānnabhakṣaḥ .
     haviṣyabhojī na bhajecca nārīṃ dināni sapta triguṇāni yāvat ..
     akākaghātavratamādadhīta baliṃ ca dadyādbalibhojanebhyaḥ .
     snātvā prabhāte vidadhīta śāntiṃ dadyāt svaśaktyā draviṇaṃ guṇibhyaḥ ..
     deśe tu yatrādbhutametadugramālokyate tatra samāpatanti .
     avṛṣṭidurbhikṣabhayopasargacaurāgniśatrūdbhavadharmanāśāḥ ..
     karmāṇi tasyopaśamāya rājā pravartayet śāntikapauṣṭikāni .
     annādyagobhūmivasūni dadyāt yuddhaṃ vidadhyānna ca yāvadabdam ..
iti kākarute sthānasthitaprakaraṇaṃ pañcamam .. * .. atha svaravicāraḥ .
     kakāmiti kṣemavidho virāvaḥ kekāmitīṣṭāśanayānahetuḥ .
     karoti kūṃ kūmiti cārthalābhaṃ kvaṃ kvaṃ dhvaniḥ kāñcanalābhamāha ..
     keṃ kemiti strīvarayoṣidāptyai bhogāya kāṃ kāmiti śabditaḥ syāt .
     apatyalābhaḥ ku ku ityanena gantuḥ phalaṃ kekava ityanena ..
     krau komitīdaṃ śubhalābhakāri kuṃ kuṃ ninādaḥ priyasaṅgamāya .
     krāṃ krūmiti krāmiti ca trayo'mī krāṃ krāmiti dvau ca ravau raṇāya ..
     krāṃ krāmiti kraumiti ca dviruktaṃ krūṃ krūmiti krau kuku kū itīdam .
     rutaṃ pradiṣṭaṃ maraṇāya nṝṇāṃ gantuḥ praṇāśaṃ kutate khagākhyaḥ ..
     krī krīmitīṣṭārthavināśanāya jvalajvaletyagnibhayāya śabdaḥ .
     kīkīti kokāviti yaḥ kathañcinmuhurmuhuḥ syāt sa mato vadhāya ..
     syāt kā itīdaṃ viphalaṃ sadaiva mitrāptaye syāt ka itīdṛśañca .
     kākā itīdaṃ tu vighātakāri karoti kāko vadati svatuṣṭyai ..
     āhāradoṣāya ca kākaṭīti syādākulaṃ kukkunibhaṃ raṇāya .
     kekedhvaniṣkākuṭi kiṃ ṭikīti trayaṃ tvidaṃ syāt puradūṣaṇāya ..
     yat kā iti tristadanusvareṇa śabdadvayaṃ syānmahate raṇāya .
     kāmityayaṃ vāhananāśanañca dadāti harṣaṃ kukukuṃrvitīdam ..
     yatkā itīdaṃ virutaṃ sudīrghakṛtasvareṇoccaritaṃ pramādāt .
     utsāhahīnaḥ śramadainyayuktaḥ sa vāyasaḥ kāryavināśanāya ..
     sāmiṣaṃ vakavaketi bhojayedvārayet kalikalīti rāsanam .
     abhyupaiti svararūkṣabhāṣite proṣitaḥ śavaśavārave śavaḥ ..
     syāt kaliḥ kavakavadhvanau nṛṇāṃ jāyate kaṇakaṇādhvanau svaraḥ .
     āvrajet kulukuludhvanau priyaḥ saudanaṃ kaṭakaṭadhvanau dadhi ..
     evaṃ prakārā bahavo'pare'pi praśāntadīptābalibhojanānām .
     bhavanti śabdāḥ khalu teṣu kecidasmābhiruktāḥ khalu lakṣaṇīyāḥ ..
iti kākarute svaraprakaraṇaṃ ṣaṣṭham .. * ..
     hitaṃ narebhyo munibhiḥ purāṇairjñānaṃ yaduktaṃ balipiṇḍayuktyā .
     taducyate saṃprati yena kākā vadanti nityaṃ balilābhatuṣṭāḥ ..
     adakṣiṇasyāṃ diśi yatra kākairyuto bhavet kṣīrataruḥ prabhūtau .
     gatvā nivṛtte'hani tatra kākā nimantraṇīyā balipiṇḍabhājye ..
     prātastataḥ kṣīrataroradhastādviśodhya likhyet saha gomayena .
     bhūmipradeśe caturasramasya madhye'rcayet brahmamurāribhānūn ..
     indrāgnivaivasvatayātudhānajaleśavāyudraviṇeśaśambhūn .
     abhyarcayedaṣṭasu dikṣu bhaktyā krameṇa cāṣṭāvapi lokapālān ..
     namoyutaiḥ sapraṇavaiśca sarvānnijābhidhānaiḥ prayato manuṣyaḥ .
     arghāsanālepanapuṣpadhūpanaivedyadīpākṣatadakṣiṇābhiḥ ..
     ābrahmakākāṃstarusanniviṣṭānādhyāya tatprāktanamantrayuktyā .
     tatastadarthaṃ balimājyasiktaṃ mantreṇa dadyāt dadhipiṇḍayuktam ..
mantraḥ . indrāya yamāya varuṇāya dhanadāya bhūtavāyasāya baliṃ gṛhṇātu me svāhā ..
     udīrya kāryaṃ svamathāvasṛtya tataḥ pradeśe karaṭasya ceṣṭāḥ spṛṣṭīkṛtāṅgāni śubhāśubhārthaṃ salakṣayenniścalapāṇipādaḥ ..
     pūrbeṇa khādan sukhavittavṛddhiṃ karoti vahṇerdiśi vahṇibhītim .
     kāko'rthanāśaṃ diśi dakṣiṇasyāṃ nairṛtyago digvarakṛtyadiṣṭaḥ ..
     jaleśadeśe'bhimatārthasiddhirvāyordiśīti prabhavālpavṛṣṭiḥ .
     saumye sukhārogyasamīhitārthamīśānadeśe vitaratyabhīṣṭam ..
     balau vilupte karaṭaḥ samantāt kārye vimiśraṃ paribhāvanīyam .
     baliṃ vikīryāpi na bhakṣayanti kākāstadānīṃ bhayadā bhavanti ..
     kṣīradrumārāmacatuṣpadeṣu saritsamīpe tridaśālayeṣu .
     deyo balirbhūtadināṣṭamīṣu kulmāṣadadhyodanataṇḍulādyaiḥ ..
iti kākarute piṇḍaprakaraṇaṃ saptamam .. * ..
     piṇḍatrayasyātha vidhānametadākhyāyate yat kila nāradādyaiḥ .
     dṛṣṭaṃ munīndrairaśubhaṃ śubhañca yathāvadasmin kathayanti kākāḥ ..
     gatvā śubhe'hṇi prahare caturthe deśeṣu pūrbapratipāditeṣu .
     nareṇa piṇḍatrayabhojanārthaṃ kākāḥ prayatnena nimantraṇīyāḥ ..
     tataḥ prabhāte hyupalipya bhūmiṃ tasyāñca pūrboditamantrayuktyā .
     brahmācyuteśāppatilokapālāḥ kākāśca puṃsāṃ kramatorcanīyāḥ ..
     dadhyodanādyairvihitaṃ praveśya piṇḍatraye maṇḍalakasya madhye .
     abhyarcayedakṣatapuṣpadhūpairmanoharairyatnaparo manuṣyaḥ ..
     teṣu kṣipet prāgdiganukrameṇa piṇḍeṣu hemaprathame dvitīye .
     rūpyaṃ tathā lauhalavaṃ tṛtīye śeṣañca kuryādbalipiṇḍatulyam ..
     triḥsaptakṛtvo viniveśya piṇḍe piṇḍā niveśyā balibhojanebhyaḥ .
     mantroktamāvāhanatoṣitebhyaḥ kāryaṃ bicāryāpasarettataśca ..
mantraḥ oṃ hivi ṭimi viṭi kākacāṇḍālāya svāhā . iti piṇḍābhimantraṇārtham .. oṃ brahmaṇe viśvāya kākacaṇḍālāya svāhā . kākāhvānamantraḥ ..
     kākena mukte sasuvaṇapiṇḍe jñeyaṃ nareṇottamamātmakāryam .
     bhukte sarūpye khalu madhyamaṃ syādbhukte salauhe tvadhamaṃ pradiṣṭam ..
     vivādabāṇijyavivāhavṛṣṭikṣemāśca vittāḥ kṛṣibhogarogāḥ .
     saṃgrāmasevānṛpakāryadeśā ityādayo'smin paribhāvanīyāḥ ..
     ceṣṭāmavāmāṃ vidadhāti yāti pradakṣiṇaṃ dakṣiṇapakṣamuccaiḥ .
     grīvāṃ tathoccāṃ kurute saśabdaḥ sthānaṃ manojñaṃ śrayati drumañca ..
     evaṃvidhāṃ yo vidadhāti ceṣṭāṃ piṇḍaṃ samādāya śubhaṃ khago'sau .
     abhīṣṭakāryādadhikaṃ karoti ceṣṭāviparyāsatayānyathātvam ..
     piṇḍaṃ samādāya yadi pradhānaṃ śāntaṃ diśaṃ gacchati kākapakṣī .
     pūrṇaṃ phalaṃ tat kurute narāṇāṃ cikīrṣite vastuni yatra tatra ..
     kāko gṛhītvā yadi mukhyapiṇḍaṃ prayāti dīptāṃ kakubhaṃ tadānīm .
     atyuttamaṃ kāryaphalaṃ pradarśya tataḥ sabhastaṃ vinihantyavaśyam ..
     dvitīyakaṃ yadyapahṛtya piṇḍamuḍḍīyate śāntadigāśrayeṇa .
     phalaṃ tadānīṃ śubhadaṃ narāṇām yāpyaṃ khago jalpati kāryajātam ..
     kāke samādāya jaghanyapiṇḍaṃ yāte pradīptāṃ kakubhaṃ vadanti .
     kāryaṃ jaghanyādadhikaṃ jaghanyaṃ syānmadhyamaṃ madhyamapiṇḍabhāge ..
iti vasantarāje piṇḍatrayaprakaraṇamaṣṭamam .. * ..
     maharṣayo vāyasaśākunasya vadanti sārādapi sārabhūtam .
     piṇḍāṣṭakaṃ yattadaśeṣametadākhyāyate kāryaviniścayārtham ..
     śubhe'hni kākānadhivāsya sāyaṃ piṇḍāṣṭakaṃ bhoktumatha prabhāte .
     tatkālayogyāni samastavastūnyādāya yāyādvahirapramattaḥ ..
     ekāntadeśe tarupārśvabhūmau mṛdgomayābhyāmupalepitāyām .
     satpañcagavyena samukṣitāyāṃ saumyopahārairupaśobhitāyām ..
     vidhāya pūjāṃ kuladevatānāṃ madhye tato'ṣṭasvapi dikṣu deyam .
     bhaktena sarpirdadhimiśritena piṇḍāṣṭakaṃ prāgdiganukrameṇa ..
     pakṣīndravahnyantakarākṣasendrān viṣṇuṃ viriñciṃ dhanadaṃ maheśam .
     pūrbādikāṣṭhākramayojiteṣu nyaset kramādaṣṭasu piṇḍakeṣu ..
     namoyutaistān praṇavaśca sarvāṃstato'rcayettannijanāmamantraiḥ .
     arghyāsanālepanapuṣpadhūpairnaivedyadīpākṣatadakṣiṇābhiḥ ..
     abhyarcitebhyo vidhinoditena piṇḍāṣṭakaṃ tat dadatu dvijebhyaḥ .
     mantreṇa saṃmagtrya nivedanārthaṃ kāryaṃ vicintyāpasarecca kiñcit ..

     atha mantraḥ . oṃ namaḥ khagapataye garuḍa ya droṇāya pakṣirājāya svāhā ..
     droṇāḍhakasamaṃ piṇḍaṃ gṛhāṇa tvamaśaṅkitaḥ .
     yathādṛṣṭaṃ nimittaṃ ca kathayasvādhame sphuṭam ..
     kākena piṇḍe prathame gṛhīte tiṣṭhan vrajan vāpi bhavet kṛtārthaḥ .
     udvegaśokau viphalaḥ prayāṇe hāniḥ kalirvā bhavati dvitīye ..
     yāmye rugāpadbhayamṛtyavaḥ syuḥ piṇḍe caturthe vijayo raṇeṣu .
     syādvaiṣṇave'bhīṣṭamakaṣṭasādhyaṃ bhavet pravāso viphalaśca ṣaṣṭhe ..
     nāstīha tanniścayameva kāryaṃ bhukte na yat sidhyati saumyapiṇḍe .
     santāpaśokau viphalā ca yātrā piṇḍe'ṣṭame vāyasabhakṣite ca ..
     piṇḍaṃ na gṛhṇātyathavā na bhuṅkte cañcūnakhairvikṣipati dvijo yaḥ .
     kāryeṣu sarveṣu sa na praśasto bravīti ghoraṃ samaraṃ sa puṃsām ..
iti vasantarāje kākarute piṇḍāṣṭakaprakaraṇaṃ navamam .. * ..
     ādyaṃ pañcāśatā dvābhyāṃ vṛttairdikcakramīritam .
     kākālayaparīkṣā ca dvitīye daśabhistribhiḥ ..
     vṛttaistribhistṛtīye ca kākāṇḍakanirūpaṇam .
     dvācatvāriṃśatā vṛttairyātrā turye prakīrtitāḥ ..
     vṛttāni viṃśatistrīṇi sthānaṃ sthāpye ca pañcamaḥ .
     svaraprakaraṇaṃ ṣaṣṭhaṃ vṛttairdvādaśabhistataḥ ..
     ekādaśabhirākhyānaṃ baliṃsaṃjñañca saptamam .
     piṇḍatrayavidhānāya caturdaśabhiraṣṭamam ..
     piṇḍāṣṭakavidhānāya navame yadudāhṛtam .
     antyaprakaraṇaṃ tacca vṛttānyekādaśaiva tu ..
     vasantarājaśākune sadāgamārthaśobhane .
     samastasatvakautuke vicārito'tra vāyasaḥ .. * ..
samudāyena 181 vṛttāni . iti vasantarājaśākunāntargatavāyasaśākunanāmakākacaritraṃ samāptam .. kākamāṃsaguṇāḥ . doṣakṣayāpahatvam . cakṣurhitatvam . vṛṃhaṇatvam . balāyurhitakāritvam . ladhutvam . dīpaṇatvañca . iti rājanirghaṇṭaḥ ..
     (kākaḥ kokilaśūkarāstvatha kharoṣṭrāśvādayo bhallukā vyālāḥ saurabhayo vṛkaprabhṛtayo ye cānyajīvā nṛṇām .
     maṇḍūkāśca sarīsṛpādikagaṇā yūkā kaliṅgāśca ye kokaḥ sārasaśārikā śuka ime bhakṣyā na śastāstathā ..
     gṛhacaṭakacakorāḥ kākajātyāśca śyenāḥ pikaśukaviṣaśṛṅgībhṛṅgadātyūhakalkāḥ .
     jalakaraṭakapotā potakī khañjarīṭāḥ kalavikamaśakādyā yūkapiṅgādayo'nye ..
     ete bhakṣyā naiva bhakṣyā na ceṣṭā ye cāpyanye'jñātanāmāṇḍajāśca .
     anye cāpi śvāpadā ye ca nindyāste cākhādyā varjitāścātra sarve ..
iti hārīte prathamasthāne . 11 aḥ .. kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacillisyenagṛdhraprabhṛtayaḥ prasahāḥ ..
     ete siṃhādibhiḥ sarve samānā vāyasādayaḥ .
     rasavīrya vipākeṣu viśeṣācchoṣiṇe hitāḥ ..
iti suśrute sūtrasthāne . 46 aḥ ..) pīṭhasarpī . khoṃḍā iti bhāṣā .. dvīpaviśeṣaḥ . parimāṇabhedaḥ . vṛkṣaviśeṣaḥ . śiro'vakṣālanam . iti hemacandramedinīkarau .. tilakaḥ . atidhṛṣṭaḥ . iti śabdaratnāvalī ..

kākakaṅguḥ, strī, (kākapriyaḥ kaṅguḥ .) cīnakaḥ . iti hemacandraḥ ..

kākakalā, strī, (kākasya kalā aṅgaṃ jaṅghāvayavaḥ tadvat aṅgaṃ yasyāḥ .) kākajaṅghāvṛkṣaḥ . iti jaṭādharaḥ ..

kākaghnī, strī, (kākaṃ hantīti . kāka + han + ṭaḥ ṭittvāt ṅīp .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..

kākaciñcā, strī, (kākavarṇā cañcā prāntabhāgaḥ phale yasyāḥ . pṛṣodarāditvāt sādhuḥ .) guñjā . iti śabdaratnāvalī . kūṃc iti bhāṣā . (guñjāśabde'syā vivaraṇaṃ boddhavyam ..)

kākaciñciḥ, strī, (kākavarṇā cañcā prāntabhāgaḥ phale yasyāḥ . pṛṣodarāditvāt sādhuḥ .) guñjā . iti śabdaratnāvalī ..

kākaciñcī, strī, (kākaciñci + vā ṅīp .) guñjā . ityamaraḥ . 2 . 4 . 98 .. (asyāḥ paryāyo bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . yathā --
     śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā .
     raktā sā kākaciñcī syāt kākānantī ca raktikā .
     kākādanī kākapīluḥ sā smṛtā kākavallarī ..
guñjāśabde vivaraṇāntaraṃ jñeyam ..)

kākacchadaḥ, puṃ, (kākasya chadaḥ pakṣa iva chado yasya .) khañjanapakṣī . iti śabdaratnāvalī ..

kākacchadiḥ, puṃ, khañjanapakṣī . iti trikāṇḍaśeṣaḥ .. (khañjarīṭaśabde'sya vivṛtirjñeyā ..)

kākajaṅghā, strī, (kākasya jaṅghevākṛtiryasyāḥ .) svanāmakhyātavṛkṣaviśeṣaḥ . keuyā ṭheṅgā iti bhāṣā . tatparyāyaḥ . kākāṅgī 2 kākāñcī 3 kākanāsikā 4 . iti śabdaratnāvalī .. kṛṣīvalaḥ . iti ratnamālā .. dhmāṅkṣajaṅghā 6 kākāhvā 7 sulomaśā 8 pārāvatapadī 9 dāsī 10 nadīkāntā 11 . asyā guṇāḥ . tiktatvam . uṣṇatvam . kṛmivraṇakaphabādhiryājīrṇajīrṇaviṣamajvaranāśitvañca . iti rājanirghaṇṭaḥ ..
     (kākajaṅghā balā śyāmā brahmadaṇḍī kṛtāñjaliḥ .
     paśniparṇī tvapāmārgastathā bhṛḍgarajo'ṣṭamaḥ ..
     eṣāmanyatamaṃ mūlaṃ puṣyeṇoddhṛtya yatnataḥ .
     raktasūtreṇa saṃveṣṭya baddhamaikāhikaṃ jayet ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre .. masīti loke . asyāḥ paryāyā guṇāśca yathā --
     kākajaṅghā nadīkāntā kākatiktā sulomaśā .
     pārāvatapadī dāsī kākā cāpi prakīrtitā ..
     kākajaṅghā himā tiktā kaṣāyā kaphapittajit .
     nihanti jvarapittāsrajvarakaṇḍūviṣakrimīn ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) guñjā . iti ratnamālā ..

kākajambuḥ, strī, (kākavarṇā jambuḥ .) bhūmijambuḥ . kṣudrajambuḥ . iti śabdamālā . vanajām iti bhāṣā ..

kākajambūḥ, strī, (kaṃ jalaṃ akati āśrayatvena gṛhṇātīti . ka + ak + aṇ + ṭāp ca . kākā jambūḥ . yadvā kākavarṇā jambūḥ .) jambūprabhedaḥ . tatparyāyaḥ . kākaphalā 2 nādeyī 3 kākavallabhā 4 bhṛṅgeṣṭā 5 kākanīlā 6 dhmāṅkṣajambūḥ 7 dhanapriyā 8 . asyā guṇāḥ . kaṣāyatvam . amlatvam . pāke madhuratvam . gurutvam . dāhaśramātisāranāśitvam . vīryavṛddhibalapradatvañca . iti rāja nirghaṇṭaḥ ..

kākaṇaṃ, klī, (ku īṣat kaṇati nimīlati iti . ac kākaṇaṃ guñjāphalaṃ tadvadākṛtirasyāstīti kṛṣṇaraktacihṇitatvādasya tathātvam .) kuṣṭhaviśeṣaḥ . tasya lakṣaṇam . yathā --
     yat kākaṇantikāvarṇamapākaṃ tīvravedanam .
     tridoṣaliṅgaṃ tatkuṣṭhaṃ kākaṇaṃ naiva sidhyati ..
iti mādhavakaraḥ .. (kākaṇaṃ tīvradāharuk ..
     pūrbaṃ raktañca kṛṣṇañca kākaṇantīphalopamam .
     kuṣṭhaliḍgairyutaṃ sarvairnaikavarṇaṃ tato bhavet ..
     doṣabhedīyavihitairādiśelliṅgakarmabhiḥ ..
iti vābhaṭe nidānasthāne 14 aḥ ..
     kākaṇantikā varṇānyādau paścāt sarvakuṣṭhaliḍgasamanvitāni pāpīyasāṃ sarvakuṣṭhaliṅgasambhave nānekavarṇāni kākaṇānīti vidyāt . iti nidānasthāne 5 aḥ . carakeṇoktam ..)

kākaṇantikā, strī, (ku īṣat kaṇantī nimīlantī . kan nimīlane śatṛ ṅīp koḥkādeśaḥ . tataḥ kan ṭāp ca pṛṣodarāditvāt sādhuḥ .) guñjā . iti ratnamālā . kuṃc iti bhāṣā ..
     (yatkākaṇantikāvarṇamapākaṃ tīvravedanam . iti carake cikitsāsthāne 7 aḥ ..)

kākatiktā, strī, (kākamāṃsavat tiktā iti madhyapadalopi samāsaḥ .) kākaciñcā . iti ratnamālā . kuṃc iti bhāṣā . (asyāḥ paryāyo yathā --
     kākajaṅgā nadīkāntā kākatiktā sulomaśā .
     pārāvatapadī dāsī kākā cāpi prakṛrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kākatindukaḥ, pu, (kaṃ jalaṃ akati ityaṇ . kākaḥ tindukaḥ kākavarṇo vā tindukaḥ kākapriyastindukā vā .) vṛkṣaviśeṣaḥ . mākaḍā kendu . mākaḍo gāv . kākateṃdu iti ca bhāṣā . tatparyāyaḥ . kākenduḥ 2 kulakaḥ 3 kākapīlukaḥ 4 . ityamaraḥ . 2 . 4 . 39 .. kākapīluḥ 5 kākāṇḍaḥ 6 kāka sphūrjaḥ 7 kākāhvaḥ 8 kākavījakaḥ 9 . asya guṇāḥ . kaṣāyatvam . amlatvam . gurutvam . vātavikāranāśitvañca . pakvasya tasya guṇāḥ . madhuratvam . kiñcitkaphakāritvam . vāntipittanāśitvañca . iti rājanirghaṇṭaḥ .. (kākāṇḍaśabde'sya vivaraṇaṃ jñeyam ..)

kākatuṇḍaḥ, puṃ, (kākatuṇḍasyeva varṇo'styasya . arśaāditvāt ac .) kālāguru . iti hemacandraḥ ..

kākatuṇḍikā, strī, (kākatuṇḍasyeva varṇaḥ phalāṃśe'syāḥ iti ṭhan . striyāṃ ṭāp ca .) kākaciñcā . guñjā . iti halāyudhaḥ ..

kākatuṇḍī, strī, (kākaṃ īṣadduḥkhaṃ tuṇḍate nāśayatīti . tuḍi ṅa badhe + aṇ . gaurāditvāt ṅīṣ .) rājarītiḥ . rājapitala iti bhāṣā . iti rājanirghaṇṭaḥ .. (kākatuṇḍasyevākṛtirvidyate 'syāḥ . arśa āditvādac . gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . kauāḍoḍī . iti hindī bhāṣā . tatparyāyaḥ . kākādanī 2 kākapīluḥ 3 kākaśimbī 4 raktalā 5 dhmāṅkṣādanī 6 vakraśalyā 7 durmohā 8 vāyasādanī 9 dhmāṅkṣanakhī 10 vāyasī 11 kākadantikā 12 dhmāṅkṣadantī 13 . asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . dravatvam . rasāyanatvam . vātadoṣahāritvam . rucikāritvam . palitastammitvañca . iti rājajirghaṇṭaḥ ..

kākadhvajaḥ, puṃ, (kākamīṣajjalaṃ vāspaṃ dhvaja ivāsya .) vāḍavāgniḥ . iti trikāṇḍaśeṣaḥ ..

kākanāmā, [n] puṃ, (kākasya nāma nāma yasya .) vakavṛkṣaḥ . iti ratnamālā .. (kākaśīrṣaśabde'sya vivaraṇaṃ bodhyam ..)

kākanāsaḥ, puṃ, (kākasya nāsāyā varṇaḥ iva phale yasya .) vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kākanāsā, strī, (kākasya nāsā iva phalamasyāḥ .) kākajaṅghāvṛkṣaḥ . iti jaṭādharaḥ .. (asyāḥ paryāyā guṇāśca yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     kākanāsā tu kākāṅgī kākatuṇḍaphalā ca sā .
     kākanāsā kaṣāyoñcā kaṭukā rasa pākayoḥ .
     kaphaghnī vāmanītiktā śothārśaḥ śvitrakuṣṭhahṛt ..


kākanāsikā, strī, (kākanāsā tataḥ svārthe kan ṭāp ata itvam .) kākajaṅghāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 118 .. raktatrivṛt . iti rājanirghaṇṭaḥ .

kākapakṣaḥ, puṃ, (kākasya pakṣa iva ākāro'styasya . kākapakṣa + ac .) mastakapāśvadvaye kaśaracanāviśeṣaḥ . kāṇpāṭā julpī iti ca bhāṣā . tatparyāyaḥ . śikhaṇḍakaḥ 2 . ityamaraḥ . 2 . 6 . 96 .. śikhāṇḍakaḥ 3 śikhaṇḍaḥ 4 . iti taṭṭīkā .. (yathā, raghuḥ . 11 . 1 .
     kauśikena sa kila kṣitīśvaro rāmamadhvaravighātaśāntaye .
     kākapakṣadharametya yācitastejasāṃ hi na vayaḥ samīkṣyate ..
)

kākapadaḥ, puṃ, (bandhasya kākapadavadākāravattvāt kākapada iva ākṛtirastyasya .) ratibandhaviśeṣaḥ tasya lakṣaṇam . yathā --
     pādau dvau skandhayugmasthau kṣiptvā liṅgaṃbhage laghu .
     kāmayet kāmukīṃ kāmī bandhaḥ kākapado mataḥ ..
iti ratimañjarī ..

kākaparṇī, strī, (kāka iva kṛṣṇaṃ parṇaṃ yasyāḥ . gaurāditvāt ṅīṣ .) mudgaparṇī . iti bhāvaprakāśaḥ ..
     (mudgaparṇī himā rūkṣā tiktā svāduśca śukralā .
     cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut .
     doṣatrayaharī laghvī grahaṇyarśo'tisārajit ..
iti ca bhāvaprakāśasya pūrbakhaṇḍeprathamabhāge ..)

kākapīluḥ, puṃ, (kākapriyaḥ pīluḥ .) kākatindukaḥ . kākatuṇḍī . śvetaguñjā . iti rājanirghaṇṭaḥ . (paryāyo'sya yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā .
     raktā sā kākaciñcī syāt kākānantī ca raktikā .
     kākādanī kakāpīluḥ sā smṛtā kākavallarī ..
viśeṣavivaraṇamasya ca guñjāśabde jñeyam ..)

kākapīlukaḥ, puṃ, (kākapilu + saṃjñāyāṃ kan .) kākatindukavṛkṣaḥ . ityamaraḥ . 2 . 4 . 39 . mākaḍākendu iti bhāṣā ..

kākapucchaḥ, puṃ, (kākasya puccha iva pucchā yasya .) kokilaḥ . iti śabdaratnāvalī ..

kākapuṣṭaḥ, puṃ, (kākena puṣṭaḥ . kokilyā hi nijāṇḍasphoṭanāśaktatayā kākāṇḍaṃ tannīḍāt nikṣipya tatra svakīyāṇḍaṃ sthāpayitvā kākadvārā svāpatyapoṣaṇāt asya tathātvam .) kokilaḥ . iti trikāṇḍaśeṣaḥ ..

kākapuṣpaṃ, klī, (kākavat kṛṣṇaṃ puṣpamasya .) gandhaparṇam . iti rājanirghaṇṭaḥ ..

kākaphalaḥ, puṃ, (kākapriyaṃ phalamasya .) nimbavṛkṣaḥ . iti rājanirghaṇḍaḥ .. (nimbaśabde'sya guṇādayo jñātavyāḥ ..)

kākabaliḥ, puṃ, (kākebhyo deyo balirannādikam .) kākasampadānakānnādi . taddānavidhiryathā . oṃ yamadvārāvasthitanānādigdeśīyavāyasebhyo namaḥ . iti pādyādibhirabhyarcya prārthayet .
     oṃ kākatvaṃ yamadūto'si gṛhāṇa balimuttamam .
     yamalokagataṃ pretaṃ tvamāpyāyitumarhasi ..
     oṃ kākāya kākapuruṣāya vāyasāya mahātmane .
     atra piṇḍaṃ prayacchāmi kathyatāṃ dharmarājani ..
iti pūrakapiṇḍadānānta halāyudhaḥ .. * .. balivaiśvadevāntargatatadvidhiryathā --
     aindravāruṇavāyaṣyāḥ saumyā vai nairṛtāstathā .
     vāyasāḥ pratigṛhṇantu bhūmau piṇḍaṃ mayārpitam ..
oṃ kākyebhyo namaḥ . iti dadyāt tadupari adbhiḥ siñcet . ityāhnikācāratattvam .. * .. gayāyāṃ tadvidhiryathā --
     baliḥ kākaśilāyāñca kākamokṣaṇamokṣadaḥ . iti śrīvāyupurāṇe śvetavārāhakalpe gayāmāhātmye 4 adhyāyaḥ .. tatra tṛtīyadinakṛtye kākabalidānaṃ yathā --
     tataḥ kākabaliṃ kṣiptvā punaḥ snānaṃ samācaret .
     aindravāruṇavāyavyā yāmyā vai nairṛtāstathā ..
     vāyasāḥ pratigṛhṇantu bhūmau piṇḍaṃ mayārpitam ..
iti śrīvāyupurāṇe 7 adhyāyaḥ ..

kākabhāṇḍī, strī, (kākasya mukhodbhavarasakāraṇasya īṣajjalasya bhāṇḍī kṣudrabhāṇḍamiva . tatphalabhakṣaṇena mukhāt īṣajjalakṣaraṇāt asyāstathātvam .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..

kākabhīruḥ, puṃ, (kākāt bhīrurbhayaśīlaḥ .) pecakaḥ . iti trikāṇḍaśeṣaḥ ..

kākamadguḥ, puṃ, (kāka iva kṛṣṇo madgurjalacarapakṣiviśeṣaḥ .) dātyūhapakṣī . iti trikāṇḍaśeṣaḥ .. (ḍāukapākhī iti bhāṣā .. yathā, mahābhārate 13 . dānadharme saṃsāracakrakathane 111 . 121 .
     ghṛtaṃ hṛtvā tu durbuddhiḥ kākamadguḥ prajāyate ..)

kākamardaḥ, puṃ, (kākaṃ mṛdgātīti . kāka + mṛd + aṇ .) mahākālavṛjñaḥ . iti rājanirghaṇṭaḥ ..

kākamardakaḥ, puṃ, (kākamarda + saṃjñāyāṃ kan .) mahākālalatā . iti ratnamālā . mākāl iti bhāṣā ..

kākamācikā, strī, (kākamācī + svārthe kan .) kākamācīvṛkṣaḥ . iti śabdaratnāvalī ..

kākamācī, strī, (kākān mañcate arcayati phaladāneneti . maci + aṇ + gaurāditvāt ṅīṣ pṛṣodarāditvāt ma lopaḥ .) kṣudravṛkṣaviśeṣaḥ . guḍakāmāi iti bhāṣā . tatparyāyaḥ . vāyasī 2 . ityamaraḥ . 2 . 4 . 151 .. dhmāṅkṣamācī 3 vāyasāhvā 4 sarvatiktā 5 bahuphalā 6 kaṭphalā 7 rasāyanī 8 gucchaphalā 9 kākamātā 10 svādupākā 11 sundarī 12 tiktikā 13 bahutiktā 14 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphaśūlārśaḥśothadoṣakuṣṭhakaṇḍūnāśitvañca . iti rājanirghaṇṭaḥ .. tridoṣaśamatākāritvam . vṛvyatvam . rasāyanatvam . nātiśītatvam . nātyuṣṇatvam . hṛdyatvam . bhedakatvañca . iti rājavallabhaḥ .. (tathāca bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..
     kākamācī tridoṣaghnī snigdhoṣṇāsvaraśukradā ..
     tiktā rasāyanīśothakuṣṭhārśojvaramehajit .
     kaṭurnetrahitā hikkācchardihṛdroganāśinī ..
)

kākamātā, strī, (kākamya māteva poṣikā . kākasya tatphalapriyatvāt .) kākamācī . iti rājanirghaṇṭaḥ .. (kākamācīśabde paryāyaguṇādikaṃ draṣṭavyaṃ ..

kākamudgā, strī, (kākena īṣajjalena mudaṃ gacchatīti . kākamud + gam + ḍa + ṭāp .) mudgaparṇovṛkṣaḥ . ityamaraḥ . 2 . 4 . 113 .. mugāṇī iti bhāṣā .. (asyāḥ paryāyo yathā --
     mudgaparṇī kākaparṇī sūryaparṇyālpakā sahā .
     kākamudgā ca sā proktā tathā mārjāragandhikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇādayo'syā mudgaparṇīśabde jñeyāḥ ..)

kākayavaḥ, puṃ, (kākamīṣajjalaṃ yatra tādṛśo yava iva nīrasatvāt, yadvā kākavannirguṇo yavaḥ .) taṇḍulaśūnyadhānyam . āgḍā iti bhāṣā .. (yathā phalāḥ ṣaṇḍatilāḥ yathā carmamayā mṛgāḥ . tathaiva pāṇḍavāḥ sarve yathā kākayavā iva .. iti mahābhārate sabhāparva .. tathā pañcatantre 2 . 95 .
     yathā kākayavāḥ proktā yathāraṇyabhavāstilāḥ .
     nāmamātrā na siddhau hi dhanahīnāstathā narāḥ ..
)

kākaruhā, strī, (kāka iva rohati mūlaśūnyatayā vṛkṣādyavalambanena jāyate iti . kāka + ruha + kaḥ . kākavat parapuṣṭatayāsyāstathātvam . yadvā kākapurīśāt rohati utpadyate vṛkṣoparītyarthaḥ ataeva tat saṃjñayākhyāyate .) vandāvṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kākarūkaḥ, puṃ, (ku kutsitaṃ karotīti . ku + kṛ + ūkaḥ . koḥ kādeśaḥ .) strījitaḥ . ulūkaḥ . dambhaḥ . digambarabhīrukanirdhaneṣu tri . iti hemacandraḥ ..

kākalaṃ, klī, (īṣatkalo yasbhāt . koḥ kādeśaḥ .) kaṇṭhamaṇiḥ . iti trikāṇḍaśeṣaḥ .. (grīvāsthonnatadeśaḥ . iti suśrutaḥ .. duṃṭi iti bhāṣā .)

kākalaḥ, puṃ, (kā ityākāraḥ kalo yasya .) droṇakākaḥ . iti śabdaratnāvalī ..

kākalakaḥ, puṃ, (kākalaṃ tataḥ kap puṃstvañca .) kaṇṭhamaṇiḥ . iti hemacandraḥ ..

kākaliḥ, strī, (kal + in kaliḥ . ku īṣat kaliḥ . koḥ kādeśaḥ .) sūkṣmamadhurāsphuṭadhvaniḥ . ityamaraṭīkāyāṃ bharataḥ .. (kokilakākalikūjitakuñjam . iti śiṣṭaprayogaḥ ..)

kākalī, strī, (kākali + kṛdikārāntatvāt vā ṅīp .) sūkṣmamadharāsphaṭadhvaniḥ . itvamaraḥ . 1 . 7 . 2 .. (yathā, gātagāvinde . 1 . 4 . 11 .
     unmīlan madhugandhalubdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ .
     nīyante pathikaiḥ kathaṃ kathamapi dhyānāvaghānakṣaṇaprāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ ..


kākalīdrākṣā, strī, (kākalīva sūkṣā drākṣā .) drākṣāprabhedaḥ . kiṣmiṣ iti khyātā . tatparyāyaḥ . jambūkā 2 phalottamā 3 laghudrākṣā 4 nirvījā 5 suvṛttā 6 rasādhikā 7 . tasyā guṇāḥ . madhuratvam . amlatvam . rasālatvam . rucikāritvam . śiśiratvam . śvāsahṛllāsanāśitvam . janavallabhatvañca . iti rājanirghaṇṭaḥ ..

kākalīravaḥ, puṃ, (kākalī madharāsphuṭo ravo yasya .) kokilaḥ . iti rājanirghaṇṭaḥ .. (sūkṣmamadhurāsphuṭadhvanau tu karmadhārayaḥ ..)

kākavallarī, strī, (kākapriyā vallarī .) svarṇavallī . iti rājanirghaṇṭaḥ ..

kākaśīrṣaḥ, puṃ, (kākaḥ śīrṣe agre'sya . kākasya tadagre vāsayogyatvāt .) vakavṛkṣaḥ . iti jaṭādharaḥ .. (paryāyo'sya yathā -- vaidyakaratnamālāyām .
     vakapuṣpaḥ kākaśīrṣaḥ sthūlapuṣpaḥ śivapriyaḥ .
     vasukaḥ kākanāmā ca vasuhaṭṭaḥ svapūrakaḥ ..
)

kākasphūrjaḥ, puṃ, (kākaḥ sphūrjati yatra . kāka + sphūrja + ādhāre ghañ .) kākatindukavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kākā, strī, (kākavadākāro'styasyā iti ac tataṣṭāp .) kākanāsālatā . kākolīvṛkṣaḥ .. kākajaṅghāvṛkṣaḥ . paryāyo yathā bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     kākajaṅghā nadī kāntā kākatiktā sulomaśā .
     pārāvatapadī dāsī kākā cāpi prakīrtitā ..
guṇādayo'syāḥ kākajaṅghāśabde boddhavyāḥ ..) raktikālatā . malapūvṛkṣaḥ . kākamācīvṛjñaḥ . iti medinī ..

kākāṅgā, strī, (kākasya aṅgaṃ jaṅghevākāro yasyāḥ vā ṅīṣ . pakṣe ṭāp .) kākāṅgīvṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

kākāṅgī, strī, (kākasya aṅgaṃ jaṅghā iva ākṛtiryasyāḥ . ṅīṣ .) kākajaṅghāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 18 .. (asyāḥ paryāyo yathā -- bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     kākanāsātu kākāṅgī kākatuṇḍaphalā casā ..)

kākāñcī, strī, (kākaṃ tajjaṅghākāraṃ añcati gacchatīti . kāka + anc + aṇ + ṅīp .) kākajaṅghāvṛkṣaḥ . iti śabdaratnāvalī ..

kākāṇḍaḥ, puṃ, (kākyā aṇḍa iva phalaṃ yasya . kākītyasya puṃvadbhāvaḥ .) mahānimbaḥ . kākatinduḥ . iti rājanirghaṇṭaḥ ..
     (māṣaiḥ samāna phalamātmaguptamuktañca kākāṇḍaphalantathaiva .. iti suśrute sūtrasthāne . 46 adhyāye .. yasmin vyavahriyate tadyathā --
     kākāṇḍasurasagavākṣyā punarnavā vāyasī śirīṣaphalaiḥ .
     udbuddhaviṣajalamṛta lepauṣadhanasyapānāni ..
iti carake cikitsāsthāne . 25 adhyāye ..)

kākāṇḍā, strī, (kākasyāṇḍamiva vījamasyāḥ .) kolaśimbī . iti rājanirghaṇṭaḥ ..

kākāṇḍī, strī, (kākāṇḍa + gaurāditvāt ṅīṣ .) mahājyotiṣmatī latā . iti rājanirghaṇṭaḥ .. (mahājyotiṣmatīśabde'syā guṇādayo jñātavyāḥ ..)

kākāṇḍolā, strī, (kākāṇḍamorati tatsādṛśyaṃ vīje prāpnotīti . ura gatau + ac . rasya latvam .) kolaśimbī . iti rājanirghaṇṭaḥ ..

kākādanī, strī, (kākairadyate bhujyate'sau iti . kāka + ada + karmaṇi lyuṭ tato ṅīp ca .) guñjā . iti śabdaratnāvalī .. śvetaguñjā . iti rājanirghaṇṭaḥ .. vṛkṣaviśeṣaḥ . kāliyākaḍā iti bhāṣā . tatparyāyaḥ . hiṃsrā 2 gṛdhranakhī 3 tuṇḍī 4 kālā 5 ahiṃsrā 6 kaṭukā 7 pāṇiḥ 8 kāpālaḥ 9 kulikaḥ 10 . iti ratnamālā .. (asyāvyavahāro yatra tadyathā --
     vikaṅkatāragvadhakākaṇantī kākādanītāpasavṛkṣamūlaiḥ .
     ālepayedenam ..
iti vaidyakacakrapāṇisaṃgrahe gaṇḍamālādyadhikāre .. asyāḥ paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..
     śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā .
     raktā sā kākaciñcī syāt kākānantīca raktikā ..
     kākādanī kākapīluḥ sā smṛtā kākavallarī ..
)

kākāyuḥ, puṃ, (kākasya āyuryasmāt .) svarṇavallī . iti rājanirghaṇṭaḥ ..

kākāriḥ, puṃ, (kākaḥ ariryasya . kākasyārirvā .) pecakaḥ . iti hemacandraḥ ..

kākālaḥ, puṃ, (kā iti śabdaṃ kalate rauti . kā + kala + aṇ .) droṇakākaḥ . iti śabdaratnāvalī ..

kākiṇī, strī, (kakalaulye . kakate gaṇanākāle cañcalībhavatīti . kaka + ṇini + ṅīp . pṛṣodarāditvāt nasya ṇaḥ .) paṇacaturthāṃśaḥ . pāṃca gaṇḍākaḍi iti bhāṣā .. yathāha līlāvatī .
     varāṭakānāṃ daśakadvayaṃ yat sā kākiṇī ..) mānadaṇḍaḥ . kāṭhā nala ityādi bhāṣā . kṛṣṇalā . kuṃca iti bhāṣā . ekavarāṭī . eka kaḍā iti bhāṣā .
     (tasmātpaṇaṃ kākiṇīṃ vā phalaṃ puṣpamathāpi vā .
     pradadyād dakṣiṇāṃ yajñe yayā sa saphalo bhavet ..
iti śuddhitattve vṛhaspatiḥ ..) unmānasyāṃśakaḥ . iti medinī ..

kākinī, strī, (kakalaulye . kakate gaṇanākāle cañcalībhavatīti . kaka + ṇini + ṅīp .) kākiṇī . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā -- pañcatantre 2 . 74 .
     īśvarā bhūridānena yallabhante phalaṃ kila .
     daridrastacca kākinyā (ṇyā) prāpnuyāditi naḥśrutiḥ ..
)

kākilaḥ, puṃ, (ku--īṣat kiratīti . ku + kṝ + kaḥ . koḥ kādeśaḥ rasya latvam .) kākalaḥ . kaṇṭhamaṇiḥ . iti śabdamālā ..

kākuḥ, strī, (kaka laulye + uṇ .) śokabhayādibhirdhvanivikāraḥ . ityamaraḥ . 1 . 6 . 12 .. (yathā, sāhityadarpaṇe . 2 . 23 . bhinnakaṇṭhadhvanirdhīraḥ kākurityabhidhoyate . iti kākuṃ lakṣmīkṛtya udāharaṇaṃ yathā, tatraiva guruparatantratayā vata dūrataraṃ deśamudyato gantum . alikulakokilalalite naiṣyati sakhi ! surabhi samaye'sau .. naiṣyati, api tu eṣyati evetikākvā vyajyate ..) jihvā . iti trikāṇḍaśeṣaḥ ..

kākutsthaḥ, puṃ, (kakutsthasya nṛpaterapatyam . śivāditvāt 4 . 1 . 212 . aṇ .) śrīrāmacandraḥ . iti rāmāyaṇam .. (yathā, raghuḥ 12 . 46 .
     asajjanena kākutsthaḥ prayuktamatha dūṣaṇam .
     na cakṣame śubhācāraḥ sa dūṣaṇamivātmanaḥ ..
kakutsthavaṃśodbhavamātram . ajarājārthe yathā raghuvaṃśe 6 . 2 .
     kākutsthamālokayatāṃ nṛpāṇāṃ mano babhūvendumatīnirāśam .. daśarathārthe yathā rāmāyaṇe 6 . 105 . 1 .
     pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ .. kakutstha eva svārthe aṇ . purā kila mahokṣarūpadhāriṇo mahendrasya kakudi sthitvā asurān jitavānato'sya tathātvam .) purañjayarājaḥ . iti trikāṇḍaśeṣaḥ .. (vivaraṇantukakutsthaśabde draṣṭavyam ..)

kākudaṃ, klī, (kākuṃ dadātīti . kāku + dā + ka .) tālu . ityamaraḥ 2 . 6 . 91 ..

kākekṣuḥ, puṃ, (kākamīṣajjalamatra koḥ kādeśaḥ . tataḥ karmadhārayaḥ .) khaggaḍaḥ . iti ratnamālā trikāṇḍaśeṣaśca .. khāgḍā āk iti bhāṣā .. kāśaḥ . iti rājanirghaṇṭaḥ ..

kākenduḥ, puṃ, (kākasya indurāhlādakaḥ .) kulakavṛkṣaḥ mākaḍā kendu iti khyātaḥ . ityamaraḥ . 2 . 4 . 39 ..

kākeṣṭaḥ, puṃ, (kākasya iṣṭaḥ .) nimvavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (nimbaśabde'sya guṇādayo jñeyāḥ ..)

kākocikaḥ, puṃ, (ku īṣat kocī saṅkocī . kuca + ṇin svārthe kan . koḥ kādeśaḥ .) kākocī matsyaḥ . iti hārāvalī .. kāucī iti bhāṣā ..

kākocī, strī, (kākoca + ṅīṣ .) kākocimatsyaḥ . iti hārāvalī ..

kākoḍumbaraḥ, puṃ, (kākapriyaḥ uḍumbaraḥ iti madhyapadalopī karmadhārayaḥ .) kākoḍumbarikā . iti śabdaratnāvalī . kākaḍumura iti bhāṣā ..

kākoḍumbarikā, strī, (kākoḍumbarastataḥ svārthe kan ṭāp ca ata itvam .) vṛkṣaviśeṣaḥ . koṭhaḍumuri ḍumuri iti ca khyātā . kākaḍumura iti bhāṣā . tatparyāyaḥ . phalguḥ 2 malapūḥ 3 jaghanephalā 4 . ityamaraḥ . 2 . 4 . 62 .. malayuḥ 5 phalguphalā 6 kākoḍumbaraḥ 7 . iti śabdaratnāvalī .. phalavāṭikā 8 bahuphalā 9 . iti jaṭādharaḥ .. asyā guṇāḥ . kākodumbarikāśabde draṣṭavyāḥ .. (asyāḥ vyavahāro yatra tadyathā -- vaidyakacakrapāṇisaṃgrahe mukharogādhikāre .
     kākoḍumbarikā gojī patrairvisrāvayedbhiṣak .
     kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisādhayet ..
)

kākodaraḥ, puṃ, (ku kutsitaṃ akati . ku + aka vakragatau + ac . koḥ kādeśaḥ . kākaṃ kuṭilagatikāri udaraṃ yasya bahubrīhiḥ .) sarpaḥ . ityamaraḥ . 1 . 8 . 7 .. (yathā, rāghavapāṇḍavīye .
     yaḥ pūtanāmāraṇalabdhavarṇaḥ kākodaro yena vinītadarpaḥ .
     yaśodayālaṅkṛtamūrtiravyānnātho yadūnāmathavā raghūṇām ..
)

kākodumbarikā, strī, (kākapriyā kṛṣṇāvā udumbarikā .) kākoḍumbarikā . kākaḍumuri iti bhāṣā . asyāḥ paryāyaḥ . kṛṣṇodumbarikā 2 kharapatrī 3 rājikā 4 kṣudrodumbarikā 5 kuṣṭhaghno 6 phalguvāṭikā 7 ajājī 8 phalgunī 9 malapūḥ 10 citrabheṣajā 11 dhmāṅkṣanāmnī 12 . asyā guṇāḥ . śītatvam . kaṣāyatvam . vraṇanāśitvam . garbharakṣāhitatvam . stanadugdhapradatvañca . iti rājanirghaṇṭaḥ ..

kākolaṃ, klī, (kākayati lolayati duḥkhadatvāt . kakalaulye + ṇic + ola . kākena ullāyate bhakṣyate atra vā ādhāre ghañarthekaḥ pṛṣodarāditvāt sādhuḥ .) narakaviśeṣaḥ . iti medinī .. (yathā, manuḥ ..
     mahānarakakākolaṃ sañjīvanamahāyasam ..)

kākolaḥ, puṃ klī, (ku kutsitaṃ tīvrataraṃ yathā syāt tathā kolati pīḍayati vihvalīkaroti vā'nena karaṇe ghañ .) kṛṣṇavarṇasthāvaraviṣaviśeṣaḥ . ityamaraḥ . 1 . 8 . 10 ..
     kākolamugratejaḥ syāt kṛṣṇacchavimahāviṣam . iti vaidyakam .. (asya paryāyo yathā --
     kākolo garalakṣveḍo vatsanābhaḥ pradīpanaḥ .
     śauklikeyo brahmaputtro viṣaṃ syādgaralo viṣaḥ ..
iti vaidyakaratnamālā ..)

kākolaḥ, puṃ, (kaṃ jalamākolati saṃstyāyatīti . ā + kula saṃstyāne + aṇ .) kulālaḥ . (kaka laulye svārthe ṇic + bāhulakāt ola .) droṇakākaḥ . iti medinī . (yathā, manuḥ 5 . 14 .
     vakañcaiva balākāñca kākolaṃ khañjarīṭakam .
     matsyādān viḍvarāhāṃśca matsyāneva ca sarvaśaḥ ..
) sarpaḥ . śūkarabhedaḥ . iti śabdaratnāvalī .. kākolī nāmakhyātauṣadhiviśeṣaḥ . iti dharaṇī ..

kākolī, strī, (kākola + gaurāditvāt ṅīṣ .) aṣṭavarge prasiddhauṣadhaviśeṣaḥ . tatparyāyaḥ . madhurā 2 kākī 3 kālikā 4 vāyasolī 5 kṣīrā 6 dhmāṅkṣikā 7 vīrā 8 śuklā 9 dhīrā 10 medurā 11 dhmāṅkṣolī 12 svādumāṃsī 13 vayaḥsthā 14 jīvanī 15 śuklakṣīrā 16 payasvinī 17 . iti rājanirghaṇṭaḥ .. payasyā 18 śītapākī 19 . iti ratnamālā .. asyā guṇāḥ . śītatvam . madhuratvam . kṣayapittānilārtiraktadāhajvaranāśitvam . kaphaśukravardhakatvañca . iti rājanirghaṇṭaḥ .. (kṣīrakākolīśabde cāsyā viśeṣavivaraṇaṃ jñātavyam .. kākolyādigaṇoyathā, kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedāchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyobhadhukañceti .
     krākolyādirayaṃ pittaśoṇitānilanāśanaḥ .
     jīvano vṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā ..
iti suśrute sūtrasthāne . 38 adhyāye ..)

kākolūkikā, strī, (kākaśca ulūkaśca nityavirodhitvāt dvandaḥ . tato vare vuñ striyāṃ ṭāp ca .) kākolūkayorvairatā . iti śabdaratnāvalī ..

[Page 2,080b]
kākṣa i kāṅkṣaṇe . ākāṅkṣāyāmiti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ--seṭ--idit .) i kāṅkṣati dhanaṃ lokaḥ . namadhyapāṭhenaiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

kākṣaḥ, puṃ, (ku kutsitaṃ akṣaṃ atra . kā pathyakṣayoḥ 6 . 3 . 104 . iti koḥ kādeśaḥ .) kaṭākṣaḥ . iti hemacandraḥ .. (yathā, bhaṭṭiḥ . 8 . 24 .
     ājñālābhonmukhodūrāt kākṣeṇānādarekṣitaḥ ..)

kākṣī, strī, (kakṣe kacche bhavaḥ . tatra bhavaḥ . 4 . 3 . 52 . ityaṇ tato ṅīp ca .) turarikā . aḍara iti bhāṣā . saurāṣṭramṛttikā . iti medinī ..

kākṣīvaḥ, puṃ, (ku īṣat kṣīvayati . kṣīva + ṇic + ac . koḥ kādeśaḥ .) śobhāñjanavṛkṣaḥ ityamaraḥ . (gautamāt śūdrāyāmauśīnaryāṃ jātaḥ puttraviśeṣaḥ . yathā mahābhārate 2 parvaṇi .
     śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ .
     auśīnaryāmajanayat kākṣīvādyān sutānmuniḥ ..
)

kākṣīvakaḥ, puṃ, (kākṣīva + svārthe kan . yadvā īṣatkṣīvayatīti . ṇvul .) śobhāñjanaḥ . iti śabdaratnāvalī ..

kāgaḥ puṃ, (kā iti śabdaṃ gāyatīti . kā + gai + kaḥ .) kākaḥ . iti jaṭādharaḥ ..

kāgadaṃ, klī, (kāgaḥ kākavarṇaḥ masyādirdīyate atra iti . kāga + dā + ghañarthe ādhāre kaḥ . kasya cittasya āgado vistāritabhāṣaṇaṃ yatra vā .) lekhanapatraviśeṣaḥ . kāgaja iti ārvī bhāṣā . yathā,
     bhūrje vā vasane rakte kṣaume vā tālapatrake .
     kāgade cāṣṭagandhena pañcagandhena vā punaḥ ..
     trigandhenāthavaikena vilikhya dhārayennaraḥ .
     pañca saptatrilokairvā śodhitaṃ kavacaṃ śubham ..
iti śrīghanānandadāsaviracitamantrakalpadrume hanūmatkavacam ..

kāṅgā, strī, (kutsitaṃ aṅgaṃ yasyāḥ . kāṅga + ṭāp .) vacā . iti śabdacandrikā ..

kācaṃ, klī, (kacyate badhyate anena iti . kaca bandhane + ghañ na kutvam . tasya bandhanahetutvāt tathātvam .) sikthakam . moma iti bhāṣā . (kācaḥ kṣāramṛttikā'styasyākaratvena iti ac .) kācalavaṇam . iti rājanirghaṇṭaḥ ..

kācaḥ, puṃ, (kaca dīptau + ṇic + ghañ .) mṛttikāviśeṣaḥ . kāṃc iti bhāṣā . tatparyāyaḥ . kṣāraḥ 2 . ityamaraḥ . 2 . 9 . 99 .. asya guṇāḥ . kṣārarasatvam . uṣṇavīryatvam . añjanāt dṛṣṭikāritvañca . iti rājavallabhaḥ .. śikyam . śikā iti bhāṣā .. maṇiviśeṣaḥ . (yathā,
     ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ . ityudbhaṭaḥ ..) netrarogaviśeṣaḥ . iti medinī .. tasya lakṣaṇam .
     asminnapi tamobhūte nātirūḍhe mahāgade .
     candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ ..
     nirmalāni ca tejāṃsi bhrājiṣṇūnīva paśyati .
     sa eva liṅganāśastu nīlikākācasaṃjñitaḥ ..
iti mādhavakaraḥ ..
     (prāpnoti kācatāṃ doṣe tṛtīyapaṭalāsrite .
     tenordhamīkṣate nādhastanucelāvṛtopamam ..
     yathāvarṇañca rajyeta dṛṣṭirhīyeta ca kramāt .
     tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ ..
     liṅganāśaṃ manaḥ kurvan chādayeddṛṣṭimaṇḍalam .
     tatra vātena timire vyāviṅgamiva paśyati ..
     calāvilāruṇābhāsaṃ prasannañcekṣate muhuḥ .
     jālāni keśān maśakān raśmīṃścopekṣite'tra ca ..
     kācībhūte dṛgaruṇāpaśyatyāsya manāsikam .
     candradīpādyanekatvaṃ vakramṛjvapi manyate ..
     vṛddhaḥkācodṛśaṃ kuryādrajodhūmavṛtāmiva .
     spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām ..
     saliṅganāśo vāte tu saṅkocayati dṛkśirāḥ .
     dṛṅmaṇḍalaṃ viśatyantargambhīrā dṛgasau smṛtā ..
     pittaje timire vidyut khadyotodyotadīpitam .
     śikhitittiripicchābhaṃ prāyonīlañca paśyati ..
     kāce dṛk kācanīlābhā tādṛgeva ca paśyati .
     arkendupariveṣāgnimarīcīndradhanūṃṣi ca ..
     bhṛṅganīlā nirālokā dṛṅsnigdhāliṅganāśataḥ .
     dṛṣṭiḥpittena hrasvākhyā sā hrasvā hrasvadarśanā ..
     bhavetpiṇḍavidagdhākhyā pītāpītābhadarśanā .
     kaphena timire prāyaḥ snigdhaṃ śvetañca paśyati ..
     śaṅkhendukundakusumaiḥ kumudairiva cācitam .
     kāce tu niṣprabhendvarkapradīpādyairivācitam ..
     sitābhā sā ca dṛṣṭiḥ syāliṅganāśe tu lakṣyate mūrtaḥ kaphodṛṣṭigataḥ snigdhodarśananāśanaḥ ..
     vindurjalasyeva calaḥ padminīpuṭasaṃsthitaḥ .
     uṣṇe saṅkocamāyābhiśchāyāyāṃ parisarpati ..
     śaṅkhakundendu kumudasphaṭikopamaśuklimā .
     raktena timire raktaṃ tamobhūtañca paśyati .
     kācena raktā kṛṣṇā vā dṛṣṭistādṛk ca paśyati ..
iti vābhaṭe uttarasthāne . 12 adhyāye .. vistṛtavivaraṇamasya netrarogaśabde jñātavyam ..)

kācanaṃ, klī, (kacabandhane + svārthe ṇic + bhāve lyuṭ .) patranibandhanam . iti trikāṇḍaśeṣaḥ .. kācela ityapi pāṭho dṛṣṭaḥ .. (mugdhabodhamate kimaḥ ktyantācciccanau iti . kā + canapratyayena) strīliṅgakimśabdārthe vya . iti vyākaraṇam .. (yathā, prabodhacandrodayre . vyūḍhā kācana kanyakā khalu mayā tenāsmi vātādhikaḥ ..)

kācanakaṃ, klī, kācyate lekho nibadhyate yena (kac + ṇic + lyuṭ . tataḥ svārthe kan .) patranibandhanam iti hārāvalī ..

kācanakī, [n] puṃ, (kācanaka + astyarthe iniḥ .) lipiḥ . tatparyāyaḥ . varṇadūtaḥ 2 svastimukhaḥ 3 lekhaḥ 4 vācikahārakaḥ 5 tālikaḥ 6 . iti jaṭādharaḥ ..

kācabhājanaṃ, klī, (kācanirmitaṃ bhājanam .) kācapātram . kāṃcera vāsana iti bhāṣā . tatparyāyaḥ . śiṅghānam 2 . iti trikāṇḍaśeṣaḥ ..

[Page 2,081a]
kācamalaṃ, klī, (kācasya kṣāramṛttikāyāmalamiva .) kācalavaṇam . iti rājanirghaṇṭaḥ ..

kācalavaṇaṃ, klī, (kācāt kṣāramṛttikāyā jātaṃ lavaṇam .) lavaṇaviśeṣaḥ . kālāluṇa iti bhāṣā . tatparyāyaḥ . nīlam 2 kācodbhavam 3 kācam 4 nīlakam 5 kācasambhavam 6 kācasauvarcalam 7 kṛṣṇalavaṇam 8 pākajam 9 kācottham 10 hayagandham 11 kālalavaṇam 12 kuruvindam 13 kācamalam 14 kṛtrimam 15 . asya guṇāḥ . rucikāritvam . īṣatkṣāratvam . pittavṛddhikāritvam . dāhadātṛtvam . kaphavātagulmaśūlanāśitvam . agnidīpanatvañca . iti rājanirghaṇṭaḥ ..

kācasambhavaṃ, klī, (sambhavatyasmāditi sambhavaḥ . kācaḥ kṣāramṛttikā sambhava utpaktisthānamasya .) kācalavaṇam .. iti rājanirghaṇṭaḥ ..

kācasauvarcalaṃ, klī, (kācasthānikaṃ sauvarcalaṃ lavaṇam .) kācalavaṇam . iti rājanirghaṇṭaḥ ..

kācasthālī, strī, (kācasya kṣārasya sthālīva .) phaleruhāvṛkṣaḥ . pārula gācha iti bhāṣā . ityamaraḥ . 2 . 4 . 54 .. (asyāḥ paryāyo yathā--
     pāṭaliḥ pāṭalā moghā madhudūtī phaleruhā .
     kṛṣṇavṛntā kuverākṣī kālasthālyalivallabhā ..
     tāmrapuṣpī ca kathitā parā syāt pāṭalā sitā .
     muṣkako mokṣakoghaṇṭā pāṭaliḥ kāṣṭhapāṭalā ..
kālasthālītyatra kācasthālītyeke . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇādayo'syāḥ pāṭaliśabde jñeyāḥ .. kācanirmitā sthālī .) kācapātram ..

kācighaḥ, puṃ, (kacate dīpyate iti bāhulakāt in . kāciṃ kāntiṃ hanti gacchati . hana gatau + ḍa . pṛṣodarāditvāt hasya ghaḥ .) kāñcanam . chemaṇḍaḥ . chimaḍā . iti bhāṣā . mūṣikaḥ . iti medinī ..

kācit, vya (pāṇinimate padadvayametat . mugdhabodhamate kimaḥktyantācciccanau iti kā + citpratyayaḥ .) kācana . kāpi strī . iti vyākaraṇam . (yathā, padāṅkadūte 1 .
     gopībharturvirahavidhurā kācidindīvarākṣī unmatteva skhalitakavarī niḥśvasantī viśālam ..)

kācitaṃ, tri, (kacyate badhyate'sau . kac + ṇic + karmaṇi ktaḥ .) śikyitam . śikyāropitavastu . ityamaraḥ . 3 . 1 . 89 .. śikāya tolā dravya iti bhāṣā ..

kācimaḥ, puṃ, (kaca bandhe + ṇic + iman .) devakulodbhavavṛkṣaḥ . tatparyāyaḥ . bhañjaruḥ 2 . iti trikāṇḍaśeṣaḥ ..

kāñcanaṃ, klī, (kāñcate dīpyate iti . kaci ṅa dīptau + lyuḥ .) svarṇam . ityamaraḥ . 2 . 9 . 95 .. (yathā manuḥ . 2 . 239 .
     amitrādapi sadvṛttamamedhyādapi kāñcanam ..) padmakeśaram . iti medinī .. dhanam . nāgakeśarapuṣpam . iti rājanirghaṇṭaḥ .. (bhāve lyuṭ . dīptiḥ . kāñcanamaye tri, yathā, sanuḥ . 5 . 112 .
     nirlepaṃ kāñcanaṃ bhāṇḍamadbhireva viśudhyati ..)

kāñcanaḥ, puṃ, (kāñcate dīpyate iti kartari lyuḥ .) svanāmakhyātapuṣpavṛkṣaviśeṣaḥ . raktaśvetabhedena sa dvividhaḥ . ādyasya paryāyaḥ . raktapuṣpaḥ 2 kovidāraḥ 3 yugmapatraḥ 4 kuṇḍalaḥ 5 .. dvitīyasya paryāyaḥ . kāñcanālaḥ 2 karbudāraḥ 3 pākāriḥ 4 . iti ratnamālā .. asya rājanirghaṇṭoktaguṇaparyāyau kovidāraśabde draṣṭavyau .. * .. campakaḥ . nāgakeśaraḥ . udumbaraḥ . dhustūraḥ . iti medinī .. (purūravaso vaṃśa udbhavasya bhīmasya puttraḥ . yathā, bhāgavate . 9 . 15 . 3 .
     bhīmastu vijayasyātha kāñcano hotrakastataḥ ..)

kāñcanakaṃ, klī, (kāñcana + saṃjñāyāṃ kan .) haritālam . iti rājanirghaṇṭaḥ ..

kāñcanakaḥ, puṃ, (kāñcana + svārthe kan .) kovidāravṛkṣaḥ . iti vaidyakam ..
     (kāñcanāraḥ kāñcanako gaṇḍāriḥ śoṇapuṣpakaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇādayo'sya kovidāraśabde jñeyāḥ ..)

kāñcanakadalī, strī, (kāñcanavarṇā kadalī .) suvarṇakadalī . iti rājanirghaṇṭaḥ . cāṃpākalā iti bhāṣā ..

kāñcanakāriṇī, strī, (kāñcanaṃ bahumūlena bandhanaṃ kakaroti . kāñcana + kṛ + ṇiniḥ . striyāṃ ṅīp .) śatamūlī . iti śabdacandrikā .. (śatāvarī śabde 'syā vivaraṇaṃ boddhavyam ..)

kāñcanakṣīrī, strī, (kāñcanamiva kṣīramasyāḥ . gaurāditvāt ṅīṣ . kāñcanavṛkṣasya kṣīramiva kṣīramasya vā .) kṣīriṇilatā . iti rājanirghaṇṭaḥ ..

kāñcanagiriḥ, puṃ, (kāñcanamayo giriḥ . śākapārthivāditvāt samāsaḥ .) sumeruparvataḥ . iti hemacandraḥ . (yathā bhāgavate . 5 . 16 . 28 . jaṭharadevakūṭau meruṃ pūrbeṇāṣṭādaśayojanasahasramudagāyatau dvisahasraṃ pṛthutuṅgau bhavataḥ . evamapareṇa pavanapāriyātrau dakṣiṇena kailāsakaravīrau prāgāyatau evamuttaratastriśṛṅgakakarau aṣṭābhiretaḥ paristṛto 'gniriva paritaścakāsti kāñcanagiriḥ .. dānāya kṛtaḥ suvarṇaparvataḥ ..)

kāñcanapuṣpakaṃ, klī, (kāñcanamiva pītaṃ puṣpaṃ yasya . kāñcanapuṣpa + kap .) āhulyavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kāñcanapuṣpī, strī, (kāñcanamiva puṣpaṃ yasyāḥ ṅīp .) gaṇikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (gaṇikārikā śabde 'syā viśeṣo jñātavyaḥ ..)

kāñcanāraḥ, puṃ, (kāñcanaṃ tadvarṇaṃ ṛcchati puṣyaiḥ . kāñcana + ṛ + aṇ .) kovidāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. kacnāra iti hindī bhāṣā .. (kāñcanāraḥ kāñcanakaḥ ityādi paryāyāḥ kāñcanakaśabde guṇāśca kovidāraśabde jñātavyāḥ .. vyavahāryate yatra tadyathā --
     kāñcanāratvacaḥ kvāthaḥ śuṇṭhīcūrṇena nāśayet .
     gaṇḍamālāntathākvāthaḥ kṣaudreṇa varuṇatvacaḥ ..
iti madhyakhaṇḍe 2 aḥ śārṅgadhareṇoktam ..)

kāñcanālaḥ, puṃ, (kāñcanaṃ kāñcanavarṇaṃ alati . kāñcana + ala + aṇ .) kovidāravṛkṣaḥ . iti śabdaratnāvalī . (kāñcanāraśabde'sya guṇādayo jñeyāḥ .. asya vivṛtiḥ kovidāraśabde draṣṭavyā ..)

kāñcanāhvayaḥ, puṃ, (kāñcanaṃ svarṇaṃ āhvayate spardhate svabhāsā . ā + hve + kaḥ . kāñcana ityāhvayo nāma yasya vā .) nāgakeśaravṛkṣaḥ . ityamaraḥ . 2 . 4 . 65 ..

kāñcanī, strī, (kāñcate dīpyate anayā . karaṇe lyuṭ ṅīp .) haridrā . iti medinī .. svarṇakṣīrīvṛkṣaḥ . gorocanā . iti rājanirghaṇṭaḥ ..

kāñcanīyā strī, (kāñcanāya hitā . kāñcana + cchaḥ ṭāp ca .) gorocanā . iti rājanirghaṇṭaḥ ..

kāñciḥ, strī, (kāñcate iti sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) kāñcī . ityuṇādikoṣaḥ .. (yathā āryāsaptaśatī 693 .
     hṛtakāñcivallibandhottarajaghanādaparabhogabhuktāyāḥ .
     ullasati romarājiḥ stanaśambhorgaralarekheva ..
)

kāñcikaṃ, klī, (kāñci + saṃjñāyāṃ kan .) kāñjikam . iti hemacandraḥ ..

kāñcī, strī, (kāñci, kṛdikārāntatvāt vā ṅīṣ .) strīkaṭyābharaṇam . candrahāra goṭ ityādi bhāṣā . tatparyāyaḥ .. mekhalā 2 saptakī 3 rasanā 4 sārasanam 5 . ityamaraḥ . 2 . 6 . 108 .. kāñciḥ 6 raśanā 7 kakṣā 8 kakṣyā 9 saptakā 10 sāraśanam 11 rasanam 12 bandhanam 13 . iti śabdaratnāvalī ..
     (vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ .. iti meghadūte . 30 ..) kecittu ekayaṣṭirbhavet kāñcī mekhalā tvaṣṭayaṣṭikā . rasanā ṣoḍaśa jñeyā kalāpaḥ pañcaviṃśakaḥ .. iti paṭhanti iha tvabhedāt paryāyatā . iti taṭṭīkā .. mokṣadasaptapuryantargatapurīviśeṣaḥ . iti medinī .. (yaduktam .
     ayodhyā mathurā māyā kāśī kāñcī avantikā .
     purī dvārāvatī caiva saptaitā mokṣadāyikāḥ ..
iyaṃ hi kūrmavibhāge dakṣiṇasyāṃ diśi sthite drāviḍadeśe anumīyate ..) guñjā . iti viśvaḥ ..

kāñcīpadaṃ, klī, (kāñcyāḥ padaṃ sthānam .) jaghanam . iti halāyudhahemacandrau ..

kāñjikaṃ, klī, (anja + dhātvarthanirdeśe ṇvul + ṭāp ata itvañca . añjikā . ku kutsitā añjikā vyaktiryasya koḥ kādeśaḥ .) vāriparyuṣitānnāmlajalam . kāṃjī iti bhāṣā . tatparyāyaḥ . āranālakam 2 sauvīram 3 kulmāṣam 4 abhiyutam 5 avantisomam 6 dhānyāmlam 7 kuñjalam 8 . ityamaraḥ . 2 . 9 . 39 .. kulmāsam 9 kulmāṣābhiyutam 10 kāñcikam 11 kāñjīkam 12 kāñjikā 13 kañjikam 14 kāñjī 15 bhaktavāri 16 dhānyamūlam 17 dhānyayoni 18 tuṣāmbu 19 . iti taṭṭīkā .. gṛhāmlam 20 mahārasam 21 . iti ratnamālā .. tuṣodakam 22 śuklam 23 cukram 24 dhātughnam 25 unnāham 26 rakṣoghnam 27 kuṇḍagolakam 28 suvīrāmlam 29 . iti hemacanvā .. vīram 30 abhiśavam 31 amlasārakam 32 . asya guṇā . vātaśothapittajvaradāhamūrchāśūlādhmānavibandhanāśitvam .
     kāñjikaṃ dadhi tailantu balīpalitanāśanam .
     dāhakaṃ gātraśaithilyaṃ balyaṃ santarpaṇaṃ param ..
mardanānna ca bhakṣaṇāt . iti rājanirghaṇṭaḥ .. api ca . bhedakatvam . tīkṣṇatvam . uṣṇatvam . pittarucivastiśuddhyagnivṛddhikāritvam . sparśe śītalatvam . śramaklamanāśitvañca . purātanasya tasya guṇaḥ . hṛtpāṇḍukṛmiroganāśitvam . agnivṛddhikāritvañca . iti rājaballabhaḥ .. * ..
     kulmāṣadhānyamaṇḍena cāśṛtaṃ kāñjikaṃ bhavet ..
     yanmastvādiśucau bhāṇḍe sa guḍakṣaudrakāñjikam .
     dhānyarāśau trirātrasthaṃ śuktaṃ cukraṃ taducyate ..
iti vaidyakaparibhāṣā ..

kāñjikavaṭakaḥ, puṃ, (kāñjikayogena kṛto vaṭakaḥ .) vaṭakaviśeṣaḥ . kāṃji vaḍā iti bhāṣā . tasya pākaprakāro yathā --
     manthanī nūtanā dhāryā kaṭutailena lepitā .
     nirmalenāmbunāpūrya tasyāñcūrṇaṃ vinikṣipet ..
     rājikājīralavaṇahiṅguśuṇṭhīniśākṛtam .
     nikṣipedvaṭakāṃstatra bhāṇḍasyāsyañca mudrayet ..
     tato dinatrayādūrdhvamamlāḥ syurvaṭakā dhruvam ..
asya guṇāḥ .
     kāñjikavaṭako rucyo vātaharaḥ śleṣmakārakaḥ śītaḥ .
     dāhaṃ śūlamajīrṇaṃ harate netrāmayeṣvahitaḥ ..
iti bhāvaprakāśaḥ ..

kāñjikā, strī, (kutsitā īṣadvā añjikā .) jīvantīlatā . palāśīlatā . iti rājanirghaṇṭaḥ ..

kāñjī, strī (kaṃ jalaṃ anakti . ka + anja + karmaṇi + aṇ . gaurāditvāt ṅīṣ .) mahādroṇāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. kāñjikam . ityamaraṭīkā ..
     (tumbīvījaṃ saudbhidastu kāñjīpiṣṭaṃ guḍītrayam .
     arśoharaṃ gudasthaṃ syāddadhimāhiṣamaśnutaḥ ..
iti tu kāñjikārthe jñeyam .. iti vaidyakacakrapāṇisaṃgrahe arśo'dhikāre ..)

kāṭhaḥ, puṃ, (kāṭhyate taṅkyate iti . kaṭha + karmaṇi ghañ .) pāṣāṇaḥ . iti trikāṇḍaśeṣaḥ ..

kāṭhinyaṃ, klī, (kaṭhinasya bhāvaḥ . kaṭhina + ṣyañ .) kaṭhinatā . yathā . sīte mā kuru sambhramañca mṛdunā kāṭhinyamaṅgīkṛtam . ityudbhaṭaḥ .. (yathā ca kumāre . 6 . 73 .
     kāṭhinyaṃ mthāvare kāye bhavatā sarvamarpitam ..)

kāṭhinyaphalaḥ, puṃ, (kāṭhinyaṃ phale yasya .) kapitthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kapitthaśabde'sya guṇādayo boddhavyāḥ ..)

kāṇaḥ, puṃ, (kaṇati ekacakṣurnimīlatīti . kaṇa saṃjñāyāṃ kartari ghañ .) kākaḥ . iti medinī ..

kāṇaḥ, tri, (kaṇati ekacakṣaṣā paśyati . kaṇ + ghañ .) ekacakṣuḥ . iti medinī .. kāṇā iti bhāṣā . (yathā, manuḥ . 3 . 242 .
     khañjovā yadivā kāṇo dātuḥ preṣyo'pi vā bhavet ..)

kāṇūkaḥ, puṃ, (kaṇati śabdāyate . kaṇa śabde + mṛkaṇibhyāmūkokaṇau . uṇāṃ 4 . 39 . ityūkaṇ .) kākaḥ . ityuṇādikoṣaḥ ..

kāṇḍaṃ, klī, (kaṇatīti . kaṇa śabde + ḍaḥ . bāhulākāt dīrghaḥ .) sandhivicchinnaikakhaṇḍāsthi . yayā .
     bhagnaṃ samāsāddvividhaṃ hutāśakāṇḍe ca sandhau ca hi tatra sandhau .
     utpiṣṭaviśliṣṭavivartitañca tiryaggataṃ kṣiptamadhaśca ṣaṭ ca ..
iti rogaviniścayaḥ .. sandhivicchinnamekakhaṇḍamasthikāṇḍam . kāṇḍena ca lalakakapālavalayata ruṇarucakānāṃ grahaṇam . tatra bhagnaṃ kāṇḍabhagnam . iti taṭṭīkāvyākhyāmadhukoṣaḥ ..

kāṇḍaḥ, puṃ, klī, (kaṇi dīptau + ñamantāt ḍaḥ . kvādibhyaḥ kit anunāsikasyeti dīrghaḥ .) daṇḍaḥ . (yathā, kātyāyanaśrautasūtre 8 . 7 . 27 .
     pṛṣatā varatrākāṇḍenāhanti . varatrākāṇḍena vaṃśadaṇḍena . iti karkaḥ ..) nālam . vāṇaḥ . (yathā, mahābhārate 13 . 5 . 3 .
     viṣaye kāśirājasya grāmānniṣkramya lubdhakaḥ .
     saviṣaṃ kāṇḍamādāya mṛgayāmāsa vai mṛgam ..
) śaravṛkṣaḥ . arvā . kutsitaḥ . vargaḥ . (vargaśca ekajātīyasamavāyaḥ . yathā, bhāgavate . 4 . 24 . 9 . kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha ..) paricchedaḥ . (yathā, atharvavede 12 . 3 . 45 . idaṃ prāpamuttamaṃ kāṇḍamasya yasmāllokātparameṣṭhī samāpa ..) avasaraḥ . prastāvaḥ . vāri . jalam . ityamaraḥ . 3 . 3 . 43 .. (yathā, heḥ rāmāyaṇe 2 . 89 . 18 .
     tāstu gatvā paraṃ tīramavaropya ca taṃ janam .
     nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ ..

     krīḍārthaṃ kāṇḍacitrāṇi kāṇḍe jale citrāṇi citragamānāni laghutvāt kriyante smetyarthaḥ .. iti taṭṭīkā ..) stambaḥ . (yathā, amaruśatake 95 .
     urudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyañca veṇiratulaṃ stanayugmamasyāḥ ..) tṛṇādigucchaḥ . (yathā, bhaṭṭiḥ 5 . 18 .
     dūrvākāṇḍamiva śyāmā nyagrodhaparimaṇḍalā ..) taruskandhaḥ . guṃḍi iti bhāṣā . (yathā, rāmāyaṇe . vṛkṣakāṇḍamito bhāti .. vṛkṣāṇāṃ śākhā . yathā, manuḥ 1 . 46 .
     udbhijjāḥ sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ .
     kecitkāṇḍāt śākhā eva ropitā vṛkṣatāṃyānti .. iti taṭṭīkā .. vṛndaḥ . samūhaḥ . rahaḥ . nirjanasthānam . iti medinī .. ślāghā . iti hemacandraḥ .. pāpoyān . iti dharaṇiḥ ..

kāṇḍakaṭukaḥ, puṃ, (kāṇḍe stambe latāyāmityarthaḥ kaṭukastiktaḥ .) kāravellaḥ . iti rājanirghaṇṭaḥ .. (kāravellaśabde'sya vivaraṇaṃ jñeyam ..)

[Page 2,082c]
kāṇḍakāṇḍakaḥ, puṃ, (kāṇḍasya śaravṛkṣasya kāṇḍamiva kāṇḍaṃ yasya . kāṇḍakāṇḍa + kap .) kāśatṛṇam . iti rājanirghaṇṭaḥ ..

kāṇḍakāraṃ, klī, (kāṇḍaṃ skandhaṃ kirati dīrghatayā utkṣipati . kāṇḍa + kṝ + aṇ .) guvākaḥ . iti śabdamālā .. (puṃsi tu kāṇḍaṃ vāṇaṃ karoti iti kāṇḍakāraḥ . vāṇakārakaḥ ..)

kāṇḍakīlakaḥ, puṃ, (kāṇḍe skandhe kīlakamiva yasya . kāṇḍakīla + kap .) lodhraḥ . iti rājanirghaṇṭaḥ . lodhakāṭha iti bhāṣā ..

kāṇḍaguṇḍaḥ, puṃ, (kāṇḍena gucchena guṇḍayati veṣṭayati bhūmim . kāṇḍa + guḍi veṣṭane + aṇ .) guṇḍanāmatṛṇam . iti rājanirghaṇṭaḥ ..

kāṇḍagocaraḥ, puṃ, (kāṇḍasya vāṇasya gocara iva gocaro yasya .) nārācaḥ . lauhamayavāṇaḥ . iti trikāṇḍaśeṣaḥ ..

kāṇḍaṇī, strī, (kāṇḍena stambena nīyate'sau kāṇḍaṃ nayati ātmānaṃ vā . kāṇḍa + nī + kvip . pṛṣodarāditvāt ṇatvam .) sūkṣmaparṇalatā . rāmadūtī iti khyātā . iti śabdacandrikā ..

kāṇḍatiktaḥ, puṃ, (kāṇḍe skandhe tiktaḥ .) bhūnimbaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     kirātatiktaḥ kairātaḥ kaṭutiktaḥ kirātakaḥ .
     kāṇḍatikto noryatikto bhūnimbo rāmasenakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇādayo'sya kirātatiktaśabde jñeyāḥ ..)

kāṇḍatiktakaḥ, puṃ, (kāṇḍatikta + svārthe kan .) bhūnimba vṛkṣaḥ . iti śabdacandrikā . cirātā iti bhāṣā ..

kāṇḍanīlaḥ, puṃ, (kāṇḍe skandhe nīlaḥ .) lodhraḥ . iti rājanirghaṇṭaḥ ..

kāṇḍapaṭaḥ, puṃ, (kāṇḍe kāṣṭhādinirmitastambhe āvarakatvāt sthitaḥ paṭaḥ .) yavanī . tiraskariṇī . iti hemacandraḥ . kānāt iti bhāṣā ..

kāṇḍapuṅkhā, strī, (kāṇḍasya vāṇasya puṅkha iva puṅkho yasyāḥ .) śarapuṅkhā . iti rājanirghaṇṭhaḥ ..

kāṇḍapuṣpaṃ, klī, (kāṇḍāt skandhaṃ vyāpya puṣpaṃ yasyāḥ .) kṣudrasugandhipuṣpaviśeṣaḥ . iti śabdacandrikā . donā iti bhāṣā ..

kāṇḍapṛṣṭhaṃ, klī, (kāṇḍaṃ taruskandha iva sthūlaṃ pṛṣṭhaṃ yasya .) karṇadhanuḥ . iti mahābhāratam ..

kāṇḍapṛṣṭhaḥ, tri, (kāṇḍaḥ vāṇaḥ pṛṣṭhe yasya .) kāṇḍaspṛṣṭaḥ . śastrājīvaḥ . ityamaraṭīkāyāṃ svāmī ..
     (strīpūrbāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha ! .
     ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam ..
iti mahābhārate . 13 . 23 . 22 ..) vaiśyāpatau puṃ . iti dānadharmaḥ ..

kāṇḍavāriṇī, strī, (kāṇḍān saṃgrāmāpatitān vāṇān smaraṇādeva nivārayatīti . kāṇḍa + vṛ + ṇic + ṇiniḥ .) durgā . yathā --
     mahāgajaghaṭāṭopasaṃyuge naravājinām .
     smaraṇādvārate vāṇān tena sā kāṇḍavāriṇī ..
iti devīpurāṇe devīniruktanāma 45 adhyāyaḥ ..

[Page 2,083a]
kāṇḍaruhā, strī, (kāṇḍāt chinnaskandhāt rohatīti . kāṇḍa + ruha + kaḥ ṭāp ca .) kaṭukī . iti ratnamālā .. (asyāḥ paryāyo yathā --
     kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
     aśokā matsyaśakalā cakrāṅgī śakulādanī ..
     matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asyāḥ guṇāḥ kaṭukāśabde jñeyāḥ ..)

kāṇḍarṣiḥ, puṃ, (kāṇḍasya vedavibhāgasya ṛṣiḥ . yadvā kāṇḍeṣu ekajātīyakriyādisamavāyeṣu ṛṣirvicārakaḥ .) vedakāṇḍaviśeṣādhyāpakamunibhedaḥ . sa tu jaiminyādiḥ . iti trikāṇḍaśeṣaḥ .. (jaiministu pūrbamīmāṃsāśāstrapraṇayanena kriyākāṇḍasya vicārakaḥ . tathā vedavyāsaḥ uttaramīmāṃsārūpavedāntaśāstrapraṇayanena jñānakāṇḍasya vicārakaḥ . ityādi sūribhirniruktam ..)

kāṇḍavān, [t] tri, (kāṇḍaḥ śaraḥpraharaṇatayā asyāsti iti . kāṇḍa + matup . masya vaḥ .) kāṇḍīraḥ . ityamaraḥ . 2 . 8 . 69 .. tīrāndāja iti bhāṣā ..

kāṇḍasandhiḥ, puṃ, (kāṇḍasya skandhasya sandhiḥ melanasthānam .) granthiḥ . iti rājanirghaṇṭaḥ .. pāv gāṃṭa iti ca bhāṣā ..

kāṇḍaspṛṣṭaḥ, tri, (spaṣṭaṃ gṛhītaṃ kāṇḍaṃ yena niṣṭhāntatvāt paranipātaḥ .) kāṇḍapṛṣṭhaḥ . śastrājīvī . ityamaraḥ . 2 . 8 . 67 ..

kāṇḍahīnaṃ, klī, (kāṇḍena skandhena hīnam .) bhadramustakam . iti śabdacandrikā ..

kāṇḍikā, strī, (kāṇḍaḥ gucchaḥ prāśastyena asti asyāḥ . kāṇḍa + ṭhan + ṭāp .) laṅkānāmakadhānyaviśeṣaḥ . vālukīnāmakarkaṭībhedaḥ . iti rājanirghaṇṭaḥ ..

kāṇḍīraḥ, tri, (kāṇḍaḥ vāṇaḥ astyasya . kāṇḍa + kāṇḍāṇḍādīrannīracau . 5 . 2 . 111 . iti īran .) kāṇḍāstravān . ityamaraḥ . 2 . 8 . 69 .. tīrāndāja iti bhāṣā .. (yathā bhaṭṭiḥ 4 . 10 .
     kāṇḍīraḥ khāḍgikaḥ śārṅgī rakṣan viprastanutravān ..)

kāṇḍīraḥ, puṃ, (kāṇḍaḥ stambaḥ asyāstīti . kāṇḍa + kāṇḍāṇḍādīrannīracau . 5 . 2 . 111 . iti īran .) apāmārgavṛkṣaḥ . latāprabhedaḥ . kāṇḍavela iti khyātaḥ . tatparyāyaḥ . kāṇḍakaṭukaḥ 2 nāsāsaṃvedanaḥ 3 paṭuḥ 4 agrakāṇḍaḥ 5 stomavallī 6 kāravallī 7 sukāṇḍikā 8 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . sārakatvam . duṣṭavraṇalūtāgulmodaraplīhaśūlamandāgnināśitvañca . iti rājanirghaṇṭaḥ ..

kāṇḍīrī, strī, (kāṇḍīra + gaurāditvāt ṅīṣ .) mañjiṣṭhā . iti ratnamālā .. kāṇḍīrā ityapi pāṭhaḥ .. (mañjiṣṭhāśabde'syā guṇādayo jñātavyāḥ ..)

kāṇḍekṣuḥ, puṃ, (kāṇḍe ikṣuriva .) kokilākṣavṛkṣaḥ . ityamaraḥ . 2 . 4 . 104 .. kuliyā khāḍā iti bhāṣā .. (asya paryāyāḥ . yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..
     kokilākṣastu kākekṣurikṣuraḥ kṣurakaḥ kṣuraḥ .
     bhikṣuḥ kāṇḍekṣurapyukta ikṣugandhekṣu vālikā ..
guṇā'sya kṣurakaśabde jñeyāḥ ..) kāśatṛṇam . iti rājanirghaṇṭaḥ ..

kāṇḍerī, strī, (kāṇḍaṃ vāṇākāraṃ puṣpaṃ īrte . kāṇḍa + īraṅ gatau + aṇ . gaurāderākṛtigaṇatvāt ṅīṣ .) nāgadantīvṛkṣaḥ . iti ratnamālā ..

kāṇḍeruhā, strī, (kāṇḍe rohati iti kaḥ ṭāp . saptamyā aluk .) kaṭukī . iti ratnamālā .. (kaṭukīśabde 'syā viśeṣo bodhyaḥ ..)

kātaraḥ, tri, (ku kaṣṭena taratīti . ku + tṝ + ac . koḥ kādeśaḥ .) vyasanākulacittaḥ . vyākulaḥ . tatparyāyaḥ . adhīraḥ 2 . ityamaraḥ . 3 . 1 . 26 .. (yathā raghuḥ 11 . 78 .
     kātaro'si yadi vodgatārciṣā tarjitaḥ paraśudhārayā mama ..)

kātaraḥ, puṃ, (kaṃ jalaṃ ātarati . ka + ā + tṝ + ac .) kātalamatsyaḥ . iti śabdaratnāvalī ..

kātalaḥ, puṃ, (kātara eva rasya laḥ . ayaṃ hi rohitādivat na tejasvī ato'sya tathātvam . yadvā, kasya jalasya talaṃ spṛśyatvena na asti asya . arśa āditvādac .) matsyaviśeṣaḥ . kātlā iti bhāṣā . tasya guṇāḥ . uṣṇatvam . madhuratvam . gurupākitvam . tridoṣakāritvañca . iti rājavallabhaḥ .. (yathā, vaidyake .
     kātalo madhuraścoṣṇo gurupākī tridoṣakṛt ..)

kātṛṇaṃ, klī, (kutsitaṃ tṛṇaṃ kṣudraṃ tṛṇaṃ vā . koḥ kādeśaḥ .) rohipatṛṇam . iti rājanirghaṇṭaḥ ..

kātyaḥ, puṃ, (katasya ṛṣergotrāpatyaṃ . kata + gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) kātyāyanamuniḥ . iti trikāṇḍaśeṣaḥ ..

kātyāyanaḥ, puṃ, (katasya gotrāpatyam . gargāditvāt yañ yañantatvāt yaniṣphaḥ .) dharmaśāstrakartṛmuniviśeṣaḥ . (yathoktaṃ yājñavalkye 1 . 4 . 5 .
     manvatri viṣṇuhārītayājñyavalkyośano'ṅgirāḥ .
     yamāpastambasambartāḥ kātyāyanavṛhaspatī ..
     parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
     śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..
vararuciḥ . iti medinī ..

kātyāyanī, strī, (katasyāpatyaṃ strī . gargādibhyo yañ . 4 . 1 . 105 . iti yañ . sarvatralohitādikatastebhyaḥ . 4 . 1 . 18 . iti ṣphaḥ . ṣitvāt ṅīṣ .) durgā . (yathā mārkaṇḍeya 91 . 23 .
     etatte vadanaṃ saumyaṃ laucanatrayabhūṣitam .
     pātu naḥ sarvabhūtebhyaḥ kātyāyaṇi namo'stute ..
) ardhavṛddhā kāṣāyavasanā vidhavā . ityamaraḥ . 2 . 6 . 17 .. (yājñavalkyamuneḥ patnyorekā patnī . yaduktaṃ vṛhadāraṇyakopaniṣadi . yājñavalkyasya dve bhārye babhūvatuḥ maitreyī kātyāyanī ca . tayorhi maitreyī brahmavādinī babhūva strīprajñaiva tarhi kātyāyanī .. patnyāṃ ṅīṣ . kātyāyanasya ṝṣeḥ patnī ..)

[Page 2,083c]
kādambaḥ, puṃ, (kadambe samūhe bhavaḥ . kadamba + aṇ .) kalahaṃsaḥ . vāli hāṃs iti bhāṣā . ityamaraḥ . 2 . 5 . 23 . (yathā raghuḥ . 13 . 55 .
     kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargavatīva paṅvktiḥ ..) asya māṃsasya guṇāḥ . vāyuraktapittanāśitvam . bhedakatvam . śukrakāritvam . śītatvañca . iti rājavallabhaḥ . (kadamba eva . svārthe aṇ .) kadambavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. (kadambasyedamiti vyutpattyā aṇ . kadamvasambandhini, tri . kadambakusumam . yathā raghuḥ 13 . 27 .
     gandhaśca dhārāhatapalvalānāṃ kādambamardhodgatakesarañca ..) vāṇaḥ . iti medinī ..

kādambakaḥ, puṃ, (kādamba + svārthe kan .) vāṇaḥ . iti hārāvalī ..

kādambaraṃ, klī, (kādambam kadambodbhavaṃ rasaṃ lāti gṛhṇātīti . kadamba + lā + kaḥ . lasya raḥ .) kadambapuṣpodbhavamadyam . iti medinī .. (yathā, māghe .
     niṣevya madhumādhavāḥ sarasamatra kādambaram ..) dadhisāraḥ . iti hemacandraḥ .. śīdhuḥ . iti viśvaḥ .. (ikṣujātaguḍādi . iti mallināthaḥ ..)

kādambaraḥ, puṃ, (kādambaṃ kadambarasavat lāti gṛhṇātīti . lā + kaḥ . lasya raśca .) dadhyagram . dadhisaraḥ . iti medinī ..

kādambarī, strī, (ku kṛṣṇavarṇaṃ nīlavarṇamityarthaḥ ambaraṃ vastraṃ yasya . koḥ kadādeśaḥ . kadambaro balarāmastasya priyā . kadambara + aṇ tataḥ striyāṃ ṅīp . yadvā kadambe jāto rasaḥ kādambaḥ . tatrajātaḥ . 4 . 3 . 25 . ityaṇ . kādambaṃ rāti dadātīti . rādāne + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . gaurāditvāt ṅīṣ .) madirā . iti medinī .. (yathā --
     kādambarīmadavidhūrṇitalocanasya yuktaṃ hi lāṅgalabhṛtaḥ patanaṃ pṛthivyām .. ityudbhaṭaḥ ..) kokilā . svarasvatī . śārikāpakṣiṇī . iti medinī .. (vāṇabhaṭṭaviracitakāvyaviśeṣaḥ . svanāyikānāmnaiva prasiddho'yaṃ granthaḥ . iyaṃ kādambarī tu vāṇabhaṭṭenāsamāpitāṃ punarasya puttreṇa samāptiṃ nītā .. nāyikāviśeṣaḥ . sātu tumburuprabhṛtīnāṃ ṣaṇṇāṃ gandharvāṇāṃ jyeṣṭhasya haṃsa ityākhyayā prasiddhasya gandharvasya kanyā . asyā jananī somamayūkhasambhavāpsarasāṃ kule jātā gaurīti nāmnā prasiddhā . asyā anyadvivaraṇantu kādambaryāṃ draṣṭavyam ..)

kādambarīvījaṃ, klī, (kādambaryaiḥ vījaṃ āsavaḥ .) surāvījam . iti ratnamālā ..

kādambaryaḥ, puṃ, (kādambaryai hitaḥ iti yat .) kadambavṛkṣaḥ . iti jaṭādharaḥ ..

kādambā, strī, (kādamba iva ācarati . kādamba + ācāre kvip + ac + ṭāp .) kadambapuṣpīvṛkṣaḥ . iti śabdacandrikā .. muṇḍirī iti bhāṣā ..

kādambinī, strī, (kādambāḥ kalahaṃsāḥ santi asyāṃ . kādamba + ini ṅīṣ .) meghamālā . meghaśreṇiḥ . ityamaraḥ . 1 . 3 . 8 ..

kādācitkaṃ, klī, kadācidbhavam . iti mugdhabodhavyākaraṇam 7 . 15 .. (yathā, sāhityadarpaṇe 3 . 27 .
     yadyapi rasābhinnatayā carvaṇasyāpi na kāryatvaṃ tathāpi tasya kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate ..)

kādraveyaḥ, puṃ, (kadrorapatyaṃ pumān . kadru + śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak . ḍhe lopo'kādvrāḥ . 6 . 4 . 14 . iti na lopaḥ .) kadrusantānaḥ . nāgaḥ . ityamaraḥ . 1 . 8 . 4 .. (yathā, mahābhārate 1 . 65 . 41 .
     śeṣo'nanto vāsukiśca takṣakaśca bhujaṅgamaḥ .
     kūrmaśca kulikaścaiva kādraveyāḥ prakīrtitāḥ ..
)

kānakaṃ, klī, (kanakaṃ phalamiva ugraṃ phalaṃ astyasya . kanaka + aṇ .) jayapālavījam . asya guṇāḥ . tīkṣṇatvam . uṣṇatvam . sārakatvam . utkledakāritvañca . iti rājavallabhaḥ .. (vaidyakacakrapāṇisaṃgrahe vṛhatsiṃhanādaguggulau vyavahāro'sya yathā .
     sahasraṃ kānakaphalaṃ siddhe saṃcūrṇya nikṣipet .
     tato māṣadvayaṃ jagdhvā pibettaptajalādikam ..
)

kānanaṃ, klī, (kaṃ jalaṃ ananaṃ jīvanamasya . yadvā kānayati dīpayati . kanadīptau + ṇic + lyuṭ .) vanam . (yathā, meghadūte 44 .
     śīto vāyuḥ pariṇamayitākānanoḍumbarāṇām .. kasya brahmaṇaḥ ānanaṃ mukham .) brahmaṇo mukham . gṛham . iti medinī ..

kānanāriḥ, puṃ, (kānanasya aririva . śamīgarbhotthitāgninā sarvakānanasya dahanāt tathātvam .) śamīvṛkṣaḥ . iti śabdacandrikā .. (asya guṇādayaḥ śamī śabde boddhavyāḥ ..)

kānīnaḥ, puṃ strī, (kanyāyāṃ anūḍhāyāṃ jātaḥ kanyāyā jāto vā . kanyā + kanyāyāḥ kanīna ca . 4 . 1 . 116 . iti aṇ kanīnādeśaśca .) anūḍhāputtraḥ . tatparyāyaḥ . kanyakājātaḥ 2 . ityamaraḥ . 2 . 6 . 24 .. sā kanyā yadyanūḍhā pitṛgṛha eva tiṣṭhati tadā tatputtro mātāmahasyaiva yathā --
     kānīnaḥ kanyakājāto mātāmahasuto mataḥ .. iti yājñavalkyaḥ .. yadyūḍhā tadā voḍhureva yathā --
     pitṛveśmani kanyā tu yaṃ puttraṃ janayedrahaḥ .
     taṃ kānīnaṃ vadennāmnā voḍhuḥkanyāsamudbhavam ..
iti manuḥ .. vyāse karṇe ca puṃ . iti medinī ..

kāntaṃ, klī, (kanate dīpyate iti . kana + kartari ktaḥ .) kuṅkumam . iti rājanirghaṇṭaḥ .. lauhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     svāduryatra bhavennimbakalko rātrindivoṣitaḥ .
     kāntaṃ taduttamaṃ yacca rūpyeṇāvartitaṃ milet ..
tasya parīkṣā . yathā . pātre yasmin visarati jale tailavindurniṣikto viddhaṃ gandhaṃ visṛjati nijaṃ rūpitaṃ nimbakalkaiḥ . pāke dugdhaṃ bhajati śikharākāratāṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat .. iti sukhabodhaḥ .. api ca .
     yatpātre na prasarati jale tailavindurniṣikto hiṅgurgandhaṃ tyajati bhajate svādutāṃ nimbakalkaḥ .
     pācyaṃ dugdhaṃ bhavati sikatāpuñjavannaiti bhūmau kṛṣṇāṅgaḥ syāt sajalacaṇakaḥ kāntalauhaṃvadanti ..
itivaidyakam .. (vaidyakarasendrasārasaṃgrahe vṛhatsarva jvaraharalauhe'sya vyavahāro yathā --
     pāradaṃ gandhakaṃ śuddhaṃ tāmramabhrañca mākṣikam .
     hiraṇyaṃ tāratālañca karṣamekaṃ pṛthak pṛthak ..
     mṛtaṃ kāntaṃ palaṃ deyaṃ sarvamekīkṛtaṃ śubham ..
)

kāntaḥ, tri, (kāmyate iti . kam + karmaṇi ktaḥ yasya vibhāṣā . 7 . 2 . 15 . iti neṭ . anunāsikasyeti dīrghaḥ .) manoramaḥ . śobhanaḥ . ityamaramedinīkarau .. (yathā,
     malinamapi mṛgākṣyā balkalaṃ kāntarūpaṃ na manasi rucibhaṅgaṃ svalpamapyādadhāti . iti śākuntale 1 aṅke ..)

kāntaḥ, puṃ, (kam + kta .) śrīkṛṣṇaḥ . candraḥ . iti śabdaratnāvalī .. patiḥ . (yathā meghadūte . 101 .
     kāntodantaḥ suhṛdupanataḥ saṅgamāt kiñcidūnaḥ ..) candrasūryāyaḥparyāyāntaḥśilā . yathā . candrakāntasūryakāntāyaskāntādayaḥ . iti medinī .. hijjalavṛkṣaḥ . vasanta ṛtuḥ . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . yathā, mahābhārate 13 . 149 . 45 .
     kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥprabhuḥ .. śivaḥ . yathā, tatraiva 13 . 17 . 148 .
     guhaḥ kānto nijaḥ sarpaḥ pavitraṃ sarvapāvanaḥ .. kārtikeyaḥ . yathā, tatraiva 2 . 231 . 4 .
     kāmajit kāmadaḥ kāntaḥ satyavāgbhuvaneśvaraḥ ..)

kāntapakṣī, [n] puṃ, (kāntasya kārtikeyasya pakṣī . mayūrasya kārtikavāhanatvāttathātvam .) mayūraḥ . iti śabdacandrikā ..

kāntapuṣpaḥ, puṃ, (kāntāni manoramāṇi puṣpāṇyasya .) kovidāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kāntalakaḥ, puṃ, (kāntaṃ lakyate āsvādyate . kānta + laka āsvādane + ghañarthe kaḥ . yadvā kāmyate iti mati buddhipūjārthebhyaśca ktaḥ . 3 . 2 . 188 . iti ktaḥ . kāntaḥ . tataḥ lakatīti . laka + ac . kāntaścāsaulakaśceti .) nandīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 128 .. tuṃda iti bhāṣā ..

kāntalohaṃ, klī, (kāntaṃ lauhaśreṣṭhatvāt kamanīyaṃ loham .) ayaskāntaḥ . iti rājanirghaṇṭaḥ .. (asya parīkṣādikaṃ kāntaśabde draṣṭavyam .. asya nirutthīkaraṇaṃ yathā, ..
     śuddhasya sutarājasya bhāgo bhāgadvayaṃ baleḥ .
     dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ ..
     yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane .
     ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayādbhavet ..
     tridinaṃ dhānyarāśisyaṃ tattatomardayeddṛḍham .
     rajastadvastragalitaṃ nīre tarati haṃsavat ..
     tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate bhṛśam

     tataḥ koṭisahasrairvā kāntalohaṃ mahāguṇam .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇā dhi kāre ..)

kāntā, strī, (kāmyate asau . kam + ṇic + karmaṇi kta + ṭāp .) nārī . (yathā śṛṅgāratilake 6 . jhaṭiti praviśa gehaṃ māvahistiṣṭha kānte ! grahaṇasamayavelā vartate śītaraśmeḥ . ayi ! suvimalakāntiṃ vīkṣya nūnaṃ sa rāhurgrasati tava mukhenduṃ pūrṇacandraṃ vihāya ..) priyaṅguvṛkṣaḥ . iti medinī .. sarvāṅgasundarī strī . ityamaraḥ . 2 . 6 . 3 .. (gaṅgā yathā, kāśīkhaṇḍe 29 . 43 .
     kūṭasthā karuṇā kāntā kūrmayānā kalāvatī ..) vṛhadelā . reṇukā . nāgaramustā . iti rājanirghaṇṭaḥ ..

kāntāṅghridohadaḥ, puṃ, (kāntāyāḥ aṅghriṇā caraṇasparśenaiva dohadaḥ puṣpodgamo yasya . pādāghātādaśoko vikaśati iti kaviprauḍhoktestathātvam .) aśokavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kāntācaraṇadohadaḥ, puṃ, (kāntācaraṇena ramaṇīcaraṇasparśena dohadaḥ puṣpodgamo yasya . pādāghātādaśoko vikaśati . iti kaviprauḍhoktestathātvam .) aśokavṛkṣaḥ . iti bhūriprayogaḥ ..

kāntāyasaṃ, klī, (aya eva āyasam . kāntaṃ kamanīyaṃ āyasam .) ayaskāntaḥ . iti rājanirghaṇṭaḥ ..

kāntāraṃ, klī, (kasya sukhasya antaṃ ṛcchati gacchatīti . kānta + ṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) upasargādi . (kāntaṃ manojñaṃ ṛcchati prāpnotīti . karmaṇyaṇ .) kānanam . (yathā, heḥ rāmāyaṇe 2 . 28 . 5 .
     sīte vimucyatāmeṣā vanavāsakṛtā matiḥ .
     bahudoṣaṃ hi kāntāraṃ vanamityabhidhīyate ..
) padmaviśeṣaḥ . iti hemacandraḥ ..

kāntāraḥ, puṃ, (kāntaṃ manojñaṃ rasaṃ ṛcchati prāpnoti . kānta + ṛ + aṇ .) ikṣuviśeṣaḥ . katāre iti hindī bhāṣā . (yathā, suśrute sūtrasthāne 45 adhyāye .
     kāntāra tāvasāvikṣuvaṃśakānuguṇau matau .) asya guṇāḥ . gurutvam . śukraśleṣmavṛddhikāritvam . vṛṃhaṇatvam . sārakatvañca . iti bhāvaprakāśaḥ .. kovidāravṛkṣaḥ . vaṃśaḥ . iti rājanirghaṇṭaḥ ..

kāntāraḥ, puṃ, klī, (kasya sukhasya antaṃ ṛcchati yatra . hiṃsrasaṅku latvāt . kānta + ṛ + ādhāre ghañ .) mahāvanam . (yathā, goḥ rāmāyaṇe . 4 . 43 . 11 .
     kaikeyān sindhusauvīrān kāntāragirayaśca ye .
     girijālāvṛtāṃ durgāṃ mārgadhvaṃ paścimāṃ diśam ..
) durgamapathaḥ . ityamaraḥ . 3 . 3 . 171 .. (uktañca-- siṃhakṣuṇṇakarīndrakapolamūlagalitaṃ raktāktamuktāphalam kāntāre vadarībhramāddrutamagādbhillasya patnī mudā iti .) vilam . chidram . iti medinī ..

[Page 2,085a]
kāntārakaḥ, puṃ, (kāntāra + svārthe kan . ikṣuviśeṣaḥ . ityamaraḥ . 2 . 4 . 163 .. kājale āk iti bhāṣā ..

kāntārī, strī, (kāntāra + gaurāditvāt ṅīṣ .) ikṣubhedaḥ . kājle āk iti bhāṣā . asyā guṇāḥ . madhuratvam . laghutvam . kṣārarasatvam . kaphavātakāritvañca . iti rājavallabhaḥ ..

kāntiḥ, strī, (kamu kāntau kan dīptau vā + bhāve ktin .) dīptiḥ . tatparyāyaḥ . śobhā 2 dyutiḥ 3 chaviḥ 4 . ityamaraḥ . 1 . 3 . 10 .. śubhā 5 dīptiḥ 6 bhā 7 śrīḥ 8 bhāsā 9 bhāḥ 10 . iti śabdaratnāvalī .. abhikhyā 11 . iti jaṭādharaḥ .. * .. (yathā, viṣṇupurāṇe 1 māṃśe 8 . 23 .
     śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīstasyaivānapāyinī ..) kāntikārakaparyāyā yathā . raśmi 1 uśmasi 2 veti 3 venati 4 vesati 5 vāñchati 6 vaṣṭi 7 vanoti 7 jūṣate 9 harṣati 10 ācake 11 uśik 12 manyate 13 chantasat 14 cākanat 15 cakamānaḥ 16 kamati 17 kāniṣat 18 ityaṣṭādaśakāntikarmāṇaḥ . iti vedanighaṇṭau 2 adhyāyaḥ .. strīśobhā . iti hemacandraḥ .. (yathā sāhityadarpaṇe .
     rūpayauvanalālitvaṃ bhogādyairaṅgabhūṣaṇam .
     śobhā proktā saiva kāntirmanmathāpyāyitā dyutiḥ ..
) icchā . spṛhārthakamadhātorbhāve ktin pratyayaḥ . durgā . yathā -- devipurāṇe devīniruktanāma 45 adhyāye ..
     stutiḥ siddhiriti khyātā śriyā saṃśrayaṇācca yā .
     lakṣmīrvā lalanā vāpi kramāt sā kāntirucyate ..
(gaṅgā . yathā, kāśīkhaṇḍe gaṅgāstotre 29 . 40 .
     kumudvato kamalinī kāntiḥ kalpitadāyinī .. kāntiścandratejorūpā . iti taṭṭīkā ..)

kāntidaṃ, klī, (kāntiṃ dyati nāśayatīti . kānti + do + ka .) pittam . iti śabdacandrikā .. (kāntiṃ dadātīti . kānti + dā + kaḥ .) śobhādāyake tri ..

kāntidā, strī (kāntida + ṭāp .) vākucīvṛkṣaḥ . somarājī iti khyātā . iti rājanirghaṇṭaḥ ..

kāntidāyakaṃ, klī, (kāntiṃ dadātīti . kānti + dā + ṇvul .) kālīyakavṛkṣaḥ . iti jaṭādharaḥ .. śobhādāyake tri ..

kāndavikaḥ, tri, (kandau saṃskṛtaṃ kāndavaṃ . kandu + aṇ . kāndavaṃ paṇyaṃ asya tadasya paṇyam . 4 . 4 . 51 . iti ṭhak .) āpūpikaḥ . pūpavikrayakartā . ityamaraḥ . 2 . 9 . 28 ..

kāndigbhūtaḥ, tri, (kāṃ diśaṃ gacchāmi ityākulībhūtaḥ . kāndiś + bhū + kartari ktaḥ .) bhayena palāyitaḥ . iti purāṇam ..

kāndiśīkaḥ, tri, (kāṃ diśaṃ yāmi ityāha . tadā heti mā śabdādimya upasaṅkhyānamiti ṭhak pṛṣodarādisvāt sādhuḥ .) bhayadrutaḥ . bhayena palāyitaḥ . ityamaraḥ . 3 . 1 . 42 ..

kānyakubjaṃ, klī, (kanyāḥ kubjā nyubjīkṛtā vāyunā yatra . tataḥ svārthe aṇ .) gaṅgātīrasthapuraviśeṣaḥ . kanaj iti bhāṣā . tatparyāyaḥ . mahodayam 2 kanyākubjam 3 gādhipuram 4 kauśam 5 kuśasthalam 6 . iti hemacandraḥ .. (yathā, mahābharate 3 . 115 . 19 .
     etasminneva kāle tu pṛthivyāḥ pṛthivīpatiḥ .
     kānyakubje mahānāsīt pārthivaḥ sumahābalaḥ .
     gādhīti viśruto loke vanavāsaṃ jagāma ha ..
etadpuravivaraṇaṃ kanyākubjaśabde draṣṭavyam ..)

kānyajā, strī, (kāt jalāt anyasmin jāyate . kānya + jana + ḍaḥ + ṭāp .) nalīnāmagandhadravyam . iti śabdattandrikā ..

kāpaṭikaḥ, puṃ, (kapaṭena carati iti ṭhak .) chātraḥ . anyamarmajñaḥ . (tatra paramarmajñaḥ pragalmacchātraḥ kapaṭavyavahāritvāt kāpaṭikaḥ . taṃ vṛttyarthinamarthamānābhyāmupagṛhya rakṣasi rājā brūyāt yasya durvṛttaṃ paśyasi tat tadānīmeva mayi vaktravyam . iti manusaṃhitāyāṃ 7 . 154 . ślokastha ṭīkāyāṃ kullūkabhaṭṭaḥ .) śaṭhe tri . iti medinī ..

kāpaṭyaṃ, klī, (kapaṭasya kāryaṃ bhāvo vā . kapaṭa + ṣyañ .) kapaṭatā . śaṭhatā . kapaṭaśabdāt bhāvārthe ṣṇyapratyayaḥ .. iti mugdhabodhavyākaraṇam .

kāpathaḥ, puṃ, (kutsitaḥ panthāḥ . ku + pathin + ac . kāpathyakṣayoḥ . 6 . 3 . 104 . iti kādeśaḥ .) kutsitapathaḥ . tatparyāyaḥ . vyadhvaḥ 2 duradhvaḥ 3 vipathaḥ 4 kadadhvā 5 . ityamaraḥ . 2 . 1 . 16 .. kupathaḥ 6 asatpathaḥ 7 kutsitavartma 8 . iti śabdaratnāvalī .. (āsthātuṃ kāpathaṃ duḥkhaṃ viṣamam bahukaṇṭakam .. iti heḥ rāmāyaṇe . 2 . 108 . 7 ..)

kāpālaṃ, klī, (kapālameva kapālasyedaṃ vā . kapāla + aṇ .) aṣṭādaśakuṣṭhāntargatavātikakuṣṭham . iti mādhavakaraḥ .. asya nidānaṃ kapālaśabde draṣṭavyam ..

kāpālaḥ, puṃ, (kapāla + aṇ .) karkaṭā . iti śabdacandrikā ratnamālā ca .. kāliyā kaḍā iti bhāṣā ..

kāpālikaḥ, puṃ, (kapālena nṛkapālena carati abhyavahārādikaṃ karotīti . kapālaṃ + ṭhak .) varṇasaṅkarajātiviśeṣaḥ . iti tantrasāraḥ .. kapāli iti bhāṣā . vāmācāriviśeṣaḥ . yathā --
     atha tīrṇakarāgraṇīḥ pratasthe kāpālikajālakaṃ vijetum . iti śaṅkaravijayaḥ .. (yogiviśeṣaḥ . yathā haṭayogadīpikāyāṃ 1 . 8 .
     bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā .. tatsampradāyaśca yathā tatraiva 3 . 96 .
     niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī .. kāpālikasyāyaṃ kāpālikastasmin kāpālike khaṇḍakāpālikasampradāye ityarthaḥ .. ititaṭṭīkā ..)

kāpālī, strī, (kapāla + ṅīṣ .) viḍaṅgā . iti rājanirghaṇṭaḥ .. (śivaḥ . yathā mahābhārate . 13 . 17 . 102 .
     ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ ..)

[Page 2,085c]
kāpilaḥ, puṃ, (kapilena proktaṃ śāstraṃ vetti adhīte vā iti aṇ .) sāṅkhyaśāstrajñaḥ . iti hemacandraḥ .. (kapilamadhikṛtya kṛto granthaḥ . aṇ . kapilādhikāreṇa kṛta upapurāṇabhedaḥ . yathā kūrmapurāṇe .
     kāpilaṃ mānavañcaiva tathaivośanaseritam ..) piṅgalavarṇaḥ . tadvati tri . ityamaraṭīkāyāṃ bharataḥ ..

kāpiśaṃ, klī, (kāpiśā mādhavī tatpuṣpamadhūdbhavam . kapiśā + aṇ .) madyam . iti hemacandraḥ ..

kāpiśāyanaṃ, klī, (kapiśaiva svārthe aṇ . tatra jātam . kāpiśyāḥ ṣphak . 4 . 2 . 99 . iti ṣphak .) madyam . iti jaṭādharaḥ .. devatā . iti dharaṇī ..

kāpiśeyaḥ, puṃ, (kapiśāyāḥ apatyam . ḍhak .) piśācaḥ . iti trikāṇḍaśeṣaḥ ..

kāpuruṣaḥ, puṃ, (kutsitaḥ puruṣaḥ . vibhāṣā puruṣe . 6 . 3 . 106 . iti koḥkādeśaḥ .) kupuruṣaḥ . kutsitapuruṣaḥ . iti vyākaraṇam .. yathā hitopadeśe ..
     udyogiṇaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti ..

kāpeyaḥ, tri, (kaperbhāvaḥ karma vā . kapi + ḍhak . kapisambandhī . iti halāyudhaḥ .. (striyāṃ pramāṇaṃ yathā, goḥ rāmāyaṇe . 6 . 111 . 19 .
     kaccinnu khalu kāpeyī saiva te calacittatā ..)

kāpotaṃ, klī, (kapotānāṃ samūhaḥ . aṇ .) kapotagaṇaḥ . ityamaraḥ 2 . 5 . 47 . pāyarāra jhāṃk iti bhāṣā .. (kapotasyedam . tasyedam . 4 . 3 . 120 . ityaṇ . yathā bhāgavate . 9 . 18 . 25 ..
     durmanā bhagavān kāvyaḥ paurahityaṃ vigarhayan .
     stuvan vṛttiṃ ca kāpotīṃ duhitrā sa yayau purāt ..
kāpotīṃ kapotasambandhinīṃ vṛttiṃ paravṛttyupajīvitvamityarthaḥ ..) sauvīrāñjavam . iti rājanirghaṇṭaḥ ..

kāpotaḥ, puṃ, (kapota + aṇ .) sarjikākṣāraḥ . ityamara . 2 . 9 . 109 .. rucakaḥ . iti medinī . kapotābhavarṇaḥ . tadvati tri . iti hemacandraḥ ..

kāpotāñjanaṃ, klī, (kāpotañca tat añjanañceti .) sauvīrāñjanam . srotoñjanam . ityamaraḥ . 2 . 9 . 100 ..

kāpyakaraḥ, puṃ, (kutsitaṃ āpyaṃ kāpyaṃ pāpaṃ karotīti . kāpya + kṛ + tācchīlyādau ṭaḥ .) svayaṃ kṛtaṃ pāpaṃ citte ādhāya yaḥ kathayati saḥ . iti śabdaratnāvalī ..

kāpyakāraḥ, puṃ, (kāpyaṃ karotīti . kāpya + kṛ + aṇ . citte pāpaṃ ādhāya yaḥ śasāta saḥ . iti trikāṇḍaśeṣaḥ .. śvapāpavaktā . iti śabdaratnāvalī ..

kāphalaḥ, puṃ, (kutsitaṃ phalaṃ yasya . koḥ kādeśaḥ .) kaṭphalaḥ . iti śabdaratnāvalī ..

kāma, vya, abhyanujñā . iti viśvaḥ ..

kāmaṃ, klī, (kāmāya hitam . kama + aṇ .) retaḥ . nikāmaḥ . kāmyam . iti medinī .. vāḍham . anumatiḥ . iti hemacandraḥ .. (yathā māghe 2 . 43 .
     manāganabhyāvṛttyā vā kāmaṃ kṣāmyatu yaḥ kṣamī) ..

kāmaḥ puṃ, (kāmyate asau karmaṇi ghañ .) kāmya icchā . iti hemacandraḥ .. (yathā manuḥ 2 . 94 .
     na jātu kāmaḥ kāmānāmupabhogena śāmyati .
     haviṣā kṛṣṇavarteva bhūya evābhivardhate ..
) kāmastu brahmaṇo hṛdayājjātaḥ . yathā .
     hṛdi kāmo bhruvoḥ krodho lobhaścādhoradacchadāt . iti śrībhāgavatam .. (kāmyate iti . karmārthe ghañ varaḥ . yathā raghuḥ 2 . 65 .
     santānakāmāya tatheti kāmaṃ rājñe pratiśrutya payasvinī sā .. kāmaṃ varaṃ pratiśrutya pratijñāya ityarthaḥ .. manorathaḥ . yathā tatraiva 3 . 67 .
     tatheti kāmaṃ pratiśuśruvān raghoryathāgataṃ mātalisārathiryayau .. mahādevaḥ . yathā mahābhārate . 13 . 17 . 41 .
     gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca .. viṣṇuḥ . yathā tatraiva 13 . 149 . 45 .
     kāmahākāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ..) baladevaḥ . iti śabdaratnāvalī .. mahārājacūtaḥ . iti rājanirghaṇṭaḥ .. kāmadevaḥ . (yathā kumāre 3 . 64 .
     kāmastu vāṇāvasaraṃ pratīkṣya pataṅgavadvahnimukhaṃ vivikṣuḥ ..) sa tu śrīkṛṣṇaputraḥ . tatparyāyaḥ . madanaḥ 2 manmathaḥ 3 māraḥ 4 pradyumnaḥ 5 mīnaketanaḥ 6 kandarpaḥ 7 darpakaḥ 8 anaṅgaḥ 9 pañcaśaraḥ 10 smaraḥ 11 śambarāriḥ 12 manasijaḥ 13 kusumeṣuḥ 14 ananyajaḥ 15 puṣpadhanvā 16 ratipatiḥ 17 makaradhvajaḥ 18 ātmamūḥ 19 brahmasūḥ 20 viśvaketuḥ 21 . ityamaraḥ 1 . 1 . 26--28 .. * .. sa tu pañcāśadvidho yathā . kāmaḥ 1 kāmadaḥ 2 kāntaḥ 3 kāntimān 4 kāmagaḥ 5 kāmacāraḥ 6 kāmī 7 kāmukaḥ 8 kāmavaddhanaḥ 9 rāmaḥ 10 ramaḥ 11 ramaṇaḥ 12 ratināthaḥ 13 ratipriyaḥ 14 rātrināthaḥ 15 ramākāntaḥ 16 ramamāṇaḥ 17 niśācaraḥ 18 nandakaḥ 19 nandanaḥ 20 nandī 21 nandayitā 22 pañcavāṇaḥ 23 ratisakhaḥ 24 puṣpadhanvā 25 mahādhanuḥ 26 bhrāmaṇaḥ 27 bhramaṇaḥ 28 bhramamāṇaḥ 29 bhramo'paraḥ 30 bhrāntaḥ 31 bhrāmakaḥ 32 mṛṅgaḥ 33 bhrāntacāraḥ 34 bhramāvahaḥ 35 mohanaḥ 36 mohakaḥ 37 mohaḥ 38 mohavardhanaḥ 29 madanaḥ 40 manmathaḥ 41 mātaṅgaḥ 42 bhṛḍganāyakaḥ 43 gāyanaḥ 44 gītijaḥ 45 nartakaḥ 46 khelakaḥ 47 unmattonmattakaḥ 48 vilāsaḥ 49 lobhavardhanaḥ 50 ..
     dāḍimīkusumābhāśca vāmāṅke śaktisaṃyutāḥ .
     saumyā raktāmbarāḥ sarve puṣpavāṇekṣukārmuke ..
     bibhrāṇāḥ sarvabhūṣāḍhyāḥ kāmāḥ pañcāśadīritāḥ .
iti śāradātilakaṭīkāyāṃ rāghavasaṭṭaḥ .. teṣāmekapañcāśatśaktayo ratiśabde draṣṭavyāḥ .. * .. tasya sthānāni yathā .
     pāde gulaphe tathorau ca bhage nābhau kuce hṛdi .
     kakṣe kaṇṭhe ca oṣṭe ca gaṇḍe netre śrutāvapi .
     lalāṭe śīrṣakeśeṣu kāmasthānaṃ tithikramāt ..
     dakṣe puṃsāṃ striyā vāme śukle kṛṣṇe viparyayaḥ ..
     pādāṅguṣṭhe pratipadi dvitīyāyāñca gulphake .
     ūrudeśe tṛtīyāyāṃ caturthyāṃ bhagadeśataḥ ..
     nābhisthāne ca pañcamyāṃ ṣaṣṭhyāntu kucamaṇḍale .
     saptamyāṃ hṛdaye caiva aṣṭamyāṃ kakṣadeśataḥ ..
     navamyāṃ kaṇṭhadeśe ca daśamyāṃ coṣṭhadeśataḥ .
     ekādaśyāṃ gaṇḍadeśe dvādaśyāṃ nayane tathā ..
     śravaṇe ca trayodaśyāṃ caturdaśyāṃ lalāṭake .
     paurṇamāsyāṃ śikhāyāñca jñātavyañca iti kramāt ..
     yatra sthāte vaset kāmastathaiva nakhacumbanam .
     mantreṇānena kartavyaṃ jñātavyaṃ ratikovidaiḥ ..
iti smaradīpikā .. mantrastu praṇavādisavindupratyekaṣoḍaśasvarayuktanamo'ntapratyekacandraṣoḍaśakalārūpaḥ .. utpannamātraśarīriṣu kāmasyānutpattikāraṇaṃ yathā . mārkaṇḍeya uvāca .
     brahmāpi tanayāṃ sandhyāṃ dṛṣṭvā pūrbamathātmanaḥ .
     kāmāyāśu manaścakre tyaktvā sā ca suteti vai ..
     tasyāśca calitaṃ cittaṃ kāmavāṇaviloḍitam .
     ṛṣīṇāṃ prekṣatāṃ teṣāṃ mānasānāṃ mahātmanām ..
     margasya vacanaṃ śrutvā sopahāsaṃ vidhiṃ prati .
     ātmanaścalacittatvamamaryādamṛṣīn prati ..
     kāmasya tādṛśaṃ bhāvaṃ munimohakaraṃ muhuḥ .
     dṛṣṭvā sandhyā svayaṃ tatra trapāmāpātiduḥkhitā ..
     tatastu brahmaṇā śapte madane tadanantaram .
     antarbhūte vidhau śambhau gate cāpi nijāspade ..
     abharṣavaśamāpannā sandhyā dhyānaparābhavat .
     dhyāyantī kṣaṇamevātra pūrbavṛttaṃ manasvinī ..
     idaṃ vimamṛṣe sandhyā tasmin kāle yathoditam .
     utpannamātrāṃ māṃ dṛṣṭvā yuvatīṃ madaneritaḥ ..
     akārṣītsānurāgo'yamabhilāṣaṃ pitāmahaḥ .
     dṛṣṭvaiva māmamaryādaṃ sakāmamabhavanmanaḥ ..
     mamāpi mathitaṃ cittaṃ madanena durātmanā .
     yena dṛṣṭvā munīn sarvāṃścalitaṃ manmano bhṛśam ..
     phalametasya pāpasya madanaḥ khayamāptavān .
     yattaṃ śaśāpa kupitaḥ śambhoragre pitāmahaḥ ..
     mamocitaṃ phalamahamāptumicchāmi sāmpratam .
     yanmāṃ pitā bhrātaraśca sakāmāmaparokṣataḥ ..
     dṛṣṭvā cakruḥ spṛhāṃ tasmānna mattaḥ kāpi pāpakṛt .
     mamāpi kāmabhāvo'bhūdamaryādaṃ samīkṣya tān ..
     patyāviva svake tāte sarveṣu sahajeṣvapi .
     kariṣyāmyasya pāpasya prāyaścittamahaṃ svayam ..
     ātmānamagnau hoṣyāmi vedamārgānusārataḥ .
     kintvekāṃ sthāpayiṣyāmi maryādāmiha bhūtale ..
     utpannamātrā na yathā sakāmāḥ syuḥ śarīriṇaḥ .
     etadarthamahaṃ kṛtvā tapaḥ paramadāruṇam ..
     maryādāṃ sthāpayitvaiva paścāt tyakṣyāmi jīvitam .
     yasmin śarīre pitrā me hyabhilāsaḥ svayaṃ kṛtaḥ ..
     bhrātṛmistena kāyena kiñcinnāsti prayojanam .
     yena svena śarīreṇa tāte'tha sahaje svake ..
     udbhāvitaḥ kāmamāvī na tatsukṛtasādhanam .
     iti saṃcintya manasā sandhyā śailavaraṃ tataḥ .
     jagāma candrabhāgākhyaṃ candrabhāgā yataḥ sṛtā ..
     tayā sa śailaḥ samadhiṣṭhitaḥ sadā sauvarṇagauryādisamaprabhābhṛtā .
     somena sandhyāsamayoditena yathodayādrirvirarāja śaśvat ..
iti kālikāpurāṇe 19 adhyāyaḥ .. * .. mārkaṇḍeya uvāca .
     atha tasyāḥ śarīrantu valkalājinasaṃvṛtam .
     parikṣīṇaṃ jaṭāvrātaiḥ pavitraṃ mūrdhni rājitam ..
     himānītarjitāmbhojasadṛśaṃ vadanaṃ tadā .
     nirīkṣya kṛpayāviṣṭoṃ hariḥ provāca tāmidam
śrībhagavānuvāca .
     prīto'smi tapasā bhadre bhavatyāḥ parameṇa vai .
     stavena ca śubhe prajñe varaṃ varaya sāmpratam ..
     yena te vidyate kāryaṃ vareṇāsti manogatam .
     tat kariṣye ca bhadraṃ te prasanno'haṃ tava vrataiḥ ..
sandhyovāca .
     yadi deva prasanno'si tapasā mama saṃprati .
     vṛtastadāyaṃ prathamaṃ varo mama vidhīyatām ..
     utpannamātrā deveśa prāṇino'smin bhuvaḥsthale .
     na bhavantu krameṇaiva sakāmāḥ sambhavantu vai ..
śrībhagavānuvāca .
     prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ .
     tṛtīyo yauvano bhāvaścaturthaṃ vārddhakaṃ tathā ..
     tṛtīyeṣvatha saṃprāpte vayobhāge śarīriṇaḥ .
     sakāmāḥ syurdvitīyānte bhaviṣyanti kvacit kvacit ..
     tapasā tava maryādā jagati sthāpitā mayā .
     utpannamātrā na yathā sakāmāḥ syuḥ śarīriṇaḥ ..
ityādi śrīkālikāpurāṇe 22 adhyāyaḥ .. * .. abhilāṣaḥ . tasya rajoguṇādutpattiryathā --
     kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ .
     mahāśano mahāpāpmā viddhyenamiha vairiṇam ..
iti śrībhagavadgītāyāṃ 3 . 37 ..

kāmakalā, strī, (kāmasya kalā priyā .) ratiḥ . kāmadevapatnī . iti śabdaratnāvalī .. candrasya yāḥ ṣoḍaśakalāstā eva kāmakalāḥ ..

kāmakūṭaḥ, puṃ, (kāma eva kūṭaṃ pradhāna yasya .) veśyā priyaḥ . veśyāvimbamaḥ . iti medinī ..

kāmakeliḥ, tri, (kāme taddhetukaratau keliryasya .) ṣiṅgaḥ . iti trikāṇḍaśeṣaḥ .. (kāmanimittā keliḥ .) surate puṃ . iti hemacandraḥ ..

kāmakhaḍgadalā, strī, (kāmaṃ kamanīyaṃ khaṅga iva dalaṃ patraṃ yasyāḥ .) svarṇaketakī . iti rājanirghaṇṭaḥ ..

kāmagāmī, [n] tri, (kāmaṃ yatheṣṭaṃ yonivicāramakurvanneva vā gacchatīti . kāma + gama + ṇiviḥ .) kāmaṅgāmī . svecchāgamanaśolaḥ . ityamaraṭīkā ..

kāmaguṇaḥ, puṃ, (kāmakṛto guṇaḥ .) rāgaḥ . viṣayaḥ ābhogaḥ . iti medinī ..

kāmaṅgāmī, [n] tri, (kāmaṃ yathecchaṃ gamanaśīlaḥ . supīti ṇiniḥ . kāmamatrāvyayam .) svecchāgamanaśīlaḥ . tatparyāyaḥ . anukāmīnaḥ 2 . ityamaraḥ .. 2 . 8 . 76 ..

kāmacārī, [n] tri, (kāmena svecchayā carati . kāma + cara + ṇiniḥ .) kāmukaḥ . (yathā
     purandaraṃ ca jānīte parastrīkāmacāriṇam .. iti mahābhāratam ..) svacchandaḥ .. kalaviṅkaḥ . iti medinī ..

kāmacārī, [n] puṃ, (kāmena icchānusāreṇa carati viharati . kāma + cara + ṇiniḥ .) garuḍaḥ . iti śabdaratnāvalī ..

kāmajānaḥ, puṃ, (kāmaṃ janayati kuhudhvaninā . kāma + jana + ṇic + ac . nipātanāt na hrasvaḥ . yadvā kāmajaṃ kandarpabhāvaṃ ānayati . kāmaja + ā + nī + ḍa .) kokilaḥ . iti śabdaratnāvalī .. kāmajani iti ca pāṭhaḥ ..

kāmatālaḥ, puṃ, (kāmaṃ tālayati pratiṣṭhāpayati . kāma + talapratiṣṭhāyāṃ + ṇic + aṇ .) kokilaḥ . iti trikāṇḍaśeṣaḥ ..

kāmadaḥ, tri, (kāmaṃ abhilāṣaṃ dadāti . kāma + dā + kaḥ .) kāmadātā . abhilāṣadaḥ . iti medinī .. (yathā heḥ rāmāyaṇe 2 . 33 . 7 .
     aiśvaryasya rasajñaḥ san kāmānāñcaiva kāmadaḥ .. kāmaṃ kāmasya rūpaṃ svasaundaryeṇa dyati avakhaṇḍayatīti . yadvā kāmaṃ madanaṃ dyati nāśayatīti . ūrdhvaretastvādasya tathātvam . kāma + do + kaḥ . kārtikeyaḥ . yathā, mahābhārate 3 . 231 . 4 .
     kāmajit kāmadaḥ kāntaḥ satyavāgmuvaneśvaraḥ ..)

kāmadā, strī, (kāmaṃ abhīṣṭaṃ dadāti yā . kāma + dā + kaḥ + ṭāp .) kāmadhenuḥ . iti medinī ..

kāmadughā, strī, (kāmaṃ dogdhi . kāma + duha + igupadhajñāprīkṛṣaḥ kaḥ . 3 . 1 . 135 . iti kaḥ . tataṣṭāp .) kāmadhenuḥ . iti mugdhabodhavyākaraṇam .. (yathā, māgavate 1 . 10 . 4 .
     kāmaṃ vavarṣa parjanyaḥ sarvakāsadughā mahī ..)

kāmadūtikā, strī, (kāmasya uddīpakatvāt dūtikeva .) nāgadantīvṛkṣaḥ . iti ratnamālā ..

kāmadūtī, strī, (kāmasya dūtīva kāmoddīpakatvāt .) pāṭalāvṛkṣaḥ . iti śabdaratnāvalī ..

kāmadharaḥ, puṃ, (kāmarūpaṃ kāmasya saṃjñāṃ vā dharati dhārayati vā . kāma + dhṛ + ac .) kāmarūpasya matsyadhvajaparvatasthasarovaraḥ . yathā --
     maṇikūṭācalāt pūrbaṃ matsyadhvajakulācalaḥ .
     nirdagdho yatra madano haranetrāgninā punaḥ ..
     śarīraṃ prāpya tapasā samārādhya vṛṣadhvajam .
     tatra matsyasvarūpastu kāmadevena saṃsthitaḥ ..
     adhityakāyāṃ pṛthivīṃ vīkṣyamāṇaḥ samantataḥ .
     tadā tu śāśvatī nāma tatrāste dakṣiṇasravā ..
     saraḥ kāmadharo nāma tasmin śaile vyavasthitaḥ .
     śāśvatyāṃ vidhivat srātvā pītvā kāmadharāmbhasi ..
     vimuktapāpaḥ śuddhātmā śivaloke mahīyate ..
iti śrīkālikāpurāṇe 81 adhyāyaḥ ..

kāmadhenuḥ, strī, (kāmapratipādikā dhenuḥ .) svanāmakhyātagauḥ . tasyā utpattiryathā --
     dakṣasya tanayā yābhūt surabhirnāma nāmataḥ .
     gavāṃ mātā mahābhāgā sarvalokopakāriṇī ..
tasyāntu tanayā jajñe kaśyapāttu prajāpateḥ . nāmnā sā rohiṇī śubhrā sarvakāmadughā nṛṇām .. tasyāṃ jajñe śūrasenādvasoratitapojjvalāt . kāmadhenuriti khyātā sarvalakṣaṇasaṃyutā ..
     tasyāṃ jajñe śunaḥśephānmuneratitamojjvalāt . iti pustakāntare pāṭhaḥ ..
     sā sitābhrapratīkāśā caturvedacatuṣpadā .
     stanaiścaturbhirdharmārthakāmāprasavakāriṇī .. * ..
tasyā garbhe śivavāhanavṛṣotpattiryathā --
     sā svayambhuśarīrāttu kālena mahatā satī .
     nirmalaṃ yauvanaṃ kāmadhenurāpa manoharam ..
     tāṃ carantīṃ merupṛṣṭhe cārurūpāṃ manoharām .
     dadarśa sa tu vetālaḥ kāmukaścābhyapadyata ..
     taṃ kāmukantu vetālaṃ viditvā kāmadhenukā .
     paśudharmāt svayaṃ bheje taṃ puttraṃ śaśabhṛdbhṛtaḥ ..
     so'vāpa tasyāṃ paramamāmodaṃ śaṅkarātmajaḥ .
     sā cāpi paramaṃ tasmin madanāt pratiharṣitā ..
     tayoḥ pravṛtte surate tasyā garbho'bhavattadā .
     kāle prāpte tu susuve kāmadhenurmahābṛṣam ..
     so'cireṇaiva kālena sumahān vṛṣabho'bhavat .
     bhahākakudasaṃyuktaścāruśṛṅgadvayānvitaḥ ..
     utkṣiptavicalatkarṇayugalo dīrghavāladhiḥ .
     kakudena ca śṛṅgābhyāṃ karṇābhyāṃ sa sitābhravat ..
     vicaran dadṛśe devaiḥ śṛṅgairiva himācalaḥ .
     vetālastvakarottasya nāma bhṛṅga iti dvijāḥ ! ..
     sa tu bhṛṅgo jñānaśālī samārādhayadīśvaram .
     so'pi tuṣṭo varaṃ tasmai dadāviṣṭaṃ maheśvaraḥ ..
     tameva vāhanaṃ cakre kṛtvā devatanuṃ vṛṣam .
     sa cirāyuśca balavān pṛthivīdharaṇakṣamaḥ ..
     bhṛṅgo nāma mahātejāḥ ketuścāpyabhavat pateḥ .
     bhṛṅgo'bhūdvāhano yasmācchaṅkarasya mahāvṛṣaḥ ..
     ato bhṛṅgiriti khyātiṃ sa ca prāpa maheśvarāt ..
iti śrīkālikāpurāṇe 91 adhyāyaḥ .. * .. amīvṛpradā dhenuḥ . taddānaphalaṃ yathā --
     varṣo hariḥ sarva eva pavitrastatrāpi varṣe śaradeva śuddhā .
     tasyāṃ śubhaḥ kārtiko nāma māsastatrāpi puṇyo hi babhūva darśaḥ ..
     yamyāṃ harerdaityamayādvimuktā uraḥsthalaṃ prāpya sukhaṃ suśete .
     lakṣmīḥ purādyāpi vinirmitā vai kāmapradā dhenava eva yatra ..
     aharmukhe yatra dine samastāḥ sudhenavo bhūmitale bhramanti .
     gṛhe na yasmin kathayanti līlāṃ hāniḥ kṣayastatra ca pratyayo me ..
     tasmāttvamatraiva ca kāmadhenuṃ dadyāḥ samuddiśya tu keśavasya .
     viprāya vai sarvaguṇopapannāṃ kṛtvā vrataṃ kṛcchramato harestu ..
     samyak pradattaistu gavāṃ sahasvaiḥ savatsavastraiḥ sahitaiśca hemnā .
     kāle phalaṃ yallabhate manuṣyo na kāmadhenośca samaṃ dvijebhyaḥ ..
     kanyārathānāṃ karivājiyuktai śataiḥ sahasraiḥ satataṃ dvijebhyaḥ .
     dattaiḥ phalaṃ yallabhate manuṣyaḥ samaṃ tathā syānnatu kāmadhenoḥ .. * ..
tadbhedāḥ taddānavidhiśca yathā --
     nandā sunandā surabhī suśīlā sumanāstathā .
     nirgatā mathyamāne'bdhau uṣaḥsnānaṃ śubhapradam ..
     tatra snātvā samabhyarcya dhenuṃ pūjya prayatnataḥ .
     godānaphalamāpnoti naro vigatakalmaṣaḥ ..
     ekādaśyāmupoṣyātha naro dinacatuṣṭayam .
     ghṛtena snāpayedviṣṇuṃ gavyena payasāpi vā ..
     naktāśī gorasairhavyaiḥ pūjayenmadhusūdanam .
     gandhapuṣpaiḥ sunaivedyairvastrābharaṇakuṇḍalaiḥ ..
     śaṅkhāsicakrodyatabāhuviṣṇorgadābjahastasya tu śaṅkhapāṇeḥ .
     arghaṃ prayacchāmi janārdanasya śriyā yutasyāpi dharādharasya ..
     śriyaḥ patiṃ śrīdharameva kāntaṃ śriyāḥ sakhāyaṃ hi śriyo'dhimūlam .
     namāmyahaṃ śrīdharaṃ śrīnivāsaṃ samarcito me pradadātu kāmān ..
     evaṃ pūjya vidhānena śriyā yuktaistu nāmabhiḥ .
     pṛthak jāgaraṇaṃ kuryāt śriyā sārdhaṃ jagatpateḥ ..
     yā devī bhārgavaṃ bheje kulaṃsarvatra pūjitā .
     āyātu sā gṛhaṃ nandā suprītā varadā mama ..
     yāṅgirasañca sā devī sunandā pratyupasthitā .
     āyātu me gṛhe sā tu suprītā varadā satī ..
     surabhī yā bharadvājaṃ kāmadhenuḥ sukāmadā .
     sadābhavadgṛhaṃ sātra mamāyātu surārcitā ..
     suśīlā kaśyapaṃ yā tu bheje sarvatra kāmadā .
     sā me bhavatu suprītā kāmadhenurgṛhe sadā ..
     sumanā yā vaśiṣṭhantu saṃprāpya mumude śubhā .
     sā me gṛhaṃ sadāyātu kāmadā devapūjitā ..
     evaṃ pūjya vidhānena prabhāte vimale śubhe .
     śuklāmbaradharaḥ snātaḥ śuklamālyānulepanaḥ ..
     kṛtanityakriyo hṛṣṭaḥ kuṇḍalāṅgadabhūṣitaḥ .
     anulipte mahīpṛṣṭhe kṛṣṇājinasusaṃstṛte ..
     tilaprasthena cākīrṇe catuḥsvarṇavibhūṣite .
     kṣaumavastrānvite śubhre madhvājyapātrasaṃyute ..
     śubhavastraiḥ samāvṛtya sarvaratnairalaṅkṛtām .
     suvarṇaśṛṅgīṃ sukhurāṃ catuḥsvarṇāṃ manoramām ..
     kṣīrābdhipayasopetāṃ dhenuṃ mantraiḥ prapūjayet .
     yā dhenuḥ sarvadevānāṃ ṛṣīṇāṃ bhāvitātmanām ..
     kṣīrābdhernirgatā yā ca sā me bhavatu susthirā .
     ghṛtakṣīrābhiṣekañca kṛtvā viṣṇoḥ prayatnataḥ ..
     samabhyarcya yathānyāyaṃ gandhapuṣpādibhiḥ kramāt .
     gāvo mamāgrataḥ santu gāvaḥ pārśve ca pṛṣṭhataḥ ..
     gāvo me hṛdaye nityaṃ gavāṃ madhye vasāmyaham .
     prāṅmukhodaṅmukho vāpi sitayajñopavītinīm ..
     imāṃ tvaṃ pratigṛhvīṣva devadeva ! jagatpate ..
     savatsālaḍkṛtāṃ dhenuṃ govinda ! prīyatāmiti ..
     evaṃ viprāya tāṃ dadyāt kṛtvā caiva pradakṣiṇam .
     anuvrajecca gacchantaṃ padānyaṣṭau narādhipa ! ..
     anena vidhinā yastu kāmadhenuṃ prayacchati .
     sarvakāmasamṛddhārthaḥ svargalokañca gacchati ..
     kiṃ dattvā śataśorvīntu rāhugraste divākare .
     tatphalaṃ prāpyate rājan kāmadhenvā yadaśnute ..
ityādye bahnipurāṇe kāmadhenupradānanāmādhyāyaḥ .. * .. anyat vālmīkīyarāmāyaṇe bālakāṇḍe 53 sarge mahābhārate 1 . 101 adhyāye ca draṣṭavyam .. * .. atha kāmadhenumahādānam .
     athātaḥ saṃpravakṣyāmi kāmadhenuvidhiṃ param .
     sarvakāmaphalaṃ nṝṇāṃ mahāpātakanāśanam ..
     lokeśāvāhanaṃ tadvaddhomakarmādhivāsanam .
     tulāpuruṣavatkāryaṃ kuṇḍamaṇḍapavedikam ..
     svalpe hyekāgnivat kuryāt gurureva samāhitaḥ .
     kāñcanasyātiśuddhasya dhenuṃ vatsañca kārayet ..
dhenuṃ vatsañcetyanena dhenvarthopāttasuvarṇenaiva svecchayā vatsakalpanamuktam ..
     uttamā palasāhasrī tadardhena tu madhyamā .
     kanīyasī tadardhena kāmadhenuḥ prakīrtitā ..
     śaktitastripalādūrdhvamaśakto'pīha kārayet .
     vedyāṃ kṛṣṇājinaṃ nyasya guḍaprasthasamanvitam ..
     nyasedupari tāṃ dhenuṃ mahāratnairalaṅkṛtām .
     kumbhāṣṭakasamopetāṃ nānāphalasamanvitām ..
mahāratnairutkṛṣṭaratnaiḥ ..
     tathāṣṭādaśa dhānyāni samantāt parikalpayet .
     ikṣudaṇḍāṣṭakaṃ tadvannānāphalasamanvitam .
     bhājanañcāsanaṃ tadvattāmradohanakantathā ..
     kauṣeyavastradvayasaṃprayuktāṃ dīpātapatrābharaṇābhirāmām .
     sacāmarāṃ kuṇḍalinīṃ saghaṇṭāṃ maṇitrikāṃ candrakaraupyapādām ..
maṇitrikā akṣamālā .
     rasaiśca sarvaiḥ purato'bhijuṣṭāṃ haridrayā puṣpaphalairanekaiḥ .
     ajājikustumburuśarkarābhirvitānakañcopari pañcavarṇam .
rasaiḥ sarvairiti lavaṇādibhiḥ ṣaḍbhiḥ . ajājī jīrakaḥ . kustumburu dhanyākam ..
     snātastato maḍgalavedaghoṣaiḥ pradakṣiṇīkṛtya sapuṣpahastaḥ .
     āvāhayettāṃ guḍadhenumantrairdvijāya dadyādatha darbhapāṇiḥ ..

     bahutaramatsyapurāṇapustakeṣu guḍadhenumantrairiti pāṭhadarśanāt guḍadhenūktayā lakṣmīrityādimantrapāṭhaścātra kartavyaḥ . dvijāya dadyāditi śruteḥ kṛtsnaiva kāmadhenurgurave deyā ṛtvigbhyastu dakṣiṇāmātram ..
     tvaṃ sarvadevagaṇamandiramaṅgabhūtā viśveśvaratripathagodadhiparvatānām .
     taddānaśastraśakalīkṛtapātakaughaḥ prāpto'smi nirvṛtimatīva parāṃ namāmi ..
     loke yathepsitaphalārthavidhāyinīṃ tvāmāsādya ko hi bhavaduḥkhamupaiti martyaḥ .
     saṃsāraduḥkhaśamanāya yatasva kāmaṃ tvāṃ kāmadhenumiti devagaṇā vadanti ..
     āmantrya śīlakularūpaguṇānvitāya viprāya yaḥ kanakadhenumimāṃ pradadyāt .
     prāpnoti dhāma sa purandaradevajuṣṭaṃ kanyāgaṇaiḥ parivṛtaḥ padamindumauleḥ .. * ..

     atra yajamānaḥ samupajātakāmadhenumahādānecchaḥ tulāpuruṣalikhitaṃ khaṅgacarmamayācchannasannāhatulāpuruṣasthāpanīyaharipratimāsālaṅgāratulāhastapnāptapratimāvahiḥsarvasambhāramadhikatvena suvarṇapalasahasranirmitāmuttamāṃ suvarṇapalaśatapañcakanirmitāṃ madhyamāṃ suvarṇasārdhapalaśatadvayanirmitāṃ kanīyasīṃ aśaktau palatrayādūrdhvaṃ yathāśaktyupāttasuvarṇaghaṭitāmutkṛṣṭaratnālaṅkṛtāṃ savatsāṃ dhenum . dhenvavasthāpanārthaṃ kṛṣṇājinaṃ guḍaprasthañca dhenvalaṅkaraṇārthaṃ yathecchakāñcanaghaṭitacandratilakalalāṭapaṭṭikākuṇḍalayugaghaṇṭāraupyakhuracatuṣṭayasphāṭikākṣamālācāmarāṇi . dhenvācchādanārthaṃ kauṣeyavastrayugam . dhenupārśvasthāpaṇārthaṃ kumbhāṣṭakātipracuravividhaphalāṣṭādaśadhānyekṣudaṇḍāṣṭakakāṃsyapātrāsanatāmradohanadīpasāmagrīchatrapādukāyugāni . dhenvagrataḥ sthāpanārthaṃ madhurādirasaṣaṭkaharidrānānāvidhakusumārhaṇadravyajīrakadhanyākaśarkarāścotpādayet . tatastulāpuruṣoktasamayānāmanyatamasya pūrbataradine gurvṛtvigyajamānajāpakāstulāpuruṣabaddhaviṣyabhojanādikaṃ kṛtvā nivedanasaṅkalpavākyayostulāpuruṣapadasthāne hiraṇyakāmadhenupadaṃ prakṣipya nivedanaṃ saṅkalpañca kuryuḥ . aparadine ca yajamānastulāpuruṣavadgovindādyārādhanādimadhuparkadānāntaṃ govindādyabhyarcanabrāhmaṇānujñāpanadānasaṃkalpapūṇyāhādivācanavaraṇavākyeṣu tulāpuruṣapadasthāne hiraṇyakāmadhenupadaṃ prakṣipya kuryāt . tato gurvṛtvigyajamānajāpakā upavaseyuḥ . aparadine ca kṛtanityāstulāpuruṣavadagnisthāpanādimadhyabrāhmaṇavācanāntaṃ karma yathāyathaṃ kuryuḥ . evañca madhyabrāhmaṇavācanāntaṃ karma tulāpuruṣagranthamanusandhāyānuṣṭhātavyam . tata ṛtvijaḥ savatsāṃ dhenuṃ pradhānavedīmadhyalikhitacakropari kṛṣṇājinamāstīrya tadupari guḍaprasthaṃ nidhāya tatrāropya pūrboktālaṅkārairalaṅkṛtya kauṣeyavastrayugenācchādya dhenupārśve ca pūrṇakumbhāṣṭakaṃ nānāvidhaphalāni aṣṭādaśadhānyāni ratnanānāvidhaphalamikṣudaṇḍāṣṭakakāṃsyabhājanapaṭṭikātāmradohanadīpātapatrapādukāyugānyāropayeyuḥ . ghenvagrataḥ madhurādirasaṣaṭkaharidrāvividhapuṣpārhaṇasāmagrījīrakadhanyākaśarkarāścāropya maṅgalagītavādyavandighoṣeṣu yajñakuṇḍasamīpasthakumbhacatuṣṭayajalena svasvavedoktābhiṣecanikamantrairyajamānaṃ snāpayeyuḥ . tato yajamānaḥ śuklamālyāmbaradharo dhṛtasarvālaṅkāraḥ kuśahastaḥ puṣpāñjalimādāya kāmadhenuṃ pradakṣiṇīkṛtya yā lakṣmīrityādi devagaṇā vadantītyantaṃ paṭhitvā kāmadhenuṃ puṣpāñjalinā sampūjya gurave dadyāt . tadyathā, oṃ adyāmukasagotrāyāmukavedāmukaśākhādhyāyine amukaśarmaṇe tubhyaṃ matsyapurāṇoktahiraṇyakāmadhenumahādānaphalaprāptikāmo'haṃ etāṃ kṛṣṇājinanyastaguḍaprasthāropitāṃ utkṛṣṭaratnasauvarṇacandratilakapaṭṭakakuṇḍalayugalaghaṇṭāraupyakhurasphāṭikākṣamālācāmarālaṃkṛtāṃ kauṣeyavastrayugācchāditāṃ pūrṇakumbhāṣṭakanānāphalāṣṭādaśadhānyaphalasahitekṣudaṇḍāṣṭakakāṃsyapātrāsanatāmradohanadīpachatrapādukāyugasarvarasaharidrānānāvidhakusumaphalajīrakadhanyākaśarkarāyutāṃ pañcavarṇavitānakasahitāṃ savāsasāṃ hiraṇyakāmadhenuṃ dade . guruḥ svastītyuktvā sāvitrīṃ paṭhitvā hiraṇyakāmadhenuriyaṃ viṣṇudaivateti uktvā yathāśākhaṃ kāmastutiṃ paṭhet . tato gurvṛtvigbhyo dakṣiṇāndadyāt . oṃ adya kṛtaitaddānadakṣiṇāmimāṃ utpattiyogyāṃ bhūmimetāni ca ratnāni dade . svastīti brāhmaṇā brūyuḥ . gurustu svastyanantaraṃ dhenupucchaṃ gṛhṇīyāt . tato yajamānastulāpuruṣavajjāpakemyo dakṣiṇāṃ dattvā dīnānāthādīṃstarpayitvā brāhmaṇavācanañca kṛtvā tvarayā gurave kāmadhenuṃ pratipādayet . palatrayādūrdhvaṃ yathāśakti svalpamahādānadāne tu gurureva svagṛhyoktavidhinā sarvaṃ brahmāṇḍavat kuryāt .. iti hiraṇyakāmadhenumahādānaṃ samāptam . iti dānasāgaraḥ ..

kāmadhvaṃsī, [n] puṃ, (kāmaṃ kandarpaṃ dhvaṃsayatīti . kāma + dhvans + ṇic + ṇiniḥ .) śivaḥ . iti halāyudhaḥ ..

kāmanaḥ, tri, (kāmayati iti . kam + ṇiṅ + yuc .) kāmukaḥ . ityamaraḥ . 2 . 1 . 24 ..

kāmanā, strī, (kama + anudāttādeśceti ṇiṅntāt bhāve yuc ṭāp ca .) icchā . iti halāyudhaḥ ..

kāmandhamī, [n] puṃ, (kāmaṃ yatheṣṭaṃ dhamati . kāma + dhmā + ṇiniḥ . bāhulakāt dhamādeśaḥ . nipātanāt mumi sādhuḥ .) kāṃsyakāraḥ . iti jaṭādharaḥ ..

kāmapatnī, strī, (kāmasya patnī .) ratiḥ . iti śabdaratnāvalī ..

kāmapālaḥ, puṃ, (kāmān pālayati . kāma + pāla + aṇ .) baladevaḥ . ityamaraḥ . 1 . 1 . 24 ..

kāmapradaḥ, puṃ, (kāmaṃ kāmajaratibhedaṃ pradadāti . kāma + pra + dā + kaḥ .) ratibandhaviśeṣaḥ . yathā --
     dvau pādau skandhasaṃlagnau kṣiptbā liṅgaṃ bhage tathā .
     kāmayet kāmukaḥ prītyā bandhaḥ kāmaprado hi saḥ ..
iti smaradīpikā .. (kāmānāṃ sarveṣāṃ puruṣārthāṇāṃ pradaḥ . viṣṇuḥ . yathā mahābhārate . 13 . 149 . 45 .
     kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ..)

kāmaphalaḥ, puṃ, (kāmaṃ yatheṣṭaṃ phalamasya .) mahārājāmravṛkṣaḥ . iti dājanirghaṇṭaḥ ..

kāmam, vya (kamerṇijantāt amu .) akāmānumatiḥ . ityamaraḥ . 3 . 4 . 13 .. (yathā, śākuntale 5 aṅke
     mahābhāgaḥ kāmaṃ narapatirabhinnasthitirasau na kaścidvarṇānāmapathamapakṛṣṭo'pi bhajate ..) anumatiḥ . prakāmam . asūyā . anugamanam . iti medinīkarahemacandrau ..

kāmamahaḥ, puṃ, (kāmasya mahaḥ utsavo yatra .) caitrī pūrṇimā . iti trikāṇḍaśeṣaḥ ..

kāmayitā, [ṛ] tri, (kāmayate . kam + ṇic + tṛc .) kāmukaḥ . ityamaraḥ . 3 . 1 . 24 ..

kāmarūpaḥ, puṃ, (mūlaprakṛtirbhagavatī kāmarūpiṇī satī yatra deśe virājamānā sa deśastannāmnā eva ucyate .) svanāmakhyātadeśaḥ . tatparyāyaḥ . prāgjyotiṣaḥ 2 . iti trikāṇḍaśeṣaḥ .. tatra kāmagirau yonipīṭhe kāmākhyā devī vartate . yathā .
     yonipīṭhaṃ kāmagirau kāmākhyā tatra devatā .
     sarvatra viralā cāhaṃ kāmarūpe gṛhe gṛhe .. iti tantracūḍāmaṇau pīṭhamālā .. (ayaṃ hi gaṇeśagiriśikharastho deśaḥ . yaduktaṃ tantre .
     kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvatam .
     kāmarūpābhidho deśo gaṇeśagirimūrdhvani ..
kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvataṃ yāvat .. ayaṃ khalu vaṅgadeśasya īśānabhāge āsāmapradeśasya paścimabhāge vartate ..)

kāmarūpaḥ, tri, (kāmaṃ kāmyaṃ manoharaṃ rūpaṃ yasya .) manojñarūpaḥ . svecchārūpaḥ . (yathā mahābhārate . 1 . suparṇastutau 23 . 6 .
     kāmarūpaḥ kāmagarbhaḥ kāmabīryo vihaṅgamaḥ ..) tathā ca . meghadūte 6 .
     jātaṃ vaṃśe bhūvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ ..

kāmarūpiṇī, strī, (kāmaṃ manojñaṃ rūpaṃ astyasyāḥ . kāmarūpa + ini + ṅīp .) aśvagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kāmarūpī, [n] puṃ, (kāmaṃ kamanīyaṃ rupamasyāstīti . kāmarūpa + iniḥ .) vidyādharaḥ . iti trikāṇḍaśeṣaḥ .. jāhakajantuḥ . iti rājanirghaṇṭaḥ .. (kāmena svecchayā rūpaṃ dhāryatvenāstyasya iniḥ .) manojñarūpiṇi svecchārūpiṇi ca tri . yathā --
     sarvamāśu vicetavyaṃ haribhiḥ kāmarūpibhiḥ .. iti rāmāyaṇam ..

kāmarekhā, strī, (kāmānāṃ kāmavyāpārāṇāṃ rekhā cihnaṃ lakṣaṇaṃ rājirvā yatra .) veśyā . iti śabdamālā ..

kāmalaḥ, puṃ, strī, (kama + ṇic + kalac .) rogaviśeṣaḥ . kāṃola kāmalā iti ca prasiddhiḥ . iti medinī .. tasya nidānasamprāptī yathā --
     pāṇḍurogī ca yo'tyarthaṃ pittalāni niṣevate .
     tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate ..
tasya lakṣaṇam .
     hāridranetraḥ subhṛśaṃ hāridratvaṅnakhānanaḥ .
     raktapītaśakṛnmūtro bhekavarṇo hatendriyaḥ ..
     dāhāvipākadaurbalyasadanārucikarṣitaḥ .
     kāmalā bahupittaiṣā koṣṭhaśākhāśrayā matā .
     kālāntarāt kharībhūtā kṛcchrā syātkumbhakāmalā ..
tasyāriṣṭalakṣaṇam .
     kṛṣṇapītaśakṛnmūtro mṛśaṃ śūvaśca mānavaḥ .
     saraktākṣimukhacchardiviṇmūtro yaśca tāmyati ..
     dāhārucitṛḍānāhatandrāmohasamanvitaḥ .
     naśyati śvāsakāsārto viḍbhedī kumbhakāmalī ..
iti mādhavakaraḥ ..

kāmalaḥ, puṃ, (kāmayate abhīṣṭamasmin . kama + adhikaraṇe + kalac .) vasantakālaḥ . marubhūmiḥ . (kāmaṃ lāti gṛhṇātīti . kāma + lā + kaḥ .) kāmuke tri iti medinī ..

kāmalatā, strī, (kāmasya lateva .) śiśnaḥ . iti hebhacandraḥ ..

kāmalā, strī, puṃ, (kāmala + ṭāp .) khanāmakhyātarogaḥ . atha pāṇḍurogabhedasya kāmalāyā nidānapūrbikāṃ saṃprāptimāha .
     pāṇḍurogī tu yo'tyarthaṃ pittalāni niṣevate .
     tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate ..
pittaṃ kartṛ . dagdhvā saṃdūṣya . rogāya kāmalārūpāya . pāṇḍurogiṇa evātiśayitapittalasevayā kāmalā bhavati . nāyaṃ niyamaḥ . kintu kāmalā svatantrāpi bhavati . yathā rājayakṣmā kāsādupekṣitādbhavati . nāyaṃ niyamaḥ . kintu rājayakṣmā svatantrāpi bhavati . tadvadeṣāpi .. * .. kāmalāyā lakṣaṇamāha .
     hāridranetraḥ subhṛśaṃ hāridratvaṅnakhānanaḥ .
     pītaraktaśakṛnmūtro bhekavarṇo hatendriyaḥ ..
     dāhāvipākadaurbalyasadanārucikarṣitaḥ ..
hāridraṃ haridrāvarṇam . pītaraktaśakṛnmutraḥ . pīte rakte vā śakṛnmūtre yasya saḥ . bhekavarṇaḥ vṛhadbhekavarṇaḥ . tasyā bhedāvāha . kāmalā bahupittaiṣā koṣṭhaśākhāśrayā matā . eṣā koṣṭhāśrayā aparā śākhāśrayā . tatra koṣṭhakāmalāmāha . kālāntarāt kharīmūtā kṛcchrā syāt kumbhakāmalā . kālāntarāt kharībhūtā atirūkṣīkṛtasarvadhātuḥ . kumbhakāmalā koṣṭhakāmaletyarthaḥ . sā kṛcchrā kaṣṭasādhyā .. * .. kumbhakāmalino'riṣṭalakṣaṇamāha ..
     chardyarocakahṛllāsajvaraklamanipīḍitaḥ .
     naśyati śvāsakāsārto viḍbhedī kumbhakāmalī ..
ubhayorapi kāmalayorariṣṭalakṣaṇamāha .
     kṛṣṇapītaśakṛnmūtro bhṛśaṃ śūnaśca mānavaḥ .
     saraktākṣimusvacchardivinmūtro yaśca tāmyati ..
     dāhārucitṛḍānāhatandrāmohasamanvitaḥ .
     naṣṭāgnisaṃjñaḥ kṣipraṃ hi kāmalāvān vipadyate .. * ..
atha kāmalācikitsā .
     triphalāyā guḍūcyā vā dārvyā nimbasya vā rasaḥ .
     prātarmākṣikasaṃyuktaḥ śītalaḥ kāmalāpahaḥ ..
     añjane kāmalārtānāṃ droṇīpuṣpīrasī hitaḥ .
     guḍūcīpatrakalkaṃ vā pibettakreṇa kāmalī ..
     dhātrīloharajovyoṣaniśākṣaudrājyaśarkarāḥ .
     līḍhā nivārayantyāśu kāmalāmuddhatāmapi ..
     kumbhākhyakāmalāyāntu hitaḥ kāmaliko vidhiḥ .
     gomūtreṇa pibet kumbhakāmalāyāṃ śilājatu ..
     dagdhvākṣakāṣṭhairmalamāyasantu gomūtranirvāpitamaṣṭavārān .
     vicūrṇalīḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti ..
iti bhāvaprakāśaḥ .. * ..
     marīcatilapuṣpābhyāmañjanaṃ kāmalāpaham .. iti gāruḍe 187 adhyāyaḥ ..
     taṇḍulīyakagokṣuramūlaṃ pītaṃ payo'nvitam .
     kāmalādiharaṃ proktaṃ mukharogaharaṃ tathā ..
iti tatraiva 188 adhyāyaḥ ..

kāmavatī, strī, (kāmaḥ kamaṇīyatā astyasyāḥ . kāma + matup . masya vaḥ . ṅīp ca .) dāruharidrā . iti rājanirghaṇṭaḥ . (kāmaḥ kandarpabhāvaḥ astya syāḥ . maithunānurāgayuktā strī . yathā mahābhārate 1 . śāntanūpākhyāne 97 . 5 .
     tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhirvigarhitaḥ ..)

kāmavallabhaḥ, puṃ, (kāmaḥ kamanīyaḥ spṛhaṇīya ityarthaḥ ata eva vallabhaḥ priyaḥ . yadvā kāmasya kandarpasya ballabhaḥ . kandarpapriyavasantakālodbhavatvāt tathātvam .) āmraḥ . iti rājanirghaṇṭaḥ ..

kāmavallabhā, strī, (kāmasya kandarpasya vallabhā priyā . kāmoddīpakatvāt tathātvam .) jyotsnā . iti rājanirghaṇṭaḥ ..

kāmavṛddhiḥ, puṃ, (kāmasya vṛddhiryasmāt .) kṣupaviśeṣaḥ . kāmava iti karṇāṭake prasiddhaḥ . tatparyāyaḥ . smaravṛddhisaṃjñaḥ 2 manojavṛddhiḥ 3 madanāyuṣaḥ 4 kandarpajīvaḥ 5 jitendriyāhvaḥ 6 kāmaikajīvaḥ 7 jīvasaṃjñaḥ 8 . asya vījaguṇāḥ . madhuratvam . balavardhanatvam . kāmavṛddhirucikāritvam . bahulendriyavṛddhidatvañca . iti rājanirghaṇṭaḥ ..

kāmavṛntā, strī, (kāmaṃ kamanīyaṃ vṛntaṃ yasyāḥ .) pāṭalāvṛkṣaḥ . iti śabdamālā ..

kāmavṛkṣaḥ, puṃ, (kāmaṃ yathecchaṃ vījādyanapekṣatayā utpanno vṛkṣaḥ .) vandākaḥ . iti rājanirghaṇṭaḥ ..

kāmaśaraḥ, puṃ, (kāmasya kandarpasya śara iva kāmoddīpakatvāt .) āmraḥ . iti rājanirghaṇṭaḥ ..

kāmasakhaḥ, puṃ, (kāmasya sakhā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) vasantakālaḥ . iti rājanirghaṇṭaḥ ..

kāmasutaḥ, puṃ, (kāmasya sutaḥ .) aniruddhaḥ . iti hemacandraḥ ..

kāmākhyā, strī, (kāmayate bhaktānāṃ kāmaṃ pūrayati yadvā bhaktaiḥ sādhakaiḥ kāmyate'sau iti kāmā . kāmā ākhyā yasyāḥ .) devīviśeṣaḥ . tannāmakāraṇaṃ yathā . śrībhagavānuvāca . kāmārthamāgatā yasmānmayā sārdhaṃ mahāgirau . kāmākhyā procyate devī nīlakūṭhe rahogatā .. kāmadā kāminī kāmā kāntā kāmāṅgadāyinī . kāmāṅganāśinī yasmāt kāmākhyā tena cocyate .. * .. tatpīṭhakāraṇaṃ yathā --
     atha kāle bahutidye vyatīte prāṇisarjane .
     agṛhṇāṃ dakṣatanayāṃ bhāryārthe'haṃ badhūvarām ..
     sā me'bhūt preyasī bhāryā pradāya samayaṃ pituḥ .
     aniṣṭakārī tvañcet syāḥ prāṇāṃstyakṣye tadā tvaham ..
     tato yajñe samastantu sa ca vavre carācaram .
     na māṃ nāpi satīṃ vavre tadaniṣṭānmṛtā tu sā ..
     tato mohasamāpannastāmādāya mṛtāmaham .
     prāptaḥ pīṭhavaraṃ tantu bhramamāṇa itastataḥ ..
     tasyāstvaṅgāni paryāyāt patitāni yato yataḥ .
     tattat puṇyatamaṃ jātaṃ yoganidrāprabhāvataḥ ..
     tasmiṃstu kubjikāpīṭhe satyāstadyonimaṇḍalam .
     patitaṃ tatra sā devī mahāmāyā vyalīyata ..
     līnāyāṃ yoganidrāyāṃ mayi parvatarūpiṇi .
     sa nīlavarṇaḥ śailo'bhūt patite yonimaṇḍale ..
     sa tu śailo mahātuṅgaḥ pātālatalamāviśat .
     tasyā ākramaṇādvāḍhaṃ tatastaṃ druhiṇo'bhyayāt ..
     sa tu pūrbaṃ brahmaśaktiśilāṃ dhartuṃ catumukhaḥ .
     śailarūpo'bhavattena śailarūpeṇa māmadhāt ..
     brahmā parvatarūpeṇa mayi parvatarūpiṇi .
     saṃsakto'dho'gamadgāḍhamākrānto māyayā vidheḥ ..
     tato varāhaḥ saṃsakto mayi māṃ sa tu mādhavaḥ .
     śailarūpaḥ śailarūpaṃ dhartuṃ samupacakrame ..
     so'pyadho'yānmayā sārdhaṃ tadā parvatarūpiṇā .
     ākramya devīṃ pṛthivīṃ sthito bhuvi nikhātakaḥ ..
     śataṃ śataṃ yojanānāṃ tuṅgamāsīdgiritrayam .
     tadākrāntaṃ mahādevyā sarvameva hyadhogatam ..
     krośamātre sthitaṃ tuṅgaṃ śeṣaṃ tattritayasya tu .
     ekā samastajagatāṃ prakṛtiḥ sā yatastataḥ ..
     brahmaviṣṇuśivairdevairdhṛtā sā jagatāṃ prasūḥ .
     tatra pūrbo brahmaśailaḥ śveta ityucyate budhaiḥ ..
     madrūpadhārī śailastu nīla ityucyate tathā .
     sa tu madhyagataḥ śailastrikoṇodūkhalākṛtiḥ ..
     vibhrājamānaḥ satataṃ madhye brahmavarāhayoḥ .
     varāhaḥ śailarūpo yaḥ sa citra iti kathyate ..
     sa sarveṣāṃ sthitaḥ paścāt dīrghaḥ sarvebhya eva tu .
     aiśānyāṃ yo'bhavat kūrmaḥ śailarūpo mahādyutiḥ ..
     maṇikarṇaḥ sa nāmnā tu khyāto devaughasevitaḥ .
     yo'nantarūpaḥ śailastu vāyavyāṃ samavasthitaḥ ..
     maṇiparvatasaṃjño'sau parvato mādhavapriyaḥ .
     mahāmāyāgiriryasta nairṛtyāṃ samavasthitaḥ ..
     sa gandhamādano nāmnā sarvadā śaṅkarapriyaḥ .
     varāhapṛṣṭhabhavane yatra cchinnau mahāsurau ..
     hariṇā tatra saṃjātaḥ puṇḍunātha iti smṛtaḥ .
     brahmaśaktiśilāyāstu pūrbabhāge tu madhyataḥ ..
     yastu parvatarūpo'haṃ sa tu bhasmācalāhvayaḥ .
     evaṃ puṇyatame pīṭhe kubjikāpīṭhasaṃjñake ..
     nīlakūṭe mayā sārdhaṃ devī rahasi saṃsthitā .
     satyāstu patitaṃ tatra viśīrṇaṃ yonimaṇḍalam ..
     śilātvamagamat śaile kāmākhyā tatra saṃsthitā .
     saṃspṛśya tāṃ śilāṃ martyo hyamartyatvamavāpnuyāt ..
     amartyo brahmasadanaṃ tatstho mokṣamavāpnuyāt .
     tasyāḥ śilāyā māhātmyaṃ yatra kāmeśvarī sthitā ..
     adbhūtaṃ yasya guhye tu lohaṃ masma bhavedgatam .
     sā cāpi pratyahaṃ tatra pañcamūrtidharā bhavet ..
     mohārthaṃ sarvalokānāṃ mamāpi prītaye śivā .
     ahaṃ pañcamukhenāśu pañcabhāge vyavasthitaḥ ..
     īśānaḥ pūrbabhāgasthaḥ kāmeśvaryāḥ pradhānataḥ .
     aiśānyāṃ tai tatpuruṣo hyaghorastasya sannidhau ..
     sadyojāto'tha vāyavyāṃ vāmadevastu saṅgataḥ .
     devyāścāpi naraśreṣṭha pañcarūpāṇi bhairava ! ..
     śṛṇu vetāla ! guhyāni devairapi sadaiva hi .
     kāmākhyā tripurā caiva tathā kāmeśvarī śivā ..
     sāradātha mahotsāhā kāmarūpaguṇairyutā .
     mayi liṅgatvamāpanne śilāyāṃ yonimaṇḍale ..
     sarve śilātvamagaman śailarūpāśca nirjarāḥ .
     yathāhaṃ nijarūpeṇa reme vai saha kāmayā ..
     śilārūpapraticchannāstadā sarvāstu devatāḥ .
     śilārūpapraticchannāḥ śaile śaile vyavasthitāḥ ..
     ramante ca svarūpeṇa nityaṃ rahasi saṅgatāḥ .
     brahmāviṣṇurahañcātra dikpālāḥ sarva eva te ..
     anye'pyatra sthitā devāḥ sānukūlāḥ sadā mayi .
     upāsituṃ tadā devīṃ kāmākhyāṃ kāmarūpiṇīm ..
     nīlaśailasvikoṇastu madhye nimnaḥ sadāśivaḥ .
     tanmadhye maṇḍalaṃ cāru ṣaṣṭiśaktisamanvitam ..
     guhā manobhavā tatra manobhavavinirmitā .
     yonistasyāṃ śilāyāntu śilārūpā manoharā ..
     vitastimātravistīrṇā ekaviṃśāṅgulāyatā .
     kramasūkṣmavinirmāṇabhasmaśailānugāminī ..
     sindūrakuṅkumāraktā sarvakāmapradāyinī .
     tasyāṃ yonau pañcarūpā nityaṃ tiṣṭhati kāminī ..
     mahāmāyā jagaddhātrī mūlabhūtā sanātanī .
     tatrāṣṭau yoginīrnityaṃ mūlabhūtāḥ sanātanīḥ ..
     pūrboktāḥ śailaputtrādyāḥ sthitā devyāḥ samantataḥ .
     tāsāntupīṭhanāmāni śṛṇu caikatra bhairava ! ..
     guptakāmā ca śrīkāmā tathā ca vindhyavāsinī .
     kaṭīśvarī dhanasthā tu pādadurgā tathāparā ..
     dīrgheśvarī kramādeva prakaṭā bhuvaneśvarī .
     svayoginyaḥ pīṭhanāmnā khyātā aṣṭau ca devatāḥ ..
     sarvatīrthāni caikatra jalarūpāṇi bhairava ! .
     sthitāni nāmnā saubhāgyā vareṇyā prāṇipuṇyadā ..
     viṣṇustu tīre tasyāḥ sa nāmnā kamala ityuta .
     kāmukāyāstu vaṭukaḥ kāmākhyābhyarṇasaṃsthitaḥ ..
     lakṣmīḥ sarasvatī devyau devyā aṅge vyavasthite .
     lalitākhyā'bhavallakṣmīrmātaṅgī tu sarasvatī ..
     gaṇādhyakṣaḥ pūrbabhāṃge tasya śailasya saṃsthitaḥ .
     siddhaḥ sa nāmnā vikhyāto dvāri devyāḥ priyaḥ sutaḥ ..
     kalpavṛkṣaḥ kalpavallī tintiḍī cāparājitā .
     bhūtāstasminmahāśaile sthite devyā dhṛtapriye ..
     varāhaḥ pāṇḍanāthākhyaḥ sthitastatra hariryataḥ .
     jaghane śirasī kṛtvā jaghāna madhukaiṭabhau ..
     tasyāsanne brahmakuṇḍaṃ brahmaṇā nirmitaṃ purā .
     īśānākhyaṃ śiroratnaṃ tat siddheśvarasaṃjñakam ..
     śilārūpaṃ siddhakuṇḍaṃ madhyasthaṃ viddhi bhairava ! .
     tasyāsanna gayākṣetraṃ kṣetraṃ vārāṇasī tathā ..
     yonimaṇḍalasaṅkāśaṃ kuṇḍaṃ bhūtvā vyavasthitam .
     tatraivāmṛtakuṇḍantu sudhāsaṃghaprapūritam ..
     mama priyārthamindreṇa sthāpitaṃ saha nirjaraiḥ .
     vāmadevāhvayaṃ śīrṣaṃ śrīkāmeśvarasaṃjñakam ..
     kāmakuṇḍaṃ mahāpuṇyaṃ tasyāsanne vyavasthitam .
     kedārasaṃjñakaṃ kṣetraṃ madhyasthaṃ siddhakāmayoḥ ..
     dīrghaṃ caturdaśavyāmaṃ chāyācchatrāhvayaṃ tu tat .
     tasyāsanne śailaputtrī guptakāmāhvayā tu sā ..
     guptakuṇḍasya madhyasthā kāmeśagrābṇi saṅgatā .
     kāmeśvaraśilāsaktā kāmākhyāsaṃjñitā sadā ..
     pūrbabhāgena saṃsaktā yonestu parabhāgataḥ .
     kāmakāmākhyayormadhye kālarātrirvyavasthitā ..
     pīṭhe dīrgheśvarī nāmnā sīmābhāge pracaṇḍikā .
     kāmākhyā prastaraprānte kuṣmāṇḍī nāma yoginī ..
     pīṭhe koṭīśvarī nāmnā yonirūpeṇa saṃsthitā .
     yaccāghorāhvayaṃ śīrṣaṃ tat kāmāyāstu dakṣiṇe ..
     pīṭhe bhairavanāmā tu gīyate paramārthibhiḥ .
     cāmuṇḍābhairavī nāmnā bhairavāsannasaṃsthitā ..
     nāyikā kāmadā bhakte caṇḍamuṇḍavināśinī .
     kāmābhairavayormadhye svayaṃ devī surāpagā ..
     hitāya sarvajagatāṃ devyāstu prītaye sthitā .
     sadyojātāhvayaṃ śīrṣaṃ pīṭhe tvāmrātakeśvaram ..
     bhairavākhye gahvare tu sthitaṃ devarṣisevitam .
     viddhi tatraiva durgākhyāṃ nāyikāṃ yogarūpiṇīm ..
     siddhakāmeśvarī nāmnā khyātā deveṣu nityaśaḥ .
     ajīrṇapatraḥ succhāyo vṛkṣastatra tu saṃsthitaḥ ..
     āmrātakaḥ kalpavṛkṣaḥ kalpavallīsamanvitaḥ .
     pīṭhe tu siddhagaṅgākhyā svayaṃ gaṅgā samutthitā ..
     āmrātakasya nikaṭe mama prītivivṛddhaye .
     puṣkarākhyantu tat kṣetraṃ pīṭhe tvāmrātakāhvayam ..
     aiśānyāṃ tatpurūṣākhyaṃ mama śīrṣaṃ vyavasthitam .
     bhuvaneśvaranāmnā tu pīṭhe khyātañca bhairava ! ..
     gahvaraṃ bhuvaneśasya bhuvanānandasaṃjñakam .
     tasyāsanne tu surabhiḥ śilārūpeṇa saṃsthitā ..
     kāmadhenuriti khyātā pīṭhe kāmapradāyinī .
     yo'sau sarabhamūrtirme madhyakhaṇḍaḥ pracaṇḍakaḥ ..
     mahābhairavanāmābhūt koṭiliṅgāhvayastu saḥ .
     mūrtibhiḥ pañcabhiḥ pañcabhāgeṣu samamāsthitaḥ ..
     ahaṃ paścādatiprītyā bhairavākhyaḥ sthito'dhare .
     mahāgaurī tu yā devī yoginī siddharūpiṇī ..
     sā brahmaparvate cāste śilārūpeṇa cordhvataḥ .
     atīvarūpasampannā nāmnā sā bhuvaneśvarī ..
     yatra brahmā tu saṃsakto mayi parvatarūpiṇi .
     kalpavallī tu tatrāste nāmnā sā tvaparājitā ..
     kāmadhenoradūrasthā pūrbabhāge maheśvarī .
     śrīkāmākhyā yonirūpā caṇḍikā sā tuyoginī ..
     āgneyyāṃ viddhi tāṃ saṃsthāṃ sarvakāmapradāṃ śubhām .
     yoginī caṇḍaghaṇṭākhyā pīṭhe'bhūt vindhyavāsinī ..
     yoginī skandamātā tatpīṭhe'bhūdvanavāsinī .
     kātyāyanī pīṭhanāmnā pādadurgeti gadyate ..
     nairṛtyāṃ nīlaśailasya prānte sā saṃsthitā śivā .
     yo'sau nandī mama tanuḥ sa tu pāṣāṇarūpadhṛk ..
     saṃsthitaḥ paścimadvāri hanūmān pīṭhanāmataḥ .. * ..
śrīaurva uvāca .
     iti tasya vacaḥ śrutvā śambhoramitatejasaḥ .
     bhairavastaṃ tu papraccha vetālo'pi samutsukaḥ ..
śrīvetālabhairavāvūcatuḥ .
     śrutaḥ pīṭhakramastāta devyāḥ pūjākramantataḥ .
     śrotumicchāmi mūrtīnāṃ pañcānāmapi śaṅkara ! ..
     rūpāṇi pañcamūrtīnāṃ mantrāṇi ca samantataḥ .
     tathā yantrāṇi tantrāṇi vada nau vṛṣabhadhvaja ! ..
īśvara uvāca . śṛṇu vakṣyāmi vetāla mantraṃ tantraṃ pṛthak pṛthak . kāmākhyāpañcamūrtīnāṃ rūpaṃ kalpañca bhairava ! .. kāmasthaṃ kāmamadhyasthaṃ kāmadevapuṭīkṛtam . kāmena kamayet kāmī kāmaṃ kāme niyojayet .. jyeṣṭhantu vyañjanaṃ brahma na paraḥ śānta ucyate . prathamaṃ kramataḥ kuryāt tatsaṃsaktaṃ sudhāmayam .. prajāpatistathā śakravījasaṃsthādisaṃyutam . candrārdhasahitaṃ vījaṃ kāmākhyāyāḥ pracakṣate .. idaṃ dharmapradaṃ kāmamokṣārthānāṃ pradāyakam . idaṃ rahasyaṃ paramamanyatra tu sudurlabham .. śrotreṇedaṃ yaḥ śṛṇuyādguruvaktrānnarottamaḥ . sa kāmānakhilān prāpya śivaloke mahīyate .. * ..
     śrutisakalitasāraṃ devakaṇṭhaudhahāraṃ sakalakaluṣahāri śrīdharāmartyakāri .
     sunayaśubhayaśobhiryojayedyattu gobhistadiha śivasamastaṃ vighnadharmāṅgitāstam ..
     nayanakalitakāri dhyānināṃ dattapāri praṇayasunayasaṃsthaṃ devasatyādikastham .
     paramapadaviśīrṇaṃ śuddhadaurbhāgyajīrṇaṃ śṛṇu śivapadarūpaṃ kāmadevyāḥ svarūpam ..
     śravaṇagamanamātrānmārgitaṃ yasya nāma prabhavati bahubhūtyai nītimārgaikadhāma .
     suragaṇagaṇasaṃdhā kuṇḍalī yasya śaktistadiha paramarūpaṃ cintanīyaṃ kṛtīśaiḥ ..
     raviśaśiyutakarṇā kuṅkumāpītavarṇā maṇikanakavicitrā lolakarṇā trinetrā .
     abhayavaradahastā sākṣasūtrapraśastā praṇatasuravareśā siddhakāmeśvarī sā ..
     aruṇakamalasaṃsthā raktapadmāsanasthā navataruṇaśarīrā muktakeśī suhārā .
     śavahṛdi pṛthutuṅgastanyayugmā manojñā śiśuravisamavastrā siddhakāmeśvarī sā ..
     vipulavibhavadātrī smeravaktrā sukeśī dalitakarakadantā sāsicandrāvanamrā .
     manasijadṛśadisthā yonimudrāṃ laṣantī pavanacalanaśaktā saṃśrutasthānabhāgā ..
     cintyā caivaṃ vidyudagniprakāśā dharmārthādyaiḥ sādhitā vāñchitārthaiḥ .
     kalpaṃ tantraṃ śṛṇvidaṃ samyagarthaṃ vetālatvaṃ bhairavatvaṃ pratiṣṭham ..
     tasminnādyaṃ maṇḍalaṃ viddhi paścāt kāryaṃ tadvai candanaiḥ puṣpagandhaiḥ .
     tatparyāyo lekhane pūrbamukto devītantre so'tra pūrbaṃ vidheyaḥ ..
iti śrīkālikāpurāṇe 61 adhyāyaḥ ..

kāmāgnisandīpanamodakaṃ, klī, (sandīpyate aneneti sandīpanam . kāmāgnīnāṃ sandīpanamuddīpakam . kāmāgnisandīpanañca tat modakañceti .) auṣadhaviśeṣaḥ . yathā --
     karṣo raso gandhakamabhrakañca dvikṣāracitre lavaṇāni pañca .
     śaṭī yamānīdvayakīṭahāri tālīśapatrāṇyaparaṃ dvikarṣam ..
     jīraṃ caturjātalavaṅgajātīphalañca karṣatrayamevamanyat .
     savṛddhadāraṃ kaṭukatrayañca tathā catuḥkarṣamitaṃ nibodha ..
     dhanyākayaṣṭhīmadhukaṃ kaśerukarṣāḥ pṛthak pañca varī vidārī .
     varebhakaṇebhabalātmaguptāvījaṃ tathā gokṣuravījayuktam ..
     savījapatrendrarajaḥsamānaṃsamāsitā kṣaudraghṛtañca tulyam .
     karṣaikamindorathamodakaṃ tat kāmāgnisandīpanametaduktam .. * ..

     vṛṣyaṃ tataḥ parataraṃ satataṃ na dṛṣṭamenaṃ niṣevya manujaḥ pramadāsahasram .
     gacchanna liṅgaśithilatvamavāpnuyācca nāgādhipaṃ vijayate balataḥ pramattaḥ ..
     kāntyā hutāśanamapi svarato mayūrān vāhaṃ yavena nayanena mahāvihaṅgam .
     bātānaśītimathapittagadaṃ samagraṃ śleṣmotthaviṃśatirujaḥ paramagnimāndyam ..
     durnāmakāmalabhagandarapāṇḍurogamehātisārakṛmihṛdgrahaṇīpradoṣān .
     kāsajvaraśvasanapīnasapārśvaśūlaśūlāmlapittasahitāṃścirajān samastān ..
     hatvā gadānapi ca tat punarapatyakāri sarvartupathyamatha sarvasukhapradāyi .
     vṛṣyaṃ balīpalitahāri rasāyanaṃ syāt śrīmūladevakathitaṃ paramaṃ praśastam ..
iti bhaiṣajyaratnāvalī ..

kāmāṅkuśaḥ, puṃ, (kāme kāmoddīpane aṅkuśa iva . nakhāghātena kāmoddīpanādasya tathātvam .) nakhaḥ . iti trikāṇḍaśeṣaḥ .. (kāmasya aṅkuśa iva .) śiśnaḥ . iti jaṭādharaḥ ..

kāmāṅgaḥ, puṃ, (kāmaṃ kāmoddīpakaṃ aṅgaṃ mukulaṃ yasya .) āmravṛkṣaḥ . iti jaṭādharaḥ ..

kāmāturaḥ, tri, (kāmena āturaḥ .) kāmārtaḥ . yathā . arthīlāghavamucchrito nipatanaṃ kāmāturo lāñcha nam .. iti navaratnamadhye dhanvantariḥ ..

kāmāndhaḥ, puṃ, (kāmena andhayati nijadhvanijanitamanmathoddopanena hatajñānaṃ karotīti . kāma + andha + ṇic + ac .) kokilaḥ . iti rājanirghaṇṭaḥ .. (kāmena andhaḥ . smarāndhaḥ . kāmavegena kartavyatājñānaśūnyaḥ ..)

kāmāndhā, strī, (kāmaṃ yatheṣṭaṃ andhayati . andha + ṇic + ac + ṭāp .) kastūrī . iti rājanirghaṇṭaḥ . (smareṇa andhā . kartavyajñānaśūnyā . pragalmānāyikāviśeṣaḥ . yathā, sāhityadarpaṇe 3 . 70 .
     lmarāndhā gāḍhatāruṇyā samastaratakovidā .
     bhāvonnatā daravrīḍā pragalmākrāntanāyakā ..
asyā udāharaṇaṃ yathā tatraiva .
     dhanyāsi yā kathayasi priyasaṅgame'pi viśrabdhacāṭukaśatāni ratāntareṣu .
     nībīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiñcidapi smarāmi ..
)

kāmāyuḥ [s] puṃ, (kāmaṃ yatheṣṭaṃ āyuryasya .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

kāmāyudhaḥ, puṃ, (kāmasya āyudhamiva mukule ākāro'sti asya . arśa āditvāt ac .) mahārājacūtaḥ . āmraḥ . iti rājanirghaṇṭaḥ .. kāmadevāstre klī ..

kāmāraṇyaṃ klī, (kāmaṃ manoharaṃ araṇyam .) manojñavanam . iti śabdamālā .. (kāmasya araṇyamiti vigrahe kandarpavanam ..)

kāmāriḥ, puṃ, (kāmasya ariḥ .) viṭamākṣikadhātuḥ . iti hemacandraḥ .. mahādevaḥ kandarṣanāśakatvāt ..

kāmārtaḥ, tri, (kāmena ṛtaḥ .) kāmapīḍitaḥ . kāmāturaḥ . yathā, meghadūte 5 .
     kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu ..

kāmāluḥ, puṃ, (kāmaṃ yatheṣṭaṃ alati puṣpavikāśena paryāpnotīti . ala paryāptau + uṇ .) raktakāñcanavṛkṣaḥ . iti śabdacandrikā ..

kāmāvasāyitā, strī, (kāmena svecchayā avasāyayati sarvāni avidyābāsanājālāni . kāma + ava + so + ṇic ṇini tato bhāvārthe tal .) kāmān svecchayā avasāyayituṃ śīlamasya kāmāvasāyī tasya bhāvaḥ . iti sārasundarī .. śivasyāṇimādyaṣṭadhaiśvaryāntargataiśvaryaviśeṣaḥ . ityamaraḥ śabdaratnāvalī ca .. sā tu satyasaṅkalpatā .. (aṣṭaiśvaryāṇi yathā,
     aṇimā laghimā vyāptiḥ prākāmyaṃ garimā tathā .
     īśitvañca vaśitvañca tathā kāmāvasāyitā ..
)

kāmāvasāyitvaṃ, klī (kāmāvasāyino bhāvaḥ . tvapratyayaḥ .) kāmavasāyitā . iti hemacandraḥ ..

kāmiḥ, puṃ, (kāmayate iti . kam + ṇic + iṇ .) kāmukaḥ . ratyāṃ strī . iti medinī ..

kāmikaḥ, puṃ, (kāmaḥ astyasya ṭhan .) kāraṇḍavapakṣī . iti śabdaratnāvalī .. (kāmena nirvṛttam . ṭhañ . kāmanirvṛttakarmaṇi klī . yathā, mahābhārate anuśāsanaparvaṇi .
     devatāstasya tuṣyanti kāmikaṃ tasya sidhyati ..)

kāminī, strī, (atiśayena kāmaḥ asyā asti iti . kāma + iniḥ + ṅīp .) atiśayakāmayuktā nārī . ityamaraḥ . 2 . 6 . 3 .. (yathā, manuḥ 8 . 112 .
     kāminīṣu vivāheṣu gavāmbhakṣye tathendhane .
     brāhmaṇābhyupapattau ca śapathe nāsti pātakam ..
) bhīrustrī . vandā . iti medinī .. dāruharidrā . madirā . strīsāmānyam . iti rājanirghaṇṭaḥ .. (yathā, āryāsaptaśatī 270 .
     karṇa śva kāminīnāṃ na śobhate nirbharaḥ premā ..)

kāminīśaḥ, puṃ, (kāminyāḥ kāminīpriyāñjanasya īśaḥ tatsādhanatvāt .) śobhāñjanavṛkṣaḥ . iti śabdacandrikā ..

kāmī, [n] puṃ, (atiśayena kāmayate . kama + ṇic + ṇiniḥ .) cakravākaḥ . pārāvataḥ . kāmukaḥ . iti medinī .. (yathā, meghadūte . 74 .
     sabhrūbhaṅgaṃ prahitanayanaiḥ kāmilakṣyeṣvamoghaiḥ ..) caṭakaḥ . iti śabdaratnāvalī .. candraḥ . iti trikāṇḍaśeṣaḥ .. ṛṣabhauṣadhiḥ . sārasapakṣī . iti rājanirghaṇṭhaḥ .. (sarvakāmavattvāt viṣṇuḥ . yathā, mahāmārate 13 . 149 . 83 .
     kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ..)

kāmīlaḥ, puṃ, (kāmamanugacchati iti khaḥ . pṛṣodarāditvāt sādhuḥ .) rāmaguvākaḥ . iti trikāṇḍaśeṣaḥ .. (kāmīna ityapi dṛśyate ..)

kāmukaḥ, tri, (kāmayate iti . laṣapatapadetyādinā . 3 . 2 . 154 . ukañ .) kāmī . tatparyāyaḥ . kamitā 2 anukaḥ 3 kamraḥ 4 kāmayitā 5 abhīkaḥ 6 kamanaḥ 7 kāmanaḥ 8 abhikaḥ 9 . ityamaraḥ . 3 . 1 . 20 .. (yathā, bhāgavate 9 . 23 . 17 .
     duṣyantaḥ sa punarbheje svavaṃśaṃ rājyakāmukaḥ ..)

kāmukaḥ, puṃ, (kama + ukañ .) aśokavṛkṣaḥ . atimuktakalatā . iti medinī .. caṭakaḥ . iti rājanirghaṇṭaḥ ..

kāmukakāntā, strī, (kāmukānāṃ kāntā priyā .) atimuktakalatā . iti rājanirghaṇṭaḥ ..

kāmukā, strī, (kama + ukaña + striyāṃ ṭāp . na ṅīp .) dhanādīcchāviśiṣṭā . tatparyāyaḥ . icchāvatī 2 . ityamaraḥ . 2 . 6 . 9 ..

kāmukī, strī, (kama + ukañ + jānapadakuṇḍeti . 4 . 1 . 42 . ṅīṣ .) maithunecchāvatī . tatparyāyaḥ . vṛṣasyantī 2 . ityamaraḥ . 2 . 6 . 9 .. (yathā, naiṣadhe 19 . 24 .
     aniśabhavadatyāgādenaṃ janaḥ khalu kāmukī subhagamabhidhāsyatyuddāmāparāṅkavadāvadaḥ ..)

kāmeśvarī, strī, (kāmyante iti kāmā viṣayāsteṣāṃ bhogyānāṃ pradāyitvena īśvarī .) kāmākhyāpañcamūrtyantargatamūrtiviśeṣaḥ . yathā --
     devyāścāpi naraśreṣṭha ! pañca rūpāṇi bhairava ! .
     śṛṇu vetāla ! guhyāni devairapi sadaiva hi ..
     kāmākhyā tripurā caiva tathā kāmeśvarī śivā .
     māradātha mahotsāhā kāmarūpaguṇairyutā ..
iti kālikāpurāṇe 61 adhyāyaḥ .. * .. asyā mantraṃ yathā, śrībhagavānuvāca .
     devyāḥ kāmeśvarīṃ mūrtiṃ śṛṇu vakṣyāmi bhairava ! .
     yasyāścintanamātreṇa sādhako lamate priyān ..
     tantraṃ tasyāḥ prathamatastato'nudhyānagocaram .
     tataḥ pūlākṛmaṃ vakṣye kramādvetālabhairava ! ..
     prajāpatistato vahnirindravījaṃ tataḥ param ..
     cūḍācandrārdhasahitaṃ caturthasvarasaṃyutam .
     idaṃ kāmeśvarīmantraṃ sarvakāmārthasādhanam .. * ..
tasyā dhyānaṃ yathā --
     rūpantu cintayeddevyāḥ kāmeśvaryā manoharam .
     prabhinnāñjanasaṃkāśāṃ nīlasnigdhaśiroruhām ..
     ṣaḍvaktrāṃ dvādaśabhujāṃ aṣṭādaśavilocanām .
     pratyekaṃ ṣaṭsu śīrṣeṣu candrārdhakṛtaśekharām ..
     maṇimuktādimāṇiktyakṛtāṃ mālāmuraḥsthale .
     kaṇṭhe ca bibhratīṃ nityaṃ sarvālaṅkāramaṇḍitām ..
     pustakaṃ siddhasūtrañca pañcavāṇavaraṃ tathā .
     khaḍgaṃ śaktiñca śūlañca bibhratīṃ dakṣiṇaiḥ karaiḥ ..
     akṣamālāṃ mahāpadmaṃ kodaṇḍañcābhayaṃ tathā .
     carma paścāt pinākañca bibhratīṃ vāmapāṇibhiḥ ..
     śuklaṃ raktañca pītañca haritaṃ kṛṣṇameva ca .
     vicitraṃ kramataḥ śīrṣaṃ aiśānyāṃ pūrbameva ca ..
     dakṣiṇaṃ paścimañcaiva tathaivottaraśīrṣakam .
     madhyañceti mahābhāga ! kramāt śīrṣāṇi varṇataḥ ..
     śuklaṃ māheśvarīvaktraṃ kāmākhyāraktamucyate .
     tripurāpītasaṃkāśaṃ sāradāharitaṃ tathā ..
     kṛṣṇaṃ kāmeśvarīvaktraṃ caṇḍāyāścitramiṣyate .
     dhammillasaṃyatakacaṃ pratiśīrṣaṃ prakīrtitam .
     siṃhoparisitapretaṃ tasmiṃllohitapaṅkajam .
     kāmeśvarī sthitā tatra īṣatprahasitānanā ..
     vicitrāṃśukasaṃprītā vyāghracarmāmbarā tathā .
     evaṃ kāmeśvarīṃ dhyāyeddharmakāmārthasiddhaye ..
ityādi kālikāpurāṇe 63 adhyāyaḥ ..

kāmodakaṃ, klī, (kāmena svecchayā dattaṃ udakam .) mṛtoddeśe svecchayā dattodakam . iti mitākṣarā ..

kāmodā, strī, (kutsito modo āmodo yasyāḥ . sahṛdayamanoharatvābhāvāt .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

kāmpilaḥ, puṃ, (kampilaḥ nadīviśeṣaḥ tasya adūre bhavaḥ aṇ .) kāmpilyadeśaḥ . iti śabdaratnāvalī .. (ayantu pāñcālasya dakṣiṇāṃśe vartate . iti harivaṃśaḥ ..)

kāmpilyaḥ, puṃ, (kampila + jātārthe ṣyañ .) guṇḍārocanīnāmasugandhidravyam . ityamaraṭīkāyāṃ bharataḥ .. (kampilāyā adūre bhavaḥ iti saṅkāśāditvāt ṇyaḥ .) uttaradeśaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 139 . 68 .
     mākandīmathagaṅgāyāstīre janapadāyutām .
     so'dhyavātsīt dīnamanāḥ kāmpilyañca purottamam .
     dakṣiṇāṃścāpi pāñcālān yāvaccarmanvatī nadī ..
)

kāmpillaḥ, puṃ, (kāmpila + aṇ nipātanāt sādhuḥ .) guṇḍārocanī . kamalāguṃḍī iti bhāṣā . ityamaraḥ . 2 . 4 . 146 .. tasya rūpāntarāṇi kampillaḥ . kampīlaḥ . kampilaḥ . kāmpilyaḥ . iti bharataḥ ..

kāmpillakā, strī, (kāmpilla + svārthe kana ṭāpa ca .) kāmpillaḥ . iti hārāvalī .. (kvacit klīve 'pi dṛśyate . yathā suśrute sūtrasthāne 45 aḥ .
     cūrṇaṃ kāmpillakaṃ vāpi tatpītaṃ guṭikākṛtam .)

kāmpīlaḥ, puṃ, (kāmpila + aṇ nipātanāt sādhuḥ .) kāmpillaḥ . iti śabdaratnāvalī .. (devīṃ kāmpīlavāsinīm . iti yajurvede ..)

kāmpīlakaḥ puṃ, (kāmpīla + svārthekan .) kāmpillaḥ . iti ratnamālā ..

kāmbalaḥ, puṃ, (kambalenāvṛtaḥ . kambala + aṇ .) kambalāvṛtarathaḥ . ityamaraḥ . 2 . 8 . 54 ..

kāmbavikaḥ, puṃ, (kambuḥ śaṅkhaṃ bhūṣaṇatvena śilpamasya ṭhak .) śaṅkhakāraḥ . ityamaraḥ . 2 . 10 . 8 . śāṃkhārī iti bhāṣā ..

kāmbukā, strī, (kutsitaṃ ambu yasyāḥ kap . koḥ kādeśaḥ .) aśvagandhā . iti ratnamālā ..

kāmbojaḥ, puṃ, (kambojadeśe bhavaḥ iti . aṇ .) kambo jadeśajaghoṭakaḥ . ityamaraḥ . 2 . 8 . 45 .. somavalkaḥ . punnāgavṛkṣaḥ . iti medinī .. (kambojaḥ abhijano yasya sindhvāditvāt aṇ .) mlecchajātiviśeṣaḥ . sa tu yavanatulyaḥ sagararājenāsya sarvaśiromuṇḍanaṃ kṛtam . yathā . harivaṃśe ..
     ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat .
     yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca .


kāmbojī, strī (kambojeṣu bhavaḥ kacchāditvāt aṇ ṅīp .) māṣaparṇī . māṣāṇī iti bhāṣā . ityamaraḥ 2 . 4 . 138 .. valakṣakhadiraḥ . iti medinī .. pāpiḍi khaera iti bhāṣā .. guñjā . kuṃca iti bhāṣā . vākucī . hākuc iti bhāṣā . iti rājanirghaṇṭaḥ ..

kāmyaṃ, tri, (kāmyate iti . kam + ṇic + karmaṇi yat .) kamanīyam . sundaram . iti hemacandraḥ ..
     (kāmyānāṃ svaphalārthañca doṣaghātārthameva ca .
     ataḥ kāmyaṃ naimittikaṃ prāyaścittamiti sthitiḥ ..
iti jāvālaḥ ..) kāmanāyuktavyaktiḥ . kartavyakarma . yathā, mugdhabodhaṭīkākṛdrāmatarkavāgīśadhṛtā smṛtiḥ
     yat kiñcit phalamuddiśya yajñadānajapādikam .
     kriyate kāyikaṃ yacca tatkāmyaṃ parikīrtitam ..


kāmyadānaṃ, klī, (kāmyañca tat dānañceti .) kamanīyasya vastuno varastrīratnādinī dānaṃ kāmanayā vā dānaṃ . iti bharataḥ .. tatparyāyaḥ . pravāraṇam 2 . ityamaraḥ . 3 . 2 . 3 .. (yathā, garuḍapurāṇe .
     apatyavijayaiśvaryasvargārthaṃ yatpradīyate .
     dānaṃ tat kāmyamākhyātaṃ ṛṣibhirdharmacintakaiḥ ..
)

kāyaṃ, klī, manuṣyatīrtham . iti medinī .. (kaḥ prajāpatirdevatāsya . kasyet . 4 . 2 . 25 . ityaṇ idantādeśaśca tataḥ ādivṛddhiḥ .) prājāpatyatīrtham . tattu svalpāṃṅgulyormūlam . kaniṣṭhānāmikayoradhobhāga iti yāvat . ityamarabharatau .. (yathā manuḥ 2 . 59 .
     aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate .
     kāyamaṅgulimūle 'gre daivaṃ pitryaṃ tayoradhaḥ ..
)

kāyaḥ, puṃ, (ko vrahmāsya devatā kasyet . 4 . 2 . 25 . ityaṇ . idantādeśaśca . yasyetilopāt parattvādādivṛddhiḥ kadaivatam . sa tu brāhmatīrtham . (kāyati prakāśate iti ac .) mūrtiḥ .
     (kāyaḥ sannihitāpāyaḥ sampadaḥ padamāpadām .
     samāgamāḥ sāpagamāḥ sarvamutpādi bhaṅguram ..
iti hitopadeśaḥ ..) saṃghaḥ . lakṣyaḥ . svabhāvaḥ . iti medinī .. prājāpatyavivāhaḥ . iti smṛtiḥ .. (yathā manuḥ 3 . 38 .
     ārṣoḍhājaḥ sutastrīṃstrīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ ..) asya lakṣaṇaṃ udvāhaśabde draṣṭavyam .. mūladhanam . yathā -- nāradaḥ .
     kāyāvirodhinī śaśvat paṇārdhādyā tu kāyikā ..

kāyamānaṃ, klī, (kāyasya mānamiva mānamasya .) tṛṇakuṭīraḥ . iti trikāṇḍaśeṣaḥ ..

kāyavalanaṃ, klī, (kāyo valyate ācchādyate anena . valastṛtau karaṇe lyuṭ .) kavacam . iti hārāvalī . 73 ..

kāyasthaḥ, puṃ, (kāyeṣu sarvabhūtaśarīreṣu antaryāmitayā tiṣṭhatīti . kāya + sthā + kaḥ .) para mātmā . (yathā uttaragītāyām .
     kāyastho'pi na kāyasthaḥ kāyastho'pi na jāyate .
     kāyastho'pi na bhuñjānaḥ kāyastho'pi na badhyate ..
kāye brahmakāye tiṣṭhatīti . kāya + sthā + kaḥ .) narajātiviśeṣaḥ . iti medinī .. tatparyāyaḥ . kūṭakṛt 2 pañjīkaraḥ 3 . iti trikāṇḍaśeṣaḥ .. karaṇaḥ 4 pañjikārakaḥ 5 . iti jaṭādharaḥ .. tasyotpattyādiryathā
*) . kāyasthītpattyādau granthakṛtā rājñā yāni pramāṇāni saṃgṛhītāni taditarāṇyadhunā prāptāni . katipayapraśastaprāmāṇyapramāṇānyatroddhṛtānīti . tad yathā --
     kṣaṇaṃ dhyānasthitasyāsya sarvakāyādvinirgataḥ .
     divyarūpaḥ pumān haste masīpātrañca lekhanī ..
     citragupta iti khyāto dharmarājasamīpataḥ .
     prāṇināṃ sadasatkaṃrmalekhyāya sa nirūpitaḥ .
     brahmaṇātīndriyajñānī devāgnyoryajñabhuk sa vai .
     bhojanācca sadā tasmādāhutirdīyate dvijaiḥ ..
     brahmakāyīdbhavo yasmāt kāyasthī varṇa ucyate .
     nānāgotrāśca tadvaṃśyāḥ kāyasthā bhuvi santi vai ..
iti padmapurāṇe sṛṣṭikhaṇḍam .. * .. dattātreya uvāca .
     trikālajñaṃ mahāprājñaṃ pulastyamunipuṅgavam .
     upasaṅgamya papraccha bhīṣmaḥ śastrabhṛtāmbaraḥ ..
     catuṇāmapi varṇānāmāśramāṇāṃ tathaivaca .
     sambhavaḥ saṅkarādīnāṃ śruto vistarato mayā ..
     kāyasthotpattayo lokekhyātāścaiva mahāmane .
     bhūya eva mahāprājña ! śrotumicchāmi tattvataḥ ..
     vaiṣṇavā dānaśīlāśca pitṛyajñaparāyaṇāḥ .
     sudhiyaḥ sarvaśāstreṣu kāvyālaṅkārabodhakāḥ ..
     poṣṭāro nijavargāṇāṃ brāhmaṇānāṃ viśeṣataḥ .
     tānahaṃ śrotumicchāmi kathayasva mahāmune ! ..
     etanma saṃśayaṃ vipra ! vaktumarhasyaśeṣataḥ .
     iti pṛṣṭo muniprājñaḥ, gāṅgeya ! śṛṇu tattvataḥ ..
     palastya uvāca .
     śṛṇu gāṅgeya ! vakṣyāmi kāyasthotpattikāraṇam .
     na śrutaṃ yat tvayā pūrbaṃ tanme kathayataḥ śṛṇu ..
     yenedaṃ sakalaṃ viśvaṃ sthāvaraṃ jaṅgamaṃ tathā .
     utpādya pālyate bhūyo nidhanāya prakalpate ..
     avyaktaḥ puruṣaḥ śānto brahmā lokapitāmahaḥ .
     yathā'sṛjat purā viśvaṃ kathayāmi tava prabho ..

     mukhatī'sya dvijā jātā bāhubhyāṃ kṣattriyāsthathā .
     ūrubhyāñca tathā vaiśyāḥ padbhyāṃ śūdrāḥ samudbhavāḥ ..
     dvicatuḥṣaṭpadādīṃśca plavaṅgamasarīsṛpān .
     ekakāle'sṛjat sarvaṃ candrasūryagrahāṃstathā ..
     evaṃ bahuvidhānena viśvamutpādya bhārata ! .
     uvāca taṃ sutaṃ jyeṣṭhaṃ kaśyapaṃ cātivejasam ..
     pratiyatnena bhoḥ pattra jagat pālaya suvrata ! .
     ityājñāpya sutaṃ jyeṣṭhaṃ ṛṣisambhavahetukam ..
     tatastu brahmaṇā tena yat kṛtaṃ tannibodha me ..

     daśavarṣasahasrāṇi daśavarṣaśatāni ca .
     samādhistho'bhavat prāṇān saṃyamya śāntamānasaḥ ..
     tataḥ samāhitamatairyadbhūtaṃ tadvadāmi te .
     taccharīrānmahābāhuḥ śyāmaḥ kamalalocanaḥ ..
     kambugrīvo gūḍhaśirāḥ pūrṇacandranibhānanaḥ .
     lekhanaucchedanāhasto masībhājanasaṃyutaḥ ..
     niḥsṛtya darśane tasthau brahmaṇo'vyaktajanmanaḥ .
     uttamaḥ suvicitrāṅgaḥ dhyānastimitalocanaḥ ..
     tyaktvā samādhiṃ gāṅgeya ! taṃ dadarśa pitāmadvaḥ .
     adho'rdhastannirīkṣyātha puruṣaścāgrataḥ sthitaḥ ..
     nāmadheyaṃ hi me tāta . vaktumarhasyataḥparam .
     yathocitañca yat kāryaṃ tat tvaṃ māmanuśāsaya ..
pulastya uvāca .
     ityākarṇya tato brahmā puruṣaṃ svaśarīrajam .
     prahṛṣya pratyuvācedamānanditamatiḥ punaḥ ..
     sthiracittaṃ samādhāya dhyānasthamatisundaram .
     maccharīrāt samudbhūtastasmāt kāyasthasaṃjñakaḥ ..
     citragupteti nāmnā vai khyāto bhuvi bhaviṣyasi .
     dharmādharmavivekārthaṃ dharmarājapure sadā ..
     sthinirbhavatu te vatsa ! mamājñāṃ prāpya niścalām .
     kṣattavarṇocito dharmaḥ pālanīyo yathāvidhi ..
     prajāḥ sṛjakha bhoḥ puttra bhuvi bhārasamanvitāḥ .
     tasmai dattvā varaṃ brahmā tatraivāntaradhīyata ..
pulastya uvāca .
     citraguptānvaye jātāḥ śṛṇu tān kathayāmi te .
     śrīmadrā nāgarā gaurāḥ śrauvatsaścaiva māthurāḥ ..
     ahiphaṇāḥ saurasenāḥ śaivasenāstathaiva ca .
     varṇāvarṇadvayañcaiva ambaṣṭhādyāśca sattam ! ..
     śṛṇa teṣāñca karmāṇi kuruvaṃśavivardhana ! .
     puttrān vai sthāpayāmāsa citragupto mahītale ..
     dharmādharmavivekajñaścitraguptī mahāmatiḥ .
     bhūsthānaṃ bodhayāmāsa sarvasādhanamuttamam ..
     pūjanaṃ devatānāñca pitṝṇāṃ yajñasādhanam .
     varṇānāṃ brāhmaṇānāñca sarvadātithisevanam ..
     prajābhyaḥ karamādāya dharmādharmavilokanam .
     kartavyaṃ hi prayatnena puttrāḥ svargasya kāmyayā ..
     yā māyā prakṛtiḥ śaktiścaṇḍau caṇḍapramardinī .
     tasyāstu pūjanaṃ kāryaṃ siddhiṃ prāpya divaṃ gatāḥ ..
     svargādhikāramāsādya yato yajñabhujaḥ sadā .
     bhavadbhiḥ sā sadā pūjyā dhyātavyā saphalādibhiḥ ..
     bhavantī siddhidā nityaṃ puttradā sā tu caṇḍikā .
     tathācoktā murāpeyā yānapeyā dvijātibhiḥ ..
     vaiṣṇavaṃ dharmamāśritya madvākyaṃ pratipālaya .
     kartavyaṃ hi prayatnena lokadvayahitāya vai ..
     anuśiṣya sutānevaṃ citragupto divaṃ yayau .
     dharmarājasyādhikārī citragupto babhūva ha ..
     khayaṃ bhīṣma ! samutpannāḥ kāyasthā ye prakīrtitāḥ .
     ye pṛṣṭāsve mayā khyātāḥ saṃvādaṃ śṛṇu tatparaḥ ..
     ahaṃ te kathayiṣyāmi vicitraṃ paramādbhutam .
     prabhāvaṃ citraguptasya samudbhūtaṃ yathā punaḥ ..
pulastya uvāca .
     saudāso nāma rājābhūt samaste kṣitimaṇḍale .
     sadā pāparataḥ so'tha dharmādharmaṃ na vindati ..
     sa yathā svargamāsādya lebhe puṇyaphalaṃ śṛṇu .
     sarvapāpo durācāraḥ sarvadharmavivarjitaḥ ..
     rājanītigataṃ dharmaṃ na jānāti kathañcana .
     ātithyajayakarmāṇi tattatsādhanamuttamam ..
     na kartabyaṃ dvijaiḥ kvāpi mayājñaptairmahītale evamājñaptavāṃlloke daivapitreyakarmaṇi ..
     parityajya svakaṃ deśaṃ tato deśāntaraṃ yayau .
     ye kecidvasatiṃ cakrurlokeṣu brāhmaṇādiṣu ..
     tataḥ prabhṛti gāṅgeya ! na yajñahavanaṃ kvacit ..

     na ko'pi kurute bhīṣma ! puṇyaṃ tatra niṣevitam .
     gṛhītvā brāhmaṇādibhyaḥ karaṃ karmavidūṣakaḥ ..
     aho dharmabhṛtāṃ śreṣṭha śṛṇu karma vipākajam ..
     kālenānyena gāṅgeya saudāso vicaran mahīm .
     kārtike śuklapakṣe ca dvitīyā cīttamā tithiḥ .
     tasyāṃ kāryañca kāyasthaiścitraguptasya pūjanam ..
     mahatībhaktibhāvena dhūpadīpādibhistathā ..
     daivayogāttathāyātaḥ saudāsaḥ paryaṭanmahīm .
     śraddhāyuktaśarīreṇa dṛṣṭvā ca pajanaṃ tataḥ .
     kṛtvā supūjanaṃ tatra citraguptasya bhaktitaḥ ..
     gatapāpo'bhavat sadyaḥ saudāso'sau mahīpatiḥ .
     citraguptaprabhāveṇa gato lokaṃ suṇalayam ..
     idaṃ vicitramāhātmyaṃ citraguptaprabhāvajam .
     kathitaṃ nṛpaśārdūla ! kimanyat śrotumicchasi ..
     ityākarṇya tato bhīṣmaḥ pratyuvāca muniṃ tataḥ .
     vidhinā kena tatrāpi pūjā kāryā mahāmune ! ..
     ko mantraḥ ko vidhisvatra sarvaṃ tadvadra me prabho .
     yāmāsādya muniśreṣṭha ! saudāsaḥ svargamāptavān ..
     pulastya uvāca .
     citraguptasya pūjāyā vidhānaṃ kathayāmyaham .
     naivedyairghṛtapakvaiśca yathākālodbhavaiḥ phalaiḥ ..
     gandhapuṣpopahāraiśva dhūpadīpaiḥ samāsataḥ .
     citraguptañca saṃpūjya śraddhābhaktisamanvitaḥ ..
     navakumbhaṃ samānīya pānīyaparipūritam .
     śarkarāpūritaṃ kṛtvā pātraṃ tasyopari nyasyet ..
     pūjānte ca prayatnena dātavyañca dvijanmane .
     brāhmaṇān bhojayettatra kāyasthānapi mantravit ..
     masībhājanasaṃyuktaḥ sadā carasi bhūtale .
     lekhanīcchedanīhastacitragupta ! namo'stu te ..
     citragupta namastubhyaṃ namastaṃ dharmasṛpiṇe .
     teṣāṃ tvaṃ pālakī nityaṃ namaḥ śāntiṃ prayaccha me ..
     santreṇānena rājendra citraguptasya pūjanam .
     evaṃ saṃpūjya vidhivat saudāso bhaktibhāvataḥ ..
     acirāt pāpasaṃmukto rājyaṃ kṛtvā mṛto nṛpaḥ .
     nīto'sau yamadūtaiśca yamalokaṃ bhayānakam ..
     citraguptantadāpṛcchaddharmarājo'pi bhārata ! ..
     dharmarāja uvāca .
     saudāso'sau durācāraḥ pāpakarmasadārataḥ .
     yāni kāni ca pāpāni rājāsau kṛtavān bhuvi ..
     pṛṣṭo'sau yamarājena dharmādharmaviśāradaḥ .
     dharmarājaṃ tataḥ prāha citragupto mahāmatiḥ ..
     vipākaṃ dharmajaṃ jñātvā taṃ prahasyābrabīdvacaḥ ..
     cicagupna uvāca .
     jāne'haṃ pāpakarmāsau rājāyaṃ viditaḥ sadā .
     tvatprasādādahaṃ saure ! pūjyo'smi vasudhātale ..
     tvayā dattaṃ varaṃ syānaṃ bhaktaste'haṃ sadā priyaḥ .
     iti jñātvā vadāmyatra rājāpāpo'sti me matiḥ ..
     pūjāṃ cakāra rājāsau dvaṣṭvā pūjāñca māmakīm .
     atastaṣṭo'smi he deva ! yātu viṣṇupadaṃ nṛpaḥ ..
     yamenājñāpito rājā vaiṣṇavaṃ padamāptavān .
     ye cānye pūjayiṣyanti citraguptaṃ mahītale ..
     kāyasthāḥ pāpanirmuktā yāsyanti paramāṃ gatim .
     tasprāt lamapi gāṅgeya ! pūjāṃ kuru vidhānataḥ ..
     dattātreya uvāca .
     munervacanamākarṇya bhīṣmaḥ prayatamānasaḥ .
     cakāra pūjanaṃ tatra citraguptasya tatparaḥ ..
     kārtike śuklapakṣe tu dvitīyāyāñca bhārata ! .
     yamañca citraguptañca yamadūtāṃśca pūjayet ..
     ato yamadvitīyeti saṃjñā loke babhūva ha .
     tenaiva bhaginīhaste bhoktavyaṃ puṣṭivardhanam ..
     nityaṃ yaśasyamāyuṣyasarvakāmārthasiddhidam .
     dānāni dāpayedyastu bhaginyai ca viśeṣataḥ ..
     kāle tatra ca saṃpūjya citraguptañca lekhakam citraiśca citrapuṣpaiśca raktacandanamiśritaiḥ ..
     naivedyaṃ dīyate tasmai modakaṃ guḍamiśritam ..
     bhīṣmoktaprārthanā yathā -- utpattau pralaye caiva bhogye dāne kṛtākṛte .
     lekhakastvaṃ sadā śrīmāṃścitragupta namo'stute ..
     śriyā saha samutpanna samudramathanīdbhava ! .
     citragupta mahābāho ! mamādya varado bhava ..
     cibaguptastu santuṣṭo bhīṣmāya ca varaṃ dadau .
     matprasādānmahābāho mṛtyuste na bhaviṣyati ..
     smariṣyasi yadā mṛtyuṃ tadā mṛtyurbhaviṣyati .
     iti tasmai varaṃ dattvā citragupto divaṃ yayau ..
     anena vidhinā yastu citraguptasya pūjanam .
     kariṣyati mahābuddhe tasya puṇyaphalaṃ śṛṇu ..
     ihaiva vipulān bhogān bhuktvā sarvān manorathān .
     akṣaya viṣṇulokañca naro yāti na saṃśayaḥ ..
     citraguptakathāṃ divyāṃ kāyasthotpattisaṃjñakām .
     bhaktiyuktena matasā ye śṛṇvanti narottamāḥ ..
     dīrghāyuṣo bhaviṣyanti sarvavyādhivivarjitāḥ .
     sarve viṣṇapadaṃ yānti yatra yānti tapodhanāḥ ..
iti bhaviṣyapurāṇe citraguptakāyasthītpattimāhātmyakatha samāptā .. * ..
     evaṃ hatvārjunaṃ rāmaḥ sandhāya niśitān śarān .
     eka eva yayau hantuṃ sarvānevāturān nṛpān ..
     kecit gahanamāśritya kecit pātālamāviśan .
     sagarbhā candrasenasya bhāryā dālbhyāśramaṃ yayau ..

     tato rāmaḥ samāyāto dālabhyāśramamanuttamam .
     pūjito muninā sadyaḥ pādyārdhyācamanādibhiḥ ..
     dadau madhyāhnasamaye tasmai bhojanamādarāt .
     rāmastu yācayāmāsa hṛdisthaṃ svamanīratham ..
     yācayāmāsa rāmācca kāmaṃ dālbhyo mahāmuniḥ .
     tatastau paramaprītau bhojanaṃ cakraturmudā ..
     bhojanānantaraṃ dālbhyaḥ papraccha bhārgavaṃ prati .
     yattvayā prārthitaṃ deva tat tvaṃ śaṃsitumarhasi ..
     rāma uvāca .
     tavāśrame mahābhāga sagarbhā strau samāgatā .
     candrasenasya rājarṣeḥ kṣattriyasya mahātmanaḥ ..
     tanme tvaṃ prārthitaṃ dehi hiṃseyaṃ tāṃ mahāmune .
     tato dālbhyaḥ pratyuvāca dadāmi tava vāñchitam ..
     dālbhya uvāca .
     striyo garbhamamuṃ bālaṃ tanme tvaṃ dātumarhasi .
     tato rāmo'bravīddālbhyaṃ yadarthamahamāgataḥ ..
     kṣattriyāntakaraścāhaṃ tat tvaṃ yācitavānasi .
     prārthitaśca tvayā vipra ! kāyastho garbha uttamaḥ ..
     tasmāt kāyastha ityākhyā bhaviṣyati śiśoḥ śubhā ..
     evaṃ rāmo mahābāhurhitvā taṃ garbhamuttamam .
     nirjagāmāśramāt tasmāt kṣattriyāntakaraḥ prabhuḥ ..

     kāyastha eṣa utpannaḥ kṣattriyyāṃ kṣattriyāttataḥ .
     rāmājñayā sa dālabhyena kṣattradharmādvahiṣkṛtaḥ ..
     kāyasthaṣarmo'smai dattaścitragaptaśca yaḥ smṛtaḥ .
     tadgītrajāśca kāyasthā dālbhyagotrāstato'bhavan ..
     dālabhyopadeśatasta vai dharmiṣṭhāḥ satyavādinaḥ .
     sadācāraparā nityaṃ ratā hariharārcane ..
     devaviprapitṛṇāñca atithaunāñca pūjakāḥ ..
iti skānde reṇukāmāhātmyam .. * ..
śrīhara uvāca . bhūyaste'haṃ pravakṣyāmi vagaleti manūttamam . yasya grahaṇamātreṇa kāyastho viprasevakaḥ .. pārvatyuvāca . atīva citraṃ śambho ! tvamuktavānāvayorupa . śūdrāt kanīyasī jātirabhavadviprasevakaḥ .. śroṣyāmyādau hi kāyasthavṛttāntaṃ brūhi vistarāt . kāyasthaḥ kṣattraviṭśūdrānṛte viprārcakaḥ katham .. kena prakāreṇa ca vā vagaleti gṛhītavān . tataśca siddhavidyāyā vagalāyā vareśvara ! .. śroṣyāmi mahimānañca sādhanaṃ tvatta eva hi .. hara uvāca . brahmapādāṃśato janma cātaḥ kāyasthanāmabhṛt . kakāraṃ brāhmaṇaṃ vidyādākāraṃ nityasaṃjñakam .. āyantu nikaṭaṃ jñeyaṃ tatra kāye hi tiṣṭhati . kāyastho'taḥ samākhyāto bhasīśaṃ proktavāṃśca yam .. jīvekṣaṇe bhṛgupade janmatvāt śobhanā dhiyaḥ . śaṭhaśca śūratā kiñcidanekapratipālakṛt .. janmāvadhi dvijārcāyāṃ matireva nirantaram . kuśāsanādi sakalaṃ gṛhītvā mastakopari .. anugacchāmi satatamiti cintāmanāḥ sadā . śaṭhatvāccaturatvācca viprasevāmanukṣaṇam .. vāñchatyeva masīśaḥ sa sadodvegītimāvahan . brāhmaṇaṃ hīśvaraṃ jñātvā bhaktyā stauti puṭāñjaliḥ .. yaṃ yaṃ gacchati vipraśca masīśaścānugacchati . nadyādau gatvā cedvipraḥ snātvā kuryāttapo'pi ca .. yāvattāvacca tiṣṭhet sa kṣudhayā pīḍito'pi ca . tathāpi nāsanaṃ lāti śire dhartuṃ, dvijo'pi ca .. masīśāyādīkṣitāya kṣattravaiśyopamāya ca . aśūdrāyeti voḍhuṃ na dadātyevāsanādikam .. pārvatyuvāca . citraṃ bravīṣi he nātha kāyastho'śūdra eva kim . jāne śūdrakaniṣṭhaṃ taṃ śūdratulyaḥ kathaṃ sa na .. kṣatravaiśyopamo hyuktastvayaiṣa kathamīśvara ! .. hara uvāca . brahmapādāṃśata śūdramasīśau dvo babhūvatuḥ . śūdrāt paraḥ kaniṣṭhaḥ sa cātaḥ vatali ! ṛtañca tat .. kintu sāmādivedān hi kṣatro viṭ śūdra eva hi . gṛhītavānna tat kiñcinmasīśo'lasataḥ śive ! .. ato yajñopavītī na te hi yajñopavītinaḥ . ete syurvaidikācārā masīśo hi svamāvataḥ .. masyā saha tu lekhanyā sarvaṃ lekhitumīśvaraḥ . lekhituṃ naiva śaknoti vaidikaṃ kiñcitaṃ kila .. ato hṛdi vicāryātha khedena vipramīśvaram . jñātvā bhaktyānugaccheddhi yatra yāti dharāsuraḥ .. kṛtatretādvāpareṣu gateṣvapi masīśakaḥ . tadapi tyaktavānnaiva dṛḍhāṃ bhaktiṃ dvijeṣu ca .. tato hi kṛpayā vipraḥ kāyasthamanugṛhya hi . sālasaṃ prādadadvidyāṃ bagaseti tava priye ! .. yato dīkṣāmātrameva pavitraḥ kāryasiddhitā . tataḥ kuśāsanādīṃśca voḍhuṃ prādāt śiropari .. evaṃ prakāreṇa kāli ! viprāṇāmanugāḥ kalau .. kāyasthāḥ kālike ! devi ! punastadvibhavaṃ śṛṇa .. kaliprathamato rājā kṣattriyāṇāṃ mahābalaḥ . suyajñanāmā gomedhamakhamārabdhavān priye .. āhūtavāṃśca sarvān sa caturyojanamadhyataḥ . brāhmaṇān bhrāntivaśataḥ kevalaṃ sutapasaṃ vinā .. prāptāhvānadvijān yāto dṛṣṭvā sutapasaḥ priyā . dhavaṃ tiraskṛtavatī yathaitacchṛṇu kālike ! .. he svāmiṃstvāṃ nṛpo mūrkhaṃ matvā nāhūtavān makhe . kevalaṃ tava pāṇḍityaṃ matsamīpe na śobhate .. sutapā uvāca . kānte ! bravīmi viprāṇāṃ yat kartavyaṃ śṛṇuṣva tat yātrāmātraṃ vahannannaṃ kāṅkṣitavyaṃ na cādhikam .. vidvāṃścedvidyā dātavyā kvāpi nānārjavaṃ caret . mūrkhaścet kevalā sandhyā sadopāsyā prayatnataḥ .. priye tena ca vaktavyamṛtamevāpriyantvapi . vipreṇa satataṃ kāryaṃ vaidyamāgamikañca tat .. ṛtau gacchecca svāṃ kāntāṃ mudā kālañca pātayet . kālīṃ kālādikaṃ vāpi japedvipro nirantaram .. svayaṃ svabhāvato nṝṇāṃ kṣattrādīnāṃ śivaṃ vacaḥ . vaktavyaṃ cenna gṛhṇanti viprahānirna tatkṣatiḥ .. brāhmaṇyuvāca . sumānuṣatvaṃ te kānta ! suvipratvaṃ dhava ! tvayi . tiṣṭhatveva ciraṃ vipra te'ntau me maraṇaṃ śivam . kāṃsyakaṅkaṇavalayau saṅginau me mṛtāvadhi .. sutapā uvāca . priye te hyadhunā tīvraṃ dhanāntaḥkaraṇaṃ sadā . vinā nimantritenāpi gatvā cānīyate dhanam .. ityuktvā sutapāḥ kāntāṃ gatvā rājasabhāṃ priye ! . rāntaṃ suyajñaṃ varaṇaṃ provāca nṛpatiṃ dvijaḥ .. re suyajña ! vināhvānairagacchaṃ te sabhāmaham . viprāṇāṃ raṇaṃ rājan ! kṣatriyāṇāṃ tathaiva ca .. kṛtaṃ tadapi nāhaṃ re tvayā dṛṣṭaḥ svacakṣuṣā . bhraṣṭo bhavatu te yajñaḥ śrīśca yātu sthalāntaram .. krudhaitaduktvā sutapāstato nṛpasadaḥ sthalāt . vipro niḥsṛtavān rājā bhītena manasābravīt .. he purohita ! he vipra ! he'ṅgiro'sau gataḥ sa kaḥ . re ityuktvā sabhāmadhye vṛttāntaṃ vada vistarāt .. nṛpājñayā kṣatriyārthaṃ paṭṭādivastrasaṃkulam . svarṇāṅgurīyakamapi cānetuṃ gatavān hi yaḥ . koṣamandiramālokya rājāntikamathāgataḥ .. ityabravīcca rājānaṃ citrante koṣamandire . kiñcicca vastu dṛṣṭaṃ na dṛṣṭaṃ bhasmatṛṇādikam .. śrutvaitat vismito rājā'bravīccaitat purohitam . he purohita ! vipra ! tvaṃ kṛtavān yattvabhūcca tat .. ko'parādho'sti me vipraḥ kathaṃ śaptvā gataḥ prabho ! . koṣamandirasaṃpātasaṃvādaṃ dattavānayam .. koṣe nāsti dhanaṃ kiñcit sarvaṃ bhasmatṛṇādikam . śrutvaitadaṅgirā brūte sutapā yatra tatpaṭa .. tato durge sa rājā ca tūrṇaṃ svarṇakuṭhārakam . gale baddhvā dvijakulairgatavān sutapo'ntikam .. aṅgirādidvijāḥ sarve tatrāṭya sutapodvijam . stutiñcakruḥ sa rājā ca dūrastho bhaktito'stavīt .. aṅgiraḥprabhṛtaya ūcuḥ . dharāmaravara ! prājña ! no varastvaṃ dharātale . rājñaḥ śivaṃ no mānaṃ tvadyācāmaha umeśahṛt ! .. devastvaṃ devatājñastvaṃ paṇḍitānāñca paṇḍitaḥ . dayālo ! no dayasva jña ! namaste varato vara ! .. brahma brahmajña eva tvaṃ brāhmaṇeśvara mānada ! . rājñaḥ śivaṃ no mānaṃ tvadyācāmaha umeśahṛt ! .. suyajñarāja uvāca . he nātha ! he dhareśeśa ! dharmakarmavidhāyaka ! . varṇeśvara ! namastubhyaṃ vande te caraṇāmbujam .. he brahmaṇyadeva ! he nātha he dharāmara he prabho ! . kṛpāṃ kuru namastubhyaṃ praṇamāmi padaṃ tava . nāhaṃ jānāmi te pūjāṃ nāhaṃ jānāmi te stutim .. nāhaṃ jānāmi te dhyānaṃ mūḍhaṃ māṃ kṛpayā daya .. sutapā uvāca . kimarthaṃ stutha he viprāḥ kimarthaṃ stauṣi he nṛpa ! . gaccha yāta makhaṃ gavyaṃ sukhena saphalaṃ kuru .. śrutveti sutapovākyaṃ suyajñaḥ sukhamānasaḥ . kṛtāñjalipuṭo rājā cābrāvīdidamuttamam .. rājovāca . nimantraṇantu viprendra ! bhojyañca sakalottamam . gṛhṇāparādhasāhasraṃ kṣamasva me kṛpāṃ kuru .. aparādhasahasrāṇi kṛtavānahamavyaya ! . gṛhṇa madrājatīṃ mudrāmayutāṃ māṃ kṛpāṃ kuru .. matsabhāsthā dvijā hyete procuḥ pāṇḍityamadbhutam . guṇāṃśca te bahuvidhān śrutvāhaṃ sukhamānasaḥ .. kṣamasva nātha ! me doṣamekaṃ praśnottaraṃ vada . matsabhāstho budhaḥ ko'pi na bravīti vidāmbara ! .. āgacchati kalirghorastatra ke bhaktito dvijān . arciṣyantīti śrutvā me varañca maraṇaṃ śivam .. śrutvaitat sutapā vipro'bravīcca sadayo nṛpam .. sutapā uvāca . he suyajña nṛpaśreṣṭha ! brāhmaṇātipriyo nṛpaḥ . paśyaitān viprabhṛtyāṃstvamāsanādiśirodhṛtān .. etadghorakalāvete bhaviṣyanti dvijārcakāḥ . jātyā masīśāḥ kāyasthā brāhmaṇeśvaramānasāḥ .. mahāvidyopāsakāśca guṇataḥ kṣatriyopamāḥ . kalau hi kṣatriyābhāvāt vaiśyābhāvācca suvrata ! .. ete bhaktyā bhaviṣyanti viprāmānasahiṣṇavaḥ . viprapriyā viprabhaktā vipramānapradā yataḥ .. mahāvidyāptitaścaite kṣatrakarmakṛtaḥ kalau . masyā eveśa ityasmāt masīśo'sau nigadyate .. brahmaṇo vipramūrtestu pādāṃśe sambhavanti tat . kāyasthā iti saṃjñāḥ syuḥ suyajñaiṣāṃ śivā matiḥ .. śrutvaitat sakalaṃ rājā vṛttāntaṃ sutapomukhāt . premāśrubhirnṛtyakārī kṛtāñjalipuṭo'bravīt .. rājovāca . itaḥ paramṛṣe'hañcet mriye tadapi macchivam . śrutaṃ yattava jātīnāṃ kṣatrahīnakalau sukham .. tato 'tituṣṭaḥ sutapā uvāca madhuraṃ nṛpam . suyajña ! sumatistvaṃ hi tvatto viprapriyo na hi .. mānena brāhmaṇānāṃ hi varañca maraṇaṃ nayeḥ .. suyajñovāca . he nātha sutapo vipra ! śrutaṃ yanme'ṅgakṛnmukhāt . kṛpayā śṛṇu tat savva te jātermahimānamu .. brāhmaṇo brahma jānāti nānyajātiriti śrutiḥ . brahmajñānī sadā vipro na cedbrāhmaṇasaṃjñakaḥ .. vinā prayuktiṃ yo vipra upakārī svayaṃ bhavet . āśīḥ karoti brūte ca kṣatrādīnāṃ śivaṃ vacaḥ .. sa eva sākṣādbahmeti viprāṇāṃ jātilakṣaṇam . brāhmaṇājñāvaco ye na gṛhṇanti pālayanti ca .. gurvājñālaṅghanaṃ pāpaṃ spṛśetteṣāṃ śarīrataḥ . pitreti sakalaṃ coktaṃ te ca sandigdhajātayaḥ .. vaśīkārādi sakalaṃ sṛṣṭisthitilayañca yat . śaknuvanti hi kartuṃ te viprāḥ pitreti coktamu .. vināyāsairmudā yo yat viprāya śaktito dadat . mudā tadeva gṛhṇāti viprāṇāmiti lakṣaṇam .. keṣāmapi na kāpaṭyaṃ kurute brāhmaṇaḥ kvacit . vināparādhairna śapediti tajjātilakṣaṇam .. hiṃsre bhavati hiṃsraḥ sa śaṭhe śāṭhyaṃ samācaret . ārjavañcendriyagrāmān svavaśe sthāpayecciram .. dayāluśca sadā vipra iti puttra hṛdi smaran . bhītyā bhaktyā sadā pūjyaḥ piteti brūtavāṃśca me .. kaṭūktyā yadi gṛhṇāti hṛdā duḥkhena rāti cet . tadvipro duḥkhaṃ bhajate dāturnaiva śivaṃ kvacit .. vittaśāṭhyaṃ gṛhṇaśāṭhyaṃ kāryaṃ nobhayataḥ kvacit . ityapyātmaja viprācca śrutaṃ śāsanasammatam .. śṛṇu putra pravakṣāmi sāvadhānaṃ samācara . ghnantaṃ bahuśapantaṃ vā naiva druhyati bhūsuram .. sutapo nātha me pitrā yadyaduktaṃ taduktavān . tvañcāpi brāhmaṇa brahma yathāruci tathā kuru .. śrutvaitat sutapā vipra uvāca paramādaram . rājan varaṃ vṛṇu vṛṇu yatte manasi vāñchitam .. suyajña uvāca . ṛṣe ! vareṇa te naika upakāra ihādhunā . yajñe samāptau me mastacchettā rāmo bhaviṣyati .. sutapā uvāca . yajñaṃ samāpya sukhataḥ pragacchervindhyanairṛtim ! . tatra vai svarṇadānadyā madhye dvīpo'sti sundaraḥ .. dvādaśakrośamānī hi tadgatvā vasatiṃ kuru . yadā paraśurāmaste kaccicchettā bhaviṣyati .. bhaviṣyati ca kāṇaḥ sa naya te vāñchitaṃ varam . tataḥ punaḥ kṛte rājan jambūdvīpeśvaro bhavān .. bhaviṣyatīti tvaṃ vījarūpeṇa tiṣṭha tatra hi . varaṃ te vāñchitaṃ gṛhṇa tuṣṭo'haṃ bhaktitastava .. ihataḥ parato yadyat paramānanda muttamam .. suyajñarājovāca . nātha ! nāhaṃ varaṃ yāce yāce kevalamaṅghrite . ciraṃ mama matistiṣṭhediti dehi varottamam .. te'ṅghrau pavitre parame sarvatra susvade kila . tadevāstu iti procya sutapā gatavān gṛham .. rājāpi ca makhaṃ kṛtvā viprebhyo dakṣiṇāṃ dadat . parivārayuto'gacchaddvīpe kāñcanadāntare .. vasatiṃ varataḥ prāptāṃ caturdikṣu jalaplutām . atrasthāḥ prāpaṭan viprāḥ paṇḍitāḥ svasvavāsabhūm .. eko masīśaḥ sarvākhyaḥ sarvāṇīhṛdayadvijāt . kulapradīpaḥ svīyānāṃ jātīnāṃ pūtatāspṛhaḥ .. vagaleti mahāvidyāṃ gṛhītvā sādhayan mudā . sarvāṇīhṛdayākhyasya paṇḍitasya prasādataḥ .. varaṃ yācitavān bhaktyā trilokādhipatiṃ guro ! . kṛpayā kuru māṃ nātha ! tvameva vagalā mama .. gurustvapi varaṃ datto rājyaṃ bhuktvā punarbhavan . trilokādhipatirbhūya mudā tatra sukhiṣyasi .. gurvājñayā masīśaḥ sa rājyabhogī dvijārcitaḥ . vihāya dehaṃ bhūyaśca tridhārupo babhūva ha .. citraguptaścitrasenaścitrāṅgada iti trayaḥ . svarge martye ca pātāle rājate ciramuttamaḥ .. citragupto mahāvidyāṃ prāpya kullākhyaviprataḥ . putrān yācitavānnaiva gurodarvetvamāvahan .. yamāntistho babhūvāpi svarmartyādhovivecakaḥ . ciraṃ śubhāśubhaṃ karma vivicya śamanāntike .. yadvadet sakalānāṃ tu tadevābhojayet yamaḥ . citraseno mahāvidyāṃ vagaleti gurornayan .. japtvā saṃtoṣya putrādīn yācitvā prāpya martyataḥ . rājyaṃ cakāra mudyuktaścitrāṅgada adhogataḥ .. adhogatasya hetuṃ tvaṃ vagale śṛṇu kālike ! . vagaleti bhanuṃ prāpya vipro'smi iti vāñchayā .. tapaścakāra pañcābdaṃ nānnaṃ kiñcit gṛhītavān . phalamūlādikaṃ kiñcit sāyamatti yathā milet .. vihāya viprasya gurorapi pūjāñca pārvati ! . japennityaṃ hi vagalāmanyaviprañca nekṣayan .. jñātveti brāhmaṇāḥ sarve ūcuścitrāṅgadaṃ krudhā . vaco hi madhuraṃ kiñcit priyādbhaktācca sundari ! .. re citrāṅgada ! ajñastvaṃ vatsa vipratvamicchasi . kadāpyupānanmastastho naiveti na hi budhyasi .. vatsa ! śīghramadho gaccha ciraṃ kuru tapo mudā . tataḥ śrutveti śāpaṃ sa bhaktyātiśayamānasaḥ .. kṛtāñjalipuṭo brūte citrāṅgada itīśvari ! .. citrāṅgada uvāca .
     he brāhmaṇā he guravo ! māmevātinirāgasam .
     kathaṃ śepurbhavanto hi viprarūpā ha īśvarāḥ ..
     mukhādvo śrutavān yadyatkṣatiḥ kā tatsamācaran .
     upāsyo yastadbhavituṃ sarve hyudyoginaḥ syuru ..
     jāne'haṃ brāhmaṇo brahma svecchayā vividhākṛtiḥ .
     nānālīlāmācarituṃ mānuṣākṛtirapyabhūt ..
     tadbrahma brāhmaṇaṃ jāne jāne tat sarvarūpadhṛk .
     rājeti saṃjñādhārī kaḥ kiṃ vā tacca prajābhidham ..
     tadeva makalasthāyi tadeva sarvakartṛ ca .
     tadeva sarvapātṛ syāttadeva sarvahartṛ ca ..
     puṃrūpaṃ caiva strīrūpaṃ klīvarūpañca nānyathā .
     ātmā evaikarūpaṃ tat svamevānekamākarot ..
     nānāprakārajīvādi cātmanātmānameva hi .
     sthāvaraṃ jaṅgamaṃ viprāstadeva nātra saṃśayaḥ ..
     bhavanto hīśvarāḥ sarve kimarcayatha tat katham .
     kathaṃ cintayathātmānaṃ devamarcanakālataḥ ..
     chalena bhūtaśuddhyādi kṛtvā devāḥ syureva kim .
     īśo'pi mānuṣākṛtyā īśatvaprāptaye punaḥ ..
     yadyudyogī bhavettat kiṃ mānuṣo'haṃ na taccare .
     anyāyi na bhavedbahma yūyamanyāyinaḥ katham ..
     vagalāpi ca yā japyā sā ca brāhmaṇa eva hi .
     kaścidviśeṣo bhedo'pi vagalāyāṃ dvije'pi na ..
     atastadbhavituṃ viprā ahamapyeva tāpasaḥ .
     gurvājñā me purābhūcca sarvaṃ tyaktvā japaṃ kuru ..
     ato'haṃ sakalaṃ tyaktvā kevalāṃ vagalāṃ jape .
     vagalāyāṃ dvije naiva kaścidbhedo'sti śāsane ..
     ato vipro'smīti kāmaṃ kṛtavān japakarmaṇi .
     gurau vipre manau cāpi deve cātmani bhūsurāḥ ..
     masīśajātiḥ kiñcicca na viśaṣaṃ vicintayet .
     brāhmaṇo'pyaviśeṣaśca tasmiṃstasmiṃśca bhūsurāḥ ..
     ātmanyātmani kīṭe'pi ceti vo jātilakṣaṇam .
     mūrkho'haṃ yacca śrutavān prabhavo brāhmaṇāsyataḥ ..
     tadācaritavān me ko doṣo'sti vadata dvijāḥ .
     vināparādhato viprā yūyaṃ vāmanarūpataḥ ..
     baliñcātipriyaṃ bhaktamadhaḥ prāsthāpayan yadi .
     ahaṃ kīṭo'tra nāścaryaṃ kimadho na paṭe katham ..
     kṛtāñjalipuṭo'haṃ vaścaraṇaṃ śatasaṃkhyayā .
     praṇame svagṛhaṃ viprā gacchatāhamadhaḥ paṭe ..
     adhogacchāmyahaṃ tatra kiñcit khedaṃ karomi na .
     vāñchayāmīti cājñā vo na laṅghyā bhavatu kvacit ..
     ityādi śrutvā he kāli ! lajjāṃ prāpyātikheditāḥ .
     bruvanti cātimadhuraṃ krandanta iva te dvijāḥ ..
     he citrāṅgada ! he vidvan ! daurbalyaṃ tyaja vatsaka ! .
     duścintāṃ kuru mā tāta bhadraṃ te kathayāmi te ..
     janastapobalenaiva sarvaṃ bhavitumarhati .
     nārhatīśaṃ vinā tāta brāhmaṇo bhavituṃ kila ..
     itīśvarājñā vede'sti pratijānīhi tattvataḥ .
     varaṃ prāpnoti devatvaṃ brāhmaṇatvaṃ kadāpi na ..
     yathāmaratvamīśena vinā kvāpi na śāsane .
     mā ṭuḥkhī tvamadho gaccha mukhena vagalāṃ japa ..
     kaledaśasahakhāṇi nāgalokeśvaro bhava .
     tatastrilokanāthastvamindratulyo bhaviṣyasi ..
     rājyaṃ bhuktvā tato naiva punarāvartanaṃ tava .
     sadā vayaṃ tava śivaṃ cintayāmo na bhīṃ kuru ..
     ke jānantīdṛśaṃ tvāṃ hi bhaktaśreṣṭhaṃ vivecakam .
     śāpaṃ dāruṇamāhustvamadhunā tanna khaṇḍati ..
     tāta gaccha sukhaṃ bhuṅakṣva nāgaloke'pi vistarāt .
     tata ānandamanasā gatāścatrāṅgadastalam ..
     svasthānaṃ brāhmaṇāścāpi cāgacchan lajjitāntarāḥ .
     bhūstho masīśaḥ sarvo'pi vipradāsābhidho'bhavat ..
     vipraprasādāt śūdrāṇāmapi śreṣṭho babhūva ha .
     vagaleti mahāmantraṃ sarveṣāṃ sarvakāmadam ..
     kevalena japenaiva lakṣeṇa kāli . sidhyati .
     vaśīkaraṇakarmādi daśasāhasrato bhavet ..
     atha vakṣye maheśāni . vagalāsādhanaṃ tava .
     vagaleti manoḥ saṃkhyā puraścaraṇakarmaṇi ..
     lakṣeṇa mantrasiddhiḥ syāt nāstyatra yugasaṃkhyakam .
     tato vaśyādi kartavyaṃ daśasāhasnasaṃkhyayā ..
     śarīrārogyato vāpi dhanecchuścāyutaṃ japet .
     kalāvetasya hi manoḥ prabhāvaṃ kiṃ bravīmi te ..
     sahasramātrahomena sarvasiddhirna cānyathā .
     nāstyapekṣā hi ṛṣyādeḥ stutipāṭhādikasya vā ..
     stutirvā kavacaṃ vāpi ṛṣyādinyāsa eva vā .
     vagaleti svayaṃ sarvaṃ siddhavidyā iti priye ! ..
     tvayādyārūpayā kāli ! svayamuktaṃ puraikadā .
     śarīrārogyato devi ! vairinigrahato'pi vā ..
     divā naktañca kartavyā sahasramānato hutiḥ .
     kevalāhutimātreṇa rātrāvārogyatāṃ labhet ..
     vagale iti yo dviścāpyuktvoccairyatra vārayet .
     pathisthā vighnadāḥ sarve palāyante tamīkṣitāḥ ..
     bhaveddhi saphalaṃ karma vagaleti smaran janaḥ .
     vagalājāpinaṃ dṛṣṭvā sarve bhītimavāpnuyuḥ ..
     kevalaṃ paṭalamidaṃ paṭhan śṛṇvan manoratham .
     labhet kāli ! vapustyaktvā vagalāñca na saṃśayaḥ ..
     eṣā vidyā masīśena sadopāsyā na saṃśayaḥ .
     brāhmaṇe vagalāyāñca cintayedekarūpataḥ ..
     vinā prayuktimapi ca masīśaṃ śrāvayeddvijaḥ .
     śrāvaṇāyāṃ dhanākāṅmī na bhavedbrāhmaṇottamaḥ ..
     ālasyādvā pramādādvā śrāvayenna yadi dvijaḥ .
     masīśahatyābhāgī syācchrāvayitvā tava priyaḥ ..
     brāhmaṇo'pi varārohe ! śṛṇuyāt bhaktitatparaḥ .
     nirvāṇaṃ labhate kāli ! niṣkāmī ko'picet paṭhet .
     etadukte'pi kāyasthaḥ śṛṇuyānna yadi priye ! .
     paṭalaṃ kāmyadañcāśu brahmahatyāphalaṃ labhet ..
iti ācāranirṇayatantre vāsudevasammate harapārvatīsaṃvāde saptatriṃśattamaḥ paṭalaḥ ..
     cāṭacāraṇacaurebhyo vadhabandhabhayādibhiḥ .
     pīḍyamānāḥ prajā rakṣet kāyasthebhyo viśeṣataḥ ..
iti vahnipurāṇe pāśupatadānādhyāyaḥ .. * .. gauḍadeśe teṣāmāgamanakāraṇam . tatrādau maṅgalācaraṇaṃ yathā --
     yasyābhūdbhūmidevo vadanasarasijeyadbhujebhūmipālo yasyorvorvaiśya eva dvijabhajanaratiryasya śūdraḥpadābje .
     sṛṣṭvā pātiṣyatīdaṃ jagaditi prakṛtiryaḥ svayaṃ pūruṣastaṃ vande'haṃ devadevaṃtriguṇamayavaraṃ sarva lokānukampam ..
atha ādiśūrarājapraśaṃsā . śrīmadrājādiśūromavadavanipatirdharmarājo va śāstā sallokaḥ sadvicārairaditisutapatiḥ svaryathāsīdtathāsīt . prātāpādityataptākhilatimiraripustattvavettā mahātmā jitvā buddhāṃścakāra svayamapi nṛpatirgauḍarājyānnirastān .. * .. athādiśūrasya pātraṃ prati kratujñabrāhmaṇakulīnaśūdrayoḥ praśnastasyottarañca . pātraṃ papraccha pūtaṃ paramasurapadadvandvapadmārcako'sau kāsante kāśyapīśāḥ kratukṛtikuśalāḥ kvāpi śūdrāḥ kulīnāḥ . pātranteṣā mavocat paricayamakhilaṃ bhūpavākyāt dvijāste kolāñcasthāḥ kuraṅgā iva kila tapasā naiva keṣāmadhīnāḥ .. kolāñcasya mahīpatiḥ kṣitibhūjāmekapradhānaḥ pradhī sveṣṭe niṣṭhamatirmahāśayavaraṃ śrīvīrasiṃhaḥ svabhūt . taddeśavāsinaḥ samādhikṛtinaḥ pāpālisaṃhāriṇaḥ santi vyāsalamāḥ sabhāsada ito gauḍendrabhūmīśvarāḥ .. * .. atha vīrasiṃhaṃ prati lipipreraṇam .
     bhūpo'bhūdbhavane svaceṣṭitaparaḥ sadbhṛtyabhāryānvitān bhūdevān vṛṣavān vicitralikhanairānetukāmaḥ svayam .
     pātreṇa praṇayapramodaracitāṃ śrīvīrasiṃhe lipiṃ gauḍakṣmāpatireva puṇyasumatirdūtena prāsthāpayat .. * ..
atha lipiprakāraḥ .
     sukṛtasukṛtasaṃghāḥ sarvaśāstrārthadakṣā lapitahatavipakṣāḥ svastivākyāḥ śrutijñāḥ .
     sujitasugatavṛndegauḍarājye madīye dvijakulavarajātāḥ sānukampāḥ prayāntu ..
     nṛpatisukṛtisāraḥ svīyavaṃśāvatāraḥ prabalabalavicāro vīrasiṃho'tivīraḥ .
     mayi varasakhitāste bhūmidevān saśūdrān punarapi mama gauḍe prāpaya tvaṃ nitāntam .. * ..
atha brāhmaṇaśūdrāṇāṃ gauḍadeśe gamanecchā .
     mudā gantukāmāḥ purāvāsagauḍāḥ samāhāya kolāñcadeśaṃ kṣitīśam .
     nṛpājñāñca lavadhvā sadārādibhṛtyā mahāyoginaste babhūvuḥ saśūdrāḥ .. * ..
athādiśūrasamīpe brāhmaṇapreraṇam .
     mahārājarājādiśūro mahātmā tvayā vīrasiṃhasya me'stvādisakhyam .
     tavājñānusārāddhi prasthāpayāmi dvijān pañcagotrān sadārādibhṛtyān .. * ..
atha brāhmaṇānāṃ gamanam .
     calaccañcalāśvāliyānāḥ pradhānā vṛhatśmaśrugumphātiśobhānalābhāḥ .
     kratujñāḥ śrutijñāḥ pratijñānasādhyāḥ savarmāśvaśastrāḥ prayātāḥ prayāgam ..
     tataḥ snānadānādi kṛtvā ca viprāḥ yayaste'pi vārāṇasīṃ pañcagotrāḥ .
     tato viśvanāthaṃ samālokya dānairyaśaḥ prāpya tasmādgayābhū mimāpuḥ .. * ..

     atha brāhmaṇānāṃ gauḍarājyapraveśo rājasamīpe āśirarthaṃ gamanañca
     pitṝn bāndhavāṃstārayitvā gayāyāṃ gatāḥ śāsitaṃ gauḍarājyeśarājyam .
     tatastejasā te diśo bhāsayantaḥ śrutiṃ vyāhṛtiṃ bhāratīṃ pāṭhayantaḥ ..
     tato hastadūrvākṣatāḥ pañcagotrā nṛpañcāśiṣaṃ kartumeva pratasthuḥ .
     amī pañca madhyāhnamārtaṇḍatulyā dvijāḥ sthāpitāśvāḥ paraśreyasañca .. * ..

     athaiṣāṃ veśaṃ dṛṣṭvā rājño'vajñā teṣāṃ śuṣkavṛkṣe āśiṣo nikṣepaśca . dṛṣṭvaivaṃ veśameṣāmavanipatirasau bhrāttacitto dvijānāṃ tairālāpaṃ na kṛtvā svagṛhamapi yayau gantu kāmāḥ punaste . buddhvā bhūpālabuddhiṃ kṣaṇamapi ca budhāḥ śuṣkavṛkṣāśiṣaste taddhastāt prāpya dūrbākṣatamapi sa vabhau śuṣkavṛkṣaḥ suvṛkṣaḥ .. * .. atha rājñā brāhmaṇānāṃ praśāntanaṃ gotranāmapraśnaśca .
     savismayā vai galabaddhavastrā bhūpādayaste caraṇāravindam .
     pavitrakīrtiṃ bhuvi bhūsurāṇāṃ śrutvā ca petuḥ sakalāḥ praṇamya ..
     kṣamadhvamasmākamuccittavādaṃ mūḍhātmanāñcāparādhaṃ hi viprāḥ .
     bho brūta viprāḥ kimu nāma gotraṃ tataśca sarve gadituṃ pravṛttāḥ .. * ..
atha pañcabrāhmaṇānāṃ paricayaḥ .
     abhūdvandyavaṃśodbhavo bhaṭṭanārāyaṇo'yañca śāṇḍilyagotre garīyān . tapasvān yaśasvān dayāvān suvidvān vivasvānivāsyāṃ sabhāyāṃ vibhāti ..
     śrutitattvatadaṅgavicārakaro'tranipālaka kāśyapagotravaraḥ . kratudakṣasamaḥ kila dakṣamahāśayo nāma iti bhuvi bhāti yatiḥ .. samastaśāstrapaṇḍitastathāgavaprakhaṇḍitaḥ pracaṇḍasarvavairidarpagarvakharvakārakaḥ . sāvarṇagotrasambhavo'tra bhāti vedagarbhakaḥ chāndaḍaḥ prabhāti bhūpa vātsyagotrasambhavaḥ .. yaśaḥsudhākarottapatsapatnisaṅgayoṣitānanāmbuje mahātapastapovaśīkṛtendriyaḥ .. ayaṃ śrīlaharṣo'niśaṃ dānaharṣo maharṣiryathāsyāṃ tapobhiḥ prabhāti . kṣitīndra ! kṣitau yo bharadvājagotreśvaro vipravaryaḥ pratāpāriśauryaḥ .. * ..
atha śūdraparicayapraśnaḥ . ke yūyaṃ nāma kiṃ vā kathayata kṛtinaḥ svāgatāḥ kvāpi deśāt ? kolāñcāt pañcaśūdrā vayamapi nṛpate ! kiṅkarā bhūsurāṇām . dhanyā yūyaṃ pṛthivyāṃ paricayamakhilaṃ brūta bho viprabhaktāḥ śrutvocurvipravaryāḥ sakalaparicayaṃ bhūpateratni caiṣām .. * .. atha pañcaśūdrāṇāṃ paricayaḥ .
     sukṛtālikṛtāmbara eṣa kṛtī kṣitidevapadāmbujacāruratiḥ .
     makaranda iti pratibhāti yatirdvijavandyakulodbhavabhaṭṭagatiḥ ..
     sa ca ghoṣakulāmbujabhānurayaṃ prathimenduyaśaḥsuralokavaśaḥ .
     satataṃ susukhī sumatiśca sudhīḥ śaradindupayo'mbudhikundayaśāḥ ..
     vasudhādhipacakravartino vasutulyā vasuvaṃśasambhavāḥ .
     vasudhāviditā guṇārṇavairniyataṃ te jayino bhavantu naḥ ..
     daśaratho vidito jagatītale daśarathaprathitaḥ prathamaḥ kule .
     daśadiśāṃ jayināṃ yaśasā jayī vijayate vibhavaiḥ kulasāgare ..
     yaśasvināṃ yaśodharaḥ sadā hi sarvasādaraḥ pramattasatvamattahaḥśaratsudhāṃśuvadyaśaḥ .
     pratāpatāpanottapaddviṣāliyoṣidāliko vibhāti mitravaṃśasindhukālidāsacandrakaḥ ..
     dvijālipālanārthako'pyasau ca harṣasevakaḥ .
     kulāmbujaprakāśako yathāndhakāradīpakaḥ ..
     ayaṃ guhakulodbhavo daśarathāmidhāno mahān kulāmbujamadhuvrato vividhapuṇyapuñjāntitaḥ .
     niśamya guhabhāṣitaṃ sakalasabhyahāsyaṃ vyabhūt sa vaṅgagamanodyato vibidhamānabhaṅgo yataḥ ..
     ahañca puruṣottamaḥ kulabhṛdagragaṇyaḥ kṛtī sudattakulasambhavo nikhilaśāstravidyottamaḥ .
     vilokitumihāgato dvijavaraiśca rājyaṃ prabho ! cakāra nṛpatiḥ sa taṃ vinayahīnato niṣkulam .. * ..
athāṣṭau siddhamaulikāḥ .
     gauḍe'ṣṭau kīrtimantaściravasatikṛtā maulikā ye hi siddhāste dattāḥ senadāsāḥ karaguhasahitāḥ pālitāḥ siṃhadevāḥ . ye vāpādyābhimukhyāḥ sthitivinayajuṣaḥ saptatiste dvipūrbā hoḍādyā vīkṣya rājñā caraṇaguṇavutā maulikatvena sādhyāḥ .. * .. atha dvisaptatiḥ sādhyamaulikāḥ . hoḍaḥ svara dhara dharaṇī vāna āica somaḥ paisura sāmaḥ . bhañjo vindo guha vala lodhaḥ śarmā varmā hui bhui candraḥ .. rudro rakṣita rājādityo viṣṇurnāgaḥ khila pila gūtaḥ . indro guptaḥ pālo bhadra omaścāṅkura bandhura nāthaḥ .. śāṃi heśaśca mano gaṇḍo rāhā rāṇā rāhuta sānā dāhā dānā gaṇa upamānā . khāmaḥ kṣomo ghara vaioṣo vīdastejaścārṇava āśaḥ .. śaktirbhūto brahmaḥ śānaḥ kṣemo hemo bardhana raṅgaḥ . guiḥ kīrtiryaśaḥ kuṇḍurnandī śīlo dhanurguṇaḥ .. * .. iti dakṣiṇarāḍhīyaghaṭakakārikā .. * .. * .. * .. atha vaṅgajakulācāryakārikā likhyante . atha śūdrotpattiḥ . tathā cāgnipurāṇoktajātimālāyām .
     ādau prajāpaterjātā mukhādviprāḥ sadārakāḥ .
     bāhvośca kṣattriyā jātā urvorvaiśyā vijajñire ..
     pādācchūdraśca sambhūtastrivarṇasya ca sevakaḥ .
     hīmanāmā sutastasya pradīpastasya puttrakaḥ ..
     kāyasthastasya puttro'bhūdbabhūva lipikārakaḥ .
     kāyasthasya trayaḥ puttrāḥ vikhyātā jagatītale ..
     citraguptaścitraseno vicitraśca tathaiva ca .
     citragupto gataḥ svarge vicitro nāgasannidhau ..
     citrasenaḥ pṛthivyāṃ vai iti śūdraḥ pracakṣyate .. * ..
atha citrasenādisutāḥ .
     vasurghoṣo guho mitro dattaḥ karaṇa eva ca .
     mṛtyuñjayaśca saptaite citrasenasutā bhuvi ..
     karaṇasya sutā jātā nāgo nāthaśca dāsakaḥ .
     mṛtyuñjayatanūdbhūtā devaḥ senaśca pālitaḥ ..
     siṃhaścaiva tathā khyātaścaite paddhatikārakāḥ .
     ete paddhatikārāśca munibhiḥ kathitāḥ purā .. * ..
atha dvādaśaśuddhavaṃśajāḥ .
     vasurghoṣo guho mitro datto nāgaśca nāthakaḥ .
     dāso devastathā senaḥ pālitaḥ siṃha eva ca ..
     ete dvādaśanāmānaḥ prasiddhāḥ śuddhavaṃśajāḥ .. * ..
atha saptāśītiḥ paddhatikārāḥ .
     mṛtyuñjayavaṃśabhūto nityānando nṛpeśvaraḥ .
     tasyāpi vaṃśasaṃjātāḥ saptāśītiḥ prakīrtitāḥ ..
     te'pi paddhatikārāśca munibhiḥ kathitāḥ purā .. * ..
teṣāṃ nāmāni . karo bhadro dharo nandī pālaścāḍkaradāmakaḥ . smāro dharaṇihoḍau ca vānaścāicasomakau .. pai suraḥ śonakaścaiva bhañjo vindurguhastathā . balaśca lodakaścaiva śarmā varmā ca bhūmikaḥ .. huiśca rudrakaścaiva candro rakṣitarājakau . ādityaviṣṇuguptāśca khilaśca pīlakastathā .. cāñirheśaśca bandhuśca śāñiśca sumanustathā . gaṇḍako rāhakaścaiva rāṇārāhutadāhakāḥ .. dānā gaṇaśca mānāśca khāmāpakṣemaghārakāḥ . vaitoṣavedakāścaindaścārṇavaścāvaśaktikaḥ .. bhūto brahmaḥ saṃjñaḥ kṣīmo bardhano hemaraṅgakau . bhūñiḥ kīrtiryaśaḥ kuṇḍuḥ śīlaścaiva dhanurguṇaḥ .. dāṃḍirmanoritiścaiva cākiśca nandanastathā . śyāmaścāḍhyaśca pūñiśca tejako nāda eva ca .. roirhromaśca hāthiśca ḍholaśca dūtakastathā . ete paddhatikārāśca saptāśītiḥ prakīrtitāḥ .. etāḥ saptāśītipaddhatayaḥ dvādaśaśuddhapaddhatayaśca militvā navādhikanavatipaddhatayo bhavanti .. eteṣāṃ purohitagotrapravareṇa gotrapravaratvaṃ munibhiruktam .. * .. atha kānyakubjāt pañcānāṃ viprāṇāṃ śūdrāṇāñcāgamanamāha devīvaraḥ .
     ambaṣṭhakulasambhūta ādiśūro nṛpeśvaraḥ .
     rāḍhagauḍavarendrāśca vaṅgadeśastathaiva ca ..
     eteṣāṃ nṛpatiścaiva sarvabhūmīśvaro yathā .
     amātyairbāndhavaiścaiva mantribhirdvijavṛndakaiḥ ..
     etaiḥ saha mahīpāla ekadā sa nijālaye .
     upaviṣṭo dvijān praṣṭuṃ dharmaśāstraparāyaṇaḥ ..
     kena yajñena bhagavatprītirbhavati niścitam .
     tat sarvaṃ śrotumicchāmi kathayadhvaṃ dvijottamāḥ ..
     iti śrutvā dvijāḥ sarvekharvīkṛtakalevarāḥ .
     kathayanti nṛpāgre tu sarve vikṛtamānasāḥ ..
     kena kena vidhānena yajño vā kriyate budhaiḥ .
     vayaṃ sarve na jānīmo vidhānaṃ kīdṛśaṃ kratoḥ ..
     iti teṣāṃ vacaḥ śrutvā cintāyukto mahīpatiḥ .
     kiṃ karomi kva gacchāmi vilalāpa punaḥ punaḥ ..
     kānyakubjāt samānītān dūtena dvijapañcakān .
     vedaśāstreṣvavagatān sarvāstre ca viśāradān ..
     goyānārohitān viprān khaḍgacarmādibhiryutān .
     pattiveśān samālocya viṣādo jāyate hṛdi ..
     aśraddhā jāyate rājña iti jñātvā dvijottamāḥ .
     āśīrvādārthanirmālyaṃ mallakāṣṭhopari sthitam ..
     tadā kāṣṭaṃ sajīvaṃ syāt phalapallavasaṃyutam .
     iti dṛṣṭvā nṛpastasmin kampānvitakalevaraḥ ..
     stotrañca bahudhā teṣāmakarot sa nṛpottamaḥ .
     āsanaṃ pādyamānīya dadau vinayapūrbakam .
     upaviṣṭā dvijāḥ pañca tathā ca śūdrapañcakāḥ ..
     rājaṃste kuśalaṃ sarvaṃ procuścetyavadat sa tān .
     adya me saphalaṃ janma jīvitañca sujīvitam ..
     pūtañca bhavanaṃ jātaṃ yuṣmākaṃ gamanaṃ yataḥ .
     evañca kriyate stotraṃ pṛṣṭvānyat śūdrapañcake ..
     yuṣmākaṃ gotramākhyā ca kimarthaṃ vā dvijaiḥ saha .
     tat sarvaṃ śrotumicchāmi brūta bhoḥ śūdrapuṅgavāḥ ..
     iti rājño vacaḥ śrutvā kathayan nāmagotrake .
     kāśyape caiva gotre ca dakṣanāmā mahāmatiḥ ..
     tasya dāso gautamasya gotre daśaratho vasuḥ .
     śāṇḍilyagotre sambhūto bhaṭṭanārāyaṇaḥ kṛtī ..
     saukālinaśca dāso'yaṃ ghoṣaḥ śrīmakarandakaḥ .
     bharadvājeṣu vikhyātaḥ śrīharṣo munisattamaḥ ..
     dāsastasya virāṭākhyo guhakaḥ kāśyapaḥ smṛtaḥ .
     sāvarṇagotranirdiṣṭo vedagarbhamunistvayam ..
     tasya dāso mitravaṃśo viśvāmitraśca gotrakaḥ .
     kālidāsa iti khyātaḥ śūdravaṃśasamudbhavaḥ ..
     vātsyagotreṣu sambhūtaścchāndaḍaśceti saṃjñitaḥ .
     maudgalyagotrajo dattaḥ puruṣottamasaṃjñakaḥ ..
     eteṣāṃ rakṣaṇārthāya āgato'smi tavālaye .
     iti śrutvā nṛpastatra manasā harṣamāgataḥ ..
     vidhānenaiva nirvartya kratuñca dharmasaṃjñitam .
     grāmaṃ suvarṇaṃ gāñcaiva vastrāṇi vividhāni ca ..
     dakṣiṇārthe dvijātibhyaḥ pradadau sa nṛpottamaḥ .
     atra deśe kṛtāvāsāḥ sarve ca dvijaśūdrakāḥ ..
     bahavaśca prajā jātā nānādeśanivāsinaḥ .. * ..
atha vallālakṛtaśreṇivibhāgaḥ .
     atha vallālabhūpaśca ambaṣṭakulanandanaḥ .
     kurute'tiprayatnena kulaśāstranirūpaṇam ..
     ādiśūrānītaviprān śūdrāṃścaiva tathāparān .
     eteṣāṃ santatīḥ sarvā ānayat sa nijālaye ..
     yatra yatra sthitā viprāstatra grāme niropitāḥ .
     śreṇīdvayantu nirṇītaṃ rāḍhīvārendrasaṃjñitam ..
     tathaiva dvividhaṃ proktaṃ kulañca sadvijottame .
     śūdrasyātha catamraśca nṛpeṇa śreṇayaḥ kṛtāḥ ..
     udagadakṣiṇarāḍhau ca vaṅgavārendrakau tathā .
     iti catasraḥ saṃjñāḥ syustattaddeśanivāsanāt ..
     kulaṃ caturvidhaṃ teṣāṃ śreṇīśreṇīviśeṣataḥ .. * ..
atha vaṅgajakāyasthaśreṇinirṇayaḥ .
     tatra vaṅgeṣu yaiḥ śūdrairnivāsaḥ kriyate'dhunā .
     teṣāṃ nirṇayamācakṣe kulañcaiva viśeṣataḥ ..
     vasuvaṃśe ca mukhyau dvau nāmnā lakṣaṇapūṣaṇau .
     ghoṣeṣu ca samākhyātaścaturbhujamahākṛtī ..
     guhe daśarathaścaiva mitre tārāpatistathā .
     datte nārāyaṇaścaiva ete ca vaṅgajāḥ smṛtāḥ ..
aparantu .
     nāge daśarathaścaiva mahānandastu nāthakaḥ .
     candraśekharadāsastu sene gaṅgādharastathā ..
     dāmodarakaraḥ khyāto dāmastūṣāpatistathā .
     pālite janasaṃjñaḥ syāt candre nārāyaṇākhyakaḥ ..
     pāle āvaḥ samākhyāto rāhāvaṃśe ca kṛṣṇakaḥ .
     bhadre digambaraścaiva dhare tu vyāsasaṃjñakaḥ ..
     prabhākarastu nandī syāt keśavo devavaṃśajaḥ .
     avīpatiriti khyātaḥ kuṇḍuvaṃśe prakīrtitaḥ ..
     some vaṃśadharaścaiva siṃhe ratnākarastathā .
     nārāyaṇaḥ samākhyāto rakṣite ca tathāpare ..
     vedagarbhāḍkuraścaiva daityārirviṣṇusaṃjñakaḥ .
     āḍhye trilocanaḥ khyāto nandane ca uṣāpatiḥ ..
     ete vaṅgajanirdiṣṭā vallālena mahātmanā .
     anye'pi śūdrā vikhyātāstatra deśanivāsinaḥ ..
     te vaṅgajāḥ samākhyātāḥ karaṇeṣu pratiṣṭhitāḥ .. * ..
atha vaṅgajakulīnādinirūpaṇam .
     kulīna iti saṃjñā syāt madhyanyaśca tathāparaḥ .
     mahāpātro'calaścaiva iti saṃjñācatuṣṭayam ..
tadyathā .
     vasurghoṣo guho mitro datto nāgaśca nāthakaḥ .
     dāsaḥ senaḥ karo dāmaḥ pālitaścandrapālakau ..
     rāho bhadro dharo nandī devaḥ kuṇḍuśca somakaḥ .
     rakṣitāṅkurasiṃhāśca viṣṇurāḍhyaśca nandanaḥ ..
     catvāro'gryāstrayo madhyā mahāpātrāḥ pare tathā .
     saptaviṃśatiḥ śūdrāṇāṃ vallālena praśaṃsitāḥ .. * ..
iti kulīnamadhyanyamahāpātrāḥ . acalān vakṣyāmi .
     hoḍhaśca smārakaścaiva dharaṇīvāna eva ca .
     āicaḥ paisuraścaiva śānaśca bhañjavindukau ..
     guhaśca valalodhau ca śarmā varmā ca bhūmikaḥ .
     huiśca rudrakaścaiva rāṇādityau ca pīlakaḥ ..
     khilaśca guptacāñī ca bandhuśca śāñisaṃjñakaḥ .
     heśaśca sumanurgaṇḍo rāṇārāhutadāhakāḥ ..
     dānāgaṇāpamānākhyāḥ khāmaḥ kṣemaśca toṣakaḥ .
     vaiścāpi gharavedau ca bhūtārṇavakabrahmakāḥ ..
     endaśca śaktisaṅgau ca kṣemāśau vardhanastathā .
     hemaśca bandhakaścaiva bhūñiḥ kīrtiśca śīlakaḥ ..
     dhanurguṇo yaśaścaiva manorītiśca dāḍikaḥ .
     cākiśca śyāma pūñiśca gaṇḍako nādakastathā ..
     roiśca homakaścaiva cāśakaśca tathaiva ca .
     ḍholaśca dūtakaśceti dvisaptatyacalāḥ smṛtāḥ ..
eteṣāṃ pratipuruṣakrameṇa kulārcanāt mahāpātrabhāvo jāyate .. * .. iti vaṅgajaghaṭakarāmānandaśarmakṛtakuladīpikā ..

kāyasthā, strī, (kāyastiṣṭhatyanayā . kāya + sthā + ghañarthe kaḥ .) harītakī . iti medinī .. dhātrīvṛkṣaḥ . iti jaṭādharaḥ .. kākolī . ityamaraṭīkāyāṃ bharataḥ .. elādvayam . tulasī . iti rājanirghaṇṭaḥ .. kāyasthastrījātiḥ . kāyasthapatnyāṃ kāyasthī ..

kāyikaḥ, tri, (kāyena niṣpāditaḥ niṣpanno vā kāyena nirvṛtta iti vā . kāya + ṭhak .) śārīrikaḥ . kāyaniṣpannaḥ . yathā .
     adattānāmupādānaṃ hiṃsā caivāvidhānataḥ .
     paradāropasevā ca kāyikaṃ trividhaṃ smṛtam ..
iti tithyāditattvam .. (strī, śarīrasambandhinī cakravṛddhiḥ . yathā manuḥ 8 . 153 .
     cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā ..)

kāyikāvṛddhiḥ, strī, (gobalīvardādīnāṃ kāyapariśramasādhyā yā vṛddhiḥ .) gavādivalīvardādikarmayutā vṛddhiḥ . yathā .
     dohyavāhyakarmayutā kāyikā samudāhṛtā .. iti vyāsaḥ .. mūladhanāvirodhinī pratyabdadeyapaṇatadardhādirūpā vṛddhiḥ . yathā .
     kāyāvirodhinī śaśvat paṇārdhādyā tu kāyikā . iti nāradaḥ .. halāyudhastu paṇārdhādyā ityatra paṇavāhyeti paṭhitvā paṇasya mūladhanasya yāvadavasthānaṃ tāvat śaśvat varṣasahasramapi uttamarṇena yā vāhyate prāpyate sā kāyiketi vyākhyātavān tatrādyā bhogalābhāntargatā aparā ca tadbhinnā iti miśrāḥ . iti vivādārṇavasetuḥ ..

kāraḥ, puṃ, (kṛ hiṃsāyāṃ + bhāve ghañ .) vadhaḥ . niścayaḥ . (dhātūnāmanekārthatvāt atra niścayārthe'pi .. kaṃ sukhaṃ ṛcchatyanena . ka + ṛ + karaṇe + ghañ .) baliḥ . yatnaḥ . yatiḥ . (kaṃ sukhaṃ nirvṛtiṃ ṛcchatīti . ka + ṛ + kartari aṇ .) patiḥ . iti śabdaratnāvalī .. (kaṃ niṣyandajalamṛcchatīti .) tuṣāraśailaḥ . iti medinīkarahemacandrau ... karmopapade kartṛvācakaḥ . yathā karmakāraḥ svarṇakāra ityādi . iti vyākaraṇam .. kriyā . yathā karaṇaṃ kāraḥ kriyā . iti rāmatarkavāgīśaḥ .. (akṣarānte tadakṣaravācakaḥ . yathā kakāraḥ . makāraḥ . ityādiḥ ..)

kārakaṃ, klī, (kriyābhiranvitaṃ iti . bhāṣyamate tu karoti kriyāṃ nirvartayatīti . kṛ + kartari ṇvul .) kriyānimittaṃ lokataḥ siddham . iti durgasiṃhaḥ .. phaṇibhāṣyamate puṃ, yathā bhavituḥ sa prayojakaḥ kārakaḥ . tattu ṣaḍvidham . karma 1 yathā rāmaṃ namati . karaṇam 2 yathā netraiḥ śivo dṛṣṭaḥ . kartā 3 yathā janaiḥ śivo dṛṣṭaḥ . sampradānam 4 yathā hariḥ sadbhyaḥ sukhaṃ dadātu . apādānam 5 yathā vibhīṣaṇaḥ padādbhraṣṭhaḥ . adhikaraṇam 6 yathā reme śaradi govindaḥ . iti vopadevaḥ .. varṣopalodbhavaṃ jalam . iti rājanirghaṇṭaḥ ..

kārakaḥ, tri, (karoti karmādikam . kṛ + ṇvultṛcau . 3 . 1 . 133 . iti ṇvul .) kartā . iti medinī .. (yathā manuḥ 7 . 204 .
     ādānamapriyakaraṃ dānañca priyakārakam ..)

kārakukṣīyaḥ, puṃ, (kārakukṣi + cchaḥ .) śālvadeśaḥ . (tatra bhavaḥ aṇ bahuṣu tasya luk .) taddeśīyajane bahuvacanāntaḥ . iti hemacandraḥ ..

kāraṇaṃ, klī, (kāryate'nena . ṇijantāt kṛño lyuṭ .) yena vinā yanna bhavati tat . tatparyāyaḥ . hetuḥ 2 vījam 3 . ityamaraḥ . 1 . 4 . 28 .. nimittam 4 pratyayaḥ 5 . iti jaṭādharaḥ .. (yathā, viṣṇupurāṇe . 1 . 17 . 30 .
     yataḥ pradhānapuruṣau yataścaitat carācaram .
     kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu ..
) kāraṇatvamāha . anyathāsiddhiśūnyatve sati niyatapūrbavartitvam . tatrividham . samavāyikāraṇatvam 1 asamavāyikāraṇatvam 2 nimittakāraṇatvam 3 paramāṇuparimāṇabhinnānāṃ kāraṇatvam . iti bhāṣāparicchedaḥ . 16-17 .. aṇuparimāṇantu na kasyāpi kāraṇam . iti siddhāntamuktāvalī (yathā, heḥ rāmāyaṇe . 1 . 64 . 11 .
     bahubhiḥ kāraṇairdeva ! viśvāmitro mahāmuniḥ .
     lobhitaḥ krodhitaścaiva tapasā cābhivardhate ..
) karaṇam . (kṛ vadhe + svārthe ṇic bhāve lyuṭ .) badhaḥ . iti medinī .. (ādiḥ . mūlam . yathā, manuḥ . 11 . 84 .
     brāhmaṇaḥ sambhavenaiva devānāmapi daivatam .
     pramāṇañcaiva lokasya brahmātraiva hi kāraṇam ..
pramāṇam . yathā, manuḥ . 8 . 200 .
     sambhogo dṛśyate yatra na dṛśyetāgamaḥ kvacit .
     āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ ..
) indriyam . (yathā, gītāyām . 13 . 20 .
     kāryakāraṇakartṛtve hetuḥ prakṛtirucyate .
     puruṣaḥ sukhaduḥkhānāṃ bhoktatve heturucyate ..

     kāryaṃ śarīraṃ kāraṇāni sukhaduḥkhasādhanānīndriyāṇi teṣāṃ kartṛtve tadākārapariṇāme . iti taṭṭīkāyāṃ śrīdharasvāmī ..) dehaḥ . (yathā, śāṅkarātmabodhe . 13 .
     anādyavidyā'nirvācyā kāraṇopādhirucyate .
     upādhitritayādanyamātmānamavadhārayet ..
) sādhanam . (karaṇameva svārthe aṇ .) karma . (yathā, cāṇakye . 23 .
     na kaścitkasyacinmitraṃ na kaścitkasyacit ripuḥ .
     kāraṇena hi jānāti mitrāṇi ca ripūṃstathā ..
) kāyasthaḥ . (karaṇaśabde'sya viśeṣo jñeyaḥ ..) vādyaprabhedaḥ . gītaprabhedaḥ . iti bharatadhṛtaratnakoṣaḥ .. (ādikāraṇatvāt viṣṇuḥ . yathā mahābhārate . 13 . 149 . 54 .
     karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ .. śivaḥ . yathā śaṅkarakṛte vedasāraśivastave 7 .
     ajaṃ śāśvataṃ kāraṇaṃ kāraṇānām śivaṃ kevalaṃ bhāsakaṃ bhāsakānām ..)

kāraṇaguṇodbhavaguṇaḥ, puṃ, (kāraṇaguṇa udbhavo yasya . sa cāsau guṇaśceti karmadhārayaḥ .) kāraṇaguṇapūrbakaguṇaḥ . tadyathā . rūpam 1 rasaḥ 2 gandhaḥ 3 apākajasparśaḥ 4 dravatvam 5 snehaḥ 6 vegaḥ 7 gurutvam 8 ekatvam 9 pṛthaktvam 10 parimāṇam 11 sthitisthāpakasaṃskāraḥ 12 . iti bhāṣāripacchede . 96 ..

kāraṇaśarīraṃ, klī, (kāraṇaṃ avidyā saiva śarīram . anādyavidyā'nirvacanīyaṃ śarīradvayakāraṇamātram . satsvarūpājñānaṃ yadasti tatkāraṇaśarīramityāhuḥ .) sattvapradhānamajñānam . (kintu vījāvasthāyāṃ sūkṣmavṛttitvāt viṣayavyāpārarahitasyāntaḥkaraṇasya sutarāṃsukhasvarūpeṇānubhūyate'sau draṣṭā .) tatparyāyaḥ . ānandamayakoṣaḥ 2 suṣuptiḥ 3 . (yaduktaṃ vedāntasāre . 16 .
     asyāpīyamahaṅkārādikāraṇatvāt kāraṇaśarīraṃ ānandapracuratvāt koṣavadācchādakatvācca ānandamayakoṣaḥ sarvoparamatvāt suṣuptiḥ ataeva sthūlasūkṣmaśarīralayasthānamiticocyate .. atra subodhanī yathā .
     pralayakāle hiraṇyagarbhādiprapañcotpādakeśvaragatamūlaprakṛtivat suṣuptikāle ahaṅkārādiśarīrotpādakasaṃskāramātrāvaśiṣṭajīvagatājñānasyāpi kāraṇaśarīratvaṃ indriyatadviṣayābhāve vyāsaṅgābhāvādānandabāhulyādānandamayatvaṃ ācchādakatvātkoṣatvañca yuktamitibhāvaḥ . nanu sthūlasūkṣmaśarīralayasthānasya kathaṃ suṣuptiśabdavācyatvamityāśaṅkya pūrbavat saṃjñābheda iti vaktuṃ tatra yuktimāha sarvoparamatvāditi . pañcīkṛtasthūlaśarīrasya vyāvahārikasya svāpnaprapañcasya svakāraṇe'jñāne līnatvāt sarvoparatirityarthaḥ . tathā coktam .
     laye phenasya taddharmā dravyādyāḥ syustaraṅgake .
     tasyāpi vilaye nīre tiṣṭhantyete yathā purā ..
     vyavahārika dehasya layaḥ syāt pratibhāsike .
     tallaye saccidānandāḥ paryavasyanti sākṣiṇi ..
)

kāraṇā, strī, (kṛ hiṃsāyām . ṇijantāt kṛño ṇyāsaśrantheti . 3 . 3 . 107 . yuc tataḥ ṭāp .) yātanā . gāḍhavedanā . ityamaraḥ . 1 . 9 . 3 .. narakarujā yamayātanā . iti kecit . iti bharataḥ ..

kāraṇikaḥ, tri, (karaṇaiḥ kāraṇairvā carati . caratīti . 4 . 4 . 8 . ṭhak .) parīkṣakaḥ . ityamaraḥ . 3 . 1 . 7 ..

kāraṇottaraṃ, klī, (kāraṇena uttaram .) pratyavaskandanam . satyatvenāṅgīkṛtya tatpratikūlarūpakāraṇaṃ brūyāt tadā taduttaram . tattrividham . balavat 1 tulyabalam 2 durbalam 3 . ādyaṃ yathā mayā tvattaḥ śataṃ gṛhītamiti satyaṃ kintu tat pariśodhitam . dvitīyaṃ yathā madīyeyaṃ bhūmiḥ kramāgatatvāditi vādyukte prativādino'pi tatho ttaram . tṛtīyaṃ yathā mameyaṃ bhūmiḥ kramāgatatvāt iti vādyuktemameyaṃ bhūmiḥ daśavarṣopabhujyamānatvāt iti pratyuttaram . iti vyavahāratattvam ..

kāraṇḍavaḥ, puṃ, strī, (ñamantāḍaḍa iti ramerḍa . raṇḍaḥ . īṣat raṇḍaḥ . īṣadarthe 6 . 7 . 105 . iti koḥ kādeśaḥ . kāraṇḍaṃ vāti . vā gatau + ātonupeti . 3 . 2 . 3 . kaḥ . karaṇḍasyedaṃ kāraṇḍaṃ tadākāraṃ vāti vā .) haṃsaviśeṣaḥ ityamaraḥ . 2 . 5 . 34 .. khaḍahāṃsa iti bhāṣā (yathā ṛtusaṃhāre . śaradvarṇaṇe 8 .
     kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ ..)

kāraṇḍavyūhaḥ, puṃ, buddhabhedaḥ . iti trikāṇḍaśeṣaḥ . (bauddhaśāstraviśeṣaḥ ..)

kārandhamī, [n] puṃ, (kara eva kārastaṃ dhamatīti . dhmā + iniḥ . pṛṣodarāditvāt sādhuḥ .) kāṃsyakāraḥ . dhātuvādarataḥ iti medinī ..

kārambhā, strī, (īṣat rambhā . koḥ kādeśaḥ .) priyaṅguvṛkṣaḥ . ityamaraḥ . 2 . 4 . 56 ..

kāravaḥ, puṃ, (kā iti ravo yasya . kutsito ravo yasyeti vā .) kākaḥ . iti trikāṇḍaśeṣaḥ ..

kāravallī, strī, (kārā itastato vikṣiptā ballī yasyāḥ . yadvā kutsita āro gatiryasyāḥ . sā cāsau vallī ceti .) kāravellaḥ . kāṇḍīraḥ . iti rājanirghaṇṭaḥ ..

kāravī, strī, (kāraṃ vāti . vā + kaḥ . ke jalopalakṣitavarṣākāle ravo yasya . kāravaḥ kekāvaro mayūrastasya pucchamivākāro'styasya ac . yadvā kṛ hiṃsāyāṃ svārthe ṇic tataḥ kvip . kāramavati . karma ṇyaṇ . gaurāditvāt ṅīṣ .) madhurā . maurī iti bhāṣā . dīpyaḥ . mayūraśikhā . rudrajaṭā iti bhāṣā . kṣetrayamānikā iti kecit . suṣavī . kele jīrā iti bhāṣā . hiṅgupatrī . hiṅgera pātā iti bhāṣā . ityamarabharatau .. kṣudrakāravellī . iti rājanirghaṇṭaḥ . choṭa karalā iti bhāṣā ..

kāravellaṃ, klī, (kāraṃ vellati . vella calane karmaṇyaṇ . yadvā kāreṇa vātagamanena vellati calati gacchati vā vella calane ac .) kaṭhillakam . karalā iti bhāṣā . tatparyāyaguṇāḥ .
     kāravellaṃ kaṭhillaṃ syāt kāravellī tato laghuḥ .
     kāravellaṃ himaṃ bhedi laghu tiktamavātalam ..
     jvarapittakaphāsradhnaṃ pāṇḍumehakṛmīn haret .
     tadgaṇā kāravellī syādviśeṣāddīpanī laghuḥ ..
iti bhāvaprakāśaḥ .. amare puṃliṅgo'yam ..

kāravellaḥ, puṃ, (kāreṇa vāyuvat gatyā vellati calatīti . kāra + vella + ac .) latāviśeṣaḥ . karalā iti bhāṣā . tatparyāyaḥ . kaṭhillakaḥ 2 suṣavī 3 . ityamaraḥ . 2 . 4 . 154 .. śuṣavī 4 suśavī 5 . iti taṭṭīkā .. kaṇḍuraḥ 6 kāṇḍakaṭukaḥ 7 sukāṇḍaḥ 8 ugrakāṇḍaḥ 9 kaṭhillaḥ 10 nāsāsambedanaḥ 11 paṭuḥ 12 . iti rājanirghaṇṭhaḥ . tatpuṣpaguṇaḥ . dhārakatvam . raktapittaroge supathyatvañca .. tatphalaguṇaḥ . śukrakaphapittanāśitvam . rucikaratvañca . iti rājavallabhaḥ ..

kāravellakaḥ, puṃ, (kāravella eva . svārthe kaṇ .) kāravellaḥ . iti ratnamālā .. (klīvatvamapi dṛśyate . yathā śuśrute sūtrasthāne 46 adhyāye .
     tadvat karkoṭakaṃ proktaṃ kāravellakameva ca ..)

kāravellī, strī, (kāravella + alpārthe ṅīṣ .) kṣudrakāravellam . karelī iti hindī bhāṣā . ucche iti vaṅgabhāṣā .. (yaduktaṃ pākarājeśvare .
     kāravellīphalaṃ takre śveditaṃ hiṅgumarditam .
     bharjitaṃ navanītena saindhavena samanvitam ..
     vidalitamukhamīṣat kāravellīkaṭhoraṃ pulakitamiva taile sādhitaṃ rāmaṭhena .
     racitamaricacūrṇaṃ saindhavenātipūrṇam sulalitarasanāgraṃ lolatā mātanoti ..
anyat kāravellaśabde draṣṭavyam ..)

kāramihikā, strī, (kārasya tuṣāraśailasya mihikā nīhāra iva .) karpūram . iti rājanirghaṇṭaḥ ..

kāraskaraḥ, puṃ, (kāraṃ vadhaṃ karotīti . kṛ + kṛñohetutācchīlyānulomyeṣu . 3 . 2 . 20 . iti ṭaḥ nipātanāt suṭ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . kimpākaḥ 2 viṣatinduḥ 3 karadrumaḥ 4 ramyaphalaḥ 5 kupīluḥ 6 kālakūṭaḥ 7 . (yathā mahābhārate 2 . dyūtaparvaṇi 49 . 21 .
     āvarjitā ivābhānti nīpāścitrakakaukurāḥ .
     kāraskarā lauhajaṅghā yudhiṣṭhiraniveśane ..
) asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . kuṣṭhavātāmayāsrakaṇḍūtikaphārśovraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

kāraskarāṭikā, strī, (kāraskara iva aṭati . aṭ + ṇvul ṭāp ata itvañca .) karṇajalaukā . iti trikāṇḍaśeṣaḥ .. kerṇo kenui iti ca bhāṣā ..

kārā, strī, (kīryate kṣipyate daṇḍārho yasyām . kṝ vikṣepe bhidāditvāt aṅ . ṛdṛśo'ṅīti 7 . 4 . 16 . guṇe dīrghatvaṃ nipātyate .) kārāgāram . tatparyāyaḥ . bandhanālayaḥ 2 ityamaraḥ . 2 . 8 . 119 .. dūtī . prasevakaḥ . suvarṇakārikā . bandhanam . iti medinī .. pīḍā . iti trikāṇḍaśeṣaḥ ..

kārāgāraṃ, klī, (kāraiva āgāraṃ kārāyai bandhanāya āgāraṃ vā .) bandhanagṛham . yathā . ripuḥ kārāgāraṃ kalayati ca taṃ kelikalayā . iti tantrasāre śyāmāstotram ..

kārāguptaḥ, stri, (kārāyāṃ bandhanāgāre guptaḥ ruddhaḥ rakṣito vā .) kārāgārasthaḥ . iti hemacandraḥ . kayedī iti bhāṣā ..

kārāyikā, strī, (kaṃ jalaṃ ārāti ādatte pracaraṇasthānatayā iti yāvat . ā + rā + ṇvul ṭāp itvañca .) balākā . iti jaṭādharaḥ ..

kārāveśma, [n] klī, (kāraiva kārāyai vā veśma gṛham .) kārāgāram . tatparyāyaḥ . vadhāṅgakam 2 . iti trikāṇḍaśeṣaḥ ..

kāriḥ, strī, (kriyate'sau . kṛ + vibhāṣākhyānaparipraśnayoriñaca . 3 . 3 . 11 . iti iñ .) kriyā . (yaduktaṃ siddhāntakaumudyāṃ . tvaṃ kāṃ kārimakārṣoḥ . sarvāṃ kārimakārṣam ..) karotīti ḍu kṛñ karaṇe . kṛña udīcāṃ kāruṣu uṇāṃ . 4 . 128 . iti iñ .) śilpini tri . iti medinī ..

[Page 2,100b]
kārikā, strī, (dhātvarthe nirdeśe karoterṇvul ṇittvādvṛddhiḥ . yadvā karotīti ṇvul pratyayasthāditi itvam .) naṭastrī . kṛtiḥ . vivaraṇaślokaḥ . (yathā, mahābhārate . 2 . 11 . 33 .
     nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ ..) śilpam . yātanā . iti medinī .. vṛddhiḥ . ityamaraṭīkāyāṃ ramānāthaḥ . suda iti bhāṣā .. svalpākṣaravṛttyā bahvarthajñāpikā kavitā . yathā --
     kārikā tu svalpavṛttau bahorarthasya sūcanī . iti hemacandraḥ ..

kāritaḥ, tri, (kṛ + ṇic + karmaṇi ktaḥ .) kurvan preritaḥ . karāṇa iti bhāṣā . yathā, mārkaṇḍeye . devīmāhātmye 81 . 65 .
     viṣṇuḥ śarīragrahaṇamahamīśāna eva ca .
     kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet ..


kāritā, strī, (kārita + ṭāp .) ṛṇikena yā svakāryasādhakatayā aśītitamabhāgadvikaśatādito'dhikā vṛddhirvyavasthāpitā sā . adhik suda iti bhāṣā . yathā, vivādārṇavasetau kātyāyanaḥ ..
     ṛṇikena tu yā vṛddhiradhikā saṃprakīrtitā .
     āpatkālakṛtā nityaṃ dātavyā sā tu kāritā ..
(tathā ca manuḥ 8 . 153 .
     nāti sambatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punarharet .
     cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā ..
) tatparyāyaḥ . kārikā 2 kāritāvṛddhiḥ 3 . iti mitākṣarā ..

kārī, strī, (kṛṇāti hinasti kaṇṭakaiḥ . kṛ hiṃsāyāṃ + iñ tato ṅīṣ .) vṛkṣaviśeṣaḥ . kaṇṭakārī ākarṣakārītyeṣā dvidhā . tatparyāyaḥ . kārikā 2 kāryā 3 girijā 4 kaṭupatrikā 5 . asyā guṇāḥ . kaṣāyatvam . madhuratvam . pittanāśitvam . dīpanatvam . grāhitvam . rucikaṇṭhaśoṣakāritvam . gurutvañca . iti rājanirghaṇṭaḥ ..

kārīṣaṃ, klī, (karīṣāṇāṃ samūhaḥ . bhidāditvāt aṇ .) karīṣasamūhaḥ . ityamaraḥ . 3 . 2 . 43 .. ghuṭera rāśi iti bhāṣā . (yathā, harivaṃśe .
     kārīṣeṣu prakḷpteṣu dīpyamāneṣu sarvaśaḥ ..

kāruḥ, puṃ, (karoti iti . kṛvāpājimīti . uṇāṃ 1 . 1 . uṇ .) viśvakarmā . iti medinī .. (bhāve uṇa .) śilpam . iti hemacandraḥ ..

kāruḥ, tri, (karoti iti . kṛ + uṇ . uṇāṃ . 1 . 1 .) kārakaḥ . (yathā, bhaṭṭiḥ 7 . 28 .
     rāghavasya tataḥ kāryaṃ kārurvānarapuṅgavaḥ .
     sarvavānarasenānāmāśvāgamanamādiśat ..
) śilpī . iti medinī .. (yathā, kūrmapurāṇe .
     kārayitvā tu karmāṇi kāruṃ paścānna vañcayet ..)

kārukaḥ, tri, (kāru + svārthe kan .) śilpī . (yathā manuḥ . 4 . 219 .
     kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca gaṇānnaṃ gaṇikānnañca lokebhyaḥ parikṛntati ..)

kārujaḥ, puṃ, (kaṃ jalaṃ ārujati . ā + ruja + kaḥ .) karabhaḥ . phenaḥ . valmīkaḥ . nāgakeśaraḥ . gairikam .. (kāroḥ kāruto jāyate . kāru + jana + ḍaḥ .) śilpināṃ citram . svayaṃ jātatilaḥ . iti hemacandraḥ ..

kāruṇikaḥ, tri, (karuṇā śīlamasya . śīlamitiṭhak .) dayāluḥ . ityamaraḥ . 3 . 1 . 15 .. (yathā, raghuḥ . 15 . 71 .
     kaviḥ kāruṇiko vavre sītāyāḥ samparigraham ..)

kāruṇḍī, strī, (kutsitā īṣat vā ruṇḍī mūrdhahīnā iva .) jalaukāḥ . iti śabdacandrikā .. kāruṇḍikā iti ca pāṭhaḥ ..

kāruṇyaṃ, klī, (karuṇaḥ karuṇāvān . tasya bhāvaḥ . karuṇaiva vā ṣyañ .) karuṇā . ityamaraḥ . 1 . 7 . 18 .. (yathā goḥ rāmāyaṇe 1 . 2 . 15 .
     muneḥ śiṣyasahāyasya kāruṇya samajāyata ..)

kārūṣāḥ, puṃ, (karūṣo abhijana eṣām . bhargāditvāt aṇ bahuṣu na tasya luk .) karūṣadeśavāsinaḥ . tatparyāyaḥ . vṛhadgahāḥ 2 . iti hemacandraḥ .. bahuvacanānto'yaṃ śabdaḥ .. (yathā, viṣṇupurāṇe 2 . 3 . 16 .
     kārūṣā mālavāścaiva pāripātranivāsinaḥ ..)

kārottamaḥ, puṃ, (kāreṇa surāgālanena uttamaḥ . maṇḍasya uttamatayā tathātvam .) kārottaraḥ . ityamaraṭīkāyāṃ svāmī ..

kārottaraḥ, puṃ, (kāreṇa surāgālanakriyayā uttarati . ut + tṝ + ac .) surāgrabhāgaḥ . tatparyāyaḥ . surāmaṇḍaḥ 2 . ityamaraḥ . 2 . 10 . 43 .. kūpaḥ . iti hārāvalī ..

kārkaśyaṃ, klī, (karkaśasya bhāvaḥ . karkaśa + ṣyañ .) karkaśatā . (yathā, amaruśatake 24 .
     kārkaśyaṃgamitepi cetasi tanū romāñcamālambate .)

kārtavīryaḥ puṃ, (kṛtavīryasya apatyaṃ aṇ .) candravaṃśīyakṛtavīryarājaputtraḥ . tatparyāyaḥ . hehayaḥ 2 doḥsahasrabhṛt 3 arjunaḥ 4 . (yathā, bhāgavate 9 . 23 . 24 .
     na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ .
     yajñadānatapoyogaśrutavīryajayādimiḥ ..

     asya khalu māhiṣmatī nāma purī rājadhānyāsīt . mujavīryeṇāyaṃ saptadvīyāṃ dharāmajayat . dattāttreyayogāt bāhusahasasrabhāvaṃ labdhavān . digvijaye āgato rāvaṇo'nena parājito nigaḍe baddhaḥ pitāmahena pulastyamuninā tato mocitaḥ . ayantu jamadagnerāśramaṃ gātvā balāt savatsāṃ homadhenuṃ jahāra . tataḥ kaddhena jāmadagnena sabalonihato'sau kārtavīryaḥ . atha vairaśuddhiṃ cikīrṣubhiḥ durātmabhiḥ kārtavīryaputtrairāgatya svāśrame dhyānastho jamadagnirnipātitaḥ . tato'nena pitṛvadhāmarṣāt jātakrodhena paruśurāmeṇa sarvehaihayāḥ nipātitāḥ .. jainarājacakravattiviśeṣaḥ . tatparyāyaḥ . subhūmaḥ 2 . iti hemacadraḥ ..

kārtasvaraṃ klī, (kṛtasvare ākarabhede bhavam aṇ kṛtāḥ paṭhitāḥ svarā yena saḥ kṛtasvaraḥ sāmagānakartā tasmai dakṣiṇātvena deyaṃ vā . śeṣe . 4 . 2 92 ityaṇa .) svarṇam . (yathā, māghe 1 . 20 .
     sa taptakārtasvarabhāsvarāmbaraḥ ..) dhustūraḥ . ityamaraḥ . 2 . 4 . 77 ..

kārtāntikaḥ, puṃ, (kṛtāntaṃ vetti . kratūkthādi sūttrāntāṭvak . 4 . 2 . 30 . iti ṭhaka .) jyotirvit . daivajñaḥ . ityamaraḥ . 2 . 8 . 14 ..

kārtikaḥ, puṃ, (kṛttikānakṣatrayuktā paurṇamāsī yatra māse iti pākṣiko aṇ .) vaiśākhādidvādaśa māsāntargatasaptamamāsaḥ . kṛttikānakṣatrayuktā pauṇamāsī yatra māse saḥ . ayaṃ tulāstharaviprārabdhaśuklapratipadādidarśāntarūpagukhyacāndraḥ . saurastu tulārāśistharavikakālaḥ . iti smṛtiḥ .. tatparyāyaḥ . bāhulaḥ 2 ūrjaḥ 3 kārtikikaḥ 4 . ityamaraḥ . 1 . 17 .. kaumudaḥ 5 . iti śabdaratnāvalī .. * .. atha kārtikakṛtyam . padmapurāṇe .
     tulāmakarameṣeṣu prātaḥsnānaṃ vidhīyate . tatra saṃkalpaḥ aruṇodayakāle majjanaṃ kṛtvācamya oṃ tatsadadya kārtike māsi amukapakṣe amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotraḥ śrī amukadevaśarmā śrīviṣṇuprītikāmaḥ prātaḥsnānamahaṃ kariṣye iti saṃkalpya yathoktavidhinā itikartavyatāṃ vidhāya --
     oṃkārtike'haṃ kariṣyāmi prātaḥsnānaṃ janārdana ! .
     prītyarthaṃ tava deveśa ! dāmodara ! mayā saha ..
iti snāyāt . mayā lakṣmyā . pratidinasaṃkalpe tu ārabhya tulāstharaviṃ yāvat pratyahaṃ iti na vaktavyam . kintu māsītyanantaraṃ tulāstharavāvityadhikaṃ vaktavyam . cāndrasnānavākyantu vaiśākhakṛtye anusandheyam . tathā vāyupurāṇe .
     yadīcchedvipulān bhogān candrasūryagrahopamān .
     kārtikaṃ sakalaṃ vyāpya prātaḥsnāyī bhavennaraḥ .. * ..
tathā ca gāruḍe .
     gavāmayutadānena yat phalaṃ labhate khaga ! .
     tulasīpatrakaikena tat phalaṃ kārtike smṛtam ..
oṃadyetyādi tulasīpatrakaikasamasaṃkhyāyutadhenudānajanyaphalasamaphalaprāptikāmaḥ etāni tulasīpatrāṇi śrīviṣṇave'haṃ dade . ityabhilapya etāni tulasīpatrāṇi śrīviṣṇave namaḥ . ityanena dadyāt .. * .. brahmāṇḍapupāṇe .
     viṣṇuveśmani yo dadyāt kārtike māsi dīpakam .
     agniṣṭomasahasrasya phalamāpnoti mānavaḥ ..
     oṃdāmodarāya nabhasi tulāyāṃ lolayā saha .
     pradīpante prayacchāmi namo'nantāya vedhase ..
lolayā lakṣmyā .
     iti mantreṇa yo dadyāt pradīpaṃ sarpirādinā .
     ākāśe maṇḍape vāpi sa cākṣayaphalaṃ labhet ..
snānavat . oṃadyetyādi amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotro'mukadevaśarmā akṣayadīpadānaphalaprāptikāmaḥ śrīviṣṇuprītikāmo vā ākāśe maṇḍape vāpi śrīviṣṇave dīpadānamahaṃ kariṣye . iti saṃkalpya dāmodarāyetyādinā dadyāt . dvitīyādidine oṃdāmodarāyetyaneneti viśeṣaḥ . viṣṇugṛhe tu . oṃadyetyādi amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotro'mukadevaśarmāagniṣṭomasahasrajanyaphalasamaphalaprāptikāmaḥ śrīviṣṇaprītikāmo vā śrīviṣṇuveśmani śrīviṣṇave dīpadānamahaṃ kariṣye . iti saṃkalpya oṃ dāmodarāyetyādinā dadyāt . dvitīyādidine oṃ dāmodarāyetyaneneti viśeṣaḥ .. * .. haviṣyānnādau tu brahmapurāṇe .
     vratopavāsaniyamaiḥ kārtiko yasya gacchati .
     devo vaimāniko bhūtvā sa yāti paramaṃ padam ..
tatra adyetyādi amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotro'mukadevaśarmā vaimānikadevatvabhavanapūrbakaparamapadaprāptikāmaḥ śrīviṣṇuprītikāmo vā haviṣyetarabhojananivṛttimahaṃ kariṣye . ityādivākye viśeṣaḥ . evaṃ phalāhārādāvapi .. * .. haviṣyadravyāṇi ca .
     haimantikaṃ sitāsvinnaṃ dhānyaṃ mudgāstilā yavāḥ .
     kalāyakaṅgunīvārā vāstūkaṃ hilamocikā ..
     yaṣṭikā kālaśākañca mūlakaṃ kemuketarat .
     lavaṇe saindhavasāmudre gavye ca dadhisarpiṣī ..
     payo'nuddhṛtasārañca panasāmraharītakī .
     tintiḍī jīrakañcaiva nāgaraṅgañca pippalī ..
     kadalī lavalī dhātrī phalānyaguḍamaikṣavam .
     atailapakvaṃ munayo haviṣyānnaṃ vidurbudhāḥ ..
haimantikamityabhidhāyāgastyasaṃhitāyām .
     nārikelaphalañcaiva kadalīṃ lavalīntathā .
     āmramāmalakañcaiva panasañca harītakīm ..
     vratāntarapraśastañca haviṣyaṃ manvate budhāḥ .
atra ca ārabdhavratopavāsādau phalajalādibhakṣaṇamapyāhaturudyogaparvavaudhāyanau .
     aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ .
     havirbrāhmaṇakāsyā ca gurorvacanamauṣadham .. * ..
phalāhārādāvapi tulasīrāhitye doṣamāha .
     tulasīṃ vinā yā kriyate na pūjā snānaṃ na tadyat tulasīṃ vinā kṛtam .
     bhuktaṃ na tadyat tulasīvivarjitaṃ pītaṃ na tadyattulasīvivarjitam .. * ..
nāradīye .
     na mātsya bhakṣayenmāṃsaṃ na kaurmaṃ nānyadeva hi .
     caṇḍālo jāyate rājan kārtike māṃsabhakṣaṇāt ..
tathā ca mahābhārate .
     kaumudantu viśeṣeṇa śuklapakṣe narādhipa ! .
     varjayet sarvamāṃsāni dharmo hyatra vidhīyate ..
kaumudaṃ kārtikam . kārtikamadhikṛtya brahmapurāṇam .
     ekādaśyādiṣu tathā tāsu pañcasu rātriṣu .
     dine dine ca snātavyaṃ śītalāsu nadīṣu ca .
     varjitavyā tathā hiṃsā māṃsabhojanameva ca ..
tataśca māṃsabhojananiṣeghe kārtikamāsatatśuklapakṣatadekādaśyādipañcadināni śaktāśaktabhedāt pāpatāratamyādvā niṣiddhāni . kārtike śaukaraṃ māṃsaṃ yastu bhuñjīta durmatiḥ . ṣaṣṭhivarṣasahasrāṇi raurave paripacyate .. olapaṭolakadambavṛntākakāṃsyasandhijāni varjayet .
     paṭolāni phadambāni vṛntākasahitāni ca .
     bhuñjānaḥ kārtike māsi yādadāhūtanārakī .. * ..
bhūtacaturdaśīkṛtyaṃ tatśabde draṣṭavyam . tatra dīpadāne viśeṣo sathā --
     tataḥ pravoṣasamaye dīpāndadyāt prayatnataḥ .
     brahmaviṣṇuśivādīnāṃ bhavaneṣu maṭheṣu ca .
     kūṭāgāreṣu caityeṣu guhāsu ca nadīṣu ca ..
dīpadānamantraḥ .
     oṃnamaḥ pitṛbhyaḥ pretebhyo namo dharmāya viṣṇave .
     namo dharmāya rudrāya kāntārapataye namaḥ .. * ..
dīpānvitākṛtyaṃ tatśabde draṣṭavyam . tatra viśeṣo yathā . tatra bālāturavṛddhavyatirekeṇa divā na bhoktavyam . tatra pārvaṇaśrāddhaṃ kṛtvā pradoṣe prācīnāvītī dakṣiṇāmukho jvaladulkām .
     oṃ śastrāśastrahatānāñca bhutānāṃ bhūtadarśayoḥ .
     ujjvalajyotiṣā dehaṃ daheyaṃ vyomavahninā ..
ityanena gṛhṇīyāt .
     oṃ agnidagdhāśca ye jīvā ye'pyadagdhāḥ kule mama .
     ujjvalajyotiṣā dagdhāste yāntu paramāṃ gatim ..
ityanena bhūmau sthāpayet .
     oṃ yamalokaṃ parityajya āgatā ye mahālaye .
     ujjvalajyotiṣā vartma prapaśyanto vrajantu te ..
ityanena pitṝn visarjayet . yadyevaṃ pūrbadina eva pradoṣavyāpinyamāvāsyā tadā pūrbadina eva śrāddhamakṛtvāpi ulkādānaṃ kartavyam . ācārāt pañcabhūtopākhyānañca śrotavyam . ubhayataḥ pradoṣavyāptau paradina eva yugmāt . ubhayataḥ pradoṣāprāptāvapi ulkādānaṃ paradine pārvaṇānurodhāt . atraiva pūrbadine lakṣmī rātrau pūjyā .
     amāvasyā yadā rātrau divābhāge caturdaśī .
     pūjanīyā tadā lakṣmīrvijñeyā sukharātrikā ..
iti vacanāt . lakṣmīpūjāviṣaye'pyevaṃ vyavasthā . tato gṛhamadhye uttarābhimukho lakṣmīṃ pūjayet . tataḥ svastivācanapūrbakaṃ oṃ sūryaḥ soma iti oṃ tadviṣṇoriti ca paṭhitvā tilapuṣpajalānyādāya oṃ tatsadityuccārya oṃ adyetyādi amukagotro'mukadevaśarmā paramavisūtilābhakāmo lakṣmīpūjanamahaṃ kariṣye . iti saṃkalpya śālamrāme ghaṭādisthajale vā bhūtaśuddhyādikaṃ kṛtvā lakṣmīṃpūjayet . tadyathā . oṃ pāśākṣamālikāmbhoja ityādinā dhyāttvāṃ . oṃ bhūrmuvaḥsvarmaha . lakṣmi ! ihāgaccha ityādyāvāhya etatpādyaṃ oṃ lakṣmyai namaḥ . evamarghyācamanīyagandhapuṣpadhūpadīpanaivedyapunarācamanīyatāmbūlādi pratyekaṃ dadyāt .
     oṃ namaste sarvadevānāṃ varadāsi haripriye ! .
     yā gatistvatprapannānāṃ sā me bhūyāttvadarcaṇāt ..
ityanena puṣpāñjalitrayaṃ dattvā praṇamet . oṃ viśvarūpasya bhāryāsi padme padmālaye ! śubhe ! . sarvataḥ pāhi māṃ devi mahālakṣmi ! namo'stute .. tataḥ . sukharātryāḥ pradoṣe tu kuveraṃ pūjayanti ye .. iti rudradharavacanāt . kuveramapi pādyādibhiḥ pūjayet .
     oṃ dhanadāya namastubhyaṃ nidhipadmādhipāya ca .
     bhavantu tvatprasādānme dhanadhānyādisampadaḥ ..
iti paṭhitvā . oṃ kuverāya nama iti triḥ pūjayet . tato gṛhādiṣu dīpāndadyāt . tatra mantraḥ . oṃ agnijyotī ravijyotiścandrajyotistathaiva ca . uttamaḥ sarvajyotīnāṃ dīpo'yaṃ pratigṛhyatām .. tato brāhmaṇān bandhūṃśca bhojayitvā svayaṃ bhuñjīta . tatra pratyūṣe bhaviṣyoktaṃ karma kartavyam . gorocanātilakadhāraṇaṃ pradīpavandanaṃ kṛtvā lakṣmīṃ triḥ pūjayet .. tatra mantraḥ .
     oṃ viśvarūpasya bhāryāsi padme padmālaye ! śubhe ! .
     malālakṣmi ! namastubhyaṃ sukharātriṃ kuruṣva me ..
     varṣākāle mahāghore yanmayā duṣkṛtaṃ kṛtam .
     sukharātri ! prabhāte'dya tanme lakṣmīrvyapohatu ..
     yā rātriḥ sarvabhūtānāṃ yā ca deveṣvavasthitā .
     sambatsarapriyā yā ca sā mamāstu sumaṅgalā ..
     mātā tvaṃ sarvalokānāṃ devānāṃ sṛṣṭisambhavā .
     ākhyātā bhūtale devi ! sukharātri ! namo'stu te ..
oṃ lakṣmyai namaḥ iti triḥ pūjayet .. anyat sukharātriśabde draṣṭavyam .. * ..
     atha dyūtapratipat . tatra prabhāte akṣakrīḍādikaṃ kāryam . tatra jayevarṣaṃ śubham . parājaye varṣamaśubham . tataḥ saṃkalpya śālagrāme jale vā etat pādyaṃ oṃ balaye namaḥ . ityādi saṃpūjya .
     oṃ balirāja ! namastubhyaṃ virocanasuta prabho ! .
     bhaviṣyendra surārāte ! pūjeyaṃ pratigṛhyatām ..
anena puṣpāñjalitrayaṃ dadyāt .
     yo yo yādṛśabhāvena tiṣṭhatyasyāṃ yudhiṣṭhira ! .
     harṣadainyādinā tena tasya varṣaṃ prayāti hi ..
tathā . mahāpuṇyā tithiriyaṃbalirājyavivardhinī . snānaṃ dānaṃ śataguṇaṃ kārtike'syāṃ tithau bhavet .. * ..
     atha bhrātṛdvitīyā . tatrāṣṭadhāvibhaktadinapañcamayāmārdhaprāptāyāṃ dvitīyāyāṃ ubhayādane tathā cetparadine kṛtyaṃ yugmāt . tata oṃ tatsadityuccārya oṃ adyetyādi amukagotro'mukadevaśarmā svarakṣaṇakāmo yamādipūjanamahaṃ kariṣye . iti saṃkalpya śālagrāme ghaṭādisthajale vā pūjayet . etat pādyaṃ oṃ yamāya namaḥ . evaṃ krameṇa saṃpūjya .
     ehyehi mārtaṇḍaja ! pāśahasta ! yamāntakālokadharāmareśa ! .
     bhrātṛdvitīyākṛtadevapūjāṃ gṛhāṇa cārghyaṃ bhagavannamaste ..
idamarghyaṃ oṃ yamāya namaḥ tata ācamanīyādikaṃ dattvā praṇamet .
     oṃ dharmarāja ! namastubhyaṃ namaste yamunāgraja ! .
     pāhi māṃ kiṅkaraiḥ sārdhaṃ sūryaputtra ! namostu te ..
tata oṃ citraguptāya namaḥ . ityanena pūjayet . tata oṃ yamadūtebhyo namaḥ . ityanena pādyādibhiḥ pūjayet . yamunāñca pādyādibhiḥ saṃpūjya praṇamet .
     oṃ yamasvasarnamaste'stu yamune ! lokapūjite .
     varadā bhava me nityaṃ sūryaputtri ! namo'stu te ..
tato bhrātṛbhojanakāle annādikaṃ dattvā bhaginī paṭhet .
     bhrātastavānujātāhaṃ bhuṅkṣva bhaktamidaṃ śubham .
     prītaye yamarājasya yamunāyā viśeṣataḥ ..
jyeṣṭhā cet tavāgrajātāhamiti vadet . tataḥ puṣṭikāmo bhrātā bhuñjīta . yatnena bhaginīhastāt bhoktavyaṃ puṣṭivardhanaṃ iti vacanāt .. * ..
     viṣṇūtthānaṃ utthānaikādaśīśabde draṣṭavyam . tatra kārtikaśuklaikādaśyāditithipañcake vakapañcakam .
     vako'pi tatra nāśnīyānmatsyañcaiva kadācana . iti vacanāt .. kārtikyāṃ godānādau phalādhikyam . kārtikyāṃ goprado bhavet . iti vacanāt . iti kṛtyatattvam .. * .. * .. api ca . athaṃ kārtikavratanityatā . skāndebrahmanāradasaṃvāde .
     duṣprāpyaṃ prāpya mānuṣyaṃ kārtikoktaṃ carenna hi .
     dharmaṃ dharmabhṛtāṃ śreṣṭha ! sa mātṛpitṛghātakaḥ ..
     avratena kṣipedyastu māsaṃ dāmodarapriyam .
     tiryagyonimavāpnoti sarvadharmavahiṣkṛtaḥ ..
     sa brahmahā sa goghnaśca svarṇasteyī sadānṛtī .
     na karoti muniśreṣṭha ! yo naraḥ kārtike vratam ..
     vidhavā ca viśeṣeṇa vrataṃ yadi na kārtike .
     karoti muniśārdūla ! narakaṃ yāti sā dhruvam ..
     vratantu kāṃrtike māsi yadā na kurute gṛhī .
     iṣṭāpūrtaṃ vṛthā tasya yāvadāhūtanārakī ..
     saṃprāpte kārtike māse dvijo vrataparāṅmukhaḥ .
     bhavanti vimukhāḥ sarve tasya devāḥ savāsavāḥ ..
     iṣṭvā ca tahubhiryajñaiḥ kṛtvā śrāddhaśatāni ca .
     svargaṃ nāpnoti viprendra ! akṛtvā kārtike vratam ..
     yatiśca vidhavā caiva viśeṣeṇa vanāśramī .
     kārtike narakaṃ yānti akṛtvā vaiṣṇavaṃ vratam ..
     vedairadhītaiḥ kiṃ tasya purāṇapaṭhanaiśca kim .
     kṛtaṃ yadi na viprendra ! kārtike vaiṣṇavaṃ vratam ..
     janmaprabhṛti yatpuṇyaṃ vidhivatsamupārjitam .
     bhasmī bhavati tatsarvamakṛtvā kārtike vratam ..
     yaddattañca paraṃ japtaṃ kṛtañca sumahattapaḥ .
     sarvaṃ viphalatāmeti akṛtvā kārtike vratam ..
     saptajanmārjitaṃ puṇyaṃ vṛthā bhavati nārada ! .
     akṛtvā kārtike māsi vaiṣṇavaṃ vratamuttamam ..
     pāpabhūtāstu te jñeyā loke martyā mahāmune ! .
     vaiṣṇavākhyaṃ vrataṃ yaistu na kṛtaṃ kārtike śubham ..
kiñca .
     akṛtvā niyamaṃ viṣṇoḥ kārtikaṃ yaḥ kṣipennaraḥ .
     janmārjitasya puṇyasya phalaṃ nāpnoti nārada ! ..
kiñca .
     niyamena vinā caiva yo nayet kārtikaṃ mune ! .
     cāturmāsyaṃ tathā caiva brahmahā sa kulādhamaḥ ..
kiñca .
     piṇḍadānaṃ pitṝṇāñca pitṛpakṣe na vai kṛtam .
     vrataṃ na kārtike māsi śrāvaṇyāmṛṣitarpaṇam ..
     caitre nāndolito viṣṇurmāghasnānaṃ na sajjale .
     na kṛtā mardakī puṣye śrāvaṇe rohiṇāṣṭamī ..
     saṅgame na kṛtā yena dvādaśī śravaṇānvitā .
     kutra yāsyanti te mūḍhā nāhaṃ jānāmi nārada ! ..
pādme ca . śrīsaunakādimunigaṇasaṃvāde .
     mānuṣaḥ karmabhūmau yaḥ kārtikaṃ nayate mudhā cintāmaṇiṃ kare prāpya kṣipate kardamāmbuni ..
     niyamena vinā viprāḥ kārtikaṃ yaḥ kṣipennaraḥ .
     kṛṣṇaḥ parāṅmukhastasya yasmādūrjo'sya vallabhaḥ .. * ..
tatra viśeṣeṇa snānadānādisatkarmanityatā . skānde tatraiva .
     yairna dattaṃ hutaṃ japtaṃ na snānaṃ na harervratam .
     na kṛtaṃ kārtike puttra ! dvijāste vai narādhamāḥ .
kiñca .
     yainna dattaṃ hutaṃ japtaṃ kārtike na vrataṃ kṛtam .
     tenātmā hārito nūnaṃ na prāptaṃ prārthitaṃ phalam .
kiñca .
     saṃprāpte kārtike māsi ye ratā na janārdane .
     teṣāṃ sauripure vāsaḥ pitṛbhiḥ saha nārada ..
kiñca .
     kārtike nārcito yaistu bhaktibhāvena keśavaḥ .
     narakaṃ te gamiṣyanti yamadūtaistu yantritāḥ ..
     janmakoṭisahasraistu mānuṣyaṃ prāpya durlabham .
     kārtike nārcito viṣṇurhāritaṃ tena janma vai ..
     viṣṇoḥ pūjā kathā viṣṇorvaiṣṇavānāñca darśanam .
     na bhavet kārtike yasya hanti puṇyaṃ daśābdikam ..
atha kārtikamāhātmyam . skānde .
     kārtikasya tu māhātmyaṃ prāk sāmānyena likhyate .
     tato viśeṣatastatra karma deśādibhedataḥ ..
atha sāmānyataḥ skānde tatraiva . kārtikasya tu māsasya koṭyaṃśenāpi nārhati . sarvatīrtheṣu yat snānaṃ sarvadāneṣu yat phalam .. ekataḥ sarvatīrthāni sarve yajñā sadakṣiṇāḥ . ekataḥ puṣkare vāsaḥ kurukṣetre himācale .. merutulyasuvarṇāni sarvadānāni caikataḥ . ekataḥ kārtiko vatsa ! sarvadā keśavapriyaḥ .. yat kiñcit kriyate puṇyaṃ viṣṇumuddiśya kārtike tadakṣayaṃ bhavetsarvaṃ satyoktaṃ tava nārada ! .. kārtikaṃ khalu vai māsaṃ sarvamāseṣu cottamam . puṇyānāṃ paramaṃ puṇyaṃ pāvanānāñca pāvanam .. yathā nadīnāṃ viprendra śailānāñcaiva nārada ! . udadhīnāñca viprarṣe ! kṣayo naivopapadyate .. puṇyaṃ kārtikamāse tu yat kiñcit kriyate mune ! . na tasyāsti kṣayo brahman pāpasyāpyevameva ca .. na kārtikasamo māso na kṛtena samaṃ yugam . na vedasadṛśaṃ śāstraṃ na tīrthaṃ gaṅgayā samam .. kārtikaḥ pravaro māso vaiṣṇavānāṃ priyaḥ sadā . kārtikaṃ sakalaṃ yastu bhaktyā seveta vaṣṇavaḥ .. pitṝnuddharate sarvān narakasthān mahāmune ! . pādme ca tatraiva .
     dvādaśasvapi māseṣu kārtikaḥ kṛṣṇavallabhaḥ .
     tasmin saṃpūjito viṣṇuralpakairapyupāyanaiḥ ..
     dadāti vaiṣṇavaṃ lokamityevaṃ niścitaṃ mayā .
     yathā dāmodaro bhaktavatsalo vidito janai tasyāyantādṛśo māsaḥ svalpamapyurukārakaḥ .
     durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ ..
     tatrāpi durlabhaḥ kālaḥ kārtiko harivallabhaḥ .
     dīpenāpi hi yatrāsau prīyate harirīśvaraḥ ..
     sugatiñca dadātyeva paradīpaprabodhanāt .. * ..
atha vratamāhātmya skānde tatraiva .
     vratānāmiha sarveṣāmekajanmānugaṃ phalam .
     kārtike tu vratasyoktaṃ phalaṃ janmaśatānugam ..
     akrūratīrthe viprendra ! kārtikyāṃ samupoṣya ca .
     snātvā yat phalamāpnoti tacchrutvā vaiṣṇavaṃ vratam ..
     vārāṇasyāṃ kurukṣetre naimiṣe puṣkare'rbude .
     gatvā yat phalamāpnoti vrataṃ kṛtvā tu kārtike ..
     aniṣṭvā ca sadā yajñairna kṛtvā pitṛbhiḥ svadhām .
     vratena kārtike māsi vaiṣṇavantu padaṃ vrajet ..
     pravṛttānāñca bhakṣyāṇāṃ kārtike niyame kṛte .
     avaśyaṃ kṛṣṇarūpatvaṃ prāpyate muktidaṃ śubham ..
kiñca .
     brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdro vā munisattama ! .
     viyoniṃ na vrajatyeva vrataṃ kṛtvā tu kārtike ..
kiñca .
     kārtike muniśārdūla ! svaśaktyā vaiṣṇavaṃ vratam .
     yaḥ karoti yathoktantu muktistasya kare sthitā ..
     supuṇye kārtike māsi devarṣipitṛsevite .
     kriyamāṇe vrate nṝṇāṃ svalpe'pi syānmahāphalam .. * ..
atha karmaviśeṣamāhātmyam . skānde tatraiva . dānaṃ dattaṃ hutaṃ japtaṃ tapaścaiva tathā kṛtam . tadakṣayaphalaṃ proktaṃ kārtike ca dvijottama ! .. kiñca .
     yat kiñcit kārtike dattaṃ viṣṇumuddiśya mānavaiḥ .
     tadakṣayaṃ labhyate vai annadānaṃ viśeṣataḥ ..
kiñca .
     yastu sambatsaraṃ pūrṇamagnihotramupāsate .
     kārtike svastikaṃ kṛtvā samametanna saṃśayaḥ ..
     kārtike yā karotyevaṃ keśavālayamaṇḍalam .
     svargasthā śobhate sā tu kapotī pakṣiṇī yathā ..
     yaḥ karoti naro nityaṃ kārtike patrabhojanam .
     na sa durgatimāpnoti yāvadindrāścaturdaśa ..
     janmaprabhṛti yatpāpaṃ mānavaiśca kṛtaṃ bhavet .
     tatsarvaṃ nāśamāpnoti brahmapatreṣu bhojanāt ..
     sarvakāmaphalaṃ tasya sarvatīrthaphalaṃ labhet .
     na vāpi narakaṃ paśyetbrahmapatreṣu bhojanāt ..
     brahma caiṣa smṛtaḥ sākṣāt palāśaḥ sarvakāmadaḥ .
     madhyamaṃ varjitaṃ patraṃ śūdrasya munisattama ! ..
     bhuñjannarakamāpnoti yāvadindrāścaturdaśa .
     tiladānaṃ nadīsnānaṃ satkathā sādhusevanam ..
     bhojanaṃ brahmapatreṣa kārtike muktidāyakam .
     jāgaraṃ kārtike māsi yaḥ karotyaruṇodaye ..
     dāmodarāgre viprendra ! gosahasraphalaṃ labhet ! .
     jāgaraṃ paścime yāme yaḥ karoti mahāmune ! ..
     kārtike sannidhau viṣṇostatpadaṃ karasaṃsthitam .
     sādhusevā gavāṃ grāsaḥ kathā viṣṇorathārcanam .
     jāgaraḥ paścime yāme durlabhaḥ kārtike kalau ..
kiñca .
     jaladhenusahasrañca vṛṣasaṃsthe divākare .
     toyaṃ dattvā yadāpnoti snānaṃ kṛtvā tu kārtike ..
     sannihatyāṃ kurukṣetre rāhugraste divākare .
     sūryavāreṇa yatsnānaṃ tadekāhena kārtike ..
     pitṝnuddiśya yaddattaṃ kārtike kṛṣṇavallabhe .
     annodakaṃ muniśreṣṭha ! akṣayaṃ jāyate nṛṇām .. * ..
kiñca .
     gītaśāstravinodena kārtikaṃ yo nayennaraḥ .
     na tasya punarāvṛttirmayā dṛṣṭā kalipriya ! ..
kiñca .
     pradakṣiṇañca yaḥ kuryāt kārtike viṣṇusadmani .
     pade pade'śvamedhasya phalabhāgī bhavennaraḥ ..
     gītaṃ vādyañca nṛtyañca kārtike purato hareḥ .
     yaḥ karoti naro bhaktyā labhate cākṣayaṃ phalam ..
     harernāma sahasrākhyaṃ gajendrasya ca mokṣaṇam .
     kārtike paṭhate yastu punarjanma na vidyate ..
     kārtike paścime yāme stavaṃ gānaṃ karoti yaḥ .
     vasate śvetadvīpe tu pitṛbhiḥ saha nārada ! ..
     naivedyadānena tu hareḥ kārtike yavasaṃkhyayā .
     yugāni vasate svarge tāvanti munisattama ! ..
     aguruntu sakarpūraṃ yo dahet keśavāgrataḥ .
     kārtike tu muniśreṣṭha ! yugānte na punarbhavaḥ ..
kiñca .
     niyamena kathāṃ viṣṇorye śṛṇvanti ca bhāvitāḥ .
     ślokārdhvaṃ ślokapādaṃ vā kārtike gośataṃ phalam ..
     sarvadharmān parityajya kārtike keśavāgrataḥ .
     śāstrasyoccāraṇaṃ puṇyaṃ śrotavyañca mahāmune ! ..
     śreyasā lobhabuddhyā vā yaḥ karoti hareḥ kathām .
     kārtike muniśārdūla ! kulānāṃ tārayecchatam ..
     nityaṃ śāstravinodena kārtikaṃ yaḥ kṣipennaraḥ .
     nirdahet sarvapāpāni yajñāyutaphalaṃ labhet ..
     na tathā tuṣyate dānairna yajñairgogajādikaiḥ .
     yathāśāstrakathālāpaiḥ kārtike madhusūdanaḥ ..
     kārtike muniśārdūla ! yaḥ śṛṇoti hareḥ kathām .
     sa nistarati durgāṇi janmakoṭiśatāni ca ..
     yaḥ paṭhet prayato nityaṃ ślokaṃ bhāgavataṃ mune ! .
     aṣṭādaśapurāṇānāṃ kārtike phalamāpnuyāt ..
kiñca .
     sarvān dharmān parityajya iṣṭāpūrtādikānnaraḥ .
     kārtike parayā bhaktyā vaiṣṇavaiḥ saha saṃvaset ..
pādme ca tatraiva .
     kārtike bhūmiśāyī yo brahmacārī haviṣyabhuk .
     palāśapatre bhuñjāno dāmodaramathārcayet ..
     sa sarvapātakaṃ hitvā vaikuṇṭhe harisannidhau .
     modate viṣṇusadṛśo bhajanānandanirvṛtaḥ ..
kiñca .
     kārtikaṃ sakalaṃ māsaṃ prāṃtaḥsnāyī jitendriyaḥ .
     japan haviṣyabhuk dāntaḥ sarvapāpaiḥ pramucyate ..
     kārtikantu naro māsaṃ yaḥ kuryādekabhojanam .
     śūraśca bahuvīryaśca kīrtimāṃśca sa jāyate ..
kiñca .
     palāśapatrabhojī ca kārtike puruṣo naraḥ .
     niṣpāpaḥ syāttu naivedyaṃ harebhuktvā vimucyate ..
     madhyasthamaiśvaraṃ patraṃ varjayedbrāhmaṇetaraḥ .
kiñca .
     aparādhasahasrāṇi pātakāni mahāntyapi .
     kṣamate'sya harirdevaḥ pūjitaḥ kārtike prabhuḥ ..
     naivedyaṃ pāyasaṃ viṣṇoḥ priyaṃ khaṇḍaṃ ghṛtānvitam .
     vibhajya tacca bhuñjāno yajñasāmyaṃ dine dine ..
tatraiva śrīkṛṣṇasatyā saṃvāde .
     snānaṃ jāgaraṇaṃ dīpaṃ tulasīvanapālanam .
     kārtike ye prakurvanti te narā viṣṇumūrtayaḥ ..
     itthaṃ dinatrayamapi kārtike ye prakurvate .
     devānāmapi te vandyāḥ kiṃyairājanmatat kṛtam .. * ..
tatraiva kārtikavratāṅgāni .
     harijāgaraṇaṃ prātaḥsnānaṃ tulasisevanam .
     udyāpanaṃ dīpadānaṃ vratānyetāni kārtike ..
kiñca .
     pañcabhirvratakairebhiḥ sampūrṇaṃ kārtike vratī .
     phalamāpnoti tat proktaṃ bhuktimuktiphalapradam ..
     viṣṇoḥ śivasya vā kuryādālaye harijāgaram .
     kuryādaśvatthamūle vā tulasīnāṃ vaneṣu ca ..
     āpadgato yadāpyambho na labhet savanāya saḥ .
     vyādhito vā punaḥ kuryādviṣṇornāmāpamārjanam ..
     udyāpanavidhiṃ kartumaśakto yo vrate sthitaḥ .
     brāhmaṇān bhojayecchaktyā vratasampūrṇahetave ..
     aśakto dīpadānasya paradīpān prabodhayet .
     teṣāṃ vā rakṣaṇaṃ kuryādvātādibhyaḥ prayatnataḥ ..
     abhāve tulasīnāñca pūjayedvaiṣṇavaṃ dvijam .
     sarvābhāve vratī kuryādbrāhmaṇānāṃ gavāmapi ..
     sevāṃ vā bodhivaṭayorvratasampūrṇahetave .. * ..
atha dīpadānamāhātmyam . skānde tatraiva .
     kṛtvā koṭisahasrāṇi pātakāni bahūnyapi .
     nimeṣārdhenadīpasya vilayaṃ yānti kārtike ..
kiñca .
     śṛṇu dīpasya māhātmyaṃ kārtike keśavapriyam .
     dīpadānena viprendra ! na punarjāyate bhuvi ..
     ravigrahe kurukṣetre narmadāyāṃ śaśigrahe .
     tat phalaṃ koṭiguṇitaṃ dīpadānena kārtike ..
     ghṛtena dīpako yasya tilatailena vā punaḥ .
     jvalate muniśārdūla ! aśvamedhena tasya kim ..
     mantrahīnaṃ kriyāhīnaṃ śaucahīnaṃ janārdane .
     sarvaṃ sampūrṇatāṃ yāti kārtike dīpadānataḥ ..
     teneṣṭaṃ kratubhiḥ sarvaiḥ kṛtaṃ tīrthāvagāhanam .
     dīpadānaṃ kṛtaṃ yena kārtike keśavāgrataḥ ..
     tāvadgarjanti puṇyāni svarge martye rasātale .
     yāvanna jvalate jyotiḥ kārtike keśavāgrataḥ ..
     śrūyate cāpi pitṛbhirgāthā gītā purā dvija ! .
     bhaviṣyati kule'lmākaṃ pitṛbhaktaḥ suto bhuti ..
     kārcike dīpadānena yastoṣayati keśavam .
     muktiṃ prāpsyāmahe nūnaṃ prasādāccakrapāṇinaḥ ..
kiñca .
     merumandaramātrāṇi kṛtvā pāpānyaśeṣataḥ .
     dahate nātra sandeho dīpadānāttu kārtike ..
     gṛhe vāyatane vāpi dīpaṃ dadyācca kārtike .
     purato vāsudevasya mahāphalavidhāyinaḥ ..
     sa jāto mānuṣo loke sa dhanyaḥ sa ca kīrtimān .
     pradattaḥ kārtike māsi dīpo vai madhuhāgrataḥ ..
     nimiṣārdhārdhamātreṇa dīpadānena kārtike .
     na tat kratuśataiḥ prāpyaṃ phalaṃ tīrthaśatairapi ..
     sarvānuṣṭhānahīno'pi sarvapāparato'pi san .
     pūyate nātra sandeho dīpaṃ dattvā tu kārtike ..
     tannāsti pātakaṃ kiñcit triṣu lokeṣu nārada ! yanna śodhayate dīpaḥ kārtike keśavāgrataḥ ..
     purato vāsudevasya dīpaṃ dattvā tu kārtike .
     prāpnoti śāśvataṃ sthānaṃ sarvāvādhāvivarjitam ..
     yaḥ kuryāt kārtike māsi karpūreṇa tu dīpakam .
     dvādaśyāñca viśeṣeṇa tasya puṇyaṃ vadāmi te ..
     kule tasya prasūtā ye ye bhaviṣyanti nārada ! .
     samatītāśca ye kecid yeṣāṃ saṅkhyā na vidyate ..
     krīḍitvā suciraṃ kālaṃ devaloke yadṛcchayā .
     te sarve muktimāyānti prasādāccakrapāṇinaḥ ..
kiñca .
     dyūtavyājena viprendra ! kārtike keśavālayam .
     dyotayed yo mahābhāga ! punātyāsaptamaṃ kulam ..
     kārtike dīpadānantu kuryād yo vaiṣṇavālaye .
     dhanaṃ puttro yaśaḥ kīrtirbhavettasya ca sarvadā ..
     yathā ca mathanādvahniḥ sarvakāṣṭheṣu dṛśyate .
     tathā ca dṛśyate dharmo dīpadāne na saṃśayaḥ ..
kiñca .
     nirdhanenāpi viprendra ! kṛtvā caivātmavikrayam .
     kartavyaṃ dīpadānantu yāvat kārtikapūrṇimā ..
     vaiṣṇavo na sa mantyavyaḥ saṃprāpte kārtike mune ! .
     yo na yacchati mūḍhātmā dīpaṃ keśavasadmani ..
nāradīye śrīrukyāṅgadamohinīsaṃvāde .
     ekataḥ sarvadānāni dīpadānāni caikataḥ .
     kārtike na samaṃ proktaṃ dīpado hyadhikaḥ smṛtaḥ ..
pādme ca tatraiva ..
     kārtike khaṇḍadīpaṃ yo dadāti harisannidhau .
     divyakāntivimānāgre ramate sa hareḥ pure .. * ..
atha tatra paradīpaprabodhanamāhātmyam . skānde tatraiva .
     pitṛpakṣe'nnadānena jyaiṣṭhāṣāḍhe ca vāriṇā .
     kārtike tat phalaṃ puṃsāṃ paradīpaprabodhanāt ..
     bodhanāt paradīpasya vaiṣṇavānāñca sevanāt .
     kārtike phalamāpnoti rājasūyāśvamedhayoḥ ..
     dīyamānantu ye dīpaṃ bodhayanti harergṛhe .
     pareṇa nṛpaśārdūla ! nistīrṇā yamayātanā ..
     na tadbhavati viprendra ! iṣṭairapi mahāmakhaiḥ .
     kārtike yat phalaṃ proktaṃ paradīpaprabodhanāt ..
     ekādaśyāṃ parairdattaṃ dīpaṃ prajvālya mūṣikā .
     mānuṣyaṃ durlabhaṃ prāpya parāṃ gatimavāpa sā .. * ..
atha śikharadīpamāhātmyam . skānde tatraiva .
     yadā yadā bhāsayate dīpakaḥ kalasopari .
     tadā tadā muniśreṣṭha ! dravate pāpasañcayaḥ ..
     yo dadāti dviṃjātibhyo mahīmudadhimekhalām .
     hareḥ śikharadīpasya kalāṃ nārhati ṣoḍaśīm ..
     yo dadāti gavāṃ koṭiṃ savatsāṃ kṣīrasaṃyutām .
     hareḥ śikharadīpasya kalāṃ nārhati ṣoḍaśīm ..
     sarvasvadānaṃ kurute vaiṣṇavānāṃ mahāmune ! .
     śikharopari dīpasya kalāṃ nārhati ṣoḍaśīm ..
kiñca .
     yaḥ karoti paraṃ dīpaṃ mūlyenāpi mahāmune ! .
     śikharopari madhye ca kulānāṃ tārayecchatam ..
     vimānaṃ jyotiṣā dīptaṃ ye nirīkṣanti kārtike .
     keśavasya mahābhaktyā kule teṣāṃ na nārakī ..
     divi devā nirīkṣante viṣṇudīpapradaṃ naram .
     kadā bhaviṣyatyasmākaṃ saṅgamaḥ puṇyakarmaṇā ..
     kārtike kārtikoṃ yāvat prāsādopari dīpakam .
     yo dadāti buniśreṣṭha ! tasyendratvaṃ na durlabham .. * ..
atha tatra dīpamālāmāhātmyam . skānde tatraiva .
     dīpapaṅkeśca racanāṃ savāhyābhyantare hareḥ .
     viṣṇorvimāne kurute sa naraḥ śaṅkhavakraghṛt ..
     dīpapaṅkteśca racanāṃ kurute keśavālaye .
     tasyālaye prasūtānāṃ lakṣāṇāṃ narakaṃ na hi ..
     viṣṇorvimānaṃ dīpāḍhyaṃ savāhyābhyantare mune ! .
     dīpodyatakare mārge tena prāptaṃ paraṃ padam ..
bhaviṣye ca .
     yaḥ kuryāt kārtike māsi śobhanāṃ dīpamālikām .
     prabodhe caiva dvādaśyāmekādaśyāṃ viśeṣataḥ ..
     sūryāyataprakāśastu tejasā bhāsayan diśaḥ .
     tejorāśivimānastho jagadudyotayaṃstviṣā ..
     yāvatpradīpasaṅkhyā tu ghṛtenāpūrya bodhitā .
     tāvadvarṣasahasrāṇi viṣṇuloke mahīyate .. * ..
atha ākāśādidīpamāhātmyam . pādme tatraiva .
     uccaiḥ pradīpamākāśe yo dadyāt kārtike naraḥ .
     sarva kulaṃ samuddhṛtya viṣṇulokamavāpnuyāt ..
     viṣṇukeśavamuddiśya dīpaṃ dadyāttu kārtike .
     ākāśasthaṃ jalasthañca śṛṇu tasyāpi yatphalam ..
     dhanaṃ dhānyaṃ samṛddhiśca puttravānīśvaro gṛhe .
     locane ca śubhe tasya vidvānapi ca jāyate ..
kiñca .
     vipraveśmani yo dadyāt kārtike māsi dīpakam .
     agniṣṭomaphalaṃ tasya pravadanti manīṣiṇaḥ ..
     catuṣpatheṣu rathyāsu brāhmaṇāvasatheṣu ca .
     vṛkṣamūleṣu goṣṭheṣu kāntāre gahaneṣu ca ..
     dīpadānāddhi sarvatra mahāphalamavāpnuyāt .. .. *
ākāśadīpadānamantraḥ . tatraiva .
     dāmodarāya nabhasi tulāyāṃ lolayā saha .
     pradīpante prayacchāmi namo'nantāya vedhase ..
atha deśaviśeṣe kārtikamāhātmyaviśeṣaḥ .. pādme tatraiva . yatra kutrāpi deśe'yaṃ kārtikaḥ snānadānataḥ . agnihotrasamaphalaḥ pūjāyāñca viśeṣataḥ .. kurukṣetre koṭiguṇo gaṅgāyāñcāpi tatsamaḥ . tato'dhikaḥ puṣkare syāddvārakāyāñca bhārgava ! .. kṛṣṇusālokyado māsaḥ pūjāsnānaiśca kārtikaḥ . anyāḥ pūryāstatsamānā munayo mathurāṃ vinā .. dāmodaratvaṃ hi harestatraivāsīdyataḥ kila . mathurāyāṃ tataścorjo vaikuṇṭhaprītibardhanaḥ . kārtiko mathurāyāṃ vai paramāvadhiriṣyate . yathā māghe prayāgaḥ syādvaiśākhe jāhnavī yathā .. kārtike mathurā sevyā tatotkarṣaḥ paro na hi .. mathurāyā narairūrje snātvā dāmodaro'rñcitaḥ . kṛṣṇarūpā hi te jñeyā nātra kāryā vicāraṇā . durlamaḥ kārtiko vipra ! mathurāyāṃ nṛṇāmiha . yatrārñcitaḥ svakaṃ rūpaṃ maktebhyaḥ saṃprayacchati .. bhuktiṃ muktiṃ harirdadyādarcito'nyatra sevinām . bhaktiñca na dadātyeṣa yato vaśyakarī hareḥ .. sā tvañjasā harairbhaktirlabhyate kārtike naraiḥ . mathurāyāṃ sakṛdapi śrīdāmodarapūjanāt .. mantradravyavihīnañca vidhihīnañca pūjanam . manyate kārtike devo mathurāyāṃ sadarcanam .. yasya pāpasya yujyeta maraṇāntā hi niṣkṛtiḥ . tacchaddhyarthamidaṃ proktaṃ prāyaścittaṃ suniścitam . kārtike mathurāyāṃ vai śrīdamodarapūjanam .. kārtike mathurāyāṃ vai pūjanāddarśanaṃ dhruvaḥ . śīdhraṃ saṃprāptavān bālo durlabhaṃ yogatatparaiḥ .. sulamā mathurā bhūmau pratyabdaṃ kārtikastathā . tathāpi saṃsarantīha narā mūḍhā bhavāmbudhau .. kiṃ yajñaiḥ kiṃ tapobhiśca tīrthairanyaiśca sevitaiḥ . kārtike mathurāyāñcedarcyate rādhikāpriyaḥ .. yāni sarvāṇi tīrthāni nadā nadyaḥ sarāṃsi ca . kārtike nivasantyatra māthure sarvamaṇḍale .. kārtike janmasadane keśavasya ca ye narāḥ . sakṛtpraviṣṭāḥ śrīkṛṣṇaṃ te yānti paramavyayam .. paropahāsamddiśya kārtike haripūjayā . mathurāyāṃ labhedbhaktiṃ kiṃ punaḥ śraddhayā naraḥ .. iti ..
     itthaṃ kārtikakṛtyāni vyaktānyeva svato'bhavan .
     tatra kiñcidviśeṣeṇa tadvidhirlikhyate'dhunā .. * ..

     atha kārtikakṛtyavidhiḥ . tatropakramakālaścoktaḥ śrīkṛṣṇasatyāsavādīyakārtikamāhātmye . āśvinasya tu māsasya yā śuklaikādaśī bhavet . kārtikasya vratānīha tasyāṃ kuryādatandritaḥ .. nityaṃ jāgaraṇāyānte yāme rātreḥ samutthitaḥ . śucirbhūtvā prabodhyātha stotrairnorājayet prabhum .. niśamya vaiṣṇavān dharmān vaiṣṇavaiḥ saha harṣitaḥ . kṛtvā gītādikaṃ prātardevaṃ nīrājayet punaḥ .. nadyādau ca tato gatvācamya saṅkalpamācaret . prabhuṃ prārthyātha tasmai ca dadryāvarghyaṃ yathāvidhi .. tatra saṅkalpamantraḥ .
     kārtike'haṃ kariṣyāmi prātaḥsnānaṃ janārdana ! .
     prītyarthaṃ tava deveśa dāmodara ! mayā saha ..
prārthanamantrastu .
     tava dhyānena deveśa ! jale'smin snātumudyataḥ .
     tvatprasādācca me pāpaṃ dāmodara ! vinaśyatu ..
arghyamantraḥ .
     vratinaḥ kārtike māsi snātasya vidhivanmama . arghyaṃ gṛhāṇa deveśa ! namāmi tvāṃ sureśvara ! .. kāśokhaṇḍe .
     vratinaḥ kārtike māsi snātasya vidhivanmama .
     dāmodara ! gṛhāṇārghyaṃ danujendranisūdana ! ..
     nitye naimittike kṛtsne kārtike pāpaśoṣaṇe .
     gṛhāṇārghyaṃ mayā dattaṃ rādhayā sahito hare ! .. * ..

     tilairālipya dehaṃ svaṃ nāmoccāraṇapūrbakam .
     snātvā sa vidhinā sandhyāmupāsya gṛhamāvrajet ..
     upalipyātha devāgre nirmāya svastikaṃ prabhum .
     tulasīmālatīpadmāgastyapuṣpādinārcayet ..
     nityaṃ vaiṣṇavasaṅgatyā seveta bhagavatkathām .
     sarpiṣāharniśaṃ dīpaṃ tilatailena cārcayet ..
     viśeṣataśca naivedyānyarpayedācarettathā .
     praṇāmāṃśca yathāśaktyā ekabhaktādikaṃ vratam ..
tathā ca pādme tatraiva .
     prātarutthāya śaucādi kṛtvā gatvā jalāśaye .
     kṛtvā ca vidhivat snānaṃ tato dāmodarārcanam ..
kiñca .
     maunena bhojanaṃ kāryaṃ kārtike vratadhāriṇā .
     ghṛtena dīpadānaṃ syāttilatailena vā punaḥ ..
     dinañca kṛṣṇakathayā vaiṣṇavānāñca saṅgamaiḥ .
     nīyatāṃ kārtike māsi saṅkalpavratapālanam ..
     āśvine śuklapakṣasya prārambho harivāsare .
     atha vā paurṇamāsītaḥ saṃkrāntau vā tulāgame ..
     dīpadānamakhaṇḍañca dadyādvai viṣṇusannidhau .
     devālaye tulasyāṃ vā ākāśe vā taduttamam ..
kiñca .
     rajata kanakaṃ dīpān maṇimuktāphalādikam .
     dāmodarasya prītyarthaṃ pradadyāt kārtike naraḥ ..
skānde ca śrīrukmāṅgadamohinīsaṃvāde .
     na gṛhe kārtike kuryādviśeṣeṇa tu kārtikīm .
     tīrthetu kārtikīṃ kuryāt sarvayatnena bhāvini ! .. * ..
atha kārtike varjyāni . tatraivabrahmanāradasaṃvāde .
     kārtike tu viśeṣeṇa rājamāṣāṃśca bhakṣayan .
     niṣpāvān muniśārdūla ! yāvadāhūtanārakī ..
     kaliṅgāni paṭolāni vṛntākaṃ sandhitāni ca .
     na tyajet kārtike māsiṃ yāvadāhūtanārakī ..
     kārtike māsi dharmātmā matsyamāṃsaṃ na bhakṣayet .
     tatraiva yatnatastyājyaṃ śāśakaṃ śaukaraṃ tathā ..
kiñca .
     parānnaṃ paraśayyāñca paravādaṃ parāṅganām .
     sarvadā varjayet prājño viśeṣeṇa tu kārtike ..
     tailābhyaṅgaṃ tathā śayyāṃ parānnaṃ kāṃsyabhojanam .
     kārtike varjayedyastu paripūrṇavratī bhavet ..
     saṃprāptaṃ kārtikaṃ dṛṣṭvā parānnaṃ yastu varjayet .
     dine dine tu kṛcchrasya phalaṃ prāpnoti mānavaḥ ..
tatraiva śrīrukmāṅgadamohinīsaṃvāde .
     kārtike varjayettailaṃ kārtike varjayenmadhu .
     kārtike varjayet kāṃsyaṃ kārtike śuklasandhitam ..
     na mātsyaṃ bhakṣayenmāṃsaṃ sa kaurmaṃ nānyadeva hi .
     cāṇḍālaḥ sa bhavet subhru ! kārtike māṃsabhakṣaṇāt ..
atha śrīrādhādāmodarapūjāvidhiḥ . pādme tatraiva .
     tataḥ priyatamā viṣṇo rādhikā gopikāsu ca .
     kārtike pūjanīyā ca śrīdāmodarasannidhau ..
     dvijaṃ dāmodaraṃ kṛtvā tatpatnoṃ rādhikāṃ tathā .
     kārtike pūjanīyau tau vāso'laṅkārabhojanaiḥ ..
     rādhikāpratimāṃ viprāḥ pūjayet kārtike tu yaḥ .
     tasya tuṣyati tatprītyai śrīmān dāmodaro hariḥ ..

     dāmodarāṣṭakaṃ nāma stotraṃ dāmodarārcane .
     nityaṃ dāmodarākarṣi paṭhet satyavratoditam .. * ..
atha śrīdāmodarāṣṭhakam . tatraiva .
     namāmīśvaraṃ saccidānarūpaṃ lasatkuṇḍalaṃ gokule mrājamānam .
     yaśodābhiyolūkhalāddhāvamānaṃ parāmṛṣṭamatyantato drutya gopyā ..
     rudantaṃ mūhurnetrayugmaṃ mṛjantaṃ karāmbhojayugmena sātaṅkanetram .
     muhuḥ śvāsakampatrirekhāṅkakaṇṭhasthitagraivadāmodaraṃ bhaktibandham ..
     itīdṛk svalīlābhirānandakuṇḍe svaghoṣaṃ nimajjantamākhyāpayantam .
     tadīye śitajñeṣu bhaktairjitatvaṃ punaḥ prematastvāṃ śatāvṛtti vande ..
     varaṃ deva mokṣaṃ na mokṣāvadhiṃ vā na cānyaṃ vṛṇe'haṃ vareśādapīha .
     idante vapurnātha gopālabālaṃ sadā me manasyāvirāstāṃ kimanyaiḥ ..
     idante mukhāmbhojamatyantanīlairvṛtaṃ kuntalaiḥ snigdharaktaiśca gopyā .
     muhuścumbitaṃ vimbaraktādharaṃ me manasyāvirāstāmalaṃ lakṣalābhaiḥ ..
     namo deva ! dāmodarānanta ! viṣṇo ! prasīda pramo ! duḥkhajālābdhimagnam .
     kṛpādṛṣṭivṛṣṭyātidīnaṃ vatānugṛhāṇeśa māmaṅga me'dhyakṣidṛśyaḥ ..
     kuverātmajau baddhamūrtyaiva yadvattvayā mocitau bhaktibhājau kṛtau ca .
     tathā premabhaktiṃ svakāṃ me prayaccha na mokṣe graho me'sti dāmodareha ..
     namaste'stu dāmne sphuraddīptidhāmne tvadīyodarāyātha viśvasya dhāmne .
     mano rādhikāyai tvadīyapriyāyainamo'nantalīlāya devāya tubhyam .. * ..
atha tatra śrīkṛṣṇāṣṭamīkṛtyam . pādme tatraiva .
     govardhane girau ramye rādhākuṇḍaṃ priyaṃ hareḥ .
     kārtike bahulāṣṭamyāṃ tatra snātvā hareḥ priyaḥ ..
     naro bhakto bhavedviprāstaddhi tasya pratoṣaṇam ..
     yathā rādhā priyā viṣṇostasyāḥ kuṇḍaṃ priyaṃ tathā .
     sarvagopīṣu saivaikā viṣṇoratyantavallabhā ..
kiñca . tatraiva śrīrādhikopākhyānānte .
     vṛndāvanādhipatyañca dattaṃ tasyāḥ pratuṣyatā .
     kṛṣṇenānyatra devī tu rādhā vṛndāvane vane ..
     tatkuṇḍe kārti kāṣṭamyā snātvā pūjyo janārdanaḥ .
     subodhanyāṃ yathā prītastathā prītastato bhavet .. * ..
atha tatra kṛṣṇatrayodaśīkṛtyam . pādme ca tatraiva . kārtike kṛṣṇapakṣe tu trayodaśyāṃ niśāmukhe . yamadīpaṃ vahirdadyādapamṛtyurvinaśyati .. tatra mantraḥ .
     mṛtyunā pāśadaṇḍābhyāṃ kālaḥ śyāmalayā saha .
     trayodaśyāṃ dīpadānāt sūryajaḥ prīyatāmiti .. * ..
atha kṛṣṇacaturdaśīkṛtyam . tatraiva .
     caturdaśyāṃ dharmarājapūjā kāryā prayatnataḥ .
     snānamāvaśyakaṃ kāryaṃ narairnarakabhīrubhiḥ ..
     aruṇodayato'nyatra riktāyāṃ snāti yo naraḥ .
     tasyābdikabhavo dharmo naśyatyeva na saṃśayaḥ ..
skānde ca tatraiva .
     kārtike kṛṣṇapakṣe tu caturdaśyāṃ vidhūdaye .
     avaśyameva kartavyaṃ snānaṃ narakabhīrubhiḥ ..
kiñca . pādme tatraiva .
     tataśca tarpaṇaṃ kāryaṃ dharmarājasya nāmabhiḥ .
     jīvatpitā na kurvīta tarpaṇaṃ yamabhīṣmayoḥ ..
     yajñopavītinā kāryaṃ prācīnāvītinā tathā devatvañca pitṛtvañca yamasyāste dvirūpatā ..
     naktaṃ yamacaturdaśyāṃ yaḥ kuryācchivasannidhau .
     na tat kratuśatenāpi prāpyate puṇyamīdṛśam ..
     kumārīvaṭukān pūjya tathā śaivatapodhanān .
     rājasūyaphalaṃ tena prāpyate nātra saṃśayaḥ ..
     kārtike bhaumavāreṇa citrā kṛṣṇā caturdaśī .
     tasyāṃ bhūteśamabhyarcya gacchecchivapuraṃ naraḥ ..
kiñca .
     amāvasyācaturdaśyoḥ pradoṣe dīpadānataḥ .
     yamamārgāndhakārebhyo mucyate kārtike naraḥ .. * ..
athāmāvāsyākṛtyam . pādme tatraiva .
     divā tatra na bhoktvavyaṃ vinā bālāturān janān .
     pradoṣasamaye lakṣmīṃ pūjayeñca yathākramam ..
kiñca .
     pradoṣasamaye viprāḥ kartavyā dīpamālikā .
     dīpadānāt tataḥ paścāllakṣmīṃ suptāṃ prabodhayet ..
     tvaṃ jyotiḥ śrīraviścandro vidyut sauvarṇatārakāḥ .
     sarveṣāṃ jyotiṣāṃ jyotirdīpajyotiḥsthite namaḥ ..
     mantreṇānena kamalāṃ dīpahastāḥ śriyo dvijāḥ .
     devīṃ prabodhayeyuśca tataḥ kuryuśca bhojanam ..
     pradoṣasamaye lakṣmīṃ bhojayitvā bhunakti yaḥ .
     pumān saṃvatsaraṃ yāvat lakṣmīstaṃ naiva muñcati .. * ..

     athāmāvāsyānirṇayaḥ . yathā nirṇayāmṛte . upavāsādiṣvamāvāsyā pratipadyutaiva grāhyā taduktam .
     amāvāsyā tṛtīyā ca sā upoṣyā parānvitā .. iti . caturdaśīviddhāniṣedhaśca nigame .
     bhūtaviddhā tvamāvāsyā niṣphalaṃ syāttrayaṃ tvidam . skānde'pi .
     bhūtaviddhā tvamāvāsyā na grāhyā munipuṅgavaiḥ .. atha śuklapratipatkṛtyam . skānde .
     prātargovardhanaṃ pūjya dyūtañcaiva samācaret .
     bhūṣaṇīyāstathā gāvaḥ pūjyāśca dohavāhanāḥ ..
     śrīkṛṣṇadāsavaryo'yaṃ śrīgovardhanabhūdharaḥ .
     śuklapratipadi prātaḥ kārtike'rcyo'tra vaiṣṇavaiḥ ..
prātargovardhanaṃ pūjya rātrau jāgaraṇaṃ caret . iti kvacit pāṭhaḥ . tasmāttadidaṃ karma govardhanaprādhānyena goprādhānyena ca khyātamapyekameva jñeyam . atra dinanirṇayaḥ . yadāha devalaḥ .
     pratipaddarśasaṃyoge krīḍanantu gavāṃ matam .
     paraviddhāntu yaḥ kuryāt puttradāradhanakṣayaḥ ..
nirṇayāmṛtadhṛtapurāṇāntaravacanam .
     yā kuhūḥ pratipanmiśrā tatra gāḥ pūjayennṛpa ! .
     pūjāmātreṇa vardhante prajā gāvo mahīpateḥ ..
tataḥ prātargovardhvanaṃ pūjyeti pūrbāhnatātparyakam . dvitīyāsamaye tu sarvathā niṣiddham . tatraiva . tadyathā .
     nandāyāṃ darśane rakṣābalidānadaśāsu ca .
     bhadrāyāṃ gokulakrīḍā deśanāśāya jāyate ..
purāṇasamuccaye tu sambhāvitacandrodayadvitīyāsaṃyoga eva niṣidhyate .
     gavāṃ krīḍādine yatra rātrau dṛśyeta candramāḥ .
     somo rājā paśūn hanti surabhīpūjakāṃstathā ..

     tadudayasambhāvanañca nirṇayāmṛte nirṇītam . pratipadyāparāhnikatrimuhūrtavyāpinyāṃ dvitīyāyāṃ candradarśanaṃ sambhāvyate . taduktamagnyādhānaviṣaye vṛddhaśātātapena . dvitīyā trimuhūrtā cet pratipadyāparāhṇikī . agnyādhānañcaturdaśyāṃ parataḥ somadarśanāt .. iti
     aparāhṇaśca pañcadhāvibhaktasyāhnaścaturtho bhāgaḥ . tataśca yatra pratipadi ṣanmuhūrta vyāpinī dvitīyā tatra candradarśanasambhāvanamiti . anyadā tūttaraiva pratipattatra gṛhītā . tathaiva purāṇasamuccaye .
     vardhamānatithau nandā yadā sārdhatriyāmikā .
     dvitīyavṛddhigāmitvāduttrā tatra cocyate ..
kiñca . yadā pūrṇapratipat paratra ca niṣkrāmati tadāpyuttaraiva kāryā . yathoktaṃ bhaviṣyottare .
     yathā dvādaśabhirmāsairmāso vṛddho malimlucaḥ .
     tathaivāhorātrivṛddhyā tithiḥ prokto malimlucaḥ ..
     yathā malimlucaḥ pūrbā māso daivastathāparaḥ .
     tyājyā tithistathā pūrbā grāhyā caiva tathottarā ..
iti nirṇayāmṛtamatam . kintu bañjulīnyāyena pūrbaiva mantuṃ śakyate . tadvadavāpi devalādi vacanaprāmāṇyamastīti .. * .. atha govarrdhanapūjāvidhiḥ . pādme tatraiva .
     mathurāyāṃ tathānyatra kṛtvā govardhanaṃ girim .
     gomayena mahāsthalaṃ tatra pūjyo giriryathā ..
     mathurāyāṃ tathā sākṣāt kṛtvā caiva pradakṣiṇam .
     vaiṣṇavaṃ dhāma saṃprāpya modate harisannidhau ..
pūjāmantraḥ . govardhanadharādhāra gokulatrāṇakāraka ! . viṣṇubāhukṛtocchrāya gavāṃ koṭiprado bhava .. iti gopūjāmantraḥ . skānde tatraiva .
     lakṣmī ryā lokapālānāṃ dhenurūpeṇa sasthitā .
     ghṛtaṃ vahati yajñārthaṃ yamapāśaṃ vyapohatu ..
     agrataḥ santu me gāvo gāvo me santu pṛṣṭhataḥ .
     gāvo me pārśvataḥ santu gavāṃ madhye vasāmyaham ..
atha gokrīḍā tatraiva .
     krodhāpayeddhvāvayecca gomahiṣyādikaṃ tataḥ .
     vṛṣān karṣāpayedgopairuktipratyuktivādanāt ..
pādme ca tatraiva .
     mahiṣyādestathā bhūṣā krīḍanaṃ vāraṇantathā . tanmāhātmyañca tatraiva .
     evaṃ govardhanaṃ gāśca pūjanīyā vidhānataḥ .
     govardhanamakho ramyaḥ kṛṣṇasantoṣakārakaḥ .. * ..
atha śrībalidaityarājapūjā .
     likhitvā śrībaliṃ paṭṭe vindhyāvalyānvitaṃ mudā .
     pradoṣe tatpratipado bhagavadbhaktamarcayet ..
tathā ca skānde .
     balimālikhya daityendraṃ varṇakaiḥ pañcaraṅgakaiḥ .
     sarvābharaṇasampūrṇaṃ vindhyāvalyā sahāsitam ..
     kuṣmāṇḍamayajambhoru muradānavasaṃvṛtam .
     sampūrṇahṛṣṭavadanaṃ kirīṭotkaṭakuṇḍalam ..
     dvibhujaṃ daityarājānaṃ kārayitvārcayennṛpa ! .
tatpūjākāraṇam . pādme tatraiva .
     yathārpitaṃ dehamanena viṣṇave bhītena mithyāvacaso mahātmanā .
     daityena tenātha kaṭhoraceṣṭayā baddho balirvāmanamūrtinā vata ..
     baddhvānīto'tha pātālaṃ vimanāḥ khinnamānasaḥ .
     nābhyasūyaddhariṃ daityastyaktāhaṃmamataḥ sudhīḥ ..
     tadovāca hariḥ prītastasmai daityāya bhāgakṛt ..
     aśrotriye dattamamantrakaṃ hutaṃ japtaṃ tathā vyagradhiyā janena yat .
     tathorjaśuklapratipaddinena tu tvāmarcayettatsukṛtaṃ tavāstu ..
     iti tasmai varo datto hariṇā ditijāya ca .
     tato'vaśyaṃ prapūjyo'sau balirājadine mudā ..
     kṛṣṇasānnidhyataścāpi pūjanīyaḥ prayatnataḥ .. * ..
atha balipūjāvidhiḥ . skānde tatraiva .
     gṛhasya madhye śālāyāṃ viśālāyāṃ tato'rcayat .
     bhrātṛmātṛjanaiḥ sārdhaṃ santuṣṭo bandhubhistathā ..
     kamalaḥ kumudaiḥ puṣpaiḥ kahlārai raktakotpalaiḥ .
     gandhapuṣpādinaivedyairakṣatairguḍapūpakaiḥ ..
tatra pūjāmantraḥ .
     balirāja ! namastubhyaṃ virocanasutaprabho ! .
     bhaviṣyendrasurārāte ! pūjeyaṃ pratigṛhyatām ..
     dīpotsavairjanitasarvajanapramodaiḥ kurvanti ye sumatayo balirājapūjām .
     dānopabhogasukhavṛddhiśatākulānāṃ nūnaṃ prayāti sakalaṃ pramudaiva varṣam ..
atha yamadvitīyākṛtyam . skānde pādme ca .
     ūrje śukladvitīyāyāṃ madhyāhne yamamarcayet .
     snānaṃ kṛtvā bhānujāyāṃ yamalokaṃ na paśyati ..
kiñca .
     tasyāṃ nijagṛhe vipra ! na bhoktavyaṃ tato budhaiḥ .
     snehena bhaginīhastādbhoktavyaṃ puṣṭivardhanam ..
     dānāni ca pradeyāni bhaginībhyo vidhānataḥ .
     sarvā bhaginyaḥ saṃpūjyā abhāve pratipatnajāḥ ..
kiñca .
     yasyāṃ tithau yamunayā yamarājadevaḥ saṃbhojitastvatiśayasvasṛsauhṛdena .
     tasyāṃ svasuḥ karatalādiha yo munakti prāpnoti vittasubhagaṃ dhanamuttamaṃ saḥ .. * ..
atha śuklāṣṭamīkṛtyam . pādme tatraiva kūrmapurāṇe ca .
     kārtike śuklapakṣe tu smṛtā gopāṣṭamī bughaiḥ .
     taddine vāsudevo'bhūdgopaḥ pūrbantu vatsapaḥ .
     tatra kuryādgavāṃ pūjāṃ gogrāsaṃ gopradakṣiṇam .
     gavānugamanaṃ kāryaṃ sarvān kāmānabhīpsatā ..
prabodhanīkṛtyaṃ tatśabde draṣṭavyam . iti śrīgo pālabhaṭṭavilikhite likhite bhagavadbhaktivilāse śrīdāmodarapriyo nāma 16 ṣoḍaśavilāsaḥ .. tatra jātasya phalam .
     dakṣaḥ kraye vikrayaṇe dhanāṭyaḥ syādvāvadūko'khilakauśalajñaḥ .
     yaḥ kārtike kārtikarūpadhārī jāto bhavedyuddhaviśāradaśca ..
iti koṣṭhīpradīpaḥ .. * .. varṣaviśeṣaḥ . sa ca kṛttikārohiṇyorekatarasmin vṛhaspaterastodayaikatarasambandhe bhavati . iti malamāsatattvam .. kārtikeya yathā -- brahmavaivarte gaṇeśakhaṇḍam ..
     dṛṣṭvā tān kṛttikāḥ sarvā bhayavihvalamānasāḥ .
     kārtikaṃ kathayāmāsurjvalantaṃ brahmatejasā ..


kārtikikaḥ, puṃ, (kārtikī paurṇamāsī asmin māse iti . vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ . 4 . 2 . 23 . iti ṭhak .) kārtikamāsaḥ . ityamaraḥ . 1 . 4 . 18 ..

kārtikeyaḥ, puṃ, (kṛttikānāmapatyam . strībhyoḍhak . 4 . 1 . 120 . iti ḍhak .) śivaputtraḥ . yathā --
     yā babhūva rahaḥkrīḍā pārvatīśivayoḥ purā .
     dṛṣṭasya ca suraiḥ śambhorvīryaṃ bhūmau papāta ha ..
     bhūmistadakṣipat vahnau vahniśca śarakānane .
     tattvaṃ labdhaḥkṛttikābhiraghunā gaccha sāmpratam ..
     tavābhiṣekaṃ viṣṇuśca kariṣyati suraiḥ saha .
     haniṣyasi tārakākhyaṃ sarvaśastraṃ labhiṣyasi ..
     puttrastvaṃ viśvasaṃhartustvāṃ goptumakṣamā imāḥ .
     nāgniṃ goptuṃ yathāśaktaḥ śuṣkavṛkṣaḥ svakoṭare ..
iti brahmataivarte gaṇeśakhaṇḍam .. * .. sa eva kalpabhede agniputtraḥ . yathā --
     kumāraścābhavat tatra taruṇārkasamadyutiḥ .
     vahnitejobhavaḥ śrīmān gaṅgākukṣiparicyutaḥ ..
     taṃ kumāraṃ tato jātaṃ dṛṣṭvā sendrā marudgaṇāḥ .
     tadā kṣīrapradānārthaṃ kṛttikāḥ saṃnyayojayan ..
     tāḥ kṣīraṃ tasya devasya samayena dadustadā .
     syādasmākamayaṃ puttraḥ khyāto nāmneti rāghava ! ..
     anyonyaṃ pibatastāsāṃ tanayasya mukhāni ṣaṭ .
     samabhūvan mahābāho ! ṣaṇmukhastena viśrutaḥ ..
     tatastā devatā ūcuḥ kārtikeya iti prabhuḥ .
     puttro'yaṃ jagati khyāto bhaviṣyati na saṃśayaḥ ..
iti vālmīkīyarāmāyaṇam .. * .. tatparyāyaḥ mahāsenaḥ 2 śarajanmā 3 ṣaḍānanaḥ 4 pārvatīnandanaḥ 5 skandaḥ 6 senānīḥ 7 agnibhūḥ 8 guhaḥ 9 bāhu leyaḥ 10 tārakajit 11 viśākhaḥ 12 śikhivāhanaḥ 13 ṣāṇmāturaḥ 14 śaktidharaḥ 15 kumāraḥ 16 krauñcadāraṇaḥ 17 . ityamaraḥ . 1 . 1 . 41-43 .. āgneyaḥ 18 dīptakīrtiḥ 19 anameyaḥ 20 mayūraketuḥ 21 dharmātmā 22 bhūteśaḥ 23 mahiṣārdanaḥ 24 kāmajit 25 kāmadaḥ 26 kāntaḥ 27 satyavāk 28 bhuvaneśvaraḥ 29 śiśuḥ 30 śīghraḥ 31 śuciḥ 32 caṇḍaḥ 33 dīptavarṇaḥ 34 śubhānanaḥ 35 amoghaḥ 36 anaghaḥ 37 raudraḥ 38 priyaḥ 39 candrānanaḥ 43 dīptaśaktiḥ 41 praśāntātmā 42 bhadrakṛt 43 kūṭamohanaḥ 44 ṣaṣṭhīpriyaḥ 45 pavitraḥ 46 mātṛ vatsalaḥ 47 kanyāhartā 48 vibhaktaḥ 49 svāheyaḥ 50 revatīsutaḥ 51 prabhuḥ 52 netā 53 naigameyaḥ 54 suduścaraḥ 55 suvrataḥ 56 lalitaḥ 57 bālakrīḍanapriyaḥ 58 khacārī 59 brahmacārī 60 śūraḥ 61 śaravaṇodbhavaḥ 62 viśvāmitrapriyaḥ 63 devasenāpriyaḥ 64 vāsudevapriyaḥ 65 priyakaḥ . 66 iti vanaparva .. gāṅgaḥ 67 svāmī 68 dvādaśalocanaḥ 69 . itijaṭādharaḥ .. siddhasenaḥ 70 śambhutanayaḥ 71 devasenāpatiḥ 72 bālacaryaḥ 73 kṛkavākudhvajaḥ 74 mahābāhuḥ 75 yuddharaṅgaḥ 76 śikhidhvajaḥ 77 . iti śabdaratnāvalī .. (pāvakātmajaḥ 78 . rudrasūnuḥ 79 . ṣaṭśirāḥ 80 . ditijāntakaḥ 81 . iti mahābhāratam .. * ..) asya dhyānam . yathā .
     kārtikeyaṃ mahābhāgaṃ mayūroparisaṃsthitam .
     taptakāñcanavarṇābhaṃ śaktihastaṃ varapradam ..
     dvibhujaṃ śatruhantāraṃ nānālaṅkārabhūṣitam .
     prasannavadanaṃ devaṃ sarvasenāsamāvṛtam ..
iti kārtikeyapūjāpaddhatiḥ ..

kārtikeyaprasūḥ, strī, (kārtikeyaṃ prasūte yā . pra + sū + kvip . kārtikeyasya prasūrvā .) durgā . iti śabdaratnāvalī ..

kārtikotsavaḥ, puṃ, (kārtikyāṃ kārtikīpaurṇamāsyāṃ bhava utsavaḥ . tatsambandhī tatkartavyaḥ utsavo vā .) kaumudī . kārtikī pūrṇimā . iti trikāṇḍaśeṣaḥ ..

kārpaṭaḥ, puṃ, (kārpaṭa iva ākāro'styasya . kārpāṭa + ac .) jatu . jau iti bhāṣā . kāryī ! iti hemacandraḥ .. daravārī umedoyāra ityādi pārasyabhāṣā .. (karpaṭa eva ! svārthe aṇ . jīrṇavastrakhaṇḍam ..)

kārpaṭikaḥ, puṃ, (kārpaṭaṃ antastattvaṃ vetti iti karpaṭena carati iti vā . ṭhak . kārpaṭo'styasya vā ṭhan .) marmavettā . iti trikāṇḍaśeṣaḥ .. tīrthasevī . iti kāśīkhaṇḍam ..
     (sāyaṃ ca tatraiva vahiḥ sakuṭumbastarostale .
     samāvasat kārpāṭikaiḥ so'nyadeśāgataiḥ saha ..
iti kathāsaritsāgare ..)

kārpaṇyaṃ, klī, (kṛpaṇasya bhāvaḥ . kṛpaṇa + ṣyañ .) kṛpaṇatā . tatparyāyaḥ . dainyam 2 . iti hemacandraḥ .. (yathā, bhagavadgītāyām 2 . 7 .
     kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ ..)

kārpāsaḥ, puṃ, klī, (karpāsa eva . svārthe aṇ .) karpāsavṛkṣaḥ . kāpās iti bhāṣā .. (asya patrādinā sarpadaṣṭaḥ puruṣo nīrogo bhavati . idānīṃ patrādīnāṃ vyavahārakrama ucyate .
     daṃśanānantarameva daṣṭaṃ puruṣa sārdhadvitolakaparimitaḥ kārpāsapatrarasaḥ pāyayitavyaḥ . atha kṣatapradeśaṃ vidhautaṃ pariṣkṝtañca vidhāya tatra patrarasaḥ pradeyaḥ . kṣatasthānopari ca kārpāsapatraiḥ pralepo dātavyaḥ . evaṃ kṛte'pi yadi śarīrasya kaścidaṃśaḥ sphīto bhavet tadā tatraiva etatpatrarasena peṣayitavyam . āsusthāt pratisapādadaṇḍamevaṃ kṛte sarpadaṣṭaḥ puruṣaḥ sustho bhaviṣyatīti niścayaḥ ..)

kārpāsaṃ, tri, (karpāsyāḥ vikāre avayave vā aṇ vilvādyaṇ vā .) kārpāsajātavastrādi . tatparyāyaḥ . phālam 2 vādaram 3 . ityamaraḥ . 2 . 6 . 111 .. (yathā, mahābhārate 2 . 50 . 24 .
     ślakṣṇaṃ vastramakārpāsamāvikaṃ mṛdu cājinam ..)

kārpāsadhenuḥ, strī, (dānārthaṃ kalpitā kārpāsavastranirmitā dhenuḥ .) dānārthakārpāsādinirmitadhenuḥ . yathā . hotovāca .
     athātaḥ saṃpravakṣyāmi dhenuṃ kārpāsikīṃ nṛpa ! .
     yatpradānānnarā yānti aindralokamanuttamam ..
     viṣuve tvayane puṇye yugādigrahaṇe tathā .
     grahapīḍāsu cogrāsu duḥsvapnāriṣṭadarśane ..
     puṇye hyāyatane rājan śucideśe gavāṃ gaṇe .
     gomayenopaliptāyāṃ darbhānāstīrya tai tilān ..
     tanmadhye sthāpayet dhenuṃ vastramālyānulepanaiḥ .
     naivedyadhūpadīpādyaiḥ pūjayecca vimatsaraḥ ..
     uttamā caturbhirbhāraistadardhena tu madhyamā .
     bhāreṇa cādhamā proktā vittaśāṭhyaṃ vivarjayet ..
     caturthāṃśena kṛtvā vai vatsantu parikalpayet .
     kartavyā rukmaśṛṅgaistu rajatakṣurasaṃyutā ..
     nānāphalamayā dantā ratnagarbhasamanvitā .
     ityevaṃ sarvasaṃpūrṇaṃ kṛtvā śraddhāsamanvitaḥ ..
     āvāhayettāṃ kārpāsadhenuṃ mantrairdvijātaye .
     dadyādatha darbhapāṇiḥ prayataḥ śraddhayānvitaḥ ..
     pūrboktastu vidhiḥ kāryo dānamantrapuraḥraḥ ..
pūrboktavidhiḥ lavaṇadhenūktavidhiḥ .
     yathā devagaṇaḥ sarvastvayā hīno na vartate .
     tathā māmuddharerdevi ! pāhi saṃsārasāgarāt ..
ityādivarāhapurāṇe śvetopākhyāne kārpāsadhenumāhātmyam ..

kārpāsanāsikā, strī, (kārpāsasya nāsikā iva .) tarkuḥ . iti śabdaratnāvalī . ṭeko iti bhāṣā ..

kārpāsikā, strī, (kārpāsī + kan . tataṣṭāp .) kārpāsī . iti śabdaratnāvalī .. (tri, kārpāsājjātaḥ . kārpāsanirmitam . yathā goḥ rāmāyaṇe . 5 . 49 . 5 .
     aveṣṭayanta lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ ..)

kārpāsī, strī, (kārpāsa + jātitvāt ṅīṣ . yadvā karpāso'styasyāḥ prajñādyaṇ tato ṅīp .) kārpāsavṛkṣaḥ . kāpāsa iti bhāṣā .. tatparyāyaḥ . badarā 2 tuṇḍikerī 3 samudrāntā 4 . ityamaraḥ . 2 . 4 . 116 .. paṭadaḥ 5 . iti ratnamālā .. sāriṇī 6 cavyā 7 tūlā 8 guḍaḥ 9 tuṇḍakerikā 10 marūdbhavā 11 picuḥ 12 bādaraḥ 13 . asyā guṇāḥ . madhuratvam . śītatvam . stanadugdhakāritvam . pittakaphatṛṣṇādāhaśramabhrāntimūrchānāśitvam . balakāritvañca . iti rājanirghaṇṭaḥ .. tatpatraguṇāḥ . vāyunāśitvam . raktakāritvam . mūtravardhakatvam . karṇapiṇḍikānādapūyāsrāvanāśitvañca . tadvījaguṇāḥ . stanyadatvam . vṛṣyatvam . snigdhatvam . kaphakaratvam . gurutvañca . iti bhāvaprakāśaḥ ..

kārmaḥ, tri, (karma śīlaṃ asya . chatrāditvāt ṇaḥ . kārmastācchīlye . 6 . 4 . 192 . iti sūtrānusāreṇa nipātanāt ṭilopaḥ . phala manapekṣya karmasu pravṛttaḥ .) karmaśīlaḥ . ityamaraḥ . 3 . 1 . 18 ..

kārmaṇaṃ, klī, (karmaiva iti . karman + tadyuktatvāt karmaṇo'ṇ . 5 . 4 . 26 . iti aṇ . karmaṇe hitamiti aṇ vā .) mūlakarma . ityamaraḥ . 3 . 2 . 4 .. oṣadhyādimūlena yat trāsanoccāṭanastambhanavaśīkaraṇādikarma tat . iti bharataḥ .. (yathā māghe . 10 . 37 .
     cāṭu cākṛtakasamramamāsāṃ kārmaṇatvamagaman ramaṇeṣu .. tathā ca, kāśīkhaṇḍe 45 . 9 .
     kācitkārmaṇatattvajñā kācitmauktikagumphikā ..) mantratantrādiyojanam . (karma sādhyatvena astyasya iti aṇ .) karmaṭhe tri . iti medinī ..

kārmikaḥ, tri, (karmaṇā citrakarmaṇā nirvṛttaḥ . iti ṭhak .) vicitravastrādi . (kārmikaṃ karmaṇā citreṇa nirmitaṃ yatra niṣpanne paṭe cakrasvastikādikaṃ citrasūtraiḥ kriyate tatkārmikamityucyate ..) iti mitākṣarā . (tathā ca yājñavalkyaḥ . 2 . 183 .
     kārmike romabaddhe ca triṃśadbhāgakṣayo mataḥ ..)

kārmukaṃ klī, (karmaṇe prabhavatīti . karmaṇa ukañ . 5 . 1 . 103 . iti ukañ .) dhanuḥ . ityamaraḥ . 2 . 8 . 83 . dhanuk iti bhāṣā .. (yathā, māghe . 2 . 97 .
     kārmukeṇeva guṇinā vāṇaḥ sandhānameṣyati ..)

kārmukaḥ, puṃ, (kārmukaṃ dhanuḥ sādhyatvenāstyasya iti ac .) vaṃśaḥ . vāṃś iti bhāṣā . (karmaṇe kāryāya prabhavatīti . karman + ukañ .) karmakṣame tri . iti medinī .. śvetakhadiraḥ . hijjalaḥ . mahānimbaḥ . iti rājanirghaṇṭaḥ ..

kāryaṃ, klī, (kriyate yat tat . kṛ + vibhāṣā kṛ vṛṣoḥ . 3 . 1 . 120 . iti kyavabhāve ṛhalorṇyat . 3 . 1 . 125 . iti ṇyat . tato vṛddhiḥ .) kriyate yat . iti vyākaraṇam . kāja iti bhāṣā . (kāryantu tadyasyābhinirvṛttirabhisandhāya pravartate kartā . iti carake vimānasthāne . 8 adhyāyaḥ .. tathā manuḥ . 9 . 299 .
     ārabheta tataḥ kāryaṃ sañcintya gurulāghavam .. kartavyam . yathā tatraiva . 3 . 80 .
     āśāsate kuṭumbibhyastebhyaḥ kāryaṃ vijānatā ..) tatprati kāraṇam trividham . samavāyikāraṇam 1 yathā ghaṭakāryaṃ prati kapālam . asamavāyikāraṇam 2 yathā ghaṭakāryaṃ prati kapālasaṃyogādi . nimittakāraṇam 3 yathā ghaṭaṃ prati daṇḍacakrādi . iti tarkaśāstram .. hetuḥ . prayojanam . iti medinī .. ṛṇādivivādaḥ yathā --
     yasmāt kāryasamārambhaścirāttena viniścitaḥ .
     tasmānna labhate kālamabhiyuktaśca kālabhāk ..
iti vyavahāratattve kātyāyanaḥ .. (tathā ca manuḥ . 8 . 43 .
     notpādayet svayaṃ kāryaṃ rājā nāpyasya pūruṣaḥ ..) apūrbam . yathā --
     vidhipratyayasya kārye śaktiriti mīmāṃsakāḥ .. vyākaraṇamate ādeśapratyayāgamāḥ . iti durgādāsaḥ .. (tri, karaṇīyam . kartavyam . yathā manuḥ . 2 . 248 .
     sahapiṇḍakriyāyāntu kṛtāyāmasya dharmataḥ .
     anayaivāvṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ ..
)

kāryakuśalaḥ, tri, (kārye karmaṇi kuśalaḥ nipuṇaḥ .) karmaṭhaḥ . iti bhūriprayogaḥ ..

kāryapuṭaḥ, puṃ, (kāryāṃ kriyāyāṃ na puṭati . kāri + puṭ saṃśleṣaṇe + kaḥ .) kṣapaṇaḥ . unmattaḥ . anarthakaraḥ . iti viśvamedinyau ..

kāryapradveṣaḥ, puṃ, (kāryaṃ pradveṣṭi anena . pra + dviṣ + karaṇe ghañ .) ālasyam . iti rājanirghaṇṭaḥ ..

kāryā, strī, (kṛ + ṇyat . ṭāp .) kārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kāryī, [n] puṃ, (kāryaṃ astyasya iti iniḥ .) yasya nirdiśyate kāryaṃ saḥ . iti durgādāsaḥ .. karmārthā . iti kārpaṭaśabdārthe hemacandraḥ . (yathā manā . 8 . 2 .
     vinītaveṣābharaṇaḥ paśyetkāryāṇi kāryiṇām ..)

kārśmarī, strī, (kṛś + svārthe ṇic bhāve manin kārśma tat rāti . rā + kaḥ gaurāditvāt ṅīṣ .) kāśmarī . gambhārīvṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kārśyaḥ, puṃ, (kṛś + svārthe ṣyañ .) kārṣyaḥ . sālavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. kaccūraḥ . lakūcaḥ . iti rājanirghaṇṭaḥ .. (kṛśasya bhāvaḥ . varṇadṛḍhādibhyaḥ ṣyañca . 5 . 1 . 123 . iti ṣyañ .) kṛśatāyāṃ klī .. (yathā, meghadūte 31 .
     saubhāgyante subhaga ! virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ ..)

kārṣakaḥ, puṃ, (karṣati iti . kṛṣa + kṛṣervṛddhiścodīcāṃ . uṇāṃ . 2 . 38 . iti kvun . yadvā kṛṣiḥ śīlamasya chatrāditvāt ṇaḥ svārthe kan .) karṣakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kārṣāpaṇaḥ, puṃ klī, (karṣasyāyaṃ tasyedam . 4 . 3 . 120 . ityaṇ . nityaṃ paṇaḥ parimāṇe ityap gocarasañcareti gho vā kārṣasya kārṣeṇa vā āpaṇaḥ vyavahāro yatra . yadvā karṣasyedaṃ svārthe vā aṇ tena āpaṇyate . ā + paṇa karmaṇi ghaḥ .) kārṣikaḥ . ṣoḍaśapaṇaḥ . iti medinī .. rūpyakarṣakṛtavyavahāradravyam . loke tu tanmūlye ṣoḍaśapaṇasamudāye kārṣāpaṇasyopacāreṇa pravṛttiḥ . tathā hi śāstrīyo rajatamāṣo dvikṛṣṇalaḥ . dve kṛṣṇale samadhṛte vijñeyo rūpyamāṣakaḥ . iti manuḥ .. ādye kṛtayuge rajatakṛṣṇalayordaśagaṇḍā mūlyamiti dvātriṃśatā kṛṣṇalābhī rajatakarṣasya ṣoḍaśapaṇā eva mūlyam . purāṇaśabdaścātra kārṣikaṃ purāṇañca kārṣāpaṇa iti vopālitaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 8 . 136 .
     kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ ..)

kārṣikaḥ, puṃ, (karṣa + svārthe ṭhak .) kārṣāpaṇaḥ . ityamaraḥ . 2 . 9 . 88 .. (yathā yājñavalkyaḥ . 1 . 365 .
     niṣkaḥ śuvarṇāścatvāraḥ kārṣikastāmrikaḥ paṇaḥ .. karṣaḥ karṣaṇaṃ śīlamasya . karṣa + ṭhak .) kṛṣakaḥ . iti hemacandraḥ .. (karṣasyāyam . karṣa + ṭhañ . śāstrīyapalacaturbhāgaḥ . karṣaḥ parimāṇamasya ṭhak . karṣaparimitadravyam . karṣeṇa krītaḥ . ṭhañ . karṣakrītaḥ ..)

kārṣṇiḥ, puṃ, (kṛṣṇasyāpatyam . ata iñ .) kāmadevaḥ . iti trikāṇḍaśeśaḥ . (yathā harivaṃśe . 163 . 19 .
     tāmāpatantīṃ māyāntu kārṣṇiḥ kamalalocanaḥ .. gandharvaviśeṣaḥ . yathā mahābhārate . 1 . 123 . 53 .
     yugapastṛṇapaḥ kārṣṇirnandiścitrarathastathā ..)

kārṣṇī, strī, (kārṣṇa + ṅīp .) śatāvarī . iti rājanirghaṇṭaḥ .. (śatāvarīśabde'syā vivaraṇaṃ jñātavyam ..)

kārṣyaḥ, puṃ, (kṛṣ + igupadheti 3 . 1 . 145 . kaḥ . caturvarṇāditvāt svārthe ṣyaṇ .) sālavṛkṣaḥ .. ityamaraḥ . 2 . 4 . 44 .. (asya paryāyo yathā .
     śālastu sarjakārṣyāśvakarṇikāśasyasambaraḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kāla t ka kālopadeśe . iti karikalpadrumaḥ . (adantacurāṃ--paraṃ--sakaṃ--seṭ .) yathā acakālat kālamiyattayā gaṇakaḥ . etāvatī veleti kathitavānityarthaḥ . iti durgādāsaḥ ..

kālaṃ, klī, (īṣat kṛṣṇatvaṃ lāti gṛhṇāti . lā + kaḥ dhātuṣu kutsitarūpatayā alati vā . al + ac . koḥ kādeśaḥ .) lauham . iti vācaspatirityamaraṭīkāyāṃ bharataḥ .. kakvolakam . iti rājanirghaṇṭaḥ .. kālīyakam . iti śabdacandrikā ..

kālaḥ, puṃ, (kalayati āyuḥ . kal saṃkhyāne pacādyac tataḥ prajñādyaṇ . yadvā kālayati sarvāṇi bhūtāni . kal preraṇe ṇyantāt pacādyac .) kṣaṇadaṇḍamuhūrtapraharadinarātripakṣamāsāyanavatsarādiḥ . iti durgādāsaḥ .. tatparyāyaḥ . diṣṭaḥ 2 anehā 3 samayaḥ 4 . ityamaraḥ . 1 . 4 . 1 .. janyānāṃ janakaḥ kālo jagatāmāśrayo mataḥ . parāparatvadhīhetuḥ kṣaṇādiḥ syādupādhitaḥ .. (yathā viṣṇupurāṇe . 1 . 2 . 14 .
     parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija ! .
     vyaktāvyakte tathaivānye rūpe kālastathā param ..
) asya guṇāḥ . saṅkhyā 1 parimitiḥ 2 pṛthaktvam 3 saṃyogaḥ 4 vibhāgaḥ 5 . iti bhāṣāparicchedaḥ ..
     anādinidhanaḥ kālo rudraḥ saṅkarṣaṇaḥ smṛtaḥ .
     kalanāt sarvabhūtānāṃ sa kālaḥ parikīrtitaḥ ..
iti tithyāditattvam .. * ..
     (kālastu trividho jñeyo'tīto'nāgata eva ca .
     vartamānastṛtīyastu vakṣyāmi śṛṇu lakṣaṇam ..
     kālaḥ kalayate lokaṃ kālaḥ kalayate jagat .
     kālaḥ kalayate viśvaṃ tena kālo'bhidhīyate ..
     kālasya vaśagāḥ sarve devarṣisiddhakinnarāḥ .
     kālo hi bhagavāndevaḥ sa sākṣātparameśvaraḥ ..
     sargapālanasaṃhartā sa kālaḥ sarvataḥ samaḥ .
     kālena kalpyate viśvaṃ tena kālo'bhidhīyate ..
     yenotpattiśca jāyeta yena vai kalpyate kalā .
     so'ntavacca bhavetkālo jagadutpattikārakaḥ ..
     yaḥ karmaṇi prapaśyeta prakarṣe vartamānake .
     so'pi pravartako jñeyaḥ kālaḥ syāt pratipālakaḥ ..
     yena mṛtyuvaśaṃ yāti kṛtaṃ yena layaṃ vrajet .
     saṃhartā so'pi vijñeyaḥ kālaḥ syāt kalanāparaḥ ..
     kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ .
     kālaḥ svapiti jāgarti kālo hi duratikramaḥ ..
     kāle devā vinaśyanti kāle cāsurapannagāḥ .
     narendrāḥ sarvajīvāśca kāle savva vinaśyati ..
     trikālāt parato jñeya āganturgataceṣṭakaḥ .
     tathā varṣāhimoṣṇākhyā strayaḥ kālā ime matāḥ ..
     tathā trayo'nye'pi jñeyā udyanmadhyāstarūpiṇaḥ .
     sūkṣmo'pi sarvagaḥ sa vai vyaktādvyaktataraḥ śubhaḥ ..
iti prathamasthāne 4 aḥ . hārītenoktam ..) yamaḥ . (yathā goḥ rāmāyaṇe . 3 . 35 . 43 .
     āpatantīñcatāṃ dṛṣṭvā kāladaṇḍopamāṃ gadām ..) kṛṣṇavarṇaḥ . kṛṣṇaguṇavati tri . ityamaraḥ . 1 . 5 . 14, 16 . (yathā goḥ rāmāyaṇe . 6 . 67 . 2 .
     udyatāyudhanistriṃśe rathe ca samalaṅkṛte .
     kālāśvayukte mahati sthitaḥ kālāntakopamaḥ ..
) mṛtyuḥ . (yathā bhāgavate . 9 . 9 . 2 .
     dilīpastatsutastadvadaśaktaḥ kālameyivān bhagīrathastasya puttrastepe sa sumahat tapaḥ ..) mahākālaḥ . iti medinī .. śaniḥ . iti dīpikā .. kāsamardaḥ . raktacitrakaḥ . rālaḥ . kokilaḥ . iti rājanirghaṇṭhaḥ .. (sarvakalanāt śivaḥ . yathā mahābhārate . 13 . 17 . 47 .
     gajahā daityahā kālo lokadhātā guṇākaraḥ .. kālaniyantṛtvāt viṣṇuḥ . yathā mahābhārate . 13 . 1 . 49 . 58 .
     ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ .. parvataviśeṣaḥ . yathā goḥ rābhāyaṇe . 4 . 44 . 21 .
     tato mahāśramaṃ gatvā devagandharvasevitam .
     kālaṃ nāma sadā śāntaṃ gamiṣyatha śiloccayam ..
)

kālakaṃ, klī, (kāla + svārthe kan . yadvā, kalayati nodayati raktatām . kala nodane + ṇvul .) kālaśākam . iti bhāvaprakāśaḥ .. (kālaśākaśabde'sya guṇādikaṃ bodhyam ..) yakṛt . iti hemacandraḥ ..

kālakaḥ, puṃ, (kālayatīti . kalatkakṣepe + ṇvultṛcau 3 . 1 . 133 iti ṇvul .) jatukaḥ . ityamaraḥ . 2 . 4 . 49 .. jaḍura iti bhāṣā .. (varṇe cānitye . rakte . kālācca . 5 . 4 . 31, 33 iti kan . kālakaḥ paṭaḥ . kālikā śāṭī . kālakaṃ mukhaṃ iti siddhāntakaumudī ..) alagardasarpaḥ . iti śabdaratnāvalī .. (rākṣasaviśeṣaḥ . yathā goḥ rāmāyaṇe 3 . 29 . 30 .
     durjayaḥ kālakākhyaśca paruṣaḥ kālikāmukhaḥ ..)

kālakaṭaṅkaṭaḥ, puṃ, (kālarūpaḥ kaṭaṅkaṭaḥ .) śivaḥ . śālakaṭaṅkaṭo'pi pāṭhaḥ . iti dānadharme śivasahasnanāmasu paṭhitaḥ .. (yathā, mahābhārate 13 . śivasahasnanāmakathane . 17 . 57 .
     vaiṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ ..)

kālakaṇṭhaḥ, puṃ, (kālaḥ kṛṣṇavarṇaḥ nīlo vā kaṇṭhoyasya .) śivaḥ . pītasāraḥ . mayūraḥ . khañjanaḥ . kalaviṅkaḥ . dātyūhapakṣī . iti medinī ..

kālakaṇṭhakaḥ, puṃ, (kālaṃḥ kṛṣṇaḥ kaṇṭho'sya . tataḥ kap svārthe kan vā .) dātyūhapakṣī . ityamaraḥ . 2 5 . 21 .. (dātyūhaśabde'sya guṇaparyāyā vaktavyāḥ ..)

kālakandakaḥ, puṃ, (kālaṃ kṛṣṇasarpaṃ kandati spardhate yadvā kālaḥ san kandate vaiklavyaṃ gacchati . kāla + kadi + ac . svārthe kan .) jalasarpaḥ . iti śabdaratnāvalī ..

kālakarṇikā, strī, (kālasya karṇikā iva .) alakṣmīḥ . iti hemacandraḥ ..

kālakarṇī, strī, (kālaḥ karṇo'syāḥ . ac tataḥ striyāṃ ṅīp .) alakṣmīḥ . iti śabdaratnāvalī ..

kālakā, strī, (kālakeyākhyāsurāṇāṃ mātā kālā eva kan . bāhulakāt na itvam .) kālakeyanāmā 'suragaṇamātā . iti jaṭādharaḥ .. (sā ca vaiśvānarakanyā . yathā, bhāgavate 6 . 6 . 32 .
     vaiśvānarasutā yaśca catasraścārudarśanāḥ .
     upadānavī hayaśirā pulomā kālakā tathā ..
)

kālakīlaḥ, puṃ, (kālaṃ prakṛtakālopayuktaṃ sat prasaṅgādikaṃ kīlayati āvṛṇoti nāśayati vā . kāla + kīla + aṇ . kolāhalasya satkathādināśakatvāt tathātvam .) kohāhalaḥ . iti śabdaratnāvalī ..

kālakuṇṭhaḥ, puṃ, (kālena kālarūpiṇā parameśvareṇa kuṇṭhyate asau . kuṇṭha + karmaṇi ghañ .) yamaḥ . iti śabdamālā ..

kālakuṣṭaṃ, klī, (kālāt kṛṣṇaparvatāt kuṣyate niṣkuṣyate . kuṣ + karmaṇi ktaḥ .) kaṅkuṣṭam . parvatīyamṛttikāviśeṣaḥ . iti rājanirghaṇṭaḥ ..

kālakūṭaṃ, klī, (kālaṃ śivamapi kūṭayati avasādayati yadvā kālasya mṛtyoḥ kūṭaṃ āyojana samaṣṭiḥ dūta iva vā .) volam . viṣam . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate 8 . 6 . 25 .
     nabhetavyaṃ kālakūṭāt viṣājjaladhisambhavāt ..)

kālakūṭaḥ, puṃ klī, (kālasya mṛtyoḥ kūṭaḥ chadmadūta iva .) sthāvaraviṣabhedaḥ . ityamaraḥ .. 1 . 8 . 10 . (yathā bhāgavate 3 . 2 . 23 .
     aho vakī yaṃ stanakālakūṭaṃ jighāṃsayā'pāyayadapyasādhvī .. asya svarūpaṃ yathā --
     devāsuraraṇe devairhatasya pṛthumālinaḥ .
     daityasya rudhirājjātastaruraśvatthasannibhaḥ ..
     niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ so hi kṣetre śṛṅgavere koṅkaṇe malaye bhavet ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge śodhanamāraṇādhikāre .. * .. deśaviśeṣaḥ . yathā, mahābhārate 2 . 20 . 26 .
     kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam .
     ramyaṃ padmasaro gatvā kālakūṭamatītya ca ..
)

kālakūṭakaḥ, puṃ, (kālasya kūṭamiva kāyati prakāśate . kai + kaḥ .) kāraskaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 1 . 128 . 44 .
     tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam .
     viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā ..
kāraskaraśabde'sya guṇaparyāyā jñeyāḥ ..)

kālakṛt, puṃ, (kālaṃ karotīti . kālasya parimāṇaṃ udayāstābhyāṃ daṇḍapalādikrameṇa sampādayatīti . kṛ + kvip tugāgamaśca .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

kālakṛtaḥ, puṃ, (kālena parameśvareṇa kṛtaḥ sṛṣṭaḥ . yadvā kālaṃ kāṣṭhākalādimānaṃ kṛtaḥ kartāṃ . kṛ + kartari + ktaḥ .) sūryaḥ . iti śabdaratnāvalī .. kālajāte, tri . yathā, purāṇe --
     sarvaṃ kālakṛtaṃ manye kālo hi balavattaraḥ ..

kālakhañjanaṃ, klī, (kālena kālāntareṇa khañjati vikṛtiṃ gacchatīti . kāla + khaji + lyuḥ .) yakṛt . iti hemacandraḥ ..

kālakhaṇḍaṃ, klī, (kālaṃ kṛṣṇaṃ khaṇḍam .) yakṛt . dakṣiṇakukṣisthamāṃsakhaṇḍam . ityamaraḥ . 2 . 6 . 66 .. (yakṛtśabde'sya viśeṣo jñātavyaḥ ..)

kālagranthiḥ, puṃ, (kālasya granthiriva .) vatsaraḥ . iti trikāṇḍaśeṣaḥ ..

kālaṅkṛtaḥ, puṃ, (kutsito'pi alaṅkṛtaḥ īṣadalaṅkṛto vā . koḥ kādeśaḥ .) vṛkṣaviśeṣaḥ . kālakāsunde iti bhāṣā . tatparyāyaḥ . arimardaḥ 2 kāsamardaḥ 3 karkaśaḥ 4 . iti ratnamālā ..

kālacakraṃ, klī, (kālasya kālagateścakramiva .) kālarūpacakram . yathāha -- hemacandraḥ ..
     kālo dvividho'vasarpiṇyutsarpiṇīṣu bhedataḥ .
     sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate ..
     avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ ta eva viparītāḥ .
     evaṃ dvādaśabhirarairvivartate kālacakramidam ..
jyotiścakraviśeṣaḥ . yathā --
     trinābhimati pañcāre ṣaṇṇeminyakṣayātmake .
     sambatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam ..
iti viṣṇupurāṇe 2 . 8 . 4 . cakramevopāsanārthaṃ viśiṣyannāha . trinābhimatīti . nābhiḥ stambhaḥ yatrākṣaḥ protaḥ sa ca trimekhalaḥ . ahnaścātra nābhitvenopāsyatvāt mekhalārūpāstisro nābhayaḥ pūrbāhṇamadhyāhnāparāhṇāstadyukte . pañcāre pañca saṃvatsaraparivatsarādayo vakṣyamāṇā arāḥ śalākā yasya saḥ tasmin . ṣaṇṇemini ṣaṭ ṛtavo nemayaḥ prāntabalayāni tadvati . kālātmakatvādakṣayātmake . saṃvatsaramaye saṃvatsarāvayavamāsā rambhakatvāt saṃvatsaratvenopāsyatvācca tanmayam . taduktaṃ mātsye .
     ahastrinābhiḥ sūryasya tvekacakrasya vai smṛtam .
     arāḥ saṃvatsarāḥ pañca nemyaḥ ṣaḍṛtavaḥ smṛtāḥ ..
iti . tasmin kālacakraṃ kālopalakṣaṇabhūtaṃ kṛtsnaṃ jyotiścakraṃ pratiṣṭhitaṃ āśritam . sūryagatyadhīnatvāt kālacakraphalasya . iti taṭṭīkāyāṃ śrīdharasvāmī .. (sa eṣa nimeṣādiyugaparyantaḥ kālaścakravat parivarta mānaḥ kālacakramucyata ityeke .. iti suśrute sūtrasthāne 6 adhyāye ..)

kālajñaḥ, puṃ, (kālaṃ kālānuyāyikartavyādikaṃ kālagatiṃ vā jānātīti . kāla + jñā + kaḥ .) kukkuṭaḥ . iti rājanirghaṇṭaḥ .. (kālavettari tri, yathā, manuḥ 7 . 217 .
     tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ ..)

kālañjaraḥ, puṃ, (kālaṃ jarayati . kāla + jṝ + ṇic + ac . bāhulakāt mum .) yogicakramelakam . (kālaṃ mṛtyuṃ jarayatīti .) bhairavaḥ . (kālena jīryati . jṝ + ac .) parvataviśeṣaḥ . iti medinī .. (yathā, mahābhārate 3 . tīrthayātrāparvaṇi 85 . 56 .
     atra kālañjaraṃ nāma parvataṃ lokaviśrutam .
     tatra devahrade snātvā gosasraphalaṃ labhet ..
) deśaviśeṣaḥ . iti dharaṇī ..

kālañjarī, strī, (kālaṃ jarayati . kāla + jṝ + ṇic + ac . mṛtyuñjayaḥ tasya patnī ṅīp .) caṇḍī . iti dharaṇī .. (svayameva kālaṃ jarayatīti vyutpattyā ṭāveva .) tadā kālañjarā iti rūpāntaram ..

kālatālaḥ, puṃ, (kālatāyai kṛṣṇatvāt alati paryāpnoti . kālatā + ala + ac .) tamālavṛkṣaḥ iti rājanirghaṇṭaḥ .. (asya guṇādikantamālaśabdejñeyam ..)

kāladharmaḥ, puṃ, (kālasya dharmaḥ . āyuṣaḥ pariṇāma kāle pañcatvaprāptirūpo dharmaḥ .) mṛtyuḥ . ityamaraḥ . 2 . 8 . 116 .. samayasya svabhāvaḥ .. (yathā, heḥ rāmāyaṇe . 2 . 72 . 37 .
     kāladharmaparikṣiptaḥ pāśairiva mahāgajaḥ ..)

kālaniryāsaḥ, puṃ, (kālaḥ kṛṣṇavarṇo niryāsaḥ .) gugguluḥ . iti ratnamālā ..

kālanemiḥ, puṃ, (kālamya mṛtyoḥ nemiriva cakravat .) svanāmakhyātarākṣasaḥ . sa ca laṅkāpate rāvaṇasya mātulaḥ . yathā --
     kālanemiṃ durādharṣaṃ rakṣaḥparamadurjayam .
     caturāsyaṃ caturhastamaṣṭanetraṃ bhayāvaham ..
iti goḥ rāmāyaṇe 6 . 82 . 64 .. daityaviśeṣaḥ . yathā -- śrībhāgavate .
     ātmānamiha saṃjātaṃ jānan prāmviṣṇunā hatam .
     mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata ..
sa tu hiraṇyakaśipuputtraḥ . iti harivaṃśaḥ .. (kālacakram ..)

kālanemiripuḥ, puṃ, (kālanemeḥ kālanemisaṃjñakāsurasya ripuḥ hantā .) viṣṇuḥ . iti śabdaratnāvalī .. (kālaneme rāvaṇamātulasya ripuḥ hantā . hanūmān . iti vyutpattilavdho'rthaḥ ..)

kālanemihā, [n] puṃ, (kālanemiṃ tannāmānaṃ asuraṃ hatavān . han + kvip .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (yaduktaṃ mahābhārate 13 . 149 . 82 .
     kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ .. kālanemiṃ svanāmakhyātarāvaṇamātulaṃ hatavāniti vyutpatthā hanūmān ..)

kālanemī, [n] puṃ, (kālasyeva nemirastyasya brīhyāderākṛtigaṇatvāt iniḥ .) kālanemiḥ . iti dvisvapakoṣaḥ ..

kālanemyariḥ, puṃ, (kālanemeḥ ariḥ śatruḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

kālaparṇaḥ, puṃ, (kālaṃ kṛṣṇaṃ parṇaṃ pattraṃ yasya .) tagaravṛkṣaḥ . iti śabdaratnāvalī ..

kālapālakaṃ, klī, (kālaṃ kṛṣṇavarṇaṃ pālayati dhārayatīti . kāla + pāla + ṇvu l .) kaṅkuṣṭamṛttikā . iti rājanirghaṇṭaḥ ..

kālapīlukaḥ, puṃ, (kālaḥ kṛṣṇaḥ pīluḥ . svārthe kan .) kupīluḥ . iti bhāvaprakāśaḥ .. (guṇāḥ paryāyāścāsya kupīluśabde boddhavyāḥ ..)

kālapuruṣaḥ puṃ, (kālaḥ kālacakraṃ puruṣa iva .) yamasahāyaḥ . iti jaṭādharaḥ .. jyotiḥśāstram . yathā
     kintvasya kālapuruṣākhyamahārṇavasya gacchet kadācidanṛṣirmanasāpi pāram .. kālapuruṣaḥ sa cākhyā nāma yasyāsau tasya jyotiḥśāstravistīrṇasamudrasya . iti bhaṭṭotpalaḥ .. * .. narāṇāṃ śubhāśubhajñānārthaṃ janmalagnādidvādaśarāśikalpitapuruṣākāraḥ . yathā -- śīrṣamukhabāhuhṛdayodarāṇikaṭivastiguhyasaṃjñakāni . ūrūjānukajaṅghecaraṇāviti ca rāśayo'jādyāḥ .. iti dīpikā .. * .. narāṇāṃ śubhāśubhajñānārthaṃ janmalagnādirāśidrekkāṇaghaṭitapuruṣākāraḥ . yathā, kaṃ dṛkśrotranasākapolahanavo vaktrañca horādayaste kaṇṭhāṃśakabāhupārśvahṛdayakroḍāninābhistataḥ . vastiḥ śiśnagude tataśca vṛṣaṇāvūrūtato jānunī jaṅkṣāṅghrī hyubhayatra vāmamuditairdrekkāṇabhāgaistridhā .. iti kālanarasyāṅgesadasadgrahayogataḥ . puṃsāmapi tadaṅgeṣu śubhāśubhaphalaṃ vadet .. iti vṛhajjātakam ..

kālapṛṣṭhaṃ, klī, (kālaṃ kṛṣṇaṃ pṛṣṭaṃ yasya .) karṇadhanuḥ . dhanurmātram . iti hemacandraḥ ..

kālapṛṣṭhaḥ, puṃ, (kālaṃ kṛṣṇavarṇaṃ pṛṣṭhaṃ pṛṣṭabhāgo yasya .) kaṅkapakṣī . mṛgaviśeṣaḥ . iti hemacandraḥ ..

kālapeṣī, strī, (piṣyate'sau . piṣ + karmaṇi ghañ . peṣaḥ . kālaḥ peṣaḥ . tataḥ striyāṃ ṅīp .) śyāmālatā . iti ratnamālā .. (asyā paryāyā yathā ..
     kālapeṣī mahāśyāmā sumadrotpalaśārivā .
     dīrghamūla ca pālindīmasūravidalā ca sā ..
)

kālaprabhātaṃ, klī, (kālaṃ kṛṣṇaṃ prabhātaṃ yatra .) śaradṛtuḥ . śaratkālaḥ . iti trikāṇḍaśeṣaḥ ..

kālabhāṇḍikā, strī, (kālabhāyai kṛṣṇaprabhāyai aṇḍati udyacchati . aḍi + ṇvul ṭāp itvañca .) mañjiṣṭā . iti rājanirghaṇṭaḥ ..

kālamānaḥ, puṃ, (kālo manyate yaḥ janairitiśeṣaḥ . kāla + mana + karmaṇi ghañ .) kṛṣṇārjakaḥ . iti ratnamālā .. kālatulasī iti bhāṣā . rājanirghaṇṭe lāntaśabdo'yam .. (lakārāntasyāsya vyavahāro yatra tadyathā .. suśrute sūtrasthāne . 38 aḥ .. surasā-śvetaśurasā-phaṇijjhakārjaka-bhūstṛṇa-sugandhaka-sumukha-kālamāla-kāsamarda-kṣavaka-kharapuṣpāviḍaṅga-kaṭphala-surasītyādayaḥ, surasādigaṇe ..)

kālamuṣkakaḥ, puṃ, (kālo muṣka iva kāyati prakāśate . kai + kaḥ .) ghaṇṭāpāralivṛkṣaḥ . iti ratnamālā .. (yasminnasya vyavahārastadyathā --
     praśaste'hani nakṣatre kṛtamaṅgalapūrbakam .
     kālamuṣkakamāhṛtya dagdhvā bhasma samāharet ..
iti vaidyakacakrapāṇisaṃgrahe arśo'dhikāre kutracitkṣāranāmakauṣadhe ..)

kālamūlaḥ, puṃ, (kālaṃ mūlaṃ yasya .) raktacitrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kālameśikā, strī, (kālaḥ miśyate kālo'yamiti kathyate janairiti śeṣaḥ . miśa + karmaṇi ghañ gaurāditvāt ṅīṣ tataḥ kan ṭāp hrasvaśca .) kālameṣikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kālameśī, strī, (kalameśa + ṅīṣ) kālameṣikā . ityamaraṭīkāyāṃ bharataḥ ..

kālameṣikā, strī, (kālaṃ miṣati spardhate svakāṇḍena . miṣa + aṇ . gaurāditvāt ṅīṣ svārthekan ṭāp hrasvaśca .) mañjiṣṭhā . kṛṣṇatrivṛtā . ityamaraḥ 2 . 4 . 109 .. asyāḥ paryāyā yathā --
     trivṛtśyāmārdhacandrā ca pālindī ca suṣeṇikā .
     masūravidalā kolakaiṣikākālameṣikā ..
iti bhāvaprakāśasya purbakhaṇḍe 1 bhāge ..)

kālameṣī, strī, (kālameṣa + ṅīṣ .) somarājī . ityamaraḥ . 2 . 4 . 96 .. (asyāḥ paryāyo yathā --
     avalgujo vākucī syāt somarājī suparṇikā .
     śaśilekhākṛṣṇaphalā somā pūtiphalīti ca ..
somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsyā vākucīśabde jñeyāḥ ..) mañjiṣṭhā . iti śabdaratnāvalī .. trivṛt . iti rājanirghaṇṭaḥ ..

kālarātriḥ, strī, (kālaḥ kālarūpā brahmaikadine caturdaśamanūnāmadhikārāvasāne sṛṣṭisaṃhārahetubhūtā rātriḥ .) rātriviśeṣaḥ . sā tu kālaḥ saṃhāraḥ . maraṇaṃ tadupalakṣitārātriḥ kalpāntarātrirityarthaḥ . iti devīmāhātmyaṭīkāyāṃ vidyāvinodaḥ .. bhīmarathī . iti hārāvalī .. durgāyāḥ śaktiviśeṣaḥ . yathā --
     sā dūrgā śaktibhiḥ sārdhaṃ kāśīṃ rakṣati sarvataḥ .
     tāḥ prayatnena saṃpūjyāḥ kālarātrimukhā naraiḥ ..
iti kāśīkhaṇḍam .. (dīpāvalī . yathā --
     dīpāvalī tu yā proktā kālarātriśca sā matā . ityāgamavacanāt . kriyāyogyakālaviśeṣaḥ . yaduktaṃ dīpikāyām .
     ravau ṣaṣṭhaṃ vidhau vedaṃ kujavāre dvitīyakam .
     vudhe sapta gurau pañca bhṛguvāre tṛtīyakam ..
     śanāvādyaṃ tathā cāntaṃ rātrau kālaṃ vivarjayet ..
)

kālarudraḥ, puṃ, (kālaḥ kālarūpaḥ sarvasaṃhārako rudraḥ .) kālāgnirudraḥ . yathā, devīpurāṇe --
     yeṣu naḥ kālarudrasya nānāstrīśatasaṅkulā .
     vicitraharmyavinyāsā kutaste merupṛṣṭhataḥ ..
     sā eva kālarudrasya tanurūpeṇa saṃsthitā ..


kālalavaṇaṃ, klī, (kālaṃ kṛṣṇavarṇaṃ lavaṇam .) viḍlavaṇam . iti ratnamālā ..
     (na kālalavaṇe gandhaḥ sauvarcalaguṇāśca te .. iti carake sūtrasthāne 27 aḥ ..)

kālalauhaṃ, klī, (kālaṃ kṛṣṇaṃ lauhaṃ āyasamityarthaḥ .) kālāyasam . tikhā iti bhāṣā . tatparyāyaḥ . kṛṣṇāyasam 2 rukmam 3 tīkṣṇam 4 . iti ratnamālā .. (kālāyasaśabde'sya vivaraṇaṃ jñātavyam ..)

kālavalanaṃ, klī, (kalayati upabhunakti viṣayaṃ . kala + ṇic + ac . kālyate preryate'sau kālena vā ṇic karmaṇi pañ . kālaḥ kāyaḥ tasya valanaṃ āvaraṇam . vala saṃvaraṇe + karaṇelyuṭ .) varma . iti trikāṇḍaśeṣaḥ .. kāyavalanamiti sādhupāṭhaḥ ..

kālavṛntaḥ, puṃ, (kālaṃ vṛntaṃ yasya .) kulatthavṛkṣaḥ . iti ratnamālā ..

kālavṛntī, strī, (kālavṛnta + gaurāditvāt ṅīṣ .) pāṭalāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kālavelā, strī, (kālasya velā .) kreyānarhakālaviśeṣaḥ . sā tu ravyādivāre kālasya śanestattadyāmārdharupavelā . yathā . ravau divā pañcamayāmārdhaṃ nakta ṣaṣṭhayāmārdham . some divā dvitīyayāmārdhaṃ naktaṃ caturthayāmārdham . kuje divā ṣaṣṭayāmārdhaṃ naktvaṃ saptamayāmārdham . vudhe divā tṛtoya yāmārdhaṃ naktaṃ saptamayāmārdham .. gurau divā saptamayāmārdhaṃ naktaṃ pañcamayāmārdham . śukre divā caturthayāmārdhaṃ naktaṃ tṛtīyayāmārdham . śanau divā prathamāṣṭamayāmārdhaṃ naktaṃ tadeva . iti dīpikā .. laśākaṃ, klī, (kālaṃ kṛṣṇaṃ śākam .) svanāmakhyātaśākam . naracā iti hindī bhāṣā . tatparyāyaḥ . nāḍikam 2 śrāddhaśākam 3 kālakam 4 . asya guṇāḥ . sārakatvam . rucivāyubalakāritvam . kaphaśotharaktapittanāśitvam . medhyatvam . himatvañca . iti bhāvaprakāśaḥ .. tiktapūtikā . kulatthaśākaṃ iti kecit . asya guṇāḥ . kaṭutvam . agnidīpanatvam . gurutvam . śothanāśitvañca . iti rājavallabhaḥ .. (yathā ca vābhaṭe sūtrasthāne . 6 adhyāye .
     varṣābhvau kālaśākañca sakṣāraṃ kaṭutiktakam .
     dīpanaṃ bhedanaṃ hanti garaśophakaphānilān ..
)

kālaśāliḥ, puṃ, (kālaḥ kṛṣṇaḥ śāliḥ utkṛṣṭadhānyaviśeṣaḥ .) kṛṣṇaśāliḥ . iti rājanirghaṇṭaḥ ..

kālaśeyaṃ, klī, (kalaśyāṃ bhavam . kalaśī + ḍhak .) kālaseyam . gholam . ityamaraṭīkāyāṃ bharataḥ ..

kālasaṃrodhaḥ, puṃ, (kālasya saṃrodhaḥ .) cirakālāvasthānam . iti mitākṣarā .. yathā .
     na cādheḥ kālasaṃrodhānnisargo'sti na vikrayaḥ . iti yājñavalkyaḥ ..

kālasarpaḥ, puṃ, (kālaḥ kṛṣṇaḥ sarpaḥ .) kṛṣṇasarpaḥ . tatparyāyaḥ . alagardhaḥ 2 mahāviṣaḥ 3 . iti trikāṇḍaśeṣaḥ .. (yathā kāśīkhaṇḍe 100 adhyāye .
     sa daṣṭaḥ kālasarpeṇa sa daṣṭo mṛttyunā sphuṭam .
     sa muṣṭastatra divase viśveśo yatra nekṣitaḥ ..
)

kālasāraṃ, klī, (kālaḥ sāraḥ pradhānaṃ yasya .) pītacandanam . iti bhāvaprakāśaḥ .. (kālīyakaśabde'syaguṇādayo boddhavyāḥ ..)

kālasāraḥ, puṃ, (kālaḥ sāraḥ pradhānaṃ yasya .) svanāmakhyātahariṇaḥ . tatparyāyaḥ . kṛṣṇasāraḥ 2 . iti śabdaratnāvalī ..

kālasūtraṃ, klī, (kālasya yamasya vandhanahetukāyāḥ sūtramiva .) narakaviśeṣaḥ . ityamaraḥ . 1 . 8 . 2 .. tattu kulālacakrasūtracchedanarūpam . iti manuḥ .. (yathā mārkaṇḍeye 14 . 89 .
     kālasūtre tathācchedamanekāścaiva yātanāḥ .
     prāpya niṣkṛtimetasmāt na vedmi kathameṣyati ..
)

kālaseyaṃ, klī, (kalasyāṃ bhavam . kalasī + ḍhak .) gholam . ityamaraḥ . 2 . 9 . 53 ..

kālaskandhaḥ, puṃ, (kālaḥ kṛṣṇaḥ skandho yasya .) tamālavṛkṣaḥ . tindukavṛkṣaḥ . jīvakadrumaḥ . iti medinī .. duṣkhadiraḥ . udumbaraḥ . iti rājanirghaṇṭaḥ .. (asya vyavahāro yathā -- suśrute sūtrasthāne . 38 adhyāye sālasādivarge ..
     sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītyādiṣu ..)

[Page 2,111b]
kālā, strī, (kālo varṇo'styasya arśa ādibhya ac ṭāp ca . atra varṇasyāvivakṣāyāṃ jānapadeti na ṅīṣ . arśa ādyajantāt na ṅīṣ ityarthaḥ .) nīlinī . kṛṣṇatrivṛtā . kṛṣṇajīrakaḥ . ityamaraḥ . 2 . 4 . 94 .. mañjiṣṭhā iti medinī .. kulikavṛkṣaḥ . kāliyākaḍā iti bhāṣā . iti ratnamālā .. aśvagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. pāṭalāvṛkṣaḥ . iti bhāvaprakāśaḥ .. (dakṣakanyāviśeṣaḥ . sā tu kaśyapapatnī . yathā mahābhārate 1 . sambhavaparvaṇi 65 . 12 .
     aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā ..)

kālāguru, klī, (kālaṃ kṛṣṇaṃ aguru .) kṛṣṇāguru . ityamaraḥ . 2 . 6 . 127 .. (yathā raghuḥ 4 . 81 .
     cakampetīrṇalauhitye tasmin prāgjyotiṣeśvaraḥ .
     tadgajālānatāṃ prāptaiḥ saha kālāgurudrumaiḥ ..
kṛṣṇāguruśabde'sya paryāyaḥ guṇāścajñeyāḥ ..)

kālāgniḥ, puṃ, (kālaḥ sarvasaṃhārakaḥ agniḥ . pralayāgniḥ . yathā mahābhārate 1 . 54 . 25 .
     brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam .
     nāśayiṣyāmi mā'tra tvaṃ bhayaṃ kārṣīḥ kathañcana ..
tadadhiṣṭātṛrudradevasya priyatvāt pañcamukharudrākṣo'pi kālāgninābhnākhyāyate .) pañcamukharudrākṣaḥ . yathā skānde .
     pañcavaktraḥ svayaṃ rudraḥ kālāgnirnāma nāmataḥ .
     agamyāgamanāñceva abhakṣyasya ca bhakṣaṇāt .
     mucyate sarvapāpebhyaḥ pañcavakvrasya dhāraṇāt ..
iti tithyāditattvam ..

kālāgnirudraḥ, puṃ, (kālaḥ saṃhārakaḥ agniḥ sambartakāgnirityarthaḥ . tasyādhiṣṭhātā rudraḥ . kālāgni riva rudro vā .) saṃhārakārirudraḥ . yathā . kālāgnirudra ṛṣirityādi vaidikasandhyāyāṃ rudropasthānam .. * .. tadvivaraṇaṃ yathā -- śakra uvāca .
     bhagavaṃstava vākyānāṃ na tṛptirbhavate mama .
     kālāgnipārthivaṃ mānaṃ śrotumicchāmi tattvataḥ ..
bhagavānuvāca .
     na hi pārthivadvīpeṣu merupṛṣṭhe'pi vāsava ! .
     bhogāhlādakarā nṝṇāṃ tathā pātālavāsiṣu ..
     yeṣu naḥ kālarudrasya nānāstrīśatasaṃkulā .
     vicitraharmyavinyāsā kutaste merupṛṣṭataḥ ..
     sā eva kālarudrasya tanurupeṇa saṃsthitā .
     sā parāśivabhāvena paramāpadadāyikā ..
     tasyā yadduḥsahaṃ tejo brahmādīnāṃ kṣayaṃ karam .
     taṃ viddhi kālarudreti saumyarūpaṃ sadāśivam ..
     kālāgnivyasanaṃ lakṣaṃ yojanānāṃ pramāṇataḥ .
     ardhenocchrayatastasya pādāḥ pādena vāsava ! ..
     siṃharūpā mahāghorā mahānakrā mahābalāḥ .
     kālāgnirudrarūpo yo bahurūpasamāvṛtaḥ ..
     anantapadmarūpaśca dhātāraḥ kāraṇeśvaraḥ .
     dāruṇāgniśca rudraśca yamahantā kṣamāntakaḥ ..
     lohitaḥ krūratejātmā ghano vṛṣṭirbalāhakaḥ .
     vidyutaścalaśīghraśca prasannaḥ śāntasaumyadṛk ..
     sarvajño vividho buddho dyutimān dīptisuprabhaḥ .
     ete rudrā mahātmānaḥ kālikāśaktivṛṃhitāḥ ..
     saṃharanti samastedaṃ brahmādyaṃ sacarācaram .
     kālāgnibhuvanīśo'yaṃ bahukoṭibhirāvṛtaḥ ..
     tasyāḥ purasya vistāraṃ śatakoṭisuvartulā .
     devagandharvasiddhānāṃ tatra bhogāḥ sudurlabhāḥ ..
     pūrbottaraparā paṅktiryāmyottarasthitā parā .
     analānilaparā ca nairṛtīśānagāparā ..
     eteṣāṃ madhyato rājan kālarudrastu śobhane .
     paṅktyākāraiḥ puraiḥ sarvaṃ kaṭakaṃ tasya saṃsthitam ..
     samantādveṣṭitavanaṃ prākārāṭṭālagopuraiḥ .
     vajrendranīlavaidūryaiḥ prākāraiḥ sarvato'nvitam ..
     kālāgninarakānte tu puraṃ kālasya saṃsthitam .
     pañcāśallakṣavistāraṃ samantāt parivartulam ..
     jāmbūnadamayairhemaiḥ khacitaṃ ratnadhātubhiḥ ..
     pramadājanasaṃjuṣṭaṃ nānāvarṇasamāvṛtam ..
     kāmonmattapramattaśca tadbhāti janasaṃkulam .
     kālasya bhuvanaṃ divyaṃ vṛttākāraṃ manoharam ..
     veṣṭitaṃ hemaprākārairyojanāyutamucchritam .
     prākārāvahidaṇḍānte antaraṃ yojanāyutam ..
     agnijvālaiśca niviḍairbhayadaiḥ kiṃśukaprabhaiḥ .
     haritālanibhā jvālā sindūragairikāprabhā ..
     ata urdhvaṃ prajajvāla vātoddhūtāgnibhāsvarā .
     vīcitaraṅgakallolajvālāmālākulāmbarā ..
     pravṛttāstāḥ pramāṇena yojanadvayakoṭayaḥ .
     aṣṭānavatilakṣāṇi jvālā ūrdhvantataḥ śilā ..
     vajrabhūtā sadā taptā tasya tejoniyāmikā .
     catvāri koṭimānena kāraṇena tu sthāpitā ..
     tasyārdhena bhavet kiñcit koṭyaścatvāri vāsava ! .
     evaṃ kālāgnirudrasya māhātmyaṃ kīrtitaṃ mayā ..
     śravaṇāt sarvapāpāni śāmyanti kālajānyapi ..
ityādye devīpurāṇe kālāgnirudrapurakathanam .. (kṛṣṇayajurvedagatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi .
     kālāgnirudramaitreyī suvālakṣari mantrikā .. vaṭikauṣadhaviśeṣaḥ . yathā --
     sūtakāntābhralauhānāṃ bhasmamākṣikagandhakam .
     bhūdharākhye puṭe paścāddinaikaṃ tadvipācayet ..
     daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātrañca bhakṣayet .
     rasaḥ kālāgnirudro'yaṃ daśāhena visapenut ..
kālāgnirudrorasaḥ .. iti rasendrasārasaṃgrahe vīsarpādhikāre .. * ..)

kālāñjanī, strī, (ajyate'nayā . anj + karaṇe lyuṭ + ṅīp . kālī añjanī tataḥ puṃvadbhāvaḥ .) kṣupaviśeṣaḥ . kālikarpasikinī iti khyātā . tatparyāyaḥ . añjanī 2 recanī 3 śilāñjanī 4 nīlāñjanī 5 kṛṣṇābhā 6 kālī 7 kṛṣṇāñjanī 8 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . amalatvam . kṛmiśodhanatvam . apānāvarta śamanatvam . jāṭharāmayanāśitvañca . iti rājanirghaṇṭaḥ ..

kālānunādī, [n] puṃ, (kala eva kālaḥ avyaktamadharadhvaniḥ . taṃ anunadatīti . anu + nad + ṇiniḥ .) rolambaḥ . bhramaraḥ . kalaviṅkaḥ . caṭā iti bhāṣā . kapiñjalaḥ . cātakapakṣī . iti medinī ..

kālānuśārivā, strī, (kālena kṛṣṇavarṇena anukṛtā śārivā .) tagarapādikam . tagaramūla iti bhāṣā . śītalījaṭā . iti ratnamālā . śīulīchop iti bhāṣā .. (tagaraśabde 'syā guṇādayo bodhyāḥ ..)

kālānusārakaṃ, klī, (kālaṃ kṛṣṇavarṇaṃ mṛgamadaṃ anusarati gandhena . anu + sṛ + ṇvul .) tagaram . iti rājanirghaṇṭaḥ .. pītacandanam . iti bhāvaprakāśaḥ ..

kālānusāriḥ, puṃ, (kālaṃ kṛṣṇavarṇaṃ mṛgamadaṃ anusaratīti . kāla + anu + sṛ + iñ .) śaileyam . śailajanāmagandhadravyam . iti śabdaratnāvalī ..

kālānusāryaṃ, klī, (kālena mṛgamadenānusriyate . anu + sṛ gatau + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) śaileyam . śailaja iti bhāṣā . kālīyakam . kālīyānāmapītavarṇasugandhikāṣṭham . ityamaraḥ . 2 . 4 . 122 .. śiṃśapāvṛkṣaḥ . iti medinī . śiśu iti bhāṣā .. tagaram . iti bhāvaprakāśaḥ ..

kālānusāryakaṃ, klī, (kālānusārya + kap .) śaileyam . iti rājanirghaṇṭaḥ ..

kālāntaraviṣaḥ, puṃ, (kālāntare daṃśanādanyasmin kāle viṣa vikṛtikāri yasya .) mūṣikādiḥ . iti hemacandraḥ ..

kālāpaḥ, puṃ, (kālaḥ mṛtyurāpyate yasmāt . kāla + āp + apādāne ghañ .) sarpabhogaḥ . rākṣasaḥ . iti dharaṇī .. (kalāpaṃ svanāmakhyātaṃ vyākaraṇaṃ vettīti . aṇa .) kalāpavyākaraṇavettari tri . (ṛṣiviśeṣaḥ . yathā mahābhārate . 2 . 4 . 17 .
     kukkuro veṇujaṅgho'tha kālāpaḥ kaṭha eva ca .
     munayo dharmavidvāṃso dhṛtātmāno jitendriyāḥ ..
)

kālāyasaṃ, klī, (kālañca tat ayaśceti . anośmāyaḥ sarasāṃ jātisaṃjñayoḥ . 5 . 4 . 94 . iti ṭac .) lauham . ityamaraḥ . 2 . 9 . 98 . (yathā, goḥ rāmāyaṇe . 5 . 49 . 32 .
     dadarśa vīkṣamāṇaśca parighaṃ toraṇāśrayam .
     tamādāya mahābāhuḥ kālāyasamayaṃ dṛḍham ..
asya paryāyā yathā --
     loho'strī śastrakaṃ tīkṣṇaṃpiṇḍaṃ kālāyasāyasī . asya saptadoṣā yathā --
     gurutā dṛḍhatotkledaḥ kaśmalaṃ dāhakāritā .
     aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kālikaṃ, klī, (kālaḥ kṛṣṇo varṇo'styasya iti ṭhan .) kṛṣṇacandanam . tatparyāyaḥ . kālīyam 2 kālāyakam 3 haripriyam 4 . iti śabdacandrikā .. (kāle bhavam . ṭhañ . kālena nirvṛttaṃ ṭhak vā .) sāmayike tri . (yathā, bhāṣāparicchede 122 .
     daiśikaṃ kālikañcāpi mūrta eva tu daiśikam ..)

kālikaḥ, puṃ, (kāle varṣākāle carati ṭhañ . ke jale alati paryāpnoti al + bāhulakāt ikan vā .) krauñcaḥ . iti śabdaratnāvalī ..

kālikā, strī, (kālo varṇo'styasyāḥ iniṭhanāviti ṭhan . yadvā, kāla + jānapadāt ṅīṣ svārthe kan hrasvaśca . caṇḍikābhedaḥ . kālī . tannāmakāraṇaṃ yathā .
     sarve suragaṇāḥ sendrāstato gatvā himācalam .
     gaṅgāvatāranikaṭe mahāmāyāṃpra tuṣṭuvuḥ ..
     anekasaṃstutā devī tadā sarvāmarotkaraiḥ .
     mātaṅgavanitāmūrtirbhūtvā devānapṛcchata ..
     yuṣmābhiramarairatra stūyate kā ca bhāvinī .
     kimarthamāgatā yūyaṃ mātaṅgasyāśramaṃ prati .
     evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ .
     samudbhūtābravīddevī māṃ stuvanti surā iti ..
     śumbho niśumbho hyasurau vādhete sakalān surān .
     tasmāttayorvadhāyāhaṃ stūye'dya sakalaiḥ suraiḥ ..
     viniḥsṛtāyāṃ devyāntu mātaṅgyāḥ kāyatastadā .
     bhinnāñjananibhā kṛṣṇā sābhūt gaurī kṣaṇādapi ..
     kālikākhyā'bhavatsāpi himācalakṛtāśrayā .
     tāmugratārāṃ ṛṣayo vadantīha manīṣiṇaḥ .
     ugrādapi bhayātrāti yasmādbhaktān sadāmbikā ..
     etasyāḥ prathamaṃ vījaṃ kathitaṃ tantrameva ca .
     eṣaivaikajaṭā khyātā yasmāttasyā jaṭaikikā .
     śṛṇutaṃ cintanaṃ cāsyāḥ samyagvetālabhairavau ! ..
     yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhīpsitam .
     caturbhujāṃ kṛṣṇavaṇā muṇḍamālāvimūṣitām ..
     khaṅgaṃ dakṣiṇapāṇibhyāṃ bibhratīndīvaraṃ tvadhaḥ .
     kartrīñca kharparañcaiva kramādvāmena bibhratīm ..
     khaṃ liṃkhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam .
     muṇḍamālādharāṃ śīrṣe grīvāyāmapi sarvadā ..
     vakṣasā nāgahārantu bimratoṃ raktalocanām .
     kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitām ..
     vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam .
     vinyasya siṃhapṛṣṭhe tu lelihānāsavaṃ svayam ..
     sāṭṭahāsamahāghorarāvayuktātibhīṣaṇā .
     cintyogratārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ ..
     etasyāḥ saṃpravakṣyāmi yā aṣṭau yoginīstu tāḥ .
     mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca ..
     ghorā ca bhrāmarī caiva mahārātriśca saptamī .
     bhairavī cāṣṭamī proktā yoginīstāḥ prapūjayet ..
iti kālikāpurāṇe uttaratantre 60 adhyāyaḥ . kārṣṇyam . vṛścikapatravṛkṣaḥ . kramadeyavastumūlyam . dhūsarī . navameghaḥ . paṭolaśākhāṃ . romālī .. māṃsī . kākī . śivā . meghāvaliḥ . iti medinī .. (yathā raghuḥ 11 . 15 .
     tāḍakā calakapālakuṇḍalā kālikeva niviḍā valākinī ..) svarṇadoṣaḥ . iti jaṭādharaḥ .. kṣīrakīṭaḥ . iti hārāvalī .. masī . iti śabdaratnāvalī .. kākolī . śyāmāpakṣī . iti rājanirghaṇṭaḥ .. pratimāsīyā vṛddhiḥ . yathā --
     pratimāsaṃ sravati yā vṛddhiḥ sā kālikā matā . iti vivādārṇavasetau nāradaḥ .. surā . iti hemacandraḥ .. kuñjhaṭikā . ityamaraṭīkāyāṃ bharataḥ .. himācalabhavā triśirā harītakī . sā gandhayogakaraṇe praśastā . iti rājavallabhaḥ .. (nadīviśeṣaḥ . yathā mahābhārate 3 . 84 . 146 .
     kālikāsaṅgame snātvā kauśikyāruṇayoryataḥ .
     trirātropaṣito vidvān sarvapāpaiḥ pramucyate ..
)

kālikāvrataṃ, klī, (kālikāyāḥ prītaye yadvrataṃ vihitaniyamādikam .) amāvāsyāyāṃ strākartavyavrataviśeṣaḥ . yathā -- yudhiṃṣṭhira uvāca .
     kālikāvratamāhātmyaṃ vada vedavidāmbara ! .
     kimetasya phalaṃ deva ko vā tadvidhireva ca ..
     kasmādvratamidaṃ bhūtaṃ martye kena prakāśitam .
     tvattastat śrotumicchāmi tatsarvaṃ brūhi keśava ! ..
śrīkṛṣṇa uvāca .
     purā maviṣyaśāstreṣu yaduktaṃ dharmasaṃhitam .
     tatsarvaṃ śṛṇu rājendra ! kālikāvratamuttamam ..
     svarge purandaraścāsīttasyaiva rājasadmani .
     yadvṛttāntamabhūttatra tacchṛṇuṣva yudhiṣṭhira ! ..
     sabhāyāṃ saṃsthito rājā nṛtyāsakto hi nityaśaḥ .
     dinaikasya ca vṛttāntaṃ śrutvā hṛṣṭo babhūva saḥ ..
     atyāmodaṃ samabhyetya puṣpavṛṣṭiramuttadā .
     purandaraḥ svayaṃ prāpya pārijātaṃ gṛhītavān ..
     ghrātvā rājñā tadā puṣpaṃ pradattaṃ taddvijātaye .
     lajjito brāhmaṇaḥ so'pi mānahīno'bhavattadā ..
     krodhena mahatāviṣṭaḥ śaptuṃ kāmasamanvitaḥ .
     kṣaṇaṃ vimṛṣya cendrāya śāpo dattaḥ sudāruṇaḥ ..
     vyādhālayeṣu mārjāro dvādaśābdaṃ bhaviṣyasi .
     tena karmavipākena madayukto vicetanaḥ ..
     prāptamārjāradeho'sau rājā vipinamāsthitaḥ .
     patnī tasya ca tatrāsīt patyuḥ sarvādhikāriṇī ..
     tato vyādhagṛhe rājā mārjārībhūya tiṣṭhati .
     tataḥ purandarapuraṃ rājaśūnyamabhūttadā ..
     śacī tu cintāyāmāsa annapānaṃ vihāya sā .
     upavāsaṃ samācarya māsamekantu tiṣṭhati ..
     tato devagaṇāḥ sarve cintayā vyākulendriyāḥ .
     gatvā tu rājabhavanaṃ vyākulāṃ tāṃ vilokya ca ..
     vimṛṣya cāmarāḥ sarve śacyai vākyamudāharan .
     śaci ! tvaṃ rājajāyāsi kathametat karoṣi ca ..
     māsamekamanāhāraṃ kṛtvā tiṣṭhasi suvrate ! .
     kiṃ vā tvadīpsitaṃ devi ! satyena vada paṇḍite ..
     tacchrutvā tu tadā devī kṛtāñjalirabhāṣata .
     yūyameva jagannāthāḥ sṛṣṭisthitthantakārakāḥ ..
     kva gato mama bhartā ca tanna jānāmi katthatām .
     paricintyāmarāḥ sarva dhyānamāsthāya saṃsthitāḥ ..
     mārjārarūpamāsthāya sthīyate cāntyajāśrame .
     tacchrutvā rājapatnī ca vepamānā muhurmuhuḥ ..
     uvāca kuśalaṃ praśnaṃ rājārthaṃ kiṃ karomyaham .
     patyuryathā vimokṣaḥ syāt tat kurudhvaṃ sudhāśanāḥ ..
     pratyūcuścāmarāḥ sarve yāhi tvaṃ dijasannidhim .
     saṃbhāvya madhuraṃ praśnaṃ dvijasevāṃ samācara .
     dvijagehaṃ samāgatya dvijasevāparā'bhavat ..
     sa tasyāḥ priyakāryeṇa santuṣṭo dvijasattamaḥ .
     hiṃsādrohavimuktaśca balihomaparāyaṇaḥ .
     śānto dāntaḥ kṣamāyuktaḥ sadā madhurabhāṣitaḥ ..
     sarvaprāṇihitārthī ca lobhamohavivarjitaḥ .
     jitendriyo jitakrodho vṛddho'sau brāhmaṇottamaḥ ..
     rājapatnyāḥ susevābhiḥ prīto'sau dvijasattamaḥ .
     pratyuvāca sa tāṃ prītyā śaci ! tvaṃ cātidurlabhe .
     kiṃ vā tvadīpsitaṃ devi ! satyena vada paṇḍite ..
śacyuvāca .
     pāpaṃ yajjñānato bhartrā samastaṃ karmaṇā kṛtam tat kṣamasva mahābhāga ! rakṣasva surapālakam ..
     vāsavastava śāpena mārjāratvamupāgataḥ .
     indro vyādhagṛhe deva ! vidyate hi na saṃśayaḥ .
     purandarasya śāpāntaḥ kenopāyena sidhyati ..
brāhmaṇa uvāca .
     śaci ! tvaṃ patibhaktāsi madvākyamavadhāraya .
     pativrate ! mahābhāge ! kālikāvratamācara ..
     dāruṇaṃ yat kṛtaṃ tena vratenaiva vimucyate .
     kopāt śāpo mayā datto tanmokṣaṃ kuru suvrate ! ..
śacyuvāca .
     vidhānaṃ brūhi me brahman kālikāyā vratasya ca .
     tadā tava prasādena karomi tadvrataṃ dvija ! ..
brāhmaṇa uvāca .
     aśvatthatarumūle'sti vaṭako nāma hiṃsakaḥ .
     tasyaiva bhavanaṃ gaccha śāpānmokṣaṃ ca kāraya ..
     patnī subhadrā tasyāsti patiśuśrūṣaṇe ratā .
     tasyāḥ kulavrataṃ karma tatparā bhava śobhane .
     tataśca prāṅmakhībhūya gatā sā tasya mandiram ..
     dṛṣṭvā vyādhaḥ śacīṃ devīṃ pratyuvāca subhadrikām .
     āyāntīyaṃ śacī devī tasyāḥ sambhāṣaṇaṃ kuru ..
     iti tasya vacaḥ śrutvā subhadrā hṛṣṭamānasā .
     tasyāḥ sambhāṣaṇarthantu subhadrā cāgatā vahiḥ .
     tāñca dṛṣṭvā śacīṃ devoṃ sārghyapādyādikaṃ dadau ..
     śaci ! tvaṃ rājabhāryāsi kasmādāgamanaṃ tava .
     kiṃ kāryaṃ kathaya tvaṃ hi ityuvāca śacīṃ prati ..
     pratyuvāca śacī tāntu bhartā me surapālakaḥ .
     sa ca brāhmāṇaśāpena mārjāraścābhavaddrutam ..
     kva gataḥ prāṇaātho'sāviti cintāparāniśam .
     jñātvā kenāpyupāyena prāptā ca bhavatīgṛham ..
     ityuktā rājapatnyā ca dṛṣṭo mārjārakastadā .
     sā jñātvā taṃ priyaṃ śakraṃ cintāṃ prāptā duratyayām ..
     dṛṣṭvā mārjāratāṃ prāptaṃ vilalāpākulendriyā .
     vilapantīṃ śacīṃ dṛṣṭvā subhadrā pratyuvāca tām ..
     pativrate mahābhāge ! tvameva rājagehinī .
     tvaṃ duḥkhena viliptāsi sandeho nāsti tatra vai ..
     kila tasyāpyupāyo'sti kālikāvratamācara .
     atipratthakṣarūpā sā asmākaṃ kuladevatā ..
     kālikā sā mahādevī śubhasantatidāyinī .
     vratasyāsya prabhāveṇa sākalyamupajāyate ..
śacyuvāca .
     vidhānaṃ cāsya me brūhi kālikāyā vratasya ca .
     mamopadiśyatāmeva tadvratañca karobhyaham ..
     śuddhakāle samārabhya kṛṣṇapakṣe caturdaśīm ..
     saṃkalpya vidhinā pūrbamamāvāsyāṃ vrataṃ caret .
     samārabhya guṇaikena dviguṇaṃ pariśodhayet ..
     na rātrau bhojanaṃ kāryaṃ vāmahaste bhujikriyā .
     siddhamannaṃ rātrikāle dagdhamīnañca sarvadā ..
     varjayet piṣṭakaṃ kiñcit raktaśākasya cāmlakam .
     dviṣaṭkāṃ viprajāyāñca sadhavāṃ bhojayettataḥ ..
     evaṃ krameṇa kṛtvā tu katikālaṃ nayedvratam .
     tataḥ śuddhadine prāpte bhaumāhe mandavāsare ..
     yathāśaktyupacāraiśca pūjāṃ kuryādvidhānataḥ .
     tathāparāhṇakāle tu sandhyopasamaye tathā ..
     rātrau tu kadalīkāṇḍe gṛhaṃ nirmāya prāṅgaṇe .
     tasya madhye samāropya kālikāṃ pūjayet sadā ..
     pādyārghyācamanīyaiśca gandhapuṣpādibhistathā .
     dhūpairdivyapradīpaiśca naivedyairvividhaistathā ..
     piṣṭakaṃ caiva siddhānnaṃ vyañjanaṃ dagdhamīnakam .
     nivedya sakalaṃ devyai baliṃ dattvā praṇamya ca ..
     tadannaṃ vyañjanaṃ sarvaṃ naivedyādibaliṃ tathā .
     mahāraṇye pradātavyaṃ kṛtvaitat vratamuttamam ..
     vaiṇave kadalīmūle yā kuryāt kālikāvratam .
     kāryasiddhirbhavet tasyā bhavitā gatiruttamā ..
     etadvratavidhānantu kṛtvā siddhirbhaviṣyati .
     etadvratamidaṃ bhadre kuru gatvā nijālayam ..
     tasyāstadvacanaṃ śrutvā sā śacī harṣamānasā .
     gṛhamāgatya sā tasyā vārṣikaṃ vratamācarat ..
     gandhapuṣpairdhūpadīpairnaivedyairuttamaistathā .
     kṛtvā cāśmamayīṃ devīṃ pūjayet bhaktisaṃyutā ..
     nānāsugandhipuṣpāṇi divyaratnādyalaṅkṛtam .
     siddhānnaṃ pāyasañcaiva śarkarānvitapiṣṭakam ..
     amṛtāyutahāvañca dīyate ca prayatnataḥ .
     lulāpacchāgameṣādibaliṃ dattvā prabhūtakam ..
     nānāvādyo dyamairgītaiḥ praṇipatya punaḥ punaḥ .
     kṛtāñjalipuṭā stotraṃ bhaktinamrā cakāra sā ..
     tuṣṭā prāha mahākālī varaṃ vṛṇu śubhānane ! .
     tat śrutvā rājapatnī sā babhāṣe ca mudānvitā ..
     matprabhurākhubhuk bhūtastanmokṣaṃ kuru ceśvari ! .
     varaṃ dattvā haimavatī babhūvāntarhitā nṛpa ! ..
     dvādaśābdācca tatśāpānmocito vatsare tadā .
     mārjārarūpaṃ santyajya sa gato'nte'marāvatīm ..
     puṣpavṛṣṭiśca dundubhyā vādyaṃ devagaṇaiḥ kṛtam .
     kālikāyāḥ prasādena gataḥ śakro nijālayam ..
     anenaiva vidhānena yā kuryāt kālikāvratam .
     satvaraṃ kāryasiddhiḥ syāttasyā atra na saṃśayaḥ ..
iti bhaviṣyapurāṇe kālikāvratakathā samāptā ..

kāliṅgaṃ, klī, (kena jalena āliṅgyate'sau . ā + ligi + karmaṇi ghañ .) phalaviśeṣaḥ . taramuj iti khyātam . tatparyāyaḥ . kālindakam 2 kṛṣṇavījam 3 phalavartulam 4 . asya guṇāḥ . śītalatvam . grāhitvam . svādupākarasatvam . gurutvam . viṣṭambhitvam . syanditvam . dṛkśukrapittanāśitvam . kaphavātakāritvañca . pakvasya tasya guṇāḥ . pittaṃvṛddhikāritvam . uṣṇatvam . kṣāratvam . kaphavātanāśitvañca . tatpatraguṇau . rudhirasthāpanatvam . tiktatvañca . iti pathyāpathyavivekaḥ ..

kāliṅgaḥ, puṃ, (kena jalenāliṅgyate iti . ka + ā ligi + karmaṇi ghañ .) bhūmikarkāruḥ . (kaṃ jalamāliṅgati . ā + ligi + karmaṇyaṇ .) hastī . (kaṃ vātaṃ āliṅgati gṛhṇāti aśnāti ityarthaḥ .) sarpaḥ . iti medinī .. (kutsitaṃ liṅgaṃ aṅgādicihnaṃ yasyeti koḥ kādeśaḥ .) lauhabhedaḥ . asya lakṣaṇam . kāliṅgo liṅgavān yaḥ syādghanaḥ sūkṣmāṅgako mataḥ . iti sukhabodhaḥ .. (kaliṅge bhavaḥ . aṇ . kaliṅgadeśodbhavaḥ . yathā mahābhārate 8 . karṇaśalyasaṃvāde 45 . 14 .
     kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ .
     komalāḥkāśayo'ṅgāśca kāliṅgā māgadhā stathā ..
kaliṅgadeśasya rājā . aṇ . kaliṅgarājaḥ . yathā raghuḥ 4 . 40 .
     pratijagrāha kāliṅgaḥ tamastrairgajasādhanaḥ .
     pakṣacchedodyataṃ śakraṃ śilāvarṣīva parvataḥ ..
)

kāliṅgikā, strī, (kāliṅga + gaurāditvāt ṅīṣ . svārthe saṃjñāyāṃ vā kan ṭāp hrasvaśca .) trivṛt . iti rājanirghaṇṭaḥ ..

kāliṅgī, strī, (kāliṅga + gaurāditvāt ṅīṣ .) rājakarkaṭī . iti medinī .. (kāliṅgadeśodbhavā . yathā mahābhārate 1 . 95 . 22 .
     akrodhanaḥ khalu kāliṅgīṃ karambhāṃ nāmopayeme ..)

kālidāsaḥ, puṃ, (kālyāḥ dāsaḥ . saṃjñāyāṃ hrakhaḥ .) svanāmakhyātakaviḥ . tatparyāyaḥ . raghukāraḥ 2 medhārudraḥ 3 koṭijit 4 . iti trikāṇḍaśeṣaḥ .. sa tu raghukumārasambhavaśrutabodhameghadūtābhijñānaśakuntalanalodayaśṛṅgāratilakādigranthakartā vikramādityarājasabhāsthanavaratnamadhye saptamaratnañca .. (yaduktam .
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
)

kālidāsakaḥ, puṃ, (kālidāsa + svārthe kan .) kālidāsaḥ . iti śabdaratnāvalī ..

kālinī, strī, (kālaḥ śivaḥ adhiṣṭhātṛtayā yadvā kālaḥ puruṣākāraḥ ākāśastho lubdhakaḥ sannikṛṣṭatvena astyasyāḥ .) ārdrānakṣatram . iti hemacandraḥ ..

kālindakaṃ, klī, (kāliṃ jalarāśiṃ dadātīti . dā + kaḥ . svārthe kan .) kāliṅgam . iti rājanirghaṇṭaḥ ..

kālindī, strī, (kalindākhyaparvate tatsannihitadeśe vā jātā . kalindāt niḥsṛtā vā tatra bhavaḥ . 4 . 3 . 53 . iti aṇ tato ṅīp .) yadunā nadī . itthamaraḥ . 1 . 10 . 32 .. (yathā raghuḥ 15 . 28 .
     upakūlaṃ sa kālindyāḥ purīṃ pauruṣabhūṣaṇaḥ .
     nirmame nirmamo'rtheṣu mathurāṃ madhurākṛtiḥ ..
) raktatrivṛt . iti rājanirghaṇṭaḥ ..

kālindīkarṣaṇaḥ, puṃ, (kālindīṃ karṣati yaḥ . kṛṣ + kartari lyuḥ . kālindyāḥ karṣaṇo vā .) baladevaḥ . iti halāyudhaḥ .. (kālindīsaṅkarṣaṇakathā harivaṃśe 102 adhyāye uktā . tadyathā --
     rāmastu yamunāmāha snātumicche mahānadi ! .
     ehi māmabhigacchasva rūpiṇī sāgaraṅgame ..
     saṅkarṣaṇasya mattoktāṃ bhāratīṃ paribhūya sā .
     nābhyavartata taṃ deśaṃ strīsvabhāvena mohitā ..
     tataścukrodha balavān rāmo madasamīritaḥ .
     cakāra sa halaṃ haste karṣaṇadhomukhaṃ balī ..
     tasyāmupari medinyāṃ petustāmarasasrajaḥ .
     mumucuḥ puṣpakoṣaiśca puṣpareṇvaruṇaṃ jalam ..
     sa halenānatāgreṇa kule gṛhya mahānadīm .
     cakarṣa yamunā rāmo vyutthitāṃ vanitāmiva ..
     sā vihvalajalasrotā hradaprasthitasañcayā .
     vyāvartata nadī bhītā halamārgānusāriṇī ..
     lāṅgalādiṣṭamārgā sā vegagā vakragāmiṇī .
     saṅkarṣaṇabhayatrastā yoṣevākulatāṃ gatā ..
     pulinaśroṇivimboṣṭhī mṛditaistoyatāḍitaiḥ .
     phenamekhalasūtraiśca vegagāmbudagāminī ..
     taraṅgaviṣabhāpīḍā cakravākonmukhastanī .
     vegagambhīravakrāṅgī trastamīnavibhūṣaṇā ..
     sitahaṃsekṣaṇāpāṅgī kāśakṣaumocchritāmbarā .
     tīrajoddhūtakeśāntā jalaskhalitagāminī ..
     lāṅgalollikhitāpāṅgī kṣubhitā sāgaraṅgamā .
     matteva kuṭilā nārī rājamārgeṇa gacchatī ..
     kṛṣyate sā sma vegena srotaḥskhalitagāminī .
     unmārgā nītamārgā sā yena vṛndāvanaṃ vanam ..
     vṛndāvanasya madhyena sā nītā yamunā nadī .
     rorūyamāṇeva khagairanvitā toyavāsibhiḥ ..
     sā yadā samabhikrāntā nadī vṛndāvanaṃ vanam .
     tadā strīrūpiṇī bhūtvā yamunā rāmamabravīt ..
     prasīda nātha ! bhītāsmi pratilomena karmaṇā .
     viparītamidaṃ rūpaṃ toyañca mama jāyate ..
     asatyahaṃ nadīmadhye rauhiṇeya ! tvayā kṛtā .
     karṣaṇena mahābāho svamārgavyabhicāriṇī ..
     prāptāṃ māṃ sāgare nūnaṃ sapatnyo vegagarvitāḥ .
     phenahāsairhasiṣyanti toyavyāvṛttagāminīm ..
     prasādaṃ kuru me vīra ! yāce tvāṃ kṛṣṇapūrbaja ! .
     suprasannamanā nityaṃ bhava tvaṃ surasattama ! ..
     karṣaṇāyudhakṛṣṭāsmi roṣo'yaṃ vinivartyatām ..
     gacchāmi caraṇau mūrdhnā tavaiṣā lāṅgalāyugha ! .
     mārgamādiṣṭamicchāmi kva gacchāmi mahābhuja ! ..
)

kālindībhedanaḥ, puṃ, (kālindīṃ bhinatti . bhid + kartari lyuḥ . kālindyā bhedano vā .) baladevaḥ . ityamaraḥ . 1 . 1 . 25 .. (kālindībhedano halīti purāṇam ..)

kālindīsūḥ, strī, (sūte iti . sū + kvip . kālindyāḥ yamunāyāḥ sūḥ mātā prasavitrītyarthaḥ . kālindīṃ sūte sūtavatī vā .) sūryapatnī . gramunāmātā . iti trikāṇḍaśeṣaḥ ..

kālindīsodaraḥ, puṃ, (kālindyāḥ sodaraḥ sahodaraḥ .) yamaḥ . iti hemacandraḥ ..

kālī, strī, (kālaḥ kṛṣṇavarṇo'bhtyasyāḥ . kāla + jānapadakuṇḍagolasthalabhājanāgakālanīletyādinā . 4 . 1 . 42 . ṅīṣ .) śāntanurājapatnī . iti trikāṇḍaśeṣaḥ .. (kālaḥ śivaḥ . tasya patnīti ṅīṣ .) kālikā . ambikālalāṭaniṣkrāntā devī . yathā,
     tataḥ kopaṃ cakāroccairambikā tānarīn prati .
     kopena cāsyā vadanaṃ masīvarṇamabhūttadā ..
     bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam .
     kālī karālavadanā viniṣkrāntāsipāśinī ..
iti mārkaṇḍeyapurāṇe 87 . 5 .. * .. anyacca .
     devyā lalāṭaniṣkrāntā yā kālīti ca viśrutā .
     tasyāstantraṃ pravakṣyāmi kāmada śṛṇu bhairava ! ..
     samāptisahito dantyaḥ prāntyastasmāt puraḥsaraḥ .
     ṣaṣṭhasvarāgnivindvindusahito mādireva ca ..
     kālītantramiti proktaṃ dharmakāmāthadāyakam .
     etanmūrtiṃ pravakṣyāmi vatsaikāgramanāḥ śṛṇa ..
     nīlotpaladalaśyāmā caturbāhusamanvitā .
     khaṭaṭhvāṅgaṃ candrahāsañca bibhratī dakṣiṇe kare ..
     vāme carma ca pāśañca ūrdhvādho bhāvataḥ punaḥ .
     dadhatī muṇḍamālāñca vyāghracarmavarāmbarā ..
     kṛśāṅgī dorghadaṃṣṭrā ca atidīrghātibhīṣaṇā .
     lolajihvā nimnaraktanayanā nādabhairavā ..
     kavandhavāhanā pīnavistāraśravaṇānanā .
     eṣā tārāhvayā devī cāmuṇḍeti ca kathyate ..
     etasyā yoginīścāṣṭau pūjayeñcintayedapi .
     tripurā bhīṣaṇā caṇḍī kartrī hantrī vidhātṛkā ..
     karālā śūlinī ceti aṣṭau tāḥ parikīrtitāḥ .
     eṣātikāmadā devī jāḍyahānikarī sadā ..
     etasyāḥ sadṛśī kācit kāmadā na hi vidyate .
iti śrīkālikāpurāṇe uttaratantre 60 adhyāyaḥ . kṣīrakīṭaḥ . mātṛbhedaḥ . umā . navameghasamūhaḥ . parīvādaḥ . iti hemacandraḥ .. kālāñjanī . tuvarī . trivṛt . rātriḥ . iti rājanirghaṇṭaḥ .. agniśikhābhedaḥ . iti jaṭādharaḥ .. (yathā, muṇḍakopaniṣadi 1 . 2 . 4 .
     kālīkarālī ca manojavā ca sulohitā yā ca sudhūmravarṇā .
     sphuliṅginī viśvarūpī ca devī lelāyamānā iti sapta jihvā ..
vṛścikālīvṛkṣaḥ . iti ratnamālā . (kāliyā vichāṭī iti bhāṣā .. latā . yathā vaidyake .
     saptaparṇastathā kālī guḍucī picumardakam .. * .. bhīmasenasya patnībhedaḥ . yathā, bhāgavate 9 . 22 . 31 .
     yudhiṣṭhirāttu pauravyāṃ devako'tha ghaṭotkacaḥ .
     bhīmasenāt hiḍimbāyāṃ, kālyāṃ sarvagatastataḥ ..
mātṛkādhyānaṃ cāmuṇḍāśabde draṣṭavyam . kālikāyā dhyānaṃ likhyate yathā --
     karālavadanāṃ ghorāṃ muktakeśīṃ caturbhujām .
     kālikāṃ dakṣiṇāṃ divyāṃ muṇḍamālāvibhūṣitām ..
     sadyaśchinnaśiraḥkhaṅgavāmādhordhakarāmbujām .
     abhayaṃ varadañcaiva dakṣiṇordhādhapāṇikām ..
     mahāmeghaprabhāṃ śyāmāṃ tathā caiva digambarīm .
     kaṇṭhāvasaktamuṇḍālīgaladrudhiracarcitām ..
     karṇāvataṃsatānītaśavayugmabhayānakām .
     ghoradaṃṣṭrāṃ karālāsyāṃ pīnonnatapayodharām ..
     śavānāṃ karasaṃdhātaiḥ kṛtakāñcīṃ hasanmukhīm .
     sṛkvadvayagaladraktadhārāviṣphuritānanām ..
     ghorarāvāṃ mahāraudrīṃ śmaśānālayavāsinīm .
     bālārkamaṇḍalākāralocanatritayānvitām danturāṃ dakṣiṇavyāpimuktālambikacoccayām .
     śavarūpamahādevahṛdayoparisaṃsthitām ..
     śivābhirghorarādabhiścaturdikṣu samanvitām .
     mahākālena ca samaṃ viparītaratāturām ..
     sukhaprasannavadanāṃ smerānanasaroruhām .
     evaṃ sañcintayet kāliṃ sarvakāmārtha siddhidām ..
iti tantrasāradhṛtakālatantram .. (kālaśaktyā sarvamidaṃ jagat paricālayati saiva kālī prakīrtitā yadvā kālayati kalayati vā utpādayati pālayati pralaye punarātmanyeva vilāpayatīti kālī ādyā mūlaprakṛtiḥ mahattatvāderutpattilayādīnāmādhārabhūtā . kalihali kāmadhenuriti kaladhātuḥ bahvarthabodhinī svarūpataḥ brahmaṇaḥ sakāśāt nānāvidhajagadvicitravirmāṇasamarthā buddhirūpā brahmaśaktireva prakṛtiḥ kālīti saṃjñayā prakīrtyate . etat prabodhanāya samāsataḥ katipayavacanānyatroddhṛtāni yathāyathaṃ draṣṭavyāni . tathāhi jñānasaṅkalinītantre . bhāgavate ca .
     sā māyā pālinīśaktiḥ sṛṣṭisaṃhārakāriṇī .
     sā vā etasya saṃsraṣṭuḥ śaktiḥ sadasadātmikā ..
     māyā nāma mahābhāga ! yayedaṃ nirmame vibhuḥ .
eṣaiva pārameśvarī mūlaśaktiḥ durbalādhikāriṇāmupāsanāsaukaryāya tantrādiśāstreṣu kālīśyāmātārādivividhanāmarūpaiḥ kalpitā .. yathā --
     yā devī sarvabhūteṣu viṣṇumāyeti śabditā . citirūpeṇa yā kṛtsnametadvyāpya sthitā jagaditi .. iti mārkaṇḍeyapurāṇīyadevīmāhātmye devakṛtadevyāḥ stutau . 85 . 12, 34 . tathā ca mahānirvāṇokte 4 rtha ullāse . devīṃ prati sadāśivoktiḥ .
     tvaṃ parā prakṛtiḥ sākṣāt brahmaṇaḥ paramātmanaḥ .
     mahattattvādibhūtāntaṃ tvayā sṛṣṭhamidaṃ jagat ..
     nimittamātraṃ tadbrahma sarvakāraṇakāraṇat .
     tasyecchāmātramālambya tvaṃ mahāyoginī parā ..
     karoṣi pāsi haṃsyante jagadetaccarācaram .
     kalanāt sarvabhūtānāṃ mahākālaḥ prakīrtitaḥ .
     mahākālasya kalanāt tvamādyā kālikāparā ..
     kālatvādādibhūtattvādādyā kālīti gīyate ..
     dhyānantu dvividhiṃ proktaṃ svarūpārūpabhedataḥ .
     svarūpaṃ tava yaddhyānamavāṅmanasagocaram ..
     manasodhāraṇārthāya śīdhraṃ svābhīṣṭasiddhaye .
     sūkṣmadhyānaprabodhāya sthūladhyānaṃ vadāmi te ..
     arūpāyāḥ kālikāyāḥ kālamāturmahādyuteḥ .
     guṇakriyānusāreṇa kriyate rūpakalpanā ..
tasyā arūpāyā mahākālyā kathameva rūpakalpanādikamiti jijñāsitavatīṃ pārvatīṃ prati bhagavataḥ śivasyottaradānaṃ tatraiva 13 ullāse ..
     upāsakānāṃ kāryāya puraiva kathitaṃ priye ! .
     guṇakriyānusāreṇa rūpaṃ devyāḥ prakalpitam ..
     śvetapītādiko varṇo yathā kṛṣṇe vilīyate .
     praviśanti tathā kālyāṃ sarvabhūtāni śailaje ! ..
     avastasyāḥ kālaśakternirguṇāyā nirākṛteḥ .
     hitāyāḥ prāptayogānāṃ varṇaḥ kṛṣṇo nirūpitaḥ ..
     nityāyāḥ kālarūpāyā avyayāyāḥ śivātmanaḥ .
     amṛtatvāt lalāṭe'syāḥ śaśicihnaṃ nirūpitam ..
     śaśisūryāgnibhirnityai rakhilaṃ kālikaṃ jagat .
     sampaśyati yatastasmat kalpitaṃ nayanatrayam ..
tasyāḥ sthūladhyānaṃ yathā tatraiva 5 ma ullāse . meghāṅgīṃ śaśiśekharāṃ trinayanāṃ raktāmbaraṃ bibhratīṃ pāṇibhyāmabhayaṃ varañca vilasadraktāravinda sthitām .. meghāṅgīmiti varṇanenāsyāḥ kṛṣṇavarṇatvaṃ sūcitaṃ paro arūpāyā nirākṛteḥ kālaśaktereva dhyānālambanatayā jñāpakatvamiti yāvat ..
     śaśiśekharetyuktyā śaśī candraḥ jīvasamaṣṭiḥ sarvajīvavījasvarūpo hiraṇyagarbho brahmā eva candranāmnākhyāyate ataevāsyā devyā lalāṭe ūrdhvadeśe iti nirdeśāt samastajaḍaśaktibhyaḥ pṛthak kṛtvā jīvaśakterutkarṣaṃ bodhayati yathā --
     bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca .
     ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ..
     apareyamitastvanyāṃ prakṛtiṃ viddhi me parām .
     jīvarūpāṃ mahābāho ! yayedaṃ dhāryate jagat ..

     ato'syā jīvaśaktyādhāyakatayā saiva paramātmarūpiṇī cidānandamayīti prabodhyate . yadi ca sthānamede kvacit parabrahmaṇaḥ sakāśādasyāḥ pārthakyaṃ dṛśyate tattu kevalamajñānāṃ kriyāviśeṣabodhanāyaiva svarūpataḥ agnerdāhikāśaktivat sarvatraiva śāstrakṛdbhistayorabhedaḥ pratipāditaḥ . trinayanamityuktyā sarvajyotiḥpadārthānāṃ pradhānabhūtāścandrasūryāgrayaḥ prakāśaśakterādhikyāt tairevāsyā devyā nayanatritayatvena prakalpitaṃ vastutaḥ sarvaprakāśakānāṃ sūryādīnāṃ saivāntaryāmitayādhiṣṭhātrīdevatātmarūpiṇīti bodhyam .. raktāmbaraṃ bibhratoṃ iti sṛṣṭikaraṇarthaṃ saiva paramātmarūpiṇī rajoguṇodrekarūpamambaraṃ vastraṃ āvaraṇaśaktimiti bhāvaḥ bibhratīṃ dhāriṇīṃ . pāṇibhyāmamayaṃ varañca iti bhaktasādhakānāṃ rakṣārthaṃ kuśalārthañca varābhayadānarūpaśaktidvayasya pāṇidvayatvena kalpitaṃ raktāravindasthitāmiti rajoguṇasamudbhavāyā icchāśakterevāravindatvena prakalpanaṃ kṛtamiti bodhyam . ataḥ sthūladhyānādīnāṃ yadicāpātataḥ sthūladṛṣṭyā nāmarūpādisthūlajaḍabhāvo lakṣyate paraṃ sarvatraiva teṣāṃ sūkṣmārtharūpaparamātmanyeva gūḍhatātparyārthaḥ pratiphalatyeva vijānadbhireva tatsarvatojñātuṃ śakyate . na hyetadasmākaṃ kevalaṃ svakapolakalpanāmātraṃ śrīmadbhagavadgītāprabhṛtitattvajñānapratipādakaśāstreṣu viśeṣatoniścitaṃ kiñca prakṛtipuruṣayorapi tattacchāstre bhūyobhūyo'vinaśvaratvamanāditvaṃ cāṅgīkṛtam .
     prakṛtiṃ puruṣañcaiva biddhyanādī ubhāvapītyādi . bhūribhūri pramāṇāṇi santi bāhulyabhiyā naivā smadbhistānyuddhṛtāni ..)

kālīkaḥ, puṃ, (ke jale alati paryāpnoti prabhavatītyarthaḥ . ala + ikan pṛṣodarāditvāt dīrghaḥ . yadvā ke jale + alīkaḥ matsyalābhāya kapaṭaśāntamūrtiriva .) krauñcaḥ . iti śabdaratnāvalī ..

kālīcī, strī, (kālyā yamabhaginyā cīyate'tra . ciñ + bāhulakāt adhikaraṇe ḍaḥ . gaurāditvāt ṅīṣ .) yamavicārabhūmiḥ . iti trikāṇḍaśeṣaḥ ..

kālītanayaḥ, puṃ, (kālyāḥ yamarūpāyā yamabhaginyāḥ yamatvaśakte rvā tanayaḥ iva yamavāhanatvāttathātvam . yadvā, kālīṃ itaḥ jñātaḥ san balidānāya ātmānaṃ nayati prāpayati . nī + ac . kālīṃ prati uddiśya vā itaḥ prāptaḥ upasthita ityarthaḥ ātmano nayaḥ prāpaṇaṃ yasya . mahiṣasya kālīsannidhāne balidānāya nīyamānatayā tathātvam .) mahiṣaḥ . iti hemacandraḥ ..

kālīyaṃ, klī, (kālasya kṛṣṇavarṇasyāyaṃ kālasthāne bhavaṃ vā vṛddhācchaḥ . 4 . 2 . 114 . iti cchaḥ .) kṛṣṇacandanam . iti śabdacandrikā .. (asya vyavahāro yathā, vaidyakacakrapāṇisaṃgrahe ekādaśaśatikaprasāraṇītaile . kālīyotpalapadmakāhvayaniśetyādi ..)

kālīyakaṃ, klī, (kālīya + svārthe kan . kālīyamiva kāyati vā . kai + kaḥ .) kāliyā iti khyātaṃ pītavarṇasugandhikāṣṭham . ityamaraṭīkāsārasundarī .. (yathā, mahābhārate 2 . 51 . 10 .
     candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca .
     carmaratnamuvarṇānāṃ gandhānāñcaiva rāśayaḥ ..
) tatparyāyaḥ . jāyakaṃ 2 kālānusāryaṃ 3 . ityamaraḥ . 2 . 6 . 126 .. jāvakam 4 . iti ṭīkāsarvasvam .. kāleyam 5 varṇakam 6 kāntidāyakam 7 . iti bharatadhṛtavyāḍiḥ .. rājanirghaṇṭoktaguṇaparyāyau pītacandanaśabde draṣṭavyau .. kṛṣṇacandanam . tatparyāyaḥ . kālīyam 2 kālikam 3 haripriyam 4 . iti śandacandrikā .. dāruharidrā . iti rājanirghaṇṭaḥ .. (asya vyavahāro yatra tadyathā, sālasārājakarṇasvadirakadarakālaskandhakramukabhūrjameṣa śṛṅgīti niśacandanakucandanaśiṃśapā śirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakañceti .. iti suśrute sūtrasthāne . 38 cyadhyāyaḥ ..)

kālīyakaḥ, puṃ, (kālīya + sajñāyāṃ svārthe vā kan .) dāruharidrā . iti śabdaratnāvalī .. (asya paryāyā yathā --
     dārvī dāruharidrā ca parjanyāparjanīti ca .
     kaṭaṅkaṭerī pītā ca bhavet saiva pacampacā ..
     saivakālīyakaḥ proktastathā kāleyako'pi ca .
     pītadruśca haridruśca pītadārukapītakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kāleyaṃ, klī, (kaṃ sukhaṃ āleyaṃ ādeyaṃ yasmāt .) kāliyānāmapītavarṇasugandhikāṣṭham . iti vyāḍiḥ ramānāthaśca .. (yathā, kumāre 7 . 9 .
     tāṃ lodhrakalkena hṛtāṅgatailāmāśyānakāleyakṛtāṅgarāgām .. kalāyai raktadhāriṇyai hitaṃ iti ḍhak .) kālakhaṇḍanam . yakṛt iti yāvat iti medinī ..

kāleyaḥ, puṃ, (kālāyā apatyaṃ ḍhak .) daityabhedaḥ . iti medinī .. (yathā, mahābhārate 1 . 65 . 34 .
     kālāyāḥprathitāḥ puttrāḥ kālakalpāḥ prahāriṇaḥ .
     pravikhyātā mahāvīryā dānaveṣu parantapāḥ ..
     vināśanaśca krodhaśca krodhahantā tathaiva ca .
     krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ ..
)

kāleyakaṃ, klī, (kāleya + svārthe kan .) kālīyakam . kāliyānāma pītavarṇasugandhikāṣṭam . ityamaraṭīkā .. (madhukarakulakalaṅkakālīkṛtakāleyakakusumakudmaleṣu . iti kādambarī ..)

kāleyakaḥ, puṃ, (kāleya + saṃjñāyāṃ svārthe vā kan .) dāruharidrā . ityamaraḥ 2 . 4 . 101 .. (yathā, suśrute sūtrasthāne 39 adhyāyaḥ . kāleyakāgurutilaparṇī kuṣṭhaharidreti .. kālīyakaśabde'sya vivaraṇaṃ jñātavyam .. kalaye vivādāya sādhuḥ . kala + ḍhak + saṃjñāyāṃ kan . kukkurāṇāṃ hi anyonyakalahaparatvaṃ prasiddham .) kukkuraḥ . iti rājanirghaṇṭaḥ ..

kālpaḥ, puṃ, (kalpe vidhau bhavaḥ . tatra bhavaḥ 4 . 3 . 53 . iti aṇ .) haridrāviśeṣaḥ . kāṃcā halud iti bhāṣā . tatparyāyaḥ . karvūraḥ 2 drāviḍakaḥ 3 drāviḍabhūtikaḥ 4 . iti śabdaratnāvalī ..

kālpakaḥ, puṃ, (kalpe vidhau bhavaḥ . tatra bhava . 4 . 3 . 53 . ityaṇantāt saṃjñāyāṃ khārthe vā kan .) karvūrakaḥ . ityamaraḥ 2 . 4 . 125 .. kāṃcā halud iti bhāṣā ..

kālpanikaḥ, tri, (kalpanāyāḥ āgataḥ . ṭhañ .) kalpanābhavaḥ . kalpitaḥ . yathā . rasaḥ svādyate iti kālpanikaṃ bhedamurīkṛtya karmakartari vā prayogaḥ . iti sāhityadarpaṇam ..

kālyaṃ, klī, (kalayati ceṣṭām . aghnyādayaśceti kaleryak . tataḥ prajñādyaṇ .) pratyūṣaḥ . iti hemacandraḥ .. (yathā heḥ rāmāyaṇe 2 . 34 . 34 .
     tarpitaḥ sarvakāmaistvaṃśvaḥ kālye sādhayiṣyasi ..)

kālyakaḥ, puṃ, (kāle sādhuḥ . tatra sādhuriti yat . svārthe kan .) kālpakaḥ . iti śabdaratnāvalī ..

kālyā, strī, (kālaḥ prāpto'syāḥ . kālādyat . ṭāp ca .) garbhagrahaṇaprāptakālā ṛtumato gauḥ . tatparyāyaḥ . upasaryā 2 . ityamaraḥ . 2 . 9 . 70 .. (upasaryā kālyā prajane . iti pāṇiniḥ . 3 . 1 . 104 ..)

kāvacikaṃ, klī, (kavacināṃ samūhaḥ . ṭhañ kavacinaśca . 4 . 2 . 41 . iti ṭhañ .) varmabhṛtāṃ gaṇaḥ . kavacadhāriyoddhṛsamūhaḥ . ityamaraḥ . 2 . 8 . 66 ..

kāvāraṃ, klī, (kaṃ jalaṃ āvṛṇotīti . ā + vṛ + aṇ .) śaivalaḥ . iti trikāṇḍaśeṣaḥ ..

kāvārī, strī, (kāvāra + ṅīṣ .) tṛṇādicchatram . tatparyāyaḥ . jaṅgamakuṭī 2 bhramatkuṭī 3 . iti trikāṇḍaśeṣaḥ ..

kāvṛkaḥ, puṃ, (kutsitaḥ vṛka iva īṣat vṛka iva vā . koḥ kādeśaḥ .) kukkuṭaḥ . cakravākaḥ . pītamastaka parkṣā . iti viśvamedinyau ..

kāveraṃ, klī, (kasya sūryasyeva ā īṣat veraṃ aṅgaṃ yasya . jyotirmayatvāt tathātvam .) kuṅkumam . iti jaṭādharaḥ .. (kuṅkumaśabde'sya vivaraṇaṃ jñātavyam ..)

kāverī, strī, (kaṃ jalameva veraṃ śarīraṃ . tasyeyam . tasyedam . 4 . 3 . 120 . iti aṇ . ṅīp .) nadīviśeṣaḥ . ityamaraḥ . 1 . 10 . 35 .. (yathā, mahābhārate 3 . 85 . 22 .
     tato gaccheta kāverīṃ vṛtāmapsarasāṃ gaṇaiḥ .
     tatra snātvā naro rājan gosahasraphalaṃ labhet ..
iyaṃ hi sahyādreḥ malayaparvatasya ca sānusannikaṭasthā . iti raghuḥ .. kutsitaṃ apavitraṃ veraṃ śarīraṃ yasyāḥ . koḥ kādeśaḥ .) veśyā . haridrā .. iti medinī ..

kāvyaṃ, klī, (kaveridaṃ karma bhāvo vā . ṣyañ .) granthaḥ . iti medinī .. rasayuktavākyam . yathā --
     vākyaṃ rasātmakaṃ kāvyaṃ doṣāstasyāpakarṣakāḥ .
     utkarṣahetavaḥ proktā guṇālaṅkārarītayaḥ ..
eṣāṃ pratyekaṃ lakṣaṇāni likhyante . tatrādau vākyalakṣaṇaṃ yathā --
     vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ .. rasalakṣaṇaṃ yathā --
     vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā .
     rasatāmeti ratyādiḥ sthāyī bhāvaḥ sacetasām ..
doṣalakṣaṇaṃ yathā -- rasāpakarṣakā doṣāste punaḥ pañcadhā matāḥ . pade tadaṃśe vākyārthe sambhavanti rase'pi yat .. guṇalakṣaṇaṃ yathā --
     rasasyāṅgitvamāptasya dharmāḥ śauryādayo yathā .
     guṇā mādhuryamojo'tha prasāda iti te tridhā ..
alaṅkāralakṣaṇaṃ yathā --
     śabdārthayorasthirā ye dharsmāḥ śobhātiśāyinaḥ ..
     rasādīnupakurvanto'laṅkārāste'ṅgadādivat ..
rītilakṣaṇaṃ yathā --
     padamaṃdhaṭanārītiraṅgasaṃsthāviśeṣavat .
     upakartrī rasādīnāṃ sā punaḥ syāccaturvidhā .
     vaidarmī cātha gauḍī ca pāñcālī lāṭikā tathā ..
iti māhityadarpaṇam .. * .. tat kāvyaṃ trividhaṃ dhvaniguṇībhūtavyaṅgyacitramedena . tatrādyāsya lakṣaṇam . idamuttamamatiśayini vyaṅgya vācyāt dhvanirbudhaiḥ kathitaḥ . hitīyasya lakṣaṇam .
     atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu sadhyakam .. tṛtīyasya lakṣaṇam .
     śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam . iti kāvyaprakāśaḥ ..
     eteṣāṃ vivaraṇāni tattacchabde draṣṭavyāni ..

kāvyaḥ, puṃ, (kaveḥ bhṛgorapatyaṃ pumān iti kurvāddibhyo ṇyaḥ 4 . 1 . 151 . iti ṇyaḥ . yañ iti kecit .) śukrācāryaḥ . iti medinī .. (yathā, mahābhārate 1 . sambhavaparvaṇi 76 . 6 .
     jigīṣayā tato devā vavrire'ṅgirasaṃ munim .
     paurahityena yājyatve kāvyaṃ tūśanasaṃ pare ..
tāmasamanvantarīyaṛṣiviśeṣaḥ . yathā, mārkaṇḍeye 74 . 59 .
     jyītirdhāmā pṛthuḥ kāvyaścaitro'gnirbalakastathā .
     pībaraśca tathā brahān sapta saptarṣayo'bhavan ..
)

kāvyacauraḥ, puṃ, (kāvyasya caura iva . anyaracitakāvasya svakīyatvena prakhyāpakatvāt tasya tathātvaṃ bodhyam .) candrareṇuḥ . iti trikāṇḍaśeṣaḥ ..

kāvyā, strī, (kavavarṇane stutigāne ca . bāhulakāditvāt ṇyat . ṭāp ca . pūtanāyā hi vākvilāsavinyāsādinā nārīṇāṃ mano mohayitvā tābhyo śiśūnākṛṣya nāśakāritayā tathātvaṃ bodhyam .) pūtanā . buddhiḥ . iti medinī ..

kāśa ṛ ṅa dyutau . kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ-- akaṃ--seṭ .) ṛ acakāśat . ṅa kāśate candraḥ . dantyānta iti kecit . iti durgādāsaḥ ..

kāśa ya u ṛ ṅa dyutau . iti kavikalpadrumaḥ .. (divāṃ-- ātmaṃ-akaṃ-seṭ .) ya ṅa kāśyate . u kāśitvā kāṣṭvā . ṛ acakāśat . iti durgādāsaḥ ..

kāśaḥ, puṃ klī, (kāśate dīpyate śobhate iti yāvat . kāśṛ ṅa dīptau + pacādyac .) tṛṇabhedaḥ . keśyā iti bhāṣā . iti medinī .. (yathā raghuḥ 4 . 17 .
     puṇḍarīkātapatrastaṃ vikasat kāśacāmaraḥ .
     ṛturviḍambayāmāsa na punaḥ prāpa tacchriyam ..
) tatparyāyaḥ .. ikṣugandhā 2 poṭagalaḥ 3 . ityamaraḥ . 2 . 4 . 162 .. kāsaḥ 4 . iti bharataḥ .. kāśī . 5 . iti mukuṭādayaḥ .. kāśā 6 . iti nayanānandaḥ .. vāyasekṣuḥ 7 kāṇḍekṣuḥ 8 amarapuṣpakaḥ 9 . iti ratnamālā .. kāśakaḥ 10 vanahāsakaḥ 11 . iti śabdaratnāvalī .. ikṣvāriḥ 12 kākekṣuḥ 13 ikṣuraḥ 14 ikṣukāṇḍaḥ 15 śāradaḥ 16 sitapuṣpakaḥ 17 nādeyaḥ 18 darbhapatraḥ 19 lekhanaḥ 20 kāṇḍakāṇḍakaḥ 21 kacchalakārakaḥ 22 . asya guṇāḥ . śiśiratvam . gaulyatvam . rucikāritvam . pittadāhanāśitvam . tṛptibalaśukrakāritvam . śramaśoṣakaphāpahatvañca . iti rājanirghaṇṭaḥ .. kaṇṭhakaṇḍūyanam . iti śabdaratnāvalī .. tatparyāyaguṇāḥ .
     kāśaḥ kākekṣuruddiṣṭaḥ sa syādikṣurasastathā .
     ikṣvālikekṣugandhā ca tathā poṭagalaḥ smṛtaḥ ..
     kāśaḥ myānmadhurastiktaḥ svādupāke himaḥ saraḥ .
     mūtrakṛcchrāśmadāhāsrakṣayapittajarogajit ..
iti bhāvaprakāśaḥ ..

kāśaḥ, puṃ, (kena jalena kaphātmakena aśyate vyāpyate'tra . ka + aśa + adhikaraṇe ghañ .) kṣatam . iti śabdaratnāvalī .. svanāmakhyātarogaviśeṣaḥ . kāśī iti bhāṣā . ityamaraṭīkāyāṃ marataḥ .. tatparyāyaḥ . kṣavathuḥ 2 kāśikā 3 . iti śabdaratnāvalī .. kāsaḥ 4 . ityamaraḥ . 2 . 4 . 161 .. kāsayati kutsitaśabdaṃ kārayati kāsaḥ . kāsṛṅ kuśabde ñyantāt pacādyan kāso dantyāntaḥ . kaśa śabde ityasmāt ñyantāt pacādyani kāśastālavyāntaśca . śālūrakāśaśallakya ityuṣmabhede dantyatālavyāntamadhye pāṭhāt .
     vārāṇasyāṃ bhavet kāśī kṣavathau nā tṛṇe striṃyā . miti tālavyānteṣu rabhasaḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. tasya nidānaṃ yathā -- dhanvantariruvāca . āśukārī yataḥ kāśaḥ sa evātaḥ pravakṣyate . pañca kāśāḥ smṛtā vātapittaślepmakṣatakṣayaiḥ .. kṣayāyopekṣitāḥ sarve balinaścottarottaram . teṣāṃ bhaviṣyatāṃ rupaṃ kaṇṭhe kaṇḍūrarocakaḥ .. śūkakarṇāsyakaṇṭhatvaṃ tatrādho vihito'nilaḥ . ūrdhvaṃ pravṛttaḥ prāpyorastasmin kaṇṭhe ca saṃsṛjan .. śiraḥ śrotāṃsi saṃpūrya tato'ṅgānyutkṣipanti ca . kṣipannivākṣiṇī pṛṣṭhamuraḥ pārśveca pīḍayan .. pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ . hṛtpārśvoraḥśiraḥśūlamohakṣobhasvarakṣayān .. karoti śuṣkakāśañca mahāvegarujā svanam . so'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrānmukto'lpatāṃ vrajet .. pittāttu pītākṣikatā tiktāsyatvaṃ jvaro bhramaḥ . pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ .. pratataṃ kāśavege ca jyotiṣāmiva darśanam . kaphāduro'lparuṅmūrdhahṛdayaṃ stimitaṃ guru .. kaṇṭhe pralepadamanaṃ pīnasacchardyarocakaḥ . romaharṣaghanasnigdhaśleṣmaṇaśca pravardhanam .. yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam . urasyantaḥkṣito vāyuḥ pitte cānugato balī .. kupitaḥ kurute kāśaṃ kaphaṃ tena saśoṇitam . pītaśyāvañca śuṣkañca grathitaṃ kvaṇitaṃ bahu .. ṣṭhīvet kaṇṭhena rujatā vibhinnenaiva corasā . sūcībhiriva tīkṣṇābhistudyamānena śūlinā .. parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān . pārāvata ivotkūjan pārśvaśūlī tato'sya ca kaphādyairvamanaṃ paktirbalaṃ varṇaśca hīyate . kṣīṇasya sāsṛṅmūtratva śyābapṛṣṭhakaṭīgrahaḥ .. vāyapradhānāḥ kupitā dhātavo rājayakṣmaṇaḥ . kurvanti yakṣmāyatanaiḥ kāśaṃ ṣṭhīvet kaphaṃ tataḥ .. pūtipūyopamaṃ pītaṃ visraṃ haritalohitam . luṣyate tudyata iva hṛdayaṃ pacatīva ca .. akasmāduṣṇaṃ śītecchā bahvāśitvaṃ balakṣayaḥ . snigdhaprasannavaktratvaṃ śrīmaddarśananetratā .. tato'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca . itthevaṃ kṣayajaḥ kāśaḥ kṣīṇānāṃ dehanāśanaḥ .. yāpyo vā balināṃ tadvat kṣatajo'pi navau ca tau . sithyetāmapi sāmarthyāt sādhyādau ca pṛthakkramaḥ .. miśrāyāpyāśu ye sarve jarasaḥ sthavirasya ca . kāśaśvāsakṣayacchardisvarasādādayo gadāḥ .. bhavantyupekṣayā yasmāt tasmāttaṃ tvarayā jayet . iti gāruḍe kāśaroganidānaṃ 154 adhyāyaḥ .. * .. atha kāśasya cikitsā . tatra vātakāśasya cikitsā .. vāstūko vāyasīśākaṃ mūlakaṃ suniṣaṇṇakam . snehāstailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ .. dadhyāraṇālāmlaphalaṃ prasannāpānameva ca . śasyate vātakāśeṣu svādvamlalavaṇāni ca .. vāyasī kākamācī kavaī iti loke . suniṣaṇṇakaṃ sinuyāri iti loke śākaviśeṣaḥ . cāṅgerīsadṛśacatuṣpatrā sajaladeśe bhavati . caupati iti loke ..
     grāgyānūpodakaiḥ śāliyavagodhūmaṣaṣṭikān .
     rasairmāṣātmaguptānāṃ yūṣairvā bhojayeddhitān ..
grāmyānūpodakaiḥ rasairityanvayaḥ . ātmaguptā kivāccha iti loke ..
     daśamūlīkṛtā kāśaśvāsahikkārujāpahā .
     yavāgūrdīpanī vṛṣyā vātarogavināśinī ..
     rasaḥ karkaṭakānāṃ vā ghṛtabhṛṣṭaḥ sa nāgaraḥ .
     vātakāśapraśamanaḥ śṛṅgimatsyasya vā punaḥ .. * ..
atha pittakāśasya cikitsā .
     kaṇṭakārīyugadrākṣāvāsākarcūravālakaiḥ .
     nāgareṇa ca pippalyā kvathitaṃ salilaṃ pibet ..
     śarkarāmadhusaṃyuktaṃ pittakāśaharaṃ param .. * ..
atha kaphakāśasya cikitsā .
     pippalī kaṭphalaṃ śuṇṭhī śṛṅgī bhārgī tathoṣaṇam .
     kāravī kaṇṭakārī ca sindhuvāro yavānikā ..
     citrako vāsakaścaiṣāṃ kaṣāyaṃ vidhivat kṛtam .
     kaphakāśavināśāya pibet kṛṣṇārajoyutam ..
pippalyādikvāthaḥ .. * .. atha kṣatajakāśasya cikitsā .
     ikṣvikṣurālikāpadmamṛṇālotpalacandanam .
     madhukaṃ pippalī drākṣā lākṣā śṛṅgī śatāvarī ..
     dviguṇā ca tugākṣīrī sitā sarvacaturguṇā .
     lihyāttanmadhusarpirbhyāṃ kṣatakāśanivṛttaye ..
ikṣurālikā ikṣubhedaḥ . candra iti loke . padmaṃ padmakāṣṭham . mṛṇālaṃ viśam . utpalaṃ kamalam . candanamatra dhavalam cūrṇatvāt . śṛṅgī karkaṭaśṛṅgī . tugākṣīrī vaṃśalocanā . sā cekṣordviguṇā .. * .. atha kṣayakāśacikitsā . cūrṇaṃ kākubhamiṣṭaṃ vāsakarasabhāvitaṃ bahūn vārān . madhughṛtasitopalābhirlehyaṃ kṣayakāśaraktapittaharam .. kākubhaṃ cūrṇaṃ kakubhatvakcūrṇam .. * .. atha kāśasya sāmānyataścikitsā .
     tāmyamānasya kāśena nāsāsrāve svare jaḍe .
     kṣavathau gandhanāśe ca dhūmapānaṃ prayojayet ..
     manaḥśilālamaricaṃ māṃsīmusteṅgudaiḥ pibet .
     dhūmaṃ tryahaṃ ca tasyānu payaśca saguḍaṃ pibet ..
     eṣa kāśān pṛthak dvandvasarvadoṣasamudbhavān .
     śatairapi prayogāṇāmasādhyān sādhayet dhruvam ..
ālaṃ haritālam .. iṅgudamiha puttrajīvakaphalam ..
     badarīdalamāliptaṃ śilāyā gharmaśoṣitam .
     taddhūmapānaṃ sakṣīraṃ mahākāśanivāraṇam ..
     kaṇṭakārikṛtakvāthaḥ sakṛṣṇaḥ sarvakāśahā .
     kaṇṭakāryāḥ kaṇāyāśca cūrṇaṃ samadhu kāśahṛt ..
     lavaṅgajātīphalapippalīnāṃ bhāgān prakalpyākṣasamānamīṣām .
     palārdhamānaṃ maricaṃ pradeyaṃ pralāni catvāri mahauṣadhasya ..
     sitāsamastena samāpya cūrṇaṃ rogānimānāśu balānnihanti .
     kāśajvarārocakamehagulmaśvāsāgnimāndyagrahaṇīvikārān ..
samaśarkaracūrṇaṃ vaṭikā vā ..
     kunaṭīsaindhavavyoṣaviḍaṅgāmayahiṅgubhiḥ .
     lehaḥ sājyamadhuḥ kāśaśvāsahikkānivāraṇaḥ .. * ..

     harītakīkaṇā śuṇṭhī maricaṃ guḍasaṃyutam .
     kāśaghno modakaḥ proktaḥ paraṃ vahneḥ pradīpanaḥ .. * ..

     karṣaḥ karṣāśau palaṃ paladvayaṃ syāttato'rdhakarṣaśca .
     maricasya pippalīnāṃ dāḍimaguḍayāvaśūkānām ..
sarvauṣadhairasādhyāḥ kāśā ye vaidyanirmuktāḥ . api yūyaṃ chardayatāṃ teṣāmidamauṣadham .. pathyam .. vaṅgasenastu karṣāṃśa iti pāṭhe karṣāṃśaḥ karṣārdhamiti vyācaṣṭe ..
     maricaṃ karṣamātraṃ syāt pippalī karṣasaṃmitā .
     ardhakarṣo yavakṣāraḥ karṣayugmañca dāḍimam ..
     etaccūrṇīkṛtaṃ yuñjyādaṣṭakarṣaguḍena hi .
     śāṇapramāṇaṃ guṭikāṃ kṛtvā vaktre vidhārayet ..
     asyāḥ prabhāvāt sarve'pi kāsā yāntyeva saṃkṣayam ..
dāḍimaṃ dāḍimaphalavalkalaṃ grāhyam . maricādivaṭikā .. * ..
     samūlavalkacchadakaṇṭakāryāstulāṃ tato droṇamitaṃ jalañca .
     harītakīnāṃ śatamekapātre vipacya kuryāccaraṇāmbuśeṣam ..
     tasmin kaṣāye tanuvastrapūte harītakībhiḥ sahito guḍasya .
     tulāṃ viniḥkṣipya pacet supakvametat samuttārya surśītale ca ..
     palaṃ palañcāpi kaṭutrayañca tathā caturjātapalaṃ vicūrṇya .
     palāni ṣaṭ puṣparasasya cāpi viniḥkṣipettatra vimiśrayecca ..
     prayujyamāno vidhinaṣa leho yathābalañcāpi yathānalañca .
     vātātmakaṃ pittakṛtaṃ kaphotthaṃ dvidoṣajātānapi ca tridoṣam ..
     kṣatodbhavañca kṣayajañca kāśaṃ śvāsañca hanyāt saha pīnasena .
     yakṣmāṇamekādaśamugrarūpaṃ harītakīyaṃ bhṛgaṇopadiṣṭā ..
puṣparaso madhu . caturjātaṃ tvagelāpatranāgakeśarāḥ . bhṛguharītakī .. * ..
     kaṇṭakārītulāṃ nīradrīṇe paktvā kaṣāyakam .
     pādaśeṣaṃ gṛhītvā ca tatra cūrṇāni dāpayet ..
     pṛthak palāṃśānyetāni guḍūcīcavyacitrakāḥ .
     mustaṃ karkaṭaśṛṅgī ca tryuṣaṇaṃ dhanvayāsakaḥ ..
     bhārgī rāsnā saṭī caiva śarkarā palaviṃśatiḥ .
     pratyekañca palānyaṣṭau pradadyāt ghṛtatailayoḥ ..
     paktvā lehatvamānīya śīte madhupalāṣṭakam .
     catuṣpalaṃ tugākṣīryāḥ pippalīñca catuṣpalām ..
     kṣiptvā nidadhyāt sudṛḍhe mṛṇmaye bhājane śubhe .
     leho'yaṃ hanti hikkārtikāsaśvāsānaśeṣataḥ ..
kaṇṭakāryāvalehaḥ . iti kāsādhikāraḥ . iti bhāvaprakāśaḥ .. * .. api ca .
     harītakīkaṇā śuṇṭhī maricaṃ guḍasaṃyutam .
     kāśaghno modakaḥ proktastṛṣṇārocakanāśanaḥ ..
     kaṇṭakārīguḍūcībhyāṃ pṛthak triṃśatpalādrase .
     prasthasiddho ghṛtādvātakāśanuddahnidīpanaḥ ..
iti gāruḍe 174 adhyāyaḥ ..
     manaḥśilā balāpūlaṃ kākaparṇañca guggulum .
     jātipatraṃ kolipatraṃ tathā caiva manaḥśilā ..
     ebhiścaiva kṛtā vartirbadarāgnau maheśvara ! .
     dhūmapānaṃ kāśaharaṃ nātra kāryā vicāraṇā ..
iti ca gāruḍe 194 adhyāyaḥ ..
     katakasya phalaṃ śaṅkhaṃ saindhavaṃ tryuṣaṇaṃ vacā .
     phenorasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā .
     eṣāṃ vartirhanti kāśaṃ timiraṃ paṭalaṃ yathā ..
iti tatraiva 198 adhyāyaḥ ..
     abhayāmalakaṃ drākṣā pippalī kaṇṭakārikā .
     śṛṅgaṃ punarnavā śuṇṭhī jagdhā kāśaṃ nihanti vai ..
iti ca tatraiva 199 adhyāyaḥ ..

kāśakaḥ, puṃ, (kāśate dīpyate iti . kāśa + kartari ṇvul .) kāśaḥ . iti śabdaratnāvalī .. keśyā iti bhāṣā ..

kāśamardaḥ, puṃ, (kāśaṃ mṛdgāti upaśamayati nāśayati vā . mṛd + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) kāsamardavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kāsamardaśabde 'sya guṇāḥ paryāyāśca jñeyāḥ ..)

kāśā, strī, (kāśate iti . kāśa + ac + ṭāp .) kāśatṛṇam . ityamara-ṭīkāyāṃ bharataḥ ..

kāśālmaliḥ, strī, (kutsitā śālmaliḥ . koḥ kādeśaḥ .) kūṭaśālmaliḥ . iti jaṭādharaḥ ..

kāśiḥ, strī, (kāś + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) kāśī . ityuṇādikoṣaḥ .. (yathā heḥ rāmāyaṇe 1 . 13 . 23 .
     tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam .
     sadvṛttaṃ devasaṅkāśaṃ svayamevānayasva hi ..
) kāśinagaropalakṣite janapade puṃbhūmni . yathā mahābhārate 6 . 9 . 41 .
     ata ūrdhaṃ janapadānnibodha gadato mama .
     bodhā mavrāḥ kaliṅgāśca kāśayo parakāśayaḥ .. muṣṭiḥ . iti niruktiḥ . yathā ṛgvede 7 . 104 . 8 . āpa iva kāśinā saṃgṛbhīto asannastvāsata indra vaktā .. kāśinā muṣṭinā iti bhāṣyam ..) sūrye puṃ . iti jumaravyākaraṇam ..

kāśikā, strī, (kāśi + svārthe kan ṭāp . yadvā kāśayati jñānaṃ bhaktānāṃ iti . kāśa + ṇic + ṇvul ṭāp ata itvañca .) kāśī . iti śabdaratnāvalī .. (pāribhāṣikakāśikāyā lakṣaṇamuktaṃ yathā śaṅkarācāryeṇa .
     manonivṛttiḥ paramopaśāntiḥ sā tīrthavaryā maṇikarṇikā vai .
     jñānapravāhā vimalā hi gaṅgā sā kāśikā'haṃ nijabodharūpaḥ .. * ..
vāmanakṛtā pāṇinivṛttiḥ ..)

kāśikāpriyaḥ, puṃ, (kāśikāpriyā yasya . kāśikāyāḥ priyo vā .) divodāsaḥ . iti śabdaratnābalī ..

kāśirājaḥ, puṃ, (kāśyāḥ rājā . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 iti ṭac .) vārāṇasīrājaḥ . tatparyāyaḥ . dhanvantariḥ 2 divodāsaḥ 3 sudhodbhavaḥ 4 . iti trikāṇḍaśeṣaḥ .. (yadi ca kragāṇvayena tatra bahavo rājāna āsan . tathāpi tatsthānādhikāritvāt yadā yo'dhikārī sa eva kāśirājaḥ ato nāsādhuprayoga iti manyāmahe .. atha khalu bhagavantamamaravaramṛṣigaṇaparivṛtamāśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarimaupadhenava vaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ .. iti suśrute sūtrasthāṃne 1 aḥ ..)

kāśī, strī, (kāśate śivatriśūlopari . kāśṛṅ dīptau + ac gaurāditvāt ṅīṣ . kāśa + in ṅīp vā . athavā kāśayati prakāśayatīdaṃ sarvaṃ yā . kāś + ṇic ac gaurāditvāt ṅīṣ .) svanāmakhyātatīrtham . śivapurī . tatparyāyaḥ . vārāṇasī 2 tīrtharājī 3 tapaḥsthalī 4 . iti jaṭādharaḥ .. kāśikā 5 . iti śabdaratnāvalī .. kāśiḥ 6 . ityuṇādikoṣaḥ .. avimuktam 7 ānandavanam 8 ānandakānanam 9 apunarbhavabhūmiḥ 10 rudrāvāsaḥ 11 mahāśmaśānam 12 . tasyā utpattiryathā --
     tatastadaikalenāpi svairaṃ viharatā mayā .
     svavigrahāt svayaṃ sṛṣṭā svaśarīrānapāyinī ..
     pradhānaṃ prakṛtiṃ tvāṃ tu māyāṃ guṇavatīṃ parām .
     buddhitattvasya jananīmāhurvikṛtivarjitām ..
     yugapacca tvayā śaktyā sākaṃ kālasvarūpiṇā .
     mayādya puruṣeṇaitat kṣetrañcāpi vinirmitam ..
skanda uvāca . sā śaktiḥ prakṛtiḥ proktā sa pumānīśvaraḥ paraḥ . tābhyāñca ramamāṇābhyāṃ tasmin kṣetre ghaṭodbhava ! .. paramānandarūpābhyāṃ paramānandarūpiṇi ! . pañcakrośaparīmāṇe svapādatalanirmite .. mune pralayakāle'pi na tat kṣetraṃ kadācana . vimuktaṃ na śivābhyāṃ yadavimuktaṃ tato viduḥ .. na yadā bhūmivalayaṃ na yadāpāṃ samudbhavaḥ . tadā vihartumiśena kṣetrametat vinirmitam .. iti kāśīkhaṇḍam .. tatra kartavyayātrāvidhānaṃ yathā -- sūta uvāca .
     yātrāparikramaṃ brūhi janānāṃ hitakāmyayā .
     yathāvat sidvikāptānāṃ satyavatyāḥ sutottama ! ..
     vyāsa uvāca .
     niśāmaya mahāprājña lomaharṣaṇa ! vatrmi te .
     yathā prathamato yātrā kartavyā yātrikairmudā ..
     sacelamādau saṃsnāya cakrapuṣkariṇījale .
     santarpya devān sapitṝn brāhmaṇāṃśca tapasvinaḥ ..
     ādityaṃ draupadīṃ viṣṇuṃ daṇḍapāṇimaheśvaram .
     namaskṛtya tato gacchet draṣṭuṃ ḍhuṇḍhivināyakam ..
     jñānavāpīmupaspṛśya nandikeśaṃ tato'rcayet .
     tārakeśaṃ samabhyarcya mahākāleśvaraṃ tataḥ ..
     tataḥ punardaṇḍapāṇimityeṣā pañcatīrthikā .
     dainandinī vidhātavyā mahāphalamabhīpsubhiḥ .. * ..

     tato vaiśveśvarī yātrā kāryā sarvārthasiddhaye .
     dvisaptāyatanānāñca kāryā yātrā prayatnataḥ ..
     kṛṣṇāṃ pratipadaṃ prāpya bhūtāvadhi yathāvidhi .
     athavā pratibhūtañca kṣetraśuddhimabhīpsubhiḥ ..
     tattattīrthakṛtasnānastattalliṅgakṛtārcanaḥ .
     maunena yātrāṃ kurvāṇaḥ phalaṃ prāpnoti yātrikaḥ ..
     oṅkāraṃ prathamaṃ paśyenmatsyodaryāṃ kṛtodakaḥ .
     tripiṣṭapaṃ mahādevaṃ tato vai kṛttivāsasam ..
     ratneśañcātha candreśaṃ kedārañca tato vrajet .
     dharmeśvarañca vīreśaṃ gacchet kāmeśvaraṃ tataḥ ..
     viśvakarmeśvaraṃ cātha maṇikarṇīśvaraṃ tataḥ .
     avimukteśvaraṃ dṛṣṭvā tato viśveśamarcayet ..
     eṣā yātrā prayatnena kartavyā kṣetravāsibhiḥ .
     yastu kṣetramuṣitvāpi naitāṃ yātrāṃ samācaret ..
     vighnāstasyopajāyante kṣetroccāṭanasūcakāḥ .. * ..

     aṣṭāyatanayātrānyā kartavyā vighnaśāntaye ..
     dakṣeśaḥ pārvatīśaśca tathā paśupatīśvaraḥ .
     gaṅgeśo narmadeśaśca gabhastīśaḥ satīśvaraḥ ..
     aṣṭamastārakeśaśca pratyaṣṭami viśeṣataḥ .
     dṛśyānyetāni liṅgāni mahāpāpopaśāntaye .. * ..

     aparāpi śubhā yātrā yogakṣemakarī sadā .
     sarvavighnopahantrī ca kartavyā kṣetravāsibhiḥ ..
     śaileśaṃ prathamaṃ vīkṣya varaṇāsnānapūrbakam .
     snānantu saṅgame kṛtvā draṣṭavyaḥ saṅgameśvaraḥ ..
     svarnīlatīrthe susnātaḥ paśyet svarnīlamīśvaram .
     snātvā mandākinītīrthe draṣṭavyo madhyameśvaraḥ ..
     paśyeddhiraṇyagarbheśaṃ tatra tīrthakṛtodakaḥ .
     pañcacūḍahrade snātvā jyeṣṭhasthānaṃ tato'rcayet ..
     catuḥsamudrakūpe tu snātvā devaṃ tato'rcayet .
     devasyāgre tu yā vāpī tatropasparśane kṛte ..
     śukreśvaraṃ tataḥ paśyet tatkūpavihitodakaḥ .
     daṇḍakhāte naraḥ snātvā vyāghreśaṃ pūjayettataḥ ..
     maunakeśvarakuṇḍe tu snānaṃ kṛtvā tato'rcayet .
     jambukeśaṃ mahāliṅgaṃ kṛtvā mātrāmimāṃ naraḥ ..
     kvacinna jāyate bhūyaḥ saṃsāre duḥkhasāgare ..
     samārabhya pratipadaṃ yāvatkṛṣṇāṃ caturdaśīm ..
     etatkrameṇa kartavyānyetadāyatanāni vai .
     imāṃ yātrāṃ naraḥ kṛtvā na bhūyo'pyapijāyate .. * ..

     anyā yātrā prakartavyaikādaśāyatanodbhavā .
     agnīdhrakuṇḍe susnātaḥ paśyedagnīdhramīśvaram ..
     urvaśīśaṃ tato gacchettatastu nakulīśvaram .
     āṣāḍhīśaṃ tato dṛṣṭvā bhārabhūteśvaraṃ tataḥ ..
     lāṅgalīśamathālokya tatastu tripurāntakam .
     tato manaḥprakāmeśaṃ prītikeśamatho vrajet ..
     bhadālaseśvaraṃ tasmāt tilaparṇeśvaraṃ tataḥ .
     yātraikādaśaliṅgānāmeṣā kāryā prayatnataḥ ..
     imāṃ yātrāṃ prakurvāṇo rudratvaṃ prāpnuyānnaraḥ .. * ..

     ataḥ paraṃ pravakṣyāmi gaurīyātrāmanuttamām ..
     śuklapakṣatṛtīyāyāṃ yā yātrā viśvavṛddhikā .
     goprekṣyatīrthe susnāya mukhanirmālikāṃ vrajet ..
     jyeṣṭhavāpyāṃ naraḥ snātvā jyeṣṭhāṃ gauroṃ samarcayet .
     saubhāgyagaurī saṃpūjyā jñānavāpyāṃ kṛtodakaiḥ ..
     tataḥ śṛṅgāragaurīñca tatraiva ca kṛtodakaḥ .
     snātvā viśālagaṅgāyāṃ viśālākṣīṃ tato vrajet ..
     susnāto lalitātīrthe lalitāṃ pūlayettataḥ .
     snātvā bhavānītīrthe tu bhavānīṃ paripūjayet ..
     maṅgalā ca tato'bhyarcyā vindutīrthakṛtodakaiḥ .
     tato gacchenmahālakṣmīṃ sthiralakṣmīsamṛddhaye ..
     imāṃ yātrāṃ naraḥ kṛtvā kṣetre'smin muktijanmani na duḥkhairabhibhūyeta ihāmutrāpi kutracit ..
     kuryāt praticaturthoha pūjāṃ vighneśituḥ sadā .
     brāhmaṇebhyastaduddeśāddeyā vai sodakā mude .. * ..

     bhaume bhairavayātrā ca kāryā pātakahāriṇī .
     ravivāre raveryātrāṃ ṣaṣṭhyāṃ vā ravisaṃyuji ..
     tathaiva ravisaptamyāṃ sarvavighnopaśāntaye .
     navamyāmathavā ṣaṣṭhyāṃ caṇḍīyātrā śubhāvahā .. * ..

     antargṛhasya yātrā vai kartavyā prativatsaram .
     prātaḥ snānaṃ vidhāyādau natvā pañca vināyakān ..
     namaskṛtyātha viśveśaṃ sthitvā nirvāṇamaṇḍape .
     antargṛhasya yātrāṃ hi kariṣye'ghaughaśāntaye ..
     gṛhītvā niyamañceti gatvātha maṇikarṇikām .
     snātvā maunena cāgatya maṇikarṇīśamarcayet ..
     kambalāśvatarau natvā vāsukīśaṃ praṇamya ca .
     parvateśaṃ tato dṛṣṭvā gaṅgākeśavamapyatha ..
     tatastu lalitāṃ dṛṣṭvā jarāsandheśvaraṃ tataḥ .
     tato vai somanāthañca varāhañca tato vrajet ..
     brahmeśvaraṃ tato natvā natvāgastīśvaraṃ tataḥ .
     kaśyapeśaṃ namaskṛtya harikeśavanantataḥ ..
     vaidyanāthaṃ tato gatyā dhruveśamatha vīkṣya ca .
     gokarṇeśaṃ tato'bhyarcya hāṭakeśamatho vrajet ..
     asthikṣepataḍāgañca dṛṣṭvā vai kīkaśeśvaram .
     bhārabhūtaṃ tato natvā citragupteśvaraṃ tataḥ ..
     citraghaṇṭāṃ praṇamyātha tataḥ paśupatīśvaram .
     pitāmaheśvaraṃ gatvā tatastu kalaseśvaram ..
     candreśastvatha vīreśo vighneśo'gnīśa eva ca .
     nāgeśvaro hariścandraścintāmaṇivināyakaḥ ..
     senāvināyakaścātha draṣṭavyaḥ sarvavighnahat .
     vaśiṣṭhavāmadevau ca mūrtirūpadharāvubhau ..
     draṣṭhavyau yatnataḥ kāśyāṃ mahāvighnavināśanau .
     sīmāvināyakaṃ nāthaṃ karuṇeśaṃ tato vrajet ..
     trisandhyeśo viśālākṣī dharmeśo viśvabāhukā .
     āśāvināyakaścātha vṛddhādityastataḥ punaḥ ..
     caturvaktreśvaraṃ liṅgaṃ brahmeśastu tataḥ param .
     tato bhanaḥprakāmeśa īśāneśastataḥ param ..
     caṇḍīcaṇḍeśvarau dṛśyau bhavānīśaṅkarau tataḥ .
     ḍhuṇḍhiṃ praṇamya ca tato rājarājeśamarcayet ..
     lāṅgalīśantato'bhyarcya tatastu nakulīśvaram .
     parānneśamatho natvā paradravyeśvaraṃ tataḥ ..
     pratigraheśvarañcāpi niṣkalaṅkeśameva ca .
     mārkaṇḍeyeśamabhyarcya tataścāpsaraseśvaram ..
     gaṅgeśo'rcyastato jñānavāpyāṃ snānaṃ samācaret nandikeśaṃ tārakeśaṃ mahākāleśvaraṃ tataḥ ..
     daṇḍapāṇiṃ maheśañca mokṣeśaṃ praṇamettataḥ .
     vīrabhadreśvaraṃ natvā avimukteśvaraṃ tataḥ ..
     vināyakāṃstataḥ pañca viśvanāthaṃ tato vrajet .
     tato maunaṃ visṛjyātha mantramenamudīrayet ..
     antargṛhasya yātreyaṃ yathāvat yā mayā kṛtā .
     nyūnātiriktayā śambhuḥ prīyatāmanayā vibhuḥ ..
     iti mantraṃ samuccārya kṣaṇaṃ vai muktimaṇḍape .
     viśrāmya yāyāt bhavanaṃ niṣpāpaḥ puṇyavānnaraḥ .. *

     saṃprāpya vāsaraṃ viṣṇorviṣṇutīrtheṣu sarvataḥ .
     kāryā yātrā prayatnena mahāpuṇyasamṛddhaye ..
     namasyapañcadaśyāñca kulastambhaṃ samarcayet .
     duḥkhaṃ rudrapiśācatvaṃ na bhavedyasya pūjanāt ..
     śraddhāpūrbamimā yātrāḥ kartavyāḥ kṣetravāsibhiḥ .
     parvakhapi viśeṣeṇa kāryā yātrāśca sarvataḥ ..
     na vandhyaṃ divasaṃ kuryādvinā yātrāṃ kvacit kṛtī .
     yātrādvayaṃ prayatnena kartavyaṃ prativāsaram ..
     ādau svargataraṅgiṇyāstato viśveśiturdhruvam .
     yasya vandhyaṃ dinaṃ yātaṃ kāśyāṃ nivasataḥ sataḥ ..
     nirāśāḥ pitarastasya tasminneva dine bhavet .
     sa daṣṭaḥ kālasarpeṇa sa daṣṭo mṛtyunā sphuṭam ..
     sa muṣṭastatra divase viśveśo yatra nekṣitaḥ .
     sarvatīrtheṣu sasnau sa sarvayātrā vyadhāt sa ca ..
     maṇikarṇyāntu yaḥ snāto yo viśveśaṃ niraikṣata .
     satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ ..
     dṛśyo viśveśvaro nityaṃ snātavyā maṇikarṇikā ..
iti śrīskandapurāṇe kāśīkhaṇḍe 100 adhyāyaḥ ..
     (cicchaktiḥ . suṣumnākhyā nāḍī ca . anyā nāḍī cidbhāsayā samyagābhāsitā satī prakāśate ataeva iyaṃ hi brahmaprakāśarūpiṇī cinmayī jñānaprakāśakatayā asyāstathātvaṃ vedatantrādijñānapratipādakaśāstraiḥ suṣumnāyā eva brahmanāḍītvaṃ pratipāditaṃ tathā sarvaprakāśakatayā cicchaktereva svarūpakāśītvaṃ vijñāpyate yathā --
     yayedaṃ kāśyate sarvaṃ sā kāśī parikīrtyate ..
     yadi cicchaktireva kāśyāḥ svarūpārthavācikā tarhi tasyā vārāṇasītyākhyāyāṃ kāgatiriti saṃśayaścet tato'vadhīyatām .
     tadidaṃ manye devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanaṃ atra hi jantoḥ prāṇairutkramamāṇasya rudrastārakaṃ brahma vyācaṣṭeyenāsāvamṛtībhūtvā mokṣī bhavati tasmādavimuktameva niṣeveta avimuktaṃ na vimuñcedevamevaitadyājñavatakyaḥ . athahainamatriḥ papraccha yājñavalkyaṃ . ya eṣo'nanto'vyakta ātmā kathamahamimaṃ vijānīyāmiti so'vimukta upāsya iti so'vimuktaḥ kasmin pratiṣṭhita iti varaṇāyāmasyāñca pratiṣṭhita iti kā ca varaṇā bhavati kā cāsirbhavatiṃ . sarvān indriyakṛtān doṣān vārayatitena varaṇā bhavati sarvāṇi indriyakṛtāni pāpāni asyati tenāsi rbhavati katamamasyāḥ sthānaṃ bhavati iti bhruvorghrāṇasyobhayasandhiḥ sa dyaurlokasya parasya ca sandhirbhavati . evamevainaṃ sandhiṃ sandhyāṃ brahmavida upāsate ko'sau rudra iti rudrastāpatrayātmakaṃ saṃsāraduḥkhaṃ taddheturvā tatsarvaṃ drāvayati śaraṇāgatānāmupāsakānāmiti ataeva cicchaktimayaḥ sarvajñaḥ parameśvara eva rudraḥ . tathā hi eko rudro na dvitīyāyāvatasthuḥ .. iti śrīśrīmadbhagavatpūjyapādaparamahaṃsaparivrājakācāryasureśvarasūripraṇītakāśīmuktivivekaḥ ..) kāśatṛṇam . ityamaraṭīkāyāṃ bharataḥ .. (muṣṭiḥ . iti niruktiḥ ..)

kāśī, [n] tri, (kāśo'syāsti iti . iniḥ . kāśarogayuktaḥ . iti rājavallabhaḥ .. (kāśate iti kāśa ṇiniḥ . prakāśaśīlaḥ ..)

kāśīnāthaḥ, puṃ, (kāśyāḥ nāthaḥ .) śivaḥ . iti śabdaratnāvalī .. (yathā kāśīkhaṇḍe --
     kāśīnāthaṃ samāśritya kutaḥ kālabhayaṃ nṛṇām ..)

kāśīrājaḥ, puṃ, (kāśyāḥ kāśīpradeśasya rājā . rājāhaḥ sakhibhyaṣṭac . 5 . 7 . 91 . iti ṭac .) divodāsaḥ . iti śabdaratnāvalī .. (ayaṃ hi yogarūḍhyarthaḥ . yaugikārthena tu sarvasminneva kāśīdeśādhikāriṇi prayogo dṛśyate . yathā gītāyām 1 . 5 .
     dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān ..)

kāśīśaṃ, klī, (kutsitaṃ īṣat vā śīśamiva . koḥ kādeśaḥ . kāśiṃ dīptiṃ iṣṭe iti kecit . īś + kaḥ .) upadhātuviśeṣa . hirākasī iti bhāṣā . tat dvividham . dhātukāśīśam 1 . tat haridvarṇaṃ lohitañca . puṣpakāśīśam 2 . tatśuklavarṇaṃ kṛṣṇañca . iti ratnamālā .. (asya paryāyā guṇāśca yathā --
     kāśīśaṃ dhātukāśīśaṃ pāśukāśīśamityapi .
     tadeva kiñcit pītantu puṣpakāśīśamucyate ..
     kāśīśamamlamuṣṇañca tiktañca tuvarantathā .
     vātaśleṣmaharaṅkeśyaṃ netrakaṇḍūviṣapraṇut ..
     mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) dvidantyasakāro'pi pāṭhaḥ .. (kāśīdeśādhipatau śive ca puṃ ..)

kāśmarī, strī, (kāśate iti . anebhyo'pi . 3 . 2 . 75 . iti vanip vanoraca . 4 . 1 . 7 . iti ṅīvrau . pṛṣodarāt vasya matvam .) gambhārīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 35 .. (asyāḥ paryāyā yathā --
     gambhārī bhadraparṇī ca śrīparṇī madhuparṇikā ..
     kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī .
     kṛṣṇavṛntā madhurasā mahākusumikāpi ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsyā yathātraiva ..
     kāśmarī tu varā tiktā vīryoṣṇā madhurā guruḥ .
     dīpanī pācanī medhyā bhedinī bhramaśoṣajit ..
     doṣatṛṣṇā'maśūlārśoviṣadāhajvarāpahā .
     tatphalaṃ vṛṃhaṇaṃ vṛṣyaṃ gurukeśyaṃ rasāyanam ..
     vātapittatṛṣāraktakṣayamūtravivandhanut .
     svādu pāke himaṃ snigdhaṃ tuvarāmlaviśuddhikṛt ..
     hanyāddāhatṛṣāvātaraktapittakṣayān tathā .. * ..
yathā, mahābhārate 3 . 158 . 44 .
     vilvān kapitthān jambūṃśca kāśmarīrbadarīstathā ..)

kāśmaryaḥ, puṃ, (kāśmarīti śabdo'styasya asmin vā . anyebhyopīti yap . svārthe ṣyañ iti kecit .) gambhārī . ityamaraḥ . 2 . 4 . 36 .. klīvaliṅgo'pyayam . iti bharataḥ ..
     (hṛdyaṃ mūtravivandhaghnaṃ pittāsṛgvātanāśanam .
     keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate ..
iti suśrute sūtrasthāne . 46 adhyāyaḥ ..)

kāśmīraṃ, klī, (kaśmīre kāśmīre vā bhavaṃ kacchādibhyaśca . 4 . 2 . 133 . iti aṇ .) puṣkaramūlam . ityamaraḥ . 2 . 4 . 145 .. ṭaṅkaḥ . kuṅkumam . iti medinī .. (śodhanamasya yathā --
     kāśmīrañcāpi sarpiṣā .. iti vaidyakacakrapāṇisaṃgrahe vātavyādhyadhikāre ..)

kāśmīraḥ, puṃ, (kaśmīra eva svārthe aṇ . kāśmīra iti nāmnākhyāyate vā .) svanāmakhyātadeśaḥ . iti jaṭādharaḥ . (uktañca śaktisaṅgamatantre .
     śāradāmaṭhamārabhya kuṅkumādritaṭāntakam .
     tāvatkāśmīradeśaḥ syātpañcāśatyojanātmakaḥ ..

     atra kapileśvaranāmā mahādevo vartate śivanāmakīrtaṇe kāśmīre kapileśvaraḥ .. iti vacanāt .. (yathā goḥ rāmāyaṇe 4 . 43 . 22 .
     kāśmīramaṇḍalaṃ caiva śamīpīluvanāni ca purāṇi ca saśailāni vicinvantu vanaukasaḥ .. taddeśavāsini tri . yathā, mahābhārate 6 . 9 . 53 .
     kāśmīrāḥ sindhusauvīrā gandhārā darśakāstathā ..)

kāśmīrajaṃ, klī, (kāśmīre jāyate . jana + saptamyāṃ janerḍaḥ . 3 . 2 . 97 . iti ḍaḥ .) kuṣṭham . kuṅkumam . iti medinī .. puṣkaramūlam . iti viśvaḥ .. (guṇāḥ paryāyāścāsya kuṣṭhaśabdekuṅkumaśabde ca jñātavyāḥ ..)

kāśmīrajanma, [n] klī, (kāśmīre janma yasya tat .) kuṅkamam . ityamaraḥ . 2 . 6 . 12 ..

kāśmīrā, strī, (kāśmīre bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ . kāśmiradeśa utpāttasthānatvanāsti asyāḥ . ac ṭāp ca iti kecit .) ativiṣā . iti medinī .. kapiladrākṣā . iti rājanirghaṇṭaḥ ..

kāśmīrī, strī, (kāśmīradeśe bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ . striyāṃ ṅīp .) gambhārī . iti bhāvaprakāśaḥ .. (asyāḥ paryāyaguṇāḥ kāśmarīśabde jñeyāḥ ..)

kāśyaṃ, klī, (kutsitaṃ āśyaṃ yatra . kaṃ jalaṃ āśyaṃ vā yatra . (madyam . iti rājanirghaṇṭaḥ ..) nṛpaviśeṣepuṃ . yathā mahābhārate 1 . 102 . 49 .
     akṣataḥ kṣayayitvārīn saṃkhye'saṃkhyeyavikramaḥ .
     ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ ..
)

kāśyapaṃ, klī, (kāśyaṃ madyaṃ pibatyatra . pā + ghañrthe kaḥ . māṃsasya hi madyapānāṅgatvena prasiddhestathātvam .) māṃsam . iti hemacandaḥ ..

kāśyapaḥ, puṃ, (kaśyapasya gotrāpatyam . vidādyañ .) kaṇādabhuniḥ . iti trikāṇḍaśeṣaḥ .. mṛgabhedaḥ .. iti medinī .. gotraviśeṣaḥ . tatpravarāntargatamuniviśeṣaḥ . iti smṛtiḥ .. kaśyapasyāpatyamātrañca .. (vibhāṇḍakamunyarthe yathā, bhahābhārate 3 . 111 . 20 .
     svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt .. * .. svanāmakhyāto dvijaviśeṣaḥ . ayaṃ hi viṣavidyāpāradarśī . asya vivaraṇamucyate .
     yadā śamīkaputtreṇa śṛṅgiṇā sa kauravādhamaḥ saptame'hani sarparājena takṣakena daṣṭo yamasadanaṃ gamiṣyatīti śaptaḥ parīkṣit, tadā rājña etacchāpavṛttāntamākarṇyāsau kāśyapo nāma brāhmaṇaḥ rājānaṃ parīkṣitaṃ takṣakaviṣāt rakṣituṃ dhanārthī hastināpuramuddiśya prasthitaḥ . gacchantamenaṃ pathi takṣako dṛṣṭavānāha ca ko bhavān kutra vā gacchati . atha takṣakenaivamukto'sau kāśyapaḥ sarvaṃ nivedayāmāsa . evamuktavati tu kāśyape takṣakastasya vidyāprabhāvaṃ didṛkṣuḥ sammukhasthamekaṃ nyagrodhaṃ adaśat . daṣṭo vṛkṣastu pracaṇḍaviṣatejasā kṣaṇāt prajajvāla . evambhūte'sau kāśyapaḥ svavidyāprabhāvaṃ vijñāpayitukāmo nyagrodhabhasmakaṇāmādāya tarasā mantrabalena punarvanaspatiṃ jīvayāmāsa . atha nāgarājastakṣaka etadālokya savismayastasmai prabhūtadhanaṃ dattvā visarjayāmāsa .. etadvivaraṇantu mahābhārate 1 . 43 . adhyāye draṣṭavyam ..)

kāśyapiḥ, puṃ, (kaśyapasyāpatyaṃ bāhulakāt iñ .) aruṇaḥ . kāśyapirgaruḍāgrajaḥ . ityamaraḥ 1 . 3 . 32 .. garuḍaḥ . iti hemacandraḥ .. (mahābhārate 1 parvaṇi tayorutpattivivaraṇam . yathā --
     etasminneva kāle tu devī dākṣāyaṇī śubhā .
     vinatā nāma kalyāṇī puttrakāmā yaśasvinī ..
     tapastaptā vrataparā snātā puṃsavane śuciḥ .
     upacakrāma bhartāraṃ tāmuvācātha kaśyapaḥ ..
     ārambhaḥ saphalo devi ! bhavitā yastvayepsitaḥ .
     janayiṣyasi puttrau dvau ghīrau tribhuvaneśvarau .
     tapasā vālikhilyānāṃ mama saṅkalpajau tathā ..
)

kāśyapī, strī, (kaśyapasyeyaṃ . tasyedam . 4 . 3 . 120 . ityaṇ striyāṃ ṅīp .) pṛthivī . ityamaraḥ . 2 . 1 . 2 ..
     (athāgamya mahārāja ! namaskṛtya ca kaśyapam .
     pṛthivī kāśyapī jajñe sutā tasya maddātmanaḥ ..
iti mahābhārate .. dānadharme . 13 . 154 . 7 .. prajā . etadviṣayakapramāṇaṃ kūrmaśabde draṣṭavyam ..)

kāśyapeyaḥ, puṃ, (kaśyapasyeyam . kaśyapa + aṇ ṅīp ca kaśyapī kaśyapapatnī aditiḥ . tatra bhavaḥ iti ḍhak .) sūryaḥ . iti śabdaratnāvalī .. (yathā,
     javākusumasaṅkāśaṃ kāśyapeyaṃ mahādyutim .
     dhvāntāriṃ sarvapāpaghnaṃ praṇato'smi divākaram ..
iti sūryapraṇāmaḥ .. devamātraṃ . kaśyapīsutatvāt ..)

kāśvarī, strī, (kāśa + vanip vanoraca . 4 . 1 . 7 iti ṅīp raśca . jātau ṅīṣ vā .) kāśmarī . iti bharato dvirūpakoṣaśca ..

kāṣṭhaṃ, klī, (kāśate dīpyate kāśatyanena vā . kāśa + hanikuṣītyādinā uṇāṃ . 2 . 2 . kthan . vraśceti ṣatvam titutreti neṭ .) dāru . ityamaraḥ . 2 . 4 . 13 .. kāṭh iti bhāṣā . (uktañca .
     saṃsāramatiśuṣkaṃ yat muṣṭimadhye sameṣyati .
     tatkāṣṭhaṃ kāṣṭhamityāhuḥ khadirādisasudbhavam ..
)

kāṣṭhakaṃ, klī, (kāṣṭhaṃ satkāyati . kāṣṭha + kai + kaḥ kecittukāṣṭhaṃ vidyate'sya naḍāditvāt cchaḥ kuk ca vilvakāditvāt cchamātrasya luk . praśastakāṣṭhatvāt asya tathātvaṃ .) aguru . iti rājanirghaṇṭaḥ ..

kāṣṭhakadalī, strī, (kāṣṭhavat kaṭhinā kadalī .) kadalībhedaḥ . kāṭkalā iti bhāṣā . tatparyāyaḥ . sukāṣṭhā 2 vanakadalī 3 kāṣṭhikā 4 śilārambhā 5 dārukadalī 6 phalāḍhyā 7 vanabhocā 8 aśmakadalī 9 . asyā guṇāḥ . rucikāritvam . raktapittanāśitvam . himatvam . gurutvam . mandāgnijanakatvam . durjaratvam . madhuratvam . hitatvañca . iti rājanirghaṇṭaḥ ..

kāṣṭhakīṭaḥ, puṃ, (kāṣṭhe jātaḥ kīṭaḥ . kāṣṭhalekhakaḥ kīṭo vā .) ghuṇaḥ . iti hemacandraḥ ..

kāṣṭhakuṭṭaḥ, puṃ, (kāṣṭhaṃ kuṭṭatīti . kuṭṭa + aṇ .) pakṣiviśeṣaḥ . kāṭṭhokarā iti bhāṣā . tatparyāyaḥ . śatacchadaḥ 2 . iti trikāṇḍaśeṣaḥ ..

kāṣṭhakuddālaḥ, puṃ, (kuṃ malaṃ uddālayati vidārayati nipātanāt sādhuḥ . kāṣṭhasya kuddālaḥ kāṣṭhena nirmitaḥ kāṣṭhamayaḥ kuddālo vā .) naukādermalāpanayanārthaṃ kāṣṭhaghaṭitakuddālaḥ . tatparyāyaḥ . avabhriḥ 2 . ityamaraḥ ..

kāṣṭhajambūḥ, strī, (kāṣṭhapradhānā jambūḥ .) bhūmijambūḥ . iti rājanirghaṇṭaḥ ..

kāṣṭhatakṣakaḥ, puṃ, (kāṣṭhaṃ takṣati . kāṣṭha + takṣa + ṇvul .) kāṣṭhataṭ . iti śabdaratnāvalī ..

kāṣṭhataṭ, [kṣa] puṃ, (kāṣṭhaṃ takṣati . takṣū tanūkaraṇe kvip .) varṇasaṅkarajātiviśeṣaḥ . chutāra iti bhāṣā . tatparyāyaḥ . takṣā 2 bardhakiḥ 3 tvaṣṭā 4 rathakāraḥ . 5 . ityamaraḥ . 2 . 10 . 9 ..

kāṣṭhatantuḥ, puṃ, (kāṣṭhe tanturiva vistṛtatayāvasthitatvāt .) kāṣṭhakṛmiḥ . tatparyāyaḥ . koṣakāraḥ 2 . iti hārāvalī ..

kāṣṭhadāruḥ, puṃ, (kāṣṭhaṃ dārusaṃjñakaṃ . kāṣṭhapradhāno dāruriti kecit .) devakāṣṭham . iti rājanirghaṇṭaḥ ..

kāṣṭhadruḥ, puṃ, (kāṣṭhapradhāno drurvṛkṣaḥ .) . palāśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kāṣṭhadhātrīphalaṃ, klī, (kāṣṭhamiva śuṣkaṃ dhātrīphalam .) āmalakam . iti rājanirghaṇṭaḥ ..

kāṣṭhapāṭalā, strī, (kāṣṭhavat kaṭhinā pāṭalā .) sitapāṭalikā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā .. aparā syātpāṭalā sitā . muṣkako mokṣako ghaṇṭā pāṭaliḥ kāṣṭhapāṭalā .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..)

kāṣṭhamaṭhī, strī, (kāṣṭharacitā maṭhīva .) citā . iti trikāṇḍaśeṣaḥ ..

kāṣṭhamallaḥ, puṃ, (kāṣṭhaṃ mallaḥ vāhaka iva yatra .) śavayānam . iti hārāvalī ..

kāṣṭhalekhakaḥ, puṃ, (kāṣṭhaṃ likhati . kartanena lekhanākāraṃ karotīti . likha + ṇvul .) ghuṇaḥ . iti hārāvalī ..

kāṣṭhalohī, [n] puṃ, (kāṣṭhena yuktaṃ lohaṃ vidyate yatra . yadvā kāṣṭhaṃ ca lohaṃ ca te sto'tra . iniḥ .) lauhayuktamudgaraḥ . tatparyāyaḥ . vātardiḥ 2 . iti trikāṇḍaśeṣaḥ ..

kāṣṭhavallikā, strī, (kāṣṭhavat śuṣkā vallikā .) kaṭukā . iti vaidyakam .. (kaṭvīśabde'syā guṇādayo boddhavyāḥ ..)

kāṣṭhaśārivā, strī, (kāṣṭhamiva śuṣkā śārivā .) śārivā . iti rājanirghaṇṭaḥ . anantamūla iti bhāṣā ..

kāṣṭhā, strī, (kāśate prakāśate . kāś dīptau . hanikuṣinīramikāśibhyaḥkthan . uṇāṃ 2 . 2 . iti kthan . vraśceti ṣatvaṃ tataḥ ṭāp .) dik . (yathā, māghe 11 . 12 .
     sphurati viśadameṣā pūrbakāṣṭhāṅganāyāḥ ..) sthitiḥ . sīmā . utkarṣaḥ . (yathā, kaṭhaśrutau .
     indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ .
     manasastu parā buddhiḥ buddherātmā mahān paraḥ ..
     mahataḥ paramavyaktaṃ avyaktāt puruṣaḥ paraḥ .
     puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ ..
aṣṭādaśanimeṣātmakakālaḥ . ityamaraḥ . 1 . 4 . 11 .. (yathā manuḥ 1 . 64 .
     nimeṣā daśa cāṣṭau ca kāṣṭā triṃśattu tāḥ kalā .. viṣṇupurāṇamate pañcadaśanimeṣātmakaḥ kālaḥ . yaduktaṃ, tatraiva 1 . 3 . 7 . kāṣṭhā pañcadaśa khyātā nimeṣā munisattama ! ..) dāruharidrā . iti medinī .. (kaśyapapatnībhedaḥ . yathā, bhāgavate 6 . 6 . 25 .
     aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā ..)

kāṣṭhāmbuvāhinī, strī, (ambūnāṃ jalānāṃ vāhinī ambuvāhinī . kāṣṭhena nirmitā kāṣṭhasya vā ambuvāhinī .) kāṣṭhādikṛtacchinnāgranaukākṛti jalasecanī . seot iti bhāṣā . tatparyāyaḥ . droṇī 2 . ityamaraḥ . 1 . 10 . 11 ..

kāṣṭhīlaḥ, puṃ, (kāṣṭhinā ilyate kṣipyate iti . kāṣṭhi + il kṣepaṇe + karmaṇi ghañ .) rājārkaḥ . iti rājanirghaṇṭaḥ ..

kāṣṭhīlā, strī, (kutsitā īṣadvā aṣṭīleva . kṣudrāṣṭhīleva iti vā .) kadalīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 113 ..

kāsa, ṛ ṅa kuśabde . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ-akaṃ-seṭ-ṛdit .) kuśabda iha roga hetukakutsitaśabdaḥ . ṛ acakāsat . ṅa kāsate vṛddhaḥ . iti durgādāsaḥ ..

kāsaḥ, puṃ, (kāsate'nena . kāsṛ śabdakutsanayoḥ . halaśca 3 . 3 . 121 . iti ghañ .) rogaviśeṣaḥ . kāsī iti bhāṣā . tatparyāyaḥ . kṣavathuḥ 2 . ityamaraḥ . 2 . 6 . 52 .. tasya nidānaṃ yathā --
     dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca .
     vimārgagatvācca hi bhojanasya vegāvarodhāt kṣavathostathaiva ..
samprāptiryayā . prāṇo hyudānānugataḥ praduṣṭaḥ .. lakṣaṇaṃ yathā .
     saṃbhinnakāṃsyasvanatulyaghoṣaḥ .
     nireti vaktrāt sahasā sadoṣo manīṣibhiḥ kāsa iti pradiṣṭaḥ ..
sa ca pañcavidho yathā --
     pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ .
     kṣayāyopekṣitāḥ sarve balinaścottarottaram ..
teṣāṃ pūrbarūpaṃ yathā --
     pūrbarūpaṃ bhavetteṣāṃ śūkapūrṇagalāsyatā .
     kaṇṭhe kaṇḍūśca bhojyānāmavarodhaśca jāyate ..
vātiko yathā --
     hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ .
     prasaktadegastu samīraṇena bhinnasvaraḥ kāsati śuṣkameva ..
paittiko yathā --
     urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ .
     pittena pītāni vamet kaṭūni kāset sapāṇḍuḥ paridahyamānaḥ ..
ślaiṣmiko yathā --
     pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ .
     amaktaruggauravasādayuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena ..
kṣatajo yathā --
     ativyavāyabhārādhvayuddhāśvagajavigrahaiḥ .
     rūkṣasyoraḥ kṣataṃ vāyurgṛhītvā kāsamāvahet ..
     sa pūrbaṃ kāsate śuṣkaṃ tataḥ ṣṭhīvet saśoṇitam .
     kaṇṭhena rujatātyarthaṃ virugneneva corasā ..
     sūcībhiriva tīkṣṇābhistudyamānena śūlinā .
     duḥkhasparśena śūlena bhedapīḍābhitāpinā ..
     parvabhedajvaraśvāsatṛṣṇāvaisvaryapīḍitaḥ .
     pārāvata ivākūjan kāsavegāt kṣatodbhavāt ..
kṣayajo yathā -- viṣamāsātmyabhojyātivyavāyādveganigrahāt . ghṛṇināṃ śocatāṃ nṝṇāṃ vyāpanne'gnau trayo malāḥ . kupitāḥ kṣayajaṃ kāsaṃ kuryurdehakṣayapradam .. sagātraśūlajvaradāhamohān prāṇakṣayañcopalabheta kāsī .. śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam . taṃ sarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti .. ityeṣaḥ kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ . sādhyo balavatāṃ vā syādyāpyastvevaṃ kṣatotthitaḥ .. navau kadācit sidhyetāmapi pādaguṇānvitau . sthavirāṇāṃ jarākāsaḥ sarvo yāpyaḥ prakīrtitaḥ . trīn pūrbān sādhayet sādhyān pathyairyāpyāṃstu yāpa yet .. iti mādhavakaraḥ .. * ..
     (āśukārī yataḥ kāsastamevātaḥ pravakṣyati .. asya prāgrūpasahitāsaṃprāptī rūpāṇi ca yathā ..
     teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ ..
     śūkapūrṇābhakaṇṭhatvaṃ, tatrādho vihato'nilaḥ .
     ūrdhvaṃ pravṛttaḥ prāpyorastasmin kaṇṭhe ca saṃsajan ..
     śiraḥ srotāṃsi saṃpūrya tato'ṅgānyutkṣipanniva .
     kṣipannivākṣiṇī pṛṣṭhamuraḥ pārśve ca pīḍayan ..
     pravartate savaktreṇa bhinnakāṃsyopamadhvaniḥ .
     hetubhedāt pratīghātabhedo vāyoḥ saraṃhasaḥ ..
     yadrujā śabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ .
     kupito vātalairvātaḥ śuṣkoraḥkaṇṭhavaktratām ..
     hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān .
     karoti śuṣkaṃ kāsañca mahāvegarujāsvanam ..
     so'ṅgaharṣo kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet .
     pittāt pītākṣi kaphatā tiktāsyatvaṃ jvarobhramaḥ ..
     pittāsṛgvamanaṃtṛṣṇā vaisvaryaṃ dhūmako madaḥ .
     pratataṃ kāsavegena jyotiṣāmiva darśanam ..
     kaphāduro'lparuṅmūrdhahṛdayaṃ stimitaṃ guru .
     kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ ..
     romaharṣīghanasnigdhaśvetaśleṣmapravartanam .
     yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam ..
     urasyantaḥkṣate vāyuḥ pittenānugato balī .
     kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam ..
     pītaṃ śyāmañca śuṣkañca grathitaṃ kuthitaṃ bahu .
     ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā ..
     sūcībhiriva tīkṣṇābhistudyamānena śūlinā .
     parbabhedajvaraśvāsatṛṣṇāvaisvaryakampavān ..
     pārāvata ivākūjan pārśvaśūlī tato'sya ca .
     kramādvīryaṃ ruciḥ paktirbalaṃ varṇaśca hīyate ..
     kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ .
     vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ ..
     kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ .
     pūtipūyopamaṃ pītaṃ visraṃ haritalohitam ..
     luñcyete iva pārśve ca hṛdayaṃ patatīva ca .
     akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ ..
     snigdhaprasannavaktatvaṃ śrīmaddaśananetratā .
     tato'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca ..
     ityeṣaḥ kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ .
     yāpyo vā balināṃ tadvat kṣatajo'bhinavau tu tau ..
     sighyetāmapi sānāthyāt sādhyādoṣaiḥ pṛthaktrayaḥ .
     miśrā yāpyā dvayāt sarve jarasā sthavirasya ca ..
     kāsācchvāsakṣayacchardi svarasādādayo gadāḥ .
     bhavantvupekṣayā yasmāt tasmāttaṃ tvarayā jayet ..
iti vābhaṭe nidānasthāne . 3 adhyāye .. * .. atha kāsasya cikitsā yathā ..
     kevalānilajaṃ kāsaṃ snehairādāvupācaret .
     vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ ..
     lehairdhūmaistathābhyaṅgaiḥ svedasekāvagāhanaiḥ .
     vastibhirbaddhaviḍvātaṃ sapittantūrdhvabhaktikaiḥ ..
     ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ .
     guḍūcīkaṇṭakārībhyāṃ pṛthaktriṃśatpalādrase ..
     prasthaḥ siddho dhṛtādvātakāsanut vahnidīpanaḥ .
     kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ ..
     dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet ..
     daśamūlasya niryūhe pītomaṇḍānupāyinā ..
     sakāsaśvāsahṛtpārśvagrahaṇīrogagulmanut .
     droṇe'pāṃ sādhayedrāsnā daśamūlaśatāvarīḥ ..
     palonmitādvikuḍavaṃ kulatthaṃ vadaraṃ yavam .
     tulārdhañcājamāṃsasya tena sādhyaṃ ghṛtāḍhakam ..
     samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat .
     prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ ..
     pañcakāsān śiraḥkampaṃ yonivaṅkṣaṇavedanām .
     sarvāṅgaikāṅgarogāṃśca saplīhordhvānilānjayet .. * ..

     durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām ..
     lihyāt karkaṭaśṛṅgīñca kāse tailena vātaje .
     duṣparśāṃ pippalīṃ mustāṃ bhārgīṃ karkaṭakaṃ śaṭhīm ..
     purāṇaguḍatailābhyāṃ cūrṇitāṇyavalehayet .
     tadvat sakṛṣṇāṃ śuṇṭhīñca sabhārgīṃ tadvadeva ca ..
     pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām .
     mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām ..
     pibedvadaramajjño vā madirā dadhimastubhiḥ .
     athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam ..
     kāsīsapīnasodhūmaṃ snaihikaṃ vidhinā pibet .

     yavānīpippalīvilvamadhyanāgaracitrakaiḥ .
     rāsnājājī pṛthakparṇī palāśaśaṭhīpauṣkaraiḥ ..
     siddhāṃ snigdhāmlalavaṇāṃ peyāmanilaje pibet .
     kaṭihṛt pārśvakoṣṭhārtiśvāsahikkāpraṇāśanīṃ ..

     pittakāse tanukaphe trivṛtāṃ madhurairyutām .
     yuñjyādvirekāyayutāṃ ghanaśleṣmaṇi tiktakaiḥ ..
     hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet .
     ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam ..
     lehaḥ paitte sitā dhātrī kṣaudradrākṣā himotpalaiḥ .
     sakaphe sābdamaricaḥ saghṛtaḥ sānile hitaḥ ..
     mṛdvīkārdhaśataṃ triṃśatpippalīḥ śarkarāpalam .
     lehayenmadhanā gorvā kṣīrapasya śakṛdrasam ..
     tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ .
     lājamustā śaṭhīrāsnā dhātrīphalavibhītakaiḥ ..
     śarkarākṣaudrasarpirbhirleho hṛdrogakāsahā .
     madhurairjāṅgalarasairyavaśyāmākakodravāḥ ..
     mudgādiyūṣaiḥ śākaiśca tiktakairmātrayā hitāḥ .
     ghanaśleṣmaṇi lehāśca tiktakāmadhusaṃyutāḥ ..
     śālayaḥ syustanukaphe ṣaṣṭikāśca rasādibhiḥ .
     śarkarāmbho'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ ..
     kākolī vṛhatīmedādvayaiḥ sa vṛṣanāgaraiḥ .
     pittakāse rasakṣīrapeyāyūṣān prakalpayet ..

     punarnavā śivāṭikā saralakāsamardāmṛtā .
     paṭolavṛhatīphaṇijjakarasaiḥ payaḥ saṃyutaiḥ ..
     ghṛtaṃ trikaṭunā ca siddhamupayujya sañjāyate .
     na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam .. * ..

     daśamūlaṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām ..
     hastipippalyapāmārgapippalīmūlacitrakān .
     bhārgīṃ puṣkaramūlañca dvipalāṃśān yavāḍhakam ..
     harītakīśatañcaikaṃ jalepañcāḍhake pacet .
     yavasvinne kaṣāyaṃ taṃ pūtantañcābhayāśatam ..
     pacedguḍatulāṃ dattvā kuḍavañca pṛthagghṛtāt .
     tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt ..
     lehaṃ dve cābhaye nityamataḥ khādedrasāyanāt .
     tadvalīpalitaṃ hanyādvarṇāyurbalavardhanam ..
     pañcakāsān kṣayaṃ śvāsaṃ sahikkaṃ viṣamajvaram .
     mehagulmagrahaṇyarśahṛdrogārucipīnasān ..
     agastivihitaṃ dhanyamidaṃ śreṣṭhaṃ rasāyanam ..
iti āgastyarasāyanam .. * ..
     vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ ..
     nivṛtte kṣatadoṣe tu kaphe vṛddhe uraḥ śiraḥ .
     dālyate kāsino yasya sadhūmānāpibedimān ..
     dvimedā dvivalāṣaṣṭīkalkaiḥ kṣaume subhāvite .
     vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ ..
     manaḥśilā palāsājagandhātvakkṣīrināgaraiḥ .
     tadvadevānupānantu śarkarekṣuguḍodakam ..
     piṣṭvā manaḥśilāṃ tulyā mārdrayā vaṭaśṛṅgayā .
     sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam ..
     kṣayaje vṛṃhaṇaṃ pūrbaṃ kuryādagneśca bardhanam .
     bahudoṣāya sasnehaṃ mṛdudadyādvirecanam ..
     śasyākena trivṛtayā mṛdvīkārasayuktayā .
     tilvakasya kaṣāyeṇa vidārīsvarasena ca ..
     sapiḥ siddhaṃ pibedyuktyā jñoṇadeho viśodhanam .
     pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān ..
     ghṛtaṃ karkaṭakīkṣīradvivalāsādhitaṃ pibet .
     vidārībhiḥ kadambairvā tālaśamyaiśca sādhitam ..
     ghṛtaṃ payaśca mūtramya vavarṇe kṛcchranirgame .
     śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe ..
     ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa vā .
     jāṅgalaiḥ pratimuktasya vartakādyā yileśayāḥ ..
     kamaśaḥ pramahāstadvat prayojyāḥ piśitāśinaḥ .
     auṣṇyātpramāthimāvācca srotobhyaścyāvayantite ..
     kaphaṃ śuddhaiśca taḥpuṣṭiṃ kuryātsamyagvahan rasaḥ .
     cavikātriphalābhārgī daśamūlaḥ sa citrakaiḥ ..
     kulatthapippalīmūlapāṭhākālayavairjale .
     śṛtairnāgaradusparśā pippalīśaṭhipauṣkaraiḥ ..
     piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpirvipācayet .
     siddhe'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca ..
     dattvā yuktyāpibenmātrāṃ kṣayakāsanipīḍitaḥ .
     kāsamardo'bhayāmustāpāṭhākaṭphalanāgaraiḥ ..
     pippalyā kaṭurohiṇyā kāśmaryāḥ svarasena ca .
     akṣamātrairghṛtaprasthaṃ kṣīradrākṣā rasāḍhake ..
     pacecchoṣajvaraplīhasarvakāsaharaṃ śivam .. * ..

     vṛṣavyāghrī guḍūcīnāṃ pañcamūlaphalāṅkurān ..
     rasakalkairghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ .

     syurdoṣabaddhaḥ kaṇṭhoraḥ srotasāñca viśuddhaye ..
     prasthonmite yavakvāthe viṃśatirvijayāḥ pacet .
     svinnāmṛditvā tāstasmin purāṇātṣaṭpalaṃ guḍāt ..
     pippalyā dvipalaṃ karṣaṃ manohvāyā rasāñjanāt .
     dattvārdhākṣaṃ pacedbhūyaḥ salehaḥ śvāsakāsanut ..

     tadvanmari cacūrṇaṃ vā saghṛtakṣaudraśarkaram .
     pathyāśuṇṭhī ghanaguḍairguṭikāṃ dhārayenmukhe ..
     sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam .
     patrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram ..
     peyāvotkārikāccharditṛṭkāsāmātisāranut .
     kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ ..
     sa gaurāmalakaḥ sāmlaḥ sarvakvāsabhiṣagjitam ..
     vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasānapi .
     vaiṣkirān prātudān vailān dāpayet kṣayakāsine ..
     kṣatakāse ca yedhūmāḥ sānupānāni darśitāḥ .
     kṣayakāśe'pi te yojyā vakṣyante yacca yakṣmaṇi ..
     vṛṃhaṇaṃ dīpanañcāgneḥ srotasāñca viśodhanam .
     vyatyāsātkṣayakāsibhyo balyaṃ sarvaṃ praśasyate ..
     sannipātodbhavo ghoraḥ kṣayakāso yatastataḥ .
     yathādoṣabalantasya sannipātahitaṃ hitam ..
iti vābhaṭe cikitsāsthāne 3 adhyāye .. * ..
     asya sakāraṇasamprāptikaṃ lakṣaṇaṃ cikitsitañca yathā --
     tapasā yaśasā dhṛtyā dhiyā ca parayānvitaḥ .
     ātreyaḥ kāsaśāntyarthaṃ siddhaṃ prāha cikitsitam ..
     vātādibhistrayo ye ca kṣatajaḥ kṣayajastathā .
     pañcaite syurnṛṇāṃ kāsā vardhamānāḥ kṣayapradāḥ ..

     adhaḥpratihato vāyurūrdhvasrotaḥ samāśritaḥ .
     udānabhāvamāpannaḥ kaṇṭhe saktastathorasi ..
     āviśya śirasaḥ khāni sarvāṇi prati pūrayan .
     ābhañjannākṣipandehaṃ hanumanye tathākṣiṇī ..
     netre pṛṣṭhamuraḥ pārśve nirbhajya stambhayaṃstataḥ .
     śuṣko vā sakapho vāpi kasanāt kāsa ucyate .
     pratighātaviśeṣeṇa tasya vāyoḥ saraṃhasaḥ ..
     vedanāśabdavaiṣamyaṃ kāsānāmupajāyate .
     rūkṣaśītakaṣāyālpapramitānaśanaṃ striyaḥ ..
     vegadhāraṇamāyāso vātakāsapravartakāḥ .
     hṛtpārśvoraḥ śiraḥśūlasvarabhedakaro bhṛśam ..
     śuṣkoraḥkaṇṭavaktrāsyahṛṣṭalomnaḥ pratāmyataḥ .
     nirghoṣīstanato dainyadaurbalyakṣayamohakṛt ..
     śuṣkakāsaḥ kaphaṃ śuṣkaṃ kṛcchrānmuktālpatāṃ vrajet .
     snigdhāmlalavaṇoṣṇaiśca bhuktamātre praśāmyati ..
     ūrdhvavātasya jīrṇe'nne vegavānmāruto bhavet .
     kaṭukoṣṇavidāhyamlakṣārāṇāmatisevanam ..
     pittakāsakaraṃ krodhaḥ santāpaścāgnisūryajaḥ .
     pītaniṣṭhīvanākṣitvaṃ tiktāsyatvaṃ svarāmayaḥ ..
     uro dhūmāyanaṃ tṛṣṇā dāhomoho'rucirbhramaḥ .
     pratataṃ kāsamānaśca jyotīṃṣīva ca paśyati .
     śleṣmāṇaṃ pittasaṃsṛṣṭaṃ niṣṭhīvati ca paittike ..
     gurvabhiṣyandimadhurasnigvasvapnāviceṣṭanaiḥ .
     vṛddhaḥ śleṣmānilaṃ ruddhvā kaphakāsaṃ karoti hi ..
     mandāgnitvārucicchardi pīnasotkleśagauravaiḥ .
     lomaharṣāsyamādhuryakledasaṃsadanairyutam .
     vṛṃhaṇaṃ madhuraṃ snigdhaṃ niṣṭhīvati ghanaṃ kapham .
     kāsamāno'tirugvakṣaḥ sampūrṇamiva manyate ..

     durgandhaṃ haritaṃ raktaṃ ṣṭhīvet pūyopamaṃ kapham .
     sthānādutkāsamānaśca hṛdayaṃ manyate cyutam ..
     akasmāduṣṇaśītārto bahvāśīdurbalaḥ kṛśaḥ .
     snigdhācchamukhavarṇatvak śrīmaddaśanalocanaiḥ ..
     pāṇipādatalau ślakṣṇau satatāsūyakoghṛṇī .
     jvaro miśrākṛtistasya pārśvaruk pīnaso'ruciḥ ..
     bhinnasaṅghātavarcastvaṃ svarabhedo'nimittataḥ .
     ityeṣaḥ kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ ..

     rūkṣasyānilajaṃ kāsaṃ ādau snehairupācaret .
     sarpirbhirvastibhiḥ peyāyūṣakṣīrarasādibhiḥ .
     vātaghnasiddhaiḥ snehādyairdhūmairlahaiśca yuktitaḥ ..
     abhyaṅgaiḥ pariṣekaiśca snigdhaiḥ svedaiśca buddhimān .
     vastibhirvaddhaviḍvātaṃ śuṣkordhvaṃ cordhvabhaktikaiḥ ..
     ghṛtaiḥ sapittaṃ sakaphaṃ jayet snehavirecanaiḥ .

     pippalī pippalīmūlacavyacitrakanāgaraiḥ .
     dhānyapāṭhāvacārāsnā yaṣṭyāhvakṣārahiṅgubhiḥ .
     kolamātrairghṛtaprasthāddaśamūlī rasāḍhake ..
     siddhāṃ caturthikāṃ pītvā peyāmaṇḍaṃ pibedaṃnu .
     tacchvāsakāsahṛtpārśvagrahaṇīdoṣagulmanut ..

     tryūṣaṇaṃ triphalāṃ drākṣāṃ kāśmaryāṇi parūṣakam .
     dve pāṭe saralaṃ vyāghrīṃ svaguptācitrakaṃ śaṭhīm .
     brāhmīṃ tāmalakīṃ medāṃ kākanāsāṃ śatāvarīm .
     trikaṇṭakāṃ vidārīñca piṣṭvā karṣasamaṃ ghṛtāt ..
     prasthaṃ caturguṇaṃ kṣīraṃ siddhaṃ kāsaharaṃ pibet .
     jvaragulmāruciplīhaśirohṛtpārśvaśūlanut ..
     kāmalārśo'nilāṣṭhīlā kṣataśoṣakṣayāpaham .
     tryūṣaṇaṃ nāma vikhyātametadghṛtamanuttamam ..
iti tryūṣaṇādyaṃ ghṛtam .. * ..
     droṇe'pāṃ sādhayedrāsnāṃ daśamūlīṃ śatāvarīm .
     palikāṃ māṇikāṃ śāṃstu kulatthān vadarān yavān ..
     tulārdhañcājamāsasya pādaśeṣeṇa tena ca .
     ghṛtāḍhakaṃ samakṣīraṃ jīvanīyaiḥ palonmitaiḥ ..
     siddhaṃ taddaśabhiḥ kalkaiḥ nasyapānānuvāsanaiḥ .
     samīkṣya vātarogeṣu yathāvasthaṃ prayojayet ..
     pañca kāsān śiraḥkampaṃ śūlaṃ vaṅkṣaṇayonijam .
     sarvāṅgaikāṅgarogāṃśca saplīhordhvānilān jayet ..

     daśamūlīṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām .
     hastipippalyapāmārgapippalīmūlacitrakān ..
     bhārgīṃ puṣkaramūlañca dvipalāṃśayavāḍhakam .
     harītakīśatañcaikaṃ jalapañcāḍhake pacet ..
     yave svinne kaṣāyantampūtantaccābhayāśatam .
     pacet guḍatulāṃ dattvā kuḍavañca pṛthag ghṛtāt ..
     tailāt sapippalīcūrṇāt siddhaśīte camākṣikāt ..
     lihyāddve cābhaye nityamataḥ khādedrasāyanāt ..
     tadvalīpalitaṃ hanti varṇayurbalavardhanam .
     pañcakāsān kṣayaṃ kāsaṃ hikkāṃ saviṣamajvarām ..
     hanyāttathārśograhaṇīhṛdrogārucipīnasān .
     agastyavihitaṃ śreṣṭhaṃ rasāyanamidaṃ śubham ..
ityagastyaharītakī .. * ..
     śirasaḥ sadane srāve nāsāyā hṛdi tāmyati .
     kāsapratiśyāyarase dhūmaṃ vaidyaḥ prayojayet ..
     daśāṅgulonmitāṃ nāḍīṃ athavāṣṭāṅgulonmitām .
     śarāvasaṃpuṭacchidre kṛtvājṛhmāṃ vicakṣaṇaḥ ..
     vairecanaṃ mukhenaiva kāsavān dhūmamāpibet .
     tamuraḥ kevalaṃ prāptaṃ mukhenaivoddhamet punaḥ ..
     sahyasya taikṣṇyādvikṣipya śleṣmāṇamurasi sthitam .
     niṣkṛṣya śamayet kāsaṃ vātaśleṣmasamudbhavam ..

     manaḥśilālamadhukamāṃsīmusteṅgudaiḥ pibet .
     dhūmaṃ tasyānu ca kṣīraṃ sukhoṣṇaṃ saguḍaṃ pibet ..
     eṣa kāsān pṛthagdoṣasannipātodbhavān jayet .
     prasahya paryasaṃsiddhānanyairyogaśatairapi ..

     manaḥśilailāmaricakṣārāñjanakuṭannaṭaiḥ .
     vaṃśalocanaśaivālakṣaumanaktakarohiṣaiḥ ..
     pūrbakalpena dhūmo'yaṃ sānupāno vidhīyate .
     ālaṃ manaḥśilā tadvat pippalīnāgaraiḥ rāha ..
     tvagaiṅgudīvṛhatyau dve tālamūlaṃ manaḥśilā .
     kārpāsāsthyaśvagandhā ca dhūmaḥ kāsavināśanaḥ ..
paittike sa kaphe kāse vamanaṃ sarpiṣā hitam . tathā madanakāśmaryamadhūkakvathitairjalaiḥ .. yaṣṭyāhvaphalakalkairvā vidārīkṣurasāyutaiḥ . hṛtadoṣastataḥ śītaṃ madhurañca kramaṃ bhajet .. paitte tanukaphe kāse trivṛtāṃ madhurairyutām . dadyādghanakaphe tiktairvirekārthe yutāṃ bhiṣak ..
     śarkarācandanadrākṣā madhudhātrīphalotpalaiḥ .
     paittesamustamaricaḥ sakaphe saghṛto'nile ..
     mṛdvīkārdhaśataṃ triṃśat pippalīśarkarāpalam .
     lehayenmadhunā gorvā kṣīrapasya śakṛdrasam ..

     balinaṃ vamanairādau śodhayet kaphakāsinam .
     yavānnaiḥ kaṭurukṣoṣṇaiḥ kaphaghnaiścāpyupācaret ..
     pippalīkṣārikairyūṣaḥ kolatthaṃ mūlakasya ca .
     laghūnyannāni bhuñjīta rasairvā kaṭukānyitaiḥ ..
kāsamardāśvabiṭbhṛṅgarājovārtākujārasāḥ . sakṣaudrāḥ kaphakāsaghnāḥ murarasyāsitasya ca ..
     kṣatakāsābhibhūtānāṃ vṛttiḥ syāt pittakāsikī .
     kṣīrasarpirmadhuprāyā saṃsarge tu viśeṣaṇam ..
     vātapittārdite'bhyaṅgo gātrabhedeghṛtairhitaḥ .
     tailairmārutarogaghnaiḥ pīḍyamāne ca vāyunā ..
     hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ .
     sadāhaṃ kāsino raktaṃ ṣṭhīvataḥ sabale'nile .
     māṃsocitebhyaḥ kāmebhyo lāvādīnāṃ rasā hitāḥ ..

     nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ .
     dālyate kāsino yasya sadhūmānnāpibedimān ..
     dve mede madhukaṃ dve ca baletaiḥ kṣaumanaktakaiḥ .
     vartitairdhūmamāpīya jīvanīyaghṛtaṃ pibet ..

     sampūrṇarūpaṃ kṣayajaṃ durbalasya vivarjayet .
     navotthitaṃ balavataḥ pratyākhyāyācaret kriyām ..

     pitte kaphe ca saṃkṣīṇe parikṣīṇeṣu dhātuṣu .
     ghṛtaṃ karkaṭakīkṣīradvivalāsādhitaṃ pibet ..

     kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ .
     kṣatakāse'pi tāneva yathāvasthaṃ prayojayet ..

     sannipātabhavo'pyeṣa kṣayakāsaḥ sudāruṇaḥ .
     sannipātahitaṃ tasmāt sadā kāryaṃ bhiṣagjitam ..
     doṣānubalayogācca haredrogabalābalam .
     kāseṣveṣu garīyāṃsaṃ jānīyāduttarottaram ..

     iti cikitsāsthāne 22 adhyāye carakeṇoktam .. * ..
     kāsasya nidānasamprāptilakṣaṇasāṃhataṃ prāgrūpaṃ cikitsitañca yathā --
     uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ .
     kāsasyāpi ca te jñeyāstatra votpattihetavaḥ ..

     sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo'paraśca .
     pañcaprakāraḥ kathito bhiṣagbhirvivardhito yakṣmavikārakṛtsyāt ..
     bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodhogalatālulepaḥ .
     svaśabdavaiṣamyamarocako'gnisādaśca liṅgāni bhavantyamūni ..

     vṛddhatvamāsādya bhavatyatho vai yāpyantamāhurbhiṣajastu kāsam ..
     śṛṅgīvacā kaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam .
     uṣṇāmbunā hiṅguyutaṃ tu pītvābaddhāsyamapyāśu jahāti kāsam ..
     phalatrikavyoṣaviḍaṅgaśṛṅgī rosnāvacāpadmakadevakāṣṭhaiḥ .
     lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam ..
     pathyāṃ sitāmāmalakāni lājāṃ samāgadhīñcāpi vicūrṇya śuṇṭhīm .
     sarpirmadhubhyāṃ vilihītakāsī sa saindhavāṃ voṣṇajalena kṛṣṇām ..
     khādedguḍaṃ nāgarapippalībhyāṃ drākṣāñca sarpirmadhunāvalihyāt .
     drākṣāṃ sitāṃ māgadhikāñca tulyām saśṛṅgaveraṃ madhakantugāñca ..
     lihyādghṛtakṣaudrayutāṃ samāṃsāṃ sitopalāṃ vā maricāṃśayuktām .
     dhātrīkaṇābiśvasitopalāśca sañcarṇya maṇḍena pibecca dadhnā ..
     hareṇakāṃ māgadhikāñca tulyām dadhnā pibet kāsagadābhibhūtaḥ ..

     pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ śamamabhyupaiti .
     drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śrutaṃ mākṣikasaṃprayuktam ..
     nidigdhikānāgarapippalībhiḥ khādecca mudgān madhunā susiddhān .
     utkārikāṃ sarpiṣi nāgarāḍhyām paktvā samūlaistruṭikolapatraiḥ ..
     ebhirniṣeveta kṛtāñca peyām tanvīṃ suśītāṃ madhunā vimiśrām yatplīhni sarpirvihitaṃ ṣaḍaṅgam tadvātakāsaṃ jayati prasahya ..
     vidāri gandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam .
     virecanaṃ snaihikamatra coktamāsthāpanañcāpyanuvāsanañca ..
     dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtameva cātra .
     hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ sa ghṛtāstathaiva ..
     pracchardaṃnaṃ kāyaśiro virekā stathaivadhūmākabalagrahāśca .
     uṣṇāśca lehāḥ kaṭukāni hanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ vā ..

     kharjūrabhārgīmagadhāpiyālamadhūlikailāmalakaiḥ samāṃśaiḥ .
     cūrṇaṃ sitākṣaudraghṛtapragāḍhantrīn hanti kāsānupayujyamānaḥ ..

     prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya ..
     cūrṇīkṛtairgranthikacavyajīravyoṣebhakṛṣṇā ha puṣājamodaiḥ .
     viḍaṅgasindhutriphalāyamānī pāṭhāgnidhānyaiśca picupramāṇaiḥ ..
     dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailastha pacedyathāvat .
     tambhakṣayedakṣaphalapramāṇam yatheṣṭaceṣṭaṃ trisugandhi yuktam ..
     anena sarve grahaṇī vikārāḥ sa śvāsakāsasvarabhedaśoṣāḥ .
     śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ ..
     strīṇāñca bandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ ..
iti kalyāṇako guḍaḥ .. * ..
     kulīra śuktī caṭakaiṇalāvānniḥkvāthya vargairmadhuraistathānyaiḥ ..
     pacedghṛtaṃ tattu niṣevyamānam hanyāt kṣatotthaṃ kṣayajañca kāśam ..
iti suśrute uttaratantre . 52 adhyāye .. * ..
     pāradaṃ gandhakaṃ śuddhaṃ mṛtalauhañca ṭaṅkaṇam .
     rāsnā viḍaṅgatriphalā vevadārukacitrakam .
     amṛtāṃ padmakaṃ kṣaudraṃ viṣañcaiva vicūrṇayet .
     dviguñjaṃ vātakāsārtiḥ sevayedamṛtārṇavam ..
iti amṛtārṇavo rasaḥ .. * ..
     bhasmatāmrābhrakāntānāṃ kāsamatvardaco rasaiḥ .
     munijairvetasāmlena dinaṃ mardyaṃ prayatnataḥ ..
     niṣkārdhaṃ pittakāsārto bhakṣayecca dinatrayam .
     śvāsakāsāgnimāndyañca kṣayakāsaṃ nikṛntati ..
iti pittakāsāntako rasaḥ .. * ..
     suśuddhaṃ pāradaṃ gandhaṃ pratyekaṃ śuktisammitam .
     tataḥ kajjalikāṃ kṛtvā mardayecca pṛthak pṛthak ..
     viśvāgnimanthaśyonākakāśmaryaḥ pāṭalā balā .
     mustaṃ punarnadā dhātrī vṛhatīvṛṣapatrakam ..
     vidārī bahuputtrī ca eṣāṃ karṣarasaiḥ pṛthak .
     suvarṇaṃ rajataṃ tāmraṃ pratyekaṃ śāṇamānakam ..
     palamātrantu kṛṣṇābhraṃ tadardhantu śilāhvayam .
     jātīkoṣaphalaṃ māṃsī tālīśailā lavaṅgakam .
     pratyekaṃ kolamānantu vāsānīrairvimardayet .
     śoṣayitvā tataḥ paścādvidārī rasamarditaḥ ..
     triguñjāṃ tāṃ vaṭīṃ khādetpippalī madhusaṃyutām .
     nāmnā nityodayaścāyaṃ raso viṣṇuvinirmitaḥ ..
     pañca kāsānnihantyāśu cirakālasamudbhavam .
     rājayakṣmāṇamatyugramityādi bahavo guṇāḥ ..
iti nityodayo rasaḥ .. * ..
     śuddhaṃ kṛṣṇābhracūrṇadvipalaparimitaṃ śāṇamānaṃ yadanyat karpūraṃ jātikoṣaṃ sajalamibhakaṇātejapatraṃ lavaṅgam .
     māṃsītālīśacocaṃ gajakumumagadaṃdhātakīceti tulyam pathyādhātrī vibhītaṃ trikaṭurapi pṛthak tvardhaśāṇaṃ dviśāṇam ..
     elā jātīphalākhyaṃ kṣititalavidhinā śuddhagandhasya kolam kolārdhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram .
     pāṇīyenaivakāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭhyaḥ prātaḥkhādyāścatasrastadanu khalu kiyat śṛṅgaveraṃ saparṇam ..
     pāṇīyaṃ pītamante dhruvamapaharatikṣiprametān vikārān koṣṭe duṣṭāgnijātān jvaramudararujaṃrājayakṣmakṣatañca .
     kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃmehamedo vikārān hanyādāmānilotthān kaphapavanakṛtān pittarogān viśeṣān ..
     balyovṛṣyaśca yogantaruṇakaravaraḥsarvarogapraśastaḥ pathyaṃ māṃsaiśca yūṣairdhṛtaparilulitargavyadugdhañca bhūyaḥ .
     bhojyo yojyo yatheṣṭaṃ lalitalalanayādīyamāno mudā yat śṛṅgārābhreṇakāmī yuvatijanaśatābhogayogādatuṣṭaḥ ..
     varjyaṃ śākāmlamādau na ca katipayacitsvecchayā bhojyamānaḥ ..
iti śṛṅgārābhraḥ .. * ..
     jīrṇaṃ suvarṇaṃ lauhaṃ vā yadyatraiva pradīyate .
     tadāyaṃ sarvarogāṇāṃ sārvabhaumo na saṃśayaḥ ..
iti sārvabhaumo rasaḥ .. * ..
     trikaṭu triphalādhānyaṃ cavyaṃ citrakasaindhavam .
     divyauṣadhihatañcāpi sarvatulyantvayorajaḥ ..
     navaguñjāpramāṇena vaṭikāṃ kārayedbhiṣak .
     prātaḥkāle śucirbhūtvā cintayitvāmṛteśvarīm ..
     ekaikāṃ vaṭikāṃ khādet raktotpalarasaplutām .
     nīlotpalarasairvāpi kulatthasya rasena vā ..
     nihanti vividhaṃ kāsaṃ doṣatrayasamudbhavam .
     vātikaṃ paittikañcaiva garadoṣasamudbhavam .
     saraktamathavā raktaṃ kāsaśvāsasamanvitam ..
     tṛḍdāṃhabhramaśūlaghnī rucyā vahṇipradīpanī .
     balavarṇakarī vṛṣyā jīrṇajvaravināśinī ..
     iyaṃ candrāmṛtā nāmnā candranāthena nirmitā .
     vāsāguḍūcikā bhārgo mustakaṃ kaṇṭakārikā ..
     bhojanānte prakartavyā vaṭikā kāryasiddhaye ..

     iti śrīcandrāmṛtā vaṭī .. candrāmṛtaṃ lauhamityapi pāṭhaḥ .. * ..
     rasagandhakalauhānāṃ pratyekaṃ kārṣikaṃ kṣipet .
     ṭaṅgaṇasya palaṃ dattvā maricasya palārdhakam ..
     trikaṭutriphalācaṣya dhānyajīrakasaindhavam .
     pratyekaṃ tolakaṃ grāhyaṃ chāgīdugdhena peṣayet ..
     navaguñjāpramāṇena vaṭikāṃ kārayedbhiṣak .
     prātaḥkāle śucirbhūtvā cintayitvāmṛteśvarīm ..
     ekaikāṃ vaṭikāṃ khādet raktotpalarasaplutām .
     nīlotpalarasenāpi kulatthasya rasena vā ..
     nihanti vividhaṃ kāsaṃ tātaraktakaphodbhavam .
     saraktamathavā raktaṃ jvaraśvāsasamanvitam ..
     hṛcchūlaṃ pārśvaśūlañca jīrṇajvaravināśanaḥ .
     candrāmṛtaraso jāma candranāthena bhāṣitaḥ ..
iti vṛhaccandrāmṛto rasaḥ .. * ..
     iti vaidyakarasendrasārasaṃgrahe kāsarogādhikāre .. * .. * .. atha kāsapathyam ..
     svedo virecanaṃ chardirdhūmapānaṃ samāśanam .
     śāliṣaṣṭikagodhūmaśyāmākayavakodravāḥ ..
     ātmaguptā māṣamudgakulatthānāṃ rasāḥ pṛthak .
     grāmyaudakānūpadhanvamāṃsāni vividhāni ca ..
     surā purātanaṃ sarpiśchāgañcāpi payo ghṛtam .
     vāstukaṃ vāyasī śākaṃ vārtākuṃ bālamūlakam ..
     kaṇṭakārī kāsamardī jīvantī suniṣaṇṇakam .
     drākṣāvimbī mātuluṅgaṃ pauṣkaraṃ vāsakastruṭiḥ ..
     gomūtraṃ śunaṃ payyā vyobusaṣṇodakaṃ madhu .
     lājā divasanidrā ca laghūnyannāni yāni ca ..
     pathyametadyathā doṣamuktaṃ kāsagadāture ..
athāpathyamāha ..
     vastiṃ nasyamasṛṅmokṣaṃ vyāyāmaṃ dantagharṣaṇam .
     ātapaṃ duṣṭapavanaṃ rajomārganiṣevaṇam ..
     viṣṭambhīni vidāhīni rūkṣāṇi vividhāni ca .
     śakṛnmūtrodgārakāsavamiveganidhāraṇam ..
     matsyaṃ kandaṃ sarṣapañca tumbīphalamupodikām .
     duṣṭāmbu cānnapānañca viruddhānyaśanāni ca ..
     guruśītañcānnapānaṃ kāsarogī parityajet ..
iti vaidyakapathyāpathyavidhau kāsarogādhikāraḥ .. * ..) kāśatṛṇam . ityamaraṭīkāyāṃ bharataḥ .. śobhāñjanaḥ . iti śabdacandrikā ..

kāsakandaḥ, puṃ, (kāsahetuḥ kandaḥ .) kāsāluḥ . iti rājanirghaṇṭaḥ ..

kāsaghnī, strī, (kāsaṃ hanti . kāsa + han + ṭak . striyāṃ ṅīp .) kaṇṭakārī . iti śabdacandrikā .. (kaṇṭakārīśabde'syā guṇādivivaraṇaṃ jñeyam ..)

kāsajit, strī, (kāsaṃ jayatīti . kāsa + ji + kvip .) bhārgī . iti rājanirghaṇṭaḥ ..

kāsanāśinī, strī, (kāsaṃ nāśayatīti . kāsa + naśa + ṇic + ṇiniḥ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

kāsandīvaṭikā, strī, (kāsaṃ dyati nāśayatīti . do + kaḥ tato ṅīṣ . kāsandīṃ vaṭati vakti tannāmnā prakāśate ityarthaḥ . vaṭ + ṇvul . ṭāp ata itvam . kāsandīvaṭikā iti pāribhāṣikanāmnā ākhyāyate vā .) vesavāraviśeṣaḥ . goṭā kāsun iti bhāṣā . asyā guṇāḥ . hṛdyatvam . vātaśleṣmaroganāśitvam . rucyagnikāritvam . vāyumalānulomakāritvañca . iti rājavallabhaḥ ..

kāsamardaḥ, puṃ, (kāsaṃ mṛdgāti . kāsa + mṛd + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) peṣitajala miśritavastragalitavesavāraḥ . iti pākarājeśvaraḥ .. kāsundī iti khyātaḥ . gulmabhedaḥ . ityamarabharatau .. kāla kāsundā iti bhāṣā .. śeṣasya paryāyaḥ . arimardaḥ 2 kāsāriḥ 3 kāsamardakaḥ 4 kālaḥ 5 kanakaḥ 6 jaraṇaḥ 7 dīpanaḥ 8 asya guṇāḥ . tiktatvam . uṣṇatvam . madhuratvam . kaphavātājīrṇakāsapittanāśitvam . pācakatvam . kaṇṭhaśodhanatvañca . iti rājanirghaṇṭaḥ .. agnidīpanatvam . svādutvañca . iti rājavallabhaḥ .. asya patraguṇāḥ . rucikāritvam . śukravardhakatvam . kāsaviṣaraktakaphavātapittanāśitvam . madhuratvam . pācanatvam . kaṇṭhaśodhanatvam . ladhutvam . viśeṣataḥ kāsaharatvam . grāhakatvañca . iti rājanirghaṇṭaḥ ..

kāsamardanaḥ, puṃ, (kāsaṃ mṛdgāti . kāsa + mṛd + kartari lyuḥ . kāsasya mardano vā .) paṭolaḥ . iti rājanirghaṇṭaḥ ..

kāsaraḥ, puṃ, (ke jale āsarati . ā + sṛ + ac . mahiṣasya prāyeṇa jalavāsāttathātvam .) mahiṣaḥ . ityamaraḥ . 2 . 5 . 4 .. (yathā, āryāsaptaśatī 521 .
     vyāroṣaṃ māninyāstamodivaḥ kāsaraṃ kalamabhūmeḥ .
     vaddhamaliṃ ca nalinyāḥ prabhātasandhyāpasārayati ..
)

kāsāraḥ, puṃ, (kāsa + tuṣārādayaśca uṇāṃ 3 . 139 iti āran pratyayaḥ . kasya jalasya āsāro yatra vā . athavā kāsaṃ śabdaṃ ṛcchati prāpnoti jalagamanapatanādikāle . ṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) sapadmo niṣpadmo vā mahājalāśayaḥ . sarobaraḥ . ityamaraḥ . 1 . 10 . 28 .. (yathā -- gītagovinde 2 . 20 .
     durālokastokastavakanavakāśokalatikāvikāśaḥ kāsāropavanapavano'pi vyathayati ..)

kāsāriḥ, puṃ, (kāsasya ariḥ nāśakaḥ .) kāsamardaḥ . iti rājanirghaṇṭaḥ ..

kāsāluḥ, puṃ, (kāsahetuḥ kāsajanako vā āluḥ .) kandaviśeṣaḥ . kokaṇadeśe prasiddha āluviśeṣaḥ . tatparyāyaḥ . kāsakandaḥ 2 kandāluḥ 3 ālukaḥ 4 āluḥ 5 viśālapatraḥ 6 patrāluḥ 7 . asya guṇāḥ . ugratvam . kaṇḍuvātaśleṣmāmayārocakanāśitvam . svādutvam . pathyatvam . agnidīpanatvañca . iti rājanirghaṇṭaḥ ..

kāsīsaṃ, klī, (kāsīṃ kṣudrakāsaṃ syati nāśayatīti . so + kaḥ .) upadhātuviśeṣaḥ . hirākasī iti bhāṣā . (yathā suśrute sūte 36 adhyāye .
     kāsīsakadurohiṇyorjātīkandaharidrayoḥ ..) tatparyāyaḥ . dhātukāsīsam 2 khecaram 3 dhātuśekharam 4 . iti hemacandraḥ .. kesaram 5 haṃsalomaśam 6 śodhanam 7 pāṃśukāsīsam 8 śubhram 9 . asya guṇāḥ . kaṣāyatvam . śiśiratvam . viṣakuṣṭhakṛmikharjūnāśitvam cakṣurhitatvam . kāntivardhanatvañca . iti rājanirghaṇṭaḥ .. (vistṛtavivaraṇamasya kāśīśaśabde jñeyam ..)

kāsūḥ, strī, (kaśati kutsitaśabdaṃ gacchatīti . kaśa gatau + ṇit kaśipadyateḥ . uṇāṃ 1 . 87 . iti ūḥ pṛṣodarāditvāt satvam .) vikalavāk . śaktyastram . iti medinī .. (kāsate prakāśate iti kās + ū .) dīptiḥ . bhāṣā . iti śabdaratnāvalī .. rogaḥ . buddhiḥ . iti hemacandraḥ ..

kāhakā, strī, (kāhalā iti . pṛṣodarāditvāt lasya kaḥ .) kāhalāvādyam . iti dvirūpakoṣaḥ ..

kāhalaṃ, klī, (kutsitaṃ aspaṣṭamavyaktaṃ halaṃ vākyaṃ dhvanirvā yatra . vilekhanārthakasyāpi haladhātoratradhātūnāmanekārthatvāt tathātvam .) avyaktavākyam . iti hemacandraḥ ..

kāhalaḥ, puṃ, (kutsitaṃ yathā syāt tathā halati . likhati nakhairbhūmimiti śeṣaḥ . hala + ac . koḥ kādeśaḥ .) kukkuṭaḥ . śabdamātram . iti medinī .. viḍālaḥ . iti śabdamālā .. vṛhaḍḍhakkā . tatparyāyaḥ . mahānādaḥ 2 . iti hārāvalī ..

kāhalaḥ, tri, (kena jalena ahalaḥ aspṛṣṭaḥ .) śuṣkaḥ . bhṛśam . khalaḥ . iti medinī ..

kāhalā, strī, (kutsitaṃ avyaktaṃ vā halati śabdaṃ karoti . hal + ac ṭāp ca .) vādyabhāṇḍabhedaḥ . (īṣadapi na halaṃ kutsitaṃ aṅgaṃ yasyāḥ . koḥ kādeśaḥ .) apsaroviśeṣaḥ . iti medinī ..

kāhalāpuṣpaḥ, puṃ, (kāhalākṛtiriva puṣpamasyāḥ .) dhustūraḥ . iti śabdamālā ..

kāhalī, strī, (kaṃ sukhaṃ āhalati dadātīti . ā + hala + in . tato ṅīp .) taruṇī . yuvatī . iti medinī ..

kāhārakaḥ, puṃ, (kutsitaṃ śivikādikamālambya jī vanayātrāmāharati . ā + hṛ + ṇvul .) śivikāvāhakajātiḥ . kāhāra iti vehārā iti ca bhāṣā . yathā --
     tathā gāruḍikā vīrāḥ kṣurakarmopajīvakāḥ .
     vyādhāḥ kāhārakāḥ puṣṭāḥ kṛṣṇaṃ saṃvāhayanti ye ..
iti jaiminibhārate āśvamedhike parvaṇi 10 adhyāyaḥ ..

kāhī, strī, (kena vāyunā āhanyate . ā + han + ḍaḥ ṅīp . yadvā kaṃ sukhaṃ āhanti dadāti prāpayati . ā + han + antarṇijantāt ḍaḥ . ḍīp ca .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ki ra li jñāne . iti kavikalpadrumaḥ .. (hvādiṃparaṃ-sakaṃ-seṭ .) ra vaidikaḥ . li ciketi . iti durgādāsaḥ ..

kiṃ, vya, kim . iti medinī .. (yathā viṣṇupurāṇe 1 māṃśe 17 . 24 .
     na kevalaṃ tāta ! mama prajānāṃ sa brahmabhūto bhavataśca viṣṇuḥ .
     dhātā vidhātā parameśvaraśca prasīda kopaṃ kuruṣe kimartham ..
)

kiṃ, [m] tri, jijñāsārtham . ki iti bhāṣā . sarvanāmakimśabdasya klīvaliṅge rūpamidam . iti vyākaraṇam .. asyārthāntarāṇi kimśabde draṣṭavyāni .. (sarvaśabdamayatvāt viṣṇuḥ . yathā, mahābhārate 13 . 149 . 91 .
     eko naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam ..)

kiṃvadantiḥ, strī, (kiṃ + vada + jhic .) kiṃvadantī . ityamaraṭīkāyāṃ bharataḥ ..

kiṃvadantī, strī, (kim + vada + jhic ṅīṣ ca .) janaśrutiḥ . satyamasatyaṃ vā lokavādaḥ . ityamaraḥ . 1 . 6 . 7 .. (asti kilaiṣā kiṃvadantī asmākaṃ kule kālarātrikalpā vidyā nāma rākṣasī samutpatsyate . iti prabodhacandrodayanāṭakam ..)

kiṃvā, vya, (kim ca vā ca . iti dvandvasamāsaḥ .) vikalpaḥ . athavā . tatparyāyaḥ . utāho 2 yadi vā 3 yadvā 4 neti 5 . iti trikāṇḍaśeṣaḥ ..

kiṃśāruḥ, puṃ, (kiṃ kiñcit kutsitaṃ vā śṛṇātīti śṝ hiṃsāyāṃ + kiñjarayoḥ śriṇaḥ . uṇāṃ 1 . 4 . iti ñuṇ .) śasyaśūkam . śuṃyā iti bhāṣā . ityamaraḥ . 2 . 9 . 21 .. vāṇaḥ . kaṅkapakṣī . iti medinī ..

kiṃśukaḥ, puṃ, (kiñcit avayavaikadeśaḥ śuka iva śukatuṇḍābhapuṣpatvāt tathātvamiti bodhyam .) palāśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 29 .. (asya paryāyo yathā -- bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     palāśaḥ kiṃśukaḥ parṇo yajñiyo raktapuṣpakaḥ .
     kṣāraśreṣṭho vātaharo brahmavṛkṣaḥ samidvaraḥ ..
yathā goḥ rāmāyaṇe 6 . 68 . 31 .
     tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ .
     puṣpitāviva niṣpatrau yathā śālmalikiṃśukau ..
tatpuṣpādayo'pi . yathā cāṇakye 7 .
     rūpayauvanasampannā viśālakulasambhavāḥ .
     vidyāhīnāna śobhante nirgandhā iva kiṃśukāḥ ..
) vivaraṇamasyānyat palāśaśabde jñātavyam .. nandī vṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kiṃśulukaḥ, puṃ, (kiṃśuka + nipātanāt sādhuḥ .) palāśavṛkṣaviśeṣaḥ . iti śabdaratnāvalī ..

kikiḥ, puṃ, (kaka + in . pṛṣodarāditvāt āderitvam .) kikīdiviḥ . iti śabdamālā . nārikelaḥ . iti rājanirghaṇṭaḥ ..

kikidiviḥ, puṃ, (kikīti asphuṭanādena dīvyatīti . div + in .) cāṣapakṣī . iti śabdamālā ..

kikīdivaḥ, puṃ, (kikīti avyaktaśabdena dīvyati . diva + kaḥ .) cāṣapakṣī . iti śabdamālā ..

kikīdiviḥ, puṃ, (kikī iti asphuṭanādaṃ kurvan dīvyati . kṛvidhṛṣvicchavisthavi kikīdiviḥ . uṇāṃ 4 . 56 iti kvin nipātanāt siddham .) svarṇattātakaḥ . soṇācaḍā iti bhāṣā . nīlakaṇṭha iti kvacit khyātaḥ . iti bharataḥ .. tatparyāyaḥ . cāṣaḥ 2 . ityamaraḥ . 2 . 5 . 16 .. cāsaḥ 3 kikīdīviḥ 4 . iti bharataḥ .. kikī 5 diviḥ 6 . iti svāmī .. kikiḥ 7 kikidivaḥ 8 kikidīviḥ 9 . iti śabdamālā .. kikīdivaḥ 10 svarṇacūḍaḥ 11 iti jaṭādharaḥ ..

kikīdīviḥ, puṃ, (kikī ityavyaktaśabdena dīvyati krīḍati . nipātanāt dīrghatve sādhuḥ .) cāṣapakṣī . iti śabdamālā ..

kikhiḥ, strī, (khadati hinasti . khad hiṃsāyāṃ nipātanāt sādhuḥ .) laghuśṛgālaḥ . iti hemacandraḥ .. khyāṃkśeyāli iti bhāṣā ..

kikhiḥ, puṃ, (kikhiriti kutsitaśabdaṃ karoti yaḥ .) kapiḥ . iti bhūriprayogaḥ ..

kiṅkaraḥ, tri, (kiñcit karīti . divāvibhetṛ tra kiṃ yattadbahuṣvityac .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 .. (yaduktaṃ purāṇe .
     viprasya kiṅkaro bhūpo vaiśyobhūpasya bhūmipa ! .
     sarveṣāṃ kiṅkarāḥ śūdrā brāhmaṇasya viśeṣataḥ ..
)

kiṅkiṇī, strī, (kimapi kiñcid vā kaṇati . kaṇa śabde + in + ṅīp ca . pṛṣodarāt sādhuḥ .) kaṭyābharaṇaviśeṣaḥ . ghāghara iti bhāṣā . tatparyāyaḥ . kṣudraghaṇṭikā 2 . ityamaraḥ . 2 . 6 . 110 .. kaṅkaṇī 3 . iti bharata .. kiṅkaṇikā 4 ki ṅkiṇiḥ 5 . iti kecit .. kṣudraghaṇṭī 6 pratisarā 7 kiṅkiṇīkā 8 kaṅkaṇikā 9 kṣudrikā 10 . iti śabdaratnābalī .. ghargharī 11 . iti jaṭādharaḥ .. (yathā, mahābhārate 13 . 53 . 31 .
     kiṅkiṇīsvananirghoṣo yuktastoraṇakalpanaiḥ ..) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kiṅkiraṃ, klī, (kiṃ kutsitaṃ madavāri kirati vikṣipati . kṝ + kaḥ .) gajakumbhaḥ . iti sārasvataḥ ..

kiṅkiraḥ, puṃ, (kimapi anirvacanīyaṃ madhurāsphuṭaṃ kirati rauti . kiñcit kirati kṣipati cittaṃ virahiṇāṃ vā .) kokilaḥ . bhramaraḥ . ghoṭakaḥ . kāmadevaḥ . iti sārasvataḥ ..

kiṅkirā, strī, (kiñcit kutsitaṃ vā kirati śarīrāt niḥsarati . kiṃ + kṝ + kaḥ ṭāp ca .) raktam . iti sārasvataḥ ..

kiṅkirātaḥ, puṃ, (kiṅkiraṃ raktavarṇatvaṃ atati puṣpakāle nirantaraṃ prāpnoti . ata + aṇ .) aśokavṛkṣaḥ . kāmadevaḥ . śukapakṣī . kokilaḥ . iti sārasvataḥ .. raktāmlānaḥ . rāṅgā jhāṃṭī iti bhāṣā . iti jaṭādharaḥ .. puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . hemagauraḥ 2 pītakaḥ 3 pītabhadrakaḥ 4 vipralobhī 5 pītāmlānaḥ 6 ṣaṭpadānandaḥ 7 . asya guṇāḥ . kaṣāyatvam . uṣṇatvam . tiktatvam . agnidīpanatvam . kaphavāyukaṇḍuśotharaktatvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     kiṅkarāto hemagauraḥ pītakaḥ pītabhadrakaḥ .
     kiṅkirāto himastiktaḥ kaṣāyaśca haredasau ..
     kaphapittapipāsāsradāhaśoṣavamikrimīn ..
iti bhāvaprakāśaḥ ..

kiṅkirālaḥ, puṃ, (kiṅkirāya raktatvāya alati . paryāpnoti . ala + ac . kiṅkireṇa raktatvenālati vā . varvūravṛkṣaḥ . iti vaidyakam ..

kiṅkirī, [n] puṃ, (kiṅkiraṃ raktavarṇaphalamastyasmin asya vā . kiṅkira + iniḥ .) vikaṅkatavṛkṣaḥ . iti jaṭādharaḥ .. vaṃici iti bhāṣā .. (vikaṅkataśabde'syā guṇādikaṃ boddhavyam ..)

kiñca, vya, (kim ca, ca ca . dvandvasamāsaḥ .) ārambhaḥ . sākalyam . iti medinī .. avāntaram . iti jaṭādharaḥ ..

kiñcana, vya, (kim ca cana ca . mugdhabodhamate tu kimaḥ ktyantāt cit canau . iti canapratyayaḥ .) asākalyam . akārtsnyam . ityamaraḥ . 3 . 4 . 3 ..

kiñcanaḥ, puṃ, (kim + can + ac .) hastikarṇapalāśaḥ . iti śabdaratnāvalī ..

kiñcit vya, (kimca citca pāṇinimate padadvayam . mugdhabodhamate tu kimaḥ ktyantāt ciccanau . iti citpratyayaḥ .) alpam . tatparyāyaḥ . īṣat 2 manāk 3 . asākalyam . yathā . asākalye tu ciccana . ityamaraḥ . 3 . 4 . 3 .. (yathā vivekacūḍāmaṇau 11 .
     cittasya śuddhaye karma na tu vastūpalalabdhaye .
     vastusiddhirvicāreṇa na kiñcit karmakoṭibhiḥ ..
)

kiñcilikaḥ, puṃ, (kiñcit culumpati . culumpa iti sautradhātuḥ . ḍuḥ saṃjñāyāṃ kan . pṛṣodarāt ubhayatra usthāne itvam .) kiñculukaḥ . ityamaraṭīkā ..

[Page 2,126b]
kiñculukaḥ, puṃ, (kiñcit culumpati culump + ḍuḥ + saṃjñāyāṃ kan .) kīṭaviśeṣaḥ . kaṃco iti bhāṣā . tatparyāyaḥ . mahīlatā 2 gaṇḍūpadaḥ 3 . ityamaraḥ . 1 . 10 . 22 . (vāhyā yūkāḥ prasiddhāḥ syuḥ kiñcu lūkāsthathāntarāḥ .. iti hārīte cikitsitasthāne 5 adhyāye ..)

kiñjaṃ, klī, (kiñciñjalaṃ yatra . pṛṣodarāditvāt la lope sādhuḥ .) kiñjalkam . iti rājanirghaṇṭaḥ ..

kiñjalaḥ, puṃ, (kiñcit jalaṃ atra .) kiñjalkaḥ . iti śabdaratnāvalī ..

kiñjalkaṃ, klī, (kiñcit jalati . jal apavāraṇe + bāhulakāt kaḥ .) nāgakeśarapuṣpam . padmābhyantarasthaṃ keśākāraṃ karahāṭakaveṣṭhanam . kesara iti khyātam . (yathā, raghuḥ 15 . 52 .
     sa tadvaktraṃ himakliṣṭakiñjalkamiva paṅkajam .
     jyotiṣkaṇāhataśmaśru kaṇṭhanālādapātayat ..
) tatparyāyaḥ . makarandam 2 kiśaram 3 padmakeśaram 4 kiñjam 5 pītaparāgam 6 tuṅgam 7 cāmpeyakam 8 . asya guṇāḥ . madhuratvam . rūkṣatvam . kaṭutvam . āsyabraṇāpahatvam . śiśiratvam . rucyatvam . pittatṛṣṇādāhavināśitvañca . iti rājanirghaṇṭaḥ .

kiñjalkaḥ, puṃ, (kim + jala + bāhulakāt kaḥ .) keśaraḥ . ityamaraḥ . 1 . 10 . 47 .. padmakeśaraḥ . tatparyāyaguṇāḥ .
     kiñjalkaḥ keśaraḥ proktaścāmpeyaścāpi sa smṛtaḥ .
     kiñjalkaḥ śītalo rūkṣaḥ kaṣāyogrāhako'pi saḥ ..
     kaphapiṃttatṛṣādāharaktārśoviṣaśothajit .
iti bhāvaprakāśaḥ . (vaidyacakrapāṇisaṃgrahe rakta pittādhikāre dūrvādyataile vyavahāro yathā --
     dūrvāsotpalakiñjalkamañciṣṭhāsailavālukāḥ ..)

kiṭa gatau . bhayabhīṣayoḥ . iti kavikalpadrumaḥ .. (bhvāṃparaṃ--sakaṃ akañca--seṭ .) bhīṣā svato bhayotpādanā . keṭati jano vyāghro janaṃ bhīṣayatītyarthaḥ . iti durgādāsaḥ ..

kiṭiḥ, puṃ, (keṭati śatruṃ prati vegena gacchati malādīnuddiśya gacchati vā . kiṭ-gatau in igupadhāt kit ca .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..

kiṭibhaḥ, puṃ, (kiṭiriva bhāti . bhā + kaḥ .) keśakīṭaḥ . iti hemacandraḥ . ukuṇa iti bhāṣā ..

kiṭṭaṃ, klī, (keṭati lohādidhātvavayavāt nirgacchatīti . gatyarthetiktaḥ . āgamaśāstrasyānityatvāt neṭ .) malaḥ . ityamaraḥ . 6 . 2 . 65 .. (yaduktaṃ cintāmaṇau .
     dhmāyamānasya lohasya malaṃ maṇḍūramucyate .
     yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam ..
yasya kasyāpi asārāṃśe . yathā --)
     āhārasya rasaḥ sāraḥ sārahīno maladravaḥ .
     śirābhistajjalaṃ nītaṃ vastiṃ mūtratvamāpnuyāt ..
     śeṣaṃ kiṭṭañca yattasya tatpurīṣaṃ nigadyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kiṭṭavarjitaṃ, klī, (kiṭṭena malena varjitam .) śukram . iti hemacandraḥ ..

kiṭṭālaḥ, puṃ, (kiṭṭena malena alati paryāpnoti . ala + ac .) tāmrakalasaḥ . lohagūthakam iti medinī ..

kiṇaḥ, puṃ, (kaṇ gatau + ac . pṛṣodarāditvāt ata itvam .) māṃsagranthiḥ . nirgharṣaṇajavyathācihnam . iti liṅgādisaṃgrahe amarabharatau . kaḍā iti bhāṣā .. (yathā, raghuvaṃśe . 16 . 84 .
     tadetadājānuvilambinā te jyāghātarekhākiṇalāśchanena .
     bhujena rakṣāparigheṇa bhūmerupaitu yogaṃ punaraṃsalena ..
yathā ca -- vābhaṭe uttarasthāne 37 adhyāye ..
     rājakoṣātakī mūlaṃ kiṇo vā mathitodbhavaḥ ..) ghuṇaḥ . iti hārāvalī ..

kiṇiḥ, strī, (kiṇāya tannivṛttaye prabhavati . bāhulakāt in .) apāmārgaḥ . iti śabdaratnāvalī . (apāmārgaśabde'syā guṇādayo jñātavyāḥ ..)

kiṇihī, strī, (kiṇaḥ astyasmin asya vā iti iniḥ . kiṇino braṇān hanti . han + ḍaḥ gaurāditvāt ṅīṣ .) apāmārgavṛkṣaḥ . ityamaraḥ . 2 . 4 . 89 . (yatrāsya vyavahārastadyathā --
     rasaṃ śirīṣā kiṇihī pāribhadrakakembukāt .. iti vābhaṭe ttrikitsāsthāne 21 adhyāye .. asyāḥ paryāyā yathā --
     apāmārgastu śikharī hyadhaḥ śalyo mayūrakaḥ .
     markaṭī durgrahā cāpi kiṇihī kharamañjarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kiṇvaṃ, klī, (kaṇa + ulvādayaśca . uṇāṃ 4 . 95 iti sādhuḥ . yadvā aśūpruṣi laṭīti . uṇāṃ 1 . 151 . iti kvan bahulavacanāditvam .) surāvījam . (yathā, manuḥ . 8 . 326 .
     sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca ..) pāpam . iti medinī ..

kiṇvaḥ, puṃ, klī, (kaṇ + aśūpruṣīti uṇāṃ 1 . 151 . iti kvan bahulavacanāditvam .) surābījam . iti vācaspatirityamaraṭīkāyāṃ bharataḥ ..

kita saṃśaye . icchāyāṃ . vāse . ārogye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-sakañca-seṭ .) vicikitsati manaḥ saśete ityarthaḥ . ārogye cikitsatyāturaṃ vaidyaḥ . icchānivāsayostu ketatīti vopadevaḥ .. tatra tivādayo na prayujyante . iti ramānāthaḥ .. iti na vanitāmetāṃ hantuṃ mano vicikitsate . iti tu antarbhūtañyarthatayā karmakartari sanśranthagranthaityādinā yaknipedhe siddham . iti durgādāsaḥ ..

kita ra li matau . iti kavikalpadrumaḥ .. (hvādiṃparaṃ-sakaṃ-seṭ .) ra vaidikaḥ . li ciketti . iti durgādāsaḥ ..

kitavaḥ, puṃ, (kitaṃ vāyati kitena vāti vā . kita + vā + kaḥ .) akṣadevī . (yathā, manuḥ . 3 . 151 .
     jaṭilañcānadhīyānaṃ durbalaṃ kitavantathā .
     yājayanti ca ye pūgāṃstāṃśca śrāddhe na bhojayet ..
) dhustūraḥ . ityamaraḥ . 2 . 4 . 77 .. (kitavāḍaśayorvījaṃ nāgaraṃ saharītakam . cūrṇīkṛtyārdrakarasaiḥ .. iti vaidyakakaṣāyasaṃgrahe kāsādhikāre śāmbharīguḍikāyām ..) mattaḥ . vañcakaḥ . iti medinī .. (yathā, bhāgavate . 8 . 20 . 3 .
     sa cāhaṃ vittalobhena pratyācakṣe kathaṃ dvijam .
     pratiśrutya dadāmīti prāhrādiḥ kitavo yathā ..
dhūrtaḥ . yathā, āryāsaptaśatī 33 . asthirarāgaḥ kitavo mānī capalo vidūṣakastvamasi . mama sakhyāḥ patasi kare paśyāmi yathā ṛjurbhavasi ..) khalaḥ . iti śabdaratnāvalī .. (yathā mahābhārate . 1 . 1 . 156 .
     yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ ..) rocananāmagandhadravyam . iti jaṭādharaḥ rājanirghaṇṭaśca ..

kintanuḥ, puṃ, (kiṃ kutsitā tanurasya .) aṣṭapādaḥ . iti trikāṇḍaśeṣaḥ . mākaḍasā iti bhāṣā ..

kintamām, vya, (kutsitārthe kim . bahūnāṃ madhye ekasya atiśaye tamap . kimettiṅavyayeti . 5 4 . 11 . iti āmuḥ .) pṛṣṭaikatamam . iti śabdaratnāvalī .. idameṣāmatiśayena kim . iti vyākaraṇam ..

kintarāṃ, vya, (dvayormaghye ekasyātiśaye tarap āmuśca .) pṛṣṭaikataram . iti śabdaratnāvalī .. idamanayoratiśayena kim . kim śabdo'tra kutsārthaḥ . atikutsitaṃ rūpamityarthaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

kintu, vya, (kiṃ ca tu ca iti dvandvasamāsaḥ .) kimpunaḥ . prāguktiviruddhārtham . yathā --
     bhṛtyābhāve bhavati maraṇaṃ kintu sambhāvitānām . iti prācīnāḥ ..

kintughnaḥ, puṃ, vavādyekādaśakaraṇāntargataśeṣakaraṇam . iti dīpikā .. tatra jātaphalam .
     mitrāmitre naiva kiñcit viśeṣo dharmādharme tulyatā mānavasya .
     stotre vāde sarvadā prītiyuktaḥ kintughnākhye yasya nūnaṃ janiḥ syāt ..
iti koṣṭhīpradīpaḥ ..

kindhī, [n] puṃ, (kiṃ kutsitā dhīrastyasya . iniḥ .) aśvaḥ . iti trikāṇḍaśeṣaḥ ..

kinnaraḥ, puṃ, strī, (kiṃ kutsito naraḥ . aśvamukhatvā ttathātvam .) svanāmakhyātadevayoniḥ . sa tu aśvamukhatvāt kutsitanaraḥ svargagāyakaḥ tumburuprabhṛtiḥ . tatparyāyaḥ . kimpuruṣaḥ 2 turaṅgavadanaḥ 3 mayuḥ 4 . ityamaraḥ . 1 . 1 . 74 .. aśvamukhaḥ 5 gītamodī 6 hariṇanartakaḥ 7 . iti śabdaratnāvalī .. (yathā --
     rākṣasāśca pulastyasya vānarāḥ kinnarāstathā .
     yakṣāśca manujavyāghra ! puttrāstasya ca dhīmataḥ ..
iti mahābhāte . 1 . 66 . 7 ..) arhadupāsakaviśeṣaḥ .. iti hemacandraḥ ..

kinnareśaḥ, puṃ, (kinnarāṇāṃ īśo rājā .) kuveraḥ . ityamaraḥ . 1 . 1 . 72 ..

kinnareśvaraḥ, puṃ, (kinnarāṇāṃ īśvaraḥ .) kuveraḥ . iti halāyudhaḥ ..

kinnu, vya, (kiṃ ca nu ca . iti dvandvasamāsaḥ .) praśnaḥ .. (yathā heḥ rāmāyaṇe . 2 . 74 . 3 .
     kinna te'doṣayadrājā rāmo vā bhṛśadhārmikaḥ .
     yayormṛtyurvivāsaśca tvatkṛte tyulyamāgatau ..
) vitarkaḥ . (yathā śakuntalāyāṃ 1 aṅke . kinnu khalu yathā vayamasyāmevamiyamasmān prati syāt ..) sthānam . sādṛśyam . karaṇam . iti jaṭādharaḥ ..

kim, vya, (ku + bāhulakāt ḍim .) kutsā . (yathā goḥ rāmāyaṇe . 1 . 22 . 21 .
     devadānavagandharvā yakṣāḥ patagapannagāḥ .
     na śaktā rāvaṇaṃ soḍhuṃ kiṃ punarmānavā yudhi ..
) vitarkaḥ . (yathā, hitopedeśe . kimanurakto virakto vā mayi svāmīti jñāsyāmi tāvat ..) niṣedhaḥ . praśnaḥ . itimedinī ..

kim, tri, kṣepaḥ . vitarkaḥ . nindā . paripraśnaḥ . iti medinī .. (yathā, manuḥ 11 . 195 .
     praṇataṃ paripṛccheyuḥ sāmyaṃ saumyecchasīti kim .. kimapi anirvacanīyam . yathā, viṣṇupurāṇe 1 . 19 . 75 .
     tasmācca sūkṣmādiviśeṣāṇāṃ agocare yat paramātmarūpam .
     kimapyacintyaṃ tava rūpamasti tasmai namaste puruṣottamāya ..
)

kimicchakaḥ, puṃ, (kimicchasīti praśnena dānārthaṃ kāyati śabdāyate'tra . nipātanāt sādhuḥ .) vrataviśeṣaḥ . tadvivaraṇaṃ yathā -- mārkaṇḍeya uvāca .
     atha sā'vīkṣito mātā vīrā vīraprajāvatī .
     puṇye'hani samāhūya prāha puttramavīkṣitam ..
     puttrāhamabhyanujñātā tava pitrā mahātmanā .
     upavāsaṃ kariṣyāmi duṣkaro'yaṃ kimicchakaḥ ..
     sa cāyattastava pitustvayā sādhyo mayāpi vā .
     pratijñāte tvayā puttra ! tatastatra yatāmyaham ..
     dravyasyārdhaṃ mahākoṣāt tava dāsyāmyahaṃ pituḥ .
     dhanaṃ te piturāyattamanujñātāsmi tena ca ..
     kleśasādhyo mamāyattaḥ sa hi śreyo bhaviṣyati .
     sādhyo bhaviṣyo yadi te kaścidbalaparākramaiḥ ..
     sa te sādhyo'nyathā vāpi duḥkhasādhyo bhaviṣyati .
     tattvaṃ pratijñāṃ kuruṣe yadi puttrātra vai vrate ..
     tadetadahamārapmye kathyatāṃ yanmataṃ tava .
     avīkṣiduvāca .
     vittaṃ me piturāyattaṃ mameśatvaṃ na tatra vai .
     yanmaccharīraniṣpādyaṃ tat kariṣye tvayoditam ..
     kimicchakaṃ vrataṃ mātarniścitya bhava nirvyathā .
     rājñā pitrābhyanujñātaṃ yadi vitteśvareṇa me ..
     mārkaṇḍeya uvāca .
     tataḥ sā rājamahiṣī tadvrataṃ samupoṣitā .
     yathoktaṃ sā'karot pūjāṃ rājarājasya saṃyatā ..
     nidhīnāmapyaśeṣāṇāṃ nidhipālabalasya ca .
     lakṣmyāśca parayā bhaktyā yatavākkāyamānasā ..
     vivikte tu gṛhāntaḥsthaḥ so'tha rājā karandhamaḥ .
     āsīna uktaḥ sacivairnotiśāstraviśāradaiḥ ..
     sacivā ūcuḥ .
     rājan vayaḥpariṇataṃ tavaivaṃ śāsato mahīm .
     ekaste tanayo'vīkṣit tyaktadāraparigrahaḥ ..
     aputtraḥ sa vane niṣṭhāṃ yadā bhūpa ! gamiṣyati .
     tadāripakṣaṃ pṛthivī niścitaṃ tava yāsyati ..
     vaṃśakṣayaste bhavitā pitṛpiṇḍodakakṣayaḥ .
     etanmahatte vivaraṃ kriyā hānyā bhaviṣyati ..
     tasmāt kuru tathā bhūpa ! yathā te tanayaḥ punaḥ .
     karoti satataṃ buddhiṃ pitṝṇāmupakāriṇīm ..
     śrīmārkaṇḍeya uvāca .
     etasminnantare śabdaṃ śuśrāva jagatīpatiḥ .
     purohitasya vīrāyā gadato'rthijanaṃ prati ..
     kaḥ kimicchati duḥsādhyaṃ kasya kiṃ sādhyatāmiti .
     karandhamasya mahiṣī kimicchakamupoṣitā .
     rājaputtro'pyavīkṣittu śrutvā paurohitaṃ vacaḥ .
     pratyuvācārthinaḥ sarvān rājadvāramupāgatān ..
     mayā sādhyaṃ śarīreṇa yasya kiñcit bravītu saḥ .
     mama mātā mahābhāgā kimicchakamupoṣitā ..
     śṛṇvantu me'rthinaḥ sarve pratijñātaṃ mayātra ca .
     kimicchatha dadāmyeṣa kriyamāṇe kimicchake ..
     mārkaṇḍeya uvāca .
     tato rājā niśamyaitat vākyaṃ puttramukhāccyutam .
     samupetyābravīt puttramahamarthī prayaccha me ..
     avīkṣiduvāca .
     dātavyaṃ yanmayā tāta ! bhavate tadbravīhi mām .
     kartavyaṃ duṣkaraṃ vā te sādhyaṃ duḥsādhyameva ca ..
     rājovāca .
     yadi satyapratijñastvaṃ dadāsi ca kimicchakam .
     pauttrasya darśaya mukhaṃ mamotsaṅgagatasya tat ..
     avīkṣiduvāca .
     ahaṃ tavaiva tanayo brahmacaryañca me nṛpa ! .
     na me puttro'sti pauttrasya darśayāmi kathaṃ mukham ..
     rājovāca .
     pāpāya brahmacaryaṃ te yadidaṃ dhāryate tvayā .
     tasmāttvaṃ mocayātmānaṃ mama pauttraṃ pradarśaya ..
     avīkṣiduvāca .
     viramāsmānmahārāja ! yadanyattat samādiśa .
     vairāgyeṇa mayā tyaktaḥ strīsambhogastathā rasaḥ ..
     rājovāca .
     bahubhiryudhyamānasya na dṛṣṭo vairibhirjayaḥ .
     tatrāpi yadi vairāgyamupaiṣi tadapaṇḍitaḥ ..
     kiṃ vā no bahunoktena brahmacaryaṃ parityaja .
     mātustvamicchayā vaktraṃ pauttramya mama darśaya ..
     bhārkaṇḍeya uvāca .
     yadā sa bahuśastena proktaḥ pattreṇa pārthivaḥ .
     nānyat prārthayate kiñcit tadā puttro'brīt punaḥ ..
     dattvā kimicchakaṃ tubhyaṃ prāpto'haṃ tāta ! saṅkaṭam .
     tat kariṣyāmi nirlajjobhūyo dāraparigraham ..
     striyāḥ samakṣaṃ vijitaḥ patito dharaṇītale .
     strīpatirbhavitā bhūyastātaitadatiduṣkaram ..
     tathāpi kiṃ karomyeṣa satyapāśavaśaṅgataḥ .
     kariṣyāmi yathāttha tvaṃ bhujyatāṃ nijaśāsanam ..
iti śrīmārkaṇḍeyapurāṇe avīkṣiccaritanāmādhyāyaḥ ..

kimu, vya, (kim ca uca iti dvandvasamāsaḥ .) sambhāvanā . vimarṣaḥ . iti medinī .. (yathā -- nirvāṇadīpe kimutailadānaṃ iti śiṣṭoktiḥ ..)

kimuta, vya, (kim ca ut ca iti dvandvasamāsaḥ .) praśnaḥ . vitarkaḥ . vikalpaḥ . atiśayaḥ . iti medinī ..

kimpacaḥ, tri, (kiṃ kutsitaṃ atithyādibhyo'pradāya kevalaṃ svodaramātrapūraṇāyaiva pacatīti . kim + pac + ac .) kimpacānaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kimpacānaḥ, tri, (kiṃ kutsitaṃ kasmaicidapi na dattvā kevalaṃ ātmārthaṃ pacatīti . pac + ānac .) kṛpaṇaḥ . ityamaraḥ . 3 . 1 . 48 ..

kimpākaḥ, tri, (kiṃ kathamapi pākaḥ śikṣāprakāro yasya .) mātṛśāsitaḥ . iti jaṭādharaḥ ..

kimpākaḥ, puṃ, (kutsitaḥ pākaḥ pariṇāmo yasya .) mahākālalatā . iti ratnamālā . mākāla iti bhāṣā .. (yathā, heḥ rāmāyaṇe 2 . 66 . 6 .
     na lubdho budhyate doṣān kimpākamiva bhakṣayan .. mahākālaśabde'sya vivaraṇaṃ boddhavyam ..)

kimpuruṣaḥ, puṃ, (kutsitaḥ puruṣaḥ .) kinnaraḥ . ityamaraḥ . 1 . 1 . 74 . (yathā, kumāre 3 . 38 .
     puṣpāsavāghūrṇitanetraśobhi priyāsukhaṃ kimpuruṣaścucumbe ..) lokabhedaḥ . iti medinī .. (agnidhrasya navaputtrāṇāmekaḥ . yathā, viṣṇupurāṇe 2 . 1 . 16, 19 .
     jambudvīpeśvaro yastu āgnīdhro munisattama ! .
     tasya puttrā babhūvuste prajāpatisamā nava ..
     nābhiḥ kimpuruṣaścaiva harivarṣa ilāvṛtaḥ ..

     hemakūṭaṃ tathā varṣaṃ dadau kimpuruṣāya saḥ .. kiṃpuruṣa iti saṃjñā yasya varṣasya .) jambūdvīpasya navakhaṇḍāntargataṃ himācalahemakūṭayormadhyavarti varṣam . iti śrībhāgavatam .. kutsitapuruṣaḥ . iti byutpattilabdho'rthaḥ ..

kimpuruṣeśvaraḥ, puṃ, (kimpuruṣāṇāṃ īśvaraḥ śāstā rājā vā .) kuveraḥ . iti hemacandraḥ ..

kimpūruṣaṃ, klī, (kimpūruṣa ityākhyā yasya varṣasya .) kimpuruṣavarṣam . iti trikāṇḍaśeṣaḥ ..

kimbharā, strī, (kiñcit bibharti . kim + bhṛ + ac .) nalīnāmagandhadravyam . iti śabdacandrikā ..

kiyat, tri, kimparimāṇamasya (kimidaṃbhyāṃ vo ghaḥ . 5 . 2 . 40 . iti vatup . kimaḥ kyādeśaḥ . vasya ghaḥ .) kiyat parimāṇam .. kato iti bhāṣā ..
     (gantavyamasti kiyadityasakṛdbrūvāṇā .. iti sāhityadarpaṇam ..)

kiyadetikā, strī, utsāhaḥ . udyogaḥ . iti hemacandraḥ ..

kiyāhaḥ, puṃ, (kiyān raktavarṇaḥ hayaḥ . pṛṣodarāditvāt nipātanāt sādhuḥ .) raktavarṇaghoṭakaḥ . iti hemacandraḥ ..

kiraḥ, puṃ, (kirati vikṣipati malopalakṣitasthalam . kṝ + kaḥ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..

kirakaḥ, puṃ, (kirati likhatīti . kṝ + ṇvul .) lekhakaḥ . iti trikāṇḍaśeṣaḥ ..

kiraṇaḥ, puṃ, (kīryante vikṣipyante raśmayaḥ asmāt kvṝpṝvṛjimandinidhāñaḥ kyuḥ . uṇāṃ 2 . 81 . iti kyuḥ .) sūryaḥ . iti hemacandraḥ .. (kīryate paritaḥ kṣipyate'sau . kṝ + karmaṇi kyuḥ .) sūryaraśmiriti bhagīrathamādhavyau .. candrasūryayoraśmiriti rāyamukuṭaḥ .. ratnaraśmau gabhastiśabdaprayogāt sāmānyaraśmiḥ . tathā ca bhaṭṭiḥ . 1 . 6 .
     ūrdhasphuradratnagabhastibhiryā . iti mañjarī . ityamaraṭīkāsārasundarī .. tatparyāyaḥ . asraḥ 2 mayūkhaḥ 3 aṃśuḥ 4 gabhastiḥ 5 ghṛṇiḥ 6 dhṛṣṇiḥ 7 bhānuḥ 8 karaḥ 9 marīciḥ 10 dīdhitiḥ 11 . ityamaraḥ . 1 . 4 . 33 .. tviṭ 12 dyutiḥ 13 ābhā 14 prabhā 15 vibhā 16 ruk 17 ruciḥ 18 bhāḥ 19 chaviḥ 20 dīptiḥ 21 raśmiḥ 22 abhīṣuḥ 22 mahaḥ 24 jyotiḥ 25 sahaḥ 26 rociḥ 27 śociḥ 28 tviṣā 29 pṛśniḥ 30 prakāśaḥ 31 ātapaḥ 32 dyotaḥ 33 . iti śabdaratnāvalī .. pādaḥ 34 ālokaḥ 35 vasuḥ 36 ṛṣiḥ 37 bhāmaḥ 38 gharmaḥ 39 lokaḥ 40 arciḥ 41 bhāsaḥ 42 vīciḥ 43 hetiḥ 44 dhāma 45 varcaḥ 46 śuṣma 47 tejaḥ 48 ojaḥ 49 . iti jaṭādharaḥ .. (yathā, raghuvaṃśe 5 . 74 .
     bhavati viralabhaktirmlānapuṣpopahāraḥ svakiraṇapariveṣodbhedaśūnyāḥ pradīpāḥ ..)

kiraṇamālī, [n] puṃ, (kiraṇāṇāṃ mālā astyasya . kiraṇamālā + iniḥ .) sūryaḥ . iti hārāvalī ..

kirātaḥ, puṃ, (kiraṃ avaskārādernikṣepasthānabhūmiṃ atati satataṃ aṭatīti . ata + aṇ . yadvā kiraṃ śūkarādikaṃ atati hinastīti . ac .) mlecchabhedaḥ .. (niṣādaḥ . yathā, kirāte 12 . 55 .
     kacchānte surasarito nidhāya senābhanvītaḥ sa katipayaiḥ kirātavaryaiḥ ..) bhūnimbaḥ . (yathā, śārṅgadhare madhyakhaṇḍe 2 aḥ . 17 śloke .
     parpaṭābdāmṛtāviśvakirātaiḥ sādhitaṃ jalam .
     pañjabhadramidaṃ jñeyaṃ vātapittajvarāpaham ..
) alpatanuḥ . iti medinī .. ghoṭakarakṣakaḥ . iti sārasvataḥ ..

kirātakaḥ, puṃ, (kirāta eva . svārthe kan .) bhūnimbaḥ iti rājanirghaṇṭaḥ ..

kirātatiktaḥ, puṃ, (kirātaḥ bhūnimbastadvat tiktaḥ .) vṛkṣaviśeṣaḥ . cirātā iti bhāṣā . tatparyāyaḥ . bhūnimbaḥ 2 anāryatiktaḥ 3 . ityamaraḥ . 2 . 4 . 143 .. kairātam 4 kāṇḍatiktakaḥ 5 . iti ratnamālā .. kirātakaḥ 6 iti jaṭādharaḥ .. ciratiktaḥ 7 cirātiktaḥ 8 tiktakaḥ 9 sutiktakaḥ 10 . iti śabdaratnāvalī .. kaṭutiktaḥ 11 rāmasenakaḥ 12 .. asya guṇāḥ . vāyuvṛddhikāritvam . rūkṣatvam . kaphapittajvaranāśitvañca . iti rājavallabhaḥ ..
     kirātako'nyo naipālaḥ sārdhatikto jjvarāntakaḥ .
     kirātaḥ sārako rūkṣaḥ śītalastiktako laghuḥ ..
     sannipātajvaraśvāsakaphapittāsradāhanut .
     kāśaśoṣatṛṣākuṣṭhañvaravraṇakṛmipraṇut ..
iti bhāvaprakāśaḥ .. rājanirghaṇṭoktaguṇaparyāyau bhūnimbaśabde draṣṭavyau .. (kirātatiktamamṛtāṃ drākṣāmāmalakīṃ śaṭhī . niṣkvāthya pittānilaje kvāthantaṃ saguḍaṃ pibet .. iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..)

kirātāśī, [n] puṃ, (kirātān niṣādān aśnātīti . aśa bhojane + ṇiniḥ .) garuḍaḥ . iti śabdaratnāvalī .. (asya vivaraṇaṃ yathā mahābhārate 1 . 28 adhyāye .
     ittyukto garuḍaḥ sarpaistato mātaramabravīt .
     gacchāmyamṛtamāhartuṃ bhakṣyamicchāmi veditum ..
     vinatovāca .
     samudrakukṣyāvekānte niṣādālayamuttamam .
     niṣādānāṃ sahasnāṇi tān bhuktvā'mṛtamānaya .
     naca te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathañcana ..
)

kirātiḥ, strī, (kireṇa samantāt jalakṣepeṇa atati gacchatīti . ata + in .) gaṅgā . iti jaṭādharaḥ ..

kirātinī, strī, (kirātadeśa utpattisthānatvenāstyasyāḥ . iniḥ . ṅīp .) jaṭāmāṃsī . iti śabdaratnāvalī .. (jaṭāmāṃsīśabde'syā guṇādiviṣayo jñeyaḥ ..)

kirātī, strī, (kirāti + vā ṅīṣ .) durgā . gaṅgā kuṭṭinī . iti medinī .. svargagaṅgā . iti śabdamālā ..

kiriḥ, puṃ, (kirati samalabhūmim . kṝgṝśṝpṝ kuṭibhidicchidibhyaḥ . uṇāṃ 4 . 142 . iti ipratyayaḥ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..

kiriṭi, klī, (kiriṇā śūkareṇa ṭalyate viklavyate . ṭala viklave + ḍiḥ .) hintālaphalam . iti trikāṇḍaśeṣaḥ ..

kirīṭaḥ, puṃ klī, (kirati kīryate'nena vā . kṝtṝkṛṣibhyaḥ kīṭan . uṇāṃ 4 . 184 iti kīṭan .) mukuṭaḥ . ityamaraḥ . 2 . 6 . 102 ..

kirīṭī, [n] puṃ, (kirīṭo'styasya . kirīṭa + iniḥ .) arjunaḥ . iti trikāṇḍaśeṣaḥ . (yathā, mahābhārate . 4 . 42 . 17 ..
     purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ .
     kirīṭaṃ murdhni sūryāmaṃ tenāhurmāṃ kirīṭinam ..
) kirīṭayukte tri .. (yathā bhagavadgītāyāṃ 11 . 17 .
     kirīṭinaṃ gadinaṃ cakriṇañca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam ..)

kirmī, strī, (kṝ + ki + nipātanāt muṭ . tato ṅīp .) palālaḥ . gṛham . svarṇaputtalikā . iti medinī .. lohaputtalikā . iti viśvaḥ ..

kirmīraḥ, puṃ, (kṝ + gambhīrāditvāt īran nipātanāt sādhuḥ .) nāgaraṅgavṛkṣaḥ . rākṣasaviśeṣaḥ . (yathā mahābhārate 3 . 11 . 22 .
     pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram .
     ahaṃ vakasya vai bhrātā kirmīra iti viśrutaḥ ..
) karvūravarṇaḥ . iti medinī .. tadvarṇayukte tri . ityamaraḥ . 1 . 5 . 17 ..

kirmīrajit, puṃ, (kirmīraṃ jitavān . ji + bhūte kvip .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ .. (kirmīravadhakathā mahābhārate 3 . 11 adhyāye uktā . tadyathā --
     pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram .
     ahaṃ vakasya vai bhrātā kirmīra iti viśrutaḥ ..
     vane'smin kāmyake śūnye nivasāmi gatajvaraḥ .
     yudhi nirjitya puruṣānāhāraṃ nityamācaran ..
     ke yūyamabhisaṃprāptā bhakṣyabhūtā mamāntikam .
     yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ ..
vaiśampāyana uvāca .
     yudhiṣṭhirastu tacchrutvā vacastasya durātmanaḥ .
     ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata ! ..

     kirmīrastvabravīdenaṃ diṣṭyā devairidaṃ mama .
     upapāditamadyeha cirakālānmanogatam ..
     bhīmasenavadhārthaṃ hi nityamabhyudyatāyudhaḥ .
     carāmi pṛthivīṃ kṛtsnāṃ nainañcāsādayāmyaham ..
     so'yamāsādito diṣṭyā bhrātṛhā kāṅkṣitaściram .
     anena hi mama bhrātā vako vinihataḥ priyaḥ ..
     vetrakīyagṛhe rājan ! brāhmaṇacchadmarūpiṇā .
     vidyābalamupāśritya na hyastyasyaurasaṃ balam ..

     yadi tena purā mukto bhīmaseno vakena vai .
     adyainaṃ bhakṣayiṣyāmi paśyataste yudhiṣṭhira ! ..

     evamuktastu dharmātmā satyasandho yudhiṣṭhiraḥ .
     naitadastīti saṃkruddho bhartsayāmāsa rākṣasam ..
     tato mīmo mahābāhurārulya tarasā drumam .
     daśavyāmamathodviddhaṃ niṣpatramakarottadā ..

     kirmīraścāpi sahasā vṛkṣamutpāṭya pāṇḍavam .
     daṇḍapāṇiriva kruddhaḥ samaye pratyadhāvata ..

     tāvanyonyaṃ samāśliṣya prakarṣantau parasparam .
     ubhāvapi cakāśete praṣṭaddhau vṛṣabhāviva ..
     tayorāsītsutumulaḥ saṃprahāraḥ sudāruṇaḥ .
     nakhadaṃṣṭrāyudhavatorvyāghrayoriva dīptayoḥ ..

     tayorbhujaviniṣpeṣādubhayorbalinostadā .
     śabdaḥ samabhavadghoro veṇusphoṭasamo yudhi ..
     athainamākṣipya balādgṛhya madhye vṛkodaraḥ .
     dhūnayāmāsa vegena vāyuścaṇḍa iva drumam ..
     sa bhīmena parāmṛṣṭo durbalo balinā raṇe .
     vyaspandata yathā prāṇaṃ vicakarṣa ca pāṇḍavam ..
     tata enaṃ pariśrāntamupalakṣya vṛkodaraḥ .
     yoktrayāmāsa bāhubhyāṃ paśuṃ rasanayā yathā ..
     vinadantaṃ mahānādaṃ bhinnabherīsvanaṃ balī .
     bhrāmayāmāsa suciraṃ viṣphurantamacetanam ..
     taṃ visīdantamājñāya rākṣasaṃ pāṇḍunandanaḥ .
     pragṛhya tarasā dorbhyāṃ paśumāramamārayat ..
     atha jarjarasarvāṅgaṃ vyāviddhanayanāmbaram .
     bhūtale bhrāmayāmāsa vākyañcedamuvāca ha ..
     hiḍimbavakayoḥ pāpa ! na tvamaśrupramārjanam .
     kariṣyasi gataścāpi yamasya sadanaṃ prati ..
     ityevamuktvā puruṣapravīrastaṃ rākṣasaṃ krodhaparītacetāḥ .
     visrastavastrābharaṇaṃ sphurantamudbhrāntacittaṃ vyasumutsasaja .. * ..
)

kirmīratvak [c] strī, (kirmīrā citrā tvak yasya .) nāraṅgavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (nāraṅganāgaraṅgaśabdayorasyā guṇādayo bodhyāḥ ..)

kirmīrabhit [d] puṃ, (kirmīraṃ rākṣasaviśeṣaṃ bhinnavān . bhid + kvip bhūte .) bhīmasenaḥ . iti bhūriprayogaḥ .. (asya vivaraṇaṃ kirmīrajit-śabde draṣṭavyam ..)

kirmīrasūdanaḥ, puṃ, (kirmīraṃ sūdayati hantīti . sūda + ṇic + lyuḥ . kartṛvivakṣāvaśāt kvacid bhūtārthe vā .) bhīmasenaḥ . iti hemacandraḥ .. (asya vivaraṇaṃ kirmīrajicchabde draṣṭavyam ..)

kila ka nudau . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka kelayati . nudiriti ṇuda ñauś preraṇe ityasya auṇādikakipratyaye rūpam . iti durgādāsaḥ ..

kila śa śauklye . krīḍe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-akaṃ-seṭ .) śa kilati prāsādaḥ śiśurvā . kelitā . iti durgādāsaḥ ..

kila, vya, (kila + kaḥ .) vārtā . sambhāvyam . ityamaraḥ . 3 . 3 . 253 .. niścayaḥ . iti taṭṭīkāsārasundarī .. (yathā śākuntale 1 māṅke duṣmantoktiḥ .
     idaṃ kilāvyājamanoharaṃ vapustapaḥkṣamaṃ sādhayituṃ ya icchati .
     dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati ..
) anunayārtham iti medinī ..

kilakiñcitaṃ, klī, (kila alīkena kiṃ īṣat citaṃ racitam .) hāvaḥ . śṛṅgārabhāvajā kriyā . iti jaṭādharaḥ .. tasya lakṣaṇam . yathā, alaṅkārakaustubhe .
     garvā'bhilāsaruditasmitāsūyābhayakrudhām .
     saṅkarīkaraṇaṃ yat syāducyate kilakiñcitam ..
(tathā ca sāhityadarpaṇe 3 . 109 .
     smitaśuṣkaruditahasitatrāsakrodhaśramādīnām .
     sāṅkaryaṃ kilakiñcitamabhāṣṭatamasaṅgamādijāddharṣāt ..
udāharaṇaṃ tatraiva yathā --
     pāṇirodhamavirodhitavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ .
     kāminaḥ sma kurute karabhoru hāriśuṣkaruditañca sukhe'pi ..
)

kilakilā, strī, (kila + kaḥ . prakāre vīpsāyāṃ vā dvitvam . striyāṃ ṭāp .) harṣadhvaniḥ . kilakilaśabda iti yāvat . tatparyāyaḥ . harṣasvanaḥ 2 . iti trikāṇḍaśeṣaḥ .. (āsīt kilakilāśabda stasmin gacchati pārthive . iti mahābhārate 1 . 69 . 6 ..)

kilāṭaḥ, puṃ, kṣīravikṛtiḥ . iti jaṭādharaḥ .. dadhikūrcikātakrakūrcikayoḥ piṇḍaḥ . asya guṇāḥ . śītatvam . snigdhatvam . gurutvam . gaulyatvam . vṛṣyatvam . pittāpahatvañca . iti rājanirghaṇṭaḥ ..
     (naṣṭadugdhasya pakvasya piṇḍaḥ proktaḥ kilāṭakaḥ .. iti bhāvaprakāśaḥ . tathā carake sūtrasthāne . 27 adhyāye ..
     pīyūṣo moraṭañcaiva kilāṭā vividhāśca ye .
     dīptāgnīnāmanidrāṇāṃ sarva ete sukhapradāḥ ..
     guravastarpaṇā vṛṣyā vṛṃhaṇāḥ pavanāpahāḥ ..
asyotpattivivaraṇaṃ yathā bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. kilāṭakaḥ gijirī iti loke .
     apakvameva yannaṣṭhaṃ kṣīraśākaṃ hi tatpayaḥ . kṣīraśākaṃ tuṣibharā iti loke .
     dadhnā takreṇa vā naṣṭaṃ dugdhaṃ baddhaṃ suvāsasā .
     dravabhāvena sahitaṃ takrapiṇḍaḥ sa ucyate ..
     naṣṭadugdhaṃ bhavannīraṃ moraṭañjeñjaṭo'bravīt .
     peyūṣañca kilāṭaśca kṣīraśākaṃ tathaiva ca ..
     takrapiṇḍa ime vṛṣyā vṛṃhaṇā balavardhanāḥ .
     guravaḥ śleṣmalā hṛdyā vātapittavināśanāḥ ..
     dīptāgnīnāṃ vinidrāṇāṃ vidradhau cābhipūjitāḥ .
     mukhaśoṣatṛṣādāharaktapittajvarapraṇut .
)

kilāṭī, strī, (kilāṭa + gaurāditvāt ṅīṣ .) kṣīravikṛtiḥ . tatparyāyaḥ . kūrcikā 2 . iti hemacandraḥ .. (kūrcikāśabde'syā guṇaparyāyā jñātavyāḥ ..)

kilāṭī, [n] puṃ, (kilatīti . kila + kaḥ . aṭa + ṇiniḥ . tataḥ . kilaścāsau āṭī ceti karmadhārayaḥ . yadvā kilamaṭatīti .) vaṃśaḥ . iti hārāvalī .. vāṃś iti bhāṣā ..

kilāsaṃ, klī, (kilaṃ varṇaṃ asyati kṣipati vikṛtiṃ karoti iti yāvat . kila + asa + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) rogaviśeṣaḥ . chulī iti bhāṣā . tatparyāyaḥ . sidhmā 2 . ityamaraḥ . 2 . 6 . 53 .. sidhmam 3 . iti bharataḥ .. tvakpuṣpam 4 tvakpuṣpī 5 . iti hemacandraḥ ..
     (kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇañca tat .
     nirdiṣṭamaparisrāvi tridhātūdbhavasaṃśrayam ..
     vātādrukṣāruṇaṃ pittāttāmraṃ kamalapatravat .
     sadāhaṃ romavidhvaṃsi kakācchvetaṃ ghanaṃ guru ..
     sakaṇḍu ca kramādraktamāṃsamedaḥ sucādiśet .
     varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram ..
     aśuklaromābahulamasaṃsṛṣṭaṃ mitho navam .
     anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato'nyathā ..
iti vāmaṭe nidānasthāne 14 adhyāye .. asyauṣadhaṃ yathā ..
     kuṣṭhaṃ tamālapatraṃ maricaṃ samanaḥśilaṃ sakāśīśam .
     tailena yuktamucitaṃ saptāhaṃ bhājane tāmre ..
     tenāliptaṃ sidhmaṃ saptāhādvyeti tiṣṭhato gharme .
     māsānnavaṃ kilāsaṃ snānaṃ muktvā viśuddhatanoḥ ..
iti sidhmalepaḥ .. * ..
     kilāsahantā mūlānyāvalgujāni lākṣā ca .
     gopittamañjane dve pippalyaḥ kālaloharajaḥ ..
iti śvitre pralepaḥ ..
     dāruṇaṃ vāruṇaṃ śvitraṃ kilāsaṃ nāmabhistribhiḥ .
     vijñeyaṃ trividhaṃ tacca tridoṣaṃ prāyaśaśca tat ..
     doṣe raktāśrite raktaṃ tāmraṃ māsasamāśrite .
     śvetaṃ medaḥ śrite śvitraṃ gurutā cottarottaram ..
asādhyalakṣaṇamasya yathā --
     yatparasparato bhinnaṃ bahu yadraktalomavat .
     yacca varṣagaṇotpannaṃ tacchvitraṃ naiva sidhyati ..
asya nidānaṃ yathā --
     vacāṃsyatathyāni kṛtaghnabhāvo nindā bhurāṇāṃ gurudharṣaṇañca .
     pāpakriyā pūrbakṛtañca karma hetuḥ kilāsasya virodhicānnam ..
iti carake cikitsāsthāne 6 adhyāye ..)

kilāsaghnaḥ, puṃ, (kilāsaṃ hantīti . han + ṭak .) vṛkṣaviśeṣaḥ . kāṃkarola iti bhāṣā . tatparyāyaḥ . karkoṭakaḥ 2 tiktapatraḥ 3 sugandhakaḥ 4 . iti hema candraḥ .. (karkoṭakaśabde'sya guṇaparyāyā jñeyāḥ ..)

kilāsī, [n] tri, (kilāsaṃ asyāstīti iniḥ .) kilāsarogayuktaḥ . tatparyāyaḥ . sidhmalaḥ 2 . ityamaraḥ . 2 . 6 . 61 ..

kiliñcaṃ, klī, (kilyate'nena . kil + in . kiliṃ cinotīti . ci + ḍaḥ . pṛṣodarāt sādhuḥ .) sūkṣma dāru . iti jaṭādharaḥ .. kiliñcamiti ca pāṭhaḥ ..

kiliñjaḥ, puṃ, (kilito jāyate . jana + ḍaḥ . pṛṣodarāditvāt mum ca .) sūkṣmadāru . iti trikāṇḍaśeṣaḥ .. (kvacit napuṃsakatvamapi dṛśyate ..)

kiliñjakaḥ, puṃ, (kiliñja + svārthe kaḥ .) kāśādirajjuḥ . yena kusūlaṃ veṣṭyate kusūlañca marāyiriti ṭīkāntaram . tṛṇaracitaṭāṭī iti khyāta ityanye . ityamaraṭīkāyāṃ marataḥ .. tatparyāyaḥ . kaṭaḥ 2 . ityamaraḥ . 2 . 9 . 26 ..

kilimaṃ, klī, (kila + iman .) devadāru . iti śabdaratnāvalī rājanirghaṇṭaśca ..
     (maricaṃ pippalīmūlaṃ magadhāgajapippalī .
     saralaḥ kilimaṃ hiṅgu bhārgotejovatītvacau ..
iti carake kalpasthāne 7 adhyāye ..)

kilviṣaṃ, klī, (kilervuk ca . uṇāṃ 1 . 51 iti ṭiṣac vukāgamaśca .) pāpam . aparādhaḥ . ityamaraḥ . 3 . 3 . 222 .. (yathā gītāyāṃ 3 . 13 .
     yajñaśiṣṭāśinaḥ santo mucyante sarvakilviṣaiḥ ..) rogaḥ . iti medinī ..

kilvī, [n] puṃ, (kil + bhāve kvip tato'styarthe bāhulakāt viniḥ .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ ..

kiśalaṃ, klī puṃ, (kiñcit śalati . śala calane gatau vā + ac pṛṣodarāditvāt malopaḥ .) pallavaḥ . iti śabdaratnāvalī ..

kiśalayaṃ, klī puṃ, (kiñcit śalati . śala calane + bāhulakāt kayan pratyayaḥ pṛṣodarāt malopesādhuḥ .) pallavaḥ . iti śabdaratnāvalī ..
     (kulyāmbhobhiḥ pavanacapalaiḥ śākhino dhautamūlāḥ bhinno rāgaḥ kiśalayarucāmājyadhūmodgamena .. iti śākuntale 1 māṅkaḥ . atra kecit dantyasakāramapi paṭhanti ..)

kiśoraḥ, puṃ, (kiñcit śṛṇāti . śṝ hiṃsāyām . kiśorādayaśca . uṇām . 1 . 66 . iti oran . nipātanāt sādhuḥ .) aśvaśiśuḥ . (kiśoraṃ vaḍavā yathā . iti mahābhāratam ..) taila parṇyoṣadhiḥ . sūryaḥ . taruṇāvasthaḥ . sa tu ekādaśavarṣāvadhipañcadaśavarṣaparyantavayaskaḥ . iti medinī .. kaiśorāvasthāyukte vācyaliṅgo'pi .. (yathā, śrībhāgavataṭīkākṛtsvāmipādadhṛtavacanam .
     kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi .
     kaiśoramāpañcadaśāt yauvanañca tataḥ param ..
)

kiṣka ka ṅa vadhe . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) mūrdhanyopadhaḥ . ka ṅa kiṣkayate . iti durgādāsaḥ ..

kiṣkindhaḥ, puṃ, (kiṃ kiṃ dadhāti . dhā + kaḥ . pāraskārāditvāt pūrbasya kimo malopaḥ suṭ ṣatvañca nipātanāt .) oḍradeśasthaparvataviśeṣaḥ . tatparvataguhā ca . iti śabdaratnāvalī ..

kiṣkindhī, strī, (kiṣkindha + gaurāditvāt ṅīṣ .) kiṣkindhaparvataguhā . iti śabdaratnāvalī ..

kiṣkindhyaḥ, puṃ, (kiṃ kiṃ dadhātīti dhā pāraskārādisuṭi pūrbamalope ca svārthe yat pratyayena nipātanāt sādhuḥ .) svanāmakhyātaparvataḥ . iti śabdaratnāvalī ..

kiṣkindhyā, strī, (kiṣkindhya + ṭāp .) kiṣkindhyaparvataguhā . iti śabdaratnāvalī .. sā tu purāvālināmavānararājadhānyāsīt śrīrāmacandrastaṃ hatvā sugrīvāya tadrājadhānīṃ dattavān . iti rāmāyaṇam ..

kiṣkindhyādhipaḥ, puṃ, (kiṣkindhyāyā adhipaḥ .) vālināmavānararājaḥ . iti jaṭādharaḥ .. (sugrīvaḥ . iti rāmāyaṇam ..)

kiṣkuḥ, puṃ, strī, (kai + mṛgayvāditvāt kuḥ . pāraskārāditvāt suṭi ṣatve ca nipātanāt sādhuḥ .) vitastiḥ . dvādaśāṅguliparimāṇam . prakoṣṭhaḥ . kaphoṇeradhomaṇibandhaparyantaḥ . hastaḥ . iti medinī .. (yathā mahābhārate 2 . 1 . 19 .
     sarvartuguṇasampannāṃ divyarūpāṃ manoramām .
     daśakiṣkusahasrāṃ tāṃ māpayāmāsa sarvataḥ ..
) kutsite tri . iti viśvo hemacandraśca ..

kiṣkuparvā, [n] puṃ, (kiṣkumitaṃ vitastimitaṃ hastamitaṃ vā parva yasya .) ikṣuḥ . veṇuḥ . poṭagalaḥ . iti medinī . nala iti bhāṣā ..

kisalaṃ, klī puṃ, (kimīṣat salati . sala gatau + ac . pṛṣodarāditvāt malope nipātanāt sādhuḥ .) kisalayam . iti śabdaratnāvalī bharataśca ..

kisalayaṃ, klī puṃ, (kiñcit īṣat vā salati . sala + bāhulakāt kayan . pṛṣodarāt malope sādhuḥ .) pallavaḥ . ityamaraḥ . 2 . 4 . 14 .. sa tu navapatrādiyuktaśākhāgraparvaṇi navapatrastavakaḥ iti madhuḥ . iti bharataḥ .. (yathā goḥ rāmāyaṇe . 4 . 50 . 28 .
     taruṇādityasaṅkāśān raktaiḥ kisalayairvṛtān .
     jātarūpamayaiścāpi caradbhi rmatsyakacchapaiḥ ..
)

kīkaṭaḥ, puṃ, (kī śanairdrutaṃ vā kaṭati gacchati dhāvati . kī + kaṭ + ac .) ghoṭakaḥ . deśabhedaḥ . iti viśvaḥ .. (yathā śaktisaṅgamatantre .
     caraṇādriṃ samārabhya gṛdhrakūṭāntakaṃ śive ! .
     tāvat kīkaṭadeśaḥ syāt tadantarmagadho bhavet ..
vehāra iti khyātaḥ . atra buddhaḥ samajani . iti bhāgavatam . 1 . 3 . 24 .. asya kīkaṭa iti purātananāma āsīt tato jarāsandhena magadha ityākhyā pradattā .. svanāmakhyātaḥ saṅkaṭaputtraḥ . yathā, māgavate 6 . 6 . 6 .
     kakubhaḥ saṅkaṭastasya kīkaṭastanayo yataḥ ..)

kīkaṭaḥ, tri, (kī kutsitaṃ dhanābhāvāt kaṭati prakāśate . kī + kaṭ + ac .) nirdhanaḥ . (kī kutsitaṃ kaṭati varṣati dadāti arthine kārpaṇyāt iti .) kṛpaṇaḥ . iti medinī ..

kīkaṭāḥ, puṃ, (kī kutsitaṃ īṣat vā kaṭati varṣati yeṣu indraḥ . īṣadvarṣatayā taddeśānāṃ tathātvam . kī + kaṭ + adhikaraṇe ap .) deśaviśeṣaḥ . bahuvacanāntaśabdo'yam . iti medinī .. vehāra iti khyātaḥ . iti kecit .. (yathā, bhāgavate 1 . 3 . 24 ..
     tataḥ kalau saṃpravṛtte saṃmohāya suradviṣām .
     būddho nāmnāñjanasutaḥ kokaṭeṣa bhaviṣyati ..
deśo'yaṃ kutsitācāraparipūrṇaḥ . yathā, bhāgavate . 7 . 10 . 18 .
     sādhavaḥ samudācārāste pūyantya'pi kīkaṭāḥ ..)

kīkasaṃ, klī, (kī kutsitena raktādinā dehābhyantare kasati utpadyate . kī + kasa + ac .) asthi . ityamaraḥ . 2 . 6 . 68 .. (asthiśabde vivaraṇaṃ jñātavyam ..)

kīkasaḥ, puṃ, (kī kutsitaṃ yathā syāt tathā kasati . kasa gatau + ac .) kṛmijātiḥ . iti medinī .. karkaśe tri . iti śabdaratnāvalī ..

kīkasāsyaḥ, puṃ, (kīkasaṃ asthi āsye'sya .) pakṣī . iti hārāvalī ..

kīkiḥ, puṃ, (kīti śabdaṃ kāyati . kai + bāhulakāt ḍiḥ .) kikiḥ . cāṣapakṣī . ityamaraṭīkā ..

kīcakaḥ, puṃ, (cīkayati śabdāyate . cīka marṣaṇe cīkayaterādyantaviparyayaśca . uṇāṃ 5 . 36 iti vun ādyantaviparyayaśca .) anilayogāt śabdāyamānavaṃśaḥ . ityamaraḥ . 2 . 4 . 161 .. sarandhrakavaṃśaḥ . (yathā, kumāre 1 . 8 .
     yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena ..) rākṣasaviśeṣaḥ . iti śabdaratnāvalī .. daityabhedaḥ . vṛkṣaviśeṣaḥ . iti viśvaḥ .. nalaḥ . iti rājanirghaṇṭaḥ .. kekayarājaputtraḥ . sa ca virāṭarājasya śyālaḥ senāpatiśca .. (yathā mahābhārate 4 . kīcakavadhaparvaṇi 13 . 5 .
     senāpatirvirāṭasya dadarśa drupdātmajām .
     tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatāmiva .
     kīcakaḥ kāmayāmāsa kāmavāṇaprapīḍitaḥ ..
ayantu chadmaveśadhāriṇā virāṭabhavanasthena bhīmasenena hataḥ . asya vivaraṇaṃ mahābhārate 4 parvaṇi 13 adhyāyamārabhya draṣṭavyam . deśaviśeṣaḥ . tatra bahuvacanānto'yam .. yathā, mahābhārate 1 . 157 . 2 .
     matsyān trigartān pāñcālānkīcakānantareṇaca .
     ramaṇīyānvanoddeśān prekṣamāṇāḥ sarāṃsi ca ..
)

kīcakajit, puṃ, (kīcakaṃ jitavān . ji + bhūte kvip tuk ca .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ .. (purākila duṣṭātmā kīcakaḥ virāṭabhavanasthāṃ sairindhrīrūpadhāriṇīṃ draupadīmakāmayata . draupadī tu tasya kāmukasya durabhisandhiṃ vijñāya taṃ bahula kaṭūktyā nirbhartsayāmāsa . atha kīcaka evamapamānitaḥ krudhā tāṃ padā tāḍitavān . atha sābhimāninī draupadī nijaduḥkhaṃ bhīmaṃ nivedayāmāsa . bhīmastu etadākarṇya saṃjātaroṣaḥ kīcakaṃ hantuṃ mano dadhe . atha subuddhirbhīmo draupadīṃ upadideśa śvo niśāyāṃ yathā sa durātmā rājaśyālakaḥ matsyarājaśuddhāntakanyānartanaśālāyāṃ tvallobhena samupatiṣṭheta tathā''śvāsya samayo vidhīyatām . tatastvadveśena tatra saṅgato'hamenaṃ kāmārtaṃ duṣkāryasya phalaṃ anubhāvayāmi . evaṃ sthirīkṛte draupadī pūrboktamattritaṃ sthānaṃ kīcakaṃ vijñāpitavato . atha niśāyāṃ mūḍhabuddhiḥ kāmukaveśadhārī tatraiva gataḥ pracchannopaviṣṭena balīyasā bhīmena paśumāraṃ nipātitaḥ .. etadvistṛtistu mahābhārate 4 . 21 adhyāye draṣṭavyā ..)

kīcakanisūdanaḥ, puṃ, (kīcakaṃ nisūdayatīti . ni + sūda + ṇic lyuḥ .) bhīmasenaḥ . iti hemacandraḥ .. (asya vivaraṇaṃ kīcakajicchabde draṣṭavyam ..)

kīcakabhit, puṃ, (kīcakaṃ bhinnavān . bhid + kvip .) bhīmasenaḥ . iti bhūriprayogaḥ .. (asya vivaraṇaṃ kīcakajicchabde draṣṭavyam ..)

kīṭa, ka bandhe . varṇe . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) ka kīṭayati kīṭaḥ . varṇaḥ kaiścinnamanyate . iti durgādāsaḥ ..

kīṭaḥ, puṃ, (kīṭ + ac .) kṛmijātiḥ . iti śabdaratnāvalī .. (yathā manuḥ 1 . 40 .
     kṛmikīṭapataṅgāṃśca yūkāmakṣikamatkuṇam ..
     sarpāṇāmeva viṇmūtraśukrāṇḍaśavakothajāḥ .
     doṣairvyastaiḥ samastaiśva yuktāḥ kīṭāścaturvidhāḥ ..
     daṣṭasya kīṭairvāyavyaidaṃśastodarujolvaṇaḥ .
     āgneyairalpasaṃsrāvo dāharāgavisarpavān ..
     pakvapīlu phalaprakhyaḥ kharjūrasadṛśo'thavā .
     kaphādhikairmandarujaḥ pakvodumbarasannibhaḥ ..
     srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sānnipātikaiḥ .
     vegāśca sarpavacchopho vardhiṣṇurvisraraktatā ..
     śiro'kṣi gauravaṃ mūrchābhramaḥ śvāso'tivedanā .
     sarveṣāṃ karṇikāśopho jvaraḥ kaṇḍūrarocakaḥ ..
asya cikitsā yathā .
     arkasya dugdhena śirīṣavījaṃ trirbhāvitaṃ pippalīcūrṇamiśram .
     eṣo gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām ..
iti ca vābhaṭe uttaratantre 37 adhyāye .. asyauṣadhaṃ yathā ..
     jatusevyapatraguggulubhallātakakakubhapuṣpasarjarasāḥ .
     śvetā eva dhūma uragākhukīṭavastrakṛminudagryaḥ ..

     kṣīrivṛkṣatvagālepaḥ śuddhaḥ kīṭaviṣāpahaḥ .. iti carake cikitsāsthāne 25 adhyāye .. sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ . vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ .. sarvadoṣaprakṛtibhiryuktāścāpariṇāmataḥ . kīṭatve'pi sughorāste sarva eva caturvidhāḥ .. kumbhīnasastuṇḍikerī śṛṅgīśatakulīrakaḥ . ucciṭiṅgo'gnināmāca cicciṭiṅgo mayūrikā .. āvartakastathorabhrasārikā mukhavaidalau . śarāvakurdo'bhīrājī paruṣaścitraśīrṣakaḥ .. śatabāhuśca yaścāpi raktarājiḥ prakīrtitaḥ . aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ .. tairbhavantīha daṣṭānāṃ rogā vātanimittajāḥ .. * .. kauṇḍilyakaḥ kaṇabhako varaṭī patravṛścikaḥ .. vināsikā brahmaṇikā vindulo bhramarastathā . vāhyakī picciṭaḥ kumbhī varcaḥ kīṭo'rimedakaḥ .. padmakīṭo dundubhiko makaraḥ śatapādakaḥ . pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo'tha gardabhī .. klītaḥkṛmisarārī ca yaścāpyutkeśakaḥ smṛtaḥ . ete hyagniprakṛtayaścaturviṃśāḥ prakrīrtitāḥ .. tairbhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ .. * ..
     viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo'tha kokilaḥ .
     saireyakaḥ pracalako valabhaḥ kiṭimastathā ..
     sūcīmukhā kṛṣṇagodhā yaśca kāṣāyavāsikaḥ .
     kīṭagardabhakaścaiva tathātroṭaka eva ca ..
     trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ .
     tairbhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ .. * ..
     tuṅgīnāso vicilakastālako vāhakastathā .
     koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ ..
     tuṅgalābhaḥ sarṣapiko'valgulī śambukastathā .
     agnikīṭaśca ghorāḥ syurdvādaśa prāṇanāśanāḥ ..
     tairbhavantīha daṣṭānāṃ vegajñānāni sarpavat .
     tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ ..
kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ . jvarāṅgamarda romāñcavedanābhiḥ samanvitaḥ .. chardyatīsāratṛṣṇā ca dāho mohavijṛmbhikā . vepathuśvāsahikkāśca dāhaḥ śītañca dāruṇam .. piḍakopacayaḥ śopho granthayo maṇḍalāni ca . dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca .. tairbhavantīha daṣṭānāṃ yathāsvañcāpyupadravāḥ . ye'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet .. ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ . sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca .. trikaṇṭakaḥ kuṇī cāpi hastikakṣo'parājitaḥ . catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ .. tairdaṣṭasya śvayathuraṅgamardogurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati .. pratisūryaḥ piṅgabhāso bahuvarṇo mahāśirāḥ . tathā nirupamaścāpi pañcagaudherakāḥ smṛtāḥ .. tairbhavantīha daṣṭānāṃ vegajñānāni sarpavat . rujaśca vividhākārā granthayaśca sudāruṇāḥ ..
     galagolī śvetakṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhirdaṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti .. sarṣapikayā hṛdaya pīḍātisāraśca ..
     śatapadyastu paruṣā kṛṣṇā citrā kapilikā pītikā raktā śvetā agniprabhā ityaṣṭau tābhirdaṣṭe śopho vedanā dāhaśca hṛdaye . śvetāgniprabhābhyāmetadeva dāho mūrchācātimātraṃ śvetapiḍakotpattiśca ..
     maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇabho bhṛkuṭī koṭikaścetyaṣṭau tairdaṣṭasya daṃśakaṇḍūrbhavati pītapheṇāgamaśca vaktrāt . bhṛkuṭī koṭikābhyāmetadeva dāhaśchardimūrchācāti mātram ..
     viśvambharābhidaṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiścīyate śītajvarārtaśca puruṣo bhavati ..
     ahituṇḍakābhirdaṣṭe todadāhakaṇḍuśvayathavo mohaśca . kaṇḍūmakābhirdaṣṭe pītāṅgaśchardyatīsāraḥ jvarādibhirabhihanyate . śūkavṛntādibhirdaṣṭe kaṇḍūkoṭhāḥ pravardhante śūkañcātra lakṣyate ..
     pipīlikāḥ sthūlaśīrṣā sambāhikā brahmaṇikāṅgalikā kapilikā citravarṇeti ṣaṭ tābhirdaṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ ..
     makṣikāḥ kāntārikā kṛṣṇā piṅgalikā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhirdaṣṭasya dāhaśophau bhavataḥ sthālikākāṣāyībhyāmetadeva piḍakāśca sopadravā bhavanti ..
     maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tairdaṣṭasya tīvrakaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ .. nakhāvakṛṣṭe'tyarthaṃ piḍakāḥ sadāhapākā bhavanti . jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitañca .. bhavanti cātra .. godherakaḥ sthālikā ca ye ca śvetāgnisaṃprabhe . bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu .. śavamūtrapurīṣaistu saviṣairavamarṣaṇāt . syuḥ kaṇḍūdāhakoṭhāruḥ piḍakātodavedanāḥ .. prakledavāṃstathāsrāvo bhṛśaṃ sampācayettvacam .. digdhaviddhakriyāstatra yathāvadavacārayet .. nāvasannaṃ nacotsannamatisaṃrambhavedanam . daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam .. kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret .. iti suśrute kalpasthāne 8 adhyāyaḥ ..)

kīṭakaḥ, puṃ, (kīṭ + saṃjñāyāṃ alpārthe svārthe vā kan .) māgadhajātiḥ . iti dharaṇī .. kṛmijātiḥ . niṣṭhare tri . iti medinī ..

kīṭaghnaḥ, puṃ, (kīṭaṃ hanti . han + ṭak .) gandhakaḥ . iti rājanirghaṇṭaḥ .. (gandhakaśabde'sya guṇādayo boddhavyāḥ ..)

kīṭajā, strī, (kīṭebhyo jāyate . jan + ḍaḥ . ṭāp .) lākṣā . iti ratnamālā .. (lākṣāśabde 'syā guṇādikaṃ jñeyam .. kīṭasambhave, tri, . yathā mahābhārate 2 . 5 . 23 .
     aurṇañca rāṅkavañcaiva paṭṭajaṃ kīṭajantathā ..)

kīṭapādikā, strī, (kīṭāḥ pāde mūle'syāḥ . kīṭapāda + kap . ata itvaṃ ṭāpi .) haṃsapadīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kīṭamātā, strī, (kīṭānāṃ mātā iva . mūladeśāt bahulakīṭotpannatvāttathātvam .) haṃsapadīvṛkṣaḥ . iti bhāvaprakāśaḥ .. (haṃsapadīśabde 'syā guṇaparyāyā bodhyāḥ ..)

kīṭamārī, strī, (kīṭaṃ mārayati . mṛ + ṇic + aṇ . upapada māsaḥ . gaurāditvāt ṅīṣ .) haṃsapadīvṛkṣaḥ . iti rājarghaṇṭaḥ ..

kīḍeraḥ, puṃ, (kīla + erac . lasya ḍaḥ .) taṇḍulīyaśākaḥ . iti bhāvaprakāśaḥ ..

kīdṛk, [ś] tri, (kasyeva darśanamasya ka iva dṛśyate ityādi vā . kim + dṛś + kvin . idaṃ kimorīśkī . 6 . 3 . 90 . iti kyādeśaḥ .) kimprakāraḥ . iti vyākaraṇam .. (yathā naiṣadhe 1 . 137 .
     vilokayantyā rudato'tha pakṣiṇaḥ priye sa kīdṛk bhavitā tava kṣaṇaḥ ..)

kīdṛśaḥ, tri, (ka iva dṛśyate 'sau kasyeva vā darśanamasya . kim + dṛś + kaṅ .) kimprakāraḥ . iti vyākaraṇam .. (yathā, mahābhāratam ..)
     kīdṛśāḥ sādhavo viprāḥkebhyo dattaṃ mahāphalam .
     kīdṛśānāñca bhoktavyaṃ tanme brūhi pitāmaha ! ..
)

kīnāśaḥ, puṃ, (kliśnātīti . kliśū vibādhane vadhe vā .
     kliśerīccopadhāyāḥ lopaśca lo nām ca . uṇāṃ 5 . 56 .. iti kan upadhāyā ītvaṃ lalopo nāmāgamaśca .) yamaḥ . ityamaraḥ 3 . 3 . 214 .. (vidhehi kīnāśaniketanātithiṃ . māghaḥ . 1 . 73 ..) vānaraviśeṣaḥ . iti taṭṭīkāyāṃ svāmī ..

kīnāśaḥ, tri, (kliśnātīti . kliśūvivādhane vadhe ca . kliśerīccopadhāyā lopaśca lo nām ca . uṇāṃ 5 . 56 . iti kan upadhāyā ītvaṃ lalopo nāmāgamaśca .) karṣakaḥ . (yathā manuḥ 9 . 150 .
     kīnāśo govṛṣo yānamalaṅkāraśca veśma ca .
     viprasyoddhārikaṃ deyamekāṃśaśca pradhānataḥ ..
) kṣudraḥ . paśughātī . iti medinīkarahemacandrau ..

kīraṃ, klī, (kīlati badhnāti śarīram . kīla + ac . lasya raḥ .) māṃsam . iti rājanirghaṇṭaḥ ..

kīraḥ, puṃ, (kīti avyaktaṃ īrayatīti . īra + ṇic + ac .) śukapakṣī . ityamaraḥ 2 . 5 . 21 .. (yathā, naiṣadhe 2 . 15 . khagavāgiyaṃ ityato'pi kiṃ na mudaṃ dhāsyati kīragīriva ..)

kīrakaḥ, puṃ, (kīra + saṃjñāyāṃ kan .) vṛkṣabhedaḥ . kṣapaṇakaḥ . prāpaṇam . iti dharaṇī .. (śukapakṣī . iti ācāryāḥ ..)

kīravarṇakaṃ, klī, (kīrasyeva varṇo yasya . varṇa + kap .) sthauṇeyakanāmasugandhidravyam . iti rājanirghaṇṭaḥ .. (sthauṇeyakaśabde vivaraṇamasya jñātavyam .)

kīrāḥ, puṃ, (ka + īra + ṇic + ac pṛṣodarāt sādhuḥ .) kāśmīradeśaḥ . taddeśasthajanaḥ . bahuvacanānto'yaṃ bdaḥ . iti medinītrikāṇḍaśeṣau ..

kīreṣṭaḥ, puṃ, (kīrasya śukasya iṣṭaḥ priyaḥ .) āmravṛkṣaḥ . ākhoṭavṛkṣaḥ . jalamadhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kīrṇaḥ, tri, (kīryate'sau . kṝ + karmaṇi ktaḥ .) ācchannaḥ . vikṣiptaḥ . (yathā, śākuntale 1 māṅke .. grīvābhaṅgābhirāmaṃ muhuranupatati syandane dattadṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayāt bhūyasā pūrbakāyam . śaṣpairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā paśyodagraplutatvāt viyati bahutaraṃ stokamurvyāṃ prayāti ..) hiṃsitaḥ . iti medinī ..

kīrtanaṃ, klī, (kṝt + bhāve lyuṭ .) kathanam . vacanam . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye 92 . 22 .
     rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama ..)

kīrtanā, strī (kṝt + karmaṇi yuc ṭāp ca .) yaśaḥ . iti śabdaratnāvalī ..

kīrtiḥ, strī, (kṝt + ktin . yadvā, kṝt saṃśabdane hṛpiṣiruhīti uṇāṃ 4 . 118 . irādikārye in .) sukhyātiḥ . tatparyāyaḥ . yaśaḥ . samajñā 3 . ityamaraḥ 1 . 6 . 11 .. samājñā 4 samākhyā 5 samajyā 6 . iti taṭṭīkāyāṃ bharataḥ .. abhikhyā 7 ślokaḥ 8 varṇaḥ 9 . iti jaṭādharaḥ .. kīrtanā 10 . iti śabdaratnāvalī ..
     dānādiprabhavā kīrtiḥ śauryādiprabhavaṃ yaśaḥ .. iti mādhavī .. ata eva yaśaḥkīrtyorbhedasyāti darśanāt yaśaḥkīrtipravibhraṣṭo jīvannapi na jīvati iti kasyacit prayogaḥ . jīvataḥ khyātiryaśo mṛtasya khyātiḥ kīrtiriti kecittanna sādhu kīrtiste nṛpadūtiketi prayogadarśanāt . iti bharataḥ .. * .. prasādaḥ . iti medinī .. śabdaḥ . dīptiḥ . mātṛkāviśeṣaḥ . iti śabdaratnāvalī .. vistāraḥ . kardamaḥ . iti viśvaḥ ..

kīrtitaḥ, tri, (kṝt + ktaḥ .) kathitaḥ . khyātaḥ . yathā -- bhāvaprakāśe ..
     kuṣmāṇḍī tu bhṛśaṃ ladhvī karkārurapi kīrtitā ..

kīrtibhāk, [j] puṃ, (kīrtiṃ bhajate . bhaja + ṇviḥ .) droṇācāryaḥ . iti śabdaratnāvalī .. kīrtiyuktetri .. yathā -- mahābhārate 1 . 83 . 41 .
     rājyabhāk sa bhavedbrahman ! puṇyabhāk kīrtibhāk tathā ..)

kīrtimān [t] puṃ, (kīttirasyāstīti matup .) vasudevajyeṣṭhaputtraḥ . (yathā bhāgavate 9 . 24 . 53 .
     vasudevastu devakyāṃ aṣṭaputtrānajījanat .
     kīrtimantaṃ suṣeṇañca bhadrasenamudāradhīḥ .
     ṛjuṃ saṃmardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram ..
) kīrtiviśiṣṭe tri .. (yathā, heḥ rāmāyaṇe 1 . 2 . 42 .
     udāravṛttārthapadairmanoramaistadāsya rāmasya cakāra kīrtimān .
     samākṣaraiḥ ślokaśatairyaśasvino yaśaskaraṃ kāvyamudāradarśanaḥ ..
)

kīrtiśeṣaḥ, puṃ, (kīrtiḥ śeṣo yasya .) maraṇam . iti jaṭādharaḥ ..

kīla, bandhe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- sakaṃ--seṭ .) caturthasvarī . kīlati . iti durgādāsaḥ ..

kīlaḥ, puṃ strī, (kīlyate rudhyate'sau anenātra bā . kīla bandhe + karmaṇi karaṇe'dhikaraṇe ca yathāyathaṃ ghañ puṃsīti ghovā .) agniśikṣā . śaṅkuḥ . ityamaraḥ 3 . 3 . 196 .. (yathā, mahābhārate . 3 . 15 . 15 .
     parikhāścāpi kauravya ! kīlaiḥ sunicitāḥ kṛtāḥ .. tathā ca āryāsaptaśatī 374 .
     yā luptakīlabhāvaṃ yātā hṛdi vahiradṛśyāpi ..) stambhaḥ . leśaḥ . kaphoṇiḥ . iti medinī .. kaphoṇinirghātaḥ . iti viśvaḥ .. (mūḍhagarbhasya prakārabhedaḥ . yathā .. tatra ūrdhvabāhuśiraḥ pādau yo yonimukhaṃ niruṇaddhi kīla iva sa kīlaḥ .. iti suśrute nidānasthāne 8 adhyāye ..)

kīlakaḥ, puṃ, (kīlati badhnāti anena . karaṇe ghañ svārthe kaḥ .) kīlaḥ . khoṃṭā goṃja khila ityādi bhāṣā . gavāṃ gātrakaṇḍūyanārthaṃ goṣṭhe nikhātastambhaḥ . iti subhūtiḥ .. kaṇḍūyaṇārthaṃ kāṣṭham . iti kecit . bandhanakhaṇṭaḥ . iti kecit . yatra baddhā gaurduhyate saḥ . iti kecit . iti bharataḥ .. tatparyāyaḥ . śivakaḥ 2 . ityamaraḥ 2 . 9 . 83 ..

kīlasaṃsparśaḥ, puṃ, (kīlaṃ saṃspṛśati . sam + spṛś + ac .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. gāva iti bhāṣā ..

kīlā, strī puṃ, (kīla + ṭāp .) kīlaḥ . dvatyamaramedinīkarau ..

kīlālaṃ, klī, (kīlaṃ vahnijvālāṃ alati vārayatīti . kīla + al + karmaṇyaṇ . yadvā kīlāt vahniśikhāyāḥ śikhāgrahaṇenātra vahnereva grahaṇamiti dhyeyam, ataevāgneḥ sakāśāt alatiparyāpnoti utpadyate iti yāvat agnerāpaḥ iti śruteḥ . al + ac .) jalam . (yathā, śaṅkarakavikṛte ambāṣṭake 2 . kūlātigāmibhayatūlāvalijvalanakīlānijastutividhākolāhalakṣapitakālāmarī kuśalakīlālapoṣaṇanabhāḥ ..) raktam . ityamaraḥ 3 . 3 . 199 .. (aurvāgneḥ kīlaṃ ālāti . ālā + kaḥ .) amṛtam . madhu . iti śabdaratnāvalī .. (puṃ kīlāya vandhāya alati paryāpnotīti . paśuḥ ..)

kīlāladhiḥ, puṃ, (kīlālaṃ jalaṃ dhīyate'smin . dhā + kiḥ .) samudraḥ . iti śabdaratnāvalī ..

kīlālapaḥ, puṃ, (kīlālaṃ rudhiraṃ pibati . pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) rākṣasaḥ . iti śabdaratnāvalī ..

kīlitaḥ, tri, (kīlyate'sau .. kīla + karmaṇi ktaḥ .) baddhaḥ . ityamaraḥ . 3 . 1 . 42 .. (yathā, rājendrakarṇaṃpūre 30 .
     kiṃ vānyattava deva ! vellati yadi bhrūvallarīpallavaḥ so'pi kṣāmakapolakīlitakaraḥ saṃkrandanaḥ krandati ..) kīśaḥ, puṃ, (kī iti śabdaṃ īṣṭe . īś + kaḥ . yadvā kasya vāyorapatyaṃ ata iñ . kiḥ hanumān īśo yasya .) vānaraḥ . ityamaraḥ 2 . 5 . 3 .. (yathā, kāśīkhaṇḍe 42 . 31 .
     rāsabhaiḥ karabhaiḥ kīśaiḥ śyenairaśvarairvakaiḥ .. ke ākāśe īṣṭe prabhavatīti . ka + īś + kaḥ .) sūryaḥ . pakṣī . iti śabdaratnāvalī .. nagne tri . iti medinī ..

kīśaparṇaḥ, puṃ, (kīśaḥ vānaraḥ tasya lomeva parṇamasya .) apāmārgaḥ . iti śabdaratnāvalī ..

kīśaparṇī, strī, (kīśaparṇa + jātau ṅīṣ .) apāmārgaḥ . ityamaraḥ . 2 . 4 . 89 ..

ku ṅa śabde . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃseṭ .) ṅa kavate iti durgādāsaḥ ..

ku la śabde . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃseṭ .) la kauti . iti durgādāsaḥ ..

ku śi ṅa ārtasvare . iti kavikalpadrumaḥ .. (tudāṃātmaṃ-akaṃ-seṭ .) śi ṅa kuvate akuta . iti durgādāsaḥ ..

ku, vya, (ku + ḍuḥ .) pāpam . kutsā . īṣadarthaḥ . nivāraṇam . iti medinī ..

kuḥ, strī, (ku + mitāditvāt ḍuḥ .) pṛthivī . ityamaraḥ . 2 . 1 . 7 ..

kuk, ṅa ādāne . iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃsakaṃ-seṭ .) ṅa kokate . iti durgādāsaḥ ..

kukabhaṃ, klī, (kukena ādānena pānenetyarthaḥ bhātīti . bhā + kaḥ .) madyam . iti śabdacandrikā ..

kukaraḥ, triṃ, (kutsitaḥ karoḥ yasya .) kutsitahastayuktaḥ rogādinā kuñcitakaraḥ . tatparyāyaḥ . kuṇiḥ 2 . ityamaraḥ . 2 . 6 . 48 .. kūṇiḥ 3 koṇiḥ 4 . iti taṭṭīkā ..

kukīlaḥ, puṃ, (kuḥ pṛthivo tasyāḥ kīla iva .) parvataḥ . iti trikāṇḍaśeṣaḥ ..

kukuṭaḥ, puṃ, (ku īṣat kutsitaṃ yathā syāt tathā vā kuṭatīti . kuṭ + kaḥ .) sitāvaraḥ . iti rājanirghaṇṭaḥ .. suṣaṇi śāka iti bhāṣā .. (asya paryāyā yathā bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     śitivāra śitivaraḥ svastikaḥ suniṣaṇṇakaḥ .
     śrīvārakaḥ sūcipatraḥ parṇakaḥ kukuṭaḥ śikhī ..
guṇāścāsya suniṣaṇṇakaśabde jñeyāḥ ..)

kukudaḥ, puṃ, (kuku ityavyayaṃ alaḍkṛtā kanyā . tāṃ satkṛtya pātrāya dadāti yaḥ .) kūkudaḥ . satkārapūrbakālaṅkṛtakanyādānakartā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kukundaraṃ, klī, (skundyate kāminā'tra . skudi āplavane madgurādayaśceti nipātanāt sādhuḥ .) nitambasthakūpakadvayam . pṛṣṭhavaṃśādadhogartadvayam . ityamaraḥ . 2 . 6 . 79 .. kukundare iti dvivacanānto'pi prayogaḥ .. (yathā suśrute śārīrasthāne . 6 a ..
     pārśvajadhanavahirbhāge pṛṣṭhavaṃśamubhayato nātinimne kukundare nāma marmaṇī tatra sparśājñānamadhaḥkāye ceṣṭopaghātaśca ..)

kukundaraḥ, puṃ, (kuṃ bhūmiṃ darayati dārayati vā antarbhūtaṇyantāt dṝ aṇ nipātanāt vṛddhyabhāvena sādhuḥ . ku īṣat kutsitaṃ vā kundaramatra .) kukkuradruḥ . kukuraudā iti hindī bhāṣā . tatparyāyaguṇāḥ . yathā bhāvaprakāśe ..
     kukundarastāmracūḍaḥ sūkṣmapatro mṛducchadaḥ .
     kukundaraḥ kaṭustikto jvararaktakaphāpahaḥ ..
     tanmūlamārdraṃ niḥkṣiptaṃ vadane mukhaśoṣahṛt ..
(puṃliṅgo'yaṃ śabdo'pi nitambasthakūpakadvaye vartate yathā ..
     pṛṣṭhavaṃśaṃ hyubhayato yau sandhī kaṭipārśvayoḥ .
     jaghanasya vahirbhāge marmaṇī tau kukundarau ..
iti vābhaṭe śārīrasthāne . 4 adhyāye ..)

kukubhā, strī, (ku īṣat kuḥ pṛthvyadhiṣṭhātrī devatā iva bhā yasyāḥ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

kukuraḥ, puṃ, (ku kutsitaṃ kurati śabdāyate . kur + ac .) kukkuraḥ . (kuṃ pṛthivīṃ kurati svāmitvena ādattavān . kur + kaḥ . yadvā -- kukdhātoḥ madgurādayaśca . uṇāṃ 1 . 42 . iti sādhuḥ .) kṣatriyaviśeṣaḥ . ityuṇādikoṣaḥ . sa tu yaduvaṃśīyāndhakarājaputraḥ . iti śrobhāgavatam .. (yathā māghe 13 . 16 .
     pariphullagaṇḍaphalakāḥ parasparam parirebhire kukurakauravastriyaḥ ..) granthiparṇīvṛkṣaḥ . iti tri kāṇḍaśeṣaḥ ..

kukurāḥ, puṃ, (kukurāḥ svanāmakhyātāḥ kṣatriyāḥ teṣāṃ janapadaḥ .) deśaviśeṣaḥ . taddeśasthalokaśca . tatparyāyaḥ . yadavaḥ 2 daśārhāḥ 3 sātvatāḥ 4 . bahuvacanānto'yaṃ śabdaḥ . iti trikāṇḍaśeṣaḥ ..

kukūṭī, puṃ, (koḥ pṛthivyāḥ kūṭo'styasyāḥ . ac gaurāditvāt ṅīṣ .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śālmaliśabde'sya vivaraṇaṃ jñeyam ..)

kukūlaṃ, klī, (koḥ bhūmeḥ kūlaṃ . kutsitaṃ kūlaṃ vā .) śaṅkubhiḥ saṅkīrṇaṃ śvabhram . ityamaraḥ . 3 . 3 . 202 . tanutram . iti hārāvalī ..

kukūlaḥ, puṃ, (ku + ūlac kugāgamaśca .) tuṣānalaḥ . ityamaraḥ . 3 . 3 . 202 .. (śirīṣādapi mṛdvaṅgī kveyamāyatalocanā ayaṃ kvaca kukūlāgnikarkaśo madanānilaḥ . iti udbhaṭṭaḥ . kecittu kukūlāgniḥ karkaśo madanānalaḥ ityevamāhuḥ ..)

kukolaṃ, klī, (kutsitaṃ kolati . kula + ac .) kolivṛkṣaḥ . iti śabdacandrikā ..

kukkuṭaḥ, puṃ strī, (kuk + sampadāditvāt kvip . kukā ādānena kuṭatīti . kuṭa + kaḥ .) pakṣiviśeṣaḥ . kukuḍā iti bhāṣā . tatparyāyaḥ . kṛkavākuḥ 2 tāmracūḍaḥ 3 caraṇāyudhaḥ 4 . ityamaraḥ . 2 . 5 . 17 .. kālajñaḥ 5 niyoddhā 6 viṣkiraḥ 7 nakharāyudhaḥ 8 tāmraśikhī 9 . iti jaṭādharaḥ .. rātrivedaḥ 10 uṣākaraḥ 11 vṛtākṣaḥ 12 kāhalaḥ 13 . iti śabdaratnāvalī .. dakṣaḥ 14 yāmanādī 15 śikhaṇḍikaḥ 16 . tanmāṃsaguṇāḥ . (yathā, bhāvaprakāśe .
     kukkuṭo vṛṃhaṇaḥ snigdho vīryoṣṇo'nilakṛdguruḥ .
     cakṣuṣyaḥ śukrakaphakṛdbalyo rūkṣaḥ kaṣāyakaḥ ..
     āraṇyakukkuṭaḥ snigdho vṛṃhaṇaḥ śleṣmalo guruḥ .
     vātapittakṣayavamiviṣamajvaranāśanaḥ ..

     araṇyakukkuṭamāṃsaguṇāḥ . hṛdyatvam . śleṣmaharatvam . laghutvañca . iti rājanirghaṇṭaḥ .. rūkṣatvam . kaṣāyatvam . svādutvam . śītalatvañca . iti rājavallabhaḥ .. grāmyakukkuṭamāṃsaguṇāḥ . snigdhatvam . vātaharatvam . dīpanatvam .. gurutvañca . iti rājanirghaṇṭaḥ .. balakāritvam . uṣṇatvam . madhuratvañca . iti rājavallavaḥ .. * .. niṣādaputtraḥ . śūdraputtraḥ . tṛṇolkā . kukkubhapakṣī . iti medinī .. vahnikaṇaḥ . iti hemacandraḥ .. (āsanaviśeṣaḥ . yathā haṭhayogadīpikāyām . 1 . 23 .
     padmāsanantu saṃsthāpya jānūrvorantare karau .
     niveśya bhūmau saṃsthāpya vyomasthaṃ kukkaṭāsanam ..
)

kukkuṭakaḥ puṃ, (kukkuṭa + sāṃjñāyāṃ kan .) kukkubhapakṣī . iti śabdaratnāvalī .. svārthe kan pratyaye kukkuṭaśabdārtho'pyatra ..)

kukkuṭavrataṃ, klī, (kukkuṭa ityākhyaṃ vratam .) santānārthaṃ strīkartavyavratam . iti śabdamālā .. kukkuṭīvratamapi pāṭhaḥ . lalitāsaptamīvratamidam . yathā --
     bhādre māsi site pakṣe saptamyāṃ niyamena yā .
     snātvā śivaṃ lekhayitvā maṇḍale ca sahāmbikam ..
     pūjayecca tadā tasyā duṣprāpaṃ naiva vidyate ..
iti tithyāditattve bhaviṣyapurāṇam ..

kukkuṭamaṇḍapaḥ, puṃ, muktimaṇḍapaḥ . yathā, kāśīkhaṇḍe .
     tato lokāstadārabhya kathayiṣyanti sarvataḥ .
     muktimaṇḍapanāmaitadeṣa kukkuṭamaṇḍapaḥ ..


kukkuṭamastakaṃ, klī, (kukkuṭasyeva mastakaṃ śikhā yasya .) cavyam . iti rājanirghaṇṭaḥ . coṃi iti bhāṣā .. (cavyaśabde'sya guṇādayo boddhavyāḥ ..)

kukkuṭaśikhaḥ, puṃ, (kukkuṭasya śikheva śikhā yasya .) kusumbhavṛkṣaḥ . iti śabdacandrikā ..

kukkuṭābhaḥ, puṃ, (kukkuṭa iva ābhāti . ā + bhā + kaḥ .) kukkuṭatulyavarṇacaraṇasarpaviśeṣaḥ . tatparyāyaḥ . kukkuṭāhiḥ 2 . iti hemacandraḥ ..

kukkuṭāhiḥ, puṃ, (kukkuṭaḥ taccaraṇa iva ahiḥ sarpaḥ .) kukkuṭābhasarpaḥ . iti hemacandraḥ ..

kukkuṭiḥ, strī, (kukkuṭa iva ācarati . ācāre kvipi in .) dambhacaryā . iti hemacandraḥ ..

kukkuṭī, strī, (kukkuṭi + vā ṅīp .) anṛtacaryā . iti medinī .. jyeṣṭhī . iti śabdaratnāvalī .. ṭik ṭiki iti bhāṣā śālmalīvṛkṣaḥ . iti jaṭādharaḥ . (yathā, suśrute uttaratantre . 60 a° ..)
     kukkuṭī sarpagandhāśca tathākāṇaviṣāṇike .. yoṣidviśeṣaḥ . iti cintāmaṇiḥ ..)

kukkuṭīvrataṃ, klī, (kukkuṭī iti saṃjñakaṃ vrataṃ niya maviśeṣaḥ .) bhādraśuklasaptamīkartavyaniyamaviśeṣaḥ . tadvivaraṇaṃ lalitāsaptamīśabde draṣṭavyam ..

kukkubhaḥ, puṃ, (kukkuśabdaṃ bhāṣate . bhāṣ + bāhulakāt ḍaḥ . yadvā kuk ityavyaktaṃ kauti śabdāyate . ku + bāhulakāt bhak .) pakṣiviśeṣaḥ . ityamaraḥ . 2 . 5 . 35 . pātkukā iti bhāṣā ..

kukkuraṃ klī, granthiparṇam . ityamaraḥ . 2 . 4 . 132 . gāṃṭhiyālā iti bhāṣā .. (asya paryāyā yathā --
     sthauṇeyakaṃ vahirvaṃha śuṣkavarhañca kukkuram .
     śīrṇaroma śukañcāpi śukapuṣpaṃ śukacchadam ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .. guṇāścāsya sthauṇeyakaśabde jñeyāḥ ..)

kukkuraḥ, puṃ, (kokate ādatte iti . kuk + kvip . kuk yatkiñcidapi gṛhṇantaṃ janaṃ dṛṣṭvā kurati śabdāyate . kura + kaḥ .) jantuviśeṣaḥ . kukura iti bhāṣā .. tatparyāyaḥ . kauleyakaḥ 2 sārameyaḥ 3 mṛgadaṃśakaḥ 4 śunakaḥ 5 bhaṣakaḥ 6 śvā 7 . ityamaraḥ . 2 . 10 . 21 .. kukkuraḥ 8 śunaḥ 9 śuniḥ 10 śvānaḥ 11 . iti taṭṭīkā .. bhaṣaṇaḥ 12 bhallūkaḥ 13 vakralāṅgūlaḥ 14 vṛkāriḥ 15 rātrijāgaraḥ 16 kāleyakaḥ 17 grāmyamṛgaḥ 18 mṛgāriḥ 19 śūraḥ 20 śayāluḥ 21 . iti rājanirghaṇṭaḥ .. tasya guṇāḥ .
     bahvāśī svalpasantuṣṭaḥ sunidraḥ śīghracetanaḥ .
     prabhubhaktaśca śūraśca ṣaḍete ca śuno guṇāḥ ..
iti cāṇakyam .. tasya parīkṣā yathā . mṛgayārthaṃ śākunārthaṃ kautukārthimahīkṣitā . śvānaḥ poṣyāstatasteṣāmatra vakṣyāmi lakṣaṇam .. guṇajātiprabhedena śuno bhedo hyanekadhā . tadyathā . sāttvikā rājasāścaiva tāmasāśca tridhāmatāḥ .. aśrāntā aparikṣīṇāḥ pavitrāḥ svalpabhojinaḥ . śvānaste sāttvikāḥ proktā dṛśyanteca kvacit kvacit .. 1 kruddhā bahubhujo dīrghā guruvakṣastanūdarāḥ . jāṅgalasthā jāṅghikāśca śvānaste rājasā matāḥ .. 2 alpaśrameṇa ye śrāntā lalajjihvā gurūdarāḥ . śvānaste tāmasā jñeyāḥ sandhyāvanasamāśrayāḥ .. 3 brahmādijātibhedena caturdhā sarva eva hi . śubhrā dīrghā stabdhakarṇā laghupucchāstanūdarāḥ .. suśuktakharadantāśca śvānaste brahmajātayaḥ .. 1 raktāṅgāstanulomāno lalatkarṇāstanūdarāḥ .. dīrghā dīrghā nakharadāḥ śvānaste kṣattrajātayaḥ . 2 ye pītavarṇā mṛdavastanulomāna eva ca .. kruddhā kruddhā lalajjihvāste śvāno vaiśyajātayaḥ .. 3 kṛṣṇavarṇāstanumukhā dīrgharomāṇa eva ca .. akruddhāḥ śramayuktāśca te śvānaḥ śūdrajātayaḥ .. 4 laghupramāṇāstu gurūdarā ye ye'medhyabhakṣā bahuputtrakāśca . pravṛddhapucchā laghusūkṣmadantā stecāntyajāḥ kukku rajātayaḥ syuḥ .. 5 .. dvijāticihnasaṃsargāt dvijātiḥ śvā bhayāvahaḥ . lakṣaṇatrayasambandhāt trijātirdhananāśanaḥ .. bhojo'pi . dvijātirvā trijātirvā vijātiḥśvāmahībhṛtām . bhayaṃ dhanakṣayaṃ śokaṃ vidadhāti yathākramam .. iti bhojarājakṛtayuktikalpataruḥ .. (muniviśeṣaḥ . yathā mahābhārate . 2 . 4 . 17 .
     kukkuro veṇujaṅgho'tha kālāpaḥ kaṭha eva ca .
     munayo dharmavidvāṃso dhṛtātmāno jitendriyāḥ ..
)

kukkuradruḥ, puṃ, (kukkuraḥ kukkuragandhopalakṣitaḥ drurvṛkṣaḥ .) vṛkṣaviśeṣaḥ . kukuraśoṃkā iti bhāṣā . tatparyāyaḥ . tāmracūḍaḥ 2 sūkṣmapatraḥ 3 mṛducchadaḥ 4 . asya guṇāḥ . kaṭutvam . tiktatvam . jvararaktakaphanāśitvañca . iti madanavinodaḥ ..
     tanmūlamārdraṃ nikṣiptaṃ vadane mukhaśoṣahṛt .. iti bhāprakāśaḥ ..

kukkurī, strī, (kukkura + striyāṃ jātitvāt ṅīṣ .) kukkurastrī . kuttī iti bhāṣā . tatparyāyaḥ . saramā 2 śvānī 3 sārameyī 4 śunī 5 bhaṣī 6 . iti śabdaratnāvalī ..

kukkuvāk, puṃ, (kukkurasya vāk śabda iva śabdoyasya .) sāraṅgamṛgaḥ . iti rājanirghaṇṭaḥ ..

kukṣaḥ, puṃ, (kuṣaniṣkarṣe + undigudhikuṣibhyaśca . uṇāṃ 3 . 68 . iti saḥ kicca .) kukṣiḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kukṣiḥ, puṃ, (kuṣaniṣkarṣe + pluṣikuṣiśuṣibhyaḥksiḥ . uṇāṃ 3 . 155 iti kisaḥ .) udaram . ityamaraḥ . 2 . 6 . 77 .. (yathā, mahābhārate 1 . 77 . 13 .
     yātroṣitaṃ viśālākṣi ! tvayā candranibhānane ! .
     tatrāhamuṣito bhadrekukṣau kāvyasya bhāvini ! ..
dānavaviśeṣaḥ . yathā mahābhārate 1 . 67 . 57 .
     kukṣistu rājan vikhyāto dānavānāṃ mahābalaḥ ..)

kukṣimbhariḥ, tri, (kukṣiṃ bibhartīti . bhṛ + khaḥ + mum ca .) ātmambhariḥ . svodarapūrakaḥ . ityamaraḥ 3 . 1 . 21 ..

kukṣirandhraḥ, puṃ, (kukṣau randhraṃ chidraṃ yasya .) nalaḥ . iti nirghaṇṭaḥ .

kuṅkumaṃ, klī, (kumkum iti śabdo'sti vācakatvenāsya arśa ādyac . yadvā kukyate ādīyate'sau . kuk ādāne umak nipatanāt mum .) svanāmakhyātagandhadravyam . kumkum iti keśara iti bhāṣā . (yathā māghe 11 . 14 .
     kṛtadhavalimabhedaiḥ kuṅkumeneva kiñcit .
     malayaruharajobhirbhūṣayan paścimāśām ..
) tatparyāyaḥ . kāśmīrajanma 2 agniśikham 3 varam 4 vāhlīkam 5 pītanam 6 raktvam 7 saṅkocam 8 piśunam 9 dhīram 10 lohitacandanam 11 . ityamaraḥ . 2 . 6 . 124 . cāru 12 vāhlikam 13 varavāhlīkam 14 raktacandanam 15 . iti taṭṭīkā .. agniśekharam 16 asṛk 17 kāśmīrajam 18 pītakam 19 kāśmīram 20 ruciram 21 śaṭham 22 śoṇitam 23 ghusṛṇam 24 vareṇyam 25 aruṇam 26 kāleyakam 27 jāguḍam 28 kāntam 29 vahniśikham 30 keśaravaram 31 gauram 32 kesaram 33 haricandanam 34 khalam 35 rajam 36 dīpakam 37 lohitam 38 saurabham 39 candanam 40 iti śabdaratnāvalī .. asya guṇāḥ . surabhitvam . tiktatvam . kaṭutvam uṣṇatvam . kāsavātakaphakaṇṭharogamūrdhaśūlaviṣadoṣanāśitvam . rocanatvam . tanukāntikaratvañca . iti rājanirghaṇṭaḥ .. recakatvam vivarṇatākaṇḍūnāśitvañca . iti rājavallabhaḥ .. snigdhatvam . śirorugvraṇajantuvamivyaṅgadoṣatrayāpahatvam . balyatvañca . iti bhāvaprakāśaḥ .. tvagdoṣanāśitvam . iti ratnāvalī tattvacandrikā ca .. deśabhede tat trividham . yathā --
     kāśmīradeśaje kṣetre kuṅkumam yadbhaveddhi tat .
     sūkṣmakeśaramāraktaṃ padmagandhi taduttamam .. 1 ..
     vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ bhavet .
     ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakeśaram .. 2 ..
     kuṅkumaṃ pārasīkeyaṃ madhugandhi tadīritam .
     īṣatpāṇḍuravarṇaṃ tadadhamaṃ sthūlakeśaram .. 3 ..
iti bhāvaprakāśaḥ ..

kuṅganī, strī, (kuṅkumavarṇo'styasyāḥ . ac gaurāditvāt ṅīṣ . tataḥ pṛṣodarāditvāt sādhuḥ .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (kuṅkumīti kecit ..)

kuca, ja rodhaparkakauṭilyalekhane . iti kavikalyadrumaḥ .. (bhvāṃ-paraṃ-saka, akaṃ ca-seṭ-jvalāṃ .) ja kocaḥ kucaḥ . rodhaḥ kriyārodhaḥ jaḍībhāva ityarthaḥ . asminnartha eva prāyo vartate . yasmin pramudite rājñi tamaḥ saṅkocati kṣitau . parkaḥ samparkaḥ . iti durgādāsaḥ ..

kuca, śi saṅkoce . iti kavikalpadrumaḥ .. (tudāṃpara-akaṃ, seṭ .) prāyaḥ saṃpūrbasya prayogaḥ . śisaṃkucati akucīt cukoca . iti durgādāsaḥ ..

kuca, tāraśabde . uccaiḥśabda iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) kocati ḍhakvā . bhaṭṭamallastu tāre śabde ca kocati iti nānārthe paṭhati . tanmate tāraścikkaṇatā . kocati kāñcīṃ vaṇik cikkaṇayatītyarthaḥ . iti durgādāsaḥ ..

kucaḥ, puṃ, (kucati saṃkucatīti . kuc saṃkoce . igupadheti . 3 . 1 . 135 . kaḥ .) stanaḥ . ityamaraḥ . 2 . 6 . 77 . (yathā goḥ rāmāyaṇe . 5 . 13 . 57 .
     anyā vakṣasi cānyasyāstasyāścāpyaparāḥ kuce .
     urūpārśvakaṭīpṛṣṭhamanyonyaṃ samupāśritāḥ ..
strīṇāṃ yauvane kucaparivṛddhirbhavati . yathāha bhāvaprakāśe .
     puṣpāṇāṃ mukule gandho yathā sannapi nāpyate .
     teṣāṃ tadapi tāruṇye puṣṭatvāt vyaktimeti hi ..
     kusumānāṃ praphullānāṃ gandhaḥ prādurbhavedyathā .
     romarājyādayaḥ puṃsāṃ nārīṇāmapi yauvane ..
     jāyate 'tra ca yo bhedo jñeyo vyākhyānataḥ sa ca ..
vyākhyānaṃ yathā --
     puṃsāṃ romarājiśmaśruprabhṛtayaḥ nārīṇāntu romarājī sta nārtavādayaḥ ..)

kucaṇḍikā, strī, (kutsitā caṇḍikā kopanā iva . vikṛtikāritayā tathātvam .) mūrvālatā . iti śabdacandrikā ..

kucandanam, klī, (kutsitaṃ gandhahīnatayā yaccandanaṃ yadvā kau pṛthivyāṃ candanamiva .) raktacandanam . ityamaraḥ . 2 . 6 . 132 .. patrāṅgam . vakam kāṭh iti bhāṣā . vṛkṣabhedaḥ . iti medinī .. kuṅkumam . iti śabdacandrikā . (asya paryāyā yathā -- vaidyakaratnamālāyām .
     pataṅgaṃ rañjanaṃ raktaṃ patrāṅgañca kucandanam ..)

kucaphalaḥ, puṃ, (kuca iva phalaṃ yasya . kucasadṛśatvāttathātvam .) dāḍimavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (guṇaparyāyā dāḍimaśabde 'sya jñātavyāḥ ..)

kucaraḥ, tri, (kutsitaṃ caratīti . ku + car + ac .) kuvādaḥ . paradoṣakathanaśīlaḥ . ityamaraḥ . 3 . 1 37 .. (durgamadeśagantā . yathā, ṛgvede . 1 . 154 . 2 . pra tadviṣṇuḥ stavate vīryeṇa mṛgo na mīmaḥ kucaro giriṣṭhāḥ .. kusthāne caratīti . kāntārādiparyaṭakaḥ . kau pṛthvyāṃ caratīti . bhūmicaraḥ .. yathā mahābhārate . 14 . 38 . 13, 14 .
     dṛṣṭvā tvādityamudyantaṃ kucarāṇāṃ bhayaṃ bhavet .
     adhvagāḥ paritapyeyuruṣṇato duḥkhabhāginaḥ ..
     ādityaḥ satvamudriktaṃ kucarāstu tathā tamaḥ .
     paritāpo'dhvagānāñca rajaso guṇa ucyate ..
)

kucāgraṃ, klī, (kucasya kucayorvā agram .) stanāgrabhāgaḥ . tatparyāyaḥ . cūcukam 2 . ityamaraḥ . 2 . 6 . 77 .. cucukam 3 . iti taṭṭīkā ..

kucāṅgerī, strī, (kutsitā cāṅgerī .) iti ratnamālā .. cukrikā . cukāpālaṃ iti bhāṣā ..

kucikaḥ, puṃ strī, (kuca + bāhulakāt ikan .) matsyaviśeṣaḥ . iti trikāṇḍaśeṣaḥ . kuṃciyā iti bhāṣā ..

kucelaḥ, tri, (kutsitaṃ celaṃ vastraṃ yasya .) kuvāsāḥ . parihitakutsitavastro janaḥ . iti medinī .. (kutsitaṃ celamiti vigrahe . klī, jīrṇavastram . yathā, manuḥ 6 . 44 .
     kapālaṃ vṛkṣamūlāni kucelamasahāyatā .
     samatā cava sarvasminnetanmuktasya lakṣaṇam ..
)

kucelā, strī, (kucā saṅkucā ilā bhūmiḥ nidrā vā yasyāḥ .) viddhakarṇī . iti medinī (yathā, bhaiṣajyaratnāvalyām .
     kucelā kulakā rātrirmeghanāmā ca granthikā .. asyāḥ paryāyā yathā .
     ambaṣṭhāmbaṣṭhakīpāṭā kucelā pāpacelikā .
     ekāṣṭhīlā varā tiktā prācīnaukāśivāvukā ..
iti vaidyakaratnamālāyām ..)

kucelī, strī, (kucela + gaurāditvāt ṅīṣ .) amvaṣṭhā . iti ratnamālā .. ākanādi iti bhāṣā ..

kucchaṃ, klī, (koḥ pṛthivyāḥ duḥkhaṃ chyati darśanāghrāṇādinā lunātīti . ku + cho + kaḥ .) kumudam . iti śabdacandrikā .. (kumudaśabde'sya guṇaparyāyā boddhavyāḥ ..)

kuja u steye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) u kojitvā kuktvā . steyaṃ cauryam . iti durgādāsaḥ ..

kuja, i avyaktaśabde . iti candraḥ . (bhvāṃ-paraṃ-akaṃseṭ-idit .) kuñjati kuñjaraḥ . iti durgādāsaḥ ..

kujaḥ, puṃ, (koḥ pṛthivyāḥ jāyate . ku + jan + ḍaḥ .) bhaṅgalagrahaḥ . (yathā, maṅgalagrahastutau . aṅgārakaḥ kujo bhaumaḥ iti .) narakāsuraḥ . (yathā --
     tatrāhṛtāstā naradevakanyāḥ kujena dṛṣṭvā harimārtavandhum .. śrīmadbhāgavate 3 . 3 . 8 ..) vṛkṣaḥ . iti hemacandraḥ .. kujambhalaḥ, tri, (koḥ pṛthivyāḥ kau vā jambhalaḥ mṛttikādikhananena sandhicauraḥ .) cauraviśeṣaḥ . iti hārāvalī . siṃdela cora iti bhāṣā ..

kujambhalaḥ, tri, (kujambho'syāstīti . ilac .) kujambhalaḥ . iti śabdaratnāvalī ..

kujā, strī, (kujāḥ pṛthivījāḥ vṛkṣāḥ āśrayatvena santi asyāḥ iti ac tataṣṭāp . yathā --
     kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacuḥ .
     vilvāśokau jayantī ca vijñeyā navapatrikā ..
iti mantroktanavapatrikāsu tava sthānamidaṃ martye ityādi nirdeśena cāsyāḥ āśrayatvāt tathātvam .) kātyāyanī devī . iti medinī .. (koḥ pṛthivyāḥ jāyate . jana + ḍaḥ ṭāp ca . sotā deṣī bhūmeḥ tadutpattikathā kālikā purāṇe 37 adhyāyeḥ .
     tataḥ purodhasaṃ rājā gotamaṃ munisattamam .
     tatputtrañca śatānandaṃ purodhāyākaronmakham ..
     dvau puttrau tasya sañjātau yajñabhūmau parau smṛtau .
     ekā ca duhitā sādhvī bhūmyantaragatā śubhā ..
)

kujjiśaḥ, puṃ, matsyabhedaḥ . asya guṇāḥ . madhuratvam . hṛdyatvam . kaṣāyatvam . dīpanatvam . balakāritvam . snigdhatvam . gurutvam . grāhitvam . vāte hitatvam . rocanatvañca . iti rājanirghaṇṭaḥ ..

kujjhaṭiḥ, stro, (kojati apaharati sūryaprakāśam . kuj + kvip na kutvam . jhaṭ saṃghāte in . tataḥ karmadhārayaḥ .) kujjhaṭikā . kuyā . kuyāsā iti ca bhāṣā . tatparyāyaḥ . dhūmamahiṣī 2 ratāndhrī 3 kuhelikā 4 dhūmikā 5 nabhoreṇuḥ 6 . iti trikāṇḍaśeṣaḥ .. asya guṇāḥ . rūkṣatvam . tamoguṇaprāyatvam . kaphapittakāritvañca . iti rājavallamaḥ ..

[Page 2,135c]
kujjhaṭikā, strī, (kujjhaṭi + svārthe kan ṭāp .) kujjhaṭiḥ . iti śabdaratnāvalī ..

kujjhaṭī, strī, (kujjhaṭi + striyāṃ vā ṅīp .) kujjhaṭiḥ . iti śabdaratnāvalī ..

kuñcanaṃ, klī, (kuñcati anena . kunca + karaṇe lyuṭ .) netrarogaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     vātādyā vartmasaṅkocaṃ janayanti yadā malāḥ .
     tadā draṣṭuṃ na śaknoti kuñcanaṃ nāma tadviduḥ ..
iti mādhavakaraḥ .. (bhāve lyuṭ . saṅkocaḥ . yathā suśrute .
     kuryāt śirāgataṃ mūlaśirā kuñcanapūraṇam ..)

kuñcaphalā, strī, (kuñcaṃ kuñcitaṃ phalaṃ asyāḥ .) kuṣmāṇḍī . iti rājanirghaṇṭaḥ ..

kuñciḥ, puṃ, (kunca + in .) aṣṭamuṣṭiparimāṇam . yathā, smṛtiḥ ..
     aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkalam ..

kuñcikā, strī, (kunca + ṇvul + ṭāp itvaṃñca .) guñjā . kuṃc iti bhāṣā . vaṃśaśākhā . kañci iti bhāṣā . iti śabdacandrikā .. kṛṣṇajīrakaḥ . iti jaṭādharaḥ .. (asyā vyavahāro yathā maricādyacūrṇe .
     maricaḥ kuñcikāmbaṣṭhā vṛkṣāmlāḥ kuḍavāḥ pṛthak .. ityādiṣu draṣṭavyam . iti carake cikitsāsthāne . 19 aḥ ..) kūrcikā . kuṃji cāvi iti ca bhāṣā . iti hemacandraḥ .. methikā . iti rājanirghaṇṭaḥ .. matsyabhedaḥ . kuṃce iti bhāṣā . yathā . kuñcikayainaṃ vismāyayati bhāyayati . iti mugdhabodham ..

kuñcitaṃ, tri, (kunca + ktaḥ .) vakram . ityamaraḥ . 3 . 1 . 71 .. (yathā, naiṣadhe 3 . 1 .
     ākuñcitābhyāmatha pakṣatibhyāṃ nabhovibhāgāttarasāvatīrya ..) tagarapuṣpe klī . iti rājanirghaṇṭaḥ ..

kuñjaḥ, puṃ klī, (kau jāyate jana + ḍaḥ . pṛṣodarāditvāt mumi sādhaḥ .) parvatāderlatāpallavādibhiḥ samantācchāditagarbho gahvarādideśaḥ . iti madhuprabhṛtayaḥ .. upari caturdikṣu ca latādibhirācchāditasya sthānasya madhye śūnyadeśaḥ . ityanye . iti bharataḥ .. tatparyāyaḥ . nikuñjaḥ . ityamaraḥ . 2 . 3 . 8 .. (yathā, padāṅkadūte 1 .
     gopībharturvirahavidhurā kācidindīvarākṣī unmatteva skhalitakavarī niḥśvasantī viśālam .
     atraivāste muraripuriti bhrāntidūtīsahāyā tyaktvā gehaṃ jhaṭiti yamunā mañjukuñjaṃ jagāma ..
) hanuḥ . hastidantaḥ . iti medinī ..

kuñjaraḥ, puṃ, (praśastaḥ kuñjaḥ hanurdanto vā astyasya . kuñja + raprakaraṇe khamukhakuñjebhyaḥ upasaṃkhyānam . vārtikaṃ iti raḥ .) hastī . (yathā, mahābhārate 3 . dvaitavanapraveśe 26 . 15 .
     kuñjarasyeva saṃgrāme parigṛhyāṅkuśagraham ..) uttarapade śreṣṭhavācakaḥ . yathā puruṣakuñjara ityādi . ityamaraḥ . 2 . 8 . 34 .. (sarpaviśeṣaḥ . yathā, mahābhārate . 35 . 15 .
     kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ ..) keśaḥ . iti medinī .. deśabhedaḥ . iti śabdaratnāvalī .. (parvataviśeṣaḥ .. yathā goḥ rāmāyaṇe 4 . 41 . 50 .
     tataḥ śakradhvajākāraḥ kuñjaro nāma parvataḥ .
     agastyabhavanaṃ tatra nirmitaṃ viśvakarmaṇā ..
)

kuñjarapippalī, strī, (kuñjaranāmnī pippalī .) gajapippalī . iti śabdamālā .. (gajapippalīśabde'syā vivṛtirjñeyā ..)

kuñjarakṣāramūlaṃ, klī, (kuñjarapippalyā iva kṣāraṃ ugraṃ mūlamasya .) mūlakam . iti rājanirghaṇṭaḥ ..

kuñjarā, strī, (kuñjaḥ hastidanta iva puṣpaṃ astyasyāḥ . rapratyaye ac tata ajāditvāt ṭāp .) dhātakī . dhāiphula iti bhāṣā . (asyāḥ paryāyā yathā --
     dhātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā .
     subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsyā dhātakīśabde jñātavyāḥ ..) pāṭalāvṛkṣaḥ . iti medino .. (kuñjara + ṭāp .) hastinī . iti śabdacandrikā ..

kuñjarārātiḥ, puṃ, (kuñjarasya arātiḥ śatruḥ .) śarabhaḥ iti hemacandraḥ .. (siṃhaḥ . iti vyutpattilavdho'rthaḥ ..)

kuñjarālukaṃ, klī, (kuñjarasaṃjñakaṃ ālukam .) ālukaviśeṣaḥ . hastyālu . iti śabdacandrikā ..

kuñjarāśanaḥ, puṃ, (kuñjareṇa aśyate . aśa bhojane + karmaṇi lyuṭ .) aśvatthavṛkṣaḥ . ityamaraḥ . 2 . 4 . 20 .. (aśvatthaśabde'sya vivaraṇaṃ jñeyam ..)

kuñjarī, strī, (kuñjara + jātitvāt ṅīṣ .) hastinī . iti śabdacandrikā ..

kuñjalaṃ, klī, (kutsitaṃ jalamiva jalaṃ yatra . pṛṣodarāt sādhuḥ .) kāñjikam . ityamaraḥ . 2 . 9 . 39 ..

kuñjavallarī, strī, (kuñjākṛtiriva kuñjākārā vā vallarī .) nikuñjikāmlāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuñjikā, strī, (kunja + ṇvul + ṭāp itvaṃ ca .) kṛṣṇajīrakaḥ . kuñcikā iti kvacit pāṭhaḥ . iti jaṭādharaḥ .. nikuñjikāmlāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuṭa i vaikalye . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- sakaṃ--seṭ . idit .) pañcamasvarī . i kuṇṭyate . vaikalyamiha vikalīkaraṇam . kuṇṭati janaṃ śokaḥ . iti durgādāsaḥ ..

kuṭa śi kauṭilye . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ -akaṃ-sakañca-seṭ .) śi kuṭati akuṭīt cukoṭa kauṭilyamiha kuṭilībhāvaḥ kuṭilīkaraṇañca . iti durgādāsaḥ ..

kuṭa ka ṅa pratāpane . iti kavikalpadrumaḥ .. (curāṃātmaṃ--sakaṃ--seṭ .) pañcamasvarī . ka ṅa koṭayate . eṣo'nyairna manyate . iti durgādāsaḥ ..

kuṭaḥ, puṃ klī, (kuṭa + kaḥ .) kalaśaḥ . ityamaraḥ . 2 . 9 . 32 ..

kuṭaḥ, puṃ, (kuṭ + kaḥ .) koṭaḥ . iti medinī . gaḍa ityādi bhāṣā .. śilākuṭṭam . pātarabhāṅgā hātuḍī iti bhāṣā . vṛkṣaḥ . iti hemacandraḥ .. parvataḥ . iti hārāvalī .. (kuṭile tri, yathā, ṛgavede 1 . 46 . 4 . haviṣājāro apāṃ piparti papurirnarā . pitā kuṭasya carṣaṇiḥ ..)

kuṭaṅkaḥ, puṃ, (kurgṛhabhūmiḥ ṭaṅkyate ācchādyate'nena . ku + ṭaki ācchādane . karaṇe ghañ .) gṛhācchādanam . iti śabdamālā .. cāla iti khyātaḥ ..

kuṭaṅgakaḥ, puṃ, (kuṭasyāṅgamiva . śakandhvāditvāt sādhuḥ .) vṛkṣalatāgahanam . chadiḥ . cāla iti bhāṣā . gṛhabhedaḥ . ityamaraṭīkāyāṃ mukuṭādayaḥ .. kuṃḍe iti bhāṣā ..

kuṭacaḥ, pu, (kuṭe girau cīyate utpadyate . ci + ḍaḥ .) kuṭajavṛkṣaḥ . iti śabdacandrikā .. (kuṭajaśabde guṇādayo'sya boddhavyāḥ ..)

kuṭajaḥ, puṃ, (kuṭe parvate jāyate . jan + ḍaḥ .) puṣpavṛkṣaviśeṣaḥ . yasya phalaṃ indrayavaḥ . kuḍacī iti bhāṣā .. (yathā, māghe 6 . 35 .
     kuṭajapuṣpaparāgakaṇāḥ sphuṭaṃ vidadhire dadhireṇuviḍambanām ..) tatparyāyaḥ . śakraḥ 2 vatsakaḥ 3 girimallikā 4 . ityamaraḥ . 2 . 4 . 66 .. kauṭajaḥ 5 . iti taṭṭīkā .. vṛkṣakaḥ 6 śakraparyāyaḥ 7 . iti ratnamālā .. kuṭajaḥ 8 kāhī 9 kāliṅgaḥ 10 mallikāpuṣpaḥ 11 prāṣṭaṣyaḥ 12 śatrupādapaḥ 13 varatiktaḥ 14 yavaphalaḥ 15 saṃgrāhī 16 pāṇḍuradrumaḥ 17 prāvṛṣeṇyaḥ 18 mahāgandhaḥ 19 pāṇḍaraḥ 20 . iti śabdaratnāvalī .. api ca .
     kuṭajaḥ kūṭajaḥ kauṭo vatsako girimallikā .
     kāliṅgaḥ śatruśākhī ca mallikāpuṣpa ityapi ..
     indro yavaphalaḥ prokto vṛkṣakaḥ pāṇḍuradrumaḥ .
     kuṭajaḥ kaṭuko rūkṣo dīpanastuvaro himaḥ ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaṣāyatvam . atisāranāśitvañca . asitasya tasya guṇaḥ . raktapittatvagdoṣārśonāśitvam . iti rājanirghaṇṭaḥ .. kaphanāśakatvam . iti rājavallabhaḥ ..
     (kuṭajatvakkṛtaḥ kvātho ghanībhūtaḥ suśītalaḥ .
     lehito'tiviṣāyuktaḥ sarvātīsāranudbhavet ..

     kuṭajasya palaṃ grāhyamaṣṭabhāgajale śṛtam .
     tathaiva vipacedbhūyo dāḍimodakasaṃyutam ..
     yāvaccaivalasīkābhaṃ śṛtaṃ tamupakalpayet .
     tasyārdhakarṣatakreṇa pibedraktātisāravān ..
     avaśyamaraṇīyo'pi mṛtyoryāti na gocaram .
iti vaidyakacakrapāṇisaṃgrahe'tisārādhikāre ..) agastyamuniḥ . droṇācāryaḥ . iti medinī ..

kuṭannaṭaṃ, klī, (kuṭan vakrībhavan san naṭati . naṭa spandane + pacādyac .) kaivartīmustakam . ityamaraḥ . 2 . 4 . 131 .. keuṭiyā mutā iti khyātam . keśura iti nīcoktiḥ . iti taṭṭīkā .. (asya vyavahāro yatra tadyathā .
     padmakaṃ candanośīraṃ pāṭhaṃ mūrvāṃ kuṭannaṭam .. iti vābhaṭe cikitsāsthāne 10 adhyāye . asya paryāyāḥ yathā .
     kuṭannaṭaṃ paraṃ balyaṃ mustābhañca parīlavam .. iti vaidyakaratnamālāyām .. kosacī mothā . guḍatajī iti ca . iyantu vitunnakanāmno vṛkṣasya tvak mustākṛtiḥ .. paryāyāśca-yathā .
     kuṭannaṭaṃ dāsapuraṃ bāleyaṃ paripelavam .
     plavagopuragonardakaivartīmustakāni ca .
     mustāvat pelavapuṭaṃ śukrābhaṃ syādvitunnakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .. guṇā ścāsya vitunnakaśabde jñātavyāḥ ..)

kuṭannaṭaḥ, puṃ, (kuṭan san naṭati . naṭ + ac .) śyonākavṛkṣaḥ . ityamaraḥ . 2 . 4 . 57 .. (asya paryāyā yathā .
     śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukaḥ .
     maṇḍūkaparṇapatroṇaṃ śukanāsakuṭannaṭāḥ .
     dīrghavṛnto raluścāpi pṛthuśimvaḥ kaṭambharaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. śyonākaśabde'sya guṇāśca boddhavyāḥ ..)

kuṭapaḥ, puṃ, (kuṭāt vipajjālāt pāti rakṣati . kuṭ + pā + kaḥ .) muniḥ . niṣkuṭaḥ . gṛhasamīpopavanam . (kuṭa + uṣikuṭidalīti . uṇāṃ 3 . 142 . iti kapan .) mānabhedaḥ . sa tu kuḍavaparimāṇam . iti hemacandraḥ .. kamale klī . iti rājanirghaṇṭaḥ ..

kuṭaraṃ, klī, (kuṭa + bāhulakāt karan .) kuṭharaḥ manthānadaṇḍabandhanastambhaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

kuṭaruḥ, puṃ, (kuṭa + kuṭaḥ kiñcca . uṇāṃ 4 . 80 . ityaruḥ kiñca .) vastragṛham . ityuṇādikoṣaḥ .. kānāt tāṃvu iti bhāṣā ..

kuṭaruṇā, strī, (kuṭeṣu vṛkṣeṣu aruṇā . śakandhvāditvāt sādhuḥ .) trivṛtā . iti ratnamālā .. teuḍī iti bhāṣā ..

kuṭalaṃ, klī, (kuṭati ācchādayatyanena . kuṭ + karaṇe kalac .) paṭalam . iti hārāvalī .. cāla chāda iti bhāṣā ..

kuṭahārikā, strī, (kuṭaṃ kalaśaṃ harati jalādyānayanārthaṃ gṛhṇāti yā . kuṭa + hṛ + ṇvul ṭāp itvaṃ ca .) dāsī . iti hemacandraḥ ..

kuṭiḥ, strī, (kuṭyate sañcīyate dravyādibhiḥ asau . kuṭ + kṝ gṝ śṝ pṝ kuṭīti . uṇāṃ 4 . 142 . iti iḥ sa ca kit .) gṛham . ityamaraṭīkāyāṃ bharataḥ ..

kuṭiḥ, puṃ, (kuṭhyate chidyate 'sau . kuṭa chedane + kuṭi kaṃpyornalopaśca . uṇāṃ 4 . 143 . iti iḥ . sa ca kit . dhātornalopaśca .) vṛkṣaḥ . iti śabdaratnāvalī .. śarīram . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (parvataḥ . ityujjvaladattaḥ . 4 . 143 ..)

kuṭicaraḥ, puṃ, (kuṭi kuṭilaṃ jale caratīti . kuṭi + cara + ṭaḥ .) jalaśūkaraḥ . iti śabdaratnāvalī .. śuśuk iti bhāṣā ..

kuṭitaṃ, tri, (kuṭaṃ kauṭilyaṃ jātamasya . kuṭ + itac kicca .) kuṭilam . ityuṇādikoṣaḥ ..

kuṭiram, klī, (kuṭyate nirmīyate yat . kuṭ + iran .) kuṭīram . laghukuṭī . ityamaraṭīkāyāṃ marataḥ ..

kuṭilaṃ, tri, (kuṭ vakrībhāve + bāhulakāt ilac .) anṛju . vāṃkā iti bhāṣā . tatparyāyaḥ . arālam 2 vṛjinam 3 jihmam 4 ūrmimat 5 kuñcitam 6 natam 7 āviddham 8 bhugnam 9 vellitam 10 vakram 11 . ityamaraḥ . 3 . 1 . 71 .. maṅguram 12 . iti hemacandraḥ .. veṅku 13 vinatam 14 unduram 15 . iti śabdaratnāvalī .. (yathā, viṣṇupurāṇe 1 . 9 . 23 .
     jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham .
     nirīkṣya kastribhuvane mama yo na gato bhayam ..
) tagarapuṣpe klī . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     kālānuśārivā vakraṃ tagaraṃ kuṭilaṃ śaṭham .
     mahoragaṃ nataṃ jihmaṃ dīnaṃ tagarapādikam ..
iti vaidyakaratnamālāyām .. klī, chandobhedaḥ ..)

kuṭilā, strī, (kuṭati vakraṃ vrajatīti . kuṭ + ilac + striyāṃ ṭāp .) nadīviśeṣaḥ . iti medinī .. sarasvatī nadī . spṛkkānāmagandhadravyam . iti rājanirghaṇṭaḥ .. (rādhikābhartṛbhaginī .. tri, asaralam ..)

kuṭī, strī puṃ, (kuṭi + vā ṅīp .) kuṭaḥ . gṛham . ityamaraḥ . 2 . 2 . 6 .. (yathā manuḥ . 11 . 72 .
     brahmahā dvādaśasamāḥ kuṭīṃ kṛtvā vane vaset ..)

kuṭī, strī, kumbhadāsī . kuṭinī iti bhāṣā .. murānāmagandhadravyam . citragucchaḥ . iti medinī ..

kuṭīcakaḥ, puṃ, (kuṭyā kleśena puttrānnena cakate tṛpnoti . kuṭī + cak + ac .) puttrānnajīvī . tatparyāyaḥ . puttrānnādaḥ 2 . iti trikāṇḍaśeṣaḥ .. (kuṭyāṃ parṇakuṭīre cakate tṛpnoti vasatīti . sannyāsibhedaḥ . sa ca karmaniṣṭhaḥ . yathā -- mahābhārate 13 . 14 adhyāye .
     caturvidhā bhikṣavaste kuṭīcakabahūdakau .
     haṃsaḥ paramahaṃsaśca yo'tra paścāt sa uttamaḥ ..
)

kuṭīcarakaḥ, puṃ, (kuṭyāṃ carati . kuṭī + cara + ṭaḥ svārthe kan .) yativiśeṣaḥ . iti yatidharmasaṃgrahaḥ ..

kuṭīraḥ, puṃ, (kuṭī + svalpārthe raḥ .) kṣudragṛham . kuṃḍe iti bhāṣā . tatparyāyaḥ . svalpaveśma 2 . iti jaṭādharaḥ .. (yathā, gītagovinde . 10 . 28 .
     lalita-lavaṅga-latā-pariśīlana-komala-malayasamīre . madhukara-nikara-karambita-kokila-kūjita-kuñja-kuṭīre ..)

kuṭuṅgakaḥ, puṃ, (kuṭuṅga + svārthe kan .) vṛkṣalatāgahanam . piṭaḥ . ḍola iti bhāṣā . chadiḥ . cāla iti bhāṣā . ityamaraṭīkāyāṃ bharataḥ .. vṛkṣalatā . gṛhabhedaḥ . ityamaraṭīkāsārasundarī .. kuṃḍe iti bhāṣā ..

[Page 2,137b]
kuṭumba, ka ṅa dhṛtyām . iti kavikalpadrumaḥ . (curāṃātmaṃ-akaṃ-seṭ .) oṣṭhavargaśeṣopadhaḥ . ka ṅa kuṭumbayate . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

kuṭumbaḥ, puṃ, (kuṭumbayate pālayati . kuṭumba + aca . yadvā kuṭumbyate pālyate sambadhyate vā . kuṭumba + karmaṇi ghañ .) nāma . jñātiḥ . bāndhavaḥ . santatiḥ . iti śabdaratnāvalī .. poṣyavargaḥ . ityamaramālā .. (yathā, manuḥ . 11 . 22 ..
     tasya bhṛtyajanaṃ jñātvā svakuṭumbānmahīpatiḥ .
     śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet ..
)

kuṭumbavyāpṛtaḥ, tri, (kuṭumbabharaṇāya vyāpṛtaḥ niyuktaḥ .) kuṭumbapoṣaṇāsaktaḥ . tatparyāyaḥ . abhyāgārikaḥ 2 upādhiḥ 3 . ityamaraḥ . 3 . 1 . 11 .. (kuṭumbena puttradārādipoṣyavargeṇa vyāpṛtaḥ saṃyuktaḥ . bahuparivāraviśiṣṭaḥ puruṣaḥ ..)

kuṭumbinī, strī, (kuṭumbaḥ atiśayena astyasyāḥ . astyarthe iniḥ . tato ṅīp .) kuṭumbaviśiṣṭā . patiputtraduhitrādimatī pratiṣṭhitā strī . tatparyāyaḥ . purandhrī 2 . ityamaraḥ . 2 . 6 . 6 .. purandhriḥ 3 . iti bharataḥ .. purandhrikā 4 . iti śabdaratnāvalī .. (yathā raghuvaṃśe . 8 . 86 .
     apaśokamanāḥ kuṭumbinīmanugṛhṇīṣva nivāpadattibhiḥ ..) kṣudrakṣupaviṣeṣaḥ . tatparyāyaḥ . payasyā 2 kṣīriṇī 3 jalakāmukā 4 vakraśalyā 5 durādharṣā 6 krūrakarmā 7 siriṇṭikā 8 śītā 9 praharakuṭuvī 10 śītalā 11 jaleruhā 12 . asyā guṇāḥ . madhuratvam . grāhitvam . kaphapittavraṇaraktadoṣakaṇḍūnāśitvam . rasāyatvañca . iti rājanirghaṇṭaḥ ..

kuṭumbī, [n] puṃ, (kuṭumbaḥ astyasya . astyarthe iniḥ .) gārhasthyāśramaviśiṣṭaḥ . tatparyāyaḥ . gṛhī 2 gṛhamedhī 3 gṛhasthaḥ 4 . iti jaṭādharaḥ .. (yathā, kumāre . 6 . 8 . 5 .
     śailaḥ sampūrṇakāmo'pi menāmukhamudaikṣata .
     prāyeṇa gṛhiṇīnetrāḥ kanyārtheṣu kuṭumvinaḥ ..
)

kuṭumbī [n], tri, (kuṭumbaḥ poṣyavargo 'styasya astyarthe iniḥ .) kṛṣakaḥ . iti śabdacandrikā .. kuṭumbaviśiṣṭaśca ..

kuṭumbaukaḥ, [s] klī, (kuṭumbānāṃ jñātibāndhavānāṃ dāra-puttrādīnāṃ okaḥ vāsasthānam .) kuṭumbavāsasthānam . iti jaṭādharaḥ ..

kuṭṭa, ka kutsāyām . chidi . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) ka kuṭṭayati . iti durgādāsaḥ ..

kuṭṭa, ka ṅa pratāpane . iti kavikalpadrumaḥ .. (curāṃ-- ātmaṃ--sakaṃ--seṭ .) pañcamasvarī . ṭadvayāntaḥ . ka ṅa kuṭṭayate . eṣo'nyairna manyate . iti durgādāsaḥ ..

kuṭṭakaḥ, puṃ, (kuṭṭakaḥ bhājyabhājakādigaṇanaṃ yatra .) aṅkaviśeṣaḥ . tasya sūtraṃ yathā,
     bhājyo hāraḥ kṣepakaścāpavartyaḥ kenāpyādau saṃbhavet kuṭṭakārtham .
     yena cchinnau bhājyahārau na tena kṣepaścaitadduṣṭamuddiṣṭameva ..
udāharaṇaṃ yathā .
     ekaviṃśatiyutaṃ śatadvayaṃ yadguṇaṃ guṇakapañcaṣaṣṭiyuk .
     pañcavarjitaśatadvayoddhṛtaṃ śuddhimeti guṇakaṃ vadāśu tam ..
iti līlāvatī .. (kuṭṭayati upaladantādimirbhinatti chinatti cūrṇayati vā . kuṭṭa chede + ṇvul . chedake, tri . yathā, yājñavalkyaḥ . 3 . 49 .
     dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ ..)

kuṭṭanaṃ, klī, (kuṭṭate iti . kuṭṭa chedane + bhāve lyuṭ .) chedanam . koṭā iti bhāṣā . kutsanam . pratāpaṇam ..

kuṭṭanī, strī, (kuṭṭayati chinatti nāśayati strīṇāṃ kulamanayā . kuṭṭa + svārthe ṇic tataḥ lyuṭ ṅīp . yadvā kuṭṭyate chidyate strīṇāṃ kulaṃ anayā . kuṭṭa chedane + karaṇe lyuṭ ṅīp ca .) puruṣeṇa saha parastrīyogakartrī . kuṭnī iti bhāṣā . tatparyāyaḥ . śambhalī 2 . ityamaraḥ . 2 . 6 . 19 .. kuṭunī 3 sambhalī 4 . iti taṭṭīkā .. mādhavī 5 raṅgamātā 6 arjunī 7 . iti jaṭādharaḥ .. kumbhadāsī 8 gaṇerukā 9 . iti śabdaratnāvalī .. (yathā, hitopadeśe . 1 . 243 .
     tadāliṅganamavalokya samīpavartinīṃ kuṭṭanyacintayat ..)

kuṭṭamitaṃ, klī, strīṇāṃ daśadhāśṛṅgāraceṣṭāntargataceṣṭāviśeṣaḥ . strīṇāṃ svābhāvikadaśālaṅkārāntargatamidam . iti hemacandraḥ .. tasya lakṣaṇaṃ yathā, sāhityadarpaṇe . 3 . 111 .
     keśastanādharādīnāṃ yattu harṣo'pi sambhramāt .
     prāhuḥ kuṭṭamitaṃ nāma śiraḥkaravidhūnanam ..


kuṭṭāraṃ, klī, (kuṭṭa + āran .) kevalam . ratiḥ . iti medinī .. kambalam . iti viśvaḥ ..

kuṭṭāraḥ, pu, (kuṭṭate bhidyate hanyate vā'smin pataneneti śeṣaḥ . kuṭṭa + āran .) parvataḥ . iti trikāṇḍaśeṣaḥ ..

kuṭṭimaḥ, puṃ klī, (kuṭṭa + bhāve ghañ . tena nirvṛttaḥ niṣpannaḥ ityarthe imap .) maṇibhūḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā raghuḥ 11 . 9 .
     mamlaturna maṇikuṭṭimocitau mātṛpārśvaparivartināviva ..) sudhāghaṭitabhūtalam . iti subhūtiḥ .. kuṭīraḥ . iti mathurānāthaḥ .. dāḍimavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuṭṭihārikā, strī, (kuṭṭate yat . kuṭṭa + in . kuṭṭiṃ matsyamāṃsādikaṃ harati . kuṭṭi + hṛ + ṇvulṭāp ata itvaṃ ca .) dāsī . iti halāyudhaḥ ..

kuṭṭīraḥ, puṃ, (kuṭṭyate 'smin . kuṭṭa + īran .) parvataḥ . iti hārāvalī ..

kudmalaṃ, klī, (kuṭṭate nārakibhyo yantvaṇā dīyate yatra . kuṭa + vṛṣāditvāt . uṇāṃ 1 . 108 . iti kalac tasya muṭ ca .) narakabhedaḥ . iti medinī .. yatra rajjubhiḥ pīḍanam . iti manuḥ ..

kudmalaḥ, puṃ, klī, (kuṭati īṣat vikāsonmukhībhavatīti . kuṭi + vṛṣādibhyaścit . uṇāṃ 1 . 108 . iti kmalac .) vikāsonmukhaprauḍhakalikā . īṣadvikasitā kalikā . tatparyāyaḥ . mukulaḥ 2 . ityamaraḥ .. koṣaḥ 3 . iti jaṭādharaḥ .. (yathā, māghe . 2 . 7 .
     dyotitāntaḥ sabhaiḥ kundakudmalāgradataḥ smitaiḥ ..)

kuṭha chidi . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) kuṭheraḥ kuṭhāraḥ kuṭhākuḥ . iti durgādāsaḥ ..

kuṭha i khoṭane . vaikalye . ālasye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ-idit .) pañcamasvarī . karmbhaṇi i kuṇṭhyate . vaikalyaṃ vikalībhāvaḥ . ālasyaṃ mandībhāvaḥ . kuṇṭhati khañjaḥ śokārto vṛddho vā . iti durgādāsaḥ ..

kuṭhaḥ, puṃ, (kuṭhyate chidyate'sau . kuṭha chedane + karmaṇi ghañarthe kaḥ .) vṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 ..

kuṭharaḥ, puṃ, (kuṭa + bāhulakāt karan .) manthānadaṇḍabandhanārthastambhaḥ . tatparyāyaḥ . daṇḍaviṣkambhaḥ 2 . ityamaraḥ . 2 . 9 . 74 .. (nāgaviśeṣaḥ . (yathā, mahābhārate 1 . 35 . 15 .
     kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ ..

kuṭhākuḥ, puṃ, (koṭhati āhanti bhinatti kāṣṭham . kuṭha cheṃdane + ākun kicca .) pakṣiviśeṣaḥ . ityuṇādikoṣaḥ . kāṭhṭhokrā iti bhāṣā ..

kuṭhāṭaṅkaḥ, puṃ strī, (kuṭhāraṣṭaṅka iva . pṛṣodarāditvāt ralope sādhuḥ .) kuṭhāraḥ . iti jaṭādharaḥ ..

kuṭhāraḥ, puṃ strī, (koṭhatītyanena . kuṭha + karaṇe āran .) astraviśeṣaḥ . kuḍāla iti bhāṣā . tatparyāyaḥ . sudhitiḥ 2 paraśuḥ 3 paraśvadhaḥ 4 . ityamaraḥ . 2 . 8 . 92 .. kuṭhārī 5 parśuḥ 6 paraśvadhaḥ 7 parśvadhaḥ 8 . iti taṭṭīkā .. kuṭhāṭaṅkaḥ 9 drughaṇaḥ 10 . iti jaṭādharaḥ .. (yathā, śrīmadbhāgavate 3 . 25 . 12 .
     taṃ tvāgatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram ..)

kuṭhāraḥ, puṃ, (kuṭhyate chidyate'sau . kuṭha + karmaṇi āran .) vṛkṣaḥ . iti śabdaratnāvalī ..

kuṭhāruḥ, puṃ, (kuṭha + āru .) vṛkṣaḥ . vānaraḥ . iti medinī .. śastrakāraḥ . iti śabdaratnāvalī ..

kuṭhiḥ, puṃ, (kuṭha + kuṭhikaṃpyornalopaśca . uṇāṃ 4 . 143 . iti in kicca .) parvataḥ . vṛkṣaḥ . ityuṇādikoṣaḥ ..

kuṭhikaḥ, puṃ, (kuṭha + ikan kicca .) kuṣṭham . iti hārāvalī . kuḍ iti bhāṣā ..

kuṭheraḥ, puṃ, (kuṇṭhati tāpayati vaikalyaṃ karoti vā . kuṭhi khoṭhane vaikalye ālasye ca + patikaṭhikuṭhīti . uṇāṃ 1 . 59 . iti erak bāhulakāt numo'bhāvaḥ .) agniḥ . iti śabdamālā .. tulasī . ityuṇādikoṣaḥ .. arjakaḥ . iti rājanirghaṇṭaḥ .. varvarī iti khyātaḥ . (yathā, goḥ rāmāyaṇe 3 . 17 . 10 .
     dāḍimān karabīrāṃśca aśokāṃstilakāṃstathā .
     aṅkoṭāṃśca kuṭherāṃśca nīlāśokāṃśca sarvaśaḥ ..
)

kuṭherakaḥ, puṃ, (kuṭhera iva kāyati prakāśate . kai + kaḥ .) parṇāsaḥ . ityamaraḥ . 2 . 4 . 79 .. tulasī iti khyātaḥ . śvetacchadaḥ . iti śabdacandrikā .. śvetatulasī vābui tulasī iti ca khyātaḥ . (asya paryāyāḥ .
     arjukaḥ śvetaparṇāso gandhaputtraḥ kuṭherakaḥ . iti vaidyakaratnamālāyām . varvarī . etadarthe'sya paryāyā yathā -- māvaprakāśasya pūrbakhaṇḍe prathamabhāge .
     varvarī tuvarītuṅgī kharapuṣpājagandhikā .
     parṇāśastatra kṛṣṇe tu kaṭhillakakuṭherakau ..
guṇāścāsya varvarīśabde jñeyāḥ ..) nandīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuṭherajaḥ, puṃ, (kuṭhera iva jāyate . jan + ḍaḥ .) kuṭherakaḥ . śvetatulasī . iti śabdaratnāvalī ..

kuṭheruḥ, puṃ, (kuṭha + eruk .) cāmaravātaḥ . cāmarera vātāsa iti māṣā . tatparyāyaḥ . mantharuḥ 2 . iti trikāṇḍaśeṣaḥ ..

kuḍa śi bālye . adane . iti kavikalpadrumaḥ .. (tudāṃ -- paraṃ-akaṃ-sakañca-seṭ .) etadādyāścatvāraḥ pañcamasvariṇaḥ . bālyamiha śiśuvyāpāraḥ . śi kuḍati akuḍīt sitābhiḥ śiśuḥ . iti durgādāsaḥ ..

kuḍa i vaikalye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-set-idit .) i karmaṇi kuṇḍyate . kuṇḍati janaṃ daivaḥ vikalaṃ karotītyarthaḥ . iti durgādāsaḥ ..

kuḍa i ṅa dāhe . iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃsakaṃ-seṭ-idit .) i karmaṇi kuṇḍyate . ṅa kuṇḍate iti durgādāsaḥ ..

kuḍa i ka rakṣe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ-idit .) i ka kuṇḍayati . iti durgādāsaḥ ..

kuḍapaḥ, puṃ, (kuḍa + kapan .) kuḍavaparimāṇam . itthamaraṭīkāyāṃ svāmī ..

kuḍavaḥ, puṃ, (kuṇḍati parimāti anenāsmin vā . kuḍa + kavan .) parimāṇaviśeṣaḥ . (yathā, āryāsaptaśatthām . 130 . upanīya kamalakuḍavaṃ kathayati samayaścikitsake halikaḥ ..) sa tu prasthacaturthāṃśaḥ . iti līlāvatī .. vaidyakamate viprasṛtaparimāṇam . dvātriṃśattolakamiti yāvat . tatparyāyaḥ . añjaliḥ 2 aṣṭamāram 3 śarāvārdham 4 . iti paribhāṣā .. (yaduktaṃ vaidyakaparibhāṣāyām ..
     rattikādiṣu māneṣu yāvanna kuḍavo bhavet .
     śuṣkadravārdrayoścāpi tulyamānaṃ prakīrtitam ..
prasṛtibhyāmañjaliḥ syāt kuḍavo'rdhaśarāvakaḥ .. aṣṭhamānañca sa jñeyaḥ . iti śārṅgadharasya pūrbakhaṇḍe . 1 aḥ ..)

kuḍahuñcī, strī, (kuḍī kṣudrā huñcī kāravellī .) kṣudrakāravellī . iti rājanirghaṇṭaḥ ..

kuḍiḥ, puṃ, (kuṇḍyate dahyate iti . kuḍi dāhe + in .) śarīram . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kuḍiśaḥ, puṃ, (kuḍyate bhakṣyate'sau . kuḍa adane + bāhulakāt śaḥ tata iṭ .) matsyaviśeṣaḥ . kuḍaci māc iti bhāṣā . asya guṇāḥ . madhuratvam . hṛdyatvam . kaṣāyatvam . agnidīpanatvam . laghutvam . snigdhatvam . vātaroge pathyatvam . rocanatvam . balakoṣṭhabandhakāritvañca . iti rājavallabhaḥ ..

kuḍmalaḥ, puṃ, (kuḍa bālye + vṛṣādibhyaścit . uṇāṃ 1 . 108 . iti kalac kuḍerapi . muṭ ca .) kudmalaḥ . ityamaraṭīkā siddhāntakaumudī ca ..

kuḍyaṃ, klī, (kuḍi + tatra sādhuriti yat . kauteraghnyāditvāt yak ḍugāgamaśca ityujjvaladattādayaḥ .) bhittiḥ . bhit deyāla ityādi bhāṣā . ityamaraḥ . 2 . 2 . 4 .. (yathā, mahābhārate 1 . 145 . 10 .
     sarpistailavasābhiśca lākṣayā cāpyanalpayā .
     mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpaya ..
) vilepanam . iti medinī .. kautūhalam . iti śabdaratnāvalī ..

kuḍyakaṃ, klī, (kuḍya + svārthe kan .) kuḍyam . bhittiḥ . iti śabdaratnāvalī ..

kuḍyacchedī, [n] puṃ, (kuḍyaṃ bhittiṃ chinatti vidārayatīti . kuḍya + chid + ṇiniḥ .) cauraviśeṣaḥ . iti śabdaratnāvalī .. siṃdela cora iti bhāṣā ..

kuḍyacchedyaṃ, klī, (kuḍyasthitaṃ kuḍyasya vā chedyam .) khānikam . iti trikāṇḍaśeṣaḥ . deyālera garta iti bhāṣā ..

kuḍyamatsī, strī, (kuḍye mastī iva . matsya + jātitvāt ṅīṣ yalopaḥ .) gṛhagodhikā . iti śabdaratnāvalī ..

kuḍyamatsyaḥ, puṃ, (kuḍye matsya iva .) gṛhagodhikā . iti hemacandraḥ ..

kuṇa t ka ābhāṣe . mantre . iti kavikalpadramaḥ .. (adanta-curāṃ-paraṃ-sakaṃ-seṭ .) hrasvo mūrdhanyopadhaḥ . kuṇayati . mantro'bhimukhīkaraṇam . guptoktirityeke . iti durgādāsaḥ ..

kuṇa śa upakaraṇe . śabde . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) upakaraṇaṃ dānādinā poṣaṇam . śa kuṇati dīnaṃ dayāluḥ . koṇitā . iti durgādāsaḥ ..

kuṇañjaraḥ, puṃ, (kuṇaṃ bhuktānnādikaṃ jarayati . kuṇa + jṝ + bāhulakāt khac .) vṛkṣaviśeṣaḥ . vanavetuyā iti bhāṣā . tatparyāyaḥ . kuṇañjā 2 kṛṇañjaḥ 3 araṇyavāstūkaḥ 4 . asya guṇāḥ . madhuratvam . rucikāritvam . dīpanatvam . pācanatvam . hitatvañca . etacchākaguṇāḥ . tridoṣanāśitvam . madhuratvam . rucikāritvam . dīpanatvam . īṣatkaṣāyatvam . saṃgrāhitvam . pittaśleṣmaharatvam . laghutvañca . iti rājanirghaṇṭaḥ ..

kuṇapaḥ, puṃ, (kvaṇeḥ + kapan samprasāraṇañca .) śavam . mṛtaśarīram . ityamaraḥ . 2 . 8 . 118 .. (yathā, mahābhārate 14 . 6 . 22-23 . nārada uvāca .
     unmattaveśaṃ bibhrat sa caṃkramīti yathāsukham vārāṇasyāṃ mahārāja ! darśanepsurmaheśvaram ..
     tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit .
     taṃ dṛṣṭvā yo nivarteta sa sambarto mahīpate ! ..
)
     etadarthe napuṃsakaliṅgo'pīti nayanānandaḥ .. pūtigandhiḥ . iti medinī .. astraviśeṣaḥ . vaḍaśā iti bhāṣā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. pūtigandhau triliṅgo'pi yathā --
     kuṇapaṃ mastuluṅgābhaṃ sugandhaṃ kvathitaṃ bahu .. iti mādhavakaraḥ .. (rogaviśeṣaḥ . yathā .. kuṇapañcāsrapittābhyām . iti śārṅgadhare madhyakhaṇḍe . 1 adhyāyaḥ ..)

kuṇapī, strī, (kuṇapa + gaurāditvāt ṅīṣ .) viṭśārikā . iti medinī .. gayeśālika iti bhāṣā ..

kuṇālaḥ, puṃ, (kvaṇa + pīyukvaṇibhyāmiti uṇāṃ 3 . 76 . iti . kālan . samprasāraṇañca .) deśabhedaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (aśokarājaputtreṣvekaḥ . sa ca bauddhaḥ ..)

kuṇiḥ puṃ, (kuṇa + in .) tunnavṛkṣaḥ . ityamaramedinīkarau .. tuṃd iti bhāṣā . (śarīrasya sthānaviśeṣaḥ .
     kakṣākṣamadhye kakṣādhṛk kuṇitvaṃ tatra jāyate .. iti vābhaṭe śārīrasthāne 4 adhyāye ..)

kuṇiḥ, tri, (kuṇa + in .) kukaraḥ . iti medinī .. kopā iti bhāṣā .. (yathā, suśrute . garbhavātaprakopeṇa dohade cāvamānite . bhavet kubjaḥ kuṇiḥ paṅguḥ iti ..)

kuṇindaḥ, puṃ, (kuṇa śabde + kuṇipulyoḥ kindac . uṇāṃ 4 . 85 . iti kindac .) śabdaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kuṇṭakaḥ, tri, (kuṭi + ṇvul .) sthūlaḥ . iti śabdamālā . moṭā iti bhāṣā ..

kuṇṭhaḥ, tri, (kuṇṭhati kriyāsu mandībhūto bhavati . kuṭhi + ac .) kriyāsu mandaḥ . akarmaṇyaḥ . ityamaraḥ . 2 . 1 . 17 .. (yathā, śaṅkarakavikṛte viṣṇustotre 34 . vaikuṇṭhīye 'trakaṇṭhe vasatu mama matiḥ kuṇṭhabhāvaṃ vihāya ..) mūrkhaḥ . iti medinī ..

kuṇṭhakaḥ, tri, (kuṇṭhati kuṇṭhayati vā ātmānaṃ jaḍībhūtaṃ karoti . kuṭhi + ṇvul .) mūrkhaḥ . iti śabdamālā ..

kuṇṭhitaḥ, tri, (kuṭhi + kartari ktaḥ .) saṅkucitaḥ . yathā . daśavadanabhujānāṃ kuṇṭhitā yatra śaktiḥ .. iti mahānāṭakam ..

kuṇḍaṃ, klī, (kuṇatīti . ñamantāt ḍaḥ . uṇāṃ 1 . 113 . iti ḍaḥ .) mānabhedaḥ . (kuṇḍyate rakṣyate jalaṃ yatra . kuḍi + adhikaraṇe ap .) devajalāśayaḥ . iti medinī .. jalādhāraviśeṣaḥ . cauvāccā iti bhāṣā .. tajjalaguṇāḥ . agnikaphakāritvam . rūkṣatvam . madhuratvam . laghutvañca . iti rājanirghaṇṭaḥ .. kaphājanakatvam . iti rājavallabhaḥ .. * .. (pātraviśeṣaḥ . yathā, raghau 1 . 84 .
     bhuvaṃ koṣṇeṇa kuṇḍodhnī medhyenāvabhṛtādapi ..) homīyāgnyālayaḥ . tattu prāyaścaturhastamitaṃ bhavati tasya vidhiḥ . tatra matsyapurāṇam .
     prāgudakplavanāṃ bhūmiṃ kārayedyatnato naraḥ .. prāgudakplavanāṃ pūrbanīcāṃ uttaranīcāṃ vā .. tatra vaśiṣṭhapañcarātre vijñānalalitāyāñca .
     sarvādhikārikaṃ kuṇḍaṃ caturasrantu sarvadam . caturasraṃ catuṣkoṇam .. bhaviṣyottaram .
     sahasre tvatha hotavye kuryāt kuṇḍaṃ karātmakam .
     dvihastamayute tacca lakṣahome catuṣkaram ..
dvihastādike yāmalaḥ .
     pūrbapūrbasya kuṇḍasya koṇasūtreṇa nirmitam .
     uttarottarakuṇḍānāṃ mānaṃ tatparikīrtitam ..
pūrbapūrbasya kuṇḍasya hastadvihastādimitasya koṇasūtreṇa īśānānnirṛtikoṇadattasūtreṇa parimitaṃ yanmānaṃ uttarottarakuṇḍānāṃ tadeva pāribhāṣikaṃ dvihastādimānaṃ na tu prakṛtahastadvaiguṇyādimitam . tathātve dvihastādimitasya caturhastaparimāṇāpatteḥ . kṛṣakasya bhūmeḥ parimāṇavat .. vaśiṣṭhapañcarātre .
     yāvān kuṇḍasya vistāraḥ khananaṃ tāvadiṣyate .
     hastaike mekhalāstisro vedāgninayanāṅgulāḥ ..
     kuṇḍe dvihaste tā jñeyā rasavedaguṇāṅgulāḥ .
     caturhaste tu kuṇḍe tā vasutarkayugāṅgulāḥ ..
mekhalā brahmacārimekhalāvat kuṇḍaveṣṭitā mṛdghaṭitāḥ . tāśca khātadeśādvāhye ekāṅgularūpaṃ kaṇṭhaṃ parityajya ucchrāyeṇa vistāreṇa cetyādikrameṇa vedādyaṅgulāḥ . etadviparītāstantrāntaroktā vyavahāraviruddhāḥ . vedāścatvāraḥ agnayastrayaḥ nayane dve rasāḥ ṣaṭ guṇāstrayaḥ vasutarkayugāni aṣṭaṣaṭcatvāri .. piṅgalāmate .
     khātādekāṅgulaṃ tyaktvā mekhalānāṃ vidhirbhavet .. ekakuṇḍasya paścimadikkartavyatāmāha mahādānanirṇaye vaśiṣṭhapañcarātram .
     bhuktau muktau tathā puṣṭau jīrṇoddhāre tathaiva ca .
     sadā home sadā śāntāvekaṃ vāruṇadiggatam ..
śāradātilake .
     hoturagra yonirāsāmuparyaśvatthapatravat .
     muṣṭyaratnyekahastānāṃ kuṇḍānāṃ yonirīritā ..
     ṣaṭcaturdvyaṅgulāyāmavistāronnatiśālinī .
     ekāṅgulantu yonyagraṃ kuryādīṣadadhomukham ..
     ekaikāṅgulato yoniṃ kuṇḍeṣvanyeṣu vardhayet .
     yavadvayakrameṇaiva yonyagramapi vardhayet ..
     sthalādārabhya nālaṃ syādyonyā madhye sarandhrakam ..
āsāṃ mekhalānāṃ aśvatthapatravadityanena caturaṅgulavistṛtamūlāt yathoktakrameṇa ekāṅgulāntaḥsaṃkucitavistārā .. yāmale .
     nālamekhalayormadhye paridheḥ sthāpanāya ca .
     ragdhraṃ kuryāttathā vidvān dvitīyamekhalopari ..
paridhīṃ stadvinyāsānāha chandogapariśiṣṭe .
     bāhumātrāḥ paridhaya ṛjavaḥ satvaco'vraṇāḥ .
     trayo bhavantyaśīrṇāgrā ekeṣāntu caturdiśam ..
     prāgagrāvabhitaḥ paścādudagagramathāparam .
     nyaset paridhimanyaścedudagagraḥ sa pūrbataḥ ..

     avraṇāḥ chidrarahitāḥ abhito'gneḥ pārśvadvaye dakṣiṇataḥ uttarataḥ paścāt paścime udagagraṃ uttarāgram .. trailokyasāre'pi .
     kumbhadvayasamāyuktā aśvatthadalavannatā .
     aṅguṣṭhamekhalāyuktā madhye tvājyasthitiryathā ..

     kumbhadvayasamāyuktā gajakumbhākāramūladeśayuktā natā namrā aṅguṣṭhamitamṛdghaṭitamekhalāveṣṭanayuktā tathātve hastagalitājyasthityā kuṇḍe tatpāto bhavatītyarthaḥ .. pañcarātre .
     kalpayedantare nābhiṃ kuṇḍasyāmbujasannimām .
     muṣṭyaratnyekahastānāṃ nābhirutsedhavistṛtā ..
     netravedāṅgulopetā kuṇḍeṣvanyeṣu vardhayet .
     yavadvayakrameṇaiva nābhiṃ pṛthagudāradhīḥ ..
     nābhikṣetraṃ tridhā kṛtvā madhye kurvīta karṇikām .
     vahiraṃśadvaye nāṣṭau patrāṇi parikalpayet .. * ..

     tatra kuṇḍasya doṣānāha viśvakarmā .
     khātādhike bhavedrogī hīne dhenudhanakṣayaḥ .
     vakrakuṇḍeca santāpo maraṇaṃ chinnamekhale ..
     mekhalārahite śoko hyadhike vittasaṃkṣayaḥ .
     bhāryāvināśakaṃ kuṇḍaṃ proktaṃ yonyā vinā kṛtam ..
     apatyadhvaṃsanaṃ proktaṃ kuṇḍaṃ yat kaṇṭhavarjitam ..
ata eva vaśiṣṭhasaṃhitāyām .
     tasmāt samyak parīkṣyaivaṃ kartavyaṃ śubhavedikam .
     hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi ..
iti tithyāditattvam ..

kuṇḍaṃ, klī strī, (kuṇḍyate rakṣyate makṣyādi asmin . kuḍi rakṣaṇe + ac .) sthālī . ityamarabharatau .

kuṇḍaḥ, puṃ, (kuṇḍyate dahyate kulaṃ anena . kuḍi-dāhe + karaṇe-ghañ .) amṛte bhartari jārajaḥ . jīvati bhartari upapatijātaḥ . ityamaraḥ . 2 . 6 . 36 .. svāmī vāṃciyā thākite upapatijāta vijanma santāna iti bhāṣā .. (yathā manuḥ 3 . 174 .
     patyau jīvati kuṇḍaḥ syānmṛte bhartari golakaḥ .. sarpaviśeṣaḥ . yathā mahābhārate . 1 . 123 . 68 .
     kacchapaścātha kuṇḍaśca takṣakaśca mahoragaḥ ..)

kuṇḍakīṭaḥ, puṃ, (kuṇḍe narakakuṇḍe sthitaḥ kīṭa iva cārvākasaṃsṛṣṭatvāt .) cārvākavacanābhijñapuruṣaḥ . patitabrāhmaṇīputtraḥ .. (kuṇḍe yonikuṇḍe kīṭaiva .) dāsīkāmukaḥ . iti medinī ..

kuṇḍagolakaṃ, klī, (kuṇḍe pātraviśeṣe golaṃ golākāraṃ kaṃ jalaṃ atra .) kāñjikam . iti hemacandraḥ .. (kāñjī iti bhāṣā .. * .. kuṇḍaśca golakaśca iti dvandekṛte kuṇḍagolakau . yathā manuḥ . 3 . 174 .
     paradāreṣu jāyete dvau sutau kuṇḍagolakau .
     patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ ..
)

kuṇḍaṅgaḥ, puṃ, (kuṇḍaṃ tadākāraṃ gacchati . gama + bāhulakāt khaḥ ḍicca .) kuñjam . vṛkṣacchāditasthānam . iti hemacandraḥ ..

kuṇḍapāyyaḥ, puṃ, (kuṇḍaiḥ camasaiḥ pīyate'tra somaḥ . kuṇḍa + pā + adhikaraṇe yat yugāgamaśca nipātthate .) kratuḥ . iti mugdhabodham ..

[Page 2,140a]
kuṇḍalaṃ, klī, (kuṇḍyate rakṣyate iti kuḍi rakṣāyāṃ + vṛṣāditvāt kalac . yadvā kuṇḍaṃ tadākāraṃ lāti gṛhṇātīti . lā + kaḥ .) svanāmakhyātakarṇabhūṣaṇam . (yathā viṣṇudhyāne .
     dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ keyūravān kanakakuṇḍalavān kirīṭī ..) tatparyāyaḥ . karṇaveṣṭanam 2 . ityamaraḥ . 2 . 6 . 103 . pāśaḥ . valayaḥ . iti medinī .. (puṃ, kauravyakulajasarpaviśeṣaḥ . yathā mahābhārate 1 . 57 . 13 .
     erakaḥ kuṇḍalo veṇī veṇīskandhaḥ kumārakaḥ .
     bāhukaḥ śṛṅgaveraśca dhūrtakaḥ prātarātakau .
     kauravyakulajāstvete praviṣṭā havyavāhanam ..
puṃliṅge 'sya raktakāñcanavācakatā uktā . yathā, vaidyakaratnamālāyām .
     raktapuṣpaḥ kovidāro yugmapatrastu kuṇḍalaḥ ..)

kuṇḍalinī, strī, (kuṇḍalin + striyāṃ ṅīp .) kulakuṇḍalinī śaktiḥ . yathā --
     dhyāyet kuṇḍalinīṃ sūkṣmāṃ mūlādhāranivāsinīm .
     tāmiṣṭadevatārūpāṃ sārdhatrivalayānvitām ..
     koṭisaudāminīmāsāṃ svayambhūliṅgaveṣṭinīm .
     tāmutthāpya mahādevīṃ prāṇamantreṇa sādhakaḥ ..
     udyaddinakarodyotāṃ yāvacchvāsaṃ dṛḍhāsanaḥ .
     aśeṣāśubhaśāntyarthaṃ samāhitamanāściram .
     tatprabhāpaṭalavyāptaṃ śarīramapi cintayet ..
iti tantrasāraḥ .. * .. guḍūcī . iti rājanirghaṇṭaḥ .. miṣṭānnaviśeṣaḥ . jilipī iti bhāṣā . tasya pākaprakāro yathā .
     nūtanaṃ ghaṭamānīya tasyāntaḥ kuśalo janaḥ .
     prasthārdhaparimāṇena dadhyamlena pralepayet ..
     dviprasthāṃ samitāṃ tatra dadhyamlaṃ prasthasammitam .
     ghṛtamardhaśarāvañca gholayitvā ghaṭe kṣipetū ..
     ātape sthāpayettāvadyāvadyāti tadamlatām .
     tāṃ supakvāṃ ghṛtānnītvā sitāpāke tanudrave ..
     karpūrādisugandhe ca slapayitvoddharettataḥ ..
asyā guṇāḥ .
     eṣā kuṇḍalinī nāmnā puṣṭikāntibalapradā .
     dhātuvṛddhikarī vṛṣyā rucyā cendriyatarpaṇī ..
iti bhāvaprakāśaḥ ..

kuṇḍalī, strī, (kuṇḍala + jātau ṅīṣ .) miṣṭānnaviśeṣaḥ . jilipī iti bhāṣā . iti pākarājeśvaraḥ .. * .. kulakuṇḍalinī śaktiḥ . yathā --
     trikoṇaṃ tattu vijñeyaṃ śaktipīṭhaṃ manoharam .
     tadgahvare kāmavāyurjīvarūpo'ticañcalaḥ ..
     adhomukhastatra liṅgaḥ svayambhustena cālyate ..
     nīvāraśūkavattanvī kuṇḍalī paradevatā ..
     śaṅkhatulyanibhā devī sārdhatrivalayānvitā .
     mukhenācchādya brahmāsyaṃ tayā saṃveṣṭitaḥ prabhuḥ ..
     ḍākinī hyatra vasati dvārapālī sayaṣṭikā .
     yaḥ sādhako'tra ramate sa divyo naiva mānuṣaḥ ..
iti sambhohanatantram .. (asyāḥ paryāyā yathā, haṭhayogadīpikāyām . 3 . 104 .. kuṭilāṅgī 2 kuṇḍalinī 3 bhujaṅgī 4 śaktiḥ 5 īśvarī 6 arundhatī 7 ..) guḍūcī . kāñcanavṛkṣaḥ . iti medinī . (asyāḥ paryāyā yathā --
     kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
     kuṇḍalītāmrapuṣpaśca smantakaḥ svalpakeśarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..) kapikacchuḥ . sarpiṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuṇḍalī, [n] puṃ, (kuṇḍalaṃ astyasya iti iniḥ . kuṇḍalākāreṇa sthiterasya tathātvam .) sarpaḥ . ityamaraḥ . 1 . 8 . 7 .. varuṇaḥ . (kuṇḍalaṃ kuṇḍalavadākāraṃ śarīre astyasya .) mayūraḥ . iti medinī .. cittalamṛgaḥ . ityajayapālaḥ . (viṣṇuḥ . yathā, mahābhārate 13 . 149 . 110 .
     araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ ..) kuṇḍalayukte, tri . iti medinī . (yathā goḥ rāmāyaṇe . 3 . 9 . 11 .
     ime ca puruṣā divyā yāntyasya rathamantikāt .
     paraṃ śubhāḥ kuṇḍalino yuvānaḥ khaṅgapāṇayaḥ ..
)

kuṇḍāśī, [n] tri, (kuṇḍaṃ yonikuṇḍaṃ tadupalakṣīkṛtya aśnāti jīvanayātrāṃ yāpayatīti . kuṇḍa + aś + ṇiniḥ .) bhagabhakṣakaḥ . koṭnā iti bhāṣā . iti mahābhārate dānadharmaḥ . (kuṇḍasya jārajātasya annaṃ aśnātīti .) kuṇḍānnabhojī . tasya narako yathā --
     raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā .
     sūcī māhiṣakaścaiva parvakārī ca yo dvijaḥ ..
     āgāradāhī mitraghnaḥ śākunirgrāmayājakaḥ .
     rudhirāndhe patantyete somaṃ vikrīṇate ca ye ..
iti viṣṇupurāṇe . 2 . 6 . 20, 21 .. raṅgopajīvī naṭamallādivṛttiḥ . kaivartaḥ dhīvaravṛttiḥ patyau jīvati jārājjātaḥ kuṇḍaḥ tadannabhojī kuṇḍāśī . sūcī piśunaḥ . māhiṣo mahiṣopajīvī . yadvā .
     mahiṣītyucyate bhāryābhagenopārjitaṃ dhanam .
     upajīvati yastasyāḥ sa vai māhiṣakaḥ smṛtaḥ ..
iti smṛtiproktaḥ . pavvakārī dhanādilobhenāparvasu amāvasyādikriyāpravartakaḥ . parvagāmīti pāṭhe parvasu strīgāmī . śākuniḥ pakṣijīvī . śubhanimittaśakunopajīvī vā . grāmayājakaḥ grāmārthe yajvā . iti taṭṭīkāyāṃ śrīdharasvāmī .. (dhṛtarāṣṭraputtraḥ . yathā mahāmārate . 1 . 117 . 13 .
     kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā ..)

kuṇḍikā, strī, (kuṇḍa + svārthe kan ṭāp ata itvaṃ ca .) kamaṇḍaluḥ . iti hemacandraḥ .. piṭharaḥ . iti śabdacandrikā . kuṃḍi iti bhāṣā .. (tāmrakuṇḍam . sthālī . sāmavedāntargata upaniṣadviśeṣaḥ . yathā, muktikopaniṣadi .
     avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātmakuṇḍikā ..)

kuṇḍinaṃ, klī, vidarbhanagaram . iti hemacandraḥ . (yathā, harivaśe .
     kuṇḍine puṇḍarīkākṣa ! bhojaputtrasya śāsanāt ..)

kuṇḍinaḥ, puṃ, (kuḍi rakṣāyāṃ dāhe ca bahulamanyatrāpi . uṇāṃ . 2 . 49 . iti inac .) muniviśeṣaḥ . ityuṇādikoṣaḥ . (yathā, āśvalāyane .
     kuṇḍinānāṃ vāśiṣṭhamaitrāvaruṇakauṇḍinyeti .. kuruvaṃśīyanṛpabhedaḥ . sa ca ghṛtarāṣṭrasya puttraḥ . yathā mahābhārate 1 . 94 . 56 .
     hastī vitarkaḥ krāthaśca kuṇḍinaścāpi pañcamaḥ ..)

kuṇḍī, strī, (kuḍi + in . tato vā ṅīp . kuṇḍa + saṃjñāyāṃ vā ṅīṣ .) kamaṇḍaluḥ . ityamaraḥ . 2 . 7 . 46 .. sthālī . ityamaraṭīkāyāṃ bharataḥ ..

kuṇḍīraḥ, puṃ, (kuṇḍyate dahyate saṃsārānalasantāpena . kuḍi + īran .) manuṣyaḥ . (kuṇḍyate rakṣyate durbalo yena .) balavati tri . iti dharaṇī ..

kut āstṛtau . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) kutapaḥ . iti durgādāsaḥ .. kut apastyaḥ kutapaḥ kālaviśeṣaḥ . kṛttiracitasnehapātrañca . iti kecit ..

kutaḥ, [s] vya, praśnaḥ . pañcamyarthaḥ . nihnavaḥ . iti viśvaḥ . (yathā, viṣṇupurāṇe . 1 . 19 . 37 .
     sarvabhūtātmake tāta ! jagannāthe jaganmaye .
     paramātmani govinde mitrāmitrakathā kutaḥ ..
)

kutanuḥ, puṃ, (kutsitā tanuryasya . piṅgalanetratvāt tathātvam .) kuveraḥ . iti trikāṇḍaśeṣaḥ .. (tri, kutsitaśarīraḥ . iti vyutpattilabdho'rthaḥ ..)

kutapaḥ, puṃ klī, ahno'ṣṭamo'ṃśaḥ . divasasyāṣṭamo mūhūrtaḥ . yathā --
     ahno muhūrtā vikhyātā daśa pañca ca sarvadā .
     tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ ..
iti śrāddhvatattve matsyapurāṇavacanam .. * .. pāribhāṣikakutapā yathā --
     madhyāhnaḥ khaṅgapātrañca tathā nepālakambalaḥ .
     raupyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ ..
     pāpaṃ kutsitamityāhustasya santāpakāriṇaḥ .
     aṣṭāvete yatastasmāt kutapā iti viśrutāḥ ..
iti mitākṣarāyāmācārādhyāyaḥ .. sa ca triṃśaddaṇḍadinamāne dvitīhapraharaśeṣadaṇḍāvadhi tṛtīyapraharaprathamadaṇḍaparyantakālaḥ . ityamaraḥ . 2 . 7 . 31 .. sa tu ekoddiṣṭaśrāddhārambhakālaḥ . yathā --
     ārabhya kutape śrāddhaṃ kuryādārauhiṇaṃ budhaḥ .
     vidhijño vidhimāsthāya rauhiṇantu na laṅghayet ..
iti śrāddhatattvam ..
     divasasyāṣṭame bhāge mandīmavati bhāskaraḥ .
     sa kālaḥ kutapo jñeyaḥ pitṝṇāmannamakṣayam ..
iti śātātapaḥ .. * .. dauhitraḥ . vādyam . chāgalomajakambalam . kuśatṛṇam . iti medinī ..

kutapaḥ, puṃ, (kutsitaṃ pāpaṃ tapati kuṃ bhūmiṃ tapati vā . tapa + ac . kut + kapan vā .) sūryaḥ . vaiśvānaraḥ . dvijanmā . atithiḥ . gauḥ . bhāgineyaḥ . iti hemacandraḥ ..

kutukaṃ, klī, (kut + bāhulakāt ukañ .) kautukam . ityamaraḥ . 1 . 7 . 31 .. (yathā, gumānikavikṛtopadeśaśatake . 102 .
     kutukāya kovidānāṃ mūḍhamatīnāṃ mahopakārāya .
     niramātkavirgumāniḥ śatopadeśaprabandhamamum ..
)

kutupaṃ, klī puṃ, (kutapa + pṛṣodarāditvāt sādhuḥ .) kutaṣaḥ . dinasyāṣṭamamuhūrtaḥ . iti śabdaratnāvalī ..

kutupaḥ, puṃ, (hrasvā kutuḥ tato ḍup ca . tataḥ pṛṣodarāt akārāgame sādhuḥ .) carmanirmitālpasnehapātram . ityamaraḥ . 2 . 9 . 33 .. choṭa kupo iti bhāṣā ..

kutūḥ, strī, (kutsitaṃ tanyate . tan bāhulakāt kūḥ . ṭilopaśca .) carmanirmitasnehapātram . ityamaraḥ . 2 . 9 . 33 .. masaka iti kupo iti ca bhāṣā ..

kutūṇakaḥ, puṃ, (ku īṣat tūṇayati saṅkocayati cakṣuḥ yaḥ . ku + tūṇa saṅkoce + ṇvul .) bālarogaviśeṣaḥ . sa tu netrarogaḥ . katuyā iti bhāṣā . tasya lakṣaṇam ..
     kutūṇakaḥ kṣīradoṣācchiśūnāmeva vartmani .
     jāyate tena tannetraṃ kaṇḍūrañca sravenmuhuḥ ..
     śiśuḥ kuryāllalāṭākṣikūṭanāsāvagharṣaṇam .
     śakto nārkaprabhāṃ draṣṭuṃ na vartmonmīlanakṣamaḥ ..
iti mādhavakaraḥ .. kukūṇaka ityapi pāṭaḥ .. (yathā --
     kukūṇakaḥ śiśoreva dantotpattinimittajaḥ ..
     syāttena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ .
     sa vartmaśūlapaicchilyakarṇanāsākṣimardanaḥ ..
ityuttaratantre 8 adhyāye vābhaṭenoktam .. * .. cikitsā yathā ..
     śuṇṭhī bhṛṅganiśākalkaḥ puṭapākaḥ sasaindhavaḥ .
     kukūṇake'kṣirogeṣu bhadramāścyotanaṃ hitam ..
     krimighnālaśilādārvī lākṣākāñjikagairikaiḥ .
     cūrṇāñjanaṃ kukūṇe syācchiśūnāṃ pothakīṣu ca .
     sudarśanāmūlacūrṇādañjanaṃ syāt kukūṇake ..
iti vaidyakacakrapāṇisaṃgrahe bālarogādhikāre ..)

kutūhalaṃ, klī, (kutūṃ carmamayatailādipātrabat antarhalati sotsukaṃ karoti . hal + ac .) apūrbabastudidṛkṣādyatiśayaḥ . tatparyāyaḥ . kautūhalam 2 kautukaḥ 3 kutukam 4 . ityamaraḥ . 1 . 7 . 31 .. citram 5 . iti śabdaratnāvalī . (yathā, naiṣadhe . 1 . 119 .
     priyāviyogādvidhuro'pi nibhara kutūhalākrāntamanā manāgabhūt .. nāyakālaṅkāraviśeṣaḥ . tallakṣaṇaṃ yathā sāhityadarpaṇe . 3 . 119 .
     ramyavastusamāloke lolatā syātkutūhalam ..)

kutūhalaḥ, tri, praśastaḥ . adbhutaḥ . iti hemacandraḥ ..

kutṛṇaṃ, klī, (kutsitaṃ tṛṇamiva .) kumbhī . iti hārā valī . pānā iti bhāṣā .. (kumbhikāśabde 'sya viṣṭatirjñeyā ..)

kutra, vya, (saptamyāstral . 5 . 3 . 10 . iti tral .) kasmin iti vyākaraṇam . kothāya iti bhāṣā .. (yathā, māhānāṭake .
     hā ! sītā kena nītā mama hṛdayagatā kena vā kutra dṛṣṭā ..)

kutracit, vya, (kutra ca cit ca iti dvandvasamāsaḥ . mugdhabodhamate kimaḥ ktyantācciccanau . iticit .) konakhāne iti bhāṣā . iti vyākaraṇam . (yathā mahābhārate . 3 . 142 . 53 .
     asurebhyo bhayaṃ nāsti yuṣmākaṃ kutracit kvacit ..)

kutsa ṅa ka ña avakṣepe . iti kavikalpadrumaḥ .. curāṃ-- ātmaṃ--ubhañca--sakaṃ--seṭ .) pañcamasvarī . dantyavargādyopadhaḥ . avakṣepo nindā . ṅa ka, yo na kutsayate kutsyamiti halāyudhaḥ .. ña, kutsayati kutsayate . ayamātmanepadītyanye . kadācit parasmaipadārtho ñakāraḥ . iti durgādāsaḥ ..

kutsanaṃ, klī, (kuts + bhāve lyuṭ .) nindanam . iti śabdaratnāvalī .. (yathā manau 4 . 163 .
     nāstikyaṃ vedanindāñca devatānāñca kutsanam .. kutsyate nindyate'nena . karaṇe lyuṭ . nindāsādhanadharmaḥ . tri kutsāyuktaḥ ..)

kutsalā, strī, (kutsaṃ krayavikrayayorniṣiddhatayā nindāṃ lāti . lā + kaḥ + ṭāp .) nīlīvṛkṣaḥ . iti śabdacandrikā ..

kutsā, strī, (kuts nindane + bhāve ap--ṭāp ca .) kutsanam . tatparyāyaḥ . avarṇaḥ 2 ākṣepaḥ 3 nirvādaḥ 4 parīvādaḥ 5 apavādaḥ 6 upakrośaḥ 7 jugupsā 8 nindā 9 garhaṇam 10 . ityamaraḥ . 1 . 6 . 13 .. garhā 11 nindanam 12 kutsanam 13 parivādaḥ 14 jugupsanam 15 apakrośaḥ 16 bhartsanam 17 apavādaḥ 18 . iti śabdaratnāvalī .. uparāgaḥ 19 avadhvaṃsaḥ 20 ghṛṇā 21 dhik 22 sāmi 23 . iti jaṭādharaḥ ..

kutsitaṃ, klī, (kutsa + karmaṇi ktaḥ .) kuṣṭhanāmauṣadham . iti rājanirghaṇṭaḥ .. (kuḍ iti bhāṣā ..)

kutsitaḥ, tri, (kuts + ktaḥ .) ninditaḥ . tatparyāyaḥ . nikṛṣṭaḥ 2 pratikṛṣṭaḥ 3 arvā 4 rephaḥ 5 yāpyaḥ 6 . avamaḥ 7 adhamaḥ 8 kupūyaḥ 9 avadyaḥ 10 kheṭaḥ 11 garhyaḥ 12 aṇakaḥ 13 ityamaraḥ . 3 . 1 . 54 .. repaḥ 14 aramaḥ 15 āṇakaḥ 16 anakaḥ 17 . iti taṭṭīkā .. kupriyaḥ 18 . iti jaṭādharaḥ .. ākheṭaḥ 19 repasaḥ 20 kāṇḍaḥ 21 garhitaḥ 22 apakṛṣṭakaḥ 23 . iti śabdaratnāvalī ..

kutha i kleśe . vadhe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- akaṃ--sakañca--seṭ idit .) pañcamasvarī . i karmaṇi kunthyate . kleśa iha duḥkhānubhavaḥ . śītārtaśca na kunthatīti halāyudhaḥ . iti durgādāsaḥ ..

kutha ya pūtitve . iti kavikalpadrumaḥ .. (divāṃ-paraṃakaṃ-seṭ .) pūtitvaṃ durgandhībhāvaḥ . ya, kuthyati mīno durgandhaḥ syādittharthaḥ . cukotha . iti durgādāsaḥ ..

kuthaḥ, puṃ strī, (kunthati aśobhāṃ kleśaṃ vā . kutha i hiṃsāyāṃ ac . āgamavidheranityatvāt na numāgamaḥ .) gajapṛṣṭasthitacitrakambalam . hātira piṭhera jhul iti bhāṣā . tatparyāyaḥ . praveṇī 2 āstaraṇam 3 varṇaḥ 4 paristomaḥ 5 . itthamaraḥ . 2 . 8 . 42 .. praveṇiḥ 6 pariṣṭomaḥ 7 kuthā 8 kutham 9 . iti taṭṭīkā .. volaḥ 10 āstaraḥ 11 . iti śabdaratnāvalī .. (yathā śabdarthacintāmaṇau .
     kuthā kanyā samākhyātā kuthaḥ syāt karikambalam .
     kuthaḥ kuśaḥ kuthaḥ kīṭaḥ prātaḥsnāyī dvijaḥ kuthaḥ ..
yathā mahābhārate 2 . 51 . 36 .
     śataśaśca kuthāṃstatra siṃhalāḥ samupāharan ..)

kuthaḥ, puṃ, (kutha + ac .) kuśatṛṇam . ityamaraḥ . 2 . 4 . 166 .. (yathā heḥ rāmāyaṇe . 2 . 30 . 14 .
     śādbaleṣu yadā śiśye vanānte vanagocarā .
     kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ ..
)

kuthodarī, strī, (kuthaṃ hiṃsātmakamudaraṃ yasyāḥ sā .) nikumbhaduhitā . kumbhakarṇapauttrī . sā ca kalki devena hatā . yathā . munaya ūcuḥ .
     śṛṇu viṣṇuyaśaḥputtra ! kumbhakarṇātmajātmajā .
     kuthodarīti vikhyātā gaganārdhasamutthitā ..
     kīlakañjasya mahiṣī vikañjajananī ca sā .
     himālaye śiraḥ kṛtvā pādau ca niṣadhācale ..
     śete stanaṃ pāyayantī vikañjaṃ prasnutastanī .
     tasyā niśvāsavātena vivaśā vayamāgatāḥ ..
     daivenaiva samānītāḥ prāptāstava padāmbujam .
     munayo rakṣaṇīyāste rakṣaḥsu ca vipatsu ca ..
     iti teṣāṃ vacaḥ śrutvā kalkiḥ parapurañjayaḥ .
     senāgaṇaiḥ parivṛto jagāma himavadgirim ..
ityādi ..
     sā krudhotthāya sahasā nanarda paramādbhutam .
     tena nādena mahātā vitrastāṃścābhavan janāḥ .
     nipetuḥ sainikāḥ sarve mūrchitā dharaṇītale ..
     sā rathāṃśca gajāṃścāpi vivṛtāsyā bhayānakā .
     jaghāsa praśvāsavātaiḥ samānīya kuthodarī ..
     senāgaṇāstadudaraṃ praviṣṭāḥ kalkinā saha .
     yatharkṣamukhavātena praviśanti pipīlikāḥ ..
     taddṛṣṭvā devagandharvā hāhākāraṃ pracakrire .
     tatrasthā munayaḥ śepurjepuścānye maharṣayaḥ ..
     nipeturanye duḥkhārtā brāhmaṇā brahmavādinaḥ .
     ruruduḥ pṛṣṭhayodhā ye jahṛṣustanniśācarāḥ ..
     jagatāṃ kadanaṃ dṛṣṭvā sasmārātmānamātmanā .
     kalkiḥ kamalapatrākṣaḥ surārātinisūdanaḥ ..
     vāṇāgniṃ celacarmabhyāṃ kambalairyānadārubhiḥ .
     prajvālyodaramadhyen karavālaṃ samādade ..
     tena khaṅgena mahatā kukṣiṃ nirbhidya bandhubhiḥ .
     balibhirbhrātṛbhirvāhairvṛtaḥ śastrāstrapāṇibhiḥ ..
     vahirbabhūva sarveśaḥ kalkiḥ kalkavināśanaḥ .
     sahasrākṣoṃ yathā vṛtrakukṣiṃ dambholineminā ..
     yonirandhrādgajarathāsturagāścābhavan vahiḥ .
     nāsikākarṇavivarāt ke'pi tasyā vinirgatāḥ ..
     te nirgatāstatastasyāḥ sainikārudhirokṣitāḥ .
     tāṃ vivyadhurniḥkṣipantīṃ tarasā caraṇau karau ..
     mamāra sā bhinnadehā bhinnakukṣiśirodharā .
     nādayantī diśo dyāṃ khaṃ cūrṇayantī ca parvatān .
iti kalkipurāṇe 16 adhyāyaḥ ..

kudālaḥ, puṃ, (kuṃ bhūmiṃ dālayati vidārayati . ku + dal vidāraṇe + ṇic + aṇ .) kuddālaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

kuddāraḥ, puṃ, (kuṃ pṛthvīṃ dārayati vidārayati . ku + dṝ + ṇic + karmaṇyaṇ . pṛṣodarāt sādhuḥ .) kuddālaḥ . iti jaṭādharaḥ .. (kāñcanavṛkṣaḥ . vṛkṣamātram . bhūvidāraṇena samutthitatvāt ..)

kuddālaḥ, puṃ, (kuṃ bhūmiṃ dālayati . ku + dal + ṇic + aṇ . pṛṣodarāt dvitve sādhuḥ .) kovidāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 22 .. (yathāsya paryāyāḥ .
     kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
     kuṇḍalītāmrapuṣpaśca smantakaḥ svalpakeśarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .. guṇāścāsya kāñcanāraśabde uktāḥ ..) bhūmidāraṇāstram . iti medinī .. kodāla iti bhāṣā . (yathā mahābhārate . 3 . 107 . 23 .
     samāsādya vilaṃ taccāpyakhanan sagarātmajāḥ .
     kuddālairhreṣukaiścaiva samudraṃ yatnamāsthitāḥ ..
)

kudyaṃ, klī, (kud + kyap .) kuḍyam . bhittiḥ . ityamaraṭīkā ..

kudra, i ka mithyoktau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ . idit .) pañcamasvarī . dantyavargatṛtīyopadhaḥ . i ka kundrayati nīcaḥ . mithyāṃ vadatītyarthaḥ . kundra ityanenaiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

kudraṅkaḥ, puṃ, (kudraṃ mithyeva kāyate anityatvāt kṣaṇabhaṅguratvācca . kai + kaḥ . nipātanāt sādhuḥ .) gṛhaviśeṣaḥ . mañcoparimaṃṇḍapaḥ . tatparyāyaḥ . udghāṭaḥ 2 piṭharaḥ 3 . iti trikāṇḍaśeṣaḥ ..

kudraṅgaḥ, puṃ, (ku īṣat udgato rañjaḥ rañjanaṃ yatra anityatvāt . ku + ut + ranja + adhikaraṇe ghañ . pṛṣodarāditvāt sādhuḥ .) mañcamaṇḍapaḥ . iti hārāvalī ..

kudravaḥ, puṃ, (kuṃ bhūmiṃ drāvayati . ku + dru + antarṇic ac .) kodravaḥ . ityamaraṭīkāyāṃ bharataḥ .. (kodadhān iti bhāṣā ..)

kudhraḥ, puṃ, (kuṃ pṛthvīṃ bhūmiṃ dhārayati . ku + dhṛ + mūlavibhujāditvāt kaḥ .) parvataḥ . iti halāyudhaḥ .. (yathā kālidāsoktau .
     vārcāreḍdhvajadhagdhṛtoḍvadhipatiḥ kudhreḍjajānirgaṇeḍ gorāḍāruḍuraḥsareḍuḍutaragraiveyakabhrāḍaḍam .
     uḍvīḍruṅnarakāgnibhistridṛgibheḍārdrājinācchacchaviḥ sa stādambumadambudāligalarugdevo mude vo mṛḍaḥ ..
)

kunakhaḥ, puṃ, (kutsito nakho yatra .) kṣudrarogaviśeṣaḥ . tasya lakṣaṇaṃ yathā .
     nakhamāṃsamadhiṣṭhāya vātaḥ pittañca dehinām .
     kurṣvāte dāhapākau ca taṃ vyāghiṃ cippamādiśet ..
     tadevālpatarairdoṣaiḥ paruṣaṃ kunakhaṃ vadet ..
iti mādhavakaraḥ .. (asya cikitsā yathā ..
     cippe saṭaṅkaṇāsphotā mūlalepo nakhapradaḥ . iti vaidyakacakrapāṇisaṃgrahe kṣadrarogādhikāre .. tathāca suśrate .
     abhighātāt praduṣṭo yo nakhorūkṣo'sitaḥkharaḥ .
     bhavettu kunakhaṃ vidyāt kulīnamiti saṃjñitam ..

     ayaṃ hi rogaḥ janmāntarīṇasuvarṇāpaharaṇākṛtaprāyaścittasya bhuktāvaśiṣṭamahāpātakasya cihnarūpaḥ . yathā viṣṇusaṃhitāyām . narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni bhavanti . kuṣṭhyatipātakī brahmahā yakṣmī surāpaḥ śyāvadantakaḥ suvarṇahārī kunakhī gurutalpago duścarmā ..) kutsitanakhayukte, tri ..

kunakhī [n] tri, (kunakha iti svanāmaviśrutarogo 'syāstīti .) kunakharogayuktaḥ . saṅkucitanakhaḥ . yathā . suvarṇahārī kunakhī . kunakhī śyāvadantaśca dvādaśarātraṃ vrataṃ caritvā taddantanakhāvuddhareyātām .. iti śuddhitattvam ..

kunaṭaḥ, puṃ, (kutsitaṃ naṭatīti . ku + naṭ + ac .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (kutsito naṭaḥ iti vigrahe naṭādhamaḥ .. śyonākaśabde 'sya vivaraṇaṃ jñātavyam ..)

kunaṭī, strī, (kunaṭa + gaurāditvāt ṅīṣ .) manaḥśilā . ityamaraḥ . 2 . 9 . 108 .. (asyāḥ paryāyāḥ ..
     manaḥ śilā manojñā ca naipālī kunaṭī śilā . iti vaidyakaratnamālāyām .. anyadvivaraṇamasya manaḥśilā śabde vyākhyeyam ..) dhanyākam . iti rājanirghaṇṭaḥ .. (paryāyā yathā ..
     dhānyakaṃ dhānakaṃ dhānyaṃ dhānādhāneyakantathā .
     kunaṭī dhenukācchatrā kustumburuvitunnakam ..
guṇāścāsya dhanyākaśabde jñātavyāḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) nepāladeśajamanaḥśilā . iti kecit . iti bharataḥ .. (kutsitā nartakī . anipuṇā nartakī ..)

kunalī, [n] puṃ, (kutsita īṣad vā nalo'syāstīti iniḥ .) vakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kunābhiḥ, puṃ, (īṣat nābhiriva āvartavattvāt .) vātamaṇḍalī . iti trikāṇḍaśeṣaḥ .. ghūrṇevātāsa iti bhāṣā .. nidhiḥ . iti hemacandraḥ ..

kunāśakaḥ, puṃ, (īṣat nāśayati sparśanena . ku + naśa + ṇic + ṇvul .) yavāsaḥ . ityamaraḥ . 2 . 4 . 91 .. (durālabhā . ālkuśīti bhāṣā .. asya paryāyā yathā ..
     yāsopavāso duṣparśo dhanvayāsaḥ kunāśakaḥ .
     durālabhādurālambhā samudrāntā ca rodinī ..
     gāndhārī kacchurānantā kaṣāyā haravigrahā ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..)

kunca vakraṇe . taucchye . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-sakaṃ-seṭ .) pañcamasvarī . vakraṇamiti vakra ivācaratīti kvau vakraṃ karotīti ñau ca rūpam . tena kuṭilībhāvaḥ kuṭilīkaraṇañca . taucchyamalpībhāvaḥ alpokaraṇañca . kuñcati khalaḥ kuṭilo'lpo bā syādityarthaḥ . kuñcati latāṃ vāyuḥ kuṭilāmalpāṃ vā karotītyarthaḥ . iti durgādāsaḥ ..

[Page 2,142c]
kuntaḥ, puṃ, (kuṃ bhūmiṃ unatti kledayati . kuṃ śarīra unatti bhedayati dārayati vā dhātūnāmanekārthatvāt unda + bāhulakāt taḥ . śakandhvādivat sādhuḥ .) gavedhukā . prāsāstram . iti medinī .. (bhallāstram . bhālā iti bhāṣā . yathā kathāsarit sāgare .
     kuntadantā kathaṃkuryāt rākṣasīva hi sā śivam ..) caṇḍabhāvaḥ . kṣudrajantuḥ . iti viśvaḥ .. kṣudrakīṭaḥ . utkunam . (ukun iti bhāṣā ..)

kuntalaḥ, puṃ, (kuntaṃ utkunaṃ lāti gṛhṇāti . lā + kaḥ .) keśaḥ . (yathā sāhityadarpaṇe 3 . 124 .
     kāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ .
     bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam ..
) hrīveram . ityamaraḥ 2 . 6 . 95 .. caṣakaḥ . yavaḥ . iti medinī .. (kuntasya agrākāramiva lāti .) lāṅgalaḥ . iti viśvaḥ .. dhruvakabhedaḥ . yathā --
     varṇaiḥ ṣoḍaśabhiḥ kāryaḥ kuntalo laghuśekhare .
     śṛṅgāre ca rase proktamānandaphaladāyakaḥ ..
iti saṅgītadāmodaraḥ .. (dākṣiṇātyajanapadaviśeṣaḥ . tadadhiṣṭhātā rājā ca yathā mahābhārate 2 . rājasūyikaparvaṇi 34 . 11 .
     ākarṣaḥ kuntalaścaiva mālavāścāndhrakāstathā .
     drāviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā ..
)

kuntalavardhanaḥ, puṃ, (kuntalān keśān svarasena vardhayati . vṛdh + ṇic + lyuḥ .) bhṛṅgarājavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuntalāḥ, puṃ, (kuntā astraviśeṣā līyante gṛhyante yatra . lā + ghañarthe kaḥ .) deśaviśeṣaḥ . bahuvabanāntaśabdo'yam . iti medinī .. (sa ca dākṣiṇātyapradeśa ityucyate . yathā mahābhārate 6 . 9 . 59 .
     jhillikāḥ kuntalāścaiva sauhṛdā nalakānanāḥ .
     kokuṭṭakāstathā colāḥ koṅkaṇā mālavā narāḥ ..
)

kuntalikā, strī, (kuntalasya lāṅgalasyāgrākāra iva vidyate'syāḥ iti ṭhan . ṭāp ata itvaṃ ca .) dadhyādicchedano . daikāṭā churī iti bhāṣā . tatparyāyaḥ . pālikā 2 . iti hārāvalī .. (bālānāmauṣadham . yuthā suśrute . kuntalikā kuraṇṭikā prabhṛtīnītyupakramya .. asyāḥ guṇāstatraivoktāḥ .
     svādupākarasāḥ śītāḥ kaphaghnāścātipittalāḥ .
     lavaṇārdrarasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ..
svādutiktā kuntalikā ..)

kuntalīśīraṃ, klī, (kuntala iva uśīram .) bālakam . iti rājanirghaṇṭaḥ .. bālā iti bhaṣā ..

kuntī, strī, (rājñā kuntabhojena ābālyāt pālitā satī pṛthā vasudevabhaginī kuntīti nāmnā vikhyātā . yathā, harivaṃśe 34 . 23-24 .
     pṛthāṃ duhitaraṃ vavre kuntistu kurunandana ! .
     śūraḥ pūjyāya vṛddhāya kuntibhojāya tāṃ dadau ..
     tasmātkuntīti vikhyātā kuntibhojātmajā pṛthā ..
) pāṇḍurājabhāryā . sā ca śūrasenarājakanyā pṛthā nāmnā khyātā . tatpitā śūrasenaḥ tāṃ rājñe kuntibhojāya dattavān . iyaṃ hi kanyāvasthāyāṃ munidattavidyāparīkṣārthaṃ mantrabalāhūtāt sūryāt karṇaṃ prāsoṣṭa . vivāhāt parañca sā mṛgībhūtasya muneḥ śāpāt strīsaṅgamavañcitasya svāmino mahārājapāṇḍorājñayā dharmādyudhiṣṭhiraṃ pavanādbhīmaṃ indrādarjunaṃ suṣuve . iti mahābhārate 1 . 111 adhyāyaḥ .. iyañca paramasādhvītayā bhagavadvādarāyaṇādimaharṣigaṇavaraprabhāveṇa prātaḥsmaraṇīyā ramaṇī . yaduktam --
     ahalyā draupadī kuntī tārā mandodarī tathā .
     pañcakanyāḥ smarennitthaṃ mahāpātakanāśanam ..
) gugguluvṛkṣaḥ . śallakī . iti viśvamedinyau .. brāhmaṇī . iti jaṭādharaḥ ..

kuntha ga śliṣi . kliśi . iti kavikalpadrumaḥ .. (kryāṃ-paraṃ-sakaṃ-akaṃ ca-seṭ .) pañcamasvarī . kliśi duḥkhānubhave . ga kuthnāti bubhukṣārtaḥ . iti halāyughaḥ . cukuntha . iti durgādāsaḥ ..

kunthuḥ, puṃ, (kuthnāti duḥkhasahanakṣamo bhavati . kuntha + un .) bauddhaviśeṣaḥ . jinacakravartiviśeṣaḥ . iti hemacandraḥ ..

kundaḥ, puṃ klī, (ku kutsitaṃ durgandhādijanitakleśaṃ dyati nāśayati . ku + do chedane + kaḥ . pṛṣodarāt nuṃm . yadvā kautīti . abdādayaśca . uṇāṃ 4 . 98 . iti nipātanāt siddham .) puṣpavṛkṣaviśeṣaḥ . kuṃdphulera gācha iti bhāṣā . tatparyāyaḥ . māghyam 2 . ityamaraḥ . 2 . 4 . 73 .. śuklapuṣpaḥ 3 . iti ratnamālā .. makarandaḥ 4 mahāmodaḥ 5 manoharaḥ 6 muktāpuṣpaḥ 7 sadāpuṣpaḥ 8 tārapuṣpaḥ 9 aṭṭahāsakaḥ 10 damanaḥ 11 vanahāsaḥ 12 manojñaḥ 13 voraṭam 14 varaṭam 15 . iti śabdaratnāvalī .. (yathā, navagrahastotre śukrastutiḥ .
     oṃ himakundamṛṇālābhaṃ daityānāṃ paramaṃ gurum .
     sarvaśāstrapravaktāraṃ bhārgavaṃ praṇamāmyaham ..
) api ca . bhāvaprakāśe ..
     kundantu kathitaṃ mādhyaṃ sadāpuṣpañca tat smṛtam .
     kundaṃśītaṃ laghu śleṣmaśirorugviṣapittahṛt ..
asya guṇāḥ . atimadhuratvam . śītatvam . kaṣāyatvam . kaiśyabhāvanatvam . kaphapittaharatvam . sārakatvam . dīpanatvam . pācanatvañca . iti rājanirghaṇṭaḥ .. tatpuṣpaguṇau . śleṣmakāritvam . grāhitvañca . iti rājavallabhaḥ ..

kundaḥ, puṃ, kundurunāmagandhadravyam . (asya paryāyā yathā ..
     kundurustu mukundaḥ syāt sugandhaḥ kunda ityapi .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bhramiyantram . kuṃd iti bhāṣā . kuverasya nidhiviśeṣaḥ . iti medinī .. karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kundapuṣpavarṇa iva śvetatayā satyayuge haṃsāvatāratvācca . viṣṇuḥ . yathā mahābhārate 13 . 149 . 100 .
     kumudaḥ kundaraḥ kundaḥ parjyanyaḥ pavano'nilaḥ .. yadvā kuṃ pṛthvīṃ kaśyapāya dattavān . dā + kaḥ . dvitīyāyā aluk . paraśurāmāvatāre kṣatriyahatyāpāpaśuddhyarthaṃ mārīcāya aśvamedhayajñe mahādānasya dakṣiṇāsvarūpavasundharādānādasya tathātvam . tatkathā yathā harivaṃśe .
     sarvapāpaviśuddhyarthaṃ vājimedhena ceṣṭavān .
     tasmin yajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ .
     mārīcāya dadau prītaḥ kaśyapāya vasundharām ..
)

kundakaḥ, puṃ, (kunda + saṃjñāyāṃ kan .) kundurukaḥ . iti rājanirghaṇṭaḥ ..

kundamaḥ, puṃ, (aniṣṭakāritvāt kutsitaṃ undurādikaṃ damayati nāśayatīti . dama + ṇic + ac pṛṣodarāt mumi sādhuḥ . yadvā kundena mīyate prāyeṇa śubhravarṇatvāt . kunda + mā + ghañarthe kaḥ .) viḍālaḥ . iti trikāṇḍaśeṣaḥ ..

kundaraḥ, puṃ, (kuṃ bhūmiṃ dārayati . antarbhūtaṇijarthe dṝ + ac pṛṣodarāt mumi sādhuḥ .) tṛṇabhedaḥ . kundarā iti kaliṅge khyātaḥ . tatparyāyaḥ . kaṇḍuraḥ . 2 jhiṇṭī 3 dīrghapatraḥ 4 kharacchadaḥ 5 rasālaḥ 6 kṣetrasambhūtaḥ 7 sutṛṇaḥ 8 mṛgavallabhaḥ 9 . asya mūlaguṇāḥ . gaulyatvam . śītatvam . pittātisāranāśitvam . godhanānāṃ praśastatvam . balapuṣṭivivardhvanatvañca . iti rājanirghaṇṭaḥ .. (kundavat nirmalāni dharmānuvandhīni phalāni rāti dadāti . kunda + rā + kaḥ . yadvā kuṃ pṛthvīṃ, hiraṇyākṣadaityaṃ hantukāmo bhagavān viṣṇuḥ varāharūpeṇa dārayati . dṝ + ṇic + ac pṛṣodarāt mumi sādhuḥ . viṣṇuḥ . yathā mahābhārate 13 . 149 . 100 .
     kumudaḥ kundaraḥ kundaḥ parjanyaḥ pavano'nilaḥ ..)

kundinī, strī, (kundānāṃ padmānāṃ samūhaḥ . khalāditvāt iniḥ . striyāṃ ṅīp .) papminī . padmasamūhaḥ . iti trikāṇḍaśeṣaḥ ..

kunduḥ, strī, (kuṃ bhūmiṃ dṛṇātīti . ku + dṝ + bāhulakāt ḍuḥ .) kundurunāmagandhadravyam . iti śabdamālā amaraṭīkā ca .. (kundaruśabde 'syā vivaraṇaṃ jñātavyam ..) mūṣike puṃ . itiśabdaratnāvalī ..

kunduraḥ, puṃ, (kuṃ bhūmiṃ dārayati . dṝ vidāre + uran .) kundurunāmagandhadravyam . ityamaraṭīkāyāṃ bharataḥ ..

kunduruḥ, puṃ, strī, (kuṃ bhūmiṃ unatti . und + jatrvāditvāt nipātanāt sādhuḥ .) svanāmakhyātasugandhidravyam . yasya niryāse kundurukhoṭi iti khyātiḥ . tatparyāyaḥ . pālaṅkyā 2 mukundaḥ 3 kundaḥ 4 . ityamaraḥ . 2 . 4 . 121 .. pālaṅkī 5 mukunduḥ 6 kunduḥ 7 kunduraḥ 8 . iti taṭṭīkāyāṃ bharataḥ .. kundurukaḥ 9 saurāṣṭraḥ 10 śikharī 11 kundakaḥ 12 tīkṣṇaḥ 13 gopurakaḥ 14 bahugandhaḥ 15 pālindaḥ 16 bhīṣaṇaḥ 17 tīkṣṇagandhaḥ 18 balī 19 . iti jaṭādharaḥ .. api ca .
     kundurustu mukundaḥ syāt sugandhaḥ kunda ityāpa .
     kundururmadhurastiktastīkṣṇastvacyaḥ kaṭurharet .
     jvarasvedagrahālakṣmīmukharogakaphānilān ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . madhuratvam . tiktatvam . kaphapittārtidāhanāśitvañca . asya pānalepanayorguṇaḥ . śiśiratvam . pradarāmayaśānti kāritvañca . iti rājanirghaṇṭaḥ .. alakṣmīrakṣojvaranāśitvam . iti rājavallabhaḥ .. (asya vyavahāro yathā vaidyakacakrapāṇi-saṃgrahe 'ṣṭādaśaśatikaprasāraṇī taile ..
     karpūraṃ kunduruniśālavaṅgadhyāmacandanam .. * ..)

kundurukaḥ, puṃ, strī, (kunduru + svārthe kan .) kundurunāma sugandhidravyam . iti rājanirghaṇṭaḥ ..

kundurukī, strī, (kunduruka + jātitvāt ṅīṣ .) śallakīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 124 ..

kupa i ki stṛtau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ-idit .) pañcamasvarī . i kumpyate . ki kumpayati kumpati . stṛtirācchādanam . iti durgādāsaḥ ..

kupa, ka dyutau . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) ka kopayati . iti durgādāsaḥ ..

kupa ya ir kope . iti kavikalpadrumaḥ .. (divāṃparaṃ-akaṃ-seṭ-irit .) kopo netralauhityādihetuścittavikāraḥ . ya, kupyati mātā śiśave . ir akupat akopīt . asmāt puṣāditvānnityaṃ ṅa ityanye . kadācit kupyate mātā nodarasthā harītakī . iti tu kupyatīti kup tataḥ sa ivācarati iti ṅye sādhyam . iti durgādāsaḥ ..

kupathaḥ, puṃ, kutsitaḥ panthāḥ . (pāṇinimate kāpatha iti nityaṃ syāt . vopadevamate tu pathi puruṣe vā . iti sūtreṇa vibhāṣayā koḥ kādeśaḥ .) kāpathaḥ . iti śabdaratnāvalī . (yathā, śrīmadbhāgavate 5 . 6 . 10 . svadharmapathamakutobhayamapahāya kupathapāṣaṇḍamasamañjasaṃ nijamanīṣayā mandaḥ pravartayiṣyati .. kupathaḥ sevyatvenāstyasya . arśa āditvāt ac . kupathagāmini, tri . yathā mahābhārate . 1 . 67 . 29 .
     kupathastu mahāvīryaḥ śrīmān rājan ! mahāsuraḥ .
     supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ ..
)

kupāṇiḥ, tri, (kutsitaḥ pāṇiryasya .) vakrahastaḥ . iti jaṭādharaḥ . kopā iti bhāṣā ..

kupinī, [n] puṃ, (kupinī matsyadhānī asyāstīti . vrīhyāditvāt iniḥ .) kaivartaḥ .. iti trikāṇḍaśeṣaḥ . jāliyā iti bhāṣā ..

kupinī, strī, (kumpyate rakṣyate matso'tra . kupa i ki stṛtau adhikaraṇe bāhulakāt ini . kicca ṅīp pṛṣodarāditvāt sādhuḥ .) svalpamatsyadhānī . iti śabdaratnāvalī . khālui iti bhāṣā ..

kupindaḥ, puṃ, (kumpayati vistārayati sūtrāṇi . kupa i ki stṛtau + kupervā vaśca . uṇāṃ 4 . 86 . iti kindac .) tantravāyaḥ . ityuṇādikoṣaḥ ..

kupīluḥ, puṃ, (kutsitaḥ pīluḥ .) kāraskaravṛkṣaḥ tindukaviśeṣaḥ . madhuratendu mākaḍākeṃdu iti ca bhāṣā . tatparyāyaḥ . jalajaḥ 2 dīrghapatrakaḥ 3 kulakaḥ 4 kālatindukaḥ 5 kālapīlukaḥ 6 kākenduḥ 7 viṣatinduḥ 8 markaṭatindukaḥ 9 . asya guṇāḥ . śītalatvam . tiktatvam . vātamadakāritvam . laghutvam . vyathāharatvam . grāhitvam . kaphapittāsranāśitvañca . iti bhāvaprakāśaḥ ..

kupūyaḥ, tri, (kutsitaṃ pūyate . pūyīṅ visaraṇe + pacā dyac .) kutsitaḥ . jātyācārādininditaḥ . ityamarabharatau ..

kupyaṃ, klī, (gupyate rakṣyate dravyādikamatra . gupū rakṣaṇe . rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāṣyathyāḥ . 3 . 1 . 114 . iti kyavanto nipātitaḥ . guperādeḥ katvaṃ ca saṃjñāyām .) svarṇarūpyabhinnadhātuḥ . ityamaraḥ . 2 . 9 . 91 .. (yathā, mahābhārate . 15 . 6 . 11 .
     bhūmiralpaphalā deyā viparītasya bhārata ! .
     hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇamatho balam ..
) dastā iti khyātadhātuḥ . ityaṣṭadhātumadhye vaidyakam ..

kupyaśālā, strī, (kupyānāṃ svarṇarūpyābhyāmanyeṣāṃ bhājanādīnāṃ śālā gṛham .) svarṇarūpyabhinnadhātupātrādinirmāṇādigṛham . kāṃsārira dokāna iti bhāṣā . tatparyāyaḥ . sandhānī 2 . iti hemacandraḥ ..

kupriyaḥ, tri, (kutsitaṃ prīṇātīti . ku + prī + igupadhajñeti . 3 . 1 . 135 . kaḥ .) jaghanyaḥ . iti halāyudhaḥ .. (bahuvrīhau tu kutsitapriyaḥ ..)

kuba i ki stṛtau . iti kavikalpadrumaḥ . (curāṃ-pakṣebhvāṃ-paraṃ-sakaṃ-seṭ .) pañcamasvarī . i kumbyate . ki kumbayati kumbati . stṛtirācchādanam . iti durgādāsaḥ ..

kube(ve)raḥ, puṃ, (kumbatīti . kuba i ki ācchādane kumbernalopaśca . uṇāṃ 1 . 60 . iti erak . nalopaśca . yadvā kutsitaṃ veraṃ śarīraṃ yasya . piṅgala netratvāttathātvam .) yakṣarājaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (sa ca viśravasa ṛṣe rilavilāyāṃ jātaḥ . sa tu tripāt aṣṭadantaḥ kekarākṣaśca . yathā, vāyupurāṇe .
     kutsāyāṃ kvitiśabdo'yaṃ śarīraṃ veramucyate .
     kuveraḥ kuśarīratvāt nāmnā tenaiva so'ṅkitaḥ ..
tathā kāśīkhaṇḍe devīdattaśāpoktau ca .
     kuvero bhava nāmnā tvaṃ mama rūperṣyayā suta ! ..)

kubjaḥ, tri, (ku īṣat ubja ārjavamasya . ubja ārjave ghañ śakabdhvādivadulopaḥ .) vāyunonnatahṛdayaḥ . unnatapṛṣṭhaśca . kujā iti bhāṣā . tatparyāyaḥ . gaḍuḥ 2 gaḍulaḥ 3 ityamaraḥ .. nyubjaḥ 4 gaḍuraḥ 5 iti śabdaratnāvalī .. tasya lakṣaṇamāha .
     hṛdayaṃ yadi vā pṛṣṭhamunnataṃ kramaśaḥ saruk .
     kruddho vāyuryadā kuryāttadā taṃ kubjamādiśet ..
iti mādhavakaraḥ .. yadetyuktyā yadiveti vikalpārthastena na punaruktidoṣaḥ . nanvantarāyāmaḥ kroḍanato bhayati vahirāyāmaḥ pṛṣṭanato bhavati tābhyāmasya ko bhedaḥ . ucyate . antarāyāmavahirāyāmayoḥ prakṛtasyaivāntaḥśarīrasya vahiḥśarīrasya cāvanamanamatra tu hṛdayaṃ pṛṣṭhaṃ vā śarīrādvahirbhavatīti bhedaḥ .. * .. atha cikitsā .
     vāhyāyāme'ntarāyāme dhanustabdhe ca kubjake .
     yojyaṃ prasāriṇītailaṃ tena teṣāṃ śamo bhabet ..
     vātavyādhiṣu sāmānyā yāḥkriyāḥ kathitāḥ purā .
     kartavyā eva tāḥ sarvāstailametadviśeṣataḥ ..
iti bhāvaprakāśaḥ .. (yathā, harivaṃśe 83 . 34 .
     tāntu kubjāṃ sthaḍormadhye dvyaṅgulenāgrapāṇinā .
     śanaiḥ santoḍayāmāsa kṛṣṇo līlāvidhānavit ..
rogaviśeṣasyāsya cikitsārthaṃ vaṭikauṣadhaṃ yathā .. * ..
     rasau gandhau samau śuddhau tālakañcābhayā tathā .
     viṣaṃ vyoṣañca kaṭukīṃ volajaipālakau samau ..

     bhṛṅgarājarasaimardyaṃ snuhyarkasvarasaistathā .
     guñjādvayaṃ pradātavyaṃ rasaḥ kubjavinodakaḥ ..
     āmavātāḍhyavātādīn kaṭīśūlañca nāśayet .
     agniñca kurute dīptaṃ sthaulyānāṃ nāśanaṃ param ..
kubjavinodo rasaḥ .. iti vaidyakarasendrasārasaṃgrahe vātarogādhikāre .. * ..)

kubjaḥ, puṃ, (ku īṣadubjaṃ ārjavamasya . śakandhvāditvāt sādhuḥ .) apāmārgaḥ . iti rājanirghaṇṭaḥ .. khaṅgaḥ . iti śabdamālā ..

kubjakaḥ, puṃ, (kau pṛthivyāṃ ubjati . ubja + ṇvul . śakandhvāditvāt ulope sādhuḥ .) puṣpavṛkṣaviśeṣaḥ . kūjā iti khyātaḥ . (yathā, śabdārthacintāmaṇighṛtanṛsiṃhapurāṇe .
     campakāt puṣpaśatakādaśokaṃ puṣpamuttamam .
     aśokāt puṣpasāhasrāt sevatīpuṣpamuttamam .
     sevatīpuṣpasāhasrāt kubjakaḥ puṣpamuttamam ..
tatparyāyaḥ . bhadrataruṇī 2 vṛttapuṣpaḥ 3 atikeśaraḥ 4 mahāsahaḥ 5 kaṇṭakāḍhyaḥ 6 kharvaḥ 7 alikulasaṅkulaḥ 8 vārikaṇṭakaḥ 9 . iti trikāṇḍaśeṣaḥ .. api ca .
     kubjako bhadrataraṇirvṛhatpuṣpo'tikeśaraḥ .
     mahāsahā kaṇṭakāḍhyā nīlālikulasaṅkulā ..
rājanirghaṇṭe mahāsahetyādiśabdāḥ puṃliṅgāḥ . asya guṇāḥ .
     kubjakaḥ surabhiḥ svāduḥ kaṣāyānurasaḥ saraḥ .
     tridoṣaśamano vṛṣyaḥ śītahartā ca sa smṛtaḥ ..
iti bhāvaprakāśaḥ .. surabhitvam . raktapittakaphanāśitvañca .. tatpuṣpaguṇāḥ . śītalatvam . varṇakāritvam . dāhavātapittanāśitvañca . iti rājanirghaṇṭaḥ ..

kubjakaṇṭakaḥ, puṃ, (kubjaḥ kaṇṭako'tra .) śvetakhadiraḥ . iti rājanirghaṇṭaḥ ..

kubraṃ, (vraṃ)klī, (kubi ācchādane + ṛjrendrāgrabajreti . uṇāṃ 2 . 28 . iti nipātanāt ran .) vanam . ityuṇādikoṣaḥ .. kuṇḍam . kuṇḍalam . tantuḥ . śaraṇam . śakaṭam . iti saṅkṣiptasāre uṇādiṣṭattiḥ ..

[Page 2,144c]
kumāra, t ka kelau . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) hrasvī . acukumārat . iti durgādāsaḥ ..

kumāraṃ, klī, (kumārayati nandati yatra yasmin satītyarthaḥ .) jātyakāñcanam . iti medinī . khāṃṭi soṇā iti bhāṣā ..

kumāraḥ, puṃ, (kutsito māraḥ kandarpo yasmāt .) kārtikeyaḥ tadutpattivivaraṇantu kārtikeyaśabde draṣṭavyam .. (tathā mahābhārate . 1 . 66 . 23-24 .
     agneḥ puttraḥ kumārastu śrīmān śaravaṇālayaḥ .
     tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ .
     kīrtikābhyupapatteśca kārtikeya iti smṛtaḥ ..
kau pṛthivyāṃ mārayati duṣṭān . ku + mṛ + ṇic + ac .) nāṭhyoktau yuvarājaḥ . ityamaraḥ .. (rājakumāraḥ . yathā, raghau 7 . 63 .
     tataḥ priyopāttarase'dharauṣṭhe niveśya dadhmau jalajaṃ kumāraḥ ..) śukaḥ . aśvavārakaḥ . (kumārayati krīḍatīti . kumāra-t ka krīḍane + ac .) pañcavarṣīyabālakaḥ . (yathā manau 7 . 175 .
     kanyānāṃ sampradānañca kumārāṇāñca rakṣaṇam ..
     tasyāstu khalvamarāyāḥ prapatanārthe khalvevamevakarmaṇi kriyamāṇe jātamātre 'syaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā-aśmanoḥ saṅghaṭṭanaṃ karṇayormūle śītodakenoṣṇodakena vā sukhapariṣekaḥ . tathā saṃkleśavihatān prāṇān punarlabheta kṛṣṇakapālikā śūrpeṇa cainamabhiniṣpunīyād yad yacceṣṭaṃ syāt yāvat prāṇānāṃ pratyāgamaṃ tattat sarvameva kuryuḥ . tataḥ pratyāgataprāṇaṃ prakṛtibhūtamabhisamīkṣya snānodakagrahaṇābhyāmupapādayet . athāsya tālvoṣṭhakaṇṭha-jihvā-pramārjanamārabheta aṅgulyā suparilikhitanakhayāsuprakṣālitopadhānakārpāsapicumatyā prathamaṃ pramārjitasyāsyaca śirastālū kārpāsapicunā snehagarbheṇa praticchādayet . tato 'syānantaraṃ kāryaṃ saindhavopahitena sarpiṣā pracchardanam .
     daśamyāṃ niśyatītāyāṃ saputtrāstrī sarvagandhauṣadhairgaurasarṣapa-lodhraiśca snātā laghvahatavastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī saṃspṛśya maṅgalānyucitāmarcayitvā ca devatāṃ śikhinaḥ śuklavāsaso vyaṅgyāṃśca brāhmaṇān svastivācayitvā kumāramahatena śucivāsasācchādayet . prāk śirasamudakśirasaṃ vā saṃveśya devatāpūrbaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmabī kārayet nākṣatrikaṃ nāmābhiprāyikañca .
     kṛte ca nāmakarmaṇi kumāraṃ parīkṣitumupakrāme dāyuṣaḥ pramāṇa jñāna-hetoḥ . tatremānyāyuṣmatāṃ kumārāṇāṃ lakṣaṇāni bhavanti tadyathā -- ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante . sthirā bahalā tvak prakṛtyākṛtisusrampannamīṣatpramāṇātiriktamanurūpamātapatropamaṃ śiraḥ praśasyate . vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyardhavyañjanamupacitaṃ balinamardhacandrākṛtilalāṭaṃ bahalau vipulasamapiṭhau samau nīcau vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇapuṭakau mahācchidrau karṇau īṣat pralambinyāvasaṅgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svāṅgopāṅge cakṣuṣī . ṛjvī mahocchvāsāvaṃśasampanneṣadavanatāgrā nāsikā . mahadṛju-suniviṣṭadantamāsyam . āyāmavistaropapannā ślakṣṇā tanvī prakṛtiyuktā pāṭalavarṇā jihvā . ślakṣṇaṃ yuktopacayamuṣṇopapannaṃ raktaṃ tālu . mahānadīnaḥ snigdho'nunādī gambhīrasamuttho dhīrasvaraḥ . nātisthūlau nātikṛśau vistāropapannāvāsya pracchādanau raktāvoṣṭhau . mahatthau hanuvṛttau . nātimahatī grīvā . vyūḍhamupacitamuro gūḍhaṃ jatru pṛṣṭhavaṃśaśca . vikṛṣṭāntarau stanau, aṃsapātinī sthire pārśve, vṛttaparipūrṇāyatau bāhū, sakthinī aṅgulayaśca . mahadupacitaṃ pāṇipādam . sthirāvṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ, pradakṣiṇāvartā sotsaṅgā ca nābhiḥ . nābhyurastribhāgahīnā samāsamupacitamāṃsā kṛṭīvṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicāvanupūrbavṛttau upacayayuktāvurū . nātyupacite nātyapacite ṇṇīpade pragūḍhasirāsthisandhī jaṅghe . nātyupacitau nātyapacitau gulphau pūrbopadiṣṭaguṇau pādau kūrmākārau . prakṛtiyuktāni vāta-mūtra-purīṣaguhyāni tathā svapnajāgaraṇāyāsasmitaruditastanagrahaṇāni . yacca kiñcidanyadapi anuktamastiṃ tadapi sarvaṃ prakṛtisampannamiṣṭaṃ viparītaṃ punaraniṣṭamiti dīrghāyurlakṣaṇāni .. * .. ato'nantaraṃ kumārāgāravidhimanuvyākhyāsyāmaḥ ..
     vāstuvidyākuśalaḥ praśastaṃ ramyatamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍhamapagataśvāpadapaśudaṃṣṭrimūṣikāpataṅgaṃ susaṃvibhaktasalilodūkhalamūtravarcasthānasrānabhūmimahānasamṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt . tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇamiti kumārāgāravidhiḥ .
     śayanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ . svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ .
     asati sambhave'nyeṣāṃ tānyeva ca suprakṣāliṃtopadhānāni sudhūpitāni suśuddhaśuṣkānyupayogaṃ gaccheyuḥ .
     dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāñca yavasarṣapātasī-hiṅgu-gugguluvacārocakavayaḥsthāgolomījaṭilāpalaṅkaṣāśākarohiṇīsarpanirmokāni ghṛtasaṃprayuktāni syuḥ .
     maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo 'grāṇi gṛhītāni syuḥ . mantrādyāścauṣadhayo jīvakarṣabhakau yānyapyanyāni brāhmaṇāḥ praśaṃseyuḥ .
     krīḍanakāni khalvasya tu vicitrāṇi ghoṣavantyabhirāmāṇi agurūṇyatīkṣṇāgrāṇi anāsyapraveśīni aprāṇaharāṇi avitrāsanāni syuḥ .
     nahyasya vitrāsanaṃ sādhu tasmāttasmin rudatyabhuñjāne vānyatra vidheyatāmagacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt .
     yadi tvāturyaṃ kiñcit kumāramāgacchet tatprakṛtinimittapūrbarūpaliṅgopaśayaviśeṣaistattato'nubudhyasarvaviśeṣānāturauṣadha-deśa-kālāśrayānavekṣamāṇaścikitsitumārabhetainaṃ madhuramṛdulaghusurabhiśītasaṅkaraṃ karmapravartayannevaṃ sātmyāhi kumārā bhavanti tathā te śarma labhante cirāya rogatve'rogavṛttamātiṣṭhet deśakālātmaguṇaviparyayeṇa vartamānaḥ .
     krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayettathābalavarṇaśarīrāyuṣāṃ sampadamavāpnotīti .
     evamenaṃ kumāramāyauvanaprāpterdharmārthakuśalāgamanāccānupālayediti puttrāśiṣāṃ samṛddhikaraṃ karma vyākhyātam . tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti .. iti śārīrasthāne 'ṣṭame'dhyāye carakeṇoktam .. * ..
     atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantā brāhmīrasena suvarṇacūrṇamaṅgulyanāmikayā lehayettato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādeśaṃ yathā vibhavañca ..
     kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnamādāya madhukavacā pippalī citrakatriphalā siddhamannamādāya dvipañcamūlīkṣīra-tagara-bhadradāru-marica-madhu-viḍaṅga-drākṣā-dvibrāhmī siddham . tenārogyabalamedhāyūṃṣi śiśormavanti ..
     bālaṃ punargātrasukhaṃ gṛhṇīyāt nacainaṃ tarjayet sahasā na pratibodhayet vitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityañcainamanuvarteta priyaśatairajighāṃsuḥ . evamanabhihatamanāstvabhivardhate nityamudagrasattva-sampanno nīrogaḥ suprasannamanāśca bhavati . vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagṛhacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet . nāśucau visṛjedbālaṃ nākāśe viṣame na ca . noṣmamārutavarṣeṣu rajodhūmodakeṣu ca .. kṣīrasātmyatayākṣīramājaṃ gavyamathāpi vā . dadyādāstanyaparyāpterbālānāṃ vīkṣya mātrayā ..
     ṣaṇmāsañcainamannaṃ prāśayellaghuhitañca . nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt . prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti ..
     atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanairdhatrīmātmānañca pariṇudati dantān khādati . kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati sandaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ .. iti suśrutenottaratantre 10 adhyāye uktam ..) varuṇavṛkṣaḥ . iti medinī .. arhadupāsakaviśeṣaḥ . iti hemacandraḥ .. sindhunadaḥ . iti śabdaratnāvalī .. (sanakasanātanasanatsanandā ete catvāro'pi bālyata eva brahmacāritvāt kumārā ityucyante .. ta iva ye ca kaumārato brahmacāriṇaste'pi vijñeyāḥ . yathā, manau . 5 . 159 .
     anekāni sahasrāṇi kumārabrahmacāriṇām .
     divaṃ gatāni viprāṇāmakṛtvā kulasantatim ..
maṅgalagrahaḥ . yathā, navagrahastotre .
     dharaṇīgarbhasambhūtaṃ vidyutpuñjasamaprabham .
     kumāraṃ śaktihastañca lohitāṅgaṃ namāmyaham ..
śuktimatparvatodbhūtaṛṣikulyāviśeṣaḥ . yathā, viṣṇupurāṇe .
     ṛṣikulyāḥ kumārādyāḥ śuktimatpādasambhavāḥ .. śākadvīpādhipateḥ saptaputtrāṇāmekaḥ . tannāmnā tadvarṣasyāpi tathā saṃjñā . yathā, viṣṇupurāṇe 2 . 4 . 59-60 .
     śākadvīpeśvarasyāpi bhavasya sumahātmanaḥ .
     saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ ..
     jaladaśca kumāraśca sukumāro manīcakaḥ .
     kusumodaśca maudākiḥ saptamaśca mahādrumaḥ ..
     tatsaṃjñānyeva tatrāpi saptavarṣāṇyanukramāt ..

     mantraviśeṣaḥ . yathā, tantrasāradhṛtaviśvasāravacanam .
     hṛtavīryaśca bhīmaśca pradhvasto bālakaḥ punaḥ .
     kumāraśca yuvā prauḍho vṛddho nistriṃśakastathā ..
svarodayoktabālacakrasthasvarabhedaḥ . bālopadravakagrahabhedaḥ . yathā, suśrute uttaratantre 37 aḥ ..
     skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā .
     bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ ..
tri, sundaraḥ ..)

kumārakaḥ, puṃ, (kumāra + saṃjñāyāṃ svārthe vā kan .) varuṇavṛkṣaḥ . ityamaraḥ . 2 . 4 . 25 .. bālakaḥ .. iti hemacandraḥ .. (yathā, mahābhārate . 1 . 128 . 22 .
     prahāravegābhihatā drumā vyāghūrṇitāstataḥ .
     saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ ..
rājakumāraḥ . yathā mahābhārate . 1 . 133 . 7 .
     te taṃ dṛṣṭvā mahātmānamupagamya kumārakāḥ .
     bhagrotsāhakriyātmāno brāhmaṇaṃ paryavārayan ..
) kauravyavaṃśodbhavo nāgaviśeṣaḥ . yathā, mahābhārate 1 . āstīkaparvaṇi 57 . 13 .
     erakaḥ kuṇḍalo veṇī veṇīskandhaḥ kumārakaḥ .
     bāhukaḥ śṛṅgaveraśca dhūrtakaḥ prātarātakau .
     kauravyakulajāstvete praviṣṭā havyavāhanam ..
)

kumārajīvaḥ, puṃ, (kumāraṃ jīvayatīti . jīva + ṇic + aṇ .) puttrañjīvakavṛkṣaḥ . iti ratnamālā . jīyāputā iti bhāṣā ..

kumārapālaḥ, puṃ, (kumāraṃ pālayati . pāl + ṇic + ac .) śālivāhanarājaḥ . iti hemacandraḥ .. (śiśupālake, tri ..)

kumārabhṛtyā, strī, (kumārasya garbhasya nirvighnaprasavārthaṃ garbhacikitsākuśalaiḥ bhiṣagbhiḥ dhātryā vā bhṛtyā pālanam .) garbhiṇyāḥ paricaryā . iti hārāvalī .. tatparyāyaḥ . bālatantram 2 garbhiṇyavekṣaṇam 3 . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 3 . 12 .
     kumārabhṛtyākuśalairanuṣṭhite bhiṣagbhirāptairatha garbhabharmaṇi .
     patiḥ pratītaḥ prasavonmukhīṃ priyāṃ dadarśa kāle divamabhritāmiva ..
)

kumārayuḥ, puṃ, (kumāraṃ kaumāraṃ yāti . mitrayvāditvāt kuḥ nipātanāt sādhuḥ .) yuvarājaḥ . ityuṇādikoṣaḥ ..

kumāravāhī, [n] puṃ, (kumāraṃ kārtikeyaṃ vahati . vaha + ṇiniḥ .) mayūraḥ . iti śabdaratnāvalī ..

kumārasūḥ, strī, (kumāraṃ kārtikeyaṃ sūte . sū + kvip .) gaṅgā . iti hemacandraḥ .. durgā . iti vyutpattilabhyo'rthaḥ .. (puṃ vahniḥ . yathā, mahābhārate . 2 . sahadevadigvijaye 31 . 43 .
     vaiśvānarastvaṃ piṅgeśaḥ plavaṅgo bhūritejasaḥ .
     kumārasūstvaṃ bhagavān rudragarbho hiraṇyakṛt ..
)

kumārikā, strī, (kumārayati ānandena krīḍati . kumāra + ṇic + ṇvul + ṭāp ata ityam .) kumārī . iti śabdaratnāvalī .. navamallikā . iti ratnamālā .. bhāratavarṣasya khaṇḍaviśeṣaḥ . yathā --
     varṇavyavasthitirihaiva kumārikākhye śeṣeṣu cāntyajajanā nivasanti sarve .. iti siddhāntaśiromaṇau golādhyāyaḥ .. sthūlailā . iti rājanirghaṇṭaḥ .. (oṣadhiviśeṣaḥ . ghṛtakumārī iti khyātā . asyā vyavahāro yathā trailokyacintāmaṇirase draṣṭavyaḥ .
     khalve draveṇaiva kumārikāyāḥ . iti rasendrasārasaṅgrahe vātavyādhyadhikāre . netramaṇḍalasthaprativimbaviśeṣaḥ . yathā --
     dṛṣṭā yasya vijānīyāt pannarūpāṃ kumārikām .
     praticchāyāmayomakṣṇo rnainamiccheccikistitum ..
iti carake indriyasthāne 7 adhyāye ..)

kumārī, strī, (kumāra + prathamavayovacanatvāt striyāṃ ṅīṣa .) dvādaśavarṣīyā kanyā . yathā --
     aṣṭavarṣā mavedgaurī daśavarṣā ca kanyakā .
     samprāpte dvādaśe varṣe kumārītyabhidhīyate ..
iti smṛtau bhedaḥ . iha abhedopacārāt kanyā kumārītthamaraḥ .. iti bharataḥ .. āgame tu kumārīpūjane ajātapuṣpā cet tadā ṣoḍaśavarṣaparyantavayaskā . tasyā vayobhedena nāmabhedāḥ . yathā --
     ekavarṣā bhavet sandhyā dvivarṣā ca sarasvatī .
     trivarṣā tu tridhāmūrtiścaturvarṣā tu kālikā ..
     subhagā pañcavarṣā ca ṣaḍvarṣā ca umā bhavet .
     saptabhirmālinī sākṣādaṣṭavarṣā ca kubjikā ..
     navabhiḥ kālasaṅkarṣā daśabhiścāparājitā .
     ekādaśe tu rudrāṇī dvādaśābde tu bhairavī ..
     trayodaśe mahālakṣmīrdvisaptā pīṭhanāyikā .
     kṣetrajñā pañcadaśabhiḥ ṣoḍaśe cānnadā matā ..
     evaṃ krameṇa sampūjyā yāvat puṣpaṃ na jāyate .
     puṣpitāpi ca sampūjyā tatpuṣpādānakarmaṇi .. * ..
tatpūjāvidhiryathā .
     athānyat sādhanaṃ vakṣye mahācīnakramodbhavam .
     yenānuṣṭhitamātreṇa śīghraṃ devī prasīdati ..
     aṣṭamyāñca caturdaśyāṃ kuhvāṃ vā ravisaṃkrame .
     kumārīpūjanaṃ kuryādyathā vibhavamātmanaḥ ..
     vastrālaṅkaraṇādyaiśca bhakṣyairbhojyaiḥ suvistaraiḥ .
     pañcatattvādibhiḥ samyagdevībuddhyā susādhakaḥ ..
ityannadākalpaḥ .. * .. (svanāmakhyātā parīkṣitputtrasya bhīmasenasya patnī . yathā -- mahābhārate 1 . pūruvaṃśānukīrtane 95 . 43 .
     bhīmasenaḥ khalu kaikeyīmupayeme kumārīṃ nāma tasyāmasya jajñe pratiśratā nāma ..) pārvatī . navamallikā . nadīviśeṣaḥ . (iyaṃ hi śākadvīpāntargatasaptanadīnāmekā . yathā, viṣṇupurāṇe 2 . 4 . 65 .
     nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahā .
     sukumārī kumārī ca nalinīdhenukā ca yā ..
) sahā . ghṛtakumārī iti khyātā . aparājitā . jambudvīpaḥ . iti medinī .. sītā . iti hemacandraḥ .. bandhyākarkoṭakī . sthūlailā . modinīpuṣpam . taruṇīpuṣpam . śyāmāpakṣī . iti rājanirghaṇṭaḥ ..

kumāla t ka kelau . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) hrasvīṃ . acukumālat . iti durgādāsaḥ ..

kumālakaḥ, puṃ, (kumāla + saṃjñāyāṃ kan . kumāla tka kelau + ṇvul vā .) sauvīradeśaḥ . iti hemacandraḥ ..

kumut, [d] klī, (kau pṛthivyāṃ modate iti . ku + mud + kvip .) kumudam . iti medinī . helā iti bhāṣā . raktotpalam . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate 3 . 23 . 38 .
     babhrāja utkacakumudgaṇavānapībya stārābhirāvṛta ivoḍupatirnabhasthaḥ .. kumudasya kandaviśeṣaḥ . śāluka iti yasya khyātiḥ . asya paryāyā yathā --
     kairavaṃ candrakāntañca gardabhaṃ kumudaṃ kumut .. iti vaidyakaratnamālāyām ..)

kumut [d] tri, (kustite viṣaye mut harṣo yasya kutsitā mud asya vā .) kṛpaṇaḥ . iti medinī .. aprītaḥ . iti śabdaratnāvalī ..

kumudaṃ, klī, (kau modate . mud igupadheti . 3 . 1 . 135 . kaḥ .) śvetotpalam . helā suṃdi ityādi bhāṣā .. (yathā, rāmāyaṇe 5 . 55 . 1 .
     sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham .
     puṣpaśravaṇakādambamabhraśaivalaśādvalam ..
) tatparyāyaḥ . kairavam 2 . ityamaraḥ . 1 . 10 . 37 . candrakāntam 3 gardabham 4 kumut 5 . iti ratnamālā .. dhavalotpalam 6 kahlāram 7 śītalakam 8 śaśikāntam 9 indukamalam 10 candrikāmbujam 11 gandhasomam 12 . iti śabdaratnāvalī .. api ca .
     śvetaṃ kuvalayaṃ proktaṃ kumudaṃ kairavaṃ tathā .
     kumudaṃ picchilaṃ snigdhaṃ madhuraṃ hlādi śītalam ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . śītalatvam . svādutvam . pāke tiktatvam . kapharaktadoṣadāhaśramapittanāśitvañca . iti rājanirghaṇṭaḥ . raktapadmam . iti medinī .. rūpyam .. iti hemacandraḥ ..

kumudaḥ, puṃ, (kutsite nairṛtakoṇe modate iti . ku + mud + kaḥ .) nairṛtakoṇasthadighastī . ityamaraḥ . 1 . 3 . 3 .. vānaraviśeṣaḥ . (ayaṃ khalu rāmacandrasya senāpativānarāṇāṃ ekatamaḥ . yathā, rāmāyaṇe . 6 . 2 . 28 .
     nāmnā saṃkocalo nāma nānādvijayuto giriḥ .
     tatra rājyaṃ praśāstyeṣa kumudo nāma vānaraḥ .
     yo'sau śatasahasrāṇi sahasraṃ parikarṣati ..
) nāgaviśeṣaḥ . (yathā, mahābhārate . 1 . 35 . 15 .
     kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ .
     kumudaḥ kumudākṣaśca tittirirhalikastathā ..
) daityabhedaḥ . sitotpalam . iti hemacandraḥ .. karpūraḥ . iti rājanirghaṇṭaḥ .. dhruvakabhedaḥ . yathā --
     ekāviṃśativarṇāṅghrirmavet śṛṅgārake rase .
     kumudo'bhoṣṭadaścaiva tāle turagalīlake ..
iti saṅgītadāmodaraḥ .. (kuṃ pṛthvīṃ bhūmiṃ vā modayati . antarbhūtaṇijantāt mudaḥ kaḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 76 .
     śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ .. viṣṇupārśvadaḥ . yathā, bhāgavate . 8 . 21 . 10 .
     kumudaḥ kumudākṣaśca viśvaksenaḥ patatrirāṭ .. merorupaṣṭambhagiriviśeṣaḥ . sa cāyutayojanavistṛtaḥ . yathā, bhāgavate 5 . 16 . 12 . mandaro merumandaraḥ supārśvaḥ kumuda iti . ayutayojanavistāronnāhā meroścaturdiśamavaṣṭambhagiraya upakḷptāḥ .. śālmaladvīpāntargataprathamaparvataḥ . yathā, viṣṇupurāṇe 2 . 4 . 26 .
     kumudaścānnataścaiva tṛtīyaśca valāhakaḥ .. ānūpajantuviśeṣaḥ . yathā --
     haṃsasārasacakrādyāḥ kumudāśca kapiñjalāḥ .
     ānūpāsteṣu vijñeyāḥ śleṣmalā vātakopanāḥ ..
iti hārīte prathamesthāne 11 adhyāyaḥ ..)

kumudabāndhavaḥ, puṃ, (kumudasya bāndhavaḥ .) candraḥ . karpūraḥ . ityamaraḥ . 1 . 3 . 13 ..

kumudavatī, strī, (kumudāni santyasyāṃ iti . matup masya vaḥ ṅīp .) kumudvatī . kumudasamūhaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kumudā, strī, (kutsitaṃ modate . ku + mud + kaḥ . ṭāp ca .) kumbhikā . pānā iti bhāṣā . gambhārīvṛkṣaḥ . iti medinīkarahemacandrau .. (asyāḥ paryāyā yathā --
     śrīparṇī kāśmarī bhadrā gāmbhārī gopabhadrikā .
     kumudā ca sadā bhadrā kaṭphalā kṛṣṇavṛntikā ..
iti vaidyakaratnamālāyām ..) śālaparṇovṛkṣaḥ . dhātakīvṛkṣaḥ . kaṭphalaḥ . iti rājanirghaṇṭaḥ ..

kumudāvāsaḥ, puṃ, (kumudānāṃ āvāsaḥ . kumudāniāvasantyatra vā . ā + vas + adhikaraṇe ghañ .) kumudaprāyadeśaḥ . iti hemacandraḥ ..

kumudikā, strī, (kau bhūmau modate iti . mud + kartari ṇvul ṭāp ata itvañca .) kaṭphalaḥ . ityamaraḥ . 2 . 4 . 40 .. (asyāḥ paryāyā yathā --
     kaṭphalaḥ somavalkaśca kaiṭaryaḥ kumbhikāpi ca .
     śrīparṇikā kumudikā bhadrābhadravatīti ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsya kaṭphalaśabde vyaktāḥ ..)

kumudinī, strī, (kumudāni santyasyām . kumuda + iniḥ ṅīp .) kumudayuktapuṣkariṇyādiḥ . kumudasamūhaḥ . kumudalatā . iti bharataḥ .. (yathā bhramarāṣṭake . 7 .
     alirasau nalinīvanavallabhaḥ kumudinī kulakelikalārasaḥ .
     vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate ..
) tatparyāyaḥ . kumudvatī 2 . ityamaraḥ . 1 . 10 . 39 .. utpalinī . iti rājanirghaṇṭaḥ .. choṭa suṃdi iti bhāṣā ..

kumudinīpatiḥ, puṃ, (kumudinyāḥ patiḥ vallabhaḥ .) candraḥ . iti hemacandraḥ ..

kumudī, strī, (kumuda + striyāṃ ṅīṣ .) kaṭphalaḥ . iti śabdaratnāvalī .. (asyā guṇādayaḥ kaṭphalaśabde jñātavyāḥ ..)

kumudeśaḥ, puṃ, (kumudānāṃ īśaḥ .) candraḥ . iti śabdaratnāvalī ..

kumudvatī, strī, (kumuda + kumudanaḍavetasebhyo ḍmatup . 4 . 2 . 87 . iti ḍmatup mādupadhāyāśca . 8 . 2 . 9 . iti masya vaḥ . ugitaśceti ṅīp .) kumudinī . ityamaraḥ . 1 . 10 . 38 .. (yathā, bhaṭṭikāvye . 2 . 6 .
     prabhātavātāhatikampitākṛtiḥ kumudvatīreṇupiśaṅgavigraham .
     nirāsa bhṛṅgaṃ kupiteva padminī na māninīśaṃ sahate'nyasaṅgamam ..
asyāḥ paryāyā yathā --
     kumudvatī kairavikā tathā kumudinīti ca . guṇāścāsyā kumudinīśabde jñeyāḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. kumudākhyanāgarājasya yavīyasī svasā sā tu rāmacandraputtrasya kuśasya patnī . yathā, raghuḥ 17 . 6 .
     taṃ svasā nāgarājasya kumudasya kubhudvatī .
     anvagāt kumudānandaṃ śaśāṅkamiva kaumudī ..
krauñcadvīpāntargatānāṃ saptanadīnāmekā nadī . yathā, viṣṇupurāṇe 2 . 4 . 55 .
     gaurī kumudvatī caiva sandhyārātrirmanojabā .
     kṣāntiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ ..
)

kumudvān, tri, (kumud + kumudanaḍavetasebhyaḥ . 4 . 2 . 87 . iti ḍmatup masya vaḥ .) kumudabahuladeśaḥ . ityamaraḥ . 2 . 1 . 9 .. (yathā raghuvaṃśe 4 . 19 .
     haṃsaśreṇīṣu tārāsu kumudvatsu ca vāriṣu .
     vibhūtayastadīyānāṃ paryastā yaśasāmiva ..
)

kumodakaḥ, puṃ, (kuṃ pṛthvīṃ modayati . ku + mud + ṇic + ṇvul . pṛthivyāḥ bhārāvatāraṇādilīlākarmabhiḥ sarveṣāmānandakārakatvāt tasya tathātvam .) viṣṇuḥ . iti hemacandraḥ ..

kumpaḥ, tri, (kumpati kumpayati vā . kupi veṣṭhane + ac iditvāt num .) bāhukuṇṭhaḥ . iti jaṭādharaḥ . kopā iti bhāṣā ..

kumbā, strī, (kuvi veṣṭane + ac ṭāp ca .) sugahanāvṛtiḥ . aspṛśyādidarśanavāraṇāya veṣṭanam . ityamaraḥ . 2 . 7 . 18 .. (yathā taittirīyasaṃhitāyām . tasminudīcīnakumbāṃ śamyāṃ nidadhāti .. tathā śaṅkarakavikṛte ambāṣṭake . 7 . kumbāvatīsamaviḍambā galena navatumbābhavīṇasavidhā śaṃ bāhuleyaśaśibimbābhirāmamukhasambādhitastanabharā .. iti ..)

kumbhaṃ, klī, (kuṃ bhūmiṃ umbhati gandhena pūrayati . ku + unbha pūraṇe + ac .. śakandhvāditvāt sādhuḥ .) gugguluḥ . ityamaraḥ . 3 . 3 . 134 .. trivṛt . iti hemacandraḥ ..

kumbhaḥ, puṃ, (kuṃ bhūmiṃ umbhati jalena . unbha + ac . śakandhvāditvāt sādhuḥ .) ghaṭaḥ . asya parimāṇaṃ kalasaśabde draṣṭavyam .. gajakumbhaḥ . hastiśirasaḥ piṇḍadvayam . ityamaraḥ . 3 . 3 . 134 .. (yathā prasannarāghave -- taiḥ kiṃ mattakarīndrakumbhakuharenāropaṇīyāḥ karāḥ ..) kumbhakarṇaputtraḥ . (yathā, goḥ rāmāyaṇe . 5 . 79 . 15 .
     suto'tha kumbhakarṇasya kumbhaḥ paramakopanaḥ .
     abravīt paramakruddho rāvaṇaṃ lokarāvaṇam ..
) veśyāpatiḥ . iti viśvamedinyau .. samādhiviśeṣaḥ . prāṇāyāmāṅgakumbhaka iti yāvat . iti dharaṇī .. (prahlādaputtraḥ . yathā mahābhārate 1 . 65 . 19 .
     prahlādasya trayaḥ puttrāḥ khyātāḥ sarvatra bhārata ! ..
     virocanaśca kumbhaśca nikumbhaśceti bhārata ! ..
viṣṇuḥ . yathā mahābhārate 13 . 149 . 81 .
     arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ ..)
     droṇadvayaparimāṇam . 64 sera iti bhāṣā . tatparyāyaḥ . sūrpaḥ 2 . iti vaidyakaparibhāṣā .. meṣādidvādaśarāśyantargataikādaśarāśiḥ . tasya paryāyaḥ . hṛdrogaḥ 2 . iti dīpikā .. sa ca dhaniṣṭhāśeṣārdhasampūrṇaśatabhiṣāyuktapūrbabhādrapadā prathamapādatrayeṇa bhavati . asyādhiṣṭhātrī devatā kalasadhārī puruṣaḥ . sa tu śīrṣodayaḥ . caraṇarahitaḥ . madhyasantānaḥ . madhyamastrīsaṅgaḥ . karvūravarṇaḥ . vanacārī . vāyurāśiḥ . snigdhaḥ . uṣṇaḥ . ardhasvaraḥ . vātapittakaphaprakṛtiḥ . śūdravarṇaḥ . paścimadiksvāmī . ślathāṅgaḥ . tatra jātaphalam .. medhāvī hastighoṭakadhaneśvaro dantapīḍāyuktaḥ snehaśūnyaḥ . iti jyotiṣam . janmakālīnacandrāśritaitadrāśiphalam .
     alasatāsahito'nyasutapriyaḥ kuśalatākalito'tivicakṣaṇaḥ .
     kalasagāmini śītakare naraḥ sadasi sajjanamānasurocanaḥ ..
iti koṣṭhīpradīpaḥ .. tasyodaye tannāmakalagnaṃ bhavati . tasya gaṇitaprāptaparimāṇaṃ yathā . daśavyaṅgulādhikaḥ pañcāṅgulaprabhe deśe vartamānonaviṃśāyanāṃśe aṣṭapañcāśatpalādhikatridaṇḍāḥ . iti jyotiṣam . tatra jātaphalam .
     kumbhalagne samudbhūtaścalacitto'tisauhṛdaḥ .
     paradārarato nityaṃ sattvakāyo mahāsukhī ..
iti koṣṭhīpradīpaḥ ..

kumbhakaḥ, puṃ, (kumbha iva kāyati prakāśate niścalatvāt . kai + kaḥ . yadvā kumbha + svārthe kaḥ .) dakṣiṇahastena nāsāpuṭadvayaṃ dhṛtvā prāṇāyāmāṅgaṃ vāyustambhanam . iti tantram .. (pātañjalayājñavalkyādau tu .
     kumbhakaḥ pūrako recaḥ prāṇāyāmastrilakṣaṇaḥ .
     pūrakaṃ pūraṇaṃ vāyoḥ kumbhakaḥ sthāpanaṃ kvacit ..
     vahirniḥsāraṇaṃ tasya recakaḥ parikīrtitaḥ ..
     dakṣiṇe recayed vāyuṃ vāmena pūritodaraḥ .
     kumbhena dhārayennityaṃ prāṇāyāmaṃ vidurbudhāḥ ..
     aṅguṣṭhena puṭaṃ grāhyaṃ nāsayā dakṣiṇaṃ punaḥ .
     kaniṣṭhānāmikābhyāñca vāmaṃ prāṇasya saṃgrahe ..
     aṅguṣṭhatarjanībhyāntu ṛgvedī sāmagāyanaḥ .
     aṅguṣṭhānāmikābhyāntu grāhyaṃ sarvairatharvabhiḥ ..
) (tathā ca, haṭhayogadīpikāyām . 2 . 43 .
     tatsiddhaye vidhānajñāścitrān kurvanti kumbhakān .
     vicitrakumbhakābhyāsādvicitrāṃ siddhimāpnuyāt ..

     tatsiddhaye unmanyavasthāsiddhaye . iti taṭṭīkā .. asya bhedāḥ yathā tatraiva 2 . 44 .
     sūryabhedanamujjāyī sītkārī sītalī tathā .
     bhastrikābhrāmarīmūrchā plāvinītyaṣṭakumbhakāḥ ..
tathā punastatraiva 2 . 71 .
     prāṇāyāmastridhā prokto recapūrakakummakaiḥ .
     sahitaḥ kevalaśceti kumbhako dvividho mataḥ .. * ..
)

kumbhakāraḥ, puṃ, (kumbhaṃ karoti . kumbha + kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) jātiviśeṣaḥ . kumora iti bhāṣā . sa tu śūdrāgarbhe viśvakarmaairasājjātaḥ . iti brahmavaivartapurāṇam .. tatparyāyaḥ . kulālaḥ 2 . ityamaraḥ . 2 . 10 . 6 .. cakrī 3 . iti jaṭādharaḥ .. (etajjātiviṣaye tu purāṇabhedena matabhedo dṛśyate . yathā .
     vaiśyāyāṃ viprataścaurāt kumbhakāraḥ sa ucyate ..
     mālākārāccarmakāryāṃ kumbhakāro vyajāyata ..
     paṭṭīkārācca tailikyāṃ kumbhakāro babhūva ha .. ityādi bahulamatamasti bāhulyabhiyā nāsmābhiruddhriyate ..) kukkubhapakṣī . iti hemacandraḥ ..

kumbhakārikā, strī, (kumbhasyeva kāra ākāro yasyāḥ . kumbhakāra + kap + ṭāp ata itvañca .) kulatthā . iti rājanirghaṇṭaḥ .. (kumbhaṃ karotīti . kumbha + kṛ + ṇvul striyāṃ ṭāp ata itvam . kumbhakārastrī . iti vyutpattilabdho'rthaḥ ..)

kumbhakārī, strī, (kumbhasyeva kāra ākāro yasyāḥ . gaurāditvāt ṅīṣ .) kulatthāñjanam . kulatthikā . iti rājanirghaṇṭaḥ .. manaḥśīlā . iti jaṭādharaḥ .. (kumbhakārasya patnīti ṅīṣ .) kumbhakārabhāryā ..

kumbhatumbī, strī, (kumbha iva tumbī .) alāvuprabhedaḥ . gola lāu iti bhāṣā . tatparyāyaḥ . kumbhālāvuḥ 2 gorakṣatumbī 3 gorakṣī 4 nāgālāvuḥ 5 ghaṭābhidhā 6 ghaṭālāvuḥ 7 . asyā guṇāḥ . madhuratvam . śītatvam . pittaśvāsakaphāsrajvarakāśanāśitvam . ramyatvañca . iti rājanirghaṇṭaḥ ..

kumbhadāsī, strī, (kumbhasya veśyāpaterdāsī .) kuṭṭanī . iti śabdaratnāvalī ..

kumbhayoniḥ, puṃ, (kumbhaḥ yonirjanmasthānaṃ yasya .) agastyamuniḥ . (yathā raghuḥ 4 . 21 .
     prasasādodayādambhaḥ kumbhayonermahaujasaḥ ..) vaśiṣṭhamuniḥ . (etayormunisattamayorutpattivivaraṇaṃ tu urvaśīkṛte kandarpapīḍitayormitrāvaruṇayoḥ skhalitenaikasmin kumbhe saṅgatena retasā yathā ghaṭitaṃ tathā tat rāmāyaṇottarakāṇḍe 66 -- 67 sarge viśeṣato draṣṭavyam ..) droṇācāryaḥ . iti medinī .. (asya utpattikathāyathā mahābhārate 1 . 131 . 9-14 . gaṅgādvāraṃ prati mahān babhūva bhagavānṛṣiḥ . bharadvāja iti khyātaḥ satataṃ śaṃsitavrataḥ .. so'bhiṣektuṃ tato gaṅgāṃ pūrbamevāgamannadīm . maharṣibhirbharadvājo havirdhāne caran purā .. dadarśāpsarasaṃ sākṣāt ghṛtācīmāplutāmṛṣiḥ . rūpayauvanasaṃmpannāṃ madadṛptāṃ madālasām .. tasyāḥ punarnadītīre vasanaṃ paryavartata . vyapakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣiścakame tataḥ .. tatra saṃsaktamanaso maradvājasya dhīmataḥ . tato'sya retaścaskanda tadṛṣirdroṇa ādadhe .. tataḥ samamavadroṇaḥ kalase tasya dhīmataḥ . adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarṣvaśaḥ ..) droṇapuṣpīṣṭakṣaḥ . iti rājanirghaṇṭaḥ .. (stro, apsaroviśeṣaḥ . yathā mahābhārate . 3 . 43 . 30 .
     gopālī sahajanyā ca kumbhayoniḥ prajāgarā .
     citrasenā citralekhā sahā ca madhurasvanā ..
)

kumbhalā, strī, (kumbhaṃ kumbhākāraṃ lāti ādatte . kumbha + lā ādāne + kaḥ ṭāp ca .) muṇḍitikā . iti ratnamālā .. muṇḍirī iti bhāṣā .. (muṇḍīśabde vivṛtirasyā jñeyā ..)

kumbhavījakaḥ, puṃ, (kumbha iva vījaṃ yasya . tataḥ svārthe kaḥ .) rīṭhākarañjaḥ . iti rājanirghaṇṭaḥ ..

kumbhaśālā, strī, (kumbhāya kumbhanirmāṇārthaṃ yā śālā .) kumbhanirmāṇādigṛham . tatparyāyaḥ . pākapuṭī 2 . iti hemacandraḥ ..

kumbhasandhiḥ, puṃ, (kumbhayoḥ sandhirmilanam .) hastikumbhadvayamadhyasthānam . tatparyāyaḥ . ārakṣaḥ 2 . iti trikāṇḍaśeṣaḥ ..

kumbhasambhavaḥ, puṃ, (kumbhaḥ sambhava utpattisthānaṃ yasya .) agastyamuniḥ . ityamaraḥ . 1 . 3 . 20 .. (yathā rājendrakarṇapure 71 . tadyuktaṃ nanu kumbhasambhava ! bhavat prajñārahasyena yat dyāñca kṣmāñca tirodadhanniravadhirvindhyo'pi vandhyaḥ kṛtaḥ .. vaśiṣṭhaḥ . droṇaḥ . etayorapi kumbhotpattestathātvam . etadvivaraṇantu kumbhayoniśabde draṣṭavyam ..)

kumbhā, strī, (ku kutsitayā ninditavṛttyā umbhā pūrtirdehāderbharaṇaṃ yasyāḥ . śakandhvāditvāt sādhuḥ .) veśyā . iti śabdamālā ..

kumbhāṇḍaḥ, puṃ, (kumbha iva aṇḍaṃ yasya .) vāṇāsurasyāmātyaviśeṣaḥ . iti śrībhāgavatam .. (yathā, harivaṃśe 175 . 163 .
     kumbhāṇḍavacanairevaṃ dānavendraḥ pracoditaḥ .
     vācaṃ rūkṣāmatikruddhaḥ provāca vadatāmbaraḥ ..
ayañca vāṇaparājayānte śrīkṛṣṇaprasādāt tadrāṣṭrasvāmī babhūva .. yaduktaṃ tatraiva 183 . 27 -- 38 . śrīkṛṣṇa uvāca .
     kumbhāṇḍa ! mantriṇāṃ śreṣṭha ! prīto'smi tava suvrata ! .
     sukṛtante vijānāmi rāṣṭriko'stu bhavāniha ..
     sajñātipakṣaḥ susukhī nirvṛto'stu bhavāniha .
     rājyañcaṃ te mayā dattaṃ ciraṃ jīva mamāśrayāt ..
) kuṣmāṇḍam . kuṣmāṇḍīparyāye kumbhāṇḍīdarśanāt ..

kumbhāṇḍī, strī, (kumbhāṇḍa + striyāṃ jātitvāt ṅīṣ .) kuṣmāṇḍī . iti rājanirghaṇṭaḥ ..

kumbhikā, strī, (ku kustitarūpeṇa umbhati pūrayati ācchādayati vāri puṣkariṇyādeḥ . śakandhvāditvāt sādhuḥ .) jalajatṛṇaviśeṣaḥ . pānā iti bhāṣā . tatparyāyaḥ . vāriparṇī 2 . ityamaraḥ . 1 . 10 . 38 .. śvetaparṇā 3 aśakumbhī 4 pānīyapṛṣṭhajaḥ 5 . iti ratnamālā .. ākāśamūlī 6 kutṛṇam 7 jalavalkalam 8 . iti hārāvalī .. vārimūlī 9 khamūlikā 10 parṇī 11 pṛśnī 12 khamūlī 13 khamūliḥ 14 vārikaṇikā 15 . iti śabdaratnāvalī .. kumudā 16 dalāḍhakaḥ 17 . iti jaṭādharaḥ .. asya guṇāḥ vāriparṇośabde draṣṭavyāḥ . pāṭalāvṛkṣaḥ . droṇapuṣpī . iti rājanirghaṇṭaḥ .. netrarogaviśeṣaḥ . tasyaṃ lakṣaṇaṃ yathā --
     vartmānte piḍakādhmātā bhidyante ca sravanti ca .
     kumbhīkavījasadṛśāḥ kumbhikāḥ sannipātajāḥ ..
iti mādhavakaraḥ .. (kumbhā + svārthe kan ṭāp itvañca . veśyā . iti śabdamālā . kaṭphalam . bhāvaprakāśe asyāḥ paryāyāḥ yathā --
     kaṭphalaḥ somavalkaśca kaiṭaryaḥ kumbhikāpi ca .
     śrīparṇikā kumudikā bhadrā bhadravatīti ca ..
guṇāścāsyāḥ kaṭphalaśabde boddhavyāḥ ..)

kumbhinīvījaṃ, klī, (kumbhinyā vījam .) jayapālaḥ . iti rājanirghaṇṭaḥ ..

kumbhipākī, strī, (kumbhinā pāko'syāḥ . gaurāditvāt ṅīṣ .) kaṭphalaḥ . iti bhāvaprakāśaḥ ..

kumbhimadaḥ, puṃ, (kumbho'styasya kumbhī hastī tasya madaḥ .) hastimadaḥ . iti rājanirghaṇṭaḥ .. (gandhadravyaviśeṣaḥ ..)

kumbhilaḥ, puṃ, (kumbha + ilac .) coraḥ . śālamatsyaḥ . ślokārthacauraḥ . śyālaḥ . iti hemacandraḥ ..

kumbhī, [n] puṃ, (kumbho'syāstīti . iniḥ .) hastī . kumbhīraḥ . iti hemacandraḥ .. gugguluḥ . iti jaṭādharaḥ .. (agniprakṛtiviṣakīṭaviśeṣaḥ . yathā, vāhyakī piñciṭaḥ kummī .. iti suśrute kalpasthāne 8 adhyāye ..)

kumbhī, strī, (kumbha + alpārthe ṅīp . kṣudrakumbhaḥ .) ukhā pāṭalāvṛkṣaḥ . vāriparṇī . kaṭphalaḥ . iti hemacandraḥ .. vṛkṣaviśeṣaḥ . kumbhīpuṣpa iti kokaṇe prasiddhā . tatparyāyaḥ . romāluviṭapī 2 romaśaḥ 3 parpaṭadrumaḥ 4 . asya guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . grāhitvam . vātakaphāpahatvañca . dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kumbhīkaḥ, puṃ, (kumbhīva kāyate prakāśate . kai + kaḥ .) punnāgavṛkṣaḥ . iti ratnamālā .. (yathā, suśrute . priyaṅgusamaṅgādhātakīpunnāgaraktacandanacandanamocarasarasāñjanakumbhīkasroto'ñjanapadmakesarayojanavallyo dīrghamūlāceti ..) kumbhikā . yathā --
     dūrvākaśerupūtīkakumbhīkaplavaśaivalam . iti cakrapāṇidattaḥ .. (vikṛtagarbhaviśeṣaḥ . yathā,
     puṃstvadoṣāstu pañcaiva proktāstatrerṣyakaḥ smṛtaḥ .
     āsekyaścaiva kumbhīkaḥ sugīndhakhaṇḍasaṃjñitaḥ ..
iti śārṅgadhareṇa pūrbakhaṇḍe saptame'dhyāye uktam .. sve gude'brahmacaryādyaḥ strīṣu puṃvat pravaṃrtate . kumbhīkaḥ sa ca vijñeyaḥ . iti suśrute śārīrasthāne 2 adhyāye ..)

kumbhīnasaḥ, puṃ, (kumbhīva nasā nāsā yasya .) krūrasarpaḥ . iti medinī .. (vāyuprakṛtikaviṣakīṭaviśeṣaḥ . yathā . kumbhīnasastuṇḍikerī .. iti suśrute kalpasthāne 8 adhyāye uktam ..)

kumbhīnasī, strī, (kumbhīnasa + striyāṃ ṅīṣ .) lavaṇadānavamātā . iti medinī .. (yathā, rāmāyaṇe . 7 . 30 . 19 .
     jñātīṃstān dharṣayitvemāstvayā nītā varāṅganāḥ .
     tvāmatikramya madhunā rājan kumbhīnasī hṛtā ..
)

kumbhīpākaḥ, puṃ, (kumbhyāṃ ukhāyāṃ pāka iva pāko yatra .) narakaviśeṣaḥ . iti jaṭādharaḥ .. tatparyāyaḥ . sampratāpanaḥ 2 . iti manuḥ .. ya iha paśūn pakṣiṇo vā prāṇato randhayati taṃ paratra yamadūtāstaptataile randhayanti yatra . iti śrīmāgavate . 6 . 26 . 7 ..

kumbhīraḥ, puṃ, (kumbhinaṃ hastinamapi īrayati . īra + karmaṇyaṇ . 3 . 2 . 1 .) jalajantuviśeṣaḥ . kumīraṃ iti bhāṣā . tatparyāyaḥ . nakraḥ 2 . ityamaraḥ . 1 . 10 . 21 .. kumbhīlaḥ 3 . iti taṭṭīkā .. gilagrāhaḥ 4 mahābalaḥ 5 . iti rājanirghaṇṭaḥ .. vārbhaṭaḥ 6 ambukirātaḥ 7 ambukaṇṭakaḥ 8 . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 111 . 58 .
     gardabhatvantu saṃprāpya daśavarṣāṇi jīvati .
     saṃvatsarantu kumbhīrastato jāyeta mānavaḥ ..
)

kumbhīramakṣikā, strī, (kumbhīra ityākhyā makṣikā . yadvā kumbhīropapadayuktā makṣikā .) makṣikāviśeṣaḥ . kumīrā pokā iti bhāṣā . tatparyāyaḥ . kaṇā 2 . iti hārāvalī ..

kumbhīlaḥ, puṃ, (kumbhīra + rasya laḥ .) kumbhīraḥ . ityamaraṭīkā ..

kumbhīvījaṃ, klī, (kumbhyā vījam .) jayapālaḥ . iti rājanirghaṇṭaḥ .. (jayapālaśabde'sya guṇādikaṃ jñeyam ..)

kura śa śabde . iti kavikalpadrumaḥ .. (tudāṃ-paraṃakaṃ-seṭ .) śa kurati koritā . iti durgādāsaḥ ..

kurakā, strī, (kur + kaḥ . kuraḥ śabdaḥ kāyati prakāśate'smin . kai + kaḥ .) sallakīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuraṅkaraḥ, puṃ, (kuramityavyaktaśabdaṃ karoti . kuram + kṛ + ṭaḥ .) sārasapakṣī . iti hemacandraḥ ..

kuraṅkuraḥ, puṃ, (kuraṃ ityasphuṭaśabdaṃ kurati . kur + kaḥ .) sārasapakṣī . iti hārāvalī ..

kuraṅgaḥ puṃ, (kau pṛthivyāṃ bhūmau vā raṅgati . ragi + ac . yadvā, viḍādibhyaḥ kicca . uṇāṃ 1 . 120 iti aṅgac bāhulakāt utvaṃ raparatvañca . kuraṅgavihaṅgādayaḥsarvenipātyante . iti vā .) hariṇaḥ . ityamaraḥ . 2 . 5 . 8 .. kutaṅgako'pi .. (yathā, bhāgavataṭīkāyāṃ svāminā proktam .
     kuraṅgamātaṅgapataṅgabhṛṅgamīnā hatāḥ paṃñcabhireva pañca .. asya guṇāḥ yathā --
     kuraṅgo vṛṃhaṇo balyaḥ śotalaḥ pittahṛdguruḥ .
     madhuro vātahṛdgrāhī kiñcitkaphakaraḥ smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. * .. asya lakṣaṇaṃ yathā --
     na kṛṣṇo na ca tāmraśca kuraṅgaḥ so'bhidhoyate .. iti sūtrasthāne ṣaṭcatvāriṃśe'dhyāye suśratenoktam ..)

kuraṅganayanā, strī, (kuraṅgasya nayane iva nayane yasyāḥ .) mṛganayanā nārī . iti rājanirghaṇṭaḥ .. (uktañca,
     kintvekāyamunā kuraṅganayanā netrāmbubhirvardhate ..)

kuraṅganābhiḥ, puṃ, (kuraṅgasya nābhiḥ .) kastūrī . iti rājanirghaṇṭaḥ .. (kastūrīśabde 'sya guṇādayo boddhavyāḥ ..)

kuraṅgamaḥ, puṃ, (kau bhūmau raṅgaṃ mimīte . mā + ḍaḥ .) hariṇaviśeṣaḥ . tatparyāyaḥ . eṇaḥ 2 ṛśyaḥ 3 riśyaḥ 4 cārulocanaḥ 5 . iti trikāṇḍaśeṣaḥ ..

kuraṅgikā, strī, (kau raṅgo'syā astīti . ṭhan ṭāp ca .) mudgaparṇī . iti rājanirghaṇṭaḥ ..

kuracillaḥ, puṃ, (kure śabde cillati . cilla śaithilye + ac .) karkaṭaḥ . iti hemacandraḥ ..

kuraṭaḥ, puṃ, (kur + aṭan kicca . ku kutsitavṛttyā raṭati jīvati dehayātrāṃ sampādayati vā . raṭa + ac .) carmakāraḥ . iti trikāṇḍaśeṣaḥ ..

kuraṇṭakaḥ, puṃ, (kuryate śabdyate iti . kur + karmaṇi bāhulakāt aṇṭak svārthe kan .) pītāmlānaḥ . pītajhiṇṭī . iti rājanirghaṇṭaḥ .. (asya paryāyalakṣaṇaguṇā yathā --
     saireyakaḥ śvetapuṣpaḥ saireyaḥ kaṭasārikā .
     sahācaraḥ sahacaraḥ sa ca mindyapi kathyate ..
     kuraṇṭako'tra pīte syādrakte kuravakaḥ smṛtaḥ .
     nīle vāṇādvayorukto dāse ārtagalaśca saḥ ..
     saireyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ .
     tiktoṣṇo madhuro'namlaḥ susnigdhaḥ keśarañjanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam .. iti śuśrute sūtrasthāne 46 aḥ .. atrāsya napuṃsakatvaṃ vyajyate ..)

kuraṇḍaḥ, puṃ, (kura + aṇḍak .) muṣkavṛddhirogaḥ . koraṇḍa iti bhāṣā . tatparyāyaḥ . vṛddhiḥ 2 aṇḍavardhanaḥ 3 . iti hemacandraḥ .. tasya samprāptipūrbakaṃ lakṣaṇaṃ yathā --
     kruddho'nūrdhvagatirvāyuḥ śothaśūlakaraścaran .
     muṣkau vaṅkṣaṇataḥ prāpya phalakoṣābhivāhinīḥ ..
     prapīḍya dhamanīrvṛddhiṃ karoti phalakoṣayoḥ .
     doṣāsramedomūtrāntraiḥ savṛddhiḥ saptadhā mataḥ ..
     mūtrāntrajāvapyanilāddhetubhedaśca kevalam .
     vātapūrṇadṛtisparśo rūkṣo vātādaheturuk ..
     pakvoḍumbarasaṅkāśaḥ pittāddāhoṣmapākavān .
     kaphācchīto guruḥ snigdhaḥ kaṇḍūmānkaṭhino'lparuk ..
     kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktajaḥ .
     kaphavanmedasā vṛddhirmṛdustālaphalopamaḥ ..
     mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ .
     ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅmṛduḥ ..
     mūtrakṛcchramadhaḥ syācca cālayan phalakoṣayoḥ .
     vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ ..
     dhāraṇe raṇabhārādhvaviṣamāṅgapravartanaiḥ .
     kṣobhaṇaiḥ kṣubhitaścānyaiḥ kṣudrāntrāvayavaṃ yadā ..
     pavano viguṇīkṛtya svaniveśādadho nayet .
     kuryādvaṅkṣaṇasandhistho granthyābhaṃ śvayathuṃ tadā ..
     upekṣyamāṇasya ca muṣkaṣṭaddhimādhmānaruk stambhavatīṃ sa vāyuḥ .
     prapīḍito'ntaḥsvanavān prayāti pradhmāpayanneti punaśca muktaḥ ..
     antravṛddhirasādhyo'yaṃ vātavṛddhisamākṛtiḥ ..
iti vṛddhinidānam .. iti mādhavakaraḥ .. * .. tasyauṣadhaṃ yathā --
     dvijayaṣṭyāśca vai mūlaṃ piṣṭaṃ taṇḍulavāriṇā .
     gaṇḍamālāṃ harellepāt kuraṇḍagalagaṇḍakam ..
     rasāñjanaṃ harītakyāścūrṇaṃ tenaiva guṇṭhanāt .
     naśyedvai puruṣavyādhiṃ nātra kāryā vicāraṇā ..
iti gāruḍe 190 adhyāyaḥ .. * .. anyacca .
     gavyaṃ ghṛtaṃ saindhavasaṃprayuktaṃ śambūkabhāṇḍe nihitaṃ tadeva .
     saptāhamādityakarairvipakvaṃ hanyāt kuraṇḍaṃ cirajaṃ pravṛddham ..

     gavyaghṛta karṣa 1 . saindhava mā 4 . śambūkabhāṇḍe kṛtvā saptadinaṃ yāvat raudre bhāvayet tena kuraṇḍamrakṣaṇam .. saindhavañca ghṛtābhyaktaṃ tāmrabhājana ātape . prataptamūrṇayā ghṛṣṭaṃ tanmalañca samāharet .. kuraṇḍaṃ mrakṣayettena sa nirvighnaṃ divāniśam . kuraṇḍaṃ tena saṃliptaṃ nāstītyāha punarvasuḥ ..
     tāmrabhājane ghṛtaṃ saindhavaṃ dattvā raudre taptaṃ kṛtvā meṣalomaluṇḍikayā ghṛṣṭvā malagrahaṃ kṛtvā tena mrakṣayet .. bahuvārasya vījañca piṣṭvā taccārdrakaiḥ saha . kuraṇḍaṃ nāśayedbhadre lepanānnātra saṃśayaḥ .. ghṛtairnīlotpalaṃ mūlaṃ piṣṭvā limpet kuraṇḍakam . athavā lepanaṃ kuryāt gṛhamaṇḍūkaśoṇitaiḥ .. iti bhaiṣajyaratnāvalī .. * .. aparañca .
     gugguluṃ ruvutailaṃ vā gomūtreṇa pibennaraḥ .
     vātavṛddhiṃ nihantyāśu cirakālānubandhinīm ..
     sakṣīraṃ vā pibettailaṃ māsameraṇḍasambhavam .
     punarnavāyāstailaṃ vā tailaṃ nārāyaṇantathā ..
     pāne vastau ruvostailaṃ peyaṃ vā daśakāmbhasā .
     candanaṃ madhukaṃ padmamuśīraṃ nīlamutpalam ..
     kṣīrapiṣṭaiḥ pradehaḥ syāddāhaśotharujāpahaḥ .
     pañcavalkalakalkena saghṛtena pralepanam ..
     sarvaṃ pittaharaṃ kāryaṃ raktaje raktamokṣaṇam .
     śleṣmavṛddhiṃ tūṣṇavīryairmūtrapiṣṭaiḥ pralepayet ..
     pītadārukaṣāyañca pibenmūtreṇaṃ saṃyutam .
     svinnāṃ medaḥsamutthāntu lepayet surasādinā ..
     śirovirekadravyairvā sukhoṣṇairmūtrasaṃyutaiḥ .
     saṃsvedya mūtraprabhavāṃ vastrapaṭṭena veṣṭayet ..
     sevanyāḥ pārśvato'dhastādvidhyedvrīhimukhena vai .
     śaṅkhopari ca karṇānte tyaktvā sevanimādarāt ..
     vyatyāsādvā sirā vidhyedantravṛddhinivṛttaye .
     aṅguṣṭhamadhye tvak chitvā dahedaṅgaviparyaye ..
     rāsnāyaṣṭyamṛtairaṇḍabalāgokṣurasādhitaḥ .
     kvātho'ntravṛddhiṃ hantyāśu ruvutailena miśritaḥ ..
     tailameraṇḍajaṃ pītvā balāsiddhapayo'nvitam .
     ādhmānaśū lopacitāmantravṛddhiṃ jayennaraḥ ..
     harītakīṃ mūtrasiddhāṃ satailalavaṇānvitām .
     prātaḥprātaśca seveta kaphavātāmayāpahām ..
     gomūtrapiṣṭāṃ ruvutailabhṛṣṭāṃ harītakīṃ saindhavacūrṇayuktām .
     khādennaraḥ koṣṇajalānupānāṃ nihanti vṛddhiṃ cirajāṃ pravṛddhām ..
     triphalākvāthagomūtraṃ pibet prātaratandritaḥ .
     kaphavātodbhavaṃ hanti śvayathuṃ vṛṣaṇotthitam ..
     saralāgurukuṣṭhāni devadārumahauṣadham .
     mūtrāranālasaṃpiṣṭaṃ śothaghnaṃ kaphavātanut ..
     triphalākvāthagomūtraṃ kalkaḥ pathyāsamudbhavaḥ .
     kṛṣṇāsaindhavasaṃyukto vṛddhirogaharaḥ paraḥ ..
     gavyaṃ ghṛtaṃ saindhavasaṃprayuktaṃ śambūkabhāṇḍe nihitaṃ prayatnāt .
     saptāhamādityakarairvipakvaṃ nihanti kuraṇḍamatipravṛddhabh ..
     aindrīmūlabhavaṃ cūrṇaṃ ruvutailena marditam .
     tryahādgopayasā pītaṃ sarvavṛddhinivāraṇam ..
     rudrajaṭāmūlaliptā karaṭavyaṅgacarmaṇā .
     baddhā vṛddhiḥ śamaṃ yāti cirajāpi na saṃśayaḥ ..
     nipiṣṭenāranālena rūpikāmūlavalkalam .
     lepovṛddhyāmayaṃ hanti baddhamūlamapi dṛḍham ..
     vacāsarṣapakalkena lepo vṛddhivināśanaḥ .
     lajjāgṛghramalābhyāntu lepo vṛddhiharaḥ paraḥ .. * ..

     mūlaṃ vilvakapitthayorallakasyāgnervṛhatyordvayoḥ śyāmāpūtikarañjaśigrukatarorviśvauṣadhāruṣkaram .
     kṛṣṇāgranthikacavyapañcalavaṇaṃ kṣārājamodānvitaṃ pītaṅkāñjikakoṣṇatoyamathitaiścūrṇīkṛtaṃ bradhnajit ..
     avīkṣīreṇa godhūmakalkaṃ kundurukasya vā .
     pralepanaṃ sukhoṣṇaṃ syāt bradhnaśūlaharaṃ param ..
     mṛtpātre tu vai kākodare tattu praveśayet .
     bradhraṃ muhūrtaṃ medhāvī tatkṣaṇādarujo bhavet ..
     ajājī havuṣā kuṣṭhaṃ godhūmaṃ vadaraṇi ca .
     kāñjikena samaṃ piṣṭvā kuryādbradhrapralepanam ..
     saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvāṃ niculaṃ vacām ..
     hrīveraṃ madhukaṃ bhārgī devadāru sanāgaram ..
     kaṭphalaṃ pauṣkaraṃ medāṃ cavikāṃ citrakaṃ śaṭīm .
     viḍaṅgātiviṣe śyāmāṃ reṇukāṃ nīlinīṃ sthirām ..
     vilvājamodāṃ kṛṣṇāñca dantīṃ rāsnāṃ prapiṣya ca .
     sādhyaseraṇḍajaṃ tailaṃ tailaṃ vā kaphavātanut ..
     bradhrodarārtagulmārśaḥplīhamehāḍhyamārutān .
     ānāhamaśmarīñcaiva hanyāttadanuvāsanāt ..
vṛhatsaindhavādyaṃ tailam ..
     saureśvaraghṛtaṃ yojyaṃ bradhravṛddhinivṛttaye .. itibradhravṛddhyadhikāraḥ . iti cakrapāṇidattaḥ .. * ..
     (asya sanidānaṃ pūrbarūpasahitaṃ lakṣaṇaṃ saṃprāptiśca yathā . vātapittaśleṣmaśoṇitamedo mūtrāntranimittāḥ sapta vṛddhayaḥ . tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ .. adhaḥ prakupito'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadyadhamanīḥ phalakoṣayorvṛddhiṃ janayati tāṃ vṛddhimityācakṣate .. tāsāṃ bhaviṣyatīnāṃ pūrbarūpāṇi vastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaśceti ..
     tatrānilaparipūrṇāṃ vastimivātatāṃ paruṣāmanimittānilarujaṃ vātavṛddhimācakṣate, pakvoḍumbarasaṅkāśāṃ jvaradāhoṣmavatī cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhināmalpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇaskoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhim .. mūtrasandhāraṇa-śīlasya mūtravṛddhirbhavati sā gacchato'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥśvayathuṃ koṣayoścāpādayati tāṃ mūcavṛddhiṃ vidyāt .. bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhirāyāsaviśeṣairvāyuratipravṛddhaḥ prakupitaśca sthūlāntrasyetarasya caikadeśaṃ dviguṇamādāyādhogatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvā'pratikriyamāṇe ca kālāntareṇa phalakoṣaṃ praviśya muṣkaśophamāpādayatyādhmāto vastirivātataḥ pradīrghaḥ śopho bhavati saśabdamavapīḍitaścordhvamupaiti vimuktaśca punarādhamati tāmantravṛddhimasādhyāmācakṣate .. * .. iti suśrute nidānasthāne . 12 adhyāye .. cikitsatañcāsya yathā --
     antravṛddhyā vinā ṣaḍ yā vṛddhayastāsu varjayet .
     aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham ..
     atyāsanañcaṅkramaṇamupavāsaṃ gurūṇi ca .
     tatrādito vātavṛddhau traivṛtasnigdhamāturam ..
     svinnañcainaṃ yathānyāyaṃ pāyayeta virecanam .
     kośāmratilvakairaṇḍaphalatailāni vā naram ..
     sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasambhavam .
     tataḥ kāle'niladhnānāṃ kvāthaiḥ kalkaiśca buddhimān ..
     nirūhayennirūḍhañca bhuktavantaṃ rasaudanam ..
     yaṣṭīmadhukasiddhena tatastailena yojayet .
     snehopanāhau kuryācca pradehāṃścānilāpahān ..
     vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet ..
     bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret .
     pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ ..
     pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā .
     śuddhāyāñca bhiṣagdadyāt tailaṃ kalkañca ropaṇam ..
     raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak .
     pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam ..
     pittagranthikramaṃ kuryādāme pakve ca sarvadā .
     vṛddhiṃ kaphātmikāmuṣṇairmūtrapiṣṭaiḥ pralepayet ..
     pītadāru kaṣāyañca pibenmūtreṇa saṃyutam ..
     vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ .
     pakvāyāñca vibhinnāyāṃ tailaṃ śodhanamiṣyate ..
     sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam .
     medaḥsamutthāṃ saṃsvedya lepayet surasādinā ..
     śirovirekairdravyairvā sukhoṣṇairmūtrasaṃyutaiḥ .
     svinnāñcāveṣṭya paṭṭena samāśvāsya tu mānavam ..
     rakṣet phale sevanīñca vṛddhipatreṇa dārayet .
     medastataḥ samuddhṛtya dadyātkāsīsasaindhave ..
     badhnīyācca yathoddiṣṭaṃ śuddhe tailañca dāpayet .
     manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca ..
     mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet .
     sevanyāḥ pārśvato'dhastādvidhyeddhrīhimukhena tu ..
     athātra vimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret ..
     śudvāyāṃ ropaṇaṃ dadyādvarjayedantrahetukīm ..
     aprāptaphalakośāyāṃ vātavṛddhikramo hitaḥ .
     tatra yā vaṅkṣaṇasthā tāṃ dahedardhenduvaktrayā ..
     samyagmārgāvarodhārthaṃ kośaprāptāntu varjayet .
     tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt ..
     anenaiva vidhānena vṛddhī vātakaphātmike .
     pradahet prayataḥ kintu snāyucchedo'dhikastayoḥ ..
     śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm .
     vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye ..
iti suśrute cikitsitasyāne 19 aḥ .. * ..) bhāvaprakāśoktacikitsādiḥ antravṛddhiśabde draṣṭavyaḥ .. sākaruṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ .

kuraṇḍakaḥ, puṃ, (kuryate śabdyate iti . kur + bāhulakāt aṇṭak . pṛṣodarāt sādhuḥ . tataḥ svārthe kan .) kuraṇṭakavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kuraṇṭakaśabde'sya vivaraṇaṃ jñātavyam ..)

kuraraḥ, puṃ, (kuṅśabde + kuvaḥ krarac . uṇāṃ 3 . 133 . iti krarac pratyayaḥ .) kuralapakṣī . tatparyāyaḥ . utkrośaḥ 2 . ityamaraḥ . 2 . 5 . 23 .. kharaśabdaḥ 3 krauñcaḥ 4 paṃkticaraḥ 5 kharaḥ 6 . iti rājanirghaṇṭaḥ .. (yathā mahābhārate 3 nalopākhyānaparvaṇi . 64 . 110 .
     prodghuṣṭāṃ krauñcakuraraiścakravākopakūjitām .. ayaṃ jalacarāntargatapakṣiviśeṣaḥ . yathā -- kuraravakamakarāḥ kaṅkacaṭakapikabhṛṅgasārasāḥ . āḍidātyūhahaṃsā jalakaraṭikapiṅgā ṭiṭṭibhādyāḥ . jalecarā vihaṅgāste bhāsakāḥ khañjarīṭakāḥ . ityete jalajā jīvāḥ .. iti hārīte prathame sthāne 11 adhyāye ..)

kurarāṅghriḥ, puṃ, (kurarasya aṅghiriva .) devasarṣapaḥ . iti rājanirghaṇṭaḥ ..

kurarī, strī, (kurara + striyāṃ jātitvāt ṅīṣ .) meṣī . iti hemacandraḥ .. kurarapakṣistrī . ityamaraḥ .. (yathā, mahābhārate . 1 . 6 . 12 .
     tato māmanayadrakṣaḥ krośantīṃ kurarīmiva ..)

kuralaḥ, puṃ, (kurara iti rasya laḥ .) kurarapakṣī . cūrṇakuntalaḥ . iti dharaṇī ..

kuravaḥ, puṃ, (ku īṣat rabaḥ guñjanadhvanirmadhukarāṇāṃ svalpamadhutayā yatra .) sitamandāraḥ . iti rājanirghaṇṭaḥ .. kuravakaḥ . raktajhiṇṭī . iti śabdaratnāvalī .. pītajhiṇṭī . iti hemacandraḥ .. (kutsito rava iti karmadhārayaḥ .) kutsitaśabdaḥ .. (kutsito ravo yasya .) kutsitaśabdayukte tri ..

kuravakaḥ, puṃ, (kurava + svārthe kan .) raktāmlānaḥ . raktajhiṇṭī . iti rājanirghaṇṭaḥ .. (yathā rājendrakarṇapūre 65 .
     kiñcitkuḍmalitaikalocanapuṭaṃ kaṇḍūṃ muhurgaṇḍayoḥ jhampākampitakuḍmale kuravake nirvāpya vanyadvipaiḥ ..
     tasya puṣpādirapi . yathā kumāraṭīkāyāṃ mallināthaḥ . ālokitaḥ kuravakaḥ kurute vikāśam .. asya paryāyā lakṣaṇañca yathā ..
     saireyakaḥ śvetapuṣpaḥ saireyaḥ kaṭasārikā .
     sahācaraḥ sahacaraḥ sa ca bhindyapi kathyate .
     kuraṇṭako'tra pīte syādrakte kuravakaḥ smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kutsitarave tri ..

kurasaḥ, puṃ, (kutsito raso yatra .) madyabhedaḥ . iti hārāvalī .. karmadhāraye kutsitarasaḥ . bahuvrīhau kutsitarasayukte tri ..

kurasā, strī, (kutsitaḥ īṣat vā raso yasyāḥ .) gojihvā latā . iti śabdacandrikā ..

kurāhaḥ, puṃ, kulāhaḥ . īṣatpāṇḍuḥ kṛṣṇajaṅgho ghoṭakaḥ . iti hemacandraḥ ..

kurī, strī, (kuṃ bhūmiṃ rāti dadāti . ku + rā + kaḥ . tato gaurāditvāt ṅīṣ .) tṛṇadhānyabhedaḥ . iti rājanirghaṇṭaḥ ..

kurīraṃ, klī, (kṛña ucca . uṇāṃ 4 . 33 . iti īran ukārādeśaśca .) maithunama . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kuruḥ, puṃ, (kṛ + kṛgrorucca . uṇāṃ 1 . 25 . iti kuḥ ucca .) āgnīdhrarājaputtraḥ . sa tu priyavratarājapauttraḥ . (svāyambhuvamanoḥ prapauttraḥ uttarakururājyaṃ prāptavāṃśca . tatratyā nadī ca bhadreti nāmnā viśrutā . yathā viṣṇupurāṇe . 2 . 1 . 16-22 .
     jambudvīpeśvaro yastu āgnīdhro munisattama ! .
     tasya puttrā babhūvuste prajāpatisamā nava ..
     nābhiḥ kimpuruṣaścaiva harivarṣa ilāvṛtaḥ .
     ramyo hiraṇvān ṣaṣṭhaśca kururbhadrāśva eva ca ..
     ketumālastathaivānyaḥ sādhuceṣṭo nṛpo'bhavat .
     jambudvīpavibhāgāṃśca teṣāṃ vipra ! niśāmaya ..
     pitrā dattaṃ himāhvantu varṣaṃ nābhesta dakṣiṇam .
     hemakūṭaṃ tathā varṣaṃ dadau kimpuruṣāya saḥ ..
     tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān .
     ilāvṛtāya pradadau meruryatra tu madhyagaḥ ..
     nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā .
     śvetaṃ taduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate ..
     yaduttaraṃ śṛṅgavato varṣaṃ tatkurave dadau .
     meroḥ pūrbeṇa yadvarṣaṃ bhadrāśvāya pradattavān ..
vaivasvatamanuvaṃśyaścandravaṃśīyarājaviśeṣaḥ . sa tu sambaraṇarājabhāryāyāṃ sūryakanyāyāṃ tapatyāṃ jātaḥ . ayameva kurukṣetrapatiḥ . dhārtarāṣṭrapāṇḍavānāṃ pūrbapuruṣaḥ . yathā --
     yo'jamīḍhasutastvanya ṛkṣaḥ sambaraṇastataḥ .
     tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ ..
     parīkṣit sadhanurjahnurniṣadhāśvaḥ kuroḥ sutāḥ ..
iti śrībhāgavate . 9 . 22 . 4 ..) bhaktam . deśaviśeṣaḥ . iti medinī .. sa tu jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti jyotiṣam .. taddeśavāsī . tatra bahuvacanāntaḥ . (yathā gītāyām 1 . 25 .
     uvāca pārtha ! paśyaitān samavetān kurūniti ..) kaṇṭakārikā . iti śabdacandrikā ..

kurukandakaṃ, klī, (kuruḥ iva vistīrṇaḥ kando yasya . kap .) mūlakam . iti śabdamālā ..

kurukṣetraṃ, klī, (kuruṇā candravaṃśodbhavena rājaviśeṣeṇa bhūritapasopārjitaṃ dharmakṣetranāmnā prasiddhaṃ kurudeśāntargataṃ kṣetram . śākapārthivāditvāt madhyapadalopaḥ .) deśaviśeṣaḥ . tattu dharmakṣetram . (kiñcāsminneva kṣetre kṣattriyakulāraṇyakuṭhāreṇa bhṛguvaṃśadhurandhareṇa bhagavatā jāmadagryarāmeṇa kṣattriyaśoṇitaiḥ pañca hradāḥ kṛtāḥ tadārabhya ca kṣetrametat samantapañcakanāmnocyate . nitarāmevātra yudhyatāṃ kṣattriyāṇāṃ śarīravisarjanena puṇyaprācuryāt vaikuṇṭhaprāptiḥ . tata evātra kurupāṇḍavānāṃ sumahadyuddhaṃ nirvṛttam . etadvivaraṇaṃ mahābhāratīye 12 . 48 adhyāye śrīkṛṣṇayudhiṣṭhirasaṃvāde draṣṭavyam .. yathā bhagavadgītāyām 1 . 1 .
     dharmakṣetre kurukṣetre samavetā yuyutsavaḥ .
     māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ! ..
etatkṣetrasya sīmānirdeśe bahūni matāni lakṣyante diṅmātramudāhṛtamatra . yathā, hemacandraḥ .
     dharmakṣetraṃ kurukṣetraṃ dvādaśayojanāvadhi .. tathā trikāṇḍaśeṣe'pi .
     kurukṣetraṃ prayāgañca himādriṃ vindhyamantarā .. eṣa hi brahmarṣideśaḥ . yathā, manau . 2 . 19 .
     kurukṣetraṃ ca matsyāśca pañcālāḥ śūrasenakāḥ .
     eṣa brahmarṣideśo vai brahmāvartādanantaraḥ ..
)

kurukṣetrīyogaḥ, puṃ, ekasmin sāvanadine tithitrayanakṣatratrayayogatrayāṇāñca sparśaḥ . iti smṛtiḥ .. kurukṣetre mṛtyuyogaḥ . yathā --
     pañcagrahayute mṛtyau lagnasaṃsthe vṛhaspatau .
     saumyakṣetragate lagne kurukṣetre mṛtirbhavet ..
iti jātakāmṛtasaṃgrahe yogādhyāyaḥ ..

kuruṭaḥ, puṃ, (kutsitaṃ roṭate dīpyate pratihanti vā . ruṭa dīptau pratighātādiṣu ca + igupadheti 3 . 1 . 135 . kaḥ .) sitāvaraśākaḥ . iti rājanirghaṇṭaḥ ..

kuruṇṭaḥ, puṃ, (kutsitaṃ durgandhādikaṃ ruṇṭati luṇṭhatīti . ku + ruṭi steye + ac .) pītajhiṇṭī . pītāmlānaḥ . iti medinī .. (kuruṇṭakaśabde'sya vivṛtiruktā ..)

kuruṇṭakaḥ, puṃ, (kuruṇṭa + svārthe kan .) pītāmlānaḥ . pītajhiṇṭī . tatparyāyaḥ . sahacarī 2 sahacaraḥ 3 . ityamaraḥ . 2 . 4 . 75 .. sahācaraḥ 4 kuraṇṭakaḥ . iti bharataḥ ..
     (vīraḥ sahacaraḥ pītapuṣpo dāsīkuruṇṭakaḥ .. iti vaidyakaratnamālāyām . yatrāsya vyavahārastadyathā, suśrute sūtrasthāne 38 adhyāye āragvadhādivarge .. āragvadhamadanagopaghoṇṭā kuṭajapāṭhā kaṇṭakīpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsītyādiṣu draṣṭavyaḥ ..)

kuruṇṭī, strī, (ku kutsitaṃ ruṇṭati svabhāsā . ku + ruṭi + ac . gaurāditvāt ṅīṣ .) dāruputtalikā . iti medinī .. (ku kutsitaṃ pāpaṃ ruṇṭati nāśayati brahmaṇaḥ patyurvā paricaryayā .) brāhmaṇī . iti jaṭādharaḥ ..

kurumbaṃ, klī, (kur + bāhulakāt umbac .) kūlapālakam . iti śabdacandrikā .. kamalālevu iti bhāṣā ..

kurumbā, strī, (kurumba + striyāṃ ṭāp .) droṇapuṣpī . iti rājanirghaṇṭaḥ .. (drīṇapuṣpīśabde'syā guṇādayo jñeyāḥ ..)

kurumbikā, strī, (kurumbā + svārthe kaḥ ṭāp itvaṃ ca .) droṇapuṣpī . iti rājanirghaṇṭaḥ ..

kurumbī, strī, (kurumba + striyāṃ gaurāditvāt ṅīṣ .) saihalīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kururāṭ [j] puṃ, (kuruṣu rājate . rāj + kvip .) duryodhanaḥ . iti trikāṇḍaśeṣaḥ ..

kurulaḥ, puṃ, (kur + ulak .) mālasthitacūrṇakuntalaḥ . tatparyāyaḥ . bhramarakaḥ 2 bhramarālakaḥ 3 . iti hemacandraḥ ..

kuruvakaḥ, puṃ, (rautīti ruvo bhramaraḥ . kutsitaḥ svalpamadhulābhāt virakto ruvo yatra . svalpamadhutvādasya tathātvam .) raktajhiṇṭī . raktāmlānaḥ . ityamaraḥ . 2 . 4 . 74 .. pītajhiṇṭī . iti hemacandraḥ .. (kuravakaśabde pītajhiṇṭīśabde ca asya vivṛtirjñātavyā ..)

kuruvindaṃ, klī, (kurūn vindati + vidilābhe anupasargāt limpavindadhāripārivedyudejiceti sāti sāhibhyaśca . 3 . 1 . 138 . iti śaḥ mucāditvāt num ca .) kācalavaṇam . māṇikyam . iti rājanirghaṇṭaḥ .. kuruvilvaratnam . kulmāṣaśasyam . iti medinī .. (kvacidasya puṃliṅgatvamapi dṛśyate . yathā, suśrute sūtrasthāne 36 aḥ .
     kāsīsasaindhavaṃ kiṇvaṃ kuruvindo manaḥśilā ..)

kuruvindaḥ, puṃ, (kuru + vid + śaḥ num ca .) mustakam . ityamaraḥ . 2 . 4 . 159 .. māṣaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam .
     kuruvindaśca saṅkhyāto'paraḥ kroḍakaserukaḥ .
     bhadramustañca gundrā ca tathā nāgaramustakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kuruvilvaḥ, puṃ, (kuruṣu villa iva .) padmarāgamaṇiḥ . iti trikāṇḍaśeṣaḥ ..

kuruvilvakaḥ, puṃ, (kuruvilla + saṃjñāyāṃ kan .) kulmāṣaḥ . vanakulatthikā . iti ratnamālā .. (guṇāścāsya kulmāṣaśabde jñeyāḥ ..)

kuruvistaḥ, puṃ, (kuruṣu vikhyātaḥ vistaḥ .) svarṇapalam . ityamaraḥ . 2 . 9 . 86 .. cāri tolā soṇā . iti bhāṣā ..

kurūpyaṃ, klī, (ku īṣat rūpyamiva . rūpyavat śubhratvāttathātvam .) raṅgam . iti rājanirghaṇṭaḥ ..

kurkuraḥ, puṃ strī, (kur ityasphuṭaṃ śabdaṃ kurati śabdāyate . kur + kur + kaḥ .) kukkuraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kurṇajaḥ, puṃ, kulañjanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,152a]
kurda ṅa krīḍāyām . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) pañcamasvarī . dīrghiṇaḥ pṛthak pāṭhasāmarthyāt pūrbasya rvanactayīti dīrgho na syāt . ṅa kurdate . iti durgādāsaḥ ..

kurdanaṃ, klī, (kurda + bhāve lyuṭ .) krīḍā . ityamaraṭīkāyāṃ svāmī ..

kurparaḥ, puṃ, (kur + kvip kuḥ . piparti . pṛ + ac paraḥ . tataḥ karmadhārayaḥ .) kaphoṇiḥ . jānu . iti medinīkarahemacandrau .. (kurparaśabde'sya vivaraṇaṃ vyākhyeyam ..)

kurpāsaḥ, puṃ, (kurpare asyate āste vā . as, ās vā + ghañ tataḥ pṛṣodarāt sādhuḥ .) ardhacolakaḥ . iti hārāvalī ..

kurpāsakaḥ, puṃ, (kurpāsa + svārthe kan .) kañculikā . ityamaraḥ .. kāṃculi iti bhāṣā . (yathā ratnāvalīnāṭake . manojñakurpāsakapīḍitastanā ..)

kurvat, tri, (karoti iti . kṛ + śatṛ .) karmakāraḥ . bhṛtyaḥ . iti viśvaḥ ..

kula ja bandhau . saṃhatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-kvacit sakaṃ seṭ . jvalādiḥ .) ja kolaḥ kulaḥ . kolati kulīnaḥ sarveṣāṃ bandhuḥ syādityarthaḥ . saṃhatī rāśīkaraṇamiti caturbhujaḥ .. kecittu saṃhatisthāne saṃkhyānaṃ paṭhitvā kolati kulālaḥ gaṇayati ityarthaḥ ityāhuḥ . saṃstyānaṃ paṭhitvā saṃstyānaṃ upacayaḥ . iti rāmaḥ .. anye tu bandhuṣu jñātiṣu vartamāno'yaṃ anyatrāsya na prayogaḥ . gaḍi gaṇḍe itivadityāhuḥ . iti durgādāsaḥ ..

kulaṃ, klī, (kul + igupadheti . 3 . 1 . 135 . kaḥ .) vaṃśaḥ . (yathā, raghau . 16 . 86 .
     ityūcivānupahṛtābharaṇaḥ kṣitīśaṃ ślāghyo bhavān svajana ityanubhāṣitāram .
     saṃyojayāṃ vidhivadāsa sametabandhuḥ kanyāmayena kumudaḥ kulabhūṣaṇena ..
tasya lakṣaṇaṃ yathā, śiṣṭoktau .
     ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam .
     niṣṭhā vṛttistapo dānaṃ navadhā kulalakṣaṇam ..
) tannāśakāraṇaṃ yathā .
     gobhiśca daivatairviprakṛṣyā rājopasevayā .
     kulānyakulatāṃ yānti yāni hīnāni vṛttataḥ ..
     kuvivāhaḥ kriyālopairvedānadhyayanena ca .
     kulānyakulatāṃ yānti brāhmaṇātikrameṇa vai ..
     anṛtāt pāradāryācca tathā'bhakṣasya bhakṣaṇāt .
     aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam ..
     aśrotriye vai vedānāṃ vṛṣaleṣu tathaiva ca .
     vihitācārahīneṣu kṣipraṃ naśyati vai kulam ..
iti kūrmapurāṇe uparibhāge 15 adhyāyaḥ .. sajātīyagaṇaḥ . ityamaraḥ . 2 . 7 . 1 .. (kuṃ bhūmiṃ lāti gṛhṇāti . lā + kaḥ .) janapadaḥ . gṛham . (kau bhūmau jīyate . anyebhyopīti ḍaḥ .) śarīram . iti medinī .. agram . iti mahābhāratam .. (madhyama-haladvayena yāvatī bhūmiḥ kṛṣyate tāvato bhūmiḥ . yathā, manuḥ . 7 . 111 .
     daśī kulantu bhuñjīta viṃśī pañcakulāni ca ..)

kulaḥ, puṃ, (kul + kaḥ .) kulikaḥ . śilpikulapradhānaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kulakaṃ, klī, (kau bhūmau līyate . ku + lī + ḍaḥ . saṃjñāyāṃ kan .) paṭolalatā . sambaddhaślokasamūhaḥ . iti medinī .. (yathā, sāhityadarpaṇe 6 . 287 .
     kalāpakaṃ caturbhiśca tadūrdhaṃ kulakaṃ matam .. paṭolārthe yathā -- karīraṃ kulakaṃ nandī iti vābhaṭe sūtrasthāne . 6 aḥ . kulakaṃ paṭolabhedaḥ . titpallā iti khyātam .. iti taṭṭīkā ..)

kulakaḥ, puṃ, (kul + saṃjñāyāṃ kan .) kākenduḥ . ityamaraḥ . 2 . 4 . 39 .. valmīkaḥ . kulaśreṣṭhaḥ . iti medinī .. maruvakavṛkṣaḥ . iti ratnamālā .. haritasarpaḥ . iti rājanirghaṇṭaḥ .. kupīluḥ . iti bhāvaprakāśaḥ .. śilpikulapradhānaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kulakarkaṭī, strī, (kulā karkaṭī iti nityakarmadhārayaḥ .) cīnākarkaṭī . iti rājanirghaṇṭaḥ ..

kulakuṇḍalinī strī, (kule kulacakre pṛthivītattvarūpemūlādhāre kuṇḍalākṛtyā sārdhatrivalayākāreṇa svayambhuliṅgaṃ veṣṭayitvā tiṣṭhatīti . kula + kuṇḍalin + ṅīp . kuṇḍala + ṅīṣ . yadvā kau pṛthivītattvādhāre mūlādhāre ityarthaḥ līyate iti . ku + lī + anyebhyopīti ḍaḥ . tataḥ karma dhārayaḥ .) mūlādhārapadmasthitaśivaśaktiviśeṣaḥ . yathā . pūrṇānandakṛtaṣaṭcakraprakāśaḥ .

kulakuṇḍalinī strī, (kule kulacakre pṛthivītattvarūpe mūlādhāre kuṇḍalākṛtyā sārdhatrivalayākāreṇa svayambhuliṅgaṃ veṣṭayitvā tiṣṭhatīti . kula + kuṇḍalin + ṅīp . kuṇḍala + ṅīṣ . yadvā kau pṛthivītattvādhāre mūlādhāre ityarthaḥ līyate iti . ku + lī + anyebhyopīti ḍaḥ . tataḥ karma dhārayaḥ .) mūlādhārapadmasthitaśivaśaktiviśeṣaḥ . yathā . pūrṇānandakṛtaṣaṭcakraprakāśaḥ .
     kūjantī kulakuṇḍalī ca madhuraṃ mattālimālāsphuṭaṃ vācaḥ komalakāvyabandharacanābhedātibhedakramaiḥ .
     śvāsocchvāsavivartanena jagatāṃ jīvo yayā dhāryate sā mūlāmbujagahvare vilasati proddāmadīptāvalī ..

     kūjantīti . sā mūlāmbujagahvara ityādi vyākhyātam . kīdṛśī komalakāvyabandharacanābhedātibhedakramaiḥ komalā kamanīyatvaviśiṣṭā yā kāvyabandharacanā tasyāḥ bhedātibhedakramaiḥ bhedātiśayabhedakramairviśiṣṭā vācaḥ mattālimālāsphuṭaṃ mattā yā alimālā bhramarasamūhastadvadasphuṭaṃ yathā syāt evaṃ madhuraṃ yathā syāt tathā kūjantī avyaktamadhuradhvaniṃ kurvantītyarthaḥ . sā kā ityākāṅkṣāyāmāha yathā kulakuṇḍalinyā śvāsocchvāsavivartanena śvāsocchvāsayoḥ parivartanena gamanāgamanena jagatāṃ saṃsārāṇāṃ jīvaḥ prāṇo dhāryate . punaḥ kīdṛśī proddāmadīptāvalī prakṛṣṭottuṅgadīptiśreṇīsvarūpā . tathā ca mūlādhārapadme sarpākārasārdhatritayaveṣṭhanaviśiṣṭā vidyutsamūharūpā kulakuṇḍalinī tiṣṭhatītyarthaḥ . iti taṭṭīkā .. * .. anyat cakraśabde mūlādhāraśabde ṣaṭcakraśabde ca draṣṭavyam ..

kulakkaḥ, puṃ, (ku + lakka + bhāve ghañ .) karatālī . tatparyāyaḥ . tālamardalaḥ 2 . iti hārāvalī ..

kulakṣayā, strī, (kulasya mūlasya vistṛtavallījālasya vā kṣayo yasyāḥ .) śūkaśimbī . iti śabdacandrikā ..

[Page 2,152c]
kulajaḥ, puṃ, (kule satkule jāyate . jan + ḍaḥ .) kulīnaḥ . satkulodbhavaḥ . iti śabdaratnāvalī .. (yathā, manuḥ 8 . 179 .
     kulaje vṛttasampanne dharmajñe satyavādini .
     mahāpakṣe dhaninyārye nikṣepaṃ nikṣipedbudhaḥ ..
)

kulañjaḥ, puṃ, (kuṃ pṛthivīṃ rañjayati . rañja + ṇic + aṇ rasya laḥ .) kulañjanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kulañjanaḥ, puṃ, (ku + rañja + ṇic + lyuḥ . rasya laḥ .) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . kurṇajaḥ 2 gandhamūlaḥ 3 kulañjaḥ 4 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . dīpanatvam . mukhadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

kulaṭā, strī, (kulāt vyabhicārārthaṃ kulāntaraṃ aṭatīti . kula + aṭ + ac . śakandhvāditvāt alopaḥ .) vyabhicāriṇī . bhraṣṭā . (yathāha, āryāsaptaśatī 393 .
     parapatinirdayakulaṭāśoṣitaśaṭha ! nerṣayā na kopena .
     dagdhamamatopataptā rodimi tava tānavaṃ vīkṣya ..
) tatparyāyaḥ . puṃścalī 2 dharṣiṇī 3 bandhakī 4 asatī 5 itvarī 6 svairiṇī 7 pāṃśulā 8 . ityamaraḥ . 2 . 6 . 10 .. dharṣaṇī 9 pāṃsulā 10 . iti taṭṭīkā .. ghṛṣṭā 11 duṣṭā 12 dharṣitā 13 . iti śabdaratnāvalī .. laṅkā 14 niśācarī 15 trapāraṇḍā 16 . iti jaṭādharaḥ .. * .. parakīyāntargatanāyikāviśeṣaḥ . yathā --
     ete vārikaṇān kiranti puruṣān varṣanti nāmbhodharāḥ śailāḥ śādvalamudvahanti na sṛjantyete punarnāyakān . trailokye taravaḥ phalāni suvate naivārabhante janān dhātaḥ ! kātaramālapāmi kulaṭāhetostvayā kiṃ kṛtam .. iti rasamañjarī .. * .. asyā annabhojanaprāyaścittaṃ prāyaścittaśabde abhojyānnabhakṣaṇaprakaraṇe draṣṭavyam ..

kulaṭī, strī, (kutsitaṃ raṭyate . raṭa bhāṣaṇe + ghañarthe kaḥ . gaurāditvāt ṅīṣ rasya laḥ .) manaḥśilā . iti ratnamālā amaraṭīkā ca .. (asyā guṇādayo manaḥśilāśabde boddhavyāḥ ..)

kulatithiḥ, strī puṃ, (kulā tithiḥ .) caturthyaṣṭamīdvādaśīcaturdaśyaḥ . yathā, tantrasāre .
     dvitīyā daśamī ṣaṣṭhī kulākulamudāhṛtam .
     viṣasāścākulāḥ sarve śeṣāśca tithayaḥ kulāḥ ..


kulatthaḥ, puṃ, (kulaṃ bhūmilagnaṃ sat tiṣṭhati . kula + sthā + kaḥ . pṛṣodarāt sādhuḥ .) śasyabhedaḥ . kulatthakaḍāi iti bhāṣā .. (yathā, mārkaṇḍeye . 15 . 7 .
     dhānyaṃyavāṃstilānmāṣānkulatthānsarṣapāṃścaṇān ..) tatparyāyaḥ . kālavṛntaḥ 2 tāmravṛkṣaḥ 3 kulatthikā 4 . iti ratnamālā .. tāmravṛntaḥ 5 . iti trikāṇḍaśeṣaḥ .. tāmravījaḥ 6 sitetaraḥ 7 . iti rājanirdhaṇṭaḥ .. asya guṇāḥ . kaphavātagulmaśukrāśmarīmedaḥśvāsakāsapramehanāśitvam . vṛṃhaṇatvam . uṣṇatvam . kaṭutvam . grāhitvañca . iti rājavallabhaḥ .. kaṣāyatvam . rūkṣatvam . raktapittakāritvam . balanāśitvañca . asya yūṣaguṇaḥ . vāyuśarkarāśmarīnāśitvam . iti rājanirghaṇṭaḥ .. (asya apare paryāyaguṇā yathā --
     kulatthikā kulatthaśca kathyante tadguṇā atha .
     kulatthaḥ kaṭukaḥ pāke kaṣāyaḥ pittaraktakṛt .
     laghurvidāhī vīryoṣṇaḥ śvāsakāsakaphānilān ..
     hanti hikkāśmarīśukradāhānāhān sapīnasān .
     svedasaṃgrāhako medojvarakrimiharaḥ paraḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. * ..
     uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ .
     śukrāśmarīgulma-niṣūdanaśca saṃgrāhakaḥ pīnasakāsahārī ..
     ānāhamedogudakīlahikkā śvāsāpahaḥ śoṇitapittakṛcca .
     kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ..
iti suśrute sūtrasthāne 46 adhyāye .. * ..)

kulatthā, strī, (kulattha + striyāṃ ṭāp .) vanakulatthaḥ . tatparyāyaḥ . dṛkprasādā 2 araṇyakulatthikā 3 kulālī 4 locanahitā 5 cakṣuṣyā 6 kumbhakārikā 7 kulatthikā 8 . iti rājanirghaṇṭaḥ .. kulmāṣaḥ 9 kuruvilvakaḥ 10 . iti ratnamālā .. asyā guṇāḥ . kaṭutvam . tiktatvam . arśaḥśūlanāśitvam . vibandhādhmānaśamanatvam . cakṣurhitatvam . vraṇaropaṇatvañca . kulatthāñjanam . asya paryāyaḥ pūrbavattadadhikastuṃ . kumbhakārī 1 pralāpahā 2 . asya guṇāḥ . cakṣurhitatvam . kaṣāyatvam . kaṭutvam . himatvam . viṣavisphoṭakaṇḍūvraṇadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

kulatthikā, strī, (kulatthā svārthe saṃjñāyāṃ vā kan ata itvam .) kulatthākārāñjanaprastaraviśeṣaḥ . ityamaraḥ . 2 . 9 . 102 .. asya guṇaparyāyau kulatthāśabde draṣṭavyau . vanakulatthaḥ . iti rājanirghaṇṭaḥ ..

kuladharmaḥ, puṃ, (kulasya kule vā ācarito dharmaḥ .) svajātīyadharmaḥ . kulācāraḥ . yathā --
     utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana ! .
     narake niyataṃ vāso bhavatītyanuśuśruma ..
iti śrībhagavadgītāyām . 1 . 43 ..

kuladhārakaḥ, puṃ, (kulaṃ dhārayati rakṣati yaḥ . kula + dhṛ + ṇic + ṇvul .) puttraḥ . iti trikāṇḍaśeṣaḥ ..

kulanāyikā, strī, (kule kulācārayajanakāle pūjyā yā nāyikā .) pañca-makārayajane pūjyā strī . yathā --
     raktamālyena sambīto raktapuṣpavibhūṣitaḥ .
     pañcīkaraṇasaṅketaiḥ pūjayet kulanāyikām ..
sā navavidhā yathā --
     naṭī kāpālinī veśyā rajakī nāpitāṅganā .
     brāhmaṇī śūdrakanyā ca tathā gopālakanyakā .
     mālākārasya kanyā ca nava kanyāḥ prakīrtitāḥ ..
iti tantrasāraḥ ..

kulanakṣatraṃ, klī, (tantrasāroktapāribhāṣikalakṣaṇaṃ kulaṃ tatra tatsambandhi vā nakṣatram .) bharaṇīrohiṇīpuṣyamaghottaraphalgunīcitrāviśākhājyeṣṭhāpūrbāṣāḍhāśravaṇottarabhādrapadaḥ . yathā --
     vāruṇārdrābhijinmūlaṃ kulākulamudāhṛtam .
     kulāni samadhiṣṭyāni śeṣāṇi cākulāni ca ..
iti tantrasāraḥ ..

kulanāśaḥ, puṃ, (kulaṃ mūmilagnaṃ na aśnāti . na + aś + ac . supsupeti samāsaḥ . uṣṭrasya hi unnatakandharatvāt bhūmilagnasyābhakṣakatayā tathātvam .) uṣṭraḥ . iti hemacandraḥ .. (kulasya nāśaḥ dhvasaḥ .) kuladhvaṃsaḥ ..

kulapatiḥ, puṃ, (kulasya vaṃśasya gotrasya vā patiḥ svāmī .) kulasvāmī . gotrapradhānaḥ . kulanāthaḥ . yathā . atha sindhusauvīrapaterahūgaṇasya vrajata ikṣumatyāstaṭe tatkulapatinā śivikāvāhapuruṣānveṣaṇasamaye daivenopasāditaḥ sa dvijavara upalabdhaḥ . iti śrībhāgavate 5 . 10 . 1 .. (kulasya chātravargasya patiḥ pālakaḥ . annadānapoṣaṇapūrbakaṃ adhyāpako muniviśeṣaḥ . uktañca .
     munīnāṃ daśasāhasraṃ yo'nnadānādipoṣaṇāt .
     adhyāpayati viprarṣiḥ sa vai kulapatiḥ smṛtaḥ ..
)

kulapatraḥ, puṃ, (kulaṃ bhūlagnaṃ patraṃ parṇamasya .) damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kulapālakaṃ, klī, (kulaṃ samūhaṃ pālayatīti . pāli + ṇvul . bahuphalotpattestathātvam .) kurumbam . kamalānevu iti bhāṣā . iti śabdacandrikā .. (kulaṃ vaṃśaṃ pālayati . pāla + ṇic + ṇvul .) vaṃśapratipālake, tri ..

kulapāliḥ, strī, (kulaṃ pālayati yā . pāli + in .) kulavatī . iti śabdamālā ..

kulapālikā, strī, (kulaṃ pālayati . pāli + ṇvul ṭāp itvam . yadvā kulapāli + svārthe kan ṭāp .) kulastrī . ityamaraḥ . 2 . 6 . 7 ..

kulabhṛtyā, strī, (kulaiḥ vaṃśabhavaiḥ bhṛtthā bharaṇam . kula + bhṛ + bhāve kyap .) garbhiṇīparyupāsanā . iti jaṭādharaḥ .. (kulasya bhṛtyā . vaṃśabharaṇam ..)

kulambharaḥ, puṃ, (kulaṃ gṛhaṃ bhalati hanti sandhikartanādinā iti . kula + bhala + ac . nipātanāt mum lasya raḥ .) kujambhalaḥ . cauraḥ . iti hārāvalī ..

kulavarṇā, strī, (kuleṣu bhiṣakkuleṣu varṇaḥ varṇanaṃ guṇakathanaṃ yasyāḥ .) raktatrivṛt . iti rājanirghaṇṭaḥ ..

kulavāraḥ, puṃ, (kulastadākhyayā prasiddho vāraḥ .) maṅgalaśukravārau . yathā .
     raviścandro guruḥ sauriścatvāraścākulā ime .
     bhaumaśukrau kulākhyau hi budhavāraḥ kulākulaḥ ..
iti tantrasāraḥ ..

kulavipraḥ, puṃ, (kulaparamparāgataḥ kulahitāya niyukto vā vipraḥ .) kulapurohitaḥ . ityamaraṭīkāyāṃ svāmī ..

kulaśreṣṭhī, [n] tri, (kuleṣu śilpikuleṣu śreṣṭhī .) śilpikulapradhānaḥ . tatparyāyaḥ . kulikaḥ 2 . ityamaraḥ . 2 . 10 . 5 .. kulakaḥ 3 kulaḥ 4 śreṣṭhī 5 . iti taṭṭīkāyāṃ bharataḥ ..

kulasambhavaḥ, puṃ, (kule kasyacit vaṃśe sambhavaḥ utpattirasya .) yasya kasyacit kule jātaḥ . tatparyāyaḥ . vījyaḥ 2 . ityamaraḥ . 2 . 7 . 2 ..

kulasaurabhaṃ, klī, (kulaṃ śreṣṭhaṃ saurabhaṃ yasya .) maruvakavṛkṣaḥ . iti śabdamālā ..

kulastrī, strī, (kule kulasthitā strī .) kulapālikā . ananyagāminī kularakṣikā strī . ityamaraḥ . 2 . 6 . 7 .. (tathā ca cāṇakye .
     asantuṣṭā dvijā naṣṭāḥ santuṣṭā iva prārthivāḥ .
     salajjā gaṇikā naṣṭā nirlajjāśca kulastriyaḥ ..
kule kulacakre mūlādhāre virājate yā strī . kulakuṇḍalinīśaktiḥ . yathā, kulārṇave .
     kulastrījñānamātreṇa jīvanmukto bhavennaraḥ ..)

kulahaṇḍakaḥ, puṃ, (kulāya saṃghāya huṇḍate . huḍi saṃghe + ṇvul . pṛṣodarāt ukāralopaḥ .) āraṇiḥ . āvartaḥ . iti hāṃrāvalī ..

kulākulatithiḥ, puṃ strī, (tantroktakulākulanāmnā prasiddhā tithiḥ .) dvitīyāṣaṣṭhīdaśamyaḥ . yathā .
     dvitīyā daśamī ṣaṣṭhī kulākulamudāhṛtam .. iti tantrasāraḥ ..

kulākulanakṣatraṃ, klī, (tantroktakulākulasaṃjñakaṃ nakṣatram .) ārdrāmūlābhijicchatabhiṣānakṣatrāṇi . yathā, tantrasāre ..
     vāruṇārdrābhijinmūlaṃ kulākulamudāhṛtam ..

kulākulavāraḥ, puṃ, (tantroktakulākulanāmā vāraḥ .) budhavāraḥ . yathā, tantrasāre ..
     bhaumaśukrau kulākhyau hi budhavāraḥ kulākulaḥ ..

kulācalaḥ, puṃ (kulasaṃjñakaḥ acalaḥ parvataḥ . śākapārthivādivat madhyapadalopaḥ .) kulaparvataḥ . yathā .
     aṣṭakulācalasaptasamudrā brahmapurandaradinakararudrāḥ .
     na tvaṃ nāhaṃ nāyaṃ lokastadapi kimarthaṃ kriyate śokaḥ ..
iti mohamudgare 7 .. saptakulaparvatā yathā .
     sapta ye'smin mahāparvāḥ vistṛtāḥ kulaparvatāḥ .
     māhendro malayaḥ sahyaḥ śuktimānṛkṣavānapi ..
     vindhyaśca pāripātraśca ityete kulaparvatāḥ ..
iti mātsye 95 adhyāyaḥ ..

kulācāryaḥ, puṃ, (kulasya vaṃśasya vyākhyāyāṃ varṇanādau guṇakīrtanaviṣaye vā ācāryaḥ .) kulajñaḥ . kulīnādīnāṃ vaṃśāṃśavyākhyākartṛbrāhmaṇaḥ . asya vivaraṇaṃ ghaṭakaśabde draṣṭavyam ..

kulāṭaḥ, puṃ, (kulena saṃghena aṭatīti . aṭ + ac .) kṣudramatsyabhedaḥ . iti śabdamālā ..

kulādriḥ, puṃ, (kulanāmnā khyāto'driracalaḥ .) kulācalaḥ . iti siddhāntaśiromaṇiḥ ..

kulādhārakaḥ, puṃ, (kulasya vaṃśasya ādhārakaḥ pratiṣṭhāpakaḥ .) puttraḥ . iti śabdaratnāvalī ..

kulāyaṃ, klī, (kau pṛthivyāṃ lāyo layo yasya .) śarīram . iti purāṇam ..

kulāyaḥ, puṃ, (kulānāṃ pakṣisamūhānāṃ ayaḥ vāsasthānam .) nīḍaḥ . (yathā, māghe .
     khagakulāyakulāyanilāyitām .) sthānamātram . iti medinī ..

kulāyasthaḥ, puṃ, (kulāye nīḍe tiṣṭhati . sthā + kaḥ .) pakṣī . iti śabdacandrikā ..

kulāyikā, strī, (kulāyaḥ pakṣivāsasthānaṃ vidyate 'syām . ṭhan .) pakṣiśālā . iti trikāṇḍaśeṣaḥ ..

kulālaḥ, puṃ, (kulaṃ ghaṭādinirmāṇopayogimṛdādyupādānaṃ ālāti samyagādatte . ā + lā + kaḥ . kulaṃ vaṃśaṃ ghaṭādisamūhaṃ vā alati paryāpnoti vā al + karmaṇyaṇ . kul + tamiviśi viḍīti uṇāṃ 1 . 117 . iti kālan vā .) kumbhakāraḥ . ityamaraḥ . 2 . 10 . 6 .. tasyotpattiryathā .
     mālākārāt karmakāryāṃ kumbhakāro vyajāyata .. iti parāsarasaṃhitā ..
     paṭṭikārācca tailikyāṃ kumbhakāro babhūva ha .. iti parāśarapaddhatiḥ .. brahmavaivartoktā ca kumbhakāraśabde draṣṭavyā .. kukkubhapakṣī . iti medinī ..

kulālī, strī, (kulaṃ parvatakulaṃ kalāyakulaṃ vā alati parivardhayati . al + aṇ . ṅīp .) kulatthākārāñjanaprastaraviśeṣaḥ . kulatthāñjanamiti khyātā . ityamaraḥ . 2 . 9 . 102 .. araṇyakulatthikā vanakulatthakaḍāi iti bhāṣā . iti rājanirghaṇṭaḥ .. (kulāla + striyāṃ ṅīṣ .) kulālabhāryā ..

kulāhaḥ, puṃ, (kulaṃ pālakakulaṃ svakulaṃ vā āhanti . ā + han + ḍaḥ .) īṣatpītavarṇaḥ kṛṣṇajānurghoṭakaḥ . iti hemacandraḥ ..

kulāhakaḥ puṃ, (kulāha + saṃjñāyāṃ kan .) kṛkalāsaḥ . iti śabdamālā .. vṛkṣaviśeṣaḥ . rāṅgā kule khāḍā iti bhāṣā . asya guṇaḥ . āmavāta-vātaraktaroganāśitvam . iti rājavallabhaḥ ..

kulāhalaḥ, puṃ, (kulaṃ āhalati spṛśati spardhate vā . ā + hala vilekhane + ac .) kṣudravṛkṣaviśeṣaḥ . kokasīmā iti bhāṣā . tatparyāyaḥ . alambuṣaḥ 2 gocchālaḥ 3 bhūkadambaḥ 4 . iti ratnamālā ..

kuliḥ, puṃ, (kul + in kiñca .) hastaḥ . iti trikāṇḍaśeṣaḥ ..

kuliḥ, strī, (kul in kicca .) kaṇṭakārī . iti śabdaratnāvalī ..

kulikaḥ, tri, (kulaṃ adhīnatayā praśastatayā vā astyasya . iti ṭhan .) śilpikulapradhānaḥ . ityamaraḥ . 2 . 10 . 5 .. kulasattamaḥ iti medinī ..

kulikaḥ, puṃ, aṣṭamahānāgāntargatanāgaviśeṣaḥ . (yathā, bhāgavate . 5 . 24 . 31 .
     tato'dhastāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti .. amya rūpamapyuktaṃ hemādrau yathā .
     kuliko'rdhacandramaulirjvālādhūmasamaprabhaḥ ..) vṛkṣaviśeṣaḥ . iti medinī .. kelekaḍā iti bhāṣā .. likaṣelā, strī, ravyādivāreṣu śubhakarmaṣu niṣiddhakālaviśeṣaḥ . yathā . ravau saptamayāmārdham some ṣaṣṭhayāmārdham . maṅgale pañcamayāmārdham . budhe caturthayāmārdham . gurau tṛtīyayāmārdham . śukre dvitīyayāmārdham . śanau prathamayāmārdham . rāghavabhaṭṭamate tu pūrboktayāmārdhānāṃ divāśeṣabhāgaḥ . rātrau prathamabhāgaḥ . iti jyotiṣatattvam ..

kuliṅgaḥ, puṃ, (kau pṛthivyāṃ liṅgati gacchatīti . ku + ligi + ac + iditvāt num . yadvā kutsitaṃ kṛṣṇavarṇaṃ liṅgaṃ varṇaṃ yasya .) pakṣiviśeṣaḥ . phiṅgā iti bhāṣā . tatparyāyaḥ . kaliṅgaḥ 2 dhumyāṭaḥ 3 phiṅgakaḥ 4 . iti śabdamālā .. bhṛṅgaḥ 5 . ityamaraḥ .. asya māṃsaguṇāḥ . madhuratvam . snigdhatvam . kaphapittakāritvañca . iti rājavallabhaḥ ..

kuliṅgakaḥ, puṃ, (kuliṅga + alpārthe kan .) caṭakapakṣī . iti hemacandraḥ ..

kuliṅgākṣī, strī, (kuliṅgasya akṣivat phalaṃ yasya .) peṭikāvṛkṣaḥ . iti ratnamālā . peṭārī iti bhāṣā ..

kuliṅgī, klī, (kuliṅga + striyāṃ gaurāditvāt ṅīṣ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

kuliraḥ, puṃ, (kul + bāhulakāt iran kicca .) karkaṭaḥ . iti śabdaratnāvalī ..

kuliśaṃ, klī, puṃ, (kulau haste śete avatiṣṭhate . kula + śī + ḍaḥ . yadvā kulinaḥ parvatān śyati dārayatīti . śo + ḍaḥ . ātonupasarge kaḥ . 3 . 2 . 3 . iti ko vā .) vajram . ityamarabharatau .. (yathā, kumāre . 1 . 20 .
     kruddhe'pi pakṣacchidi vṛtraśatrāvavedanājñaṃ kuliśakṣatānām .. ku īṣat kutsitaṃ vā liśati . ku + liśa alpībhāve gatau ca + kaḥ .) matsyaviśeṣaḥ . tatparyāyaḥ . kaṇṭakāṣṭhīlaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute sūtrasthāne 64 adhyāye . timimiṅgilakuliśāpākamastyanirālakanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ .. kau bhūmau liśati alpībhavati kuṃbhūmiṃ liśati gacchati hrasvatayā prāpnoti vā .) asthisaṃhāravṛkṣaḥ . iti ratnamālā ..

kuliśanāyakaḥ, puṃ, (kuliśavat nāyako yasmin .) śṛṅgārabandhaviśeṣaḥ . tasya lakṣaṇam .
     strīpādadvayamākṛṣya vimumukṣitaliṅgakaḥ .
     yoniñca pīḍayet kāmī bandhaḥ kuliśanāyakaḥ ..
iti ratimañjarī ..

kuliśāṅkuśā, strī, (kuliśenāṅkuśena caiva nimṛhyate mano yayā . yadvā kuliśavat dṛḍhamaṅkuśaṃ yasyāḥ .) bauddhānāṃ vidyādevītiśeṣaḥ . iti hemacandraḥ ..

kuliśāsanaḥ, puṃ, (kuliśaṃ vajraṃ tadvat dṛḍhamāsanamasva .) śākyamuniḥ . iti trikāṇḍaśeṣaḥ ..

kulī, strī, (kuli + kṛdikārāntatvāt vā ṅīṣ .) kaṇṭakārī . ityamaraḥ . 2 . 4 . 94 .. patnījyeṣṭhabhaginī . iti hemacandraḥ .. vṛhatī . iti rājanirghaṇṭaḥ ..

[Page 2,154c]
kulīnaḥ, puṃ, (kule praśastavaṃśe jātaḥ . kulāt khaḥ . 4 . 1 . 139 . iti khaḥ .) śreṣṭhaghoṭakaḥ . tatyaryāyaḥ . ājāneyaḥ 2 . ityamaraḥ .. ajāneyaḥ 3 . iti taṭṭīkā .. svajāneyaḥ 4 jātyaḥ 5 bālāśviḥ 6 . iti śabdaratnāvalī .. (tantraśāstroktakulācāravrate sthitaḥ kaulaḥ ..) uttama kulodbhave, tri . tatparyāyaḥ . mahākulaḥ 2 āryaḥ 3 sabhyaḥ 4 sajjanaḥ 5 sādhuḥ 6 . ityamaraḥ . 2 . 7 . 3 .. * .. athādhunikakulīnalakṣaṇam . kulaṃ utkarṣaviśeṣavaṃśaḥ . iti saṅketam . athavā rūḍhyartham . tasyāpatyamityarthekulaśabdādīnapratyayena kulīna iti padasiddhiriti kecit . arthāt kulīnaśabdena utkarṣaviśeṣavaṃśajātakavyaktiriti . tathā ca lakṣaṇam . utkarṣaviśeṣadharmāvacchinnavaṃśajātakatve sati taddharmavattvaṃ kulīnatvamiti . utkarṣaviśeṣastu navadhā guṇāḥ . te ca yathā .
     ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam .
     niṣṭhā''ṣṭattistapo dānaṃ navadhā kulakṣaṇam ..
ata eva utkarṣaviśeṣātmakanavadhāguṇaviśiṣṭatvaṃ kulīnatvam . etena idānoṃ sādhāraṇasāmānyajanānāṃ yadi navadhā guṇā vartante tadā te'pi kulīnāḥ syustanna . anavacchinnaparyāyatvaṃ kulīnatvam . pramāṇaṃ yathā --
     saparyāyaṃ samāsādya dānagrahaṇamuttamam .
     kanyā'bhāve kuśatyāgaḥ pratijñā vā parasparam ..
tathā ca .
     kulīnasya sutāṃ labdhvā kulīnāya sutāṃ dadau .
     paryāyakramataścaiva sa eva kuladīpakaḥ ..
tathā ca .
     ādānañca pradānañca kuśatyāgastathaiva ca .
     pratijñāghaṭakāgre ca kulakarma caturvidham ..
iti kuladīpikā .. * .. atha vallālabhūpālakṛtāḥ pañcagotrajarāḍhīyabrāhmaṇasya grāmaviśiṣṭasya mukhyagauṇabhedena dvāviṃśatikulīnāḥ yathā . śāṇḍilyagotre bhaṭṭanārāyaṇavaṃśaja ādivarāhavandyaḥ sa mukhyaḥ . rāmagaḍagaḍaḥ nipakeśarakoṇī guṃyī kulabhī vaṭu dirghāṭiḥ vaikuṇṭhapāriyālaḥ ete pañca gauṇāḥ .. kāśyapagotre dakṣavaṃśajaḥ sulocanacaṭṭaḥ sa mukhyaḥ . jagahaḍaḥ dhīraguḍaḥ kākapītamaṇḍī ete trayo gauṇāḥ .. bharadvājagotre śrīharṣavaṃśajaḥ dhurandhara mukhayaṭī sa ca sukhyaḥ . vināyakadiṇḍīsāṃyī gandharvarāyī etau dvau gauṇau .. sāvarṇagotre vedagarbhavaṃśajaḥvīravratagāṅgalī sudhīrakundaḥ etau dvau mukhyau . vīrasūdanaghaṇṭeśvaraḥ eṣa gauṇaḥ .. vātsyagotre chāndaḍavaṃśajaḥ surabhighoṣavālaḥ kavikāñjilālaḥ ravipūtitaṇḍaḥ ete mukhyāḥ . bhānucauṭakhaṇḍo panikālumahintyā vanamālipippalī ete gauṇāḥ .. adhunā eṣāṃ madhye mukhyā aṣṭau kulīnā gauṇāścaurdaśaśrotriyāḥ . anye'pi pañcagotrājjātāḥ saptatriṃśacchrotriyāḥ santi .. tato lakṣaṇasenena mukhyāṣṭakulīno na viṃśatiputtrāṇāṃ samīkaraṇaṃ kṛtam . tata eteṣāṃ nānādoṣadarśanāt devīvareṇa phuliyā khaḍadahavallavīsarvānandī ityādyāḥ ṣaṭtriṃśanmelāḥ kṛtāḥ . tato bhāgayūthathāka iti tisraḥ saṃjñā jātāḥ kulācāryagranthāt jñeyāḥ .. * .. atha vārendrabrāhmaṇakulīnāḥ .
     ādau maitrastato bhīmo rudraḥ saṃjāministathā .
     lāhiḍirbhāduḍiḥ sādhurbhādaḍāḥ paṅktipūrakāḥ ..
eṣāṃ nānādoṣadarśanāt kulācāryeṇa aṣṭau paṭī iti saṃjñā kṛtā . tadyathā . nirāvilā 1 rohilā 2 bhūṣṇā 3 ālekhānī 4 kutalakhānī 5 veṇī 6 jonālī 7 bhavānīpura 8 . eteṣāṃ kulāghātāt kāpa iti saṃjñā jātā .. * .. atha vaidyasyādikulīnāḥ . dhanvantarigotre vināyakasenaḥ . maudgalyagītre cāyudāsaḥ . kāśyape kāyuguptaḥ . vallālenaiṣāṃ kulaṃ mahāmadhyamakaniṣṭhakulabhedena tridhā kṛtam . tatra mahākulīnāḥ pañca . yathā . kṛṣṇasenakhānaḥ 1 hariharasenakhānaḥ 2 caṇḍīvaradāsaḥ 3 gaṇapatidāsaḥ 4 durjayadāsaḥ 5 . adhunaiṣāṃ kulasya hrāsavṛddhibhaṅgā na santi .. * .. atha dakṣiṇarāḍhīyakāyasthakulīnāḥ . tatrādiśūrarājena kānyakubjadeśādānītairbrāhmaṇapañcakaiḥ saha ghoṣavasumitradattaguhāḥ pañcāgatā ādikulīnāḥ yathā . saukālīnagotre makarandaghoṣaḥ 1 . gautame daśarathavasuḥ 2 . viśvāmitre kālidāsamitraḥ 3 . kāśyapagotre daśarathaguhaḥ svāhaṅkārādavamānito vaṅge gataḥ 4 . bharadvājagotre puruṣottamadattaḥ vinayahīnato niṣkulaḥ 5 . vaṅgajakulācāryagranthe sa eva maudgalyagotraḥ .. * .. atha vallālasenakṛtasamājādayaḥ .
     tatrādyasya ṣaṣṭha puruṣayorniśāpatiprabhākaraghoṣayorvāsasthāne krameṇa vālīākanākhyau grāmau . dvitīyasya pañcamapuruṣayoḥ śuktimuktivasvorvāsasthāne krameṇa vāgāṇḍimāhinagarākhyau grāmau . tṛtīyasyāṣṭamapuruṣayoḥ dhūṃi guṃi mitrayorvāsasthāne krameṇa vaḍiśāṭekānāmagrāmau .. apare'ṣṭādaśasamājāstatsthānāṃ kulābhāvāt na likhitāḥ .. * .. teṣāṃ kulantu navavidham . mukhya 1 . kaniṣṭha 2 chabhāyā 3 madhyāṃśa 4 teoja 5 etāni pradhānāni . kaniṣṭhadvitīyaputtra 6 chabhāyādvitīyaputtra 7 madhyāṃśadvitīyaputtra 8 teojadvitīyaputtra iti ca 9 . navaraṅgānurodhāt chabhāyājyeṣṭhaputtrasya madhyaśreṣṭha iti saṃjñā jātā .. * .. atha kulānāṃ vivaraṇam .
     mukhyakulīnasya prathamaputtraḥ pitṛtulyaḥ dvitīyaḥ kaniṣṭhanāmakulaviśiṣṭaḥ tṛtīyo madhyāṃśanāmakulayuktaḥ caturthaḥ teojanāmakulānvitaḥ pañcamādiyāvatputtrāḥ madhyāṃśadvitīyaputtranāmakulayuktā bhavanti .. kaniṣṭhakulīnasya jyeṣṭhaputtraḥ chabhāyānāmakulayuktaḥ tasya jyeṣṭhaputtraḥ madhyaśreṣṭhanāmakulayuktaḥ tasya jyeṣṭhaputtraḥ madhyāṃśanāmakulaviśiṣṭaḥ sa eva aparamadhyāṃśavārabhāyāmadhyāṃśa iti saṃjñādvayayuktaḥ .. * .. eṣāṃ karmaṇā vṛddhiryathā . mukhyakulīnasya dvitīyatṛtīyaputtrayoḥ kulasya vāḍimukhya iti saṃjñā caturthapañcamaṣaṣṭhaputtrāṇāṃ kulasya vāḍikaniṣṭha iti saṃjñā saptamāṣṭamanavamaputtrāṇāṃ kulasya vāḍimadhyāṃśa iti saṃjñā daśamaikādaśadvādaśaputtrāṇāṃ kulasya vāḍiteoja iti saṃjñā bhavati .. kaniṣṭhanāmakulīnasya dvitīyaputtrasya kulasya teoja iti saṃjñā bhavati . mukhyakulīnasya tṛtīyaputtrasya dvitīyaputtrasya kulasya teoja iti saṃjñā .. madhyāṃśadvitīyaputtra iti saṃjñaṃ kulaṃ mukhyakaniṣṭhachabhāyāmadhyaśreṣṭhamadhyāṃśa iti kulapañcakāt bhavati .. * .. mukhyakulantu trividhaṃ yathā . prakṛtam 1 sahajam 2 komalam 3 . ādau ṣaṭsamāje ṣaṭ prakṛtāmukhyā abhūvan . tatasteṣāṃ dvitīyatṛtīyaputtrayoḥ kulasya vṛddhyā krameṇa sahajakomala iti saṃjñā jātā . prakṛtamukhyakule dānagrahaṇābhyāṃ sahaja iti saṃjñā komalamukhyakule dānagrahaṇābhyāṃ komala iti saṃjñā bhavati . sahajaḥ sahajena komalaḥ komalenāpi kulaṃ kṛtvā tattadbhāvāpannau bhavataḥ .. pitṛkulānusāreṇa jyeṣṭhaputtrāṇāṃ kulasya janmamukhyajanmakaniṣṭhādisaṃjñā .. * .. prakṛvamukhyakulasya hrāsavṛddhī na bhavataḥ . sahajamukhyakulasya hrāsavṛddhī bhavataḥ . komalamukhyakulasyāpi hrāsavṛddhī na bhavataḥ . kaniṣṭhakulasya mukhyatvaṃ chabhāyākulasya kaniṣṭhatvaṃ bhavati . madhyāṃśakulasya sthirataratvam . kaniṣṭhadvitīyaputtraḥ vāḍiteoja iti saṃjñāṃ prāpnoti . mukhyatṛtīyaputtrasya dvitīyaputtraḥ teoja iti saṃjñāmapi prāptumarhati . chabhāyādvitīyaputtramadhyāṃśadvitīyaputtrayoḥ kule hrāsavṛddhī na staḥ . sarve kulīnāḥ kulanāśāt vaṃśajabhāvāpannā bhavanti .. * .. ādau yadi pitṛparyāyāya athavā maulikāya kanyāṃ dadyāt taddānaṃ prāmāṇikasaṃjñaṃ bhavati . paścāt kulakarmakartavyam . tadyathā . mukhyasya kanyāyāḥ pradāne tasyāḥ chei saṃjñā ṣaṣṭhakanyāvadhi garachei iti saṃjñā bhavati . anyakulānāṃ jyeṣṭhakanyāyāḥ pradāne tasyā ākṛtiriti saṃjñā tadanantaraṃ yāvatkanyānāṃ pradāne tāsāṃ krameṇa pratisāraṇī jaghanyā iti saṃjñādvayaṃ bhavati .. ātmasamakulīnāya ākṛtināmakanyādāne kulasya śreṣṭhatvam . anujakanyāgrahaṇe tu kulahrāso bhavati . mukhyasya garachei iti nāmnīṃ kanyāṃ anyakulīnasya pratisāraṇīñca kanyāṃ mauliko vaṃśajaśca grahītumarhati . uttamamadhyamādhamakarmabhiḥ śauryasamāveśanindā iti trayaṃ kulasyāṃśakarma .. * .. pūrbaṃ viparyāye vivāho jātaḥ . purandaravasunaiṣāṃ trayodaśaparyāyāvadhiśreṇīparyāyabandhabhramakṛtakuloddharaṇe kṛte . yathā .
     viparyāye kulaṃ nāsti na kulaṃ raṇḍapiṇḍayoḥ .. * .. atha mukhyetarakulīnānāṃ pāṇidoṣāḥ .
     devī gaṅgā tathā gaurī bhairavī bhāskarī tathā .
     valāyī caṇḍidāsī ca saptaite kulakaṇṭakāḥ ..
api ca .
     śrīnāthī śrīkarī viṣṇudāsī hṛdaya eva ca .
     kandarpī ca sadānandī ṣaḍete kulakaṇṭakāḥ ..
iti kulācāryakārikā .. * .. atha mukhyakulīnasya kāryam . sa ca āgachei arthādagrimāṃ kanyāṃ ātmatulyāya dvitīyāṃ kaniṣṭhakulīnāyatṛtīyāṃ chabhāyānāmakulayuktāya caturthīṃ madhyaśreṣṭhanāmakulaviśiṣṭāya athavā mukhyatṛtīyaputtramadhyāṃśakulīnāya pañcamīṃ teojanāmakula yuktāya dadyāt . tanadantarajātānāṃ garachei iti saṃjñā tāḥ maulikamadhyāṃśadvitīyaputtramukhyakulī nebhyo dātumarhati . sa evādau mukhyakulīnasyāgrimāṃ kanyāṃ tataḥ kaniṣṭhakulīnasya kanyāṃ tato madhyāṃśa iti nāmakulayuktasya kanyāṃ tato janmateoja itināmakulaviśiṣṭasya kanyāṃ gṛhṇīyāt .. * .. atha kaniṣṭhakulīnasya kāryam . sa prathamāṃ kanyāṃ ātmatulyakulīnāya dvitīyāṃ teoja iti nāmakulayuktāya dadyāt . mukhyatṛtīyaputtrāya madhyāṃśanāmakulayuktāya athavā mukhyadvitīyaputtrāya kanyāṃ dātumarhati . mukhyakulīnasya dvitīyāṃ kanyāṃ athavā kaniṣṭhakulīnasya prathamāṃ gṛhṇīyāt . tato mukhyakulīnasya tṛtīyaputtrasya madhyāṃśanāmakulayuktasya kanyāṃ gṛhṇīyāt .. * .. atha chabhāyā kulīnasya kāryam . sa madhyāṃśanāmakulaviśiṣṭāya prathamāṃ kanyāṃ madhyāṃśa itikulayuktānujāya arthāt vāḍiteojanāmakulaviśiṣṭāya dvitīyāṃ dadyāt . mukhyakulīnasya tṛtīyakanyāṃ athavā kaniṣṭhakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt .. * .. atha mukhyatṛtīyaputtrasya madhyāṃśanāmakulīnasya kāryam . sa prathamakanyāṃ janmateojanāmakulaviśiṣṭāya dvitīyāṃ madhyāṃśakulaviśiṣṭasya dvitīyaputtrāya dadyāt . kaniṣṭhasya prathamāṃ kanyāṃ tatasteojakulayuktasya prathamāṃ kanyāṃ tatasteojānujakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt mukhyasya tṛtīyakanyāgrahaṇaṃ tasya mahat karma .. * .. atha janmateojanāmakulīnasya kāryam . sa prathamāṃ kanyāṃ mukhyakulīnasya caturthaputtrāya athavā madhyāṃśanāmakulaviśiṣṭasya dvitīyaputtrāya dvitīyāṃ teojanāmakulaviśiṣṭasya dvitīyaputtrāya dadyāt . mukhyakulīnasya pañcamakanyāṃ athavā madhyāṃśanāmakulīnasya prathamakanyāṃ gṛhṇīyāt .. * .. atha kaniṣṭhakulīnasya dvitīyaputtrasya kāryam . sa ātmatulyāya athavā teojanāmakulaviśiṣṭadvitīyaputtrāya prathamāṃ kanyāṃ dadyāt . mukhyacaturthaputtrajanmateojanāmakulayuktasya prathamāṃ athavā kaniṣṭhanāmakulīnasya dvitīyāṃ kanyāṃ gṛhṇīyāt .. * .. atha chabhāyānāmakulīnasya dvitīyaputtrasya kāryam . sa ātmatulyāya athavā teojanāmakulaviśiṣṭadvitīyaputtrāya prathamāṃ kanyāṃ dadyāt . teojanāmakulaviśiṣṭasya prathamāṃ kanyāṃ athavā chabhāyānāmakulayuktasya dvitīyāṃ gṛhṇīyāt .. * .. atha madhyāṃśanāmakulīnasya dvitīyapuṃttrasya kāryam . sa ātmatulyāya athavā teojanāmakulaviśiṣṭasya dvitīyaputtrāya prathamāṃ kanyāṃ dadyāt . teojanāmakulaviśiṣṭasya prathamāṃ athavā anyakulīnānāṃ madhyāṃśanāmakulaviśiṣṭasya vā dvitīyāṃ kanyāṃ gṛhṇīyāt .. * .. atha teojanāmakulīnasya dvitīyaputtrasya kāryam . sa ātmatulyāya athavā vaṃśajāya prathamāṃ kanyāṃ dadyāt . madhyāṃśanāmakulaviśiṣṭasya dvitīyaputtrasya prathamāṃ kanyāṃ athavā teojanāmakulaviśiṣṭasya dvitīyāṃ gṛhṇīyāt .. * .. atha madhyaśreṣṭhanāmakulīnasya kāryam . sa madhyaśreṣṭhaputtravārabhāyāmadhyāṃśanāmakulīnāya prathamāṃ madhyāṃśakulaviśiṣṭasya dvitīyaputtrāya teojanāmakulīnāya dvitīyāṃ kanyāṃ dadyāt . mukhyakulīnasya caturthīṃ kanyāṃ athavā kaniṣṭhakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt . tataḥ teojanāmakulaviśiṣṭasya prathamāṃ kanyāṃ gṛhṇīyāt . tataḥ teojānujakulīnasya agrimāṃ kanyāṃ gṛhṇīyāt .. * .. atha madhyaśreṣṭhaputtravārabhāyāmadhyāṃśanāmakulīnasya kāryam . sa teojanāmakulayuktāya prathamāṃ kanyāṃ dadyāt . kaniṣṭhakulaviśiṣṭasya athavā chabhāyānāmakulayuktasya kiṃ bā madhyaśreṣṭhakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt .. * .. atha catustriṃśadadhikasaptadaśaśataśakābde matpitrā tāvatkulīnakulācāryamatena mukhyakulīnasya dvitīyatṛtīyayoḥ kanyayoḥ krameṇa grahaṇena tadalābhe śauryakule dānena samānakule grahaṇena ca kaniṣṭhachabhāyānāmakulayoḥ puruṣānukrameṇa sthirataratvaṃ nirṇītam . tadyathā --
     kaniṣṭhakulaveśmani kvacana ke'pi ke'pīcchayā pare'pi puruṣatrayādagamaneva doccheyikām .
     niṣedhamiha nekṣate kamapi tatra ṣaḍbhrātṛjaḥ sutaḥ pitṛpadaṃ kathaṃ jananato hi na prāpsyati ..
     śāke padyapadatrisaptavasudhāgaṇye vareṇye tathā paryāye paripūrite hi viṣame dhanye trayoviṃśake .
     gopīmohanadevavaṃśatilakenāpūrbakaṃ śrīmatā nirṇītaṃ yadapīha tacca ghaṭakaiḥ sarvaiḥ kulīnairmatam ..
     kaniṣṭhaṣaḍbhrātṛkulasya tadvat svaccheyikāyāmidameva mūlam .
     ādānataḥ pitryapadasya lābho jyeṣṭhatvabhāvaḥ puruṣakrameṇa ..
     cheyikāyāmaśaktasya dānañcet prabalaṃ bhavet .
     paryāyasya samānasya grahaṇādapi tiṣṭhati ..
     śauryaṃ nindā samāveśastrividho'ṃśaḥ kulasya vai .
     tasya dhvaṃso na hi bhavedyatnato rakṣitaḥ sa hi ..
     atra yadyanyathābhāvo bhavedapi yathāvidhi .
     kramāgateṣu vargerṣu tadā hānirbhaviṣyati ..
     sarvaiḥ kulajñaiśca kulīnavargairgoṣṭhīpatīnāṃ purataḥ saharṣaiḥ .
     idaṃ hi patraṃ likhitaṃ prayatnāt nirṇīta eṣa pracaliṣyatīti .. * ..
atha vaṅgajakulīnāḥ .
     vasuvaṃśe ca mukhyau dvau nāmnā lakṣmaṇapūṣaṇau .
     ghoṣeṣu ca samakhyitaścaturbhujamahākṛtī ..
     daśaratho guhaścaiva mitrastārāpatistathā ..
eteṣāmādiparuṣanirṇayo yathā . gautamagotre sarvādau daśarathavasusutau kṛṣṇavasuparamavasukau kṛṣṇavasudakṣiṇarāḍhe khyātastasya sutaḥ bhavavasuḥ tatsutaḥ haṃsavasuḥ tatsutāḥ śuktimuktyalaṅkāravasukāḥ . alaṅkāravasuḥ rāḍhāt vaṅge gataḥ tasya vaṅge kulahānirjātā tasya sutaḥ madhuvasuḥ tatsutaḥ guṇākaravasuḥ tatsutā anantādayaḥ . daśarathasutaḥ paramavasustatsutau lakṣmaṇavasupūṣaṇavasukau vaṅge khyātau . saukālīnagotre makarandaghoṣasutau bhavanāthaghoṣasubhāṣitaghoṣau bhavanāthaghoṣo dakṣiṇarāḍhe khyātaḥ subhāṣitaghoṣo vaṅge khyātaḥ tasya sutaścaturbhujaghoṣaḥ .. viśvāmitragotre sarvādau kālidāsamitrasutau aśvapatimitraśrīdharamitrau śrīdharamitro dakṣiṇarāḍhe khyātaḥ aśvapatimitro vaṅge khyātastasya sutastārāpatimitraḥ .. iti vaṅgakulācāryagranthaḥ kuladīpikā ..

kulīnakaḥ, puṃ, (kulīna + saṃjñāyāṃ kan .) vanamudgaḥ . iti hemacandraḥ ..

kulīnasaṃ, klī, (kau līnaṃ bhūlagnaṃ dravyādikaṃ syatīti . so + kaḥ .) jalam . iti hemacandraḥ ..

kulīraḥ, puṃ, (kul saṃstyāne + īran kicca .) karkaṭaḥ . ityamaraḥ . 1 . 10 . 21 .. kāṃkḍā iti bhāṣā . (atha kulīraprabhṛtayo jalajantavastamabhyupetya procuḥ . iti hitopadeśaḥ ..) karkaṭarāśiḥ iti jyotiṣam ..

kulīraśṛṅgī, strī, (kulīrāvayava iva śṛṅgaṃ yasya . kulīraśṛṅga + gaurāditvāt ṅīṣ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

kulīrāt, [d] puṃ, (kulīraṃ attīti . ad + kvip . utpattimātreṇaivātmaprasūtibhakṣaṇādasya tathātvam .) karkaṭaśiśuḥ . tatparyāyaḥ . syegaviḥ 2 . iti trikāṇḍaśeṣaḥ ..

kulīśaḥ, puṃ klī, (kuliśa + pṛṣodarāt dīrghaḥ .) kuliśam . ityamaraṭīkāsārasundarī ..

kulukaṃ, klī, (kul + bāhulakāt ulac kicca nipātanāt lasya kaḥ .) jihvāmalam . iti hemacandraḥ ..

kulukkaguñjā, strī, (kau bhūmau lukkā guptā guñjā iva .) ulkāgniḥ . iti hārāvalī ..

kuleśvaraḥ, puṃ, (kulasya jagatsamūhasya kulacakrasya vā īśvaraḥ .) śivaḥ . (kulasya vaṃśasya īśvaraḥ netā kartā vā .) kulapatiḥ . iti śabdamālā ..

kulotkaṭaḥ, puṃ, (kule kulena vā utkaṭaḥ udriṃkta ugro vā .) kulīnāśvaḥ . iti śabdacandrikā .. utkaṭakulodbhave tri ..

kulphaḥ, puṃ klī, (kala saṃkhyāne kaligalibhyāṃ phagasyocca . uṇāṃ 5 . 26 . iti phak asya ucca .) rogaḥ . gulphe puṃ ityuṇādikoṣaḥ .. (yathā, ṛgvede 7 . 50 . 2 . yadvijāmanparuṣi vandanaṃ bhuvadaṣṭīvantau parikulphau ca dehat ..)

kulmalaṃ, klī, (kuṣ niṣkarṣe kuṣerlaścaṃ . uṇāṃ 4 . 187 . iti kmalan laścāntādeśaḥ .) pāpam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, atharvavede 2 . 30 . 3 .
     tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā ..)

kulmāṣaṃ, klī, (kolatīti . kul + kvipa . tataḥ kulaṃ bhaktamiśritajalaṃ masyatīti . masīrya pariṇāme + aṇ pṛṣodarāt ṣatvam .) kāñjikam . ityamaraḥ . 2 . 9 . 39 ..

kulmāṣaḥ, puṃ, (kolati iti . kul + kvip . kul ardhasvinno māṣo'smin .) yāvakaḥ . ityamaraḥ . 2 . 9 . 18 .. (yathā, suśrute sūtrasthāne 46 adhyāye ..
     kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ ..) voravadhānyam . kulattha ityanye . māṣākṛtipatraḥ . kāśmīreṣu tulasī iti khyātaḥ iti subhūtiḥ . iti bharataḥ .. rājamāṣa ityanye . iti nayanānandaḥ .. māṣādimiśramardhasvinnabhaktam . khiñcaḍī iti khyātaśca . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. pācitamāṣādiriti bhīmaḥ . iti sārasundarī .. ardhasvinnagodhūmacaṇakādayaḥ . (yathā, śabdārthacintāmaṇau .
     ardhasvinnāstu godhūmā anye'pi caṇakādayaḥ .
     kulmāṣā iti kathyante śabdaśāstreṣu paṇḍitaiḥ ..
) asya guṇāḥ . gurutvam . rūkṣatvam . vātakāritvam . malabheditvañca . iti bhāvaprakāśaḥ .. rogaviśeṣaḥ . iti śabdaratnāvalī .. vanakulatthaḥ . iti ratnamālā ..

kulmāṣābhiṣutaṃ, klī, (kulmāṣairyavādibhirardhasvinnairabhiṣūyate sma iti . abhi + ṣu + ktaḥ .) kāñjikam . ityamaraṭīkāyāṃ svāmī ..

kulmāsaṃ, klī, (kolatīti kul bhaktamiśritajalam . tat masyati pariṇamayatīti aṇ .) kulmāṣama . ityamaraṭīkāyāṃ bharataḥ ..

kulyaṃ, klī, (kul bandhe + kyap .) asthi . ityamaraḥ . 2 . 6 . 68 .. aṣṭadroṇaparimāṇam . sūrpam . āmiṣam . iti medinī ..

kulyaḥ, tri, (kulasyāpatyam . apūrbapadādanyatarasyāmiti . 4 . 1 . 140 . iti yat . yadvā kule bhavaḥ kulāya hitaḥ kule sādhuḥ vā digāditvāt tatra sādhurivi vā yat .) kulodbhavaḥ . kulahitaḥ . (yathā, bhāgavate 7 . 6 . 13 .
     gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān ..) mānye puṃ iti . medinī .

kulyā, strī, (kule prāṇigaṇe sādhuḥ tatra sādhuriti yat .) kṣudrā kṛtrimā nadī . ityamaraḥ . 1 . 10 . 34 .. (yathā, śākuntale 1 māṅke .
     kulyāmbhobhiḥ pavanacapalaiḥ śākhino dhautamūlāḥ ..) payaḥpraṇālī . payanālā iti bhāṣā . jīvantikauṣadhiḥ . nadīmātram . iti medinī .. (yathā, mahābhārate 3 parvaṇi .
     saindhavāraṇyamāsādya kulyānāṃ kuru darśanam ..) kulastrī . iti halāyudhaḥ .. sthūlavārtākuḥ . iti ratnamālā ..

[Page 2,157a]
kuvaṃ, klī, (kau pṛthivyāṃ valate maṇḍalākārapuṣpāvayavena saṃvṛṇotīva . vala saṃvaraṇe anyebhyo'pīti ḍaḥ . yadvā kuṃ bhūmiṃ vāti . ku + vā + kaḥ .) utpalam . jalajapuṣpamātram . iti hemacandraḥ ..

kuvakālukā, strī, (kuvamiva kāyate prakāśate . kuva + kai + kaḥ . kuvakā ālukā iva .) gholīśākam . iti rājanirghaṇṭaḥ ..

kuvaṅgaṃ, klī, (kutsitaṃ vaṅgamiva guṇaiḥ .) sīsakam . iti rājanirghaṇṭaḥ ..

kuvacaḥ, tri, (kutsitaṃ vacaḥ yasya .) kuvādaḥ . paradoṣakathanaśīlaḥ . ityamaraḥ ..

kuvajrakaṃ, klī, (ku īṣat vajraṃ hīrakamiva kāyate . kai + kaḥ .) vaikrāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

kuvaraḥ, puṃ, (kutsitaṃ yathā syāt tathā vriyate . vṛ + ap . yadvā kutsitaṃ rasaṃ vṛṇoti gṛhṇāti . ku + vṛ + ac .) tuvaraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kuvalaṃ, klī, (kau valate . val + pacādyac .) utpalam . muktāphalam . vadarīphalam . iti medinī ..

kuvalayaṃ, klī, (koḥ pṛthivyā bhūmervā valayamiva śobhākārakatvāt .) utpalam . ityamaraḥ . 6 . 10 . 37 .. nīlotpalam . iti rājanirghaṇṭhaḥ .. (yathā -- meghadūte 46 .
     jyotirlekhā valayigalitaṃ yasya varhaṃ bhavānī .
     puttrapremnā kuvalayadalaprāpi karṇe karoti ..
)

kuvalayāpīḍaḥ, puṃ, (kuvalayaṃ utpalaṃ ā samyak pīḍayati . kuvalayaṃ sarvaṃ bhūvalayaṃ āpīḍayati vā ā + pīḍ + ac .) kaṃsasya hastirūpo daityaviśeṣaḥ . iti śrībhāgavatam .. (yathā, harivaṃśe 105 . 26-27 .
     śakuniṃ keśinañcaiva yamalārjunakāvapi .
     nāgaṃ kuvalayāpīḍaṃ cānūraṃ muṣṭikaṃ tathā ..
     kaṃsañca balināṃ śreṣṭhaṃ sagaṇaṃ devakīsutaḥ .
     nihatya gopaveśena krīḍayāmāsa keśavaḥ ..
kuvalayaṃ nīlotpalaṃ āpīḍaḥ bhūṣaṇaṃ yasya iti vyutpatyā nīlotpalālaṅkṛto janaḥ ..)

kuvalayinī, strī, (kuvalayānāṃ saṅghaḥ tataḥ khalāditvāt iniḥ . yadvā kuvalayāni santyasyāṃ iti iniḥ ṅīṣ .) utpalinī . iti rājanirghaṇṭaḥ ..

kuvalāśvaḥ, puṃ, (kau pṛthivyāṃ valate vicaraṇasamartho bhavati yadvā kuṃ bhūmiṃ pṛthivīṃ vā valate vyāpnotīva . val + ac . kuvalaḥ vegagamanena bhūvalayabhramaṇakṣamaḥ aśvo yasya .) dhundhumārarājaḥ . iti hemacandraḥ .. (yathā, viṣṇupurāṇe 4 . 2 . 12 . śrāvastasya vṛhadaśvastasyāpi kuvalāśvaḥ yo'sāvutaṅkasya maharṣerapakāriṇaṃ dhundhunāmānamasuraṃ vaiṣṇavena tejasā''pyāyitaḥ puttrasahasrairekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāmavāpa ca .. ayameva kuvalayāśva iti nāmnāpi viśrutaḥ ..)

kuvalī, strī, (kubala + striyāṃ gaurāditvāt ṅīṣ .) koliṣṭakṣaḥ . iti ratnamālā ..

kuvādaḥ, tri, (kutsito vādaḥ bhāṣaṇaṃ yasya .) kuvacaḥ . paradoṣakathanaśīlaḥ . ityamaraḥ . 3 . 1 . 37 ..

[Page 2,157b]
kuvāhulaḥ, puṃ, (kutsitaṃ vahatīti . ku + vaha + ulañ .) uṣṭraḥ . iti śabdacandrikā ..

kuvindaḥ, puṃ, (kutsitaṃ bhaktādimrakṣitasūtrādikaṃ kutsitavṛtyā vā jīvikāṃ vindatīti .) tantravāyaḥ . sa tu śūdrāgarbhe viśvakarmaurasajātaḥ . iti brahmavaivartapurāṇam ..

kuvṛttikṛt, puṃ, (kuvṛttiṃ īṣadāvaraṇarūpaṃ caraṇaṃ karoti kutsitaiḥ kaṇṭakādibhirvā vṛttiṃ āvaraṇaṃ karoti ātmānamiti śeṣaḥ . kuvṛtti + kṛ + kvip tugāgamaśca .) pūtikaḥ . iti śabdacandrikā .. kāṃṭā karañja iti bhāṣā .. (kutsitāṃ vṛttiṃ vyavahāraṃ karotīti asadvyavahārakārī ..)

kuveṇī, strī (ku īṣat veṇante gacchanti matsyā asyām . ku + veṇ + in . tataḥ kṛdikārāntāditi vā ṅīp .) matsyadhānī ityamaraḥ . 1 . 10 . 16 .. khālai iti bhāṣā . kutsitā veṇī yasyāḥ . ninditaveṇī nārī ca ..

kuveraḥ, puṃ, (kutsitaṃ veraṃ śarīramasya .) tathā ca vāyumārkaṇḍeyapurāṇe .
     kutsāyāṃ kviti śabdo'yaṃ śarīraṃ veramucyate .
     kuveraḥ kuśarīratvāt nāmnā tenaiva so'ṅkitaḥ ..
ityamaraṭīkāyāṃ bharataḥ .. devatāviśeṣaḥ . sa tu viśravomuneriḍaviḍābhāryāyāṃ jātaḥ . dhanayakṣottaradiśāṃ patiśca . iti śrībhāgavatam .. tricaraṇo'ṣṭadaṃṣṭro'yaṃ jātaḥ . tatparyāyaḥ . tryambakasakhaḥ 2 yakṣarāṭ 3 guhyakeśvaraḥ 4 manuṣyadharmā 5 dhanadaḥ 6 rājarājaḥ 7 dhanādhipaḥ 8 kinnareśaḥ 9 vaiśravaṇaḥ 10 paulastyaḥ 11 naravāhanaḥ 12 yakṣaḥ 13 ekapiṅgaḥ 14 ailavilaḥ 15 śrīdaḥ 16 puṇyajaneśvaraḥ 17 . ityamaraḥ . 1 . 1 . 71 -- 73 . haryakṣaḥ 18 alakādhipaḥ 19 . iti jaṭādharaḥ .. * .. nandīvṛkṣaḥ . iti medinī .. arhadupāsakaviśeṣaḥ . iti hemacandraḥ ..

kuveraḥ, tri, (kutsitaṃ veraṃ kṣepaṇaṃ dānādikaṃ gatirvā yasya .) mamdaḥ . iti dharaṇī .. (kutsitaṃ veraṃ śarīraṃ yasya .) kuśarīraḥ . iti trikāṇḍaśeṣaḥ ..

kuverakaḥ, puṃ, (kuvera + saṃjñāyāṃ kan .) nandīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 127 ..

kuverākṣī, strī, (kuverasya akṣīva piṅgalaṃ puṣpamasyāḥ .) pāṭalāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 55 .. latākarañjaḥ . sitapāṭalikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuverācalaḥ, puṃ, (kuverasya acalaḥ .) kailāsaparvataḥ . iti trikāṇḍaśeṣaḥ ..

kuverādriḥ, puṃ, (kuverasya adriḥ parvataḥ .) kailāsaparvataḥ . iti jaṭādharaḥ ..

kuvelaṃ, klī, (kuveṣu jalajapuṣpeṣu madhye iṃ śobhāṃ lāti gṛhṇātīti . lā + kaḥ .) kuvalayam . iti hemacandraḥ ..

kuśa i ki dyutau . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ--paraṃ-akaṃ-seṭ-idit .) pañcamasvarī . i kuṃśyate . ki kuṃśayati kuṃśati . iti durgādāsaḥ ..

kuśa ya ir śliṣi . āliṅgana iti yāvat . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-sakaṃ-seṭ .) ya kuśyati bālā kāntam . ir akuśat akośīt . asmāt pūṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

kuśaṃ, klī puṃ, (ku pāpaṃ śyati nāśayati . ku + śo + ḍaḥ . yadvā kau bhūmau śete rājate śobhate ityarthaḥ .) svanāmakhyātatṛṇam . tatparyāyaḥ . kuthaḥ 2 darbhaḥ 3 pavitram 4 . ityamaraḥ . 2 . 4 . 166 .. yājñikaḥ 5 hrasvagarbhaḥ 6 varhiḥ 7 kutupaḥ 8 . iti śabdaratnāvalī .. api ca .
     kuśo darbhastathā varhiḥ sūcyagro yatra bhūṣaṇaḥ .
     tato'nyo dīrghapatraḥ syāt kṣurapatrastathaiva ca ..
tasyotpattiryathā --
     varhiṣmatī nāma purī sarvasampatsamanvitā .
     nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ ..
     kuśakāśāsta evāsan śaśvaddharitavarcasaḥ .
     ṛṣayo yaiḥ parābhāvya yajñaghnān yajñamījire ..
iti śrībhāgavatam .. asya guṇāḥ .
     darbhadvayaṃ tridoṣaghnaṃ madhuraṃ tuvaraṃ himam .
     mūtrakṛcchrāśmarītṛṣṇāvastirukpradarāsrajit ..
iti bhāvaprakāśaḥ .. * .. tasya dhāraṇavidhistat pratinidhiśca yathā --
     pūjākāle sarvadaiva kuśahasto bhavecchuciḥ .
     tarjanyā rajataṃ dhāryaṃ svarṇaṃ dhāryamanāmayā ..
     kuśakāryakaraṃ yasmānna tu vanyāḥ kuśāḥ kuśāḥ .
     kuśena rahitā pūjā viphalā kathitā mayā ..
     nānyasya rajataṃ svarṇaṃ dhāryaṃ hi nijamaṅgale ..
iti varadātantre 1 paṭalaḥ .. * .. sadhavāyāstatsparśaniṣedho yathā --
     na spṛśettiladarbhāṃśca sadhavā tu kathañcana .. iti halāyudhakṛtabrāhmaṇasarvasvam .. anyat darbhaśabde draṣṭavyam ..

kuśaṃ, klī, (kau pṛthivyāṃ bhūmau śete . bhūlagnatvāt tathātvam .) jalam . iti medinī ..

kuśaḥ, puṃ, (ku pāpaṃ śyati nāśayati vihitarājadharmānuṣṭhānena . ku + śo + ḍaḥ . aparā vyutpattiryathā yathā, rāmāyaṇe .
     yastayoḥ pūrbajo jātaḥ sa kuśermantrasatkṛtaiḥ .
     nirmārjanīyastu tadā kuśa ityasya nāma tat ..
) rāmasutaḥ . (yathā, raghuḥ 16 . 72 .
     yat kumbhayoneradhigamya rāmaḥ kuśāya rājyena samaṃ dideśa .
     tadasya jaitrābharaṇaṃ viharturajñātapātaṃ salile mamajja ..
) yoktram . iti medinī .. purāṇoktasaptadvīpeṣu dvīpabhedaḥ . sa tu ghṛtasamudreṇāvṛtaḥ . tatra deva nirmito'gnitulyaḥ kuśastambo'sti . (ataḥ kuśadvīpa iti saṃjñayā vikhyātaḥ .) tadadhipaḥ priyavratarājaputtro hiraṇyaretāḥ taddvīpaṃ vibhajya saptaputtrebhyo dattavān . teṣāṃ nāmāni yathā . vasuḥ 1 vasudānaḥ 2 dṛḍharuciḥ 3 nābhiguptaḥ 4 stutyavrataḥ 5 vipranāmā 6 devanāmā 7 . eṣāṃ varṣeṣu sapta sīmāgirayaḥ . yathā . babhruḥ 1 catuḥśṛṅgaḥ 2 kapilaḥ 3 citrakūṭaḥ 4 devānīkaḥ 5 ūrdhvaromā 6 draviṇaḥ 7 . sapta nadyaśca yathā . rasakulyā 1 mitravindā 2 śrutavindā 3 devagarbhā 4 ghṛtacyutā 5 madhuḥ 6 mālā 7 . tatra sthitāḥ kuśalakovidābhimuktakulakasaṃjñāḥ krameṇa brāhmaṇakṣattriyavaiśyaśūdrāḥ bhagavantamagnirūpiṇaṃ āsāṃ nadīnāṃ payobhiryajante . iti śrībhāgavatam .. (viṣṇupurāṇe tu etaddvīpādhipatestatputtrāṇāṃ girīṇāṃ nadīnāñca nāmāntarāṇi dṛśyante . yathā 2 . 4 . 36 -- 44 .
     jyotiṣmataḥ kuśadvīpe sapta puttrāḥ śṛṇuṣva tān .
     udbhido veṇumāṃścaiva vairatho lambano dhṛtiḥ ..
     prabhākaro'tha kapilastannāmā varṣapaddhatiḥ .
     tasmin vasanti manujāḥ saha daiveyadānavaiḥ ..
     tathaiva devagandharvayakṣakiṃpuruṣādayaḥ .
     varṇāstatrāpi catvāro nijānuṣṭhānatatparāḥ ..
     daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune ! .
     brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāścānukramoditāḥ ..
     yathoktakarmakartṛtvāt svādhikārakṣayāya te .
     tatraiva taṃ kuśadvīpe brahmarūpaṃ janārdanam ..
     yajantaḥ kṣapayantyugramadhikāraṃ phalapradam .
     vidrumo hemaśailaśca dyutimān puṣpavāṃstathā ..
     kuśeśayo haviścaiva saptamo mandarācalaḥ .
     varṣācalāstu tatraite saptadvīpe mahāmune ! ..
     nadyastu sapta tāsāntu śṛṇu nāmānyanukramāt .
     dhūtapāpā śivā caiva pavitrā sammatistathā ..
     vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ .
     anyāḥ sahasraśastatra kṣudranadyastathācalāḥ ..
     kuśadvīpe kuśastambaḥ sajñayā tasya tat smṛtaḥ .
     tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ ..
)

kuśaḥ, tri, (ku kustite karmaṇi śete avatiṣṭhate . ku + śī + kaḥ .) pāpiṣṭhaḥ .. (kutsite madaśayyāyāṃ śete iti .) mattaḥ . iti medinī ..

kuśaṇḍikā, strī, (kuśaiḥ kaṇḍikā iva . kuśakaṇḍikā pṛṣodarāt kasya lopaḥ .) sarvahomārthāgnisaṃskārakakriyā . tatra sarveṣāmāhutiyuktakarmaṇāṃ kuśaṇḍikāsaṃskṛtāgnisādhyatvāt saiva prathamamabhidhīyate . tatra hastapramāṇaṃ caturasraṃ sthaṇḍilaṃ śarkarāṅgārāsthikeśatuṣādirahitaṃ pūrbottaraplavaṃ samaṃ vā chāyāmaṇḍapasahitaṃ gomayenopalipya snātaḥ śucirācāntaḥ prāṅmukhaḥ kuśasahitāsanopaviṣṭaḥ kartā uttarasyāṃ diśyabhyukṣaṇārthaṃ kuśakusumasahitajalapātraṃ nidhāya dakṣiṇaṃ jānu bhūmau pātayitvā uttarāgrakuśopari savyahastaprādeśamuttānaṃ vahnisthāpanaparyantaṃ bhūmau nidhāya dakṣiṇahastānāmikāṅguṣṭhagṛhītakuśamūlena sthaṇḍiladakṣiṇaprānte dvādaśāṅgulapramāṇāṃ prāṅmukhīṃ rekhāmullikhya rekheyaṃ pṛthvīdevatākā pītavarṇā iti dhyāyet . tanmūlataḥ prabhṛtyekaviṃśatyaṅgulapramāṇāṃ uttarābhimukhīṃ rekhāmullikhya rekheyaṃ agnidevatākā lohitavarṇā iti dhyāyet . tataḥ prathamarekhāyāḥ uttarataḥ saptāṅgulāntaritāṃ prādeśapramāṇāṃ pūrbābhimukhīṃ rekhāmullikhya rekheyaṃ prajāpatidevatākā kṛṣṇavarṇā iti dhyāyet . tataḥ saptāṅgulāntaritāṃ prādeśapramāṇāṃ pūrbabhimukhīṃ rekhāmullikhya rekheyaṃ indradevatākā nīlavarṇā iti dhyāyet . tato'pi saptāṅgulāntaritāṃ prādeśapramāṇāṃ pūrbābhimukhīṃ rekhāmullikhya rekheyaṃ somadevatākā śuklavarṇā iti dhyāyet . tataḥ krameṇa dakṣiṇahastāṅguṣṭhānāmikābhyāṃ rekhāsūtkaraṃ gṛhītvā prajāpatirṛṣistṛṣṭupchando'gnirdevatā rekhāsūtkaranirasane viniyogaḥ . oṃ nirastaḥ parāvasurityaiśānyāṃ diśi aratnimātrāntarite deśe prakṣipet . tataḥ pūrbasthāpitajalena rekhābhyukṣaṇaṃ kṛtvā dakṣiṇadiksthakāṃsyapātrasthāgnernavaśarāvasthāgnervā jvaladindhanaṃ gṛhītvā prajāpatirṛṣistṛṣṭupchandaḥ agnirdevatāgnisaṃskāre viniyogaḥ . oṃ kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ . anena dakṣiṇapaścimakoṇe prakṣipet . tato'paramagniṃ gṛhītvā prajāpatirṛṣirvṛhatīcchandaḥ prajāpatirdevatā agnisthāpane viniyogaḥ . oṃ bhūrbhuvaḥ svarom . ityanenāgnimātmābhimukhaṃ tṛtīyarekhopari sthāpayet tato vāmahastamuttolyāñjaliṃ baddhvā paṭhet . prajāpatirṛṣistṛṣṭupchando'gnirdevatāgnisthāpane viniyogaḥ . oṃ ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan .. tato'gne ! tvaṃ viśvarūpanāmāsi iti nāma kṛtvā dhyātvā''vāhya viśvarūpanāmne agnaye namaḥ iti pādyādinābhyarcya . oṃ sarvataḥ pāṇipādāntaḥ sarvato'kṣiśiromukhaḥ . viśvarūpo mahānagniḥ praṇītaḥ sarvakarmasu .. iti paṭhet .. tataḥ prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā brahmasthāpanaṃ kuryāt . samāgrapañcāśatkuśapatraracitaṃ dvirdakṣiṇāvartamūrdhvamukhaṃ darbhavaṭuṃ adhītavedaṃ brāhmaṇaṃ vā chatramuttarāsaṅgaṃ vā kamaṇḍaluṃ vā brahmatvena parikalpya dhārāsahitamudakapātraṃ gṛhītvā agneruttarataḥ prabhṛti dakṣiṇāvartena dakṣiṇadeśaṃ gatvā aratnimātrāntarite deśe pūrbābhimukhīṃ vāridhārāṃ dattvā tadupari prāgagrān kuśānāstīrya paścimābhimukho'nupaviṣṭastiṣṭhet . vāmahastānāmikāṅguṣṭhābhyāmāstīrṇakuśapatramekaṃ gṛhītvā prajāpatirṛṣiranuṣṭupchando'gnirdevatā tṛṇanirasane viniyogaḥ . oṃ nirastaḥ parāvasurityanena dakṣiṇapaścimakoṇe prakṣipet . tato'pa upaspṛśya dakṣiṇapādena savyapādamavaṣṭabhya uttarābhimukhībhūya āstīrṇakuśānadbhirabhyukṣya prajāpatirṛṣiranuṣṭupchandaḥ agnirdevatā brahmopaveśane viniyogaḥ . oṃ āvasoḥ sadane sīda iti . brāhmaṇabrahmapakṣe tu brāhmaṇa eva sīdāmīti brūyāt . anena kuśopari pūrbāgraṃ kuśabrāhmaṇaṃ brāhmaṇabrahmapakṣe tu uttarābhimukhaṃ sthāpayitvā tadupari kuśān dattvā adbhirabhyakṣya kuśakusumairarcayet . tatastenaiva pathā pratyāvṛtyāsane pūrbābhimukha upaviṣṭo bhūmijapādikaṃ kuryāt . yadi tu brahmatvenāropito brāhmaṇaḥ ayajñīyavācaṃ vadettadā imaṃ mantraṃ japet . prajāpatirṛṣirgāyatrīcchando viṣṇurdevatā ayajñīyavāgvacananimittajape viniyogaḥ . oṃ idaṃ viṣṇurvicakrame tredhā nidadhe padaṃ samūḍhamasya pāṃśule . iti japet . kuśādibrahmapakṣe tu karmakartureva kṛtākṛtāvekṣaṇādibrahmakāryakartṛtvādayajñīyavāgvacananimittaṃ sa eva japet . yadi prakṛte karmaṇi caruhomo'sti tadā asminneva samaye caruṃ śrapayitvā tadupari ghṛtaṃ dattvā agneruttarataḥ kuśopari saṃsthāpya bhūmijapādikaṃ kuryāt . dakṣiṇajānu bhūmau pātayitvā dakṣiṇahastoparibhāvena adhomukhau hastau bhūmau nidhāya . parameṣṭhī ṛṣiranuṣṭupchando'gnirdevatā bhūmijape viniyogaḥ . oṃ idaṃ bhūmerbhajāmaha idaṃ bhadraṃ sumaṅgalam . parāsrapatnān bādhasvānyeṣāṃ vindate dhanam . iti japtvā rātrau cet karma tadā dhanamitisthāne vasviti prayoktavyam . tato dakṣiṇahastena kuśān gṛhītvā agneruttarataḥ prabhṛti dakṣiṇāvartena tṛṇādikamanena mantreṇa pariśodhayet . trayāṇāṃ mantrāṇāmṛṣyādayaḥ sādhāraṇāḥ . kautsaṛṣirjagatīcchando'gnirdevatā pṛṣṭhasya ṣaḍahasya ṣaṣṭhe'hanyagnimārute śaste parisamūhane viniyogaḥ . oṃ imaṃ stomamarhate jātavedarathamiva sammahe mā manīṣayā bhadrā hi naḥ pramatirasya saṃsadyagne sakhye mā riṣāmā vayantava . oṃ bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam . jīvātave pratarāṃ sādhayā dhiyo'gne sakhye mā riṣāmā vayantava . oṃ śakema tvā samidhaṃ sādhayā dhiyaste devā haviradantyāhutaṃ tvamādityānāvahatāṃ hyuśmasyagne sakhye mā riṣāmā vayantava . tatastān kuśān aiśānyāṃ diśi prakṣipet . tato'gneḥ pūrbataḥ uttarāntāddakṣiṇāntaṃ yāvat upamūlalūnān ekapatrīkṛtān kuśān agreṇa mūlamācchādayan vāratrayamāstaret . evaṃ dakṣiṇasyāṃ pūrbāntāt paścimāntaṃ yāvat . pratīcyāñca dakṣiṇāduttarāntaṃ yāvat . evamuttarasyāṃ paścimāntāt pūrbāntaṃ yāvat krameṇāstaret . tato ghṛtāktasvastikān daśadikṣu pūrbādikrameṇa dadyāt . oṃ indrāya lokapālāya svāhā . evaṃ agnaye ityādi . tataḥ prādeśadvayapramāṇāṃ dhavakhadirapalāśoḍumbarāṇāmanyatamasya viṃśatikāṣṭhikāṃ madhye ghṛtasruvaṃ dattvā prajāpatiṃ manasā dhyātvā tūṣṇīmagnau juhuyāt . tataḥ staraṇakuśādeva samāgrakuśapatradvayaṃ gṛhītvā prajāpatiṃrṛṣiḥ pavitre devate pavitracchedane viniyogaḥ . oṃ pavitre stho vaiṣṇavyau iti mantreṇa prādeśapramāṇaṃ kṛtvā kuśāntareṇa veṣṭayitvā nakhavyatirekeṇa chitvā prajāpatirṛṣiḥ pavitre devate pavitramārjane viniyogaḥ . oṃ viṣṇormanasā pūte sthaḥ ityanenābhyakṣya tāmrādipātre pavitramuttarāgraṃ nidhāya tatra homārthaṃ ghṛtaṃ niḥkṣipet . tatastatkuśapatradvayamagre dakṣiṇahastānāmikāṅguṣṭhābhyāṃ mūle ca vāmahastānāmikāṅguṣṭhābhyāṃ gṛhītvā dakṣiṇahastoparibhāvenādhomukhavyastapāṇiḥ prajāpatirṛṣirājyaṃ devatā ājyotpavane viniyogaḥ . oṃ devastvā savitotpunātvachidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ svāhā . ityanena kuśapatradvayamadhyena ghṛtamagnau sakṛjjuhuyāt . tūṣṇīṃ vāradvayam . tatastatkuśapatradvayamadbhirabhyukṣyāgnau niḥkṣipet . tatastasyājyapātrasyodakenānumārjanamagnerupari nidhānaṃ uttarasyāṃ diśyavatāraṇaṃ itthameva vāratrayaṃ saṃskuryāt ityājyasaṃskāraḥ . tato dhavakhadirapalāśoḍumbarāṇāmanyatamasya aratnimātraṃ bhramitāṅguṣṭhaparvavilaṃ nāsārandhravanmadhyasthitamaryādaṃ sruvaṃ itthameva vāratrayaṃ saṃskuyyāditi . sruvasaṃskāraḥ . evaṃ sruṅmekṣaṇādikaṃ saṃskuryāt . tato dakṣiṇaṃ jānu bhūmau pātayitvā udakāñjaliṃ gṛhītvā prajāpatirṛṣiraditirdevatā udakāñjaliseke viniyogaḥ . oṃ adite anumanyasva ityanenāgnerdakṣiṇataḥ paścimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . tataḥ prajāpatirṛṣiranumatirdevatā udakāñjaliseke viniyogaḥ . oṃ anumate anumanyasva ityanenāgneḥ paścimato dakṣiṇāntāduttarāntaṃ yāvadudakāñjalinā siñcet . tataḥ prajāpatirṛṣiḥ sarasvatī devatā udakāñjaliseke viniyogaḥ . oṃ sarasvatyanumanyasva ityanenāgneruttarataḥ paścimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . tataḥ prajāpatirṛṣiḥ savitā devatā agniparyukṣaṇe viniyogaḥ . oṃ deva savitaḥ prasuvayajñaṃ prasuvayajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketannaḥ punātu vācaspatirvācannaḥ svadatu ityanenodakāñjalinā dakṣiṇāvartenāgniṃ veṣṭayet . tato dakṣiṇaṃ jānūtthāpya uparyadhaḥsthitadakṣiṇavāmamuṃṣṭibhyāṃ phalapuṣpakuśān gṛhītvā virūpākṣajapaṃ kuryāt . parameṣṭhī ṛṣī rudrarūpo'gnirdevatā virūpākṣajape viniyogaḥ . oṃ bhūrbhuvaḥ svarom mahāntamātmānaṃ prapadye virūpākṣo'si dantāñjistasya te śayyā parṇe gṛhāntarīkṣe vimitaṃ hiraṇmayaṃ taddevānāṃ hṛdayānyayasmaye kumbhe'ntaḥ sannihitāni tāni balabhṛcca balasācca rakṣato'pramaṇī animiṣattat satyaṃ yatte dvādaśaputtrāṃste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayiṃtvā punarbrahmacaryamupayanti tvaṃ deveṣu brāhmaṇo'smyahaṃ manuṣyeṣu brāhmaṇo vai brāhmaṇamupadhāvatyupadhāvāmi japantaṃ mā mā pratijāpīrjuhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme rādhyatāṃ tanme samṛddhyatāṃ tanma upapadyatāṃ samudro mā viśvavyacā brahmā'nujānātu tutho mā viśvavedā brahmaṇaḥ puttro'nujānātu śvātro mā pracetā maitrāvaruṇo'nujānātu tasmai virūpākṣāya dantāñjaye samudrāya viśvavyacase tuthāya viśvavedase śvātrāya pracetase sahasrākṣāya brahmaṇaḥ puttrāya namaḥ . iti japitvā gṛhītakuśān prāgudīcyāṃ diśi kṣipet . phalapuṣpe brahmaṇe nivedayet .. * .. atha kāmyakammārthaṃ kuśaṇḍikā tadā prāṇān saṃyamya prathamaṃ puṭāñjaliḥ . oṃ tapaśca tejaśca śraddhā ca hrīśca satyañcākrodhaśca tyāgaśca ghṛtiśca dharmaśca satvañca vāk ca manaścātmā ca brahma ca tāni prapadye tāni māmavantu . iti japitvā paścāt virūpākṣajapaṃ kuryāt . iti sāmavedināṃ sarvasādhāraṇī kuśaṇḍikā samāptā . iti bhavadevabhaṭṭaḥ .. * .. anyat raghunandanabhaṭṭācāryakṛtasaṃskāratattve draṣṭavyam .. yajurvedināṃ kuśaṇḍikā paśupatikṛtadaśakarmapaddhatau ṛgvedināṃ kuśaṇḍikā kāleśikṛtadaśakarmapaddhatau ca draṣṭavyā .. * .. * .. atha kuśaṇḍikānantaraṃ prakṛtaṃ karma kartavyam . tatra prathamaṃ prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā mahāvyāhṛtihomaṃ kuryāt . prajāpatirṛṣirgāyatrīcchando'gnirdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhūḥ svāhā . prajāpatirṛṣiruṣṇikchando vāyurdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhuvaḥ svāhā . prajāpatirṛṣiranuṣṭupchandaḥ sūryo devatā mahāvyāhṛtihome viniyogaḥ . oṃ svaḥ svāhā . iti sruveṇājyāhutitrayandadyāt . yadi prakṛte karmaṇi caruhomo'sti tadā ājyatantropakramavihitatvāt mahāvyāhṛtihomasya prathamaṃ mahāvyāhṛtihomo na kartavyo'nte tu kartavya eva vihitatvāt . tataḥ prakṛtaṃ karma samāpya punarmahāvyāhṛtihomaṃ kṛtvā prādeśapramāṇāṃ samidhaṃ tūṣṇīmagnau hutvā śāṭyāyanahomādivāmadevyagānāntaṃ udīcyaṃ sādhāraṇaṃ karma karaṇīyam . tadabhidhīyate . tatra prathamaṃ oṃ adyetyādi atrāmukakarmaṇi yatkiñcidvaiguṇyaṃ jātaṃ taddoṣapraśamanāya śāṭyāyanahomamahaṃ kurvīya iti saṅkalpaṃ kṛtvā agne tvaṃ vidhunāmāsi iti nāma kṛtvā saṃpūjya punarghṛtāktāṃ prādeśapramāṇāṃ samidhaṃ tūṣṇīmagnau hutvā mahāvyāhṛtihomañca pūrbavat kṛtvā prāyaścittahomaṃ kuryāt . prajāpati rṛṣiragnirdevatā prāyaścittahome viniyogaḥ . oṃ pāhi no'gna enase svāhā . prajāpatirṛṣirviśvedevā devatāḥ prāyaścittahome viniyogaḥ . oṃ pāhi no viśvavedase svāhā . prajāpatirṛṣirvibhāvasurdevatā prāyaścittahome viniyogaḥ . oṃ yajñaṃ pāhi vibhāvaso svāhā . prajāpatirṛṣiḥ śatakraturdevatā prāyaścittahome viniyogaḥ . oṃ savyaṃ pāhi śatakrato svāhā . prajāpatirṛṣiranuṣṭupchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ pāhi no agna ekayā pāhyuta dvitīyayā pāhi gīrbhistisṛbhirurjāṃpate pāhi catasṛbhirvaso svāhā . prajāpatirṛṣirgāyatrīcchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ punarūrjā nivartasva punaragna iṣāyuṣā punarnaḥ pāhyaṃhasaḥ svāhā . prajāpatirṛṣirgāyatrīcchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ saharjā nivartasvāgne pinusva dhārayā viśvapsyāḥ viśvataḥ pari svāhā . prajāpatirṛṣiranuṣṭupchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ ājñāyadanājñātaṃ yajñasya kriyate mithaḥ agne tadasya kalpaya tvaṃ hi vettha yathāyathaṃ svāhā . prajāpatirṛṣiḥ paṅkticchandaḥ prajāpatirdevatā prāyaścittahome viniyogaḥ . oṃ prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva . yatkāmāste juhumastanno'stu vayaṃ syāmaḥ patayo rayīṇāṃ svāhā . tataḥ pūrbavadeva mahāvyāhṛtihomaḥ samitprakṣepaśca . prajāpatirṛṣirgāyatrīcchando'gnirdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhūḥ svāhā . prajāpatirṛṣiruṣṇikchando vāyurdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhuvaḥ svāhā . prajāpatirṛṣiranuṣṭhupchandaḥ sūryo devatā mahāvyāhṛtihome viniyogaḥ oṃ svaḥ svāhā .. * .. tatonavagrahahomaḥ . oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyañca hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan svāhā . oṃ āpyāyasva sametu te viśvataḥ somavṛṣṭyaṃ bhavā vājasya saṅgathe svāhā . oṃ agnirmūrdhā divaḥ kakut patiḥ pṛthivyā ayaṃ apāṃ retāṃsiṃ jinvati svāhā . oṃ agne vivasvaduṣasaścitraṃ rādho'martya ādāśuṣe jātavedo vahā tvamadyāṃ devāṃ uṣarvudhaḥ svāhā . oṃ vṛhaspate paridīyā rathena rakṣohā'mitrāṃ apabādhamānaḥ prabhañjatsenāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānāṃ svāhā . oṃ śukrante'nyadyajante'nyadviṣurūpe'hanī dyaurivāsi . viśvā hi māyā avasi svadhāvan bhadrā te pūṣanniha rātirastu svāhā . oṃ śanno devī rabhīṣṭaye śanno bhavantu pītaye . śaṃyorabhisravantu naḥ svāhā . oṃ kayānaścitra ābhuvadūtī sadāvṛdhaḥ sakhā kayā sacīṣṭayā vṛtā svāhā . oṃ ketuṃ kṛnvannaketave peśo maryā apeśase samuśadbhirajāyathāḥ svāhā .. * .. tataḥ indrādyaṣṭalokapālahomaṃ pratyakṣadevatāhomañca kṛtvā ghṛtāktāṃ prādeśapramāṇāṃ samidhaṃ tūṣṇīmagnau hutvā udakāñjalisekaṃ kuryāt . prajāpatirṛṣiḥ savitā devatāgniparyukṣaṇe viniyogaḥ . oṃ deva savitaḥ prasuvayajñaṃ prasuvayajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketannaḥ punātu vācaspatirvācannaḥ svadatu . anenodakāñjalinā dakṣiṇāvartenāgniṃ veṣṭayet . prajāpatirṛṣiraditirdevatā udakāñjaliseke viniyogaḥ . oṃ adite'nvamaṃsthāḥ anenāgnerdakṣiṇataḥ paścimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . prajāpatirṛṣiranumatirdevatā udakāñjaliseke viniyogaḥ . oṃ anumate'nvamaṃsthāḥ anenāgneḥ paścimato dakṣiṇāntāduttarāntaṃ yāvadudakāñjalinā siñcet . prajāpatirṛṣiḥ sarasvatī devatā udakāñjaliseke viniyogaḥ . oṃ sarasvatyanvamaṃsthāḥ . anenāgneruttarataḥ pañcimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . tata uttānahastadvayena katipayāstaraṇakuśān gṛhītvā prajāpatirṛṣirvayo devatā darbhatṛṇābhyañjane viniyogaḥ . oṃ aktaṃ rihā ṇāvyantu vayaḥ . anenāgramadhyamūlāni ghṛtenābhyanakti vāratrayaṃ mantraśca vāratrayameva paṭhanīyaḥ . tatastān kuśānadbhirabhyukṣya prajāpatirṛṣiranuṣṭupchando rudrarūpo'gnirdevatā darbhajuṭikāhome viniyogaḥ . oṃ yaḥ paśūnāmadhipatī rudrastasticaro vṛṣā . paśūnasmākaṃ mā hiṃsīretadastu hutantava svāhā . anenāgnau kṣipet . tata agne tvaṃ mṛḍanāmāsīti nāma kṛtvā gandhamālyavastratāmbūlairagnimabhyarcya prajāpatirṛṣirvirāṭchanda indro devatā yaśaskāmasya yajanīyaprayoge viniyogaḥ . oṃ pūrṇahomaṃ yaśase juhomi yo'smai juhoti varamasmai dadāti varaṃ vṛṇe yaśasā bhāmi loke svāhā . anena pūrṇāhutiṃ dadyāt . tato brahmaṇe pūrṇapātrādi dakṣiṇāṃ dattvā homadakṣiṇāṃ kuryāt . tataḥ pradakṣiṇena dakṣiṇaṃ deśaṃ gatvā brahmagranthiṃ muktvā pratyāvṛtyāsane punarupaviśya kuśakusumasahitajalapātre hastaṃ nidhāya mahāvāmadevya ṛṣirvirāḍagāyatrīcchanda indro devatā śāntikarmaṇi jape viniyogaḥ . oṃ kayā na ścitra ābhuvadūtī sadā vṛdhaḥ sakhā kayā sacīṣṭayā vṛtā . oṃ kastvā satyo madānāṃ maṃhiṣṭho matsadandhasaḥ dṛḍhācidāruje vasu . oṃ abhīṣuṇaḥ sakhīnāmavitā jaritṝṇāṃ śatambhavāsyūtaye . oṃ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ svasti nastārkṣyo'riṣṭanemiḥ svasti no vṛhaspatirdadhātu .. etā ṛco gītvā śāntiṃ kuryāt . gānāśaktau etā eva ṛcastrirāvṛttyā paṭhediti . tato dakṣiṇāṃ dattvā acchidrāvadhāraṇaṃ kuryāt . iti sarvakarmasādhāraṇamudīcyaṃ karma samāptam ..

kuśapaḥ, puṃ, (kuś ya saṃśleṣe + bāhulakāt kapan .) pānapātram . ityuṇādikoṣaḥ ..

kuśapuṣpaṃ, klī, (kuśākāraṃ puṣpamasya .) granthiparṇam . iti ratnamālā .. gāṃṭhiyālā iti bhāṣā ..

kuśalaṃ, klī, (kuś + vṛṣāditvāt kalan . yadvā kuṃ pāpaṃ tasmāt śalati gacchati pṛthaktvaṃ prāpnotītyarthaḥ . ku + śal + ac .) kalyāṇam . (yathā, raghuḥ 1 . 58 .
     prapraccha kuśalaṃ rājye rājyāśramamuniṃ muniḥ .. * ..
     samāgame vihite abhivādakamavaravayaskaṃ samānavayaskamanabhivādakamapi brāhmaṇaṃ kuśalamiti śabdaviśeṣoccāraṇenaiva kalyāṇapraśnaṃ pṛcchet . yaduktaṃ manau 2 . 127 .
     brāhmaṇaṃ kuśalaṃ pṛcchet kṣattrabandhumanāmayam .
     vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca ..
) paryāptiḥ . puṇyam . (tadvati, tri . yathā, gītāyām 18 . 10 .
     nadveṣṭyakuśalaṃ karma kuśale nānuṣajjate .. kau pṛthivyāṃ śalati ślāghā prāpnotīti . śala + ac .) śikṣite, tri . ityamaraḥ . 3 . 3 . 203 .. (yathā, manuḥ 8 . 157 .
     samudrayānakuśalā deśakālārthadarśinaḥ .
     sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati ..
kuśaṃ lāti gṛhṇāti . kuśa + lā + kaḥ . kuśagrāhakaḥ . iti vyutpattilabdho'rthaḥ ..)

kuśalavau, puṃ, (puṣpavatoriva ekaśaktyā tayoreva bodhakatvam dvandvasamāse tu kuśaśca lavaśca tau kuśīlavau mitrāvaruṇāvityādivajjñeyam .) ekayoktyā rāmaputtrau . iti hemacandraḥ .. tayornāmakāraṇaṃ yathā --
     yastayoḥ prathamaṃ jātaḥ sa kuśairmantrasaṃskṛtaiḥ .
     nirmārjanīyo nāmnā hi bhavitā kuśa ityasau ..
     yaścāvaraja evāsīllavaṇena samāhitaḥ .
     nirmārjanīyo vṛddhābhirnāmnā sa bhavitā lavaḥ ..
     evaṃ kuśalavau nāmnā yamau tau sambabhūvatuḥ .
     bhagavatkṛtanāmānau sukhināvakṣayau ca tau ..
iti rāmāyaṇam ..

kuśalapraśnaḥ, puṃ, (kuṃśalaḥ śubhaḥ praśnaḥ .) kuśalajijñāsā . tatparyāyaḥ . kauśalī 2 . iti trikāṇḍaśeṣaḥ ..

kuśalī, strī, (kuśa iva līyate . lī + ḍaḥ gaurāditvāt ṅīṣ .) aśmantakavṛkṣaḥ . kṣudrāmlikā . iti vaidyakam ..

kuśalī, [n] tri, (kuśalaṃ astyasya . kuśala + iniḥ .) maṅgalānvitaḥ . (yathā, raghau 5 . 4 .
     apyagraṇīrmantrakṛtāmṛṣīṇāṃ kuśāgrabuddhe ! kuśalī guruste ..)

kuśasthalaṃ, klī, (kuśapradhānaṃ sthalam .) kānyakubjadeśaḥ . iti hemacandraḥ .. (yathā, veṇīsaṃhāre .
     kuśasthalaṃ vṛkasthalaṃ mākandaṃ vārāṇavatam .
     dehi me caturo grāmān kañcidekañca pañcamam ..
)

kuśasthalī, strī, (kuśasthala + striyāṃ ṅīṣ .) dvārikā . iti jaṭādharaḥ .. (yathā -- mahābhārate 2 . mantraṇāparvaṇi 14 . 49 .
     iti sañcintya sarve sma pratīcīṃ diśamāṃśritāḥ .
     kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām ..
puryeṣā tu purā revatanāmnā kenacit narapatinā nirmitā kālavaśāt rākṣasairutsāditā śvāpadāśrayībhūtā''sīt tato devapramukhairyādavaiḥ saṃskṛtā satī teṣāmeva vāsabhūmirāsīt ..)

kuśā, strī, (kuś ya saṃśleṣe + kaḥ ṭāp ca .) rajjuḥ . iti medinī . madhukarkaṭikā . iti śabdacandrikā .. valgā . iti hemacandraḥ .. (chandogāḥ stotrīyāgaṇanārthānaudumbarān śaṅkūn kuśā iti vyavaharanti .. iti cintāmaṇiḥ ..)

kuśākaraḥ, puṃ, (kuśairākīryate samantāt agreṇa mūlācchādanena veṣṭyate'tra . ā + kṝ + adhikaraṇe ap . kuśaṇḍikāsamaye kuśairveṣṭanāt tathātvam .) agniḥ . iti śabdamālā .. (kuśāṃ rajjuṃ karotīti vyutpattyā rajjukārakaḥ ..)

kuśākṣaḥ, puṃ, (kuśa iva sūkṣmaṃ kṣudramityarthaḥ akṣi yasya . samāse ac .) vānaraḥ . iti śabdamālā ..

kuśāgrīyamatiḥ, tri, (kuśāgrīyā kuśānāṃ agravat sūkṣmā matiryasya .) tīkṣṇabuddhiḥ . (yaduktaṃ śiṣṭaiḥ .
     ahañca bhāṣyakāraśca kuśāgrīyadhiyābubhau .
     naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ ..
) tatparyāyaḥ . sūkṣmadarśī 2 tatkāladhīḥ 3 pratyutpannamatiḥ 4 . iti hemacandraḥ .. sūkṣmāyāṃ buddhau karmadhārayastatra strī ..

kuśāraṇiḥ, puṃ, (kuśaṃ śāpapradānārthaṃ jalaṃ araṇiriva yasya .) durvāsāḥ . iti trikāṇḍaśeṣaḥ ..

kuśālmaliḥ, puṃ, (kutsitaḥ śālmaliḥ .) rohitavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kuśiṃśapā, strī, (kutsitā śiṃśapā .) kapilaśiṃśapā . iti rājanirghaṇṭaḥ ..

kuśikaḥ, puṃ, (kuśaḥ kuśasaṃjñako mahīpālo janakatvenāstyasya . kuśa + ṭhan .) svanāmakhyātanṛpaviśeṣaḥ . (sa tu viśvāmitrapitāmahaḥ gādheḥ pitā . etadvivaraṇantu mahābhārate 13 . bhīṣmayudhiṣṭhirasaṃvāde 52 adhyāyamārabhya draṣṭavyam ..) phālaḥ . sarjavṛkṣaḥ . vibhītakavṛkṣaḥ . iti hemacandraḥ .. aśvakarṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. tailaśeṣaḥ . iti viśvaḥ .. kekare tri . iti śabdamālā ..

kuśitaṃ, tri, (kuś + itac . yadvā kuśasaṃśleṣe + kta iṭ ca .) jalamiśritam . ityuṇādikoṣaḥ ..

kuśī, strī, (kuśa + ayovikārārthe jānapadeti 4 . 1 . 42 . iti ṅīṣ .) phālaḥ . iti medinī ..

kuśī, [n] puṃ, (kuśāḥ santyasya . samādhiyogakāle aṅgeṣu kuśotpattestathātvam .) vālmīkimuniḥ . iti hemacandraḥ .. (kuśaviśiṣṭhe, tri . yathā, mahābhārate 13 . meghavāhanopākhyāne 14 . 374 .
     dine'ṣṭame tu vipreṇa dīkṣito'haṃ yathāvidhi .
     daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalīkṛtaḥ ..
)

kuśīdaṃ, klī, (kusīda + pṛṣodarāt sasya śatvam .) vṛddhijīvikā . ityamaraṭīkāyāṃ bharataḥ .. raktacandanam . iti muṇḍamālātantram ..

kuśīlavaḥ, puṃ, (kutsitaṃ śīlaṃ asya iti kuśīlaḥ . kugatītisamāsaḥ anyatrāpi dṛśyate iti vaḥ . yadvā kuśīlaṃ vāti gacchati prāpnātīti yāvat . vā + kaḥ .) cāraṇaḥ . ityamaraḥ . 2 . 10 . 12 .. naṭaviśeṣaḥ . kathakādiḥ . ityanye . deśāntare kīrtiṃ pracārayati yo naṭaḥ . ityanye . iti bharataḥ .. (ete hi apāṅkteyā havyakavyayorvarjyāḥ . yathā, manuḥ 3 . 155 .
     kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca .. kuśīlavavṛttyarthaṃ nāṭyaśāstrapracārakatvāt vālmīkimuniḥ ..)

kuśīlavau, puṃ, (kuśaśca lavaśca tau kuśīlavau .) ekayoktyā rāmaputtrau . iti hemacandraḥ .. (yathā, rāmāyaṇe 7 . 107 . saga .
     abhiṣicya mahātmānāvubhau rāmaḥ kuśīlavau ..)

kuśīvaśaḥ, puṃ, (kuśīva kuśavān san śete samādhau avatiṣṭhate iti . śī + ḍa .) vālmīkimuniḥ . iti trikāṇḍaśeṣaḥ ..

kuśūlaḥ, puṃ, (kusūla + puṣodarāt śatvam .) tuṣānalaḥ . iti jaṭādharaḥ .. dhānyāgāram . tatparyāyaḥ . annakoṣṭhakaḥ 2 . iti hemacandraḥ .. vrīhyagāram 3 . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ 4 . 7 .
     kuśūladhānyako vā syāt kumbhīdhānyaka eva vā .
     tryahaihiko vāpi bhavedaśvastanika eva vā ..
)

kuśeśayaṃ, klī, (kuśe jale śete . kuśa + śī + ac . aluk samāsaḥ .) padmam . (yathā, raghuḥ 6 . 18 . kuśeśayātāmratalena kaścit kareṇa rekhādhvajalāñchanena ..) sārasapakṣī . ityamaraḥ . 1 . 10 . 40 ..

kuśeśayaḥ, puṃ, (kuśeśayaṃ padmamiva ākṛtirvidyate'sya . arśa ādyac .) karṇikāravṛkṣaḥ . iti śabdacandrikā .. (kuśadvīpasthaparvataviśeṣaḥ . iti viṣṇupurāṇe .. 2 . 4 . 36 ..)

kuṣa ga niṣkarṣe . iti kavikalpadrumaḥ . (kryāṃ -- paraṃ -- sakaṃ -seṭ .) ga kuṣṇāti cukoṣa . niṣkarṣa iyattāparicchedaḥ . tūlairavakuṣṇātīti vopadevaḥ .. niṣkarṣo'ntaḥprakāśanamiti govindabhaṭṭaḥ .. tato'kuṣṇāddaśagrīvaḥ kruddhaḥ prāṇān vanaukasām . iti bhaṭṭau anekārthatvāṃnniṣkoṣaṇārthaḥ . iti durgādāsaḥ ..

kuṣalaḥ, tri, (kuṣ + bāhulakāt kalac .) kuśalaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kuṣākuḥ, puṃ, (kuṣa + kaṭhikuṣibhyāṃ kākuḥ . uṇāṃ 3 . 77 . iti kākuḥ .) kapiḥ . agniḥ . arkaḥ . parottāpini, tri . iti medinī ..

kuṣitaḥ, tri, (kuṣ niṣkarṣe + ktaḥ .) jalamiśritaḥ . ityuṇādikoṣaḥ ..

kuṣīdaṃ, klī, (kusīda + pṛṣodarāt ṣatvam .) kusīdam . ityamaraṭīkāyāṃ bharataḥ ..

kuṣṭhaṃ, klī, (kuṣṇāti rogam . kuṣ + hani kuṣīti . uṇāṃ 2 . 2 . iti kthan .) viṣabhedaḥ . iti hemacandraḥ .. auṣadhaviśeṣaḥ . kuḍ iti bhāṣā . tatparyāyaḥ . vyādhiḥ 2 pāribhavyam 3 vāpyam 4 pākalam 5 utpalam 6 . ityamaraḥ . 2 . 4 . 126 .. āpyam 7 . iti taṭṭīkā .. jaraṇam 8 . iti ratnamālā .. rujā 9 gadaḥ 10 āmayaḥ 11 pāribhadrakam 12 rāmam 13 vāṇīrajam 14 pāvanam 15 kutsitam 16 padmakam 17 gadāhvam 18 gadāhvayam 19 kauveram 20 bhāsuram 21 . iti śabdaratnāvalī .. kākalam 22 nīrujam 23 . iti jaṭādharaḥ ..
     kuṣṭhaṃ rogāhvayaṃ vāpyaṃ pāribhavyaṃ tathotpalam .
     kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu .
     hanti vātāsravīsarpakāsakuṣṭhamarutkaphān .. * ..
atha kuṣṭhabhedapuṣkaramūlam .
     uktaṃ puṣkaramūlantu puṣkaraṃ pauṣkarañca tat .
     padmapatrañca kāśmīraṃ kuṣṭhabhedamidaṃ jaguḥ ..
     pauṣkaraṃ kaṭukaṃ tiktamuṣṇaṃ vātakaphajvarān .
     hantiśothāruciśvāsān viśeṣāt pārśvaśūlanut ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . kaphavāyukuṣṭharogavisarpaviṣakaṇḍūkharjūdadrunāśitvam . kāntikāritvañca . iti rājanirghaṇṭaḥ .. śvāsakāsajjvarahikkānāśitvam . iti rājavallabhaḥ .. * .. svanāmakhyātarogaḥ . kuṭ iti bhāṣā . tatparyāyaḥ . śvitram 2 . ityamaraḥ . 2 . 4 . 54 .. śvetam 3 śvetram 4 . iti taṭṭīkā . tasya nidānapūrbikā saṃprāptiryathā .
     virodhīnyannapānāni dravasnigdhagurūṇi ca .
     bhajatāmāgatāṃ chardiṃ vegāṃścānyān pratighnatām ..
     vyāyāmamatisantāpamatibhuktvā niṣeviṇām .
     śītoṣṇalaṅghanāhārān kramaṃ muktvā niṣeviṇām ..
     gharmaśramabhayārtanāṃ drutaṃ śītāmbusevinām .
     ajīrṇādhyaśināñcaiva pañcakarmāpacāriṇām ..
     navānnadadhimatsyātilavaṇāmlaniṣeviṇām .
     māṃsamūlakapiṣṭānnatilakṣīraguḍāśinām ..
     vyāyāmañcāpyajīrṇe'nne nidrāñca bhajatāṃ divā .
     viprān gurūn dharṣayatāṃ pāpaṃ karma ca kurvatām ..
     vātādayastrayo duṣṭāstvagraktaṃ māṃsamambu ca .
     dūṣayanti sa kuṣṭhānāṃ saptako dravyasaṃgrahaḥ ..
     ataḥ kuṣṭhāni jāyante sapta caikādaśaiva tu .
     kuṣṭhāniṃ saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ ..
     sarveṣvapi tridoṣeṣu vyapadeśo'dhikatvataḥ .. * ..
tasya pūrbarūpaṃ yathā .
     atiślakṣṇaḥ kharaḥ sparśaḥ svedāsvedau vivarṇatā .
     dāhaḥ kaṇḍustvaci svāpastodaḥ koṭhonnatirbhramaḥ ..
     vraṇāṇāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ .
     rūḍhānāmatirūkṣatvaṃ nibhitte'lpe'pi kopaṇam ..
     romaharṣo'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam .. * ..
tacca vātādibhedena aṣṭādaśaprakāram . tatra saptamahākuṣṭhāni yathā .
     kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu .
     kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam .. 1 ..
     rugdāharāgakaṇḍūbhiḥ parītaṃ romapiñjaram .
     uḍumbaraphalābhāsaṃ kuṣṭhamauḍumbaraṃ vadet .. 2 ..
     śvetaṃ raktaṃ sthiraṃ styānaṃ snigdhamutsannamaṇḍalam .
     kṛcchramanyonyasaṃyuktaṃ kuṣṭaṃ maṇḍalamucyate .. 3 ..
     karkaśaṃ raktaparyantamantaḥśyāvaṃ savedanam .
     yadṛṣyajihvāsaṃsthānamṛṣyajihvaṃ taducyate .. 4 ..
     saśvetaṃ raktaparyantaṃ puṇḍarīkadalopamam .
     sotsedhañca sarāgañca puṇḍarīkaṃ pracakṣate .. 5 ..
     śvetaṃ tāmraṃ tanu ca yadrajo ghṛṣṭaṃ vimuñcati .
     prāyaścorasi tat sidhmamalāvukusumopamam .. 6 ..
     yat kākaṇantikāvarṇamapākaṃ tīvravedanam .
     tridoṣaliṅgaṃ tatkuṣṭhaṃ kākaṇaṃ naiva sidhyati .. 7 ..
ekādaśakṣudrakuṣṭhāni yathā .
     asvedanaṃ mahākāstu yanmatsyasakalopamam .
     tadeva kuṣṭhaṃ carmākhyaṃ bahulaṃ hasticarmavat .. 1 ..
     śyāvaṃ kiṇakharasparśaṃ paruṣaṃ kiṭimaṃ smṛtam .. 2 ..
     vaipādikaṃ pāṇipādasphuṭitaṃ tīvravedanam .. 3 ..
     kaṇḍumadbhiḥ sarāgaiśca gaṇḍairalasakaṃ citam .. 4 ..
     sakaṇḍurāgapiḍakaṃ dadrumaṇḍalamudgatam .. 5 ..
     raktaṃ saśūlaṃ kaṇḍūmat sasphoṭaṃ yadgalatyapi .
     taccarmadalamākhyātaṃ saṃsparśāsahamucyate .. 6 ..
     sūkṣmā bahvyaḥ piḍakāḥ srāvavatyaḥ pāmetyuktāḥ kaṇḍumatyaḥ sadāhāḥ . 7 ..
     saiva sphoṭaistīvradāhairupetā jñeyā pāṇyoḥ kacchurugrāsphicośca .. 8 ..
     sphoṭāḥ śyāvāruṇā bhāsā viṣphoṭāḥ syustanutvacaḥ .. 9 ..
     raktaṃ śyāvaṃ sadāhārti śatāruḥ syādbahuvraṇam .. 10 ..
     sakaṇḍupiḍakā śyāvā bahusrāvā vicarcikā .. 11 ..
iti mādhavakaraḥ ..

kuṣṭhaḥ, puṃ, (kuṣṇāti śarīrasthaśoṇitaṃ vikurute iti . niṣkarṣārthakasya kuṣdhātoratra vikārārthatvaṃ bodhyate dhātūnāmanekārthatvāt . kuṣ niṣkarṣe + hanikuṣīti . uṇāṃ 2 . 2 . iti kthan .) svanāmakhyātarogaḥ . tasya nidānaṃ pūrbalikhitam . auṣadhaṃ yathā .
     sarvakuṣṭeṣu vamanaṃ recanaṃ raktamokṣaṇam .
     vacāvāsāpaṭolānāṃ nimbasya phalinītvacaḥ ..
     kaṣāyo madhunā pīto vātahṛnmadanānvitaḥ .
     virecanaṃ prayoktavyaṃ trivṛddantīphalatrikaiḥ ..
     manaḥśilā marīcāni tailapākaṃ payo haret .
     sarvakuṣṭhānulepo'yaṃ śivā pañcaguḍodanam ..
     karañjaiḍagajau kuṣṭhaṃ gomūtreṇa pralepataḥ .
     karavīrodvartanañca tailāktasya tu kuṣṭhahṛt ..
     haridrāmalayaṃ rāsnā guḍūcyeḍagajastathā .
     āragvadhaḥ karañjaśca lepaḥ kuṣṭhaharaḥ paraḥ ..
     manaḥśilā viḍaṅgāni vākucī sarṣapastathā .
     karañjo mūtrapiṣṭo'yaṃ lepaḥ kuṣṭhaharo'rkavat ..
     viḍaṅgaiḍagajākuṣṭhaniśāsindhūtthasarṣapaiḥ .
     mūtrāmbupiṣṭo lepo'yaṃ dadrukuṣṭhavināśanaḥ ..
     prapunnāṭakavījāni dhātrī sarjarasaḥ snūhī .
     sauvīrapiṣṭaṃ dadrū ṇāmetadudvartanaṃ param ..
     āragvadhasya patrāṇi āranālena peṣayet .
     dadrukiṭṭimakuṣṭhāni hanti sidhmānameva ca ..
     uṣṇā pītā vākucī ca kuṣṭhajit kṣīrabhojinaḥ .
     tilājyatriphalākṣaudravyoṣabhallātaśarkarāḥ ..
     vṛṣyaḥ saptasamo medhyaḥ kuṣṭhahā kāmacāriṇaḥ .
     viḍaṅgatriphalākṛṣṇācūrṇaṃ līḍhaṃ samākṣikam ..
     hanti kuṣṭhaṃ kṛmīnmehanāḍīvraṇabhagandarān .
     yaḥ khādedabhayāriṣṭāmalakāni tathā niśā ..
     sa jayet sarvakuṣṭhāni māsādūrdhvaṃ na saṃśayaḥ .
     dahyamānācyutaḥ kumbhe mūlage khadirāṅkuraḥ ..
     sākṣadhātrīrasakṣaudraṃ hanyāt kuṣṭhaṃ rasāyanam .
     dhātrīkhadirayoḥ kvāthaṃ pītvāvalgujasaṃyutam ..
     śaṅkhendudhavalaṃ śvitraṃ hanti tūrṇaṃ na saṃśayaḥ .
     pītvā bhallātakaṃ tailaṃ māṃsavyādhiṃ jayennaraḥ ..
     sevitaṃ khādiraṃ vāri pānādyaiḥ kuṣṭhajidbhavet .
     vāsā guḍūcī triphalā paṭolañca karañjakam ..
     nimbāsanaṃ kṛṣṇavetraṃ kvāthakalkena yadyutam .
     vajrakaṃ taddharet kuṣṭhaṃ śataṃ varṣāṇi jīvati ..
     svarasena ca dūrvāyāḥ pacettailaṃ caturguṇam .
     kacchurvicarcikā pāmā abhyaṅgādeva naśyati ..
     drumatvagarkakuṣṭhāni lavaṇāni ca mūtrakam .
     gaṇḍīrikā citrakaistaistailaṃ kuṣṭhavraṇādinut ..
iti gāruḍe 175 adhyāyaḥ ..
     kuṣṭhendrayavasiddhārthaniśā dūrvā ca kuṣṭhajiṃt .. iti tatraiva 175 adhyāyaḥ ..
     karavīraṃ bhṛṅgarājaṃ lavaṇaṃ kuṣṭhamardakam .
     caturguṇena mūtreṇa pacettailaṃ harecca tat .
     pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai ..

     sainyavañca viḍaṅgāni sosarājī tu sarṣapāḥ .
     rajanī dve viṣāñcaiva gomūtreṇa ca peṣayet .
     kuṣṭhanāśaśca tatkṣepānnimbapatrādanāttathā ..
iti ca gāruḍe 187 adhyāyaḥ ..
     satakrakāśamūlaṃ vā vākucīmūlameva vā .
     kāñjikena ca vākucyā mūlaṃ vai kuṣṭharoganut ..
iti gāruḍe 188 adhyāyaḥ ..
     pītaṃ vṛścikamūlantu paryuṣitajalena vai .
     sārdhaṃ vināśayeddāhajvarañca parameśvara ! ..
     śikhāyāñcaiva tadbaddhaṃ bhavedaikāhikādinut .
     etat sakāñjikaṃ pītaṃ vātakuṣṭhajvarādinut ..
iti gāruḍe 193 adhyāyaḥ ..
     nityaṃ nimbadalānāñca cūrṇamāmalakasya ca .
     pratyūṣe bhakṣayeccaiva tasya kuṣṭhaṃ vinaśyati ..
     harītakī viḍaṅgañca haridrā sitasarṣapāḥ .
     somarājasya vījāni karañjasya ca saindhavam .
     gomūtrapiṣṭānyetāni kuṣṭharogaharāṇi ca ..
vījāni sthāne mūlāni vā pāṭhaḥ . iti tatraiva 194 adhyāyaḥ ..
     candanaṃ kuṅkumaṃ māṃsī karpūro jātipatrikā .
     jātīkakkolapūgāṇāṃ lavaṅgasya phalāni ca ..
     agurūśīrakastūryaḥ kuṣṭhaṃ tagaranālikā .
     gorocanā priyaṅguśca volaṃ madanakaṃ nakham ..
     saralaḥ saptaparṇaśca lākṣā cāmalakī tathā .
     karvūrakaḥ padmakañca etaistailaṃ prasādhitam .
     prasvedamaladaurgandhyakaṇḍūkuṣṭhaharaṃ param ..
iti gāruḍe 198 adhyāyaḥ .. * .. atha vaidyakamate kuṣṭhacikitsāmāha .
     vātottareṣu sarpirvamanaṃ śleṣmottareṣu kuṣṭheṣu .
     pittottareṣu mokṣo raktasya virecanaṃ śreṣṭham ..
     purāṇadhānyāni ca jāṅgalāni māṃsāni mudgāśca paṭolayuktāḥ .
     yavādayaścātra hitāḥ purāṇā ghṛtāni śākāni ca tiktakāni ..
tantrāntare . purāṇāḥ śāligodhūmamudgādyāḥ kuṣṭhino hitāḥ . tiktaśākaṃ jāṅgalañca pānādau khadirodakam .. ye lepāḥ kuṣṭhānāṃ yajyante nirgatāsradoṣāṇām . saṃśodhitāśayānāṃ sadyaḥ siddhirbhavetteṣām .. dūrvā'bhayāsaindhavacakramardakuṭherakāḥ kāñjikatakrapiṣṭāḥ . ebhiḥ pralepairapi baddhamūlāṃ kaṇḍūñca dadruñca nivārayanti .. tulyo rasaḥ śālatarostuṣeṇa sacakramardo'pyabhayāvimiśraḥ . pānīyabhuktena tadamlapiṣṭo lepaḥ kṛto dadrugajendrasiṃhaḥ .. viḍaṅgaiḍagajākuṣṭhaniśāsindhūtthasaṣapaiḥ . dhānyāmlapiṣṭairlepo'yaṃ dadrukuṣṭhavināśanaḥ .. eḍagajakuṣṭhasaindhavasauvīrasarṣapaiḥ krimighnaiḥ . krimisidhmadadrumaṇḍalakuṣṭhānāṃ nāśano lepaḥ .. parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ . tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca .. 5 .. viḍaṅgasaindhavaśivāśaśirekhāsarṣapakarañjarajanībhiśca . gojalapiṣṭo lepaḥ kuṣṭhaharo divasanāthasamaḥ .. 6 .. kāsamardakamūlañca kāñjikena prapeṣitam . dadrukiṭṭimakuṣṭhāni jayedetatpralepanāt .. 7 .. āragvadhasya patrāṇi āranālena peṣayet . dadrukiṭṭimakuṣṭhāni hanti sidhmānameva ca .. 8 .. cakrāhvayaṃ snuhīkṣīraṃ bhāvitaṃ mūtrasaṃyutam . ravitaptaṃ hi kiñcittu lepanaṃ kiṭṭimāpaham .. 9 .. śikharīrasena supiṣṭaṃ mūlakavījaṃ pralepataḥ sidhma . kṣāreṇa vā kadalyā rajanīmiśreṇa nāśayati .. 10 .. .. 11 .. sakṣāraṃ gandhakaṃ lepāt kaṭutailena sidhmajit .. kāsamardakavījāni mūlakānāṃ tathaiva ca .. 12 .. 13 .. gandhāśvacūrṇamiśrāṇi sidhmanāṃ paramauṣadham .. upadeśāt kāñjikapiṣṭairlepaḥ .. 14 .. gandhapāṣāṇacūrṇena yavakṣāreṇa lepitam . sidhmanāśaṃ vrajatyāśu kaṭutailayutena ca .. dvayaṃ samaṃ kaṭutailena lepaḥ .. 15 .. kuṣṭhaṃ mūlakavījaṃ priyaṅgavaḥ sarṣapāstathā rajanī . etat keśaraṣaṣṭhaṃ nihanti bahuvārṣikaṃ sidhma .. 16 .. nīlakuruṇṭakapatrairālipya gātramatibahuśaḥ . limpenmūlakavījaiḥ piṣṭaistakreṇa sidhmanāśāya .. 17 .. eḍagajātilasarṣapakuṣṭhaṃ māgadhikālavaṇatrayamastu . pūtikṛtaṃ divasatrayametaddhanti vicarcikadadrukakuṣṭham .. 18 .. sindūramaricacūrṇaṃ mahiṣīnabanītasaṃyutaṃ bahuśaḥ . lepānnihanti pāmāṃ tailaṃ karavīrasiddhaṃ vā .. 19 .. 20 .. pāradaṃ śaṅkhagandhañca śilācottaravāruṇī . prapūnnāḍaśca sarpākṣimeghanādāgnilāṅgalī .. uttaravāruṇī, rākhālaśaśā iti khyātā .. bhallātaṃ gṛhadhūmañca muniguñjā snuhīpayaḥ . ariṣṭañca guḍaḥ kṣaudraṃ vāgujīvījatulyakam .. gomūtrairāranālairvā piṣṭvā lepañca kārayet . dadrumaṇḍalakaṇḍūñca vicarñciñca vināśayet .. 21 .. manaḥśilāle maricañca tailamārkaṃ payaḥ kuṣṭhaharaḥ pralepaḥ .. 22 .. viṣavaruṇaharidrācitrakāgāradhūmamanalamaricadūrvākṣīramarkasnuhībhyām . dahati patitamātrāt kuṣṭhajātīraśeṣāḥ . kuliśamiva saroṣācchakrahastādvimuktam .. atra analaṃ bhallātakaḥ .. 23 .. bhallātakā dvīpi sudhārkamūlaṃ guñjāphalatryūṣaṇaśaṅkhacūrṇam . tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāñca paktvā .. snuhyarkadugdhaṃ ghanamāyasasthaṃ śalākayā tadvidadhīta lepam . kuṣṭhe kilāse tilakālake ca aśeṣadurnāmasacarmakīle .. bhallātakā dvīpi citrakaṃ tanmūlam .. eṣāṃ samabhāgacūrṇaṃ sijārkayoḥ kṣīre dattvā kiñcit pākaṃ kuryāt . atha vā kṣīradvayaṃ caturguṇaṃ cūrṇaṃ pādikaṃ lepayogyaṃ pākaṃ kuryāt . śalākayā kuṣṭhasthāne dadyāt .. 24 ..
     snukkāṇḍaśuśire dagdhvā gṛhadhūmaṃ sasaindhavam .
     antardhūmaṃ tailayuktaṃ lepāddhanti vicarcikām ..
sijanalake saindhavagṛhadhūmaṃ samabhāgaṃ prapūrya sthālyabhyantare kṛtvā śarāveṇa pidhāya dagdhvā piṣṭvā kaṭutailena lepaḥ .. 25 ..
     snukkāṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ .
     lepādvicarcikāṃ hanti rāgavegaṃ iva trapām ..
sijanalake rāikalkaṃ prapūrya śuṣkagomayāgnau dagdhvā kaṭutailena lepaḥ .. 26 ..
     nārikelodare nyastastaṇḍulaḥ pūtitā gataḥ .
     lepādvipādikāṃ hanti cirakālānubandhinīm .. 27 tilakusumalavaṇagojalakaṭutailaṃ lauhabhājane kṛtvā .
     śoṣitamarkamayūkhaiḥ pādasphuṭanaṃ nihanti lepena .. 28

     unmattakasya vījena māṇakakṣāravāriṇā .
     kaṭutailaṃ vipaktavyaṃ śīghraṃ hanti vipādikām ..
kaṭutaila śaṃ 4 bhāṇanālapatrāṇāṃ kṣāra pala 64 jala śaṃ 64 śeṣa śaṃ 16 kalka dhustūravīja pala 8 . unmattatailam .. 29 .. avalgujaṃ kāsamardaṃ cakramardaṃ niśāyugam . māṇimanthañca tulyāṃśaṃ mastukāñjikapeṣitam .. kaṇḍūṃ kacchūṃ jayatyugrāṃ siddha eṣa prayogarāṭ .. 30 .. komalasiṃhāsyadalaṃ saniśaṃ surabhījalena piṣṭam . divasatrayeṇa niyataṃ kṣapayati kacchūṃ vilepanataḥ .. 31
     vāyasyeḍagajākuṣṭhakṛṣṇābhirguḍikā kṛtā .
     vastamūtreṇa saṃpiṣṭvā lepācchūitravināśinī ..
samabhāgacūrṇaṃ chāgamūtreṇa piṣṭvā guḍikā kāryā . tenaiva lepaḥ .. 32 ..
     pūtikārkasnuknarendradrumāṇāṃ mūtraiḥ piṣṭvā pallavāḥ saumanāśca .
     lepācchvitraṃ hanti dadruvraṇāṃśca kuṣṭhānyarśāṃsyasranāḍīvraṇāṃśca ..
saumanā jātīpatrī .. sarveṣāṃ pallavān gomūtreṇa piṣṭvā lepo deyaḥ .. 33 ..
     gajacitravyāghracarmamasītailavilepanāt .
     śvitraṃ nāśaṃ vrajet kiṃ vā pūtikīṭavilepanāt ..
gajacarma citraromavyāghracarma anayorbhasma kaṭutailañca lepaḥ . athavā pāduḍiyākīṭaṃ piṣṭvā lepaḥ .. 34 .. 35 .. kuḍavo'valgujavījāt haritālacaturthamāgasaṃmiśraḥ . gavāṃ mūtreṇa piṣṭaḥ svavarṇakaraṇaḥ paraṃ śvitre .. āyurvedasāre'pi .
     kuḍavo vāgujīvījāt haritālapalānvitaḥ .
     gavāṃ mūtreṇa saṃpiṣya lepanāt śvitranāśanam .. 36 ..
     dhātrīkhadirayoḥ kvāthaṃ pītvā ca madhusaṃyutam .
     śaṅkhakundendudhavalaṃ jayecchitraṃ na saṃśayaḥ .. 37 ..
     dhātrīkhadirayoḥ kvāthamavalgujarajo'nvitam .
     pītvā śaṅkhendukundābhaṃ hanti śvitraṃ na saṃśayaḥ .. 38 ..
     kṣāre sudagdhe gajalaṇḍaje ca gajasya mūtreṇa bahuśrute ca .
     droṇapramāṇaṃ daśabhāgayuktaṃ dattvā pacet vījamavalgujasya ..
     etadyadā cikvaṇatāmupaiti tadāśu siddhāṃ guḍikāṃ prakuryāt .
     śvitraṃ pralimpedatha tena ghṛṣṭaṃ tadā vrajatyāśu svavarṇabhāvam .. 39 ..
     śvetajayantīmūlaṃ pītaṃ piṣṭañca payasaiva .
     śvitraṃ nihanti niyataṃ ravivāre vaidyanāthājñā .. 40 ..
     guñjāphalāgnicūrṇantu lepitaṃ śvetakuṣṭhanut .
     śilāpāmārgabhasmāpi liptvā śvitraṃ vināśayet ..
     41 .. 42 ..
     eraṇḍatulasīvījaṃ vāgujī cakramardakam .
     tiktakoṣātakīvījaṃ kṛṣṇāṅkoṭhasya vījakam ..
     gomūtradadhidugdhaiśca pacedapyājamūtrakaiḥ .
     kalkaṃ dattvā śilā kāśī pathyā kuṣṭhaṃ viḍaṅgakam ..
     kaṭutailañca tallepādghṛṣṭvā ghṛṣṭvā vilepanaiḥ .
     pañcānanamidaṃ tailaṃ śvetakuṣṭhakulāpaham ..
kuṭutaila śaṃ 4 kvāthyaeraṇḍavījādīnāṃ militvā śaṃ 2 kalkaśilākāśyādīnāṃ militvā śaṃ 1 . iti śvitre pañcānanatailam .. 43 ..
     āragvadhaṃ dhavaṃ kuṣṭhaṃ haritālaṃ manaḥśilā .
     rajanīdvayasaṃyuktaṃ pacettailaṃ vidhānavit ..
     etenābhyañjanādeva kṣipraṃ śvitraṃ vinaśyati ..
tilataila śaṃ 4 pā śaṃ 16 kalkamilita śaṃ 1 . iti āragvadhādyaṃ tailam .. 44 ..
     śuddhasūtaṃ samaṃ gandhaṃ triphalā bhṛṅgavāgujī .
     bhallātakaṃ tilaḥ kṛṣṇo nimbavījaṃ samaṃ samam .
     mardayedbhṛṅgajadrāvaiḥ śoṣyaṃ peṣyaṃ punaḥ punaḥ ..
     itthaṃ kuryustrisaptāhaṃ rasaḥ śvetāriko bhavet .
     madhvājyairniṣkamātrantu khādet śvetaṃ vināśayet ..
iti śvetāriḥ .. 45 ..
     pibati sakaṭutailaṃ gandhapāṣāṇacūrṇaṃ ravikiraṇasutaptaṃ pāmano yaḥ palārdham .
     tridinatadanusiktaḥ kṣīrabhojī ca śīghraṃ bhavati kanakadīptiḥ kāmarūpī manuṣyaḥ .. 66 ..

     tīvreṇa kuṣṭena parītadeho yaḥ somarājīṃ niyamena khādet .
     saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sa somarājīṃ vapuṣā'tiśete .. 47 ..
     gharmasevī kaduṣṇena vāriṇā vāgujīṃ pibet .
     kṣīrabhojī ca saptāhāt kuṣṭhī kuṣṭhaṃ vyapohati .. 48 avalgujavījakarṣaṃ pītvā koṣṇena vāriṇā .
     bhojanaṃ sarpiṣā kāryaṃ sarvakuṣṭhavināśanam .. 49 ..
     chinnāyāḥ svaraso vāpi sevyamāno yathābalam .
     jīrṇe ghṛtena bhuñjīta mudgayūṣaudanena ca ..
     api pūtiśarīro'pi divyarūpī bhavennaraḥ .. 50 ..
     yaḥ khādedabhayāriṣṭamariṣṭāmalakāni vā .
     sa jayet sarvakuṣṭhāni māsādūrdhvaṃ na saṃśayaḥ .. 51 .. 52 ..
     nimbasya patraṃ mūlāni satvakpuṣpaphalāni ca .
     cūrṇitāni ghṛtakṣaudrasaṃyutāni dine dine ..
     lihyāt pibedvā mūtreṇa saṃyaktānyudakena vā .
     madirāmalatoyena payasā vā yathābalam ..
     bhuñjīta ghṛtayūṣādyaiḥ śālyannaṃ payasāpi vā .
     sarvakuṣṭhavisarpārśonāḍīduṣṭavraṇānapi ..
     kāmalāñca gadānanyāṃstathā pittakaphāsrajān .
     saṃvatsaraprayogeṇa sarvavarjyavivarjitaḥ ..
     jayatyetat pañcanimbaṃ rasāyanamanuttamam ..
iti pañcanimbam .. 53 ..
     puṣpakāle ca puṣpāṇi phalakāle phalāni ca .
     saṃcūrṇya picumardasya tvaṅmūlāni dalāni ca ..
     dviraṃśāni samāhṛtya bhāgikāni prakalpayet .
     triphalātryuṣaṇaṃ brahmī śvadaṃṣṭrāruṣkarāgnikāḥ ..
     viḍaṅgasāravārāhīlauhacūrṇāmṛtāḥ samāḥ .
     haridrādvayāvalgujavyādhighātāḥ saśarkarāḥ ..
     kuṣṭhendrayavapāṭhāśca kṛtvā cūrṇaṃ susaṃyutam .
     khadirāsananimbānāṃ ghanakvāthena bhāvayet ..
     saptadhā pañcanimbañca mārkarasvarasena ca .
     snigdhaśuddhatanurdhīmān yojayecca śubhe dine ..
     adhunā tiktahaviṣā khadirāsanavāriṇā .
     sevyamuṣṇāmbunā vāpi kolavṛddhyā palaṃ pibet ..
     tiktahaviṣā vakṣyamāṇapañcatiktaghṛtena ..
     jīrṇe ca bhojanaṃ kāryaṃ snigdhaṃ laghu hitañca yat ..
     vicarcikoḍumbarapuṇḍarīkakapāladadrūkiṭimālasādi .
     śatāruvisphoṭavisarpapāmāṃ kuṣṭhaprakopaṃ vividhaṃ kilāsam ..
     bhagandaraṃ ślīpadavātaraktaṃ jaḍāndhyanāḍīvraṇaśīrṣarogān .
     sarvapramehān pradarāṃśca sarvān daṃṣṭrāviṣaṃ mūlaviṣaṃ nihanti ..
     sthūlodaraḥ siṃhakṛśodaraśca suśliṣṭasandhirmadhunopayogāt .
     samīpayogādapi ye daśanti sarpādayo yānti vināśamāśu ..
     jīvecciraṃ vyādhijarāvimuktaḥ śubhe rataścandrasamānakāntiḥ ..
iti pañcanimbaḥ .. 54 ..
     amṛtāyāḥ palaśataṃ daśamūlyāstathā śatam .
     pāṭhāmūrvābalātiktādārvīgandharvahastakāḥ ..
     eṣāṃ daśapalān bhāgān vibhītakyāḥ śataṃ haret .
     dve śate ca harītakyā āmalakyāstathā śatam ..
     jaladroṇadvaye paktvā aṣṭabhāgāvaśeṣitam .
     prasthaṃ guggulumāhṛtya prasthārdhañca ghṛtaṃ pacet ..
     pākasiddhau pradātavyaṃ guḍūcyāḥ sattvameva ca .
     paladvayaṃ tathā śuṇṭhyāḥ pippalyāśca paladvayam ..
     tato mātrāṃ prayuñjīta jñātvā doṣabalābalam .
     aṣṭādaśasu kuṣṭheṣu vātaraktagadeṣu ca ..
     kāmalāmāmavātañca agnimāndyaṃ bhagandaram .
     pīnasañca pratiśyāyaṃ plīhānamudaraṃ tathā ..
     etān rogānnihantyāśu bhāskarastimiraṃ yathā ..
amṛtāgugguluḥ . ayaṃ vātarakte praśastaḥ .. 55 ..
     nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthagdaśapalān vipacedghaṭe'pām .
     aṣṭāṃśaśeṣitarasena suniścitena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ ..
     pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiṣicavyakuṣṭhaiḥ .
     tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ ..
     mañjiṣṭhayātiviṣayā varayā yamānyā saṃśuddhaguggulupalairapi pañcasaṃkhyaiḥ .
     tat sevitaṃ vidhamati prabalaṃ samīraṃ sandhyasthimajjagatamapyatha kuṣṭhamīdṛk ..
     nāḍīvraṇārvudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān .
     yakṣmāruciśvasanapīnasakāsaśoṣahṛt pāṇḍurogagalavidradhivātaraktam ..
iti pañcatiktaghṛtagugguluḥ .. 56 .. * .. śvetakaravīramūlaṃ viṣāṃśakaṃ sādhitaṃ gomūtre .
carmadalasidhmapāmāvisphoṭakrimikiṭimajittailam .. tilataila 4 śera, gomūtra 16 śera, śvetakaravīramūla 4 pala, viṣa 4 pala . karavīratailam .. 57 ..
     mṛtasya kṛṣṇasarpasya śiraḥpucchāntravarjitam .
     antardhūmaṃ kṛtaṃ bhasma vāgujītailamiśritam .
     etena mardanādeva galatkuṣṭhaṃ vinaśyati ..
iti kṛṣṇasarpatailam .. 58 ..
     sūtakaṃ gandhakaṃ kuṣṭhaṃ saptaparṇañca citrakam .
     sindūrañca rasonañca haritālamavalgujam ..
     āragvadhasya vījāni jīrṇatāmraṃ manaḥśilā .
     pratyekaṃ karṣameteṣāṃ kaṭutailaṃ palāṣṭakam ..
     sādhayet sūryatāpena sarvakuṣṭhavināśanam .
     śvitramauḍumbaraṃ kacchūṃ māṃsavṛddhiṃ bhagandaram ..
     vicarcikāñca pāmānaṃ vātaraktaṃ sudāruṇam .
     gambhīrañca tathottānaṃ nāśayet yasya mrakṣaṇāt ..
     kuṣṭharākṣasanāmedaṃ svavarṇakaraṇaṃ param .
     aśvibhyāṃ nirmitaṃ hyetat lokānugrahahetave ..
iti kuṣṭharākṣasatailam .. 59 ..
     sūtaṃ gandhaṃ śilā tālaṃ kāñjikairmardayeddinam .
     talliptavastravartīṃ tāṃ tailāktāṃ jvālayedadhaḥ ..
     sthite pātre pacettailaṃ gṛhītvā lepayettataḥ .
     kuṣṭhasthānaṃ viśeṣeṇa sarvakuṣṭhaṃ haratyalam ..
     idaṃ kālānalaṃ tailaṃ vātakuṣṭhe mahauṣadham ..

     eṣāṃ samaṃ kāñjikaṃ sarveṣāṃ dviguṇaṃ tilatailaṃm . kalkaṃ vastre saṃlipya saṃśoṣya vartīṃ kuryāt tāṃ tailāktāṃ samdaṃśikayā jvālayitvā upari tailaṃ dattvā tataḥ patitaṃ tailaṃ adhaḥpātre gṛhṇīyāt tataḥ kuṣṭhasthāne dadyāt .. iti kuṣṭhakālānalatailam .. 60 ..
     sindūrāmṛtatālagairikahalājājīgadatryūṣaṇairhṛtpāṣāṇarasonavāṇadahanasnuhyarkadugdhairniśā .
     rājīgandhakahiṅgubhiḥ parimitaiḥ śuktyā pacet sārṣapaṃ tailaṃ prasthamitaṃ ghṛtasya kuḍavaṃ pātraṃ tathārkādrasam ..
hṛtpāṣāṇaṃ manaḥśilā . gomūtrañca tathā vinīya sakalaṃ pūtaṃ śṛtaṃ rogiṇa dadyāt kuṣṭhavicarcikādiṣu bhiṣak nāmnā tu ṣaḍvindukam .. iti ṣaḍvindutailam .. 61 ..
     sarvakuṣṭhe sarvavraṇe sarvatra galite kṣate .
     naktamālaṃ haridre dve arkaṃ tagarameva ca ..
     karavīravacākuṣṭhaṃ āsphotā raktacandanam .
     mālatī sindhuvārañca mañjiṣṭhā saptaparṇakam ..
     eṣāmardhapalān bhāgān viṣasya dvipalaṃ tathā .
     caturguṇe gavāṃ mūtre tailaprasthaṃ vipācayet ..
     śvitravisphoṭakiṭimakīṭalūtāvicarcikāḥ .
     kaṇḍūkacchurikāyāśca ye vraṇā viṣadūṣitāḥ ..
     te sarve nāśamāyānti tamaḥ sūryodaye yathā ..
     viṣatailamidaṃ nāmnā sarvabraṇaviśodhanam ..
iti viṣatailam .. 62 ..
     somarājī haridre dve sarṣapāḥ kuṣṭhameva ca .
     karañjaiḍagajāvījaṃ patrāṇyāragvadhasya ca ..
     vipacet sārṣapaṃ tailaṃ nāḍīduṣṭavraṇāpaham .
     anenāśu praśāmyanti kuṣṭhānyaṣṭādaśaiva tu ..
     nīlikā piḍakā vyaṅgā gambhīraṃ vātaśoṇitam .
     kaṇḍūkacchupraśamanaṃ dadrupāmānivāraṇam ..
iti somarājītailam .. 63 ..
     somarājītulākvāthe yathā dadruhanasya ca .
     gomūtrasya tathā pātre kalkaṃ dattvā vicakṣaṇaḥ ..
     vipacet kārṣikairbhāgaiḥ kaṭutailāḍhakaṃ bhiṣak .
     citrakaṃ lāṅgalākhyā ca nāgaraṃ kuṣṭhameva ca ..
     haridrā naktamālañca haritālaṃ manaḥśilā .
     āsphotārkakaravīraṃ saptaparṇañca gomayam ..
     khadiro nimbapatrañca maricaṃ kāsamardakam .
     etāni ślakṣṇapiṣṭāni kalkaṃ dattvā vicakṣaṇaḥ ..
     hanti sarvāṇi kuṣṭhāni krimiduṣṭavraṇāni ca .
     kiṭimaṃ dadrujātañca gātravaivarṇyameva ca ..
     viśīrṇacarmamāṃsādidṛḍhīkaraṇamuttamam .
     pāṇḍurogaṃ tathā kaṇḍūṃ visarpaṃ hanti dāruṇam .
     ye cānye tvaggatā rogāstāṃstu śīghraṃ vyapohati ..
iti vṛhatsomarājītailam .. 64 ..
     maricālaśilābdārkapayo'śvārijaṭātrivṛt .
     śakṛdrasaviśālāruk niśāyukdārucandanaiḥ ..
     kaṭutailāt pacet prasthaṃ dvyakṣairviṣapalānvitaiḥ .
     sagomūtraistadabhyaṅgāddadruśvitravināśanam ..
     sarveṣvapi ca kuṣṭheṣu tailametat praśasyate ..
iti maricādyaṃ tailam .. 65 ..
     maricaṃ trivṛtā dantī kṣīramārkaṃ śakṛdrasaḥ .
     devadāru haridre dve māṃsī kuṣṭhaṃ sacandanam ..
     viśālā karavīrañca haritālaṃ manaḥśilā .
     citrako lāṅgalākhyā ca viḍaṅgaṃ cakramardakam ..
     śirīṣaṃ kuṭajo nimbaḥ saptaparṇaḥ snuhāmṛtā .
     śampāko naktamālo'bdaṃ khadiraṃ pippalī vacā ..
     jyotiṣmatī ca palikā viṣasya dvipalaṃ bhavet .
     āḍhakaṃ kaṭutailasya gomūtrañca caturguṇam ..
     mṛtpātre lauhapātre vā śanairmṛdvagninā pacet .
     paktvā tailavaraṃ hyetanmrakṣayet kuṣṭhakān vraṇān ..
     pāmāvicarcikādadrukaṇḍūvisphoṭakāni ca .
     valayaḥ palitaṃ chāyā nalī vyaṅgaṃ tathaiva ca ..
     abhyaṅgena praṇaśyanti saukumāryañca jāyate .
     prathame vayasi strīṇāṃ yāsāṃ nasyantu dīyate ..
     parāmapi jarāṃ prāpya na stanā yānti namratām .
     balīvardasturaṅgo vā gajo vā vāyupīḍitaḥ ..
     tribhirabhyañjanairgāḍhaṃ bhavenmārutavikramaḥ ..

     kaṭutaila 16 śera, gomūtra 64 śera, kalkārthaṃ maricādīnāṃ pratyekaṃ 1 pala, viṣa 2 pala . iti vṛhanmaricādyaṃ tailam .. 66 ..
     saptaparṇastathā kālī guḍūcī picumardakam .
     śirīṣañca mahātiktā jayā tumbī mṛgādanī ..
kālī kāliḥ latā ..
     niśādaśapalān māgān jaladroṇe vipācayet .
     tailaprasthaṃ samādāya gomūtrañca caturguṇam ..
     āragvadho bhṛṅgarājo jayādhustūrarātrayaḥ .
     indrāśanāgnikharjūraṃ gomayārkasnuhīcchadam ..
     tailatulyaṃ pradātavyaṃ svarasañca pṛthak pṛthak .
     mahākālavacā brahmī tumbyagnigṛhaputtrikā ..
     kucelā kulakā rātrirmeghanāmā ca granthikā .
     sampākamarkakṣīrañca kāsundeśvaramūlakam ..

     kāsundamūlakaṃ kālakāsundāmūlam . kāsundaḥ kharamardakamiti kvacitpāṭhaḥ tanmate īśvaramūlasthāne apāmārgamūlam ..
     ācu jiṅgī mahātiktā viśālā chapipatrakam .
     pūtikāsphota mūrvā ca saptaparṇaṃ śirīṣakam ..
chapipatrakaṃ vichātipatram ..
     kuṭajaṃ picumardaśca mahānimbaṃ tathaiva ca .
     guḍūcī candrarekhā ca somarāṭ cakramardakam ..
     tumburubhṛṅgaṣaṣṭyāhvakandakaṃ kaṭurohiṇī .
     śaṭīdārvī trivṛt padmagranthikāgurupuṣkaram ..
     karpūraṃ kaṭphalaṃ māṃsī murailāṭaruṣābhayam .
     eteṣāṃ kārṣikaiḥ kalkairnāmnā kandarpa ucyate ..
     aṣṭādaśavidhaṃ kuṣṭhaṃ granthimajjagataṃ tathā .
     hastapādāṅgulīsandhigalitaṃ sarvasandhiṣu ..
     adhikāni ca māṃsāni yasya gātre bhaviṣyati .
     nāsākarṇāsyavaikalyaṃ bhekākāravapustvacam ..
     śvetaṃ raktaṃ tathā kuṣṭhaṃ nānāvarṇaṃ vipādikabh .
     śvitraṃ bahuvidhañcaiva vātaśoṇitameva ca ..
     kapālaṃ krimijaṃ kuṣṭhaṃ kaṇḍūdadruvicarcikām .
     pāmādisphoṭakādīni krimivṛddhiṃ tathaiva ca ..
     kaṭīdadruṃ masūrīñca kiṭimaṃ raktamaṇḍalam .
     kuṣṭhamauḍumbaraṃ padmaṃ mahāpadmaṃ tathaiva ca ..
     galagaṇḍārvudaṃ hanyādgaṇḍamālāṃ bhagandaram .
     vātajaṃ pittajañcaiva śleṣmajaṃ sānnipātikam ..
     ekolvaṇaṃ dvyulvaṇañca kuṣṭhaṃ hanyānna saṃśayaḥ ..
iti kandarpasāratailam .. 67 .. * ..
     bhallātakānāṃ pavanoddhatānāṃ vṛntavyudānāñca yadāḍhakaṃ syāt .
     tacceṣṭakācūrṇakaṇairvighṛṣya prakṣālayitvā visṛjet pravāte ..
     śuṣkaṃ punastadvidalīkṛtañca tataḥ pacedapsu caturguṇāsu .
     tatpādaśeṣaṃ paripūtaśītam kṣīreṇa tulyena punaḥ pacettu ..
     tadardhayā śarkarayā vikīrṇaṃ tataḥ khajenonmathitaṃ vidhāya .
     tat saptarātrādupajātavīryaṃ sudhārasādapyadhikatvameti ..
     prātarvibuddhaḥ kṛtadevakāryo mātrāñca khādet svaśarīrayogyām .
     na cānnapāne parihāryamasti na cātape cādhvani maithune ca ..
     yatheṣṭaceṣṭo vihitopayogādbhavennaraḥ kāñcanarāśigauraḥ .
     ananyamedhā narasiṃhatejā hṛṣṭendriyo'vyāhatabuddhisattvaḥ ..
     dantāśca śīrṇāḥ punarudbhavanti keśāśca śuklāḥ punareva divyāḥ .
     nīlāñjanālipratimā bhavanti tvaco vivarṇāḥ punareva divyāḥ ..
     viśīrṇakarṇāṅgulināsiko'pi krimyardito bhinnagalo'pi kuṣṭhī .
     so'pi kramādaṅkuritāgraśākhastaruryathā bhāti nabho'mbusiktaḥ ..
     uṣṭrān mayūrān jayati svareṇa balena nāgasturago javena .
     rasāyanasyāsya naraḥ prasādādvṛhaspaterapyadhiko'pi buddhyā ..
     granthān viśālān punaruktidoṣān gṛhṇāti śīghraṃ na ca naśyate tu .
     kurvannimaṃ kalpamanalpabuddhirjīvennaro varṣaśatāni pañca ..
     rājā hyayaṃ sarvarasāyanānāṃ cakāra yogaṃ bhagavānagastyaḥ ..
iti amṛtabhallātakam .. 68 ..
     nimbaṃ gopāruṇā kaṭhvī trāyantī triphalā ghanam .
     pappaṭāraṇḍajānantāvacākhadiracandanam ..
araṇḍajaṃ hākucavījam .
     pāṭhā śuṇṭhī śaṭī bhārgī vāsā bhūnimbavatsakam .
     śyāmendravāruṇī mūrvā viḍaṅgendraviṣānalam ..
     hastikarṇāmṛtā drekā paṭolaṃ rajanīdvayam .
     karṇāragvadhasaptāhvakṛṣṇavetroccaṭāphalam ..
drekā mahānimbam . karṇāragvadhaḥ śoṇāliphala majjā .
     bhūkandaṃ tṛṇaparṇañca jiṅgī padmāṭamūṣalī .
     viśvaksenā ca kaiṭaryaṃ śarapuṅkhā kṣīrakañcukī ..
     eṣāṃ dvipalikān bhāgān jaladroṇe vipācayet .
     aṣṭamāgāvaśeṣantu kaṣāyamavatārayet ..
     bhallātakasahasrāṇi trīṇi chitvārmaṇe'mbhasi .
     caturbhāgāvaśeṣantu kaṣāyamavatārayet ..
     tau kaṣāyau samādāya vastrapūtau ca kārayet .
     guḍasya tu tulā tābhyāṃ kaṣāyaṃ vipacet bhiṣak ..
     bhallātakasahasrāṇāṃ majjānaṃ tatra dāpayet .
     trikaṭutriphalāmustasaindhavānāṃ palaṃ palam ..
     dīpakasya palañcaiva cāturjātaṃ palāṃśikam .
     saṃcūrṇya prakṣipedatra kandakañca catuḥpalam ..
     snigdhabhāṇḍe vinikṣipya sthāpayet kuśalo bhiṣak .
     mahābhallātako hyeṣa mahādevena nirmitaḥ ..
     jagatastu hitārthāya jayecchīghraṃ na saṃśayaḥ .
     śvitramauḍambaraṃ dadrumṛṣyajihvaṃ sakākaṇam ..
     puṇḍarīkañca carmākhyaṃ viṣphoṭaṃ maṇḍalaṃ tathā .
     kaṇḍaṃ kapālaṃ kaṇḍūñca pāmānaṃ savipādikam ..
     vātaraktamudāvartaṃ pāṇḍurogaṃ braṇakrimīn .
     arśāṃsi ṣaṭprakārāṇi kāsaṃ śvāsaṃ bhagandaram ..
     sadābhyāsena palitamāmavātaṃ sudustaram .
     anupāne prayoktavyaṃ chinnākvāthaṃ payo'thavā .
     bhojane ca sadā bhojyamuṣṇañcānnaṃ viśeṣataḥ ..
iti mahābhallātakaguḍaḥ .. 69 ..
     hutāśamukhasaṃśuddhaṃ palamekaṃ rasasya vai .
     palaṃ lauhasya tāmrasya palaṃ bhallātakasya ca ..
     gandhakañca palañcaikamabhrakasya ca gugguloḥ .
     harītakīvibhītakyoścūrṇaṃ karṣadvayaṃ dvayoḥ ..
     aṣṭamāṣādhikaṃ tatra dhātryāḥ pāṇitalāni ṣaṭ .
     ghṛtaṃ dvyaṣṭaguṇaṃ lohāt dvātriṃśattriphalājalam ..
     ekaṃ kṛtvā pacet pātre lauhe ca vidhipūrbakam .
     pākametasya jānīyāt kuśalo lohapākavit ..
     vibuddhaḥ prātarutthāya gurudevadvijārcakaḥ .
     raktikādikrameṇaiva ghṛtabhrāmaramarditam ..
     lauhe lauhasya daṇḍena kuryādetadraśāyanam .
     anupānañca kurvīta nārikelodakaṃ payaḥ ..
     sarvakuṣṭhaharaṃ śreṣṭhaṃ valīpalitanāśanam .
     pāṇḍumehāmavātaghnaṃ vātaraktarujāpaham ..
     krimiśothāśmarīśūladurnāmavātaroganut .
     kṣayaṃ hanti mahāśvāsamatyarthaṃ śukravardhanam .
     agnisandīpanaṃ hṛdyaṃ kāntyāyurbalavṛddhikṛt ..
     vivarjyya śākāmlamapi striyañca sevyo raso jāṅgalajāvikānām .
     śālyodanaṃ ṣaṣṭhikamājyamudgakṣaudraṃ guḍaḥ kṣīramiha kriyāyām ..
     śāliñca gurvādivṛhatkarañjaśilājatukṣaudrayutaṃ payaśca .
     sarpiryutaṃ bhakṣayato vihaṅgān prapūryate durbaladehadhātuḥ ..
     kṛṣṇasya pakṣasya site tu pakṣe tripañcarātreṇa yathā śaśāṅkaḥ ..
pākalakṣaṇaṃ yathā --
     vastre niṣpīḍitaṃ sūkṣme sthūlatantau ghane dṛḍhe .
     samudraṃ jāyate vyaktaṃ na niḥsarati sandhibhiḥ .
     na ca śabdāyate bahnau tadā siddhiṃ vinirdiśet ..
iti amṛtāṅkuralauham .. 70 ..
     gandhakena hataṃ tāmraṃ daśabhāgaṃ samuddharet .
     uṣaṇaṃ pañcabhāgaṃ syādamṛtañca dvibhāgikam ..
     dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ .
     galite sphuṭite caiva vipule maṇḍale tathā ..
     vicarcikādadrupāmāsarvakuṣṭhapraśāntaye ..
iti udayabhāskaraḥ .. 71 ..
     tālakaṃ vaṃśapatrākhyaṃ kuṣmāṇḍasalile kṣipet .
     saptadhā vā tridhā vāpi dadhnāmlena tathaiva ca ..
     śodhayitvā punaḥ śuṣkaṃ cūrṇayet taṇḍulākṛtiḥ .
     tataḥ śarāvake yantre sthāpayet kuśalo bhiṣak ..
     vadarīpallavotthena lepanaṃ kārayet tataḥ .
     aruṇābhamadhaḥpātraṃ tāvajjvālā pradīyate ..
     svāṅgaśītaṃ samuddhṛtya māṇikyābho bhavedrasaḥ .
     ghṛtakṣaudreṇa saṃmardya khādayedraktikādvayam ..
     saṃpūjya devadeveśaṃ kuṣṭharogādvimucyate .
     sphuṭitaṃ galitaṃ kuṣṭhaṃ vātaraktaṃ bhagandaram ..
     nāḍīvraṇaṃ vraṇaṃ duṣṭamupadaṃśaṃ vicarcikām . [ṇān .
     nāsāsyasambhavān rogān kṣatān hanyāt sudārupuṇḍarīkañca carsmākhyaṃ visphoṭaṃ maṇḍalaṃ tathā ..
iti rasamāṇikyam .. 72 ..
     kuṣmāṇḍatriphalātailakanyākāñjikabhāvitam .
     tālakaṃ tulyagandhaṃ syādardhapāradamarditam ..
     ajākṣīreṇa nimbūkakanyātoyairdinatrayam .
     pratyekaṃ bhāvayet śuṣkaṃ cakrikākāratāṃ gatam ..
     vipacet haṇḍikāmadhye palāśakṣāramadhyagam .
     yāmān dvādaśa śīte'smin prayojyaṃ raktikādvayam ..
     hantyaṣṭhādaśakuṣṭhāni romavidhvaṃsanaṃ tathā .
     dvividhaṃ vātaraktañca nāḍīduṣṭavraṇāni ca ..
iti tālakeśvaraḥ .. 73 ..
     dadrughnavāṇāṅghrirasaṃ dattvā tālaṃ sucūrṇitam punaḥ punaśca saṃmardya śuṣkaṃ kṛtvā puṭe dahet .. vāṇāṅghrirasaṃ śarapuṅkhapatrarasam .. dṛḍhasthālyāṃ ghṛtaṃ kṣāraṃ pālāśañcāpyuparyadhaḥ . tato jvālā pradātavyā dinarātre mṛtaṃ bhavet .. śuklavarṇo yadā ca syādagnau datte na dhūmakam . tadā jñātaṃ mṛtaṃ tālaṃ sarvakuṣṭhavināśanam .. galat kuṣṭhaṃ vātaraktaṃ tāmravarṇañca maṇḍalam . śītapittamahādadruchucchundaravināśanam . pathyaṃ masūracaṇakaṃ mudgasūpaṃ yathecchayā .. iti tālakeśvaraḥ .. 74 .. atidṛṣṭaphalo'yam .
     saṃmardya tālakaṃ śuṣkaṃ vaṃśapatrākhyamuccakaiḥ .
     kuṣmāṇḍanīre sambhāvya tridinaṃ śodhayet punaḥ ..
     ghṛtakanyādravairbhūyo bhāvayecca dinatrayam .
     saṃmardya kāñjikenaiva dadhrāmlena vimardayet ..
     saṃmardya cūrṇasalile rase paunarnave punaḥ .
     tridinaṃ mardayitvā tu kārayet svaṭikākṛtim ..
     sthālyāṃ dṛḍhatarāyāntu palāśakṣārasañcayam .
     uparyadhastālakasya kṣāraṃ dattvā śarāvakaiḥ ..
     pidhāya lepayet yatnāt pūrayet kṣārasañcayam .
     punarūrdhvaṃ śarāveṇa lepayettat dṛḍhaṃ tataḥ ..
     dvātriṃśadyāmaparyantaṃ vahnijvālā pradīyate .
     evaṃ siddhena tālena gandhatulye na melayet ..
     dvayostulyaṃ jīrṇatāmraṃ vālukāyantragaṃ pacet .
     ayaṃ tāleśvaro nāma rasaḥ paramadurlabhaḥ ..
     hantyaṣṭādaśa kuṣṭhāni vātaśoṇitanāśanaḥ .
     raktamaṇḍalamatyugraṃ sphuṭitaṃ galitaṃ tathā ..
     bahurūpaṃ sarvajātaṃ nāśayedavikalpataḥ .
     duṣṭavraṇañca vīsarpaṃ tvagdoṣañca vināśayet ..
     dṛṣṭo vārasahasrañca rogavāraṇakeśarī ..
iti mahātālakeśvaraḥ .. 75 ..
     kuṣmāṇḍatriphalātailakanyākāñjikabhāvitam tālukaṃ tulyagandhaṃ syādardhapāradamarditam ..
     ajākṣīreṇa nimbūkakanyātoyairdinatrayam .
     pratyekaṃ bhāvayecchuṣkaṃ cakrikākāratāṃ gatam ..
     vipacet haṇḍikāmadhye palāśakṣāramadhyagam .
     yāmān dvādaśaśīte'smin prayojyaṃ raktikādvayam .
     hantyaṣṭādaśa kuṣṭhāni romavidhvaṃsanādikam ..
iti tālakeśvaraḥ .. 76 .. iti govindaviśāradakṛtabhaiṣajyaratnāvalyāṃ kuṣṭacikitsā samāptā ..

kuṣṭhaketuḥ, puṃ, (kuṣṭhastannāśakaḥ keturiva .) bhūbhyāhulyaḥ . iti rājanirghaṇṭaḥ ..

kuṣṭhagandhi, klī, (kuṣṭhasyeva gandho'sya . samāse ic .) elavālukam . iti rājanirghaṇṭaḥ ..

kuṣṭhaghnaḥ, puṃ, (kuṣṭhaṃ hanti iti . han + ṭak .) hitāvalī . iti rājanirghaṇṭaḥ ..

kuṣṭhaghnī, strī, (kuṣṭhaghna + striyāṃ ṭitvāt ṅīp .) kākodumbarikā . iti rājanirghaṇṭaḥ .. (vākucī . asyāḥ paryāyā yathā .
     avalgujo vākucī syāt somarājī suparṇikā .
     śaśilekhā kṛṣṇaphalā somāpūti phalīti ca ..
     somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asyā vyavahāro yathā --
     kuṭajāgninimbanṛpatarukhadirāsanasaptaparṇaniryūhe .
     siddhā madhu-ghṛtayuktāḥ kuṣṭhaghnīrbhakṣayedabhayāḥ ..
iti vābhaṭe cikitsāsthāne 19 adhyāye ..)

kuṣṭhanāśanaḥ, puṃ, (kuṣṭhaṃ nāśayatīti . naś + ṇic + lyuḥ .) vārāhīkandaḥ . gaurasarṣapaḥ . iti rājanirghaṇṭaḥ . kṣīrīśavṛkṣaḥ . iti ratnamālā ..

kuṣṭhanāśinī, strī, (kuṣṭhaṃ nāśayatīti . naśa + ṇic ṇiniḥ . striyāṃ nāntatvāt ṅīp .) somarājiḥ . iti ratnamālā ..

kuṣṭhalaṃ, klī, (ku kutsitaṃ sthalam . ambaṣṭhāditvāt ṣatvam .) kutsitasthalam . iti saṃkṣiptasāravyākaraṇam ..

kuṣṭhasūdanaḥ, puṃ, (kuṣṭhaṃ sūdayati nāśayatīti . sūdi + lyuḥ .) āragbadhaḥ . iti rājanirghaṇṭaḥ .. (āragbadhaśabde guṇaparyāyā asya jñātavyāḥ ..)

kuṣṭhahantā, [tṛ] puṃ, (kuṣṭhaṃ hanti iti . kuṣṭha + han + tṛc .) hastikandaḥ . iti rājanirghaṇṭaḥ ..

kuṣṭhahantrī, strī, (kuṣṭhahantṛ + striyāṃ ṛdantāt ṅīp .) vākucī . iti rājanirghaṇṭaḥ . hākuc iti bhāṣā ..

kuṣṭhahṛt, puṃ, (kuṣṭhaṃ haratīti . kuṣṭha + hṛ + kvipa tugāgamaśca .) khadiravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kuṣṭhāriḥ, puṃ, (kuṣṭhasya ariḥ śatraḥ nāśaka ityarthaḥ .) viṭkhadiraḥ . iti śabdacandrikā .. paṭolaḥ . ādityapatraḥ . khadiraḥ . gandhakaḥ . iti rājanirghaṇṭaḥ ..

kuṣṭhī, [n] tri, (kuṣṭhaḥ asyāstīti . kuṣṭha + iniḥ .) kuṣṭharogayuktaḥ . (yathā, manuḥ . 3 . 7 .
     kṣayyāmayāvyapasmāriśvitrikuṣṭhikulāni ca ..)

kuṣmalaṃ, klī, (kuṣ + kuṭikuṣibhyāṃ kmalan . uṇāṃ 4 . 186 . iti kmalan .) chedanam . vikaśitam . ityuṇādikoṣaḥ ..

kuṣmāṇḍaḥ, puṃ strī, śivasya gaṇadevatābhedaḥ . (yathā, viṣṇupurāṇe . 1 . 12 . 13 .
     kuṣmāṇḍā vividhai rūpaiḥ sahendreṇa mahāmune ! .
     samādhibhaṅgamatyantaṃ ārabdhāḥ kartumāturāḥ ..
) bhrūṇaviśeṣaḥ iti medinī .. (kuṣmāṇḍākāratvāt śivagaṇabhrūṇayostathātvam .. ku īṣat uṣmā aṇḍeṣu vījeṣu yasya .) vṛhatphalalatāviśeṣaḥ . kumḍā iti kohaḍā iti ca bhāṣā . tatparyāyaḥ . dhṛṇāvāsaḥ 2 timiṣaḥ 3 grāmyakarkaṭī 4 . iti trikāṇḍaśeṣaḥ .. kuṣmāṇḍakaḥ 5 karkāruḥ 6 . ityamaraḥ .. puṣpaphalaḥ 7 . iti ratnamālā .. kuṣmāṇḍī 8 karkoṭikā 9 kumbhāṇḍī 10 vṛhatphalā 11 suphalā 12 kuñcaphalā 13 nāgapuṣpaphalā 14 śunī 15 kūṣmāṇḍaḥ 16 śikhivardhakaḥ 17 . iti śabdaratnāvalī .. kūṣmāṇḍakaḥ 18 . ityamaraṭīkā .. api ca .
     kuṣmāṇḍaṃ syāt puṣpaphalaṃ pītapuṣpaṃ vṛhatphalam .
     kuṣmāṇḍaṃ vṛṃhaṇaṃ vṛṣyaṃ gurupittāsravātanut ..
     bālaṃ pittāpahaṃ śītaṃ madhyamaṃ kaphakārakam .
     vṛddhaṃ nātihimaṃ svādu sakṣāraṃ dīpanaṃ laghu ..
     vastiśuddhikaraṃ cetorogahṛt sarvadoṣajit .. * ..
atha kohaṇḍī .
     kuṣmāṇḍī tu bhṛśaṃ laghvī karkārurapi kīrtitā .
     karkārurgrāhiṇī śītā raktapittaharā guruḥ .
     pakvā tiktāgnijananī sakṣārā kaphavātanut ..
iti bhāvaprakāśaḥ .. asya phalaguṇāḥ . mūtrāghātapramehakṛcchrāśmarīnāśitvam . viṇmūtraglapanatvam . tṛṣṇārtiśamanatvam . jīrṇāṅgapuṣṭipradatvam . śukravṛddhikāritvam . svādutaratvam . arocakaharatvam . balakāritvam . pittāpahatvam . vallīphalānāṃ madhye pravaratvañca . iti rājanirghaṇṭaḥ .. tasya bālaphalaguṇaḥ . pittaharatvam . madhyamaphalaguṇau . kaphakāritvam . atigurupākitvam .. pakvaphalaguṇāḥ . laghupākitvam . uṣṇatvam . kṣārarasatvam . agnidīpanatvam . vastiśodhanatvam . sarvadoṣanāśitvam . hṛdyatvam . cittavikāriṇaḥ pathyatvañca .. asya nāḍikāguṇāḥ . kṣārarasatvam . madhuratvam . gurutvam . rūkṣatvam . rucikāritvam . vāyukaphāśmarīśarkarāroganāśitvañca .. asya majjaguṇāḥ . śukrakāritvam . pittanāśitvam . vastiśodhanatvañca . iti rājavallabhaḥ ..

kuṣmāṇḍakaḥ, puṃ, (kuṣmāṇḍa + svārthe kan .) kuṣmāṇḍaḥ . ityamaraḥ . 2 . 4 . 155 .. (yathā, bhāvaprakāśe .
     ghṛte tapte viniḥkṣipya khaṇḍān kuṣmāṇḍasambhavān .
     vārtākuvidhinā kuryāt pralehatalanādikam ..
     vesavārāmlatakreṇa dhṛte talanapūrbakam .
     kuṣmāṇḍakaṃ phalaṃ siddhaṃ viduḥ susvādu sundaram ..
nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 25 . 11 .
     nāgaḥ śaṅkhamukhaścaiva tathā kuṣmāṇḍako'paraḥ ..)

kuṣmāṇḍī, strī, (kuṣmāṇḍa + striyāṃ jātitvāt ṅīṣ .) umā . (masinā .) oṣadhī . iti hemacandraḥ .. karkāruḥ . iti rājanirghaṇṭaḥ .. yāgakriyāviśeṣaḥ . iti śabdaratnāvalī ..

kusa i ki bhāsane . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ--paraṃ--akaṃ--seṭ--idit .) pañcamasvarī . i kuṃsyate . kiṃ kuṃsayati kuṃsati . bhāsanaṃ dīptiḥ . iti durgādāsaḥ ..

kusa ya ir śliṣi . iti kavikalpadrumaḥ .. (divāṃparaṃ--sakaṃ--seṭ .) ya, kusyati bālā kāntam . ir akusat akosīt . asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

kusalaṃ, klī, (kus + kalac .) kuśalam . ityamaraṭīkā ..

kusitaḥ, puṃ, (kusa + kuserumbhomedetāḥ . uṇāṃ 4 . 106 . iti itaḥ .) janapadaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kusidāyī, strī, (strītyarthe vṛṣākapyagnikusitakusidānāmudāttaḥ . 4 . 1 . 37 . iti prakṛteraikārā deśo ṅīp ca .) kusīdapatnī . iti jaṭādharaḥ ..

kusimbī, strī, (kau pṛthivyāṃ śimbīti khyātā . pṛṣodarāt saḥ .) śimbī . iti rājanirghaṇṭaḥ ..
     (kusimbivallīprabhavāstu śimbāḥ .. iti suśrute sūtrasthāne 46 adhyāye ..)

kusīdaṃ, klī, (kus + kuserumbhomedetāḥ uṇāṃ . 4 106 . iti īdapratyayaḥ . iha sūtre tṛtīyapratyayo hrasvādirdorghādiśceti tantreṇopāttaḥ . vṛṣākapyagnīti sūtre hrasva eveti vṛttikāraharadattādayaḥ . yadvā kutsitaṃ nikṛṣṭarūpavṛddhidānenetyarthaḥ sīdatiadhomarṇo yatra . pṛṣodarāt sādhuḥ . yathā vṛhaspatyuktau kutsitāt sīdataścaiva nirviśaṅkaiḥ pragṛhyate . caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyamṛṇantataḥ ..) ṛṇadānajīvikā . vṛddhyājīvanam . sud vāḍi deoyā ityādi bhāṣā . tatparyāyaḥ . artha prayogaḥ 2 vṛddhijīvikā 3 . ityamaraḥ . 2 . 9 . 4 .. yathā --
     kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam .
     āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ ..
     bahavo vartanopāyā ṛṣibhiḥ parikīrtitāḥ .
     sarveṣāmapi caivaiṣāṃ kusīdamadhikaṃ viduḥ ..
     anāvṛṣṭyā rājabhayānmūṣikādyairupadravaiḥ .
     kṛṣyādike bhavedbādhā sā kusīde na vidyate ..
     śuklapakṣe tathā kṛṣṇe rajanyāṃ divase'pi vā .
     uṣṇe varṣati śīte vā vardhvanaṃ na nivartate ..
     deśaṃ gatānāṃ yā vṛddhirnānāpaṇyopajīvinām .
     kusīdaṃ sarvataḥ samyak saṃsthitasyaiva jāyate ..
     labdhalābhaḥ pitṝn devān brāhmaṇāṃścaiva pūjayet .
     te tṛptāstasya taddoṣaṃ śamayanti na saṃśayaḥ ..
     vaṇik kusīdo dadyāttu vastraṃ gāṃ kāñcanādikam .
     kṛṣīvalo'nnapānāni yānaśayyāsanāni ca ..
     paṇyebhyo viṃśatiṃ dattvā paśusvarṇādikaṃ śatam .
     pādenāyasya pārakyaṃ kuryāt sañcayamātmavān ..
     ardhena cātmabharaṇaṃ nityanaimittikānvitam .
     pādañca prārthamāyasya mūlabhūtaṃ vivardhayet ..
     vidyā śilpaṃ bhṛtiḥ sevā gorakṣaṃ vipaṇiḥ kṛṣiḥ .
     vṛttirbhaikṣaṃ kusīdañca daśa jīvanahetavaḥ ..
iti gāruḍe 215 adhyāyaḥ .. * .. gotamaḥ .
     kṛṣigorakṣavāṇijyañcāsvayaṃ kṛtaṃ kusīdañceti .
     kusīdasya pṛthak grahaṇaṃ svayaṃkṛtasyābhyanujñānārtham ..
kusīdaṃ vṛddhikarmeti pradeśāntare'bhidhānāt iti kalpataruḥ .. vṛhaspatiḥ .
     kusīdaṃ kṛṣivāṇijyaṃ prakurvītāsvayaṃ kṛtam .
     āpatkāle svayaṃ kurvan nainasā yujyate dvijaḥ ..
     labdhalābhaḥ pitṝn devān brāhmaṇāṃścaiva bhojayet .
     te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ ..
     vaṇik kusīdī dadyāttu vastragokāñcanādikam .
     kṛṣīvalo'nnapānāni yānaśayyāsanāni ca ..
     paṇyebhyo viṃśakaṃ dattvā paśusvarṇādikaṃ śatam ..
     vaṇik kusīdyadoṣaḥ syāt brāhmaṇānāñcapūjanāt .
     rājñe dattvā tu ṣaḍbhāgaṃ devatānāñca viṃśakam ..
     triṃśadbhāgañca viprāṇāṃ kṛṣiṃ kṛtvā na doṣabhāk ..
tathā, manuḥ .
     aśītibhāgaṃ gṛhṇīyāt māsādvārdhuṣikaḥ śatāt .
     dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmamanusmaran ..
     dvikaṃ śatañca gṛhṇāno na bhavatyarthakilviṣī .
     śatakārṣāpaṇe aśītibhāgaṃ viṃśatiṃ paṇān ..
dvikaṃ purāṇadvayam . evaṃvidhaniyamamatikramya anāpadi svayamanyadvārā vā yaḥ svācchandyena vyavaharati tasyaiva prāyaścittam . āpadi tu svayaṃkaraṇa niyamātikrame ca na doṣaḥ . iti prāyaścittavivekaḥ . ityāhnikācāratattvam .. kusīdike tri . iti medinī ..

kusīdāyī, strī, (kusīdaḥ kusīdajīvī tasya patnī . mugdhabodhamate īp aiṅca . pāṇinyādimate tu kusitakusidaśabdābhyāṃ hrasvamadhyābhyāmeva ṅīp aicca iti viśeṣaḥ . tadā vṛṣākapyagnikusitakusidānāmu dāttaḥ . 4 . 1 37 . iti prakṛteraikārādeśo ṅīp ca .) kusīdapatnī . iti jaṭādharaḥ ..

kusīdikaḥ, tri, (kusīdaṃ vṛddhistadarthaṃ dravyaṃ kusīdaṃ tat prayacchati . kusīdadaśaikādaśāt ṣṭhanṣṭhacau . 4 . 4 . 31 . iti ṣṭhan .) vṛddhijīvī . tatparyāyaḥ . vārdhuṣikaḥ 2 vṛddhyājīvaḥ 3 vārdhuṣiḥ 4 . ityamaraḥ . 2 . 9 . 5 .. kusīdaḥ 5 . iti śabdaratnāvalī .. kusīdī 6 . yathā, āhnikatattve ..
     vaṇik kusīdyadoṣaḥ syāt brāhmaṇānāñca pūjanāt ..

kusumaṃ, klī, (kuserumbhomedetāḥ . uṇāṃ 4 . 106 . iti umaḥ . nipātanāt guṇābhāvaḥ .) puṣpam . (yathā, ṛtusaṃhāre vasantavarṇane 4 .
     vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānāṃ .
     cūtadrumāṇāṃ kusumānatānāṃ dadāti saurabhyamayaṃ vasantaḥ ..
phalakusumaviśeṣāṇāṃ dravyāntarasulabhatvādisūcakatvaṃ darśitaṃ yathā vṛhatsaṃhitāyāṃ 29 adhyāye .
     phalakusumasampravṛddhiṃ vanaspatīnāṃ vilokya vijñeyam . sulabhatvaṃ dravyāṇāṃ niṣpattiścāpi śasyānām .. kena kasya vṛddhirjñeyā tadāha .
     śālena kalamaśālīraktāśokena raktaśāliśca .
     pāṇḍūkaḥ kṣīrikayā nīlāśokena masūrakaḥ ..
     nyagrodhena tu yavakastindukavṛddhyā ca ṣaṣṭiko bhavati .
     aśvatthena jñeyā niṣpattiḥ sarvaśasyānām ..
     jambūmistilamāṣāḥ śirīṣavṛddhyā ca kaṅgu niṣpattiḥ .
     godhūmāśca madhukairyavavṛddhiḥ saptaparṇena ..
     atimuktakakundābhyāṃ karpāsaṃ sarṣapān vadedasanaiḥ .
     badarībhiśca kulatthāṃściravilvenādiśenmudgān ..
     atasīvetasapuṣpaiḥ palāśakusumaiśca kodravā jñeyāḥ .
     tilakena śaṅkhamauktikarajatānyatha ceṅgudena śaṇaḥ ..
     kariṇaśca hastikarṇai rādeśyā vājino'śvakarṇena .
     gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati ..
     campakakusumaiḥ kanakaṃ vidrumasampacca bandhajīvena .
     kuruvakavṛddhyā vajraṃ vaidūryaṃ nandikāvartaiḥ ..
     vidyācca sindhuvāreṇa mauktikaṃ kuṅkumaṃ kusumbhena .
     raktotpalena rājā mantrī nīlotpalenoktaḥ ..
     śreṣṭhī suvarṇapuṣpaiḥ padmairviprāḥ purohitāḥ kumudaiḥ .
     saugandhikena balapatirarkeṇa hiraṇyaparivṛddhiḥ ..
     āmraiḥ kṣemaṃ bhallātakairbhayaṃ pīlubhistathārogyam .
     khadiraśamībhyāṃ durbhikṣamarjunaiḥ śobhanā vṛṣṭiḥ ..
     picumardanāga kusumaiḥ subhikṣamathamārutaḥ kapitthena .
     niculenāvṛṣṭimayaṃ vyādhibhayaṃ bhavati kuṭajena ..
     dūrvākuśakumumābhyāṃ bhikṣurvahniśca kovidāreṇa .
     śyāmālatābhivṛddhyā bandhakyo vṛddhimāyānti ..
) phalam . strīrajaḥ . (yathā, jyotiṣaśāstre .
     yadā nāryāḥ piturgehe kusumastanasambhavaḥ ..) netrarogaviśeṣaḥ . iti medinī ..

kusumapuraṃ, klī, (kusumākhyaṃ puram .) puraviśeṣaḥ . pāṭanā iti khyātam . tatparyāyaḥ . pāṭaliputtram 2 . iti hemacandraḥ .. (yathā, mudrārākṣase 2yāṅke . sakhe ! virādhagupta ! varṇayedānīṃ kusumapuravṛttāntaśeṣaṃ api kṣamante kusumapuranivāsino'smadupajāpaṃ candraguptaprakṛtayaḥ ..)

kusumamadhyaṃ, klī, (kusumaṃ madhye abhyantare yasya .) vṛkṣaviśeṣaḥ . iti śabdacandrikā . cālitā gācha iti bhāṣā ..

kusumāñjanaṃ, klī, (kusumākāramañjanaṃ śākapārthivādivat samāsaḥ .) kusumākārarītimalasambhavamañjanam . tatparyāyaḥ . pauṣpakam 2 rītipuṣpam 3 puṣpaketu 4 . ityamaraḥ . 2 . 9 . 103 .. rājanirghaṇṭoktaguṇaparyāyau puṣpāñjanaśabde draṣṭavyau ..

kusumātmakaṃ, klī, (kusumamevātmā svarūpaṃ yasya . kap .) kuṅkumam . iti hārāvalī ..

[Page 2,167b]
kusumādhipaḥ, puṃ, (kusumeṣu kusumapradhānavṛkṣeṣu adhipaḥ śreṣṭhaḥ .) campakavṛkṣaḥ . iti śabdaratnāvalī .. (campakaśabde 'sya vivṛtirvyākhyeyā ..)

kusumādhirāṭ, [j] puṃ, (kusumeṣu kusumapradhānavṛkṣeṣu adhirājate dūravyāpisugandhitvāt . adhi + rāj + kvip .) campakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kusumāyudhaḥ, puṃ, (kusumāni āyudhāni astrāṇi asya .) kāmadevaḥ . iti śabdaratnāvalī .. (yathā, śākuntale 3 yāṅke . bhagavan manmatha ! kutaste kusumāyudhasya satastaikṣṇyametat .. tathā, kumāre ca . 4 . 40 . kusumāyudhapatni ! durlabhastava bhartā na cirādbhaviṣyati .. iti ..)

kusumālaḥ, puṃ, (kusumavat lobhanīyaṃ dravyādikaṃ ālāti samyak agocareṇaiva gṛhṇāti . ā + lā + kaḥ .) cauraḥ . iti hārāvalī ..

kusumāsavaṃ, klī, (kusumānāṃ tadrasānāṃ āsavam madyam .) madhu . iti rājanirghaṇṭaḥ ..

kusumeṣuḥ, puṃ, (kusumāni iṣavo vāṇā yasya .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 27 .. (yathā, māghe . 8 . 70 .
     svacchāmbhaḥ snapanavidhau tamaṅgamauṣṭha stāmbūladyutiviśado vilāsinīnām .
     vāsaśca pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ ..
)

kusumbhaṃ, klī, (kau pṛthivyāṃ sumbhati śobhate dīptiṃ prāpnotītyarthaḥ . ku + subhi + ac iditvāt num .) svarṇam . iti medinī .. puṣpaṃviśeṣaḥ . kusumaphula iti bhāṣā .. (yathā, ṛtusaṃhāre vasantavarṇane 6 .
     kusumbharāgāruṇitairdūkūlai rnitambavimbāni vilāsinīnām .
     tanvaṃśukaiḥ kuṅkumarāgagauraiḥ alaṅkriyante stanamaṇḍalāni ..
) tatparyāyaḥ . kamalottamam 2 vahniśikham 3 mahārajanam 4 . ityamaraḥ . 2 . 9 . 106 .. pāvakam 5 pītam 6 pardmottaram 7 raktam 8 lohitam 9 vastrarañjanam 10 agniśikham 11 . asya śākaguṇāḥ . madhuratvam . kaṭutvam . uṣṇatvam . viṇmūtradoṣamadanāśitvam . dṛṣṭiprasādanatvam . rucipradatvam . agnidīptikāritvañca . iti rājanirghaṇṭaḥ .. rūkṣatvam . kaphavāyunāśitvam . pittakāritvañca . tattailaguṇāḥ . kaṭutvam . uṣṇatvam . tridoṣakāritvam . gurutvañca . iti rājavallabhaḥ .. kṛmiyakṣmamalanāśitvam . tejobalakāritvañca . gharṣaṇenāsya guṇāḥ . tridoṣakāritvam . puṣṭibalakṣayakaṇḍūkāritvañca . iti rājanirghaṇṭaḥ .. (kusumbhaśākabhakṣaṇe niṣedhamāha tithitattvadhṛtośanovacane yathā --
     kusumbhaṃ lalitāśākaṃ vṛntākaṃ pūtikāṃ tathā .
     bhakṣayan patitastu syādapi vedāntago dvijaḥ ..
)

kusumbhaḥ, puṃ, (kuserumbhomedetāḥ . uṇāṃ . 4 . 106 . iti umbha pratyayaḥ .) kamaṇḍaluḥ . ityamaraḥ . 3 . 3 . 136 .. (yathā, manau . 6 . 52 .
     klaptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān ..) mahārajanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kusuma phula iti bhāṣā .. asya paryāyā yathā .
     padmottamavikāśaḥ syāt kusumbhaḥ śaraṭastathā .. iti vaidyakaratnamālāyām .. asya guṇāśca yathā .
     kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ .. iti suśrute sūtrasthāve 46 adhyāye ..)

kusūḥ, puṃ, (kus + kūpratyayaḥ .) kiñculukaḥ . iti hemacandraḥ ..

kusūlaḥ, puṃ, (kus + kūlac . yadvā kuśūlaḥ nipātanāt satvam .) kuśūlaḥ . iti kaṭaśabdārthe bharataḥ ..

kusṛtiḥ, strī, (kutsitā sṛtiḥ upāyaḥ vyavahāro vā .) śāṭhyam . ityamaraḥ . 1 . 7 . 30 . indrajālam . iti hemacandraḥ . (karmbhadhāraye kutsitapathaḥ . iti vyutpattilabdho'rthaḥ .. kutsitā sṛtirācāro yasyeti vigrahe, durācāre tri . yathā, bhāgavate 8 . 23 . 7 .
     kasmādvayaṃ kusṛtayaḥ khalayonayaste dākṣiṇyadṛṣṭipadavīṃ bhavataḥ praṇītāḥ ..)

kustubhaḥ, puṃ, (kuṃ bhuvaṃ stubhnoti . stunbha + mūlā ditvāt kaḥ .) viṣṇuḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. (samudraḥ . tasyedaṃ aṇ kaustubham iti śabdārthacintāmaṇiḥ .

kustumbarī, strī, (kutsitā tumbarī . pṛṣodarāt suṭi sādhuḥ .) dhanyākam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute sūtrasthāne 46 adhyāyaḥ .
     ādrāṃ kustumbaroṃ kuryāt svādusaugandhyahṛdyatām .
     sā śuṣkā madhurāpāke snigdhā tṛḍdāhanāśanī ..
)

kustumburu, klī, (kutsitaṃ tumbati ardayati yat . tuvi ardane + bāhulakāt urupratyayaḥ . jātinirdeśāt suṭ .) dhanyākam . ityamaraḥ . 2 . 9 . 38 .. (asya paryāyā yathā, vaidyakaratnamālāyām ..
     dhanyākaṃ dhanyaka dhānyaṃ kustumburu dhanīyakam .
     dhanyā kustumburī cānyā veṣalogrā vitunnakam ..
) (puṃ, yakṣaviśeṣaḥ . yathā, mahābhārate . 2 . 10 . 15 .
     kustumburuḥ piśācaśca gajakarṇo viśālakaḥ .
     ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ ..
)

kusma ka ṅa matīkṣite . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) kusmiti ca . (atra akaṃ) hrasvī dantyopadhaḥ . matīkṣitaṃ buddhipūrbakadarśanam . kusmit kutsitamīṣaddhāsyam . ka ṅa, kusmayate janaḥ . buddhyā paśyati kutsitaṃ smayate vetyarthaḥ . iti durgādāsaḥ ..

kuha t ka ṅa vismāyane . iti kavikalpadrumaḥ .. (adantacurāṃ-ātmaṃ-sakaṃ-seṭ .) hrasvī . vismāyanamanyato vismayotpādanam . ṅa kuhayate . kuhakenendrajāliko lokaṃ vismāyayati ityarthaḥ . syātāṃ kuhayate vismāpayate hetuto bhayamiti bhaṭṭamalladarśanādvismāpane iti pāṭha ityeke . iti durgādāsaḥ ..

kuha, vya, (vā ha ca chandasi . 5 . 3 . 13 . iti haḥ . ku tihoḥ . 7 . 2 . 104 . iti kimaḥ kuḥ .) kutra . vaidikaprayogo'yam . iti vyākaraṇam .. (yathā, ṛgvede 2 . 12 . 5 . yaṃ smā pṛcchanti kuha setighoramutemāhurnaiṣo astītyenam ..)

kuhaḥ, puṃ, (kuhayati vismāyayati aiśvaryaprabhāvena yaḥ . kuha + ṇic + ac .) kuveraḥ . iti hemacandraḥ .. (klī, māyā . kuhakam . yathā, rāmāyaṇe 2 . 109 . 27 . santuṣṭapañcavargo'haṃ lokayātrāṃ pravāhaye .
     akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ ..)

kuhakaṃ, klī, (kuha + bahulamanyatrāpi . uṇāṃ 2 . 37 iti kvub .) māyā . (yathā, bhāgavate . 1 . 1 . 1 . janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ . tejovārimṛdāṃ yathā vinimayo yatra trisargo mṛṣā dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ..) tatparyāyaḥ . indrajālam 2 jālam 3 kusṛtiḥ 4 . tadyukte tri . tatparyāyaḥ . dhūrtaḥ 2 vañcakaḥ 3 vyaṃsakaḥ 4 dāṇḍājinikaḥ 5 māyī 6 jālikaḥ 7 . iti hemacandraḥ .. dāmbhikaḥ . ityuṇādikoṣaḥ . (sarpaviśeṣaḥ . yathā, viṣṇupurāṇe 1 . 17 . 38 ..
     ityuktāstena te sarpāḥ kuhakāstakṣakāndhakāḥ .
     adaśanta samasteṣu gātreṣvativiṣolvaṇāḥ ..
)

kuhakajīvī, [n] tri, (kuhakena indrajālavidyayā jīvati jīvanayātrāṃ sampādayatīti . kuhaka + jīv + ṇiniḥ .) māyājīvī . iti mahābhāratam .. vājikara iti bhāṣā .. (sarpajīvi . iti vyutpattilabdho'rthaḥ . sāpuḍe iti bhāṣā ..)

kuhakasvanaḥ, puṃ, (kuhakaḥ vismāpakaḥ svanaḥ śabdo'sya .) kukkuṭapakṣī . iti hemacandraḥ ..

kuhakasvaraḥ, puṃ, (kuhakaḥ vismāpakaḥ svaro yasya . kukkuṭaḥ . iti hārāvalī ..

kuhakkaḥ, puṃ, tālabhedaḥ . yathā, saṅgītadāmodare .
     drutadvandvaṃ laghudvandvaṃ tāle kuhakkasaṃjñake ..

kuhanaṃ, klī, (ku īṣat prayatnena hanyate iti . han + karmaṇi ap .) mṛdbhāṇḍaviśeṣaḥ . kācabhājanam . (kutsitācāreṇa hantīti . han + ac .) īrṣyālau tri . iti medinī ..

kuhanaḥ, puṃ, (kuṃ pṛthvīṃ bhūmiṃ vā hanti khanatītyarthaḥ . han + ac .) mūṣikaḥ . (kau pṛthivyāṃ kutsitaṃ vā hanti daśatīti . han + ac .) sarpaḥ . iti hemacandraḥ ..

kuhanā, strī, (kuha + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc .) dambhacaryā . iti medinī .. lomānmithyeryāpathakalpanā . ityamaraḥ . 2 . 7 . 53 .. arthalipsayā mithyācārabhedasya sampādanā . dambhamātrakṛtadhyānamaunādiḥ . arthalipsayā dharmāśravaṇaṃ ityanye . iti bharataḥ ..

kuhanikā, strī, (kuha + yuc svārthe kaḥ ṭāp ata itvam .) kuhanā . iti śabdaratnāvalī ..

kuharaṃ, klī, (kuṃ bhūmiṃ haratīti . ku + hṛ + ac .) gahvaram . chidram . iti medinī .. (yathā, prasannarāghave .
     taiḥ kiṃ mattakarīndrakumbhakuhare nāropaṇīyāḥ karāḥ ..) karṇaḥ kaṇṭhaśabdaḥ . galaḥ . antikam . ityajayapālaḥ ..

kuharaḥ, puṃ, (kuha vismāyane + kaḥ . kuhaṃ vismāyanaṃ bhayamityarthaḥ rāti dadāti bhayaṃ janayatīti bhāvaḥ . rā + kaḥ .) nāgaviśeṣaḥ . iti medinī ..

kuharitaṃ, klī, (kuharayati kaṇṭhaśabdaṃ karoti . kuhara + kṛtau ṇic + bhāve ktaḥ .) pikālāpaḥ . ratidhvaniḥ . iti medinī .. raṭitam . iti viśvaḥ ..

kuhaliḥ, puṃ, (ku + hali + in .) pūgapuṣpikā . iti trikāṇḍaśeṣaḥ . pāna iti bhāṣā ..

kuhā, strī, (kuha + kaḥ ṭāp ca .) kaṭukī . iti śabdacandrikā .. (vadarī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya vadaraśabde jñeyāḥ ..)

kuhuḥ, strī, (kuha + mṛgaṣvāditvāt kuḥ .) kuhūḥ . iti hemacandraḥ .. (yathā, mahābhārate .
     kokilānāṃ kuhuravaiḥ sukhaiḥ śrutimanoharaiḥ ..)

kuhūḥ, strī, (kuha + bāhulakāt kūpratyayaḥ .) naṣṭendukalāmāvāsya . ityamaraḥ . 1 . 4 . 9 .. (yathā, śrutau . dve ha vā amāvāsyā yā pūrbāmāvāsyā sinīvālī yottarā sā kuhūriti .. vyaktamāha kālamādhavīye vyāsaḥ .
     dṛṣṭacandrā sinīvālī naṣṭacandrā kuhūrmatā .. matāntare tu .
     tithikṣaye sinīvālī naṣṭacandrā kuhūrmatā .
     bāhulyepi kuhūrjñeyā vedavedāntavedibhiḥ ..
tatra śrāddhādhikāribhedamāha . yathā, jāvāliḥ .
     aparāhṇadvayāvyāpī yadi darśastithikṣaye .
     āhitāgneḥ sinīvālī niragnyādeḥ kuhūrmatā ..
ādiśabdāt strīśūdrayorapi grahaṇaṃ yathāha logākṣiḥ .
     sinīvālī dvijaiḥ kāryā sāgnikaiḥ pitṛkarmaṇi .
     strībhiḥ śūdraiḥ kuhūḥ kāryā tathā cānagnikairdvijaiḥ ..
tadadhiṣṭhatrī devapatnī . yathā, nirukte .
     sinīvālī kuhūriti devapatnyāviti .. sā ca aṅgirasaḥ sutā . yathāha bhāgavate 4 . 1 . 29 .
     śraddhā tvaṅgirasaḥ patnī catasro'sūta kanyakāḥ .
     sinīvālī kuhūrākā caturthyanumatistathā ..
) kokilālāpaḥ . iti medinī .. (yathā, āryāsaptaśatī 630 .
     kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ ..)

kuhūkaṇṭhaḥ, puṃ, (kuhūritiśabdaḥ kaṇṭhe yasya .) kokilaḥ . iti śabdaratnāvalī ..

kuhūmukhaḥ, puṃ, (kuhūriti śabdaḥ mukhe yasya .) kokilaḥ iti trikāṇḍaśeṣaḥ ..

kuhūravaḥ, puṃ, (kuhūriti ravo yasya .) kokilaḥ . iti rājanirghaṇṭaḥ .. (yaduktam .
     pika ! vidhustava hanti samaṃ tamastvamapi candravirodhikuhūravaḥ ..)

kuhūlaṃ, klī, (kuha + ūlakpratyayaḥ .) saśalyabhūrandhram . iti jaṭādharaḥ ..

kuheḍikā, strī, (ku īṣat heḍati veṣṭate netrasañcāro'syām . heḍ ṅa veṣṭane + in tataḥ svārthekan tataḥ ṭāp .) kujjhaṭikā . iti bhūriprayogaḥ ..

kuheḍī, strī, (ku īṣat heḍati veṣṭate netrasañcāro 'syām . heḍa veṣṭane + sarvadhātubhyaḥ in uṇāṃ 4 . 117 . iti in . tataḥ kṛdikārāntāt vā ṅīṣ .) kuheḍikā . iti śabdamālā ..

kuhelikā, strī, (ku īṣat heḍati ṣeṣṭate netrasañcāro'syām . heḍaveṣṭane + in . tataḥ svārthe kan . ṭāp . ḍasya latvam .) kujjhaṭiḥ . iti trikāṇḍaśeṣaḥ ..

śi ṅa ārtasvare . iti kavikalpadrumaḥ .. (tudāṃ-- ātmaṃ--akaṃ--seṭ .) śi ṅa kuvate akuviṣṭa . iti durgādāsaḥ ..

ña ga śaṃbde . iti kavikalpadrumaḥ .. (kryāṃ--ubhaṃ --akaṃ--seṭ .) ña ga kūnāti kūnīte . hrasvānto'yamiti jaiminiḥ . dantyanopadho'pi . nakārarahito hrasvānta iti ramānāthaḥ . dīrghānta iti jaumarāḥ . iti durgādāsaḥ ..

kūḥ, strī, (kūnāti śabdāyate iti . kū + kvip .) piśācī . iti śabdamālā ..

kūkudaḥ, tri, (kū śabde bhāve kvip . kuvaḥ śabdasya kīrterityarthaḥ kuṃ bhūmiṃ āspadasvarūpāmiti yāvat dadātīti . kūku + dā + kaḥ .) satkṛtyālaṅkṛtāṃ kanyāṃ yo dadāti saḥ . ityamaraḥ . 3 . 1 . 14 ..

kūcaḥ, puṃ, (ku śabde kuvaścaṭ dīrghaśca . uṇāṃ 4 . 91 . iti caṭ dīrghaśca .) stanaḥ . ityuṇādikoṣaḥ ..

kūcikā, strī, (kūca + ṭitvāt ṅīp . svārthe kan .) tūlikā . iti hemacandraḥ ..

kūja hikvane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) dīrghī . hikvanamavyaktaśabdaḥ . kūjati kokilaḥ . iti durgādāsaḥ ..

kūjitaṃ, klī (kūj + bhāve ktaḥ .) pakṣidhvaniḥ iti hemacandraḥ .. (yathā, gītagovinde 1 . 4 . 2 .
     lalitalavaṅgalatāpariśīlanakomalamalayasamīre .
     madhukaranikarakarambitakokilakūjitakuñjakuṭīre ..
)

kūṭa ka ṅa aprasādāpradoḥ . iti kavikalpadramaḥ .. (curāṃ-ātmaṃ-akaṃ-seṭ .) apradā dānābhāvaḥ . ka ṅa kūṭayate khalaḥ sphuṭamapyarthaṃ prasannaṃ na karoti . kiñcinna dadāti vetyarthaḥ . iti durgādāsa ..

kūṭa t ka dāhe . mantre . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) dīrgho . acukūṭat . iti durgādāsaḥ ..

kūṭaḥ, puṃ, (kūṭayati dagdhīkaroti śāpaprabhāvena sāparādhān iti . kūṭa dāhe + ṇic + ac .) agastyamuniḥ . iti śabdaratnāvalī ..

[Page 2,169a]
kūṭaḥ, puṃ, strī, (kūṭyate dātuṃ na śakyate sthāvara tvāditi . kūṭa apradāne + karmaṇi ghañ .) gṛham . iti śabdaratnāvalī ..

kūṭaḥ, puṃ, klī, (kūṭ + ghañ .) niścalaḥ . rāśiḥ . (yathā, heḥ rāmāyaṇe . 1 . 14 . 15 .
     annakūṭāśca dṛśyante bahavaḥ parvatopamāḥ ..) lauhamudgaraḥ .. (yathā, bhāgavate . 4 . 25 . 8 .
     ete tvāṃ saṃpratīkṣante smaranto vaiśasaṃ tava .
     saṃparetamayaḥkūṭaiśchindantyutthitamanyavaḥ ..
) māyā . (yathā, mahābhārate vanaparvaṇi .
     naiva dharmeṇa tadrājyaṃ nārjavena na caujasā .
     akṣakūṭamadhiṣṭāya hṛtaṃ duryodhanena vai ..
) parvataśṛṅgam . (yathā, mahābhārate ānuśāsanike .
     adrīṇāmiva kūṭāni dhāturaktāni śerate ..) tucchaḥ . sīrāvayavaḥ . yantram . phāṃd iti bhāṣā . (yathā, rāmāyaṇe .
     vāgurābhiśca pāśaiśca kūṭaiśca vividhaistathā ..) anṛtam . iti medinī .. bhagnaśṛṅgaṣaṇḍaḥ . iti hemacandraḥ .. kaitavam . ityamaraḥ . 3 . 3 . 36 .. (yathā, bhāgavate . 6 . 5 . 10 .
     vācaḥ kūṭantu devarṣeḥ svayaṃ vimamṛśurghiyā .. tadvati tri . yathā, manuḥ . 7 . 90 .
     na kūṭairāyudhairhanyāt yudhyamāno raṇe ripūn .. mithyābhūte tri . yathā, yājñavalkyaḥ .
     dviguṇā vānyathā brūyuḥ kūṭāḥsyuḥ pūrbasākṣiṇaḥ .. puradvāram . yathā, mahābhārate . 4 . 5 . 14 .
     iyaṃ kūṭe manuṣyendra ! gahane mahatī śamī .
     bhīmaśākhā durārohā śmaśānasya samīpataḥ ..
atra kūṭaśabdastu ṭīkākṛnmatabhedena arthāntare'pi vartate . agrabhāgamātram . yathā, rāmāyaṇe .
     kirīṭakūṭairjvalitaṃ śṛṅgāraṃ dīptakuṇḍalam .. bhāgavate ca . 3 . 13 . 29 .
     savajrakūṭāṅganipātavegaviśīrṇakukṣiḥ stanayannudanvān .
     utsṛṣṭadīrghormibhujairivārtaścukrośa yajñeśvara ! pāhi meti ..
)

kūṭakaṃ, klī, (kūṭ + saṃjñāyāṃ kan .) phālam . ityamaraḥ . 2 . 9 . 13 ..

kūṭakaḥ, puṃ, (kūṭ + ṇvul .) kavarī . iti trikāṇḍaśeṣaḥ .. murānāmagandhadravyam . iti śabdamālā .. (parvataviśeṣaḥ . yathā, bhāgavate . 5 . 19 . 17 .
     bhārate 'sminvarṣe saricchailāḥ santi bahavaḥ . trikūṭa ṛṣabhaḥ kūṭakaḥ krauñcaḥ sahyaḥ iti ..)

kūṭakṛt, puṃ, (kūṭaṃ karotīti . kūṭa + kṛ + kvip tugāgamaśca .) śivaḥ . kāyasthaḥ . iti trikāṇḍaśeṣaḥ . kitave, tri .. (tulākarmaṇi kaitavakārī . yathā, yājñavalkyaḥ . 2 . 243 .
     tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca ..)

kūṭajaḥ, puṃ, (kūṭe parvate eva jāyate . jana + ḍaḥ .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kuṭajaśabde 'sya guṇādayo jñeyāḥ ..)

kūṭapūrvaṃ, puṃ, hastināṃ tridoṣajajvaraḥ . iti trikāṇḍaśeṣaḥ .. kūṭaparbo'pi kvacitpāṭhaḥ ..

kūṭapālakaḥ, puṃ, (kūṭaṃ mṛtstomaṃ pālayatīti . pāli + ṇvul .) kulālasya pavanam . kumārera poyān iti bhāṣā . pittajvaraḥ . iti hārāvalī ..

kūṭayantraṃ, klī, (kūṭaṃ kaitavavat yantram .) āmiṣaṃ dattvā mṛgapakṣibandhanārthaṃ yat sandhānayantraṃ niveśyate tat . phāṃd iti bhāṣā . tatparyāyaḥ . unmāthaḥ 2 . ityamaraḥ . 2 . 10 . 26 ..

kūṭaśālmaliḥ, puṃ, (kūṭaḥ śālmaliḥ .) śālmaliviśeṣaḥ . kāśimālā iti khyātaḥ . kutsitaśālmaliḥ anṛtaśālmalirvā . ityanye . iti bharataḥ .. tatparyāyaḥ . rocanaḥ 2 . ityamaraḥ . 2 . 4 . 47 .. (kvacit strīliṅge 'pi dṛśyate . kūṭaśālmaliriva iti vyutpattyā yamasya gadāyāḥ gauṇī saṃjñā . yathā, raghau 12 . 95 .
     ayaḥśaṅkucitāṃ rakṣaḥ śataghnīmatha śatrave .
     hṛtāṃ vaivasvatasyeva kūṭaśālmalimakṣipat ..
narakasthakaṇṭakācitalohaśālmalivṛkṣaviśeṣaḥ . sa ca durārohaḥ . yathā, mahābhārate 18 . 3 . 4 .
     nādṛśyanta ca tāstatra yātanāḥ pāpakarmiṇām .
     nadī vaitaraṇī caiva kūṭaśālmalinā saha ..
) rājanirghaṇṭoktaguṇaparyāyau rohitakaśabde draṣṭavyau ..

kūṭasaṃkrāntiḥ, strī, ardharātrātīte sūryasya rāśyantaragabhanam . yathā --
     saṃkrāntirdvividhā yatra pūrbaṃ tatra parityajet .
     kartavyaṃ kūṭasaṃkrāntyāṃ snānadānatapovratam ..
     ardharātravyatīte tu yadā saṃkramate raviḥ .
     sā jñeyā kūṭasaṃkrāntirmunibhiḥ parikīrtitā ..
iti vidyānidhikṛtajyotiḥsāgarasāradhṛtaṃ vacanam .. * .. api ca . ardharātre vyatīte tu saṃkrāntiryadaharbhavet . pūrbe vratādikaṃ kuryāt paredyuḥ snānadānayoḥ .. iti bhīmaparākramīyam .. snānadānayorityatra saptamīnirdeśāt paradivasīyasrānadānanimittakaṃ pūrbadine upavāsasaṃyamanarūpavratādikaṃ kuryādityarthaḥ . iti tithyāditattvam ..

kūṭasthaḥ, tri, (kūṭe māyāyāṃ tiṣṭhatīti . yadvā, kūṭavat nirvikāreṇa niścalaḥ san tiṣṭhatīti . kūṭ + sthā + kaḥ .) ekarūpatayā yaḥ kālavyāpī saḥ . ityamaraḥ .. (paramātmā . yathā, pañcadaśyāṃ 6 . 22-27 .
     adhiṣṭhānatayā dehadvayāvacchinnacetanaḥ .
     kūṭavannirvikāreṇa sthitaḥ kūṭastha ucyate ..
     kūṭasthe kalpitā buddhistatra citprativimbakaḥ .
     prāṇānāṃ dhāraṇājjīvaḥ saṃsāreṇa sa yujyate ..
     jalavyomnā ghaṭākāśo yathā sarvastirohitaḥ .
     tathā jīvena kūṭasthaḥ so'nyonyādhyāsa ucyate ..
     ayaṃ jīvo na kūṭasthaṃ vivinakti kadācana .
     anādiraviveko'yaṃ mūlāvidyeti gamyatām ..
     vikṣepāvṛtirūpābhyāṃ dvidhā 'vidyā prakalpitā .
     na bhāti nāsti kūṭastha ityāpādanamāvṛtiḥ ..
     ajñānī viduṣā pṛṣṭaḥ kūṭasthaṃ na prabudhyate .
     na bhāti nāsti kūṭastha iti buddhvā vadatyapi ..
kūṭasthacaitanyasya avidyādhyastatayaiva jīvatvaṃ natu svarūpataḥ nitarāṃ tasmādapi niradhyastatvāt nirmalaḥ saccidānandasvarūpāvasthaḥ puruṣottamaḥ paramātmetyucyate . yathā, gītāyāṃ 15 . 16-17 .
     dvāvimau puruṣau loke kṣaraścākṣara eva ca .
     kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ..
     uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ .
     yo lokatrayamāviśya vibhartyavyaya īśvaraḥ ..
) ekenaiva svabhāvena niravadhikālasya vyāpako ya ākāśādiḥ . iti bharataḥ .. (kūṭe bhayāvahe tiṣṭhati yaḥ . sthā + kaḥ .) vyālanakhaḥ . iti rājanirghaṇṭaḥ .. (vyāghranakha iti bhāṣā ..)

kūṭasthaṃ, klī, (kūṭastha iva prakāśate yat . arśaāderac .) vyāghranakhākhyagandhadravyam . iti jaṭādharaḥ ..

kūṭasākṣī, [n] tri, (kūṭaḥ māyāvī mithyāvādī kapaṭītyarthaḥ sākṣī .) mithyāsākṣī iti vyavahāratattvam .. (yājñavalkye kūṭasākṣilakṣaṇam . yathā --
     dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrbasākṣiṇaḥ .. te tu gurudaṇḍārhāḥ . akṛtaprāyaścittāḥ rauravākhyanarakaṃ vrajeyuḥ .. yo hi jānannapi sākṣyaṃ na dadāti sa kūṭasākṣitulyaḥ . tathā ca tatraiva .
     na dadāti tu yaḥ sākṣyaṃ jānannapi narādhamaḥ .
     sa kūṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi ..
)

kūṭāgāraṃ, klī, (kūṭaṃ āgāraṃ gṛham .) vaḍabhī . tatparyāyaḥ . candraśālikā 2 . iti trikāṇḍaśeṣaḥ .. strīṇāṃ krīḍāgāram . ityādikāṇḍaṭīkā ..

kūṭārthabhāṣitā, strī, (kūṭārthasya durbhedyārthasya kalpitārthasya vā yā bhāṣitā .) prabandhakalpanākathā . iti śabdaratnāvalī .. rūpakathā iti bhāṣā ..

kūḍa, śi ghānye . bhakṣe . iti kavikalpadrumaḥ . (tudāṃpara-akaṃ-sakañca-seṭ .) ṣaṣṭhasvarī . phalābhāve 'pyasya kūṭādau pāṭhaḥ prācāmanurodhāt . prāñco'pi ḍāntaprastāvādimaṃ kūṭādau paṭhitavantaḥ . śi, kūḍatī kūḍantī . ghānyaṃ ghanībhāvaḥ . kūḍati dugdhaṃ vahniyogāt . kūḍatyannaṃ lokaḥ . iti durgādāsaḥ ..

kūḍyaṃ, klī, (kūḍati ghanībhavati mṛdādinā . kūḍ + ṇyat .) bhittiḥ . iti śabdaratnāvalī .. deyāla iti bhāṣā ..

kūṇa, t ka saṅkoce . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) dīrghī mūrdhanyopadhaḥ acukūṇaccakṣuḥ saṅkucitamabhūdityarthaḥ . iti durgādāsaḥ ..

kūṇa, ka ṅa saṅkuci . iti kavikalyadrumaḥ .. (curāṃātmaṃ-akaṃ-seṭ .) ṣaṣṭhasvarī . ka ṅa, kūṇayate cakṣuḥ saṅkucitaṃ syādityarthaḥ . pañcamasvarītyeke . iti durgādāsaḥ ..

kūṇiḥ, tri, (kūṇati kuñcito bhavati rogādibhiriti śeṣaḥ . kūṇa saṅkoce sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) kūṇiḥ . rogādinā kuñcitakaraḥ . ityamaraṭīkāyāṃ bharataḥ ..

kūṇikā, strī, (kūṇ + ṇvul ṭāp ata itvañca .) śṛṅgam . vīṇāmūlasthavaśaśalākā . tatparyāyaḥ . kalikā 2 . iti hemacandraḥ ..

kūdaraḥ, puṃ, (kutsitaṃ udaraṃ yasya . ṛtudoṣataḥ pāpodarajātatvāt tathātvam .) jātiviśeṣaḥ . yathā -- brahmavaivartapurāṇe .
     brāhmaṇyāmṛṣivīryeṇa ṛtoḥ prathamavāsare .
     kutsite codare jātaḥ kūdarastena kīrtitaḥ ..
     tadaśaucaṃ vipratulyaṃ patito hyṛtudoṣataḥ .
     sadyaḥ koṭakasaṃsargādadhamo jagatītale ..


kūddālaḥ, puṃ, (kuddāla + pṛṣodarāt dīrghatve sādhuḥ .) kuddālavṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

kūpa, t ka daurbalye . (adantacurāṃ--paraṃ--akaṃ--seṭ .) ayaṃ ṣaṣṭhasvarī . iti trilocanaḥ .. saptamakharī . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ ..

kūpaḥ, puṃ, (ku īṣat āpī yatra . ṛkpūrityaḥ . 5 . 4 . 74 . ūdanorityatra dīrghanirdeśādanyatrāpyūditi vā . yadvā kutanti maṇḍūkāḥ atra . kupu bhyāñca . uṇāṃ 3 . 27 iti po dīrghaśca .) svanāmakhyāto jalādhāraḥ .. kūyā iti pātkūyā iti ca bhāṣā . tatparyāyaḥ . andhuḥ 2 prahiḥ 3 udapānam 4 . ityamaraḥ . 1 . 10 . 26 .. avaṭaḥ 5 koṭṭāraḥ 6 . iti jaṭādharaḥ .. kāttaḥ 7 kartaḥ 8 vajraḥ 9 kāṭaḥ 10 khātaḥ 11 avataḥ 12 kriviḥ 13 sūdaḥ 14 utsaḥ 15 ṛṣyadāt 16 kārotarāt 17 kuśeṣaḥ 18 kevaṭaḥ 19 . iti vedanighaṇṭau 3 adhyāye trayodaśakūpanāmāni .. tasya lakṣaṇaṃ yathā --
     bhūmau khāto'lpavistāro gambhīro maṇḍalākṛtiḥ .
     baddho'baddhaḥ sa kūpaḥ syāttadambhaḥ kaupamucyate ..
iti bhāvaprakāśaḥ .. tajjalaguṇāḥ . vātakaphanāśitvam . agnidīpanatvam . laghutvam . pittavardhanatvam . kṣāratvam . śītakāle uṣṇatvam . uṣṇakāle śītatvam . vasantakāle praśastatvañca . iti rājavallabhaḥ ..
     (rūkṣaṃ kaphaghnaṃ lavaṇātmakañca sandīpanaṃ pittakaraṃ laghūṣṇam .
     kūpodakaṃ vātaharaṃ pradiṣṭaṃ hitaṃ na śastaṃ śarado vadanti ..
iti hārīte prathamasthāne 7 adhyāye .. kūpādikaraṇaphalādikaṃ jalāśayatattvadhṛtādityapurāṇavacanam . yathā --
     setubandharatā ye ca tīrthaśaucaratāśca ye .
     taḍāgakūpakartāro mucyante te tṛṣābhayāt ..
viṣṇau ca . atha kūpakartustatpravṛtte pānīye duṣkṛtārdhaṃ vinaśyati . tatpravṛtte kṛtakūpādutthite . viṣṇudharmottare ca .
     taḍāgakūpakartārastathā kanyāpradāyinaḥ .
     chatropānahadātāraste narāḥ svargagāminaḥ ..
tathā, nandikeśvarapurāṇe .
     yo vāpīmathavā kūpaṃ deśe toyavivarjite .
     khānayet sa divaṃ yāti vindau vindau śataṃ samāḥ ..
tatsaṃskārakarturapi phalamucyate viṣṇau . yathā --
     kūpārāmataḍāgeṣu devatāyataneṣu ca .
     punaḥ saṃskārakartā ca labhate maulikaṃ phalam ..
paraṃ jalaśūnyadeśakhanane eva pratiṣṭhā na tu paṅkoddhāramātre . ajale jalamutpādya iti vacanāt ..) gartaḥ . guṇavṛkṣaḥ . nadīmadhyasthito vṛkṣaḥ parvato vā . ityuṇādikoṣaḥ . kūpakaḥ . kūpā iti bhāṣā . mṛnmānam . iti medinī ..

kūpakaḥ, puṃ, (kūpe garte kāyate prakāśate iti . kai + kaḥ .) naukāguṇabandhanastambhaḥ . ityamaraḥ . 1 . 10 . 12 . māstula iti bhāṣā . tailapātram . kūpā iti bhāṣā . kukundaram . udapānam . citā . iti medinī .. (śuṣkanadyādau jalārthaṃ kṛto gartaḥ . ityamaraḥ . 1 . 10 . 10 ..)

kūpāṅgaḥ, puṃ, (kūpākāraṃ aṅga asmin .) romāñcaḥ . iti śabdaratnāvalī .. kūpāṅko'pi pāṭhaḥ ..

kūpāraḥ, puṃ, (kuṃ pṛthivīṃ piparti pūrayati . pṝ + aṇ pṛṣodarāt ukārasya dīrghaḥ .) akūpāraḥ . ityamaraṭīkā .. kūvāro'pi pāṭhaḥ ..

kūpikā, strī, (kūpa + saṃjñāyāṃ kan tataṣṭāp ataitvañca .) ambhogatopalam . jalamadhyasthitaparvatādiḥ . iti medinī ..

kūpī, strī, (kūp + in tato ṅīp .) pātraviśeṣaḥ . yathā, ajīrṇacikitsāyāṃ bhāvaprakāśaḥ ..
     bhāvayet saptakṛtvastaccaṇakāmlajalena ca .
     tataḥ saṃśoṣya saṃpiṣya kūpīmadhye nidhāpayet ..


kūmaṃ, klī, (koḥ pṛthivyāḥ bhūmervā umā kāntiryasmāt .) sarovaraḥ . iti jaṭādharaḥ ..

kūraḥ, puṃ, (veña syūtau + bhāve kvip ūḥ . kau bhūmau uvaṃ vayanaṃ lāti gṛhṇātīti . lā + kaḥ . lasya raḥ .) bhaktam . iti halāyudhaḥ ..

kūrcaṃ, klī, (kuryate iti kur bāhulakāt caṭ nipātanāt dīrghaḥ .) malāpakarṣārthakeśādimuṣṭiḥ . kuṃci iti bhāṣā . yathā -- narasiṃhapurāṇe .
     tataḥ samarpayet kūrcamuśīrādivinirmitam .
     malāpakarṣaṇādyarthaṃ śrīmanmūrtyaṅgasandhitaḥ ..
viṣṇudharmottare ca .
     uśīrakūrcakaṃ dattvā sarvapāpaiḥ pramucyate .
     dattvā godālajaṃ kūrcaṃ sarvāṃstāpān vyapohati .
     dattvā cāmarakaṃ kūrcaṃ śriyamāpnotyanuttamām ..
iti śrīharibhaktivilāsasya 6 vilāse 48 ślokaḥ ..

kūrcaḥ, puṃ klī, (kur + caṭ nipātanāt dīrghaḥ .) bhruvormadhyam . bhrūdvayamadhyasthānam . ityamaraḥ . 2 . 6 . 92 .. mayūrapucchamuṣṭiḥ . kuśamuṣṭiḥ . iti harivaṃśe puṇyakavrataṭīkāyāṃ nīlakaṇṭhaḥ .. kaṭhinam . śmaśru . kaitavam . iti medinī .. vikatthanam . dambhaḥ . kṣiproparibhāgaḥ . sa tu aṅguṣṭhāṅgulimadhyasya uparibhāgaḥ . iti hemacandraḥ .. hūṃ vījam . iti tantram .. (yathā, karpūrastave vargādyaṃ vahnisaṃsthaṃ vidhurativalitaṃ tattrayaṃ kūrcayugmam .. tathā, bhairavatantre .
     kālīvījadvayaṃ devi ! dīrghaṃ hūṃkārameva ca .
     tryakṣarī sā mahāvidyā cāmuṇḍā kālikā smṛtā ..
)

kūrcaḥ, puṃ, (kur + bāhulakāt caṭ nipātanāt dīrghaḥ .) śīrṣam . iti dharaṇī ..

kūrcaśiraḥ, [s] klī, (kūrcasya śiraḥ iva śiro'sya .) aṅghriskandhaḥ . iti hemacandraḥ . guḍmuḍā iti bhāṣā .. (gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujā śophau .. dvedve kūrcaśirāṃsi ca .. iti suśrute śārīrasthāne 6 adhyāye ..)

kūrcaśīrṣaḥ, puṃ, (kūrcaṃ śmaśru tadvat śīrṣaṃ yasya .) jīvakavṛkṣaḥ . sa tu aṣṭavargamadhyapaṭhitauṣadhiḥ . ityamaraḥ . 2 . 4 . 142 .. (jīvakaśabde 'sya vivaraṇaṃ vyākhyeyam ..)

kūrcaśīrṣakaḥ, puṃ, (kūrcaṃ śmaśru tadvat śīrṣaṃ yasya . kap .) jīvakaḥ . iti rājanirghaṇṭaḥ . (nārikelavṛkṣaḥ . iti cintāmaṇiḥ ..)

kūrcaśekharaḥ, puṃ, (kūrcamiva śekharamasya .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kūrcikā, strī, (kūrcākāro'styasyāḥ . kūrca + ṭhan .) kṣīravikṛtiḥ . kṣīrasā iti bhāṣā . ityamaraḥ . 2 . 9 . 44 .. sā dvidhā yathā --
     dadhrā saha ca yat pakvaṃ kṣīraṃ sā dadhikūrcikā .
     takreṇa pakvaṃ yat kṣīraṃ sā bhavettakrakūrcikā ..
iti bharataḥ ..
     (kūrcikā vikṛtā bhakṣyā guravo nātipittalāḥ .. iti suśrate sūtrasthāne 46 adhyāye ..) sūcikā . sūṃca iti bhāṣā . tūlikā . tulī iti bhāṣā . kudmalaḥ . kuṃḍi iti bhāṣā . kuñcikā . kuṃji iti bhāṣā . iti hemacandro medinī ca ..

kūrda ṅa krīḍāyām . iti kavikalpadrumaḥ . (bhvāṃātmaṃ--akaṃ--seṭ .) ṣaṣṭhasvarī . ṅa, kūrdate . iti durgādāsaḥ ..

kūrdanaṃ, klī, (kūrda + bhāve lyuṭ .) krīḍā . khelā . ityamaraḥ . 1 . 7 . 33 ..

kūrdanī, strī, (kūrdyate'syām . kūrda + adhikaraṇe lyuṭ tato ṅīp .) caitrīpūrṇimā . sā tu kāmadevotsavatithiḥ . iti trikāṇḍaśeṣaḥ ..

kūrpaṃ, klī, (kuraṃ pāti . pā + kaḥ .) bhrūdvayamadhyasthalam . iti hemacandraḥ ..

kūrpāsaḥ, puṃ, (kurpare śarīre asyate āste vā . as + vañ . pṛṣodarāt ralopaḥ pūrbadīrghaśca .) kañcukaḥ . dhāravāṇaḥ . iti hemacandraḥ .. (svārthe kan pratyayenāsyodāharaṇaṃ yathā, māghe . 5 . 23 .
     prasvedavārisaviśeṣaviṣaktamaṅge kūrpāsakaṃ kṣatanakhakṣatamutkṣipantī ..)

kūrmaḥ, puṃ, (kutsitaḥ īṣad vā ūrmiḥ vego yasya . ke jale ūrmiryasyeti vā pṛṣodarāt sādhuḥ .) jalajantuviśeṣaḥ . kāchim iti bhāṣā . (yathā, bhagavadgītāyām . 2 . 58 .
     yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ .
     indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ..
) tatparyāyaḥ . kacchapaḥ 2 pañcanakhaḥ 3 guhyaḥ 4 pañcaguptaḥ 5 pībaraḥ 6 kamaṭhaḥ 7 jalagulmaḥ 8 . iti jaṭādharaḥ .. asya māṃsādiguṇaparyāyāntarau kacchapaśabde draṣṭavyau .. * .. (tallakṣaṇaṃ yathā -- vṛhatsaṃhitāyām 64 adhyāye .
     sphaṭikarajatavarṇo nīlarājīva citraḥ kalaśasadṛśamūrtiścāruvaṃśaśca kūrmaḥ .
     aruṇasamavapurvā sarṣapākāracitraḥ sakalanṛpamahattvaṃ mandirasthaḥ karoti ..
     añjanamṛṅgaśyāmavapurvā vinduvicitro'vyaṅgaśarīraḥ .
     sarpaśirā vā sthūlagaloyaḥ sopi nṛpāṇāṃ rāṣṭravivṛddhyai ..
     vaidūryatviṭ sthūlakaṇṭhastrikoṇo gūḍhaśchidraścāruvaṃśaśca śastaḥ .
     krīḍāvāpyāṃ toyapūrṇe maṇau vā kāryaḥ kūrmo maṅgalārthaṃ narendraiḥ ..
parameśvaraḥ . yathāha ṛgvedabhāṣyopakramaṇikāyāṃ dayānandaḥ . parameśvareṇedaṃ sakalaṃ jagaktriyate tasmāt tasya kūrma iti saṃjñā .. prajāpateravatāraviśeṣaḥ . yathā, śatapathabrāhmaṇe . 7 . 5 . 1 . 5 . sa yat kūrmo nāma etadvā rūpaṃ kṛtvā prajāpatiḥ prajā asṛjata yadasṛjatākarottad yadakarot tasmāt kūrmaḥ kaśyapo vai kūrmastasmādāhuḥ sarvāḥ prajāḥ kāśyapya iti . sa yaḥ sa kūrmo'sya sa ādityaḥ .. iti .. * ..) vāhyavāyuviśeṣaḥ . yathā --
     unmīlane smṛtaḥ kūrmo bhinnāñjanasamaprabhaḥ .. iti śāradātilakaṭīkā .. * .. mudrāviśeṣaḥ . yathā --
     vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhayā .
     tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhena yojayet ..
     unnataṃ dakṣiṇāṅguṣṭhaṃ vāmasya madhyamādikāḥ .
     aṅgulīryojayet pṛṣṭhe dakṣiṇasya karasya ca ..
     vāmasya pitṛtīrthena madhyamānāmike tathā .
     adhomukhe ca te kuryāddakṣiṇasya karasya ca ..
     kūrmapṛṣṭhasamaṃ kuryāddakṣapāṇiñca sarvataḥ .
     kūrmamudreyamākhyātā devatādhyānakarmaṇi ..
iti tantrasāraḥ .. * .. (āsanaviśeṣaḥ . yathā haṭhayogadīpikāyām . 1 . 22 .
     gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ .
     kūrmāsanaṃ bhavedetaditi yogavido viduḥ ..
) satyayuge samudramanthanakāle mandaraparvatadhāraṇārthaṃ kacchaparūpabhagavadavatāraviśeṣaḥ . yathā --
     kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ .. iti padmapurāṇam .. api ca .
     vilokya vighneśavidhiṃ tadeśvaro durantavīryo'vitatho'bhisandhiḥ .
     kṛtvā vapuḥ kācchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra ..
iti śrībhāgavatam .. * .. (kāśyapapatnyāḥ kadroḥ puttreṣu ekaḥ . sa ca nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 41 .
     śeṣo'nanto vāsukiśca takṣakaśca bhujaṅgamaḥ .
     kūrmaśca kulikaścaiva kādraveyāḥ prakīrtitāḥ ..
)

kūrmacakraṃ, klī (kūrmākāraṃ cakram . madhyapadalopī karmadhārayaḥ .) kṛṣikarmoktakacchapākāracakram . tasyākāro yathā --
     prāṅmukho bhagavān devaḥ kūrmarūpī vyavasthitaḥ .
     ākramya bhārataṃ varṣaṃ navabhedaṃ yathākramam ..
tatra nakṣatranyāsakramaḥ .
     madhyaprāgagniyāmyādikṛttikāditrayatrayaiḥ .
     krūravedhayutaistaistu pīḍyante tannivāsinaḥ ..
tatra vedho yathā --
     pūrbāpare bhavedvedho vedhaścottaradakṣiṇe .
     īśāne rākṣase vedho vedha āgneyamārute .
     tārātrayānvitaṃ tatra sauriṃ yatnena cintayet ..
tatra vedhādijanyadoṣāḥ .
     ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
     svacakraṃ paracakrañca saptaite sambhavanti ca ..
     evaṃ deśagṛhagrāmakṣetranāmarkṣato vadet .
     tathā ca yatra nakṣatre divyapārthivanābhasāḥ ..
     dṛśyante sumahotpātāḥ svāṃ diśaṃ tatra pīḍayet .
     saurirbalādhipo duṣṭaḥ svalpavīryaḥ śubhāvahaḥ ..
     ekadā pīḍayedyatra bhānujaḥ kūrmapañcake .
     tatra sthāne mahāvighno jāyate nātra saṃśayaḥ ..
     duṣṭasthāne gate candre kartavyaṃ śāntipauṣṭikam ..
taccakramadhyasthā deśāḥ .
     madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ .
     pañcālaśālvamāṇḍavyakurukṣetragajāhvayāḥ ..
     marunaimiṣavindhyādripāṇḍyaghoṣāḥ sayāmunāḥ .
     kāśyayodhyā prayāgaśca gayā vaidehakādayaḥ ..
tatra pūrbasthadeśāḥ .
     prācyāṃ māgadhaśoṇau ca vārendrogauḍarā ḍhakāḥ .
     vardhamānatamoliptaprāg jyotiṣodayādrayaḥ ..
tatrāgnikoṇasthadeśāḥ .
     āgneyyāmaṅgavaṅgopavaṅgatraipurakośalāḥ .
     kaliṅgauḍrāndhrakiṣkindhyāvidarbhaśavarādayaḥ ..
tatra dakṣiṇasthadeśāḥ .
     dakṣiṇe'vantimāhendramalayā ṛṣyamūkakāḥ .
     citrakūṭamahāraṇyakāñcīsiṃhalakoṅkaṇāḥ .
     kāverī tāmraparṇī ca laṅkātrikūṭakādayaḥ ..
tatra nairṛtakoṇasthadeśāḥ .
     nairṛte draviḍānartamahārāṣṭrāśca raivataḥ .
     yavanaḥ pahnavaḥ sindhuḥ pārasīkādayo matāḥ ..
tatra paścimasthadeśāḥ .
     paścime haihayā'stādrimlecchavāsaśakādayaḥ .. tatra vāryukoṇasthadeśāḥ .
     vāyavye gujjarāṭaśca nāṭajālandharādayaḥ .. tatra uttarasthadeśāḥ .
     uttare cīnanepālahūnakaikeyamandarāḥ .
     gāndhārahimavatkrauñcagandhamādanamālavāḥ .
     kailāsamadrakāśmīramlecchadeśāḥ khasādayaḥ ..
tatreśānakoṇasthadeśāḥ .
     aiśāne svarṇabhaumaśca gaṅgādvārastu ṭaṅkaṇaḥ .
     vāhlīkabrahmapurakakīrātā daradādayaḥ ..
iti jyotistattvam .. * .. japayajñakarmoktakamaṭhākāracakram . tasya likhanakramaḥ .
     caturasrāṃ bhuvaṃ bhittvā koṣṭhānāṃ navakaṃ likhet .
     pūrbakoṣṭhādi vilikhet saptavargānanukramāt ..
     lakṣamīśe madhyakoṣṭhe svarān yugmakramāllikhet .
     dikṣu pūrbādito yatra kṣetrādyakṣarasaṃsthitiḥ ..
     mukhaṃ tattasya jānīyāt hastāvubhayataḥ sthitau ..
     koṣṭhe kukṣī ubhe pādau dve śiṣṭaṃ pucchamīritam ..
     krameṇānena vibhajenmadhyasthamapi bhāgataḥ .. * ..
tasyāṅgaviśeṣe sthitasya japādau guṇadoṣāḥ yathā .
     mukhastho labhate siddhiṃ karasthaḥ svalpajīvanaḥ .
     udāsīnaḥ kukṣisaṃsthaḥ pādastho duḥkhamāpnuyāt ..
     pucchasthaḥ pīḍyate mantrī bandhanoccāṭanādibhiḥ .
     kūrmacakramidaṃ proktaṃ mantriṇāṃ siddhidāyakam .. * ..
tadajñāne doṣo yathā, piṅgalāyām .
     kūrmacakramavijñāya yaḥ kuryāt japayajñakam .
     tasya yajñaphalaṃ nāsti sarvānarthāya kalpate ..
iti tantrasāraḥ .. (tantroktagrahaṇīyamantraśubhādisūcakakūrmākāracakraviśeṣaḥ . tatsvarūpādi rudrayāmale uktam . yathā .
     kūrmacakraṃ pravakṣyāmi śubhāśubhaphalātmakam .
     yajjñātvā sarvaśāstrārthaṃ jānāti paṇḍitottamaḥ ..
     abhedyaṃ bhedakaṃ cakraṃ śṛṇuṣvādarapūrbakam .
     kūrmākāraṃ mahācakraṃ catuṣpādasamāvṛtam ..
     tuṇḍe svarān, dakṣapāde kavargaṃ, vāmapādake .
     cavargaṃ, kīrtitaṃ paścāt adhaḥpāde ṭavargakam ..
     tadadhastu tavargaḥ syādudare ca pavargakam .
     yavāntaṃ hṛdaye proktaṃ śahāntaṃ pṛṣṭhamadhyake ..
     lāṅgūle śakravījañca kṣakāraṃ liṅgamadhyake .
     likhitvā gaṇayenmantrī cakrākāraṃ malāpaham ..
     svare lābhaḥ kavarge śrīścavargaśca vivekadaḥ .
     ṭavarge rājapadavī tavarge dhanavān bhavet ..
     udare sarvanāśaḥ syāt hṛdaye bahuduḥkhabhāk .
     pṛṣṭhe ca sarvasantāpaḥ lāṅgūle maraṇaṃ dhruvam ..
     vaiṣṇave pṛṣṭhedeśe tu duḥkhañca vāmapādake .
     viruddhadvayalābhe tu na kuryāccakracintanam ..
     viruddhaike dharmanāśo yugmadoṣe ca māraṇam .
     yatra devākṣarañcāsti tatra cennijavarṇakam ..
     viruddhañca tyajeccakramanyamantraṃ vicārayet .
     pṛthak home yadi bhavet varṇamālā maheśvara ! ..
     yadi tatsaukhyabhāvaḥ syāt tatsaukhyaṃ nāpi varjayet ..
     vibhinnagehe doṣaścet śubhamantrañca saṃtyajet ..
     iti te kathitaṃ deva ! dṛṣṭādṛṣṭaphalapradam .
     ye śodhayanti cakrendraṃ mantrasiddhipradaṃ śubham .. * ..
kūrmarūpī viṣṇuḥ kena rūpeṇa virājate tatsaṃsthānavivaraṇaṃ mārkaṇḍeyapurāṇe 58 adhyāye uktam .. tad-yathā . kroṣṭukiruvāca .
     bhagavan ! kathitaṃ samyak bhavatā bhārataṃ mama .
     saritaḥ parvatā deśā ye ca tatraṃ vasanti va ..
     kintu kūrmastvayā pūrbaṃ bhārate bhagavān hariḥ .
     kathitastasya saṃsyānaṃ śrotumicchāmyaśeṣataḥ ..
     kathaṃ sa saṃsthito devaḥ kūrmarūpī janārdanaḥ ..
     śubhāśubha manuṣyāṇāṃ vyajyate ca tataḥ katham .
     yathāmukhaṃ yathāpādastasya tadbrūhyaśeṣataḥ ..
     mārkaṇḍeya uvāca .
     prāṅmukho bhagavān ! devaḥ kūrmarūpī vyavasthitaḥ .
     ākramya bhārataṃ varṣaṃ navabhedamidaṃ dvija ! ..
     navadhā saṃsthitānyasya nakṣatrāṇi samantataḥ .
     viṣayāśca dvijaśreṣṭha ! ye samyak tānnibodha me ..
     vedamantrā vimāṇḍavyāḥ śālvanīpāstathā śakāḥ .
     ujjihānāstathā vatsa ! ghoṣasaṅkhyāstathā khaśāḥ ..
     madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ .
     dharmāraṇyā jyotiṣikā gauragrīvā guḍāśmakāḥ ..
     videhakāḥ sapāñcālāḥ saṅketāḥ kaṅkamārutāḥ .
     kālakoṭisapāṣaṇḍāḥ pāripātranivāsinaḥ ..
     kāpiṅgalāḥ kururvāhyastathaivoḍumbarā janāḥ .
     gajāhvayāśca kūrmasya jalamadhyanivāsinaḥ ..
     kṛttikā rohiṇī saumyā eteṣāṃ madhyavāsinām .
     nakṣatratritayaṃ vipra ! śubhāśubhavipāṭakam ..
     vṛṣadhvajo'ñjanaścaiva jambvākhyo mānavācalaḥ .
     sūrpakarṇo vyāghramukhaḥ kharmakaḥ karvaṭāśanaḥ ..
     tathā candreśvarāścaiva khaśāśca magadhāstathā .
     girayo maithilāḥ śubhrāstathā vadanadanturāḥ ..
     prāgjyotiṣāḥ salauhityāḥ sāmudrāḥ puruṣādakāḥ .
     pūrṇotkaṭo bhadragaurastathodayagirirdvija ! ..
     kaśāyā mekhalāmuṣṭāstāmraliptaikapādapāḥ .
     vardhamānāḥ kośalāśca mukhe kūrmasya saṃsthitāḥ ..
     raudraḥ punarvasuḥ puṣyo nakṣatratritayaṃ mukhe .
     pāde tu dakṣiṇe deśāḥ kroṣṭuke vadataḥ śṛṇu ..
     kaliṅgavaṅgajaṭharāḥ kośalā mṛṣikāstathā .
     cedayaścordhakarṇāśca matsyādyā vindhyavāsinaḥ ..
     vidarbhā nārikelāśca dharmadvīpāstathailikāḥ .
     vyāghragrīvā mahāgrīvāstraipurāḥ śmaśrudhāriṇaḥ ..
     kaiskindhā haimakūṭāśca niṣadhāḥ kaṭakasthalāḥ .
     daśārṇāhārikā nagnā niṣādāḥ kākulālakāḥ ..
     tathaiva parṇaśavarāḥ pāde vai pūrbadakṣiṇe .
     aśleṣarkṣaṃ tathā paitryaṃ phālagunyaḥ prathamāstathā ..
     nakṣatratritayaṃ pādamāśritaṃ pūrbadakṣiṇam .
     laṅkā kālājināścaiva śailikā nikaṭāstathā ..
     mahendramalayādrau ca dardrure ca vasanti ye .
     karkoṭakavane ye ca bhṛgukacchāḥ sakoṅkaṇāḥ ..
     sarvāścaiva tathā''bhīrā vaiṇyāstīranivāsinaḥ .
     avantayo dāsapurā stathaivākaṇino janāḥ ..
     mahārāṣṭrāḥ sakarṇāṭā gonardāścitrakūṭakāḥ .
     colāḥkolagirāścaiva krauñcadvīpajaḍhādharāḥ ..
     kāverī ṛṣyamūkasthā nāsikyāścaiva ye janāḥ .
     śaṅkhaśuktyādivaidūryaśailaprāntacarāśca ye .
     tathā vāricarāḥ kolāḥ carmapaṭṭanivāsinaḥ .
     gaṇavāhyāḥ parāḥ kṛṣṇādvīpavāsanivāsinaḥ ..
     sūryādrau kumudādrau ca te vasanti tathā janāḥ .
     aukhāvanāḥ sapiśikā stathā ye karmanāyakāḥ ..
     dakṣiṇāḥ kauruṣā ye ca ṛṣikāstāpasāśramāḥ ..
     ṛṣabhāḥ siṃhalāścaiva tathā kāñcīnivāsinaḥ .
     tilaṅgā kuñjaradarī kacchavāsāśca ye janāḥ .
     tāmraparṇī tathā kukṣiriti kūrmasya dakṣiṇaḥ .
     phālagunyaścottarā hastā citrā carkṣatrayaṃ dvija ! .
     kūrmasya dakṣiṇe kukṣau vāhyapādastathāparam ..
     kāmbojāḥ pahlavāścaiva tathaiva vaḍavāmukhāḥ .
     tathā ca sindhusauvīrāḥ sānartā vanitāmukhāḥ ..
     drāvaṇāḥ sārgigāḥ śūdrāḥ karṇaprādheyavarvarāḥ .
     kirātāḥ pāradāḥ pāṇḍyāstathā pāraśavāḥ kalāḥ ..
     dhūrtakā haimagirikāḥ sindhukālakavairatāḥ .
     saurāṣṭrā daradāścaiva drāviḍāśca mahārṇavāḥ ..
     ete janapadāḥ pāde sthitā vai dakṣiṇe'pare ! svātyo viśākhā maitrañca nakṣatratrayameva ca ..
     maṇimeghaḥ kṣurādriśca khañjano'stagiristathā .
     aparāntikā haihayāśca śāntikā vipraśastakāḥ ..
     kokaṅkaṇāḥ pañcadakāḥ vamanā hyavarāstathā .
     tārakṣurā hyaṅgatakāḥ śarkarāḥ śālmaveśmakāḥ ..
     gurusvarāḥ phalgunakāḥ veṇumatyāñca ye janāḥ .
     tathā phalgulukā ghorā guruhāśca kalāstathā ..
     ekekṣaṇā vājikeśā dīrghagrīvāḥ sacūlikāḥ .
     aśvakeśāstathā pucche janāḥ kūrmasya saṃsthitāḥ ..
     aindramūlantathāṣāḍhā nakṣatratrayameva ca .
     māṇḍavyāścaṇḍakhārāśca aśvakālanatāstathā ..
     kunyatālaḍahāścaiva strīvāhyā bālikāstathā .
     nṛsiṃhā veṇumatyāñca balāvasthāstathāpare ..
     dharmabaddhāstathālūkā urukarmasthitā janāḥ .
     vāmapāde janāḥ pārśve sthitāḥ kūrmasya bhāgure ..
     āṣāḍhāśrabaṇe caiva dhaniṣṭhā yatra saṃsthitā .
     kailāso himavāṃścaiva dhanuṣmān vasumāṃstathā ..
     krauñcāḥ kuruvakāścaiva kṣudravīṇāśca ye janāḥ .
     rasālayāḥ sakaikeyā bhogaprasthāḥ sayāmunāḥ ..
     antardvīpāstrigartāśca agnījyāḥ sārdanā janāḥ .
     tathaivāśvamukhāḥ prāptāściviḍāḥ keśadhāriṇaḥ ..
     dāserakā vāṭadhānāḥ śavadhānāstathaiva ca .
     puṣkalādhamakairātā stathā takṣaśilāśrayāḥ ..
     ambālā mālavā madrā veṇukāḥ savadantikāḥ .
     piṅgalā mānakalahā hūṇāḥ kohalakāstathā ..
     māṇḍavyā bhūtiyuvakāḥ śātakā hematārakāḥ .
     yaśomatyāḥ sagāndhārāḥ svarasāgararāśayaḥ ..
     yaudheyā dāsameyāśca rājanyāḥ śyāmakāstathā .
     kṣemadhūrtāśca kūrmasya vāmakukṣimupāśritāḥ ..
     vāruṇañcātra nakṣatraṃ tatra prauṣṭhapadādvayam .
     yena kinnararājyañca paśupālaṃ sakīcakam ..
     kāśmīrakaṃ tathā rāṣṭramabhisārajanastathā .
     davadāstvaṅganāścaiva kulaṭā vanarāṣṭrakāḥ ..
     sairiṣṭā brahmapurakāstathaiva vanavāhyakāḥ .
     kirātakauśakānandā janāḥ pahlavalolanāḥ ..
     dārvādā marakāścaiva kuraṭāścānnadārakāḥ .
     ekapādāḥ khaśā ghoṣāḥ svargabhaumānavadyakāḥ ..
     tathā sayavanā hiṅgāścīraprāvaraṇāśca ye .
     trinetrāḥ pauravāścaiva gandharvāśca dvijottama ! ..
     pūrbottarantu kūrmasya pādamete samāśritāḥ .
     revatyāścāśvidaivatyaṃ yāmyañcarkṣamiti trayam ..
     tatra pāde samākhyātaṃ pākāya munisattama ! .
     deśeṣveteṣu caitāni nakṣatrāṇyapi vai dvija ! ..
     etatpīḍā amī deśāḥ pīḍyante ye kramoditāḥ .
     yānti cābhyudayaṃ vipra ! grahaiḥ samyagavasthitaiḥ .
     yasyarkṣasya patiryo vai grahastadbhāvito bhayam ..
     taddeśasya muniśreṣṭha ! tadutkarṣe śubhāgamaḥ .
     pratyekaṃ deśasāmānyaṃ nakṣatragrahasambhavam ..
     bhayaṃ lokasya bhavati śobhanaṃ vā dvijottama ! .
     svarkṣairaśobhanairjantoḥ sāmānyamiti bhītidam ..
     grahairbhavati pīḍotthamalpāyāsamaśobhanam .
     tathaiva śobhanaḥ pāko duḥsthitaiśca tathā grahaiḥ ..
     alpopakārāya nṛṇāṃ deśajñaiścātmano budhaiḥ .
     dravye goṣṭhe'tha bhṛtyeṣu suhṛtsu tanayeṣu vā ..
     bhāryāyāñca grahe duḥsthe bhayaṃ puṇyavatāṃ nṛṇām ..
     ātmanyathālpapuṇyānāṃ sarvatraivātipāpinām .
     naikatrāpi hyapāpānāṃ bhayamasti kadācana ..
     digdeśajanasāmānyaṃ nṛpasāmānyamātmajam .
     nakṣatragrahasāmānyaṃ naro bhuṅkte śubhāśubham ..
     parasparābhirakṣā ca grahādauḥsthyena jāyate .
     etebhya eva viprendra ! śubhahānistathāśubhaiḥ ..
     yadetat kūrmasaṃsthānaṃ nakṣatreṣu mayoditam .
     etat tu deśasāmānyamaśubhaṃ śubhameva ca .
     tasmāt vijñāya deśarkṣaṃ grahapīḍāntathātmanaḥ ..
     kurvīta śāntiṃ medhāvī lokavādāṃśca sattama ! .
     ākāśāddevatānāñca daityādīnāñca daurhṛdāḥ ..
     pṛthvyāṃ patanti te loke lokavādā iti śrutāḥ .
     tāṃ tathaiva budhaḥkuryāt lokavādānna hāpayet ..
     teṣāntatkaraṇānnṝṇāṃ yukto duṣṭāgamakṣayaḥ ..
     śubhodayaṃ prahāṇiñca pāpānāṃ dvijasattama ! .
     prajñāhāniṃ prakuryuste dravyādīnāñca kurvate ..
     tasmācchāntiparaḥ prājño lokavādaratastathā .
     lokavādāṃśca śāntīśca grahapīḍāsu kārayet ..
     adrohānupavāsāṃśca śastaṃ caityādivandanam .
     japaṃ homaṃ tathā dānaṃ snānaṃ krodhādivarjanam ..
     adrohaḥ sarvabhūteṣu maitrīṃ kuryācca paṇḍitaḥ .
     varjayedasatīṃ vācamativādāṃstathaiva ca ..
     grahapūjāñca kurvīta sarvapīḍāsu mānavaḥ .
     evaṃ śāmyantyaśeṣāṇi ghorāṇi dvijasattama ! ..
     prayatānāṃ manuṣyāṇāṃ graharkṣotthānyaśeṣataḥ .
     eṣa kūrmo mayā khyāto bhārate bhagavān vibhuḥ ..
     nārāyaṇo hyacintātmā yatra sarvaṃ pratiṣṭhitam .
     tatra devāḥ sthitāḥ sarve pratinakṣatrasaṃśrayāḥ ..
     tathā madhye hutavahaḥ pṛthvī somaśca vai dvija ! .
     meṣādayastrayo madhye mukhe dvau mithunādikau ..
     prāgdakṣiṇe tathā pāde karkisiṃhau vyavasthitau .
     siṃhakanyātulāścaiva kukṣau rāśitrayaṃ sthitam .
     tulātha vṛścikaścobhau pāde dakṣiṇapaścime ..
     pṛṣṭhe ca vṛścikenaiva saha dhanvī vyavasthitaḥ .
     vāyavye cāsya vai pāde dhanurgrāhādikaṃ trayam ..
     kumbhamīnau tathaivāsya uttarāṃ kukṣimāśritau .
     mīnameṣau dvijaśreṣṭha ! pāde pūrbottare sthitau ..
     kūrme deśāstatharkṣāṇi deśeṣveteṣu vai dvija ! ..
     rāśayaśca tatharkṣeṣu graharāśiṣvavasthitāḥ .
     tasmādgraharkṣapīḍāsu deśapīḍāṃ vinirdiśet ..
     tatra snātvā prakurvīta dānahomādikaṃ vidhim .
     sa eṣa vaiṣṇavaḥ pādo brahmā madhye grahasya yaḥ .. * ..
viṣṇuḥ . sa eva kaśyapasaṃjñayā parikīrtyate tatpramāṇādikaṃ yathā -- śatapathabrāhmaṇe . 7 . 5 . 1 . 5 . sa yatkūrmo nāma . prajāpatiḥ prajā asṛjata yadasṛjatākarot tad yadakarot tasmāt kūrmaḥ kaśyapo vai kūrmastasmādāhuḥ sarvāḥ prajāḥ kāśyapya iti .. atra svāmidayānandakṛtabhāṣyam . sa yat kūrma iti . parameśvareṇedaṃ sakalaṃ jagat kriyate tasmāttasya kūrma iti saṃjñā . kaśyapo vai kūrma ityanena parameśvarasyaiva kaśyapanāmāsti . tenaiva imāḥ sarvāḥ prajā utpāditāstasmāt sarvā imāḥ prajāḥ kāśyapya ityucyante . kaśyapaḥ kasmāt paśyako bhavatīti niruktyā paśyatīti paśyaḥ sarvajñatayā sakalaṃ jagat vijānāti sa paśyaḥ paśya eva nirbhramatayātisūkṣmamapi vastu yathārthaṃ jānātyeva ataḥ paśyaka iti . ādyāntākṣaraviparyayāsiddheḥsiṃhaḥ kṛtestarkurityādivat kaśyapa iti hayavaraṭ ityetasyopari mahābhāṣyapramāṇena padaṃ sidhyati ataḥ suṣṭu vijñāyate kāśyapyaḥ prajā iti .. * ..)

kūrmapṛṣṭhaḥ, puṃ, (kūrmasya pṛṣṭhamiva . kaṭhoratvāt tathātvam .) amlānavṛkṣaḥ . iti śabdacandrikā .. kacchapasya pṛṣṭhadeśaḥ .. (yathā, mahāmārate 3 . 46 . 11 .
     gūḍhagulphaśirau pādau tāmrāyatatalāṅgulī .
     kūrmapṛṣṭhonnatau cāpi śobhete kiṅkiṇīkiṇau ..
)

kūrmapṛṣṭhakaṃ, klī, (kūrmapṛṣṭhamiva kāyate prakāśate iti . kai + kaḥ .) śarāvam . iti śabdacandrikā . śarā iti bhāṣā ..

kūrmarājaḥ, puṃ, (kūrmarūpeṇa kūrmeṣu vā rājate yaḥ . rāj + ac .) kacchaparājaḥ . tatparyāyaḥ . akūpāraḥ 2 parīvartaḥ 3 . iti jaṭādharaḥ . tathāhi .
     pṛthvi ! sthirā bhava bhujaṅgama ! dhārayaināṃ tvaṃ kūrmarāja ! tadidaṃ dvitayaṃ dadhīthāḥ .
     dikkuñjarāḥ kuruta tattritaye didhīrṣāmāryaḥ karotu harakārmukamātatajyam ..
iti mahānāṭakam .. sa evādikacchapaḥ . yathā .
     vilokya vighneśavidhiṃ tadeśvaro durantavīryo'vitatho'bhisandhiḥ .
     kṛtvā vapuḥ kācchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra ..
     surāsurendrairmujavīryavepitaṃ parimramantaṃ girimaṅga ! pṛṣṭhataḥ .
     bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ ..
iti śrībhāgavate . 8 . 7 . 8, 10 ..

kūla, āvṛtau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- sakaṃ--seṭ .) ṣaṣṭhasvarī . kūlati vāṭī prācīram . iti durgādāsaḥ ..

kūlaṃ, klī, (kūlati jalapravāhaṃ āvṛṇotīti . kūl + ac .) nadyā jalasamīpasthānam . (yathā, raghuḥ . 16 . 35 .
     ityadhvanaḥ kaiścidahobhirante kūlaṃ samāsādya kuśaḥ sarayvāḥ ..) tatparyāyaḥ . rodhaḥ 2 tīram 3 pratīram 4 taṭam 5 taṭaḥ 6 taṭī 7 . ityamaraḥ . 1 . 10 . 7 .. rodham 8 . iti śabdaratnāvalī .. velā 9 . iti jaṭādharaḥ .. (kūlyate ābriyate'sau . kūla + ghañarthe kaḥ .) stūpaḥ . sainyapṛṣṭham . taḍāgaḥ . iti viśvaḥ ..

kūlakaṃ, klī, puṃ, (kūla + svārthe saṃjñāyāṃ vā kan .) stūpaḥ . iti medinī . tīram . iti viśvaḥ ..

kūlakaḥ, puṃ, (kūla + saṃjñāyāṃ kan .) kṛmiparbataḥ . iti medinī . uera ḍhipi iti bhāṣā ..

kūlaṅkaṣaḥ, puṃ, (kūlaṃ tīraṃ kaṣati bhinattīti . kaṣ + khaś mum ca .) samudraḥ . iti trikāṇḍaśeṣaḥ ..

kūlaṅkaṣā, strī, (kūlaṅkaṣa + ṭāp .) nadī . iti halāyudhaḥ .. (yathā, śākuntale 5 māṅke .
     vyapadeśamāvilayituṃ samīhase māñca nāma pātayitum . kūlaṅkaṣeva sindhuḥ prasannamoghaṃ taṭataruñca ..)

kūlabhūḥ, strī, (kūlasya tīrasya bhūḥ bhūmiḥ .) tīrabhūmiḥ . iti hemacandraḥ ..

kūlavatī, strī, (kūlaṃ taṭaḥ astyasyāḥ . astyarthe matup masya vaḥ . tato ṅīp .) nadī . iti rājanirghaṇṭaḥ ..

kūlahaṇḍakaḥ, puṃ, (kūle taḍāgādau huṇḍate saṃghībhavatīti . huḍi saghe + ṇvul iditvāt num ca . pṛṣodarāt ukāralopaḥ .) jalāvartaḥ . iti trikāṇḍaśeṣaḥ ..

kūvaraḥ, puṃ, klī, (kū śabde + varac .) yugandharaḥ . yatra rathasya yūpakāṣṭhamāsajyate tatra . ityamaramedinīkarau .. (yathā, rāmāyaṇe 3 . 28 . 30 .
     hemacandramasambādhaṃ vaidūryamaṇikūvaram .. rathamityarthaḥ ..)

kūvaraḥ, puṃ, (kū + varac .) kubjakaḥ . kuṃjā iti bhāṣā . manojñe, tri . iti medinī ..

kūvarī, strī, (kūvara + gaurāditvāt ṅīṣ .) kambalācchāditarathaḥ . iti halāyudhaḥ ..

kūṣmāṇḍaḥ, puṃ, (ku īṣat ūṣmā aṇḍeṣu vījeṣu yasya .) karkāruḥ . gaṇadevatāviśeṣaḥ . iti hemacandraḥ .. (kūṣmāṇḍākāratvāt śivagaṇo'pi tannāmnā''khyāyate . yathā, bhāgavate 2 . 6 . 42 . anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ .. ṛṣiviśeṣaḥ . yathā, yājñavalkye .
     kuṣmāṇḍo rājaputtraścetyante svāhāsamanvitaiḥ .. yajurvedikamantraviśeṣaḥ . yathā, manuḥ 8 . 106 .
     kuṣmāṇḍairvāpi juhuyād ghṛtamagnau yathāvidhi ..
     kuṣmāṇḍamantrā yajurvedikāḥ yaddevā devahelanamityevamādayaḥ . tairmantradevatāyai ghṛtamagnau juhuyāt . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

kūṣmāṇḍakaḥ, puṃ, (kūṣmāṇḍa + svārthe kan .) kūṣmāṇḍaḥ . ityamaraṭīkāyāṃ svāmī ..

kūṣmāṇḍī, strī, (kūṣmāṇḍa + gaurāditvāt jātitvāt vā ṅīṣ .) oṣadhiḥ . ambikā . iti hemacandraḥ .. (ambikāyāśca kūṣmāṇḍabalipriyatvāt tathātvam . mantrātmakadevatāsu ṛkṣu tu striyāṃ ṅīp . yathā, yājñavalkye .
     trirātropoṣito bhūtvā kūṣmāṇḍībhirghṛtaṃ śuciḥ .
     surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ ..
trirātrasupoṣitaḥ kūṣmāṇḍībhiryaddevā devaheḍanamityādyābhiḥ kūṣmāṇḍadṛṣṭābhiranuṣṭuvbhirmantraliṅgadevatābhirṛgbhiścatvāriṃśadghṛtāhutīrhutvā śucirbhavet .. tathā, mitākṣarāyām . atha kūṣmāṇḍībhirjuhuyādyo'pūtamivātmānaṃ manyeta yadarvācīnamenomrūṇahatyāyāstasmānmucyate ayonau vā retaḥ siktvā anyatra svapnāditi . vaśiṣṭhasmṛtau ca .
     sarvavedapavitrāṇi vakṣyāmahamataḥ param .
     yeṣāṃ japaiśca homaiśca pūyante nātrasaṃśayaḥ ..
     aghamarṣaṇaṃ devakṛtaḥ śuddhavatyastarat samāḥ .
     kūṣmāṇḍyaḥ pāvamānyaśca durgāsāvitryathaiva ca ..
)

kūhanā, strī, (kuha + yuc . pṛṣodarāt pūrbadīrghaḥ .) kuhanā . iti śabdaratnyavalī ..

kūhā, strī, (ku kutsitaṃ īṣadvā ūhyate'tra . ūha vitarke + adhikaraṇe ghañarthe kaḥ . yadvā kuhayati mohayati lokān . kuha + kaḥ pṛṣodarāditvād dīrghaḥ .) kujjhaṭikā . iti śabdaratnāvalī . kuyā iti bhāṣaḥ ..

kṛ, ña kṛtau . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃaniṭ .) ña, karati karate . ayaṃ kaiścit na manyate . iti durgādāsaḥ ..

kṛ, ña na vadhe . iti kavikalpadrumaḥ .. (svāṃ--ubhaṃ--sakaṃ-- aniṭ .) ña na, kṛṇoti kṛṇute . iti durgādāsaḥ ..

kṛ, ña da ḍu kṛtau . iti kavikalpadrumaḥ .. (tanāṃ--ubhaṃ --sakaṃ--aniṭ .) ña da, karoti kurute . ḍu, kṛtrimam . asmādguṇī makāro'pyaguṇī vā vaktavya iti vararuciḥ .. tena kiṃ karomi kathaṃ kurmi kvānu gacchāmi mādhava ! . duryodhanavihīnantu śūnyaṃ sarvamidaṃ jagat .. iti durgādāsaḥ ..

kṛkaḥ, puṃ, (kṛ + kak .) galaḥ . iti hemacandraḥ ..

kṛkaṇaḥ, puṃ, (kṛ iti kaṇati śabdaṃ karotīti . kṛ + kaṇaśabde + ac .) krakarapakṣī . kayāra iti bhāṣā . ityamaraḥ . 2 . 5 . 19 .. kṛmiḥ . iti hārāvalī ..

kṛkaraḥ, puṃ, (kṛ karaṇaṃ sṛṣṭyādikāryaṃ karotīti . kṛ + ṭa .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (kṛ iti kṣutādiśabdaṃ karotīti .) śarīravāhyapañcavāyvantargatavāyuviśeṣaḥ . yathā --
     kṛkarastu kṣute caiva javākusumasannibhaḥ . iti śāradātilakaṭīkā .. kṛkaṇapakṣī . iti śabdaratnāvalī .. cavyakam . karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṛkalā, strī, (kṛkākāraṃ galadeśākṛtiṃ lātīti . lā + kaḥ ṭāp ca .) pippalī . iti rājanirghaṇṭaḥ .. (kṛkaṃ śobhitagalaṃ lātīti . kṛkalāsastrī . yathā, indrajālatantre .
     sarpadantaṃ gṛhītvā tu kṛṣṇavṛścikakaṇṭakam .
     kṛkalāraktasaṃyuktaṃ sūkṣmacūrṇantu kārayet ..
)

[Page 2,174a]
kṛkalāśaḥ, puṃ, (kṛkaṃ kaṇṭaṃ lāsayati śobhāyuktaṃ karoti . kṛka + lasa + ṇic + ac . pṛṣodarāt tālavyaśakāraḥ .) kṛkalāsaḥ . iti trikāṇḍaśeṣaḥ ..

kṛkalāsaḥ, puṃ, (kṛkaṃ kaṇṭaṃ lāsayati śobhānvitaṃ karotīti . kṛka + lasa + ṇic ac .) jantuviśeṣaḥ . kāṃkalās iti bhāṣā .. (yathā, bhāgavate . 8 . 10 . 11 .
     śivābhirākhubhiḥ kecit kṛkalāsaiḥ śaśairnaraiḥ .) tatparyāyaḥ . saraṭaḥ 2 . ityamaraḥ . 2 . 5 . 12 .. vedāraḥ 3 krakacapāt 4 tṛṇāñjanaḥ 5 pratisūryaḥ 6 . iti trikāṇḍaśeṣaḥ .. pratisūryakayānakaḥ 7 vṛttisthaḥ 8 kaṇṭakāgāraḥ 9 durārohaḥ 10 drumāśrayaḥ 11 . iti rājanirghaṇṭaḥ .. (sūryavaṃśodbhavonṛganāmako rājā brahmagoharaṇena kṛkalāsatvaṃ gatastadvivaraṇaṃ mahābhārate 13 . 70 adhyāye . uktaṃ yathā --
     atraiva kīrtyate sadbhirbrāhmaṇasvābhimarṣaṇe .
     nṛgeṇa sumahatkṛcchraṃ yadavāptaṃ kurūdvaha ! ..
     adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ .
     prayatnaṃ tatra kurvāṇāstasmāt kūpājjalārthinaḥ ..
     śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte .
     dadṛśuste mahākāyaṃ kṛkalāsamavasthitam ..
     tasya coddharaṇe yatnamakurvaṃste sahasraśaḥ .
     pragrahaiścarmapaṭṭaiśca taṃ baddhvā parvatopamam .
     nāśaknuvan samuddhartuṃ tato jagmurjanārdanam .
     khamāvṛtyodapānasya kṛkalāsaḥ sthito mahān .
     tasya nāsti samuddhartetyetat kṛṣṇe nyavedayan ..
)

kṛkavākuḥ, puṃ, (kṛkena galena vakti . kṛke vacaḥ kaśca . uṇāṃ 1 . 6 . iti kṛkaśabda upapade ñuṇ kaścāntādeśaḥ .) kukkuṭaḥ . ityamaraḥ . 2 . 5 . 17 .. (yathā, māghe 11 . 9 . anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇyakalye ..) mayūraḥ . saraṭaḥ . iti medinī ..

kṛkavākudhvajaḥ, puṃ, (kṛkavākuḥ mayūraḥ dhvaje rathadhvaje yasya .) kārtikeyaḥ . iti trikāṇḍaśeṣaḥ ..

kṛkāṭikā, strī, (kṛkaṃ kaṇṭhaṃ aṭati āpnoti kaṇṭhaṃ vyāpyāstīti bhāvaḥ . aṭ + ṇvul ṭāp ata itvaṃ ca .) ghāṭā . ityamaraḥ . 2 . 6 . 88 .. ghāḍa iti bhāṣā .. (yathā, suśrute jatrūrdhva marmāṇi catasro dhamanyo'ṣṭau mātṛkā dve kṛkāṭike ..
     jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāśceti sandhimarmāṇi ..)

kṛkūlāsaḥ, puṃ, (kṛkalāsa + pṛṣodarāt dīrghaūkāraḥ .) kṛkalāsaḥ . ityamaraṭīkā ..

kṛcchraṃ, klī, (kṛntati sukham . kṛti chedane kṛteśchakrū ca . uṇāṃ . 2 . 21 iti rak chaścāntādeśaḥ .) kaṣṭam . (yathā, manuḥ 6 . 78 .
     nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakuniryathā .
     tathā tyajannimandehaṃ kṛcchrādgrāhādvimucyate ..

     mivopalā vā samayāvaśūkā kṛcchreya sarveṣvapi bheṣanaṃ syāt ..
     retovighātaprabhave tu kṛcchre samīkṣya doṣaṃ pratikarma kuryāt .. iti carake cikitsāsthāne 26 adhyāye ..) tadvati tri .. kṛntatyanena pāpamiti . sāntapanādivratam . ityamaraḥ . 2 . 7 . 42 .. (yathā, yājñavalkye .
     gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam .
     jagdhvā parehnyupavaset kṛcchraṃ sāntapanaṃ caran ..
) smṛtau vrate puṃliṅgo'pyayam .. pāpam . iti medinī .. mūtrakṛcchrarogaḥ . iti rājanirghaṇṭaḥ ..
     (harītakīgokṣurarājavṛkṣapāṣāṇabhiddhannayavāsakānām .
     kvāthaṃ pibenmākṣikasaṃprayuktam ..
iti vaidyakacakrapāṇisaṅgrahe mūtrakṛcchrādhikāre .. vyasanam . yathā, rāmāyaṇe 4 . 14 . 14 .
     anṛtaṃ noktapūrbaṃ me ciraṃ kṛcchre'pi tiṣṭhatā .
     dharmalobhaparītena na ca vakṣye kathañcana ..
)

kṛcchrātikṛcchraḥ, puṃ, (kṛcchrāt kaṣṭādapi atikṛcchraḥ .) vrataviśeṣaḥ . yathā, vaśiṣṭhaḥ . abbhakṣastṛtīyaḥ kṛcchrātikṛcchro yāvat sakṛdādadīta . yāvadekavāramudakaṃ hastenaṃ grahītuṃ śaknoti tāvannavasu divaseṣu bhakṣayitvā tryahamupavāsaḥ kṛcchrātikṛcchraḥ .. sumanturyaṃthā . dvādaśarātraṃ nirāhāraḥ sa kṛcchrātikṛcchraḥ . etat kṛcchrātikṛcchradvayaṃ dvādaśāhasādhyamaśaktaviṣayam .. brahmapurāṇam .
     caret kṛcchrātikṛcchrañca pibettoyañca śītalam .
     ekaviṃśatirātrantu kāleṣveteṣu saṃyataḥ ..
kāleṣviti prātaḥsāyaṃmadhyāhneṣvityarthaḥ . iti prāyaścittavivekaḥ .. (yathā, manuḥ 11 . 208 .
     avagūrya caret kṛcchramatikṛcchraṃ nipātane .
     kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam ..
)

kṛcchrāriḥ, puṃ, (kṛcchrāsya mūtrakṛcchrarogasya kaṣṭasya vā arirnāśakaḥ .) vilvāntaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṛcchrārdhaḥ, puṃ, (kṛcchrasya atīvakleśasahavrataviśeṣasya ardhaḥ aṃśaviśeṣaḥ . dinaṣaṭkasādhyatvāttathātvam .) dinaṣaṭkasādhyavrataviśeṣaḥ . yathā, āpastambaḥ .
     sāyaṃ prātastathaikaikaṃ dinadvayamayācitam .
     dinadvayañca nāśnīyāt kṛcchrārdhaḥ so'bhidhīyate ..
iti prāyaścittavivekaḥ ..

kṛṇuḥ, puṃ, (karoti pratimūrtyādikam . kṛ + bāhulakāt nu ṇatvañca .) citrakarajātiḥ . iti trikāṇḍaśeṣaḥ ..

kṛt, ī śa pa chidi . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) ī, kṛttaḥ . śa pa, kṛntati . (yathā, hitopadeśe --
     na viśvasedaviśvaste viśvaste nātiviśvaset .
     viśvāsādbhayamutpannaṃ mūlānyapi nikṛntati ..
) nṛtkṛtvṛdityādisūtreṇa vematvādeva niṣṭhāyāṃ animatve siddhe asya pūrbasya ca īdanubandho nemḍīśvītyasya vyabhicārasūcanārthaḥ . tena dhāvuña jave mṛjītyādīnāṃ dhāvitāḥ pānthasārthā ityādi siddhamiti ramānāthaḥ . manitaḥ yatitaṃ ityādi siddhamiti kramadīśvaraḥ . īditkaraṇamābhyāṃ yaṅluki niṣṭhāyāṃ imniṣedhārthaṃ iti kecit . carīkṛtta iti . kiñcaitanmate dhāvitādīnāṃ dhāvanaṃ dhāvaḥ dhāvo'sya jātaḥ dhāvitaḥ ityādi samādhānam . virahinikṛntanakuntamukhākṛtiketakidanturitāśe ityatra nikṛntana iti jayadevoktaṃ nikṛntaṃ karoti iti śatrantāt ñau nandyāditvādane sādhyam . iti durgādāsaḥ ..

kṛt, ī dha veṣṭe . iti kavikalpadrumaḥ .. (rudhāṃ-paraṃsakaṃ-seṭ . īrniṣṭhāyāmaniṭ .) ī, kṛttaḥ . dha, kṛṇatti cakarta . iti durgādāsaḥ ..

kṛtaṃ, klī, (kriyate satyamevānuṣṭhīyate'smin yadvā kriyate satye sthāpyate loko yatra . kṛ + ktaḥ .) satyayugam . (yathā, viṣṇupurāṇe . 2 . 1 . 43 .
     kṛtatretādisargeṇa yugākhyāṃ hyekasaptatiḥ ..) paryāptam . ityamaraḥ . 3 . 3 . 76 .. phalam . iti hemacandraḥ .. alamarthaḥ . iti medinī .. (yathā -- śākuntale 1 māṅke . athavā kṛtaṃ sandehena .. puṃ, vasudevasya rohiṇyāṃ patnyāṃ jātaḥ puttraviśeṣaḥ . yathā, bhāgavate 9 . 24 . 46 .
     balaṃ gadaṃ sāraṇañca durmadaṃ vimalaṃ dhruvam .
     vasudevastu rohiṇyāṃ kṛtādīnudapādayat ..
)

kṛtaṃ, tri, (kriyate vidhīyate hanyate niṣpādyate vā . kṛ + karmaṇi ktaḥ .) vihitam . (yathā, veṇīsaṃhāre .
     kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakam ..) hiṃsitam . iti medinī .. niṣpāditam . ityamaraṭīkāyāṃ mathurānāthaḥ ..

kṛtakaṃ, klī, (kṛta + saṃjñāyāṃ kan .) viḍalavaṇam . ityamaraḥ .. (asya paryāyā yathā,
     viḍampākyañca kṛtakaṃ tathā drāviḍamāsuram .. iti bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .. kṛntatīti kṛtī chedane + bahulamanyatrāpi . uṇāṃ 2 . 37 . iti kvun . mithyā . ityujjvaladattaḥ .. puṃ, vasudevasya madirāyāṃ patnyāṃ jātaḥ puttraviśeṣaḥ . yathā, bhāgavate 9 . 24 . 48 .
     nandopanandakṛtakaśūrādyā madirātmajāḥ .. trailokyametat kṛtakamityucyate kāryatvāt . yathā, viṣṇupurāṇe . 2 . 7 . 16-20 .
     pādagamyantu yatkiñcit vastvasti pṛthivīmayam .
     sa bhūrlokaḥ samākhyāto vistāro'sya mayoditaḥ ..
     bhūmisūryāntaraṃ yattu siddhādimunisevitam .
     bhuvarlokastu so'pyukto dvitīyo munisattama ! ..
     dhruvasūryāntaraṃ yacca niyutāni caturdaśa .
     svarlokaḥ so'pi gadito lokasaṃsthānacintakaiḥ ..
     trailokyametat kṛtakaṃ maitreya ! paripaṭhyate .
     janastapastathā satyamiti cākṛtakaṃ trayam ..
     kṛtākṛtakayormadhye marhaloka iti smṛtaḥ .
     śūnyo bhavati kalpānte yo'tyantaṃ na vinaśyati ..
atra vyākhyāyāṃ śrīmatsvāmipādenoktam . yathā --
     trailokyaṃ kṛtakaṃ pratikalpaṃ kāryatvāt .
     janarlokāditrayaṃ akṛtakaṃ pratikalpamakāryatvāt ..
     mahalākasya kṛtākṛtatve hetumāha śūnya iti ..
)

kṛtakaḥ, tri, (kṛntati svarūpam . kṛt + kkun . karaṇājjāta ityarthaḥ . kṛtrimasya svarūpācchādakatvāt tathātvam .) kṛtrimaḥ . ityuṇādikoṣaḥ .. (yathā, mahābhārate . 4 . 2 . 29 .
     etena vidhinā channaḥ kṛtakena yathānalaḥ ..)

kṛtakarmā, [n] tri, (kṛtaṃ karma yena saḥ .) kāryakṣamaḥ . tatparyāyaḥ . pravīṇaḥ 2 śikṣitaḥ 3 niṣṇātaḥ 4 nipuṇaḥ 5 dakṣaḥ 6 kṛtahastaḥ 7 kṛtamukhaḥ 8 kuśalaḥ 9 caturaḥ 10 abhijñaḥ 11 vijñaḥ 12 vaijñānikaḥ 13 paṭuḥ 14 chekaḥ 15 vidagdhaḥ 16 . iti hemacandraḥ .. (yathā, mahābhārate 1 . 155 . 29 .
     athavāpyahamevainaṃ haniṣyāmi vṛkodara ! .
     kṛtakarmā pariśrāntaḥ sādhu tāvadupārama ..
puṃ, viṣṇuḥ . yathā, mahābhārate 13 . 149 . 97 .
     indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ..)

kṛtakṛtyaḥ, tri, (kṛtaṃ niṣpāditaṃ kṛtyaṃ kāryaṃ yena saḥ .) niṣpannakarmā . samāptakāryaḥ . yathā, māghe . 2 . 32 .
     kṛtakṛtyo vidhirmanye na vardhayati tasya tām ..

kṛtakoṭiḥ, puṃ, (kṛtā vihitā koṭiḥ śāstrāṇāṃ antararthādibhedane pūrbapakṣaviśeṣo yena . yadvā, kṛtā labdhā koṭiḥ śreṣṭhatā yena . dhātūnāmanekārthatvāt kṛdhāturatra prāptyarthe yujyate .) kāśyapamuniḥ . upavarṣamuniḥ . iti trikāṇḍaśeṣaḥ ..

kṛtakriyaḥ, tri, (kṛtā kriyā kāryaṃ yena saḥ .) kṛtakāryaḥ . yathā, manuḥ . 5 . 99 .
     vipraḥ śudhyatyapaḥ spṛṣṭā kṣattriyo vāhanāyudham .
     taiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ ..


kṛtaghnaḥ, tri, (kṛtaṃ yena kenacijjanena upakṛtaṃ hanti nāśayati yaḥ . ahaṅkārādiprayuktayā duṣṭabuddhyā upakṛtasyānaṅgīkārakatvāt tathātvam .) kṛtahantā . arthāt yena kenacitkṛtasya upakārāderghātakaḥ asvīkartā . nemakhārāma iti pārasya bhāṣā .. (yathā, manuḥ 4 . 214 .
     piśunānṛtinoścānnaṃ kratuvikrayiṇastathā .
     śailūṣatunnavāyānnaṃ kṛtaghnasyānnameva ca ..
) tasya prāyaścittābhāvo yathā --
     brahmaghne ca surāpe ca caure ca gurutalpage .
     niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ ..
sa tu bahuvidho yathā --
     bhartṛpiṇḍāpahartā ca pitṛpiṇḍāpahārakaḥ .
     yasmādgṛhītvā vidyāñca dakṣiṇāṃ na prayacchati ..
     puttrān striyaśca yo dveṣṭi yaśca tān ghātayennaraḥ .
     kṛtasya doṣaṃ vadati sakāmān na karoti yaḥ ..
     na smarecca kṛtaṃ yastu āśramān yastu dūṣayet .
     sarvāṃstānṛṣibhiḥ sārdhaṃ kṛtaghnānabravīnmanuḥ ..
iti prāyaścittatattve skandapurāṇavacanam ..

kṛtacchidrā, strī, (kṛtaṃ chidraṃ yasyām .) kośātakī latā . iti rājanirghaṇṭaḥ ..

kṛtajñaḥ, tri, (kṛtaṃ upakṛtaṃ jānāti svīkaroti yaḥ . jñā + kaḥ .) maryādī . (yathā, manuḥ . 7 . 209--210
     dharmajñañca kṛtajñañca tuṣṭiprakṛtimeva ca .
     anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate ..
     prājñaṃ kulīnaṃ śūrañca dakṣaṃ dātārameva ca .
     kṛtajñaṃ dhṛtimantañca kaṣṭamāhurariṃ budhāḥ ..
) kukkure, puṃ . iti medinī .. (puṃ, viṣṇuḥ . yathā, mahābhārate 13 . 149 . 22 .
     anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān ..)

kṛtatrā, strī, (kṛtaṃ trāyate . kṛta + trai + kaḥ .) trāyamāṇā latā . iti rājanirghaṇṭaḥ ..

kṛtadāsaḥ, puṃ, (kṛtaḥ vihitaḥ kṛtaniyamo vā dāsaḥ .) nāradoktapañcadaśadāsāntargatadāsaviśeṣaḥ . sa tu kenacinnimittena etāvatkālaparyantaṃ tavāhaṃ dāsa iti kṛtasamayaḥ . iti kramasaṃgrahaḥ ..

kṛtapuṅkhaḥ, tri, (kṛtaḥ abhyastaḥ puṅkhaḥ puṅkhayukto vāṇo yena .) vāṇaśikṣāvicakṣaṇaḥ . bhāla tirāndāja iti bhāṣā . tatparyāyaḥ . kṛtahastaḥ 2 suprayogaviśikhaḥ 3 . ityamaraḥ . 2 . 8 . 68 ..

kṛtapūrvī, [n] tri, (kṛtaṃ niṣpāditaṃ pūrvamanena . kṛtapūrba + sapūrbācca . 5 . 2 . 87 . iti iniḥ .) pūrbaniṣpannakarmā . yathā . kṛtapūrbo kaṭam . iti saṃkṣiptasāravyākaraṇam ..

kṛtaphalaṃ, klī, (kṛtaṃ phalaṃ asya .) kakkolam . iti rājanirghaṇṭaḥ ..

kṛtaphalā, strī, (kṛtaṃ phalaṃ asyāḥ .) kolaśimbī iti rājanirghaṇṭaḥ ..

kṛtamālaḥ, puṃ, (kṛtā mālā asya . mālāvadutpannaprasunatvādasya tathātvam .) āragbadhavṛkṣaḥ . soṃdāli iti bhāṣā . ityamaraḥ . 2 . 4 . 24 .. karṇikāravṛkṣaḥ . sa tu laghvāragbadhaḥ . iti rājanirghaṇṭaḥ . choṭa śonālu iti bhāṣā .. (asya paryāyā yathā .
     ārevato rājavṛkṣaḥ pragrahaśca turaṅgalaḥ .
     āragbadho'tha śampākaḥ kṛtamālaḥ suvarṇakaḥ ..
iti vaidyakaratnamālāyām .. carake kalpasthāne 'ṣṭame'dhyāye 'sya paryāyā yathā .
     āragbadho rājavṛkṣaḥ sampākaśca turaṅgulaḥ .
     pragrahaḥ kṛtamālaśca karṇikāro'vaghātakaḥ ..
)

kṛtamukhaḥ, tri, (kṛpaṃ saṃskṛtaṃ mukhaṃ yasya .) kṛtakarmā . kṛtī . ityamaraḥ . 3 . 1 . 4 ..

kṛtalakṣaṇaḥ, tri, (kṛtāni lakṣaṇāni asya .) guṇaiḥ pratītaḥ . śauryādiguṇaiḥ khyātaḥ . ityamaraḥ . 3 . 1 . 10 .. (puṃ, sarvalakṣaṇavattvāt viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 64 .
     avijñātā sahasrāṃśurvidhātā kṛtalakṣaṇaḥ ..)

kṛtavetanaḥ, tri, (kṛtaṃ vihitaṃ vetanaṃ yasya .) vetanena niyuktadāsādiḥ . iti smṛtiḥ ..

kṛtavedhakaḥ, puṃ, (kṛtaḥ vedho'sya . tataḥ kap .) ghoṣātakī . iti ratnamālā . śvetaghoṣā iti bhāṣā ..

kṛtavedhanā, strī, (kṛtaṃ vedhanaṃ asyāḥ .) koṣātakī latā . iti rājanirghaṇṭaḥ ..

kṛtaśramaḥ, tri, (kṛtaḥ śramo yatra .) mahotsāhaḥ . yena śramaḥ kṛtaḥ saḥ . iti śabdamālā ..

[Page 2,175c]
kṛtasāpatnikā, strī, (kṛtaṃ sāpatnyaṃ yasyāḥ . kap ṭāpa tataḥ ata itve ya lopaḥ .) kṛtasapatnībhāvā . prathamavivāhitā strī . tatparyāyaḥ . adhyūḍhā 2 adhivinnā 3 . ityamaraḥ . 2 . 6 . 7 .. kṛtasāpatnakā 4 kṛtasāpatnī 5 kṛtasāpatnīkā 6 . iti taṭṭīkāyāṃ ramānāthaḥ ..

kṛtahastaḥ, tri, (kṛtaḥ abhyastaḥ hastaḥ vāṇādinikṣepalāghaṃvarūpā śikṣā yena saḥ .) kṛtapuṅkhaḥ . suśikṣitaśaramokṣayodhādiḥ . ityamaraḥ 2 . 8 . 68 .. (yathā, mahābhārate . 4 . 56 . 20 .
     aprāptāṃścaiva tānpārthaściccheda kṛtahastatat ..)

kṛtāñjaliḥ, tri, kṛtaḥ añjaliḥ yena saḥ . baddhāñjaliḥ . yathā, chandogapariśiṣṭe .
     tadasaṃyuktapārṣṇirvā ekapādardhapādapi .
     kuryātkṛtāñjalirvāpi ūrdhvabāhurathāpi vā ..
iti sūryopasthāne āhnikācāratattvam .. (kṛtaḥ añjaliriva patrasaṅkoco yena .) oṣadhibhede, puṃ . iti dharaṇī ..

kṛtāntaḥ, puṃ, (kṛtaḥ antaḥ nāśaḥ, śāstranirṇayaḥ, viparyayo vā yena . yathāyathaṃ vyutpattirdarśanīyā .) yamaḥ . (yathā, goḥ rāmāyaṇe . 5 . 35 . 3 .
     aiśvarye vā suvistīrṇe vyasane vā sudāruṇe .
     rajjveva puruṣo baddhvā kṛtāntenopanīyate ..
) siddhāntaḥ . (yathā, bhagavadgītāyām . 14 . 13 .
     pañcemāni mahābāho kāraṇāni nibodha me .
     sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ..
) daivam . pūrbadehakṛtaṃ phalonmukhībhūtaṃ śubhāśubhakarma . akuśalakarma . ityamaraḥ . 3 . 3 . 64 .. śanivāraḥ . iti śabdacandrikā .. (yathā, tithitattvadhṛtajyotiṣavacane .
     kṛtāntakujayorvāre yasya janmadinaṃ bhavet .. yamadaivatyamaraṇīnakṣatram . tena dvitvasaṅkhyā .. aśviyamadahaneti vacanāt ..)

kṛtāntajanakaḥ, puṃ, (kṛtāntasya yamasya janakaḥ janmadātā .) sūryaḥ . iti hemacandraḥ ..

kṛtāntā, strī, (kṛtānta + ṭāp .) reṇukānāmagandhadravyam . iti śabdacandrikā ..

kṛtārthaḥ, tri, (kṛtaḥ niṣpāditaḥ prāpto vā arthaḥ prayojanaṃ yena .) kṛtaprayojanaḥ . kṛtakāryaḥ . yathā, māghe . 1 . 9 . vilokanenaiva tavāmunāmune kṛtaḥ kṛtātho'smi nivarhitāṃhasā ..

kṛtālayaḥ, puṃ, (kṛte anyakṛtagarte jalāśayādo ālayaḥ āśrayo yasya .) bhekaḥ . iti trikāṇḍaśeṣaḥ .. (kṛtaḥ ālayaḥ yena . kṛtavāse, tri . yathā, rāmāyaṇe .
     yatra te dayitā bhāryā tanayāśca kṛtālayāḥ ..)

kṛtāvaśakthikaḥ, tri, (kṛtā āvaśakthikā yena .) vastrādinā kṛtapṛṣṭhajānujaṅghādibandhaḥ . iti kātyāyanaḥ .. (yathā, āhnikatattvadhṛtakātyāyanavacane .
     prauḍhapādo na kurvīta svādhyāyapitṛtarpaṇam .
     āsanārūḍhapādastu jānunorjaṅghayostathā .
     kṛtāvaśakthiko yastu prauḍhapādaḥ sa ucyate ..
)

kṛtiḥ, strī, (kṛ + bhāve ktin .) karaṇam . hiṃsā . iti medinī .. (puruṣaprayatnaḥ . kartṛvyāpāraḥ . kriyā . yathā, mugdhabodhe .
     jagatāṃ kārakaḥ kṛṣṇaḥ kṛtirmurariporiyam .. puṃ, ṛṣiviśeṣaḥ . yathā, viṣṇupurāṇe . 3 . 6 . 7 .
     hiraṇyanābhaśiṣyaśca caturviṃśatisaṃhitāḥ .
     provāca kṛtināmāsau śiṣyebhyaḥ sa mahāmatiḥ ..
nṛpabhedaḥ . yathā, bhārkaṇḍeyapurāṇe . 8 . 21 .
     saptāśvamedhānāhṛtya rājasūyañca pārthivaḥ .
     kṛtirnāma cyutaḥ svargāt asatyavacanāt sakṛt ..
sa tu janakavaṃśajātaḥ . yathā, bhāgavate . 9 . 13 . 26 .
     bahulāśvo ghṛtestasya kṛtirasya mahābalaḥ .. viṃśatyakṣarapādakachandobhedaḥ .. yathā, kṛtiḥ prakṛ tirākṛtiḥ .. viṃśatisaṅkhyā . kartanī . yathā, ṛgvede . 1 . 169 . 3 .
     aiṣāmaṃseṣu rambhiṇīva rārabhe hasteṣu khādiśca kṛtiśca sandadhe .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 22 .
     anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān ..)

kṛtikaraḥ, puṃ, (kṛtisaṅkhyā viṃśatisaṅkhyā karā yasya .) rāvaṇaḥ . iti śabdamālā ..

kṛtī, [n] tri, (kṛtaṃ karma praśastamasyāstāti . ata iniḥ .) nipuṇaḥ . paṇḍitaḥ . ityamaraḥ . 3 . 1 . 4 .. sādhuḥ . puṇyavān . iti śabdaratnāvalī .. (kṛta kriyaḥ . yathā, raghau 3 . 51 .
     gṛhāṇa śastraṃ yadi sarga eṣa te nakhalvanirjitya raghuṃ kṛtī bhavān ..)

kṛttaṃ, tri, (kṛtī śa p chidi + ktaḥ .) chinnam . ceṣṭitam . iti hemacandraḥ ..

kṛttiḥ, strī, (kṛtyate iti . kṛt + karmaṇi ktin .) kṛṣṇasārādicarma . ityamaraḥ . 2 . 7 . 47 .. (yathā, mahādevadhyāne .
     samantāt stutamamaragaṇairvyāghrakṛttiṃ vasānam ..) tvak . bhūrjaḥ . kṛttikānakṣatram . iti medinī ..

kṛttikā, strī, (kṛntati ugratvāt . kṛt + kṛtibhidilatibhyaḥ kit . uṇāṃ 3 . 147 . iti tikan kicca .) aśvinyādisaptaviṃśatyantargatatṛtīyanakṣatram . tatparyāyaḥ . bahulā 2 agnidevā 3 . iti hemacandraḥ .. tasyā rūpam . agniśikhākṛtiṣaṭtārakāmayam . iti kālidāsaḥ . kṣuranibhaṣaṭtārāmayam . iti kecit . tasyā adhiṣṭhātrī devatā agniḥ . sā tu miśragaṇāntargatā . iti dīpikā .. tatra jātasya phalam .
     kṣudhādhikaḥ satyadhanairvihīno vṛthāṭanotpannamatiḥ kṛtaghnaḥ .
     kaṭhoravāk cāhitakarmakṛt syāt cet kṛttikāyāṃ manujaḥ prasūtaḥ ..
iti koṣṭhīpradīpaḥ ..

kṛttikābhavaḥ, puṃ, (kṛttikāyāḥ bhavo'sya .) candraḥ . iti śabdacandrikā .. (kṛttikādhavaḥ . iti kecita ..)

[Page 2,176b]
kṛttikāsutaḥ puṃ, (kṛttikāyāḥ sutaḥ tayā pālitatvāt .) kārtikeyaḥ . iti hemacandraḥ ..

kṛttivāsaḥ, puṃ, (kṛttyā gajāsuracarmaṇā vaste svakaṭideśaṃ ācchādayati yaḥ . vas ācchādane + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) śivaḥ . iti dvirūpakoṣaḥ ..

kṛttivāsāḥ, [s] puṃ, (kṛttirgajāsurasya carma vāso'sya .) śivaḥ . ityamaraḥ . 1 . 1 . 33 .. (yathā ca mahādevasya carmavasanatvaṃ jātaṃ tathā kāśīkhaṇḍe 64 adhyāye varṇitaṃ yathā --
     kolāhalo mahānāsīt trāta trāteti sarvataḥ .
     mahiṣāsuraputtro'sau samāyāti gajāsuraḥ ..
     pramaghnan pramathān sarvān nijabīryamadoddhataḥ .
     yatra yatra dharāyāṃ sa caraṇaṃ pramiṇoti hi ..
     acalān dolayāñcakre tatra tatrāsya bhārataḥ .
     uruvegeṇa taravaḥ patanti śikharaiḥ saha ..
     tasya dordaṇḍavātena cūrṇāḥ syuśca śiloccayāḥ .
     yasya maulijasaṃgharṣāt ghanā vyoma tyajantyalam ..
     nīlimānaṃ na cādyāpi jahustatkeśasaṅgajam .
     yasya niḥśvāsasambhārairuttaraṅga mahābdhayaḥ ..
     nādyāpyamandakallolā bhavanti timibhiḥ saha .
     yojanānāṃ sahasrāṇi nava yasya samucchrayaḥ ..
     tāvāneva hi vistārastanormāyāvino'sya hi .
     yannetrayoḥ piṅgalimā tathā taralimā punaḥ ..
     vidyutā nohyate'dyāpi so'yamāyāti satvaraḥ .
     yāṃ yāṃ diśaṃ samabhyeti soyaṃ duḥsahadānavaḥ ..
     nādya samībhavedasya sādhvasādiva digbhayam .
     brahmalavdhavaraścāyaṃ tṛṇīkṛtajagattrayaḥ ..
     avadhyo'haṃ bhavāmīti strīpuṃbhiḥ kāmanirjitaiḥ .
     tatastriśūlahetistamāyāntaṃ daityapuṅgavam ..
     vijñāyāvadhyamanyena śūlenābhijaghāna tam .
     protastena triśūlena sa ca daityo gajāsuraḥ ..
     chatrīkṛtamivātmānaṃ manyamāno jagau haram ..
     gajāsura uvāca .
     triśūlapāṇe ! deveśa ! jāne tvāṃ smarahāriṇam ..
     tava haste mama vadhaḥ śreyāneva purāntaka ! .
     kiñcidvijñaptumicchāmi avadhehi mameritam ..
     satyaṃ bravīmi nāsatyaṃ mṛtyuñjaya ! vicāraya .
     tvameko jagatībandho ! viśvasyopari saṃsthitaḥ ..
     ahatvadupariṣṭācca sthitosmīti jitaṃ mayā .
     dhanyosmyanugṛhītosmi tvattriśūlāgrasaṃsthitaḥ ..
     kālena sarvairmartavyaṃ śreyase mṛtyurīdṛśaḥ .
     iti tasya vacaḥ śrutvā devadevaḥ kṛpānidhiḥ .
     provāca prahasan śambhurghaṭodbhavagajāsuram ..
     īśvara uvāca .
     gajāsura ! prasannosmi mahāpauruṣasevadhe ! .
     svānukūlaṃ varaṃ brūhi dadāmi sumate 'sura ! ..
     ityākarṇya sa daityendraḥ pratyuvāca maheśvaram ..
     gajāsura uvāca .
     yadi prasanno digvāsastadā nityaṃ vasāna me .
     imāṃ kṛttiṃ virūpākṣa ! tvattriśūlāgnipāvitām .
     supramāṇāṃ sukhasparśāṃ raṇāṅgaṇapaṇīkṛtām ..
     iṣṭagandhiḥ sadaivāstu sadaivāstvatikomalā .
     sadaiva nirmalā cāstu sadaivāstvatimaṅgalam ..
     mahātapānalajvālāṃ prāpyāpi suciraṃ vibho ! .
     na dagdhā kṛttireṣā me puṇyagandhanidhistataḥ ..
     yadi puṇyavatī naiṣā mama kṛttirdigambara ! .
     tadā tvadaṅgasaṅgo'syāḥ kathaṃ jāto raṇāṅgane ..
     anyañca me varaṃ dehi yadi tuṣṭo'si śaṅkara ! .
     nāmāstu kṛttivāsāste prārabhyādyatanaṃ dinam ..
     iti tasya vacaḥ śrutvā tathetyuktvā ca śaṅkaraḥ .
     punaḥ provāca taṃ daityaṃ maktinirmalamānasam ..
     īśvara uvāca .
     śṛṇu puṇyanidhe ! daitya ! varamanyaṃ sudurlabham .
     avimukte mahākṣetre raṇatyaktakalevara ! ..
     idaṃ puṇyaśarīraṃ te kṣetre'smin muktisādhane .
     mama liṅgaṃ bhavatvatra sarveṣāṃ muktidāyakam ..
     kṛttivāseśvaraṃ nāma mahāpātakanāśanam .
     sarveṣāmeva liṅgānāṃ śirobhūtamidaṃ varam ..
     yāvanti santi liṅgāni vārānasyāṃ mahāntyapi .
     uttamaṃ tāvatāmetaduttamāṅgavaduttamam .. * ..
yadi cātra gajāsuracarmaṇācchādakatvaṃ varṇitaṃ tathāpi kāryāvasthāviśeṣeṇa vyādhracarmaṇāpyasya paridheyakatvaṃ dṛśyate yathā vyāghrakṛttiṃ vasānamiti dhyānādau sphuṭameva vastutastu nacaitat vāhyacarmādiviṣaya eva granthakāreṇa bhagavatā maharṣiṇā varṇitaḥ triguṇātmikā prakṛtireva tasyācchādikā iti ādhyātmikī svarūpoktiḥ . yathā, guṇamayī māyaiṣā vāvaha tasya paramasya ācchādanī . vyādhrahastyāderuktistu māyāyā vaicitrapradarśanāyaiva . api ca kaṭideśaparyantoktirekapāda eva māyācchāditatvāt . yathā, śrutiḥ .
     pādo'sya viśvābhūtāni tripādo'sti svayaṃprabhaḥ ..)

kṛtnuḥ, tri, (kṛ + kṛhanibhyāṃ ktnu . uṇāṃ 3 . 30 . iti ktnuḥ .) śilpī . ityuṇādikoṣaḥ .. (yathā -- ṛgvede 1 . 92 . 10 . śvaghnīva kṛtnurvija āminānā martasya devī jarayantyāyāḥ ..)

kṛtyaṃ, klī, (kṛ + vibhāṣā kṛviṣoḥ . 3 . 1 . 120 . iti kyap tugāgamaśca .) kāryam . (yathā, goḥ rāmāyaṇe 3 . 60 . 27 .
     tathā sa rākṣasīruktvā rākṣasendraḥ pratāpavān .
     niṣkramyāntaḥpurāttasthau kiṃ kṛtyamiti cintayan ..
) prayojanam . iti hemacandraḥ ..

kṛtyaḥ, tri, (kṛ + kyap tugāgamaśca .) vidviṣṭaḥ . iti medinī .. dhanādibhirbhedyaḥ . iti jaṭādharaḥ .. pratyayaviśeṣaḥ . yathā --
     kṛtyāḥ ṣaṭtesamākhyātāḥkyapṇyatau bhāvakarmaṇoḥ .
     tavyānīyāvanantādyatkelimaḥ karmakartari ..
iti supadmasammatā kārikā .. kartari karmaṇi cārthe vihitāḥ kṛtyā vācyaliṅgāḥ syuḥ . kṛtyāstavyādayaḥ vopadevamate te lyāḥ kṛddhoḥ kabhāve ityukteḥ kvacit kṛtthāḥ kartaryapi syuḥ . kartari yathā bhavyastaruḥ bhavyā latā bhavyaṃ vanam . karmaṇi yathā, grāmo gantavyaḥ nagarī gantavyā puraṃ gantavyam . kartari karmaṇi kiṃ sthātavyaṃ stheyaṃ brahmabhūyam .. brahmahatyā iha bhāve kṛtyāḥ . asaṃjñāyāmityeva sūryo'rkaḥ bhidyoddhyau nadau . ityamaraṭīkāyāṃ bharataḥ ..

kṛtyā, strī, (kṛ + bhāve kyap .) kriyā . yathā kāṃ kṛtyāmakārṣīḥ . devatā . yajñadevatāviśeṣaḥ . ityamarabharatau .. yathā, prahlādacarite .
     kṛtyāmutpādayāmāsurjvālāmālojjvalākṛtim .. tasyā dhyānaṃ yathā --
     krodhājjvalantīṃ jvalanaṃ vamantīṃ sṛṣṭiṃ dahantīṃ ditijaṃ grasantīm .
     bhīmaṃ nadantīṃ praṇamāmi kṛtyāṃ rorūyamāṇāṃ kṣudhayograkālīm .. * ..
ābhicārikī kriyā . yathā --
     rogakṛtyāgrahādīnāṃ nirāsaḥ śāntirīritā .
     vaśyaṃ janānāṃ sarveṣāṃ vidheyatvamudīritam ..
iti ṣaṭkarmadīpikā ..

kṛtrimaṃ, klī, (kṛ + ktriḥ map ca .) viḍlavaṇam . iti medinī . kācalavaṇam . javādināmagandhadravyam . rasāñjanam . iti rājanirghaṇṭaḥ ..

kṛtrimaḥ, puṃ, sihlakaḥ . (turaskanāmagandhadravyaviśeṣaḥ .) iti medinī .. (kṛ + ḍvitaḥ ktriḥ . kṛtyā kriyayā nirvṛtta iti trermap nityam . iti map .) dvādaśavidhaputtrāntargataputtraviśeṣaḥ . iti jaṭādharaḥ . (etadviṣayakavivavaraṇantu puttraśabde draṣṭavyam ..)

kṛtrimaḥ, tri, (ḍvitaḥ ktriḥ . 3 . 3 . 88 . iti ktriḥ . tataḥ kṛtyā nirvṛttaḥ . trermap nityam 4 . 4 . 20 . iti map .) karaṇājjātaḥ . racitaḥ . iti medinī .. (yathā, raghau 19 . 37 .
     prāvṛṣi pramadavarhiṇeṣvabhūt kṛtrimādriṣu vihāravibhramaḥ ..)

kṛtrimakaḥ, puṃ, (kṛtriga + svārthe saṃjñāyāṃ vā kan .) turaṣkanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

kṛtrimadhūpakaḥ, puṃ, (kṛtrimaḥ vividhasugandhidravyādikalpito dhūpaḥ . tataḥ svārthe kan .) nānāsugandhidravyakṛtadaśāṅgādidhūpaḥ . tatparyāyaḥ vṛkadhūpaḥ 2 . ityamaraḥ . 2 . 6 . 128 ..

kṛtrimaputtraḥ, puṃ, (kṛtrimaścāsau puttraśceti .) dvādaśaputtramadhye puttraviśeṣaḥ . tathā ca manuḥ .
     sadṛśantu prakuryādyaṃ guṇadoṣavicakṣaṇam .
     puttraṃ puttraguṇairyuktaṃ sa vijñeyaśca kṛtrimaḥ ..
asyārthaḥ . yaḥ punaḥ samānajātīyaṃ pitroḥpāralaukikaśrāddhādikaraṇākaraṇābhyāṃ guṇadoṣau bhavata ityevamādijñaṃ puttraguṇaiśca mātāpitrorārādhanādibhiryuktaṃ puttraṃ kuryāt sa kṛtrimākhyaḥ puttro bodhyaḥ . iti kullūkabhaṭṭaḥ .. puttalikā . yathā . kumāre . 1 . 29 .
     sā kandukaiḥ kṛtrimaputtrakaiśca reme muhumadhyagatā sakhīnām ..

kṛtrimamitraḥ, puṃ, (kṛtrimaṃ mitraṃ iti . puṃ stvaṃ niyāmakāt .) racitabandhuḥ . iti smṛtiḥ ..

kṛtsaṃ, klī, (kṛntati kṛṇatti vā . kṛt chede veṣṭane ca . snuvraścikṛtyaṣibhyaḥ kit . uṇāṃ 3 . 66 . iti saḥ kicca .) jalam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. samudāyaḥ . ityuṇādikoṣaḥ ..

kṛtsnaṃ, klī, (kṛt + ksna pratyayaḥ .) jalam . sarvam . (yathā, gītāyām . 11 . 13 .
     tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā .
     apaśyaddevadevasya śarīre pāṇḍavastadā ..
) kukṣiḥ . iti medinī ..

kṛtsnaḥ, tri, (kṛt + kṛtyaśūbhyāṃ ksnaḥ . uṇāṃ 3 . 17 . iti ksnaḥ .) aśeṣaḥ . samastaḥ . ityamaraḥ . 3 . 1 . 65 .. (yathā, manuḥ 2 . 165 .
     tapoviśeṣairvividhairvrataiśca vidhicoditaiḥ .
     vedaḥ kṛtsno'dhigantavyaḥ sarahasyo dvijanmanā ..
)

kṛdaraḥ, puṃ, (kṛ + ac . kṛdarādayaśca . uṇāṃ 5 . 41 . iti sādhuḥ .) dhānyādigṛham . golā iti bhāṣā .. iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kṛntatraṃ, klī, (kṛntati iti . kṛternum ceti . uṇāṃ 3 . 109 . iti katran num ca .) lāṅgalam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kṛntanaṃ, klī, (kṛtyate iti . kṛt + bhāve lyuṭ .) chedanam . yathā, karmalocane nāradavacanam ..
     kṛntanaṃ nakhakeśānāṃ chedanañca vanaspateḥ .
     śāvāśauce na kartavyaṃ pāṭhanaṃ paṭhanantathā ..
(tathā ca gītagovinde, 1 . 32 .
     vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse . virahinikṛntanakuntamukhākṛtiketakidanturi tāśe ..)

kṛpa, ū ṅa va ḷ kalpane . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--akaṃ--seṭ .) saptamasvarī . kalpanaṃ sāmarthyam . ū, akalpiṣṭa aklapta . ṅa, kalpate kalpavṛkṣavaditi halāyudhaḥ .. va, kalpsyati cikḷpsati . ḷ, akḷpat . hate tasmin priyaṃ śrutvā kalptā prītiṃ parāṃ prabhuriti anekārthatve'ntarbhūtañyarthatvāt janayitetyarthaḥ . iti durgādāsaḥ ..

kṛpa, tka daurbalye . iti kavikalpadrumaḥ .. (adanta curāṃ--paraṃ--akaṃ--seṭ .) saptamasvarī . kṛpayati . ṣaṣṭhasvarīti trilocanaḥ . iti durgādāsaḥ ..

kṛpa, ki yutau . citre . kalpane . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ--paraṃ--akaṃ sakañca--seṭ .) saptamasvarī . ki kalpayati kalpati . kṛpaḥ kḷpo'kṛpādāviti kḷpādeśaḥ . iti durgādāsaḥ ..

kṛpaḥ, puṃ, (kṛpā astyasya pālanasādhanatvena . arśaāditvāt ac .) kṛpācāryaḥ . sa tu droṇācāryaśyālakaḥ . iti medinī .. tathā coktam .
     gautamānmithunaṃ jajñe śarastambāccharadvataḥ .
     aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ ..
iti mahābhāratam .. (sa tu gotamavaṃśyasya śaradvataḥ puttraḥ rājñā śāntanunā kṛpayā pālitaḥ ataḥ kṛpa iti nāmnā prasiddhaḥ . so'sau yāvajjīvaṃ kaumārabrahmacaryamālambya kurubālakānāmācāryatve bhīṣmādibhirniyojitaḥ kurukṣetrayuddhe duryodhanapakṣamāśritya pāṇḍavaiḥ saha saṃgrāmaṃ kṛtvā lokakṣayakare tasmin samare amaratvāt na nihataḥ .. asya utpattivivaraṇantu mahābhārate 1 . 130 adhyāye draṣṭavyam ..) vyāsaḥ . iti dharaṇī . (rājarṣiviśeṣaḥ . yathā, ṛgvede . 8 . 3 . 12 . śagdhi yathā ruśamaṃ śyāvakaṃ kṛpamindra ! prāvaḥ svarṇaram . ruśamaṃ śyāvakaṃ kṛpaṃ ca etannāmakāṃstrīn rājarṣīn yathā prāvaḥ . iti bhāṣyam ..)

kṛpaṇaḥ, tri, (kalpate svalpamapi dātum . kṛp + bāhulakāt kyun ata eva na latvam .) adātā . (yathā, vyāsoktau .
     dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati ..) tatparyāyaḥ . kadaryaḥ 2 kimpacānaḥ 3 mitampacaḥ 4 kṣudraḥ 5 . ityamaraḥ . 3 . 1 . 48 .. kimpacaḥ 6 anamitampacaḥ 7 . iti taṭṭīkā .. mandaḥ 8 kīkaṭaḥ 9 kumut 10 kīṇāśaḥ 11 . iti jaṭādharaḥ .. (yathā, pañcatantre . 2 . 75 . dātā laghurapi sevyo bhavati na kṛpaṇo mahānapi samṛddhyā . kūpo'ntaḥ svādujalaḥ prītyai lokasya na samudraḥ .. dīnaḥ . yathā, heḥ rāmāyaṇe 2 . 32 . 28 .
     tataḥ sa puruṣavyāghrastaddhanaṃ sahalakṣaṇaḥ .
     dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo hṛdāpayat ..
pāribhāṣikakṛpaṇānāha .. mahāvyasanaprāpto dīnaḥ . yathā, rāmāyaṇe 4 . 21 . 19 .
     āditaḥ kṛśavṛttiryaḥ kṛpaṇo na sa rāghava ! .
     mahātmā vyasanaṃ prāpto dīnaḥ kṛpaṇa ucyate ..
yo hi akṣaraṃ brahma avijñāya lokāntaragāmī bhavati saḥ . yaduktaṃ vṛhadāraṇyake yājñavalkyaprakaraṇe . yo vā etadakṣaramaviditvā gārgyasmāllokāt praiti sa kṛpaṇaḥ iti .. duhitā hi kṛpāpātratvāt kṛpaṇam . yaduktaṃ manau 4 . 185 .
     bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā puttraḥ svakātanuḥ .
     chāyā svodāsavargaśca duhitā kṛpaṇaṃ param ..
) kutsitaḥ . iti medinī ..

kṛpaṇaḥ, puṃ, kṛmiḥ . iti medinī ..

kṛpā, strī, (krapeḥ samprasāraṇañceti bhidādipāṭhādaṅ ṭāp ca .) karuṇā . ityamaraḥ . 1 . 7 . 18 .. (yathā, mahābhārate .
     uvāca bhīmaṃ kalyāṇī kṛpānvitamidaṃ vacaḥ ..)

kṛpāṇaḥ, puṃ, (kṛpāṃ nudati prerayati dūrīkarotītyarthaḥ . nuda preraṇe + anyebhyo'pīti ḍaḥ . pūrbapadāditi ṇatvam .) khaḍgaḥ . ityamaraḥ . 2 . 8 . 89 .. (yathā, kālikāpurāṇe .
     jaghāna daityamatiraktalocanā kṛpāṇapāśāṅkuśaśūlapaṭṭiśaiḥ ..)

kṛpāṇakaḥ, puṃ, (kṛpāṇa + svārthe kan .) khaḍgaḥ . iti hārāvalī ..

kṛpāṇikā, strī, (kṛpāṇaka + striyāṃ ṭāp ata itvaṃ ca .) churikā . iti hemacandraḥ ..

kṛpāṇī, strī, (kṛpāṇa + gaurāditvāt ṅīṣ .) kartarī . ityamaraḥ . 2 . 10 . 34 .. churikā . iti medinī ..

kṛpādvaitaḥ, puṃ, (kṛpāyāṃ kṛpāvitaraṇe vā advaitaḥ advitīyaḥ .) buddhabhedaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,178a]
kṛpāluḥ, tri, (kṛpāṃ lāti ādatte . lā + ḍuḥ . yadvā kṛpāvidyate 'syāsmin vā . kṛpā + āluc .) dayāluḥ . ityamaraḥ . 3 . 1 . 15 .. (yathā bhāgavate . 4 . 12 . 51 . kṛpālordīnanāthasya devāstasyānugṛhṇate ..)

kṛpī, strī, (kṛpa + ṅīṣ .) droṇācāryapatnī . iti medinī .. (yathā, mahābhārate . 1 . 131 . 22 .
     śāradvatīṃ tato bhāryāṃ kṛpīṃ droṇo'nvavindata .. asyā janmavivaraṇaṃ yathā -- purā kila maharṣe rgotamasya puttraḥ śaradvān nāma ṛṣiḥ dhanurvedaparatvāt vipulena tapasā ca indraṃ santāpayāmāsa . indrastu asya tapovighnaṃ cikīrṣurjānapadīṃ nāma svarveśyāṃ prāhiṇot . atha rūpayauvanāḍhyāṃ tāmavalokayatastasya sahasā retaścaskanda tattu śarastambe sthāpitaṃ sat dvidhā'bhavat . tatastasmāt mithunaṃ samajāyata . tadaiva rājā śāntanurmṛgayāmāgataḥ apatyamithunaṃ samavalokya rājadhānīmānīya saṃskārādibhiḥ saṃvardhayāmāsa . kṛpayā saṃvardhanācca kṛpaḥ kṛpīti tayornāma cakre . seyaṃ kṛpācāryasya bhaginī . eṣaiva aśvatthāmno jananītyavagantavyā ..)

kṛpīṭaṃ, klī, (kṛpa + kṝtṝkṛpibhyaḥ kīṭan . uṇāṃ 4 . 184 . iti kīṭan . bāhulakāt latvābhāvaḥ .) udaram . jalam . iti medinī .. vipinam . indhanam . iti śabdaratnāvalī ..

kṛpīṭapālaḥ, puṃ, (kṛpīṭaṃ jalaṃ pālayatīti . pāli + aṇ .) kenipātaḥ . samudraḥ . iti medinī . pavanaḥ . iti śabdaratnāvalī ..

kṛpīṭayoniḥ, puṃ, (kṛpīṭasya jalasya yoniḥ kāraṇaṃ . vāyoragniragnerāpaḥ iti śrutestathātvam . yadvā kṛpīṭaṃ kāṣṭhaṃ yonirutpattisthānaṃ yasya .) agniḥ . ityamaraḥ . 1 . 1 . 56 ..

kṛpīpatiḥ, puṃ, (kṛpyāḥ kṛpabhaginyāḥ patirbhartā .) droṇācāryaḥ . iti śabdamālā ..

kṛpīputtraḥ, puṃ, (kṛpyāḥ puttraḥ .) aśvatthāmā . iti bhūriprayogaḥ ..

kṛpīsutaḥ, puṃ, (kṛpyāḥ sutaḥ .) aśvatthāmā . iti trikāṇḍaśeṣaḥ ..

kṛmiḥ puṃ, (krāmatīti . kramu pādavikṣepe + kramitamiśatistambhāmata icca . uṇāṃ . 4 . 121 . iti in bhrameḥ samprasāraṇañca iti anuvṛtteḥ samprasāraṇañca .) kīṭaḥ . pokā iti bhāṣā . tatparyāyaḥ . nīlāṅgaḥ 2 . ityamaraḥ . 2 . 5 . 13 . nilāṅguḥ 3 krimiḥ 4 . iti taṭṭīkā .. puṇḍraḥ 5 . iti jaṭādharaḥ .. lākṣā . kṛmilaḥ . kharaḥ . iti viśvamedinyau .. udarajātakīṭarogaḥ . tasyauṣadhaṃ yathā --
     vadarīkāravīmūlaṃ guḍājyena samanvitam .
     agninā sādhitaṃ jagdhvā kṛmīnsarvān harecchiva ! ..
iti gāruḍe 194 adhyāyaḥ ..
     (kṛmayo dvividhāḥ proktā vāhyābhyantarasambhavāḥ .
     vāhyā yūkāḥ prisadgāḥ syuḥ kiñculūkāstathāntarāḥ ..
     saptadhā hi bhavedvāhyāḥ ṣaḍdhāścāntaḥ samudbhavāḥ .
     teṣāṃ vakṣyāmi sabhūtiṃ vāhyānābhyantare nṛṇām ..
     rūkṣādatibalāt svedāt cintayā śocanādapi .
     kaphadhātusamudbhūtāstīkṣṇā yūkā bhavanti hi ..
     yūkāḥ kṛṣṇāḥ parāḥ śvetāstṛtīyāścarmaṇi sthitāḥ .
     sūkṣmātivikaṭā rūkṣāścarmābhāścarmayūkikāḥ .
     caturthī vindukī nāma vartulā mūtrasambhavā ..
     matkuṇādyāśca pañcamyo vāhyopadravakāriṇaḥ .
     yūkā mastakasaṃsthāne śvetā vastranivāsinī ..
     carmayūkā netracarme sūkṣme romaṇi yaṣṭikā .
     uṣṇadravyaniṣevācca ajīrṇe madhuradravāt ..
     rūkṣānnagodhūmayavānnapiṣṭarguḍena vā kṣīraviparyayeṇa .
     divāśayāne ca sapicchalena gharmeṇa pāpodakasecanena ..
     sañjāyate tena malāśayeṣu kṛmivrajaṃ koṣṭhavikārakāri ..
     ṣaḍvidhāste samuddiṣṭāsteṣāṃ vakṣyāmi lakṣaṇam .
     kaphakoṣṭhaṃ malādhāraṃ koṣṭhe sarpanti sarpavat ..
     pṛthumaṇḍā bhavantyeke kecit kiñcukasannibhāḥ .
     dhānyāṅkuranibhāḥ kecit kecit sūkṣmāstathāṇavaḥ ..
     sūcīmukhāḥ parijñeyāścāntrāṇi sādayanti te .
     vakṣyāmi lakṣaṇaṃ teṣāṃ cikitsāñca śṛṇuṣva me ..
     jvarohṛdrogaśūlaṃ vā vamikṛt kledanaṃ bhramaḥ .
     arucirbandhavaivarṇyamatīsāraṃ saphonilam ..
     garjanaṃ jaṭhare caiva mandāgnitvañca jāyate .
     pipāsā pītatā netre kiñcukaiḥ pīḍitasya ca ..
     iti gaṇḍūpadalakṣaṇam .. * ..
     sūcīvattudyate'ntrāṇi raktañcaivātisāryate .
     yakṛdvā bhakṣayantyante raktaṃ vā vamate bhṛśam ..
     kledo mukhe'rucirjāḍyaṃ mandāgnitvañca vepathuḥ .
     kṣuttṛṣṇā ca jvaro jñeyāḥ sūcīmukhakṛmorujām ..
     iti śūcīmukhalakṣaṇam .. * ..
     ye ca dhānyāṅkurāsteṣāṃ vakṣyāmyatha ca lakṣaṇam .
     malāśayasthāḥ kṛmayo malaṃ jaghnanti te bhṛśam ..
     taistu saṃpīḍyate dehe viḍvibhedaṃ parūṣatā .
     kṛśatvañcāpi hṛtkledaṃ kṛmayo janayanti te ..
     hārītaḥ saṃśayāpannaḥ pādau saṃgṛhya pṛcchati .
     kathaṃ dehe manuṣyasya malamūtravasāśaye ..
     sambhavanti kathañcādau vardhayanti kathaṃ punaḥ .
     kathaṃ vā śīrṇe'nnarase nānāhārāvabhakṣaṇe ..
     jāyante kena kṛmayaḥ sūkṣmādhogāmino'pyatha .
     nānā''mapakvabhakṣānnaṃ dahate vā hutāśanaḥ ..
     kathante kṛmayaścānte na dahyante'ntarāgninā .
     evaṃ pṛṣṭo mahācāryaḥ provāca munipuṅgavaḥ ..
     ātreya uvāca .
     śṛṇuputtra ! mahābāho ! kṛmisambhavakāraṇam .
     viruddhānnarasaiḥ puttra ! raktañcaivāsya kupyati ..
     kaphenaikadinaṃ yāti śukreṇākāraṇaṃ vrajet .
     pañcabhūtātmake vāyau te tu jātāḥ sacetanāḥ ..
     koṣṭhāgninā na dahyante na jīryante rasāniti .
     viṣe jāto yathā kīṭo na viṣeṇa mṛtiṃ vrajet ..
     tathā hutāśanodbhtaṃ na hutāśena jīryati .
     bheṣajaṃ saṃpravakṣyāmi yena te'pi taranti vai ..
     patanti vā śamaṃyānti bheṣajāni śṛṇuṣva me .
     vacā'jamodā kṛmijitpalāśa vījaṃ śaṭhī rāmaṭhakaṃ trivṛcca .
     uṣṇodake tatparipiṣyapeyaṃ patanti śīghraṃ śatadhātukīṭāḥ ..
     śaṭhī yavānī picumardapatrān viḍaṅgakṛṣṇātiviṣā rasonam .
     sampiṣya mūtreṇa trivṛtprayuktam vināśanaṃ sarvakṛmīrujānām ..
     maricaṃ pippalīmūlaṃ viḍaṅgaśigruyavānikātrivṛtaḥ .
     gomūtreṇa tu peṣyaṃ pānaṃ śīghraṃ kṛmīn hanti ..
     mustā viśālā triphalā suparṇā śigruḥ suvāhvaṃ salilena kalkaḥ .
     pānaṃ sakṛṣṇā kṛmiśatrucūrṇaṃ vināśanaṃ sarvakṛmīrujāñca ..

     mātuluṅgasya mūlāni rasonaṃ kṛmijittrivṛt .
     ajamodā nimbapatraṃ gomūtreṇa tu peṣayet ..
     pānametat praśaṃsanti kṛmidoṣanivāraṇam .
     jvaraproktāni pathyāni kṛmidoṣe pradāpayet ..
     iti kṛmicikitsā .. * ..
iti maharṣyātreyabhāṣite hārītottare kṛmicikitsā nāma pañcamo'dhyāyaḥ .. * .. asya nidānapūrbakasasamprāpticikitsitaṃ-yathā .
     ajīrṇādhyaśanāsātmyairviruddhamalināśanaiḥ .
     avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ .
     māṣapiṣṭānnavidalavisaśālūkaśerukaiḥ ..
     parṇaśākasuvāśuktadadhikṣīraguḍekṣubhiḥ .
     palālānūpapiśitapiṇyākapṛthukādibhiḥ ..
     svādvamladravyapānaiśca śleṣmā pittañca kupyati .
     kṛmīn bahuvidhākārān karoti vividhāśrayān ..
     āmapakkāśayasteṣāṃ prasavaḥ prāyaśaḥ smṛtaḥ .
     viṃśateḥ kṛmijātīnāṃ trividhaḥ sambhavaḥ smṛtaḥ ..
     purīṣakapharaktāni teṣāṃ vakṣyāmi lakṣaṇam .
     ayavā viyavāḥ kipyāścipyā gaṇḍūpadāstathā .
     cūravo dvimukhāścaiva saptaivaite purīṣajāḥ ..
     śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca .
     teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi ..
     śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ .
     prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ ..
     raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ .
     śūlāṭopaśakṛdbhedapaktināśakarāśca te ..
     darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā .
     pipīlikā dāruṇāśca kaphakopasamudbhavāḥ ..
     romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ .
     mūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā ..
     majjādā netraleḍhārastāluśrotrabhujastathā .
     śirohṛdrogavamathupratiśyāyakarāśca te ..
     keśaromanasvādāśca dantādāḥ kikviśāstathā .
     kuṣṭhajāśca parīsarpāḥ jñeyāḥ śoṇitasambhavāḥ ..
     te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā .
     raktādhiṣṭhānajān prāyo vikārān janayanti te ..
     māṣapiṣṭānnalavaṇaguḍaśākaiḥ purīṣajāḥ .
     māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ ..
     viruddhā jīrṇaśākādyaiḥ śoṇitotthā bhavanti hi ..
     jvaro vivarṇatāśūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ ..
     bhaktadveṣo'timāraśca sañjātakṛmilakṣaṇam .
     dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ ..
     keśādādyāstvadṛśyāste dvāvādyau parivarjayet .
     eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam ..
     surasādivipakvena sarpiṣā vāntamāditaḥ .
     virecayettīkṣṇatarairyogairāsthāpayecca tam ..
     yavakolakulatthānāṃ surasādergaṇasya ca .
     viḍaṅgasnehayuktena kvāthena lavaṇena ca ..
     pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā .
     yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ ..
     snehenoktena cainantu yojayet snehavastinā .
     tataḥ śirīṣakiṇihī-rasaṃ kṣaudrayutaṃ pibet .
     kecūkasvarasaṃ vāpi pūrbavattīkṣṇabhojanaḥ ..
     palāśavījasvarasaṃ kalkaṃ vā taṇḍulāmbunā .
     pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet ..
     pattūrasvarasaṃ vāpi pibedvā surasādijam .
     lihyādaśvaśakṛccūrṇaṃ viḍaṅgaṃ vā samākṣikam ..
     patrairmūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ .
     khādet pūpālikān pakvān dhānyāmlañca pibedanu ..
     surasādigaṇe tailaṃ pakvaṃ vā pānamiṣyate .
     viḍaṅgacūrṇa-piṣṭābhyāṃ tasmin bhakṣyantu kārayet ..
     tatkaṣāyaprapītānāṃ tilānāṃ snehameva vā .
     śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam ..
     viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca ..
     kṣaudreṇa liḍhvānupibedrasamāmalakodbhavam .
     akṣābhayā rasañcāpi vidhireṣo'yasāmapi ..
     pūtīkasvarasaṃ vāpi pibedvā madhunā saha .
     pibedvā pippalīmūlamajāmūtreṇa saṃyutam ..
     saptarātraṃ pibedghṛṣṭantrapuvā dadhimastunā .
     purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak ..
     śirohṛdghrāṇavaktrākṣi saṃsṛtāṃśca pṛthagvidhān .
     viśeṣeṇāñjanairnasyairavapīḍaiśca sādhayet ..
     śakṛdrasanturaṅgasya suśuṣkaṃ bhāvayedati .
     niḥkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanantu tat ..
     ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak .
     sakāṃsyanīlaṃ tailañca nasyaṃ syāt surasādike ..
     indraluptavidhiścāpi vidheyo romabhojiṣu .
     dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogikam ..
     raktajānāṃ samuddiṣṭaṃ kuryāt kuṣṭhacikitsite .
     surasādintu sarveṣu sarvathaivopayojayet ..
     pravyaktatiktakaṭukaṃ bhojanañca hitaṃ bhavet .
     kulatthakvāthasaṃsṛṣṭaṃ kṣīrapānañca pūjitam .. * ..
     kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parvavanti .
     samāsato'mlān madhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu ..
iti suśruta uttaratantre catuḥpañcāśattamo'dhyāyaḥ ..)

[Page 2,179b]
kṛmikaṇṭakaṃ, klī, (kṛmeḥ kṛmirogasya roge vā kaṇṭakamiva . tannāśakatayā tathātvam .) viḍaṅgam . citrāṅgaḥ . uḍumbaraḥ . iti medinī ..

kṛmikoṣotthaṃ, tri, (kṛmeḥkṛmibhirnirmito vā koṣaḥ . śākapārthivavat madhyapadalopaḥ . tasmāt uttiṣṭhati utpadyate . ut + sthā + kaḥ .) kauṣeyam . ityamaraḥ . 2 . 6 . 111 . resamikāpaḍa iti bhāṣā .

kṛmighnaḥ, puṃ, (kṛmiṃ hanti iti . han + ṭak . hanterat pūrbasya . 8 . 4 . 22 . iti niyamāt na ṇatvam .) viḍaṅgaḥ . ityamaraḥ . 2 . 4 . 106 .. palāṇḍuḥ . kolakandaḥ . pāribhadraḥ . bhallātakaḥ . iti rājanirghaṇṭaḥ .. (viḍaṅgaharidrā ca . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

kṛmighnā, strī, (kṛmighna + ajāditvāt ṭāp .) haridrā . iti bhāvaprakāśaḥ ..

kṛmighnī, strī, (kṛmighna + ṭitvāt ṅīp .) dhūmapatrā . viḍaṅgaḥ . iti rājanirghaṇṭaḥ ..

kṛmijaṃ, klī, (kṛmibhyo jāyate iti . anyebhyopīti ḍaḥ .) aguru .. ityamaraḥ . 2 . 6 . 126 .. (kṛmijātamātre, tri . yathā, pañcatantre . 1 . 103 .
     kauṣeyaṃ kṛmijaṃ suvarṇamupalāddūrvāpi goromataḥ .
     paṅkāttāmarasaṃ śaśāṅka udadherindīvaraṃ gomayāt ..
asya paryāyā yathā .
     aguru pravaraṃ lohaṃ rājārhaṃ yogajantathā .
     vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdhamanāryakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsyāguruśabde jñātavyāḥ ..)

kṛmijagdhaṃ, klī, (kṛmibhirjagdhaṃ bhuktam . upacārāt tajjanitatayā tathātvam .) aguru . iti rājanirghaṇṭaḥ .. (kṛmijagdhamanāryakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṛmijā, strī, (kṛmibhyo jāyate yā . jana + ḍaḥ ṭāp ca . lākṣā .) iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     kīṭajā kṛmijā lākṣā jatukā ca gavāyikā .. iti vaidyakaratnamālāyām ..)

kṛmiripuḥ, puṃ, (kṛmīṇāṃ ripurnāśakaḥ . tannāśakatvāt tathātvam .) viḍaṅgaḥ . iti śabdaratnāvalī .. (viḍaṅgaśabde'sya viśeṣo jñeyaḥ ..)

kṛmilā, strī, (kṛmīn kṛmivat santānān lāti ādatte . lā + kaḥ ṭāp ca .) bahuprasūḥ . bahusantānaprasavā . iti hemacandraḥ .. kṛmiyuktetri ..

kṛmivṛkṣaḥ, puṃ, (kṛmipradhānaḥ kṛmimayo vā vṛkṣaḥ .) koṣāmraḥ . iti bhāvaprakāśaḥ .. (koṣāmraśabde 'sya vivṛtirjñātavyā ..)

kṛmiśaṅkhaḥ, puṃ, (kṛmiriva jīvan śaṅkhaḥ .) jīvaśaṅkhaḥ . tatparyāyaḥ . kṛmijalajaḥ 2 kṛmivāriruhaḥ 3 jantukambuḥ 4 . asya guṇaḥ . rasavīryādau śaṅkhasadṛśatvam . iti rājanirghaṇṭaḥ ..

kṛmiśuktiḥ, strī, (vṛmiriva śuktiḥ .) jalaśuktiḥ . iti rājanirghaṇṭaḥ ..

kṛmiśailakaḥ, puṃ, (kṛminirmitaḥ śaila iva . tataḥ svārthe kan .) valmīkaḥ . iti śabdaratnāvalī ..

kṛmīlakaḥ, puṃ, (kṛmīn īrayati janayatīti . īr + ṇvul . rasya latvam .) vanamudgaḥ . iti rājanirghaṇṭaḥ ..

kṛva, i na kṛtau . hiṃse . iti kavikalpadrumaḥ .. (svāṃ--paraṃ--sakaṃ--seṭ . idit .) hrasvī . na, kṛṇoti . i, karmaṇi kṛṇvyate . iti durgādāsaḥ ..

kṛviḥ, puṃ, (kriyate vastrādikamanena . ḍu kṛñ karaṇe kṛvighṛṣvicchavisthavikikīdivi . uṇāṃ 4 . 56 . iti kvin nipātanāt .) vāpayantram . iti uṇādivṛttiḥ . tāṃta iti bhāṣā ..

kṛśa, ir ya kārśye . iti kavikalpadrumaḥ .. (divāṃparaṃ-sakaṃ-seṭ . irit .) kārśyaṃ kṛśakaraṇam . ir, akṛśat akarśīt . asmāt puṣāditvānnitye ṅa ityanye . ya, kṛśyati candraṃ kaṣṇapakṣaḥ . iti durgādāsaḥ ..

kṛśaḥ, tri, (kṛśadhātoḥ ktapratyaye anupasargāt phullakṣīveti . 8 . 2 . 55 . nipātanāt sādhuḥ .) alpaḥ . (yathā, manau . 4 . 184 .
     ākāśeśāśca vijñeyā bālavṛddhakṛśāturāḥ ..) sūkṣmaḥ . ityamaraḥ . 3 . 1 . 61 .. (yathā, āryāsaptaśatī . 495 .
     rājasi kṛśāṅgi ! maṅgalakalasī sahakārapallaveneva . tenaiva cūmbitamukhī prathamāvirbhūtarāgeṇa ..
     vyāyāmamatisauhityaṃ kṣutpipāsāmathauṣadham .
     kṛśo na sahate tadvadatiśītoṣṇamaithunam ..
     plīhā kāsaḥ kṣayaḥ śvāso gulmārśāṃsyudarāṇi ca .
     kṛśaṃ prāyo'bhidhāvanti, rogāśca grahaṇīmatāḥ ..

     satataṃ vyādhitāvetāvatisthūlakṛśau narau .
     satatañcopacayyau hi karṣaṇairvṛṃhaṇairapi ..

     sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hitau .
     yadyubhau vyādhirāgacchet sthūlamevāti pīḍayet ..
iti carake sūtrasthāne 21 adhyāye ..
     kaścidanyaḥ kṛśo'tīva balavān dṛśyate tadā .. tatra hetumāha .
     ādhānasamaye yasya śukabhāgo'dhiko bhavet .
     medobhāgastu hīnaḥ syāt sa kṛśo'pi mahābalaḥ ..
yasyādhānasamaye janayituḥ śukrasyādhikyaṃ bhavati . medaso'lpatā tasya kṛśasyāpi bahu balamityarthaḥ .. atha kārśyasya cikitsā .
     rūkṣānnādi nimitte tu kṛśe yuñjīta bheṣajam .
     vṛṃhaṇaṃ balakṛdvṛṣyaṃ tathā vājīkarañca yat ..
     pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā .
     kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya śasyasya yathāmbuvṛṣṭī ..
     aśvagandhasya kalkena kvāthe tasmin payasyapi .
     siddhaṃ tailaṃ kṛśāṅgānāmabhyaṅgādaṅgapuṣṭidam ..
iti aśvagandhātailam .. * .. iti bhāvaprakāśasya madhyakhaṇḍe tṛtīyabhāge kārśyādhikāre ..) (akṣamaḥ . yathā, manau . 4 . 135 .
     kṣattriyañcaiva sarpañca brāhmaṇaṃ vā bahuśrutam .
     nāvamanyeta vai bhūṣṇuḥ kṛśānapi kadācana ..
puṃ, sarvākāravattvāt viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 103 .
     aṇurvṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān .. svanāmakhyāto muniputtraḥ . sa tu parīkṣicchāpapradātuḥ śṛṅgiṇaḥ sakhā . yathā, mahābhārate . 1 . 41 . 2 .
     sa taṃ kṛśamabhiprekṣya sūnṛtāṃ vācamutsṛjan .
     apṛcchattaṃ kathaṃ tātaḥ sa me'dya mṛtadhārakaḥ ..
airāvatakulotpanno nāgaviśeṣaḥ . yathā, tatraiva . 1 . āstīkaparvaṇi . 57 . 11 .
     pārāvataḥ pārijātaḥ pāṇḍaro hariṇaḥ kṛśaḥ .
     airāvatakulādete praviṣṭā havyavāhanam ..
)

kṛśaraḥ, puṃ, (kṛśaṃ alpamātrāṃ rātīti . rā + kaḥ . kṛśayo'pi balaṃ rāti vā .) tulyatilānnam . tatparyāyaḥ . trisaraḥ 2 . iti hemacandraḥ .. (yathā, matsyapurāṇe --
     guḍaudanaṃ raverdadyāt somāya ghṛtapāyasam .
     saṃyāvakaṃ kuje dadyāt kṣīrānnaṃ somasūnave .
     dadhyodanañca jīvāya śukrāya tu ghṛtodanam .
     śanaiścarāya kṛśaramājamāṃsañca rāhave .
     citraudanañca ketubhyaḥ sarvabhakṣaiḥ samarcayet ..
)

kṛśarā, strī, (kṛśara + ṭāp .) tilaudanam . iti hārāvalī .. dvidalamiśritānnam . khicaḍī iti bhāṣā . yathā --
     taṇḍulā dālisaṃmiśrā lavaṇārdrakahiṅgubhiḥ .
     saṃyuktāḥ salilaiḥ siddhāḥ kṛśarāḥ kathitā budhaiḥ ..
asyā guṇāḥ . śukrabalakāritvam . gurutvam . pittakaphapradatvam . durjaratvam . viṣṭambhamalamūtrakāritvañca . iti bhāvaprakāśaḥ ..
     (māṃsekṣupiṣṭakṛśarā tilaśaskulībhiḥ . iti mādhavakarīyarogaviniścayasya kaphaśūlavyākhyānevijayenoktaṃ yathā --
     kṛśarā tilataṇḍulamāṣayavāgūḥ ..)

kṛśalā, strī, (kṛśaṃ kārśyaṃ lātīti . lā + kaḥ . ṭāp .) keśaḥ . iti śabdacandrikā ..

kṛśaśākhaḥ, puṃ, (kṛśā kṣīṇā śākhā yasya .) ṣarpaṭaḥ . iti rājanirghaṇṭaḥ ..

kṛśāṅgī, strī, (kṛśāni sūkṣmāṇi aṅgāni yasyāḥ . svāṅgavācitvāt ṅīṣ .) priyaṅguvṛkṣaḥ . iti śabdacandrikā .. sūkṣmāṅgaviśiṣṭe, tri . (yathā -- āryāsaptaśatī . 495 .
     rājasi kṛśāṅgi ! maṅgalakalaśī sahakārapallaveneva . tenaiva cumbitamukhī prathamāvirbhūtarāgeṇa ..)

kṛśānuḥ, puṃ, (kṛśyati tanūkaroti tṛṇakāṣṭhādivastujātamiti . ṛtanyañjīti . uṇāṃ . 4 . 2 . iti ānuk .) agniḥ . ityamaraḥ . 1 . 1 . 57 .. (yathā, raghuḥ . 7 . 24 .
     pradakṣiṇaprakramaṇāt kṛśānorudarciṣastanmithunaṃ cakāśe .. citrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,180b]
kṛśānuretāḥ, [s] puṃ, (kṛśānau agnau retaḥ niḥkṣiptaṃ tejo yasya .) śivaḥ . ityamaraḥ . 1 . 1 35 .. (asya kṛśānuretonāmnaḥ kāraṇaṃ kālikāpurāṇe 47 adhyāye dṛśyam ..)

kṛśāśvī, [n] puṃ, (kṛśāśvena dhundhumāravaṃśyanṛpavi śeṣeṇa proktaṃ nāṭyasūtrādikaṃ adhīte vetti vā karmandakṛśāśvādiniḥ . 4 . 3 . 111 . iti iniḥ .) naṭaḥ . ityamaraḥ . 2 . 10 . 12 ..

kṛśikā, strī, (kṛśa iva kāyatīti . kaiḥ + kaḥ . ṭāp itvaṃñca .) ākhukarṇīlatā . iti rājanirghaṇṭaḥ ..

kṛṣa, au ākṛṣi . vilekhane . iti kavikalpadrumaḥ . (bhvāṃ-paraṃ-sakaṃ-aniṭ .) au, akārkṣīt akṛkṣat akrākṣīt . ākṛṣi ākarṣaṇe . karṣanti turagā ratham . iti durgādāsaḥ .. (yathā, manuḥ 3 . 66 .
     mantratastu samṛddhāni kulānyalpadhanānyapi .
     kulasaṅkhyāñca gacchanti karṣanti ca mahadyaśaḥ ..
ākhukarṇīśabde 'syā viśeṣo jñeyaḥ ..)

kṛṣa, au ña śa ākarṣaṇe . vilekhane . iti kavikalpadrumaḥ . (tudāṃ-ubhaṃ-sakaṃ-aniṭ .) śa ña, kṛṣati kṛśate bhūmiṃ kṛṣakaḥ . au, akārkṣīt . akrākṣīt akṛkṣat . iti durgādāsaḥ .

kṛṣakaḥ, tri, (kṛṣati bhūmiṃ yaḥ . kṛṣervṛddhiśco dīcām . uṇāṃ . 2 . 38 . iti kvun .) karṣakaḥ . iti medinī ..

kṛṣakaḥ, puṃ, (kṛṣati bhūmimanena iti karaṇe kvun .) phālaḥ . iti medinī .. vṛṣaḥ . iti śabdacandrikā ..

kṛṣāṇuḥ, puṃ, (kṛś + ānuk . pṛṣodarāt ṣatvam .) kṛśānuḥ . ityamaraṭīkā ..

kṛṣiḥ, strī, (kṛṣ vilekhane . sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . igupadhāt kit . uṇāṃ . 4 . 119 . iti kit .) vaiśyavṛttiviśeṣaḥ . karṣaṇam . cāsa iti bhāṣā . tatparyāyaḥ . anṛtam 2 . ityamaraḥ . 2 . 9 . 2 . pranṛtam 3 . iti jaṭādharaḥ .. (yathā, meghadūte . 16 .
     tvayyāyattaṃ kṛṣiphalamiti bhrūvikārānabhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ ..)

kṛṣikaḥ, puṃ, (kṛṣatyanena vṛścikṛṣyoḥ kikan . uṇāṃ . 2 . 40 . iti kikan .) phālaḥ . ityamaraḥ . 2 . 9 . 6 .. karṣakaḥ . iti kecit ..

kṛṣīvalaḥ, tri, (kṛṣirasyāsti vṛttitvena iti rajaḥ kṛṣyāsutipariṣado valac 5 . 2 . 112 . iti valac . vale 6 . 3 . 118 . iti dīrghaḥ .) karṣakaḥ . kṛṣijīvī . ityamaraḥ . 2 . 9 . 6 .. (yathā, mahābhārate . 2 . 5 . 77 .
     kaccinna caurairlubdhairvā kumāraiḥ strībalena vā .
     tvayā vā pīḍyate rāṣṭraṃ kaccit tuṣṭāḥ kṛṣīvalāḥ ..
) kākajaṅghāvṛkṣaḥ . iti ratnāmālā ..

kṛṣkaraḥ, puṃ, (kṛṣaṃ karoti sṛṣṭisthityādikaṃ śaktiyogāt sanpādayatīti . kṛṣa + kṛ + ṭak .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,180c]
kṛṣṭaṃ, tri, (kṛṣyate yat tat . kṛṣ + karmaṇi ktaḥ .) kṛṣṭakṣetram . casā kṣet iti bhāṣā . tatparyāyaḥ . sītyam 2 halyam 3 . ityamaraḥ . 2 . 9 . 8 .. (yathā, manau . 11 . 145 .
     kṛṣṭajānāmoṣadhīnāṃ jātānāñca svayaṃ vane .. bhāve ktaḥ . karṣaṇam ..)

kṛṣṭapacyaḥ, tri, (kṛṣṭe kṣetre svayameva pacyate iti kammakartari kṛṣṭa + pac + rājasūyasūryamṛṣodyarucya kūpya kṛṣṭapacyāvyathyāḥ . 3 . 1 . 114 . iti kyavanto nipātitaḥ .) vrīhiḥ . dhānyam . iti vyākaraṇam .. (yathā, bhāgavate . 7 . 12 . 18 .
     na kṛṣṭapacyamaśnīyādakṛṣṭañcāpyakālataḥ ..)

kṛṣṭapākyaṃ, tri, (kṛṣṭe pacyate iti . kṛṣṭa + pac + karmaṇi ṇyat . cajoḥ ku ghiṇyatoḥ . 7 . 3 . 52 . iti casya kutvam .) kṛṣṭapacyam . iti vyākaraṇam ..

kṛṣṭiḥ, puṃ, (kṛṣatyantarbhuvaṃ vidyālocanābhyāsādibhirasau . kṛṣ + kartari ktic bāhulakāt tirvā .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 6 .. (yathā, ṛgvede . 6 . 18 . 2 . vṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavat sahāvā ..) karṣaṇe, strī . iti medinī .. (kṛṣ + bhāve ktin . ākarṣaṇam .. janamātram . iti niruktam . yathā ṛgvede . 8 . 6 . 4 . viśvā namanta kṛṣṭayaḥ . kṛṣṭayaḥ prajāḥ . iti bhāṣyam ..)

kṛṣṇaṃ, klī, (kṛṣervarṇe . uṇāṃ 3 . 4 . iti nak tato ṇatvam .) maricam . ityamaraḥ . 2 . 9 . 36 .. (asya paryāyā yathā --
     maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya maricaśabde jñātavyāḥ ..) loham . iti jaṭādharaḥ .. nīlāñjanam . iti rājanirghaṇṭaḥ .. kālāguru . iti ratnamālā ..

kṛṣṇaḥ, puṃ, (karṣatyarīn mahāprabhāvaśaktyā . yadvā, karṣati ātmasāt karoti ānandatvena pariṇamayatīti mano bhaktānāṃ iti yāvat kṛṣe rvarṇe . uṇāṃ . 3 . 4 . iti bāhulakāt varṇaṃ vināpi . nak ṇatvañca . yadvā, karṣati sarvān svakukṣau pralayakāle . karṣaṇāt kṛṣṇo ramaṇāt rāmo vyāpanāt viṣṇuḥ . iti śrute stathātvam .. aparā vyutpattiryathā --
     kṛṣirbhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ .
     tayoraikyāt paraṃ brahma kṛṣṇa ityabhidhīyate ..
iti śrīdharasvāmī .. tathā ca, mahābhārate . 5 yānasandhiparvaṇi 70 . 5 .
     kṛṣirbhūvācakaḥ śabdo ṇaścanirvṛtivācakaḥ .
     kṛṣṇastadbhāvayogācca kṛṣṇo bhavati sāttvataḥ ..
) bhagavadavatāraviśeṣaḥ . sa ca bhūbhāraharaṇārthaṃ dvāparayugaśeṣe bhādrakṛṣṇāṣṭamyāṃ rohiṇīnakṣatre niśīthe devakīgarbhe āvirbhūtaḥ . tasya janmasamayo yathā, uccasthāḥ śaśibhaumacāndriśanayo lagnaṃ vṛṣo lābhago jīvaḥ siṃhatulāliṣu kramavaśāt pūṣośanorāhavaḥ . naiśīthaḥ samayo'ṣṭamī budhadinaṃ brahmarkṣamatrakṣaṇe śrīkṛṣṇābhidhamambujekṣaṇamabhūdāviḥ paraṃ brahma tat .. iti khamāṇikyanāmajyotirgnanthaḥ .. (yadi ca bhagavato viṣṇoḥ kṛṣṇāvatārakālaḥ kvacit dvāparayugaśeṣe ityayaṃ pāṭho lakṣyate tathāpi kalāveva kṛṣṇāvatāra ityeva bhūrisammatamiti bodhyam . tatra bhūri bhūripramāṇāni ca santi teṣāṃ kānicidatroddhṛtāni . tadyathā, brahmapurāṇe --
     atha bhādrapade māsi kṛṣṇāṣṭamyāṃ kalau yuge .
     aṣṭāviṃśatime jātaḥ kṛṣṇo'sau devakīsutaḥ ..

     paraṃ kasminneva kalau prādurbabhūva bhagavāniti jijñāsāyāṃ vaivasvatamanvantarīyāṣṭāviṃśatime yuge ityuktyā vartamānakaleḥ prathama eva nirṇīyate . tathā ca uccasthāḥ śaśibhaumacāndriśanaya iti . khamāṇikyanāmajyotirgranthokteḥ kaliyugasya 647 varṣeṣu gateṣu etatsamayasya sambhavaḥ tataḥ pūrbaṃ kalau tādṛśasamayāsambhavāt . kiñca rājataraṅgiṇyām . 1 . 51 .
     śateṣu ṣaṭsu sārdheṣu tryadhikeṣu ca bhūtale .
     kalergateṣu varṣāṇāmabhavan kurupāṇḍavāḥ ..

     ityanena kaliyugasya 653 varṣeṣu gateṣu tatsamakālīnayoḥ kurupāṇḍavayorutpattiḥ kathitā ato bhagavataḥ kṛṣṇasyāpi tatkālotpattikatvaṃ sūcitam . api ca kṛṣṇasya nāmakaraṇe yacca gargarṣirāha tato'pi kalerādāveva bhagavadāvirbhāvaḥ sūcyate . yathā, bhāgavate . 10 . 8 . 9 .
     āsan varṇāstrayohyasya gṛhṇato'nuyugaṃ tanūḥ .
     śuklo raktastathā'pīta idānīṃ kṛṣṇatāṃ gataḥ ..
idānīṃ kalāvityarthaḥ . tathā, purāṇāntare --
     kṛte śuklaṃ hariṃ vidyād tretāyāṃ raktavarṇakam .
     dvāpare pītavarṇañca kalau kṛṣṇatvamāgataḥ ..
tathā tatraiva 11 adhyāye yagāvatārakathane .
     kṛte śuklaścaturbāhurjaṭilo valkalāmbaraḥ .
     kṛṣṇājinopavītākṣān bibhraddaṇḍakamaṇḍalum ..
     hiraṇyakeśastrayyātmā sruksruvādyupalakṣaṇaḥ .
     tretāyāṃ raktavarṇo'sau caturbāhustrimekhalaḥ ..
     dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ .
     śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ ..
     nānātantravidhānena kalāvapi yathā śṛṇu ..
     kṛṣṇavarṇaṃ tviṣā'kṛṣṭaṃ sāṅgopāṅgāstrapārśvadam .
     yajñaiḥ saṃkīrtanaprāyairyajanti hi sumedhasaḥ ..

     api cakṛte śukla ityādayo ye ye varṇā nirṇītāḥ natu kevalaṃ teṣāṃ vāhyavarṇatvena paryavasītatvaṃ kintu yugabhedānusāreṇa lokānāṃ guṇadharmatvameva niścīyate . yathā, kṛte śuklaṃ iti kathanāt satvaguṇaḥ pradarśitaḥ satvasya hi śuklatvaṃ prasiddhaṃ yathā --
     tatra sattvaṃ nirmalatvāt prakāśakamanāmayam .
     sukhasaṅgena badhnāti jñānasaṅgena cānagha ! ..

     tretāyāṃ raktavarṇakaṃ ityuktyā rajasa eva nirdeśaḥ kṛtaḥ yathā --
     rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam tannibadhnāti kaunteya ! karmasaṅgena dehinam ..
     dvāpare pītavarṇaṃ ityuktyā rajomiśritatamaso nirdeśaḥ . yathā --
     vāvaha rajo vai yadā andhakārātmakena tamasā saṃgacchate tadā 'sya ghoramauḍhyādibahavo doṣā prakāśante .. tathā, harivaṃśe varṇabhedakathane vaiśyatvaprāptihetumāha .
     gobhyovṛttiṃ samāsthāya pītāḥ kṛṣyanujīvinaḥ .
     svadharmānnānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ ..
pītāḥ rajastamaḥpradhānā iti taṭṭīkā .. kalau kṛṣṇatāmāgata ityuktyā tu kevalaṃ tamaḥ prādhānyanirdeśaḥ yathā --
     tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām .
     nidrā tandrā tathālasyaṃ pramādo dīrghasūtritā ..

     ityataḥ durātmākrāntāyāḥ pṛthivyā bhāraharaṇāya tamaḥpradhānāṃ māyāmadhiṣṭhāyaiva kalāveva bhagavataḥ prādurbhāvaḥ sambhavati ..
     yadā tu śālivāhanasya śakābdākhyāḥ pracalitumārabdhāstadā vai pāṇḍukulanandanamahārājayudhiṣṭhirapravartitābdānāṃ ṣaḍviṃśādhikasārdhadvisahasrāṇyevātītāni . mahābhāratabhāgavatādiśāstroktyā bhagavataḥ kṛṣṇasya tṛtīyapāṇḍavenārjunena tulyavayaskatvāt uparyuktarājataraṅgiṇīmatānusāreṇa ca kaleḥ tripañcāśadadhikaṣaṭśateṣu varṣeṣu gateṣu yudhiṣṭhirāvirbhāvakālaḥ . tadgaṇanayā hi kaleḥ saptapañcāśadadhikeṣu ṣaṭśateṣu varṣeṣu gateṣveva kathañcit kṛṣṇāvatārasamayo niścīyate . kiñca, etāvadapi nirdhāritaṃ yat vikramādityābdā yiṣukhrīṣṭāvirbhāvādekonāśītivarṣottarakāla eva pravartitumārabdhāḥ . ataḥ ṣaḍviṃśādhikacaturviṃśatiśatavarṣebhya ekonāśītivarṣeṣu viyukteṣu yiṣakhrīṣṭāvirbhāvāt saptacatvāriṃśadadhikaśatavarṣapūrbameva yudhiṣṭhirāvirbhāvakālaḥ . tato nitarāmeva yiṣukhīṣṭāt saptacatvāriṃśadadhikaṣaḍviṃśatiśatavarṣebhyaḥ prāgbhagavataḥ kṛṣṇasya prādurbhāvaḥ kathamapi nirūpyate ..) adhunā asya dhyānam kathyate yathā --
     smaredvṛndāvane ramye mohayantamanāratam .
     govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ ..
     ātmano vadanāmbhoje preṣitākṣimadhuvratāḥ .
     pīḍitāḥ kāmavāṇena ciramāśleṣaṇotsukāḥ ..
     muktāhāralasatpīnatuṅgastanabharānatāḥ .
     srastadhammillavasanā madaskhalitabhāṣaṇāḥ ..
     dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ .
     vilobhayantī vividhairvibhramairbhāvagarvitaiḥ ..
     phullendīvarakāntiminduvadanaṃ varhāvataṃsapriyaṃ śrīvatsāṅkamudārakaustubhadharaṃ pītāmbaraṃ sundaram .
     gopīnāṃ nayanotpalāccitatanuṃ gogopasaṃghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje ..
iti tantrasāraḥ .. * .. asya pādacihnāni yathā,
     candrārdhaṃ kalasaṃ trikoṇadhanuṣī khaṃ goṣpadaṃ proṣṭhikāṃ śaṅkhaṃ savyapade'tha dakṣiṇapade koṇāṣṭakaṃ svastikam .
     cakraṃ chatrayavāṅkaśaṃ dhvajapavījambūrdharekhāmbuñaṃ vibhrāṇaṃ harimūnaviṃśatimahālakṣmārcitāṅghriṃ bhaje ..
iti rūpacintāmaṇiḥ .. * .. asyāvatārā hyasaṃkhyeyāḥ . tatra yugāvatārāścatvāraḥ . yathā --
     kṛte śuklaścaturbāhurjaṭilo valkalāmbaraḥ .
     kṛṣṇājinopavītākṣān bibhraddaṇḍakamaṇḍalum ..
     tretāyāṃ raktavarṇo'sau caturbāhustrimekhalaḥ .
     hiraṇyakeśastrayyātmā sruksruvādyupalakṣaṇaḥ ..
     dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ .
     śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ ..
     nānātantravidhānena kalāvapi yathā śṛṇu .
     kṛṣṇavarṇaṃ tviṣā'kṛṣṇaṃ sāṅgopāṅgāstrapārśvadam ..
     yajñaiḥ saṃkīrtanaprāyairyajanti hi sumedhasaḥ .. * ..
asya kalpāvatārā daśa yathā . matsyaḥ 1 kūrmaḥ 2 varāhaḥ 3 nṛsiṃhaḥ 4 vāmanaḥ 5 paraśurāmaḥ 6 rāmaḥ 7 kṛṣṇaḥ 8 buddhaḥ 9 kalkī 10 . iti śrībhāgavatam .. * .. asya guṇāścatuḥṣaṣṭiryathā .
     ayaṃ netā suramyāṅgaḥ 1 sarvasallakṣaṇānvitaḥ 2 .
     rucira -3 stejasā yukto 4 balīyān 5 vayasānvitaḥ 6 .. vividhādbhutabhāṣāvit 7 satyavākyaḥ 8 priyambadaḥ 9 . vāvadūkaḥ 10 supāṇḍityo 11 buddhimān 12 pratibhānvitaḥ 13 .. vidagdha -14 ścaturo 15 dakṣaḥ 16 kṛtajñaḥ 17 sudṛḍhavrataḥ 18 .
     deśakālasupātrajñaḥ 19 śāstracakṣuḥ 20 śuci -21 rvaśī 22 .. sthiro 23 dāntaḥ 24 kṣamāśīlo 25 gambhīro 26 ghṛtimān 27 samaḥ 28 . vadānyo 29 dhārmikaḥ 30 śūraḥ 31 karuṇo 32 mānyamānakṛt 33 .. dakṣiṇo 34 vinayī 35 hrīmān 36 śaraṇāgatapālakaḥ 37 . sukhī 38 bhaktasuhṛt 39 premavaśyaḥ 40 sarvaśubhaṅkaraḥ 41 .. pratāpī 42 kīrtimān 43 raktalokaḥ 44 sādhusamāśrayaḥ 45 .
     nārīgaṇamanohārī 46 sarvārādhyaḥ 47 samṛddhimān 48 .. varīyā -49 nīśvara -50 śceti guṇāstasyānukīrtitāḥ . sadāsvarūpasamprāptaḥ 51 savvajño 52 nityanūtanaḥ 53 .. saccidānandasāndrāṅgaḥ 54 sarvasiddhiniṣevitaḥ 55 . avicintyamahāśaktiḥ 56 koṭibrahmāṇḍavigrahaḥ 57 .. avatārāvalīḥ vījaṃ 58 hatārigatidāyakaḥ 59 . ātmārāmagaṇākarṣī -60 tyamī kṛṣṇe kilādbhutāḥ .. sarvādbhutacamatkāralīlākallolavāridhiḥ 61 . atulyamadhurapremamaṇḍitapriyamaṇḍalaḥ 62 .. trijaganmāna sākarṣī muralīkalakūjitaḥ 63 . asamānordharūpaśrīvismāpitacarācaraḥ 64 ..
     līlāpremnāpriyādhikyaṃ mādhurye veṇurūpayoḥ .
     ityasādhāraṇaṃ proktaṃ govindasya catuṣṭayam .
     evaṃ guṇāścaturbhedāścatuḥṣaṣṭhirudāhṛtāḥ .. * ..

     asya gadā kaumodakī . khaṅgaḥ nandakaḥ . dhanuḥ śārṅgam . śaṅkhaḥ pāñcajanyaḥ . cakraṃ sudarśanaḥ . maṇiḥ kaustubhaḥ . vāhanaṃ garuḍaḥ . rathaḥ garuḍadhvajaḥ . rathasyāśvāḥ śaivyasugrīvameghavāhanapuṣkarāḥ . iti śrībhāgavatam .. * .. asya patnyaḥ goloke vṛndāvane ca śrīrādhā . vaikuṇṭhe lakṣmīḥ . iti brahmavaivartam .. dvārakāyāṃ rukmiṇī 1 jāmbavatī 2 satyabhāmā 3 kālindī 4 mitravindā 5 nāgnajitī 6 bhadrā 7 lakṣmaṇā 8 etāḥ pradhānāḥ . anyā api śatādhikaṣoḍaśasahasrāṇi sthitāḥ . iti śrībhāgavatam .. * .. vrajasthitasyāsya sakhāyaścaturvidhāḥ . tatra kiñcidvayasādhikāḥ suhṛdo yathā . subhadraḥ 1 maṇḍalībhadraḥ 2 bhadravardhanaḥ 3 gobhaṭaḥ 4 yakṣendrabhaṭaḥ 5 bhadrāṅgaḥ 6 vīrabhadraḥ 7 mahāguṇaḥ 8 vijayaḥ 9 balabhadraḥ 10 ityādyāḥ .. vayasā nyūnāḥ sakhāyo yathā . viśālaḥ 1 vṛṣabhaḥ 2 ojasvī 3 devaprasthaḥ 4 varūthapaḥ 5 maṇibandhaḥ 6 karandhamaḥ 7 ityādyāḥ .. vayasā tulyāḥ priyasakhāyo yathā . śrīdāmā 1 sudāmā 2 vasudāmakaḥ 3 kiṅkiṇī 4 stokakṛṣṇaḥ 5 aṃśuḥ 6 bhadrasenaḥ 7 vilāsī 8 puṇḍarīkaviṭaṅkākṣaḥ 9 kalaviṅkaḥ 10 ityādyāḥ .. pūrbataḥ śreṣṭhā ātyantikarahasyeṣu yuktāḥ bhāvaviśeṣaviśiṣṭāḥ priyanarmasakhāyo yathā . suvalaḥ 1 arjunaḥ 2 gandharvaḥ 3 vasantaḥ 4 ujjvalaḥ 5 ityādyāḥ .. iti bhaktirasāmṛtasindhuḥ .. * .. vṛndāvanasthitasya asya sakhyaḥ śatakoṭayaḥ . tatra vedamunidevastriyo'pi kṛṣṇārādhānārthaṃ gopāṅganā rūpeṇa jātāḥ . vraje asya nityapriyā yathā . rādhā 1 candrāvalī 2 viśākhā 3 lalitā 4 śyāmā 5 padmā 6 śaivyā 7 bhadrikā 8 tārā 9 vicitrā 10 gopālī 11 dhaniṣṭhā 12 pālikā 13 khañjanākṣī 14 manoramā 15 maṅgalā 16 vimalā 17 līlā 18 kṛṣṇā 19 śārī 20 viśāradā 21 tārāvalī 22 cakorākṣī 23 śaṅkarī 24 kuṅkumādayaḥ 25 . etāsāṃ madhye viśākhā lalitā padmā śaivyā etāścatasraḥ sakhyaḥ . anyā yūthādhipāḥ . tāsāṃ madhye rādhādayo'ṣṭau subhagāḥ . āsāṃ rādhātrandrāvalyau śreṣṭhe . anayorapi rādhādhikā . ityujjvalanīlamaṇiḥ .. * .. api ca . candrāvalī 1 suśīlā 2 tasyāḥ sahacaryaḥ caturdaśasahasrāṇi . śaśikalā 3 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . candramukhī 4 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . mādhavī 5 asyāḥ sahacaryaḥ ekādaśasahasrāṇi . kadambamālā 6 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . kuntī 7 asyāḥ sahacaryaḥ daśasahaśrāṇi . yamunā 8 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . jāhvavī 9 asyāḥ sahacaryaḥ navasahasrāṇi . padmamukhī 10 asyāḥ sahacaryaḥ navasahasrāṇi . sāvitrī 11 asyāḥ sahacaryaḥ pañcadaśasahasrāṇi . sudhāmukhī 12 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . śubhā 13 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . padmā 14 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . gaurī 15 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . sarvamaṅgalā 16 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . sarasvatī 17 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . bhāratī 18 asyāḥ sahacaryaḥ daśasahasrāṇi . aparṇā 19 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . ratiḥ 20 asyāḥ sahacaryaḥ daśasahasrāṇi . gaṅgā 21 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . ambikā 22 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . satī 23 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . nandinī 24 asyāḥ sahacaryaḥ daśasahasrāṇi . sundarī 25 asyāḥ sahacaryaḥ trayodaśasahaśrāṇi . kṛṣṇapriyā 26 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . madhumatī 27 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . campā 28 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . candanā 29 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . iti brahmavaivartapurāṇam .. * .. * .. (mahādevaḥ . yathā, mahābhārate 13 . 17 . 44 .
     dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca ..) vyāsaḥ . (ayantu dvaipāyanaḥ vāsavyāṃ satyavatyāṃ maharṣeḥ parāśarājjātaḥ kṛṣṇavarṇatvāt kṛṣṇakalāvatīrṇatvād vā kṛṣṇa ityabhidhīyate . yathā, mahābhārate 1 . 105 . 14 .
     yo vyasya vedāṃścaturastapasā bhagavānṛṣiḥ .
     loke vyāsatvamāpede kārṣṇāt kṛṣṇatvameva ca ..
) arjunaḥ . (ayantu tṛtīyapāṇḍavaḥ . asya daśanāmasvanyatamaṃ nāma . yathā, mahābhārate 3 . 42 . 22 .
     kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama .
     kṛṣṇāvadātasya sadā priyatvād bālakasya vai ..
kṛṣṇo varṇo'syāstīti . nagantād guṇavacanebhyo matupo lugiti luk ..) kokilaḥ . iti viśvaḥ .. kākaḥ . iti medinī .. karamardakaḥ . iti śabdaratnāvalī .. varṇaviśeṣaḥ . kālavarṇaḥ . tatparyāyaḥ . nīlaḥ 1 asitaḥ 3 śyāmaḥ 4 kālaḥ 5 śyāmala 6 mecakaḥ 7 bahulaḥ 8 rāmaḥ 9 śitiḥ 10 . iti jaṭādharaḥ .. tadvati, tri . ityamaraḥ .. (karṣati pāpāni śaraṇāgatānāṃ bāhulakāt kṛṣernak varṇaṃ vināpi ṇatvañca . parabrahma . yathā, paurāṇikīgāthāyām .
     kṛṣṇeti maṅgalaṃ nāma yasya vāci pravartate .
     masmībhavanti rājendra ! mahāpātakakoṭayaḥ ..

     candrahrāsakaraprathamādipañcādaśakalākriyārūpaḥ pratipadādidarśāntātmakapañcadaśatithyātmakaḥ kālabhedo'rdhamāsaḥ . yathā, tithitattve 36 .
     candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ .. kṛṣṇapakṣābhimānidevatāviśeṣaḥ . yathā, gītāyām .
     dhūmo rātristathākṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam .. kṛṣṇasāramṛgaḥ . yathā, mahābhārate 1 . 130 . 15 .
     dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca .. aśubhakarma . vedoktāsuraviśeṣaḥ . ayantu indreṇa sagaṇo nihataḥ . ṛṣiviśeṣaḥ . ayantu ṛgvedasya aṣṭamamaṇḍalasya 85 -- 87 sūktāni, tathā daśama maṇḍalasya 42 -- 44 sūktāni ca praṇināya .. atharvavedāntargatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi . gopālatāpanakṛṣṇahayagrīvadattātreyagāruḍānāmatharvavedagatānāmekatriśatsaṅkhyakānāṃ upaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ..)

kṛṣṇakandaṃ, klī, (kṛṣṇaḥ kṛṣṇavarṇaḥ kando yasya .) raktotpalam . iti trikāṇḍaśeṣaḥ ..

[Page 2,182c]
kṛṣṇakarmā, [n] tri, (kṛṣṇaṃ aśubhaṃ karma yasya .) pāpācārayuktaḥ . tatparyāyaḥ . śiśvidānaḥ 2 . ityamaraḥ . 3 . 1 . 46 .. (śvetitumicchati śvitāvarṇe ityasya śviterdaścetyānac datvaṃ sano luk ca iti śiśvidānaḥ . kecittu akṛṣṇakarmā iti paṭhanti . akṛṣṇaṃ niṣpāpatvāt śuklaṃ karmāsya akṛṣṇakarmā śuklakarmā ityarthaḥ . iti vyācakṣate . iti bharataḥ ..
     śiśvidānaḥ kṛṣṇakarmā śuklakarmeti kasyacit .. iti jaṭādharaḥ .. klī, vraṇānāṃ kṛṣṇatvasampādakakriyāviśeṣaḥ . yathā, suśrutoktau atha vraṇasyopakramā bhavantītyupakramya dāruṇakarmakṣārakarmāgnikarma kṛṣṇakarmapāṇḍukarma . iti ..)

kṛṣṇakaliḥ, strī, (kṛṣṇasya cūḍā iva kaliḥ kalikā yasyāḥ .) svanāmakhyātapuṣpavṛkṣaḥ . tasya śākhā raktataṇḍulīyanālavadgranthiyuktā patraṃ kṣudratāmbūladalavadbhavati . tasya puṣpaṃ śvetaraktapītapāṭalavarṇamilitapañcadalaṃ ṣaṭkeśaramadhyaṃ svalpasadgandhayuktaṃ aparāhṇe prasphuṭati . tasya vījaṃ kṛṣṇamari catulyaṃ puṣpaṃ sarvakāle sulamaṃ varṣākāle pracuraṃ bhavati . tadutpattistasya mūlato vījataśca . iti lokaprasiddham .. asyā . piṣṭapatramūlādinā vraṇasphoṭanaṃ bhavati iti vaidyakam ..

kṛṣṇakāṣṭhaṃ, klī, (kṛṣṇaṃ kāṣṭaṃ yasya .) kālāguru . iti rājanirghaṇṭaḥ .. (aguruśabde 'sya viṣayo jñātavyaḥ ..)

kṛṣṇakeliḥ, strī, (kṛṣṇasya keliḥ krīḍā dravyaṃ cūḍā iva puṣpakalikā yasyāḥ .) svanāmakhyātapuṣpavṛkṣaḥ . (asyāḥ anyadvivaraṇaṃ kṛṣṇakaliśabde draṣṭavyam ..)

kṛṣṇakohalaḥ, puṃ, (kṛṣṇakasya kutsitakarmaṇa ūhaṃ vitarkaṃ lāti gṛhṇātīti . lā + kaḥ .) dyūtakṛt . iti trikāṇḍaśeṣaḥ ..

kṛṣṇagandhā, strī, (kṛṣṇaḥ ugro gandho yasyāḥ .) śobhāñjanaḥ . iti rājanirghaṇṭaḥ ..
     (imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāṃstvacaḥ .
     pūtikaḥ kṛṣṇagandhā ca tillakaśca tathātaruḥ ..
     virecane prayoktavyaḥ pūtikastillakastathā .
     kṛṣṇagandhā parīsarpe śotheṣvarśaḥsu cocyate ..
iti carake sūtrasthāne 1 adhyāye ..

kṛṣṇagarbhaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇo garbhaḥ abhyantaradeśo yasya .) kaṭphalaḥ . iti rājanirghaṇṭaḥ ..

kṛṣṇacañcukaḥ, puṃ, (kṛṣṇā cañcurasya . tataḥ kap .) caṇakaḥ . iti rājanirghaṇṭaḥ .. (caṇakaśabde vivaraṇamasya vyākhyeyam ..)

kṛṣṇacaturdaśī, strī, (kṛṣṇā kṛṣṇapakṣasambandhinī caturdaśī .) kṛṣṇapakṣīyacaturdaśī . tatparyāyaḥ . bhūtaḥ 2 . iti trikāṇḍaśeṣaḥ ..

kṛṣṇacaraḥ, tri, (kṛṣṇasya bhūtapūrbā gauḥ caraṭ ..) kṛṣṇasya bhūtapūrbo gavādiḥ . iti mugdhabodham ..

kṛṣṇacūḍā, strī, (kṛṣṇasya cūḍeva puṣpacūḍā yasyāḥ .) svanāmakhyātasakaṇṭakapuṣpavṛkṣaḥ . tasya patraṃ vakavṛkṣadalavadbhavati . tasya puṣpaṃ pītaraktavarṇaṃ uparyadhaḥ sthūlasūkṣmadaśadalaṃ dīrghavṛntaṃ daśadīrghakeśaramadhyaṃ īṣatsadgandhayuktañca jāyate . tatphalaṃ śimbīsadṛśaṃ puṣpaṃ sarvakāle sulabhaṃ varṣākāle pracuraṃ bhavati . tadutpattistasya mūlato vījācca bhavati iti lokaprasiddham ..

kṛṣṇacūḍikā, strī, (kṛṣṇā cūḍā agraṃ yasyāḥ . tataḥ kap tataṣṭāp ata itvañca .) guñjā . iti rājanirghaṇṭaḥ .. (kuṃcphala iti bhāṣā ..)

kṛṣṇacūrṇaṃ, klī, (kṛṣṇasya lohasya cūrṇam . dagdhāllohānniḥsṛtakīṭṭamityarthaḥ .) lauhamalam . iti rājanirghaṇṭaḥ ..

kṛṣṇajaṭā, strī, (kṛṣṇā kṛṣṇavarṇa jaṭā yasyāḥ .) jaṭāmāṃsī . iti ratnamālā ..

kṛṣṇajīrakaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇo jīrakaḥ .) kṛṣṇavarṇasthūlajīrakaḥ . kelejīrā iti bhāṣā . tatparyāyaḥ . suṣavī 2 kāravī 3 pṛthvī 4 pṛthuḥ 5 kālā 6 upakuñcikā 7 . ityamaraḥ .. suśavī 8 kuñcikā 9 . iti taṭṭīkāyāṃ nayanānandaḥ .. upakuñciḥ 10 . iti ratnamālā .. kṛṣṇā 11 jaraṇā 12 śālī 13 bahugandhā 14 . pṛthukā 15 pṛthivī 16 bheṣajam 17 . iti śabdaratnā valī .. api ca .
     kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ .
     kaṇājājī tu suṣavī kālikā copakālikā ..
     pṛthvīkā kāravī pṛthvī pṛthuḥ kṛṣṇopakuñcikā .
     upakuñcī ca kuñcī ca vṛhajjīraka ityapi ..
     jīrakatritayaṃ rūkṣaṃ kadūṣṇaṃ dīpanaṃ laghu .
     saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt ..
     jvaraghnaṃ pācanaṃ balyaṃ vṛṣyaṃ rucyaṃ kaphāpaham .
     cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphaśothajīrṇajvaranāśitvam . rucicakṣurhitakāritvam . grāhitvañca . iti rājanirghaṇṭaḥ .. sa tu sthūlasūkṣmabhedena dvidhā ..

kṛṣṇataṇḍulā, strī, (kṛṣṇaḥ taṇḍulo vījaṃ yasyāḥ .) karṇasphoṭālatā . iti rājanirghaṇṭaḥ ..

kṛṣṇatāmraṃ, klī, (kṛṣṇaṃ tāmram . varṇo varṇena . 2 . 1 . 69 . iti karmadhārayaḥ .) gośīrṣacandanam . iti śabdamālā ..

kṛṣṇatāraḥ, puṃ, (kṛṣṇā tārā yasya .) hariṇaḥ . iti rājanirghaṇṭaḥ ..

kṛṣṇatrivṛtā, strī, (kṛṣṇā trivṛtā .) kṛṣṇavarṇā trivṛt . kāla teuḍī iti bhāṣā .. tatparyāyaḥ . śyāmā 2 pālindī 3 kālameṣikā 4 kālā 5 masūravidalā 6 ardhacandrā 7 suṣeṇikā 8 . iti jaṭādharaḥ .. (asyā guṇā yathā, kaṣāyatvam . madhurutvam . rūkṣatvam . vipākekaṭukatvam . kaphapittapraśamakāritvam . rūkṣatvāt vātakopanatvañca .. iti carake kalpasthāne 7 adhyāye ..)

kṛṣṇadantā, strī, (kṛṣṇaḥ kṛṣṇavarṇo dantaḥ śikharadeśo yasyāḥ .) kāśmarīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kṛṣṇadantaviśiṣṭe, tri . dantastu madyapānādinā kṛṣṇatvaṃ prāpnoti ..)

kṛṣṇadehaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇo deho yasya .) bhramaraḥ . iti sārasvataḥ .. kṛṣṇavarṇaśarīre, tri ..

kṛṣṇadvaipāyanaḥ, puṃ, (dvīpe bhava ityaṇ . yadvā dvīpaḥ ayanaṃ utpattisthānaṃ yasya . prajñādyaṇ . kṛṣṇaścāsau dvaipāyanaśceti .) vedavyāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate 1 . 105 . 13 .
     tatastasmin pratijñāte bhīṣmeṇa kurunandana ! .
     kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim ..
asya yamunādvīpotpattikathā yathā tatraiva 1 . 105 . 7 -- 14 .
     dharmayuktasya dharmārthaṃ piturāsīttarī mama .
     sā kadācidahaṃ tatra gatā prathamayauvane ..
     atha dharmavidāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ .
     ājagāma tarīṃ dhīmāṃstariṣyan yamunāṃ nadīm ..
     sa tāryamāṇo yamunāṃ māmupetyābravīttadā .
     sāntvapūrbaṃ muniśreṣṭhaḥ kāmārto madhuraṃ vacaḥ ..
     tamahaṃ śāpabhītā ca piturbhītā ca bhārata ! .
     varairasulabhairuktā na pratyākhyātumutsahe ..
     abhibhūya sa māṃ bālāṃ tejasā vaśamānayat .
     tamasā lokamāvṛtya naugatāmeva bhārata ! ..
     matsyagandho mahānāsīt purā mama jugupsitaḥ .
     tamapāsya śubhaṃ gandhamimaṃ prādāt sa me muniḥ ..
     tato māmāha sa munirgarbhamutsṛjya māmakam .
     dvīpe'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi ..
     pārāśaryo mahāyogī sa babhūva mahānṛṣiḥ .
     kanyāputtro mama purā dvaipāyana iti śrutaḥ ..
anyat vivaraṇādikamasya vyāsaśabde draṣṭavyam ..)

kṛṣṇadhattūrakaḥ, puṃ, (kṛṣṇavarṇo dhattūrakaḥ .) kṛṣṇavarṇadhustūraḥ . kāladhuturā iti bhāṣā . tatparyāyaḥ . siddhaḥ 2 kanakaḥ 3 sacivaḥ 4 śivaḥ 5 kṛṣṇapuṣpaḥ 6 viṣārātiḥ 7 krūradhūrtaḥ 8 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kāntikāritvam . vraṇā rtitvagdoṣakharjukaṇḍūtijvarabhramanāśitvañca .. sitanīlakṛṣṇalohitapītaprasavāśca santi dhattūrāḥ . sāmānyaguṇopetāsteṣu guṇāḍhyastu kṛṣṇakusumaḥ syāt .. iti rājanirghaṇṭaḥ ..

kṛṣṇaparṇī, strī, (kṛṣṇavarṇāni parṇāni yasyāḥ .) kālatulasī . iti ratnamālā ..

kṛṣṇapakṣaḥ, puṃ, (kṛṣṇastamasāvṛtaścandrakṣayātmakaḥ pakṣaḥ .) asitapakṣaḥ . sa tu pratipadādyamāvāsyāntāni pañcadaśa dināni . yathā, tithyāditattvam ..
     tatra pakṣāvubhau māse śuklakṛṣṇau krameṇa hi .
     candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ ..
     pakṣatyādyāstu tithayaḥ kramāt pañcadaśa smṛtāḥ .
     darśāntāḥ kṛṣṇapakṣe tāḥ pūrṇimāntāśca śuklake ..


kṛṣṇapākaḥ, puṃ, (pacyate'sau . paca + ghañ . pākaḥ phalam . kṛṣṇaḥ kṛṣṇavarṇaḥ pākaḥ phalaṃ yasya .) karamardaḥ . iti śabdaratnāvalī ..

kṛṣṇapākaphalaḥ, puṃ, (kṛṣṇapākarūpaṃ phalaṃ yasya .) kara mardakaḥ . ityamaraḥ . 2 . 4 . 67 ..

[Page 2,183c]
kṛṣṇapiṅgalā, strī, (varṇo varṇena . 2 . 1 . 69 . iti karmadhārayaḥ .) durgā . iti trikāṇḍaśeṣaḥ .. (kṛṣṇapiṅgalavarṇayukte, tri . oṃ ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam . ūrdhaliṅgaṃ virūpākṣaṃ viśvarūpaṃ namo namaḥ ..)

kṛṣṇapiṇḍītakaḥ, puṃ, (kṛṣṇaḥ piṇḍītakaḥ . nityakarmadhārayaḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . varāhaḥ 2 kṛṣṇapiṇḍīraḥ 3 . iti ratnamālā ..

kṛṣṇapiṇḍīraḥ, puṃ, (kṛṣṇaḥ piṇḍīraḥ .) kṛṣṇapiṇḍītakavṛkṣaḥ . iti ratnamālā ..

kṛṣṇapipīlī, strī, (kṛṣṇā pipīlī .) kṛṣṇavarṇapipīlikā . kālapipīḍā iti bhāṣā . tatparyāyaḥ . sthūlā 2 vṛkṣaruhā 3 . iti rājanirghaṇṭaḥ ..

kṛṣṇapuṣpaḥ, puṃ, (kṛṣṇaṃ puṣpaṃ yasya .) kṛṣṇadhattūrakaḥ . iti rājanirghaṇṭaḥ .. (kṛṣṇadhattūraśabde 'sya paryāyā jñeyāḥ ..)

kṛṣṇapuṣpī, strī, (kṛṣṇapuṣpa + jātitvāt ṅīṣa .) priyaṅguvṛkṣaḥ . iti śabdacandrikā ..

kṛṣṇaphalaḥ, puṃ, (kṛṣṇaṃ ugraṃ kutsitaṃ vā phalaṃ asya .) karamardakaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kṛṣṇaphalapākaḥ, puṃ, (kṛṣṇaṃ phalarūpeṇa pāko yasya .) karamardakaḥ . iti dvirūpakoṣaḥ ..

kṛṣṇaphalā, strī, (kṛṣṇaṃ phalaṃ yasyāḥ .) somarājī . ityamaraḥ . 2 . 4 . 96 .. (kolaśimbī . ālkuśī iti bhāṣā . choṭa jāma iti bhāṣā . asyāḥ paryāyā yathā ..
     sūkṣmakṛṣṇaphalā jambū rdīrghapatrā ca madhyamā .. iti baidyakaratnamālāyām .. kolaśimbiḥ .. suvarā śeṇḍi iti bhāṣā .. asyāḥ paryāyā . yathā --
     kolaśimbiḥ kṛṣṇaphalā tathā paryaṅkapaṭṭikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṛṣṇabhūmaḥ, puṃ, (kṛṣṇā kṛṣṇavarṇā bhūmirmṛttikā yatra deśe . samāse ac .) kṛṣṇavarṇamṛttikāyukto deśaḥ . iti hemacandraḥ ..

kṛṣṇabhūmijā, strī, (kṛṣṇāyā bhūmejāyate iti . jana + ḍaḥ . tataṣṭāp .) gomūtrikātṛṇam . iti rājanirghaṇṭaḥ ..

kṛṣṇabhedā, strī, (kṛṣṇavarṇena bhedaśchedo'syāḥ .) kaṭukā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā ..
     kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
     aśokā matsyaśakalā cakrāṅgī śakulādanī ..
     matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṛṣṇabhedī, strī, (kṛṣṇena varṇena bhedo'syāḥ . gaurāditvāt ṅīṣ .) kaṭukī . ityamaraḥ . 2 . 4 . 86 .. (kaṭukīśabde 'syā guṇaparyāyā boddhavyāḥ .)

kṛṣṇamudgaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇaḥ nikṛṣṭo vā mudgaḥ vanajātatvāt .) mudgaviśeṣaḥ . kālamug iti bhāṣā . tatparyāyaḥ . vāsantaḥ 2 mādhavaḥ 3 surāṣṭrajaḥ 4 . asya guṇāḥ . tridoṣadāhanāśitvam . madhuratvam . laghutvam . dīpanatvam . pathyatvam . balavīryāṅgapuṣṭidātṛtvañca . iti rājanirghaṇṭaḥ .. (yathāha bhāvaprakāśaḥ .
     mudgo rūkṣo laghurgrāhī kaphapittaraso hi saḥ .
     svāduralpānilo netryo jvaraghno vanajastathā ..
     mudgo bahuvidhaḥ śyāmo haritaḥ pītakastathā .
     śveto raktaśca teṣāntu pūrbaḥ pūrbo laghuḥ smṛtaḥ ..
     śuśrutena punaḥ prokto haritaḥ pravaro guṇaiḥ .
     carakādibhirapyukta eṣa eva guṇādhikaḥ ..
)

kṛṣṇamūlī, strī, (kṛṣṇaṃ mūlamasyāḥ . striyāṃ ṅīp .) śārivāviśeṣaḥ . iti rājanirghaṇṭaḥ ..

kṛṣṇamṛt, strī, (kṛṣṇā mṛt mṛttikā .) kālamṛttikā . tatparyāyaḥ . ślakṣṇabhūmiḥ 2 . asyā guṇaḥ . kṣatadāhāsrapradaraśleṣmapittaharatvam . iti rājanirghaṇṭaḥ ..

kṛṣṇamṛttikaḥ, puṃ, (kṛṣṇā mṛttikā bhūmiryatra .) kṛṣṇabhūmaḥ . iti hemacandraḥ ..

kṛṣṇaruhā, strī, (kṛṣṇā satī rohatīti . ruha + kaḥ .) jatukā latā . iti rājanirghaṇṭaḥ ..

kṛṣṇarūpyaḥ, tri, (kṛṣṇasya bhūtapūrbā gauḥ bhūtapūrbo rūpyaḥ . kṛṣṇacaraḥ . kṛṣṇasya bhūtapūrbo gavādiḥ . iti mugdhabodhavyākaraṇam ..

kṛṣṇalakaḥ, puṃ, (kṛṣṇo varṇo'styasyārdhaphalesidhmāditvāt lac . tataḥ svārthe kan .) guñjā . parimāṇaviśeṣaḥ . yathā, manuḥ . 8 . 17 .
     pañcakṛṣṇalako māṣaste suvarṇastu ṣoḍaśa ..

kṛṣṇalavaṇaṃ, klī, (kṛṣṇaṃ lavaṇam .) sauvarcalalavaṇam . kācalavaṇam . iti rājanirghaṇṭaḥ .. (yathā, gāruḍe 184 adhyāye .
     saindhavaṃ kṛṣṇalavaṇaṃ sauvīraṃ matsyapittakam .. asya paryāyā yathā . vaidyakaratnamālāyām .
     rucakaṃ kṛṣṇalavaṇamakṣaṃ sauvarcalañca tat ..)

kṛṣṇalā, strī, (kṛṣṇala + ṭāp .) guñjā . ityamaraḥ . 2 . 4 . 98 .. (klī, parimāṇaviśeṣaḥ . yathā, manuḥ . 8 . 134 .
     sarṣapāḥ ṣaṭ yavo madhyastriyavāstvekakṛṣṇalam .
     pañcakṛṣṇalako māṣaste suvarṇastu ṣoḍaśa ..
asya ṭīkāyāṃ kullūkabhaṭṭena yadvyākhyātaṃ tadyathā .
     gaurasarṣapāḥ ṣaṭ madhyo na sthūlo nāpi sūkṣmo yavo bhavati . tribhiryavaiḥ kṛṣṇalaṃ rattiketi prasiddhaṃ pañcabhiḥ kṛṣṇalairmāṣāḥ ṣoḍaśamāṣāḥ suvarṇaḥ syāt .. asyāḥ paryāyā yathā .
     sāṅguṣṭhā kṛṣṇalā guñjā raktikā kākaṇantikā .
     kākādanī kākatiktā kākajaṅghā śikhaṇḍanī ..
iti vaidyakaratnamālāyām ..)

kṛṣṇalohaṃ, klī, (kṛṣṇaṃ loham .) ayaskāntaḥ . iti rājanirghaṇṭaḥ .. (trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalañceti .. iti suśrute sūtrasthāne . 36 adhyāye ..)

kṛṣṇalohitaḥ, puṃ, (kṛṣṇaḥ lohitaśca . varṇo varṇena 2 . 1 . 69 . iti samāsaḥ .) kṛṣṇaraktamiśravarṇaḥ . dhūmravarṇaḥ . tadvati tri . ityamaraḥ 2 . 5 . 16 ..

[Page 2,184b]
kṛṣṇavaktraḥ, puṃ, (kṛṣṇaṃ kṛṣṇavarṇaṃ vaktraṃ mukhaṃ yasya .) vānaraḥ . iti halāyudhaḥ ..

kṛṣṇavartmā, [n] puṃ, (kṛṣṇaṃ kṛṣṇavarṇaṃ vartma yasya . vāyuprasāritadhūmapathābhyantara eva gatirasyeti bhāvaḥ .) agniḥ . (yathā, mahābhārate 1 . 85 . 12 . haviṣā kṛṣṇavartmeva bhūya evābhivardhate ..) citraka vṛkṣaḥ . ityamaraḥ .. (kṛṣṇaṃ apavitraṃ karma ācaraṇaṃ yasya .) durācāraḥ . rāhuḥ . iti medinī .. (kṛṣṇaḥ vāsudevaḥ parabrahma ityarthaḥ vartma gatiryasya . brahmaniṣṭhapuruṣaḥ . iti vyutpattilabhyo'rthaḥ ..)

kṛṣṇavallī, strī, (kṛṣṇā vallī .) kṛṣṇārjakaḥ . iti śabdacandrikā .. sārivāviśeṣaḥ . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā .
     kṛṣṇārjakaḥ kṛṣṇaballī kālamālaḥ karālakaḥ .. iti vaidyakaratnamālāyām ..)

kṛṣṇavallikā, strī, (kṛṣṇā vallikā .) jatukā latā . iti rājanirghaṇṭaḥ ..

kṛṣṇavarvarakaḥ, puṃ, (kṛṣṇaḥ varvarakaḥ .) varvaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (varvaraśabde 'sya vivṛtirjñeyā ..)

kṛṣṇavānaraḥ, puṃ, (kṛṣṇaḥ vānaraḥ .) kālavānaraḥ . tatparyāyaḥ . golāṅgūlaḥ 2 gaurāsyaḥ 3 kapiḥ 4 kṛṣṇamukhaḥ 5 . iti rājanirghaṇṭaḥ ..

kṛṣṇavījaṃ, klī, (kṛṣṇaṃ vījaṃ yasya .) kāliṅgam . iti rājanirghaṇṭaḥ .. (kālindaṃ taravūja iti loke . asya paryāyā guṇāśca yathā .
     kālindaṅkṛṣṇavījaṃ syāt kāliṅgaśca suvartulam .
     kālindaṃ grāhidṛkpittaśukrahṛcchītalaṃ guru .
     pakvantu soṣṇaṃ sakṣāraṃ pittalaṃ kaphavātajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṛṣṇavījaḥ, puṃ, (kṛṣṇaṃ ugraṃ vījaṃ yasya .) raktaśigruvṛkṣaḥ . iti jaṭādharaḥ ..

kṛṣṇavṛntā, strī, (kṛṣṇaṃ vṛntaṃ asyāḥ .) pāṭalāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 55 .. (asyāḥ paryāyā yathā .
     pāṭaliḥ pāṭalā moghā madhuṭūtī phaleruhā .
     kṛṣṇavṛntā kuverākṣī kālasthālyalivallabhā ..
     tāmrapuṣpī ca kathitā parā syāt pāṭalā sitā ..
iti ca tasya pūrbakhaṇḍe prathame bhāge ..) māṣaparṇī . iti medinī (asyāḥ paryāyā yathā .
     siṃhapucchī ṛṣiproktā māṣaparṇā mahāsahā .
     kṛṣṇavṛntā ca kāmbojī pāṇḍulomaśaparṇinī ..
iti vaidyakaratnamālāyām .. * .. gambhārīvṛkṣaḥ . asya paryāyā yathā .
     gambhārī bhadraparṇī ca śrīparṇī madhuparvikā ..
     kāśmīrī kāśmarīhīrā kāśmaryaḥ pītarohiṇī .
     kṛṣṇavṛntā madhurasā mahākusumikā'pi ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsyāḥ pāṭalāmāṣaparṇīgambhārīśabdeṣu vyākhyeyāḥ ..)

kṛṣṇavṛntikā, strī, (kṛṣṇaṃ vṛntaṃ asyāḥ tataḥ saṃjñāyāṃ kan tataṣṭāp ata itvañca .) gambhārīvṛkṣaḥ . peṭikāvṛkṣaḥ . iti ratnamālā ..

[Page 2,184c]
kṛṣṇaśāraḥ, puṃ, (kṛṣṇaḥ śāraḥ śavalaśca .) kṛṣṇasāramṛgaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

kṛṣṇaśāliḥ, puṃ, (kṛṣṇaḥ śālirdhānyaviśeṣaḥ .) kāla dhāna iti bhāṣā . tatparyāyaḥ . kālaśāliḥ 2 śyāmaśāliḥ 3 sitetaraḥ 4 . asya guṇāḥ . tridoṣadāhanāśitvam . madhuratvam . puṣṭivīryavardhanatvam . varṇakāntibalakāritvañca . iti rājanirghaṇṭaḥ ..

kṛṣṇaśigruḥ, puṃ, (kṛṣṇaḥ rūkṣaguṇayuktaḥ śigruḥ .) śobhāñjanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṛṣṇaśimbikā, strī, (kṛṣṇā kṛṣṇavarṇā śimbikā kutsitā śimbikā vā .) kṛṣṇavarṇaśimbī . kāla śima iti bhāṣā . tatparyāyaḥ . kākāṇḍī 2 . iti ratnamālā . (asyā guṇā gāmbhārīśabde jñātavyāḥ ..
     sitāsitāḥ pītakaraktavarṇā bhavanti ye'nekavidhāstu śimbāḥ .
     yathoditāste guṇataḥ pradhānā jñeyā kaṭūṣṇā rasapākayośca ..
iti suśrute sūtrasthāne 46 adhyāye ..)

kṛṣṇaśṛṅgaḥ, puṃ, (kṛṣṇaṃ śṛṅgaṃ viṣāṇo yasya .) mahiṣaḥ . iti hemacandraḥ ..

kṛṣṇasakhaḥ, puṃ, kṛṣṇasya sakhā . (rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) arjunaḥ . iti mugdhabodhavyākaraṇam .. (arjunavṛkṣaḥ ..)

kṛṣṇasakhī, strī, (kṛṣṇasya sakhī . draupadī . sā tu pañcapāṇḍavamahiṣī pañcālarājaduhitā . kṛṣṇasya sakhī sahacarī iva kṛṣṇavaṇatvāt .) jīrakaḥ . iti śabdacandrikā ..

kṛṣṇasarṣapaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇaḥ sarṣapaḥ .) rājasarṣapaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyāḥ .
     kṣavaḥ kṣatābhijanakaḥ kṛmikṛt kṛṣṇasarṣapaḥ .. astha guṇāśca .
     ati tīkṣṇā viśeṣeṇa tadvatkṛṣṇāpi rājikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṛṣṇasāraḥ, puṃ, (kṛṣṇaścāsau sāraḥśavalaśceti .) hariṇa bhedaḥ . ityamaraḥ . 2 . 4 . 10 . kālasāra iti bhāṣā .. (yathā, manau 2 . 23 .
     kṛṣṇasārastu carati mṛgo yatra svabhāvataḥ .
     sa jñeyo yajñiyo deśo mlecchadeśastataḥ paraḥ ..
) asya māṃsaguṇāḥ . saṃgrāhitvam . rūcibalakāritvam . jvaranāśitvañca . iti rājavallabhaḥ .. snuhīvṛkṣaḥ . śiṃśapāvṛkṣaḥ . iti medinī .. khadiravṛkṣaḥ . iti śabdaratnāvalī ..

kṛṣṇasāraṅgaḥ puṃ, kṛṣṇavarṇaḥ sāraṅgo mṛgaḥ . kṛṣṇasāraḥ . (yathā, kātyāyanaśrautavacane . 7 . 9 . 21 .
     kṛṣṇasāraṅgaṃ medhyamabhāve lohitasāraṅgam .. tathā, śatapathabrāhmaṇe . 3 . 3 . 4 . 13 . kṛṣṇasāraṅgaḥ syādityāha yadi kṛṣṇa sāraṅgaṃ na vindeta atho api lohitasāraṅgam . kṛṣṇasāraṅgaḥ śyāmaśavalaḥ . iti bhāṣyam . pakṣe parabrahma . yathā, kṛṣṇaḥ nityanirvāṇarūpaḥ tadaṅgaṃ tatsvarūpaṃ yadi cet na vindeta labheta atho api tarhi lohitasāraṅgaṃ saguṇabhāvaṃ upāsīta ityarthaḥ ..)

kṛṣṇasārathiḥ, puṃ, (arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kṛṣṇaḥ sārathiḥ yuddhe sahāyo'sya iti vigrahe .) pārthaḥ . (sa tu tṛtīyapāṇḍavaḥ . bhāratīyamahāyuddhe pārthaprārthanayā śrīkṛṣṇasya tatsārathyāṅgīkāraḥ . yathā, mahābhārate . 5 . 7 . 35-38 . arjuna uvāca .
     bhavān samarthastān sarvān nihantu nātra saṃśayaḥ .
     nihantumahamapyekaḥ samarthaḥ puruṣarṣama ! ..
     bhavāṃstu kīrtimān loke tadyaśastvāṃ gamiṣyati .
     yaśasā cāhamapyarthī tasmādasi mayā vṛtaḥ ..
     sārathyantu tvayā kāryaṃ iti me mānasaṃ sadā .
     cirarātrepsitaṃ kāmaṃ tadbhavān kartumarhati ..
     vāsudeva uvāca .
     upapannamidaṃ pārtha ! yat spardhethā mayā saha .
     sārathyaṃ te kariṣyāmi kāmaḥ sampadyatāṃ tava ..
)

kṛṣṇasārā, strī, (kṛṣṇasāra + ajāditvāt ṭāp .) śiṃśapāvṛkṣaḥ . iti ratnamālā .. (asyāḥ paryāyāḥ yathā,
     śiṃśapā picchilā śyāmā kṛṣṇasārā ca sā guruḥ .
     kapilā saiva munibhirbhasmagarbheti kīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṛṣṇaskandhaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇaḥ skandho yasya .) kālaskandhaḥ . tamālavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

kṛṣṇā, strī, (kṛṣe rnak ṇatvaṃ tataḥ ṭāp .) draupadī . (sā tu pañcapāṇḍavamahiṣī . kṛṣṇavarṇatvādeva asyāḥ nāma tathā jātam . yathā, mahābhārate 1 . 168 . 44 .
     kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇā'bhūt sā hi varṇataḥ .
     tathā tanmithunaṃ yajñe drupadasya mahāmakhe ..
) nīlīvṛkṣaḥ . pippalī . (asyāḥ paryāyā yathā .
     pippalī capalā śauṇḍī vaidehī māgadhī kaṇā .
     kṛṣṇopakulyā magadhī kolā syāttiktataṇḍulā ..
iti vaidyakaratnamālāyām ..) drākṣā . iti medinī .. nīlapunarnavā . kṛṣṇajīrakaḥ . gambhārī . kaṭukā . sārivāviśeṣaḥ . rājasarṣapaḥ . iti rājanirghaṇṭaḥ .. parpaṭī . iti bhāvaprakāśaḥ .. kākolī . somarājī . iti jaṭādharaḥ .. (dvādaśaprakārāṇāṃ jalaukasāṃ madhye saviṣaprakārīyajalaukoviśeṣaḥ . tasya lakṣaṇa yathā .
     tāsvañjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā .. iti suśrute sūtrasthāne 13 adhyāye ..)

kṛṣṇāguru, klī, (kṛṣṇaṃ kṛṣṇavarṇaṃ aguru .) kṛṣṇavarṇasugandhikāṣṭhaviśeṣaḥ . tatparyāyaḥ . aguru 2 śṛṅgāram 3 viśvarūpakam 4 śīrṣam 5 kālāguru 6 keśyam 7 vasukam 8 kṛṣṇakāṣṭham 9 dhūpārham 10 vallaram 11 miśravarṇam 12 gandham 13 . (yathā, bhaviṣyapurāṇe ātmatattvopadeśe .
     vilipya kṛṣṇāguruṇā vājapeyaphalaṃ labhet ..) ṣasya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . lepe śītalatvam . pāne pittaharatvam . keṣāñcit mate tridoṣaghnatvam . iti rājanirghaṇṭaḥ .. tatpaparyāyaguṇāḥ . atha aguru kṛṣṇāguru .
     agurupravaraṃ lohaṃ rājārhaṃ joṅgajaṃ tathā .
     vaṃśikaṃ kṛmijaṃ cāpi kṛmijagdhamanāryakam .
     agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇañca pittalam ..
     laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut ..
     kṛṣṇaṃ guṇādhikaṃ tattu lauhavadvāri majjati .
     aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ ..
iti bhāvaprakāśaḥ ..

kṛṣṇācalaḥ, puṃ, (kṛṣṇasya priyaḥ acalaḥ parvataḥ . tadvasatestathātvam .) raivataparvataḥ . iti jaṭādharaḥ .. (asminneva girau bhagavataḥ kṛṣṇasya dvārakādhāma . iti purāṇaprasiddham ..)

kṛṣṇāñjanī, strī, (ajyate'nayā iti . anj + karaṇe lyuṭ tato ṅīp . kṛṣṇā kṛṣṇavarṇā añjanī .) kālāñjanīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṛṣṇānadī, strī, (kṛṣṇā ityākhyātā nadī .) nadībhedaḥ . tatparyāyaḥ . kṛṣṇasamudbhavā 2 kṛṣṇaveṇyā 3 kṛṣṇagaṅgā 4 . (yathā, mahābhārate 6 . 9 . 33 .
     sadā nirāmayāṃ kṛṣṇāṃ mandagāṃ mandavāhinīm .. asya jalaguṇāḥ . svacchatvam . rucyatvam . dīpanatvam . pācanatvañca . iti rājanirghaṇṭaḥ ..

kṛṣṇābhā, strī, (kṛṣṇā satī ābhāti . ā + bhā + kaḥ . tataṣṭāp .) kālāñjanī . iti rājanirghaṇṭaḥ ..

kṛṣṇāmiṣaṃ, klī, (kṛṣṇaṃ kṛṣṇena ityarthaḥ āmiṣati spardhate varṇena . ā + miṣ + kaḥ .) kṛṣṇāyasam . iti hemacandraḥ ..

kṛṣṇāyasaṃ, klī, (kṛṣṇaṃ kālaṃ āyasam .) svārthe aṇ .) kṛṣṇavarṇalauham . iti ratnamālā ..

kṛṣṇārciḥ, [s] puṃ, (kṛṣṇaṃ kṛṣṇavarṇaṃ arciryasya kṛṣṇavarṇadhūmena saha arciryasyeti vā .) agniḥ . iti bhūriprayogaḥ ..

kṛṣṇārjakaḥ, puṃ, (kṛṣṇaḥ arjakaḥ vanavarvaraḥ .) kālatulasī . tatparyāyaḥ . kālamālaḥ 2 mālūkaḥ 3 kṛṣṇamālukaḥ 4 kṛṣṇamallikā 5 garaghnaḥ 6 vanavarvaraḥ 7 varvarī 8 jātiḥ 9 . (anye paryāyā yathā, vaidyakaratnamālāyām ..
     kṛṣṇārjakaḥ kṛṣṇavallī kālamālaḥ karālakaḥ ..) asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātāmayanetraroganāśitvam . rucisukhaprasavakāritvañca . iti rājanirghaṇṭaḥ ..

kṛṣṇāluḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇa āluḥ .) nīlāluḥ . iti rājanirghaṇṭaḥ ..

kṛṣṇāvāsaḥ, puṃ, (āvasatyasmin iti . ā + vas + adhikaraṇe ghañ . kṛṣṇasya āvāsaḥ ālayaḥ .) aśvatthavṛkṣaḥ . iti hemacandraḥ .. (raivataparvataḥ .. iti bhāratam .. aśvatthaśabde'sya guṇādayo jñeyāḥ ..)

kṛṣṇāśritaḥ, tri, (kṛṣṇaṃ āśritaḥ prāptāśrayaḥ .) yasya āśrayaḥ kṛṣṇaḥ saḥ . iti mugdhabodham ..

[Page 2,185c]
kṛṣṇikā, strī, (kṛṣṇaiva iti . kṛṣṇa + saṃjñāyāṃ kan ṭāp ata itvam . yadvā, kṛṣṇavarṇo bhūmnā'styasya iti ṭhan ṭāp ca .) rājikā . ityamaraḥ . 2 . 9 . 19 .. rāi sarṣā iti bhāṣā ..
     (kṛṣṇikā rājikāsurī kuṣṭhako rājasarṣapaḥ .. iti vaidyakaratnamālāyām ..) śyāmāpakṣiṇī . tasyā nāmāni yathā,
     śyāmā varāhī śakunī kumārī durgā ca devī caṭikā tathomā .
     tvaṃ potakī pāṇḍavikā tvameva tvaṃ kṛṣṇikā tvaṃ mitapakṣiṇī ca ..
     tvaṃ brahmaputtrī śakunaikadevī dhanurdharī pānthasamūhamātā .
     pratyakṣarūpā bhagavatyahomā namo'stu tubhyaṃ kuru me'rthasiddhim ..
iti vasantarājaśākunam ..

kṛṣṇekṣuḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇa ikṣuḥ .) ikṣubhedaḥ . kājalī āk iti bhāṣā . tatparyāyaḥ . śyāmekṣuḥ 2 kokilekṣukaḥ 3 kokilākṣaḥ 4 kāntārakaḥ 5 . ityamaraḥ .. asya guṇāḥ . tiktatvam . pāke madhuratvam . svādutvam . suhṛdyatvam . kaṭutvam . rasāḍhyatvam . tridoṣahāritvam . samavīrya bahuvīryasuvarṇadātṛtvañca . iti rājanirghaṇṭaḥ .. asya bhāvaprakāśoktaguṇāḥ kāntāraśabde draṣṭavyāḥ ..

kṛṣṇodumbarikā, strī, (kṛṣṇasya kākasya priyā udumbarikā . yadvā kṛṣṇā kṛṣṇavarṇā udumbarikā .) kākodumbarikā . iti rājanirghaṇṭaḥ ..

kṛsaraḥ, puṃ, (ḍu kṛ ñ karaṇe + kṛdhūmādibhyaḥ kit . uṇāṃ 3 . 73 . iti saran kicca . bāhulakāt na ṣatvam .) kṛśaraḥ . iti jaṭādharaḥ .. (yathā, chandogapariśiṣṭe --
     tilataṇḍulasampakvaḥ kṛsaraḥ so'bhidhīyate .. khicuḍī iti bhāṣā . yathā, ca manau 5 . 7 .
     vṛthā kṛsarasaṃyāvaṃ pāyasāpūpameva ca .
     anupākṛtamāṃsāni devānnāni havīṣi ca ..
)

kṝ, śa vikṣepe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) śa, kirati . asyāpi niṣṭhāyāṃ kīrṇa iti . sūlvādyodidityatra mūrchavarjanasāmarthyāt yena kenāpi prakāreṇa rephāntānniṣṭhātasya na iti vyākhyānāt ṝdiraṇāviti iti uri ca kṛte rāntatvāt niṣṭhā tasya na syāt . evaṃ gṝ śa nigaraṇe ityāderapi gīrṇa ityādi bodhyam . iti durgādāsaḥ ..

kṝ, ña gi hiṃse . iti kavikalpadrumaḥ .. (kryāṃ-ubhaṃsakaṃ-seṭ .) ña gi, kṛṇāti kṛṇīte . kīrṇaḥ kirṇiḥ . iti durgādāsaḥ ..

kṝ, ka ṅa vijñāne . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) ka ṅa, kārayate . iti durgādāsaḥ ..

kṝt, ka saṃśabde . iti kavikalpadrumaḥ .. (curāṃ --paraṃ--sakaṃ--seṭ .) dīrdhī . ka, kīrtayanti ca goṣṭhīṣu yadguṇānapsarogaṇāḥ . kīrtādeśasya nityatve'pi kṝtapāṭhaḥ kīrtādeśasya vyabhicārasūcanārthaḥ tena acīkṛtaditi siddham . iti durgādāsaḥ ..

kḷptaḥ, tri, kalpanārthakṛpadhātoḥ karmaṇi kte kḷpādeśaḥ . niyataḥ . kṛtakalpanaḥ . kalpanaṃ sāmarthyaṃ tadviśiṣṭaḥ . yathā, avaśyakḷptābhiḥ parvatatvacatvaratvāditattaddharmāvacchinnādhikaraṇatāvyaktibhirevopapattau . iti jagadīśaḥ .. (yathā, manau . 11 . 27 .
     iṣṭiṃ vaiśvānarīṃ nityaṃ nirvapedabdaparyaye .
     kḷptānāṃ paśusomānāṃ niṣkṛtyarthamasambhave ..
)

kḷptakīlā, strī, (kḷptaṃ kīlayati . kīl + karmbhaṇyaṇ . 3 . 2 . 1 . iti aṇ .) vyavasthāpatram . tatparyāyaḥ . paṭṭolikā 3 . iti trikāṇḍaśeṣaḥ ..

kḷptadhūpaḥ, puṃ, (kḷptaḥ kṛtaḥ dhūpo yena gandhadravyaviśeṣeṇa .) sihlakaḥ . iti jaṭādharaḥ .. (kḷptaścāsau dhūpaśceti vigrahe kṛtrimo dhūpaḥ ..)

kḷptikaḥ, tri, (kḷptaṃ mūlyadānena sattvaṃ deyatvenāstyasya . kḷpta + ṭhan .) krītaḥ . iti halāyudhaḥ ..

kekayaḥ, puṃ, (kekayastadākhyayā prasiddhaḥ pradeśo rājyatvenāstyasya .) sūryavaṃśīyarājaviśeṣaḥ . iti śrībhāgavatam .. (sa tu kekayadeśādhīśvaraḥ daśarathaśvaśuraśca . yathā, rāmāyaṇe 1 . 13 . 23 .
     tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam .
     śvaśuraṃ rājasiṃhasya saputtrantamihānaya ..
janapadavācye tu bahuvacanāntaḥ . yathā, mahābhārate . 6 . jambūkhaṇḍavinirmāṇaparvaṇi 9 . 48 .
     upāvṛttānupāvṛttāḥ surāṣṭrāḥ kekayāstathā ..)

kekayī, strī, (kekayasyāpatyaṃ strī . saṅkoce mānābhāvāt kekayājjanyajanakabhāvo'pi puṃyoga iti puṃyogādākhyāyāṃ ṅīṣ .) daśaratharājapatnī . sā tu kekayarājaputtrī maratamātā ca . iti śabdaratnāvalī .. (yathā, rāmāyaṇe .
     satkṛtya kekayīputtraṃ kekayo dhanamādiśat ..)

kekaraḥ, tri, (ke śirasi mūrdhni ityarthaḥ kartuṃ netratārāṃ śīlamasya . kṛño hetutācchīlyānulomyeṣu . 3 . 2 . 20 . iti ṭaḥ . haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . ityaluk ..) valīraḥ . ityamaraḥ . 2 . 6 . 49 .. ṭerā iti bhāṣā . (yathā, manau .
     pitrā vivadamānaśca kekaro madyapastathā .. catuvarṇātmakamantraḥ .. yathā, viśvasāratantre . caturvarṇastu kekaraḥ ..)

kekā, strī, (ke mūrdhni kāyati . kai + kaḥ ṭāp . aluk samāsaḥ . yadvā, anyebhyo'pīti karmaṇi ḍaḥ . haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . ityaluk .) mayūravāṇī . ityamaraḥ . 2 . 5 . 31 .. (yathā, raghau 1 . 39 .
     ṣaḍjasaṃvādinīḥ kekā dvidhā bhinnāḥ śikhaṇḍibhiḥ ..)

kekābalaḥ, puṃ, (kekāṃ dhvaniviśeṣaṃ valate stṛṇātīti . kekā + val + ac . yadvā, kekā + astyarthe bāhulakāt valac pratyayaḥ .) mayūraḥ . iti śabdacandrikā ..

[Page 2,186b]
kekī, [n] puṃ, (kekā dhvanibhedaḥ asyāstīti . vrīhyādiśceti iniḥ .) mayūraḥ . ityamaraḥ 2 . 5 . 30 .. (yathā, kāśīkhaṇḍe . 3 . 71 .
     kekī kekāṃ parityajya maunaṃ tiṣṭhati tadbhayāt .
     cakoraścandrikābhoktā naktavratamivāsthitaḥ ..
)

kekeyī, strī, (kaikeyī pṛṣodarāt ekāratvam .) kekayī . iti śabdaratnāvalī ..

kecana, vya, (pāṇinimate padadvayam . mugdhabodhamate kimaḥ ktyantācciccanau . iti canapratyayaḥ .) kecit . iti vyākaraṇam .. (yathā, pañcadaśī . 6 . 59 .
     pūrbāparaparāmarśavikalāstatra kecana ..)

kecit, vya, (pāṇinimate padadvayam . mugdhabodhabhate tu kimaḥ ktyantācciccanau . iti cit pratyayaḥ .) kecana . iti vyākaraṇam . kona vyaktirā iti bhāṣā .. (yathā, rāmagītāyām . 14 . kecidvadantīti vitarkavādinaḥ . kecitkālāpakovidāḥ iti rāmatarkavāgīśaḥ ..)

kecukaṃ, klī, (kacu + svārthe kan . pṛṣodarāt etve sādhuḥ .) kacuḥ . iti trikāṇḍaśeṣaḥ ..

keṇikā, strī, (ke śirasi kutsito vā aṇakaḥ tataḥ ṭāp ata itvam . srītvaṃ laukikam .) paṭakuṭī . iti hemacandraḥ .. kānāt iti bhāṣā ..

keta, t ka mantraṇe . niḥśrāvaṇe . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ . mantraṇe nimantraṇe . aciketat . niḥśrāvaṇaṃ samayodbhāṣaṇam . iti durgādāsaḥ ..

ketakaḥ, puṃ, (kitanivāse + ṇvul .) ketakīvṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ 6 . 17 .
     vilāsinīvibhramadantapatramāpāṇḍuraṃ ketakavarhamanyaḥ .. asya paryāyā guṇāśca yathā --
     ketakaḥ sūcikāpuṣpo jambukaḥ krakacacchadaḥ ..
     ketakaḥ kaṭukaḥ svādurladhustiktaḥ kaphāpahaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

ketakī, strī, (ketaka + gaurāditvāt ṅīṣ .) puṣpavṛkṣaviśeṣaḥ . keyā iti bhāṣā .. (yathā, bhramarāṣṭake . 1 .
     gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta ..) tatparyāyaḥ . sūcīpuṣpaḥ 2 halīnaḥ 3 jambulaḥ 4 . iti ratnamālā .. ketakaḥ 5 sūcikāpuṣpaḥ 6 jambukaḥ 7 krakacacchadaḥ 8 . iti bhāvaprakāśaḥ .. tīkṣṇapuṣpā 9 viphalā 10 dhūlipuṣpikā 11 medhyā 12 kaṇṭadalā 13 śivadviṣṭā 14 nṛpapriyā 15 krakacā 16 dīrghapatrā 17 sthiragandhā 18 gandhapuṣpā 19 indukalikā 20 dalapuṣpā 21 pāṃśulā 22 . asyā guṇāḥ . madhuratvam . tiktatvam . kaphanāśitvam . kaṭutvam . laghutvañca .. tatpuṣpaguṇāḥ . varṇyatvam . keśadaurgandhyanāśitvañca .. hemābhāyāstasyā guṇāḥ . madanonmādakatvam . vṛṃhaṇatvam . saukhyakāritvañca .. tasyāḥ stanaguṇāḥ . atiśiśiratvam . kaṭutvam . pittakaphāpahatvam . rasāyanatvam . varṇadehadārḍhyakāritvañca . iti rājanirghaṇṭaḥ ..

ketanaṃ, klī, (kit nivāsādyartheṣu + karmabhāvakaraṇādhikaraṇādiṣu yathāyathaṃ lyuṭ .) dhvajaḥ . (yathā, raghuvaṃśe 9 . 39 .
     apatuṣāratayā viśadaprabhaiḥ suratasaṅgapariśramanodibhiḥ .
     kusumacāpamatejayadaṃśubhirhimakaro makarorjitaketanam ..
) kāryam . nimantraṇam . ityamaraḥ . 3 . 3 . 113 .. (yathā, manuḥ . 4 . 110 .
     pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam .
     tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake ..
) cihnam . gṛham . iti hemacandraḥ . (yathā, rāmāyaṇe 1 . 74 . 8 .
     sa tvaṃ dharmaparo bhūtvā kaśyapāya vasundharām .
     dattvā vanamupāgamya mahendrakṛtaketanaḥ ..
) sthānam . iti śabdaratnāvalī .. (yathā, viṣṇupurāṇe 1 . 11 . 9 .
     etadrājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam ..)

ketuḥ, puṃ, navagrahāntagrahaviśeṣaḥ . sa tu rāhoḥ śarīram . tatparyāyaḥ . śikhī 2 . iti dīpikā .. ayaṃ pāpagrahaḥ . yathā -- ardho nendvarkasaurārāḥ pāpāḥ saumyāstathāpare . pāpayukto budhaḥ pāpo rāhuketū ca pāpadau .. iti .. ayantu janmarāśyapekṣayā ṣaṣṭhatridaśamaikādaśasthānasthitaścet śubhaḥ . yathā --
     ketūpaplavabhaumamandagatayaḥ ṣaṣṭhatrisaṃsthāḥ śubhāścandrārkāvapi te ca tau ca daśamau candraḥ punaḥ saptamaḥ .
     jīvaḥ saptanavadvipañcamagato yugmeṣu somātmajaḥ śukraḥ ṣaḍdaśasaptavarjamitare sarve'pyupāntye śubhāḥ ..
iti .. * .. asya trikoṇa uccasvagṛhaśatrumitrasamanīcā yathā -- siṃhastrikoṇaṃ dhanuruccasaṃjñaṃ mīno gṛhaṃ śukraśanī vipakṣau . sūryāracandrāḥ suhṛdaḥ samānau jīvendujau ṣaṭ śikhinaḥ parāṃśāḥ .. iti ..
     svoccācca saptamaṃ nīcaṃ prāgvadbhāvairvinirdiśet .. iti .. * .. asya riṣṭiryathā --
     keturyasminnṛkṣe'bhyuditastasmin prasūyate jantuḥ .
     raudre sarpamuhūrte vā prāṇaiḥ saṃtyajyate cāśu ..
iti ca jyotistattvam .. * .. asya daśāphalaṃ keralīnāmagranthe draṣṭavyam .. * .. athātaḥ ketucārādhyāyo vyākhyāyate . tatrādāvevāgamapradarśanārthamāha .
     gārgīyaṃ śikhicāraṃ parāśaramasitadevalakṛtañca .
     anyāṃśca bahūndṛṣṭvā kriyate'yamanākulaścāraḥ ..
gārgīyaṃ gargaproktaṃ ketūnāṃ cāra tat parāśareṇa kṛtaṃ asitanāmācāryeṇa kṛtaṃ devalaviracitaṃ etān ketucārān avalokya tathānyānapi kaśyapaṛṣiputtranāradavajrādiracitān bahūn dṛṣṭvā mayā ayaṃ anākulo niḥsandehaḥ ketucāraḥ kriyate .. * .. athodayāstamayalakṣaṇaṃ āha .
     darśanamastamayo vā na gaṇitavidhināsya śakyate jñātum . divyāntarīkṣabhaumāstrividhāḥ syuḥ ketavo yasmāt .. asya ketordarśanaṃ udayaḥ astamayo'darśanaṃ gaṇitavidhānena jñātuṃ na śakyate . yasmāt ketavastrividhāstriprakārāḥ . divi ākāśe bhavā divyāḥ . antarīkṣe bhavā āntarīkṣāḥ . grahanakṣatrasthānaṃ vihāyānyatra ākāśe ye dṛśyante te āntarīkṣāḥ . bhūmau bhavāḥ bhaumāḥ . iti hetorūtpātarūpatvāt eṣāmudayāstamayau na jñāyete iti .. * .. atha ketūnāṃ divyavarjitānāṃ anyeṣāṃ svarūpamāha .
     ahutāśe'nalarūpaṃ yasmiṃstatketurūpamevoktam .
     khadyotapiśācālayamaṇiratnādīn parityajya ..

     ahutāśe analavarjite yasmin deśe analarūpamagnirūpaṃ dṛśyateyat tadeva keturūpamuktam . kintu khadyota indragopakakṛmiviśeṣaḥ . piśācālayaṃ yakṣasthānam . maṇayaścandrakāntaprabhṛtayaḥ . ratnāni marakataprabhṛtīni . ādigrahaṇādanyānyapi kāṣṭhaprabhṛtīni tejorūpāṇi etān tyaktvā . yata eṣāṃ khabhāvādevānalarūpamahutāśe dṛśyate ato na tat keturūpamiti .. * .. atha divyāntarīkṣabhaumānāṃ ketūnāṃ lakṣaṇamāha .
     dhvajaśastrabhavanataruturagakuñjarādyeṣvāntarīkṣāste .
     divyā nakṣatrasthā bhaumāḥ syurato'nyathā śikhinaḥ ..

     dhvajaścihnam . śastramāyudhādi . bhavanaṃ gṛham . tarurvṛkṣaḥ . turago'śvaḥ . kuñjaro hastī . ādigrahaṇādanyeṣu catuṣpadeṣu ye dṛśyante te āntarīkṣāḥ . divyā nakṣatrasthāḥ . ato'smāduktādanyathā bhūmau ye dṛśyante te bhaumāḥ . śikhinaḥ ketavaḥ iti .. * ..
     atha ketūnāṃ saṃsthānaṃ matāntareṇāha .
     śatamekādhikameke sahasramapare vadanti ketūnām .
     bahurūpamekameva prāha munirnāradaḥ ketum ..

     eke parāśarādayaḥ ekādhikaṃ śataṃ ketūnāṃ kathayanti . tathā ca parāśaraḥ . śatamekottaraṃ ketūnāṃ bhavanti teṣāṃ ṣoḍaśa mṛtyuniśvāsajāḥ . dvādaśāditthasambhavāḥ . daśa dakṣamakhavilayane rudrakrodhajāḥ . sapta paitāmahāḥ . pañcadaśa ṛṣerauddālikasya puttrāḥ . saptadaśa marīcikaśyapalalāṭajāḥ . pañca ca prajāpatisahajāḥ . trayovibhāvasujāḥ . dhūmodbhavaścaikaḥ . caturdaśa mathyamāne'mṛte somena saha sambhūtāḥ . ekastu brahmakopajaḥ iti .. * .. apare gargādayaḥ sahasraṃ ketūnāṃ vadanti . tathā ca gargaḥ .
     anityodayacārāṇāmaśubhānāñca darśanam .
     āgantūnāṃ sahasraṃ syāt grahāṇāṃ sannibodha me ..

     bahurūpamekameveti nāradākhyo munirekameva ketuṃ bahurūpaṃ prāha . tanmate eka eva ketustasya bahūni rūpāṇi sa eva divyāntarīkṣabhauma ityarthaḥ . tathā ca nāradaḥ . divyāntarīkṣabhaumastha ekaḥ ketuḥ prakīrtitaḥ . śubhāśubhaphalaṃ loke dadātyastamayodayaiḥ iti .. * ..
     evaṃ matāntarāṇyuktvā svasiddhāntamāha .
     yadyeko yadi bahavaḥ kimanena phalantu sarvathā vācyam . udayāstamayaiḥ sthānaiḥ sparśairādhūpanairvarṇaiḥ
     yadyeka eva ketuḥ yadi vā bahavaḥ ketavaḥ kimanena . sarvathā teṣāmudayāstamayaiḥ sthānaiḥ sparśairādhūpanaivarṇaiśca śubhāśubhaṃ phalaṃ punarvaktavyam . udayaḥ kasyāṃ diśyuditaḥ . astamayaḥ kasyāmevāstamitaḥ . sthānaṃ yathā kasminnākāśamāge kasya nakṣatrasya vā samīpe udito'stamitaśca . sparśanaṃ kastena graho nakṣatraṃ vā spṛṣṭam . ādhūpanaṃ ko'pi śikhayābhidhūpitaḥ . varṇāḥ sitaraktapītakaṣṇādikāḥ . evamādibhistasya phalaṃ vācyaṃ tasmādeko bahavo vā bhavantu kā naḥ kṣatiriti .. * ..
     atha ketucāre yeṣāṃ ketūnāmabhidṛṣṭānāṃ kiyantaṃ kālaṃ yāvat phalapāko bhavati teṣāṃ phalapākaniyamārthamāha .
     yāvantyahāni dṛśyo māsāstāvanta eva phalapākaḥ .
     māsairabdāṃśca vadet prathamāt pakṣatrayāt parataḥ ..

     dṛśyaḥ keturiti sambadhyate . phalasya pākaḥ phalapākaḥ . yaḥ keturyāvantyahāni dṛśyo bhavati tasya tāvanto māsāstasya ketostāvato māsān phalapāko brūyāt . yāvatsaṅkhyakāni dināni dṛṣṭo bhavati tattulyān māsān tasya phalapāko vadet . māsaistu punarabdān saṃvatsarān brūyāt . māsasaṅkhyādarśane māsatulyāni varṣāṇi ca vadet . yāvat saṅkhyānmāsān dṛśyo bhavati tāvatsaṅkhyāni varṣāṇi tasya phalapāko vadet . kasmāt kālāt prabhṛtirityata āha prathamāt pakṣatrayāt parataḥ . sarveṣāṃ ketūnāṃ dinasāmyatvam . yāvanti dināni dṛśyaḥ ketustasmāddarśanādūrdhvaṃ prathamaṃ pakṣatrayaṃ pañcacatvāriṃśaddināni yāvat niṣphalāni tasmāt pakṣatrayāt parataḥ tāvato māsān phalapākaḥ . atha māsān dṛśyate tadā tasmādeva darśanāt parataḥ pakṣattrayamatikramya māsatulyāni varṣāṇi vadet . prathamāt pakṣatrayāt parataḥ tatra pakṣattrayaṃ yāvaddinasaṅkhyā gṛhyate . pakṣattrayādūrdhvaṃ yadā dṛśyate ketustadā māsatulyāni varṣāṇi vadet . atra sandehavyudāsārthaṃ gargoktaṃ niyamakamabhilikhyate . tathā ca gargaḥ .
     yāvantyahāni dṛśyaḥ syāttāvanmāsān phalaṃ bhavet .
     māsāṃstu yāvaddṛśyeta tāvato'bdāṃstu vaikṛtān ..
     tripakṣāt parataḥ karma pacettasya śubhāśubham .
     yaddiṣṭamudite ketau phalaṃ nehādiśedbudhaḥ ..
tathā vṛddhagargaḥ .
     yāvato divasāṃstiṣṭhettāvanmāsān vinirdiśet .
     tripakṣāt parataścāpi karma ketoḥ prapacyate ..
     tasmāt kālāt paraṃ brūyāt phalamasya śubhāśubham .
     yaddiṣṭamudaye ketoḥ phalaṃ nehādiśedbudhaḥ ..
yadyevaṃ tadā dvitīyavyākhyānamatra na ghaṭate prathamavyākhyānameva jyāya iti . yathā prathamāt pakṣatrayāt parataḥ darśanādūrdhvaṃ pakṣatrayaṃ yāvanniṣphalaṃ pakṣatrayāt parataḥ phalapākasya kālasaṅkhyā pravartate tasmāduktaṃ yaddiṣṭamudaye ketoḥ phalaṃ nehādiśedbudhaḥ iti . yaduktaṃ māsairabdāṃśca vadet tadekadeśenāpi pratimāsamekadvitridinadarśanena māsasaṅkhyā labhyata evetyarthaḥ . sarvathā kimanenāsmākamasadvikalpena . divasaiḥ pakṣatrayāt parato māsān vadet . māsaistasmādeva pakṣatrayāt parato'bdān vadet . māsāt parato dinādhikyaṃ dṛṣṭyanupātavaśāt vācyam . yathā yadi dinatriṃśatā varṣaṃ labhyate taddṛṣṭyā dinaikena māsaikamiti . tathā ca samāsasaṃhitāyām .
     kecit ketusahasraṃ śatamekasamanvitaṃ vadantyeke .
     nāradamatameko'yaṃ tristhānasamudbhavo vividharūpaḥ ..
     divyā graharkṣajātāstīvraphalakarā bhaumāḥ .
     prāṇidhvajādituṅgeṣu cāntarīkṣā na cātyaśubhāḥ ..
     udayāstamayādhūpanasaṃyogākāramārgadikpātaiḥ .
     phalāni divasairmāsān māsaistu varṣāṇi sandiśet ketoḥ .. * ..
atha śubhasya ketorlakṣaṇamāha .
     hrasvatanuḥ prasannaḥ snigdha ṛjuracirasaṃsthitaḥ śuklaḥ .
     udito vāpyabhidṛṣṭaḥ subhikṣasaukhyāvahaḥ ketuḥ ..
ṛjurakuṭilaḥ . acirasaṃsthitaḥ śīghramevādarśanaṃ yāti . śuklaḥ śvetaḥ . udito-vāpyabhidṛṣṭaḥ athavodita evābhidṛṣṭastasmiṃstu uditamātre yadi dṛṣṭirbhavati tadā śubhaḥ . anyathā aśubhaḥ .. aśubhasya ketorlakṣaṇamāha .
     uktaviparītarūpo na śubhakaro dhūmaketurutpannaḥ .
     indrāyudhānukārī viśeṣato dvitricūlo vā ..
hrasvatanuḥ prasanna ityasmāduktāt yo viparītarūpaḥ keturutpannaḥ sa dhūmaketuḥ . sa ca na śubhakaraḥ pāpaṃ karotītyarthaḥ . indradhanuḥsadṛśo na śubhakara eva . tathā dviśikhastriśikhaśca viśeṣataḥ pāpaphaladaḥ . tathā ca samāsasaṃhitāyām .
     acirasthito'bhidṛṣṭastvajuḥ sitaḥ snigdhamūrtirudaguditaḥ . hrasvatanuḥ prasannaḥ keturlokasya bhavāya ..
     na śubho viparīto viśeṣataḥ śakracāpasaṃkāśaḥ .
     dvitricatuścūlo vā dakṣiṇasaṃsthaśca mṛtyukaraḥ .. * ..
adhunā ketusahasralakṣaṇaṃ vivakṣustatrādāveva ravijāḥ pañcaviṃśatiḥ ketavo bhavanti . teṣāṃ lakṣaṇamāha . hāramaṇihemarūpāḥ kiraṇākhyāḥ pañcaviṃśatiḥ saśikhāḥ . prāgaparadiśordṛśyā nṛpativirodhāvahā ravijāḥ .. hāro muktāhāraḥ . maṇayaścandrakāntaprabhṛtayaḥ . hema suvarṇam . tatsamānavarṇā ye ketavaste kiraṇākhyāḥ kiraṇasaṃjñāḥ . saśikhāḥ sacūlāḥ . te ca pañcaviṃśatī ravijāḥ sūryasutāḥ prāgaparayośca diśordṛśyāḥ . prāk pūrbasyāmaparasyāṃ paścimāyāṃ diśi dṛśyante . eteṣāṃ madhyādeka eva dṛśyate na sarve yugapaditi . sarvatreyaṃ paribhāṣā . te ca nṛpate rājño virodhapradāḥ aniṣṭā ityarthaḥ . tathā ca garga
     śuddhasphaṭikasaṃkāśā mṛṇālarajataprabhāḥ ..
     muktāhārasuvarṇābhāḥ saśikhāḥ pañcaviṃśatiḥ ..
     kiraṇākhyā raveḥ puttrā dṛśyante prāgdiśi sthitāḥ .
     tathā ca parabhāgasthā nṛpatermayadāśca te .. * ..
athāgniputtrāstāvanta āha .
     śukadahanabandhujīvakalākṣākṣatajopamā hutāśasutāḥ .
     āgneyyāṃ dṛśyante tāvantaste'pi śikhino bhayadāḥ ..
śukapakṣī nīlapītavarṇaḥ . dahano'gniḥ . bandhujīvakaḥ puṣpaviśeṣo'tilohitaḥ . lākṣā vṛkṣaniryāsaḥ . kṣatajaṃ raktam . tadupamāstattulyavarṇāḥ . te ca tāvantaḥ pañcaviṃśatiḥ āgniyyāṃ diśi dṛśyante . te ca hutāśasutāḥ agniputtrāḥ agnibhayadāḥ . tathā ca gargaḥ .
     nānāvarṇāgnisaṅkāśā dīptimanto'pi cūlinaḥ .
     sṛjantyagnimivākāśāt sarvajyotiṣanāśanāḥ ..
     te'gniputtrā grahā jñeyā loke'gnibhayavedinaḥ .
     āgneyyāṃ diśi dṛśyante pañcaviṃśāḥ prakīrtitāḥ ..
atha mṛtyusutāstāvanta evāha .
     vakraśikhā mṛtyusutā rūkṣāḥ kṛṣṇāśca te'pi tāvantaḥ .
     dṛśyante yāmyāyāṃ janamarakāvedinaste ca ..

     vakraśikhāḥ aspaṣṭacūḍāḥ . te ca rūkṣā asnigdhāste'pi pañcaviṃśatireva . te ca mṛtyoḥ puttrā dakṣiṇasyāṃ diśi dṛśyante . te ca janānāṃ marakaṃ āvedayanti . tathā ca gargaḥ ..
     kṛṣṇā rūkṣā vakraśikhā ṭṭaśyante yāmyadiksthitāḥ .
     pañcaviṃśā mṛtyusutāḥ prajākṣayakarāḥ smṛtāḥ ..
atha bhūputtrā dvāviṃśatirevāha . darpaṇavṛttākārā viśikhāḥ kiraṇānvitā dharātanayāḥ . kṣudbhayadā dvāviṃśatiraiśānyāmambutailanibhāḥ .. darpaṇavat vṛttaṃ vartulaṃ ākāro yeṣāṃ te viśikhā vicūlāḥ raśmisaṃyuktāḥ bhūmeḥ puttrāḥ . te ca dvāviṃśatiraiśānyāṃ dṛśyante . jalasya tailasya ca sadṛśakāntayaḥ . ete dṛṣṭā durbhikṣaṃ dadati .. tathā ca gargaḥ .
     samantavṛttā viśikhā raśmibhiḥ parivāritāḥ .
     ambutailapratīkāśā dvāviṃśā bhūsutāḥ smṛtāḥ .
     aiśānyāṃ diśi dṛśyante durbhikṣabhayadāśca te .. * ..

     atha candrasutāstraya āha . śaśikiraṇahimarajatakumudakundakusumopamāḥ sutāḥ śaśinaḥ . uttarato dṛśyante trayaḥ subhikṣāvahāḥ śikhinaḥ .. ete saumyāyāṃ diśi dṛśyante . te ca subhikṣaṃ kurvanti . tathā ca gargaḥ .
     candraraśmisuvarṇābhā himakundendusuprabhāḥ .
     trayaste śaśinaḥ puttrāḥ saumyāśāsthāḥ śubhāvahāḥ ..
atha brahmadaṇḍākhyasya lakṣaṇamāha .
     brahmasuta eka eva triśikho varṇaistribhiryugāntakaraḥ .
     aniyatadikasaṃprabhavo vijñeyo brahmadaṇḍākhyaḥ ..

     brahmaputtra eka eva . sa ca tricūḍaḥ . varṇaiḥ sitādimiścopalakṣitaḥ . sa tu brahmadaṇḍasaṃjño jñeyaḥ . aniyatāyāṃ aniścitāyāṃ diśi saṃprabhavaḥ utpadyate sarvāsu dikṣu dṛśyata ityarthaḥ . sa tu yugasyāntaṃ karoti sarvakṣayakaraḥ ityarthaḥ . tathā ca gargaḥ .
     eko brahmasutaḥ krūrastrivarṇastriśikhānvitaḥ .
     sarvāsvāśāsu dṛśyaḥ syāt brahmadaṇḍaḥ kṣayāvahaḥ ..

     ekādhikaṃ śataṃ kathitaṃ anyāni navaśatānyekonāni kathanīyāni ityata āha .
     śatamabhihitamekasametamekādhikācchatātparataḥ .
     ekonāni navaśatāni ketūnāṃ spaṣṭairlakṣaṇaiḥ kathayiṣye ..

     śatamabhihitamekasametaṃ ekenādhikaṃ ketūnāṃ śatamabhihitamuktam . tasmādekādhikācchatāt parataḥ ekonāni ekena virahitāni navaśatāni ketūnāṃ spaṣṭairvyaktairlakṣaṇaiścihnaiḥ kathayiṣye ..
     atha śukraputtrāścaturaśītisaṃjñāścāha . śukrasutā visarpakāḥ saumyaiśānyorudayaṃ yānti caturaśītyākhyāḥ . vipulasitatārakāste snigdhāśca bhavanti tīvraphalāḥ .. saumyā uttarā . aiśānī īśānadik . tayorudayaṃ darśanaṃ gacchanti ! te ca vipulā vistīrṇāḥ sitāḥ śuklāḥ tārakā yeṣām . snigdhā nirmaladehāḥ te ca tīvraphalā aniṣṭaphalā iti . tathā ca gargaḥ .
     sthūlaikatārakāḥ śvetāḥ snehavantaśca suprabhāḥ .
     arciṣmantaḥ prasannāśca tīvreṇa ca sukhānvitāḥ ..
     ete visarpakā nāma śukraputtrāḥ purodayāḥ .
     aśītiścaturaścaiva lokakṣayakarāḥ smṛtāḥ .. * ..
atha ṣaṣṭiśanaiścaraputtrānāha . snigdhāḥ prabhāsametā dviśikhāḥ ṣaṣṭiḥ śanaiścarāṅgaruhāḥ . atikaṣṭaphalā dṛśyāḥ sarvatraite kanakasaṃjñāḥ .. īdṛśāḥṣaṣṭiḥ śanaiścaraputtrāḥ kanakaketavaḥ sarvatra sarvāsu dikṣu dṛṣṭāḥ atyaśubhaphalāśca te . tathā ca gargaḥ .
     susnigdhā raśmisaṃyuktā dviśikhāḥ sitatārakāḥ .
     ṣaṣṭhiste kanakā ghorāḥ śanaiścarasutā grahāḥ .. * ..
atha gurusutāḥ pañcaṣaṣṭirāha .
     vikacā nāma gurusutāḥ sitaikatārāḥ śikhāparityaktāḥ . ṣaṣṭipañcabhiradhikāḥ snigdhā yāmyāśritāḥ pāpāḥ ..
     pañcaṣaṣṭiḥ ketavo vikacā nāma vṛhaspatiputtrāḥ . te ca sitaḥ śvetaḥ ekastārako yeṣāṃ cūḍārahitāḥ . te ca dakṣiṇasyāṃ dṛśyante pāpā aniṣṭaphaladā ityarthaḥ . tathā ca gargaḥ .
     snigdhāḥ śuklāḥ prasannāśca mahārūpāḥ prabhānvitāḥ .
     ekatārā vapuṣmanto viśikhā raśmibhirvṛtāḥ ..
     ete vṛhaspateḥ puttrāḥ prāyaśo dakṣiṇāśrayāḥ .
     nāmato vikacā ghorāḥ pañcaṣaṣṭirbhayāvahāḥ ..
athaikapañca śadbudhaputtrānāha .
     nātivyaktāḥ sūkṣmā dīrghāḥ śuklā yatheṣṭadikprabhavāḥ .
     budhajāstaskarasaṃjñāḥ pāpaphalāstvekapañcāśat ..

     taskaranāmāna ekapañcāśat ketavo budhasya puttrāḥ . nātisphuṭāḥ alpadehāḥ yatheṣṭāyāṃ diśi prabhava utpattiryeṣāṃ sarvāsu dikṣu dṛṃśyanta ityarthaḥ . te cāniṣṭaphalāḥ . tathā ca gargaḥ .
     arundhatisamā vyaktāḥ kecidavyaktatārakāḥ .
     pāṇḍuvarṇāḥ sudīrghāśca sūkṣmā raśmibhirāvṛtāḥ ..
     ete budhātmajā jñeyāstaskarākhyā bhayāvahāḥ .
     ekādhikāste pañcāśadatho'tyarthacarā grahāḥ .. * ..
atha ṣaṣṭibhaumaputtrānāha . kṣatajānalānurūpāstricūlatārāḥ kujātmajāḥ ṣaṣṭiḥ . nāmnā ca kauṅkumāste saumyāśāsaṃsthitāḥ pāpāḥ .. kauṅkumanāmānaḥ ṣaṣṭiketavo maṅgalaputtrāḥ raktavahnisadṛśāḥ lohitā ityarthaḥ . tricūlāstriśikhāstārā yeṣāṃ te ca uttarasyāṃ dṛśyante pāpaphalāśca . tathā ca gargaḥ .
     triśikhāśca tritārāśca raktalohitaraśmayaḥ .
     prāyaśastūttarāmāśāṃ sevante nityameva te ..
     lohitāṅgātmajā jñeyā grahāḥ ṣaṣṭiḥ samāsataḥ .
     nāmataḥ kauṅkumā jñeyā rājñāṃ saṃgrāmakārakāḥ .. * ..
atha trayastriṃśadrāhuputtrānāha .
     triṃśattu tryadhikā rāhoste tāmasakīlakā iti khyātāḥ . raviśaśinā dṛśyante teṣāṃ phalamarkacāroktam ..
     trayastriṃśat svarbhānuputtrāste ca nāmataḥ tāmasakīlakā iti prasiddhāḥ . te ca arkacandramaṇḍalasthā dṛśyante teṣāñca phalaṃ sūryacāre kathitaṃ tāmasakīlakasaṃjñā rāhusutā iti . tathā ca gargaḥ .
     kṛṣṇābhāḥ kṛṣṇaparyantāḥ saṃkulāḥ kṛṣṇaraśmayaḥ .
     rāhuputtrāstrayastriṃśat kīlakāścātidāruṇāḥ ..
     ravimaṇḍalagāścaite dṛśyante candragāstathā ..
tathā ca parāśaraḥ . aparvaṇyeva dṛśyante hyaṅgirāḥ kākakīlakāḥ . raverivāṅgirāmadhye hyubhayoḥ kākakīlakau .. aṅgirāḥ saratho vāpi dṛśyate puruṣākṛtiḥ . kākaḥ kākākṛtirghorastrikoṇo vātha lakṣyate .. maṇḍalaṃ kīlako madhye maṇḍalasyāsito grahaḥ . mahānṛpavirodhāya yasyarkṣaṃ tasya mṛtyave iti .. * ..
     atha viṃśatyadhikaṃ śatamagniputtrānāha .
     viṃśatyadhikamanyacchatamagnerviśvarūpasaṃjñānām .
     tīvrānalabhayadānāṃ jvālāmālākulatanūnām ..

     anyat aparaṃ śataṃ viṃśatyadhikaṃ ketūnāmagneḥ sutānāṃ viśvarūpanāmnāṃ kīdṛśānāṃ jvālāmālābhirākulā vyāptāstanavo mūrtayo yeṣām . tathā tīvraṃ ghoramagnibhayaṃ dadati . tathā ca gargaḥ .
     nānāvarṇā hutāśābhā dīptimanto vicūlinaḥ .
     sṛjantyagnimivākāśe sarvajyotirvināśanāḥ ..
     te'gniputtrā grahā jñeyā loke'gnibhayavedinaḥ .
     viṃśaṃ grahaśataṃ ghoraṃ viśvarūpeti viśrutam .. * ..
atha saptasaptativāyuputtrānāha .
     śyāvāruṇā vitārāścāmararūpā vikīrṇadīdhitayaḥ .
     aruṇākhyā vāyoḥ saptasaptatiḥ pāpadāḥ paruṣāḥ ..

     aruṇasaṃjñā vāyoḥ puttrāḥ śyāvalohitavarṇāḥ tārakavarjitāścāmararūpā vālavyajanākṛtayaḥ vyākṣiptaraśmayaḥ rūkṣāḥ duṣṭaphalapradāḥ . atra yeṣāṃ diṅniyamo nāsti te'niyatadarśanāḥ sarvāsvapi dikṣu dṛśyante . tathā ca gargaḥ .
     atārarūpapratimāḥ śyāvaraktasuvarṇinaḥ .
     vālarūpā ivābhānti śuklavistīrṇaraśmayaḥ ..
     saptasaptati caivānye vāyoḥ puttrāḥ pracakṣate .
     lokavidhvaṃsanā vṛkṣā nāmatastvaruṇā grahāḥ .. * ..

     athāṣṭau prajāpatisutā dve ca śate caturadhike brahmaṇaḥ puttrāstānāha .
     tārāpuñjanikāśā gaṇakā nāma prajāpateraṣṭau .
     dve ca śate caturadhike caturasrā brahmasantānāḥ ..
     aṣṭau ketavo gaṇakā nāma prajāpateḥ puttrāḥ .

     te ca tārāṇāṃ nakṣatrāṇāṃ puñjaḥ samūhastadākārāḥ . te ca aśubhadāyinaḥ . tathā ca . dve śate caturadhike ketūnāṃ te ca caturasrasaṃjñāḥ caturākṛtayaste ca brahmaṇaḥ puttrāḥ pāpaphalā eva jñeyāḥ te cāgneyadigbhavāḥ . tathā ca gargaḥ .
     tārāpuñjapratīkāśā vyomamaṇḍalasaṃsthitāḥ .
     prājāpatyā grahāstvaṣṭau gaṇakā bhayavedinaḥ ..
     tryasrāśca caturasrā vā saśikhāḥ śvetaraśmayaḥ .
     dve śate caturaścaiva brahmajā bhayadāśca te .. * ..
atha dvātriṃśadvaruṇaputtrānāha .
     kaṅkā nāma varuṇajā dvātriṃśat gulmasaṃsthānāḥ .
     śaśivatprabhāsametāstīvraphalāḥ ketavaḥ proktāḥ ..

     te varuṇaputtrāḥ vaṃśagulmavat saṃsthānamākṛtiryeṣāṃ . gulma ekamūlajo latāsamūhaḥ . śaśivat candravat prabhayā kāntyā sametāste ca tīvraphalāḥ kaṣṭaphalāḥ proktāḥ kathitāste cāniyatadikprabhavāḥ . tathā ca gargaḥ .
     vaṃśagulmapratīkāśā mahāntaḥ pūrṇaraśmayaḥ .
     kākatuṇḍanibhaiścābhi raśmibhiḥ kecidāvṛtāḥ ..
     mayūkhānunmṛjantīva snigdhatvāt saumyadarśanāḥ .
     ete kaṣṭaphalāḥ kaṅkā dvātriṃśadvāruṇā grahāḥ .. * ..
atha ṣaṇṇavatikālaputtrānāha .
     ṣaṇṇavatiḥ kālasūtāḥ kabandhasaṃjñāḥ kabandhasaṃsthānāḥ .
     puṇḍrā'bhayapradāḥ syurvirūpatārāste śikhinaḥ ..

     kālaputtrāḥ kabandhasaṃsthānāḥ ṣaṇṇavatiḥ . kabandhaśchinnaśiraḥpuruṣastadvat saṃsthānamākṛtiryeṣāṃ te ca virūpā asphuṭāstārakā yeṣāṃ te śikhinaḥ ketavaḥ puṇḍā nāma janapadāsteṣāṃ śreyaskarāḥ syuḥ . anyatra punarbhayadāste cāniyatadikasaṃprabhavāḥ . tathā ca gargaḥ .
     tārāpuñjavirūpāśca kabandhākṛtisaṃsthitāḥ .
     pītāruṇāḥ savarṇāśca bhasmakarpūraraśmayaḥ ..
     kālaputtrāḥ kabandhāśca nabatiḥ ṣaṭ prakīrtitāḥ .
     lokarogakarā ghorāḥ puṇḍrāṇāmabhayapradāḥ .. * ..

     atha navavidikputtrāḥ sarveṣāñca saṃkhyāmanyeṣāñca vakṣyāmītyetadāha .
     śuklavipulaikatārā navavidiśāṃ ketavaḥ samutpannāḥ .
     evaṃ ketusahasraṃ viśeṣameṣāmato vakṣye ..

     vidiśāṃ digantarāṇāñca nava ketavaḥ samutpannāḥ vidikputtrā ityarthaḥ . kimbhūtāḥ śuklaḥ śvetavarṇo vipulo vistīrṇa ekatāro yeṣāṃ te vidikketavo dṛśyante dṛṣṭāśca pāpaphalāḥ . tathā ca gargaḥ .
     śuklaikatārā vipulā vidikputtrā navagrahāḥ .
     vidikṣu saṃsthitā eva dṛśyante bhayadāyakāḥ ..

     evaṃ ketusahasramiti . evaṃ ketūnāṃ sahasraṃ uktaṃ eṣāmeva viśeṣalakṣaṇaṃ vakṣye . eṣāṃ madhyāt kecit dṛśyante na sarva eva . tatra ye dṛśyante teṣāṃ lakṣaṇaṃ vaktukāmastatrādāveva ketorlakṣaṇamāha .. * .. udagāyato mahān snigdhamūrtiraparodayī vasā ketuḥ . sadyaḥ karoti marakaṃ subhikṣamapyuttamaṃ kurute .. udagāyata uttarasyāṃ diśyāyato dīrghaḥ mahānatisthūlaḥ nirmalatanuḥ aparodayī paścimāyāṃ diśyudayaṃ yāti . sa ca nāmnā vasāketurdṛṣṭaḥ sadya eva tasminnahani maraṇaṃ karoti . uttamamapi pradhānaṃ subhikṣañca kurute .. * .. athāsthiketoḥ śastrākhyasya ca lakṣaṇamāha .
     tallakṣaṇo'sthiketuḥ sa tu rūkṣaḥ kṣudbhayāvahaḥ proktaḥ snigdhastādṛk prācyāṃ śastrākhyo ḍamaramarakāya ..
     tadityanena vasāketoḥ parāmarśaḥ . asthiketuśca tallakṣaṇairvasāketusadṛśairyuktaḥ . udagāyata ityādi kintvayaṃ viśeṣaḥ sa tu rūkṣaḥ sneharahitaḥ dṛṣṭaśca kṣudbhayāvahaḥ kathitaḥ . snigdhastādṛgiti tādṛgvasāketusadṛśo'nyaḥ snigdho nirmaladehaḥ prācyāṃ dṛśyate . sa tu śastranāmā ketardṛṣṭaḥ ḍamaraṃ śastrakalahaṃ marakañca karoti . tathā ca parāśaraḥ .
     ebhiḥ ṣaḍviṃśatirudayaiḥ phalamāvedayanti .
     tannāmato rūpataḥ phalataḥ kālato'bhidhāsyāmaḥ ..

     tatra mārtivāstraya udayaṃ yānti . ekaikaśo vasāsthiśastraketurvā . tatra vasāketuḥ snigdho mahānudagāyataśikhastriṃśadvarṣaśataṃ proṣya saṃplave yuge paścimoditaḥ sadyo marakaphalaḥ saubhikṣakaraḥ rūkṣo'sthiketuḥ saubhikṣakarastulyapravāsakālaphalaḥ pūrbeṇa snigdha eva śastraketūrājavirodhamarakaphalaḥ samodayaḥ .. * .. atha kapālaketorlakṣaṇamāha .
     dṛśyo'māvāsyāyāṃ kapālaketuḥ sadhūmraraśmiśikhaḥ .
     prāṅnabhaso'rdhavicārī kṣunmarakāvṛṣṭirogakaraḥ ..

     kapālaketurnāma amāvasyāyāṃ dṛśyate pūrbadiśi udyaṃ yāti . kīdṛśaḥ sadhūmrā raśmiśikhā yasya kiraṇakāntirdhūmravarṇetyarthaḥ . nabhasa ākāśasya ardhaṃ yāvadvicarati . sa ca durbhikṣamarakāvarṣaṇarogapradaḥ . tathā ca parāśaraḥ .
     athādityajānāṃ kapālaketurudayate amāvāsyāyāṃ pūrbasyāṃ diśi sadhūmrārciśikho nabhaso viṣayārdhacaro dṛśyate . pañcaviṃśavarṣaśataṃ proṣya trīṃśca pakṣān sṛtiryasya kumudaketoścārānte sa dṛṣṭa eva .
     durbhikṣānāvṛṣṭivyādhibhayaṃ pratyupadravān sṛjati .
     yāvato divasān dṛśyate tāvanmāsānmāsaiḥ saṃvatsarān pañcaprasthaṃ varṣādhānyasyārghyaṃ kṛtvā prajānāmekamupayuṅkte ..
atha raudraketorlakṣaṇamāha .
     prāgvaiśvānaramārge śūlāgraḥ śyāvarūkṣatāmrārciḥ .
     nabhasastribhāgagāmī raudra iti kapālatulyaphalaḥ ..

     raudranāmā ketuḥ pūrbasyāṃ diśi vaiśvānaramārge dahanavīthyāṃ dṛśyate . pūrbāṣāḍhottarāṣāḍhayoḥ samīpa ityarthaḥ . kīdṛśaḥ śūlāgraḥ śūlākṛtiragraṃ yasya ketoḥ sa śūlāgraḥ triśikha ityarthaḥ . tasyaiva viśeṣaṇaṃ śyāvarūkṣatāmrārciḥ śyāvarūkṣaṃ tāmraṃ cārcistejo yasya sa śyāvarūkṣatāmrārciḥ . nabhasa ākāśasya tribhāgagamanaśīlaḥ . sa ca kapālaketoḥ samaphalaḥ . etaduktaṃ bhavati kṣunmarakāvṛṣṭirogakṛt . ācāryeṇa śukrācāre vaiśvānaramārgaḥ pradarśita eva āṣāḍhādvayaṃ dahana iti . tathā ca parāśaraḥ . atha dakṣayajñe rudrakrodhodbhavaḥ kālaketustrīṇi varṣaśatāni nava ca māsān proṣya udayate . pūrbeṇa vaiśvānaramārge ityamṛtamayasya maṇiketoścārānte śyāvarūkṣatāmrāruṇāṃ śūlākārasadṛśīṃ śikhāṃ kṛtvā nabhasastribhāgacārī sa śastrabhayarogadurbhikṣāvṛṣṭimarakairyāvanmāsān dṛśyate tāvadvarṣāṇi tribhāgaśeṣāṃ prajāṃ kṛtvā .. śāradadhānyasyāḍhakamardhaṃ kṛtvā cāstaṃ vrajati . tathā ca vṛddhagargaḥ .
     jyaiṣṭhamūlamanurādhā yā vīthī saṃprakīrtitā .
     tāñca vīrthī samāruhya ketuścet krīḍate bhṛśam ..
     dakṣiṇābhinatāṃ kṛtvā śikhāṃ ghorāṃ bhayaṅkarām .
     śūlāgrasadṛśīṃ tīkṣṇāṃ śyāvatāmrāruṇaprabhām ..
     pūrbeṇa uditaścaiva nakṣatrāṇyupadhūpayet .
     ghoraṃ prajāsūtsṛjati phalaṃ māse trayodaśe ..
     tribhāgaṃ nabhaso gatvā tato gacchatyadarśanam .
     yāvato divasāṃstiṣṭhet tāvadvarṣāṇi tadbhayam ..
     śāstrāgnibhayarogaiśca durbhikṣamarakairhatāḥ .
     ghūrṇamānāḥ prajāḥ sarvā vidravanti diśo daśa .. * ..
atha calaketorlakṣaṇamāha .
     aparasyāṃ calaketuḥ śikhayā yāmyāgrayāṅgulocchritayā . gacchet yathodak tathā tayā dairghyamāyāti ..
     saptamunīn saṃspṛśya dhruvamabhijitameva pratinivṛttaḥ syāt . nabhaso'rdhabhāgamitvā yāmyenāsta samupayāti .. hanyāt prayāgakūlāt yāvadavantīñca puṣkarāraṇyam . udagapi ca devikāmapi bhūyiṣṭhaṃ madhyadeśākhyam .. anyānapi ca sa deśān kvacit kvaciddhanti rogadurbhikṣaiḥ . daśa māsān phalapāko 'sya kaiścidaṣṭādaśa proktaḥ ..

     aparasyāmiti paściyāmāṃ diśi calaketunāmā keturdṛśyate . sa ca kīdṛśaḥ yāmyāyāṃ diśi agraṃ yasyāḥ tayā aṅgulapramāṇocchritayā yathā yena prakāreṇa udaka uttarasyāṃ diśi yāti tathā tenaiva prakāreṇa dairghyaṃ dīrghatāṃ prāpnoti . saptamunīt vaśiṣṭhādīn saṃspṛśya tathā dhruvaṃ dhruvatārakaṃ abhijitañca nakṣatraṃ saṃspṛśya tataḥ pratinivṛttaḥ pratyāgataḥ nabhasa ākāśasya ardhabhāgamitvā gatvā prāpya yāmyena dakṣiṇasyāṃ diśi adarśanaṃ yāti . sa eva calaketuḥ prayāgakūlādārabhya yāvadavantīṃ puṣkarāraṇyanāmasthānaṃ tāvat nāśayet . udagapi cottarasyāṃ diśyapi ca yāvat devikāṃ nadīṃ tāvaddhanyāt . madhyadeśākhyaṃ madhyadeśaṃ bhūyiṣṭhamatiśayena hanyāt . anyānapi ca sa deśāniti . sa calaketuḥ anyān aparān deśānapi rogadurbhikṣaiḥ kvacit kvacit nāśayati na sarvatra . asya ketordaśamāsān yāvat phalapākaḥ . adarśanāt tripakṣāt parato yāvaddaśa māsāṃstāvadaśubhaṃ phalaṃ dadādi . kaiścidanyairgargādibhiraṣṭādaśa māsān yāvat phalapākaḥ proktaḥ . tathā ca parāśaraḥ .
     atha paitāmahaścalaketuḥ pañcadaśavarṣaśataṃ proṣya uditaḥ paścimenāṅguliparvamātrāṃ śikhāṃ dakṣiṇābhinatāṃ kṛtvā calaketuścārānte nabhasastribhāgamanucaran yathā yathottarāṃ vrajati tathā tathā śūlā grākārāṃ śikhāṃ darśayan brāhmaṃ nakṣatramupasṛtya manāk dhruvaṃ vrajarāśiṃ saptarṣīn saṃspṛśya nabhaso'rdhamātraṃ dakṣiṇamanuparikramya astaṃ vrajati . sa svarge dāruṇakarmā svargaprāptitvādeva vakrāstamabhinihanti lokamapi ca . bhūmiṃ kampayitvā daśa māsān madhyadeśe bhūyiṣṭhaṃ janapadamavaśeṣaṃ kurute . teṣvapi ca kvacit kvacit śastradurbhikṣamarakavyādhibhayaiḥ kliṣṇātyaṣṭādaśamāsāniti .. tathā ca gargaḥ .
     kṣucchastramarakavyādhibhayaiḥ saṃpīḍayet prajāḥ .
     māsān daśa tathāṣṭau ca calaketuḥ sudāruṇaḥ .. * ..
tata śvetaketorlakṣaṇamāha . prāgardharātradṛśyo yāmyāgraḥ śvetaketuranyaśca . ka iti yugākṛtirapare yugapattau saptadinadṛśyau .. snigdhau mubhikṣaśivadau athādhikaṃ dṛśyate kanāmā yaḥ . daśavarṣāṇyupatāpaṃ janayati śastraprakopakṛtaṃ .. prāgardharātradṛśya iti . śvetaketunāmā ketuḥ prāk pūrbasyāṃ diśi ardharātrakāle dṛśyate yāmyāgro dakṣiṇaśikhaḥ anyaśca dvitīyaḥ ka iti kanāmā keturapare paścimāyāṃ diśi dṛśyate . yugākṛtiḥ yugasaṃsthānākāraḥ tau dvāvapi yugapattulyakālaṃ sapta divasān dṛśyete . tau ca dvāvapi snigdhāvati nirmalau dṛśyau ca subhikṣaśivadau . atha yaḥ kanāmā sa yadi saptabhyo'dhikaṃ dṛśyate tadā śastraprakopajaṃ saṃgrāmajamupatāpaṃ janayati . tathā ca parāśaraḥ .
     athoddālakaḥ śvetaketurdaśottaraṃ varṣaśataṃ proṣya bhaṭaketoścārānte pūrbasyāṃ dakṣiṇābhinataśikho'rdharātrakāle dṛśyastenaiva saha dvitīyaḥ kaḥ prajāpatiputtraḥ . paścimakena gṛhaketuryūpasaṃsthāyīyugapaddṛśyeta . tatastāvumau saptarātradṛśyau daśavarṣāṇi prajāḥ pīḍayete . kaḥ prajāpatiputtro yadyadhikaṃ dṛśyate tadā dāruṇataraṃ prajānāṃ śastrakopaṃ kuryāt . tathaiva snehavarṇayuktau kṣemārogyasubhikṣadau bhavataḥ .. atha śvetasya lakṣaṇamāha .
     śveta iti jaṭākāro rūkṣaḥ śyāvo viyattribhāgagatiḥ . vinivartate'pasavyaṃ tribhāgaśeṣāḥ prajāḥ kurute ..
     śvetanāmā ketuḥ jaṭākāro jaṭāsadṛśaḥ śyāvaḥ kṛṣṇavarṇaḥ viyatyākāśe tribhāgaṃ yāvadgacchati tato'pasavyaṃ pradakṣiṇaṃ vāmabhāge nivartate tṛtīyāṃśāvaśeṣāḥ prajāḥ kurute . tathā ca parāśaraḥ .
     atha kāśyapaḥ śvetaketuḥ pañcadaśavarṣaśataṃ proṣyograḥ somasahajasya vapraketoścārānte śyāvarūkṣo nabhasastribhāgamākramyāpasavyaṃ nivṛtyordhvaṃ pradakṣiṇajaṭākāraśikhaḥ sa yāvanmāsān dṛśyate tāvadvarṣāṇi subhikṣamāvahati . madhyadeśe āryagaṇā nāmado nāmodīcyairbhūmiṣṭhastribhāgaśeṣāṃ prajāmavaśeṣayati .. * .. atha raśmiketorlakṣaṇamāha .
     ādhūmrayātiśikhayā darśanamāyāti kṛttikāsaṃsthaḥ . jñeyaḥ sa raśmiketuḥ śvetasamānaṃ phalaṃ dhatte .. yaḥ keturādhūmravarṇayā śikhayopalakṣitastathā kṛttikāsaṃsthaḥ kavikānāṃ samīpe darśanaṃ gacchati sa raśmiketuḥ śvetaketoḥ sadṛśaṃ phalaṃ dhatte . tathā ca parāśaraḥ .
     atha raśmiketurvibhāvasujaḥ proṣyavarṣaśatamāvartaketoḥ . uditaścārānte kṛttikāsu dhūmraketuḥ .. * .. dhruvaketorlakṣaṇamāha .
     dhruvaketuraniyatagatiḥ pramāṇākṛtirbhavati . viśvak divyāntarīkṣabhaumo bhavatyayaṃ snigdha iṣṭaphalaḥ .. senāṅgeṣu nṛpāṇāṃ gṛhataruśaileṣu cāpi deśānām . gṛhiṇāmupaskareṣu ca vināśināṃ darśanaṃ yāti ..
     dhruveti . aniyatā aniścitā gatirgamanaṃ pramāṇaṃ sthūlasūkṣmamadhyabhāvamākṛtiḥ ākāro yasya sa tathābhūtaḥ . sa ca viśvak samantato bhavati sarvāsu dikṣvityarthaḥ . sa ca divyāntarīkṣabhaumastrividho bhavati . kvaciddvividho nānākāro bhavati . sa ca snigdho nirmalaśarīra iṣṭaphalaḥ . eṣa ca evaṃ vidhānāṃ vināśināṃ mumūrṣūṇāṃ darśanamudayaṃ yāti . nṛpāṇāṃ vināśināṃ senāṅgeṣu sopakaraṇeṣu khalīnatoraṇādiṣu darśanaṃ yāti . deśānāṃ vināśināṃ gṛhavṛkṣaparvateṣu ca dṛśyate . tathā gṛhiṇāmupaskareṣu upaskarabhāṇḍeṣu darvīsūrpamārjanyādiṣu gṛhataruśaileṣu vināśināmeva darśanaṃ yāti . tathā ca parāśaraḥ .
     athāniyatadikkālarūpavarṇapramāṇasaṃsthāno dhūmaketuḥ parā bhaviṣyatāṃ deśānāṃ rājñāṃ janapadānāñca vṛkṣapuraparvataveśmadhvajapatākāśastravarmāyudhāvaraṇarathanāgoṣṭrapuruṣaśayanāsanabhāṇḍeṣu ca dṛśyate . sa eva divi snigdho vimalaḥ pradakṣiṇaśikho gajanāgavīthīnāmuttareṇa vrajan subhikṣakṣemārogyaṃ cāvahati . daśaikaviṃśatidviṣaṣṭhiśatadhā vā darśanamicchanti munayo dhūmaketostasya ca prāgudayānnimittānyarvācīnacalanamagneḥ prabhāmatsyapradhūpanaṃ diśāṃ śītoṣṇaviparyaya ītirvyakṣibāhusambhavaśca .. * .. atha kumudaketorlakṣaṇamāha .
     kumuda iti kumudakāntirvāruṇyāṃ prākśikho niśāmekām . dṛṣṭaḥ subhikṣamatulaṃ daśa kila varṣāṇi sa karoti .. kumuda iti śvetavarṇa ityarthaḥ . paścimāyāṃ prākśikhaḥ pūrbāgro niśāmekāṃ dṛśyate . kiletyāgamasūcane . sa ca dṛṣṭo daśa varṣāṇyatulamasamaṃ subhikṣaṃ karoti . tathā ca parāśaraḥ . athāmṛtajaḥ kumudo maṇirjalo bhavaḥ padmaḥ āvartaḥ sambartaḥ śaṅkho himo rūkṣaḥ kukṣiḥ phalo visarpaṇaḥ śītaśceti . tatra kumudaketurvasāketoścārdhasamāptau vāruṇyāṃ darśanamupaiti . gokṣīravimalasnigdhaprabhāṃ pūrbeṇābhigatāṃ śikhāṃ ghṛtvaikarātricaraḥ sa dṛṣṭa eva subhikṣamutpādayati daśa varṣāṇi prajānāmavirodhañca . pratīcyānāñca mukharogārocakapratiśyāyapāṇḍurogajvaraiḥ prajānāṃ bādhata iti .. * .. atha maṇiketorlakṣaṇamāha . sakṛdekayāmadṛśyo susūkṣmatāraḥ pariṇamati maṇiketuḥ . ṛjvī śikhā'sya śuklā stanodgatā kṣīradhāreva .. udayanneva subhikṣaṃ caturo māsān karotyasau sārdhān . prādurbhāvaṃ prāyaḥ karoti ca kṣudrajantūnām .. sakṛditi . maṇiketuḥ sa ca paścimāyāṃ diśi sūkṣmatāro'lpatārakaḥ sakṛdekavāramekayāmadṛśyaḥ . yāmaśabdena rātricaturbhāgaḥ . asya ketorṛjvī spaṣṭā śikhā cūḍā śvetavarṇā dṛśyate . kīdṛśī stanotthā kṣīradhāreva stanāt niḥsṛtā kṣīradhārā yathā dṛśyate tadvattacchikhā . udayanneveti . asau keturudayannevoditamātra eva caturaḥ sārdhānardhonapañcamāsān subhikṣaṃ kṣemamutpādayati . prāyo bāhulyena kṣudrajantūnāṃ nakulādīnāṃ prādurbhāvamūtpattiṃ karoti . tathā ca parāśaraḥ .
     maṇiketurapi kapālaketoravasāne pratīcyāmudayaṃ yāti . sa tu sūkṣmatārakaḥ śvetavarṇayā kṣīraprasekayā pūrbābhinatayā śikhayā śarvaryāmekayāmadṛśyaḥ . sa udayāt prabhṛti pañca māsān kṣemaṃ subhikṣamutpādayati .. kṣudrajantūnāṃ prādurbhāvaṃ karotyatimātrakāladṛṣṭaḥ .. * .. atha jalaketorlakṣaṇamāha .
     jalaketurapi ca paścāt snigdhaḥ śikhayā'pareṇa connatayā . nava māsān subhikṣaṃ karoti śokaśāntiñca lokasya .. paścāt paścimāyāṃ diśi dṛśyate apareṇa paścimena connatayā uccayā śikhayā yuktaḥ . sa ca dṛṣṭaḥ navamāsaparyantaṃ subhikṣaṃ karoti lokamaṅgalakaraśca . tathā ca parāśaraḥ . atha jalaketuḥ paitāmahaḥ yasya calaketornavamāsāvaśiṣṭe karmaṇi kṛte pravartayati . paścimenoditaḥ snigdhaḥ sujāto'nupaścimābhinataḥ . sa ca śikhī navamāsāntāt kṣemasubhikṣārogyāṇi prajābhyo vatte . anyagrahakṛtānāṃ cāśubhānāṃ vyāghātāyeti .. * .. atha bhavaketorlakṣaṇamāha .
     bhavaketurekarātraṃ dṛśyaḥ prāk susūkṣmatārakaḥ snigdhaḥ . harilāṅgūlopamayā pradakṣiṇāvartayā śikhayā .. yāvadeva muhūrtān darśanamāyāti nirdiśenmāsān . tāvadatulaṃ subhikṣaṃ rūkṣe prāṇāntikān rogān .. bhavaketuḥ pūrbasyāṃ diśi ekāṃ niśāṃ dṛśyaḥ susūkṣmo'lpaḥ tārako yasya snigdho nirmaladehaḥ śikhayopalakṣitaḥ . kīdṛśayā hariḥ siṃhastasya lāṅgūlaṃ pucchaṃ tadupamayā tadākārayā pradakṣiṇenāvarto yasyāḥ tathābhūtayā sa ca yāvatsaṃkhyān kṣaṇān dṛśyate tāvanmāsān samaṃ subhikṣaṃ nirdiśet yadi snigdhaḥ . rūkṣe tu punaḥ prāṇāntikān rogān vadet . tathā ca parāśaraḥ . atha jalaketoḥ karmasamāptāḥ dhūmrādayaḥ śītārtā aṣṭau prādurbhavanti . tatra trayodaśacaturdaśāṣṭādaśavarṣāntāt dṛśyate . subhikṣyā kṣemyā viparyayā viparītāḥ kṣudrajantūnāñca vadhāya teṣāmaṣṭānāṃ karmaṇyatīte bhavaketurdṛśyate . pūrbeṇaikarātraṃ yāvat kṛttikānāmantarato vā tatpramāṇayā snigdhapāruṣyābhayā siṃhalāṅgūlasaṃsthānayā pradakṣiṇatāmrayā śikhayoditaḥ . sa yāvanmuhūrtān dṛśyate tāvanmāsān bhavatyatīva subhikṣāya .. rūkṣaḥ prāṇaharāṇāñca rogāṇāṃ prādurbhāvāyeti .. * .. atha padmaketorlakṣaṇamāha .
     apareṇa padmaketurmṛṇālagauro bhavenniśāmekām .
     sapta karoti subhikṣaṃ varṣāṇyatiharṣayuktāni ..

     padmaketuḥ paścimāyāṃ diśi rātrimekāṃ dṛśyate kīdṛśaḥ mṛṇālavat gauraḥ śveta ityarthaḥ . dṛṣṭaḥ saptavarṣāṇi atiharṣayuktāni subhikṣaṃ karoti . tathā ca parāśaraḥ .
     saptavarṣāṇyatyucchritaṃ harṣamāvahati jagataḥ .. * .. athāvartaketorlakṣaṇamāha . āvarta iti niśārdhe'savyaśikho'ruṇanibho'pare snigdhaḥ . yāvatkṣaṇān sa dṛśyastāvanmāsān subhikṣakaraḥ .. niśārdhe paścimāyāṃ diśi dakṣiṇadigāśritaśikhaḥ snigdho nirmalamūrtirdṛśyate sa tu yāvatsaṃkhyān muhūrtān dṛśyate tāvadeva māsān subhikṣaṃ karoti . tathā ca parāśaraḥ .
     athāvartaketuḥ śvetaketoḥ karmaṇyatīte'pare'rdharātre'savyoditāruṇābhayā pradakṣiṇena tāmrayā śikhayoditaḥ . sa yāvanmuhūrtān dṛśyate tāvanmāsān atīva subhikṣaṃ nityayajñotsavaṃ jagat .. * .. atha sambartaketorlakṣaṇamāha .
     paścāt sandhyākāle sambarto nāma dhūmratāmraśikhaḥ .
     nabhastribhāgamākramya samūlāgrasthito raudraḥ ..

     yāvata eva muhūrtān dṛśyo varṣāṇi hanti tāvanti . bhūpāṃśca śastranipātairudayarkṣaṃ cāpi pīḍayati .. paścāditi . paścimāyāṃ diśi yāvato muhūrtān dṛśyastāvanti tatsaṃkhyāni varṣāṇi nāśayati tathā nṛpān saṃgrāmairhanti . tathodayarkṣaṃ yasminnakṣatre udito dṛśyate tacca pīḍayati . tathā ca parāśaraḥ . atha sambartako varṣasahasramaṣṭottaraṃ proṣya paścimenāstaṃ gate savitari sandhyāyāṃ dṛśyate tanvīṃ tāmrarūpāṃ śūlābhāṃ dhūmaṃ vimuñcantīṃ dāruṇāṃ śikhāṃ kṛtvā nabhastribhāgamākramya yāvanmuhūrtān niśi tiṣṭhati tāvadvarṣāṇi hanti parasparaṃ śastraughamapi pārthivāḥ . yāni nakṣatrāṇi samāśrayati yatra vodeti tāni dāhanataraṃ pīḍayati tadāśritāṃśca deśāniti . tathā ca gargaḥ .
     yeṣāṃ nakṣatraviṣaye rūkṣaḥ sa jvālalohitaḥ .
     dṛśyate bahumūrtiśca teṣāṃ vidyāt mahābhayam ..
     avarṣaśastrapāruṣyakopaṃ durbhikṣameva ca .
     kuryānnṛpatipīḍāñca sacakraparacakrataḥ ..
     yatra tiṣṭhati nakṣatre pravāsaṃ yatra gacchati .
     dhūpayedvā spṛśedvāpi hanyāddeśāṃstathāśrayān ..
     yasyābhiṣekanakṣatraṃ janmabhaṃ karmabhaṃ tathā .
     deśarkṣaṃ pīḍayedvāpi sa śāntiparamo bhavet ..
     snigdhaḥ prasanno vimalaḥ pradakṣiṇaśikhastathā .
     dṛśyate yeṣu deśeṣu śivaṃ teṣu vinirdiśet ..
atha śubhān ketūn varjayitvāśubhānāṃ nakṣatrasparśanādhūpanādduṣṭaphalaṃ vakṣyāmītyāha .
     ye śastāstān hitvā ketubhirādhūpite'thavā spṛṣṭe .
     nakṣatre bhavati vadho yeṣāṃ rājñāṃ pravakṣye tān ..

     ye ketavaḥ śastāḥ praśastaphalāstān tyaktvānyaiḥ ketubhiḥ nakṣatre dhūpite athavā spṛṣṭe yeṣāṃ nṛpāṇāṃ vadho maraṇaṃ bhavati tān nṛpān kathayiṣye tāṃścādhunāha . aśvinyāmaśmakapaṃ bharaṇīṣu kirātapārthivaṃ hanyāt . bahulāsu kaliṅgeśaṃ rohiṇyāṃ śūrasenāpatim .. aśvinyāmabhidhūpitāyāṃ spṛṣṭāyāṃ vā ketunā aśmakānāṃ janānāmadhipatiṃ nāśayet evaṃ sarvatra . anyeṣvāha . uśīnaramapi bhāgye ujjayanīpamāryamne . sāvitre daṇḍakādhipatiṃ bhaujaṅge asikeśam . maghāyāṃ aṅgādhipaṃ pūrbaphalgunyāṃ pāṇḍunātham .. bhāgye pūrbaphalgunyāṃ uśīnaram . āryanme uttaraphalgunyāṃ ujjayanīpatim . sāvitre hastāyāṃ daṇḍakāraṇyanātham . bhaujaṅge aśleṣāyāṃ asikā janāsteṣāmīśam . anyeṣvāha .
     citrāsu kurukṣetrādhipasya maraṇaṃ samādiśet .
     vācā kāśmīrakāmbojau nṛpatī prābhañjane na staḥ ..

     citrāsu ketunābhidhūpitāsu spṛṣṭāsu ca kurukṣetrādhipasya maraṇaṃ vadhaṃ ketūpaghātajñaḥ samādiśet . prābhañjane khātyāṃ kāśmīrakāmbojādhipau na staḥ na bhavataḥ . anyeṣvāha . ikṣvākvalakanāthaśca hanyate yadi bhavedviśākhāsu . maitre puṇḍrādhipatiṃ jyeṣṭhāsu ca sārvabhaumakānyakubjādhipavadhaḥ .. viśākhāsu yadi ketūpaghāto bhavet tadā ikṣvākunātho'lakanāthaśca hanyate . ikṣvākavo janāḥ . alakā nagarī . anurādhāyāṃ puṇḍrādhipatiṃ hanyāt . jyeṣṭhāsu ca sārvabhaumasya rājño vadhaḥ kānyakubjādhipasya ca vadhaḥ . anyeṣvāha . mūle nṛmadrakapatī jaladeve kāśipo maraṇameti . yaudheyakārjunāyanaśivivaidyān vaiśvadeve ca .. mūle ketunābhidhūpite spṛṣṭe vā nṛpatiṃ madrakapatiṃ ca hanti . jaladeve pūrbāṣāḍhāyāṃ kāśipatirmaraṇameti . vaiśvadeve uttarāṣāḍhāyāṃ yaudheyakaḥ arjunāyanaḥ śiviḥ vaidyaḥ etānnṛpatīn hanti . athānyeṣvapyāha . hanyāt kaikayanāthaṃ pāñcanadaṃ siṃhalādhipaṃ vaṅgapam . naimiṣanṛpaṃ kirātapaṃ śravaṇādiṣu ṣaṭsu ṣaḍimān kramaśaḥ .. ṣaṭsu śravaṇādiṣu hateṣu ṣaḍimānnṛpān kramaśaḥ krameṇa hanyāt .. tadyathā .
     śravaṇe hate kaikayanātham . dhaniṣṭhāyāṃ pañcanadādhipatim . śatabhiṣāyāṃ siṃhalādhipatim . prāgmādrapadāyāṃ vaṅgādhipatim . uttarāsu naimiṣanṛpam . revatyāṃ kirātādhipaṃ hanyāt .. * .. atha ketorviśeṣamāha .
     ulkābhitāḍitaśikhaḥ śikhī śivaḥ śivataro'bhidṛṣṭaḥ . aśubhaḥ sa eva colavaṅgasitahūnacīnānām .. yaḥ śikhī ketuḥ ulkayābhimukhyena tāḍitā hatā śikhā cūḍā yasya sa śivaḥ śreyaskaraḥ yo'bhidṛṣṭa uditamātra eva dṛṣṭaḥ sa śivataraḥ atiśayena śubhapradaḥ keturevaṃ vidhaścolānāṃ vaṅgānāṃ sitānāṃ hūnānāṃ cāśubhaḥ . colādyāḥ sarva eva janāḥ .. * .. anyadviśeṣamāha .
     namrā yataḥ śikhiśikhābhisṛtā yato vātharkṣaṃ ca saṃspṛśati tatkathitāṃśca deśān .
     divyaprabhāvanihatān sa yathā garutmān bhuṅkte gato narapatiḥ parabhogibhogān ..

     yato yasyāṃ diśi śikhinaḥ śikhā ketuśikhā namrā vakrā tatra ye deśā yasyāṃ vā gantuṃ pravṛttā atha yadi ṛkṣaṃ nakṣatraṃ saṃspṛśati tatkathitāṃśca deśān yasyāṃ diśi śikhā namrā tatra ca ye deśā vakṣyamāṇāstāṃstatkathitān narapatī rājā gato bhuṅkte svīkaroti . kīdṛśān divyenāpratihatena prabhāveṇa parākrameṇa nihatān nirjitān kīdṛśān parairanyairbhogibhirbhujyante bhogā grāmāstān kathaṃ sa rājā muṅkte yathā garutmān garuḍaḥ divyaprabhāvanihatān parabhogibhogān bhuṅkte parā utkṛṣṭā ye bhoginaḥ sarpāsteṣāṃ bhogāḥ śarīrāṇyaṅgāni ca tān yathā yena prakāreṇa tathā . tathā ca parāśaraḥ .
     yasyāṃ diśi samuttiṣṭhet tāṃ diśaṃ nābhiyojayet .
     yataḥ śikhā yato dhūmastato yāyānnarādhipaḥ ..
     pratilomo yataḥ keturyayā dhyāyati pārthivaḥ .
     sāmānyavāhanabalastannāśamadhigacchati ..

     iti bhaṭṭotpalaviracitāyāṃ saṃhitāvṛttau ketucārādhyāyaḥ .. * .. anyacca .
     anagnāvagnirūpaṃ vā dhvajaśastragṛhopamam .
     turaṅgagajavṛkṣādinānārūpāṇi ketavaḥ ..
     śatamekottaraṃ vyomni sahasramapare viduḥ .
     nānārūpamanekañcāpyekamevāha nāradaḥ ..
     divyā nakṣatragā bhaumāḥ ketavastrividhā matāḥ .
     śuklo hrasvatanuḥ snigdha ṛjuścācirasaṃsthitaḥ ..
     udito'pyativṛṣṭiḥ syāt subhikṣasukhakṛcchikhī .
     viparītasvarūpastu dhūmaketurna śobhanaḥ ..
     indrāyudhānukārī ca dvicūḍo vā tricūḍakaḥ .
     śvetaḥ śastrākulaṃ kuryāllohitastvagnijaṃ bhayam ..
     kṣudbhayaṃ pītakaḥ kuryāt kṛṣṇo rogamatholvaṇam .
     śaktyākāro vināśāya sukhāya muṣalākṛtiḥ ..
     dīrghaḥ sūkṣmaḥ sukhāyaiva hrasvaḥ sthūlo vināśakṛt .
     maṇivarṇasuvarṇābhyāṃ kiraṇābhyāṃ śikhānvitāḥ ..
     prāk paścimadiśodṛśyā nṛpayuddhāya te'rkajāḥ .
     vahnijāḥ śuklavarṇāśca lākṣābandhūkasannibhāḥ ..
     āgneyyāṃ diśi dṛśyante te ca vahnibhayapradāḥ .
     kṛṣṇā vakraśikhā rūkṣā mṛtyujāḥ pañcaviṃśatiḥ ..
     yāmyāyāṃ te ca dṛśyante nṛṇāṃ marakasūcakāḥ .
     ādarśavṛttākṛtayo viśikhāḥ kṣitisambhavāḥ ..
     sāṃśavastailatoyābhā aiśānyāṃ kṣudbhayapradāḥ .
     candrajā himakundendukumudābhāśca tailavat ..
     jalābhāścottare dṛśyāḥ ketavaste subhikṣadāḥ .
     trivarṇastriśikhaścaiko brahmajo'sau yugāntakṛt ..
     sa cāniyatadiksaṃstho brahmadaṇḍaḥ sa ucyate .
     arkajā vahnijā yāmyāstrayaste tattvasaṅkhyayā (25) ..
     kṣitijā jātisaṅkhyāśca(22) trayo'nye brahmajo'pyayaṃ .
     ekottaraśataṃ hyete sahasrantvatha lakṣaṇaiḥ ..
     śukrāccaturaśītyākhyā vipulāḥ sitatārakāḥ .
     snigdhāstīvraphalā jñeyāḥ saprabhā dviśikhāḥ pare ..
     ṣaṣṭiḥ śanitanūdbhūtāste'tinaṣṭaphalapradāḥ .
     sarvatra kanakoddīptā vikacā nāma jīvajāḥ ..
     śitaikatārā viśikhāḥ pāpā yāmyāśritāstu te .
     nātivyaktāḥ sūkṣmadīrghāḥ śuklā budhasamudbhavāḥ ..
     pāpadāstaskarākhyāste yatheṣṭadikprabhānvitāḥ .
     tricūḍatārāḥ kṣatajā nānārūpāḥ kujātmajāḥ ..
     kauṅkumākhyā hi te saumya diksthāḥ pāpaphalapradāḥ .
     triśikhāśca tritārāśca raktalohitaraśmayaḥ ..
     lohitāṅgātmajāḥ ṣaṣṭiḥ saṃgrāmabhayakārakāḥ .
     tāmasāḥ kīlakākhyāśca rāhujāḥ sūryavimvagāḥ ..
     dṛṣṭāḥ śubhaphalāste ca candrasthāḥ pāpadāyinaḥ .
     kabandhadhmāṃkṣaśastrābhāścandre'rke'pyaśubhapradāḥ ..
     kṛṣṇābhāḥ kṛṣṇaparyantāḥ saṃkulāḥ kṛṣṇaraśmayaḥ .
     rāhuputtrāstrayastriṃśat ketavaścātidāruṇāḥ ..
     yatrārkavimbe dṛśyante vyasanantanmahīpateḥ .
     svacakraṃ paracakreṇa pīḍyate kṣudrujānvitam ..
     anodhanuḥkṣetrarūpā nṛpavittakṣayāvahāḥ .
     dhmāṅkṣo vā kṛṣṇaśaṅkurvā kabandho vārkamaṇḍale ..
     dṛśyate yatra tatrāśu bhūmipālo vinaśyati .
     daṇḍakīlakapīṭhāstraṃ dṛśyate sūryamaṇḍale ..
     durbhikṣetibhayavyādhivahnicaurādipīḍanam .
     śṛgālān gardabhānaśvān yāṃścānyān mṛgapakṣiṇaḥ ..
     ādityamaṇḍale dṛṣṭvā deśabhaṅgaṃ vinirdiśet .
     maṇḍalābhyantarasthaiśca kravyādairmṛgapakṣibhiḥ ..
     paracakrāgamo vācyaḥ prajānāśastathaiva ca .
     yatrārkavimbastatra syādrājā'nyatra prajākṣayaḥ ..
     eko durbhikṣakṛdvātyānṛpanāśabhayapradaḥ ..
     sitaraktaharitkṛṣṇairviddho dvijanṛpādihā .
     vahnijā viśvarūpākhyā jvālāmālākulāḥ śatam ..
     śyāmāruṇā vitārāśca vikīrṇāmarasannibhāḥ .
     tārāpuñjanibhā rūkṣā vāyujāḥ saptasaptatiḥ ..
     brahmajāścaturasrāste vedādhikaśatadvayam .
     dvātriṃśadvaṃśagulmābhāḥ kaṅkākhyā varuṇodbhavāḥ ..
     prabhāḍhyāḥ śaśivatte ca jñeyāstīkṣṇaphalapradāḥ .
     virūpatārāścitrā vā śikhinaste'śubhapradāḥ ..
     sarvadikprabhavāḥ śuklāḥ ketavo bhayadāyinaḥ .
     evaṃ ketusahasrañca tadviśeṣaśca vakṣyate .. * ..

     uttarāyatasusnigdho mahān yaścāparodayī .
     karoti marakaṃ sadyaḥ subhikṣañca tathottamam ..
     rūkṣo'sthiketuḥ kṣudbhītyai prācyāṃ snigdho'pyupaplavaḥ .
     kapālaketuryo darśe sadhūmrāṃśuśikho bhavet ..
     prāgardhacārī nabhasaḥ kṣunmārāvṛṣṭikārakaḥ .
     prāgagnimārgācchūlāgro rūkṣaḥ śyāmalatāmraruk ..
     tribhāgacārī nabhaso raudrākhyaḥ pūrbavat phalam .
     aparasyāṃ calaketuḥ śikhayā dakṣiṇāgrayā ..
     aṅgulocchrāyayā gaccheduttarāśāṃ yathā yathā .
     tathā dairghyaṃ samāyāti munīn saṃspṛśya sapta ca ..
     dhruvaṃ pratinivṛtto'bhijitañca nabhaso'rdhakam .
     gatvā'staṃ yāti yāmyena sa prayāgakulāvadhi ..
     avantīṃ puṣkarāraṇyaṃ yāvaddhanyāttathāparān .
     deśān kvacit kvacidrogadurbhikṣaiḥ paripīḍitān ..
     śvetākhyastu jaṭākāro śyāmo vyomatribhāgagaḥ .
     nivartate'pasavyena trimāgī kurute prajāḥ ..
     ādhūmraśikhayā dṛśyaḥ kṛttikāsaṃsthito'paraḥ .
     raśmiketuriti khyātastribhāgī kurute prajāḥ ..
     paścāt sandhyāsu sambarto dhūmatāmraśikho viyat .
     tryaṃśamākramya śūlāgrāvasthito raudradarśanaḥ ..
     muhūrtān yāvato dṛśyastāvadvarṣāṇi hanti saḥ .
     bhūpaśastranipātādyairudayarkṣaṃ nipīḍayet .. * ..

     caitravaiśākhayormadhye kauverāṃstu vinirdiśet .
     ucchritairyūpavedībhirucchritairdhvajatoraṇaiḥ ..
     havirdhūmākulā tatra dṛśyate ca vasundharā .
     jyaiṣṭhe caiva tathāṣāḍhe vāyuputtrāṃśca nirdiśet ..
     vānti caiva tathā vātā mahāyuddhaṃ mahābhayam .
     śrāvaṇaprauṣṭhapadayorvāruṇāṃstu vinirdiśet ..
     ārohayanti te meghān pūrṇāṃ kuryurvasundharām .
     dhānyaṃ samārghyatāṃ yāti ītayo na bhavanti ca ..
     āśvine kārtike caiva sūryaputtrān vinirdiśet .
     tato dahati tīvrāṃśuḥ sarvānnāni divākaraḥ ..
     mriyante ca tadā gāvaḥ śvāpadāśca viśeṣataḥ .
     mārgaśīrṣe ca pauṣe ca vahniputtrān vinirdiśet ..
     śīghraṃ bhavati durbhikṣaṃ hāhābhūtamacetanam .
     māghe ca phālgune caiva yamaputtrān vinirdiśet ..
     chardirjvarātisāraśca glāniścaivākṣivedanā .. * ..
     kṛttikā rohiṇī saumyaṃ pṛthivyā madhyamucyate ..
     ketavo hyatra dṛśyante āgneyā daśa pañca ca .
     āgneyeṣu ca dṛṣṭeṣu lokānāṃ saṃkṣayo bhavet ..
     nityodvignāḥ prajāḥ sarvā bhavanti hi na saṃśayaḥ .
     punarvasustathā puṣyaḥ pṛthivyāḥ pūrbamucyate ..
     ketavo hyatra dṛśyante raudrāste'pyekaviṃśatiḥ .
     yadā raudrāḥ pradṛśyante durbhikṣaṃ nirdiśettadā ..
     ghūrṇante ca prajāḥ sarvā mṛtyukṣudrogapīḍitāḥ .
     aśleṣāpitryabhāgyāni vidyāddakṣiṇapūrbataḥ ..
     ketavo hyatra dṛśyante auddālakisutā daśa .
     subhikṣaṃ kṣemamārogyaṃ suvṛṣṭiḥ śasyasampadaḥ ..
     āryamnādīni ca trīṇi vidyāddakṣiṇabhāgataḥ .
     ketavo hyatra dṛśyante kāśyapeyāścaturdaśa ..
     anāvṛṣṭibhayaṃ ghoraṃ prajānāmatidāruṇam .
     svātī viśākhā mitrañca bhāgo dakṣiṇapaścimaḥ ..
     ketavo hyatra dṛśyante catvāro mṛtyusambhavāḥ .
     durbhikṣaṃ marakaṃ ghoramanāvṛṣṭistathaiva ca ..
     upadravaśca bhūtānāṃ tadā bhavati dāruṇaḥ .
     jyeṣṭhā mūlamathāṣāḍhā bhāga uttarapaścimaḥ ..
     ketavo hyatra dṛśyante trayaste somasambhavāḥ .
     mubhikṣañca suvṛṣṭiñca mahī yajñotsavākulā ..
     uttarā śravaṇā caiva nakṣatraṃ vasudaivatam .
     ketavo hyatra dṛśyante māheyāḥ pañcaviṃśatiḥ ..
     māheyeṣu ca dṛṣṭeṣu lokānāṃ saṃkṣayo dhruvam .
     tadā rājasahasrāṇāṃ mahī pibati śoṇitam ..
     vāruṇañcaiva nakṣatraṃ tathā bhādrapadadvayam .
     ketavo hyatra dṛśyante vāruṇāstraya eva te .. * ..

     ūrmiketuḥ śvetaketurdhūmaketustṛtīyakaḥ .
     ūrmiketuryadā dṛśyettadāpyudakajaṃ bhayam ..
     śvetaketuryadā dṛśyet śvetāsthi kurute mahīm .
     tadā mānuṣamāṃsāni bhakṣayantīha mānuṣāḥ ..
     kṣudbhayārtaṃ jagat kṛtsnaṃ cakravadbhramate tadā .
     dhūmaketuryadā dṛśyettasya vakṣyāmi lakṣaṇam ..
     sa hanti śikhayā yodhān rājānaṃ mantriṇaṃ janān .
     revatyāśvayujañcaiva nakṣatraṃ yamadaivatam ..
     ketavo hyatra dṛśyante yamaputtrāstrayodaśa .
     yamaputtreṣu dṛṣṭeṣu lokānāṃ saṃkṣayo dhruvam ..
     caturvidhānāṃ bhūtānāṃ saṃśayo jāyate mahān .. * ..

     apare vividhāḥ santi vṛhaspatyādiketavaḥ ..
     nṛpadeśavināśāya durbhikṣabhayadāyakāḥ .
     kumudābhastu kumudo vāruṇyāṃ prākśikho niśām ..
     ekāṃ dṛṣṭaḥ subhikṣāya daśavarṣāṇi saukhyadaḥ .
     paścimābhyuditāścānye kurvanti prabalān jvarān ..
     pāṇḍurogaṃ pratiśyāyaṃ mukharogamarocakam .
     kṣīradhāreva śuklābhā ṛjvī sūkṣmatarā śikhā ..
     sakṛdyāmaikadṛśyāste caturmāsaṃ subhikṣadāḥ .
     jalaketustu yaḥ paścāt śikhayā natayā pare ..
     subhikṣaṃ kurute śāntiṃ prajānāṃ navamāsataḥ .
     bhavaketustvekarātraṃ dṛśyaḥ prāk sūkṣmatārakaḥ ..
     dakṣiṇāvartaśikhayā harilaṅgūlatulyayā .
     muhūrtān yāvato dṛśyastāvanmāsān subhikṣadaḥ ..
     sa eva rūkṣo dṛśyaścedrogaprāṇāntakāraṇam .
     padmaketurmṛṇālābho niśāmekāṃ pradṛśyate ..
     sapta māsān subhikṣaṃ sa harvavarṣaṇadāyakaḥ .
     āvartaḥ savyaśikhayāraṇābhaśca niśārdhagaḥ ..
     snigdhoyāvatkṣaṇān dṛśyastāvanmāsān subhikṣadaḥ .
     dhruvaketustvaniyatagativarṇākṛtirbahuḥ ..
     divyāntarīkṣabhaumo'yaṃ snigdha iṣṭaḥ sa nānyathā .
     senāṅgeṣu mahīndrāṇāṃ deśasya giriśākhiṣu ..
     upaskareṣu gṛhiṇāṃ dṛśyate ca vināśakṛt .
     hanyādulkā yadāgastyaṃ keturvāpyupadhūpayet ..
     durbhikṣaṃ marakañcaiva tadā jagati jāyate .
     yadā tu bhārgavaṃ prāpya dhūmaketuḥ pradhūpayet ..
     tadā sainyāni vadhyante yatrodyuktā narādhipāḥ .
     yātrāgatāśca ye sārthā asumantaśca ye janāḥ ..
     tathā cāragaṇāḥ sarve bhayamṛcchanti dāruṇam .
     yadā pradhūpayet ketuḥ saptarṣīn dhruvameva ca ..
     tadā lokāḥ kṣayaṃ yānti salilañcāpi śuṣyati .
     dhūmaketuryadā rājño dṛśyate viṣaye kvacit ..
     sarāṣṭraḥ sapuro rājā kṣiprameva praṇaśyati .
     yāvantyahāni dṛśyante tāvanmāsān phalapradāḥ ..
     māsairabdān vijānīyāt prathame tu tripakṣataḥ .. * ..

     ketūtpāte tu sarvasmin sabhaye samupasthite ..
     mahāśāntiṃ prakurvīta vividhāṃ bhūridakṣiṇām .
     dhanaṃ vā sarvamutsṛjya mṛtyormucyeta bandhanāt ..
     dadyādvā pṛthivīṃ sarvāṃ rājā śāntiṃ niyacchati .
     akasmāddṛśyate keturudaye'stamaye'pi vā ..
     nihantyantaḥpure rājño jvaraḥ pittodbhavo bhavet .
     dadhimadhughṛtāktānāṃ puṣpāṇāmayutaṃ tataḥ ..
     juhuyādindranīlasya ketuṃ dadyāddvijātaye .
     bhūṣitaṃ hemaratnādyaistataḥ sampadyate śubham ..
iti mathurānāthavidyālaṅkārakṛtasamayāmṛte ketūtpātāḥ samāptāḥ .. ketugaṇaḥ kuśadvīpajātaḥ jaiminimuneḥ santānaḥ ṣaḍaṅgulaḥ dhūmravarṇaḥ gṛdhravāhanaḥ śūdravarṇaḥ vikṛtānanaḥ sūryābhimukhaḥ vṛddhaḥ dhūmravasanaḥ varadaḥ gadādharaśca . tasyādhidevatā citraguptaḥ pratyadhidevatā brahmā . iti grahayāgatattvam .. asya svarūpaṃ śanirāhuvat . sa ca śikhāvān anekarūpaḥ . iti jātakam .. * .. rogaḥ . patākā . (yathā, raghau 7 . 65 .
     saśoṇitaistena śilīmukhāgrairnikṣepitāḥ ketuṣu pārthivānām ..) utpātaḥ . (yathā, manuḥ 1 . 38 .
     ulkānighātaketūṃśca jyotīṃṣyuñcāvacāni ca ..) cihnam . iti medinī . (yathā, raghuḥ 2 . 33 .
     tamāryagṛhyaṃ nigṛhītadhenurmanuṣyavācā manuvaṃśaketum .
     vismāyayan vismitamātmavṛttau siṃhorusatvaṃ nijagāda siṃhaḥ ..
) dīptiḥ . iti hemacandraḥ .. (sūryaḥ . yarthā, ṛgvede 10 . 8 . 1 . praketunā vahatā yātyagniḥ . tatraiva . 3 . 34 . 4 prārocayan manave ketumahnām . raśmiḥ .. yathā, oṃ udutyaṃ jātavedasraṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam ..)

ketubhaḥ, puṃ, (keturiva bhātīti . bhā + kaḥ .) meghaḥ . iti śabdamālā ..

ketumālaṃ, klī, jambudvīpasya navakhaṇḍāntagatakhaṇḍaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (kvacit puṃliṅgo'pi dṛśyate . yathā, mahābhārate 6 . 6 . 32 .
     merostu paścime pārśve ketumālo mahīpate ! .
     jambukhaṇḍe ca tatraiṃva mahājanapado nṛpa ..

     āgnīdhrarājaputtraḥ svāyambhuvamanoḥ prapauttraśca . yathā, bhāgavate 5 . 2 . 20 .
     tasyāmuha vā ātmajān sa rājavara āgnīdhro nābhikimpuruṣaharivarṣelāvṛtaramyakahiraṇmayakurubhadrāśvaketumālasaṃjñān navaputtrānajanayat .. strī, nadī . yathā, mahābhārate . 3 . 89 . 14 .
     tataḥ puṇyatamā rājan ! satataṃ tāpasairyutā .
     ketumālā ca medhyā ca gaṅgādvārañca bhūmipa ! ..
)

keturatnaṃ, klī, (ketoḥ ratnaṃ ketubhiḥ raśmibhiḥ yuktaṃ vā ratnam .) vaidūryamaṇiḥ . iti rājanirghaṇṭaḥ ..

kedaraḥ, puṃ, (ke mastake dṛṇāti . dṝ + ac . kena dīryate vā . dṝ + ap karmaṇi .) vṛkṣaviśeṣaḥ . iti liṅgādisaṃgrahe amaraḥ . ṭerake tri . iti śabdaratnāvalī ..

kedāraḥ, puṃ, (ke jale dāra ādaro yasya . yadvā kena jalena driyate ādriyate iti . nipātanāt etvam .) kṣetram . kṣet iti bhāṣā . ityamaraḥ . 2 . 9 . 11 .. (yathā, manau 9 . 38 .
     bhūmāvapyekakedāre kāloptāni kṛṣīvalaiḥ .
     nānārūpāṇi jāyante vījānīha svabhāvataḥ ..
kṣetrasthakṣudrajalādhāraviśeṣaḥ . yathā, rāmāyaṇe 3 . 22 . 18 .
     vṛṣaḥ pibati kedāre niśvāsākulitaṃ payaḥ ..) kedārajalaguṇāḥ . madhuratvam . vipāke gurutvam . doṣalatvam . tadeva baddhamuktantu viśeṣāddoṣadaṃ bhavet . iti rājanirghaṇṭaḥ .. (ke mastake śikharadeśe dāraḥ praśravaṇādikāraṇasvarūpavidīrṇasthānaṃ asya .) parvataviśeṣaḥ . (ke mastake śiraḥsthitajaṭābhyantare gaṅgārūpiṇī dārāḥ patnī yasya sarvatra nipātanāt etvam .) śivaḥ . bhūmibhedaḥ . ālavālam . iti medinī .. (bhrūmadhyasthānaviśeṣaḥ . yathā, haṭhayogadīpikāyām . 3 . 24 .
     kālapāśamahābandhavimocanavicakṣaṇaḥ .
     triveṇīsaṅgamaṃ dhatte kedāraṃ prāpayenmanaḥ ..
kedārabhruvormadhye śivasthānaṃ kedāraśabdavācyaṃ taṃ manaḥ svāntaṃ prāpayet . iti taṭṭīkā .. tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 83 . 66 .
     kedāre caiva rājendra ! kapilasya mahātmanaḥ .
     brahmāṇamadhigatvā ca śuciḥ prayatamānasaḥ .
     sarvapāpaviśuddhātmā brahmalokaṃ prapadyate .. * ..

     kedāraparvatasthaliṅgabhedaḥ . sa tu liṅgamūrtyā kāśyāmāvirbhāvāt tannāmnā evākhyātaḥ tadvivaraṇaṃ yathā, kāśīkhaṇḍe . 77 adhyāye . śrīpārvatyuvāca .
     namaste devadeveśa ! praṇamatkaruṇānidhe ! .
     vada kedāramāhātmyaṃ bhaktānāmanukampayā ..
     tasmin liṅge sadā prītistava kāśyāmanuttamā .
     tadbhaktāśca janā nityaṃ devadeva ! mahādhiyaḥ ..
     śrīdevadeva uvāca .
     śṛṇvaparṇe'bhidhāsyāmi kedāreśvarasaṃkathām .
     samākarṇyāpi yāṃ pāpo'pyapāpo jāyate kṣaṇāt ..
     kedāraṃ yātukāmasya puṃso niścitacetasaḥ .
     ājanmasañcitaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     gṛhādvinirgate puṃsi kedāragatiniścite .
     janmadvayārjitaṃ pāpaṃ śarīrādapi nirvrajet ..
     madhyemārgaṃ prapannasya trijanmajanitaṃ tvagham .
     dehagehādviniḥsṛtya nirāśaṃ yāti niśvasat ..
     sāyaṃ kedāra kedāra kedāreti triruccaran .
     gehe'pi nivasannūnaṃ yātrāphalamavāpnuyāt ..
     dṛṣṭvā kedāraśikharaṃ pītvā tatratyamambu ca .
     janmajanmakṛtātpāpāt mucyate nātra saṃśayaḥ ..
     harapāpahrade snātvā kedāreśaṃ prapūjya ca .
     koṭijanmārjitainobhirmucyate nātra saṃśayaḥ ..
     sakṛtpraṇamya kedāraṃ harapāpakṛtodakaḥ .
     sthāpya liṅgaṃ hṛdambhoje prānte mokṣaṃ gamiṣyati ..
     harapāpahrade śrāddhaṃ śraddhayā yaḥ kariṣyati .
     uddhṛtya sapta puruṣān sa me lokaṃ gamiṣyati ..
     purā rathantare kalpe yadabhūdatra tat śṛṇu .
     aparṇe dattakarṇā tvaṃ varṇayāmi tavāgrataḥ ..
     eko brāhmaṇadāyāda ujjayinyā ihāgataḥ .
     kṛtopanayanaḥ pitrā brahmacaryavrate sthitaḥ ..
     sthalīṃ pāśupatīṃ kāśīṃ sa vilokya samantataḥ .
     dvijaiḥ pāśupataiḥ kīrṇāṃ jaṭāmukuṭamaṇḍitaiḥ ..
     kṛtaliṅgasamarcaiśca bhūtibhūṣitavarṣmabhiḥ .
     bhikṣāhṛtānnasantuṣṭaiḥ puṣṭairgaṅgodakāmṛtaiḥ ..
     babhūvānanditamanā vrataṃ jagrāha cottamam .
     hiraṇyagarbhādācāryānmahatpāśupatābhidham ..
     sa ca śiṣyo vaśiṣṭho'bhūt sarvapāśupatottamaḥ snātvā hrade harapāpe nityaṃ prātaḥ samutthitaḥ ..
     vibhūtyāharahaḥ snāti trikālaṃ liṅgamarcayan .
     nāntaraṃ sa vijānāti śivaliṅge gurau tathā ..
     sa dvādaśābdadeśīyo vaśiṣṭho guruṇā saha .
     yayau kedārayātrārthaṃ giriṃ gaurīgurorgurum ..
     yatra gatvā na śocanti kiñcit saṃsāriṇaḥ kvacit .
     prāśyodakaṃ liṅgarūpaṃ liṅgarūpatvamāgatāḥ .
     asidhāraṃ giriṃ prāpya vaśiṣṭhasya tapasvinaḥ ..
     gururhiraṇyagarbhākhyaḥ pañcatvamagamat tadā .
     paśyatāṃ tāpasānāñca vimāne sārvakāmike ..
     āropya taṃ pāriṣadāḥ kailāsamanayan mudā .
     yastu kedāramuddiśya gehādardhapathe'pyaho ..
     akātarastyajet prāṇān kailāse sa ciraṃ vaset .
     tadāścaryaṃ samālokya sa vaśiṣṭhastapodhanaḥ ..
     kedārameva liṅgeṣu bahvamaṃsta suniścitam .
     atha kṛtvā sa kaidārīṃ yātrāṃ vārāṇasīmagāt ..
     agrahīnniyamaṃ cāpi yathārthaṃ cākarot punaḥ .
     praticaitraṃ sadā caitryāṃ yāvajjīvamahaṃ dhruvam ..
     vilokayiṣye kedāraṃ vasan vārāṇasīṃ purīm .
     tena yātrāḥ kṛtāḥ samyak ṣaṣṭirekādhikā mudā ..
     ānandakānane nityaṃ vasatā brahmacāriṇā .
     punaryātrāṃ sa vai cakre madhau nikaṭavartmani ..
     paramotsāhasantuṣṭaḥ palitākalito'pyalam .
     tapodhanaistannidhanaṃ śaṅkamānairnivāritaḥ ..
     kāruṇyapūrṇahṛdayairanyairapi ca saṅgibhiḥ .
     tato'pi na tadutsāhabhaṅgo'bhūddṛḍhacetasaḥ ..
     madhye mārgaṃ mṛtasyāpi guroriva gatirmama .
     iti niścitacetaske vaśiṣṭhe tāpase śucau ..
     aśūdrānnaparīpuṣṭe tuṣṭo'haṃ caṇḍike'bhavam .
     svapne mayā sa saṃprokto vaśiṣṭastāpasottamaḥ .
     dṛḍhavrata ! prasanno'smi kedāraṃ viddhi māmiha ..
     abhīṣṭañca varaṃ mattaḥ prārthayasvāvicāritam .
     ityuktavattyapi mayi svapno mithyeti so'bravīt ..
     tato'pi sa mayā proktaḥ svapno mithyāśuciṣmatām .
     bhavādṛśāmamithyaiva svādhyāyavaśavartinām ..
     varaṃ brūhi prasanno'smi svapnaśaṅkāṃ tyaja dvija ! .
     tava satvavataḥ kiñcit mayā'deyaṃ na kiñcana ..
     ityuktaṃ me samākarṇya varayāmāsa māmiti .
     śiṣyo hiraṇyagarbhasya tapasvijanasattamaḥ ..
     yadi prasanno deveśa ! tadā me sānugā ime .
     sarve śūlinnanugrāhyā eṣa eva varo mama ..
     devi ! tasyedamākarṇya paropakṛtiśālinaḥ .
     vacanaṃ nitarāṃ prītastatheti tamuvāca ha ..
     punaḥ paropakaraṇāt tattapodviguṇīkṛtam .
     tena puṇyena sa mayā punaḥ prokto varaṃ vṛṇu ..
     sa vaśiṣṭho mahāprājño dṛḍhapāśupatavrataḥ .
     devi ! me prārthayāmāsa himaśailādihasthitim ..
     tatastattapasā tuṣṭaḥ kalāmātreṇa tatra hi .
     himaśaile sthitaścātra sarvabhāvena saṃsthitaḥ ..
     tataḥ prabhāte saṃjāte sarveṣāṃ paśyatāmaham .
     himādreḥ prasthitaḥ prāptaḥ stūyamānaḥ surarṣibhiḥ ..
     vaśiṣṭhaṃ purataḥ kṛtvā sarvasārthasamāyutam .
     harapāpahrade tīrthe sthito'haṃ tadanugrahāt ..
     matparigrahataḥ sarve harapāpe kṛtodakāḥ .
     ārādhya māmanenaiva vapuṣā siddhimāgatāḥ ..
     tadāprabhṛti liṅge'smin sthitaḥ sādhakasiddhaye .
     avimukte pare kṣetre kalikāle viśeṣataḥ ..
     tuṣārādriṃ samāruhya kedāraṃ vīkṣya yat phalam .
     tat phalaṃ saptaguṇitaṃ kāśyāṃ kedāradarśane ..
     gaurīkuṇḍaṃ yathā tatra haṃsatīrthañca nirmalam .
     yathā madhasravā gaṅgā kāśyāṃ tadakhilaṃ tathā ..
     idaṃ tītha harapāpaṃ saptajanmāghanāśanam .
     gaṅgāyāṃ militaṃ paścājjanmakoṭikṛtāghaham ..
kedārākhyaḥ parvataśca tīrthayātribhiḥ prāyeṇa vadaryāśramāt saptadinaiḥ samāgamanīyaḥ .. * ..)

kedārakaṭukā, strī, (kedārasya kṣaitrasya kaṭukā iva .) kadukā . iti rājanirghaṇṭaḥ . kaṭkī iti bhāṣā .. (kaṭukāśabde'sya vivaraṇaṃ jñātavyam ..)

kedārajaṃ, klī, (kedārāt jāyate iti . jan + ḍaḥ .) padmakāṣṭham . iti rājanirghaṇṭaḥ ..

kedāreśaḥ, puṃ, (kedāra etannāmā parvataḥ tatra ya īśaḥ liṅgarūpī mahādevaḥ . yadvā, kedārākhyaḥ īśaḥ .) kāśīsthaśiyaviśeṣaḥ . yathā --
     harapāpahrade snātvā kedāreśaṃ prapūjya ca .
     koṭijanmārjitainobhirmucyate śraddhayānvitaḥ ..
iti skānde kāśīkhaṇḍe 77 adhyāyaḥ ..

kedāreśvaraḥ, puṃ, (kedārākhya īśvaraḥ . kedāraparvatastha īśvaro vā .) kāśīsthaśivaviṃśeṣaḥ . yathā --
     śṛṇvaparṇe'bhidhāsyāmi kedāreśvarasaṃkathām .
     samākarṇyāpi yāṃ pāpo'pyapāpo jāyate kṣaṇāt ..
iti skānde kāśīkhaṇḍe 77 adhyāyaḥ ..

kenāraḥ, puṃ, (ke mūrdhni nāraḥ . aluksamāsaḥ .) kumbhinarakaḥ . iti hemacandraḥ . śiraḥ . kapolaḥ . sandhiḥ . iti medinī ..

kenipātaḥ, puṃ, (ke jale nipātyate'sau . ni + pat + ṇic + ap .) aritram . iti śabdaratnāvalī . hāli iti bhāṣā ..

kenipātakaḥ, puṃ, (kenipāta + svārthe kan .) kenipātaḥ . ityamaraḥ . 1 . 10 . 13 ..

kenduḥ, puṃ, (ku īṣat induriva . koḥ kādeśaḥ .) tindukavṛkṣaḥ . iti śabdaratnāvalī ..

kendukaḥ, puṃ, (kendu + saṃjñāyāṃ kan .) gālavavṛkṣaḥ . iti śabdacandrikā .. gāv iti bhāṣā .. tālaviśeṣaḥ . yathā . laghudvayaṃ virāmāntatāle kendukasaṃjñake . laghudvayaṃ sthāne drutadvayamiti ca pāṭhaḥ . aparaṃ niyamaṃ vinā . iti saṅgītadāmodaraḥ ..

kendraṃ, klī, lagnam . lagnāt caturthasaptamadaśamasthānāni . tatparyāyaḥ . kaṇṭakam 2 . yathā --
     lagnāmbudvyūnakarmāṇi kendramuktañca kaṇṭakam .
     catuṣṭayañcātra kheṭo balī lagne viśeṣataḥ ..
iti nīlakaṇṭhakṛtavarṣatantrākhyajātakam .. spaṣṭagrahānayanārthaṃ śīghramandasaṃjñakāṅkadvayam . yathā --
     mṛdūccena hīno graho mandakendraṃ caloccaṃ grahāṇāṃ bhavecchīghrakendram .. iti bhāskarīyasiddhāntaśiromaṇau spaṣṭādhikāraḥ .. grahaṃ saṃśodhya mandoccāt tathā śīghrāt viśodhya ca śiṣṭaṃ kendram . iti sūryasiddhāntaḥ .. golasya madhyasthānam . yathā --
     vṛttasya madhyaṃ kila kendramuktam kendraṃ grahoccāntarasucyate'taḥ .
     yavo'ntare tāvati tuṅgadeśānnīcoccavṛttasya sadaiva kendram ..
iti siddhāntaśiromaṇau golādhyāyaḥ .. (yātrāyogaviṣeṣaḥ . yathā, śabdārthacintāmaṇidhṛtavacane .
     āpoklimagate candre kendrasthe surapūjite .
     yogaḥ kendra iti khyāto yāturiṣṭārthasiddhidā ..
prāntasīmā . yathā, yogaśāstre .
     pṛthivyā ubhayoḥ kendrayoḥ sthitau dvāveva yoginau .
     ekatra sānnidhyasthitivat sannikarṣasthitāviva vā anyonyamālapati ..
)

kepa, ṛ ṅa gatyām . cāle . iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃ-sakaṃ-seṭ-ṛdit .) ṅa, kepate . ṛ, acikepat . iti durgādāsaḥ ..

kemadrumaḥ, puṃ, janmakālīnagrahayogaviśeṣaḥ . yathā .
     ravivarjaṃ dvādaśagairanaphā candrāt dvitīyagaiḥ sunaphā .
     ubhayasthitairduradhurā kemadrumasaṃjñito 'nyaḥ ..
anaphādiyogaḥ . sacchīlaṃ viṣayasukhānvitaṃ prabhu khyātiyuktamanaphāyām . sunaphāyāṃ dhīdhanakīrtiyuktamātmārjitaiśvaryañca .. bahubhṛtyakuṭumbārambha mudvignacittamapi dauradhure . bhṛtakaṃ duḥkhinamadhanaṃ jātaṃ kemadrume vidyāt .. anaphādiphalam . iti jyotistattvam .. (kemadrumayoge jātaṃsya phalaṃ yathā, jātakapaddhatau .
     nṛpatervaṃśajāto'pi kemadrumabhavo naraḥ .
     malino duḥkhito nīco niḥsvo dāso bhavetkhalaḥ ..
tadbhaṅgastu tatraiva . candre kendragate'thavā grahayute sarvaiśca dṛṣṭe vidhau sarvaiḥ kaṇṭakasaṃjñitairgrahayutaiḥ kemadrumo neṣyate . lagnād vidho rvā vṛddhisthaiḥ śubhaiḥ sarvaṃ śubhaṃ phalaṃ . dvābhyāṃ madhyaṃ tathaikenālpaṃ cennāsti draridratā ..)

kemukaḥ, puṃ, (ke śirovacchede amayatīti . am roge + uka pratyayaḥ .) vṛkṣaviśeṣaḥ . keṃu iti bhāṣā . tatparyāyaḥ . pecukaḥ 2 pecunī 3 pecuḥ 4 pecikā 5 dalasāriṇī 6 kecukaḥ 7 . iti ratnamālā .. tasya mūlaguṇāḥ . kaphapittanāśitvam . rocanatvam . agnidīpanatvañca . iti rājavallabhaḥ .. kaṭutvam . pāke tiktatvam . grāhitvam . himatvam . laghutvam . pācanatvam . hṛdyatvam . jvarakuṣṭhakāsapramehāsranāśitvam . vātalatvam . paṭutvañca . iti bhāvaprakāśaḥ .. (etat phalaṃ haviṣye varjanīyam . klī, kandaśākaviśeṣaḥ ..)

keyūraṃ, klī, (ke bāhuśirasi bhūṣaṇatāṃ yāti . yā gatyāṃ + ūraḥ . aluk samāsaḥ .) alaṅkāraviśeṣaḥ . tāḍa iti bhāṣā . tatparyāyaḥ . aṅgadam 2 . ityamaraḥ . 2 . 6 . 107 .. (yathā, mahābhārate . 6 . 67 . 21 .
     pādānāṃ bhūṣaṇānāñca keyūrāṇāñca sarvaśaḥ .
     rāśayaścātra dṛśyante bhīṣmabhīmasamāgame ..
)

keyūraḥ, puṃ, ratibandhaviśeṣaḥ . yathā --
     strījaṅghe caiva saṃpīḍya dīrbhyāmāliṅgya sundarīm .
     kārayet ṣṭhāpanaṃ kāmī bandhaḥ keyūrasaṃjñakaḥ ..
iti smaradīpikā .. apri ca .
     strīṇāṃ jaṅghāntarāviṣṭau gāḍhamāliṅgya sundarīm .
     kāmayedvipulaṃ kāmī bandhaḥ keyūrasaṃjñakaḥ ..
iti ratimañjarī ..

keralaḥ, puṃ, deśabhedaḥ . māleoyāra iti bhāṣā . yathā . ugrāḥ keralaparyāyāḥ . iti hemacandraḥ .. vedayāgānadhikāriśmaśrudhārimlecchaviśeṣaḥ . puraite kṣattriyā āsan sagareṇaiṣāṃ dharmo nāśitaḥ veśānyatvañca kṛtam . yathā --
     niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā .
     śakā yavanakāmbojāḥ pāradāḥ pahnavāstathā ..
     kolisarpā māhiṣakā darvāścolāḥ sakeralāḥ .
     sarve te kṣattriyāstāta ! dharmasteṣāṃ nirākṛtaḥ ..
iti harivaṃśaḥ . (tathā ca raghuvaṃśe . 4 . 54 .
     bhayotsṛṣṭavibhūṣāṇāṃ tena keralayoṣitām .
     alakeṣu camūreṇuścūrṇapratinidhīkṛtaḥ ..
)

keralī, strī, (kerala + gaurāditvāt ṅīṣ .) jyotirgranthaviśeṣaḥ . horā . iti śabdaratnāvalī .. (keralajyotirvidyāyāṃ saṅketaviśeṣo diṅmātraṃ pradarśyate gargasaṃhitāyāṃ yathā --
     vargavarṇapramāṇañca sasvaraṃ tāḍitaṃ mithaḥ .
     piṇḍasaṅkhyā bhavettasya yathābhāgaistu kalpanā ..
asyārthaḥ a ka ca ṭa ta pa ya śā ityaṣṭau vargā etaireva praśnādayo yathāyathaṃ sāṅketikakramamālambya nirūpyante .. keraladeśodbhavā strī . yathā, rājendrakarṇapūre . 6 .
     cauḍī cūḍābharaṇaharaṇaḥ kīrṇakarṇāvataṃsaḥ karṇāṭīnāṃ muṣitamūralī keralīhāralīlaḥ ..)

kela, ṛ cāle . gatau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-gatyarthe sakaṃ-seṭ-ṛdit .) ṛ, acikelat . cālaḥ kampaḥ . cālaḥ kaiścinna manyate . iti durgādāsaḥ ..

kelakaḥ, puṃ, (kel + kartari ṇvul .) khaṅgadhārādinartakaḥ . tatparyāyaḥ . plavakaḥ 2 . iti trikāṇḍaśeṣaḥ ..

keliḥ, puṃ strī, (kel + in .) parīhāsaḥ . tatparyāyaḥ . dravaḥ 2 krīḍā 3 līlā 4 narma 5 . ityamaraḥ . 1 . 7 . 32 .. (nāyikālaṅkāraviśeṣaḥ . yathā, etallakṣaṇaṃ sāhityadarpaṇe . 3 . 122 .
     vihāre saha kāntena krīḍitaṃ kelirucyate .. yathā, bhramarāṣṭake . 4 .
     mālatyāḥ kusumeṣu yena satataṃ keliḥ kṛtā helayā ..)

keliḥ, strī, (kelati sadā gacchatīti . sarvadhātubhya in . iti in .) pṛthivī . iti śabdamālā ..

kelikaḥ, puṃ, (kelirvilāsaḥ prayojanamasya iti ṭhan .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasyāśokaśabde jñeyā ..)

kelikalā, strī, (kelirūpā kalā . śākapārthivādivat madhyapadalopisamāsaḥ .) sarasvatīvīṇā . iti śabdaratnāvalī .. (keliḥ krīḍā tasyāḥ kalā aṃśaviśeṣaḥ . yathā, bhramarāṣṭake . 7 .
     alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ ..)

kelikilaḥ, puṃ, (kelinā līlayā kilatīti . kila krīḍāyāṃ + kaḥ .) kuṣmāṇḍakaḥ . sa tu śivasyānucaraḥ . nāṭye nāyakavayasyaḥ . tatparyāyaḥ . vidūṣakaḥ 2 vāsantikaḥ 3 vaihāsikaḥ 4 prahāsī 5 prītidaḥ 6 . iti hemacandraḥ .. (kelinā parīhāsena kilatīti vigrahe vācyaliṅgaḥ . yathā, harivaṃśe .
     sa tu kelikilo vipro bhedaśīlaśca nāradaḥ ..)

kelikilā, strī, (kelinā vihāreṇa kilatīti kil + kaḥ . tataḥ ṭāp .) ratiḥ . sā tu kāmadevapatnī . iti trikāṇḍaśeṣaḥ ..

kelikīrṇaḥ, puṃ, (kelitimittakaiḥ pāṃśubhiḥ kīrṇaḥ .) uṣṭraḥ . iti hemacandraḥ ..

kelikuñcikā, strī, (kelīnāṃ kuñcikā iva . śyālikā . iti trikāṇḍaśeṣaḥ . śālī iti bhāṣā ..

kelikoṣaḥ, puṃ, (kelīnāṃ rahasyānāṃ krīḍāparīhāsādīnāṃ vā koṣa ādhāra iva .) naṭaḥ . iti śabdaratnāvalī ..

kelināgaraḥ, puṃ, (kelinipuṇaḥ pradhānako vā nāgaraḥ .) sambhogavān . iti jaṭādharaḥ ..

kelimukhaḥ, puṃ, (keliḥ mukhaṃ pradhānamatra .) parīhāsaḥ . iti trikāṇḍaśeṣaḥ ..

kelivṛkṣaḥ, puṃ, (kelinimittako vṛkṣaḥ .) kadambaviśeṣaḥ . iti śabdaratnāvalī .. kelikadamba iti khyātaḥ ..

kelisacivaḥ, puṃ, (kelau krīḍāviṣaye sacivaḥ sahāyaḥ .) narmadaḥ . krīḍāviṣayakamantrī . iti śabdamālā ..

keva, ṛ ṅa sevane . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ-- sakaṃ--seṭ--ṛdit .) ṅa, kevate . ṛ, acikevat . iti durgādāsaḥ ..

kevartaḥ, puṃ, (ke jale vartate . vṛt + ac . aluk samāsaḥ .) kaivartajātiḥ . iti dvirūpakoṣaḥ .. (eṣo'ntyajaśūdraḥ . yathā, brahmavaivartapurāṇe .
     rajakaścarmakāraśca naṭī varuḍa eva ca .
     kevarto medabhillaśca ṣaḍete antyajāḥ smṛtāḥ ..
)

kevalaṃ, klī, (kevṛ ṅa sevane + vṛṣāditvāt kalac . yadvā, ke śirasi mūrdhvāvacchede valayati . val + ac . aluk samāsaḥ .) nirṇītam . ityamaramedinīkarau .. jñānabhedaḥ . iti viśvo hemacandraśca .. (sāṅkhyakārikāyāṃ yathā -- aviparyayāt viśuddhaṃ kevalamutpadyate jñānam ..) śuddham . (yathā, raghau 2 . 63 .
     na kevalānāṃ payasāṃ prasūtimavehi māṃ kāmadughāṃ prasannām ..) kṛtsnam . (yathā, raghuvaṃśe 10 . 29 .
     kevalaṃ smaraṇenaiva punāsi puruṣaṃ yataḥ .
     anena vṛttayaḥ śeṣā niveditaphalāstvayi ..
) asahāyaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (advitīyaḥ . yathā, kumāre 5 . 83 .
     na kevalaṃ yo mahato'pabhāṣate śṛṇoti tasmādapi yaḥ sa pāpabhāk ..)

kevalaḥ, puṃ, kuhanaḥ . iti medinī . (kumbhakaviśeṣaḥ . yathā, haṭayogadīpikāyām . 2 . 71 .
     prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ .
     sahitaḥ kevalaśceti kumbhako dvividho mataḥ ..
)

kevalaḥ, tri, ekaḥ . (yathā, raghuvaṃśe . 11 . 19 .
     vāṇabhinnahṛdayā nipetuṣī sā svakānanabhuvaṃ na kevalām .
     viṣṭapatrayaparājayasthirāṃ rāvaṇaśriyamapi vyakampayat ..
) kṛtsnaḥ . ityamaramedinīkarau . (yathā, raghuḥ . 10 . 29 .
     kevalaṃ smaraṇenaiva punāsi puruṣaṃ yataḥ .
     anena vṛttayaḥ śeṣā niveditaphalāstvayi ..
)

kevalajñānī, [n] puṃ, (kevalaṃ śuddhaṃ jñānaṃ asyāstīti . iniḥ .) sūtārhadviśeṣaḥ . iti hemacandraḥ ..

kevaladravyaṃ, klī, (kevalaṃ dravyam .) maricam . iti śabdacandrikā ..

[Page 2,195c]
kevalī, strī, (kevala + ṅīṣ .) jñānabhedaḥ . iti medinī . granthaviśeṣaḥ . iti hemacandraḥ ..

kevalī, [n] puṃ, (kevalaṃ śuddhaṃ jñānamasyāstīti . iniḥ .) jainaviśeṣaḥ . iti halāyudhaḥ ..

kevikā, strī, (keva gaticālanayoḥ + ṇvul + ṭāp ata itvam .) puṣpaviśeṣaḥ . kevera iti bhāṣā kokaṇe prasiddhā . tatparyāyaḥ . kavikā 2 kevī 3 bhṛṅgāriḥ 4 nṛpavallabhā 5 bhṛṅgamārī 6 mahāgandhā 7 rājakanyā 8 alivāhinī 9 . asyā guṇāḥ . madhuratvam . śītatvam . dāhapittaśramavātaśleṣmarogapittacchardivināśitvañca . iti rājanirghaṇṭaḥ ..

keśaḥ, puṃ, (ke mastake śete . śī + ac . aluksamāsaḥ .) majjajātopadhātuviśeṣaḥ . cul iti bhāṣā . sa tu garbhasthabālakasya aṣṭābhirmāsairjāyate . iti sukhabodhaḥ . (keśādayastu pitṛto jāyante . yathā, suśrute śārīrasthāne tṛtīye'dhyāye . garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni .. bhāvaprakāśe ca .
     keśāḥ śmaśru ca lomāni nakhā dantāḥ sirāstathā .
     dhamanyaḥ snāyavaḥ śukrametāni pitṛjāni hi ..
) tatparyāyaḥ . cikuraḥ 2 kuntalaḥ 3 vālaḥ 4 kacaḥ 5 śiroruhaḥ 6 . ityamaraḥ . 2 . 6 . 95 .. śirasijaḥ 7 mūrdhajaḥ 8 asraḥ 9 vṛjinaḥ 10 . iti jaṭādharaḥ .. (rogaviśeṣeṇāsyotpāṭanānantaramudbhavopāyāśca . yathā --
     vaṭāvarohakeśinyoścūrṇenādityapācitam .
     guḍūcīsvarasetailamabhyaṅgātkeśarohaṇam ..
iti ādityapākaguḍacītailam .. * ..
     madhukendīvaramūrvā tilājyagokṣīrabhṛṅgalepena .
     acirādbhavanti ghanakeśā dṛḍhamūlāyatānṛjavaḥ ..

     candanaṃ madhukaṃ mūrvā triphalā nīlamutpalam .
     kāntāvaṭaprarohaśca guḍacīviṣameva ca ..
     lauhacūrṇaṃ tathākeśī śārive dve tathaiva ca .
     mārkavasvarasenaiva tailaṃ mṛdvagninā pacet ..
     śirasyutpatitāḥ keśā jāyante ghanakuñcitāḥ .
     dṛḍhamūlāśca snigdhāśca tathā bhramarasannibhāḥ ..
     nasyenākālapalitaṃ nihanyāttailamuttamam ..
iti candanādyaṃ tailam .. * ..
     tailaṃ sayaṣṭīmadhukaiḥ kṣīre dhātrīphalaiḥ śṛtam .
     nasye dattaṃ janayati keśān śmaśrūṇi cāpyatha ..
pakkāvasthāpannasyāsya kṛṣṇīkaraṇopāyā yathā --
     triphalācūrṇasaṃyuktaṃ lauhacūrṇaṃ vinikṣipet .
     īṣatpakve nārikele bhṛṅgarājarasānvite ..
     māsamekantu niḥkṣipya samyaggarmāt samuddharet tataḥ śiro muṇḍayitvā lepaṃ dadyādbhiṣagvaraḥ ..
     sambeṣṭya kadalīpatrai-rmocayetsaptame dine .
     kṣālayettriphalākvāthaiḥ kṣīramāṃsavasāśinaḥ ..
     kapālarañjanañcaiva kṛṣṇīkaraṇamuttamam ..

     utpalaṃ payasā sārdhaṃ māsaṃ bhūmau nidhāpayet .
     keśānāṃ kṛṣṇakaraṇaṃ snehanañca vidhīyate ..
iti vaidyakacakrapāṇisaṃgrahe kṣudrarogādhikāre ..) tatsamūhārthavācakāḥ śabdāḥ yathā --
     vālāḥ syustatparāḥ pāśo racanābhāra uccayaḥ .
     hastaḥ pakṣaḥ kalāpaśca keśabhūyastvavācakāḥ ..
iti hemacandraḥ .. * .. (kasya jalasya īśaḥ .) varuṇaḥ . hrīveram . iti medinī .. (asya paryāyā yathā --
     vālaṃ hrīveravarhiṣṭhodīcyaṃ keśo'mbunāma ca .. iti vaidyakaratnamālāyām ..) daityaviśeṣaḥ . iti hemacandraḥ .. (kasya brahmaṇo'pi īśaḥ . ke jale śete vā .) viṣṇuḥ . iti śabdaratnāvalī . (kāśate prakāśate loke lokaṃ kāśayati vā . kāśa + ac pṛṣodarāt etve sādhuḥ . sūryāgniprabhṛtiraśmiḥ .
     brahma-viṣṇu-rudra-saṃjñāḥ śaktayaḥ keśasaṃjñitāḥ .. iti bhāgavatokteḥ parabrahmaśaktiḥ . brahmā .
     keśo yonau tathā bhāve hāvalāvaṇyayorapi .
     lampaṭe puruṣe caiva pramadāyāṃ viśeṣataḥ ..

     prajāpatau kace caiva keśaśabdaḥ prakīrtyate .. iti mahābhārataṭīkākṛnnīlakaṇṭhaḥ ..)

keśakalāpaḥ, puṃ, (keśānāṃ kalāpaḥ samūhaḥ .) keśapāśaḥ . keśasamūhaḥ . iti hemacandraḥ ..

keśakāraḥ, puṃ, (keśaṃ keśavat keśākṛtiṃ vā karoti ātmānaṃ keśākāreṇa vardhayati iti bhāvaḥ . keśa + kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) ikṣubhedaḥ . kariyā kuśiyāra iti hindī bhāṣā . asya guṇāḥ . gurutvam . śītatvam . raktapittakṣayāpahatvañca . iti bhāvaprakāśaḥ ..

keśagarbhakaḥ, puṃ, (keśo garbhe abhyantare'sya . kap .) kavarī . iti trikāṇḍaśeṣaḥ ..

keśaghnaṃ, klī, (keśaṃ hanti nāśayatīti . han + ṭak .) indraluptakam . iti hemacandraḥ ..

keśacchit, [d] puṃ, keśaṃ chinatti . chid + kvip .) nāpitaḥ . iti śabdamālā ..

keśaṭaḥ, puṃ, (ko brahmā īśaḥ mahādevaḥ tau aṭataḥ gacchataḥ pralaye yaṃ . mahāpralaye mūrtyaviśeṣāt tathātvam . yadvā brahmaśivābhyāṃ aṭati gacchati yaḥ saḥ . trayāṇāmekātmatvāt .) viṣṇuḥ . (keśeṣu kāśāditṛṇajāteṣu aṭati caratīti . aṭ + ac . śakandhvāditvāt sādhuḥ .) chāgaḥ . (keśeṣu mūrdhajeṣu aṭatīti . aṭ + ac śakandhvāditvāt alope mādhuḥ .) okaṇaḥ . iti medinī . bhrātā . iti śabdaratnāvalī .. (keśeṣu kāmārtapuruṣanārīṣu aṭati . aṭ + ac .) kāmadevasya śoṣaṇavāṇaḥ . iti viśvaḥ . (keśa iva pratimāsu naṭanaṭyādiṣu ca aṭati tvagātmaneti yāvat .) śoṇakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

keśadhṛt, puṃ, (keśamiva dharati . dhṛ + kvip .) bhūtakeśanāmakatṛṇabhedaḥ . iti śabdacandrikā ..

keśanāma, [n] klī, (keśanāmnaiva nāma yasya .) vālam . ityamaraḥ .. vālā iti bhāṣā ..

keśapakṣaḥ, puṃ, (keśānāṃ pakṣaḥsamūhaḥ . bāhulakāt pakṣādeśovā .) kaśapāśaḥ ityamaraḥ . 2 . 6 . 98 .. (yathā, mahābhārate . 4 . 36 . 41 .
     uttarantu pradhāvantamanudrutya dhanañjayaḥ .
     gatvā śatapada tūrṇaṃ keśapakṣe parāmṛśat ..
)

keśaparṇī, strī, (keśa iva parṇānyasya . jātitvāt ṅīṣ .) apāmārgaḥ . iti śabdaratnāvalī ..

keśapāśaḥ, puṃ, (keśānāṃ pāśaḥ samūhaḥ .) keśasamūhaḥ . yathā --
     pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacāt pare .. ityamaraḥ . 2 . 6 . 98 .. (yathā, kumāre . 1 . 48 .
     taṃ keśapāśaṃ prasamīkṣya kuryurvālapriyattvaṃ śithilaṃ camaryaḥ ..)

keśapāśī, strī, (keśapāśa + svāṅgāt ṅīp .) śiro madhyasthaśikhā . cūḍā . ityamaraḥ . 2 . 6 . 97 ..

keśabhūḥ, puṃ, (keśānāṃ bhūrutpattisthānam .) śiraḥ . iti rājanirghaṇṭaḥ ..

keśamathanī, strī, (keśā mathyante'nayā . mantha viloḍane + karaṇe lyuṭ tato ṅīp . asyāḥ kaṇṭakaiḥ samīpaṃ gantuḥ keśotpāṭanāt tathātvam .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

keśamārjakaṃ, klī, (keśaṃ mārṣṭi . mṛj śodhane + kartari ṇvul .) kaṅkatikā . iti jaṭādharaḥ . ciruṇī iti bhāṣā ..

keśamārjanaṃ, klī, (keśo mṛjyate'nena . mṛj + karaṇe lyuṭ vṛddhiśca .) kaṅkatikā . iti hemacandraḥ . keśaśuddhiśca . (bhāve lyuṭ . keśaśodhanakriyāmātram ..)

keśamuṣṭiḥ, puṃ, (keśānāṃ muṣṭiriva .) viṣamuṣṭivṛkṣaḥ . mahānimbaḥ . iti rājanirghaṇṭaḥ ..

keśaraḥ, puṃ klī, (ke jale padmaśirasi vā . saratīti . sṛ + ac . pṛṣodarāt śatvam . yadvā keśa iva keśākāraḥ asyāstīti . keśa + raḥ .) kiñjalkaḥ . ityamaraḥ . 1 . 10 . 43 ..

keśaraḥ, puṃ, (keśa iva keśākṛtipadārthaḥ asyāstīti matvarthīyo raḥ .) nāgakeśaravṛkṣaḥ . (yathā -- gītagovinde . 1 . 31 . madanamahīpatikanakadaṇḍarucikeśarakusumavikāśe .. vakulavṛkṣaḥ . (yathā, kumāre . 3 . 55 .
     srastāṃ nitambādavalambamānā punaḥ punaḥ keśaradāmakāñcīm ..) punnāgavṛkṣaḥ . (yathā, mahābhārate . 1 . 125 . 3 .
     palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ .
     karṇikārairaśokaiśca keśarairatimuktakaiḥ ..
) siṃhajaṭā . iti medinī .. (yathā, kādambaryām
     mṛgapatiriva skandhāvalambitakeśaramālaḥ ..) hiṅguvṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. nīpaḥ . kelikadamba iti bhāṣā . yathā, meghadūte . 22 .
     nīpaṃ dṛṣṭvā haritakapiśaṃ keśarairardharūḍhaiḥ ..)

keśarañjanaḥ, puṃ, (keśān rañjayati . ranñja + ṇic + lyuḥ .) bhṛṅgarājavṛkṣaḥ . iti rājanirghaṇṭaḥ . bhīmarāja iti bhāṣā ..

keśarājaḥ, puṃ, (keśo rājate'nen . rāja + karaṇe ghañ .) śākabhedaḥ . keśure iti bhāṣā . tatparyāyaḥ . bhṛṅgarājaḥ 2 bhṛṅgaḥ 3 pataṅgaḥ 4 mārkaraḥ 5 . iti ratnamālā .. mārkavaḥ 6 . ityamaraḥ .. nāgamāraḥ 7 pavaruḥ 8 bhṛṅgasodaraḥ 9 . iti trikāṇḍaśeṣaḥ .. keśarañjanaḥ 10 keśyaḥ 11 . kuntalavardhanaḥ 12 . iti vaidyakam .. aṅgārakaḥ 13 ekarajaḥ 14 karañjakaḥ 15 bhṛṅgarajaḥ 16 bhṛṅgāraḥ 17 . iti jaṭādharaḥ .. ajāgaraḥ 18 bhṛṅgarajāḥ 19 makaraḥ 20 . iti śabdaratnāghalī .. api ca .
     bhṛṅgarājo bhṛṅgarajo mārkavo bhṛṅga eva ca .
     bhṛṅgārakaḥ keśarājo bhṛṅgāraḥ keśarañjanaḥ ..
     bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātanut .
     keśyastvacyaḥ kṛmiśvāsakāsaśothāmayāpahṛt ..
     dantyo rasāyano balyaḥ kuṣṭhanetraśiro'rtijit ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . agnikāritvam . keśacakṣurhitatvam . pāṇḍukaphāpahatvam . rasāyanatvañca . iti rājavallabhaḥ ..

keśarāmlaḥ, puṃ, (keśare tadavacchede amlaraso yasya .) mātuluṅgakavṛkṣaḥ . iti jaṭādharaḥ

keśarī, [n] puṃ, (keśarāḥ santyasya iti iniḥ .) siṃhaḥ . ityamaraḥ . 2 . 5 . 1 .. (yathā, raghuvaṃśe 2 . 29 .
     sa pāṭalāyāṃ gavi tasthivāṃsaṃ dhanurdharaḥ keśariṇaṃ dadarśa ..) ghoṭakaḥ . punnāgavṛkṣaḥ . nāgakeśaravṛkṣaḥ . iti medinī .. vījapūrakavṛkṣaḥ . iti jaṭādharaḥ ..

keśaruhā, strī, (keśa iva rohati atra . keśaruha + igupadheti . 3 . 1 . 135 . iti kaḥ .) bhadrada ntikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

keśarūpā, strī, (keśavadrūpamasyāḥ .) vandākavṛkṣaḥ . iti rājanirghaṇṭaḥ . (paragāchā iti bhāṣā ..)

keśavaḥ, puṃ, (ko brahmā īśaḥ rudraḥ tau ātmani svarūpe vayati pralaye upādhirūpamūrtitrayaṃ muktvā ekamātraparamātmasvarūpeṇāvatiṣṭhate iti . yathā, bhāgavate 2 adhyāye catuḥślokyām .
     ahamevāsamevāgre nānyad yat sadasat param .
     paścādahaṃ yadetacca yo'vaśiṣyeta so'smyaham .
     ṛte'rthaṃ yat pratīyeta na pratīyeta cātmani tadvidyādātmano māyāṃ yathābhāso yathātamaḥ ..
     yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu .
     praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham ..
     etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ .
     anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā ..
     etanmataṃ samātiṣṭha parameṇa samādhinā .
     bhavān kalpavikalpeṣu na vimuhyati karhicit ..
tathā, keśaṃ keśinaṃ vātiṃ hanti . keśa + vā + kaḥ . yathā, harivaṃśe . 80 . 66 .
     yasmāttvayā hataḥ keśī tasmānmacchāśanaṃ śṛṇu .
     keśavo nāma nāmnā tvaṃ khyāto loke bhaviṣyasi ..

     yadvā, ke jale śavavat bhātīti . pralayakāle kṣīrodaśāyitayā tathātvam . kaśca aśca īśaśca te keśā brahmaviṣṇurudrāḥ niyamyatayā santyasya . yadvā, kaśca īśaśca tau keśau puttrapauttratvena bhavato 'sya . keśādvo'nyatarasyām . 5 . 2 . 109 . iti vapratyayaḥ . athavā vāti gacchati tadvattayā . vā + kaḥ . svarūpatasteṣāṃ bhedābhāvādapi vāsudeve sarvātmani parameśvare'sya vṛttiḥ . ato viṣṇusaṃhitāyām .
     narasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ .. kiñca .
     trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ .. pūjyapādairbhāṣyakṛdbhirapi keśavaśabdasya niruktidvayamavalambya nāmadvayaṃ samarthitaṃ tayorādye . abhirūpāḥ keśā yasya sa keśavaḥ . kaśca aśca īśaśca keśāstrimūrtayaste vaśe vartante yasya saḥ . keśidānavahananādvā keśavaḥ .
     yasmāt tvayaiva duṣṭātmā hataḥ keśī janārdana ! tasmāt keśavanāmnā tvaṃ loke jñeyo bhaviṣyasīti .. bhāṃgavatādiṣu . dvitīye . keśasaṃjñitāḥ sūryādisaṃkrāntā aṃśavaḥ tadvattvena keśavo vā .
     aṃśavo ye prakāśante mama te keśasaṃjñitāḥ .
     sarvajñāḥ keśavaṃ tasmāt prāhurmāṃ dvijasattamāḥ ..
iti mahābhāratam . trayaḥ keśinaḥ . iti śruteśca brahmaviṣṇuśivākhyā hi śaktayaḥ keśasaṃjñitāḥ . matkeśā vasudhātale iti bhāgavate ca . yathā, harivaṃśoktau --
     ko brahmeti samākhyātaḥ īśo'haṃ sarvadehinām .
     āvāṃ tavāṃśasambhūtau tasmāt keśavanāmavān ..
tenāsya bahudhā niruktiḥ .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 18 .. punnāgavṛkṣaḥ .. (keśāḥ praśastāḥ santyasya . keśādvo'nyatarasyām . 5 . 2 . 109 . iti vaḥ .) keśavati tri . iti medinī .. (jalasthaśavadehaḥ . yathā, vidagdhamukhamuṇḍanam .
     keśavaṃ patitaṃ dṛṣṭvā droṇo harṣamupāgataḥ .
     rudanti pāṇḍavāḥ sarve hā ! hā ! keśava ! keśava ! ..
ke jale śavaṃ patitaṃ dṛṣṭvā droṇaḥ kākaḥ harṣaṃ prāptavān pāṇḍavāḥ śṛgālāḥ rudanti cītkāraṃ kurvantītyarthaḥ ..)

keśavardhinī, strī, (keśāḥ vardhyante'nayā . keśa + vṛdh + karaṇe lyuṭ ṭitvāt ṅīṣ .) sahadevīlatā . iti rājanirghaṇṭaḥ ..

keśavāyudhaḥ, (keśavasya viṣṇorāyudhākāraṃ mukulādyasya .) āmravṛkṣaḥ . iti śabdamālā . (keśavasya viṣṇoḥ āyudhaṃ astram . iti vigrahe puṃ, viṣṇorastre, klī ..)

keśavālayaḥ, puṃ, (keśavasya ālayaḥ vāsasthānam .) aśvatthavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

keśavāvāsaḥ, puṃ, (āvasatyasmin iti . ā + vas + adhikaraṇe ghañ .) keśavasya āvāsaḥ aśvatthavṛkṣaḥ . iti jaṭādharaḥ ..

keśaveśaḥ, puṃ, (keśasya kuntalasya veśaḥ bandhanarūpaveṇyādibhirvinyāsa iti yāvat .) kavarī . ityamaraḥ .. culerakhoṃpā iti bhāṣā . (yathā, āśvalāyanagṛhye . 1 . 17 . 17 . kuladharmaṃ keśaveśān kārayet . ekaśikhastriśikhaḥ pañcaśikho vā iti baudhāyanaḥ . parbaśikhaḥ paraśikhaḥ iti kuladharmāḥ . teṣu yo yasya kuladharmaḥ tena tasya keśasanniveśān kārayet iti nārāyaṇīvṛttiḥ ..)

keśahantrī, strī, (keśasya hantrī nāśinī . yadvā keśān hanti yā . keśa + han + tṛc tato ṅīṣ .) śamīvṛkṣaḥ .. iti rājanirghaṇṭaḥ ..

keśahastaḥ, puṃ, (keśānāṃ keśasya vā hastaḥ samūhaḥ . hastādayaśca keśāt samūhārthe .) keśasamūhaḥ . ityamaraḥ ..

keśākeśi, klī, keśeṣu keśeṣu gṛhītvā pravṛttaṃ yaddham . (tatra tenedamiti sarūpe . 2 . 2 . 27 . iti karmavyatihāre ic samāse pūrbadīrghaḥ .) anyonyakeśagrahaṇapūrbakapravṛttayuddham . iti vyākaraṇam .. culāculi iti bhāṣā . (yathā, mahābhārate . 3 . 283 . 37 .
     keśākeśyabhavadyuddhaṃ rakṣasāṃ vānaraiḥ saha ..)

keśāruhā, strī, (keśā ārohantyanayā . ā + ruha + karaṇe ghañarthe kaḥ .) sahadevīlatā . iti rājanirghaṇṭaḥ ..

keśārhā, strī, (keśaṃ keśavarṇaṃ arhati iti . keśa + arha + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) mahānīlī . iti rājanirghaṇṭaḥ ..

keśikaḥ, tri, (praśastaḥ keśaḥ asyāstīti ṭhan .) praśastakeśayuktaḥ . ityamaraḥ . 2 . 6 . 45 ..

keśikā, strī, (keśīva kāyati prakāśate . keśin kai + kaḥ .) śatāvarī . iti rājanirghaṇṭaḥ ..

keśinisūdanaḥ, puṃ, (keśītyākhyaḥ dānavaḥ kaṃsāsuracarastaṃ nisūdayati hanti . ni + sūd + kartari lyuḥ .) śrīkṛṣṇaḥ . (yathā, gītāyāṃ 18 . 1 .
     sannyāsasya mahābāho ! tattvamicchāmi veditum .
     tyāgasya ca hṛṣīkeśa ! pṛthak keśinisūdana ! ..
keśidānavavadhavivaraṇaṃ harivaṃśe 80 adhyāye dṛśyam .)

keśinī, strī, (keśākārāḥ santyasyāḥ .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ .. corapuṣpī . praśastakeśaviśiṣṭā . ityamaraḥ . 2 . 6 . 45 ..

keśisūdanaḥ, puṃ, (keśinaṃ tadākhyayā prasiddhaṃ daityaṃ sūdayatīti . keśin + sūda + kartari lyuḥ .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ .. (keśidānava vadhavivaraṇaṃ harivaṃśe 80 adhyāye draṣṭavyam ..)

keśihā, [n] puṃ, (keśinaṃ hatavān . han + kvip) śrīkṛṣṇaḥ . iti hemacandraḥ ..

keśī, [n] tri, (praśastāḥ keśāḥ santyasya .) praśastakeśayuktaḥ . ityamaraḥ . 2 . 6 . 45 ..

keśī, [n] puṃ, (keśaḥ sarvajñā śaktirasyāstīti .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. daityabhedaḥ . iti medinī .. (yathā, harivaṃśe . 80 . 65 .
     yasmāttvayā hataḥ keśī tasmāt macchāsanaṃ śṛṇu .
     keśavo nāma nāmnā vai khyāto loke bhaviṣyaṣi ..
keśāḥ kesarā santyasya .) siṃhaḥ . iti śabdaratnāvalī ..

keśī, strī, (keśa + striyāṃ gaurāditvāt ṅīṣ .) nīlī . iti rājanirghaṇṭaḥ .. bhūtakeśīvṛkṣaḥ .. ajalomāvṛkṣaḥ . iti ratnamālā ..

keśoccayaḥ, puṃ, (keśānāṃ uccayaḥ samūhaḥ .) keśa samūhaḥ . iti hemacandraḥ ..

keśyaṃ, klī, (keśāya hitaṃ iti yat .) kṛṣṇāguru . bhṛṅgarāje, puṃ . iti rājanirghaṇṭaḥ .. (keśahitakārake, tri ..)

kesaraṃ, klī, (ke jale saratīti . sṛ + ac .) hiṅguḥ iti hemacandraḥ .. nāgakesarapuṣpam . kāsīsam . svarṇam . iti rājanirghaṇṭaḥ ..

kesaraḥ, puṃ, (ke vṛkṣaśiro'vacchede ucchritadeśe ityarthaḥ sarati . sṛ + ac .) nāgakeśaravṛkṣaḥ . turaṅgaskandhakeśaḥ . (yathā, raghuvaṃśe . 4 . 67 .
     vinītādhvaśrāmāstasya sindhutīraviceṣṭanaiḥ .
     dudhuvurvājinaḥ skandhān lagnakuṅkumakesarān ..
) siṃhaskandhakeśaḥ . (yathā, pañcatantre . 1 . 204 .
     vyākīrṇakesarakarālamukhā mṛgendrā nāgāśca bhūri madarāji virājamānāḥ ..) vakulavṛkṣaḥ . (yathā, raghuvaṃśe . 9 . 36 .
     lalitavibhramabandhavicakṣaṇaṃ surabhigandhaparājitakesaram ..) punnāgavṛkṣaḥ . kiñjalkaḥ . iti hemacandraḥ ..

kesaraḥ, puṃ klī, (ke jale saratīti . sṛ + pacādyac . hṛladantāditi aluksamāsaḥ .) kiñjalkaḥ . hiṅguni, puṃ strī . iti rabhasaḥ ..

kesaravaraṃ, klī, (kesareṣu varaṃ śreṣṭhaṃ guṇādhikyāt . yadvā, kesareṇa kiñjalkena vṛṇātīti . vṛ + ac .) kuṅkumam . iti rājanirghaṇṭaḥ ..

kesarāmlaḥ, puṃ, (ke jalanimittakaḥ saraḥ amlaḥ tadra so yasya .) vījapūraḥ . iti rājanirghaṇṭaḥ ..

kesarikā, strī, (ke jale sarati svādyatayā sādhukāritayā vā . vun aluksamāsaḥ . tataṣṭāp ata itvam .) sahadevīlatā . iti rājanirghaṇṭaḥ ..

kesarisutaḥ, puṃ, (kesarī svanāmakhyāto vānarabhedaḥ tasya sutaḥ puttraḥ .) hanūmān . iti hemacandraḥ .. (yathā, mahābhārate 3 . 147 . 27 .
     ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyunā .
     jātaḥ kamalapatrākṣa ! hanūmān nāma vānaraḥ ..
)

kesarī, [n] puṃ, (kesarāḥ jaṭāḥ santyasya . kesara + iniḥ .) siṃhaḥ . ghoṭakaḥ . punnāgaḥ . nāgakeśara . iti medinī .. raktaśigraḥ . iti rājanirghaṇṭaḥ .. vānaraviśeṣaḥ . sa tu hanūmatpitā . (yathā, rāmāyaṇe . 7 . 40 . 19 .
     sūryadattavaraḥ svarṇaḥ sumerurnāma parvataḥ .
     yatra rājyaṃ praśāstyasya kesarī nāma vai pitā ..
)

kai, śabde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃaniṭ .) kāyati . eṣāmādantatvena divādau pāṭhe'pīṣṭasiddhau bhvādāvaikārāntatvena pāṭho gaṇakṛtamanityamiti jñāpayati . tena ayadhātorātmanepadānityatva śapo luki ca yvorlopa iti yalope ayadhātau pare upasargarepho la iti vaktavyāt parāśabdasya rephasya lakāre eṣa kālaḥ samūtpanno yaḥ palāti sajīvati iti siddham . vedeṣūccāraṇabhedārtho bhvādau pāṭha iti kecit . iti durgādāsaḥ ..

kaikayī, strī, (janapadāt kṣattriyāt añ . yadvā, kekaya + svārtheaṇ . kaikaya + bāhulakāt na yāde riyādeśaḥ . tasyāpatyaṃ strī ṅīp .) kekayī . iti śabdaratnāvalī ..

kaikeyī, strī, (kaikeyaḥ kekayarājaḥ tasyāpatyaṃ strī ṅīp .) kekayī . sā tu kekayarājakanyā daśaratharājapatnī ca . iti śabdaratnāvalī .. (yathā, raghau 12 . 2 .
     taṃ karṇamūlamāgatya rāme śrīrnyasyatāmiti .
     kaikeyīśaṅkayevāha palitachadmanā jarā ..
)

kaiṅkaryaṃ, klī, (kiṅkarasya bhāvaḥ kiṅkarasyedaṃ kiṅkarasyakarma vā . kiṅkara + yañ .) kiṅkaratvam . dāsatvam .. (yathā, bhāgavate . 3 . 2 . 22 .
     tat tasya kaiṅkaryamalaṃ bhṛtān no viglāpayatyaṅga ! yadugrasenam ..)

kaiṭajaḥ, puṃ, (kuṭaja eva svārthe aṇ vṛddhiḥ . pṛṣodarāt aukārasya aikāratvam .) kuṭajavṛkṣaḥ . iti bhāvaprakāśaḥ ..

kaiṭabhaḥ, puṃ, svanāmakhyāto daityaviśeṣaḥ .. (ayantu viṣṇoḥkarṇamalodbhūtayorasurayoranyataraḥ . pādmakalpe jātaḥ san ekārṇave yoganidrāyāṃ sthitasya bhagavato nābhipadmādāvirbhūtaṃ abjayoniṃ brahmāṇaṃ yadā hantumudyataḥ tadā yoganidrāṃ vihāya samutthitena bhagavatā jaghanopari samutthāpya nihato'yaṃ durdānto'suraḥ ..) yathā -- mārkaṇḍeyapurāṇam .
     yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte .
     āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ..
     tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau .
     viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau ..
(etasyotpattyādikaṃ savistaraṃ harivaṃśe 52 adhyāye darśanīyam ..)

kaiṭabhajit, puṃ, (kaiṭabhaṃ svanāmakhyātamasuraṃ jitavān . ji + bhūte kvip . tugāgamaśca .) viṣṇuḥ . ityamaraḥ .. (asya vivaraṇaṃ harivaṃśe 52 adhyāye draṣṭavyam ..)

kaiṭabhahā, [n] puṃ, (kaiṭabhaṃ svanāmakhyātaṃ mahāsuraṃ hanti hatavān vā . han + kvip bhūte .) viṣṇuḥ . iti hemacandraḥ .. (sa ca sarvaśaktirbhagavān svarūpato nirguṇo'pi sṛṣṭyādikāryasampādanārthaṃ guṇādhiṣṭhātṛtvamabhyupaiti, tatra tu yadā jīvādṛṣṭavaśāt yadyadguṇodrekātmikā kriyāśaktirupatiṣṭhate nitarāṃ guṇādhiṣṭātṛkataya bhagavānapi tadā tattadguṇopayogikriyāvāniva pratibhāti . paraṃ dehābhimānavatāṃ jīvānāmiva tasya prakṛterudriktaguṇe mano na hyāsajjate hṛṣīkeśatvāt guṇaniyantṛtvādityarthaḥ dehābhimānarāhityācca . ataeva sa kaiṭabhajinmadhujidityādyupādhikatayocyate vastutastu jīvairyat kiñcit kriyate tat sarvameva guṇaparatantrairavaśata eva . īśvarasya tu bhṛtyā iva guṇā evādhīnāḥ santaḥ tadājñayaiva kriyā utpādayanti sampādayanti ca ..)

[Page 2,198b]
kaiṭabhā, strī, (kūṭā guṇāstatkāryaṃ sṛṣṭyādikaṃ kaiṭaṃ . kūṭa + aṇ vṛddhiḥ pṛṣodarāt aukārasya aikāratvaṃ . tena tairvā bhāti prakāśate yā . bhā + kvip .) durgā . iti trikāṇḍaśeṣaḥ ..

kaiṭabhāriḥ, puṃ, (kaiṭabhasya svanāmakhyātasyāsurabhedasya ariḥ śatruḥ . pakṣe kaiṭabhasya tamasaḥ arirdamayitā . saguṇāvasthāyāmapi īśvarasya viṣṇoḥ sattvaguṇaprādhānyāt tathātvam .) viṣṇuḥ . iti halāyudhaḥ ..

kaiṭabhī, strī, (keṭabhaṃ tadākhyayā prasiddhaṃ asuraṃ prati iḥ hananakriyārūpatejaḥprakāśo'syāḥ .) yadvā, kūṭaṃ tamaḥpradhānabhāvamadhiṣṭhāya tāmasī prakṛtiriti viśrutā devakāryasādhanānurodhāt tadvattvayā bhātīti . kūṭa + aṇi vṛddhau kauṭaṃ pṛṣodarāt aukārasya aikāratvaṃ kaiṭaṃ bhā + kaḥ . tato ṅīp kaiṭabhī tāmasītyarthaḥ ..) durgā . iti trikāṇḍaśeṣaḥ . (madhukaiṭabhabhītabrahmaṇastutyā prasāditatayā tāmasyā vimohitau tau durdāntāvasurau viṣṇunā nihatau . yathā, mārkaṇḍeyapurāṇe devīmāhātmye 81 adhyāye .
     evaṃ stutā tadā devī tāmasī tatra vedhasā .
     viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau ..
     netrāsyanāsikābāhuhṛdayebhyastathorasaḥ ! nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ ..
ityupakramya .
     samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ .
     pañcavarṣa sahasrāṇi bāhupraharaṇovibhuḥ ..
     tāvapyati balonmattau mahāmāyāvimohitau .
     uktavantau varo'smatto vriyatāmiti keśavam ..
)

kaiṭabheśvarī, strī, (kaiṭabhasya kaiṭabhapuryā īśvarī karto . pakṣe kaiṭabhasya tamoguṇasya īśvarī niyantrī .) durgā . yathā .
     kaiṭabhantu vaśaṃ kṛtvā gṛhītā tatpurī yathā .
     tena sā gīyate devī purāṇe kaiṭabheśvarī ..
iti devīpurāṇe 45 adhyāyaḥ ..

kaiṭaryaḥ, puṃ, (kiṭ trāse + bhāve ghañ . keṭaṃ trāsaṃ rāti dadāti tiktādīnāmātiśayyāt . rā dāne + kaḥ . tataḥ svārthe ṣyañ .) kaṭphalaḥ . ityamaraḥ . 2 . 4 . 40 .. nimbaḥ . mahānimbaḥ . iti ratnamālā .. madanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaiḍaryaḥ, puṃ, (kaiṭarya + pṛṣodarāt ḍatve sādhuḥ .) kaṭphalaḥ . pūtikarañjaḥ . kaṭabhīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaitakaṃ, klī, (ketakyā idaṃ tasyedam . 4 . 3 . 120 . itthaṇ) ketakīpuṣpam . yathā . kaitakaṃ tiktakaṭukamiti rājavallabhaḥ ..

kaitavaṃ, klī, (kitava + svārthe aṇ .) kapaṭaḥ . (kitavasya bhāvaḥ karma vā . yuvāditvādaṇ .) dyūtaḥ . ityamaraḥ . 2 . 10 . 45 .. vaidūryamaṇiḥ . iti rājanirghaṇṭaḥ .. (kitavasya bhāvaḥ . kapaṭatā . yathā, bhāgavate 1 . 1 . 2 . dharmaḥ projjhitakaitavo 'traparamo nirmatsarāṇāṃ satāṃ vedyaṃ vāntavamatra vastu śivadaṃ trāpatrayonmūlanam ..)

kaidāraṃ, klī, (kedārāṇāṃ kṣetrāṇāṃ samūhaḥ . iti aṇ .) kṣetrasamūhaḥ . ityamaraṭīkāyāṃ bharataḥ .. (kedāre kṣetre prayatnenānītaṃ yajjalaṃ tatkaidāram . tadguṇādikamuktaṃ bhāvaprakāśe yathā --
     kedāraṃ kṣetramuddiṣṭaṃ kaidāraṃ tajjalaṃ smṛtam .
     kaidāraṃ vāryabhiṣyandi madhuraṃ gurudoṣakṛt ..
)

kaidāraḥ, puṃ, (kedāre kṣetre bhavaḥ ittyaṇ .) śālidhānyam . iti rājanirghaṇṭaḥ .. (kedārasambandhino ye te kaidārā ityarthaḥ . yathā, bhāvaprakāśe .
     kaidārā vātapittaghnā guravaḥ kaphaśukralāḥ .
     kaṣāyā alpavarcaṣkā medhyāścaiva balāvahāḥ ..
)

kaidārakaṃ, klī, (kedārāṇāṃ samūhaḥ kedārasya idaṃ vā . kedāra + vuñ .) kedārasamūhaḥ . kṣetragaṇaḥ . ityamaraḥ . 2 . 9 . 11 ..

kaidārikaṃ, klī, (kedārāṇāṃ samūhaḥ kedāre bhavaṃ tasyedaṃ vā . kedāra + ṭhaña .) kaidārakam . ityamaraḥ . 2 . 9 . 11 ..

kaidāryaṃ, klī, (kedārāṇāṃ samūhaḥ . kedāra + ṣyañ .) kṣaitram . kṣetrasamūhaḥ . ityamaraḥ . 2 . 9 . 11 ..

kaimutikaḥ, puṃ, (kimuta ityavyayaṃ tasmāt āgataḥ . ṭhak .) nyāyaviśeṣaḥ . tathā ca chandogapariśiṣṭam .
     vedāśchandāsi sarvāṇi brahmādyāśca divaukasaḥ .
     jalārthino'tha pitaro marīcyādyāstatharṣayaḥ ..
     upākarmaṇi cotsarge snānārthaṃ brahmavādinaḥ .
     yiyāsūnanugacchanti saṃhṛṣṭā hyaśarīriṇaḥ ..
     samavāyaśca yatraiṣāṃ tatrānye bahavo malāḥ .
     nūnaṃ sarve kṣayaṃ yānti kimutaikaṃ nadīrajaḥ ..
iti prāyaścittatattvam ..

kairavaṃ, klī, (ke jale rauti kalanādaṃ karotīti . ru + ac keravaḥ haṃsaḥ tatpuruṣe kṛtītyaluk . tasya priyamityaṇ .) kumudam . śvetotpalam . ityamaraḥ . 1 . 10 . 37 .. (yathā, mahābhārate 1 . 1 . 86 .
     purāṇapūrṇacandreṇa śrutijyotsnāḥ prakāśitāḥ .
     nṛbuddhikairavāṇāñca kṛtametat prakāśanam ..
)

kairavaḥ, puṃ, (kutsito ravo yasya sa eva svārthe aṇ . pṛṣodarāt aukārasya aikāratvam .) śatruḥ . kitavaḥ . iti medinī ..

kairaviṇī, strī, (kairava puṣkarāditvāt iniḥ . tato ṅīp .) kumudinī . iti śabdaratnāvalī .. (kairavāṇi santyasyāṃ iti ini ṅīp ca . kumudayuktā puṣkariṇī ..)

kairavī, strī, (kairavasya priyā ityaṇ ṅīp ca .) candrikā . iti medinī .. methikā . iti rājanirghaṇṭaḥ ..

kairavī, [n] puṃ, (kairavaṃ priyatvena prakāśyatvena vā astyasya iti iniḥ .) candraḥ . iti śabdamālā ..

kairāṭakaḥ, puṃ, (kiraṃ paryantabhumiṃ caramāvasthāṃ mṛtyudaśāmityarthaḥ aṭati prāpnoti yasmāt . kira + aṭ + ac . tataḥ svārthe kan aṇ ca .) sthāvaraviṣabhedaḥ . iti hemacandraḥ ..

[Page 2,199a]
kairātaṃ, klī, (kirāte paryantabhumau bhavaṃ ityaṇ .) bhūnimbaḥ . iti śabdacandrikā .. śambaracandanam . iti rājanirghaṇṭaḥ ..

kairātaḥ, puṃ, (kirāte paryantabhūmau bhavaḥ . ityaṇ .) bhūnimbaḥ . iti rājanirghaṇṭaḥ .. (kirāta iva śūraḥ ivārthe aṇ .) balavān puruṣaḥ . tatparyāyaḥ . dorgrahaḥ 2 kṣāmaḥ 3 . iti hārāvalī .. (kirātasya veśa iva veśo yasya . arśa ādyaca tataḥ svārthe aṇ . kirātaveśadhāriṇi, tri . yathā, mahābhārate 1 . 2 . 50 .
     īśvarārjunayoryuddhaṃ parvakairātasaṃjñitam .. tathā, manasādhyāne . kairātīṃ varadābhayodyatakarāṃ devīṃ trinetrāṃ bhaje ..)

kairālaṃ, klī, (kiraṃ paryantabhūmiṃ alati paryāpnotīti . al + karmaṇyaṇ ityaṇ . tataḥ svārtheaṇ .) viḍaṅgam iti vaidyakam ..

kairālī, strī, (kairāla + striyāṃ gaurāditvāt ṅīṣ .) viḍaṅgā . iti rājanirghaṇṭaḥ ..

kailāsaḥ, puṃ, (ke jale lāso lasanaṃ dīptirasya . haladantāt saptamyāḥ . 6 . 3 . 9 . iti aluk kelasaḥ sphaṭikamaṇiḥ tadvat śubhraḥ ityaṇ . yadvā, kelīnāṃ samūhaḥ . kailaṃ . tasya samūhaḥ . 4 . 2 . 37 . ityaṇ vṛddhiśca . kailenāsyate'tra . ās + adhikaraṇe ghañ .) svanāmakhyātaparvataḥ . ityamaraḥ . 1 . 2 . 74 .. sa ca śivakuverayoḥ sthānam . tasya parimāṇaṃ yathā . jaṭharadevakūṭau meroḥ pūrbeṇāṣṭādaśayojanasahasramudagāyatau dvisahasraṃ pṛthutuṅgau bhavataḥ . evamapareṇa pavanapāripātrau dakṣiṇena kailāsakaravīrau prāgāyatau . iti śrībhāgavatam .. (ayaṃ hi vṛhatsaṃhitāyāṃ kūrmavibhāge uttarasyāmuktaḥ ..)

kailāsaniketanaḥ, puṃ, (kailāsaḥ niketanaṃ yasya .) śivaḥ . iti kavikalpalatā ..

kailāsaukāḥ, [s] puṃ, (kailāsaḥ okaḥ sthānaṃ ālayo'sya .) kuveraḥ . iti hemacandraḥ ..

kaivartaḥ, puṃ, (ke jale vartate . vṛt + ac aluk samāsaḥ . tataḥ svārthe aṇ .) svanāmakhyātavarṇasaṅkarajātiḥ . sa tu veśyāgarbhe kṣattriyasyaurasajātaḥ . iti brahmavaivartapurāṇam .. tatparyāyaḥ . dāsaḥ 2 dhīvaraḥ 3 . ityamaraḥ . 1 . 10 . 15 .. dāśerakaḥ 4 jālikaḥ 5 . iti jaṭādharaḥ .. (yathā, manuḥ . 10 . 34 .
     niṣādo mārgavaṃ sūte dāśaṃ naukarmajīvinam .
     kaivartamiti yaṃ prāhurāryāvartanivāsinaḥ ..
asya ṭīkāyāṃ kullūkabhaṭṭena yaduktaṃ tadyathā .
     brāhmaṇena śūdrāyāṃ jāto niṣādaḥ prāguktaḥ prakṛtāyāmāyogavyāṃ mārgavaṃ dāśāparanāmānaṃ nauvyavahārajīvinaṃ janayati . yamāryāvartadeśavāsinaḥ kaivartaśabdena kīrtayanti ..)

kaivartamustaṃ, klī, (ke jale jalayuktabhūmau vartate jāyate iti kevartaṃ tataḥ svārthe aṇ . kaivartaṃ ca tat mustañceti karmadhārayaḥ .) kaivartamustakam . iti śabdaratnāvalī ..

[Page 2,199b]
kaivartamustakaṃ, klī, (kaivartamusta + svārthe kan . yadvā kaivartasya priyaṃ mustakam .) kaivartīmustakam . ityamaraṭīkāyāṃ bharataḥ ..

kaivartikā, strī, (kaivartī jalasthā iva . ivārthe kan tato hrasvaḥ .) mālave prasiddho latāviśeṣaḥ . tatparyāyaḥ . suraṅgā 2 latā 3 vallī 4 daśāruhā 5 raṅgiṇī 6 vastraraṅgā 7 subhagā 8 . asyā guṇāḥ . laghutvam . vṛṣyatvam . kaṣāyatvam . kaphakāsaśvāsamandāgnidoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

kaivartimustakaṃ, klī, (kaivartyāḥ kaivartapatnyāḥ priyaṃ mustakam . saṃjñāyāṃ ṅyāpoḥ . 6 . 3 . 63 . iti vā hrasvaḥ .) kaivartīmustakam . ityamaraṭīkā ..

kaivartī, strī, (ke jale vartate iti . vṛt + ac . kevartā jalasthā sā eva iti svārthe aṇ tato ṅīp .) paripelam . iti vaidyakam .. kaivartapatnī ca ..

kaivartīmustakaṃ, klī, (kevartyā kaivartapatnyāḥ priyaṃ mustakam . saṃjñāyāṃ ḍyāpoḥ . 6 . 3 . 63 . iti vikalpe hrasvavidheratra hrasvābhāvaḥ .) mustāprabhedaḥ . iti bharataḥ .. keoṭamutā iti bhāṣā . keśura iti nīcoktiḥ . keśuriyā muthā . iti sārasundarī .. tatparyāyaḥ . kuṭannaṭam 2 daśapuram 3 vāneyam 4 paripelavam 5 plavam 6 gopuram 7 gonardam 8 ityamaraḥ . 2 . 4 . 131 .. dāśapuram 9 dāśapūram 10 daśapuram 11 daśapūram 12 paripelam 13 pāripelam 14 kaivartamustakam 15 kaivartimustakam 16 . iti taṭṭīkā .. vanasambhavam 17 . iti ratnakoṣaḥ .. dhānyam 18 śītapuṣpam 19 jīrṇabudhrakam 20 vanyam 21 sitapuṣpam 22 . iti jaṭādharaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavāyuvraṇadāhāmaśūlaraktadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. himatvam . tiktatvam . kaṣāyatvam . kāntidatvam . pittavisarpakuṣṭhakaṇḍuviṣanāśitvañca . idantu vitunnakanāmno vṛkṣasya tvak mustākṛti .. iti bhāvaprakāśaḥ ..

kaivalaṃ, klī, (ke śiro'vacchede valate saṃvṛṇoti keśāderatisaurabhyakaraṇāt ke jale valate guṇādhikyāt vardhate vā . vala + ac tataḥ svārthe aṇ .) viḍaṅgam . iti ratnamālā .. (kevalasya bhāvaḥ iti kevalabdabdāt brāhmaṇāditvāt ṣyañ ..)

kaivalyaṃ, klī, (kevalasya sarvopādhivarjitasya bhāvaḥ iti . kevala + ṣyañ .) muktiḥ . ityamaraḥ . 1 . 5 . 6 .. (tathā ca pātañjale kaivalyapāde 3 sūtraṃ yathā,
     nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat .. nimittaṃ dharmādi tatprakṛtīnāmarthāntarapariṇāmena prayojakaṃ na hi kāryeṇa kāraṇaṃ pravartate . varaṇabhedastu tataḥ kṣetrikavat tatastasmādanuṣṭhīyamānād dharmāt varaṇamāvaraṇakaṃ adhammādi tasyaiva virodhitvāt bhedaḥ kṣayaḥ kriyate tasmin pratibandhe kṣīṇe prakṛtayaḥ svayamabhimatakāryāya prabhavanti . kṣetrikavat . yathā, kṣetrikaḥ kṛṣīvalaḥ kedārāt kedārāntaraṃ jalaṃ ninīṣurjalapratibandhakavaraṇabhedamātraṃ karoti . tasmin bhinne jalaṃ svayameva prasara drūpaṃ pariṇāmaṃ gṛhṇāti na tu jalaprasaraṇe tasya kaścit prayatnaḥ . phalataḥ yāvat yogādiprabhāveṇa adharmādyāvaraṇabhedo na bhavet tāvat kutastattvajñānaṃ kiñca yāvattattvajñānaprabhāvāt sarvā vāsanā na kṣayaṃ yānti tāvat vṛthaiva kaivalyāśeti dhyeyam . tathā ca tatraiva . 11 .
     hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ .. vāsanānāmanantarānubhavo hetustasyānubhavasya rāgādayasteṣāmavidyeti sākṣāt pāramparyeṇa ca hetuḥ . phalaṃ śarīrādi smṛtyādi ca . āśrayo buddhirālambanaṃ yadevānubhavasya tadeva vāsanānāmatastairhetuphalāśrayālambanaranantānāmapi vāsanānāṃ saṃgṛhītatvātteṣāṃ hetūnāmabhāve jñānayogābhyāṃ dagdhavījakalpatve vihite nirmūlatvācca vāsanāḥ prarohaṃ na yānti na vā kāryamārambhanta iti tāsāmabhāvaḥ .. atra bhagavadgītāyām . 4 . 37 .
     yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjuna ! .
     jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā ..
ataeva sattvādiṣu guṇeṣu kṛtārtheṣu bhogāpavargādilakṣaṇeṣu puruṣārtheṣu samāpteṣu kaivalyamityeva sārasiddhāntavākyam . yathā, pātañjale . 33 .
     puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti . samāptabhogāpavargalakṣaṇapuruṣārthānāṃ guṇānāṃ yaḥ pratiprasavaḥ pratilomasya pariṇāmasya samāptau vikārānudbhava kṣaṇeṣu yadi vā cicchaktervṛttisārūpyanivṛttau svarūpamātre'vasthānaṃ tat kaivalyamucyate . itthaṃ sarveṣveva darśaneṣvadhiṣṭhātṛtvaṃ vihāya nānyadātmanorūpamupapadyate . adhiṣṭhātṛtvañca cidrūpatvaṃ tacca jaḍāt vailakṣaṇyameva cidrūpatayā yadadhitiṣṭhati tadeva bhogyatāṃ nayati yacca cetanādhiṣṭhitaṃ tadeva sakalavyāpārayogyaṃ bhavati . evañca sati nityatvāt pradhānasya vyāpāranivṛttau yadātmanaḥ kaivalyamasmābhiruktaṃ tadvihāya darśanāntarāṇāṃ nānyā gatiḥ tasmādidameva yuktamuktaṃ vṛttisārūpyaparihāreṇa svarūpe pratiṣṭhā citiśakteḥ kaivalyam . yathā, puruṣasya jñātṛtvamuktvā cittadvāreṇa sakalavyavahāraniṣpattimupapādyapuruṣasattve pramāṇamupadarśya kaivalyanirṇayāya daśabhiḥ sūtraiḥ krameṇopayoginorthānabhidhāya śāstrānte'pyetadeva kaivalyamityupapādya kaivalyasvarūpaṃ nirṇītam . paraṃ janmauṣadhimantrasamādhijanyāsu siddhiṣu satīṣvapi jñānabhaktyādi yogena yena kenacidupāyena bhagavadanukampālābha eva kaivalyopāyaḥ . pātañjaladarśanaṭīkākṛt mahārājabhojādhīśvaropyetadaṅgīkṛtya kaivalyapādasya ṭīkāyāṃ maṅgalācaraṇaṃ kṛtavān . yathā --
     yadājñayaiva kaivalyaṃ vinopāyaiḥ prajāyate .
     tamekamajamīśānaṃ cidānandamayaṃ stumaḥ ..
kṛṣṇayajurvedāntargatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi . kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataretyupakramya kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṅkhyakānāmupaniṣadāṃ sahanāvavatviti śāntiḥ ..)

kaiśikaṃ, klī, (keśānāṃ samūhaḥ . keśāśvābhyāṃ yañchāvanyatarasyām . 4 . 2 . 48 . iti pakṣe ṭhak .) keśasamūhaḥ . ityamaraḥ . 2 . 6 . 96 ..

kaiśikaḥ, puṃ, (keśeṣu keśavinyāsādau sādhuḥ . keśa + ṭhak .) śṛṅgārarasaḥ . iti śabdaratnāvalī jaṭādharaśca ..

kaiśikī, strī, (kaiśika + striyāṃ ṅīp .) nāṭakavṛttiviśeṣaḥ . yathā . bhāratī sātvatī kaśikyārabhaṭyau ca vṛttayaḥ .. iti hemacandraḥ ..

kaiśoraṃ, klī, (kiśorasya bhāvaḥ . kiśora + añ .) kiśorāvasthā . iti śabdaratnāvalī .. sā tu daśamavarṣottarapañcadaśavarbāvadhiḥ . iti smṛtiḥ ..

kaiśyaṃ, klī, (keśānāṃ samūhaḥ . iti ṣyañ .) keśasamūhaḥ . ityamaraḥ . 2 . 6 . 96 ..

kokaḥ, puṃ, (kokate ādatte candrasudhāmiti . kuk ādāne + pacādyac .) cakravākaḥ . (yathā, gītagovinde 5 . 17 .
     kokānāṃ karuṇasvanena sadṛśī dīrghā madabhyarthanā ..) vṛkaḥ . (yathā, rāmāyaṇe . 5 . 26 . 9 .
     vane yūthaparibhraṣṭā mṛgī kokairivārditā ..) jyeṣṭhī . kharjūrīvṛkṣaḥ . bhekaḥ . iti medinī .. viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

kokaḍaḥ, puṃ, (kokaṃ kokaravaṃ vṛkadhvanivat dhvanimityarthaḥ lāti gṛhṇātīti . lā + kaḥ . lasya ḍatvam .) vileśayamṛgaviśeṣaḥ . tatparyāyaḥ . javinaḥ 2 kokavācaḥ 3 vileśayaḥ 4 camarapucchaḥ 5 lomaśaḥ 6 dhūmravarṇakaḥ 7 . tanmāṃsaguṇaḥ . śvāsānilakāsaharatvam . pittadāhakaratvañca . iti rājanirghaṇṭaḥ ..

kokadevaḥ, puṃ, (kokaścakravākaḥ sa iva dīvyati krīḍatīti . div + ac .) kapotaḥ . iti rājanirghaṇṭaḥ ..

kokanadaṃ, klī, (kokān cakravākān nadati nādayati vātmavikāsena . koka + nad + antarṇic tato'c mūlavibhujāditvāt ko vā .) raktakumudam . raktapadmam . iti medinī .. (yathā, gītagovinde . 10 . 5 . nīlanalīnābhamapi tandhi ! tava locanaṃ dhārayati kokanadarūpam .. asya paryāyā yathā --
     raktaṃ kokanadaṃ padmamalpamanyadalohitam .. iti vaidyakaratnamālāyām ..)

kokanadacchaviḥ, puṃ, (kokanadasya raktotpalasya chaviriva chavirdīptiryasya .) raktavarṇaḥ . tadvati tri . ityamaraḥ ..

kokabandhuḥ, puṃ, (kokayoḥ cakravākayugalayordivasaprabhayā saṃyogakāritayā bandhuriva .) sūryaḥ . iti śabdacandrikā ..

kokāgraḥ, puṃ, (kokaḥ kharjurīvṛkṣantadvadagramāgo'sya .) samaṣṭhilavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kokāhaḥ, puṃ, (koka iva āhanti vegena gacchatīti . ā + han + ḍaḥ .) śvetaghoṭakaḥ . tatparyāyaḥ . karkaḥ 2 . iti hemacandraḥ .. kvacit pustake kākāha iti pāṭhaḥ ..

kokilaḥ, puṃ, (kuk ādāne + salikalyanimahi bhaḍibhaṇḍiśaṇḍipiṇḍituṇḍikukibhūbhya ilac . uṇāṃ 1 . 55 . iti ilac .) svanāmakhyātakṛṣṇavarṇamadhurasvarapakṣī . (yathā, rāmāyaṇe . 2 . 52 . 2 .
     bhāskarodayakālo'yaṃ gatā bhagavatī niśā .
     asau sukṛṣṇavihagaḥ kokilastāta ! kūjati ..
) tatparyāyaḥ . vanapriyaḥ 2 parabhṛtaḥ 3 pikaḥ 4 . ityamaraḥ . 2 . 5 . 19 .. parapuṣṭaḥ 5 kālaḥ 6 vasantadūtaḥ 7 tāmrākṣaḥ 8 gandharvaḥ 9 madhugāyanaḥ 10 vāsantaḥ 11 kalakaṇṭhaḥ 12 kāmāndhaḥ 13 kākalīravaḥ 14 kuhūravaḥ 15 anyapuṣṭaḥ 16 mattaḥ 17 madanapāṭhakaḥ 18 . iti rājanirghaṇṭaḥ .. (asya guṇā yathā -- hārīte 1 sthāne 11 adhyāye .
     kokilaḥ śleṣmalo jñeyaḥ pittasaṃśamanastathā .. mūṣikakalpāntargataśukra-viṣa-jātīyaviśeṣaḥ . taddaṃśanajanitalakṣaṇāni yathā --
     granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ .. iti suśrutena kalpasthāne ṣaṣṭhādhyāya uktam ..) aṅgāraḥ . iti trikāṇḍaśeṣaḥ . (chandoviśeṣaḥ . iti vṛttaratnākaraḥ ..)

kokilanayanaḥ, puṃ, (kokilasya nayanamiva raktavarṇaṃ puṣpamasya .) kokilākṣavṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (kokilākṣaśabde'sya vivṛtirjñeyā ..)

kokilākṣaḥ, puṃ, (kokilasyākṣīva raktaṃ puṣpamasya . akṣṇo'darśanāt . 5 . 4 . 36 . iti ac .) vṛkṣaviśeṣaḥ . kuliyākhāḍā iti bhāṣā . tālama khānā iti hindī bhāṣā .. tatparyāyaḥ . ikṣugandhā 2 kāṇḍekṣuḥ 3 ikṣuraḥ 4 kṣuraḥ 5 . ityamaraḥ . 2 . 4 . 104 .. śṛgālī 6 śṛṅkhalī 7 śurakaḥ 8 śṛgālaghaṇṭī 9 vajrāsthiḥ 10 śṛṅkhalā 11 vajrakaṇṭakaḥ 12 ikṣuḥ 13 ikṣurakaḥ 14 vajraḥ 15 śṛṅkhalīkā 16 pikekṣaṇā 17 picchilā 18 . iti rājanirghaṇṭaḥ .. śvetasya tasya paryāyaḥ . vīrataruḥ 2 trikṣuraḥ 3 kṣurakaḥ 4 śuklapuṣpaḥ 5 .. raktasya tasya paryāyaḥ .. chatrakaḥ 2 aticchatraḥ 3 . iti ratnamālā .. sāmānyasya tasya guṇāḥ . āmavātavātaraktaroganāśitvam . iti rājavallabhaḥ .. madhuratvam . śītatvam . pittātisāranāśitvam . śukrakaphabalarucikāritvam . santaparṇatvañca . iti rājanirghaṇṭaḥ .. (śvetakokilākṣamūlaṃ chāgīdugdhena piṣṭaṃ sat bhakṣitaṃ kṣayarogaṃ nāśayet . yaduktaṃ gāruḍe 193 adhyāye .
     śvetakokilākṣamūlaṃ chāgīkṣīreṇa saṃyutam .
     trisaptāhena vai pītaṃ kṣayarogaṃ kṣayaṃ nayet ..
)

kokilākṣakaḥ, puṃ, (kokilākṣa + svārthe kan .) kokilākṣatṛkṣaḥ . ityamaraṭīkāyāṃ svāmī .. (yasminnasya vyavahārastadyathā --
     kokilākṣakaniryūhaḥ pītastacchākabhojinā .
     kṛpābhyāsa iva krodhaṃ vātaraktaṃ niyacchati ..
iti vābhaṭe cikitsāsthāne 22 adhyāye ..)

kokilāvāsaḥ, puṃ, (āvasatyasmin iti . ā + vas + adhikaraṇe ghañ . kokilānāṃ āvāsaḥ .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kokilekṣuḥ, puṃ, (kokila iva kṛṣṇavarṇa ikṣuḥ .) kṛṣṇekṣuḥ . iti rājanirghaṇṭaḥ ..

kokileṣṭā, strī, (kokilasya iṣṭā priyā .) mahājambūḥ . iti rājanirghaṇṭaḥ ..

kokilotsavaḥ, puṃ, (kokilānāṃ utsavo'tra .) āmravṛkṣaḥ . iti rājanirdhaṇṭaḥ ..

koṅkaṇaṃ, klī, (koṅkaṇe bhavaṃ koṅkaṇadeśasthaiḥ kammakārai rnirmitamiti bhāvaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ tasya luk .) śastrabhedaḥ . iti hemacandraḥ ..

koṅkaṇaḥ, puṃ, deśaviśeṣaḥ . iti viśvaḥ . kokaṇa iti bhāṣā .. (yathā, āgame .
     athābhyaṅgaṃ samārabhya kaṭideśasya madhyage .
     samudraprāntadeśo hi koṅkaṇaḥ parikīrtitaḥ ..
deśo'yaṃ kūrmavibhāge dakṣiṇasyāṃ diśi vartate . yathā, mahābhārate . 6 . 9 . 59 . athāpare janapadā dakṣiṇā bharatarṣabha ! .
     kaukuṭṭakāstathā colāḥ koṅkaṇā malavā narāḥ .. kvacidekavacanatvamapi dṛśyate . yathā, smṛtisaṃgrahe .
     mālave gauḍadeśe ca sindhudeśe ca koṅkaṇe .
     vrataṃ cūḍāṃ vivāhañca varjayet makare gurau ..
)

koṅkaṇāsutaḥ, puṃ, (koṅkaṇe tadākhyapradeśe bhavā . aṇ tasya luk ca . koṅkaṇā reṇukā tasyāḥ sutaḥ puttraḥ .) paraśurāmaḥ . iti śabdamālā ..

kocaḥ, puṃ, (kuc + jvalāditvāt kattari ṇaḥ .) jātiviśeṣaḥ . sa tu māṃsacchedigarbhe tīvarasyaurasajātaḥ . iti brahmavaivartapurāṇam ..

kojāgaraḥ, puṃ, (ko jāgarti asyāṃ paurṇamāsīniśāyāṃ iti lakṣmyā devyā uktiryatra samaye . pṛṣodarāt sādhuḥ .) āśvinī pūrṇimā . tatparyāyaḥ . śāradī 2 dyūtapūrṇimā 3 śaratparva 4 kaumudī 5 . iti trikāṇḍaśeṣaḥ .. atha kojāgarakṛtyāni . tatra brahmapurāṇam .
     āśvayujyāṃ paurṇamāsyāṃ nikumbho vālukāṇavāt .
     āyāti senayā sārdhaṃ kṛtvā yuddhaṃ sudāruṇam ..
     tasmāt tatra narairmārgāḥ svagehasya samīpataḥ .
     śodhitavyāḥ prayatnena bhūṣitavyāśca maṇḍanaiḥ ..
     puṣpārghyaphalamūlaughasarṣapaprakaraistathā .
     veśmāni bhūṣitavyāni nānāvarṇairviśeṣataḥ ..
     susnātairanuliptaiśca narairbhāvyaṃ sabāndhavaiḥ .
     divā tatra na bhoktavyaṃ manuṣyaiśca vivekibhiḥ ..
     strībālavṛddhamūrkhaiśca bhoktavyaṃ pūjitaiḥ suraiḥ .
     pūjyāśca saphalaiḥ patraistathā dvārordhvabhittayaḥ ..
     dvāropānte sudīptastu saṃpūjyo havyavāhanaḥ .
     yavā'kṣataghṛtopetaistaṇḍulaiśca sutarpitaḥ ..
     saṃpūjitavyaḥ pūrṇenduḥ payasā pāyasena ca .
     rudraḥ mabhāryaḥ skandaśca tathā nandīśvaro muniḥ ..
     gomadbhiḥ surabhiḥ pūjyā chāgavadbhirhutāśanaḥ .
     urabhravadbhirvaruṇā gajavadbhirvināyakaḥ ..
     pūjyaḥ sāśvaiśca revanto yathāvibhavavistaraiḥ .
     tataḥ pūjyo nikumbho'pi samāṣaistilataṇḍulaiḥ ..
     sugandhibhirghṛtopetaiḥ kṛśarākhyaiśca bhūribhiḥ .
     brāhmaṇān bhojayitvā tu bhoktavyaṃ māṃsavarjitam ..
     vahnipārśvagatairneyā dṛṣṭvā krīḍāḥ pṛthagvidhāḥ .. * ..
liṅgapurāṇe yathā --
     āśvine paurṇamāsyāntu carejjāgaraṇaṃ niśi .
     kaumudī sā samākhyātā kāryā lokavibhūtaye ..
     kaumudyāṃ pūjayellakṣmīmindramairāvataṃ sthiram .
     sugandhirniśi sadveśaścākṣairjāgaraṇañcaret ..
     niśīthe varadā lakṣmīḥ ko jāgartoti bhāṣiṇī .
     tasmai vitta prayacchāmi akṣaiḥ krīḍāṃ karoti yaḥ ..
     nārikelaiścipiṭakaiḥ pitṝn devān samarcayet ..
     bandhūṃśca prīṇayettena svayaṃ tadaśano bhavet ..
iti tithyāditattvam .. (atra niśāyāṃ bandhubhirakṣaiḥ krīḍayitvā lakṣmīprasādāt dhanabhāgbhavet . akṣakrīḍāniyamaśca caturaṅgaśabde draṣṭavyaḥ ..)

koṭaḥ, puṃ, (kuṭyate pratāpyate śatruratra anena vā . durgamāśritya prabalavipakṣamapi pratāpayituṃ śakyate ityarthaḥ . kuṭa pratāpane + adhikaraṇe karaṇe vā ghañ .) durgam . iti kuṭaśabdārthe medinī .. gaḍa kellā iti ca bhāṣā .. (kuṭ + bhāve ghañ . kauṭilyam pratāpanam ..)

koṭakaḥ, puṃ, (kuṭ + kartari ṇvul .) gṛhakārakaḥ . gharāmi iti bhāṣā . sa tu kumbhakāryā garbhe aṭṭālikākārasyaurasajātaḥ . iti brahmavaivarta purāṇam ..

koṭaraṃ, klī puṃ, (koṭaṃ kauṭilyākāraṃ sthānaṃ gartamiti yāvat . rātīti . rā + kaḥ .) vṛkṣasthitagahvaram . gāchera khoḍola iti bhāṣā .. tatparyāyaḥ . niṣkuhaḥ 2 . ityamaraḥ . 2 . 4 . 13 .. nirgūḍhaḥ 3 koṭaraḥ 4 . iti śabdaratnāvalī .. prāntaram 5 . taruvivaram 6 . iti jaṭādharaḥ .. (koṭaśabdāt caturarthyāṃ aśmarāditvāt raḥ . pāṃ, 4 . 2 . 80 .. durgasannihitadeśādau, tri ..)

koṭarāvaṇaṃ, klī, (koṭarānvitānāṃ tarūṇāṃ vanam . pūrbadīrvatvaṃ ṇatvañca .) sakoṭaravṛkṣayuktavanam . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

koṭarī, strī, (koṭaṃ kauṭilyaṃ rīṇāti gacchatīti . rīgagatau + kvip .) nagnā strī . ityamaraḥ . 2 . 6 . 17 .. (koṭaṃ kuṭilasvamāvaṃ rākṣasāsurādikaṃ rīṇāti hanti . rī + kvip .) caṇḍikā .. ityamaraṭīkā ..

koṭavī, strī, (koṭaṃ kauṭilyaṃ nirlajjatāṃ vāti gacchatīti . koṭa + vā gamanahiṃsayoḥ āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . tato gaurāditvāt ṅīṣ .) vivastrā strī . ityamaraṭīkā . (koṭaṃ durgaṃ durganāmānamasuraṃ vāti nāśayatīti .) durgā . iti dharaṇī ..

koṭiḥ, strī, (koṭyate chidyate'nayā . kuṭa chede . sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in . bāhulakāt guṇaḥ .) astrādeḥ koṇaḥ . (yathā, raghuvaṃśe . 7 . 46 .
     hṛtānyapi śyenanakhāgrakoṭi vyāsaktakeśāni cireṇa petuḥ ..) utkarṣaḥ . śatalakṣasaṅkhyā . krora iti bhāṣā .. (yaduktaṃ aṅkaśāstre .
     ekaṃ daśaṃ śatañcaiva sahasramayutantathā .
     lakṣañca niyutañcaiva koṭirarvudameva ca ..
) dhanuragram . ityamaramedinīkarau .. (yathā, mahābhārate . 1 . 40 . 22 .
     tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsṛjat .
     samutkṣipya dhanuṣkoṭyā sa cainaṃ samupaikṣata ..
) (rekhā . yathā, kumāre . 2 . 26 .
     āvarjitajaṭāmaulivilambiśaśikoṭayaḥ .
     rudrāṇāmapi mūrdhānaḥ kṣatahūṅkāraśaṃsinaḥ ..
vādavicāraḥ . saṃśayanirṇayāya pūrbapakṣaḥ . yathā, gādādharīsaṃśayahetūktiḥ .
     vipratipattivākyajanyakoṭyupasthitiḥ . līlāvatyuktatrikoṇādikṣetrāvayavarekhābhedaḥ . yathā,
     iṣṭādbāhoryaḥsyāt tatspardhinyāṃ diśītarobāhuḥ .
     tryasre caturasre vā sā koṭiḥ kīrtitā tajjñaiḥ ..
siddhāntaśirīmaṇyuktarāśicakrasya tṛtīyāṃśaḥ . yathā, tribhirbhaiḥ padaṃ tāni catvāri cakre kramāt syādayugyugmasaṃjñā ca teṣāṃ . ayugme pade yātameṣyantu yugme bhujabāhuhīnaṃ tribhaṃ koṭiruktā .. chāyānirūpaṇārthaṃ kalpyamānakṣetrāvayavarekhāviśeṣaḥ . yathā, siddhāntaśiromaṇau .
     diksūtrasampātagatasya śaṅkośchāyāgrapūrbāparasūtramadhyam .
     dordoḥ prabhā vargaviyogamūlaṃ koṭirnarāt prāgaparā tataḥ syāt .. * ..
diksampātasthasya śaṅkorbhāgraṃ yatra patati tasya pūrbāparasūtrasya ca yadantaraṃ sa dorityucyate . dośchāyayorvargāntarapadaṃ pūrbaparā koṭiḥ . iti .. candrasya śṛṅgonnatijñānārthaṃ kṣetrāvayavaviśeṣaḥ . yathā, tatraiva yo'dho naro dinakṛtaḥ sa vidhorudagraśaṅkvanvito mama matā khalu saiva koṭiḥ .. api ca arkasya yo'sau adhaḥ śaṅkuḥyasya ūrdhvaśaṅkunā yuktaścet tarhyeva koṭirmateti . yathā, tatraiva .
     yo raveradhaḥ śaṅkurasau vidhorūrdhvaśaṅkunā yutaḥ . saiva koṭirmama matā . atropapattiḥ . ihārkendvoryāmyottarabhāvena yadantaraṃ sa bhujaḥ . ūrdhvādhobhāvena yadantaraṃ sā koṭiḥ . sā caiva bhavati . udaye'ste vā yadi śṛṅgonnatistadāraviśaṅkorabhāvāt śaśiśaṅkureva koṭiḥ . yadā niśi raveradhaḥ śaṅku stadā sa śaṅkurvidhorudayaśaṅkunā yuto yāvāṃstāvat teyoryatrasthayoḥ ūrdhvādharamantaraṃ saiva koṭirucitā . yato draṣṭrā puruṣeṇātmano'vasthānavaśena śaśinaḥ śṛṅgamunnatamavalokyam . ataḥ svāvasthānasamasūtrādūrdhvarūpiṇyā koṭyā bhavitavyam . bhujakoṭikarṇakṛtaṃ tryasraṃ dṛṣṭeragrata ādarśavat sammukhaṃ yathā bhavati tathā kalpyam .. kiñca, udayāstasūtrakalpitakṣetrāvayavaviśeṣaḥ . tatraiva yathā --
     sūtrāddivā śaṅkutalaṃ yamaṃśaṃ yāmyāṃ gataṃ hi dyuniśaṃ kujordhve .
     adhaśca saumyāṃ niśi saumyamasmāt sadyuktiyuktaṃ nṛtalaṃ niruktam ..
     saumyāgrakāgrānnṛtalaṃ hi yāmyaṃ yāmyāgrakāgrāt punareva yāmyam .
     tadantaraikyaṃ samavṛttakheṭamadhyāṃśajīvāṃ bhuvi bāhumāhuḥ .
     dṛgjyāṃ śrutiṃ cātha tayostu koṭiṃ pūrbāparāṃ vargaviyogamūlam ..

     kṣitijasyāhorātravṛttasampātayorbaddhaṃ sūtramudayāstasūtram . grahasthānāt lambaḥ śaṅkuḥ tasya talaṃ udayāstasūtrāt dakṣiṇato bhavati . yataḥ kṣitijādupari dakṣiṇato'horātravṛttaṃ gatam .
     adhastu uttarato gatam . ato niśi uttaraṃ nṛtalam . atha bhuja ucyate . uttaragole'grottaraṃ nṛtalaṃ yāmyam . atastenonāgrā bāhurbhavati .
     bāhurnāmaśaṅkuḥ prāci aparasūtrayorantaram . yadā'grā śaṅkutalādūnā tadā tayorantaraṃ dakṣiṇaṃ śaṅkutalaṃ bāhuḥ syāt . evaṃ samavṛttapraveśādupari dakṣiṇagole tu agrā yāmyā śaṅkutalaṃ ca yāmyaṃ tayoryoge kṛte bāhuḥ syāt ravisamamaṇḍalayorantarāṃśānāṃ jyā bāhuḥ . tatra yā dṛgjyā sa karṇaḥ . tayorvargāntarapadaṃ pūrbāparā koṭiḥ ..
) pṛkkā . ityamaraḥ .. piḍiṅga śāka iti bhāṣā ..

koṭikaḥ, puṃ, (koṭyā bahusaṅkhyayā kāyati prakāśate . kai + kaḥ .) indragopanāmakīṭaḥ . iti jaṭādharaḥ ..

koṭijit, puṃ, (koṭiṃ paṇḍitānāṃ samūhaṃ vicārapaṇe koṭiparimitaṃ dravyaṃ vā jitavān . koṭi + ji + kvip tugāgamaśca .) kālidāsaḥ . iti trikāṇḍaśeṣaḥ .. (medhārudraḥ . iti śabdārthacintāmaṇiḥ ..)

koṭipātraḥ, puṃ, (koṭiragramāgaḥ pātraṃ patrākāramasya . yadvā, koṭiragraṃ pātre jalāṃśe'syaṃ jalakṣepaṇāditi bhāvaḥ .) kenipātakaḥ . iti hemacandraḥ .. keroāla iti bhāṣā ..

koṭiraḥ, puṃ, (koṭi asaṅkhyaṃ rāti dadātīti . rā + kaḥ .) indraḥ . nakulaḥ . śakragopakakīṭaḥ . iti medinī .

koṭivarṣaṃ, klī, (koṭisaṅkhyakāni astrāṇi upasthitān śatrūn prati varṣatyatra . koṭi + vṛṣ + ap .) vāṇapuram . iti śabdaratnāvalī ..

koṭivarṣā, strī, (koṭibhiragrabhāgairvarṣati madhu . koṭi + vṛṣ + ap . striyāṃ ṭāp .) pṛkkā . ityamaraḥ .. piḍiṅga śāka iti bhāṣā .. (asyāḥ paryāyāḥ yathā .
     spṛkkāsṛk brāhmaṇī devī marunmālā latā laghuḥ .
     samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi ..
iti bhāvaprakāśastha pūrbakhaṇḍe prathame māge .. guṇāścāsyāḥ spṛkkāśabde jñeyāḥ ..)

koṭiśaḥ, puṃ, (koṭyā agreṇa śyati nāśayati cūrṇīkarotītyarthaḥ . koṭi + śo + kaḥ .) loṣṭabhaṅgasādhanamudgaraḥ .. iti bharataḥ .. mai iti khyāta iti kecit . tatparyāyaḥ . leṣṭubhedanaḥ 2 . ityamaraḥ . 2 . 9 . 12 .. leṣṭughnaḥ 3 koṭīśaḥ 4 . iti ratnakoṣaḥ .. leṣṭubhedī 5 cūrṇadaṇḍaḥ 6 loṣṭabhaṅgārthamudgaraḥ 7 . iti śabdaratnāvalī .. loṣṭaghnaḥ 8 . iti jaṭādharaḥ .. (koṭirasyāstīti lomāditvāt śaḥ . koṭiyukte, tri .. vāsukīvaṃśīyanāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 5 .
     koṭiśo mānasaḥ pūrṇaḥ śalaḥ pālo halīmakaḥ ..)

koṭiśaḥ, [s] vya, (koṭi + vārārthe caśas .) koṭiḥ koṭiḥ . iti vyākaraṇam . (yathā, raghau . 2 . 49 .
     gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ ..)

koṭī, strī, (kuṭ + sarvadhātubhya in . uṇāṃ 4 . 117 . itīn tato vā ṅīṣ .) khaḍgāderagrabhāgaḥ . ityamaraṭīkā .. pṛkkāśākam . iti śabdaratnāvalī . koṭisaṅkhyā . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 7 . jayadrathavadhaparvaṇi . 87 . 30 .
     pratodaiścāpakoṭībhirhūṅkāraiḥ sādhu vāhitaiḥ .
     kaśāpārṣṇyabhighātaiśca vāgbhirugrābhireva ca ..
)

koṭīraḥ, puṃ, (koṭībhiḥ īrayati prerayati . koṭī + īr + ṇic ac .) jaṭā . iti trikāṇḍaśeṣaḥ .. (yathā, ānandalaharyām . 30 .
     kirīṭaṃ vairañcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhorekoṭīre skhalasi jahi jambhārimukuṭam ..) kirīṭam . iti hemacandraḥ ..

koṭīvarṣaṃ, klī, (koṭīsaṅkhyakāni vāṇādyastrāṇi vipakṣān prati varṣanti atra . koṭī + vṛṣ + ap .) vāṇapuram . iti trikāṇḍaśeṣaḥ .. (idānīṃ devīkoṭa ityākhyayākhyāyate ..)

koṭīvarṣā, strī, (koṭīṃ koṭīrvā varṣati mādhuryādisvādam . vṛṣ + ac + ṭāp .) koṭivarṣā . iti śabdaratnāvalī . piḍiṅga śāka iti bhāṣā ..

koṭīśaḥ, puṃ, (koṭīṃ loṣṭrādonāṃ koṭīsaṃkhyāṃ śyati cūrṇayaṃtīti . koṭī + śo + kaḥ .) koṭiśaḥ . ityamaraṭīkāyāṃ bharataḥ ..

koṭṭaṃ, klī, (kuṭṭyate vipakṣo'smin atra vā . kuṭṭa + adhikaraṇe ghañ . nipātanāt guṇaḥ .) durgam . iti hemacandraḥ . kellā gaḍa ityādi bhāṃṣā ..

koṭṭaḥ, puṃ, (kuṭṭyante śatravo'tra . kuṭṭa chede + ghañ . nipātanāt guṇaḥ .) durgapuram . iti liṅgādisaṃgrahe amaraḥ ..

koṭṭavī, strī, durgā . iti trikāṇḍaśeṣaḥ .. nagnā strī . iti śabdaratnāvalī .. nagnamuktakeśī nārī .
     yā tvavāsā muktakeśī koṭṭavī nagnikā ca sā .. iti jaṭādharaḥ .. (koṭṭaṃ kuṭṭanaṃ chedanaṃ svaputtrasyeti yāvat vāti hinasti nivārayatītyarthaḥ . yadvā, koṭṭe kuṭṭane saṃgrāme svasutasya rakṣārthaṃ vāti gacchatīti . koṭṭa + vā gamanahiṃsayoḥ + kaḥ gaurāditvāt ṅīṣ ..) nagnā strīrūpiṇīdurgā .
     tanmātā koṭṭavī nāma nagnā muktaśiroruhā .
     puro'vatasthe kṛṣṇasya puttraprāṇarirakṣayā ..
iti bhāgavate . 10 . 63 . 20 .. (nahīyaṃ svayamādyāśaktirūpiṇī durgā kintvasyāḥ lambākhyo'ṣṭamo bhāgaḥ . yathā, harivaṃśe vāṇakṛṣṇayuddhe 182 adhyāye 22-23 .
     vyāvidhyabhāne cakre tu kṛṣṇenāpratibhaujasā .
     kumārarakṣaṇārthāya bibhratī sutanuṃ tadā ..
     digvāsā devavacanāt prātiṣṭhattatra koṭṭavī ..
     lambā nāma mahābhāgā bhāgo devyāstathāṣṭamaḥ .
     citrākanakaśaktistu sā ca nagnā sthitāntare ..
)

koṭṭavīpuraṃ, klī, (koṭṭavyāḥ puram .) vāṇapuram . iti śabdaratnāvalī ..

koṭṭāraḥ, puṃ, (kuṭṭa + ārakpratyayaḥ . pṛṣodarāt sādhuḥ . koṭṭaṃ koṭaṃ durgamityarthaḥ ṛcchati prāpnoti . koṭṭa + ṛ + karmaṇyaṇ . iti aṇ .) nāgaraḥ . kūpaḥ . puṣkariṇyāḥ pāṭakaḥ . iti medinī .. durgapuram . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ ..

koṭhaḥ, puṃ, (kuṭhi + ac nipātanāt nalope sādhuḥ .) cakrākārakuṣṭharogaḥ . tatparyāyaḥ . maṇḍalakam 2 . ityamaraḥ . 2 . 6 . 54 .. duścarmā 3 tvagdoṣaḥ 4 carmadūṣikā 5 . iti rājanirghaṇṭaḥ .. tasya lakṣaṇaṃ yathāha mādhavakaraḥ .
     asamyagvamano dīrṇapittaśleṣmānnanigrahaiḥ .
     maṇḍalāni sakaṇḍūni rāgavanti bahūni ca .
     utkoṭhaḥ sānubandhaśca koṭha ityabhidhīyate ..
anyacca . varaṭīdaṣṭanikāśaḥ kaṇḍūmān lohito'srakaphapittāt . kṣaṇikotpādavināśaḥ koṭha iti nigadyate tajjñaiḥ .. iti rakṣitaḥ .. (asya cikitsā yathā, vaidyakacakrapāṇisaṃgrahe śītapittodardhādyadhikāre .
     agnimanthabhavaṃ mūlaṃ piṣṭaṃ pītañca sarpiṣā .
     śītapittodardhakoṭhān saptāhādeva nāśayet ..
     udardhoktāṃ kriyāñcāpi koṭharoge samāsataḥ .
     sarpiḥ pītvā mahātiktaṃ kāryaṃ śoṇitamokṣaṇam ..
)

koṭharaḥ, puṃ, (kuṭhyate chidyate'sau . kuṭha + arapratyayaḥ .) aṅkoṭhavṛkṣaḥ . iti rājanirghaṇṭaḥ .. āṃkoḍa iti bhāṣā ..

koṭharapuṣpī, strī, (koṭharasya puṣpamiva puṣpamasyāḥ . koṭharapuṣpa + ṅīp .) vṛddhadārakaḥ . iti rājanirghaṇṭaḥ .. (vṛddhadārakaśabde'syā guṇādayo jñātavyāḥ ..)

koṇaḥ, puṃ, (kuṇati vādayatyanena kuṇati vādayatīti vā . kuṇa śabde + karaṇe ghañ . kartari + ac vā .) vīṇādivādanam . bherīprabhṛti yantra vājāivāra kāṭhī iti bhāṣā .. (yathā, rāmāyaṇe 2 . 71 . 29 .
     bherīmṛdaṅgavīṇānāṃ koṇasaṃghaṭṭitaḥ punaḥ ..) astrāderagrabhāgaḥ . tatparyāyaḥ . pāliḥ 2 aśriḥ 3 koṭiḥ 4 . ityamaraḥ . 2 . 8 . 93 .. (yathā, kādambaryām . kanaka koṇairabhihanyamānaḥ ..) vādyaprabhedaḥ . gṛhāderekadeśaḥ . (yathā, kathāsaritsāgare . 19 . 33 .
     svagṛhasyāṅgane tena catvāraḥ svarṇapūritāḥ .
     kumbhāścaturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi ..
) laguḍaḥ . iti medinī . maṅgalagrahaḥ . iti hemacandraḥ .. śaniḥ . iti viśvaḥ .. dvayordiśormadhyabhāgaḥ . iti rājanirghaṇṭaḥ .. asya vivaraṇaṃ vidikśabde draṣṭavyam .. (koṇamātram . yathā, tantrasāre .
     vindutrikoṇavasukoṇadaśārayugmam ..)

koṇakuṇaḥ, puṃ, (koṇe mastakaikadeśabhāge kuṇati vicaratīti . kuṇ + ac .) utkuṇaḥ . iti hemacandraḥ .. ukuṇa iti bhāṣā . (matkuṇam . chārapokā iti bhāṣā . khadmala iti hindībhāṣā ..)

koṇiḥ, tri, (kuṇa + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in bāhulakāt guṇaḥ .) kuṇiḥ . ityamaraṭīkā .. kopā iti bhāṣā ..

kothaḥ, puṃ, (kuthyate pūtitvaṃ gamyate anena . kuth pūtitve + karaṇe ghañ .) netrarogabhedaḥ . katho iti bhāṣā . (kuthyati gudaṃ kṣiṇoti . kuth kartari ac . guhyakṣayakārakabhagandara rogaviśeṣaḥ . yathā, suśrute . mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśramapānenādhaḥ preritaṃ asamyagāgataṃ gudaṃ kṣiṇoti tatra kṣatanimittaḥ kotha upajāyate . bhāve ghañ . galanam . yathā, tatraiva .
     tasmin kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāviva jalasiktāyāṃ kṛmayo jāyante ..) śaṭite mathite ca tri . iti medinīkarahemacandrau ..

kodaṇḍaṃ, klī, (ku śabde + vic . kauḥ śabdāyamāno daṇḍo'sya .) dhanuḥ . ityamaraḥ . 2 . 8 . 83 .. (yathā, bhāgavate 3 . 21 . 52 .
     visphūrjaccaṇḍakodaṇḍo rathena trāsayannaghān ..)

kodaṇḍaḥ, puṃ, (kodaṇḍaṃ dhanuḥ tatsadṛśamākāro vidyate asya . arśa āditvādaca .) bhrūḥ . janapadaviśeṣaḥ . iti medinī ..

kodravaḥ, puṃ, (ku + vic . kauḥ san dravatīti . dru + ac . dravaḥ . kau rdrava iti karmadhārayaḥ . kena vāyunā dravati vā pṛṣodarāt pūrbasya okārādeśe sādhuḥ .) dhānyaviśeṣaḥ . kodo iti bhāṣā . tatparyāyaḥ . koradūṣaḥ 2 . ityamaraḥ . 2 . 9 . 13 .. kudravaḥ 3 . iti taṭṭīkā .. kuddālaḥ 4 madanāgrakaḥ 5 kordravaḥ 6 koraduṣkaḥ 7 . iti śabdaratnāvalī .. (yathā śrutau . ayajñiyā vai kodravāḥ ..) āpa ca .
     kodravaḥ koradūṣaḥ syāduddālo vanakodravaḥ .
     kodravo vātalo grāhī himaḥ pittakaphāpahaḥ .
     uddālastu bhaveduṣṇo grāhī vātakaro bhṛśam ..
iti bhāvaprakāśaḥ .. asya guṇāḥ . madhuratvam . tiktatvam . vraṇināṃ pathyakārakatvam . kaphapittaharatvam . rūkṣatvam . mohakāritvam . nūtanasya tu gurutvañca . iti rājanirghaṇṭaḥ .. paramagrāhitvam . vātalatvam . iti rājavallabhaḥ ..

kopaḥ, puṃ, (kupyate iti . kup + bhāve ghañ .) krodhaḥ . ityamaraḥ . 1 . 7 . 26 .. (yathā, viṣṇupurāṇe 1 . 11 . 13 .
     vatsa ! kaḥ kopahetuste kaśca tvāṃ nābhinandati ..)

kopakramaṃ, klī, (upakramyate ārabhyate yat tat upakramaṃ sṛṣṭādikam . upa + kram + karmaṇi ghañ . kasya brahmaṇaḥ upakramaṃ sṛṣṭiḥ .) brahmaṇaḥ sṛṣṭiḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kopena kramyate iti . yadvā, kopasya kramaḥ udyogo'sya .) kopayukte, tri ..

kopanaḥ, tri, (kup + yuc .) kopaviśiṣṭaḥ . iti jaṭādharaḥ .. (yathā, mahābhārate 1 . 29 . 16 .
     āsīdvibhāvasurnāma maharṣiḥ kopano bhṛśam .. puṃ, balivaṃśīyaḥ kopano nāmāsuraḥ . yathā, harivaṃśe . 41 . 84 .
     śarabhaḥ śalabhaścaiva kupanaḥ kopanaḥ krathaḥ .. klīṃ, kup + ṇic bhāve lyuṭ . doṣavikārakārakavyāpāraviśeṣakopaniṣpādanam . yathā, mahābhārate anugītāyām . 14 . 17 . 13 .
     svadoṣakopanādrogaṃ labhate maraṇāntikam .
     api vodbandhanādīni parītāni vyavasyati ..
)

kopanakaḥ, puṃ, (kopanaḥ kopaśīla iva kāyati prakāśate . kai + kaḥ .) corakanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

kopanā, strī, (kupyatīti . kup + tācchīlye yuc + ṭāp .) kopavatī . tatparyāyaḥ . bhāminī 2 . ityamaraḥ . 2 . 6 . 4 .. caṇḍī 3 . iti jaṭādharaḥ .. bhīmā 4 . iti śabdaratnāvalī .. (yathā, kumāre . 3 . 8 .
     kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ .
     tasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram ..
)

kopalatā, strī, (kopaheturlatā .) karṇasphoṭālatā . iti rājanirghaṇṭaḥ ..

kopī, [n] tri, (avaśyaṃ kupyati iti āvaśyake ṇiniḥ .) krodhanaḥ . ityamaraḥ . 3 . 1 . 32 .. (yathā, mārkaṇḍeye 28 . 29 .
     sarvasaṅgaṃparityāgo brahmacaryamakopitā .
     yatendriyatvamāvāse naikasmin vasatiściram ..
) jalapārāvate, puṃ, . iti rājanirghaṇṭaḥ ..

komalaṃ, klī, (kauti śabdāyate vāṣvādiyogena srotovegena vā . ku śabde vṛṣāditvāt kalac tasya muṭ ca . bāhulakāt guṇaḥ .) jalam .. iti medinī ..

komalaḥ, tri, (kamu kāntau + bāhulakāt kalac ata utvaṃ guṇaśca ..) akaṭhinaḥ . narama iti bhāṣā . tatparyāyaḥ . sukumāraḥ 2 mṛdulaḥ 3 mṛduḥ 4 . ityamaraḥ . 3 . 1 . 78 . pelavaḥ 5 . iti jaṭādharaḥ .. manojñaḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 9 . 35 .
     śrutisukhabhramarasvanagītayaḥ kusumakomaladantaruco vabhuḥ .
     upavanāntalatāḥ pavanāhataiḥ kisalayaiḥ salayairiva pāṇibhiḥ ..
)

komalakaṃ, klī, (komala + saṃjñāyāṃ kan .) mṛṇālam . iti śabdacandrikā .. (svārthe kan . jalam ..)

komalā, strī, (komala + striyāṃ ṭāp .) kṣīrikā . iti śabdacandrikā .. (vṛttyanuprāsaghaṭakavṛttibhedaḥ . kṣīrikāśabde'sya vivaraṇaṃ jñeyam ..)

komāsikā, strī, (ku īṣat umā atasīvṛkṣaḥ sa iva āste . ās + ṇvul + ṭāp ata itvam . koḥ kādeśaḥ .) jālikā . iti hārāvalī .. phaṃlera jāli iti bhāṣā ..

koyaṣṭiḥ, puṃ, (kaṃ jalaṃ yaṣṭirivāsya pṛṣodarāt ata utve guṇatve ca sādhuḥ .) jalakukkubhapakṣī . iti trikāṇḍaśeṣaḥ .. (yathā, manau . 5 . 13 .
     pratudān jālapādāṃśca koyaṣṭinakhaviṣkirān ..)

koyaṣṭikaḥ, puṃ, (koyaṣṭi + saṃjñāyāṃ kan .) pakṣibhedaḥ . koṃḍāpakṣī iti bhāṣā . ityamaraḥ . 2 . 5 . 35 ..

korakaḥ, puṃ, (kula saṃstyāne + kartari ṇvul . lasya ratvam .) kalikā . ityamaraḥ . 2 . 4 . 16 .. (kalikā korakaḥ pumān ityamaravākyaṃ prāyikābhiprāyeṇa iti bodhyam . yataḥ korakaṃ kuṭmale'pisyāt kakkolakamṛṇālayoriti korako'strī kuṭmale syāditi ca viśvamedinīkārābhyāmuktam ..)

korakaḥ, puṃ klī, (kul + ṇvul . lasya raḥ .) mukulam . (yathā, māghe . 7 . 26 .
     marudavaniruhāṃ rajovadhūbhyaḥ samupaharan vicakāra korakāṇi ..) kakkolakam . mṛṇālam . iti medinī .. coranāmagandhadravyam . iti jaṭādharaḥ ..

koraṅgī, strī, (kurati koraṅgītyākhyāṃ gacchatītikur + aṅgac gaurāditvāt ṅīṣ .) sūkṣmailā . ityamaraḥ . 2 . 4 . 125 .. (asyāḥ paryāyāḥ yathā,
     sūkṣmopakuñcikā tucchā koraṅgī drāviḍīguṭiḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pippalī . iti rājanirghaṇṭaḥ ..

koradūṣaḥ, puṃ, (kolaṃ saṃstyānaṃ dūṣayati . dūṣ + ṇic karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . lasya ratvam .) kodravaḥ . ityamaraḥ . 2 . 9 . 16 .. (yathā, mahābhārate . 3 . 190 . 18--19 .
     īdṛśo bhavitā loko yugānte paryupasthite .
     vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakaḥ .
     bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye ..
asya guṇā yathā --
     sa koradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ .
     vātalaḥ kaphapittaghnaḥ śītasaṃgrāhi śoṣaṇaḥ ..
iti sūtrasthāne saptaviṃśe'dhyāye carakeṇoktam ..)

kolaṃ, klī, (kul ac gaurāditvāt ṅīṣ . kolī tasyāḥ phalamityaṇ tasya luk luktaddhitaluki . 1 . 2 . 49 . iti ṅīṣo luk .) vadarīphalam . tatparyāyaḥ . kuvalam 2 phenilam 3 sauvīram 4 vadaram 5 ghoṇṭā 6 . ityamaraḥ . 1 . 4 . 36 .. picchilam 7 svāduphalam 8 vadarīphalam 9 . iti śabdaratnāvalī .. kokilam 10 . iti jaṭādharaḥ .. api ca .
     puṃsi striyāñca karkandhurvadarīkolamityapi .
     phenilaṃ kuvalaṃ ghoṇṭā sauvīraṃ vadarañca tat ..
     ajāpriyā kuhā koliviṣamo bhayakaṇṭakaḥ ..
atha vadaraviśeṣāṇāṃ lakṣaṇāni guṇāśca .
     pacyamānaṃ sumadhuraṃ sauvīraṃ vadaraṃ mahat .
     sauvīraṃ vadaraṃ śītaṃ bhedanaṃ guru śukralam ..
     vṛṃhaṇaṃ pittadāhāsrakṣayatṛṣṇānivāraṇam .
     sauvīrāllaghu saṃpakvaṃ madhuraṃ kolamucyate ..
     kolantu vadaraṃ dāhi rucyamuṣṇañca vātahṛt .
     kaphapittakaraṃ cāpi guru sārakamīritam ..
     karkandhuḥ kṣudravadaraṃ kathitaṃ pūrbasūribhiḥ .
     amlaṃ syāt kṣudravadaraṃ kaṣāyaṃ madhuraṃ manāk ..
     snigdhaṃ guru ca tiktañca vātapittāpahaṃ smṛtam .
     śuṣkaṃ bhedyagnikṛt sarvaṃ laghu tṛṣṇāklamāsrajit ..
iti bhāvaprakāśaḥ .. vadarādidvayaṃ śṛgālakolau . vadarīsadṛśā ghoṇṭā śṛgālakoliḥ . yaduktam .
     vadarīsadṛśākāro vṛkṣaḥ sūkṣmaphalo bhavet .
     aṭavyāmeva sā ghoṇṭā gopaghoṇṭeti cocyate ..
iti subhūtiḥ .. hastikolirgopaghoṇṭā ghoṇṭā ca vadarīcchadā . śṛgālakoliḥ karkandhuḥ iti . ratnakoṣaḥ .. kecittu kolāditrayaṃ vadarīphale sauvīrāditrayaṃ śṛgālakolāvityāhuḥ .. svāmī tu karkandhurvadarī kolirghoṇṭā kuvalaphenilau . sauvīraṃ vadaraṃ kolam .. iti paṭhati . tatrādyāstrayo vṛkṣārthāḥ anye phalārthā ghoṇṭā tūbhayaspṛgiti vyācaṣṭe . sauvīraṃ vadaraṃ kolaṃ vadarīṇāṃ phalaṃ matam . iti koṣāntarañca . iti bharataḥ .. * .. asya guṇaḥ . amlatvam . vāyukaphanāśitvañca .. pakvasyāsya guṇāḥ . vāyupittanāśitvam . snigdhatvam . sumadhuratvam . sārakatvañca .. śuṣkasyāsya guṇaḥ . kaphavāyunāśitvam . pittavirodhitvañca .. purātanasyāsya guṇāḥ . śramatṛṣṇānāśitvam snigdhatvam . laghutvañca .. asya majjaguṇaḥ . madhuratvam . pittaccharditṛṣṇānāśitvañca . iti rājavallabhaḥ .. * .. tolakaparimāṇam . iti vaidyakaparibhāṣā .. (yathā, carake kalpasthāne 12 aḥ .
     śāṇau dvau draṃkṣaṇaṃ vidyāt kolaṃ vadarameva ca ..) maricam . iti rājanirghaṇṭaḥ .. cavyam . iti vaidyakam ..

kolaḥ, puṃ, (kolati kāmapi bādhāṃ na matvaiva śatruṃ pratidhāvatīti . kula + ac .) śūkaraḥ . (kolati plavate jale iti .) plavaḥ . ityamaraḥ . 1 . 10 . 11 .. bhelā māḍa ityādi bhāṣā . aṅkapāliḥ . śaniḥ . citram . citā iti bhāṣā . (kolanti āliṅgantyaṅgānyatra . kula + adhikaraṇe halaśceti ghañ .) kroḍam . iti medinī . deśaviśeṣaḥ . iti śabdaratnāvalī .. astrabhedaḥ . iti dharaṇī .. varṇasaṅkarajātiviśeṣaḥ . (yathā, harivaṃśe . 32 . 123 .
     pāṇḍyaśca keralaścaiva kolaścolaśca pārthiva ! .
     teṣāṃ janapadāḥ sphītāḥ pāṇḍyāścolāḥ sakeralāḥ ..
) sa tu leṭāt tīvarakanyāyāṃ jātaḥ . iti brahmavaivartapurāṇam .. śmaśrudhārimlecchajātiviśeṣaḥ . sa ca pūrbaṃ kṣattriya āsīt sagararājenāsau vedayāgādāvanadhikārī kṛtaḥ . etadvivaraṇaṃ harivaṃśeḥ 14 adhyāye draṣṭavyam ..
     (ayantu kolaḥ yajātivaṃśīyasya rājño duṣmantasya pauttreṣvanyatamaḥ .. idānīṃ pārvatyaḥ asabhyajātiviśeṣaḥ . utkaladeśāduttarabhāge hyasya vasatiḥ . iyantu kolajātiḥ satyapriyā saralaprakṛtiḥ ātithyasatkārapriyā ceti ucyate ..)

kolakaṃ, klī, (kol + saṃjñāyāṃ kan . kul + kṛñādi tvāt vun vā .) gandhadravyaviśeṣaḥ . kāṃkalā iti bhāṣā . maricam . ityamaraḥ . 2 . 9 . 36 ..

kolakaḥ, puṃ, (kul + kartari ṇvul kṛñāditvāt vun vā .) aṅkoṭhavṛkṣaḥ . iti rājanirghaṇṭaḥ .. bahuvāravṛkṣaḥ . iti jaṭādharaḥ ..

kolakandaḥ, puṃ, (kola iva kando'sya .) mahākandaviśeṣaḥ . tatparyāyaḥ . kṛmighnaḥ 2 pañjalaḥ 3 vastrapañjalaḥ 4 puṭāluḥ 5 supuṭaḥ 6 puṭakandaḥ 7 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kramidoṣanāśitvam . vāntivicchardiśamanatvam . viṣadoṣanivāraṇatvañca . iti rājanirghaṇṭaḥ ..

kolakarkaṭikā, strī, (kola iva karkaṭikā .) madhukharjūrikā . iti rājanirghaṇṭaḥ ..

koladalaṃ, klī, (kolaṃ vadarīphalaṃ tadvatdalamasya .) nakhīnāmagandhadravyam . ityamaraḥ . 2 . 4 . 130 .. (nakhīśabde'sya guṇādayo jñātavyāḥ ..)

kolanāśikā, strī, (kolasya śūkarasya nāśikā nāśinī . naś + ṇvul ṭāp ata itvam .) vaṅkiṇīvṛkṣaḥ . iti hārāvalī ..

kolapucchaḥ, puṃ, (kolasya śūkarasya puccha iva puccho'sya .) kaṅkapakṣī . iti hārāvalī ..

kolamūlaṃ, klī, (kolasya vadarīphalasya mūlavat mūlamasya . yadvā, kolaṃ vadarīphalamiva mūlamasya .) pippalīmūlam . iti rājanirghaṇṭaḥ ..

kolambakaḥ, puṃ, (kul + bāhulakāt ambac . tataḥ saṃjñāyāṃ kan .) vīṇāyāḥ kāyaḥ . ityamaraḥ . 1 . 7 . 7 .. sa tu tantrīdaṇḍādisamudāyaḥ śarīram . alāvudaṇḍakakubhasamudāyastantrīhīna ityanye . iti bharataḥ ..

kolavallī, strī, (kolo varāhaḥ tallomavat vallī . varāhalomatulyaśūṅgāvattvāt tathātvam .) gajapippalī . ityamaraḥ . 2 . 4 . 97 .. cavyam . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
     cavikāyāḥ phalaṃ prājñaiḥ kathitā gajapippalī .
     kapivallī kolavallī śreyasīvaśiraśca sā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kolaśimbī, strī, (kolasya śūkarasya pādākārā śimbirasyāḥ . tato vā ṅīṣ .) latāviśeṣaḥ . ālkusī iti bhāṣā . tatparyāyaḥ . kṛtaphalā 2 khaṭhvā 3 śūkarapādikā 4 kākāṇḍolā 5 dadhipuṣpā 6 kākāṇḍā 7 paryaṅkapādikā 8 . asyā guṇāḥ . vāyunāśitvam . gurutvam . uṣṇatvam . kaphapittakāritvañca . iti rājanirghaṇṭaḥ .. (tatparyāyaguṇāḥ . yathā, bhāvaprakāśe .
     kolaśimbī kṛṣṇaphalā tathā paryaṅkapālikā .
     kolaśimbī samīraghnī gurūṣṇā kaphavātahṛt .
     śukrāgnisvādakṛdbalyā rucikṛt baddhaviḍguruḥ ..
)

kolā, strī, (kul + jvalāditvāt ṇaḥ tataṣṭāp .) kolivṛkṣaḥ . iti śabdaratnāvalī .. pippalī . (asyāḥ paryāyā yathā --
     pippalī capalā śauṇḍī vaidehī māgadhī kaṇā .
     kṛṣṇopakulyā magadhī kolā syāttiktataṇḍulā ..
) cavyam . iti medinī .. (asyāḥ paryāyā yathā --
     cavyaṃ tejovatī kolā nākulī ca vikoṣaṇā .. iti vaidyakaratnamālāyām ..)

kolāñcaḥ, puṃ, deśaviśeṣaḥ . iti śabdaratnāvalī .. tatra puraṃ kānyakubjam ..

kolāhalaḥ, puṃ, (kola ekībhūtāvyaktaśabdaviśeṣaḥ taṃ āhalati ālikhatīti . hal vilekhane + ac .) bahuvidhadūragāvyaktadhvaniḥ . tatparyāyaḥ . kalakalaḥ 2 . ityamaraḥ . 1 . 6 . 25 .. kālakīlaḥ 3 . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 3 . 31 . 41 .
     tato halahalāśabdaḥ punaḥ kolāhalo mahān .
     mahān rākṣasanādastu punastūryaravo mahān ..
)

koliḥ puṃ strī, (kul + sarvadhātubhya in . uṇāṃ 4 . 117 . itīn .) vṛkṣaviśeṣaḥ . kulagācha iti bhāṣā . tatparyāyaḥ . karkandhuḥ 2 vadarī 3 . ityamaraḥ . 2 . 4 . 36 .. karkandhūḥ 4 vadaraḥ 5 kolī 6 kolā 7 kuvalī 8 . iti taṭṭīkāyāṃ bharataḥ .. kolaḥ 9 . iti taṭṭīkā sārasundarī .. (yathā, gāruḍe 194 adhyāye .
     jātīpatraṃ kolipatraṃ tathācaiva manaḥśilā .
     ebhiścaiva kṛtā vartivadarāgnau maheśvara ..
     dhūmapānaṃ kāsaharaṃ nātra kāryā vicāraṇā ..
)

kolī, strī, (kolati pīnatvena jāyate bardhate vā . kul + ac + gaurāditvāt ṅīṣ . yadvā, koli + vā ṅīṣ .) kolivṛkṣaḥ ityamaraṭīkāyāṃ bharataḥ .. (asyāḥ paryāyā yathā --
     puṃsi striyāntu karkandhurvadarī kolamityapi .
     phenilaṃ kuvalaṃ ghoṭā sauvīraṃ vadaraṃ mahat .
     ajapriyā kuhā kolī viṣamobhayakaṇṭakā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. nyagrodhādigaṇe vyavahāro'sya yathā --
     kolī kadambaviralā madhukaṃ madhūkam .. iti sūtrasthāne pañcadaśe'dhyāye vābhaṭenoktam ..)

kolyā, strī, (kolamarhatīti yat .) pippalī . iti ratnamālā ..

kovidaḥ, tri, (kuṅ śabde vic kauḥ vedaḥ taṃ vetti jānātīti . vid + igupadheti . 3 . 1 . 115 . iti kaḥ .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 5 .. (yathā, bhāgavate . 1 . 12 . 29 .
     iti rājña upādiśya viprā jātakakovidāḥ .
     labdhopacitayaḥ sarve pratijagmuḥ svakān gṛhān ..
)

kovidāraḥ, puṃ, (kuṃ bhuvaṃ vidṛṇāti vidārayati bhūmiṃ vidāryodbhavatītyarthaḥ . dṝ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . tataḥ pṛṣodarāt sādhuḥ .) raktakāñcanavṛkṣaḥ . tatparyāyaḥ . camarikaḥ 2 kuddālaḥ 3 yugapatrakaḥ 4 . ityamaraḥ . 3 . 4 . 22 .. kāñcanāraḥ 5 kaṇakārakaḥ 6 kāntapuṣpaḥ 7 karakaḥ 8 kāntāraḥ 9 yamalacchadaḥ 10 kāñcanālaḥ 11 tāmrapuṣpaḥ 12 kudāraḥ 13 raktakāñcanaḥ 14 . iti jaṭādharaḥ .. vidalaḥ 15 . iti śabdaratnāvalī .. api ca .
     kāñcanālaḥ kāñcanako gaṇḍāriḥ śoṇapuṣpakaḥ .. atha kacanārabhedaḥ .
     kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
     kuṇḍalī tāmrapuṣpaścāśmāntakaḥ svalpakeśarī ..
     kāñcanālo himo grāhī tuvaraḥ śleṣmapittanut .
     kṛmikuṣṭhagudabhraṃśagaṇḍamālāvraṇāpahaḥ ..
     kovidāro'pi tadvatsyāt tayoḥ puṣpaṃlaghu smṛtam .
     rūkṣaṃ saṃgrāhi pittāsrapradarakṣayakāsanut ..
iti bhāvaprakāśaḥ . asya guṇāḥ . kaṣāyatvam . saṃgrāhitvam . vraṇaropaṇatvam .. dīpanatvam . kaphavātamūtrakṛcchranāśitvañca . iti rājanirghaṇṭaḥ .. tatpuṣpaguṇāḥ . dhārakatvam . rucikāritvam . raktapittaroge supathyatvañca . iti rājavallabhaḥ .. (yathā, pākaśāstre .
     kovidārakalikāṃtikomalā takrasiddhatilatailapācitā .
     hiṅguvāsakasuvāsavāsitā vesavāralulitātilobhadā ..
pārijātaḥ . harivaṃśe kovidārasya vyutpattikathane etadvivṛtiryathā . 124 . 70-71 .
     ko'pyayaṃ dārurityāhurajānanto yato janāḥ .
     kovidāra iti khyātastataḥ sa mumahātaruḥ ..
     mandāraḥ kovidāraśca pārijātaśca nāmabhiḥ .
     sa vṛkṣo jñāyate divyo yasyaitat kusumottamam ..
)

kośaḥ, puṃ, (kuśyate saṃśliṣyate . kuśa saṃśleṣaṇe + ghañakartari ceti adhikaraṇādau ghañ .) aṇḍam . iti śabdaratnāvalī .. kuṣyate ākṛṣyate āyasthānebhyaḥ koṣaḥ . kuṣa ga niṣkarṣe ghañ koṣo mūrdhanyāntaḥ tālavyānta ityanye . iti bharataḥ . kṛtākṛtaṃ hemarūpyam . tatparyāyaḥ . hiraṇyam 2 . ityamaraḥ . 2 . 9 . 91 .. kṛtākṛtaṃ hemarūpyañca militaṃ pratyekañca kośādidvayavācyam . kṛtamāvartitaṃ akṛtamākarotthaṃ cūrṇaṃ ghaṭitāghaṭitamiti svāmī .. kṛtamābharaṇīkṛtaṃ akṛtaṃ cūrṇādirūpamākarotthamiti kecit . (āvaraṇaviśeṣaḥ . yathā, bhāgavate . 2 . 1 . 34 .
     avyaktamāhurhṛdayaṃ manaśca sa candramāḥ sarvavikārakośaḥ .. mukulam . yathā, raghau . 3 . 8 .
     tiraścakāra bhramarābhilīnayoḥ sujātayoḥ paṅkajakośayoḥ śriyam ..)

kośakāraḥ, puṃ, (kośaṃ karoti tvakpatrādibhirātmānamācchādayati . kośa + kṛ + aṇ .) ikṣuḥ . iti śabdaratnāvalī .. mūrdhanyamadhyo'pyayam .. (kośaṃ karoti svamukhalālārūpatantubhirātmānamāvṛṇotīti . kīṭaviśeṣaḥ . guṭipokā iti bhāṣā . yathā, bhāgavate . 6 . 1 . 52 .
     kośakāra ivātmānaṃ karmaṇāchādya muhyati ..)

kośaphalaṃ, klī, (kośe phalaṃ vījaṃ asya .) kakkolakam . ityamaraḥ . 2 . 6 . 130 . (kakkolakaśabde'sya vivaraṇaṃ jñeyam ..)

kośaphalā, strī, (kośe phalaṃ yasyāḥ .) mahākośātakī . apuṣī . iti rājanirghaṇṭaḥ ..

kośalaḥ, puṃ strī, (kuś + vṛṣāditvāt uṇāṃ . 1 . 108 . kalaḥ bāhulakāt guṇaḥ .) ayodhyānagarī . iti śabdamālā uṇādikoṣaśca . mūrdhanyamadhyo'pyayam . (yathā, rāmāyaṇe . 1 . 5 . 5 .
     kośalo nāma muditaḥ sphīto janapado mahān .
     niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān ..
)

kośalātmajā, strī, (kośalasya kośalanṛpaterātmajā duhitā .) kauśalyā . sā tu śrīrāmamātā daśaratharājapatnī ca . iti śabdaratnāvalī ..

kośalikaṃ, klī, (kuśalāya karmaṇe hitajanakakāryasiddhyarthamiti bhāvaḥ dīyate yat . kuśala + ṭhak nipātanāt pūrbasya okāratvam .) utkocaḥ . iti hemacandraḥ . ghuṣa iti bhāṣā . mūrdhvanyamadhyo'pyayam ..

kośāṅgaṃ, klī, (kośa iva aṅgamasya .) itkaṭaḥ . iti hārāvalī .. okaḍā iti bhāṣā .. mūrdhanyamadhyo'pyayam ..

kośātakaḥ, puṃ, (kośaṃ śiraḥkośaṃ atati gacchati sātatyena prāpnotīti . ata + kvun .) kacaḥ . iti viśvamedinyau .. (kośaṃ vedātmakamākaramatati prāpno tīti vākye . yajurvedīyaśākhāviśeṣaḥ . kaṭhavallī upaniṣad ..)

kośātakī, strī, (kośaṃ atatīti . ata + kvun . tataḥ kośātaka + gaurāditvāt ṅoṣ .) paṭolī . ghoṣakaḥ . iti medinī .. phalaśākaviṃśeṣaḥ . jhiṅgā iti bhāṣā . tatparyāyaḥ . kṛtacchidrā 2 jālinī 3 kṛtavedhanā 4 kṣveḍā 5 sutiktā 6 ghaṇṭālī 7 mṛdaṅgaphalinī 8 karkaśacchadā 9 . asyā guṇāḥ . śiśiratvam . kaṭutvam .. kaṣāyatvam . pittavātakaphanāśitvam . malādhmānaviśodhanatvañca . iti rājanirghaṇṭaḥ .. mūrdhanyamadhyo'pyayam . mahākośātakī . rājakośātakī . yathā . atha nenuā .
     mahākośātakī proktā hastighoṣā mahāphalā .
     dhāmārgavo ghoṣakaśca hastiparṇaśca sa smṛtaḥ ..
     mahākośātakī snigdhā sarā pittānilāpahā ..
atha torai .
     dhāmārgavo pītapuṣpo jālinī kṛtavodhanā .
     rājakośātakī ceti tathoktā rājimatphalā ..
     rājakośātakī śītā madhurā kaphavātalā .
     pittaghnī dīpanī śvāsajvarakāsakṛmipraṇut ..
iti bhāvaprakāśaḥ .. (asyā guṇā yathā --
     kośātakī phalaṃ svādu madhuraṃ vātapittanut .
     vipāke ca kaphaṃ hanti jvare śastaṃ pradiśyate ..
iti hārīte prathamasthāne 10 adhyāye ..)

kośātakī, [n] puṃ, (kośātako'syāstīti . iniḥ .) vāṇijyam . vaṇik . vāḍavāgniḥ . iti viśvaḥ ..

kośāmraḥ, puṃ, (kośe + āmra iva phalamasya .) phalavṛkṣaviśeṣaḥ . kośāma iti bhāṣā . tatparyāyaḥ . kṛmivṛkṣaḥ 2 sukeśakaḥ 3 . iti bhāvaprakāśaḥ .. ghanaskandhaḥ 4 vanāmraḥ 5 jantupādapaḥ 6 kṣudrāmraḥ 7 raktāmraḥ 8 lākṣāvṛkṣaḥ 9 suraktakaḥ 10 . asya guṇaḥ . kuṣṭhaśothāsrapittavraṇakaphāpahatvam . tatphalaguṇāḥ . grāhitvam . vātaghnatvam . amlatvam . uṣṇatvam . gurutvam . pittadatvañca . iti bhāvaprakāśaḥ .. kaphārtipradatvam . vidāhitvam viśophakāritvañca .. pakvasya tasya guṇaḥ . madhuratvam . amlattvañca .. paṭvādiyuktasya tasya guṇaḥ . dīpanatvam . rucipuṣṭibalakāritvañca . tattailasya guṇāḥ . sārakatvam . kṛmikuṣṭhavraṇāpahatvam . amlamadhuratvam . balyatvam . pathyatvam . rocanatvam . pācanatvañca . iti rājanirghaṇṭaḥ .. (rogaviśeṣe'sya vyavahāro yathā, suśrute cikitsitasthāne 9 adhyāye ..
     kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayorvā ..)

kośilā, strī, (kośaḥ kośa iva padārtho vā asyāḥ astīti . kośa + picchāditvāt ilac .) mudgaparṇī . iti rājanirghaṇṭaḥ ..

kośī, strī, (kuś saṃśleṣe + ac gaurāditvāt ṅīṣ .) upānat . jutā mojā iti ca bhāṣā . tatparyāyaḥ . panna dhrī 2 pādavirajāḥ 3 pādarathī 4 . iti hārāvalī .. śuṅgā . iti hemacandraḥ . dhānyādira śuṃyā iti bhāṣā ..

koṣaḥ, puṃ klī, (kuṣyante ākṛṣyante phalapuṣpotpādakamadhumayaparāgādayo yasmin . kuṣ ga niṣkarṣe + ghañakartari ceti adhikaraṇe ghañ .) kudmalaḥ . kuṃḍi iti bhāṣā . khaṅgapidhānam . khāpa iti bhāṣā . (yathā, mahābhārate . 4 . 40 . 13-15 .
     kasyāyaṃ vipulaḥ khaṅgo gavye koṣe samarpitaḥ .
     hematsaruranādhṛṣyo naiṣadhyo bhārasādhanaḥ ..
     kasya pāñcanakhe koṣe śāyako hemavigrahaḥ .
     pramāṇarūpasampannaḥ pīta ākāśasannibhaḥ ..
     kasya hemamaye koṣe sutapte pāvakaprabhe .
     nistriṃśo'yaṃ guruḥ pītaḥ śaikyaḥ paramanirvraṇaḥ ..
) arthasamūhaḥ . (yathā, raghau . 5 . 1 .
     tamadhvare viśvajiti kṣitīśaṃ niḥśeṣaviśrāṇitakoṣajātam ..) divyam . (yathā, rājataraṅgiṇyāṃ . 5 . 335 .
     tato nikṣipya caraṇaṃ raktākte meṣacarmaṇi .
     koṣaṃ cakraturanyo'nyaṃ sakhaḍgau nṛpaḍāmarau ..
) aṇḍam . kṛtākṛtaṃ hemarūpyam . ityamaraḥ . 2 . 9 . 91 . asya vivaraṇaṃ tālavyānte draṣṭavyam . pātram . jātīkoṣaḥ . jāyaphala iti bhāṣā . (jātīpatrī . jayitrī-arthe vyavahāro . yathā, garbhacintāmaṇirase .
     rasaṃ tālaṃ tathā lauhaṃ pratyekaṃ karṣamātrakam .
     karṣadvayantathācābhraṃ karpūraṃ vaṅgatāmrakam ..
     jātīphalaṃ tathā koṣaṃ gokṣurañca śatāvarīm .
     balātibalayormūlaṃ pratyekaṃ tolakaṃ śubham ..
     vāriṇā vaṭikā kāryā dviguñjā phalamānataḥ .
     sannipātaṃ nihantyāśu strīṇāñcaiva viśeṣataḥ ..
     garbhiṇyā jvaradāhañca pradaraṃ sūtikāmayam ..
iti vaidyakabhaiṣajyadhanvantarigranthe strīrogādhikāre ..) śabdādisaṃgrahaḥ . iti medinī . (yathā, amarakoṣaḥ ..) bhāṇḍāgāram . pānapātracaṣakaḥ . yoniḥ . śimbā . iti hemacandraḥ .. panasādiphalasyāntaḥ . iti dharaṇī .. śabdāntarasaṃyoge golakavācakaḥ . yathā sūtrakoṣaḥ netrakoṣa ityādi . pratyamaraṭīkāyāṃ svāmī .. dhanasaṃhatiḥ . iti jaṭādharaḥ .. (yathā, mārkaṇḍeyapurāṇe devīmāhātmye .
     koṣo balañcāpahṛtaṃ tatrāpi svapure tataḥ ..) tatsañcayaguṇāḥ .
     koṣo mahīpaterjīvo na tu prāṇāḥ kathañcana .
     dravyaṃ hi rājā bhūpasya na śarīramiti sthitiḥ ..
     dharmahetoḥ sukhārthāya bhṛtyānāṃ bharaṇāya ca .
     āpadarthañca saṃrakṣyaḥ koṣaḥ koṣavatā sadā ..
     dhanāt kulaṃ prabhavati dhanāddharmaḥ pravartate .
     nādhanasya bhaveddharmaḥ kāmaścaiva kathañcana ..
     adharmānna dhanaṃ kuryāttaddhanaṃ gṛhyate paraiḥ .
     svayaṃ pāpasya pātraṃ syāt siṃho hastivadhādiva ..
     tādātmiko mūlaharaḥ kadaryastrividho'rjakaḥ .
     utpannārthavyayakaro yo bhaviṣyaddhanāśayā ..
     sa tādātmika ākhyātaḥ kalyāṇī tasya nāyatiḥ .
     yaḥ pitrādyarjitaṃ vittamanyāyena tu bhakṣayet ..
     sa mūlahara ākhyātastadudarko'pi cāśubhaḥ .
     sa kadaryastu bhṛtyātmapīḍanairarthasañcayī ..
     taddhanaṃ rājadāyādataskarāṇāṃ nidhirbhavet .
     bhikṣā ca rājakoṣaśca stokastokena vardhate ..
     añjanañca dhanañcaiva stokastokena hīyate .
     kovasya sādhanopāyo mukhyaṃ rāṣṭramiti smṛtam ..
     bhūguṇervardhate rāṣṭraṃ tadvṛddhirnṛpavṛttatā .
     rājñopāyena saṃrakṣyā grāme grāme kṛṣītalāḥ ..
     tebhyaḥ kṛṣistataścārthā arthebhyaḥ sarvasampadaḥ .
     śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā ..
     tathā varṣeṣu varṣeṣu karṣaṇāt bhūguṇakṣayaḥ .
     ekasyāṃ guṇahīnāyāṃ kṛṣimanyatra kārayet ..
iti yuktikalpataruḥ .. * .. (vedāntaśāstroktasthūlasūkṣmādibhedena śarīratrayāvacchinnaḥ annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśca ityete pañca koṣavadācchādakatvādātmanaḥ koṣatayocyante . yathā, pañcadaśyāṃ 3 . 1-11 .
     guhāhitaṃ brahma yattat pañcakoṣavivekataḥ .
     boddhuṃ śakyaṃ tataḥ koṣapañcakaṃ pravivicyate ..
     dehādabhyantaraḥ prāṇaḥ prāṇādabhyantaraṃ manaḥ .
     tataḥ kartā tato bhoktā guhā seyaṃ paramparā ..
     pitṛbhuktānnajādvīryājjāto'nnenaiva vardhate .
     dehaḥ so'nnamayo nātmā prākcordhvaṃ tadabhāvataḥ ..
     pūrbajanmanyasatve tajjanma sampādayet katham .
     bhāvijanmanyasatkarma na bhuñjīteha sañcitam ..
     pūrṇo dehe balaṃ yacchannakṣāṇāṃ yaḥ pravartakaḥ .
     vāyuḥ prāṇamayo nāsāvātmā caitanyavarjanāt ..
     ahantāṃ mamatāṃ dehe gṛhādau ca karoti yaḥ .
     kāmādyavasthayā bhrānto nāsāvātmā manomayaḥ ..
     līnā suptau vapurbodhe vyāpnuyādānakhāgragā .
     cicchāyopetadhīrnātmā vijñānamayaśabdabhāk ..
     kartṛtvakaraṇatvābhyāṃ vikriyetāntarindriyam .
     vijñānamanasī antarvahiścaite parasparam ..
     kācidantarmukhā vṛttirānandaprativimbabhāk .
     puṇyabhoge bhogaśāntau nidrārūpeṇa līyate ..
     kādācitkatvato nātmā syādānandamayo'pyayam .
     vimbabhūto ya ānanda ātmā'sau sarvadāsthiteḥ ..
     nanu dehamupakramya nidrānandāntavastuṣu .
     mābhūdātmatvabhanyastu na kaścidanubhūyate ..
)

koṣakaḥ, puṃ, (koṣa eva . koṣa + svārthe kan .) aṇḍam . aṇḍakoṣaḥ . iti śabdaratnāvalī ..

koṣakāraḥ, puṃ, (koṣaṃ karoti svapatratvagādibhirātmānaṃ chādayati . koṣa + kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) ikṣuḥ . iti śabdaratnāvalī .. ikṣuviśeṣaḥ . kuṣāri iti bhāṣā . asya guṇāḥ . gurutvam . śītatvam . raktapittakṣayāpahatvañca . iti rājavallabhaḥ .. (koṣaṃ svaveṣṭanaṃ svamukhaniḥsṛtalālārūpatantubhiḥ karotīti . kṛ + aṇ .) kīṭaviśeṣaḥ . guṭipokā iti bhāṣā . tatparyāyaḥ . tantrakīṭaḥ 2 . iti jaṭādharaḥ .. (yathā, mahābhārate 12 . 329 . 29 .
     alaṃ parigraheṇeha doṣavān hi parigrahaḥ .
     kṛmirhi koṣakārastu badhyate svaparigrahāt ..
koṣaṃ athaḥ saha śabdasaṃyojanarūpagranthaviśeṣaṃ karotīti .) abhidhānakartā ca . tālavyamadhyo'pyayam ..

koṣacañcuḥ, puṃ, (koṣaḥ khaṅgakoṣa iva cañcuryasya .) sārasapakṣī . iti śabdamālā ..

koṣapānaṃ, klī, (parīkṣāviśeṣārthaṃ koṣajalasya prasṛtitrayajalasya pānam .) tattaditikartavyatākaprasṛ titrayajalapānarūpaparīkṣāviśeṣaḥ . yathā -- atha koṣavidhiḥ . nāradaḥ .
     pabbāhṇa sopavāsasya snātasyārdrapaṭasya ca .
     saṃsūcakāvyasaninoḥ koṣapānaṃ vidhīyata ..
     icchataḥ śraddadhānasya devabrāhmaṇasannidhau .
     madyapastrīvyasanināṃ kirātānāntathaiva ca ..
     koṣaḥ prājñairna dātavyo ye ca nāstikavṛttayaḥ .
     mahāparādhe nirdharme kṛtaghne klīvakutsite ..
     nāstikavrātyadāseṣu koṣapānaṃ vivarjayet .
     tamāhūyābhiśastantu maṇḍalābhyantare sthitam ..
     ādityābhimukhaṃ kṛtvā pāyayet prasṛtitrayam .
     ūrdhvaṃ yasya hi saptāhādvaikṛtantu bhahadbhavet ..
     nābhiyojyaḥ sa viduṣā kṛtakālavyatikramāt ..
saṃsūcaka āstika iti mitākṣarā .. mahāparādhī mahāpātakī . nirdharmo varṇāśramarahitaḥ . kutsitaḥ pratilomajaḥ . dāsaḥ kaivartaḥ . maṇḍalābhyantare gomayakṛtamaṇḍalāmyantare . vaikṛtaṃ rogādi . mahannālpam . tasya dehināmaparihāryatvāt . tadāha kātyāyanaḥ .
     atha daivavisambāde dvisaptāhantu dāpayet .
     abhiyuktaṃ prayatnena tadarthaṃ daṇḍameva ca ..
     tasyaikasya na sarvasya janasya yadi tadbhavet .
     rogo'gnirjñātimaraṇamṛṇaṃ dāpyo damaśca saḥ ..
     jvarātisāravisphoṭagūḍhāsthiparipīḍanam .
     netraruk galarogaśca tathonmādaḥ prajāyate ..
     śirorugbhajabhaṅgaśca daivikā vyādhayo nṛṇām ..
galaroga ityatra śūlaroga iti kvacit pāṭhaḥ . dvisaptāhantu mahābhiyogabhavaviṣayam . mahābhiyogeṣvetānīti prastutya caturdaśakādahna iti yājñavalkyābhidhānāt . mitākṣarāpyevam . yattu
     trirātrātsaptarātrādvā dvādaśāhāt dvisaptakāt .
     vaikṛtaṃ yasya dṛśyeta pāpakṛt sa udāhṛtaḥ ..
iti pitāmahoktaṃ tanmahābhiyogāt kṛtsnadravyādarvācīnaṃ dravyaṃ tridhā vibhajya trirātrādi pakṣatrayavyavasthāpanīyamiti mitākṣarā .. tathā .
     bhakto yo yasya devasya pāyayettasya tajjalam .
     samabhāve tu devānāmādityasya tu pāyayet ..
     durgāyāḥ pāyayeccaurān ye ca śastropajīvinaḥ .
     bhāskarasya tu yattoyaṃ brāhmaṇaṃ tanna pāyayet ..
     durgāyāḥ snāpayecchūlamādityasya ca maṇḍalam .
     anyeṣāmapi devānāṃ snāpayedāyudhāni ca ..
     atra, svalpāparādhe devānāṃ snāpayitvāyudhodakam .
     pāyyo vikāre cāśuddho niyamyaḥ śuciranyathā ..
iti kātyāyanoktaviśeṣānmahāparādhe devasnānodakamiti viṣayabhedaḥ . ratnākaro'pyevam . maṇḍalaṃ vyometi vyavahāradīpikā .. tasyāṃ viṣṇuḥ . ugrān devān samabhyarcya tatsnānodakaprasṛtitrayaṃ pibet . idaṃ mayā na kṛtamiti vyāharandevatāmukha iti . etadanusārādevānyatra pratijñā prāguktā . tatra kramaḥ . prāḍvivāko gomayakṛtamaṇḍalābhyantare dharmāvāhanādisarvadevatāpūjāṃ havanāntāṃ nirvartya dakṣiṇāṃ datvā samantrakaṃ pratijñāpatraṃ śodhya śirasi nidhāya yathāvihitaṃ devaṃ saṃpūjya tatsnānodakamānīya . oṃtāya tvaṃprāṇināṃ prāṇaḥ sṛṣṭerādyantu nirmitam . śuddheśca kāraṇaṃ proktaṃ dravyāṇāṃ dehināntathā . atastvaṃ darśayātmānaṃ śubhāśubhaparīkṣaṇe .. ityābhyāmabhimantrya gomayakṛtamaṇḍalābhyantare sthitaṃ sopavāsaṃ snātārdravāsasamādityābhimukhaṃ oṃ satyena māmabhirakṣasva varuṇetyanena śodhya paṭhitenābhimantritaṃ prasṛtitrayaṃ jalaṃ pāyayet . tato yadi adadhikālābhyantare rogapīḍā na bhavati tadā śuddha iti . tato dakṣiṇā deyā . iti divyatattvam ..

koṣaphalaṃ, klī, (koṣe phalamasya .) kakvolam . tacca karpūratulyagandhadravyaviśeṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ sārasundarī ca ..

koṣaphalaḥ, puṃ, (koṣe phalamasya .) ghoṣakalatā . iti jaṭādharaḥ ..

koṣaphalā, strī, (koṣaphala + ajāditvāt ṭāp .) pītaghoṣā . iti ratnamālā .. tālavyamadhyāpīyam .. (ghoṣakaśabde'syā vivaraṇaṃ jñeyam ..)

koṣalā, strī, (kuś + vṛṣāditvāt kalapratyayaḥ bāhulakād guṇaḥ pṛṣodarād ṣakārādeśaḥ .) ayodhyā . iti śabdaratnāvalī .. (sā ca sarayūtaṭasthārājadhānī . yathā, mārkaṇḍeye . 8 . 249 .
     macchokamagnamanasaḥ koṣalānagare janāḥ .
     tiṣṭhanti tānapohyādya kathaṃ yāsyāmyahaṃ divam ..
parantu koṣaladeśo dvividhaḥ prācyottarabhedena . tatrāyodhyāyuktadeśasyottarakoṣalatvam . yathā, raghuvaṃśe . 9 . 1 .
     pituranantaramuttarakoṣalān samadhigamya samādhijitendriyaḥ .
     daśarathaḥ praśaśāsa mahāratho yamavatāmavatāñca dhuri sthitaḥ ..
prācyakoṣalastu rāmamātāmahasya . tasya rājā abhijano vā ṣyañ bahuṣu tasya luk . taddeśavāsini . yathā, mahābhārate . 2 . 31 . 12 .
     sa vijitya durādharṣaṃ bhīṣmakaṃ mādrinandanaḥ .
     koṣalādhipatiñcaiva tathā veṇvāstaṭādhipam .
     kāntārakāṃśca samare tathā prākkoṣalān nṛpān ..
)

koṣavṛddhiḥ, strī, (koṣasya aṇḍakoṣasya vṛddhiḥ .) kuraṇḍaḥ . iti śabdaratnāvalī .. (koṣasya vṛddhiriti vigrahe arthasañcayavṛddhiḥ ..)

koṣaśāyikā, strī, (koṣe pidhānamadhye śete tiṣṭhatītyarthaḥ . koṣa + śī + kartari ṇvul tataṣṭāp ata itvam .) churikā . iti jaṭādharaḥ ..

koṣātakaḥ, puṃ, (koṣākāraṃ atati prāpnotīti . koṣa + ata + kvun .) keśaḥ . iti jaṭādharaḥ .. (koṣaṃ gacchati prāpnoti jñānānāmākaratvāt . vedakaṭhaśākhāviśeṣaḥ ..)

koṣātakī, strī, (koṣātaka + gaurāditvāt ṅīṣ .) ghoṣālatā . asyāḥ phalaguṇaḥ . kaphārśonāśitvam .. pakvaphalaguṇaḥ . āmāśayaśuddhikāritvam .. iti rājavallabhaḥ .. (iyameva kvacit rājapūrbā koṣātakīti ca khyātā . yathā, bhāvaprakāśe .
     dhāmārgavaḥ pītapuṣpā jālinī kṛtavedhanā .
     rājakoṣātakī ceti tathoktā rājimatphalā ..
     rājakoṣātakī śītā madhurā kaphavātalā .
     pittaghnī dīpanī śvāsajvarakāsakṛmipraṇut ..
asyā vyavahāro yatra tadyathā --
     koṣātakīnāṃ svarasena nasyaṃ tumbyāstu vā pippalisaṃyutena .
     tailena vāriṣṭabhavena kuryādvacopakulye saha mākṣikeṇa ..
iti vaidyakacakrapāṇisaṃgrahe galagaṇḍādyadhikāre ..) jyotsnikā . jhiṅgā iti bhāṣā . jyotsnāvatī rātriḥ . ityamarabharatau .. tālavyamadhyāpīyam ..

koṣāmraṃ, klī, (koṣe āmraphalamiva .) phalaviśeṣaḥ . keoḍā iti bhāṣā . asya guṇāḥ . kaphavāyunāśitvam . agnidīpanatvam . malabaddhatākāritvañca . iti rājavallabhaḥ .. (kvacit puṃliṅgo'pi dṛśyate . yathā, bhāvaprakāśe .
     koṣāmraḥ kuṣṭhaśothāsrapittavraṇakaphāpahaḥ .
     tatphalaṃ grāhi vātaghnamamloṣṇaṃ guru pittalam .
     pakvantu dīpanaṃ rucyaṃ laghūṣṇaṃ kaphavātahṛt ..
) tālavyamadhyamapīdam ..

koṣī, strī, (kuṣ + ac . gaurāditvāt ṅīṣ .) pādukā . iti śabdaratnāvalī .. śuṅgā . iti tālavyānte hemacandraḥ .. śasyera śuṃyā iti bhāṣā ..

koṣī, [n] puṃ, (koṣo'styasya iti iniḥ .) āmravṛkṣaḥ . iti śabdamālā ..

koṣṭhaḥ, puṃ, (kuṣ ga niṣkarṣe + uṣikuṣigatibhyasthan . uṇāṃ . 2 . 4 . iti than .) kusūlaḥ . (yathā, mahābhārate . 2 . 5 . 68 .
     kaccit koṣaśca koṣṭhaśca vāhanaṃ dvāramāyudham .
     āyaśca kṛtakalyāṇaistava bhaktairanuṣṭhitaḥ ..
) gṛhamadhyam . (yathā, bhāgavate . 9 . 10 . 17 . sā vānarendrabalaruddhavihārakoṣṭhaśrīdvāragopurasadobhalabhīviṭaṅkā ..) kukṣimadhyam . yathā, vaidyake .
     sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca .
     hṛdūṇḍukaḥ phuṣphuṣaśca koṣṭha ityabhidhīyate ..
koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sarogamārga ābhyantaraḥ .. vīsarpaśvayathugulmārśo vidradhyādayaḥ koṣṭhamārgānusāriṇo bhavanti rogāḥ .. iti carake sūtrasthāne 11 adhyāye .. koṣṭhāṅgāni yathā --
     saptacādhārāḥ raktasyāsya kramāt pare .
     kaphāmapittapakvānāṃ vāyormūtrasya ca smṛtāḥ ..
     garbhāśayo'ṣṭamaḥ strīṇāṃ pittapakvāśayāntare .
     koṣṭhāṅgāni sthitānyeṣu hṛdayaṃ klomaphuṣphaṣam ..
iti ca vābhaṭe śārīrasthāne 3 aḥ .. pañcadaśa koṣṭhāṅgāni tadyathā, nābhiśca hṛdayañca kloma ca yakṛcca plīhā ca vukkau ca vastiśca purīṣādhāraścāmāśayaśceti pakvāśayaścottaragudañcādharagudañca kṣudrāntrañca sthūlāntrañca vapāvahanañceti . iti ca carake śārīrasthāne 7 adhyāye .. udaram . yathā, bhāgavate . 6 . 18 . 53 .
     patiṃ bhāryopatiṣṭheta dhyāyet koṣṭhagatañca tam .. nābheruparisthitamaṇipūrapadmam . yathā, tatraiva . 4 . 23 . 14 .
     saṃpīḍya pāyuṃ pāṣṇirbhyāṃ vāyumutsārayan śanaiḥ .
     nābhyāṃ koṣṭheṣvavasthāpya hṛduraḥkaṇṭaśīrṣaṇi ..
prākāraḥ . yathā, bhāgavate . 4 . 28 . 56 .
     pañcārāmaṃ navadvāramekapālaṃ trikoṣṭhakam .
     ṣaṭkulaṃ pañcavipaṇaṃ pañcapṛkṛti strīdhavam ..
atra ṭīkācūrṇī trikoṣṭhakaṃ triprākāramityāha .. tantroktamantradīkṣāprakaraṇe akathahādicakracatuḥpārśvasthitarekhācatuṣkayutasthānabhedaḥ ..) ātmīye tri . iti medinī ..

koṣṇaṃ, klī, (ku īṣat uṣṇam . koḥ kādeśaḥ .) īṣaduṣṇam . tatparyāyaḥ . kavoṣṇam 2 mandoṣṇam 3 kaduṣṇam 4 . tadvati tri . ityamaraḥ . 1 . 4 . 35 .. (yathā, raghau . 1 . 84 .
     bhuvaṃ koṣṇena kuṇḍodhnī medhyenāvabhṛthādapi .
     prasraveṇābhivarṣantī vatsālokapravartinā ..
)

kohalaḥ, puṃ, (kohayati vismāpayatīti . kuhatka vismāpane + bāhulakāt kalac . pṛṣodarāt guṇaḥ .) madyabhedaḥ . iti hemacandraḥ .. (asya guṇā yathā --
     tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ .. iti suśrute sūtrasthāne 45 adhyāye .. * .. kau pṛthivyāṃ pārthivakolāhalena saha halati spardhate pṛṣodarāt otvaṃ .) vādyabhedaḥ . nāṭyaśāstrapravaktā muniviśeṣaḥ . iti medinī .. (ayameva sarpasatre sadasya āsīt . yathā, mahābhārate . 1 . 53 . 9 .
     kohalo devaśarmāca maudgalyaḥ samasaurabhaḥ ..)

kaukṛtyaṃ, klī, (kutsitaṃ ajñānajanyaṃ kṛtyaṃ kāryam . tasmāt bhavamityaṇ .) anutāpaḥ .. (svārthe aṇ .) ayuktakaraṇam . iti medinī ..

kaukkuṭikaḥ, puṃ, (kukkaṭavaddambhena viharati . yadvā, kukkuṭīṃ māyāṃ kāpaṭyādikaṃ vā pādavikṣepasthānañca paśyati iti . saṃjñāyāṃ lalāṭakukkuṭṭau paśyati . 4 . 4 . 46 . iti ṭhak .) dāmbhikaḥ . adūreritekṣaṇaḥ . kīṭādivadhabhītyā saṃyatacakṣuḥ pādanikṣepadeśadarśī bhikṣuḥ . ityamarabharatau .. adūradarśanaśīlaḥ . iti sārasundarī ..

kaukkuṭikandalaḥ, puṃ, (kukkuṭasya vahnisphuliṅgasyāyaṃ iti iñ kaukkuṭiḥ . kaukkuṭiriva kandalaḥ kapālo yasya . asyāgnisphuliṅgavat cakṣuṣmattvāt bhogādau ca sphuliṅgavat cākacikyatvāttathātvam .) sarpaviśeṣaḥ . voḍāsāpa iti bhāṣā . tatparyāyaḥ . bhāṇḍapuṣpaḥ 2 . iti trikāṇḍaśeṣaḥ ..

kaukṣeyakaḥ, puṃ, (kukṣau koṣe tiṣṭhati iti ḍhakañ .) khaḍgaḥ . ityamaraḥ . 2 . 8 . 89 ..

kauṅkaḥ, puṃ, (koṅka + khārthe aṇ .) deśaviśeṣaḥ . iti śabdaratnāvalī .. kokaṇa iti khyātaḥ ..

kauṅkiṇaḥ, puṃ, (koṅkaṇa + khārthe aṇ . tataḥ pṛṣodarāditvāt ikāraḥ .) koṅkaṇadeśaḥ .. iti śabdaratnāvalī ..

[Page 2,207c]
kauñcaḥ, puṃ, (kruñca eva svārthe aṇ . pṛṣodarāt ralopaḥ .) krauñcaparvataḥ . iti trikāṇḍaśeṣaḥ ..

kauñjāyanaḥ, puṃ, (kuñjasya pumapatyam . gotrekuñjādibhyaśca phañ . 4 . 1 . 98 . iti phañ .) kuñjasya puttrādiḥ . iti . vyākaraṇam ..

kauñjāyanī, strī, (kuñjasyāpatyaṃ strī . gotre kuñjādibhyaśca phañ . 4 . 1 . 98 . iti phañ . tataḥ striyāṃ ṅīṣ .) brāhmaṇī . iti jaṭādharaḥ .. kuñjasya stryapatyam . iti mugdhabodham ..

kauñjāyanyaḥ, puṃ, (gotre kuñjādibhyaśca phañ . 4 . 1 . 98 . iti phañ . tataḥ svārthe ñya pratyayaḥ .) kuñjasya pumapatyam . iti mugdhabodham ..

kauṭaḥ, puṃ, (kuṭe girau bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ .) kuṭajavṛkṣaḥ . iti bhāvaprakāśaḥ .. (asya guṇādayaḥ kuṭajaśabde darśanīyāḥ .. kūṭe māyāyāṃ bhavaḥ aṇ . kapaṭasākṣī .. kūṭyāṃ vaśīkṛtamāyāyāṃ bhava ityaṇ . svādhīnatantraḥ .. iti vyutpattilabhyo'rthaḥ ..)

kauṭakikaḥ, tri, (kūṭameva iti svārthe kan . kūṭakaṃ māṃsaṃ paṇyamasya iti ṭhañ .) māṃsikaḥ . māṃsavikretā . iti śabdaratnāvalī ..

kauṭajaḥ, puṃ, (kuṭameva kauṭaṃ svārthe aṇ . tatra jāyate iti . anyebhyo'pīti . janerḍaḥ .) kuṭajavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (asya guṇādayaḥ kuṭajaśabde jñeyāḥ ..)

kauṭatakṣaḥ, puṃ, (kauṭaḥ svādhīnaḥ sa cāsau takṣāceti karmadhārayaḥ . grāmakauṭābhyāñca takṣṇaḥ . 5 . 4 95 . iti ṭac .) svakarmajīvī svagṛhasthito'nadhīnastakṣā . ityamaraḥ . 2 . 10 . 9 .. svādhīna chutara iti bhāṣā ..

kauṭalyaḥ, puṃ, (kuṭaḥ ghaṭaḥ taṃ lānti kuṭalāḥ kuladhānyāḥ teṣāmapatyaṃ kauṭalyaḥ . gargāderyañ .) vātsāyanamuniḥ . iti hemacandraḥ ..

kauṭasākṣī, [n] puṃ, kūṭameva kauṭaṃ svārthe aṇ . tādṛśaḥ sākṣī .) mithyāsākṣī iti mitākṣarā ..

kauṭikaḥ, tri, (kūṭena mṛgādibandhanayantreṇa carati . carati . 4 . 4 . 8 . iti ṭhak .) māṃsavikretā . kaṣāi iti bhāṣā . tatparyāyaḥ . vaitaṃsikaḥ 2 māṃsikaḥ 3 . ityamaraḥ . 2 . 10 . 14 ..

kauṭilikaḥ, puṃ, (kuṭilikā vyādhānāṃ gativiśeṣaḥ karmāranirmitalohāstraviśeṣaśca . tayā harati mṛgān aṅgārān vā . aṇ kuṭilikāyāḥ . 4 . 4 . 18 . ityaṇ .) vyādhaḥ . lauhakāraḥ . iti kecit ..

kauṭilyaṃ, klī, (kuṭilasya bhāvaḥ iti ṣyañ . cāṇakyamūlakam . iti rājanirghaṇṭaḥ .. kuṭilatā . yathā . kauṭilyaṃ kacanicaye karacaraṇādharataleṣu rāgaste . kāṭhinyaṃ kucayugale taralatvaṃ nayanayorvasati .. iti kātyaprakāśaḥ ..

kauṭumbikaḥ, puṃ, (kuṭumbe kuṭumbabharaṇe prasṛtaḥ vyāpta āsakto vā . kuṭumba + ṭhak .) kuṭumbī . kuṭumbaviśiṣṭaḥ . kuṭumvo'syāstītyarthe ṣṇikapratyayaḥ . iti mugdhabodhamatam .. (yathā, śrīmadbhāgavate . 5 . 13 . 8 .
     pade pade'bhyantaravahninārditaḥ kauṭumbikaḥ krudhyati vai janāya ..)

kauḍavikaṃ, tri, (kuḍavasya vāpaḥ . tasya vāpaḥ . 5 . 1 . 45 . iti ṭhañ .) kuḍavaparimitavījavapanayogyakṣetram . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kauṇapaḥ, puṃ, (kuṇapastridhātukaṃ śarīraṃ śavo vā taṃ bhakṣayituṃ śīlamasya . ityaṇ .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 62 .. (yathā, mahābhārate . 1 . 171 . 14 .
     na kauṇapāḥ śṛṅgiṇo vā na ca devāñjanasrajaḥ .. vāsukivaṃśodbhavaḥ sarpaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 5 .
     picchalaḥ kauṇapaścakraḥ kālavegaḥ prakālanaḥ .
     hiraṇyabāhuḥ śaraṇaḥ kakṣakaḥ kāladaṇḍakaḥ .
     ete vāsukijā nāgāḥ praviṣṭā havyavāhane ..
)

kauṇapadantaḥ, puṃ, (kauṇapasya dantā iva dantā asya .) bhīṣmaḥ . iti trikāṇḍaśeṣaḥ ..

kauṇḍinyaḥ, puṃ, (kuṇḍinasya svanāmakhyātamuniviśeṣasya gotrāpatyaṃ iti . gargāditvāt yañ .) kuṇḍinamuniputtraḥ . tatparyāyaḥ . viṣṇuguptaḥ 2 . iti trikāṇḍaśeṣaḥ ..

kautukaṃ, klī, (kutuka + prajñāditvāt svārthe aṇ . kutukasya bhāvaḥ iti yuvāditvāt aṇ vā .) kutūhalam ityamaraḥ . 1 . 7 . 31 .. (yathā, rājataraṅgiṇī . 5 . 364 . cakratuḥ kautukodgrīvāṃ sabhāṃ citrārpitāmiva ..) abhilāṣaḥ . (yathā, kathāsaritsāgare .
     paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi .
     abhūdanyonyasaṃmardo racayantyāṃ gatāgatam ..
) utsavaḥ . (yathā, bhāgavate . 4 . 3 . 13 .
     kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya ! neṅgate ..) narma . harṣaḥ . (yathā, bhāgavate . 1 . 17 . 25 .
     iyañca bhūrbhagavatā nyāsitorubharā satī .
     śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā ..
) parasparāyātapaṅgalam . vivāhasūtram . (yathā, kumāre . 7 . 2 .
     vaivāhikaiḥ kautukasaṃvidhānairgṛhe gṛhe vyagrapurandhrīvargam ..) gītādibhogaḥ . iti medinī .. gītādiḥ . bhogakālaḥ . iti hemacandraḥ ..

kautūhalaṃ, klī, (kutūhalasya bhāvaḥ karma vā yuvāditvāt aṇ . yadvā, kutūhalameva iti prajñādyaṇ .) kutūhalam . apūrbavastudidṛkṣādyatiśayaḥ . ityamaraḥ . 1 . 8 . 31 .. (yathā, mārkaṇḍeye . 8 . 1 .
     bhavadbhiridamākhyātaṃ yathāpraśnamanukramāt .
     mahat kautūhalaṃ me'sti hariścandrakathāṃ prati ..
)

kaudālīkaḥ, puṃ, (kuṃ bhūmiṃ dārayatīti . kudāraḥ . tena ācaratīti īkan ralayo raikyāt rasya latvam .) kudālīkaḥ tataḥ svārthe aṇ .) varṇasaṅkarajātiviśeṣaḥ . sa tu rajakyāṃ tīvarājjātaḥ . iti brahmavaivartapurāṇam ..

kaudravikaṃ, klī, (kodravaṃ tat nimittamasya iti ṭhañ .) sauvarñcalalavaṇam . iti rājanirghaṇṭaḥ ..

kaudravīṇaṃ, tri, (kutsitaṃ yathā tathā dravati iti . pṛṣodarāt siddhe kodravaṃ kutsitadhānyabhedaḥ tasya bhavanaṃ utpattisthānaṃ . dhānyānāṃ bhavane kṣetre khañ . 5 . 2 . 1 . iti khañ .) kodravadhānyodbhavayogyakṣetram . ityamaraḥ . 2 . 9 . 8 . kodora kṣeva iti bhāṣā ..

kauntikaḥ, puṃ, (kuntāstreṇa prāsena yudhyate . kuntaḥ prāsaḥ praharaṇamasyeti vā . ṭhañ .) prāsikaḥ . prāsāstradhārī yoddhā . ityamaraḥ . 2 . 8 . 70 ..

kauntī, strī, (kuntiṣu deśaviśeṣeṣu bhavā . tatrabhavaḥ .. 4 . 3 . 53 . iti aṇ . tato ṅīṣ .) reṇukānāmagandhadravyam . ityamaraḥ . 2 . 4 . 120 .. (asyāḥ paryāyāḥ yathā --
     reṇukā rājaputtrī ca nandinī kapilā dvijā .
     bhasmagandhā pāṇḍuputtrī smṛtā kauntī hareṇukā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .. paryāyāntarañca yathā --
     hareṇu reṇukā kauntī brāhmaṇī hemagandhinī .. iti vaidyakaratnamālāyām . guṇāścāsyā reṇukāśabde boddhavyāḥ ..)

kaunteyaḥ, puṃ, (kuntyā apatyaṃ iti ḍhak .) kuntīputtraḥ . sa tu yudhiṣṭhirādiḥ . iti mahābhāratam . (yathā, bhagavadgītāyām . 2 . 3 .
     mā klaivyaṃ gaccha kaunteya ! naitattvayyupapadyate ..) arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kaupaṃ, klī, (kūpe bhavaṃ kūpasyedaṃ vā ityaṇ .) kūpodakam . asya guṇāḥ yathā --
     kaupaṃ payo yadi svādu tridoṣaghnaṃ himaṃ laghu .
     tatkṣāraṃ kaphavātaghnaṃ dīpanaṃ pittakṛt param ..
iti bhāvaprakāśaḥ .. (suśrutoktā guṇā yathā --
     sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu .. kaupasalilasevane kālanirdeśaḥ . yathā, tatraiva .
     vasante kaupaṃ prāsravaṇaṃ vā grīṣmeṣvevam ..)

kaupīnaṃ, klī, (kūpapatanamarhatīti . śālīnakaupīne aghṛṣṭā kāryayoḥ . 5 . 2 . 20 . iti sādhuḥ .) pāpam . tatsādhanatvāt tadvadgopyattvāt puruṣaliṅgamapi . tatsambandhāt tadācchādanamapi . iti siddhāntakaumudī .. akāryam . guhyadeśaḥ . ityamaraḥ .. cīram . iti medinī .. tattu mekhalābaddhaparidheyavastrakhaṇḍam . kapinī iti bhāṣā . tatparyāyaḥ . kacchā 2 kacchaṭikā 3 kakṣā 4 dhaṭī 5 . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 7 . 13 . 2 .
     vibhṛyād yadyasau vāsaḥ kaupīnācchādanaṃparam ..)

kaupodakī, strī, (kaumodakī iti pṛṣodarāditvāt masya patvam .) kaumodakī . iti bharato dvirūpakoṣaśca ..

kaumāraṃ, klī, (kumārasya karma bhāvo vā . vayovacanatvādañ .) kumārāvasthā .
     (jātaḥ kuṃ pṛthivīṃ padbhyāṃ bhārayet tatkumārakaḥ .
     iti pramāṇato viddhi kaumāraṃ prāgbhavābdataḥ ..
ityuktāvadhike kaumāraṃ pañcamāvadhi . ityante vayovasthābhede . sā tu janmāvadhipañcamavarṣaparyantā . ityarthaḥ ..) tantramate ṣoḍaśavarṣaparyantā . (yathā, bhagavadgītāyām . 2 . 13 .
     dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā .
     tathā dehāntaraprāptirdhīrastatra na muhyati ..
puṃ, kumārasya sanatkumārasya idaṃ aṇ sṛṣṭibhedaḥ . yathā, kaumāra ārṣaḥ prājāpatyo mānava ityādi sarganāmāni . iti śrīdharaḥ . tathā ca bhāgavate . 1 . 3 . 6 .
     sa eva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ .
     cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam ..
) tadvati puṃ, strī . iti śabdamālā .. apūrbapatiṃ kumārīṃ patirupapannaḥ kaumārāpūrbavacane . 4 . 2 . 13 . iti dvitīyāntādupayamanakartaryaṇpratyayena sādhuḥ .. apūrbapatikumārīpatiḥ . iti siddhāntakaumudī ..)

kaumārī, strī, mātṛkāviśeṣaḥ . sā tu kārtikeyaśaktiḥ . iti śabdamālā .. yathā --
     kaumārī śaktihastā ca mayūravaravāhanā .
     yoddhumabhyāyayau daityānambikā guharūpiṇī ..
iti mārkaṇḍeyapurāṇe devīmāhātmye . 81 . 16 .. (apūrbapatiḥ kumārī patimupapannā . kaumārāpūrbavacane . 4 . 2 . 13 . iti svārthe aṇ pratyayena sādhuḥ tato ṅīṣ . apūrbabhāryakumārapatnī . yathā, bhaṭṭau . 7 . 90 . upalambhyāmapaśyantaḥ kaumārīṃ patatāmbara ! .. pañcamavarṣīyā bālikā . kaumārī avasthā . yathā, bhāgavate . 3 . 2 . 28 .
     kaumārīṃ darśayaṃśceṣṭāṃ prekṣaṇīyo vrajaukasām ..) vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

kaumudaḥ, puṃ, (kau pṛthivyāṃ modante janā yasmin . mud + kaḥ . saptamyā aluk .) kārtikamāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate .
     etairanyaiśca rājendraiḥ purā māṃsaṃ na bhakṣitam .
     śāradaṃ kaumudaṃ māsaṃ tataste svargamāpnuyuḥ ..
     kaumudantu viśeṣeṇa śuklapakṣaṃ narādhipaḥ .
     varjayet sarvamāṃsāni dharmo hyatra vidhīyate ..
)

kaumudikā, strī, (kaumudī + saṃjñāyāṃ kan tato hrasvaḥ ṭāp ca .) umāsakhīviśeṣaḥ . iti śabdamālā .. (svārthe kan hrasvaḥ ṭāp ca . jyotsnā . tri, caturarthyāṃ kumudāditvāt ṭhak . kaumudikaḥ . kumudākhyaparvatasannikṛṣṭadeśaviśeṣaḥ ..)

kaumudī, strī, (kumudasya iyaṃ prakāśakatvāt tasyedaṃ . 4 . 3 . 120 . ityaṇ tato ṅīp .) jyotsnā . ityamaraḥ . 1 . 3 . 16 . (yathā, kumāre . 4 33 .
     śaśinā saha yāti kaumudī ..
     saha meghena taḍitpralīyate .
     pramadāḥ pativartmagā iti pratipannaṃ hi vicetanairapi ..
) utsavaḥ . iti dharaṇī . (yathā, mahābhārate 13 parvaṇi .
     akālakaumudīñcaiva cakratuḥ sārvakālikīm .. kaumudasya kārtikamāsasya iyaṃ tasyedam . 4 . 3 . 120 . iti aṇ . tato ṅīp . yaduktam .
     kuśabdena mahī jñeyā muda harṣe tato dvayam .
     dhātujñairniyamaiścaiva tena sā kaumudī smṛtā ..
) kārtikotsavaḥ . sa tu kārtikīpūrṇimāyāṃ kartavyaḥ . iti trikāṇḍaśeṣaḥ . kārtikīpūrṇimā .. āśvinīpūrṇimā . iti śabdaratnāvalī . (yathā --
     āśvine paurṇamāsyāntu carejjāgaraṇaṃ niśi .
     kaumudī sā samākhyātā kāryā lokavibhūtaye ..
dīpotsavatithiḥ . yathā, raghuprabhṛtiṭīkākṛnmallināthadhṛtabhaviṣyottaravacanam .
     kau modante janā yasyāṃ tenāsau kaumudī smṛtā .. kumudānyeva kaumudī . sudī vā sāluka iti bhāṣā ..)

kaumudīcāraḥ, puṃ klī, (kaumudyāḥ jyotsnāyāḥ cāraḥ prāśastyamatra samaye .) kojāgarapūrṇimā . iti trikāṇḍaśeṣaḥ ..

kaumudīpatiḥ, puṃ, (kaumudyāḥ jyotsnāyāḥ patiḥ .) candraḥ . iti hemacandraḥ ..

kaumudīvṛkṣaḥ, puṃ, (kaumudyāḥ iva prakāśikāyāḥ dīpaśikhāyā vṛkṣa ivādhāraḥ .) dīpavṛkṣaḥ . iti hārāvalī .. dīpagācchā pilasuja ityādi bhāṣā ..

kaumodakī, strī, (koḥ pṛthivyāḥ pālakatvāt modakaḥ . kumodako viṣṇuḥ . tasyeyaṃ ityaṇ tato ṅīp .) viṣṇugadā . ityamaraḥ . 1 . 1 . 30 .. (yathā, bhāgavate . 8 . 4 . 19 .
     śrīvatsaṃ kaustumaṃ mālāṃ gadāṃ kaumodakīṃ mama ..)

kaumodī, strī, (kuṃ pṛthvīṃ modayati nandayatīti . kumodaḥ viṣṇuḥ tasyeyaṃ iti aṇ tato ṅīp .) viṣṇugadā . iti śabdaratnāvalī ..

kauravaḥ, puṃ strī, (kurorapatyamiti aṇ . kurorayaṃ iti kacchāditvādaṇ vā . kururājasantatiḥ . iti mahābhāratam .. (yathā, mahābhārate . 1 . drupadaśāsane 139 . 16 .
     tamudyataṃ rathenaikamāśukāriṇambahave .
     anekamiva santrāsānmenire tatra kauravāḥ ..
kurusambandhideśaḥ . yathā, meghadūte . 50 .
     kṣetraṃ kṣattrapradhanapiśunaṃ kauravaṃ tadbhajethāḥ .. striyāṃ ḍīp kauravī kurusambandhinītyarthaḥ . yathā, mahābhārate . 1 . 1301 . 15 .
     drupadaḥ kauravān dṛṣṭvā prādhāvata samantataḥ .
     śarajālena mahatā mohayan kauravīṃ camūm ..
)

kauravyaḥ, puṃ, (kurorapatyam . kurvādibhyo ṇyaḥ . 4 . 1 . 151 . iti ṇyaḥ .) kauravaḥ . (yathā, mahābhārate . 3 . 232 . 55 .
     aniśāyāṃ niśāyāñca sahāyāḥ kṣutpipāsayoḥ .
     ārādhayantyāḥ kauravyāṃstulyā rātrirahaśca me ..
kauravyāḥ brāhmaṇāḥ kurusambandhino brāhmaṇā ityarthaḥ . kṣattriye tu . kurvādibhyo ṇyaḥ . 4 . 1 . 172 . iti ṇye kṛte tadrājasya bahuṣu tenaivāstriyāmiti bahutve luki kurava iti bodhyam .. nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 13-14 .
     kauravyo dhṛtarāṣṭraśca śaṅkhapiṇḍaśca vīryavān .
     virajāśca subāhuśca śālipiṇḍaśca vīryavān ..
)

kaurpyaḥ, puṃ, vṛścikarāśiḥ . yathā, dīpikāyām .
     kriyatāvarijittamakulīraleyapātheya yūkakaurpākhyāḥ .
     taukṣika ākokero hṛdrogaścāntyabhaṃ cettham ..
)

kaulaḥ, tri, (kule satkule bhava ityaṇ .) satkulodbhavaḥ . tatparyāyaḥ . ānvayikaḥ 2 . iti trikāṇḍaśeṣaḥ .. (kule kulācāre rataḥ kulaṃ kulatattvaṃ vetti vā ityaṇ .) divyavīrapaśubhāvatrayāntargatadivyabhāvarataḥ . sa tu brahmajñānī . tadyathā --
     divyabhāvarataḥ kaulaḥ sarvatra samadarśanaḥ .. iti kulārṇavatantram .. paśorvaktrāllabdhamantraḥ paśureva na saṃśayaḥ . vīrāllabdhamanurvīraḥ kaulācca brahmavidbhavet .. iti mahānīlatantram .. (kulamadhikṛtya kṛto granthaḥ . kulācāratattvavidhipratiṣedhopadeśasādhyasādhanavyāpāraviśiṣṭakulopaniṣadādigranthaviśeṣaḥ ..)

kaulakeyaḥ, tri, (kule satkule bhava iti ḍhak kuk ca .) satkulodbhavaḥ . (kulaṭāyāḥ apatyaṃ iti ḍhak . pṛṣodarāt tataḥ kaśca .) asatīputtre, puṃ . iti śabdaratnāvalī ..

kaulaṭineyaḥ, puṃ strī, (kulaṭāyā apatyaṃ . kulaṭāyāvā . 4 . 1 . 127 . iti . inaṅ . strībhyo ḍhak .) asatīputtraḥ . tatparyāyaḥ . kaulaṭeyaḥ 2 . ityamaraḥ .. kaulaṭeraḥ 3 . iti taṭṭīkāsārasundarī . 2 . 6 . 27 .. satī yā bhikṣārthaṃ kulāni gṛhāṇi aṭati na tu jārārthaṃ sāpi kulaṭā tatputtro'pi ..

kaulaṭeyaḥ, puṃ, strī, (kulaṭāyāḥ asatyāḥ apatyaṃ iti ḍhak .) kaulaṭineyaḥ . asatīsutaḥ . ityamaraḥ . 2 . 6 . 26 .. (kulāni gṛhāṇi bhikṣārthaṃ aṭati yā satī sāpi kulaṭā . tasyā apatye'pi iti kaścit .. striyāṃ ṅīp kaulaṭeyī ..)

kaulaṭeraḥ, puṃ strī, (kulāni gṛhāṇi vyabhicārārthaṃ aṭati sā kulaṭā . tasyāḥ asatyāḥ apatyam . kṣudrābhyo vā . 4 . 1 . 131 . iti ḍhrak .) asatīsutaḥ . ityamaraḥ . 2 . 6 . 26 .. kaulaṭineyaḥ . iti sārasundarī . (kulāni gṛhāṇi bhikṣārthamaṭati yā satī sāpi kulaṭā tasyā apatye'pi . iti kaścit . striyāṃ ṅīp kaulaṭerī ..)

kaulatthīnaṃ tri, (kulatthasya kulatthākhyakalāyaviśeṣasya bhavanaṃ kṣetraṃ vā iti . dhānyānāṃ bhavane kṣetre khañ . 5 . 21 . iti . khañ .) kulatthakalāyodbhavakṣetram . ityamaraṭīkāyāṃ bharataḥ ..

kaulavaḥ, puṃ, vavādyekādaśāntargatatṛtīyakaraṇam . tatra jātasya phalaṃ yathā --
     vāgmī vinīto nitarāṃ svatantraḥ prāgalbhyayukto manujo mahaujāḥ .
     susammataḥ syādviduṣāṃ kṛtaghnaścet kaulavākhyaṃ karaṇaṃ prasūtau ..
iti koṣṭhīpradīpaḥ ..

[Page 2,209c]
kaulikaḥ, puṃ, (kulaṃ sūtrādikaṃ vayati vastratvenāvaraṇādikaṃ āpādayatīti . ṭhak .) tantravāyaḥ . iti śabdamālā .. (ku kutsitaṃ jaghanyācāraṃ lātīti . kulaḥ duḥśīlaḥ tataḥ svārthe ṭhak .) pāṣaṇḍaḥ . iti trikāṇḍaśeṣaḥ . (kulādāgatamiti ṭhak .) kulaparamparāyāte, tri .. (yathā, pañcatantre .
     varjayet kaulikācāraṃ mitraṃ prājñataro naraḥ .. kule kulāgame kulatantre śivoktaśāstre iti yāvat siddhaḥ iti ṭhak . kulatantrajñaḥ .. kaulaṃ kuladharmaṃ pravartayati tattvajñānaṃ śiṣyaparamparopadeśena vistārayati iti ṭhak . kuladharmapravartakaḥ śivaḥ .. kulaṃ kulācāraḥ prayojanamasya iti ṭhak . brahmatattvajñaḥ . yathā, śrutau . śannaḥ kaulikaḥ ..)

kaulīnaṃ, klī, (kau pṛthivyāṃ līnam . bhūlīnapadārthānāmiva eteṣāmaprakāśatayā tathātvam .) guhyam . janyam . kukarma . (kulīnasya bhāvaḥ . yuvāditvādaṇ .) kulīnatvam . (yathā, rāmāyaṇe .
     sadaśva iva maryādāṃ kaulīnāṃ nābhyavartata ..) paśvahipakṣiṇāṃ yuddham . iti medinī .. kauleyakaḥ . iti viśvaḥ .. (lī bhāve ktaḥ tasya natvam . līnaṃ layaḥ . kau pṛthivyāṃ līnaṃ layo yasmāt . kulīnaṃ bhūmilayamarhatīti aṇ vā .) lokavādaḥ . ityamaraḥ . 3 . 3 . 116 . (yathā, raghau . 14 . 84 .
     kaulīnabhītena gṛhānnirastā na tena vaidehasutā manastaḥ .. nindā . yathā, tatraiva . 14 . 36 .
     kaulīnamātmāśrayamācacakṣe tebhyaḥ punaścedamuvāca vākyam ..)

kaulīrā, strī, (kulīraḥ karkaṭaḥ tacchṛṅgākāro'styasyā ityaṇ . tataṣṭāp .) karkaṭaśṛṅgī . iti rājanirghaṇṭaḥ .. (karkaṭaśṛṅgīśabde'syā vivṛtirjñeyā ..)

kauleyaḥ, tri, (kule satkule bhavaḥ iti bāhulakāt ḍhak .) kulīnaḥ . iti bharato dvirūpakoṣaśca ..

kauleyakaḥ, puṃ, (kule bhavaḥ . kulakukṣigrīvābhyaḥ śvāsyalaṅkāreṣu . 4 . 2 . 96 . iti ḍhakañ .) kukkuraḥ . ityamaraḥ . 2 . 10 . 21 .. (kulasyāpatyam . apūrbapadādanyatarasyāṃ yaḍḍhakañau . 4 . 1 . 140 . iti ḍhakañ .) kulīne tri . iti medinī ..

kaulmāṣīṇaṃ, tri, (kulmāṣāṇāṃ dhānyakulatthādīnāṃ bhavanaṃ kṣetraṃ iti khañ .) kulmāṣadhānyodbhavakṣetram . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kaulyaḥ, tri, (kule satkule bhavaḥ bāhulakāt ṣyañ .) kulīnaḥ . iti bharato dvirūpakoṣaśca ..

kauvalaṃ, klī, (kuvalameva iti . prajñāditvāt svārthe ṇaḥ .) kuvalam . koliphalam . iti bharato dvirūpakoṣaśca ..

kauveraṃ, klī, (kuvero adhiṣṭhātrī devatā'sya ityaṇ .) kuṣṭham . kuḍ iti bhāṣā . iti śabdaratnāvalī .. (kuverasya idaṃ ityaṇ .) kuverasambandhini tatkārye ca tri . yathā, mārkaṇḍeye . 85 . 2 .
     kauveramatha yāsyañca cakrāte varuṇasya ca ..

kauverī, strī, (kuveraḥ adhiṣṭhātrī devatā asyā ityaṇ . tato ṅīp .) uttarā dik . yathā --
     dvigvibhāge tu kauverī dik śivā prītidāyinī .. iti tithyāditattvam . kuveraśaktiśca ..

kauśaṃ, klī, (kuśāḥ prācuryeṇa bhūmnā vā santyatra ityaṇ .) kānyakubjadeśaḥ . iti hemacandraḥ .. (kuśa + svārthe aṇ . kuśadvīpaḥ . yathā, siddhāntaśiromaṇau .
     śākaṃ tataḥ śālmalamatra kauśam .. kośe bhavam . kṛmikośodbhavaṃ paṭṭavastram . yathā, bhāgavate . 3 . 4 . 7 .
     dorbhiścaturbhirviditaṃ pītakauśāmbareṇa ca .. etadupalakṣitaṃ kṛṣṇaṃ adrākṣamityanvayaḥ .. kuśasyedaṃ tadvikāro vā aṇ . kuśamayam . kuśasambandhi vā . yathā, mahābhārate . 13 . 19 . 29 .
     tatra vāsāya śayane kauśye sukhamuvāsa ha .. striyāṃ ṅīp . kauśī . tatraiva . 13 . 54 . 21 .
     kauśyāṃ vṛṣyāṃ samāsīnaṃ japamānaṃ mahāvratam ..)

kauśalaṃ, klī, (kuśalasya bhāvaḥ karma vā iti . yuvāditvāt aṇ .) kuśalatā . yathā --
     kva cātikarkaśaḥ śāntaḥ kva cātilalitaḥ śuciḥ .
     ekatra kāvye vyākhyātustāvaho kauśalaṃ kaveḥ ..
iti amaruśatakaṭīkā .. (naipuṇyam . yathā, bhāgavate . 1 . 16 . 27 .
     svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavameva ca .. kuśalameva iti . svārthe aṇ . maṅgalam . yathā, tatraiva . 3 . 1 . 13 .
     sa eṣa doṣaḥ puruṣadviḍāste gṛhān praviṣṭo'yamapatyamatyā .
     puṣṇāsi kṛṣṇād vimukho gataśrīstyajāśvaśaivaṃ kulakauśalāya ..
cāturyam . yathā, bhagavadgītāyām . 2 . 50 .
     tasmādyogāya yujyasva yogaḥ karmasu kauśalam ..)

kauśalikā, strī, (kuśalāya maṅgalāya hitā . iti ṭhak ṭāp ca .) prābhṛtakam . iti hārāvalī . najara iti bhāṣā .. (kuśalasya pṛcchā iti ṭhak ṭāp ca . kuśalapraśnaḥ ..)

kauśalī, strī, (kuśalasya pṛcchā kuśalāya dīyate vā . aṇ tato ṅīp .) kuśalapraśnaḥ . prābhṛtam . iti trikāṇḍaśeṣaḥ ..

kauśaleyaḥ, puṃ, (kauśalyāyāḥ apatyaṃ pumān iti ḍhak . yalopaśca .) śrīrāmaḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . ujjahāra priyāṃ devo hatvā tu nikaśātmajam . śrīmān dāśarathirvoraḥ kauśaleyaḥ pratāpavān ..)

kauśalyā, strī, (kośalamya rājño'patyaṃ strī . kośala + ṣyañ . yadvā, kuśalaiva svārthe ṣyañ .) śrīrāmamātā . sā tu kośalarājakanyā daśarathapatnī ca . iti śabdaratnāvalī . (yathā, rāmāyaṇe 1 . 16 . 26 .
     so'ntaḥpuraṃ praviśyaiva kauśalyāmidamabravīt .. kośale bhavāḥ . taddeśavāminyarthe ñya . kośaladeśīyāḥ . atra bahuvacanam . yathā, mahābhārate . 6 . 9 . 40 .
     matsyāḥ kuśaṭṭāḥ kauśalyāḥ kuntayaḥ kāśikośalāḥ .. kuśalasya bhāvaḥ karma vā kuśalameva vā iti brāhmaṇāditvāt ṣyañ . kuśalatve, klī . yathā, mahābhārate . 3 . 44 . 30 .
     pṛṣṭvā kauśalyamanyonyaṃ ratheṣvevāvatasthire ..)

kauśalyānandanaḥ, puṃ, (kauśalyāyāḥ daśarathapatnyāḥ nandanaḥ puttraḥ .) śrīrāmaḥ . iti śabdaratnāvalī ..

kauśalyāyaniḥ, puṃ, (kauśalyāyā apatyaṃ . kauśalyakārmāryābhyāñca . 4 . 1 . 155 . iti phiñ . phasyāyanādeśaḥ .) śrīrāmaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhaṭṭau . 7 . 90 .
     mriyāmahe na gacchāmaḥ kauśalyāyanivallabhām .
     upalambhyāmapaśantaḥ kaumārīṃ patatāṃ vara ! ..
)

kauśāmbī, strī, (rājñaḥ kuśasya puttreṇa svanāmaprasiddhena kuśāmbena nirvṛ ttā yā . tena nirvṛttam . 4 . 2 . 68 . iti aṇ tato ṅīp .) deśaviśeṣaḥ . tatparyāyaḥ . vatsapattanam 2 . iti hemacandraḥ .. (yathā, rāmāyaṇe . 1 . 32 . 5
     (kuśāmbastu mahātejāḥ kauśāmbīmakarotpurīm .. sā tu gauḍadeśāntargatamatsyarājabhūmigatā nagarī tataḥ cāṇakyena candraguptādisamaye kusumapurītyākhyā pradattā idānīṃ saiva purī pāṭalīputtranagarī pāṭanā iti bhāṣāyāṃ prasiddhā jātā . yathā, kathāsaritsāgare . asti vatsa iti khyātodeśaḥ . ityupakramya kauśāmbī nāma tatrāsti madhyabhāge mahāpurī ityuktam ..)

kauśikaḥ, puṃ, (kuśikasyāpatyam ṛṣyaṇ . kuśike tadvaṃśe bhavo vā ityaṇ .) indraḥ . (ayaṃ hi tapasvinaḥ kuśikarājñastapaḥprabhāvaṃ vicārya trāsāt tatputtratāmaṅgīcakāra . yathā, havivaṃśe . 27 . 13-16 .
     kuśikastu tapastepe puttramindrasamaṃ vibhuḥ .
     labheyamiti taṃ śakrastrāsādabhetya jajñivān ..
     pūrṇe varṣasahasne vai tantu śakro hyapaśyata .
     atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ ..
     samarthaṃ puttrajanane svamevāṃśamavāsayat .
     puttratve kalpayāmāsa sa devendraḥ surottamaḥ ..
     sa gādhirabhavadrājā maghavān kauśikaḥ svayam ..
pakṣe tu devendrasya janmakāle kuśāvṛtatvāt kauśikatvamiti . kuśena vṛta iti ṭhañ . yathā, harivaṃśe . 219 . 2--3 ..
     sa vajrī kavacī jiṣṇuradityāmabhijajñivān .
     smṛteḥ sahāyo dyutimān yathā so'dhvaryubhiḥ stutaḥ .
     jātamātrastu bhagavān adityāṃ sa kuśairvṛtaḥ .
     tadāprabhṛti deveśaḥ kauśikatvamupāgataḥ ..
) gugguluḥ . ulūkaḥ . vyālagrāhī . ityamaraḥ . 2 . 4 . 34 .. nakulaḥ . kośajñaḥ . (magadharājajarāsandhasya senāpatirhaṃsanāmā narapatirapi kauśikanāmnā viśruta āsīt . yathā, mahābhārate . 2 . jarāsandhavadhaparvaṇi . 22 . 31-32 .
     sa tu senāpatiṃ rājā sasmāra bharatarṣabha ! .
     kauśikaṃ citrasenañca tasmin yuddha upasthite ..
     yayostu nāmanī rājan ! haṃseti ḍibhaketi ca .
     pūrbaṃ saṃkathite puṃbhinṛloke lokasatkṛte ..
kuśikasya gotrāpatyaṃ iti vidādyañ . kuśikasya puttro gādhistatputtro viśvāmitro'pi kuśikavaṃśajātatvāt kauśikaḥ . (viśvāmitramuniḥ . iti medinī . (yathā, rāmāyaṇe . 1 . 21 . 1 .
     tacchrutvā vacanaṃ tasya snehaparyākulākṣaram .
     samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim ..
puruvaṃśīyanṛpaviśeṣaḥ . yathā, harivaṃśe .
     pratiṣṭhāyāśca dvau puttrau paippalādiśca kauśikaḥ .. kośaṃ karotīti . kośa + ṭhak ṭhañ vā bāhulakāt .) koṣakāraḥ . iti śabdaratnāvalī .. śṛṅgārarasaḥ . iti trikāṇḍaśeṣaḥ .. majjā . iti hemacandraḥ .. aśvakarṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kośāt kṛmikośājjātam . kṛmikoṣodbhave, tri . yathā, mahābhārate . 3 . 27 . 14 .
     yā tvāhaṃ kauśikairvastraiḥ śubhairācchāditaṃ purā .
     dṛṣṭavatyasmi rājendra ! sātvāṃ paśyāmi cīriṇam ..
)

kauśikapriyaḥ, puṃ, (kauśikasya kuśikapau ttrasya rāṃjarṣeḥ viśvāmitrasya priyaḥ .) śrīrāmaḥ . iti śabdaratnāvalī ..

kauśikaphalaḥ, puṃ, (kauśikaṃ kośagataṃ phalamasya .) nārikelavṛkṣaḥ . iti śabdaratnāvalī ..

kauśikā, strī, (kośa eva svārthe kaḥ tato'ṇ tataḥ ṭāp ata itvañca .) caṣakam . pānabhājanam . iti hemacandraḥ ..

kauśikātmajaḥ, puṃ, (kauśikasya indrasya ātmajaḥ . jayantaḥ .. pāṇḍurājapatnyāṃ kuntyāṃ indraurasajātatvāt arjunasyāpi tathātvam .) arjunaḥ . iti śabdamālā .. (asya janmavivaraṇaṃ yathā, mahābhārate . 1 . 123 . 32 .
     evamuktā tataḥ śakramājuhāva yaśasvinī .
     athājagāma devendro janayāmāsa cārjunam ..
kauśikasya viśvāmitrasya ātmajaḥ . iti vigrahe viśvāmitraputtraḥ śunaḥśerphādiḥ ..)

kauśikāyudhaṃ, klī, (kauśikasya indrasya āyudham .) indradhanuḥ . iti śabdaratnāvalī ..

kauśikārātiḥ, puṃ, (kauśikasya pecakasya arātiḥ śatruḥ .) kākaḥ . iti rājanirghaṇṭaḥ ..

kauśikāriḥ, puṃ, (kauśikasya ulūkasya ariḥ śatruḥ .) kākaḥ . iti rājanirghaṇṭaḥ ..

kauśikī, strī, (kauśikasya gotrāpatyam . kuśika + aṇ + ṅīp . surarājasya indrasya kuśikanṛpateḥ sakāśāt puttratvenotpadyamānatvāt kauśikābhidhānaprāptestenaivendreṇāsyā yogamāyāyā bhaginītayāṅgīkṛtatvāttathātvam .) caṇḍikā . (yathā, harivaṃśe . 57 . 48 .
     tatraiva tvāṃ bhaginyarthe grahīṣyati sa vāsavaḥ .
     kuśikasya tu gotreṇa kauśikī tvaṃ bhaviṣyasi ..
tatraivāsyāḥ stutau . 58 . 3 .
     āryā kātyāyanī devī kauśikī brahmacāriṇī .
     jananī siddhasenasya ugracārī mahātapāḥ ..
kuśikasya gotrāpatyaṃ iti vidādyañ . kuśikākhyanarapateḥ pauttrī gādhirājasya kanyā viśvāmitrasya bhaginī ṛcīkamunipatnī . kuśikavaṃśajātatvāt tasyāstathātvam ..) nadīviśeṣaḥ . iti medinī .. (yathā, rāmāyaṇe . 1 . 34 . 6--11 .
     sa pitā mama kākutstha ! gādhiḥ paramadhārmikaḥ .
     kuśavaṃśaprasūto'smi kauśiko raghunandana ! ..
     pūrbajā bhaginī cāpi mama rāghava ! suvratā .
     nāmnā satyavatī nāma ṛcīke pratipāditā ..
     saśarīrāgatā svargaṃ bhartāramanuvartinī .
     kauśikī paramodārā pravṛttā ca mahā nadī ..
     divyā puṣpodakā ramyā himavantamupāśritā .
     lokasya hitakāryārthaṃ pravṛttā bhaginī mama ..
     tato'haṃ himavatpārśve vasāmi niyataḥ sukham .
     bhaginyāṃ snehasaṃyuktaḥ kauśikyāṃ raghunandana ! ..
     sā tu satyavatī puṇyā satye dharme pratiṣṭhitā .
     pativratā mahābhāgā kauśikī saritāṃ varā ..

     kauśikī saritāṃ śreṣṭhā kuloddyotakarī tava .. 21 asāvevedānīṃ kuśī nadīti khyātā . iyantu nepālarājyāntargatāyā himavacchākhāyā niḥsṛtā satī 166 krośāntaṃ gatā gaṅgayā saṅgatā ..)

kauśikyojaḥ, puṃ, (kauśikyā iva tīvraṃ ojo yasya . pṛṣodarāt salopaḥ .) śākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ . śyāoḍā iti bhāṣā ..

kauśītakī, strī, (kuśitakasyāpatyam . ṛṣyaṇ tato ṅīp .) agastyapatnī . iti trikāṇḍaśeṣaḥ .. (kuśītakenādhītā praṇītā vā yā śākhā sā kauśītakī . svanāmakhyātavedāntargataśākhāviśeṣaḥ .. (ṛgvedāntargata upaniṣadviśeṣaḥ . yaduktaṃ muktikopaniṣadi .
     maitrāyaṇo kauśī(ṣī)takī vṛhajjāvālatāpanī ..)

kauśeyaṃ, tri, (kośe bhavam . iti ḍhak .) kṛmikośotthavastrādi . ityamaraḥ . 2 . 6 . 111 .. mūrdhanyamadhyañca .. (yathā, māghe . 8 . 6 .
     kauśeyaṃ vrajadapi gāḍhatāmajasram .
     sasraṃse vigalitanīvinīrajākṣyāḥ ..
)

kauṣikaḥ, puṃ, (kauśika + pṛṣodarāt ṣakārādeśaḥ .) kauśikaḥ . iti medinī ..

kauṣikī, strī, (kauśikī + pṛṣodarāt ṣakārādeśaḥ .) kauśikī . iti medinī .. kālikākāyakoṣaniḥsṛtadevīviśeṣaḥ . yathā --
     kāyakoṣānniḥsṛtā yā kālikāyāstu bhairava ! .
     sā kauṣikīti vikhyātā cārurūpā manoharā ..
     niḥsṛtā hṛdayāddevyā rasanāgreṇa caṇḍikā .
     naitasyāḥ sadṛśī mūrtyā cārurūpeṇa vidyate ..
     triṣu lokeṣu kāntyā vā nāsyāstulyā bhaviṣyati .
     yoganidrā mahāmāyā yā mūlaprakṛtiḥ smṛtā ..
     tasyāḥ prāṇasvarūpeyaṃ devī sā kauṣikī smṛtā .
     netravījaṃ tathaitasyā vījantu parikīrtitam ..
     tantramasyāḥ pravakṣyāmi sarvakāmapradaṃ nṛṇām .
     samāpti nāntyadantyastu ṣaṣṭhavargādivindunā ..
     ṣaṣṭhasvareṇa saṃsṛṣṭho vindunā samalaṅkṛtaḥ .
     kauṣikītantramantro'yaṃ dharmakāmārthadāyakaḥ ..
     etasyāḥ sampravakṣyāmi mūrtirūpañca bhairava ! .
     śṛṇuṣvaikamanā bhūtvā jagadāhlādakārakam ..
     dhammillasaṃyatakacā vidhoścādhomukhīṃ kalām .
     keśānte tilakasyīrdhe dadhatī sumanoharā ..
     maṇikuṇḍalasaṃghṛṣṭagaṇḍā mukuṭamaṇḍitā .
     sajyotiḥkarṇapūrābhyāṃ karṇamāpūrya saṅgatā ..
     suvarṇamaṇimāṇikyanāgahāravirājitā .
     sadā sugandhibhiḥ puṣpairamlānairatisundarī ..
     mālāṃ bibharti grīvāyāṃ ratnakeyūradhāriṇī .
     mṛṇālāyatavṛttaistu bāhubhiḥ komalaiḥ śubhaiḥ ..
     rājantī kañcukopetapīnonnatapayodharā .
     kṣīṇamadhyā pītavastrā trivalīparibhūṣitā ..
     śūlaṃ vajrañca vāṇañca khaḍgaṃ śaktiṃ tathaiva ca .
     dakṣiṇaiḥ pāṇibhirdevī gṛhītvātivirājitā ..
     gadāṃ ghaṇṭāñca cāpañca carma śaṅkhaṃ tathaiva ca .
     ūrdhvādikramato devī dadhatī vāmapāṇibhiḥ ..
     siṃhasyopari tiṣṭhantī vyāghracarmaṇi kauṣikī .
     bibhratī rūpamatulaṃ surāsuramanoharam ..
     etasyāḥ śṛṇu vatsa tvaṃ yāḥ pūjyā aṣṭayoginīḥ .
     tāḥ pūjitāśca kurvanti caturvargaṃ nṛṇāṃ sadā ..
     brahmāṇī prathamā proktā tato māheśvarī parā .
     kaumārī vaiṣṇavī caiva vārāhī pañcamī tathā ..
     nārasiṃhī tathaivaindrī śivadūtī tathāṣṭamī .
     etāḥ pūjyā mahābhāgā yoginīḥ kāmadāyinīḥ ..
iti kālikāpurāṇe uttaratantre 60 adhyāyaḥ .. * .. anyacca .
     śarīrakoṣataścāsyāḥ samudbhūtābravīcchivā .
     stotraṃ mamaitat kriyate śumbhadaityanirākṛtaiḥ ..
     devaiḥ sametaiḥ samare niśumbhena parājitaiḥ .
     śarīrakoṣādyattasyāḥ pārvatyā niḥsṛtāmbikā ..
     kauṣikīti samasteṣu tato lokeṣu gīyate ..
iti mārkaṇḍeyapurāṇe devīmāhātmye 5 adhyāyaḥ .. aparā vyutpattiryathā --
     alpenaivopakāreṇa yasmālloke sukhapradā .
     kauṣeyadhāraṇādvāpi saprasādātha kauṣikī ..
iti devīpurāṇe devīniruktādhyāyaḥ 45 ..

kauṣeyaṃ, tri, (kauśeya + pṛṣodarāt ṣakārādeśaḥ .) kṛmikoṣotthavastrādi . resamī kāpaḍa iti bhāṣā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mārkaṇḍeyapurāṇe . 15 . 27 .
     koṣakāraśca kauṣeye hṛte vastre'bhijāyate ..)

kausīdyaṃ, klī, (kutsitaṃ sīdati asmin iti . sīd + śaḥ . tataḥ svārthe ṣyañ .) ālasyam . tandrā . iti hemacandraḥ . (kusīdasya karma bhāvo vā . iti ṣyañ .) kusīdatvam ..

kausumaṃ, klī, (kusumena nirvṛttam . ityaṇ .) kusumāñjanam . puṣpāñjanam . iti rājanirghaṇṭaḥ .. (kusumasyedam . tasyedamityaṇ . kusumasambandhi vastujātam . kusumeṣu bhavam . yathā, māghe . 7 . 57 .
     vinayati sudṛśo dṛśaḥ parāgaṃ praṇayini ! kausumamānanānilena ..)

kausumbhaḥ, puṃ, (kusumbha + svārthe aṇ .) araṇyakusumbhaḥ . iti rājanirghaṇṭaḥ .. (śākaviśeṣaḥ . yathā --
     kausummaṃ komalaṃ śākaṃ kāsamardavimarditam .
     pācitaṃ taptasughṛte māṇimanthavimiśritam ..
iti śabdārthacintāmaṇiḥ .. kusumbhena raktam . tena raktaṃ rāgāt . 4 . 2 . 1 . ityaṇ .) kusumbhapuṣparāgayukte tri . ityamaraṭīkāyāṃ rāyamukuṭaḥ . (yathā, māghe .
     kausumbhaṃ pṛthukucakumbhasaṅgivāsaḥ .. kusumbhasyedaṃ tasyedamityaṇ . kusumbhasambandhivastumātram . yathā, māghe . 11 . 52 .
     dinakarakarasaṅgavyaktakausumbhakānti ..)

kausṛtikaḥ, tri, (kusṛtyā kutsitagatyā carati iti . ṭhak .) māyākāraḥ . iti jaṭādharaḥ ..

kaustubhaḥ, puṃ, (kuṃ bhuvaṃ stubhnāti vyāpnoti iti . kustubhaḥ sāgaraḥ tatra bhava ityaṇ . yadvā, kuṃ bhūmiṃ jagadityarthaḥ stubhate vyāpnoti sarvamākramya tiṣṭhatīti bhāvaḥ . krustubho viṣṇuḥ taṃsyāyaṃ maṇirityaṇ .) svanāmakhyāto viṣṇuvakṣaḥstho maṇiḥ . ityamaraḥ 1 . 1 . 30 .. (yathā, bhāgavate . 8 . 8 . 5 .
     kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ .
     tasmin hariḥ spṛhāṃ cakre vakṣo'laṅkaraṇe maṇau ..

     kaustubhastu mahātejāḥ koṭisūryasamaprabhaḥ .
     idaṃ kimuta vaktavyaṃ pradīpāddīptimāniti ..
iti bhāgavatāmṛtam .. mudrāviśeṣaḥ . yathā --
     anāmāṅguṣṭhasaṃlagnā dakṣiṇasya kaniṣṭhikā .
     kaniṣṭhayānyayā baddhā tarjanyā dakṣayā tathā ..
     vāmānāmāñca badhnīyāt dakṣiṇāṅguṣṭhamūlake .
     aṅguṣṭhamadhyame bhūyaḥ saṃyojya saralāḥ parāḥ .
     catasro'pyagrasaṃlagnā mudrā kaustubhasaṃjñikā ..
iti tantrasāraḥ ..

kaustubhavakṣāḥ, [s] puṃ, (kaustubhaḥ vakṣasi uraḥsthale yasya .) viṣṇuḥ . iti hārāvalī ..

knatha, ki ma vadhe . iti kavikalpadrumaḥ . (curāṃ pakṣe bhvāṃ--paraṃ--sakaṃ--seṭ .) ki ma, knathayati . iti durgādāsaḥ ..

knasa, u ma ya hvṛtau . bhāsane . iti kavikalpadrumaḥ .. (divāṃ--paraṃ--akaṃ--seṭ .) eṣa dantyanakārayaktaḥ . u, knasitvā knastvā . ma, knasayati kāntyāṃ jagatpānthaḥ . ya, knasyati khalaḥ kuṭilaḥ syādityarthaḥ . hvṛtiriha kauṭilyam . iti durgādāsaḥ ..

knasa, i ki bhāsane . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ--paraṃ--akaṃ--seṭ .) i, knaṃsyate . ki, knaṃsayati knaṃsati . bhāsanaṃ dīptiḥ . iti durgādāsaḥ ..

knūya, ī ṅa durgandhe . ārdratve . śabde . iti kavikalpadrumaḥ .. dantyanakārayukto dīrghī . (bhvāṃ--ātmaṃ-- akaṃ--seṭ--īrniṣṭhāyāmaniṭ .) tathā ca . knūyo sphāyati te videva ya ime seviśca mevistatā . iti śārdūlavikrīḍite caṇḍeśvaraḥ .. ī, knūtaḥ . ṅa, knūyate matsyaḥ durgandhaḥ syādityarthaḥ . knūyate vastramambhasā . iti durgādāsaḥ ..

kmaraṃ, kauṭilye . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- akaṃ--seṭ .) oṣṭhavargaśeṣayuktaḥ . kmarati khalaḥ kuṭilaḥ syādityarthaḥ . iti durgādāsaḥ ..

krakacaḥ, puṃ klī, granthilavṛkṣaḥ . iti medinī .. (jyotiṣoktayogabhedaḥ . tasya lakṣaṇaṃ yathā --
     ṣaṣṭhyāditithayo mandād vilomaṃ krakacaḥ smṛtaḥ .. asya vivṛtiryathā . śanau ṣaṣṭhī, śukre saptamī, gurau aṣṭamī, budhe navamī, bhaume daśamī, some ekādaśī, ravau dvādaśī, ete yogāḥ krakacākhyā vijñeyāḥ . yathā, nāradoktiḥ .
     trayodaśasyurmilane sakhyayostithivārayoḥ .
     krakaco nāma yogo'yaṃ maṅgaleṣvatigarhitaḥ .. * ..
kra iti kṛtvā kacati śabdāyate . kaca śabde + pacādyac .) karapatram . kāṣṭhavidāraṇāstraviśeṣaḥ . karāt iti bhāṣā . ityamaraḥ . 1 . 10 . 35 .. (yathā, mahābhārate 3 . 22 . 34 .
     madhyena pāṭayāmāsa krakaco dārvivocchritam ..) atha krakacavyavahāre karaṇasūtraṃ vṛttam . piṇḍayogadalamagramūlayordairghasaṃguṇitamaṅgulātmakam . dārudāraṇapathaiḥ samāhataṃ ṣaṭsvareṣu vihṛtaṃ karātmakam .. udāharaṇam . mūle nakhāṅgulamito'tha nṛpāṅgulo'gre piṇḍaḥ śatāṅgulamitaṃ kila yasya dairghyam . taddārudāraṇapatheṣu caturṣu kiṃ syāddhastātmakaṃ vada sakhe gaṇitaṃ drutaṃ me .. nyāsaḥ 20 krākacyaṃ dāruviṣamaṃ 16 100 piṇḍayogadalam . 18 . dairghyeṇa . 100 . saṃguṇitam . 1800 . dārudāraṇapathaiḥ . 4 . guṇitam . 7200 . ṣaṭsvareṣu . 576 . vihṛtaṃ jātaṃ karātmakaṃ gaṇitam . 25/2 .. krakacāntare karaṇasūtraṃ sārdhavṛttam . chidyate tu yadi tiryaguktavat piṇḍavistṛtihate phalaṃ tadā . iṣṭikācitidṛṣaccitikhātakrākacavyavahṛtau khalu mūlyam . karmakārajanasampratipattyā tanmṛdutvakaṭhinatvavaśena .. udāharaṇam . yadvistatirdantamitāṅgulāni piṇḍastathā ṣoḍaśa yatra koṣṭhe . chedeṣu tiryaṅnavasu pracakṣva kiṃ syāt phalaṃ tatra karātmakaṃ me .. vistṛtihatiḥ . 512 . dārudāraṇamārga . 9 . ghnā . 4608 . ṣaṭsvareṣu . 576 . vihṛtaṃ jātaṃ phalaṃ hastāḥ . 8 . iti līlāvatyāṃ krakacavyavahāraḥ .. * ..

krakacacchadaḥ, puṃ, (krakacaḥ karapatramiva cchadāḥ patrāṇi yasya .) ketakīvṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

krakacapatraḥ, puṃ, (krakacavat patraṃ asya .) śākavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (ketakīvṛkṣaḥ ..)

krakacapāt, [d] puṃ, (krakaca iva pādo yasya . antyalopaḥ .) kṛkalāsaḥ . iti trikāṇḍaśeṣaḥ ..

krakacapādaḥ, puṃ, (krakacamiva pādo yasya .) kṛkalāsaḥ . iti hārāvalī ..

krakacapṛṣṭhī, strī, (krakacavat pṛṣṭhaṃ pṛṣṭhadeśo yasyāḥ . iti ṅīṣ .) kavayī matsyaḥ . iti śabdaratnāvalī ..

krakacā, strī, (krakacastadākāro'styasyāḥ . arśa ādibhyaḥ ac tataṣṭāp .) ketakī iti ratnamālā ..

krakaṇaḥ, puṃ, (kra iti kaṇati śabdāyate . kaṇa śabde + ac . jātitvāt striyāṃ ṅīṣ .) pakṣiviśeṣaḥ . ityamaraḥ .. kayāra iti bhāṣā ..

krakaraḥ, puṃ, (kra iti śabdaṃ kartuṃ śīlamasya iti . kṛ + tācchīlye ṭaḥ .) karīravṛkṣaḥ . uṭkāṭāra iti bhāṣā . krakaṇapakṣī . ityamaraḥ . 2 . 5 . 19 .. kayāra iti karakarā iti ca bhāṣā .. (yathā -- mahābhārate 13 . 111 . 103 .
     patrorṇaṃ corayitvā tu krakaratvaṃ niyacchati ..) asya māṃsasya guṇaḥ . laghutvam . hṛdyatvam . iti rājanirghaṇṭaḥ .. (yathā, suśrute .
     cakorakalaviṅkamayūrakrakara ityādyupakramya laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ .. ityantenopasaṃhṛtāḥ ..) dīnaḥ . krakacaḥ . iti medinī ..

kratuḥ, puṃ, (kriyate'sau iti . kṛ + kṛñaḥ ktuḥ . uṇāṃ 1 . 78 . iti karmaṇi ktu pratyayaḥ .) yajñaḥ ityamaraḥ .. saptarṣyantargatabrahmamānasaputtramuniviśaṣaḥ . iti medinī . ayantu brahmaṇaḥ karājjātaḥ . (yathā, mahābhārate . 1 . 65 . 10 .
     brahmaṇo mānasāḥ puttrā viditāḥ ṣaṇmaharṣayaḥ .
     marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ ..
) etasya bhāryā prajāpateḥ kardamasya kanyā kriyā . putrāḥ ṣāṣṭhisahasravālikhilyākhyāṅguṣṭhamātrā ṛṣayaḥ . (yathā -- bhāgavate . 4 . 1 . 38 .
     kratorapi kriyā bhāryā vālakhilyānasūyata .
     ṛṣīn ṣaṣṭisahasrāṇi jvalato brahmatejasā ..
viśvedevaviśeṣaḥ . yathā, harivaṃśe . ātmārthe cāsṛjatputtrān lokakartṝn pitāmahaḥ .. viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ .. tata uktaṃ dakṣaṃ marīcimatriñca pulastaṃ pulahaṃ kratuṃ . vaśiṣṭhaṃ gautamañcaiva bhṛgumaṅgirasaṃ manum . ityādyupakramya .
     atharvabhūtā ityete khyātāścaiva maharṣayaḥ .
     trayodaśasutā yeṣāṃ vaṃśā vai saṃpratiṣṭhitāḥ ..
jaṭādhareṇa tu viśvedevā daśasmṛtāḥ . ityuktaṃ tatkalpabhedādaviruddham .. yathā, śatapathabrāhmaṇe 10 . 6 . 3 . 1 .
     yāvat kraturayamasmāllokāt pretyaivaṃ kraturamuṃ lokaṃ pretya sambhavati .. yūpasahitaḥ somasādhyo yajñaḥ . viṣṇuḥ . yathā, viṣṇusaṃhitāyām .
     yajña ījyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ .. asya bhāṣyaṃ yathā -- asya sarvayajñasvarūpatvāt yajñaḥ yūpasahito yajñaḥ kraturiti . ataeva viṣṇoḥ sarvayajñamayatvāt yajñatvaṃ kratuśabdasyāpi yūpasahitayajñabodhakatvaṃ prasiddham .. tadyāge śatapathabrāhmaṇādāvullikhitā yūpaviśeṣāḥ . yathā, tatra somasādhyayāgāśca trayaḥ kratavaḥ . tathāhi śrutau trīnkratūnanvāhāgneyamuṣasyamāśvinam . saṅkalpaḥ . sa ṅkalpastu kāmanādhīnaścittavṛttiviśeṣaḥ . uktañca
     kāmaḥ kratuḥ karma janmetyevameṣāṃ kramo bhavet . puṃso yā viṣayāpekṣā sa kāma iti bhaṇyate . sa eva vardhamānaścet kratutvaṃ pratipadyate .. rucerātiśayyam . yathā --
     ruceratiśayaḥ kāmye viṣaye kraturīryate .. stutyādikarma . yathā, ṛgvede . 4 . 21 . 10 . puruṣṭuta ! kratvā naḥ svasti . kratvā karmaṇā stutyādihetunā . iti bhāṣyam .. prajñā . yathā, chāndogyopaniṣadi . atha khalu kratumayaḥ puraṣo yathā kraturasmin loke puruṣo bhavati . tathetaḥ pretya bhavati sa kratuṃ kurvīta .. asya bhāṣyaṃ yathā -- kathamupāsīta . sa kratuṃ kurvīta kraturniścayo'dhyavasāyaśca evameva nānyatheti avicalaḥ pratyayastaṃ kratuṃ kurvītopāsīta ityanena vyavahitena sambandhaḥ . kiṃ punaḥ kratukaraṇena kartavyaṃ prayojanam ? kathaṃ vā kratuḥ kartavyaḥ ? kratukaraṇaṃ vābhipretārthasādhanaṃ katham ? ityasyārthasya pratipādanārthamathetthādigranthaḥ . atha khalviti hetvarthaḥ . yasmāt kratumayaḥ kratūpāyo'dhyavasāyātmakaḥ puruṣo jīvaḥ . yathā kraturyādṛśaḥ kraturasya so'yaṃ yathā kraturyathā'dhyavasāyo yādṛṅniścayo'smiṃlloke jīvanniha puruṣo bhavati . tatheto'syāddehāt pretya mṛtvā bhavati . kratvanurūpaphalātmako bhavatītyarthaḥ . eva hyetacchāstrato dṛṣṭam . yaṃ yaṃ vāpi smaran bhāvaṃ tyajatyante kalevaramityādi . yata evaṃ vyavasthā śāstradṛṣṭyā'taḥ sa evaṃ jānan kratuṃ kurvīta yādṛśaṃ kratuṃ vakṣyāmastam . yata evaṃ śāstraprāmāṇyādupapadyate kratvanurūpaṃ phalamataḥ sa kartavyaḥ kratuḥ . āṣāḍhamāsaḥ . asminneva māse cāturmāsyādiyāgaprācuryāt tasya tathātvam . yathā, yajurvade . 18 . 28 . vājāya svāhā, prasavāya svāhā, apijāya svāhā, kratave svāhā, vasave svāhā . iti . kratave yāgarūpāya cāturmāsyādiyāgaprācuryāt kraturāṣāḍhaḥ .. iti vedadīdhitiḥ .. aśvamedhayajñaḥ . yathā, manau . 7 . 79 .
     yajeta rājā kratubhirvividhairāptadakṣiṇaiḥ .
     dharmārthañcaiva viprebhyo dadyādbhogān dhanāni ca ..
)

kratudviṭ, [ṣ] puṃ, (kratuṃ yajñaṃ dveṣṭīti . dviṣ + satsūdviṣeti . 3 . 2 . 61 . kvip .) asuraḥ . iti trikāṇḍaśeṣaḥ ..

kratudhruk, [h] puṃ, (kratave yajñāya druhyati drohamācaratīti . druh + kvip .) asuraḥ . iti jaṭādharaḥ .. asya rūpāntarāṇi . kratudhrug . kratudhruṭ . kratudhruḍ ..

kratudhvaṃsī, [n] puṃ, (kratuṃ dakṣayajñaṃ dhvaṃsayatīti . dhvans + ṇiniḥ . svajaṭotpāditavīrabhadreṇa kratudhvaṃsakāritatvādasya tathātvam .) śivaḥ . ityamaraḥ .. (yathāhi anena dakṣayajñadhvaṃsaḥ kṛtastathā tadvivaraṇamucyate . purā kila kopaparavaśo dakṣaḥ vairaniryātanāya śivarahitayajñaṃ cikīrṣustatra sarvān devāpadevabrahmarṣiprabhṛtīn āhūtavān . atha patyurbhavasyāvamānanāmasahamānā bhavānī satī dākṣāyaṇī piturdakṣasya yajñaṃ didṛkṣuranāhūtā'pi dakṣagṛhaṃ samāyayau . dakṣastu tāṃ śivāṃ dṛṣṭvā mohāndhaḥ kālapreritaḥ śivanindayā satīṃ tiraścakāra . sā tu śivanindāmākarṇya samādhiyogāgninā svaśarīraṃ paritatyāja . etacchrutvā rudrarūpī devadevaḥ svajāṭātaḥ vīrabhadramutpādayan dakṣayajñakṣayamanaiṣīt . etadvivaraṇantu kāśīkhaṇḍe 89 adhyāye tathā śrīmadbhāgavataprabhṛtigranthe ca vistaraśo draṣṭavyam ..)

kratupaśuḥ, puṃ, (kratoraśvamedhāderyajñasya aṅgaviśeṣaḥ paśuḥ .) aśvaḥ . iti hārāvalī ..

kratupuruṣaḥ, puṃ, (kratuḥ yajñaḥ tanmayaḥ tadadhiṣṭhātā vā puruṣaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (ayaṃ hi varāharūpiyajñapuruṣaḥ . yaduktaṃ bhāgavate . 3 . 13 . 21--24 .
     kimetatśaukaravyājaṃ sattvaṃ divyamavasthitam .
     ahovatāścaryamidaṃ nāsāyā me viniḥsṛtam ..
     dṛṣṭo'ṅguṣṭhaśiromātraḥ kṣaṇād gaṇḍaśilāsamaḥ .
     apisvidbhagavāneṣa yajño me khedayan manaḥ ..
     iti mīmāṃsatastasya brahmaṇaḥ saha sūnubhiḥ .
     bhagavān yajñapuruṣo jagarjā'ṅgendrasannibhaḥ ..
     brahmāṇaṃ harṣayāmāsa haristāṃśca dvijottamān .
     svagarjitena kakubhaḥ pratisvanatayā vibhuḥ ..
asya rūpavarṇanaṃ yathā, tattraiva . 35--38 .
     rūpaṃ tavaitannatu duṣkṛtātmanāṃ durdarśanaṃ deva ! yadadhvarātmakam .
     chandāṃsi yasya tvaci varhiroma svājyaṃ dṛśi tvaṅghriṣu cāturhotram ..
     sruk tuṇḍa āsīt sruva īśa ! nāsayoriḍodare camasāḥ karṇarandhre .
     prāśitramāsye grasane grahāstu te yaccarvaṇante bhagavannagnihotram ..
     dīkṣānujanmopasadaḥ śirodharaṃ te prāyaṇīyodayanīyadaṃṣṭraḥ .
     jihvā pravargyastava śīrṣakaṃ kratoḥ sabhyāvasathyaṃ citayo'savo hi te ..
     somastu retaḥ savanānyavasthitiḥ saṃsthāvibhedāstava deva ! dhātavaḥ .
     satrāṇi sarvāṇi śarīrasandhayastvaṃ sarvayajñakraturiṣṭibandhanaḥ ..
atra śrīdharasvāminā yadvyākhyātaṃ tadyathā,
     yajñātmatāṃ prapañcayantaḥ stuvanti rūpamityādi caturbhiḥ . chandāṃsi gāyatryādīni yajñāṅgabhūtachandaādyanuvādena bhagavadavayavatā vidhīyate varhiḥ śabde dīrghābhāvaḥ ārṣaḥ . dṛśi cakṣuṣi cāturhotraṃ hotrādicatuṣṭayaṃ karma . sruk juhūḥ .
     tuṇḍe mukhāgre . sruvo nāsikayoḥ . iḍā bhakṣaṇapātraṃ camasā grahāśca somapātrāṇi . prāśitraṃ brahmabhāgapātram . grasyate'neneti grasanaṃ mukhāntarvarticchidraṃ carvaṇaṃ bhakṣaṇam . dīkṣā dīkṣaṇīyeṣṭhiḥ anujanma vāraṃvāraṃ abhivyāptiḥ . upasadastisra iṣṭayaḥ śirodharaṃ grīvā . prāyaṇīyā dīkṣānantareṣṭiḥ . udayanīyā samāptīṣṭiḥ te eva draṃṣṭre yasya .
     pravargyo mahāvīraḥ pratyupasadaḥ pūrbaṃ kriyate . sabhyo homarahito'gniḥ . āvasathya aupāsanāgniḥ tato dvandaikyaṃ kratujapasya śīrṣakaṃ śiraḥ . citayaḥ iṣṭakāvacayanāni pañca asavaḥ prāṇāḥ . prātaḥ savanādīni avasthitirāsanaṃ bālyādyavasthā vā . agniṣṭomo ityagniṣṭomaḥ ukthaḥ ṣoḍaśī vājapeyo'tirātraḥ āptoryāmaḥ iti saptasaṃsthāvibhedāḥ saptatvaḍmāṃsādidhātavaḥ . satrāṇi dvādaśāhādīni bahuyāgasaṅghātarūpāṇi asomā yajñāḥ sasomāḥ kratavastadyūpastvaṃ iṣṭiryajanaṃ anuṣṭhānañca tadevabandhanaṃ yasya saḥ ..
)

kratubhuk, [j] puṃ, (kratau yajñe deyaṃ ājyādikaṃ bhuṅkte . kratu + bhuj + kvip .) devatā . ityamaraḥ 1 . 1 . 9 ..

kraturājaḥ, puṃ, (kratuṣu yajñeṣu rājate iti . rāj + ac . yadvā, kratūnāṃ rājā . rājan + ṭac .) rājasūyayajñaḥ . iti śabdaratnāvalī .. (kraturāṭ . aśvamedhayajñaḥ . yathā, manau 11 . 260 .
     yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ .
     yathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam ..
)

kratūttamaḥ, puṃ, (kratuṣu yajñeṣu uttamaḥ .) rājasūyayajñaḥ . iti trikāṇḍaśeṣaḥ ..

kratha, ma vadhe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ . ghaṭāṃ . krathati . ma, krathayati ..)

[Page 2,213c]
kratha, ka pratiharṣe . iti kavikalpadrumaḥ .. (curāṃ-- paraṃ--sakaṃ--seṭ .) rephayuktaḥ . pratiharṣaḥ punaḥ punarhṛṣṭīkaraṇam . ka, krathayati śiśuṃ lokaḥ punaḥpunarharṣayati ityarthaḥ . iti durgādāsaḥ ..

kratha, ki vadhe . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ--paraṃ--sakaṃ--seṭ .) rephayuktaḥ . ki, krāthayati krathati . iti durgādāsaḥ ..

kratha, ki ma vadhe . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ--paraṃ--sakaṃ--seṭ .) rephayuktaḥ . punaḥ pāṭhāt pūrbo na mit . ki ma, krathayati . iti durgādāsaḥ ..

krathanaṃ, klī, (krathyate iti . krath vadhe + bhāve lyuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 115 .. (śuklāguru . iti śabdārthacintāmaṇiḥ .. puṃ, devayoniviśeṣaḥ . yathā, mahābhārate . 1 . 32 . 18 .
     aśvakrandrena vīreṇa reṃṇukena ca pakṣirāṭ .
     krathanena ca śūreṇa tapanena ca khecaraḥ ..
     prarujena ca saṃgrāmaṃ cakāra pulinena ca ..
dānavaviśeṣaḥ . yathā, mahābhārate . 1 . 67 . 58 .
     krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ ..)

krathanakaṃ, klī, (krathana + svārthe kan .) sitāguru . iti śabdacandrikā .. (puṃ, krathane dantakaraṇakakaṇṭakachedane prasṛtaḥ kan . uṣṭraḥ . iti pañcatantram ..)

krada, i rodane . āhvāne . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ--āhvāne sakaṃ--seṭ . idit .) i, krandyate . tato'krandīddaśagrīva iti . krandati bhartāramivābhipannam . durgādāsamate tu ṣamaṅānu bandhī . yathā, ṣa, krandā . ma, krandayati . ṅa, krandate . iti ..

krada, ṣa ma ṅa vaiklavyavikalatvayoḥ . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--akaṃ--seṭ--ghaṭāṃ .) ṣa, kradā . ma, kradayati . ṅa, kradate . iti durgādāsaḥ ..

kranda, ka śabdasātatye . iti kavikalpadrumaḥ .. (curāṃ-- paraṃ--akaṃ--seṭ .) rephayuktaḥ . ā upasargapūrbakaḥ . ka, ākrandayati . śabdasātatyaṃ nirantaraśabdakriyā . itidurgādāsaḥ ..

krandanaṃ, klī, (kradi + bhāve lyuṭ .) śokādinā'srupatanam . kāṃdana iti bhāṣā . tatparyāyaḥ . kranditam 2 ruditam 3 kruṣṭam 4 rodanam 5 . iti śabdaratnāvalī .. (yathā, pañcatantre 4 . 31 .
     taṃ bhakṣitaṃ matvā gaṅgadattastārasvareṇa dhigdhik pralāpaparaḥ kathañcidapi na krandanāt virarāma ..) yodhasaṃrāvaḥ . āhvānam . ityamaraḥ . 2 . 8 . 107 ..

krandanaḥ, puṃ, (krandanaṃ rodanamiva śabdaviśeṣaḥ asyāstīti ac .) viḍālaḥ . iti śabdamālā ..

kranditaṃ, klī, (kradi + bhāve ktaḥ .) rodanam . ityamaraḥ . 1 . 7 . 35 .. āhvānam . iti medinī .. yodhacītkaraṇam . iti śabdaratnāvalī ..

krapa, ṣa ma ṅa kṛpāyām . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--akaṃ--seṭ .) kṛpā dayā . ṣa, kṛpā . bhīṣi cintīti ṅe manīṣādyā iti nipātanāt rephasya ṛkāraḥ . ma, krapayati . ṅa, krapate dayālurdīnam . iti durgādāsaḥ ..

krama, u gatau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- sakaṃ--seṭ .) u, kramitvā krāntvā krantvā . krāmati . vāripūrṇāṃ mahīṃ kṛtvā paścāt saṃkramate gururiti saṃśabdasyopasargapratirūpakatve vāgerityātmanepadam . vṛttyutsāhatāyaneṣūpasargāntarapūrbādapyātmanepadamiti śaraṇadevaḥ . saṃkrāmayatītyādi tu saṃkrāmantaṃ karotīti śatrantāt ñau sādhyam . anyathā amantatvāddhrasvaḥ syāt . hareryadakrāmi padaikakena khamiti tu dhātupārāyaṇamate curādivivakṣayā siddham . tanmatantu paribhāṣāyāṃ likhitam . athavā ātmeti karmaṇo'dhyāhāre preraṇe ñau sādhyam . hareḥ padaṃ ātmānaṃ yat khaṃ krāmayāmāsa . ityarthaḥ . iti durgādāsaḥ ..

krama, ya gatau . iti kavikalpadrumaḥ .. (divāṃ-paraṃsakaṃ-seṭ .) ya, kramyati . govindabhaṭṭakramadīśvarau tu dīrghaṃ vidhāya . krāmyatītyāhatuḥ . tathā ca .
     iṣyate śyani dīrghatvaṃ dākṣilakṣaṇavedibhiḥ .
     tena krāmyati kaumāre śyanītyasyopalakṣaṇāt ..
iti durgādāsaḥ ..

kramaḥ, puṃ, (kramyate prāpyate pāṭhabhedo 'nena . krama + ghañ . nodāttopadeśasyeti . 7 . 3 . 34 . iti na vṛddhiḥ .) vaidikavidhānam . tatparyāyaḥ . kalpaḥ 2 vidhiḥ 3 . ityamaraḥ . 2 . 7 . 40 .. (krama + bhāve ghañ .) anukramaḥ . (yathā, raghuḥ . 11 . 24 .
     lokamandhatamasāt kramoditau raśmibhiḥ śaśidivākarāviva ..) śaktiḥ . ākramaṇam . iti medinī .. (krāmatyanena ghañ na vṛddhiḥ .) caraṇaḥ . iti hemacandraḥ .. (svanāmakhyāto vatsaprīputtraḥ . yathā, mārkaṇḍeye 118 . 1 .
     tasya tasyāṃ sunandāyāṃ puttrā dvādaśa jajñire .
     prāṃśuḥ pravīraḥ śūraśca sucakro vikramaḥ kramaḥ ..
sarvākramaṇāt rudraḥ . yathā, mahābhārate . 13 . 17 . 129 .
     chatraṃ succhatro vikhyāto lokaḥ sarvāśrayaḥ kramaḥ .. tripādena sarvākramaṇāt viṣṇuḥ . yathā, tatraiva 13 . 149 . 22 .
     īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ ..)

kramakaḥ, puṃ, (kramaṃ vedapāṭhabhedaṃ adhīte vetti vā . kramādibhyo vun . 4 . 2 . 61 . iti vun .) kramajñaḥ . iti mugdhabodham ..

kramaṇaḥ, puṃ, (krāmatyanena karaṇe lyuṭ .) caraṇaḥ . iti hemacandraḥ .. (yaduvaṃśīyanṛpaviśeṣaḥ . yathā harivaṃśe .
     kṛmiśca kramaṇaścaiva dhṛṣṭaḥ śūraḥ purañjayaḥ .. klī . bhāve lyuṭ . pādavikṣepaḥ . yathā, bhāgavate 8 . 10 . 21 .
     pṛṣṭhe tvadharmaṃ kramaṇeṣu yajñam ..)

kramapūrakaḥ, puṃ, (krameṇa pūrayati vījam . pūra + ṇic ṇvul . puṣpavṛnte krameṇāsya vījapūrakatvāt tathātvam .) vakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kramaśaḥ, [s] vya, (kārakārthavṛtteḥ kramāt + vīpsāyāṃ śas .) krameṇa krameṇa . kramekrame iti bhāṣā . yathā . bhavati vijñatamaḥkramaśo janaḥ . iti prācīnāḥ .. (tathā ca manau . 3 . 12 .
     savarṇā'gre dvijātīnāṃ praśastā dārakarmaṇi .
     kāmatastu pravṛttānāmimāḥ syuḥ kramaśo'varāḥ ..
)

kramāgataṃ, tri, (krameṇāgataṃ āyātam .) kramāyātam . pitṛpitāmahādikrameṇa prāptam . yathā --
     asvatantrāḥ striyaḥ sarvāḥ puttradāsaparigrahāḥ .
     asvatantrastatra gṛhī yatra tat syāt kramāgatam ..
iti vyavahāratattve nāradaḥ .. (tathā ca manuḥ . 2 . 18 .
     tasmin deśe ya ācāraḥ pāramparyakramāgataḥ .
     varṇānāṃ sāntarālānāṃ sa sadācāra ucyate ..
)

kramāyātaḥ, tri, (krameṇāyātaḥ āgataḥ .) kramāgataḥ . iti mitākṣarā ..

kramiḥ, puṃ, (kram + in .) kṛmiḥ . iti bharato dvirūpakoṣaśca .. rogaviśeṣaḥ . taccikitsā yathā,
     viḍaṅgavyoṣasaṃyuktamannamaṇḍaṃ pibennaraḥ .
     dīpanaṃ krimināśāya jaṭharāgnivivṛddhaye ..
     pratyahaṃ kadukaṃ tiktaṃ bhojanaṃ kaphanāśanam .
     krimīṇāṃ nāśanaṃ rucyamagnisandīpanaṃ param ..
     viḍaṅgaśṛtapānīyaṃ viḍaṅgenāvadhūlitam .
     pītaṃ krimiharaṃ dṛṣṭaṃ krimijāṃśca gadān jayet ..
     lihyādviḍaṅgacūrṇaṃ vā madhunā krimināśanam .
     palāśavījasya rasaṃ pibenmākṣikasaṃyutam ..
     pibettadvījakalkaṃ vā takreṇa krimināśanam .
     kāmpilyacūrṇakarṣārdhaṃ guḍena saha bhakṣitam ..
     pātayeta krimīn sarvānudarasthānna saṃśayaḥ .
     viḍaṅgaṃ kauṭajaṃ vījaṃ tathā vījaṃ palāśajam ..
     saṃcūrṇya khādet khaṇḍena krimīnnāśayituṃ naraḥ .
     nimbapatrasamudbhūtaṃ rasaṃ kṣaudrayutaṃ pibet ..
     dhūstūrapatrajaṃ vāpi krimināśamanuttamam .
     rasendreṇa samāyukto raso dhustūrapatrajaḥ ..
     tāmbūlapatrajo vāpi lepādyūkāvināśanaḥ .
     dhattūrapatrakalkena tadrasenaiva pācitam ..
     tailamabhyaṅgamātreṇa yūkānnāśayati kṣaṇāt .
     krimīṇāṃ viṭkaphotthānāmetaduktaṃ cikitsitam ..
     raktajānāntu saṃhāraṃ kuryāt kuṣṭhacikitsayā ..
     kṣīrāṇi māṃsāni ghṛtāni vāpi dadhīni śākāni ca parṇavanti .
     amlañca miṣṭañca rasaṃ viśeṣāt krimīn jighāṃsuḥ parivarjayeddhi ..
iti krimyadhikāraḥ . iti bhāvaprakāśaḥ ..

kramikaṇṭakaṃ, klī, (kramau kramināśe kaṇṭakamiva . tasya nāśakatvāttathātvam .) citrāṅgaḥ . viḍaṅgam . uḍumbaraḥ . iti medinī ..

kramighnaṃ, klī, (kramiṃ hanti . han + ṭaḥ .) viḍaṅgam . iti ratnamālā ..

[Page 2,214c]
kramijaṃ, klī, (krameḥ kramibhyo vā jāyate iti . jan + ḍaḥ .) aguru . ityamaraḥ ..

kramijā, strī, (kramija + ṭāp .) lākṣā . iti iti ratnamālā ..

kramiśatruḥ, puṃ, (krameḥ kramīṇāṃ vā śatruriva nāśakatvāt .) viḍaṅgaḥ . iti ratnamālā ..

kramuḥ, puṃ, (kramu + bāhulakāduḥ .) guvākaḥ . iti bharato dvirūpakoṣaśca ..

kramukaḥ, puṃ, (kramu + saṃjñāyāṃ kan .) paṭṭikālodhraḥ . guvākavṛkṣaḥ . brahmadāruvṛkṣaḥ . ityamaraḥ . 2 . 4 . 41 .. bhadramustakam . kārpāsikāphalam . iti medinī .

kramukaphalaṃ, klī, (kramuka eva phalam . kramukasya guvākādivṛkṣasya phalaṃ vā .) guvākam . iti rājanirghaṇṭaḥ .. (yathā, māghe .
     āsvāditārdrakramukāḥ samudrāt .. kramukāḥ kramukaphalānītyarthaḥ ..) asya guṇaparyāyau guvākaśabde draṣṭavyau ..

kramukī, strī, (kramuka + striyāṃ gaurāditvāt ṅīṣ .) guvākaḥ . iti śabdaratnāvalī ..

kramelaḥ, puṃ, (kramamālambya elati gacchatīti . el + ac .) uṣṭraḥ . ityuṇādikoṣaḥ ..

kramelakaḥ, puṃ, (kramamālambya elati gacchati . elgatau + ṇvul . yadvā, kramela + svārthe kan .) uṣṭraḥ . ityamaraḥ 2 . 9 . 75 .. (yathā pañcatantre . 1 . 414 .
     bho mamāgre'pi kramelakahṛdayaṃ bhakṣayitvā adhunā mama mukhamavalokayasi ..)

kramodvegaḥ, puṃ, (krameṇa udgataḥ utkṛṣṭo vā vego yasya .) vṛṣaḥ . iti bhūriprayogaḥ ..

krayaḥ, puṃ, (krī + bhāve ac .) paṇapūraṇādimūlyadānena vikretuḥ svatvāpanayanena svatvāpādanavyāpāraviśeṣaḥ . mūlyena dravyagrahaṇam . kenā iti bhāṣā . yathā --
     prakāśaṃ vā krayaṃ kuryāt mūlyaṃ vāpi samarpayet .. iti prāyaścittatattve vṛhaspatiḥ ..

krayalekhyaṃ, klī, (krayasya kraye krayamadhikṛtya vā lekhyam .) bhūmyādikrayalipiḥ . kavālā iti pārasya bhāṣā . yathā,
     gṛhaṃ kṣetrādikaṃ krītvā tulyamūlyākṣarānvitam .
     patraṃ kārayate yattu krayalekhyaṃ taducyate ..
iti prāyaścittatatve vṛhaspatiḥ ..

krayavikrayaḥ, puṃ, (krayeṇa saha vikrayaḥ .) vāṇijyam . kenā vecā iti bhāṣā . yathā --
     ṛṇadānaṃ tathādānaṃ vastūnāṃ krayavikrayam .
     na kuryāt guruṇā sārdhaṃ śiṣyo bhūtvā kadācana ..
iti tantrasāraḥ .. (kecittu etau dvivacanāntāvicchanti . tatra dvandaḥ yathā, krayaśca vikrayaśca tau krayavikrayau . yaduktaṃ manusaṃhitāyām .
     āgamaṃ nirgamasthānaṃ tathā vṛddhikṣayāvubhau .
     vicārya sarvapaṇyānāṃ kārayet krayavikrayau ..
     pañcarātre pañcarātre pakṣe pakṣe 'thavā gate .
     kurvota caiṣāṃ pratyakṣamarthasaṃsthāpanaṃ nṛpaḥ ..


krayavikrayānuśayaḥ, puṃ, (kraye vikraye ca krayavikrayorvā anuśayaḥ paścāttāpaḥ .) aṣṭādaśavivādāntargatavivādaviśeṣaḥ . yathā .
     vetanasyaiva cādānaṃ saṃvidaśca vyatikramaḥ .
     krayavikrayānuśayo vivādaḥ svāmipālayoḥ ..
asya vivaraṇam . yathā, manau .
     krītvā vikrīya vā kiñcit yasyehānuśayo bhavet .
     yo'ntardaśāhāt taddravyaṃ dadyāccaivādadīta vā ..


krayavikrayikaḥ, puṃ, (krayavikrayābhyāṃ jīvatīti . vasnakrayavikrayāt ṭhan . 4 . 4 . 13 . iti ṭhan .) vaṇik . ityamaraḥ . 2 . 9 . 78 ..

krayaśīrṣaṃ, klī, (kapiśīrṣa + pṛṣodarāt sādhuḥ .) kapiśīrṣam . iti trikāṇḍaśeṣaḥ ..

krayārohaḥ, puṃ, (ā + ruha + adhikaraṇe ghañ . krayārthaṃ ārohaḥ samāroho'tra .) haṭṭaḥ . iti trikāṇḍaśeṣaḥ ..

krayikaḥ, puṃ, (krayaḥ prayojanamastyasya iti ṭhan .) kretā . tatparyāyaḥ . krāyakaḥ 2 . ityamaraḥ .. krayī 3 . iti hemacandraḥ .. (yathā, mahābhārate . 13 .
     dhanena krayiko hanti khādakaścopabhogataḥ .. krayeṇa jīvatīti . vasnakrayavikrayāt ṭhan . 4 . 4 . 13 . iti vyastādapi ṭhan) krayajīvī . vaṇik . ityamaraṭīkāyāṃ bharataḥ .. (yathā, māghe .
     paryāpatat krayikalokamagaṇyapaṇyā ..)

krayī, [n] tri, (krayo'styasya iti . kraya + iniḥ .) krayakartā . iti hemacandraḥ ..

krayyaṃ, tri, (ḍukrīñ dravyaparyaye + ato yat . 3 . 1 . 97 . krayyastadarthe 6 . 1 . 82 . iti sādhuḥ .) kraye prasāritam . krayanimittaṃ haṭṭādau nyastaṃ yat dravyam . ityamaraḥ .. (yathā, śatapathabrāhmaṇe . 3 . 3 . 3 . 1 . krayyaste somo rājā iti kraya ityāha somavikrayī ..)

kravyaṃ, klī, (klava + yat . lasya ratvam .) māṃsam . ityamaraḥ .. (yathā, bhāgavate . 4 . 18 . 24 .
     kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare .
     suparṇavatsā vihagāścaraṃ vā'carameva ca ..
)

kravyaghātanaḥ, puṃ, (kravyasya kravyārthaṃ vā ghātyate'sau . han + svārthe ṇic + karmaṇi lyuṭ .) mṛgaḥ . iti śabdacandrikā ..

kravyāt, [d] puṃ, (kravyaṃ māṃsaṃ attīti . kravye ca viṭ . 2 . 2 . 69 . iti .) rākṣasaḥ . ityamaraḥ .. māṃsāśini tri . iti medinī . (gṛdhrādimāṃsabhuk pakṣiviśeṣaścāpi . yathā, raghau . 15 . 16 .
     dhūmadhūmro vasāgandhī jvālābabhruśiroruhaḥ ..
     kravyādgaṇaparīvāraścitāgniriva jaṅgamaḥ ..
kṛśānupakṣe kravyādo gṛdhrādayaḥ . iti mallināthaḥ . vyāghrādihiṃsrapaśubhedaḥ . yathā, manuḥ 5 . 131 .
     śvabhirhatasya yanmāṃsaṃ śuci tanmanurabravīt .
     kravyādbhiśca hatasyānyaiścaṇḍālādyaiśca dasyubhiḥ ..
kravyādbhiḥ vyāghraśyenādibhiśceti . kullūkabhaṭṭaḥ .. grāmyakravyādo mārjārādayaḥ . yathā, manau . 11 . 199 .
     śvaśṛgālakharairdaṣṭo grāmyaiḥ kravyādbhireva ca .
     grāmyaiḥ kravyādbhirāmamāṃsādairmārjādibhiḥ . iti kullūkabhaṭṭaḥ .. gurupatnīgāmināṃ narakabhogāvasāne kravyādāṃ āmamāṃsāśināṃ yoniprāptirbhavati . yathā, tatraiva . 12 . 58 .
     tṛṇagulmalatānāñca kravyādāṃ daṃṣṭriṇāmapi .
     krūrakarmakṛtāñcaiva śataśo gurutalpagaḥ ..
śavadāhakāgnibhedaḥ . yathā, śatapathabrāhmaṇe . 1 . 2 . 1 . 4 . apāgne ! agnimāmādaṃ jahi niṣkravyādaṃ sedha ityayaṃ vā āmād yenedaṃ manuṣyāḥ paktvā'śnanti atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato'pahanti . he agne ! gārhapatya ! āmādamagnimapajahi parityaja tathā --
     kravyādamagniṃ niḥsedhaniḥśeṣaṃ dūre gamaya . iti bhāṣyam .. ṛgvede ca . 10 . 16 . 10 .
     yo'gniṃ kravyāt praviveśa yo gṛham ..)

kravyādaḥ, puṃ, (kravyaṃ māṃsamatti . ad upapade karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . kṛttaṃ chinnaṃ tadeva punarviśeṣataḥ kṛttaṃ pakvañca bhuṅkte iti kṛttavikṛttapakvaśabdasya pṛṣodarāt kravyādeśaḥ . iti kāśikā .) rākṣasaḥ . ityamaraḥ .. siṃhaḥ . śyenaḥ . iti rājanirghaṇṭaḥ .. śavabhakṣakāgniḥ . yathā, kravyādo mṛtabhakṣaṇe . iti tithyāditattvam .. māṃsāśini tri . iti dharaṇī .. (purā kila kenacidrakṣasāgnimukhādiyameva sā bhṛgubhāryā pulometi viditenaivāpahṛtāyāntasyāṃ pulomāyāṃ maharṣirbhṛguratyantā'marṣamāharan tvaṃ sarvabhakṣo bhaviṣyasīti tasmai vahnaye śāpaṃ pradadau tena hi tasya kravyādatvaṃ prasiddham . tataḥ śaptenāpi tenāgnidevenātmanaḥ sarvabhakṣakatvarūpaśāpaṃ parihartukāmena sarvabhakṣaḥ sankathaṃ devādīnāṃ mukhaṃ bhaviṣyāmīti cintayatā agnihotreṣu yajñasatrakriyāsu ca ā tmanaḥ saṃhāraścakre . pitāmahastu devādibhiranuruddho vahneḥ svaprabhāvamanusmārayan kauśalena hutabhāgagrahaṇasvīkāramakārayat . etadvivaraṇantu mahābhārate . 1 . 6--7 adhyāyayordraṣṭavyam . tadyathā, bhṛguruvāca .
     kenāsi rakṣase tasmai kathitā tvaṃ jihīrṣate .
     na hi tvāṃ veda tadrakṣo madbhāryāṃ cāruhāsinīm ..
     tattvamākhyāhi taṃ hyadya śaptumicchāmyahaṃ ruṣā .
     vibheti ko na śāpānme kasya cāyaṃ vyatikramaḥ ..
     pulomovāca .
     agninā bhagavaṃstasmai rakṣase'haṃ niveditā .
     tato māmanayadrakṣaḥ krośantīṃ kurarīmiva ..
     sāhaṃ tava sutasyāsya tejasā parimokṣitā .
     bhasmībhūtantu tadrakṣo māmutsṛjya papāta vai ..
     sūta uvāca .
     iti śrutvā pulomāyā bhṛguḥ paramamanyumān .
     śaśāpāgnimatikruddhaḥ sarvamakṣo bhaviṣyasi ..

     śaptastu bhṛguṇā vahniḥ kruddho vākyamathābravīt .
     kimidaṃ sāhasaṃ brahman kṛtavānasi māṃ prati ..

     amāvāsyāñca pitaraḥ paurṇamāsyāñca devatāḥ .
     manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ ..
     sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham ..

     cintayitvā tato vahniścakre saṃhāramātmanaḥ .
     dvijānāmagnihotreṣu yajñasatrakriyāsu ca ..
     niroṅkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ .
     vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ ..
     atharṣayaḥ samudvignā devān gatvābruvan vacaḥ .
     agniśāpātkriyābhraṃśātbhrāntā lokāstrayo'naghāḥ .
     vidadhvamatra yatkāryaṃ na syāt kālātyayo yathā .
     atharṣayaśca devāśca brahmāṇamupagamya tu ..
     agnerāvedayacchāpaṃ kriyāsaṃhārameva ca .
     bhṛguṇā vai mahābhāga ! śapto'gniḥ kāraṇāntare ..
     kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā .
     hutabhuk sarvabhūteṣu sarvabhakṣatvameṣyati ..
     śrutvā tu tadvacasteṣāmagnimāhūya viśvakṛt .
     uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanamavyayam ..
     lokānāmiha sarveṣāṃ tvaṃ kartā cānta eva ca .
     tvaṃ dhārayasi lokāṃstrīn kriyāṇāñca pravartakaḥ ..
     sa tathā kuru lokeśa ! nocchidyeran kriyā yathā .
     kasmādevaṃ vimūḍhastvamīśvaraḥ san hutāśana ! ..
     tvaṃ pavitraḥ sadā loke sarvalokagatiśca ha .
     na tvaṃ sarvaśarīreṇa sarvabhakṣatvameṣyasi ..
     apāne hyarciṣo yāste sarvaṃ bhokṣyantitāḥ śikhin ! .
     kravyādā ca tanuryā te sā sarvaṃ bhakṣayiṣyati ..
     yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate .
     tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati ..
     tvamagne ! paramaṃ tejaḥ svaprabhāvādvinirgatam .
     svatejasaiva taṃ śāpaṃ kuru satyamṛṣervibho ! ..
     devānāñcātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam .

     evamastviti taṃ vahniḥ pratyuvāca pitāmaham ..
     jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ .. * ..
ataeva ṛṅmantreṇa kravyādākhyāgneḥ śāntikarmādiṣvapasāraṇaṃ jātavedo'gnerādānaṃ proktam . yathā, ṛgvede . 10 . 16 . 9 .
     kravyādamagniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ .
     ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan ..

     kravyaṃ āmiṣaṃ atti kravyādaḥ taṃ tīvramagniṃ dūraṃ viprakṛṣṭe deśe prahiṇomi pragamayāmi . ripraṃ pāpaṃ tasya vāhaḥ voḍhā yadvā ripraṃ pāpaṃ vahati upapade karmaṇyaṇ iti vaha + aṇ . so'gniḥ yamarājñaḥ yamo rājā yeṣāṃ tān yamarājakān pradeśān gacchatu prāpnotu . atha śāntikarmārthaṃ upāsane itaraḥ kravyādādanyaḥ jātavedā agniḥ ihaiva deśe devebhyaḥ devārthaṃ havyaṃ vahutu .. iti bhāṣyam .. kravyaṃ māṃsaṃ atti . ad + upapade karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . rurunāmāmamāṃsāśimṛgabhedaḥ . yathā, bhāgavate . 5 . 26 . 11 .
     evameva mahārauravo yatra nipatitaṃ puruṣaṃ kravyādā nāma ruravastaṃ kravyeṇa ghātayanti yaḥ kevalaṃ dehambharaḥ ..)

krāntaḥ, puṃ, (kramyate ākramyate iti . krama + ktaḥ .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ .. (pādendriyam . yathā, manau . 12 . 121 .
     manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram .
     vācyagniṃ mitramutsarge prajane ca prajāpatim ..
krānte pādendriye viṣṇumiti . kullūkabhaṭṭaḥ .. bhāve + ktaḥ . klī, ārūḍham . kramaṇam . yathā māghe .
     krāntaṃ rucā kāñcanavaprabhājā .. yathā ca śatapathabrāhmaṇe 5 . 4 . 2 . 6 .
     viṣṇoḥ krāntamasītīme lokāḥ viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntam ..) ākrānte tri ..

krāntā, strī, (krama + kartari kta . striyāṃ jātitvepi saṃyogopadhatvāt ṭāp .) vṛhatī . iti rājanirghaṇṭaḥ ..

krāntiḥ, strī, (krama + bhāve ktin .) khagolamadhyavartisūryagamanārthatiryaggolarekhā . yathā --
     ayanādayanaṃ yāvat kakṣā tiryak tathāparā .
     krāntisaṃjñā tayā sūryaḥ sadā paryeti bhāsayan ..
iti sūryasiddhānte golādhyāyaḥ .. nāḍīmaṇḍalāt dakṣiṇottaraṃ krāntimaṇḍalāvadhiyadantaraṃ tat . iti taṭṭīkāyāṃ nṛsiṃhavidāmbaraḥ .. tatparyāyaḥ . apamaṇḍalam 2 apavṛttam 3 apakramaḥ 4 apakrāntiḥ 5 . iti sūyyasiddhāntaḥ .. apamaḥ 6 . iti siddhāntaśiromaṇiḥ .. iṣṭakrāntyānayanakramo yathā --
     paramāpakramajyā ca saptarandhraguṇendavaḥ .
     tadguṇājyā trijīvāptā taccāpakrāntirucyate ..
iti sūryasiddhāntaḥ .. * .. ākramaḥ . iti hemacandraḥ .. gatiḥ . gatyarthāt kramadhātorbhāve ktinpratyayāt tathātvam ..

krāntivalayaḥ, puṃ, (sūryasiddhāntoktā krāntireva valayaḥ vṛttam .) krāntimaṇḍalam . viṣuvadvṛttāt caturviṃśatibhāgairdakṣiṇe cottare yadvṛttaṃ tat . iti siddhāntaśiromaṇiḥ ..

krāntuḥ, puṃ, (krāmatīti . kramigamikṣamibhyastun vṛddhiśceti . uṇāṃ 5 . 43 . iti tun vṛddhiśca .) pakṣī . ityuṇādikoṣaḥ ..

krāyakaḥ, puṃ, (krīṇāti iti . kartari ṇvul .) kretā . ityamaraḥ .. krayajīvī . ityamaraṭīkāyāṃ bharataḥ ..

krimiḥ, puṃ, (kramu pādavikṣepe . kramitamiśatistaṃbhāmata icca . uṇāṃ 4 . 121 . iti in kit ata icca .) kīṭaḥ . drumāmayaḥ . ityamaraṭīkāyāṃ bharataḥ .. rogaviśeṣaḥ . tasya prakāro yathā -- krimayastu dvidhā proktā vāhyābhyantarabhedataḥ . vahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ .. nāmato viṃśatividhā vāhyāstatra malodbhavāḥ . tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ .. bahupādāśca sūkṣmāśca yūkā likhyāśca nāmataḥ . dvidhā te koṭhapiḍakā kaṇḍūgaṇḍān prakurvate .. * .. nidānam yathā .
     ajīrṇabhojī madhurāmlanityo dravapriyaḥ piṣṭaguḍopabhoktā .
     vyāyāmavarjī ca divāśayāno viruddhabhuk saṃlabhate kramīṃśca ..
purīṣajanidānaṃ yathā --
     māṃsapiṣṭānnalavaṇaguḍaśākaiḥ purīṣajāḥ .. * .. kaphajanidānaṃ yathā --
     māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ .. raktajanidānaṃ yathā --
     viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi .. abhyantarakrimilakṣaṇaṃ yathā --
     jvaro vivarṇatā śūlaṃ hṛdrogacchardanaṃ bhramaḥ .
     bhaktadveṣo'tisāraśca saṃjātakrimilakṣaṇam ..
kaphajarūpaṃ yathā --
     kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ ..
     pṛthubradhnanibhāḥ kecit kecidgaṇḍūpadopamāḥ .
     rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ ..
     śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te .
     antrādā udarāveṣṭā hṛdayādā mahāgudāḥ ..
     curavo darbhakusumāḥ sugandhāste ca kurvate .
     hṛllāsamāsyasravaṇamavipākamarocakam ..
     mūrchācchardijvarānāhakārśyakṣavathupīnasān .. * ..
raktajarūpaṃ yathā --
     raktavāhiśirāsthānā raktajā jantavo'ṇavaḥ ..
     apādā vṛttatāmrāśca saukṣmāt kecidadarśanāḥ .
     keśādā romavidhvaṃsā romadvīpā uḍumbarāḥ ..
     ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ ..
viḍjarūpaṃ yathā --
     pakvāśaye purīṣotthā jāyante'dhovisarpiṇaḥ .
     vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ .
     tadāsyodgāraniśvāsaviḍgandhānuvidhāyinaḥ ..
     pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ .
     te pañca nāmnā krimayaḥ kakerukamakerukāḥ ..
     sausvarādāḥ saśūlākhyā lelihā janayanti hi ..
vimārgagakrimilakṣaṇaṃ yathā --
     viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ .
     romaharṣāgnisadanagudakaṇḍūrvimārgagāḥ ..
iti mādhavakaraḥ .. (asya sahetukalakṣaṇacikitsitāni yathā --
     iha khalvagniveśaviṃśatividhāḥ krimayaḥ pūrbamuktā nānāvidhena pravibhāgenānyatra sahajebhyaḥ . te punaḥ prakṛtibhirbhidyamānāścaturvidhāstadyathā . purīṣajāḥ śleṣmajāḥ śoṇitajāḥ malajāśceti . tatra malo vāhyaścābhyantaraśca . tatra vāhye male jātān malajān sañcakṣmahe, teṣāṃ samutthānaṃ mṛjāvarjanaṃ, sthānakeśaśmaśrulomapakṣmavāsāṃsi, saṃsthānamaṇavastilākṛtayo bahupādā varṇaḥ kṛṣṇaḥ śuklaśca, nāmāni yūkāḥ pipīlikāśceti, prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanañca, cikitsitaṃ tveṣāmapakarṣaṇaṃ malopaghāto malakarāṇāñca bhāvānāmupasevanamiti . śoṇitajānāntu kuṣṭhaiḥ samānaṃ samutthānaṃ, sthānaṃ raktavāhinyo dhamanyaḥ, saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ, varṇastāmraḥ, nāmāni keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātara iti . prabhāvaḥ keśaśmaśrunakhalomāpadhvaṃso braṇagatānāñca harṣakaṇḍūtodasaṃsarpaṇānyavṛddhānāñca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti, cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttaṃrakālamupadekṣyate .
     śleṣmajāḥ kṣīraguḍatilamatsyānūpa-māṃsa-piṣṭānnaparamānnakusumbhasnehājīrṇa-pūtiklinnasaṅkīrṇa-viruddhāsātmyabhojanasamutthānāḥ . teṣāmāśaṃyaḥ sthānaṃ pravardhamānāstūrdhvamadho vā visarpanti, ubhayato vā . saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit, kecidvṛttapariṇāhāḥ gaṇḍūpadākṛtayaśca śvetāstāmrāvabhāsāḥ, kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ . teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni, antrādā, udarādā, hṛdayādāścuravo darbhapuṣpāḥ, saugandhikāḥ, mahāgudāśca iti . prabhāvo hṛllāsāsyasaṃsravaṇamarocakā vipāko jvaro mūrchājṛmbhākṣavathurānāho'ṅgamardaḥ chardiḥ kārśyaṃ pāruṣyamiti .
     purīṣajāstulyasamutthānāḥ śleṣmajaisteṣāṃ sthānaṃ pakvāśayaḥ . pravardhamānāstvadho visarpanti . yasya punarāmāśayābhimukhāḥ syustadanantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ . saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghorṇāṃśukasaṅkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharita pītāḥ . teṣāṃ nāmāni kakerukamakerukāḥ lelihāḥ śālūvakāḥ sausurādāśceti . prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanañca . tatra vāsya gudamukhaṃ paritudantaḥ kaṇḍūścopajanayanto gudamukhaṃ paryāsate . sa jātaharṣo gudānniṣkramaṇamativelaṃ karoti !
     ityeṣaśleṣmajāṃnāṃ purīṣajānāñca krimīṇāṃ samutthānādiviśeṣaḥ . cikitsitantu khalveṣāṃ samāsenopadiśya paścādvistareṇopadekṣyate . tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryam . tataḥ prakṛtivighāto'nantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti .
     tatrāpakarṣaṇaṃ hastenābhimṛśyāpanayanamupakaraṇavatānuṃpakaraṇena vā . sthānagatānāntu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataścaturvidhamiti . tadyathā -- śirovirecanaṃ vamanaṃ virecanamāsthāpanamityapakarṣaṇavidhiḥ .
     prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogo yaccānyadapi kiñcit śleṣmapurīṣapratyanīkabhūtaṃ tatsyāditi prakṛtivighātaḥ .
     anantaraṃ nidānoktānāṃ bhāvānāmanupasedanam . yaduktaṃ nidānavidhau, tasya varjanaṃ tathāvidhaprāyāṇāṃ cāpareṣāṃ dravyāṇāmiti lakṣaṇataścikitsitamanuvyākhyātametadeva punarvistareṇopadekṣyate .
     athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti, kṣīradadhiguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasneha samprayuktairbhojyaiḥ sāyamprātarupapādayet samudīraṇārthañcaiva krimīṇāṅkoṣṭhābhisaraṇārthañca . bhiṣagatha vyuṣṭāyāṃ rajanyāṃ sukhoṣitaṃ suprajīrṇabhuktañcājñāyāsthāpanavamanavirecanaistadaharevopapādayet . upapādanīyaścetsyāt sarvān parīkṣya viśeṣān samīkṣya samyak . athāhareti brūyāt . mūlaka-sarṣapalaśunakarañja-śigru-kharapuṣpabhūstṛṇa-sumukha-surasa-kuṭherakakaṇḍīra-kālamālaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābham . tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣāli tāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhyāsicya sādhayet . satatamavaghaṭṭayan darvyā tamupayuktaṃ bhūyiṣṭe'mbhasi . gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalaviḍaṅgakalkatailopahitaṃ sarjikālavaṇamabhyāsicya vastau vidhivadāsthāpayedenam .
     madanaphalapippalīkaṣāyeṣvañjalimātreṇa trivṛt kalkākṣamātrāmāloḍya pātumasmai prayacchet . tadasya doṣamabhayato nirharati sādhu . evameva kalpoktāni vamanavirecanāni saṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇaḥ .
     athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet . tenaiva ca kaṣāyeṇa vāhyābhyantarān sarvodakārthān kārayet śaśvat . tadabhāve vā kaṭukatiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet . pariṣiktañca evaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopakrāmayet . vilepyākramāgatañcainamanuvāsayet viḍaṅgatailenaikāntaraṃ dvistrirvā . yadi punarasyātipravṛddhān śīrṣādīn krimīn manyeta, śirasyevābhisarpataḥ kadācit . tataḥ snehasvedābhyāmasya śira upapādya, virecayedapāmārgataṇḍulādinā śirovirecanena .
     yastvabhyāhāryavidhiḥ prakṛtivighātoktaḥ krimīṇāṃ so'nuvyākhyāsyate . mūṣikaparṇīṃ samūlāgrapratānāmapahṛtya khaṇḍaśaśchedayitvā udūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā ca rasaṃ gṛhṇīyāt . tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣbaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayitumupayacchet . tadanantaramamlakāñjikamudaśvidvā pippalyādi pañcavargasaṃsṛṣṭaṃ salavaṇamanupāyayet .
     athāśvaśakṛdāhṛtya mahati kiliñje pratīryātape śoṣayitvodūkhale kṣodayitvā dṛśadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vā aṣṭakṛtvo daśakṛtvo vā ātape suparibhāṣitāni bhāvayitvā duśadi puṃnaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalase samavāpyānuguptaṃ nidhāpayet . teṣāntu khalu cūrṇānāṃ pāṇitalaṃ pūrṇaṃ yāvadvā sādhu manyeta kṣaudreṇa saṃsṛjya krimikoṣṭhāya leḍhumprayacchet ..
     tathā bhallātakāsthīnyāhārya kalasapramāṇena sampothya snehabhāvite dṛḍhe kalase sūkṣmānekacchidrabradhre mṛdāvalipte samavāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitamyaiva dṛḍhasyopari kumbhasyāropya samantāt gomayaiṇpacitya dāhayet . sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni bhallātakāsthīnīti tatastaṃ kumbhamuddhārayet . atha tasmāt dvitīyāt kumbhāttaṃ snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ prati saṃsṛjyātape sarvamahaḥ sthāpayitvā tato'smai mātrāṃ prayacchet pānāya . tena sādhu viricyate viriktasya cānupūrbī yathoktā ..
     athāhareti brūyāt śāradānnavāṃstilān sampadupetānāhṛtya suniṣpūtānniṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya sunirṣvāpitān nirvāpayet ādoṣaśamanāt . gatadoṣānabhisamīkṣya sapralūnān pralucya punareva suniṣpūtānniṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvātape śodhayitvodūkhale saṃkṣudya dṛśadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyāmabhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcya pāṇimardaṃ mardayet . tasmin khalu prapīḍyamāne yattailamupadiyāt tatpāṇibhyāṃ paryādāya śucau dṛḍhe kalase samāsicyānuguptannidhāpayet . athāhareti brūyāt tilvakoddālakayordvau vilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa, tato'rdhamātrau śyāmātrivṛtayorardhamātrau dantīdravantyorato ardhamātraucavyacitrakayorityetat sambhāraṃ viḍaṅga-kaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tatastailaprasthamāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśritya mahatyāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan . sa yadā jānīyādviramati śabdaḥ, praśāmyati ca pheṇaḥ, prasādamāpadyate sneho yathāsvaṅgandhavarṇarasotpattiḥ saṃvartate, bheṣajamaṅgulibhyāṃ mṛdyamānamanatimṛdumanatidāruṇamanaṅguligrāhi ceti . sakālastasyāvatāraṇāya . tatastamavatīrṇaṃ hṛtaṃ śītībhūtaṃ mahatā vāsasā paripūya śucau dṛḍhe kalase samāsicya pidhānena pidhāya śuklena vastrapaṭṭenācchādya sūtreṇa subaddhaṃ anuguptannidhāpayet . tato'smai mātrāmprayacchet pānāya . tena sādhu viricyate . samyagapahṛtadoṣasya cāsyānupūrbī yathoktā . tataścainamanuvāsayedanuvāsanakāle ..
     ityetat dvayānāṃ śleṣma-purīṣa-sambhavānāṃ krimīṇāṃ samutthānasthānamaṃsthānavarṇa-nāma-prabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ . viśeṣatastvalpamātramāsthāpanānuvāsanānulomaharaṇaṃ bhūyiṣṭhaṃ teṣvauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kāryaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam . ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati .. iti carake vimānasthāne saptamo'dhyāyaḥ .. * ..
     sūtaṃ gandhaṃ mṛtaṃ lauhaṃ maricaṃ viṣameva ca .
     mustakaṃ triphalā śuṇṭhī dhātakī sarasāñjanam ..
     tryūṣaṇaṃ mustakaṃ pāṭhā bālakaṃ vilvameva ca .
     etāni samabhāgāni svarasairbhṛṅgajaistathā ..
     varāṭikā pramāṇena bhakṣaṇāya viśeṣataḥ .
     krimirogavināśāya krimirogavināśanaḥ ..
iti krimirogārirasaḥ .. * ..
     krameṇa vṛddhaṃ rasagandhakājamodā viḍaṅgaṃ viṣamuṣṭikā ca .
     palāśavījañca vicūrṇyamasya niṣkapramāṇaṃ madhunāvalīḍham ..
     pivet kaṣāyaṃ ṣanajaṃ tadūrdhvaṃ raso'yamuktaḥ krimimudgarākhyaḥ .
     krimīnnihanyāt krimijāṃśca rogān sandīpayatyagnimayaṃ trirātrāt ..
iti krimimudgaro rasaḥ .. iti vaidyakarasendrasārasaṃgrahe krimirogādhikāre .. * .. athāsya pathyāpathyavidhiḥ . pathyāni yathā --
     āsthāpanaṃ kāyaśirovirecanaṃ dhūmaḥ kaphaghnāni śarīramārjanā .
     cirantanā vaiṇavaraktaśālayaḥ paṭolavetrāgrarasonavāstukam ..
     hutāśamandāradalāni sarṣapā navīnamocaṃ vṛhatīphalānyapi .
     tiktāni nālī ca dalāni mauṣikaṃ māṃsaṃ viḍaṅgaṃ picumardapallavam ..
     pathyā ca tailantilasarṣapodbhavaṃ sauvīraśuktañca tuṣodakaṃ madhu .
     pacelimaṃ tālamaruṣkaraṃ gavāṃ mūtrañca tāmbūlasurāmṛgāṇḍajam ..
     auṣṭrāṇi mūtrājyapayāṃsi rāmaṭhaṃ kṣārājamodā khadirañca vatsakam .
     jambīranīraṃ suṣavī yamānikā kṣārāḥ surāhvā guruśiṃśapodbhavāḥ ..
     tiktaḥ kaṣāyaḥ kaṭuko raso'pyayaṃ vargo narāṇāṃ krimirogiṇāṃ sukhaḥ .. * ..
apathyāni yathā --
     chardiñca tadvegavidhāraṇañca viruddhapānāśanavahṇinidrām .
     dravañca piṣṭānnamajīrṇatāñca ghṛtāni māṣān dadhipatraśākam ..
     māṃsaṃ payo'mlaṃ madhuraṃ rasañca krimīn jighāṃsuḥ parivarjayecca ..
iti vaidyakakrimirogapathyāpathyavidhigranthe ..)

krimikaṇṭakaṃ, klī, (krimau kaṇṭakamiva .) kṛmikaṇṭakam . iti medinī ..

krimighnaḥ, puṃ, (krimiṃ hanti nāśayatīti . amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak . mūlavibhūjāditvāt siddhaḥ . at pūrbasyeti niyamānna ṇatvam .) kṛmighnaḥ . viḍaṅgaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (krimiroganāśakauṣadhaviśeṣaḥ .
     krimighnaṃ kiṃśukāriṣṭavījaṃ sarasabhasmakam .
     valvadvayañcākhuparṇīrasaiḥ krimivināśanaḥ ..
iti krimighno rasaḥ .. iti vaidyakarasendrasārasaṃgrahe krimyadhikāre ..)

krimighnī, strī, (krimighna + ṭitvāt striyāṃ ṅīp .) somarājī . iti śabdacandrikā ..

krimijaṃ, klī, (krimibhyaḥ jāyate iti . anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) aguru . ityamaraḥ ..

krimijā, strī, (krimija + striyāṃ ṭāp .) lākṣā . iti ratnamālā ..

krimiśatruḥ, puṃ, (krimeḥ śatruriva nāśakatvāt .) raktapuṣpakaḥ . iti śabdacandrikā . pālitāmādāra rati bhāṣā ..

krimiśātravaḥ, puṃ, (śatru + svārthe aṇ śātravaḥ . krimeḥ śātrava iva tannāśakatvāt .) viṭkhadiraḥ . iti śabdacandrikā ..

krimiśailaḥ, puṃ, (krimibhinirmitaḥ śaila iva .) valmīkaḥ . iti trikāṇḍaśeṣaḥ ..

kriyaḥ, puṃ, (kriyā grahāṇāmādyagatikriyā vidyateatra arśaāderac .) meṣarāśiḥ . iti dīpikā ..

kriyā, strī, (kriyate anayā asau asmin iti vā . ḍu kṛ ñ karaṇe karaṇakarmādhikaraṇādau ca yathāyathaṃ śa pratyayaḥ . riṅ śayagliṅkṣu . 7 . 4 . 18 . iti riṅādeśaḥ . aciśnudhātubhruvāṃ yvoriyaṅuvaṅau . 6 . 4 . 77 . iti iyaṅ .) ārambhaḥ . niṣkṛtiḥ . śikṣā . pūjanam . sampradhāraṇam . upāyaḥ . karma . tannavavidham . yathā --
     ārambho niṣkṛtiḥ śikṣā pūjanaṃ sampradhāraṇam .
     upāyaḥ karma ceṣṭā ca cikitsā ca nava kriyāḥ ..
iti bhāvaprakāśaḥ .. ceṣṭā . cikitsā . ityamaraḥ . 3 . 3 . 156 .. kāraṇam . iti hemacandraḥ .. śrāddham . ityamaraṭīkāyāṃ svāmī .. śaucam . iti śabdaratnāvalī .. dhātvarthaḥ karotyartho vā . iti vaiyākaraṇāḥ .. kriyāḥ sādhyarūpāḥ vastadharmāḥ pākādayaḥ eṣu hi adhiśrayaṇādyavaśrayaṇāntādiḥ pūrbāparībhūto vyāpārakalāpaḥ pākādiśabdavācyaḥ . iti sāhityadarpaṇam .. catuḥprakāravyavahārapādāntargatavyavahārapādaviśeṣaḥ . sā dvidhā mānuṣī daivikī ca . tatrādyā sākṣyalekhyānumānabhedena tridhā . dvitīyā dhaṭāgnyudakaviṣakoṣataṇḍalataptamāṣakaphāladharmajabhedena navadhā diṣyāni . yathā --
     dviprakārā kriyā proktā mānuṣī daivikī . tathā sākṣyalekhyānumānañca mānuṣī trividhā smṛtā .
     dhaṭādyā dharmajāntāśca daivikī navadhā smṛtā ..
iti vyavahāratattve vṛhaspatiḥ .. (cikitsākāryaṃ yathā -- carake sūtrasthāne 17 adhyāye ..
     yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ .
     sā cikitsā vikārāṇāṃ karmatadbhiṣajāṃ matam ..
     kathaṃ śarīre dhātūnāṃ vaiṣamyaṃ na bhavediti .
     samānāñcānubandhaḥ syādityarthaṃ kriyate kriyāḥ ..

     yātyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca .
     sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet ..
śīte śītapratīkāra uṣṇecoṣmanivāraṇam . kṛtvākuryāt kriyāṃprāptāṃ kriyākālaṃ na hāpayet .. iti ca suśrute sūtrasthāne 35 adhyāye ..)

kriyākāraḥ, puṃ, (kriyāṃ śikṣārambhaṃ karotīti . kṛ + upapade karmaṇyaṇ 3 . 1 . 1 . ityaṇ .) navacchātraḥ . nūtana paḍuyā itibhāṣā . iti trikāṇḍaśeṣaḥ .. karmakartari tri ..

kriyādveṣī, [n] puṃ, (kriyāṃ vyavahārāṅgasādhanaṃ sākṣilekhyādikaṃ dveṣṭi . dviṣ + ṇiniḥ .) sākṣyalikhitabhuktiyuktiśapathadveṣṭā . sa caṃ vyavahāraviṣaye pañcadhā . hīnāntargatahīnaviśeṣaḥ . yathāha -- vyavahāratattve nāradaḥ .
     anyavādī kriyādveṣī nopasthāyī niruttaraḥ .
     āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ ..
(tallakṣaṇaṃ yathā . vīramitradhṛtakātyāyanavacane .
     lekhyañca dākṣiṇañcaiva kriyā jñeyā manīṣibhiḥ .
     tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate ..
) karmadveṣṭari tri ..

kriyāpādaḥ, puṃ, (kriyā vivādasādhanaṃ pāda iva .) catuṣpādavyavahārāntargatatṛtīyapādaḥ . yathā --
     pūrbapakṣaḥ smṛtaḥ pādo dvitīyaścottaraḥ smṛtaḥ .
     kriyāpādastathā cānyaścaturtho nirṇayaḥ smṛtaḥ ..
iti vṛhaspatiḥ .. sa ca sākṣyalikhitabhuktiyuktiśapatharūpaḥ . iti vyavahāratattvam ..

kriyābhyupagamaḥ, puṃ, (kriyāyāḥ karṣaṇādikriyārthaṃ abhyupagamaḥ svīkāraḥ .) parasparakriyāsvīkāraḥ . dvayoḥ puruṣayoḥ kasmiṃścidviṣaye parasparāṅgīkāreṇa anumatiḥ . yathā --
     kriyābhyupagamāt kṣetraṃ vījārthaṃ yat pradīyate .
     tasyeha bhāginau dṛṣṭau vījī kṣetrika eva ca ..
iti manuḥ .. asyārthaḥ . yadatrāpatyaṃ bhaviṣyati tadāvayorubhayoreveti niyamyaitat kṣetrasvāminā vījavapanārthaṃ yadvījino dīyate tasyāpatyasya loke vījikṣetriṇau dvāvapi bhāginau dṛṣṭau . iti kullūkabhaṭṭaḥ .. upalakṣaṇametat ..

kriyāyogaḥ, puṃ, (kriyaiva yogaḥ yoga upāyaḥ .) devārādhanatadālayādikaraṇarūpapuṇyakriyā . yathā -- nārada uvāca . kriyāyogaḥ kathaṃ proktastvayā me prapitāmaha ! . tadahaṃ śrotumicchāmi phalaṃ cāsya yathātatham .. brahmovāca . jñānayogastu yogasya yastu sādhanamātmanā . yastu vāhyārthasaṃyogaḥ kriyāyogaḥ sa ucyate .. pradhānaṃ kāraṇaṃ yogo muktermunivarottama ! . kriyāyogastu yogasya paramaṃ tāta ! sādhanam .. yadetadbhavatā pṛṣṭaṃ tadihaikamanāḥ śṛṇu . yaistu devālayaṃ viṣṇoḥ śubhaṃ dārumayaṃ kṛtam .. kārayenmṛṇmayaṃ vāpi śṛṇu tasya phalaṃ mune ! . ahanyahani yogena yajato yanmahāphalam .. prāpnoti tat phalaṃ viṣṇoryaḥ kārayati mandiram . kulānāṃ śatamāgāmi samatītaṃ tathā śatam .. kārayedbhagavaddhāma nayatyacyutamandiram . saptajanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu .. viṣṇorālayavinyāsaprārambhādeva naśyati . patitaṃ patamānantu tathārdhapatitaṃ tathā .. samuddhṛtya harerdhāma dviguṇaṃ phalamāpnuyāt ..
     pratimāṃ lakṣaṇavatīṃ yaḥ kuryāccaiva mānavaḥ ..
     keśavasya paraṃ lokamakṣayaṃ pratipadyate .
     anujñāto mayā rājye yamo rājātha kiṅkarāḥ ..
     kevalaṃ ye jagaddhāmamanantaṃ samupāśritāḥ .
     bhavadbhiḥ parihāryāste teṣāṃ nāstīha saṃsthitiḥ ..
     namaḥ kṛṣṇācyutānanta vāsudevetyudīritam .
     yairbhāvabhāvitairdūtāste ca tyājyāḥ sudūrataḥ ..
     dānaṃ dadadbhiryairuktamacyutaḥ prīyatāmiti .
     śraddhāpuraḥsarairnityaṃ te ca tyājyāḥ sudūrataḥ ..
ityādye vahnipurāṇe vaiṣṇavakriyāyoge yamānuśāsananāmādhyāyaḥ .. tathā ca pātañjale .
     tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogāḥ ..)

kriyāvasannaḥ, tri, (kriyayā avasannaḥ .) sākṣyādinā prāptaparājayaḥ . yathā --
     svayamabhyupapanno hi svacaryāvasito'pi san .
     kriyāvasanno vāde tu paraṃ sabhyāvadhāraṇam ..
iti vyavahāratattvam ..

kriyāvān, [t] tri, (kriyā asyāstīti matum . masya vaḥ .) karmasūdyataḥ . kriyāsu niyuktaḥ . ityamaraḥ . 3 . 1 . 18 .. (yathā, bhaṭṭiḥ . 1 . 10 .
     puttrīyatā tena varāṅganābhirānāyi vidvān kratuṣu kriyāvān ..)

kriyāvādī, [n] puṃ, (kriyāṃ kriyāsādhyaṃ vadati . vada + ṇiniḥ .) pramāṇavādī . kāryavādī . iti mitākṣarā .. phariyādī iti pārasyabhāṣā ..

kriyendriyaṃ, klī, (kriyāyāḥ karmaṇaḥ sādhanaṃ indriyam .) karmendriyam . iti hemacandraḥ .. (tāni ca pañcasaṃkhyakāni jñānakarmabhedena daśasaṃkhyakāni ca prasiddhāni manastu ubhayātmakaṃ sarveṣāṃ pravartakam . yathā manau .
     śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī .
     pāyūpasthāpāṇipādavāk caiva daśamī smṛtā ..
)

krī, ḍu ña ga dravyaparyaye . iti kavikalpadrumaḥ .. (kryāṃ--ubhaṃ-sakaṃ-aniṭ .) paryāyaḥ parīvartaḥ . ḍu, krītrimam . ña ga, krīṇāti krīṇīte dhānyaṃ dhanena lokaḥ . iti durgādāsaḥ ..

krīḍa, ṛ khele . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) ṛ, acikrīḍat . krīḍati bālaḥ śiśubhiḥ . iti durgādāsaḥ ..

krīḍaḥ, puṃ, (krīḍa + bhāve ghañ .) parīhāsaḥ . iti śabdaratnāvalī ..

krīḍanaṃ, klī, (krīḍa + bhāve lyuṭ .) khelā . yathā .
     bālakrīḍanaminduśekharadhanurbhaṅgāvadhi prahvatā tāte kānanasevanāvadhi kṛpā sugrīvasakhyāvadhi . iti mahānāṭakam ..

krīḍā, strī, (krīḍa + bhāve ap tataṣṭāp .) parīhāsaḥ . khelā . ityamaraḥ . 1 . 7 . 33 .. (yathā, bhāgavate . 2 . 3 . 15 .
     sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ .
     bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade ..
) avajñānam . iti medinī ..

krīḍātālaḥ, puṃ, (krīḍānāmakastālaḥ .) tālaprabhedaḥ . yathā -- eka eva pluto yatra krīḍātālaḥ sa kathyate . aparaṃ niyamaṃ vinā . iti saṅgītadāmodaraḥ ..

krīḍāratnaṃ, klī, (krīḍāyāṃ krīḍāyāḥ vā ratnamiva .) ratiḥ . iti trikāṇḍaśeṣaḥ ..

krīḍārathaḥ, puṃ, (krīḍāyai rathaḥ .) krīḍārtharathaḥ . iti halāyudhaḥ ..

krītaḥ, puṃ, (krī + karmaṇi ktaḥ .) krītakaputtraḥ . sa tu dvādaśavidhaputtrāntargataputtrabhedaḥ . iti jaṭādharaḥ .. (yathāha, yājñavalkyaḥ .
     dadyāt mātāpitā vā yaṃ sa puttro dattako bhavet .
     krītaśca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃ kṛtaḥ ..
) kṛtakraye tri . kenā iti bhāṣā . yathā --
     dīyamānaṃ na gṛhṇāti krītaṃ paṇyantu yaḥ krayī .
     sa evāsya bhaveddoṣo vikreturyo'prayacchataḥ ..
iti prāyaścittatattve nāradaḥ ..

krītakaḥ, puṃ, (krīta + svārthe kan .) krītaputtraḥ . yathā, manuḥ . 9 . 174 .
     krīṇīyādyastvapatyārthaṃ mātāpitroryamantikāt .
     sa krītakaḥ sutastasya sadṛśo'sadṛśo'pi vā ..


krītānuśayaḥ, puṃ, (krīte kraye anuśayaḥ paścāttāpaḥ .) dravyaṃ krītvā paścādanutāpaḥ . yathā --
     krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate .
     krītānuśaya ityetat vivādapadamucyate ..
iti yājñavalkyaḥ ..

kruṅ, [ñc], puṃ strī, (kruñcati vakraṃ yathā syāt tathā gacchati . ṛtvig dadhṛk sragiti . 3 . 2 . 59 . iti nipātanāt sādhuḥ .) krauñcaḥ . ityamaraḥ . 2 . 5 . 22 .. koc vaka iti bhāṣā . (yathā, yajurvede 16 . 73 .
     adbhyaḥ kṣīraṃ vyāpibat kruṅaṅāṅgiraso dhiyā .
     ṛtena satyamindriyam .
āṅgirasaḥ aṅgānāṃ rasaḥ prāṇo yathā, kruṅ haṃso bhūtvā dhiyā prajñayā adbhyaḥ sakāśāt kṣīraṃ dugdhaṃ vyāpibat pibati saṃsṛṣṭābhyāṃ kṣīrodakābhyāṃ kṣīrameva haṃsaḥ pibatīti jātisvabhāvaḥ . iti bhāṣyam ..)

kruñcaḥ, puṃ, (krunca + ac .) krauñcaparvataḥ . iti hemacandraḥ .. (vakaviśeṣaḥ . yathā, yajurvede 24 . 22 .
     vāyave valākā indrāgnibhyāṃ kruñcān ..)

kruñcā, strī, (kruñca + striyāṃ saṃyogopadhatvāt ṭāp .) ajāditvāt ṭāvityeke . vīṇābhedaḥ . iti śabdaratnāvalī ..

krut, [dh] strī, (krudh + sampadāditvāt kvip bhāve .) krodhaḥ . ityamarahemacandrau .. asyā rūpāntarāṇi . krud . krutta krudda . iti saṃkṣiptasāravyākaraṇam ..

kruddhaḥ, tri, (krudh + kartari ktaḥ .) krodhayuktaḥ . yathā .
     yoddhumabhyāyayau kruddho raktavījo mahāsuraḥ .. iti devīmāhātmyam .. (bhāve ktaḥ .) krodhe klī ..

krudha, ḷ ya au kope . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-aniṭ .) ḷ, akrudhat . ya, krudhyati lokaḥ śiśave . au, kroddhā . iti durgādāsaḥ .. * .. relate 1 helate 2 bhrāmate 3 bhṛṇīyate 4 bhrīṇāti 5 bhreyati 6 dodhati 7 vanayyati 8 kampate 9 bhojate 10 . iti daśa krudhyatikarmāṇaḥ . iti vedanighaṇṭau 2 adhyāyaḥ ..

krudhā, strī, (krudh + kvip striyāṃ halantatvāt vā ṭāp .) krodhaḥ . ityamaraṭīkāyāṃ bharataḥ ..

krunca, gatyām . vakraṇe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-akaṃ ca-seṭ .) rephayuktādiḥ pañcamasvarī . kruñcati . iti durgādāsaḥ ..

kruntha, ga śliṣi . kliśi . iti kavikalpadrumaḥ .. (kryāṃ-paraṃ-akaṃ-seṭ .) pañcamasvarī rephayuktaḥ . kliśi duḥkhānubhave . ga, kruthnāti bubhukṣārtaḥ . iti halāyudhaḥ . cukruntha . iti durgādāsaḥ ..

kruśa, ja au rode . hūtau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-rodane akaṃ-āhvāne sakaṃ-aniṭ .) ja, krośaḥ kruśaḥ . au, akrukṣat . rodo'śruvimocanam . hūtirāhvānam . iti durgādāsaḥ ..

kruśvā, [n] puṃ strī, (krośati rautīti . kruśa + līṅ kruśiruhīti . uṇāṃ 4 . 113 . iti kvanip .) śṛgālaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kruṣṭaṃ, klī, (kruś + bhāve ktaḥ .) rodanam . ityamaraḥ . 1 . 7 . 35 .. rāvaḥ . iti medinī ..

krūraḥ, tri, (kṛt chedane + kṛteśchakrūca . uṇāṃ 2 . 21 . iti rakpratyayaḥ dhātoḥ krvādeśaśca .) paradrohakārī . (yathā, meghadūte . 107 .
     krūrastasminnapi na sahate saṅgamaṃ nau kṛtāntaḥ ..) nirdayaḥ . tatparyāyaḥ . nṛśaṃsaḥ 2 ghātukaḥ 3 pāpaḥ 4 . (yathā, bhāgavate . 9 . 14 . 37 .
     striyo hyakaruṇāḥ krūrā durmarṣāḥ priyasāhasāḥ .. yathā, ca kumāre . 2 . 48 .
     tasminnupāyāḥ sarve naḥ krūre pratihatakriyāḥ . krūre ghātuke iti mallināthaḥ ..) kaṭhinaḥ . ityamaraḥ . 3 . 3 . 190 .. (yathā, raghuvaṃśe . 12 . 4 .
     tasyābhiṣekasambhāraṃ kalpitaṃ krūraniścayā ..) ghoraḥ . iti medinī .. (yathā, pañcatantre 3 . 25 .
     krūro lubdho'laso'satyaḥ pramādī bhīrurasthiraḥ ..) uṣṇaḥ . iti hemacandraḥ .. prathamatṛtīṣapañcamasaptamanavamaikādaśarāśayaḥ . yathā --
     ojo'tha yugmaṃ viṣamaḥ samaśca krūro'tha saumyaḥ puruṣo'ṅganā ca .
     carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..
iti dīpikā ..

krūraḥ, puṃ, (kṛntatīti . kṛteśchakrūca . uṇāṃ 2 . 21 . iti rak dhātoḥ krvādeśaśca .) bhūtāṅkuśavṛkṣaḥ . raktakaravīravṛkṣaḥ . śyenapakṣī . kaṅkapakṣī . iti rājanirghaṇṭaḥ ..

krūrakarmā, [n] puṃ, (krūraṃ karma yasya .) bhayānakakarmakartari tri .. (yathā, pañcatantre . 1 . 70 .
     dvijihlā krūrakarmāṇo niṣṭhācchidrānusāriṇaḥ .
     dūrato'pi hi paśyanti rājāno bhujagā iva ..
) kaṭutumbinīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (akapuṣpī . asyāḥ paryāyā yathā -- bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     arkapuṣpī krūrakarmā payasyā jalakāmukā ..)

krūragandhaḥ, puṃ, (krūraḥ ugro gandho'sya .) gandhakaḥ . iti rājanirghaṇṭaḥ ..

krūragandhā, strī, (krūraḥ ugro gandha ekadeśaṃ 'syāḥ . striyāṃ ṭāp .) kanthārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

krūradṛk, [ś] tri, (krūrā dṛk dṛṣṭiryasya . krūraṃ yathā syāt tathā paśyati vā . dṛś + kvin .) piśunaḥ . śanaiścare puṃ . iti medinī .. (yathā -- jyotiṣatattve . ārovakraḥ krūradṛk cāvaneyaḥ ..)

krūradhūrtaḥ puṃ, (krūraḥ kṛṣṇavarṇatayā dhūrta iva .) kṛṣṇadhattūrakaḥ . iti rājanirghaṇṭaḥ .. (kṛṣṇadhattūrakaśabde 'sya guṇaparyāyā jñātavyāḥ ..)

krūrarāvī, [n] puṃ, (krūraṃ karkaśaṃ ugraṃ vā rautīti . ru + ṇiniḥ .) droṇakākaḥ . iti rājanirghaṇṭaḥ ..

krūralocanaḥ, puṃ, (krūre locane krūraṃ locanaṃ vā asya .) śaniḥ . iti hārāvalī ..

krūrasvaraḥ, tri, (krūraḥ karkaśaḥ svaro'sya .) karkaśadhvaniyuktaḥ . yathā --
     krūrasvarā kākolūkagharaṭṭoṣṭrāśvagardabhāḥ .. iti kavikalpalatāyāṃ dvitīyaśleṣastavake tṛtīyakusumam ..

krūrā, strī, (krūra + striyāṃ jātitvepi na ṅīṣ ataḥ ṭāp .) raktapunarnavā . iti rājanirghaṇṭaḥ ..

krūrākṛtiḥ, puṃ, (krūrā ākṛtiryasya .) rāvaṇaḥ . iti śabdamālā .. (kaṭhoramūrtau, tri ..)

kreṇiḥ, puṃ, (krī + niḥ .) krayaṇam . ityuṇādikoṣaḥ .

kretavyaṃ, tri, (krī + karmaṇi tavyat .) kreyavastu . yathā, kreyaṃ kretavyamātrake . ityamaraḥ . 2 . 9 . 81 ..

kretā, [ṛ] tri, (krī + tṛc .) krayakartā . yathā .
     vikreturdarśanācchuddhiḥ svāmī dravyaṃ nṛpo damam ..
     kretā mūlyamavāpnoti tasmādyastasya vikrayī ..
iti prāyaścittatattve yājñavalkyaḥ ..

kreyaṃ, tri, (krī + karmaṇi yat .) kretavyamātrakam . ityamaraḥ . 1 . 9 . 81 .. kinivāra upayukta dravya iti bhāṣā .. kroñcadāraṇaḥ, puṃ, (kruñca + ac bāhulakādguṇaḥ . kroñcaḥ parvataviśeṣaḥ . tasya dāraṇaḥ dārakaityarthaḥ . koñcaṃ dārayati vā . dṝ + ṇic + lyuḥ .) kārtikeyaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

kroḍaṃ, klī, strī, (krūḍa + ghañ .) bāhvormadhyam . kola iti bhāṣā . tatparyāyaḥ . bhūjāntaram 2 uraḥ 3 vatsam 4 vakṣaḥ 5 . ityamaraḥ . 2 . 6 . 77 .. utsaṅgaḥ 6 bhogaḥ 7 vapuṣaḥprāk 8 . iti rājanirghaṇṭaḥ .. (yathā, yajurvede . 25 . 8 . indrasya kroḍo'dityaipājasyam . kātyāyanaśrautasūtre ca . 6 . 8 . 13 . śeṣamiḍā pātryāmāsicya kroḍamanasthīni ca pāsyati .. hitopadeśe ca .
     tatra tarornirmitanīḍakroḍe pakṣiṇaḥ sukhaṃ varṣāsu nivasanti ..)

kroḍaḥ, puṃ, (kūḍa + ghañ . kroḍo'syāstīti arśa ādibhyaḥ ac vā .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 .. śaniḥ . iti medinī .. vārāhīkandaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 13 . 50 . 20 .
     nadī śaivāladigdhāṅgaṃ hariśmaśrujaṭādharam .
     nagnaiḥ śaṅkhanakhairgātraiḥ kroḍaiścitrairivārpitam ..
)

kroḍakanyā, strī, (kroḍasya śūkarasya kanyā iva .) vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

kroḍacūḍā, strī, (kroḍe cūḍā yasyāḥ .) mahāśrāvaṇikāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. vaḍa thulakuḍi iti bhāṣā .

kroḍaparṇī, strī, (kroḍe kaṇṭakamadhye parṇaṃ yasyāḥ .) kaṇṭakārikā . iti śabdacandrikā .. (kaṇṭakārīśabde vivaraṇamasya jñeyam ..)

kroḍapādaḥ, puṃ, (kroḍe śarīrābhyantare pādo'sya .) kacchapaḥ . iti hemacandraḥ ..

kroḍāṅgaḥ, puṃ, (kroḍe aṅgāni asya .) kacchapaḥ . iti śabdaratnāvalī ..

kroḍāṅghriḥ, puṃ, (kroḍe aṅghrirasya .) kacchapaḥ . iti trikāṇḍaśeṣaḥ ..

kroḍī, strī, (kroḍa + jātivācakatvāt gaurāditvāt ṅīṣ .) vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

kroḍīkaraṇaṃ, klī, (kroḍa + kṛ + bhāve lyuṭ . abhūtatadbhāve cciḥ .) āliṅganam . iti halāyudhaḥ ..

kroḍīkṛtiḥ, strī, (kroḍa + kṛ + bhāve + ktin . abhūtatadbhāve ciḥ .) āliṅganam . iti hemacandraḥ ..

kroḍīmukhaḥ, puṃ, (kroḍyāḥ śūkaryāḥ mukhamiva mukhaṃ amya .) gaṇḍakaḥ . gaṇḍāraḥ . iti rājanirghaṇṭaḥ .. gaṇḍāra iti bhāṣā .

kroḍeṣṭā, strī, (kroḍasya śūkarasya iṣṭā priyā .) mustā iti rājanirghaṇṭaḥ ..

krothaḥ, puṃ, (kruth hiṃsane + bhāve ghañ .) hananam . iti hemacandraḥ ..

krodhaḥ, puṃ, (kradh + bhāve ghañ .) pratikūle sati taikṣṇasya prabodhaḥ . (yathā, bhamavadgītāyām . 3 a°
     kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ .
     mahāśako hāpāpmā viddhyenamiha vairiṇam ..
) tatparyāyaḥ . kopaḥ 2 amarṣaḥ 3 roṣaḥ 4 pratighaḥ 5 ruṭ 6 krut 7 krud 8 . ityamaraḥ . 1 . 7 . 26 .. āmarṣaḥ 9 iti taṭṭīkāsārasundarī .. bhīmaḥ 10 krudhā 11 ruṣā 12 . iti śabdārṇavaḥ .. sa tu brahmaṇo bhruvo jātaḥ śarīrasthaṣaḍriporantargataśca . iti purāṇam .. helaḥ 1 haraḥ 2 hṛṇiḥ 3 tyajaḥ 4 bhāmaḥ 5 ehaḥ 6 hvaraḥ 7 tapuṣī 8 jūrṇiḥ 9 manyuḥ 10 vyathiḥ 11 . ityekādaśa krodhanāmāni . iti vedanighaṇṭau 2 adhyāyaḥ .. (vatsarabhedaḥ . yathā,
     viṣamasthaṃ jagat sarvaṃ vyākulaṃ samudāhṛtam .
     janānāṃ jāyate bhadre ! krodhe krodhaḥ parasparam ..
iti śabdārthacintāmaṇiḥ . striyāṃ ṭāp . dakṣakanyāviśeṣaḥ . yathā, mahābhārate 1 . 65 . 12 .
     krodhā prādhā ca viśvā ca vinatā kapilā muniḥ ..)

krodhajaḥ, puṃ, (krodhāt jāyate . jan + ḍaḥ .) mohaḥ . yathā, bhagavadgītāyām . 2 . 62 .
     saṅgāt saṃjāyate kāmaḥ kāmāt krodho'bhijāyate .
     krodhātbhavati sammohaḥ sammohāt smṛtivibhramaḥ ..
dvidhāvyasanagaṇāntargatavyasanagaṇaḥ . yathā, manuḥ .
     paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam .
     vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ ..


krodhanaḥ, tri, (krudh + krudhamaṇḍārthebhyaśca . 3 . 2 . 151 . iti yuc .) krodhaviśiṣṭaḥ . tatparyāyaḥ . amarṣaṇaḥ 2 kopī 3 . ityamaraḥ . 3 . 1 . 32 .. krodhī 4 roṣaṇaḥ 5 . iti hemacandraḥ .. (yathā, veṇīsaṃhāre tṛtīyāṅke .
     yadrāmeṇa kṛtaṃ tadeva kurute drauṇāyaṇiḥ krodhanaḥ .. kuruvaṃśīyanṛpaviśeṣaḥ . yathā, bhāgavate . 9 . 22 . 11 .
     tataśca krodhanastasmād devātithiramuṣya ca .. ṣaṣṭivarṣāntargatonaṣaṣṭitamavarṣabhedaḥ . yathā tantre .
     rogo maraṇadurbhikṣaṃ virodhottarasaṅkulam .
     krodhane viṣamaṃ sarvaṃ samākhyātaṃ harapriye ! ..
bhairavabhedaḥ . yaduktaṃ tantre .
     asitāṅgo ruruścaṇḍa unmattaḥ krodhanastathā ..)

krodhanā, strī, (krudh + yuc + striyāṃ ṭāp .) kopavatī . tatparyāyaḥ . bhāminī 2 caṇḍī 3 . iti trikāṇḍaśeṣaḥ .. (yathā, rāmāyaṇe . 2 . 70 . 10 .
     ātmakāmā sadā caṇḍī krodhanā prājñamāninī ..)

krodhamūrchitaḥ, puṃ, (krodhaḥ krodhamaya iva mūrchitaḥ .) coranāmagandhadravyam . iti śabdaratnāvalī .. (krodhena mūrchitaḥ .) atikopane tri .. (yathā, rāmāyaṇe . 1 . 1 . 49 .
     rakṣasāṃ nihatānyāsan sahasrāṇi caturdaśa .
     tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ ..
)

krodhī, [n] tri, (krodho'syāstīti iniḥ . yadvā, krudhyati iti . krudh + ṇiniḥ .) krodhayuktaḥ iti hemacandraḥ .. mahiṣaḥ . iti rājanirghaṇṭaḥ .. (yathā suśrute . tatra jāgarukaḥ śītadveṣī durbhagasteno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo'tirūkṣaśmaśrunakhakeśaḥ krodhī dantanakhakhādī ca ..)

krośaḥ, puṃ, (krośati yataḥ . kruś + apādāne ghañ .) sahasradhanuḥ . catuḥsahasrahastaparimāṇam . kośa iti bhāṣā . tatparyāyaḥ . gavyūtam 2 . iti hemacandraḥ .. (yathā, raghuvaṃśe . 13 . 79 .
     krośārdhaṃ prakṛtipuraḥsareṇa gatvā kākutsthaḥ stimitajavena puṣpakeṇa ..) dvisahasradaṇḍaḥ . aṣṭasahasraparimāṇam . iti lolāvatī .. muhūrtaḥ . yathā --
     daśadaṇḍe tu yā pūjā tatsarvamakṣayaṃ bhavet .
     ṣaṣṭhakrośe maheśāni tat ! sarvamamṛtopamam ..
     saptamakrośake devi ! sarvaṃ kṣīropamaṃ bhavet .
     aṣṭamakrīśake devi ! dravyatulyaṃ na saṃśayaḥ ..
     ataḥ paraṃ maheśāni ! viṣatulyaṃ na saṃśayaḥ .
iti guptasādhanatantre ṣaṣṭhaḥ paṭalaḥ .. kruś + bhāve ghañ . rodanam . āhvānam ..)

krośatālaḥ, puṃ, (krośaṃ vyāpya tālaḥ śabdabhedaḥ yasya .) ḍhakkā . iti hārāvalī ..

krośadhvaniḥ, puṃ, (krośaṃ vyāpya dhvanirasya .) ḍhakkā . iti hārāvalī ..

krośayugaṃ, klī, (krośasya krośaparimitādhvano yugaṃ yugmam .) krośadvayam . tatparyāyaḥ . gavyūtiḥ 2 . ityamaraḥ .. gorutam 3 gavyā 4 gavyutam 5 . iti hemacandraḥ ..

kroṣṭā, [ṣṭu] puṃ, strī, (krośati rautīti . kruś + sitanigamimasīti . uṇāṃ 1 . 70 . iti tun . tṛjvat kroṣṭuḥ . 7 . 1 . 95 . iti tṛjvat .) śṛgālaḥ ityamaraḥ . 2 . 1 . 18 .. (yathā, mahābhārate1 . 214 . 8 .
     brāhmaṇasya praśāntasya havirdhāṅkṣaiḥ pralupyate .
     śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimardati ..
yaduvaṃśīyo rājaviśeṣaḥ . yathā, harivaṃśe 33 . 61
     kroṣṭostu śṛṇu rājendra ! vaṃśamuttamapauruṣam .
     yadorvaṃśadharasyātha yajvanaḥ puṇyakarmaṇaḥ ..
     kroṣṭorhi vaṃśaṃ śrutvemaṃ sarvapāpaiḥ pramucyate ..
)

kroṣṭukapucchikā, strī, (kroṣṭukasya śṛgālasya pucchamiva astyasyāḥ . ṭhan ṭāpa .) pṛśniparṇī . cāku liyā iti bhāṣā . rāmavāsaka iti khyātā . iti kecit . ityamaraṭīkāyāṃ svāmī .. golomikā . iti rājanirghaṇṭaḥ ..

kroṣṭukamekhalā, strī, (kroṣṭukasyeva mekhalā kaṭyadhaḥpaścād bhāgo vā astyasyāḥ arśaādibhyaḥ . 5 . 2 . 127 . iti ac ṭāp .) pṛśniparṇī . iti ratnamālā ..

kroṣṭupucchikā, strī, (kroṣṭho śṛgālasya pucchamiva astyasyāḥ . ṭhan ṭāp ata itvaṃ ca .) pṛśniparṇī . iti ratnamālā ..

kroṣṭupucchī, strī, (kroṣṭoḥ pucchamiva astyasyāḥ iti arśaādibhyaḥ . 5 . 2 . 127 . iti ac ṅīṣ .) pṛśniparṇī . iti śabdaratnāvalī ..

kroṣṭuphalaḥ, puṃ, (kroṣṭoḥ priyaṃ phalaṃ asya asmin vā .) iṅgudībṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kroṣṭuvinnā, strī, (kroṣṭubhiḥ vinnā jñātā vā labdhā iva .) pṛśniparṇī . ityamaraḥ . 2 . 4 . 93 .. virālachāñi iti khyātā iti kecit . iti bharataḥ .. (asyāḥ paryāyāḥ . yathā --
     pṛṣṭhiparṇī pṛthakparṇī citraparṇyahiparṇyapi .
     kroṣṭuvinnā siṃhapucchī kalaśīddhāvanirguhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kroṣṭekṣuḥ, puṃ, (kroṣṭoḥ priyaḥ ikṣuḥ . pṛṣodarāt ukārasya atve sandhiḥ .) śvetekṣuḥ . iti rājanirghaṇṭaḥ ..

kroṣṭrī, strī, (kroṣṭu + tṛjvat kroṣṭuḥ . iti ṛdantāt striyāṃ ṅīp .) śuklabhūmikuṣmāṇḍaḥ . ityamaraḥ . 2 . 4 . 110 ..
     (vidārī svādugandhā ca sā tu kroṣṭrī sitā smṛtā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śṛgālikā . kṛṣṇavidārī . lāṅgalī . iti medinī ..

krauñcaḥ, puṃ, (kruñca + prajñādyaṇ svārthe .) pakṣibhedaḥ . koṃca vaka iti bhāṣā . (yathā, rāmāyaṇe . 1 . 1 . 15 .
     mā niṣāda ! pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ .
     yat krauñcamithunādekamavadhīḥ kāmamohitam ..
) tatparyāyaḥ . kruṅ 2 kruñcaḥ 3 kruñcā 4 krauñcā 5 . ityamarabharatau .. kālikaḥ 6 kālīkaḥ 7 kalikaḥ 8 . iti śabdaratnāvalī .. (asya guṇā yathā --
     krauñco vṛṣyo'tirucikṛdaśmarīṃ hanti nityaśaḥ .
     śoṣamūrchāharo dīpyo hanti kāsamarocakam ..
iti hārīte prathamasthāne 11 adhyāye ..) parvataviśeṣaḥ . iti medinī .. (ayantu himavataḥ pauttraḥ mainākasya puttraḥ . yathā, harivaṃśe 18 . 13-14 .
     eteṣāṃ mānasī kanyā menā nāma mahāgireḥ .
     patnī himavataḥ śreṣṭhā yasyā maināka ucyate ..
     mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ .
     parvatapravaraḥ śubhro nānāratnasamanvitaḥ ..
) kurarapakṣī . iti rājanirghaṇṭaḥ .. dvīpabhedaḥ . sa ca dadhimaṇḍodasamudreṇāvṛtaḥ ṣoḍaśalakṣayojanaparimitaḥ . (yathā, viṣṇupurāṇe . 2 . 4 . 57-58 .
     krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena ca .
     āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ ..
     dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ .
     krauñcadvīpasya vistārād dviguṇena mahāmune ! ..
tasyādhipatiḥ priyavratarājaputtro ghṛtapṛṣṭhaḥ . yathā, bhāgavate . 5 . 20 . 18-20 . tathā ca vahiḥ krauñcadvīpo dviguṇaḥ svamānena kṣīrodena parīta upakḷpto vṛto yathā, kuśadvīpo ghṛtodena . yasmin krauñco nāma parvatarājo dvīpanāmanirvartaka āste .. yo'sau guhapraharaṇonmathitanitambakuñjo'pi kṣīrodenāsicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva .. tasminnapi praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu puttranāmasu sapta rikthādān varṣapān niveśya svayaṃ bhagavān bhagavataḥ paramakalyāṇayaśasa ātmabhūtasya hareścaraṇāravindamupajagāma . daityaviśeṣaḥ . sa ca mayadānavaputtraḥ . yathā, harivaṃśe . 46 . 21--24 .
     tānpāśahastagrathitāṃśchāditān śītaraśminā .
     mayo dadarśa māyāṃ vai dānavānāṃ mahātmanām ..
     sa śilājālavitatāṃ gaṇḍaśailāṭṭahāsinīm .
     pādapotkaṭakūṭāgrāṃ kandarākīrṇakānanām ..
     siṃhavyādhragajākīrṇāṃ nadantīmiva yūthapaiḥ .
     īhāmṛgagaṇākīrṇāṃ pavanāghūrṇitadrumām ..
     nirmitāṃ svena puttreṇa krauñcena divikāmagām .
     prasṛtāṃ pārvatīṃ māyāṃ sasṛje dānavottamaḥ ..
ayamevāsuraḥ krauñcadvīpe krauñcaparvate hemakandare bhagavatā skandena nihataḥ . yathā -- mṛgendrasaṃhitāyām .
     krauñce krauñco hato daityaḥ krauñcādrau hemakandare .
     skandena yuddhvā suciraṃ citramāyī sumāyinā .
     sa śailastasya daityasya khyātaścitreṇa karmaṇā .
     ketutāmagamattasya nāmnā krauñcaḥ sa ucyate ..
) arhatāṃ dhvajaḥ . rākṣasaviśeṣaḥ . iti hemacandraḥ ..

krauñcadāraṇaḥ, pu, (krauñcaṃ svanāmakhyātaparvataviśeṣaṃ dārayatīti . dṝ + ṇic + lyuḥ . krauñcasya dāraṇa iti kecit .) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 43 .. asya krauñcadāraṇakathā mahābhārate 3 . mārkaṇḍeyasamasyāparvaṇi 224 . 31-36 .
     sa tūtthāya mahābāhurupasāntvya ca tān janān .
     dhanurvikṛṣya vyasṛjadvāṇān śvete mahāgirau ..
     bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam .
     tena haṃsāśca gṛdhrāśca meruṃ gacchanti parvatam ..
     sa viśīrṇo'patacchailo bhṛśamārtasvarān ruvan .
     tasminnipatite tvanye neduḥ śailā bhṛśaṃ tadā ..
     sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināmbaraḥ .
     na prāvyathadameyātmā śaktimudyamya cānadat ..
     sā tadā vimalā śaktiḥ kṣiptā tena mahātmanā .
     bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ ..
     sa tenābhihato dīrṇo giriḥ śveto'calaiḥ saha .
     utpapāta mahīṃ tyaktvā bhītaḥ sa sumahātmanaḥ ..
krauñcaṃ asuraviśeṣaṃ dārayati nāśayatīti ca . krauñcāsuravadhakathā krauñcaśabde draṣṭavyā ..)

krauñcā, strī, (krauñca + ṭāp .) krauñcabhāryā . koṃcavakī iti bhāṣā . iti jaṭādharaḥ .. (kecittu ṭāvantaṃ na manyante ṅīvantamevecchanti . tathā ca rāmāyaṇe 1 . 2 . 14 .
     niśāmya rudatīṃ krauñcīmidaṃ vacanamabravot ..)

krauñcādanaṃ, klī, (adyate iti . ad + karmaṇi lyuṭ . krauñcasya adanaṃ bhakṣyam .) mṛṇālam . gheñculī . gheṃcu iti bhāṣā . ciñcoṭakaḥ . iti medinī .. ceṃcako iti bhāṣā . śeṣasya guṇāḥ . gurutvam . ajīrṇakāritvam . śītatvañca . iti rājavallabhaḥ .. (krauñcādanaṃ gheñculikā . iti vaidyakaratnamālāyām .) pippalī . iti śabdaratnāvalī ..

krauñcādanī, strī, (krauñcādana + ṅīp .) padmavījam . iti rājanirghaṇṭaḥ ..

krauñcārātiḥ, puṃ, (krauñcasya svanāmakhyātasya parvatasya daityasya vā arātiḥ śatruḥ .) kārtikeyaḥ . iti halāyudhaḥ ..

krauñcāriḥ, puṃ, (krauñcasya ariḥ .) kārtikeyaḥ . iti hemacandraḥ .. paraśurāmaḥ . iti śabdamālā ..

[Page 2,221c]
krauśaśatikaḥ, puṃ, (krośaśataṃ gacchati . krośaśatayojanaśatayorupasaṃkhyānam . vārtiṃ 5 . 1 . 74 . iti ṭhañ .) śatakrośagamanakartā . iti vyākaraṇam .. (krośaśatādabhigamanamarhatīti . tato'bhigamana marhati . iti ṭhañ krośaśatādāgantā bhikṣuḥ ..)

klatha, ki ma vadhe . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) antaḥsthatṛtīyayukvaḥ . ki, klathayati klathati . ma, klathayati . iti durgādāsaḥ ..

klada, i ña ṅa rudi . iti kavikalpadrumaḥ .. (bhvāṃubhaṃ-ātmaṃ ca-akaṃ-seṭ .) antaḥstha tṛtīyayuktaḥ . i, karmaṇi klandyate . ña, klandati klandate . ṅa, klandate . rudi rodane . iti durgādāsaḥ ..

klada, i ṣa ma ṅa rodane . āhvāne . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-āhvāne sakaṃ-seṭ .) i, karmaṇi klandyate . ṣa, klandā . ma, klandayati . ṅa, klandate . iti durgādāsaḥ ..

klada, ṣa ma ṅa vaiklavyavikalatvayoḥ . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) vaiklavyaṃ vihvalībhāvaḥ . ṣa, kladā . ma, kladayati . ṅa, kladate śokārtaḥ . iti durgādāsaḥ ..

klama, u bha ir glānau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ . uditvāt ktvāveṭ .) antaḥsthatṛtīyayuktaḥ . u, klamitvā klāntvā . bha, klāmyati . bhvādipakṣe'pi śamāditvaṃ ṣṭhivuklamācama iti dīrghajñāpanārtham . ir, aklamat aklamīt . ivi durgādāsaḥ ..

klama, ñi ya bha glānau . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-seṭ .) antaḥsthatṛtīyayuktaḥ . ñi, klānto'sti . ya bha, klāmyati . iti durgādāsaḥ ..

klamaḥ, puṃ, (klama + bhāve ghañ . nodāttopadeśasyeti . 7 . 3 . 34 . iti na vṛddhiḥ .) āyāmaḥ . ityamaraḥ . 3 . 2 . 10 .. (yathā, manau . 7 . 225 . tatra bhuktvā punaḥ kiñcit tūryaghovaiḥ praharṣitaḥ . saṃviśettu yathākālamuttiṣṭhecca gataklamaḥ .. asya lakṣaṇaṃ yathā --
     yo'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ .
     klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ ..
iti suśrutena śārīrasthāne caturthādhyāye uktam ..)

klamathaḥ, puṃ, (klam + śamādibhyo'thac iti athac .) āyāsaḥ . ityamaraḥ . 3 . 2 . 10 ..

klava, ṣa ma ṅa bhaye . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ṣa, klavā . ma, klavayati . ṅa, klavate . viklavanti divi grahāḥ . iti pacāditvādani viklavā ivācarantīti kvau sādhyam . iti durgādāsaḥ ..

klāntaḥ, tri, (klama + kartari ktaḥ .) klāntiyuktaḥ . śrāntaḥ . yathāha, jayadevaḥ .
     madanakadanaklāntaḥ kānte ! priyastava vartate .. (mahābhārate ca . 3 . 73 . 27 .
     viśrāmyatāmityuvāca klānto'sīti punaḥpunaḥ ..)

klida, i ña ṅa rudi . iti kavikalpadrumaḥ .. (bhvāṃ ubhaṃ-ātmaṃ ca-akaṃ-seṭ .) antaḥsthatṛtīyayuktaḥ . i, karmaṇi klindyate . ña, klindati klindate . ṅa, klindate . rudi rodane . iti durgādāsaḥ ..

klida, ya ū ir klede . iti kavikalpadrumaḥ . (divāṃparaṃ-akaṃ-veṭ .) antaḥsthatṛtīyayuktaḥ . kleda ārdrībhāvaḥ . ya, klidyati vastraṃ payasā . ū, klediṣyati kletsyati . ir, aklidat akledīt . asmāt puṣāditvāt ṅa ityanye . iti durgādāsaḥ .. (yathā, nāradapañcarātre .
     suveśaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam .
     yoniḥ klidyati nārīṇāṃ satyaṃ satyaṃ hi nārada ! ..
)

klinnaṃ, tri, (klid kartari ktaḥ .) ārdram . ityamaraḥ . 3 . 1 . 105 .. bhijā iti bhāṣā . (yathā, rāmāyaṇe 1 . 42 . 19 .
     gaṅgāyāḥ salilaklinne bhasmanyeṣāṃ mahātmanām .
     svargaṃ gaccheyuratyantaṃ sarve ca prapitāmahāḥ ..
)

klinnākṣaḥ tri, (śleṣmādikledena klinne kledayukte akṣiṇī yasya .) śleṣmādinā klinnacakṣuḥ . kaphādijanitakledayuktaṃ cakṣuryasya saḥ . tatparyāyaḥ . cullaḥ 2 cillaḥ 3 pilla 4 . karmadhārayeṇa klinne cakṣuṣi klī . ityamaraḥ . 2 . 6 . 60 ..

kliśa, ya u ña upatāpe . iti kavikalpadrumaḥ .. (divāṃ--ubhaṃ--akaṃ--sakaṃca--seṭ . uditvāt ktvā veṭ .) ya ña, kliśyati kliśyate . u, kliśitvā kliṣṭvā . upatāpa iha upataptībhāvaḥ . tatkaraṇañca . kliśyate na ca niṣphalamiti halāyudhaḥ . kliśyate kṛpaṇaḥ svargamapīti caturbhujaḥ . anye tvasmāt parasmaipadamamanyamānāḥ kliśyannapi hi medhāvīti . pratyāsannatuṣāradīdhitikarakliśyattamo vallavītyādi ca kliśaṃ karotīti kaṇḍvāditvāt kye śatrantamāhuḥ . mṛpātmajau cikliśatuḥ sasītāviti bhaṭṭiprayogañca kraiyādikāt samādadhate taddheyam . kraiyādikasya sakarmakatvāt . iti durgādāsaḥ ..

kliśa, ū ga vihatau . iti kavikalpadrumaḥ .. (kryāṃ-- paraṃ--sakaṃ--veṭ .) ū, akleśīt aklikṣat . ga,
     itthamārādhyamāno'pi kliśnāti bhuvanatrayam . iti durgādāsaḥ ..

kliśitaḥ, tri, (kliś + kartari ktaḥ iṭ vā .) kliṣṭaḥ . ityamaraḥ . 3 . 1 . 98 ..

kliṣṭaḥ, tri, (kliś + ktaḥ pakṣe neṭ .) kleśayuktaḥ . (yathā, meghadūte 84 .
     indordainyaṃ tvadanusaraṇakliṣṭakānterbibharti ..) tatparyāyaḥ . kliṣitaḥ 2 . pūrbāparaviruddhavākye, klī . tatparyāyaḥ . saṃkulam 2 parasparaparāhatam 3 . ityamaraḥ . 3 . 1 . 97 .. (yathā, bhāgavate . 1 . 9 . 12 .
     jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ ..)

kliṣṭiḥ, strī, (kliś + bhāve ktin .) kleśaḥ . sevā . iti dharaṇī ..

klīvakaṃ, klī, (klīva + ktaḥ . nipātanāt valopaḥ . klītamadhārṣṭyaṃ kalatīti . kala kṣepe + anyebhyo'pīti ḍaḥ .) yaṣṭimadhukā . ityamaraḥ . 2 . 4 . 209 .. (asya paryāyāḥ yathā .
     yaṣṭyāhvaṃ madhukaṃ yaṣṭi klītakaṃ madhuyaṣṭikā .. iti vaidyakaratnamālāyām ..
     ānūpaṃ sthalajañcaiva klītakaṃ dvividhaṃ smṛtam .. iti carake sūtrasthāne prathame'dhyāye .
     śyāmā girihvāñjanakī raseṣu drākṣārase saptalikārase ca .
     ghṛtaṃ pibet klītakasaṃprasiddham pittārvudī tajjaṭharī ca jantuḥ ..
iti suśrute cikitsitasthāne 18 adhyāye ..)

klītakikā, strī, (krītakaṃ krayo'styasyāḥ . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan rasya latvam ..) nīlīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 94 .. (klītaka + svārthe kan ṭāp ata itvaṃ ca . yaṣṭimadhukā ..)

klīva, ṛ ṅa adhārṣṭye . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) antaḥsthatṛtīyayuktaḥ . adhārṣṭyamapragalmībhāvaḥ . ṅa, śokena klīvate sarvaḥ . iti halāyudhaḥ . ṛ, aciklīvat . iti durgā dāsaḥ ..

klīva, ṛ ṅa vāntavat . (bhvāṃ--ātmaṃ--akaṃ--seṭ .) ṛ, aciklīvat . ṅa, klīvate . vāntavaditi klīvṛṅa adhārṣṭye ityarthaḥ . iti durgādāsaḥ ..

klīvaḥ, puṃ klī, (klīvṛṅa adhyārṣṭye igupadheti . 3 . 1 . 135 . iti kaḥ .) strīpuruṣabhinnaḥ . tatparyāyaḥ . paṇḍaḥ 2 napuṃsakam 3 tṛtīyāprakṛtiḥ 4 śaṇḍaḥ 5 . ityamaraḥ . 2 . 6 . 39 .. tṛtīyaprakṛtiḥ 6 ṣaṇḍaḥ 7 saṇḍaḥ 8 śaṇḍhaḥ 9 . iti taṭṭīkā .. puraṣatvahīnaḥ . tasya lakṣaṇam . yathā, udvāhatattve .
     na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati .
     meḍhraśconmādaśukrābhyāṃ hīnaḥ klīvaḥ sa ucyate ..
(yathā, parāśarasaṃhitāyām .
     naṣṭe mṛte pravrajite klīve ca patite patau .
     pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate ..
klīvastu caturdaśaprakāraḥ . yathāha nāradaḥ .
     caturdaśavidhaḥ śāstre ṣaṇḍo dṛṣṭo manīṣibhiḥ .
     cikitsyaścācikitsyaśca teṣāmukto vidhiḥ kramāt ..
     nisargaṣaṇḍo'naṇḍaśca pakṣaṣaṇḍastathaiva ca .
     abhiśāpādguro rogād devakrodhāt tathaiva ca ..
     īrṣyāṣaṇḍastathā'sekyo vātaretā mukhebhagaḥ .
     ākṣeptā moghavījaśca śālīno'nyāpatistathā ..
     tatrādyāvapratīkāryau pakṣākhyaṃ māsamācaret .
     anukramāt trayasyātha kālaḥ saṃvatsaraḥ smṛtaḥ ..
     īrṣyāṣaṇḍādayo ye'nye catvāraḥ samudāhṛtāḥ .
     tyaktavyāste patitavat kṣatayonyā api striyāḥ ..
     ākṣeptṛmoghavījābhyāṃ kṛtepi patikarmaṇi .
     patiranyaḥ smṛto nāryā vatsarārdhaṃ pratīkṣya tu ..
     śālīnasyāpi dṛṣṭastrī saṃyogāducchrayeddhvajaḥ .
     taṃ hīnavegamanyastrībālādyābhirupācaret ..
     anyasyāṃ yo manuṣyaḥ syādamanuṣyaḥ svayoṣiti .
     labheta svāmyaṃ bhartā no etatkāryaṃ prajākṛte ..
     apatyārthaṃ striyaḥ sṛṣṭāḥ strīkṣetraṃ vījino narāḥ .
     kṣetraṃ vījavate deyaṃ savījī kṣetramarhati ..
)

klīvaḥ, tri, bikramahīnaḥ . ityamaraḥ . 3 . 3 . 212 . (yathā, mahābhārate 3 . arjunābhigamane . 33 . 13 .
     kaccidrājan na nirvedādāpannaḥ klīvajīvikām .. dharmakāryādau nirutsāhaḥ . yathā, manau 3 . 165 .
     ācārahīnaḥ klīvaśca nityaṃ yācanakastathā ..)

kledaḥ, puṃ, (klid + bhāve ghañ .) ārdram . yathā --
     padasthitasya padmasya bandhū varuṇabhāskarau .
     padacyutasya tasyaiva kledakleśakarāvubhau ..
ityudbhaṭṭaḥ .. (yathā ca yājñavalkyasaṃhitāyām .
     rasāttu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam .. atra mitākṣarā . rasādudakāt rasanendriyaṃ śaityamaṅgānāṃ snehaṃ snigdhatāṃ mṛdutāsahitaṃ kledamārdratām ..)

kledanaḥ, puṃ, (kledayati śleṣmādibhiriti . klid + ṇic + kartari lyuḥ .) kaphaḥ . iti śabdacandrikā .. pañcaprakāraśleṣmāntargataśleṣmaviśeṣaḥ . iti sukhabodhaḥ .. (bhāve + lyuṭ . ārdrīkaraṇam . yathā, bhāgavate 3 . 26 . 43 .
     kledanaṃ piṇḍanaṃ tṛptiḥ prāṇānāpyāyanodanam ..)

kledā [n] puṃ, (kledayati śītaraśmibhirjanam . klida + ṇic + śvan ukṣan pūṣan plīhanniti . uṇāṃ 1 . 158 . iti kanin . na lope pūrbadīrghaḥ .) candraḥ . ityuṇādikoṣaḥ ..

kleduḥ, puṃ, (kledayati iti . klid + śṝ svṛ snihīti . uṇāṃ 1 . 11 . iti un .) candraḥ . iti trikāṇḍaśeṣaḥ .. sannipātaḥ . iti saṃkṣiptasāra uṇādivṛttiḥ ..

kleśa, ṅa vadhe . upatāpe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ upatāpārthe akaṃ-seṭ .) ṅa, kleśate cikleśe . dhātupradīpe tu kleṣa vyaktāyāṃ vācīti mūrdhanyānto dṛśyate . kleṣate na vṛthāvākyamiti . halāyudho'pi . iti durgādāsaḥ ..

kleśaḥ, puṃ, (kliś + bhāve ghañ .) duḥkham . tatparyāyaḥ . ādīnavaḥ 2 āsravaḥ 3 . ityamaraḥ .. (yathā, bhagavadgītāyām . 12 . 5 .
     kleśo'dhikatarasteṣāmavyaktāsaktacetasām ..) sa tu pañcavidhaḥ . avidyā 1 vidyāvirodhinī . asmitā 2 ahamasmītyahaṅkāraḥ . rāgaḥ 3 icchāviśeṣaḥ . dveṣaḥ 4 vairitā . abhiniveśaḥ 5 maraṇabhayam . iti kusumāñjaliḥ .. (tathāca pātañjale sādhanapāde 2 . 2--3 .
     samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca . avidyā'smitārāgadveṣābhiniveśāḥ .. kleśatanūkaraṇārtha ityuktaṃ tatra ke kleśā ityāha . avidyādayo vakṣyamāṇalakṣaṇāḥ pañca te pādhanālakṣaṇaṃ paritāpamupajanayantaḥ kleśaśabdavācyāḥ bhavanti . te hi cetasi pravartamānāḥ taskāralakṣaṇaṃ guṇapariṇāmaṃ draḍhayanti . iti taṭṭīkākṛdrājamārtaṇḍaḥ ..) kopaḥ . vyavasāyaḥ . iti medinī ..

kleśitaḥ, tri, (kleśo'sya jātaḥ . kleśa + itac .) kleśayuktaḥ . yathā -- śṛṅgāratilake .
     nidrāṃ yāto mama patirasau kleśitaḥ karmaduḥkhī ..

[Page 2,223a]
klaitakikaṃ, klī, (klītakena yaṣṭimadhukayā nirvṛttaṃ iti ṭhañ .) madyam . iti śabdacandrikā .. (vivaraṇamasya madyaśabde jñātavyam ..)

kloma, [n] klī, (kluṅ gatau + manin .) phupphusam . phoṃphaḍā iti phulagharā iti ca khyātam . iti bharataḥ .. tatparyāyaḥ . tilakam 2 . ityamaraḥ .. 2 . 6 . 65 .. klomam 3 komam 4 . iti taṭṭīkā .. bāhvordvayormadhye vakṣaḥ tanmadhye hṛdayaṃ tatpārśve kloma pipāsāsthānam . iti vaidyakam ..
     (udakavahe dve tayormūlaṃ tālu kloma ca .. iti suśrute śārīrasthāne navamādhyāyaḥ ..)

kva, vya, (kasminniti kimo't . 5 . 3 . 12 . iti at tataḥ kvāti . 7 . 2 . 105 . iti kvādeśaḥ .) kutra . kothā iti bhāṣā . iti vyākaraṇam .. atyantāsammāvanāyāṃ paṇḍitaiḥ kvadvayaṃ prayujyate . yathā, raghuḥ . 1 . 2 .
     kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ ..

kvaṅguḥ, puṃ, (ku + agi + un .) kaṅguḥ . iti hemacandraḥ ..

kvacana, vya, (pāṇinimate padadvayametat . mugdhabodhamate tu kimaḥ ktyantācciccanau . iti canaḥ .) kvacit . iti vyākaraṇam ..

kvacit, vya, (pāṇinimate padadvayam . mugdhabodhamate tu kimaḥ ktyantācciccanau . iti cit .) kasmiṃścit . kutracit . konasthāne ityādi bhāṣā . iti vyākaraṇam .. (yathā, viṣṇupurāṇe 1 . 22 . 38 .
     hanti vā yat kvacit kiñcit bhūtaṃ sthāvarajaṅgamam ..)

kvaṇa, śabde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) vakārayuktaḥ . kvaṇati vīṇā . iti durgādāsaḥ ..

kvaṇaḥ, puṃ, (kvaṇ + bhāve ap .) kaṇakaṇeti śabdaviśeṣaḥ . ityamaraṭīkāyāṃ sārasundarī .. vīṇāyāḥ śabdaḥ anyasya ca śabdaḥ . iti bharataḥ .. tatparyāyaḥ . ṇikvāṇaḥ 2 nikvaṇaḥ 3 kvāṇaḥ 4 kvaṇanam 5 . ityamaraḥ . 1 . 7 . 24 ..

kvaṇanaṃ, klī, (kvaṇ + bhāve lyuṭ .) kvaṇaḥ . ityamaraḥ . 1 . 7 . 24 ..

kvaṇanaḥ, puṃ, (kvaṇati iti . kvaṇ + lyuḥ .) haṇḍikāsutaḥ . iti trikāṇḍaśeṣaḥ .. choṭahāṃḍī iti bhāṣā ..

kvatha, e ja niṣpacane . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) vakārayuktaḥ . e, akvathīt . ja, kvāthaḥ kvathaḥ . kvathati vaidya auṣadhaṃ niṣpacatītyarthaḥ . iti durgādāsaḥ ..

kvathitaḥ, tri, (kvathyate sma iti . kvatha + karmaṇi ktaḥ .) atipakvavyañjanadaśamūlādiḥ . tatparyāyaḥ . niṣpakvaḥ 2 . ityamaraḥ . 3 . 1 . 95 .. kaṣāyaḥ 3 niryūhaḥ 4 kvāthaḥ 5 śṛtaḥ 6 . iti vaidyakaparibhāṣā ..

kvāṇaḥ, puṃ, (kvaṇ + bhāve karmādivācye ca yathāyathaṃ dhañ .) kvaṇaḥ . ityamaraḥ . 1 . 7 . 24 .. (yathā, rājendrakarṇapūre 17 ..
     sañjāte tvayi hārihāravalayakvāṇaṃ kvaṇatkaṅkaṇaṃ cañcatkāñcanakāñci sā bhagavatī narnarti vāgdevatā ..)

kvāthaḥ, puṃ, (kvath + bhāve ghañ .) duḥkham . vyasanam . dravyaniṣpākaḥ . iti hemacandraḥ .. kvāthyamānaṃ toyaṃ trividham . pādāvaśeṣam 1 ardhāvaśeṣam 2 tripādāvaśeṣañca 3 . asya nāma pāribhāṣikoṣṇodakam . tatra tripādāvaśeṣaṃ vātanāśakam . ardhāvaśeṣaṃ pittanāśakam . pādāvaśeṣaṃ kaphanāśakam . laghu agnivardhakañca . teṣāṃ madhye tripādāvaśeṣajalaṃ hemante śiśire ca praśastam . vasante pādāvaśeṣajalaṃ praśastam . śaradi grīṣme ca ardhāvaśeṣajalaṃ praśastam . varṣāyāṃ aṣṭabhāgāvaśeṣajalaṃ praśastam . tatkāle bahudoṣatvāt . dinapakvajalaṃ rātrau guru rātripakvajalaṃ divā guru . iti rājavallabhaḥ .. yathāsya karaṇapraṇālī ..
     pānīyaṃ ṣoḍaśaguṇaṃ kṣuṇe dravyapale kṣipet .
     mṛtpātre kvāthayedgrāhyamaṣṭamāṃśāvaśeṣitam ..
     tajjalaṃ pāyayeddhīmān koṣṇaṃ mṛdvagnisādhitam .
     śṛtaḥ kvāthaḥ kaṣāyaśca niryūhaḥ sa nigadyate ..
iti śārṅgadhareṇa madhyakhaṇḍe dvitīyādhyāye uktam ..)

kvāthodbhavaṃ, klī, (kvāthādudbhavo yasya . kvāthād udbhavatīti vā .) tutthāñjanam . ityamaraḥ . 2 . 9 . 102 ..

kvela, ṛ cāle . gatau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-gatau sakaṃ-seṭ .) vakārayuktaḥ . ṛ, acikvalat . cālaḥ kampaḥ . cālaḥ kaiścinna manyate . iti durgādāsaḥ ..

kṣa, kṣakāraḥ . (ayantu kakāraṣakārayogena jātaḥ . ato'sya pṛthak varṇatvaśaṅkā nāstyeva .) tantramate tu vyañjanacatustriṃśavarṇaḥ . aṣṭamavargīyapañcamavarṇaḥ . ekapañcāśanmātṛkāvarṇānāṃ caramavarṇaśca . yathā --
     pañcāśallipibhirmālā vihitā sarvakarmasu .
     akārādikṣakārāntā varṇamālā prakīrtitā ..
     kṣārṇaṃ meru mukhaṃ tatra kalpayenmunisattamaḥ .
     anayā sarvamantrāṇāṃ japaḥ sarvasamṛddhidaḥ ..
iti gautamīyatantram .. * .. kaṇṭadeśodbhavo'yam . yathā -- śrīśiva uvāca .
     viśeṣaṃ kathayāmyadya proccāryāḥ kaṇṭhataḥ svarāḥ .
     ṛdvayaṃ jihvayā mūrdhnā ḷdvayaṃ jihvadantajam .
     mukhasthānāddhalo vācyāḥ kṣakāraḥ kaṇṭhaghātajaḥ ..
iti varadātantre 10 paṭalaḥ .. * .. asya svarūpaṃ yathā --
     kṣakāraṃ śṛṇu cārvaṅgi ! kuṇḍalītrayasaṃyutam .
     caturvargamayaṃ varṇaṃ pañcadevamayaṃ sadā .
     pañcaprāṇātmakaṃ varṇaṃ triśaktisahitaṃ sadā ..
     trivindusahitaṃ varṇamātmāditattvasaṃyutam .
     śaraccandrapratīkāśaṃ hṛdi bhāvaya sundari ! ..
iti kāmadhenutantram .. * .. asyābhidhānāni yathā --
     kṣaḥ kopastumbukaḥ kālo rūkṣaḥ sambartakaḥ paraḥ .
     nṛsiṃho vidyutā māyā mahātejā yugāntakaḥ ..
     parātmā krodhasaṃhārau balānto meruvācakaḥ .
     sarvāṅgaḥ sāgaraḥ kāmaḥ saṃyogāntyastripūrakaḥ ..
     kṣetrapālo mahākṣobho mātṛkāntānalaḥ kṣayaḥ .
     mukhaṃ kavyavahānantā kālajihvā gaṇeśvaraḥ .
     chāyāputtraśca saṃghāto malayaśrīrlalāṭakaḥ ..
iti tantraśāstre varṇābhidhānam .. * .. api ca .
     kṣakāro narasiṃhaśca meruḥ sambartako'pi ca .
     tava snehānmayā devi ! kathitaṃ mātṛkākṣaram .
     paryāyairapi vijñeyaṃ na prakāśyaṃ kadācana ..
iti śrīrudrayāmale 8 paṭale mantrābhidhānam .. * .. asya dhyānaṃ yathā --
     caturbhujāṃ raktavarṇāṃ śuklāmbaravibhūṣitām .
     ratnālaṅkārasaṃyuktāṃ varadāṃ padmalocanām ..
     īṣaddhāsyamukhīṃ lolāṃ raktacandanacarcitām .
     śaṃdātrīñca caturvargapradāṃ saumyāṃ manoharām ..
     gandharvasiddhadevādyairdhyātāmādyāṃ sureśvarīm .
     evaṃ dhyātvā kṣakārantu tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. kṣakārasya kakāraṣakārayogajatvena kecit pṛthagvarṇatvena na manyante . teṣāṃ mate tantroktaikapañcāśadvarṇānupapattiḥ tantraśāstre tasya merutvena gaṇanānupapattiśca bhavati . ataḥ pṛthaṅnirdiśyate iti kecit . tathā ca .
     ṣāntāḥ syuryadyapi kṣāntā varṇānāmanurodhataḥ .
     pṛthakkrameṇa kathyante tathāpyete samanvayāt ..
iti viśvaprakāśaḥ .. api ca .
     akārādilakārāntā varṇāḥ pañcāśadīritāḥ .
     saṃyogāt kaṣayoreṣaḥ kṣakāro merurīritaḥ ..
iti kṛṣṇānandadhṛtatantraśāstram ..

kṣaḥ, puṃ, (kṣayati lokān yugāntakāle pralaye sarvāṇi bhūtāni mahākālodaraṃ prerayatīti . kṣi kṣaye + ḍa pratyayaḥ .) sambartaḥ . (kṣiṇoti hanti manuṣyādijīvāniti . rākṣasaḥ . (kṣiṇoti hanti hiraṇyakaśighādyasurāniti .) narasiṃhaḥ . (kṣayati kṣiṇoti vā bhūtāni svakīyāgninā iti .) vidyut . (kṣayati śasyādyutpattyā kramaśaḥ iti . kṣi + ḍaḥ .) kṣetram . kṣetrapālaḥ . (kṣi kṣaye + bhāve ḍaḥ .) nāśaḥ . iti mudrāṅkitamedinī ..

kṣaja, i ka taṅke . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) taṅko duḥkhena jīvanam . i ka, kṣañjayati dīnaḥ . iti durgādāsaḥ ..

kṣaja, i ṣa ma ṅa dāgatyoḥ . iti kavikalpadrumaḥ .. bhvāṃ-ātmaṃ-sakaṃ-seṭ .) i, kṣañjyate . ṣa, kṣañjā . semaktāt sarorityanenaiveṣṭasiddhau asya ṣānubandhastvaraparyantaghaṭādibhyo ṅa iti prācīnamatānurodhāt . ma, akṣañji akṣāñji kṣañjaṃ kṣañjaṃ kṣāñjaṃ kṣāñjam . mānubandhabalāt anupadhāyā api dīrghaḥ . sramate tu atra dīrghavidhirupadhāṃ nāpekṣate . ṅa, kṣañjate . ṣa, kṣajā . ma, kṣajayati . ṅa, kṣajayate . dā dānam . iti durgādāsaḥ ..

kṣaja, ṣa ma ṅa dāgatyoḥ . iti kavikalpadrumaḥ .. bhvāṃ-ātmaṃ-sakaṃ-seṭ .) i, kṣañjyate . ṣa, kṣañjā . semaktāt sarorityanenaiveṣṭasiddhau asya ṣānubandhastvaraparyantaghaṭādibhyo ṅa iti prācīnamatānurodhāt . ma, akṣañji akṣāñji kṣañjaṃ kṣañjaṃ kṣāñjaṃ kṣāñjam . mānubandhabalāt anupadhāyā api dīrghaḥ . svamate tu atra dīrghavidhirupadhāṃ nāpekṣate . ṅa, kṣañjate . ṣa, kṣajā . ma, kṣajayati . ṅa, kṣajayate . dā dānam . iti durgādāsaḥ ..

kṣaṇa, da ña u vadhe . iti kavikalpadrumaḥ . (tanāṃubhaṃ-sakaṃ-seṭa .) da ña, kṣaṇoti kṣaṇute . u kṣaṇitvā kṣatvā . iti durgādāsaḥ ..

kṣaṇaḥ, puṃ, (kṣaṇoti hanti nāśayati vā sarvaṃ yathākālaṃ āyuravasāne vā . kāla eva yugānte sarvamātmasāt karotītyarthaḥ . sa evāṃśabhedena nānākhyo bhavatītyarthaḥ .) triṃśatkalāparimitakālaḥ . sa ca daśapalaparimitaḥ . (nimeṣakriyāvacchinnasya kālasya caturthabhāgaḥ . yathā --
     āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ ..
     sacettu viphalo yāti kā no hānistato'dhikā ..
iti śabdārthacintāmaṇiḥ . api ca .
     kvacidruṣṭaḥ kvacittuṣṭo ruṣṭastuṣṭaḥ kṣaṇe kṣaṇe .
     avyavasthitacittasya prasādo'pi bhayāvahaḥ ..
iti śiṣṭopadeśaḥ .. kṣaṇoti duḥkhaṃ nāśayati utsavakāle . kṣaṇ-vadhe- + ac .) utsavaḥ . (yathā, māghe 1 . 4 .
     navānadho'dho vṛhataḥ payodharān samūḍhakarpūraparāgapāṇḍaram .
     kṣaṇaṃ kṣaṇotkṣiptagajendrakṛttinā sphuṭopamaṃ bhūtisitena śambhunā ..
) nirvyāpārasthitiḥ . ityamaraḥ . 3 . 3 . 47 .. parva . avasaraḥ . paratantratvam . madhyam . iti hemacandraḥ .. (praśastamūhūrtaḥ . yathā, nalopākhyāne . 5 . 1 .
     atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā ..)

kṣaṇatuḥ, puṃ, (kṣaṇa bhāve + bāhulakāt atupratyayaḥ .) kṣataḥ . iti hemacandraḥ .. kṣaṇanuriti ca pāṭhaḥ ..

kṣaṇadaṃ, klī, (kṣaṇaṃ utsavaṃ dadātīti . dā + kaḥ .) jalam . iti medinī ..

kṣaṇadaḥ, puṃ, (kṣaṇaṃ yātrādiśubhamuhūrtaṃ dadātīti . dā + kaḥ .) gaṇakaḥ . iti medinī ..

kṣaṇadā, strī, (kṣaṇada + striyāṃ ṭāp .) rātriḥ . (yathā, bhāgavate . 3 . 3 . 21 .
     imaṃ lokamamuṃ caiva ramayan sutarāṃ yadūn .
     reme kṣaṇadayā dattakṣaṇastrīkṣaṇasauhṛdaḥ ..
) haridrā . ityamaraḥ . 1 . 4 . 4 .. (haridrāśabde'syā vivṛtirjñātavyā ..)

kṣaṇanaṃ, klī, (kṣaṇa + bhāve lyuṭ .) vadhaḥ . ityamaraḥ ..

kṣaṇaniśvāsaḥ, puṃ, (kṣaṇāt kṣaṇakālāt paraṃ niḥśvāso'sya .) śiśumāraḥ . iti śabdaratnāvalī ..

kṣaṇaprabhā, strī, (kṣaṇaṃ vyāpya prabhā'syāḥ .) vidyut . ityamaraḥ . 2 . 8 . 114 ..

kṣaṇabhaṅguraḥ, tri, (kṣaṇāt bhaṅguraḥ .) kṣaṇaikanāśyaḥ . yathā . yadi punaramī kimapi nāhamāspadamasti kiñcidapi vastu sthiraṃ viśvameva kṣaṇabhaṅguraṃ alīkaṃ vetyavadhārayeran na kiñcidapi kāma yeran na cākāmayamānāḥ kecidapi pravartante . iti bauddhādhikāreśiromaṇiḥ ..

kṣaṇarāmī, [n] puṃ, (kṣaṇāt paraṃ kṣaṇe kṣaṇe vā ramate iti . rama + ṇiniḥ .) pārāvataḥ . iti śabdamālā .. (caṭakaḥ . iti kecit ..)

kṣaṇikaḥ, tri, (kṣaṇaḥ svasvattāvyāpyatayā'styasya . ṭhan .) kṣaṇamātrasthāyī . yathā . kṣaṇabhaṅge vipratipattiḥ śabdādiḥ kṣaṇiko na vā . kṣaṇikatvañca svādhikaraṇasamayaprāgabhāvādhikaraṇakṣaṇānutpattikatve sati kādācitkatvaṃ utpattimattvaṃ vā . utpattiśca svādhikaraṇakṣaṇāvṛttiprāmabhāvapratiyogikṣaṇasambandhaḥ . kṣaṇaśca svādheyapadārthaprāgabhāvānādhāraḥ samayaḥ . prasiddhistu vidhernaiyāyikānāṃ prāgabhāve caramadhvaṃse ca niṣedhasya bauddhānāmalīke . svādhikaraṇasamayaprāgabhāvādhikaraṇakṣaṇāvṛttitvaṃ kṣaṇikatvamiti tu jyāyaḥ . iti bauddhādhikāre raghunāthaśiromaṇiḥ .. anyacca .
     dravyārambhaścaturṣu syādathākāśaśarīriṇām .
     avyāpyavṛttiḥ kṣaṇiko viśeṣaguṇa iṣyate ..
iti bhāṣāparicchede 27 .. kṣaṇikatvañca tṛtīyakṣaṇavṛttidhvaṃsapratiyogitvam . iti siddhāntamuktāvalī ..

kṣaṇikā, strī, (kṣaṇika + striyāṃ ṭāp (. vidyut . iti hemacandraḥ .. (kṣaṇakālamātrasthāyinī . yathā, hitopadeśe . 1 . 154 .
     yo'tti yasya yadā māṃsamubhayoḥ paśyatāntaram .
     ekasya kṣaṇikā prītiranyaḥ prāṇairviyujyate ..
)

kṣaṇinī, strī, (kṣaṇaḥ utsavo'styasyām . kṣaṇa + ini . ṅīp .) rātriḥ . iti śabdaratnāvalī .. (utsavavati, tri . yathā, mahābhārate . 2 . mantraṇāparbaṇi 13 . 44 .
     taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyamacyutam .
     dharmarājaḥ samāgamyājñāpayat svaṃ prayojanam ..
)

kṣataṃ, klī, (kṣaṇyate vadhyate'nena . kṣaṇa + karaṇe ktaḥ .) sravadraktapūyādi . ghā iti bhāṣā . tatparyāyaḥ . vraṇaḥ 2 aruḥ 3 īrmam 4 kṣaṇanuḥ 5 . iti hemacandraḥ .. tadvati tri .. * .. kṣatena mṛtasyāśaucaṃ yathā, vyāghraḥ . kṣatena mriyate yastu tasyāśaucaṃ bhaveddvidhā . āsaptāhāt trirātraṃ syāddaśarātramataḥ param .. śastraghāte tryahādūrdhvaṃ yadi kaścit pramīyate . aśaucaṃ prākṛtaṃ tatra sarvavarṇeṣu nityaśaḥ .. atra astraghātapadaṃ kṣatetaraśastraghātaparaṃ pāribhāṣikaśastrāghātaparamapi . anyathā kṣataṃ vinā patanādibhirvilambamṛtānāṃ dinagrahaṇe'nadhyavasāyaḥ syāt . iti śuddhitattvam .. * .. candragrahaṇādau kṣatadoṣābhāvo yathā -- pulastyaḥ .
     candrasūryagrahe caiva mṛtānāṃ piṇḍakarmasu .
     mahātīrthe ca saṃprāpte kṣatadoṣo na vidyate ..
anyatra tu devalaḥ .
     savraṇaḥ sūtakī sūyī mattonmattarajasvalāḥ .
     mṛtabandhuravandhuśca varjyānyaṣṭau svakālataḥ ..
ityanena varjyatāmāha . aśucitvamapyāha .
     dantalagnamasaṃhāryaṃ lepaṃ manyeta dantavat .
     na tatra bahuśaḥ kuryāt yatnamuddharaṇe punaḥ ..
     bhavedaśaucamatyarthaṃ tṛṇavedhāt vraṇe kṛte ..
iti prāyaścittatattvam .. (vidāraṇam . yathā, kumāre . 3 . 29 .
     nakhakṣatānīva vanasthalīnām .. vināśaḥ . yathā, raghuḥ . 2 . 53 .
     kṣatāt kila trāyata ityudagraḥ kṣattrasya śabdo bhuvaneṣu rūḍhaḥ .. tri, tāḍitaḥ . viddhaḥ . yathā, raghuḥ . 3 . 53 .
     raghoravaṣṭambhamayenaṃ patriṇā hṛdi kṣato gotrabhido'pyamarṣaṇaḥ .. kṣatiyuktaḥ . yathā, kumāre . 2 . 26 .
     rudrāṇāmapi mūrdhānaḥ kṣatahūṅkāraśaṃsinaḥ .. (rogaviśeṣaḥ . tasya sakāraṇasamprāptilakṣaṇāni cikitsitañca yathā --
     dhanuṣāyasyato'tyarthaṃ bhāramudvahato gurum .
     patato viṣamoccebhyo yudhyamānasya cādhikaiḥ ..
     vṛṣaṃ hayaṃ vā dhāvantaṃ damyaṃ vānyaṃ nigṛhlataḥ .
     śilākāṣṭhāśmanirdhātān kṣipato nighnataḥ parān ..
     adhīyānasya vātyuccairdūraṃ vā vrajato drutam .
     mahānadīṃ vā tarato gajairvā saha dhāvataḥ ..
     sahasotpatato dūraṃ tūrṇañcātipraṇṛtyataḥ .
     tathānyaiḥ karmabhiḥ krūrairbhṛśamabhyāhatasya vā ..
     vikṣate vakṣasi vyādhirbalavān samudīryate .
     strīṣu cātiprasaktasya rūkṣālpapramitāśinaḥ ..
     uro virujyate tasya bhidyate'rtha bidahyate .
     prapīḍyate tataḥ pārśve śuṣyatyaṅgaṃ pravepate ..
     kramādvīryaṃ balaṃ varṇo ruciragniśca hīyate .
     jvaro vyathā manodainyaṃ viṅbhedāgnivadhāvapi ..
     duṣṭaḥ śyāvaḥ sadurgandhaḥ pīto vigrathito bahuḥ kāsamānasya ca śleṣmā saraktaḥ saṃpravartate ..
     sakṣataḥ kṣīyate'tyarthaṃ tathāśukraujasoḥ kṣayāt ..
pūrbarūpaṃ yathā --
     avyaktaṃ lakṣaṇaṃ tasya pūrbarūpamiti smṛtam .
     uroruk śoṇitacchardiḥ kāso vaiśeṣikaḥ kṣate ..
asyāsādhyalakṣaṇādikaṃ yathā --
     alpaliṅgasya dīptāgneḥ sādhyo balavato navaḥ .
     gate saṃvatsare yāpyaḥ sarvaliṅgantu varjayet ..
cikitsāsya yathā .
     uromatvākṣataṃ lākṣāṃ payasā madhusaṃyutām .
     sadya eva pibejjīrṇe payasādyāt saśarkarām ..
     pārśvavastirujaśvālpapittāgnistāṃ surāyutām .
     bhinnaviṭkaḥ samustātividhāṃ pāṭhāṃ savatsakām ..
     lākṣāṃ sarpirmadhūcchiṣṭaṃ jīvanīyagaṇaṃ sitām .
     tvakkṣīrī sammitaṃ kṣīre paktvā dīptānalaḥ pibet ..
     ikṣvālikavisagranthipadmakeśaracandanaiḥ .
     śṛtaṃ payo madhuyutaṃ sandhānārthaṃ pibet kṣato ..
     yavānāṃ cūrṇamādāya kṣīrasiddhaṃ ghṛtaplutam .
     jvaradāhe sitākṣaudraśaktūn vā payasā pibet ..
     kāsī parvāsthiśūlī ca lihyātsaghṛtamākṣikāḥ .
     madhūkamadhukadrākṣā tvakkṣīrāpippalībalāḥ ..

     rakte'tivṛtte dakṣāntaṃ yūṣaistoyena vā pibet caṭakāṇḍarasaṃ vāpi raktaṃ vā chāgajāṅgalam ..
     cūrṇaṃ paunarnavaṃ raktaśālitaṇḍulaśārkaram ..
     raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ .
     madhūkagradhukakṣīrasiddhaṃ vā taṇḍulīyakam ..
     yaṣṭyāhvānāgabalayoḥ kvāthe kṣīrasamaṃ ghṛtam .
     payasā pippalīvāṃśīkalkasiddhaṃ kṣate śubham ..
     kolalākṣārase tadvat kṣīrāṣṭaguṇasādhitam .
     kalkaiḥ kaṭvamladārvītvagvatsakatvakphalairghṛtam ..
     jīvakarṣabhakau vīrāṃ jīvantīṃ nāgaraṃ śaṭhīm .
     catasraḥ parṇinīrmede kākolyau dve nidigdhike ..
     punarnave dve madhukaṃ ātmaguptāṃ śatāvarīm .
     ṛddhiṃ parūṣakaṃ bhārgīṃ mṛdvīkāṃ vṛhatīntathā ..
     śṛṅgāṭakīṃ tāmalakīṃ payasyāṃ pippalīṃ balām .
     vadarākṣoṭakharjūravātāmābhiṣukāṇyapi ..
     phalāni caivamādyāni kalkān kūrvīta kārṣikān .
     dhātrīrasavidārīkṣu chāgamāṃsarasaṃ payaḥ ..
     kuryātprasthonmitaṃ tena ghṛtaprasthaṃ vipācayet .
     prasthārdhaṃ madhunaḥ śīte śarkarārdhatulāntathā ..
     dvikārṣikāṇi patrailā hematvaṅmaricāni ca .
     cūrṇitāni vinīyāsmāllihyānmātrāṃ sadā naraḥ ..
     amṛtaprāśamityetannarāṇāmamṛtaṃ ghṛtam .
     sudhāmṛtarasaṃ prāsya kṣīramāṃsarasāśinā ..
     naṣṭaśukrakṣatakṣīṇadurbalavyādhikarṣitān .
     strīprasaktān kṛśān varṇasvarahīnāṃśca vṛṃhayet ..
     kāsahikkājvaraśvāsadāhatṛṣṇāsrapittanut .
     puttradaṃ vamimūrchāhvayonimūtrāmayāpaham ..
ityamṛtaprāśaghṛtam ..
     madhukāṣṭapalaṃ drākṣā prasthakvāthe ghṛtaṃ pacet .
     pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale ..
     pṛthagaṣṭapalaṃ kṣaudraśarkarābhyāṃ vimiśrayet .
     samaṃ śaktukṣatakṣīṇe raktagulmeṣu taddhitam ..
iti śaktuprayogaḥ ..
     śaktūnāṃ vastrapūtānāṃ manthaṃ kṣaudraghṛtānvitam .
     yāvānnasātmyo dīptāgniḥ kṣataḥ kṣīṇaḥ pibennaraḥ ..

     ekā ṣoḍaśikā dhānyāddhi dve'jājyajamodayoḥ .
     tābhyāṃ dāḍimavṛkṣāmladvirdviḥ sauvarcalātpalam ..
     śuṇṭhyāḥ karṣaṃ dadhitthasya medhyātpañca palāni ca .
     taccūrṇaṃ ṣoḍaśapale śarkarāyā vimiśrayet ..
     ṣāḍavo'yaṃ pradeyaḥ syādannapāneṣu pūrbavat ..
iti ṣāḍavaḥ ..
     yaccoktaṃ yakṣmiṇāṃ pathyaṃ kāsināṃ raktapittinām .
     tacca kuryādapekṣyāgniṃ vyādhiṃ sātmyabalāṃstathā ..
iti carake cikitsāsthāne 16 adhyāye ..)

kṣatakāsaḥ, puṃ, (kṣatajaḥ kāsaḥ . madhyapadalopī samāsaḥ .) pañcavidhakāsarogāntargatakāsarogaviśeṣaḥ . yathā --
     pañcakāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ .
     kṣayāyopekṣitāḥ sarve balinaścottarottaram ..
eṣāṃ pūrbarūpasāha .
     pūrbarūpaṃ bhavetteṣāṃ śūkapūrṇagalāsyatā .
     kaṇṭhekaṇḍuśca bhojyānāmavarodhaśca jāyate ..
bhojyānābhavarodhaḥ kavalagilane kaṇṭhavyathā .. asya nidānapūrbikāṃ samprāptimāha .
     ativyavāyabhārādhvayuddhāśvagajanigrahaiḥ .
     rūkṣasyorakṣataṃ vāyurgṛhītvā kāsamāvahet ..
aśvagajayornigraho damanam . lakṣaṇamāha .
     saṃpūrbaṃ kāsate śuṣkaṃ tataḥ ṣṭhīvet saśoṇitam .
     kaṇṭhena rujatātyarthaṃ viruddheneva corasā ..
     sūcībhiriva tīkṣṇābhiḥ tudyamānena śūlinā .
     duḥkhasparśena śūlena bhedapīḍābhitāpinā ..
     parvabhedajvaraśvāsaḥ tṛṣṇāvaisvaryapīḍitaḥ .
     pārāvata ivākūjet kāsavegāt kṣato dravāt ..
kaṇṭhenetyupalakṣaṇe tṛtīyā evamurasā'pi .. tasya cikitsā yathā --
     ikṣvikṣuvālikāpadmamṛṇālotpalacandanam .
     madhukaṃ pippalī drākṣā lākṣā śṛṅgī śatāvarī ..
     dviguṇā ca tugākṣīrī sitā sarvacaturguṇā .
     lihyāttanmadhusarpirbhyāṃ kṣatakāsanivṛttaye ..
ikṣuvālikā ikṣubhedaḥ . candra iti loke . padmaṃ padmakāṣṭham . mṛṇālaṃ visam . utpalaṃ kamalam . candanamatra dhavalaṃ cūrṇatvāt . śṛṅgī karkaṭaśṛṅgī . tugākṣīrī vaṃśarocanā . sā cekṣordviguṇā . iti bhāvaprakāśaḥ ..
     (yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam ..
     urasyantaḥ kṣate vāyuḥ pittenānugato balī .
     kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam ..
     pītaṃ śyāmañca śuṣkañca prathitaṃ kuthitaṃ bahu .
     ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā ..
     sūcībhiriva tīkṣṇābhistudyamānena śūlinā .
     parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān ..
     pārāvata ivākūjan pārśvaśūlī tato'sya ca .
     kramādvīryaṃ rūciḥ paktirbalaṃ varṇaśca hīyate ..
asya cikitsā yathā--
     urasyantaḥ kṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet ..
     kṣīreṇa śālīn jīrṇe'dyāt kṣīrenaiva saśarkarān .
     pārśvavasti sarukcālpapittāgnistāṃ surāyutām .
     bhinnaviṭkaḥ samustātiviṣā pāṭhāṃ savatsakām ..
     lākṣā sarpirmadhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitam .
     tvakkṣīrī sasmitaṃ kṣīre paktvā dīptānalaḥ pibet ..
     ikṣvāvikāviṣagranthipadmakeśaracandanaiḥ .
     śṛtaṃ payo madhuyutaṃ sandhānārthaṃ kṣatī pibet ..
     kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ .
iti vābhaṭe nidānasthāne cikitsāsthāne ca caturthādhyāye ..)

kṣataghnaḥ, puṃ, (kṣataṃ hanti nāśayatīti . han + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak .) kṣupaviśeṣaḥ . iti śabdacandrikā .. kukuraśoṃkhā iti bhāṣā ..

kṣataghnī, strī, (kṣataṃ hanti . han + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak striyāṃ ṅīp .) lākṣā . yathā --
     lākṣā drumāmayo rākṣā raṅgamātā palaṅkaṣā .
     jatu kṣataghnī kramijā yāvālaktau tu tadrasaḥ ..
iti hemacandraḥ . kṣataghnāpi pāṭhaḥ ..

kṣatajaṃ, klī, (kṣatāt vraṇāt jāyate utpadyate iti . jan ḍaḥ .) raktam . ityamaraḥ . 2 . 6 . 64 .. (yathā, raghau . 7 . 43 .
     sa cchinnamūlaḥ kṣatajena reṇustasyopariṣṭāt pavanāvadhūtaḥ ..) pūyam . iti śabdacandrikā ..

[Page 2,225c]
kṣatajatṛṣṇā, strī, (kṣatajā śastrādibhiḥ kṣatājjātā yā tṛṣṇā pipāsā .) śastrādikṣatayuktasya pipāsā . tasyā nidānapūrbikāṃ samprāptimāha .
     bhayaśramābhyāṃ balasaṃkṣayādvā ūrdhvaṃ citaṃ pittavivardhanaiśca .
     pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayet pipāsām ..
     srotaḥsvapāṃvāhiṣu dūṣiteṣu doṣaiśca tṛṭsambhavatīha jantoḥ .
     tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca ..
     bhaktodbhavā saptamiketi tāsāṃ nibodha liṅgānyanupūrbaśastu ..

     narāṇāṃ citaṃ svasthāna eva sañcitaṃ pittaṃ savātaṃ kaṭvamloṣṇāpittavivardhanaiḥ . kaṭvamloṣṇādibhiḥ kupitaṃ bhayaśramābhyāṃ balasaṃkṣayādupavāsādeśca vātaḥ kupitaḥ . taddvayaṃ ūrdhvaṃ prasarat tāluprapannaṃ satpipāsāṃ janayet . na kevalaṃ tālunyeva dūṣite tṛtīyā bhavati . kintu jalavāhisrotaḥsvapi . ata āha srotaḥsvityādi nanvatra bahuvacanaṃ na yuktam . yato jalavahe dve srotasī suśrutenokte . ucyate . tayorevānekapratānayogānna doṣaḥ . apāṃ vāhiṣu srotaḥsviti jihvāderapyupalakṣaṇam . yata āha carakaḥ . rasavāhinīśca dhamanīrjihvāhṛdayagalatālukloma ca . saṃśoṣya nṛṇāṃ deheṣu kurutaḥ tṛṣṇāmatiprabalau pittānilāviti .. saṃkhyāmāha tisra ityādi .. tṛṣṇāyāḥ sāmānyalakṣaṇamāha .
     satataṃ yaḥ pibettoyaṃ na tṛptimadhigacchati .
     muhuḥ kāṅkṣati toyantu taṃ tṛṣṇārditamādiśet ..
kṣatajāmāha .
     kṣatasya ruk śoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu . kṣatasya śastrādikṣatayuktasya . ruk pīḍā .. atha tṛṣṇāyāścikitsā ..
     vātaghnamannapānaṃ mṛdu laghu śītañca vātatṛṣṇāyām .
     tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate ..
     svādu tiktaṃ dravaṃ śītaṃ pittatṛṣṇāharaṃ param .
     mustaparpaṭakodīcyacchatrākhyośīracandanaiḥ ..
     śṛtaṃ śītaṃ jalaṃ dadyāt tṛḍdāhajvaraśāntaye ..
chatrā dhānyākam . kaścit dhātrīñca dadyāt candanamatra dhavalaṃ dadyāt . tasyātitṛṣṇāharatvāt . śṛtaṃ ardhapakvamatra kartavyam . ṣaḍaṅgapānam .
     lājodakaṃ madhuyutaṃ śītaṃ guḍavimarditam .
     kāśmarīśarkarāyuktaṃ pibet tṛṣṇārdito naraḥ ..
     āstaraṇamārdravāsaḥ prāvaraṇaṃ cārdrameva syāt .
     tena pipāsā śāmyati dāhaścogro'pi dehināṃ niyatam ..
     gostanīkṣurasakṣīrayaṣṭīmadhumadhūtpalaiḥ .
     niyataṃ nāsikāpītaistṛṣṇā śāmyati dāruṇāṃ ..
     vaiśadyañca nayatyāsye sandadhāti mukhe jalam .
     tṛṣṇādāhapraśamanaṃ madhugaṇḍūṣadhāraṇam ..
     jihvātālugalaklomaśoṣe mūrdhani dāpayet .
     keśaraṃ mātuluṅgasya dhṛtasaindhavasaṃyutam ..
     dāḍimaṃ badaraṃ lodhraṃ kapitthaṃ vījapūrakam .
     piṣṭvā mūrdhani lepastu pipāsādāhanāśanaḥ ..
     vāri śītaṃ madhuyutamākaṇṭhādvā pipāsitam .
     pāyayedvāmayeccāpi tena tṛṣṇā praśāmyati ..
     prātaḥ saśarkaraḥ peyo himo dhānyākasambhavaḥ .
     jayet tṛṣṇāṃ tathā dāhaṃ bhavet srotoviśodhanam ..
     amalaṃ kamalaṃ kuṣṭhaṃ lājāśca vaṭarohakam .
     etaccūrṇasya madhunā guṭikāṃ dhārayenmukhe ..
     tṛṣṇāṃ pravṛddhāṃ hantyeṣā mukhaśoṣañca dāruṇam .
     kṣatodbhavāṃ rugvinivāraṇena jayet kṣatānāmasṛjaśca pātaiḥ .
     kṣayotthitāṃ kṣīrajalaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā ..
     āmodbhavāṃ vilvavacāyutānāṃ jayet kaṣāyairatha dīpanānām .
     gurvannajāmullikhanairjayecca kṣayaṃ vinā sarvakṛtāñca tṛṣṇām ..
ullikhanaiḥ lekhanadravyaiḥ . snigdhe'nne bhukte yā tṛṣṇā syāttāñca guḍāmbunā śamayet . atirogadurbalānāṃ tṛṣṇāṃ śamayennṛṇāmihāśu payaḥ .. payo'tra dugdham .
     mūrchācchārditṛṣādāhastrīmadyabhṛśakarṣitāḥ .
     piceyuḥ śītalaṃ toyaṃ raktapitte madātyaye ..
     sātmyānnapānabhaiṣajyaistṛṣṇā tasya jayet punaḥ .
     tasyāṃ jitāyāmanyo'pi vyādhiḥ śakyaścikitsitum ..
     tṛṣyan pūrbāmayakṣīṇo na labheta jalaṃ yadi .
     maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ naraḥ ..
     tṛṣito mohamāyāti mohāt prāṇān vimuñcati .
     tasmāt sarvāsvavasthāsu sa kvacidvāri vārayet ..
     annenāpi vinā jantuḥ prāṇān dhārayate ciram .
     toyābhāvāt pipāsārtaḥ kṣaṇāt prāṇairvimucyate ..
iti tṛṣṇādhikāraḥ . iti bhāvaprakāśaḥ ..

kṣatavidhvaṃsī, [n] puṃ, (kṣataṃ vraṇaṃ sravadraktapūyādikaṃ vidhvaṃsayatīti . vi + dhvansa + ṇic + ṇini .) vṛddhadāravṛkṣaḥ . iti śabdacandrikā ..

kṣatavraṇaḥ, puṃ, (kṣatajanyaḥ vraṇaḥ kṣatajo vraṇo vā .) ṣaṭprakāravraṇarogāntargatavraṇarogaviśeṣaḥ . iti bhāvaprakāśaḥ .. tadvivaraṇaṃ vraṇaśabde draṣṭavyam ..

kṣatavrataḥ, tri, (kṣataṃ bhraṣṭhaṃ vratamasya .) dhvastaniyamaḥ . tatparyāyaḥ . avakīrṇī 2 . ityamaraḥ . 2 . 7 . 54 .. tathā ca yājñavalkyaḥ .
     avakīrṇī bhavedgatvā brahmacārī tu yoṣitam .
     gardabhaṃ paśumālabhya nairṛtaṃ sa viśuddhyati ..
iti prāyaścittatatvam ..

kṣataharaṃ, klī, (kṣataṃ haratīti . hṛ + ṭaḥ .) aguru . iti śabdacandrikā ..

kṣatiḥ, strī, (kṣaṇ + ktin .) apacayaḥ . kṣayaḥ . (yathā, mahābhārate . 3 . 172 . 19 .
     hayānāṃ na kṣatiḥ kācit na rathasya na mātaleḥ ..)
     jalamuci vitaraṇavimukhe kā kṣatirastyakhilāmbupātṝṇām .
     kevalaghanarasabhakṣī cātakapakṣī kamāśrayati ..
ityudbhaṭaśca ..

kṣatodaraḥ, puṃ, (kṣataṃ śarkarādibhinnaṃ udaramatra roge . athavā kṣatāt srutāt jātaṃ udaraṃ udararogaviśeṣo yatra .) udararogaviśeṣaḥ . tasya sāmānyarūpamāha .
     ādhmānaṃ gamane'śaktirdaurbalyaṃ durbalāgninā .
     śothaḥ sadanamaṅgānāṃ saṅgo vātapurīṣayoḥ .
     dāhastandrā ca sarveṣu jaṭhareṣu bhavanti hi ..
sannikṛṣṭanidānapūrbikāṃ saṃkhyāmāha .
     pṛthakdoṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ .
     sambhavantyudarānyaṣṭau teṣāṃ liṅgaṃ pṛthak śṛṇu ..
kṣatodaramāha .
     śalyaṃ tathānnopahitaṃ yadannaṃ bhuktaṃ bhinattyāgatamanyathā vā .
     tasmāt sruto'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ ..
     nābheradhaścodarameti vṛddhiṃ nistudyate dālyati cātimātram .
     etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha ..

     śalyaṃ kaṇṭakakarkarādi annopahitaṃ annanihitaṃ bhuktaṃ yat annaṃ bhinatti tathā anyathā āgataṃ bhojanaṃ vinā āgataṃ śarādi tadapi yadannaṃ bhinatti etadupalakṣaṇam . jṛmbhaṇamatyaśanañca atra bhinatti . yata uktaṃ carake . śarkarātṛṇakāṣṭhāsthikaṇṭakairannasaṃyutaiḥ . bhidyetāntraṃ yadā bhuktaṃ jṛmbhayātyaśanena ca .. iti tasmāt bhinnādantrāt . gudatastu bhūyaḥ antrāt saṃsrutya punargudataḥ sravedityarthaḥ . dālyati vidīryata iva . padasiddhirārṣatvāt . etat kṣatodaraṃ tantrāntare parisrāvyudaraṃ pradiṣṭam .. tasya cikitsā .
     śāliṣaṣṭikagodhūmayavanīvārabhojanam .
     nirūho recanaṃ śreṣṭhaṃ sarveṣu jaṭhareṣu ca ..
     ānūpamaudakaṃ māṃsaṃ śākaṃ piṣṭakṛtaṃ tilāḥ .
     vyāyāmādhvadivāsvapnayānaprānāni varjayet ..
     tathāmlalavaṇoṣṇāni vidāhīni gurūṇi ca .
     nādyādannāni jaṭhare toyapānañca varjayet ..
     udarāṇāṃ malāḍhyatvāt bahuśaḥ śodhanaṃ hitam .
     kṣīreṇairaṇḍajaṃ tailaṃ pibenmūtreṇa vā sakṛt ..
iti bhāvaprakāśaḥ . (udararogaśabde viśeṣavivṛtirasya jñeyā ..)

kṣattā, [ṛ] puṃ, (kṣad saṃvṛtau . sautradhāturayam .
     tṛṇtṛcau śaṃsikṣadādibhyaḥ saṃjñāyāṃ cāniṭau . uṇāṃ . 2 . 94 . iti saṃjñāyāṃ tṛc sa cāniṭ .) sārathiḥ . dvāḥsthaḥ . ityamaraḥ . 3 . 3 . 62 .. dāsīputtraḥ . (yathā, mahābhārate . 1 . vidurāgamanaparvaṇi . 201 . 17 .
     tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāmpate ! .
     uvāca diṣṭyā kuravo vardhanta iti vismitaḥ ..
) niyuktaḥ . brahmā . iti medinī .. kṣattriyāyāṃ śūdrājjātaḥ . (yathā, manuḥ . 10 . 12 .
     śūdrādāyogavaḥ kṣattā cāṇḍālaścādhamo nṛṇām .
     vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ ..
) matsyaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .

kṣattraṃ, klī, (kṣataḥ trāyate iti . kṣat + trai + kaḥ .) śarīram ityuṇādikoṣaḥ . tagaram . iti rājanirghaṇṭaḥ . (kṣattriyakulam . yathā, ṛgvede . 5 . 62 . 6 .
     akravihastā sukṛte paraspā yaṃ trāsāthe varuṇelāsvaṃtaḥ .
     rājānā kṣattramahṛṇīyamānā sahasrasthūṇaṃ vibhṛthaḥ saha dvau ..
)

kṣattraḥ, puṃ, (kṣad + gudhṛvīpacivaciyamisadikṣadibhyastraḥ . uṇāṃ 4 . 166 . iti traḥ .) kṣattriyaḥ . ityaṇādikoṣaḥ .. (yadvā, kṣataḥ kṣatāt trāyate iti . trai + kaḥ . yathā, raghuḥ . 2 . 53 .
     kṣatāt kila trāyata ityudagraḥ kṣattrasya śabdo bhuvaneṣu rūḍhaḥ . nāśvakarṇādivat kevalarūḍhaḥ kintu paṅkajādivat yogarūḍhaḥ ityarthaḥ . iti mallināthaḥ ..)

kṣattrabandhuḥ, puṃ, (kṣattriyasya bandhuriva .) ninditakṣattriyaḥ . ityamaraṭīkā . (yathā, mārkaṇḍeye . 8 . 74 .
     kṣattravandho ! mametāṃ tvaṃ sadṛśīṃ yajñadakṣiṇām .
     manyase yadi tat kṣipraṃ paśya tvaṃ me balaṃ param ..
kṣattraṃ rājyaṃ deho vā bandhurivāsya .) kṣattramātram . (yathā, manuḥ . 2 . 38 .
     āṣoḍaśāt brāhmaṇasya sāvitrī nātivartate . ādvāviṃśāt kṣattrabandhorācaturviṃśaterviśaḥ ..)

kṣattravṛkṣaḥ, puṃ, (kṣattrasaṃjñakaḥ vṛkṣaḥ .) mucukundaḥ . iti rājanirghaṇṭaḥ . (paryāyo'sya yathā --
     mucukundaḥ kṣattravṛkṣaścitrakaḥ prativiṣṇukaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya mucukundaśabde jñātavyāḥ ..)

kṣattriyaḥ, puṃ, (kṣattre rāṣṭre sādhuḥ . kṣattrasyāpatyaṃ vā . kṣatrād ghaḥ . 4 . 1 . 138 . iti jātau ghaḥ .) kṣadati rakṣati janān kṣattraḥ . kṣada saṃvṛtau sautraḥ tatastrāsusiti traḥ . kṣatāt trāyate iti ḍe manīṣāditvāt kṣatāntyākāralope vā kṣattraḥ . kṣattro dvitakāraḥ . puṃnapuṃsakayoḥ kṣattraḥ . patirmama kṣattramaśeṣabhūbhṛt pramābhirāmo bharataśca jiṣṇuriti rāghavapāṇḍavīye . kṣattra eva kṣattriyaḥ svārthe iyaḥ . apatyārthe iya ityanye . iti bharataḥ .. * .. brahmabāhujavarṇaviśeṣaḥ . kṣattrī iti bhāṣā . (yathā, manuḥ . 1 . 31 .
     lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ .
     brāhmaṇaṃ kṣattriyaṃ vaiśyaṃ śūdrañca niravartayat ..
) tatparyāyaḥ . mūrdhābhiṣiktaḥ 2 rājanyaḥ 3 bāhujaḥ 4 virāṭ 5 . ityamaraḥ . 2 . 8 . 1 .. kṣattraḥ 6 dvijaliṅgī 7 rājā 8 nābhiḥ 9 . iti jaṭādharaḥ .. nṛpaḥ 10 mūrdhakaḥ 11 . iti śabdaratnāvalī .. pārthivaḥ 12 sārvamaumaḥ 13 . iti rājanirghaṇṭaḥ . te ca sūryacandravaṃśīyarājānaḥ kaleḥ sahasravarṣaparyantaṃ āsan tataḥ mahānandisuto nandaḥ śūdrāyāṃ samutpannaḥ śatavarṣaṃ rājyaṃ cakāra tadante cāṇakyanāmā brāhmaṇo nandaṃ tatputtrāṃśca hatvā muruvaṃśajaṃ candraguptaṃ rājānaṃ kṛtabān kalau nandāntakṣattriyavaṃśaḥ . iti śrībhāgavate 12 skandhe 1 adhyāyāt saṃgṛhītam .. * .. plakṣadvīpe kṣattriyasya nāma pataṅgaḥ . śālmaladvīpe vīryadharaḥ . kuśadbope kovidaḥ . krauñcadvīpe ṛṣabhaḥ . śākadvīpe satyavrataḥ puṣkaradvīpe sarve ekavarṇāḥ .. asya śāstranirūpitadharmāstrayaḥ . adhyayanaṃ yajanaṃ dānañca . prajārakṣaṇaṃ jīvikā . asyāśramāstrayaḥ . gārhasthyaṃ brahmacaryaṃ vānaprasthañca . iti tatraiva 20 adhyāyāditaḥ saṃgṛhītam .. * .. tallakṣaṇaṃ yathā --
     kṣattrajaṃ sevate karma vedādhyayanasaṃyutaḥ .
     dānādānavahiryastu sa vai kṣattriya ucyate ..
tasya dharmo yathā -- nārada uvāca .
     kṣattriyasyāpi yo dhammastaṃ te vakṣyāmi pārthiva ! .
     dadyādrājā na yāceta yajeta na ca yājayet ..
     nādhyāpayedadhīyīta prajāśca paripālayet .
     nityodyukto dasyuvadhe raṇe kuryāt parākramam ..
     ye tu kratubhirījānāḥ śrutavantaśca pārthivāḥ .
     ye tu yuddhe vijetāraste tu lokajito nṛpāḥ ..
     avikṣataśarīro hi saṃgarādyo nivartate .
     kṣattriyasya tu tat karma nobhayatra yaśaḥpradam ..
     kṣattriyāṇāmayaṃ dharmo nirṇīto munibhiḥ paraḥ .
     nāsya kṛtyatamaṃ kiñcidrājño dasyuvinigrahāt ..
     dānamadhyayanaṃ yajño rājñāṃ kṣemo'bhidhīyate .
     tasmādrājñā mahārāja ! yoddhavyaṃ dharmaśīlinā ..
     prajāḥ sveṣu ca dharmeṣu sthāpayeta mahīpatiḥ .
     dharmyāṇyeva hi karmāṇi kārayet satataṃ prajāḥ ..
     paramāṃ siddhimāpnoti nṛpatiḥ paripālanāt .
     kuryādanyanna vā kuryānmaitro rājanya ucyate ..
iti pādme svargakhaṇḍe 26 adhyāyaḥ .. * .. api ca .
     rājanyānāṃ karādānaṃ vinā taivāhikañca yaḥ .
     pratigrahaḥ sa nindyo'traṃ paratra cāsukhapradaḥ ..
     yuddhe palāyanañcaiva tathā kātaratārthiṣu .
     apālanaṃ prajānāñca dāne dharme viraktatā ..
     anavekṣā svarāṣṭrasya brāhmaṇānāmanādaraḥ .
     amātyānāmasammānaṃ teṣāṃ karmānavekṣaṇam .
     bhṛtyānāñca parīhāso niṣiddhaḥ kṣattrajanmanām ..

     rājanyastu mahārāja ! yathāśramamavāpnuyāt .
     tat śṛṇuṣva tavākhyāsye dharmasaṃgrahatatparaḥ ..
     vedānadhītya dharmeṇa rājaśāstrāṇi cānagha ! .
     santānādīni karmāṇi kṛtvā somaṃ niṣevya ca ..
     pālayitvā prajāḥ sarvā gharmeṇa jayatāmbara ! .
     rājasūyāśvamedhādīn makhānanyāṃstathaiva ca ..
     ānayitvā yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ .
     saṃgrāme vijavaṃ prāpya tathālpaṃ yadi vā bahu ..
     sthāpayitvā prajāpālaṃ puttraṃ rājye ca pārthiva ! .
     anyagotraṃ praśastaṃ vā kṣattriyaṃ kṣattriyarṣabha ! ..
     arcayitvā pitṝn samyak pitṛyajñe yathāvidhi .
     devān yajñairṛṣīn vedairarcayitvāṃ prayatnataḥ ..
     antakāle ca samprāpte ya icchedāśramāntaram .
     so'nupūrbyāśramānrājan gatvā siddhimavāpnuyāt ..
     rājarṣitvena rājendra ! bhaikṣacaryādhvasevayā .
     apetagṛhadharmo'pi carejjīvitakāmyayā ..
     na caitannaiṣṭhikaṃ karma trayāṇāṃ bhūridakṣiṇam .
     caturṇāṃ rājaśārdūla ! prāhurāśramavāsinām ..
     bāhvāyattaṃ kṣattriyairmānavānāṃ lokaśreṣṭhaṃ dharmamāsevamānaiḥ .
     sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmāditi vedāt śṛṇomi ..
     evaṃ dharmānrājadharmeṣu sarvān sarvāvasthaṃ sampralīnānnibodha .
     alpaśramānalpaphalān vadanti dharmānanyān vedavido manuṣyāḥ ..
     mahāśramaṃ bahukalyāṇarūpaṃ kṣāttraṃ dhammaṃ netaraṃ prāhurāryāḥ .
     sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānāścaranti ..
     sarvatyāgo rājadharmeṣu rājaṃstyāgaṃ dharmañcāhuragryaṃ purāṇam .
     majjettrayī daṇḍanītau hatāyāṃ sarve dharmāḥ prakṣayeyurviruddhāḥ ..
     sarve dharmāścāśramāṇāṃ hatāḥ syuḥ kṣāttre tyakte rājadharme purāṇe .
     sarve tyāgā rājadharmeṣu coktāḥ sarvā vidyā rājadharmeṣu yuktāḥ ..
     sarve lokā rājadharme praviṣṭā yathā jīvāḥ prākṛtairvadhyamānāḥ .
     dharmaśrutānāmupapīḍanāya evaṃ dharmā rājadharmairvimuktāḥ ..
     sañcinvante nādriyante svadharmam ..
     cāturāśramyadharmāśca yatidharmāśca pārthiva ! .
     lokavedottarāścaiva kṣāttre dharme samāhitāḥ ..
     sarvāṇyetāni dharmāṇi kṣāttre rājanyasattama ! .
     apratyakṣaṃ bahudvāraṃ dharmamāśramavāsinām .
     kṣāttreṇaiva hi dharmeṇa pratyakṣaṃ kriyate nṛpa ! ..
iti pādme svargakhaṇḍe 28 adhyāyaḥ .. * .. api ca .
     dvijārcanaṃ kṣattriyāṇāṃ tathā nārāyaṇārcanam .
     rājyānāṃ pālanañcaiva raṇe nirbhayatā tathā ..
     nityaṃ dānaṃ brāhmaṇebhyaḥ śaraṇāgatarakṣaṇam .
     puttratulyaṃ prajānāñca duḥkhināṃ paripālanam ..
     śastrāstrāṇāñca naipuṇyaṃ raṇe saundaryameva ca .
     tapaśca dharmakṛtyañca yatnataḥ kurute mudā ..
     paṇḍitaṃ nītiśāstrajñaṃ nityañca paripālayet .
     niyojayet sabhāmadhye nityaṃ sadbhiśca saṃyutaḥ ..
     hastyaśvarathapādātaṃ senāṅgañca catuṣṭayam .
     pālayet yatnato nityaṃ yaśasvī ca pratāpavān ..
     raṇe nimantritaścaiva dāne na vimukho bhavet .
     raṇe yo vā tyajet prāṇān tasya svargoyaśaskaraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 83 adhyāyaḥ .. * .. atha sūryavaṃśīya kṣattriyavivaraṇam .
     parameśvarāt brahmā jātaḥ tasya puttro marīcistasya kaśyapastasya sūryastasya vaivasvato manuḥ . satyayuge manureva rājāsīt . tretāyuge tasya puttra ikṣvākuḥ ayodhyāyāṃ rājā āsīt . tretāyuge atidīrghāyuṣo rājāno bahukālaṃ rājyaṃ kṛtavantaḥ . dvāpare tataḥ kiñcit-nyūnāyuṣaḥ . yugasya prathamāpekṣayā uttarottaraṃ āyuṣo hrāsaḥ . kaliyuge alpamevāyuḥ śeṣe atyalpaṃ bhaviṣyati . tasya puttro vikukṣistasya kakutsthaḥ tasya anenāḥ tasya pṛthuḥ tasya viśvagandhiḥ tasya candraḥ tasya yuvanāśvaḥ tasya śrāvaḥ tasya vṛhadaśvaḥ tasya dhundhumāraḥ tasya dṛḍhāśvaḥ tasya haryaśvaḥ tasya nikumbhaḥ tasya kṛśāśvaḥ tasya senajit tasya yuvanāśvastasya māndhātā cakravartyabhūt . tasya purukutsaḥ tasya trasadasyuḥ tasya anaraṇyaḥ tasya haryaśvaḥ tasya prāruṇaḥ tasya tribandhanaḥ tasya satyavrataḥ tasya triśaṅkuḥ tasya hariścandraḥ yaḥ rājasūyaṃ kṛtavān . tasya rohitaḥ tasya haritaḥ tasya campaḥ tasya sudevaḥ tasya vijaya tasya bharukaḥ tasya vṛkaḥ tasya bāhukaḥ tasya sagaraścakravartī . tasya asamañjāḥ tasya aṃśumān tasya bhagīrathaḥ . yastapaḥ kṛtvā pṛthivyāṃ gaṅgāmānītavān . tasya śrutaḥ tasya nābhaḥ tasya sindhudvīpaḥ tasya ayutāyuḥ tasya ṛtuparṇaḥ tasya saudāsaḥ tasya aśmakaḥ tasya mūlakaḥ tasya daśarathaḥ tasya aiḍaviḍiḥ tasya viśvasahaḥ tasya khaṭhvāṅgaścakravartī . tasya dīrghabāhuḥ tasya raghuḥ tasya ajaḥ tasya daśarathaḥ . viṣṇuḥ śrīrāmarūpeṇa tasya puttratvaṃ prāptavān . tasyānujā bharatalakṣmaṇaśatraghnāḥ . śrīrāmacaritaṃ bahuvistīrṇaṃ vālmīkivyāsādimunibhirvarṇitam . asau tretādvāparayoḥ sandhau avatīrṇaḥ . ete khaṭvāṅgamārabhya śrīrāmaparyantāścakravartinaḥ . dvāparasya prathame tasya puttraḥ kuśo jātaḥ . tasya atithiḥ tasya niṣadhaḥ tasya nabhaḥ tasya puṇḍarīkaḥ tasya kṣesadhanvā tasya devānīkaḥ tasya hīnaḥ tasya pāriyātraḥ tasya balasthalaḥ tasya vajranābhaḥ tasya arkaḥ tasya sagaṇaḥ tasya vidhṛtiḥ tasya hiraṇyanābhaḥ tasya puṣpaḥ tasya dhruvasandhiḥ tasya sudarśanaḥ tasya aṃgnivarṇaḥ tasya śīghraḥ tasya maruḥ yo yogasiddhaḥ san subherunikaṭe kalāpagrāme āste kalerante naṣṭaṃ sūryavaṃśaṃ punarbhāvayiṣyati . maroḥ puttraḥ prasuśrutaḥ tasya sandhiḥ tasya amarṣaṇaḥ tasya mahasvān tasya viśvabāhuḥ tasya prasenajit tasya takṣakaḥ tasya vṛhadbalaḥ . asau yudhiṣṭhirasya samakālīnaḥ bhāratayuddhe abhimanyunā hataḥ . tasya vṛhadraṇaḥ tasya urukriyaḥ tasya vatsavṛddhaḥ tasya prativyomaḥ tasya bhānuḥ tasya divākaḥ tasya sahadevaḥ tasya vīraḥ tasya vṛhadaśvaḥ tasya bhānumān tasya pratīkāśvaḥ tasya supratīkaḥ tasya marudevaḥ tasya sunakṣatraḥ tasya puṣkaraḥ tasya anārīkṣaḥ tasya sutapāḥ tasya amitrajit tasya vṛhadrājaḥ tasya varhiḥ tasya kṛtañjayaḥ tasya raṇañjayaḥ tasya sañjayaḥ tasya śākyaḥ tasya śuddhodaḥ tasya lāṅgalaḥ tasya prasenajit tasya kṣudrakaḥ tasya sumitraḥ . ete rājānaḥ kaleḥ sahasravatsaraparyantaṃ rājyaṃ kṛtavantaḥ . etatparyantaṃ sūryavaṃśaviśrāntiḥ puna satyayuge sūryavaṃśotpattirbhaviṣyati . iti śrībhāgavatanavamaskandhamatam .. candravaṃśavivaraṇaṃ candravaṃśaśabde draṣṭavyam
*)kṣattriyāṇāmanyatarākhyāḥ kāyasthāḥ . yathā prathamataḥ--vedānām āpastambaśākhāyām .
     bāhvośca kṣattriyā jātāḥ kāyasthā jagatītale .
     citraguptaḥ sthitaḥ svarge vicitro bhūmimaṇḍale ..
     caitrarathaḥ sutastasya yaśasvī kuladīpakaḥ .
     ṛṣivaṃśe samudbhūto gautamī nāma sattamaḥ .
     tasya śiṣyo mahāprājñaścitrakūṭācalādhipaḥ ..
dvitīyataḥ --
     māṇḍavyaśāpāt citraguptasya puttracaitrarathasya kṣattriyatvagate punarupanayanasaṃskāre kṛte tena kṣattriyatvaṃ prāptaṃ yathā -- vedānte prathamādhyāthe tṛtīyapāde 35 . 37 sūtre kṣattriyatvagate cottaratra caitrarathena liṅgāt tadabhāve nirdhāraṇe ca pravṛtteḥ .. tṛtīyataḥ --
     nāmnā tvaṃ citraguptā'si mama kāyādabhūryataḥ .
     tasmāt kāyasthavikhyātirloke tava bhaviṣyati ..
     kāyasthaḥ kṣattriyo varṇo na tu śūdraḥ kadācana .
     ato bhaveyuḥ saṃskārā garbhādhānādikā daśa ..
     garbhādhānamṛtau kāryaṃ tṛtīye māsi puṃskriyā .
     māsāṣṭame syāt sīmanta utpattau jātakarma ca ..
     śatāhe nāmakaraṇaṃ pañcame māsi niṣkramaḥ .
     ṣaṣṭhe'nnaprāśanaṃ māsi cūḍā kāryā yathākulam ..
     tathopanayane bhikṣāvrahmacaryavratādikam .
     vāso gurukuleṣu syāt svādhyāyādhyayanaṃ tathā ..
     kṛtvā tu mātṛkāpūjāṃ vasordhārāṃ vidhāya ca .
     āyuṣyāṇi ca śāntyarthaṃ japedatra samāhitaḥ ..
     kuryānnāndīmukhaṃ śrāddhaṃ dadhisadhvājyasaṃyutam .
     tataḥ pradhānasaṃskārāḥ kāryā eṣa vidhiḥ smṛtaḥ ..
ityādi vijñānatantre .. caturthataḥ --
     kāyaprakāśo nāmnā vidyānagaryadhipatiḥ kṣattravaśajaḥ kāyasya āsīt . yathā --
     virāṭakāyajo vaṃśaḥ kāyastha iti vismṛtaḥ .
     āryācchandaḥprakāśāt tu āryāvartaḥ pramucyate ..
     ayaṃ tu navamasteṣāṃ dvīpasāgarasaṃvṛtaḥ yojanānāṃ sahasraṃ tu dvīpī'yaṃ dakṣiṇottarāt ..
iti merutantre 199 paṭale . pañcamataḥ --
     rājan ! brahmakāyasamudbhūtaḥ kāyastho varmasaṃjñakaḥ kalau hi kṣattriyaḥ ma cāstyadhikāro japayajñeṣu .. iti vyomasaṃhitāyām mādhavācāryadhṛtam .. ṣaṣṭhataḥ --
     yadā pṛthivīnikṣattriyakāle paraśurāmasya bhayāt candramenasya nṛpatebhāryā munerdālbhyasyāśrayaṃ gatā tadā paraśarāma uvāca .
     tavāśrame mahābhāga . sagarbhā strī samāgatā candrasenasya rājarṣaḥ kṣattriyasya mahātmanaḥ ..
     tammevaṃ prārthitaṃ dehi hiṃseyaṃ tāṃ mahāmune ! .
     tato dālabhyaḥ pratyubāca dadāmi varamīpsitam ..
     striyaṃ garbhamamuṃ bālaṃ tanme tvaṃ dātumarhasi .
     tato rāmo'bravīddālbhyaṃ yadarthamahamāgataḥ ..
     kṣattriyāntakaraścāhaṃ tattvaṃ yācitavānasi .
     prārthitaśca tvayā vipra ! kāyastho garbha uttamaḥ ..
     tasmāt kāyastha ityākhyo bhaviṣyati śiśūttamaḥ .
     evaṃ rāmo mahābāhurhitvā taṃ garbhamuttamam ..
     nirjagāmāśramāttasmāt kṣattriyāntakaraḥ prabhuḥ .
     kāyastha eṣa utpannaḥ kṣattriyyāṃ kṣattriyāttataḥ ..
     tadgarbhajāśva kāyasthā dharmiṣṭhāḥ satyavādinaḥ .
     sadācāraparā nityaṃ ratā hariharārcane ..
     devaviprapitṝṇāñca atithīnāñca pūjakāḥ ..
iti skandapurāṇe reṇukāmāhātmya paraśurāmadālbhyasaṃvāde ..
..

[Page 2,228b]
kṣattriyā, strī, (kṣattriyāṇāṃ strījātiḥ . aryakṣattriyābhyāṃ vā . vārtiṃ iti svārthe ānugabhāve ṭāp yopadhatvāt na ṅīṣ . pakṣe ānugāgamaḥ ṅīṣ ca .) kṣattriyastrījātiḥ . ityamaraḥ .. (yathā, manuḥ . 3 . 44 .

kṣattriyāṇī, strī, (kṣattriyāṇāṃ strījātiḥ . aryakṣattriyābhyāṃ vā . vārtiṃ iti svārthe ānugabhāve ṭāp yopadhatvāt na ṅīṣ . pakṣe ānugāgamaḥ ṅīṣ ca .) kṣattriyastrījātiḥ . ityamaraḥ .. (yathā, manuḥ . 3 . 44 .
     śaraḥ kṣattriyayā grāhyaḥ pratodo vaiśyakanyayā .. durgā . yathā, harivaṃśe viṣṇuparvaṇi . 58 . 23 .
     nidrā ca sarvabhūtānāṃ mohanī kṣattriyā tathā ..)

kṣattriyī, strī, (kṣattriyasya patnī iti . puṃyogādākhyāyām . 4 . 1 . 48 . iti ṅīṣ .) kṣattriyapatnī . ityamaraḥ . 2 . 6 . 15 ..

kṣada, saṃvṛtau . iti kavikalpadrumaḥ .. (sautraṃ--ātmaṃ-- sakaṃ--seṭ .) kṣattā . iti durgādāsaḥ .. (yathā, aitareyabrāhmaṇe . 1 . 15 . tadyathaivādo manuṣyarāja āgate'nyasmin vārhatyukṣāṇaṃ vā vehataṃ vā kṣadanta evamevāsmā etat ..)

kṣantā, [ṛ] tri, (kṣam + kartari tṛc .) kṣamāśīlaḥ . ityamaraḥ . 3 . 1 . 31 .. asya paryāyaḥ sahiṣṇuśabde draṣṭavyaḥ .. (yathā, mahābhārate . 13 . 102 . 31 .
     ye kṣantāro nābhijalpanti cānyān satrībhūtāḥ satataṃ puṇyaśīlāḥ .
     tathāvidhānāmeṣa loko maharṣe ! paraṃ gantā dhṛtarāṣṭro na tatra ..
)

kṣapa, i ka śaktau . iti kavikalpadrumaḥ .. (curāṃ-- paraṃ--sakaṃ--seṭ--idit .) śaktiriha kṣamā . ika, kṣampayati duḥkhaṃ muniḥ . sahata ityarthaḥ . iti durgādāsaḥ ..

kṣapa, t ka ma kṣepe . iti kavikalpadrumaḥ .. (adanta curāṃ--paraṃ--sakaṃ--seṭ .) ma, akṣapi akṣāpi kṣapaṃ kṣapaṃ kṣāpaṃ kṣāpam . mānubandhasāmarthyāt sthānivattvābhāve dīrghaḥ . svamate tu atra dīrghavidhirupadhāṃ nāpekṣate . iti durgādāsaḥ ..

kṣapaṇaḥ, tri, (kṣapayati kṣipati dūrīkaroti lajjāṃ iti . kṣapa kṣepe + kartari lyuḥ .) nirlajjaḥ . iti trikāṇḍaśeṣaḥ .. (kṣapayati viṣayarāgaṃ iti . bauddhasannyāsī .. (bhāve lyuṭ kṣapaṇam . yathā, manuḥ . 4 . 222 .
     bhuktvā'to'nyatamasyānnamamatyā kṣapaṇaṃ tryaham ..)

kṣapaṇakaḥ, puṃ, (kṣap + lyuḥ . svārthe kan .) buddhabhedaḥ . iti jaṭādharaḥ .. sannyāsī . yathā . eka kṣapaṇaka śākāhartā tatra kṣapaṇaka daśaśākāśā . yatra kṣapaṇaka daśaśākāśā tatra kṣapaṇaka kā śākāśā .. ityudbhaṭaḥ .. (yathā ca mahābhārate . 1 . 3 . 124 .
     so'paśyadatha pathi nagnaṃ kṣapaṇakamāgacchantam .. vikramādityasabhāsthanavaratnānāmekaḥ . yathā --
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ ..)

kṣapaṇyuḥ, puṃ, (kṣap + bāhulakāt anyuḥ tato ṇatvam .) aparādhaḥ . iti śabdamālā ..

kṣapā, strī, (kṣapayati vārayati ceṣṭāmindriyāṇām . kṣap + ac .) rātriḥ . (yathā, mahābhārate . 3 . araṇyayātrāparvaṇi . 1 . 43 .
     rājānantu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ .
     āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan ..
) haridrā . ityamaraḥ ..

kṣapākaraḥ, puṃ, (kṣapāṃ rātriṃ karotīti . kṛ + ṭaḥ .) candraḥ . karpūraḥ . ityamaraḥ . 4 . 53 . 7 ..

kṣapācaraḥ, puṃ, (kṣapāyāṃ rajanyāṃ caratīti . cara + ṭaḥ .) rākṣasaḥ . (yathā, mahābhārate . 3 . indrajidvadhaparvaṇi . 288 . 33 .
     niryāṇe sa mati kṛtvā nidhāyāsiṃ kṣapācaraḥ .
     ājñāpayāmāsa tadā ratho me kalyatāmiti ..
)

kṣapāṭaḥ, puṃ, (kṣapāyāṃ aṭatīti . aṭ gatau + ac . rākṣasaḥ . iti trikāṇḍaśeṣaḥ . (yathā, bhaṭṭiḥ 2 . 30 .
     tataḥ kṣapāṭaiḥ pṛthupiṅgalākṣaiḥ khaṃ prāvṛṣeṇyairiva cānaśe'bdaiḥ ..)

kṣapāpatiḥ, puṃ, (kṣapāyāḥ rajanyāḥ patiḥ .) candraḥ . karpūraḥ . iti niśāpatiśabdadarśanāt ..

kṣama, u ir bha ya marṣe . iti kavikalpadrumaḥ .. (divāṃ--paraṃ--sakaṃ--seṭ . uditvāt ktvāveṭ .) marṣaḥ sahanam . u, kṣamitvā kṣāntvā . ṣaṣṭhasvarānubandha ityeke . i ra, akṣamat akṣamīt . asmāt puṣāditvānnityaṃ ṅa ityanye . bha ya, kṣāmyati doṣaṃ sādhuḥ . iti durgādāsaḥ ..

kṣama, ū ṅa ñi ṣa marṣe . iti kavikalpadrumaḥ .. (mvāṃ--ātmaṃ--sakaṃ--veṭ .) ū, akṣamiṣṭa akṣaṃsta . ṅa, kṣamate . ñi, kṣanto'sti . ṣa, kṣamā . iti durgādāsaḥ ..

kṣamaṃ, klī, (kṣam + pacādyac .) yuktam . ityamaraḥ . 3 . 3 . 122 .. (yathā, śākuntale 5 aṅke .
     yadi yathā vadati kṣitipastathā tvamasi kiṃ punarutkulayā tvayā .
     atha tu vetsi śucivratamātmanaḥ patigṛhe tava dāsyamapi kṣamam ..
)

kṣamaḥ, tri, (kṣamate iti . kṣam + ac .) śaktaḥ . hitaḥ . ityamaraḥ . 3 . 3 . 122 .. ādyasya paryāyaḥ . sahaḥ 2 prabhuṣṇuḥ 3 . iti hemacandraḥ .. (yathā, śākuntale 1 māṅke .
     idaṃ kilāvyājamanoharaṃ vapustapaḥkṣamaṃ sādhayituṃ ya icchati .. raghau ca . 11 . 6 .
     āśiṣaṃ prayuyuje na vāhinīṃ sā hi rakṣaṇavidhau tayoḥ kṣamā ..)

kṣamatā, strī, (kṣamasya bhāvaḥ iti . kṣama + tal .) yogyatā . sāmarthyam . yathā --
     śrutirdvitīyā kṣamatā ca liṅgaṃ vākyaṃ padānyeva tu saṃhatāni .
     sā prakriyā yā karaṇasya kāṅkṣā sthānaṃ kramo yogabalaṃ samākhyā ..
iti bhaṭṭavārtikam .. kṣamatā arthaprakāśanasāmarthyam . yathā . varhirdevasadanaṃ dāsītyatra dāsīti padasya chedanaprakāśanasāmarthyāt varhirityasya āstṛtadarbhaprakāśanasāmartyāt āstṛtadarbhacchedane samudāyamantrasya niyogo'vagamyate . iti dharmadīpikā ..

kṣamā, strī, (kṣamate ātmoparisthitānāṃ jīvānāmaparādhaṃ yā . kṣam ac ṣitvādaṅ vā tataṣṭāg .) kṣitiḥ . (yathā, bhaṭṭiḥ . 3 . 22 .
     vibhūṣaṇānyunmumucuḥ kṣamāyāṃ peturbabhañjurvalayāni caiva ..) kṣāntiḥ . ityamaraḥ . 3 . 3 . 122 .. kṣamālakṣaṇam . yathāha, vṛhaspatiḥ .
     vāhye cādhyātmike caiva duḥkhe cotpādite kvacit .
     na kupyati na vā hanti sā kṣamā parikīrtitā ..
ityekādaśītattvam . api ca .
     ākruṣṭo'bhihato yastu nākrośenna hanedapi .
     aduṣṭairvāṅmanaḥkāyaistitikṣuśca kṣamā smṛtā ..
iti mātsye 120 adhyāyaḥ .. anyacca .
     vibhāgaśīlaḥ satataṃ kṣamāyukto dayātmakaḥ .
     gṛhasthastu kṣamāyukto na gṛheṇa gṛhī bhavet ..
     kṣamā dayā ca vijñānaṃ satyañcaiva damaḥ śamaḥ .
     adhyātmanityatājñānametadbrāhmaṇalakṣaṇam ..
     vigarhātikramakṣepahiṃsābandhavadhātsanām .
     anyamanyusamutthānāṃ doṣāṇāṃ varjanaṃ kṣamā ..
iti kaurme 14 adhyāyaḥ .. (aparañca yathā, mahābhārate . 3 . draupadī-yudhiṣṭhirasaṃvāde . 29 . 35-- .
     atrāpyudāharantīmā gāthā nityaṃ kṣamāvatām .
     gītāḥ kṣamāvatā kṛṣṇe ! kāśyapena mahātmanā ..
     kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam .
     ya etadeva jānāti sa sarvaṃ kṣantumarhati ..
     kṣamā brahma kṣamā satyaṃ kṣamā bhūtañca bhāvi ca .
     kṣamā tapaḥ kṣamā śaucaṃ kṣamayedaṃ dhṛtaṃ jagat ..
     atiyajñavidāṃ lokān kṣamiṇaḥ prāpnuvanti ca .
     atibrahmavidāṃ lokānati cāpi tapasvinām ..
     anye vai yajuṣāṃ lokāḥ karmiṇāmapare tathā .
     kṣamāvatāṃ brahmaloke lokāḥ paramapūjitāḥ ..
     kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām .
     kṣamā satyaṃ satyavatāṃ kṣamā yajñaḥ kṣamā śamaḥ ..
     tāṃ kṣamāmīdṛśīṃ kṛṣṇe ! kathamasmadvidhastyajet .
     yasyāṃ brahma ca satyañca yajñā lokāśca dhiṣṭhitāḥ ..
     kṣantavyameva satataṃ puruṣeṇa vijānatā .
     yadā hi kṣamate sarvaṃ brahma sampadyate tadā ..
     kṣamāvatāmayaṃ lokaḥ paraścaiva kṣamāvatām .
     iha sammānamarhanti paratra ca śubhāṃ gatim ..
     yeṣāṃ manyurmanuṣyāṇāṃ kṣamayābhihataḥ sadā .
     teṣāṃ paratare lokāstasmāt kṣāntiḥ parā matā ..
) rātriḥ . iti śabdaratnāvalī .. * .. durgā . ityamaraṭīkāyām mathurānāthaḥ .. tathā hi .
     jayantī maṅgalā kālī bhadrakālī kapālinī .
     durgā śivā kṣamā dhātrī svāhā svadhā namo'stute ..
iti durgārcātattvam .. api ca .
     kṣamā tu śrīmukhe kāryā yogapaṭṭottarīyakā .
     padmāsanakṛtādhārā varadodyatapāṇinī ..
     śūlamekhalasaṃyuktā praśāntā yogasaṃsthitā .
     sitapuṣpopahāreṇa sitahomena siddhidā ..

     iti devīpurāṇe saṃvatsaradevatāviṃśatividhiḥ prathamaḥ .. khadiraḥ . iti rājanirghaṇṭaḥ .. gopīviśeṣaḥ . yathā . rādhikovāca .
     mayā pūrbañca tvaṃ dṛṣṭo gopyā ca kṣamayā saha .
     suveśayukto mālāvān gandhacandanasaṃyutaḥ ..
     ratnabhūṣitayā gandhacandanokṣitayā tayā .
     sukhena mūrchitastalpe puṣpacandanasaṃyute ..
     śliṣṭo nidritayā sadyaḥ sukhena navasaṅgamāt .
     mayā prabodhitā sā ca bhavāṃśca smaraṇaṃ kuru ..
     gṛhītaṃ pītavastrante muralī ca manoharā .
     vanamālā kaustubhaścāpyamūlyaṃ ratnakuṇḍalam ..
     paścāt pradattaṃ premnā ca sakhīnāṃ vacanādaho .
     lajjayā kṛṣṇavarṇaśca tenāpyadyāpi paśyataḥ ..
     kṣamā dehaṃ parityajya lajjayā pṛthivīṃ gatā .
     tatastasyāḥ śarīrañca guṇaśreṣṭhaṃ babhūva ha ..
     saṃvibhajya tvayā dattaṃ premnā prarudatā purā .
     kiñciddattaṃ viṣṇave ca vaiṣṇavebhyaśca kiñcana ..
     dharmiṣṭebhyaśca dharmāya durbalebhyaśca kiñcana .
     tapasvibhyo'pi devebhyaḥ paṇḍitebhyaśca kiñcana ..
     etatte kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi ..
iti brahmavaivarte prakṛtikhaṇḍe 9 adhyāyaḥ .. * ..

kṣamādaṃśaḥ, puṃ, (kṣamāṃ pṛthivīṃ daṃśatīti . danśa + ac . tīkṣṇamūlatvāt tathātvam .) śigruḥ . iti rājanirghaṇṭaḥ ..

kṣamāvān, [t] tri, (kṣamā vidyate asya asmin vā iti matup masya vatvam .) kṣāntiyuktaḥ . yathā,
     ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate .
     yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ ..
iti gāruḍe 114 adhyāyaḥ ..

kṣamitā, [ṛ] tri, (kṣam + tṛc .) kṣamāśīlaḥ . ityamaraḥ . 3 . 1 . 31 ..

kṣamī, [n] tri, (kṣam + śamītyaṣṭābhyo ghinuṇ . 3 . 2 . 141 . iti ghinuṇ .) kṣamāśīlaḥ . tatparyāyaḥ . sahiṣṇuḥ 2 sahanaḥ 3 kṣantā 4 titikṣuḥ 5 kṣamitā 6 . ityamaraḥ . 3 . 1 . 31 .. kṣamaḥ 7 śaktaḥ 8 sahaḥ 9 prabhūṣṇuḥ 10 . iti hemacandraḥ .. (yathā, bhāgavate . 9 . 15 . 40 .
     kṣamiṇāmāśu bhagavāṃstuṣyate harirīśvaraḥ ..)

kṣayaḥ, puṃ, (kṣi kṣaye . nandigrahipacādibhyaḥ . 3 . 1 . 134 . iti ac .) nītivedināṃ trivargāntargataprathamavargaḥ . sa tu rājñāmaṣṭavargasyāpacayaḥ . yathā --
     kṣayaḥ sthānañca vṛddhiśca trivargo nītivedinām .. ityamaraḥ 3 . 1 . 134 .. nītivedināṃ nītiśāstrajñānāṃ kṣayādibhistrivargaḥ anyeṣāntu dharmakāmāthaḥ pūrbamuktaḥ . aṣṭavargasyāpacayaḥ kṣayaḥ . tasyaivopacayo vṛddhiḥ . tasya nopacayo nāpyapacavaḥ sthānam . aṣṭavargo yathā -- ṛṣirvaṇikpatho durgaṃ setukuñjarabandhanam . kanyākarabalādānaṃ sainyānāñca niveśanam .. aṣṭavargaḥ smṛto rājñāṃ . iti taṭṭīkāyāṃ bharataḥ .. layaḥ . tatparyāyaḥ . sambartaḥ 2 pralayaḥ 3 kalpaḥ 4 kalpāntaḥ 5 .. apacayaḥ . tatparyāyaḥ . kṣiyā 2 .. nilayaḥ . tatparyāyaḥ gṛhaśabde draṣṭavyaḥ .. kāśarogaviśeṣaḥ . tatparyāyaḥ . yakṣmā 2 śoṣaḥ 3 . ityamaraḥ .. rājayakṣmā 4 rogarājaḥ 5 gadāgraṇīḥ 6 uṣmā 7 atirogaḥ 8 rogādhīśaḥ 9 nṛpāmayaḥ 10 . iti rājanirghaṇṭaḥ .. (lakṣaṇāṇi cikitsitañca yathā --
     śṛṇuta guṇagariṣṭhā vyādhighoraṃ narāṇāṃ bhavati rahitaceṣṭo vātulaḥ prāṇināṃ vai .
     ciranirayakaro'yaṃ prākṛtaiḥ karmapākairiha paribhavakārī mānuṣasya kṣayo'yam ..
     devānāṃ prakaroti bhaṅgamathavā bhrūṇasya sampātanaṃ gopṛthvīdharaviprabālahananañcāvāsavidhvaṃsanam .
     yo'yaṃ sthānavināśanañca kurute strīṇāṃvadho yo narastasyaitairgurukarmabhiḥ kṣayagado dehārthahārī mahān ..
     devānāṃ damato dhanañca dahato bhrūṇaprapāte'pi ca devatvaṃ harato viṣañca dadata ārāmakaṃ nighnataḥ .
     tenāsau niyamena sambhavati vai nṝṇāñca tīvrā rujā dhātūnāṃ kṣayakāriṇī ca manujasyātmāpahā dāruṇā kṣayo daśavidhaścaiva vijñātavyo bhiṣagvaraiḥ ..
     śrāntyā bhārādviṣamaśayanairdīrghamārgākramairvā bhukterdoṣādatiśayarateḥ sevanādvai naraśca .
     jvareṇātikrānto viṣamaśayanāt kūṭanaparaiḥ jātā rogā manujavapuṣaḥ kṣīṇatāṃ saṃnayanti .
     rogākrānto viṣamaśayanāttasya mandajvarādvā .
     śleṣmā pittaṃ marudathaśayanairyātidehakṣayaṃ vā .
     rasaraktamāṃsamedaścāsthimajjāni śukrataḥ ..
     evaṃ daśavidhā jñeyāḥ kṣayā nṝṇāṃ vapuḥṣu ca .
     punaśca lakṣaṇantveṣāṃ vakṣyate śṛṇu sāmpratam .
     atisvedātigharmeṇa cintāśoṣabhayādinā ..
     vātādyaiḥ sevitaiścāpi jāyate mārutakṣayaḥ .
     tena tandrāṅgadāhaśca pipāsārucivepathuḥ ..
     tamaḥ klamo bhramaścaiva bhavecca mārutakṣaye .
     tasmādimāni sevyāni rasāni palalāni ca ..
     rasonādikakalkañca sevayedvātavardhanam .
     pittakṣaye'gnimāndyañca jāyate'rucijāḍyatā ..
     kāsahṛllāsaśophaśca jāyate mandaceṣṭatā .
     svedābhyaṅgānni pānāni dīpanāni prayojayet ..
     jāṅgalāni rasānnāni sevayet pittakṛtkṣaye .
     vyāyāme ca vyavāye ca rūkṣānāhārasevanaiḥ ..
     santāpakrodhanaiścāpi jāyate kaphasaṃkṣayaḥ .
     tenadāho'thavā pāṇḍuḥ śoṣo niḥśvasanaṃ bhramaḥ ..
     vinidratā kṣut tṛṣṇā ca strīsaṅge nābhinandati .
     tasya śītānnapānāni kandaśākādikairasaiḥ ..
     ānūpairdadhidugdhairvā sevanaṃ na samīhitam .
     tribhirdoṣaiḥ kṣayaṃ prāptaistadā hi maraṇaṃ dhruvam ..
     tasya kriyā prayoktavyā sādhāraṇyā mahāmate ! ..
     atha dhātuḥ kṣayaṃ vakṣye hārīta ! śṛṇu sāmpratam .
     rasaraktamāṃsamedaḥ pratyekaṃ kṣayalakṣaṇam ..
     rasakṣaye'tiśoṣaśca mamdāgnitvañca vepathuḥ .
     śiroruk mandaceṣṭatvaṃ jāyate ca klamo bhramaḥ ..
     raktakṣaye kṣayaḥ pāṇḍu rmamdaceṣṭo bhavennaraḥ .
     śvāsaniṣṭhīvanaṃ śoṣo mandāgnitvañca jāyate ..
     māṃsakṣaye'tikṛśatā ceṣṭanañcāṅgabhaṅgatā .
     nidrānāśo'tinidrāsya visaṃjño laghuvikramaḥ ..
     medaḥ kṣaye mandabalo visaṃjñatā cāṅgasya bhaṅgo vamanaṃ parūṣatā .
     śvāsābhikāso'rucitāgnimandatā viśeṣakampo vapuṣaśca śuṣkatā ..
     asthikṣaye syāt atimandaceṣṭatā bhandañca vīryaṃ khalu medasaḥ kṣaye .
     visaṃjñatā syāt kṛśatā ca kampanaṃ aṅgasya bhaṅgo vamanaṃ parūṣatā ..
     śoṣaśca dehe sadanañca śophitā vikampanaṃ śoṣarujā ca jāyate .
     bhiṣagvarastat parivedalakṣaṇaṃ majjakṣaye kampanameva jāyate ..
     bhramaḥ klamaḥ syādatimandaceṣṭaḥ śopho niśājāgaraṇañca tantrā ..
     mandajvaraḥ śoṣasamo manuṣye śukrakṣaye cālpa viceṣṭitāni .
     rūkṣaṃ bhramaḥ kampanaśoṣarodhaḥ strīdveṣitādīni virūpatā ca ..
     idānīṃ saṃpravakṣyāmi bheṣajāni yathākramam .
     snehanaṃ rūkṣaṇañcaiva tathā vimlāpanaṃ hitam .
     jāṅgalāni ca māṃsāni bhojanāni ca sevayet ..
     guḍūcī śṛṅgaverañca yavānī kvathitaṃ jalam .
     maricaiḥ kvathitaṃ dugdhaṃ pāne rātrau praśasyate ..
     rasānāṃ tena vṛddhiḥ syāt śīghraṃ tasmādvimucyate ..
     rasānāṃ vṛddhikaraṇaṃ godhūmayavaśālibhiḥ .
     kvathitāni bhiṣak śreṣṭairjāṅgalāni viśeṣataḥ ..
     ghṛtadugdhasitākṣaudramaricāni ca pippalī .
     pānaṃ śastaṃ manuṣyāṇāṃ raktavṛddhikaraṃ matam ..
iti rasaraktavṛddhikaram .. * ..
     ānūpāni ca dhānyāni laghunāmāni kalpayet .
     kalyāṃśca ghṛtadugdhādīn sevayenmadhurāṇi ca ..
     rasāśca jāṅgalāni syuḥ sevanārthe bhiṣagvara ! .
     sitopalādikaṃ cūrṇaṃ ajākṣīraṃ sakolakam ..
     hitaṃ pānaṃ kṣaye caiva kalpamaprātarāśane .
iti māṃsamedovṛddhikaram .. * ..
     ghṛtāni ca mupakvāni kṣīrāṇi vividhāni ca .
     candanāni ca drākṣādi-cūrṇāni ca bhiṣagvara ! ..
     jāṅgalāni ca sarvāṇi sevanīyāni puttraka ! .
     amlāni madhurāṇīha sarvāṇi ca prayojayet ..
ityasthivṛddhikaraṇam .. * ..
     śukrakṣaye prapākāni rasāni ca viśeṣataḥ .
     navanītaṃ tathā kṣīraṃ madhurāṇi ca sevayet ..
     karkaṭī mūlapayasā vidārī kandaśālmalī .
     sitāḍhyañca hitaṃ pānaṃ śasyante bhadhurāṇi ca ..
iti śukrakṣayavṛddhikaraṇam .. * .. balā vidārī laghupañcamūlī kṣīradrumatvak ca tataḥ prayojyā . punarnavā meghatugārajanyaḥ sañjīvanīyairmadhukaiḥ samāṃśaiḥ .. akṣapramāṇāni samāni tāni sarvāṇi caitānyapi cūrṇayitvā . vimiśrayet tatra kaṇāśatāni yavānnagodhūmayavāṃśca piṣṭvā .. tugāsamāṃśā sitataṇḍulānāṃ peyaṃ tu śṛṅgāṭakamiśritañca . prakīrṇakārdhena viyojanīyaṃ sarvāṃśakenāpi sitā prayojyā .. vibhāvayeccāmalakīrasena vāratrayaṃ gopayasā vibhāvya . tato'sya sarvaiḥ saha śarkarābhi rdhṛtena caivaṃ punareva bhāvyam . taṃ bhakṣayet kṣaudrayutaṃ palārdha jīrṇe ca bhojyaṃ kaṭukāmlavarjyam .. kṣīraṃ ghṛtaṃ vā sitaśarkarāṃ vā yavānnagodhūmakaśālibhakṣān . jñātvāgnipākaṃ jaṭhare narasya deyo vidhijñaiḥ kṣayarogaśāntyai . pathyakṣaye śrāntacirāmitāpasaṃpīḍitānāñca tathāśiro'rtau ..
     pittāturāṇāṃ rudhirakṣayāṇāṃ śramādhvasaṃpīḍitakāmalānām .
     śvāsāturāṇāṃ madhumehināñca kṣīṇendriyāṇāṃ balakāriśastam ..
iti bālādi būrṇam .. * ..
     pippalī vardhamānantu jvare jīrṇe praśasyate .
     mandāgnau pītamevātha gudaje vā tathā punaḥ ..
iti pippalīvardhamānam .. * ..
     dve pale mārkavaṃ dhātu sākṣakañca punarnavā .
     tugā pṛkkā śāliparṇī vāsakañca durālabhā ..
     cūrṇārdhena samaṃ yojyaṃ trigandhaṃ maricāni ca .
     tālīśaṃ magadhā caiva tadardhena śilodbhavam ..
     śilābhedantadardhena sarvañcaikatra miśrayet .
     samena tilacūrṇantu śarkarābhiḥ samāyutam ..
     tena kṣayo rājayakṣmā kāmalā ca vinaśyati .
     apasmāraṃ jayatyāśu balavīryādhiko bhavet ..
     śāmyanti ca mahārogāḥ śukrāḍhyo jāyate naraḥ ..
iti śilājatucūrṇam .. * ..
     balāśvaddaṃṣṭrā vṛhatīdvayañca parṇodvayaṃ gokṣurakaṃ sthirā ca .
     paṭolanimbasya dalāni mustam satrāyamāṇā sadurālabhā ca ..
     kṛtvā kaṣāyañca padāvaśeṣaṃ pūte tataścūrṇamidaṃ prayuñjyāt .
     drākṣā śaṭhī puṣkaramūladhātrī dugdhaṃ samaṃ tāmalakīkaṣāyam ..
     sarpiḥ prayaktaṃ navanītakañca sarpistadardhena viyojanīyam .
     siddhaṃ ghṛtaṃ pānamathaiva vastau nasye tathābhyañjanabhojane ca ..
     sa pāṇḍukāśakṣayakāpalānām rājakṣaye kṣīṇavalendriyāṇām .
     kṣateṣu śopheṣu vraṇeṣu śastaṃ śiro'rtipārśvārtigudāmayaghnam ..
iti balādyaṃ ghṛtam .. * ..
     candanaṃ saralaṃ dāru pakṣailā bālakaṃ śaṭhī .
     nalaśaileyakaṃ pṛkkā padmakaṃ nāgakeśaram ..
     kakkolakaṃ surāmāṃsī śaileyaṃ dve harītakī .
     reṇukātvak kuṅkumañca śārive dve niśāguru ..
     valā drākṣā ca nalikā kaṣāyaṃ suparisrutam .
     tailamastu tathā lākṣā rasena samabhāgikam ..
     mandāgninā pacettailaṃ siddhaṃ pāne ca vastiṣu .
     nasye cābhyañjane caiva yojayettadbhiṣagvaraḥ ..
     hanti pāṇḍu kṣayaṃ kāsaṃ grahaghnaṃ balavarṇakṛt .
     mandajvaramapasmārakuṣṭhapāma haret punaḥ .
     karoti balapuṣṭyojaḥprajñāyurbalavardhanam ..
     rūpasaubhāgyadaṃ puṇyaṃ sarvabhūtayaśaskaram ..
iti candanādyaṃ tailam .. iti kṣayarogacikitsā .. iti hārīte cikitsitasthāne daśame'dhyāye .. * ..
     trikaṭu triphalailābhirjātīphalalavaṅgakaiḥ .
     navabhāgonmitaṃ tulyaṃ lauhaṃ pāradasinduram .
     madhunā kṣayarogāṇāṃ hantāyaṃ kṣayakeśarī ..
iti kṣayakeśarī rasaḥ .. iti vaidyakarasendrasārasaṃgrahe yakṣmādhikāre .. * ..) asya anyat nidānādi yakṣmaśabde draṣṭavyam . tasyauṣadhāntaraṃ yathā --
     śvetakokilākṣamūlaṃ chāgīkṣīreṇa saṃyutam .
     trisaptāhena vai pītaṃ kṣayarogaṃ kṣayaṃ nayet ..
iti gāruḍe 193 adhyāyaḥ .. (kṣayatyasmādanena vā kṣi + kṣaye + ap . kṣayati vināśayati iti . antarbhūtaṇic tato'c .) rogamātram . iti rājanirghaṇṭaḥ ..

kṣayataruḥ, puṃ, (kṣayasya kṣayārthaṃ . vā taruḥ .) sthālī vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyāḥ .
     nandīvṛkṣo'śvatthabhedaḥ praroho gajapādapaḥ .
     sthālī vṛkṣaḥ kṣayataruḥ kṣīrī ca syādvanaspatiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

kṣayathuḥ, puṃ, (kṣi + athuc .) kāsaḥ . iti hemacandraḥ ..

kṣayanāśinī, strī, (kṣayaṃ kṣayākhyarogaṃ nāśayatīti . kṣaya + naś + ṇic + ṇini + ṅīp .) jīvantīvṛkṣaḥ . iti śabdamālā .. (guṇādayo'sya jīvantīśabde jñeyā ..)

kṣayyaṃ, tri, (kṣetuṃ śakyam . kṣi + kṣayyajayyau śakyārthe . 6 . 1 . 81 . iti yat .) kṣayaṇīyam . kṣayitavyam . kṣayayogyam . iti vyākaraṇam .. kṣetuṃ jetuṃ yogyaṃ kṣeyaṃ pāpaṃ jeyaṃ manaḥ . iti siddhāntakaumudī .. (yathā, mahābhārate . apavarge tu vaiśyasya śrāddhakarmaṇi bhārata ! . akṣayyamabhidhātavyam iti ..)

kṣara, ja sañcalane . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- akaṃ-seṭ . kvacit sakañca .) ja, kṣāraḥ kṣaraḥ . sañcalanamiha mocanaṃ sravaṇañca . ādau sakarmakaḥ . srotobhistridaśagajā madaṃ kṣarantaḥ . iti kirāte . 7 . 8 .. sravaṇe tu . kṣarat kṣatajavṛttayaḥ . iti durgādāsaḥ ..

kṣaraṃ, klī, (kṣarati sravati varṣati ca . kṣar + ac .) jalam . tathā ca satyasāvitryopaniṣadi . 1 . 8 . 10 . kṣarantvavidyā hyamṛtaṃ tu vidyā ..) meghe puṃ . iti medinī ..

kṣaraḥ, puṃ, (kṣar + ac .) naśvaravastu . yathā --
     dvāvimau puruṣau loke kṣaraścākṣara eva ca .
     kṣaraḥ sarvāṇi bhṛtāni kūṭastho'kṣara ucyate ..
iti śrībhagavadgītāyām . 15 . 17 . kṣaraścākṣaraśceti dvāvimau loke prasiddhau . tāvevāha tatra kṣaraḥ puruṣo nāma sarvāṇi bhūtāni brahmādisthāvarāntāni śarīrāṇi avivekilokasya śarīreṣveva puruṣatvaprasiddheḥ . kūṭo rāśiḥ śilā rāśiḥ . parvata iva ekadeśeṣu naśyatsvapi nirvikāratayā tiṣṭhatīti kuṭasthaścetano bhoktā sa tvakṣaraḥ puruṣa ucyate vivekibhiḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (tathā, mahābhārate . 14 . anugītāparvādhyāye . 17 . 17 .
     tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣarāt ..)

kṣaraṇaṃ, klī, (kṣar + bhāve lyuṭ .) mocanam . sravaṇam . (yathā, raghuḥ . 19 . 19 .
     laulyametya gṛhiṇīparigrahāt nartakīṣvasulabhāsu tadvapuḥ .
     vartate sma sakathañcidālikhannaṅgulīkṣaraṇasannavartikā ..
)

kṣarī, (n] (kṣaraḥ kṣaraṇaṃ varṣaṇaṃ astvasmin kāle kṣaro'styasya vā . kṣar + iniḥ .) varṣākālaḥ . iti hemacandraḥ . kṣaraṇaviśiṣṭe tri ..

kṣala, ka śauce . iti kavikalpadrumaḥ . (curāṃ-paraṃsakaṃ-seṭ .) śaucamiha śuddhīkaraṇam . ka, kṣālayati pātraṃ payasā lokaḥ . iti durgādāsaḥ ..

kṣala, ja cāle . caye . iti kavikalpadrumaḥ . (bhvāṃ-paraṃ akaṃ-seṭ .) ja, kṣālaḥ kṣalaḥ . cālaḥ kampaḥ . cayaścayanam . iti durgādāsaḥ ..

kṣavaḥ, puṃ, (kṣu śabde kṣute ca + bhāve ap .) kṣutam . rājikā . ityamaraḥ .. kāsaḥ .. iti śabdaratnāvalī . rājikābhedaḥ . tatparyāyaḥ . kṣudhābhijananaḥ 2 capalaḥ 3 dīrghaśimbikaḥ 4 sukumāraḥ 5 vṛttabījaḥ 6 madhuraḥ 7 kṣavakaḥ 8 . asya guṇāḥ . kaṣāyatvam . madhuratvam . śītalatvam . kaphapittaśramaharatvam . vṛṣyatvam . rucyatvam . pavanādhmānapuṣṭidatvañca . iti rājanirghaṇṭaḥ ..

kṣavakaḥ, puṃ, (kṣu + ap + svārthe kan .) apāmārgaḥ . rājikā . bhūtāṅkuśaḥ . iti rājanirghaṇṭaḥ . (vyavahāro'sya yathā surasādigaṇapāṭhe .
     kṣavakasarasibhārgī kāmukā kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtakeśī .. iti vābhaṭe sūtrasthāne 15 adhyāye ..)

kṣavakṛt, strī, (kṣavaṃ karotīti . kṛ + kvip .) chikkanī . iti bhāvaprakāśaḥ ..

kṣavathuḥ, puṃ, (kṣu + athuc .) kṣutam . kāsaḥ . iti medinī . kaṇṭhakaṇḍūyanam . iti śabdaratnāvalī .. (kṣavathurnāma rogaviśeṣaḥ . tasya sakāraṇasamprāptikalakṣaṇāni yathā --
     tīkṣṇaghrāṇopayogārkaraśmisūtratṛṇādibhiḥ .
     vātakopibhiranyairvā nāsikā taruṇāsyani ..
     vighaṭṭite'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet .
     nivṛttaḥ kurute'tyarthaṃ kṣavathuṃ sa bhṛśaṃ kṣavaḥ ..
iti vābhaṭe uttarasthāne 19 adhyāye ..
     ghrāṇāśrite marmaṇi saṃpraduṣṭe yasyānilo nāsikayā nireti .
     kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣarathuṃ vidhijñāḥ ..
     tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā .
     sūtrādibhirvā taruṇāsthimarmaṇyudghāṭite yaḥ kṣavathurnireti ..
ityuttaratantre dvāviṃśe'dhyāye suśrutenoktam .. cikitsā yathā .
     kṣepyaṃ nasyaṃ mūrdhavairecanīyairnāḍyācūrṇaṃ kṣavathau bhraṃśathau ca .. iti cātraiva 23 adhyāye tenoktam .. asya vidhāraṇājjāto yaḥ sa yathā --
     bhavanti gāḍhaṃ kṣavathorvighātācchiro'kṣināsāśravaṇeṣu rogāḥ .
     kaṇṭhāsyapūrṇatvamatīvatodaḥ kūjaśca vāyorathavā pravṛttiḥ ..
iti cottaratantre pañcapañcāśattame'dhyāye ca tenoktam ..)

kṣavapatrā, strī, (kṣavaḥ kṣutahetuḥ patraṃ yasyāḥ . etat patrāghrāṇena hi kṣutaṃ jāyate . atastathātvam .) droṇapuṣpī . iti rājanirghaṇṭaḥ ..

kṣavikā, strī, (kṣavaḥ kṣutaṃ sādhyatayā'styasya iti ṭhan + ṭāp ca .) vṛhatībhedaḥ . tatparyāyaḥ . sarpatanuḥ 2 pītataṇḍulā 3 puttrapradā 4 bahuphalā 5 godhinī 6 . asyā guṇāḥ . kṣavikā vṛhatī tiktā kaṭuruṣṇā ca tatsamā . iti rājanirghaṇṭaḥ ..

kṣāntaḥ, tri, (kṣam + kartari ktaḥ .) sahanaśīlaḥ . tatparyāyaḥ . soḍhaḥ 2 . ityamaraḥ .. kṣamānvitaḥ 3 . iti śabdaratnāvalī .. titikṣitaḥ 4 . iti jaṭādharaḥ .. (yathā, harivaṃśe . 21 . 21 .
     nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtireva ca ..)

kṣāntiḥ, strī, (kṣama + bhāve ktin .) satyapi sāmarthye apakāriṇi apakārācikīrṣā . iti devīmāhātmyaṭīkāyāṃ nāgabhaṭṭaḥ .. tatparyāyaḥ . titikṣā 2 . ityamaraḥ .. sahiṣṇutā 3 kṣamā 4 . iti jaṭādharaḥ .. (yathā, bhagavadgītāyām 18 . 42 .
     śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca ..)

kṣāntuḥ, tri, (kṣam + kramigamikṣamibhyastun vṛddhiśca . uṇāṃ . 5 . 43 . iti tun vṛddhiśca .) kṣamāśīlaḥ . tatparyāyaḥ . marṣakaḥ 2 . ityuṇādikoṣaḥ ..

kṣāntuḥ, puṃ, (kṣam + tun vṛddhiśca .) pitā . iti saṃkṣiptasāroṇādivṛttiḥ ..

kṣāmaḥ, tri, (kṣai + kartari ktaḥ . kṣāyo maḥ . 8 . 2 . 53 . iti niṣṭhā tasya matvam .) kṣīṇaḥ . abalaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate 3 . 21 . 46 .
     vidyotamānaṃ vapuṣā tapasyugrayujā ciram .
     nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt ..
striyāṃ ṭāp . yathā, meghadūte . 89 .
     ādhikṣāmāṃ virahaśayane sanniṣaṇṇaikapārśvām .. sarvarūpavattvāt viṣṇuḥ . yathā, mahābhārate . 13 viṣṇusahasranāmakīrtane . 149 . 104 .
     āśramaḥ sramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ ..)

kṣāmavatī strī, (kṣāmaṃ doṣakṣayaḥ sādhyatayāstyasyā matup masya vatvam . striyāṃ ṅīp . pakṣe karmadhārayaḥ .) yāgaviśeṣaḥ . yathā, bhaviṣye .

kṣāmavatīṣṭiḥ strī, (kṣāmaṃ doṣakṣayaḥ sādhyatayāstyasyā matup masya vatvam . striyāṃ ṅīp . pakṣe karmadhārayaḥ .) yāgaviśeṣaḥ . yathā, bhaviṣye . kṣāmavatyādinā yadvat karmaṇā pṛtanāpate ! . daivadoṣādakaraṇe jāte doṣakadambake . homenaikena doṣāṇāṃ sarveṣāṃ kṣayamādiśet .. evañca ekaprāyaścittenānekadoṣakṣayāya kṣāmavatīṣṭiḥ sarvatra dṛṣṭāntaḥ . iti prāyaścittatattvam ..

kṣāmāsyaṃ, klī, (kṣāmasya kṣayasya āsyaṃ sthānam .) kupathyam . yathā, śabdacandrikāyām .
     apathyamahitaṃ rogyaṃ kṣāmāsyaṃ parikīrtitam .. pustakāntare kṣamasyamiti ca pāṭhaḥ ..

kṣāraṃ, klī, (kṣaratīti . kṣar sañcalane + jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti jvalāditvāt ṇaḥ .) viḍlavaṇam . iti rājanirghaṇṭaḥ .. yavakṣāraḥ . iti trikāṇḍaśeṣaḥ ..

kṣāraḥ, puṃ, (kṣar sañcalane + jvalāditvāt ṇaḥ ..) rasaviśeṣaḥ . (yathā, pañcatantre . 1 . 315 .
     tātasya kūpo'yamiti bruvāṇāḥ kṣāraṃ jalaṃ kāpuruṣaḥ pibanti .. asya guṇā yathā .
     kṣāraḥ kledaṃ janayati mukhe svādruṣṇo vidāhī śūlaśleṣmā rucibhṛśatṛṣāmūtrakṛcchoṣaṇaśca .
     ānāhaṃ sañjanayati punarvahnisandhukṣaṇaḥ syādevaṃ proktaṃ viditagaṇakaḥ kovidaiḥ kṣāravīryam ..
iti hārīte prathamasthāne 6 adhyāye ..) dhūrtaḥ . lavaṇam . (yathā, rāmāyaṇe . 2 . 73 . 3 .
     duḥkhe me duḥkhamakarorvraṇe kṣāramivādadāḥ .
     rājānaṃ pretabhāvasthaṃ kṛtvā rāmañca tāpasam ..
) kācaḥ . bhasma . iti medinī .. guḍaḥ iti hemacandraḥ .. ṭaṅkaṇaḥ . (asya paryāyā yathā --
     saubhāgyaṃ ṭaṅkaṇaṃ kṣāro dhātudrāvakamucyate .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sarjikṣāraḥ . iti rājanirghaṇṭaḥ .. * .. kṣāraviśeṣaguṇāḥ .
     palāśadhavapūtīkakarañjapāṭalādijāḥ .
     kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ .
     gulmārśaḥkrimipuṃstvaghnāḥ śarkarāśmarināśanāḥ ..
iti rājavallabhaḥ .. (kṣārasāmānyaguṇā yathā --
     kṣāraḥ sarvaśca paramaṃ tīkṣṇoṣṇaḥ krimijillaghuḥ .
     pittāsṛgdūṣaṇaḥ pākī cchedyahṛdyo vidāraṇaḥ .
     apathyaḥ kaṭulāvaṇyācchukraujaḥ keśacakṣuvām ..
iti sūtrasthāne ṣaṣṭhe'dhyāye vābhaṭenoktam ..)

kṣārakaḥ, puṃ, (kṣaratīti . kṣar + ṇvul .) acirajātaphalam . tatparyāyaḥ . jālakam 2 . ityamaraḥ .. jāli iti bhāṣā . pakṣimatsyādipiṭakam . khāṃcā iti bhāṣā . iti medinī .. rajakaḥ . iti śabdamālā .. (svārthe kan . kṣāraḥ . yathā, suśrute .
     tanmālatī kṣārakasaindhavāyutaṃ sadāñjanaṃ syāttimire'tha rāgiṇi ..)

kṣāratailaṃ, klī, (kṣārayutaṃ kṣārākhyaṃ vā tailam .) pakvatailaviśeṣaḥ . yathā --
     śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram .
     śatapuṣpī vacā kuṣṭhaṃ dāru śigru rasāñjanam ..
     sauvarcalaṃ yavakṣāraṃ sāmudra saindhavantathā .
     bhujagranthi viḍaṃ mustaṃ madhu śuklaṃ caturguṇam ..
     mātuluṅgarasañcaiva kadalīrasameva ca .
     tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param ..
     bādhiryaṃ karṇanādaśca pūyasrāvaśca dāruṇaḥ .
     pūraṇādasya tailasya kṛmayaḥ karṇayoḥ khilāḥ ..
     kṣipraṃ vināśamāyānti śaśāṅkakṛtaśekhara ! .
     kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham ..
iti garuḍe 198 adhyāyaḥ ..

kṣāratrayaṃ, klī, (kṣārāṇāṃ trayam .) trividhakṣāraḥ . tadyathā, rājanirghaṇṭe .
     sarjikañca yavakṣāraṃ ṭaṅkaṇakṣārameva ca .
     kṣāratrayañca trikṣāraṃ kṣāratritayameva ca ..

     (sarjikā yāvaśūkaśca kṣāradvayamudāhṛtam .
     ṭaṅgaṇena yataṃ tattu kṣāratrayamudīritam .
     militantūktaguṇakṛdviśeṣād gulmahṛt param ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṣāradalā, strī, (kṣāro daleṣu patreṣu asyāḥ . kṣudravāstūkaśākaviśeṣaḥ .) cillī . iti rājanirghaṇṭaḥ .. (cillīśabde'syā vivṛtirjñātavyā ..)

kṣāradaśakaṃ, klī, (daśavidhāḥ kṣārāḥ atra . kap kṣārāṇāṃ daśakamityeke .) daśavidhakṣāraḥ . yathā --
     śigrumūlakapalāśacukrikācitrakārdrakasaṃnimbasambhavaiḥ .
     ikṣuśaikharikamocikodbhataiḥ kṣārapūrbadaśakaṃ prakīrtitam ..
iti rājanirghaṇṭaḥ ..

kṣāradruḥ, puṃ, (kṣārapradhānako drurdramaḥ .) ghaṇṭāpāṭalivṛkṣaḥ . iti ratnamālā .. (ghaṇṭāpāṭaliśabde'sya guṇāḥ paryāyāśca jñātavyāḥ ..)

kṣārapatraḥ, puṃ, (kṣāraḥ patreṣu yasya .) vāstūkaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     vāstūkaṃ vāstukañca syāt kṣārapatrañca śākarāṭ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya vāstūkaśabde jñātavyāḥ ..)

kṣārapatrakaḥ, puṃ, (kṣārapatra + svārthe kan kap vā .) vāstūkaḥ . iti hemacandraḥ ..

kṣārabhūmiḥ, puṃ, (kṣārotpādanakṣamā bhūmiḥ .) lavaṇamṛttikadeśaḥ . yathā --
     jīvanaṃ jīvanaṃ hanti prāṇān hanti samīraṇaḥ .
     kimāścaryaṃ kṣārabhūmau prāṇadā yamadūtikā ..
ityudbhaṭaḥ .. (kṣārasya bhūmiḥ sthānam .) lavaṇabhūmyāṃ strī ..

kṣāramadhyaḥ, puṃ, (kṣāro madhye'sya .) apāmārgaḥ . iti ratnamālā .. (apāmārgaśabde 'sya guṇādayo vyākhyātāḥ ..)

kṣāramṛttikā, strī, . (kṣārayuktā mṛttikā .) lavaṇamṛttikā . tatparyāyaḥ . ūṣaḥ 2 . ityamaraḥ .. uṣaḥ 3 . iti śabdaratnāvalī ..

kṣāravṛkṣaḥ, puṃ, (kṣārapradhānako vṛkṣaḥ .) muṣkakaḥ . iti rājanirghaṇṭaḥ ..

kṣāraśreṣṭhaṃ, klī, (kṣāreṣu śreṣṭham .) vajrakṣāram . iti rājanirghaṇṭaḥ ..

kṣāraśreṣṭhaḥ, puṃ, (kṣāraḥśreṣṭho'tra .) palāśaḥ . muṣkakaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā .
     palāśaḥ kiṃśukaḥ parṇo yajñiyo raktapuṣpakaḥ .
     kṣāraśreṣṭho vātaharo brahmavṛkṣaḥ samidvaraḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṣāraṣaṭkaṃ, klī, (kṣārāṇāṃ ṣaṭkam .) ṣaḍvidhakṣāraḥ . yathā --
     dhārāpāmārgakuṭajalāṅgalītilamuṣkakaiḥ .
     kṣārairetaistu militaiḥ kṣāraṣaṭkādayo gaṇaḥ ..
iti rājanirghaṇṭaḥ ..

kṣārasindhuḥ, puṃ, (kṣārairyuktaḥ kṣārapradhānaḥ sindhurvā .) lavaṇasamudraḥ . sa tu jambudvīpasya dakṣiṇe śākadvīpasya uttare vartate . yathā --
     bhūmerardhaṃ kṣārasindhorudakasthaṃ jambudvīpaṃ prāhurācāryavaryāḥ .
     ardhe'nyasmin dvīpaṣaṭkasya yāmye kṣārakṣīrādyambadhīnāṃ niveśaḥ ..
     śākaṃ tataḥ śālmalamatra kauśaṃ krauñcañca gomedakapuṣkare ca .
     dvayordvayorantaramekamekaṃ samudrayordvīpamudāharanti ..
iti siddhāntaśiromaṇau golādhyāyaḥ ..

kṣāramelakaḥ, puṃ, (kṣārāṇāṃ melaḥ saṃghaḥ . tataḥ svārthekan .) sarvakṣāraḥ . iti rājanirghaṇṭaḥ ..

kṣārācchaṃ, klī, (kṣāreṣu acchaṃ nirmalam . samudrajātalavaṇasya svacchatayā tathoktam .) sāmudralavaṇam . iti hārābalī .. (sāmudralavaṇaśabde 'sya guṇādikaṃ jñeyam ..)

kṣārāṣṭakaṃ, klī, (kṣārāṇāṃ aṣṭakam .) aṣṭaprakārakṣāraḥ . tadyathā --
     palāśavajriśikhariciñcārkatilanālajāḥ .
     yavajaḥ sarjikā ceti kṣārāṣṭakamudāhṛtam ..
     kṣārā ete'gninā tulyā gulmaśūlaharā bhṛśam ..
iti bhāvaprakāśaḥ ..

kṣārikā, strī, (kṣar + ṇvul + ṭāp ca . ata itvam .) kṣudhā . iti hārāvalī ..

kṣāritaḥ, tri, (kṣar + ṇic + karmaṇi ktaḥ .) abhiśastaḥ . apavādagrastaḥ . ityamaraḥ .. (yathā, mahābhārate 2 . yudhiṣṭhiranāradasaṃvāde . 5 . 105 .
     kaccidāryo viśuddhātmā kṣāritaścaurakarmaṇi .
     adṛṣṭaśāstrakuśalairna lobhādvadhyate śuciḥ ..
) srāvitaḥ . kṣāraḥ . iti medinī ..

kṣārodaḥ, puṃ, (kṣāraṃ udakaṃ yasmin . kṣāra udake yasya vā . uttarapadasya cetyudakasya udādeśaḥ .) lavaṇasamudraḥ . yathā, kṣārodekṣurasoda-surodaghṛtoda-kṣīroda-dadhimaṇḍoda-śuddhodāḥ saptajaladhayaḥ . saptadvīpaparikhā ivābhyantaradvīpasamānā ekaikaśyena yathānupūrbaṃ saptasvapi vahirdvīpeṣu pṛthak parita upakalpitāḥ . iti śrībhāgavate 6 skandhe 1 aḥ ..

kṣālanaṃ, klī, (kṣal + ṇic + bhāve lyuṭ .) prakṣālanam . dhautakaraṇaṃ yathā --
     strīśūdrau vātha nityāmbhaḥkṣālanācca karauṣṭhayoḥ .. iti brahmapurāṇam . ityāhnikācāratattvam .. (yathā ca, mārkaṇḍeyapurāṇe . 16 . 16 .
     śleṣmamūtrapurīśāsṛkpravāhakṣālanena ca .
     rahaścaivopacāreṇa priyasambhāṣaṇena ca ..
)

kṣālitaṃ, tri, (kṣal + ṇic + ktaḥ .) kṛtaprakṣālanam . tatparyāyaḥ nirṇiktam 2 śodhitam 3 mṛṣṭam 4 dhautam 5 . iti hemacandraḥ .. (yathā, māghe . 10 . 13 .
     aprasannamaparāddhari patyau kopadīptanurarīkṛtadhairyam .
     kṣālitannu śamitannu badhūnāndrāvitannu hṛdayammadhuvāraiḥ ..
)

kṣi, kṣayaiśvaryayoḥ . iti kavikalpadrumaḥ . (bhvāṃ--paraṃsakaṃ, aiśvarye--akaṃ-aniṭ .) kṣayati pāpam . iti durgādāsaḥ ..

kṣi, na ga ṣa hiṃsāyām . iti kavikalpadrumaḥ . (svāṃkryāṃ ca-paraṃ-sakaṃ-aniṭ .) na, kṣiṇoti . ga, kṣiṇāti . ṣa, kṣiyā . (yathā, śāntiśatake 5 . dhanyānāṃ girikandarodarabhuvi jyotiḥ paraṃ dhyāyatāmānandāśrujalaṃ pibanti śakunā niḥśaṅkamaṅke sthitāḥ . asmākantu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelimaṇḍapayuṣāmāyuḥ paraṃ kṣīyate . iti karmakartari sādhyam . iti durgadāsaḥ ..

kṣi, śa vāsagatyoḥ . iti kavikalpadrumaḥ .. (tudāṃ-- paraṃ-akaṃ-sakaṃca-aniṭ .) śa, kṣiyati . iti durgādāsaḥ ..

kṣi, tri, (kṣi + bāhulakāt ḍiḥ .) nivāsaḥ . gatiḥ . kṣayaḥ . iti medinī ..

kṣiṇa, du ña vadhe . iti kavikalpadrumaḥ .. (tanāṃ-ubhaṃsakaṃ-seṭ-udittvāt ktvā veṭ .) da ña, kṣiṇoti kṣiṇute . u, kṣiṇitvā kṣitvā . iti durgādāsaḥ ..

kṣitaḥ, tri, (kṣi + karmaṇi ktaḥ .) hiṃsitaḥ . kṣitaḥ kāmo mayā hiṃsita ityarthaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

kṣitiḥ, strī, (kṣiyati vasatyasyām . kṣi + adhikaraṇe ktin .) asyā aparā vyutpattiryathā --
     mahālaye kṣayaṃ yāti kṣitistena prakīrtitā .
     kāśyapī kaśyapasyeyamacalā sthirarūpataḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 7 adhyāyaḥ .. pṛthivī . (yathā, manau 4 . 241 .
     mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭrasamaṃ kṣitau .
     vimukhā bāndhavā yānti dharmastamanugacchati ..
) vāsaḥ . kṣayaḥ . ityamaraḥ . 3 . 3 . 70 .. kālabhedaḥ . sa tu pralayaḥ . iti medinī .. rocanānāmagandhadravyam . iti śabdacandrikā .. * ..

kṣitikaṇaḥ, puṃ, (kṣiteḥ pṛthivyāḥ kaṇaḥ .) dhūliḥ . iti trikāṇḍaśeṣaḥ ..

kṣitikṣamaḥ, puṃ, (kṣitiriva kṣamate kṣitāviva kṣamākāraṇībhūtā śaktirasmin vā .) khadiravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣitijaṃ, klī, (kṣiti + jan + ḍaḥ .) khagole ākāśamadhyānnavatyaṃśāntare tiryagvṛttam . yathā --
     parbāparaṃ viracayet samamaṇḍalākhyaṃ yāmyottarañca vidiśorvalayadvayañca .
     ūrdhvādha evamiha vṛttacatuṣkametadāveṣṭya tiryagaparaṃ kṣitijaṃ tadardhe ..
iti siddhāntaśiromaṇau golabandhādhikāraḥ ..

kṣitijaḥ, puṃ, (kṣiterjāyate iti . jan + ḍaḥ .) bhūnāgaḥ . iti rājanirghaṇṭaḥ . maṅgalagrahaḥ . yathā --
     paramaiśvaryamatulaṃ nānāvidhasukhāśrayam .
     karoṃti somaputtrastu kṣitijāntardaśāṅgataḥ ..
iti jyotistattvam .. bhūjāte tri ..

kṣitijantuḥ, puṃ, (kṣitau kṣiterbā janturiva .) bhūnāgaḥ . iti rājanirghaṇṭaḥ ..

kṣitidharaḥ, puṃ, (kṣitiṃ pṛthvīṃ dharati dhārayati vā . dhṛ dhāri + vā ac ṇicpakṣepūrbahrasvaḥ .) parvataḥ . iti halāyudhaḥ .. (yathā, kumāre . 7 . 94 .
     atha vibudhagaṇāṃstānindumaulirvisṛjya kṣitidharapatikanyāmādadānaḥ kareṇa ..) kūrmavāsukidiggajāśca ..

kṣitināgaḥ, puṃ, (kṣitijāto nāgaḥ . madhyapadalopī samāsaḥ .) bhūnāgaḥ . iti rājanirghaṇṭaḥ ..

kṣitināthaḥ, puṃ, (kṣiteḥ pṛthivyāḥ nāthaḥ sahāyaḥ śāstā ityarthaḥ .) rājā . (kṣitipatidarśanāt ..)

kṣitipaḥ, puṃ, (kṣitiṃ pātīti . pā + ḍaḥ .) rājā . yathā -- ahaṃyunātha kṣitipaḥ śubhaṃyurūce vacastāpasakuñjareṇa .. iti bhaṭṭau . 1 . 20 .. (yathā ca pañcatantre . 2 . 24 .
     yaḥ sammānaṃ sadā dhattebhṛtyānāṃ kṣitipo'dhikam .
     vittābhāve'pi taṃ dṛṣṭvā te tyajanti na karhicit ..
)

kṣitipatiḥ, puṃ, (kṣiteḥ patiḥ pālakaḥ .) rājā . yathā -- mūrkho'śāntastapasvī kṣitipatiralaso matsaro dharmaśīlo duḥstho mānī gṛhasthaḥ prabhuratikṛpaṇaḥ śāstraviddharmahīnaḥ . iti navaratne . 6 . (tathā ca raghuḥ . 6 . 86 .
     prabhuditavarapakṣamekatastat kṣitipatimaṇḍalamanyatovitānam ..)

kṣitipālaḥ, puṃ, (kṣitiṃ pālayatīti . pāli + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) rājā . yathā, prabodhacandrodayanāṭake 1 aṅke .
     nītāḥ kṣayaṃ kṣitibhujo nṛpatervipakṣā rakṣāvatī kṣitirabhūt prathitairamātyaiḥ .
     sāmrājyamasya vihitaṃ kṣitipālamaulimālārcitaṃ bhuvi payonidhimekhalāyām .
(tathā, raghuśca . 2 . 51 .
     etāvaduktvā virate mṛgendre pratisvanenāsyaguhāgatena .
     śiloccayo'pi kṣitipālamuccaiḥ prītyā tamevārthamabhāṣateva ..
)

kṣitipālabhāk, [j] puṃ, (kṣitipālaṃ bhajate iti . bhaj + kvip .) rājā . yathā, bhaṭṭau 3 . 21 .
     āsiṣṭa naikatra śucā vyaraṃsīt kṛtākṛtebhyaḥ kṣitipālabhāgbhyaḥ .
     sa candanośīramṛṇāladigdhaḥ śokāgnināgāddyunivāsabhūyam ..


kṣitiputtraḥ, puṃ, (kṣiteḥ pṛthivyāḥ puttraḥ.) narakarājaḥ . (purā kila siddheśvarakapiladevakopena rasātalagatāṃ bhagavatīṃ kṣitimuddhartuṃ bhagavān viṣṇuḥ varāharūpeṇāvatīrṇaḥ san tatra durdāntaṃ ditinandanaṃ hiraṇyākṣaṃ nipātya rasātalāttāmuddhṛtya tasyāmeva dharāyāṃ narakanāmānaṃ puttramutpādayāmāsa .) yathā --
     sa tīre nadarājasya lauhityasya mahātmanaḥ .
     brahmārcanaṃ samārabhya tapastaptumupasthitaḥ ..
     sa mānuṣeṇa mānena kṣitiputtraḥ śataṃ samāḥ .
     jalāhāravratenaiva samānarca pitāmaham ..
     sa tuṣṭaḥ śatavarṣānte brahmā lokapitāmahaḥ .
     pratyakṣībhūya narakasyāgrataḥ samupasthitaḥ ..
iti kālikāpurāṇe 38 adhyāyaḥ .. anyat narakaśabde draṣṭavyam .. (maṅgalagrahaḥ . iti jyotistatvam ..)

kṣitibadarī, strī, (kṣitau sthitā saktā vā badarī .) bhūbadarī . iti rājanirghaṇṭaḥ ..

[Page 2,233c]
kṣitiruhaḥ, puṃ, (kṣitau rohatīti . ruha + kaḥ .) vṛkṣaḥ . iti hemacandraḥ .. (yathā, viṣṇupurāṇe . 1 . 15 . 6 .
     sandhānaṃ vaḥ kariṣyāmi sahakṣitiruhairaham ..)

kṣitivardhanaḥ, puṃ, (kṣitiṃ vardhayati . vṛdh + ṇic lyuḥ .) śavaḥ . iti trikāṇḍaśeṣaḥ .. bhūmivardhake tri ..

kṣitivyudāsaḥ, puṃ, (kṣitiṃ vyudasyati . vi + ut + as + aṇ .) gartaḥ . bhāṃḍasī iti tahakhānā iti ca bhāṣā . iti kecit ..

kṣityaditiḥ, strī, (kṣitau aditiḥ . devamāturadityāḥ pṛthivyāṃ devakīrūpeṇāvirbhāvāttathātvam .) devakī . iti trikāṇḍaśeṣaḥ .. (etadvivaraṇaṃ yathā -- harivaṃśe 55 adhyāye . vaiśampāyana uvāca .
     nāradasya vacaḥ śrutvā sasmitaṃ madhusūdanaḥ .
     pratyuvāca śubhaṃ vākyaṃ devānāṃ prabhurīśvaraḥ ..
     trailokasya hitārthāya yanmāṃ vadasi nārada ! .
     tasya samyak pravṛttasya śrūyatāmuttaraṃ vacaḥ ..
     viditā dehino jātā mayaite bhuvi dānavāḥ .
     yāñca yastanumāsthāya daityaḥ puṣyati vigraham ..
     jānāmi kaṃsaṃ sambhūtamugrasenasutaṃ bhuvi .
     keśinañcaiva jānāmi daityaṃ turagarūpiṇam ..
     nāgaṃ kuvalayāpīḍaṃ mallau cānūramuṣṭikau .
     ariṣṭañcaiva jānāmi daityaṃ vṛṣabharūpiṇam ..
     vidito me kharaścaiva pralambaśca mahāsuraḥ .
     sā ca me viditā vipra ! pūtanā duhitā baleḥ ..
     kāliyañcaiva jānāmi yamunāhradagocaram .
     vainateyabhayād yastu yamunāhradamāviśat ..
     vidito me jarāsandhaḥ sthito mūrdhni mahīkṣitām .
     prāgjyotiṣapure cāpi narakaṃ sādhu tarkaye ..
     mānuṣe pārthive loke mānuṣatvamupāgatam .
     vāṇañca śoṇitapure guhapratimatejasam ..
     dṛptaṃ bāhusahasreṇa devairapi sudurjayam .
     mayyāsaktāñca jānāmi bhāratīṃ mahatīṃ dhuram ..
     tacca sarvaṃ vijānāmi yathā yāsyanti te nṛpāḥ .
     kṣayo bhuvi mayā dṛṣṭaḥ śakraloke ca satkriyā ..
     teṣāṃ puruṣadehānāmaparāvṛttivartinām .
     sampravekṣyāmyahaṃ yogamātmanaśca paṃrasya ca ..
     samprāpya mānuṣaṃ lokaṃ mānuṣatvamupāgataḥ .
     kaṃsādīṃstāṃśca sarvāṃśca vadhiṣyāmi mahāsurān ..
     tena tena vidhānena yena yaḥ śāntimeṣyati .
     anupraviśya yogena tāstā hi gatayo mayā ..
     amīṣāṃ hi surendrāṇāṃ hantavyā ripavo yudhi .
     jagatyarthe kṛto yo'yamaṃśotsargo mahātmabhiḥ ..
     suradevarṣigandharvairitaścānumate mama .
     viniścayo hi prāgeva nāradāyaṃ kṛto mayā ..
     nivāsaṃ tatra me brahmā vidadhātu pitāmahaḥ ..
     yatra deśe yathā jāto yena veśena vā vasan ..
     tānahaṃ samare hanyāṃ tanme brūhi pitāmaha ! ..
     brahmovāca .
     nārāyaṇemaṃ siddhārthamupāyaṃ śrṛṇu me vibho ! .
     bhuvi yaste janayitā jananī ca bhaviṣyati ..
     yatra tvaṃ ca mahāvāho jātaḥ kulakaro muvi .
     yādavānāṃ mahadvaṃśamakhilaṃ dhārayiṣyasi ..
     tāṃścāsurān samutpāṭya vaṃśaṃ kṛtvātmano mahat .
     sthāpayiṣyasi maryādāṃ nṛṇāṃ tanme niśāmaya ..
     purā hi kaśyapo viṣṇo ! varuṇasya mahātmanaḥ .
     jahāra yajñiyā gā vai payodāśca mahāmakhe ..
     aditiḥ surabhiścaiva dve bhārye kaśyapasya tu .
     pradīyamānā gāstāstu necchetāṃ varuṇasya ca ..
     tato māṃ varuṇo'bhyetya praṇamya śirasā nataḥ ..
     uvāca bhagavan ! gāvo guruṇā me hṛtā iti ..
     kṛtakāryo hi gāstāta ! nānujānāti me guruḥ .
     anvavartata bhārye dve aditiṃ surabhintathā ..
     mama tā hyakṣayā gāvo divyāḥ kāmadughāḥ prabho ! .
     caranti sāgarān sarvān rakṣitāḥ svena tejasā ..
     kastā dharṣayituṃ śakto mama gāḥ kaśyapādṛte .
     akṣayaṃ yāḥ kṣarantyagryaṃ payo devāmṛtopamam ..
     prabhurvā vyutthito brahman gururvā yadi vetaraḥ .
     tvayā niyamyāḥ sarve vai tvaṃ hi naḥ paramā gatiḥ ..
     yadi prabhavatāṃ daṇḍo loke kāryamajānatām .
     na vidyate lokaguro ! nāsate lokasetavaḥ ..
     yathā vāstu tathā vāstu kartavyo bhagavān prabhuḥ .
     mama gāvaḥ pradīyantāṃ tato gantāsmi sāgaram ..
     ātmā mama hi tā gāvo yā gāvaḥ sattvamavyayam .
     lokānāṃ tvatpravṛttānāmekaṃ gobrāhmaṇaṃ smṛtam ..
     trātavyāḥ prathamaṃ gāvastrātāstrāyanti yā dvijān .
     gobrāhmaṇaparitrāṇāt paritrātaṃ jagat bhavet ..
     ityambupatinā prokto varuṇenāhamacyuta ! .
     gavāṃ kāraṇatatvajñaḥ kaśyape śāpamutsṛjam ..
     yenāṃśena hṛtā gāvaḥ kaśyapena mahātmanā .
     sa tenāṃśena tu mahīṃ gatvā gopatvameṣyati ..
     yā ca sā surabhirnāma aditiśca surāraṇī .
     te pyubhe tasya bhārye vai tenaiva saha yāsyataḥ .
     sa tābhyāṃ saha gopatve kaśyapo bhuvi raṃsyate ..
     tadasya kaśyapasyāṃśastejasā kaśyapopamaḥ .
     vasudeva iti khyāto goṣu tiṣṭhati bhūtale ..
     girirgovardhano nāma mathurāyāstvadūrataḥ .
     tatrāsau goṣvabhirataḥ kaṃsasya karadāyakaḥ ..
     tasya bhāryādvayañcaiva aditiḥ surabhistathā .
     devakī rohiṇī caiva vasudevasya dhīmataḥ ..
     tatrāvatara lokānāṃ bhavāya madhusūdana ! .
     jayāśīrvacanaistvete vardhayanti divaukasaḥ ..
     ātmānamātmanā hi tvamavatārya mahītale .
     devakīṃ rohiṇīñcaiva garbhābhyāṃ paritoṣaya ..
)

kṣitvā, [n] puṃ, (kṣi nivāsagatyoḥ + śīṅ kruśiruhijikṣimṛdhṛbhyaḥ kvanip . uṇāṃ 4 . 113 . iti kvanip tuk ca .) vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

kṣidraḥ, puṃ, (kṣid + rak .) rogaḥ . sūryaḥ . viṣāṇam . iti saṃkṣiptasāroṇādivṛttiḥ ..

kṣipa, ya au nudi . iti kavikalpadrumaḥ .. (divāṃparaṃ-sakaṃ-aniṭ .) ya, kṣipyati . au, kṣeptā . iti durgādāsaḥ ..

[Page 2,234b]
kṣipa, śa ña au nudi . iti kavikalpadrumaḥ .. (tudāṃ-ubhaṃ-sakaṃ-aniṭ .) nudi preraṇe . śa ña, kṣipati kṣipate śaraṃ yodhaḥ . au, kṣeptā . iti durgādāsaḥ ..

kṣipaḥ, puṃ, (kṣip + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) kṣeptā . kṣepaṇam . iti vyākaraṇam ..

kṣipakaḥ, puṃ, (kṣip + kaḥ tataḥ saṃjñāyāṃ kan .) yoddhā . ityuṇādikoṣaḥ ..

kṣipakā, strī, (kṣip + kan + ṭāp ato netvam . na yāsayoḥ . 7 . 3 . 45 . ityasya vārtike kṣipakādīnāñca na . iti kathanāt .) kṣepaṇam . iti vyākaraṇam ..

kṣipaṇaṃ, klī, (kṣip + kyun bhāve kicca .) kṣepaṇam . tatparyāyaḥ . kṣipā 2 . iti jaṭādharaḥ ..

kṣipaṇiḥ, puṃ, (kṣipyate iti . kṣip + karmaṇi aniḥ .) astram . ityuṇādikoṣaḥ ..

kṣipaṇiḥ, strī, (kṣipyate asau anayā vā . kṣip + karmaṇi karaṇe vā aniḥ .) kṣepaṇī . naukādaṇḍaḥ . ityamaraṭīkāyāṃ bharataḥ .. jālaviśeṣaḥ . mantraḥ . adhvaryuḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, ṛgvede . 4 . 41 . 4 .
     utasya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apikakṣa āsani ..)

kṣipaṇī, strī, (kṣip + aniḥ ṅīṣ .) kṣipaṇiḥ . ityamaraṭīkāyāṃ bharataḥ ..

kṣipaṇuḥ, puṃ, (kṣipati iti . kṣip + anuṅ nadeśca . uṇāṃ 3 . 52 . iti anuṅ .) vāyuḥ . iti trikāṇḍaśeṣaḥ .. (yathā, ṛgvede . 4 . 58 . 6 .
     samyak sravanti sarito na dhenā antarhṛdā manasā pūyamānāḥ .
     ete arṣantyūrmayo ghṛtasya mṛgā iva kṣipaṇorīṣamāṇāḥ ..
)

kṣipaṇyuḥ, puṃ, (kṣip + kanyuc kṣipeśca . uṇāṃ 3 . 51 . iti kanyuc pratyayaḥ .) vasantakālaḥ . ityuṇādikoṣaḥ .. dehaḥ . surabhau tri . iti medinī ..

kṣipā, strī, (kṣip + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . ityaḍ . tataṣṭāp .) kṣepaṇam . ityamaraḥ . 3 . 2 . 11 .. rātriḥ . iti taṭṭīkāyāṃ bharataḥ ..

kṣiptaḥ, tri, (kṣip + karmaṇi ktaḥ .) nikṣepakṛtavastu . tyaktaḥ . tatparyāyaḥ . nuttaḥ 2 nunnaḥ 3 astaḥ 4 niṣṭhutaḥ 5 viddhaḥ 6 īritaḥ 7 . ityamaraḥ . 3 . 1 . 87 .. (udgīrṇaḥ . yathā, māghe . 3 . 73 .
     kṣiptā ivendoḥ sa rucodhivelaṃ muktāvalīrākalayāñcakāra .. kartari ktaḥ . patitaḥ . yathā, māghe 10 . 77 .
     kṣiptamāyatamadarśayadurvyāṃ kāñcidāmajaghanasya mahatvam .. rateṣu urvyāṃ kṣiptaṃ patitam . iti mallināthaḥ .. hataḥ . yathā, mādhe 2 . 53 .
     keśarī niṣṭhurakṣiptamṛgayūtho mṛgādhipaḥ .. avajñātaḥ . yathā, bhāgavate . 2 . 18 . 48 .
     tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api .. visrastaḥ . yathā, mārkaṇḍeye . 88 . 19 .
     nārasiṃhī nṛsiṃhasya vibhratī sadṛśaṃ vapuḥ .
     prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ ..
) vāyugrastaḥ . kṣepā iti bhāṣā . iti lokaprasiddhaḥ ..

kṣiptā, strī, (kṣipta + ṭāp .) rātriḥ . iti halāyudhaḥ ..

kṣipnuḥ, tri, (kṣip + trasagṛdhivṛṣikṣipeḥ knuḥ . 3 . 2 . 140 . iti knupratyayaḥ .) nirākariṣṇuḥ . nirākaraṇaśīlaḥ . ityamaraḥ . 3 . 1 30 ..

kṣipraṃ, klī, (kṣip + sphāyitañcivañcīti . uṇāṃ 2 . 13 . iti rak .) śīghram . tadyukte tri . ityamaraḥ . 1 . 2 . 68 .. (yathā, manuḥ . 3 . 179 . vināśaṃ vrajati kṣipramāmapātramivāmbhasi .. marmaviśeṣaḥ . yathā -- tatra pādāṅguṣṭhāṅgulyormadhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇam .. iti suśrute śārīrasthāne ṣaṣṭhe'dhyāye ..)

kṣiprapākī, [n] puṃ, (kṣipraṃ pacyate'nena . kṣipraṃ pacati pācayati vā . pac + bāhulakāt ghinuṇ .) gardabhāṇḍavṛkṣaḥ . iti ratnamālā .. (jñātavyā gardabhāṇḍaśabde 'sya guṇaparyāyāḥ ..) śīghrapākaviśiṣṭhe tri ..

kṣiyā, strī, (kṣi kṣaye + ṣidbhidādibhyo 'ṅ . 3 . 3 . 104 . ityaṅ . ṭāp ca .) apacayaḥ . ityamaraḥ . 3 . 2 . 7 ..

kṣiva, u nirāse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ uditvāt ktvāveṭ .) hrasvī . nirāsa iha kutkāraḥ iti bhaṭṭamallaḥ . mukhena śleṣmādervamanamiti kecit . pṛthak pāṭhāt pūrbo bhvādiḥ . kṣevati . u, kṣevitvā kṣyūtvā . iti durgādāsaḥ ..

kṣiva, ya u nirāse . iti kavikalpadrumaḥ .. (divāṃparaṃ-sakaṃ-seṭ . uditvāt ktvāveṭ) hrasvī . ya, kṣīvyati . u, kṣevitvā kṣyūtvā . iti durgādāsaḥ ..

kṣī, ña hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃsakaṃ-aniṭ .) ña, kṣayati kṣayate . iti durgādāsaḥ ..

kṣīja, hikkane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) dīrghī . hikkanamavyaktaśabdaḥ . sakhedasyaivāvyaktaśabde kṣījeḥ prayogaḥ . iti rakṣitaḥ . kṣījati sakhedo janaḥ . iti durgādāsaḥ ..

kṣījanaṃ, klī, (kṣīj + bhāve lyuṭ .) kīcakānāṃ nādaḥ . iti hemacandraḥ ..

kṣīṇaḥ, tri, (kṣi + ktaḥ . niṣṭhāyāmaṇyadarthe . 6 . 4 . 60 . iti dīrghaḥ . kṣiyodīrghāt . 8 . 2 . 46 . iti niṣṭhātasya naḥ .) sūkṣmaḥ . abalaḥ . tatparyāyaḥ . durbalaḥ 2 kṛśaḥ 3 kṣāmaḥ 4 tanuḥ 5 chātaḥ 6 talinaḥ 7 amāṃsaḥ 8 pelavaḥ 9 . iti hemacandraḥ .. (yathā, gītāyām 9 . 21 .
     te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti .. rājayakṣmāntargatarogaviśeṣe, puṃ .
     kṣīṇe saraktamūtratvaṃ pārśvapṛṣṭhakaṭīgrahaḥ .. asya cikitsā yathā --
     kṣāmaḥ kṣīṇaḥ kṣatoraskastvanidraḥ sabale'nale śṛtakṣīrarasenādyāt sakṣaudraghṛtaśarkaram ..
     śarkarāñca yavakṣaudrajīvakarṣabhakau madhu .
     śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ ..
     kravyādamāṃsaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ ..

     kṣāmakṣīṇakṛśāṅgānāṃ etānyeva ghṛtāni ca .
     tvakkṣīrīśarkarālājacūrṇaiḥ pānāni yojayet .
     sarpirguḍān samadhvaṃśān jagdhvā dadyātpayo'nu ca ..
     reto vīryaṃ balaṃ puṣṭiṃ tairāśutaramāpnuyāt ..

     phalāmlaṃ sarpiṣā bhṛṣṭaṃ vidārīkṣurase śṛtam .
     strīṣu kṣīṇaḥ pibedyūṣaṃ jīvanaṃ bṛṃhaṇaṃ param ..
     jīvanīyopasiddhaṃ vā ghṛtabhṛṣṭantu jāṅgalam .
     rasaṃ prayojayet kṣīṇo vyañjanārthe saśarkaram ..

     yadyat santarpaṇaṃ śītamavidāhi hitaṃ laghu .
     annapānaṃ niṣevyantat kṣatakṣīṇaiḥ sukhārthibhiḥ ..
iti cikitsāsthāne ṣoḍaśe'dhyāye carakeṇoktam ..)

kṣīṇavān, [t] tri, (kṣi + ktavatu kṣiyodīrghāt . 8 . 2 . 46 . iti niṣṭhātasya naḥ .) kṣayaviśiṣṭaḥ . iti vyākaraṇam ..

kṣīṇāṣṭakarmā, [n) puṃ, (kṣīṇāni aṣṭakarmāṇi asya .) jinaḥ . iti hemacandraḥ ..

kṣība, (va) ṛ ṅa made . iti kavikalpadrumaḥ . (bhvāṃātmaṃ-akaṃ-seṭ .) made mattībhāve . ṛ, acikṣībat . ṅa, kṣībate madyapaḥ . iti durgādāsaḥ ..

kṣībaḥ, tri, (kṣiba + anupasargāt phullakṣībakṛśollāghāḥ . 8 . 2 . 55 . iti talope sādhuḥ .) mattaḥ . ityamaraḥ .. (yathā, rāmāyaṇe . 5 . 10 . 13 .
     athārohaṇamāsādya vedikāntaramāśritaḥ .
     kṣīvaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ ..
)

kṣīra, klī, (ghasyate adyate iti . ghase kicca uṇāṃ 4 . 34 . iti īran upadhālope katvaṃ ṣatvañca .) jalam . yathā, ṛgvede . 1 . 104 . 3 . ava tmanā bharate ketavedā ava tmanā bharate phenamudan . kṣīreṇa srātaḥ kuyavasya yoṣe hate te syātāṃ pravaṇe śiphāyāḥ . dugdham . ityamaraḥ . 2 . 9 . 51 .. (yathā, manuḥ . 5 . 9 .
     strīkṣīrañcaiva varjyāni sarvaśuktāni caiva hi ..)
     āsaptarātraṃ prasavāt kṣīraṃ peyūṣamucyate .
     parato moraṭaṃ vidyādaprasannaṃ kaphātmakam ..
iti ratnamālā .. (kṣīrasya lakṣaṇaṃ guṇāśca yathā --
     athātaḥ saṃprakṣyāmi kṣīravargantu vatsaka ! .
     dadhisarpirvasātakraṃ teṣāṃ sarvaguṇāguṇam ..
     yadyadāhārajātantu rasaṃ kṣīraśirānugam .
     saraṃ jalañca bhuktañca tathā pittena saṃyutam ..
     pācitaṃ jāṭhare vahnau pittena saha mūrchitam .
     pacyamānaṃ śirāprāptaṃ kṣīraṃ tadviddhi puttraka ! ..
     tena kṣīramiti khyātamagnisomātmakaṃ payaḥ .
     amṛtaṃ sarvabhūtānāṃ jīvanaṃ balakṛnmatam ..
     hārītaḥ saṃśayāpannaḥ papraccha pitaraṃ punaḥ .
     kathaṃ rasasya sampattiḥ kathaṃ sañcīyate vibho ! ..
     kathaṃ raktasya saṃsthāne kṣīraṃ pāṇḍutvamīyate .
     kathaṃ tatra kumārīṇāṃ bandhyānāṃ na kathaṃ bhavet ..
     evaṃ pṛṣṭo mahācāryaḥ provāca munipuṅgavaḥ .
     atiharṣapradaṃ puttra ! paripṛṣṭaṃ bhiṣagvara ! ..
     sitāsnigdhaṃ tathāraktaṃ pittena pākatāṃ gatam .
     raktaṃ śvetatvamāyāti tathā kṣīraṃ sitaṃ bhavet ..
     apadhātubalaṃ yassāt tasmāt kṣīraṃ na jāyate .
     bandhyānāṃ kṣīranāḍyastu vāṃtena paripūritāḥ ..
     kṣīrañca na bhavettasmāccārtavaṃ cādhikaṃ yataḥ .
     prasūtāsu ca nārīṣu balena saha sūyate ..
     tena srotoviśuddhiḥ syāt kṣīramāśu pravartate .
     tasmāt sadyaḥ prasūtāyāṃ jāyate ślaiṣmikaṃ payaḥ ..
     tena kāṭhinyamāyāti tasmāttat parivarjayet .
     śreyaścāvikṛtaṃ nāryā balakṛddoṣanāśanam ..
     payastridoṣaśamanaṃ vṛṣyañcāgnipravardhanam ..
atha prābhātikakṣīraguṇāḥ .
     niśā śītāṃśusaṃśītaṃ nidrālasyāśramāvaham .
     kaphakṛtsaghanaṃ śītaṃ kṣīraṃ prābhātikaṃ bhavet ..
atha dinakṣīraguṇāḥ .
     vāmare sūryasantāpāt sadoṣṇaṃ kaphavātajit .
     hitaṃ tatpittaśamanaṃ suśītaṃ bhojane niśi ..
atha kṣīrapānavidhiḥ .
     kṣīṇānāṃ durbalānāñca tathājīrṇajvarārdite .
     dīptāgnīnāmatandrāṇāṃ śramaśoṣavikāriṇām ..
     rājayakṣmayutānāñca kṣīrapānaṃ vidhīyate ..
     na śastaṃ lavaṇairyuktaṃ kṣīrañcāmlena vā punaḥ .
     karoti kuṣṭhaṃ tvagdoṣaṃ tasmānnaiva hitaṃ matam ..
iti prathame sthāne 'ṣṭame 'dhyāye hārītenoktam ..
     atha kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye ..
     avikṣīramajākṣīraṃ gokṣīraṃ māhiṣañca yat .
     uṣṭrīṇāṃmatha nāgīnāṃ vaḍavāyāḥ striyāstathā ..
     prāyaśo madhuraṃ snigdhaṃ śītaṃ stanyaṃ payo matam .
     prīṇanaṃ bṛṃhaṇaṃ vṛṣyaṃ medhyaṃ balyaṃ manaskaram ..
     jīvanīyaṃ śramaharaṃ śvāsakāsanivarhaṇam .
     hanti śoṇitapittañca sandhānaṃ vihatasya ca ..
     sarvaprāṇabhṛtāṃ sātmyaṃ śamanaṃ śodhanantathā .
     tṛṣṇāghnaṃ dīpanīyañca śreṣṭaṃ kṣīṇakṣateṣu ca ..
     pāṇḍuroge'mlapitte ca śoṣe gulme tathodare .
     atīsāre jvare dāhe śvayathau ca vidhīyate ..
     yoniśukrapradoṣe ca mūtreṣu pradareṣu ca .
     purīṣe grathite pathyaṃ vātapittaviṃkāriṇām ..
     nasyālepāvagāheṣu vamanāsthāpaneṣu ca .
     virecane snehane ca payaḥ sarvatra yujyate ..
iti carake sūtrasthāne prathame'dhyāye .. prāṇibhedenāsya guṇaviśeṣā yathā --
     svādu śītaṃ mṛdu snigdhaṃ vahalaṃ ślakṣṇapicchilam .
     garu mandaṃ prasannañca gavyaṃ daśaguṇaṃ payaḥ ..
     tadeva guṇamevaujaḥ sāmānyādabhivardhayet .
     pravaraṃ jīvanīyānāṃ kṣīramuktaṃ rasāyanam ..
     mahiṣīṇāṃ gurutaraṃ gavyācchītataraṃ payaḥ .
     snehānūnamanindrāya hitamatyagnaye ca tat ..
     rūoṣṇaṃ kṣīramuṣṭrīṇāmīṣatsalavaṇaṃ laghu .
     śastaṃ vātakaphānāha krimiśophodarārśasām ..
     balyaṃ sthairyakaraṃ sarvamuṣṇañcaikaśaphaṃ payaḥ .
     sāmlaṃ salavaṇaṃ rūkṣaṃ śākhāvātaharaṃ laghu ..
     chāgaṃ kaṣāyamadhuraṃ śītaṃ grāhi payo laghu .
     raktapittātisāraghnaṃ kṣayakāśajvarāpaham ..
     hikkāśvāsakarantūṣṇaṃ pittaśleṣmalamāvikam .
     hastinīnāṃ payo balyaṃ guru sthairyakaraṃ param ..
     jīvanaṃ bṛṃhaṇaṃ sāṅkhyaṃ snehanaṃ mānuṣaṃ payaḥ .
     lāvaṇaṃ raktapitte ca tarpaṇañcākṣiśūlinām ..
iti ca tatra sūtrasthāne 27 adhyāye ..
     sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate ..
     tatra sarvameva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt . vātapittaśoṇitamānasavikāreṣvaviruddham . jīrṇajvara-kāsa-śvāsa-śoṣa-kṣaya-gulmonmādodara-mūrchā-bhrama-mada-dāha-pipāsā-hṛdvasti pāṇḍaroga-grahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyoniroga-garbhāsrāva-raktapittaśramaklamaharaṃ pāpmāpaham balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānaṃ sthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanaṃ virecanañca tulyaguṇatvāccaujaso vardhanamiti bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāñca pathyatamam . gokṣīramanabhiṣyandi snigdhaṃ guru rasāyanam . raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ .. jīvanīyaṃ yathāvātapittaghnaṃ paramaṃ smṛtam . gavyatulyaguṇantvājaṃ viśeṣācchoṣiṇāṃ hitam .. dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut . ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt .. nātyambupānādvyāyāmāt sarvavyādhiharaṃ payaḥ . rūkṣoṣṇaṃ lavaṇaṃ kiñcidauṣṭraṃ svādurasaṃ laghu .. śophagulmodarārśoghnaṃ krimikuṣṭhaviṣāpaham . āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham .. pathyaṃ kevalavāteṣu kāse cānilasambhave . mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam .. nidrākaraṃ śītakaraṃ gavyātsnigdhataraṃ guru . uṣṇañcaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ .. madhurāmlarasaṃ rūkṣaṃ lavaṇānurasaṃ laghu . nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam .. nasyāścotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam . hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru .. snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavaddhanam . prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam .. rātrau somaguṇatvācca vyāyāmābhāvatastathā . divākarābhitaptānāṃ vyāyāmānilasevanāt .. vātānulomiśryantighnaṃ cakṣuṣyañcāparāhnikam . payo'bhiṣyandigurvāmaṃ prāyaśaḥ parikīrtitam .. tadevoktaṃ laghutaramanabhiṣyandi vaiśṛtam . varjayitvā striyāḥ stanyamāmameva hi taddhitam .. dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato'nyathā . tadevātiśṛtaṃ sarvaṃ guru bṛṃhaṇamucyate .. aniṣṭagandhamamlañca vivarṇaṃ virasañca yat . varjyaṃ salavaṇaṃ kṣīraṃ yacca vigrathitaṃ bhavet .. iti kṣīravargaḥ .. iti sūtrasthāne pañcacatvāriṃśattame 'dhyāye suśrutenoktam .. * ..) dugdhadhārāsnānaphalam . yathā, varāhapurāṇe .
     dhenustanādviniṣkrāntāṃ dhārāṃ kṣīrasya yo naraḥ .
     śirasā prati gṛhṇāti sa pāpebhyaḥ pramucyate ..
kṣīreṇa viṣṇoḥ snāne phalam . yathā --
     yeṣu kṣīravahā nadyo hradāḥ pāyasakardamāḥ .
     tān lokān puruṣā yānti kṣīrasnāpanakā hareḥ ..
     āhlādaṃ nirvṛtiṃ svāgyaṃ ārogyaṃ cānurūpatām .
     saptajanmasvavāpnoti kṣīrasnānaparo hareḥ ..
     dadhyādīnāṃ vikārāṇāṃ kṣīrataḥ sambhavā yathā .
     tathaivāśeṣakāmānāṃ kṣīrasnapanamuttamam ..
     yathā ca vimalaṃ kṣīraṃ yathā nirvṛtikārakam .
     tathāsya vimalaṃ jñānaṃ bhaviṣyati phalapradam ..
     grahānukūlatāṃ puṣṭiṃ priyatvañcākhile jane .
     karoti bhagavān viṣṇuḥ kṣīrasnapanatoṣitaḥ ..
     sarvo'sya snigdhatāmeti dṛṣṭamātre prasīdati .
     śṛtakṣīreṇa deveśe snāpite madhusūdane ..
ityādye vahnipurāṇe kriyāyoganāmādhyāyaḥ .. * .. kṣīrapākavidhiryathā --
     kṣīramaṣṭaguṇaṃ dravyāt kṣīrānnīraṃ caturguṇam .
     kṣīrāvaśeṣaṃ tatpītaṃ śūlamāmodbhavaṃ jayet ..
iti bhāvaprakāśaḥ .. saraladravaḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 52 . 69 .
     jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīramānaya .
     tatkṣīraṃ rājaputtrāya guhaḥ kṣipramupāharat ..
)

kṣīrakaḥ, puṃ, (kṣīramiva kāyati prakāśate . kai + kaḥ .) kṣīramoraṭalatā . iti ratnamālā ..

kṣīrakañcukī, strī, (kṣīraṃ kṣīrapradhānaṃ kañcukaṃ āvaraṇaṃ tadiva tvagasyāḥ .) kṣīrīśavṛkṣaḥ . iti ratnamālā ..

kṣīrakaṇṭhaḥ, puṃ, (kṣīraṃ kaṇṭhe'sya .) bālakaḥ . yathā,bālaḥ pākaḥ śiśurḍimbhaḥpotaḥ śāvaḥ stanandhayaḥ . pṛthuko'rbhottānaśayaḥ kṣīrakaṇṭhaḥ kumārakaḥ .. iti hemacandraḥ ..

kṣīrakaṇṭakaḥ, puṃ, (kṣīrakaṇṭa + svārthe kan .) śiśuḥ . iti trikāṇḍaśeṣaḥ ..

kṣīrakandaḥ, puṃ, (kṣīraṃ kande yasya . kṣīraḥ kṣīrapradhānaḥ kando'mya vā .) kṣīravidārī . iti rājanirghaṇṭaḥ ..

kṣīrakandā, strī, (kṣīrakanda + ṭāp .) kṣīravallī . kāla bhūmi kuṣmāṇḍa iti khyātaḥ . yathā --
     kṣīravallī kṣīrakandā mahāśvetarkṣagandhikā .. iti jaṭādharaḥ ..

kṣīrakākolikā, strī, (kṣīravat śubhrā kākolī . tataḥ svārthe saṃjñāyāṃ svalpārthe vā kan ṭāp pūrbahrasvaśca .) kṣīrakākolī . iti śabdacandrikā ..

kṣīrakākolī, strī, (kṣīramiva śubhrā kākolī .) aṣṭavarge prasiddhauṣadhiviśeṣaḥ . tatparyāyaḥ . mahāvīrā 2 sukolī 3 payasvinī 4 . iti ratnamālā .. kṣīraśuktā 5 payasyā 6 kṣīraviṣāṇikā 7 jīvavallī 8 jīvaśuktā 9 . yathā, rājanirghaṇṭe .
     rasavīryavipākeṣu kākolyāḥ sadṛśī ca sā .. atha kākolyorutpattilakṣaṇanāmaguṇāḥ
     jāyate kṣīrakākolī mahābhedodbhavasthale .
     yatra syāt kṣīrakākolī kākolī tatra jāyate ..
     pīvarī sadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān .
     sā proktā kṣīrakākolī kākolī liṅgamucyate ..
     yathā syātkṣīrakākolī kākolyapi tathā bhavet .
     eṣā kiñcit bhavet kṛṣṇā bhedo'yamubhayorapi .
     kākolī vāyasolī ca vīrā kāyasthikā tathā .
     sā śuklā kṣīrakākolī vayasyā kṣīravallikā ..
     kathitā kṣīriṇī dhīrā śuklakṣīrā payasvinī .
     kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru .
     bṛṃhaṇaṃ vātadāhāśrapittaśoṣajvarāpaham ..
kākolī kṣīrakākolīsthāne aśvagandhāmūlam . iti bhāvaprakāśaḥ .. (śukrajananāntargatauṣadhaviśeṣaḥ . yathā . jīvakarṣabhakakākolī kṣīrakākolī mudgaparṇī māṣaparṇī medā vṛkṣaruhā jaṭilā kuliṅgā iti daśemāni śukrajananāni bhavanti .. iti carake sūtrasthāne 4 adhyāye ..)

kṣīrakāṇḍakaḥ, puṃ, (kṣīrayuktaṃ kāṇḍaṃ yasya . tataḥ kap .) snuhī . arkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣīrakāṣṭhā, strī, (kṣīramayaṃ kṣīrapradhānaṃ vā kāṣṭaṃ yasyāḥ .) vaṭīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣīrakīṭaḥ, puṃ, (kṣīrajātaḥ kīṭaḥ kṣīrasya kīṭo vā .) dugdhajātakīṭaḥ . tatparyāyaḥ . kālikā 2 . iti hārāvalī ..

kṣīrajaṃ, klī, (kṣīrājjāyate . jan + ḍaḥ .) dadhi . iti rājanirghaṇṭo hemacandraśca .. kṣīrajātadravye tri .. (dadhiśabde'syā vivaraṇaṃ jñātavyam ..)

kṣīradalaḥ, puṃ, (kṣīrayuktaṃ dalaṃ yasya kṣīraṃ dale yasya vā .) arkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣīradrumaḥ, puṃ, (kṣīrapradhāno drumaḥ .) cyaśvatthaḥ . iti rājanirghaṇṭaḥ ..

kṣīradhenuḥ, strī, (kṣīreṇa nirmitā dhenuḥ .) dānārthakṣīranirmitadhenuḥ . yathā -- hotovāca .
     kṣīradhenaṃ pravakṣyāmi tāṃ nibodha narādhipa ! .
     anulipte mahīpṛṣṭe gomayena mṛpottama ! ..
     gocarmamātramānena kuśānāstīrya sarvataḥ .
     tatropari mahārāja ! nyaset kṛṣṇājinaṃ budhaḥ ..
     tatropari kuṇḍalikāṃ gomayena kṛtāmapi .
     kṣīrakumbhaṃ tataḥ sthāpya caturthāṃśena vatsakam ..
     suvarṇamukhaśṛṅgāṇi candanāgurukāṇi ca .
     praśastapatraśravaṇāṃ tilapātropari nyaset ..
     mukhaṃ guḍamayaṃ tasyā jihvā śarkarayā tathā .
     phalapraśastadaśanāṃ muktāphalamayekṣaṇām ..
     ikṣupādāṃ darbharomāṃ sitakambalakambalām .
     tāmrapṛṣṭhīṃ kāṃsyadohāṃ paṭṭasūtramayīṃ tathā ..
     pucchañca nṛpaśārdūla ! navanītamayastanīm .
     svarṇaśṛṅgāṃ raupyakhurāṃ pañcaratnasamanvitām ..
     catvāri tilapātrāṇi caturdikṣvapi sthāpayet .
     ācchādya vaṃstrayugmena gandhapuṣpaiḥ samarcayet ..
     dhūpadīprādikaṃ kṛtvā brāhmaṇāya nivedayet .
     ācchādyālaṅkṛtāṃ kṛtvā mudrikākarṇakuṇḍalaiḥ .
     paṭṭakopānahau chatraṃ dattvā dānaṃ samarpayet ..
     anenaiva tu mantreṇa kṣīradhenuṃ prasādayet ..
     yā dhenuḥ sarvabhūtānāmityādi narapuṅgava ! .
     āpyāyasveti mantreṇa kṣīradhenuṃ prasādayet ..
     yo gṛhṇāti paṭhenmantraṃ grāhako rājasattama ! ..
     dīyamānāṃ prayaśyanti te yānti paramāṃ gatim ..
     etāṃ hemasahasreṇa śatenātha svaśaktitaḥ .
     śatārdhamathavāpyaddha tathārdhañca yathecchayā ..
     dattvā dhenuṃ mahārāja ! śṛṇu tasyāpi yat phalam .
     ṣaṣṭivarṣasahasrantu rudraloke mahīyate ..
     pitṛpitāmahaiḥ sārdhaṃ brahmaṇo bhavanaṃ vrajet .
     divyaṃ vimānamārūḍho divyasraganulepanaḥ ..
     krīḍitvā suciraṃ kālaṃ viṣṇulokaṃ sa gacchati .
     dvādaśādityasaṅkāśe vimāne varamaṇḍite ..
     gītavāditranirghoṣairapsarogaṇasevite .
     tatroṣya viṣṇoḥ saurājyaṃ viṣṇasāyujyatāṃ vrajet ..
     ya idaṃ śrāvayedrājan paṭhedvā bhaktibhāvitaḥ .
     sarvapāpavinirmukto viṣṇulokaṃ sa gacchati ..
iti vārāhe śvetopākhyāne kṣīradhenumāhātmyanāmādhyāyaḥ ..

kṣīranāśaḥ, puṃ, (kṣīraṃ nāśayatīti . naś + ṇic karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) śākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kṣīrasya nāśaḥ iti dugdhakṣayaśca ..)

kṣīranīraṃ, klī, (kṣīramiśraṃ nīramiva ekībhūtaprāyatvāt tathatvam .) āliṅganam . iti śabdamālā .. (kṣīrañca nīrañca dvayoḥ samāhāraḥ .) dugdhajalañca .. (yathā, vetālapañcaviṃśatau . 12 . 18 .
     kṣīranīrasamaṃ mitraṃ praśaṃsanti vicakṣaṇāḥ .
     nīraṃ kṣīrayate tatra vahnau tapyati tatpayaḥ ..
)

kṣīraparṇī, [n] puṃ, (kṣīrayuktaṃ parṇaṃ asyāstīti . iniḥ .) arkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasyārkaśabde boddhavyā ..)

kṣīrapāṇaṃ, klī, (poyate iti . pā + bhāve lyuṭ kṣīrasya pānam . vā bhāvakaraṇayoḥ . 8 . 4 . 10 . pākṣiko ṇatvam .) dugdhapānam . dugdhapānayuktadeśe tatkartari ca tri . yathā . deśe pānasya . pūrbapadasthitaṣakārarephaṛvarṇebhyaḥ parasya pānasya nasya ṇaḥ syāt deśe vācye . pīyate yattat pānaṃ karmaṇyanaṭ . kṣīraṃ pānaṃ yeṣāṃ te kṣīrapāṇā uśīnarāḥ . sauvīrapāṇā vāhlīkāḥ . kaṣāyapāṇā gāndhārāḥ . uśīnarādi-

kṣīrapānaṃ, klī, (poyate iti . pā + bhāve lyuṭ kṣīrasya pānam . vā bhāvakaraṇayoḥ . 8 . 4 . 10 . pākṣiko ṇatvam .) dugdhapānam . dugdhapānayuktadeśe tatkartari ca tri . yathā . deśe pānasya . pūrbapadasthitaṣakārarephaṛvarṇebhyaḥ parasya pānasya nasya ṇaḥ syāt deśe vācye . pīyate yattat pānaṃ karmaṇyanaṭ . kṣīraṃ pānaṃ yeṣāṃ te kṣīrapāṇā uśīnarāḥ . sauvīrapāṇā vāhlīkāḥ . kaṣāyapāṇā gāndhārāḥ . uśīnarādiśabdānāṃ deśavādicatve'pi tannivāsasambandhena manuṣyeṣu pravṛttiḥ . athavā kṣīraṃ pānaṃ yatra iti vyatpattyā deśo vācyaḥ . bhāvakaraṇayoranaṭo vā . kṣīrapāṇaṃ kṣīrapānam . kṣīraṃ pīyate'nayeti kṣīrapāṇī kṣīrapānī pātrī . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. śabdānāṃ deśavādicatve'pi tannivāsasambandhena manuṣyeṣu pravṛttiḥ . athavā kṣīraṃ pānaṃ yatra iti vyatpattyā deśo vācyaḥ . bhāvakaraṇayoranaṭo vā . kṣīrapāṇaṃ kṣīrapānam . kṣīraṃ pīyate'nayeti kṣīrapāṇī kṣīrapānī pātrī . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

kṣīrapāyī, [n] tri, (kṣīraṃ pibati iti . bahulamābhīkṣṇe . 3 . 2 . 81 . supyupade ṇiniḥ .) dugdhapānakartā . yathā . kṣīrapāyītyādikastu prakṛtyarthāvacchinnakṛdantārthasyānvayabodhe samartho'pi na prakṛtyarthamātrāvacchinnasya tataḥ pānaśīlasāmānyasyāpratyayāt . iti śabdaśaktiprakāśikā ..

kṣīramoraṭaḥ, puṃ, (kṣīravat svādyaḥ svādurvā moraṭaḥ .) latābhedaḥ . tatparyāyaḥ . sitadruḥ 2 sudalaḥ 3 kṣīrakaḥ 4 . iti ratnamālā . anyat moraṭaśabde draṣṭavyam ..

kṣīravallī, strī, (kṣīrayuktā kṣīrapradhānā vā vallī .) kṣīravidārī . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyāḥ .
     vidārī svādukandā ca sātu kroṣṭrī sitā smṛtā ..
     ikṣugandhā kṣīravallī kṣīraśuklā payasvinī .
     vārāhavadanā gṛṣṭirvadaretyapi kathyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṣīravikṛtiḥ, strī, (kṣīraṃ vikṛtirvikāro'syāḥ kṣīravat vikṛtirniryāso'syāḥ vā .) kūrcikā . ityamaraḥ . 2 . 9 . 44 .. kṣīrasā iti bhāṣā ..

kṣīravidārikā, strī, (kṣīrayuktā kṣīravat śubhrāṃ vā vidārikā .) kṣīravidārī . iti śabdaratnāvalī ..

kṣīravidārī, strī, (kṣīravat śubhrā kṣīrapracurā vā vidārī .) kṛṣṇabhūmikuṣmāṇḍaḥ . tatparyāyaḥ . mahāśvetā 2 ṛkṣagandhikā 3 . ityamaraḥ . ikṣuvallarī 5 ikṣuvallī 6 kṣīrakandaḥ 7 kṣīravallī 8 payasvinī 9 kṣīraśuktā 10 kṣīralatā 11 payaḥkandā 12 payolatā 13 payovidārikā 14 . asyā guṇāḥ . madhuratvam . amlatvam . kaṣāyatvam . tiktatvam . pittaśūla mūtramehāmayanāśitvañca . (vidārīśabde'syā apara guṇā jñeyāḥ ..)
     kṣīrakando dvidhā prokto vinālastu sanālakaḥ .
     vinālo rogahartā syādvayaḥstambhī sanālakaḥ ..
iti rājanirghaṇṭaḥ ..

kṣīraviṣāṇikā, strī, (kṣīramiva śubhraṃ kṣīrayuktaṃ vā viṣāṇaṃ agrabhāgo yasyāḥ tataḥ kan ṭāp ca .) vṛścikālī . kṣīrakākolī . iti rājanirghaṇṭaḥ ..

kṣīravṛkṣaḥ, puṃ, (kṣīramayaḥ kṣīrapradhāno vā vṛkṣaḥ .) uḍambaravṛkṣaḥ . iti jaṭādharaḥ .. kṣīrikā . iti bharataḥ .. rājādanī . iti rājanirghaṇṭaḥ .. (yathā, suśrute 24 adhyāye cikitsāsthāne .
     kṣīravṛkṣakaṣāyairvā kṣīreṇa ca vimiśritaiḥ .. rājādanyarthe paryāyā yathā --
     rājādanaḥ kṣīravṛkṣaḥ pālāśī vānarapriyaḥ .. iti vaidyakaratnamālāyām ..)

[Page 2,237b]
kṣīraśaraḥ, puṃ, (kṣīraṃ dugdhaṃ śīryate'smāt atra vā . śṝ + apādāne'dhikaraṇevā ap . kṣīraṃ śṛṇāti vikṛtīkarotīti . śṝ + kartari ac .) dadhiyogāt pakvoṣṇadugdhajātaḥ . chānā iti bhāṣā . tatparyāyaḥ . āmikṣā 2 payasyā 3 . iti hemacandraḥ ..

kṣīraśīrṣaḥ, puṃ, (kṣīraṃ śīrṣe'sya .) śrīvāsaḥ . iti rājanirghaṇṭaḥ ..

kṣīraśuktā, strī, (kṣīravat śubhrā śuktā .) kṣīravidārī . kṣīrakākolī . iti rājanirghaṇṭaḥ .. (kṣīravidārīśabde vivaraṇamasyā jñeyam ..)

kṣīraśuklaḥ, puṃ, (kṣīravat śuklaḥ .) jalakaṇṭakaḥ . pāniphala iti bhāṣā . iti śabdacandrikā .. rājādanī . kṣīraṇī iti bhāṣā . iti rājanirghaṇṭaḥ ..

kṣīraśuklā, strī, (kṣīramiva śuklā .) śuklabhūmikuṣmāṇḍaḥ . ityamaraḥ . 2 . 4 . 110 .. (yathāsyāḥ paryāyāḥ .
     kṣīraśuklā vidārīkṣuvidārī ca palāśikā .
     prasiddho bhūmikuṣmāṇḍo vidārīkanda ityapi ..
iti vaidyakaratnamālāyām ..
     vidārī svādukandā ca sā tu kroṣṭrī sitā smṛtā .
     ikṣugandhā kṣīravallī kṣīraśuklā payasvinī .
     vārāhavadanā gṛṣṭirvadaretyapi kathyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     jīvakarṣabhakau medāṃ śrāvaṇī karkaṭāhvayam .
     mudgamāṣākhyaparṇyau ca mahatīṃ śrāvaṇīntathā ..
kākolīṃ kṣīrakākolīṃ kṣudrāṃ chinnaruhāntathā . kṣīraśuklāṃpayasyāñca yaṣṭyāhvaṃ vidhinā pibet . vātapittahitānyetānyādīni tu kaphānile .. iti carake kalpasthāne 7 adhyāyaḥ ..)

kṣīrasaḥ, puṃ, (kṣīraṃ syatīti . so + kaḥ .) kṣīrasāraḥ . iti rājanirghaṇṭaḥ ..

kṣīrasantānikā, strī, (kṣīrasya dugdhasya santānikā iva .) dugdhavikāraviśeṣaḥ . chānā iti naṭkṣīra iti ca bhāṣā . asyā guṇāḥ . kṣīrasantānikā vṛṣyā snigdhā pittānilāpahā . iti rājavallabhaḥ ..

kṣīrasamudraḥ, puṃ, (kṣīratulyaḥ svādurasaḥ kṣīramayo vā samudraḥ .) dugdhasāgaraḥ . sa tu śvetadvīpe vartate . yathā . kṣīrasamudrāya namaḥ śvetadvīpāya namaḥ ityādi pīṭhanyāsaprakaraṇe tantrasāraḥ ..

kṣīrasāgarasutā, strī, (kṣīrasāgarasya kṣīrodasamudrasya sutā .) lakṣmīḥ . iti kavikalpalatā ..

kṣīrasāraḥ, puṃ, (kṣīrasya dugdhasya sāraḥ . yadvā kṣīraṃ sarati prāpnoti kāraṇatvena iti . kṣīra + sṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) kṣīraviśeṣaḥ . pālajinu iti hindī bhāṣā . tatparyāyaḥ . kṣīrasaḥ 2 . yathā --
     īṣacchleṣmakaraṃ gaulyaṃ pittaghnaṃ tarpaṇaṃ guru .
     puṣṭi caivāmidhā tasya kṣīrasārasta kṣīrasaḥ .
iti rājanirghaṇṭaḥ ..

[Page 2,237c]
kṣīrasphaṭikaḥ, puṃ, (kṣīravat śubhraḥ sphaṭikaḥ .) kṣīravarṇasphaṭikaviśeṣaḥ . yathā --
     sūryakāntaḥ sūryamaṇiḥ sūryāśmā dahanopalaḥ .
     candrakāntaścandramaṇiścāndraścandropalaśca saḥ ..
     kṣīratailasphaṭikābhyāmanyau khasphaṭikāvimau ..
iti hemacandraḥ ..

kṣīrakṣavaḥ puṃ, (kṣīrasya kṣavaḥ kāsotyaśleṣmā iva . ghaṇībhūtatvāttathātvam .) dugdhapāṣāṇaḥ . iti rājanirghaṇṭaḥ ..

kṣīrā, strī, (kṣīravarṇo'styāyāḥ iti arśaādibhyo'c . 5 . 2 . 127 . ityac . tataṣṭāp .) kākolī . iti rājanirghaṇṭaḥ .. (kākolīśabde'syā guṇādayo jñātavyāḥ ..)

kṣīrābdhiḥ, puṃ, (kṣīramayo'vdhiḥ kṣīrasyābdhirvā .) kṣīrasamudraḥ . iti śabdaratnāvalī ..

kṣīrābdhijaṃ, klī, (kṣīrābdheḥ kṣīrodasāgarāt jāyate iti . jan + ḍaḥ .) sāmudralavaṇam . mauktikam . iti medinī ..

kṣīrābdhijaḥ, puṃ, (kṣīrābdherjāyate iti . jan + ḍā .) candraḥ . iti medinī ..

kṣīrābdhijā, strī, (kṣīrābdhija + ṭāp .) lakṣmīḥ . iti medinī .. (yathā, bhāgavate 8 . 8 . 8 .
     tataścāvirabhūtsākṣāt śrīramā bhagavatpaṃrā .
     rañjayantī diśaḥ kāntyā vidyutsaudāmanī yathā ..
)

kṣīrābdhitanayā, strī, (kṣīrābdheḥ tanayā kanyā .) lakṣmīḥ . ityamaraḥ . 1 . 1 . 29 ..

kṣīrāvikā, strī, (kṣīraṃ avatīti . karmaṇyaṇ . tato ṅīp tataḥ svārthe kan ṭāpi pūrbahrasvaḥ .) kṣīrāvī . iti śabdaratnāvalī ..

kṣīrāvī, strī, (kṣīraṃ avatīti kārmaṇyaṇ . 3 . 2 . 1 . ityaṇ . ṅīp ca .) dugdhikā . ityamaraḥ . 2 . 4 . 100 .. tatparyāyaḥ . grāhiṇī 2 kaccharā 3 tāmramūlā 4 marūdbhavā 5 . iti ratnamālā .. dve kṣīrāyi iti khyātāyām . iyañca vakulapatratulyapatrā latāchede kṣīraṃ sravatīti subhūtiḥ . tanmate dudiyā koṃgā iti khyātāyāmityanumīyate . dve kṣīrakākolyāmiti svāmī . kṣīramavati rakṣati kṣīrāvī ava rakṣe ṣaṇ īp . dugdhamastyasyāḥ dugdhikā vikārasaṃgheti ṣṇikaḥ . iti bharataḥ .. anyaddugdhikāśabde draṣṭavyam ..

kṣīrāhvaḥ, puṃ, (kṣīraṃ āhvayate spardhate iti . hva + kaḥ .) saralavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

kṣīrikā, strī, (kṣīravat svādo'styasya iti ṭhan .) kṣīrīvṛkṣaḥ . kṣīrakharjūra iti piṇḍakharjūra iti ca kecit . tatparyāyaḥ . rājādanaḥ 2 phalādhyakṣaḥ 3 . ityamaraḥ . 2 . 4 . 45 .. rājātanaḥ 4 rājādanaphalam 5 adhyakṣam 6 madhukā 7 kṣīravṛkṣaḥ 8 palāśo 9 parkaṭapriyaḥ 10 guruskandhaḥ 11 śleṣmalā 12 ātapalī 13 vṛṣā 14 maulikājālī 15 . iti bharatadhṛtavācaspatiḥ .. kṣīrivṛkṣaḥ 16 vānarapriyaḥ 17 . iti ratnamālā .. rājanyaḥ 18 priyadarśanaḥ 19 dṛḍhaskandhaḥ 20 kapīṭhaḥ 21 . iti jaṭādharaḥ .. varādanam 22 kṣīrī 23 kṣīrī [n] 24 . iti śabdaratnāvalī .. asyāḥ phalaguṇāḥ .
     kṣīrikāyāḥ phalaṃ pakkaṃ guru viṣṭambhi śītalam .
     kaṣāyaṃ madhuraṃ sāmlaṃ nātivātaprakopaṇam ..
iti rājaballabhaḥ .. api ca .
     kṣīrikāyāḥ phalaṃ vṛṣyaṃ balyaṃ snigdhaṃ himaṃ guru .
     tṛṣṇāmūrchāmadabhrāntikṣayadoṣatrayāsrajit ..
iti bhāvaprakāśaḥ .. anyat rājādanīśabde draṣṭavyam .. * .. paramānnam . iti rājanirghaṇṭaḥ ..
     (kṣīrikā madhurā caite phalavarge prakīrtitāḥ .. iti hārīte prathamasthāne 10 adhyāye .. paramānnārthe paryāyāḥ pākaprakāraścāsyā yathā --
     pāyasaṃ paramānnaṃ syāt kṣīrikāpi taducyate .
     śuddhe'rdhapakve dugdhe tu ghṛtāktāṃstaṇḍulān pacet ..
     te siddhāḥ kṣīrikā khyātā sasitājyayutottamā ..
guṇāśca yathā --
     kṣīrikā durjarā proktā vṛṃhaṇī balabardhinī .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

kṣīriṇī, strī, (kṣīraṃ kṣīrasadṛśo niryāso'styasya iti iniḥ . tataḥ ṅīp .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . kāñcanakṣīrī 2 karṣaṇī 3 paṭukarṇikā 4 tiktadugdhā 5 haimavatī 6 himadugdhā 7 himāvatī 8 himādrijā 9 pītadugdhā 10 yavaciccī 11 himodbhavā 12 haimī 13 himajā . 14 . asyā guṇāḥ .
     kṣīriṇī tiktaśītā ca recanī śophatāpanut .
     kramidoṣakaphaghnī ca pittajvaraharā parā ..
iti rājanirghaṇṭaḥ .. * .. varāhakrāntā . iti śabdacandrikā .. kuṭumbinī . kāśmarī . dugdhikā . iti ca rājanirghaṇṭaḥ .. (vyavahāro'syā yatra tadyathā .
     tathādantīdravantyoḥ syādajaśṛṅgyajagandhayoḥ .
     kṣīriṇyā nīlikāyāśca tathaiva ca karañjayoḥ ..
     sasūravidalāyāśca pratyak śreṇyāstathaiva ca .
     viḍaṅgārdhā śakalkena tadvat sādhyaṃ ghṛtaṃ punaḥ .
     śaṅkhinī saptalādhātrī kaṣāye sādhayedvṛtam ..
iti kalpasthāne 11 adhyāye carakeṇoktam ..)

kṣīrivṛkṣaḥ, puṃ, (kṣīrī kṣīrayuktaḥ vṛkṣaḥ .) kṣīrayuktapañcaprakāravṛkṣaḥ . yathā --
     nyagrodhodumbarāśvatthapāriśaplakṣapādapāḥ .
     pañcaite kṣīriṇo vṛkṣāsteṣāṃ tvakpañcalakṣaṇam ..
kecittu pāriśasthāne śirīṣaṃ vetasaṃ pare . tadantīti śeṣaḥ . asya guṇāḥ .
     kṣīrivṛkṣā himā varṇyā yonirogavraṇāpahāḥ .
     rūkṣāḥ kaṣāyā medoghnā visarpāmayanāśanāḥ .
     śothapittakaphāsraghnāḥ stanyā bhagnāsthiyojakāḥ ..
eṣāṃ tvaguṇāḥ .
     tvakpañcakaṃ himaṃ grāhi vraṇaśothavisarpajit .. teṣāṃ patraguṇāḥ .
     teṣāṃ patraṃ himaṃ grāhi kaphavātāsranullagha .
     viṣṭambhādhmānajittiktaṃ kaṣāyaṃ laghuṃ lekhanam ..
iti rājanirghaṇṭaḥ ..

[Page 2,238b]
kṣīrī, [n] puṃ, (kṣīraṃ kṣīravanniryāso'styasya, iniḥ .) kṣīrikāvṛkṣaḥ . iti śabdaratnāvalī .. (asya vyavahāro yathā, kanakataile .
     kanakakṣīrī śailā bhārgī dantīphalāni mūlañca .
     jātiphalāni pravālasarṣapalaśunaviḍaṅgakarañjatvak ..
     saptacchadārkapallavamūlatvaṅnimbacitrakāsphotāḥ .
     guñjairaṇḍavṛhatīmūlakasurasārjakaphalāni ..
     kuṣṭhaṃ pāṭhāmustaṃ tumburumūrvā vacā saṣaḍagranthāḥ .
     eḍagajakuṭajaśigrutryūṣaṇabhallātakakṣavakāḥ ..
     haritālamavākpuṣprī tutthaṃ kampillako'mṛtāsaṅgaḥ .
     saurāṣṭrikāsasīsaṃ dārvītvaksarjikālavaṇam ..
     kalkairetaistailaṃ karavīrakamūlakapallavakaṣāye .
     sārṣapamathavā tailaṃ gomūtracaturguṇaṃ sādhyam ..
     sthāpyaṃ kaṭukālāvūni tatsiddhaṃ tenāsya maṇḍalānyāsta .
     bhindyādbhiṣagabhyaṅgāt krimīṃśca kaṇḍūṃ vinihanyāt ..
iti kanakatailam .. iti carake cikitsāsthāne saptame'dhyāye .. yathā, manuḥ . 8 . 246 .
     sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān .
     śālmalīn śālatālāṃśca kṣīriṇaścaiva pādapān ..
) dugdhikā . iti śabdacandrikā .. snuhī . arkavṛkṣaḥ . rājādanī . dugdhapāṣāṇaḥ . vaṭaḥ . plakṣaḥ . (asya paryāyā yathā --
     vaṭo raktaphalaḥ śṛṅgī nyagrodhaḥ skandhajo dhruvaḥ .
     kṣīrī vaiśravaṇo vāso bahupādo vanaspatiḥ ..
iti bhāvaprakāśasya pūbbakhaṇḍe prathame bhāge ..) somalatā . syālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣīrī, strīṃ, (kṣīra + astyarthe ac gaurāditvāt ṅīṣ .) kṣīrīvṛkṣaḥ . iti śabdaratnāvalī .. (pakvānnaviśeṣaḥ . tasya pākapraṇālī yathā --
     nārikelantanūkṛtya cchinnaṃ payasi goḥ kṣipet .
     sitā gavyājyasaṃyukte tatpacenmṛdunāgninā ..
asyā guṇāśca .
     nārīkelodbhavā kṣīrī snigdhāśītātipuṣṭidā .
     gurvo sumadhurā vṛṣyā raktapittānilāpahā ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

kṣīrīśaḥ, puṃ, (kṣīriṇāṃ kṣīrapradhānānāṃ vṛkṣāṇāṃ īśaḥ śreṣṭhaḥ .) kṣīrakañcukī . tatparyāyaḥ . varaparṇaḥ 2 snukchadaḥ 3 kuṣṭhanāśanaḥ 4 balyaḥ 5 mūlakamūlā 6 khasakandhaḥ 7 kañcukī 8 . iti ratnamālā ..

kṣīreyī, strī, (kṣīra + bāhulakāt ḍhañ tato ṅīp . yadvā, kṣīreṇa īṃ śobhāṃ yātīti . yā + kaḥ gaurāditvāt ṅīṣ .) pāyasam . yathā --
     kṣīreyī pāyasaṃ proktaṃ paramānnañca sūribhiḥ .. iti halāyudhaḥ ..

kṣīrodaḥ, puṃ, (kṣīra + udakasyodaḥ saṃjñāyām . 6 . 3 . 57 . uttarapadasya ceti vyaktavyam . iti vārtikam .) dugdhasamudraḥ . ityamaraḥ . 1 . 10 . 2 .. (yathā, mahābhārate . 13 . 14 . 353 .
     akṣayaṃ yauvanaṃ te'stu tejaścaivānalopamam .
     kṣīrodasāgaraścaiva yatra yatrecchasi priyam ..
) tasya manthanaṃ yathā --
     manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim .
     dānavaiḥ sahitā bhūtvā mathadhvaṃ kṣīrasāgaram ..
     ahañca tatra sāhāyyaṃ kariṣyāmi divaukasaḥ .
     bhaviṣyatyamṛtaṃ tatra tatpānādbalavattarāḥ ..
     bhaviṣyanti kṣaṇādeva amṛtasya prabhāvataḥ .
     yūyaṃ sarve mahāvīryā bhuñjiṣṭhā raṇavikramāḥ ..
     indrādyāstu mahotsāhāḥ sthānalabdhā mahānarīn .
     tato hi dānavān jetuṃ samarthā nātra saṃśayaḥ ..
     ityuktā devadevena devāḥ sarve jagatpatim .
     praṇamyāgatya nilayaṃ sandhiṃ kṛtvātha dānavaiḥ ..
     orābdhimathane sarve cakrurudyogamuttamam .
     balinā coddhṛto rājan mandarākhyo mahāgiriḥ ..
     kṣīrābdhau kṣepitaścaiva tenaikena nṛpottama ! .
     sarvauṣadhiśca prakṣiptā devairdaityaiḥ payodadhau ..
     vāsukiśca tatastatra rājan ! nārāyaṇājñayā .
     sarvadevahitārthāya viṣṇuśca svayamāgataḥ ..
     tato viṣṇusamādeśāttatra sarve surāsurāḥ .
     sametya mitrabhāvena kṣīrābdhestaṭamāśritāḥ ..
     manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvātha vāsukim .
     tato mathitumārabdhā nṛpate ! tarasā'mṛtam ..
     viṣṇunā mukhabhāge tu vāsukerdānavāḥ kṛtāḥ .
     devāsya pucchabhāge tu manthanārthaṃ niyojitāḥ ..
     evantu manthanāttatra mandaro'tha praviśya vai .
     ādhāreṇa vinā rājaṃstaṃ dṛṣṭvā sahasā hariḥ ..
     sarvalokahitārthāya kūrmarūpamadhārayat .
     ātmānaṃ saṃpraveśyātha mandarasya gireradhaḥ ..
     praviśya dhṛtavān śailaṃ pṛthagrūpeṇa keśavaḥ .
     uparyākrāntavān śailaṃ pṛthagrūpeṇa keśavaḥ ..
     cakarṣa nāgarājānaṃ devaiḥ sāddha janārdṛnaḥ .
     asurairadṛśyarūpeṇa daityamadhye ca keśavaḥ ..
     tataste tu tvarāyuktā mamanthuḥ kṣīrasāgaram ..
     yāvacchaktyā nṛpaśreṣṭha ! balavantaḥ surāsurāḥ ..
     mathyamānāt tatastasmāt kṣīrābdherabhavannṛpa .
     kālakṛṭamiti khyātaṃ viṣamatyantaduḥsaham ..
     tannāgā jagṛhuḥ sarve taccheṣaṃ śaṅkaro'grahīt .
     nārāyaṇājñayā tena nīlakaṇṭhatvamāpnuyāt ..
     airāvataśca nāgendro hayaścoccaiḥśravāḥ punaḥ .
     dvitīyāvartanādrājannutpannāviti naḥ śrutam ..
     tṛtīyāvartanādapsarogaṇo jātaḥ suśobhanaḥ .
     caturthāt pārijātaśca utpannaḥ sa mahātaruḥ ..
     pañcamāt himagustasmāt utthitaḥ kṣīrasāgarāt .
     taṃ bhavaḥ śirasā dhatte nārī ca svastiko nṛpa ..
     nānāvidhāni ratnāni divyānyābharaṇāni ca .
     kṣīrodadhestūtthitāni gandharvāśca sahasraśaḥ ..
     etān dṛṣṭvā tadotpannān nityāścaryasamanvitāḥ .
     abhavan jātaharṣāste tatra sarve surāsurāḥ ..
     daivapakṣe tato meghāḥ satyaṃ varṣanti saṃsthitāḥ .
     kṛṣṇājñayā tu vāyustu sukhaṃ vāti surān prati ..
     viṣaniśvāsavātena vāsukeścārkatāpanāt .
     nistejaso'bhavan daityā nirvīryāśca mahāmate ..
     tataḥ śrīrutthitā tasmāt kṣīrododdhṛtapaṅkajā .
     vibhrājamānā rājendra ! diśaḥ sarvāḥ svatejasā ..
     tatastīrthodakaiḥ snātā dibyavastrairalaṅkṛtā .
     divyagandhānulepaistu sumanobhiḥ supūjitā ..
     devapakṣaṃ samāsādya sthitā kṣaṇamarindama ! .
     harivakṣaḥsthalaṃ prāptā tataḥ sā kamalālayā ..
     tato'mṛtaghaṭaṃ pūrṇaṃ gṛhītvā payasonidheḥ .
     dhanvantariḥ samuttasthau tataḥ prītāḥ surā nṛpa ..
     daityāḥ śriyā parityaktā duḥkhitāstatra te punaḥ .
     ādāyāmṛtaghaṭaṃ śīghraṃ te ca jagmuryathecchayā ..
     tataḥ strīrūpamakarodviṣṇudavahitāya vai .
     ātmānaṃ nṛpaśārdūla ! nāryā lakṣaṇasaṃyutam ..
     tato jagāma bhagavān strīrūpeṇa surān prati .
     divyarūpāntu tāṃ dṛṣṭvā mohitāste suradviṣaḥ ..
     amṛtapūrṇaṃ ghaṭaṃ bhūmau haimaṃ saṃsthāpya sattama .
     kāmena pīḍitā hyāsannasurāstatra tatkṣaṇāt ..
     mohayitvā tu tānevamasurānavanīṣate ! .
     amṛtabhājanamādāya devebhyaḥ pradadau hariḥ ..
     tat pītvā tu tato devā devadevaprasādataḥ .
     balavanto mahāvīryā raṇe jagmurmahāsurān ..
iti nṛsiṃpurāṇe 36 adhyāyaḥ ..

kṣīrodatanayā, strī, (kṣīrodasya kṣīrasamudrasya tanayā .) lakṣmīḥ . iti hemacandraḥ .. (asyā utpattikathā kṣīrodaśabde draṣṭavyā ..)

kṣīrodatanayāpatiḥ, puṃ, (kṣīrodatanayāyā lakṣmyāḥ patiḥ .) viṣṇuḥ . iti kavikalpalatā ..

kṣīrodanandanaḥ, puṃ, (kṣīrodasya dugdhasamudrasya nandanaḥ .) candraḥ . iti śabdaratnāvalī ..

kṣīva, ṛ ṅa darpe .. iti kavikalpadrumaḥ . (mbāṃātmaṃ-akaṃ-seṭ .) ṛ, acikṣīvat . ṅa, kṣīvate . iti durgādāsaḥ ..

kṣīva, nirāse . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃsakaṃ-seṭ .) nirāsa iha phutkāraḥ . iti bhaṭṭamallaḥ .. mukhena śleṣmādervamanamiti kecit . kṣīvatyannaṃ lokaḥ . iti durgādāsaḥ ..

kṣīvaḥ, tri, (kṣīvṛ ṅ made + ktaḥ . anupasargāt phullakṣīveti . 8 . 2 . 55 . talopo nipāta nāt .) surāmattaḥ . yathā . matte śauṇḍotkaṭakṣīvāḥ . ityamaraḥ . 2 . 2 . 23 .. dantyoṣṭhavakārānto'yam .. (yathā, rāmāyaṇe . 5 . 60 . 12 .
     unmattabhūtāḥ plavagā madhupānapraharṣitāḥ .
     kṣīvāḥ kurvanti hāsyaṃ ca kalahāṃśca tathā'pare ..
)

kṣu, du la kṣute . iti kavikalpadrumaḥ .. (adāṃ-paraṃakaṃ-seṭ .) kṣutaṃ hāṃcī iti khyātam . ṭu, kṣavathuḥ . la, kṣauti kaphī . kṛtakaṃ kāmini cukṣuve mṛgākṣyā . iti māghe . iti durgādāsaḥ ..

kṣuḥ, puṃ, (kṣaṇoti hinasti jīvān iti . kṣaṇ hiṃsāyāṃ + ḍuḥ .) siṃhaḥ . ityekākṣarakoṣaḥ ..

kṣuṇaḥ, puṃ, (kṣu + nak .) ariṣṭavṛkṣaḥ . yathā --
     ariṣṭo vastikarmāḍhyo veṇīvaḥ phenilaḥ kṣuṇaḥ . iti śabdacandrikā .. (ariṣṭaśabde'sya vivaraṇaṃ jñātavyam ..)

kṣuṇṇaṃ, tri, (kṣud saṃpeṣaṇe + karmaṇi ktaḥ .) prahatam . (abhyastam . yathā, raghau . 1 . 17 .
     rekhāmātramapi kṣuṇṇādāmanorvartmanaḥ param .. māghe ca . 1 . 32 .
     udīrṇarāgapratirodhakaṃ janairabhīkṣṇamakṣuṇṇatayātidurgamam .
     upeyuṣo mokṣapathaṃ manasvinastvamagrabhūmirnirapāyasaṃśrayā ..
) cūrṇīkṛtam . iti jaṭādharaḥ .. (yathā, mārkaṇḍeyapurāṇe . 83 . 24-25 .
     so'pi kopānmahāvīryaḥ kṣurakṣuṇṇamahītalaḥ .
     śṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca ..
     vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata ..
)

kṣut, strī, (kṣu śabde kṣute ca + sampadāditvāt bhāve kvip tugāgamaśca .) kṣutam . ityamaraḥ . 2 . 6 . 52 .. (dhānyaviśeṣaḥ . dedhāna iti loke . asya paryāyā yathā, vaidyakaratnamālāyām .
     kṣutughulvañco gojihvā ca gundrāgulmā gavedhukā ..)

kṣut, [dh] strī, (kṣudh + sampadāditvāt bhāve kvip .) kṣudhā . ityamaraḥ . 2 . 9 . 54 .. (yathā, mārkaṇḍeyapurāṇe . 8 . 35 .
     tāta ! tāta ! dadasvānnamambāmba ! bhojanaṃ dada .
     kṣunme balavatī jātā jihvāgraṃ śuṣyate tathā ..
)

kṣutaṃ, klī, (kṣu śabde kṣute ca + bhāve ktaḥ .) nāsikābhighātajanyasaśabdavāyuniḥsaraṇam . hāṃcī iti bhāṣā . tatparyāyaḥ . kṣut 2 kṣavaḥ 3 . ityamaraḥ . 2 . 6 . 52 .. kṣutā 4 chikkā 5 kṣavathuḥ 6 kṣutaḥ 7 . iti śabdaratnāvalī .. hañchiḥ 8 . iti jaṭādharaḥ .. * .. tasya śakunāni yathā --
     atha kṣutākhyaṃ śakunaṃ krameṇa mahāprabhāvaṃ pratibhāvayāmaḥ .
     naśyanti yasmācchakunāḥ samastā mṛgādhināthādiva vanyasattvāḥ ..
     sarvasya sarvatra ca sarvakālaṃ kṣutaṃ na kāryaṃ kvacideva śastam .
     yātuḥ kṣute tena na kiñcideva kuryāt kṣutaṃ prāṇaharañca gantuḥ ..
     niṣedhamagre'kṣiṇi dakṣiṇe ca dhanakṣayaṃ dakṣiṇakarṇadeśe .
     tat pṛṣṭhabhāge kurute'rthavṛddhiṃ kṣutaṃ kadācit śubhamādadhāti ..
     bhogāya vāmaśravaṇasya pṛṣṭhe karṇe ca vāme kathitaṃ jayāya .
     sarvārthalābhāya ca vāmanetre jātaṃ kṣutaṃ syāt kramaśo'ṣṭadhaiva ..
     kramānniṣedhaṃ gamanasya vighnaṃ kaliṃ samṛddhiṃ kṣutamugrarogam .
     karoti rogakṣayamarthalābhaṃ dīptyādināśañca kṣutaṃ karoti ..
     prāgāsya puṃsaḥ parato'parā syāt punaḥ punarvā tata eva jātaḥ .
     vṛddhācchiśorvā kaphato haṭhādvā jātaṃ kṣutaṃ ke'pi vadanti satyam ..
     ādyantayorna svajane praśasta kṣutaṃ praśaṃsanti na bhojanādau bhavet kathañcidyadi bhojanānte bhavettadāgre na hi bhojyalābhaḥ ..
     ādau kṣutañcet śakunaistataḥ kiṃ jātānajātān śakunānnihanti .
     kṣutaṃ kṣaṇenātra na saṃśayo'smin prayojane yatnakṛte'pi jātam ..
     kṣutaṃ kṣaṇāttadvinihantyavaśyaṃ kāryātmakenāpi manāgapīdam ..
     tasmādupekṣyaṃ na vicakṣaṇena kṣutaṃ yataścāśu phalaṃ vidhatte ..
iti vasantarājaśākune kṣutprakaraṇaṃ tṛtīyam .. api ca .
     chikkāyā lakṣaṇaṃ vakṣye labhet pūrbe mahāphalam .
     āgneye śokasantāpau dakṣiṇe hānimāpnuyāt ..
     nairṛtye śokasantāpau miṣṭhānnañcaiva paścime .
     annaṃ prāpnoti vāyavye uttare kalaho bhavet .
     īśāne maraṇaṃ proktaṃ proktaṃ chikkāphalāphalam ..
iti gāruḍe jyotiścakre 60 adhyāyaḥ .. * .. anyacca . varṣakṛtye .
     vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayaṃ yāmyāmagnibhayaṃ suradviṣi kalirlābhaḥ samudrālaye .
     vāyavyāṃ varavastragandhasalilaṃ divyāṅganā cottare aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane ..
     jyeṣṭhīrute kṣute'pyevamūcuḥ kecicca kovidāḥ ..
iti .. * .. kṣute jīveti prayogaḥ kartavyaḥ . yathā, madanapārijātadhṛtam .
     jīveti kṣuvato brūyāt jīvetyuktastvayā saha .. iti .. * ..
     kṣutotpatanajṛmbhāsu jovottiṣṭhāṅgulidhvaniḥ .
     śatrorapi ca kartavyamanyathā brahmahā bhavet ..
iti ca tithyāditattvam .. * .. tasya śubhajanakatvam . yathā, dākṣiṇātyāstu .
     āsane śayane dāne bhojane vastrasaṃgrahe .
     vivāde ca vivāhe ca kṣutaṃ saptasu śobhanam ..
anyatra viṣṇorityadhikṛtya viṣṇudharmottaram .
     nāmasaṃkīrtanaṃ nityaṃ kṣutapraskhalitādiṣu .
     viyogaṃ śīghramāpnoti sarvānartho na saṃśayaḥ ..
iti .. * .. asaṃvṛtamukhasya kṣunniṣedho yathā -- viṣṇudharmottare .
     nāsaṃvṛtamukhaḥ kuryāddhāsyaṃ jṛmbhāṃ tathā kṣutam . iti .. * .. kṣute ācamanaṃ kartavyaṃ yathā . yājñavalkyaḥ .
     snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe .
     ācāntaḥ punarācāmet vāsoviparidhāya ca ..
iti .. * .. aśaktau smṛtiḥ .
     kṣute niṣṭhīvite supte paridhāne'śrupātane .
     karmastha eṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet ..
iti ca udvāhatattvam .. * .. balināṃ sakṛt kṣutaṃ bhavati yathā --
     krūre dakṣiṇavakrā syādbalināñca kṣataṃ sakṛt . dakṣiṇavakreti nāsāviśeṣaṇam . iti ca gāruḍe 66 adhyāyaḥ ..

kṣutaḥ, puṃ, (kṣu + ktaḥ . ābhidhānāt puṃstvam .) kṣutam . iti śabdaratnāvalī ..

kṣutakaḥ, puṃ, (kṣutāya sādhuriti kan svārthe vā .) rājikā . iti rājanirghaṇṭaḥ ..

kṣutā, strī, (kṣuta + ṭāp .) kṣutam . iti śabdaratnāvalī ..

kṣutābhijananaḥ, puṃ, (kṣutaṃ abhijanayati . abhi + jan + ṇic + lyuḥ .) kṛṣṇasarghapaḥ . ityamaraṭīkāyāṃ svāmī ..

kṣutkarī, strī, (kṣutaṃ karotīti . kṛ + ṭaḥ + ṅīp ca .) kaṅkālikā . yathā, śabdacandrikāyām .
     bhujaṅgaghātinī sūriḥ sarpākṣī kṣutkarī spṛhā ..

kṣuda, ña dha au ir kṣudi . iti kavikalpadrumaḥ .. (rudhāṃ--ubhaṃ--sakaṃ--aniṭ .) ña dha, kṣuṇatti kṣunte . au, kṣottā . ir, akṣudat akṣautsīt . kṣudi cūrṇīkaraṇe . iti durgādāsaḥ .. (yathā, bhaṭṭiḥ . 14 . 33 .
     mitraghnasya pracukṣoda gadayāṅgaṃ vibhīṣaṇaḥ .
     sugrīvaḥ praghasaṃ nebhe bahūnrāmastatarda ca ..
)

kṣud, [dh] strī, (kṣudh + sampadāditvāt bhāve kvip .) kṣudhā . ityamaraḥ . 2 . 9 . 54 .. (viṣṇupurāṇe . 1 . 5 . 39 .
     rajomātrātmikāmeva tato'nyāṃ jagṛhe tanum .
     tataḥ kṣud brahmaṇo jātā jajñe kopastayā tataḥ ..
)

kṣudaḥ, puṃ, (kṣud + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) taṇḍulādicūrṇam . kṣud iti bhāṣā ..

kṣudraḥ, puṃ, (kṣudi + sphāyitañcivañciṃśakikṣipikṣudīti . uṇāṃ . 2 . 13 . iti rak .) taṇḍulāvayavaḥ . iti maṃkṣiptasāroṇādivṛttiḥ .. ḍahuḥ . iti śabdaratnāvalī .. (makṣikāviśeṣaḥ . yaduktam .
     makṣikāḥ kapilāḥ sūkṣmāḥ kṣudrākhyāstatkṛtaṃ madhu .
     munibhiḥ kṣaudramityuktaṃ tadvarṇāt kapilaṃ bhavet ..
)

kṣudraḥ, tri, (kṣud + sphāyitañcīti uṇāṃ . 2 . 13 . iti rak .) kṛpaṇaḥ . adhamaḥ . (yathā, kumāre . 1 . 12 .
     kṣudre'pi nūnaṃ śaraṇaṃ prapanne mamatvabhuccaiḥ śirasāṃ satīva .. tucchaḥ . yathā, gītāyām . 2 . 3 .
     kṣudraṃ hṛdayadaurbalyaṃ tyaktvotiṣṭha parantapa ! ..) kraraḥ . alpaḥ . ityamaramedinīkarau .. (yathā, mahābhārate . 3 . āraṇyayātrāparvaṇi . 10 . 24 .
     taṃ bhīmaḥ samaraślāghī balena balināmbaraḥ .
     jaghāna paśumāreṇa vyādhraḥ kṣudramṛgaṃ yathā ..
) daridraḥ . iti hemacandraḥ ..

kṣadrakaṇṭakārī, strī, (kṣudraḥ kaṇṭakārī .) agnidamanī . iti rājanirghaṇṭaḥ ..

kṣudrakaṇṭakī, strī, (kṣudraṃ kaṇṭakaṃ yasyāḥ . gaurāditvāt ṅīṣ .) bṛhatī . iti bhāvaprakāśaḥ . kṣudrabhaṇṭākīti ca pāṭhaḥ ..

[Page 2,240b]
kṣudrakambuḥ, puṃ, (kṣudraścāsau kambuśceti .) kṣudraśaṅkhaḥ . tatparyāyaḥ . śaṅkhanakhaḥ 2 kṣullakaḥ 3 . iti hemacandraḥ ..

kṣudrakāravellī, strī, (kṣudrā kāravellī .) kāravellaviśeṣaḥ . choṭa karalā iti bhāṣā . tatparyāyaḥ . kuḍahuñcī 2 śrīphalikā 3 pratipatraphalā 4 suṣavī 5 kāravī 6 bahuphalā 7 kṣudrakāralikā 8 kandaphalā 9 . kandaphalāsthāne kandalatā iti ca pāṭhaḥ . asyā guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . rucikāritvam . dīpanadatvam . raktāniladoṣakāritvam . pathyatvañca . tatphalasyāpyete guṇāḥ .. tatkandaguṇāḥ . arśonāśitvam . malarodhaviśodhanatvam . yoninirgatadoṣagarbhasrāvaviṣāpahatvañca . iti rājanirghaṇṭaḥ ..

kṣudrakāralikā, strī, (kṣudrā kāralikā .) kṣudrakāravellī . iti rājanirghaṇṭaḥ ..

kṣudrakuliśaḥ, puṃ, (kṣudraḥ kuliśaḥ vajramaṇiviśeṣaḥ . nityakarmadhārayaḥ .) vaikrāntamaṇiḥ . iti rājanighaṇṭaḥ ..

kṣudrakuṣṭhaṃ, klī, (kṣudraṃ alpaṃ kuṣṭham .) svalpakuṣṭharogaḥ . tattu ekādaśavidham . yathā . kṣudrakuṣṭhānyāha .
     ekakuṣṭhaṃ 1 smṛtaṃ pūrbaṃ gajacarma 2 tataḥ param .
     tataścarmadalaṃ 3 proktaṃ tataścāpi vicarcikā 4 ..
     vipādikābhidhā 5 syaiva pāmākacchū--6 stataḥ parā .
     tato dadruśca 7 visphoṭaḥ 8 kiṭibhañca 9 tataḥ param ..
     tataścālasakaṃ 10 proktaṃ śatāruśca 11 tataḥ param .
     kṣudrakuṣṭāni caitāni kathitāni bhiṣagvaraiḥ ..
nanu dadroḥ kathaṃ kṣudrakuṣṭheṣu gaṇanā suśrutena mahākuṣṭheṣūktatvāt . ucyate . asitā ca gāḍhamūlā dadruḥ muśrute mahākuṣṭhepūktā asitetarā navagāḍhamūlā dadruḥ kṣudrakuṣṭhameva . evaṃ vidhāyā dadroścarakeṇa kṣudrakuṣṭheṣu darśitatvāt .. * .. kuṣṭhānāṃ tridoṣajatvenaikatve tridoṣasyolvaṇatayā saptadhātvamāha .
     sarveṣvapi tridoṣeṣu vyapadeśādhikatvataḥ .
     kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaṃ samāgataiḥ ..

     sarveṣvapi kuṣṭheṣu tridoṣajeṣu satsu vyapadeśā dhikatvataḥ vyapadeśaḥ kāpālādisaṃjñāsteṣāmaṣṭādaśatvarūpaṃ yadadhikatvaṃ tataḥ kuṣṭhāni saptadhā . kairdoṣaiḥ kathambhūtaiḥ pṛthagdvandvaṃ samāgataiḥ . samāgataiḥ saṅgataimmilitairiti yāvat . asyāyamarthaḥ .
     kimapi kuṣṭhaṃvātolvaṇaṃ kimapi pittolvaṇaṃ kimapi kapholvaṇaṃ kimapi vātapittolvaṇaṃ kimapi vātaśleṣmolvaṇaṃ kimapi pittaśleṣmolvaṇaṃ kimapi tridoṣolvaṇamiti .. * .. pūrbarūpamāha .
     atiślakṣṇaḥ kharasparśaḥ svedāsvedau vivarṇatā .
     dāhaḥkaṇḍūstvaci svāpastodaḥ koṭhonnatiḥ klamaḥ ..
     vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ .
     rūḍhānāmapi rūkṣatvaṃ nimitte'lpe'pi kevalam .
     romaharṣo'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam ..

     atiślakṣṇaḥ atimṛduḥ . athavā kharaḥ rūkṣaḥ karkvaśo vā sparśaḥ . svedāsvedau gharmādi saptasaṅgābhāve'pi svedaḥ . athavā gharmādiprasaṅge'pi svedābhāvaḥ . tvaci svāpaḥ sparśājñatā . śīghrotpattiḥ śīghrā utpattirbraṇānāmityanvayaḥ .. * .. samprāptipūrbakaṃ sāmānyaṃ lakṣaṇamāha .
     śirāḥ prapadya tiryak ca tvaglasīkāsṛgāmiṣam .
     dūṣayanti ślathīkṛtya niścaranto vahistataḥ ..
     tvacaḥ kurvanti vaivarṇyaṃ doṣāḥ kuṣṭhamuṣanti tat ..

     tiryak tiryaggatāḥ śirāḥ prapadyetyanvayaḥ .. * .. yenolvaṇena doṣeṇa yat kuṣṭhaṃ samutpadyate tadāha .
     vātena kuṣṭhaṃ kāpālaṃ pittenauḍumbaraṃ kaphāt .
     maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittataḥ ..
     carmaikakuṣṭhakiṭibhasidhmālasavipādikāḥ ..
     vātaśleṣmodbhavāḥ pittakaphāt dadruśatāruṣī ..
     puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalantathā .
     sarvairevolvaṇairdoṣairāhuḥ kākaṇakaṃ budhāḥ ..
vicarcī ca kaphādityanvayaḥ ..
     puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalantathā .. pittakaphādityanvayaḥ .. * .. atha kṣudrakuṣṭhānāṃ madhye ekakuṣṭhasya lakṣaṇamāha .
     asvedanaṃ mahāvāstu yanmatsyaśakalopamam .
     tadeva kuṣṭhaṃcarmākhyaṃ bahulaṃ hasticarmavat ..

     mahāvāstu mahāsthānam . matsyaśakalopamaṃ atra śakalaśabdena lakṣaṇayā tvacamucyate . tena cakrākāramabhrakapatrasadṛśaṃ bhavati . ekakuṣṭhamitikṣudrakuṣṭheṣu mukhyatvāt .. * .. gajacarmāha .
     carmākhyaṃ bahulaṃ hasticarmavat rūkṣaṃ kṛṣṇaṃ ca . gajacarmākhyaṃ bahulaṃ sthūlaṃ hasticarmavat rūkṣaṃ kṛṣṇañca .. 2 .. carmadalamāha .
     raktaṃ saśūlaṃ kaṇḍūmat sasphoṭaṃ dalayatyapi .
     taccarmadalamākhyātaṃ saṃsparśāsahamucyate ..
dalayatyapi vidārayatyapi carmeti śeṣaḥ .. * .. vicarcikāmāha .
     sakaṇḍūḥ piḍakā śyāvā bahusrāvā vicarcikā piḍakā kṣudrapiḍakā .. * .. nanu kṣudrakuṣṭhānāṃ kathamekādaśatvam . vipādikayā dvādaśatvasambhavāt ucyate . vicarcikaiva pādayorbhavati vidāraṇayogāt vipādikā tena na saṅkhyātirekaḥ . ataeva bhojaḥ .
     dālyate tvakkharā rūkṣā pāṇyorjñeyā vicarcikā ..
     pāde vipādikā jñeyāṃ sthānabhedādvicarcikā ..
dālyate vidāryate . kecidvicarcikāto vipādikāṃ bhinnamāhuḥ .
     vaipādikaṃ pāṇipādasphuṭanaṃ tīvravedanam .. pāṇipādasphuṭanaṃ pāṇyoḥ pādayośca sphaṭanaṃ vidā raṇaṃ yena tat .. 4 .. pāmāmāha .
     sūkṣmā bahvyaḥ srāvavatyaḥ pradāhāḥ pāmetyuktā piḍakāḥ kaṇḍumatyaḥ . piḍakāḥ pīḍayanti iti piḍakā iti kṣipakāditvānnipātyate .. 5 .. kacchūmāha .
     saiva sphoṭaistīvradāhairupetā jñeyā pāṇyoḥ kaccharugrā sphicośca .. saiva pāmā . sphoṭairbhmahadbhiḥ . sphicau prothau .. 6 .. dadrūmāha .
     sakaṇḍūrāgapiḍakaṃ dadrūmaṇḍalamudgatam .. dadrūmaṇḍalaṃ bhaṇḍalarūpeṇotpadyate . udgatamucchūnam .. 7 .. visphoṭamāha . sphoṭāḥ śyāvāruṇā bhāsā visphoṭāḥ syustanutvacaḥ .. 8 .. kiṭibhamāha . śyāvaṃ kiṇakharasparśaṃ paruṣaṃ kiṭibhaṃ smṛtam . kiṇakharasparśaṃ kiṇaḥ śuṣkavraṇasthānaṃ tadvat karkaśasparśam .. paruṣaṃ rūkṣam .. 9 .. alasakamāha .
     kaṇḍūmadbhiḥ sarāgaiśca gaṇḍairalasakañcitam . gaṇḍairmahāpiḍakābhiḥ . citaṃ viceṣṭitam .. 10 .. śatāruṣamāha .
     raktaṃ śyāvaṃ sadāhārtiśatāruḥ syādvahuvraṇam .. 11 .. atha saptadhātugatānāṃ kuṣṭhānāṃ lakṣaṇamāha . tatra rasagatasya lakṣaṇamāha .
     tvaksthe vaivarṇyamaṅgeṣu kuṣṭhe raukṣyañca jāyate .
     tvaksvāpo romaharṣaśca svedasyātipravartanam ..
tvakśabdenātra rasa ucyate . dhātuprastāvāt tvaksthācca . tvaksvāpaḥ sparśājñatvam . tvaksvāpa ityādikaṃ kecidatra raktagatasya liṅgaṃ manyante .. 1 .. rudhiragatamāha .
     kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasambhave .. vipūyaḥ viśeṣeṇa pūyaḥ .. 2 .. māṃsagatamāha .
     bāhulyaṃ raktaśoṣaśca . kārkaśyaṃ piḍakodgamaḥ .
     todaḥ sphoṭāḥ sthiratvañca kuṣṭhe māṃsasamāśrite ..
bāhulyaṃ kuṣṭhasya puṣṭiḥ . piḍakodgamaḥ kṣudrapiḍakodgamaḥ . sphoṭāḥ bṛhatpiḍakāḥ . sthiratvaṃ aṃśacāritvam .. 3 .. medogatamāha .
     kauṇyaṃ gatikṣayo'ṅgānāṃ sambhedaḥ kṣatasarpaṇam .
     medaḥsthānagate liṅgaṃ prāguktāni tathaiva ca ..
kauṇyaṃ hastanāśaḥ . aṅgānāṃ sambhedaḥ aṅgabhaṅgaḥ . kṣatasarpaṇaṃ kṣataprasaraṇam . prāguktāni raktamāṃsagataliṅgāni .. 4 .. asthimajjagatamāha .
     nāsābhaṅgo'kṣirogaśca kṣateṣu kṛmisambhavaḥ .
     svaropaghātaḥ piḍakā bhavet kuṣṭhe'sthimajjage .. 5 .. 6 ..
śukragatamāha .
     dampatyoḥ kuṣṭhabāhulyādduṣṭaśoṇitaśukrayoḥ .
     yadapatyaṃ tayorjātaṃ jñeyaṃ tadapi kuṣṭhitam ..
dampatthoḥ strīpuruṣayorduṣṭaśoṇitaśukrayoryadapatyaṃ tayorjātamiti .. 8 .. * .. nanu śuddhaśoṇitaśukrayoreva dampatyorgarbhasambhavādduṣṭaśoṇitaśukrayoḥ kathamapatyotpattiḥ . yata āha suśrutaḥ .
     kāmānmithunasaṃyoge śuddhaśoṇitaśukrajaḥ .
     garbhaḥ sañjāyate nāryāḥ sa jāto bāla ucyate ..
iti . anyacca . vātādiduṣṭaretasaḥ prajotpādane na samarthāḥ . iti . ucyate . garbho'tra śuddho boddhavyaḥ .. aśuddhastu garbho duṣṭaśoṇitaśukrayorapi bhavati paṅgujanmāndhabadhirādīnāṃ sambhavāt . śoṇitamatrārtavam . kuṣṭhitaṃ kuṣṭhaṃ saṃjātamasyeti tārakāditvāditac . śukrārtavagataṃ kuṣṭhamapatyena vyajyate iti tātparyam .. * .. kuṣṭheṣūlvaṇavātādi doṣaliṅgamāha .
     kharaṃ śyāvāruṇaṃ rūkṣaṃ vātakuṣṭhaṃ savedanam .
     pittāt prakupitaṃ dāharāgasrāvānvitaṃ matam ..
     kaphāt kledi ghanaṃ snigdhaṃ sakaṇḍū śaityagauravam .
     dviliṅgadvandvajaṃ kuṣṭhaṃ triliṅgaṃ sānnipātikam ..
kharaṃ karkaśam . śyāvāruṇaṃ śyāvaṃ cāruṇañca . prakupitaṃ kledapūtibahulam . kledi ārdratāyuktam . ghanaṃ puṣṭam .. * .. sādhyatvādikamāha .
     sādhyaṃ tvagraktamāṃsasthaṃ vātaśleṣmādhikañca yat .
     medogaṃ dvandvajaṃ jāpyaṃ varjyaṃ majjāsthisaṃśritam ..
     kṛmikṛddāhamandāgnisaṃyuktaṃ yattridoṣajam .
vātaśleṣmādhikañca yat etena siddhaikakuṣṭhagajacarmavipādikākiṭibhālasakāni sādhyāni . majjapratyāsattyā śukragatamapyasādhyam . kṛmikṛdādyapi varjyamityanvayaḥ .. * .. ariṣṭamāha .
     prabhinnaṃ praśrutāṅgañca raktanetraṃ hatasvaram .
     pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam ..
prabhinnaṃ vidīrṇam . hatasvaraṃ ghargharasvaram . pañcakarmaguṇātītaṃ asaṃjātācamanādipañcakarmaguṇam .. atha tvagdṛṣṭisāmyāt kuṣṭhabhedatvāccātraiva śvitramāha .
     kuṣṭhaikasambhavaṃ śvitraṃ kilāsañcāruṇaṃ bhavet .
     nirdiṣṭamaparisrāvi tridhātūdbhavasaṃśrayam ..
kuṣṭhaikasambhavaṃ kuṣṭhena saha ekastulyaḥ sambhavo nidānaṃ yasya tat .. * .. śvitrasya bhedānāha . kilāsañcāruṇaṃ bhavet . śvitrameva raktamāṃsāśrayāt kilāsamaruṇañca bhavedityarthaḥ .. * .. nanu kuṣṭhasya śvitrasya ca ko bheda ityata āha . nirdiṣṭamaparisrāvīti . śvitramaparisrāvi bhavati kuṣṭhantu srāvi atha ca tridhātūdbhavasaṃśrayamiti trayo dhātavo vātapittakaphāstebhyaḥ pṛthagbhūtebhya udbhavo yasya tat . atha ca trayo dhātavo raktamāṃsamedāṃsi saṃśrayo'dhiṣṭhānaṃ yasya tat . kuṣṭhaṃ sānnipātikaṃ sarvadhātugatañca bhavatīti bhedaḥ .. * .. doṣabhedena lakṣaṇabhedāṇāha .
     vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat .
     sadāhaṃ romavidhvaṃsi kaphācchetaṃ ghanaṃ guru ..
     sakaṇḍūkaṃ kramādraktaṃ māṃsamedaḥsu cādiśet .
     varṇe naivedṛgubhayaṃ kuṣṭhaṃ taccottarottaram ..
aruṇamīṣallohitam . kamalapatravadityanena madhye śvetamante lohitaṃ bodhayati . ghanaṃ puṣṭam . kramādraktaṃ māṃsamedaḥsu cādiśet . tathā ca carakaḥ .
     aruṇaṃ raktage vāte tāmraṃ pitte palaṃ gate .
     śvetaṃ śleṣmaṇi medaḥsthe śvitraṃ kuṣṭhaṃ paraṃ param ..
ubhayaṃ dvividhamapi śvitraṃ varṇena īdṛgeva aruṇaṃ tāmraṃ śvetañca . doṣabhedāt dvividhaṃ doṣajaṃ vraṇajañca . tathā ca bhojaḥ .. śvitrantu dvividhaṃ vidyāddoṣañaṃ vraṇajaṃ tathā . iti .. * .. śvitraṃ sādhyamasādhyañcāha .
     aśuklaromābahalamasaṃsṛṣṭamatho navam .
     anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato'nyathā ..
abahalaṃ tanu . anyacca .
     guhyapāṇitalauṣṭheṣu jātamapyacirantanam .
     varjanīyaṃ viśeṣeṇa kilāsaṃ siddhimicchatā ..
guhyaṃ mehanaṃ bhagañca . talamatra pādatalam . suśrutenānte jātamiti sāmānyato nirdiṣṭatvāt . acirantanaṃ navamapi .. * .. kuṣṭhasya saṃsargajatve prasaṅgenānyānapi saṃsargajān rogānāha .
     prasaṅgāt gātrasaṃsparśāt niśvāsāt sahabhojanāt .
     ekaśayyāśanāccāpi vastramālyānulepanāt ..
     kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca .
     aupasargikarogāśca saṃkrāmanti narānnaram ..
prasaṅgāt prakarṣeṇa saṅgaḥ prasaṅgo maithunaṃ tasmāt . gātrasaṃsparśāt tarhi maithunāditi viśeṣārtham . vastramālyānulepanāt ekasmādeva . śoṣo yakṣmā . aupasargikarogāḥ śītalādayaḥ .. * .. sakuṣṭhasya mṛtasya punarjātasyāpi kuṣṭhaṃ bhavatītyāha .
     mriyate yadi kuṣṭhena punarjātasya tadbhavet .
     nāto nindyataro rogo yathā kuṣṭhaṃ prakīrtitam ..
etāvatā kuṣṭhināṃ kuṣṭhaṃ sarvathā pratikaraṇīyaṃ na tadupekṣaṇīyam .. atha kuṣṭhasya cikitsā .
     vātottareṣu sarpirvamanaṃ śleṣmottareṣu kuṣṭheṣu .
     pittottareṣu mokṣo raktasya virecanañceṣṭam ..

     pathyākarañjasiddhārthaniśāvalgujasaindhavaiḥ .
     viḍaṅgasahitaiḥ piṣṭairlepo mūtreṇa kuṣṭhanut ..
avalgujaḥ vakucīti loke . pathyādirlepaḥ .. * ..
     somarājībhavaṃ cūrṇaṃ śṛṅgaverasamanvitam .
     udvartanamidaṃ hanti kuṣṭhe rāgakṛtāspadabh ..
somarājī vakucīti loke . somarājyudvartanam ..
     rasāyanaṃ pravakṣyāmi brahmaṇā yadudāhṛtam .
     mārkaṇḍeyaprabhṛtibhiryat prayuktaṃ maharṣibhiḥ .. * ..
     puṣpakāle tu puṣpāṇi phalakāle phalāni ca .
     saṃgṛhya picumardasya tvaṅmalāni dalāni ca ..
     dviraṃśāni samāhṛtya bhāgikāni prakalpayet .
     triphalā tryuṣaṇaṃ brāhmī svadaṃṣṭrāruṣkarāgnayaḥ ..
     viḍaṅgasāravārāhīlohacūrṇāmṛtāḥ samāḥ .
     niśādvayāvalgujakavyādhighātāḥ saśarkarāḥ ..
     kuṣṭhamindrayavāḥ pāṭhā cūrṇameṣāntu saṃyutam .
     khadirāsananimbānāṃ ghanakvāthena bhāvayet ..
     saptadhā pañcanimbantu mārkavasya rasena ca .
     snigdhaḥ śuddhatanurdhīmān yojayettacchubhe dine ..
     madhunā tiktahaviṣā khadirāsanavāriṇā .
     lehyamuṣṇāmbhasā vāpi kolavṛddhyā palaṃ bhavet ..
     jīrṇe tasmin sabhaśnīyād snigdhaṃ ladhuhitañca yat ..
     vicarcikodumbarapuṇḍarīkakapāladadrūkiṭibhālasādi .
     śatāruvisphoṭavisarpamālāḥ kaphaprakopaṃ trividhaṃ kilāsam ..
     bhagandaraślīpadavātaraktajaḍāndhyanāḍīvraṇaśīrṣarogān .
     sarvān pramehān pradarāṃśca sarvān daṃṣṭrāviṣaṃ mūlaviṣaṃ nihanti ..
     sthūlodaraḥ siṃhakṛśodaraḥ syāt suśliṣṭasandhirmadhunopayogāt .
     sadoṣarogādapi ye daśanti sarpādayo yānti vināśamāśu ..
     jīvecciraṃ vyādhijarāvimuktaḥ śubhe rataścandrasamānakāntiḥ ..
ayamarthaḥ . nimbasya phala-puṣpa-tvak-patra-mūlāni sarvāṇi samuditāni dviguṇāni cūrṇitāni bhṛṅgarājasya rasena saptavārān bhāvayet . triphalādīni pāṭhāntāni samuditānyekabhāgāni cūrṇitāni khadirāsananimbānāṃ niviḍakvāthena bhāvayet . tataḥ sarvamekīkṛtya madhvādināvalihyāt . pañcanimbāvalehaḥ .. * ..
     śaśilekhāpañcapalaṃ tāvadgirijasya guggulordaśa ca .
     tāpyasya palatritayaṃ dve lohaśrāvaṇīkāyāḥ ..
     triphalākarañjapallavakhadiraguḍūcītrivṛddantyaḥ .
     mustāviḍaṅgarajanīkuṭajatvaknimbavahnisampākāḥ ..
     etai racitāṃ vaṭikāṃ madhughṛtamiśrāṃ gilet prātaḥ .
     gomūtreṇa ca kuṣṭhaṃ nudantyasṛgvātamacireṇa ..
     śvitrāṇi pāṇḍurogaṃ viṣamānudarapramehagulmāṃśca .
     nāśayati valīpalitaṃ yogaḥ svāyambhuvo nāmnā ..
śaśilekhā somarājī . girijasya śilājatunaḥ . tāpyasya suvarṇamākṣikasya . śrāvaṇikā muṇḍī iti loke . svāyambhuvo gugguluḥ .. * ..
     citrakaṃ triphalā vyoṣamajājī kāravī vacā .
     saindhavātiviṣe kuṣṭhaṃ cavyailāyavaśūkajam ..
     viḍaṅgānyajamodā ca mustā cāmaradāru ca .
     yāvantyetāni sarvāṇi tāvanmātrantu guggulum ..
     saṅkṣudya sarpiṣā sārdhaṃ guṭikāṃ kārayedbhiṣak .
     prātarbhojanakāle ca khādedagnibalaṃ yathā ..
     hantyaṣṭādaśa kuṣṭhāni kṛmīn duṣṭavraṇāni ca .
     grahaṇyarśovikārāṃśca mukhāmayagalagrahān ..
     gṛdhrasīmasthibhagnañca gulmañcāpi niyacchati .
     vyādhīn koṣṭhagatāṃścāpi jayedviṣṇurivāsurān ..
ekaviṃśatiko gugguluḥ .. * ..
     vātaraktādhikāroktaḥ puraḥ kaiśorakāvidhaḥ .
     kuṣṭhānāṃ vātaraktānāṃ nāśāya paramauṣadham ..
kaiśorako gugguluḥ .. * ..
     bhallātakaṃ prasthayugaṃ chittvā droṇajale kṣipet .
     prasthadvayaṃ guḍūcyāśca kṣuṇṇaṃ tatrāmbhasi kṣipet ..
     caturthāṃśāvaśeṣantu kaṣāyamavatārayet .
     vastrapūte kaṣāye ca vakṣyamāṇāni niḥkṣipet ..
     sarāvamātraṃ gosarpirgodugdhasyāḍhakaṃ tathā .
     sitāṃ prasthamitāṃ dadyāt prasthārdhaṃ mākṣikaṃ kṣipet ..
     sarvāṇyekatra bhāṇḍe tu pacenmṛdvagninā śanaiḥ .
     sarvadravye ghanībhūte pāvakādavatārayet ..
     tatra kṣepyāṇi cūrṇāni brūmo vilvamitāmṛtā .
     vākucī cātha dadrughnaḥ picumardo harītakī ..
     dhātrī rātriśca mañjiṣṭhā maricaṃ nāgaraṃ kaṇā .
     yavānī saindhavaṃ mustaṃ tyagelā nāgakeśaram ..
     parpaṭaḥ patrakaṃ bālamuśīraṃ candanaṃ tathā .
     gokṣuramya ca vījāni karcūro raktacandanam ..
     pṛthaka palārdhamānānāṃ cūrṇameṣāmiha kṣipet .
     palamātramidaṃ prātaḥ samaśnīyājjalena hi ..
     nāśayedavaleho'yaṃ kuṣṭhāni nikhilānyapi .
     vātaraktāni sarvāṇi sarvāṇyarśāṃsi mevitaḥ ..
     vyāyāmamātapaṃ vahnimamlaṃ māṃsaṃ dadhi striyam .
     tailābhyaṅgaṃ tathādhvānaṃ naro bhallātake tyajet ..
iti amṛtabhallātakāvalehaḥ .. * ..
     nimbaṃ gopāruṇā kaṭvī trāyantī triphalā ghanam .
     parpaṭhāvalgujānantā vacā khadiracandanam ..
     pāṭhā śuṇṭhī śaṭī bhārgī vāsā bhūnimbavatsakam .
     śyāmendravāruṇī mūrvā viḍaṅgendrayavānalam ..
     hastikarṇo'mṛtā drekā paṭolaṃ rajanīdvayam .
     kaṇāragbadhasaptāhvakṛṣṇavetroccaṭāphalam ..
     mañjiṣṭhā lāṅgalī rāsnā naktamālaḥ punarnavā .
     dantī vijayasāraśca bhṛṅgarājaḥ kuraṇṭakam ..
     aṅkoṭhakaṃ ca śākhoṭaṃ dvipalāṃśaṃ pṛthak pṛthak .
     gṛhṇīyāttāni sarvāṇi jaladroṇe pacecchanaiḥ ..
     aṣṭamāṃśāvaśeṣantu kaṣāyamavatārayet .
     vidhāya vāsasā pūtaṃ sthāpayedbhājane dṛḍhe ..
     bhallātakasahasrāṇi kṣiptvā trīṇyarmaṇe'mbhasi .
     pacedaṣṭāvaśeṣantu kaṣāyamavatārayet ..
     tacca vastreṇa saṃśodhya dvau kaṣāyau vimiśrayet .
     guḍasya tu tulāṃ dattvā lehavat sādhu sādhayet ..
     bhallātakasahasrāṇi tacca bījāni vikṣipet .
     trikaṭu triphalā mustaṃ viḍadgaṃ citrakaṃ tathā ..
     saindhavaṃ candanaṃ kuṣṭhaṃ dīpyakañca palaṃ pṛthak .
     saugandhyarthaṃ kṣipettatra cāturjātaṃ palaṃ palam ..
     mahābhallātako hyeṣa mahādevena bhāṣitaḥ .
     prāṇināṃ hitakāmāya jayecchīghraṃ prayogataḥ ..
     śvitramauḍumbaraṃ dadrūmṛkṣajihvaṃ sakākaṇam .
     puṇḍarīkañca carmākhyaṃ visphoṭaṃ raktamaṇḍalam ..
     phaṇḍuṃ kāpālakaṃ kuṣṭhaṃ pāmānañca vipādikām .
     vātaraktaṃ ṣaḍarśāṃsi pāṇḍurogaṃ vraṇaṃ kṛmīn ..
     raktapittamudāvartaṃ kāsaṃ śvāsaṃ bhagandaram .
     sadābhyāsena palitamāmavātaṃ sudustaram ..
     niryantraṇastu kathito vihārāhāramaithunaiḥ .
     kurute paramāṃ kāntiṃ pradīptaṃ jaṭharānalam ..
     anupānaṃ prayoktavyaṃ chinnātoyaṃ payo'thavā .
     bhojane tu sadā tyājyamuṣṇamamlaṃ viśeṣataḥ ..
gopā gāṃ pātīti gopā gopakanyā śveta sāu iti loke . yata āha nirghaṇṭaḥ . śārivāśāradāsphoṭā gopakanyā pratānikā iti . tadvācako gopīśabdaśca . yata āha . gopī śyāmā śārīvā syādanantotpalaśārivetyamaraḥ .. gopāṅganā gopavallī latāhvā kāṣṭhaśāriveti madanapālaḥ .. aruṇā atīsa . avalgujaḥ somarājī . anantā durālabhā . candanaṃ śvetam . bhārgyā alābhe kaṇṭakārīmūlaṃ gṛhṇīyāt . śyāmā kṛṣṇa sāu . hastikarṇaḥ hathikaṇa . drekā vakāini . saptāhvaḥ chativana . kṛṣṇavetraḥ jalavetasa . uccaṭāphalaṃ āraktaguñjāphalam . kuraṇṭakaḥ pītapuṣpakaṭasaraiyā . dīpyakaḥ yavānī . mahābhallātakaḥ .. * ..
     mañjiṣṭhā triphalā tiktā vacā dāru niśāmṛtā .
     nimbaścaiṣāṃ kṛtaḥ kvāthaḥ sarvakuṣṭhāni nāśayet ..
iti laghamañjiṣṭhādikvāthaḥ .. * ..
     mañjiṣṭhā vākucī cakramardaśca picumardakaḥ .
     harītakī haridrā ca dhātrī vāsā śatāvarī ..
     balā nāgabalā ṣaṣṭīmadhukaṃ kṣu rako'pi ca .
     paṭolasya latośīraṃ guḍūcī raktacandanam ..
     mañjiṣṭhādirayaṃ kvāthaḥ kuṣṭhānāṃ nāśanaḥ paraḥ .
     vātaraktasya saṃhartā kaṇḍū maṇḍalakhaṇḍanaḥ ..
iti madhyamamañjiṣṭhādikvāthaḥ .. * ..
     mañjiṣṭhā kuṭajāmṛtā ghanavacāśuṇṭhīharidrādvayaṃ kṣudrāriṣṭapaṭolakuṣṭhakaṭukābhārgīviḍaṅgāgnikam .
     mūrvādārukaliṅgabhṛṅgamagadhātrāyantipāṭhāvarī .
     gāyattrītriphalākirātakamahānimbāsanāragbadham ..
     śyāmāvalgujacandanaṃ varuṇakaṃ danto ca śākhoṭakaṃ vāsā parpaṭasārivā prativiṣānantā viśālā jalam ..
     mañjiṣṭhādirayaṃ kaṣāyamiti yaḥ saṃsevate tasya tu tvagdoṣā hyacireṇa yānti vilayaṃ kuṣṭhāni cāṣṭādaśa ..
     nāśaṃ gacchati vātaraktamakhilaṃ naśyanti raktāmavā vīsarpastvaci śūnyatā nayanajā rogāḥ praśāmyanti ca ..
ariṣṭaḥ nimbaḥ . kaliṅgamindrayavam . bhṛṅgaṃ bhaṅgarā . varī śatāvarī . gāyattrī khadiraḥ . asanaḥ vijayasāraḥ . śyāmā priyaṅguḥ . candanamatra raktaṃ grāhyam . sārivā sāu . anantā durālabhā . viśālā indravāruṇī . jalaṃ netravāṃlā . iti bṛhanmañjiṣṭhādikvāthaḥ .. * .. maricaṃ trivṛtā mustā haritālaṃ manaḥśilā . devadāru haridre dve māṃsī kuṣṭhaṃ sacandanam .. viśālāṃ karavīrañca kṣīramarkasamudbhavam . gomayasya rasaṃ kuryāt pratyekaṃ karṣasaṃmitam .. viṣasyārdhapalaṃ deyaṃ tailaṃ prasthamitaṃ kaṭu . paceccaturguṇe nīre gomūtre dviguṇe tathā .. maricādyamidaṃ tailamabhyaṅgāt kuṣṭhanāśanam . etasyābhyaṅgataḥ śvitraṃ vivarṇaṃ tatkṣaṇāt bhavet .. tailametat jayet kaṇḍūṃ pāmāṃ sighmaṃ vicarcikām . puṇḍarīkaṃ tathā dadruṃ śūnyatāṃ nityasevinām .. iti laghumaricādyaṃ tailam .. * ..
     maricaṃ trivṛtā dantī kṣīramārkaśakṛdrasaḥ .
     devadāru haridre dve māṃsī kuṣṭhaṃ sacandanam ..
     viśālā karavīraśca haritālaṃ manaḥśilā .
     citrakaṃ lāṅgalī mustā viḍaṅgaṃ cakramardakaḥ ..
     śirīṣaḥ kuṭajo nimbaḥ saptaparṇo'mṛtā snuhī .
     sampāko naktamālaśca khadiro vākucī vacā ..
     jyotiṣmatī ca palikā viṣaṃ dvipalikaṃ bhavet .
     āḍhakaṃ kaṭutailasya gomūtrañca caturguṇam ..
     mṛtpātre lohapātre vā śanairmṛ dvagninā pacet .
     maricādyamidaṃ tailaṃ mahanmunibhirīritam ..
     bhiṣagetena tailena mrakṣayet koṣṭhikān vraṇān .
     pāmāvicarci kādadrukaṇḍū visphoṭakāni ca ..
     valī ca palitaṃ chāyā nīlaṃ vyaṅgaṃ tathaiva ca .
     abhyaṅgena praṇaśyanti saukumāryañca jāyate ..
     prathame vayasi strīṇāṃ yāsāṃ nasyaṃ pradīyate .
     tāsāmapi jarāṃ prāpya na syātāṃ skhalitau stanau ..
     valīvardasturaṅgo vā gajo vā vāyupīḍitaḥ .
     tribhirabhyañjanairasya bhavenmārutavikramaḥ ..
jyotiṣmatī mālakaṅgunī iti loke . iti mahāmaricāditailam .. * ..
     tālakasya tu patrāṇi yasya santi pṛthak pṛthak .
     abhrakasyaiva tadgrāhyaṃ haritālaṃ cikitsakaiḥ ..
     punarnavāyāḥ sarase tālakaṃ tadvimardayet .
     dinameṃkaṃ tatastasmin ghanatvaṃ gamite sati ..
     kurvīta cakrikāṃ tāṃ tu śoṣayet samyagātape .
     punarnavāsamastāṅgakṣāre sthālīṃ galāvadhi ..
     pūrayecca tataḥ kṣāraṃ draḍhayet pīḍanena hi .
     kṣārasyopari tāṃ dadyāt tālakasya tu cakrikām ..
     tata ācchādanaṃ dattvā mudrāṃ kṛtvā viśoṣayet .
     sthālīṃ cullyāṃ nidhāyāgnimamandaṃ jvālayet bhiṣak ..
     nirantaramahorātrapañcakaṃ tena sidhyati .
     svāṅgaśītaṃ samuttārya gṛhṇīyādrasamuttamam ..
     tālakeśvaranāmāyaṃ bhukto guñjāmito rasaḥ .
     guḍūcyādikaṣāyeṇa gadānetān vināśayet ..
     aṣṭādaśāpi kuṣṭhāni vātaraktaṃ tathoddhatam .
     phiraṅgadeśajaṃ rogaṃ dustarañca vyapohati ..
     etadbheṣajasevī tu lavaṇāmlau vivarjayet .
     tathā kaṭurasaṃ vahnimātapaṃ dūratastajet ..
     lavaṇaṃ yaḥ parityaktuṃ na śaknoti kathañcana .
     sa tu saindhavamaśnīyāt madhuroparaso hi saḥ ..
iti tālakeśvaro rasaḥ .. * ..
     tālatāpyaśilāsūtaṭaṅkaṇaṃ sindhusaṃyutam .
     gandhārkau dviguṇau sūtājjambīrādbhiḥ pramardayet ..
     ṣaḍahaṃ puṭitaṃ ṣoḍhā bhūdhare sakalaṃ tvidam .
     ṣaṭpalaṃ dvipalaṃ tāmraṃ lohabhasma catuṣpalam .
     jambīrādbhirdinaṃ ghṛṣṭaṃ triṃśadaṃśaṃ viṣaṃ kṣipet .
     asya māṣadvayaṃ khādenmahiṣīghṛtasaṃyutam ..
     madhvājyairvākucībījaiḥ karṣaṃ lihyāttataḥ param .
     tālakeśvaranāmāyaṃ sarvakuṣṭhaharo rasaḥ .
arko māritaṃ tāmram . dvitīyatālakeśvaro rasaḥ .. * ..
     raso valistāmramayaḥ puro'gniḥ śilājatu syādviṣatindukaśca .
     varā ca tulyaṃ gaganaṃ karañjabījaṃ pṛthagbhāgacatuṣṭayañca ..
     saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ praṃyatnāt .
     karṣaṃ bhajet pratyahamasya pathyaṃ śālyodanaṃ dugdhamadhutrayañca ..
     viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ .
     dārāparityāga iha pradiṣṭo jalaudanaṃ tatra nibaddhamūle ..
tāmramayaśca māritam . puro gugguluḥ . agniścitrakam . viṣatindukaḥ kucilā . varā triphalā . rasādi triphalāntaṃ sarvaṃ tulyam . gaganamabhrakam . karañjabījañca pṛthak caturguṇaṃ rasāt . tatra kuṣṭhe baddhamūle sati jalaudanameva pathyam . iti galatkuṣṭhārirasaḥ .. * .. atha nāgavadhākhyasya rasasya vidhirucyata .. yaḥ purā munivarairudāhṛto yaścikitsakajanaiḥ samāhṛtaḥ . yastu kuṣṭhaparamopakārako nāgamāraṇavidhiḥ sa likhyate .. supakvāṃ sthālikāmekāmāḍhakāmbudhṛtikṣamām . guḍacūrṇakṛtaiḥ paṅkairāgalaṃ lepayedvahiḥ .. gandhakaṃ bhiṣagānīya śarāvamitamuttamam . cūrṇayitvā tadardhantu tasyāṃ sthālyāṃ prasārayet .. śarāvārdhasya tāmrasya patrāṇyatitanūni ca . sthālyāṃ yadgandhakaṃ tasminnuparyupari dhārayet .. śarāvārdhasya sīsasya patrāṇi ca tanūni ca . dhārayettāmrapatrāṇāmuparyeva tathaiva ca .. gandhakasya śarāvārdhaṃ yatrāṇāmantarāntarā . dattvā tasyāvaśeṣantu sarveṣāmupari kṣipet .. tataḥ pidhānaṃ dattvā tu vidadhyāt sandhimudraṇam . guḍaṃ cūrṇañca khadiraṃ miśrayettena mudrayet .. mudrāṃ saṃśoṣya tāṃ sthālīṃ cullyāmupari dhārayet . tadadho jvālayedagniṃ dvādaśapraharāvadhi .. svāṅgaśītaṃ samuttārya tato niṣkāśya cauṣadham . śilāyāṃ cūrṇayitvā tu vastrapūtañca kārayet .. tridroṇajalayogyantu viśālāsyaṃ mahāghaṭam . guḍacūrṇakṛtaiḥ paṅkairāgalaṃ lepayedvahiḥ .. sarpaḥ ṣaṣṭyaṅgulāyāmaḥ sārdhaṣaṣṭyaṅgulo'thavā . phaṇikaḥ kṛṣṇavarṇaḥ syāt kiṃ vā godhūmavarṇavān .. vadhastasya vidhātavyo yathā deho na bhidyate . tālakaṃ sadalaṃ yattaccūrṇayet kuḍavadvayam .. viṣaṃ palamitaṃ kṣuṇṇaṃ dattvā dattvāntarāntaram . haritālasya cūrṇena pūrayedbhujagodaram .. viṣaṃ palamitaṃ kṣuṇṇaṃ vākucīṃ palasaṃmitām . bhallātakaṃ supakvaṃ yat prasthamaindrayavaṃ tathā .. sarvāṇi samyagāstīrya dhārayeta mahāghaṭe . teṣāmupari sarpañca dhārayet kuṇḍalīkṛtam .. sarpasyopari saṃchidya dhāryāṇyetāni pīḍanaiḥ . sanālamarkapatraṃ tu śarāvayugalaṃ kṣipet .. snuhīdalaṃ sanālañca kṣipet prasthamitaṃ tathā . vaṭaprarohaṃ prasthaṃ ca kumārīṃ prasthasaṃmitām .. dattvā pidhānaṃ cūrṇena guḍena khadireṇa ca . mudrayet saha vastreṇa mṛdā kuṭitayāpi ca .. mudrāṃ saṃśoṣya cullyāntu dhārayettaṃ mahāghaṭe . tadadho jvālayedagniṃ yāmamekaṃ yathaudane .. tato haṭhāgnirdātavyo yāvat syuḥ praharā daśa . punaḥ praharamekañca vahniṃ dadyādyathaudane .. tato lauhe kaṭāhe tu śarāvatritayonmite . goghṛtaṃ prakṣipet sarvamauṣadhaṃ yadghaṭe sthitam .. dattvāgniṃ cālayettāvadyāvaduttiṣṭhate'nalaḥ . bheṣajaṃ ca bhavecchvetaṃ tatastasmin parikṣipet .. bhṛṣṭāyāḥ sphaṭikākhyāyā dve pale tatra niḥkṣipet . bhṛṣṭasya ṭaṅkaṇasyāpi palayugmañca niḥkṣipet .. tataḥ praharamekaṃ taccālayeccullikopari . tatastāmrañca sāsañca miśrayitvāvatārayet .. raso nāgavadhākhyo'yaṃ vidhinānena sidhyati ādau guñjāmitaṃ khādettāvanmaricasaṃyutam .. krameṇa vardhayettāvadyāvadguñjācatuṣṭayam . vardhayenmaricañcāpi tathaiva hi yathārasam .. yavasya parpaṭīṃ bhoktuṃ dadyāddhā ṣaṣṭikaudanam . lavaṇaṃ varjayet sapta dināni guṇalolupaḥ .. lavaṇaṃ yaḥ parityaktuṃ na śaknoti kathañcana . saindhavaṃ khādayettena tacca saptadinopari .. rasenānena naśyanti kuṣṭhāni sakalānyapi . sannipātāśca naśyanti rājayakṣmādayastathā .. iti nāgavadhākhyo rasaḥ .. * .. atha viśiṣṭānāṃ kuṣṭhānāṃ cikitsā . tatra sidhmasya cikitsā .
     kuṣṭhaṃ mūlakabījaṃ priyaṅgavaḥ sarṣapā rajanī .
     etat keśaraṣaṣṭhaṃ nihanti ca bahuvārṣikaṃ sidhmam ..
     śirīṣarasena piṣṭaṃ mūlakabījaṃ pralepataḥ sidhmam .
     kṣāreṇa vā kadalyā rajanīmiśreṇa nāśayati ..
     dārvī mūlakabījāni tālakaḥ suradāru ca .
     tāmbūlapatraṃ sarvāṇi kārṣikāṇi pṛthak pṛthak ..
     śaṅkhacūrṇantu śāṇaḥ syāt sarvāṇyekatra vāriṇā .
     peṣayeta pralepo'yaṃ sidhmānāṃ nāśanaḥ paraḥ .. * ..
atha carmadalasya cikitsā .
     salile cāmrapeśī tu kiñcitsaindhavasaṃyutā .
     tāmrapātre vinirghṛṣṭhā lepāccarmadalāpahā ..
āmrapeśī āmacūra .
     salilena tu śuṣkāṇi ghṛṣṭvā dhātrīphalāni ca .
     karābhyāṃ sukhamāpnoti naraścarmadalānvitaḥ .. * ..
atha pāmācikitsā .
     jīrakasya palaṃ piṣṭaṃ sindūrārdhapalaṃ tathā .
     kaṭutailaṃ pacedābhyāṃ sadyaḥ pāmāharaṃ param ..
kaṭutailaṃ ṣaṭpalamitam . jīrakāditailam .. * ..
     mañjiṣṭhātriphalālākṣālāṅgalīrātrigandhakaiḥ .
     cūrṇitaistailamādityapākaṃ pāmāharaṃ param ..
iti ādityapākatailam ..
     saindhavaṃ cakramardaśca sarṣapāḥ pippalī tathā .
     āranālena saṃpiṣṭāḥ pāmakaṇḍūharāḥ smṛtāḥ .. * ..
atha kacchūcikitsā .
     arkapatrarase pakvaṃ haridrākalkasaṃyutam .
     nāśayet sārṣapaṃ tailaṃ pāmāṃ kacchūṃ vicarcikām ..
arkatailam . manaḥśilālaṃ kāsīsaṃ gandhāśmā sindhujanma ca . svarṇakṣīrī śilābhedī śuṇṭhī kuṣṭhañca māgadhī .. lāṅgalīkaravīraśca dadrughnaḥ kṛmihānalaḥ . dantīnimbadalañcaibhiḥ pṛthakkarṣamitairbhiṣak .. kalkīkṛtaiḥ pacettailaṃ kaṭuprasthadvayonmitam . arkasīhuṇḍadugdhena pṛthakpalamitena ca .. gomūtrasyāḍhakenāpi śanairmṛdvagninā pacet . abhyaṅgena haredetat kacchūduḥsādhyatāmapi .. pāmānañca tathā kaṇḍū tvagvyādhirudhirāmayān . kacchūrākṣasanāmedaṃ tailaṃ hārītabhāṣitam .. iti kacchūrākṣasanāmatailam .. * .. atha dadrucikitsā .
     kuṣṭhaṃ kṛmighno dadrughno niśāsaindhavasarṣapāḥ .
     amlapiṣṭāḥ pralepo'yaṃ dadrukuṣṭhanisūdanaḥ ..
     dūrvā'bhayāsaindhavacakramardakuṭhairakāḥ kāñcikatakrapiṣṭāḥ .
     tribhiḥ pralepairapi baddhamūlaṃ dadruñca kuṣṭhañca vināśayanti ..
     kuṭherakaḥ mamarī iti loke .
     loke gaṇḍilakākhyā siddhārthaśca snuhīkṣīram .
     trayamiti samabhāgaṃ syādeṣāṃ dviguṇastu dadrughnaḥ ..
     aṣṭaguṇe gotakre tāni prakṛtāni sandadhyāt .
     divasatritayādūrdhaṃ samyaṅniṣpeṣayettāni ..
     vanyopalena ghṛṣṭvā dadrumālepayettena ..
     saptāhāllepo'yaṃ dadrumavaśyaṃ vināśayati .. * ..
atha śvitrasya cikitsā .
     vibhītakatvaṅmalapūjaṭānāṃ kvāthena kṛtvā guḍasaṃyutena .
     avalgujaṃ bījamapākaroti śvitrāṇi kṛcchrāṇyapi puṇḍarīkam ..
malapūḥ kākoḍumbarikā . avalgujaḥ somarājī .
     kuḍavāvalgujabījaṃ haritālaṃ taccaturthāṃśam .
     manaḥśilā tālakārdhā guñjāphalamagnimūlañca ..
     mūtreṇa gavāṃ piṣṭaṃ suvarṇatākārakaṃ śvitrasya .
     śvitrakuṣṭhaṃ vrajatyastaṃ pakṣārdhenādhikena vā ..
     girikarṇyā sitāyāśca mūlena parilepitam ..
girikarṇī nīlāparājitā ..
     kvāthaḥ savākucīcūrṇo dhātrīkhadirasārayoḥ .
     śaṅkhendukundadhavalaṃ śvitraṃ saṃsevito hanti ..
     mathitena pibet cūrṇaṃ kākoḍumbaryavalgujam .
     tailākto gharmasevī syāttakrāśī śvitrahṛt bhavet ..
mathitaṃ nirjalaṃ viloḍitaṃ dadhi . takraṃ caturthāṃśajalayuktaṃ vastrapūtaṃ dadhi .
     khadirasya palānyaṣṭau somarājyāḥ paladvayam .
     triphalā picumardaśca dāru dārvatha parpaṭī ..
     pṛthak palāṃśamuddhṛtya siṃhikāyāḥ paladvayam .
     jalāḍhakadraye sādhyaṃ yāvat pādāvaśeṣitam ..
     kvāthyamānañca mṛdvagnau ghṛtaprasthaṃ vipācayet .
     catuṣpalaṃ somarājyāḥ khadirasya palaṃ tathā ..
     paṭolamūlaṃ triphalāṃ trāyamāṇāṃ durālabhām .
     karṣārdhaṃ kaṭukaṃ cāpi kārṣikaṃ sūkṣmapeṣitam ..
     paladvayaṃ kauṣikasya śuddhasyātra pradāpayet .
     siddhaṃ sarpiridaṃ śvitraṃ hanyādambha ivānalam ..
     aṣṭādaśānāṃ kuṣṭhānāṃ paramañcaitadauṣadham .
     somarājīghṛtaṃ nāma nirmitaṃ brahmaṇā purā ..
     lokānāmupakārāva śvitrakuṣṭhādirogiṇām ..
iti somarājīghṛtam ..
     mahauṣardha mahāmedā nimbapatrāṇi sarṣapāḥ .
     manaḥśilā ca sindūraṃ padmacāriṇyavalgujam ..
     haridre haritālañca triphalā pītagandhakaḥ .
     etāni sabhabhāgāni viṣārdhāṃśāni yojayet ..
     sarpiṣaśca palānyaṣṭau devadārurasaṃ śubham .
     dviguṇaṃ triguṇaṃ kṣīraṃ gomṛtrañca caturguṇam ..
     tāmrapāttre tu saṃsyāpya śanairmṛdvagninā pacet .
     caturmāgāvaśeṣantu sakalkamavatārayet ..
     agnau kṣiptantu niḥśabdaṃ jalamuktaṃ vicakṣaṇaḥ .
     abhyaṅgapānayorgogādāśu sarvān gadān jayet ..
     aṣṭādaśānā kuṣṭhānāṃ dadrūṇāṃ śvitriṇāṃ tathā .
     duṣṭanāḍīṣu martyānāṃ srāviṇāṃ kīṭināṃ tathā ..
     asṛksrāvaparītā ye ye ca tyaktabhiṣakkriyāḥ .
     sarvagrahaviyuktānāṃ śīrṇāṅgānāṃ viśeṣataḥ ..
     sarvadhātugate kuṣṭhe patitaṃ bhūśiroruham .
     ghargharāvyaktaghoṣāṇāṃ tathā sarvāṅgavātinām ..
     pāne'bhyaṅge tathā nasye vastikarmaṇi nityaśaḥ .
     saptarātraprayogeṇa sarvakuṣṭhāni nāśayet ..
     dvisaptāhaprayogeṇa pūrṇacandranibhānanaḥ .
     jātakeśanakhaśmaśrurbhāti ṣoḍaṣavarṣavat ..
     anaṅgasadṛśaḥ sākṣāt sarvāmayavināśanaḥ .
     etat ghṛtaṃ mahāśreṣṭhaṃ bhārgaveṇāvatāritam ..
     manuṣyāṇāṃ hitārthāya sarvavyādhiharaṃ param .
     mahāmārtaṇḍakamidaṃ ghṛtaṃ sarvāmarārcitam ..
iti mahāmārtaṇḍaghṛtam .. * .. iti kuṣṭhādhikāraḥ .. iti bhāvaprakāśaḥ ..

kṣudragokṣurakaḥ, puṃ, (kṣudraḥ gokṣuraḥ . tataḥ svalpārthe kan kṣudragokṣura iva kāyati ityeke .) gokṣuravṛkṣabhedaḥ . choṭā gokṣuru iti haracikāra iti ca hindī bhāvā . tatparyāyaḥ . trikaṇṭakaḥ 2 kaṇṭī 3 ṣaḍaṅgaḥ 4 bahukaṇṭakaḥ 5 kṣuraḥ 6 gokaṇṭakaḥ 7 kaṇṭaphalaḥ 8 palaṅkaṣā 9 kṣudrakṣuraḥ 10 bhakṣaṭakaḥ 11 sthalaśṛṅgāṭakaḥ 12 vanaśṛṅgāṭakaḥ 13 ikṣugandhaḥ 14 svādukaṇṭaḥ 15 . asya guṇāḥ . suśītalatvam . balapradatvam . madhuratvam . bṛṃhaṇatvam . kṛcchrāśmarībhehavidāhanāśitvam . rasāyanatvam . tatra bṛhato guṇottaratvañca . iti rājanirghaṇṭaḥ ..

kṣudraghaṇṭikā, strī, (ghaṇṭā alpārthe kan ṭāp itvañca tataḥ kṣudrā ghaṇṭikā iti karmadhārayaḥ .) kaṭyalaṅkāraviśeṣaḥ . ghāghara iti ghuṅgura iti ca bhāṣā .. tatparyāyaḥ . kiṅkiṇī 2 . ityamaraḥ . 2 . 6 . 110 .. kṣudraghaṇṭī 3 pratisarā 4 kiṅkiṇīkā 5 kaṅkaṇī 6 kaṅkaṇikā 7 kṣudrikā 8 . iti śabdaratnāvalī .. ghargharī 9 . iti jaṭādharaḥ ..

kṣudragholī, strī, (kṣudrā gholī .) civillikākṣupaḥ . iti rājanirghaṇṭaḥ ..

kṣudracañcuḥ, strī, (kṣudrā cañcuḥ sā ivākṛtirasyāḥ .) kṣupaviśeṣaḥ . tatparyāyaḥ . cañcuḥ 2 cañcūḥ 3 śunakacañcukā 4 tvaksārabhedinī 5 kṣudrā 6 kaṭukā 7 kaṭupatrikā 8 . asyā guṇāḥ . madhuratvam . kaṭutvam . uṣṇatvam . kaṣāyatvam . dīpanatvam . śūlagulmārśovibandhanāśitvañca . iti rājanirghaṇṭaḥ .. svalpoṣṭhaśca ..

kṣudracandanaṃ, klī, (kṣudraṃ candanamiti nityakarmadhārayaḥ .) raktacandanam . iti rājanirghaṇṭaḥ .. (yathāsya paryāyāḥ .
     raktacandanamākhyātaṃ raktāṅgaṃ kṣudracandanam .
     tilaparṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

kṣudracirbhiṭā, strī, (kṣudrā cirbhiṭā .) gopālakarkaṭī . iti rājanirghaṇṭaḥ .. (kṣudracirbhiṭīti ca kkacit dṛśyata ..)

[Page 2,244c]
kṣudracūḍaḥ, puṃ, (kṣudrā cūḍā yasya .) pakṣiviśeṣaḥ . gosālika iti bhāṣā . yathā --
     śavamallaḥ kṣudracūḍo gūthalaktaśca sāllikaḥ .. iti śabdacandrikā ..

kṣudrajantuḥ, puṃ, (kṣudraḥ janturjīvabhedaḥ .) śatapadī . iti śabdamālā .. khalpaprāṇimātrañca .. (āmalakaśabde'sya vivṛtirjñātavyā ..)

kṣudrajātīphalaṃ, klī, (kṣudraṃ jātīphalag .) āmalakam . iti rājanirghaṇṭaḥ ..

kṣudrajīraḥ, puṃ, (kṣudraḥ jīraḥ .) svalpajīrakaḥ . iti śabdacandrikā . kṣudiyā jīrā iti bhāṣā ..

kṣudrajīvā, strī, (kṣudrā jīvā karmadhārayaḥ .) jīvantī . iti rājanirghaṇṭaḥ ..

kṣudratā, strī, (kṣudrasya bhāvaḥ . kṣudra + tal ṭāp ca .) kṣudratvam . iti vyākaraṇam ..

kṣudratvaṃ, klī, (kṣudrasya bhāvaḥ . kṣudra + tvapratyayaḥ .) alpatā krūratā . adhamatvam . daridratvam ..

kṣudratulasī, strī, (kṣudrā tulasīti nityakarmadhārayaḥ .) arjakaḥ . sa tu varvarībhedaḥ . iti rājanirghaṇṭaḥ ..

kṣudradaṃśikā, strī, (kṣudrā daṃśikā .) svalpadaṃśakaḥ . choṭa ḍāṃśa iti bhāṣā . yathā --
     pataṅgikā puttikā syāt daṃśastu vanamakṣikā .
     prācikā cālpatajjātirdaṃśī syāt kṣudradaṃśikā ..
iti jaṭādharaḥ ..

kṣudradaṃśī, strī, (daṃśa + ṅīṣ . kṣudrā daṃśī .) kṣudradaṃśikā . iti jaṭādharadarśanāt ..

kṣudradurālabhā, strī, (kṣudrā durālabhā lataviśeṣaḥ .) svalpadurālabhāvṛkṣaḥ . tatparyāyaḥ . marusthā 2 marusambhavā 3 viśāradā 4 ajabhakṣyā 5 ajādanī 6 uṣṭrabhakṣikā 7 kaṣāyā 8 phaṇihṛt 9 grāhiṇī 10 karabhapriyā 11 karabhādanikā 12 . asyā guṇāḥ . gaulyatvam . aplatvam . jvarakuṣṭhaśvāsakāsabhramanāśitvam . pāradaśuddhikāritvañca . iti rājanirghaṇṭaḥ ..

kṣudradusparśā, strī, (duḥsahaḥ sparśo yasyāḥ dusparśā . kṣudrā dusparśā iti karmadhārayaḥ .) agnidamanī . iti rājanirghaṇṭaḥ .. (jñeyāsyā agnidamanīśabde vivṛtiḥ ..)

kṣudradhātrī, strī, (kṣudrā dhātrī .) karkaṭabṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣudranāsikaḥ, trī, (kṣudrā nāsikā nāsā 'sya .) svalpanāsāyuktaḥ . tatparyāyaḥ . naḥ kṣudraḥ 2 . iti hemacandraḥ ..

kṣudrapatrā, strī, (kṣudraṃ patraṃ parṇaṃ yasyāḥ . tataṣṭāp .) cāṅgerī . iti hārāvalī ..

kṣudrapatrī, strī, (kṣudraṃ patraṃ asyāḥ . tato gaurāditvāt ṅīṣ .) vacā . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyā .
     vacogragandhā ṣaḍgranthā golomī śataparvikā .
     kṣudrapatrī ca maṅgalyā jaṭilogrā ca lomaśā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṣudrapanasaḥ puṃ, (kṣudraścāsau panasaśceti karmadhārayaḥ .) lakucaḥ . iti rājanirghaṇṭaḥ .. svalpakaṇṭāphalañca .. (paryāyo'sya yathā --
     lakucaḥ kṣudrapanaśo lakuco ḍahu ityapi .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

kṣudraparṇaḥ puṃ, (kṣudraṃ parṇaṃ patraṃ yasya .) arjakaḥ . iti rājanirghaṇṭaḥ .. sūkṣmapatre tri .. (vivaraṇamasyārjakaśabde jñātavyam ..)

kṣudrapāṣāṇabhedā, strī, (kṣudrā pāṣāṇabhedā iti nityakarmadhārayaḥ .) kṣupaviśeṣaḥ . kṣudrapāṣāṇabhedī iti khyātā . tatparyāyaḥ . catuḥpatrī 2 pārvatī 3 nagabhūḥ 4 aśmaketuḥ 5 giribhūḥ 6 kandarodbhavā 7 śailodbhavā 8 girijā 9 nagajā 10 . asyā guṇāḥ . vraṇakṛcchrāśmarīharatvam . iti rājanirghaṇṭaḥ ..

kṣudrapippalī, strī, (kṣudrā pippalī .) vanapippalī . iti rājanirghaṇṭaḥ ..

kṣudrapotikā, strī, (kṣudrā potikā . nityakarmadhārayaḥ .) mūlapotī . iti rājanirghaṇṭaḥ ..

kṣudraphalakaḥ, puṃ, (kṣudraṃ phalamasya iti kap .) jīvanavṛkṣaḥ . iti śabdacandrikā ..

kṣudraphalā, strī, (kṣudraṃ phalaṃ asyā iti ṭāp .) bhūmijambuḥ . iti śabdamālā . indravāruṇī . gopālakarkaṭī . kaṇṭakārī . agnidamanī . iti rājanirghaṇṭaḥ ..

kṣudrabuddhiḥ, tri (kṣudrā alā adhamā krūrā vā buddhirmatiryasya .) alpamatiḥ . krūradhīḥ . adhamacetanaḥ ..

kṣudramustā, strī, (kṣudrā mustā iti karmadhārayaḥ .) kaseruḥ . iti rājanirghaṇṭaḥ .. (kaseruśabde'syā guṇaparyāyā jñepāḥ ..)

kṣudrarogaḥ, puṃ, (kṣudraḥ rogaḥ .) svalpavyādhiḥ . tasya gaṇanā yathā . palitaḥ 1 indraluptaḥ 2 dāruṇakaḥ 3 aruṣikā 4 irivellikā 5 panasikā 6 pāṣāṇagardabhaḥ 7 mukhadūṣikā 8 vyaṅgaḥ 9 nīlikā 10 valmīkaḥ 11 kakṣā 12 gandhināma 13 agnirohiṇī 14 vidārikā 15 cippaḥ 16 parivartikā 17 avapāṭikā 18 niruddhaprakāśaḥ 19 sanniruddhagudaḥ 20 vṛṣaṇakacchaḥ 21 ahipūtanaḥ 22 gudabhraṃśaḥ 23 śūkaradaṃṣṭraḥ 24 anuśayī 25 alasaḥ 26 dārī 27 kadaraḥ 28 tilakālakaḥ 29 masakaḥ 30 jatumaṇiḥ 31 nyacchaḥ 32 padminīkaṇṭakam 33 ajagallikā 34 yavaprakhyā 35 antrālajī 36 vivṛtā 37 indravṛddhā 38 gardabhikā 39 jālagardabhaḥ 40 kacchapī 41 śarkarārbudaḥ 42 . eṣāṃ madhye yeṣāṃ lakṣaṇacikitsā pūrbaṃ na likhitā te cātra likhyante .. * .. atha aruṃṣikālakṣaṇamāha .
     arūṣi bahuvaktrāṇi bahukledīni mūrdhani .
     kaphāsṛkkṛmikopena tāni vidyādaruṃṣikām ..
arūṃṣi vraṇāni . athāruṃṣikāyāścikitsā .
     nīlotpalasya kiñjalko dhātrīphalasamanvitaḥ ..
     yaṣṭhīmadhukayuktaśca lepāddhanyādaruṃṣikām .
     jiphalāyā rajo yaṣṭhī mārkavotpalasārivā .
     saindhavaṃ pakvametaistu tailaṃ hanyādaruṃṣikām ..
iti trikalādyaṃ tailam .. * .. athāgnirohiṇīlakṣaṇamāha .
     kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ .
     antardāhajvarakarā dīptapāvakasannibhāḥ ..
     saptāhāt dvādaśāhādvā pakṣādvā ghnanti mānavam .
     tāmagnirohiṇīṃ vidyādasādhyāṃ sānnipātikām ..
saptāhādityādi vātapittakaṃphādhikāpekṣayā boddhavyam . ghnantītyanupakrāntāḥ . upakrāntāstu sādhyā eva . carakeṇāgnirohiṇyāścikitsāyā uktatvāt . tasyāścikitsā .
     pittaṃ vīsarpavidhinā sādhayedagnirohiṇīm .
     rohiṇyāṃ laṅghanaṃ kuryādraktamo kṣaṇarūpatām ..
     śarīrasya ca saṃśuddhiṃ tāntu vṛddhāṃ parityajet .. * ..
atha vidārikālakṣaṇamāha .
     vidārikandavadvṛtto kakṣāvaṅkṣaṇasandhiṣu .
     rakto vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām ..
atra piḍakāmiti viśeṣyapadamadhyāharaṇīyam .. atha taccikitsā .
     vidārikāyāṃ prathamaṃ jalaukāyojanaṃ hitam .
     pāṭanañca vipakrāyāṃ tato vraṇavidhiḥ smṛtaḥ .. * ..
athāvapāṭikālakṣaṇamāha .
     alpīyasīṃ yadā harṣāt balādgacchet striyaṃ naraḥ .
     hastābhighātādathavā carmaṇyudvartate balāt ..
     mardanāt pīḍanādvāpi śukravegavighātataḥ .
     yatrāvapāṭyate carma tāṃ vidyādavapāṭikām ..
     vātena karkaśā rūkṣā sūkṣmā kṛṣṇā ruganvitā .
     pittena pītā raktā vā dāhatṛṣṇāsamanvitā ..
     śleṣmaṇā kaṭhinā snigdhā kaṇḍumatyalpavedanā ..
alpīyaḥ alpataraṃ yonicchidraṃ yasyāstām . avapāṭyate vidāryate . atha tasyāścikitsā .
     snehasvedairimāṃ vaidyaścikitsedavapāṭhikām .. atha sanniruddhagudasya lakṣaṇamāha .
     vegasandhāraṇādvāyurvihato gudasaṃśritaḥ .
     niruṇaddhi mahāsrotaḥ sūkṣmaṃ dvāraṃ karoti hi ..
     mārgasya saukṣmyāta kṛcchreṇa purīṣaṃ tasya gacchati .
     sanniruddhagudaṃ vyādhimetaṃ vidyāt sudustaram ..
atha tasya cikitsā .
     sanniruddhagude tailaiḥ seko vātaharairhitaḥ .
     tathā niruddhaprakāśakriyāpi kathitā hitā ..
athājagallikālakṣaṇamāha .
     snigdhā savarṇā grathitā nirujā mudgasannibhā .
     kaphavātotthitā jñeyā bālānāmajagallikā ..
grathitā gumphiteva mudgasannibhā mudgākṛtiḥ .. atha tasyāścikitsā .
     tatrājagallikāmāmāṃ jalaukobhirupācaret .
     śuktiśaurāṣṭrikākṣārakalkaiścālepayenmuhuḥ ..
     kaṭhinā kṣārayogaiśca drāvayedajagallikām .
     śyāmālāṅgalikāmūrvākalkairapi vilepayet ..
     pakvāṃ vraṇavidhānena yathoktena prasādhayet ..
athāntrālajīlakṣaṇamāha .
     ghanāmavaktrāṃ piḍakāmunnatāṃ parimaṇḍalām .
     antrālajīmalpapūyāṃ tāṃ vidyāt kaphavātajām ..
ghanāṃ kaṭhinām . parimaṇḍalāṃ vartulām . alpapūyāṃ svalpasrāvām .. atha tasyāścikitsā .
     antrālajīṃ yavaprakhyāṃ pūrbaṃ svedairupācaret .
     manaḥśilādevadārukuṣṭhakalkaiḥ pralepayet ..
     pakvāṃ braṇavidhānena yathoktena prasādhayet ..
iti bhāvaprakāśe kṣudrarogādhikāraḥ .. (asya sakāraṇalakṣaṇasamprāpticikitsitāni yathā,
     snigdhā savarṇā grathitā nīrujā mudgasammitā .
     piṭikā kaphavātābhyāṃ bālānāmajagallikā ..
     yavaprakhyā yavaprakhyā tābhyāṃ māṃsāśritā ghanā .
     avaktrāścālajīvṛttāstokapūyā ghanonnatāḥ ..
     granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatā .
     karṇasyordhvaṃ samantādvā piṭikā kaṭhinograruk ..
     śālūkābhā panasikā śophastvalparujaḥ sthiraḥ .
     hanusandhisamudbhūtastābhyāṃ pāṣāṇagardabhaḥ ..
     śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ .
     medogarbhā mukhe yūnāṃ tābhyāñca mukhadūṣikāḥ ..
     te padmakaṇṭakā jñeyā yaiḥ padmamiva kaṇṭhakaiḥ .
     cīyate nīrujaiścaitaiḥ śarīraṃ kaphavātajaiḥ ..
     pittena piṭikāvṛttā pakvodumbarasannibhā .
     mahādāhajvarakarī vivṛtā vivṛtānanā ..
     gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ .
     masūramātrāstadvarṇāstatsaṃjñāḥ piṭikā ghanāḥ ..
     tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ .
     yā padmakarṇikākārā piṭikā piṭikānvitā ..
     sā viddhā vātapittābhyāṃ tābhyāmeva ca gardabhī .
     maṇḍalā vipulotsannā sarāgapiṭikācitā ..
     kakṣeti kakṣāsanneṣu prāyodeśeṣu sānilāt .
     pijādbhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ .
     tādṛśī mahartā tvekā gandhanāmeti kīrtitā .
     gharmasvedaparīte'ṅge piṭikāḥ sarujo ghanāḥ ..
     rājikāvarṇasaṃsthānapramāṇā rājikāhvayāḥ .
     doṣaiḥ pittolvaṇairmandairvisarpati rvisarpavat ..
     śopho'pākastanustāmro jvarakṛjjālagardabhaḥ .
     malaiḥ pittolvaṇaiḥ sphoṭā jvariṇo māṃsadāruṇāḥ ..
     kakṣābhāgeṣu jāyante ye'gnyābhāḥ sāgnirohiṇī .
     pañcāhātsaptarātrādvā pakṣādvā hanti jīritam ..
     triliṅgā piṭikā vṛttā jatrūddhvamirivellikā .
     vidārī kandakaṭhinā vidārī kakṣavaṅkṣaṇe ..
     medo'nilakaphairgranthiḥ snāyumāṃsaśirāśrayaiḥ .
     bhinno vasājyamadhvābhaṃ sravettatrolvaṇo'nilaḥ ..
     māṃsaṃ viśoṣya grathitāṃ śarkarāmupapādayet ..
     durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ ..
     tāṃ srāvayanti nicitāṃ vindyāttaccharkarārbudam .
     pāṇipādatale sandhau jatrūrdhvaṃ vopacīyate ..
     valmīkavacchanergranthistadvadbahvaṇubhirmukhaiḥ .
     rugdāhakaṇḍūkledāḍhyo valmīko'sau samastajaḥ ..
     śarkaronmathite pāde kṣate vā kaṇṭakādimiḥ .
     granthiḥ kolavadutsanno jāyate kadarantu tat ..
     vegasandhāraṇādvāyurapāno'pānasaṃśrayam .
     aṇūkaroti vāhyāntarmārgamasya tataḥ śakṛt ..
     kṛcchrānnirgacchati vyādhirayaṃ ruddhagudastataḥ .
     kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram ..
     cipyamakṣatarogañca vidyādupanakhañca tam .
     kṛṣṇo'bhighātādrūkṣaśca kharaśca kunakho nakhaḥ ..
     duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ .
     aṅgulyo'lasamityāhustilābhāṃstilakālakān ..
     kṛṣṇānavedanāṃstvaksthān māṃsāṃstāneva connatān .
     māṣebhyastūnnatatarāṃścarmakīlān sitāsitān ..
     tathāvidho jatumaṇiḥ sahajo lohitastu saḥ .
     kṛṣṇaṃ sitaṃ vā sahajaṃ maṇḍalaṃ lāñchanaṃ samam ..
     śokakrodhādikupitādvātapittānmukhe tanu .
     ṇyāmalaṃ maṇḍala vyaṅgaṃ vaktrādanyatra nīlikā ..
     paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyānañca mārutāt .
     pittāttāmrāntamānīlaṃ śvetāntaṃ kaṇḍumatkaphāt ..
     raktādraktāntamātāmraṃ śoṣaṃ cimacimāyate .
     vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati ..
     tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā .
     alpakaṇḍūravikledā sā prasupti prasuptitaḥ ..
     asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ .
     maṇḍalānyatikaṇḍūni rāgavanti bahūni ca ..
     utkoṭhaḥ so'nubandhastu koṭha ityabhidhīyate .
     proktāḥ ṣaṭ triṃśadityete kṣudrarogā vibhāgaśaḥ ..
iti vābhaṭe uttarasyāne ekatriṃśo'dhyāyaḥ .. ato'sya pratiṣedho yathā --
     visrāvavejjalaukobhirapakvāmajagallikām .
     svedayitvā yavaprakhyāṃ vilayāya vilepayet ..
     dārukuṣṭhamanohvālairityāpāṣāṇagardabhāt .
     vidhisāṃścācaret pakvān praṇavatsājagallikān ..
     rodhrakustambaruvacāpralepo mukhadūṣike .
     vaṭapallavayuktā vā nārikelotthaśuktayaḥ ..
     aśāntau vabhanaṃ nasyaṃ lalāṭe ca śirāvyadhaḥ .
     nimbāmbu vānto nimbānbu sādhitaṃ padmakaṇṭake ..
     pribet kṣaudrānvitaṃ sarpinimbāragbadhalepanam .
     vivṛtādīṃsta jātāntāṃścikitsennirivellikān ..
     pittavīsarpavattadvat pratyākhyāyāgnirohiṇīm ..
     vilaṅghanaṃ raktavimokṣaṇañca virūkṣaṇaṃ kāyaviśodhanañca .
     dhātrīprayogān śiśirapradehān kuryāt sadā jālakagardabhasya ..
     vidārikāṃ hṛte rakte śleṣmagranthitadācaret .
     medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude ..
     pravṛddha subahucchidraṃ saśophaṃ marmaṇi sthitam .
     valmīkaṃ hastapāde ca varjayeditarat punaḥ ..
     śuddhasyāsre hṛte limbet sapaṭvāraivatāmṛtaiḥ .
     śyāmākulatthikāmūladantīpalalasaktubhiḥ ..
     pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet .
     śastreṇa samyaganu ca kṣāreṇa jvalanena vā ..
     śastreṇotkṛtya niḥśeṣaṃ snehena kadaraṃ dahet .
     niruddhamaṇivatkāryaṃ ruddhapāyościkitsitam ..
     cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā .
     duṣṭaṃ kunakhamapyevaṃ caraṇāvalase punaḥ ..
     dhānyāmlasiktaukāsīsapaṭolīrocanātilaiḥ .
     sanimbapatrairālimpeddahettu tilakālakān ..
     māṣāṃśca sūryakāntena kṣāreṇa yadi vāgninā .
     tadvadutkṛtya śastreṇa carmakīlajatumaṇī ..
     lāñchanāditraye kuryād yathāsanna sirāvyadham .
     lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ ..
     vyaṅgeṣu cārjunatvagvā mañjiṣṭhā vā samākṣikā .
     lepaḥ sanavanītāvā śvetāśvakhurajāmaṣī ..
     raktacandanamañjiṣṭhā kuṣṭharodhrapriyaṅgavaḥ .
     vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ ..
     dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha .
     piṣṭāḥ kurvanti vaktrendumapāstavyaṅgalāñchanam ..
     kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ .
     masūrāḥ kṣīrapiṣṭā vātīkṣṇāḥ śālmalikaṇṭakāḥ ..
     sa guḍaḥ kolamajjā vā śaśāsṛk kṣaudrakalkitaḥ .
     saptāhaṃ mātuluṅgasthaṃ kuṣṭhaṃ vā madhunānvitam ..
     piṣṭā vācchālapayasā sakṣaudrā mauśalījaṭā .
     gaurasthimuśalīmūla-yuktaṃ vā sājyamākṣikam ..
     jambbāmrapallavāmastu haridre dve navo guḍaḥ .
     lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam ..
     utpalapatraṃ tagaraṃ priyaṅgukālīyakadambadaramajjā .
     idamudvartanamāsyaṃ karoti śatapatrasaṅkāśam ..
     ebhirevauṣadhaiḥ piṣṭairmukhābhyaṅgāya sādhayet .
     yathādoṣartukān snehān madhukakvāthasaṃyutaiḥ ..
     yavān sarjarasaṃ rodhramuśīraṃ candanaṃ madhu .
     ghṛtaṃ guḍañca gomūtre pacedādarvilepanāt ..
     tadabhyaṅgānnihantyāśu nīlikāvyaṅgadūṣikān .
     mukhaṃ karoti padmābhaṃ pādau padmadalopamau ..
     kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam .
     nyagrodhapādāṃstaruṇān padmakaṃ padmakeśaram ..
     sanīlotpalamañjiṣṭhaṃ pālikaṃ satilāḍhake .
     paktvā pādāvaśeṣeṇa tena piṣṭaiśca kārṣikaiḥ ..
     lākṣāpattaṅgamañjiṣṭhā yaṣṭīmadhukakuṅkumaiḥ .
     ajākṣīradviguṇitaṃ tailasya kuḍavaṃ pacet ..
     nīlikāpalitavyaṅgavalītilakadūṣikān .
     hanti tannasyamabhyastaṃ mukhopacayavarṇakṛt ..
     mañjiṣṭhā śavarodbhavastu varikālākṣā haridrādvayaṃ nepālīharitālakuṅkumagadāgorocanāgairikam .
     patraṃ pāṇḍuraṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram ..
     sikthaṃ tutthaṃ padmakādyotasājyaṃ majjākṣīraṃ kṣīrivṛkṣāmbucāgnau .
     siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktrecchāyāmaindavīñcāśu dhatte ..
     mārkavasvarasakṣīratoyapiṣṭāni nāvane .
     prasuptau vātakuṣṭhoktaṃ kuryāddāhañca vahninā .
     utkoṭhe kaphapittoktaṃ koṭhe sarvañca kauṣṭhikam ..
iti vābhaṭa uttaratantre dvātriṃśo'dhyāyaḥ .. samāsena catuścatvāriṃśat kṣudrarogā bhavanti . tadyathā -- ajagallikā yavaprakhyā'ndhālajī vivṛtā kacchapikā valmākamindravṛddhā panasikā pāṣāṇagardabho jālagardabhaḥ kakṣā visphoṭako'gnirohiṇī cippaṃ kunakho'nuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikākadaramalasendraluptau dāruṇako'ruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭako jatumaṇirmyaśakaścarmakīlastilakālako nyacchaṃ vyaṅgaḥ parivartikā'vapāṭikā niruddhaprakāśaḥ niruddhagudo'hipūtanaṃ vṛṣaṇakacchūrgudabhraṃśaśceti .. iti suśrute nidānasthāne trayodaśe'dhyāye .. atroktacikitsādikaṃ yathārogaṃ jñeyam .. * .. asya pathyāpathyāni yathā --
     kṣudrarogeṣu sarveṣu nānārogānukāriṣu .
     doṣān dūṣyānavasthāñca nirīkṣya matimān bhiṣak ..
     tasya tasya ca rogasya pathyāpathyāni sarvaśaḥ .
     yathādoṣaṃ yathāduṣṭaṃ yathāvasthañca kalpayet ..
iti vaidyakapathyāpathyavidhau kṣudrarogādhikāraḥ ..)

kṣudravaṃśā, strī, (kṣudrā vaṃśā .) varāhakrāntā . iti kecit ..

kṣudravarvaṇā, strī, (kṣudrā varvaṇā .) varaṭā . iti rājanirghaṇṭaḥ ..

kṣudravallī, strī, (kṣudrā vallī .) mūlapotī . iti rājanirghaṇṭaḥ

kṣudravārtākī, strī, (kṣudrā vārtākī .) bṛhatī . ityamaraḥ ..

kṣudravārtākinī, strī, (kṣudrā vārtākinīti .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

kṣudraśaṅkhaḥ, puṃ, (kṣudraḥ śaṅkhaḥ svalpaśaṅkhajātiḥ . joṅḍā iti bhāṣā . tatparyāyaḥ . śaṅkhanakhaḥ 2 . ityamaraḥ . 1 . 10 . 23 .. śaṅkhanakaḥ 3 iti taṭṭīkā .. kṣullakaḥ 4 śambūkaḥ 5 bhaṣaśaṅkhakaḥ 6 . asya guṇāḥ . kaṭutvam . tiktatvam . śūlaharatvam . dīpanatvañca . iti rājanirghaṇṭaḥ ..

kṣudraśarkarā, strī, (kṣadrā śarkarā nityakarmadhārayaḥ .) yāvanālaśarkarā . iti rājanirghaṇṭaḥ ..

kṣudraśārdūlaḥ, puṃ, (kṣudraḥ śārdūlaḥ . nityakarmadhārayaḥ .) citravyāghraḥ . iti rājanirghaṇṭaḥ ..

kṣudraśīrṣaḥ, puṃ, (kṣudraṃ śīrṣaṃ yasya .) mayūraśikhāṣṭakṣaḥ . iti śabdacandrikā ..

kṣudraśuktiḥ, strī, (kṣudrā śuktiḥ . nityakarmadhārayaḥ .) jalaśuktiḥ . iti rājanirghaṇṭaḥ ..

kṣudraśyāmā, strī, (kṣudrā śyāmā .) kaṭabhī . iti rājanirghaṇṭaḥ .. (kaṭabhīśabde'syā vivṛtirjñātavyā ..)

kṣudraśleṣmāntakaḥ, puṃ, (śleṣmaṇāṃ antakaḥ śleṣmāntakaḥ . kṣudraḥ śleṣmāntakaḥ .) bhūkarvudārakaḥ . iti rājanirghaṇṭaḥ ..

kṣudraśvāsaḥ, puṃ, (kṣudraḥ alpaḥ śvāsaḥ .) alpaśvāsarogaḥ . yathā -- rasanimittameva sthaulyaṃ kārśyañca tatra śleṣmalāhārasevino'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraśca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati taṃ atisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti . ityādi suśrute 16 adhyāyaḥ .. tasya nidānādi yathā --
     yaireva kāraṇairhikkā bahubhiḥ saṃpravartate .
     taireva kāraṇaiḥ śvāso ghoro bhavati dehinām ..
     vihāya prakṛtiṃ vāyuḥ prāṇo'tha kaphasaṃyutaḥ .
     śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate ..
     kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā .
     bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ ..
     prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo'ratiḥ parā .
     ānāhaḥ pārśvayoḥ sthūlaṃ vairasyaṃ vadanasya ca ..
     kiñcidārabhamāṇasya yasya śvāsaḥ pravartate .
     niṣaṇṇasyaiti śāntiñca sa kṣudra iti saṃjñitaḥ ..
iti ca suśrute uttaratantre 51 adhyāyaḥ ..
     (rūkṣāyāḥ sodbhavaḥ koṣṭhe kṣudravāt udīrayan .
     kṣudraśvāso na so'tyarthaṃ duḥkhenāṅgaprabādhakaḥ ..
     hinasti na sa gātrāṇi na ca duḥkhā yathetare .
     na ca bhojanapānānāṃ niruṇaddhyucitāṃ gatim ..
     nendriyāṇāṃ vyathāṃ nāpi kāñcidutpādayedrujam .
     sa sādhya ukto balinaḥ sarve cāvyaktalakṣaṇāḥ ..
iti carake cikitsāsthāne 21 adhyāye ..)

kṣudraśvetā, strī, (kṣudrā śvetāṃ .) arkādigaṇāntargatavṛkṣaviśeṣaḥ . yathā -- arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaśceti .. arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ . kṛmikuṣṭhapraśamano viśeṣādvraṇaśodhanaḥ .. iti suśrute 39 adhyāyaḥ ..

kṣudrasahā, strī, (saha + ac ṭap ca . kṣudrā sahā karmadhārayaḥ kṣudrasya sahetyeke .) mudgaparṇī . (asyāḥ paryāyā yathā --
     mudgaparṇī kṣudrasahā kāmudgā sihaparṇikā .
     vanyā mārjāragandheti sūrpaparṇyāvubhe ca te ..
iti vaidyakaratnamālāyām .. asyā vyavahāro yathā, vamanameṣajāntargatakaṣāyaviśeṣe . sumanāḥ saumanasāyinī haridrā dāruharidrā vṛścīrapunarnavā mahāsahā kṣudrasahā kaṣāyaiśca . iti carake vimānasthāne 8 adhyāye ..) indravāruṇī . iti rājanirghaṇṭaḥ ..

kṣudrasuvarṇaṃ, klī, (kṣudraṃ suvarṇam . nityakarmadhārayaḥ .) rītiḥ . iti rājanirghaṇṭaḥ . (pittalam ..)

kṣudrahā, [n] puṃ, (kṣudrān nīcān krūrasvabhāvān hantīti . han + kvip .) mahādevaḥ . iti śivasahasranāmastotram . iti kaścit . mahābhāratīyānuśāsanaparvaṇi śivasahasranāmasu etannāma nāsti . liṅgapurāṇoktaviṣṇukṛtaśivasahasranāmastotre kṣattrahā iti nāma vartate . yathā --
     praśāntabuddhirakṣudraḥ kṣattrahā nityasundaraḥ .
     dhairyāgradhūryo dhātrīśaḥ sākalyaḥ śarkarīpatiḥ ..
iti vṛhattantrasāraḥ ..

kṣudrahiṅgulikā, strī, (kṣudrā hiṅgulilā nityakarmadhārayaḥ .) kaṇṭakārī . iti śabdacandrikā .. (guṇādayo'sya kaṇṭakārīśabde boddhavyāḥ ..)

kṣudrahiṅgulī, strī, (kṣudrā hiṅgulī . nityakarmadhārayaḥ .) kaṇṭakārī . iti śabdacandrikāyāṃ kṣudrahiṅgulikāśabdadarśanāt ..

kṣudrā, strī, (kṣud + sphāyitañcivañciśakikṣipi kṣudīti . uṇāṃ . 2 . 13 . iti rak tataṣṭāp .) vyaṅgā . naṭī . veśyā . saraghā . kaṇṭakārikā . ityamaraḥ . 2 . 4 . 94 .. (asyāḥ paryāyā yathā --
     anākrāntā spṛhī vyāghrī bhaṇḍākīva nidigdhikā .
     siṃhī dhāmanikā kṣudrā bṛhatī kaṇṭakārikā ..
iti vaidyakaratnamālāyām ..
     kaṇṭakārī tu duṣparśā kṣudrā vyāghrī nidigdhikā .
     kaṇṭhālikā kaṇṭikinī dhāvanī bṛhatī tathā ..
ubhe ca bṛhatyau . yata āha suśrutaḥ .
     kṣudrā yā kṣudrabhadrākhyā bṛhatīti nigadyate . guṇāścāsyāḥ kaṇṭakārīśabde jñātavyāḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asyā vyavahāro yathā, pañcatiktakaṣāye .
     kṣudrāmṛtābhyāṃ sahanāgareṇa sapauṣkarañcaiva kirātatiktam .
     pibetkaṣāyantviha pañca tiktaṃ jvaraṃ nihantyaṣṭavidhaṃ samagram ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) cāṅgerikā . hiṃsrā . makṣikāmātram . iti hemacandraḥ .. vādaratā . iti śabdaratnāvalī .. gavedhukā . iti ratnamālā ..

kṣudrāgnimanthaḥ, puṃ, (kṣudraḥ agnimanthaḥ .) daśamūle prasiddhavṛkṣatiśeṣaḥ . choṭā gaṇiyāri iti hindībhāṣā . tatparyāyaḥ . tapanaḥ 2 vijayā 3 gaṇikārikā 4 araṇiḥ 5 laghumanthaḥ 6 tejovṛkṣaḥ 7 tanutvacā 8 . asya guṇāḥ .
     agnimanthadvayañcaiva tulyaṃ vīryarasādiṣu .
     tatprayogānusāreṇa yojayet svamanīṣayā ..
iti rājanirghaṇṭaḥ ..

kṣudrāñjanaṃ, klī, (kṣudraṃ añjanam .) cakṣūrogasyauṣadhaviśeṣaḥ . yathā --
     gomūtrapittamadirāśakṛddhātrīrase pacet .
     kṣudrāñjanaṃ rase cānyat yakṛtastraiphale'pi vā ..
     mainghavopahitaṃ yuñjyānnihitaṃ veṇugahvare ..
     medo yakṛdghṛtañcājaṃ pippalaṃ saindhavaṃ madhu .
     rasamāmalakañcāpi pakvaṃ samyaṅnidhāpayet ..
     kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam ..
iti suśrute 18 adhyāyaḥ ..

kṣudrāṇḍamatsyasaṃghātaḥ, puṃ, (kṣudrāṇāṃ aṇḍamatsyānāṃ aṇḍāt abhinavajātānāṃ matsyānāmityarthaḥ saṅghātaḥ samūhaḥ .) potādhānam . ityamaraḥ . 1 . 10 . 19 .. ponā iti bhāṣā ..

kṣudrādikaṣāyaḥ, puṃ, (kṣudraḥ ādiryasya sa kaṣāyaḥ .) kaṇṭakāryādikaṣāyaḥ . yathā --
     kṣadrāmṛtānāgarapuṣkarāhvayaiḥ kṛtaḥ kaṣāyaḥ kaphamārutottare .
     saśvāsakāsārucipārśvarugjvare jvare tridoṣaprabhave'pi śasyate ..
iti bhaiṣajyaratnāvalī ..

kṣudrāntraṃ, klī, (kṣudraṃ antraṃ udarasthanāḍībhedaḥ .) hṛdayasthitasūkṣmāntram . yathā -- samānanāmnaḥ pavanasya sakalāṅgacāritve'pi nābhyādisthānaviśeṣā vāco yuktiprācuryābhiprāyeṇa prāṇāyatanāni prapañcayitumāha .
     vapā vasāvahananaṃ nābhiḥ kloma yakṛt plihā .
     kṣudrāntraṃ vṛkkakau vastiḥ purīṣādhānameva ca ..
     prāṇāśayo'tha hṛdayaṃ sthūlāntraṃ guda eva ca .
     udarañca gudau kaudvyau vistāro'yamudāhṛtaḥ ..
vapā prasiddhā . vasā māṃsasnehaḥ . nābhiḥ prasiddhā . avahananaṃ puṣphusaḥ . plīhā āyurvedaprasiddhaḥ . te ca māṃsapiṇḍākāre savyakukṣigate . yakṛt kālikā . kloma māṃsapiṇḍaḥ . te ca dakṣiṇakukṣigate . kṣudrāntraṃ hṛtsthāntram . vṛkkakau hṛdayasamīpasthau māṃsapiṇḍau . vastirmūtrāśayaḥ . purīṣādhānaṃ purīṣāśayaḥ . āmāśayo'pakvānnasthānam . hṛdayaṃ hṛtpuṇḍarīkam . sthūlāntragudodarāṇi prasiddhāni . vāhyādgudavalayādantargudavalaye dve . tau ca gudau kauṣṭhyau koṣṭhe nābheradhaḥ pradeśe bhavau . ayañca prāṇāyatanasya vistārauktaḥ . pūrbaśloke tu saṅkṣepaḥ . ataeva pūrbaślokoktānāṃ keṣāñcidiha pāṭhaḥ . iti mitākṣarāyāṃ prāyaścittādhyāyaḥ .. (pañcadaśakoṣṭhāṅgāni tadyathā -- nābhiśca hṛdayañca kloma ca yakṛcca plīhā ca vukkau ca vastiśca purīṣādhārāścāmāśayaśceti pakvāśayaścottaragudañcādharagudañca kṣudrāntrañca sthūlāntrañca vapāvahañceti . iti carake śārīrasthāne 7 adhyāye ..)

kṣudrāpāmārgaḥ, puṃ, (kṣudraḥ apāmārgaḥ . karmadhārayaḥ .) raktāpāmārgaḥ . iti rājanirghaṇṭaḥ .. (raktāpāmārgaśabde'sya vivaraṇaṃ jñeyam ..)

kṣudrāmalakaṃ, klī, (kṣudraṃ āmalakam . nityakarmadhārayaḥ .) āmalakam . iti rājanirghaṇṭaḥ .. kāṭha āmalā iti bhāṣā ..

kṣudrāmalakasaṃjñaḥ, puṃ, (kṣudrāmalakasya saṃjñā yasya .) karkaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣudrāmraḥ, puṃ, (kṣudraḥ āmraḥ . nityakarmadhārayaḥ .) koṣāmraḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyāḥ .
     kośāmra uktaḥ kṣudrāmraḥ kṛmivṛkṣaḥ sukośakaḥ .. iti bhāvaprakāśasya pūrbakhaṃṇḍe prathame bhāge .. guṇāścāsya kośāmraśabde jñeyāḥ ..)

kṣudrāmlapanasaḥ, puṃ, (kṣudraḥ amlapanasaḥ .) lakucaḥ . iti trikāṇḍaśeṣaḥ .. (lakucaśabde vivṛtirasya vyākhyeyā ..)

kṣudrāmlā, strī, (kṣudrā amlā .) amlaloṇikā . yathā --
     kṣudrapatrā ca cāṅgerī kṣudrāmlā cāmlalo ṇikā .. iti hārāvalī . śaśāṇḍalī . iti rājanighaṇṭaḥ ..

[Page 2,248a]
kṣudrāmlikā, strī, (kṣudrā amlikā .) vṛkṣaviśeṣaḥ . āvavati iti āvatā iti ca hindī bhāṣā .. tatparyāyaḥ . cāṅgerī 2 cukrāmlā 3 cukrikā 4 loṇāmlā 5 catuḥpatrī 6 loṇā 7 voḍhā 8 amlapatrikā 9 ambaṣṭhā 10 amlavatī 11 amlā 12 dantaśaṭhā 13 śākhāmlā 14 amlapatrī 15 . asyā guṇāḥ . amlarasatvam . uṣṇatvam . vahnivardhanatvam . rucikāritvam . grāhitvam . doṣadurnāmakaphanāśitvañca . iti rājanirghaṇṭaḥ ..

kṣudrikā, strī, (kṣudra + saṃjñāyā kan tataḥ ṭāp pūrbātaḥ itvañca .) daṃśaḥ . iti rājanirghaṇṭaḥ .. (hikkārogaprakārabhedaḥ . yathā --
     vikṛṣṭakālairyā vegairmandaiḥ samabhivartate .
     kṣudrikā nāna sā hikkā jatrumūlāt pradhāvitā ..
ityuttaratantre pañcāśattame'dhyāye bhuśrutenoktam ..)

kṣudreṅgudī, strī, (kṣudrā iṅgudī karmadhārayaḥ .) yavāsaḥ . iti rājanirghaṇṭaḥ .. (yavāsaśabde jñātavyamasyā vivaraṇam ..)

kṣudrervāruḥ, puṃ, (kṣudrā irvāruḥ karmadhārayaḥ .) gopāla karkaṭī . iti rājanirghaṇṭaḥ ..

kṣudrodumbarikā, strī, (kṣudrā udumbarikā .) kākodumbarikā . iti rājanirghaṇṭaḥ ..

kṣudropodakanāmnī, strī, (kṣudrā upodakanāmnī .) mūlapotī . iti rājanirghaṇṭaḥ ..

kṣudropodakī, strī, (kṣudrā upodakī .) svalpapūtikāśākaḥ . tatparyāyaḥ . sūkṣmapatrā 2 maṇṭapī 3 . asyā guṇāḥ . rasavīryavipākeṣu sadṛśī pūrbayā svayam . pūrbayā upodakyā . iti rājanirghaṇṭaḥ ..

kṣudrolūkaḥ, puṃ, (kṣudra ulūkaḥ nityakarmadhārayaḥ .) ḍuḍulaḥ . iti rājanirghaṇṭaḥ ..

kṣudha, ḷ ya au kṣudi . iti kavikalpadrumaḥ .. (divāṃ --paraṃ-sakaṃ-aniṭ .) kṣudbhakṣaṇecchā . ḷ, akṣudhat . ya, kṣudhyatyannaṃ bubhukṣitaḥ . au, kṣoddhā . iti durgādāsaḥ ..

kṣudhā, strī, (kṣudh bubhukṣāyāṃ sampadāditvād kvip halantatvād vā ṭāp .) bhojanecchā . iti durgādāsaḥ .. abhyavahārajihīrṣā iti .. yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā . iti devīmāhātmyaṭīkāyāṃ nāgojībhaṭṭaḥ .. tatparyāyaḥ . aśanāyā 2 bubhukṣā 3 kṣut 4 . ityamaraḥ śabdaratnāvalī ca .. jighatsā 5 . iti jaṭādharaḥ .. * .. tatkāryāṇi yathā --
     vyādhayo nirjitāḥ sarve kṣudhayā nṛpasattama ! ..
     kuṇḍalī mukuṭī sragvī tathaivālaṅkṛto naraḥ .
     kṣudhārto na virājeta pretavattṛṣito nṛṇām ..
     strīratnavividhān bhogān vastrāṇyābharaṇāni ca .
     na cecchati naraḥ kiñcit kṣudhayā kaluṣīkṛtaḥ ..
     yathā bhūmigataṃ toyaṃ raviraśmibhiḥ śuṣyati .
     śarīrasthastathā dhātuḥ śuṣyate jāṭharāgninā ..
     na śṛṇoti na cāghrāti cakṣuṣā na ca paśyati .
     dahyate vepate bhūḍhaḥ śuṣyate ca kṣudhārditaḥ ..
     mūkatvaṃ badhiratvañca jarāndhatvantu paṅgutām .
     raudraṃ maryādahīnatvaṃ kṣudhā sarvaṃ pravartate ..
     bhaginīṃ jananīṃ puttraṃ bhāryāṃ duhitaraṃ tathā .
     bhrātaraṃ svajanaṃ vāpi kṣudhāviṣṭo na vindati ..
iti vahnipurāṇe pretopākhyānanāmādhyāyaḥ ..

kṣudhākuśalaḥ, puṃ, (kṣudhāyāṃ kṣudhodrekaviṣaye kuśalaḥ nipuṇaḥ viśeṣeṇa kṣudhotpādakaḥ .) vilvāntaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kṣudhāturaḥ, tri, (kṣudhā kṣudhayā āturaḥ .) kṣudhāpīḍitaḥ . yathā --
     arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā .
     cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ ..
iti gāruḍe 116 adhyāyaḥ ..

kṣudhārtaḥ, tri, (kṣudhayā ārtaḥ ṛto vā tṛtīyātatpuruṣe ṛtasya vṛddhiḥ .) kṣutpīḍitaḥ . yathā --
     śītārtaśca kṣudhārtaśca kampānvitakalevaraḥ .
     jajāgāra tadā rātrau pluto nīhāravāriṇā ..
iti śivarahasye śivarātrivratakathā .. (yathā, ca manuḥ . 10 . 107 .
     bharadvājaḥ kṣudhārtastu saputtro vijane vane .
     bahvīrgāḥ pratijagrāha vṛdhostakṣṇo mahātapāḥ ..
)

kṣudhābhijananaḥ, puṃ, (kṣudhāṃ abhijavayatīti . abhi + jan + lyuḥ .) rājikā . ityamaraḥ . 2 . 9 . 19 .. kṣudhājanakadravyamātre tri ..

kṣudhāvatī, strī, (kṣudhā'syāmastīti . matup masya vatvam .) kṣudhājanakauṣadhavaṭī . ajīrṇādiroganāśakaguḍikā . yathā --
     rasāyo gandhakābhrāṇi tryuṣaṇaṃ triphalā vacā .
     yamānī śatapuṣpā ca cavikā jīrakadvayam ..
     pratyekaṃ palameṣāntu ghaṇṭakaṇapunarnavā .
     māṇakaṃ granthikañcendrakeśarājasudarśanāḥ ..
     daṇḍotpalā trivṛddantī jāmātṛraktacandanam .
     bhṛṅgāpāmārgakulakā maṇḍūkañca palārdhakam ..
     ārdrakasvarasenātha guḍikāṃ saṃprakalpayet .
     vadarāsthisamāñcaiṣāṃ bhakṣayitvā pibedanu ..
     vāribhaktaṃ jalañcaiva prātarutthāya mānavaḥ .
     vaṭī kṣudhāvatī nāma sarvājīrṇavināśinī ..
     agniñca kurute dīptaṃ bhasmakañca niyacchati .
     amlapittañca śūlañca pariṇāmakṛtañca yat ..
     tatsarvaṃ śamayatyāśu bhāskarastimiraṃ yathā .
     madhuraṃ varjayedatra viśeṣāt kṣīraśarkare ..
iti bhaiṣajyaratnāvalyāmamlapitacikitsā .. tasyāḥ svalpanṛhadbhedau tatraiva draṣṭavyau .. * .. kṣudhāyukte tri .. (kṣudhājanakāparauṣadham . yathā --
     sapta pañcacaturbhāgāṣṭaṅgaṇakṣārakadvaye .
     trayastrayaḥ padūnāñca dvau dvau maricacitrayoḥ ..
     śuṇṭhīlavaṅgayordvaudvāvasnayogena bhāvayet .
     vaṭīṅkolapramāṇena kārayedbhiṣajāṃ varaḥ ..
     āmaśūlamamlapittaṃ pittaśūlaṃ viśeṣataḥ .
     durnāmagrahaṇīmugrā majīrṇāni vināśayet ..
     nāmna kṣudhāvatī hyeṣā vahnidevena nirmitā .
     asyāḥ prasādānmandāgnirbhaveddāvānalo naraḥ ..
iti cikitsāratnanidhau mandāgnyadhikāre ..)

kṣudhāsāgararasaḥ, puṃ, (kṣudhāyāṃ kṣudhāyā vā sāgararasa iva kṣudhodrekāt tathātvam .) auṣadhaviśeṣaḥ . yathā --
     trikaṭu triphalā caiva tathā lavaṇapañcakam .
     kṣāratrayaṃ rasaṃ gandhaṃ bhāgaikaṃ pūrbavadviṣam ..
     guñjāmātrāṃ vaṭīṃ kuryāllavaṅgaiḥ pañcabhiḥ saha .
     kṣudhāsāgaranābhāyaṃ rasaḥ sūryeṇa nirmitaḥ ..
pūrbavadviṣamityamṛtavaṭyuktabhāgavat . tenātra viṣasya bhāgadvayam . iti bhaiṣajyaratnāvalī ..

kṣudhitaḥ, tri, (kṣudha + kartari ktaḥ . yadvā kṣudhā jātā'sya iti tārakāditvāditac pratyayaḥ .) kṣudhānvitaḥ . tatparyāyaḥ . bubhukṣitaḥ 2 jighatsuḥ 3 aśanāyitaḥ 4 . ityamaraḥ . 3 . 1 . 20 ..

kṣudhunaḥ, puṃ, (kṣudha bubhukṣāyāṃ + kṣudhipisimithaḥ kit . uṇāṃ . 3 . 44 . iti unan sa ca kit .) mlecchabhedaḥ . ityuṇādikoṣaḥ ..

kṣupa, sāde . iti kavikalpadrumaḥ .. (sauṃ-paraṃ-akaṃseṭ .) sautradhāturayam . kṣupaḥ . iti durgādāsaḥ ..

kṣupaḥ, puṃ, (kṣup + igupadheti kaḥ . 3 . 1 . 135 .) hrasvaśākhāśiphaḥ . kṣudravṛkṣaḥ . ityamaraḥ . 2 . 4 . 8 .. (yathā, mahābhārate . 1 . 172 . 28 .
     tasyā rūpeṇa sa girirveśena ca viśeṣataḥ .
     sa savṛkṣakṣupalato hiraṇmaya ivābhavat ..
) śrīkṛṣṇāt satyabhāmāyāṃ jātaputtraviśeṣaḥ . yathā,
     jajñire satyabhāmāyāṃ bhānurbhomarathaḥ kṣupaḥ .
     rauhito dīptimāṃścaiva tāmrajākṣo jalāntakaḥ ..
     bhānurbhīmarikā caiva tāmrapakṣā jalandhamā .
     catasro jajñire teṣāṃ svasāro garuḍadhvajāt ..
iti mahābhārate harivaṃśe 163 adhyāyaḥ .. * .. ikṣvākurājapitā . yathā --
     āsīt kṛtayuge tāta ! manurdaṇḍadharaḥ prabhuḥ .
     tasya puttro mahābāhuḥ prasandhiriti viśrutaḥ ..
     prasandherabhavad puttraḥ kṣupa ityabhisaṃjñitaḥ .
     kṣupasya puttrastvikṣvākurmahīpālo'bhavat prabhuḥ ..
iti mahābhārate . 14 . 4 . 2-4 .. dvārakāpaścimadiksthaparvataḥ . yathā --
     dakṣiṇasyāṃ latāveṣṭaḥ pañcavarṇo virājate .
     indraketupratīkāśaḥ paścimasyāṃ tathā kṣupaḥ ..
iti mahābhārate harivaṃśe dvāravatīviśeṣanirmāṇe 157 adhyāyaḥ ..

kṣupakaḥ, puṃ, (kṣapa + svārthe kan .) kṣupaḥ . kṣudravṛkṣaḥ . yathā --
     ato yo viparītaḥ syāt sukhasādhyaḥ sa uṣpate .
     abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ ..
iti suśrute prathamamāge 24 adhyāyaḥ ..

kṣupāluḥ, puṃ, (kṣupa + ālupratyayaḥ .) pānīyāluḥ . iti rājanirghaṇṭaḥ ..

kṣupaḍoḍamuṣṭiḥ, puṃ, (dul utkṣepe + ac tato guṇaḥ lakārasya ḍatvam . dasyāpi ḍatvaṃ pṛṣodarāt sādhuḥ . tādṛka muṣṭiryasya .) viṣamuṣṭikṣupaḥ . iti rājanirghaṇṭaḥ .. (viṣamuṣṭiśabde'syā guṇādayo jñeyāḥ ..)

kṣubdhaḥ, puṃ, (kṣubh + kṣubdhasyāntadhvāntalagneti . 7 . 2 . 18 . iti nipātanāt sādhuḥ .) manthānadaṇḍaḥ . iti hemacandraḥ .. ṣoḍaśaratibandhāntargataikādaśabandhaḥ . yathā --
     pārśvopari padau kṛtvā yonau liṅgena tāḍayet .
     bāhubhyāṃ dhāraṇaṃ gāḍhaṃ bandho vai kṣubdhasaṃjñakaḥ ..
iti ratimañjarī .. kṣobhaviśiṣṭe tri ..

kṣubha, ḷ ṅa sañcalane . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--akaṃ--seṭ . ḷdit .) ḷ, akṣubhat . ṅa, kṣobhate nānujīviṣu . iti halāyudhaḥ . iti durgādāsaḥ ..

kṣubha, ya ga sañcalane . iti kavikalpadrumaḥ .. (divāṃ-- kryāṃ ca--paraṃ--akaṃ--seṭ .) ya, kṣubhyati ripuṣveveti halāyudhaḥ . ga, kṣubhnāti cukṣobha . iti durgādāsaḥ ..

kṣubhaḥ, puṃ, (kṣubh + igupadhajñāprīkiraḥ . 3 . 1 . 135 . iti kaḥ .) pravartakaḥ . yathā --
     ye ca te'nucarāḥ sarve pādopāntaṃ samāśritāḥ .
     māṭharāruṇadaṇḍādyāstāṃstān vande'śanikṣubhān ..
iti mahābhārate . 3 . 3 . 68 .. aśanikṣubhān vidyudaśanyādipravartakān . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..

kṣubhā, strī, (kṣubha + striyāṃ ṭāp .) nigrahānugrahakartrī devatā . yathā, mahābhārate 3 . 3 . 69 .
     kṣumaṃyā sahitā maitrī yāścānyā bhūtamātaraḥ .
     tāśca sarvā namasyāmi pāntu māṃ śaraṇāgatam ..

     kṣubhā maitryau nigrahānugrahakartryau devate . bhūtamātaraḥ gaurīpadmādayaḥ . brāhmīmāheśvaryādayaśca . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..

kṣubhitaḥ, tri, (kṣubha + kartari ktaḥ .) bhītaḥ . iti halāyudhaḥ .. sañcalitaḥ . iti kṣubhadhātvarthadarśanāt ..

kṣumā, strī, (kṣu + mak ṭāp .) atasī . ityamaraḥ . 2 . 9 . 20 .. śaṇaḥ . iti taṭṭīkāsārasundarī .. nīlikā . iti medinī .. latābhedaḥ . iti śabdaratnāvalī ..

kṣura, śa vilekhane . khanane . iti kavikalpadrumaḥ .. (tudāṃ--paraṃ--sakaṃ--seṭ .) śa, kṣurati bhūmiṃ lokaḥ . kṣoritā . kṣuro lomacchedanaḥ . iti durgādāsaḥ ..

kṣuraḥ, puṃ, (kṣura + igupadheti . 3 . 1 . 135 . kaḥ . yadvā, ṛjrendrāgravajraviprakubracubrakṣurakhureti . uṇāṃ . 2 . 28 . iti nipātanāt siddham .) kokilākṣaḥ . ityamaraḥ . 2 . 8 . 49 .. (asya paryāyā yathā --
     kokilākṣastu kākekṣurikṣuraḥ kṣurakaḥ kṣuraḥ bhikṣuḥ kāṇḍekṣurapyukta ikṣugandhekṣubālikā .. iti bhāvaprakāśasya pūrbakhaṇḍeprathame bhāge ..) śapham . iti taṭṭīkā . chedanadravyam . tattu nāpitasya lomacchedakāstram . (yathā, manuḥ . 9 . 292 .
     sarvakaṇṭakapāpiṣṭhaṃ hemakārantu pārthivaḥ .
     pravartamānamanyāye chedayellavaśaḥ kṣuraiḥ ..
) gokṣuraḥ . iti medinī .. (asya paryāyā yathā -- vaidyakaratnamālāyām .
     trikaṇṭaḥ sthalaśṛṅgāṭo gokaṇṭo'tha trikaṇṭakaḥ .
     tripuṭaḥ kaṇṭakaphalaḥ svadaṃṣṭrā gokṣuraḥ kṣuraḥ ..
mahāpiṇḍītakaḥ . śaraḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 1 . 134 . 90 .
     tatastasya nagasthasya kṣureṇa niśitena ca .
     śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ ..
khaṭvādipādukā . iti dharaṇiḥ . kṣurā iti bhāṣā ..

kṣurakaḥ, puṃ, (kṣura + svārthekan .) tilakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 40 .. kokilākṣaḥ . (asya paryāyā yathā --
     kokilākṣastu kākekṣurikṣuraḥ kṣurakaḥ kṣuraḥ .
     bhikṣuḥ kāṇḍekṣurapyukta ikṣugandhekṣubālikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asya vyavahāro yathā --
     yavānī jīrake dve ca vānarīgajapippalī .
     jātīphalaṃ sapatrañca lavaṅgāgurucandanam ..
     tālīśaṃ tilamāṣañca kṣurakaṃ gokṣurantathā .
     śatāvarī śatāhvā ca vacā dārvī punarnavā ..
     nikumbhakumbhau mārjārī kando nāgavalā tathā .
     vāsāmāṃsī murāmustaṃ pippalīmūlameva ca ..
     mūṣalī vānarī brahmī śālmalī mūlameva ca .
     methikāgajakarṇī ca śarkarā cābdhiśoṣaṇam .
     mājuphalañcāśvagandhā drākṣā ca cocakaṃ samam ..
ityādiṣu draṣṭavyam . iti vaidyakakaṣāyaṇasaṃgrahe bṛhatkāmeśvaramodakāntargate ..) gokṣuraḥ . iti medinī .. bhūtāṅkuśaḥ . iti rājanirghaṇṭaḥ ..

kṣurakarma, [n] klī, (kṣureṇocitaṃ kṣurasādhyaṃ vā karma .) kṣauram . kṣuradvārā keśādikartanam .. yathā --
     yo janmamāse kṣurakarma yātrāṃ karṇasya vedhaṃ kurute ca mohāt .
     nūnaṃ sa rogaṃ dhanaputtranāśaṃ prāpnoti mūḍho vadhabandhanāni ..
     jātaṃ dinaṃ dūṣayate vaśiṣṭhaścāṣṭau ca gargo yavano daśāham .
     janmākhyamāsaṃ kila bhāguriśca cūḍe vivāhe kṣurakarṇavedhe ..
     devakārye pitṛśrāddhe raveraṃśaparikṣaye .
     kṣurikarma na kurvīta janmamāse'tha janmabhe ..
iti tithyāditattvam .. kṣaurānantaraṃ snānaṃ kartavyam . yathā --
     duḥsvapne maithune vānte virikte kṣurakarmaṇi .
     citi pūyaśmaśānāsthnāṃ sparśane snānamācaret ..
iti mitākṣarāyāṃ prāyaścittādhyāye parāśaravacanam .. anyat kṣauraśabde draṣṭavyam ..

kṣuradhāraḥ, puṃ, (kṣurasya dhārā iva dhārā asya .) astraviśeṣaḥ . yathā, mahābhārate . 4 . 6 . 28 .
     khaḍgāṃśca dīptān dīrghāṃśca kalāpāṃśca mahādhanān .
     vipāṭhān kṣuradhārāṃśca dhanurbhirnidadhuḥ saha ..

     vipāṭān vāṇaviśeṣāntādṛśān kṣuradhārāṃśca . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. * .. kṣurasya śāṇitamukham . tadyukte tri . (yathā, mahābhārate . 4 . 62 . 27 .
     atha jiṣṇurupāvṛtya kṣuradhāreṇa kārmukam .
     cakarta bhīṣmasya tadā jātarūpapariṣkṛtam ..
)

kṣuradhārā, strī, (kṣurasya dhārā .) kṣuradhāraḥ . yathā,
     antakaḥ pavano mṛtyuḥ pātālaṃ vaḍavāmukham .
     kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ ..
iti mahābhārate . 12 . pañcacūḍānāradasaṃvāde 38 . 29 .. antakādivat sadyo nāśakā ityarthaḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..

kṣurapatraḥ, puṃ, (kṣurasya patramiva patramasya kṣuravat patramasya vā .) śaraḥ . iti rājanirghaṇṭaḥ .. (darbhaviśeṣaḥ . yathā --
     tato'nyo dīrghapatraḥ syāt kṣurapatrastathaiva ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kṣaratulyaparṇayukte tri ..

kṣurapatrikā, strī, (kṣura iva patramasyā svārthe kan striyāṃ ṭāpi ata itvam .) pālaṅkyaśākam . iti rājanirghaṇṭaḥ ..

kṣurapraḥ, puṃ, (kṣura iva pṛṇāti hinasti . chedanakriyāṃ pūrayati vā pṛ + kaḥ . kitvānna gaṇaḥ .) vāṇaviśeṣaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 4 . 53 . 46 .
     sa tu droṇaṃ trisaptatyā kṣuraprāṇāṃ samārpayat ..) kṣurapānāmakaghāsacchedanāstrañca ..

kṣurapragaṃ, klī, (kṣurapraṃ kṣurapratāṃ gacchatīti . gama + ḍaḥ .) kṣuraprāstram . iti kecit .. (kṣurapra iva gacchatīti . kṣuraprasadṛśāstraviśeṣaḥ ..)

kṣurabhāṇḍaṃ, klī, (kṣurasya bhāṇḍaṃ ādhāraḥ .) kṣurādhāraḥ . bhāṃḍi iti bhāṣā . yathā -- bhadre ! śīghramānīyatāṃ kṣurabhāṇḍaṃ yena kṣaurakarmakaraṇāya gacchāmi . sāpi chinnanāsikā gṛhamadhyasthitaiva kāryakaraṇopekṣayā kṣurabhāṇḍāt kṣuramekaṃ samākṛṣya tasyābhimukhaṃ preṣayāmāsa . iti viṣṇuśarmaviracitapañcatantre 1 tantram ..

kṣuramardī, [n] puṃ, (kṣuraṃ mṛdgātīti . kṣura + mṛd + ṇiniḥ .) nāpitaḥ . yathā --
     pustaṃ lepyādikarma syāt nāpitaścaṇḍilaḥ kṣurī .
     kṣuramardī divākīrtirmuṇḍako'ntāvasāyyapi ..
iti hemacandraḥ ..

kṣurāṅgaḥ, puṃ, (kṣura ivāṅgamasya .) gokṣurakaḥ . iti rājanirghaṇṭaḥ ..

kṣurikā, strī, (kṣura + ṅīp svārthe kan ṭāp pūrbahrasvaśca .) pālaṅkyaśākam . iti rājanirghaṇṭaḥ .. (pālaṅkyaśabde'syā vivṛtirjñātavyā ..) mṛtpātraviśeṣaḥ . kṣurī iti bhāṣā . (kṛṣṇayajurvedāntargata upaniṣadviśeṣaḥ . yaduktaṃ muktikopaniṣadi . amṛtanādakālāgnirudrakṣurikā sarvasāretyupakramya sarasvatīrahasyānāṃ kṛṣṇayajurvedagatānāṃ dvātriṃśat saṅkhyākānāṃ upaniṣadāṃ sahanāva vatviti śāntiriti ..)

kṣurikāpatraḥ, puṃ, (kṣurikā iva kṣuravadityarthaḥ patramasya .) śaraḥ . iti rājanirghaṇṭaḥ ..

kṣuriṇī, strī, (kṣuraḥ asyā astīti . iniḥ ṅīp ca .) varāhakrāntā . iti śabdacandrikā .. nāpitabhāryā ca ..

kṣurī, [n] puṃ, (kṣuro'syāstīti . kṣura + iniḥ .) nāpitaḥ . ityamaraḥ . 2 . 10 . 10 ..

kṣurī, strī, (kṣudraḥ kṣuraḥ kṣura iva vā . kṣura + svalpārthe ṅīp .) churikā . iti hemacandraḥ .. kṣurīti ca pāṭhaḥ ..

kṣullaḥ, tri, (kṣud sampeṣaṇe + sampadāditvāt kvip . kṣudaṃ lāti gṛhṇātīti . kṣud + lā + kaḥ .) laghuḥ . iti hemacandraḥ .. (yathā, bhāgatate . 3 . 5 . 10 .
     atṛpnumaḥ kṣullasukhāvahānāṃ teṣāmṛte kṛṣṇakathāmṛ'taughāt ..)

kṣullakaḥ, tri, (kṣulla + svārthe kan .) kṣudraḥ . ityamaraḥ . 3 . 3 . 10 .. svalpaḥ . nīcakaḥ . kaniṣṭhaḥ . daridraḥ . iti bharataḥ .. pāmaraḥ . duḥkhitaḥ . (yathā, bhāgavate . 4 . 30 . 29 .
     yenopaśāntirbhūtānāṃ kṣullakānāmapīhatām .
     antarhito'starhṛdaye kasmānno veda nāśiṣaḥ ..
) khalaḥ . iti hemacandraḥ .. śabdaratnāvalyāṃ khullaka iti ca pāṭhaḥ ..

kṣullakaḥ, puṃ, (kṣulla + saṃjñāyāṃ svalpārthe vā kan .) kṣudraśaṅkhaḥ . iti hemacandraḥ rājanirghaṇṭaśca .. (śodhanādiprakaraṇe'sya viṣayo yathā --
     kaṅkuṣṭhaṃ gairikaṃ śaṅkhaṃ kāsīsaṃ ṭaṅkaṇantathā .
     nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ ..
     jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

kṣullatātaḥ, puṃ, (kṣullaḥ pituḥ kaniṣṭhaḥ sa cāsau tātaśceti nityakarmadhārayaḥ .) pitṛkaniṣṭhabhrātā . iti kṣullatātakaśabdadarśanāt .. śabdaratnāvalyāṃ khullatāta iti pāṭhaḥ ..

kṣullatātakaḥ, puṃ, (kṣullatāta + svārthe kan .) pitṛvyaḥ . iti jaṭādharaḥ . khuḍā iti bhāṣā ..

kṣetraṃ, klī, (kṣi + ṣṭran .) bhūmiḥ . kṣeta iti bhāṣā .. tatparyāyaḥ . vapram . 2 kedāraḥ 3 . ityamaraḥ . 2 . 9 . 11 .. valajam 4 niṣkuṭaḥ 5 rājikā 6 pāṭīraḥ 7 . iti jaṭādharaḥ .. * .. tatsamūhavācakāni yathā --
     kaidārakantu kaidāryaṃ kṣetraṃ kaidārakaṃ tathā .
     vāraṭañceti paryāyaḥ kṣetrabṛnde nigadyate ..
iti śabdaratnāvalī .. * .. tadbhedā yathā --
     vrīhibhavocitaṃ kṣetraṃ vraiheyaṃ tat samīritam .
     śālyadbhavocitaṃ yattu śāleyamabhidhīyate ..
     yavyaṃ yavocitaṃ kṣetraṃ yavakyaṃ yavakocitam .
     ṣaṣṭikodbhavanaṃ yattu ṣaṣṭikyaṃ tat prakīrtitam ..
     tilodbhavocitaṃ yattu tilyaṃ tailīnamityapi .
     evaṃ māṣyantu māṣīṇaṃ kaudravyaṃ kaudravīṇavat ..
     tathā bhaṅgyañca bhāṅgīnamumyamaumīnamityapi .
     atha maudgyañca maudgīnamaṇavyamāṇavīnavat ..
     māṣakodravabhaṅgomāmudgāṇuprabhavocitam .
     bījākṛtamuptakṛṣṭamuta nītisamāhvaye ..
     sītyaṃ kṛṣṭañca halyañca tṛtīyākṛtamityapi .
     triguṇākṛtamityevaṃ trivārakṛṣṇabhūmiṣu ..
     śamvākṛtaṃ dvihalyañca dvisītyaṃ dviguṇākṛtam .
     dvitīyākṛtamapyatra dvivārakṛṣṭabhūmiṣu ..
     droṇāḍhakakhāryādervāpādau drauṇikastathā .
     syādāḍhakikakhārokau uttamarṇādayastriṣu .
     ādibhyāṃ prāsthikādiśca pākādau drauṇiko'pi ca ..
iti ca śabdaratnāṣalī .. parakṣetre gocāraṇakathananiṣedho yathā --
     na kuryāt sakhyavairāṇi vivādaṃ na ca paiśunam .
     parakṣetre gāṃ carantīṃ na cācakṣīta kasyacit ..
iti kūrmapurāṇe upavibhāge 15 adhyāyaḥ .. * .. api ca . manuḥ .
     ātmano yadi vānyeṣāṃ gṛhe kṣetra'thavā khale .
     bhakṣayantīṃ na kathayet pibantañcaiva vatsakam ..
iti prāyaścittatattvam .. * .. tatrasthajalaguṇāḥ .
     kaidāraṃ maghuraṃ proktaṃ vipāke guru doṣalam .. iti rājavallabhaḥ .. * .. atha siddhakṣetrāṇi . tatra vārāṇasīkṣetraṃ yathā --
     āsannaṃ yuvayoḥ kṣetramidaṃ vārāṇasī tu yat .
     kathitaṃ nātidūre ca vartate narasattamau .. * ..
kāmarūpakṣetraṃ yathā --
     nācirāt kāmadaṃ puṇyaṃ kṣetraṃ pīṭhaṃ nigadyate .
     cirāttu kāmado devo na cirādyatra jñānadaḥ ..
     tat kṣetramiti loke yadgadyate pūrbasūribhiḥ .
     kāmarūpaṃ bhahāpīṭhaṃ guhyādguhyatamaṃ param ..
iti ca kālikāpurāṇa 50 adhyāyaḥ .. * .. gaṅgākṣetraṃ yathā, skānde .
     tīrādgavyūtimātrantu paritaḥ kṣetramucyate .. nārāyaṇakṣetraṃ yathā --
     pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam .
     tatra nārāyaṇaḥ svāmī gaṅgāgarbhāntare vare ..
     tatra nārāyaṇakṣetre kurukṣetre hareḥ pade .
     eteṣvanyeṣu yo dānaṃ pratigṛhṇāti kāmataḥ .
     sa ca tīrthapratigrāhī kumbhīpākaṃ prayāti ca ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ .. * .. bhāskarakṣetraṃ yathā, smṛtisamuccayalikhitavacane .
     gaṅgāyāṃ bhāskarakṣetre mātāpitrormate gurau .
     ādhāne somapāne ca vapanaṃ saptasu smṛtam ..
bhāskarakṣetraṃ prayāgaḥ . iti prāyaścittatattvam .. * .. gayākṣetraṃ yathā --
     pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ .. iti vāyupurāṇam .. * .. puruṣottamakṣetraṃ yathā -- munaya ūcuḥ .
     puruṣottamākhyaṃ sumahat kṣetraṃ paramapāvanam .. ityādi . jaiminiruvāca . etat kṣetravarañcāsya vapurbhūtaṃ mahātmanaḥ . svayaṃ vapuṣmān yatrāste svanāmnā khyāpitaṃ hi tat ityutkalakhaṇḍam .. * .. viṣṇukṣetrāṇi yathā -- śrībhagavānuvāca .
     śṛṇuṣvāvahito brahman ! guhyanāmāni me'dhunā kṣetrāṇi caiva guhyāni tava vakṣyāmi yatnataḥ ..
     kokāmukhe varāhañca mandare madhusūdanam .
     anantaṃ kapiladvīpe prabhāse ravinandanam ..
     mālyodaye tu vaikuṇṭhaṃ mahendre tu nṛpāntakam .
     ṛṣabhe tu mahāviṣṇuṃ dvārakāyāntu bhūpatim ..
     pāṇḍisahye tu deveśaṃ vasukuṇḍe jagatpatim .
     vandīvane mahāyogaṃ citrakūṭe narādhipam ..
     naimiśe pītavāsañca gavāṃ niṣkramaṇe harim .
     śālagrāme tapovāsamacintyaṃ gandhamādane ..
     kuvjāmrake hṛṣīkeśaṃ gaṅgādvāre gadādharam .
     garuḍadhvajaṃ toṣake ca govindaṃ nāgasāhvaye ..
     bṛndāvane tu gopālaṃ mathurāyāṃ svayambhuvam .
     kedāre mādhavaṃ vidyāt vārāṇasyāntu keśavam ..
     puṣkare puṣkarākṣantu dṛṣadvatyāṃ jayadhvajam .
     tṛṇabinduvane vīramaśokaṃ sindhusāgare ..
     keśe vaṭe mahābāhumamṛtaṃ tejaso vane .
     viśākhasūrye viśveśaṃ nārasiṃhaṃ vane vane ..
     lohākule ripuharaṃ devaśāle trivikramam .
     puruṣottamaṃ daśapure kubjake vāmanaṃ viduḥ ..
     vidyādharaṃ tistāyāṃ vāraṇe dharaṇīdharam .
     devadāruvane guhyaṃ kāveryāṃ nāgaśāyinam ..
     prayāge yogamūrtiñca payoṣṇyāṃ sundaraṃ viduḥ .
     kumāratīrthe kaumāraṃ lauhitye hayaśīraṣam .
     ujjayanyāṃ trivikramaṃ liṅgasphoṭe caturbhujam .
     hariharaṃ tuṅgabhadrāyāṃ dṛṣṭvā pāpāt pramucyate ..
     viśvarūpaṃ kurukṣetre maṇikuṇḍe halāyudham .
     lokatīramayodhyāyāṃ kuṇḍine rukmiṇīpatim ..
     bhañjīre vāsudevañca cakratīrthe sudarśanam .
     ādyaṃ viṣṇupade vidyāt śūkare śūkaraṃ viduḥ ..
     kuśeśaṃ mānase tīrthe daṇḍake śyāmalaṃ viduḥ .
     trikūṭe nāgamokṣañca merupṛṣṭhe ca bhāskaram ..
     virajaṃ puṣpamatyāyāṃ bālañcāmīkare viduḥ .
     yaśaskaraṃ vipāśāyāṃ māhiṣmatyāṃ hutāśanam ..
     kṣīrābdhau padmanābhañca vimale tu sanātanam .
     śivanadyāṃ śivakaraṃ gayāyāñca gadādharam ..
     sarvatra paramātmānaṃ yaḥ paśyati sa mucyate ..
     aṣṭaṣaṣṭistu nāmāni kīrtitāni mayā tava .
     kṣetrāṇi caiva guhyāni kathitāni viśeṣataḥ ..
     draṣṭavyāni yathāśaktyā kṣetrāṇyetāni mānavaiḥ .
     vaiṣṇavaistu viśeṣeṇa teṣāṃ muktiṃ dadāmyaham ..
iti nārasiṃhe 62 adhyāṃyaḥ .. * .. meṣādidvādaśarāśiḥ . yathā --
     rāśināmāni ca kṣetraṃ bhamṛkṣaṃ gṛhanāma ca .
     meṣādīnāñca paryāyaṃ lokādeva vicintayet .. * ..
grahāṇāṃ kṣetrāṇi yathā --
     kujaśukrabudhendvarkasaumyaśukrāvanībhuvām .
     jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ ..
iti jyotistattvam .. * .. api ca .
     meṣamaṅgārakakṣatraṃ vṛṣaṃ śukrasya kīrtitam .
     mithunasya budho jñeyaḥ somaḥ karkaṭakasya tu ..
     sūryakṣetraṃ bhavet siṃhaḥ kanyā kṣatraṃ budhasya ca .
     dhanuḥ suraguroścaiva śanermakarakumbhakau ..
     mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam ..
iti gāruḍe 60 adhyāyaḥ .. * .. śarīram . (yathā, bhagavadgītāyām . 13 . 1 .
     idaṃ śarīraṃ kaunteya ! kṣetramityabhidhīyate .. kutaḥ śarīrasya kṣetratvamityatra śāṅkarabhāṣyam . yathā -- idamiti sarvanāmnoktaṃ viśinaṣṭhi śarīramiti . he kaunteya ! kṣatatrāṇāt kṣayāt kṣaraṇāt kṣetravadvāsmin karmaphalanirvṛteḥ kṣetramitītiśabdaḥ evaṃ śabdapadārthakaḥ kṣetramityevamabhidhīyate kathyate .. icchā . dveṣaḥ . sukham . duḥkham . cetanā . dhṛtiḥ . yathā, bhagavadgītāyām . 13 . 6 .
     icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ .
     etat kṣetraṃ samāsena savikāramudāhṛtam ..
ityatra śāṅkarabhāṣyaṃ yathā -- athedānīṃ ātmaguṇā iti yānācakṣate vaiśeṣikāste'pi kṣetradharmā eva na tu kṣetrajñasyetyāha bhagavān icchā dveṣa iti . icchā yajjātīyaṃ sukhahetumarthamupalabdhavān pūbba punastajjātīyamupalabhyamānastamādātumicchati sukhaheturiti seyamicchāntaḥkaraṇadharmo jñeyatvāt kṣetraṃ tathā dveṣo yajjātīyamarthaṃ duḥkhahetutvenānubhūtavānṃ pūrbaṃ punastajjātīyamupalabhyamānastaṃ dveṣṭi so'yaṃ dveṣo jñeyatvāt kṣetrameva tathā sukhamanukūlaṃ prasannaṃ sattvātmakaṃ jñeyatvāt kṣetrameva duḥkhaṃ pratikūlātmakaṃ jñeyatvāt tadapi kṣetraṃ saṃghāto dehendriyāṇāṃ saṃhatistasyāmabhivyaktāntaḥkaraṇavṛtiḥ tapta iva lauhapiṇḍe'gnirātmacaitanyābhāsarasaviddhā cetanā sā ca kṣetraṃ jñeyatvāt dhṛtiryayāvasādaṃ prāptāni dehendriyāṇi dhriyante sā ca jñeyatvāt kṣetraṃ sarvāntaḥkaraṇadharmopalakṣaṇārthamicchādigrahaṇaṃ yata uktaṃ tadupasaṃharati etat kṣetraṃ samāsena savikāraṃ saha vikāreṇa mahadādinodāhṛtamuktaṃ yasya kṣetrabhedajātasya saṃhatiridaṃ śarīraṃ kṣetraṃ ityuktaṃ tat kṣetraṃ vyākhyātaṃ mahābhūtādibhedādabhinnaṃ dhṛtyantam .. ityatra śrīdharasvāmināpi yaduktaṃ taducyate . ete cecchādayo dṛśyatvānnātmadharmā api tu manodharmā ataḥ kṣetrāntaḥpātina evopalakṣaṇañcaitat saṅkalpādīnām . tathā ca śrutiḥ . kāmaḥ saṅkalpo vicikitsā śraddhā aśraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetat sarvaṃ mana eveti .. * .. saptadvīpā pṛthivī . yathā, bhāgavate 9 . 6 . 37 .
     yāvat sūrya udeti sma yāvacca pratitiṣṭhati .
     sarvaṃ tadyauvanāśvasya māndhātuḥ kṣetrasucyate ..
) siddhasthānam . (yathā, kathāsaritsāgare . 3 . 78 . pāṭaliputtraṃ kṣetraṃ lakṣmīsvarasvatyau .) kalatram . iti medinī .. (yathā manuḥ . 9 . 33 .
     kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān .
     kṣetrabījasamāyogāt sambhavaḥ sarvadehinām ..
) gṛham . nagaram . iti vaijayantīkoṣaḥ .. * .. atha kṣetravyavahāro likhyate . tatra bhujakoṭikarṇānāmanyatame jñāte'nyatamayorjñānāya karaṇasūtraṃ vṛttadvayam . iṣṭādvāhoryaḥ syāttatspardhinyāṃ diśītaro bāhuḥ . tryasre caturasre vā sā koṭiḥ kīrtitā tajjñaiḥ .. tatkṛtyoryogapadaṃ karṇo doḥkarṇavargayorvivarāt . mūlaṃ koṭiḥ koṭiśrutikṛtyorantarāt padaṃ bāhuḥ .. udāharaṇam . koṭiścatuṣṭayaṃ yatra dostrayaṃ tatra kā śrutiḥ . koṭiṃ doḥkarṇataḥ koṭiśrutibhyāñca bhujaṃ vada .. koṭiḥ 4 . bhujaḥ 3 . bhujavargaḥ 9 . koṭivargaḥ 16 . etayoryogāt 25 . mūlaṃ 5 karṇo jātaḥ .. atha karṇabhujābhyāṃ koṭyānayanam . karṇaḥ 5 . bhujaḥ 3 . anayorvargāntaram 16 . etanmūlaṃ koṭiḥ 4 .. atha koṭikarṇābhyāṃ bhujānayanam . koṭiḥ 4 . karṇaḥ 5 . anayorvargāntaram 9 . etanmūlaṃ bhujaḥ 3 .. prakārāntareṇa tajjñānāya karaṇasūtraṃ sārdhavṛttam . rāśyorantaravargeṇa dvighre ghāte yute tayoḥ . vargayogo bhavedevaṃ tayoryogāntarāhatiḥ . vargāntaraṃ bhavedevaṃ jñeyaṃ sarvatra dhīmatā .. koṭiścatuṣṭayamiti pūrboktodāharaṇe . koṭiḥ 4 . bhujaḥ . 3 anayorghāte 12 . dvighne 24 . antaravargeṇa 1 . yute vargayogaḥ 25 . asya mūlaṃ karṇaḥ 5 .. atha karṇabhujābhyāṃ koṭyānayanam . karṇaḥ 5 . bhujaḥ 3 . anayoryogaḥ 8 . punaretayoranta reṇā-(2) hato vā 16 . vargāntaramasya mūlaṃ koṭiḥ 4 .. atha bhujajñānam . koṭiḥ 4 . karṇaḥ 5 . evaṃ jāto bhujaḥ 3 .. udāharaṇam . sāṅghritrayamito bāhuryatra koṭiśca tādṛśī . tatra karṇapramāṇaṃ kiṃ gaṇaka ! brūhi me drutam .. bhujaḥ (13/4) . koṭiḥ (1/4) . anayorvargayoryomaḥ (169/8) . asya mūlābhāvāt karaṇīgata evāyaṃ karṇaḥ .. asyāsannamūlajñānārthamupāyaḥ . vargeṇa mahateṣṭena hatācchedāṃśayorvadhāt . padaṃ guṇapadakṣuṇṇacchidbhaktaṃ nikaṭaṃ bhavet .. iyaṃ karṇakaraṇī (169/8) . asyāḥ chedāṃśaghātaḥ 1352 . ayutaghnaḥ 13,520,000 . asyāsannamūlaṃ 3677 . idaṃ guṇamūlaṃ 100 . guṇitacchedena 800 . bhaktaṃ labdhamāsannapadam 4 . bhāgāḥ (477/800) . ayaṃ karṇaḥ . evaṃ sarvatra .. tryasrajātye karaṇasūtraṃ vṛttadvayam . iṣṭo bhujo'smāddviguṇeṣṭa[...]ghnādiṣṭasya kṛtyaikaviyuktayāptam . koṭiḥ pṛthak seṣṭaguṇā bhujonā karṇo bhavettyrasramidantu jātyam .. iṣṭo bhujastatkṛtiriṣṭabhaktā dviḥsthāpiteṣṭonayutārdhitā vā . tau koṭikarṇāviti koṭito vā bāhuśrutī vākaraṇīgate staḥ .. udāharaṇam . bhuje dvādaśake yau yā koṭikarṇāvanekadhā . prakārābhyāṃ vada kṣipra tau tāvakaraṇīgatau .. iṣṭo bhujaḥ 12 . iṣṭaṃ 2 . anena dviguṇena 4 . guṇito bhujaḥ 48 . iṣṭaḥ 2 . kṛtyā 4 . ekonayā 3 . bhakto labdhā koṭiḥ 16 . iyamiṣṭaguṇā 32 . mujonā 12 . jātaḥ karṇaḥ 20 .. trikeṇeṣṭena vā . koṭiḥ 9 . karṇaḥ 15 . pañcakena vā . koṭiḥ 5 . karṇaḥ 13 . ityādi .. atha dvitīyaprakāreṇa . iṣṭo bhujaḥ 12 . asya kṛtiḥ 144 . iṣṭena 2 . bhaktālabdhaṃ 72 . iṣṭena 2 . ūna 70 . yutā 74 . vardhitau jātau koṭikarṇau 35 . 37 . catuṣṭayena vā . koṭiḥ 16 . karṇaḥ 20 . ṣaṭkena vā . koṭiḥ 9 . karṇaḥ 15 . atheṣṭakarṇāt koṭibhujānayane karaṇasūtraṃ vṛttam . iṣṭena nighnāt dviguṇācca karṇādiṣṭasya kṛtyaikayujā yadāptaḥ . koṭirbhavet sā pṛthagiṣṭanighnī tatkarṇayorantaramatra bāhuḥ .. udāharaṇam . pañcāśītimite karṇe yā yāvakaraṇīgatau . syātāṃ koṭimujau tau tau vada kovida ! satvaram .. karṇaḥ 85 . ayaṃ dviguṇaḥ 170 . dvikeneṣṭena hataḥ 340 . iṣṭa 2 . kṛtyā 4 . saikayā 5 . bhakte jātā koṭiḥ 68 . iyamiṣṭaguṇā 136 . karṇo 85 . nitā jāto bhujaḥ 85 . catuṣkeṇeṣṭena vā . koṭiḥ 40 . bhujaḥ 75 . punaḥ prakārāntareṇa tatkaraṇasūtraṃ vṛttam . iṣṭavargeṇa saikena dvighnaḥ karṇo'thavā hataḥ . phalonaḥ śravaṇaḥ koṭiḥ phalamiṣṭaguṇaṃ bhujaḥ .. pūrbodāharaṇe . karṇaḥ 85 . atra dvikena iṣṭena jātau koṭibhujau 51 . 68 . catuṣkeṇa vā . koṭiḥ 75 . bhujaḥ 40 . atra doḥkoṭyornāmabheda eva kevalaṃ na svarūpabhedaḥ .. atheṣṭābhyāṃ bhujakoṭikarṇānayane karaṇasūtraṃ vṛttam . iṣṭayorāhatirdvighnī koṭirvargāntaraṃ bhujaḥ . kṛtiyogastayorevaṃ karṇaścākaraṇīgataḥ .. udāharaṇam . yairyaistryasraṃ bhavet jātyaṃ koṭidoḥśravaṇaiḥ sakhe ! . trīnapyaviditānetān kṣipraṃ brūhi vicakṣaṇa ! .. atreṣṭe 2 . 1 . ābhyāṃ koṭibhujakarṇāḥ 4 . 3 . 5 . athaveṣṭe 2 . 3 . ābhyāṃ koṭibhujakarṇāḥ 12 . 5 . 13 . athavā 2 . 4 . ābhyāṃ koṭibhujakarṇāḥ 16 . 12 . 20 . evamanyatrānekadhā . karṇakoṭiyutau bhuje ca jñāte pṛthakkaraṇasūtraṃ vṛttam . vaṃśāgramūlāntarabhūmivargovaṃśordhvatastena pṛthakyutonau . vaṃśau tadardhe bhavataḥ krameṇa vaṃśasya khaṇḍe śrutikoṭirūpe .. udāharaṇam . yadi samabhuvi veṇurdvitripāṇipramāṇo gaṇaka ! pavanavegādekadeśe sabhagnaḥ . bhuvi nṛpamitahasteṣvaṅgalagnaṃ tadagraṃ kathaya katiṣu mūlādeṣa bhagnaḥ kareṣu .. vaṃśāgramūlāntarabhūmiḥ 16 . vaṃśaḥ 32 . koṭikarṇayutiḥ 32 . bhujaḥ 16 . jāte urdhvādhaḥkhaṇḍe 20 . 12 . bāhukarṇayoge dṛṣṭe koṭyāñca jñātāyāṃ pṛthakkaraṇasūtraṃ vṛttam . stambhasya vargo'hivilāntareṇa bhaktaḥ phalaṃ vyālavilāntarālāt . śodhyaṃ tadaddhapramitaiḥ karaiḥ syāt vilāgrato vyālakalāpiyogaḥ .. udāharaṇam . asti stambhatale vilaṃ tadupari krīḍāśikhaṇḍī sthitaḥ stambhe hastanavocchrite triguṇite stambhapramāṇāntare . dṛṣṭvāhiṃ vilamāvrajantamapatat tiryak sa tasyopari kṣipraṃ brūhi tayorvilāt katimitau sāmyena gatyoryutiḥ .. stambhaḥ 9 ahivilāntaram 27 . jātā vilayutyormadhyahastāḥ 12 .. koṭikarṇāntare bhuje ca dṛṣṭe pṛthakkaraṇasūtraṃ vṛttam . bhujādvargitāt koṭikarṇāntarāptaṃ dvidhā koṭikarṇāntareṇonayuktam . tadardhe kramāt koṭikarṇau bhavetāmidaṃ dhīmatā vedya sarvatra yojyam .. sakhe ! padma tanmajjanasthānamadhyaṃ bhujaḥ koṭikarṇāntaraṃ padmadṛśyam . nalaḥ koṭiretanmitaṃ syādyadambho vadaivaṃ samānīya pānīyamānam .. udāharaṇam . cakrakrauñcākulitasalile kvāpi dṛṣṭaṃ taḍāge toyādūrdhvaṃ kamalakalikāgraṃ vitastipramāṇam . mandaṃ mandaṃ calitamanilenāhataṃ hastayugme tasminmagnaṃ gaṇaka ! kathaya kṣipramambhaḥpramāṇam .. koṭikarṇāntaraṃ (1/2) . bhujaḥ 2 . labdhaṃ jalagāmbhīryaṃ (15/4) . iyaṃ koṭiḥ (15/4) . iyameva koṭiḥ kalikāmānayutā jātaḥ karṇaḥ (17/4) .. koṭyekadeśena yute karṇe bhuje ca dṛṣṭe koṭikarṇajñānāya karaṇasūtraṃ vṛttam . dvinighnatālocchritisaṃyutaṃ yat saro'ntaraṃ tena vibhājitāyāḥ . tālocchritestālasaro'ntaraghnyā uḍḍīyamānaṃ khalu labhyate tat .. udāharaṇam . bṛkṣāddhastaśatocchrayācchatayuge vāpīṃ kapiḥ ko'pyagāduttīryātha paro drutaṃ śrutipathenoḍḍīya kiñciddrumāt . jātaivaṃ samatā tayoryadi gatāvuḍḍīyamānaṃ kiyadvidvan ! cetsupariśramo'sti gaṇite kṣipraṃ tadācakṣva me . vṛkṣavāpyantaraṃ 200 . vṛkṣocchrāyaḥ 100 labdhamuḍḍīyamānaṃ 50 . koṭiḥ 150 . karṇaḥ 250 . bhujaḥ 200 .. bhujakoṭyoryoge karṇe ca jñāte pṛthak karaṇasūtraṃ vṛttam . karṇasya vargādviguṇādviśodhyo doḥkoṭiyogaḥ svaguṇo'sya mūlam . yogo dvidhā mūlavihīnayuktaḥ syātāṃ tadardhe bhujakoṭimāne .. udāharaṇam . daśasaptādhikaḥ karṇasttyadhikā viṃśatiḥ sakhe ! bhujakoṭiyutiryatra tatra te me pṛthagvada .. karṇaḥ 17 . doḥ koṭiyogaḥ 23 . jāte bhujakoṭī 8 . 15 . udāharaṇam . doḥkoṭyorantaraṃ śailāḥ karṇo yatra trayodaśa . bhujakoṭī pṛthak tatra vadāśu gaṇakottama ! .. karṇaḥ 13 . bhujakoṭyantaram 7 . labdhe bhujakoṭī 5 . 12 .. lambāvavādhājñānāya karaṇasūtraṃ vṛttam . anyonyamūlāgragasūtrayogāt veṇvorvadhe yogahṛte ca lambaḥ . vaṃśau svayogena hṛtāvabhīṣṭabhūghnau ca lambobhayataḥ kukhaṇḍe .. udāharaṇam . pañcadaśadaśakarocchrāyaveṇvorajñātamadhyabhūmikayoḥ . itaretaramūlāgragasūtrayuterlambamānamācakṣva .. vaṃśau 15 . 10 . jāto lambaḥ 6 . vaṃśāntarabhūḥ 5 . atra jāte bhūkhaṇḍe 3 . 2 . athavā bhūḥ 10 . 15 10 khaṇḍe 6 . 4 . vā bhūḥ 15 . khaṇḍe 9 . 6 . vā bhūḥ 20 . khaṇḍe 12 . 8 . evaṃ sarvatra lambaḥ . sa eva yadyatra bhūmitulye bhuje vaṃśaḥ koṭistadā bhūkhaṇḍena kimiti trairāśikena sarvatra pratītiḥ atha akṣetralakṣaṇe sūtram . dhṛṣṭoddiṣṭamṛjubhujaṃ kṣetraṃ yatraikabāhutaḥ svalpā . taditarabhujayutirathavā tulyā jñeyaṃ tadakṣetram .. udāharaṇam . caturasre triṣaḍdvyarkā bhujāstryasre triṣaṇṇavāḥ . uddiṣṭā yatra dhṛṣṭena tadakṣetraṃ vinirdiśet .. ete anupapanne kṣetre .
     bhujapramāṇā ṛjuśalākāḥ bhujasthāneṣu vinyasyānupapattirdarśanīyā ..
     ābādhādijñānāya karaṇasūtramāryādvayam . tribhuje bhujayoryogastadantaraguṇo bhuvā hato labdhyā . dviḥsthā bhūrūnayutā dalitābādhe tayoḥ syātām .. svābādhā bhujakṛtyorantaramūlaṃ prajāyate lambaḥ . lambaguṇaṃ bhūmyardhaṃ spaṣṭaṃ tribhuje phalaṃ bhavati .. udāharaṇam . kṣetre mahīmanumitā tribhuje bhujau tu yatra trayodaśatithipramitau ca yasya . tatrāvalambakamatho kathayāvabādhe kṣipraṃ tathā ca samakoṣṭhamitiṃ phalākhyām .. bhūḥ 14 . bhujau 13 . 15 . labdhe ābādhe 5 . 9 . lambaśca 12 . kṣetraphalañca 84 .. ṛṇābādhodāharaṇam . daśasaptadaśapramau bhujau tribhuje yatra navapramā mahī . avadhe vada lambakaṃ tathā gaṇitaṃ gāṇitikāśu tatra me .. bhujau 10 . 17 . bhūmiḥ 9 . atratrimujebhujayoryoga ityādinā labdham 21 . anena bhūrūnā na syāt . asmādeva bhūrapanītā . śeṣārdhamṛṇagatā bādhā digvaiparītyenetyarthaḥ . tathā jāte ābādhe 6 . 15 . ata ubhayatrāpi jāto lambaḥ 8 . phalam 36 .. caturbhujatribhujayoraspaṣṭaspaṣṭaphalānayane karaṇasūtraṃ vṛttam . sarvadoryutidalaṃ catuḥsthitaṃ bāhubhirvirahitañca tadvadhāt . mūlamasphuṭaphalaṃ caturbhuje spaṣṭameva muditaṃ tribāhuke .. udāharaṇam . bhūmiścaturdaśamitā mukhamaṅkasaṅkhyaṃ bāhū trayodaśadivākarasammitau ca . lambo'pi yatra ravisaṃjñaka eva tatra kṣetre phalaṃ kathaya tat kathitaṃ yadādyaiḥ .. bhūmiḥ 14 . mukham 9 . bāhū 13 . 12 . lambaḥ 12 . 13 12 uktavat karaṇena jātaṃ kṣetraphalaṃ karaṇī 2980 . asyāḥ padaṃ kiñcinnūnamekacatvāriṃśacchatam 141 . idamatra kṣetre na vāstavaṃ phalaṃ kintu lambena nighnaṃ kumukhaikyakhaṇḍamiti vakṣyamāṇakaraṇena vāstavaṃ phalaṃ 138 . atra tribhujasya pūrbodāhṛtasya . bhūmiḥ 14 . bhujau 13 . 15 . anenāpi prakāreṇa tribāhuke tadeva vāstavaṃ phalaṃ 84 . atra caturbhujasyāspaṣṭamuditam .. atha sthūlatvanirūpaṇārthaṃ sūtraṃ sārdhavṛttam . caturbhujasyāniyatau hi karṇau kathaṃ tato'sminniyataṃ phalaṃ syāt . prasādhitau tacchravaṇau yadādyaiḥ svakalpitau tāvitaratra na staḥ .. teṣveva bāhuṣvaparau ca karṇāvanekadhā kṣetraphalaṃ tataśca ..
     caturbhuje hi ekāntarakoṇāvākramyāntaḥ praveśyamānau tatsaṃsaktaṃ svakarṇaṃ saṅkocayataḥ . itarau tu vahiḥ prasarantau svakarṇaṃ vardhayataḥ ata uktaṃ teṣveva bāhuṣvaparau ca karṇāviti . lambayoḥ karṇayorvaikamanirdiśyāparaḥ katham . pṛcchatyaniyatatve'pi niyatañcāpi tatphalam .. sa pṛcchakaḥ piśāco vā vaktā vā nitarāṃ tataḥ . yo na vetti caturbāhukṣetrasyāniyatāṃ sthitim .. samacaturbhujāyatayoḥ phalānayane karaṇasūtraṃ sārdhaślokadvayam . iṣṭā śrutistulyacaturbhujasya kalpyā ca tadvargavivarjitā yā . caturguṇā bāhukṛtistadīyaṃ mūlaṃ dvitīyaśravaṇapramāṇam .. atulyakarṇābhihatirdvibhaktā phalaṃ sphuṭaṃ tulyacaturbhuje syāt . samaśrutau tulyacaturbhuje ca tathāyate tadbhujakoṭighātaḥ .. caturbhuje'nyatra samānalambe lambena nighnaṃ kumukhaikyakhaṇḍam .. atroddeśakaḥ . kṣetrasya pañcakṛtitulyacaturbhujasya karṇau tataśca gaṇitaṃ gaṇaka ! pracakṣva . tulyaśruteśca khalu tasya tathāyatasya yadvistṛtī rasamitāṣṭamitañca dairghyam .. prathamodāharaṇe .
     bhujāḥ 25 . 25 . 25 . 25 . atra triṃśa nmitāmekāṃ 30 śrutiṃ prakalpya yathoktakaraṇena jātānyā śrutiḥ 40 phalañca 600 .. caturdaśamitāmekāṃ 14 . śrutiṃ pra lpyoktavat karaṇena jātā anyā śrutiḥ 84 . phalañca 336 ..
     tatkṛtyoryogapadaṃ kaṇa iti jātā karaṇīgatā śrutirubhayatra tulyaiva 1, 250 . gaṇitañca 625 . athāyatasya . vistṛtiḥ 6 . dairghyam 8 . asya gaṇitam 48 . udāharaṇam . kṣetrasya yasya vadanaṃ madanāritulyaṃ viśvambharā dviguṇitena mukhena tulyā . bāhū trayodaśanakhapramitau ca lambaḥ sūryonmitaśca gaṇitaṃ vada tatra kiṃ syāt ..
     dadanam 11 . viśvambharā 22 . bāhū 13 . 20 lambaḥ 12 .
     atra sarvadoryutidalamityādinā sthūlaphalaṃ 250 . vāstavantu lambena nighnaṃ kumukhaikyakhaṇḍamiti jātaṃ phalam 198 . kṣetrasya khaṇḍatrayaṃ kṛtvā phalāni pṛthagānīya aikyaṃ kṛtvāsya phalopapattirdarśanīyā khaṇḍatrayadarśanam .
     prathamasya bhujakoṭikarṇāḥ 5 . 12 . 13 . dvitīyasyāyatasya vistṛtiḥ 6 . dairghyam 12 . tṛtīyasya bhujakoṭikarṇāḥ 16 . 12 . 20 .
     atra tribhujayoḥ kṣetrayorbhujakoṭighātārdhaṃ phalaṃ āyate caturasre kṣe tre tadbhujakoṭighātaḥ phalaṃ yathā . prathamakṣetre phalam 30 . dvitīye 72 . tṛtīye 96 . eṣāmaikyaṃ sarvakṣe traphalam 198 . athānyadudāharaṇam . pañcāśadekasahitā vadanaṃ yadīyaṃ bhūḥ pañcasaptatimitā pramito'ṣṭaṣaṣṭyā . savyo bhujo dviguṇaviṃśatisanmito'nyastasmin phalaṃ śravaṇalambamitī pracakṣva .. vadanam 51 . bhūmiḥ 75 . bhujau 68 . 40 . atra phalāvalambaśrutīnāṃ sūtraṃ vṛttārdham . jñāte'valambe śravaṇaḥ śrutau tu lambaḥ phalaṃ syānniyatantu tatra . karṇasyāniyatatvāt lambo'pyaniyata ityarthaḥ .. lambajñānāya karaṇasūtraṃ vṛttārdham . caturbhujāntastribhuje'valambaḥ prāgvat bhujau karṇabhujau mahī bhūḥ ..
     atra lambajñānārthaṃ savyabhujāgrāddakṣiṇabhujamūlagāmī iṣṭaḥ karṇaḥ saptasaptatimitaḥ 77 kalpitastena caturbhujāntastribhujaṃ kalpitaṃ tatrāsau karṇa eko bhujaḥ 77 . dvitīyastu savyabhujaḥ 68 . bhūḥ saiva 75 . atra prāgvallabdho lambaḥ (308/5) . lambe jñāte karṇajñānārthaṃ sūtraṃ vṛttam . yallambalambāśritabāhuvargaviśleṣamūlaṃ kathitābadhā sā . tadūnabhūvargasamanvitasya yallambavargasya padaṃ sa karṇaḥ ..
     atra savyabhujāgrāllambaḥ kila kalpitaḥ (308/5) . ato jātābādhā (144/5) . tadūnabhūvargasamanvitetyādinā jātaḥ karṇaḥ 77 .. dvitīyakaraṇajñānārthaṃ sūtraṃ vṛttadvayam . iṣṭo'tra karṇaḥ prathamaṃ prakalpya stryasre tu karṇobhayataḥ sthite ye . karṇaṃ tayoḥ kṣmāmitarau ca bāhū prakalpya lambāvavadhe ca sādhye .. ābādhayorekakakupsthayoryat syādantaraṃ tat kṛtisaṃyutasya . lambaikyavargasya padaṃ dvitīyaḥ karṇo bhavet sarvacaturbhujeṣu ..
     tatra caturbhuje savyabhujāgrāt dakṣiṇabhujamūlagāminaḥ karṇasya mānaṃ kalpitam 77 . tatkarṇarekhāvacchinnasya kṣetrasya madhye karṇarekhobhayato ye tryasre utpanne tayoḥ karṇaḥ bhūmī taditarau ca bhujau prakalpya prāgvallambaḥ ābādhā ca sādhitā taddarśanaṃ lambaḥ 60 . dvitīyalambaḥ 24 . ābādhayo 45 . 32 . rekakakupsthayorantarasya 13 . kṛte 169 lambaikya 84 . kṛteśca 7056 . yogaḥ 7225 . tasya padaṃ dvitīyakarṇapramāṇam 75 . atreṣṭakarṇakalpane viśeṣoktisūtraṃ sārdhavṛttam . karṇāśritaṃ svalpabhujaikyamurvīṃ prakalpya taccheṣamitau ca bāhū . sādhyo'valambo'tha tathānyakarṇaḥ sorvyāḥ kathañcicchravaṇo na dīrghaḥ .. tadanyalambānna laghustathedaṃ jñātveṣṭakarṇaḥ sudhiyā prakalpyaḥ ..
     caturbhujaṃ hi ekāntarakoṇāvākramya saṅkocyamānaṃ tribhujatvaṃ yāti tatraikakoṇe lagnalaghubhujayoraikyaṃ bhūmiritarau bhujau prakalpya sādhitaṃ sa ca lambādūnaḥ saṅkocyamānaḥ karṇaḥ kathañcidapi na myāt taditarau bhujau bhūmeradhikau na syātāmevamubhayathāpi etadanuktamapi buddhimatā jñāyate .. viṣamacaturbhujaphalānayanāya karaṇasūtraṃ vṛttārdham . tryasre tu karṇobhayataḥ sthite ye tayoḥ phalaikyaṃ phalamatra nūnam .. anantaroktakṣetrāntastryasrayoḥ phale . 924 . 2310 . anayoraikyam 3234 . tasya phalam .. samānalambasyāvadhādijñānāya karaṇasūtraṃ vṛttadvayam . sabhānalambasya caturbhujasya mukhonabhūmiṃ parikalpya bhūmim . bhujau bhujau tryasravadeva sādhye tasyāvadhe lambamitistataśca .. abādhayonā caturasrabhūmistallambavargaikyapadaṃ śrutiḥ syāt . samānalambe laghudoḥ kuyogānmukhānyadoḥsaṃyutiralpikā syāt .. udāharaṇam . dvipañcāśanmitavyekacatvāriṃśanmito bhujau . mukhantu pañcaviṃśatyā tulyaṃ ṣaṣṭyā mahī kila .. atulyalambakaṃ kṣetramidaṃ pūrbairudāhṛtam . ṣaṭpañcāśat triṣaṣṭiśca niyate karṇayormitī .. karṇau tatrāparau brūhi samalambañca tacchrutī .. atra bṛhat karṇaṃ triṣaṣṭimitaṃ prakalpyātraṃ jñātaḥ prāgvadanyaḥ karṇaḥ 56 ..
     atha ṣaṭpañcāśatsthāne dvātriṃśanmitaṃ karṇaṃ 32 prakalpya prāgvat sādhyamāne karṇe .
     jātaṃ karaṇīkhaṇḍadvayam 621 . 2700 anayormūlayoḥ 24(23/25) . 51(24/25) . aikyaṃ dvitīyaḥ karṇaḥ 76(22/25) . atha tadeva kṣetrañcet samalambam .
     tadā mukhonabhūmiṃ parikalpya bhūmimitijñānārthaṃ tryasraṅkalpitam . atra kṣetre lambāṃśahārayoḥ ṣaṭśate patite . atrābādhe jāte (3/5) (172/5) lambaśca karaṇīgato jātaḥ (38016/25) āsannamūlakaraṇena jātaḥ 38(622/625) . ayaṃ tatra caturbhuje samalambaḥ labdhābādhonitabhūmeḥ samalambasya ca vargayogaḥ 5049 . ayaṃ karṇavargaḥ . evaṃ bṛhadāvādhāto dvitīyakarṇavargaḥ 2176 . anayorāsannamūlakaraṇena jātau karṇau 71(1/20) 46(13/20) evaṃ caturasre teṣveva bāhuṣvanyau karṇau bahudhā bhavataḥ evaganiyatatve'pi niyatāveva karṇāvānītau brahmaguptādyaistadānayanaṃ yathā . karṇāśritabhujaghātaikyamabhayathānyonyabhājitaṃ gaṇayeta . yogena bhujapratibhujahatyoḥ karṇo pade viṣame ..
     karṇāśritabhujaghāteti ekavāramanayoḥ 25 . 39 . ghātaḥ 975 . tathā 52 . 60 . anayorghātaḥ 3120 . ghātayordhayoraikyam 4095 . tathā dvitīyavāram 25 . 52 . anayorghāte jātam 1300 . tathā dvitīyavāram 39 . 60 anayorghāte 2340 . ghātayordvayoraikyam 3640 . etadaikyaṃ bhujapratibhujayoḥ 52 . 39 . ghātaḥ 2028 . paścāt 25 . 60 . anayorvadhaḥ 1500 . tayoraikyam 3528 . anenai kyena 3640 guṇitaṃ jātaṃ pūrbaikyaṃ 12,841,920 . prathamakarṇāśritabhujaghātaikyena 4095 . bhaktaṃ labdhaṃ 31 36 . asya mūlaṃ 56 . ekakarṇastathā dvitīyakarṇārthaṃ prathamakarṇāśritabhujaghātaikyam 40 95 . bhujapratibhuja-3528 . vadhayogaguṇitaṃ jātaṃ 14,447,160 . anyakarṇāśritaghātaikyena 3640 bhaktaṃ labdhaṃ 3969 . asya bhūlam 63 . dvitīyaḥ karṇaḥ . asmin viṣame kṣetre karṇau sādhanaṃ asya karṇānayanasya prakriyā gauravam .. laghuprakriyādarśanadvāreṇāha . abhīṣṭajātyadvayabāhukoṭayaḥ parasparaṃ karṇahatā bhujā iti .. caturbhujaṃ yadviṣamaṃ prakalpitaṃ śrutī tu tatra tribhujadvayāttataḥ .. bāhvorvadhaḥ koṭivadhena yuk syādekā śrutiḥ koṭimujā vadhaikyam . anyā laghau satyapi sādhane'smin pūrbaiḥ kṛtaṃ yadbahu tanna vidmaḥ .. jātyakṣetradvayam .
     etayoḥ itaretarakarṇahatā bhujāḥ koṭaya itaretarakarṇahatāḥ koṭayo bhujā iti kṛte jātam 25 . 60 . 52 . 39 . teṣāṃ mahatī bhūrlaghumukhamitarau bāhū iti prakalpya kṣetradarśanaṃ imau karṇau mahatāyāsenānītau 63 . 56 . asyaiva jātyadvayasyottarottarabhujakoṭyorghātau jātau 36 . 20 . anayoraikyamekaḥ karṇaḥ 56 . bāhvoḥ 3 . 5 . koṭyośca 4 . 12 . ghātau 15 . 48 . anayoraikyamanyaḥ karṇaḥ 63 . evaṃ śrutī syātāṃ evaṃ sukhena jāte ..
     atha yadi pārśvabhujayorvyatyayaṃ kṛtvā nyastaṃ kṣetram . sūcyāvādhā (1536/17) sūcyāvādhā (3564/17) .
     bhūmānam 300 . mukham 125 . bāhū 260 . 195 . karṇau 280 . 315 . lambau 189 . 224 .. atha sandhyādyānayanāya karaṇasūtraṃ vṛttadvayam . lambatadāśritabāhvormadhyaṃ sandhyākhyamasya lambasya . sandhyonā bhūḥ pīṭhaṃ sādhyaṃ yasyādharaṃ khaṇḍam .. sandhirdvisthaḥ paralambaśravaṇahataḥ parasya pīṭhena . bhakto lambaśrutyoryogāt syātāmadhaḥkhaṇḍe ..
     lambaḥ 189 . tadāśritabhujaḥ 195 . anayo rmadhye yallambalambāśritabāhuvargetyādinā gatā vādhā sandhisaṃjñā 48 . tadūnitabhūriti dvitīyā vādhā sā pīṭhasaṃjñā 252 .
     evaṃ dvitīyalambaḥ 224 . tadāśritabhujaḥ 260 . pūrbavat sandhiḥ 132 . pīṭham 168 . athādyalambasyādhaḥ 189 . khaṇḍaṃ sādhyam .
     asya sandhiḥ 48 . dvisthaḥ 48 . paralambena 224 . śravaṇena ca 280 . pṛthagguṇitaḥ 10752 . 13440 . parasya pīṭhena 168 . bhakto labdhaṃ lambādhaḥkhaṇḍam 64 . śravaṇādhaḥkhaṇḍañca 80 .
     evaṃ dvitīyalambasya 224 . sandhiḥ 132 . paralambena 189 . karṇena ca 315 . pṛthagguṇitaḥ tadā jātyadvayakarṇayorvadhaḥ 65 . dvitīyakarṇaḥ .. atha sūcīkṣetrodāharaṇam .
     kṣetre yatra śatatrayaṃ 300 kṣitimitistatvendu 125 tulyaṃ mukhaṃ bāhū khotkṛtibhiḥ 260 śarātidhṛtibhiḥ 195 tulyau ca tatra śrutī . ekā khāṣṭayamaiḥ 280 samā tithiguṇaiḥ 315 anyātha tallambakau tulyau godhṛtibhiḥ 189 tathā jinayamai 224 ryogācchravo lambayoḥ .. tat khaṇḍe kathayādhare śravaṇayoryogācca lambāvadhe tatsūcī nijamārgavṛddhabhujayoryogādyathā syāttataḥ . sāvādhaṃ vada lambakañca bhujayoḥ sūcyāḥ pramāṇe ca ke sarvaṃ gāṇitika . pracakṣva nitarāṃ kṣetre'tra dakṣo'si cet .. parasya pīṭhena 252 . bhakto labdhaṃ lambādhaḥkhaṇḍam . 99 . śravaṇādhaḥkhaṇḍañca 165 . atha karṇayoryogādadholambajñānārthaṃ sūtraṃ vṛttam . lambau bhūghnau nijanijapīṭhavibhaktau ca vaṃśau staḥ . tābhyāṃ prāgvat śrutyoryogālambaḥ kukhaṇḍe ca ..
     lambau 189 . 224 . bhū 300 . ghnau jātau 56700 . 67200 . svasvapīṭhābhyāṃ 252 . 168 . bhaktau evamatra labdhau vaṃśau 225 . 400 . ābhyāmanyonyamūlāgragasūtrayogādityādikaraṇena labdhaḥ karṇayogādadholambaḥ . 144 . bhūkhaṇḍe ca 108 . 192 .. atha sūcyāvādhālambabhujajñānārthaṃ sūtraṃ vṛttatrayam . lambahṛto nijasandhiḥ paralambaguṇaḥ samāhvayo jñeyaḥ . samaparasandhyoraikyaṃ hārastenoddhṛtau tau ca .. samaparasandhī bhūghnau sūcyāvādhe pṛthak syātām . hārahṛtaḥ paralambaḥ sūcīlambo bhavedbhūghnaḥ .. sūcīlambaghnabhujau nijanijalamboddhṛtau sūcyāḥ . evaṃ kṣetrakṣodaḥ prājñaistrairāśikāt jñeyaḥ ..
     atra kilāyaṃ lambaḥ 224 . asya sandhiḥ 132 . ayaṃ paralambena 189 . guṇito 224 . anena bhakto jātaḥ samāhvayaḥ (891/8) . asya parasandheśca 48 . yogo hāraḥ (1275/8) . anena bhūghnaḥ 300 . samaḥ (267300/8) . parasandhiśca . (14400/1) bhakto jāte sūcyābādhe (3564/17) . (1536/17) . evaṃ dvitīyaḥ samāhvayaḥ (512/9) . dvitīyo hāraḥ (1700/9) . anena bhūghnaḥ svīyaḥ samaḥ (153600/9) . parasandhiśca (39600/1) . bhakto jāte sūcyābādhe (1536/17) (3564/17) . paralambaḥ 224 . bhūmi 300 . guṇo hāreṇa (1700/9) . bhakto jātaḥ sūcīlambaḥ (6048/17) . sūcīlambena bhujau 195 . 260 . guṇitau svasvalambābhyām 189 . 224 . yathākramaṃ bhaktau jātau svamārgavṛddhau sūcībhujau (6240/17) (7020/17) .
     evamatra sarvatra bhāgahārarāśiṃ pramāṇaṃ guṇyaguṇakau tu yathāyogyaṃ phalecche prakalpya sudhiyā trirāśikamūhyam ..
     atha vṛttakṣetre karaṇasūtraṃ vṛttam . vyāse bhanandāgni 3927 hate vibhakte khavāṇasūryaiḥ 1250 paridhiḥ sa sūkṣmaḥ . dvāviṃśatighne vihṛte'tha śailaiḥ 7 sthūlo'thavā syādvyavahārayogyaḥ .. udāharaṇam . viṣkambhamānaṃ kila sapta yatra tatra pramāṇaṃ paridheḥ pracakṣva . dvāviṃśatiryat paridhipramāṇaṃ tadvyāsasaṃkhyāñca sakhe vicintya .. āsamānam 7 . labdhaṃ paridhimānam 21 (1239/1250) . sthūlo vā paridhirlabdhaḥ 22 . athavā parighito vyāsānayanāya . guṇahāraviparyayeṇa vyāsamānaṃ sūkṣmam 7 (11/3927) . sthūlaṃ vā 7 . vṛttagolayoḥ phalānayane karaṇasūtraṃ vṛttam . vṛttakṣetre paridhiguṇitavyāsapādaḥ phalaṃ yat kṣuṇṇaṃ vedairupari paritaḥ kandukasyeva jālam . golasyaivaṃ tadapi ca phalaṃ pṛṣṭhajaṃ vyāsanighnaṃ ṣaḍ bhirbhaktaṃ bhavati niyataṃ golagarbhe ghanākhyam .. udāharaṇam . yadvyāsasturagairmitaḥ kila phalaṃ kṣetre same tatra kiṃ vyāsaḥ saptamitaśca yasya sumate golasya tasyāpi kim . pṛṣṭhe kandukajālasannibhaphalaṃ golasya tasyāpi kiṃ madhye brūhi ghanaṃ phalañca vimalāṃ cedvetsi līlāvatīm .. vṛtrakṣetraphaladarśanāya . vyāsaḥ 7 . paridhiḥ 21 (1239/1250) . kṣetraphalam 38 (2423/5000) . golapṛṣṭhaphaladarśanāya . vyāsaḥ 7 . golapṛṣṭhaphalam 153 (1173/1250) . golāntargatadhanaphaladarśanāya . vyāsaḥ 7 . golasyāntargataṃ ghanaphalam 179 (2487/2500) . atha prakārāntareṇa tatphalānayane karaṇasūtraṃ sārdhavṛttam . vyāsasya varge bhanavāgninighne sūkṣmaṃ phalaṃ pañcasahasrabhakte . rudrāhate śakrahṛte'thavā syāt sthūlaṃ phalaṃ tadbyavahārayogyam .. ghanīkṛtavyāsadalaṃ nijaikaviṃśāṃśayuggolaghanaṃ phalaṃ syāt .. vyāsaḥ 7 . asya varge 49 . bhanavāgninighne pañcasahasrabhakte tadeva sūkṣmaṃ phalam 38 (2234/5000) . athavā vyāsasya varge 49 . rudrāhate 539 . śakrahṛte labdhaṃ sthūlaṃ phalam 38 (1/2) . dhanīkṛtavyāsadalam (343/2) . nijaikatiṃśāṃśayuggolasya ghanaphalaṃ sthūlam 179 (2/3) . śarajīvānayanāya karaṇasūtraṃ sārdhavṛttam . jyāvyāsayogāntaraghātamūlaṃ vyāsastadūno dalitaḥ śaraḥ syāt .. vyāsāccharonāccharasaṃguṇācca mūlaṃ dvinighnaṃ bhavatīha jīvā . jīvārdhavarge śarabhaktayukte vyāsapramāṇaṃ pravadanti vṛtte .. udāharaṇam . daśavistṛtivṛttāntaryatra jyā ṣaṇmitā sakhe ! . tatreṣuṃ vada vāṇājjyāṃ jyāvāṇābhyāñca vistṛtim .. vyāsaḥ 10 . jyā 6 . yogaḥ 16 . antaram 4 . ṣātaḥ 64 . mūlam 8 . etadūno vyāsaḥ 2 . dalitaḥ 1 . jātaḥ śaraḥ 1 . vyāsāt 10 . śaronāt 9 . śara 1 . saṅguṇāt 9 . mūlam 3 . dvinighnaṃ jātā jīvā 6 . evaṃ jñātābhyāṃ jyāvāṇābhyāṃ vyāsānayanaṃ yathā jīvā- 6 . rdha 3 . gharge 9 . śara 1 . bhakte 9 . śara 1 . yukte jāto vyāsaḥ 10 . atha vṛttāntastryasrādinavāsrāntakṣetrāṇāṃ bhujamānānayanāya karaṇasūtraṃ vṛttatrayam . tridbyaṅkāgninabhaścandraiḥ 103923 strivāṇāṣṭayugāṣṭabhiḥ 84853 . vedāgnivāṇakhāśvaiśca 70534 khakhābhrābhrarasaiḥ 60000 kramāt .. vāṇeṣunakhavāṇaiśca 52055 dvidvinandeṣusāgaraiḥ 45922 . kurāmadaśavedaiśca 41031 vṛttavyāse samāhate .. khakhakhāmrārkra- 120000 saṃbhakte labhyante kramaśo bhujāḥ . vṛttāntastryasrapūrbeṣāṃ navāsrāntaṃ pṛthak pṛthak .. udāharaṇam . sahasradbitayavyāsaṃ yadvṛttaṃ tasya madhyataḥ . samatryasrādikānāṃme bhujān vada pṛthak pṛthak .. atha vṛttāntastribhuje bhujamānānayanāya . vyāsaḥ 2000 . tridvyaṅkāgninabhaścandraiḥ 103923 . guṇitaḥ 207846000 . khakhakhābhrārkaiḥ 120000 . bhakte labdhaṃ tryasre bhujamānaṃ 1732 (1/20) . vṛttāntaścaturbhuje bhujamānānayanāya . vyāsaḥ 2000 trivāṇāṣṭayugāṣṭabhiḥ 84853 guṇitaḥ 169,706,000 . khakhakhābhrārkaiḥ 120000 . bhakte labdhaṃ caturasre bhujamānaṃ 1414 (13/60) . vṛttāntaḥpañcabhuje bhujamānānayanāya . vyāsaḥ 2000 . vedāgnivāṇakhāśvaiḥ 70534 . guṇitaḥ 141068000 khakhakhābhrārkaiḥ 120000 . bhakte labdhaṃ pañcāsre bhujamānaṃ 1175 (17/30) . vṛttāntaḥṣaḍbhuje bhujamānānayanāya . vyāsaḥ 2000 khakhābhrābhrarasaiḥ 60000 . guṇitaḥ 120,000,000 . khakhakhābhrārkaiḥ 120000 . bhakte labdhaṃ ṣaḍase bhujamānaṃ 1000 . vṛttāntaḥ saptabhuje bhujamānānayanāya . vyāsaḥ 2000 vāṇeṣunakhavāṇaiḥ 52055 . guṇitaḥ 104,110,000 . khakhakhābhrārkaiḥ 120000 . bhakte labdhaṃ saptāsre bhujamānaṃ 867 (7/12) . vṛttāntaraṣṭabhuje bhujamānānayanāya . vyāsaḥ 2000 . dbidbinandeṣusāgaraiḥ 45922 . guṇitaḥ 91,844,000 . khakhakhābhrārkaiḥ 120000 bhakte labdhamaṣṭāsre bhujamānaṃ 765 (11/30) . vṛttāntarnavabhuje bhujamānānayanāya . vyāsaḥ 2000 . kurāmadaśavedaiḥ 41031 guṇitaḥ 82,062,000 . khakhakhābhrārkaiḥ 120000 . bhakte labdhaṃ navāsre bhujamānaṃ 683(17/20) .
     evamiṣṭavyāsādebhyo'nyāpi jīvāḥ sidhyantīti tāstu gole jyotpattau vakṣye . atha sthūlajīvājñānārthaṃ laghukriyayā karaṇasūtraṃ vṛttam . cāponanighnaparidhiḥ prathamāhvayaḥ syāt pañcāhataḥ paridhivargacaturthabhāgaḥ . ādyonitena khalu tena bhajeccaturghnavyāsāhataṃ prathamamāptamiha jyakā syāt .. udāharaṇam . aṣṭādaśāṃśena vṛteḥ samānamekādinighnena ca yatra cāpam . pṛthak pṛthak tatra vadāśu jīvāṃ khākarmitaṃ vyāsadalañca yatra ..
     vyāsaḥ 240 . atra kilāṅkalāghavāya viṃśateḥ sārdhārkaśatāṃśamilitaḥ sūkṣmaparidhiḥ 754 . asyāṣṭādaśāṃśaḥ 42 . atrāpi aṅkalāghavāya dbayoraṣṭādaśāṃśayuto gṛhītaḥ anena pṛthak pṛthagekādiguṇitena tulye dhanuṣi kalpite jyāḥ sādhyāḥ .
     athavātra sukhārthaṃ paridheraṣṭādaśāṃśena paridhiṃ ghanūṃṣi cāpavartya jyāḥ sādhyāstathāpi tā eva bhavanti .
     apavartite nyāsaḥ . paridhiḥ 18 . cāpāni ca 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . yathoktakaraṇena labdhā jīvāḥ 42 . 82 . 120 . 154 . 184 . 208 . 226 . 236 . 240 . atha cāpānayanāya karaṇasūtraṃ vṛttam . vyāsābdhighātayutamaurvikayā vibhakto jīvāṅghripañcaguṇitaḥ paridhestu vargaḥ . labdhonitāt paridhivargacaturthabhāgādāpte pade vṛtidalāt patite dhanuḥ syāt .. udāharaṇam . vihitā iha ye guṇāstato vada teṣāmadhunā dhanurmitim . yadi te'sti dhanurguṇakriyā gaṇite gāṇitikātinaipuṇam ..
     nyāsaḥ 42 . 82 . 120 . 154 . 184 . 208 . 226 . 236 . 240 . sa evāpavartitaparidhiḥ 18 . jīvāṅghriṇā . (21/2) pañcabhiśca 5 . paridheḥ 18 . vargo 324 guṇitaḥ 17010 . vyāsā240 . bdhi 4 . ghāta 960 . yutamaurvikayānayā 1002 bhakto labdhaḥ 17 . atrāṅkalāghavāya caturviṃśaterdbyadhikasahasrāṃśayuto gṛhīto'nenonitāt paridhiḥ 18 . varga 324 . caturthabhāgāt 64 . pade prāpte 8 . vṛti 18 . dalāt 9 . patite 1 . jātaṃ dhanuḥ evaṃ jātāni dhanūṃṣi . 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . etāni paridhiṣvaṣṭādaśāṃśena guṇitāni syuḥ . iti śrībhāskarācāryaviracitāyāṃ līlāvatyāṃ kṣetravyavahāraḥ samāptaḥ ..

kṣetrakarkaṭī, strī, (kṣetrajātā karkaṭī . madhyapadalopikarmadhārayaḥ .) vālukī . iti rājanirghaṇṭaḥ ..

kṣetracirbhiṭā, strī, (kṣetrajātā cirbhiṭā . śākapārthivavat madhyapadalopisamāsaḥ .) cirbhiṭākarkaṭī . iti rājanirghaṇṭaḥ ..

kṣetrajaḥ, puṃ, (kṣetre strīrūpakṣetre gurvādyanujñātadevarādiśukrāt jāyate iti . kṣetra + jan + ḍaḥ .) svastriyāmanyadvārā janitaḥ puttraḥ . dvādaśavidhaputtrāntargataputtraviśeṣaḥ . (yathāha manuḥ . 9 . 167 .
     yastalpajaḥ pramītasya klīvasya vyādhitasya vā .
     svadharmeṇa niyuktāyāṃ sa puttraḥ kṣetrajaḥ smṛtaḥ ..
dvādaśavidhaputtrā yathā tatraiva . 9 . 158--160 .
     puttrān dvādaśa yānāha nṛṇāṃ svāyambhuvo manuḥ .
     teṣāṃ ṣaḍbandhudāyādāḥ ṣaḍadāyādabāndhavāḥ ..
     aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca .
     gūḍhotpanno'paviddhaśca dāyādā bāndhavāśca ṣaṭ ..
     kānīnaśca sahoḍhaśca krītaḥ paunarbhadastathā .
     svayandattaśca śaudraśca ṣaḍadāyādabāndhavāḥ ..
) sa ca devarādinā bhrātrādibhāryāyāṃ yathoktavidhānotpannaḥ . yathā --
     aputtrāṃ gurvanujñāto devaraḥ puttrakāmyayā .
     sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāviyāt ..
     āgavrbhasambhavādgacchet patitastvanyathā bhavet .
     anena vidhinā jātaḥ kṣetrajo'sya bhavet sutaḥ ..
iti mitākṣarāyāmācārādhyāyaḥ .. tatparyāyaḥ . devarādijaḥ 2 . iti hemacandraḥ .. * .. tasya pitṛrikathabhāgitvaṃ yathā, manuḥ . 9 . 165 .
     aurasakṣetrajau puttrau pitṛrikthasya bhāginau .
     daśāpare ca kramaśo gotrarikthāṃśabhāginaḥ .. *
aniyogotyanna kṣetrajasya aurasena saha vibhāgamāha manuḥ . 9 . 162 .
     yadyekarikthinau syātāmaurasakṣetrajau sutau .
     yadyasya paitrikaṃ rikthaṃ sa tadgṛhṇīta netaraḥ ..
(atra kullūkabhaṭṭaḥ . yadīti . aputtreṇa parakṣetre niyogotpāditaḥ sutaḥ . ubhayorapyasau rikthī piṇḍadātā ca dharmata iti yājñavalkyoktaviṣaye yadā kṣetrikasya pituḥ kṣetrajānantaramaurasaḥ puttro bhavati tadā tau aurasakṣetrajau ekarikthinau ekasya pituryadyapi rikathārhau bhavatastathāpi yadyasya janakasambandhi dhanaṃ tadeva sa gṛhṇīyāt na kṣetrajaḥ kṣetrikapituḥ . yattu vakṣyati ṣaṣṭhantu kṣetrajasyāṃśaṃ pradadyāt paitṛkāddhanāt . auraso vibhajan dāyamiti tatputtravat bījiviṣayam . yattu yājñavalkyena ubhayasambandhirikthaharatvamuktaṃ tat kṣetrikapituraurasapattrābhāve boddhavyam . medhātithigovindarājau tu aurasamaniyuktāputtrañca viṣayīkṛtya imaṃ ślokaṃ vyācakṣāte . tanna . aniyuktāputtrasyākṣetrajatvāt aniyuktāsutaścetyanena tasya rikthagrahaṇaniṣedhāt yadyekarikthinau ityananvayācca ..) ekarikthinau ekasyāṃ jātau rikthinau yasya bījādyo jātaḥ sa tasya rikthaṃ gṛhṇīyāt . itaro'nyabījajo na gṛhṇīyādityarthaḥ . strīdhane yatpitṛdattaṃ yaddhanaṃ striyai tadbījajastaddhanaṃ gṛhṇīyāt nānya ityāha nāradaḥ .
     dvau sutau vivadeyātāṃ dbābhyāṃ jātau striyā dhane .
     tayoryadyasya pitryaṃ syāt sa tadgṛhṇīta netaraḥ ..
iti dāyatattvam .. * .. kalau kṣetrajaputtrakaraṇaniṣedho yathā, ādityapurāṇe .
     dīrghakālaṃ brahmacaryaṃ dhāraṇañca kamaṇḍaloḥ .
     devareṇa sutopattirdattakanyā pradīyate ..
ityādi .
     dattaurasetareṣāntu puttratvena parigrahaḥ . ityādi .
     etāni lokaguptyarthaṃ kalerādau mahātmabhiḥ .
     nivartitāni karmāṇi vyavasthāpūrbakaṃ budhaiḥ ..
ityādi ca udbāhatattvam .. * .. kṣetrajāte tri ..

kṣetrajā, strī, (kṣetraja + striyāṃ ṭāp .) śvetakaṇṭakārī . śaśāṇḍulī . gomūtrikā . śilpikā . caṇikā . iti rājanirghaṇṭaḥ .. svastriyāmanyadvārā jātā kanyā ca ..

kṣetrajñaḥ, puṃ, (kṣetraṃ śarīraṃ etaccharīraṃ mameti kṛtvā yo jānāti āpādatalamastakaṃ jñānena viṣayīkaroti svābhāvikena aupadeśikena vedanena viṣayīkaroti vā kṛṣīvalavat tatphalabhoktṛtvādityarthaḥ . jñā + igupadhajñāprīkiraḥkaḥ . 3 . 1 . 135 . iti kaḥ .) śarīrādhidaivatam . tatparyāyaḥ . ātmā 2 puruṣaḥ 3 . ityamaraḥ . 1 . 4 . 29 .. trīṇi śarīrādhidaivate'ntarbhoktari . (kṣetreṣu sarvadeheṣu sarvāntaryāmitayā virājamānaḥ san sarvajñaḥ sarvaśaktimān sarvakṣetrapālayitā ityātmasvarūpaṃ jānāti anubhavati yaḥ prajñānaghanaḥ paramapuruṣaḥ sa sarvāntarātmā asaṃsārī parameśvaraḥ .) kṣetraṃ śarīraṃ jānātīti kṣetre śarīre jānāti jñānavān bhavatīti vā kṣetrajñaḥ . hanajanāditi ḍaḥ . iti bharataḥ .. tasya paryāyāntaram . subījaḥ 4 puruṣaḥ 5 antaryāmī 6 īśvaraḥ 7 pudgalaḥ 8 parasaṃjñakaḥ 9 . iti śabdaratnāvalī .. pradhānam 10 . iti jaṭādharaḥ .. * .. (ubhayataḥ pramāṇaṃ yathā, bhagavadgītāyām . 13 . 1--2 .
     idaṃ śarīraṃ kaunteya ! kṣetramityabhidhīyate .
     etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ..
     kṣetrajñañcāpi māṃ viddhi sarvakṣetreṣu bhārata .
     kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ..
īśvarapakṣe bhāṣyakṛdartho yathā -- kṣetrakṣetrajñāvuktau kimetāvanmātreṇa jñānena jñātavyāviti netyucyate kṣetrajñamiti . kṣetrajñaṃ yathoktalakṣaṇañcāpi māṃ parameśvaramasaṃsāriṇaṃ viddhi jānīhi yo'sau sarvakṣetreṣvekaḥ kṣetrajño brahmādistambaparyantānekakṣetropādhipravibhaktastaṃ nirastasarvopādhibhedaṃ sadasadādiśabdapratyayāgocaraṃ viddhītyabhiprāyaḥ . he bhārata ! yasmāt kṣetrakṣetrajñeśvarayāthātmyavyatirekeṇa na jñānagocaramanyadavaśiṣṭamasti tasmāt kṣetrakṣetrajñayorjñeyabhūtayoryaj jñānaṃ kṣetrakṣetrajñau yena jñānena viṣayīkriyete tajjñānaṃ samyakjñānamiti mataṃ abhipretamityabhiprāyo mama īśvarasya viṣṇoḥ .. api ca tatraiva . 13 . 22 .
     upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ .
     paramātmeti cāpyukto dehe'smin puruṣaḥ paraḥ ..
viṣṇuḥ . yathā, mahābhārate . 13 . viṣṇusahasranāmakīrtane . 149 . 15 .
     pūtātmā paramātmā ca muktānāṃ paramā gatiḥ .
     avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca ..
) vaṭukabhairavaḥ . yathā -- kṣetrajñaḥ kṣattriyo virāṭ . iti tasya stotram .. chekaḥ . iti medinī .. vidagdhaḥ . kṛṣakaḥ . iti śabdaratnāvalī .. śeṣadvayārthe tri ..

kṣetradaḥ, puṃ, (kṣetraṃ śarīraṃ dadāti rogādibhyo mocayati stutipāṭhino bhaktasyeti bhāvaḥ . kṣetra + dā + kaḥ .) vaṭukamairavaḥ . yathā --
     kṣetradaḥ kṣetrapālaśca kṣetrajñaḥ kṣattriyo virāṭ .
     śmaśānavāsī māṃsāśī kharparāśī makhāntakṛt ..
iti viśvasāroddhāratantre āpaduddhārakalpe vaṭukabhairavastotram .. * .. (kṣetraṃ śasyādyutpādanakṣamāṃ bhūmiṃ dadātīti .) kṣetradātari tri ..

[Page 2,260a]
kṣetradūtī, strī, (kṣetrasya kṣetre vā dūtīva . yadvā, kṣetre śarīre dūtīva . auṣadhāntarairyuktasyāsya ārogyasaṃ ghaṭakatayā tathātvam .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

kṣetradevatā, strī, (kṣetrādhiṣṭhātrī devatā .) kedārādhiṣṭhātrī . sā ca sarpādirūpā . yathā, raktākṣaḥ kathayati . asti kasmiṃścidadhiṣṭhāne haridatto nāma brāhmaṇaḥ . tasya ca kṛṣiṃ kurvatastadaiva niṣphalaḥ kālo'tivartate . athaikasmin divase sa brāhmaṇaḥ uṣṇakālāvasāne gharmārtaḥ svakṣetramadhye vṛkṣacchāyāyāṃ prasuptaḥ . anatidūre valmīkopari prasāritaṃ vṛhatphuṭāṭīyaṃ bhīṣaṇaṃ bhujaṅgamaṃ dṛṣṭvā cintayāmāsa . nūnameṣā kṣetradevatā mavā kadāpi na pūjitā . tenedaṃ me kṛṣikarma viphalībhavati . iti pañcatantre kākolūkīyaṃ nāma 3 tantram ..

kṣetrapaḥ, puṃ, (kṣetraṃ śarīraṃ pāti rakṣati stotrakāriṇo bhaktasyeti yāvat . kṣetra + pā rakṣaṇe āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) vaṭukabhairavaḥ . yathā --
     akṣṇorbhūtāśrayaṃ nyasya vadane tīkṣṇadarśanam .
     kṣetrapaṃ karṇayormadhye kṣetrapālaṃ hṛdi nyaset ..
iti viśvasāroddhāratantre āpaduddhārakalpe vaṭukabhairavastotram .. * .. (kṣetraṃ śasyotpādanakṣamāṃ bhūmiṃ pātīti . kṣetra + pā + kaḥ .) kṣetrarakṣake tri .. (kṣetraṃ śarīraṃ viśvaṃ jagad vā pāti aparimeyātmaiśvaryaprabhāvena caitanyadānena vā iti vyutpattyā paramātmā parameśvaraḥ ..)

kṣetrapatiḥ, puṃ, (kṣetrasya śasyabhūmeḥ patiḥ .) kedārādhipaḥ . vaprasvāmī . yathā -- atha prabhāte sa kṣetrapatirlaguḍahastastaṃ pradeśamāgacchan kākenāvalokitaḥ . iti hitopadeśe mitralābhaprakaraṇam .. (kṣetrasya śarīrasya viśvasya vā patiḥ . jīvaḥ . agniḥ . paramātmā . yathā, tantrasāre .
     jīvaṃ kṣetrapatiṃ prāhuḥ kecidagnimathāpare .
     svatantra eva sa kaścit kṣetrasya patiriṣyate ..
)

kṣetraparpaṭī, strī, (kṣetre parpaṭīva . yadvā, kṣetre jātā parpaṭī .) kṣupaviśeṣaḥ . iti vaidyakam .. kṣetapāpḍā iti bhāṣā ..

kṣetrapālaḥ, puṃ, (kṣetraṃ pālayati rakṣatīti . kṣetra + pāl + ṇic + aṇ ac vā .) devatāviśeṣaḥ . tadbhedā yathā --
     bhedā ekonapañcāśat kṣetrapālasya kīrtitāḥ .
     mātṛkābījabhedena sambhinnā nāmabhedataḥ ..
     ajaraścāpakumbhaśca indrastutistataḥ paraḥ .
     īḍācāraścoktasaṃjña ūṣmāda ṛṣisūdanaḥ ..
     ṛmukto ḷptakeśaśca ḷpakaścaikadaṃṣṭrakaḥ .
     airāvataścauṣabandhurauṣaghīśastathaiva ca ..
     añjanaścāstravāraśca kavalaḥ kharukhānalaḥ .
     gāmukhyaścaiva ghaṇṭādoṅmanāśca caṇḍavāraṇaḥ ..
     chaṭāṭopo jaṭālākhyo jhaṅgīvaśca ñaḍaścaraḥ .
     ṭaṅkapāṇistathā cānyaṣṭhānabandhuśca ḍāmaraḥ ..
     ḍhakkāravo ṇavārṇaśca taḍiddehasthirastathā .
     danturo dhanadaścānyo nattiktāntaḥ pracaṇḍakaḥ ..
     phaṭkāro bīrasaṃghaśca bhṛṅgākhyo meghabhāsuraḥ .
     yugāntau rauhyavaścātha lamboṣṭho vasavastathā ..
     śūkanandaḥ ṣaḍālākhyaḥ sunāmāhaṃvrukastathā .
     ete bhedāḥ samākhyātā mātṛkākṣarayonikāḥ .. * ..
kṣetrapālakathanaprayojanaṃ yathā --
     nāmapadyasya varṇānāṃ yo varṇo mātṛkāntare .
     dṛśyate prathamaṃ tatra tatrāyaṃ kṣetrapālakaḥ ..
     tatra tatra viśiṣṭātmā bhedairetairvyavasthitaḥ .
     tato viśiṣṭo yaṣṭavyaḥ kṣetrapālastu sarvataḥ ..
     kṣetrapālamasaṃpūjya yaḥ karma kurute kvacit .
     tasya karmaphalaṃ hanti kṣetrapālo na saṃśayaḥ ..
iti ekonapañcāśatkṣetrapālakathanam . iti kṣetrapālaprakaraṇe prayogasāraḥ .. * .. atha kṣetrapālamantrāḥ . mantradevaprakāśinyām . kṣaumitibījādi kṣetrapālāya iti namo'ntaḥ . ayaṃ praṇavādirvā mantraḥ . tathā --
     varṇāntyamau binduyuktaṃ kṣetrapālāya hṛnmanuḥ .
     tārādyo vasuvarṇo'yaṃ kṣetrapālasya īritaḥ ..
prātaḥkṛtyādyanantaraṃ prāṇāyāmāntāmasya pūjāṃ vidhāya dharmādipīṭhaṃ vinyasya ṛṣyādinyāsaṃ kuryāt . asya brahmā ṛṣirgāyattrī cchandaḥ kṣetrapālo devatā kṣauṃ bījaṃ āyetiśaktiḥ ṣaḍdīrghabhājā bījenāṅganyāsaḥ . tato dhyānam .
     bhrājaccandralaṭādharaṃ trinayanaṃ nīlāñjanādriprabhaṃ dordaṇḍāttagadākapālamaruṇasraggandhavastrojjalam .
     dhaṇṭāmekhalaghargharadhvanimilajjhaṅkārabhīmaṃ vibhuṃ vande saṃhitasarpakuṇḍaladharaṃ śrīkṣetrapālaṃ sadā ..
evaṃ dhyātvā mānasaiḥ sampūjyārghyasthāpanaṃ kṛtvā dharmādikalpitapīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāmārabhet . aṅgaiḥ prathamamāvaraṇam . analākṣāgnikeśakarālaghaṇṭāravamahākrodhapiśitāśanapiṅgalākṣorḍghakeśairaṣṭabhirdvitīyam . indrādibhistṛtīyam . vajrādibhiścaturtham . tato dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ lakṣajapaḥ . sājyena caruṇā daśāṃśahomaḥ . tathā ca nibandhe .
     lakṣamekaṃ japenmantraṃ juhuyāttaddaśāṃśataḥ .
     caruṇā ghṛtasiktena tataḥ kṣetreśabharcayet ..
mantradevaprakāśikāyāntu praṇavarahito'yaṃ mantraḥ . asya puraścaraṇamayutasaṃkhyajapaḥ .. * .. athāsya lividhānam . rātrau gṛhāṅgane sthaṇḍilaṃ kṛtvā tatra devaṃ saparivāraṃ saṃpūjya devasya haste balimantreṇa trivāraṃ baliṃ dattvā saparivāragaṇebhyaḥ svasvanāmabhirvaliṃ dadyāt . balimantrastu . ehyehi viduṣi suru suru bhuñjaya bhuñjaya tarjaya tarjaya vighnapada vighnapada mahābhairava kṣetrapāla baliṃ gṛhṇa gṛhṇa svāhā . tathā tta nibandhe .
     pūrbamehidbayaṃ paścāt viduṣi syāt surudbayam .
     bhuñjayadvitayaṃ bhūyastarjayadvitayaṃ punaḥ ..
     tato vighnapadadvandvaṃ mahābhairava tatparam .
     kṣetrapāla baliṃ gṛhṇa dbayaṃ pāvakasundarī ..
yadvā, ehyehi turu turu suru suru jambha jambha hana hana vighnaṃ vināśaya vināśaṃya mahābaliṃ kṣetrapāla gṛhṇa gṛhṇa svāhā . iti mantraḥ . eṣa balividhiḥ sarvagrahanivārako vijayaśrīkaraśca bhavati . balimapi sopadaṃśabṛhatpiṇḍena dadyāt .. phalantu .
     balidānena santuṣṭaḥ kṣetrapālaḥ prayacchati .
     kāntimedhābalārogyatejaḥpuṣṭiyaśaḥśriyaḥ ..
iti tantrasāraḥ . (dvārapālo bhairavaviśeṣaḥ . yathā, tantraśāstre .
     gaṇeśaṃ vaṭukañcaiva kṣetrapālañca yoginīḥ .
     pūrbādikramayogena dvārapālān prapūjayet ..
kṣetrarakṣake tri . yathā --
     sa eva grāmapālo'bhūt paśupālaḥ sa eva ca .
     kṣetrapālaḥ sa evāsīd dvijātīnāñca rakṣitā ..
iti mārkaṇḍeyapurāṇe . 19 . 24 ..)

kṣetrapālarasaḥ, puṃ, (kṣetrapāla iti saṃjñā vidyate yasya . sa eva rasaḥ auṣadhaviśeṣaḥ .) grahaṇīyuktaśothasyauṣadham . dugdhavaṭīti khyātam . yathā --
     hiṅgulañca viṣaṃ tāmraṃ lauhaṃ tālakaṭaṅgaṇam .
     jīramāhūraphenañca samabhāgaṃ vimardayet ..
     yavārdhā vaṭikā kāryā pathyaṃ dugdhaudanaṃ hitam .
     alavaṇaṃ vārihīnañca dātavyaṃ bhiṣajāṃ varaiḥ ..
     guruśothamagnimāndyaṃ grahaṇīmatidustarām .
     jvarañca viṣamaṃ jīrṇaṃ nāśayennātra saṃśayaḥ ..
iti bhaiṣajyaratnāvalī .. āhūraphenaṃ ahiphenam ..

kṣetrayamānikā, strī, (kṣetre jātā yamānikā .) kṣetrajātayamānī . yathā --
     upādhirugragandhe tu vacākṣetrayamānike . iti nānārthe trikāṇdaśeṣaḥ ..

kṣetraruhā, strī, (kṣetre rohati utpadyate iti . kṣetra + raha + kaḥ .) vālukīkarkaṭī . iti rājanirghaṇṭaḥ .. kṣetrajāte tri ..

kṣetraliptā, strī, bhūmaṇḍalasya kalā . yathā . atha yadi dṛggrahodayāsubhiraṣṭādaśaśatāni kṣetraliptā labhyante tadā tadantarakalāsubhiḥ kimiti phalaṃ kṣetraliptāḥ tā grahārkabhuktyantareṇa bhājyāḥ . bhuktyantaraṃ hi kṣetraliptāntarātmakamataḥ sajātīyakaraṇāya kṣetraliptīkaraṇaṃ bhuktyantareṇaikī divaso labhyata iti yuktamuktam . iti siddhāntaśiromaṇau gaṇitāthyāye grahodayāstādhikāraḥ .. * .. asubhiḥ daśavipalaiḥ . yathā --
     gurvakṣaraiḥ khendumitairasustaiḥ ṣaḍbhiḥ palaṃ tairghaṭikā khaṣaḍbhiḥ .. iti tatraiva kālamānādhyāyaḥ ..

kṣetravat [d] puṃ, (kṣetraṃ śarīraṃ ahamityātmatvena vetti jānāti idaṃ sarvaśarīramevāhamiti ātmatvena manyate ityarthaḥ . kṣetra + vid + kvip .) kṣetrajñaḥ . jīvātmā . yathā --
     tattvaṃ narendra ! jagatāmatha tasthuṣāñca dehendriyāsudhiṣaṇātmabhirāvṛtānām .
     yaḥ kṣetravittapatayā hṛdi viṣvagāviḥ pratyak cakāsti bhagavāṃstamabaihi so'smi ..
iti śrībhāgavate . 4 . 22 . 35 .. yasmādanātmaratiranarthahetuḥ tat tasmājjagatāṃ jaṅgamānāṃ tasthuṣāṃ sthāvarāṇāñca dehādibhiḥ ātmanā ahaṅkāreṇa cāvṛtānāṃ hṛdi yaścakāsti prakāśate tamavaihi . kathaṃ so'smīti . so'stīti pāṭhe sa evaiko'sti tato'nyadasat ityarthaḥ . nanu jīvo hṛdi cakāsti nānyastatrāha . kṣetravidaṃ jīvaṃ tapati niyamayatīti kṣetravittapaḥ tasya bhāvastattā tayā antaryāmirūpeṇa . yadbā kṣetravitte ahaṃ mamatāspade pātīti kṣetravittapaḥ tena rūpeṇa . jīvastu pāratantryānna pāti . nanu karma jīvaṃ niyacchati na āviḥ pratyakṣaḥ . tarhi buddhirna pratyak pratilomaṃ cakāsti buddhistu parāk viṣayākāreṇa . tarhyahaṅkāraḥ na viṣvak āpakatvena sa tu paricchinnaḥ . evambhūto yo bhagavān tamavaihīti . iti taṭṭīkāyāṃ śrīdharasvāmī ..

kṣetrasambhavaḥ, puṃ, (kṣetre sambhavati utpadyate iti . kṣetra + sam + bhū + ac .) cañcukṣupaḥ . bhiṇḍākṣupaḥ . iti rājanirghaṇṭaḥ .. bhūmije tri ..

kṣetrasambhūtaḥ, puṃ, (kṣetre sambhūtaḥ jātaḥ .) kundaraḥ . iti rājanirghaṇṭaḥ .. kṣetrodbhave tri ..

kṣetrasīmā, strī, (kṣetrasya bhūmeḥ sīmā maryādā .) aṅgāratuṣavṛkṣādidvārācihnitabhūmimaryādā . yathā sīmā kṣetrādimaryādā sā caturvidhā . anapadasīmā grāmasīmā kṣetrasīmā gṛhasīmā ceti . iti mitākṣarāyāṃ vyavahārādhyāye sīmāvivādaśabde draṣṭavyaḥ ..

kṣetrajīvaḥ, tri, (kṣetreṇa kṣetrodbhavaśasyādinā ārjāvatīti . ā + jīv + kartari ac .) karṣakaḥ . ityamaraḥ . 2 . 9 . 6 ..

kṣetrādhidevatā, strī, (kṣetrasya adhidevatā adhiṣṭhātrī devatā .) tīrthādhipadevatā . yathā --
     devaṃ guruṃ gurusthānaṃ kṣetraṃ kṣetrādhidevatām .
     siddhaṃ siddhādhikārāṃśca śrīpūrbaṃ samudīrayet ..
iti saṃskāratattve prayogasāraḥ ..

kṣetrādhipaḥ, puṃ, (kṣetrasya adhipaḥ svāmī adhiṣṭhātā vā .) meṣādidbādaśarāśīnāmadhipatigrahagaṇaḥ . yathā --
     kujaśukrabudhendvarkasaumyaśukrāvanībhuvām .
     jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ ..
iti jyotistattvam .. kṣatrādhiṣṭhātrī devatā ca ..

kṣetrāmalakī, strī, (kṣetre bhūmau jātā āmalakī . śākapārthivavat madhyapadalopī samāsaḥ .) bhūmyāmalakī . iti śabdamālā ..

[Page 2,261b]
kṣetrikaḥ, puṃ, (kṣetraṃ asyāstīti . ṭhan .) kṣetrasvāmī . yathā, manuḥ . 9 . 54--55 .
     oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati .
     kṣetrikasyaiva tadabījaṃ na vaptā phalamarhati ..
     eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca .
     vihaṅgamahiṣāṇāñca vijñeyaḥ prasavaṃ prati ..
tatra dāsīpadaṃ paroḍhāparaṃ tasyāmanyena jāto dāsībharturna bījibhartuḥ . ityudvāhatattvam .. kalatrasvāmī . yathā, bhanuḥ . 9 . 145 .
     harettatra niyuktāyāṃ jātaḥ pattro yathaurasaḥ .
     kṣetrikasya tu tadbījaṃ dharmataḥ prasavaśca saḥ ..
harediti . tatra niyuktāyāṃ yo jātaḥ kṣetrajaḥ puttra aurasa iva dhanaṃ haret yasmāt yattasya kāraṇabhūtaṃ bījaṃ tat kṣetrasvāmita eva tatkāryakaraṇatvāt . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..

kṣetriyaṃ, klī, kṣetrajatṛṇam . paradehacikitsyā . iti medinī ..

kṣetriyaḥ, puṃ, (parakṣetre cikitsyaḥ . kṣetriyac parakṣetre cikitsyaḥ . 5 . 2 . 92 . iti parakṣetrasya kṣetriyajādeśaḥ .) asādhyarogaḥ . paradārarataḥ . iti medinī .. (tri, paradehacikitsyorogādiḥ . yathā, bhaṭṭiḥ . 4 . 32 .
     ahaṃ sūrpanakhā nāmnā nūnaṃ nājñāyiṣi tvayā .
     daṇḍo'yaṃ kṣetriyo yena mayyapātīti sābravīt ..
)

kṣetrī, [n] tri, (kṣetramasyāstīti iniḥ .) kṣetraviśiṣṭaḥ . kṛṣīvalaḥ . yathā, hemacandraḥ .
     kuṭumbī karṣakaḥ kṣetrī halī kṛṣikakārvikau .. (yathā ca mānave . 9 . 51 .
     tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ .
     kurvanti kṣatriṇāmarthaṃ na bījī labhate phalam ..
) paragavādinā śasyavināśe tatprāptiryathā -- yāvat śasyaṃ vinaśyettu kṣetrī tāvat phalaṃ labhet . pālastāḍyo'tha gosvāmī pūrboktaṃ daṇḍamarhati .. iti yājñavalkyavacane gavādidoṣeṇa yāvat śasyaṃ vinaśyati tāvadeva pālakāt prāptavyaṃ pālakāśaktau pālakastāḍyaḥ gosvāmī pūrboktaṃ daṇḍādikaṃ arhati . iti prāyaścittatattvam ..

kṣetrī, [n] puṃ, (kṣetraṃ strī astyasya . kṣetra + iniḥ .) svāmī . bhartā . yathā, manuḥ . 9 . 32 ..
     bhartuḥ puttraṃ vijānanti śrutidvaidhantu bhartari .
     āhurutpādakaṃ kecidapare kṣetriṇaṃ viduḥ ..

     bharturiti . bhartuḥ puttro bhavatīti munayo manyante . bhartari dviprakārā śrutirvartate . kecidut pādakamavoḍhāramapi bhartāraṃ tena puttreṇa puttriṇamāhuḥ . anye tu voḍhāraṃ bhartāramanutpādakamapi anyajanitena puttreṇa puttriṇamāhuḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. (paramātmā . yathā, gītāyām . 13 . 33 .
     yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ .
     kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ! ..
)

kṣetrekṣuḥ, puṃ, (kṣetre ikṣuriva .) yāvanālaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,261c]
kṣetropekṣaḥ, puṃ, svaphalkaputtraḥ . iti kecit .. yathā --
     yugandharo'namitrasya vṛṣṇiḥ puttro'parastataḥ .
     svaphalkaścitrarathaścaiva gāndinyāñca svaphalkataḥ ..
     akrūrapramukhā āsan puttrā dvādaśa viśrutāḥ .
     āsaṅgaḥ sārameyaśca mṛdaro mṛdurirgiriḥ ..
     dharmavṛddhiḥ sukarmā ca kṣetropekṣo'rimardanaḥ .
     śatrughno gandhamādaśca pratibāhuśca dvādaśa ..
iti śrībhāgavate . 9 . 24 . 14--16 .. kṣattropekṣa iti sādhupāṭhaḥ . (tatra kṣattreṣu kṣattriyakuleṣu upekṣā yasya ..)

kṣepaḥ, puṃ, (kṣipa + vañ .) nindā . (yathā, yājñavalkyaḥ . 2 . 207 .
     kṣepaṃkaroti ceddaṇḍyaḥ paṇānardhatrayodaśa ..) vikṣepaḥ . (yathā, goḥ rāmāyaṇe . 4 . 62 . 12 .
     pakṣakṣepaparikliṣṭāḥ supārśve'bhyapayāsyati ..) lepanam . garvaḥ . preraṇam . iti medinī .. vilambaḥ . helā . laṅghanam . iti hemacandraḥ .. gucchaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, meghadūte . 49 .
     kundakṣepānugamadhukaraśrīyuṣāmātmavimbam ..)

kṣepakaḥ, tri, (kṣipatīti . kṣip + ṇvul .) kṣepakartā . iti vyākaraṇam ..

kṣepaṇaṃ, klī, (kṣipa + bhāvakarmādiṣu lyuṭ .) preraṇam . tatparyāyaḥ . kṣipā 2 . ityamaraḥ . 3 . 2 . 11 .. yāpanam . yathā --
     vidhavā yauvanasthā ca nārī bhavati karkaśā .
     āyuṣaḥ kṣepaṇārthantu dātavyaṃ strīdhanaṃ sadā ..
iti vivādacintāmaṇidhṛtahārītavacanam .. prastarādīnāṃ dūrapreraṇārtharajjunirmitaśikyam . phiṅgā iti bhāṣā . yathā, śrībhāgavate . 3 . 19 .
     pravavurvāyavaścaṇḍāstamaḥ pāṃśavamairayan .
     digbhyo nipeturgrāvāṇaḥ kṣepaṇaiḥ prahitā iva ..

     pāṃśukṛtatamaśca preritavantaḥ . kṣepaṇairyantraiḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (parityāgaḥ . yathāha manuḥ . 4 . 119 .
     upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam ..
     upākarmaṇi utsarge trirātramadhyayanakṣepaṇam . iti kullūkabhaṭṭaḥ .. mallayoddhaṇāṃ sahasā bhūpātanarūpaniyuddhakauśalaviśeṣaḥ . yathā, mahābhārate . 4 . 12 . 28 .
     kṣepaṇairmuṣṭibhiścaiva varāhoddhūtanisvanaiḥ .
     talairvajranipātaiśca prasṛṣṭābhistathaiva ca ..

     kṣepaṇaṃ kathyate yattu sthānāt pracyavanaṃ haṭāt .. iti taṭṭīkākṛnnīlakaṇṭhadhṛtamallaśāstram ..

kṣepaṇiḥ, strī, (kṣipa + bāhulakāt aniḥ ṅīp vā .) naukādaṇḍaḥ . ityamaraḥ . 1 . 10 . 13 .. ḍāṃḍ iti bhāṣā . jālamedaḥ . iti medinī .. (astraviśeṣaḥ . yathā, rāmāyaṇe . 6 . 7 . 24 .

kṣepaṇī, strī, (kṣipa + bāhulakāt aniḥ ṅīp vā .) naukādaṇḍaḥ . ityamaraḥ . 1 . 10 . 13 .. ḍāṃḍ iti bhāṣā . jālabhedaḥ . iti medinī .. (astraviśeṣaḥ . yathā, rāmāyaṇe . 6 . 7 . 24 .
     kṣepaṇyastomarāścogrāścakrāṇi muṣalāni ca ..)

kṣepaṇīyaṃ klī, (kṣipa + anīyar .) pāṣāṇaprakṣepaṇāstram . yathā, raghuvaṃśe 4 . 77 .
     tatra ghoraṃ raghoryurdhaṃ pārvatīyairgaṇairabhūt .
     nārācakṣepaṇīyāśmaniṣpeṣotpatitānalam ..

     tatreti . tatra himādro gaṇaiḥ saha raghoryuddhaṃ abhūt . kiṃgaṇaiḥ parvate utpannaiḥ . kiṃ yuddhaṃ bhayaṅkaram . punaḥ kiṃ nārācānāṃ vāṇaviśeṣāṇāṃ kṣepaṇīyānāṃ pāṣāṇaprakṣepaṇaśastrāṇāṃ ye aśmānasteṣāñca gharṣaṇena utpatitā agnayo yasmin . iti taṭṭīkā .. kṣepaṇayogye tri ..

kṣepadinaṃ, klī, ahargaṇānayanārthaṃ svīyaviṃśāṃśayutakṣayanāḍī . yathā . idānīmahargaṇārthaṃ kṣepadinānyāha . svīyanakhāṃśayutāḥ kṣayanāḍyaḥ kṣepadināni divāgaṇasiddhyai . pūrbamānītā ye kṣayāhāsteṣāmadho yannāḍikādyaṃ tat svīyaviṃśāṃśayutaṃ saddinādyaṃ kalpyam . yā ghaṭikāstāni dināni . yā vighaṭikāstā ghaṭikāstāsāmapyadho ye ṣaṣṭyaṃśāstāni pānīyapalāni kalpyānīti . iti siddhāntaśiromaṇau gaṇitādhyāye pratyabdaśuddhiḥ ..

kṣepapātaḥ, puṃ, grahakakṣākrāntimaṇḍalayoryogaḥ . yathā . idānīṃ krāntivṛttamāha . krāntivṛttaṃ vidheyaṃ grahāṅkaṃ bhramatyatra bhānuśca bhārdhe kubhā bhānutaḥ . krāntipātaḥ pratīpaṃ tathā prasphuṭāḥ kṣepapātāśca balanabodhakṛt .. iti siddhāntaśiromaṇau golādhyāyaḥ ..

kṣepimā, [n] puṃ, (kṣiprasya bhāvaḥ pṛthvādibhya imanij vā . 5 . 1 . 122 . iti imanic . sthūladūrayuvahrasvakṣiprakṣedrāṇāṃ yaṇādiparaṃ pūrbasya ca guṇaḥ . 6 . 4 . 156 . iti sādhuḥ .) atiśayakṣepaḥ . iti siddhāntakaumudī ..

kṣepiṣṭhaḥ, tri, (atiśayena kṣipraḥ . kṣipra + iṣṭal . sthūladūreti . 6 . 4 . 156 . iti sādhuḥ .) atiśīghraḥ . kṣiprataraḥ . ityamaraḥ . 3 . 2 . 111 ..

kṣepīyān, [s] tri, (atiśayena kṣipraḥ . iyasun . sthūladūreti . 6 . 4 . 156 . iti sādhuḥ .) atiśayakṣipraḥ . iti siddhāntakaumudī ..

kṣeptā, [ṛ] tri, (kṣipati iti . kṣip + tṛc .) kṣepaṇakartā . iti siddhāntakaumudī .. (yathā, rāmāyaṇe . 4 . 9 . 84 .
     upāspṛśya dadau śāpaṃ kṣeptāraṃ vālinaṃ prati ..)

kṣemaṃ, klī, plakṣadvīpasya varṣaviśeṣaḥ . yathā . plakṣo jambupramāṇo dvīpākhyātikaro hiraṇmaya utthito yatrāgnirupāste saptajihvaḥ . tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṃ dvīpaṃ sapta varṣāṇi vibhajya saptavarṣanāmabhya ātmajebhya ākalayya svayamātmayogenopararāma . śivaṃ vayasaṃ subhadraṃ śāntaṃ kṣemamamṛtamabhayamiti varṣāṇi . iti śrībhāgavate . 5 . 20 . 2-3 .. * .. maṭhaviśeṣaḥ . yathā --
     martuṃ yayau ca vārāhakṣetraṃ yatrāvidhāyakaḥ śrīkaṇṭhakṣemamaṭhayorāsīddhuṣkapurāntike .. iti rājataraṅgiṇyāṃ 6 taraṅgaḥ ..

kṣemaḥ, puṃ, klī, (kṣi kṣaye + artistusuhusṛdhṛkṣīti . uṇāṃ . 1 . 139 . iti man . (kuśalam . (yathā, manuḥ . 2 . 127 .
     brāhmaṇaṃ kuśalaṃ pṛcchet kṣattrabandhumanāmayam .
     vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca ..
) tadvati tri . ityamaraḥ 2 . 4 . 26 .. (yathā, goḥ rāmāyaṇe . 5 . 8 . 17 .
     kṛtāḥ kṣemāśca panthānaḥ sukhaṃ gacchanti khecarāḥ ..) labdharakṣaṇam . iti medinī .. mokṣaḥ . iti hemacandraḥ ..

kṣemaḥ, puṃ, (kṣemaṃ maṅgalamasminnastīti . arśa ādyac .) coranāmagandhadravyam . caṇḍānāmauṣadham . iti śabdaratnāvalī medinī ca .. dharmeṇa śāntyāmutpāditaḥ puttraḥ . yathā, viṣṇupurāṇe . 1 . 7 . 28 .
     vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata .
     sukhamṛddhiryaśaḥkīrtirityete dharmasūnavaḥ ..
kaliṅgadeśasya rājā . yathā --
     kṣemo'gratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ .
     matimāṃśca manuṣyendra ! īśvaraśceti viśrutaḥ ..
iti mahabhārate . 1 . 67 . 65 .. * .. candravaṃśīyaśucirājaputtraḥ . yathā --
     tataḥ sutañjayādbipraḥ śucistasya bhaviṣyati .
     kṣemo'tha suvratastasmāddharmasūtraḥ sanastataḥ ..
iti śrībhāgavate . 9 . 22 . 47 .. * .. labdhaparipālanam . yathā --
     upeyādīśvarañcaiva yogakṣemārthasiddhaye .
     snātvā devān pitṝṃ ścaiva tarpayedarcayettathā ..
iti yājñavalkyasaṃhitāyāmācārādhyāyaḥ .. tadanantaramīśvaramabhiṣekādiguṇayuktamanyaṃ vā śrīmantamakutsitaṃ yogakṣemārtham . alabdhalābho yogaḥ . labdhaparipālanaṃ kṣemaḥ tadarthamupeyāt . upāsīta upeyādityanena sevāṃ pratiṣedhati . vetanagrahaṇena ājñākaraṇaṃ sevā tasyāḥ śvavṛttitvena niṣedhāt . iti taṭṭīkā mitākṣarā .. (yathāca manuḥ . 8 . 230 .
     yogakṣeme'nyathā cettu pālo vaktavyatāmiyāt ..)

kṣemakaḥ, puṃ, (kṣema + svārthe saṃjñāyāṃ vā kan .) coranāmagandhadravyam . iti jaṭādharaḥ .. * .. nāgaviśeṣaḥ . yathā --
     nāgaḥ śaṅkhamukhaścaiva tathā kuṣmāṇḍako'paraḥ .
     kṣemakaśca tathā nāgo nāgaḥ piṇḍārakastathā ..
iti mahābhārate . 1 . 35 . 11 .. janamejayavaṃśotpannarājaviśeṣaḥ . yathā --
     śatānīkāddurdamanastasyāpatyaṃ mahīnaraḥ .
     daṇḍapāṇirnimistasya kṣemako bhavitā yataḥ ..
iti śrībhāgavate . 9 . 22 . 43 .. etatparyantaṃ asya vaṃśasya viśrāntiḥ . parīkṣidādayaḥ kṣemakāntāḥ kaleḥ sahasravatsaraparyantaṃ rājāna āsan . tataḥ somavaṃśaśākhāntare magadhavaṃśyā rājānaḥ kalau bahukālaṃ sthitāḥ . iti śrībhāgavatamatam .. rākṣasaviśeṣaḥ . yathā --
     etasminneva kāle tu purīṃ vārāṇasīṃ nṛpa ! .
     śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ ..
iti harivaṃśe . 29 . 76 ..

kṣemakaraḥ, tri, (karotīti . kṛ + ac .) maṅgalakārakaḥ . iti siddhāntakaumudī .. (yathā, mahābhārate . 14 . 35 . 37 .
     panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dbijāḥ ..)

kṣemakāraḥ, tri, (kṣemaṃ karotīti . kṣema + kṛ + karmaṇi aṇ . 3 . 2 . 1 . iti aṇ .) śubhaṅkaraḥ . iti bhūriprayogaḥ .. kṣemaṅkaraḥ . maṅgalakartā . yathā, kṣemapriyamadrāt kurvā iti sūtreṇa kṣemaśabdāt parasya kṛdhātoḥ khapratyayābhāvapakṣe ḍhāt ṣaṇṇiti ṣaṇpratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam .. (yathā, bhaṭṭiḥ . 5 . 77 .
     pituḥ priyaṅkaro bhartā kṣemakārastapasvinām ..)

kṣemakṛt, tri, (kṣemaṃ karotīti . kṣema + kṛ + kvip .) maṅgalakārakaḥ . yathā --
     durlabhaṃ prākṛtaṃ vākyaṃ durlabhaḥ kṣemakṛt sutaḥ .
     durlabhā sadṛśī bhāryā durlabhaḥ svajanaḥ priyaḥ ..
iti cāṇakye . 54 ..

kṣemaguptaḥ, puṃ, (kṣemeṇa maṅgalamayena parameśvareṇa guptaḥ rakṣitaḥ yadbā kṣemaḥ labdhalarakṣaṇaṃ tena guptaḥ .) kāśmīradeśasya rājaviśeṣaḥ . yathā --
     kṣemaguptābhidhāno'bhūdatha rājā tadātmajaḥ .
     āsavāsevanotsiktavittatāruṇyasaṃjvaraḥ ..
iti rājataraṅgiṇyāṃ 6 taraṅgaḥ .. (kṣemagupte tri ..)

kṣemaṅkaraḥ, tri, (kṣemaṃ karotīti . kṣema + kṛ + kṣemapriyamadre'ṇ ca . 3 . 2 . 44 . iti aṇ . cāt khac mum ca .) maṅgalakārakaḥ . tatparyāyaḥ . ariṣṭatātiḥ 2 śivatātiḥ 3 śivaṅkaraḥ 4 . iti hemacandraḥ .. kṣemakāraḥ 5 madraṅkaraḥ 6 śubhaṅkaraḥ 7 . iti bhūriprayogaḥ ..

kṣemaṅkarī, strī, (kṣebhaṅkara + striyāṃ ṅīp .) devīviśeṣaḥ . yathā --
     kṣemān deveṣu sā devī kṛtvā daityapateḥ kṣayam .
     kṣemaṅkarī śivenoktā pūjyā loke bhaviṣyasi ..
     anenaiva tu rūpeṇa vidyāṣṭakasamanvitā .
     ekā vā nagarāntasthā pūjitā sthāpitā śubhā ..
     prāsāde paṭakuḍye vā pustake jalavahrigā .
     nistriṃśe pūjayet kṣemāṃ sarvakāmaphalapradām ..
     damanī padamālā ca śrīghoṇā vajraśāsanā .
     astraṃ pratyaṅgirādevyāḥ pūjayet samudāhṛtā .
     etābhiḥ sthāpanaṃ kāryaṃ śivāsanasamānugam ..
iti devīpurāṇe kṣemaṅkarīprādurbhāvaḥ 47 adhyāyaḥ .. śaṅkhacillī . sā ca bhagavatyā mūrtiḥ . tasyā namaskāramantraḥ . yathā --
     kuṅkumāruṇasarvāṅgi ! kundendudhavalānane ! .
     matsyamāṃsapriye devi ! kṣemaṅkari ! namo'stu te ..
api ca .
     kṛśodari mahācaṇḍe ! muktakeśi ! balipriye ! .
     kulācāraprasannāsye namaste śaṅkarapriye ! ..
iti tantram ..

[Page 2,263a]
kṣemajit, puṃ, (kṣemaṃ maṅgalaṃ jayati jitavān vā sarvadā puṇyātmakakarmaṇā . yadbā kṣemaṃ prāptasya rakṣaṇaṃ jitavān svāyattīkṛtavān daivapuruṣakārādiprabhāveṇeti yāvat .) rājaviśeṣaḥ . sa tu magadhadeśe ṣaṭtriṃśadbarṣaparyantaṃ rājā bhaviṣyati . tasya nāmāntaraṃ kṣemārciḥ . iti matsyapurāṇamiti kecit ..

kṣemadarśī, [n] puṃ, (kṣemaṃ draṣṭuṃ śīlamasya yadbā kṣemaṃ maṅgalaṃ prāptasya rakṣaṇaṃ vā paśyatīti . kṣema + dṛś + ṇiniḥ .) candravaṃśīyarājaviśeṣaḥ . yathā, mahābhārate . 12 . 82 . 6 .
     kośalānāmādhipatyaṃ saṃprāptaṃ kṣemadarśinam .
     muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam ..


kṣemadhanvā, [n] puṃ, (kṣemaṃ labdharakṣaṇapaṭu dhanuryasya yadvā kṣemaṃ prajānāṃ maṅgalasādhanaṃ jagaddhitakaramityarthaḥ dhanuryasya .) sūryavaṃśīyarājaviśeṣaḥ . sa tu puṇḍarīkaputtraḥ . yathā --
     nabhasya puṇḍarīkastu kṣemadhanvā tataḥ smṛtaḥ .
     kṣemavanvasutastvāsīddevānīkaḥ pratāpavān ..
iti harivaṃśe . 15 . 27 .. sāṃvarṇanāmakatṛtīyamanuputtraviśeṣaḥ . yathā --
     sarvatragaḥ suśarmā ca devānīkaḥ purūdvahaḥ .
     kṣemadhanvā dṛḍhāyuśca ādarśaḥ paṇḍako manuḥ .
     sāvarṇasya tu puttrā vai tṛtīyasya nava smṛtāḥ ..
iti ca tatraiva . 7 . 74 ..

kṣemadharmā [n,] puṃ, (kṣemaṃ maṅgalarūpaṃ kṣeme vā gharmo yasya . yadvā kṣemarakṣaṇe dharmo yasya .) rājaviśeṣaḥ . yathā, tataśca śiśunāgastasya puttraśca kākavarṇo bhavitā tasya puttraḥ kṣemadharmā tasyāpi kṣattraujāḥ . iti viṣṇupurāṇe . 4 . 24 . 3 ..

kṣemadhūrtiḥ, puṃ, (kṣeme maṅgale labdharakṣaṇe vā dhūrtirghāraṇā yasya .) rājaviśeṣaḥ . yathā --
     bṛhatkṣattramathāyāntaṃ kaikayaṃ dṛḍhavikramam .
     kṣemadhūrtirmahārāja ! vivyādhorasi mārgaṇaiḥ ..
iti mahābhārate . 7 . 106 . 1 ..

kṣemamūrtiḥ, puṃ, (kṣemā maṅgalamayī priyadarśanā mūrtirasya .) karūṣadeśīyarājaviśeṣaḥ . iti kecit .. kṣemaghūrtiriti sādhupāṭhaḥ . yathā --
     kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca .
     śutāyurudvahañcaiva bṛhatsenastathaiva ca ..
iti mahābhārate ādiparvaṇi 67 adhyāyaṃḥ ..

kṣemavān [t] tri, (kṣemaṃ maṅgalaṃ asyāstīti . astyarthe matup masya vatvam .) maṅgalayuktaḥ . iti siddhāntakaumudī ..

kṣemaśūraḥ, puṃ, (kṣeme maṅgalasthāne nirvighnasthāne vā śūraḥ .) nirbhayasthāne balaprakāśakaḥ . yathā --
     kiṃ kṣemaśūrairvibudhairasaṃyugavikatthanaiḥ .
     rahojaṣā vā hariṇā śambhunā vā vanaukasā ..
iti śrībhāgavate . 10 . 4 . 36 .. kṣeme nirbhayadeśe śūraiḥ . saṃyugādanyatra vikatthanaṃ prauḍhavādo yeṣāṃ taiḥ . nanu harerbibhemi śambhośceti cettatrāhū rahojuṣeti . sarvasyāntaḥpraviṣṭena na kvacidapi vahirdṛṣṭhena ityarthaḥ . puruṣapraveśarahitamilāvṛtavanaṃ oko yasya tena śambhunā . iti taṭṭīkāyāṃ śrīdharasvāmī ..

kṣemā, strī, (kṣema + ṭāp .) kātyāyanī . iti medinī .. kṣemaṅkarī . yathā --
     nistriṃśe pūjayet kṣemāṃ sarvakāmaphalapradām . iti devīpurāṇe kṣemaṅkarīprādurbhāvanāmādhyāyaḥ .. (apsarobhedaḥ . yathā, mahābhārate . 1 . 123 . 59 .
     ambikā lakṣaṇā kṣemā devīrambhāmanoramā ..)

kṣemādhiḥ, puṃ, (kṣemā maṅgalamayī kṣeme maṅgalaviṣaye dhīryasya pṛṣodarāt hrasvaḥ .) mithilādeśasthasūryavaṃśīyarājaviśeṣaḥ . yathā --
     ariṣṭanemistasyāpi śrutāyustat supāśvakaḥ .
     tataścitraratho yasya kṣemādhirmithilādhipaḥ ..
iti śrībhāgavate . 9 . 13 . 23 ..

kṣemāphalā, strī, (kṣemaṃ maṅgalajanakaṃ hitakaraṃ phalaṃ yasyāḥ . pṛṣodarādākāratve sādhuḥ .) kṣemaphalā iti vā pāṭhaḥ .. uḍambaravṛkṣaḥ . iti śabdacandrikā ..

kṣemyaṃ, tri, (kṣemāya sādhuḥ prāgghitādyat . 4 . 4 . 75 . iti yat . yadvā, kṣemamarhati daṇḍādibhyo yat . . 5 . 1 . 66 . iti yat .) kṣemīyam . kuśalayogyam . iti siddhāntakaumudī .. (yathā, manuḥ . 7 . 212 .
     kṣemyāṃ śasyapradāṃ nityaṃ paśuvṛddhikarīmapi .
     parityajat nṛpo bhūmimātmārthamavicārayan ..
)

kṣemyaḥ, puṃ, (kṣemamarhatyasau . kṣema + yat .) rājaviśeṣaḥ . yathā, harivaṃśe . 20 . 46 .
     ugrāyudhasya dāyādaḥ kṣemyo nāma mahāyaśāḥ ..
     kṣemyāt suvīro nṛpatiḥ suvīrāttu nṛpañjayaḥ .
     nṛpañjayād bahuratha ityete pauravāḥ smṛtāḥ ..


kṣai, kṣaye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃaniṭ .) kṣādiḥ . kṣāyati . iti durgādāsaḥ ..

kṣaiṇyaṃ, klī, (kṣīṇasya bhāvaḥ . kṣīṇa + ñyaḥ .) kṣīṇatā . yathā, kṣaiṇyajñāne tu prāyikamaraṇaṃ jñātvā pravṛttasya cāndrāyaṇapādādikam .. iti prāyaścittatattvam .. api ca .
     asmin dhanajanakṣaiṇyanibhittaṃ maṇḍalottame .
     sarvato dikkamuttasthāvathānarthaparamparā ..
iti rājataraṅgiṇyām 5 taraṅgaḥ ..

kṣaitraṃ, klī, (kṣetrāṇāṃ samūhaḥ . bhikṣādibhyo'ṇ . 4 . 2 . 38 . iti aṇ .) kṣetrasamūhaḥ . tatparyāyaḥ . kaidārikam 2 kaidaryam 3 kaidārakam 4 . ityamaraḥ . 2 . 9 . 11 .. vāraṭam 5 . iti śabdaratnāvalī ..

kṣaitrajñaṃ, klī, (kṣetrajña + hāyanāntayuvādibhyo'ṇ . 5 . 1 . 130 . iti aṇ . kuśalacapalanipuṇapiśunakutūhala kṣetrajñāḥ yuvādiṣu brāhmaṇādiṣu ca paṭhyante . kṣaitrajñya pakṣe +
     guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca . 5 . 1 . 124 . iti ṣyañ .) kṣetrajñasya bhāvaḥ . iti siddhāntakaumudī ..

kṣaitrajñyaṃ, klī, (kṣetrajña + hāyanāntayuvādibhyo'ṇ . 5 . 1 . 130 . iti aṇ . kuśalacapalanipuṇapiśunakutūhala kṣetrajñāḥ yuvādiṣu brāhmaṇādiṣu ca paṭhyante . kṣaitrajñya pakṣe +
     guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca . 5 . 1 . 124 . iti ṣyañ .) kṣetrajñasya bhāvaḥ . iti siddhāntakaumudī ..

[Page 2,263c]
kṣaireyī, strī, (kṣīre saṃskṛtaṃ yadannama . tataḥ striyāṃ ṅīp .) paramānnam . iti hemacandraḥ .. kṣīrasambandhini tri . kṣīreyī iti ca pāṭhaḥ ..

kṣoḍaḥ, puṃ, (kṣoḍyate badhyate asmin . kṣoḍa + adhikaraṇe + ap . ghañ iti kecit vṛddhirna vaidikaghātuścāyam .) ālānam . gajabandhanī . iti bhūriprayogaḥ ..

kṣoṇiḥ, strī, (kṣai + bāhulakāt ḍoniḥ vā ṅīp .) pṛthivī . iti śabdaratnāvalī .. amaraṭīkā ca .. (yathā, ṛgvede 1 . 54 . 1 .
     akrandayo nadyo'roruvadvanā kathā na kṣoṇībhiryasā samārata ..)

kṣoṇī, strī, (kṣai + bāhulakāt ḍoniḥ vā ṅīp .) pṛthivī . iti śabdaratnāvalī .. amaraṭīkā ca .. (yathā, ṛgvede 1 . 54 . 1 .
     akrandayo nadyo'roruvadbanā kathā na kṣoṇībhiryasā samārata ..)

kṣodaḥ, puṃ, (kṣudyate iti . kṣud peṣaṇe + karmaṇi bhāve ca ghañ .) cūrṇaḥ . ityamaraḥ . 2 . 8 . 99 .. (yathā, kāśīkhaṇḍe . 33 . 93 .
     sāpi prāgvāsanā yogālliṅgārcanaratā satī .
     hitvā malayajakṣoda vibhūtīṃ bahvamaṃsta vai ..
) rajaḥ . peṣaṇam . iti medinī .. (yathā, ratnāvalīnāṭikāyām 1 aṅke .
     kīrṇaiḥ piṣṭātakaughaiḥ kṛtadivasamukhaiḥ kuṅkamakṣodagaurairhemālaṅkārabhābhirbharanamitaśiraḥśekharāṅkaiḥ kirātaiḥ ..)

kṣoditaṃ, klī, (kṣud + bhāve ktaḥ . vācyaliṅge tu karmaṇi + ktaḥ .) cūrṇam . iti śabdacandrikā .. peṣite tri ..

kṣodimā, [n] puṃ, (kṣud + pṛthvādibhya īmanij vā . 5 . 1 . 122 . iti imanic .) atiśayakṣudratā . iti vyākaraṇam ..

kṣodiṣṭhaḥ, tri, (atiśayena kṣudra iti . iṣṭhal pratyayaḥ .) atiśayakṣadraḥ . ityamaraḥ . 3 . 2 . 111 ..

kṣodīyān, [s] tri, (kṣud + iyasun .) atikṣudraḥ . iti siddhāntakaumudī .. (yathā, māghe . 2 . 100 .
     bṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati .
     sambhūyāmbhodhimabhyeti mahānadyā nagāpagā ..
)

kṣodyaḥ, tri, (kṣodanayogyaḥ kṣoditumarhati vā . kṣud + aco yat . 3 . 1 . 97 . iti yat .) kṣodanīyaḥ . cūrṇīkaraṇīyaḥ . yathā --
     vabandhurbandhanīyāṃśca kṣodyān sañcukṣudustathā .
     bibhidurbhedanīyāṃśca tāṃstān deśānnarāstadā ..
iti rāmāyaṇe . 2 . 80 . 10 ..
     bandhanīyān setūn . kṣodyān kṣodanīyān śarkarābhūyiṣṭhapradeśān . sañcukṣuduḥ cūrṇayāmāsuḥ . bhedanīyān jalanirgamārthaṃ bhedyān .. iti taṭṭīkā ..

kṣobhaḥ, puṃ, (kṣubh + bhāve ghañ .) kṣobhaṇam . sañcalanam . cittacāñcalyam . yathā --
     pūrotpīḍe taḍāgasya parīvāhaḥ pratikriyā .
     śokakṣobhe tu hṛdayaṃ pralāpaireva dhāryate ..
iti uttaracarite . 3 aṅke .. parībāhaḥ setubhedaḥ . śokajobhe śokādhīnacittacāñcalye . pralāpaiḥ rodanādibhirityarthaḥ .. api ca śāktānandataraṅgiṇīdhṛtatantre .
     bhuktvā pītvā caret pūjāṃ japaṃ devyāḥ samāhitaḥ .
     sādhake kṣobhamāpanne mama kṣobhaṃ prajāyate .
     tasmādbhuktvā ca pītvā ca akṣuvvo yajanaṃ caret ..


kṣobhakaḥ, puṃ, (kṣobha + saṃjñāyāṃ kan .) kāmākhyāsthaparvataviśeṣaḥ . yathā --
     durjarākhyasya pūrbasyāṃ puraṃ nāma varāsanam .
     taddakṣiṇe mahāśailaḥ kṣobhako nāma nāmataḥ ..
     tasmin girau śilāpṛṣṭhe vaktre devī vyavasthitā .
     pañcapuṣkariṇī nāmnā pañcayonisvarūpiṇī ..
     ekatra pañcabhirdurgā yonibhiḥ pañcavaktrakam .
     sthitā ramayituṃ tatra nityameva himādrijā ..
iti kālikāpurāṇe kāmākhyārūpanirṇaye 81 adhyāyaḥ .. * .. (kṣubh + kartari + ṇvul .) kṣobhajanake tri ..

kṣobhaṇaṃ, tri, (kṣubh + ṇic + lyuḥ .) kṣobhajanakam . sañcalanakārakam . yathā --
     āhatāṅgaiḥ sasastaistaṃ devapraharaṇaistadā .
     akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam ..
iti rāmāyaṇe . 3 . 36 . 10 .. kṣobhaṇaṃ kṣobhakartāram . iti taṭṭīkā .. (kī bhāve lya ṭa . kṣobhaḥ ..)

kṣobhaṇaḥ, puṃ, (kṣubha + ṇic + lyuḥ .) vaṭukabhairavaḥ . yathā, viśvasāroddhāratantre tasya stotram .
     kaṅkāladhārī muṇḍī ca vyālayajñopavītavān .
     jṛmbhaṇo bhohanastambhī māraṇaḥ kṣobhaṇastathā ..


kṣobhitaḥ, tri, (kṣubh + ṇic + karmaṇi ktaḥ .) kṣobhayuktaḥ . sañcālitaḥ . yathā --
     pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām .
     kṣobhitāśeṣapātālāṃ dhanurjyāniḥsvanena tām ..
iti mārkaṇḍeye devīmāhātmye . 82 . 37 ..

kṣomaṃ, klī, (kṣuma + man . pṛṣodarāt vṛddhirvā .) dṛkūlam . ityamaraḥ . 2 . 2 . 12 . kṣaumaṃ iti ca pāṭhaḥ ..

kṣomaḥ, puṃ klī, (kṣuma + man .) aṭṭaḥ . ityamaraṭīkāyāṃ bharataḥ .. kṣaumo'pi pāṭhaḥ ..

kṣomakaḥ, puṃ, (kṣoma + saṃjñāyāṃ kan .) gaṇahāsakaḥ . iti jaṭādharaḥ ..

kṣauṇiḥ, strī, (kṣu + bāhulakāt niḥ ṇatvaṃ vṛddhiḥ vā ṅīp ca .) pṛthivī . ityamaraḥ . 2 . 1 . 2 .. asyā vyutpattiryathā --

kṣauṇī, strī, (kṣu + bāhulakāt niḥ ṇatvaṃ vṛddhiḥ vā ṅīp ca .) pṛthivī . ityamaraḥ . 2 . 1 . 2 .. asyā vyutpattiryathā --
     ijyā ca yāgādhārācca kṣauṇī kṣīṇālaye ca yā .
     mahālaye kṣayaṃ yāti kṣitistena prakīrtitā ..
iti brahmavaivarte prakṛtikhaṇḍe 7 adhyāyaḥ .. (yathā, bhāgavate . 3 . 14 . 3 .
     tasya coddharataḥ kṣauṇīṃ svadaṃṣṭrāgreṇa līlayā ..)

kṣauṇīprācīraḥ, puṃ, (kṣauṇyāḥ prācīra iva .) samudraḥ . iti jaṭādharaḥ ..

kṣauṇībhuk [j,] puṃ, (kṣauṇīṃ pṛthvīṃ bhunaktīti . bhuj + kvip .) rājā . yathā --
     kṛtvā śastravibhīṣikāṃ katipayagrāmeṣu dīnāḥ prajā mathanto viṭajalpitairupahatāḥ kṣauṇībhujaste kilā vidvāṃso'pi vayaṃ kila trijagatāṃ sargasthitivyāpadāmīśastatparicaryayā na gaṇito yaireṣa nārāyaṇaḥ .. iti śāntiśatake . 1 . 11 ..

kṣauṇīmayaḥ, puṃ, (kṣauṇī + mayaṭ .) mṛṇmayaḥ . pṛthivyāśrayaḥ . yathā --
     matsyo yugāntasamaye manunopalabdhaḥ kṣauṇīmayo nikhilajīvanikāyaketaḥ .
     visraṃsitānurubhaye salile mukhānma ādāya tatra vijahāra ha vedamārgān ..
iti śrībhāgavate . 2 . 7 . 12 .. matsyāvatāramāha . matsyo bhāvinā vaivasvatena manunā dṛṣṭaḥ . kṣauṇīmayaḥ pṛthvīmayaḥ pṛthivīpradhānastadāśraya ityarthaḥ . ata eva nikhilajīvanikāyānāyāśrayaḥ . me sukhādbisraṃsitān galitān vedasya mārgān vedānādāya tatra yugāntasalila vijahāra . ha harṣe . iti taṭṭīkāyāṃ śrīdharakhāmī .. * .. kṣoṇīmayo'pi pāṭhaḥ ..

kṣaudraṃ, klī, (kṣudrābhiḥ piṅgalavarṇamakṣikābhiḥ saraghābhirnirmitam . kṣudra + kṣudrābhramaravaṭarapādapādañ . 4 . 3 . 119 . iti añ .) madhu . ityamaraḥ . 2 . 9 . 107 .. jalam . iti medinī .. piṅgalavarṇakṣudramakṣikākṛtakapilavarṇamaghu . asya guṇāḥ . atiśītalatvam . laghutvam . kledanāśitvam . ghṛtayuktakṣaudrañcedbiṣatulyatvañca . iti rājavallabhaḥ .. api ca .
     mākṣikāḥ kapilāḥ sūkṣmāḥ kṣudrākhyāstatkṛtaṃ madhu .
     munibhiḥ kṣaudramityuktaṃ tadvarṇāt kapilaṃ bhavet ..
     guṇairmākṣikavat kṣaudraṃ viśeṣānmehanāśanam ..
iti bhāvaprakāśaḥ ..

kṣaudraḥ, puṃ, (kṣudra + aṇ .) campakavṛkṣaḥ . iti śabdacandrikā .. varṇasaṅkaraviśeṣaḥ . sa tu sajātīyāt māgadhyāṃ jātaḥ . yathā --
     caturo māgadhī sūte krūrān māyopajīvinaḥ .
     māṃsaṃ svādukaraṃ kṣaudraṃ saugandhyamiti viśutam ..
iti mahābhārate . 13 . 48 . 22 .. ete māgadhyāmāyogavādibhyaścaturbhyaḥ kramājjāyante . ityupasaṃharati catura iti . ete catvāro vāgurādinā jīvantīti māyopajīvinaḥ . anye'pi ttatvāro māgadhyāṃ viśrutāḥ sajātīyādutpadyante . teṣāṃ nāmāni māṃsamityādi . māṃsaṃ māṃsavikretāram . svādukaraṃ māṃsasyaiva saṃskārakam . kṣaudraṃ sūdaṃ śūdramiti pāṭhatraye'pi śākādyannapākakaram . saugandhyam uktalakṣaṇaṃ sairandhram . ekasyaiva māgadhasya etadvṛtticatuṣṭayamuktamiti jñeyam . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. * .. kṣudratā . iti pāṇinivyākaraṇam ..

kṣaudrakyaṃ, tri, (kṣudrakaḥ āyudhajīvisaṃghaḥ . āyudhajīvisaṃghāññyaṭīti . 5 . 3 . 114 . iti ñyaṭ .) kṣudram . iti siddhāntakaumudī ..

[Page 2,264c]
kṣaudrajaṃ, klī, (kṣaudrāt jāyate iti . jana + ḍaḥ .) śikthakam . iti rājanirghaṇṭaḥ .. madhujātamātre tri ..

kṣaudradhātuḥ, puṃ, (kṣaudrajāto dhātuḥ kṣaudraṃ dhāturiva vā .) mākṣikam . iti rājanirghaṇṭaḥ ..

kṣaudrapriyaḥ, puṃ, (kṣaudrāṇāṃ saraghāṇāṃ priyaḥ kṣaudravat madhuvat priyo vā .) jalamadhukavṛkṣaḥ . iti rājanirghaṇṭaḥ .. madhupriye tri ..

kṣaudramehaḥ, puṃ, (kṣaudrasaṃjñako mehaḥ .) prameharogaviśeṣaḥ . madhumeha iti vaidyakam .) tallakṣaṇaṃ yathā -- kaṣāyaṃ madhuraṃ rūkṣaṃ kṣaudramehaṃ vadedbudhaḥ . kaṣāyaṃ kaṣāyavarṇam . itibhāvaprakāśaḥ .. asya cikitsā pramehaśabde draṣṭavyā ..

kṣaudreyaṃ, klī, (kṣaudre bhavaṃ iti . ḍhañ .) śikthakam . iti rājanirghaṇṭaḥ .. kṣaudrasambandhini tri ..

kṣaumaṃ, tri, (kṣu + artistusuhusṛdhṛkṣikṣviti . uṇāṃ . 1 . 139 . iti man . tataḥ prajñāditvāt aṇ . vṛddhiḥ .) kṣumāyā vikāraḥ striyāṃ kṣaumī kanthā ityādi . ityamaraṭīkāyāṃ bharataḥ ..

kṣaumaṃ, puṃ, klī, (kṣu + man . tato'ṇ vṛddhiśca .) aṭṭālakaḥ . tatparyāyaḥ . aṭṭaḥ 2 . ityamaraḥ . 2 . 2 . 12 .. dve harmyādigṛhe . prākārāgrasthitaraṇagṛhe iti kaudilyaḥ . aṭṭeti khyāte gṛhaviśeṣe iti koṅkaṭaḥ . prākāramaṇḍapasyopariśālāyāmiti kecit . harmyādivātakuṭikāyāmiti kecit . maṇḍapopari harmyapṛṣṭhe iti kecit . prākāradhāraṇārtho'bhyantare kṣomākhyo'ṭṭaḥ . iti bhaṭṭaḥ . aṭṭyate'sau aṭṭaḥ . aṭṭa ṅa vikrame vadhe al . kṣuvanti śabdāyante'tra kṣaumaṃ . ṭu kṣu la kṣute nāmni iti maḥ guṇaḥ svārthe ṣṇe kṣaumañca . paṭṭadukūlayoḥ kṣomaṃ guṇavat . vastrabhede kṣaumaṃ vṛddhimaditi bahavaḥ . kṣaumamaṭṭe dukūle syādatasīvasane'pi ceti viśvaprakāśe atasīvanena saha pāṭhādaṭṭe'pi kṣaumamantyasvaravacca . tatra hi pareṣāṃ vṛddhividhānāt . iti puravarge bharataḥ .. * .. atasīvastram . iti hemacandraḥ .. (yathāha yājñavalkyaḥ . 1 . 187 .
     sa gaurasarṣapaiḥ kṣaumaṃ punaḥ pākānmahīmayam .
     kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhantathā ..
) kṣumāyāḥ vikāraḥ kṣaumaṃ vṛddhyādi vācyaliṅgañca striyāṃ kṣaumī kanthetyādi . iti nṛdarge bharataḥ .. * .. paṭṭavastram . tatparyāyaḥ . dukūlam 2 . ityamaraḥ . 2 . 6 . 113 . dbe paṭṭavastre . sautravastrādadhikaṃ kṣauti kṣomaṃ ṭu kṣu śabde bāmnīti maḥ guṇaḥ . yat punaratasīvikāravāci prakṛtyantaraṃ tadvṛddhimat dukūlārthāt kṣomāt svārthe prajñāditvādaṇi kṣaumañcetikecit . dunoti upatāpayati adhikagrīṣmajananāditi nāmnīti kūlaki dukūlam . iti ca nṛvarge bharataḥ .. * .. śaṇajavastram . yathā, śabdaratnāvalyām .
     kṣaumaṃ dukūle syādaṭṭe puṃnapuṃsakayoriha .
     kṣaumantu śaṇaje'pi syādatasīje napuṃsakam ..
(yathā, mahābhārate . 1 . 200 . 3 .
     kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā .
     kṛtābhivādanā śaśrvāstasthau prahvā kṛtāñjalī ..
)

kṣaumakaḥ, puṃ, (kṣumā eva kṣaumaḥ prajñāditvāt aṇ . tataḥ saṃjñāyāṃ kan .) coranāmagandhadravyam . iti kecit ..

kṣaumī, strī, (kṣumā eva iti svārthe aṇi vṛddhiḥ tato gaurāditvāt ṅīṣ .) atasī . iti ratnamālā .. (vikārārthe aṇi) kṣumānirmitakanthā . iti kṣaumaśabdaṭīkāyāṃ bharataḥ ..

kṣauraṃ, klī, (kṣurasya kāryaṃ karma kṣurakṛtaṃ karmeti bhāvaḥ kṣurasyedaṃ vā .) kṣurakarma . kāmāna iti bhāṣā . tatparyāyaḥ . muṇḍanam 2 bhadrakaraṇam 3 vapanam 4 parivāpanam 5 . iti hemacandraḥ .. asya guṇaḥ .
     keśaśmaśrunakhādīnāṃ kartanaṃ saṃprasādhanam . saṃprasādhanaṃ pavitrīkaraṇamiti yāvat . iti rājavallabhaḥ .. * .. vratādisaṃyame kṣaurakarmākaraṇe doṣo yathā --
     vratānāmupavāsānāṃ śrāddhādīnāñca saṃyame .
     na karoti kṣaurakarma aśuciḥ sarvakarmasu ..
     sa ca tiṣṭhati kuṇḍeṣu nakhādīnāñca sundari ! .
     tadeva dinamānābdaṃ tadbhojī daṇḍatāḍitaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ .. * .. nityakṣauravihitaniṣiddhadinādi yathāha rājamārtaṇḍaḥ .
     na snānamātragamanotsukabhūṣitānāmabhyaktabhuktaraṇakālanirāsanānām .
     sandhyāniśāśanikujārkadineṣu rikte kṣauraṃ hitaṃ pratipadahri na cāpi viṣṭyām .. * ..

     prācīsukhaḥ saumyamukho'pi bhūtvā kuryānnaraḥ kṣauramanutkaṭasthaḥ ..
     uttarātritayayāmyarohiṇīraudrasarpapitṛbheṣu cāgnibhe .
     śmaśrukrarma sakalaṃ vivarjayet pretakāryamapi buddhimānnaraḥ ..
pretakāryaṃ patitapretasaṃpradānakadāsīghaṭadānaviṣayakam . anyathā vakṣyamāṇavacanavirodhaḥ syāt ..
     candraśuddhiryadā nāsti tārāyāśca viśeṣataḥ .
     akṣauribhe'pi kartavyaṃ candracandrajayordine ..
     mānaṃ hanti guruḥ kṣaure śukraṃ śukro dhanaṃ raviḥ .
     āyuraṅgārako hanti sarvaṃ hanti śanaiścaraḥ .. * ..
śrīpatiratnamālāyām .
     ājñayā narapaterdvijanmanāṃ dārakarmamṛtasūtakeṣu ca .
     brandhamokṣamakhadīkṣaṇeṣvapi kṣauramiṣṭamakhileṣu coḍuṣu ..
     devakārye pitṛśrāddhe raveraṃśaparikṣaye .
     kṣurikarma na kurvīta janmamāse ca janmabhe .. * ..
vṛddhagārgyaḥ .
     keśavamānartapuraṃ pāṭaliputtraṃ purīmahicchatram .
     ditimaditiñca smaratāṃ kṣauravidhau bhavati kalyāṇam .. * ..
atra kramo varāhapurāṇe .
     śmaśrukarma kārayitvā nakhacchedamanantaram .. iti jyotistattvam .. api ca . gobhilaḥ . keśaśmaśrulomanakhāni vāpayīta śikhāvarjam . iti śuddhitattvam .. * .. anyacca .
     rohiṇyāñca viśākhāyāṃ maitre caivottarāsu ca .
     maghāyāṃ kṛttikāyāñca dvijaiḥ kṣauraṃ vivarjitam ..
     kṛtvā tu maithunaṃ kṣauraṃ yo devāṃstarpayet pitṝn .
     rudhiraṃ tadbhavettoyaṃ dātā ca narakaṃ vrajet ..
iti brahmavaivartapurāṇam .. * .. nāpitagṛhe kṣauraniṣedho yathā --
     svayaṃ mālyaṃ svayaṃ puṣpaṃ svayaṃ ghṛṣṭañca candanam .
     nāpitasya gṛhe kṣauraṃ śakrādapi haret śriyam ..
     ravau duḥkhaṃ sukhaṃ candre kuje mṛtyurbudhe dhanam .
     mānaṃ hanti gurorvāre śukre śukrakṣayo bhavet ..
     śanau ca sarvadoṣāḥ syuḥ kṣauramatra vivarjayet ..
iti karmalocanam .. * .. * ..
     atha prathaṃmakṣaurasya cūḍākaraṇasya vihitadinādi . jyotiṣe .
     ayuggābde tathā māsi cūḍā bhaumaśanītare .
     arkendakālaśuddhau ca janmamāsendubhetare .
     riktādarśāṣṭamīṣaṣṭhīpratipadvarjite site ..
dakṣo'pi sāmānvato doṣamāha .
     ṣaṣṭhyaṣṭamī pañcadaśī ubhe pakṣe caturdaśī .
     atra sannihitaṃ pāpaṃ taile māṃse bhage kṣure ..
     meṣasiṃhatulākarkivṛściketaralagnake .
     śravaṇāditrayasvātīcitrāpuṣyāśvicandrabhe ..
     ādityarevatīhastā jyeṣṭhāmūle ca cauḍakam ..
     pauṣṇāśvipuṣyavasurāmakavāsudevabrahmārkacandravaruṇāditicitrabheṣu .
     vāreṣu somabudhavākpatibhārgavāṇāṃ kṣauraṃ karoti kuśalaṃ khalu mānavānām ..
iti vacanāt rohiṇyāmapi cūḍākaraṇam . atrāpi tithyaṅgādividdhamṛkṣaṃ vivarjayet ..
     sūrye dakṣiṇamārgagāmini harau supte niraṃśe ravau kṣīṇe śītarucau mahījayamayorvāreniśāsandhyayoḥ .
     bhukte'bhyaktatanau niṣiddhasamaye'laṅkārayukte śiśau kṣaurādrogabhayaṃ vadanti yavanā mṛtyuṃ tathānye jaguḥ ..
rājamārtaṇḍe .
     mānaṃ haret kṣauramihāyuṣo'rkaḥ śanaiścaraḥ pañca kujastathāṣṭau .
     ācāryabhṛgvindubudhāḥ krameṇa dadyurdaśaikādaśa sapta pañca ..
jīvādivāre kṣauraṃ praśastam .. * .. bhojarājaḥ .
     śikhisannidhāne ca cūḍākaraṇaṃ jaguḥ śubhaṃ yavanāḥ .
     caitre māsi divākaravāre uttaravartmani savitari ..
divākaravāravinirmoke tu gargaḥ .
     janmarkṣe janmamāse ca yugmamāse ca vatsare .
     na kuryāt prathamaṃ kṣauraṃ viśeṣāccaitrapauṣayoḥ ..
jyeṣṭhaputtrakanyayostu jyaiṣṭhadaśāhābhyantare cūḍāniṣedho vivāhaprakaraṇe uktaḥ . iti jyotistattvam .. * .. api ca . bhojarājaḥ .
     yo janmamāse kṣurakarma yātrāṃ karṇasya vedhaṃ kurute ca mohāt .
     nūnaṃ sa rogaṃ dhanaputtranāśaṃ prāpnoti mūḍho vadhabandhanāni ..
     jātaṃ dinaṃ dūṣayate vaśiṣṭhaścāṣṭau ca gargo yavano daśāham .
     janmākhyamāsaṃ kila bhāguriśca cūḍe vivāhe kṣurakarṇavedhe ..
etadviṣayabhedastu rājamārtaṇḍe . uktāni pratiṣiddhāni punaḥ sambhāvitāni ca . sāpekṣanirapekṣāṇi śrutivākyāni kovidaiḥ .. sāpekṣanirapekṣāṇi samarthāsamarthaviṣayakāṇi . kṣureti kṣurakarma . iti tithyāditattvam ..

kṣaurapavyaṃ, klī, (kṣuraiḥ pavibhirvajrairnirmitaṃ nirvṛttamiva vā gṛham .) kṣuravajratulyatīkṣṇadṛḍhagṛham . yathā, śrībhāgavate . 6 . 5 . 8 .
     nadīmubhayato vāhāṃ pañcapañcādbhutaṃ gṛham .
     kvaciddhaṃsaṃ citrakathaṃ kṣaurapavyaṃ svayaṃ bhrami ..
pañcapañcānāṃ pañcaviṃśateḥ . adbhutaṃ gṛham . kṣaurapavyaṃ kṣuraiḥ pavibhirvajraiśca nirmitamiva tīkṣṇaṃ dṛḍhañcetyarthaḥ . svayaṃ svatantram . bhrami bhramaṇasvabhāvam . iti taṭṭīkāyāṃ śrīdharasvāmī ..

kṣaurikaḥ, puṃ, (kṣurakarma kṣureṇa vā karma karoti . yadvā kṣurikarma kāryatvenāstyasya . iti ṭhañ . kṣauraṃ śilpatvenāstyasya iti tu ṭhan .) nāpitaḥ . iti śabdamālā ..

kṣṇu, la tejane . iti kavikalpadrumaḥ .. (adāṃ-paraṃsakaṃ-seṭ .) mūrdhanyaṇakāropadhaḥ . kṣādiḥ . kṣṇauti khaḍgaṃ karmakāraḥ . iti durgādāsaḥ ..

kṣṇutaḥ, tri, (kṣṇu + karmaṇi ktaḥ .) śāṇitaḥ . tīkṣṇīkṛtaḥ . ityamaraḥ . 3 . 1 . 91 ..

kṣmā, strī, (kṣamate sahate bhāraṃ aparādhajanitaṃ vātmasthānāṃ jīvānāṃ caturvidhānāṃ iti . kṣam + ac upadhāyāḥ lopaśca .) pṛthvī . ityamaraḥ . 2 . 67 . 3 .. (yathā, bhāgavate . 7 . 8 . 33 .
     dyaustat saṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padātipīḍitā ..)

kṣmājaḥ, puṃ, (kṣmā pṛthvī tasyāṃ tasyāḥ vā jātavān iti . kṣmā + jan + ḍaḥ .) maṅgalagrahaḥ . iti jyotiṣam ..

kṣmātalaṃ, klī, (kṣmāyāḥ talam .) bhūtalam . (yathā, mārkaṇḍeye . 23 . 47 .
     yaddivyasti kṣmātale khe'nyato vā tvatsambandhaṃ tvatsvarairvyañjanaiśca ..) pṛdhivīmadhyam . iti kecit ..

kṣmādhṛtiḥ, puṃ, (kṣmāyāṃ pṛthvyāṃ dhṛtirdhāraṇā pālanīśaktiryasya .) kāśmīradeśīyarājaviśeṣaḥ . yathā, rājataraṅgiṇyām . 5 . 482 .
     athābhyaṣicyata kṣipraṃ viprairetya yaśaskaraḥ .
     kṣmādhṛtiḥ prauḍhasāmarthyaḥ sānumāniva toyadaiḥ ..


kṣmāpaḥ, puṃ, (kṣmāṃ pāti rakṣatīti . kṣmā + pā + kaḥ .) rājā . yathā --
     āmayārtiriputrāsakṣudādau dṛṣṭavaikṛtān .
     labdhodayā hrībhayena kṣmāpā ghnantyanuyāyinaḥ ..
iti rājataraṅgiṇyām . 5 . 319 ..

kṣmāpālaḥ, puṃ, (kṣmāṃ pālayatīti . kṣmā + pāl + ṇic + aṇ . kṣmāyāḥ pālo vā .) rājā . yathā, rājataraṅgiṇyām . 5 . 324 .
     na ke lobhaṃ samutpādya jihvayā snigdhadīrghayā .
     pipīlikā iva grastāḥ kṣmāpālaiḥ śalyakairiva ..


kṣmābhuk [j,] puṃ, (kṣmāṃ pṛthvīṃ bhunakti upabhunakti ityarthaḥ . kṣmā + bhuj + kvip . kutvaṃ tta .) rājā . ityamaraḥ . 2 . 8 . 1 .. (yathā, rājataraṅgiṇyām . 5 . 55 .
     tatrasthāḥ kṣmābhujā pṛṣṭāstannivedanakāraṇam .
     vyajijñapan kṣitinyastajānuprāñjalayastataḥ ..
)

kṣmābhṛt, puṃ, (kṣmāṃ pṛthvīṃ bibharti . kṣmā + bhṛ + kvip tugāgamaśca .) rājā . (yathā, pañcatantre . 1 . 166 .
     deśānāmupari kṣmābhṛdāturāṇāṃ cikitsakāḥ .
     baṇijo grāhakāṇāñca mūrkhāṇāmapi paṇḍitāḥ ..
) parvataḥ . ityamaraḥ . 2 . 8 . 1 .. (yathā, rājendrakarṇapūre . 67 .
     kāntāreṣu ca kānaneṣu ca sarittīreṣu ca kṣmābhṛtāmutsaṅgeṣu ca pattaneṣu ca saridbhartustaṭānteṣu ca ..)

kṣmāya, ī ṅa vidhūnane . iti kavikalpadumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) pavargaśeṣayuktaḥ . kṣādiḥ . vidhūnanamiti vidhūnyate'sāviti karmaṇi ghañi vidhūnaḥ sakampaḥ tato vidhūna ivācaratīti kau kṛte anaṭi rūpam . kampanamityarthaḥ . ī, kṣmātaḥ . ṅa, kṣmāyate vṛkṣaḥ . (tathāca, bhaṭṭiḥ . 14 . 21 .
     ulkā dadṛśire dīptā ruruvuścāśivaṃ śivāḥ .
     cakṣmāye ca mahī rāmaḥ śaśaṅke cāśubhāgamam ..
) kṣmāyate kampate tvaṅgatyejatīrte ca vepate iti kampārthe bhaṭṭamallo'pi . ramānāthastu vidhūnanaśabdasyeṇantādvyutpatteḥ sakarmako'yaṃ iti pratīmaḥ . prayogastvanyathā dṛśyate ityāha . iti durgādāsaḥ ..

kṣmāyitaḥ, tri, (kṣmāya + itac .) kampitaḥ . iti vyākaraṇam ..

kṣmāyitā, [ṛ] tri, (kṣmāya + tṛcpratyayaḥ .) kampakaḥ . iti vyākaraṇam ..

kṣmīla, nimeṣe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) nimeṣaḥ pakṣmabhiścakṣuṣa āvaraṇam . kṣmīlati cakṣuḥ pakṣmabhirāvṛtaṃ syādityarthaḥ . iti durgādāsaḥ ..

kṣviḍa, ḷ ā ṅa ñi snehe . mokṣe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-mokṣe sakaṃ-seṭ .) vakārayuktaḥ . ḷ, akṣviḍat . ā, kṣviḍitaṃ kṣviṭṭaṃ tena . ṅa, kṣveḍate . ñi, kṣviṭṭo'sti . snehaḥ snigdhībhāvaḥ . mokṣe kṣveḍate tilaḥ tailaṃ muñcatītyarthaḥ . iti durgādāsaḥ ..

kṣviṇṇaḥ, tri, (kṣvid + ktaḥ .) muktaḥ . snigdhaḥ . iti vyākaraṇam ..

kṣvida, ā ñi kūjane . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) ā, kṣveditaṃ kṣviṇṇaṃ tena . ñi, kṣviṇṇo'sti . mūrdhanyavargatṛtīyānto'yamityeke . iti durgādāsaḥ ..

kṣvida, ir ya ā mokṣe . snehe . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-mokṣe tu sakaṃseṭ .) ir, akṣvidat akṣvedīt . asmāt puṣāditvānnityaṃ ṅa ityanye . ya, kṣviḍyati . ā, kṣveditaṃ kṣiṇṇaṃ tena . iti durgādāsaḥ ..

kṣvida, ḷ ā ṅa ñi mokṣe . snehe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-snehe tu akaṃseṭ .) etadādyāstrayo vakārayuktāḥ kṣādyāḥ . ḷ, akṣvidat . ā, kṣveditaṃ kṣviṇṇaṃ tena . ṅa, kṣve date tilaḥ tailaṃ muñcatīrthaḥ . ñi, kṣviṇṇo'sti . snehaḥ snigdhībhāvaḥ . iti durgādāsaḥ ..

kṣveḍaṃ, klī, (kṣviḍa + ghañ .) lohitārkaparṇaphalam . ghoṣāpuṣpam . iti medinī . ḍe . 6 ..

kṣveḍaḥ, puṃ, (kṣviḍa + bhāvādau dhañ . kṣveḍate iti ac vā .) dhvaniḥ . karṇāmayaḥ . viṣam . iti medinī . ḍe . 5 .. (yathā, ānandalaharyām . 29 .
     karālaṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā na śambhostanmūlaṃ janani tava tāḍāṅkamahimā ..) pītaghoṣāvṛkṣaḥ . iti ratnamālā .. * .. kṣveḍarogasya nidānādi karṇarogaśabde draṣṭavyam ..

kṣveḍaḥ, tri, (kṣviḍa + karmaṇi ghañ .) durāsadaḥ . kuṭilaḥ . iti medinī . ḍe . 6 ..

kṣveḍanaṃ, klī, (kṣviḍa + bhāve lyuṭ .) mocanam . tyāgaḥ . yathā, mahābhārate . 3 . 178 . 26 .
     trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam .
     niśvāsakṣve ḍanādeva bhart sayantamiva sthitam ..


kṣveḍā, strī, (kṣviḍa + ghañ + ṭāp ca .) vaṃśaśalākā . siṃhanādaḥ . iti medinī . ḍe . 5 .. (sa tu lokasya śabdaviśeṣaḥ . yathā, vakroktipañcāśikāyām . 36 .
     eṣā sāgarasaṅgatābhimatatāṃ yātā na me karhicit mugdhe kaṇṭhabhuvaṃ bravīṣi mama kiṃ sakṣve ḍatāmīyuṣīm .
     kṣveḍārāva ihocitastava gaṇavrātaiḥ saha krīḍato yuṣmānnīlagalo'vatāditi girā gauryā kṛto'nuttaraḥ ..
sāgarasaṅgateti . sāgareṇa samudreṇa saṅgatā . arthādgaṅgā . uttare tu seti sarvanāmapadam . garo viṣam . tadāha sakṣveḍeti . kṣveḍena viṣeṇa kṣveḍayā śabdaviśeṣeṇa ca sakṣveḍam . kṣveḍaṃ viṣam . kṣveḍā janasya śabdaviśeṣaḥ .. iti taṭṭīkā ..) koṣātakī . iti rājanirghaṇṭaḥ ..

kṣveḍitaṃ, klī, (kṣviḍ + bhāve ktaḥ .) siṃhanādaḥ . ityamaraḥ . 3 . 5 . 34 .. (yathā, mahābhārate . 1 . 69 . 6 .
     nānāyudhadharaiścāpi nānāveśadharaistathā .
     heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ .
     āsīt kilakilāśabdastasmin gacchati pārthive ..
)

kṣvela, ṛ cālagatyoḥ . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-gatau tu sakaṃ-seṭ .) vakārayuktaḥ . kṣādiḥ . ṛ, acikṣvelat . cālaḥ kampaḥ . cālaḥ kaiścinna manyate . iti durgādāsaḥ .. (krīḍāyāmiti kecit . yathā, rāmāyaṇe . 5 . 10 . 13 .
     āsphoṭananinādāṃśca bālānāṃ kṣvelatāṃ tathā ..)

kṣvelikā, strī, (kṣvelā + svārthe kan ata itvañca .) krīḍā . yathā, śrībhāgavate . 5 . 8 . 18 . kṣvelikāyāṃ māṃ mṛṣā samādhinā āmīlitadṛśaṃ premasaṃrambheṇa cakitacakita āgatya pṛṣadaparuṣaviṣāṇāgreṇa luṭhati . sambhavati caitadityāha . kṣvelikāyāṃ krīḍāyāṃ mṛṣā yaḥ samādhistenāmīlite dṛśau yena taṃ māṃ premasaṃrambheṇa praṇayakopena pṛṣatjalabindustadvadaparuṣeṇa viṣāṇāgreṇa luṭhati saṃghaṭṭayati . iti taṭṭīkāyāṃ śrīdharasvāmī ..

kṣvelī, strī, (kṣvela + gaurāditvāt ṅīṣ .) krīḍā . yathā, śrībhāgavate . 10 . 29 . 46 .
     bāhuprasāraparirambhakarālakorunīvistanālabhananarmanakhāgrapātaiḥ .
     kṣvelyāvalokahasitairvrajasundarīṇāmuttambhayan ratipatiṃ ramayāñcakāra ..
bāhuprasāraśca parirambhaśca karālakādīnāmālabhanaṃ sparśaśca narma parihāsaśca nakhāgrapātaśca taiḥ . kṣvelyā krīḍayā ca avalokaiśca hasitaiśca kāmaṃ tāsāṃ uddīpayan tā ramayāmāsa . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. atra kṣvelyamiti pramādāt kenacillikhitam ..

kha

kha, khakāraḥ . sa tu vyañjanadvitīyavarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . (yathā, siddhāntakaumudyām . a-ku-ha-visarjanīyānāṃ kaṇṭhaḥ . iti . śikṣāgranthe tu asya jihvāmūlīyatvamuktam . yathā -- jihvāmūle tu kuḥ proktaḥ . iti . paraṃ jihvāmūlīyasyāpi kaṇṭhamūloccāraṇaparatvāt na doṣāya eva ..) yathā, kāmadhenutantre .
     khakāraṃ paramāścaryaṃ śaṅkhakundasamaprabham .
     koṇatrayayutaṃ śūnyaṃ bindutrayasamanvitam ..
     guṇatrayayutaṃ devi ! pañcadevamayaṃ sadā .
     triśaktisaṃyutaṃ varṇaṃ khakāraṃ praṇamāmyaham ..
tasyotpattiryathā, prapañcasāre .
     sa sargaḥ śleṣitaḥ kaṇṭhe vāyunā kādimīrayet .
     vargasparśanamātreṇa kaṃ svarasparśanāttu kham ..
(vaṅgākṣaraiḥ) tasya lekhanaprakārādiryathā --
     śivarūpā vāmarekhā dakṣarekhā prajāpatiḥ .
     adhorekhā viṣṇurūpā sākṣādbrahmasvarūpiṇī ..
     vāmādvāmagatā rekhā vahrirūpā ca sā smṛtā .
     mātrā kuṇḍalinī sākṣāt khakāraḥ pañcadaivataḥ ..
     dhyānamasyāḥ pravakṣyāmi śṛṇuṣva kamalānane ! .
     bandhūkapuṣpasaṅkāśāṃ ratnālaṅkārabhūṣitām ..
     varābhayakarīṃ nityāmīṣaddhāsyamukhīṃ parām .
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. tasya nāmāni yathā, nānātantreṣu --
     khaḥ pracaṇḍaḥ kāmarūpī ṛddhirvahniḥ sarasvatī .
     ākāśamindriyaṃ durgā caṇḍīśastāpinī guruḥ ..
     śikhaṇḍī dantajātīśaḥ kaphoṇirgaruto yadi .
     śūnyaṃ kapālī kalyāṇī sūrpakarṇī'jarāmaraḥ .
     śubhrāgneyā caṇḍaliṅgo janā vyaṅgārakhaḍgakau ..


khaṃ, klī, (kharvati mano'smin khanyate kṣubhyate mano'nena vā . kharva gatau, khana dāraṇe vā anyebhyopīti ḍaḥ .) indriyam . (yathā, manau . 2 . 60 .
     trirācāmedapaḥ pūrbaṃ dviḥ pramṛjyāt tato mukham .
     khāni caiva spṛśedadbhirātmānaṃ śira eva ca ..
) puram . kṣetram . śūnyam . (yathā, mahābhārate . 1 . 88 . 7 .
     patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ ..) binduḥ . (yathā, līlāvatyāṃ kṣetravyavahāre .
     vedāgnivāṇakhāśvaiśca khakhābhrābhrarasaiḥ kramāt ..) ākāśam . (yathā, manau . 12 . 120 .
     khaṃ sanniveśayet kheṣu ceṣṭanasparśane'nilam .. khaṃ vāhyākāśaṃ kheṣu udarādyavachinnaśarīrākāśeṣu . iti kullūkabhaṭṭaḥ ..) saṃvedanam . devalokaḥ . śarma . iti medinī . khe . 1 .. lagnāt daśamarāśiḥ . iti dīpikā .. (yathā, jātakaprakaraṇe . tanunidhanakhabheśāḥ kendrakoṇe trilābhe ..) abhrakam . iti rājanirghaṇṭaḥ .. (śabdatanmātram . yathā, maṇḍūkopaniṣadi .
     etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca .
     khaṃ vāyurjyotirāpaḥ pṛthvī sarvasya dhāriṇī ..
cidānandamayabrahmākāśam . yathā, chāndogyopaniṣadi kaṃ brahma khaṃ brahma yadeva kaṃ tadeva khaṃ gaṅkākāro vai puruṣo ghakāro ghoṣayaṃstathā .. chidram . yathā bhāgavate . 7 . 12 . 25 .
     khe khāni vāyau niḥśvāsāṃstejasyuṣmāṇamātmavān ..)

khaḥ, puṃ, (kharvayati svaraśmibhiriti . kharva + antarbhūtaṇic + ḍaḥ .) sūryaḥ . iti hemacandraḥ ..

khakuntalaḥ, puṃ, (khaṃ ākāśaṃ kuntalaṃ kuntalasthānīyaṃ yasya .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (viṣṇuḥ . ākāśaṃ vai viṣṇurvyomakeśaḥ śivo maharṣiḥ . iti śrutiḥ ..)

khakkha, hāse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) kopadhaḥ . khādiḥ . khakkhati . iti durgādāsaḥ ..

khakkhaṭaḥ, puṃ, (khakkh + aṭan .) kakkhaṭaḥ . kaṭhinaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

khakholkaḥ, puṃ, (khe ākāśe sūryarūpeṇa kheṣu indriyeṣu ātmarūpeṇa ulkā iva . antarvahiḥprakāśakatvāt tathātvam .) sūryaḥ . yathā -- hariruvāca .
     punaḥ sūryārcanaṃ vakṣye yaduktaṃ bhṛgave purā .
     om khakholkāya om namaḥ ..
iti gāruḍe 16 adhyāyaḥ .. khaṣolkāyeti ca pāṭhaḥ .. (ayaṃ hi kāśīsthitādityaḥ . iti kāśīkhaṇḍam .. yaduktaṃ tatraiva 50 adhyāye .
     khakholko nāma bhagavānādityaḥ parikīrtitaḥ .. etadvivaraṇaṃ tatraivādhyāye viśeṣato draṣṭavyam ..)

khagaḥ, puṃ, (khe ākāśe gacchati . kha + gam + ḍaḥ .) sūryaḥ . grahaḥ . (yathā, jyotiṣe .
     āpoklime yadi khagāḥ sa kilenduvāraḥ ..) devaḥ . vāṇaḥ . pakṣī . iti medinī . ge . 6 .. (yathā, mahābhārate . 1 . 33 . 19 .
     taṃ vrajantaṃ khagaśreṣṭhaṃ vajreṇendro'bhyatāḍayat ..) vāyuḥ . iti śabdacandrikā .. (yathā, mahābhārate vanaparvaṇi .
     tamāṃsīva yathā sūryo vṛkṣānagnirghanān khagaḥ ..) śalabhaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 12 . 63 .
     māṃsaṃ gṛdhro vapāṃ madgustailaṃ tailapakaḥ khagaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 66 .
     ākāśanirvirūpaśca nipātī hyavaśaḥ khagaḥ ..)

khagakhānaṃ, klī, (khanyate iti . khan + karmaṇi ghañ . khagānāṃ pakṣiṇāṃ khānaṃ vāsārthakoṭaram .) vṛkṣakoṭaram . iti śabdacandrikā ..

khagapatiḥ, puṃ, (khagān pātīti . khaga + pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) garuḍaḥ . iti śabdaratnāvalī ..

khagavaktraḥ, puṃ, (khagasya vaktramiva vaktraṃ agrabhāgaḥ ākṛtirvā yasya .) lakucavṛkṣaḥ . iti śabdacandrikā ..

khagavatī, strī, (pṛthivyāḥ svakakṣāyāmākāśagatimattvāt khagatulyagatitvena sādṛśyamastyasyā iti āryabhaṭṭaḥ . sūryasiddhāntamate tu khagasādṛśyaṃ ākāśasthititvenāstyasyāḥ . matup . masya vaḥ .) pṛthvī . iti jaṭādharaḥ ..

khagaśatruḥ, puṃ, (khagānāṃ śatruriva .) pṛśniparṇī cākuliyā iti bhāṣā .. iti śabdacandrikā ..

khagāntakaḥ, puṃ, (khagānāṃ antakaḥ yama iva . yadvā, antayati antaṃ karoti iti . antarṇic tato ṇvul .) śyenapakṣī . iti rājanirghaṇṭaḥ ..

khagāsanaḥ, puṃ, (khagasya sūryasya āsanamiva udayasthānaṃ yatra . āsanatvena kalpitatvāttathātvam .) udayaparvataḥ . iti śabdamālā .. (khago garuḍa āsanaṃ yasyeti vigrahe .) viṣṇuḥ . (etadbivaraṇaṃ yathā, mahābhārate . 1 . sauparṇe . 33 . 12--18 .
     tamuvācāvyayo devo varado'smīti khecaram .
     sa vavre tava tiṣṭheyamuparītyantarīkṣagaḥ ..
     uvāca cainaṃ bhūyo'pi nārāyaṇamidaṃ vacaḥ .
     ajaraścāmaraśca syāmamṛtena vināpyaham ..
     evamastviti taṃ viṣṇuruvāca vinatāsutam .
     pratigṛhya varau tau ca garuḍo viṣṇumabravīt ..
     bhavate'pi varaṃ dadyāṃ vṛṇotu bhagavānapi .
     taṃ vavre vāhanaṃ viṣṇurgarutmantaṃ mahābalam .
     dhvajañca cakre bhagavānupari sthāsyatīti tam ..
     evamastviti taṃ devamuktvā nārāyaṇaṃ khagaḥ .
     vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ ..
)

khagendraḥ, puṃ, (khagānāṃ pakṣiṇāṃ indraḥ .) garuḍaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 1 . sauparṇe . 31 . 35 .
     patatrīṇāñca garuḍa indratvenābhyaṣicyata .. asya khagendratvakathā yathā tatraiva . 16--20 .
     tacchrutvā devarājasya kaśyapo'tha prajāpatiḥ .
     vālikhilyānupāgamya karmasiddhimapṛcchata ..
     evamastviti tañcāpi pratyūcuḥ satyavādinaḥ .
     tān kaśyapa uvācedaṃ sāntvapūrbaṃ prajāpatiḥ ..
     ayamindrastribhuvane niyogād brahmaṇaḥ kṛtaḥ .
     indrārthe ca bhavanto'pi yatnavantastapodhanāḥ ..
     na mithyā brahmaṇo vākyaṃ kartumarhatha sattamāḥ ! ..
     bhavatāṃ hi na mithyā'yaṃ saṅkalpo vai cikīrṣitaḥ ..
     bhavatveṣa patatrīṇāmindro'tibalasattvavān .
     prasādaḥ kriyatāmasya devarājasya yācataḥ ..
)

khagendradhvajaḥ, puṃ, (khagendro garuḍo dhvajaḥ keturvāhanaṃ ca yasya .) viṣṇuḥ . (yathā, bhāgavate . 1 . 18 . 16 .
     jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam ..)

khageśvaraḥ, puṃ, (khagānāṃ īśvaraḥ .) garuḍaḥ . ityamaraḥ . 1 . 1 . 31 ..

[Page 2,268]
khagolaḥ, puṃ, ākāśamaṇḍalam . tasya vivaraṇaṃ yathā . etadabrahmāṇḍaṃ sacchidraṃ kaṭāhadbayasya golākārasampuṭatulyam . yatra bhūrbhuvaḥsvarmaharjanatapaḥsatyasaṃjñakāni saptabhuvanāni santi . brahmāṇḍamadhye yaḥ paridhiḥ sa ākāśakakṣyā . tanmadhye parāvaha-parivaha-suvaha-sambahodbahākhyānāṃ pañcānāṃ vāyūnāṃ sthānāni adho'dhaḥkrameṇa santi . tadadhastātadho'dhaḥsthitapūrbābhimukhaśanibṛhaspatirāhuketumaṅgalasūryaśukrabudhacandragrahayuktaṃ dakṣiṇottarasthitadhruvākhyatārādvayena baddhaṃ nakṣatracakraṃ sadāpaścimagatinā pravahavāyunā bhramati . tataḥ adho'dhaḥkrameṇa siddhavidyādharameghavidyudādiyuktaḥ sadottaragatirāvahavāyurbhramati etadbrahmāṇḍasya madhye samantāt īśvarasya dhāraṇātmikāṃ śaktiṃ bibhrāṇo bhūgolaḥ śūnye tiṣṭhati . pṛthvyantargatā nāgāsurasamāśrayā divyauṣadhirasopetā ramyāḥ pātāla-rasātala-mahātala-talātala-sutala-vitalātala-saṃjñakā ūrdhvordhvakrameṇa saptapātālabhūmayaśca santi . sumeruparvatopari śūnye ekā dhruvatārā bhramati . evaṃ vaḍavānalopari śūnye anyā dhruvatārā bhramati .

atha kakṣyāyojanāni vyāsayojanāni pṛthivyuccayojanāni
     ākāśasya brahmāṇḍasya vā 18712080864000000 5953843911272727 2976921955636363
     nakṣatrasya 259890000 82692273 41345336
     śaneḥ 127668255 40620217 21310058
     rāhuketvoḥ 805728632 256368201 1281883300
     guroḥ 51375764 16346834 8172617
     candroccasya 38328484 12742828 6370614
     maṅgalasya 8146909 2592198 1295299
     sūryasya 4331500 1378204 688302
     śukraśīghrasya 2664637 847839 423119
     budhaśīghrasya 1043209 331930 165165
     budhaśukrayoḥ 436150 138775 68588
     candrasya 324000 103091 5745
     āvahavāyoḥ 5104 1624 12
     bhūgolasya 4967 1581 0

atha grahāṇāṃ madhyabhuktayaḥ .
     raveḥ candrasya maṅgalasya
     dine-- 59 . 8 . 10 . ° 790 . 34 . 52 31 . 26 . 28
     kalādyāḥ 59 . 8 . 10 . ° 790 . 34 . 52 31 . 26 . 28
     varṣe-- 12 . ° . ° . ° 4 . 12 . 46 . 40 . 48 6 . 11 . 24 . 9 . 36
     rāśyādyāḥ 12 . ° . ° . ° 4 . 12 . 46 . 40 . 48 6 . 11 . 24 . 9 . 36
     yuge-- 4320000 57753336 2295832
     bhagaṇādyāḥ 4320000 57753336 2295832
     kalpe-- 4320000000 57753336000 2295832000
     bhagaṇādyāḥ 4320000000 57753336000 2295832000
     badhaśīghrasya bṛhaspateḥ śukraśīghrasya
     dine-- 245 . 32 . 21 4 . 29 . 9 96 . 7 . 43
     kalādyāḥ 245 . 32 . 21 4 . 29 . 9 96 . 7 . 43
     varṣe-- 1 . 24 . 45 . 22 . 48 1 . ° . 21 . 3 . 36 7 . 15 . 11 . 49 . 12
     rāśyādyāḥ 1 . 24 . 45 . 22 . 48 1 . ° . 21 . 3 . 36 7 . 15 . 11 . 49 . 12
     yuge-- 71937060 364220 3012376
     bhagaṇādyāḥ 71937060 364220 3012376
     kalpe-- 71937060000 364220000 3012376000
     bhagaṇādyāḥ 71937060000 364220000 3012376000

atha grahāṇāṃ madhyabhuktayaḥ .
     śaneḥ rāhoḥ candroccasya
     dine-- 2 . ° . 23 3 . 10 . 44 6 . 41 . 0
     kalādyāḥ 2 . ° . 23 3 . 10 . 44 6 . 41 . 0
     varṣe-- 0 . 12 . 12 . 54 0 . 19 . 21 . 12 . 36 1 . 10 . 40 . 59 . 42
     rāśyādyāḥ 0 . 12 . 12 . 54 0 . 19 . 21 . 12 . 36 1 . 10 . 40 . 59 . 42
     yuge-- 246568 231238 488103
     bhagaṇādyāḥ 246568 231238 488103
     kalpe-- 246568000 231238000 488103000
     bhagaṇādyāḥ 246568000 231238000 488103000

atha rāśiṣu nakṣatrāṇāṃ sthitiḥ .
aśvinī | bharaṇī | kṛttikā | rohiṇī | mṛgaśirā | ārdrā | punarvasuḥ | puṣyā | aśleṣā
     rāśiḥ | 0 | 0 | 1 | 1 | 2 | 2 | 2 | 3 | 3
     aṃśaḥ | 1 | 20 | 1 | 29 | 3 | 1 | 20 | 16 | 29
     kalā | 0 | 0 | 3 | 30 | 0 | 10 | 40 | 20 | 20
     apakrama- | 10 | 12 | 5 | 5 | 10 | 9 | 6 | 0 | 7
     bhāgāḥ | uttaraḥ | uttaraḥ | uttaraḥ | dakṣiṇaḥ | dakṣiṇaḥ | dakṣiṇaḥ | uttaraḥ | uttaraḥ | dakṣiṇaḥ

maghā | pūrbaphalgunī | uttaraphalgunī | hastā | citrā | svātī | viśākhā | anurādhā | jyeṣṭhā
     rāśiḥ | 4 | 4 | 5 | 5 | 5 | 6 | 6 | 7 | 7
     aṃśaḥ | 2 | 22 | 5 | 10 | 24 | 26 | 26 | 24 | 29
     kalā | 20 | 20 | 40 | 0 | 10 | 4 | 40 | 0 | 0
     apakrama- |     | 12 | 13 | 11 | 2 | 27 | 34 | 3 | 4
     bhāgāḥ | u | u | u | da | da | u | da | da | da

mūlā | pūrbāṣāḍhā | uttarāṣāḍhā | abhijit | śravaṇā | dhaniṣṭhā | śatabhiṣā | pūrbabhādrapad | uttarabhādrapad | revatī
     rāśiḥ | 8 | 8 | 8 | 8 | 9 | 9 | 10 | 10 | 11 | 11
     aṃśaḥ | 1 | 14 | 20 | 24 | 10 | 20 | 20 | 26 | 1 | 26
     kalā | 10 | 0 | 0 | 40 | 0 | 0 | 0 | 0 | 0 | 50
     apakrama- | 9 | 5 | 5 | 30 | 30 | 33 | 30 | 24 | 26 | 0
     bhāgāḥ | da | 30 da | da | u | u | u | da | u | u | u

atha rāśiṣu nakṣatrāṇāṃ sthitiḥ .
| mṛgavyādhaḥ . |     |     |
agastyaḥ |     | hutabhuk | brahmahṛdayaṃ | saptarṣitārā
| kālapuruṣaḥ |     |     |
     rāśiḥ | 3 | 2 | 1 | 1 | 1
     bhāgaḥ | 0 | 20 | 22 | 22 | 1
     kalā | 0 | 0 | 0 | 0 | 3
     apakrama- | 60 | 640 | 38 | 330 | 5
     bhāgāḥ | da | da | da | da | u
      | punarvasau | ārdrāyām | rohiṇyām | rohiṇyām | kṛttikāyām

     atha khagolaracanā .
     svavāñchitaṃ kāṣṭhanirmitaṃ bhūgolaṃ tanmadhyagaṃ sumerorubhayatra nirgataṃ daṇḍañca kṛtvā ṣaṣṭyuttaraśatatraya-parimitaṃ samavibhaktaṃ ādhārakakṣyādbayaṃ viṣavakakṣyaikā ca kāryā .. atha meṣādirāśisthitiḥ .
     svāhorātrārdhakarṇaiḥ tatpramāṇānumānena ca krāntisthānāt dakṣiṇottaravibhaktairvikṣepabhāgairnijanijāpakramaiśca meṣādīnāṃ rāśīnāṃ tisraḥ kakṣyāḥ kuryāt . tā eva kakṣyāḥ karkādīnāṃ vaiparītyena kuryāt . tādṛśyastisrastulādīnāṃtathāviparyayāt makarādīnāñca kuryāt .. ahorātrārdhakarṇajñānaṃ yathā .
     svakrānterutkramakramajye dve kuryāt . tatra utkramajyayā hīnā trijyā dakṣiṇottaraṃ dinavyāsadalaṃ syāt .. vikṣepajñānaṃ yathā .
     candraḥ svakrāntyaṃśāt nijapātena rāśicakrakalāśītibhāgaiḥ paramaṃ dakṣiṇottaraṃ vikṣipyate . tasya navabhāgaṃ dbiguṇitaṃ bṛhaspatiḥ maṅgalastriguṇitaṃ anye caturguṇaṃ vikṣipyante . tatra kramaḥ candrasya madhyavikṣepakalāḥ 270 maṅgalasya 90 budhasya 120 bṛhaspateḥ 60 śukrasya 120 śaneḥ 120 ravervikṣepakalā nāsti .. atha nakṣatrādikakṣyāsthānam .
     ādhārakakṣyādbayopariyāmyodaggolasaṃsthitānāṃ nakṣatrādīnāṃ kakṣyāḥ kuryāt . sarvāsāṃ kakṣyāṇāṃ madhyasthāne viṣuvatkakṣyā sthitā . tadādhārakakṣyayoryuterūrdhaṃ dve ayane viṣuvadvayañca kuryāt . viyuvasthānāt bhagaṇasañcāraparyantaṃ sphuṭabhāgairmaṅgalādīnāṃ kṣetrāṇyeva kuryāt arthāt meṣādirāśīn tiryakjyābhī racayet . tathā ayanasthānāt anyāyanaparyantaṃ tiryak aparā kakṣyākrāntisaṃjñā kāryā . tayā kakṣyayā sūryaḥ prakāśayan sadā bhramati .. candrādyā grahāḥ apamaṇḍalamāśritaiḥ svasvapātāṃśairapakramāt vikṣepānteṣu apakrameṇākṛṣṭāḥ santo lokairdṛśyante . kṣitije udayan rāśiḥ lagnaṃ syāt tadvaśāt astaṃ gacchaṃśca astākhyaṃ syāt . laṅkodayairyathā siddhaṃ daśacaturthasthānañca kuryāt . madhyakṣitijayormadhye yā jyā sā antyā kathyate . viṣuvatkṣitijayorantarajyā caradalajyā . upari svakaṃ sthānaṃ madhye kṣitijamaṇḍalaṃ kṛtvā vastraveṣṭitaṃ lokālokaveṣṭitañca kṛtvā jalapatanayogena pāradasrāvayogena vā kālabhramaṇaṃ sādhayet . iti sūryasiddhāntasammatam ..

khaggaḍaḥ, puṃ, (khe ākāśe galatīti . gala + ac pṛṣodarāt sādhu .) tṛṇaviśeṣaḥ . khāgḍā iti bhāṣā .. tatparyāyaḥ poṭagalaḥ 2 bṛhatkāśaḥ 3 kākekṣuḥ 4 . iti ratnamālā ..

khaṅkaraḥ, puṃ, (khanyate kaṅkatikayā iti . khan dāraṇe + kvip . kīryate vikīryate iti . kṝ vikṣepe + ap . tataḥ karmadhārayaḥ .) cūrṇakuntalaḥ . iti hemacandraḥ ..

khaca, ga bhūtipūtyorutpattau . iti kavikalpadrumaḥ .. (kryāṃ-paraṃ-akaṃ-seṭ .) bhūtiḥ sampattiḥ pūtiḥ pavitratā tayorutpattiḥ prādurbhāvaḥ . bhūtyutpattau pūtyutpattau cetyarthaḥ . ga, khacñāti rājā samṛddhaḥ syādityarthaḥ . śeṣārthaḥ kātantrādyasammataḥ . iti durgādāsaḥ ..

khaca, t ka bandhane . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) khacayati . iti durgādāsaḥ ..

khacamasaḥ, puṃ, (khe ākāśe camyate bhakṣyate'sau pitṛlokasthaiḥ puṇyātmabhirityarthaḥ . camu bhakṣaṇe + asac . khe camasaḥ yajñīyapātramiva amṛtamayatvāttathātvam .) candraḥ . iti trikāṇḍaśeṣaḥ ..

khacaraḥ, puṃ, (khe ākāśe caratīti . cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ .) meghaḥ . iti śabdacandrikā .. vāyuḥ . rākṣasaḥ . sūryaḥ . eteṣāṃ pramāṇaṃ yathā . mahābhārate droṇaparvaṇi .
     khacarasya sutasya sutaḥ khacaraḥ khacarasya pitā na punaḥ khacaraḥ .
     khacarasya sutena hataḥ khacaraḥ khacarī pariroditi hā khacara ! ..
ākāśagāmini tri . yathā . smṛtiḥ .
     pavano dikpatirbhūmi-rākāśaṃ svacarāmarāḥ .. rūpakabhedaḥ . yathā . saṅgītadāmodaraḥ .
     khacaro raṅgatāle syāt gururādau laghustathā ..
     śānte'thavā hāsyarase bhavedeṣa daśākṣaraḥ ..


khacitaṃ, tri, (khac + ktaḥ .) saṃyuktam . tatparyāyaḥ karambitam 2 rūṣitam 3 guruguṇḍitam 4 . iti trikāṇḍaśeṣaḥ .. karambam 5 kavaram 6 miśram 7 saṃpṛktam 8 . iti hemacandraḥ .. vyāptam 9 . iti śabdaratnāvalī .. guṇṭhitam 10 churitam 11 . iti jaṭādharaḥ ..

khaja, manthe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) mantho viloḍanam . khajati jalaṃ matsyaḥ . iti durgādāsaḥ ..

khaja, i pāṅgyulye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ . idit .) i, khañjyate . paṅguḥ khoḍaḥ bhāvapradhānanirdeśāt paṅgutvamiti yāvat . so'syāstīti cūḍāditvāllaḥ . paṅgulastasya bhāvaḥ pāṅgyulyaṃ khoṭanamityarthaḥ . khañjati khoḍaḥ . bhāvapradhānanirdeśo yathā . vudasavarṇa iti kātantrasūtram . atra asavarṇe pare uvarṇo vakāratvaṃ prāpnotītyevārthaḥ . iti durgādāsaḥ ..

khajaḥ, puṃ, (khajyate nirmathyate'nena . khaj + karaṇe ap . yadvā, khajati mathnātīti . khaj + ac .) darviḥ . ityamaraṭīkāyāṃ bharataḥ .. hātā iti bhāṣā .. (yathā, mahābhārate . 12 . 214 . 21 .
     payasyantarhitaṃ sarpiryadvad nirmathyate khajaiḥ .
     śukraṃ nirmathyate tadbaddehasaṅkalpajaiḥ khajaiḥ ..

     khajenāmathya ca sthāpyaṃ tannihantyupayojitam .. iti vābhaṭṭe cikitsāsthāne tṛtīye'dhyāye ..

khajakaḥ, puṃ, (khajati mathnātīti . khaj + ṇvul .) manthānadaṇḍaḥ . iti hemacandraḥ ..

khajapaṃ, klī, (khajyate mathyate iti . uṣikuṭidalikacikhajibhyaḥ kapan . uṇāṃ 3 . 142 . iti kapan .) ghṛtam . ityuṇādivṛttiḥ ..

khajalaṃ, klī, (khe ākāśe nicitaṃ yajjalam .) nīhāraḥ . iti trikāṇḍaśeṣaḥ .. ākāśavāri . yathāha rājavallabhaḥ .
     varṣāsu caranti ghanaiḥ sahoragā viyati kīṭalutāśca .
     tadviṣajuṣṭamapeyaṃ khajalamagastyodayāt pūrbam ..


khajā, strī, (khaj + bhāve ap ṭāp ca .) manthaḥ . maoyā iti bhāṣā .. prahastaḥ . iti medinī .. (khaj + karaṇe ap striyāṃ ṭāp .) darvī . iti hemacandraḥ .. (yathā, cikitsitasthāne ṣaḍviṃśe'dhyāye suśrutenoktam .
     guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya .
     khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram ..
pākasādhanadravyaviśeṣaḥ . yathā, mahābhārate . 4 . 7 . 1 .
     khajāñca darvīñca kareṇa dhārayannasiñca kālāṅgamakoṣamavraṇam .) māraṇam . iti śabdaratnāvalī ..

khajākaḥ, puṃ, (khaj manthe + khajerākaḥ . uṇāṃ 4 . 13 . iti ākaḥ .) pakṣī . ityuṇādivṛttiḥ ..

khajākā, strī, puṃ, (khajati mathnāti pākam . khaj manthe + khajerākaḥ . uṇāṃ 4 . 13 . iti ākaḥ tataṣṭāp .) darvī . ityamaraḥ . 2 . 9 . 34 . hātā camasa ityādi bhāṣā ..
     (khajākaḥ pakṣiṇi khyātaḥ khajākā darvirucyate .. ityuṇādivṛttiṭīkā .)

khajit, puṃ, (khena ākāśadhyānena śūnyabhāvanayeti bhāvaḥ jayati saṃsārabhāvaṃ yaḥ . ji + kvip . śūnyavādināṃ bauddhānāṃ śūnyaṃ sarvameva ityākārabhāvanayā saṃsārabhāvajayanāt tathātvam .) buddhaviśeṣaḥ . iti hemacandraḥ . 2 . 149 ..

khajyotiḥ, [s] puṃ, (khe ākāśe jyotiryasya .) khadyotaḥ . iti rājanirghaṇṭaḥ ..

khañjaḥ, tri, (khaji gativaikalye + ac .) vikalagatiḥ . khoṃḍā iti bhāṣā .. yathā, manuḥ . 3 . 242 .
     khañjo vā yadi vā kāṇo dātuḥ preṣyo'pi vā bhaveta ..) tatparyāyaḥ . khoḍaḥ 2 . ityamaraḥ . 2 . 6 . 49 . kholaḥ 3 . iti śabdaratnāvalī .. khoraḥ 4 khañjakaḥ 5 . iti hemacandraḥ .. khoṭaḥ 6 . iti khoḍadhātvarthadarśanāt .. tasya lakṣaṇaṃ yathāha mādhavakaraḥ .
     vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarāmākṣipedyadā .
     khañjastadā bhavejjantuḥ paṅgusakynordvayorvadhāt ..


khañjakaḥ, tri, (khañjatīti . khaji + kartari ṇvul . svārthe kan vā .) khañjaḥ . iti hemacandraḥ . 3 . 119 ..

khañjakāriḥ, puṃ, (khañjakasya ariḥ nāśakaḥ .) susnā . iti rājanirghaṇṭaḥ .. kheṃsāri iti bhāṣā ..

khañjakheṭaḥ, puṃ, (khañja iva kheṭati gacchati nṛtyanniva bhūmau caratītyarthaḥ . khiṭ + ac .) khañjanapakṣī . iti śabdamālā ..

khañjakhelaḥ, puṃ, (khañja iva khelati tadbaccalanādityarthaḥ . khel + ac .) khañjanapakṣī . iti trikāṇḍaśeṣaḥ ..

khañjanaṃ, klī, (khaji vikalagatau + bhāve lyuṭ .) gamanam . iti medinī . ne . 55 ..

khañjanaḥ, puṃ, (khaji + kartari lyuḥ .) svanāmakhyātapakṣī . tatparyāyaḥ . khañjarīṭaḥ 2 . ityamaraḥ . 2 . 5 . 15 .. kaṇāṭīnaḥ 3 kākacchardiḥ 4 khañjakhelaḥ 5 tātanaḥ 6 muniputtrakaḥ 7 bhadranāmā 8 ratnanidhiḥ 9 . iti trikāṇḍaśeṣaḥ .. khañjakheṭaḥ 10 gūḍhanīḍaḥ 11 taṇḍakaḥ 12 caraḥ 13 . iti śabdamālā .. kākacchadaḥ 14 nīlakaṇṭhaḥ 15 kaṇāṭīraḥ 16 kaṇāṭārakaḥ 17 . iti śabdaratnāvalī .. (asya darśanena yat śubhāśubhaṃ phalaṃ bhavati taduktaṃ bṛhatsaṃhitāyāṃ 45 adhyāye . tadyathā --
     khañjanako nāmāyaṃ yo vihagastasya darśane prathame .
     proktāni yāni munibhiḥ phalāni tāni pravakṣyāmi ..
tatra catvāraḥ khañjanā bhavanti . teṣāṃ nāmānyāha .
     sthūlo'bhyunnatakaṇṭhaḥ kṛṣṇagalo bhadrakārako bhadraḥ .
     ākaṇṭhamukhāt kṛṣṇaḥ sampūrṇaḥ pūrayatyāśām ..
     kṛṣṇo gale'sya vinduḥ sitakaraṭāntaḥ sa riktakṛdriktaḥ .
     pīto gopīta iti kleśakaraḥ khañjano dṛṣṭaḥ ..
atha kasmin kāle dṛṣṭaḥ kīdṛkphalaṃ karoti ityāha .
     atha madhurasurabhiphalakumumataruṣu salilāśayeṣu puṇyeṣu .
     karituragabhujagamūrdhni prāsādodyānaharmyeṣu ..
     gogoṣṭhasatsamāgamayajñotsavapārthivadvijasamīpe .
     hastituraṅgamaśālācchatradhvajacāmarādyeṣu ..
     hemasamīpasitāmbarakamalotpalapūjitopalipteṣu .
     dadhipātradhānyakūṭeṣu ca śriyaṃ khañjanaḥ kurute ..
     paṅke svādvannāptirgorasasampacca gomayopagate .
     śādvalage vastrāptiḥ śakaṭasthe deśavibhraṃśaḥ ..
     gṛhapaṭale'rthabhraṃśo vadhre bandho'śucau bhavati rogaḥ .
     pṛṣṭhe tvajāvikānāṃ priyasaṅgamamāvahatyāśu ..
     mahiṣoṣṭragardabhāsthiśmaśānagṛhakoṇaśarkarādristhaḥ .
     prākārabhasmakeśeṣu cāśubho maraṇarugbhayadaḥ ..
     pakṣau dhunvannaśubhaḥ śubhaḥ pibanvāri nimnagāsaṃsthaḥ .
     sūryodaye'tha śasto neṣṭaphalaḥ khañjano'stamaye ..
     nīrājane nivṛtte yayā diśā khañjanaṃ nṛpo yāntam .
     paśyettayā gatasya kṣipramarātirvaśamupaiti ..
     tasmin nidhirbhavati maithunameti yasmin yasmiṃstu chardayati tatratale'sti kācaḥ .
     aṅgāramapyupadiśanti purīṣaṇe'sya tatkautukāpanayanāya khaneddharitrīm ..
     mṛtavikalavibhinnarogitaḥ svatanusamānaphalapradaḥ khagaḥ .
     dhanakṛdabhinilīyamānako viyati ca bandhusamāgamapradaḥ ..
     nṛpatirapi śubhaṃ śubhapradeśe khagamavalokya mahītale vidadhyāt .
     surabhikumumadhūpayuktamarghaṃ śubhamabhinanditamevameti vṛddhim ..
     aśubhamapi vilokya khañjanaṃ dvijagurusādhusurārcane rataḥ .
     na nṛpatiraśubhaṃ samāpnuyānna yadi dināni ca sapta māṃsabhuk ..
tataḥ kālaphalapradarśanārthamāha .
     ā varṣāt prathame darśane phalaṃ pratidinaṃ tu dinaśeṣe .
     diksthānamūrtilagnarkṣaśāntadīptādibhiścohyam ..
śākune digviśeṣe'sya śabdaphalaṃ yathā --
     vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayaṃ yāmyāmagnibhayaṃ suradviṣi kalirlābhaḥ samudrālaye .
     vāyavyāṃ varavastragandhasalilaṃ dityāṅganā cottareaiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃdiglakṣaṇaṃ khañjane ..
)

khañjanarataṃ, klī, (khañjanasya ratamiva gopanīyaṃ avyaktaṃ rataṃ ratiḥ .) yamināṃ gopyaṃ ratam . yatināṃ gopanīyamaithunam . iti hārāvalī ..

khañjanā, strī, (khañjana ivācarati . khañjana + ṅyac + kvip ṭāp ca . yadbā, khaji + yuc + ṭāp .) sarṣapī . kṣudrakhañjanajātiḥ . iti medinī ..

khañjanākṛtiḥ, strī, (khañjanasyākṛtirivākṛtirasya .) khañjanaviśeṣaḥ . iti śabdacandrikā .. tatparyāyaḥ . hāputtrikā 2 khañjanikā 3 sarṣapī 4 . iti śabdaratnāvalī ..

khañjanikā, strī, (khañjanastadākāro'styasyāḥ iti . khañjana + ṭhan ṭāp ca .) khañjanākārapakṣiviśeṣaḥ . tatparyāyaḥ . hāputtrikā 2 tulikā 3 skoṭikā 4 sarṣapī 5 . iti trikāṇḍaśeṣaḥ .. khañjanākṛtiḥ 6 . iti śabdacandrikā ..

khañjarīṭaḥ, puṃ, (khañja iva ṛcchatīti . ṛ gatau + bāhulakāt kīṭan .) khañjanapakṣī . ityamaraḥ . 2 . 5 . 15 .. (yathā, amaruśatake . 99 .
     tanvī śarattripathagāpuline kapolau lole dṛśau ruciracañcalakhañjarīṭau ..)

khaṭa, kāḍkṣi . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) khaṭati . kāṅkṣi ākāṅkṣāyām . iti durgādāsaḥ ..

khaṭaḥ puṃ, (khaṭ + ac .) andhakūpaḥ . kaphaḥ . prahārāntaram . ṭaṅkaḥ . iti medinī .. tṛṇam . iti hemacandraḥ .. lāṅgalam . kattṛṇam . ityajayapālaḥ ..

khaṭakaḥ, puṃ, (khaṭ + bāhulakād bun .) ghaṭakaḥ . tatparyāyaḥ . nāgavīṭaḥ 2 ṭāṅkaraḥ 3 tryakṣaraḥ 4 . iti trikāṇḍaśeṣaḥ .. kubjitapāṇiḥ . iti śabdamālā ..

khaṭikaḥ, puṃ, (khaṭaḥ astyasya iti ṭhan .) kubjitapāṇiḥ . iti hemacandraḥ ..

khaṭikā, strī, (khaṭ + ac . tataḥ saṃjñāyāṃ kan ṭāp ata itvañca .) lekhanadravyam . khaḍī iti bhāṣā . (yathā, kalāvilāse . 2 . 23 .
     vividhanavāṃśukamṛgamadacandanakarpūramarica pūgaphalaiḥ .
     khaṭikāhastaḥ sa sadā gaṇayati koṭīrmuhūrtena ..
) karṇarandhram . vīraṇam . iti viśvaḥ ..

khaṭinī strī, (khaṭ + bāhulakāt iniḥ . ṅīp ca .) khaṭī . iti rājanirghaṇṭaḥ .. (yathā, hitāpadeśe .
     na patati khaṭinī sasambhramā yasya mahadgaṇanāyām ..)

khaṭī, strī, (khaṭ + ac . gaurāditvāt ṅīṣ .) lekhanadravyam . khaḍī iti bhāṣā . tatparyāyaḥ . khaṭinī 2 khaṭikā 3 dhavalamṛttikā 4 sitadhātuḥ 5 pāṇḍumṛt 6 pāṇḍumṛttikā 7 . asyā guṇāḥ . madhuratvam . tiktatvam . śītalatvam . pittadāhavraṇadopakaphāsranetraroganāśitvañca . iti rājanirdhaṇṭaḥ .. asyāḥ paryāyāntarāṇi kaṭhinīśabde dravṛvyāni .. (yathāsyāḥ paryāyā guṇāśca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     khaṭikā kaṭhinī cāpi lekhanī ca nigadyate .
     khaṭikā dāhajicchītā madhurā viṣaśothajit ..
     lepādetadguṇāḥ proktā bhakṣitā mṛttikā samā .
     khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite ..
)

khaṭṭa, ka vṛtau . iti kavikalpadruma .. (curāṃ-paraṃsakaṃ-seṭ .) ṭadbayāntaḥ . ka, khaṭṭayati . vṛtiḥ saṃvaraṇam . iti durgādāsaḥ ..

khaṭṭanaḥ, tri, (khaṭṭyate vriyate śayyādibhiḥ iti . khaṭṭa vṛtau + karmaṇi lyuṭ .) kharvaḥ . iti hemacandraḥ . choṭa iti bhāṣā .. khadṛta iti pāṭho'pi dṛṣṭaḥ ..

khaṭṭā, strī, (khaṭṭa + ṭāp .) khaṭṭhā . iti śabdacandrikā ..

khaṭṭāśaḥ, puṃ strī, (khaṭṭaḥ ātmā vṛtaḥ san aśnāti iti . aś + ac . aśnute vyāpnoti gātragandhena vā . aśūṅ navyāptau + ac .) vanajantuviśeṣaḥ . khaṭāśa iti gandhagokulā iti ca bhāṣā . tatparyāyaḥ . gandhautuḥ 2 vanavāsanaḥ 3 . iti trikāṇḍaśeṣaḥ .. khaṭṭāśī 4 vanākhuḥ 5 . iti śabdaratnāvalī .. khaṭṭāsaḥ 6 gandhamārjāraḥ 7 vanaśvā 8 śāliḥ 9 . iti jaṭādharaḥ .. puṣyalakaḥ 10 . iti durgādāsadhṛtavacanam ..

khaṭṭāsaḥ, puṃ, (khaṭṭāśa + pṛṣodarāt śakārasya satvam . yadvā, khaṭṭa ivāsati dīpyate prakāśate . asa dīptau + ac .) khaṭṭāśaḥ . iti jaṭādharaḥ .. (lakṣaṇamasya yathā bhaiṣajyaratnāvalyāṃ vātavyādhyadhikāre .
     khaṭṭāso'nūpajaḥ śreṣṭho vartulo māṃsalaśca yaḥ .
     sammato madhyadeśīyo madhyamo marujo'dhamaḥ ..
)

khaṭṭiḥ, puṃ, (khaṭṭa + in .) śavayānam . tatparyāyaḥ . antaśayyā 2 vāruṭhaḥ 3 . iti trikāṇḍaśeṣaḥ ..

khaṭṭikaḥ, tri, (khaṭṭanaṃ āvaraṇaṃ khaṭṭaḥ sa śilpatvenāsyāstīti . ṭhan .) śākunikaḥ . iti śabdamālā . pākhimārā iti bhāṣā ..

khaṭṭikā, strī, (khaṭṭa + svārthe svalpārthe vā kan + ṭāp ata itvañca .) kṣudrakhaṭṭā . tatparyāyaḥ . niṣadyā 2 sandī 3 . iti trikāṇḍaśeṣaḥ .. āsandī 4 . iti jaṭādharaḥ . śavayānam . iti śabdamālā ..

khaṭṭerakaḥ, tri (khaṭṭa + bāhulakāt karmaṇi erak .) kharvaḥ . iti śabdamālā ..

khaṭvā, strā, (khaṭyate kāṅkṣyate śayanārthibhiriti . khaṭ kāṅkṣāyāṃ + aśūpruṣilaṭīti . uṇāṃ 1 . 151 . iti kvan .) kāṣṭhādiracitaśayyādhāraḥ . khāṭ iti bhāṣā . tatparyāyaḥ . śayanam 2 mañcaḥ 3 paryaṅkaḥ 4 palyaṅkaḥ 5 . ityamaraḥ . 2 . 6 . 138 .. talpam 6 śayaḥ 7 . iti śabdaratnāvalī .. * .. tadyuktiryathā --
     aṣṭābhiḥ kāṣṭhakhaṇḍaiśca khaṭveti praticakṣate .. athaiṣāṃ nāmāni . tiṣṭhet yadālambya khaṭvā tajjñeyaṃ caraṇāhvayam . śiraḥsthaṃ vyupadhānaṃ syāt adhaḥsthaṃ syāt nirūpakam .. āliṅgane ubhe pārśve prāha bhojamahīpatiḥ . āliṅgane caturhaste vyupadhānanirūpake .. tadardhena tadardhena catvāraścaraṇā iti . sarvaṣoḍaśikā khaṭvā sarvatrābhayadāyikā .. āliṅgane sārdhavede vyupadhānanirūpake . sārdhadvaye ca caraṇā hastaikaparisammitāḥ .. sarvāṣṭādaśakā khaṭvā sarvakāmaphalapradā . āliṅgane pañcahaste vyupadhāne nirūpake .. tadardhena tadardhena catvāraścaraṇā iti . sarvaviṃśatikā khaṭvā dhanadhānyajayapradā .. āliṅgane pañcahaste vyupadhāne nirūpake . trihastasammite pādā hastaikaparisammitāḥ .. sarvaviṃśatikā khaṭvā evamapyupajāyate . āliṅgane sārdhapañce vyupadhāne nirūpake .. tadardhena tadardhena catvāraścaraṇā iti . sarvadvāviṃśikā khaṭvā sarvasampatpradāyinī .. āliṅgane ca ṣaḍḍhaste vyupadhāne nirūpake . trihastasammite pādāścatvāraścaraṇā iti .. caturviṃśatikā khaṭvā sarvarogakṣayaṅkarī . āliṅgane saptahaste vyupadhāne nirūpake .. trihaste sārdhahastāśca catvāraścaraṇā iti . sarvaṣaḍviṃśikā khaṭvā sarvasaubhāgyakārikā .. āliṅgane sārdhasapte vyupadhāne nirūpake . sārdhatrihaste sārdhāśca catvāraścaraṇā iti .. sarvāṣṭāviṃśikā khaṭvā sarvabhogapradāyikā . āliṅgane cāṣṭahaste vyupadhāne nirūpake .. caturhaste sārdhahastāścatvāraścaraṇā iti . sarvatriṃśatikā khaṭvā sarvakāmārthadāyinī .. evamaṣṭavidhāḥ khaṭvāḥ samāsenopadarśitāḥ . ādityādidaśājānāṃ nṛṇāṃ sampattidāyikāḥ .. kāryāḥ śilpibhiretāsu vividhākṛtikalpanāḥ . sarvaṣoḍaśikā khaṭvā sarveṣāmeva yujyate .. aṣṭau khaṇḍāni yasyāḥ syuścaturhastayutāni ca . śrīsarvamaṅgalā nāma khaṭvaiṣā pṛthivīpateḥ .. iyaṃ yadā sacchadanā tadā sarvajayābhidhā . yātrāsiddhiḥ sarvasiddhirvijayā cāṣṭamaṅgalā .. * ..
     ekaikahastavṛddhyā tu bhavenmañcamataḥ param . jayo'tha maṅgalaḥ preyān citrakāntaḥ paro mahān .. ekaikahastavṛddhyā tu mañcānāmiti lakṣaṇam . sā tuṅgā hyatituṅga ca śikharī viṣayekṣaṇā .. ekaikahastavṛddhyā tu ṭaṅka ityabhidhīyate . yātrāsiddhiṃ samārabhya ye'mī ṣoḍaśa kīrtitāḥ .. ādityādidaśājānāmādyantaikadvayaṃ kramāt . dūradarśī dīrghadarśī durlaṅghyo'tha durāsadaḥ .. yathottaraṃ daśaguṇāḥ pādaikapariṇāhinaḥ . prāsādasaṃjñakāḥ kāryā rājñā sukhamabhīpsatā .. catvāra ete sarveṣāṃ bhūpatīnāṃ sukhāvahāḥ .. * .. bhojamate ca .
     sarvatriṃśatikāṃ yāvat ārabhyābhayaṣoḍaśīm .
     khaṭvānāmiti nāmāni aṣṭau hastadvayādhikām ..
tadyathā --
     maṅgalā vijayā puṣṭiḥ kṣamā tuṣṭiḥ sukhāsanam .
     pracaṇḍā sarvatobhadrā khaṭvānāmāṣṭakaṃ viduḥ ..
āsāṃ vibhāgaḥ pūrbavat .. * .. parāśarasaṃhitāyāntu .
     aṣṭābhiḥ kāṣṭakhaṇḍaistu yo'kṣapiṇḍo vijāyate .
     sa cet samo bhavet khaṭvā praṇaśyā syādato'nyathā ..
     same sarvāyasampattirviṣame viṣamāspadam .
     tasmāt khaṭvāṅgapiṇḍo yaḥ samaḥ kāryaḥ sa sūribhiḥ ..
idantu sāmānyaṃ sarvasammatañca . kāṣṭhaniyamastu pūrbavadeva . ityāsanayuktau svaṭvoddeśaḥ .. * .. tasyā doṣaguṇā yathā --
     khaṭvāyāṃ yo guṇo doṣo mānañca parikīrtitam .
     tenaiva khaṭvā kāṣṭhotthā tathaiva guṇamāvahet ..
     anenaiva vidhānena kāryaṃ bahuvidhāsanam .
     vinā naukāṃ samaṃ kāryaṃ sarvatraivāsanaṃ guru ..
iti tatraiva yuktikalpataruḥ .. asyā guṇaḥ . vātalatvam . iti rājavallabhaḥ .. preṅkhā . ityamaraṭīkā .. kolaśimbī . iti rājanirghaṇṭaḥ ..

khaṭvāṅgaṃ, klī, (khaṭvāyā aṅgam . tadivākṛtiryasya iti .) śivasyāstraviśeṣaḥ . tatparyāyaḥ . sukhaṃsuṇaḥ 2 .. iti hemacandraḥ .. (yathā, mārkaṇḍeye . 87 . 6 .
     vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā ..)

khaṭvāṅgaḥ, puṃ, (khaṭvāṅga ityākhyā'sya . śivasya khaṭvāṅgāstravat sarvatra durlaṅghyaśāsanatvāt amoghavīryavattvāccāsya tathātvam .) sūryavaṃśīyarājaviśeṣaḥ . sa tu viśvasaharājaputtraḥ . yathā -- śrīmadbhāgavate . 9 . 9 . 41 .
     tato daśarathastasmāt puttra aiḍaviḍastataḥ .
     rājā viśvasaho yasya khaṭvāṅgaścakravartyabhūt ..


khaṭvāṅgabhṛt, puṃ, (khaṭvāṅgaṃ bibharti iti . bhṛ + kvip .) śivaḥ . iti hemacandraḥ ..

khaṭvāṅgī, [n] puṃ, (khaṭvāṅgaṃ asvaviśeṣaḥ so'syāsthīti iniḥ .) śivaḥ . iti hārāvalī .. (prāyaścittārthaṃ dhāraṇīyaṃ khaṭvāṅgākṛtikāṣṭhakhaṇḍaviśeṣaḥ . yathā, manuḥ . 11 . 105 .
     khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane .
     prājāpatyaṃ caret kṛcchramabdamekaṃ samāhitaḥ ..
)

khaṭvārūḍhaḥ, tri, (khaṭvāmārūḍhaḥ . khaṭvā kṣepe . 2 . 1 . 26 . iti nindāyāṃ dvitīyāntasya ktāntena nityasamāsaḥ .) avinītaḥ . pramādavān . iti trikāṇḍaśeṣabhūriprayogau .. (yathā, bhaṭṭau . 5 . 10 .
     vṛtastvaṃ pātresamitaiḥ khaṭvārūḍhaḥ pramādavān .
     pānaśauṇḍaḥ śriyaṃ netā nātyantīnatvamunmanāḥ ..
khaṭvārūḍhaḥ utpathasthitaḥ . khaṭvā kṣepe iti dvitīyā . iti jayamaṅgalaṭīkā ..) khaṭvārūḍho naro jālmaḥ . iti kalāpavyākaraṇam .. (vedaṃ vratāni ca samāpya samāvṛttena hi khaṭvā roḍhavyā brahmacarya eva bhūmiśayanārho'pi yaḥ khaṭvāmārohati sa jālmaḥ . rūḍhaścāyaṃ tena khaṭvāmārohatu mā vā niṣiddhānuṣṭhānaparaḥ sarvo'pi khaṭvārūḍha ucyato iti śabdārthacintāmaṇiḥ ..) khaṭvoparisthitaśca ..

khaṭvikā, strī, (alpā khaṭvā . alpārthe kan . ata itvañca .) kṣudrakhaṭvā . iti jaṭādharaḥ .. khaṭvāviśeṣaḥ . tadyuktiryathā --
     brahmakṣattriyavaiśyānāṃ catuḥṣaḍaṣṭakoṇikāḥ .
     khaṭvikāḥ sukhasambhūtāḥ śuklaraktāsitāmbarāḥ ..
iti yuktikalpatarau khaṭvikoddeśaḥ ..

khaḍa, i ṅa mathi . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ . idit .) mathi manthane manthanañceha bhañjanam . i, khaṇḍyate . ṅa, khaṇḍate daṇḍena bhāṇḍaṃ lokaḥ . iti durgādāsaḥ ..

khaḍa, ka bhede . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, khāḍayati . iti durgādāsaḥ ..

khaḍaṃ, klī, puṃ, (khaṇḍyate chidyate dhānye pakve sati iti . khaḍa + karmaṇi ap .) laghutṛṇam . iti śabdaratnāvalī . khaḍ iti bhāṣā ..

khaḍaḥ, puṃ, (khaḍa + bhāvakarmādau yathāyathaṃ ap .) pānāntaram . bhedaḥ . iti medinī . ḍe . 8 .. khaḍayūṣo yathā, cakradatte .
     takraṃ kapitthacāṅgerīmaricājājicitrakaiḥ .
     supakkaṃ khaḍayūṣo'yamayaṃ kāmbaliko'paraḥ ..


khaḍakkikā, strī, (khaḍak ityavyaktaśabdaṃ karotīti . kṛ + bāhulakāt ḍaḥ tato gaurāditvāt ṅīṣ . tataḥ svārthe kan ṭāp pūrbahrasvaśca .) pakṣadvāram . iti hārābalī .. khaḍkidvāra iti bhāṣā ..

khaḍatūḥ, puṃ, (khaḍa + atūpratyayaḥ .) bāhujaṅghābharaṇam . iti saṃkṣiptasāre uṇādivṛttiḥ ..

khaḍikā, strī, (khaḍ + ap + gaurāditvāt ṅīṣ . tataḥ svārthe kan pūrbahrasvaḥ .) kaṭhinī . iti jaṭādharaḥ ..

khaḍī, strī, (khaḍ + ap + tato ṅīṣ .) kaṭhinī . svanāmakhyātaśvetavarṇamṛttikāviśeṣaḥ . iti śabdacandrikā .. asyā guṇaparyāyau kaṭhinīśabde khaṭīśabde ca draṣṭavyau ..

khaḍūḥ, strī, (khaḍ + khaḍerḍuḍvā . uṇāṃ . 1 . 84 . iti ūḥ .) mṛtaśayyā . (bāhujaṅghābharaṇam . ityujjvaladattaḥ ..)

[Page 2,273b]
khaḍgaṃ, klī, (khaḍa bhede + chāpūkhaḍibhyaḥ kit . uṇāṃ . 1 . 123 . iti gan pratyayaḥ .) loham . iti rājanirghaṇṭaḥ ..

khaḍgaḥ, puṃ, (khaḍati bhinattīti . khaḍ + chāpūkhaḍibhyaḥ kit . uṇāṃ . 1 . 123 . iti gan .) gaṇḍakaḥ . gaṇḍāra iti bhāṣā .. (yathā, manuḥ . 3 . 272 .
     kālaśākaṃ mahāśalkāḥ khaḍgalohāmiṣaṃ madhu .
     ānantyāyaiva kalpante munyannāni ca sarvaśaḥ ..

     khaḍgo gaṇḍakaḥ loho lohitavarṇaśchāga eva . iti kullūkabhaṭṭaḥ ..) gaṇḍakaśṛṅgam . khāga iti bhāṣā . buddhabhedaḥ . iti medinī .. corakanāmagandhadravyam . iti rājanirghaṇṭaḥ .. astraviśeṣaḥ . khāṃḍā taravāla ityādi bhāṣā .. (yathā, mahābhārate . 4 . 41 . 25 .
     yastvayaṃ vipulaḥ khaḍgo gavye koṣe samarpitaḥ .
     sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham ..
) tatparyāyaḥ . nistriṃśaḥ 2 candrahāsaḥ 3 asiḥ 4 riṣṭiḥ 5 kaukṣeyakaḥ 6 maṇḍalāgraḥ 7 karabālaḥ 8 kṛpāṇaḥ 9 . ityamaraḥ . 2 . 8 . 89 .. ṛṣṭiḥ 10 karapālaḥ 11 . iti taṭṭīkā .. viśasanaḥ 12 tīkṣṇadhāraḥ 13 durāsadaḥ 14 śrīgarbhaḥ 15 vijayaḥ 16 dharmapālaḥ 17 kaukṣeyaḥ 18 taravāriḥ 19 tavarājaḥ 20 kṛpāṇakaḥ 21 kṛpāṇī 22 śastraḥ 23 . iti śabdaratnāvalī .. * .. tasyotpattirbrahmaṇo yajñāgnau yathā -- vikīryāgniṃ tathābhūtamutthitaṃ śrūyate tadā . nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram .. prāṃśuṃ sudurdhvarṣataraṃ tathaiva hyamitaujasam . tatastadrūpamutsṛjya babhau nistriṃśa eva saḥ .. vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ . tataḥ sa śitikaṇṭhāya rudrāyarṣabhaketave .. brahmā dadāvasiṃ tīkṣṇamadharmaprativāraṇam . tataḥ sa bhagavān rudro dānavakṣatajokṣitam .. asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave . viṣṇurmarīcaye sa maharṣibhyaḥ te indrāya sa lokapālebhyaḥ te manave sūryaputtrāya sa kṣupāya sa ikṣvākave sa purūravase sa āyave sa nahuṣāya sa yayātaye sa pūrave sa amūrtarayase sa bhūmiśayāya sabharatāya sa aiḍaviḍāya sa dhundhumārāya sa kāmbojāya sa mucukundāya sa maruttāya sa raivatāya sa yauvanāśvāya sa raghave sa hariṇāśvāya sa śunakāya sa uśīnarāya sa bhojāya sa śivaye sa pratardanāya sa aṣṭakāya sa ṛṣadaśvāya sa bharadvājāya sa droṇāya sa kṛpāya sa pāṇḍavebhyo dattavān .. * .. atha khaḍgaviṣayakatrayodaśavidhasañcaraṇaṃ yathā, mahābhārate .
     maṇḍalākārataḥ khaḍgabhrāmaṇaṃ bhrāntamucyate .
     tadeva bāhumudyamya kṛtamudbhrāntamīritam ..
     bhrāmaṇaṃ svasya paritaḥ khaḍgasyāviddhamucyate .
     paraprayuktaśastrasya vāraṇārthamidaṃ trayam ..
     ṇatrorākramaṇārthāya gamanantvāplutaṃ matam .
     khaḍgasyāgreṇa taddehasparśanaṃ prasṛtaṃ matam ..
     vañcayitvā ripau śastrapātanaṃ gaditaṃ smṛtam .
     parivṛtyaṃ bhavet śatrorvāmadakṣiṇato gatiḥ ..
     paścāt padāpasaraṇaṃ nivṛtyaṃ saṃpracakṣate .
     anyo'nyatāḍanaṃ prāhuḥ sampātamubhayorapi ..
     ādhikyamātmano yat tat samudīrṇamudīritam .
     aṅgapratyaṅgadeśeṣu bhrāmaṇaṃ bhārataṃ smṛtam ..
     vicitrakhaḍgasañcāradarśanaṃ kauśikaṃ smṛtam .
     nilīya carmaṇi kṣepo yadaseḥ sātvataṃ hi tat ..
tasya parīkṣā taravāriśabde draṣṭavyā .. (asya lakṣaṇādikaṃ yathā, bṛhatsaṃhitāyāṃ 50 adhyāye .
     aṅgalaśatārdhamuttama ūnaḥ syātpañcaviṃśatiṃ khaḍgaḥ .
     aṅgalamānājjñeyo vraṇo'śubho viṣamaparvasthaḥ ..
     śrīvṛkṣavardhamānātapatraśivaliṅgakuṇḍalābjānām .
     sadṛśā vraṇāḥ praśastā dhvajāyudhasvastikānāñca ..
     kṛkalāsakākakaṅkakravyādakabandhavṛścikākṛtayaḥ .
     khaḍge vraṇā na śubhadā vaṃśānugāḥ prabhūtāśca ..
     sphuṭito hrasvaḥ kuṇṭho vaṃśacchinno na dṛṅmano'nugataḥ .
     asvana iti ttāniṣṭaḥ proktaviparyasta iṣṭaphalaḥ ..
     kvaṇitaṃ maraṇāyoktaṃ parājayāya pravartanaṃ kośāt .
     svayamudgīrṇe yuddhaṃ jvalite vijayo bhavati khaḍge ..
     nākāraṇaṃ vivṛṇuyānna vighaṭṭayecca paśyenna tatra vadanaṃ na vadecca mūlyam .
     deśaṃ na cāsya kathayet pratimānayecca naiva spṛśennṛpatiraprayato'siyaṣṭim ..
     gojihvāsaṃsthāno nīlotpalavaṃśapatrasadṛśaśca .
     karavīrapatraśūlāgramaṇḍalāgrāḥ praśastāḥ syuḥ ..
     niṣpanno na cchedyo nikaṣaiḥ kāryaḥ pramāṇayuktaḥ saḥ .
     mūle mriyate svāmī jananī tasyāgrataśchinne ..
     yasmin tsarupradeśe vraṇo bhavettadvadeva khaḍ gasya .
     vanitānāmiva tilako guhye vācyo mukhe dṛṣṭvā ..
     athaṣā spaśati yadaṅgaṃ praṣṭā nistriṃśabhṛttadavadhāyyaṃ .
     kośasthasyādeśyo vraṇo'sti śāstraṃ viditvedam ..
     śirasi spṛṣṭe prathame'ṅgule dvitīye lalāṭasaṃsparśe .
     bhrūmadhye ca tṛtīye netre spṛṣṭe caturthe ca ..
     nāsoṣṭhakapolahanuśravaṇagrīvāṃsakeṣu pañcādyāḥ .
     urasi dvādaśasaṃsthastrayodaśe kakṣayorjñeyaḥ ..
     stanahṛdayodarakukṣīnābhīṣu caturdaśādayo jñeyāḥ .
     nābhīmūle kaṭyāṃ guhye caikonaviṃśatitaḥ ..
     ūrvordvāviṃśe syād ūrvormadhye vraṇastrayoviṃśe .
     jānuni ca caturviṃśe jaṅghāyāṃ pañcaviṃśe ca ..
     jaṅghāmadhye gulphe pārṣṇyāṃ pāde tadaṅgalīṣvapi ca .
     ṣaḍ viṃśatikādyāvattriṃśaditi matena gargasya ..
     puttramaraṇaṃ dhanāptirdhanahāniḥ sampadaśca bandhaśca .
     ekādyaṅgulasaṃsthairvraṇaiḥ phalaṃ nirdiśet kramaśaḥ ..
     sutalābhaḥ kalaho hastilabdhayaḥ puttramaraṇadhanalābhau .
     kramaśo vināśavanitāpticittaduḥkhāni ṣaṭprabhṛti ..
     labdhirhānistrīlabdhayo vadho vṛddhimaraṇaparitoṣāḥ .
     jñeyāścaturdaśādiṣu dhanahāniścaikaviṃśe smāt ..
     vittāptiranirvāṇaṃ dhanāgamo mṛtyusampado'svatvam .
     aiśvaryamṛtyurājyāni ca kramāttriṃśaditi yāvat ..
     parato na viśeṣaphalaṃ viṣamasamasthāstu pāpaśubhaphaladāḥ .
     kaiścidaphalāḥ pradiṣṭāstriṃśatparato'gramitiyāvat ..
     karavīrotpalagajamadaghṛtakuṅkumakundacampakasagandhaḥ .
     śubhado'niṣṭo gomūtrapaṅkamedaḥsadṛśagandhaḥ ..
     kūrmavasāsṛkkṣāropamaśca bhayaduḥkhado bhavati gandhaḥ .
     vaidūryakanakavidyutprabho jayārogyavṛddhikaraḥ ..
     idamauśanasaṃ tta śastrapānaṃ rudhireṇa śriyamicchataḥ pradīptām .
     haviṣā guṇavatsutābhilipsoḥ salilenākṣayamicchataśca vittam ..
     vaḍavoṣṭrakareṇudugdhapānaṃ yadi pāpena samīhate'rthasiddhim .
     jhaṣapittamṛgāśvavastadugdhaiḥ karihastacchidaye satālagarbhaiḥ ..
     ārkaṃ payo huḍuviṣāṇamaṣīsametaṃ pārāvatākhuśakṛtā ca yutaṃ pralepaḥ .
     śastrasya tailamathitasya tato'sya pānaṃ paścācchitasya na śilāsu bhavedvighātaḥ ..
     kṣāre kadalyā mathitena yukte dinoṣite pāyitamāyasaṃ yat .
     samyak chitaṃ cāśmani naiti bhaṅgaṃ na cānyaloheṣvapi tasya kauṇṭhyam ..
)

khaḍgakoṣaḥ, puṃ, khaḍgalatā . tatparyāyaḥ . khaḍgapatraḥ 2 khaḍgimāraḥ 3 aśvapucchakaḥ 4 . iti śabdacandrikā .. (khaḍgasya koṣaḥ .) khaḍgādhāraḥ . khāpa iti bhāṣā . ayaṃ vyutpattilabdho'rthaḥ ..

khaḍgaṭaḥ, puṃ, (khaḍgaiva aṭatīti . aṭ + ac . śakandhvāditvāt sādhuḥ .) bṛhatkāśaḥ . iti hārāvalī ..

khaḍgadhenuḥ, strī, khaḍgaputtrikā . churi iti bhāṣā . (khaḍgasya gaṇḍakasya dhenuḥ patnī .) gaṇḍakastrī . iti medinī .. mādī gaṇḍāra iti bhāṣā ..

khaḍgapatraḥ, puṃ, (khaḍgākārāṇi patrāṇi asya .) khaḍgalatā . iti śabdacandrikā ..

khaḍgapidhānaṃ, klī, (khaḍgasya pidhānamācchādanam .) khaḍgakoṣaḥ . khāpa iti bhāṣā . iti halāyudhaḥ ..

khaḍgapidhānakaṃ, klī, (khaḍgasya pidhānakam .) khaḍgapidhānam . khāpa iti bhāṣā . tatparyāyaḥ . pratyākāraḥ 2 parīvāraḥ 3 kośaḥ 4 . iti hemacandraḥ ..

khaḍgārīṭaḥ, tri, (khaḍgaṃ ṛcchatīti . ṛ + kīṭan . nipātanāt pūrbavṛddhiḥ . yadbā khaḍgāririvācarati iti . kviḥ tataḥ kīṭan .) phalakaḥ . asidhārāvratadhārī . iti medinī ..

khaḍgikaḥ, puṃ, mahiṣīkṣīraphenaḥ . śaunikaḥ . iti medinī ..

[Page 2,274b]
khaḍgimāraḥ, puṃ, (khaḍginaṃ gaṇḍakaṃ mārayatīti . mṛ + ṇic karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . astraviśeṣaḥ .) khaḍgakoṣalatā .. iti śabdacandrikā ..

khaḍgī, [n] puṃ, (khaḍgastadākāraṃ śṛṅgamasyāstīti . iniḥ .) vanajantuviśeṣaḥ . gaṇḍāra iti bhāṣā . tatparyāyaḥ . gaṇḍakaḥ 2 khaḍgaḥ 3 . ityamaraḥ . 2 . 5 . 4 .. khaḍgamṛgaḥ 4 kroḍīmukhaḥ 5 tuṅgamukhaḥ 6 balī 7 vajracarmā 8 vārdhrīnasaḥ 9 . iti rājanirghaṇṭaḥ .. ekacaraḥ 10 gaṇotsāhaḥ 11 . iti trikāṇḍaśeṣaḥ .. gaṇḍaḥ 12 svanotsāhaḥ 13 . iti śabdaratnāvalī .. asya māṃsaguṇāḥ . balakāritvam . bṛṃhaṇatvam . gurutvam . iti rājanirghaṇṭaḥ .. kaphavāyunāśitvam . kaṣāyatvam . pitṛlokatṛptikāritvam . pavitratvam . āyurhitatvam . mūtrabandhakāritvam . rūkṣatvañca . iti rājavallabhaḥ ..
     (kaphaghnaṃ khaḍgipiśitaṃ kaṣāyamanilāpaham .
     pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam ..
iti suśrute sūtrasthāne ṣaṭcatvāriṃśattame'dhyāye .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 42 .
     aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān .. khaḍgo vidyate'sya iti vyutpatyā tu vācyaliṅgaḥ . yathā, bhāgavate . 8 . 15 . 8 .
     susragdharo'tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ ..)

khaḍgīkaṃ, klī, (khaḍgastat karmaṇi kuśalam . bāhulakāt īkaḥ .) dātram . iti śabdaratnāvalī ..

khaṇḍaṃ, klī, (khaḍi + dhañ . iditvāt num .) viḍlavaṇam . iti rājanirghaṇṭaḥ .. ikṣuvikāraḥ . asya guṇāḥ . vṛṣyatamatvam . cakṣuṣyatvam .. vātapittanāśitvañca . iti rājavallabhaḥ .. (asya guṇāḥ yathā --
     khaṇḍantu madhuraṃ vṛṣyaṃ cakṣuṣyaṃ bṛṃhaṇaṃ himam .
     vātapittaharaṃ snigdhaṃ balyaṃ vāntiharaṃ param ..
madhukhaṇḍaguṇāḥ yathā --
     madhujā śarkarā rūkṣā kaphapittaharī guruḥ .
     chardyatīsāratṛḍdāharaktahṛttuvarā himā ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

khaṇḍaḥ, puṃ, klī, (khaḍi + ghañ iditvāt num .) ekadeśaḥ . tatparyāyaḥ . bhittam 2 śakalam 3 . ityamaraḥ . 1 . 3 . 16 .. (yathā, mārkaṇḍeye . 83 . 26 .
     dhutaśṛṅgavibhinnāśca khaṇḍakhaṇḍaṃ yayurghanāḥ .. abjādisamūhaḥ . ityamaraḥ . 1 . 10 . 42 .)

khaṇḍaḥ, puṃ, (khaḍi + ghañ .) ikṣuvikāraḥ . khāṃḍa iti bhāṣā . maṇidoṣaḥ . iti medinī .. (yogiviśeṣaḥ . yathā, haṭhayogadīpikāyām . 1 . 8 .
     bhānukīnāradevaśca khaṇḍaḥ kāpālikastathā ..)

khaṇḍakaḥ, puṃ, (khaṇḍena nirvṛttaḥ iti saṃjñāyāṃ kaḥ .) nirnakhaḥ . iti śabdacandrikā .. sitākhaṇḍaḥ . iti rājanirghaṇṭaḥ .. (khaṇḍayatīti . khaḍi + ṇvul . chedakārī ..)

[Page 2,274c]
khaṇḍakathā, strī, (khaṇḍā khaṇḍitā kathā .) vāṅmayabhedaḥ . iti trikāṇḍaśeṣaḥ ..

khaṇḍakarṇaḥ, puṃ, (khaṇḍa iva karṇaḥ kando yasya .) āluviśeṣaḥ . śakarakanda ālu iti bhāṣā .. tatparyāyaḥ . vajrakandaḥ 2 . iti ratnamālā .. asya guṇāḥ . kaphapittanāśitvam . kaṭupākitvam . iti rājavallabhaḥ ..

khaṇḍakālu, klī, (khaṇḍa iva kāyatīti . kai + kaḥ . tataḥ khaṇḍakaṃ ālu iti karmadhārayaḥ .) āluviśeṣaḥ . iti śabdacandrikā ..

khaṇḍajaḥ, puṃ, (khaṇḍa iva jāyate khaṇḍākāreṇa jāyate vā . jan + ḍaḥ .) guḍaḥ . yavāsaśarkarā . iti rājanirghaṇṭaḥ ..

khaṇḍajodbhavajaḥ, puṃ, (khaṇḍaja udbhavo'sya iti khaṇḍajodbhavaḥ tasmājjāyate iti . jan + ḍaḥ .) tavarājodbhavakhaṇḍaḥ . iti rājanirghaṇṭaḥ ..

khaṇḍatālaḥ, puṃ, (khaṇḍena vādyāṃśabhedena nirvṛttastālaḥ .) tālaviśeṣaḥ . yathā --
     drutamekaṃ bhavedyatra khaṇḍatālaḥ sa ucyate .
     aparaṃ niyamaṃ vinā .
iti saṅgītadāmodaraḥ ..

khaṇḍadhārā, strī, (khaṇḍe ekadeśe dhāro yasyāḥ .) kartarī . iti śabdamālā .. kāṃci iti bhāṣā ..

khaṇḍanaṃ, klī, (khaḍi bhāve + lyuṭ .) bhañjanam . bhedanam . nirākaraṇam . chedanam . yathā -- ghaṭaya bhujabandhanaṃ janaya radakhaṇḍanaṃ dehi padapallavamudāram .. iti jayadevaḥ ..

khaṇḍaparaśuḥ, puṃ, (khaṇḍayati śatrūn iti khaṇḍastādṛśaḥ paraśurasya .) śivaḥ . ityamaraḥ . 1 . 1 . 33 .. (yathā, mahābhārate 7 . rudramāhātmye . 200 . 41 .
     pinākinaṃ khaṇḍaparaśuṃ lokānāṃ patimīśvaram .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 74 .
     sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ ..)

khaṇḍaparśuḥ, puṃ, (śatrūn khaṇḍayati vidārayati iti khaṇḍastathāvidhaḥ parśurasya .) paraśurāmaḥ . śivaḥ . cūrṇalepī . khaṇḍāmalakabhaiṣajyam . rāhuḥ . iti medinī .. bhagnadantahastī . iti śabdaratnāvalī ..

khaṇḍapālaḥ, puṃ, (khaṇḍaṃ pālayatīti . pāli + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) modakaḥ . mayarā iti bhāṣā . tatparyāyaḥ . khāṇḍikaḥ 2 . iti hārāvalī ..

khaṇḍamodakaḥ, puṃ, (khaṇḍena khaṇḍotpāditalaḍḍukādinā vā modayatīti . khaṇḍa + mud + ṇic + ṇvula .) yavāsaśarkarā . iti rājanirghaṇṭaḥ ..

khaṇḍalavaṇaṃ, klī, (khaṇḍyate iti khaṇḍam . khaḍi + karmaṇi ghañ . tacca tat lavaṇañceti .) viḍlavaṇam . iti rājanirghaṇṭaḥ .. (viḍaśabde'sya vivaraṇaṃ jñātavyam ..)

khaṇḍaśākhā, strī, (khaṇḍā khaṇḍitā śākhā asyāḥ .) mahiṣavallī . iti rājanirghaṇṭaḥ ..

khaṇḍasaraḥ, puṃ, (khaṇḍa iva saratīti . sṛ + ac .) yavāsaśarkarā . iti rājanirghaṇṭaḥ ..

[Page 2,275a]
khaṇḍābhraṃ, klī, (khaṇḍaṃ abhraṃ meghaḥ .) abhraleśaḥ . cheṃḍā megha iti bhāṣā . dantakṣataviśeṣaḥ . iti medinī ..

khaṇḍikaḥ, puṃ, (khaṇḍo'syāstīti . ṭhan .) kalāyaḥ . kaḍāi iti bhāṣā . ityamaraḥ .. (asya paryāyā yathā --
     tripuṭaḥ khaṇḍiko'pi syāt kathyante tadaguṇā atha .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya tripuṭaśabde vaktavyāḥ ..) kakṣaḥ . iti hemacandraḥ .. vagala iti bhāṣā ..

khaṇḍitaṃ, tri, (khaḍi + ktaḥ .) khaṇḍīkṛtam . tataparyāyaḥ . chinnam 2 lūnam 3 chitam 4 ditam 5 cheditam 6 vṛknam 7 vṛttam 8 . iti hemacandraḥ .. (yathāha śabdārthacintāmaṇiḥ .
     candre kalaṅkaḥ sujane daridratā vikāśalakṣmīḥ kamaleṣu cañcalā .
     mukhe'prasādaḥ sadhaneṣu sarvadā yaśo vidhātuḥ kathayanti khaṇḍitam ..
khaṇḍitāṅgaḥ . khaṇḍitāṅgatvaṃ duṣṭavacanakarmavipākaḥ . yathāha śātātapaḥ . 3 adhyāye .
     duṣṭavādī khaṇḍitaḥ syāt sa vai dadyāt dbijātaye .
     rūpyaṃ paladvayaṃ dugdhaṃ ghaṭadvayasamanvitam ..
)

khaṇḍitā, strī, (khaṇḍita + ṭāp .) svīyādināyikāyā bhedaḥ . asyā lakṣaṇam . anyopabhogacihnitaḥ patiḥ prātarāgacchati yasyāḥsā . asyāśceṣṭā . asphuṭālāpacintāsantāpaniśvāsatūṣṇīmbhāvāśrupātādayaḥ . iti rasamañjarī .. (sāhityadarpaṇoktalakṣaṇaṃ yathā, tatraiva . 3 . 83 . pārśvameti priyo yasyā anyasambhogacihnitaḥ . sā khaṇḍiteti kathitā dhīrairīrṣākaṣāyitā .. udāharaṇaṃ yathā, tatraiva .
     tadavitathamavādīryanmama tvaṃ priyeti priyajanaparibhuktaṃ yaddukūlaṃ dadhānaḥ .
     madadhivasatimāgāḥ kāmināṃ maṇḍanaśrīrvrajati hi saphalatvaṃ vallabhālokanena ..
)

khaṇḍinī, strī, (khaṇḍo'syāstīti . khaṇḍa + iniḥ . striyāṃ ṅīp . yadvā, khaṇḍayati ātmānaṃ dbīpaparvatasamudrādivyavacchedeneti śeṣaḥ . khaḍi + ṇiniḥ .) pṛthvī . iti śabdaratnāvalī ..

khaṇḍī, [n] puṃ, (khaṇḍayati ātmānaṃ dvidalarūpeṇa iti . khaḍi + ṇiniḥ .) vanamudgaḥ . iti hemacandraḥ ..

khaṇḍīraḥ, puṃ, (khaṇḍī + śuṇḍāditvāt raḥ .) pītamudgaḥ . iti hemacandraḥ ..

khatamālaḥ, puṃ, (khe ākāśe antarīkṣe tamāla iva . tatvarṇasādṛśyāttathātvam .) dhūmaḥ . meghaḥ . iti medinī ..

khada, sthairye . vadhe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-vadhe tu sakaṃ-seṭ .) khadati . iti durgādāsaḥ ..

khadikā, strī, (khe bharjanapātrādūrdhvākāśe dīyate khaṇḍyate iti . kha + do avakhaṇḍane + ghañarthe kaḥ . tataḥ saṃjñāyāṃ kan ṭāp ata itvañca .) lājāḥ . iti trikāṇḍaśeṣaḥ .. khai iti bhāṣā ..

khadiraḥ, puṃ, (khada sthairyahiṃsayoḥ + ajiraśiśiraśithileti . uṇāṃ . 1 . 54 . iti kirac .) vṛkṣaviśeṣaḥ . khayeragācha iti bhāṣā . tatparyāyaḥ . gāyattrī 2 bālatanayaḥ 3 dantadhāvanaḥ 4 . ityamaraḥ . 2 . 4 . 49 .. tiktasāraḥ 5 kaṇṭakīdrumaḥ 6 . iti ratnamālā .. bālapatraḥ 7 khadyapatrī 8 kṣitikṣamaḥ 9 suśalyaḥ 10 vakrakaṇṭaḥ 11 yajñāṅgaḥ 12 jihvāśalyaḥ 13 kaṇṭī 14 sāradrumaḥ 15 kuṣṭhāriḥ 16 bahusāraḥ 17 medhyaḥ 18 bālaputtraḥ 19 raktasāraḥ 20 karkaṭī 21 jihvaśalyaḥ 22 . iti jaṭādharaḥ .. kuṣṭhahṛt 23 bālapatrakam 24 yūpadrumaḥ 25 . iti śabdaratnāvalī .. api ca bhāvaprakāśe .
     khadiro raktasāraśca gāyattrī dantadhāvanaḥ .
     kaṇṭakī bālapatraśca bahuśalyaśca pākṣikaḥ ..
     khadiraḥ śītalo dantyaḥ kaṇḍūkāsārucipraṇut .
     tiktaḥ kaṣāyo medoghnaḥ kṛmimehajvaravraṇān .
     śvitraśothāmapittāsrapāṇḍukuṣṭhakaphān haret ..

     asya guṇāḥ . tiktarasatvam . śītatvam . pittakaphakuṣṭhakāsaraktaśophakaṇḍuvraṇanāśitvam . pācanatvañca . iti rājanirghaṇṭaḥ .. visarpavedanāmehamedonāśitvam . iti rājavallabhaḥ .. * .. (atha śvetakhadiraḥ . paparī khayera iti bhāṣā ..
     khadiraḥ śvetasāro'nyaḥ kadaraḥ somavalkalaḥ .
     kadaro viśado varṇyo mukharogakaphāsrajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ca .. khadati hanti śatrūn iti . khad + kirac .) indraḥ . iti trikāṇḍaśeṣaḥ .. (khe ākāśe dīryate yasmāccandralokādiṣṭyāpūrtādikarmibhiḥ . dṛ + bāhulakāt apādāne kiraca . iṣṭyāpūrtādikarmiṇāṃ hi ārabdhāmmayadehavidāreṇa candramaṇḍalāt ākāśe patanāt tathātvam .) candraḥ . iti medinī .. (tathā ca sāṅkhyadarśanabhāṣye .
     yena karmabṛndena candramasamārūḍhāḥ phalopabhogāya tasmin upabhogena kṣayite teṣāṃ yadammayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisamparkāt pralīyate savitṛsamparkāt himakarakā iva hutabhugarciḥsamparkādiva ca ghṛtakāṭhinyam . tataḥ kṛtātyaye kṛtasya iṣṭyādeḥ karmaṇaḥ phalopabhogenopakṣaye sati sānuśayā evemamavarohanti ..)

khadirapatrikā, strī, (khadirasya patramiva patramasyāḥ . kap kāpi ata itvam .) arikhadiraḥ . lajjālulatā . iti rājanirghaṇṭaḥ ..

khadirapatrī, strī, (khadirasya patramiva patramasyāḥ .) lajjālulatā . iti vaidyakam ..

khadirā, strī, (khadirastatpatrākāro'styasyāḥ . ac ṭāp ca .) lajjālulatā . iti rājanirghaṇṭaḥ ..

khadirikā, strī, (khadireṇa khadirarasena samo raso'styasyāḥ . astyarthe + ṭhan tataḥ ṭāp .) lākṣā . iti rājanirghaṇṭaḥ ..

khadirī, strī, (khad + kirac . gaurāditvāt ṅīṣ .) khadirīśākam . lājālu iti khyātā . iti kecit . kintu rabhasena varāhakrāntā lajjāluḥ samaṅgā jalakāriketi khadirikāyāṃsaṅkocapatrī lajjāluriti lajjālukāyāṃ paṭhitam . iti bharataḥ .. tatparyāyaḥ . namaskārī 2 gaṇḍakālī 3 samaṅgā 4 . ityamaraḥ . 2 . 4 . 141 .. (kvacit khadireti pāṭho dṛśyate ..) gaṇḍakārī 5 . iti bharataḥ .. śamī patrā 6 raktapatrī 7 añjalikārikā 8 rāsnā 9 . iti jaṭādharaḥ ..
     (gaṇḍakālī namaskārī samaṅgā khadirī kvacit . iti vaidyaratnamālāyām ..)

khadiropamaṃ, klī, (khadireṇa upamīyate iti . khadira upamā asya vā .) kadaraḥ . iti ratnamālā . kāṃṭā vāvalā iti bhāṣā ..

khadūravāsinī, strī, (khe śūnye dūre ca vasatīti . vas + ṇiniḥ . tato ṅīp .) buddhaśaktiviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

khadyotaḥ, puṃ, (khaṃ ākāśaṃ dyotayatīti . dyut dīptau + ṇic + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) sūryaḥ . iti jaṭādharaḥ .. (yathā, bhāgavate . 4 . 29 . 10 .
     khadyotāvirmukhī cātra netre ekatra nirmite .
     rūpaṃ vibhrājitaṃ tābhyāṃ vicaṣṭe cakṣaṣeśvaraḥ ..
netrasya hi sūryādhiṣṭātṛtayā rūpādidarśanaśaktiriti prasiddhestathātvam .. khe ākāśe dyotate iti . dyut + ac .) kīṭaviśeṣaḥ . jonāka pokā iti bhāṣā . tatparyāyaḥ . jyotiriṅgaṇaḥ 2 . ityamaraḥ . 2 . 5 . 28 .. khajyotiḥ 3 prabhākīṭaḥ 4 upasūryakaḥ 5 . iti rājanirghaṇṭaḥ .. dhvāntonmeṣaḥ 6 tamomaṇiḥ 7 dṛṣṭibandhuḥ 8 tamojyotiḥ 9 jyotiriṅgaḥ 10 nimeṣakaḥ 11 . iti śabdaratnāvalī .. (yathā, śrīmadbhāgavate . 6 . 16 . 46 .
     viditamanantasamastaṃ tava jagadātmano janairihācaritam .
     vijñāpyaṃ paramaguroḥ kiyadiva savituriva khadyotaiḥ ..
)

khadyotanaḥ, puṃ, (dyotayatīti . dyut + ṇic + kartari lyuḥ . tataḥ khasya ākāśasya dyotanaḥ prakāśakaḥ .) sūryaḥ . iti jaṭādharaḥ ..

khadhūpaḥ, puṃ, (khaṃ ākāśaṃ dhūpayati . khe dhūpaḥ jvalacchikhavahniriva vā . dhūp + karmaṇyaṇ . . 3 . 2 . 1 . iti aṇ .) agnikrīḍāviśeṣaḥ . hāui iti bhāṣā . yathā, bhaṭṭau . 3 . 5 .
     ukṣāmpracakrurnagarasya mārgān dhvajān babandhurmumucuḥ khadhūpān ..

khana, u ña vidāre . iti kavikalpadrumaḥ .. (bhvāṃubhaṃ-sakaṃ-seṭ .) u, khanitvā khāntvā . ña, tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ . khanate . iti durgādāsaḥ ..

khanakaḥ, puṃ, (khan + śilpini ṣvun . 3 . 1 . 145 . iti vun sa ca ṣit .) unduruḥ . sandhitaskaraḥ . siṃdela cora iti bhāṣā . bhūmivittajñaḥ . svarṇādyutpattisthānajñaḥ . iti hemacandraḥ .. (svanāmaprasiddho vidurasya bandhuviśeṣaḥ . yathā, mahābhārate jatugṛhe . 1 . 148 . 1 .
     vidurasya suhṛt kaścit khanakaḥ kuśalo naraḥ ..)

khanakaḥ, tri, (khan + vun .) avadārakaḥ . khananakartā . iti medinī .. (yathā, goḥ rāmāyaṇe . 1 . 12 . 6 .
     sthāpatye ceha sthāpyantāṃ vṛddhāḥ paramadhārmikāḥ .
     karmāntikā lipikarā vardhakāḥ khanakā api ..
)

khananaṃ, klī, (khan + bhāve lyuṭ .) vidāraṇam . khoṃḍana khodana iti ca bhāṣā . yathāha kaścit .
     paśya tvaṃ khananaṃ nakhena tadbhūdālokya mūkaḥ śaṭhaḥ ..

khanayitrī, strī, (khan + ṇic na vṛddhirnipātanāt . tatastṛc ṅīp ca .) astrabhedaḥ . khantīti bhāṣā . yathā, nāradapañcarātre pādmasaṃhitā .
     khanayitrī śubhā yātrā jayārthaṃ jayakāṅkṣiṇām .
     pañcavarṇāṃśukayutā cālanīyā puraḥ satām ..


khaniḥ, strī, (khana vidāre + khanikaṣyañjyasīti . uṇāṃ . 4 . 139 . iti in .) ratnādyutpattisthānam . khāni iti bhāṣā .. (yathā, raghuḥ . 18 . 22 .
     utkhātaśatruṃ vasudhopatasthe ratnopahārairuditaiḥ khanibhyaḥ ..) tatparyāyaḥ . ākaraḥ 2 . ityamaraḥ . 2 . 3 . 7 .. khānī 3 khanī 4 khāniḥ 5 . iti śabdaratnāvalī .. gañjā 6 . iti hemacandraḥ ..

khanitraṃ, klī, (khan + artilūdhūsūkhaneti . . 3 . 2 . 184 . itra .) astraviśeṣaḥ . khantā iti bhāṣā . tatparyāyaḥ . aghadāraṇam . ityamaraḥ . 2 . 9 . 12 .. (tathāhi bhāgavate . 7 . 2 . 15 .
     kecit khanitrairbibhiduḥ setuprākāragopurān ..)

khanī, strī, (khani + vā ṅīṣ .) ratnādyutpattisthānam . iti śabdaratnāvalī ..

khapuraṃ, klī, (khaṃ ākāśaṃ piparti . pṝ + kaḥ .) ghaṭaḥ . iti hemacandraḥ .. (khe ākāśe caraṃ puram .) ūrdhvagaṃ puram . (sa tu daityapuraviśeṣaḥ . tadutpattikathā yathā, mahābhārate . 3 . 173 . nivātakavacavadhe . 7-11 .
     pulomā nāma daiteyī kālakā ca mahāsurī .
     divyavarṣasahasraṃ te ceratuḥ paramaṃ tapaḥ ..
     tapaso'nte tatastābhyāṃ svayambhūradadadvaram ..
     agṛhṇītāṃ varaṃ te tu sutānāmapaduḥkhitām .
     avadhyatāñca rājendra ! surarākṣasapannagaiḥ ..
     puraṃ suramaṇiyañca khecarañca mahāprabham .
     sarvaratnaiḥ samuditaṃ durdharṣamamarairapi ..
     maharṣiyakṣagandharvapannagāsurarākṣasaiḥ .
     sarvaṃkāmaguṇopetaṃ vītaśokamanāmayam ..
     brahmaṇā bharataśreṣṭha ! kālakeyakṛte kṛtam .
     tadetat khapuraṃ divyaṃ caratyamaravarjitam ..
khe ākāśe utthitaṃ puram . śubhāśubhādisūcanārthaṃ prakāśitaṃ gandharvanagaram . asyottarādidigbhedenodaye phalabhedo yathā, bṛhatsaṃhitāyām 36 adhyāye .
     udagādipurohitanṛpabalapatiyuvarājadoṣadaṃ khapuram .
     sitaraktapītakṛṣṇaṃ viprādīnāmabhāvāya ..
     nāgaranṛpatijayāvahamudagvidiksthaṃ vivarṇanāśāya .
     śāntāśāyāṃ dṛṣṭaṃ satoraṇaṃ vijayāya ..
     sarvadigutthaṃ satatotthitañca bhayadaṃ narendrarāṣṭrāṇām .
     caurāṭavikān hanyāddhūmānalaśakracāpābham ..
     gandharvanagaramutthitamāpāṇḍuramaśaninipātavātakaram .
     dīpte narendramṛtyurvāme'ribhayaṃ jayaḥ savye ..
     anekavarṇākṛti khe prakāśate puraṃ patākādhvajatoraṇānvitam .
     yadā tadā nāgamanuṣyavājināṃ pibatyasṛgbhūri raṇe vasundharā ..
) hariścandrapuram . iti trikāṇḍaśeṣaḥ ..

khapuraḥ, puṃ, (khaṃ piparti ucchrayatvena . pṝ + kaḥ .) guvākaḥ . (asya paryāyā yathā . khapuro hrasvakaḥ pūgaḥ . iti vaidyakaratnamālāyām .. khena ākāśāgatena himakarādinā pūryate iti . pṝ + karmaṇi ghañarthe kaḥ .) bhadramustakam . (khamindriyaṃ piparti . pṝ + kaḥ .) alasake tri . iti medinī .. vyālanakhaḥ . iti rājanirdhaṇṭaḥ ..

khabhrāntiḥ, puṃ, (khe ākāśe antarikṣe bhrāntirbhramaṇaṃ āmiṣārthaṃ yasya .) cillaḥ . iti śabdaratnāvalī .. cil iti bhāṣā ..

khamaṇiḥ, puṃ, (khe ākāśe maṇiriva jyotirmayatvāt prakāśakatvādvā .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

khamīlanaṃ, klī, (khānāṃ indriyāṇāṃ mīlanam .) tandrā . iti śabdaratnāvalī ..

khamūliḥ, strī, (khaṃ śūnyabhūtaṃ mūlamasyāḥ pṛṣodarāt sādhuḥ . mūlarāhityādasyāstathātvam .) kumbhikā . iti śabdaratnāvalī .. pānā iti bhāṣā ..

khamūlikā, strī, (khamūli + khārthe kan tataṣṭāp .) khamūlī . kumbhikā . iti śabdaratnāvalī ..

khamba, gatau, iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) oṣṭhavargaśeṣopadhaḥ . khambati . iti durgādāsaḥ ..

kharaṃ, klī, (khāya antarindriyāya khasya vā tīvratārūpaguṇaṃ rātīti . kha + rā + kaḥ .) tīvram . tatparyāyaḥ . tigmam 2 tīkṣṇam 3 .. ityamaraḥ . 1 . 3 . 35 .. (yathā, bhāgavate . 7 . 8 . 28 .
     kṛtvā'ṭṭahāsaṃ kharamut svanolvaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ .. tadvati tri . yathā, raghuvaṃśe . 8 . 9 .
     na kharo na ca bhūyasā mṛduḥ pavamānaḥ pṛthivīruhāniva ..)

kharaḥ, puṃ, (khaṃ mukhakuharaṃ chidraṃmatiśayenāsyāstīti . raḥ .) gardabhaḥ . ityamaraḥ . 2 . 9 . 77 (yathā, manuḥ . 2 . 201 .
     parīvādāt kharo bhavati śvā vai bhavati nindakaḥ .. aśvataraḥ . yathā, tatraiva . 11 . 20 .
     uṣṭrayānaṃ samāruhya kharayānantu kāmataḥ ..) gharmaḥ . iti medinī .. niṣṭhuraḥ . rākṣasaviśeṣaḥ . sa tu rāvaṇabhrātā . itiṃ hemacandraḥ .. (yathā, rāmāyaṇe . 1 . 3 . 20 .
     vadhaṃ kharatriśirasorutthānaṃ rāvaṇasya ca ..) daityaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 2 . 7 . 34 .
     ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kujapauṇḍrakādyāḥ ..) kaṇṭakivṛkṣaviśeṣaḥ . ityajayaḥ .. kaṅkaḥ . kākaḥ . kurarapakṣī . iti rājanirghaṇṭaḥ .. (vatsaraviśeṣaḥ . yathā, jyotiṣatattve .
     upadrutaṃ jagat sarvaṃ taskarairmūṣikaiḥ khagaiḥ .
     pīḍitāśca prajāḥ sarvāḥ deśabhaṅgaḥ khare priye ! ..
kaṭhinam . ravipārśvagaḥ . paścimadvāragṛham . iti śabdārthacintāmaṇiḥ ..)

kharakāṣṭhikā, strī, (kharaṃ ugraṃ kāṣṭhaṃ yasyāḥ . tataḥ kap ṭāp ca . kāpi ata itvam .) balā . iti rājanirghaṇṭaḥ ..

kharakuṭī, strī, (kharā kṣuravattvayā tīvrā kuṭī .) nāpitaśālikā . nāpitasya gṛham . iti trikāṇḍaśeṣaḥ ..

kharakoṇaḥ, puṃ, (kharavat koṇayati śabdāyate . atra saṅkocāryakuṇadhātoḥ śabdārtha iti bodhyaṃ dhātūnāmanekārthatvāt . yadvā koṇayati ātmānaṃ saṅkocayati vā . kuṇa + ac . karmaṇyaṇ . 3 . 2 . 1 . iti aṇ vā .) tittiripakṣī . iti hemacandraḥ ..

kharagandhanibhā, strī, (kharagandhena tīvragandhena nitarāṃ atiśayena bhātīti . ni + bhā + kaḥ .) nāgabalā . iti jaṭādharaḥ ..

kharagandhā, strī, (kharo gandho yasyāḥ .) nāgabalā . iti rājanirghaṇṭaḥ ..

kharagṛhaṃ, klī, (kharasya gardabhasya gṛham .) gardabhaśālā . gādāra ghara iti bhāṣā . tatparyāyaḥ . kharagrahaḥ 2 . iti trikāṇḍaśeṣaḥ ..

kharagehaṃ, klī, (kharasya geham .) kharagṛham . iti śabdaratnāvalī ..

kharagrahaḥ, puṃ, (kharasya grahaḥ gṛham .) kharagṛham . iti trikāṇḍaśeṣaḥ . (kharo gṛhyate nipīḍyate 'smāt . graha + ap . gardabhagrahabhedaḥ ..)

[Page 2,277a]
kharaghātanaḥ, puṃ, (kharaṃ ugraṃ rogaviśeṣaṃ dhātayatīti . han + svārthe ṇic + kartari lyuḥ .) nāgakeśaraḥ . iti śabdacandrikā .. (kharaṃ etannāmnā prasiddhaṃ rākṣasaṃ dhātayatīti . śrīrāmacandraḥ . iti vyutpattilabdho'rthaḥ ..)

kharacchadaḥ, puṃ, (kharastīvraśchadaḥ patramasya .) ulūkam . ulukhaḍa iti bhāṣā .. itkaṭaḥ . okaḍā iti bhāṣā . iti ratnamālā .. kundaratṛṇam . iti rājanirghaṇṭaḥ ..

kharaṇasaḥ, tri, (kharā tīkṣṇā nāsikā asya . khurakharābhyāṃ vā nas . iti vārtiṃ pakṣe ac nāsikāyāḥ . 5 . 4 . 118 . ityac nasādeśaśca . tataḥ pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) tīkṣṇanāsikaḥ . tatparyāyaḥ . kharaṇāḥ 2 . ityamaraḥ . 2 . 6 . 46 ..

kharaṇāḥ, [s] tri, (kharā tīkṣṇā nāsikā yasya . khurakharābhyāṃ vā nas . vārtiṃ iti nasādeśaḥ . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) tīkṣṇanāsikaḥ . ityamaraḥ . 2 . 6 . 46 ..

kharatvak, strī, (kharā tīkṣṇā tvak yasyāḥ .) alambuṣā . lajjāluprabhedaḥ . iti bhāvaprakāśaḥ ..

kharadaṇḍaṃ, klī, (kharaḥ karkaśaḥ daṇḍo mṛṇālaṃ yasya kaṇṭakāvṛtatayeti bhāvaḥ .) padmam . iti dharaṇī ..

kharadalā, strī, (kharaṃ karkaśaṃ dalaṃ patramasyāḥ .) kṣemāphalā . iti śabdacandrikā .. ḍumura iti bhāṣā ..

kharadūṣaṇaḥ, puṃ, (kharaṃ ugraṃ dūṣaṇaṃ mādakatājanakadoṣo yatra .) dhustūraḥ . iti śabdacandrikā .. khareṇa rākṣasena saha dūṣaṇaśca .. (tri, bahudoṣaḥ ..)

kharadhvaṃsī [n,] puṃ, (kharaṃ svanāmaviśrutaṃ rākṣasaṃ dhvaṃsayatīti . dhvans + ṇic + ṇiniḥ .) śrīrāmaḥ . iti śabdaratnāvalī .. (kharaṃ kaṃsacaraṃ daityaṃ dhvaṃsayatīti . kṛṣṇaḥ . iti vyutpattilabdho'rthaḥ ..)

kharanādinī, strī, (kharaṃ karkaśaṃ nadatīti . nad + ṇiniḥ . tataḥ striyāṃ ṅīp .) reṇukānāmagandhadravyam . iti śabdacandrikā ..

kharapatraḥ, puṃ, (kharaṃ patramasya .) kṣudrapatratulasī . śākākhyavṛkṣaḥ . iti ratnamālā .. yāvanālaśaraḥ . haridarbhaḥ . maruvakaḥ . iti rājanirghaṇṭaḥ ..

kharapatrakaḥ, puṃ, (kharapatra + kap saṃjñāyāṃ kan vā .) tilakavṛkṣaḥ . iti śabdacandrikā ..

kharapatrī, strī, (kharapatra + gaurāditvāt ṅīṣ .) gojihvāvṛkṣaḥ . kākodumbarikā . iti rājanirghaṇṭaḥ ..

kharapātraṃ, klī, (kharaṃ kaṭhoraṃ kaṭhinaṃ vā pātram .) lauhapātram . iti trikāṇḍaśeṣaḥ ..

kharapādāḍhyaḥ, puṃ, (kharaiḥ dṛḍhaiḥ pādairmūlairāḍhyaḥ .) kapitthavṛkṣaḥ . iti śabdacandrikā ..

[Page 2,277b]
kharapuṣpaḥ, puṃ, (kharaṃ puṣpamasya .) maruvakavṛkṣaḥ . iti ratnamālā ..

kharapuṣpā, strī, (kharaṃ puṣpaṃ kharāṇi puṣpāṇi vā asyāḥ .) varvarā . ityamaraḥ . 2 . 4 . 139 .. vāvui tulasī iti bhāṣā .. (yathāsyāḥ paryāyāḥ .
     varvarī tuvarī tuṅgī kharapuṣpājagandhikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. vyavahāro'syā yathā carake vimānasthāne'ṣṭame'dhyāye kaṭukaskandhe . elā-kuṣṭha-bhallātakāsthihiṅgu-kilima-mūlaka-sarṣapa-laśuna-karañja-śigrukamadhuraśigruka-kharapuṣpā ityādiṣu ..)

kharapriyaḥ, puṃ, (khalaḥ dhānyakalāyādiśasyamardanasthānaṃ priyo'sya . lasya ratvam .) pārāvataḥ . iti śabdamālā ..

kharamañjarī, strī, (kharā mañjarī yasyāḥ .) apāmārgaḥ . ityamaraḥ . 2 . 4 . 89 .. (svarjikādyataile'syā vyavahāro yathā --
     svarjikāsindhudantyagnirūpikānalanīlikā .
     kharamañjarībījeṣu tailaṃ gomūtrapācitam .
     duṣṭavraṇapraśamanaṃ kaphanāḍīvraṇāpaham ..
iti vaidyakacakrapāṇisaṃgrahe nāḍīvraṇādhikāre ..)

khararomā [n,] puṃ, (kharaṃ roma asya .) nāgabhedaḥ . iti jaṭādharaḥ ..

kharavallikā, strī, (kharā vallarī tataḥ svārthe kan ṭāp ca īkārasya hrasvatvaṃ rasya latvañca .) nāgabalā . iti ratnamālā .. gorakṣacāuliyā iti bhāṣā ..

kharaśabdaḥ, puṃ, (khara ugraḥ śabdo'sya .) kurarapakṣī . iti rājanirghaṇṭaḥ ..

kharaśākaḥ, puṃ, (kharaṃ śākamasya .) bhārgī . iti bhāvaprakāśaḥ .. vāmaṇahāṭī iti bhāṣā ..

kharaskandhaḥ, puṃ, (kharaḥ skandho'sya .) priyālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kharaskandhā, strī, (kharaḥ skandho'syāḥ .) kharjūrī . iti rājanirghaṇṭaḥ ..

kharasvarā, strī, (kharaṃ raudraṃ svṝṇāti nāśayatīti . svṝ + ac .) vanamallikā . iti ratnamālā ..

kharā, strī, (khaṃ ākāśaṃ lāti gṛhṇātīti . lā + kaḥ . lasya ratvam .) devatāḍavṛkṣaḥ . ityamaraḥ . 2 . 4 . 69 ..

kharāṃśuḥ, puṃ, (kharā aṃśavo raśmayo yasya .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

kharāgarī, strī, (kharaṃ āgiratīti . ā + gṝ + ac . tato gaurāditvāt ṅīṣ .) devatāḍavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (paryāyo'syā yathā, vaidyakaratnamālāyām .
     veṇī jīmūtakaścākhuvivājilomaśacchadaḥ .
     kharāgarī kadambaśca khuḍḍāko devatāḍakaḥ ..
)

kharābdāṅkurakaṃ, klī, (kharābdāt tīdragarjanameghāt aṅkurayatīti . aṅkuri + ṇvul . asya hi nūtanajaladadhvaneraṅkurotpattestathātvam .) vaidūryamaṇiḥ . iti rājanirghaṇṭaḥ ..

[Page 2,277c]
kharāśvā, strī, (kharairaśyate bhujyate'sau . aś bhojane + ulvādayaśca . uṇāṃ . 4 . 95 . iti vaḥ .) mayūraśikhā . rudrajaṭā iti khyātā . kṣetrayamānikā iti kecit . ityamarabharatau .. (yathāsyā guṇāḥ .
     kharāśvā kaphavātaghnī vastirogarujāpahā .. iti carake sūtrasthāne saptaviṃśe'dhyāye ..)

kharāhvā, strī, (kharaṃ tīvragandhaṃ āhvayatīti . hve + kaḥ . striyāṃ ṭāp .) ajamodā . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā --
     ajagandhājamodākhyā kharāhvā kāravī ca sā .. iti vaidyakaratnamālāyām ..)

kharikā, strī, (khāt śūnyāt gandhaviśeṣaṃ rātīti . rā + kaḥ tataḥ saṃjñāyāṃ kan ṭāp ata itvañca .) kastūrībhedaḥ . sā tu cūrṇākṛtiḥ . iti rājanirghaṇṭaḥ ..

kharuḥ, puṃ, (khan + kharuśaṅkupīyunīlaṅguligu . uṇāṃ 1 . 37 . iti kuḥ raścāntādeśaḥ .) śivaḥ . hayaḥ . darpaḥ . dantaḥ . iti medinī . re . 21 .. kāmadevaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. śuklavarṇaḥ . iti hemacandraḥ ..

kharuḥ, tri, (khan + kharuśaṅkupīyunīlaṅguligu . uṇāṃ 1 . 37 . iti kuḥ raścāntādeśaḥ .) śvetaḥ . iti medinī . re . 22 .. niṣiddhvaikaruciḥ . iti hemacandraḥ .. nirbodhaḥ . krūraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. tīkṣṇaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

kharja, vyathāmṛjoḥ . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) kharjati . mṛṭ mārjanam . iti durgādāsaḥ ..

kharjikā, strī, (kharja + ṇvul + striyāṃ ṭāp ata itvañca .) avadaṃśaḥ . iti śabdacandrikā ..

kharjuḥ, puṃ, (kharja + un .) kharjūrī . kaṇḍuḥ . kīṭaḥ . iti hemacandraḥ ..

kharjuraṃ, klī, (kharja + urac .) raupyam . ityamaraṭīkāyāṃ ramānāthaḥ ..

kharjūḥ, strī, (kharja vyathane + kṛṣicamitanīti . uṇāṃ 1 . 82 . iti ūḥ .) kaṇḍuḥ . kīṭaḥ . ityuṇādikoṣaḥ ..

kharjūghnaḥ, puṃ, (kharjūṃ kaṇḍūyanaṃ hantīti . han + ṭak .) cakramardaḥ . dhattūraḥ . arkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

kharjūraṃ, klī, (kharjūrasya phalam . phale vihitasyāṇo lup .) kharjūraphalam . asya guṇāḥ . madhuratvam . śītalatvam . gurutvam . kṣayābhighātadāhavātapittaroge hitatvam . bṛṃhaṇatvam . śukravṛddhikāritvañca . iti rājavallabhaḥ ..
     (apakvakharjūraphalaṃ tridoṣaśamanaṃ matam .
     pakvameva hitaṃ śreṣṭhaṃ tridoṣaśamanaṃ param ..
iti prathame sthāne daśame'dhyāye hārītenoktam .. yathā ca carake sūtrasthāne saptaviṃśe'dhyāye .
     madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam .
     kṣaye'bhighāte dāhe ca vātapitte ca taddhitam ..
) raupyam . haritālam . iti hemacandraḥ .. khalaḥ . iti medinī ..

kharjūraḥ, puṃ strī, (kharja mārjane + kharjipiñjādibhya ūrolacau . uṇāṃ 4 . 90 . iti ūraḥ .) kharjūrīvṛkṣaḥ . khejura gācha iti bhāṣā .. asya mastiṣkaguṇāḥ . svādutvam . tiktatvam . kaṣāyatvam . mūtrātaṅkaroganāśitvam . balaprāṇaśukravṛddhikāritvañca . iti rājavallabhaḥ ..
     (kharjūraśca viṣaṃ hanti tadā vai nātra saṃśayaḥ . iti vaidyakabhaiṣajyadhanvantarigranthe viṣādhikāre ..) vṛścikaḥ . iti medinī ..

kharjūrikā, strī, (kharjūra + striyāṃ gaurāditvāt ṅīṣ tataḥ saṃjñāyāṃ kan ṭāp ca tato hrasvaḥ .) miṣṭānnaviśeṣaḥ . iti pākarājeśvaraḥ . miṭā gajā iti bhāṣā ..

kharjūrī, strī, (kharjūra + gaurāditvāt ṅīṣ .) vanakharjūraḥ . ityamaraḥ . 2 . 4 . 170 .. kharjūravṛkṣaḥ . khejaragācha iti bhāṣā . tatparyāyaḥ . kharaskandhā 2 duvpradharṣā 3 durāruhā 4 niśreṇī 5 kaṣāyī 6 yavaneṣṭā 7 harapriyā 8 . asyā guṇāḥ . kaṣāyatvam . pakve gaulyatvam . kaṣāyikatvam . pittakṛmināśitvam . bṛṃhaṇatvam . kaphaśukravṛddhikāritvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     bhūmikharjūrikā svādbī durārohā mṛducchadā .
     tathā skandhaphalā kākakarkaṭī svādumastakā .. * ..
     piṇḍakharjūrikā tvanyā sā deśe paścime bhavet .
     kharjūrī gostanākārā parāddvīpādihāgatā ..
     jāyante paścime deśe sā cchohāreti kīrtyate .
     kharjūrītritayaṃ śītaṃ madhuraṃ rasapākayoḥ ..
     snigdhaṃ rucikaraṃ hṛdyaṃ kṣatakṣayaharaṃ guru .
     tarpaṇaṃ raktapittaghnaṃ puṣṭiviṣṭambhaśukradam ..
     koṣṭhamārutakṛdbalyaṃ vāhyavātakaphāpaham .
     jvarābhighātakṣuttṛṣṇākāsaśvāsanivārakam ..
     madamūrchāmarutpittamadyodbhūtagadāntakṛt .
     mahatībhyāṃ guṇairalpā svalpā kharjūrikā smṛtā .. * ..
     kharjūrītarutoyantu madapittakaraṃ bhavet .
     vātaśleṣmaharaṃ rucyaṃ dīpanaṃ balaśukrakṛt .. * ..
     sunepālī tu mṛdulā balihīnaphalā ca sā .
     sunepālī śramabhrāntidāhamūrchāsrapittahṛt ..
iti bhāvaprakāśaḥ ..

kharda, daśane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) daśanaṃ dantakaraṇakakriyā . khardati mūlakaṃ lokaḥ . kecittu dandaśūke iti paṭhitvā dandaśūkaḥ dandaśūkakartṛkakriyetyāhuḥ . iti durgādāsaḥ ..

kharparaḥ, puṃ, (karparaḥ . pṛṣodarāt khatvam .) taskaraḥ . dhūrtaḥ . bhikṣāpātram . kapālam . iti medinī .. chatram . iti trikāṇḍaśeṣaḥ ..

kharparī, strī klī, (kharparaṃ upadhātubhedakārakatvenāstyasyā iti ac tato gaurāditvāt ṅīṣ .) karparītuttham . ityamaraṭīkā ..

kharparītutthaṃ, klī, (kharparyeva tutthaṃ kharparīrūpaṃ tadākhyaṃ tutthaṃ vā .) tutthaviśeṣaḥ . tatparyāyaḥ . kharparīrasakam 2 cakṣuṣyam 3 amṛtotpannam 4 tuttham 5 kharparikā 6 . asya guṇāḥ . kaṭutvam . tiktatvam . cakṣurhitatvam . rasāyanatvam . tvagdoṣaśamanatvam . dīpyatvam . balapuṣṭipradatvañca . iti rājanirghaṇṭaḥ ..

kharba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) kharbati . iti durgādāsaḥ ..

kharba, klī, (kharba + ac .) saṃkhyāviśeṣaḥ . iti medinī .. tattu daśābjasaṃkhyā . iti līlāvatī .. daśavṛndasaṃkhyā . 10,000,000,000 . iti smṛtiḥ .. (sahasramahāpadmasaṃkhyā . iti goḥ rāmāyaṇam . yathā, tatraiva . 6 . 4 . 56-59 .
     śataṃ śatasahasrāṇāṃ koṭimāhurmanīṣiṇaḥ .
     śataṃ kīṭisahasrāṇāṃ śaṅkha ityabhidhīyate ..
     śataṃ śaṅkhasahasrāṇāṃ vṛndamāhurmanīṣiṇaḥ .
     śataṃ vṛndasahasrāṇāṃ mahāvṛndamiti smṛtam ..
     mahāvṛndasahasrāṇāṃ śataṃ padmaṃ pariśrutam .
     śataṃ padmasahasrāṇāṃ mahāpadmaṃ vibhāvyate ..
     mahāpadmasahasrāṇāṃ tathā kharbamihocyate ..
)

kharbaḥ, puṃ, (kharba + ac .) kuverasya nidhiviśeṣaḥ . iti śabdaratnāvalī .. daśavṛndasaṃkhyā . iti smṛtiḥ .. kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ . (vāmanaḥ . ityamaraḥ . 2 . 6 . 46 .. strī . gāyattrīsvarūpā bhagavatī . yathā, devībhāgavate . 12 . 6 . 38 .
     khaḍ gakheṭakarā kharbā khecarī khagavāhanā ..)

kha(rva)rbaḥ, tri, (kharba + ac .) kṣudraḥ . khāṭo choṭa ityādi bhāṣā . tatparyāyaḥ . nyaṅ 2 nīcaḥ 3 vāmanaḥ 4 hrasvaḥ 5 . ityamaraḥ . 3 . 1 . 70 .. nikharvaḥ 6 khadṛtaḥ 7 kharvaśākhaḥ 8 . iti hemacandraḥ .. anuccaḥ 9 anāyataḥ 10 . iti jaṭādharaḥ ..

kharbaśākhaḥ, tri, (kharbā śākhā hastapadādyavayavāḥ yasya .) vāmanaḥ . kharvaḥ . iti hemacandraḥ ..

kharmaḥ, puṃ, (khura + bāhulakāt mak pṛṣodarāt ukārasya lopaḥ .) pauruṣam . koṣajāṃśukam . paṭṭavastram . iti medinī ..

kharva, garve . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) antaḥsthavakārānto'yam .. kharvati . iti durgādāsaḥ ..

kharvaḥ, tri, (kharva + ac .) hrasvaḥ . vargyabakārāntakharbaśabdārtho'pyatra ..

kharvaṭaḥ, puṃ klī, (kharv + aṭan) catuḥśatagrāmamadhyasthalam . iti bhūriprayogaḥ .. parvataprāntagrāmaḥ . iti śrībhāgavataṭīkāyāṃ śrīdharasvāmī ..

kharvurā, strī, (kharv + urac ṭāp ca .) taradīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,278c]
kharvūjaṃ, klī, (kharvū + jan + ḍaḥ .) ṣaḍbhujā . iti bhāvaprakāśaḥ .. kharavujā iti bhāṣā .. (asya lakṣaṇaṃ guṇāśca yathā --
     daśāṅgulantu kharvūjaṃ kathyate tadguṇā atha .
     kharvūjaṃ mūtralaṃ balyaṃ koṣṭhaśuddhikaraṃ guru ..
     snigdhaṃ svādutaraṃ śītaṃ vṛṣyampittānilāpaham .
     teṣu yaccāmlamadharaṃ sakṣāraśca rasādbhavet ..
     raktapittakarantattu mūtrakṛcchrakaramparam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

khala, kṣalajārthe . iti kaṃvikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) kṣalajārthaścālacayau . cālaśceha skhalanam . khalati khalo dharmāt . iti durgādāsaḥ ..

khalaṃ, klī, (khal + ac .) bhūḥ . sthānam . kalkaḥ . iti medinī . khalādhānam . iti hemacandraḥ .. dhānyamāḍivāra khāmāra iti bhāṣā .. (yathā, manuḥ . 11 . 17 .
     khalāt kṣetrādagārādbā yato vā'pyupalabhyate ..)

khalaḥ, puṃ, (khal + ac) sūryaḥ . iti bhūriprayogaḥ .. tamālavṛkṣaḥ . iti śabdacandrikā .. dhattūravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (pravāhikāroge bheṣajādivihitapathyaviśeṣaḥ . yathā, cikitsāsthāne navame'dhyāye vābhaṭenoktam .
     kalko vilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ .
     dadhnaḥ saro'mlaḥ sasnehaḥ khalo hanti pravāhikām ..
)

khalaḥ, tri, nīcaḥ . adhamaḥ . iti medinī .. krūraḥ . (yathā, mṛcchakaṭikāyāṃ 1 me aṅke .
     khalasvabhāvaṃ bhavitavyatāṃ tathā cakāra sarvaṃ kila śūdrako nṛpaḥ ..) tatparyāyaḥ . durjanaḥ 2 piśunaḥ 3 . ityamaraḥ . 3 . 1 . 47 .. durvidhaḥ 4 viśvakadruḥ 5 nṛśaṃsaḥ 6 ghātukaḥ 7 krūraḥ 8 pāpaḥ 9 . iti jaṭādharaḥ ..

khalatiḥ, puṃ, (skhalanti keśā asmāt . skhala sañcalane + khalatiḥ . uṇāṃ 3 . 112 . iti nipātanāt sādhuḥ .) indraluptarogayuktaḥ . ṭākapaḍā māthā iti bhāṣā . tatparyāyaḥ . khalvāṭaḥ 2 aindraluptikaḥ 3 śipiviṣṭaḥ 4 vabhrurathaḥ 5 . iti hemacandraḥ .. khallīṭaḥ 6 . iti trikāṇḍaśeṣaḥ . khalliṭaḥ 7 . iti śabdaratnāvalī ..
     (romakūpānugaṃ pittaṃ vātena saha mūrchitam ..
     pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ .
     romakūpān ruṇaddhyasya tebānyeṣāmasambhavaḥ ..
     tadindraluptaṃ rūḍhyāñca prāhuścāceti cāpare .
     khalaterapi janmaivaṃ sadanaṃ tatra tu kramāt ..
iti vābhaṭṭe uttarasthāne trayoviṃśe'dhyāye ..)

khalapūḥ, tri, (khalaṃ bhūmiṃ puṇāti pariṣkṛtaṃ karotīti . khala + pū + kvip .) mārjanakārī . jhāḍukaṣa pharāsa ityādi bhāṣā . tatparyāyaḥ . bahukaraḥ 2 . ityamaraḥ . 3 . 1 . 17 ..

khalamūrtiḥ, puṃ, (khala iva aniṣṭakārakatvāt ugrā mūrtirasya .) pāradaḥ . iti śabdacandrikā .. pārā iti bhāṣā ..

[Page 2,279a]
khalādhārā, strī, (khala ādhāro yasyāḥ .) tailapāyikā . iti jaṭādharaḥ .. ārasulā iti bhāṣā ..

khaliḥ, puṃ, (khala + in .) tailakiṭṭam . iti rājanirghaṇṭaḥ .. (yathā, bhārataratnākare . 2 . 98 .
     sthālyāṃ vaidūryamayyāṃ pacati tilakhaliṃ candanairindhanaughaiḥ ..)

khalinaḥ, puṃ klī, (khe aścamukhacchidre līnaḥ pṛṣodarāditvāt vā hrasvaḥ .) khalīnaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, kādambaryām
     ubhayataḥ khalinakanakakaṭakāvalagnābhyāṃ pade pade kṛtākuñcanaprayatnābhyāṃ puruṣābhyāmavakṛṣyamāṇam . aśvamityarthaḥ ..)

khalinī, strī, (khalānāṃ samūhaḥ . ini trakaḍyacaśca . 4 . 2 . 51 . iti iniḥ . tato ṅīṣ .) khalasamūhaḥ . dhānera aneka khāmāra iti bhāṣā .. tatparyāyaḥ . khalyā 2 . ityamaraḥ . 3 . 2 . 42 .. tālamūlī . iti ratnamālā ..

khaliśaḥ, puṃ, (khe jalādūrdhvākāśe liśati īṣadudgacchatīti . yadvā, khe jalābhyantare chidrādau liśati svalpībhāvena tiṣṭhatīti . liś + kaḥ .) svanāmakhyātamatsyaḥ . khaliśāmāch iti bhāṣā .. tatparyāyaḥ . kaṅkatroṭaḥ 2 khaleśayaḥ 3 . iti śabdaratnāvalī .. asya guṇāḥ . grāhitvam . kaṣāyatvam . vāyukopanatvam . rūkṣatvam . laghutvam . śūlaharatvam . kiñcidāmavināśitvañca . iti rājavallabhaḥ .. khalliśo'pi pāṭhaḥ ..

khalīkāraḥ, puṃ, (khala + kṛ + ghañ . abhūtattadbhāve cviḥ .) apakāraḥ . iti jaṭādharaḥ .. (nirbhatsanam . iti cintāmaṇiḥ ..)

khalīnaḥ, puṃklī, (khe aśvamukhacchidrelīnaḥ .) kavikā . ityamaraḥ . 2 . 8 . 49 .. kaḍiyāli iti bhāṣā .. (yathā, mahābhārate . 1 . 199 . 15 .
     śataṃ rathānāṃ varahemamālināṃ caturyujāṃ hemakhalīnaśālinām ..)

khalu, vya, (khal + bāhulakāt un .) niṣeghaḥ . vākyālaṅkāraḥ . (yathā, māghe . 2 . 70 .
     sampratyasāmprataṃ vaktumukte muṣalapāṇinā .
     nirdhārite'rthe lekhena khalūktvā khalu vācikam ..
atrādyakhaluśabdaḥ pratiṣedhārthe dvitīyaḥ vākyālaṅkāre .. iti taṭṭīkāyāṃ mallināthaḥ ..) jijñāsā . (yathā, gaṇaratne . sa khalvadhīte vedam ?) anunayaḥ . ityamaraḥ . 3 . 4 . 18 .. (yathā, gaṇaratne .
     na khalu na khalu mugdhe ! sāhasaṃ kāryametat ..) niścitam . (yathā, kumāre . 4 . 28 .
     dayitāsvanavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane ..) padavākyādipūraṇam . (yathā, rāmāyaṇe . 3 . 41 . 6 .
     vadhyāḥ khalu na vadhyante sacivāstava rāvaṇa ! .
     ye tvāmutpathamārūḍhaṃ na nigṛhṇanti sarvaśaḥ ..
) vīpsā . iti śabdaratnāvalī .. (yathā -- śākuntale 1 me aṅke .
     na khalu na khalu vāṇaḥ sannipātyo'yamasmin mṛduni mṛgaśarīre tūlarāśāvivāgniḥ ..)

khaluk, [j] puṃ, (khaṃ indriyaṃ darśanendriyaṃ luñjayati hantīti . kha + luñja + kvip .) andhakāraḥ . iti trikāṇḍaśeṣaḥ ..

khalureṣaḥ, puṃ, (khaluriṣyate vadhyate'sau . khalu + riṣ + karmaṇi ghañ .) mṛgabhedaḥ . iti śabdacandrikā ..

khalūrikā, strī, (khalu + riṣ + nipātanāt sādhuḥ .) śastrābhyāsabhūmiḥ . iti hemacandraḥ ..

khaledhānī, strī, (khale dhīyante vṛṣabhā asmin . dhā + adhikaraṇe lyuṭ tato ṅīp .) medhiḥ . khalepaśubandhanadāru . iti jaṭādharaḥ ..

khalevālī, strī, (khale vālyante cālyante'tra vṛṣabhā iti . val + adhikaraṇe ghañ gaurāditvāt ṅīṣ .) khale gobandhanadāru . iti hemacandraḥ .. mei kāṭha iti bhāṣā .. (yathā, kātyāyanaśrautasūtre . 22 . 3 . 48 .
     khalevālīyūpo lāṅgaleṣā ..)

khaleśaḥ, puṃ, (khe jalādūrdhvākāśe gamanakāle liśati saṃśliṣyatīti . liś + ac .) khaliśamatsyaḥ . iti hārāvalī ..

khaleśayaḥ, puṃ, (khaleśaṃ jalādūrdhvasthākāśasaṃsargaṃ yātīti . yā + kaḥ .) khaliśamatsyaḥ . iti śabdaratnāvalī ..

khalyā, strī, (khalānāṃ samūhaḥ . yat .) khalinī . ityamaraḥ . 3 . 3 . 42 .. dhānamāḍāra aneka khāmāra iti bhāṣā ..

khallaḥ, puṃ, (khalatīti kvip khal taṃ lātīti . lā ādāne + kaḥ .) vastraprabhedaḥ . gartaḥ . carma . cātakapakṣī . iti medinī .. dṛtiḥ . iti hemacandraḥ .. maśaka iti bhāṣā . auṣadhamardanapātram . khala iti bhāṣā . iti vaidyakam ..
     (ajāśakṛttuṣāgniñca bhūgarbhe dvitayaṃ kṣipet .
     tasyoparisthitaṃ khallaṃ taptakhallamiti smṛtam ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

khallikā, strī, (khalla + saṃjñāyāṃ kan tataṣṭāp . kāpi ata itvam .) ṛjīṣam . piṣṭakādibharjanapātram . iti śabda candrikā ..

khalliṭaḥ, tri, (khalla + in . khalli iva ṭalatīti . ṭal + ḍaḥ .) khalatiḥ . iti śabdaratnāvalī ..

khallī, strī, (khalla + gaurāditvāt ṅīṣ .) hastapādāvamardanākhyarogaḥ . iti medinī .. tasya lakṣaṇaṃ yathā, mādhavakaraḥ .
     khallī tu pādajaṅghorukaramūlāvamoṭanī .. taccikitsā yathā, bhāvaprakāśe .
     kuṣṭhasaindhavayoḥ kalkaścukratailasamanvitaḥ .
     sukhoṣṇo mardane yojyaḥ khallīśūlanivāraṇaḥ ..
api ca bhaiṣajyaratnāvalyām .
     khallyāṃ snigdhāmlalavaṇaiḥ svedonmādopanāhanam ..

khallīṭaḥ, tri, (khallīva ṭalatīti . ṭal + bāhulakāt ḍaḥ .) khalatiḥ . iti trikāṇḍaśeṣaḥ .. (taccikitsā yathā, gāruḍe . 180 . 1 .
     saptarātrātprajāyante khallīṭasya kacāḥ śubhāḥ .
     dagdhahastidantalepāt sājākṣīrarasāñjanāt ..
)

khava, ga bhūtipūtyorutpattau . iti kavikalpadrumaḥ .. (kryāṃ-paraṃ-akaṃ-seṭ .) bhūtiḥ sampattiḥ pūtiḥ pavitratā tayorutpattiḥ prādurbhāvaḥ ..

khavallī, strī, (khe ākāśe sthitā vallī .) ākāśavallī . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyā guṇāśca . atha ākāśavallī . amaraveli iti ca bhāṣā .
     ākāśavallī tu budhaiḥ kathitāmaravallarī .
     khavallī grāhiṇī tiktā picchilā kṣmāmayāpahā .
     tuvarāgnikarī hṛdyā pittaśleṣmāmanāśinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe pramame bhāge ..)

khavāri, klī, (khe ākāśe sthitaṃ vāri udakam . khādāgataṃ vāri vā .) divyodakam . iti rājanirghaṇṭaḥ ..

khavāspaḥ, puṃ, (khe ākāśe śūnye sthito vāspaḥ .) himam . iti hārāvalī ..

khaśaḥ, puṃ, deśaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (taddeśavāsini taddeśanṛpe ca bahuṣu aṇoṃ luk .) tathā hi manuḥ . 10 . 44 .
     pauṇḍrakāścauḍradraviḍāḥ kāmbojā javanāḥ śakāḥ .
     pāradāḥ pahnavāścīnāḥ kīrātā daradāḥ khaśāḥ ..
)

khaśā, strī, murānāmagandhadravyam . iti śabdacandrikā .. (kakhayostulyārthatvāt khaḥ prajāpatirdakṣaḥ ādau tadgarbhe kanyātmakabījabhāvena śete iti . kha + śī + ḍaḥ tataṣṭāp .) dakṣakanyā . sā ca kaśyapapatnī . yathā --
     dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham .
     aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ ..
     kadruḥ prādhā irā krodhā vinatā surabhiḥ khaśā ..

     irā vṛkṣalatāvallīḥ tṛṇajātīśca sarvaśaḥ .
     khaśā ca yakṣarakṣāṃsi munirapsarasastathā ..
iti gāruḍe 6 adhyāyaḥ ..

khaśeṭaḥ, puṃ, (khaṃ śeṭati iti . śiṭ anādare aṇ . asya gamanasamaye khasyānādaratvena gatiyogyatvābhāve'pi tadvattānādareṇa gamanāttadhātvam .) khaliśamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

khaśvāsaḥ, puṃ, (khasya ākāśasya śvāsa iva .) vāyuḥ . iti trikāṇḍaśeṣaḥ ..

khaṣa, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) khaṣati . iti durgādāsaḥ ..

khaṣpaṃ, klī, (khan + khaṣpaśilpavāṣpeti . uṇāṃ 3 . 28 . iti papratyayāt nipātanāt siddham .) krodhaḥ . balātkāraḥ . ityuṇādikoṣaḥ ..

khasaḥ, puṃ, (khaṃ hastādīndriyaṃ syati niścalīkarotīti . so + kaḥ .) pāmā . khosa iti bhāṣā .. tatparyāyaḥ . pāma 2 kacchūḥ 3 vicarcikā 4 iti hemacandraḥ .. (pāmanśabdosya vivaraṇaṃ vyākhyeyam ..)

[Page 2,280a]
khasakandaḥ, puṃ, (khasa iva kando'sya .) kṣīrakañcukīvṛkṣaḥ . iti ratnamālā .. khasagandho'pi kvacit pāṭhaḥ ..

khasatilaḥ, puṃ, (khasapūya iva tilati snihyatīti . tila snehe + kaḥ . asya śuklasnehaniḥsaraṇāt tathātvam .) khaskhasaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya yathā --
     tilabhedaḥ khasatilaḥ kāsaśvāsaharaḥ smṛtaḥ .
     syādbā khasaphalodbhūtaṃ valkalaṃ śītalaṃ laghu ..
     grāhi tiktaṃ kaṣāyañca vātakṛcca kaphāsrahṛt .
     dhātūnāṃ śoṣaṇaṃ rūkṣaṃ madakṛdvāgvivardbanam ..
     muhurmohakaraṃ rucyaṃ sevanāt puṃstvanāśanam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

khasamaḥ, puṃ, (khenākāśena samaḥ .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

khasambhavā, strī, (khe sambhavatīti . sam + bhū + ac .) ākāśamāṃsī . iti rājanirghaṇṭaḥ ..

khasarpaṇaḥ, puṃ, (khe śūnye sarpaṇamasya yogaprabhāvāt .) buddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

khasātmajaḥ, puṃ, (khasāyāḥ kaśyapapatnyā ātmajaḥ .) rākṣasaḥ . iti trikāṇḍaśeṣaḥ ..

khasṛmaḥ, puṃ, vipracittidaityaputtraḥ . yathā --
     siṃhikāyāṃ samutpannā vipracittisutāstathā .
     vyaṃśaḥ śalyaśca balavān nabhaścaiva mahābalaḥ ..
     vātāpirnamuciścaiva illalaḥ khasṛmastathā .
     antako narakaścaiva kālanābhastathaiva ca ..
     nivātakavacā daityāḥ prahrādasya kule'bhavan ..
iti gāruḍe 6 adhyāyaḥ ..

khaskhasaḥ, puṃ, (khasa + pṛṣodarāt dvitvam .) vṛkṣaviśeṣaḥ . postā iti bhāṣā .. tatparyāyaḥ . sūkṣmabījaḥ 2 sūkṣmataṇḍulaḥ 3 subījaḥ 4 . asya guṇaḥ . pāke madhuratvam . kāntivīryabalapradatvañca . iti rājanirghaṇṭaḥ .. (khasatilaśabde'sya guṇādayo jñātavyāḥ ..)

khaskhasarasaḥ, puṃ, (khaskhasasya kṣudrabījavṛkṣaviśeṣasya rasaḥ .) ahiphenaḥ . iti rājanirghaṇṭaḥ .. āphiṃ iti bhāṣā ..

khastanī, strī, (khaṃ ākāśaṃ stanavadyasyāḥ meghavāripatanena śasyādyutpatteḥ puttrasthānīyānāṃ pṛthivīsthajīvānāṃ jīvanadhāraṇāt tathātvam .) pṛthivī . iti trikāṇḍaśeṣaḥ ..

khasphāṭikaḥ, puṃ, (khavat nirmalaḥ sphāṭikaḥ . yadbā khasphaṭikaḥ sūryaḥ sa adhiṣṭhātā'sya .) sūryakāntamaṇiḥ . candrakāntamaṇiḥ . iti hemacandraḥ ..

khākhasaḥ, puṃ, (khasa prakāre dvitvaṃ tataḥ pṛṣodarāt sādhuḥ .) bījaviśeṣaḥ . postādānā iti bhāṣā . tatparyāyaguṇāḥ .
     tilabhedaḥ khasatilaḥ khākhasaścāpi sa smṛtaḥ .
     syādvā khasaphalodbhūtaṃ valkalaṃ śītalaṃ laghu ..
     grāhi tiktaṃ kaṣāyañca vātakṛt kaphakāsahṛt .
     dhātūnāṃ śoṣakaṃ rūkṣaṃ madakṛdbāgvivardhanam ..
     suhurmohakaraṃ rucyaṃ sevanāt pastvanāśanam ..
     atha aphenam .
     uktaṃ khasaphalakṣīramāphukamahiphenakam .
     āphukaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam ..
     tathā khasaphalodbhūtaṃ valkalaprāyamityapi .
     atha khasabījam .
     ucyante khasabījāni te khākhasatilā api ..
     khasabījāni balyāni vṛṣyāṇi sugurūṇi ca .
     janayanti kaphaṃ tāni śamayanti samīraṇam ..
iti bhāvaprakāśaḥ ..

khājikaḥ, puṃ, (khe ūrdhvadeśe ājaḥ kṣepaḥ tatra sādhuḥ ṭhan .) lājāḥ . iti hārāvalī .. khai iti bhāṣā ..

khāṭaḥ puṃ, strī, (khe ūrdhvamārge aṭatyanena . aṭ + karaṇe ghañ .) śavarathaḥ . iti śabdaratnāvalī .. marāra khāṭ iti bhāṣā ..

khāṭiḥ, strī, (khaṭ kāṅkṣāyāṃ bāhulakāt iñ .) asadgrahaḥ . kiṇaḥ . śavarathaḥ . iti medinī ..

khāṭikā, strī, (khāṭi + svārthe saṃjñāyāṃ vā kan tataṣṭāp .) khāṭaḥ . śavarathaḥ . iti śabdaratnāvalī ..

khāṇḍavaṃ, klī, (khāṇḍavyāstadākhyayā prasiddhāyā nagaryā jātam . khāṇḍavī + aṇ . yaduktaṃ kālikāpurāṇe 90 adhyāye .
     purā tu vijayo rājā khāṇḍavīṃ nāma tāṃ purīm .
     bhaṅktvā vanaṃ tataścakre tena tat khāṇḍavaṃ vanam ..
) vanaviśeṣaḥ . tadvivaraṇaṃ yathā --
     virūpasyābhavadgādhirgādhermitro'bhavat sutaḥ .
     teṣāṃ kalpo'bhavadrājā kalpāttu vijayo'bhavat .
     yo vijitya kṣitiṃ sarvāṃ pārthivān bhūritejasā .
     śakrasyānumate cakre khāṇḍavaṃ śatayojanam ..
     yat savyasācī hyadahat pāṇḍuputtraḥ pratāpavān .
     āvahan paramāṃ prītiṃ jvalanasya mahātmanaḥ ..
     ṛṣaya ūcuḥ .
     kathaṃ sa khāṇḍavaṃ cakre vijayaḥ śatayojanam .
     tadvayaṃ śrotumicchāmaḥ kathayasva tapodhana ! ..
     mārkaṇḍeya uvāca .
     somavaṃśe'bhavadrājā mahātmā sa mahābalaḥ ..
     dhīraḥ sudarśano nāma cārurūpaḥ pratāpavān .
     sa vai himavato nātidūre bhaṅktvā mahāvanam ..
     siṃhān vyāghrān samutsārya kvaciccāpi tapodhanān .
     khāṇḍavīṃ nāma nagarīmakarottatra śobhanām ..
     triṃśadyojanavistīrṇāmāyatāṃ śatayojanam .
     uccaprākārasaṃyuktāṃ sāṭṭālāmbudatoraṇām ..
     nimnābhiratidīrghābhiḥ parikhābhiḥ samāvṛtām .
     dīrghikābhiścopavanairbahubhiścāpsarogaṇaiḥ ..
     ākīrṇāñca tathāvāsairuttamairapi mānavaiḥ .
     sotsavāḥ satataṃ yatra janā devān divi sthitān ..
     spardhante sma mudā yuktā āḍhyā bhogasamanvitāḥ .
     sa vai sudarśano rājā khātvā bhūmiṃ vidārya ca ..
     gaṅgāṃ kanakhalāṃ devīṃ vāhayāmāsa khāṇḍavīm .
     āplāvya khāṇḍavīmadhyaṃ tena khātaiśca vartmabhiḥ ..
     vakrāsu vakragā bhūtvā yāti sītāṃ nadīṃ prati .
     sa jitvā sakalān bhūpān vittānyāhṛtya bhūriśaḥ ..
     rāśīcakāra khāṇḍavyā madhye ratnairanekaśaḥ .
     anyeṣāṃ nagarebhyastu janānānīyaṃ bhūpatiḥ ..
     khāṇḍavyāṃ vāsayāmāsa haṭhādapi sudarśanaḥ .
     devadānavagandharvān jitvā jitvā yudhā kṛtī ..
     devavṛkṣaṃ devaratnaṃ devīñcāpi tathauṣadhīm .
     khāṇḍavyāṃ ropayāmāsa sahāmātyaḥ sudarśanaḥ ..
     asahiṣṇustatojiṣṇurbhūpatintaṃ sudarśanam .
     kṛtāpacāraṃ bahudhā devānāñca tathā nṛṇām ..
     vārāṇasīpatiṃ vīraṃ vijayaṃ jayaśālinam .
     sandhāya kṛtvā sācivyaṃ tatraivāsau nyayojayat ..
     vijayo vivaraṃ prāpya mahābalaparākramaḥ .
     sudarśanasya nṛpateravaskandamathākarot ..
     nāsahat so'pyavaskandaṃ vijayasya sudarśanaḥ .
     caturaṅgabalenāśu yuddhāyābhimukho'bhavat ..
     vijayo rathamāruhya niyujya caturaṅgiṇīm .
     senāṃ sudarśanaṃ yoddhuṃ sammukho'bhavadañjasā ..
     tadā mahadyuddhamāsīdvijayena mahātmanā .
     sudarśanasya nṛpatervṛtravāsavayoriva ..
     tataḥ sudarśano rājā dārito gadayā'patat .
     tasminnipatite vīre senābhistasya sainikāḥ ..
     bhayāt saṃprādravannasmāddiśaḥ pradiśa eva ca .
     naṣṭeṣu tasya sainyeṣu vijayaḥ khāṇḍavīṃ purīm ..
     praviśya dadṛśe tatra rāśībhūtān girīniva .
     suvarṇānāñca ratnānāṃ sañcayān bahuśaḥ puraḥ ..
     dṛṣṭvā sarāṃsi tatrātha praphullakamalāni tu .
     haṃsakāraṇḍavānādanāditāni samantataḥ ..
     rāśīn suvarṇaratnānāṃ parvatāniva vistṛtān .
     puṣpitān devavṛkṣāṃśca bhramadabhramarabhūṣitān ..
     prāsādān vipulān śubhrān kailāsasadṛśān gajān .
     visphuṭāṃśca sugandhāḍhyān pratigehe vyavasthitān ..
     utphullanayano rājā vijayaḥ paravīrahā .
     mene'marāvatīṃ tāntu purīṃ kṣitigatāmiva ..
     taṃ vīkṣantaṃ narapatiṃ nagarīṃ tāṃ sureśvaraḥ .
     sametyavijayaṃ prāha sāntvayan ślakṣṇayāgirā ..
     indra uvāca .
     rājanmahadvanamidamāsīddevagaṇāvṛtam .
     naragandharvayakṣāṇāṃ munīnāñca manoharam ..
     sarvānutsārya devādīnmama cāpyapriye rataḥ .
     bhaṅktvā vanamidaṃ guhyaṃ samutsādya tapodhanam ..
     khāṇḍavīṃ nagarīṃ cakre haṭhādrājā sudarśanaḥ .
     tadidaṃ punareva tvaṃ vanaṃ kuru nṛpottama ! ..
     tatrāhaṃ vihariṣyāmi takṣakeṇa samaṃ rahaḥ .
     munīnāñca tapaḥ sthānaṃ maṇḍalaṃ te prasādataḥ ..
     bhaviṣyati ca yakṣāṇāṃ kinnarāṇāñca pārthiva ! ..
     mārkaṇḍeya uvāca .
     etat śrutvā vacastasya śakrasya vijaya stadā .
     vanamevākarottāntu svāṇḍavīṃ śakragauravāt ..
     gacchantu bho yathāsthānaṃ prajāḥ sarva yethachayā .
     yeṣāṃ vāñchāsti lokānāṃ madrājyagamane punaḥ ..
     vārāṇasīṃ te gacchantu mayaiva pratipālitām .
     tatastasya vacaḥ śrutvā janāḥ kecinnijaṃ padam ..
     jammu rvārāṇasīṃ kecidbijayenābhipālitām .
     tato dhanānāṃ tānrāśīnratnānāñca pṛthak pṛthak ..
     aśmanāṃ kanakānāñca kūpyānāṃ vijayastadā .
     dhīvarairvāhayāmāsa purīṃ vārāṇasīṃ prati ..
     gandharvāṇāñca devānāṃ yadānītaṃ haṭhāt purā .
     ratnadārvādikaṃ yattu vijayaṃ tat prasādya ca ..
     taistairnītantu khāṇḍavyāḥ svasthānaṃ prati harṣitaiḥ .
     triṃśadyojanavistīrṇāṃ śatayojanamāyatām .
     tāṃ purīṃ vijayaścakre na cirādeva vai vanam .
     tasmin śakrasya sammatyā takṣakaḥ sahito gaṇaiḥ ..
     uvāsa suciraṃ tatra tato'bhūnnirjanaṃ vanam .
     tatra devāḥ sagandharvāḥ krīḍante'psarasāṃ gaṇāḥ ..
     āśaṃsayaṃśca vijayaṃ raṇeṣu vijayāvaham .. * ..

     aṣṭāviṃśatime prāpte yuge dvāparaśeṣataḥ ..
     vahnirbrāhmaṇarūpeṇa bhikṣāṃ jiṣṇumayācata .
     dātumaṅgīkṛte bhikṣāṃ tadā pāṇḍusutena vai ..
     vahniḥ svarūpamāsthāya jiṣṇuṃ vacanamabravīt .
     ahamagniḥ pāṇḍuputtra ! yajñabhāgātibhojanāt ..
     vyādhito'haṃ tato vyādhiṃ mama tvaṃ nāśayādhunā .
     khāṇḍavaṃ nāma vipinaṃ sapakṣimṛgarākṣasam ..
     yadi tvaṃ māṃ bhojayituṃ śaknoṣi śvetavāhana ! .
     tadā mamātyasau vyādhirapayāsyati nocirāt ..
     purā tu vijayo rājā khāṇḍavīṃ nāma tāṃ purīm .
     bhaṅktrā vanaṃ tataścakre tena tat khāṇḍavaṃ vanam ..
     tadarthaṃ devavihitaṃ vanaṃ tacchvetavāhana ! .
     virodhāttatu śakrasya na svayaṃ bhoktumutsahe ..
     tanmāṃ trāhi mahābhāga ! vane tasminniyojaya .
     yathā'haṃ sakalaṃ bhoktuṃ prāpnomi tvatprasādataḥ ..
     tasya tadbacanaṃ śrutvā savyasācī mahābalaḥ .
     dāhayāmāsa vipinaṃ tat sarvaṃ prāṇisaṃyutam .
     devakītanayenāsau vāsudevena pālitaḥ .
     khāṇḍavaṃ dāhayāmāsa jvalanasya hite rataḥ ..

     suprītaḥ pradadau tasmādarjunāya mahātmane .
     vahrirdhanuśca gāṇḍīvaṃ vāruṇaṃ devanirmitam ..
     akṣayāviṣudhī dvau ca rūpyābhāṃścaturo hayān .
     hanūmatādhiṣṭhitantu mahāntaṃ vānaradhvajam ..
     khaḍgañca triśikhaṃ tīkṣṇaṃ dahanaḥ savyasācine .
     nīrogaścābhavadvahnistadā jiṣṇuprasādataḥ ..
     tairvāṇaistena dhanuṣā tena khaḍgena ketunā .
     tadaśvasyandanenāpi vijigye phālguno raṇe ..
     evaṃ bhairavavargeṣu saṃjāto vijayo nṛpaḥ .
     khāṇḍavaṃ nāma vipinaṃ cakāra sumahākṛtī ..
iti śrīkālikāpurāṇe 90 adhyāyaḥ .. (khaṇḍasya ikṣukhaṇḍādervikāra ityaṇ . guḍādivikāramiṣṭānnadravyam . yathā, mahābhārate . 13 . 53 . 18 .
     rasānāpūpakāṃścitrān modakānatha khāṇḍavān ..)

khāṇḍavī, strī, (himavataḥ sannihitaṃ bṛhadbanaṃ khaṇḍayitvā candravaṃśīyena rājñā sudarśanena nirmitā yā purī sā .) candravaṃśīyasudarśanarājakṛtahimavatparvatanikaṭasthapurīviśeṣaḥ . tadviraṇaṃ khāṇḍavaśabde draṣṭavyam ..

khāṇḍikaḥ, puṃ, (khaṇḍaṃ modakādikaṃ śilpamasya . iti ṭhañ .) khaṇḍapālaḥ . modakaḥ . iti hārāvalī .. mayarā iti bhāṣā .. (klīve tu khaṇḍikānāṃ samūhaḥ khaṇḍikādibhyaśca . . 4 . 2 . 45 . ityañ . khaṇḍikasamūhaḥ ..)

khātaṃ, klī, (khanyate iti . khan + karmaṇi ktaḥ .) puṣkariṇī . ityamaraḥ . 1 . 10 . 27 .. tasya parimāṇaṃ yathā -- śatena dhanurbhiḥ puṣkariṇī tribhiḥ śatairdīrghikācaturbhidroṇaḥ pañcabhistaḍāgaḥ droṇadaśaguṇā vāpīti ..
     caturviṃśāṅgulo hasto dhanustaccaturuttaraḥ .
     śatadhanvantarañcaiva tāvat puṣkariṇī śubhā .
     etatpañcaguṇaḥ proktastaḍāga iti nirṇayaḥ ..
iti navyavardhvamānadhṛto vaśiṣṭhaḥ ..

khātakaṃ, klī, (khāta + saṃjñāyāṃ kan .) parikhā . iti hemacandraḥ .. khānā pagāra ityādi bhāṣā ..

khātakaḥ, puṃ, adhamarṇaḥ . dhārī . ṛṇī . yathā --
     uttamarṇo dhanasvāmī adhamarṇastu khātakaḥ .. iti saṃkṣiptasāraṭīkāyāṃ goyīcandraḥ .. (parasainyavidārakaḥ . yathā, mahābhārate . 12 . 118 . 11 .
     khātakaṃ vyūhatattvajñaṃ balaharṣaṇakovidam .. khātakaḥ parasainyavidārakaḥ . iti taṭṭīkākṛnnīlakaṇṭhaḥ ..)

khātabhūḥ, strī, (khātayuktā bhūrbhūmiḥ .) pratikūpaḥ . parikhā . iti hārāvalī ..

khātavyavahāraḥ, puṃ, (khātasya puṣkariṇyādervyavahāraḥ parimāṇam .) puṣkariṇyādiparimāṇam . pukure kālīti bhāṣā ..
     atha khātavyavahāre karaṇasūtraṃ sārdhāryā .
     gaṇayitvā vistāraṃ bahuṣu sthāneṣu tadyutirbhājyā .
     sthānakamityā samamitirevaṃ dairghye ca bedhe ca .
     kṣetraphalaṃ beghaguṇaṃ khāte ghanahastasaṃkhyā syāt ..
     udāharaṇam .
     bhujavakratayā dairghyaṃ daśeśārkakarairmitam .
     triṣu sthāneṣu ṣaṭpañcasaptahastā ca vistṛtiḥ ..
     yasya khātasya bedho'pi dvicatustrikaraḥ sakhe ! .
     tatra khāte kiyantaḥ syurghanahastāḥ pracakṣva me ..

     atra samamitikaraṇena vistāre hastāḥ . dairghye . 11 . bedhe . 3 . tatkṣetradarśanaṃ yathā -- yathoktakaraṇena labdhā ghanahastasaṃkhyā .. 198 .. khātāntare karaṇasūtraṃ sārdhavṛttam . mukhajatalajatadyutijakṣetraphalaikyaṃ hṛtaṃ ṣaḍbhiḥ . kṣetraphalaṃ samametat bedhahataṃ phalaṃ ghanaphalaṃ spaṣṭam . samakhātaphalatryaṃśaḥ sūcīkhāte phalaṃ bhavati .. udāharaṇam . mukhe daśadvādaśahastatulyaṃ vistāradairghyantu tale tadardham . yasyāḥ sakhe saptakaraśca bedhaḥ kā khātasaṃkhyā vada tatra vāpyām .. mukhajaṃ kṣetraphalam . 120 . talajam . 30 . tadyutijam . 270 . eṣāmaikyam . 420 . ṣaḍ bhiḥ . 6 . hṛtaṃ jātaṃ samaphalam . 70 . bedha7 hataṃ jātaṃ khātaphalaṃ ghanahastāḥ . 490 . dvitīyodāharaṇam . khāte'tha tigmakaratulyacaturbhuje ca kiṃ syāt phalaṃ navamitaḥ kila yatra bedheḥ . vṛtte tathaiva daśavistṛtipañcabedhe sūcīphalaṃ vada tayośca pṛthak pṛthaṅme .. bhujaḥ . 12 . bedhaḥ . 9 . jātaṃ yathoktakaraṇena khātaphalaṃ ghanahastāḥ . 1296 . sūcīphalam . 432 . vṛttakhātadarśanāya . vyāsaḥ . 10 . vedhaḥ . 5 . atra sūkṣmaparidhiḥ (3927/125) . sūkṣmakṣetraphalam (3927/50) . bedhaguṇaṃ jātaṃ sūkṣmakhātaphalam (3927/10) sūkṣmasūcīphalam (1309/10) . yadvā sthūlakhātaphalam (2750/7) . sūcīphalaṃ sthūlam (2750/21) . iti līlāvatyāṃ khātavyavahāraḥ samāptaḥ ..

khātraṃ, klī, (khanu vidāre + uṣikhanibhyāṃ kit . uṇāṃ . 4 . 161 . iti ṣṭran kicca .) khātam . khanitram . ityuṇādikoṣaḥ .. dāruṇam . vanam . sūtram . iti saṃkṣiptasāre uṇādivṛttiḥ .. (jalādhāraviśeṣaśca . iti ujjvaladattaḥ ..)

khāda, ṛ bhakṣaṇe . iti kavikalpadumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ . ṛdit .) ṛ, acakhādat . iti durgādāsaḥ ..

khādakaḥ, tri, (khād bhakṣaṇe + ṇvul .) ṛṇagrahītā . khātaka iti khyātaḥ . iti mitākṣarā .. bhakṣakaḥ . yathā --
     vikrayairgovinimayairdattvā gomāṃsakhādake .
     vrataṃ cāndrāyaṇaṃ kuryādvadhe sākṣādbadhī bhavet ..
iti prāyaścittatattve gobhilaḥ ..

khādanaṃ, klī, (khād + bhāve lyuṭ .) bhakṣaṇam . āhāraḥ . (khādati carvayatyanena iti .) dante puṃ . iti hemacandraḥ ..

khāditaṃ, tri, (khāda + ktaḥ .) bhakṣitam . ityamaraḥ . 3 . 1 . 110 .. khāoyā iti bhāṣā ..
     (aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām .
     tajjīryati yathākālaṃ śoṣitaṃ pittatejasā ..
iti śārīrasthāne caturthe'dhyāye suśrutenoktam ..)

khādirasāraḥ, puṃ, (khadira + svārthe aṇ tataḥ ṣaṣṭhītatpuruṣaḥ .) khadiravṛkṣaniryāsaḥ . khaera iti bhāṣā .. tatparyāyaḥ . khādiraḥ 2 adbhutasāraḥ 3 satsāraḥ 4 raṅgadaḥ 5 raṅgaḥ 6 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphavātavraṇakaṇṭhāmayanāśitvam . rucikāritvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. khadirasāro'pi pāṭhaḥ .. (yathā --
     vinā khadirasāreṇa hāreṇa hariṇīdṛśām .
     nādhare āyate rāgo nānurāgaḥ payodhare ..
iti udbhaṭaḥ ..)

[Page 2,282b]
khādukaḥ, tri, (khādati hinasti iti . khād + un saṃjñāyāṃ kan .) hiṃsālukaḥ . iti hārāvalī ..

khādyaṃ, tri, (khādyate iti . khād + karmaṇi ṇyat .) bhakṣaṇīyadravyam . yathā -- kastvaṃ bhadrakhaleśvaro'hamiha kiṃ ghore vane sthīyate śārdūlādibhireva hiṃsrapaśubhiḥ khādyo'hamityāśayā . ityudbhaṭaḥ ..

khānapānaṃ, klī, (dhātūnāmanekārthatvāt khai bhakṣaṇe + bhāve lyuṭ khānam . pā pāne + bhāve lyuṭ pānam . khānena saha pānaṃ yadvā khānañca pānañca tayoḥ samāhāraḥ .) kaṭhinadravadravyayorgalādhaḥkaraṇam . khānā pinā iti hindī bhāṣā .. yathā, gāruḍe nītisāre 109 adhyāyaḥ .
     sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ .
     itare khānapānena vākpradānena paṇḍitāḥ ..


khāniḥ, strī, (khana + in . pṛṣodarāt vṛddhiḥ .) khaniḥ . iti hemacandraḥ ..

khānikaṃ, klī, (khānena khananena nirvṛttaṃ iti ṭhañ .) kuḍyacchedyam . iti trikāṇḍaśeṣaḥ .. deyālera garta iti māṣā ..

khānilaḥ, tri, (khānaṃ khananaṃ śilpatvenāstyasya . iti bāhulakāt ilac .) bhitticauraḥ . iti śabdaratnāvalī .. siṃdela cora iti bhāṣā ..

khānī, strī, (khāni + vā ṅīṣ .) khaniḥ . iti śabdaratnāvalī ..

khānodakaḥ, puṃ, (khānāya pānārthaṃ udakamatra .) nārikelaḥ . iti trikāṇḍaśeṣaḥ ..

khāpagā, strī, (khe ākāśe sthitā khāt āgatā vā āpagā nadī .) gaṅgā . iti hemacandraḥ ..

khāraḥ, puṃ, (khaṃ avakāśamādhikyena ṛcchatīti . ṛ + aṇ .) khārīparimāṇam . iti haḍḍacandraḥ ..

khāriḥ, strī, (khaṃ madhyāvakāśaṃ ārātīti . ā + rā + in .) khārīparimāṇam . iti bharatadhṛtahaḍḍacandraḥ ..

khārikaṃ, klī, (khāri + saṃjñāyāṃ kan .) mahāpārevatam . iti rājanirghaṇṭaḥ ..

khārimpacaḥ, tri, (khāriṃ khārīparimitadhānyamityarthaḥ pacatīti . pac + parimāṇe pacaḥ . 3 . 2 . 31 . iti khaś + tato mum .) khāriparimitānnādipākakartā . iti vyākaraṇam ..

khārī, strī, (khaṃ madhyāvakāśaṃ ārātīti . ā + rā + in . kṛdikārāntādaktinaḥ . 4 . 1 . 45 . ityasya vārtiṃ iti pakṣe ṅīṣ .) parimāṇaviśeṣaḥ . ityamaraḥ . 2 . 9 . 88 .. yadāha taṭṭīkāyāṃ bharataḥ .
     palaṃ prakuñcakaṃ muṣṭiḥ kuḍavastaccatuṣṭayam .
     catvāraḥ kuḍavāḥ prasthaścatuḥprasthamathāḍhakam ..
     aṣṭāḍhako bhaveddroṇo dvidroṇaḥ sūrpa ucyate .
     sārdhasūrpo bhavet khārī dve khāryau goṇyudāhṛtā ..
     tāmeva bhāraṃ jānīyāt vāho bhāracatuṣṭayam ..
ṣoḍaśadroṇaparimāṇam . ityamaraṭīkāyāṃ svāmī līlāvatī ca .. goṇīcatuṣṭayam . tattu ṣaṇṇavatyadhikacatuḥsahasrapalāni . pāṃcaśata vāraśera iti bhāṣā . iti vaidyakaparibhāṣā .. droṇacatuṣṭayam . yathā --
     caturāḍhako bhaveddroṇaḥ khārī droṇacatuṣṭayam .. iti smṛtiḥ ..

khārīkaṃ, tri, (khārīṃ khārīvāpamarhatīti . khāryā īkan . 5 . 1 . 33 . kevalāyāśceti vaktavyam . iti vārtiṃ iti īkan .) khārīkṣetram . khārīparimitabījavapanopayuktakṣetram . tatparyāyaḥ . khārīvāpaḥ 2 . ityamaraḥ . 2 . 9 . 10 ..

khārīvāpaḥ, tri, (khārī tatparimitadhānyaṃ upyate 'tra . vap + adhikaraṇe ghañ .) khārīkaḥ . ityamaraḥ . 2 . 9 . 10 .. (khārīṃ vapatīti . vap + kartari aṇ . dhānyādivapanakārī ..)

khikhiḥ, strī, (khirityavyaktaśabdena kheṭati bhīrūṇāṃ bhayamutpādayatīti . khi + khiṭ + ḍaḥ . pṛṣodarāt sādhuḥ .) kikhiḥ . iti kvacit trikāṇḍaśeṣe pāṭhaḥ .. khyāṃkśeyālī iti bhāṣā ..

khiṅkhiraḥ, puṃ, (khiṃ avyaktadhvaniviśeṣaṃ kirati vikṛtibhāvena śabdaṃ karotītyarthaḥ . kṝ + kaḥ . pṛṣodarāt khatvena sādhuḥ .) śivābhedaḥ . khyāṃkśeyālī iti bhāṣā . khaṭvāṅgam . tattu śivasyāstram . vāribālakam . tattu gandhadravyam . iti viśvo hemacandraśca ..

khiṭa, bhayabhīṣayoḥ . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-bhaye akaṃ-bhayotpādane sakaṃ-seṭ .) bhīṣā svato bhayotpādanā . kheṭati jano vyāghrādbibhetītyarthaḥ . kheṭati vyāghryo janaṃ bhīṣayate ityarthaḥ . iti durgādāsaḥ ..

khida, śa pa au parighāte . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-aniṭ .) śa pa, khindati duṣṭaṃ rājā . au, khettvā . iti durgādāsaḥ ..

khida, ṅa dha ya au dainyake . iti kavikalpadrumaḥ .. (divāṃ-rudhāṃ ca-ātmaṃ-akaṃ-aniṭ .) dainyakamupataptībhāvaḥ . ṅa dha, khinte teṣveva ye dravyam dīyamānaṃ na gṛhṇate . iti halāyudhaḥ .. ṅa ya, svasukhanirabhilāṣaḥ khidyate lokahetoriti śākuntale . au, khettvā . iti durgādāsaḥ ..

khidiraḥ, puṃ, (khidyate kṛṣṇapakṣeṇa duḥkhena tapasā vā . yathāyathaṃ vyutpattirjñātavyā . khid + iṣimadi-mudi-khidīti . uṇāṃ . 1 . 52 . iti kirac .) candraḥ . ityuṇādikoṣaḥ .. dīnaḥ . tāpasaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

khidyamānaḥ, tri, (khid + tācchīlye cānaś .) khedayuktaḥ . dainyagrastaḥ . upataptaḥ . yathā --
     khidyamānantu taṃ dṛṣṭvā sūryaḥ kṛṣṇātmajaṃ tadā . iti śāmbapurāṇe sūryastavaḥ ..

khidraḥ, puṃ, (khid dainye + sphāyi tañcivañcīti . uṇāṃ . 2 . 13 . iti rak .) rogaḥ . daridraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

khinnaḥ, tri, (khid + ktaḥ .) dainyagrastaḥ . khedayuktaḥ . yathā, śrībhāgavate .
     gaurbhūtvāsrumukhī khinnā rudantī karuṇaṃ vibhoḥ ..

khirahiṭṭī, strī, mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

khilaṃ, tri, (khil + kaḥ .) halādinā kṛṣṭabhūmiḥ . khila bhūṃi iti bhāṣā .. tatparyāyaḥ . aprahatam 2 . ityamaraḥ . 2 . 1 . 5 .. sārasaṃkṣipte vedhasi ca puṃ . iti medinī ..
     khilonārāyaṇaḥ proktaiṣavastadguṇāḥ smṛtāḥ . iti khileṣu harivaṃśe ityatra nīlakaṇṭhaṭīkā ..

khu, ṅa dhvanau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-aniṭ .) ṅa, khavate . iti durgādāsaḥ ..

khuṅgāhaḥ, puṃ, (khuṃ ityavyaktaśabdaṃ kurvan gāhate raṇasthalaṃ viloḍayatīti . gāh + ac .) kṛṣṇavarṇaghoṭakaḥ . iti hemacandraḥ ..

khuja, u steye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . udittvāt ktvā veṭ .) u, khojitvā khuktvā . steyaṃ cauryam . iti durgādāsaḥ ..

khujjākaḥ, puṃ, (khuj + ākaḥ nipātanāt jasya dvitvam .) devatāḍakavṛkṣaḥ . iti ratnamālā .. khuñjāka iti kvacit pāṭhaḥ ..

khuḍa, i ṅa khañje . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ-idit .) pañcamasvarī . khañjaḥ khoṭanam . i, karmaṇi khuṇḍyate . ṅa, khuṇḍate khoḍaḥ . iti durgādāsaḥ ..

khuḍa, ka bhede . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ . pākṣika idit .) dvau pañcamasvariṇau . ka, khoḍayati . dvitīya ādyasvarīti kātantrādyāḥ . svamate tu dvitīyasyādyasvaritve pūrbo'pīdanuvandhaḥ syāt . pañcamasvaritve tu svajātīyasya punaḥpāṭhāt pūrbo nedanubandhaḥ . khuṇḍayati . khaṇḍayatīti prayogastu khaḍi ṅ mathītyasmāt ghañi khaṇḍaṃ karotīti ñau sādhyam . tasya bhedavācitvantu dhātūnāmanekārthatvāt . iti durgādāsaḥ ..

khuḍa, i ka bhede . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ . pākṣika idit .) dvau pañcamasvariṇau . ka, khoḍayati . dvitīya ādyasvarīti kātantrādyāḥ . svamate tu dvitīyasyādyasvaritve pūrbo'pīdanuvandhaḥ syāt . pañcamasvaritve tu svajātīyasya punaḥpāṭhāt pūrbo nedanubandhaḥ . khuṇḍayati . khaṇḍayatīti prayogastu khaḍi ṅ mathītyasmāt ghañi khaṇḍaṃ karotīti ñau sādhyam . tasya bhedavācitvantu dhātūnāmanekārthatvāt . iti durgādāsaḥ ..

khura, śa vilekhane . chedane . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ seṭ .) śa, khurati bhūmiṃ tṛṇaṃ vā lokaḥ . khoritā . khuraḥ śapham . iti durgādāsaḥ ..

khuraḥ, puṃ, (khura chedane + kaḥ . yadvā ṛjrendrāgravajreti . uṇāṃ . 2 . 28 . iti ran guṇābhāvo'ntyalopaśca .) śapham . gavādīnāṃ pādāgram . (yathā, manuḥ . 4 . 67 .
     na bhinnaśṛṅgākṣikhurairna vāladhivirūpitaiḥ ..) koladalam . nakhīnāmagandhadravyam . iti medinī .. chedanavastu . nāpitasya khuraḥ . iti śabdaratnāvalī .. khaṭvādīnāṃ pādukam . iti dharaṇī .. khurā iti bhāṣā ..

khurakaḥ, puṃ, (khura + saṃjñāyāṃ kan . khuro gandhadravyaviśeṣaḥ sa iva kāyati vā . kai + kaḥ .) tilavṛkṣaḥ . iti śabdacandrikā .. (tilaśabde'sya guṇādavo boddhavyāḥ ..)

khuraṇasaḥ, tri, (khura iva nāsikā asya añnāsikāyā iti . 5 . 4 . 118 . iti ac nasādreśaśca pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) cipiṭanāsiṃkaḥ . ityamaraḥ . 2 . 6 . 47 .. cepaṭānākayukta iti bhāṣā ..

khuraṇāḥ, tri, (khura iva nāsikā asya khura kharābhyāṃ vā nas . iti nasādeśaḥ pūrbapadādīti . 8 . 4 . 3 . iti ṇatvaṃ ca .) khuraṇasaḥ . ityamaraḥ . 2 . 6 . 47 .. chepaḍānāsikāyukta iti bhāṣā ..

khurapraḥ, puṃ, (khura iva prāti khurāstravat kāryaṃ pūrayatītyarthaḥ . khura + prā + kaḥ .) bāṇaviśeṣaḥ . ityamaraṭīkāyāṃ svāmī .. khurapā iti bhāṣā ..

khuralī, strī, (khuraiḥ saha vividhāni astrādīni lāti paunaḥpunyena śikṣārthamatra . lā grahaṇe + in + vā ṅīṣ .) śarābhyāsaḥ . iti hemacandraḥ ..

khurākaḥ, puṃ, (khura + ākan .) paśuḥ . ityuṇādikoṣaḥ ..

khurālakaḥ, puṃ, (khura iva alati paryāpnotīti . ala + ṇvul .) lauhamayavāṇaḥ . iti śabdamālā ..

khurālikaḥ, puṃ, (khurāṇāṃ ālibhiḥ kāyati prakāśate . kai + kaḥ .) grāmaṇībhaṇḍiḥ . nāpitera bhāṃḍi iti bhāṣā . nārācaḥ . upadhānam . iti medinī .. kharāliko'pi pāṭhaḥ ..

khurda, ṅa krīḍāyām . iti kavikalpadrumaḥ (bhvāṃātmaṃ-akaṃ-seṭ .) pañcamasvarī . dīrghiṇaḥ pṛthakpāṭhāt pūrbasya na dīrghaḥ . ṅa, khurdate . iti durgādāsaḥ ..

khullaṃ, klī, (kṣud + sampadāditvāt kvip . kṣudaṃ lātīti . lā + kaḥ . pṛṣodarāt sādhuḥ .) nakhīnāmagandhadravyam . iti śabdacandrikā .. kṣudre nīce ca tri ..

khullakaḥ, tri, (khulla + svārthe kan .) svalpaḥ . nīcaḥ .. kaniṣṭhaḥ . daridraḥ . niṣṭhuraḥ khalaḥ . ityamaraṭīkā ..

khullatātaḥ, puṃ, (khullaḥ kaniṣṭhaḥ tātasya pituriti pūrbanipātaḥ .) pitṛkaniṣṭhabhrātā . iti śabdaratnāvalī .. khuḍā iti bhāṣā ..

khullamaḥ, puṃ, (khullena mīyate iti . mā + ghañarthe kaḥ .) panthāḥ . iti trikāṇḍaśeṣaḥ ..

khūrda, ṅa krīḍāyām . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ṣaṣṭhasvarī . ṅa, khūrdate . iti durgādāsaḥ ..

khekhīrakaḥ, puṃ, (khe ākāśe khīlaka iva lasya ratvam .) śabdavatī yaṣṭiḥ . iti hārāvalī ..

khegamanaḥ, puṃ, (khe ākāśe gamanaṃ asya .) kālakaṇṭhapakṣī . iti śabdamālā ..

khecaraḥ, puṃ, (khe caratīti . cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ . aluk samāsaḥ .) śivaḥ . iti śabdaratnāvalī .. vidyādharaḥ . iti jaṭādharaḥ .. pāradaḥ . iti rājanirghaṇṭaḥ .. ākāśacāriṇi tri ..
     (hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ .
     baddhaḥ khecaratāṃ dhatte ko'nyaḥ mūtāt kṛpākaraḥ ..
iti vaidyakarasendrasārasaṃgrahe jāramāraṇādhikāraḥ .. meṣādirāśiḥ . yathā jyotiṣatattve--khecarāśca sarve ..)

khecarānnaṃ, klo, (khecaraṃ dvidalādimiśritaṃ annam .) dvidalādisahitapakvataṇḍulam . khicaḍīti bhāṣā .. iti pākarājeśvaraḥ ..

kheṭa, t ka bhakṣaṇe . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) acikheṭat . iti durgādāsaḥ ..

kheṭaṃ, klī, (khe + aṭ + ac .) tṛṇam . iti śabdaratnāvalī .. kheṭṭamapi pāṭha ..

kheṭaḥ, puṃ, (khe ākāśe aṭati . aṭ + ac .) grahaḥ . yathā, bhāvaviveke .
     yasmin rāśau sthitaḥ kheṭastena taṃ paripūrayet ..

kheṭaḥ, tri, (khiṭ + ac . kheṭ + kaḥ vā .) adhamaḥ . ityamaraḥ . 3 . 1 . 54 .. ghoṭakaḥ . iti śabdaratnāvalī .. sunindakaḥ . iti viśvaḥ .. sunandaka iti pāṭhe balarāmasya gadā iti kaścit ..

kheṭaḥ, puṃ, klī, (khiṭyate bhavamutpadyate asmādanena vā . khiṭ + apādāne karaṇe vā ghañ .) mṛgayā . ityamarahemacandrau .. kaphaḥ . (kheṭyate bhakṣopayogiśasyādinā upajīvyate asmāt .) grāmabhedaḥ . sa tu karṣakagrāmaḥ . (tathā ca bhāgavate . 1 . 6 . 11 .
     kheṭakharbaṭavāṭīśca vanānyupavanāni ca .. kheṭāḥ karṣakagrāmāḥ . iti śrīdharasvāmī ..) carma . iti medinīśabdaratnāvalyau ..

kheṭakaḥ, puṃ, (kheṭa + svārthe kaḥ .) grāmabhedaḥ . cāsāra gāṃ iti bhāṣā .. iti jaṭādharaḥ .. phalakam . iti hemacandraḥ .. kheṭakaṃ vasunandake . iti hārāvalī .. vasunandako dhanavṛddhijīvakaḥ . iti tatsūcī .. baladevasya gadā iti kaścit ..

kheṭaḥ puṃ, (kheṭati bhayamutpādayatyanena . khiṭ + karaṇe ghañ . kheṭa + svārthe kaḥ .) yaṣṭiḥ . yathā --

kheṭakaḥ puṃ, (kheṭati bhayamutpādayatyanena . khiṭ + karaṇe ghañ . kheṭa + svārthe kaḥ .) yaṣṭiḥ . yathā --
     yaṣṭirūpeṇa kheṭa ! tvamarisaṃhārakārakaḥ .
     devīhastasthito nityaṃ mama rakṣāṃ kuruṣva ca ..
iti śāradīyadurgāpūjāpaddhatau astrapūjāprakaraṇam ..
     kheṭakaṃ pūrṇacāpañca pāśamaṅkuśameva ca .. iti ca tatra daśabhujāyā durgāyā dhyānam ..

kheṭitālaḥ, puṃ, (khe aṭatīti aṭ in . khiṭ + in vā . kheṭiḥ tālo'sya .) vaitālikaḥ . iti śabdamālā ..

kheṭī, [n] puṃ, (kheṭ + ṇiniḥ .) nāgaraḥ . kāmī . iti śabdamālā ..

kheḍa, t ka bhakṣaṇe . iti kavikalpadrumaḥ .. (adanta curāṃ paraṃ-sakaṃ-seṭ .) acikheḍat . iti durgādāsaḥ ..

[Page 2,284a]
khedaḥ, puṃ, (khid + bhāve ghañ .) śokaḥ . iti hemacandraḥ .. avasannatā . iti jaṭādharaḥ .. (yathā, heḥ rāmāyaṇe . 4 . 49 . 7 .
     adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ .
     khedaṃ tyaktvā punaḥ sarvaṃ vanameva vicinvatām ..
)

khedinī, strī, (khid + ṇic + ṇiniḥ . striyāṃ ṅīp .) aśanaparṇīvṛkṣaḥ . latā . iti śabdacandrikā .. (dainyakāriṇī . śokakāriṇī .. iti vyutpattilabdho'rthaḥ ..)

kheyaṃ, klī, (khanyate iti . khanu vidāre + ī ca khanaḥ . 3 . 1 . 111 iti karmaṇi kyap īkāraścāntādeśaḥ .) parikhā . gaḍakhāi iti bhāṣā . ityamaraḥ .. khananīyam . iti vyākaraṇam .. (setubhedaḥ . yathā mitākṣarāghṛtanāradavacanam . setuśca dvividho jñeyaḥ kheyo bandhyastathaiva ca . toyapravartanāt kheyaḥ . iti ..)

khela, ṛ cāle . gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-calane akaṃ gatyāṃ sakaṃ-seṭ .) kavargadvitīyādiḥ . acikhelat . cālaḥ kampaḥ . cālaḥ kaiścinna manyate . iti durgādāsaḥ ..

khelanaṃ, klī, (khel + bhāve lyuṭ .) krīḍanam . iti halāyudhaḥ .. (yathā, gītagovinde . 1 . 41 .
     kāpi vilāsavilolavilocanakhelanajanitamanojam ..)

khelanī, strī, (khelati asmin iti . khela + adhikaraṇe lyuṭ + striyāṃ ṅīp .) śāriphalam . iti hemacandraḥ ..

khelā, strī, (khela + bhāve + ap ṭāp .) khelanam . tatparyāyaḥ . krīḍā 2 kūrdanam 3 . ityamaraḥ . 1 . 70 . 33 ..

kheliḥ, strī, (khe ākāśe alati paryāpnoti . al + in .) gītam . bāṇaḥ . sūryaḥ . pakṣī . jantuḥ . ityajayapālaḥ ..

kheva, ṛ ṅa seve . iti kavikalkadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ ṛdit .) ṛ, acikhevat . ṅa, khevate . iti durgādāsaḥ ..

khesaraḥ, puṃ, (khe ākāśe iva drutagāmitvāt saratīti . sṛ + ṭaḥ .) jantuviśeṣaḥ . khacara iti bhāṣā . tatparyāyaḥ . aśvakharajaḥ 2 sakṛdgarbhaḥ 3 adhvagaḥ 4 kṣamī 5 santuṣṭaḥ 6 miśrajaḥ 7 miśraśabdaḥ 8 atibhāragaḥ 9 . iti rājanirghaṇṭaḥ ..

khai, sthairye . khanane . hiṃsāyām . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sthairye akaṃ-khananādau sakaṃaniṭ .) khāyati . iti durgādāsaḥ ..

khoṅkāhaḥ, puṃ, (khe ākāśe uṅ ityavyaktaśabdaṃ kurvan gāhate iva pradhāvatītyarthaḥ . gāha + ac . pṛṣodarāt sādhuḥ .) śbetapiṅgalāśvaḥ . iti hemacandraḥ .. khāṅgāho'pi pāṭhaḥ ..

khoṭa, ṛ gatyāghāte . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) ṛ, acukhoṭat . gatyāghātaḥ svoṭanam . khoṭati khañjaḥ . iti durgādāsaḥ ..

[Page 2,284b]
khoṭa, t ka kṣepe . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) acukhoṭat . iti durgādāsaḥ ..

khoṭiḥ, strī, (khoṭ + in .) caturā strī . iti śabdamālā .. khorirityapi pāṭhaḥ ..

khoṭī, strī, (khoṭi + vā ṅīṣ .) pālaṅkīvṛkṣaḥ . iti śabdacandrikā .. caturāpi ..

khoḍa, ṛ khoṭane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ṛ, acukhoḍat . khoḍati khañjaḥ . ramānāthastu khoḍati bālā krimimityudāhṛtavān . iti durgādāsaḥ ..

khoḍa, t ka kṣepe . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) acukhoḍat . iti durgādāsaḥ ..

khoḍaḥ, tri, (khoḍati iti . khoḍa + ac .) khañjaḥ . khoṃḍā iti bhāṣā .. ityamaraḥ 2 . 6 . 49 ..

khoḍakaśīrṣakaṃ, klī, (khoḍa kṣepe + ṇvul . khoḍakaṃ śīrṣaṃ asya iti kap .) kapiśīrṣam . krayaśīrṣam . iti trikāṇḍaśeṣaḥ ..

khora, ṛ khoṭane . gativaikalye iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) ṛ, acukhorat . khorati khañjaḥ . iti durgādāsaḥ ..

khoraḥ, tri, (khorati iti . khor + ac .) khañjaḥ . iti hemacandraḥ ..

khola, ṛ khoṭane . gativaikalye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) ṛ, acukholat . kholati khañjaḥ . ramānāthastu kholati bālā krimimityudāhṛtavān . iti durgādāsaḥ ..

kholaḥ, tri, (kholati iti . khola + ac .) khañjaḥ . iti śabdamālā ..

kholakaḥ, puṃ, (khola + saṃjñāyāṃ kan .) pākaḥ . kholā iti bhāṣā .. śirastraḥ . khopaḍā iti bhāṣā .. valmīkaḥ . uyera ḍhipi iti bhāṣā .. pūgakoṣaḥ . iti medinī .. guyāra chovaḍā iti bhāṣā ..

kholiḥ, strī, (khola + in .) tūṇaḥ . iti śabdamālā ..

kholmukaḥ, puṃ, (khe ākāśe ulmuka iva lohitavarṇatayeti bodhyam .) maṅgalagrahaḥ . iti trikāṇḍaśeṣaḥ ..

khyā, la khyātau . kathane . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃ-kathanādau tu sakaṃ--aniṭ .) khyātiḥ prasiddhiḥ . la, khyāti guṇī prasiddhaḥ syādityarthaḥ . khyāti sādhuḥ kathāṃ hareḥ . tathā ca . khyā prakathane . prakathanaṃ prasiddhiriti govindabhaṭṭaḥ . khyā prakathane iti caturbhujajumarau . iti durgādāsaḥ ..

khyātaḥ, tri, (khyā + ktaḥ .) khyātiyuktaḥ . tatparyāyaḥ . pratītaḥ 2 prathitaḥ 3 vittaḥ 4 vijñātaḥ 5 viśrutaḥ 6 . ityamaraḥ . 3 . 1 . 9 .. (yathā, bhaṭṭiḥ . 6 . 97 .
     amitampacamīśānaṃ sarvabhogīṇamuttamam .
     āvayoḥ pitaraṃ viddhi khyātaṃ daśarathaṃ bhuvi ..
)

khyātagarhaṇaḥ, tri, (khyātā viśrutā garhaṇā nindā asya .) prasiddhakutsanaḥ . tatparyāyaḥ . avagītaḥ 2 . ityamaraḥ . 3 . 1 . 93 ..

khyātagarhitaḥ, tri, (khyātaṃ garhitaṃ garhaṇamasya .) khyātagarhaṇaḥ . iti jaṭādharaḥ ..

khyātiḥ, strī, (khyā + ktin .) prasiddhiḥ . tatparyāyaḥ . prathā 2 . ityamaraḥ . 3 . 2 . 9 .. (yathā, pañcatantre . 1 . 402 .
     loke khyātimupāgatā'tra sakale lokoktireṣā yataḥ . manuśca . 12 . 36 .
     yenāsmin karmaṇā loke khyātimicchati puṣkalām .
     na ca śocatyasampattau tadvijñeyantu rājasam ..
prakāśaḥ . jñānam . yathā, māghe . 4 . 55 .
     maitrādicittaparikarmavido vidhāya kleśaprahāṇamiha labdhasabījayogāḥ .
     khyātiṃ ca sattvapuruṣānyatayā'dhigamya vāñchanti tāmapi samādhibhṛto niroddhum ..
maitrīti . ihādrau samādhibhṛto yoginaḥ . maitrī karuṇā muditā upekṣeti catasraścittavṛttayaḥ . tatra puṇyakṛtsu maitrī duḥkhiṣu karuṇā sukhiṣu muditā anumodanaṃ pāpiṣu upekṣā . maitrī ādiryeṣāṃ tāni cittasya parikarmāṇi prasādhakāni śodhakānītyarthaḥ tāni vindanti labhante iti tadbidaḥ tadbhājastaiḥ kṣīṇāntaḥkaraṇamalāḥ ityarthaḥ . ataeva kleśaprahāṇaṃ vidhāya . avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ . tatrānityeṣu nityatvābhimānaḥ anātmani ca dehendriyādau ātmadhīrityādi vibhramo'vidyā . asmitā ahaṅkāraḥ . rāgo'bhimataviṣayābhilāṣaḥ . dveṣo'nabhimataviṣayeṣuroṣaḥ . abhiniveśaḥ . kāryākāryeṣvāgrahaḥ . te hi puruṣaṃ kliśyanti iti kleśāḥ kleśahetavaḥ teṣāṃ prahāṇaṃ kṣayaḥ tadbidhāya kleśān hitvā ityarthaḥ . ato labdhaḥ sabījaḥ sāvalambayogo yaiste labdhasabījayogāḥ santaḥ ālambanameva vyanakti . sattvapuruṣayoranyatayā anyatvena mitho bhinnatvena khyātiṃ jñānaṃ adhigamya prakṛtipuruṣau bhinnāviti jñātvā prakṛti puruṣayorvivekāgrahaṇāt saṃsāraḥ . vivekagrahaṇāt muktiriti sāṅkhyāḥ . atha tāṃ khyātimapi niroddhuṃ nivartayituṃ vāñchanti vṛttirūpāṃ tāṃ nivartya svayamprakāśatayaivāvasthātumicchantītyarthaḥ . prakṛtāvuparatāyāṃ puruṣasvarūpeṇāvasthānaṃ muktiriti sāṃṅkhyasiddhāntaḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..)

ga

ga, gakāraḥ . sa tu vyañjanatṛtīyavarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . (yathā, a-ku-ha-visarjanīyānāṃ kaṇṭhaḥ .) iti vyākaraṇam .. * ..
     gakāraṃ parameśāni ! pañcadevātmakaṃ sadā .
     nirguṇaṃ triguṇopetaṃ nirīhaṃ nirmalaṃ sadā ..
     pañcaprāṇamayaṃ varṇaṃ sarvaśaktyātmakaṃ priye ! .
     aruṇādityasaṅkāśāṃ kuṇḍalīṃ praṇamāmyaham ..
iti kāmadhenutantram .. * ..
     sasargaḥ śleṣitaḥ kaṇṭhe vāyunā kādimīrayet .
     vargasparśanamātreṇa kaṃ svarasparśanāttu kham .
     stokagambhīrasaṃsparśādgavau ṅañca vahirgatam ..
iti prapañcasāraḥ .. * .. (vaṅgākṣaraistasya lekhanaprakārādiryathā --
     adhaḥkuñcitarekhā yā gāṇeśā sā prakīrtitā .
     tato dakṣagatā yā tu kamalā tatra saṃsthitā .
     adhogatā tato yā tu tasyāmīśaḥ sadā vaset ..
adhomukhena gatā punarūrdhvamukhenāgatetyarthaḥ .. * .. tasya dhyānaṃ yathā --
     dhyānamasyāḥ pravakṣyāmi śṛṇuṣva varavarṇini ! .
     dāḍimīpuṣpasaṅkāśāṃ caturbāhusamanvitām ..
     raktāmbaradharāṃ nityāṃ ratnālaṅkārabhūṣitām .
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
     gogaurī gauravo gaṅgā gaṇeśo gokuleśvaraḥ .
     śārṅgī pañcātmako gāthā gandharvaḥ sarvagaḥ smṛtiḥ ..
     sarvasiddhiḥ prabhā dhūmrā dvijākhyaḥ śivadarśanaḥ .
     viśvātmā gauḥ pṛthagrūpā bālabaddhastrilocanaḥ ..
     gītaṃ sarasvatī vidyā bhoginī nandano dharā .
     bhogavatī ca hṛdayaṃ jñānaṃ jālandharo lavaḥ ..
iti nānātantrāhṛtanāmāni ..

gaṃ, klī, (gīyate iti . gai gāne + bhāve bāhulakāt ḍaḥ .) gītam . ityekākṣarakoṣaḥ ..

gaḥ, puṃ, (gacchati sarvaṃ jānāti icchāmātreṇa abhilaṣitaṃ sarvaṃ prāpnoti vā sarvajñatvāt prāptasarvaiśvaryatvācca . gam + ḍaḥ .) gaṇeśaḥ . (gāyati iti . gai + ḍaḥ .) gandharvaḥ . ityekākṣarakoṣaḥ .. (gurusaṃjñakavarṇaḥ sa tu chandaso gaṇaviśeṣaḥ . yathā, chandomañjaryāṃ 1 me stavake .
     myarastajabhnagairlāntairabhirdaśabhirakṣaraiḥ .
     samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā ..

     gurureko gakārastu lakāro laghurekakaḥ .. vācyaliṅge tu upasargarahitaḥ karmopapadaśca syāt . tatra gāpoṣṭak . 3 . 2 . 8 . iti ṭak . yathā, sāma gāyatīti sāmagaḥ . tathā ca manuḥ . 2 . 62 .
     hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhistu bhūmipaḥ .
     vaiśyo'dbhiḥ prāśitābhistu śūdraḥ spṛṣṭābhirantataḥ ..
)

[Page 2,285b]
gaganaṃ, klī, (gaṃ gānaṃ śabdātmakaṃ guṇaṃ gacchati yadvā gakāraṃ bhūteṣu prathamabhūtatvāt prādhānyaṃ gacchati . yadvā gacchantyasmin devādaya iti . gamergaśca . uṇāṃ . 2 . 77 . iti yuc gaścāntādeśaḥ .) ākāśam . ityamaraḥ . 1 . 2 . 1 .. (yathā meghadūte . 48 .
     prekṣiṣyante gaganagatayo nūnamāvarjya dṛṣṭīrekaṃ muktāguṇamiva bhuvaḥ sthūlamadhyendranīlam ..) tatparyāyaḥ . amaroktaparyāyāḥ ākāśaśabde draṣṭavyāḥ .. (tebhyaḥ param .) varhiḥ 19 dhanva 20 āpaḥ 21 pṛthivī 22 bhūḥ 23 svayambhūḥ 24 adhvā 25 sagaraḥ 26 sasudraḥ 27 adhvaraḥ 28 . iti vedanighaṇṭau 1 adhyāyaḥ .. * ..
     ākāśaṃ prathamaṃ bhūtaṃ śrotramadhyātmamucyate .
     adhibhūtaṃ tathā śabdo diśastatrādhidaivatam ..
ityāśvamedhikaparva .. tasya guṇāḥ . śabdaḥ 1 vyāpṛttvam 2 chidratā 3 anāśrayam 4 anālambam 5 āśrayāntaraśūnyam . avyaktam 6 rūpasparśaśūnyattvāt . adhikāritā 7 dravyāntarānārambhakatvam . apratīghātitā 8 bhūtatvam 9 śrotrendriyopādānatvāt . vikṛtāni 10 dehāntargatacchidrāṇi . tadyathā --
     ākāśasya guṇaḥ śabdo vyāpṛttvaṃ chidrameva ca .
     anāśrayamanālambamavyaktamavikāritā ..
     apratīghātitā caiva bhūtatvaṃ vikṛtāni ca .
     guṇāḥ pañcāśataḥ proktāḥ pañcabhūtātmabhūtatā ..
pañcānāṃ bhūtānāṃ ātmā prāptiḥ svakaṃ svarūpaṃ tatra lakṣitā . iti mokṣadharmaḥ .. (gaganāt patitāmbuguṇaviśeṣo yathā --
     gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane .
     balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param ..
     rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham ..
iti suśrute sūtrasthāne 45 adhyāyaḥ ..)

gaganadhvajaḥ, puṃ, (gagane gaganasya vā dhvaja iva .) meghaḥ . iti hārāvalī .. sūryaḥ . iti hemacandraḥ ..

gaganādhvagaḥ, puṃ, (gaganarūpādhvanā ākāśapathena gacchatīti yadvā gaganādhvānaṃ vyāpya gacchati . anantagaganarūpamaddhānaṃ vyāpya sarvataḥ sthita ityeva prakṛtatātaparyārthaḥ . gama + ḍaḥ .) sūryaḥ . iti hemacandraḥ ..

gaganecaraḥ, puṃ, (gagane caratīti . careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ . aluk samāsaḥ .) grahaḥ . nakṣatram . iti siddhāntaśiromaṇiḥ .. (gaganacāriṇi tri . yathā, mahābhārate . 1 . 27 . 15 .
     tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ ..)

gaganolmukaḥ, puṃ, (gagane gaganasya vā ulmuka iva . maṅgalagrahasya raktavarṇatvāt tathātvam .) maṅgalagrahaḥ . iti hārāvalī ..

gaggha, hasane . iti kavikalpadrumaḥ .. (bhvāṃ paraṃakaṃ-seṭ .) kaṇṭhyavargatṛtīyopadhaḥ . gaga ghati . iti durgādāsaḥ ..

[Page 2,285c]
gaṅgakā, strī, (gaṅgā + ajñātādyarthe kaḥ . tato hrasvaḥ . abhāṣitapuṃskācca . 7 . 3 . 48 iti pakṣe itvābhāvaḥ .) gaṅgā . iti mugdhabodham ..

gaṅgā, strī, (gamayati prāpayati jñāpayati vā bhagavatapadaṃ yā śaktiḥ yadvā gamyate prāpyate jñāpyate mokṣārthibhiryā . gama gatau + gan gamyadyoḥ . uṇāṃ . 1 . 122 . iti gan tataṣṭāp .) svanāmakhyātanadī . tadadhiṣṭhātrī devatā ca . tatparyāyaḥ . viṣṇupadī 2 jahrutanayā 3 suranimnagā 4 bhāgīrathī 5 tripathagā 6 tisrotāḥ 7 bhīṣmasūḥ 8 . ityamaraḥ . 1 . 10 . 31 .. arghyatīrtham 9 tīrtharājaḥ 10 . iti padmapurāṇam .. tridaśadīrghikā 11 kumārasūḥ 12 saridvarā 13 siddhāpagā 14 svarāpagā 15 svargyāpagā 16 khāpagā 17 ṛṣikulyā 18 haimavatī 19 svarvāpī 20 haraśekharā 21 . iti hemacandraḥ .. surāpagā 22 dharmadravī 23 sudhā 24 jahnakanyā 25 gāndinī 26 rudraśekharā 27 nandinī 28 alakanandā 29 sitasindhuḥ 30 . iti jaṭādharaḥ .. adhvagā 31 ugraśekharā 32 siddhasindhaḥ 33 iti trikāṇḍaśeṣaḥ .. svargasaridvarā 34 mandākinī 35 jāhnavī 36 puṇyā 37 samudrasubhagā 38 svarnadī 39 suradīrghikā 40 suranadī 41 svardhunī 42 jyeṣṭhā 43 jahnusutā 44 bhīṣmajananī 45 śubhrā 46 śailendrajā 47 bhavāyanā 48 . iti śabdaratnāvalī .. asyā jalasya guṇāḥ . śītatvam . svādutvam . svacchatvam . atyantarucyatvam . pathyatvam . pāvanatvam . pāpahāritvam . tṛṣṇāmohadhvaṃsanatvam . dīpanatvam . prajñādhāritvañca . iti rājanirghaṇṭaḥ .. * ..
     (gaṅgā sarasvatī konaṃ yamunā sarayūḥ sacī .
     veṇā irāvatī nīlā uttarāt pūrbavāhinī ..
     himavat-prabhavā hyetā himasambhavaśītalāḥ .
     samāḥ sarvaguṇairnadyo vātaśleṣmaharā nṛṇām ..
     āsāṃ navaśatairyuktā gaṅgā pūrbasamudragā ..
iti hārīte prathamasthāne saptame'dhyāye ..) asyā utpattistu himālayāt sumeruduhitari manoramāyām . himālayaḥ prārthitaḥ san devebhya imāṃ dattavān . tāṃ nītvā devāḥ svargaṃ gatavantaḥ .. * .. pṛthivyāmasyā avataraṇakāraṇam . sagararājasya sutān kapilaśāpena bhasmībhūtānuddhartaṃ bhagīratharājaḥ pṛthivyāṃ gaṅgānayanāya tapastepe . tato brahmā tuṣṭastasmai taṃ varaṃ dattvā gaṅgādhāraṇārthaṃ śivārādhanaṃ kartumuktavān . sa śivaṃ paryatoṣayat . śivo'pi himālayaparvataṃ gatvā jaṭā vikīrya pateti gaṅgāmabravīt . sā tajjaṭāsu patitvā saṃvatsaraparyantaṃ babhrāma . tataḥ śivo bhagīrathaprārthanayā jaṭāmekāmutkṣipya tāmutsasarja . sā'tivegena pṛthivītalamāgatya bhagīrathasya pañcāt ṣaścādājagāma . sa sagaraputtrakṛtakhātena tāṃ rasātalamānīya tajjalena sagarasutān tāṃstarpayāmāsa . te pūtāḥ svargaṃ gatavantaḥ . iti vālmīkirāmāyaṇamatam .. * .. prakārāntaram . vāmanadevasya baleḥ sakāśāttrilokaharaṇakāle brahmāṇḍoparigatavāmapādāṅguṣṭhanakhajanitavivareṇa brahmāṇḍordhasyitā yā jaladhārā taccaraṇasparśena samadhikapūtā satī dhruvaloke papāta . tato devamārgeṇa sumeruparvatopari brahmasadane patitvā sītālakanandā vaṃkṣurbhadreti caturdhvā bhūtvā caturdiśamāśritya lavaṇasamudraṃ praviṣṭā . tatra sītā brahmasadanāt keśarācalaśṛṅgebhyo'dho'dhaḥ sravantī gandhamādanamūrdhasu patitvā bhadrāśvavarṣamadhyena prācyāṃ diśi evaṃ vaṃkṣurmālyavacchikharānnipatya ketumālavarṣamadhyena pratīcyāmaparaṃ bhadrā giriśṛṅgāṇyatikramva śṛṅgavataḥ śikharānnipatya uttarakuruvarṣamadhyenodīcyāmato'lakanandā bahuparvataśṛṅgāṇyatikramya himakūṭānnipatya bhāratavarṣamadhyena dakṣiṇasyāṃ diśyevaṃkrameṇa lavaṇasamudraṃ sarvāḥ praviṣṭāḥ . iti bhāgatavamatam .. * .. asyāḥ pṛthivyāmavataraṇakālastu ādityapurāṇe .
     vaiśākhaśuklapakṣe tu tṛtīyāyāṃ yudhiṣṭhira ! .
     yavānutpādayāmāsa yugañcārabdhavān kṛtam ..
     brahmalokāt tripathagāṃ pṛthivyāmavatārayat .
     tasyāṃ kāryo yavairhomo yavairviṣṇuṃ samarcayet .. * ..
asyā himālayānnirgatāyā daśaharā saṃjñā . tathā ca smṛtiḥ .
     jyaiṣṭhe māsi kṣitisutadine śuklapakṣe daśamyāṃ haste śailānniragamadiyaṃ jāhnavī martyalokam .
     pāpānyasyāṃ harati ca tithau sā daśetyāhurāryāḥ puṇyaṃ dadyādapi śataguṇaṃ bājimedhāyutasya .. * ..
atha gaṅgādhyānam . bhaviṣye .
     caturbhujāṃ trinetrāñca sarvāvayavabhūṣitām .
     ratnakumbhāṃ sitāmbhojāṃ varadāmabhayapradām ..
     śvetavastraparīdhānāṃ muktāmaṇivibhūṣitām .
     tato dhyāyet surūpāñca candrāyutasamaprabhām ..
     cāmarairvījyamānāñca śvetacchatropaśobhitām .
     suprasannāṃ suvadanāṃ karuṇārdranijāntarām ..
     sudhāplāvitabhūpṛṣṭhāmārdragandhānulepanām .
     trailokyanamitāṃ gaṅgāṃ devādibhirabhiṣṭutām ..
     divyarūpavibhūṣāñca divyamālyānulepanām ..
api ca .
     sitamakaraniṣaṇṇāṃ śuklavarṇāṃ trinetrāṃ karadhṛtakamalodyatsūtpalā'bhītyabhīṣṭām .
     vidhiharaharirūpāṃ sendukoṭīracūḍāṃ kalitasitadukūlāṃ jāhnavīṃ tāṃ namāmi .. * ..
atha gaṅgāmāhātmyaśravaṇapaṭhanaphalam . yathā -- bhaviṣye .
     māhātmyaṃ ye ca gaṅgāyāḥ śṛṇvanti ca paṭhanti ca .
     te'pyasaṃkhyairmahāpāpairmucyante nātra saṃśayaḥ ..
asyāḥ smaraṇaphalam .
     gacchaṃstiṣṭhan svapan dhyāyan jāgradbhuñjan śvasan vadan .
     yaḥ smaret satataṃ gaṅgāṃ sa ca mucyeta bandhanāt ..
     bhavanāni vicitrāṇi vicitrābharaṇāḥ striyaḥ .
     ārogyaṃ vittasampattirgaṅgāsmaraṇajaṃ phalam ..
asyā darśanādiphalam . brahmāṇḍāgneyayoḥ .
     dṛṣṭā tu harate pāpaṃ spṛṣṭā tu tridivaṃ nayet .
     prasaṅgenāpi yā gaṅgā mokṣadā tvavagāhitā ..
tathā bhaviṣye .
     yat phalaṃ jāyate puṃsāṃ darśanāt paramātmanaḥ .
     tadbhavedeva gaṅgāyā darśane bhaktibhāvataḥ ..
asyāṃ snānaphalam . brahmāṇḍapurāṇe .
     yaiḥ puṇyavāhinī gaṅgā sakṛdbhaktyā'vagāhitā .
     teṣāṃ kulānāṃ lakṣantu bhavāttārayate śivā ..
     anekajanmasambhūtaṃ pāpaṃ puṃsāṃ praṇaśyati .
     snānamātreṇa gaṅgāyāṃ sadyaḥ puṇyasya bhājanam ..
dānadharme .
     andhāḥ klīvā jaḍā vyaṅgāḥ patitā rogiṇo'ntyajāḥ .
     gaṅgāṃ saṃsevya puruṣā devairgacchanti tulyatām ..
     snānantu bhaktyā gaṅgāyāṃ kartukāmasya gacchataḥ .
     pade pade'śvameghasya phalaṃ martyasya jāyate ..
tathā, brahmāṇḍe .
     ye gacchanti svato gaṅgāṃ parāṃśca prerayanti ye .
     iha te sarvabhogānāmante jñānasya bhājanam ..
asyāḥ pūjāyāḥ phalam . āgneye .
     gaṅgāyāṃ pūjitāyāntu pūjitāḥ sarvadevatāḥ .
     tasmāt sarvaprayatnena pūjayedamarāpagām .. * ..
tasyāṃ yajñādikaraṇaphalam . skānde .
     yajño dānaṃ tapo japyaṃ śrāddhañca surapūjanam .
     gaṅgāyāṃ yat kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet ..
tathā bhaviṣye .
     mulabhaṃ sakalaṃ puṇyaṃ yajñadānādijaṃ phalam .
     gaṅgātoyaiśca satilairdurlabhaṃ pitṛtarpaṇam ..
     gayāśrāddhaṃ kṛtaṃ tena utsṛṣṭastu vṛṣastathā .
     yena tadvīcisaṃsikte tīre śrāddhamakāri ca .. * ..
tajjalapānaphalam . bhaviṣye .
     gaṇḍūṣamātrapānena aśvamedhaphalaṃ labhet .
     svacchandaṃ yaḥ pibedāpastasya muktiḥ kare sthitā ..
     tribhiḥ sārasvataṃ toyaṃ saptabhistvatha yāmunam .
     nārmadaṃ daśabhirmāsairgāṅgaṃ varṣeṇa jīryati ..
     nābhyantargatatoyānāṃ mṛtānāṃ kvāpi dehinām .
     tattattīrthaphalaprāptirnātra kāryā vicāraṇā ..
yamoktau .
     kṣetrasthamuddhṛtaṃ vāpi śītamuṣṇamathāpi vā .
     gāṅgeyaṃ harate pāpamājanmamaraṇāntikam .. * ..
asyāṃ maraṇaphalam . kūrmapurāṇe .
     gaṅgāyāṃ jñānato mṛtvā muktimāpnoti mānavaḥ .
     ajñānādvrahmalokañca yāti nāstyatra saṃśayaḥ ..
     gaṅgāyāñca jale mokṣo vārāṇasyāṃ jale sthale .
     antarīkṣe ca gaṅgāyāṃ gaṅgāsāgarasaṅgame ..
tathā ca, smṛtau .
     śuklapakṣe divā bhūmau gaṅgāyāmuttarāyaṇe .
     dhanyā dehaṃ vimuñcanti hṛdayasthe janārdane .. * ..
tatrāsthinikṣepaphalam .
     daśāhābhyantare yasya gaṅgātoye'sthi majjati .
     gaṅgāyāṃ maraṇe yādṛk sa tādṛk phalamāpnuyāt .. *
tatra trayodaśakriyāvarjanaṃ yathā, brahmāṇḍe .
     gaṅgāṃ puṇyajalāṃ prāpya trayodaśa vivarjayet .
     śaucamācamanaṃ sekaṃ nirmālyaṃ malagharṣaṇam ..
     gātrasambāhanaṃ krīḍāṃ pratigrahamatho ratim .
     anyatīrtharatiñcaiva anyatīrthapraśaṃsanam .
     vastratyāgamathāghātaṃ santārañca viśeṣataḥ .. * ..
atha nārāyaṇakṣetralakṣaṇam . brahmapurāṇe .
     pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam .
     atra nārāyaṇaḥ svāmī nānyaḥ svāmī kadācana ..
atha garbhatīrayorlakṣaṇam .
     bhādrakṛṣṇacaturdaśyāṃ yāvadākramate jalam .
     tāvadgarbhaṃ vijānīyāt tadūrdhvaṃ tīramucyate .
     sārdhahastaśataṃ yāvadgarbhatastīramucyate .. * ..
tīre pratigrahādiniṣedho yathā --
     tīre pratigrahastyājyastyājyo dharmasya vikrayaḥ .. atha gaṅgākṣetraphalam . skānde .
     tīrādgavyūtimātrantu paritaḥ kṣetramucyata .
     atra yadyat kṛtaṃ karma gaṅgāyāṃ nātra saṃśayaḥ .
     atrasthāstridivaṃ yānti ye mṛtāste'punarbhavāḥ ..
iti prāyaścittatattvam .. * .. (asyā māhātmyaṃ yathā, mahābhārate . 3 . 85 . 94 .
     na gaṅgā sadṛśaṃ tīrthaṃ na devaḥ keśavāt paraḥ .
     brāhmaṇebhyaḥ paraṃ nāsti evamāha pitāmahaḥ ..
asyā śca māhātmyavarṇane sahasranāmakathanaṃ yathā, kāśīkhaṇḍe 29 adhyāye . agastya uvāca .
     vinā snānena gaṅgāyāṃ nṛṇāṃ janma nirarthakam .
     upāyāntaramastyanyad yena snānaphalaṃ labhet ..
     aśaktānāṃ ca paṅgūnāmālasyopahatātmanām .
     dūradeśāntarasthānāṃ gaṅgāsnānaṃ kathaṃ bhavet ..
     dānaṃ vātha vrataṃ vātha mantraḥ stotraṃ japo'thavā .
     tīrthāntarābhiṣeko vā devatopāsanantu vā ..
     yadyasti kiñcit ṣaḍvaktra ! gaṅgāsnānaphalapradam .
     vidhānāntaramātreṇa tadvada praṇatāya me ..
     tvatto na veda skandānyo gaṅgāgarbhasamudbhava ! .
     paraṃ svargataraṅgiṇyā mahimānaṃ mahāmate ! ..
     skanda uvāca .
     santi puṇyajalānīha sarāṃsi sarito mune ! .
     sthāne sthāne ca tīrthāni jitātmādhyuṣitāni ca ..
     dṛṣṭapratyayakārīṇi mahāmahimabhāñjyapi .
     paraṃ svargataraṅgiṇyāḥ koṭyaṃśo'pi na tatra vai ..
     anenaivānumānena budhyasva kalaśodbhava ! .
     dadhre gaṅgottamāṅgena devadevena śambhunā ..
     snānakāle'nyatīrtheṣu japyate jāhnavī janaiḥ .
     vinā viṣṇupadīṃ kvānyat samarthamaghamocane ..
     gaṅgāsnānaphalaṃ brahman ! gaṅgāyāmeva labhyate .
     yathā drākṣāphalasvādodrākṣāyāmeva nānyataḥ .. 10 ..
     astyupāya iha tvekaḥ syādyenāvikalaṃ phalam .
     snānasya devasarito mahāguhyatamo mune ! ..
     śivabhaktāya śāntāya viṣṇubhaktiparāya ca .
     śraddhālave tvāstikāya garbhavāsamumukṣave ..
     kathanīyaṃ na cānyasya kasyacit kenacit kvacit .
     idaṃ rahasyaṃ paramaṃ mahāpātakanāśanam ..
     mahāśreyaskaraṃ puṇyaṃ manorathakaraṃ param .
     dyunadīprītijanakaṃ śivasantoṣasantati ..
     nāmnāṃ sahasraṃ gaṅgāyāḥ stavarājeṣu śobhanam .
     japyānāṃ paramaṃ japyaṃ vedopaniṣadā samam ..
     japanīyaṃ prayatnena mauninā vācakaṃ vinā .
     śucisthāneṣu śucinā suspaṣṭākṣarameva ca ..
     skanda uvāca . oṃ namo gaṅgādevyai ..
     oṃ kārarūpiṇyajarā'tulā'nantā'mṛtasravā .
     atyudārā'bhayā'śokā'lakanandā'mṛtā'malā ..
     anāthavatsalā'movā'pāṃ yoniramṛtapradā .
     avyaktalakṣaṇā'kṣobhyā'navacchinnā'parājitā ..
     anāthanāthā'bhīṣṭārthasiddhidānaṅgavardhinī .
     aṇimādiguṇādhārā'gragaṇyā'līkahāriṇī ..
     acintyaśaktiranaghā'dbhutarūpā'ghahāriṇī .
     adrirājasutā'ṣṭāṅgayogasiddhipradā'cyutā .. 20 ..
     akṣuṇṇaśaktirasudā'nantatīrtha'mṛtodakā .
     anantamahimā'pārā'nantasaukhyapradā'nnadā ..
     aśeṣadevatāmūrtiraghorā'mṛtarūpiṇī .
     avidyājālaśamanī hyapratarkyagatipradā ..
     aśeṣavighnasaṃhartrī tvaśeṣaguṇagumphitā .
     ajñānatimirajyotiranugrahaparāyaṇā ..
     abhirāmānavadyāṅgyanantasārā'kalaṅkinī .
     āromyadānandavallī tvāpannārtivināśinī ..
     rāścaryamūrtirāyuṣyā hyāḍhyādyāprāryasevitā .
     āpyāyinyāptavidyākhyā tvānandāśvāsadāyinī ..
     ālasyaghnyāpadāṃ hantrī hyānandāmṛtavarṣiṇī .
     irāvatīṣṭadātrīṣṭā tviṣṭāpūrtaphalapradā ..
     itihāsaśrutīḍyārthā tvihāmutra śubhapradā .
     ijyā śīlasamijyeṣṭā tvindrādiparivanditā ..
     ilālaṅkāramāleddhā tvindirā ramyamandirā .
     idindirādisaṃsevyā tvīśvarīśvaravallabhā ..
     ītibhītihareḍyā ca tvīḍanīyacaritrabhṛt .
     utkṛṣṭaśaktirutkṛṣṭoḍupamaṇḍalacāriṇī ..
     uditāmbaramārgosroragalokavihāriṇī .
     ukṣorvarotpalotkumbhā upendracaraṇadravā .. 30 ..
     udanvatpūrtihetuścodārotsāhapravardhinī .
     udbegaghnyuṣṇaśamanī uṣṇaraśmisutā priyā ..
     utpattisthitisaṃhārakāriṇyuparicāriṇī .
     ūrjaṃ vahantyūrja dharorjāvatī cormimālinī ..
     urdhvaretaḥpriyordhvādhvā hyūrmilordhvagatipradā .
     ṛṣibṛndastutardhiśca ṛṇatrayavināśinī ..
     ṛtambharardhidātrī ca ṛksvarūpā ṛjupriyā .
     ṛkṣamārgavaharkṣārcirṛ jumārgapradarśinī ..
     edhitākhiladharmārthā tvekaikāmṛtadāyinī .
     edhanīyasvabhāvaijyā tvejitāśeṣapātakā ..
     aiśvaryadaiśvaryarūpā hyaitihyaṃ hyaindavīdyutiḥ .
     ojasvinyoṣadhīkṣetramojodaudanadāyinī ..
     oṣṭhāmṛtaunnatyadātrī tvauṣadhaṃ bhavarogiṇām .
     audāryacañcuraupendrī tvaugrī hyaumeyarūpiṇī ..
     ambarādhvavahāmbaṣṭhāmbaramālāmbujekṣaṇā .
     ambikāmbumahāyonirandhodāndhakahāriṇī ..
     aṃśumālā hyaṃśumatī tvaṅgīkṛtaṣaḍānanā .
     andhatāmisrahantryandhurañjanā hyañjanāvatī ..
     kalyāṇakāriṇī kāmyā kamalotpalagandhinī .
     kumudvatī kamalinī kāntiḥ kalpitadāyinī ..
     kāñcanākṣī kāmadhenuḥ kīrtikṛt kleśanāśinī .
     kratuśreṣṭhā kratuphalā karmabandhavibhedinī .. 41 ..
     kamalākṣī klamaharā kṛśānuṃtapanadyutiḥ .
     karuṇārdrā ca kalyāṇī kalikalmaṣanāśinī ..
     kāmarūpā kriyāśaktiḥ kamalotpalamālinī .
     kūṭasthā karuṇā kāntā kūrmayānā kalāvatī ..
     kamalā kalpalatikā kālī kaluṣavairiṇī .
     kamanīyajalā kamrā kapardisukapardagā ..
     kālakūṭapraśamanī kadambakusumapriyā .
     kālindī kelilalitā kalakallolamālikā ..
     kāntalokatrayā kaṇḍūḥ kaṇḍūtanayavatsalā .
     khaḍgiṇī khaḍgadhārābhā khagā khaṇḍendudhāriṇī ..
     khe khelagāminī svasthā khaṇḍendutilakapriyā .
     khecarī khecarībandyā khyātiḥ khyātipradāyinī ..
     khaṇḍitapraṇatāghaughā khalabuddhivināśinī .
     khātainaḥkandasandohā khaḍgakhaṭvāṅgakheṭinī ..
     kharasantāpaśamanī khaniḥ pīyūṣapāthasām .
     gaṅgā gandhavatī gaurī gandharvanagarapriyā ..
     gambhīrāṅgī guṇamayī gatātaṅkā gatipriyā .
     gaṇanāthāmbikā gītā gadyapadyapariṣṭutā .. 50 ..
     gāndhārī garbhaśamanī gatibhraṣṭagatipradā .
     gomatī guhyavidyā gaurgoptrī gaganagāminī ..
     gotrapravardhinī guṇyā guṇātītā guṇāgraṇīḥ .
     guhāmbikā girisutā govindāṅghrisamudbhavā ..
     guṇanīyacaritrā ca gāyatrī giriśapriyā .
     gūḍharūpā guṇavatī gurvī gauravavardhinī ..
     grahapīḍāharā gundrā garaghnī gānavatsalā .
     gharmahantrī ghṛtavatī ghṛtatuṣṭipradāyinī ..
     ghaṇṭāravapriyā ghorā'ghaughavidhvaṃsakāriṇī .
     ghrāṇatuṣṭikarī ghoṣā ghanānandā ghanapriyā ..
     ghātukā ghūrṇitajalā ghṛṣṭapātakasantatiḥ .
     ghaṭakoṭiprapītāpā ghaṭitāśeṣamaṅgalā ..
     ghṛṇāvatī ghṛṇanidhirghasmarā ghūkanādinī .
     ghusṛṇāpiñjaratanurghargharā ghargharasvanā ..
     candrikā candrakāntāmbuścañcadāpā caladyutiḥ .
     cinmayī citirūpā ca candrāyutaśatānanā ..
     cāmpeyalocanā cāruścārvaṅgī cārugāminī .
     cāryā cāritranilayā citrakṛccitrarūpiṇī ..
     campūścandanaśucyambuścarcanīyā cirasthirā .
     cārucampakamālāḍhyā camitā'śeṣaduṣkṛtā .. 60 ..
     cidākāśavahā'cintyā cañcaccāmaravījitā .
     coritā śeṣavṛjinā caritā'śeṣamaṇḍalā ..
     cheditā'khilapāpaughā chadmaghnī chalahāriṇī .
     channatriviṣṭapatalā choṭitā'śeṣabandhanā ..
     churitā'mṛtadhāraughā chinnaināśchandagāminī .
     chatrīkṛtamarālaughā chaṭīkṛtanijāmṛtā ..
     jāhnavījyā jaganmātā japyā jaṅghālavīcikā .
     jayā janārdanaprītā juṣaṇīyā jagaddhitā ..
     jīvanaṃ jīvaṇaprāṇā jagajjyeṣṭhā jaganmayī .
     jīvajīvātulatikā janmijanmanivarhiṇī ..
     jāḍyavidhvaṃsanakarī jagadyonirjalāvilā .
     jagadānandajananī jalajā jalajekṣaṇā ..
     janalocanapīyūṣā jaṭātaṭavihāriṇī .
     jayantī jantupāpaghnī janitajñānavigrahā ..
     jhallarīvādyakuśalā jhalajjhālajalāvṛtā .
     jhiṇṭīśavandyā jhāṅkārakāriṇī jharjharāvatī .
     ṭīkitā'śeṣapātālā ṭaṅkikaino'dripāṭane .
     ṭaṅkāranṛtyatkallolā ṭīkanīyamahātaṭā ..
     ḍambarapravahā ḍīnarājahaṃsakulākulā .
     ḍamaḍḍamaruhastā ca ḍāmaroktamahāṇḍakā .. 70 ..
     ḍhaukitā'śeṣanirvāṇā ḍhakkānādacalajjalā .
     ḍhuṇḍivighneśajananī ḍhaṇaḍḍhuṇitapātakā ..
     tarpaṇī tīrthatīrthā ca tripathā tridaśeśvarī .
     trilokagoptrī toyeśī trailokyaparivanditā ..
     tāpatritayasaṃhartrī tejobalavivardhvinī .
     trilakṣā tāraṇī tārā tārāpatikarārcitā ..
     trailokyapāvanī puṇyā tuṣṭidā tuṣṭirūpiṇī .
     tṛṣṇācchettrī tīrthamātā trivikramapadodbhavā ..
     tapomayī taporūpā tapastomaphalapradā .
     trailokyavyāpinī tṛptistṛptikṛttattvarūpiṇī ..
     trailokyasundarī turyā turyātītapadapradā .
     trailokyalakṣmīstripadī tathyā timiracandrikā ..
     tejogarbhā tapaḥsārā tripurāriśirogṛhā .
     trayīsvarūpiṇī tanvī tapanāṅgajabhītinut ..
     taristaraṇijāmitraṃ tarpitā'śeṣapūrbajā .
     tulāvirahitā tīvrapāpatūlatanūnapāt ..
     dāridryadamanī dakṣā duṣprekṣā divyamaṇḍanā .
     dīkṣāvatī durāvāpyā drākṣāmadhuravāribhṛt ..
     darśitā'nekakutukā duṣṭadurjayaduḥkhahṛt .
     dainyahṛdduritaghnī ca dānavāripadābjajā .. 80 ..
     dandaśūkaviṣaghnī ca dāritā'ghaughasantatiḥ .
     drutā devadrumacchannā durvārāghavighātinī ..
     damagrāhyā devamātā devalokapradarśinī .
     devadevapriyā devī dikpālapadadāyinī ..
     dīrghāyuḥkāriṇī dīrghā dogdhrī dūṣaṇavarjitā .
     dugdhāmbuvāhinī dohyā divyā divyagatipradā ..
     dyunadī dīnaśaraṇaṃ dehidehanivāriṇī .
     drāghīyasī dāghahantrī ditapātakasantatiḥ ..
     dūradeśāntaracarī durgamā devavallabhā .
     durvṛttaghnī durvigāhyā dayādhārā dayāvatī ..
     durāsadā dānaśīlā drāviṇī druhiṇastutā .
     daityadānavasaṃśuddhikartrī durbuddhihāriṇī ..
     dānasārā dayāsārā dyāvābhūmivigāhinī .
     dṛṣṭādṛṣṭaphalaprāptirdevatābṛndavanditā ..
     dīrghavratā dīrghadṛṣṭirdīptatoyā durālabhā .
     daṇḍayitrī daṇḍanītirduṣṭadaṇḍadharārcitā ..
     durodaraghnī dāvārcirdravaddravyaikaśevadhiḥ .
     dīnasantāpaśamanī dātrī davathuvairiṇī ..
     darīvidāraṇaparā dāntā dāntajanapriyā .
     dāritādritaṭā durgā durgāraṇyapracāriṇī .. 90 ..
     dharmadravā dharmadhurā dhenurdhīrā dhṛtirdhruvā .
     dhenudānaphalasparśā dharmakāmārthamokṣadā ..
     dharmormivāhinīdhuryā dhātrī dhātrīvibhūṣaṇam .
     dharmiṇī dharmaśīlā ca dhanvikoṭikṛtāvanā ..
     dhyātṛpāpaharā dhyeyā dhāvanī dhūtakalmaṣā .
     dharmadhārā dharmasārā dhanadā dhanavardhinī ..
     dharmādharmaguṇacchetrī dhattūrakusumapriyā .
     dharmeśī dharmaśāstrajñā dhanadhānyasamṛddhikṛt ..
     dharmalabhyā dharmajalā dharmaprasavadharmiṇī .
     dhyānagamyasvarūpā ca dharaṇī dhātṛpūjitā ..
     dhūrdhūrjaṭijaṭāsaṃsthā dhanyā dhīrdhāraṇāvatī .
     nandā nirvāṇajananī nandinī nunnapātakā ..
     niṣiddhavighnanicayā nijānandaprakāśinī .
     nabho'ṅganacarī nūtirnamyā nārāyaṇī nutā ..
     nirmalā nirmalākhyānā nāśinī tāpasampadām .
     niyatā nityasukhadā nānāścaryamahānidhiḥ ..
     nadīnadasaromātā nāyikā nākadīrghikā .
     naṣṭoddhāraṇadhīrā ca nandanānandadāyinī ..
     nirṇiktāśeṣabhuvanā niḥsaṅgā nirupadravā .
     nirālambā niṣprapañcā nirṇāśitamahāmalā .. 100 ..
     nirmalajñānajananī niḥśeṣaprāṇitāpahṛt .
     nityotsavā nityatṛptā namaskāryā nirañjanā ..
     niṣṭhāvatī nirātaṅkā nirlepā niścayātmikā .
     niravadyā nirīhā ca nīlalohitamūrdhagā ..
     nandibhṛṅgigaṇastutyā nāgānandā nagātmajā .
     niṣpratyūhā nākanadī nirayārṇavadīrghanauḥ ..
     puṇyapradā puṇyagarbhā puṇyāpuṇyataraṅgiṇī .
     pṛthuḥ pṛthuphalā pūrṇā praṇatārtiprabhañjinī ..
     prāṇadā prāṇijananī prāṇeśī prāṇarūpiṇī .
     padmālayā parāśaktiḥ purajitparamapriyā ..
     parāparaphalaprāptiḥ pāvanī ca payasvinī .
     parānandā prakṛṣṭārthā pratiṣṭhā pālanī parā ..
     purāṇapaṭhitā prītā praṇavākṣararūpiṇī .
     pārvatī premasampannā paśupāśavimocanī ..
     paramātmasvarūpā ca parabrahmaprakāśinī .
     paramānandaniṣpandā prāyaścittasvarūpiṇī ..
     pānīyarūpanirvāṇā paritrāṇaparāyaṇā .
     pāpendhanadavajyālā pāpāriḥ pāpanāmanut ..
     paramaiśvaryajananī prajñā prājñā parāparā .
     pratyakṣalakṣmīḥ padmākṣī paravyomāmṛtasravā .. 110 ..
     prasannarūpā praṇidhiḥ pūtā pratyakṣadevatā .
     pinākiparamaprītā parameṣṭhikamaṇḍaluḥ ..
     padmanābhapadārgheṇa prasūtā padmamālinī .
     parardhidā puṣṭikarī pathyā pūrtiḥ prabhāvatī ..
     punānā pītagarbhaghnī pāpaparvatanāśinī .
     phalinī phalahastā ca phullāmbujavilocanā ..
     phālitainomahākṣetrā phaṇilokavibhūṣaṇam .
     phenacchalapraṇunnaināḥ phullakairavagandhinī ..
     phenilācchāmbudhārābhā phuḍuccāṭitapātakā .
     phāṇitasvādusalilā phāṇṭapathyajalāvilā ..
     viśvamātā ca viśveśī viśvā viśveśvarapriyā .
     brahmaṇyā brahmakṛd brāhmī brahmiṣṭhā vimalodakā ..
     vibhāvarī ca virajā vikrāntānekaviṣṭapā .
     viśvamitraṃ viṣṇupadī vaiṣṇavī vaiṣṇavapriyā ..
     virūpākṣapriyakarī vibhūtirviśvatomukhī .
     vipāśā vaibudhī vedyā vedākṣararasasravā ..
     vidyā vegavatī vandyā bṛṃhaṇī brahmavādinī .
     varadā viprakṛṣṭā ca variṣṭā ca viśodhanī ..
     vidyādharī viśokā ca vayobṛndaniṣevitā .
     bahūdakā balavatī vyomasthā vibudhapriyā .. 120 ..
     vāṇī vedavatī vittā brahmavidyātaraṅgiṇī .
     brahmāṇḍakoṭivyāptāmburbrahmahatyāpahāriṇī ..
     brahmeśaviṣṇurūpā ca buddhirvibhavavardhinī .
     vilāsisukhadā vaiśyā vyāpinī ca vṛṣāraṇiḥ ..
     vṛṣāṅkamaulinilayā vipannārtiprabhañjinī .
     vinītā vinatā bradhnatanayā vinayānvitā ..
     vipañcī vādyakuśalā veṇuśrutivicakṣaṇā .
     varcaskarī balakarī balonmūlitakalmaṣā ..
     vipāpmā vigatātaṅkā vikalpaparivarjitā .
     vṛṣṭikartrī vṛṣṭijalā vidhirvicchinnabandhanā ..
     vratarūpā vittarūpā bahuvighnavināśakṛt .
     vasudhārā vasumatī vicitrāṅgī vibhāvasuḥ ..
     vijayā viśvabījaṃ ca vāmadevī varapradā .
     vṛṣāśritā viṣaghnī ca vijñānormyaṃśumālinī ..
     bhavyā bhogavatī bhadrā bhavānī bhūtabhāvinī .
     bhūtadhātrī bhayaharā bhaktadāridryaghātinī ..
     bhuktimuktipradā bheśī bhaktasvargāpavargadā .
     bhāgīrathī bhānumatī bhāgyaṃ bhogavatī bhṛtiḥ ..
     bhavapriyā bhavadveṣṭrī bhūtidā bhūtibhūṣaṇā .
     bhālalocanabhāvajñā bhūtabhavyabhavatprabhuḥ .. 130 ..
     bhrāntijñānapraśamanī bhinnabrahmāṇḍamaṇḍapā .
     bhūridā bhaktisulabhā bhāgyavaddṛṣṭigocarī ..
     bhañjitopaplavakulā bhakṣyabhojyasukhapradā .
     bhikṣaṇīyā bhikṣumātā bhāvābhāvasvarūpiṇī ..
     mandākinī mahānandā mātā muktitaraṅgiṇī .
     mahodayā madhumatī mahāpuṇyā mudākarī ..
     munistutā mohahantrī mahātīrthā madhusravā .
     mādhavī māninī mānyā manorathapathātigā ..
     mokṣadā matidā mukhyā mahābhāgyajanāśritā .
     mahāvegavatī medhyā mahāmahimabhūṣaṇā ..
     mahāprabhāvā mahatī mīnacañcalalocanā .
     mahākāruṇyasaṃpūrṇā maharddhiśca mahotpalā ..
     mūrtimanmuktiramaṇī maṇimāṇikyabhūṣaṇā .
     muktākalāpanepathyā manonayananandinī ..
     mahāpātakarāśighnī mahādevārdhahāriṇī .
     mahormimālinī muktā mahādevī manonmanī ..
     mahāpuṇyodayaprāpyā māyātimiracandrikā .
     mahāvidyā mahāmāyā mahāmedhā mahauṣadham ..
     mālādharī mahopāyā mahoragavibhūṣaṇā .
     mahāmohapraśamanī mahāmaṅgalamaṅgalam .. 140 ..
     mārtaṇḍamaṇḍalacarī mahālakṣmīrmadojjhitā .
     yaśasvinī yaśodā ca yogyā yuktātmasevitā ..
     yogasiddhipradā yājyā yajñeśaparipūritā .
     yajñeśī yajñaphaladā yacanīyā yaśaskarī ..
     yamisevyā yogayoniryoginī yuktabuddhidā .
     yogajñānapradā yuktā yamādyaṣṭāṅgayogayuk ..
     yantritāghaughasañcārā yamalokanivāriṇī .
     yātāyātapraśamanī yātanānāmakṛntanī ..
     yāminīśahimācchodā yugadharmavivarjitā .
     revatīratikṛdramyā ratnagarbhā ramā ratiḥ ..
     ratnākarapremapātraṃ rasajñā rasarūpiṇī .
     ratnaprāsādagarbhā ca ramaṇīyataraṅgiṇī ..
     ratnārcī rudraramaṇī rāgadveṣavināśinī .
     ramā rāmā ramyarūpā rogijīvāturūpiṇī ..
     rucikṛdrocanī ramyā rucirā rogahāriṇī .
     rājahaṃsā ratnavatī rājatkallolarājikā ..
     rāmaṇīyakarekhā ca rujārī rogaroṣiṇī .
     rākā raṅkārtiśamanī ramyā rolambarāviṇī ..
     rāgiṇī rañjitaśivā rūpalāvaṇyaśevadhiḥ .
     lokaprasūrlokavandyā lolatkallolamālinī ..
     līlāvatī lokabhūmirlokalocanacandrikā .
     lekhasravantī laṭabhā laghuvegā laghutvahṛt .. 151 ..
     lāsyattaraṅgahastā ca lalitālayabhaṅgigā .
     lokabandhurlokadhātrī lokottaraguṇorjitā ..
     lokatrayahitā lokā lakṣmīrlakṣaṇalakṣitā .
     līlālakṣitanirvāṇā lāvaṇyāmṛtavarṣiṇī ..
     vaiśvānarī vāsavedyā bandhyatvaparihāriṇī .
     vāsudevāṅghrireṇughnī vajrivajranivāriṇī ..
     śubhāvatī śubhaphalā śāntiḥ śāntanuvallabhā .
     śūlinī śaiśavavayāḥ śītalāmṛtavāhinī ..
     śobhāvatī śīlavatī śoṣitāśeṣakilviṣā .
     śaraṇyā śivadā śiṣṭā śarajanmaprasūḥ śivā ..
     śaktiḥ śaśāṅkavimalā śamanasvasṛsammatā .
     śamā śamanamārgaghnī śitikaṇṭhamahāpriyā ..
     śuciḥ śucikarī śeṣā śeṣaśāyipadodbhavā .
     śrīnivāsaśrutiḥ śraddhā śrīmatī śrīḥ śubhavratā ..
     śuddhavidyā śubhāvartā śrutānandā śrutistutiḥ .
     śivetaraghnī śabarī śāmbarīrūpadhāriṇī ..
     śmaśānaśodhanī śāntā śaśvacchatadhṛtiṣṭutā .
     śālinī śāliśobhāḍhyā śikhivāhanagarbhabhṛt ..
     śaṃsanīyacaritrā ca śātitāśeṣapātakā .
     ṣaḍguṇaiśvaryasampannā ṣaḍaṅgaśrutiṃrūpiṇī .. 161 ..
     ṣaṇḍhatāhārisalilā ṣṭyāyannadanadīśatā .
     saridbarā ca surasā suprabhā suradīrdhikā ..
     svaḥsindhuḥ sarvaduḥkhaghnī sarvavyādhimahauṣadham .
     sevyā siddhiḥ satī sūktiḥ skandasūśca sarasvatī ..
     sampattaraṅgiṇī stutyā sthānumaulikṛtālayā .
     sthairyadā subhagā saukhyā strīṣu saubhāgyadāyinī ..
     svarganiḥśreṇikā sūkṣmā svadhā svāhā sudhājalā .
     samudrarūpiṇī svargyā sarvapātakavairiṇī ..
     smṛtāghahāriṇī sītā saṃsārābdhitaraṇḍikā .
     saubhāgyasundarī sandhyā sarvasārasamanvitā ..
     harapriyā hṛṣīkeśī haṃsarūpā hiraṇmayī .
     hṛtāghasaṅghā hitakṛt helā helāghagarvahṛt ..
     kṣemadā kṣālitāghaughā kṣudravidrāviṇī kṣamā .
     iti nāmasahasraṃ hi gaṅgāyāḥ kalaśodbhava ! .
     kīrtayitvā naraḥ samyag gaṅgāsnānaphalaṃ labhet ..
     sarvapāpapraśamanaṃ sarvavighnavināśanam .
     sarvastotrajapācchreṣṭaṃ sarvapāvanapāvanam ..
     śraddhayābhīṣṭaphaladaṃ caturvargasamṛddhikṛt .
     sakṛjjapādavāpnoti hyekakratuphalaṃ mune ! .. 170 ..
     sarvatīrtheṣu yaḥ snātaḥ sarvayajñeṣu dīkṣitaḥ .
     tasya yat phalamuddiṣṭaṃ trikālapaṭhanācca tat ..
     sarvavrateṣu yat puṇyaṃ samyak tīrtheṣu vāḍava! .
     tat phalaṃ samavāpnoti trisandhyaṃ niyataḥ paṭhan ..
     snānakāle paṭhedyastu yatra kutra jalāśaye .
     tatra sannihitā nūnaṃ gaṅgā tripathagā mune ! .
     śreyo'rthī labhate śreyo dhanārthī labhate dhanam .
     kāmī kāmānavāpnoti mokṣārthī mokṣamāpnuyāt ..
     varṣaṃ trikālapaṭhanāt śraddhayā śucimānasaḥ .
     ṛtukālābhigamanādaputtraḥ puttravān bhavet ..
     nākālamaraṇaṃ tasya nāgnicaurāhisādhvasam .
     nāmnāṃ sahasraṃ gaṅgāyāḥ yo japecchraddhayā mune ! ..
     gaṅgānāmasahasrantu japtvā grāmāntaraṃ vrajet .
     kāryasiddhimavāpnoti nirvighno gehamāviśet ..
     tithivārarkṣayogānāṃ na doṣaḥ prabhavet tadā .
     yadā japtvā vrajedetat stotraṃ grāmāntaraṃ naraḥ ..
     āyurārogyajananaṃ sarvopadravanāśanam .
     sarvasiddhikaraṃ puṃsāṃ gaṅgānāmasahasrakam .. 179 ..
     janmāntarasahaseṣu yat pāpaṃ samyagarjitam .
     gaṅgānāmasahasrasya japanāt tat kṣayaṃ vrajet ..
     brahmaghno madyapaḥ svarṇasteyī ca gurutalpagaḥ .
     tatsaṃyogī bhrūṇahantā mātṛhā pitṛhā mune ! ..
     viśvāsaghātī garadaḥ kṛtaghno mitraghātakaḥ .
     agnido govadhakaro gurudravyāpahārakaḥ ..
     mahāpātakayukto'pi saṃyukto'pyupapātakaiḥ .
     mucyate śraddhayā japtvā gaṅgānāmasahasrakam ..
     ādhivyādhiparikṣipto ghoratāpapariplataḥ .
     mucyate sarvaduḥkhebhyaḥ stavasyāsyānukīrtanāt ..
     saṃvatsareṇa yuktātmā paṭhan bhaktiparāyaṇaḥ .
     abhīpsitāṃ labhet siddhiṃ sarvaiḥ pāpaiḥ pramucyate ..
     saṃśayāviṣṭacittasya dharmavidveṣiṇo'pi ca .
     dāmbhikasyāpi hiṃsrasya ceto dharmaparaṃ bhavet ..
     varṇāśramapathīnastu kāmakrodhavivarjitaḥ .
     yat phalaṃ labhate jñānī tadāpnotyasya kīrtanāt ..
     gāyatryayutajapyena yat phalaṃ samupārjitam .
     sakṛt paṭhanataḥ samyak tadaśeṣamavāpnuyāt .. 188 ..
     gāṃ dattvā vedaviduṣe yat phalaṃ labhate kṛtī .
     tat puṇyaṃ samyagākhyātaṃ stavarājasakṛjjapāt ..
     guruśuśrūṣaṇaṃ kurvan yāvajjīvaṃ narottamaḥ .
     yat puṇyamarjayet tadbhāg varṣaṃ triṣavaṇaṃ japan ..
     vedapārāyaṇāt puṇyaṃ yadatra paripaṭhyate .
     tat ṣaṇmāsena labhate trisandhyaṃ parikīrtanāt ..
     gaṅgāyāḥ stavarājasya pratyahaṃ pariśīlanāt .
     śivabhaktimavāpnoti viṣṇubhakto'thavā bhavet ..
     yaḥ kīrtayedanudinaṃ gaṅgānāmasahasrakam .
     tatasamīpe sahacarī gaṅgādevī sadā bhavet ..
     sarvatra pūjyo bhavati sarvatra vijayī bhavet .
     sarvatra sukhamāpnoti jāhnavīstotrapāṭhataḥ ..
     sadācārī sa vijñeyaḥ sa śucistu sadaiva hi .
     kṛtasarvasurārcaḥ sa kīrtayed ya imāṃ stutim ..
     tasmiṃstṛpte bhavet tṛptā jāhnavī nātra saṃśayaḥ .
     tasmāt sarvaprayatnena gaṅgābhaktaṃ samarcayet ..
     stavarājamimaṃ gāṅgaṃ śṛṇuyādyaśca vai paṭhet .
     śrāvayedatha tadbhaktān dambhalobhavivarjitaḥ ..
     mucyate trividhaiḥ pāpairmanovākkāyasambhavaiḥ .
     kṣaṇānniṣpāpatāmeti pitṝṇāñca priyo bhavet ..
     sarvadevapriyaścāpi sarvarṣigaṇasammataḥ .
     ante vimānamāruhya divyastrīśatasaṃvṛtaḥ ..
     divyābharaṇasampanno divyabhogasamanvitaḥ .
     nandanādivane svairaṃ devavat sa pramodate .. 200 ..
     bhujyamāneṣu vipreṣu śrāddhakāle viśeṣataḥ .
     japannidaṃ mahāstotraṃ pitṝṇāṃ tṛptikārakam ..
     yāvanti tatra sikthāni yāvanto'mbukaṇāḥ sthitāḥ tāvantyeva hi varṣāṇi modante svaḥ pitāmahāḥ ..
     yathā prīṇanti pitaro gaṅgāyāṃ piṇḍadānataḥ .
     tathaiva tṛpnuyuḥ śrāddhe stavasyāsyānusaṃśravāt ..
     etat stotraṃ gṛhe yasya likhitaṃ paripūjyate .
     tatra pāpabhayaṃ nāsti śuci tadbhavanaṃ sadā ..
     agaste ! kiṃ bahūktena śṛṇu me niścitaṃ vacaḥ .
     saṃśayo nātra kartavyaḥ sandegdhari phalaṃ na hi ..
     yāvanti martye stotrāṃṇi mantrajālānyanekaśaḥ .
     tāvanti stavarājasya gāṅgeyasya samāni na ..
     yāvajjamma japedyastu nāmnāmetat sahasrakam .
     sa kīkaṭeṣvapi mṛto na punargarbhamāviśet ..
     nityaṃ niyamavānetadyo japet stotramuttamam .
     anyatrāpi vipannaḥ sa gaṅgātīre mṛto bhavet ..
     etat stotravaraṃ ramyaṃ purā proktaṃ pinākinā .
     viṣṇave nijabhaktāya muktivījākṣarāspadam ..
     gaṅgāsnānapratinidhiḥ stotrametanmayeritam .
     sisnāsurjāhnavīṃ tasmādetat stotraṃ japet sudhīḥ ..
iti śrīskandapurāṇe kāśīkhaṇḍe gaṅgāsahasranāmakathanaṃ nāmaikonatriṃśattamo'dhyāyaḥ .. * .. * .. iyameva śivasya toyarūpā parā mūrtiḥ . yathā, kāśīkhaṇḍe . 27 . 2--7 . īśvara uvāca . niśāmaya mahāvāho ! viṣṇo ! trailokyasundara ! . prāptaṃ vārāṇasītyākhyāmavimuktaṃ yathā tathā .. nirdagdhān sāgarān śrutvā kapilakrodhavahninā . aśvamedhāśvasaṃyuktān pūrbajān svān bhagīrathaḥ .. sūryavaṃśe mahātejā rājā paramadhārmikaḥ . ārirādhayiṣurgaṅgāṃ taṃpase kṛtaniścayaḥ .. himavantaṃ nagaśreṣṭhamamātyanyastarājyadhūḥ . jagāma yaśasāṃ rāśiruddidhīrṣuḥ pitāmahān .. brahmaśāpāgninirdagdhān mahādurgatigānapi . vinā trimārgagāṃ viṣṇo ! ko jantūṃstridivaṃ nayet .. mamaiva sā parā mūrtistoyarūpā śivātmikā . brahmāṇḍānāmanekānāmādhāraḥ prakṛtiḥ parā .. śarīrasthā iḍā nāḍī . yathā, haṭayogadīpikāyām . 3 . 110 .
     iḍā bhagavatī gaṅgā piṅgalā yamunānadī .
     iḍāpiṅgalayormadhye bālaraṇḍā ca kuṇḍalī ..
) durgā . yathā, devīpurāṇe 45 adhyāye .
     kriyākāraṇarūpatvāt saraṇācca sarinmatā .
     saṅgamādgamanādgaṅgā loke devī vibhāvyate ..


gaṅgākā, strī, (gaṅgā eva . svārthe kan tataḥ abhāṣitapuṃskācca . 7 . 3 . 48 . iti pāṇinimatena gaṅgakā gaṅgikā ityeva padadvayaṃ siddhaṃ paraṃ mugdhavodhamatena vāccāpo'nuktapuṃskasya . iti sūtreṇa . gaṅgikā gaṅgākā gaṅgakā iti padatrayaṃ siddham . vāgrahaṇamakārasyāpi sthityartham . iti mugdhabodhaṭīkākṛd durgādāsaḥ .) gaṅgā . iti mugdhabodham ..

gaṅgācillī, strī, (gaṅgāsthitā cillī .) cillaviśeṣaḥ . gāṅgacila iti bhāṣā . tatparyāyaḥ . devaṭṭī 2 viśvakā 3 jaṃlakukkuṭī 4 . iti hārāvalī ..

gaṅgājaḥ, puṃ, (gaṅgāyāḥ gaṅgāgarbhāt jāyate iti . jan + ḍaḥ .) bhīṣmaḥ . iti śabdaratnāvalī .. kārtikeyaḥ . iti bhāratam ..

gaṅgāṭeyaḥ, puṃ, (gaṅgāyāṃ gaṅgādinadyāmityarthaḥ aṭatīti . aṭ + ac . tato ḍhak . yadvā gaṅgātaṭeyātīti . yā + kaḥ . pṛṣodarāt takāralope sādhuḥ .) matsyabhedaḥ . ciṅgiḍi iti bhāṣā . tatparyāyaḥ . galānilaḥ 2 . iti trikāṇḍaśeṣaḥ ..

gaṅgādharaḥ, puṃ, (dharatīti dharaḥ . dhṛ + ac . gaṅgāyā dharaḥ . svaśirojaṭābhiriti śeṣaḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 36 .. (asya gaṅgādhāraṇavivaraṇaṃ yathā, rāmāyaṇe . 1 . 43 . 1-11 .
     devadeve gate tasmin so'ṅguṣṭhāgranipīḍitām .
     kṛtvā vasumatīṃ rāma ! vatsaraṃ samupāsata ..
     atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ .
     umāpatiḥ paśupatī rājānamidamabravīt ..
     prītaste'haṃ naraśreṣṭha ! kariṣyāmi tava priyam .
     śirasā dhārayiṣyāmi śailarājasutāmaham ..
     tato haimavatī jyeṣṭhā sarvalokanamaskatā .
     tadā sātimahadrūpaṃ kṛtvā vegañca duḥsaham ..
     ākāśādapatadrāma ! śive śivaśirasyuta .
     acintayacca sā devī gaṅgā paramadurdharā ..
     viśāmyahaṃ hi pātālaṃ srotasrā gṛhya śaṅkaram .
     tasyāvalepanaṃ jñātvā kruddhastu bhagavān haraḥ ..
     tirobhāvayituṃ buddhiṃ cakre trinayanastadā .
     sā tasmin patitā puṇyā puṇye rudrasya mūrdhani ..
     himavatpratime rāma ! jaṭāmaṇḍalagahvare .
     sā kathañcit mahīṃ gantuṃ nāśaknot yatnamāsthitā ..
     naiva sā nirgamaṃ lobhe jaṭāmaṇḍalamantataḥ .
     tatraivāvabhramaddevī saṃvatsaragaṇān bahūn ..
     tāmapaśyat punastatra tapaḥ paramamāsthitaḥ .
     sa tena toṣitaścāsīdatyantaṃ raghunandana ! ..
     visasarja tato gaṅgāṃ haro vindusaraḥ prati ..
) samudraḥ . iti trikāṇḍaśeṣaḥ .. * .. (jīrṇātisāraroganāśakacūrṇauṣadhaviśeṣaḥ . yathā --
     dhātakyāmalakīpayodharavṛkīkaṭvaṅgayaṣṭhīmadhuśrījambvāmraphalāsthināgaraviṣāhrīveralodhrendrajaiḥ .
     tulyāṃśaṃ vihitaṃ sataṇḍulajalaṃ gaṅgādharākhyaṃ mahaccūrṇaṃ tūrṇamapākaroti sakalaṃ jīrṇātisāraṃ param ..
iti śabdārthacintāmaṇiḥ ..)

gaṅgāpatrī, strī, (gaṅgāvat pavitraṃ śubhraṃ vā patramasyā iti ṅīṣ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . patrī 2 sugandhā 3 gandhapatrikā 4 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . vātanāśitvam . vraṇaropaṇatvañca . iti rājanirdhaṇṭaḥ ..

gaṅgāputtraḥ, puṃ, (gaṅgāyāḥ puttraḥ .) bhīṣmaḥ . iti purāṇam .. varṇasaṅkarajātiviśeṣaḥ . muradāpharāśa iti pārasya bhāṣā . sa tu leṭāt tīvara kanyāyāṃ jātaḥ . iti brahmavaivartapurāṇam .. (kārtikaśca ..)

gaṅgāsutaḥ, puṃ, (gaṅgāyāḥ sutaḥ puttraḥ .) kārtikeyaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 231 . 15 .
     sahasraśīrṣastvamanantarūpaḥ sahasrapāttvaṃ guruśaktidhārī .
     gaṅgāsutastvaṃ svamatena deva ! svāhāmahīkṛttikānāṃ tathaiva ..
) bhīṣmaśca . iti purāṇam ..

gaṅgikā, strī, (gaṅgā eva . svārthe kan tataḥ abhāṣitapuṃskācca . 7 . 3 . 48 . iti pakṣe it .) gaṅgā . iti mugdhabodham ..

gacchaḥ, puṃ, (gam + sampadāditvāt kvip tuk ca gataṃ gamanaṃ kvyati nāśayatīti . gat + cho + kaḥ .) vṛkṣaḥ . iti hemacandraḥ .. gācha iti bhāṣā .. nirvisarge gamanakriyānumatiḥ . (tadā gamadhātorloṭi madhyamapuruṣasyaikavacanasya rūpam .) iti vyākaraṇam .. yāo iti bhāṣā ..

gaja, svane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) gajati . iti durgādāsaḥ ..

gaja, i made svane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ idit .) i, karmaṇi gañjyate . iti durgādāsaḥ ..

gaja, ka svane . (curāṃ-paraṃ-akaṃ-seṭ .) ka, gājayati . iti durgādāsaḥ ..

gajaḥ, puṃ, (gajati madena matto bhavatīti . gaj + ac .) hastī . ityamaraḥ . 2 . 8 . 34 .. (sa tu trividhaḥ . yathāha śabdārthacintāmaṇiḥ .
     bhadro mando mṛgaścaiva vijñeyāstrivighā gajāḥ .. asya lakṣaṇādikaṃ yathā, vṛhatsaṃhitāyāṃ 67 adhyāye . madhvābhadantāḥ suvibhaktadehā na copadigdhāśca kṛśāḥ kṣamāśca . gātraiḥ samaiścāpasamānavaṃśā varāhatulyairjaghanaiśca bhadrāḥ .. vakṣo'tha kakṣāvalayaḥ ślathāśca lambodarastvagbṛhatī galaśca . sthūlā ca kukṣiḥ saha pecakena saiṃhī ca dṛgmandamataṅgajasya .. mṛgāstu hrasvādharavālameḍhrāstanvaṅghrikaṇṭhadvijahastakarṇāḥ . sthūlekṣaṇāśceti yathoktacihnaiḥ saṅkīrṇanāgā vyatimiśracihnāḥ .. pañconnatiḥ sapta mṛgasya dairghyamaṣṭau ca hastāḥ pariṇāhamānam . ekadvivṛddhāvatha mandabhadrau saṅkīrṇanāgo'niyatapramāṇaḥ .. bhadrasya varṇo harito madasya mandasya hāridraṃkasannikāśaḥ . kṛṣṇo madaścābhihito mṛgasya saṅkīrṇanāgasya mado vimiśraḥ .. tāmroṣṭhatāluvadanāḥ kalaviṅkanetrāḥ snigdhonnatāgradaśanāḥ pṛthulāyatāsyāḥ . cāponnatāyatanigūḍhanimagnavaṃśāstanvekaromacitakūrmasamānakumbhāḥ .. vistīrṇakarṇahanunābhilalāṭaguhyāḥ kūrmonnatadvinavaviṃśatibhirnakhaiśca . rekhātrayopacitavṛttakarāḥ suvālā dhanyāḥ sugandhimadapuṣkaramārutāśca .. dīrghāṅguliraktapuṣkarāḥ sajalāmbhodaninādabṛṃhiṇaḥ . bṛhadāyatavṛttakandharā dhanyā bhūmipatermataṅgajāḥ .. nirmadābhyadhikahīnanakhāṅgān kubjavāmanakameṣaviṣāṇān . dṛśyakośaphalapuṣkarahīnān śyāvanīlaśabalāsitatālūn .. svalpavaktraruhamatkuṇaṣaṇḍhān hastinīṃ ca gajalakṣaṇayuktām . garbhinīṃ ca nṛpatiḥ paradeśaṃ prāpayedativirūpaphalāste .. * .. yathā, bhaṭṭiḥ . 14 . 5 .
     hayā jiheṣire harṣādgambhīraṃ jagajurgajāḥ ..) parimāṇaviśeṣaḥ . sa tu hastadvayaṃ pādonahastadvayañca . (yathā, śabdārthacintāmaṇau .
     aratnīnāṃ śatānyaṣṭāvekaḥ ṣaṣṭyadhikāni ca .
     gajapramāṇamākhyātaṃ munibhirbrahmavādibhiḥ ..
) vāstunaḥ sthānabhedaḥ . iti medinī ..
     prastāre dairghyamānantu svahastena tathā naraiḥ .
     kṛtvā trighnaṃ gajairhṛtvā vāstusthānanirūpaṇam ..
     dhvajo dhūmaśca siṃhaśca śvāṃ vṛṣaḥ khara eva ca .
     gajaḥ kākapadañcaiva sthānānyaṣṭau ca vāstunaḥ ..
     dhvaje vibhūtirmaraṇañca dhūme siṃhe jayaḥ śvā ca karotyanartham .
     vṛṣe ca bhogī kṣayaṇaṃ khare ca puṣṭirgaje kākapade vināśaḥ ..
iti jyotiṣam .. * .. aupadhapākārthagartaviśeṣaḥ . yathā --
     hastapramāṇagarto yaḥ puṭaḥ sa tu gajāhvayaḥ .
     itthaṃ cāratnike kuṇḍe puṭo vārāha ucyate ..
iti vaidyakaprayogāmṛtam .. (asuraviśeṣaḥ . sa tu mahiṣāsuraputtraḥ . yathā, kāśīkhaṇḍe . 68 . 3 .
     mahiṣāsuraputtro'sau samāyāti gajāsuraḥ .
     pramathan pramathān sarvān nijavīryamadoddhataḥ ..
)

gajakandaḥ, puṃ, (gaja iva sthūlaḥ gajasya danta iva vā kando yasya .) hastikandaḥ . iti rājanirghaṇṭaḥ ..

gajakūrmāśī, [n] puṃ, (gajaśca kūrmaśca tau gajakūrmau . tau aśnātīti . aśa ga bhojane + ṇini .) garuḍaḥ . iti śabdaratnāvalī .. (purā hi kadācit vibhāvasusupratīkanāmānau dvau bhrātarau brāhmaṇakumārau pitṛdhanārthamanyonyamabhiśaptau gajatvaṃ kūrmatvaṃ ca gatāvapi pūrbavairamanusmaranto suciraṃ yudhyamānau prajāpatikaśyapādiṣṭena patageśvareṇa garuḍena bhakṣitau . etadvivaraṇantu mahābhāratīyādiparvaṇi sauparṇe 29 adhyāye savistaraṃ darśanīyam ..)

gajacirbhaṭā, strī, (gajaspṛhaṇīyā cirbhaṭā .) indravāruṇī . iti ratnamālā .. gorakṣalāḍa rākhālaśasā iti ca bhāṣā ..

gajacirbhiṭaḥ, puṃ, (gajapriyaścirbhiṭaḥ .) goḍumbā . iti trikāṇḍaśeṣaḥ ..

gajacirbhiṭā, strī, (gajabhakṣyā cirbhiṭā .) mahendravāruṇī . iti rājanirdhaṇṭaḥ ..

gajacchāyā, strī, (gajasya kuñjarasya chāyā prativimbaḥ . hasticchāyā .) yogaviśeṣaḥ . yathā --
     yadenduḥ pitṛdaivatye haṃsaścaiva kare sthitaḥ .
     yāmyā tithirbhavet sā hi gajacchāyā prakī rtitā ..
iti mitākṣarāparibhāṣā .. api ca . kṛtyacintāmaṇau .
     kṛṣṇapakṣe trayodaśyāṃ maghāsvinduḥ kare raviḥ .
     yadā tadā gajacchāyā śrāddhe puṇyairavāpyate ..
anyacca .
     yogo maghātrayodaśyāṃ kuñjaracchāyasaṃjñitaḥ .
     bhavenmaghāyāṃ saṃsthe ca śaśinyarke kare sthite .. * ..
candrasūryayorgrahaṇakālaḥ . yathā, varāhaḥ .
     saiṃhikeyo yadā bhānuṃ grasate parvasandhiṣu .
     gajacchāyātu sā proktā tatra śrāddhaṃ prakalpayet ..
amāvāsyāśrāddhakālaḥ . yathā --
     amāvāsyāṃ gate some chāyā yā prāṅmukhī bhavet .
     gajacchāyā tu sā proktā tatra śrāddhaṃ prakalpayet ..
iti ca malamāsatattvam ..

gajaḍhakkā, strī, (gajasya uparibhāge sthitā yā bṛhaḍḍhakkā .) gajoparisthabṛhaḍḍhakkā . tatparyāyaḥ . madāmnātaḥ 2 . iti hārāvalī ..

gajatā, strī, (gajānāṃ samūhaḥ . grāmajanabandhubhyastal . 4 . 2 . 43 . etasya sūtrasya gajasahāyābhyāñceti vaktavyam . vārtiṃ iti tal .) gajasamūhaḥ . tatparyāyaḥ . hāstikam 2 . ityamaraḥ . 2 . 8 . 36 ..

gajadaghnaḥ, puṃ, (gajena parimāṇamasya iti parimāṇārthe daghnac .) gajaparimāṇam . iti mugdhabodham ..

gajadantaḥ, puṃ, (gajasya dantau iva danto'sya .) gaṇeśaḥ . iti śabdaratnāvalī .. (gajasya dantaḥ .) gajasambandhidantaḥ . nāgadantaḥ . hātira dāṃta iti bhāṣā . sa tu dravyasthāpanārthaṃ bhittisthadaṇḍadvayam . dāṇḍā iti bhāṣā ..

gajadantaphalā, strī, (gajadantākṛti gajadanta iva śubhraṃ vā phalamasyāḥ .) ḍaṅgarīlatā . iti rājanirghaṇṭaḥ ..

gajadānaṃ, klī, (gajasya dānaṃ madaḥ gajakaṭādibhyaḥ kṣarito mada ityarthaḥ .) hastimadaḥ . iti rājanirghaṇṭaḥ .. (tasya prasravaṇasthānāni . yathā --
     karāt kaṭābhyāṃ meḍhrācca netrābhyāñca madacyutiḥ . iti pālakāvyam .. tathā ca raghuḥ . 4 . 45 .
     sa sainyaparibhogeṇa gajadānasugandhinā .
     kāverīṃ saritāṃ patyaḥ śaṅkanīyāmivā'karot ..
gajasya hastino dānaṃ pradānam . gajasampadānam . iti vyutpattilabhyo'rthaḥ ..)

gajadvayasaḥ, tri, (gajena parimāṇamasya iti . gaja + daghnamātradvayasaṭmāne . iti parimāṇārthe dvayasaṭ .) parimitaḥ . iti mugdhabodham ..

gajapādapaḥ, puṃ, (gajasya nāmnā khyātaḥ pādapaḥ gajapriyaḥ pādapo vā .) sthālīvṛkṣaḥ . iti bhāvaprakāśaḥ ..

gajapippalī, strī, (gajopapadena yuktā pippalī . gajanāmnā khyātā pippalī vā .) pippalībhedaḥ . gajapiṃpula iti bhāṣā . tatparyāyaḥ . karipippalī 2 ibhakaṇā 3 kapivallī 4 kapillikā 5 śreyasī 6 vaśiraḥ 7 gajāhvā 8 . iti ratnamālā .. kolavallī 9 . ityamaraḥ .. vasiraḥ 10 . iti taṭṭīkā .. gajoṣaṇā 11 cavyaphalam 12 cavyajā 13 chidravaidehī 14 dīrghagranthiḥ 15 taijasī 16 vartalī 17 sthūlavaidehī 18 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . rujāmalaviśoṣaṇatvam . valāsavātaharatvam . stanakarṇavivardhvanatvañca . iti rājanirghaṇṭaḥ .. bhedāgnikāritvam . iti rājavallabhaḥ .. tatparyāyamuṇāḥ . yathā, bhāvaprakāśaḥ .
     cavikāyāḥ phalaṃ prājñaiḥ kathitā gajapippalī .
     kapivallī kolavallī śreyasī vaśiraśca sā ..
     gajakṛṣṇā kaṭuvātaśleṣmanudbahnibardhinī .
     uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakrimīn ..


gajapuṭaḥ, puṃ, (gajāhvayaḥ puṭaḥ hastapramāṇo gartaḥ .) auṣadhapākārthaṃ hastaparimitagartaḥ . iti vaidyakam .. asya pramāṇaṃ gajaśabde draṣṭavyam .. (lauhamāraṇādāvasya prayojanaṃ yathā -- daśādiśataparmyanto gajapuṭavidhirmataḥ .. iti vaidyakabhaiṣajyadhanvantarigranthe jāraṇavidhyadhikāre .. kvacit klīvaliṅgatvamapi dṛśyate . yathā, bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge .
     sapādahastamānena kuṇḍe nimne yathāyate .
     vanopalasahasreṇa pūrṇo madhye vidhārayet ..
     puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe .
     athārdhāni karaṇḍāni ardhānyupari niḥkṣipet ..
     etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam ..
     hastaścaturviṃśatyaṅgulapramāṇaḥ sapādastena triṃśadaṅgalapramāṇenetyarthaḥ . ataevoktam .
     sādhāraṇanarāṅgulyā triṃśadaṅgulako gajaḥ ..
iti gajapuṭam ..)

gajapriyā, strī, (gajasya priyā .) śallakīvṛkṣaḥ . iti hemacandraḥ ..

gajabandhanī, strī, (gajaḥ hastī badhyate lauhaśṛṅkhalādibhiḥ rudhyate'syām . bandha + lyuṭ ṅīp ca .) gajabandhanasthānam . hātiśālā iti bhāṣā . tatparyāyaḥ . vārī 2 . ityamaraḥ . 2 . 8 . 43 .. vāriḥ 3 . iti bharataḥ .. prārabdhiḥ 4 . iti jaṭādharaśabdaratnāvalyau ..

gajabhakṣakaḥ, puṃ, (gajena hastinā bhakṣyate iti . bhakṣa + karmaṇi ap tataḥ kap svārthe kan vā . yadvā gajaḥ hastī bhakṣako'sya .) asvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gajabhakṣā, strī, (gajena bhakṣyate'sau . bhakṣ + ap + ṭāp .) śallakīvṛkṣaḥ . iti śabdaratnāvalī ..

gajabhakṣyā, strī, (gajena bhakṣyā bhakṣaṇīyā .) śallakīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 123 ..

gajamācalaḥ, puṃ, strī, (mac + bhāve ghañ mācaḥ . gajasya hastinaḥ mācaṃ dambhaṃ lāti ādatte lunāti vā bāhulakāt ḍaḥ .) siṃhaḥ . iti hārāvalī ..

gajamātraḥ, tri, (gajena parimāṇamasya iti . daghnamātradvayasaṭ māne . iti parimāṇārthe mātra .) gajaparimitaḥ . iti mugdhabodham ..

gajamoṭanaḥ, puṃ, strī, (gajaṃ hastinaṃ moṭayati mardayatīti . muṭ mardane + kartari lyuḥ .) siṃhaḥ . iti śabdamālā ..

gajavadanaḥ, puṃ, (gajasya vadanameva vadanaṃ yasya .) gaṇeśaḥ . iti halāyudhaḥ ..

gajavallabhā, strī, (gajasya vallabhā priyā .) girikadalī . śallakī . iti rājanirghaṇṭaḥ ..

gajasāhvayaṃ, klī, (gajanāmnā narapatinā saha āhvayo nāma yasya .) hastināpuram . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 1 . 8 .
     tatodyūtajitāḥ pārthāḥ kopitāśca durātmabhiḥ .
     ghārtarāṣṭraiḥ sahāmātyairniryayurgajasāhvayāt ..
)

gajākhyaḥ, puṃ, (gajākhyayā ākhyātaḥ gajena saha ākhyā yasyeti vā gajakarṇavadasya pattrākāratvāttathātvamiti kecit .) cakramardavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gajāgraṇīḥ, puṃ, (agre nīyate iti agraṇīḥ . gajānāṃ agraṇīḥ śreṣṭhaḥ .) airāvatahastī . iti śabdaratnāvalī ..

gajājīvaḥ, puṃ, (ājīvyate'smādanena vā ājīvaḥ ā + jīv + karmaṇyap . gajaḥ ājīvaḥ jīvanopāyo'sya . gajaparicālanapālanādikāryamālambya ājīvatīti . jīv + kartari ac vā .) hastipālakaḥ . tatparyāyā . ādhoraṇaḥ 2 hastipakaḥ 3 ibhapālakaḥ 4 . iti hemacandraḥ ..

gajāṇḍaṃ, klī, (gajasyāṇḍavat mūlamasya .) piṇḍamūlam . iti rājanirghaṇṭaḥ ..

gajānanaḥ, puṃ, (gajasya hastina ānanaṃ mukhameva ānanaṃ yasya .) gaṇeśaḥ . ityamaraḥ . 1 . 1 . 41 .. (yathā, brahmavaivarte gaṇeśakhaṇḍe 6 adhyāye .
     śanidṛṣṭyā śiraśchedāt gajavaktreṇa yojitaḥ .
     gajānanaḥ śiśustena niyatiḥ kena bādhyate ..
purāṇāntare matabhedo'pi dṛśyate yathā, skānde gaṇeśakhaṇḍe 11 adhyāye . gururuvāca .
     avatāro yadi dhṛtaḥ sādhutrāṇāya bho vibho ! prakāśayāśu vadanaṃ sarveṣāṃ śokanāśanam ..
     nayasva sarvadevānāmānandaṃ hṛdaye prabho ! .
     śiva uvāca .
     pratyuvāca guruṃ puttraḥ pārvatyā hīnamastakaḥ ..
     śiśuruvāca .
     maheśākhyena rājñā te praṇatau caraṇau yadā .
     tadāśīryā tvayā dattā tasmai rājñe guro mudā ..
     gajayonau janirmuktiḥ śivahastādudīritā .
     tat sarvamabhavat tasya vidyate cārumastakaḥ ..
     pūjyamānaḥ śivenāste śuṇḍādaṇḍaḥ suśobhanaḥ .
     avatārakaro'sau me guro'sti bhavitā mukham ..
     śiva uvāca .
     āścaryapūrṇahṛdayo gururūce punaḥ śiśum ..
     gururuvāca .
     bhagavata ! viśvarūpo'si trikālajño'khileśvaraḥ .
     mayā yaduditaṃ tasmai tvayā jñātaṃ yataḥ prabho ! ..
     ahamīśasvarūpaṃ te paricchettuṃ na ca kṣamaḥ .
     śrutvaiva brahmaṇaḥ puttro nāradastatra cābravīt ..
     nārada uvāca .
     evamevāvatīrṇo'si hīnamūrdhā kathaṃ prabho ! .
     athavā bālarūpasya chinnaṃ te kena tacchiraḥ ..
     etanme saṃśayaṃ chindhi kṛpayā parameśvara ! .
     śiva uvāca .
     nipīya nāradīṃ vāṇīmuvāca śiśuruccakaiḥ ..
     śiśuruvāca .
     sindūraḥ ko'pi daityo me vāyurūpadharo'cchinat .
     aṣṭame māsi sampūrṇe praviśyomodaraṃ śiraḥ ..
     tamidānīṃ haniṣye'haṃ gajāsyaṃ sāmprataṃ dbija ! .
     śiva uvāca .
     śrutvaiva nāradaḥ prāha śiśurūpiṇamīśvaram ..
     nārada uvāca .
     akiñcijjñā vayaṃ deva ! yojane'sya mukhasya te .
     tvameva ca svabhāvena makhametanniyojaya ..
     śiva uvāca .
     vadatītthaṃ muniryāvat tāvat sa dadṛśe'khilaiḥ .
     sarvāvayavasampūrṇo gajānana umāsutaḥ ..
     kirīṭakuṇḍaladharo yugabāhuḥ sulocanaḥ .
     vāmadakṣiṇabhāge ca siddhivṛddhivirājitaḥ ..
     dṛṣṭvā vināyakaṃ skanda ! tathābhūtaṃ nijecchayā .
     harṣeṇotphullanayanā devāḥ sarve tadābruvan ..
     gajānana iti khyāto bhavitā'yaṃ jagattraye .
     evaṃ bhādracaturthyāṃ sa avatīrṇo gajānanaḥ ..
)

gajāriḥ, puṃ, (gajasya ariḥ śatruḥ . tannāśakatvāt tathātvam .) vṛkṣaviśeṣaḥ . siṃhaḥ . yathā, gajāristarusiṃhayoḥ . iti haḍḍacandraḥ ..

gajāśanaḥ, puṃ, (gajena hastinā aśyate adyate iti . gaja + aś + karmaṇi lyuṭ .) aśvatthavṛkṣaḥ . iti ratnamālā .. gajādano'pi ..

gajāśanā, strī, (aśnātīti . aśa ga bhojane + kartari lyuḥ . gajaḥ aśano bhakṣako yasyāḥ .) bhaṅgā . iti śabdacandrikā .. (yasminniyaṃ vyavahriyate tadyathā --
     gajāśanā-kumbhika-dāḍimānāṃ rasaiḥ kṛte tailaghṛte sadadhni .. iti suśrute uttaratantre catvāriṃśattame'dhyāye ..) śallakīvṛkṣaḥ . padmamūlam . iti ratnamālā ..

gajāsyaḥ, puṃ, (gajasya āsyaṃ mukhameva āsyaṃ asya .) gaṇeśaḥ . iti hemacandraḥ .. (gajasya āsyam .) hastimukhe klī ..

gajāhvaṃ, klī, (gajena gajanāmnā āhūyate iti gajena saha āhvā saṃjñā yasya iti vā .) hastināpuram . iti medinī ..

gajāhvayaṃ, klī, (gajena gajanāmnā āhvayo'sya .) hastināpuram . iti śabdaratnāvalī ..

gajāhvā, strī, (gajasya āhvayā saṃjñayā āhvā saṃjñā yasyāḥ .) gajapippalī . iti medinī .. (paryāyo'syā yathā --
     karipippalībhakaṇā kapivallī kapivallikā .
     śreyasī vaśiraścāpi gajāhvā gajapippalī ..
iti vaidyakaratnamālāyām ..)

gajeṣṭā, strī, (gajasya iṣṭā priyā .) vidārī . iti rājanirghaṇṭaḥ .. bhuṃikumḍā iti bhāṣā ..

gajoṣaṇā, strī, (gajopapadena yutā uṣaṇā pippalī .) gajapippalī . iti rājanirghaṇṭaḥ ..

gañjaḥ, puṃ, (gaji bhāve + ghañ .) avajñā . bhāṇḍāgāram . khaniḥ . iti hemacandraḥ .. goṣṭhāgāram . iti hārāvalī .. goyālighara iti bhāṣā ..

gañjaḥ, puṃ klī, (gaji bhāve + ghañ .) bhāṇḍāgāram . dati medinī ..

gañjā, strī, (gañja + ṭāp .) madirāgṛham . ityamaraḥ . 2 . 2 . 8 .. khaniḥ . iti medinī .. pāmarasadma . madyabhāṇḍam . iti śabdaratnāvalī ..

gañjikā, strī, (gañjā + svārthe kan ata itvam .) madirāgṛham . iti śabdaratnāvalī ..

[Page 2,292b]
gaḍa, i gaṇḍe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ-idit .) i, karmaṇi gaṇḍyate . gaṇḍe kapolaviṣayakriyāyām . tathā ca . yatra dravyanirdeśastatra tanniṣṭhakriyāviśeṣo lakṣyate . iti maitrayavopadevau .. ramānāthastu kaḍḍa kārvaśya ityasmāt kārkaśya ityanuvṛttyā kapolakartṛkakārkaśyamiti vyākhyāya gaṇḍati kapolaḥ pāṃśunā ityudāhṛtavān . kecittu gaṇḍa iti śabdasya vyutpattyarthamevāyaṃ dhāturmantavyo na tvasyānyatra prayogaḥ ityāha . iti durgādāsaḥ ..

gaḍa, ma seke . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ . ghaṭādiḥ .) ma, gaḍayati . sekaḥ kṣaraṇam . gaḍayati ghaṭāt pānīyam . ḍalayorekatvāt lasyaiva prāyaḥ prayogaḥ . iti ramānāthaḥ .. tanmate tu lāntapakṣe'pi mānubandhaḥ . svamate tu lānto vakṣyamāṇaḥ sa tvanubandhaśūnyaḥ iti virodhaḥ . iti durgādāsaḥ ..

gaḍaḥ, puṃ, (gaḍati galati hastājjālādibhyo vā kṣaratītyarthaḥ . gaḍ + ac .) matsyabhedaḥ . gaḍui māch iti bhāṣā .. antarāyaḥ . iti medinī .. parikhā . vyavadhānam . iti śabdaratnāvalī .. deśaviśeṣaḥ . rājanirghaṇṭe gaḍalavaṇaparyāye gaḍadeśajamiti darśanāt ..

gaḍakaḥ, puṃ, (gaḍa + svārthe kan .) matsyaviśeṣaḥ . gaḍui māch iti bhāṣā . tatparyāyaḥ . śakulārbhakaḥ 2 . ityamaraḥ . 1 . 10 . 17 .. gaḍaḥ 3 galaḥ 4 galakaḥ 5 . iti śabdaratnāvalī .. asya guṇāḥ . madhuratvam . rūkṣatvam . kaṣāyatvam . śītalatvam . laghutvañca . iti rājavallabhaḥ ..

gaḍayantaḥ, puṃ, (gaḍayati jalamiti . gaḍa kṣaraṇe + ṇica . tabhūvahivasibhāsisādhigaḍīti . uṇāṃ . 3 . 128 . iti jhac . ghaṭāditvāt mittve mitāṃ hrasvaḥ ayāmanteti ṇerayādeśaḥ .) meghaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

gaḍalavaṇaṃ, klī, (gaḍadeśājjātaṃ lavaṇam . śākapārthivādivat madhyapadalopisamāsaḥ .) saṃvaradeśodbhavalavaṇam . sāmaraluṇa iti bhāṣā .. tatparyāyaḥ . śubhram 2 pṛthvījam 3 gaḍadeśajam 4 gaḍottham 5 mahārambham 6 sāṃvaram 7 saṃvarodbhavam 8 . asya guṇāḥ . uṣṇatvam . lavaṇatvam . īṣadamlatvam . malāpahatvam . dīpanatvam . kaphavātārśonāśitvam . koṣṭhaśodhanatvañca . iti rājanirghaṇṭaḥ ..

gaḍadeśajaṃ, klī, (gaḍadeśāt jāyate iti . jan + ḍaḥ .) sāṃvaralavaṇam . iti rājanirghaṇṭaḥ ..

gaḍi, puṃ, (gaḍa + in .) vatsataraḥ . iti rājanirghaṇṭaḥ .. alaso gavādiḥ . gaḍiyā iti bhāṣā .. yathā, kāvyaprakāśe .
     guṇānāmeva daurātmyāddhuri dhūryo niyujyate .
     asaṃ jātakiṇaskandhaḥ sukhaṃ svapiti gaurgaḍiḥ ..


gaḍuḥ, puṃ, (gaḍa + bāhulakāt un .) galagaṇḍaḥ . pṛṣṭhaguḍaḥ . sa tu ghāṭāmastakayormadhye māṃsavṛddhiḥ . iti liṅgādisaṃgrahe amarabharatau .. kubjaḥ . iti medinī .. śalyāstram . iti śabdaratnāvalī .. kiñculukaḥ . iti trikāṇḍaśeṣaḥ .. viṣamagranthiḥ . yathā kāvyaprakāśe tadetat kāvyāntargaḍubhūtamiti nāsya medalakṣaṇaṃ kṛtamityatra taṭṭīkākāraḥ .. (na ca ajāgalastanavadantargaḍunā tena kiṃ veti vācyam . iti vedāntabhāṣyam ..)

gaḍuraḥ, tri, (gaḍula + rasya latvam .) kubjaḥ . iti śabdaratnāvalī ..

gaḍulaḥ, tri, (gaḍuḥ sthūlamāṃsapiṇḍaviśeṣaḥ asyā stīti . gaḍu + sidhmādibhyaśceti . 5 . 2 . 97 . iti lac .) kubjaḥ . ityamaraḥ . 2 . 6 . 48 ..

gaḍeraḥ, puṃ, (gaḍa + patikaṭhikuṭhigaḍiguḍidanśibhya erak . uṇāṃ . 1 . 59 . iti erak .) meghaḥ . iti trikāṇḍaśeṣaḥ ..

gaḍotthaṃ klī, (gaḍadeśāt uttiṣṭhati saṃjāyate iti . gaḍa + ut + sthā + kaḥ .) gaḍalavaṇam . iti rājanirghaṇṭaḥ ..

gaḍolaḥ, puṃ, (gaḍa + kapigaḍigaṇḍikaṭipaṭibhya olac . uṇāṃ . 1 . 67 . iti olac .) guḍaḥ . ityuṇādikoṣaḥ .. grāsaḥ . iti hemacandraḥ ..

gaḍḍarikā, strī, (gaḍḍaraḥ jalapravāhaḥ so'syāmastīti . yadvā gaḍḍaraḥ meṣapālaḥ tamanugacchatīti . ṭhan ṭāp ca .) ajñātapravāhāgamamūlo dhārāvāhī nadīviśeṣaḥ . iti kecit . meṣayūthairanugamvamānā meṣī . ityanye . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ ..

gaḍḍakaḥ, puṃ, (gaḍuka iti nipātanāt dbitvam .) jalapātraviśeṣaḥ . iti śabdaratnāvalī .. gāḍa iti bhāṣā ..

gaḍḍūkaḥ, puṃ, (gaḍḍuka iti pṛṣodarāt ukārasya dīrghatvam .) gaḍḍukaḥ . iti śabdaratnāvalī ..

gaṇa, t ka saṃkhyāne . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) mūrdhanyopadhaḥ . gaṇayati . iti durgādāsaḥ ..

gaṇaḥ, puṃ, (gaṇyate gaṇayati vā karmaṇyap . kartari ac vā .) samūhaḥ . (yathā, hitopadeśe 1 . 93 .
     na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam ..) pramathaḥ . (yathā, meghadūte . 35 .
     bhartuḥ kaṇṭhacchaviritigaṇaiḥ sādaraṃ vīkṣyamāṇaḥ ..) rudrānucaraḥ . (yathā, goḥ rāmāyaṇe . 5 . 89 . 7 .
     dhanādhyakṣasabhāṃ devaḥ prāpto hi vṛṣabhadhyajaḥ .
     umāsahāyo deveśo gaṇaiśca bahubhirvṛtaḥ ..
) senāsaṃkhyāviśeṣaḥ . tadyathā . gajāḥ 27 rathāḥ 27 aśvāḥ 81 padātikāḥ 135 samudāyena 270 . ityamaraḥ . 2 . 8 . 81 .. (yathā, mahābhārate .
     trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ ..) saṃkhyā . coranāmagandhadravyam . iti medinī .. * .. gaṇeśaḥ . yathā, mahānirvāṇatantre .
     gāṇapastu maheśāni ! gaṇadīkṣāpravartakaḥ .. aśvinyādijanmanakṣatrānusāreṇa devamānuṣarākṣasagaṇa iti tu pāribhāṣikam . yathā --
     de ma rā ma de mā de de rā rā ma ma da rā da rā ..
     de rā rā ma ma de rā rā ma ma deti gaṇatrayam ..
iti jyotiṣaratnamālā ..
     pūrbottarātrayañcaiva bharaṇyārdrā ca rohiṇī .
     imāni mānuṣāṇyāhurnakṣatrāṇi manīṣiṇaḥ ..
     jyeṣṭhāśatabhiṣāmūladhaniṣṭhāśleṣakṛttikāḥ .
     citrāmaghāviśākhāḥ syustārā rākṣasadevatāḥ ..
     aśvinī revatī puṣyaḥ svātī hastaḥ punarvasuḥ .
     anurādhā mṛgaśiraḥ śravaṇaṃ devatārakāḥ ..
iti nibandhaḥ .. (tasya milanakathanaṃ yathā, jyotiṣe .
     sajātau paramā prītirmadhyamā devamānuṣe .
     devāsure kaniṣṭhā ca mṛtyurmānuṣarākṣase ..
) dhātusamūhaḥ . yathā, manoramā .
     bhvādyadādijuhotyādidivādiḥ svādireva ca .
     tudārudhātanukryādiścurādiśca gaṇā daśa ..
(chandaḥśāstroktapāribhāṣikākṣaraviśeṣaḥ . sa tu ma-na-bha-ya-ja-ra-sa-ta-ga-lasaṃjñaḥ . iti chandomañjarī .. * .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 40 .
     viśvarūpaḥ svayaṃ śreṣṭho balavīro balo gaṇaḥ .. daityaviśeṣaḥ . sa tuṃ abhijiditi nāmāntarasya daityasya guṇavato bhāryāyāṃ guṇavatyāṃ sambhūtaḥ . yathā, skandapurāṇe gaṇeśakhaṇḍe 3 adhyāye .
     atha so'pyabhijit patnyā samudrasnānamāyayau .
     parvaṇi śraddhayā yuktaścakre snānaṃ tayā saha ..
     tṛṣitā sā guṇavatī papau cāñjalinā jalam .
     yadbīryaṃ brahmaṇā tyaktaṃ daivāttadure gatam ..

     bhāryāguṇavatī tasya navamāsādanantaram .
     puttraṃ prasūtāhni śuṃbhe divyarūpaṃ guṇādbhutam ..
     jyotirvidbhiranujñāto gaṇa ityabhidhāṃ pitā .
     kṛtvābhyudayikaṃ cakre vyatyīte daśame'hani ..
sa ca mahādevamārādhya varaṃ labdhvā trailokyaṃ nirjitya ca kapilamuneścintāmaṇimapahṛtavān . kapilamunistu asmādaparādhāt jātamanyurgaṇeśamārādhayāmāsa . atha prasannena gaṇapatinā tadgṛhe avatīrya taṃ gaṇadaityaṃ vināśitavān ityeṣākathā tatraivādhyāye vistaraśo draṣṭavyā ..)

gaṇakaḥ, puṃ, (gaṇayati śubhāśubhagrahabhogajanitaphalaṃ nirūpayatīti . gaṇa t ka saṅkhyāne + kartari ṇvul .) daivajñaḥ . jyotirvit . tatparyāyaḥ . sāmbatsaraḥ 2 jyotiṣikaḥ 3 daivajñaḥ 3 mauhūrtikaḥ 5 mauhūrtaḥ 6 jñānī 7 kārtāntikaḥ 8 . ityamaraḥ . 2 . 8 . 14 .. jyotiṣikaḥ 9 . iti taṭṭīkā .. sa tu varṇasaṅkarajātiviśeṣaḥ . devalādvaiśyāgarbhajātaḥ . tasya karma tithivārādijñāpanam . iti parāśarapaddhatiḥ .. sa tu aspṛśyaḥ . yathā --
     kalikāle mahāśāni ! pāṣaṇḍā bahavo janāḥ .
     saṅgadoṣānmaheśāni ! tatkṣaṇāddhānitāṃ vrajet ..
     tasmāt prayatnato devi ! saṃsargaṃ varjayet sudhīḥ .
     varaṃ cāṇḍālasaṃsparśaṃ kuryāttu sādhakottamaḥ ..
     tathāpyaspṛ śyagaṇakaṃ sarvadā taṃ parityajet ..
iti śāktānandataraṅgiṇyāṃ ṣoḍaśollāse mahiṣamardinītantravacanam .. tasya lakṣaṇaṃ yathā --
     jyotiḥśāstraviśeṣajñaḥ sundarāṅgaḥ sabhāpaṭuḥ .
     kulakramāgataḥ śuddho gaṇakaḥ syānmahīpateḥ ..
iti yuktikalpataruḥ .. (yadi ca śāstraviśeṣe gaṇakasya nindādikaṃ śrūyate tattu kevalaṃ nakṣatrajīvina eveti bodhyam . prakṛtajyotiḥśāstrantu dbijātibhirevāvaśyamadhyayanīyaṃ vedāṅgatvāt . yathā --
     saṃyuto'pītaraiḥ karṇanāsādibhiścakṣuṣāṅgena hīno na kiñcit karaḥ .
     tasmāddvijairadhyayanīyametat puṇyaṃ rahasyaṃ paramañca tattvam ..
iti siddhāntaśiromaṇiḥ .. * .. prajāpatiputtrāstārāviśeṣaketavaḥ . yathā --
     tārāḥ puñjanikāśā gaṇakā nāma prajāpateraṣṭau puttrāḥ .. iti bṛhatsaṃhitā . 11 . 25 .. saṃkīrṇajātiviśeṣaḥ . yathoktam .
     carmakārasya dvau puttrau gaṇako vādyapūrakaḥ ..)

gaṇakarṇikā, strī, (gaṇasya gaṇādhipasya karṇavat patramasyāḥ .) indravāruṇī . iti rājanirghaṇṭaḥ ..

gaṇakāraḥ, puṃ, (gaṇānāṃ sainyānāṃ kāraḥ kartā senāparicālanadakṣaḥ .) bhīmasenaḥ . iti śabdaratnāvalī .. (gaṇaṃ dhātvarthaprakāśakagranthaviśeṣaṃ karotīti . kṛ + aṇ .) dhātusaṃgrahakartā . yathā, gaṇakāravacanapramāṇārthamidam . iti kātantravṛttiḥ ..

gaṇakī, strī, (gaṇakasya patnī iti . tatpatnyāmiti ṅīṣ .) gaṇakapatnī . iti jaṭādharaḥ ..

gaṇacakrakaṃ, klī, (gaṇāḥ dhārmikagaṇāsteṣāṃ cakraṃ sambhūya bhojanamatra iti kap .) dhārmikāṇāṃ sambhūya bhojanam . iti trikāṇḍaśeṣaḥ ..

gaṇatā, strī, (gaṇasya dharmaḥ bhāvo vā iti tal .) gaṇasya bhāvaḥ . samūhatvam . pakṣapātitvam . iti lokaprasiddhiḥ ..

gaṇadīkṣī, [n] puṃ, (gaṇān bahuśiṣyān dīkṣayati dīkṣāṃ kārayatīti .) bahuyājakaḥ . iti mitākṣarā .. (vācyaliṅge tu gaṇasya śivasya gaṇeśasya vā dīkṣā vidyate asmin asya vā . dīkṣā + iniḥ . śivadīkṣitaḥ .) gaṇeśadīkṣite tri . gaṇasya gaṇeśasya dīkṣā gaṇadīkṣā . iti mahānirvāṇatantram ..

gaṇadevatā, strī, (gaṇaḥ saṅghaḥ tadrūpā devatā sambhūya sthitā devatā ityarthaḥ .) saṃhatadevatāviśeṣaḥ . yathā --
     ādityā viśvavasavastuṣitā bhāsvarānilāḥ .
     mahārājikasādhyāśca rudrāśca gaṇadevatāḥ ..
     ādityā dvādaśa proktā viśvedevā daśa smṛtāḥ .
     vasavaścāṣṭasaṃkhyātāḥ ṣaṭtriṃśat tuṣitā matāḥ ..
     ābhāsvarāścatuḥṣaṣṭirvātāḥ pañcāśadūnakāḥ .
     mahārājikanāmāno dve śate cāpi viṃśatiḥ ..
     sādhyā dvādaśa vikhyātā rudrāścaikādaśa smṛtāḥ .
     ete ca saṃhatā devāstatrādityāḥ svanāmataḥ ..
iti jaṭādharaḥ ..

gaṇadravyaṃ, klī, (gaṇānāṃ sādhāraṇānāṃ dravyam . yadvā dravyāṇāṃ gaṇa iti paranipātaḥ .) sādhāraṇadravyam . militānekasvāmikāsambandhidravyam . dravyasamūhaḥ . tatra dravyāṇāṃ gaṇa iti vyutpattiḥ ..

gaṇanaṃ, klī, (gaṇyate iti . gaṇa + bhāve lyuṭ .) saṃkhyānam . gaṇā ṭhik deyā iti ca bhāṣā .. yathā, viśvasāratantre .
     yenaiva likhanaṃ kuryāttenaiva gaṇanaṃ smṛtam ..

gaṇanā, strī, (gaṇa + yuc ṭāp ca .) gaṇanam . saṃkhyā . (yathā, naiṣadhe . 3 . 40 .
     yadi trilokī gaṇanāparā syāttasyāḥ samāptiryadi nāyuṣaḥ syāt .
     pāre parārdhaṃ gaṇitaṃ yadi syāt gaṇeyaniḥśeṣaguṇo'pi sa syāt ..
)

gaṇanāthaḥ, puṃ, (gaṇānāṃ vipnakartṛdevaviśeṣāṇāṃ nāthaḥ .) gaṇeśaḥ . iti śabdaratnāvalī .. (gaṇānāṃ pramathānāṃ nāthaḥ svāmī iti vyutpattyā śivaḥ ..)

gaṇanāyakaḥ, puṃ, (gaṇānāṃ nāyakaḥ .) gaṇeśaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 1 . 77 .
     lekhako bhāratasyāsya bhava tvaṃ gaṇanāyaka ! .. gaṇānāṃ devasaṅghānāṃ nāyakaḥ . yathā, bhāgavate . 5 . 17 . 13 . yatra ha devapatayaḥ svaiḥ svairgaṇanāyakairvihitamahārhaṇāḥ .. iti .. * .. gaṇānāṃ pramathānāṃ nāyakaḥ . śivaḥ ..)

gaṇanāyikā, strī, (gaṇānāṃ nāyakaḥ śivaḥ tasya śaktiriti ṭāp ata itvaṃ ca gaṇanetrī ityarthaḥ .) durgā . iti trikāṇḍaśeṣaḥ ..

gaṇanīyaṃ, tri, (gaṇa + anīyar .) gaṇanārham . saṃkhyeyam . tatparyāyaḥ . gaṇeyam 2 . ityamaraḥ . 3 . 1 . 64 .. gaṇitavyam 3 gaṇyam 4 . iti vyākaraṇam .. saṃkhyeyam 5 . iti jaṭādharaḥ ..

gaṇapatiḥ, puṃ, (gaṇānāṃ gaṇasaṃjñakānāṃ devānāṃ patiḥ adhīśvaraḥ svāmī vā .) gaṇeśaḥ . iti halāyudhaḥ .. (yathā, pañcatantre . 1 . 170 .
     attuṃ vāñchati śāmbhavo gaṇapaterākhuṃ kṣudhārtaḥ phaṇī taṃ ca krauñcaripoḥ śikhī girisutāsiṃho'pi nāgāśanam .. agrapūjanīyapradhānadevatāviśeṣaḥ . yathā, yajurvedīyavājasaneyasaṃhitāyām . 16 . 25 . namo gaṇebhyo gaṇapatibhyaśca vo namo nama iti .. bṛhaspatiḥ . yathā, ṛgvede . 2 . 23 . 1 .
     gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam .. śivaḥ . yathā, mahābhārate . 13 . 17 . 41 .
     gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca .
     mantravit paramo mantraḥ sarvabhāvakaro haraḥ ..
ātharvaṇopaniṣadviśeṣaḥ . yathā, mauktikopaniṣadi prathamādhyāye .
     tripurātapanadevībhāvanābhasmajāvālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīveti ..)

gaṇaparvataḥ, puṃ, (gaṇānāṃ pramathagaṇānāṃ gaṇapatyādidevānāṃ vā āvāsarūpaḥ parvataḥ . gaṇabhūyiṣṭhaḥ parvato vā .) kailāsaparvataḥ . iti trikāṇḍaśeṣaḥ ..

gaṇapīṭhakaṃ, klī, (gaṇasya śivasya parameśvarasyeti yāvat pīṭhaḥ āsanamiva kāyati prakāśate iti . kai + kaḥ .) vṛkṣaḥ . iti śabdacandrikā ..

gaṇarātraṃ, puṃ, (gaṇānāṃ bahvīnāṃ rātrīṇāṃ samāhāraḥ gaṇaśabdasya saṅkhyāvattvāt taddhitārtheti dvigusamāsaḥ . ahaḥ sarvaikadeśasaṅkhyātapuṇyācca rātreḥ . 5 . 4 . 78 . ityac . saṅkhyāpūrbaṃ rātraṃ klīvamiti liṅgānuśāsane klīvatvavidhānāt rātrāhṇāhāḥ puṃsi . 2 . 4 . 29 . iti klīvatvam .) rātrisamūhaḥ . ityamaraḥ . 1 . 4 . 6 ..

gaṇarūpaḥ, puṃ, (gaṇāḥ bahuprakārāṇi rūpāṇi asya .) arkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 80 ..

gaṇarūpakaḥ, puṃ, (gaṇarūpa + saṃjñāyāṃ kan . gaṇarūpa iva kāyati prakāśate iti vā . kai + kaḥ .) rājārkaḥ . iti rājanirghaṇṭaḥ ..

gaṇarūpī, [n] puṃ, (gaṇāḥ bahuvidhāṇi rūpāṇi varṇākṛtyādayaḥ santyasya iti astyarthe iniḥ .) śvetārkaḥ . iti ratnamālā ..

gaṇavatīsutaḥ, puṃ, (gaṇavatyāḥ sutaḥ .) divodāsaḥ . yathā, trikāṇḍaśeṣe .
     dhanvantarirdivodāsaḥ kāśirājaḥ sudhodbhavaḥ .
     pālakākhyāgaṇavatīkareṇurucirāsutaḥ ..


gaṇahāsaḥ, puṃ, (gaṇān gandhadravyagaṇān hāsayatīti . gaṇa + has + ṇic + aṇ .) corakanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

gaṇahāsakaḥ, puṃ, (gaṇahāsa + svārthe kaḥ .) corakanāmagandhadravyam . ityamaraḥ . 2 . 4 . 128 ..

gaṇāgraṇīḥ, puṃ, (agre nīyate iti agraṇīḥ . gaṇānāṃ gaṇākhyadevaviśeṣāṇāṃ agraṇīḥ .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ ..

gaṇācalaḥ, puṃ, (gaṇānāṃ vāsāya acalaḥ gaṇabhūyiṣṭho'ttalo vā .) kailāsaparvataḥ . iti jaṭādharaḥ ..

gaṇādhipaḥ, puṃ, (gaṇānāṃ adhipaḥ adhīśvaraḥ .) gaṇeśaḥ . ityamaraḥ . 1 . 1 . 40 .. śivaḥ . iti halāyudhaḥ ..

gaṇiḥ, strī, (gaṇa + sarvadyātubhya in . uṇāṃ . 4 . 117 . iti in .) gaṇanama iti vyākaraṇam ..

[Page 2,294b]
gaṇikā, strī, (gaṇaḥ lampaṭagaṇaḥ upapatitvenāstyasyāḥ iti ṭhan .) veśyā . (yathā, harivaṃśe . 85 . 9 .
     gaṇikānāṃ pṛthaṅmañcāḥ śubhairāstaraṇāmbaraiḥ ..) yūthikā . ityamaraḥ . 2 . 6 . 19 .. gaṇikārikāvṛkṣaḥ . iti śabdaratnāvalī .. hastinī . iti jaṭādharaḥ ..

gaṇikārikā, strī, (gaṇiḥ gaṇanaṃ karotīti . kṛ + ṇvul + ṭāp + ata itvañca . yadvā gaṇiketyākhyāṃ ṛcchatīti . ṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇu . svārthe kan ata itvañca .) vṛkṣaviśeṣaḥ . vaḍa gaṇiyārī iti bhāṣā .. tatparyāyaḥ . śrīparṇam 2 agnimanthaḥ 3 kaṇikā 4 jayā 5 . ityamaraḥ . 2 . 4 . 66 .. tejomanthaḥ 6 havirmanthaḥ 7 jyotiṣkaḥ 8 pāvakaḥ 9 araṇiḥ 10 vahnimanthaḥ 11 mathanaḥ 12 . iti ratnamālā .. agnimathanaḥ 13 tarkārī 14 vaijayantikā 15 araṇīketuḥ 16 śrīparṇī 17 karṇikā 18 nādeyī 19 vijayā 20 anantā 21 nadījā 22 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . anilakaphaśophaśleṣmāgnimāndyārśomalabandhaśramanāśitvañca . iti rājanirghaṇṭa .. kṣudragaṇikārikāguṇaparyāyau kṣudrāgnimanthaśabde draṣṭavyau ..

gaṇikārī, strī, (gaṇirgaṇanaṃ karoti pūjādiṣu ātmānaṃ gaṇanaṃ kārayatītyarthaḥ . kṛ + karmaṇyaṇ tato ṅīṣ .) puṣpavṛkṣaviśeṣaḥ . gaṇiyārī iti bhāṣā . tatparyāyaḥ . kāñcanikā 2 kāñcanapuṣpī 3 vasantadūtī 4 gandhakusumā 5 alimodā 6 vāsantī 7 madanamādinī 8 . asyā guṇāḥ . surabhitaratvam . tridoṣaśamanatvam . dāhaśoṣakāmakrīḍāḍambarasambaraharatvam . cāpalaprasaratvañca . iti rājanirghaṇṭaḥ .. (viśeṣaścāsyā gaṇikārikāgnimanthaśabdayorboddhavyaḥ ..)

gaṇitaṃ, tri, (gaṇa + karmaṇi ktaḥ .) kṛtagaṇanam . tatparyāyaḥ . saṃkhyātam 2 . ityamaraḥ . 3 . 1 . 64 .. (cintitam . yathā, śivapurāṇe jñānasaṃhitāyām . 12 . 27 .
     duḥkhaṃ ca vividhaṃ tatra gaṇitaṃ na tayā tathā ..)

gaṇitaṃ, klī, (gaṇyate iti . gaṇa + ktaḥ .) aṅkaśāstram . tat dbividhaṃ vyaktaṃ pāṭīgaṇitam . avyaktaṃ bījagaṇitam . iti līlāvatī .. gaṇanam . yathā, naiṣadhe . 3 . 40 .
     pāre parārdhaṃ gaṇitaṃ yadi syāt ..

gaṇipiṭakā, strī, dvādaśāṅgī . sā tu jinānāṃ vidyāvibhāgaḥ . iti hemacandraḥ . 2 . 159 ..

gaṇeyaḥ, tri, (gaṇa + eya .) saṃkhyeyaḥ . gaṇanīyaḥ . ityamaraḥ . 3 . 1 . 64 .. (yathā, naiṣadhe . 3 . 40 .
     gaṇeyaniḥśeṣa guṇo'pi sa syāt ..)

gaṇeruḥ, puṃ, (gaṇa + bāhulakāt eruḥ .) karṇikāravṛkṣaḥ . iti medinī . re . 148 ..

gaṇeruḥ, strī, (gaṇa + bāhulakāt eruḥ .) veśyā . hastinī . iti medinī . re . 148 ..

[Page 2,294c]
gaṇerukā, strī, (gaṇerūṇāṃ gaṇikānāṃ gaṇikāsu vā madhye kāyati prakāśate iti . kai + kaḥ .) kuṭṭinī . iti trikāṇḍaśeṣaḥ ..

gaṇeśaḥ, puṃ, (gaṇānāṃ pramathasamūhānāṃ yadvā gaṇānāṃ jīvajātānāṃ īśaḥ īśvaraḥ .) śivaḥ . iti hārāvalī . 8 .. (yathā, mahābhārate . 3 . kairāte . 39 . 78 .
     prasādaye tvāṃ bhagavan ! sarvabhūtamaheśvara ! .
     gaṇeśaṃ jagataḥ śambhuṃ lokakāraṇakāraṇam ..
gaṇānāṃ gaṇākhyadevaviśeṣāṇāṃ vighnākhyadevānāṃ vā īśaḥ niyantā .) śivaputtraḥ . (yathā, mahābhārate . 1 . 1 . 73 .
     kāvyasya lekhanārthāya gaṇeśaḥ smaryatāṃ mune ! ..) tatparyāyaḥ . vināyakaḥ 2 vighnarājaḥ 7 dvaimāturaḥ 4 gaṇādhipaḥ 5 ekadantaḥ 6 herambaḥ 7 lambodaraḥ 8 gajānanaḥ 9 . ityamaraḥ . 1 . 1 . 40 .. vighneśaḥ 10 parśupāṇiḥ 11 gajāsyaḥ 12 ākhugaḥ 13 . iti hemacandraḥ . 2 . 121 .. śūrpakarṇaḥ 14 . iti brahmavaivartapurāṇam .. * .. tasyotpattiḥ . tatra pārvatīṃ prati vṛddhabrāhmaṇarūpaśrīkṛṣṇavākyam . yathā --
     na bhavedviṣṇubhaktiśca viṣṇumāye ! tvayā vinā .
     tvadvrataṃ lokaśikṣārthaṃ tvattapastava pūjanam ..
     sarvejyāphaladātrī tvaṃ nityarūpā sanātanī .
     gaṇeśarūpaḥ śrīkṛṣṇaḥ kalpe kalpe tavātmajaḥ ..
     tvatkroḍamāgataḥ kṣipramityuktvāntaradhīyata .
     kṛtvāntardhānamīśaśca bālarūpaṃ vidhāya saḥ ..
     jagāma pārvatītalpaṃ mandirābhyantarasthitam .
     talpasthe śivabīrye ca miśritaḥ sa babhūva ha ..
     dadarśa gehaśikharaṃ prasūtabālako yathā .
     śuddhacampakavarṇābhaḥ koṭicandrasamaprabhaḥ ..
     sukhadṛśyaḥ sarvajanaiścakṣūraśmivivardhakaḥ .
     atīvasundaratanuḥ kāmadevavimohanaḥ ..
     mukhaṃ nirupamaṃ bibhrat śāradenduvinindakam .
     sundare locane bibhrat cārupadmavinindake ..
     oṣṭhādharapuṭaṃ bibhrat pakvavimbavinindakam .
     kapālañca kapolantadatīva sumanoharam ..
     nāsāgraṃ ruciraṃ bibhrat khagendracañcunindakam .
     trailokyeṣu nirupamaṃ sarvāṅgaṃ vibhraduttamam ..
     śayānaḥ śayane ramye prerayan hastapādakam ..
tasya śanaiścaradarśanāt mastakavināśaḥ viṣṇukartṛkagajamastakasaṃyogaśca yathā --
     sā ca devavaśībhūtā śaniṃ provāca kautukāt .
     paśya māṃ matśiśumiti niyatiḥ kena vāryate ..
     pārvatīvacanaṃ śrutvā so'numene hṛdā svayam .
     paśyāmi kiṃ na paśyāmi pārvatīsutamityaho ..
     bālaṃ draṣṭuṃ manaścakre na bālamātaraṃ śāni .
     viṣaṇṇamānasaḥ pūrbaṃ śuṣkakaṇṭhauṣṭhatālukaḥ ..
     savyalocanakoṇena dadarśa ca śiśormukham .
     śaniśca dṛṣṭimātreṇa ciccheda mastakaṃ mune ! ..
     vismitāste surāḥ sarve citraputtalikā yathā .
     devyaśca śailā gandharvāḥ śivaḥ kailāsavāsinaḥ ..
     tān sarvān mūrchitān dṛṣṭvā cāruhya garuḍaṃ hariḥ .
     jagāma puṣpabhadrāṃ sa uttarasyāṃ diśi sthitām ..
     puṣpabhadrānadītīre dadarśa kānanasthitam .
     gajendraṃ nidritaṃ tatra śayānaṃ hastinīyutam ..
     śīghraṃ sudarśanenaiva ciccheda tacchiro mudā .
     sthāpayāmāsa garuḍe rudhirāktaṃ manoharam ..
     āgatya pārvatīsthānaṃ bālaṃ kṛtvā svavakṣasi .
     ruciraṃ tacchiraḥ kṛtvā yojayāmāsa bālake ..
     brahmasvarūpo bhagavān brahmajñānena līlayā .
     jīvanaṃ jīvayāmāsa hūṃkāroccāraṇena ca ..
iti brahmavaivartapurāṇam .. * .. asya dhyānam .
     kharvaṃ sthūlatanuṃ gajendravadanaṃ lambodaraṃ sundaraṃ prasyandanmadagandhalubdhamadhupavyālolagaṇḍasthalam .
     dantāghātavidāritārirudhiraiḥ sindūraśobhākaraṃ bandeśailasutāsutaṃ gaṇapatiṃ siddhipradaṃ kāmadam ..
iti purāṇam .. * .. dhyānāntaraṃ yathā --
     sindūrābhaṃ trinetraṃ pṛthatarajaṭharaṃ hastapadmairdadhānaṃ dantaṃ pāśāṅkuśeṣṭānyurukaravilasadbījapūrābhi rāmam .
     bālendudyotamauliṃ karipativadanaṃ dānapūrārdragaṇḍaṃ bhogīndrābaddhabhūṣaṃ bhajata gaṇapatiṃ raktavastrāṅgarāgam ..
iti tantrasāraḥ .. (tasya namaskāramantro yathā --
     devendramaulimandāramakarandakaṇāruṇāḥ .
     vighnaṃ harantu herambacaraṇāmbujareṇavaḥ ..
iti pūjāpaddhatiḥ ..) ekapañcāśadgaṇeśāḥ . yathā --
     vighneśo vighnarājaśca vināyakaśivottamau .
     vighnakṛt vighnahartā ca gaṇaikadbisudantakāḥ ..
     gajavaktranirañjanau kapardī dīrghajihvakaḥ .
     śaṅkakarṇaśca vṛṣabhadhvajaśca gaṇanāyakaḥ ..
     gajendraḥ sūrpakarṇaśca syāttrilocanasaṃjñakaḥ .
     lambodaramahānandau caturmūrtisadāśivau ..
     āmodadurmukhau caiva sumukhaśca pramodakaḥ .
     ekapādo dvijihvaśca suravīraḥ saṣaṇmukhaḥ ..
     varado vāmadevaśca vakratuṇḍo dviraṇḍakaḥ .
     senānīrgrāmaṇīrmatto vimatto mattavāhanaḥ ..
     jaṭau muṇḍī tathā khaḍgī vareṇyo vṛṣaketanaḥ .
     bhakṣapriyo gaṇeśaśca meghanādakasaṃjñakaḥ ..
     vyāpī gaṇeśvaraḥ proktāḥ pañcāśadgaṇapā ime .
     taruṇāruṇasaṅkāśā gajavaktrāstrilocanāḥ ..
     pāśāṅkuśavarābhītihastāḥ śaktisamanvitāḥ .. * ..
teṣāmekapañcāśacchaktayaśca yathā --
     hrīḥ śrīśca puṣṭiḥ śāntiśca svastiścaiva sarasvatī .
     svāhāmedhākāntikāminyo mohinyapi vainaṭī ..
     pārvatī jvalinī nandā suyaśāḥ kāmarūpiṇī .
     umā tejovatī satyā vighneśānī surūpiṇī ..
     kāmadā madajihvā ca bhūtiḥ syādbhautikā sitā .
     ramā ca mahiṣī proktā śṛṅgiṇī ca vikarṇapā ..
     bhrukuṭiḥ syāttathā lajjā dīrghaghoṇā dhanurdharā .
     yāminī rātrisaṃjñā ca kāmāndhā ca śaśiprabhā ..
     lolākṣī cañcalā dīptiḥ subhagā durbhagā śivā .
     bhargā ca bhaginī caiva bhoginī subhagā matā ..
     kālarātriḥ kālikā ca pañcāśacchaktayaḥ smṛtāḥ .
     sarvālaṅkaraṇoddīptāḥ priyāṅkasthāḥ suśobhanāḥ ..
     raktotpalakarā dhyeyā raktamālyāmbarāruṇāḥ ..
iti śāradātilakaṭīkāyāṃ rāghavabhaṭṭaḥ ..

gaṇeśakusumaṃ, klī, (gaṇeśa iva kusumam . raktavarṇasādṛśyāttathātvam .) raktakaravīraḥ . iti rājanirghaṇṭaḥ ..

gaṇeśabhūṣaṇaṃ, klī, (gaṇeśasya bhūṣaṇamiva .) sindūram . iti rājanirghaṇṭaḥ ..

gaṇotsāhaḥ, puṃ, (gaṇāya gaṇārthaṃ vā yūthīkaraṇāyetyarthaḥ utsāho'sya . yadvā gaṇān yūthān utsāhayatīti . ut + sāhi + aṇ .) gaṇḍakaḥ . iti trikāṇḍaśeṣaḥ .. gaṇḍāra iti bhāṣā ..

gaṇḍaḥ, puṃ, (gaḍi āsyaikadeśe + ac . yadbā gama gatau + ñamantāḍḍaḥ . uṇāṃ . 1 . 113 . iti ḍaḥ .) hastikapolaḥ . (yathā, pañcatantre . 1 . 356 .
     pramāṇābhyadhikasyāpi gaṇḍaśyāmamadacyuteḥ .
     padaṃ mūrdhni samādhatte keśarī mattadantinaḥ ..
) tatparyāyaḥ . kaṭaḥ 2 . ityamaraḥ . 2 . 8 . 37 .. karaṭaḥ 3 . iti taṭṭīkā .. kaṭakaḥ 4 hastigaṇḍakaḥ 5 . iti śabdaratnāvalī .. kapolaḥ . ityamaraḥ . 2 . 6 . 90 .. gāla iti bhāṣā .. (yathā, kumāre . 7 . 82 .
     tadīṣadārdrāruṇagaṇḍalekhaṃ ucchāsikālāñjanarāgamakṣṇoḥ ..) khaḍ gī . vīthyaṅgam . piṭakaḥ . cihnam . vīraḥ . hayabhūṣaṇam . vudvudaḥ . iti medinī .. sphoṭakaḥ . granthiḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. viṣkumbhādisaptaviṃśatiyogāntargatadaśamayogaḥ . (yathā, jyotiṣavacane .
     gaṇḍo vṛdbirdhruvaścaiva vyāghāto harṣaṇastathā ..) tatra jātaphalam .
     svakāryakartā parakāryahartā gaṇḍodbhavaḥ syādatigaṇḍavākyaḥ .
     atyantadhūrtaḥ puruṣaḥ kurūpaḥ suhṛdgaṇānāmatitāpadātā ..
iti koṣṭhīpradīpaḥ .. * .. doṣajanako'śvinyādinakṣatrāṇāṃ bhāgaviśeṣaḥ . yathā --
     aśvinīmaghamūlānāṃ tisro gaṇḍādyanāḍikāḥ .
     antyāḥ pauṣṇoragendrāṇāṃ pañcaiva javanā jaguḥ ..
     mūlendrayordivā gaṇḍo niśāyāṃ pitṛsarpayoḥ .
     sandhyādvaye tathā jñeyo revatīturagarkṣayoḥ .. * ..
tatra jātasya doṣo yathā --
     sandhyārātridivābhāge gaṇḍayogodbhavaḥ śiśuḥ .
     ātmānaṃ mātaraṃ tātaṃ vinihanti yathākramam ..
tasya śāntiryathā --
     sarveṣāṃ gaṇḍajātānāṃ parityāgo vidhīyate .
     tātenādarśanaṃ vāpi yāvat pāṇmāsiko bhavet ..
     kuṅkumaṃ candanaṃ kuṣṭhaṃ gorocanamathāpi vā .
     ghṛtairevānvitaṃ kṛtvā caturbhiḥ kalasairbudhaḥ ..
     sahasrākṣeṇa mantreṇa bālakaṃ snāpayettataḥ .
     pitṛyuktaṃ divājātaṃ mātṛyuktañca rātrijam ..
     snāpayet pitṛmātṛbhyāṃ sandhyayorubhayorapi .
     kāṃsyapātraṃ ghṛtaiḥ pūrṇaṃ gaṇḍadoṣopaśāntaye ..
     dadyāddhenuṃ hiraṇyañca grahāṃścāpi prapūjayet .
     mūlāyāḥ prathame pāde piturvapurvinaśyati ..
     dvitīye niyatāṃ pīḍāṃ mātuḥ kuryāt pitustathā .
     tṛtīye dhananāśāya caturthe sarvasampadaḥ ..
     vyatyayena phalaṃ jñeyamaśleṣāsvapi pūrbavat .
     valmīkamṛttikāṃ nadyāstūbhayataṭamṛttikām ..
     goviṣāṇamṛdañcāpi dantimṛdañca niḥkṣipet .
     tīrthāmbhaḥpañcagavyena snānaṃ mātuḥ pituḥ śiśoḥ ..
     divā jātā tu yā kanyā niśi jātastu yaḥ pumān .
     nobhayorgaṇḍadoṣaḥ syāt nācalo hanti parvatam ..
iti jyotiṣatattvam ..

gaṇḍakaḥ, puṃ, (gaṇḍa + svārthe kan .) khaḍgī . ityamaraḥ . 1 . 10 . 17 .. gaṇḍāra iti bhāṣā .. khaḍgaḥ . saṃkhyāprabhedaḥ . gaṇḍā iti bhāṣā . vidyāviśeṣaḥ . avacchedaḥ . antarāyaḥ . iti medinī . ke 82 .. (deśaviśeṣaḥ . yathā, mahābhārate . 2 . 29 . 4 .
     tataḥ sa gaṇḍakān śūro videhān bharatarṣabhaḥ .. bhūṣaṇam . yathā, kādambaryām . vyāghranakhapaṅktimaṇḍitā gaṇḍakābharaṇā ca .. granthiḥ . yathā, tatraiva . gorocanālikhitabhūrjapatragarbhān mantragaṇḍakān .. sphoṭakarogaviśeṣaḥ . yathā, tatraiva .
     anekavetrāghātanirmitabahugātragaṇḍakam ..)

gaṇḍakārī, strī, (gaṇḍaṃ bhagnāsthigranthimityarthaḥ karoti saṃyojayatīti .) khadirīvṛkṣaḥ . iti śabdacandrikā .. varāhakrāntā . iti ratnamālā ..

gaṇḍakālī, strī, (gaṇḍa + kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ tato ṅīp . rasya latvaṃ yadbā gaṇḍeṣu granthiṣu kālī yasyāḥ .) khadirīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 141 ..
     (gaṇḍakālīnamaskārī samaṅgā khadirī kvacit .. iti vaidyakaratnamālāyām ..)

gaṇḍakī, strī, (gaṇḍaka + striyāṃ jātau ṅīṣ .) svanāmakhyātā nadī . iti medinī . 82 .. yathā, smṛtiḥ .
     gaṇḍakyāścaikadeśe ca śālagrāmasthalaṃ smṛtam .
     pāṣāṇaṃ tadbhavaṃ yattat śālagrāmamiti smṛtam ..
tatra śālagrāmotpattikāraṇaṃ yathā --
     gaṇḍakyāpi purā taptaṃ varṣāṇāmayutaṃ vidheḥ .
     śīrṇaparṇāśanaṃ kṛtvā vāyubhakṣāpyanantaram ..
     divyaṃ varṣaśataṃ tepe viṣṇuṃ cintayatī tadā .
     tataḥ sākṣājjagannātho harirbhaktajanapriyaḥ ..
     uvāca madhuraṃ vākyaṃ prītaḥ praṇatavatsalaḥ .
     gaṇḍaki ! tvāṃ prasanno'smi tapasā vismito'naghe ! ..
     anavacchinnayā bhaktyā varaṃ varaya muvrate ! .
     kiṃ deyaṃ tadvadasvāśu prīto'smi varavarṇini ! ..
     gaṇḍakyapi puro dṛṣṭvā śaṅkhacakragadādharam .
     daṇḍavat praṇatā bhūtvā tataḥ stotuṃ pracakrame ..
     aho deva ! mayā dṛṣṭo durdarśo yogināmapi .
     tvayā sarvamidaṃ sṛṣṭaṃ jagat sthāvarajaṅgamam ..
     tadanu tvaṃ praviṣṭo'si puruṣastena ttocyate .
     tvallīlonmīlite viśve kaḥ svatantro'sti vai pumān ..
     anādyantamaparyantaṃ yadbrahma śrutibodhitam .
     tadeva tvaṃ mahāviṣṇo ! yastvāṃ veda sa vedavit ..
     tavaivādyā jaganmātā yā śaktiḥ paramā smṛtā .
     tāṃ yogamāyāṃ prakṛtipradhānamiti vakṣyate ..
     nirguṇaḥ puruṣo'vyaktaścitsvarūpī nirañjanaḥ .
     ānandarūpaḥ śuddhātmā hyakartā nirvikārakaḥ ..
     svāṃ yogamāyāmāviśya kartṛtvaṃ prāptavānasi .
     prakṛtyā sṛjyamāne'smin draṣṭā sākṣī nigadyate ..
     prakṛtestriguṇairasmin sṛjyamāne'pi nānyathā .
     sānnidhyamātrato deva ! tvayi spurati kāraṇe ..
     sphaṭike hi yathā svacche javākusumarāgataḥ .
     prakāśate tvatprakāśāt jyotīrūpa ! natāsmi te ..
     brahmādayo'pi kavayo na vindanti yayārthataḥ .
     tat kathaṃ vedmyahaṃ mūḍhā tava rūpaṃ nirañjanam ..
     mūḍhasya jagato madhye sthitā kiñcidajānatī .
     tvayā dhṛṣṭā kṛtā cāsmi yogyāyogyamavindatī ..
     tena loke mahattvañca tvatprasādena cecchatī .
     yadayāce tattapodāra ! tanme dātuṃ tvamahasi ..
     dayālurasi dīneṣu neti māṃ na vada prabho ! .
     tataḥ provāca bhagavān devi ! yadyattvamicchasi ..
     tadyācaya varārohe ! adeyamapi sarvathā .
     yaddurlabhaṃ manuṣyāṇāṃ śīghraṃ yācaya māṃ prati ..
     maddarśanamanuprāpya kovā'pūrṇamanorathaḥ .
     tato himāṃśo ! sā devī gaṇḍakī lokatāriṇī ..
     prāñjaliḥ praṇatā bhūtvā madhuraṃ vākyamabravīt .
     yadi deva ! prasanno'si deyo me vāñchito varaḥ ..
     mama garbhagato bhūtvā viṣṇo ! matputtratāṃ vraja .
     tataḥ prasanno bhagavān cintayāmāsa gopate ! ..
     kiṃ yācitaṃ nimnagayā nityaṃ matsaṅgalubdhayā .
     dāsyāmi yācitaṃ yena lokānāṃ bhavamokṣaṇam ..
     ityevaṃ kṛpayā devo niścitya manasā svayam .
     gaṇḍakīmavadat prītaḥ śṛṇu devi ! vaco mama ..
     śālagrāmaśilārūpī tava garbhagataḥ sadā .
     tiṣṭhāmi tava puttratve bhaktānugrahakāraṇāt ..
     matsānnidhyāt nadīnāṃ tvamatiśreṣṭhā bhaviṣyasi .
     darśanāt sparśanāt snānāt pānāccaivāvagāhanāt hariṣyasi mahāpāpaṃ vāṅmanaḥkāyasambhavam .
     yaḥ snāsyati vidhānena devarṣipitṛtarpakaḥ ..
     tarpayet svapitṝṃścāpi tārayitvā divaṃ nayet .
     svayaṃ mama priyo bhūtvā brahmalokaṃ gamiṣyati ..
     yadi tvayyutsṛjet prāṇān mama karmaparāyaṇaḥ .
     so'pi yāti paraṃ sthānaṃ yatra gatvā na śocati ..
     evaṃ dattvā varāna devyai tatraivāntaradhīyata .
     tataḥ prabhṛti tiṣṭhāmaḥ kṣetre'smin śaśalāñchana ! ..
iti varāhapurāṇe someśvarādiliṅgamahimā'vimuktakṣetratriveṇyādimahimanāmādhyāyaḥ ..

[Page 2,296b]
gaṇḍakusumaṃ, klī, (gaṇḍeṣu gajānāṃ kapoladeśeṣu kusumamiva . hastināṃ hi kaṭadeśāt kapolayoreva madavāri kṣarati .) hastimadaḥ . tatparyāyaḥ . utkaṭaḥ 2 . iti hārāvalī . 161 ..

gaṇḍakūpaḥ, puṃ, (gaṇḍe girerūrdhvadeśe kūpa iva .) parvatasyoccasthānam . (yathā --
     uddeśo gaṇḍakūpastu parvatasyābhidhīyate .. iti hārāvalī . 51 ..)

gaṇḍagātraṃ, klī, (gaṇḍaḥ sphoṭaka iva bandhuratvaṃ uccanīcatvaṃ gātre'sya .) phalaviśeṣaḥ . iti śabdacandrikā .. ātā iti bhāṣā ..

gaṇḍadūrvā, strī, (gaṇḍā granthilā dūrveti karmadhārayaḥ .) dūrvāviśeṣaḥ . gāṃṭiyā dūrvā iti bhāṣā .. tatparyāyaḥ . gaṇḍālī 2 atitīvrā 3 matsyākṣī 4 vāruṇī 5 mīnaparṇī 9 sūcīnetrā 6 śyāmagranthiḥ 7 granthilā 8 granthiparṇī 9 sūcīpatrā 10 śyāmakāṇḍā 11 jalasthā 12 śakulākṣī 13 kalāyā 14 citrā 15 . asyā guṇāḥ . madhuratvam . vātapittajvarabhramatṛṣṇāśramadvandvadoṣanāśitvam . śiśiratvañca . iti rājanirghaṇṭaḥ .. yathā, bhāvaprakāśe .
     gaṇḍadūrvā tu gaṇḍālī matsyākṣī śakulākṣakaḥ .
     gaṇḍadūrvā himā lohadrāviṇī grāhiṇī laghuḥ ..
     tiktā kaṣāyā madhurā vātakṛt kaṭupākinī .
     dāhatṛṣṇāvalāśāsrakuṣṭhapittajvarāpahā ..


gaṇḍamālā, strī, (gaṇḍānāṃ grīvājātasphoṭaviśeṣāṇāṃ mālā samūho'syām .) galarogaviśeṣaḥ . tatparyāyaḥ . galagaṇḍaḥ 2 . iti hemacandraḥ . 3 . 131 .. tasyauṣadhaṃ yathā --
     ajamodaḥ sasindūro haritālaniśādbayam .
     kṣāradvayaṃ phenayutamārdrakaṃ śaralodbhavam ..
     indravāruṇyapāmārgakadalaiḥ kandalaiḥ samaiḥ .
     ebhiḥ sarṣapajaṃ tailamajāmūtraiśca yojitam ..
     mṛdvagninā pacedetadarkakṣīreṇa saṃyutam .
     ajamodādikaṃ tailaṃ gaṇḍamālāṃ vyapohati ..
     vidagdhastu pacet pakvaṃ pakvañcaiva viśodhayet .
     ropaṇaṃ mṛdubhāvañca tailenānena kārayet ..
     ajamodādikaṃ tailaṃ mahāvīryañca roganut ..
iti gāruḍe 178 adhyāyaḥ .. api ca . tatraiva 190 adhyāye .
     dvijayaṣṭyāśca vai mūlaṃ piṣṭvaṃ taṇḍulavāriṇā .
     gaṇḍamālāṃ harellepāt kuruṇḍagalagaṇḍakam ..
api ca . tatraiva 194 adhyāye .
     aparājitāyā mūlañca gomūtreṇa samanvitam .
     pītañcāpi haratyeva gaṇḍamālāṃ na saṃśayaḥ ..
api ca .
     bilvāgnimanthaśyonākapāṭalāpāribhadrakam .
     praśāraṇyaśvagandhā ca bṛhatī kaṇṭakārikā ..
     balā cātibalā rāsnā pradaṃṣṭrā ca punarnavā .
     eraṇḍaśārivā parṇī guḍūcī kapikacchurā ..
     eṣāṃ daśapalikān bhāgān kvāthayet salile'male .
     tena pādāvaśeṣeṇa tailaṃ pātre vipācayet ..
     ājaṃ vā yadi vā gavyaṃ kṣīraṃ dattvā caturguṇam .
     śatāvarīrasañcaiva tailatulyaṃ pradāpayet ..
     dravyāṇi yāni pevyāṇi tāni vakṣyāmi tat śṛṇu .
     śatapuṣpā devadāru śālaparṇī vacāguru ..
     kuṣṭhaṃ māṃsī saindhavañca palamekaṃ punarnavā .
     pāne nasye tathābhyaṅge tailametat pradāpayet ..
     hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet .
     apasmāraṃ vātaraktamāyuṣmāṃśca pumān bhavet ..
     garbhamaśvatarī vindyāt kiṃ punarmānuṣī śiva ! .
     aśvānāṃ vātabhagnānāṃ kuñjarāṇāṃ nṛṇāṃ tathā ..
     tailametat pradātavyaṃ sarvavātavikāriṇām ..
iti gāruḍe 198 adhyāyaḥ .. * .. anyacca . atha gaṇḍamālāyā lakṣaṇamāha .
     karkandhukolāmalakapramāṇaiḥ kakṣāṃsamatyā galavaṃkṣaṇeṣu .
     medaḥkaphābhyāṃ ciramandapākaiḥ syādgaṇḍamālā bahubhistu gaṇḍaiḥ ..
karkandhuḥ kṣudravadarī . kolaṃ bṛhadbadaram . ciramandapākaiḥ cireṇa mando'lpaḥ pāko yeṣāṃ taiḥ .. * .. atha gaṇḍamālāyā evāvasthāviśeṣamapacīmāha .
     te granthayaḥ kecidavāptapākāḥ sravanti naśyanti bhavanti cānye .
     kālānubandhaṃ ciramādadhāti saivāpacīti yavadanti kecit ..
te granthayaḥ gaṇḍamālāyā evaṃ gaṇḍāḥ kecidavāptapākāḥ santaḥ sravanti kecit naśyanti anye bhavanti ca . kālānubandhācciramādadhāti yā gaṇḍamālā ciraṃ tiṣṭhati saivāpacī iti kecidvadanti .. * .. apacyāḥ sādhyatvādikamāha .
     sādhyā smṛtā pīnasapārśvaśūlakāśajvaracchardiyutā tvasādhyā .. * .. atha granthiḥ . grantherlakṣaṇamāha .
     vātādayo māṃsamasṛk ca duṣṭā saṃdūṣya medaśca tathā śirāśca .
     vṛttonnataṃ vigrathitantu śothaṃ kurvantyato granthiriti pradiṣṭaḥ ..
vigrathitaṃ granthirūpam . ato granthiḥ .. * .. asyā nidānādipūrbalikhitam . atha gaṇḍamālāyāścikitsā .
     kāñcanāratvacaḥ kvāthaḥ śuṇṭhīcūrṇena saṃyutaḥ .
     mākṣikāḍhyaḥ sakṛtpītaḥ kvātho varuṇamūlajaḥ ..
     gaṇḍamālāṃ haratyāśu cirakālānubandhinīm .
     palamaddhapalaṃ vāpi piṣṭvā taṇḍulavāriṇā ..
     kāñcanāratvacaṃ pītvā gaṇḍamālāṃ vyapohati .
     kāñcanārasya gṛhṇīyāt tvacaṃ pañcapalīnmitam ..
     nāgarasya kaṇāyāśca marīcasya palaṃ palam .
     pathyāvibhītadhātrīṇāṃ palamardhaṃ pṛthak pṛthak ..
     varuṇasyākṣamekañca patrakailātvacaṃ punaḥ .
     ṭaṅkaṃ ṭaṅkaṃ samādāya sarvāṇyekatra cūrṇayet ..
     yāvaccūrṇamidaṃ sarvaṃ tāvānevātra gugguluḥ ..
     saṅkuṭya sarvamekatra piṇḍaṃ kṛtvā vidhārayet .
     guṭikāḥ śāṇikāḥ kṛtvā prabhāte bhakṣayennaraḥ ..
     gaṇḍamālāṃ jayatyugrāmapacīmarvudāni ca .
     granthyarvudāni gulmāṃśca kuṣṭhāni ca bhagandaram ..
     pradeyaścānupānārthaṃ kvātho muṇḍitikābhavaḥ .
     kvāthaḥ khadirasārasya kvāthaḥ koṣṇo'bhayābhavaḥ ..
iti kāñcanāragugguluḥ .. * ..
     cakramardakamūlasya kalkaṃ dattvā vipācayet .
     keśarājarase tailaṃ kaṭukaṃ mṛdunāgninā ..
     pādaśeṣe viniḥkṣipya sindūramavatārayet .
     etatailaṃ nihantyāśu gaṇḍamālāṃ sudāruṇām ..
iti cakramardatailam .. * ..
     guñjāmūlaphalaistailaṃ vipakvaṃ dbiguṇāmbhasā .
     haredabhyaṅganasyābhyāṃ gaṇḍamālāṃ sudāruṇām ..
iti guñjatailam .. * .. athāpacyāścikitsā .
     candanaṃ sābhayā lākṣā vacā kaṭukarohiṇī .
     ebhistailaṃ śṛtaṃ pītaṃ samūlāmapacīṃ haret ..
iti candanāditailam .. * ..
     vyoṣaṃ viḍaṅgaṃ madhukaṃ saindhavaṃ devadāru ca .
     tailamebhiḥ śṛtaṃ nasyāt sakṛcchrāmapacīṃ haret ..
vyoṣāditailam .. * .. atha granthicikitsā .
     sarjikāmūlakakṣāraśaṅkhacūrṇasamanvitam .
     etena sahito lepo hanti granthiṃ tathārvudam ..
     granthirna yo naśyati bheṣajena niṣkāśya taṃ śastracikitsakena .
     jātyādipakvena ghṛtena vaidyo vraṇena cānyena ca saṃcikitset ..
     granthimutkṛtya paścāttu vraṇoktaṃ kramamācaret .
     śirāgranthiṃ vrihāyānye śeṣe śastraṃ prayujyate ..
iti bhāvaprakāśaḥ .. (yathāsyāḥ sakāraṇalakṣaṇacikitsitāni .
     duṣṭāmbupānasakadannaniṣevaṇācca sañjāyate ca krimisambhavagaṇḍamālā .
     sā mārutena kaphapittabhave vikāre saṃsarpate krimijadoṣagaṇaśca gaṇḍāt ..
     vātena vātasadṛśāni ca lakṣaṇāni pittenu dāhasarujavraṇaśoṣatāpāḥ .
     sā śleṣmaṇā ca ghanaśītalasamprayogāt syāt sannipātavihitā ca samastaliṅgaiḥ ..
     tasya cemaṃ pratīkāraṃ vakṣyāmi śṛṇu puttraka ! .
     rohiṇī viśadā caiva vijayā ca vibhedinī ..
     kāntārī vajrapuṣpā ca tathā cendrāyudhā parā .
     iti saptavidhā lūtāḥ śṛṇu paścāt pṛthak pṛthak ..
     raktamuṇḍā bhavedraktā raktasthāne ca rohiṇī .
     viśadā māṃsala tthāne śvetavarṇā ca dīrghikā ..
     vijayā ca śiro madhye pītavarṇā yavaprabhā .
     bhedinī medasaḥ sthāne śvetā ca nīlarekhikā ..
     kāntārī ca vastimadhye śvetāṅgā raktamuṇḍikā .
     bajrapuṣpā cāsthimadhye śvetākṛṣṇā śirā matā ..
     bajrāyudhā śirānte ca dhūmrā kṛṣṇā śirā matā .
     rohiṇyaṅgulimātreṇa mūtreṇa viśadā samā ..
     vijayā ca yavākārā vartulā vijayā tathā .
     anyā naṇāñca vijñeyā taṇḍulī kaṇṭakānibhā ..
     rohiṇī vijayā viṃśā māṃsasthānasamāśritā .
     gulphe vā cāsthisandhau ca dṛśyate bhedinī nare ..
     kukṣau karṇāntare'pāṅge kāntārī viddhi puttraka ! .
     vajrapuṣpā śirasi ca śirāntārtipradā matā ..
     ato vakṣyāmi bhaiṣajyaṃ śṛṇu puttra ! prayatnataḥ .
     sāndrapūyavisrāvañca gaṇḍīrañca vraṇaṃ viduḥ ..
     anyañca sarujañcaiva pakvajambūsamaprabham .
     lūtāvraṇānāñcaitāni apakvaṃ yadi dṛśyate ..
     tyaktvā sandhisthamarmasthāṃ lūtāñcaiva hi tadvraṇam .
     tadā taptena tailena dāhaścāśu vidhīyate ..
     aṅkolaścaivamadyāni pāribhadradalāni ca .
     gṛhadhūmaṃ kṛṣṇajīraṃ gomūtreṇa tu peṣitam ..
     lepanañca praśastañca lūtānāṃ māraṇe param .
     piṇḍītakaṃ viḍaṅgāni tathā ceṅgudimūlakam ..
     bījapūrakamūlāni peṣitāni vilepayet .
     gaṇḍamālāṃ tathā ghorāṃ hanti śīghraṃ prakaṇṭakām .
     snuhīkṣīrañcārkakṣīraṃ lūtārandhre niyojayet ..
     tena kīṭastu tanmadhye mriyate nātra saṃśayaḥ .
     āsyato girikarṇīñca candanañca samāṃśakam ..
     piṣṭvā lepaḥ prayoktavyo lūtāṃ hanti sudāruṇām .
     karavīrañcārkadugdhaṃ tathā ca kaṭutumbikām ..
     niśādvayaṃ jāṅgalikāṃ tilataile vipācayet .
     lūtāmabhyañjane hanti gaṇḍamālāñca dāruṇām ..
     ghṛtaṃ jātyādikaṃ nāma tathā cātra prayojayet .
     anyānyapi vraṇe yāni proktāni ca yathāvidhi ..
iti maharṣyātreyabhāṣite hārītottare tṛtīyasthāne lūtāgaṇḍamālācikitsā nāma saptatriṃśo'dhyāyaḥ ..
     galasya pārśve galagaṇḍa ekaḥ syādgaṇḍamālā bahubhistu gaṇḍaiḥ .
     sādhyāḥ smṛtāḥ pīnasapārśvaśūlakāsajvaracchardiyutāstvasādhyāḥ ..
     teṣāṃ sirā-kāya-śiro-vireko dhūmaḥ purāṇasya ghṛtasya pānam ..
iti carake cikitsāsthāne saptadaśe'dhyāye ..)

gaṇḍamālikā, strī, (gaṇḍānāṃ granthīnāṃ mālā'syā asyāṃ vā iti kap . tataṣṭāp ata itvacca .) lajjāluvṛkṣaḥ . iti ratnamālā ..

gaṇḍaśailaḥ, puṃ, (gaṇḍa iva śailaḥ skhalitasthūlopalaḥ . śailaśabdo'tra śailāvayave vartate . viśeṣaṇaṃ viśeṣyeṇa bahulam . 2 . 1 . 57 . iti samāsaḥ . yadvā śailasya parvatasya gaṇḍa iva . rājadantāditvāt pūrbanipātaḥ .) gireścyutaḥ sthūlopalaḥ . bhūkampādinā parvatāt galito mahān prastaraḥ . ityamaraḥ . 2 . 3 . 6 .. (yathā, āryāsaptaśatyām . 179 .
     kiṃ puttri ! gaṇḍaśailabhrameṇa navanīradeṣunidrāsi .
     anubhava capalāvilasitagarjitadeśāntarabhrāntīḥ ..
) lalāṭam . iti hemacandraḥ . 4 . 102 ..

[Page 2,297c]
gaṇḍāṅgaḥ, puṃ, (gaṇḍa iva ucchrayamaṅgamasya .) khaḍgī . iti śabdacandrikā ..

gaṇḍāriḥ, puṃ, (gaṇḍasya rogaviśeṣasya ariḥ . tannāśakatvāttathātvam .) kovidāravṛkṣaḥ . (yathā --
     kāñcanāla ! kāñcanakīgaṇḍāriḥ śoṇapuṣpakaḥ .. iti bhāvaprakāśaḥ ..)

gaṇḍālī, strī, (gaṇḍaṃ alatīti . al + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . gaṇḍena granthinā ālyate bhūṣyate vā . al + ghañ striyāṃ ṅīṣ .) śvetadūrvā . ityamaraḥ . 2 . 4 . 159 .. sarpākṣī . iti bhāvaprakāśaḥ .. gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

gaṇḍiḥ, puṃ, (gaḍi + in .) vṛkṣasya mūlācchākhāvadhibhāgaḥ . iti hemacandraḥ . 4 . 186 .. guṃḍi iti bhāṣā ..

gaṇḍīraḥ, puṃ, (gaṇḍa + īran .) samaṣṭhilā . śasā iti khyātaḥ . samaṭha iti khyātaḥ . anūpadeśajaṃ śākam . iti kecit . guṇṭhiyā iti khyātaśākam . iti sarvānandaḥ . ityamaraṭīkāyāṃ bharataḥ .. (gaṇḍīraḥ śākaviśeṣo gaṇḍīnīti loke gaṇḍārī mañjiṣṭhā ca . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. asya guṇā yathā, carake sūtrasthāne 27 adhyāye .
     vāyuṃ vatsādanī hanyāt kaphaṅgaṇḍīracitrakau ..) vīraḥ . iti jaṭādharaḥ ..

gaṇḍīrī, strī, (gaṇḍīra + gaurāditvāt ṅīṣ . yadbā gaṇḍaṃ rogaviśeṣaṃ īrayati dūrīkaroti svanirjāsādibhiriti śeṣaḥ .) sehuṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ .. sija iti bhāṣā ..

gaṇḍuḥ, puṃ strī, (gaṇḍyate śirobhāgaḥ sthāpyate'tra . gaḍi + adhikaraṇe un .) upadhānam . iti jaṭādharaḥ ..

gaṇḍupadaḥ, puṃ, (gaṇḍvaḥ granthayaḥ tābhiranvitāni padāni yasya . śākapārthivāditvāt samāsaḥ .) kiñculukaḥ . ityamaraḥ . 1 . 10 . 22 ..
     (gaṇḍūpadasya rūpāṇi picchilāni mṛdūni ca .. iti vaidyakamādhavakararogaviniścaye arśo'dhikāre ..)

gaṇḍūpadabhavaṃ, klī, (gaṇḍūpada iva bhavati utpadyate iti . bhū + ac .) sīsakam . iti hemacandraḥ . 3 . 107 ..

gaṇḍūpadī, strī, (gaṇḍūpada + striyāṃ alpārthe ṅīp .) kiñculukapatnī . tatparyāyaḥ . śilī 2 . ityamaraḥ . 1 . 10 . 24 .. silī 3 kṣudrakiñculukajātiḥ . ityamaraṭīkāyāṃ bharataḥ .. choṭajāti keṃcuyā iti bhāṣā ..

gaṇḍūṣaḥ, puṃ, (gaḍi + gaṇḍeśca . uṇāṃ . 4 . 78 . iti ūṣan .) mukhapūraṇam . (yathā, bhāgavate . 9 . 15 . 3 .
     bhīmastu vijayasyātha kāñcano hotrakastataḥ .
     tasya jahruḥ suto gaṅgāṃ gaṇḍaṣīkṛtya yo'pibat ..
) hastiśuṇḍāgrabhāgaḥ . prasṛtiparimitam . iti medinī . ṣe 35 .. (yadāha kaścit .
     agādhajalasañcārī vikārī na ca rohitaḥ .
     gaṇḍūṣajalamātreṇa śapharī pharpharāyate ..
)

gaṇḍūṣā, strī, (gaṇḍūṣa + ṭāp .) gaṇḍūṣaḥ . iti liṅgādisaṃgrahe amaraḥ . mukhapūrṇatoyamiti bhagī .. rāyamukuṭastu gaṇḍūṣāśabdo mukhapūraṇe strīliṅgaḥ . puṃliṅgastu gaṇḍūṣaśabdaśculukaparimāṇa iti . yathā -- apāṃ dbādaśagaṇḍūṣairmukhaśuddhirvidhīyate .. iti taṭṭīkāsārasundarī ..

gaṇḍolaḥ, puṃ, (gaḍi + kapigaḍigaṇḍikaṭīti . uṇāṃ 1 . 67 . iti olac .) guḍaḥ . grāsaḥ . iti hemacandraḥ . 3 . 90 ..

gaṇyaṃ, tri, (gaṇaṃ labdhā iti . dhanagaṇaṃ labdhā . 4 . 4 . 84 . iti yat . yadvā gaṇyate iti . karmaṇi yat . gaṇe bhavaḥ . digādibhyo yat . 4 . 3 . 54 . iti yadityeke .) gaṇanīyam . gaṇitavyam . tatparyāyaḥ . gaṇeyam 2 saṃkhyeyam 3 . iti hemacandraḥ . 3 . 336 .. (yathā, ṛgvede . 3 . 7 . 5 .
     divau rucaḥ suruco rocamānā ilā yeṣāṃ gaṇyā māhinā gīḥ ..)

gataṃ, tri, (gacchati jānāti yātīti vā . gatyarthā'karmaketi . 3 . 4 . 72 . iti kartari ktaḥ .) vijñātam . yātam . iti medinī . te 15 .. (yathā, kirātārjuṇīye . 4 . 5 .
     nunoda tasya sthalapadminīgataṃ vitarkamāviṣkṛtaphenasantati .. gamyate iti . bhāve kte tu gamane klī .. yathā, māghe . 1 . 2 .
     gataṃ tiraścīnamanūrusāratheḥ prasiddhamūrdhvajvalanaṃ habirbhujaḥ ..)

gatanāsikaḥ, tri, (gatā virahitā nāsikā asya .) nāsikārahitaḥ . tatparyāyaḥ . vigraḥ 2 . ityamaraḥ . 2 . 3 . 46 .. vikhraḥ 3 . chinnanāsikaḥ 4 . iti śabdaratnāvalī .. vināsikaḥ 5 vinasaḥ 6 . iti jaṭādharaḥ ..

gatasannakaḥ, puṃ, (gataṃ sannaṃ sādahetuko mado yasmāt yasya vā iti kap .) nirmadahastī . iti śabdacandrikā ..

gatāgataṃ, klī, (gataṃ ūrdhagamanaṃ āgataṃ adhogamanaṃ yatra .) pakṣigativiśeṣaḥ . iti jaṭādharaḥ .. (gatañca āgatañca dvayoḥ samāhāraḥ .) yātāyātam . yathā, rasamañjaryām .
     gatāgatakutūhala nayanayārapāṅgāvadhi .. (tathā ca bhagavadagītāyām . 9 . 21 . te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante gataṃ vinaṣṭaṃ āgataṃ punaḥ saṃsārāgamana yasmāt . yaṃ prāpya jīvo na punarnivartate iti vākyāt tathātvam . puṃ, mahādevaḥ . yathā, mahābhārate . 13 . 17 . 79 .skd2-298-b+ 52]
     nītirhyanītiḥ śuddhātmā śuddho mānyo gatāgataḥ ..)

gatārtavā, strī, (gataṃ nivṛttaṃ ārtavaṃ rajo'syāḥ .) vṛddhā . (gataṃ duṣṭaṃ ārtavamasyā iti .) bandhyā . iti rājanirghaṇṭaḥ ..

gatiḥ, strī, (gam + bhāve ktin .) gamanakarma . (yathā, raghuvaṃśe . 1 . 4 .
     athavā kṛtavāgdvāre vaṃśe'smin pūrbasūribhiḥ .
     maṇau bajrasamutkīrṇe sūtrasyevāsti me gatiḥ ..
) tatparyāyaḥ . vartate 1 ayate 2 loṭate 3 loṭhate 4 syandate 5 kasati 6 sarpati 7 syamati 8 sravati 9 sraṃśate 10 avati 11 ścotati 12 dhvaṃsati 13 venati 14 mārṣṭi 15 guraṇyati 16 śavati 17 kālayati 18 pelayati 19 kaṇṭati 20 pisyati 21 visyati 22 misyati 23 pravate 24 plavate 25 cyavate 26 kavate 27 gavate 28 navate 29 kṣodati 30 nakṣati 31 sakṣati 32 myakṣati 33 sacati 34 ṛcchati 35 turīyati 36 catati 37 atati 38 gāti 39 iyakṣati 40 saścati 41 sarati 42 raṃhati 43 yatate 44 bhramati 45 dhajati 46 rajati 47 lajati 48 kṣiyati 49 ghamati 50 mināti 51 ṛṇvati 52 ṛṇoti 53 svarati 54 sisarti 55 veṣiṣṭiḥ 56 yoṣiṣṭiḥ 57 ṛṇāti 58 ṛyate 59 tejati 60 dadhyati 61 dadhnoti 62 yudhyati 63 ghanvati 64 aruṣati 65 āryanti 66 ḍīyate 67 takati 68 ṭīyate 69 iṣati 70 phaṇati 71 hanati 72 ardhati 73 mardati 74 sasṛte 75 nasate 76 harṣati 77 iyarti 78 īrte 79 īṅkhate 80 jrayati 81 svātrati 82 ganti 83 āganīganti 84 jaṃganti 85 jinvati 86 jasati 87 gamati 88 dhrati 89 dhnāti 90 dhrayati 91 vahate 92 ratharyati 93 jehate 94 svaḥkati 95 kṣumpati 96 psāti 97 vāti 98 yāti 99 dṛyati 100 drāti 101 ḍūlati 102 ejati 103 jamati 104 javati 105 vañcati 106 aniti 107 pavate 108 hanti 109 sedhati 110 agan 111 ajagan 112 jigāti 113 patati 114 invati 115 dramati 116 dravati 117 veti 118 hayantāt 119 eti 120 jagāyāt 121 ayuthuḥ 122 . iti dvāviṃśaṃ śataṃ gatikarma . iti vedanighaṇṭau 2 adhyāyaḥ .. (gamyate'syāmiti . gam + adhikaraṇe ktin .) mārgaḥ . (yathā, bhagavadgītāyām . 8 . 26 .
     śuklakṛṣṇa gatī hyete jagataḥ śāśvate mate .
     ekayā yātyanāvṛttimanyayā vartate punaḥ ..
) daśā . (yathā, tatraiva . 6 . 37 .
     ayatiḥ śraddhayopeto yogāccalitamānasaḥ .
     aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa ! gacchati ..
gamyate jñāyate'nayā . karaṇe ktin .) jñānam . (yathā, śrīmadbhāgavate . 7 . 5 . 31 .
     na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye bahirarthamāninaḥ .
     andhā yathāndhairupaṇīyamānā ste'pīśatantryāmurudāmni baddhāḥ ..

     svasminneva ātmanyeva arthaḥ prayojanaṃ yeṣāṃ te svārthāstattvavidasteṣāṃ gatirjñānasvarūpaṃ viṣṇuṃ durāśayā vahirarthamānino na viduḥ jānanti . iti taṭṭīkāyāṃ svāmī ..) yātrā . (gamyate prāpyate'nayā iti . gam + karaṇe ktin .) abhyupāyaḥ . (yathā, mahābhārate . 13 . 149 . 61 .
     yajña ijyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ ..) nāḍīvraṇam . saraṇī . iti madinī . 14 .. (gam + bhāve ktin . pariṇati . yathā, kirātārjunīye . 10 . 40 .
     madanamupadadhe sa eva tāsā duradhigamā hi gatiḥ prayojanānām .. gatiḥ prariṇatiḥ . iti taṭṭīkākṛnmallināthaḥ .. pramāṇam . yathā, tatraiva . 14 . 15 . kṛpeti cedastu mṛgaḥ kṣataḥ kṣaṇādanena pūrbaṃ na mayeti kā gatiḥ .. mayā netyatra kā gatiḥ kiṃ pramāṇam . iti taṭṭīkāyāṃ mallināthaḥ .. manyate iti . gam + karmaṇi ktin . svarūpam . yathā, tatraiva . 6 . 36 . caratastapastava vaneṣu sahā na vayaṃ nirūpayitumasya gatim . tava vaneṣu tapaścarato'sya gatiṃ svarūpa nirūpayitum . iti mallināthaḥ .. viṣayaḥ . yathā, kumāre . 5 . 64 .
     tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānāmagatirna vidyate . manorathānāṃ kāmānāṃ agatiḥ aviṣayaḥ iti mallināthaḥ .. karmaphalam . yathā, bhagavadgītāyām . . 9 . 18 .
     gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt .. gatiḥ karmaphalam . iti śāṅkarabhāṣyam grahabhedena gatibhedo yathā --
     adṛśyarūpā kālasya mūrtayo bhagaṇāśritāḥ .
     śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ ..
iti sūryasiddhāntaḥ .. tatra tu nakṣatrabhedena budhagrahasya gatibhedo yathā, bṛhatsaṃhitāyām . 7 adhyāye .
     notpātaparityaktaḥ kadācidapi candrajo vrajatyudayam .
     jaladahanapavanabhayakṛt dhānyārghakṣayavivṛddhyai vā ..
     vicaracchravaṇadhaniṣṭhā prājāpatyenduviśvadaivāni .
     mṛdnan himakaratanayaḥ karotyavṛṣṭiṃ sarogabhayām ..
     raudrādīni maghāntānyupāśrite candraje prajāpīḍā .
     śastranipātakṣudbhayarogānāvṛṣṭisantāpaiḥ ..
     hastādīni vicaran ṣaḍṛkṣāṇyupapīḍayan gavāmaśubhaḥ .
     sneharasārghavivṛddhiṃ karoti corvīṃ prabhūtānnām ..
     āryamṇaṃ hautabhujaṃ bhadrapadāmuttarāṃ yameśañca .
     candrasya suto nighnana prāṇabhṛtāṃ dhātusaṅkṣayakṛt ..
     āśvinavāruṇamūlānyupamṛdnan revatīñca candrasutaḥ .
     paṇyabhiṣagnaujīvikasalilajaturagopaghātakaraḥ ..
     pūrbādyṛkṣatritayādekamapīndoḥ suto'bhimṛdnīyāt ..
     kṣucchastrataskarāmayabhayapradāyī caran jagataḥ ..
     prākṛtavimiśrasaṅkṣiptatīkṣṇayogāntaghorapāpākhyāḥ .
     saptaparāśaratantre nakṣatraiḥ kīrtitā gatayaḥ ..
     prākṛtasaṃjñā vāyavyayāmyapaitāmahāni bahulāśca .
     miśrā gatiḥ pradiṣṭā śaśiśivapitṛbhujagadaivāni ..
     saṅkṣiptāyāṃ puṣyaḥ punarvasuḥ phalgunīdvayaṃ ceti .
     tīkṣṇāyāṃ bhadrapadādvayaṃ saśākrāśvayuk pauṣṇam ..
     yogāntiketi mūlaṃ dve cāṣāḍhe gatiḥ sutasyendoḥ .
     ghorāśravaṇastvāṣṭraṃ vasudevaṃ vāruṇaṃ caiva ..
     pāpākhyā sāvitraṃ maitraṃ śakrāgnidaivataṃ ceti .
     udayapravāsadivasaiḥ sa eva gatilakṣaṇaṃ prāha ..
     catvāriṃśattriṃśaddbisametā viṃśatirdvinavakañca .
     nava māsārdhaṃ daśa caikasaṃyutāḥ prākṛtādyānām ..
     prākṛtagatyāmārogyavṛṣṭisasyapravṛddhayaḥ kṣemam .
     saṅkṣiptamiśrayormiśrametadanyāsu viparītam ..
     ṛjvyativakrā vakrā vikalā ca matena devalasyaitāḥ .
     pañca caturdbyekāhā ṛjvyādīnāṃ ṣaḍabhyastāḥ ..
     ṛjvī hitā prajānāmativakrārthaṃ gatirvināśayati .
     śastrabhayadā ca vakrā vikalā bhayarogasañjananī ..
     pauṣāṣāḍhaśrāvaṇavaiśākheṣvindajaḥ samāgheṣu .
     dṛṣṭo bhayāya jagataḥ śubhaphalakṛt proṣitasteṣu ..
     kārtike'śvayaji vā yadi māse dṛśyate tanubhavaḥ śiśirāṃśoḥ .
     śastracaurahutabhuggadatoyakṣudbhayāni ca tadā vidadhāti ..
     ruddhāni saumye'stamite purāṇi yānyudgate tānyupayānti mokṣam .
     anye tu paścādudite vadanti lābhaḥ purāṇāṃ bhavatīti tajjñāḥ ..
     hemakāntirathavā śukavarṇaḥ samyakena maṇinā sadṛśo vā .
     snigdhamūrtiralaghuśca hitāya vyatyaye na śubhakṛcchaśiputraḥ ..
anyeṣāmapi grahāṇāṃ gatistatrava kramaśo viśeṣato draṣṭavyā ..)

gatilā, strī, (gam + mithilādayaśca . uṇāṃ . 1 . 58 . iti ilac malope tuk ca .) nadīviśeṣaḥ . paramparābhedaḥ . ityuṇādikoṣaḥ .. (vetralatā . ityujjvaladattaḥ ..)

gatvaraḥ, tri, (gacchatīti . gam + innaśajisartibhyaḥ kvarap . 3 . 2 . 163 . iti kvarap .) gamanaśīlaḥ . iti vyākaraṇam .. (yathā, śāntiśatake . 1 . 20 .
     vībhatasā viṣayā jugupsitatamaḥ kāyo vayo gatvaraṃ sarvairbandhubhiradhvanīva pathikairyoge viyogāvahaḥ ..)

[Page 2,299b]
gada, t ka abhradhvanau . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) abhradhvanau meghakartṛkaśabde . gadayati meghaḥ . iti durgādāsaḥ ..

gada, bhāṣe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) gadati . sāraṅgaṃ katicicca saṃjagadire iti gaṇakṛtānityatvāt . iti durgādāsaḥ ..

gadaṃ, klī, (gadyate pīḍyate'smādanena vā . gada + apādāne karaṇe vā ap .) viṣam . iti rājanirghaṇṭaḥ ..

gadaḥ, puṃ, (gadyate rujyate'nena gadayati vā . gada + karaṇe ap . kartari ṇic ac vā .) rogaḥ . (yathā, hārīte cikitsitasthāne dbitīye'dhyāye . śatruḥ sthānabalaṃ prāpya vikramaṃ kurute balī . tathā dhānvantaraṃ prāpya vikramaṃ kurute gadaḥ ..
     yāvat sthānaṃ samāśritya vikāraṃ kurute gadaḥ .
     tāvattasya pratīkāraḥ sthānatyāgādbalīyasaḥ ..
) śrīkṛṣṇabhrātā . iti hemacandraḥ . 3 . 127 .. (yathā, bhāgavate . 1 . 14 . 28 .
     hṛdīkaḥ sasuto'krūro jayantagadaśāraṇāḥ ..) bhāṣaṇañca . (auṣadham . yathā, mahābhārate . 1 . 43 . 21 .
     atha śruśrāva gacchan sa takṣako jagatīpatim .
     mantrairgadairviṣaharai rakṣyamāṇaṃ prayatnataḥ ..
asuraviśeṣaḥ . yathā, vāyupurāṇe 5 adhyāye
     gado nāmāsuro hyāsīt vajrādvajrataro dṛḍhaḥ ..)

gadayitnuḥ, puṃ, (gadayati kāmayuktaṃ karotīti . stanihṛṣipuṣigadimadibhyo ṇeritnuc . uṇāṃ . 3 . 29 . iti itnuc ṇerayādeśaśca .) kandarpaḥ . iti medinī . 182 ..

gadayitnuḥ, tri, (gadayati vācālaṃ vāvadūkaṃ kāmayuktaṃ vā karotīti . stanihṛṣīti . uṇāṃ . 3 . 290 . iti itnuc ṇerayādeśaśca .) jalpākaḥ . kāmukaḥ . iti medinī . 182 ..

gadā, strī, (gadayati pīḍayatyanayā vipakṣamitiśeṣaḥ . gad + ṇic + karaṇe apa + ṭāp ca . gadayatīti ṇic ac vā .) svanāmakhyātalauhamayāstram . iti medinī . de . 4 .. (yathā mahābhārate . 9 . 56 . 45 . taṃ mahātmā mahātmātaṃ gadāmadyamya pāṇḍavaḥ . āmadudrāva vegena dhārtarāṣṭra vṛkādaraḥ .. gadāyuddhasya gatiprahārādibhedo yathā tatraiva . 9 . 57 . 17--20 .
     acaradbhīmasenastu māgān bahuvidhāṃstathā maṇḍalāni vicitrāṇi gatapratyāgatāni ca ..
     astrayantrāṇi citrāṇi sthānāni vividhāni ca .
     parimokṣaṃ praharāṇāṃ varjanaṃ parivāraṇam ..
     abhidravaṇamākṣepamavasthānaṃ savigraham .
     parivartanasaṃvartamavaplutamupaplutam ..
     upanyastamapanyastaṃ gadāyuddhaviśāradau .
     evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam ..
bhagavato viṣṇorgadā tu gadasaṃjñakasyāsuraviśeṣasyāsthnā devaśilpinā viśvakarmaṇā nirmitā . ataevāsau gadeti nāmnā prasiddhā aparā gadā tu etadupalakṣaṇenaiva siddheti bodhyam . yathā, vāyupurāṇe gayāmāhātmye 5 adhyāye .
     gado nāmāsuro hyāsīt vajrādvajrataro dṛḍhaḥ .
     prārthito brahmaṇe prādāt svaśarīrāsthi dustyajam .
     brahmokto viśvakarmāpi gadāṃ cakre'dbhatāṃ tadā ..
yogaviśeṣaḥ . yathā, laghujātakaprakaraṇe . 10 . 3 .
     anantarayoḥ kendrayoryadā sarve grahā bhavanti .
     tadā gadānāma yogo bhavati ..
) pāṭalāvṛkṣaḥ . iti śabdacandrikā ..

gadākhyaṃ, klī, (gadatvena roganāśakatayā ākhyāyate viśrūyate iti gada ityākhyā'syeti vā .) kuṣṭham . iti ratnamālā .. kuḍ iti bhāṣā ..

gadāgadau, puṃ, (gadaṃ rogaṃ āgadayataḥ nāśayataḥ iti . ā + gada + ṇic + ac . yadvā gadaṃ rogaṃ āgacchati prāpnotīti gadāgaṃ rugnaṃ dāyataḥ viśodhayataḥ iti . daipa śodhane + kaḥ .) aśvinīkumārau . iti trikāṇḍaśeṣaḥ .. dbivacanānto'yaṃ śabdaḥ ..

gadāgrajaḥ, puṃ, (gadasya vasudevaputtrabhedasya agrajaḥ .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 4 . 23 . 12 .
     tāvanna yogagatibhiryatirapramatto yāvanna gadāgrajakathāsu ratiṃ na kuryāt ..)

gadāgraṇīḥ, puṃ, (agre nīyate . agra + nī + kvip gadānāṃ rogāṇāṃ gadeṣu vā agraṇīḥ jyāyān . acirāt saṃhārakatvāt tathātvam .) kṣayarogaḥ . iti rājanirghaṇṭaḥ ..

gadādharaḥ, puṃ, (gadāṃ dharati dhārayati vā . dhṛ + ac . yadbā dharati iti dharaḥ gadāyāḥ dharaḥ . dhṛ + antarṇijantāt ajityeke .) viṣṇuḥ . iti halāyudhaḥ .. (yathā, bhāgavate . 1 . 8 . 39 .
     neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara ! .
     tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ ..
asya gadādhāraṇakathā yathā, vāyupurāṇe gayāmāhātmye 5 adhyāye .
     atha kālena mahatā manau svāyambhuve'ntare .
     hetirakṣo brahmaputtrastapastepe sudāruṇam ..
     divyavarṣasahasrāṇāṃ śataṃ vāyumabhakṣayat .
     ummukhaścāddhvabāhuśca pādāṅguṣṭhabhareṇa hi ..
     ekenātiṣṭhadavyagraḥ śīrṇaparṇānilāśanaḥ .
     brahmādīṃstapasā tuṣṭān varaṃ vavre varapradān ..
     devairdaityaiśca śastrāstrairvividhairmanujādibhiḥ .
     kṛṣṇeśānasya cakrādyairavadhyaḥ syāṃ mahābalaḥ ..
     tathetyuktvāntarhitāste hetirdevānathā'jayat .
     indratvamakaroddhetirbhītā brahmaharādayaḥ ..
     harinta śaraṇaṃ jagmurūcurhetiṃ jahīti tān .
     ūce hariravadhyo'yaṃ hetirdevāsuraiḥ surāḥ ..
     mahāstraṃ me prayacchadhvaṃ hetiṃ hanmi hi yena tam .
     ityuktāste tato devā gadāntāṃ haraye daduḥ ..
     dadhāra tāṃ gadāmādau devairukto gadādharaḥ .
     gadayā hetimāhatya devebhyastridivaṃ dadau ..
buddhitattvātmikaiva bhagavato viṣṇoḥ kaumudīnāma gadeti adhyātmaśāstreṣu paridṛśyate . tathāca viṣṇusahasranāmabhāṣye .
     manastattvātmakaṃ cakraṃ buddhitattvātmikāṃ gadām .
     dhārayan lokarakṣārthamuktaścakragadādharaḥ ..
mahādevaḥ . sa tu gayātīrthe vartate . yathā, mahāliṅgeśvaratantre śivaśatanāmastotre .
     bhojapure bhojanātho gayāyāñca gadādharaḥ .. gadādhāriṇi tri ..)

gadābhṛt, puṃ, (gadāṃ bibharti iti . gadā + bhṛ + kvip . tuk ca .) viṣṇuḥ . iti hemacandraḥ . 2 . 133 .. (yathā, bhāgavate . 1 . 13 . 10 .
     bhavadvidhā bhāgavatāstīrthībhūtā svayaṃ vibho ! .
     tīrthīkuvvanti tīrthāni svāntaḥsthena gadābhṛtā ..
)

gadāmbaraḥ, puṃ, (gadaṃ saśabdaṃ ambaraṃ yasmāt .) meghaḥ . iti trikāṇḍaśeṣaḥ ..

gadārātiḥ, puṃ, (gadasya rogasya arātiḥ śatruḥ tannāśakatvāt .) auṣadham . iti rājanirghaṇṭaḥ ..

gadāhvaṃ, klī, (gada eva āhvā ākhyā yasya .) kuṣṭham . iti śabdaratnāvalī .. kuḍ iti bhāṣā ..

gadī, [n] puṃ, (gadā vidyate asti vāsya . gadā + iniḥ .) viṣṇuḥ . iti hārāvalī . 9 .. (yathā, bhagavadgītāyām . 11 . 17 .
     kirīṭinaṃ gadinaṃ cakriṇañca tejorāśiṃ sarvato dīptimantam ..) gadāviśiṣṭe rogayukte ca tri ..

gadgadaḥ, puṃ, luptapadavyañjanābhidhāyī . atyaspaṣṭavaktā . tasya samprāptipūrbakalakṣaṇaṃ yathā --
     āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ .
     narān karotyakriyakān mūkaminminagadgadān ..
iti mādhavakaraḥ .. (aspaṣṭokte tri . yathā, amaruśatake . 53 .
     khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi .
     tat kiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate ..
)

gadgadadhvaniḥ, puṃ, (gadgadena vāyuparicālitaśleṣmādinā yo'spaṣṭīkṛto dhvaniḥ . gadgadarūpo dhvaniḥ vā .) harṣaśokādinā aspaṣṭadhvaniḥ . tatparyāyaḥ . manmanaḥ 2 . iti trikāṇḍaśeṣaḥ ..

gadyaṃ, klī, (gavyate cchandasā vinā kevalaṃ kathāprabandhaireva viracyata iti . gada + gadamadacarayamaścānupamarge . 3 . 1 . 100 . iti pat .) padyabhinnam . kavikṛtam . apādaḥ padasantānaḥ . ityamaraḥ . 3 . 5 . 31 .. kavikṛtabhinne tri . yathā gadyo vyavahāraḥ gadyā vāk gadyaṃ vacaḥ . iti taṭṭīkāyā bharataḥ .. (yathā, mahābhārate . 3 . 26 . 3 .
     yajaṣāmṛcā sāmnāñca gadyānāñcaiva sarvaśaḥ .
     āsīduccāyyamāṇānāṃ nisvano hṛdayaṅgamaḥ ..
) apādaḥ padasantāno gadyamākhyāyikā kathā .. iti daṇḍī .. āsyāyikā tu ācaṣṭe prātapādayati atyarthaṃ ākhyāyikā atra nāyakena svayamupalabdho'rtha ākhyāyate ityeke . jñātāyāṃ satyārthāyāṃ kathāyāmākhyāyikā . sā ca mādhavikā-vāsavadattāharṣacaritādiḥ . kathā tu . prabandhasya kalpanā racanā bahvanṛtā stokasatyā kathā . prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ . paramparāśrayā yasmāt sā matākhyāyikā kvacit .. iti kolāhalācāryaḥ .. kathā kādambaryādiḥ . ityamaraṭīkāyāṃ bharataḥ .. (gadyantu tridhā vibhaktaṃ yathā chandomañjaryām .
     apādaṃ padasantānaṃ gadyaṃ tattu tridhā matam .
     vṛttakotkalikāprāyavṛttagandhiprabhedataḥ ..
eteṣāmapi lakṣaṇaṃ yathā tatraiva .
     akaṭhorākṣaraṃ svalpasamāsaṃ vṛttakaṃ satam .
     tattu vaidarbharītisthaṃ gadyaṃ hṛdyataraṃ bhavet ..
     bhavedutkalikāprāyaṃ samāsāḍhyaṃ dṛḍhākṣaram .
     vṛttaikadeśasambandhāt vṛttagandhi punaḥ smṛtam ..
matabhedenaitat kvacit caturdhāpi dṛśyate . yathā, sāhityadarpaṇe . 6 . 295 .
     vṛttabandhojjhitaṃ gadyaṃ muktakaṃ vṛttagandhi ca .
     bhavedut kalikāprāyaṃ cūrṇakañca caturvidham ..
     ādyaṃ samāsarahitaṃ vṛttabhāgayutaṃ param .
     anyaddīrghasamāsāḍhyaṃ turyañcālpasamāsakam ..
)

gadyānakaṃ, klī, (gadyena auṣadhādiparimāṇabhedena ānīyate iti . ā + nī + ḍaḥ . tataḥ svārthe kan .) aṣṭacatvāriṃśatraktikāparimāṇam .
     (tulyā yavābhyāṃ kathitā'tra guñjā vallastriguñjo dharaṇaṃ gate'ṣṭau .
     gadyānakantaddbayamindratulyairvallaistathaiko ghaṭakaḥ pradiṣṭaḥ ..
iti līlāvatī ..) catuḥṣaṣṭiguñjāparimāṇam . iti vaidyakam .. gadyālakamiti kutracit pāṭhaḥ ..

gantā, [ṛ] tri, (gacchatīti . gam + kartari tṛc .) gamanakartā . iti vyākaraṇam . (yathā, nalopākhyāne . 24 . 33 .
     na hyekāhnā śataṃ gantātvāmṛte'nyaḥ pumāniha .. gacchati prāpnotīti śīlārthe bhāvikāle tṛn . yathā, bhagavadgītāyām . 2 . 52 .
     yadā te mohakalilaṃ buddhirvyatitariṣyati .
     tadā gantā'si nirvedaṃ śrotavyasya śrutasya ca ..
atra śīlārtha tṛnantatvāt na karmaṇi ṣaṣṭhīti bodhyam ..)

gantuḥ, puṃ, (gacchatīti . gam + sitanigamīti . uṇāṃ 1 . 70 . iti tun .) pathikaḥ . ityuṇādikoṣaḥ .. (yathā, ṛgvede . 3 . 54 . 18 .
     yuyota no anapatyāni gantoḥ prajāvānnaḥ paśumāṃ astugātuḥ ..)

gantrī, strī, (gamyate'nayā iti . gam + sarvadhāstubhyaḥ ṣṭran . uṇāṃ 4 . 158 . iti karaṇe ṣṭran . tato ṅīṣ .) vṛṣavahanīyaśakaṭam . garura gāḍi iti bhāṣā . ityamaraḥ . 2 . 8 . 52 .. (gacchatīti . gam + kartari tṛn + striyāṃ ṅīp . gamanaśīlā gamanakariṇī vā . yathā, yājñavalkye . 3 . 10 .
     gantrī vasumatīnāśamudadhirdaivatāni ca .
     phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati ..
)

gantrīrathaḥ, puṃ, (gantrīṇāṃ gacchantīnāṃ strīṇāṃ gamanāya yo rathaḥ .) śakaṭam . tatparyāyaḥ . maṭhaḥ 2 . iti hārāvalī . 149 ..

gandha, ka ṅa druhi . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) ka ṅa, gandhayate . druhi hiṃsāyām . gatihiṃsāyācaneṣviti ramānāthaḥ . iti durgādāsaḥ ..

gandhaṃ, klī, (gandho vidyate'sya . arśa āditvādac . kṛṣṇāguru . iti rājanirghaṇṭaḥ ..

gandhaḥ, puṃ, (gandha + pacādyac .) āmodaḥ . iti viśvaḥ . sa tu ghrāṇagrāhyapṛthivīguṇaḥ . yathā --
     ghrāṇagrāhyo bhavedgandho ghrāṇasyaivopakārakaḥ .
     saurabhaścāsaurabhaśca sa dvedhā parikīrtitaḥ ..
iti bhāṣāparicchede . 103 .. (asya lakṣaṇāntaraṃ yathā, ghrāṇamātragrāhyaguṇatvavyāpyajātimatvaṃ gandhatvaṃ yadvā pṛthivīvṛttimātravṛttiguṇatvasākṣādvyāpyajātimatvamiti ..) sa tu daśavidhaḥ . (yathā, mahābhārate . 14 . 50 . 40-42 .
     śabdaḥ sparśastathārūpaṃ raso gandhaśca pañcamaḥ .
     ete pañca guṇā bhūmervijñeyā dvijasattamāḥ ..
     pārthivaśca sadāgandho gandhaśca bahudhā smṛtaḥ .
     tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān ..
     iṣṭaścāniṣṭagandhaśca madhuro'mnaḥ kaṭustathā .
     nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca .
     evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta ..
eteṣāmapi keṣu ko gandha ityetadvivṛtimāha .) iṣṭaḥ 1 kastūrikādau . aniṣṭaḥ 2 śavādau . madhuraḥ 3 madhupuṣpādau . amlaḥ 4 āmrātakādau . kaṭuḥ 5 maricādau . nirhārī 6 hiṅgvādau . saṃhataḥ 7 citragandhaḥ anekakalkagataḥ . snigdhaḥ 8 sadyastaptaghṛtādau . rūkṣaḥ 9 sārṣapatailādau . viśadaḥ 10 śālyannādau .. * .. saurabham . tattu pañcavidham . yathā --
     gandhañca samyak śṛṇutaṃ puttra vetālabhairava ! .
     cūrṇīkṛto vā ghṛṣṭo vā dāhākarṣita eva vā ..
     rasaḥ sammardajo vāpi prāṇyaṅgodbhava eva vā .
     gandhaḥ pañcavidhaḥ prokto devānāṃ prītidāyakaḥ ..
     gandhacūrṇaṃ gandhapatraṃ cūrṇaṃ sumanasāṃ tathā .
     praśastagandhayuktānāṃ patracūrṇāni yāni ca ..
     tāni gandhāhvayāni syuḥ sa gandhaḥ prathamaḥ smṛtaḥ . 1 ghṛṣṭo malayajo gandhaḥ śaralaśca nameruṇā ..
     aguruprabhṛtiścāpi yasya paṅkaḥ pradīyate .
     ghṛṣṭvā sa ghṛṣṭo gandho'yaṃ dvitīyaḥ parikīrtitaḥ .. 2 ..
     devadārvagurubrahmaśālasārāntacandanāḥ .
     priyādīnāñca yo dagdhvā gṛhyate dāhajo rasaḥ ..
     sa dāhākarṣito gandhastṛtīyaḥ parikīrtitaḥ . 3 .
     sagandhakaravīvilvagandhinītilakaṃ tathā ..
     prabhṛtīnāṃ raso yo'sau niṣpīḍya parigṛhyate .
     sa saṃmardodgato gandhaḥ saṃmardaja itīṣyate .. 4 ..
     mṛganābhisamudbhūtastatkoṣodbhava eva vā .
     gandhaḥ prāṇyaṅgajaḥ prokto modadaḥ svargavāsinām .. 5 ..
     karpūragandhasārādyāḥ kṣode ghṛṣṭe ca saṃsthitāḥ .
     candrabhāgādayaścāpi rase paṅke ca saṅgatāḥ ..
     gandhasārastu sarvatra saṃsargādau prayujyate .
     mṛganābhirbhavedghṛṣṭaścūrṇo'pyanyasya yogataḥ ..
     evaṃ sarvastu sarvatra gandho bhavati pañcaghā .
     ghṛṣṭādibhāvādanyonyaṃ gandhaḥ prītikaraḥ paraḥ ..
     gandhasya vistaro bhedaḥ proktaḥ kālīyakādayaḥ .
     sarvaḥ pañcavidheṣveva praviṣṭo bhavati kṣaṇāt .. * ..
gandho malayajo yastu daive paitrye ca sammataḥ . tatpaṅko vā raso vāpi cūrṇo vā viṣṇutuṣṭidaḥ .. sarveṣu gandhajāteṣu praśasto malayodbhavaḥ . tasmāt sarvaprayatnena dadyānmalayajaṃ sadā .. kṛṣṇāguruḥ sakarpūraḥ sahito malayodbhavaiḥ . vaiṣṇavīprītido gandhaḥ kāmākhyāyāśca bhairava ! .. kuṅkamāgurukastūrīcandrabhāgaiḥ samīkṛtaiḥ . tripurāprītido gandhastathā caṇḍyāśca śambhunā .. daivatoddeśapūrbeṇa gandhān sampūjya sādhakaḥ . devāyejyāya vitaret sarvasādhyeṣu pūjakaḥ .. gandhena labhate kāmaṃ gandho dharmapradaḥ sadā . arthānāṃ sādhako gandho gandhe mokṣaḥ pratiṣṭhitaḥ .. ayaṃ vāṃ kathito gandhaḥ puttrau vetālabhairavau ! .. iti kālikāpurāṇe 68 adhyāyaḥ .. prativeśī . leśaḥ . sambandhaḥ . gandhakaḥ . iti medinī .. (yathā, prayogāmṛte .
     śodhito yastu gandhaḥ syāt jarāmṛtyurujāpahaḥ .
     agnisandīpanaḥ śreṣṭho vīryavṛddhikaro'sthikṛt ..
) garvaḥ . iti hemacandraḥ .. śobhāñjanaḥ . iti śabdaratnāvalī .. ghṛṣṭacandanam . yathā, ghṛṣṭo malayajo gandhaḥ . iti śuddhitattvam ..

gandhakaḥ, puṃ, (ugro gandho'syāstīti . arśa ādibhyo'c . 5 . 2 . 127 . ityac tataḥ svārthe kan .) śobhāñjanavṛkṣaḥ . iti śabdaratnāvalī .. upadhātuviśeṣaḥ . tatparyāyaḥ . gandhāśmā 2 saugandhikaḥ 3 . ityamaraḥ . 2 . 9 . 102 .. gandhikaḥ 4 sugandhikaḥ 5 . iti taṭṭīkā .. gandhapāṣāṇaḥ 6 pāmāghnaḥ 7 . iti ratnamālā .. gandhamodanaḥ 8 pūtigandhaḥ 9 atigandhaḥ 10 varaḥ 11 sugandhaḥ 12 divyagandhaḥ 13 gandhaḥ 14 rasagandhakaḥ 15 kuṣṭhāriḥ 16 krūragandhaḥ 17 kīṭaghnaḥ 18 śarabhūmijaḥ 19 gandhī 20 . iti śabdaratnāvalī .. asya guṇāḥ . kaṭutvam . uṣṇatvam . tīvragandhatvam . ativahnikāritvam . viṣakuṣṭhakaṇḍūtikhajutvagadoṣanāśitvaśca . iti rājanirghaṇṭaḥ .. kṛmiplīhanetraroganāśitvam . iti rājavallabhaḥ .. tasya bhedāḥ .
     śveto raktaśca pītaśca nīlaścati caturvidhaḥ .
     gandhako varṇato jñeyo bhinnabhinnaguṇāśrayaḥ ..
     śvetaḥ kuṣṭhāpahārī syādrakto lohaprayogakṛt .
     pīto rase prayogārho nīlo varṇāntarocitaḥ ..
iti rājanirghaṇṭaḥ .. * .. atha gandhakasyotpattināmalakṣaṇaguṇāḥ .
     śvetadvīpe purā devyāḥ krīḍantyā rajasāplutam .
     dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau .
     prasṛtaṃ yadrajastasmādgandhakaḥ samajāyata ..
     gandhako gandhikaścāpi gandhapāṣāṇa ityapi .
     saugandhikaśca kathito valirvalabasāpi ca ..
     caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ .
     rakto hemakriyāsūktaḥ pītaścaiva rasāyane .
     vraṇavilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ ..
śreṣṭho hemakriyādiṣu sarvatra praśastataraḥ .. * ..
     gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ .
     pittalaḥ kaṭukaḥ pāke kaṇḍū vīsarpajantujit ..
     hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ .
     aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre .
     saukhyañca rūpañca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram .. * ..
tasya śodhanavidhiryathā --
     lohapātre viniḥkṣipya ghṛtamagnau pratāpayet .
     tapte ghṛte tat samānaṃ kṣipedgandhakajaṃ rajaḥ ..
     vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre viniḥkṣipet .
     yathā vastrādviniḥsṛtya dugdhamadhye'khilaṃ kṣipet ..
     evaṃ sa gandhakaḥ śuddhvyet sarvakarmocito bhavet ..
iti bhāvaprakāśaḥ ..
     śodhito yastu gandhaḥ syāt jarāmṛtyurujāpahaḥ .
     agnisandīpanaḥ śreṣṭho vīryavṛddhikaro'sthikṛt ..
iti prayogāmṛtam ..

gandhakandakaḥ, puṃ, (gandhamūlaḥ gandhapradhāno vā kando 'sya tataḥ kap svārthe kan vā .) kaśeru . iti vaidyakam ..

gandhakārikā, strī, (gandhaṃ surabhipradhānaṃ maṇḍanaṃ karotīti . gandha + kṛ + ṇvul tataṣṭāp kāpi ata itvañca .) sairindhrī . sā tu paraveśmasthā svavaśā śilpakārikā . iti halāyudhaḥ ..

gandhakālikā, strī, (gandhaṃ praśastagandhaṃ parāśaramunerbaraprabhāvena dūravāhigātrasaurabhaṃ kalayati dhārayatīti . kala + ṇic + ac ṅīṣca . tataḥ svārthe kan ṭāp ca pūrbahrasvaḥ .) vyāsamātā . iti hemacandraḥ ..

gandhakālī, strī, (gandhaṃ praśastadūravāhigātrasaurabhaṃ kalayatīti . kal + ṇic ac ṅīṣca . yadvā, gandhavatī kālī . madhyapadalopisamāsaḥ .) vyāsamātā . iti śabdaratnāvalī .. (iyaṃ hi dāśarājakanyā purā bālyasamaye matsyagandhā kālītyetannāmnā khyātāsīt . tataḥ kadācit nadīparapāraṃ jigamiṣuṇā munipravaraparāśareṇa saṅgatā tasyaiva ṛṣervaraprabhāvena nijagātre padmapuṣpavat saurabhamavāpya tataḥ prabhṛti padmagandhā gandhakālīti nāmnā ca viśrutā'bhavat . paraṃ tasyāmeva kanyāyāṃ tadā parāśaraurasāt kānīnaputtro maharṣirvyāsaḥ sañjātaḥ . tato gacchati kāle mahātmanāṃ bhīṣmeṇa rājyaṃ dāraparigrahañca na kariṣyāmīti nidāruṇaṃ pratiśrutya dāśarājasakāśāt samānītā bhuvanaviśrutā sā padmagandhāḍhyā gandhakālī tatkāmukāya pitre śāntave samarpitā . etadvivaraṇaṃ mahābhārate 1 . sambhave . 99-100 . adhyāyayorviśeṣato darśanīyam .. asyā hetoreva narapatirugrāyudhaḥ samare bhīṣmeṇe nihataḥ . yathā, harivaṃśe . 20 . 47-50 .
     sa cāpyugrāyudhastāta ! durbuddhirabhavattadā .
     pradīptacakro balavān nīpāntakaraṇo'bhavat ..
     sa darpapūrṇo hatvājau nīpānanyāṃśca pārthivān .
     pitaryuparate mahyaṃ śrāvayāmāsa kilviṣam ..
     māmamātyaiḥ parivṛtaṃ śayānaṃ dharaṇītale .
     ugrāyudhasya rājendra ! dūto'bhyetya vaco'bravīt ..
     adyatvaṃ jananīṃ bhīṣma ! gandhakālīṃ yaśasvinīm .
     strīratnaṃ mama bhāryārthe prayaccha kurunandana ! ..
īdṛśaṃ jugupsitavākyaṃ dūtamukhādākarṇyāmitapratāpo mahātmā bhīṣmaḥ aśaucānte taṃ durātmānaṃ samarāṅgaṇe samāhūya nipātya ca rājñe kāmpilyāya tat paitṛkaṃ rājyaṃ samarpayat . asminnevādhyāye etat sarvaṃ vṛttaṃ saviśeṣaṃ draṣṭavyam ..)

gandhakāṣṭhaṃ, klī, (gandhapradhānaṃ sugandhasamanbitaṃ kāṣṭhamasya . karmadhārayo vā .) agurukāṣṭham . iti trikāṇḍaśeṣaḥ .. śambaracandanam . iti rājanirghaṇṭaḥ ..

gandhakuṭī, strī, (gandhasya sugandhasya kuṭī ālaya iva gandhabāhulyāt tathātvam .) murānāmagandhadravyam . ityamaraḥ . 2 . 4 . 123 ..

gandhakusumā, strī, (gandhaṃ surabhiyuktaṃ kusumaṃ yasyāḥ .) gaṇikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhakelikā, strī, (gandhaṃ kelayati gamayati prāpayati sannikarṣasthāniti . gandha + kela + ṇic + ac tataḥ svārthe kan ata itvañca . gandhaṃ kelatīti ṇvul vā .) kastūrī . iti rājanirghaṇṭaḥ ..

gandhakokilā, strī, (gandhamūlikā gandhapradhānā vā kokilā .) gandhadravyaviśeṣaḥ . asyā guṇāḥ . snigdhatvam . uṣṇatvam . kaphanāśitvam . tiktatvam . sugandhitvam . iti bhāvaprakāśaḥ .

gandhakheḍaṃ, klī, (gandhasya kheḍaḥ khelo'tra . ḍalayoraikyāttathātvam .) gandhavīraṇam . gandhabeṇā iti bhāṣā . tatparyāyaḥ . bhūtṛṇam 2 rauhiṣama 3 gomayapriyam 4 . iti ratnamālā ..

gandhakheḍakaṃ, klī, (gandhena kheḍati khelatīti . khel + ṇvul . gandhasya kheḍaḥ khelo'tra iti kap vā .) gandhatṛṇam . iti śabdaratnāvalī ..

gandhacelikā, strī, (gandhaṃ celati gacchatīta . cela + ṇvul + ṭāp ata itvañca .) kastūrī . iti trikāṇḍaśeṣaḥ .. (kastūrīśabda'syā vivṛtirvarṇitā ..)

[Page 2,302a]
gandhajātaṃ, klī, (gandhena saha jātaṃ utpannam .) tejapatram . iti śabdaratnāvalī ..

gandhajñā, strī, (gandhaḥ iṣṭāniṣṭhagandhaḥ jñāyate 'nayā iti . jñā + karaṇe kaḥ tataṣṭāp .) nāsikā . iti hemacandraḥ . 3 . 244 ..

gandhatūryaṃ, klī, (gandhe vinaṣṭayoddhṝṇāṃ śoṇitavasādigandhayuktahiṃsāpradhānasthāne raṇakṣetre ityarthaḥ . āhanyamānaṃ sthitaṃ vā yat tūryam .) vādyaviśeṣaḥ . tatparyāyaḥ . raṇatūryam 2 mahāsvanaḥ 3 . iti śabdaratnāvalī ..

gandhatṛṇaṃ, klī, (gandhaṃ sugandhānvitaṃ tṛṇam .) sugandhatṛṇam . tatparyāyaḥ . sugandhabhūtṛṇam 2 surasaḥ surabhiḥ sugandhiḥ 5 mukhavāsaḥ 6 . asya guṇāḥ . sugandhitvam . īṣattiktatvam . rasāyanatvam . snigdhatvam . madhuratvam . śītalatvam . kaphapittaśramanāśitvañca . iti rājanirghaṇṭaḥ ..

gandhatvak, klī, (gandhayuktā gandhapradhānā vā tvagasya .) elavālukam . iti rājanirghaṇṭaḥ ..

gandhadalā, strī, (gandhayuktaṃ dalaṃ patramasyāḥ .) ajamodā . iti rājanirghaṇṭaḥ ..

gandhadhūmajaḥ, puṃ, (gandhāḍhyāt dhūmāt jāyate utpadyate iti . jan + ḍaḥ .) svādunāmagandhadravyam . iti rājanirghaṇṭaḥ ..

gandhadhūliḥ, strī, (gandhaprakāśakaḥ dhūliḥ aṇuścūṇa vā asyāḥ .) kastūrī . iti hemacandraḥ .

gandhanaṃ, klī, (gandha gatihiṃsāyācaneṣu + bhāve lyuṭ .) utsāhaḥ . prakāśanam . sūcanam . hiṃsā . iti medinī .. ne . 57 ..

gandhanakulaḥ, puṃ, (gandhaḥ durgandhapradhāno nakula iva .) chacchundarī . iti hārāvalī .. 83 .. chuṃchā iti bhāṣā ..

gandhanākulī, strī, (gandhayuktā nākulī rāsnā .) rāsnā . ityamaraḥ . 2 . 4 . 114 .. kandaviśeṣaḥ . tatparyāyaḥ . mahāsugandhā 2 suvahā 3 sarpākṣī 4 phaṇihantrī 5 nakulāḍhyā 6 ahibhuk 7 viṣamardanikā 8 ahimardanī 9 viṣamardanī 10 mahāhigandhā 11 ahilatā 12 . asyā guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . tridoṣānekaviṣanāśitvam . nākulyāḥ kiñcit śreṣṭhaiti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     nākulī surasā rāsnā sugandhā gabdhanākulī .
     nakuleṣṭā bhujaṅgākṣī sarpāṅgī viṣanāśinī ..
     mākulī tuvarā tiktā kaṭukoṣṇā vināśayet .
     bhogilūtāvṛścikākhuviṣajvarakrimivraṇān ..
iti bhāvaprakāśaḥ ..
     (rāsnā muktarasā muktā śreyasī suvahā sahā .
     sugandhā sarvagandhānyā nākulī gandhanākulī ..
iti vaidyakaratnamālāyām ..)

gandhanāmā, [n] puṃ, (gandheti padapūrbaṃ nāmāsya .) raktatulasī . iti ratnamālā ..

gandhanāmnī, strī, (gandhanāman + saṃjñāyāṃ ṅīṣ jātau nāntatvād ṅīp vā .) kṣudrarogaviśeṣaḥ . tallakṣaṇam . yathā --
     bāhukakṣāṃsapārśveṣu kṛṣṇasphoṭāṃ savedanām .
     pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet ..
     ekāntu tādṛśīṃ dṛṣṭvā piḍakāṃ sphoṭasannibhām .
     tvagjātāṃ pittakopena gandhanāmnīṃ pracakṣate ..
tādṛśīṃ bāhvādiṣu kṛṣṇāṃ savedanāñca .. * .. taccikitsā yathā --
     kakṣāñca gandhanāmnīñca cikitsati cikitsakaḥ .
     paittikasya visarpasya kriyayā pūrbamuktayā ..
iti bhāvaprakāśaḥ ..

gandhanālī, strī, (gandhāya gandhajñānārthaṃ nālī praṇālīṃva . gandhagrahaṇārthaṃ nālīva vā .) nāsikā . iti trikāṇḍaśeṣaḥ ..

gandhanilayā, strī, (gandhasya iṣṭāniṣṭaghrāṇasya nilayā āśrayībhūtā . gandhasya nilayo'tra vā striyāṃ ṭāp .) navamallikā . iti śabdacandrikā ..

gandhaniśā, strī, (gandhāt gandhahetorgandhena vā niśā haridreva .) gandhapatrā . iti rājanirghaṇṭaḥ ..

gandhapatraḥ, puṃ, (gandhavat patramasya .) śvetatulasī . iti ratnamālā .. maruvaḥ . varvaraḥ . nāraṅgaḥ . bilvaḥ . iti rājanirghaṇṭaḥ ..

gandhapatrā, strī, (gandhāḍhyaṃ patramasyāḥ .) śaṭībhedaḥ . palāśa iti mālave prasiddhā . tatparyāyaḥ . sthūlā 2 tiktakandikā 3 vanajā 4 śaṭikā 5 vanyā 6 tavakṣīrī 7 ekapatrikā 8 gandhapītā 9 palāśāntā 10 gandhāḍhyā 11 gandhapatrikā 12 dīrghapatrā 13 gandhaniśā 14 vedamukhyā 15 supākinī 16 . asyā guṇāḥ . kaṭutvam . svādutvam . tīkṣṇatvam . uṣṇatvam . kaphavātakāsacchardijvaranāśitvam . pittakopaṃkāritvañca . iti rājanirghaṇṭaḥ ..

gandhapatrikā, strī, (gandhapatrā + saṃjñāyāṃ kan ata itvañca .) gandhapatrā . ajamodā . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā gandhapatrāśabde jñātavyam ..)

gandhapatrī, strī, (gandhapatra + gaurāditvāt ṅīṣ .) ambaṣṭhā . aśvagandhā . ajamodā . iti rājanirghaṇṭaḥ ..

gandhapalāśikā, strī, (gandhāḍhyaṃ palāśaṃ patramasyāḥ ṅīṣ . saṃjñāyāṃ kan ṭāp pūrbahrasvaśca . kap ṭāp ata itvañca ityeke .) haridrā . iti hārāvalī . 93 ..

gandhapalāśī, strī, (gandhāḍhyāṃ palāśaṃ patramasyāḥ . gaurāditvāt ṅīṣ .) śaṭī . iti bhāvaprakāśaḥ .. (yathāha śabdārthacintāmaṇiḥ .
     bhaved gandhapalāśī tu kaṣāyā grāhiṇī laghuḥ .
     tiktā tīkṣṇā ca kaṭukā'nuṣṇāsyamalanāśinī .
     doṣakāsavraṇaśvāsaśūlahikkāgrahāpahā ..
)

gandhapāṣāṇaḥ, puṃ, (gandhayuktaḥ pāṣāṇaḥ . pāṣāṇasyeva kāṭhinyāt tathātvam .) gandhakaḥ . iti jaṭādharaḥ .. (yathāsya paryāyāḥ .
     gandhako gandhikaścāpi gandhapāṣāṇa ityapi .
     saugandhikaśca kathito balirbalarasāpi ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. yatrāsya vyavahārastadyathā --
     gandhapāṣāṇacūrṇena yavakṣāreṇa lepitam .
     siṣmanāśaṃ vrajatyāśu kaṭutailayutena tu ..
iti vaidyakacakrapāṇisaṃgrahe kuṣṭharogādhikāre ..)

gandhapiśācikā, strī, (gandhena piśācikā iva . piśācikā tāmasaprakṛtirūpadevabhedaḥ tasyā iva gandhatvāt tathātvam . naivāsyā sarvāṅgīnatvopamānam . kintu gandhamātragrahaṇādekadeśenaiva sādṛśyamiti bodhyam .) dhūpaḥ . iti hemacandraḥ . 3 . 313 ..

gandhapītā, strī, (gandhāḍhyaṃ pītaṃ pītavarṇañca patramasyāḥ .) gandhapatrā . iti rājanirghaṇṭaḥ ..

gandhapuṣpaḥ, puṃ, (gandhasamanvitaṃ puṣpamasya .) vetasavṛkṣaḥ . iti śabdaratnāvalī .. aṅkoṭhavṛkṣaḥ . iti jaṭādharaḥ .. bahuvāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhapuṣpā, strī, (gandhāḍhyaṃ puṣpamasyāḥ .) nīlī . ketakī . gaṇikārī . iti rājanirghaṇṭaḥ ..

gandhaphaṇijjhakaḥ, puṃ, (gandhasāraḥ gandhapra dhāno vā phaṇijjhakaḥ .) raktatulasī . iti ratnamālā ..

gandhaphalaḥ, puṃ, (gandhāḍhyaṃ phalamasya .) kapitthaḥ . vilvaḥ . tejaḥphalavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhaphalā, strī, (gandhena yuktaṃ phalamasyāḥ .) priyaṅguvṛkṣaḥ . iti śabdaratnāvalī .. methikā . vidārī . śallakī . iti rājanirghaṇṭaḥ ..

gandhaphalī, strī, (gandhena phalate vidīryate ātmaneti śeṣaḥ . gandha + phala vidāre + karmaṇyap tato gaurāditvāt ṅīṣ .) campakakalikā . (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     cāmpeyaścamyakaḥ prokto hemapuṣpaśca sa smṛtaḥ .
     etasya kalikā gandhaphalīti kathitā budhaiḥ ..
) priyaṅguvṛkṣaḥ . ityamaraḥ . 2 . 4 . 56 ..

gandhabadhūḥ, strī, (gandhena badhnāti sannikṛṣṭajanānāñcittamiti . bandha + uḥ na lope vā ṅūp . gandhasya badhariva vā .) śaṭī . cīḍānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

gandhabandhuḥ, pu, (gandhena badhyate iti gandhaṃ badhnāti iti vā . bandha + un . yadvā, gandhasya vandhuriva . bandhoriva cirasahacaratvādasya tathātvam .) āmravṛkṣaḥ . iti śabdaratnāvalī ..

gandhabahalaḥ, puṃ, (gandhaḥ bahalaḥ bahulo'sya .) sitārjakaḥ . iti rājanirghaṇṭaḥ ..

gandhabahulā, strī, (gandhabahula + ṭāp .) gorakṣīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhabījā, strī, (gandhaḥ bīje'syāḥ .) methikā . iti rājanirghaṇṭaḥ .. (methikāśabde'syā guṇā jñeyāḥ ..)

gandhabhadrā, strī, (gandhaḥ bhadro'syāḥ gandhena bhadrā vā . etayā yuktasya vyañjanayūṣasya gandhamātragrahaṇenaiva rugnasya maṅgalaṃ bhavatīti bhāvaḥ .) latāviśeṣaḥ . gandhabhādāliyā iti bhāṣā .. iti śabdacandrikā .. (guṇa-paryāyāvasyāḥ prasāraṇīśabde jñātavyau ..)

gandhabhāṇḍaḥ, puṃ, (gandhasya bhāṇḍamiva .) gardabhāṇḍavṛkṣaḥ . iti śabdaratnāvalī .. (paryāyo'sya yathā,
     nandivṛkṣastāṃmrapākī phalapākī ca pītakaḥ .
     gandhabhāṇḍo gandhamuṇḍo dvitīyaḥ kṣiprapākyasau ..
iti vaidyakaratnamālā ..)

gandhamāṃsī, strī (gandhasārā māṃsī .) jaṭāmāṃsībhedaḥ . tatparyāyaḥ . keśī 2 bhūtajaṭā 3 piśācī 4 pūtanā 5 bhūtakeśī 6 lomaśā 7 jaṭālā 8 laghumāṃsī 9 . asyā guṇāḥ . tiktatvam . śītatvam . kaphakaṇṭhāmayaraktapittaviṣabhūtajvaranāśitvam . varṇyatvañca . iti rājanirghaṇṭaḥ .. (jaṭāmāṃsīśabde'syā vivṛtirboddhavyā ..)

gandhamātā, strī, (gandhasya māteva . gandhaguṇaprāghānyāt tathātvam . yathā, manau . 1 . 78 .
     jyotiṣaśca vikurvāṇādāpo rasaguṇāḥ smṛtāḥ .
     adbhyo gandhaguṇā bhūmirityeṣā sṛṣṭirāditaḥ ..
) pṛthivī . iti hemacandraḥ . 4 . 2 ..

gandhamādanaṃ, klī puṃ, (gandhaiḥ ātmoparisañjātauṣadhīviśeṣasaurabhaiḥ mādayati sannihitasthāniti . mad + ṇic + kartari lyuḥ . mādyate'nena iti ṇic lyuṭ vā .) parvataviśeṣaḥ . ityamaraḥ . 2 . 3 . 3 .. ayaṃ ilāvṛtabhadrāśvavarṣayoḥ sīmāparvataḥ . asya vistāraḥ nīlaniṣadhaparvataparyantaḥ . iti śrībhāgavatam .. (tathā ca mahābhārate . 2 . 10 . 30 .
     malayo darda raścaiva mahendro gandhamādanaḥ .
     indrakīlaḥ sunābhaśca tathā divyau ca parvatau ..
asya gireradhiṣṭātṛdevo'pi etannāmnā viśrutaḥ . yathā, tatraivādhyāye . 28 śloke .
     drumaḥ kimpuraṣeśaśca upāste dhanadeśvaram .
     rākṣasādhipatiścaiva mahendro gandhamādanaḥ ..
ayameva parvato bhagavatyāḥ pīṭhasthānaviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 56 .
     prayāge lalitā proṃktā kāmukī gandhamādane ..)

gandhamādanaḥ, puṃ, (gandhena puṣpasaurabheṇa mādayatyātmānamiti . gandha + mad + ṇic + lyuḥ . yadvā gandhena mādyati iti . mad + svārthe ṇic + lyuḥ .) bhramaraḥ . vānaraviśeṣaḥ . (yathā, rāmāyaṇe 4 . 25 . 33 .
     gayo gavākṣo gavayaḥ śarabho gandhamādanaḥ .
     maindaśca dvividaścaiva hanūmān jāmbavāṃstathā ..
) gandhakaḥ . iti medinī .. ne . 234 ..

gandhamādanī, strī, (gandhena mādyate'nayā . mad + ṇic + karaṇe lyuṭ tato ṅīp .) madirā . iti trikāṇḍaśeṣaḥ .. bandākaḥ . cīḍānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

gandhamādanī, strī, (gandhena mādayatīti . mad + ṇic + ṇiniḥ .) lākṣā . purānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

gandhamārjāraḥ, puṃ, (gandhena gātragandhena yuktaḥ gandhapradhāno vā mārjāraḥ .) khaṭṭāsaḥ . iti jaṭādharaḥ ..

gandhamālatī, strī, (gandhena mālatī iva .) gandhadravyaviśeṣaḥ . sā tu guṇairgandhakokilātulyā . (yathā, bhāvaprakāśe .
     gandhakokilayā tulyā vijñeyā gandhamālatī ..)

gandhamālinī, strī, (gandhānāṃ gandhasya vā mālā samūhaḥ astyasyāmasyā vā iti . astyarthe iniḥ tato ṅīp .) murānāmagandhadravyam . iti jaṭādharaḥ ..

gandhamuṇḍaḥ, puṃ, (gandhaṃ aparagandhaṃ muṇḍayati mardayati svagandheneti śeṣaḥ . muḍi mardane + ṇic + aṇ . yadvā gandhena svagandhena anyaṃ duṣṭagandhaṃ mārṣṭi śodhayatīti . muḍi śodhane + ṇic + ac .) latāviśeṣaḥ . gandhabhādāliyā iti bhāṣā . tatparyāyaḥ . nandīvṛkṣaḥ 1 tāmrapākī 3 phalapākī 4 pītakaḥ 5 gardabhāṇḍaḥ 6 kṣiprapākī 7 . iti vaidyakam ..

gandhamūlaḥ, puṃ, (gandhasāraṃ mūlamasya .) kulañjanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhamūlakaḥ, puṃ, (gandhamūla + saṃjñāyāṃ kan .) śaṭī . iti śabdaratnāvalī ..

gandhamūlā, strī, (gandhasāraṃ gandhapradhānaṃ vā mūlamasyāḥ .) śallakī . śaṭī . iti rājanirghaṇṭaḥ ..

gandhamūlikā, strī, (gandhamūlī + saṃjñāyāṃ kan . pūrbahrakhaḥ . yadvā gandhapradhānaṃ mūlamasya iti kap tataṣṭāp kāpi ata itvam .) mākandī . śaṭī . iti rājanirghaṇṭaḥ ..

gandhamūlī, strī, (gandhamūla + striyāṃ ṅīṣ .) śaṭī . ityamaraḥ . 2 . 4 . 145 ..

gandhamūṣikaḥ, puṃ strī, (gandhapradhāno mūṣikaḥ .) chuchundarī . iti trikāṇḍaśeṣaḥ ..

gandhamūṣī, strī, (gandhā durgandhapradhānā mūṣī .) chuchundarī . iti hemacandraḥ . 4 . 368 ..

gandhamṛgaḥ, puṃ, (gandhāḍhyaḥ gandhena yukto vā mṛgaḥ .) khaṭṭāsaḥ . iti śabdamālā .. (khaṭṭāśaśabde'sya guṇādayo vyākhyātāḥ ..)

gandhamaithunaḥ, puṃ, (gandhena vāsitāyā ṛtumatyā goryonighrāṇena maithunodyogaḥ spṛ hā vā yasya .) vṛṣaḥ . iti jaṭādharaḥ ..

gandhamodanaḥ, puṃ, (gandhena ātmodbhavagandhena modayatīti . mud + ṇic + lyuḥ .) gandhakaḥ . iti rājanirghaṇṭaḥ ..

gandhamohinī, strī, (gandhena svāvayavasthagandhenetyarthaḥ mohayati sannikarṣasthāniti . muh + ṇic + ṇiniḥ ṅīp ca .) campakakalī . iti rājanirdhaṇṭaḥ ..

gandharasaḥ, puṃ, (gandhāḍhyaḥ gandhānvito vā raso'sya .) upadhātuviśeṣaḥ . phulasatva iti khyātaḥ . tatparyāyaḥ . volaḥ 2 prāṇaḥ 3 piṇḍaḥ 4 gopaḥ 5 rasaḥ 6 . ityamaraḥ . 2 . 9 . 104 .. rasagandhaḥ 7 gosaḥ 8 piṇḍagosaḥ 9 śaśaḥ 10 gosaśaśaḥ 11 . iti taṭṭīkā .. gāndhāram 12 masivardhanam 13 . iti trikāṇḍaśeṣaḥ .. goparasaḥ 14 volajaḥ 15 gopakaḥ 16 . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 27 . 11 .
     nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam ..)

gandharasāṅgakaḥ, puṃ (gandharaso aṅgeyasya iti kap .) śrīveṣṭanāmasugandhidravyam . iti rājanirghaṇṭaḥ ..

gandharājaṃ, klī, (gandhena rājate iti . rāj + ac .) candanam . javādināmagandhadravyam . iti rājanirghaṇṭaḥ .. svanāmakhyātaśuklavarṇapuṣpañca ..

gandharājaḥ, puṃ, (gandhānāṃ gandhasārāṇāṃ rājā . rājāhasakhibhyaṣṭac . 5 . 4 . 91 . iti ṭaca .) mudgaravṛkṣaḥ . kaṇagugguluḥ . iti rājanirghaṇṭaḥ .. svanāmakhyātapuṣpavṛkṣaḥ . tasya patraṃ panasavṛkṣasya kṣudradalavat . puṣpañca sugandhiśvetavarṇaṃ uparyadhodvādaśadalaṃ ṣaṭkeśaramadhyaṃ bhavati vasantavarṣākāle prasphuṭati ca . tasya śākhāropaṇe vṛkṣo jāyate . iti lokaprasiddham .. gandhaśreṣṭhaśca ..

gandharājī, strī, (gandharāja + striyāṃ ṅīp .) nakhīnāmagandhadravyam . iti śabdacandrikā ..

gandharvaḥ, puṃ, (gandhaṃ saṅgītavādyādijanitapramodaṃ arvati prāpnotīti . arva gatau + aṇ . śakandhvāditvāt alope sādhuḥ .) svargagāyakaḥ . sa tu devayoniḥ . tatparyāyaḥ . gātuḥ 2 divyagāyanaḥ 3 . tadbhedā yathā --
     hāhā hūhūścitraratho haṃso viśvāvasustathā .
     gomāyustumvururnandirevamādyāśca te smṛtāḥ ..
iti jaṭādharaḥ .. * .. tasya ekādaśa gaṇā yathā --
     abhrājo'ṅghārivambhārī sūryavarcāstathā kṛdhuḥ .
     hastaḥ suhastaḥ svāñceva mūrdhanvāṃśca mahāmanāḥ .
     viśvāvasuḥ kṛśānuśca gandharvaikādaśā gaṇāḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. (asau devamartyabhedena gānadharmigandharvo'pi dvividhaḥ . yathāha śabdārthacintāmaṇiḥ .
     asmin kalpe manuṣyaḥ san puṇyapākaviśeṣataḥ .
     gandharvatvaṃ samāpanno martyagandharva ucyate ..
     pūrbakalpakṛtāt puṇyāt kalpādāveva ced bhavet .
     gandharvatvaṃ tādṛśo'tra devagandharva ucyate ..
tatra divyagandharvo yathā, ṛgvede . 10 . 139 . 5 .
     viśvāvasurabhi tanno gṛṇātu divyo gandharvo rajaso vimānaḥ .. tathāca mahābhārate . 3 . 161 . 26 .
     sa tamāsthāya bhagavān rājarājo mahāratham .
     prayayau devagandharvaiḥ stūyamāno mahādyutiḥ ..
martyagandharvaḥ . yathā, rāmāyaṇe . 1 . 4 . 11 .
     bhrātarau svarasampannau gandharvāviva rūpiṇau ..) guhyakalokopari vidyādharalokasyādho gandharvalokaḥ . yathā --
     tato vilokayāmāsa lokaṃ locanaśarmadam .
     śivaśarmā tataḥ prāha tuṣṭastau viṣṇupārṣadau ..
     ke'mī janāstvasau lokaḥ kinnāma vadatāṅgaṇau ..
     gaṇāvūcatuḥ .
     gāndharvastveṣa loko'mī gandharvāśca śubhavratāḥ .
     devānāṃ gāyanā hyete cāraṇāḥ stutipāṭhakāḥ ..
     gītajñā atigītena toṣayanti narādhipān .
     stuvanti ca dhanāḍhyāṃśca dhanalobhena mohitāḥ ..
     rājñāṃ prasādalabdhāni suvāsāṃsi dhanāni ca .
     dravyāṇyapi sugandhīni karpūrādīnyanekaśaḥ ..
     brāhmaṇebhyaḥ prayacchanti gītaṃ gāyantya harniśam .
     stutāveva manasteṣāṃ nāṭyaśāstrakṛtaśramāḥ ..
     tena puṇye na gāndharvo lokastveṣāṃ vidhīyate .
     brāhmaṇāstoṣitā yadvai gītavidyārjitairdhanaiḥ ..
     gītavidyāprabhāveṇa devarṣirnārado mahān .
     mānyo vaiṣṇavaloke vai śrīśambhoścātivallabhaḥ ..
     tumvururnāradaścobhau devānāmapi durlabhau .
     nādarūpī śivaḥ sākṣāt nādatattvavidau hi tau ..
     yadi gītaṃ kvacidgītaṃ śrīmaddhariharātmakam .
     mokṣantu tatphalaṃ prāhuḥ sānnidhyamathavā tayoḥ ..
     gītajño yadi gītena nāpnoti paramaṃ padam .
     rudrasyānucaro bhūtvā tenaiva saha modate ..
     asmiṃlloke sadā kālaṃ smṛtireṣā pragīyate .
     tadgītamālayā pūjyau devau hariharau sadā ..
     iti śṛṇvan kṣaṇāt prāpa punaranyaṃ manoharam .
     śivaśarmātha papraccha kiṃsaṃjñaṃ nagarantvidam ..
iti kāśīkhaṇḍam .. * .. ghoṭakaḥ . (yathā, mahābhārate . 3 . 161 . 23 .
     rathaṃ saṃyojayāmāsurgandharvaihemamālibhiḥ ..) paśujātiviśeṣaḥ . sa tu kastūrīmṛgaḥ . antarābhavasatvaḥ . ityamaraḥ . 3 . 3 . 132 .. antarābhavasatvastu janmamaraṇayormadhyabhavaḥ prāṇī yo mṛto naiva kāyāntaraṃ prāptaḥ nāpi janma sa maraṇajanmanorantarā bhavatvādantarābhavasatvaḥ sa ca yātanāśarīraḥ ityeke iti mukuṭaḥ . guptaprāṇīti kecit gandharvāḥ patayo mama iti virāṭe iti ramānāthaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 4 . 8 . 34 .
     na cāpyahaṃ cālayituṃ śakyā kenacidaṅgane ! .
     duḥkhaśīlā hi gandharvāste ca me balavat priyāḥ .
     pracchannāścāpi rakṣanti te māṃ nityaṃ śucismite ! ..
) puṃskokilaḥ . gāyanamātram . iti medinī . ve . 11 .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 97 .
     gandharvo hyaditistārkṣyaḥ suvijñeyaḥ suśāradaḥ .. grahaviśeṣaḥ . yathā, suśrute .
     devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ .
     rakṣāṃsi yā cāpi piśācajātireṣo'ṣṭadhā devagaṇo grahākhyaḥ ..
etairgrahairgrastasya manuṣyasya lakṣaṇaṃ yathā tatraiva .
     hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ .
     nṛtyan vā prahasati cārucālpaśabdaṃ gandharvagrahaparipīḍito manudhyaḥ ..
asyodāharaṇaṃ śrutāvapi yathā, bṛhadāraṇyake 7 ma brāhmaṇe janakagodānaprakaraṇe .
     madreṣu carakāḥ paryavrajāma te patañjalasya kāpyasya gṛhānaima tasyāsīdduhitā gandharvagṛhītā ..
     madreṣu madrānāma janapadāsteṣu carakāḥ adhyayanārthe vratacaraṇāt carakā adhyaryavo vā paryavrajāma paryaṭitavantaḥ . te vayaṃ paryaṭantaḥ patañjalasya nāmataḥ kāpyasya kapigotrasya gṛhānaima gatavantaḥ . tasyāsīdduhitā gandharvagṛhītā .
     gandharveṇa amānuṣeṇa satvena kenacidāviṣṭā .. * ..
gāḥ raśmīn vṛṣaṇopayogīni vārīṇi vā dhārayati iti . go + dhṛ + vaḥ gorgamādeśaśca bhāṣyaṃkṛdbhirbhagavanmādhavācāryapādairityevaṃ vyutpattikṛte somaḥ . raśmimātradhārakaḥ . udakadhārakasūryāṃśādityaviśeṣaḥ sūryaśca ete sarve eva bodhitā ityarthaḥ . eteṣāṃ kramātvayenodāharaṇam . yathā, ṛgvede . 1 . 163 . 2 . gandharvo asya raśanā magṛbhnāt sūrādaśvaṃ vasavo nitaraṣṭa .. gandharvaḥ somaḥ . iti bhāṣyam . tatraiva . 9 . 586 . 12 . ūrdhvo gandharvo adhināke asthāt viśvārūpā praticakṣāṇo asya .. gandharvo raśmīnāṃ dhārakaḥ . iti bhāṣyam . tatraiva vede . 9 . 83 . 4 . gandharva itthā padamasya rakṣati pāti devānāṃ janimānyadbhutaḥ . gandharvaḥ udakānāṃ stutīnāṃ vā dhāraka ādityaḥ . iti bhāṣyam . tatraiva . 8 . 1 . 11 . vahat kutsamārjuneyaṃ śatakratuḥ tsaradgandharvamastṛtam . gandharvaḥ gavāṃ raśmīnāṃ dhartāraṃ sūryam . iti bhāṣyam .. ahaḥ divasasamūha ityarthaḥ . yathā, bhāgavate . 4 . 29 . 21 .
     tasyāhānīha gandharvā gandharvyo rātrayaḥ smṛtāḥ . rājñāṃ stutipāṭhakaḥ . yathā, bhāgavate . 1 . 11 . 20 .
     naṭanartakagandharvāḥ sūtamāgadhavandinaḥ .
     gāyanti cottamaślokacaritānyadbhutāni ca ..
anūḍhānāṃ bālāstrīṇāṃ bhartṛbhogāt prāgeva prathamavyañjadyauvanopabhoktṛrūpaśarīrādhiṣṭhātṛdevaviśeṣaḥ . yathā, ṛgvede . 10 . 85 . 40 .
     somaḥ prathamo vivide gandharvo vivida uttaraḥ .
     tṛtīyo agniṣṭe patisturīṣaste manuṣyajāḥ ..
tathāca pañcatantre . 3 . 210-213 .
     striyaḥ pūrbaṃ surairbhuktāḥ somagandharvavahnibhiḥ .
     bhuñjate mānuṣāḥ paścāt tasmāddoṣo na vidyate ..
     somastāsāṃ dadau śaucaṃ gandharvāḥ śikṣitaṃ giram .
     pāvakaḥ sarvamedhyatvaṃ tasmāniṣkalmaṣāḥ striyaḥ ..
     asamprāptarajā gaurī prāpte rajasi rohiṇī .
     avyañjanā bhavet kanyā kucahīnā ca nagnikā ..
     vyañjanaistu samutpannaiḥ somo bhuṅkte hi kanyakām .
     payodharābhyāṃ gandharvā rajasyagniḥ pratiṣṭhitaḥ ..
)

gandharvatailaṃ, klī, (gandharvanāmakaṃ tailam . śākapārthivavat madhyapadalopikarmadhārayaḥ .) eraṇḍatailam .
     gandharvatailasiddhāṃ harītakīṃ go'mbunā pibet .
     ślīpadavibandhamukto bhavatyasau saptarātreṇa ..
     gandharvatailaṃ eraṇḍatailam . go'mvunā gomūtreṇa ..
iti bhāvaprakāśaḥ ..

gandharvavedaḥ, puṃ, (vettyasmādanena vā . vid + apādāne karaṇe vā vañ vedaḥ . gandharvāṇāṃ saṅgītavidyopajīvināṃ yo vedaṃḥ sāmavedasyopavedaviśeṣaḥ . yadvā gandharvaḥ gandharvasambaddhinī gandharvakaletyarthaḥ saṅgītarūpā vidyā vidyate'nenāsmād vā . vid jñāne + karaṇe apādane vā ghañ .) saṃgītavidyā . yathā, ṛgvedasyāyurvedopavedo yajurvedasya dhanurvedopavedaḥ . sāmavedasya gandharvavedopavedo'tharvavedasya śastraśāstrāṇīti . iti śaunakoktacaraṇavyūhaḥ ..

gandharvahastaḥ, puṃ, (gandharvasya mṛgaviśeṣasya hastaḥ agrapāda iva śākhādalañcāsya .) eraṇḍavṛkṣaḥ . iti hārāvalī . 108 .. etasya pattrāllavaṇotpattimāśritya kap pratyayena saha yathāha suśrutaḥ .
     gandharvahastakamuṣkakanaktamālāṭarūṣakapūtikāragbadhacitrapadīnāṃ pattrāṇyārdrāni lavaṇena sahodūkhale'nuvadya snehaghaṭe prakṣipyāvalipya gośakṛdbhirdāhayet etat pattralavaṇamupadiśanti vātarogeṣu ..)

gandharvahastakaḥ, puṃ, (gandharvahasta + svārthe kan .) eraṇḍavṛkṣaḥ . ityamaraḥ . 2 . 4 . 50 .. (yathāsya paryāyāḥ . vaidyakaratnamālāyām .
     āmaṇḍo vardhamānaḥ syāderaṇḍo ruvuko vukaḥ .
     gandharvahastakaścitro vātāristaruṇo ruvuḥ ..
)

gandhalolupā, strī, (gandhe gandhātmakadravye lolupā lobhanaprakṛtiḥ .) makṣikā . iti śabdaratnāvalī ..

gandha(ba)vaṇik, [j] puṃ, (gandhasya agarucandanādigandhadravyajātasya vaṇik ājīvaḥ . yadbā gandha gandhadravyajātaṃ paṇāyate vyavaharati gandhadravyasya krayavikrayādinā ājīvati ityarthaḥ . paṇ + iji kṛte pasya (ba)vatve ca pṛṣodarāt sādhuḥ .) gāndhikaḥ . sa ca varṇasaṅkarajātiviśeṣaḥ . gandhaveṇiyā iti bhāṣā . sa tu ambaṣṭhāt rājaputtryāṃ jātaḥ . tasya karmaṃ likhanaṃ gandhadānañca . iti parāśarabhāṣyam ..

gandhavatī, strī, (gandho vidyate'syāḥ . gandha + matup . masya vatve striyāṃ ṅīp .) pṛthivī . (gandhavatī pṛthvīrūpā . iti kāśīkhaṇḍe . 29 . 49 ślokasya ṭīkāyām ..) vāyupurī . (yathā, kāśīkhaṇḍe . 13 . 1 .
     imāṃ gandhavatīṃ puṇyāṃ purīṃ vāyorvilokaya .
     vāruṇyā uttare bhāge mahābhāgyanidhe dvija ! ..
) vyāsamātā . (iyaṃ hi pūrbaṃ matsyagandhā āsīt paścāt prasannāt parāśarāt labdhavarā sadagandh viśiṣṭā gandhavatīti prasiddhā jātā . yathā, mahābhārate . 1 . 63 . 79--80 .
     evamuktā varaṃ vavre gātrasaugandhamuttamam .
     sa cāsyai bhagavān prādānmanasaḥ kāṅkṣitaṃ prabhuḥ .
     tato labdhavarā prītā strībhāvaguṇabhūṣitā ..
     jagāma saha saṃsargamṛṣiṇādbhutakarmaṇā .
     tena gandhavatītyevaṃ nāmāsyāḥ prathitaṃ bhuvi ..
) surā . iti medinī . te . 194 .. vanamallikā . iti ratnamālā .. murānāmagandhadravyam . iti jaṭādharaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 49 .
     gaṅgā gandhavatī gaurī gandharvanagarapriyā ..)

gandhavalkalaṃ, klī, (gandhāḍhyaṃ valkalaṃ asya .) tvacam . iti rājanirghaṇṭaḥ .. dāracinī iti bhāṣā ..

gandhavallarī, strī, (ganghāḍhyā vallarī latāviśeṣaḥ .) sahadevī . iti rājanirghaṇṭaḥ ..

gandhavallī, strī, (gandhānvitā vallī latā .) pītapuṣpadaṇḍotpalaḥ . ḍānipolā iti bhāṣā . tatparyāyaḥ . govandanī 2 sahadevī 3 sahā 4 . iti ratnamālā ..

gandhavahaḥ, puṃ, (gandhaṃ vahatīti . vah + ac . gandhasya vaho vā .) vāyuḥ . ityamaraḥ . 1 . 1 . 65 .. (yathā, mahābhārate . 2 . 10 . 7 .
     mandārāṇāmudārāṇāṃ vanāni pariloḍayan .
     saugandhikavanānāñca gandhaṃ gandhavaho vahan ..
) gandhayukte tri ..

gandhavahā, strī, (gandhamiṣṭāniṣṭaghrāṇaṃvahatīti . gandha + vah + ac + ṭāp . yadvā, gandhasya vahā .) nāsikā . ityamaraḥ . 2 . 6 . 89 ..

gandhavāhaḥ, puṃ, (gandhaṃ vahatīti . vah + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) vāyuḥ . ityamaraḥ . 1 . 1 . 65 .. (yathā, gītagovinde . 1 . 36 .
     iha hi dahati cetaḥ ketakīgandhabandhuḥ prasaradasamabāṇaprāṇavad gandhavāhaḥ ..) mṛgaviśeṣaḥ . sa tu kastūrīmṛgaḥ . iti hemacandraḥ ..

gandhavāhā, strī, (gandha + vah + ghañ + ṭāp .) nāsikā . iti hemacandraḥ ..

gandhavihvalaḥ, puṃ, (gandhena ātmotthasurabhiṇā vihvalayatīti . vi + hval + ṇic + ac .) godhūmaḥ . iti śabdacandrikā ..

gandhavṛkṣakaḥ, puṃ, (gandhaḥ svaniryāsajanyasurabhiyuktaḥ gandhapradhāno vā vṛkṣaḥ . tataḥ svārthe saṃjñāyāṃ vā kan .) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhavyākulaṃ, klī, (gandhena vyākulayatīti . vi + ā + kula + ṇic + ac .) kakkolam . iti śabdacandrikā ..

gandhaśaṭī, strī, (gandhānvitā śaṭī .) śaṭī . iti śabdaratnāvalī ..

gandhaśākaṃ, klī, (ganghāḍhyaṃ śākam .) gaurasuvarṇaśākam . iti rājanirghaṇṭaḥ ..

gandhaśāliḥ, puṃ, (gandhāḍhyaḥ śāliḥ .) śālighānyaviśeṣaḥ . tatparyāyaḥ . kalmāṣaḥ 2 gandhāluḥ 3 kalamottamaḥ 4 sugandhiḥ 5 gandhabahulaḥ 6 surabhiḥ 7 gandhataṇḍulaḥ 8 sugandhiśāliḥ 9 . asya guṇāḥ . madhuratvam . ativṛṣyatvam . pittaśramasnāyuvidāhaśāntikāritvam . stanyagarbhasthiratālpavāyupuṣṭyalpakaphabalapradatvañca . iti rājanirghaṇṭaḥ ..

gandhaśuṇḍinī, strī, (gandhāḍhyāḥ śuṇḍaḥ mukhamastyasyāḥ . iti iniḥ .) chucchundarī . iti rājanirghaṇṭaḥ .. kvacit pustake gandhā śuṇḍinī iti nāmadvayam ..

gandhaśekharaḥ, puṃ, (gandhaḥ śekhare śirodeśe'sya .) kastūrī . iti hārāvalī . 103 ..

gandhasāraḥ, puṃ, (gandhāḍhyaḥ sāraḥ sthirāṃśo yasya .) candanavṛkṣaḥ . ityamaraḥ . 2 . 6 . 131 .. (asya paryāyāḥ yathā --
     śrīkhaṇḍaṃ candanaṃ na strī bhadraḥ śrīstalaparṇikaḥ .
     gandhasāro malayajastathā candradyutiśca saḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mudgaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhasāraṇaḥ, puṃ, (gandhaṃ sārayatīti . sṛ + ṇic + lyuḥ .) bṛhannakhī . iti ratnamālā ..

gandhasomaṃ, klī, (gandhāya gandhārthaṃ prabhodāyetyarthaḥ somaścandro yasya .) kumudam . iti trikāṇḍaśeṣaḥ ..

gandhahārikā, strī, (gandhaṃ haratīti . hṛ + ṇvul tataṣṭāp kāpi ata itvañca .) paragṛhaṃ gatvā karmakāriṇī śilpinī . iti śabdamālā .. gandhaharaṇakartrī ca ..

gandhā, strī, (gandhayati gandhaṃ vitaratīti . gandha + ṇic + ac + ṭāp ca .) campakakalikā . iti śabdaratnāvalī .. śaṭī . iti rājanirghaṇṭaḥ .. śālaparṇī . ityamaraṭīkāyāṃ bharataḥ ..

gandhākhuḥ, puṃ, (gandhapradhānaḥ gandhāḍhyo vā ākhuḥ .) chacchandarī . iti hārāvalī .. 83 ..

gandhājīvaḥ, puṃ, (gandhena gandhātmakadravyeṇa ājīvatīti . gandha + ā + jīv + ac .) gandhabaṇik . iti jaṭādharaḥ ..

gandhāḍhyaṃ, klī, (gandhena āḍhyam .) javādināmagandhadravyam . candanam . iti rājanirghaṇṭaḥ .. gandhayukte tri ..

gandhāḍhyaḥ, puṃ, (gandhenāḍhyaḥ .) nāraṅgavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhāḍhyā, strī, (gandhenāḍhyā .) gandhapatrā . svarṇayūthī . taruṇī . ārāmaśītalā . iti rājanirghaṇṭaḥ .. gāndhālī . iti śabdacandrikā .. (gandhānvitadravye tri . yathā, bhramarāṣṭake . 1 .
     gandhāḍhyā'sau bhuvanaviditā ketakī svarṇavarṇā ..)

gandhādhikaṃ, klī, (gandhaḥ adhikaḥ asmin . gandhasya adhiko'treti vā .) tṛṇakuṅkamam . iti rājanirghaṇṭaḥ ..

gandhāmlā, strī, (gandhayukto amlaḥ amlaraso'trāsyā vā .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ ..

gandhālā, strī, (gandhena alati paryāpnotīti . al + ac ṭāp ca .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. jiyatīti khyātā ..

gandhālī, strī, (gandhasya ālī śreṇī asyām . yadvā gandhena alati paryāpnotīti . al + ac jātau ṅīṣ .) latāviśeṣaḥ . gāṃdhālī gandhabhādālī iti ca bhāṣā . tatparyāyaḥ . prasāraṇī 2 bhadraparṇī 3 kaṭambharā 4 . iti ratnamālā .. gandhāḍhyā 5 . iti śabdacandrikā .. saraṇā 6 rājavalā 7 bhadravalā 8 . ityamaraḥ . 2 . 5 . 27 .. gandholī 9 sāraṇī 10 . iti jaṭādharaḥ .. api ca .
     prasāraṇī rājabalā bhadraparṇī pratāninī .
     saraṇiḥ sāraṇī bhadrabalā cāpi kaṭambharā ..
     prasāraṇī gururvṛṣyā balasandhānakṛtsarā .
     vīryoṣṇā vātakṛttiktā vātaraktakaphāpahā ..
iti bhāvaprakāśaḥ .. rājanirghaṇṭoktaguṇaparyāyau prasāriṇīśabde draṣṭavyau ..

gandhālīgarbhaḥ, puṃ, (gandhālī gandhaśreṇī gabha yasya .) sūkṣmailā . iti rājanirghaṇṭaḥ ..

gandhāśmā [n] puṃ, (gandhayuktaḥ aśmā prastara iva .) gandhakaḥ . ityamaraḥ . 2 . 9 . 102 ..

gandhāṣṭakaṃ, klī, (gandhānāṃ gandhātmakāgurucandanādīnāṃ aṣṭakam .) pañcadevatādeyāṣṭaprakāragandhadravyam . yathā --
     candanāgurukarpūracorakuṅkamarocanāḥ .
     jaṭāmāṃsī kapiyutā śaktergandhāṣṭakaṃ viduḥ .. * ..
     candanāguruhrīverakuṣṭhakuṅkumasevyakāḥ .
     jaṭāmāṃsī muramiti viṣṇorgandhāṣṭakaṃ viduḥ .. * ..
     candanāgurukarpūratamālajalakuṅkumam .
     kuśīdaṃ kuṣṭhasaṃyuktaṃ śaivaṃ gandhāṣṭakaṃ śubham .. * ..
     svarūpaṃ candanaṃ coraṃ rocanāgurumeva ca .
     madaṃ mṛgadvayodbhūtaṃ kastūrīcandrasaṃyutam .
     gandhāṣṭakaṃ vinirdiṣṭaṃ gaṇeśasya maheśituḥ ..
iti śāradātilakam .. * .. api ca .
     candanāgurukarpūrarocanākuṅkumaṃ madam .
     raktacandanahrīveraṃ gāṇapatyamudāhṛtam .. * ..
     jalakāśmīrakuṣṭhaistu raktacandanacandanaiḥ .
     uśīrāgurukarpūraiḥ sauraṃ gandhāṣṭakaṃ viduḥ ..
iti merutantram ..

gandhi, klī, (gandha + sarvadhātubhya in . 4 . 117 . iti in .) tṛṇakuṅkamam . iti rājanirghaṇṭaḥ ..

gandhikaḥ, puṃ, (gandho vidyate'smin . gandha + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) gandhakaḥ . iti hemacandraḥ . 3 . 123 ..

gandhinī, strī, (gandho'styasyā iti . ata iniṭhanau . 5 . 2 . 115 . iti iniḥ . śriyāṃ ṅīp .) murā . ityamaraḥ . 2 . 4 . 123 ..

gandhiparṇaḥ, puṃ, (gandhi gandhapradhānaṃ parṇaṃ pattramasya .) saptacchadavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gandhotuḥ, puṃ, (gandhaḥ gandhayuktaḥ otuḥ . otvoṣṭhayoḥ samāse vā . iti vārtiṃ iti akāralopaḥ .) khaṭṭāśaḥ . iti trikāṇḍaśeṣaḥ .. gandhautuśca ..

gandhotkaṭā, strī, (gandhena utkaṭā udriktā ugrā vā .) damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,306a]
gandhottamā, strī, (gandhena uttamā gandhapradhānetyarthaḥ .) madirā . ityamaraḥ . 2 . 10 . 40 ..

gandholiḥ, strī, (gandhayati gandhayuktaṃ karoti saṃmilitadravyāntarāṇītyarthaḥ . gandha + olac tato jātau ṅīṣ nipātanāt hrasvaḥ .) śaṭī . iti śabdaratnāvalī ..

gandholī, strī, (gandhayati ardayatīti . gandha ardane + bāhulakāt olac tato jātau saṃjñāyāṃ vā ṅīṣ .) varaṭā . ityamaraḥ . 2 . 5 . 27 .. bhadrā . śaṭī . iti medinī .. le . 85 ..

gabhastiḥ, puṃ, (gamyate jñāyate iti gaḥ viṣayaḥ . gam + ḍaḥ . taṃ babhasti dīpayati prakāśayatīti . bhas + kticaktauceti . 3 . 3 . 174 . iti ktic .) kiraṇaḥ . (yathā, bhāgavate . 5 . 8 . 22 . māmupasṛtamṛgatanayaṃ śiśiraśāntānurāgaguṇitanijavadanasalilāmṛtamayagabhastibhiḥ svadhayatīti ca .. gamyate jñāyate iti . gam + ḍaḥ . gaṃ idaṃ sarvaṃ jagat babhasti bhāsayati nijakiraṇajālairiti śeṣaḥ . bhas + ktic .) sūryaḥ . iti medinī .. te . 107 .. (yathā, sūryastotre .
     gabhastimān gabhastiśca viśvātmā bhāsakastathā .
     tvaṃ yonirvedavidyānāṃ vedavedyastathaiva ca ..
śivaḥ . yathā, mahābhārate . 13 . 17 . 133 .
     gabhastirbrahmakṛd brahmā brahmavit brāhmaṇogatiḥ ..)

gabhastiḥ, strī, (gacchati prāpnoti havyādikamiti gaḥ agnistaṃ babhastyanayā iti . bhas + karaṇe ktic .) svāhā . iti medinī .. te . 107 ..

gabhastimat, klī, (gabhastayo raśmayaḥ nityaṃ vartante'smin loke maṇyādijyotiḥprabhāvāt . iti nityayoge matup .) saptapātālāntargatapātāṃlaviśeṣaḥ . tattu talātalam . iti śabdaratnāvalī ..

gabhastimān, [t] puṃ, (gabhastayaḥ raśmayaḥ vidyante bhūmnāsmin . iti bhūmārthe matup .) sūryaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 3 . 16 .
     oṃ sūryo'ryamābhagastvaṣṭā pūṣārkaḥ savitā raviḥ .
     gabhastimānajaḥ kālo mṛtyurdhātā prabhākaraḥ ..
)

gabhastihastaḥ, puṃ, (gabhastayo raśmayo hastā iva jalādyākarṣaṇavisarjanāya yasya .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

gabhīraṃ, tri, (gacchati jalamatra . gam + gabhīragambhīrau . uṇāṃ . 4 . 35 . iti īran bhaścāntādeśaḥ .) nīcasthānam . tatparyāyaḥ . nimnam 2 gambhīram 3 . ityamaraḥ . 1 . 10 . 15 .. gabhīrakam 4 . iti śabdaratnāvalī .. agādham . (yathā, prabodhacandrodaye . 4 . 15 .
     niṣkampanirmalapayodhigabhīravīrā dhīrāḥ parasya parivādagiraḥ sahante ..) gahanam . ityuṇādikoṣaḥ .. (pracaṇḍam . yathā, bhāgavate . 1 . 5 . 18 .
     kāṃlena sarvatra gabhīraraṃhamā ..)

[Page 2,306b]
gabhīrikā, strī, (gabhīro dhvanirvidyate'syāḥ . ata iniṭhanau . iti ṭhan . striyāṃ ṭāp .) bṛhaḍḍhakkā . iti śabdaratnāvalī ..

gabholikaḥ, puṃ, masūraḥ . iti hārāvalī . 134 ..

gama, au ḷ gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-aniṭ .) au, gantā . ḷ, agamat . gatiruttaradeśasaṃyogaphalakavyāpāraḥ . iti durgādāsaḥ .

gamaḥ, puṃ, (gamyate iti yathāyathaṃ bhāvakarmādau apa .) jigīṣorgamanam . ityamaraḥ . 2 . 8 . 95 .. akṣavivartaḥ . sa tu dyūtaprabhedaḥ . aparyālocitam . adhvā . iti medinī . me 10 .. sadṛkpāṭhaḥ . iti hemacandraḥ .. gamanañca .. (upabhogaḥ . maithunam . yathā, manau . 11 . 54 .
     brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ ..)

gamakaḥ puṃ, (gamayati prāpayati bodhayati vā mūrchanādilakṣaṇairya ātmānamiti . gam + ṇic + ṇvul .) svaraviśeṣaḥ . yathā, saṅgītadāmodare .
     gamakaḥ svaśrutisthānacchāyāṃ śrutyantarāśrayām .
     svaro yo mūrcha nāmeti gamakaḥ sa ihocyate ..
     kampitaḥ sphurito nīlo bhinnaḥ sthavira eva ca .
     āhatāndolito ceti gamakāḥ sapta kīrtitāḥ ..
     māghapauṣaniśāyāntu śeṣapraharamātrake .
     sādhakaḥ salile sthitvā gamakān sapta sādhayet ..
     dākṣiṇātyāhariprītyai gāyanti gamakānimān ..
(gamayati boghayatīti . gam + ṇic + ṇvul . bodhakamātre tri . yathā, mālatīmādhave . 3 .
     yat prauḍhatvamudāratā ca vacasāṃ yaccārthato gauravaṃ taccedasti tatastadeva gamakaṃ pāṇḍitya vaidagdhyayoḥ ..)

gamakāritvaṃ, klī, (gamyate iti . gam + bhāve ap . gamaṃ karotīti . kṛ + ṇini . tasya bhāvaḥ iti .) rabhasaḥ . iti trikāṇḍaśeṣaḥ ..

gamathaḥ, puṃ, (gacchatyasmin iti . gam + śīṅśapirugamivañcijīviprāṇibhyo'thaḥ . uṇāṃ 3 . 113 . iti adhikaraṇe athaḥ .) panthāḥ . (gam + kartari athaḥ .) pathike tri . ityuṇādikoṣaḥ ..

gamanaṃ, klī, (gamyate jigīṣuṇā iti . gam + bhāve lyuṭ .) jigīṣoḥ prayāṇam . kuc iti pārasya bhāṣā . tatparyāyaḥ . yātrā 2 vrajyā 3 abhiniryāṇam 4 prasthānam 5 . gamaḥ 6 . ityamaraḥ . 2 . 8 . 15 .. prayāṇam 7 prasthitiḥ 8 yānam 9 prāṇanam 10 . iti śabdaratnāvalī .. pādaviharaṇam . (yathā, rāmāyaṇe . 3 . 13 . 11 .
     na ca me rocate vīra ! gamanaṃ daṇḍakaṃ prati ..) tattu pañcavidhakarmāntargatakarmaviśeṣaḥ . (yathā, bhāṣāparicchede . 6 .
     utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
     prasāraṇañca gamanaṃ karmāṇyetāni pañca ca ..
) tasya bhedāḥ . yathā, bhramaṇam 1 recanam 2 syandanam 3 ūrdhvajvalanam 4 tiryaggamanam 5 . iti ca bhāṣāparicchede 7 . (upabhogaḥ . yaduktaṃ tithitatve .
     agamyāgamanāccaiva abhakṣasya ca bhakṣaṇāt .
     mucyate sarvapāpebhyaḥ pañcavaktrasya dhāraṇāt ..
)

gamī, [n] tri, (gamiṣyatīti . gam + bhaviṣyati gamyādayaḥ . 3 . 3 . 3 . gameriniḥ . uṇāṃ . 4 . 6 . iti bhaviṣyati iniḥ .) gamanakartā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

gamba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) gambati . iti durgādāsaḥ ..

gambhārikā, strī, (gacchati dārḍhyaṃ saundaryaṃbhārañca iti . nimnagatimityeke . gam + vic . gamaṃ bibharti iti . bhṛ + ṇvul tataṣṭāp kāpi ata itvañca .) gambhārīvṛkṣaḥ . iti rājavallabhaḥ ..

gambhārī, strī, (kaṃ jalaṃ bibharti iti . bhṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ pṛṣodarāt kasya gatve sādhuḥ . yadvā gacchati prāpnoti saundaryamiti . gam + vic . gamaṃ bibhartīti .) vṛkṣaviśeṣaḥ . gāmārī iti bhāṣā .. tatparyāyaḥ . sarvatobhadrā 2 kāśmarī 3 madhuparṇikā 4 śrīparṇī 5 bhadraparṇī 6 kāśmaryaḥ 7 . ityamaraḥ . 2 . 4 . 35 .. kārśmarī 8 . iti taṭṭīkā .. bhadrā 9 gopabhadrikā 10 kumudā 11 sadābhadrā 12 kaṭphalā 13 kṛṣṇavṛntikā 14 . iti ratnamālā .. kṛṣṇavṛntā 15 hīrā 16 sarvatobhadrikā 17 snigdhaparṇī 18 subhadrā 19 kambhārī 20 gopabhadrā 21 vidāriṇī 22 kṣīriṇī 23 mahābhadrā 24 madhuparṇī 25 svarubhadrā 26 kṛṣṇā 27 aśvetā 28 rohiṇī 29 gṛṣṭiḥ 30 sthūlatvacā 31 madhumatī 32 suphalā 33 medinī 34 mahākumudā 35 sudṛḍhatvacā 36 . asyā guṇāḥ . kaṭutvam . tiktatvam . gurutvam . uṣṇatvam . bhramaśothatridoṣaviṣadāhārtijvaratṛṣṇāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ .. etatphalaguṇāḥ . tiktatvam . gurutvam . grāhitvam . madhuratvam . keśahitatvam . rasāyanatvam . medhyatvam . śītalatvam . dāhapittanāśitvañca . etanmūlaguṇau . atyuṣṇatvam . mānasavyādhau ahitakāritvañca . iti rājavallabhaḥ .. tatparyāyaguṇāḥ .
     gambhārī bhadraparṇī ca śrīparṇī madhuparṇikā .
     kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī ..
     kṛṣṇavṛntā madhurasā mahākumudikāpi ca .
     kāśmarī tuvarā tiktā vīryoṣṇā madhurā guruḥ ..
     dīpanī pācanī medhyā bhedinī bhramaśoṣajit .
     doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā ..
     tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam .
     vātapittatṛṣāraktakṣayamūtravibandhahṛt ..
     svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ vibuddhikṛt .
     hanyāddāhatṛṣāvātaraktapittakṣatakṣayān ..
iti bhāvaprakāśaḥ ..

[Page 2,307a]
gambhīraṃ, tri, (gacchati jalamatra . gabhīragambhīrau . uṇāṃ . 4 . 35 . iti gacchaterīran bhaścāntādeśaḥ numāgamaśca .) gabhīram . ityamaraḥ . 1 . 10 . 15 .. (yathā, goḥ rāmāyaṇe . 5 . 1 . 50 .
     tataḥ sāgaragambhīro vānaraḥ pavano jave ..)

gambhīraḥ, puṃ, (gam + gabhīragambhīrau uṇāṃ . 4 . 35 . iti īran bhaścāntādeśaḥ numāgamaśca .) jambīraḥ . ṣaṅkajam . ṛṅmantraḥ . ityuṇādikoṣaḥ .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 52 .
     gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ .. striyāṃ, hikkārogabhedaḥ . yathā, suśrute uttaratantre 50 adhyāye .
     nābhipravṛttā yā hikkā ghorā gambhīranādinī .
     śuṣkoṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī .
     anekopadravayutā gambhīrā nāma sā smṛtā ..
)

gambhīravedī, [n] puṃ, (gambhīraṃ mandaṃ yathā syāt tathā cirakālāt ityarthaḥ yadvā gambhīraṃ aṅkuśabedhanaṃ niṣādidattaśikṣāmādeśaṃ vā vettīti vid + ṇini .) durdharahastī . tatparyāyaḥ . aṅkaśadurdharaḥ 2 cālakaḥ 3 vyālakaḥ 4 . iti trikāṇḍaśeṣaḥ .. avamatāṅkuśaḥ 5 . iti hemacandraḥ .. (yathā, raghau . 4 . 39 .
     sa pratāpaṃ mahendrasya mūrdhni tīkṣṇaṃ nyaveśayat .
     aṅkuśaṃ dviradasyeva yantā gambhīravedinaḥ ..
asya lakṣaṇam .
     cirakālena yo vetti śikṣāṃ paricitāmapi .
     gambhīravedī vijñeyaḥ sa gajo gajavedibhiḥ ..
iti śabdārthacintāmaṇidhṛtarājaputtrīyavacanam .. matabhedena lakṣaṇāntaramapi dṛśyate .
     tvagbhedācchoṇitasrāvāt māṃsasya krathanādapi .
     ātmānaṃ yo na jānāti sa syād gambhīraveditā ..
iti raghuṭīkāyāṃ mallināthaḥ ..)

gamyaṃ, tri, (gamyate iti . gam + karmādau yat .) prāpyam . ityamaraḥ . 3 . 2 . 42 .. (yathā, bhagavadgītāyām . 13 . 17 .
     jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ..) gamanayogyañca .. (yathā, mahāmārate . 3 . 85 . 102 .
     gamyānyapi ca tīrthāni kīrtitānyagamāni ca .. striyāṃ, sambhogārhā strī . yathā, mahābhārate . 1 . 83 . 35 .
     abhikāmāṃ striyaṃ yaśca gamyāṃ rahasi yācitaḥ ..)

gamyamānaḥ, tri, (gamyate iti . gam + karmaṇi śānac .) vartamānagamanāśrayagrāmādiḥ ..

gayaḥ, puṃ, (gīyate vīryādiprabhāvenāsau . gai + ghañ . pṛṣodarāt hrasvatve sādhuḥ .) vānarabhedaḥ . (yathā, goḥ rāmāyaṇe . 4 . 25 . 33 .
     gayo gavākṣo gavayaḥ śarabho gandhamādanaḥ ..) sa tu vaivasvataputtraḥ . iti rāmāyaṇam .. rājarṣibhedaḥ . sa ca amūrtarayaḥputtraḥ . (yathā, śrībhāgavate . 5 . 15 . 7 .
     gayaṃ nṛpaḥ kaḥ prati yāti karmabhiḥ ..) asurabhedaḥ . iti vāyupurāṇam .. gayāpradeśaḥ . yathā, heḥ rāmāyaṇe . 2 . 107 . 11 .
     gayena yajamānena gayeṣveva pitan prati . gayeṣu gayāpradeśeṣu . iti taṭṭīkāyām ..)

gayā, strī, (gayena gayanāmnā lokaprisiddhenāsureṇa purāṇāntaramatabhedena tannāmnā rājarṣiṇā vā nirmitā .) gayarājarṣipurī . iti hemacandraḥ . 4 . 39 .. sā tu tīrthabhedaḥ . tasya nāmakaraṇaṃ yathā --
     yajñaṃ cakre gayo rājā bahvannaṃ bahudakṣiṇam .
     yatra dravyasamūhānāṃ saṃkhyā kartu na śakyate ..
     gayaṃ viṣṇvādayastṛptā varaṃ brūhīti cābruvan .
     gayastān prārthayāmāsa abhiśastāstu ye purā ..
     brahmaṇā te dvijāḥ pūtā bhavantu kratupūjitāḥ .
     gayāpurī tu mannāmnā khyātu brahmapurī tathā ..
     evamastu varaṃ dattvā tataścāntardadhuḥ surāḥ .. * ..
tasyotpattikāraṇaṃ yathā --
     gayāsuro'surāṇāñca mahābalaparākramaḥ .
     yojanānāṃ sapādañca śataṃ tasyoccayaḥ smṛtaḥ ..
     sthūlaḥ ṣaṣṭiryojanānāṃ śreṣṭho'sau vaiṣṇavaḥ smṛtaḥ .
     kolāhale girivare tapastepe sudāruṇam ..
     bahuvarṣasahasrāṇi nirucchvāsaḥ sthiro'bhavat .
     tattapastāpitā devāḥ saṃkṣobhaṃ paramaṃ gatāḥ ..
     brahmalokaṃ gatā devāḥ provuste'tha pitāmaham .
     gayāsurādrakṣa deva ! brahmā devāṃstathābravīt ..
     vrajāmaḥ śaṅkaraṃ devā brahmādyāśca gatāḥ śivam .
     kailāse cābruvannatvā rakṣa rakṣa mahā'surāt ..
     brahmādyāṃścābravīcchambhurvrajāmaḥ śaraṇaṃ harim .
     kṣīrābdhau devadeveśaḥ sa naḥ śreyo vidhāsyati ..
     brahmā maheśvaro devā viṣṇuṃ natvā pratuṣṭuvuḥ .
     kimarthamāgatā devā viṣṇunoktāstamabruvan ..
     gayāsurabhayāddeva ! rakṣāsmānabravīddhariḥ .
     brahmādyā yāntu taṃ daityañcāgamiṣyāmyahaṃ tataḥ .. *

     ūcustaṃ vāsudevādyāḥ kimarthaṃ tapyate tvayā .
     santuṣṭāścāgatāḥ sarve varaṃ brūhi gayāsura ! ..

     yadi tuṣṭāḥ stha me devā brahmaviṣṇumaheśvarāḥ .
     sarvadevadvijātibhyo yajñatīrthaśiloccayāt ..
     mantrebhyo devadevībhyo yogibhyaścāpi sarvaśaḥ .
     jñātibhyo'tipavitro'haṃ pavitraḥ syāṃ sadā surāḥ ..
     paritro bhava taṃ devā daityamuktvā yayurdivam .
     dṛṣṭvā daityaṃ tataḥ spṛṣṭvā sarve haripuraṃ yayuḥ ..
     śūnye lokatraye jāte śūnyā yamapurī hyabhūt .
     yama indrādibhiḥ sārdhaṃ brahmalokaṃ tato'gamat ..
     brahmāṇamūcire devā gayāsuravilopitāḥ .
     tvayā datto yo'dhikārastaṃ gṛhāṇa pitāmaha ! ..
     brahmābravīttato devā vrajāmo viṣṇumavyayam .
     brahmādayo'bruvan viṣṇuṃ tvayā dattavare'sure ..
     taddarśanādyayuḥ svargaṃ śūnyaṃ lokatrayaṃ hyabhūt .
     devairukto vāsudevo brahmāṇaṃ sa vaco'bravīt ..
     gatvāsuraṃ prārthayasva yajñārthaṃ dehi dehakam .
     viṣṇūktaḥ sasuro brahmā gatvā'paśyanmahāsuram ..
     brahmovāca .
     pṛthivyāṃ yāni tīrthāni dṛṣṭāni bhramatā mayā .
     yajñārthaṃ na tu te tāni pavitrāṇi śarīrataḥ ..
     ataḥ pavitraṃ dehaṃ svaṃ yajñārthaṃ dehi me'sura ! ..
     gayāsura uvāca .
     dhanyo'haṃ devadeveśa ! yaddehaḥ prārthyate tvayā .
     tvayaivotpādito dehaḥ pavitraśca tvayā kṛtaḥ .
     sarveṣāmupakārāya yāgo'vaśyaṃ bhavatviti ..
     ityuktvā so'patadbhūmau śvetakalpe gayāsuraḥ .
     nairṝ tīṃ diśamāśritya tadā kolāhale girau ..
     śiraḥ kṛtvottare daityaḥ pādau kṛtvā tu dakṣiṇe .
     brahmā sambhṛtasambhāro mānasānṛtvijo'sṛjat ..
     calitaścakito brahmā dharmarājamabhāṣata .
     yāste gṛhe tava śilā tāmānīyātra dhāraya ..
     daityasya śīghraṃ śirasi tāṃ dhāraya mamājñayā .
     niścalārthaṃ yamaḥ śrutvā dhārayanmastake śilām ..
     śilāyāṃ dhāritāyāntu saśilaścāsuro'calat .
     devānūce'tha rudrādīn śilāyāṃ niścalāḥ kila ..
     tiṣṭhantu devāḥ sakalāstathetyuktvā ca te sthitāḥ .
     devāḥ pādairlakṣayitvā tathāpi calito'suraḥ ..
     brahmātha vyākulo viṣṇuṃ gataḥ kṣīrābdhiśāyinam .
     ajamūce hariḥ kasmādāgato'si vadasva tat ..
     brahmovāca .
     devadeva ! kṛte yāge pracacāla gayāsuraḥ .
     idānīṃ niścalārthaṃ hi prasādaṃ kuru mādhava ..
     brahmaṇo vacanaṃ śrutvā hyākṛṣya svaśarīrataḥ .
     mūrtiṃ dadau niścalārthaṃ brahmaṇe bhagavān hariḥ ..
     ānīya mūrtiṃ brahmāpi śilāyāṃ samadhārayat .
     tathāpi calitaṃ vīkṣya punardevamihāhvayat ..
     āgatya viṣṇuḥ kṣīrābdheḥ śilāyāṃ saṃsthito'bhavat .
     ādyayā gadayā cāsau yasmāddaityaḥ sthirīkṛtaḥ ..
     sthita ityeva hariṇā tasmādādigadādharaḥ .. * ..

     ūce gayāsuro devān kimarthaṃ vañcito hyaham .
     yajñārthaṃ brahmaṇe dattaṃ śarīramamalaṃ mayā .
     pīḍyaśca yadyahaṃ devāḥ prasannāḥ santu sarvadā ..

     varaṃ brūhi prasannāḥ smo devairūce gayāsuraḥ ..
     yāvat pṛthvī parvatāśca yāvaccandrārkatārakāḥ .
     tāvacchilāyāṃ tiṣṭhantu brahmaviṣṇumaheśvarāḥ ..
     gadādharaḥ svayaṃ lokān pūyāt sarvādhanāśanaḥ .
     śrāddhaṃ sapiṇḍakaṃ yeṣāṃ brahmalokaṃ prayāntu te ..

     kiṃ bahūktyā sureśānāṃ yuṣmākamapi devatāḥ .
     cenna, tiṣṭhāmyahaṃ bāpi samayaḥ pratipālyatām ..

     tvayā yat prārthitaṃ vīra ! tadbhaviṣyatyasaṃśayam .
     asmatpādānarcayitvā yāsyanti paramāṃ gatim .
     devairdattavaro daityo harṣito niścalo'bhavat ..
atha gayāśiraādiparimāṇam .
     nāgājjanārdanādbrahmayūpāccottaramānasāt .
     etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate ..
     pitāmahaṃ samāsādya yāvaduttaramānasam .
     phalagutīrthantu vijñeyaṃ devānāmapi durlabham ..
     krauñcapādāt phalgutīrthaṃ yāvat sākṣādgayāśiraḥ .
     mukhaṃ gayāsurasyaitattasmāt śrāddhamathākṣayam ..
     muṇḍapṛṣṭhācca pūrbasmin paścime dakṣiṇottare .
     śrāddhe krośadvayaṃ mānaṃ gayāyāṃ brahmaṇeritam ..
     pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ .
     tanmadhye sarvatīrthāni trailokye yāni santi vai ..
atha gayāmāhātmyādi .
     gayāyāṃ na hi tat sthānaṃ yatra tīrthaṃ na vidyate .
     sānnidhyaṃ sarvatīrthānāṃ gayātīrthaṃ tato varam ..
     brahmajñānena kiṃ sādhyaṃ gograhe maraṇena kim .
     vāsena kiṃ kurukṣetre yadi puttro gayāṃ vrajet ..
     śrāddhakṛdyo gayākṣetre pitṝṇāmanṛṇo'pi saḥ .
     śirasi śrāddhakṛdyastu kulānāṃ śatamuddharet ..
     gayāśirasi yaḥ piṇḍān yeṣāṃ nāmnā tu nirvapet .
     narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ ..
     gatvā baṇiggayāśīrṣe pretarājasya piṇḍakam .
     pradadau manujaiḥ sārdhaṃ svapitṛbhyastato dadau ..
     pretāḥ pretatvanirmuktā baṇik ca gṛhamāgataḥ .
     pretarājaḥ saha pretairgayāśrāddhāddivaṃ gataḥ .. * ..

     gayāyāṃ sarvakāleṣu piṇḍaṃ dadyādbicakṣaṇaḥ .
     adhimāse janmadine cāste'pi guruśukrayoḥ ..
     na tyaktavyaṃ gayāśrāddhaṃ siṃhasthe'pi bṛhaspatau .
     tathā daivapramādena pravahatsu vraṇeṣu ca ..
     pūtaḥ karmādhikārī ca śrāddhakṛdbrahmalokabhāk ..
     mīne meṣe sthite sūrye kanyāyāṃ kārmuke ghaṭe .
     nārada ! triṣu lokeṣu gayāśrāddhaṃ sudurlabham .. * ..

     muṇḍanañcopavāsaśca sarvatīrtheṣvayaṃ vidhiḥ .
     varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām ..
     daṇḍaṃ pradarśayedbhikṣurgayāṃ gatvā na piṇḍadaḥ .
     daṇḍaṃ nyasya viṣṇupade pitṛbhiḥ saha mucyate ..
     gayāgajo gayādityo gāyattrī ca gadādharaḥ .
     gayā gayāsuraścaiva ṣaḍgayā muktidāyikāḥ ..
atha piṇḍadānadravyāṇi .
     pāyasenātha caruṇā saktunā piṣṭakena vā .
     taṇḍulaiḥ phalamūlādyairgayāyāṃ piṇḍapātanam ..
     tilakalkena khaṇḍena guḍena saghṛtena vā .
     kevalenaiva dadhnā vā annena madhunāthavā ..
     pinyākaṃ saghṛtaṃ khaṇḍaṃ pitṛbhyo'kṣayamityuta ..
atha gayāsthabrāhmaṇapūjāvidhiḥ . tatrasthā brāhmaṇā brahmāṇamūcuḥ .
     tvayā yaddattamakhilaṃ tat sarvaṃ śāpato gatam .
     jīvanārthaṃ prasādaṃ no bhagavan ! kartumarhasi ..
     tan śrutvā brāhmaṇān brahmā provācedaṃ dayānvitaḥ .
     tīrthopajīvikā yūyamācandrārkaṃ bhaviṣyatha ..
     lokāḥ puṇyagayāyāṃ ye śrāddhino brahmalokagāḥ .
     yuṣmān ye pūjayiṣyanti tairahaṃ pūjitaḥ sadā ..
atha gayāyāṃ śrāddhādikaraṇārthaṃ tīrthāni . prathamadine gayāpravepo phalgutīrthe snānatarpaṇaśrāddhāni 1 pretaśilāyāṃ brahmakuṇḍe snānaṃ śrāddhaṃ ṣoḍaśapiṇḍadānaṃ pretaparvate tilamiśritasaktunikṣepaśca 2 pañcatīrthamadhye uttaramānase snānaṃ sapiṇḍakaṃ śrāddhaṃ sūryārcanañca 3 dakṣiṇamānase udīvyāṃ udīcītīrthe snānam 4 tasya madhye kanakhalatīrthe snānam 5 tasya dakṣiṇe dakṣiṇamānase tīrthatraye snānaṃ śrāddhaṃ sūryārcanañca 6 phalgutīrthe snānaṃ tarpaṇaṃ sapiṇḍakaṃ śrāddhaṃ tato gadādharasya darśanaṃ pūjanañca 7 .. dvitīyadine dharmāraṇye gamanaṃ dharmeśvaranamanaṃ bodhitarunamanañca 8 mataṅgavāpyāṃ snānaṃ tarpaṇaṃ śrāddhaṃ mataṅgeśanamanaṃ yūpakūpayormadhye śrāddhañca 9 .. tṛtīyadine brahmasarasi snānaṃ sapiṇḍakaṃ śrāddhaṃ yūpapradakṣiṇaṃ brahmanamanañca 10 gopracārasamīpe āmravṛkṣasecanam 11 tato yamakukkurakākabalidānaṃ punaḥ snānañca 12 .. caturthadine phalgutīrthe snānādikaṃ tato gayāśirasi viṣṇupadasya darśanaṃ sparśanaṃ pūjanaṃ tatra sapiṇḍakaṃ śrāddhañca 13 rudraḥ 14 brahmā 15 dakṣiṇāgniḥ 16 gārhapatyaḥ 17 āhavanīyaḥ 18 satyaḥ 19 āvasavyaḥ 20 śakraḥ 21 agastyaḥ 22 krauñcaḥ 23 mātaṅgaḥ 24 kārtikeyaḥ 25 gaṇeśaḥ 26 kaśyapaḥ eṣāṃ padeṣu śrāddham 27 gajakarṇikāyāṃ tarpaṇam 28 kanakeśakedāranarasiṃhavāmanarathamārgāṇāṃ pūjanam 29 .. pañcamadine gadālole snānaṃ sapiṇḍakaṃ śrāddhañca 33 akṣayavaṭe śrāddhaṃ brahmakalpitaviprāṇāṃ pūjanaṃ purodhase ṣoḍaśadānañca 34 gāyattryagre prātaḥsandhyācaraṇaṃ sapiṇḍakaṃ śrāddhañca 35 samudyatatīrthe snātvā sāvitryagre madhyāhnasandhyācaraṇaṃ piṇḍadānañca 36 prācīsarasvatyāṃ snātvā sāyāhnasandhyācaraṇaṃ 37 viśālā 38 lelihānam 39 bharatāśramanāmakarāmatīrtham 40 padāṅkitam 41 muṇḍapṛṣṭhasthagadādharasamīpam 42 ākāśagaṅgā 43 girikarṇamukhaṃ eṣu snānaṃ piṇḍadānañca 44 vaitaraṇyāṃ snānaṃ piṇḍadānaṃ śrāddhaṃ godānañca 45 ghṛtakulyā 46 madhukulyā 47 devikānadī 48 śilāsaṅgama 49 madhusravāsu snānaṃ sapiṇḍakaṃ śrāddhaṃ piṇḍadānañca 50 daśāśvamedhikam 51 haṃsatīrtham 52 amarakaṇṭakam 53 koṭitīrtham 54 rukmiṇīkuṇḍaṃ eṣu piṇḍadānam 55 mārkaṇḍeyeśvara-56 koṭīśvarayordarśanaṃ namanañca 57 divaukasāṃ puṣkariṇyāṃ pitṛbhyo dānam 58 paṅkajavane pāṇḍuśilāyāṃ śrāddham 59 mukhyatīrthe snānaṃ tarpaṇaṃ piṇḍadānañca 60 gayākūpe piṇḍadānaṃ 61 bhasmakūṭe bhasmanā snānam 62 saṅgamatīrthe snānam 63 dhenukāraṇye piṇḍa dānam 64 kāmadhenupade snātvā kāmadughānamanam 65 .. * ..
     kardamāle gayānābhau muṇḍapṛṣṭhasamīpataḥ .
     snātvā śrāddhādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet ..
     phalgucaṇḍīśmaśānākṣīmaṅgalādyāḥ samarcayet .
     gayāyāñca vṛṣotsargastrisaptakulamuddharet ..
iti vāyupurāṇe gayāmāhātmyam .. * .. tatra maraṇe muktiryathā, tatraiva 3 adhyāye .
     gadādharoddeśyatīrthaṃ sarvatīrthottamottamam .
     muktirbhavet pitṝṇāñca kartṝṇāṃ śrāddhataḥ sadā ..
     jarāyujā aṇḍajā vā svedajā vāpi codbhidaḥ .
     tyaktvādehaṃ śilāyāṃ te yānti viṣṇasvarūpatām ..
tatrasthajanārdanahaste jīvitasya piṇḍadānavidhiryathā --
     janārdano bhasmakūṭe tasya haste tu piṇḍadaḥ .
     ātmano'pyathavānyeṣāṃ savyenaiva tilairvinā ..
     jīvatāṃ dadhisaṃmiśraṃ sarve te viṣṇulokagāḥ .
     yastu piṇḍo mayā dattastava haste janārdana ! ..
     yamuddiśya tvayā deyastasmin piṇḍo mṛte praṃbho ! .
     eṣa piṇḍo mayā dattastava haste janārdana ! ..
     antakāle gate mahyaṃ tvayā deyo gayā śire .
iti ca vāyupudāṇe gayāmāhātmye 4 adhyāyaḥ ..

garaṃ, klī, (girati doṣabahulaṃ nāśayati svasmin jātasya bālakasyeti bhāvaḥ . ga + pacādyac .) vavādyekādaśakaraṇāntargatapañcamakaraṇam . iti medinī . re . 22 .. (yathā, bṛhatsaṃhitāyām . 99 . 4 .
     vavabālavakaulavataitilākhya garavaṇijaviṣṭisaṃjñānām . eteṣāmadhīśāḥ . yathā, tatraiva . 99 . 4-5 .
     patayaḥ syurindrakamalajamitrāryamabhūśriyaḥ sayamāḥ ..
     kṛṣṇacaturdaśyardhād dhruvāṇi śakuniścatuṣpadaṃ nāgam .
     kintughnamiti ca teṣāṃ kalivṛṣaphaṇimārutāḥ patayaḥ ..
) tatra jātasya phalam .
     vicāradakṣo vijitāripakṣaḥ śūro'tidhīro mṛduhāsyayuktaḥ .
     dātā dayālurgu ṇavānnaraḥ syād gare pareṣāmupakārakartā ..
iti koṣṭhīpradīpaḥ .. (garādeḥ phalaṃ yathā, bṛhatsaṃhitāyām . 99 . 7 .
     kṛṣibījagṛhāśrayajāni gare vaṇiji dhruvakāryavaṇigyutayaḥ .. gīryate bhakṣyate iti . ga + karmaṇyap .) viṣam . (yathā, bhāgavate . 8 . 7 . 41 .
     tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me ..) vatsanābhākhyaviṣam . iti rājanirghaṇṭaḥ .. (sammohajaṃ viṣam . iti mādhavakarakṛtarugviniñcayaṭīkākṛtā śrīkaṇṭhadattenodararogavyākhyāne uktam ..)

garaḥ, puṃ, (gīryate iti . gṝ + karmaṇi ap .) viṣam . (yathā, bhāgavate . 6 . 14 . 43 .
     vidveṣanaṣṭamatayaḥ striyo dāruṇacetasaḥ .
     garaṃ daduḥ kumārāya durmarṣā nṛpatiṃ prati ..
) upaviṣam . rogaḥ . iti hemacandraḥ . 4 . 380 ..

garaghnaḥ, puṃ, (garaṃ viṣaṃ hantīti . han + ṭak .) kṛṣṇārjakaḥ . varvaraḥ . iti rājanirghaṇṭaḥ ..

garaghnī, strī, (garaghna + ṭitvāt ṅīp .) matsyaviśeṣaḥ . garai iti bhāṣā . asyā guṇāḥ . madhuratvam . kaṣāyatvam . vātapittakaphanāśitvam . rucibalavīryakāritvam . dīpanatvam . laghutvañca . iti bhāvaprakāśaḥ
     (garaghnī madhurā tiktā tuvarā vātapittahṛt .
     kaphaghnī rucikṛllaghvī dīpanī balavīryakṛt ..
iti śabdārthacintāmaṇidhṛtavacanam .. garaṃ saṃsārayātanārūpaṃ viṣaṃ hantīti . han + ṭak ṅīp ca . gaṅgā . yathā, kāśīkhaṇḍe . 29 . 54 .
     grahapīḍāharā gundrā garaghnī gānavatsalā ..)

garaṇaṃ, klī, (gṛ secane gṝ nigaraṇe + bhāve lyuṭ .) secanam . nigaraṇam . iti vyākaraṇam ..

garadaṃ, klī, (gṝ + bhāve ap . garo bhakṣaṇam . gareṇa bhakṣaṇena dīyate khaṇḍyate mriyate'smādanena vā . do + apādāne karaṇe vā ghañarthe kaḥ .) viṣam . iti rājanirghaṇṭaḥ ..

garadaḥ, tri, (garaṃ viṣaṃ dadātīti . dā + kaḥ .) viṣadānakartā . (ayaṃ hi ātatāyināmanyatamaḥ . asya hanane daṇḍādikaṃ nāsti .) yathā, smṛtiḥ .
     agnido garadaścaiva śastrapāṇirdhanāpahaḥ . (ayaṃ hi śrāddhabhojane parihartavyaḥ . tathā ca manau . 3 . 158 .
     āgāradāhī garadaḥ kuṇḍāśī somavikrayī .
     samudrayāyī vandī ca tailikaḥ kūṭakārakaḥ ..
)

garavrataḥ, puṃ, (garo garaṇaṃ sarpādigrasanarūpaṃ vrataṃ naisargiko niyamo yasya .) mayūraḥ . iti śabdaratnāvalī ..

garabhaḥ, puṃ, (gṝ + bāhulakāt abhac .) garbhaḥ . iti hemacandraḥ . 3 . 204 ..

garalaṃ, klī, (girati grasati nāśayatītyarthaḥ . gṝ + alac . garāt bhakṣaṇāt lāti ādatte jīvanaṃ vā . lā + kaḥ .) viṣam . ityamaraḥ . 1 . 8 . 9 .. (yathā, gītagovinde 4 . 2 .
     vyālanilayamilanena garalamiva kalayati malayasamīram ..) pannagaviṣam . parimāṇam . tṛṇapūlakam . iti hemacandraḥ .. ghāsera gallā pulā āṭi ityādi bhāṣā ..

garalāriḥ, puṃ, (gaṃralasya viṣasya ariḥ tannāśakatvāttathātvam .) marakatamaṇiḥ . iti rājanirghaṇṭaḥ ..

garā, strī, (gīryate bhakṣyate auṣadhārthaṃ rogibhiriti śeṣaḥ . gṝ + karmaṇyap . tato'jāditvāt ṭāp .) devadālīlatā . iti rājanirghaṇṭaḥ .. nigaraṇam . iti dharaṇī ..

garāgarī, strī, (garaṃ viṣaṃ āgirati nāśayatīti . garaṃ mūṣikaviṣamityeke . ā + gṝ ac . saṃjñāyāṃ jātau vā ṅīṣ .) devatāḍavṛkṣaḥ . ityamaraṭīkāyāṃ svāmī .. (yathāsyāḥ paryāyāḥ .
     garāgarī ca veṇī ca tathā syāddevatāḍakaḥ . iti kalpasthāne dbitīye'dhyāye carakeṇoktam .. guṇāścāsyā jīmūtakaśabde jñātavyāḥ ..)

garātmakaṃ, klī, (garaḥ viṣaṃ ātmā bījabhūtaṃ yasya iti kap .) śobhāñjanabījam . iti śabdacandrikā .. garādhikā, strī, (gareṣu garapratīkārādiṣu adhikā pradhānā .) lākṣā . iti ratnamālā . garāṣikā gavāṣikāpi pāṭhaḥ .. (garādadhikā . viṣapradhānā ..)

garimā, [n] tri, (priyasthiraskirorubahulaguruvṛddheti . 6 . 4 . 157 . iti garādeśaḥ . pṛthvādibhya imanijvā . 5 . 1 . 122 . iti imanic .) gurutā . iti vyākaraṇam .. (yathā, bhāgavate . 8 . 2 . 22 .
     giriṃ garimnā paritaḥ prakampayan ..
     niṣevyamāṇo'likulairmadāśanaiḥ ..
)

gariṣṭhaḥ, tri, (atiśayena guruḥ . priyasthireti . 6 . 4 . 157 . iti iṣṭhan garādeśaśca .) ati guruḥ . iti jaṭādharaḥ .. (puṃ, dānavaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 30 .
     gariṣṭhaśca vanāyuśca dīrghajihvaśca dānavaḥ .. nṛpaviśeṣaḥ . yathā, tatraiva . 2 . 7 . 12 .
     haviṣmāṃśca gariṣṭhaśca hariśca ndraśca pārthivaḥ ..)

garī, strī, (gara + jātau saṃjñāyāṃ vā ṅīṣ .) devatāḍavṛkṣaḥ . ityamaraḥ . 2 . 4 . 69 .. kharā . iti medinī . re . 22 .. (devatāḍaśabde'syā vivaraṇaṃ boddhavyam ..)

garīyān, [s] tri, (atiśayena guruḥ . guru + iyasun garādeśaśca .) atiguruḥ . iti vyākaraṇam ..

garuḍaḥ, puṃ, (garudbhyāṃ pakṣābhyāṃ ḍayate uḍḍayate . iti garut + ḍī + ḍaḥ . pṛṣodarāt talope sādhuḥ . yadvā, gira uḍac . uṇāṃ 4 . 155 . iti uḍac .) svanāmakhyātapakṣī . tatparyāyaḥ . garutmān 2 tārkṣyaḥ 3 vainateyaḥ 4 khageśvaraḥ 5 nāgāntakaḥ 6 viṣṇu rathaḥ 7 suparṇaḥ 8 pannagāśanaḥ 9 . ityamaraḥ . 2 . 2 . 32 .. mahāvīraḥ 10 pakṣisiṃhaḥ 11 uragāśanaḥ 12 . iti jaṭādharaḥ .. śālmalī 13 harivāhanaḥ 14 amṛtāharaṇaḥ 15 nāgāśanaḥ 16 . iti hārāvalī .. śālmalisthaḥ 17 khagendraḥ 18 bhujagāntakaḥ 19 tarasvī 20 tārkṣyanāyakaḥ 21 . iti rājanirghaṇṭaḥ .. * .. tasyotpattikāraṇaṃ yathā --
     yajataḥ puttrakāmasya kaśyapasya prajāpateḥ .
     sāhāyyamṛṣayo devā gandharvāśca daduḥ kila ..
     tatredhmānayane śakro niyuktaḥ kaśyapena ha .
     munayo vālikhilyāśca ye cānye devatāgaṇāḥ ..
     śakrastu vīryasadṛśamiṣmabhāraṃ giriprabham .
     samutkṣipyānayāmāsa nātikṛcchrādiva prabhuḥ ..
     athāpaśyadṛṣīn hrasvānaṅguṣṭhodaravarṣmaṇaḥ .
     palāśavṛntikāmekāṃ sahitān vahataḥ pathi ..
     tān sarvān vismayāviṣṭo vīryonmattaḥ purandaraḥ .
     avahasyābhyayācchīghraṃ laṅghayitvāvamanya ca ..
     te'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ .
     ārebhire mahat karma tadā śatrubhayaṅkaram ..
     kāmavīryaḥ kāmagamo devarājabhayapradaḥ .
     indro'nyo sarvadevānāṃ bhavediti yatavratāḥ ..
     tadbuddhvā bhṛśasantapto devarājaḥ śatakratuḥ .
     jagāma śaraṇaṃ tatra kaśyapaṃ śaṃsitavratam ..
     tacchrutvā devarājasya kaśyapo'tha prajāpatiḥ .
     bālikhilyānupāgamya karmasiddhimapṛcchata ..
     atha te taṃ mahātmānaṃ pratyūcuḥ satyavādinaḥ .
     tān kaśyapa uvācedaṃ sāntvapūrbaṃ prajāpatiḥ ..
tasya pakṣīndratvakāraṇaṃ yathā --
     ayamindrastribhuvane niyogāt brahmaṇaḥ kṛtaḥ indrārthañca bhavanto'pi yatnavantastapodhanāḥ ..
     na mithyā brahmaṇo vākyaṃ kartumarhatha sattamāḥ .
     bhavatāṃ hi na mithyāyaṃ saṃkalpo vai cikīrṣitaḥ ..
     bhavatveṣa patattrīṇāmindro'tibalasatvavān .
     prasādaḥ kriyatāmasya devarājasya yācataḥ ..
     bālikhilyā ūcuḥ .
     apatyārthaṃ samārambho bhavataścāyamīpsitaḥ .
     tathā caivaṃ vidhatsvātra yathāśreyo'nupaśyasi ..
     etasminneva kāle tu devī dākṣāyaṇī śubhā .
     vinatā nāma kalyāṇī puttrakāmā yaśasvinī ..
     tapastaptā vrataparā snātā puṃsavane śuciḥ .
     upacakrāma bhartāraṃ tāmuvācātha kaśyapaḥ ..
     ārambhaḥ saphalo devi ! bhavitāyaṃ tavepsitaḥ .
     janayiṣyasi puttrau dvau vīrau tribhuvaneśvarau ..
     tapasā bālikhilyānāṃ mama saṅkalpajau tathā .
     etau sarvapatattrīṇāmindratvaṃ kārayiṣyataḥ ..
     vinatā cāpi siddhārthā babhūva muditā tathā .
     janayāmāsa puttrau dvāvaruṇaṃ garuḍaṃ tathā ..
     vikalāṅgo'ruṇastatra bhāskarasya puraḥsaraḥ .
     patattrīṇāntu garuḍa indratvenābhyaṣicyata .. * ..
tasya janmakālīnarūpaṃ yathā --
     etasminnantare cāpi garuḍaḥ kāla āgate .
     vinā mātrā mahātejā vidāryāṇḍamajāyata ..
     mahāsatvabalopetaḥ sarvā vidyotayandiśaḥ .
     kāmarūpī kāmagamaḥ kāmabīryo vihaṅgamaḥ ..
     agnirāśirivodbhāsan samiddho'tibhayaṅkaraḥ .
     vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ ..
     pravṛddhaḥ sahasā pakṣī mahākāyo nabho gataḥ .
     ghoro ghorasvano raudro vahniraurva ivāparaḥ .. * ..
tasya viṣṇuvāhanatve kāraṇaṃ yathā --
     apītvā cāmṛtaṃ pakṣī parigṛhyāśu niḥsṛtaḥ .
     agacchadapariśrānta āvāryārkaprabhāṃ khagaḥ ..
     viṣṇunā tu tadākāśe vainateyaḥ sameyivān .
     tasya nārāyaṇastuṣṭastenālaulyena karmaṇā ..
     tamuvācāvyayo devo varado'smīti khecaram .
     sa vavre tava tiṣṭheyamuparītyantarīkṣagaḥ ..
     uvāca cainaṃ bhūyo'pi nārāyaṇamidaṃ vacaḥ .
     ajaraścāmaraścāsyāmamṛtena vināpyaham .
     evamastviti taṃ viṣṇuruvāca vinatāsutam ..
     pratigṛhya varau tau tu garuḍo viṣṇumabravīt .
     bhavate'pi varaṃ dadmi vṛṇotu bhagavānapi ..
     taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam .
     dhvajañca cakre bhagavānupari sthāsyatīti tam ..
iti mahābhārate . 1 . 31-33 . adhyāyeṣu .. (vyūhaviśeṣaḥ . yathā, manuḥ . 7 . 187 .
     varāhamakarābhyāṃ vā sūcyā vā garuḍena vā .. sūkṣmamukhapaścādbhāgaḥ pṛthumadhyo varāhavyūhaḥ . eṣa evapṛthutaramadhyo garuḍavyūhaḥ . iti kullūkabhaṭṭaḥ ..)

garuḍadhvajaḥ, puṃ, (garuḍaḥ dhvajaścihnaṃ yasya . yadvā, garuḍo dhvaje rathadhvaje yasya .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 19 .. (yathā, viṣṇu purāṇe . 5 . 1 . 33 .
     ityuktvā prayayau vipra ! sahadevaiḥ pitāmahaḥ .
     samāhitamatiścaivaṃ tuṣṭāva garuḍadhvajam ..
asya etannāmakāraṇakathā yathā, mahābhārate . 1 . 33 . 12-17 .
     viṣṇunā tu tadākāśe vainateyaḥ sameyivān .
     tasya nārāyaṇastuṣṭastenālaulyena karmaṇā ..
     tamuvācāvyayo devo varado'smīti khecaram .
     sa vavre tava tiṣṭheyamuparītyantarīkṣagaḥ ..
     uvāca cainaṃ bhūyo'pi nārāyaṇamidaṃ vacaḥ .
     ajaraścāmaraśca syāmamṛtena vināpyaham .
     evamastviti taṃ viṣṇu ruvāca vinatāsutam ..

     dhvajañca cakre bhagavānupari sthāsyatīti tam ..)

garuḍāgrajaḥ, puṃ, (garuḍasya agrajo jyeṣṭhaḥ .) aruṇaḥ . ityamaraḥ . 1 . 3 . 32 .. (asya garuḍāgrajatvakathā yathā, mahābhārate . 1 . 31 . 24-34 .
     vinatā nāma kalyāṇī puttrakāmā yaśasvinī .
     tapastaptā vrataparā snātā puṃsavane śuciḥ ..
     upacakrāma bhartāraṃ tāmuvācātha kaśyapaḥ .
     ārambhaḥ saphalo devi ! bhavitāyaṃ tavepsitaḥ ..
     janayiṣyasi puttrau dvau vīrau tribhuvaneśvarau .
     tapasā bālikhilyānāṃ mama saṅkalpajau tathā ..
     bhaviṣyato mahābhāgau puttrau trailokyapūjitau .
     uvāca cainaṃ bhagavān kaśyapaḥ punareva ha ..
     dhāryatāmapramādena garbho'yaṃ sumahodayaḥ .
     etau sarvapatattrīṇāmindratvaṃ kārayiṣyataḥ ..

     vinatā cāpi siddhārthā babhūva muditā tathā .
     janayāmāsa puttrau dvāvaruṇaṃ garuḍaṃ tathā ..
     vikalāṅgo'ruṇastatra bhāskarasya puraḥsaraḥ .
     patattrīṇāñca garuḍa indratvenābhyaṣicyata ..
)

garuḍāṅkitaṃ, klī, (garuḍa iva aṅkitam . garuḍasādṛśyādasya tathātvam .) marakatamaṇiḥ . iti śabdaratnāvalī ..

garuḍāśmā, [n] puṃ, (garuḍavarṇavat aśmā prastaraḥ . garuḍavarṇasādṛśyāt tathātvam .) marakatamaṇiḥ . iti jaṭādharaḥ ..

garuḍottīrṇaṃ, klī, (garuḍāduttīrṇaṃ varṇeneti śeṣaḥ . yadvā, garuḍa uttīrṇo varṇenātikrānto yena .) marakatamaṇiḥ . iti rājanirghaṇṭaḥ ..

garut, puṃ, (gṛṇāti śabdāyate vāyuvegavaśāditi . gṝ gi śabde + mṛgrorutiḥ . uṇāṃ . 1 . 96 . iti utiḥ .) pakṣaḥ . ityamaraḥ . 2 . 5 . 36 .. pākhā iti bhāṣā .. (giratīti . gṝ nigaraṇe + utiḥ . nigaraṇam . bhakṣaṇam . yathā, yajurvede . 17 . 72 . suparṇo'si garutmān pṛṣṭe .
     agne ! tvaṃ suparṇo'si suparṇapakṣyākāro garuḍo'si garutmāna garut garaṇaṃ gilanaṃ bhakṣa asyāstīti garutmān aśanāyatvānityarthaḥ . iti vedadīdhitiḥ ..)

garutmān, [t] puṃ, (garutaḥ pakṣāḥ santyasya . garut + matup .) garuḍaḥ . ityamaraḥ . 1 . 1 . 31 . (yathā, bhāgavate . 3 . 19 . 11 .
     jagrāha līlayā prāptāṃ garutmāniva pannagīm ..) pakṣimātram . iti medinī . te . 196 ..

garudyodhī, [n] puṃ, (garutā pakṣeṇa yudhyatīti . yudh + ṇiniḥ .) bhāratīpakṣī . iti trikāṇḍaśeṣaḥ .. bhārai iti bhāṣā ..

gargaḥ, puṃ, (gṛṇāti vedadhvaninā śabdāyate stauti ityarthaḥ . gṝ gi śabde + mudigrorgaggau . uṇāṃ . 1 . 127 . iti gaḥ .) muniviśeṣaḥ . sa tu gayākṣetre yajñārthaṃ sṛṣṭo brahmaṇaḥ puttraḥ . iti vāyupurāṇe gayāmāhātmye 2 adhyāyaḥ .. (bṛhaspativaṃśasamudbhavo'nyo munibhedaḥ . sa tu vitathasya puttraḥ . yathā, harivaṃśe . 32 . 15--20 .
     bṛhaspateraṅgirasaḥ puttro rājanmahāmuniḥ .
     saṃkrāmito bharadvājo marudbhiḥ kratubhirvibhuḥ ..
     atraivodāharantīmaṃ bharadvājasya dhīmataḥ .
     dharmasaṃkramaṇañcāpi marudbhirbharatāya vai ..
     ayājayadbharadvājo mahadbhiḥ kratubhirhi tam .
     pūrbantu vitathe tasya kṛte vai puttrajanmani ..
     tato'tha vitatho nāma bharadvājāt suto'bhavat .
     pautre'tha vitathe jāte bharatastu divaṃ yayau ..
     vitathañcābhiṣicyātha bharadvājo vanaṃ yayau .
     sa cāpi vitathaḥ puttrān janayāmāsa pañca vai ..
     suhotrañca suhotāraṃ gayaṃ gargantathaiva ca ..
ayaṃ hi śivamārādhya catuḥṣaṣṭyaṅgajyotiṣādijñānamalabhata . yathā, mahābhārate . 13 . 18 . 38 . garga uvāca .
     catuḥcaṣṭyaṅgamadadat kalājñānaṃ mamādbhutam .
     sarasvatyāstaṭe tuṣṭo (śivaḥ) manoyajñena pāṇḍava ! ..
tathā, bṛhatsaṃhitāyām . 21 . 5 .
     na tu tanmataṃ bahūnāṃ gargādīnāṃmataṃ vakṣye .. * ..) tālaviśeṣaḥ . yathā, saṅgītadāmodare .
     caturdrutaṃ virāmāntaṃ tālo'yaṃ gargasaṃjñitaḥ ..

gargaraḥ, puṃ, (gṝ gi śabde + bhāve gaḥ . gargaṃ śabdaṃ rātīti . rā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) matsyabhedaḥ . iti jaṭādharaḥ .. gāgarā iti bhāṣā .. asya guṇāḥ . madhuratvam . snigdhatvam . vātapittanāśitvañca . iti rājavallabhaḥ .. asyākāraguṇau yathā, rājanirghaṇṭe .
     yaḥ pītavarṇo'pi ca picchilāṅgaḥ pṛṣṭheṣu rekhā bahulaḥ saśalkaḥ .
     sa gargaro varvaranādavaśyo jaḍaśca śītaḥ kaphavātakārī ..

     gargaraḥ pittalaḥ kiñcit vātajit kaphakopanaḥ . iti bhāvaprakāśaḥ ..

gargarī, strī, (gargaṃ śabdaṃ rātīti . rā + kaḥ . gaurāditvāt ṅīṣ .) manthanī . dadhimanthanapātram . ityamaraḥ . 2 . 9 . 74 .. kalasī . gāgarī iti bhāṣā .. yathā, tithyāditattve .
     meṣādau saktavo deyā vāripūrṇā ca gargarī ..

gargāṭaḥ, puṃ, (gargeti śabdaṃ kṛtvā aṭatīti . garga + aṭ + pacādyac . śakandhvādivadakāralopaḥ .) matsyaviśeṣaḥ . tatparyāyaḥ . yoganāvikaḥ 2 . iti hārāvalī . 186 ..

garja, ūrjāśabde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ūrjā balam . semaktāt saroriti aḥ tatkaraṇakaśabdaḥ . garjati siṃhaḥ . iti durgādāsaḥ ..

garja, ka svane . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) ka, garjayati . iti durgādāsaḥ ..

garjaṃ, klī, (garjanamiti . garja + bhāve ghañ .) hastiśabdaḥ . iti demacandraḥ . 6 . 41 .. meghādiśabdaśca ..

garjakaḥ, puṃ, (garjatīti . garja + ṇvul .) matsyaviśeṣaḥ . gajāḍa iti bhāṣā .. tatparyāyaḥ . śālaḥ . śālajaḥ 3 . iti śabdaratnāvalī .. (śālaśabde'sya vivṛtirjñātavyā ..)

garjanaṃ, klī, (garja + bhāve lyuṭ .) śabdaḥ . (garjyate'neneti . garja + karaṇe lyuṭ .) kopaḥ . iti medinī . ne . 56 ..

garjaraṃ, klī, mūlaviśeṣaḥ . gājara iti bhāṣā .. tatparyāyaḥ . piṇḍamūlam 2 pītakandam 3 sumūlakam 4 svādumūlam 5 supītam 6 nāraṅgam 7 pītamūlakam 8 . asya guṇāḥ . madhuratvam . rucikāritvam . kiñcit kaṭutvam . kaphāghmānakrimiśūladāhapittatṛṣṇānāśitvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     gājaraṃ gṛñjanaṃ proktaṃ tathā nāraṅgavarṇakam .
     gājaraṃ madhuraṃ tīkṣṇaṃ tiktoṣṇaṃ dīpanaṃ laghu ..
     saṃgrāhi raktapittārśograhaṇīkaphavātajit ..
iti bhāvaprakāśaḥ ..

garjāphalaḥ, puṃ, (garjā marmaradhvaniḥ phale yasya . śuṣkapakvaphale śabdabāhulyādasya tathātvam .) vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (garjā garjanameva phalaṃ yasya .) yuddham . iti hemacandraḥ .. bhartsanam . uttejanam . iti śabdaratnāvalī ..

garjiḥ, puṃ, (garja ūrjāśabde + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in .) meghaśabdaḥ . iti hemacandraḥ . 6 . 42 ..

garjitaṃ, klī, (garja + bhāve ktaḥ .) meghaśabdaḥ . ityamaraḥ . 1 . 3 . 8 .. (raṇādau āsphālanam . yathā, harivaṃśe . 182 . 49 .
     bāṇa ! kiṃ garjase mohāt śūrāṇāṃ nāsti garjitam .
     ehyehi yudhyasva raṇe kiṃ vṛthā garjitena te ..
) kṛtaśabde tri .. (yaduktaṃ smṛtau .
     sandhyāyāṃ garjite medhe śāstracintāṃ karoti yaḥ .
     catvāri tasya naśyanti āyurvidyā yaśo balam ..
)

[Page 2,311a]
garjitaḥ, puṃ, (garjo garjanaṃ jāto'sya . jātārthe itac .) mattahastī . ityamaraḥ . 2 . 8 . 36 ..

gartaḥ, puṃ, (girati grasati svasmin patitaṃ jīvajātādikamityarthaḥ . gṝ nigaraṇe + hasimṛgriṇvāmidamīti . uṇāṃ . 3 . 86 . iti tan .) bhuvi śvabhram . gāḍā iti bhāṣā .. tatparyāyaḥ . avaṭaḥ 2 . ityamaraḥ . 1 . 8 . 2 .. bhūrandhram 3 daraḥ 4 śvabhram 5 . iti jaṭādharaḥ .. āvaṭiḥ 6 āvaṭuḥ 7 pṛthivīrandhram 8 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 21 . 9 .
     dharaṇyāṃ vivṛte garte nipapāta laghukramaḥ ..) trigartadeśaḥ . kukundaraḥ . iti medinī . te . 13 .. rogabhedaḥ . iti śabdaratnāvalī .. (mātṛgarbharūpagahvaram . yathā, bhāgavate . 3 . 31 . 5 .
     śete viṇmūrtayorgarte sa janturjantusambhave .. kūṣaḥ . yathā, tatraiva . 3 . 13 . 34 .
     yadromagarteṣu nililyuradhvarāstasmai namaḥ kāraṇaśūkarāya te .. narakaviśeṣaḥ . yathā, mārkaṇḍeye . 21 . 10 .
     nipapāta mahāgarte timiraughasamāvṛte .. aṣṭadhanuḥsahasrebhyo nyūnagatidevakhātabhedaḥ . etallakṣaṇaṃ yathā, chandogapariśiṣṭe .
     dhanuḥ sahasrāṇyaṣṭau ca gatiryāsāṃ na vidyate .
     na tā nadīśabdavahā gartāstāḥ parikīrtitāḥ ..
asyodāharaṇaṃ yathā, manau . 4 . 203 .
     nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca .
     snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca ..
gīryate stūyate vedastutiṃ kurvatā janeneti . ga + tan guṇaśca . devarathaḥ . yathā, ṛgvede . 5 . 62 . 8 . ārohatho varuṇa ! mitra ! gartamataścākṣāthe aditiṃ ditiṃ ca .. gartaṃ rathama .. iti bhāṣyam ..)

gartikā, strī, (garto'styasyāḥ iti ṭhan .) tantuśālā . iti hemacandraḥ . 3 . 65 .. tāṃtghara iti bhāṣā ..

garda, ki rave . iti kavikalpadrumaḥ .. (curāṃpakṣe-bhvāṃ-paraṃ-akaṃ-seṭ .) ki, gardayati gardati . ravaḥ śabdaḥ . iti durgādāsaḥ ..

gardabhaṃ, klī, (gardyate śabdyate viśrūyate gandhādibhiriti yāvat . garda rave . kṝśṝśalikaligardibhyo'bhac . uṇāṃ . 3 . 122 . iti abhac .) śvetakumudam . iti hemacandraḥ .. (yathā, vaidyakaratnamālāyām .
     kairavaṃ candrakāntañca gardabhaṃ kumudaṃ kumut ..) viḍaṅgam . iti ratnamālā ..

gardabhaḥ, puṃ, (gardati gardayati vā karkaśaśabdaṃ karotītyarthaḥ . garda ki rave + kaśṝśalikalīti . uṇāṃ . 3 . 122 . iti abhac .) paśuviśeṣaḥ . gādhā iti bhāṣā . (yathā, manau . 8 . 298 .
     gardabhājāvikānāntu daṇḍaḥ syāt pañca māṣikaḥ ..) tatparyāyaḥ . cakrīvān 2 bāleyaḥ 3 rāsabhaḥ 4 kharaḥ 5 . ityamaraḥ . 2 . 9 . 77 .. rāśabhaḥ 6 . iti taṭṭīkā .. śaṅkakarṇaḥ 7 bhāragaḥ 8 bhūrigamaḥ 9 dhūsarāhvayaḥ 10 veśavaḥ 11 dhūsaraḥ 12 . iti jaṭādharaḥ .. smarasūryaḥ 13 ciramehī 14 paśucariḥ 15 cārapuṅkhaḥ 16 cāraṭaḥ 17 grāmyāśvaḥ 18 . iti śabdaratnāvalī .. * .. asya māṃsasya guṇaḥ . kiñcit gurutvaṃ balapradatvañca . mūtrasya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . kṣāratvam . kaphamahāvātabhūtakamponmādaharatvañca . iti rājanirghaṇṭaḥ .. (tathā ca .
     gārdabhaṃ vā ghaṃnaṃ mūtraṃ tailayogyaṃ kvacidbhavet .
     sakṣāraṃ tiktakaṭukamunmādakuṣṭharogajit ..
iti hārīte prathame sthāne navame'dhyāye ..
     garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut .
     dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham ..
iti suśrute sūtrasthāne 54 adhyāye ..) tasmāt guṇaśikṣā yathā --
     aviśrāmaṃ vahedbhāraṃ śītoṣṇañca na vindati .
     sasantoṣastathā nityaṃ trīṇi śikṣeta gardabhāt ..
iti cāṇakyam . 70 ..

gardabhagadaḥ, puṃ, (gadyate pīḍyate'nenāgada + karaṇe ac . gado rogaḥ . gardabhanāmako gadaḥ śākapārthivavat samāsaḥ .) jvālāgardabhakarogaḥ . iti rājanirghaṇṭaḥ .. asya lakṣaṇaṃ jālagardabhaśabdedraṣṭavyam ..

gardabhaśākaḥ, puṃ, (gardabhākhyaḥ śākaḥ . yadvā, gardabhapriyaḥ śāko yasya .) brahmayaṣṭivṛkṣaḥ . iti jaṭādharaḥ ..

gardabhaśākā, strī, (gardabhaśāka + ṭāp .) brahmayaṣṭiḥ . vāmanahāṭī iti bhāṣā .. iti ratnamālā ..

gardabhaśākhī, strī, (gardabhākhyā śākhā yasyāḥ . yadvā gardabhapriyā śākhā asyāḥ jātau saṃjñāyāṃ vā ṅīṣ .) bhārgī . iti rājanirghaṇṭaḥ ..

gardabhāṇḍaḥ, puṃ, (gardabhaṃ gandhaviśeṣaṃ amati gacchati prāpnotītyarthaḥ . ama gatyām + ñamantāḍḍaḥ . uṇāṃ . 1 . 113 . iti ḍapratyayaḥ .) vṛkṣaviśeṣaḥ . gāndhibhāṭa iti khyātaḥ . ayaṃ patrakāṇḍaphalādibhiraśvatthākāraḥ . gandhapippalaḥ . iti kecit . iti bharataḥ .. gardapippalī . iti khyātaḥ . iti sārasundarī .. tatparyāyaḥ . kandarālaḥ 2 kapītanaḥ 3 supārśvakaḥ 4 plakṣaḥ 5 . ityamaraḥ . 3 . 4 . 42 .. śuṅgī 6 plavaḥ 7 kamaṇḍaluḥ 8 . iti jaṭādharaḥ .. gardhabhāṇḍaḥ 9 plakṣeśaḥ 10 kandarālakaḥ 11 . iti śabdaratnāvalī .. plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. pākuḍa iti bhāṣā .. (kapītanāśvatthaśabdayorasya vivṛtirjñeyā ..)

gardabhāhvayaḥ, puṃ, (gardabhena gandhena āhvayati spardhate iti . ā + hve + ac . yadvā gardabhaḥ āhvayaḥ ākhyā asya .) kumudam . iti hemacandraḥ . 4 . 230 ..

[Page 2,311c]
gardabhikā, strī, (gardabhaḥ durgandhamayapiḍakābhedo vidyate'syāmiti ṭhan ṭāp ca .) kṣudrarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakācitam .
     rujākarīṃ gardabhikāṃ tāṃ vidyāt vātapittajām ..
taccikitsā yathā --
     vivṛttāmindravṛddhāñca gardabhīṃ jālagardabham .
     paittikasya visarpasya kriyayā sādhayedbhiṣak ..
     pāke tu śoṣayedājyaiḥ pakvairmadhurabheṣajaiḥ ..
iti bhāvaprakāśaḥ ..

gardabhī, strī, (gardabhasya patnīti striyāṃ jātau gaurāditvādvā ṅīṣ .) gardabhapatnī .
     (sahaiva daśabhiḥ puttrairbhāraṃ vahati gardabhī ..) tasyāḥ kṣīrasya guṇāḥ . balakāritvam . vātaśvāsaharatvam . madhurāmlarasatvam . rūkṣatvam . dīpanatvam . pathyatvañca . taddadhiguṇāḥ . rūkṣatvam . uṣṇatvam . laghutvam . dīpanatvam . pācanatvam . madhurāmlarasatvam . rucyatvam . vātadoṣanāśitvañca . tannavanītaguṇāḥ . kaṣāyatvam . kaphavātanāśitvam . balyatvam . dīpanatvam . pāke laghutvam . uṣṇatvam . mūtradoṣakāritvañca . iti rājanirghaṇṭaḥ .. kṣudrajantuviśeṣaḥ . gardabhikārogaḥ . iti medinī . ne . 16 .. (asya lakṣaṇaṃ yathā --
     sā viddhā vātapittābhyāṃ tābhyāmeva ca gardabhī .
     maṇḍalā vipulotsannā sarāgapiṭikācitā ..
iti vābhaṭe uttarasthāne ekatriṃśe'dhyāye ..) aparājitā . śvetakaṇṭakārī . kaṭabhī . iti rājanirghaṇṭaḥ .. (kṣudrakīṭabhedaḥ . yathāha suśutaḥ .
     pañcakīṭo dundubhiko makaraḥ śatapādakaḥ .
     pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo'tha gardabhī ..
)

gardha, ka lipse . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, gardhayati . iti durgādāsaḥ ..

gardhaḥ, puṃ, (gardhyate iti . gardha + bhāve ghañ .) spṛhā . iti hemacandraḥ . 3 . 94 .. gardabhāṇḍavṛkṣaḥ . iti śabdacandrikā ..

gardhanaḥ, tri, (gṛdhyati spṛhayatīti . gṛgh + jucaṅkramyadandramyasṛgṛdhīti . 3 . 2 . 150 . iti yuc .) lubdhaḥ . ityamaraḥ . 3 . 9 . 22 ..

ga(rva)rba, t ka ṅa darpe . iti kavikalpadrumaḥ .. (adanta curāṃ-ātmaṃ-akaṃ-seṭ .) darpo'haṅkāraḥ . ṅa, garvayate garvāpayate dhanairnīcaḥ . iti durgādāsaḥ ..

ga(rva)rba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) garvati . iti durgādāsaḥ ..

ga(rva)rbaḥ, puṃ, (garva + bhāve ap . yadvā, girati madamiti . gṝ nigaraṇe + kṝgṝśṝdṝbhyo vaḥ . uṇāṃ . 1 . 155 . iti vaḥ .) ahaṅkāraḥ . darpārthādantagarvadhātorbhāve'lpratyayaḥ .. iti mugdhabodham .. (yathā, rāmāyaṇe . 2 . 31 . 20 .
     yadi duḥstho na rakṣeta bharato rājyamuttamam .
     prāpya durmanasā vīra ! garbe(rva)ṇa ca viśeṣataḥ ..
)

[Page 2,312a]
garbhaḥ, puṃ, (gīryate jīvasañcitakarmaphaladātrā īśvareṇa prakṛtibalāt jaṭharagahvare sthāpyate puruṣaśukrayogeṇāsau . gṝ + artigṝbhyāṃ bhan . uṇāṃ . 3 . 152 . iti karmaṇi bhan .) bhrūṇaḥ . tadvivaraṇaṃ yathā --
     svargācca narakānmuktaḥ strīṇāṃ garbho bhavatyapi .
     nābhibhūtañca tasyaiva yāti bījadvayaṃ hi tat ..
     kalanaṃ budvudatvañca tataḥ peśītvameva ca .
     peśyāpalasamo'ṇḍaḥ syādaṅkurastata ucyate ..
     aṅgānāmatha cotpattiḥ pañcānāmatulāṃśakāt .
     upāṅgānyaṅgulīnetranāsāsyaśravaṇāni ca ..
     prarohaṃ yānti cāṅgebhyastadvattebhyo nakhādikam .
     tvaco romāṇi jāyante keśāścaiva tataḥ param ..
     naraścādhomukhaḥ sthitvā daśame ca sa jāyate .
     tatastu vaiṣṇavī māyā samāśrayati mohinī ..
     bālatvantu kumāratvaṃ yauvanaṃ vṛdvatāmapi .
     tataśca maraṇaṃ tattaddharmamāpnoti mānavaḥ ..
     evaṃ saṃsāracakre'smin bhrāmyate ghaṭiyantravat .
iti gāruḍe 229 adhyāyaḥ .. tasya lakṣaṇaṃ yathā --
     garbhāśayagataṃ śukramārtavaṃ jīvasaṃjñakam .
     prakṛtiḥ savikārā ca tat sarvaṃ garbhasaṃjñakam ..
     kālena vardhito garbho yadyaṅgopāṅgasaṃyutaḥ .
     bhavettadā sa munibhiḥ śarīrīti nigadyate .. * ..
tadanyaprakṛtiryathā --
     yadā nāryāvupetāyāṃ vṛṣasyantau kathañcana .
     muñcantyau śukramanyo'nyamanasthistatra jāyate ..
     ṛtusnātā tu yā nārī svapne maithunamācaret .
     ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi ..
     māsi māsi pravardheta sa garbho garmalakṣaṇaḥ .
     karaṇaṃ jāyate tasyā varjitaṃ paitṛkairguṇaiḥ ..
iti bhāvaprakāśaḥ .. * .. asya dbādaśadhā gatiryathā -- bhugno'nilena viguṇena tataḥ sa garbhaḥ saṃkhyāmatītya bahudhā samupaiti yonim . dvāraṃ nirudhya śirasā jaṭhareṇa kaścit kaściccharīraparivartitakubjadehaḥ .. ekenaṃ kaścidaparantu bhujadvayena tiryaggato bhavati kaścidavāṅmukho'nyaḥ .
     pārśvāpavṛttagatireti tathaiva kaścidityaṣṭadhā gatiriyaṃ hyaparā caturdhā ..
     saṅkīlakaḥ pratikhuraḥ parigho'tha bījasteṣūrdhvabāhucaraṇaiḥ śirasā ca yonau .
     saṅgī ca yo bhavati kīlakavat sakīlo dṛśyaiḥ khuraiḥ pratikhuraḥ sa hi kāyasaṅgī ..
     ga cchedbhujadvayaśirāḥ sa ca bījakākhyo yonau sthitaḥ saparighaḥ parigheṇa tulyaḥ .. * ..
garbhanāśalakṣaṇādi .
     apaviddhaśirā yā tu śītāṅgāṃ nirapatrapā .
     nīlodgataśirā hanti sā garbhaṃ sa ca tāṃ tathā ..
     mānasāgantubhirmāturupatāpaiḥ prapīḍitaḥ .
     garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ .. * ..
antarmṛtagarbhalakṣaṇaṃ yathā --
     garbhāspandanamādhīnāṃ praṇāśaḥ śyāvavarṇatā .
     bhaveducchvāsapūtitvaṃ śothaścāntarmṛte śiśau ..
iti mādhavakaraḥ .. * ..
     (kāmānmithunasaṃyoge śuddhaśoṇitaśukrajaḥ .
     garbhaḥ sañjāyate nāryāḥ sañjāto bāla ucyate ..
     ādhikye rajasaḥ kanyā puttraḥ śukrādhike bhavet .
     napuṃsakaṃ samatvena yathecchā pārameśvarī ..
iti pūrbakhaṇḍe caturthe'dhyāye śārṅgadhareṇoktam ..
     śuddhe śukrārtave satvaḥ svakarmakleśacoditaḥ .
     garbhaḥ sampadyate yuktivaśādagnirivāraṇau ..
     bījātmakairmahābhūtaiḥ sūkṣmaiḥ sattvānugaiśca saḥ .
     mātuścāhārarasajaiḥ kramāt kukṣau vivardhate ..
     tejo yathārkaraśmīnāṃ sphaṭikena tiraskṛtam .
     nendhanaṃ dṛśyate gacchat satvo garbhāśayaṃ tathā ..
     kāraṇānuvidhāyitvāt kāryāṇāṃ tatsvabhāvatā .
     nānāyonyākṛtīḥ satvo dhatte'to drutalohavat ..
     ataeva ca śukrasya bāhulyājjāyate pumān .
     raktasya strī tayoḥ sāmye klīvaḥ śukrārtave punaḥ ..
     vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā .
     viyonivikṛtākārā jāyante vikṛtairmalaiḥ ..

     pūrṇaṣoḍaśavarṣā strī pūrṇaviṃśena saṅgatā .
     śuddhe garbhāśaye mārge rakte śukre'nile hṛdi ..
     bīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ .
     rogyalpāyuradhanyo vā garbho bhavati naiva vā ..

     śuddhaśukrārtavaṃ svacchaṃ saraktaṃ mithunaṃ mithaḥ .
     snehaiḥ puṃsavanaiḥ snigdhaṃ śuddhaśīlitavastikam ..
     naraṃ viśeṣāt kṣīrājyairmadhurauṣadhasaṃskṛtaḥ .
     nārīṃ tailena māṣaiśca pittalaiḥ samupācaret ..

     māsenopacitaṃ raktaṃ dhamanībhyāmṛtau punaḥ .
     īṣat kṛṣṇaṃ vigandhañca vāyuyonimukhānnudet ..
     tataḥ puṣpe kṣaṇādeva kalyāṇadhyāyinītryaham .
     mṛjālaṅkārarahitā darbhasaṃstaraśāyinī ..
     kṣaireyayāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam .
     parṇe śarāve haste vā bhuñjītabrahmacāriṇī .
     caturthe'hni tataḥ snātvā śuklamālyāmbarā śuciḥ ..
     icchantī bhartṛsadṛśaṃ puttraṃ paśyet puraḥ patim .
     ṛtustu dbādaśaniśāḥ pūrbāstisraśca ninditāḥ ..
     ekādaśī ca yugmāsu syāt puttro'nyāsu kanyakā .
     upādhyāyo'tha puttrīyaṃ kurvīta vidhivadvidhim ..
     namaskāraparāyāstu śūdrāyā mantravarjitam .
     abandhya evaṃ saṃyogaḥ syādapatyañca kāmataḥ ..
     santo'pyāhurapatyārthaṃ dampatyoḥ saṅgataṃ rahaḥ .
     durapatyaṃ kulāṅgāro gotre jātaṃ mahatyapi ..
     icchetāṃ yādṛśaṃ puttraṃ tadrūpacaritāṃśca tau .
     ttintayetāṃ janapadāṃstadācāraparicchadau ..
     karmānte ca pumān sarpiḥ kṣīraśālyodanāśitaḥ .
     tailamāṣottarāhārā tatra mantraṃ prayojayet ..
     ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām .
     dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti ..
     brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathāśvinau .
     bhago'tha mitrāvaruṇau vīraṃ dadatu me sutam ..
     sāntvayitvā tato'nyonyaṃ saṃviśetāṃ mudānvitau .
     uttānā tanmanā yoṣit tiṣṭhedaṅgaiḥ susaṃsthitaiḥ ..
     tathāhi bījaṃ gṛhṇāti doṣaiḥ svasthānamāsthitaiḥ .
     liṅgantu sadyo garbhāyā yonyāṃ bījasya saṃgrahaḥ ..
     tṛptirgurutvaṃ sphuraṇaṃ śukrāsrānanubandhanam .
     hṛdayaspandanaṃ tantrā tṛḍglānirlomaharṣaṇam ..
     avyaktaḥ prathame māsi saptāhāt kalalī bhavet .
     garbhaḥ puṃsavanānyatra pūrbaṃ vyakteḥ prayojayet ..
     balī puruṣakāro hi daivamapyativartate .
     puṣye puruṣakaṃ haimaṃ rājataṃ vātha vāyasam ..
     kṛtvāgnivarṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet .
     goradaṇḍamapāmārgaṃ jīvakarṣabhasairyakān ..
     pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ .
     kṣīreṇa śvetabṛhatīmūlaṃ nāsāpuṭe svayam ..
     puttrārthaṃ dakṣiṇe siñcet vāme duhitṛvāñchayā .
     payasā lakṣaṇamūlaṃ puttrotpādasthitipradam ..
     nāsayāsyena vā pītaṃ vaṭaśṛṅgāṣṭakantathā .
     oṣaghīrjīvanīyāśca bāhyāntarupayojayet ..
     upacāraḥ priyahitairbhartrā bhṛtyaiśca garbhadhṛk .
     navanītaghṛtakṣīraiḥ sadā caināmupācaret ..
     ativyavāyamāyāsaṃ bhāraṃ prāvaraṇaṃ guru .
     akālajāgarasvapnakaṭhinotkaṭakāsanam ..
     śokakrodhabhayodvegavegaśraddhāvidhāraṇam .
     upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam ..
     raktaṃ nirasanaṃ śvabhrakūpekṣāṃ madyamāmiṣam .
     uttānaśayanaṃ yacca striyo necchanti tat tyajet ..
     tathā raktasrutiṃ śuddhiṃ vastimāmāsato'ṣṭamāt .
     ebhirgarbhaḥ sravedāmaḥ kukṣau śuṣyet mriyeta vā ..
     vātalaiśca bhavedgarbhaḥ kubjāndhajaḍavāmanaḥ .
     pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ ..
     vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhairjayet .
     dvitīye māsi kalalādghanaḥ peśyathavārvudam ..
     puṃstrīklīvāḥ kramāttebhyastatra vyaktasya lakṣaṇam .
     vyaktībhavati māse'sya tṛtīye gātrapañcakam ..
     mūrdvā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca .
     samameva hi mūrdhādyairjñānañca sukhaduḥkhayoḥ ..
     garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate .
     yayā sa puṣṭimāpnoti kedāra iva kulyayā ..
     caturthe vyaktatāṅgānāñcetanāyāśca pañcame .
     ṣaṣṭhe snāyuśirāroma-bala-varṇa-nakha-tvacām ..
     sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame .
     garbheṇotpīḍitā doṣāstasmin hṛdayamāśritāḥ ..
     kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca .
     navanītaṃ hitantatra kolāmbumadhurauṣadhaḥ ..
     siddhamalpapaṭusnehaṃ laghukhādu ca bhojanam ..
     candanośīrakalkena limpedūrustanodaram .
     ojo'ṣṭame sañcarati mātā puttrau muhuḥ kramāt ..
     tena tau mlānamuditau tatra jāto na jīvati .
     śiśurojo'navasthānāt nārīsaśayitā bhavet ..
     kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam .
     madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtastathā ..
     śuṣkamūlakakolāmlakaṣāyeṇa praśasyate .
     śatāhvakalkito vastiḥ sa tailaghṛtasaindhavaḥ ..
     tasmiṃstvekāhayāte'pi kālaḥ sūterataḥ param .
     varṣādvikārakārī syāt kukṣau vātena dhāritaḥ ..
     śastaśca navame māsi snigdho māṃsarasaudanaḥ .
     bahusnehā yavārgūvā pūrboktañcānuvāsanam ..
     tata eva picuñcāsyā yonau nityaṃ nidhāpayet .
     vātaghnapatrabhaṅgāmbhaḥ śītaṃ snāne'nvahaṃ hitam ..
     niḥsnehāṅgī na navamrānmāsāt prabhṛti vāsayet .
     prāgdakṣiṇastanastanyā pūrbaṃ tat pārśvaceṣṭinī ..
     punnāmadohadapraśnaratā puṃsvapradarśinī .
     unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale ..
     puttraṃ sūte'nyathā kanyāṃ yā cecchati nṛsaṅgatim .
     nṛtyavāditragāndharva-gandhamālyapriyā ca yā ..
     klīvaṃ tat saṅkare tatra madhyaṃ kukṣeḥ samunnatam .
     yamau pārśvadvayonnāmāt kukṣau droṇyāmiva sthite ..
     prāk caiva navamānmāsāt sūtikā gṛhamāśrayet .
     deśe praśaste sambhāraiḥ sampannaṃ sādhake'hani ..
     tatrodīkṣeta sā sūtiṃ sūtikā parivāritā .
     adya śvaḥ prasave glāniḥ kukṣyakṣiślathatāklamaḥ ..
     adho gurutvamaruciḥ praseko bahumūtratā .
     vedanorūdarakaṭīpṛṣṭhahṛdvastivaṃkṣaṇe ..
     yonibhedarujātodasphuraṇasravaṇāni ca .
     āvīnāmanujanmātastato garbhodakasrutiḥ ..
     athopasthitagarbhāṃ tāṃ kṛtakautukamaṅgalām .
     hastasthapunnāṃmaphalāṃ svabhyaktoṣṇāmbusecitām ..
     pāyayet saghṛtāṃ peyāṃ tanau bhūśayane sthitām .
     ābhugnasakthimu ttānāmabhyaktāṅgīṃ punaḥ punaḥ ..
     adhonābhervimṛdnīyāt kārayejjṛmbhacaṃkramam .
     garbhaḥ prayātyavāgevantalliṅgaṃ hṛdvimokṣataḥ ..
     āviśya jaṭharaṃ garbho vasterupari tiṣṭhati .
     āvyo hi tvarayantyenāṃ khaṭvāmāropayettataḥ ..
     atha sampīḍite garbhe yonimasyāḥ prasādhayet .
     mṛdupūrbaṃ pravāheta vāḍhamāprasavācca sā ..
     harṣayettāṃ muhuḥ puttrajanmaśabdajalānilaiḥ .
     pratyāyānti tathāprāṇāḥ sūtikleśāvasāditāḥ ..
     ghūpayedgarbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ .
     hiraṇyapuṣpīmūlañca pāṇipādena dhārayet ..
     suvarcalāṃ viśalya vā jarāyvapatane'pi ca .
     karyimetat tathotkṣipya bāhvorenāṃ vikampayet ..
     kaṭīmākoṭayet pārṣṇyā sphicau gāḍhaṃ nipīḍayet .
     tālukaṇṭhaṃ spṛśedveṇyā mūrdhni dadyāt snuhīpayaḥ ..
     bhūrjalāṅgalikītumbī sarpatvakkuṣṭhasarṣapaiḥ .
     pṛthag dvābhyāṃ samastairvā yonilepanadhūpanam ..
     kuṣṭhatālīśakalkaṃ vā surāmaṇḍena pāyayet .
     yūṣeṇa vā kulatthānāṃ vilvajenāsavena vā ..
     śatāhvāsarṣapājājīśigrutīkṣṇakacitrakaiḥ .
     sahiṅgukuṣṭhamadanairmūtre kṣīre ca sārṣapam ..
     tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam .
     śatapuṣpā vacākuṣṭhakaṇāsarṣapakalkitaḥ ..
     nirūhaḥ pātayatyāśu sasnehalavaṇo'parām .
     tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt .
     kuśalā pāṇināktena haretkḷptanakhena vā .
     muktagarbhā parāṃ yoniṃ tailenāṅgañca mardayet ..
     makallākhye śirovasti koṣṭhaśūle tu pāyayet .
     sacūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā ..
     dhānyāmbu vā guḍavyoṣatrijātakarajo'nvitam ..
iti vābhaṭe śarīrasthāne prathamo'dhyāyaḥ .. * .. atha garbhopacāraḥ . ātreya uvāca . prathame māsi madhukaṃ madhupuṣpāṇi caivahi . navanītena payasā madhuraṃ pāyayecca sā .. dvitīye māsi kākolī madhuraṃ pāyayettathā . tṛtīye kṛśaraṃ śreṣṭhaṃ caturthe ca kṛtaudanam .. pañcame pāyasaṃ dadyāt ṣaṣṭhe ca madhuraṃ dadhi . saptame ghṛtakhaṇḍena cāṣṭame ghṛtapūrakam .. navame vividhānnāni daśame dohadantathā . māse tṛtīye samprāpte dohadaṃ bhavati striyāḥ .. yadyat kāmayate sā ca tattaddadyādbhiṣagvaraḥ . varjayeddvidalānnāni vidāhīni gurūṇi ca .. amlāni soṣṇakṣīrāṇi gurviṇīnāṃ vivarjayet . mṛttikā bhakṣaṇīyā na na ca śūraṇakandakāḥ .. rasonaśca palāṇḍuśca santyakto gurviṇīstriyā . śūraṇāni pradeyāni gaulyāni sarasāni ca .. pathye hitāni caitāni gurviṇīnāṃ sadā bhiṣak . vyāyāmaṃ maithunaṃ roṣaṃ śauryañcakramaṇantathā .. varjayedgurviṇīnāñca jāyante sukhasampadaḥ .. athopapannaṃ vihiṃtamapi svakīyācāreṇa pañcamāsikamaṣṭamāsikaṃ vā . brāhmaṇamaṅgalādibhirgotrabhojanamapi kartavyam . dohadādiṣu paripūrṇeṣu rūpavān śūraḥ paṇḍitaḥ śīlavān puttro jāyate .. iti maharṣyātreyabhāṣite hārītottare tṛtīyasthāne garbhopacāro nāma aṣṭacattvāriṃśo 'dhyāyaḥ .. * .. atha calitagarbhattikitsā . ātreya uvāca . prathame māsi garbhasya calanaṃ dṛśyate yadi . tadā madhukamṛdvīkā candanaṃ raktacandanam .. payasā loḍitaṃ pītaṃ tena garbhaḥ sthiro bhavet . dvitīye māsi calite mṛṇāle nāgakeśaram .. tṛtīye māsi garbhasya calanaṃ dṛśyate yadā . tadā mūṣakakīṭṭantu śarkarāṃ payasā pibet .. caturthe māsi dāhaśca pipāsā śūlameva ca .. jvareṇa strīṇāṃ yadi garbhaścalate tadośīracandananāgakeśaradhātakīkusumaśarkarāghṛtamadhudadhi pāyayet . pañcame māse calite garbhe dāḍimīpatrāṇi candanaṃ daghi madhu ca pāyayet . ṣaṣṭhemāsi gairikaṃ kṛṣṇamṛttikāṃ gomayabhasma udakaṃ parisrutaṃ śītalaṃ candanaṃ śarkarayā saha pibet . saptame māsi gokṣurasamaṅgāpadmakaghanamuśīraṃ madhuraṃ pāyayet . aṣṭame māsi rodhraṃ madhumāgadhikāñca saha dugdhena pītavatīnāñcalite garbhe strīṇāṃ sukhaṃ sampadyate . iti maharṣyātreyabhāṣite hārītottare tṛtīye sthāne calitagarbhacikitsā nāmonapañcāśattamo'dhyāyaḥ .. * ..
     naro dhātubalenāpi jīvitaścātra dṛśyate .
     tasmācca maithunāt samyagjāyate garbhasambhavaḥ ..
     hārīta uvāca .
     saṃyogena vinā prājña ! kathaṃ garbho na jāyate .
     saṃyogena vinā puṣpaṃ phalaṃ vā na kathaṃ bhavet ..
     vṛkṣavanna kathaṃ strīṇāṃ phalotpattiḥ pradṛśyate .
     etat pṛṣṭo mahācāryaḥ provāca ṛṣipuṅgavaḥ ..
     ātreya uvāca .
     viruddhānāñca vallīnāṃ sthāvarāṇāñca puttraka ! .
     tatra dhātusamaṃ bījaṃ saha yogena vartate ..
     na bhinnadṛṣṭistasyeva dṛśyate śṛṇu puttraka ! .
     sthāvarāṇāñca sarveṣāṃ śivaśaktimayaṃ viduḥ ..
     niścalo'pi śivo jñeyo vāptiśaktirmahāmate ! .
     tatra strīpūruṣaguṇā vartante samayogataḥ ..
     āmrapuṣpaṃ phalaṃ tadbat bījaṃ śukramayaṃ viduḥ .
     strīṇāṃ rajomayaṃ reto bījāḍhyamindriyaṃ nare ..
     tasmāt saṃyogataḥ puttro jāyate garbhasambhavaḥ .
     prathame'hani retaśca saṃyogāt kalalañca yat ..
     jāyate budvudākāraṃ śoṇitañca daśāhani .
     ghanaṃ pañcadaśāhe syāt viṃśāhe māṃsapiṇḍakam ..
     māsaikena ca piṇḍasya pañca tattvaṃ prajāyate .
     pañcāśaddivase prāpte aṅkarāṇāñca sambhavaḥ ..
     māsatraye tu samprāpte hastapādau pravartitau .
     sārdha māsatraye prāpte śiraśca sāravadbhavet ..
     caturthake ca lomānāṃ sambhavaścātra dṛśyate .
     pañcame ca sujīvaḥ syāt ṣaṣṭhe prasphuraṇaṃ bhavet ..
     aṣṭame māsi yāte ca agniyogaḥ pravartate .
     māse tu navame prāpte jāyate tasya ceṣṭitam ..
     jāyate tasya vairāgyaṃ garbhavāsasya kāraṇāt .
     daśame ca prasūyeta tathaikādaśamāsi vā ..
     atha doṣabalenāpi garbho vāpi prasūyate .
     vātasaṃprerite garbhe apūrṇe divase yadi ..
     prasūtaye vāpyatha tadgarbhe bālaḥ pradṛśyate ..
iti hārīte śārīrasthāne prathamo'dhyāyaḥ .. * ..) śiśuḥ . (gīryate nigīryate niḥkṣipyate vīrya yonirandhreṇāsmin . girati siñcati niṣekaṃ karoti reto'tra vā . gṝ gṛ vā + bhan .) kukṣiḥ . (yathā, mahābhārate . 14 . 18 . 9 .
     yathā lohasya nisyando niṣikto vimbavigraham .
     upaiti tadvijānīhi garbhe jīvapraveśanam ..
) sandhiḥ . panasakaṇṭakam . iti medinī .. bhe . 3 .. madhyam . (yathā, āryāsaptaśatyām . 176 .
     ketakargarbhe gandhādareṇa dūrādamī drutamupetāḥ ..) apavarakaḥ . iti hemacandraḥ .. gaṅgādisannihitadeśaḥ . yathā --
     bhādrakṛṣṇacaturdaśyāṃ yāvadākramate jalam .
     tāvadgarmaṃ vijānīyāt tadūrdhaṃ tīramucyate ..
iti prāyaścittatattvam .. (ābhyantarikavastumātram . yathā, goḥ rāmāyaṇe . 4 . 27 . 3 .
     aṣṭamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ .
     rasaṃ sarvasamudrāṇāṃ dyauḥ prasūte rasāyanam ..
)

garbhakaṃ, klī, (garbha + saṃjñāyāṃ kan . yadvā candrasya garbhadvayamiva kāyatīti . kai + kaḥ .) rajanīdbandvam . iti hemacandraḥ . 2 . 58 .. dui rātri iti bhāṣā ..

garbhakaḥ, puṃ, (garbhe keśagarbhe keśamadhye iti yāvat kāyate prakāśate śobhate ityarthaḥ . yadvā garbha iva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) keśamadhyasthitamālyam . ityamaraḥ . 2 . 7 . 135 . khopāra mālā iti bhāṣā ..

garbhakaraḥ, puṃ, (garbhaṃ karoti garbhadoṣaṃ nivārayati vyavahārayogena iti . kṛ + ṭaḥ .) puttrajīvavṛkṣaḥ . iti bhāvaprakāśaḥ ..

garbhaghātinī, strī, (garbhaṃ ghātayati srāvayatīti . han + ṇic + ṇiniḥ ṅīp ca .) lāṅgalikāvṛkṣaḥ . iti ratnamālā ..

garbhaṇḍaḥ, puṃ, (garbhasya aṇḍa iva . śakandhāditvāt akāralope sādhuḥ .) nābhiguḍakaḥ . iti trikāṇḍaśeṣaḥ .. nābhira goṃḍa iti bhāṣā ..

garbhadaḥ, puṃ, (garbhaṃ dadāti utpādayati vyavahāreṇeti . dā + kaḥ .) puttrajīvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

garbhadātrī, strī, (garbhaṃ dadātīti . dā + tṛc ṅīp .) kṣupaviśeṣaḥ . garbhadā iti khyātā . tatparyāyaḥ . puttradā 2 prajādā 3 apatyadā 4 sṛṣṭipradā 5 prāṇimātā 6 tāpasadrumasannibhā 7 . asya guṇāḥ . madhuratvam . śītatvam . nārīpuṣpādidoṣapittadāhaśramanāśitvam . garbhasambhūtidātṛtvañca . iti rājanirghaṇṭaḥ ..

garbhanut, [da] puṃ, (garbhaṃ nudati prerayati nāśayatītyarthaḥ . nud + kvip .) kalikārīvṛkṣaḥ . iti bhāvaprakāśaḥ .. viṣalāṅgaliyā iti bhāṣā ..

garbhapākī, [n] puṃ, (garbhasya pākaḥ paripākaḥ pariṇatirityarthaḥ sādhyatayāstyasya iti iniḥ .) ṣaṣṭikabrīhiḥ . iti hemacandraḥ . 4 . 234 .. ṣeṭe dhāna iti bhāṣā ..

garbhapātaḥ, puṃ, (garbhasya pātaḥ patanaṃ vicyutirityarthaḥ .) pañcamaṣaṣṭhamāsīyasya kaṭhinaśarīrasya garbhasya patanam . (yathā, mādhavakaroktavaidyake .
     ā caturthāt tato māsāt prasravedgarbhavicyutiḥ .
     tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ ..
tathāca suśrute nidānasthāne 1 adhyāye .
     garbhapātanimittaśca śoṇitātisravācca yaḥ .
     abhighātanimittaśca na sidhyatyapatānakaḥ ..
) asya pramāṇādi viśeṣato garbhasrāvaśabde draṣṭavyam ..

garbhapātakaḥ, puṃ, (garbhaṃ pātayati nāśayatīti . pat + ṇica + ṇvul .) raktaśobhāñjanavṛkṣaḥ . iti jaṭādharaḥ ..

garbhapātanaḥ, puṃ, (garbhaṃ pātayatīti . pat + ṇic + kartari lyuḥ .) rīṭhākarañjaḥ . iti bhāvaprakāśaḥ ..

[Page 2,314b]
garbhapātanī, strī, (garbhapātana + saṃjñāyāṃ ṅīṣ . gaurāditvādityeke .) kalikārīvṛkṣaḥ . iti rājanirghaiṇṭaḥ ..

garbhapātinī, strī, (garbhaṃ pātayatīti . pat + ṇic + ṇiniḥ . striyāṃ ṅīp .) viśalyāvṛkṣaḥ . iti jaṭādharaḥ ..

garbharūpaḥ, tri, (garbhe dehakoṣe rūpaṃ lāvaṇyādikaṃ yasya . yadvā gīryate nigīryate prakāśyate rūpaṃ yasmāt . tāruṇyaprabhāvāditi yāvat .) taruṇaḥ . iti bhūriprayogaḥ ..

garbhavatī, strī, (garbho vidyate'syāḥ asyāṃ vā . astyarthe matup . masya vatvam .) antarāpatyā . (yathā, bhahārbhārate . 3 . 134 . 17 .
     daśaiva māsān bibhrati garbhavatyaḥ .
     daśairakā daśadāśā daśārhāḥ ..
) tatparyāyaḥ . antarvatnī 2 gurviṇī 3 garbhiṇī 4 sasattvā 5 āpannasattvā 6 dohadavatī 7 . iti śabdaratnāvalī .. udariṇī 8 gurvī 9 . iti hemacandraḥ . 3 . 202 .. atha sadyogṛhītagarbhāyā lakṣaṇam . yathā --
     śukraśoṇitayoryonerasrāvo'tha śramodbhavaḥ ..
     sāvasādaḥ pipāsā ca glāniḥ sphurtirbhage bhavet ..
tasyā uttarottarakālīnalakṣaṇam . yathā --
     stanayormukhakārṣṇyaṃ syāt romarājyudgamastathā .
     akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ ..
     chardayet pakṣabhuktāpi gandhādudvijate'śubhāt .
     asekaḥ sadanañcaiva garbhiṇyā liṅgamucyate .. * ..
puttragarbhavatyā lakṣaṇam . yathā --
     puttragarbhayutāyāstu nāryāṃ māsi dvitīyake .
     garbho garbhāśaye lakṣyaḥ piṇḍākāro'paraṃ śṛṇu ..
     dakṣiṇākṣimahattvaṃ syāt prākkṣīraṃ dakṣiṇastane .
     dakṣiṇoruḥ supuṣṭaḥ syāt prasannamukhavarṇatā ..
     punnāmadheyadravyeṣu svapneṣvapi manorathaḥ .
     āmrādi phalamāpnoti svapneṣu kamalādi ca .. * ..
kanyāgarbhavatīlakṣaṇam . yathā --
     kanyāgarbhavatīgarbhe peśīṃ māsi dvitīyake .
     puttragarbhasya liṅgāni viparītamavekṣate .. * ..
napuṃsakagarbhavatīlakṣaṇam . yathā --
     napuṃsakaṃ yadā garbho bhavedgarbho'rvudākṛtiḥ .
     unnate bhavataḥ pārśve purastādudaraṃ mahat ..
iti bhāvaprakāśaḥ ..

garbhaśayyā, strī, (garbhe garbhagatā vā śayyeva . garbhagatasyāpatyasya vāsasthānamityarthaḥ .) garbhotpattisthānam . tattu pittāśayapakvāśayayormadhyavarti . tasyā rūpaṃ yathā, bhāvaprakāśe .
     śaṅkhanābhyākṛtiryonirāvartā sā ca kīrtitā .
     tasyāstṛtīye tvāvarte garbhaśayyā prakīrtitā ..
     yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ .
     tat saṃsthāñca tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ ..
(yathā, veṇīsaṃhāre . 3 ye aṅke .
     yo yaḥ śastraṃ bibharti svabhujagurumadāt pāṇḍavīnāṃ camūnāṃ yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā ..)

garbhasrāvaḥ, puṃ, (garbhasya srāvaścyutiḥ pāta ityarthaḥ .) garbhapātaḥ . ttaturthamāsaparyantaṃ śoṇitarūpagarbhasya sravaṇam . peṭakhasā iti bhāṣā .. tasyāśaucaṃ yathā --
     yadi garbho vipadyeta sravate vāpi yoṣitaḥ .
     yāvanmāsān sthito garbhastāvaddināni sūtakam ..
iti gāruḍe 107 adhyāyaḥ ..
     rātribhirmāsatulyābhirgarbhasrāve viśudhyati . iti manuḥ . 5 . 66 .. * ..
     arvāk ṣaṇmāsataḥ strīṇāṃ yadi syāt garbhasaṃsravaḥ .
     tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam ..
     ata ūrdhvantu patane strīṇāṃ syāddaśarātrakam .
     sadyaḥśaucaṃ sapiṇḍānāṃ garbhasrāvācca vā tataḥ ..
iti kūrmapūrāṇam .. * ..
     (antarājanmamaraṇe śeṣāhobhirviśudhyati .
     garbhasrāve māsatulyā niśāḥ śuddhestu kāraṇam ..
iti yājñakalkyaḥ . 3 . 20 ..) anyat aśaucaśabde draṣṭavyam .. * .. * .. atha garbhasrāvanidānalakṣaṇe .
     bhayābhighātatīkṣṇoṣṇapānāśananiṣevaṇāt .
     garbhe patati raktasya saśūlaṃ darśanaṃ bhavet ..
     ā caturthāt tato māsāt prasravedgarbhavidravaḥ .
     tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ ..
     garbho'bhi vātaviṣamāśanapīḍanādyaiḥ pakvaṃ drumādiva phalaṃ patati kṣaṇena .
     mūḍhaḥ karoti pavanaḥ khalu mūḍhagarbhaṃ śūlañca yonijaṭharādiṣu mūtrasaṅgam ..
iti mādhavakaraḥ .. atha garbhasrāvapātayornidānamāha .
     grāmyadharmādhvagamanayānaskhalanapīḍanaiḥ .
     jvaropavāsotpatanaprahārājīrṇadhāvanaiḥ ..
     vamanācca virekācca kunthanādgarbhapātanāt .
     tīkṣṇadhāroṣṇakaṭukatiktarūkṣaniṣevaṇāt ..
     vegābhighātādviṣamādāsanācchayanādbhayāt .
     garbhe patati raktasya saśūlaṃ darśanaṃ bhavet ..
garbhapātanāt niyamena garbhapātanaśīlaṃ dravyaṃ tasmāt .. garbhasya srāvapātayoḥ pūrbarūpamāha . garbhepatatītyādi . patati srāveṇa pātena vā patiṣyati .. * .. srāvapātayoravadhimāha . ā caturthāttato māsāt prasravedgarbhavidravaḥ . tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ .. ā caturthāt māsāt caturthamāsaparyantam . garbhasya vidravaḥ śoṇitarūpaḥ . garbhaḥ sravati śoṇitamiti bhojavacanāt . sthiraśarīrasya kaṭhinaśarīrasya garbhasya . garbhapātasya dṛṣṭāntaṃ darśayati . garbho'mighātaviṣamāsanapīḍanādyaiḥ pakvaṃ drumādiva phalaṃ patati kṣaṇena . yaṃthā vṛntalagnaṃ pakvaṃ phalaṃ abhighātenākāla eva patati tathā garbho'pyabhighātādinā'kāle'pi patati .. * .. atha garbhasrāvasya cikitsā . gurviṇyā garbhato raktaṃ sravedyadi muhurmuhuḥ . tannirodhāya susnigdhamutpalādi śṛtaṃ pibet .. utpalādigaṇamāha . utpalaṃ nīlamāraktaṃ kahlāraṃ kumudaṃ tathā . śvetāmbhojañca madhukamutpalādirayaṃ gaṇaḥ .. saṃśīlito haratyeva dāhaṃ tṛṣṇāṃ hṛdāmayam . raktapittañca mūrchāñca tathā chardimarocakam .. * .. atha garbhapātasyopadravānāha . prasraṃsamāne garbhe syāddāhaṃ śūlañca pārśvayoḥ . pṛṣṭharuk pradarānāhau mūtrasaṅgaśca jāyate .. prasraṃsamāne patati .. * .. atha garbhasya sthānāntaragamane copadravānāha . sthānāt sthānāntaraṃ tasmin prayātyapi ca jāyate . āmapakvāśayādau tu kṣobhaḥ pūrbe'pyupadravāḥ .. pūrbe'pyupadravāḥ pārśve śūlādayaḥ .. * .. taccikitsāmāha . snigdhāḥ śītāḥ kriyāsteṣu dāhādiṣu samācaret . kuśakāśoruvūkāṇāṃ mūlairgokṣurakasya ca .. śṛtaṃ dugdhaṃ sitāyuktaṃ garbhiṇyāḥ śūlahṛt param . śvadaṃṣṭrāmadhukakṣudrāmlānaiḥ siddhaṃ payaḥ pibet .. śarkarāmadhusaṃyuktaṃ gurviṇīvedanāpaham . amlānaḥ puṣpajātiḥ . ayaṃ vāṇapuṣpaṃ iti gauḍādau prasiddhaḥ . iti bhāvaprakāśaḥ ..

garbhasrāvī, [n] puṃ, (garbhaṃ udarasthaśiśuṃ srāvayati vivyotayati sevaneneti . garbha + sru + ṇic + nandigrahīti . 3 . 1 . 134 . iti ṇiniḥ .) hintālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

garbhāgāraṃ, klī, (garbha iva āgāraṃ gṛham . gṛhābhyantaravartitvāt tathātvam .) gṛhamadhyabhāgaḥ . śayanagṛham . gṛhāntargṛhaṃ ityeke . iti bharataḥ .. tatparyāyaḥ . vāsagṛham 2 . ityamaraḥ . 2 . 2 . 28 .. (yathā, kathāsaritsāgare . 7 . 71 .
     sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau .
     ekaiva devaṃ draṣṭuñca garbhāgārādathāviśat .. * ..
garbhaḥ kukṣiḥ āgāraṃ gṛhamiva . śiśorāśrayabhūmestathātvam . yadbā, garbhasya udarasthaśiśorāgāram .) garbhāśayaḥ . iti rājanirghaṇṭaḥ ..

garbhādhānaṃ, klī, (garbha ādhīyate'neneti . ā + dhā + karaṇe lyuṭ .) daśasaṃskārāntargataprathamasaṃskāraḥ . yathā --
     garbhādhānamṛtau puṃsaḥ savanaṃ spandanāt purā .
     ṛtau ṛtukāle . sa ca kālo yājñavalkyenoktaḥ .
     ṣoḍaśattaniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet .
iti malamāsatattvam .. tatra kramaḥ . ṛtusnānādūrdhaṃ niṣekadivase sāyaṃ sandhyāyāmatītāyāṃ patiḥ śuciḥ sugandhiḥ suveśaḥ mantreṇa sūryārdhyaṃ dattvā pūrbābhimukhopaviṣṭāyāśca badhvā dakṣiṇahastenopasthaṃ spṛśan mantraṃ japet tataḥ punarapi upasthaṃ spṛśan mantraṃ japet . tato bhāryāmupeyāt . iti bhavadevabhaṭṭaḥ .. tadvihitaniṣiddhanakṣatrādi yathā --
     jyeṣṭhā mūlā maghāśleṣā revatī kṛttikāśvinī .
     uttarātritayaṃ tyaktvā parvavarjaṃ vrajedṛtau ..
parvāṇyāha viṣṇupurāṇam .
     caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā .
     parvāṇyetāni rājendra ! ravisaṃkrāntireva ca ..
śaunakaḥ .
     puṃnakṣatrāṇi caitāni tiṣyo hastaḥ punarvasuḥ .
     abhijit prauṣṭhapaccaivānurāghāṣāḍhaścāśvayuk ..
anyaśca . hasto mūlaṃ śravaṇaḥ punarvasurmṛgaśirastathā puṣyaśca . garbhāghānādikāryeṣu puṃnāmāyaṃ gaṇaḥ śubhadaḥ .. rohiṇyantakacitrāhiviśākhaśatavarjite . bhe puṃgrahāhe strīśuddhyā phalabandhanamiṣyate .. puṣyārkacandraśivamūlapunarvasuḥ syādāṣāḍhayugmaharibhādrapadadbayañca . etāni puṃsi kathitāni śubhāni bhāni cānyeṣu garbhapatanādibhayañca bheṣu .. nandā bhadrā bhavet puṃsi strīṣu pūrṇā jayā smṛtā . riktā napuṃsake tvāhustasmāttāṃ parivarjayet .. strīṇāmṛturbhavati ṣoḍaśavāsarāṇi tatrāditaḥ pariharecca niśāścatasraḥ . yugmāsu rātriṣu narā viṣamāsu nāryaḥ kuryānniṣekamatha tāsvapi parvavarjam .. mūlarkṣaṃ smṛtiduṣṭatvādgarbhādhāneṣu neṣyate . tasya puṃsavanādau tu puṃsaṃjñatve prayojanam .. (matāntare tu caturthe'hani snānānantaraṃ nāryaḥ śudhyanti . yathāha bharadbājaḥ .
     prathame'hani cāṇḍālī dvitīye brahmaghātinī .
     tṛtīye rajakī proktā caturthe'hani śudhyati ..
evaṃ dharmaśāstre'pi . yathā --
     bhartuḥ spṛsyā caturthe'hni snānena strī rajasvalā .
     pañcame'hani yogyā syāddaive pitrye ca karmaṇi ..
) yathā, yājñavalkyaḥ .
     evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāñca varjayet .
     śasta indau sakṛt puttraṃ lakṣaṇyaṃ janayet pumān ..
kṣāmāṃ āhāralācavādinā kṣīṇām . phalañca .
     yugmāsu puttrā jāyante striyo'yugmāsu rātriṣu .
     tasmādyugmāsu puttrārthī saṃviśedārtave striyam ..
     pumān puṃso'dhike śukre strī bhavatyadhike striyāḥ .
     (same'pumān puṃstriyau vā kṣīṇe'lpe ca viparyayaḥ ..
iti manuḥ . 3 . 48--49 ..) evañca .
     yugmāyāmapi rātrau cet śoṇitaṃ pracuraṃ yadā .
     kanyā ca puṃvadbhavati śukrādhikye pumān bhavet ..
     kanyaivāyugmarātrau ca prādhānyaṃ samavāyinoḥ .
     nimittakāraṇāt kālāt śukraśoṇitayoryataḥ ..
     pīḍā rāśau bhaumadṛṣṭe śaśāṅke māsaṃ māsaṃ yoṣitāmārtavaṃ syāt .
     tryaṃśe śāntaṃ yacca raktaṃ javābhaṃ tadgarbhārthaṃ vedanāgandhahīnam ..
garbhayogyartunirūpaṇam ..
     pāpāsaṃyutamadhyageṣu dinakṛtlagnakṣapāsvāmiṣu taddyūneṣu śubhojjhiteṣu vikuje chidre vipāpe sukhe .
     sadyukteṣu trikoṇakaṇṭakavidhuṣvāyatriṣaṣṭhānvite pāpe yugmaniśāsvagaṇḍasamaye puṃśuddhitaḥ saṅgamaḥ ..
     mūlamaghāśvinīnāmādyaṃ jyeṣṭhāntyasarpāṇāmantyam .
     caturthāṃśaṃ gaṇḍapadaṃ tyaktvā ṣoḍaśāhe ṛtau vrajet ..
aśaktau tu bhujabalabhīme . antyaṃ pauṣṇendrasarpāṇāmādyaṃ pitraśvimūlagam . gaṇḍaṃ daṇḍatrayaṃ khyātaṃ sarvakāryeṣu kalpitam .. pumān viṃśativarṣaścet pūrṇaṣoḍaśavarṣayā . striyā saṅgacchate garbhāśaye śuddhe rajasyapi .. apatyaṃ jāyate bhadraṃ tayornyūne'dhamaṃ smṛtam . māseśaiḥsitakujagururaviśanisaumyalagnapaśaśīnaiḥ . kaluṣaiḥ pīḍā garbhasya pīḍitaiḥ paṃtanamanyathā puṣṭiḥ .. kāluṣyaṃ māseśena pāpagrahayogaśatrugṛhasthitinīcagṛhayogopagrahayogādi . māseśajanmanakṣatre pāpagrahayogaḥ pīḍā yeṣāṃ janmarkṣāṇi . 16 . 3 . 20 . 22 . 11 . 8 . 27 . 2 . 9 . māseśaśāntyādau kṛte na garbhapīḍā .. atha praśnāt puttrādijñānam .
     vivāhalagnaṃ viṣamarkṣasaṃsthaḥ sauro'pi puṃjanmakaro vilagnāt .
     stryādigrahāṇāmavalokya vīryaṃ vācyaḥ prasūtau puruṣo'ṅganā vā ..
iti jyotistattvam .. * .. api ca . gobhilaḥ . yadā ṛtumatī bhavati uparataśoṇitā tadā sambhavakālaḥ . ṛtuḥ prajājananayogyakālaḥ . tannimittena naimittikaṃ gamanaṃ kāryaṃ akurvataḥ pratyavāyānniyamaḥ . yaduktaṃ smṛteḥ ..
     ṛtumatīntu yo bhāryāṃ sannidhau nopasarpati .
     avāpnoti sa mandātmā bhrūṇahatyāmṛtāvṛtau ..
jyotiṣe .
     jyeṣṭhā mūlā maghāśleṣā revatī kṛttikāśvinī .
     uttarātritayaṃ tyaktvā parvavarjaṃ vrajedṛtau ..
viṣṇupurāṇam .
     caturdaśyaṣṭamī caiva amāvasyātha pūrṇimā .
     parvāṇyetāni rājendra ! ravisaṃkrāntireva ca ..
yājñavalkyaḥ . ṣoḍaśartuniśā strīṇāṃ tāsu yugmāsu saṃviśet . atra ṣoḍaśāho rātrātmakakālasya sāvanatvāt puṃsavananāmakaraṇayorapi sāvanagaṇanāyā yuktatvācca saṃskāramātre sāvanagaṇanayā vyavahāraḥ .. tathā ca yājñavalkyaḥ .
     garbhādhānamṛtau puṃsaḥ savanaṃ spandanāt purā .
     ṣaṣṭhe'ṣṭame vā sīmantaḥ prasave jātakarma ca ..
     ahanyekādaśe nāma caturthe māsi niṣkramaḥ .
     ṣaṣṭhe'nnaprāśanaṃ māsi cūḍā kāryā yathākulam ..
     evamenaḥ śamaṃ yāti bījagarbhasamudbhavam ..
caturthe spandate tataḥ iti vacanāt spandanāt pūrbaṃ tṛtīyamāsaḥ puṃsavanakālaḥ . atra caturthamāsasya sauratve cāndratve vā niṣekamāsasyāpi tathātve tadādyantadinaniṣeke sati adhikanyūnakālayorgarbhaspandanamaniyatamāpadyeta sāvane tu niyatam . tenātra sāvanagaṇanā yuktā yoṣidvyavahārasiddhā ca . ahanyekādaśe nāma ityatrāpi aśaucavyapagame nāmadheyamiti viṣṇusūtrāt sūtakottaradinaparamekādaśapadam .
     sūtakādiparicchedo dinamāsābdapāstathā .
     madhyamagrahabhuktiśca sāvanena prakīrtitāḥ ..
iti sūryasiddhāntavacanena sūtakasya sāvanadinaghaṭitatvāt taduttaradinasyāpi tathātvam . ato dinamāsavarṣagaṇanā sāvaneneti . śubhāśubhavivecanantu saureṇa jyotiḥśāstrāt . ataeva pitāmahaḥ .
     vivāhādau smṛtaḥ sauro yajñādau sāvano mataḥ . atra dvitīyādiśabdāt saṃskāraparigrahaḥ .
     garbhādhāne sadā grāhyā vārā bhaumaravījyakāḥ . gobhilaḥ . dakṣiṇena pāṇinā upasthamabhispṛśet viṣṇuryoniṃ kalpayatvetayā ṛcā . garbhaṃ dhehi sinī ca samāpya ṛcau sambhavataḥ .. kutsitadeśasya savyena pāṇinā śaucadarśanāt tadvāraṇāya dakṣiṇeneti . upasthaṃ yoniṃ spṛśet viṣṇuriti mantreṇa prathamaṃ tato garbhaṃ dhehi sinīvālītyādimantreṇa ca . mantrānte karmādisannipāta iti nyāyāt pāṭhānantaraṃ spaṃrśaḥ . na tu bhavadevabhaṭṭoktaṃ spṛśan japatīti . ṛcau samāpyaiva saṃyogaṃ kurutaḥ na madhye vāmadevyajapaḥ . devalaḥ .
     sakṛcca saṃskṛtā nārī sarvagarbheṣu saṃskṛtā . tena garbhādhānapuṃsavanasīmantonnayanāni sakṛdeva kartavyāni . chandogapariśiṣṭam .
     vivāhādiḥ karmagaṇo ya ukto garbhādhānaṃ śuśruma yasya cānte .
     vivāhādāvekamevātra kuryāt śrāddhaṃ nādau karmaṇaḥ karmaṇaḥ syāt ..
vivāhādigarbhādhānāntakarmasu ekameva śrāddhaṃ na tu pratikarmādau ekenaiva śrāddhena kṛtena sarvāṇi śrāddhavantīti . antaśabdo'trāvayavārthaḥ daśāntaḥ paṭa itivat . samīpārthatve upalakṣaṇaṃ syāt . tataśca viśeṣaṇopalakṣaṇasandehe viśeṣaṇatvena grahaṇaṃ kāryānvitatvāt . yattu .
     niṣekakāle some ca sīmantonnayane tathā .
     jñeyaṃ puṃsavane caiva śrāddhaṃ karmāṅgameva ca ..
ityanena bhaviṣyapurāṇena śrāddhaṃ karmāṅgatvana vihitaṃ tacchandogetaraparaṃ ataeva bhavadevabhaṭṭenāpi na likhitam . atra śrāddhottaragamane'pi na doṣaḥ . uktabhaviṣyapurāṇāt . nitye nāndīmukhaśrāddhe kṛte dārādyavarjanam . iti vacanāntarācca . iti saṃskāratattvam .. * .. (niṣekādanantaraṃ yadayanmāsi miśritaśukraśoṇitasya yadyadrūpaṃ bhavati tadurkta yathā, bṛhajjātake niṣekādhyāye .
     kalanaṃ kaṭhinaṃ hastādyasthitvagromacetanāḥ .
     aśanodvegasūtiśca māseṣvīśāḥ kramādamī ..
     bhṛgvārejyārkacandrārkijñāṅgeśābjadivākarāḥ .
     māseśe pīḍite garbharogaḥ puṣṭiśca sadbale ..
asyārthaḥ . prathame māsi kalanaṃ śukraśoṇitamiśraṇarūpaṃ tatra adhipaḥ śukraḥ . dvitīye kaṭhinaṃ miśritaśukraśoṇitayoḥ kāṭhinyaṃ tatrādhipatiḥ kujaḥ . tṛtīye hastādyutpattistatrādhipo guruḥ . caturthe asthyutpattistatrādhipaḥ sūryaḥ . pañcame tvaca utpattistatreśaścandraḥ . ṣaṣṭhe romotpattistatrādhipaḥ śaniḥ . saptame caitanyaṃ tatrādhipo budhaḥ . aṣṭame bhojanaśaktistatra garbhādhānalagnapatiḥ svāmī . navame udvegastatrādhīśaścandraḥ . daśame prasavastatrādhīśo divākaraḥ . ādhānakāle uktagrahe pīḍite tattulyamāse garbhapātādi . balavati ca tattanmāse garbhapuṣṭiḥ ..
     ūnaṣoḍaśavarṣāyāmaprāptaḥ pañcaviṃśatim .
     yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate ..
     jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ .
     tasmādatyantabālāyāṃ garbhādhānaṃ na kārayet ..
     ativṛddhāyāṃ dīrgharogiṇyāṃ anyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta . puruṣasyāpyevaṃvidhasya ta eva doṣāḥ sambhavanti ..
iti suśrute śārīrasthāne daśame'dhyāye ..)

garbhāśayaḥ, puṃ, (āśete'sminniti . ā + śī + aghikaraṇe ap . garbhasya bhrūṇasya āśayaḥ śayyāvadāśrayasthānam .) jarāyuḥ . yena veṣṭito garbhaḥ kukṣau tiṣṭhati saḥ . ityamaraḥ . 2 . 6 . 38 .. garbhaśayyā . iti bhāvaprakāśaḥ .. (yathā, mahābhārate . 14 . 18 . 5 .
     śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam .
     kṣetraṃ karmajamāpnoti śubhaṃ vā yadi vā'śubham ..

     pūrṇaṣoḍaśavarṣā strī pūrṇatriṃśena saṅgatā .
     śuddhe garbhāśaye mārge rakte śukre'nile hṛdi ..
     vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ .
     rogyalpāyuradhanyo vā garbho bhavati naiva vā ..
iti vābhaṭe śārīrasthāne prathame'dhyāye ..)

garbhāṣṭamaḥ, puṃ, (garbhāt garbhakālāt aṣṭamaḥ .) garbhajanaṃnamāsādaṣṭamamāsaḥ . tatparyāyaḥ . devamāsaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 2 . 36 .
     garbhāṣṭame'bde kurvīta brāhmaṇasyāpanāyanam .
     garbhādekādaśe rājño garbhāttu dvādaśe viśaḥ ..
)

garbhiṇī, strī, (garbho'styasyām . garbha + ata iniṭhanau . 5 . 2 . 115 . iti ini tato ṅīp .) garbhavatī . ityamaraḥ . 2 . 6 . 22 .. poyāti iti bhāṣā .. (yathā, manuḥ . 3 . 114 .
     suvāsinīḥ kumārāṃśca rogiṇo garbhiṇīstathā .
     atithibhyo'gra evaitān bhojayedavicārayan ..
asyāḥ kartavyatāmāha kaśyapaḥ . yathā --
     garbhiṇī kuñjarāśvādiśailaharmyādirohaṇam .
     vyāyāmaṃ śīghragamanaṃ śakaṭārohaṇaṃ tyajet ..
     śokaṃ raktavimokṣañca sādhvasaṃ kukkuṭāśanam .
     vyavāyañca divāsvapnaṃ rātrau jāgaraṇaṃ tyajet ..
tathā, madanaratne skānde .
     haridrāṃ kuṅkumañcaiva sindūraṃ kajjalaṃ tathā .
     kūrpāsakañca tāmbūlaṃ māṅgalyābharaṇaṃ śubham ..
     keśasaṃskārakavarīkarakarṇavibhūṣaṇam .
     bharturāyuṣyamicchantī varjayedgarbhiṇī na hi ..
bṛhaspatirapyāha .
     caturthe māsi ṣaṣṭhe vāpyaṣṭame garbhiṇī yadā .
     yātrā tayā virvajyā syādāṣāḍhe tu viśeṣataḥ ..
garbhiṇīpatikaraṇīyatāmāha yājñavalkyaḥ .
     dohadasyāpradānena garbho doṣamavāpnuyāt .
     vairūpyaṃ maraṇaṃ vāpi tasmādkāryaṃ priyaṃ striyāḥ ..
āśvalāyanaḥ .
     vapanaṃ maithunaṃ tīrthaṃ varjayedgarbhiṇīpatiḥ .
     śrāddhañca saptamānmāsādūrdhaṃ cānyatra vedavit ..
kālavidhāne muhūrtadīpikāyām .
     kṣauraṃ śavānugamanaṃ nakhakṛntanañca yuddhādivāstukaraṇaṃ tvatidūrayānam .
     udvāhamaupanayanaṃ jaladheśca gāhamāyuḥ kṣayārthamiti garbhiṇikāpatīnām ..
ratnasaṃgrahe gālavo'pi .
     dahanaṃ vapanañcaiva caulaṃ vai girirohaṇam .
     nāva ārohaṇañcaiva varjayedgarbhiṇīpatiḥ ..
garbhiṇyā yadayat lakṣaṇaṃ jāyate tadāha --
     kṣāmatā garimā kukṣau mūrchā cchardirarocakaḥ .
     jṛmbhā prasekaḥ sadanaṃ romarājyāḥ prakāśanam ..
     amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau .
     pādaśopho vidāho'nye śraddhāśca vivighātmikāḥ ..
     mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat .
     sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhāvidhāraṇam ..
iti vābhaṭe śārīrasthāne prathame'dhyāye ..
     samānayogakṣemā hi mātā tadā garbheṇa keṣucidartheṣu tasmāt priyahitābhyāṃ garbhiṇīṃ viśeṣeṇopacaranti kuśalāḥ .
     tasyāgarbhāpatterdvaihṛdayyasya ca vijñānārthaṃ liṅgāni samāsenopadekṣyāmaḥ . upacārāsambādhanaṃ hyasyā jñāne doṣajñānañca liṅgatastasmādiṣṭo liṅgopadeśastadyathārtavādarśanamāsyasaṃsravaṇamanannābhilāṣaḥ chardirarocako'mlakāmatā viśeṣeṇa .
     śraddhāpraṇayanañcoccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayorīṣallomarājyā yonyāśca jālatvamiti garbhe paryāgate rūpāṇi bhavanti . sā yadyadicchettattasyai dadyādanyatra garbhopaghātakarebhyo bhāvebhyaḥ . garbhopaghātakarāstvime bhāvāstadyathā -- sarvamati gurūṣṇatīkṣṇadāruṇāśca ceṣṭā imāṃścānyānupadiśanti vṛddhāḥ . devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi vibhṛyānna madakarāṇi cādyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet .

     caturthe māsi sthiratvamāpadyate garbhastasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa .
     pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyastasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa .
     ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyastasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa .
     saptame māsi garbhaḥ sarvabhāvairāpyāyate sahasā tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati .
     aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasagrahaṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya sampūrṇatvāt tasmāttadā garbhiṇī muhurmudā yuktā bhavati muhurmuhuśca glānā tasmāttadā garbhasya janmavyāpadbhavatyojaso'navasthitatvāt tañcaivamabhisamīkṣyāṣṭamaṃ māsamagarbhiṇyamityācakṣate kuśalāḥ . iti carake śārīrasthāne caturthe'dhyāye ..
     stanayoḥ kṛṣṇamukhatā romarājyudgamastathā .
     akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ ..
     akāmataśchardayati gandhādudbijate'śubhāt .
     prasekaḥ sadanañcāpi garbhiṇyā liṅgamucyate ..
     tadā prabhṛtyeva vyāyāmaṃ vyavāyamapatarpaṇamatikarṣaṇaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānāvarohaṇaṃ bhayasutkaṭakāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇañcākāle vegavidhāraṇañca na seveta .
     doṣābhighātairgarbhiṇyāṃyo yo bhāgaḥ prapīḍyate .
     sa sa bhāgaḥ śiśostasya garbhasthasya prapīḍyate ..

     indriyārthāṃstu yān yān sā bhoktumicchati garbhiṇī .
     garbhābādhabhayāttāṃstān bhiṣagāhṛtya dāpayet ..
     sā prāptadauhṛdā puttraṃ janayet guṇānvitam .
     alabdhadauhṛdā garbhe labhetātmani vā bhayam ..
     yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā .
     prajāyeta sutasyārtistasmiṃstasmiṃstathendriye ..
     rājasandarśane yasyā dauhṛdaṃ jāyate striyāḥ .
     arthavantaṃ mahābhāgaṃ kumāraṃ sā prasūyata ..
     dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt .
     alaṅkā ṣaṇaṃ puttraṃ lalitaṃ sā prasūyate ..
     āśrame saṃyatātmānaṃ dharmaśīlaṃ prasūyate ..
     devatāpratimāyāntu prasūte pārṣadopamam .
     darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate ..
     godhāmāṃsāśane puttraṃ suṣupsuṃ dhāraṇātmakam .
     gavāṃ māṃse ca balinaṃ sarvakleśasahantathā ..
     māhiṣe dauhṛdācchūraṃ raktākṣaṃ lomasaṃyutam .
     varāhamāṃsāt svapnāluṃ śūraṃ sañjanayet sutam ..
     mārgādvikrāntajaṅghālaṃ sadā vanacaraṃ sutam .
     sṛmarādvignamanasaṃ nityabhītañca taittirāt ..
     ato'nukteṣu yā nārī samabhidhyāti dauhṛdam .
     śarīrācāraśīlaiḥ sā samānaṃ janayiṣyati ..
     karmaṇā coditaṃ jantorbhavitavyaṃ punarbhavet .
     yathā yathā daivayogāddauhṛdaṃ janayeddhṛdi ..
iti suśrute śārīrasthāne tṛtīye'dhyāye ..) kṣīrāvīvṛkṣaḥ . iti śabdacandrikā .. kṣīrāi iti bhāṣā ..

garbhiṇyavekṣaṇaṃ, klī, (garbhiṇyā garbhavatyā avekṣaṇaṃ yatnena paricaryā .) kumārabhṛtyā . garbhiṇīparicaryā . iti trikāṇḍaśeṣaḥ ..

garbhopaghātinī, strī, (garbhaṃ upahantīti . upa + han + supyajātau ṇinistācchīlye . 3 . 2 . 78 . iti ṇiniḥ . garbhaṃ upaghātayatīti . han + ṇic ṇiniḥ . iti kecit .) anṛtau vṛṣopagamanādivaśāt yasyā garbhapāto bhavati sā gauḥ . gāvaḍāphelā gāi iti bhāṣā .. tatparyāyaḥ . vehat 2 . ityamaraḥ . 2 . 9 . 69 ..

garmut, strī, (gīryate bhakṣyate prākṛtairiti . gṝ nigaraṇe + gro suṭ ca . uṇāṃ . 1 . 97 . iti uti muḍāgamaśca .) tṛṇadhānyaviśeṣaḥ . ityamaro bharataśca .. mayanā iti khyātaḥ . gaḍa gaḍa iti kecit .. (gīryate bhakṣyate yadvā gīryate vijñāpyate vikhyāpyate'neneti . gṝ + uti suṭ ca .) svarṇam . naḍaḥ . iti medinī . te . 107 ..

garmūṭikā, strī, (garmbhuta iva uṭaṃ patramasyāḥ . kap + ṭāp + ata itvañca . pṛṣodarāt takāralopaḥ .) brīhibhedaḥ . māḍuyā iti bhāṣā .. tatparyāyaḥ . garmūcchadaḥ 2 . iti ratnamālā ..

garmoṭikā, strī, (garmūṭikā + nipātanāt ūkārasyokāraḥ .) jaraḍītṛṇam . iti rājanirghaṇṭaḥ ..

garva, made . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) mada iha ahaṅkāraḥ . nīco garvati sampadā . iti durgādāsaḥ ..

garvaḥ, puṃ, (garva made + bhāve ghañ . yadvā, girati madamattasyātmānamudgiratīva iti . gṝ nigaraṇe + kṝgṝśṝdṝbhyo vaḥ . uṇāṃ . 1 . 155 . iti vaḥ .) ahaṅkāraḥ . ityamaraḥ . 1 . 7 . 22 .. (yathā, rāmāyaṇe . 2 . 31 . 20 .
     yadi duḥstho na rakṣeta bharato rājyamuttamam .
     prāpya durmanasā vīra ! garveṇa ca viśeṣataḥ ..
) ahaṅkārastathādhyātmaṃ sarvasaṃsārakāraṇam . abhimāno'dhibhūtañca rudrastatrādhidaivatam .. iti mahābhārate āśvamedhikaparva .. (ayaṃ hi vyabhicāribhāvaviśeṣaḥ . tallakṣaṇaṃ yathā, sāhityadarpaṇe . 3 . 150 .
     garvo madaḥ prabhāvaśrīvidyāsatkulatādijaḥ .
     avajñāsavilāsāṅgadarśanāvinayādikṛt ..
)

garvāṭaḥ, puṃ, (garveṇa madena aṭatīti . aṭ + ac . śakandhvāditvāt alopaḥ .) dvāḥsthitaḥ . dvārapālaḥ . iti trikāṇḍaśeṣaḥ ..

garvitaḥ, tri, (garvaḥ sañjāto'sya . garva + tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac . yadvā, garva + kartari ktaḥ .) garvayuktaḥ . ahaṅkṛtaḥ . iti jaṭādharaḥ .. (yathā, raghuḥ . 9 . 55 .
     āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ yūthaṃ tadagrasaragarvitakṛṣṇasāram ..)

garha, ṅa kutsane . iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃsakaṃ-seṭ .) rephopadhaḥ . ṅa, garhate . kutsanaṃ nindā . iti durgādāsaḥ .. (yathā, rāmayaṇe . 2 . 82 . 10 .
     sa vāṣpakalayā vācā kalahaṃsasvaro yuvā .
     vilalāpa sabhāmadhye jagarhe ca purohitam ..
)

garha, ki kutsane . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) ki, garhayati garhati . iti durgādāsaḥ .. (yathā, bhāgavate . 6 . 7 . 10 .
     garhayāmāsa sadasi svayamātmānamātmanā .. tathā, tatraiva . 4 . 4 . 10 .
     jagarha sā'marṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam ..)

garhaṇaṃ, klī, (garha kutsane + bhāve lyuṭ .) nindā . ityamaraḥ . 1 . 6 . 13 ..

garhā, strī, (garhyate nindyate iti . garha kutsane + gurośca halaḥ . 3 . 3 . 103 . iti striyāṃ aḥ tataṣṭāp .) nindā . iti śabdaratnāvalī .. (yathā, pañcatantre . 1 . 187 .
     kulapatanaṃ janagarhāṃ bandhanamapi jīvitavyasandeham .
     aṅgīkaroti kulaṭā satataṃ parapuruṣasaṃsaktā ..
)

garhitaṃ, tri, (garhyate sma iti . garha + kta . yadvā, garhā sañjātā'sya . garhā + itac .) ninditam . yathā, cāṇakye . 50 .
     atidarpe hatā laṅkā atimāne ca kauravāḥ .
     atidāne balirvaddhaḥ sarvamatyantagarhitam ..


garhyaḥ, tri, (garhyate nindyate iti . garha ṅa nindāyām + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) adhamaḥ . nindyaḥ . ityamaraḥ . 3 . 1 . 54 .. (yathā, manuḥ . 5 . 149 .
     pitrā bhartrā sutairvāpi necchedvirahamātmanaḥ .
     eṣāṃ hi viraheṇa strī garhye kuryādubhe kule ..
)

garhyavādī, [n] tri, (garhyaṃ vadatīti . garhya + vad + supyajātau ṇinistācchīlye . 3 . 2 . 78 . iti ṇiniḥ .) kadvadaḥ . ityamaraḥ . 3 . 1 . 37 ..

gala, bhakṣe . sāve . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-srāve akaṃ-seṭ .) galati . iti durgādāsaḥ .. (srāvārthe yathā, kathāsaritsāgare . 11 . 57 .
     iti me tava kalyāṇamapaśyantyā galantyamī .
     santāpakvathitāḥ prāṇā iva vāṣpāmbubindavaḥ ..
)

gala, ka ṅa srāve . iti kavikalpadrumaḥ .. (curāṃ ātmaṃ-akaṃ-seṭ .) srāvaḥ . kṣaraṇam . ka ṅa, gālayate raktaṃ kṣatasya . iti durgādāsaḥ ..

[Page 2,318a]
galaḥ, puṃ, (galati bhakṣayatyanena . gal + karaṇe ap . yadbā gīryate'nena . gṝ + karaṇe ap .) kaṇṭhaḥ . ityamaraḥ . 2 . 3 . 88 .. galā iti bhāṣā .. (yathā, pañcatantre . 3 . 164 .
     prajā na rañjayedyastu rājā rakṣādibhirguṇaiḥ .
     ajāgalastanasyeva tasya rājyaṃ nirarthakam .. * ..
galati kṣarati śālavṛkṣāderiti . gal + pacādyac .) sarjarasaḥ . iti medinī . le . 13 .. dhunā iti bhāṣā .. vādyabhedaḥ . (galati niḥsarati jālāderiti .) gaḍakamatsyaḥ . iti śabdaratnāvalī ..

galakaḥ, puṃ, (galati niḥsarati jālādibhya iti . gala kṣaraṇe + ṇvul .) gaḍakamatsyaḥ .. iti śabdaratnāvalī ..

galakamvalaḥ, puṃ, (gale kambala iva .) gavāṃ galasthitakambalākṛtimāṃsama . tatparyāyaḥ . sāsnā 2 . ityamaraḥ . 2 . 9 . 63 .. (sāsnā gogalakambalaḥ . ityujjvaladattaḥ ..)

galagaṇḍaḥ, puṃ, (gale gaṇḍaḥ sphoṭaka iva .) galarogaviśeṣaḥ . garagaṇḍa iti bhāṣā .. atha galagaṇḍādhikāraḥ . tatra galagaṇḍasya sāmānyaṃ liṅgamāha .
     nibaddhaḥ śvayathuryasya muṣkavallambate gale .
     mahān vā yadi vā hrasvo galagaṇḍaṃ tamādiśet ..
nibaddho dṛḍhaḥ acalo vā . muṣkavat aṇḍavat . gala iti hanumanyayorupalakṣaṇam . tathā ca bhojaḥ .
     mahāntaṃ śothamalpaṃ vā hanumanyā galāśrayam .
     muṣkavallambamānaṃ tu galagaṇḍaṃ vinirdiśet .. * ..
saṃprāptimāha .
     vātaḥ kaphaścāpi gale praduṣṭo madhye tu saṃsṛtya tathaiva medaḥ .
     kurvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitaṃ taṃ galagaṇḍamāhuḥ ..
kramaśaḥ śanaiḥ śanaiḥ .. svaliṅgaiḥ vātakaphamedolakṣaṇaiḥ .. * .. vātikamāha .
     todānvitaḥ kṛṣṇaśirāvanaddhaḥ śyāvāruṇo vā pavanātmakastu .
     pāruṣyayuktaściravṛddhyapāko yadṛcchayā pākamiyāt kadācit ..
     vairasyamāsyasya ca tasya jantorbhavettathā tālugalapraśoṣaḥ .
ciravṛddhyapākaḥ cireṇa vṛddhirapākaśca yasya saḥ .. ślaiṣmikamāha .
     sthiraḥ savarṇo gururugrakaṇḍuḥ śīto mahāṃścāpi kaphātmakastu .
     cirācca vṛddhiṃ bhajate'cirādvā prapacyate mandarujaḥ kadācit ..
     mādhuryamāsyasya ca tasya jantorbhavettathā tālugalapralepaḥ .
kadācit prapacyate vā pāko'pi cirādgavati .. pralepaḥ śleṣmaṇā .. * .. medojamāha .
     snigdho mṛduḥ pāṇḍuraniṣṭagandho medo'nvitaḥ kaṇḍuyuto rujaśca .
     pralambate'lāvuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ ..
     snigdhāsyatā tasya bhavecca jantorgalena śabdaṃ kurute ca nityam .
dehakṣaye kārśye kṣayaṃ dehavṛddhau vṛddhiṃ yātītyarthaḥ .. * .. asādhyamāha .
     kṛcchrācchasantaṃ mṛdusarvagātraṃ saṃvatasarātītamarocakārtam .
     kṣīṇañca vaidyo galagaṇḍayuktaṃ bhinnasvaraṃ naiva naraṃ cikitset .. * ..
atha galagaṇḍacikitsā . sarṣapān śigrubījāni śaṇabījātasīyavān . mūlakasya ca bījāni takreṇāmlena peṣayet .. galagaṇḍo gaṇḍamālā granthayaścaiva dāruṇāḥ . pralepādasya naśyanti vilayaṃ yānti satvaram .. 1 .. rakṣoghnatailayuktena jalakumbhīkabhasmanā . lepanaṃ galagaṇḍasya cirotthasyāpi nāśanam .. rakṣoghnaḥ sarṣapaḥ .. 2 .. śvetāparājitāmūlaṃ prātaḥ piṣṭvā pibennaraḥ . sarpiṣā niyatāhāro galagaṇḍapraśāntaye .. 3 .. tiktālāvuphale pakve saptāhamuṣitaṃ jalam . sadyaḥ syādgalagaṇḍaghnaṃ pānāt pathyānusevinām .. 4 .. tailaṃ pibeccāmṛtavallivimbā hiṃsrāhvayāvṛkṣakapippalībhiḥ . siddhaṃ balābhyāṃ saha devadāru hitāya nityaṃ galagaṇḍarogī .. vṛkṣako'tra tuṇiḥ . uktañca nighaṇṭau dhanvantariṇā .
     tuṇistuṇī kapītastu nandivṛkṣo'tha vṛttrakaḥ . balābhyāṃ balātibalābhyāṃm . amṛtāditailam .. 5 .. yavamudgapaṭolādikaṭurūkṣānnabhojanam . vamanaṃ raktamokṣañca galagaṇḍe prayojayet .. 6 .. dāpayedgalagaṇḍe tu pracchannāni bahūni ca . gaṇḍagopālikāṃ piṣṭvā tatra lepaṃ prakalpayet .. avaśyaṃ naśyati kṣipraṃ galagaṇḍo gado'munā . pralepastvanubhūto'yaṃ bahudhā bahubhirjanaiḥ .. pracchannāni pachanā iti loke . gaṇḍagopālikā gaṇḍaguyā iti loke prasiddha āmravāṭikāyāṃ sulabhaḥ kīṭaviśeṣaḥ .. 7 .. lavaṇaṃ jalakumbhyāstu kaṇācūrṇena saṃyutam . prabhāte nityamaśnīyāt galagaṇḍapraśāntaye .. 8 .. iti bhāvaprakāśaḥ ..

galagrahaḥ, puṃ, (galaṃ kaṇṭhaṃ gṛhṇāti matsyāsthnā iti . grah + ac . yadvā galaḥ matsyakaṇṭho gṛhyate'smin . grah + adhikaraṇe ap .) vyañjanaviśeṣaḥ . tatparyāyaḥ . matsyaghaṇṭaḥ 2 . iti śabdacandrikā .. tithiviśeṣaḥ . yathā --
     kṛṣṇapakṣe caturthī ca saptamyādidinatrayam .
     trayodaśīcatuṣkañca aṣṭāvete galagrahāḥ ..
iti madanaratne nāradaḥ .. api ca .
     ārambhānantaraṃ yatra pratyārambho na vidyate .
     gargādimunayaḥ sarve tamevāhurgalagraham ..
iti rājamārtaṇḍaḥ .. (rogaviśeṣaḥ . yathā, suśute sūtrasthāne 45 adhyāye .
     pārśvaśūle pratiśyāye vātaroge galagrahe ..
     yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ .
     āśu sañjanayecchothaṃ jāyate'sya galagrahaḥ ..
iti carake sūtrasthāne'ṣṭādaśe'dhyāye .. galagraharogavat parityāgāśakyatvāt pīḍādāyakatvācca lakṣaṇāśaktyā poṣyātmīyajano'pi bodhyate . yathā, sa eva me galagrahaḥ . iti lokaprasiddhiḥ ..)

galantikā, strī, (galatīti . gal + śatṛ . ugi tvāt ṅīp . śapśyanornityam . 7 . 1 . 81 . iti num svārthe kan hnasvaśca .) karkarī . svalpavāridhānikā . ityamaraḥ . 2 . 9 . 31 .. (yathā, kāśīkhaṇḍe .
     eṣā kāryā ca vaiśākhe deve deyā galantikā ..)

galamekhalā, strī, (galasya kaṇṭhasya mekhaleva .) galasūtram . kaṇṭhābharaṇaviśeṣaḥ . tatparyāyaḥ . sūtrālī 2 . iti hārāvalī . 174 ..

galavrataḥ, puṃ, (galo gilanameva vrataṃ niyamo yasya .) mayūraḥ . iti trikāṇḍaśeṣaḥ ..

galaśuṇḍikā, strī, (alpā śuṇḍā śuṇḍikā . galasya śuṇḍikeva .) tālūrdhvasūkṣmajihvā . āl jiv iti bhāṣā .. (yathā, yājñavalkyaḥ . 3 . 98 .
     tālūdaraṃ vasti śīrṣaṃ civuke galaśuṇḍike ..) tatparyāyaḥ . sudhāsravā 2 ghaṇṭikā 3 lambikā 4 . iti hemacandraḥ . 3 . 249 .. rasāṅkā 5 pratijihvikā 6 mādhvī 7 alijihvikā 8 . iti śabdaratnāvalī .. (tālugatarogaviśeṣaḥ . yathā, suśrute sūtrasthāne 25 adhyāye .
     śalyaṃ jatumaṇirmāṃsasaṅghāto galaśuṇḍikā ..
     yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate .
     āśu sañjanayecchothaṃ karoti galaśuṇḍikām ..
iti carake sūtrasthāne'ṣṭādaśe'dhyāye .. taccikitsādikaṃ yathā -- gale ca ghaṇṭikāmārge raktaśleṣmavikārajā . lambikā vardhate nṝṇāṃ vijñeyā galaśuṇḍikā .. ruṇaddhi cāsya mārgañca netrasrāvaḥ pradṛśyate . śiro'rtiḥ śvāsakāsaśca jvareṇaiva prapacyate .. āśukārī mahāprājñaḥ śīghraṃ kuryāt pratikriyām . śastreṇa śuṇḍikāṃ chittvā kuryādbimlāpanaṃ hitam .. māgadhī maricaṃ pathyā vacā dhānyayavānikāḥ . kvāthaḥ soṣṇaḥ svedanañca galaśuṇḍopaśāntaye .. divārātrau yavānyāśca mukhe sandhāraṇaṃ hitam . mardanaṃ kaṇṭhadeśe tu tena sampadyate sukham .. siddhārthakaṃ vacā kuṣṭhaṃ rajanī pāribhadrakam . gṛhadhūmaṃ sa lavaṇaṃ kaṇṭhe vā lepanaṃ hitam .. jvare proktāni pathyāni yāni tāni mahāmate .. na gaulyaṃ picchilaṃ sevyaṃ tailaṃ naiva galāmaba iti hārīte cikitsitasthāne pañcacatvāriṃśe'dhyāye ..)

galastanī, strī, (gale stanāviva māṃsapiṇḍau yasyāḥ .) chāgī . iti hemacandraḥ . 4 . 341 ..

galā, strī, (galatīti . gal + ac . striyāṃ ṭāp .) alambuṣā . iti bhāvaprakāśaḥ ..

galāṅkuraḥ, puṃ, (galarodhako'ṅkuro yatra .) galarogaviśeṣaḥ . tatparyāyaḥ . rohiṇī 2 . iti hemacandraḥ . 3 . 131 .. tasya samprāptipūrbakalakṣaṇamāha mādhavakaraḥ .
     gale'nilaḥ pittakaphau ca mūrchitau pradūṣya māṃsañca tathaiva śoṇitam .
     galopasaṃrodhakaraistathāṅkurairnihantyasūn vyādhirayañca rohiṇī ..


galānilaḥ, puṃ, (gale kaṇṭhadeśe anilaḥ prāṇavāyuryasya .) matsyaviśeṣaḥ . tatparyāyaḥ . gaṅgāṭeyaḥ 2 . iti trikāṇḍaśeṣaḥ .. galānikaḥ galāvila iti ca kvacit pāṭhaḥ ..

galiḥ, puṃ, (girati śrameṇa vinā kevalaṃ bhakṣayatīti . gṝ + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in . guṇaḥ rasyalatvañca .) śakto'pyadhūrvaho vṛṣaḥ . gaḍiyā garu iti bhāṣā . tatparyāyaḥ . duṣṭavṛṣaḥ 2 . iti hemacandraḥ . 4 . 329 ..

galitaḥ, tri, (gal + kta .) patitaḥ . tatparyāyaḥ . srastaḥ 2 dhvastaḥ 3 bhraṣṭaḥ 4 skannaḥ 5 pannaḥ 6 cyutaḥ 7 . ityamaraḥ . 3 . 1 . 104 .. (yathā, bhāgavate . 1 . 1 . 3 .
     nigamakalpatarorgalitaṃ phalaṃ śukamukhādamṛtadravasaṃyutam ..)

galuḥ, puṃ, (galatīti . gal + un .) maṇiviśeṣaḥ . iti mahābhāratam ..

galegaṇḍaḥ, puṃ, (gale gaṃṇḍa iva yasya . aluk samāsaḥ .) pakṣiviśeṣaḥ . tatparyāyaḥ . markaṭaḥ 2 . iti trikāṇḍaśeṣaḥ .. (hāḍagilā iti bhāṣā ..)

galestanī, strī, (gale stanāviva māṃsapiṇḍau yasyāḥ . aluk samāsaḥ .) chāgī . iti rājanirghaṇṭaḥ ..

galbha, ṅa dhṛṣṭatve . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) antaḥsthatṛtīyopadhaḥ . ṅa, galbhate lokaḥ pragalbhaḥ syādityarthaḥ . iti durgādāsaḥ ..

galyā, strī, (galānāṃ kaṇṭhānāṃ samūhaḥ . pāśādibhyo yaḥ . 4 . 2 . 49 . iti yaḥ .) galasamūhaḥ . kaṇṭhānāṃ samūhaḥ . ityamaraḥ . 3 . 3 . 43 ..

gallaḥ, puṃ, gaṇḍaḥ . iti hemacandraḥ .. gāla iti bhāṣā ..

gallacāturī, strī, (galle gaṇḍe gaṇḍamadhikṛtya cāturī yasyāḥ yasyāṃ vā . saṃjñātvānna kap .) upadhānaviśeṣaḥ . iti jaṭādharaḥ .. gālavāliśa iti bhāṣā ..

[Page 2,319b]
galvarkaḥ, puṃ, (galurmaṇiviśeṣaḥ sa iva arko dīptiryasya .) caṣakaḥ . madyapānapātram . iti hemacandraḥ . 3 . 570 .. masāravanmaṇiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 7 . 15 . 53 .
     masāragalvarkasuvarṇarūpyairvajrapravālasphaṭikaiśca mukhyaiḥ ..)

galha, ṅa kutsane . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) antaḥsthatṛtīyopadhaḥ . ṅa, galhate . iti durgādāsaḥ ..

gavayaḥ, puṃ, (gu ṅa śabde + bhāve ap . gavaṃ śabdaṃ yāti prapnoti gava iti śabdaṃ yātīti vā . gava + yā + kaḥ .) galakambalaśūnyagosaṃdṛśapaśuḥ . (yathā, rāmāyaṇe . 2 . 103 . 42 .
     vyāghragokarṇagavayā vitresuḥ pṛṣataiḥ saha ..) tatparyāyaḥ . gavālūkaḥ 2 . iti trikāṇḍaśeṣaḥ .. vanagauḥ 3 balabhadraḥ 4 mahāgandhaḥ 5 . tanmāṃsaguṇau . paruṣatvam . bṛṃhaṇatvañca . iti rājanirghaṇṭaḥ .. vāṃnaraviśeṣaḥ . sa tu vaivasvataputtraḥ . yathā --
     puttrā vaivasvatasyātra pañca kālāntakopamāḥ .
     gayo gavākṣo gavayaḥ śarabho gandhamādanaḥ ..
iti rāmāyaṇam ..

gavayī, strī, (gavaya + jātau gaurāditvāt vā ṅīṣ .) gavayastrī . tatparyāyaḥ . vanadhenuḥ 2 bhillagavī 3 . iti rājanirghaṇṭaḥ ..

gavarājaḥ, puṃ, (gavena śabdena rājate iti . rāj + ac .) vṛṣaḥ . iti śabdacandrikā ..

gavalaṃ, klī, mahiṣaśṛṅgam . ityamaraḥ . 2 . 9 . 100 ..

gavalaḥ, puṃ, (gavaṃ śabdaṃ lātīti . lā + kaḥ .) vanamahiṣaḥ . iti hemacandraḥ . 4 . 349 .. (yathā, bṛhatsaṃhitāyām . 32 . 17 .
     gavalālikulāhinibhāṃ visṛjanti payaḥ payovāhāḥ ..)

gavākṣaḥ, puṃ, (gavāmakṣīva . akṣṇo'darśanāt . 5 . 4 . 76 . ityac . yadvā, gāvaḥ raśmayaḥ akṣṇuvanti vyāpnuvanti anena iti . akṣū vyāptau + akartaryarthe ghañ .) gavāmakṣīva yaḥ . jānālāra jālī iti bhāṣā .. (yathā, raghuḥ . 7 . 7 .
     utsṛṣṭalīlāgatirāgavākṣādalaktakāṅkāṃ padavīṃ tatāna ..) tatparyāyaḥ . vātāyanam 2 . ityamaraḥ . 2 . 2 . 9 .. badhūdṛgayanam 3 jālam 4 jālakam 5 . iti koṣāntaram . iti bharataḥ .. vānaraviśeṣaḥ . iti medinī . kṣe . 35 .. sa tu vaivasvataputtraḥ . yathā, rāmāyaṇe .
     puttrā vaivasvatasyātra pañca kālāntakopamāḥ .
     gayo gavākṣo gavayaḥ śarabho gandhamādanaḥ ..


gavākṣī, strī, (gāṃ bhūmimakṣṇoti vyāpnotīti . akṣū vyāptau + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . striyāṃ ṅīp .) goḍumbā . ityamaraḥ . 2 . 4 . 156 .. gomuk iti bhāṣā .. indravāruṇī . rākhāla śasā iti bhāṣā .. (asyāḥ paryāyā yathā --
     aindrīndravāruṇī citrā gavākṣī gajacirbhaṭā .
     mṛgervāruḥ piṭaṅkoṭī viśālā ca mṛgādanī ..
iti vaidyakaratnamālāyām .. vyavahāro'sya yathā --
     citrakaṃ śṛṅgaverañca tathādantī gavākṣyapi .. iti vaidyakacakrapāṇisaṃgrahe bālarogādhikāre .. māmālāḍu iti kvacit bhāṣā ..) śākhoṭaḥ . śeoḍā iti bhāṣā .. iti rājanirghaṇṭaḥ .. aparājitā . (yathā, vaidyakaratnamālāyām .
     gavākṣyaśvakhurīśvetā śvetabhaṇḍāparājitā .
     dbividhā sā mitā nīlā girikarṇī gavādanī ..
)

gavācī, strī, (gavi bhūmau añcati gacchatīti . añca + kvip . ṅīṣ . avaṅ sphoṭāyanasya . 6 . 1 . 123 . ityavaṅ .) matsyaviśeṣaḥ . pāṃkāla mācha iti bhāṣā .. asya guṇāḥ . ajīrṇakāritvam . gurutvam . śleṣmaprakopanatvañca . iti rājavallabhaḥ ..

gavādanaṃ, klī, (adyate bhakṣyate iti . ad + karmaṇi lyuṭ . tataḥ ṣaṣṭhītatpuruṣaḥ .) ghāsaḥ . iti śabdacandrikā ..

gavādanī, strī, (gavādana + gaurāditvāt ṅīṣ .) indravāruṇī . (adyate'syāmiti . ad + adhikaraṇe lyuṭ . tataḥ ṣaṣṭhītatpuruṣastataḥ striyāṃ ṅīṣ .) gavāṃ ghāsabhakṣaṇādhāraḥ . iti medinī . ne . 179 .. garura ghāsa khāivāra gaḍā iti bhāṣā .. nīlāparājitā . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyāḥ --
     gavākṣyaśvakhurī śvetā śvetabhaṇḍāparājitā .
     dvividhā sā sitā nīlā girikarṇī gavādanī ..
iti vaidyakaratmamālāyām ..)

gavālūkaḥ, puṃ, (gavena śabdena alati paryāpnotīti . al + bāhulakāt ūkañ .) gavayaḥ . iti trikāṇḍaśeṣaḥ ..

gavāśanaḥ, puṃ, (gāmaśnātīti . aśa ga bhojane + lyuḥ .) gobhakṣakaḥ . muci iti bhāṣā .. yathāha kaścit .
     mātāpyekā pitāpyeko mama tasya ca pakṣiṇaḥ .
     ahaṃ munibhirānītaḥ sa cānīto gavāśanaiḥ ..


gavāṣikā, strī, lākṣā . iti ratnamālā .. garādhikāpi pāṭhaḥ .. (gavāyikā iti kvacit pāṭhaḥ ..)

gavīśvaraḥ, puṃ, (gavāmīśvaraḥ . pakṣe avaṅādeśāmāvaḥ .) gavāṃ svāmī . tatparyāyaḥ . gomān 2 gomī 3 . ityamaraḥ . 2 . 9 . 58 .. gaveśvaro'pi ..

gaveḍuḥ, strī, (gave gavārthaṃ dīyate iti . dā + mṛgayvāditvāt kuḥ . pṛṣodarāt dakārasya ḍatvam . tatpuruṣe kṛtītyaluk .) dhānyaviśeṣaḥ . ityamaraḥ . 2 . 9 . 25 .. maḍgaḍ iti bhāṣā ..

gavedhuḥ, puṃ, (gave gavārtha dhīyate iti . dhā + kuḥ . tatpuru kṛtītyaluk . yadvā, gavi bhūmau edhate iti . go + egha vṛddhau + kuḥ .) gaveḍuḥ . iti bharataḥ .. (kvacit strīliṅge'pi dṛśyate . yathā --
     gavedhukā tu vidvadbhirgavedhuḥ kathitā striyām .
     gavedhuḥ kaṭukā svādvī kārśakṛt kaphanāśinī ..
iti bhāvaprakāśaḥ ..)

gavedhukaṃ, klī, (gavedhuriva kāyatīti . kai + kaḥ . gairikam . iti rājanirghaṇṭaḥ .. (tṛṇadhānyaviśeṣaḥ . gaḍgaḍi iti bhāṣā .. yathā --
     cillīlaṭvākaloṇīkā kuruṇṭakagavedhukam . iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye .. sarpaviśeṣe puṃ . yathā, suśrute kalpasthāne 4 adhyāye . mahāsarpaḥ śaṅkhapālī lohitākṣo gavedhukaḥ parisarpaḥ ityādayaḥ ..)

gavedhukā, strī, (gavedhu + svārthe saṃjñāyāṃ vā kan .) tṛṇadhānyaviśeṣaḥ . gaḍgaḍ dedhāna iti ca bhāṣā . (yathā, viṣṇupurāṇe . 1 . 6 . 25 .
     śyāmākāstvatha nīvārā jartilāḥ sagavedhukāḥ .) tatparyāyaḥ . gaveḍuḥ 2 . ityamaraḥ . 2 . 9 . 52 .. gavedhuḥ 3 gaveḍakā 4 . iti taṭṭīkā .. kṣudrā 5 gojihvā 6 gundrā 7 gutthaḥ 8 . iti ratnamālā .. nāgabalā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
     gāṅgerukī nāgabalā jhaṣā hrasvagavedhukā .
     kharavallarikā viśvavedā gorakṣataṇḍulī ..
iti ca vaidyakaratnamālāyām ..)

gaverukaṃ, klī, (gāṃ bhūmimīrte utpattikāraṇatvena prāpnotīti . go + īr + bāhulakāduka . tato'vaṅādeśaḥ .) gairikam . iti trikāṇḍaśeṣaḥ ..

gaveśakā, strī, (īṣṭe iti . īś + ac . tato gavāmīśaḥ . sa iva kāyatīti . kai + kaḥ .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. gorakṣa cāuliyā . iti māṣā .. (guṇādayo'syā gorakṣataṇḍulāśabde jñātavyāḥ ..)

gaveṣa, t ka mārgaṇe . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) mūrdhanyopadhaḥ . ajagaveṣat guṇaṃ guṇī . iti durgādāsaḥ ..

gaveṣaṇā, strī, klī, (gaveṣa + bhāve yuc .) anveṣaṇā . ityamaraḥ . 2 . 7 . 32 ..

gaveṣitaṃ, tri, (gaveṣyate sma iti . gaveṣa + kta .) anveṣitam . ityamaraḥ . 3 . 1 . 105 ..

gavodghaḥ, puṃ, uttamagavaḥ . goṣūdghaḥ praśastaḥ . iti vyutpattiḥ ..

gavyaṃ, tri, (goridaṃ gorvikāro vā . gopayasoryat . 4 . 3 . 160 . iti yat . vānto yi pratyaye . 6 . 1 . 79 . iti av .) gavāṃ sarvam . gosambandhi . tattu dugdhagomayādi . ityamaraḥ . 2 . 9 . 50 .. (yathā, manuḥ . 3 . 71 .
     saṃvatsarantu gavyena payasā pāyasena ca ..) gohitam . iti medinī . ye . 17 ..

gavyaṃ, klī, (gavi bāṇe sādhu . go + yata . tato'v .) jyā . (gavi netre sādhu iti .) rāgadravyam . iti medinī . ye . 17 ..

gavyā, strī, (gavāṃ samūhaḥ . khalagorathāt . 4 . 2 . 50 . iti yat . vānto yi pratyaye . 6 . 1 . 79 . iti av .) gosamūhaḥ . tatparyāyaḥ . gotrā 2 . ityamaraḥ . 2 . 9 . 60 .. gavyūtiḥ . (gavi iṣau sādhuḥ . go + yat . tataṣṭāp .) jyā . iti hemacandraḥ .. gorocanā . iti rājanirghaṇṭaḥ ..

gavyūtaṃ, klī, (goryūtiḥ . goryūtau chandasyupasaṃkhyānam . adhvaparimāṇe ca . 6 . 1 . 79 . ityasya vārtiṃ iti av . pṛṣodarāt ikāralope sādhuḥ .) krośaḥ . gavyūtiḥ . iti hemacandraḥ . 3 . 551 ..

gavyūtiḥ, strī, puṃ, (goryūtiḥ . goryūtau chandasyupasaṃkhyānam . adhvaparimāṇe ca . 6 . 1 . 79 . ityasya vārtiṃ iti av .) dbisahasradhanuḥ . iti śabdārṇavaḥ .. krośadbayam . (yathā, rājataraṅgiṇyām . 3 . 409 .
     gavyūtimātramāsanne devīdhāmani dhairyavān .
     dhunvan karābhyāṃ madhupān dhāvati sma sa dhīradhīḥ ..
) tat paryāyaḥ . krośayugam 2 . ityamaraḥ . 2 . 1 . 18 .. gavyūtam 3 gorutam 4 gotamam 5 . iti bharatadhṛtavācaspatiḥ .. gavyā 6 . iti hemacandraḥ . 3 . 552 ..

gaha, t ka gahane . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) gahanaṃ durbodhaḥ . gahayati śāstraṃ jaḍadhīḥ . duḥkhena jānātītyarthaḥ . iti durgādāsaḥ ..

gahanaṃ, klī, (gāhyate durgamyate'sminniti . gāh + bahulamanyatrāpi iti yuc kṛcchragahanayoriti nirdeśāt vā hrasvaḥ . yadvā, gaha t ka gahane + lyuṭ .) vanam . ityamaraḥ . 2 . 4 . 1 .. (yathā, goḥ rāmāyaṇe . 6 . 9 . 6 .
     sakhīsnehena tadbhīru mayā sarvaṃ pratiśrutam .
     nilīya gahane śūnye mayamutsṛjya rāvaṇāt ..
) gahvaram . duḥkham . iti medinī . ne . 57 .. (puṃ, viṣṇuḥ . durjñeyatvādasya tathātvam . yathā, mahābhārate . 13 . 149 . 54 .
     karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ . sarvarūpaṃ sāmarthyaṃ ceṣṭitaṃ tasya jñātuṃ na śakyate iti gahanaḥ . iti bhāṣyam ..)

gahanaḥ, tri, (gāhyate duḥkhena gamyate iti . gāh + yuc . kṛcchragahanayoriti nirdeśāṃt vā hrasvaḥ .) durgamaḥ . duṣpraveśaḥ . tatparyāyaḥ . kalilaḥ 2 . ityamaraḥ . 2 . 4 . 1 .. (yathā, rāmāyaṇe . 3 . 1 . 23 .
     gahaneṣvāśramānteṣu līlāvikṛtadarśanāḥ .
     ramante tāpasāṃstatra trāsayantaḥ sudāruṇāḥ ..
)

gahanā, strī, alaṅkāraḥ . iti devīpurāṇam ..

gahvaraṃ, klī, (gāhyate iti . gāh + chitvaracchatvareti . uṇāṃ . 3 . 1 . iti varacpratyayena nipātanāt sādhuḥ .) guhā . (yathā, raghuḥ . 2 . 26 .
     gaṅgāprapātāntavirūḍhaśaṣpaṃ gaurīgurorgahvaramābiveśa .. * .. gāhyate viluḍyate ātmā'nena iti .) dambhaḥ . ityamaraḥ . 2 . 3 . 6 .. vanam . iti medinī . re . 149 .. rodanam . iti hemacandraḥ . 6 . 38 .. (gahane tri . yathā, bhāgavate . 1 . 6 . 13 .
     nalaveṇuśarastambakuśakīcakagahvaram .
     eka evātiyāto'hamadrākṣaṃ vipinaṃ mahat ..
)

gahvaraḥ, puṃ, (gāhyate viluḍyate iti . gāh viloḍane + chitvaracchatvareti . uṇāṃ . 3 . 1 . iti varacpratyayena nipātanāt sādhuḥ .) nikuñjaḥ . iti medinī . re . 149 ..

gahvarī, strī, (gahvara + striyāṃ ṅīp .) guhā . iti śabdaratnāvalī ..

, ṅa gatau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-seṭ .) ṅa, gāte . iti durgādāsaḥ ..

, ra li stutau . janmani . iti kavikalpadrumaḥ .. (hvāṃ-paraṃ-sakaṃ-seṭ .) ra, vaidikaḥ . li, jagāti . iti durgādāsaḥ ..

, strī, (jagāti stauti anayā . gā stutau + kvip .) gāthā . iti puruṣottamaḥ ..

gāṅgaṃ, tri, (gaṅgāyā idamiti aṇ .) gaṅgāsambhūtam . iti medinī .. ge . 5 . (yathā, kumāre . 5 . 37 .
     vikīrṇasaptarṣibaliprahāsibhistathā na gāṅgaiḥ salilairdivaccyutaiḥ .. meghadhārāviniḥsṛte jalaviśeṣe, klī . tallakṣaṇādikaṃ yathā, suśrute sūtrasthāne 45 adhyāye .
     tatrāntarīkṣaṃ caturvidham . tadyathā, dhāraṃ kāraṃ tauṣāraṃ haimamiti . teṣāṃ dhāraṃ pradhānaṃ ladhutvāt . tatpunardvividhaṃ gāṅgaṃ sāmudrañceti .
     tatra gāṅgamāśvayuje māsi prāyaśo varṣati tayordvayorapi parīkṣaṇaṃ kurvīta śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve vahiṣkurvīta sa yadi muhūrtaṃ sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthaklede ca sāmudramiti vidyāttannopādeyam . sāmadramapyāśvayuje māsi gṛhītaṃ gāṅgavad bhavatīti ..
asya parīkṣā yathā --
     gāṅga-sāmudravijñānaṃ kathayiṣyāmi sāmpratam .
     ghāritaṃ yena pātreṇa lakṣyate yena tadvidham ..
     dhautaṃ śuddhaṃ sitaṃ vastraṃ caturhastapramāṇakam .
     daṇḍāṃstrihastāṃśca catuścatuṣkoṇeṣu bandhayet .
     tasmāt parīkṣate toyaṃ śuddhe raupyamaye'thavā ..
     kāṃsyapātre samuddhṛtya parīkṣeta bhiṣagvaraḥ .
     śuddhakarmā sa tallabdhvā śvetaśālyodanasya vā ..
     piṇḍikā tatra saṃkṣiptā nānyathā bhāti sā punaḥ .
     śvetā ca nirmalā piṇḍī śuddhañca vimalaṃ payaḥ ..
     tadgāṅgaṃ sarvadoṣaghnaṃ gṛhītvā hi subhājane .
     taddhārayecca matimān balyaṃ medhyaṃ rasāyanam ..
     śramaklamapipāsāghnaṃ kaṇḍūdoṣanivāraṇam .
     laghu mūrchātṛṣā-cchardi-mūtra-stambha-vināśanam ..
     gāṅgodakasya vṛṣṭiḥ syāddivase vā pradoṣataḥ ..
iti hārīte prathame sthāne saptame'dhyāye ..) gaṅgāgabhajātatvāt suvarṇamapi . iti mahābhāratam ..)

gāṅgaḥ, puṃ, (gaṅgāyā apatyaṃ pumāniti . śivādibhyo'ṇ . 4 . 1 . 112 . ityaṇ .) bhīṣmaḥ . (yathā, harivaṃśe . 32 . 111 .
     gāṅgaṃ devavrataṃ nāma puttraṃ so'janayat prabhuḥ .
     sa tu bhīṣma iti khyātaḥ kauravāṇāṃ pitāmahaḥ ..
asya jabhavṛttāntādikaṃ bhīṣmaśabde draṣṭavyam ..) kārtikeyaḥ . iti medinī . ge . 5 ..

gāṅgaṭaḥ, puṃ, (gāṅge gaṅgātīrādau aṭati bhramatīti . aṭ + ac . śakandhvāditvāt sādhuḥ .) matsyabhedaḥ . iti śabdaratnāvalī .. ciṅgiḍi mācha iti bhāṣā .. (ciṅgiṭaśabde vivaraṇamasya jñeyam ..)

gāṅgaṭakaḥ, puṃ, (gāṅge gaṅgātīrādau aṭatīti . aṭ + ṇvul .) gāṅgaṭamatsyaḥ . iti śabdaratnāvalī ..

gāṅgaṭeyaḥ, puṃ, (gāṅge aṭatīti . aṭa gatau + bāhulakāt eyaḥ .) gāṅgaṭamatsyaḥ . iti śabdaratnāvalī ..

gāṅgāyaniḥ, puṃ, (gaṅgāyā apatyaṃ pumān . tikādibhyaḥ phiñ . . 4 . 1 . 154 . iti phiñ .) bhīṣmaḥ . iti trikāṇḍaśeṣaḥ .. kārtikeyaśca ..

gāṅgeyaṃ, klī, (gaṅgāyā apatyam . śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak . gaṅgājātatvādasya tathātvam .) svarṇam . (yaduktaṃ mahābhārate vanaparvaṇi .
     yaṃ garbhaṃ suṣuve gaṅgā pāvakāddīptatejasam .
     tadulvaṃ parvate nyastaṃ hiraṇyaṃ samapadyata ..
) dhustūraḥ . kaśeru . ityamaraḥ . 2 . 9 . 94 .. mustam . iti hemacandraḥ .. (asya paryāyāḥ yathā, vaidyakaratnamālāyām .
     meghākhyaṃ mustakaṃ mustā gāṅgeyaṃ bhadranmustakam .. gaṅgājātajalādau tri . yathā, mahābhārate . 3 . 3 . 34 .
     yogamāsthāya dharmātmā vāyuṃbhakṣyo jitendriyaḥ .
     gāṅgeyaṃ vāryupaspṛśya prāṇāyāmena tasthivān ..
)

gāṅgeyaḥ, puṃ, (gaṅgāyā apatyaṃ pumān . śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak .) bhīṣmaḥ . (yathā, devībhāgavate . 2 . 4 . 37 .
     vasudevaṃ viditvainaṃ sukhaṃ bhuṅkṣa sutodbhavam .
     gāṅgeyo'yaṃ mahābhāga ! bhaviṣyati balādhikaḥ ..
asya janmavivaraṇaṃ tatraiva 2 adhyāye tathā bhīṣmaśabde vistaraśo draṣṭavyam ..) kārtikeyaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 138 . 13 .
     āgneyaḥ kṛttikāputtro raudro gāṅgeya ityapi .
     śrūyate bhagavān devaḥ sarvadevamayo guhaḥ ..
) illīśamatsyaḥ . iti trikāṇḍaśeṣaḥ .. bhadramustā . iti rājanirghaṇṭaḥ ..

gāṅgerukī, strī, (gāṅgaṃ jalaviśeṣamīrayatīti . īra gatau kṣepaṇe ca + mṛgayvādayaśca . uṇāṃ . 1 . 38 . iti kuḥ . tataḥ svārthe kan gaurāditvāt ṅīṣ .) gorakṣataṇḍulā . ityamaraḥ . 2 . 4 . 117 .. (yathā, suśrute sūtrasthāne 46 adhyāye . kṣīravṛkṣaphalajāmbavarājādanatodanatindukavakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartivilvabilvīprabhṛtīni .. yathāsyāḥ paryāyāḥ .
     gāṅgerukī nāgabalā jhaṣā hrasvagavedhukā .
     kharavallarikā viśva-vedā gorakṣataṇḍulī ..
iti vaidyakaratnamālāyām .. yathāsyā guṇāḥ .
     gāṅgerukī karīrañca vimbītodanadhanvanam .
     madhuraṃ sakaṣāyañca śītaṃ pittakaphāpaham ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..)

gāṅgeṣṭhī, strī, (gāṅge gaṅgādinadītaṭe tiṣṭhatīti . sthā + kaḥ aluk . gaurāditvāt ṅīṣ .) kaṭhaśarkarālatā . iti hārāvalī . 210 .. naṭā iti bhāṣā ..

gāñjikāyaḥ, puṃ, vartikapakṣī . iti rājanirghaṇṭaḥ ..

gāḍhaṃ, klī, (gāhate sma iti . gāha viloḍane + ktaḥ .) atiśayaḥ . dṛḍham . (yathā, āryāsaptaśatyām . 610 .
     āliṅgati sā gāḍhaṃ punaḥ punaryāminīprathame ..) tadyukte tri . ityamaraḥ . 1 . 1 . 70 .. (yathā, raghuḥ . 9 . 72 .
     śramaphenamucā tapasvigāḍhāṃ tamasāṃ prāpa nadīṃ turaṅgameṇa ..)

gāḍhamuṣṭiḥ, puṃ, (gāḍhā dṛḍhā muṣṭiryatra . dṛḍhamuṣṭyā dhāraṇādasya tathātvam .) khaḍgaḥ . kṛpaṇe tri . iti medinī . ṭe . 61 .. (dātṛtvābhāvādevāsya tathātvam ..)

gāḍhāvaṭī, strī, (gāḍhā dṛḍhā vaṭī vaṭikā yatra . nipātanāt puṃvadbhāvābhāvaḥ .) caturaṅgakrīḍāmadhye krīḍāviśeṣaḥ . yathā, tithyāditattve .
     naukaikā vaṭikā yasya vidyate khelane yadi .
     gāḍhāvaṭīti vikhyātā padaṃ tasya na duṣyati ..


gāṇapatyaḥ, tri, (gaṇapatirgaṇeśa upāsyadevo yasya . gaṇapati + ṇyaḥ . keṣāñcinmate aśvapatyādibhyaśceti ṇyāpavādo'ṇ . tatra gāṇapata iti sādhuḥ .) gaṇeśopāsakaḥ . ityāgamaḥ .. (gaṇapaterbhāvaḥ karma vā guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca . 5 . 1 . 124 . iti ṣyañ .) gaṇapatisambandhī . gaṇapatibhāve klī .. (yathā, mahābhārate . 3 . 85 . 67 .
     pradakṣiṇamupāvṛtya gāṇapatyamavāpnuyāt ..)

gāṇikyaṃ, klī, (gaṇikānāṃ veśyānāṃ samūhaḥ .
     gaṇikāyā yañiti vaktavyam . 4 . 2 . 40 . ityasya vārtiṃ iti yañ .) gaṇikāsamūhaḥ . bahuveśyāḥ . ityamaraḥ . 2 . 6 . 22 ..

gāṇḍivaḥ, puṃ, klī, (gāṇḍirgranthirasyāstīti . gāṇḍi + gāṇḍyajagāt saṃjñāyām . 5 . 2 . 110 . iti vaḥ .) arjunadhanuḥ . (yathā, mahābhārate . 3 . 235 . 30 .
     dhanurgrāhaścārjunaḥ savyasācī dhanuśca tadgāṇḍivaṃ bhīmavegam ..) ghanurmātram . iti medinī .. ve . 36 ..

gāṇḍīvaḥ, puṃ, klī, (gāṇḍirgranthiḥ . kṛdikārāntāditi . ṅīṣi kṛte gāṇḍī . sā vidyate asya . gāṇḍyajagāt saṃjñāyām . 5 . 2 . 110 . iti vaḥ .) arjunadhanuḥ . ityamaraḥ . 2 . 8 . 84 .. (yathā, mahābhārate . 4 . 41 . 1 .
     yanmāṃ pūrbamihāpṛcchaḥ śatrusenānivarhaṇam .
     gāṇḍīvametat pārthasya lokeṣu viditaṃ dhanuḥ ..
etaddhanurhi brahmādayo'pi ādau dhṛtavantaḥ . yaduktaṃ tatraiva . 4 . 41 . 5--8 .
     etadbarṣasahasrantu brahmā pūrbamadhārayat .
     tato'nantaramevātha prajāpatiradhārayat ..
     trīṇi pañcaśatañcaiva śakro'śītiñca pañca vai .
     somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam ..
     pārthaḥ pañca ca ṣaṣṭhiñca varṣāṇi śvatavāhanaḥ .
     mahāvīryaṃ mahaddīvyametaddhanuranuttamam ..
     etacca mānuṣaṃ prāptaṃ varuṇāccārudarśanam .
     pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ ..
svāṇḍavadāhanārthaṃ hi vahninā varuṇaśakāsādānīyadhanuretadarjunāya pradattam . tatkathā yathā, mahābhārate . 1 . 226 . 1--9 .
     evamuktaḥ sa bhagavān dhūmaketurhu tāśanaḥ .
     cintayāmāsa varuṇaṃ lokapālaṃ didṛkṣayā ..
     ādityamudake devaṃ nivasantaṃ jaleśvaram .
     sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam ..
     tamabravīddhūmaketuḥ pratigṛhya jaleśvaram .
     caturthaṃ lokapālānāṃ devadevaṃ sanātanam ..
     somena rājñā yaddattaṃ dhanuścaiveṣudhī ca te .
     tat prayacchobhayaṃ śīghraṃ rathañca kapilakṣaṇam ..
     kāryañca sumahat pārtho gāṇḍīṣena kariṣyati .
     cakreṇa vāsudevaśca tanmamādya pradīyatām ..
     dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata .
     tadadbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam ..
     sarvaśastrairanādhṛṣyaṃ sarṣvaśastrapramāthi ca .
     sarvāyudhamahāmātraṃ parasainyapradharṣaṇam ..
     ekaṃ śatasahasreṇa sammitaṃ rāṣṭravardhanam .
     citramuccāvacairvarṇaiḥ śomitaṃ ślakṣṇamavraṇam ..
     devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ .
     prādāccaiva dhanūratnamakṣayye ca maheṣudhī ..

     tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā .
     gāṇḍīvamupasaṃgṛhya babhūva mudito'rjunaḥ ..
) kārmukam . iti medinī . ve . 36 ..

gāṇḍīvī, [n] puṃ, (gāṇḍīvo'khyasya . gāṇḍīva + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) arjunaḥ . iti trikāṇḍaśeṣaḥ .. arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gātā, [ṛ] tri, (gāyatīti . gai gāne + tṛc .) gāyakaḥ . iti saṅgītadāmodaraḥ .. (yathā, harivaṃśe . 54 . 11 .
     gātā caturṇāṃ vedānāmudgātā prathamartvijām ..

[Page 2,322a]
gātuḥ, puṃ, (gāyatīti . gai gāne + kamimanijanigābhāyāhibhyaśca . uṇāṃ . 1 . 73 . iti tuḥ .) kokilaḥ . bhramaraḥ . gandharvaḥ . iti medinī . te . 15 .. (gāte gacchatīti . gā ṅa gatau + kamimanītisūtre gānirdeśāt tuḥ . pathikaḥ . iti ujjvaladattaḥ .. gai gāne + bhāve tu . gānam . yathā, ṛgvede . 4 . 51 . 1 . gātuṃ kṛṇvannuṣaso janāya . gātuṃ gānam . iti bhāṣyam .. gāte gacchatyatra iti . gā ṅa gatau + adhikaraṇe tu . gamanīyaḥ panthāḥ . yathā, ṛgvede . 9 . 85 . 4 . uruṃ no gātuṃ kṛṇu somamīḍhvaḥ . gātuṃ gantavyamārgam . iti bhāṣyam .. pṛthivī . yathā, tatraiva . 3 . 31 . 15 . indro nṛbhirajanaddīdyānaḥ sākaṃ sūryamuṣasaṃ gātumagnim . gātuṃ pṛthivīm . iti bhāṣyam .. gā ra li stutau + bhāve tuḥ . stavaḥ . yathā, tatraiva . 4 . 4 . 6 . sa te jānāti subhatiṃ yaviṣṭha ya īvate brahmaṇe gātumairat . gātuṃ stavam . iti bhāṣyam .. upāyaḥ . yathā, tatraiva . 5 . 65 . 4 . mitro aṃhościdādurukṣayāya gātuṃ vanate . gātumupāyam . iti bhāṣyam ..)

gātuḥ, tri, (gāte kopaṃ gacchatīti . gā ṅa gatau + kamimanīti . uṇāṃ . 1 . 73 . iti gānirdeśāt tuḥ .) roṣaṇaḥ . iti medinī . te . 15 .. (gāyatīti . gai gāne + tuḥ .) gāyanaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

gātra, t ka ṅa śaithilye . iti kavikalpadrumaḥ .. (adantacurāṃ-ātmaṃ-akaṃ-seṭ .) dantyavargamadhyaḥ . ṅa, gātrayate gātrāpayate . iti durgādāsaḥ ..

gātraṃ, klī, (gacchatyanena . gam + gamerā ca . uṇāṃ . 4 . 168 . iti tran ākārādeśaśca .) hastipūrbajaṅghādideśaḥ . hastyagrapadādisammukhabhāgaḥ . (yathā, māghe . 18 . 46 .
     āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṅgacchato'vāṅmukhasya .. lūnagātrasya chinnajaṅghasya .. iti taṭṭīkāyāṃ mallināthaḥ .. * .. gacchati maraṇāt paraṃ svakāraṇabhūtapañcatvaṃ prāpnoti yadvā gamyate sthānāt sthānāntaraṃ prāpyate sañcālyate vā'nena iti .) aṅgam . iti medinī . re . 23 . hastapādādyavayavasamudayaḥ . gā iti bhāṣā .. (yathā, mahābhārate . 1 . 154 . 30 .
     adya gātrāṇi te kaṅkāḥ śyenā gomāyavastathā .
     karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe ..
) tatparyāyaḥ . kalevaram 2 vapuḥ 3 saṃhanam 4 śarīram 5 varṣma 6 vigrahaḥ 7 kāyaḥ 8 dehā 9 bhūrtiḥ 10 tanuḥ 11 tanūḥ 12 . ityamaraḥ . 2 . 6 . 70 .. indriyāyatanam 13 aṅgam 14 kṣetram 15 bhūṣaṇaḥ 16 matkaraṇam 17 veram 18 saśvaraḥ 19 ghaṇaḥ 20 bandhaḥ 21 puram 22 piṇḍaḥ 23 pudgalam 24 . iti hemacandraḥ .. bhūtātmā 25 svargalokeśaḥ 26 skandhaḥ 27 pañjaraḥ 28 kulam 29 balam 30 . iti jaṭādharaḥ .. (gātravādanādi niṣedho yathā --
     gātravakvanakhairvādyaṃ hastakeśāvadhūnanam .
     toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam ..
     madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet ..
iti vābhaṭe sūtrasthāne tṛtīye'dhyāye ..)

gātrabhaṅgā, strī, (gātrasya bhaṅgo'vasādo yasyāḥ .) śūkaśimbī . iti śabdacandrikā ..

gātramārjanī, strī, (gātraṃ mṛjyate'nayeti . mṛj + lyuṭ + striyāṃ ṅīp .) śarīramārjanārthaṃ vastram . iti lokaprasiddhiḥ .. gāmocā iti bhāṣā ..

gātrasaṅkocī, [n] puṃ, (gātraṃ saṅkocayatīti . sam + kuc + ṇic + ṇiniḥ . yadvā, gātrasya saṅkocī .) jāhakajantuḥ . iti rājanirghaṇṭaḥ ..

gātrasaṃplavaḥ, puṃ, (gātreṇa saṃplavate bhāsate santarati jale ityarthaḥ . sam + plu + ac .) plavapakṣī . iti hemacandraḥ . 4 . 406 ..

gātrasammitaḥ, puṃ, (gātraṃ sammitaṃ utpannāvayavamātraṃ yatra .) gātrāvayavotpattiḥ . yathā -- pāda utpannamātre tu dvau pādau gātrasammite . pādonaṃ vratamācaṣṭe hatvā garbhamacetanam .. aṅgapratyaṅgasampanne garbhe cetaḥsamanvite . dviguṇaṃ govrataṃ kuryāt prāyaścittaṃ viśuddhaye .. madhyamavacanaṃ bhavadevena vyākhyātam . yadā laguḍādyabhighātena gaurjīvati garbhamātrapāto bhavati tadotpannagarbhamātrapāte yathoktaprāyaścittapādācaraṇam . gātrāvayavotpattau prāyaścittapādadvayam . sakalagātrasampattau prāyaścittapādatrayam . arthāccaitanyayuktagarbhaghāte kṛtsnameva prāyaścittamūhanīyam . iti prāyaścittatattvam ..

gātrānulepanī, strī, (gātramanulipyate'nayā iti . anu + lip + lyuṭ + striyāṃ ṅīp .) gātrānulepanayogyaṃ ghṛṣṭaṃ piṣṭaṃ vā sugandhidravyam . tatparyāyaḥ . vartiḥ 2 varṇakam 3 vilepanam 4 . ityamaraḥ . 2 . 7 . 133 ..

gāthakaḥ, tri, (gāyatīti . gai gāne + gasthakan . 3 . 1 . 146 . iti thakan .) gāyakaḥ . iti trikāṇḍaśeṣaḥ ..

gāthā, strī, (gīyate iti . gai gāne + uṣikuṣigartibhyasthan . uṇāṃ . 2 . 4 . iti than striyāṃ ṭāp .) ślokaḥ . (yathā, mahābhārate . 3 . 85 . 30 .
     gāthā ca gītikā cāpi tasya sampadyate nṛpa ! ..) saṃskṛtānyabhāṣā . sā tu prākṛtabhāṣā . geyam . tacca gītam . (yathā, manuḥ . 9 . 42 .
     atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ .
     yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe ..
) vṛttam . tattu akṣarasaṃkhyātaṃ padyam . iti medinī . the . 6 ..

[Page 2,322c]
gādha, ṛ ṅa pratiṣṭhāyām . granthe . lipsāyām iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃ-pratiṣṭhāyāṃ sakaṃ-anyatra akaṃ-seṭ .) ṛ, ajagādhat . ṅa, gādhitāse nabho bhūya iti bhaṭṭiḥ . gādhate mālikaḥ srajaḥ . iti durgādāsaḥ ..

gādhaḥ, puṃ, (gādha pratiṣṭhāyāṃ lipsāyāñca + bhāve ghañ .) sthānam . (yathā, mahābhārate . 1 21 . 13 .
     anāsāditagādhañca pātālatalamavyayam ..) lipsā . iti hemacandraḥ .. (kūlam . parapāram . yathā, mahābhārate . 7 . 113 . 2 .
     dvīpo ya āsīt pāṇḍūnāmagādhe gādhamicchatām .. sukhottaraṇīye, tri . yathā, raghuḥ . 4 . 24 .
     saritaḥ kurvatī gādhāḥ pathaścāśyānakardamān .
     yātrāyai codayāmāsa taṃ śakteḥ prathamaṃ śarat ..
striyāṃ ṭāp . gāyattrīrūpiṇī mahādevī . yathā, devībhāgavate . 12 . 6 . 40 .
     gautamī gāminī gādhā gandharvāpsarasevitā .. gādhā pratiṣṭhārūpiṇī . iti taṭṭīkā ..)

gādhiḥ, puṃ, (gādhate uccapadaṃ lipsatīti . gādha ṅa lipsāyām + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in .) candravaṃśīyakuśikarājaputtraḥ . sa tu viśvāmitramunipitā kānyakubjadeśasya rājā ca . (yathā, mahābhārate . 3 . 115 . 19 .
     kānyakubje mahānāsīt pārthivaḥ sumahābalaḥ .
     gādhīti viśruto loke vanavāsaṃ jagāma ha ..
asya utpattikathā yathā, harivaṃśe . 27 . 13--16 .
     kuśikastu tapastepe puttramindrasamaṃ vibhuḥ .
     labheyamiti taṃ śakrastrāsādabhyetya jajñivān ..
     pūrṇe varṣasahasre vai tantu śakro hyapaśmata .
     atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ ..
     samarthaṃ puttrajanane svamevāṃśamavāsayat .
     puttratve kalpayāmāsa sa devendraḥ surottamaḥ ..
     sa gādhirabhavadrāṃjā madhavān kauśikaḥ svayam .
     paurakutsyabhavadbhāryā gādhistasyāmajāyata ..
asya kanyā satyavatī bhṛguvaṃśīya-ṛcīkapatnī . sā ca jamadagniṃ prasūtavatī . yathā, harivaṃśe . 27 . 18 .
     gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā .
     tāṃ gādhiḥ kāvyaputtrāya ṛcīkāya dadau prabhuḥ ..
ṛgvedamate tu ayameva gāthītyākhyayā prasiddhaḥ iti tu tatraiva 3 maṇḍale draṣṭavyaḥ .. etadanusāreṇaiva rāmāyaṇe gādhin iti nāntaprayogo bhagavatā vālmīkinā vihitaḥ . yathā, tatraiva 1 . 18 . 40 .
     śīghramākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam ..)

gādhijaḥ, puṃ, (gādheḥ rājñaḥ kauśikāt jāyate iti . jan + ḍaḥ .) viśvāmitramuniḥ . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 7 . 42 .
     pṛthustu vinayādrājyaṃ prāptavān manureva ca .
     kuveraśca dhanaiśvaryaṃ brāhmaṇyañcaiva gādhijaḥ ..
etadjanmakathā viśvāmitraśabde draṣṭavyā ..)

gādhipuraṃ, klī, (gādheḥ kauśikasya rājñaḥ puram .) kānyakubjadeśaḥ . iti hemacandraḥ . 3 . 40 .. (yathā rājataraṅgiṇyām . 4 . 134 .
     kanyānāṃ yatra kubjatvaṃ vyadhāt gādhipure marut .
     tatraiva śaṃsanīyaḥ sa pumāṃścakre bhayaspṛśām ..
)

gādhibhūḥ, puṃ, (gādherbhūrutpattiryasya gādhirbharutpattisthānaṃ yasyeti vā . yadvā gādherbhavati ut padyate sma . bhū + bhūtavartamānayoriti kvip .) viśvāmitramuniḥ . iti śabdaratnāvalī ..

gādheyaḥ, puṃ, (gādherapatyaṃ pumān . gādhi + itaścāniñaḥ . 4 . 1 . 122 . iti ḍhak .) viśvāmitramuniḥ . iti hemacandraḥ . 3 . 514 .. (yathā, harivaṃśe . 27 . 17 .
     viśvāmitrastu gādheyo rājā viśvarathaśca ha ..)

gānaṃ, klī, (gīyate iti . gai + bhāve lyuṭ .) gītam . ityamaraḥ . 1 . 7 . 25 .. (yaduktam --
     japakoṭiguṇaṃ dhyānaṃ dhyānakoṭiguṇo layaḥ .
     layakoṭiguṇaṃ gānaṃ gānāt parataraṃ na hi ..
) tatparyāyaḥ . geyam 2 gītiḥ 3 gāndharvam 4 . iti hemacandraḥ . 2 . 194 .. (gānaṃ hi vaidikalaukikabhedāt dvividham . tatra vaidikagānantu muktipradaṃ anyat lokarañjanakaram . vaidikalaukikayormārgadeśīti nāmāntaramapi śrūyate . gānantu sāmavedādeva utpannaṃ yaduktaṃ saṅgītaṃdarpaṇaṭīkāyām .
     ṛgbhiḥ pāṭhyamamūdgītaṃ sāmabhyaḥ samapadyata .
     yajurbhyo'bhinayā jātā rasāścātharvaṇaḥ smṛtāḥ ..
dvivighasaṅgītayorlakṣaṇamāha saṅgītadarpaṇe . 3-6 .
     mārgadeśīvibhāgena saṅgītaṃ dvividhaṃ matam .
     druhiṇena yadanviṣṭaṃ prayuktaṃ bharatena ca .
     mahādevasya puratastanmārgākhyaṃ vimuktidam ..
     tattaddeśasthayā rītyā yat syāllokānurañjanam .
     deśe deśe tu saṅgītaṃ taddeśītyabhidhīyate ..
     gītavāditranṛtyānāṃ raktiḥ sādhāraṇo guṇaḥ .
     ato raktivihīnaṃ yat na tat saṅgītamucyate ..
gānantu nādātmakameva nādastu yadā svayaṃ rājate tadā svara iti prasiddhaḥ syāt . svarastu ṣaḍjaṛṣabha-gāndhāra-madhyama-pañcama-dhaivata-niṣādabhedāt saptavidhaḥ . eteṣāṃ vijñāpanārthaṃ etadāśrayībhūtadvāviṃśatiśrutīnāṃ nāmāni svarasthitiśca kathyante . yathā, saṅgītadarpaṇe . 53--56 .
     tīvrākumudvatīmandāchandovatyastu ṣaḍjagāḥ .
     dayāvatī rañjanī ca ratikā carṣabhe sthitā ..
     raudrī krodhā ca gāndhāre vajrikātha prasāriṇī .
     prītiśca mārjanītyetāḥ śrutayo madhyamāśritāḥ ..
     kṣitī raktā ca sandīpanyālāpinyapi pañcame .
     madantī rohiṇī ramyetyetā dhaivatasaṃśrayāḥ ..
     ugrā ca kṣobhiṇīti dve niṣāde vasataḥ śrutī ..
anyat viśeṣavivaraṇantu tattacchabde draṣṭavyam .. * .. gāne tu rāgā rāgiṇyaśca prayoktavyāḥ atasteṣāṃ nāmāni kathyante . yathā, saṅgītadarpaṇe svarādhyāye . 12--19 . pārvatyuvāca .
     ke rāgāḥ kāśca rāgiṇyaḥ kā velā ṛtavaśca ke .
     kiṃ rūpaṃ kathamuddhāro vada deva ! prasādataḥ ..
īśvara uvāca .
     śrīrāgo'tha vasantaśca bhairavaḥ pañcamastathā .
     megharāgo bṛhannāṭaḥ ṣaḍete puruṣāhvayāḥ ..
iti ṣaṭ rāgāḥ .. atha rāgiṇyaḥ .
     mālaśrī trivaṇī gaurī kedārī madhumādhavī .
     tataḥ pāhāḍikā jñeyā śrīrāgasya varāṅganāḥ ..
     deśī devagirī caiva varāṭī toḍikā tathā .
     lalitā cātha hindolī vasantasya varāṅganāḥ ..
     bhairavī gurjarī rāmakirī guṇakirī tathā .
     vāṅgālī saindhavī caiva bhairavasya varāṅganāḥ ..
     vibhāṣā cātha bhūpālī karṇāṭī vaḍahaṃsikā .
     mālavī paṭamañjaryā sahaitāḥ pañcamāṅganāḥ ..
     mallārī sauraṭī caiva sāverī kauśikī tathā .
     gāndhārī haraśṛṅgārā megharāgasya yoṣitaḥ ..
     kāmodī caiva kalyāṇī ābhirī nāṭikā tathā .
     sāraṅgī naṭṭahambīrā naṭṭanārāyaṇāṅganāḥ ..
iti ṣaṭtriṃśat rāgiṇyaḥ .. rāgarāgiṇīnāṃ viśeṣavivaraṇantu tattacchabde gānasya anyadvivaraṇaṃ gītaśabde ca darśanīyam ..) dhvaniḥ . iti dharaṇī ..

gāninī, strī, (gānaṃ rogādināśakatayā praśastagītirvidyate'syāḥ . gāna + iniḥ .) vacā . iti śabdacandrikā .. (gānaṃ saṅgītavidyā gatiḥ stutiścāstyasyā iti vyutpatyā yathākramaṃ gānajñā gatimatī stavayuktā ca strī . iti vyutpattilabdho'rthaḥ ..)

gāntuḥ, tri, (gacchatīti . gama gatau + kramigamikṣamīti . uṇāṃ . 5 . 43 . iti tun vṛddhiśca .) gantā . ityuṇādikoṣaḥ .. gāthakaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

gāntrī, strī, (gantrī eva . svārthe aṇ . tato ṅīṣ .) gantrī . vṛṣavāhyaśakaṭaḥ . garura gāḍi iti bhāṣā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kvacit klīvaliṅgatvamapi dṛśyate ..)

gāndinī, strī, (gāṃ paśuṃ jīvajātamityarthaḥ dāyati śodhayatīti . dai pa śodhane + ṇiniḥ + ṅīp . pṛṣodarāt sādhuḥ .) gaṅgā . iti trikāṇḍaśeṣaḥ śabdaratnāvalī ca .. (gāṃ dhenuṃ dadāti pratidinamityarthaḥ . dā dāne + ṇini + ṅīp . pṛṣodarāt sādhuḥ .) akrūramātā . iti śrībhāgavatam .. (asyā nāmaniruktiryathā, harivaṃśe . 34 . 7--11 .
     śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata .
     gāndinīṃ nāma sā gāstu dadau vipreṣu nityaśaḥ ..
     sā māturudarasthā vai bahūn varṣagaṇān kila .
     nivasantī na vai jajñe garbhasthāṃ tāṃ pitābravīt ..
     jāyasva śīghraṃ bhadrante kimartha'ñceha tiṣṭhasi .
     provācainantu garbhasthā sā kanyā gāndine dine ..
     yadi dadyāṃ tato jāye pitaraṃ pratyuvāca ha .
     tathetyuktvā ca tāṃ cāsyāḥ pitā kāmamapūrayat ..
     dātā yajvā ca vīraśca śrutavānatithipriyaḥ .
     akrūraḥ suṣuve tasyāṃ śvaphalkādbhūridakṣiṇaḥ .. * ..
gāndhinīti pāṭho'pi kvacit dṛśyate ..)

gāndinīsutaḥ, puṃ, (gāndinyā gaṅgāyāḥ sutaḥ .) bhīṣmaḥ . iti trikāṇḍaśeṣaḥ .. (kārtikeyaḥ . iti vyutpattilabdho'rthaḥ .. gāndinyāstadākhyayā prasiddhāyā śvaphalkabhāryāyāḥ sutaḥ .) akrūraḥ . iti śrībhāgavatam .. (yathā, māghe . 17 . 12 .
     vilaṅghitasthitimabhivīkṣya rūkṣayā riporgirā gurumapi gāndinīsutam ..)

gāndharvaṃ, klī, (gandharvasya idaṃ gandharveṇa gītaṃ vā . gandharva + aṇ . yadbā, gandharvo adhiṣṭhātrī devatā asyeti aṇ .) gānam . iti hemacandraḥ .. (yathāha dantilaḥ .
     padasthasvarasaṅghātastālena saṅgatastathā .
     prayuktaścāvadhānena gāndharvamabhidhīyate ..
yathā ca mahābhārate . 13 . 19 . 46 .
     avādayaṃśca gandharvā vādyāni vidhivāni ca .
     atha pravṛtte gāndharve divye ṛṣirupāviśat ..
gandharvo adhiṣṭhātrī devatā asyeti aṇ . gandharvadevatākamantram . yathā, raghuḥ . 5 . 57 .
     gāndharvamādatsva yataḥ prayokturna cārihiṃsā vijayaśca haste ..)

gāndharvaḥ, puṃ, (gandharva eva . prajñādibhyaśca . 5 . 4 . 38 . ityaṇ .) gandharvaḥ . iti hemacandraḥ . 2 . 194 .. (bhāratavarṣīyopadvīpaviśeṣaḥ . yathā, viṣṇupurāṇe .
     bhāratasyāsya varṣasya navabhedānniśāmaya .
     indradvīpaḥ kaśerumāṃstāmravarṇo gabhastimān ..
     nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ .
     ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ ..
) aṣṭaprakāravivāhāntargatavivāhaviśeṣaḥ . yatra kanyāvarayoranyonyānurāgāt tvaṃ me bhāryā tvaṃ me patiriti niścayaḥ saḥ . (tallakṣaṇaṃ yathā, manau . 3 . 32 .
     icchayā'nyonyasaṃyogaḥ kanyāyāśca varasya ca .
     gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ ..
sa ca kṣattriyāṇāmeva dharmyaḥ . yathā, tatraiva . 3 . 26 .
     gāndharvorākṣasaścaiva dharmyau kṣattrasya tau smṛtau ..) tatsambandhini tri .. (yathā, kāśīkhaṇḍe .
     gāndharvastveṣa loko'mī gandharvāśca śubhavratāḥ .. gandharvadeśodbhave ca . yathā, mahābhārate 1 . 226 . 10 .
     upetaṃ rājatairaśvairgāndharvairhemamālibhiḥ .
     pāṇḍarābhrapratīkāśairmanovāyusamairjave ..
)

gāndhāraṃ, klī, (gandha eva gāndhaṃ sugandhaṃ ṛcchatīti . ṛ gatau + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . yadvā, gāndhārāṇāntaddeśavāsināṃ priyam . aṇ .) gandharasaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,324a]
gāndhāraḥ, puṃ, (gandha eva gāndho gandhakastaṃ ṛcchati utpattikāraṇatvena gacchatīti . ṛ gatau + aṇ .) sindūram . jambudbīpasthottaradeśaḥ . kāndhāra iti bhāṣā . iti medinī . re . 149 .. (deśo'yaṃ bṛhatsaṃhitāyāṃ kūrmavibhāge uttarasyāmuktaḥ . yathā, tatraiva . 14 . 28 . uttarataḥ kailāsaḥ . ityupakramya --
     gāndhārayaśovatihematālarājanyakhacaragavyāśca .. ityuktavāḥ . duryodhanamātulaḥ śakunistu etaddeśasya rājāsīt . yathā, mahābhārate . 3 . 237 . 21 .
     gāndhārarājaḥ śakuniḥ pratyuvāca hasanniva .. * .. gandha eva gāndhaḥ . svārthe aṇ . taṃ ṛcchatīti . karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) saptasvarāntargatatṛtīyasvaraḥ . sa tu chāgasvaratulyaḥ . (yaduktaṃ saṅgītaśāstre .
     ṣaḍjaṃ rauti mayūrastu gāvo nardanti carṣabham .
     gāndhārantu ajo rauti kauñcaḥ kvaṇati madhyamam ..
) tasyotpattyādiḥ .
     vāyuḥ samudgato nābheḥ kaṇṭhaśīrṣasamāhataḥ .
     nānāgandharvahaḥ puṇyo gāndhārastena hetunā ..
iti bharataḥ .. api ca .
     nābheḥ samudgato vāyurgandhaṃ śrotre ca cālayan .
     sa śabdastena niryāti gāndhārastena kathyate ..
     catasraḥ pañcame ṣaḍje madhyame śrutayo matāḥ .
     ṛṣabhe dhaivate tisrī dve gāndhāraniṣādake ..
(ayantu devakulasambhūto vaiśyajātiḥ svarṇavadujjvalapītavarṇaḥ . asya janma kuśadvīpe, ṛṣiḥ śaśāṅkaḥ, sarasvatī devatā, triṣṭup chandaḥ . karuṇarase evāsya upayogitvam .. iti saṅgītadarpaṇe . 83--91 .. * .. svaragrāmaviśeṣaḥ . tallakṣaṇam . yathā, tatraiva 79--80 .
     ri-mayoḥ śrutimekaikāṃ gāndhāraścet samāśrayet .
     pa-śrutiṃ dho niṣādastu gha-śrutiṃ sa-śrutiṃ śritaḥ ..
     gāndhāragrāmamācaṣṭa tadā taṃ nārado muniḥ .
     pravartate svargaloke grāmo'sau na mahītale .. * ..
) rāgaviśeṣaḥ . tasya rūpaṃ yathā, saṅgītadāmodare .
     jaṭāṃ dadhānaḥ kṛtabhūtibhūṣaṇaḥ kāṣāyavāsāstanudehayaṣṭiḥ .
     sayogapaṭṭaḥ kṛtanetramudro gāndhārarāgaḥ kathitastapasvī ..
sa tu bhairavarāgaputtraḥ . prabhāte tasya gānasamayaḥ ..

gāndhārarājaḥ, puṃ, (gāndhārasya deśaviśeṣasyarājā . rājāhasakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) śakuniḥ . (yathā, mahābhārate . 3 . 237 . 21 .
     gāndhārarājaḥ śakuniḥ pratyuvāca hasanniva .. asya pitrādayopi . yathā, tatraiva . 1 . 110 . 14 .
     tato gāndhārarājasya puttraḥ śakunirabhyayāt ..)

gāndhārī, strī, (gāndhārasya gāndhārarājasya apatyaṃ strī . iñ tato ṅīp .) dhṛtarāṣṭrarājapatnī . sā tu duryodhanamātā . iti mahābhāratam .. (iyaṃ hi haramārādhya śataputtravaraṃ labdhavatī . yathā, mahābhārate . 1 . 110 . 9 .
     atha śuśrāva viprebhyo gāndhārīṃ subalātmajām .
     ārādhya varadaṃ devaṃ bhaganetraharaṃ haram ..
     gāndhārī kila puttrāṇāṃ śataṃ lebhe varaṃ śubhā ..
pārvatīsahacarībhedaḥ . yathā, tatraiva . 3 . 230 . 48 .
     gaurī vidyātha gāndhārīkeśinī mitrasāhvayā .. gāyatrīsvarūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 40 .
     gāyatrī gomatī gītā gāndhārī gānalolupā .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 51 .
     gāndhārī garbhaśamanī gatibhraṣṭagatipradā .. gāṃ dhārayatīti gāndhārī . iti taṭṭīkā .. nāḍīviśeṣaḥ . yathā, saṅgītadarpaṇe . 26 .
     suṣumneḍā piṅgalā ca kuhūratha payasvinī .
     gāndhārī hastijihvā ca vāraṇātha yaśasvinī ..
) jinānāṃ śāsanadevatāviśeṣaḥ . iti hemacandraḥ .. yavāsaḥ . iti rājanirghaṇṭaḥ .. durālabhā . iti bhāvaprakāśaḥ .. mādakadravyaviśeṣaḥ . gāṃjā iti bhāṣā .. iti viṣṇusiddhāntasārābalīvaidyakagranthaḥ ..

gāndhāreyaḥ, puṃ, (gāndhāryā apatyaṃ pumān . strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) duryodhanarājaḥ . iti trikāṇḍaśeṣaḥ .. (duḥśāsanādayo'pi ..)

gāndhikaḥ, puṃ, (gandhayate paraprārthanāṃ gacchatīti . gandha ka ṅa gatau + ṇiniḥ . tataḥ svārthe kan . yadvā, gandho garvo'syāstīti . gandha + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) lekhakaḥ . sugandhivyavahārī . gandhabaṇik iti khyātaḥ . iti medinī . ke . 83 .. sa tu ambaṣṭhāt rājaputtryāṃ jātaḥ . iti parāśarapaddhatiḥ .. (ayaṃ hi nāyakasya śṛṅgārasahāyeṣu anyatamaḥ . yathā, sāhityadarpaṇe . 3 . 46 . śṛṅgārasya sahāyā viṭaveṭavidūṣakādyāḥ syuḥ . bhaktā narmasu nipuṇāḥ kupitabadhūmānabhañjanāḥ śuddhāḥ .. ādiśabdāt mālākārarajakatāmbūlikagāndhikādayaḥ ..) kīṭaviśeṣaḥ . iti śabdaratnāvalī .. gāṃdhipokā iti bhāṣā .. (gāndhaṃ gandhapradhānaṃ dravyamasyāsti . ṭhan . gandhapradhānadravyaviśiṣṭe tri . yathā, pañcatantre . 1 . 13 .
     paṇyānāṃ gāndhikaṃ paṇyaṃ kimanyaiḥ kāñcanā- dibhiḥ .
     yatraikena ca yat krītaṃ tacchatena pradīyate ..
)

gāmukaḥ, tri, (gacchatīti . gama gatau + laṣapatapadeti . 3 . 3 . 154 . iti ukañ .) gantā . iti vyākaraṇam ..

gāmbhīryaṃ, klī, (gambhīrasya bhāvo gambhīre bhavaṃ vā . gambhīrāññyaḥ . 4 . 3 . 58 . iti ñyaḥ .) gambhīratā . yathā --
     meghanirghoṣagārmbhīryaṃ pratinādavidhāyitā . iti jinayālguṇe hemacandraḥ . (idaṃ hi nāyakasya sāttvikaguṇaviśeṣaḥ . yathā, sāhityadarpaṇe . 3 . 58 .
     śobhā vilāso mādhuryaṅgāmbhīryaṃ dhairyatejasī .
     lalitaudāryamityaṣṭau sattvajāḥ pauruṣā guṇāḥ ..
tasya lakṣaṇam . yathā, tatraiva . 3 . 62 .
     bhīśokakrodhaharṣādyairgāmbhīryaṃ nirvikāratā .. udāharaṇam . yathā --
     āhūtasyābhiṣekāya visṛṣṭasya vanāya ca .
     na mayā lakṣitastasya svalpo'pyākāravibhramaḥ ..
)

gāyakaḥ, tri, (gāyatīti . gai gāne + ṇvul .) gānakartā . iti śabdaratnāvalī .. (yathā, māghe . 11 . 10 .
     kalamavikalatālaṃ gāyakairbodhahetoḥ ..) tatparyāyaḥ . gāyanaḥ 2 gāthakaḥ 3 . iti trikāṇḍaśeṣaḥ .. gātā 4 . tasya doṣā yathā --
     lajjitaṃ bhītamutteṣu avyaktamanunāsikam .
     kākasvaraḥ śiraḥkampo layasthānavivarjitam ..
     visvaraṃ viramañcaiva viśliṣṭaṃ viṣamāhatam .
     vyākulaṃ tālahīnañca gāturdoṣāścaturdaśa ..
iti saṅgītadāmodaraḥ ..

gāyattrī, [n] puṃ, (gāyantaṃ trāyate iti . gāyat + trai + ṇiniḥ . ālopāt sādhuḥ .) khadriravṛkṣaḥ . iti bharataḥ .. (khadiraśabde guṇādikaṃ jñeyam .. gāyattraṃ stotramasyāstīti gāyattra + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ . udgātari sāmagāyake tri . yathā, ṛgvede . 1 . 10 . 1 .
     gāyanti tvā gāyattriṇorcantyarkamarkiṇaḥ ..)

gāyattrī, strī, (gāyantaṃ trāyate iti . trai ṅa pālane + āto'nupasarge kaḥ . 3 . 2 . 3 iti kaḥ . tato gaurāditvāt ṅīṣ .) svadiravṛkṣaḥ . ityamaraḥ . 2 . 4 . 49 .. (yathā, vaidyake bṛhanmañjiṣṭhādikvāthe .
     mūrvādārukaniṅgabhṛṅgamagadhā trāyanti pāṭhāvarī gāyattrī triphalākirātakamahānimbāsanāragbadham ..) ṣaḍakṣaracchandoviśeṣaḥ . tasyāvṛttistrividhā yathā . tanumadhyā 1 śaśivadanā 2 somarājī 3 . ādyāyāḥ ādyantayorgurudvaye madhye laghudvayam .. dvitīyāyāḥ ādimadhyayorlaghudvaye ante gurudvayam .. tṛtīyāyāḥ ādimadhyayorlaghugurū murulaghū ante gurudvayam .. krameṇodāharaṇāni yathā . āstāṃ mama citte nityaṃ tanumadhyā .. 1 .. śaśivadanānāṃ vrajataruṇīnām .. 2 .. hare somarājī samā te yaśaḥśrīḥ .. 3 .. iti chandomañjarī .. * .. durgā . yathā --
     gāyanādgamanādvāpi gāyattrī tridaśārcitā .
     sādhanāt siddhirityuktā sādhakā vātha īśvarī ..
iti devīpurāṇe devīniruktanāma 45 ādhyāyaḥ .. (sā ca gāyattrīrūpeṇa brahmaṇyeva vartate . yathā, devībhāgate . 7 . 30 . 81 .
     gāyattrī vedavadane pārvatī śivasannidhau .. * .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 53 .
     guṇanīyacaritrā ca gāyattrī giriśapriyā ..) tripadā devī . iti medinī . re . 150 .. sā tu tripādaṣṭākṣaracchandoyuktamantrātmikā vedamātā dvijairupāsyā . (yathāha manuḥ . 2 . 77--78 .
     tribhya eva tu bedebhyaḥ pādaṃ pādamadūduhat .
     tadityṛco'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ ..
     etadakṣaramekāñca japan vyāhṛtipūrbikām .
     sandhyayorvedavidvipro vedapuṇyena yujyate ..
iyameva savyāhṛtikā brahmapadaprāpterdvārarūpaṃ tasmāt pratyahaṃ brāhmaṇairvyāhṛtipūrbikeyaṃ adhyayanīyā . yaduktaṃ tatraiva . 2 . 81--83 .
     oṅkārapūrbikāstisro mahāvyāhṛtayo'vyayāḥ .
     tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham ..
     yo'dhīte'hanyahanyetāntrīṇi varṣāṇyatandritaḥ .
     sa brahma paramabhyeti vāyubhūtaḥ khamūrtimān ..
     ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ parantapaḥ .
     sāvitryāstu paraṃ nāsti maunāt satyaṃ viśiṣyate ..
) tasyā nāmavyutpattiryathā, smṛtau .
     gāyantaṃ trāyate yasmāt gāyattrī tvaṃ tataḥ smṛtā .. sāpi brahmaṇaḥ patnī . yathā --
     adhvaryuṇā samāhūtā ehi devi ! tvarānvitā .
     uddhṛtāścāgnayaḥ sarve dīkṣākālamupāgatāḥ ..
     sāvitryuvāca .
     lakṣmīrnādyāpi cāyāti satī naiveha dṛśyate .
     bṛhadāgrāyaṇe hūtā śakrāṇī gacchatī tviha .
     nāhamekākinī yāsye yāvannāyānti tāḥ striyaḥ ..
     brūhi gatvā viriñcintaṃ tiṣṭhatvihṛ muhūrtakam ..
     vadamānāṃ tathādhvaryustyaktvā devamupāgamat .
     sāvitrī vyākulā devī prasaktā gṛhakarmaṇi ..
     sakhyo nābhyāgatā yāvat tāvannāgamanaṃ mama .
     evamukto'smi vai deva ! kālaścāpyativartate ..
     yaśca yomyaṃ bhavedatra tat kuruṣva pitāmaha ! .
     evamukte tadā vākyaṃ kiñcitkopasamanvitaḥ ..
     patnīñcānyāṃ madarthantu śīghraṃ tvañca samānaya .
     pravartate yathā yajñaḥ kālahīno na jāyate ..
     tathā śīghraṃ vidhehi tvaṃ nārīṃ kāñcidupānaya .
     evamuktastathā śakro gatvā sarvaṃ dharātalam ..
     striyo dṛṣṭāstu yāstena sarvāstāstu parigrahāḥ .
     ābhīrakanyā surūpā subhāṣā cārulocanā ..
     dadarśa tāṃ sucārvaṅgīṃ kamalāyatalocanām .
     kāsi kasya kutaśca tvamāgatā subhru ! kathyatām ..
     ekākinī kimarthañca vīthimadhye'vatiṣṭhase .
     rūpānvitā ca sā kanyā śakraṃ provāca vepatī ..
     gopakanyā ahaṃ vīra ! vikretumiha gorasam .
     samāgatā ghṛtādīnāṃ pragṛhṇīṣva yathepsitam ..
     evamuktastadā śakro gṛhītvā tāṃ kare dṛḍham .
     ānīya tāṃ viśālākṣīṃ yatra brahmā vyavasthitaḥ ..
     kamalākṣīṃ sphuradvāṇīṃ puṇḍarīkanibhekṣaṇām .
     gāndharveṇa tadā brahmā grahītuṃ mana ādaghe ..
     prabhutvamātmano dāne gopakannāpyamanyata .
     yadevaṃ māṃ surūpatvādicchatyādātumāgrahāt ..
     nāsti sīmantinī kācinmatto dhanyatarā yataḥ .
     anenāhaṃ samānītā yasya dṛggocaraṃ gatā ..
     evaṃ cintāparā dīnā yāvat sā gopakanyakā .
     bhavatyeṣā mahābhāgā gāyattrī nāmataḥ prabho ! ..
     tāvadeva mahāviṣṇuḥ proktavānidamuttamam .
     anugraheṇa deveśa ! asyāḥ pāṇigrahaṃ kuru ..
     gandharveṇa vivāhena upayeme ṣitāmahaḥ .. * ..
asyā dhyānaṃ yathā --
     śvetā tvaṃ śvetarūpāsi śaśāṅkena samā matā .
     bibhratī vipulāvūrū kadalīgarbhakomalau ..
     eṇaśṛṅgaṃ kare gṛhya paṅkajañca sunirmalam .
     vasānā-sane kṣaume rakte cādbhutadarśane ..
     śaśiraśmiprakāśena hāreṇorasi rājase .
     divyakuṇḍalapūrṇābhyāṃ śravaṇābhyāṃ vibhūṣitā ..
     candramogaṇayuktena mukuṭena virājase .
     mukuṭena trigranthena keśabandhena śobhinā ..
     bhujagābhīgasadṛśau bhujau bhrājayato diśaḥ .
     stanau te kaṭhinau devi ! vartulau samacūcukau ..
     jaghanenātiśubhreṇa trivalībhiśca saṃyutā .
     vistīrṇaspaṣṭajaghanā suśroṇī ca varānanā ..
     cārurūporuyugalā ambujābharaṇā tathā .
     trailokyacāriṇī sā tvaṃ jagatāmeva pāvanī ..
asyā vaidikatāntrikadhyānadvayaṃ guhyatvādatra na likhitam .. * .. tasyā japaphalaṃ tatra brāhmaṇān prati gāyattrīvākyam .
     viśeṣāt puṣkare snātvā māṃ japtvā vedamātaram .
     pratigrahakṛtān doṣānna prāpsyatha dvijottamāḥ ! ..
     madīyaiḥ kilajapyaistu tāraṇāya tribhiḥ kṛtaiḥ .
     brahmahatyāsamaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     daśabhirjanmajanitaṃ śatena tu purā kṛtam .
     triyugantu sahasreṇa nātra kāryā vicāraṇā ..
     aṣṭākṣarā sthitā cāhaṃ jagadvyāptaṃ mayā tvidam .
     mātāhaṃ sarvavedānāṃ padaiḥ sarvairalaṅkṛtā ..
     japtvā māṃ paramāṃ siddhiṃ yāsyanti dbijasattamāḥ ! .
     prādhānyaṃ mama jāpyena sarveṣāṃ vo bhavisyati .. * ..
tasyā māhātmyādi yathā --
     upalabhya ca sāvitrīṃ nopatiṣṭheta yo dvijaḥ .
     kāle trikālaṃ saptāhāt sa patennātra saṃśayaḥ ..
     gāyattrīmantratoyāḍhyaṃ dattaṃ yenāñjalitrayam .
     kāle sāvitrikeṇa syāttena dattaṃ jagattrayam ..
     aṣṭādaśasu vidyāsu mīmāṃsā'tigarīyasī .
     tato'pi tarkaśāstrāṇi purāṇaṃ tebhya eva ca ..
     tato'pi dharmaśāstrāṇi tebhyo gurvī śrutirnṛpa ! .
     tato hyupaniṣat śreṣṭhā gāyattrī ca tato'dhikā ..
     vācyavācakasambandho gāyattryāḥ saviturdbayoḥ .
     vācyo'sau savitā sākṣāt gāyattrī vācikā parā ..
     tāṃ devīmupatiṣṭhante brāhmaṇā ye jitendriyāḥ .
     sūryalokaṃ te prayānti kramānmuktiñca pārthiva ! ..
iti padmapurāṇam .. * .. atha gāyattrīkalpaḥ .
     japan hi pāvanīṃ devīṃ gāyattrīṃ vedamātaram .
     tapasā bhāvito devyā brāhmaṇaḥ pūtakilviṣaḥ ..
     na sīdet pratigṛhṇan sa tvapi pṛthvīṃ sasāgarām .
     dbe sandhye hyupatiṣṭheta gāyattrīṃ prayataḥ śuciḥ ..
     yastasya duṣkṛtaṃ nāsti pūrbataḥ parato'pi vā .
     yajñadānarato vidvān sāṅgavedasya pāṭhakaḥ ..
     gāyattrīdhyānapūtasya kalāṃ nārhati ṣoḍaśīm .
     evaṃ kilviṣayuktastu vinirdahati pātakam ..
     ubhe sandhye hyupāsīta tasmānnityaṃ dvijottamaḥ .
     chandastasyāstu gāyattraṃ gāyattrītyucyate tataḥ ..
     gāyantaṃ trāyate yasmāt gāyattrī tu tataḥ smṛtā .
     marīce ! kāraṇāttasmāt gāyattrī kīrtitā mayā ..
     tava buddhimatāṃ śreṣṭha ! nityaṃ sarveṣu karmasu .
     savyāhṛtiṃ sapraṇavāṃ gāyattrīṃ śirasā saha ..
     japanti ye sadā teṣāṃ na bhayaṃ vidyate kvacit .
     daśakṛtvaḥ prajaptā sā rātryahnoryat kṛtaṃ laghu ..
     tat pāpaṃ praṇudatyāśu nātra kāryā vicāraṇā .
     śataṃ japtā tu sā devī pāpaughaśamanī smṛtā ..
     sahasraṃ japtā sā devī mahāpātakanāśinī .
     lakṣajāpyena sāpyevaṃ sapta janmāni pātakam ..
     koṭijāpyena viprarṣe ! yadicchati tadāpnuyāt .
     yakṣavidyādharatve vā gāndharve daivate'pi bā ..
     yatra yatra bhavedvāñchā tattadāpnotyasaṃśayam .
     daśasāhasrajāpyena niṣkāmaḥ puruṣo yadi ..
     vidhinā niyataṃ dhyāyet prāpnoti paramaṃ padam .
     yathākathañcijjapitā gāyattrī pāpahāriṇī ..
     sarvakāmapradā proktā pṛthakkarmasu niṣṭhitā .. * ..
marīciruvāca .
     vidhinā kena kartavyā gāyattrī pāpanāśinī .
     pavitrā paramā hyeṣā sarvakalyāṇasādhinī ..
     vahniruvāca .
     savyāhṛtiṃ sapraṇavāṃ japtvā māsāṃśca ṣoḍhaśa .
     api bhrūṇahanaḥ pāpāt mucyante'harahaḥkṛtāt ..
     savyāhṛtiṃ sapraṇavāṃ gāyattrīṃ śirasā saha .
     triḥ paṭhedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate ..
     prāṇāyāmatrayaṃ kṛtvā prāṇāyāmaistribhistribhiḥ .
     ahorātrakṛtāt pāpāt mucyate nātra saṃśayaḥ ..
     antarjale trirāvartya gāyattrīṃ prayatastathā .
     mucyate pātakaiḥ sarvairyadi ba brahmahā bhavet ..
     nāsti satyāt paro dharmo nāsti kṛṣṇāt samā gatiḥ .
     gāyattryāśca samaṃ nāsti divi ceha ca pāvanam ..
     hutā ca varadā devī sarvakāmaphalapradā .
     gāyattryāśca tilairhomaḥ sarvapātakanāśanaḥ ..
     śāntikāmo yavaiḥ kuryādāyuṣkāmo ghṛtena tu .
     karmāntasiddhikāmastu kuryāt siddhārthakairnaraḥ ..
     brahmavarcasakāmastu payasā ca samācaret .
     puttrakāmaḥ sadā dadhnā dhānyakāmastu śālibhiḥ ..
     kṣīravṛkṣasamidbhistu grahapīḍopaśāṃntaye .
     dhanakāmastathā vilvaiḥ śrīkāmaḥ kamalaistathā ..
     āromyakāmaḥ kṣīrāktaiḥ kuryāt dūrvāṅkuraistathā .
     deśopasarge saṃprāpte tadeva ca vidhīyate ..
     guggulairguṭikābhistu kṛtvā homamatandritaḥ .
     saubhāgyaṃ mahadāpnoti nātra kāryā vicāraṇā ..
     pāyasena tathā hutvā vidyāṃ samadhigacchati .. * ..

     yena yena tu kāmena lakṣahomaṃ samācaret ..
     taṃ taṃ kāmamavāpnoti nātra kāryā vicāraṇā .
     kṛcchreṇa śuddhimutpādya prāṇāyāmaśatena ca ..
     antarjale ca tāṃ japtvā snāto nityamatandritaḥ .
     prāṇāyāmāṃstataḥ kṛtvā vidhānenaiva ṣoḍaśa ..
     pūrbāhṇe juhuyādagnau susamiddhe yathāvidhi .
     bhaikṣayā ca kaṇāśī vā phalamūlāśano'pi vā ..
     kṣīraśaktughṛtāhāro bhavettatra vicakṣaṇaḥ .
     āhārāṇāṃ yathoktānāmekāhāraṃ samāśrayet ..
     samāptirlakṣahomasya yāvadbhavati nityaśaḥ .
     lakṣahomāvasāne tu brāhmaṇebhvastu dakṣiṇā ..
     deyā bhavati śaktyā tu gāvo varannāṇi kāñcanam .
     sarvotpātasamutpattau sarvaṃ bhavati śobhanam ..
     pañcabhirdaśabhirvātha lakṣahomaṃ samācaret .
     asaṅkīrṇe tathā doṣe nṛpatistatpraśāntaye ..
     nāsti loke sa utpāto yo hyato nopaṇāmyati .
     maṅgalañca paraṃ nāsti yadasmādatiricyate ..
     grahaśāntiṃ purā kṛtvā mantraiḥ svaiḥ svaiḥ śṛṇuṣva tān .
     indrāyāgnaye somāya namaḥ prajāpatestathā ..
     vyāhṛtibhyastataḥ paścāt pūrṇāhutimathādadet .
     gaṇānāntveti vā kṛṣṇa imaṃ deveti cendave ..
     agnirmūrdhetyudbudhyasva bṛhaspateti prayojayet .
     annāt pariśrutenaiva sanno devīstataḥ punaḥ ..
     kayā na iti rāhorvai ketuṃ kṛṇveti ketave .
     tryambakena tu raudrantu homayejjātavedasi ..
     sarvaṃ gāyattrīhomantu lakṣahome prakalpayet .
     dikpālebhyaśca hotavyaṃ bhūtebhyaśca tataḥ kramāt ..
     marutvamagniṃ dūtaṃ vai yasmin vṛkṣe namāmi tam .
     varuṇaṃ vo riśā daśa vayamuttvā pathasya te ..
     somaṃ rājānamavase brahmarudrāya vai tathā .
     kṣetrasya patinā caiva bhūtānāṃ pataye tathā ..
     rakṣoghnenaiva mantreṇa hotavyaṃ vidhipūrbakam .
     ghṛtāktābhiḥ samidbhiśca tilahomaṃ tataḥ param ..
     daśaikaṃ prati vā kuryādaṣṭāviṃśatimeva ca .
     ekaikaṃ prati pūrṇā syāttadatra ṛṣisattamāḥ ..
     brahmavṛkṣodbhavāścedhmāstathā dūrvāṅkurodbhavāḥ .
     hotavyā lakṣahome tu gāyattryāḥ kāmikaṃ param ..
     śrīsūktaṃ pāvamānañca pauruṣaṃ śāmbhavaṃ tathā .
     raudramaindrañca rāmañca jyeṣṭhasāma bṛhadratham ..
     mahājapantu homānte kuryāt vai sarvasiddhidam .
     samyak pūrṇāṃ tato dadyāt saptate abhimantritam ..
     namo brahmaṇeti cāmantrya sragviṇañca navaṃ ghaṭam .
     rannairbījaiḥ śubhairvastrairhemnā caiva tu saṃyutam ..
     tajjalenābhiṣiñceta devasya tveti vai tadā .
     dhanvanāgādibhirmantrairabhiṣiñcettataḥ kramāt ..
     evaṃ yaḥ kurute rājā lakṣahomaṃ yatavrataḥ .
     na tasya śatravaḥ saṅkhye agre tiṣṭhanti karhicit ..
     na caiva marako deśe vyādhirvā jāyate tathā .
     ativṛṣṭiranāvṛṣṭirmūṣakāḥ śalabhāḥ śukāḥ ..
     rākṣasādyā vinaśyanti sarvāstatra tathetayaḥ .
     rasavanti ca toyāni śasyañca nirupadravam ..
     jāyate yasya yā ceṣṭā dharmiṣṭhā sā na kiṃ bhavet .. * ..
     koṭihomantu yo rājā kārayedvidhipūrbakam ..
     na tasya mānaso dāha iha loke paratra ca .
     koṭihome tu varayet brāhmaṇān viṃśatiṃ nṛpa ! ..
     śataṃ vātha sahasraṃ vā ya icchedgatimātmanaḥ .
     koṭihomaṃ svayaṃ yastu kurute śraddhayā dvijaḥ ..
     kṣattriyo vātha vaiśyo vā tasya puṇyaphalaṃ mahat .
     yadyadicchati kāmānāṃ tattadāpnotyasaṃśayam ..
     saśarīro'pi cedgantuṃ divamicchettadāpnuyāt .
     sāvitrī paramā devī sāvitrī pāvanaṃ param ..
     sarvakāmapradā caiva sāvitrī kathitā tava .
     abhicāreṣu tāṃ devīṃ viparītāṃ vicintayet ..
     kāryā vyāhṛtayaścātra viparītākṣarāstathā .
     viparītākṣaraṃ kāryaṃ śiraśca ṛṣisattam ! ..
     ādau śiraḥ prayoktavyaṃ praṇavo'ntena vai ṛṣe ! .
     matisthenaiva phaṭkāraṃ madhye nāma prakīrtitam ..
     gāyattrīṃ cintayettatra dīptānalasamaprabhām .
     ghātayantīṃ triśūlena keśeṣvākṣipya vairiṇam ..
     niddahantīṃ triśūlena bhṛkuṭībhūṣitānanām .
     uccāṭane tu tāṃ devīṃ vāyubhūtāṃ vicintayet ..
     dhāvamānaṃ tathā sādhyaṃ tasmāddeśāttu dūrataḥ .
     abhicāreṣu hotavyā rājikā viṣamiśritāḥ ..
     svaraktamiśraṃ hotavyaṃ kaṭutailamathāpi vā .
     tatrāpiṃ ca viṣaṃ deyaṃ homakāle prayatnataḥ ..
     krodhena mahatāviṣṭaḥ parānnābhicaredbadhaḥ .
     na jahyāt yadi krodhena dhruvaṃ naśyet sa eva tu ..
     anāgasi na kartavyamabhicāramato budhaiḥ .
     svalpāgasi na kartavyo hyabhicāro mahāmune ! ..
     mahāparāghaṃ balinaṃ devabrāhmaṇakaṇṭakam .
     abhicāreṇa yo hanyānna sa doṣeṇa lipyate ..
     dharmapradāne tu tathā svalpāgasi tathaiva ca .
     abhicāraṃ na kurvīta bahupāpaṃ vicakṣaṇaḥ ..
     bahūnāṃ kaṇṭakaṃ yastu pāpātmānaṃ sudurmatim .
     hatyāt prāptāparādhantu tasya puṇyaphalaṃ mahat ..
     ye bhaktāḥ puṇḍarīkākṣe vedayajñe dvije jane .
     na tānabhicaret jātu tatra tadviphalaṃ bhavet ..
     na hi keśavabhaktānāmabhicāreṇa karhicit .
     vināśamabhipadyeta tasmāttanna samācaret ..
     seyaṃ thātrī vidhātrī ca sāvitryaghavināśinī .
     prāṇāyāmena japyena tathā cāntarjalena ca ..
     savyāhṛtīkapraṇavā japtavyā śirasā saha .
     praṇavena tathā nyastā vācyā vyāhṛtayaḥ pṛthak ..
     daivataṃ savitāpyasyā gāyattraṃ chanda eva ca .
     viśvāmitra ṛṣiścaiva procyate ṛṣisattama ! ..
     karmendriyāṇi pañcaiva pañca buddhīndriyāṇi ca .
     pañcendriyārthāḥ sumahat bhūtānāṃ pañcapañcakam ..
     mano buddhistathaivātmā avyaktamṛṣisattama ! .
     caturviṃśatyathaitāni gāyattryāstvakṣarāṇi tu ..
     prāgevaṃ puruṣaṃ viddhi saṅgataṃ pañcaviṃśakam .
     saptalokāśca ye ceha mahāvyāhṛtayastathā ..
     śiraśca tattathā vācyaḥ puruṣaḥ parameśvaraḥ .
     evaṃvidhā ca gāyattrī japtavyā rājasattama ! ..
     hotavyā ca yathāśaktyā sarvakāmasamṛddhidā .
     sāvitrīsāramātro'pi varaṃ vipraḥ suyantritaḥ ..
     nāyantritaścaturvedī sarvāśī sarvavikrayī .
     gāyattrīṃ japate yastu trikālaṃ brāhmaṇaḥ sadā ..
     arthī pratigrahī vāpi sa gacchet paramāṃ gatim .
     gāyattrīṃ japate yastu kalyamutthāya yo dbijaḥ ..
     sa limpati na pāpena padmapatramivāmbhasā .
     kāmakāmī labhet kāmān gatikāmaśca sadgatim ..
     akāmaḥ samavāpnoti tadviṣṇoḥ paramaṃ padam ..
ityādye vahnipurāṇe gāyattrīkalpanāmādhyāyaḥ ..

gāyanaḥ, tri, (gāyati saṅgītavidyayā upajīvatīti . gai + ṇyuṭ ca . 3 . 1 . 147 . iti ṇyuṭ .) gāyakaḥ . (yathā, kāśīkhaṇḍe .
     devānāṃ gāyanā hyete cāraṇāḥ stutipāṭhakāḥ ..) gānopajīvī . iti trikāṇḍaśeṣaḥ .. (eteṣāmannaṃ viśuddhabrāhmaṇādibhiragrāhyaṃ patitatvāt . yathāha manuḥ . 4 . 210 .
     stenagāyanayoścānnaṃ takṣṇorvārdhuṣikasya ca ..) jalpākaḥ . iti dharaṇī .. (stutipāṭhakaḥ . yathā, mahābhārate . 1 . 78 . 32 .
     satyaṃ kilaitat sā prāha daityānāmasi gāyanaḥ ..)

gāritraṃ, klī, (gīryate bhakṣyate iti . gṝ nigaraṇe + bhūvādigṝbhyo ṇitran . uṇāṃ 4 . 170 . iti karmaṇi ṇitran .) odanam . ityuṇādikoṣaḥ ..

gāruḍaṃ, klī, (garuḍasya idamiti . garuḍa + aṇ vṛddhiśca . yadvā, garuḍaṃ śrotāramālambya bhagavatā yadupadiṣṭam . yadbā, garuḍena proktamiti . tanniruktiruktā śivapurāṇe yathā --
     garuḍastu svayaṃ vaktā yattad gāruḍasaṃjñakam .) garuḍapurāṇam . iti purāṇam .. yathā -- garuḍa uvāca .
     mama mātā ca vinatā nāgairdāsīkṛtā hare ! .
     yathāhaṃ daivatān jitvā cāmṛtaṃ hyānayāmi tat ..
     dāsyāddhi mokṣayiṣyāmi yathāhraṃ vāhanaṃ tava .
     mahābalo mahāvīryaḥ sarvajño nāgadāraṇaḥ .
     purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru ..
     viṣṇuruvāca .
     yathā tvayoktaṃ garuḍa ! tathā sarvambhaviṣyati .
     devādīn sakalān jitvā cāmṛtaṃ hyānayiṣyasi ..
     nāgadāsyānmātaraṃ svāṃ vinatāṃ mokṣayiṣyasi .
     mahābalo vāhanantvaṃ bhaviṣyasi viṣārdanaḥ ..
     purāṇaṃ matprasādācca mama māhātmyavācakam .
     yaduktaṃ matsvarūpañca tava cāvirbhaviṣyati ..
     gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati .
     yathāhaṃ devadevānāṃ śrīḥ khyātā vinatāsuta ! ..
     tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati .
     yathāhaṃ kīrtanīyo'tha tathā tvaṃ garuḍātmanā ..
     māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam .
     ityukto garuḍo rudra ! kaśyapāyāha pṛcchate ..
     kaśyapo garuḍaṃ stutvā vṛkṣaṃ dagdhamajīvayat .
     svayañcāpyamalo bhūtvā vidyayānyānajīvayat ..
     pakṣī om taṃ svāhā jāpī vidyeyaṃ gāruḍī parā .
     garuḍo'haṃ gāruḍaṃ hi śṛṇu rudra ! mahātmakam ..
ityādye mahāpurāṇe gāruḍe praśnādhyāyo nāma dbitīyaḥ .. * .. (asmin purāṇe ekonaviṃśatsahasrasaṃkhyakaślokā vartante . yathā, devībhāgavate . 1 . 3 . 11 .
     ekonaviṃśat sāhasraṃ gāruḍaṃ haribhāṣitam .. asya viṇeṣavivaraṇantu purāṇaśabde draṣṭavyam .. * ..) gāruḍī vidyā garuḍapurāṇe 202 adhyāyādau draṣṭavyā .. svarṇam . iti hemacandraḥ .. viṣamantraḥ . iti jaṭādharaḥ .. (garuḍaḥ garuḍavarṇastasyedam . naruḍa + aṇ . garuḍavarṇa iva varṇo'syeti bhāvaḥ .) marakatamaṇiḥ . iti rājanirghaṇṭaḥ .. (yathāraghau . 13 . 53 .
     tvayā purastādupayācito yaḥ so'yaṃ vaṭaḥ śyāma iti pratītaḥ .
     rāśirmaṇīnāmiva gāruḍānāṃ sapadmarāgaḥ phalito vibhāti ..
garuḍākāreṇa senāracanayādhiṣṭhitatvāt mahāvyūhabhedaḥ . yathā, mahābhārate . 6 . 53 . 2 .
     gāruḍañca mahāvyūhaṃ cakre śāntanavastadā .. etasya racanāyāṃ garuḍākṛtitvavivṛtiryathā, tatraivādhyāye . 3--8 .
     garuḍasya svayaṃ tuṇḍe pitā devavratastava .
     cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sāttvataḥ ..
     aśvatthāmā kṛpaścaiva śira āstāṃ yaśasvinau .
     trigartairmatsyakaikeyairvāṭadhānaiśca saṃyutaiḥ ..
     bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa ! .
     madrakāḥ sindhusauvīrāstathā pañcanadāśca ye ..
     jayadrathena sahitā grīvāyāṃ sanniveśitāḥ .
     pṛṣṭhe duryodhano rājā sodaryaiḥ sānugairvṛtaḥ ..
     vindānuvindāvāvantyau kāmbojāśca śakaiḥ saha .
     pucchamāsan mahārāja ! śūrasenāśca māriṣa ! ..
     dakṣiṇaṃ pakṣamāsādya sthitā vyūhasya daṃśitāḥ .
     kārūṣāśca vikuñjāśca muṇḍāḥ kuṇḍīvṛṣāstathā ..
     bṛhadbalena sahitā vāmapārśve samāsthitāḥ ..
kadā vāsya vyūhasya prayojanaṃ tadāha manuḥ . 7 . 186--187 .
     śatrusevini mitre ca gūḍhe yuktataro bhavet .
     gatapratyāgate caiva sa hi kaṣṭataro ripuḥ ..
     daṇḍavyūhena tanmārgaṃ yāyāttu śakaṭena vā .
     varāhamakarābhyāṃ vā sūcyā vā garuḍena vā ..
sūkṣmamukhapaścādbhāgaḥ pṛthumadhyo varāhavyūhaḥ . eṣa eva pṛthutaramadhyo garuḍavyūhaḥ .. iti taṭṭīkākṛt kullūkabhaṭṭaḥ ..)

gāruḍikaḥ, puṃ, (garuḍaḥ adhiṣṭātā'sya iti gāruḍaḥ viṣanivāraṇamantraviśeṣaḥ . tena cikitsati sa eva ājīvo yasyeti vā . iti ṭhak .) viṣavaidyaḥ . iti śabdaratnāvalī ..

[Page 2,327b]
gāruḍī, strī, (garuḍanāmnākhyāyate iti . aṇ ṅīp ca .) pātālagaruḍīlatā . iti rājanirghaṇṭaḥ .. (garuḍaḥ adhiṣṭhātrī devatā asyā iti aṇ ṅīp ca . garuḍavidyā . sā ca garuḍapurāṇe 202 adhyāyādau draṣṭavyā ..)

gārutmataṃ, klī, (garutmān garuḍastasya varṇo'styasya garutmān adhiṣṭātṛdevatā'sya vā iti aṇ .) marakatamaṇiḥ . ityamaraḥ . 2 . 9 . 92 .. (yathā, māghe . 3 . 5 .
     tasyollasatkāñcanakuṇḍalāgrapratyuptagārutmataratnabhāsā . pannā iti loke . tasya nāmāni .
     gārutmataṃ marakatamaśmagarbho harinmaṇiḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

gārutmatapattrikā, strī, (gārutmataṃ marakatamaṇistadvarṇasadṛśaṃ pattramasyāḥ iti kap kāpi ata itvañca .) pācīlatā . iti rājanirghaṇṭaḥ ..

gārgakaḥ, puṃ, (gargasya apatyaṃ pumān iti . gargādibhyo yañ . 4 . 1 . 105 . iti gārgyaḥ tataḥ kan . āpatyasya ca taddhite'nāti . 6 . 4 . 151 . iti yakāralopaḥ .) gargasyāpatyam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

gārgī, strī, (gargasyāpatyaṃ strī . gargādibhyo yañ . 4 . 1 . 105 . iti yañ . yañaśca . 4 . 1 . 16 . iti ṅīp tato halastaddhitasya . 6 . 4 . 150 . iti yalopaḥ .) gargasya stryapatyam . iti mugdhabodham .. (yathā, bṛhadāraṇyake pañcamaprapāṭhake 6 brāhmaṇe . atha hainaṃ gārgī vācaknavī papraccha yājñavalketi hovāca yadidaṃ sarvamapsvotañca protañca kasminnu khalvāpa otāśca protāśceti .. durgā . yathā, harivaṃśe . 176 . 14 .
     hrīṃ śrīṃ gārgīñca gāndhārīṃ yoginīṃ yogadāṃ sadā ..)

gārgīputtrakāyaṇiḥ, puṃ, (gārgyāḥ puttrastasmādāgato vaṃśaḥ iti . puttrāntādanyatarasyām . 4 . 1 . 159 . iti vā phiñ vā kuk ca .) gārgīputtravaṃśaḥ . asya rūpāntaram . gārgīputtrāyaṇiḥ . gārgīputtriḥ . iti pāṇinivyākaraṇam ..

gārgyaḥ, puṃ, (gargasyāpatyaṃ pumān . gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) gargasya pumapatyam . iti mugdhabodhavyākaraṇam .. (yathā, bṛhadāraṇyake . 4 . 1 . dṛptabālākirhānūcāno gārgya āsa sahovācājātaśatruṃ kāśyaṃ brahma te bruvāṇīti ..)

gārdhapakṣaḥ, puṃ, (gṛddhasya gṛdhrasya vāyamiti aṇ gārdho gārdhro vā pakṣaḥ pattraṃ yatra yasya vā .) gārdhrapattravāṇaḥ . iti hemacandraḥ . 3 . 442 .. gārdhrapakṣo'pi ..

gārddhyaṃ, klī, (gardha eva iti . caturvarṇāditvāt svārthe ṣyañ .) lipsā . yathā, māghe . 3 . 73 .
     pītvā jalānāṃ nidhinātigārddhyāt ..

[Page 2,327c]
gārdhrapattraḥ, puṃ, (gārdhraṃ gṛdhrasambandhinaṃ pattraṃ pakṣaḥ yasya yatra vā .) gṛdhrapakṣayuktavāṇaḥ . (yathā, mahābhārate . 4 . 48 . 25 .
     na hi gāṇḍīvanirmuktā gārdhra pattrāḥ sutejanāḥ .
     antareṣveva tiṣṭhante girīṇāmapi dāraṇāḥ ..
)

gārbhiṇaṃ, klī, (garbhiṇīnāṃ samūhaḥ iti . bhikṣādibhyo'ṇ . 4 . 2 . 38 . iti aṇ .) garbhiṇīsamūhaḥ . ityamaraḥ . 2 . 6 . 22 ..

gārhapatyaḥ, puṃ, (gṛhapatiryajamānastenaṃ saṃyuktaḥ iti . gṛhapatinā saṃyukte ñyaḥ . 4 . 4 . 90 . iti ñyaḥ .) gṛhapatirgṛhasvāmī tena nityasambaddhaḥ . ityamarabharatau .. yajñīyāgniviśeṣaḥ . (yathā, ṛgvede . 10 . 85 . 27 .
     iha priyaṃ prajayā te samṛdhyatāmasmin gṛhe gārhapatyāya jāgṛhi .. bhaktivardhanāya pitāpi gārhapatyāgnitvena puttrādinā veditavyaḥ ityupadideśa bhagavān manuḥ . yathā . 2 . 231 .
     pitā vai gāhapatyo'gnirmātāgnirdakṣiṇaḥ smṛtaḥ ..)

gālanaṃ, klī, (gālyate iti . gal + ṇic + bhāve lyuṭ .) kṣāraṇam . chāṃkana gaḍāna ityādi bhāṣā .. yathā . tathā pacet yathā dāhakāṭhinyātiśaithilyamaṇḍagālanarahito'ntaruṣmapakvaścarurbhavati . iti bhavadevabhaṭṭaḥ ..

gālavaḥ, puṃ, (gālyate nāśyate'jñānamanena iti . gal + ṇic + ghañ . gālaḥ vedāntādijñānapratipādakaśāstraṃ taṃ vāti gacchati jānāti vā . vā + kaḥ .) muniviśeṣaḥ . (yathā, bhāgavate . 8 . 13 . 15 .
     gālavo dīptimān rāmo droṇaputtraḥ kṛpastathā ..) lodhravṛkṣaḥ . iti medinī . ve . 37 .. śvetalodhraḥ . ityamaraṭīkāyāṃ svābhī .. kendukavṛkṣaḥ . iti śabdacandrikā ..

gāliḥ, puṃ, (gālyate vikriyate śravaṇamātreṇa mano yasmāt yena vā . gal + iñ .) śāpaḥ . iti trikāṇḍaśeṣaḥ .. (yaduktaṃ cintāmaṇau .
     dadati dadatu gālīrgālimanto bhavanto vayamapi tadabhāvādgālidāne'samarthāḥ ..)

gālitaḥ, tri, (gal + ṇic + karmaṇi ktaḥ .) dravīkṛtaḥ . galāna iti bhāṣā .. yathā --
     gālitasya suvarṇasya ṣoḍaśāṃśena sīsakam .. iti ratnāvalī .. kṛtagālanaḥ . yathā . tathā pacet yathā agālitamaṇḍaścarurbhavati . iti kāleśiḥ ..

gālinī, strī, (gālayati dravīkarotyavidyāmiti .) gal + ṇic + ṇini + ṅīṣ .) mudrāviśeṣaḥ . thathā --
     kaniṣṭhāṅguṣṭhakau saktau karayoritaretaram .
     tarjanī madhyamānāmā saṃhatā bhugnavarjitā ..
     sudraiṣā gālinī proktā śadbhamyoparicālitā ..
iti tantrasāraḥ ..

[Page 2,328a]
gāloḍanaṃ, klī, (gāḥ indriyāṇi ālāḍyante pramādyante'nen . go + ā + loḍi + karaṇe lyuṭ . nipātanāt sādhuḥ .) unmādaḥ . rogaḥ . mūrkhatvam . iti vakṣyamāṇaśabdadarśanāt ..

gāloḍitaḥ, tri, (gāloḍaḥ unmādarogaḥ sañjāto'sya . itac .) unmattaḥ . rugnaḥ . mūrkhaḥ . yathā,
     unmādaśīle rogārte mūrkhe gāloḍitaḥ smṛtaḥ .. iti durgasiṃhakṛtakalāpavṛttiṭīkāyāṃ trilo canadāsaḥ .. golohito'pi pāṭhaḥ ..

gāloḍyaṃ, klī, (gobhiḥ paśuviśeṣairāloḍyate bhakṣaṇāya iti . go + ā + loḍi + karmaṇi yatpratyayena nipātanāt sādhuḥ .) padmabījam . iti rājanirghaṇṭaḥ ..

gāvau, puṃ, (gośabdasya dvivacanena niṣpattiriti vodhyam .) grāmaḥ . yathā-- ekaikena tathā dbābhyāṃ vacanaistribhireva ca . sākāṅkṣatvaprayuktantu nāma pañcavidhaṃ smṛtam .. ekavacanasākāṅkṣatvamuktaṃ ekaviṃśatyādiśabde . ubhapadaṃ dvipadaṃ puṣpavantapadaṃ svarvaidye aśvinādipadaṃ bhūsvargayo rodasyādipadaṃ grāme gopadañca dvivacanamātreṇākāṅkṣam . iti . tadā gāvau grāma ityādāviva sādhutvārthakameva tatra dvivacanamiti vadanti . iti ca śabdaśaktiprakāśikā ..

gāha, ū ṅa viloḍane . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) ṅa, gāhantāṃ mahiṣā nipānasalilamiti śākuntale . ū, agāhiṣṭa agāḍha . iti durgādāsaḥ ..

girā, strī, (ga + bhāve kvip striyāṃ ṭāp .) vacanam . iti trikāṇḍaśeṣaḥ .. (tāṃ girāṃ karuṇāṃ śrutvā . iti daśarathavilāpanāṭakam ..)

giriḥ, puṃ (girati dhārayati pṛthvīṃ griyate stūyate gurutvādvā . kṝgṝśṝpṝkuṭibhidichidibhyaśca . uṇāṃ . 4 . 142 . iti iḥ kicca .) parvataḥ . ityamaraḥ . 2 . 3 . 1 .. (parvatānāṃ aṣṭāveva pūjanīyāḥ kulācalatvāt . yaduktam --
     merumandarakailāsamalayā gandhamādanaḥ .
     mahendraḥ śrīparvataśca hemakūṭastathaiva ca .
     aṣṭāvete tu sampūjyā girayaḥ pūrbadik kramāt ..
iti śabdārthacintāmaṇiḥ ..) geṇḍukaḥ . iti hemacandraḥ . 3 . 352 .. cakṣūrogaviśeṣaḥ . iti medinī . re . 23 .. pāradasya doṣaviśeṣaḥ . yathā, ratnāvalyām .
     nāgo vaṅgo malo vahniścāñcalyañca viṣaṃ giriḥ .
     asahyāgnirmahādoṣā nisargāt pārade sthitāḥ ..
sannyāsināṃ paddhativiśeṣaśca .. (tatra prathamatastāntrikagirisannyāsilakṣaṇaṃ yathā --
     sadordhvabāhuryo vīro muktakeśo digambaraḥ .
     sarvatra samabhāvega bhāvayedyo narottamaḥ .
     iṣṭadevīdhiyā nārīṃ sa giriḥ parikīrtitaḥ ..
iti tantraśāstram .. śaṅkarācāryakṛtadaśanāmabrahmacāriparivrājakānāmanyatamaḥ . teṣāṃ daśanāmāni yathā --
     tīrthāśramavanāraṇyagiriparvatasāgarāḥ .
     puriḥ sarasvatī caiva bhāratī ca tathā daśa ..
tatra girerlakṣaṇam . yathā, prāṇatoṣiṇyāṃ avadhūtaprakaraṇe .
     vāso girivare nityaṃ gītābhyāse hi tatparaḥ .
     gambhīrācalabuddhiśca girināmā sa ucyate ..
yaduvaṃśīyaśvaphalkasya dvādaśaputtrāṇāmanyatamaḥ . yathā, bhāgavate . 9 . 24 . 15--16 .
     akrūrapramukhā āsan puttrā dvādaśaviśutāḥ .
     āsaṅgaḥ sārameyaśca mṛduro mṛduvidgiriḥ ..
)

giriḥ, strī, (gṝ + bhāve iḥ kicca .) nigaraṇam . ityamaraḥ . 3 . 2 . 11 .. gelā iti bhāṣā .. bālamūṣikā . ityamaraṭīkāyāṃ ramānāthaḥ .. pūjye tri . iti medinī . re . 24 ..

girikaṇṭakaḥ, puṃ, (gireḥ parvatasya kaṇṭaka iva tannāśakatvāttathātvam .) vajraḥ . iti trikāṇḍaśeṣaḥ ..

girikadambaḥ, puṃ, (girisamutpannaḥ kadambaḥ .) nīpaḥ . dhārākadambaḥ . iti rājanirghaṇṭaḥ ..

girikadalī, strī, (girisañjātā kadalī .) parvatīyakadalī . tatparyāyaḥ . girirambhā 2 parvatamocā 3 araṇyakadalī 4 bahubījā 5 vanarambhā 6 girijā 7 gajavallabhā 8 . asyā guṇāḥ . madhuratvam . himatvam . balavīryavṛddhikāritvam . tvacyatvam . tṛṣṇāpittadāhaśoṣapraśamanatvam . durjaratvam . gurutvañca . iti rājanirghaṇṭaḥ ..

girikarṇikā, strī, (girau girimadhikṛtya karṇikeva pratibhātītyarthaḥ . yadvā, giriḥ sumeruparvataḥ karṇa iva yasyāḥ iti kap ṭāp ca kāpi ata itvam .) pṛthivī . iti trikāṇḍaśeṣaḥ .. śvetakiṇihīvṛkṣaḥ . aparājitā . iti rājanirghaṇṭaḥ .. (asyā vyavahāro yathā --
     guḍapuṣpasāraśikharitaṇḍulagirikarṇikā haridrābhiḥ .
     añjanaguḍikā śamayati visūcikāṃ trikaṭusanāthā ..
iti vaidyakacakrapāṇisaṃgrahe'gnimāndyādhikāre ..)

girikarṇī, strī, (girerbālamūṣikāyāḥ karṇa iva pattramasyāḥ .) aparājitā . ityamaraḥ . 2 . 4 . 104 .. (asyāḥ paryāyā yathā --
     gavākṣyaśvakhurī śvetā śvetabhaṇḍāparājitā .
     dvividhā sā sitā nīlā girikarṇī gavādanī ..
iti vaidyakaratnamālāyām .. pārvatīyāparājitārthe paryāyā yathā tatraiva --
     girikarṇī mahāśvetā sthūlapuṣpā sitā kvacit ..) yavāsaḥ . iti śabdacandrikā ..

girikā, strī, (girireva svārthe kan ṭāp ca .) bālamūṣikā . ityamaraḥ . 2 . 5 . 12 .. (svanāmakhyātā uparicaravasurājapatnī . sā hi gireḥ kolāhalākhyaparvatāt śaktimatyāṃ nadyāṃ jātattvāt giriketi nāmnā viśrutā . yathā, mahābhārate . 1 . 63 . 33--39 .
     rājoparicaretyevaṃ nāma tasyātha viśrutam .
     puropavāhinīṃ tasya nadīṃ śaktimatīṃ giriḥ ..
     arautsīt cetanāyuktaḥ kāmāt kolāhalaḥ kila .
     giriṃ kolāhalaṃ tantu padā vasuratāḍayat ..
     niścakrāma tatastena prahāravivareṇa sā .
     tasyāṃ nadyāmajanayanmithunaṃ parvataḥ svayam ..
     tasmādvimokṣaṇāt prītā nadī rājñe nyavedayat .
     yaḥ pumānabhavattatra taṃ sa rājarṣisattamaḥ ..
     vasurvasupradaścakre senāpatimarindamaḥ .
     cakāra patnīṃ kanyāntu tathā tāṃ girikāṃ nṛpaḥ ..
     vasoḥ patnī tu girikā kāmakālaṃ nyavedayat .
     ṛtukālamanuprāptā snātā puṃsavane śuciḥ ..
)

girikāṇaḥ, puṃ, (giriṇā akṣirogaviśeṣeṇa kāṇaḥ ekacakṣurhīṇaḥ .) girirogeṇaikacakṣurhīṇaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

giriguḍaḥ, puṃ, (gireḥ girau vā jātaḥ guḍaḥ guṇḍitavartula iva .) geṇḍukaḥ . iti hemacandraḥ . 3 . 353 ..

girijaṃ, klī, (girau jāyate iti . jan + ḍaḥ .) abhrakam . śilājatu . śailajam . loham . iti medinī . je 23 .. gairikam . iti rājanirghaṇṭaḥ ..

girijaḥ, puṃ, (girau jāyate iti . jan + ḍaḥ .) madhūkavṛkṣaviśeṣaḥ . tatparyāyaḥ . gauraśākaḥ 2 madhūlaḥ 3 svalpapatrakaḥ 4 . iti ratnamālā ..

girijā, strī, (girerhimālayaparvatāt himagireradhiṣṭhātṛdevāditi tātparyārthaḥ jāyate . jan + ḍaḥ striyāṃ ṭāp ca . himālayasya adhiṣṭātṛtve pramāṇaṃ yathā, kumāre . 1 . 1 .
     astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ . devatā ātmā yasya saḥ . etenāsya vakṣyamāṇamenakāpariṇayapārvatījananādicetanavyavahārayogyatvasiddhiḥ . iti ṭīkākṛnmallināthaḥ .) pārvatī . (yathā anardhyarāghave . 4 rtha aṅke 33 .
     strīṣu pravīrajananī jananī tavaiva devī svayaṃ bhagavatī girijā'pi yasyai .. gāyattrīrupā devī . yathā, devībhāgavate . 12 . 6 . 43 .
     girijā guhyamātaṅgī garuḍadhvajavallabhā .. gaṅgā . iti pyutpattilabdho'rthaḥ .. girau parvate jāyate iti . jan + ḍaḥ .) mātuluṅgī . iti medinī . je . 24 .. (asyāḥ paryāyā yathā --
     mātuluṅgī sugandhānyā girijā pūtipuṣpikā .
     atyamlā devadūtī ca sā kvacinmadhukukkuṭī ..
iti vaidyakaratnamālāyām ..) śvetavuhnā . iti ratnamālā .. kṣudrapāṣāṇabhedā . trāyamāṇā latā . kārīvṛkṣaḥ . mallikā . girikadalī . iti rājanirghaṇṭaḥ ..

girijāmalaṃ, klī, (girau parvate abhre abhraravādityarthaḥ jāyate iti . jan + ḍaḥ . girijam . tadamati gacchati . am + kalac . yadvā, girijeṣu amalaṃ .) abhrakam . ityamaraṭīkāyāṃ rāyasukuṭaḥ .. (abhraravajātatve pramāṇaṃ yathā, bhāvaprakāśe .
     purā vadhāya viprasya vajriṇā vajramuddhṛtam .
     visphuliṅgāstatastasya gagane parisarpitāḥ ..
     te nipeturghanadhvānācchikhareṣu mahībhṛtām .
     tebhya eva samutpannaṃ tattadgiriṣu cābhrakam ..
     tadvajraṃ vajrajātatvādabhramabhraravodbhavāt ..
abhrakaśabde'sya vivaraṇaṃ jñātavyam ..)

girijvaraḥ, puṃ, (gireḥ parvatasya jvara iva tadbhedakatvāt . giriṃ jvarayatīti vā . jvara + ṇic + ac .) vajraḥ . iti śabdaratnāvalī ..

giritaḥ, tri, (gil + karmaṇi ktaḥ lasya ratvañca .) gilitaḥ . bhakṣitaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

giridhātuḥ, puṃ, (girau jāta dhātuḥ . śākapārthivavanmadhyapadalopisamāsaḥ .) gairikam . iti rājanirghaṇṭaḥ ..

girinimbaḥ, puṃ, (girisambhūtonimba iva .) mahāriṣṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

giripīluḥ, puṃ, (girisambhūtaḥ pilurvṛkṣaviśeṣaḥ .) parūṣakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

giripuṣpakaṃ, klī, (girijātaṃ puṣpakam .) śaileyam . iti rājanirghaṇṭaḥ ..

giripriyā, strī, (giriḥ parvataḥ priyo yasyāḥ avyāhatavicaraṇāyeti bhāvaḥ .) camarīgavī . iti rājanirghaṇṭaḥ ..

giribhit, [d] puṃ, (giriṃ bhinatti bhitvā utpadyate iti . bhid + kvip .) pāṣāṇabhedakavṛkṣaḥ . iti bhāvaprakāśaḥ ..

giribhūḥ, strī, (girau bhavati utpadyate iti . bhū + kvip .) kṣudrapāṣāṇabhedāḥ . iti rājanirghaṇṭaḥ .. girerbhūḥ . parvatabhūmiḥ . (yathā, āryāsaptaśatyām . 615 .
     sakalakaṭakaikamaṇḍini ! kaṭhinībhūtāśaye śikharadanti .
     giribhuva iva tava manye manaḥ śilā samabhavaccaṇḍi ! .. * ..
girerhimālayāt himālayādhiṣṭhātṛdevādityarthaḥ bhavatīti . bhū + kvip .) pārvatī ..

girimallikā, strī, (girau jātā mallikeva madhyapadalopisamāsaḥ .) kuṭajavṛkṣaḥ . ityamaraḥ . 2 . 4 . 66 .. (yathāsyāḥ paryāyāḥ .
     vṛkṣakaḥ śakraparyāyo vatsako girimallikā .
     kuṭajastatphalañcendrayavaścāpi kaliṅgakaḥ ..
iti vaidyakaratnamālāyām ..)

girimāṇaḥ, puṃ, (giririva mānaṃ parimāṇamasya ucchrayatveneti śeṣaḥ .) hastī . iti śabdaratnāvalī ..

girimṛt, [d] strī, (gireḥ parvatasya mṛt mṛttikā .) gairikam . iti trikāṇḍaśeṣaḥ . (vyavahāro'syāḥ yathā --
     girimṛccandananāgarakhaṭikāṃśayojito vahirlepaḥ .
     kurute vacayā miśro locanamagadaṃ na sandehaḥ ..
iti vaidyakacakrapāṇisaṃgrahe netrarogādhikāre ..)

girimṛdbhavaṃ, klī, (girermṛdo mṛttikāyā bhavatīti . bhū + ac .) gairikam . iti rājanirghaṇṭaḥ ..

girimedaḥ, puṃ, (girermeda iva .) viṭkhadiraḥ . iti ratnamālā .. irimeda iti vā pāṭhaḥ ..

giriyakaḥ, puṃ, (giriṃ parvatamāśritya ātmanirmāṇatāṃ yāti prāpnotīti . yā + kaḥ tataḥ saṃjñāyāṃ kan .) geṇḍukaḥ . iti hemacandraḥ . 3 . 353 ..

giriyākaḥ, puṃ, (giriṃ girimadhikṛtyātmasattāṃ yātīti . yā + kvip . tataḥ saṃjñāyāṃ kan .) geṇḍukaḥ . iti śabdaratnāvalī ..

girivāsī, [n] puṃ, (girau girimāśritya vasatīti . vas + ṇiniḥ . giriṃ vāsayati surabhīkarotītyeke . vas + karoterarthe ṇic ṇiniḥ .) hastikandaḥ . iti rājanirghaṇṭaḥ ..

giriśaḥ, puṃ, (girirāśrayatvena vasatitvenāstyasya iti . lomādipāmādipicchādibhyaḥ śanelacaḥ . 5 . 2 . 100 . iti śaḥ . yadvā, girau kailāsākhyaparvate ādhyātmikārthe tu nityaśuddhamanasītyarthaḥ śete virājate iti . yadvā, giriṃ triguṇavṛttātmakaṃ manaḥ śyati tanūkaroti viśuddhaṃ karoti śaraṇāgatabhaktasādhakānām . śī ṅala śayane śī ycchede vā girau chandasi ḍaḥ . loke tu chāndasānāṃ kvacidbhāṣāyāmapi prayoga iti āśuśukṣaṇivadityāha svāmī .) śivaḥ . ityamaraḥ . 1 . 1 . 33 .. (yathā, raghuḥ . 2 . 41 .
     iti pragalbhaṃ puruṣādhirājo mṛgādhirājasya vaco niśamya .
     pratyāhatāstro giriśaprabhāvāt ātmanyavajñāṃ śithilīcakāra ..
)

giriśālinī, strī, (giriṃ parvatasthabhuvaṃ śālayate śobhayate iti . śal + ṇic + ṇiniḥ nāntatvāt ṅīp ca . giriṃ bālamūṣikākarṇaṃ śalate ślāghate nijapattrāvayavenetyeke . śal ślāghāyāṃ + ṇiniḥ ṅīp ca .) aparājitā . yathā --
     pāribhadraṃ pāṭalā ca vakulaṃ giriśālinī . iti vāmanapurāṇam ..

giriśṛṅgaḥ, puṃ, (gireḥ śṛṅgamivākṛtyāstyasyeti ac . śuṇḍādaṇḍottalanasamaye śṛṅgasādṛśyādasya tathātvam .) gaṇeśaḥ . iti śabdaratnāvalī .. (gireḥ śṛṅgamiti vigrahe klī . parvataśekharam . yathā, mahābhārate . 6 . 56 . 15 .
     gajairnipatitairnīlairgiriśṛṅgairivāvṛtaḥ ..)

girisāraḥ, puṃ, (gireḥ sāra iva .) lauham . (yathā, goḥ rāmāyaṇe . 6 . 78 . 19 .
     tattailadhautaṃ vimalaṃ girisāramayaṃ mahat .
     śastraṃ paramasaṃkruddho bāliputtre nyapātayat ..
) vaṅgam . malayaparvataḥ . medinī . re . 261 ..

girisutā, strī, (girerhimālayaparvatādhiṣṭhātuḥ sutā puttrī .) pārvatī . yathā --
     avatu vo girisutā śaśibhṛtaḥ priyatamā vasatu me hṛdi sadā bhagavataḥ padayugam .. iti chandomañjarī .. (tathāca pañcatantre . 1 . 175 .
     attuṃ vāñchati śāmbhavo gaṇapaterākhuṃ kṣudhārtaḥ phaṇī tañca krauñcaripoḥ śikhī girisutāsiṃho'pi nāgāśanam .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 52 .
     guhāmbikā girisutā govindāṅghrisamudbhavā ..)

girīśaḥ, puṃ, (gireḥ kailāsasya īśaḥ .) śivaḥ . (yathā, vakroktipañcāśikāyām . 33 .
     cintāme'tra na veśmani priyatame kiṃ cintaya syānnavagrāvaṇītyadrisutāṃ jayannavatu vaḥ sūktyā girīśo'niśam .. girīṇāṃ parvatānāmīśaḥ śreṣṭhaḥ .) himālayaparvataḥ . (girāṃ vācāṃ śāstrāṇāṃ vā īśaḥ .) bṛhaspatiḥ . iti medinī . śe . 19 ..

gilaḥ, puṃ, (gil + igupadheti . 3 . 1 . 135 . iti kaḥ .) jambīraḥ . iti śabdacandrikā ..

gilagrāhaḥ, puṃ, (gilaṃ gṛhṇāti gilaṃ yathā syāt tathā gilena gilanena vā gṛhṇāti dhārayati iti tātparyārthaḥ . grah + aṇ .) nakraḥ . iti rājanirghaṇṭaḥ ..

gilanaṃ, klī, (gil + bhāve lyuṭ .) giraṇam . bhakṣaṇam . ityamaraṭīkā .. (yathā, hārīte prathame sthāne prathame'dhyāye .
     carvaṇaṃ gilanañcāpi kāsitaṃ śvāsitantathā .
     nīcoccañcaiva gambhīraṃ varjayet pāṭhakaṃ sudhīḥ ..
)

giliḥ, strī, (gil + bhāve in .) gilanam . ityamaraṭīkā ..

gilitaṃ, tri, (gil + karmaṇi ktaḥ . gilirjātā'syeti tārakāditvāditajityeke .) bhakṣitam . ityamaraḥ . 3 . 2 . 110 ..

giṣṇaḥ, puṃ, (gāyati sāmavedaṃ gāyatīti vā . gai gāne + iṣṇo gādābhyāṃ kidvā . iti uṇādikoṣaṭīkādhṛtasūtreṇa iṣṇaḥ . kidabhāvapakṣe tu gādābhyāṃ iṣṇuc . uṇāṃ . 3 . 16 . iti iṣṇuc pratyayaniṣpannatvāt geṣṇuṃrityevapadaṃ syāt .) sāmavedavettā . gāyakaḥ . ityuṇādikoṣaḥ ..

gīḥ, [r] strī, (gṝ + sampadāditvāt kvip .) vākyam . sarasvatī . ityamaraḥ . 1 6 . 1 ..

gītaṃ, klī, (gīyate iti . gai gāne + bhāve ktaḥ .) gānam . ityamaraḥ . 1 . 6 . 25 .. tasya lakṣaṇaṃ yathā,
     dhātumātusamāyuktaṃ gītamityucyate budhaiḥ .
     tatra nādātmako dhāturmāturakṣarasañcayaḥ .. * ..
taddvividhaṃ yathā --
     gītañca dvividhaṃ proktaṃ yantragātravibhāgataḥ .
     yantraṃ syādveṇuvīṇādi gātrantu mukhajaṃ matam ..
api ca .
     nibaddhamanibaddhañca gītaṃ dvividhamucyate .
     anibaddhaṃ bhavedgītaṃ varṇādiniyamaṃ vinā ..
     yadbā gamakadhātujñairanibaddhaṃ vinā kṛtam .
     nibaddhañca bhavedgītaṃ tālamānarasāñcitam ..
     chando gamakadhātujñairvarṇādiniyamaiḥ kṛtam ..
     ṛgbhiḥ pāṭhyamabhūdgītaṃ sāmabhyaḥ samapadyata .
     yajurbhyo'bhinayā jātā rasāścātharvaṇaḥ smṛtāḥ ..
atha saṃgītalakṣaṇam .
     tālavādyānugaṃ gītaṃ naṭībhiryatra gīyate .
     nṛtyasyānugataṃ raṅge tat saṅgītakamucyate .. * ..
atha gītapraśaṃsā .
     saṅgītakena ramyeṇa sukhaṃ yasya na cetasi .
     manuṣyavṛṣabho loke vidhinaiva sa vañcitaḥ ..
     saṃsāraduḥkhadagdhānāmuttamānāmanugrahāt .
     prabhuṇā śaṅkareṇātra gītavādyaṃ prakāśitam ..
     gītaṃ vādyaṃ tathā nṛtyaṃ tauryatrikamidaṃ matam .
     tūryaśabdo mṛdaṅge syāt muraje'pi ca dṛśyate ..
     gītajño yadi gītena nāpnoti paramaṃ padam .
     rudrasyānucaro bhūtvā tenaiva saha modate ..
     gītena hariṇā raṅgaṃ prāpnuvantyapi pakṣiṇaḥ .
     vanādāyānti phaṇinaḥ śiśavo na rudanti ca ..
     kṛticamatkṛtaye kimataḥ paraṃ phaṇivaro'śvataro vata pañcamaḥ .
     api mṛtāṃ yadavāpa madālasāṃ madhuragītavaśīkṛtaśaṅkaraḥ ..
     paramānandavivardhanamabhimataphalaṃ vaśīkaraṇam .
     sakalajanacittaharaṇaṃ vimuktibījaṃ paraṃ gītam ..
     gītaṃ pīnapayodharā samadanā nārī vicitrā kathā ramyaṃ harmyatalaṃ sudhāṃśukiraṇaproddīpitā yāminī .
     cittajñāḥ suhṛdaḥ sutāḥ sumanaso bhaktāḥ punaḥ sevakāḥ śuddhaṃ gītaphalaṃ kavitvamatulaṃ saṃsārasārā matāḥ ..

     śuddhaśālagasaṅkīrṇabhedādgītaṃ tridhā matam . śuddhasūtraṃ viṃśatiryathā --
     elā so'dyabhavā sapāḍhakaraṇaṃ tatpañcatāleśvaraḥ kairātasmaracakrapālavijayā gadyaṃ tribhaṅgistathā .
     ḍheṅkīvarṇasaraḥ puṭau dvipadikā muktāvalī māhakā lambo daṇḍakavartanīti kathitāḥ śuddhāstu te viṃśatiḥ ..
elādīnāmeteṣāṃ viṃśatisaṃkhyakānāṃ prabandhagītā . nāmaṅgāni ṣaṭ bhavanti . tathā ca .
     padaṃ tāno virūdaśca tālaḥ pāḍhaḥ svarastathā .
     elādīnāṃ ṣaḍaṅgāni kathitāni viriñcinā ..
     paunaruktyaṃ na deśīye gīte doṣo'bhijāyate .
     śīghroccāreṇa varṇānāṃ tathā caiva prasāraṇe ..
     liṅgānyatve visandhau ca saṃyuktākṣaramokṣaṇe .
     parivarte'kṣarāṇāñca hrasvadīrghavyatikrame .. * ..
atha śālagasūtram .
     dhruvako maṇḍakaścaiva pratimaṇḍo nisārukaḥ .
     vāsakaḥ pratilābhaśca tathānyā caikatālikā ..
     yatiśca jhumariśceti śālagaṃ sūtramīritam .. * ..
atha saṅkīrṇasūtram . caitromaṅgatmakastathā na gaṇikā carcātināṭonnavī dohā syādbahulastathā gurubalo gītā ca govistathā . hemnoko'pyatha kārikā tripadiketyetāni kāmadbiṣā saṃkṣepeṇa caturdaśaḥ prakaṭitānyatrādhamāni kramāt .. iti saṅgītadāmodaraḥ .. (saṅgītasyānyadvivaraṇaṃ gānaśabde draṣṭavyam .. * .. gīyate sma iti . gai śabde + karmaṇi ktaḥ .) śabdite tri . iti medinī . te . 16 ..

gītamodī, [n] puṃ, (gītena saṅgītena modate iti . mud + nandigrahīti . 3 . 1 . 134 . iti ṇiniḥ .) kinnaraḥ . iti śabdaratnāvalī .. (saṅgītānurāgiṇi tri ..)

gītā, strī, (gīyate sma ātmavidyopadeśātmikā brahmatattvopadeśamayī kathā yatra . gai + kta .) granthaviśeṣaḥ . bhagavadgīteti khyātā . sā tu arjunasya mohanivṛttyarthaṃ mahābhāratīyabhīṣmaparvāntargatā karmopāsanājñānakāṇḍatrayātmikāṣṭādaśādhyāyī śrīkṛṣṇoktā . yathā --
     bhārate sarvavedārtho bhāratārthaśca kṛtsnaśaḥ .
     gītāyāmasti teneyaṃ sarvaśāstramayī matā ..
     iyamaṣṭādaśādhyāyī kramāt ṣaṭkatrayeṇa hi .
     karmopāstijñānakāṇḍatritayātmā nigadyate ..
iti nīlakaṇṭhaḥ ..
     gītā sugītā kartavyā kimanyaiḥ śāstravistaraiḥ .
     yā svayaṃ padmanābhasya mukhapadmāt viniḥsṛtā ..
iti svāmī .. (asyāḥ prayojanādikaṃ śrīmadbhirmadhusūdanasarasvatīpādairvistaraśo gītāgūḍhārthadīpikāyāṃ darśitam . tadyathā --
     sahetukasya saṃsārasyātyantoparamātmakam .
     paraṃ niḥśreyasaṃ gītāśāstrasyoktaṃ prayojanam ..
     saccidānandarūpaṃ tat pūrṇaṃ viṣṇoḥ paraṃ padam .
     yatprāptaye samārabdhā vedāḥ kāṇḍatrayātmakāḥ ..
     karmopāstistathājñānamiti kāṇḍatrayaṃ kramāt .
     tadrūpāṣṭādaśādhyāyīgītākāṇḍatrayātmikā ..
     ekamekena ṣaṭkena kāṇḍamatropalakṣayet .
     karmaniṣṭhājñānaniṣṭhe kathite prathamāntyayoḥ ..
     yataḥ samuccayo nāsti tayorativirodhataḥ .
     bhagavadbhaktiniṣṭhā tu madhyame parikīrtitā ..
     ubhayānugatā sā hi sarvavighnāpanodinī .
     karmamiśrā ca śuddhā ca jñānamiśrā ca sā tridhā ..
     tatra tu prathame kāṇḍe karma tattyāgavartmanā .
     tvaṃpadārtho viśuddhātmā sopapattirnirūpyate ..
     dbitīye bhagavadbhaktiniṣṭhāvarṇanavartmanā .
     bhagavān paramānandastatpadārtho'vadhāryate ..
     tṛtīye tu tayoraikyaṃ vākyārtho varṇyate sphuṭam .
     evamapyatra kāṇḍānāṃ sambandho'sti parasparam ..
     pratyadhyāyaṃ viśeṣastu tatra tatraiva vakṣyate .
     muktisādhanaparvedaṃ śāstrārthatvena kathyate ..
     niṣkāmakarmaniṣṭhālaṃ tyāgāt kāmyaniṣiddhayoḥ .
     tatrāpi paramo dharmo japastutyādikaṃ hareḥ ..
     kṣīṇapāpasya cittasya viveke yogyatā yadā .
     nityānityavivekastu jāyate sudṛḍhastadā ..
     ihāmutrārthavairāgyaṃ vaśīkārābhidhaṃ kramāt .
     tataḥ śamādisampattyā sannyāso niṣṭhito bhavet ..
     evaṃ sarvaparityāgānmumukṣā jāyate dṛḍhā .
     tato gurūpasadanamupadeśagrahastataḥ ..
     tataḥ sandehahānāya vedāntaśravaṇādikam .
     sarvamuttaramīmāṃsāśāstramatropayujyate ..
     tatastatparipākena nididhyāsananiṣṭhatā .
     yogaśāstrantu sampūrṇamupakṣīṇaṃ bhavediha ..
     kṣīṇadoṣe tataścitte vākyātattvamatirbhavet .
     sākṣātkāro nirvikalpaḥ śabdādevopajāyate ..
     avidyāvinivṛttistu tattvamabhyasato bhavet .
     tata āvaraṇe kṣīṇe kṣīyete bhramasaṃśayau ..
     anārabdhāni karmāṇi naśyantyeva samantataḥ .
     na cāgāmīni jāyante tattvajñānaprabhāvataḥ ..
     prārabdhakarmavikṣepādbāsanā tu na naśyati .
     sā sarvato balavatā saṃyamenopaśāmyati ..
     saṃyamo dhāraṇā dhyānaṃ samādhistviti yattrikam .
     yamādipañcakaṃ pūrbaṃ tadarthamupayujyate ..
     īśvarapranidhānāttu samādhiḥ sidhyati drutam .
     tato bhavenmanonāśo vāsanākṣaya eva ca ..
     tattvajñānaṃ manonāśovāsanākṣaya ityapi .
     yugapattritayābhyāsājjīvanmuktirdṛḍhā bhavet ..
     vidvatsannyāsakathanametadarthaṃ śrutau śrutam .
     prāgasiddho ya evāṃśo yattaḥ syāttasya sādhane ..
     niruddhe cetasi purā savikalpasamādhinā .
     nirvikalpasamādhistu bhavedatra tribhūmikaḥ ..
     vyuttiṣṭhate svatastvādye dvitīye parabodhitaḥ .
     ante vyuttiṣṭhate naiva sadā bhavati tanmayaḥ ..
     evambhūto brāhmaṇaḥ syādbariṣṭho brahmavādi nām guṇātītaḥ sthitaprajño viṣṇubhaktaśca kathyate ..
     ativarṇāśramī jīvanmukta ātmaratistathā .
     etasya kṛtakṛtyatvāt śāstramasmānnivartate ..
     yasya deve parā bhaktiryathā deve tathā gurau .
     tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ ..
     ityādiśrutimānena kāyena manasā girā .
     sarvāvasthāsu bhagavadbhaktiratropayujyate ..
     pūrbabhūmau kṛtā bhaktiruttarāṃ bhūmimānayet .
     anyathā vighnabāhulyāt phalasiddhiḥ sudurlabhā ..
     pūrbābhyāsena tenaiva hriyate hyavaśo'pi saḥ .
     anekajanmasaṃsiddha ityādi ca vaco hareḥ ..
     yadi prāgbhavasaṃskārasyācintyatvāttu kaścana .
     prāgeva kṛtakṛtyaḥ syādākāśaphalapātavat ..
     na taṃ prati kṛtārthatvācchāstramārabdhumiṣyate .
     prāksiddhasādhanābhyāsāddurjñeyā bhagavatkṛpā ..
     evaṃ prāgbhūmisiddhāvapyuttarottarabhūmaye .
     vidheyā bhagavadbhaktistāṃ vinā sā na sidhyati ..
     jīvanmuktidaśāyāntu na bhakteḥ phalakalpanā .
     adveṣṭṛtvādivatteṣāṃ svabhāvo bhajanaṃ hareḥ ..
     ātmārāmāśca munayo nirgranthā apyurukrame .
     kurvantya haitukīṃ bhaktimitthaṃbhūtaguṇo hariḥ ..
     teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate .
     ityādivacanāt premabhakto'yaṃ mukhya ucyate ..
     etat sarvaṃ bhagavatā gītāśāstre prakāśitam .
     ato vyākhyātumetanme mana utsahate bhṛśam ..
     niṣkāmakarmānuṣṭhānaṃ mūlaṃ mokṣasya kīrtitam .
     śokādirāsuraḥ pāpmā tasya ca pratibandhakaḥ ..
     yataḥ svadharmavibhraṃśaḥ pratisiddhasya sevanam .
     phalābhisandhipūrbā vā sāhaṅkārā kriyā bhavet ..
     āviṣṭaḥ puruṣo nityamevamāsurapāpmabhiḥ .
     pumarthalābhāyogyaḥ san labhate duḥkhasantatim ..
     duḥkhaṃ svabhāvato dveṣyaṃ sarveṣāṃ prāṇināmiha .
     atastatsādhanaṃ tyājyaṃ śokamohādikaṃ sadā ..
     anādibhavasantānani(gū)rūḍhaṃ duḥkhakāraṇam .
     dustyajaṃ śokamohādi kenopāyena hīyatām ..
     evamākāṅkṣayāviṣṭaṃ puruṣārthonmukhaṃ naram .
     bubodhayiṣurāhedaṃ bhagavān śāstramuttamam ..
) etadanyāḥ śrībhāgavatoktagopīgītādhyātmarāmāyaṇoktarāmagītāśvamedhikaparvokte brāhmaṇagītānugīte devībhāgavatoktabhagavatīgītā śivagītā ityādyāḥ santi ..

gītāsāraḥ, puṃ, (gītāsu sāraḥ gītānāṃ vedāntādiśāstrāṇāṃ vā sāro yatra iti vā . muktyarthaṃ saṃkṣepeṇa samastayogajñānādipratipādakaśāstrāṇāṃ sārārtho gīto yatra iti tātparyārthaḥ .) arjunaṃ prati śrīkṛṣṇoktamuktyarthāṣṭāṅgādiyogaḥ . yathā -- śrībhagavānuvāca .
     gītāsāraṃ pravakṣyāmi arjunāyoditaṃ purā .
     aṣṭāṅgayogaṃ suktyarthaṃ sarvavedāntasāragam ..
     ātmalābhaḥ paro nānya ātmā dehādivarjitaḥ .
     rūpādimān hi deho'taḥ karaṇatvādi locanam ..
     karaṇatvānmano'dhīno na prāṇo'cetano yataḥ .
     vijñānarahitaḥ prāṇaḥ suṣupte hi pratīyate ..
     nāhamātmā ca duḥkhādisaṃsārābhisamanvayāt .
     vidhūma iva dīptārcirāditya iva dīptimān ..
     vaidyuto'gnirivākāśe hṛtstho jñeyātmanātmani .
     śrotrādīni na paśyanti svaṃ svamātmānamātmanā ..
     sarvajñaḥ savvadarśī ca kṣetrajñastāni paśyati .
     svānāntu manasā raśmīn yadā samyaṅniyacchati ..
     tadā prakāśate hyātmā ghaṭe dīpo jvalanniva .
     jñānamutpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ ..
     yathādarśatalaprakhye paśyatyātmānamātmani .
     indriyāṇīndriyārthāṃśca mahābhūtāni pañca ca ..
     mano buddhimahaṅkāramavyaktaṃ puruṣaṃ tathā .
     prasaṃkhyāya parāvāptau vimukto bandhanairbhavet ..
     indriyagrāmamakhilaṃ manasyabhiniveśya ca .
     manaścaivāpyahaṅkāre pratiṣṭhāpya ca pāṇḍava ! ..
     ahaṅkāraṃ tathā buddhau buddhiñca prakṛtāvapi .
     prakṛtiṃ puruṣe sthāpya puruṣaṃ brahmaṇi nyaset ..
     ahaṃ brahmaparaṃ jyotiḥ prasaṃkhyāya vimucyate .
     dbidbādaśebhyaḥ khyāto yaḥ puruṣaḥ pañcaviṃśakaḥ ..
     vivekāt kevalībhūtaḥ ṣaḍviṃśamanupaśyati .
     navadbāramidaṃ gehaṃ tristhūṇaṃ pañcasākṣikam ..
     kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa varaḥ kaviḥ ..
     jñānayajñasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm ..
aśvamedhasahasrāṇi vājapeyaśatāni ca . iti gāruḍe 233 adhyāyaḥ .. * .. śrībhagavānuvāca .
     yamāśca niyamāḥ pārtha ! āsanaṃ prāṇasaṃyamaḥ .
     pratyāhārastathā dhyānaṃ dhāraṇārjuna ! saptamī ..
     samādhirayamaṣṭāṅgo yoga ukto vimuktaye .
     karmaṇā manasā vācā sarvabhūteṣu sarvadā ..
     akleśajananaṃ proktaṃ bhūtānāṃ yadahiṃsanam .
     ahiṃsā paramo dharmo hyahiṃsā paramaṃ sukham ..
     vidhinā yā bhaveddhiṃsā tvahiṃsā sā prakīrtitā .
     yathā nāgapade'nyāni padāni padagāminām ..
     sarvāṇyevāpidhīyante padajātāni kauñjare .
     evaṃ sarvaṃ hi hiṃsāyāṃ dharmārthamapidhīyate ..
     yadbhūtahitamatyantaṃ vacaḥ satyasya lakṣaṇam .
     satyaṃ brūyāt priyaṃ brūyāt na brūyāt satyamapriyam ..
     priyañca nānṛtaṃ brūyāta eṣa dharmaḥ sanātanaḥ .
     yatra dravyāpaharaṇaṃ cauryādvātha balena vā ..
     steyaṃ tasyānācaraṇamasteyaṃ dharmasādhanam .
     karmaṇā manasā vācā sarvāvasthāsu sarvadā ..
     sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate .
     dravyāṇāmapyanādānamāpatsvapi yathecchayā ..
     aparigrahamityāhustaṃ prayatnena varjayet .
     dvidhā śaucaṃ mṛjjalābhyāṃ bāhyaṃ bhāvādathāntaram ..
     yadṛcchālābhatastuṣṭiḥ santoṣaḥ sukhalakṣaṇam .
     manasaścendriyāṇāñca aikāgraṃ paramaṃ tapaḥ ..
     śarīraśoṣaṇaṃ vāpi kṛcchracāndrāyaṇādibhiḥ .
     vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ ..
     sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate .
     stutismaraṇapūjādivāṅmanaḥkāyakarmabhiḥ ..
     suniścalā harau bhaktiretadīśvaracintanam .
     āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā ..
     prāṇaḥ svadehajo vāyurāyāmastannirodhanam .
     prāṇāpānanirodhastu prāṇāyāma upasthitaḥ ..
     indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ .
     niyamaḥ procyate sadbhiḥ pratyāhārastu pāṇḍava ! ..
     mūrtāmūrtabrahmarūpacintanaṃ dhyānamucyate .
     yogārambhe mūrtaharimamūrtamatha cintayet ..
     nābhikande sthitaṃ nālaṃ daśāṅgulasamāyutam .
     nāle cāṣṭadalaṃ padmaṃ dvādaśāṅgulavistṛtam ..
     sakarṇike keśarāle sūryasomāgnimaṇḍalam .
     agnimaṇḍalamadhyastho vāsudevaścaturbhujaḥ ..
     śaṅkhacakragadāpadmayuktaḥ kaustubhasaṃyutaḥ .
     vanamālī kaustubhena yuto'haṃ brahmamukta om ..
     dhāraṇetyucyate ceyaṃ dhāryate yanmanomaye .
     prāṅnābhyāṃ hṛdaye cānu tṛtīyā ca tathorasi ..
     kaṇṭhe mukhe nāsikāgre netrabhrūmadhyamūrdhasu .
     kiñcittasmāt parasmiṃśca dhāraṇādeśakīrtitāḥ ..
     ahaṃ brahmetyavasthānaṃ samādhirabhidhīyate .
     ekākāraḥ samādhiḥ syāddeśalakṣaṇavarjitaḥ ..
iti gāruḍe 234 adhyāyaḥ .. * .. śrībhagavānuvāca .
     brahmagītāṃ pravakṣyāmi yāṃ jñātvā mucyate bhavān .
     ahaṃ brahmāsmīti vākyājjñānānmokṣo bhavennṛṇām ..
     vākyajñānaṃ bhavejjñānādahaṃbrahmapadārthayoḥ .
     padadvayārthau dvividhau vācyau lakṣyau smṛtau budhaiḥ ..
     vācyau daśabalau jñeyau lakṣyau śuddhau prakīrtitau .
     prāṇapiṇḍātmakāryeṇa cetanaṃ śaraṇantu yat ..
     tathā vai devaparyantamahaṃ śabdena nocyate .
     pratyagrūpamadbitīyamahaṃ śabdena bhaṇyate .
     advayānandacaitanyaṃ parokṣasahitaṃ param .
     prāṇapiṇḍātmakāpārthasadvitīyavibhāgakam ..
     tyāgena pratyakcaitanyabhāgo lakṣyeta cāhamā .
     tathā brahmapadenaiva prāṇapiṇḍātmakāraṇā ..
     vidyāparokṣabhāge ca parityāge ca lakṣyate .
     advayānandacaitanyabhāga evaṃ vicintayet ..
     ahaṃpadena caitanyapratyagbrahmapadena tu .
     advayānandacaitanyaṃ lakṣayitvā sthitasya ca ..
     brahmāhamasmyahaṃ brahma ahaṃbrahmapadārthayoḥ .
     ahaṃ brahmāsmi vākyācca ātmabhūtiphalātmakam ..
     ekatvajñānañca bhavedvedāntādguruto dhruvam .
     jñānādajñānatākāryanivṛtterbhukta ekataḥ ..
iti gāruḍe 235 adhyāyaḥ .. * .. śrībhagavānuvāca .
     sammāyibrahmataḥ khaṃ syāt khānmarutvāṃstato'nalaḥ agnerāpastataḥ pṛthvī prapañcīkṛtabhūtakam ..
     tataḥ saptadaśaṃ liṅgaṃ pañca karmendriyāṇi ca .
     vākpāṇipādaṃ pāyuśca upasthamatha dhīndriyam ..
     śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ syāt pañca vāyavaḥ .
     prāṇo'pānaḥ samānaśca vyānastūdāna eva ca ..
     mano dhīrantaḥkaraṇaṃ syānmanaḥ saṃśayātmakam .
     buddhiniścayarūpā tu etatsūkṣmaśarīrakam ..
     hiraṇyagarbhamātmīyaṃ bhūtatatkāryaliṅgakam .
     pañcīkṛtāni bhūtāni apañcīkṛtabhūtataḥ ..
     pañcīkṛtebhyo bhūtebhyo brahmāṇḍaṃ samajāyata .
     lokaprasiddhaṃ sthūlākṣaṃ śarīracaraṇādimat ..
     pañcīkṛtāni bhūtāni tatkāryañcāhameva ca .
     sarvaṃ śarīrajātañca prāṇināṃ sthūlamīritam ..
     tīrāduparatātmānaḥ śarīraṃ procyate budhaiḥ .
     dehadvayābhimānī ca tvamatho jīva ekataḥ ..
     sacchabdavācyaṃ brahmaiva praviṣṭaṃ dehayordvayoḥ .
     jalārkavadghaṭakhavajjīvaḥ prāṇādidhāraṇāt ..
     jāgratsvapnasuṣuptīnāṃ sākṣī jīvaḥ sa ca smṛtaḥ .
     jāgratsvapnasuṣuptākhyairvyatiriktaśca nirguṇaḥ nirgatāvayavotsargo nityaśuddhasvabhāvakaḥ .
     paramātmaiva sajjāgratkhapnādau sannidhānataḥ antaḥkaraṇarāgaiśca antaḥkaraṇasaṃsthitaḥ .
     jāgratsvapnasuṣuptīśca paśyato'vikṛtaḥ sadā ..
     phalaṃ kriyākārakayorjāgradādīn vadāmyaham .
     indriyairanuvijñānaṃ jāgratsthānamudīritam ..
     jāgratsaṃskārasambhūtaḥ pratyayo viṣayānvitaḥ .
     svapnaṃ prasuptiśaraṇopasaṃhāro'dhipaḥ sthitaḥ ..
     brahmakāraṇarūpeṇa vaṭasya kaṇikātmanā .
     kramate kramato jīvo jāgradādīn sa paśyati ..
     samādhyārambhakāle tu pūrbamevāvadhārayet .
     mumukṣuḥ paścāt saṃjāte antaḥkaraṇaniścale ..
     vilāpayet kṣetrajātaṃ kṣetrajñaṃ pariśeṣayet .
     pañcīkṛtebhyo bhūtebhyaḥ aṇḍādivyatiriktakam ..
     yathā mṛdo ghaṭo bhinno nāsti tatkāryatastathā .
     pañcīkṛtāni bhūtāni apañcīkṛtabhūtataḥ ..
     samaṣṭivyatirekeṇa śiṣṭaṃ sūkṣmaśarīrakam .
     apañcīkṛtabhūtebhyo na liṅgaṃ vyatiriktakam ..
     pṛthvīvāri vinā nāsti vāri nāsti ca tejasā .
     tejaśca vāyunā nāsti vāyuḥ khena vinā na hi ..
     saṭabrahmaṇā ca khaṃ nāsti śuddhabrahma vinā ca sat .
     śuddhabhāvāttathā jāgratsvapnādīnāmasambhave ..
     jīvatvavarjitaḥ pratyagātmā vai tanurūpakaḥ .
     nityaśuddhabuddhamuktaṃ satyaṃ brahmādvitīyakam ..
     tattvaṃpadārthau śiṣṭau tatrākāro brahmakārakaḥ .
     ukāraśca akāraśca makāro'haṃ dṛgadvayaḥ ..
     brahmāhamasmyahaṃ brahma jñānamajñānamardanam .
     ayamātmā brahmajyotirvijñānānandarūpakam ..
     satyajñānamanantaḥ sa tattvamasi śrutīritam .
     ahaṃ brahmāsmi brahmāhaṃ sarvaprāṇiṣu sarvagam ..
     yo'sāvādityapuruṣaḥ so'sāvahamanādimat .
     gītāsāro'rjunāyokto yena brahmaṇi vai layaḥ ..
ityādimahāpurāṇe gāruḍe gītāsāre 236 adhyāyaḥ ..

gītiḥ, strī, (gai gāne + ktin .) gānam . (yathā, kumāre . 3 . 40 .
     śrutāpsarogītirapi kṣaṇe'smin haraḥ prasaṃkhyānaparo babhūva ..) āryācchandoviśeṣaḥ . iti medinī . te 16 .. (asyā lakṣaṇaṃ yathā chandomañjaryāṃ mātrāvṛtte . 7 .
     āryāprathamārdha samaṃ yasyāḥ parārdhamīritā gītiḥ ..)

gīrathaḥ, puṃ, (gīrvāṇī vāṅmayaṃ śāstramityarthaḥ ratha iva yasya .) bṛhaspatiḥ . iti trikāṇḍaśeṣaḥ ..

gīrṇaḥ, tri, (gīryate sma iti . gṝ gi stutau + kta .) stutaḥ . ityamaraṭīkāyāṃ bharataḥ ..

gīrṇiḥ, strī, (gṝ + ktin . ṛlvādibhyaḥ ktinniṣṭhāvat tena natvam tato rephāt ṇatvañca .) gilanam . ityamaraḥ . 3 . 311 .. stutiśca . gīrṇaśabdadarśanāt ..

gīrdevī, strī, (gīrvāṇī tasyā devī . vāgadhiṣṭhātṛtayāsyāstathātvam .) sarasvatī . iti śabdaratnāvalī ..

gīrlatā, strī, (gīriva tamonāśinī vistṛtā ca latā .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

gī(rbā)rvāṇaḥ, puṃ, (gīrvāgeva bāṇo'straṃ yasya avyarthavākyatayāsya tathātvam . antaḥsthavakāṃ madhyapāṭhe tu giraṃ vanute yācate kāṅkṣatītya stutipriyatvāditi . vana yācñāyām + karma ṇyaṇ . 3 . 2 . 1 . ityaṇ . pūrbapadā saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) devatā . ityamaraḥ . 1 . 1 . 9 .. (yathā, bhāgavate . 8 . 15 . 32 .
     evaṃ sumantritārthāste guruṇārthānudarśinā .
     hitvā triviṣṭapaṃ jagmurgī(rbā)rvāṇāḥ kāmarūpiṇaḥ ..
)

gī(rbā)rvāṇakusumaṃ, klī, (gī(rbā)rvāṇapriyaṃ kusumaṃ puṣpaṃ yasya .) lavaṅgam . iti rājanirghaṇṭaḥ ..

gīṣpatiḥ, puṃ, (girāṃ patiḥ . aharādīnāmiti rephābhāvapakṣe idudupadhasyeti . 8 . 3 . 41 . iti ṣaḥ . mugdhabodhamate khapi vā . iti sūtrasya pākṣiko vidhiḥ .) bṛhaspatiḥ . ityamaraḥ . 1 . 1 . 24 .. paṇḍitaḥ . iti śabdaratnāvalī .. asya rūpāntare gīrpatiḥ gīḥpatiḥ . iti mugdhabodham ..

gu, ṅa dhvanau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-aniṭ .) ṅa, gavate . iti durgādāsaḥ ..

gu, śi o viṣṭhotsarge . iti kavikalpadrumaḥ .. (tudāṃ-(kuṭāṃ)-paraṃ-akaṃ-aniṭ .) śi, guvati aguvīt . o, guṇaḥ . iti durgādāsaḥ ..

guggulaḥ, puṃ, (gojati śabdāyate'neneti . guj + kvip . guk rogastasmāt guḍati rakṣatīti . guḍa + igupadhajñeti . 3 . 1 . 135 . iti kaḥ . ḍalayoraikyāt ḍasya latvam .) gugguluḥ . ityamaraṭīkāyāṃ bharataḥ ..

gugguluḥ, puṃ, (gujyate'neneti . guja śabde + kvip . guk rogastasmāt guḍatīti . guḍa rakṣaṇe + bāhulakāt kuḥ . ḍalayoraikyāt ḍasya latvam .) raktaśobhāñjanavṛkṣaḥ . iti śabdacandrikā .. svanāmakhyātavṛkṣaḥ . sa tu gomūtrodbhavaḥ . yathā --
     gorocanāyā maṅgalyāḥ saṃjātāḥ sarvakāmikāḥ .
     guggulustu tato jāto gomūtrācchubhadarśanaḥ ..
iti vahnipurāṇe vaiṣṇavadharme śuddhivratanāmādhyāyaḥ .. asya niryāsaḥ sugandhidravyam . tatparyāyaḥ . kumbham 2 ulūkhalakam 3 kauśikaḥ 4 puraḥ 5 .. ityamaraḥ . 2 . 4 . 34 .. kumbholuḥ 6 khalakam 7 kumbholūkhalakam 8 guggulaḥ 9 . iti bharataḥ .. jaṭāyuḥ 10 kālaniryāsaḥ 11 devadhūpaḥ 12 sarvasahaḥ 13 mahiṣākṣaḥ 14 palaṅkaṣā 15 . iti ratnamālā .. yavanadbiṣṭaḥ 16 bhavābhīṣṭaḥ 17 niśāṭakaḥ 18 jaṭālaḥ 19 puṭaḥ 20 bhūtaharaḥ 21 śivaḥ 22 śāmbhavaḥ 23 durgaḥ 24 yātughnaḥ 25 mahiṣākṣakaḥ 26 deveṣṭaḥ 27 marudiṣṭaḥ 28 rakṣohā 29 rūkṣagandhakaḥ 30 divyam 31 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphamārutakāsakṛmivātodarakledaśophārśonāśitvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. dīpanatvam . tīkṣṇatvam . kaṣāyatvam . medaḥkuṣṭhanāśitvam . pittadāhitvam . laghutvañca . iti rājavallabhaḥ .. viśadatvam . sārakatvam . rūkṣatvam . pāke kaṭutvam . bhagnasandhānakāritvam . vṛṣyatvam . sūkṣmatvam . svaryatvam . picchilatvam . balakāritvam . vraṇamehāśmavātāmavātapiḍakāgranthigaṇḍamālānāśitvañca .. * ..
     mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā .
     tiktatvāt kaphajittena gugguluḥ sarvadoṣahā ..
sa tu pañcadhā yathā --
     mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi .
     hiraṇyaḥ pañcamo jñeyo gugguloḥ pañcajātayaḥ ..
teṣāṃ rūpāṇi yathā --
     bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ .
     mahānīlastu vijñeyaḥ svanāmasamalakṣaṇaḥ ..
     kumudaḥ kumudābhaḥ syāt padmo māṇikyasannibhaḥ .
     hiraṇyākhyastu hemābhaḥ pañcānāṃ liṅgamīritam ..
eṣāṃ prāṇiviśeṣe prayogo yathā --
     mahiṣākṣamahānīlau gajendrāṇāṃ hitāvubhau .
     hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau ..
     viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ .
     kadācinmahiṣākṣastu mataḥ kaiścinnṛṇāmapi ..
nūtanaguggulo rūpaṃ yathā --
     snigdhakāñcanasaṅkāśaḥ pakvajambūphalopamaḥ .
     nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ ..
purātanasya rūpaṃ yathā .
     śuṣko durgandhikaścaiva tyaktaprakṛtavarṇakaḥ .
     purāṇaḥ sa tu vijñeyo guggulurvīryavarjitaḥ ..
iti bhāvaprakāśaḥ .. * .. asya sthānaviśeṣe janmādikathanam . yathā --
     jāyante purapādapā marubhuvi grīṣme'rkasantāpitāḥ śītārtāḥ śiśire'pi guggulurasaṃ muñcanti te pañcadhā .
     hemābhaṃ mahiṣākṣatulyamaparaṃ satpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiñca vidhinā grāhyā parīkṣā tataḥ ..
     vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasaḥ samānāḥ .
     grāhyāḥ śubhāḥ parihareccirakālajātānaṅgāravarṇasamapūyavigandhavarṇān ..
iti prayogāmṛtam .. pakvasyāsya pūrṇavīryatvaṃ māsatrayaparyantaṃ tiṣṭhati . iti paribhāṣā ..

gucchaḥ, puṃ, (gudhyati pariveṣṭate iti . gudh + śasyādimyaśchaṇ . iti chaṇ iti bhojarājaḥ . yadvā, guṅa śabde + kvip . gutaṃ śabdaṃ chyati nāśayatīti . gut + cho + ātonupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) stavakaḥ . puṣpādira thaluyā iti bhāṣā . (yathā, gītagovinde . 11 . 11 .
     akṣṇornikṣipadañjanaṃ śravaṇayostāpiñchagucchāvalīm ..) stambaḥ . tṛṇādira gochā iti bhāṣā .. (udbhidviśeṣaḥ . sa tu mallikādiḥ . yathā, manuḥ . 1 . 48 .
     gucchagulmantu vividhaṃ tathaiva tṛṇajātayaḥ . mūlata eva yatra latāsamūho bhavati na ca prakāṇḍāni te gucchā mallikādayaḥ . iti taṭṭīkāyakullūkabhaṭṭaḥ ..) dvātriṃśadyaṣṭikahāraḥ . vatriśanara hāra iti bhāṣā .. kalāpaḥ . iti medinī . che . 3 .. mayūrera pākhā iti bhāṣā . muktāhāraḥ . iti rantidevaḥ ..

gucchakaṃ, klī, (guccha + saṃjñāyāṃ kan .) granthiparṇam . iti bhāvaprakāśaḥ ..

gucchakaḥ, puṃ, (guccha + svārthe kan .) stavakaḥ . ityamaraḥ . 2 . 4 . 34 .. tatparyāyaḥ . gulañcaḥ 2 stambaḥ 3 kusumoccayaḥ 4 gucchaḥ 5 . iti rājanirghaṇṭaḥ .. gutsaḥ 6 gutsakaḥ 7 . ityamaraṭīkāyāṃ bharataḥ .. rīṭhākarañjaḥ . iti rājanirghaṇṭaḥ .. svārthe kapratyayāt gucchaśabdārtho'pyatra ..

gucchakaṇiśaḥ, puṃ, (gucchavat kaṇiśāni mañjaryo yasya .) rāgīdhānyam . iti rājanirghaṇṭaḥ ..

gucchakarañjaḥ, puṃ, (gucchaḥ stavakaḥ karañjaphale yasya .) karañjaviśeṣaḥ . tatparyāyaḥ . snigdhadalaḥ 2 gucchapuṣpakaḥ 3 nandī 4 gucchī 5 sānandaḥ 6 dantadhāvanaḥ 7 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . viṣavātārtikaṇḍūvicarcikākuṣṭhasparśatvagdośanāśitvañca .. iti rājanirghaṇṭaḥ ..

gucchadantikā, strī, (gucchāḥ stavakībhūtā dantā iva phalāni yasyāḥ . kap ṭāp ata itghañca .) kadalī . iti rājanirghaṇṭaḥ ..

gucchapatraḥ, puṃ, (gucchībhūtāni patrāṇi yasya .) tālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gucchapuṣpaḥ, puṃ, (gucchībhūtāni puṣpāṇi yasya .) saptacchadavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (aśokavṛkṣaḥ . asya paryāyā yathā --
     hemapuṣpastvaśokaśca gucchapuṣpo'ṅganāpriyaḥ .. iti vaidyakaratnamālāyām ..)

gucchapuṣpakaḥ, puṃ, (gucchapuṣpa + saṃjñāyāṃ kan .) rīṭhākarañjaḥ . gucchaka . rañjaḥ . iti rājanirghaṇṭaḥ ..

gucchapuṣpī, strī, (gucchapuṣpa + jātau ṅīṣ .) dhātakī . śimṛḍīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gucchaphalaḥ, puṃ, (gucchībhūtāni phalāni yasya .) rīṭhākarañjaḥ . rājādanī . katakaḥ . iti rājanirghaṇṭaḥ .. (rājādanaśabde'sya guṇādayo jñātavyāḥ ..

gucchaphalā, strī, (gucchībhūtāni phalāni yasyāḥ . striyāṃ ṭāp .) agnidamanī . kākamācī . niṣpāvī . drākṣa . kadalī . iti rājanirghaṇṭaḥ ..

gucchabadhrā, strī, (gucchena badhyate iti . bandha + bāhulakāt rak . tataṣṭāp .) guṇḍālāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gucchamūlikā, strī, (gucchākṛti mūlamasyāḥ . kap striyāṃ ṭāp ata itvañca .) guṇḍāsinītṛṇam . iti rājanirghaṇṭaḥ ..

gucchārdhaḥ, puṃ, (gucchasya dvātriṃśadyaṣṭikahārasya ardhaḥ . grāmārdhavat samāsaḥ .) caturviṃśatiyaṣṭiko hāraḥ . ityamaraḥ . 2 . 6 . 105 .. (puṃliṅganirdeśādevāsya tathātvam . klīvaliṅge tu puṃsyardho'rdhaṃ same'śake . ityamarokteḥ ṣoḍaśayaṣṭikahāro boddhavya iti tu sudhībhirvibhāvyam ..)

gucchālaḥ, puṃ, (gucchena alati paryāpnotīti . ala paryāptau + ac .) bhūtṛṇam . iti rājanirghaṇṭaḥ ..

gucchāhvakandaḥ, puṃ, (gucchāhvo gucchasaṃjñakaḥ kandaḥ .) gulañcakandaḥ . iti rājanirghaṇṭaḥ ..

gucchī, strī, (guccha + jātau ṅīṣ .) gucchakarañjaḥ . iti rājanirghaṇṭaḥ ..

guja, kūjane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) pañcamasvarī . gojati . kūjanamavyaktaśabdaḥ . iti durgādāsaḥ ..

guja, i kūjane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) pañcamasvarī . i, karmaṇi guñjyate . kūjanamavyaktaśabdaḥ . guñjati bhramaraḥ kuñje . iti durgādāsaḥ ..

guja, śi dhvanau . iti kavikalpadrumaḥ .. (tudāṃ(kuṭāṃ)-paraṃ-akaṃ-seṭ .) śi, gujati agujīt jugoja . iti durgādāsaḥ ..

gujjarī, strī, (gurjaradeśavāsināṃ priyā . gurjara + aṇ + striyāṃ ṅīp . pṛṣodarāt ralope vṛddhyabhāve ca sādhuḥ .) rāgiṇīviśeṣaḥ . asya dhyānaṃ yathā, saṅgītadarpaṇe .
     śyāmā sukeśī malayadrumāṇāṃ mṛdūllasatpallavatalpayātā .
     śruteḥ svarāṇāṃ dadhatī vibhāgaṃ tantrīmukhāddakṣiṇagujjarīyam ..
asyāḥ kālaniyamo yathā --
     nāṭo gauḍo vaḍārī ca gujjarī deśireva ca .
     pūrbāhṇe gānameteṣāṃ niṣiddhamiti tadbidaḥ ..
iti saṅgītadāmodaraḥ .. matabhedena pūrbāhṇe'pi gīyate .. (iyaṃpunarbhairavarāgasya varāṅganā . hanūmanmate tu megharāgasya . asyāḥ svarūpaṃ yathā, saṅgītadarpaṇe .
     grahāṃśanyāsa-ṛṣabhā sampūrṇā gurjarī matā .
     pauravī mūrchanā yasyāṃ vaṅgālyā saha miśritā ..
pauravīmūrchanā yasyām . ityatra saptamī mūrchanaitasyām . iti kvacit pāṭhaḥ . someśvaramate iyaṃ pañcamahīnā ṣāḍavā . iyañca kenāpi kāraṇena rāgavikāre jāte tatpāpaprāyaścittārthaṃ prāyeṇa gīyate tathācoktam --
     lobhānmohācca ye kecid gāyanti ca virāgataḥ .
     surasā gurjarī tasya doṣaṃ hantīti kathyate ..
)

guñjaḥ, puṃ, guñjanti bhramarādayo yatra guñja + adhikaraṇe ghañ .) gucchaḥ . puṣpastavakaḥ . iti śabdaratnāvalī ..

guñjakṛt, puṃ, (guñjaṃ guñjanaṃ karotīti . kṛ + kvip tuk ca .) bhramaraḥ . iti śabdacandrikā ..

guñjanaṃ, klī, (guji kūjane + bhāve lyuṭ .) gungundhvaniḥ . bhramarādiśabdaḥ . (kimidaṃ guñjanaṃ sakhyaḥ ṣaṭpadānāṃ manoharam .)

[Page 2,333c]
guñjā, strī, (guñjatīti . guji + ac . asyāḥ pakvaphalagucche śabdabāhulyāttathātvam .) latāviśeṣaḥ .. kuṃca iti bhāṣā .. tatparyāyaḥ . kākaciñcī 2 kṛṣṇalā 3 . ityamaraḥ . 2 . 4 . 98 .. sāṅguṣṭhā 4 raktikā 5 kākaṇantikā 6 kākādanī 7 kākatiktā 8 kākajaṅghā 9 śikhaṇḍinī 10 . iti ratnamālā .. cūḍāmaṇiḥ 11 saumyā 12 śikhaṇḍī 13 aruṇā 14 tāmrikā 15 śītapākī 16 uccaṭā 17 kṛṣṇacūḍikā 18 raktā 19 kāmbojī 20 bhillabhūṣaṇā 21 vanyā 22 śyāmalacūḍā 23 kākaciñcikā 24 . asyā vījaguṇāḥ . tīkṣṇatvam . uṣṇatvam . iti rājanirghaṇṭaḥ .. kuṣṭhavraṇanāśitvam . iti rājavallabhaḥ .. asyāḥ śiphāguṇaḥ . vāntikāritvam . śūlaviṣanāśitvañca . vaśyakarmaṇi śvetā praśastā . iti rājanirghaṇṭaḥ .. * .. (iyantu śvetaraktabhedena dvividham . yaduktaṃ bhāvaprakāśe .
     śvetaraktaprabhedena jñeyaṃ guñjādvayaṃ budhaiḥ .
     guñjādvayantu keśyaṃ syāt vātapittajvarāpaham ..
     mukhaśoṣaśramaśvāsatṛṣṇāmadavināśanam .
     netrāmayaharaṃ vṛṣyaṃ balyaṃ kaṇḍūvraṇaṃ haret ..
     kṛmīndraluptakuṣṭhāni raktā ca dhavalāpi ca ..
śvetaguñjā tu abhicārakarmaṇi praśastā . yathā, navadurgāmantrābhicāre .
     japitvā sitaguñjānāṃ kuḍavaṃ kulikodaye .. ityādi .. guñjāphalantu viṣaprāyatvāt kadāpi svasthairna bhoktavyam . asyā viṣamayatvamuktaṃ yathā, pañcatantre . 4 . 58 .
     antarviṣamayā hyetā vahiścaiva manoramāḥ .
     guñjāphalasamākārāḥ svabhāvādeva yoṣitaḥ ..
) caturyavaparimāṇam . rati iti bhāṣā . (yathā --
     yavo'ṣṭasarṣapaiḥ prokto guñjā syāttaccatuṣṭayam .. iti śārṅgadharepūrbakhaṇḍe prathame'dhyāye ..) caturdhānyaparimāṇam . iti śubhaṅkaraḥ .. godhūmadvayamānam . iti rājanirghaṇṭaḥ .. (guñjati śabdāyate iti . kartari ac .) paṭahaḥ . (guñjanamiti . guji + bhāve ap .) kaladhvaniḥ . iti medinī .. (guñjyate bhramarādibhirmadyapāyibhirvā yatra + adhikaraṇe ap ghañ vā .) madirāgṛham . iti śabdaratnāvalī .. carcā . iti trikāṇḍaśeṣaḥ ..

guñjikā, strī, (guñjā eva . svārthe kan . ata itvam .) guñjā . triyavaparimāṇam . iti śabdacandrikā .. (guñjāśabdevivaraṇamasyā jñātavyam ..)

guñjitaṃ, klī, (guñja + bhāve ktaḥ .) guñjanam . yathā,
     na guñjitaṃ tanna jahāra yanmanaḥ .. iti bhaṭṭiḥ . 2 . 19 ..

guṭikā, strī, (guṭireva . gaṭi + svārthe kan .) vaṭikā . guli iti dhāḍa iti ca bhāṣā .. yathā, pyuṭikāpātādinā vyañjanam . iti dāyabhāgaḥ ..

[Page 2,334a]
guṭha, i ka veṣṭe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) hrasvī . i ka, guṇṭhayati aju guṭhat . iti durgādāsaḥ ..

guḍa, i ka veṣṭe . rakṣe . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) pañcamasvarī . i ka, guṇḍayati . anekārthatvāccūrṇīkaraṇe'pi . guṇḍayati hiṅgulaṃ lokaḥ . iti durgādāsaḥ ..

guḍa, śi rakṣe . vyāghāte . iti kavikalpadrumaḥ .. (tudāṃ-(kuṭāṃ)-paraṃ-sakaṃ-seṭ .) śi, guḍati aguḍīt . iti durgādāsaḥ ..

guḍaḥ, puṃ, (gavate avyaktaśabdaṃ karotīti . gu ṅa śabde + kvādibhyaḥ kit . uṇāṃ . 1 . 114 . iti ḍaḥ sa ca kit .) golaḥ . hastisannāhaḥ . iti medinī . ḍe . 10 .. grāsaḥ . iti hemacandraḥ .. kārpāsī . iti rājanirghaṇṭaḥ .. ikṣupākaḥ . ityamaraḥ . 3 . 3 . 41 . tasya paryāyaḥ . ikṣusāraḥ 2 madhuraḥ 3 rasapākajaḥ 4 khaṇḍajaḥ 5 dravajaḥ 6 siddhaḥ 7 modakaḥ 8 amṛtasārajaḥ 9 śiśupriyaḥ 10 sitādiḥ 11 aruṇaḥ 12 rasajaḥ 13 . iti rājanirghaṇṭaḥ .. ikṣurasakvāthaḥ 14 gaṇḍolaḥ 15 madhuvījakaḥ 16 . iti vaidyakam .. gaṇḍolam 17 gulaḥ 18 svādukhaṇḍaḥ 19 . iti śabdaratnāvalī .. svāduḥ 20 . iti trikāṇḍaśeṣaḥ .. asya guṇāḥ . vṛṣyatvam . snigdhatvam . gurutvam . vātanāśitvam . mūtraśodhanatvam . nātipittaharatvam . medaḥkaphakṛmivalapradatvañca . iti rājavallabhaḥ .. madhuratvam . kṣāratvam . uṣṇatvam . kaphanāśitvam . pittarakte ahitatvam . jīrṇaścaiva rasāyanaḥ .. purātanasya tasya guṇāḥ . pittapavanārtitridoṣapāṇḍupramehaśramanāśitvam . dravyāntarasaṃyogena viśeṣato jvaranāśitvam . rucikāritvam . hṛdyatvam . santāpaśāntipradatvam . viṇmūtrāmayaśodhanatvam . agnijananatvam . snigdhatvam . svādutaratvam . laghutvam . pathyatvañca . iti rājanirghaṇṭaḥ .. adhikaguṇatvam . raktaprasannabalakāritvam . madhuratvañca . iti rājavallabhaḥ .. yāvanālarasapākabhavaguḍaguṇāḥ . kṣāratvam . kaṭutvam . madhuratvam . kaphavātanāśitvam . pittapradatvam . satataniṣevaṇena kaṇḍūtikuṣṭhajananatvam . janana ityatra śamana iti kvacit pāṭhaḥ . asravidāhadāyitvañca . iti rājanirghaṇṭaḥ .. * .. ikṣo raso yaḥ saṃpakvo jāyate loṣṭavaddṛḍhaḥ . sa guḍo gauḍadeśe tu matsyaṇḍyeva guḍo mataḥ .. śleṣmāṇamāśu vinihanti sadārdrakeṇa pittaṃ nihanti ca tadeva harītakībhiḥ . śuṇṭhyā samaṃ harati vātamaśeṣamitthaṃ doṣatrayakṣayakarāya namo guḍāya .. iti bhāvaprakāśaḥ ..
     (balyo vṛṣyo guruḥ snigdho vātaghno mūtraśodhanaḥ .
     nātipittaharo medhyaḥ kaphakrimikaro guḍaḥ ..
     pittaghno madhuraḥ śuddho vātahā mūtraśodhanaḥ .
     sa purāṇo'dhikaguṇo gulmārśo'rocakāpahaḥ ..
     kṣaye kāse kṣatakṣīṇe pāṇḍuroge'sṛji kṣaye .
     hito yogena saṃyukto guḍaḥ pathyatamo mataḥ ..
     gudāmaye kāmalaśoṣamehe gulmāmaye pāṇḍuhalīmake ca .
     vāte sapittāsṛji rājaroge ruciprado rogaharo guḍaḥ syāt ..
     kāse śophe guḍo neṣṭaḥ anyatrāpi hito mataḥ .
     yogayukto'pi sarvatra hito guṇagaṇo nayaḥ ..
     kṣāmakṣīṇe pavanakupite śvāsamūrchāturāṇāṃ adhvaśrāntaśramamadaviṣe mūtrakṛcchrāśmarīṇām .
     jīrṇaḥ kṣāmajvaraviṣamage raktapittaprakope tṛṣṇādāhakṣayarudhirage sarvarogānnihanti ..
iti guḍaguṇāḥ .. iti hārīte prathamasthāne'ṣṭame'dhyāye .. * ..

guḍakaḥ, puṃ, (guḍena pakvaḥ . guḍa + bāhulakāt kaḥ . yadvā, guḍena kāyatīti . kai + kaḥ .) guḍadvārā pakvauṣadhaviśeṣaḥ . asya pūrṇatejaḥ ṣaṇmāsaparyantaṃ tiṣṭhati . iti paribhāṣā .. (guḍa eva . svārthe kan . golākṛtiḥ . yathā, mahābhārate . 3 . 15 . 8 .
     sabhuśuṇḍyaśmaguḍakā sāyudhā saparaśvadhā .. aśmaguḍakā vartulīkṛtāḥ pāṣāṇāḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

guḍakarī, strī, (guḍaṃ guḍavatsumiṣṭaṃ śrutisukhakaramityarthaḥ karotīti . guḍa + kṛ + kṛño hetutācchīlyānulomyeṣu . 3 . 2 . 20 . iti ṭaḥ striyāṃ ṅīp .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

guḍacī, strī, (ci + kvip nipātanāddīrghatve sādhuḥ . guḍavat cī cayanaṃ kṣaritoraso yasyā ityarthaḥ . amṛtodbhavatvādevāsyāstathātvam .) guḍūcī . ityamaraṭīkāyāṃ bharataḥ .. (asyā utpattikathā anyadvivaraṇañca guḍūcīśabde draṣṭavyam ..)

guḍatṛṇaṃ, klī, (guḍapradhānaṃ guḍakāraṇaṃ vā tṛṇam .) ikṣuḥ . iti rājanirghaṇṭaḥ ..

guḍatriṇaṃ, klī, (gaḍapradhānaṃ tṛṇam . nipātanāt sādhu .) guḍatṛṇam . ikṣuḥ . iti śabdaratnāvalī ..

guḍatvak, [c] klī, (guḍaiva madhurā tvagasya .) svanāmakhyātagandhadravyam . tatparyāyaḥ . sūtkaṭam 2 bhṛṅgam 3 tvakpatram 4 varāṅgakam 5 tvacam 6 colam 7 tbacāpatram 8 hṛdyam 9 surabhivalkalam 10 . iti śabdaratnāvalī .. utkaṭam 11 cocam 12 . ityamaraḥ . 2 . 4 . 134 .. tvak 13 patram 14 iti taṭṭīkā .. asya guṇāḥ . kaphaśukrāmavātanāśitvam . madhuratvam . kaṭutvañca . iti rājavallabhaḥ .. laghutvam . uṣṇatvam . svādutvam . tiktatvam . rūkṣatvam . pittavṛddhikāritvam . arucikaṇḍuhṛdvastivātārśaḥkṛmipīnasaroganāśitvañca . iti bhāvaprakāśaḥ ..

guḍatvacaṃ, klī, (guḍavat madhuraṃ tvacam .) guḍatvak . rājabhogyam . iti śabdacandrikā .. jayitrī iti bhāṣā ..

[Page 2,334c]
guḍadāru, klī, guḍapradhānaṃ guḍakāraṇaṃ vā dārutṛṇavṛkṣaḥ .) ikṣuḥ . iti trikāṇḍaśeṣaḥ ..

guḍadhenuḥ, strī, (guḍanirmitā guḍabhārādibhiḥ kṛtā dhenuḥ .) guḍādinirmitā dhenuḥ . yathā -- guḍadhenuvidhānasya yadrūpamiha yat phalam . tadidānīṃ pravakṣyāmi sarvapāpavināśanam .. kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi . gomayenānuliptāyāṃ darbhamāstīrya sarvataḥ .. lavaṇenājinaṃ tadvat vatsasya parikalpayet . udaṅmakhīṃ kalpayeddhenumudīcyāñca savatsakām .. uttamā guḍadhenuḥ syāt sadā bhāracatuṣṭayaiḥ . bahubhāreṇa vā kāryā bhārābhyāṃ madhyamā smṛtā .. ardhabhāreṇa vatsaḥ syāt kaniṣṭhā bhārakeṇa tu . caturthāṃśena vatsaḥ syāt gṛhavittānusārataḥ .. dhenuvatsau tadāṃ tau tu sitasūkṣmāmbarāvṛtau . śuktikarṇāvikṣupādau śuddhamuktāphalekṣaṇau .. sitasūtraśirālau tu sitakambalakambalau . tāmraguḍakapṛṣṭhau tu sitacāmararomakau . vidrumabhrūyugakṛtau navanītastanānvitau .. kṣaumapucchau kāṃsyadohāvindranīlakatārakau . ityevaṃ racayitvā tu dhūpadīpaiḥ samarcayet .. sarvāsāṃ dhenūnāmevaṃ vidhānaṃ jñeyam . iti pādme sṛṣṭikhaṇḍam ..

guḍapuṣpaḥ, puṃ, (guḍa iva madhuraṃ puṣpamasya .) madhūkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 27 ..

guḍaphalaḥ, puṃ, (guḍa iva madhuraṃ phalamasya .) pīluvṛkṣaḥ . ityamaraḥ . 2 . 4 . 28 ..

guḍabījaḥ, puṃ, (guḍavat madhuraṃ yadvā, guḍaṃ vartulākṛti vījaṃ yasya .) masūraḥ . iti rājanirghaṇṭaḥ ..

guḍabhā, strī, (guḍavat bhāti śobhate iti . bhā + kaḥ . striyāṃ ṭāp .) yāvanālaśarkarā . iti rājanirghaṇṭaḥ ..

guḍamūlaḥ, puṃ, (guḍavat sumiṣṭaṃ mūlaṃ yasya .) aṃlpamāriṣaśākam . iti śabdacandrikā ..

guḍalaṃ, klī, (guḍaṃ utpattikāraṇatvena lātīti . lā + kaḥ .) gauḍī madirā . iti śabdacandrikā ..

guḍaśarkarā, strī, (guḍajātā śarkarā .) śarkarā . tatparyāyaḥ . pipyaṭā 2 . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute uttaratantre 42 adhyāye .
     vidārītriphalā bhīru śṛṅgāṭī guḍaśarkarā ..)

guḍaśigruḥ, puṃ, (guḍa iva raktavarṇaḥ śigrurvṛkṣaviśeṣaḥ .) raktaśobhāñjanaḥ . iti śabdacandrikā ..

guḍā, strī, (guḍa + striyāṃ ṭāp .) snuhīvṛkṣaḥ . guḍikā . iti medinī .. uśīrī . iti rājanirghaṇṭaḥ ..

guḍākā, strī, (guḍayati saṅkocayati jaḍīkaroti dehendriyādīni yo'vasthāviśeṣaḥ sa guḍaḥ taṃ ākāyati prakāśayatīti . guḍāṃ ālasyaṃ jāḍyāvasthāṃ kāyati vā . guḍa + ā + kai + kaḥ striyāṃ ṭāp .) nidrā . iti guḍākeśaśabdavyutpattau śrīdharasvāmī .. (ālasyam . iti madhusūdanasarasvatiḥ ..)

guḍākeśaḥ, puṃ, (guḍākā nidrā māyā ityarthastasyā īśaḥ .) śivaḥ . (guḍā nidrā ālasyaṃ indriyāṇi vā tasyā īśaḥ śāstā jitanidro jitendriyo vā .) arjunaḥ . iti jaṭādharaḥ .. (yathā, gītāyām . 1 . 24 .
     evamukto hṛṣīkeśo guḍākeśena bhārata ! ..)

guḍāśayaḥ, puṃ, (āśete'sminniti . āśayo vāsasthānam . tato guḍasyeva madhurarasasya āśayaḥ .) ākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

guḍikā, strī, (guḍā vartulākṛtiḥ . svārthe kan ṭāpi ata itvam .) guṭikā . vṛhadvaṭikā . yathā, vaidyakaparibhāṣā ..
     vaṭikā guṭikā ceti saṃjñāvāntarabhedataḥ . (cūrṇāvalehaguḍikā kalkānāmanupānakam . vātapittakaphodreke tridvyekapalamāharet .. iti śārṅgadhare madhyakhaṇḍe ṣaṣṭhe'dhyāye ..)

guḍucī, strī, (guḍacī + nipātanādutvāgamaḥ .) guḍūcī . iti dvirūpakoṣaḥ ..

guḍūcī, strī, latāviśeṣaḥ . gulañca iti bhāṣā .. tatparyāyaḥ . vatsādanī 2 chinnaruhā 3 tantrikā 4 amṛtā 5 jīvantikā 6 somavallī 7 viśalyā 8 madhuparṇī 9 . ityamaraḥ .. guḍacī 10 . iti bharataḥ .. kuṇḍalī 11 cakralakṣaṇā 12 . iti ratnamālā .. amṛtavallī 13 jvarāriḥ 14 śyāmā 15 varā 16 surakṛtā 17 madhuparṇikā 18 chinnodbhavā 19 amṛtalatā 20 rasāyanī 21 chinnā 22 somalatikā 23 bhiṣakpriyā 24 kuṇḍalinī 25 vayaḥsthā 26 nāgakumārikā 27 chadmikā 28 candrahāsā 29 . iti rājanirghaṇṭaḥ .. amṛtavallarī 30 sudhā 31 jīvantī 32 somā 33 cakralakṣaṇikā 34 vayasyā 35 maṇḍalī 36 devanirmitā 37 . asyā guṇāḥ . kaṭutvam . svādupākitvam . rasāyanatvam . saṃgrāhitvam . kaṣāyatvam . uṣṇatvam . laghutvam . balyatvam . agnidīpanatvam . doṣatrayāmatṛḍdāhamehakāsapāṇḍukāmalākuṣṭhavātāsrajvarakṛmivamināśitvañca . iti bhāvaprakāśaḥ .. gurutvam . vīryadātṛtvam . bhramanāśitvañca . iti rājanirghaṇṭaḥ .. raktapittanāśitvam . iti rājavallabhaḥ .. asyāḥ patrasya guṇāḥ . āgneyatvam . sarvajvaraharatvam . laghutvam . kaṣāyatvam . kaṭutvam . svādupākitvam . rasāyanatvam . balakāritvam . uṣṇatvam . saṃgrāhitvam . tridoṣatṛṣṇādāhapramehavātāsṛkkāmalākuṣṭhapāṇḍutānāśitvañca . iti bhāvaprakāśaḥ .. ghṛtayuktāyā vātanāśitvam . guḍayuktāyāḥ pittanāśitvam . madhuyuktāyāḥ kaphanāśitvam . eraṇḍatailayuktāyā ugravātāsranāśitvam . śuṇṭhīyuktāyā āmavātanāśitvam . iti rājavallabhaḥ .. * .. asyā utpattiryathā --
     atha laṅkeśvaro nāmnā rāvaṇo rākṣasādhipaḥ .
     rāmapatnīṃ balāt sītāṃ jahāra madanāturaḥ ..
     tatastaṃ balavān rāmo ripuṃ jāyāpahāriṇam .
     balaṃ vānarasainyena jaghāna raṇamūrdhani ..
     hate tasmin surārātau rāvaṇe balagarvite .
     devarājaḥ sahasrākṣaḥ parituṣṭo'piṃ rāghave ..
     tatra ye vānarāḥ kecidrākṣasairnihatā raṇe .
     tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ ..
     tato yeṣu ca deśeṣu kapigātrāt paricyutāḥ .
     pīyūṣabindavaḥ petustebhyo jātā guḍūcikā ..
iti bhāvaprakāśaḥ .. (guḍūcīghṛtam . yathā --
     guḍūcīkvāthakalkābhyāṃ sapayaskaṃ ghṛtaṃ śṛtam .
     hanti vātaṃ tathāraktakuṣṭhaṃ jayati dustaram ..
iti vaidyakacakrapāṇisaṃgrahe vātaraktādhikāre ..)

guḍeraḥ, puṃ, (guḍati rakṣatīti guḍa rakṣāyām + patikaṭhikuṭhigaḍi guḍidaṃśibhya erak . uṇāṃ . 1 . 58 . iti erak . rakṣakaḥ . iti vyutpattilabdho'rthaḥ .) grāsaḥ . ityuṇādikoṣaḥ .. guḍakaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

guḍerakaḥ, puṃ, (guḍera + svārthe kan .) grāsaḥ . iti hemacandraḥ . 3 . 89 ..

guḍodbhavā, strī, (guḍādudbhavo yasyāḥ . yadvā, udbhavatyasmāditi udbhavaḥ . guḍa udbhavo utpattyāśrayo yasyāḥ .) śarkarā . iti rājanirghaṇṭaḥ ..

guṇa, t ka mantraṇe . iti kavikalpadrumaḥ .. (adanta curāṃ-paraṃ-sakaṃ-seṭ .) hrasvī . mūrdhanyopadhaḥ . guṇayati . iti durgādāsaḥ ..

guṇaḥ, puṃ, (guṇyate mantryate mantraṇādibhirniścīyate rājabhiritiśeṣaḥ . guṇa mantraṇe + ghañ .) ṣaṭprakārarājanītiviśeṣaḥ . tadyathā . sandhiḥ 1 vigrahaḥ 2 yānam 3 āsanam 4 dvaidham 5 āśrayaḥ 6 .. (yathā, manuḥ . 7 . 160 .
     sandhiñca vigrahañcaiva yānamāsanameva ca .
     dvaidhībhāvaṃ saṃśrayañca ṣaḍguṇāṃścintayet sadā ..
ete ṣaḍguṇāstu nītividā rājñā kadā kenopāyena ca prayoktavyāstadvivaraṇādikantu tatraiva . 7 . 161 . ślokamārabhya draṣṭavyam ..) dhanurākarṣaṇarajjuḥ . chilā iti bhāṣā . (yathā, raghuvaṃśe . 9 . 54 .
     atha nabhasya iva tridaśāyudhaṃ kanakapiṅgataḍi dguṇasaṃyutam .
     dhanuradhijyamanādhirupādade naravaro ravaroṣitakeśarī ..
) tatparyāyaḥ . maurvī 2 jyā 3 śiñjinī 4 śiñjyā 5 jyāvā 6 patañcikā 7 . iti śabdaratnāvalī .. jīvā 8 . iti jaṭādharaḥ .. rajjuḥ . (yathāha kaścit .
     guṇavanto'pi sīdanti na guṇagrāhako yadi .
     saguṇo'pi pūrṇakumbho yathā kūpe nimajjati ..
sūtram . yathā, āryāsaptaśatyām . 369 .
     kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati ..) satvarajastamāṃsi . (yathā, bhāgavate . 1 . 2 . 23 .
     sattvaṃ rajastama iti prakṛterguṇāstairyuktaḥ paraḥ puruṣa eka ihāsya dhatte .
     sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanornṛṇāṃ syuḥ ..
) śuklakṛṣṇaraktapītādiḥ . dravyāśritaḥ . sa tu śauryādiḥrasagandhādiśca . ityamaraḥ . 3 . 3 . 46 .. tasya lakṣaṇaṃ yathā --
     sattve niviśate'paiti pṛthag jātiṣu dṛśyate .
     ādheyaścākriyājaśca so'sattvaprakṛtirguṇaḥ ..
iti mugdhabodham .. (asyārthamāha durgādāsaḥ .
     yaḥ sattve dravye niviśate tadevāśrayatītyarthaḥ .
     apaiti tasmāt sattvādapagacchatītyarthaḥ .. yathā śyāmatā pūrbamāmrādiphalamupagacchati paścāt pakvadaśāyāṃ tato'paiti . pṛthak jātiṣu dṛśyate bhinneṣu padārtheṣu dṛśyate . yathā āmrādiphale yā śyāmatā dṛṣṭā sā kadalīphalādiṣu ca dṛśyate sa guṇaḥ syādityarthaḥ . nanu tarhi utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanāni pañcaiva karmāṇīti uktakarmasvapi guṇatvāpattiḥ yadā dravyaṃ sakriyaṃ bhavati tadā karma sattve niviśate yadā dravyaṃ niṣkriyaṃ bhavati tadā karma sattvādapaiti pṛthagjātiṣu ca dṛśyate yathā manuṣyeṣu gamanādikriyā dṛśyate tathā paśvādiṣu ca dṛśyate ataḥ karmaṇo guṇatvamapākartumāha ādheyaścākriyājaśceti . ādheya utpādyaḥ yathā pakvamṛṇmayapātreṣu raktatāguṇaḥ sahi vahnisaṃyogādinā niṣpādyate . akriyāja iti . kriyāyā jāyate .
     iti kriyājaḥ . na kriyājo'kriyājaḥ nitya ityarthaḥ . ākāśādiṣu mahattvādirguṇaḥ . tataśca guṇasya utpādyatvamanutpādyatvañca iti prakāradvayadarśanatayā karmaṇo guṇatvaṃ na syāditi jñāpitam karmatvaṃ sarvameva utpādyamiti . evañcettarhi dravyamapi guṇo'stu tatrāpi hyete dharmā vartante .
     yathā tadapi dravyamārambhake avayavadravye niviśate tato'paiti ca yathā śarīramavayavi taddhi mastakādiṣvavayaveṣu samavetaṃ bhavatīti tadvināśāt tato'paiti . pṛthagjātiṣu paśvādiṣu ca dṛśyate evaṃ dravyasya utpādyatvamanutpādyatvañcāsti avayavi dravyasya utpādyatvāt ākāśādestu anutpādyatvāditi . ata āha asattvaprakṛtiriti .
     sattvaṃ dravyaṃ prakṛtiḥsvabhāvaḥ . sattvaṃ prakṛtiryasya sa sattvaprakṛtiḥ . na sattvaprakṛtirasattvaprakṛtiḥ ..
) viśeṣādhānahetuḥ siddho vastudharmaḥ . śuklādayo hi gavādikaṃ svajātīyebhyaḥ kṛṣṇagavādibhyo vyāvartayantīti sāhityadarpaṇam .. api ca . dravyatvavyāpakatāvacchedakasattvānyajātimattvaṃ tadarthaḥ tadyathā . rūpam 1 rasaḥ 2 gandhaḥ 3 sparśaḥ 4 saṃkhyā 5 parimāṇam 6 pṛthaktvam 7 saṃyogaḥ 8 vibhāgaḥ 9 paratvam 10 aparatvam 11 buddhiḥ 12 sukham 13 duḥkham 14 icchā 15 dveṣaḥ 16 yatnaḥ 17 gurutvam 18 dravatvam 19 snehaḥ 20 saṃskāraḥ 21 dharmaḥ 22 adharmaḥ 23 śabdaḥ 24 . iti bhāṣāparicchedaḥ .. (sāttvikanāyakaguṇā yathā, sāhityadarpaṇe . 3 . 58 . śobhāvilāsomādhuryaṅgāmbhīryaṃ dhyairyatejasī . lalitaudāryamityaṣṭau sattvajāḥ pauruṣāguṇāḥ .. eteṣāṃ viśeṣavivaraṇantu tattacchabde draṣṭavyam ..) apradhānam . sūdaḥ . indriyam . tyāgaḥ . vaṭī . iti medinī .. ṇe . 10 .. bhīmasenaḥ . tantuḥ . doṣānyaviśeṣaṇam . iti hemacandraḥ .. vidyādi . iti viśvaḥ .. (vyañjanam . yathā, manuḥ . 3 . 226 .
     guṇāṃśca sūpaśākādyān payodadhighṛtaṃ madhu .
     vinyaset prayataḥsamyak bhūmāveva samāhitaḥ ..
guṇān vyañjanāni annāpekṣayā'prādhānyāt guṇayuktān vā . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. āvṛttiḥ . yathā, mahābhārate .
     āhāro dviguṇaḥ strīṇāṃ buddhistāsāṃ caturguṇāḥ .
     ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ ..
) vyākaraṇoktasaṃjñāviśeṣaḥ . yathā . iṅo'raleṅṇuḥ . asyārthaḥ . i u ṝ ḷ eṣāṃ sthāne e o ar al ete guṇasaṃjñā bhavanti . iti mugdhabodham . kāvyaguṇasya lakṣaṇaṃ yathā -- ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ . utkarṣahetavaste syuracalasthitayo guṇāḥ .. iti kāvyaprakāśaḥ .. tasya bhedāḥ . śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā . arthavyaktirudāratvamojaḥkāntisamādhayaḥ .. iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ .. iti daṇḍī .. mādhuryaujaḥprasādākhyāstrayaste na punardaśa .. tasya daśasaṃkhyābhāve heturyathā -- kecidantarbhavantyeṣu doṣatyāgāt pare śritāḥ . anye bhajanti doṣatvaṃ kutracinna tato daśa .. iti bharatamuniḥ . smṛtyuktaguṇaviśeṣā upavāsaśabde draṣṭavyāḥ ..

guṇakaḥ, puṃ, (guṇayati āvartayatīti . guṇa + ṇvul .) pūrakāṅkaviśeṣaḥ . yathā, guṇyāntyamaṅkaṃ guṇakena hanyāt . iti līlāvatī ..

guṇakāraḥ, puṃ, (guṇaṃ vyañjanādikaṃ pākajanitaguṇaṃ vā karotīti . kṛ + aṇ . virāṭanagare chadmaveśena sūpakāritvagrahaṇāt pākaśāstrakattṛtvācca bhīmasya tathātvam .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ .. (virāṭanagare'sya sūpakāritvasvīkārakathā yathā, mahābhārate . 4 . 2 . 1--4 . bhīma uvāca .
     paurogavo bruvāṇo'haṃ vallavo nāma nāmataḥ .
     upasthāsyāmi rājānaṃ virāṭamiti me matiḥ ..
     sūpānasya kāriṣyāmi kuśalo'smi mahānase .
     kṛtaprarvāṇi yairasya vyañjanāni suśikṣitaiḥ ..
     tānapyabhibhaviṣyāmi prītiṃ sañjanayannaham .
     āhariṣyāmi dārūṇāṃ nicayānmahato'pi ca ..
     tatprekṣya vipulaṃ karma rājā prīto bhaviṣyati .
     amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata ! ..
     rājñastasya paripreṣyā maṃsyante māṃ yathā nṛpam .
     bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ ..
) pācake guṇakārake ca tri .

guṇajñaḥ, tri, (guṇaṃ jānātīti . guṇa + jñā + kaḥ .) guṇavettā . yathā -- guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ . alireti vanāt kamalaṃ na hi bhekastvekavāso'pi .. ityudbhaṭaḥ ..

guṇanikā, strī, (guṇayati punaḥpunarāmre ḍayatīti . guṇat ka āmreḍane + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc . saṃjñāyāṃ kan kāpi ata itvañca .) nṛtyam . śūnyāṅkam . pāṭhaniścayaḥ . iti medinī .. ke 185 . (śāstrādīnāṃ punaḥ punaranuśīlanam . yathā, mādhe . 2 . 75 .
     hetuḥparicayasthairye vakturguṇanikaiva sā .. mālā . ityānandalaharīṭīkā .. (yathā, ānandalaharyāṃ . 3 .
     daridrāṇāṃ cintāmaṇiguṇanikā janmajalaghau nimagnānāṃ draṃṣṭrā muraripuvarāhasya bhavatī ..)

guṇanī, strī, (gaṇyate punaḥpunaranuśīlyate'nayā . guṇa + lyuṭ + ṅīp .) pāṭhaniścayaḥ . tatparyāyaḥ . bhavinī 2 śīlanam 3 . iti trikāṇḍaśeṣaḥ ..

guṇanīyaḥ, puṃ, (guṇyate punaḥpunaranuśīlyate'nena iti . guṇa āmreḍane + karaṇe anīyar .) śāstrādyabhyāsaḥ . iti hārāvalī . 150 . (karmaṇi anīyar . guṇitavye tri ..)

guṇabhraṃśaḥ, puṃ, (guṇasya bhraṃ śovināśaḥ .) guṇanāśaḥ . tatparyāyaḥ paryantikā 2 . iti hārāvalī .. 210 ..

guṇalayanikā, strī, (guṇā guṇanirmitāḥ paṭāḥ līyante'syām . guṇa + lī + adhikaraṇe + lyuṭ . striyāṃ ṅīp kan ṭāpi pūrbahrasvaśca .) vastranirmitagṛham . tatparyāyaḥ keṇikā 2 paṭakuṭī 3 . iti hemacandraḥ . 3 . 346 ..

guṇalayanī, strī, (guṇā guṇamayapaṭāḥ līyante yatra . lī + lyuṭ + ṅīp .) guṇalayanikā . iti halāyudhaḥ ..

guṇavān, [t] puṃ, tri, (guṇovidyate'sya . guṇa + matup masya vatvam .) sambandhī . iti trikāṇḍaśeṣaḥ .. guṇaviśiṣṭaḥ . yathā, dātā dayālurguṇavānnaraḥ syāt gare pareṣāmupakārakartā . iti koṣṭhīpradīpaḥ .. (puṃ, yaduvaṃśīya sunābhasya dauhitraḥ . yathā, harivaṃśe . 155 .
     guṇavatyapi putrañca guṇavantamajījanat .. striyāṃ ṅīp . tasya sunābhasya duhitā . yathā, tatraiva . 153 .
     vajranābhasya tanayaḥ sunābho nāma viśrutaḥ .
     duhitṛdvayañca nṛpate ! tasya rūpaguṇānvitam .
     ekacandravatī nāmnā guṇavatyatha cāparā ..
gāyattrīrūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 12 .
     guhāvāsā guṇavatī gurupāpapraṇāśinī .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 53 .
     gūḍharūpā guṇavatī gurvī gauravavardhinī .. apsaroviśeṣaḥ . yathā, tatraiva 9 adhyāye .
     alambuṣā guṇavatī sthūlakeśī kalāvatī ..

guṇavṛkṣakaḥ, puṃ, (guṇānāṃ taraṇīstharajjūnāṃ vṛkṣa iva . tataḥ svārthe kan .) naukāguṇabandhanastambhaḥ . māstula iti bhāṣā . tatparyāyaḥ . kūpakaḥ 2 . ityamaraḥ . 1 . 10 . 12 .

guṇasāgaraḥ, puṃ, (guṇānāṃ sāgara iva ādhārasthānam .) brahmā . iti śabdaratnāvalī .. buddhiviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. sakalaguṇādhāraśca ..

guṇā, strī, (guṇāḥ sūkṣmatantavaḥ santyasyāḥ . arśa ādibhyo'c . 5 . 2 . 127 . ityac . striyāṃ ṭāp .) dūrvā . māṃsarohiṇī . iti rājanirghaṇṭaḥ ..

guṇākaraḥ, puṃ, (guṇānāmākara iva . guṇabāhulyāttathātvam .) buddhaḥ . iti śabdaratnāvalī .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 47 .
     gajahā daityahā kālo lokadhātā guṇākaraḥ ..) guṇayukte tri . yathā --
     tapasyabhiratasyātha tasya puttro guṇākaraḥ .
     satyavān nāṃma devarṣe ! manasā sambṛto mayā ..
iti vanaparvaṇi sāvitrīvratakathā ..

guṇitaḥ, tri, (guṇyate sma . guṇa āmreḍane + kta .) pūritaḥ . tatparyāyaḥ . āhataḥ 2 . ityamaraḥ . 3 . 1 . 88 .. yathā . pañcadhā guṇitā dvādaśasaṃkhyā ṣaṣṭirbhavatītyādi iti bharataḥ .. (guṇo'sya jātaḥ . tārakādibhya itac .) piṇḍitaḥ . iti śabdaratnāvalī ..

guṇī, [n] puṃ, (guṇo jyā vidyate'sya . guṇa + iniḥ .) dhanuḥ . iti trikāṇḍaśeṣaḥ .. (guṇāste tu dākṣiṇyādayo vidyante'syeti .) guṇaviśiṣṭe tri . yathā . guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramādyasya . tenāmbā yadi sutinī vada bandhyā kīdṛśī nāma .. iti hitopadeśaḥ ..

guṇībhūtaḥ, tri, (aguṇo guṇobhūtaḥ . guṇa + bhū + ktaḥ . abhūta tadbhāve cvi .) apraghānībhūtaḥ . yathā . kṛtapūrvīkaṭamityatra samāsaniviṣṭatvādguṇībhūtādviśeṣabodhikā dvitīyā noktā . iti susenakavirājaḥ .. (tathāca mahābhārate . 2 . 15 . 11 .
     sarvairapi guṇairyukto nirvīryaḥ kiṃ kariṣyati .
     guṇībhūtā guṇāḥ sarve tiṣṭhanti hi parākrame ..
)

[Page 2,337a]
guṇībhūtavyaṅgyaḥ, puṃ, (guṇībhūtamapradhānībhūtaṃ vyaṅgyaṃ vyañjanā śaktiryatra .) kāvyaviśeṣaḥ . yathā -- atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam .. * tasyāṣṭau bhedāḥ yathā . agūḍhamaparasyāṅgaṃ vācyasiddhyaṅgamasphuṭam . sandigdhatulyaprādhānye kākvākṣiptamasundaram . vyaṅgyamevaṃ guṇībhūtavyaṅgyasyāṣṭau bhidā matāḥ .. * .. agūḍhaṃ yathā . sphuṭatayā vācyāyamānamiti aparāṅgam . yathā aparasya rasādervācyasya vā vākyārthībhūtasya aṅgaṃ rasādi anuraṇanarūpaṃ vā .. * .. vācyasiddhyaṅgaṃ yathā . āpātataḥ pratītasya vācyārthasya pratisandhīyamānānupapattinirāsakaṃ vyaṅgyam .. * .. asphuṭaṃ yathā . vidagdhairapi kleśagamyaṃ sandigdhaprādhānyaṃ yathā prādhānyamatra rasādivyañjakatvena tathā ca pratītasya rasādervyañjakaṃ kiṃ vācyaṃ kiṃvā vyaṅgyamitauttarakālikasandehaviṣayatvaṃ tattvam .. * .. tulyaprādhānyaṃ yathā . atrāpi rasādivyañjakatvenaiva prādhānyaṃ vyaṅgyasya niścitatvena tena tena vācyena tulyārtho bodhyaḥ .. * kākrākṣiptaṃ yathā . ākṣiptamatra prāgeva padārthavidhayā upasthānam .. * asundaraṃ yathā .
     rasādivyañjane vācyamukhanirīkṣakaṃ vyaṅgyam . iti kāvyaprakāśaḥ .. (ityatra sāhityadarpaṇakāreṇa kāvyabhedamāśritya yaduktaṃ tadyathā . 4 . 1 .
     kāvyaṃ dhvanirguṇībhūtavyaṅgyañceti dbidhā matam .
     vācyātiśayini vyaṅge dhvanistat kāvyamuttamam ..
tatraiva ca . 4 . 16 . aparantu guṇībhūtavyaṅgyaṃ vācyādanuttame vyaṅgye . aparaṃ kāvyam . anuttamatvaṃ nyūnatayā sāmyena ca sambhavati .. tatastatra syāditarāṅgaṃ kākvākṣiptañcetyādyaṣṭau bhedānuktvā itarasya rasāderaṅgaṃ rasādivyaṅgyaṃ yathetyabhidhāya kramaśa itarāṅgāderudāharaṇāni pradarśitāni . yathā -- ayaṃ sa rasanotkarṣī pīnastanavimardanaḥ . nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ .. atra śṛṅgāraḥ karuṇasyāṅgam .
     mānonnatāṃ praṇayinīmanunetukāmastvatsainyasāgararavodgatakarṇatāpaḥ .
     hā ! hā ! kathaṃ nu bhavato ripurājadhānīprāsādasantatiṣu tiṣṭhati kāmilokaḥ ..
     atrautsukyatrāsasandhisaṃskṛtasya karuṇasya rājaviṣayaratāvaṅgabhāvaḥ .
     janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam .
     kṛtā laṅkābharturvadanaparipāṭīṣu ghaṭanā mayāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā ..
atra rāmatvaṃ prāptamityavacane'pi śabdaśaktereva rāmatvamavagamyate . vacanena tu sādṛśyahetukatādātmyāropaṇamāviṣkurvatā tadgopanamapākṛtam . tena vācyaṃ sādṛśyaṃ vākyārthānvayopapādakatayā'ṅgatāṃ nītam . kākvākṣiptaṃ yathā -- mathnāmi kauravaśataṃ samare na kopāt duḥśāsanasya rudhiraṃ na pibāmyurastaḥ . sañcūrṇayāmi gadayā na suyodhanorū sandhiṃ karotu bhavatāṃ nṛpatiḥ paṇena .. atra mathnāmyevetyādi vyaṅgyaṃ vācyasya niṣedhasya saha bhāvenaiva sthitam . dīpayan rodasīrandhrameṣa jvalati sarvataḥ . pratāpastava rājendra ! vairivaṃśadavānalaḥ .. atrānvayasya veṇutvāropaṇarūpo vyaṅgyaḥ . pratāpasya davānalatvāropasiddhyaṅgam . harastu kiñcit parivṛttyetyādau vilocanavyāpāracumbanābhilāṣayoḥ prādhānye sandehaḥ . brāhmaṇātikramatyāgo bhavatāmeva bhūtaye . jāmadagnyaśca vo mitramanyathā durmanāyate .. atra paraśurāmo rakṣaḥkulakṣayaṃ kariṣyatīti vyaṅgyasya vācyasya ca samaṃ prādhānyam . sandhau sarvasvaharaṇaṃ vigrahe prāṇanigrahaḥ . allāpadīnanṛpatau na sandhirna ca vigrahaḥ .. atra allāpadīnākhye nṛpatau dānasāmādimantareṇa nānyaḥ praśamopāyaḥ vyaṅgyaṃ vyutpannānāmapijhaṭityasphuṭam . anena lokaguruṇā satāṃ dharmopadeśinā . ahaṃ vratavatī svairamuktena kimataḥ param .. atra pratīyamāno'pi śākyamunestiryak yoṣiti balātkāropabhogaḥ sphuṭatayā vācyāyamāna ityagūḍham . vāṇīrakuḍuṅguḍḍīṇasauṇikolāhalaṃ suṇantīe . gharakammabābbāḍāe bahūe sīanti aṅgāiṃ .. atra dattasaṅketaḥ kaścillatāgṛhaṃ praviṣṭaḥ iti vyaṅgyāt sīdantyaṅgāni iti vācyasya camatkāraḥ sahṛdayasaṃvedya ityasundaraṃ kiñca yo dīpakatulyayogitādiṣu upamādyalaṅkāro vyaṅgyaḥ sa guṇībhūtavyaṅgya eva . kāvyasya dīpakādimukhenaiva camatkāravidhāyitvāt . taduktaṃ dhvanikṛtā . alaṅkārāntarasyāpi pratītau yatra bhāsate . tatparatvaṃ na kāvyasya nāsau mārgo dhvanermataḥ .. yatra ca śabdāntarādinā gopanakṛtacārutvasya viparyāsaḥ . yathā -- dṛṣṭyā keśavagoparāgahṛtayā kiñcinna dṛṣṭaṃ mayā tenātra skhalitāsmi nātha ! patitāṃ kiṃ nāma nālambase ? ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatirgopyaivaṃ gaditaḥsaleśamavatādgoṣṭhe harirvaściram .. atra goparāgādiśabdānāṃ gope rāga ityādivyaṅgyārthānāṃ saleśamiti padena sphuṭatayāvabhāsaḥ . saleśamiti padasya parityāge dhvanireva . kiñca yatra vastvalaṅkārarasādirūpavyaṅgyānāṃ rasābhyantare guṇībhāvaḥ tatra pradhānakṛta eva kāvyavyavahāraḥ . taduktaṃ tenaiva . prakāro'yaṃ guṇībhūtavyaṅgyo'pi dhvanirūpatām . dhatte rasāditātparyālocanayā punariti .. yatra ca . yatronmādānāṃ pramadājanānāmabhraṃlihaḥ śoṇamaṇīmayūkhaiḥ . sandhyāmramaṃ prāpnuvatā makāṇḍe'pyanaṅganepathyavidhiṃ vyadhatta .. ityādau rasādīnāṃ nagarīvṛttādi vastumātre'ṅgatvam . tatra teṣāmatātparyaviṣayatve'pi taire guṇībhūtaiḥ kāvyavyahāraḥ . taduktamasmatsagotrakavipaṇḍitamukhyaśrīcaṇḍidāsapādaiḥ . kāvyārthasyākhaṇḍabuddhivedyasya tanmayībhāvenāsvādadaśāyāṃ guṇapradhānabhāvāvabhāsastāvannānubhūyate kālāntare tu prakaraṇādiparyālocnayā bhavannapyasrau na kāvyavyapadeśaṃ vyāhantumīśastasyāsvādamātrā yattatvāditi ..)

guṇeśvaraḥ, puṃ (guṇairhetubhirīśvaraḥśreṣṭhaḥ pūjya ityathaḥ . vividhaguṇaśālidravyajātotpādakatayāsya tathātvam .) citrakūṭaparvataḥ . iti śabdaratnāvalī .. guṇapatau tri .. (guṇānāṃ nānāvidhapuruṣopayogiguṇānāṃ īśvaraḥ prabhuḥ svāmī vā śāntadāntādi guṇaśālī puruṣa ityarthaḥ . guṇānāṃ sattvarajastamasāṃ trayāṇāṃ māyāguṇānāmiti yāvat īśvaraḥ niyantā . parameśvaraḥ ..)

guṇotkarṣaḥ, puṃ, (guṇānāṃ utkaṣaḥ utkarṣaṇaṃ prādhānyamityarthaḥ .) guṇaprādhānyam . (yathā, goḥ rāmāyaṇe . 1 . 25 . 19 .
     svabhāvajairguṇairdivyaiḥ kāmajairbahulairvṛtaḥ .
     bhūyastava guṇotkarṣamete vidye kariṣyataḥ ..
) atiśayaḥ . tatparyāyaḥ . parabhāgaḥ 2 . iti hemacandraḥ . 6 . 11 ..

guṇotkīrtanaṃ, klī, (guṇānāṃ utkīrtanaṃ kathanam .) yadvā guṇairgaṇasūcakavākyairutkīrtanam . guṇakathanam . virahakālīnakāntāviṣayakapraśaṃsāpratipādanam . iti rasamañjarī .. kāntāpadamatropalakṣaṇam ..

guṇṭhitaḥ, tri, (guṭhi veṣṭane + karmaṇiktaḥ .) guṇḍitaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. āvṛtaḥ . rūṣitaḥ . dhūlyādibhirghūsarita ityarthaḥ . yathā, goḥ rāmāyaṇe . 6 . 82 . 8 .
     tanna yuddhena me kāryaṃ na prāṇairnāpi sītayā .
     lakṣaṇaṃ nihataṃ dṛṣṭvā bhrātaraṃ pāṃśuguṇṭhitam ..
)

guṇḍaḥ, puṃ, (guḍi veṣṭane + ac .) tṛṇabhedaḥ . yasya kandaḥ kaśeru . tatparyāyaḥ . kāṇḍaguṇḍaḥ 2 dīrghakāṇḍaḥ 3 trikoṇakaḥ 4 chatragucchaḥ 5 asipatraḥ 6 nīlapatraḥ 7 tridhārakaḥ 8 . asya guṇāḥ . madhuratvam . śītatvam . kaphapittātisāradāharaktanāśitvam . asya madhye sthalataro'dhikagaṇaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,338a]
guṇḍakaḥ, puṃ, (guṇḍa + saṃjñāyāṃ kan . guḍi + ṇvul vā .) malinaḥ . dhūlī . kaloktiḥ . snehapātram . iti medinī . ke . 83 ..

guṇḍakandaḥ, puṃ, (guṇḍa ityākhyayā prasiddhaḥ kandaḥ . guṇḍānāṃ kanda iti kecit .) kaśeru . iti rājanirghaṇṭaḥ ..

guṇḍārocanikā, strī, (guṇḍā'pi rocanā haridrā iva . tata ivārthe kan ṭāp kāpi ata itvañca .) vṛkṣaviśeṣaḥ . kamalāguṃḍi iti bhāṣā . tatparyāyaḥ . kāmpillakaḥ 2 raktāṅgā 3 . iti ratnāmālā ..

guṇḍālā, strī, (guṇḍāla + ṭāp . yadvā guṇḍāṃ cūrṇaṃ ālāti ādatte iti . ā + lā + kaḥ . striyāṃ ṭāp .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . jalodbhūtā 2 gucchavadhrā 3 jalāśayā 4 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . śothavraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

guṇḍāsinī, strī, (guṇḍa ityākhyayā āste vartate iti . ās + ṇiniḥ . guṇḍā satī āste ityeke .) tṛṇabhedaḥ . tatparyāyaḥ . guṇḍālā 2 guḍālā 3 gucchamūlikā 4 cipiṭā 5 tṛṇapatrī 6 yavāsāṃ 7 pṛthulā 8 viṣṭarā 9 . asyā guṇāḥ . kaṭutvam . pittadāhaśramaśvayathuvaṇadoṣanāśitvam . tiktatvam . uṣṇatvañca . iti rājanirghaṇṭaḥ ..

guṇḍikaḥ, puṃ, strī, (guṇḍo'styasyeti . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) guṇḍakaḥ . taṇḍulādicūrṇam . guṃḍā iti bhāṣā . yaduktaṃ anantavratakathāyām .
     guṇḍikaiḥ sitapītaiśca maṇḍayantī gṛhāṅganam ..

guṇḍicā, strī, (guṇḍibhirguṇḍikaiḥ sitapītādiraṅgaiḥ prastareṣṭakādicūrṇairvā cīyate upacīyate iti . ci + ghañarthe kaḥ tataṣṭāp . guṇḍicāityākhyayā prasiddhā vā . yadvā guṇḍyate avaguṇṭhyate brahmatejobhirasyā darśaka iti śeṣaḥ . guḍi veṣṭane iti dhātornipātanāt cakārāgame sādhuḥ . iyaṃ vyutpattistu guṇḍicāvivaraṇadarśanairevabodhyavyā .) śrīpuruṣottamadevasya rathārohaṇānantaravāsārthamaṇḍapaviśeṣaḥ . yathā -- maṇḍape vāsayeddevān guṇḍicākhye manohare . cārucandrātape cārumālyacāmarabhūṣite .. ratnastambhamaye svarṇavedikopastṛtāntare . yācīravalayāvīte sudhālepasamujjvale .. sādhusopānaghaṭite caturdvāropaśobhite . trailokyāḍambarayute mahāvedyāṃ mahākratoḥ .. prādurbhāvo maheśasya yātrābhūddāruvarṣmaṇaḥ .. * .. tasyāṃ śrījagannāthadevasya darśanaphalaṃ yathā --
     bindutīrthataṭe tasmin saptāhāni janārdanaḥ .
     tiṣṭhet purā svayaṃ rājñe varametat samādiśat ..
     tattīrthatīre rājendra ! sthāsvāmi prativāsaram .
     sarvatīrthāni tasmiṃśca sthāsyanti mayi tiṣṭhati ..
     tatra snātvā vidhānena tīrthe tīrthopapāvane .
     saptāhaṃ ye prapaśyanti guṇḍicāmaṇḍape sthitam ..
     māñca rāmaṃ subhadrāñca mama sāyujyamāpnuyuḥ .. * ..
tasyā nāmakaraṇaṃ yathā, utkalakhaṇḍam .
     ata ūrdhaṃ pravakṣyāmi mahāvedīmahotsavam .
     ajñānatimirāndho'pi yena bhāsvatpadaṃ bhajet ..
     sarvapāparajaḥśāntyā pūjyatvāt sarvadaivataiḥ .
     guṇḍicākhyāpi sā yātrā brahmatejo'vaguṇṭhanāt ..


guṇḍitaḥ, tri, (guḍi veṣṭane + karmaṇi ktaḥ .) dhūliguṇḍakenaiva mrakṣitaḥ . tatparyāyaḥ . rūṣitaḥ 2 . ityamaraḥ . 3 . 1 . 89 .. cūrṇīkṛtaśca ..

gutthaḥ, puṃ, (gutsa + pṛṣodarāditvāta sādhuḥ .) gavedhukā . iti ratnamālā ..

gutthakaṃ, klī, (guttha + saṃjñāyāṃ kan . yadvā guccha iva gucchena vā kāyatīti . kai + kaḥ . pṛṣodarāt sādhuḥ .) granthiparṇam . iti ratnamālā ..

gutsaḥ, puṃ, (gudhyate tṛṇapatrapuṣpādibhiḥ pariveṣṭyate'sau iti . gudh pariveṣṭane + undigudhikuṣibhyaśca . uṇāṃ . 3 . 68 . iti karmaṇi saḥ kicca .) stavakaḥ . stambaḥ . (hārādau tu gudhyate pariveṣṭyate kaṇṭhavakṣaḥsthalādikamanena .) dvātriṃśadyaṃṣṭikahāraḥ . granthiparṇavṛkṣaḥ . iti medinī . se . 2 ..

gutsakaḥ, puṃ, (gutsa + svārthe kan .) stavakaḥ . iti śabdaratnāvalī .. granthaparicchedaḥ . iti trikāṇḍaśeṣaḥ ..

gutsakapuṣpaḥ, puṃ, (gutsakāni stavakībhūtāni puṣpāṇi yasya yatra vā .) saptacchadavṛkṣaḥ . iti jaṭādharaḥ ..

gutsārdhaḥ, puṃ, (gutsaṃ gucchaṃ prāpya āśritya vā ṛdhnotīti . ṛgh + ac . gutsaṃ ārdhayati vardhayati iti . ṛdh + ṇic ac vā . yadvā gutsasya ardhaḥ asamāṃśakaḥ .) gucchārdhaḥ . caturviṃśatiyaṣṭikahāraḥ . ityamaraṭīkāyāṃ bharataḥ ..

guda, ṅa khelane . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) ṅa, godate . iti durgādāsaḥ ..

gudaṃ, klī, (godate khelati calatītyarthaḥ apānasaṃjñakavāyuḥ anena . gud + igupadheti . 3 . 1 . 135 . iti kaḥ .) malatyāgadvāram . tatparyāyaḥ . apānam 2 pāyuḥ 3 . ityamaraḥ . 2 . 6 . 73 .. guhyam 4 gudavartma 5 . iti jaṭādharaḥ .. (yathā, manau . 8 . 282 .
     avaniṣṭhīvato darpāddvāvoṣṭau chedayennṛpaḥ .
     avamūtrayato meḍhramavaśabdayato gudam ..
)

gudakīlaḥ, puṃ, (gudasya apānasya maladbārasyetyarthaḥ yadvā gude kīla iva .) arśorogaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne 46 adhyāye .
     ānāhamedo gudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca ..)

gudakīlakaḥ, puṃ, (gudakīla + svārthe kan .) gudakīlaḥ . iti halāyudhaḥ ..

[Page 2,338c]
gudagrahaḥ, puṃ, (gudasya graha iva gudamāśritya grahavat pravartate ityarthaḥ . yadvā gudaṃ maladvāramadhikṛtya ābhyantarikasthānaṃ gṛhṇāti dhārayatīti graha + ac .) udāvartarogaḥ . iti hemacandraḥ . 3 . 133 ..

gudabhraṃśaḥ, puṃ, (gudasya bhraṃśo'smāt . gudaṃ bhagaṃ bhraśyate'smāditi vā .) maladvāranirgamarogaḥ . tasya lakṣaṇam .
     pravāhanātisārābhyāṃ nirgacchati gudaṃ vahiḥ .
     rūkṣadurbaladehasya gudabhraṃśaṃ tamādiśet ..
iti mādhavakaraḥ .. taccikitsā yathā --
     gudabhraṃśe gudaṃ svinnaṃ snehenāktaṃ praveśayet .
     praviṣṭaṃ rodhayedyatnādgavyasacchidracarmaṇā ..
     padminyāḥ komalaṃ patraṃ yaḥ khādeccharkarānvitam .
     etanniścitya nirdiṣṭaṃ na tasya gudanirgamaḥ ..
     mūṣakāṇāṃ vasābhirvā gudabhraṃśe pralepanam .
     susvinnamūṣikāmāṃsenāthavā svedayedgudam ..
     vṛkṣāmlānalacāṅgerīvilvapāṭhāyavāgrajam .
     takreṇa śīlayet pāyuṃ bhraṃśārto'naladīpanam ..
     mūṣakān daśamūlāni gṛhṇīyādubhayaṃ samam .
     tayoḥ kvāthena kalkena pacettailaṃ yathoditam ..
     abhyaṅgāttasya tailasya gudabhraṃśo vinaśyati .
     vinaśyati tathā tena gudamūlaṃ bhagandaraḥ ..
iti mūṣakatailam . iti bhāvaprakāśaḥ .. (yadā guhyaṃ nirasyeta tadā kuryāt kriyāmimām . sahacaryābalānāñca raso grāhyo ghṛtaṃ payaḥ .. paktrā ghṛtena lepaḥ syāt tasya cedaṃ praśasyate . araṇīpallavakvātho vāpyaṃ loṣṭraṃ sacandanam .. prottapya vahnisadṛśaṃ sahasā narasya nirvāpya kāñjikamatho vidadhīta tadvat . saukhyañca sāmyagudasecanakaṃ praśastaṃ saṃveśyamadhyagudato dṛḍhabandhanaṃ syāt .. iti gudabhraṃśaḥ .. iti hārīte cikitsitasthāne tṛtoye'dhyāye .. * .. athāsya cikitsā .
     gudaniḥsaraṇe śūle pānamamlasya sarpiṣaḥ .
     praśasyate nirāmāṇā mathavāpyanuvāsanam ..
     cāṅgerī koladadhyamlanāgarakṣārasaṃyutam .
     ghṛtamutkvathitaṃ peyaṃ gudabhraṃśarujāpaham ..
iti cāṅgerīghṛtam .. * ..
     sattavyapippalīmūlaṃ savyoṣaviḍadāḍimam .
     peyamamlaṃ ghṛtaṃ yuktyā sadhānyājājicitrakam ..
     daśamūlopasiddhaṃ vā savilvamanuvāsanam .
     śatāhvā śaṭī vilvairvā vacayā citrakeṇa vā ..
     stabdhabhraṣṭagude pūrbaṃ snehasvedau prayojayet ..
iti carake cikitsāsthāne daśame'dhyāye ..)

gudāṅkuraḥ, puṃ, (gude aṅkuraḥ praroha iva gudamadhikṛtya prarohavadutpadyate valirityarthaḥ .) arśorogaḥ . iti hemacandraḥ .. 3 . 132 . (gudāṅkurā bahvanilāḥ . iti vābhaṭe nidānasthāne saptame'dhyāye ..)

[Page 2,339a]
gudra, i ka kundre . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ-idit .) pañcamasvarī . dantyavarga tṛtīyopadhaḥ . kundro mithyoktiḥ . i ka, gundrayati nīcaḥ mithyā vadatītyarthaḥ . gundra ityanenaiveṣṭasiddhe idanuvandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

gudha, ga ruṣi . iti kavikalpadrumaḥ .. (kyrāṃ-paraṃakaṃ-seṭ .) ga, gudhnāti . jugodha . iti durgādāsaḥ ..

gudha, ṅa krīḍe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) ṅa, godhate . iti durgādāsaḥ ..

gudha, ya veṣṭe . iti kavikalpadrumaḥ .. (divāṃ-paraṃsakaṃ-seṭ .) ya, gudhyati . jugodha . iti durgādāsaḥ ..

gudheraḥ, tri, (gudhyati sarvato veṣṭayati veṣṭanena rakṣatītyarthaḥ iti . gudhaya veṣṭane mūlerādayaḥ . uṇāṃ . 1 . 61 . iti erak .) rakṣakaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

gundalaḥ, puṃ, (gumiti madhuramasphuṭaśabdaṃ kārayan dalyate mardyate'sau . dal + ṇic + karmaṇi ac .) mardalaśabdaḥ . iti hemacandraḥ . 6 . 44 ..

gundraḥ, puṃ, (gudri + ac .) śaratṛṇam . ityamaraḥ . 2 . 4 . 162 .. vṛkṣaviśeṣaḥ . godapaṭhera iti deśāntarīyabhāṣā . tatparyāyaḥ . paṭarakaḥ 2 acchaḥ 3 śṛṅgaverāhvamūlakaḥ 4 . asya guṇāḥ . kaṣāyatvam . madhuratvam . himatvam . pittaraktamūtrakṛcchranāśitvam . stanyaśrukrarajomūtraśodhanatvañca . iti bhāvaprakāśaḥ ..
     (gundrān dagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā .
     upadaṃśavisarpāṇāmetacchāntikaraṃ param ..
iti suśrute cikitsitasthāne 19 adhyāye ..)

gundramūlā, strī, (gundrasya mūlamiva mūlamasya .) erakātṛṇam . iti bhāvaprakāśaḥ ..

gundrā, strī, (gundra + ṭāp .) bhadramustakaḥ . priyaṅguvṛkṣaḥ . ityamaraḥ . 2 . 4 . 160 .. gavedhukā . iti ratnamālā .. erakā . iti bhāvaprakāśaḥ ..
     (vellantarāraṇikavūkavṛṣāśmabhedagokaṇṭhaketkaṭasahācaravāṇakāśāḥ .
     vṛkṣādanīnalakuśadvayaguṇṭhagundrā bhallūkamoraṭakuraṇṭakarambhapārthāḥ ..
iti vābhaṭe sūtrasthāne 15 adhyāye .. pittasaṃśamanīyavargāntagatauṣadhiviśeṣaḥ . yathā . candanakucandanahrīverośīramañjiṣṭhā payasyāvidārīśatāvarīgundrāśaivālakahlārakumudotpalakadalīkandalīdūrvāmūrvāprabhṛtīni kākolyādirnyagrodhādistṛṇapañcamūlamiti samāsena pittasaṃśamano vargaḥ .. iti suśrute sūtrasthāne 39 adhyāye ..) (gaṅgā . yathā kāśīkhaṇḍe . 29 . 54 .
     grahapīḍāharā gundrā garaghnī gānavatsalā ..)

gundrālaḥ, puṃ, (gundraṃ nīḍanirmāṇārthaṃ tṛṇādikaṃ ālāti ādatte iti . ā + lā + kaḥ .) jīvañjīvapakṣī . itiṃ hemacandraḥ . 4 . 406 .. gundālo'pi pāṭhaḥ ..

gunpha, śa granthe . iti kavikalpadrumaḥ .. (tudāṃ paraṃ-sakaṃ -seṭ .) pañcamasvarī . śa, gumphati mālāṃ mālikaḥ . jugumpha . iti durgādāsaḥ ..

gupa, ū rakṣe . iti kavikalpadrumaḥ . (bhvāṃ-paraṃsakaṃ-veṭ .) āyantatvādubhayapadamiti vopadevaḥ . gopāyati gopāyate . are tu āyasyāprāptipakṣe parasmaipadameva . agopīt . jugopa gorūpadharāmivorvīmiti raghuḥ .. ū, gopiṣyati gīpsyati . iti durgādāsaḥ ..

gupa, ka bhāsi . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) ka, gopayati . bhāsi dīptau . iti durgādāsaḥ ..

gupa, ṅa gopanakutsayoḥ . iti kavikalpadrumaḥ .. (bhvāṃ ātmaṃ-sakaṃ-seṭ .) gopanamapahnavaḥ . ṅa, kaṅkaṇajhanatkārañca kiṃ gopase . atra tyādayo na syuriti ramānāthaḥ . kutsā . nindā . sā jugupsāṃ pracakre'sūn . iti bhaṭṭiḥ . iti durgā-dāsaḥ ..

gupa, ya ir vyākulatve . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ sakañca-seṭ .) vyākulatvaṃ vyākulībhāvastatkaraṇañca . ya, dhīro na gupyati mahatyapi kāryajāte . iti halāyudhaḥ . gupyati gā vṛṣṭiḥ . ākulīkarotītyarthaḥ . iti caturbhujaḥ . ir, agupat agopīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . iti durgādāsaḥ ..

gupilaḥ, puṃ, (gopāyati prajājanāniti . gup rakṣaṇe + gupādibhyaḥ kit . uṇāṃ . 1 . 56 . iti ilac kicca .) rājā . ityuṇādikoṣaḥ ..

guptaṃ, tri, (gupyate sma . gup + karmaṇi ktaḥ .) kṛtarakṣaṇam . tatparyāyaḥ . trātam 2 trāṇam 3 rakṣitam 4 avitam 5 gopāyitam 6 . (yathā, mahābhārate . 1 . 1 . 188 .
     yadāśrauṣaṃ vyūhamabhedyamanyairbhāradvājenāttaśastreṇa guptam ..) kṛtagopanam . tatparyāyaḥ . gūḍham 2 . ityamaraḥ . 3 . 1 . 106 . (yathāha vaśiṣṭhaḥ .
     āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ .
     vāgguptikāryāṇi tapastathaiva dhanāyuṣī guptatame tu kārye ..

     hemno bhasmakamabhrakaṃ dviguṇitaṃ lauhāstrayaḥ pāradāścatvāro niyatantu vaṅgayugalañcaikīkṛtaṃ mardayet .
     muktā vidrumayo rasena samatā gokṣuravāsekṣuṇā sarvaṃ vanyakarīṣakeṇa sudṛḍhaṃ guptaṃ pacet saptadhā ..
iti vaidyakarasendrasārasaṃgrahe rasāyanādhikāre ..) saṅgatam . iti śabdaratnāvalī .. vaiśyaśūdrāṇāṃ paddhativiśeṣe puṃ . yathā, ityudvāhatattvam ..
     guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ .

guptagatiḥ, puṃ, (guptā saṃvṛtā anyairalakṣitā gatirgamanaṃ ceṣṭādirvā yasya .) caraḥ . iti śabdaratnāvalī ..

[Page 2,339c]
guptacaraḥ, puṃ, (guptaḥ yogenātmasaṃvṛtaḥ san svayaṃviṣṇurapi sarvaiśvaryamācchādya nararūpeṇa caratītyarthaḥ .) valadevaḥ . iti trikāṇḍaśeṣaḥ .. (karmadhārayasamāse tu rājñāṃ gūḍhacaraḥ . guptaścaro yasya iti vigrahe rājānameva bodhayati ..)

guptasnehaḥ, puṃ, (guptaḥ gūḍhabhāvena sthitaḥ snehaḥ tailādiraso yatra .) aṅkoṭhavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

guptā, strī, (gupta + ṭāp .) kapikacchuḥ . iti rājanirghaṇṭaḥ .. parakīyāntargatanāyikābhedaḥ . tasyā lakṣaṇam . maithunagopanam . sā ca tridhā . vṛttasuratagopanā 1 vartiṣyamāṇasuratagopanā 2 vṛttavartiṣyamāṇasuratagopanā 3 . iti rasamañjarī ..

guptiḥ, strī, (gup + adhikaraṇabhāvakaraṇādiṣu yathāyathaṃ ktin .) avakarasthānam . kārāgāram . (yathā, mādhe . 11 . 60 .
     ciramatirasalaulyādbandhanaṃ lambhitānāṃ punarayasudayāya prāpya dhāma svameva .
     dalitadalakapāṭaḥ ṣaṭpadānāṃ saroje sarabhasa iva guptisphoṭamarkaḥ karoti ..
) rakṣaṇam . iti medinī . te . 16 .. (yathā, manuḥ . 1 . 94 .
     taṃ hi svayambhuḥ svādāsyāttapastaptvādito'sṛjat .
     havyakavyādivāhyāya sarvasyāsya ca guptaye ..
) bhūgartaḥ . yamaḥ . iti hemacandraḥ .. gartārthaṃ kṣiterutkhananam . naukācchidram . ityamaraṭīkāyāṃ bharataḥ . gopanam . iti taṭṭīkāsārasundarī .. (yathā, sāhityadarpaṇe . 3 . 155 .
     bhayagauravalajjāderharṣādyākāraguptiravahitthā .. sambaraṇam . yathā, kumāre . 6 . 38 .
     bṛhanmaṇiśilāsālaṃ guptāvapi manoharam .. grahaṇīyamantrasaṃskāraviśeṣaḥ . yathā, tantrasāradhṛtagautamīye .
     yajanaṃ jīvanaṃ paścāt tāḍanaṃ bodhanaṃ tathā .
     tathābhiṣeko vimalīkaraṇāpyāyane punaḥ .
     tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃskriyāḥ ..
)

gupha, pa śa granthe . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) pañcamasvarī . pa śa, gumphati mālāṃ mālikaḥ . jugopha . iti durgādāsaḥ ..

guphitaḥ, tri, (guph + karmaṇi ktaḥ .) gumphitaḥ . grathitaḥ . ityamaraṭīkā ..

gumphaḥ, puṃ, (gumpha + ghañ .) granthanam . (yathā, rāvaṇakṛtaśivatāṇḍave . 13 .
     nigumphanirbharakṣaranmadhūṣṭhikāmanoharam .. tathāca āryāsaptaśatyām . 606 .
     satatamaruṇitamukhe sakhi ! nigirantī girāṃ gumpham ..) bāhoralaṅkāraḥ . iti medinī . phe . 2 . śmaśru . iti śabdaratnāvalī .. goṃpa iti bhāṣā ..

gumphitaḥ, tri, (gumpha + karmaṇi ktaḥ .) granthitaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yaduktam .
     prayatnagumphitāmālā yatastena nirākṛtā ..)

[Page 2,340a]
gura, ī ya ṅa vadhe . gatyām . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-sakaṃ-seṭ ..)

gura, ṅa ī śi udyame . iti kavikalpadrumaḥ .. (tudāṃātmaṃ-akaṃ-seṭ .) hrasvī . ṅa śi, gurate aguriṣṭa . ī, gūrṇaḥ . iti durgādāsaḥ ..

guraṇaṃ, klī, (gur + bhāve lyuṭ .) udyamaḥ . ityamaraḥ . 3 . 2 . 11 .. asya rūpāntare gūraṇaṃ goraṇaṃ iti bharataḥ ..

guruḥ, puṃ, (gṛṇāti upadiśati vedādiśāstrāṇi indrādidevebhyaḥ iti . yadvā gīryate stūyate devagandharvamanuṣyādibhiḥ . gṝ + kṛgrorucca . uṇāṃ . 1 . 24 . iti ut .) bṛhaspatiḥ . (yathā, devībhāgavate . 1 . 11 . 44 .
     ityāśvāsya guruṃ śakro dūtaṃ vaktuṃ vicakṣaṇaḥ ..) niṣekādikṛt . ityamaraḥ . 3 . 3 . 161 .. (yathā, manuḥ . 2 . 142 .
     niṣekādīni karmāṇi yaḥ karoti yathāvidhi .
     sambhāvayati cānnena sa vipro gururucyate ..
) niṣeko garbhādhānaṃ ādinā sīmantonnayanādermantravidyādānādeścagrahaṇam . tatkartāpitrādirguruḥ syāt . iti bharataḥ .. mantradātā . tasya varjanīyatvaṃ yathā, kālikāpurāṇe 54 adhyāye .
     abhiśaptamaputtrañca sannaddhaṃ kitavantathā .
     kriyāhīnamakalpāṅgaṃ vāmanaṃ gurunindakam ..
     sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet .
     gururmantrasya mūlaṃ syānmūlaśuddhau sadā śubham ..
api ca . kriyāsārasamuccaye .
     śvitrī caiva galatkuṣṭhī netrarogī ca vāmanaḥ .
     kunakhī śyāvadantaśca strījitaścādhikāṅgakaḥ ..
     hīnāṅgaḥ kapaṭī rogī bahvāśī bahujalpakaḥ .
     etairdoṣairvihīno yaḥ sa guruḥ śiṣya sammataḥ ..
iti tantrasāraḥ .. * .. guruvargo yathā --
     upādhyāyaḥ pitā jyeṣṭhabhrātā caiva mahīpatiḥ .
     mātulaḥ śvaśurastrātā mātāmahapitāmahau ..
     bandhurjyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ .
     mātāmahī mātulānī tathā mātuśca sodarāḥ ..
     śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ strīṣu .
     ityukto guruvargo'yaṃ mātṛtaḥ pitṛto dbijāḥ ..
     anuvartanameteṣāṃ manovākkāyakarmabhiḥ .
     guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ ..
     naitairurpaviśet sārdhaṃ vivadennātmakāraṇāt .
     jīvitārthamapi dveṣādgurubhinnava bhāṣaṇam ..
     udito'pi guṇairanyairgurudveṣī patatyadhaḥ .
     gurūṇāñcaiva sarveṣāṃ pūjyāḥ pañca viśeṣataḥ ..
     teyāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā .
     yo bhāpayati yā sṛte yena vidyopadiśyate ..
     jyeṣṭabhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ .
     ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ ..
     pūjanīyā viśeṣeṇa pakṣaite bhūtimicchatā .
     yāvat pitā ca mātā ca dvāvetau nirvikāriṇau ..
     tāvata sarvaṃ parityajya puttraḥ syāttatparāyaṇaḥ .
     pitā mātā ca saṃprītau syātāṃ puttraguṇairyadi ..
     sa puttraḥ sakalaṃ dharmaṃ prāpnuyāttena karmaṇā .
     nāsti pitṛsamo devo nāsti mātṛsamo guruḥ ..
     tayoḥ pratyupakāro'pi na kathañcana vidyate .
     tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā ..
     na tābhyāmananujñāto dharmamanyaṃ samāśrayet .
     varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā ..
     dharmasāraḥ samuddiṣṭaḥ pretyānandaphalapradaḥ .
     samyagārādhya vaktāraṃ visṛṣṭastadanujñayā .
     śiṣyo vidyāphalaṃ bhuṅkte pretya cāpyāpsyate divi ..
     yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūḍho'vamanyate .
     tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati ..
     puṃsā vartmaniviṣṭena pūjyo bhaktyā tu sarvadā .
     api mātari loke'sminnupakārāddhi gauravam ..
     ye narā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi .
     teṣāmathākṣayāṃllokān provāca bhagavān manuḥ ..
     mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn .
     asāvahamiti vrūyuḥ pratyutthāya yavīyasaḥ ..
iti kūrmapurāṇe upavibhāge 11 adhyāyaḥ .. * .. tasya parīkṣā yathā .
     sadācāraḥ kuśaladhīḥ sarvaśāstrārthapāragaḥ .
     nityanaimittikānāñca kāryāṇāṃ kārakaḥ śuciḥ ..
     aparvamaithunaparaḥ pitṛdevārcane rataḥ .
     gurubhakto jitakrodho viprāṇāṃ hitakṛt sadā ..
     dayāvān śīlasampannaḥ satkulīno mahāmatiḥ .
     paradāreṣu vimukho dṛḍhasaṅkalpako dvijaḥ ..
     anyaiśca vaidikaguṇairyuktaḥ kāryo gururnṛpaiḥ .
     etaireva guṇairyuktaḥ purodhāḥ syānmahībhujām ..
iti yuktikalpataruḥ .. * .. śiṣyakṛtapāpaṃ guruṃ spṛśati yathā . mantripāpañca rājānaṃ patiṃ jāyākṛtaṃ tathā . tathā śiṣyakṛtaṃ pāpaṃ prāyo gurumapi spṛśet .. prāya iti guruṇā śiṣyaḥ samyagbodhito'pi tadvākyamanādṛtya pāpañcedācarati tadā tat pāpaṃ gurau na vyāpnotītyarthaḥ .. varṇāśramāṇāṃ sarveṣāmācāraḥ sadgatipradaḥ . gurustrivāramācāraṃ bodhayet kulanāyike ! .. na gṛhṇāti hi śiṣyaścettadā pāpaṃ gurorna hi . iti kulārṇavavacanāt . iti śivārcanacandrikā .. mantradagurorlakṣaṇaṃ yathā .
     gakāraḥ siddhidaḥ prokto rephaḥ pāpasya hārakaḥ .
     ukāro viṣṇuravyaktastritayātmā guruḥ paraḥ ..
     śānto dāntaḥ kulīnaśca vinītaḥ śuddhaveśavān .
     śuddhācāraḥ supratiṣṭhaḥ śucirdakṣaḥ subuddhimān ..
     āśramī dhyānaniṣṭhaśca mantratantraviśāradaḥ .
     nigrahānugrahe śakto gururityabhidhīyate ..
     uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ .
     taṣasvī satyavādī ca gṛhastho gururucyate .. * ..
deśabhedena tasya viśeṣo yathā .
     madhyadeśakurukṣetranāṭakoṅkaṇasambhavāḥ .
     dryantarvedipratiṣṭhānā āvantyāśca gurūttamāḥ ..
     gauḍāḥ śāllodbhavāḥ saurā magadhāḥ keralāstathā .
     kośalāśca daśārṇāśca guraṣaḥ sapta madhyamāḥ ..
     karṇāṭanarmadārevākacchātīrodbhavāstathā .
     kāliṅgāśca kalambāśca kāmbojāścādhamā matāḥ ..
     vaiṣṇave vaiṣṇavo grāhyaḥ śaive śaivaśca śāktike .
     śaivaḥ śākto'pi sarvatra dīkṣāsvāmī na saṃśayaḥ ..
iti tantrasāraḥ .. * ..
     gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ .
     patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ ..
iti cāṇakyam .. kapikacchaḥ . iti rājanirghaṇṭaḥ .. dvimātraḥ . dīrghaḥ . iti śabdaratnavalī .. (gṛṇāti upadiśati vedān . gṝ + kṛgrorucca . uṇāṃ . 1 . 24 . iti ut . vedādhyāpayitācāryaḥ . yathā, manuḥ . 3 . 1 .
     ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam .
     tadardhikaṃ pādikaṃ vā grahaṇāntikameva vā ..
gṛṇāti upadiśati kiñcidapi yaḥ . upādhyāyaityarthaḥ . yathā, manuḥ . 2 . 149 .
     alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ .
     tamapīha guruṃ vidyācchrutopakriyayā tayā ..
gīryate stūyate'sau jñānatapovṛddhatvāt . jñānaprabhāvānvitatvāt tapobalaprādhānyād vā pūjyatamomahātmā . yathā, manuḥ . 2 . 130 .
     mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn .
     bhūyiṣṭhāḥ khalu gurava ityupakramya jñānavṛddhatapovṛddhayorapi hārītena gurutvakīrtanāt tayośca kaniṣṭhayorapi sambhavāt tadviṣayo'yaṃ guruśabdaḥ . iti ṭīkākṛt kullūkabhaṭṭaḥ . gṛṇāti upanīyasandhyopāsanācārādīni karmāṇi upadiśati . upanetā sandhyopāsanādyupadeṣṭā ca . yathā, manuḥ . 2 . 69 .
     upanīya guruḥśiṣyaṃ śikṣayecchaucamāditaḥ .
     ācāramagnikāryañca sandhyopāsanameva ca ..
pitā . yathā, rāmāyaṇe . 2 . 79 . 2 .
     gato daśarathaḥ svargaṃ yo no gurutaroguruḥ . rājacakravartī samrāṭ . yathā, raghuḥ 2 . 68 .
     gururnṛpāṇāṃ gurave nivedya . girati ajñānamantaryāmirūpeṇāvidyāṃ nāśayatītyarthaḥ . gīryate stūyate jīvanikarairiti vā . gṛgṝ vā ut . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 65 .
     ādidevo mahādevo deveśo devabhṛdguruḥ .. śivaḥ . tatraiva . 17 . 130 .
     sahasramūrdhā devendraḥ sarvadevamayo guruḥ . brahmā . mānanīyaḥ . ekenaiva ślokenetayorudāharaṇaṃ yathā, kāśīkhaṇḍe . 66 . 71 .
     vibhrat sahajakāṭhinyaṃ jāto gaurīgururguruḥ .
     śambhuṃ prapūjya sutayā srajā viśvagurorapi ..
viśvagurorbrahmaṇo'pigururmānanīyaḥ pūjyo vā iti taṭṭīkā . upadeṣṭṛ arthe yathā suśrutasūtrasthāne tṛtīyādhyāye atha vatsa ! tadetadadhyeyaṃ yathā tathopadhāraya mayā procyamānam . atha śucaye kṛtottarāsaṅgāyāvyākulāyopasthitāyādhyayanakāle śiṣyāya yathāśakti gururupadiśet padaṃ pādaṃ ślokaṃ vā te ca pada-pāda-ślokā bhūyaḥ krameṇānusandheyā evamekaikaśo ghaṭayedātmanācānupaṭhet . tatraiva caturthe
     śāstraṃ gurumukhodgīrṇamādāyopāsya cāsakṛt .
     yaḥ karma kurute vaidyaḥ sa vaidyo'nye tu taskarāḥ ..
)

guruḥ, tri, (gīryate stūyate mahattvāt . gṝ + kṛgrorucca uṇāṃ . 1 . 24 . iti ut) mahān . (yathā, ṛgvede . 4 . 5 . 6 . idaṃ me agne ! kiyate pāvakāminate guruṃ bhāraṃ na manma .) durjaraḥ . alaghuḥ . iti medinī .. re . 25 .. (yathā, pañcatantre . 2 . 199 prāpto bandhanamapyayaṃ gurumṛgastāvat tvayā me hṛtaḥ . parākrāntaḥ . yathā, pañcatantre . 3 . 28 .
     sotsāhaśaktisampanno hanyācchatruṃ laghurgurum . bhārāyamāṇaḥ . yathā, raghuḥ . 12 . 102 .
     atha madagurupakṣairlokapāladvipānām . atha madena gajagaṇḍasañcārasaṃkrāntena gurupakṣaiḥ bhārāyamāṇapakṣaiḥ alibṛndaiḥ . iti ṭīkākṛnmallināthaḥ . atiśayaḥ . yathā, meghaṭūte . 1 . 1 .
     kaścit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṃ gamitamahimā varṣabhogyena bhartuḥ ..)

gurukramaḥ, puṃ, (gurureva kramaḥ pāramparyaṃ yatra .) itiha . pāramparyopadeśaḥ . iti halāyudhaḥ ..

gurughnaḥ, puṃ, (gurūn parākrāntānapi yajñaghnān rākṣasādīn hanti nirākarotītyarthaḥ . han + ṭak .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ . guruhantari tri ..

guruṇṭakaḥ, puṃ, (guruṃ durjaravastvādikaṃ ruṇṭati corayati haratīti yāvat . guruṃ gurutāṃ durjaratāṃ ruṇṭatītyeke ruṭaisteye + ṇvul tataḥ pṛṣodarāt rulope sādhuḥ .) tilamayūraḥ . iti trikāṇḍaśeṣaḥ ..

gurutalpagaḥ, puṃ, (guroḥ piturācāryopādhyāyādervā talpaṃ śayyāṃ patnīmitiyāvatḥ gacchati iti gam + ḍaḥ .) vimātṛgantā . yathā -- garutalpagaḥ surāpaśca rukmasteyyatha viprahā . mahāpātakinastvete saṃsargī caiva pañcamaḥ .. iti prāyaścittavivekaḥ .. (yathā, manuḥ . 9 . 235 .
     brahmahā ca surāpaśca steyī ca gurutalpagaḥ .
     ete sarve pṛthagjñeyā mahāpātakino narāḥ ..
etasya narakabhogāvasāne punargṛhītamanuṣyadehasya phalaṃ yathā, tatraiva . 11 . 49 .
     brahmahā kṣayarogitvaṃ dauścarmyaṃ garutalpagaḥ .)

gurutālaḥ, puṃ, (guruḥ apekṣākṛtadīrghakālavyāpītālaḥ .) tālaviśeṣaḥ . yathā -- eka eva garuryatra gurutālaḥ sa kathyate . aparaṃ niyamaṃ vinā .. iti saṅgīta dāmodaraḥ

gurutvaṃ, klī, (gurorbhāvaḥ . tvatalau iti tvapratyayastataḥ tvāntaṃ klīvamiti klīvatvam . . mahattvamā gurutā . (yathā, bhāṣāparicchede . 31)
     sparśādayo'ṣṭau vegaśca gurutvañca dravatvakam .) alaghutā . yathā --
     atīndriyaṃ gurutvaṃ syāt pṛthivyādidvaye tu tat .
     anitye tadanityaṃ syāt nitye nityamudāhṛtam ..
     tadevāsamavāyi syāt patanākhye tu karmaṇi .
iti bhāṣāparicchedaḥ .. (ādhikyam . yathā, raghuḥ . 2 . 18 . gṛṣṭirgurutvādvapuṣo narendraḥ . vapuṣo gurutvāt ādhikyāt iti mallināthastaṭṭīkāyām . pūjyatvam . yathā, tatraiva . 10 . 64 .
     mene parārdhyamātmānaṃ gurutvena jagadguroḥ .)

gurudaivataḥ, puṃ, (gururbṛhaspatirdaivatamasyeti .) puṣyanakṣatram . iti hemacandraḥ . 2 . 25 ..

gurupatraṃ, klī, (gurupāke durjaraṃ pattraṃ patrākāraphalakamasya .) vaṅgam . iti hemacandraḥ .. 4 . 108 ..

gurupatrā, strī, (guru sevane durjaraṃ pattraṃ parṇamasyāḥ .) tintiḍīvṛkṣaḥ . iti śabdaratnāvalī ..

garumardalaḥ, puṃ, (garuḥ mardala iti nityakarmadhārayaḥ .) ḍiṇḍimavādyam . iti śabdaratnāvalī ..

gururatnaṃ, klī, (guru gauravānvitaṃ mūlyavadityarthaḥ guratvādguru vā ratnam gurāḥ priyaṃ ratnamityeke .) puṣparāgamaṇiḥ . iti rājanirghaṇṭaḥ .. (paramityatra navagrahadoṣaśāntyai gurau muktaivetyuktā) yathā, asminneva śabdakalpadrume navaratnaśabde .
     navagrahadoṣaśāntyai dhāryāṇi navaratnāni .
     vadūryaṃ dhārayet sūrye nīlañca mṛgalāñchane ..
     āvaneye'pi māṇikyaṃ padmarāgaṃ śaśāṅkaje .
     gurau muktā bhṛgau vajraṃ śanau nīlaṃ vidurbudhāḥ ..
iti .. maṇestvasyaprayīgo'traiva ratnaśabde dṛśyate yathā --
     vajramuktāśmamaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ .
     apicendranīlavaravaidūryāśca puṣparāgāśca ..
)

guruvarcoghnaḥ, puṃ, (guruvarcaḥ vātapittādiprakopajanitāgnimāndyakoṣṭharodhanādidoṣastaṃ hanti iti han + ṭak .) limpākaḥ . iti śabdacandrikā .. pātilevu . iti bhāṣā ..

guruhā, [n] puṃ, (guruṃ hanti iti . han + kvip .) gurughnaḥ . tatparyāyaḥ . narakīlakaḥ 2 . iti hemacandraḥ . 3 . 522 .. guruhantari tri .

gurjaraḥ, puṃ, (gur śatrukṛtatāḍanaṃ badhodyamādikaṃ vā ujjarayati yo deśaḥ . kaliṅgāḥ sāhasikā itivaddeśasthajane lakṣaṇeti jñeyam .) gujjarāṭadeśaḥ . iti śabdaratnāvalī ..

gurjarī, strī, (jṝ + ṇic + ac . guriti śatrukṛtatāḍanādikaṃ tajjīryatyatra iti adhikaraṇe ap . gurjaraḥ deśaḥ tasya priyeti ṅīṣ . yadvā gurjaradeśaḥpriyo'syā iti aṇ ṅīp ca . gurjaradeśavāsinī ato gurjarītikecit .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ .. iyantu bhairavarāgasya rāgiṇīti bodhyam . yathā, saṅgītadarpaṇe rāgavivekādhyāye . 16 .
     bhairavī gurjarī rāmakirī guṇakirī tathā .
     vāṅgālī saindhavī caiva bhairavasya varāṅganāḥ ..
asyā gānavelānirṇayo yathā, tatraiva . 20 .
     velāvalī ca mallārī vallārī somagurjarī . iyaṃ hi grīṣmaṛtau svasvāminā bhairavarāgeṇa saha gīyate . yathā, tatraiva . 27 .
     bhairavaḥ sasahāyastu ṛtau grīṣme pragīyate . iti someśvaramatam . hanūmanmate tu . iyameva megharāgasya strī . yathā, tatraiva . 37 .
     mallārī deśakārī ca bhūpālī gurjarī tathā .
     ṭaṅkā ca pañcamī bhāryā megharāgasya yoṣitaḥ ..
iyaṃ punā rāgārṇavamate pañcamarāgāśrayā rāgiṇītyavadheyam . yathā, tatraiva . 40 .
     lalitā gurjarī deśī varāḍī rāmakṛttathā .
     matā rāgārṇave rāgāḥ pañcaite pañcamāśrayāḥ ..
)

gurda ka niketane . kūrde . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-seṭ .) dīrghaṇo vakṣyamāṇatvādasya na dīrghaḥ . ka gurdayati . niketanaṃ nivāsaḥ . iti durgādāsaḥ ..

gurda ṅa kūrde . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) dīrghiṇo vakṣyamāṇatvādasyāpi na dīrghaḥ . ṅa gurdate . kūrdaḥ krīḍā . iti durgādāsaḥ ..

gurva ī udyame . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ īrit . akamityeke . khaḍgāderuttolanārthakasya gurvadhātoḥ sakarmakatvamakarmakatvam vaitat prajñāvadbhireva cintanīyam .) hrasvī . gūḥ gurau guraḥ . ī gūrṇaḥ . gurvati pattiḥ khaḍgam . iti durgādāsaḥ ..

gurviṇī, strī, (garvati kukṣau santānamapatyamityarthaḥ prāpnoti dhārayatīti yāvat . garvagatau garverata ucca . uṇāṃ . 2 . 54 . iti ut inan ca gaurāditvāt ṅīṣ . garvayati muñcatītyeke . yadvā gururgurubhārayukto garbho'styasyāḥ apatyadhāraṇāttathātvam . guru + vrīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ .) garbhiṇī . ityamaraḥ . 2 . 6 . 22 .. (yathā, mārkaṇḍeye . 27 . 20 .
     bandhakīpadmaśarabhaśūlikāgurviṇīstanāt .
     prajñā nṛpeṇa cādeyā tathā gopālayoṣitaḥ ..
yathā'syāḥ pathyāpathyaniyamaḥ . yadyat kāmayate sā ca tattaddadyādbhiṣagvaraḥ . varjayeddvidalānnāni vidāhīni gurūṇi ca .. amlāni soṣṇakṣīrāṇi gurviṇīnāṃ vivarjayet . mṛttikā bhakṣaṇīyā na na ca śūraṇkandakāḥ .. rasonaśca palāṇḍuśca santyajyo gurviṇīstriyā . śūraṇāni pradeyāni gaulyāni sarasāni ca .. pathye hitāni ttaitāni gurviṇīnāṃ sadā bhiṣak . vyāyāmaṃ maithunaṃ roṣaṃ śauryañcaṃkramaṇantathā .. varjayedgurviṇīnāñca jāyante mukhasampadaḥ .. iti hārīte tṛtīyasthāne'ṣṭacatvāriṃśe'dhyāye ..)

[Page 2,342a]
gurvī, strī, (gururbhārayukto garbho'syāḥ . guru + ṅīṣ .) garbhavatī . iti hemacandraḥ . 3 . 203 ..
     (nahi bandhyā vijānāti gurvīprasavavedanām .. iti hitopadeśaḥ ..) gurupatnī . (guroḥ patnīti guru + ṅīṣ .) gauravayuktā . (guru + votoguṇavacanāt . 4 . 1 . 44 . iti vibhāṣāyāṃ ṅīṣ .) yathā . ananyagurvyāstavakena kevalaḥ purāṇamūrtermahimāvagamyate . iti māghaḥ .. (gurubhāraviśiṣṭā . yathā, mahābhārate . 3 . 22 . 37 .
     tataḥ śālvaṃ gadāṃ gurvīmāvidhyantaṃ mahāhave .
     dvidhācakāra sahasā prajajvāla ca tejasā ..
gāyattrī . yathā -- devībhāgavate . 12 . 6 . 42 .
     guhāvāsā guṇavatī gurupāpapraṇāśinī .
     gurvī guṇavatī guhyā goptavyā guṇarūpiṇī ..
)

gulaḥ, puṃ, (guḍa + ḍalayoraikyāḍḍakārasya latvam .) aikṣavaḥ . guḍaḥ . iti medinī . le . 13 ..

gulañcakandaḥ, puṃ, (gulañcasya latāviśeṣasya kanda iva kando'sya gulaṃ guḍavadrasaṃ añcati añca + aṇ . tataḥ śakandhvāditvādalope gulañcaḥ tādṛśaḥ kandaḥ . iti kecit .) kandaviśeṣaḥ . kulī iti bhāṣā . tatparyāyaḥ . gucchāhvakandaḥ 2 valāhvakandaḥ 3 nighaṇṭikā 4 . asya guṇāḥ . madhuratvam . suśītalatvam . vṛṣyapradatvam . tarpaṇatvam . dāhanāśitghañca . iti rājanirghaṇṭaḥ ..

gulā, strī, (gulaḥ guḍaiva rasostyasyā iti arśa ādibhyo'c tataṣṭāp .) snuhīvṛkṣaḥ . iti medinī . le . 13 ..

gulī, strī, (guḍaḥ kṣudravartulākṛtirviṣamayasphoṭākṛtirityarthaḥ vidyate'syāḥ iti arśa ādibhyo'c tato ṅīṣ .) guṭikā . rogabhedaḥ . vasanta iti khyātaḥ . iti medinī . le . 14 ..

gulucchaḥ, puṃ, (guccha + pṛṣodarāt sādhuḥ .) gucchaḥ . stavakaḥ . iti trikāṇḍaśeṣaḥ ..

guluñchaḥ, puṃ, (guṇḍati golākāreṇa veṣṭayatīti guḍa + kvip guḍ taṃ tadākāraṃ uñchati ādatte upārjayati vā . uchi karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . tato ḍasyalatve sāghuḥ .) gucchaḥ . iti hemacandraḥ . 4 . 192 ..

guluñchakaḥ, puṃ, (guluñcha + svārthe kan .) gucchaḥ . iti śabdaratnāvalī ..

gulphaḥ, puṃ, (gala + kaligalibhyāṃ phagasyocca . uṇāṃ . 5 . 26 . iti phak akārasyotvaṃ ca .) pādagranthiḥ . tatparyāyaḥ . ghuṭhikā 2 . ityamaraḥ . 2 . 6 . 72 .. caraṇagranthiḥ 3 ghuṭikaḥ 4 ghuṇṭakaḥ 5 ghuṇṭaḥ 6 . iti hemacandraḥ . 3 . 279 .. (yathā, goḥ rāmāyaṇe . 6 . 23 . 12 .
     samāvetau karau pādau gulphau cāvanatau mama ..)

gulmaḥ, puṃ, (guḍati veṣṭayati guḍyate veṣṭyate vā, guḍa + karaṇe bāhulakāt mak ḍalayoraikyāt ḍasyalatve sādhuḥ .) udarajarogaviśeṣaḥ . tasya nidānādi . duṣṭā vātādayo'tyarthaṃ mithyāhāravihārataḥ . kurvanti pañcadhā gulmaṃ koṣṭhāntargranthirūpiṇam .. * tasya pañcavidhaṃ sthānaṃ pārśve hṛ nnābhivastayaḥ . hṛnnābhyorantare granthiḥ sañcārī yadi vācalaḥ .. vṛttaścayāpacayavān sa gulma iti kīrtitaḥ . sa vyastairjāyate doṣaiḥ samastairapi cīcchritaiḥ .. puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ .. * tasya pūrvarūpaṃ yathā --
     udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni .
     āṭopaādhmānamapaktiśaktirāsannagulmasya vadanti liṅgam .. * ..
tasya sāmānyarūpam . aruciḥ kṛcchraviṇmūtravātatāntravikūjanam . ānāhaścordhvavātaśca sarvagulmeṣu lakṣayet .. * .. vātikasya nidānaṃ yathā --
     rūkṣānnapānaṃ viṣamātimātraṃ viceṣṭanaṃ vegavinigrahaśca .
     śoko'bhighāto'timalakṣayaśca nirannatā cānilagulmahetuḥ .. * ..
vātikasya rūpam . yathā --
     yaḥ sthānasaṃsthānarujā vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam .
     śyāvāruṇatvaṃ śiśirajvarañca hṛtkukṣipārśvāṃ saśirorujañca ..
     karoti jīrṇe'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca .
     vātāt sa gulmo na ca tatra rūkṣaṃ kaṣāyatiktaṃ kaṭu copaśete .. * ..
paittikasya nidānaṃ yathā --
     kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā .
     āmābhighāto rudhirañca duṣṭaṃ paittasya gulmasya nimittamuktam .. * ..
paittikasya rūpaṃ yathā --
     jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṃ mahajjīryati bhojane ca .
     svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam .. * ..
ślaiṣmikasya nidānam .
     śītaṃ guru snigdhamaceṣṭanañca saṃpūraṇaṃ prasvapanaṃ divā ca .
     gulmasya hetuḥ kaphasambhavasya sarvastu duṣṭo nicayātmakasya .. * ..
ślaiṣmikasya rūpam .
     staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi .
     śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya .. * ..
dvandvajasya rūpaṃ yathā --
     nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalañca .
     vyāmiśraliṅgānaparāṃśca gulmāṃstrīnādiśedauṣadhakalpanārtham .. * ..
tridoṣajasya rūpaṃ yathā --
     mahārujaṃ dāhaparītamaśmavad ghanonnataṃ śīghravidāhidāruṇam .
     manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet .. * ..
atha strīṇāṃ raktajagulmanidānaṃ yathā --
     navaprasūtāhitaṃbhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā .
     vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham .. * ..
strīṇāṃ raktajagulbhalakṣaṇaṃ yathā --
     paittasya liṅgena samānaliṅgaṃ viśeṣaṇañcāpyaparaṃ nibodha .
     yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ ..
     saraudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ .
     strīṇāmārtavajo gulmo na puṃsāmupajāyate .
     anyastvasṛgbhavo gulmaḥ strīṇāṃ puṃsāñca jāyate ..
     athāsādhyalakṣaṇaṃ yathā -- sañcitaḥ kramaśo gulmo mahāvāstuparigrahaḥ .
     kṛtamūlaḥ śirānaddho yadā kūrma ivonnataḥ ..
     daurvalyārucihṛllāsakāsacchardyaratijvaraiḥ .
     tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati ..
     gṛhītvā sajvaraṃ śvāsacchardyatīsārapīḍitam .
     hṛnnābhihastapādeṣu śothaḥ karṣati gulminam ..
     śvāsaḥ śūlaṃ pipāsānnavidveṣo granthimūḍhatā .
     jāyate durbalatvañca gulmino maraṇāya vai ..
iti mādhavakaraḥ .. * .. taccikitsā yathā --
     vātāritailena payoyutena pathyāsametena virecanaṃ hi .
     saṃsvedanaṃ snigdhamatipraśastaṃ prabhañjanakrodhakṛte tu gulme ..
     svarjikākuṣṭhasahitaḥ kṣāraḥ ketakasambhavaḥ .
     pītastailena śamayedgulmaṃ pavanasambhavam ..
     tittirāṃśca mayūrāṃśca kukkuṭān krauñcavartakān .
     sarpiḥ śāliṃ prasannāñca vātagulme prayojayet .. * ..
     pittagulme trivṛccūrṇaṃ pātavyaṃ triphalāmbunā .
     virekāya sitāyuktaṃ kampillaṃ vā samākṣikam ..
triphalāmbunā triphalākvāthena . kampillaṃ kambilā iti loke .
     abhayāṃ drākṣayā khādet pittagulmī guḍena vā . * yogaiśca vātagulmoktaiḥ śleṣmagulmamupācaret ..
     aparaiśca valāsaghnairyuktiyuktaiḥ śamaṃ nayet .. * ..
hiṅgugranthikadhānyajīrakavacācavyāgnipāṭhāśaṭīvṛkṣāmlaṃ lavaṇatrayaṃ trikaṭukaṃ kṣāradbayaṃ dāḍimam . pathyāpauṣkaravetasāmlahavuṣājājyastadebhiḥ kṛtaṃ cūrṇaṃ bhāvitametadārdrakarasaiḥ syādbījapūradravaiḥ .. gulmādhmānagudāṅkurān grahaṇikodāvartasaṃjñau gad pratyādhmānagarodarāśmariyutāṃstūnīdbayārocakān . ūrustambhamatibhramañca manasā bādhiryamaṣṭhīlikāṃ pratyaṣṭhīlikayā sahāpaharate prākpītamuṣṇāmbunā .. hṛtkukṣivaṃkṣaṇakaṭījaṭharāntareṣu vastistanāṃśaphalakeṣu ca pārśvayośca . śūlāni nāśayati vātavalāsajāni hiṅgvādyamādyamidamāśvinasaṃhitoktam .. hiṅgvādicūrṇam .. * ..
     dhīmānupacaredgulmaṃ pratyekañca tridoṣajam .
     sannipātotthite gulme tridoṣaghno vidhirhitaḥ ..
     śarapuṅkhasya lavaṇaṃ pathyācūrṇaṃ samaṃ dvayam .
     śāṇapramāṇamaśnīyāccūrṇaṃ gulmagadāpaham ..
     svarjikā śāṇamānā syāttāvadeva guḍaṃ bhavet .
     ubhayorvaṭikāṃ khādedgulmāmayavināśinīm .. * palāśavajrīśikhariciñcārkatilanālajāḥ .
     yavajaḥ svarjikā ceti kṣārā aṣṭau prakīrtitāḥ ..
     gulmaśūlaharāḥ kṣārā ajīrṇasya ca pācanāḥ .
kṣārāvṛkam .. * ..
     sāmudraṃ saindhavaṃ kācaṃ yavakṣāraḥ suvarcalam .
     ṭaṅkaṇaṃ svarjikākṣāraṃ tulyaṃ cūrṇaṃ prakalpayet ..
     vajrīkṣīrairavikṣīrairātape bhāvayet tryaham .
     veṣṭayedarkapatreṇa ruddhvā bhāṇḍapuṭe pacet ..
     tatkṣāraṃ cūrṇayet paścāt tryuṣaṇaṃ triphalāṃ tathā .
     yavānī jīrako vahniścūrṇameṣāñca kārayet ..
     sarvacūrṇasamaṃ kṣāraṃ sarvamekatra kārayet .
     taccūrṇaṃ ṭaṅkayugalaṃ salilena prayojayet ..
     gulme śūle tathājīrṇe śothe sarvodareṣu ca .
     mande vahnāvudāvarte plīhni cāpi paraṃ hitam ..
     vāte'dhike jalaiḥ koṣṇairhitaṃ pitte'dhike ghṛtaiḥ .
     gomūtreṇa kaphādhikye kāñjikena tridoṣaje ..
     vajrakṣāra iti khyātaḥ proktaḥ pūrbaṃ svayambhuvā .
     sevito harate'jīrṇaṃ tathājīrṇabhavān gadān ..
vajrakṣāraḥ .. * ..
     suvarcikā ṭaṅkamitā śāṇamānārdrikāpi ca .
     ubhe bhuñjīta yugapadgulmāmayanivṛttaye ..
suvārcakā sorā iti loke . śuktikācūrṇaguṭikāṃ ṭaṅkamātrāṃ suveṣṭayet . guḍena śāṇamānena tāṅgilet gulmarogavān .. gulmī kumārikāmāṃsaṃ karṣārdhaṃ goghṛtānvitam . gilet ghoṣābhayāsindhusūkṣmacūrṇāvadhūlitam .. kumārikā ghiukuṃyārī iti loke .. * .. vallūraṃ mūlakaṃ matsyaṃ śuṣkaśākāni vaidalam . na khādedālukaṃ gulmī madhurāṇi phalāni ca .. vaidalānāṃ niṣedhe'pi māṣakulatthayornātraniṣedhaḥ . iti suśrutaṭīkā . iti gulmādhikāraḥ .. iti bhāvaprakāśaḥ .. atha gulmacikitsā . ātreya uvāca .
     śvayathūtthopacāraiśca doṣaiḥ saṃkupyate'nilaḥ .
     mandāgninā hi jaṭhare jāyate gulmaruṅ nṛṇām ..
     udaraṃ garjate yasya viṣamāgniśca dṛśyate .
     todo vapuṣi śūlañca vātagulmaṃ vinirdiśet ..
     śoṣo'ratiḥ sapītatvaṃ mandajvaranipīḍitam .
     tamobhramapipāsārtaṃ gulmaṃ tat pittasambhavam ..
     śopho jāḍyañca hṛllāsaṃ tandrālasyaṃ saśītakam .
     mandāgnirviḍvibandhaśca gulmaṃ tat śleṣmasambhavam ..
     moho vibhramatā jāḍyamaratikṣutpipāsakam .
     ālasyaṃ nidrayā caivaṃ gulmaṃ tat kaphapaittikam ..
     nidrālasyañca dāhaśca śothāt śūlañca sajvaram .
     vaivaśyamaratirjāḍyaṃ viḍbandho vikalāṅgatā ..
     tathātīsāramūrchā ca tṛṣāhṛllāsavepathu .
     śvāso'rucirajīrṇatvaṃ gulmaṃ tatsānnipātikam ..
     sādhyaṃ kevaladoṣotthaṃ dvandvaṃ kaṣṭena sidhyati .
     asādhyaṃ sannipātotthaṃ vakṣyāmastatpratikriyām ..
     yakṛtcikitsitañcaiva kathitañcopacāraṇam .
     tadbatplīhā samākhyāto na cātra kathitaṃ punaḥ ..
     cikitsodaragulmasya vakṣyate śṛṇu sāmpratam .
     snehanaṃ rukṣaṇañcaiva pācanaṃ śodhanāni ca ..
     saṃśamanaṃ virekañca vasti-sneha-nirūhaṇam .
     kṣaye pānañca cūrṇāni gulmopacaraṇakriyā ..
     śuṇṭhīmūrvā pañcamūlaṃ laghurāsnā ca dāru ca .
     kvātho'sya cāvaśeṣaḥ syāt tatsamaṃ kṣīrameva ca ..
     dadhitatsamamevantu pācayettatsamāgninā .
     ghṛtaṃ yāvat prapaśyecca siddhamuttāryate tataḥ ..
     tatkṛtaṃ pānake'bhyaṅge bhojane ca pradāpayet .
     snehaṃ saptadinaṃ yāvat tasmācca rūkṣaṇaṃ hitam ..
     dinatrayañca kartavyaṃ kathayāmyatra kovida ! .
     śuṇṭhī sauvarcalaṃ jīre dve vā hiṅgusamanvitam ..
     kāñjikaṃ pānameteṣāṃ rūkṣaṇaṃ gulmaśāntaye .
     gulmacikitsite kṣārapāko'tra pratiyujyate ..
     kṣāraṃ palāśārjunaśūraṇasya kṣāraṃ tathā vai sahayāvaśūkam .
     sauvarcalaṃ sindhubhavodbhidañca sāmudrajaṃ vāpi vimiśrayecca ..
     toyaṃ parisrāvya vidhānato'pi yuktaṃ tathaitāni sadauṣadhāni .
     pathyāgniśuṇṭhī rajanīsurāhvaṃ kuṣṭhaṃ viśālā ca yavānikā ca ..
     tathājamodā sahajīrake dve ṣaḍgranthikā hiṅguyutañca cūrṇam .
     kṣārodakau pānavimiśrapānaṃ nihanti sarvāṇyapi koṣṭhajāni ..
     gulmāni sarvāṇi visūcikānāṃ mandāgniśūlāni bhagandarāṇām .
     plīhodarānāhamatho vibandhaṃ vināśano rogacayaṃ narāṇām ..
iti virukṣaṇam .. * .. atha virecanāni vakṣyāmaḥ .. * ..
     nāgaraṃ krimijit pathyā trivṛtā triguṇāyutam .
     cūrṇaṃ guṃḍānvitaṃ deyaṃ vātagulmavirecanam ..
     dantī ca bhāgamekañca dvau bhāgau ca harītakī .
     trivṛtāyāstribhāgaḥ syāt śuṇṭhyāścatvāra eva ca ..
     prakṣipya sarvamekatra sarvatulyaguḍena tu .
     vaṭakaṃ bhakṣayet prātastasyoparijalaṃ pivet ..
     kathitaśca virekaśca vātagulmopaśāntaye .
iti vātagulmavirecanam .. * ..
     pibederaṇḍatailañca sarkarākṣīrasaṃyutam .
     pittagulmavirekāya śreṣṭhametat sukhāvaham ..
     āragbadhaṃ prabālāni tathaivāragbadhāni ca .
     vibhāvyairaṇḍatailena tatpatraiścaiva veṣṭayet ..
     kardamena pralipyātha aṅgāreṣu nidhāpayet .
     susvinnabharjitāṃ tāñca bhakṣayet śarkarānvitām ..
     virekaṃ paittike gulme hitaṃ śuddhavirecanam .
iti pittagulmavirecanam .. * .. triphalā surasā śuṇṭhī cūrṇaṃ kṛtvā vibhāvayet . snuhīkṣīreṇa vāraikaṃ guḍena saha miśritam .. virekaḥ śleṣmagulme ca sarvodaravināśanam . śuṇṭhī sauvarcalaṃ pathyā viḍaṅgañca punarnavā .. cūrṇo'pāmārgavījānāṃ snuhīkṣīreṇa bhāvitaḥ . guḍena saṃyutaṃ khādet paścāt soṣṇaṃ jalaṃ pibet .. virekaḥ sarvagulmeṣu praśasto hitakārakaḥ .. iti virecanam . śuktikṣāraniśāviśālakadalī syāt śūraṇaṃ kokilā pālāśaṃ dahanārjunaṃ śaṭhijayā'pāmārgakuṣmāṇḍakam . dagdhvākṣāravipācitaṃ pariśṛtaṃ hiṅgutrikaṭvanvitaṃ gulmānāhavibandhaśūlaharaṇaṃ sarvodarāṇāṃ hitam .. iti kṣārapānam .. * ..
     ajamodā śaṭhī dantī viḍaṅgaṃ śuṇṭhitumburu .
     triphalā citrakañcaiva śuṇṭhī karkaṭaśṛṅgikā ..
     trivṛtā ca surāhvā ca puṣkaraṃ vṛddhadārakam .
     tathāmlavetasañcaiva tintiḍīkañca ciñciliḥ ..
     samantu mātuluṅgena vibhāvyamekataḥ kṛtam .
     tribhāgahiṅgusaṃyuktaṃ ghṛtena cūrṇitaṃ hitam ..
     nihanti vātagulmañca saśūlamudarantathā .
ityajamojādi .. * .. hiṅguphalatrikajīrakayugmaṃ citrakabhāgikakuṣṭhaviḍaṅgam . tumburupuṣkara-viśvasurāhvaṃ kṣārayutaṃ lavaṇāni ca pañca .. vātikagulmavināśanahetuḥ śūlarujaśca narasya nihanti .. iti vātagulmacikitsā .. * ..
     vidārī kṣīraśuklā ca pathyā viśvauṣadhaṃ madhu .
     lehaḥ pittātmake gulme hitaḥ śophanivāraṇaḥ ..
     vyaṣṭikaṃ nimbapatrāṇi tathā dhātrīphalaṃ sitā .
     cūrṇaṃ madhvāvalīḍhañca pittagulmanivāraṇam ..
iti pittagulmacikitsā .. * ..
     trikaṭutriphalācitravaṭakaṭphalasaṃyutam .
     cūrṇaṃ madyena vā pītaṃ phalakvāthena vā pītam ..
     śleṣmagulmavināśāya hitañcaitat sukhāvaham .
     lodhrañca kaṭphalaṃ viśvā kuṣṭhaṃ citrakameva ca ..
     nāgaraṃ hiṅgusaṃyuktaṃ cūrṇaṃ mūtreṇa saṃyutam .
     śleṣmagulmavināśāya śūlodaravināśanam ..
     ugragandhā ca maricaṃ kṣāracūrṇasamanvitam .
     pivenmūtreṇa saṃyuktaṃ śleṣmagulmavināśanam ..
iti śleṣmagulmacikitsā .. * ..
     śuṇṭhī sauvarcalaṃ bhārgī vatsakaṃ yāvaśūkajam .
     jīre dbe cāṭarūṣañca yavānī hiṅgusaindhavam ..
     āragvadhena saṃyuktaṃ cūrṇaṃ saghṛtameva ca .
     vātaśleṣmodbhave gulme sukhamāśuprapadyate .
     ugragandhā phalatrikaṃ devadārupunarnavā ..
     trivṛtsauvarcalopetaṃ kṣārodakasamanvitam .
     pītaṃ vātakaphe gulme śubhakāri paraṃ matam ..
iti vātaśleṣmagulmacikitsā .. * .. iti hārīte cikitsitasthāne caturthe'dhyāye ..
     rūkṣakṛṣṇāruṇaśirā tantujālagavākṣitaḥ .
     gulmo'ṣṭadhā pṛthak doṣaiḥ saṃsṛṣṭairniścayaṃ gataḥ ..
     ārtavasya ca doṣeṇa nārīṇāṃ jāyate'ṣṭamaḥ .
     jvaracchardyatisārādyairvamanādyaiśca karmabhiḥ ..
     karśito vātalānyatti śītaṃ vāmvububhukṣitaḥ .
     yaḥ pivatyanucānnāni laṅghanaṃ plavanādikam ..
     sevate dehasaṃkṣobhicchardiṃ vā samudīrayet .
     anudīrṇānudīrṇān vā vātādīnna vimuñcati ..
     snehasvedāvanabhyasya śodhanaṃ vā niṣevate .
     śuddho vāśu vidāhīni bhajate syandanāni vā ..
     vātolvaṇāstasyamalāḥ pṛthak kruddhādviśo'thavā .
     sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ ..
     ūrdhvādhomārgamāvṛtya kurvate śūlapūrbakam .
     sparśopalabhyaṃ gulmākhyamutplutaṃ granthirūpiṇam ..
     karśanāt kaphaviṭpittairmārgasyāvaraṇena vā .
     vāyuḥ kṛtāśayaḥ koṣṭhe raukṣyāt kāṭhinyamāgataḥ .
     svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye ..
     piṇḍitatvādamūrto'pi mūrtatvamivasaṃśritaḥ .
     gulma ityucyate vastinābhihṛtpārśva-saṃśrayaḥ ..
     vātānmanyāśiraḥśūlaṃ jvaraplīhāntrakūjanam .
     vyathā sūcyeva viṭsaṅgaḥ kṛcchrāducchvasanaṃ muhuḥ ..
     stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā .
     rukṣakṛṣṇatvagāditvaṃ calatvādanilasya ca ..
     anirūpita-saṃsthāna-sthānavṛddhikṣayavyathaḥ .
     pipīlikāvyāpta iva gulmaḥ sphurati tudyate ..
     pittāddāho'mlako mūrchā viḍbhedasvedatṛḍjvarāḥ .
     hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ ..
     dūyate dīpyate soṣmā svasthānaṃ dahatīva ca .
     kaphāt staimityamaruciḥ sadanaṃ śiśirajvaraḥ ..
     pīnasālasya-hṛllāsa-kāsaśuklatvagāditāḥ .
     gulmo'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro'lparuk ..
     svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ .
     prāyastrayastu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ ..
     sarvajastīvrarugdāhaḥ śīghrapākī dhanonnataḥ .
     so'sādhyo raktagulmastu striyā eva prajāyate ..
     ṛtau vā navasūtā vā yadi vā yonirogiṇī .
     sevate vātalāni strī kruddhastasyāḥ samīraṇaḥ ..
     niruṇaddhyārtavaṃ yonyāṃ pratimāsamavasthitam .
     kukṣiṃ karoti tadgarbha-liṅgamāviṣkaroti ca ..
     hṛllāsa-dauhṛdastanya-darśanaṃ kṣāmatādikam .
     krameṇa vāyusaṃsargāt pittayonitayā ca tat ..
     śoṇitaṃ kurute tasyā vātapittotthagulmajān .
     rukstambhadāhātisāratṛḍjvarādīnupadravān ..
     garbhāśaye ca sutarāṃ śūlaṃduṣṭāsṛgāśraye .
     janyāśca srāvadaurgandhyatodasyandanavedanāḥ ..
     na cāṅgairgarbhavad gulmaḥ sphuratyapi tu śūlavān .
     piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt ..
     na cāsyā bardhate kukṣirgulma eva tu bardhate .
     sa doṣasaṃśrayo gulmaḥ sarvo bhavati tena saḥ ..
iti vābhaṭe nidānasthāne pañcame'dhyāye ..
     rūkṣānnapānairatisevanairvā śokena mithyā pratikarmaṇā vā .
     viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ ..
     kaphañca pittañca sa dūṣayitvā proddhūya mārgān vinibadhya tābhyām .
     hṛtplīhapārśvodaravastiśūlaṃ karotyadho yāti na baddhamārgaḥ ..
     pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṃśrayo vā .
     sparśopalabhyaḥ paripiṇḍitatvāt gulmo yathā doṣamupaiti nāma ..
     vastau hi nābhyāṃ hṛdipārśvayorvā sthānāni gulmasya bhavanti pañca .
     pañcātmakasya prabhavantu tasya vakṣyāmi liṅgāni cikitsitañca ..
     kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam .
     pravakṣyāmyata ūrdhvañca yogān gulmanivarhaṇān ..
     rūkṣavyāyāmajaṃ gulmaṃ vātikaṃ tībravedanam .
     baddhaviṭ-mārutaṃ snehairāditaḥ samupācaret ..
     bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ .
     snigdhasya bhiṣajā svedaḥ kartavyo gulmaśāntaye ..
     srotasāṃ mārdhavaṃ kṛtvā jitvā mārutamulvaṇam .
     bhittvā vivandhaṃ snigdhasya svedo gulmamapohati ..
     snehapānaṃ mataṃ gulme viśeṣeṇordhvanābhije ..
     habuṣādyaṃ ghṛtam .
     habuṣā vyoṣa pṛthvīkā cavyacitrakasainghavaḥ .
     sājājīpippalīmūlairdīpyakairvipacedghṛtam ..
     mātuluṅgadadhikṣīra-kolamūlakadāḍimaiḥ .
     rasaistadvātagulmaghnaṃ śūlānāhavimokṣaṇam ..
     yonyarśograhaṇīdoṣaśvāsakāsārucijvarān .
     vastihṛtpārśvaśūlañca ghṛtametadvyapohati ..
iti habuṣādyaṃ ghṛtam .. * ..
     tailaṃ prasannā gomūtramāranālaṃ yavāgrajaḥ .
     gulmajaṭharamānāhaṃ pītamekatra sādhayet ..
iti tailapañcakam .. * .. yathoktaiḥ kopanairdoṣāḥ kupitāḥ koṣṭhamāgatāḥ . janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate .. pañca gulmāśrayā nṝṇāṃ pārśvahṛnnābhivastayaḥ . kupitānilamūlatvādgūḍhamūlodayādapi .. gulmavadvā viśālatvād gulma ityabhidhīyate . sa yasmādātmanicayaṃ gacchatyapsviva budbudaḥ .. antaḥ sarati yasmācca na pākamupayātyataḥ . sadanaṃ mandatā vahne rāṭopo'ntravikūjanam .. viṇmūtrānilasaṅgaśca sauhityāsahatā tathā . dveṣo'nne vāyurūrdhvañca pūrbarūpeṣu gulminām .. hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyornirodho viṣamāgnitā ca . te te vikārāḥ pavanātmakāśca bhavanti gulme'nilasambhave tu .. svedajvarāhāravidāhadāhāstṛṣṇāṅgarāgaḥ kaṭuvaktratā ca . pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme .. staimityamanne'ruciraṅgasāda śchardiḥ praseko madhurāsyatā ca . kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasambhave tu .. sarvātmakaḥ sarvavikārayuktaḥ so'sādhya uktaḥ kṣatajaśca vakṣye .
     na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām ..
     taṃ garbhakālātigame cikitsya masṛgbhavaṃ gulmamuśanti tajjñāḥ ..
cikitsā yathā ..
     vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ .
     upācaret yathākālaṃ nirūhaiḥ sānuvāsanaiḥ ..
     pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu .
     viriktaṃ madhurairyogairnirūhaiḥ samupācaret ..
     śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu .
     tīkṣṇairviriktaṃ tadrūpairnirūhaiḥ samupācaret ..
     sannipātotthite gulme tridoṣaghno vidhirhitaḥ .
     pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvithiḥ ..
     viśeṣamaparañcāsyāḥ śṛṇu raktavibhedanam .
     palāśa-bhasmatoyena siddhaṃ sarpiḥ prayojayet ..
     dadyāduttaravastiñca pippalyādighṛtena tu .
     uṣṇairvā bhedayedbhinne vidhirāsṛgdarohitaḥ ..
     ānūpaudakamajjāno vasātailaṃ ghṛtaṃ dadhi .
     vipakvamekataḥ śastaṃ vātagulme'nuvāsanam ..
     jāṅgalaikaśaphānaṃntu vasā sarpiśca paittike .
     tailaṃ jāṅgalamājjāna evaṃ gulme kaphotthite ..
     dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam .
     śarkarā saindhavopetaṃ taddhitaṃ vātagulmine ..
     citrakavyoṣasindhūttha pṛthvīkā cavyadāḍimau .
     dīpyakagranthikājājī havuṣā dhānyakaiḥ samaiḥ ..
     dadhyāranālavadara-mūlakasvarasairghṛtam .
     tat pibedvātagulmāgnidaurbalyāṭopaśūlanut ..
     viḍadāḍimasindhūttha-hutabhugvyoṣajīrakaiḥ .
     hiṅgusauvarcalakṣāra-rugvṛkṣāmlāmlavetasaiḥ ..
     bījapūrarasopetaṃ sarpirdadhicaturgaṇam .
     sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit ..
     rasonasvarase sarpiḥ pañcamūlarasānvitam .
     surāranāladadhyamla-mūlakasvarasaiḥ saha ..
     vyoṣa-dāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ .
     hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ ..
     siddhaṅgulmagrahaṇyarśaḥśvāsonmādakṣayajvarān .
     kāsāpasmāramandāgni-plīhaśūlānilān jayet ..
     tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam .
     nyagrodhādigaṇe vāpi gaṇe vāpyutpalādike ..
     raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam .
     āragvadhādau vipaceddīpanīyayutaṃ ghṛtam ..
     kṣāravarge paceccānyat pacenmūtragaṇe'param .
     ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam ..
     yathā doṣocchrayañcāpi cikitset sānnipātikam .
     cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam ..
     pibedgulmāpahaṃ kāle sarpistailvakameva vā .
     tilekṣurakapālāśasārṣapaṃ yavanālajam ..
     bhasma mūlakajañcāpi gojāvikharahastinām .
     mūtreṇa mahiṣīṇāñca pālikaiścāvacūrṇitaiḥ ..
     kuṣṭha-saindhavayaṣṭyāhva-nāgarakrimighātibhiḥ .
     sājamodaiśca daśabhiḥ sāmudrācca palairyutam ..
     ayaḥpātre'gninālpena paktvā lehyamathoddharet .
     tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā ..
     dhānyāmlenoṣṇatoyena kaulatthena rasena vā .
     gulmaṃ vātavikārāṃśca kṣāro'yaṃ hantyasaṃśayam ..

     pītaṃ sukhāmbunā vāpi svarjikā kuṣṭhasaindhavam .
     vṛścīkamuruvūkañca varṣābhūbṛhatīdbayam .
     citrakañca jaladroṇe paktrā pādāvaśeṣitam ..
     māgadhī citrakakṣaudralipte kumbhe nidhāpayet .
     madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam ..
     tuṣoṣitaṃ daśāhantu jīrṇabhaktaḥ pibannaraḥ .
     ariṣṭo'yaṃ jayedgulmamavipākamarocakam ..
     saśūle sonnatasyande dāhapākaruganvite .
     gulme raktaṃ jalaukobhiḥ śirāmokṣeṇa vā haret ..
     sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ .
     kaṭutrikasamāyuktā hitāḥ pāne ca gulminām ..
     peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ .
     khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ ..
     baddhavarco'nilānāntu sārdrakaṃ kṣīramiṣyate .
     kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak ..
     gulminaḥ sarva eboktā durvirecyatamā bhṛśam .
     ataścaitāṃstu susvinnān sraṃsanenopapādayet ..
     vilepanābhyañjanāni tathā sandahanāni ca .
     upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ .
     udaroktāni sarpīṃṣi cūrṇavartikriyāstathā ..
     lavaṇāni ca yojyāni yānyuktānyudarāmaye .
     vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ ..
     kṛtvā pāyau vidhātavyā vartayo maricottarāḥ .
     daṃntī citrakamūleṣu tathā vātahareṣu ca ..
     kuryādariṣṭān sarvāṃśca sūtrasthāne yatheritān .
     khādedvāpyaṅkurān bhṛṣṭān pūtikanṛpavṛkṣajān ..
     ūrdhvavātamanuṣyañca gulminaṃ na nirūhayet .
     pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm ..
     gugguluṃ trivṛtāṃ dantīṃ dravantīṃ saindhavaṃ vacām .
     mūtramadya-payodrākṣā-rasairvīkṣya balābalam ..
     evaṃ pīlūni piṣṭāni pibet salavaṇāni tu .
     pippalīpippalīmūlacavyacitrakasaindhavaiḥ ..
     yuktā hanti surāgulmaṃ śīghraṃ kāle prayojitā .
     baddhaviṇmāruto gulmī bhuñjīta payasā yavān ..
     kulmāṣān vā bahusne hān bhakṣayellavaṇottarān ..
ityuttaratantre dvācatvāriṃśattame'dhyāye suśrutenoktam ..) senāsaṃkhyāviśeṣaḥ . (yathā, mahābhārate . 1 . 2 . 19-20 .
     eko ratho gajaścaiko narāḥ pañca padātayaḥ .
     trayaśca turagāstajjñaiḥ pattirityabhidhīyate ..
     pattintu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ .
     trīṇisenāmukhānyeko gulma ityabhidhīyate ..
) asyārthavivṛtiryathā -- atra gajā nava, rathā nava, aśvāḥ saptaviṃśatiḥ padātayaḥ pañcacatvāriṃśat, samudāyena navatiḥ .. plīhā . aprakāṇḍavṛkṣaḥ . tatparyāyaḥ . stambaḥ 2 . ityamaraḥ . 2 . 4 . 9 .. avidyamānaprakāṇḍastanuprakāṇḍo vā bahupatravān mallījhiṇṭīnalakamalavaṃśavīraṇādiḥ mūlādārabhya pūrbabhāgaḥ prakāṇḍaḥ . iti bharataḥ .. (yathā, manuḥ . 1 . 48 .
     gucchagulmantu vividhaṃ tathaiva tṛṇajātayaḥ . yatra latāsamūhā bhavanti na ca prakāṇḍāni te gucchā mallikādayaḥ, gulmā ekamūlāḥ saṅghātajātāḥ . iti ṭīkākṛt kullūkabhaṭṭaḥ ..) ghaṭṭabhedaḥ . sainyarakṣaṇam . iti medinī . me . 11 .. (rakṣitṛpuruṣasamūhaḥ . yathā, manuḥ . 7 . 114 .
     dvayostrayāṇāṃ pañcānāṃ madhye gulmamadhiṣṭhitam . gulmaṃ rakṣitṛpuruṣasamūhamityasya ṭīkāyāṃ kullūkabhaṭṭaḥ .. sainyaikadeśaḥ . yathā, tatraiva . 7 . 190 .
     gulmāṃśca sthāpayedāptān kṛtasaṃjñān samantataḥ . gulmān sainyaikadeśāniti ṭīkākṛt kullūkabhaṭṭaḥ ..)

gulmaketuḥ, puṃ, (gulmānāṃ keturdhvaja iva . gulmaḥ keturyasyeti vā . atra tu keturliṅgaṃ jñāpanamityarthaḥ .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..

gulmamūlaṃ, klī, (gulmavanmūlamasya .) ārdrakam . iti rājanirghaṇṭaḥ ..

gulmavallī, strī, (gulmāḍhyā vallī yasyāḥ .) somalatā . iti rājanirghaṇṭaḥ .. (somalatāśabde'syā guṇādayo jñātavyāḥ ..)

gulmaśūlaḥ, puṃ, (gulmātmakaṃ gulmamūlakaṃ vā śūlamatra .) rogaviśeṣaḥ . tasyauṣadhaṃ yathā --
     nārī puṣpadine pītvā gokṣīreṇopavāsataḥ .
     śvetārkasya tu vai mūlaṃ tasyāstadgulmaśūlanut ..
iti gāruḍe 193 adhyāyaḥ ..

gulminī, strī, (gulmo'styasyā iti . ata iniṭhanau . 5 . 2 . 115 . iti iniḥ . tataḥ ṅīp .) vistṛtā latā . tatparyāyaḥ . vīrut 2 ulupaḥ 3 . ityamaraḥ . 2 . 4 . 9 .. vīrudhā 4 avarut 5 . iti śabdaratnāvalī ..

[Page 2,345c]
gulmī, strī, (gulmākāro vidyate'syā iti . arśa ādibhyo'c . 5 . 2 . 127 . ityac tato ṅīṣ .) āmalakī . elā . vanī . vastraveśma . iti medinīśabdaratnāvalyau hemacandraśca .. gṛdhranakhīvṛkṣaḥ . iti śabdacandrikā .. guḍakāṃolī iti bhāṣā .. (gulmaḥ gulmanāmako rogo'styasya iti . gulma + iṃniḥ .) gulmarogayukte tri .. (yathā, atraiva dhṛtapanasaśabdaguṇavyākhyāne bhāvaprakāśaḥ . viśeṣāt panasaṃ varjyaṃ gulmibhirmandavahnibhiḥ ..)

gulyaḥ, puṃ, (guḍamiva mādhuryamarhatīti . guḍa + yat . tato ḍasya latvam .) madhuraḥ . svāduḥ . iti hemacandraḥ . 6 . 24 ..

guvākaḥ, puṃ, (guvati malavat kvāthamutsṛjatīti . gu + piṇākādayaśca . uṇāṃ . 4 . 15 . iti ākaḥ tudāditvādguṇābhāvaḥ . nipātanāt dīrgho'pi dṛśyate .) vṛkṣaviśeṣaḥ . guyā supāri iti ca bhāṣā .. tatparyāynaḥ . ghoṇṭā 2 pūgaḥ 3 kramukaḥ 4 khapuraḥ 5 . ityamaraḥ . 2 . 5 . 139 .. gūvākaḥ 6 . iti taṭṭīkā .. pūgavṛkṣaḥ 7 dīrghapādapaḥ 8 valkataruḥ 9 dṛḍhavalka 10 cikkaṇaḥ 11 . iti rājanirghaṇṭaḥ .. pūgī 12 . iti bhāvaprakāśaḥ .. surañjanaḥ 13 gopadalaḥ 14 rājatālaḥ 15 chaṭāphalaḥ 16 . iti trikāṇḍaśeṣaḥ .. * .. asya phalasya paryāyaḥ . kramukaphalam 1 pūgam 2 cikkaṇī 3 cikkā 4 cikkaṇam 5 ślakṣṇakam 6 udvegam 7 pūgaphalam 8 . iti rājanirghaṇṭaḥ .. pūgīphalam 9 . iti bhāvaprakāśaḥ .. * .. asya mastiṣkasya guṇāḥ . svādutvam . tiktatvam . kaṣāyatvam . balaprāṇaśukravṛddhibhedamadakāritvam . mūtraroganāśitvañca . iti rājavallabhaḥ .. * .. asya niryāsasya guṇāḥ . himatvam . mohanatvam . gurutvam . vipāke uṣṇatvam . kṣāratvam . sāmlatvam . vātaghnatvam . pittalatvañca .. * .. asya phalaguṇāḥ sammohakāritvam . kaṣāyatvam . svādutvam . recanatvam . tridoṣaśamanatvam . rucyatvam . vaktrakledamalāpahatvañca . iti rājanighaṇṭaḥ .. gurutvam . rūkṣatvam . kaphapittaknāritvam . dīpanatvañca .. * .. ārdrasya tasya guṇāḥ . gurutvam . abhiṣyanditvam . agnidṛṣṭiharatvañca .. * .. svinnasya tasya guṇaḥ . doṣatrayaccheditvam . dṛḍhamadhyaṃ taduttamam . iti bhāvaprakāśaḥ .. * .. āmapūgasya guṇāḥ . kaṣāyatvam . mukhamalaraktāmaśleṣmapittādarāghmānanāśitvam . kaṇṭhaśuddhikāritvam . sārakatvañca .. * .. śuṣkasya tasya guṇāḥ . kaṇṭhāmayaghnatvam . rucikaratvam . pācanatvam . recanatvañca .. * .. tat tāmbūlenonamayutañca cet jhaṭiti pāṇḍuvātaśothakāritvañca . iti rājanirghaṇṭaḥ .. * .. tatpīgaguṇāḥ . tasyādipīgaṃ viṣatulyam . dvitīyapīgaṃ bhedakaṃ durjarañca . tṛtīyapīgaṃ pānopayuktaṃ sudhātulyaṃ rasāyanañca . iti rājavallabhaḥ .. (tāmbūlena vinā kevalaṃ guvākabhakṣaṇāccāṇḍālatvāvāptistanmocanārthaṃ gaṅgādarśanarūpaprāyaścittamapyuktam . yathā -- tāmbūlaṃ na mukhe dattvā guvākaṃ bhakṣayed yadi . tāvaccāṇḍālatāṃ yāti yāvad gaṅgānadarśanam ..)

guha, ū ña saṃvṛtau . iti kavikalpadrumaḥ .. (bhvāṃubhaṃ-sakaṃ-veṭ .) hrasvī . ū, agūhīt aghukṣat . ña, gūhati gūhate . guho ṇorūriti dīrghaḥ . iti durgādāsaḥ ..

guhaḥ, puṃ, (gūhati rakṣati pālayatītyarthaḥ devasenām . guha + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ . nāmaniruktau tu guhā āvāsatvenāstyasyeti ac . etayorvyutpattidvayayoreva kramānvayenodāharaṇe draṣṭavye . yathā, mahābhārate . 3 . 228 adhyāye .
     rudrasūnuṃ tataḥ prāhurguhaṃ guṇavatāmbaram . ityupakramya .
     athainamabhyayuḥ sarvā devasenāsahasraśaḥ .
     asmākaṃ tvaṃ patiriti bruvāṇāḥ sarvato diśaḥ ..
ityantena mahātmā kārtikeyaḥ saināpatyārthaṃ devaiḥ prārthitaḥ . tato nāmaniruktiḥ . yathā, mahābhārate . 13 . 85 . 80--83 .
     divyaṃ śaravaṇaṃ prāpya vavṛdhe'dbhutadarśanaḥ .
     dadṛśuḥ kṛttikāstantu bālārkasadṛśadyutim ..
     skannatvāt skandatāñcāpi guhāvāsādguho'bhavat ..
) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 42 .. ghoṭakaḥ . iti śabdaratnāvalī .. śrīrāmasakhaḥ . sa tu śṛṅgaverapuravāsī niṣādādhipatiḥ . (yathā, rāmāyaṇe . 2 . 50 . 33 .
     tatra rājā guho nāma rāmasyātmasamaḥ sakhā .
     niṣādajātyo balavān sthapatiśceti viśrutaḥ ..
gūhate saṃvṛṇoti svarūpādīni māyayā iti . guha + kaḥ .) viṣṇuḥ . (yathā, mahābhārate . 13 . 149 . 54 .
     karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 60 .
     vyālarūpo guhāvāsī guho mālī taraṅgavit ..) kāyasthānāṃ paddhativiśeṣaḥ .. (yathā, kāyasthakuladīpikāyām .
     ayaṃ guhakulodbhavo daśarathābhidhāno mahān kulāmbujamadhuvrato vividhapuṇyapuñjānvitaḥ ..)

guhaṣaṣṭhī, strī, (guhasya kārtikeyasya priyā yā ṣaṣṭhī tasya janmatithitvāttathātvam .) mārgaśīrṣamāsīyaśuklaṣaṣṭhī . yathā, bhaviṣye .
     yeyaṃ mārgaśire māsi ṣaṣṭhī bharatasattam ! .
     puṇyā pāpaharā dhanyā śivā śāntā guhapriyā ..
śuṣkeyaṃ guhaṣaṣṭhī . iti tithyāditattvam ..

guhā, strī (guh + kaḥ ṭāp ca .) siṃhapucchīlatā . gartaḥ . parvatādergahvaram . iti medinī . he . 4 . (yathā, rāmāyaṇe . 1 . 1 . 70 .
     kiṣkindhyāṃ rāmasugrīvau jagmatustau guhāṃ tadā ..) śeṣasya paryāyaḥ . vilam 2 śilāsandhiḥ 3 devakhātam 4 gahvaram 5 . śālaparṇīvṛkṣaḥ 6 . iti rājanirghaṇṭaḥ .. (hṛdayam . yathā, śatapathabrāhmaṇe . 11 . 2 . 6 . 5 . tasmādidaṃ guhāhṛdayam .. gūḍhā jñātṛjñānajñeyapadārthāḥ asyāṃ gūhate'syāmātmā iti vā . guha + bhidāditvādadhikaraṇe aṅ ṭāp ca . buddhiḥ . yathā, śvetāśvataropaniṣadi .
     aṇoraṇīyān mahato mahīyān ātmā guhāyāṃ nihito'sya jantoḥ ..)

guhāśayaḥ, puṃ, (guhāsu girigahvarādiṣu śete avatiṣṭhate iti . śīṅ la śayane + adhikaraṇe śeteḥ . 3 . 2 . 15 . iti ac .) vyāghraḥ . iti rājanirghaṇṭaḥ .. (guhāśāyitvādevāsya tathātvam . yathā, bhāvaprakāśe .
     siṃhavyāghravṛkā ṛkṣatarakṣudvipinastathā .
     babhrujamvukamārjārā ityādyāḥ syurguhāśayāḥ ..
guhāyāṃ hṛdaye buddhau vā śete virājate ityarthaḥ .) viṣṇuḥ . (yathā, śvetāśvataropaniṣadi . sarvabhūtaguhāśayaḥ . yathā ca .
     tāvat sa bhagavān sākṣāt yogādhīśo guhāśayaḥ .
     antardadhe ṛṣeḥ sadyo yathehānīśanirmitā ..
iti śrībhāgavatam .. (prāṇāḥ . yathā, muṇḍakopaniṣadi . 2 . 1 . 8 .
     sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta . guhāśāyini tri ..)

guhinaṃ, klī, (gūhate vṛkṣādibhirācchannaṃ bhavatīti . gūhate'sminniti vā . guha + bāhulakāt inan .) vanam . iti śabdaratnāvalī ..

guhilaṃ, klī, (gūhate pādapādibhirācchannaṃ bhavatīti . guha + gupādibhyaḥ kit . uṇāṃ . 1 . 56 . iti ilac . guṇaniṣedhārthaṃ kicca .) vanam . ityuṇādikoṣaḥ ..

guheraḥ, puṃ, (gūhate lauhādermalādikaṃ vilopayan khaḍgādyastratvenāpādayatīti . dhātūnāmanekārthatvāttathātvamityavadheyam . guha + mūlerādayaḥ . uṇāṃ . 1 . 61 . iti nipātanāderakpratyayaḥ .) lauhakāraḥ . ityuṇādikoṣaḥ .. (gūhate rakṣatīti .) goptā . iti saṃkṣiptasāre uṇādivṛttiḥ ..

guhyaṃ, klī, (guhāṃ gopanaṃ arhati vastrādyabhyantarasthānaṃ labdhumarhatīti yāvat . guhā + tadarhati . 5 . 1 . 63 . iti yat . guha + karmaṇi kyavityeke .) upasthaḥ . sa tu bhagaṃ liṅgañca . (bhagārthe yaduktam .
     kāmārtaḥ puruṣo hyatra cumbayed guhyamādṛtaḥ ..) rahasye tri . ityamaraḥ . 3 . 3 . 153 .. gopyam . tatparyāyaḥ . viviktaḥ 2 vijanaḥ 3 channaḥ 4 niḥśalākaḥ 5 rahaḥ 6 upāṃśu 7 gūḍham 8 upahvaram 9 . iti jaṭādharaḥ .. (yathā, bhagavadgītāyām . 9 . 2 .
     rājavidyā rājaguhyaṃ pavitramidamuttamam .. tathā ca, devībhāgate . 1 . 3 . 37 .
     purāṇaguhyaṃ sakalaṃ sametaṃ guroḥ prasādāt karuṇānidheśca ..)

guhyaḥ, puṃ, (guhāṃ sarasyādergartamarhatīti . guhā + dantādibhyo yat . 5 . 1 . 66 . iti yat .) kamaṭhaḥ . dambhaḥ . iti medinīṃ .. ye . 19 .. (gūhitumarhati yogyo bhavati upaniṣad vedyatvāt yadvā guhāyāṃ buddhau hṛdayākāśe vastumarhati dhyānāyārhatīti yāvat .) viṣṇuḥ . iti tasya sahasranāmamadhye paṭhitaḥ .. (yathā, mahābhārate . 13 . 149 . 71 .
     guhyo gabhīro gahano guptaścakragadādharaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 91 .
     yajuḥ pādabhujā guhyaḥ prakāśo jaṅgamastathā .. guhyāni gūhati guṇān prakaṭīkarotīti . guṇaśāliprabhāvānvitajīvaviśeṣaḥ . yathā, ṛgvede . 7 . 103 . 8 .
     adhvaryavo gharmiṇaḥ siṣvidānā āvirbhavanti guhyā na kecit .. upadevatāviśeṣaḥ . yathā, mahābhārate . 3 . 3 . 43 .
     guhyāḥ pitṛgaṇāḥ sapta ye divyā ye ca mānuṣāḥ .. striyāṃ ṭāp . gāyattrīsvarūpā devī . yathā, devībhāgate . 12 . 6 . 42 .
     gurvī guṇavatī guhyā goptavyā guṇadāyinī .. gopanīye tri . yathā, manuḥ . 11 . 265 .
     saguhyo'nyastrivṛdvedo yastaṃ veda sa vedavit .. praṇavākhyo guhyo gopanīyaḥ . iti kullūkabhaṭṭaḥ ..)

guhyakaḥ, puṃ, (gūhati nidhiṃ dhanaviśeṣaṃ rakṣatīti . guh + ṇvul . pṛṣodarāditvādyagāgame sādhuḥ .) devayoniviśeṣaḥ . sa tu kuverānucaraḥ nidhirakṣako māṇibhadrādiyakṣabhedaḥ . ityamarabharatau .. (kāryotpattyādibhedenaiṣa tu bahudhodāhriyate tathāca vyāḍinoktam .
     nidhiṃ rakṣanti ye yakṣāste syurguhyakasaṃjñakāḥ .. guhyaṃ kutsitaṃ kāyati śabdāyate prakāśayati vā . kai + kaḥ . yadvā guhyaṃ gopyaṃ kaṃ sukhaṃ yasya . śaṃsiduhiguhibhyoveti kāśikokteḥ kyap vā . yadvā guhyāt sṛṣṭiṃ cikīrṣoḥ parabrahmaṇaḥ kṛṣṇasya guhyadeśāt kāyati āvirbhavatīti . yaduktaṃ brahmavaivarte brahmasvaṇḍe . 5 . 60 .
     āvirbabhūva kṛṣṇasya guhyadeśāttataḥ param .
     piṅgalaśca pumānekaḥ piṅgalaiśca gaṇaiḥ saha .
     āvirbhūtā yato guhyāt tena te guhyakāḥ smṛtāḥ ..
yathā, mahābhārate . 3 . 3 . 10 .
     tava divyaṃ rathaṃ yāntamanuyānti varārthinaḥ .
     siddhacāraṇagandharvā yakṣaguhyakapannagāḥ ..
) tasya lokaḥ piśācalokādūrdhvaṃ gandharvalokādadhaḥ . yena yena karmaṇā etallokaprāptistaducyate .
     tato gacchandadarśāgre hṛṣṭapuṣṭajanairvṛtam .
     pittiṇḍilaiḥ sthūlavakrairmeghagambhīranisvanaiḥ ..
     lokairadhyuṣitaṃ lokaṃ śyāmalāṅgaiśca lomaśaiḥ .
     gaṇau kathayataṃ ke'mī ko lokaḥ puṇyataḥ kṛtaḥ ..
     gaṇāvūcatuḥ .
     guhyakānāmayaṃ lokastvete vai guhyakāḥ smṛtāḥ .
     nyāyenopārjya vittāni gūhayanti ca ye bhuvi ..
     svamārgagā dhanāḍhyāśca śūdraprāyāḥ kuṭumbinaḥ .
     saṃvibhajya ca bhoktāraḥ krodhāsūyāvivarjitāḥ ..
     na tithiṃ naiva vārañca saṃkrāntyādi na parva ca .
     nādharmañca na dharmañca vidantyete sadāsukhāḥ ..
     ekameva hi jānanti kulapūjyo hi yo dvijaḥ .
     tasmai gāḥ saṃprayacchanti manyante tadvacaḥ sphuṭam ..
     samṛddhibhājo hyatrāpi tena puṇyena guhyakāḥ .
     bhuñjate svargasaukhyāni devatvamakutobhayāḥ ..
iti kāśīkhaṇḍe śivaśarmaṇo vaikuṇṭhalokagamane viṣṇugaṇasaṃvādaḥ .. (pakvānnaviśeṣaḥ . tasya pākaprakāro yathā, śabdārthacintāmaṇidhṛtapākaśāstra .
     samitāṃ sarpiṣā bhṛṣṭāṃ sitādrākṣādisambhṛtām .
     elā lavaṅgakarpūramarīcaparivāsitām ..
     kṣiptvānyasamitālambapuṭe veṣṭya ghṛte pacet .
     tataḥ khaṇḍe nyaset pakve guhyako'yamudāhṛtaḥ ..
asya guṇāstatraiva . yathā --
     guhyako bṛṃhaṇo hṛdyo vṛṣyaḥ pittānilāpahaḥ .
     madhuro'tiguruḥ pāke kiñcit sandhānakṛt saraḥ ..
)

guhyakeśvaraḥ, puṃ, (guhyakānāmīśvaraḥ prabhuradhipatirityarthaḥ .) kuveraḥ . ityamaraḥ . 1 . 1 . 71 .. (yathā, brahmavaivarte brahmakhaṇḍe . 5 . 61 .
     yaḥ pumān sa kuveraśca dhaneśo guhyakeśvaraḥ ..)

guhyaguruḥ, puṃ, (guhyaḥ gopyaḥ hṛdayābhyantarvartī antaryāmisvarūpo guruḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

guhyadīpakaḥ, puṃ, (guhyena guhyasthajyotiṣā dīpayati prakāśayatīti . svayaṃ guhyaḥ san dīpayatītyeke . dīp + ṇvul .) khadyotaḥ . iti śabdacandrikā ..

guhyaniṣyandaḥ, puṃ, (guhyāt guhyadeśāt upasthachidrādityarthaḥ niṣyandyate nirgamyate iti .) mūtram . iti rājanirghaṇṭaḥ ..

guhyapuṣpaḥ, puṃ, (guhyāni adṛśyāni puṣpāṇi asya iti .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

guhyabījaḥ, puṃ, (guhyamadṛśyaṃ bījamasya .) bhūtṛṇam . iti rājanirghaṇṭaḥ ..

guhyabhāṣitaṃ, klī, (guhyaṃ rahasyaṃ bhāṣitam .) mantraḥ . iti jaṭādharaḥ .. guptavākyañca ..

, o śi viṭsṛjau . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-aniṭ .) o, gūnaḥ . śi, guvati aguvīt . viṭsṛjirhadanam . iti durgādāsaḥ ..

gūḥ, puṃ, guḥ . viṣṭhā . gūdhātoḥ karmaṇi kvippratyayena niṣpannaḥ .. (gacchatyapānena dehāt . gam + kūḥ . malopa ityeke ..)

gūḍhaṃ, klī, (guha + bhāve ktaḥ .) rahaḥ . guhyam . iti madinī . ḍhe . 1 ..

[Page 2,347b]
gūḍhaḥ, tri, (guha + karmaṇi ktaḥ .) saṃvṛtaḥ . guptaḥ . ityamaramedinīkarau .. (yathā, pañcadaśyām . 3 . 38 .
     śaktirastyaiśvarī kācit sarvavastuniyāmikā .
     ānandamayamārabhya gūḍhā sarveṣu vastuṣu ..
)

gūḍhajaḥ, puṃ, (gūḍhāt guptabhāvādityarthaḥ gūḍhe guptasthāne vā jāyate iti . gūḍhaḥ san jāyate ityeke . gūḍha + jan + ḍaḥ .) gūḍhotpannaputtraḥ . iti mitākṣarā .. (yathā, yājñavalkyaḥ . 2 . 132 .
     gṛhe pracchanna utpanno gūḍhajastu suto mataḥ .
     kānīnaḥ kanyakājāto mātāmahasuto mataḥ ..
)

gūḍhanīḍaḥ, puṃ, (gūḍhaḥ gopanasthalasthaḥ gūḍhe guptasthāne vā nīḍaḥ kulāyo'sya .) khañjanapakṣī . iti śabdamālā ..

gūḍhapattraḥ, puṃ, (gūḍhaḥ samācchannaḥ pattreṇa yo'sau . gūḍhaṃ pattramasyeti kecit .) karīravṛkṣaḥ . aṅkoṭhavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gūḍhapathaḥ, puṃ, (gūḍhaḥ panthā gatiryasya samāsaniṣpannatvādac .) antaḥkaraṇam . iti hemacandraḥ . 6 . 5 .. guptapathaśca ..

gūḍhapāt, [d] puṃ, (gūḍhaṃ pādayati . pada gatau + ṇijantāt kvip . yadvā gūḍhāḥ pādā asya pṛṣodarāditvādalope sādhuḥ .) sarpaḥ . ityamaraḥ . 1 . 8 . 7 ..

gūḍhapādaḥ, puṃ, (gūḍhāḥ saṃvṛtāḥ pādā asya .) sarpaḥ . iti śabdaratnāvalī ..
     (pādānāmapi vijñeye dve śate dve ca viṃśatī . ityāgamaḥ . ācchāditapāde tri . yathā, mahābhārate .
     santoṣāmṛtatṛptasya viśvaiśvaryaṃ karasthitam .
     upānadgūḍhapādasya sarvā carmāvṛteva bhūḥ ..
)

gūḍhapuruṣaḥ, puṃ (gūḍhaḥ guptaḥ puruṣaḥ chadmaveśī rājaprerito janaḥ ityarthaḥ .) caraḥ . ityamaraḥ . 2 . 8 . 13 ..

gūḍhapuṣpakaḥ, puṃ, (gūḍhaḥ samāvṛta iva puṣpairyo'sau ivārthe kan . gūḍhāni saṃvṛtāni puṣpāṇyasya ityeke .) vakulavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gūḍhaphalaḥ, puṃ, (gūḍhaḥ saṃvṛtaprāyaḥ phalenāsau . gūḍhaṃ yathā syāt tathā phalatītyeke .) vadaraḥ . iti rājanirghaṇṭaḥ ..

gūḍhamārgaḥ, puṃ, (gūḍhaḥ pracchannaḥ mārgaḥ .) bhuvo'ntaramārgaḥ . suḍaṅga iti bhāṣā .. tatparyāyaḥ . suraṅgā 2 sandhilā 3 . iti hemacandraḥ . 4 . 51 ..

gūḍhamaithunaḥ, puṃ, (gūḍhaṃ anyairadṛśyaṃ maithunaṃ yasya .) kākaḥ . iti trikāṇḍaśeṣaḥ ..

gūḍhavarcāḥ, [s] puṃ, (gūḍhaṃ varco'sya .) bhekaḥ . iti trikāṇḍaśeṣaḥ ..

gūḍhavallikā, strī, (gūḍhā vallikā vallī yasya .) aṅkoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gūḍhasākṣī, [n] tri, (gūḍhaḥ pracchannaḥ san yaḥ arthinā pratyarthivākyaṃ śrāvitaḥ tādṛśaḥ sākṣī .) yo'rthinā gūḍhatayā pratyarthivacanaṃ śrāvitaḥ saḥ . phariyādī gopane rākhiyā āsāmīra kathā yāhāke śunāiyāche sei sākṣī iti bhāṣā .. tathā ca nāradaḥ .
     arthinā svārthasiddhyarthaṃ pratyarthivacanaṃ sphuṭam .
     yaḥ śrāvyate tadā gūḍho gūḍhasākṣī sa ucyate ..
iti vyavahāratattvam ..

gūḍhāṅgaḥ puṃ, (gūḍhāni aṅgāni yasya icchāmātreṇaivāṅgāni antaḥpraveśayati iti tātparyārthaḥ .) kacchapaḥ . iti rājanirghaṇṭaḥ ..

gūḍhāṅghriḥ, puṃ, (gūḍhaḥ saṃvṛtaḥ śalkenāvṛto'ṅghriścaraṇo'sya .) sarpaḥ . iti rājanirghaṇṭaḥ ..

gūḍhotpannaḥ, puṃ, (gūḍhaṃ anyairavijñātaṃ yathā syāt tathā utpanno jātaḥ .) dvādaśavidhaputtramadhye puttraviśeṣaḥ . yathā, manuḥ . 9 . 170 .
     utpadyate gṛhe yasya na ca jñāyeta kasya saḥ .
     sa gṛhe gūḍha utpannastasya syādyasya talpajaḥ ..
asyārthaḥ . yasya gṛhe'vasthitāyāṃ bhāryāyāṃ puttra utpadyate sajātīyo'yaṃ bhavatīti jñāne'pi kasmāt puruṣaviśeṣājjāto'sāviti na jñāyate sa gṛhe aprakāśamutpannastasya puttraḥ syāt yadīyāyāṃ bhāryāyāṃ jātaḥ . iti kullūkabhaṭṭaḥ .. (ayaṃ hi bandhudāyahārī . yathāha manuḥ . 9 . 159 .
     aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca .
     gūḍhotpanno'paviddhaśca dāyādā bāndhavāśca ṣaṭ ..
)

gūthaṃ, klī puṃ, (gavate śabdāyate guvati purīṣamutsṛjatīti vā . guṅa śabda guśi viṣṭhotsarge vā + tithapṛṣṭha gūtha yūtha prīthāḥ . uṇāṃ . 2 . 12 . iti thak dīrghaśca .) viṣṭhā . ityamaraḥ . 2 . 6 . 68 .. gu iti bhāṣā . (śarīrādimale'pi karṇagūthādiśabdadarśanāt ..)

gūthalaktaḥ, puṃ, (gūthe viṣṭhāyāṃ raktaḥ anurakta āsakta ityarthaḥ . tato rasya latvam .) pakṣiviśeṣaḥ . guye śālik iti bhāṣā . tatparyāyaḥ . śaramallaḥ 2 kṣudracūḍaḥ 3 sāllikaḥ 4 . iti śabdacandrikā ..

gūnaḥ, tri, (gūyate purīṣamutsṛjyate sma iti . gu śi viṣṭhotsarge + ktaḥ . dugvodīrghaśceti . natvaṃ dīrghaśca .) kṛtapurīṣotsargaḥ . tatparyāyaḥ . hannaḥ 2 . ityamaraḥ . 3 . 1 . 96 ..

gūra, ṅa ka udyame . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ seṭ .) dīrghī . ṅa kaṃ, bhagneṣu no gūrayate mahoragaḥ . iti durgādāsaḥ .. (tathā ca kavirahasye . 51 .
     bhagneṣu nodgūrayate'stramāhave'yukte'pi yo nodgurate svadharmavit ..)

gūra, ī ya ṅa vadhe . gatyām . iti kavikalpadrumaḥ . (divāṃ-ātmaṃ-sakaṃ-seṭ .) dīrghī . tathā ca . dīpipūrijanigaridhūrayaḥ kāśivāśipadiśūritūrayaḥ . ghūrijūrikhidividyatiḥ kliśiścūriśudhyatimano divādiṣu .. iti rathoddhatāyāṃ caṇḍeśvaraḥ . iti durgādāsaḥ ..

gūraṇaṃ, klī, (gūra ka ṅa udyame + bhāve lyuṭ .) udyamaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 3 . 2 . 11 ..

[Page 2,348a]
gūrda, ka niketane . kūrde . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-seṭ .) ka, gūrdayati . iti durgādāsaḥ ..

gūrda, ṅa kūrde . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) ṅa, gūrdate . iti durgādāsaḥ ..

gūvākaḥ, puṃ, (guvati purīṣamutsṛjatyanena yadvā guvati bahulabhakṣaṇena mukhavivarāt purīṣavaṭutsṛjatīti . guśi viṣṭhotsarge + pinākādayaśca . uṇāṃ . 4 . 15 . iti ākaḥ . kuṭāditvādguṇābhāvaḥ . nipātanāt dīrghatvam .) guvākaḥ . iti śabdaratnāvalī ..

gūṣaṇā, strī, (bhūṣayatīti . nipātanāt bhakārasya gatvam .) mayūracandrakaḥ . mayūrapicchacakram . iti śabdacandrikā ..

gṛ, seke . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) garati taruṃ meghaḥ . iti durgādāsaḥ ..

gṛja, dhvanau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) saptamasvarī garjati . iti durgādāsaḥ .. (yathā, pūrbacātakāṣṭake . 4 .
     garjasi megha ! na yacchasi toyaṃ cātakapakṣī vyākulito'ham .
     daivādiha yadi dakṣiṇavātaḥ kva tvaṃ kvāhaṃ kva ca jalapātaḥ ..
)

gṛja, i dhvanau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) saptamasvarī . i, gṛñjyate . iti durgādāsaḥ .. (dhvaniriha kathanamiti matvā kecit sakarmakamapi vadanti ..)

gṛñjanaṃ, klī, (gṛñjyate abhakṣyatvena kathyate prāṇanāśakatvāditi . gṛji dhvanau + karmaṇi lyuṭ .) viṣadigdhapaśormāṃsam . iti medinī . ne . 58 .. (gṛñjyate roganāśakatayā bhakṣyatvena kathyate iti .) mūlaviśeṣaḥ . salagama iti khyātaḥ . tatparyāyaḥ . śikhimūlam 2 yavaneṣṭam 3 vartulam 4 granthimūlam 5 śikhākandam 6 kandam 7 ḍiṇḍīramodakam 8 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātarogagulmanāśitvam . rucyatvam . dīpanatvam . hṛdyatvam . durgandhatvañca . iti rājanirghaṇṭaḥ ..

gṛñjanaḥ, puṃ, (gṛñjyate abhakṣyatvena kathyate iti . gṛji + lyuṭ .) rasonakaḥ . rasun iti bhāṣā . iti medinī . ne . 58 .. raktalaśunaḥ . iti rājanirghaṇṭaḥ .. (asya abhakṣaṇīyatvamuktaṃ yathā, manau . 5 . 19--20 .
     chatrākaṃ viḍvarāhañca laśunaṃ grāmakukkuṭam .
     palāṇḍuṃ gṛñjanañcaiva matyā jagdhvā pateddvijaḥ ..
     amatyaitāni ṣaḍjagdhvā kṛcchraṃ sāntapanañcaret .
     yaticāndrāyaṇaṃ vāpi śeṣeṣūpavasedahaḥ ..
)

gṛṇḍīvaḥ, puṃ, pṛthuśṛgālaḥ . vaḍa śeyāla iti bhāṣā . tatparyāyaḥ . lopākaḥ 2 . iti hemacandraḥ . 4 . 357 .. (gṛṇḍivo'pi pāṭhaḥ ..)

gṛtsaḥ, puṃ, (gṛdhyati lipsatyaneneti . gṛdh abhikāṅkṣāyām + gṛdhipaṇyordakau ca . uṇāṃ . 3 . 69 . iti saḥ sa ca kit dakārāntādeśaśca .) kandarpaḥ . ityuṇādikoṣaḥ .. (tri, stutyaḥ . yathā, ṛgvede . 7 . 87 . 5 .
     gṛtso rājā varuṇaścakra etaṃ divipreṅkham . gṛtsaḥ stutyaḥ . iti bhāṣyam ..)

gṛdha, ir ya u lipse . iti kavikalpadrumaḥ .. (divāṃparaṃ-sakaṃ-seṭ-ktvāveṭ .) ir, agṛdhat agardhīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . ya, gṛdhyati dhanaṃ lubdhaḥ . u, gardhitvā gṛddhvā . iti durgādāsaḥ ..

gṛdhuḥ, puṃ, (gṛdhyatyanenāsmādvā iti . gṛdhya ira lipsāyām + pṝbhidivyadhigṛdhidhṛṣihṛṣibhyaḥ . uṇāṃ . 1 . 23 . iti kuḥ .) kāmadevaḥ . ityuṇādikoṣaḥ . (gṛdhyati abhilaṣatīti vigrahe vācyaliṅgatvāt .) abhilāṣukaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

gṛdhūḥ, puṃ, (gṛdh + bāhulakāt kūḥ .) buddhiḥ . apānam . kutsitam . iti saṃkṣiptasāre uṇādivṛttiḥ ..

gṛdhnuḥ, tri, (gṛdhyati kāmayate lipsati vā dhanamiti śeṣaḥ . gṛdh + trasigṛdhidhṛṣikṣipeḥ knuḥ . 3 . 2 . 140 .. iti knuḥ .) lubdhaḥ . ityamaraḥ . 3 . 1 . 21 .. (yathā, bhāgavate . 3 . 14 . 20 .
     na vayaṃ prabhavastāṃ tvāmanukartuṃ gṛheśvari ! .
     apyāyuṣā vā kārt snena ye cānye guṇagṛdhnavaḥ ..
kvacit gṛdhno'pi pāṭhaḥ ..)

gṛdhnutā, strī, (gṛdhnorbhāvaḥ iti tal .) lubdhatā . tatparyāyaḥ . rāgaḥ 2 saṅgaḥ 3 . iti trikāṇḍaśeṣaḥ ..

gṛdhraḥ, puṃ, (gṛdhyati abhikāṅkṣati māṃsānīti . susūdhāñ gṛdhibhyaḥ kran . uṇāṃ . 2 . 24 . iti kran .) pakṣiviśeṣaḥ . gṛdhinī śakunī iti ca bhāṣā . tatparyāyaḥ . dākṣāyyaḥ 2 vajratuṇḍaḥ 3 dūradarśanaḥ 4 . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 6 . 3 . 31 .
     gṛdhraḥ saṃpatate śīrṣaṃ janayan bhayamuttamam .. iha loke lobhavaśāt yastu devabrāhmaṇasvaṃ harati sa pāpātmā paratra gṛdhrocchiṣṭenopajīvati . yathāha manuḥ . 11 . 26 .
     devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ .
     sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati ..
)

gṛdhranakhī, strī, (gṛdhrasya nakha ivākāro'styasyāḥ iti . arśa ādibhyo'c . 5 . 2 . 127 . ityac . tato ṅīṣ .) kulikavṛkṣaḥ . iti ratnamālā .. kāliyākaḍā iti bhāṣā . (yathā, suśrute sūtrasthāne . 38 adhyāye . karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ ..) kolivṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

gṛdhrapatrā, strī, (gṛdhrasya patramiva pakṣavadityarthaḥ patramasyāḥ . gṛdhra iva dhūmravarṇaṃ patramasyā ityeke .) dhūmrapatrāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gṛdhrarājaḥ, puṃ, (gṛdhraḥ rājā ivetyupamitasamāsaḥ . gṛdhrānāṃ rājeti vā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) jaṭāyupakṣī . yathā --
     bhūyaḥ kanakapuṅkhāgrai rakṣo vāṇairajihmagaiḥ .
     nirbibheda sutīkṣṇāgrairgṛdhrarājaṃ śilāśitaiḥ ..
iti rāmāyaṇam ..

gṛdhrasī, strī, (gṛdhyati māṃsamabhikāṅkṣati satataṃ iti gṛdh + kran . gṛdhro māṃsalolupo manuṣyaḥ taṃ syati pīḍayati nāśayati vā . so + kaḥ ṅīṣ .) vātarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     sphikpūrborukaṭīpṛṣṭhajānujaṅghāpadaṃ kramāt .
     gṛdhrasī stambharuk todairgṛhṇāti spandate muhuḥ ..
     vātādvātakaphābhyāṃ sā vijñeyā dvividhā punaḥ .
     vātajāyāṃ bhavettodo dehasyātīvavakratā ..
     jānujaṅghorusandhīnāṃ sphuraṇaṃ stambhatā bhṛśam .
     vātaśleṣmodbhavāyāntu gauravaṃ vahnimārdavam ..
     tandrā mukhaprasekaśca bhaktadveṣastathaiva ca ..
gṛdhrasīvātāt kevalāt sphigādiparyantaṃ stambharuk todairgṛhṇāti . kramāt vṛddhikramāt . tena yathā yathā vardhate tathā tathā sphigādīnyākrāmati nātra grahaṇe nirdeśakramaniyamaḥ . tathā muhuḥ spandate sphigādiṣu śirākampaṃ karotītyarthaḥ .. * .. atha tasyāścikitsā .
     gṛdhrasyāntu naraṃ samyak rekeṇa vamanena vā .
     jñātvā nirāmaṃ dīptāgniṃ vastibhiḥ samupācaret ..
     nādau vastividhiṃ kuryādyāvadūrdhvaṃ na śudhyati .
     sneho nirarthakaḥ sa syādbhasmanyeva huto yathā .. * ..
     tailameraṇḍajaṃ prātargomūtreṇa pibennaraḥ .
     māsamekaṃ prayogo'yaṃ gṛdhrasyāntu grahāpahaḥ .. 1 ..
     tailaṃ ghṛtaṃ sārdrakamātuluṅgarasaṃ sacukraṃ saguḍaṃ pibedvā .
     kaṭyūrupṛṣṭhatrikaśūlagulmagṛdhrasyudāvartaharaḥ prayogaḥ .. 2 ..
     niṣkuṣyairaṇḍabījāni piṣṭvā kṣīre vipācayet .
     tatpāyasaṃ kaṭīśūle gṛdhrasyāṃ paramauṣadham .. 3 ..
     eraṇḍamūlaṃ vilvañca bṛhaṃtī kaṇṭakārikā .
     kaṣāyo rucakopetaḥ pīto vṛṣaṇavastijam ..
     gṛdhrasījaṃ harecchūlaṃ cirakālānubandhi ca ..
rucakaṃ sauvarcalam .. 4 ..
     gomūtrairaṇḍatailābhyāṃ kṛṣṇācūrṇaṃ pibennaraḥ .
     dīrghakālotthitāṃ hanti gṛdhrasīṃ kaphavātajām .. 5 ..
     siṃhāsyadantīkṛtamālakānāṃ pibet kaṣāyaṃ ruvu-tailamiśram .
     yo gṛdhrasīnaṣṭagatiḥ prasuptaḥ sa śīghragaḥ syāddhi kimatra citram .. 6 ..
     bṛhannimbataroḥ sāro vāriṇā paripeṣitaḥ .
     sa pīto nāśayet kṣipramasādhyāmapi gṛdhrasīm .. 7 ..
     śephālikādalaiḥ kvātho mṛdvagniparipācitaḥ .
     durvāraṃgṛdhrasīrogaṃ pītamātraḥ praṇāśayet ..
śephālikānirguṇḍī .. 8 ..
     rāsnāyāstu palañcaikaṃ pañca karṣāṇi gugguloḥ .
     sarpiṣā vaṭikāṃ kṛtvā bhakṣayed gṛdhrasīharīm ..
iti rāsnāgugguluḥ .. 9 ..
     rāsnāmṛtāragvadhadevadārutrikaṇṭakairaṇḍapunarnavānām .
     kvāthaṃ pibennāgaracūrṇamiśraṃ jaṅghorupṛṣṭhatrikapārśvaśūlī ..
iti rāsnāsaptakakvāthaḥ .. 10 ..
     pathyāvibhītāmalakīphalānāṃ śataṃ krameṇa dviguṇābhivṛddham .
     prasthena yuktañca palaṅkaṣāṇāṃ droṇe jale saṃsthitamekarātram ..
     ardhāvaśeṣaṃ kvathitaṃ kaṣāyaṃ bhāṇḍe pacettat punareva lauhe .
     amūni vahneravatārya dadyāt dravyāṇi saṃcūrṇya palārdhakāni ..
     viḍaṅgadantītriphalāguḍūcīkṛṣṇātrivṛnnāgarakoṣaṇāni .
     yatheṣṭaceṣṭasya narasya śīghraṃ himāmbupānāni ca bhojanāni ..
     niṣevyamāṇo vinihanti rogān sa gṛdhrasīṃ nūtanakhañjatāñca .
     plīhānamugraṃ jaṭharāṇi gulmaṃ pāṇḍutvakaṇḍūvamivātaraktam ..
     pathyādiko guggulureṣa nāmnā khyātaḥ kṣitāvapramitaprabhāvaḥ .
     balena nāgena samaṃ manuṣyaṃ javena kuryātturageṇa tulyam ..
     āyuḥprakarṣaṃ vidadhāti cakṣurbalaṃ tathā puṣṭikaro viṣaghnaḥ .
     kṣatasya sandhānakaro viśeṣādrogeṣu śastaḥ sakaleṣu tajjñaiḥ ..
iti pathyādigugguluḥ .. 11 .. iti bhāvaprakāśaḥ .. (tathā ca .
     raktavātasamudbhūtān doṣān śṛṇu mahāmate ! .
     kaṭyūrujānumadhye tu jāyate bahuvedanā .
     gṛdhrasīti vijānīyāt tena noktañca lakṣaṇam ..

     śatāvarī bale dve ca pippalī puṣkarāhvayam .
     cūrṇameraṇḍatailena gṛdhrasīmapakarṣati ..
     ajamodādikaṃ cūrṇamāmavāte prakīrtitam .
     tadatra yojanīyañca gṛdhrasīnāṃ nivāraṇam ..
iti hārīte cikitsitasthāne trayoviṃśe'dhyāye ..
     pārṣṇiṃ pratyaṅgulīnāṃ yā kaṇḍarā mārutārditā .
     sakthyutkṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate ..
iti vābhaṭe nidānasthāne pañcadaśe'dhyāye ..
     pārṣṇī pratyaṅgulīnāntu kaṇḍarā yānilārditā .
     sakthnoḥ kṣepaṃ nigṛhṇīyād gṛdhrasīti hi sā smṛtā ..
iti suśrute nidānasthāne prathame'dhyāye .. cikitsāsyā yathā -- gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukavādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśañca śirāvyadhaṃ kuryādanyatrāvabāhukādvātavyādhicikitsitañcāvekṣeta .. iti ca suśrute cikitsitasthāne 5 me adhyāye ..)

gṛdhrāṇī, strī, (gṛdhra iva dhūmravarṇena aniti prāṇitīti . an + pacādyac . gaurāditvāt ṅīṣ . saṃjñāyāṃ ṇatvam .) dhūmrapatrāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gṛṣṭiḥ, strī, (gṛhṇāti sakṛdgarbhamiti . graha ña upādāne + kartari ktic pṛṣodarāditvāt sādhuḥ .) ekavāraprasūtā gauḥ . tatparyāyaḥ . sakṛtprasūtikā 2 . iti hemacandraḥ .. (yathā, mahābhārate . 13 . 93 . 33 .
     praṣṭauhīnāṃ pīvarāṇāñca tāvadagyrā gṛṣṭyo dhenavaḥ suvratāśca .. yathā ca .
     ebhya eva sthirādīni jale paktvaikaviṃśatim .
     rase tasmin pacet sarpirgṛṣṭikṣīraṃ caturguṇam ..
     vīrādvimāṣakākolī svayaṃ guptarṣabhardhibhiḥ ..
     medayā ca samaiḥ kalkaistat syāt kalyāṇakaṃ mahat .
     bṛṃhaṇīyaṃ viśeṣeṇa sannipātaharaṃ param ..
iti vaidyakacakrapāṇisaṃgrahe unmādādhikāre .. sakṛtprasūtastrīmātram . iti śabdārthacintāmaṇiḥ ..) varāhakrāntā . ityamaraḥ . 2 . 4 . 135 .. vadaravṛkṣaḥ . iti medinī . ṭe . 12 .. kāśmarī . iti rājanirghaṇṭaḥ ..

gṛha, t ka ṅa grahe . iti kavikalpadrumaḥ .. (adantacurāṃ-ātmaṃ-sakaṃ-seṭ .) saptamasvarī . ka ṅa, gṛhayate . graho grahaṇam . iti durgādāsaḥ ..

gṛhaṃ, klī, (gṛhṇāti dhānyādikaṃ jīvanārthaṃ yasminniti . graha + gehe kaḥ . 3 . 1 . 144 . iti kaḥ .) iṣṭakādiracitavāsasthānam . ghara iti bhāṣā .. (yathā, manuḥ . 2 . 34 .
     caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt .. ardhvarcāditvādevāyaṃ śabdo vibhāṣayā puṃsi ca vartate . tatra bahuvacanānta eva . yathā -- gṛhāḥ puṃsi ca bhūmnyeva . ityamaraḥ .. ataeva manau . 4 . 250 .
     śayyāṃ gṛhān kuśān gandhānapaḥ puṣpaṃ maṇīn dadhi ..) tatparyāyaḥ . geham 2 udavasitam 3 veśma 4 sadma 5 niketanam 6 niśāntam 7 vastyam 8 sadanam 9 bhavanam 10 agāram 11 mandiram 12 gṛhāḥ 13 nikāyyaḥ 14 nilayaḥ 15 ālayaḥ 16 vāsaḥ 17 kuṭaḥ 18 śālā 19 sabhā 20 . ityamaraḥ . 2 . 2 . 4-5 .. pastyam 21 sādanam 22 āgāram 23 kuṭiḥ 24 kuṭī 25 gehaḥ 26 niketaḥ 27 sālā 28 mandirā 29 okaḥ 30 . iti bharataḥ .. nivāsaḥ 31 saṃvāsaḥ 32 āvāsaḥ 33 adhivāsaḥ 34 nivasatiḥ 35 vasatiḥ 36 ketanam 37 . iti śabdaratnāvalī .. gayaḥ 38 kṛdaraḥ 39 gartaḥ 40 harmyam 41 astam 42 duroṇe 43 nīlam 44 duryāḥ 45 svasarāṇi 46 amā 47 dame 48 kṛttiḥ 49 yoniḥ 50 śaraṇam 51 varūtham 52 chardiḥ 53 chadiḥ 54 chāyā 55 śarma 56 ajm 57 . iti vedanighaṇṭau 3 adhyāyaḥ .. * .. atha gṛhārambhakālaḥ .
     vaiśākhaśrāvaṇāṣāḍhamārgaphālgunakārtikāḥ .
     supraśastā gṛhārambhe patnīputtrasamṛddhidāḥ ..
     śuklapakṣe bhavet saukhyaṃ kṛṣṇapakṣe bhavedbhayam .
     ādityabhaumavarjantu sarve vārāḥ śubhāvahāḥ ..
     pūrṇimādyaṣṭamīṃ yāvat pūrbāsyaṃ varjayed gṛham .
     uttarāsyaṃ na kurvīta navamyādicaturdaśīm ..
     amāvasyāṣṭamīṃ yāvat paścimāsyaṃ vivarjayet .
     navamyādi tathā yāmyāṃ yāvacchuklacaturdaśīm ..
     vajravyāghātaśūnye ca vyatīpātātigaṇḍayoḥ .
     viṣkumbhagaṇḍayoścaiva gṛhārambhaṃ na kārayet ..
     ādityadvayarohiṇī mṛgaśiro jyeṣṭhā dhaniṣṭhottarā revatyātha maghānurādhaharibhiḥ śuddhaiḥ svabhāvādibhiḥ .
     saumyānāṃ divase'tha gaṇḍarahite yoge virikte tithau viṣṭityaktadine vadanti munayo veśmādikāryaṃ śubham ..
     tribhistribhirveśmani kṛttikādyairuccheṣaputtrāptidhanāni śokāḥ .
     śatrorbhayaṃ rājabhayañca mṛtyuḥ sukhaṃ pravāsaśca nava prabhedāḥ ..
     nāśaṃ diśanti makarālikulīralagne meṣe ghaṭe dhanuṣi kārmasudīrghasūtram .
     kanyājhase mithunake dhruvamarthalābho jyotirvidaḥ kalasasiṃhavṛṣeṣu vṛddhim ..
iti yuktikalpataruḥ .. * .. tatra praveśakālaḥ .
     jyeṣṭhāpunarvasūvarjaṃ gṛhārambhoditañca yat .
     tat sarvaṃ cintayedveśmapraveśe daivacintakaḥ ..
     hastāpuṣyapunarvasūśatabhiṣājyeṣṭhāsvatho rohiṇīrevatyuttaraviṣṇuvātaśaśabhṛnmūlādhaniṣṭhāsu ca .
     kanyākumbhavṛṣālisiṃhamithunasvarkṣodaye'rke śubheśukrejyendujaśītaraśmidivase veśmapraveśaḥ śubhaḥ ..
     kṛtvāgrato dvijavarānatha pūrṇakumbhaṃ dadhyakṣatāmradalapuṣpaphalopaśobham .
     dattvā hiraṇyavasanañca tathā dvijebhyo māṅgalyaśāntinilayaṃ nilayaṃ viśettu ..
iti samayapradīpaḥ .. * .. (gṛhakaraṇe samayaśuddhiruktā viśvakarmaprakāśe dvitīyādhyāye yathā --
     caitre vyādhimavāpnoti yo navaṃ kārayedgṛham .
     vaiśākhe dhanaratnāni jyaiṣṭhe mṛtyuṃ tathaiva ca ..
     āṣāḍhe bhṛtyaratnāni paśuvaryamavāpnuyāt .
     śrāvaṇe mitralābhantu hāniṃ bhādrapade tathā ..
     yuddhañcaivāśvine māsi kārtike dhanadhānyakam .
     dhanavṛddhiṃ mārgaśīrye pauṣe taskarato bhayam ..
     mādhe cāgnibhayaṃ vidyāllakṣmīvṛddhiñca phālgune ..
gṛhasaṃsthāpane meṣādirāśigataśubhāśubhaṃ yathā tatraiva, dvitīyādhyāye .
     gṛhasaṃsthāpanaṃ sūrye meṣasthe śubhadaṃ bhavet .
     vṛṣasthe dhanavṛddhiḥ syānmithune maraṇaṃ bhavet ..
     karkaṭe śubhadaṃ proktaṃ siṃhe bhṛtyavivardhanam .
     kanyā rogaṃ tulā saukhyaṃ vṛścike dhanadhānyakam ..
     kārmuke ca mahāhānirmakare syāddhanāgamaḥ .
     kumbhe tu ratnalābhaḥ syāt mīne svapnabhayāvaham ..
     cāpamīnanṛyukkanyāmāsā doṣavahāḥ smṛtāḥ .
     jyaiṣṭhorjamāghasiṃhākhyāḥ sauramāne tu śobhanāḥ ..
     māse tapasye tapasi mādhave nabhasi tviṣe .
     ūrje ca gṛhanirmāṇaṃ puttrapauttradhanapradam ..
     niṣiddheṣvapi kāleṣu svānukṛle śubhe dine .
     tṛṇadārugṛhārambhe māsadoṣo na vidyate ..
     pāṣāṇeṣṭādigehāni nindyamāse na kārayet .
     nindyamāse'pi candrasya māsena śubhadaṃ gṛham ..
     gocarāṣṭakavargābhyāṃ vāmavedhaṃ vicintayet .
     daśā cāntardaśādīnāṃ vicāraścātra karmaṇi ..
     guruśukrabale viprān sūryabhūmijayostathā .
     rāśisaumyabale saura-varṇānukramapūrbaśaḥ ..
     gṛhārambhaṃ prakurvīta varṇanāthabale sati .
     sarveṣāmapi varṇānāṃ sūryacandrabalaṃ smṛtam ..
gṛhayogyabhūmiparīkṣā yathā tatraiva, 1 me adhyāye .
     athātaḥ saṃpravakṣyāmi lokānāṃ hitakāmyayā .
     śvetā raktā tathā pītā kṛṣṇā varṇānupūrbaśaḥ ..
     sugandhā brāhmaṇī bhūmī raktagandhā tu kṣattriṇī .
     madhugandhā bhavedvaiśyā madyagandhā ca śūdriṇī ..
     madhurā brāhmaṇī bhūmiḥ kaṣāyā kṣattriyā matā .
     amlā vaiśyā bhavedbhūmistiktā śūdrā prakīrtitā ..
atha bhūmibhede phalāni yathā tatraiva .
     suvarṇagandhā surasā dhanadhānyasukhāvahā .
     vyatyaye vyatyayaphalā hyataḥ kāryaṃ parīkṣaṇam ..
     caturasrā mahādhanyā dvipābhā dhanadāyinī .
     siṃhābhā sadguṇān puttrān vṛṣābhā paśuvṛddhidā ..
     vṛttā sadvṛttadā bhūmirbhadrapīṭhanibhā tathā .
     triśūlarūpā vīrāṇāmutpattidhanasaukhyadā ..
     liṅgābhā liṅgināṃ śreṣṭhā prāsādadhvajasannibhā .
     padonnatiṃ prakurute kumbhābhā dhanavardhinī ..
     trikoṇaśakaṭākārā sūrpavyajanasannibhā .
     krameṇa sukhasaukhyārthadharmahānikarī smṛtā ..
     murajā vaṃśahā sarpamaṇḍūkābhā bhayāvahā .
     naiḥsvā kharānukārā ca mṛtyudā'jagarānvitā ..
     cipiṭā pauruṣairhīnā murajābhā tathaiva ca .
     kākolūkanibhāstadvat duḥkhaśokabhayapradā ..
     sarpābhā puttrapauttraghnī vaṃśābhā vaṃśahānidā .
     śūkaroṣṭrājasadṛśī dhanuḥparaśurūpiṇī .
     kucittān malinān mūrkhān brahmaghnān janayet sutān ..
     kṛkalāsaśavākārāṃ mṛtaputtradhanārtidām .
     durgabhyāṃ pāpinīṃ duṣṭaprajāṃ bhūmiṃ parityajet ..
     manoramā sutapradā dṛḍhā dhanapradā matā .
     sutārthadā tathāpyudak sureśadikplavā mahī ..
anyadvivaraṇantu tatraiva vistaraśo draṣṭavyam .. * .. gṛhakarmaṇi varjyakāṣṭhānyāha yathā, jyotiṣatattve .
     kṣīrivṛkṣodbhavaṃ dāru gṛheṣu na niveśayet .
     kṛtādhivāsaṃ vihagairanilānalapīḍitam ..
     gajairvibhagnañca tathā vidyunnirghātapīḍitam .
     caityadevālayotpannaṃ vajrabhagnaṃ śmaśānajam ..
     devādyadhiṣṭhitaṃ dārunīpanimbavibhītakān .
     kaṇṭakino'sāratarūn varjayed gṛhakarmaṇi ..
     vaṭāśvatthau ca nirguṇḍīṃ kovidārāṃstathaiva ca .
     plakṣakaṃ śālmalīñcaiva palāśañca vivarjayet .. * ..
gṛhyate nirdiśyate'nena iti .) nāma . (gṛhyate svīkriyate dharmācaraṇāyāsau iti .) kalatram . iti śabdaratnāvalī .. tathā ca smṛtiḥ .
     na gṛhaṃ gṛhamityāhurgṛhiṇī gṛhamucyate .
     tayā hi sahitaḥ sarvān puruṣārthān samaśnute ..


gṛhakacchapaḥ, puṃ, (gṛhasthitaḥ kacchapa iva . hastapādādirahitatvādevāntarnihitakaracaraṇakacchapavat pratīyamānatvādasya tathātvam .) peṣaṇaśilā . tatparyāyaḥ . peṣaṇiḥ 2 peṣaṇīpaṭṭaḥ 3 gṛhāśmā 4 . iti śabdaratnāvalī ..

gṛhakanyā, strī, (gṛhasthitā kanyeva . gṛhapālitatayā kanyāyā iva rogādiṣu hitakāritayā cāsyāstathātvam .) ghṛtakumārī . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
     kumārī gṛhakanyā ca kanyā ghṛtakumārikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

gṛhakapotakaḥ, puṃ, (gṛhasthitaḥ gṛhapālito vā kapotaḥ . tataḥ svārthe saṃjñāyāṃ vā kan .) pakṣiviśeṣaḥ . pāyarā iti bhāṣā .. tatparyāyaḥ . prāsādakukkuṭaḥ 2 jhillīkaṇṭaḥ 3 pārāvataḥ 4 . iti trikāṇḍaśeṣaḥ .. (pārāvataśabde vivṛtirasya jñātavyā ..)

gṛhakartā, puṃ, (gṛhaṃ vāsārthaṃ tṛṇādiracitaveśma karotīti . gṛha + kṛ + tṛc .) dhūsaro'tisūkṣmaścaṭakaḥ . tatparyāyaḥ . dhānyabhakṣaṇaḥ 2 kṣamaḥ 3 bhīruḥ 4 kṛṣidviṣṭaḥ 5 kaṇapriyaḥ 6 . iti rājanirghaṇṭaḥ .. (gṛhakārake, tri ..)

gṛhakārakaḥ, puṃ, (gṛhaṃ karotīti . gṛha + kṛ + ṇvul .) varṇasaṅkarajātiviśeṣaḥ . gharāmī iti bhāṣā .. yathā, parāśarapaddhatau .
     pratimāghaṭakādeva kanyāyāṃ nāpitasya ca .
     sūtrakārasya sambhūtiḥ sopānagṛhakārakaḥ ..


gṛhakārī, [n] (gṛhaṃ karotīti . gṛha + kṛ + ṇiniḥ .) kīṭaviśeṣaḥ . kumirapokā iti bhāṣā .. iti kecit .. (yathā, manuḥ . 12 . 66 .
     vako bhavati hṛtvāgniṃ gṛhakārī hyupaskaram ..)

gṛhagodhā, strī, (gṛhe gṛhasthitā godheva .) jyeṣṭhī . jeṭhī ṭikṭikī iti ca bhāṣā .. tatparyāyaḥ . pallī 2 muṣalī 3 viśambarā 4 jyeṣṭhā 5 kuḍyamatsyaḥ 6 pallikā 7 gṛhagodhikā 8 . iti rājanirghaṇṭhaḥ .. gṛhagolikā 9 māṇikyā 10 bhittikā 11 gṛhālikā 12 . iti hemacandraḥ . 4 . 363 ..

gṛhagodhikā, strī, (kṣudrā godhā alpārthe kaḥ . kāpi ata itvaṃ ṭāp ca . gṛhasya godhikā godhireva .) jyeṣṭhī . ityamaraḥ . 2 . 5 . 12 .. (yathā, bṛṃhatsaṃhitāyām . 86 . 37 .
     śivā śyāmā ralā chucchuḥ piṅgalā gṛhagodhikā .
     śūkarī parapuṣṭā ca punnāmānaśca vāmataḥ ..
yathā ca suśrute kalpasthāne tṛtīye'dhyāye .
     mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭāstathānye daṃṣṭrā nakhaviṣāḥ ..)

gṛhagolikā, strī, (gṛhe gṛhasthā vā godhikeva . nipātanāt sādhuḥ .) jyeṣṭhī . iti hemacandraḥ . 4 . 353 ..

gṛhaṇī, strī, (gṛhe nīyate kriyate iti . nī + kvip . saṃjñāyāṃ ṇatvam .) kāñjikam . iti trikāṇḍaśeṣaḥ .. (vivaraṇamasyāḥ kāñjikaśabde jñeyam ..)

gṛhataṭī, strī, (gṛhasya gṛhe vā gṛhamāśrityetyarthaḥ taṭīva .) vīthī . iti hārāvalī . 152 .. piṃḍā dāoyā iti ca bhāṣā ..

gṛhadrumaḥ, puṃ, (gṛhamiva drumaḥ .) meḍhaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

gṛhanāśanaḥ, puṃ, (gṛhaṃ nāśayati praveśena iti . naś + ṇic + lyu .) kapotaḥ . iti rājanirghaṇṭaḥ .. (kapoto'tra vanakapotaḥ vanakapotasya praveśenaiva gṛhanāśitvāt . ghughu iti yasya bhāṣā ..)

gṛhanīḍaḥ, puṃ, (gṛhe nīḍaṃ kulāyo'sya .) caṭakaḥ . iti hārāvalī . 89 ..

gṛhapatiḥ, puṃ, (gṛhasya patiḥ .) gṛhasthaḥ . (yathā, atharvavede . 14 . 1 . 51 .
     bhargasta hastamagrahīt savitā hastamagrahīt .
     patnītvamasi dharmeṇāhaṃ gṛhapatistava ..
) satrī . iti medinī . te . 195 .. dharmaḥ . iti śabdaratnāvalī .. (agniḥ . yathā, ṛgvede . 1 . 12 . 6 .
     agnināgniḥ samidhyate kavirgṛhapatiryuvā ..) strī, gṛhasya patiḥ vibhāṣā sapūrbasya . 4 . 1 34 . iti vā nāntādeśe gṛhapatnī gṛhapatiriti rūpadvayam . gṛhasvāminī ..)

gṛhapotakaḥ, puṃ, (gṛhaṃ potaḥ śiśuriva yasya iti kap .) vāstuḥ . vāṭī . iti śabdaratnāvalī ..

gṛhabalipriyaḥ, puṃ, (gṛhabaliḥ priyo'sya . gṛhabalīnāṃ priya ityeke .) vakapakṣī . iti śabdaratnāvalī .. (kākādayo'pi ..)

gṛhabalibhuk, [j] puṃ, (gṛhe dattaṃ baliṃ annādibhakṣyadravyaṃ bhuṅkte iti . bhuj + kvip .) caṭakaḥ . iti hemacandraḥ . 4 . 393 .. vakaḥ . kākaḥ . iti kecit ..

gṛhabhūmiḥ, strī, (gṛhayogyā bhūmiḥ .) vāstuḥ . veśmabhūḥ . iti halāyudhaḥ .. (asyāḥ lakṣaṇādikaṃ gṛhaśabde draṣṭavyam ..)

[Page 2,351a]
gṛhamaṇiḥ, puṃ, (gṛhe maṇiriva .) pradīpaḥ . iti hemacandraḥ . 3 . 351 ..

gṛhamācikā, strī, (gṛhe macate śaṭhati guptabhāvena tiṣṭhatīti . mac + ṇvul tṛcau . 3 . 1 . 133 . iti ṇvul . tataṣṭāp . kāpi ata itvañca .) carmacaṭī . iti trikāṇḍaśeṣaḥ .. cāmacikā iti bhāṣā ..

gṛhamṛgaḥ, puṃ, (gṛhe mṛga iva . yadvā, gṛhasthito mṛgaḥ paśuḥ .) kukkuraḥ . iti hemacandraḥ . 4 . 345 ..

gṛhamedhī, [n] puṃ, (gṛhairdārairmedhate saṅgacchate iti . gṛha + medhṛ saṅgame + supyajātāviti . 3 . 2 . 78 . iti ṇiniḥ .) gṛhasthaḥ . iti hemacandraḥ . 3 . 472 .. (yathā, manuḥ . 4 . 31 .
     vedavidyāvratasnātān śrotriyān gṛhamedhinaḥ .
     pūjayeddhavyakavyena viparītāṃśca varjayet ..
)

gṛhamedhinī, strī (gṛhaṃ medhate punāti śāstroktadānadayādākṣiṇyādinā saṅgacchate ityarthaḥ . gṛha + medha + ṇiniḥ . tato ṅīp .) sātvikī buddhiḥ . iti mahābhāratam .. (gṛhamedhin + striyāṃ ṅīp .) gṛhasthapatnīca ..

gṛhayāyyaḥ, puṃ, (gṛha grahaṇe . gṛhayate iti . gṛha + śrudakṣispṛhigṛhibhya āyyaḥ . uṇāṃ . 3 . 96 . iti āyyaḥ . tataḥ ayāmanteti . 6 . 4 . 55 . iti ṇerayādeśaḥ .) gṛhasthaḥ . ityuṇādikoṣaḥ ..

gṛhayāluḥ, puṃ, (gṛhayate gṛhṇātīti . gṛha + spṛhigṛhipatidayinidrātantrāśraddhābhya āluc . 3 . 2 . 158 . iti āluc . ayāmanteti . 6 . 4 . 55 . iti ṇerayādeśaḥ .) gṛhītā . grahaṇaśīlaḥ . ityamaraḥ . 3 . 1 . 27 ..

gṛhavāṭikā, strī, (gṛhasamīpasthā vāṭikā ārāmaḥ .) gṛhasamīpavanam . iti hārāvalī . 168 ..

gṛhasthaḥ, puṃ, (na gṛhaṃ gṛhamityāhurgṛhiṇī gṛhamucyate . ataeva gṛheṣu dāreṣu tiṣṭhati abhiramate iti . gṛha + sthā + supi sthaḥ . 3 . 2 . 4 . iti kaḥ .) gṛhī . dvitīyāśramī . tatparyāyaḥ . jyeṣṭhāśramī 2 gṛhamedhī 3 snātakaḥ 4 gṛhī 5 . iti hemacandraḥ . 3 . 471 .. gṛhapatiḥ 6 satrī 7 . ityamaraḥ . 2 . 8 . 15 .. gṛhayāyyaḥ 8 . iti siddhāntakaumudyāmuṇādivṛttiḥ .. gṛhādhipaḥ 9 . iti halāyudhaḥ .. kuṭumbī 10 . iti jaṭādharaḥ .. gṛhāyanikaḥ 11 . iti śabdaratnāvalī .. * .. tasya dharmo yathā --
     gṛhastho brahyacārī ca vānaprastho'tha bhikṣukaḥ .
     catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ ..
     yaḥ kaścidiha loke'sminnāgamaḥ saṃprakīrtitaḥ .
     tasyātra gamanaṃ śreyaḥ kīrtireṣā sanātanī ..
     saṃskāraiḥ saṃskṛtaḥ pūrbaṃ yathāvaccaritavrataḥ .
     jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit ..
     svadāranirato nityaṃ śiṣṭācāro jitendriyaḥ .
     pañcabhiñca mahāyajñaiḥ śraddadhāno yajediha ..
     devatātithiśiṣṭāśī nirato vedakarmasu .
     ijyāpradānayuktaśca yathāśakti yathāvidhi ..
     na pāṇipādacapalo na netracapalo muniḥ .
     na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ ..
     nityaṃ yajñopavītī syāt śuklavāsāḥ śucivrataḥ .
     niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet ..
     jitaśiśnodaro maitraḥ śiṣṭācārasamanvitaḥ .
     vaiṇavīṃ dhārayedyaṣṭiṃ sodakañca kamaṇḍalum ..
     adhītyādhyāpanaṃ kuryāt tathā yajanayājane .
     dānaṃ pratigrahañcāpi ṣaḍguṇāṃ vṛttimācaret ..
     trīṇi karmāṇi yānīha brāhmaṇānāntu jīvikā .
     yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ ..
     atha śeṣāṇi cānyāni trīṇi karmāṇi yāni tu .
     dānamadhyayanaṃ yajño dharmayuktāni tāni tu ..
     tedhvapramādaṃ kurvīta triṣu karmasu dharmavit .
     dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ ..
     sarvametad yathāśakti vipro nirvartayan śuciḥ .
     evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ ..
itthāśvamedhikaparva ..
     sarveṣāmāśramāṇāntu dvaividhyantu caturvidham .
     brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ ..
     yo'dhītya vidhivadvedān gṛhasthāśramamāvrajet .
     upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ ..
     agnayo'tithiśruśrūṣā yajño dānaṃ surārcanam .
     gṛhasthasya samāsena dharmo'yaṃ dvijasattamāḥ ..
     udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet .
     kuṭumbabharaṇe yuktaḥ sādhako'sau gṛhī bhavet ..
     ṛṇāni trīṇyupākṛtya tyaktvā bhāryādhanādikam .
     ekākī vicared yastu udāsīnaḥ sa maukṣikaḥ ..
iti gāruḍe 49 adhyāyaḥ .. bāhulyantu tatraiva . 50 . 51 . adhyāyayordraṣṭavyam .. * .. gṛhasthabrāhmaṇadharmo yathā --
     caturthamāyuṣo bhāgamuṣitvādyaṃ gurau dvijaḥ .
     dvitīyamāyuṣo bhāgaṃ kṛtadāro gṛhe vaset ..
     adroheṇaiva bhūtānāmalpadroheṇa vā punaḥ .
     yā vṛttistāṃ samāsthāya vipro jīvedanāpadi ..
     yātrāmātraprasiddhyarthaṃ svaiḥ karmabhiragarhitaiḥ .
     akleśena śarīrasya kurvīta dhanasañcayam ..
     ṛtāmṛtābhyāñjīvettu mṛtena pramṛtena vā .
     satyānṛtābhyāmapi vā na śvavṛttyā kadācana ..
     ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam .
     mṛtantu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam ..
     satyānṛtantu vāṇijyaṃ tena caivāpi jīvyate .
     sevā śvavṛttirākhyātā tasmāttāṃ parivarjayet ..
ityādi mānave 4 adhyāyaḥ ..

gṛhasthūṇaṃ, klī, (gṛhasya gṛhāvalambanārthā sthūṇā . abhidhānāt klīvatvam .) gṛhastambhaḥ . ityamaraḥ . 3 . 5 . 30 ..

gṛhāḥ, puṃ, (gṛhṇanti dhyānādikaṃ iti . grah + gehe kaḥ . 3 . 1 . 144 . iti kaḥ .) gṛham . (yathā, manuḥ . 4 . 250 .
     śayyāṃ gṛhān kuśān gandhānapaḥ puṣpaṃ maṇīn dadhi .
     dhānā matsyān payo māṃsaṃ śākañcaiva na nirṇudet ..
gṛhyante dharmācaraṇāya iti . graha + kaḥ .) dārāḥ . ityamaraḥ . 2 . 2 . 5 .. nityabahuvacanānto'yaṃ śabdaḥ ..

gṛhāgataḥ, puṃ, (gṛhamāgataḥ . ā + gam + kartari ktaḥ .) atithiḥ . ityamaraḥ . 2 . 7 . 34 .. (gṛhamāgate, tri . yathā, hitopadeśe .
     nāhaṃ gṛhāgataṃ hanmi ..)

gṛhādhipaḥ, puṃ, (gṛhasya adhipaḥ .) gṛhasthaḥ . iti halāyudhaḥ ..

gṛhāmlaṃ, klī, (gṛhe paryuṣitānnādinā prastutīkṛtamamlam .) kāñjikam . iti trikāṇḍaśeṣaḥ ..

gṛhāyanikaḥ, puṃ, (gṛharūpamayanaṃ vidyate'sya iti ṭhan .) gṛhasthaḥ . iti śabdaratnāvalī ..

gṛhārāmaḥ, puṃ, (gṛhasya gṛhe gṛhasamīpastho vā ārāmaḥ .) gṛhasamīpe kṛtrimavanam . tatparyāyaḥ . niṣkuṭaḥ 2 . ityamaraḥ . 2 . 4 . 1 ..

gṛhālikā, strī, (gṛhe āliriva kāyate prakāśate iti . gṛhāli + kai + kaḥ . tataṣṭāp .) jyeṣṭhī . iti hārāvalī . 184 ..

gṛhāvagrahaṇī, strī, (gṛhamavagṛhyate'nayā iti . ava + grah + karaṇe lyuṭ . tato ṅīp .) dehalī . ityamaraḥ . 2 . 2 . 13 . hātinā dāoyā iti ca bhāṣā ..

gṛhāśayā, strī, (gṛhe iva chāyāyuktasthāne āśete iti . ā + śī + ac . tataḥ striyāṃ ṭāp .) tāmbūlī . iti śabdacandrikā .. pānera gācha iti bhāṣā ..

gṛhāśmā, [n] puṃ, (gṛharakṣito'śmā aśmanirmitapeṣaṇaśilāviśeṣaḥ .) peṣaṇaśilā . iti śabdaratnāvalī . śila iti bhāṣā ..

gṛhiṇī, strī, (gṛhasvāmitvamastyasyāḥ . iti iniḥ ṅīp ca .) bhāryā . iti hemacandraḥ . 3 . 176 . (yathā, raghau . 8 . 67 .
     gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau .
     karuṇāvimukhena mṛtyunāharatā tvāṃ vada kiṃ na me hṛtam ..
gṛhaṃ gṛhakāryaṃ sādhyatayā'styasyā iti iniḥ ṅīp ca . gṛhakarmakuśalā strī . yathā, śakuntalāyāṃ caturthāṅke . śuśrūṣasva gurūn kuru priyasakhīvṛttiṃ sapatnījane bharturviprakṛtāpi roṣaṇatayā māsma pratīpaṃ gamaḥ . bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhogeṣvanutsekinī yāntyevaṃ gṛhiṇīpadaṃ yuvatayo vāmāḥ kulasyā dhayaḥ ..)

gṛhī, [n] puṃ, (gṛhā dārā vidyante'sya iti iniḥ .) gṛhasthaḥ . ityamaraḥ . 2 . 7 . 3 .. bhartā . iti rājanirghaṇṭaḥ .. (yathā bhāgavate . 3 . 30 . 9 .
     gṛheṣu kūṭadharmeṣu duḥkhatantreṣvatandritaḥ .
     kurvan duḥkhapratīkāraṃ sukhavanmanyate gṛhī ..
)

[Page 2,352a]
gṛhītaṃ, tri, (graha + karmaṇi ktaḥ .) svīkṛtam . prāptam . jñātam . dhṛtam . yathā, hitopadeśe . 1 . 3 .
     ajarāmaravat prājño vidyāmarthañca cintayet .
     gṛhīta iva keṣeṣu mṛtyunā dharmamācaret ..


gṛhītadik, [ś] tri, (gṛhītā āśritā dik hantuḥ praharturvā bhayādyena .) palāyitaḥ . tirohitaḥ . iti hemacandraḥ . 3 . 469 ..

gṛholikā, strī, (gṛhe valate calatīti . gṛha + vala + kun . bāhulakāt samprasāraṇam . tena vasya utvam .) jyeṣṭhī . iti hemacandraḥ . 4 . 68 ..

gṛhyaṃ, klī, (gṛhyate ākramyate arśa-ādibhī rogairiti . graha + padāsvairivāhyāpakṣeṣu ca . 3 . 1 . 119 . iti kyap .) gudam . (gṛhyante saṃgṛhyante sāmavedādyuktāni karmavidhānānyatra iti . graha + kyap .) kātyāyanaga bhilādikṛtasūtragranthabhedaḥ . iti medinī . re . 19 .. tatra tu gobhilādikṛtasāmavedādyaktakarmakāṇḍanirṇayaḥ ..

gṛhyaḥ, puṃ, (gṛhyate mānaveneti . graha + padāsvairivāhyāpakṣyeṣu ca . 3 . 1 . 119 . iti kyap . pañjarādibandhanena parasvīkṛtatvādasya tathātvam .) gṛhāsaktamṛgādiḥ . iti medinī . ve . 18 .. (agniḥ . yathā, manau . 3 . 84 .
     vaiśvadevasya siddhasya gṛhye'gnau vidhipūrbakam .
     ābhyaḥ kuryāddevatābhyo brāhmaṇo homamanvaham ..
)

gṛhyaḥ, tri, (gṛhyate svāmyādibhiriti . graha + kyap .) asvairī . asvatantraḥ . pakṣaḥ . iti viśvamedinyau .. (yathā, bhāraviḥ . 2 . 5 .
     nanu vaktṛviśeṣanispṛhā guṇagṛhyā vacane vipaścitaḥ .. gṛhe bhava iti yat . gṛhotpannavastu ..)

gṛhyakaḥ, tri, (gṛhya + svārthe anukampāyāṃ vā kan .) asvatantraḥ . parādhīnaḥ . ityamaraḥ . 3 . 1 . 16 ..

gṛhyakaḥ, puṃ, (gṛhya + svārthe anukampāyāṃ vā kan .) gṛhāsaktapakṣimṛgādiḥ . tatparyāyaḥ . chekaḥ 2 . ityamaraḥ . 2 . 6 . 43 ..

gṛhyā, strī, (gṛhyate nṛpeṇeti . grah + kyap + ṭāp .) śākhāpuram . nagaranikaṭasthagrāmaḥ . ityamaraḥ ..

gṝ, ka ṅa vijñāpe . vijñāne . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-sakaṃ-seṭ .) vijñāpo vijñāpanam . ka ṅa, gārayate sūkṣmamarthaṃ sudhīḥ . iti durgādāsaḥ ..

gṝ, gi śabde . iti kavikalpadrumaḥ .. (kyrāṃ-paraṃsakaṃ-seṭ .) śabda iha vyaktavākyam . gi, gṝṇāti vākyaṃ lokaḥ . gīrṇaḥ gīrṇiḥ . iti durgādāsaḥ ..

gṝ, śa nigaraṇe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) nigaraṇaṃ bhakṣaṇam . śa, giratyannaṃ lokaḥ . daivāttato vigalito gilito vakena iti tu asmāt kṛddhoḥ kabhāve iti bhāve kapratyaye ṛdiraṇāviti iri vaktavyādrephasya lakāre gila iti sthite leḥ kṛtyākhyāne iti ñau karmaṇi kte, siddham . iti durgādāsaḥ ..

[Page 2,352b]
geṇḍuḥ, puṃ, (gacchatīti . gam + ḍaḥ . go gantā . ga induriveti genduḥ pṛṣodarāditvāt dasya ḍatve sādhuḥ .) geṇḍukaḥ . iti bharato dvirūpakoṣaśca .. (gendurapi ca dṛśyate ..)

geṇḍukaḥ, puṃ, (ga indurivetyataḥ ive pratikṛtāvitikan . atra genduko'pi pāṭhaḥ .) kandukaḥ . ityamaraḥ . 2 . 7 . 138 .. geṃḍu iti geṃda . iti ca bhāṣā ..

geṇḍūkaḥ, puṃ, (geṇḍukaḥ tataḥ pṛṣodarāditvāt dīrghaḥ . atra gendūkopi pāṭhaḥ .) geṇḍukaḥ . iti jaṭā dharaḥ ..

geda, ṛ ṅa u gatau . cāle . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ ..)

gepa, ṅa ṛ gaticālayoḥ . (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) ṅa, gepate . ṛ, ajigepat . iti durgādāsaḥ ..

geyaṃ, klī, (gai + aco yat . 3 . 1 . 97 . iti yat . īdyati . 6 . 4 . 65 . iti āta ītvam . tato guṇaśca . gītam . iti medinī . ge . 20 .. (yathā, māghe . 2 . 72 .
     varṇaiḥ katipayaireva grathitasya svarairiva .
     anantā vāṅmasyāho geyasyeva vicitratā ..
)

geyaḥ, tri, (gai + yat . tata āta ītvam .) gātavyaḥ . gāyanaḥ . iti medinī . ge . 20 .. (yathā harivaṃśe harivaṃśaparvaṇi . 50 . 41 .
     ime tvāṃ munayaḥ sapta sahitā munimaṇḍalaiḥ .
     stuvanti devadivyābhirgeyābhirgīrbhirañjasā ..
)

geva, ṛ ṅa sevane . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṛ, ajigevat . ṅa, gevate . iti durgādāsaḥ ..

geṣa, ṛ ṅa anveṣe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṛ, ajigeṣat . ṅa, geṣate . jigeṣe . anveṣo'nusandhānam . iti durgādāsaḥ ..

geṣṇaḥ, puṃ, (gāyatīti . gai + iṣṇo gādābhyāṃ kidvā . ityuṇādikoṣaṭīkākārasūtrāt iṣṇaḥ .) raṅgopajīvī . sāmagānakartā . ityuṇādikoṣaḥ ..

geṣṇuḥ, puṃ, (gāyatīti . gai gāne + gādābhyāmiṣṇuc . uṇāṃ . 3 . 16 . iti iṣṇuc .) gāyanaḥ . naṭaḥ . iti medinī . ṇe . 11 .. sāmagānakartā ca ..

gehaṃ, klī, (go gandharvo gaṇeśaśca . gena gandharvaṇa gaṇeśena vā īhyate kāmyate iti . ga + īha + karmaṇi ghañ . yadvā, go gandharvo gaṇeśo vā īhaḥ īpsito yasmin .) gṛham . ityamaraḥ . 2 . 2 . 4 .. (yathā, hitopadeśe .
     tṛṇāni bhūmirudakaṃ vāk caturthī ca sūnṛtā .
     etānyapi satāṃ gehe nocchidyante kadācana ..
)

gehī, [n] tri, (gehamastyasyeti . geha + iniḥ .) gṛhī .. (striyāṃ ṅīp . gṛhiṇī . yathā, āryāsaptasatī . 199 .
     gehiṇyāḥ śṛṇvantī gotraskhalitāparādhatomānam ..)

gehenardī, [n] puṃ, (gehe nardati garjatīti . geha + narda + ṇiniḥ aluk samāsaḥ . asya gṛha eva garjanaṃ nānyatra atastathātvam .) kāpuruṣaḥ . tatparyāyaḥ . geheśūraḥ 2 piṇḍīśūraḥ 3 . iti hemacandraḥ . 3 . 141 ..

geheśūraḥ, puṃ, (gehe eva śūraḥ . aluk samāsaḥ . anyatra śūratvābhāvādasya tathātvam .) gṛhenardī . iti hemacandraḥ . 3 . 141 ..

gai, gāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃaniṭ .) gītaṃ gāyati gāyanaḥ . iti durgādāsaḥ ..

gairikaṃ, klī, (girauṃ bhavamiti adhyātmāditvāt ḍhañ .) svarṇam . raktavarṇadhātuviśeṣaḥ . girimāṭī iti bhāṣā .. tatparyāyaḥ . raktadhātuḥ 2 giridhātuḥ 3 gavedhukam 4 dhātuḥ 5 suraṅgadhātuḥ 6 girimṛdbhavam 7 . iti rājanirghaṇṭaḥ .. vanālaktam 8 gaverukam 9 pratyaśmā 10 girimṛt 11 . iti trikāṇḍaśeṣaḥ .. lohitamṛttikā 12 girijam 13 .. pītagairikasya paryāyaḥ . suvarṇagairikam 1 suvarṇam 2 svarṇagairikam 3 . iti ratnamālā .. svarṇadhātuḥ 4 suraktakaḥ 5 sandhyābhram 6 vabhrudhātuḥ 7 śilādhātuḥ 8 . anayorguṇāḥ . madhuratvam . śītatvam . kaṣāyatvam . vraṇaropaṇatvam . visphoṭārśo'gnidāhanāśitvam . svarṇavarṇādikaṃ śubham . iti rājanirghaṇṭaḥ .. nirmalatvam . snigdhatvam . suvarṇagairikaṃ tadvat viśeṣataścakṣustejaskāritvam . iti rājavallabhaḥ ..
     gairikaṃ raktadhātuśca gaireyaṃ girijantathā .
     suvarṇagairikantvanyattato raktataraṃ hi tat ..
     gairikadvitayaṃ snigdhaṃ madhurantuvaraṃ himam .
     cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

gairikākṣaḥ, puṃ, (gairikamiva raktavarṇamakṣi puṣparūpanayanaṃ yasya .) jalamadhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gairī, strī, (girau bhavaḥ . giri + aṇ . gaurāditvād ṅīṣ .) lāṅgalikīvṛkṣaḥ . iti ratnamālā .. (lāṅgalikīśabde'syā guṇādayo jñātavyāḥ ..) viṣalāṅgalā iti bhāṣā ..

gaireyaṃ, klī, (girau bhavamiti . giri + ḍhak .) śilājatu . ityamaraḥ . 2 . 9 . 104 .. (yathāsya paryāyāḥ .
     śilājatvadrijatu ca śailaniryāsa ityapi .
     gairayamaśmajañcāpi girijaṃ śailadhātujam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāstu śilājatuśabde jñeyāḥ ..) girijāte tri ..

gokaṇṭakaḥ, puṃ, (goḥ pṛthiāḥ kaṇṭaka iva .) gokṣurakavṛkṣaḥ . (asya paryāyā yathā --
     gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ .
     gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi ..
     palaṅkaṣā śvadaṃṣṭrā ca tathā syādikṣugandhikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sthapuṭaḥ . gavāṃ khuram . iti viśvamedinyau .. gokhuraiḥ sthapuṭīkṛtaḥ . iti hemacandraḥ .. vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gokarṇaḥ, puṃ, (goḥ karṇa iva . tattulyaparimāṇavattvādasya tathātvam .) parimāṇaviśeṣaḥ sa tu anāmikāyuktavistṛtāṅguṣṭham . (goḥ karṇāviva karṇau yasya .) mṛgabhedaḥ . ityamaraḥ . 2 . 5 . 10 .. (yathā ca anardharāghave . 2 . 23 .
     muniviniyogavilūnaprarūḍhamṛduśādbalāni barhīṃṣi .
     gokarṇatarṇako'yaṃ tarṇotyupakaṇṭakaccheṣu ..
asya māṃsaguṇā yathā --
     gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāpaham .
     vipāke madhurañcāpi raktapittavināśanam ..
iti suśrute sūtrasthāne 64 adhyāyaḥ ..) aśvataraḥ . (gauścakṣureva karṇo yasya .) sarpabhedaḥ . (goriva karṇau yasya .) gaṇadevatāviśeṣaḥ . iti medinī . ṇe . 46 .. tīrthaviśeṣaḥ . yathā, bhāgavate .
     tato'bhivrajya bhagavān keralāṃstu trigartakān .
     gokarṇākhyaṃ śivakṣetraṃ sānnidhyaṃ yatra dhūrjaṭeḥ ..
(pīṭhasthānam . yathā, devībhāgavate . 7 . 30 . 60 .
     kedārapīṭhe samproktā devīsanmārgadāyinī .
     mandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā ..
)

gokarṇī, strī, (goḥ karṇa iva patramasyāḥ . pākakarṇaparṇapuṣpaphalamūlavālottarapadācca . 4 . 1 . 64 . iti ṅīṣ .) mūrvālatā . ityamaraḥ . 2 . 4 . 84 .. (vivṛtirasyā mūrvāśabde jñātavyā ..)

gokirāṭikā, strī, (gāṃvācaṃ kirati raṭatītyarthaḥ . kṝ + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ . tataṣṭāp gokirā . tathā satī aṭatīti . aṭ + ṇvul . tataṣṭāp ata itvañca .) sārikāpakṣī . iti hemacandraḥ ..

gokirāṭī, strī, (gokirā vācaṃ raṭantī satī aṭatīti . aṭa gatau + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . gaurāditvāt ṅīṣ .) sārikāpakṣī . iti rājanirghaṇṭaḥ ..

gokilaḥ, puṃ, (goḥ pṛthivyāḥ kīla iva . nipātanāt hrasvaḥ .) muṣalam . halam . iti hemacandraḥ ..

gokīlaḥ, puṃ, (goḥ pṛthivyāḥ kīla iva .) muṣalam . halam . iti hārāvalī .. 255 ..

gokulaṃ, klī, (goḥ kulam .) gosamūhaḥ . tatparyāyaḥ . godhanam 2 gavāṃvrajaḥ 3 . ityamaraḥ . 2 . 9 . 58 .. (yathā, rāmāyaṇe . 2 . 6 . 17 .
     gokulākulatīrāyāḥ tamasāyā vidūrataḥ .
     avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha ..
) gosthānam . yathā, tithyāditattve .
     gokule kanduśālāyāṃ tailayantrekṣuyantrayoḥ .
     amīmāṃsyāni śaucāni strīṣu bālātureṣu ca ..
mathuraikadeśe śrīnandasya vāsasthānam . yathā --
     kālena vrajatā tāta ! gokule rāmakeśavau .
     jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ ..
iti śrībhāgavatam .. (atra pradeśe mahādevo gopīśvara ityākhyayā prasiddho virājate . yaduktaṃ mahāliṅgeśvaratantre śivaśatanāmastotre --
     gokule gīpinīpūjyo gopīśvara itīritaḥ .. puṃ, svanāmakhyātaḥ paṇḍitaviśeṣaḥ . ayantu saptadaśaśataparimitaśakābdasambatsaraprārambhe eva mithilādeśāntarvartini magarauṇī saṃjñakagrāme vidyānidhipītāmbarapaṇḍitāt jātaḥ iti maithilāḥ . adyāvadhi jñātā anena viracitā granthāstvete . 1 dīdhitividyotaḥ (śiromaṇiṭīkā .) 2 nyāyasiddhāntatattvam . 3 padavākyaratnākaraḥ . 4 māsamīmāṃsā . 5 mithyātvaniruktiḥ . 6 raśmicakram (cintāmaṇiṭīkā . 7 rasamahārṇavaḥ . 8 lāghavagauravarahasyam . 9 śivaśatakam ..)

gokulikaḥ, tri, (gornetrasya kulaṃ cañcalabhāvaḥ prakharadṛṣṭicāturyamityarthaḥ . tadasyāstīti . ata iniṭhanau . 5 . 2 . 116 . iti ṭhan .) kekaraḥ . (paṅkapatite gavi kulikaḥ upekṣakatvāt jaḍa iva .) paṅkasthagavyupekṣakaḥ . iti medinī . ke . 186 ..

gokṛtaṃ, klī, (gobhiḥ kṛtam uccaritam . kṛ + bhāve ktaḥ . kṛdvihito bhāvo dravyavat prakāśate iti nyāyāt gopurīṣamityarthaḥ .) gomayam . iti śabdacandrikā ..

gokṣuraḥ, puṃ, (kṣurati vilikhatīti . kṣura vilekhane + igupadhajñeti . 3 . 1 . 135 . iti kaḥ . tato goḥ pṛthivyāḥ kṣuraḥ astraviśeṣa iva . bahukaṇṭakākīrṇatvāt tathātvam .) kṣudrakṣupaviśeṣaḥ . sa tu kṣudrabṛhadbhedena dvividhaḥ . gokhuri iti gokhuru iti ca bhāṣā .. tatparyāyaḥ . trikaṇṭaḥ 2 sthalaśṛṅgāṭaḥ 3 gokaṇṭaḥ 4 trikaṇṭakaḥ 5 tripuṭaḥ 6 kaṇṭakaphalaḥ 7 kṣuraḥ 8 . iti ratnamālā .. gokṣurakaḥ 9 palaṅkaṣā 10 ikṣugandhā 11 śvadaṃṣṭrā 12 svādukaṇṭakaḥ 13 gokaṇṭakaḥ 14 vanaśṛṅgāṭaḥ 15 . ityamaraḥ . 2 . 4 . 98--99 .. kṣurakaḥ 16 bhakṣyakaṇṭaḥ 17 ikṣugandhikā 18 . iti bhāvaprakāśaḥ .. kṣuraṅgaḥ 19 śvadaṃṣṭrakaḥ 20 kaṇṭakī 21 bhadrakaṇṭaḥ 22 vyāladaṃṣṭraḥ 23 ṣaḍaṅgaḥ 24 gokhuraḥ 25 trikaṭaḥ 26 trikaḥ 27 ikṣuraḥ 28 . iti śabdaratnāvalī .. asya guṇāḥ . suśītalatvam . balapradatvam . madhuratvam . bṛṃhaṇatvam . kṛcchrāśmarīmehavidāhanāśitvam . rasāyanatvam . tatra bṛhato guṇottaratvañca . iti rājanirghaṇṭaḥ .. svādutvam . vastiśodhanatvam . dīpanatvam . puṣṭidatvam . śvāsakāsārśovraṇanāśitvañca . iti bhāvaprakāśaḥ .. vāyunāśitvam . vṛṣyatvañca .. tacchākaguṇāḥ . tiktatvam . vṛṣyatvam . srotoviśodhanatvañca . iti rājavallabhaḥ ..

[Page 2,353c]
gokṣurakaḥ, puṃ, (gokṣura + svārthe kan .) gokṣuraḥ . ityamaraḥ . 2 . 4 . 98 .. (asya paryāyā yathā --
     gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ .
     gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi .
     palaṅkaṣā śvadaṃṣṭrā ca tathā syādikṣugandhikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. yathā, ca suśrute cikitsitasthāne ṣaḍviṃśe'dhyāye ..
     guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya .
     khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram ..
)

gokhuraḥ, puṃ, (khurati vilikhatīti . khuraḥ astraviśeṣaḥ . goḥ pṛthivyāḥ khura iva .) gokṣuravṛkṣaḥ . iti śabdaratnāvalī .. (gavāṃ khuram .) gavāṃ śaphe klī ..

gokhuriḥ, puṃ, (gavāṃ khuririva .) gokṣuraḥ . iti śabdacandrikā ..

gogṛṣṭiḥ, strī, (gaurgṛṣṭiḥ gaureva gṛṣṭirityarthaḥ . jātyā samāse paranipātaḥ .) sakṛtprasūtā gauḥ . iti kecit ..

gogoyugaṃ, klī, (gordvitvam . go + dvitve goyugac .) godvayam . (paśubhyaḥ sthānadviṣaṭke goṣṭhagoyugaṣaḍgavam . iti mugdhabodhasūtram ..)

gogoṣṭhaṃ, klī, (goḥ sthānam . go + sthāne goṣṭhac .) gosthānam . iti mugdhabodhavyākaraṇam ..

gogranthiḥ, puṃ, (goniḥsṛto granthiriva .) karīṣaḥ . (gorgranthirbāhulyāt ekatra granthanaṃ yatra .) goṣṭham . (gorgranthiriva .) gojihvikauṣadhiḥ . iti medinī . the . 19 ..

goghnaḥ, puṃ, (gaurhanyate'smai . go + han + sampradāne mūlavibhūjāditvāt kaḥ .) atithiḥ . iti pāṇiniḥ .. (gāṃ hanti . han + kaḥ .) goghātake tri . yathā, prāyaścittatattve .
     goghnavadvihitaḥ kaṃlpaścāndrāyaṇamathāpi vā ..

goghṛtaṃ, klī, (goḥ pṛthivyā ghṛtamiva śasyādipoṣakatvāt .) vṛṣṭiḥ . iti trikāṇḍaśeṣaḥ .. (gorjātaṃ ghṛtam .) gavyaghṛtañca ..

gocaraḥ, puṃ, (gāva indriyāṇi carantyasmin . go + cara + gocarasañcaravahavrajavyajāpaṇanigamāśca . 3 . 3 . 119 . iti nipātanāt sādhuḥ .) indriyārthaḥ . sa tu rūpaśabdagandharasasparśasvarūpaḥ . ityamaraḥ . 1 . 5 . 8 .. (yathā bhāṣāparicchede ghrāṇasya gocaro gandhaḥ .. * .. gāvaścarantyasminniti . gocaraṇasthānam . iti siddhāntakaumudī . yathā ca bhāraviḥ . 4 . 10 .
     upāratāḥ paścimarātrigocarādapārayantaḥ patituñjavena gām .. goṣu indriyeṣu caratīti . go + car + pacādyac . indriyapratyakṣībhūtaviṣayaḥ . yathā, vedāntasāre .
     akhaṇḍaṃ saccidānandamavāṅmanasagocaram .. deśaḥ . yathā, heḥ rāmāyaṇe . 2 . 85 . 5 .
     abravīt prāñjalirbhūtvā guho gahanagocaraḥ .. gahanaṃ vanaṃ gocaro deśo yasya saḥ . iti taṭṭīkākṛdrāmānujaḥ ..) janmarāśyavadhigrahākrāntarāśīnāṃ saṃjñā . yathā --
     gocare vā vilagne vā ye grahāriṣṭasūcakāḥ .
     pūjayettān prayatnena pūjitāḥ syuḥ śubhāvahāḥ ..
api ca .
     aṣṭavargaśubhaiḥ śrīmān karma kuryānnabhaścaraiḥ .
     gocarasthaistadaprāptau tadaprāptau tu vedhagaiḥ ..
gocaraśuddhiryathā --
     ketūpaplavabhaumamandagatayaḥ ṣaṣṭhatrisaṃsthāḥ śubhāścandrārkāvapi te ca tau ca daśamau candraḥ punaḥ saptamaḥ .
     jīvaḥ saptanavadvipañcamagato yugmeṣu somātmajaḥ śukraḥ ṣaḍdaśasaptavarjamitare sarve'pyupānte śubhāḥ ..
iti dīpikā .. (atha grahāṇāṃ gocaragataphalam . yathā -- budhasya gocaraphalam .
     sthānaṃ janmani nāśayeddinakaraḥ kuryādditīye bhayam .
     duścikye śriyamātanoti hivuke mānakṣayaṃ yacchati ..
     dainyaṃ pañcamagaḥ karoti ripuhā ṣaṣṭhe'rthahā saptame .
     pīḍāmaṣṭamagaḥ karoti nitarāṃ kāntikṣayaṃ dharmagaḥ ..
     karmavṛddhijanakastu karmago vittavṛddhikṛdathāyasaṃsthitaḥ .
     dravyanāśajanitāṃ mahāpadaṃ yacchati vyayagato divākaraḥ ..
candrasya gocaraphalam .
     janmanyarthaṃ diśati himagurvittanāśaṃ dvitīye daddyāddravyaṃ sahajabhavane netrarogaṃ caturthe .
     kāryabhraṃśaṃ tanayagṛhago vittalābhañca ṣaṣṭhe dyūne dravyaṃ yuvatisahitaṃ mṛtyusaṃstho'tha mṛtyum ..
     nṛpabhayaṃ kurute navamaḥ śaśī daśamadhāmagatastu mahat sukham .
     vividhamāyagataḥ kurute dhanaṃ vyayagatastu rujaṃ sadhanakṣayam ..
maṅgalasya gocaraphalam .
     prathamagṛhagaḥ kṣauṇīsūnuḥ karotyarijaṃ bhayaṃ kṣapayati dhanaṃ vittasthāne tṛtīyagato'rthadaḥ .
     aribhayakaraḥ pātāle'sūn kṣiṇoti ca pañcamaḥ ripugṛhagato dhatte vittaṃ śucaṃ madanasthitaḥ ..
     janayati maraṇasthaḥ śatruvādhāṃ dharājo diśati ca navamastho kāryapīḍāmatīva .
     śubhamapi daśamastho lābhago bhūrilābhaṃ ayabhavanagato'sau vyādhyanarthārthanāśān ..
badhasya gocaraphalam .
     budhaḥ prathamadhāmago diśati bandhamarthe dhanaṃ vadhaṃ ripubhayānvitaṃ sahajagaścaturthe'rthadaḥ .
     anivṛṃ tikaro bhavettanayago'rigaḥ sthānadaḥ karāti madnasthito bahuvidhāṃ śarīrāpadam ..
     aṣṭame śaśisute dhanalabdhirdharmago'timahatīṃ tanupīḍām .
     karmagaḥ śubhamathāyagato'rthaṃ dvādaśe bhavati vittavināśaḥ ..
gurorgocaraphalam .
     bhayaṃ janmanyāryo janayati dhanastho'rthamatulaṃ tṛtīye'ṅgakleśaṃ diśati ca caturthe'rthavilayam .
     śubhaṃ puttrasthāne'śubhamapi ca kuryādarigṛhe gururdyūne pūjāṃ dhananicayanāśañca nidhane ..
     dharmagato dhanavṛddhikaraḥ syāt prītiharo daśame'marapūjyaḥ .
     sthānadhanāni dadāti sa cāye dvādaśagastanumānasapīḍām ..
śukrasya gocaraphalam .
     janmanyatikṣayakaro bhṛgujo'rthado'rthe duścikyagaḥ śubhakaro dhanadaścaturthe .
     syāt puttradastanayago'rigato'rivṛddhiṃ śokaprado madanago nidhane'rthadātā ..
     janayati vividhāmbarāṇi dharme na śubhakaro daśamasthitastu śukraḥ .
     dhananicayakarastu lābhasaṃstho vyaṃyabhavane'pi dhanāgamaṃ karoti ..
śanergocaraphalam .
     vittabhraṃśaṃ sadāhaṃ dinakaratanayo janmarāśiṃ prapannaścittakleśaṃ dbitīye ripuhananakṛtaṃ vittalābhaṃ tṛtīye .
     pātāle śatruvṛddhiṃ sutabhavanagataḥ puttrabhṛtyādināśaṃ ṣaṣṭhasthāne'rthalābhaṃ janayati madane doṣasaṅghātamārkiḥ ..
     śarīrapīḍāṃ nidhane'tha dharme dhanakṣayaṃ karmaṇi daurmanasyam .
     upāntyago vittamanarthamante śanirdadātītyavadat suvṛttaḥ ..
rāhorgocaraphalam .
     janmāntyā ñcavasurandhranavadbisaptarāśau sthite yadi bhavedasuraḥ kadāpi .
     arthakṣayaṃ ripubhayaṃ bahukāryahāniṃ rogapravāsamaraṇāgnibhaya karoti ..
ketorgocaraphalam .
     ekādaśatridaśaṣaṣṭhagate narāṇāṃ sammānabhoganṛpamānasukhārthadātā .
     ājñākarāśca puruṣāḥ pramadāśca nityaṃ saukhyodayaṃ diśati puṇyacayañca ketuḥ ..
anyatsarvaṃ grahaśabde draṣṭavyam ..)

gocarma, [n] klī, (goścarma .) gavāṃ tvak . karmaviśeṣe tadāsanavidhiryathā --
     meṣāsanantu vaśyārthamākṛṣṭau vyāghracarma ca .
     śāntau mṛgājinaṃ śastaṃ mokṣārthaṃ vyāghracarma ca ..
gocarmastambhane devi . sambhave vājicarma ca .. iti samayācāratantre 2 paṭalaḥ .. * .. parimāṇaviśeṣaḥ . yathā --
     yat kiñcit kurute pāpaṃ jñānato'jñānato'pi vā .
     api gocarmamātreṇa bhūmidānena śudhyati ..
gocarmalakṣaṇañca vṛhaspatinā darśitam . yathā --
     saptahastena daṇḍena triṃśaddaṇḍairnivartanam .
     daśa tānyeva gocarma dattvā svarge mahīyate ..
iti mitākṣarāyāṃ ācārādhyāyaḥ ..

gocchālaḥ, puṃ, (gāṃ bhūmiṃ chādayatīti . chada + ṇic + aṇ . pṛṣodarāditvāt sādhuḥ .) kulāhalavṛkṣaḥ . iti ratnamālā .. kokaśimā iti bhāṣā ..

gojalaṃ, klī, (gavi jātaṃ jalam .) gomūtram . iti rājanirghaṇṭaḥ .. (yathā, gāruḍe 180 adhyāye .
     gojalenaiva pūreṇa karṇasāvo vinaśyati ..)

gojā, strī, (gavi pṛthivyāṃ jāyate iti . go + jan + janasanakhanakramagamo viṭ . 3 . 2 . 67 . iti viṭ . viḍanoriti . 6 . 4 . 41 . iti ātvañca .) golomikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gojāgarikaṃ, klī, (goṣu indriyeṣu jāgaraḥ apramādo'styasya ṭhan .) maṅgalam . iti gedinī . ke . 227 ..

gojāgarikaḥ, puṃ, (gavi pṛthivyāṃ jāgarikaḥ praharīva . astravatkaṇṭakānvitatvādasya trathātvam .) kaṇṭakārikā . iti medinī . ke . 227 ..

gojāparṇī, strī, (gojaṃ dugdhaṃ tadvat āparṇayati śuklavarṇo bhavatīti . ā + parṇi + ac .) gaurāditvād ṅīṣ .) dugdhaphenīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gojihvā, strī, (gorjihveva .) kṣupaviśeṣaḥ . gojiyālatā iti dāriyāśāka iti ca bhāṣā . tatparyāyaḥ . dārvikā 2 . ityamaraḥ . 2 . 4 . 119 .. darvikā 3 . iti bharataḥ .. dārvipatrikā 4 . iti ratnamālā .. kharapatrī 5 vātonā 6 adhomukhā 7 anaḍujjihvā 8 adhaḥpuṣpī 9 darvī 10 gojihvikā 11 . iti śabdaratnāvalī .. api ca bhāvaprakāśe .
     gojihvā gojikā gobhī dārvikākharaparṇinī .
     gojihvā vātalā śītā grāhiṇī kaphapittanut ..
     hṛdyā pramehakāsāsravraṇajvaraharī laghuḥ .
     komalā tuvarī tiktā svādupākarasā smṛtā ..
asyā guṇāḥ . kaṭutvam . tīkṣṇatvam . śītalatvam . pittasarvadantiviṣārtināśitvam . vraṇasaṃropaṇatvañca . iti rājanirghaṇṭaḥ .. (asyā vyavahāro yatra tadyathā --
     somavalko'śvakarṇaśca gojihvā haṃsapadyapi .
     rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ ..
iti vaidyakacakrapāṇisaṃgraheṃ viṣādhikāre ..) gavedhukā . iti ratnamālā .. gaḍagaḍa iti bhāṣā ..

gojihvikā, strī, (rgojihveva gojihvā svārthe kan . ata itvañca .) gojihvā latā . iti śabdaratnāvalī ..

[Page 2,355a]
goḍaḥ, puṃ, (goraṇḍa iva . pṛṣodarāditvāt sādhuḥ .) goṇḍaḥ . sa tu nābhau pravṛddhamāṃsaguḍakaḥ . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ ..

goḍumbaḥ, puṃ, (gāṃ bhuvaṃ tumbati ardatīti . go + tumba + kaḥ . pṛṣodarāditvāt sādhuḥ .) śīrṇavṛntaḥ . iti medinī . be . 12 .. taramūj iti khyātaḥ ..

goḍumbā, strī, (goḍumba + striyāṃ ṭāp .) gavādanī . iti medinī . ve . 12 .. gomuka iti khyātā gomā iti rājagomuk iti ca khyātā ityeke . iti bharataḥ .. tatparyāyaḥ . citrā 2 gavākṣī 3 . ityamaraḥ . 2 . 4 . 156 .. goḍumbikā 4 . iti ratnamālā ..

goḍumbikā, strī, (goḍumba + svārthe kan + striyāṃ ṭāp ata itvañca .) goḍumbā . iti ratnamālā ..

goṇī, strī, (śaṇādiguṇād jātaḥ goṇaḥ nipātanādukārasya guṇaḥ . goṇaśabdāt āvapane'rthe jānapadakuṇḍagoṇeti . 4 . 1 . 42 . iti ṅīṣ .) dhānyādivahanārthādhāraviśeṣaḥ . iti mugdhabodham . guṇ iti bhāṣā .. droṇīparimāṇam . iti vaidyakaparibhāṣā .. (yathā, suśrute cikitsitasthāne caturthādhyāye .
     viḍālanakuloṣṭrāṇāṃ carmagoṇyāṃ mṛgasya vā .
     prabeśavedvā svabhyaktaṃ śvālvaṇenopanāhitam ..

     śūrpābhyāñca bhaveddroṇī vāho goṇī ca sā smṛtā .
     māṣaṭaṅkākṣavilvāni kuḍavaḥ prasthamāḍhakam .
     rāśirgoṇī khāriketi yathottaracaturguṇāḥ ..
iti śārṅgadhareṇa pūrbakhaṇḍe prathame'dhyāya uktam ..
     goṇī śūrpadvayaṃ vidyāt khārīṃ bhārīntathaiva ca .
     dvātriṃśataṃ vijānīyāt vāhaṃ śūrpāṇi buddhimān ..
iti kalpasthāne dvādaśe'dhyāye carakeṇoktam ..) chidravastram . tatparyāyaḥ . śānī 2 . iti hemacandraḥ . 3 . 343 ..

goṇḍaḥ, puṃ, (goḥ aṇḍa iva .) nābhau vṛddhamāṃsaguḍakaḥ . iti liṅgādisaṃgrahe amaraḥ . 3 . 5 . 18 .. geṃḍ iti bhāṣā . pāmarajātiḥ . vṛddhanābhiyukte tri . iti medinī . ḍe . 11 .. asya rūpāntaraṃ goḍaḥ gauḍaḥ . ityamaraṭīkā ..

gotamaḥ, puṃ, (gobhirdhvastaṃ tamo yasya . pṛṣodarāditvāt sādhuḥ . etanniruktiryathā, mahābhārate . 13 . 93 . 95 .
     godamo'hamato'dhūmo'damaste samadarśanāt .
     gobhistamo mama dhvastaṃ jātamātrasya dehataḥ .
     viddhi māṃ gotamaṃ kṛtye yātudhāni ! nibodha mām ..
) gautamamuniḥ . sa tu brahmaputtraḥ . iti gayāmāhātmye vāyupurāṇam ..

gotamānvayaḥ, puṃ, (gotamo'nvayo vaṃśapravartako yasya .) śākyamuniḥ . iti hemacandraḥ ..

gotallajaḥ, puṃ, (praśasto gauḥ praśaṃsāvacanaiśca . 2 . 1 . 66 . iti karmadhārayaḥ .) uttamagauḥ . goṣu madhye tallajaḥ praśastaḥ iti vā vyutpattiḥ ..

[Page 2,355b]
gotraṃ, klī, gavate śabdayati pūrbapuruṣān yat . iti bharataḥ .. (gu + gudhṛvīpatīti . uṇāṃ . 4 . 166 . iti traḥ .) tatparyāyaḥ . santatiḥ 2 jananam 3 kulam 4 abhijanaḥ 5 anvayaḥ 6 vaṃśaḥ 7 anvavāyaḥ 8 santānaḥ 9 . ityamaraḥ . 2 . 7 . 1 .. ākhyā . (yathā, kumāre . 4 . 8 .
     smarasi smaramekhalāguṇairuta gotraskhaliteṣu bandhanam ..) sambhāvanīyabodhaḥ . kānanam . kṣetram . vartma . iti medinī . re . 26 .. chatram . iti hemacandraḥ .. saṃghaḥ . vṛddhiḥ . iti śabdacandrikā .. vittam . iti viśvaḥ .. * .. vaṃśaparamparāprasiddhaṃ ādipuruṣaṃ brāhmaṇarūpam . kṣattriyavaiśyayorupadiṣṭātidiṣṭagotraṃ śūdrasyātidiṣṭātidiṣṭagotram . ityudvāhatattvam .. kṣattriyavaiśya śūdrāṇāmatidiṣṭātidiṣṭagotrapravaramataevaiteṣāṃ purohitagotrapravaramityarthaḥ . tathā cāgnipurāṇe varṇasaṅkaropākhyāne .
     kṣattriyavaiśyaśūdrāṇāṃ gotrañca pravarādikam .
     tathānyavarṇasaṅkarāṇāṃ yeṣāṃ viprāśca yājakāḥ ..
gotrāṇi tu caturviṃśatiḥ tathā ca manuḥ .
     śāṇḍilyaḥ kāśyapaścaiva vātsyaḥ sāvarṇakastathā .
     bharadvājo gautamaśca saukālīnastathāparaḥ ..
     kalkiṣaścāgniveśyaśca kṛṣṇātreyavaśiṣṭhakau .
     viśvāmitraḥ kuśikaśca kauśikaśca tathāparaḥ ..
     ghṛtakauśikamaudgalyau ālamyānaḥ parāśaraḥ .
     saupāyanastathātriśca vāsukī rohitastathā ..
     ghaiyāghrapadyakaścaiva jāmadagnyastathāparaḥ .
     caturviṃśatirvai gotrā kathitāḥ pūrbapaṇḍitaiḥ ..
tathā ca manuḥ .
     jamadagnirbharadvājo viśvāmitrātrigautamāḥ .
     vaśiṣṭhakāśyapāgastyā munayo gotrakāriṇaḥ ..
     eteṣāṃ yānyapatyāni tāni gotrāṇi manyate ..
etadupalakṣaṇamanyeṣāmapi darśanāt . tathā ca .
     saukālīnakabhaudgalyau parāśarabṛhaspatī .
     kāñcano viṣṇukauśikyau kātyāyanātreyakāṇvakāḥ ..
     kṛṣṇātreyaḥ sāṅkṛtiśca kauṇḍilyo gargasaṃjñakaḥ .
     āṅgirasa iti khyātaḥ anāvṛkākhyasaṅgitaḥ ..
     avyajaiminivṛddhākhyāḥ śāṇḍilyo vātsya eva ca .
     sāvarṇyālamyānavaiyāghrapadyaśca ghṛtakauśikaḥ ..
     śaktriḥ kāṇvāyanaścaiva vāsukī gautamastathā .
     śunakaḥ saupāyanaścaiva munayo gotrakāriṇaḥ ..
     eteṣāṃ yānyapatyāni tāni gotrāṇi manyate ..
sarve catvāriṃśadgotrāḥ . iti kuladīpikādhṛtadhanañjayakṛtadharmapradīpaḥ .. (meghaḥ . iti nighaṇṭuḥ . 1 . 10 . yathā, ṛgvede . 1 . 51 . 3 .
     tvaṃ gotramaṅgirobhyo'vṛṇorapotātraye śatadureṣu gātuvit ..)

gotraḥ, puṃ, (gāṃ pṛthivīṃ trāyate rakṣatīti . go + trai + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) parvataḥ . ityamaraḥ . 2 . 3 . 13 .. (yathā, bhāgavate . 2 . 6 . 9 .
     nāḍyo nadanadīnāntu gotrāṇāmasthisaṃhatiḥ ..)

gotrajaḥ, tri, (gotre jāyate iti . gotra + jan + ḍaḥ .) gotrotpannaḥ . sa tu janmanāmasmṛtiparyantasamānodakabhāvāt paścādbhavati . iti śuddhitattvam .. (yathā, yājñavalkye . 2 . 138 .
     patnī duhitaraścaiva pitarau bhrātarastathā .
     tatsuto gotrajo bandhuḥ śiṣyaḥ sabrahmacāriṇaḥ ..
)

gotrabhit, [d] puṃ, (gotraṃ parvataṃ bhinattīti . satsudviṣetyādi . 3 . 2 . 61 . iti kvip . tatastugāgamaḥ .) indraḥ . ityamaraḥ . 1 . 1 . 45 .. (yathā, ṛgvede . 6 . 17 . 2 .
     yo gotrabhidvajrabhṛdyo hariṣṭhāḥ sa indra citrāṃ abhitṛṃdhi vājān .. yathā ca bhaṭṭau . 1 . 3 .
     sahāsanaṃ gotrabhidādhyavātsīt ..)

gotravṛkṣaḥ, puṃ, (gotrajātaḥ parvatajāto vṛkṣaḥ .) dhanvanavṛkṣaḥ . iti bhāvaprakāśaḥ ..
     dhanvaṅgastu dhanurvṛkṣo gotravṛkṣaḥ sutejanaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

gotrā, strī, (gāḥ paśūn sarvān jīvānityarthaḥ trāyate iti . trai + kaḥ . striyāṃ ṭāpa ca .) pṛthivī . (gavāṃ samūhaḥ . initrakaḍyacaśca . 4 . 2 . 51 . iti traḥ . ṭāp ca .) gosamūhaḥ . iti medinī . re . 26 .. (gāyattrīsvarūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 41 .
     gandharvī gahvarī gotrā giriśā gahanā gamī ..)

godaḥ, puṃ, (gā indriyāṇi dāyati śodhayatīti . go + dai + kaḥ .) mastakasnehaḥ . mastiṣkam . iti hemacandraḥ .. (gāḥ dadātīti . + dā + kaḥ .) godātari tri . iti mugdhabodham .. (yathā, manuḥ . 4 . 231 .
     vāsodaścandrasālokyamaśvisālokyamaśvadaḥ .
     anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya piṣṭapam ..
)

godantaṃ, klī, (godanta iva avayavo vidyate yasya .) haritālam . iti rājanirghaṇṭaḥ .. (haritālaśabde'sya guṇādayo bodhyavyāḥ ..)

godā, strī, (gāṃ jalaṃ svargaṃ vā dadātiṃ snāneneti . go + dā + kaḥ . striyāṃ ṭāp .) godāvarī nadī . iti hemacandraḥ . 4 . 150 .. (gāyattrīsvarūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 43 .
     garvāpahāriṇī godā gokulasthā gadādharā .. gāḥ dadātīti . dā + kvip . godātari tri . yathā, ṛgvede . 1 . 4 . 2 .
     godā indrevato madaḥ . godāścakṣurindriyavyavahārapradaḥ . iti dayānandabhāṣyam ..)

godāraṇaṃ, klī, (gaurbhūmirdāryate'neneti . go + dṝ + ṇic + karaṇe lyuṭ .) lāṅgalam . ityamaraḥ . 2 . 9 . 14 .. kuddālaḥ . iti hemacandraḥ . 4 . 556 ..

[Page 2,356a]
godāvarī, strī, (gāṃ jalaṃ svargaṃ vā dadātīti godā . tāsu varī śreṣṭhā . vara + ṅīṣ saṃjñāyām . yadvā gāṃ svargaṃ dadāti . go + dā + vaṇip + ṅīp rāntādeśaśca .) nadīviśeṣaḥ . (asyā utpattikathā yathā, brahmavaivarte . 10 . 126--130 .
     gacchantīṃ tīrthayātrāyāṃ brāhmaṇīṃ ravinandanaḥ .
     dadarśa kāmukaḥ śāntaḥ puṣpodyāne ca nirjane ..
     tayā nivārito yatnāt kālena balavān suraḥ .
     atīvasundarīṃ dṛṣṭā vīryādhānaṃ cakāra saḥ ..
     drutaṃ tatyāja garbhaṃ sā puṣpodyāne manohare .
     sadyo babhūva puttraśca taptakāścanasannibhaḥ ..
     saputtrā svāmino gehaṃ jagāma vrīḍitā tadā .
     svāminaṃ kathayāmāsa yanmārge devasaṅkaṭam ..
     vipro roṣeṇa tatyāja tañca puttraṃ svakāminīm .
     sarid babhūva yogena sā ca godāvarī smṛtā ..
) tatparyāyaḥ . godā 2 . iti hemacandraḥ .. gautamasambhavā 3 brāhmādrijātā 4 gautamī 5 . (yathā, hitopadeśe .
     asti godāvarītīre viśālaḥ śālmalītaruḥ ..) iyameba pīṭhasthānaviśeṣaḥ . atra devī trisandhyāmūrtyāvirājate . yathā, devībhāgavate . 7 . 30 . 68 .
     godāvaryāṃ trisandhyā tu gaṅgādvāre ratipriyā ..) asyā jalasya guṇāḥ . pittārtiraktārtivāyupāpakuṣṭhādiduṣṭāmayadoṣatṛṣṇānāśitvam . paramapathyatvam . dīpanatvañca . iti rājanirghaṇṭaḥ ..

godugdhadā, strī, (gavāṃ dugdhaṃ dadāti ādhikyena sampādayatīti . go + dā + kaḥ . tadbhakṣaṇena gavāṃ dugdhavardhanādasyāstathātvam .) caṇikātṛṇam . iti rājanirghaṇṭaḥ ..

godohanī, strī, (gāvo duhyantye'syāmiti . go + duh + adhikaraṇe lyuṭ .) godohanapātram . tatparyāyaḥ . pārī 2 . iti jaṭādharaḥ ..

godravaḥ, puṃ, (dravati sravatīti . dru + ac dravaḥ . gavāṃ dravaḥ .) gomūtram . iti rājanirghaṇṭaḥ ..

godhanaṃ, klī, (gavāṃ dhanaṃ samūhaḥ .) gosamūhaḥ . ityamaraḥ . 2 . 9 . 58 .. (yathā, goḥ rāmāyaṇe . 2 . 32 . 42 .
     sa ātmano dṛḍhāṃ kakṣāṃ baddhvā sambhrāntamānasaḥ .
     daṇḍamudyamya sahasā pratasthe godhanaṃ prati ..
)

godhanaḥ puṃ, (dhana śabde bhāve ap dhanaṃ śabdaḥ . gorvajrasyeva dhanaṃ śabdo yasya .) sthūlāgravāṇaḥ . iti harivaṃśaḥ .. tukkā iti bhāṣā ..

godhā, strī, (gudhyate pariveṣṭyate bāhuryayā . gudh + halaśceti . karaṇe ghañ .) dhanurguṇāghātavāraṇāya prakoṣṭhabaddhā carmakṛtapaṭṭikā . tatparyāyaḥ . talā 2 jyāghātavāraṇā 3 . ityamaraḥ . 2 . 8 . 84 .. talam 4 . iti taṭṭīkā .. (yathā, mahābhārate . 3 . 17 . 3 .
     vikṣipannādayaṃścāpi dhanuḥ śreṣṭaṃ mahābalaiḥ .
     tūṇakhaḍgadharaḥ śūro baddhagodhāṅgalitravān ..
) jastubiśeṣaḥ . gosāp iti bhāyā .. sā tu sthalajajalajabhedāt dvividhā . tatparyāyaḥ . nihākā 2 godhikā 3 . ityamaraḥ . 1 . 10 . 22 .. dārumukhyāhvā 4 . (yathā, bṛhatsaṃhitāyām . 54 . 13 .
     śvetā godhārdhanare puruṣe mṛddhūsarā tataḥ kṛṣṇā .
     pītā sitā sasikatā tato jalaṃ vinirdiśedamitam ..
pañcanakhatayā godhāyā māṃsaṃ bhakṣyatvena grāhyamityabhihitaṃ manvādibhirdharmaśāstraprayoktṛbhiḥ . yathā, manuḥ . 5 . 18 .
     śvāvikaṃ śallakaṃ godhāṃ khaḍgakūrmaśaśāṃstathā .
     bhakṣyān pañcanakheṣvāhuranuṣṭrāñcaikatodataḥ ..
) asyā māṃsaguṇāḥ . vātaśvāsakāsanāśitvam . iti rājanirghaṇṭaḥ .. pāke madhuratvam . kaṣāyatvam . kaṭurasatvam . pittanāśitvam . raktaśukrabalakāritvam . iti rājavallabhaḥ ..
     (godhā vipāke madhurā kaṣāyakaṭukā rase .
     vātapittapraśamanī bṛṃhaṇī balavardhanī ..
iti carake sūtrasthāne 27 adhyāye ..)

godhāpadikā, strī, (godhāyā iva pādo mūlamasyāḥ . svāṅgatvāt ṅīṣ . tataḥ kumbhapadīṣu ca . 5 . 4 . 139 . iti padbhāvaḥ . godhāpadī . tataḥ svārthe kan ṭāp pūrbahrasvaśca .) godhāpadīlatā . iti śabdaratnāvalī ..

godhāpadī, strī, (godhāyā iva pādo mūlaṃ yasyāḥ . svāṅgatvāt ṅīṣ . kumbhapadīṣu ca 5 . 4 . 139 . iti padbhāvaḥ .) latāviśeṣaḥ . goyāliyā iti bhāṣā .. tatparyāyaḥ . suvahā 2 . ityamaraḥ . 2 . 4 . 119 .. haṃsapadī 3 godhāṅghrī 4 triphalā 5 . iti bharataḥ .. tripadī 6 madhusravā 7 haṃsapādī 8 . iti ratnamālā .. haṃsapādikā 9 haṃsāṅghriḥ 10 raktapādī 11 tripadā 12 ghṛtamaṇḍalikā 13 viśvagranthiḥ 14 tripādikā 15 tripādī 16 kīṭamārī 17 karṇāṭī 18 tāmrapādī 19 vikrāntā 20 brahmādanī 21 padāṅgī 22 śītāṅgī 23 sutapādikā 24 sañcāriṇī 25 padikā 26 prahlādī 27 kīṭapādikā 28 dhārtarāṣṭrapadī 29 godhāpadikā 30 . iti śabdaratnāvalī .. dvidalā 31 haṃsavatī 32 . iti jaṭādharaḥ .. asyā guṇāḥ . kaṭutvam . uṣṇatvam . viṣabhūtabhrāntyapasmāradoṣanāśitvam . rasāyanatvañca . muṣalī . tālamūlī iti khyātā . iti rājanirghaṇṭaḥ ..

godhāskandhaḥ puṃ, (godheva skandho'sya .) viṭkhadiraḥ . iti rājanirghaṇṭaḥ ..

godhiḥ, puṃ, (gāvau netre dhīyete asmin . karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ .) lalāṭam . ityamaraḥ . 2 . 6 . 92 .. (gudhnāti kupyatīti . gudh + sarvadhātubhya in . uṇāṃ . 4 . 118 . iti in .) godhikā . iti śabdaratnāvalī ..

[Page 2,356c]
godhikā, strī, (gudhnātīti . gudh + ṇvul . ṭāp ata itvañca .) godhā . ityamaraḥ . 1 . 10 . 22 .. gosāpa iti bhāṣā ..

godhikātmajaḥ, puṃ, (godhikāyā ātmajaḥ .) sthūlagodhikā . godhāśiśutulyākārakoṭarasthajantuviśeṣaḥ tokke iti khyāta iti bhagī . iti sārasundarī .. tatparyāyaḥ . gaudheraḥ 2 . gaudhāraḥ 3 gaudheyaḥ 4 . ityamaraḥ . 2 . 5 . 6 .. (sarpādgodhāyāmutpanne jantuviśeṣe iti godhikāputtraśabdārthe śabdārthacintāmaṇiḥ ..)

godhinī, strī, (godhaḥ krīḍābhedaḥ so'styasyāḥ iti iniḥ ṅīp ca .) kṣavikā . sā tu bṛhatībhedaḥ . iti rājanirghaṇṭaḥ ..

godhuk, [h] tri, (gāṃ dogdhīti . go + duha + satsu dbiṣadruhaduhayujaityādi . 3 . 2 . 61 . iti kvip .) godogdhā . iti vyākaraṇam .. (yathā, ṛgvede . 1 . 164 . 26 .
     upa hvaye suduṣāṃ dhenumetāṃ suhasto godhuguta dohadenām ..)

godhumaḥ, puṃ, (gudha + gudherūmaḥ . uṇāṃ . 5 . 2 . iti ūmaḥ . nipātanāt hrasvaḥ .) godhūmaḥ . iti śabdacandrikā ..

godhūmaḥ, puṃ, (gudhyate veṣṭyate tvagādibhiḥ . gudha + gudherūmaḥ . uṇāṃ . 5 . 2 . iti ūmaḥ .) nāgaraṅgaḥ . oṣadhīviśeṣaḥ . brīhibhedaḥ . iti medinī .. me . 43 . gama gom iti ca bhāṣā .. śeṣasya paryāyaḥ . bahudugdhaḥ 2 apūpaḥ 3 snecchabhojanaḥ 4 yavanaḥ 5 nistuṣakṣīraḥ 6 rasālaḥ 7 sumanāḥ 8 . (yathā, manuḥ . 5 . 25 .
     yavagodhūmajaṃ sarvaṃ payasaścaiva vikriyāḥ ..) asya guṇāḥ . snigdhatvam . madhuratvam . vātapittadāhanāśitvam . gurutvam . śleṣmamadabalarucivīryakāritvañca . iti rājanirghaṇṭaḥ .. bṛṃhaṇatvam . jīvanahitatvam . śītatvam . bhagnasanghānasthairyakāritvam . sārakatvañca . iti rājavallabhaḥ .. (atha godhūmasya nāmāni lakṣaṇaṃ guṇāśca .
     godhūmaḥ sumano'pi syāt trividhaḥ sa ca kīrtitaḥ .
     mahāgodhūma ityākhyaḥ paścāddeśāt samāgataḥ ..
     mahāgodhūmaḥ vaḍa godhūmā iti loke .
     madhulī tu tataḥ kiñcidalpā sā madhyadeśajā .
     niḥśūko dīrghagodhūmaḥ kvacinnandīmukhābhidhaḥ ..
     godhūmo madhuraḥ śīto vātapittaharo guruḥ .
     kaphaśukraprado balyaḥ snigdhaḥ sandhānakṛt saraḥ ..
     jīvano bṛṃhaṇo varṇyo vrarṇyo rucyaḥ sthiratvakṛt .
     kaphaprado navīno na tu purāṇaḥ .
     purāṇayavagodhūmaḥ kṣaudrajāṅgalaśūlabhāgiti .
     vāgbhaṭena vasante gṛhītatvāt .
     madhulī śītalā snigdhā pittaghnī madhurā laghuḥ .
     śukralā bṛṃhaṇī pathyā tadbannandīmukhaḥ smṛtaḥ ..
) iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..

[Page 2,357a]
godhūmacūrṇaṃ, klī, (godhūmasya cūrṇam .) cūrṇīkṛtagodhūmaḥ . mayadā iti bhāṣā .. yathā --
     śuṣkagodhūmacūrṇena kiñcitpuṣṭāñca roṭikām .. iti bhāvaprakāśaḥ ..

godhūmasambhavaṃ, klī, (sambhavatyasmāditi sambhava utpattisthānam . godhūmaḥ sambhavo'sya .) sauvīram . kāñjikabhedaḥ . iti rājanirghaṇṭaḥ ..

godhūmasāraḥ, puṃ, godhūmasya sārabhāgaḥ . pālo iti bhāṣā .. tatkaraṇavidhiryathā . nistuṣagodhūmaṃ uḍhūkhale kaṇḍayitvā sandhyākāle mṛttikādipātre jale magnaṃ kārayitvā paradine prabhāte uparisthajalaṃ krameṇa dūrīkṛtya nīcasthasāraṃ raudre śuṣkaṃ kṛtvā pātrāntare sthāpayet . iti pākarājeśvaraḥ ..

godhūmī, strī, (gāṃ dhūmayatīti . dhūmi + aṇ . gaurāditvād ṅīṣ .) golomikā . iti rājanirghaṇṭaḥ .. (golomikāśabde'syā vivaraṇaṃ jñeyam ..)

godhūliḥ, strī, (gavāṃ kṣurotthitā dhūliryatrakāle .) kālaviśeṣaḥ . godhūlikālastu trividhaḥ . yathā, grīṣme ardhāstaravikālaḥ . hemantaśiśirayormṛdutāprāptapiṇḍīkṛtaravikālaḥ . varṣāśaradvasanteṣvastagataravikālaḥ . yathā --
     godhūliṃ trividhāṃ vadanti munayo nārīvivāhādike hemante śiśire prayāti mṛdutāṃ piṇḍīkṛte bhāskare .
     grīṣme'rdhāstamite vasantasamaye bhānau gate'dṛśyatāṃ sūrye cāstamupāgate ca niyataṃ varṣāśaratkālayoḥ ..
iti dīpikā ..

godhenuḥ, strī, (gaurevaṃ dhenuḥ .) dugdhavatī gavī . iti saṃkṣiptasāravyākaraṇam ..

godheraḥ, puṃ, (godhati dhātūnāmanekārthatvāt rakṣatīti . gudh + bāhulakāderak .) goptā . iti saṃkṣiptasāre uṇādivṛttiḥ ..

gonandī, strī, (gavi jale nandatīti . nanda + ac . gaurāditvāt ṅīṣ .) sārasapakṣiṇī . iti hārāvalī ..

gonardaṃ, klī, (gavi pṛthivyāṃ nardyate svanāmnā ākhyāyate ityarthaḥ . narda + ap .) mustakam . iti medinī . de . 28 ..

gonardaḥ, puṃ, (gavi jale nardati kūjatīti . go + narda + nandigrahipacādibhyo lyuṇinyacaḥ . 3 . 1 . 134 . iti pacāditvādac .) sārasapakṣī . iti medinī . de . 28 .. (gobhirvāgbhirnardatīti . ac .) deśaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 14 . 12 .
     kaṅkaṭaṭaṅkaṇavanavāsiśivikaphaṇikārakoṅkaṇābhīrāḥ .
     ākaraveṇāvantakadaśapuragonardakeralakāḥ ..
gonardasya deśasya rājā . tadrāje'pi . 2 . 4 . 62 . ityaṇ . gonardarājaḥ . yathā, rājataraṅgiṇyām . 1 . 57 .
     kāśmīrendraḥ sa gonardo velladgaṅgādukūlayā .
     diśā kailāsahāsinyā pratāpī paryupāsyata ..
)

gonardīyaḥ, puṃ, (gonarde deśe bhavaḥ . gonarda + eṅ prācāṃ deśe . 1 . 1 . 75 . iti vṛddhasaṃjñatvāt chaḥ .) patañjalimuniḥ . iti hemacandraḥ . 3 . 515 .. (asya gonardadeśodbhūtatvāt tathātvam . taddeśabhave, tri ..)

gonasaḥ, puṃ, (goriva nāsikā yasya . añ nāsikāyāḥ saṃjñāyāṃ nasaṃ cāsthūlāt . 5 . 4 . 118 . iti ac nasādeśaśca .) sarpaviśeṣaḥ . voḍā iti khyāta ityanye . iti bharataḥ .. tatparyāyaḥ . tilitsaḥ 2 . ityamaraḥ . 1 . 8 . 4 .. gonāsaḥ 3 ghonasaḥ 4 . iti hemacandraḥ .. maṇḍalīvoḍraḥ 5 . iti vikramādityaḥ .. voḍraḥ 6 . iti śabdaratnāvalī .. (yathā, suśrute kalpasthāne caturthādhyāye .
     milindako gonaso vṛddhagonasaḥ panasī ..) vaikrāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

gonāthaḥ, puṃ, (gavāṃ nāthaḥ .) anaḍvān . iti rājanirghaṇṭaḥ ..

gonāsaṃ, klī, (gornāsā iva ākṛtiyasya . gonasākāratvādasya tathātvam .) vaikrāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

gonāsaḥ, puṃ, (gornāsā iva nāsā yasya .) gonasasarpaḥ . iti hemacandraḥ . 4 . 372 ..

goniṣyandaḥ, puṃ, (gorniṣyandate kṣaratīti . ni + syanda + pacādyac . yadvā gavāṃ niṣyandaḥ . kṛdvihito bhāvo dravyavat prakāśate . iti nyāyāt .) gomūtram . iti rājanirghaṇṭaḥ ..

gopaḥ, puṃ, (gorjalāt kaphapittādidūṣitarasāta pāti rakṣatīti . go + pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) bolaḥ . (gāṃ gojātiṃ pāti rakṣatīti . go + pā + kaḥ .) jātiviśeṣaḥ . goyālā iti bhāṣā .. tatparyāyaḥ . gosaṃkhyaḥ 2 godhuk 3 ābhīraḥ 4 vallavaḥ 5 gopālaḥ 6 . ityamaraḥ . 2 . 9 . 57 .. tasyotpattiryathā --
     maṇibandhyāṃ tantravāyāt gopajāteśca sambhavaḥ . iti parāśarapaddhatiḥ .. (yathā, manuḥ . 8 . 260 .
     vyādhāñchākunikān gopān kaivartān mūlakhānakān .
     vyālagrāhānuñchavṛttīnanyāṃśca vanacāriṇaḥ ..
) goṣṭhādhyakṣaḥ . (gāṃ pṛthivīṃ pāti rakṣatīti . pā + kaḥ .) pṛthvīpatiḥ . bahugrāmasyādhikṛtaḥ . iti medinī . pe . 5 .. (gāḥ pāti rakṣatīti . pā + kaḥ . gorakṣakaḥ . yathā, manuḥ . 8 . 231 .
     gopaḥ kṣīrabhṛto yastu sa duhyāddaśato varām .
     gosvāmyanumate bhṛtyaḥ sā syāt pāle bhṛte bhṛtiḥ ..
gandharvaviśeṣaḥ . yathā, rāmāyaṇe . 6 . 91 . 46 .
     nāradastumbururgopaḥ prabhayā sūryavarcasaḥ .
     ete gandharvarājāno bharatasyāgrato jaguḥ ..
)

gopaḥ, tri, (gopāyati rakṣatīti . gupū ñ rakṣaṇe gupa + āya + āyādaya ārdhadhātuke vā . 3 . 1 . 31 . iti ac .) rakṣakaḥ . upakārakaḥ . iti śabdaratnāvalī .. (yathā, ṛgvede . 10 . 61 . 10 . dvibarhaso ya upa gopamāguradakṣiṇāso acyutā dudukṣan ..)

gopakaḥ, puṃ, (gopa + svārthe kan .) bolaḥ . bahugrāmādhipatiḥ . iti śabdaratnāvalī ..

gopakanyā, strī, (indriyādyupalakṣitaśarīrarakṣakasya gopasya vaidyasya kanyeva hitakāritvāt .) śārivau ṣadhiḥ . iti rājanirghaṇṭaḥ .. (gopasya kanyā .) ābhīrasutā .. (yathā --
     yuvatīrgopakanyāśca rātrau saṃkālya kālavit .
     kaiśorakaṃ mānayan vai saha tābhirmumoda ha ..
iti harivaṃśe . 76 . 18 ..)

gopaghoṇṭā, strī, (gopapriyā ghoṇṭāvadarīviśeṣaḥ .) hastikoliḥ . iti ratnamālā .. vadarīsadṛśasūkṣmaphalavṛkṣaḥ . śeyākula iti bhāṣā .. yathā, śabdaratnāvalyām .
     (vadarīsadṛśākāro vṛkṣaḥ sūkṣmaphalo bhavet .
     aṭavyāmeva sā ghoṇṭā gopaghoṇṭeti cocyate ..
) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gopatiḥ, puṃ, (gorvṛṣabhasya patiḥ . yadvā gavāṃ paśūnāṃ jīvānāṃ patiḥ .) śivaḥ . (yathā, mahābhārate . 13 . 17 . 13 .
     gopālirgopatirgrāmo gocarmavasano hariḥ .. gāṃ pṛthvīṃ jagadityarthaḥ pāti pālayatīti . go + pā + ḍatiḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 66 .
     uttaro gopatirgoptā jñānagamyaḥ purātanaḥ .. gopendranandanakṛṣṇaḥ . yathā, harivaṃśe . 76 . 4 .
     amānuṣāṇi karmāṇi paśyāmastava gopate ! .. asurabhedaḥ . yathā, mahābhārate . 3 . 12 . 35
     gopatistālaketuśca tvayā vinihatāvubhau .. gavāṃ raśmīnāṃ patiḥ .) sūryaḥ . (yatha bhāgavate . 1 . 12 . 10 .
     paribhramantamulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ .
     astratejaḥ svagadayā nīhāramiva gopatiḥ ..
goḥ pṛthivyāḥ patiḥ .) rājā . (gavāṃ saurabheyāṇāṃ patiḥ .) vṛṣaḥ . iti medinī .. te . 107 .. (yathā, bṛhatsaṃhitāyām . 68 . 115 .
     śārdūlahaṃsasamadadvipagopatīnāṃ tulyā bhavanti gatibhiḥ śikhināṃ ca bhūpāḥ .
     yeṣāñca śabdarahitaṃ stimitaṃ ca yātaṃ te'pīśvarā drutapariplutagā daridrāḥ ..
) ṛṣabhanāmauṣadhiḥ . iti rājanirghaṇṭaḥ ..

gopadalaḥ, puṃ, (gopadaṃ gocaraṇanyāsayogyaṃ sthānaṃ lāti gṛhṇātīti . gopada + lā + kaḥ .) gubākaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,358a]
gopanaṃ, klī, (gup + bhāve lyuṭ .) apahnavaḥ . (yathā, mahānirvāṇatantre . 4 . 79 .
     gopanāddhīyate satyaṃ na guptiranṛtaṃ vinā .
     tasmāt prakāśataḥ kuryāt kaulikaḥ kulasādhanam ..
) kutsanam . rakṣā . (yathā, rājendrakarṇapūre . 34 .
     adhikaṃ samāptasamaraḥ prathito bhuvaneṣu gopanarasotkaḥ ..) vyākulatvam . dīptiḥ . iti kavikalpadrume gupadhātvarthadarśanāt .. tamālapatram . iti rājanirghaṇṭaḥ .. tejapāta iti bhāṣā ..

gopanīyaṃ, klī, (gup + anīyar .) gopyam . gopitavyam . yathā --
     svarge'pi durlabhā vidyā gopanīyā prayatnataḥ . iti nāḍīprakāśaḥ ..

gopabadhūḥ, strī, (gopasya badhūriva priyatvāt . gopān badhnāti svaguṇena iti vā . bandha + bāhulakāt ūn .) śārivā . iti bhāvaprakāśaḥ .. gopasya patnī ca .. (yathā, gītagovinde . 1 . 41 .
     pīnapayodharabhārabhareṇa hariṃ parirabhya sarāgam .
     gopabadhūranugāyati kācidudañcitapañcamarāgam ..
)

gopabhadraṃ, klī, (gope bhadramiva .) śālūkam . iti śabdacandrikā ..

gopabhadrā, strī, (gopānāṃ bhadraṃ maṅgalaṃ yasyāḥ yasyāṃ vā gopādyāraṇyakajātibhiḥ pūjyatvādasyāstathātvam .) kāśmarīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gopabhadrikā, strī, (gopabhadrā saṃjñāyāṃ kan . ṭāpi ata itvañca .) gambhārīvṛkṣaḥ . iti ratnamālā ..

goparasaḥ, puṃ, (gopaḥ gandhadravyaviśeṣaḥ . gopaḥ raso'sya . gopaḥ abhyantaragupto raso yasmin vā .) bolaḥ . iti śabdaratnāvalī ..

gopavallī, strī, (gāṃ pāti rakṣatīti . pā + kaḥ . ṭāp . gopā cāsau vallī ceti karmadhārayaḥ .) mūrvā . śāribā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
     gopavallī karālā ca sugandhā bhadravallikā .
     gopībhadrā tathānantā nāgajihvātiśārivā ..
iti vaidyakaratnamālāyām .. yathā ca suśrute uttaratantre 51 adhyāye .
     gopavallyudake siddhaṃ syādanyaddviguṇe ghṛtam ..) śyāmālatā . iti śabdaratnāvalī ..

gopā, strī, (gāṃ pāti rakṣatīti . pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . striyāṃ ṭāp .) śyāmālatā . ityamaraṭīkā śabdaratnāvalī ca .. (gāḥ pāti rakṣatīti . pā rakṣaṇe + kaprāptiviṣaye vāsarūpanyāyena āto maninkvanipbanipaśca . 3 . 2 . 74 . iti cena vici adantatvābhāvādāp vidherabhāve gopā gorakṣākartrī . gopā viśvapāvaditi mugdhabodhavyākaraṇam ..)

[Page 2,358b]
gopānasī, strī, (gopāyati rakṣati gṛhamiti . gupū ña rakṣaṇe + bāhulakāt nasaṭ yalopastato ṅīp ca .) vaḍabhī . gṛhāṇāmagrabhāge dattavakrakāṣṭham . mudanī iti bhāṣā .. ityamaraṭīkāsārasundarī .. gṛhacūḍā vaḍabhī tacchādanārthaṃ vakrīkṛtya yat kāṣṭhaṃ dīyate sā vaḍabhī catuṣkikādicūḍā tacchādanāya vakrīkṛtya yat kāṣṭhaṃ dīyate sā . iti madhuḥ .. paṭalādhovaṃśapañjaram . iti bhaṭṭaḥ .. karṇikāviṣkambhidāru ityanye . vakrībhūtaṃ dharaṇakāṣṭham . ityeke . ityamaraṭīkāyāṃ bharataḥ .. (yathā, māghe . 3 . 49 .
     gopānasīṣu kṣaṇamāsthitānāmālambibhiścandrakiṇāṃ kalāpaiḥ .
     hariṇmaṇiśyāmatṛṇābhirāmairgṛhāṇi nīdhrairiva yatra rejuḥ ..
)

gopāyitaṃ, tri, (gupū ñ rakṣaṇe . gopāyyate sma iti . gopāya + karmaṇi ktaḥ . āyādaya ārdhadhātuke vā . 3 . 1 . 31 . iti āyāgamaśca .) rakṣitam . ityamaraḥ . 3 . 1 . 106 .. (bhāve ktaḥ rakṣaṇam ..)

gopālaḥ, puṃ, (gāḥ pālayatīti . gā + pāla + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) gavāṃ pālakaḥ . vṛndāvanasthagopālānāṃ svarūpaṃ yathā,
     gopālā munayaḥ sarve vaikuṇṭhānandamūrtayaḥ .. iti padmapurāṇe pātālakhaṇḍe vyāsaṃ prati śrīkṛṣṇavākyam .. * .. (gāṃ pṛthivīṃ pālayatīti . go + pāla + aṇ .) rājā . (gāṃ pṛthivīṃ vedaṃ vā pālayatīti .) nandanandanaḥ kṛṣṇaḥ . iti medinī . le . 86 .. * .. śrīgopālasya dhyānaṃ yathā,
     avyādvyākoṣanīlāmbujaruciraruṇāmbhojanetro'mbujastho bālo jaṅghākaṭīrasthalakalitaraṇatkiṅkiṇīko mukundaḥ .
     dorbhyāṃ haiyaṅgavīnaṃ dadhadativimalaṃ pāyasaṃ viśvavandyo gogopīgopavīto rurunakhavilasatkaṇṭhabhūṣaściraṃ vaḥ ..
iti tantrasāraḥ .. * .. tasya svarūpaṃ yathā -- śrīvyāsa uvāca .
     tato'hamabruvaṃ hṛṣṭaḥ pulakotphullavigrahaḥ .
     tvāmahaṃ draṣṭumicchāmi cakṣurbhyāṃ madhusūdana ! ..
     yattat satyaṃ paraṃ brahma jagadyonirjagatpatiḥ .
     vasantaṃ veda śirasi cākṣuṣaṃ nātha ! me'stu tat ..
     śrībhagavānuvāca .
     brahmaṇaivaṃ purā pṛṣṭaḥ prārthitaśca yathā purā .
     yadavocamahaṃ tasmai tattubhyamapi kathyate ..
     māmeke prakṛtiṃ prāhuḥ puruṣañca tatheśvaram .
     dharmameke dhanañcaike mokṣameke'kutobhayam ..
     śūnyameke bhāvameke paramārthamathāpare .
     daivameke devameke grahameke manaḥ pare ..
     buddhimeke kālameke śivameke sadāśivam .
     apare vedaśirasi sthitamekaṃ sanātanam ..
     sadbhāvaṃ vikriyāhīnaṃ saccidānandavigraham .
     manmāyāmohitadhiyaḥ sarvakāleṣu vañcitāḥ ..
     ko'pi veda pumān loke madanugrahabhājanaḥ .
     paśyādya darśayiṣyāmi svaṃ rūpaṃ vedagopitam ..
     tato'paśyamahaṃ bhūpa ! bālaṃ bālāmbudaprabham .
     gopakanyāvṛtaṃ gopaṃ hasantaṃ gopabālakaiḥ ..
     kadambamūlamāsīnaṃ pītavāsasamadbhutam .
     vanaṃ vṛndāvanaṃ nāma navapallavamaṇḍitam ..
     kokilabhramarārāvamanobhavamanoharam .
     nadīmapaśyaṃ kālindīmindīvaradalaprabhām ..
     govardhanaṃ tathāpaśyaṃ kṛṣṇavāmakaroddhṛtam .
     mahendradarpanāśāya gogopālasukhāvaham ..
     dṛṣṭvā vihṛṣṭo hyabhavaṃ sarvabhūṣaṇabhūṣaṇam .
     gopālamabalāsaṅgamuditaṃ veṇunāditam ..
     tato māmāha bhagavān vṛndāvanavacaḥ svayam .
     yadidaṃ me tvayā dṛṣṭaṃ rūpaṃ divyaṃ sanātanam ..
     niṣkalaṃ niṣkramaṃ śāntaṃ saccidānandavigraham .
     pūrṇaṃ padmapalāśākṣaṃ nātaḥ paṃrataraṃ mama ..
     idameva vadantyete vedāḥ kāraṇakāraṇam .
     satyaṃ vyāpi parānandacidghanaṃ śāśvataṃ śivam ..
     nityāṃ me mathurāṃ viddhi vanaṃ vṛndāvanaṃ tathā .
     yamunāṃ gopakanyāśca tathā gopālabālakān ..
     mamāvatāro nityo'yamatra mā saṃśayaṃ kṛthāḥ .
     mameṣṭā hi sadā rādhā sarvajño'haṃ parātparaḥ ..
     mayi sarvamidaṃ viśvaṃ bhāti māyāvijṛmbhitam ..
iti padmapurāṇe pātālakhaṇḍam .. * .. dbādaśagopālāścaitanyaśabde draṣṭavyāḥ ..

gopālakaḥ, pu, (gāṃ paśuṃ jīvajātamityarthaḥ pālayati rakṣatīti . go + pāli + ṇvul .) śivaḥ . iti trikāṇḍaśeśaḥ .. śrīkṛṣṇaḥ . yathā -- dātā phalānāmabhivāñchitānāṃ prāgeva gopālakamantra eṣaḥ . kramadīpikā .. gopālaśabdāt svārthe ke gorakṣakaśca .. (yadvā gavāṃ pālakaḥ rakṣakaḥ . pāli + ṇvul . yathā, mahābhārate . 3 . 239 . 6 .
     atha saṃsmāraṇāṃ kṛtvā lakṣayitvā trihāyaṇān .
     vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ ..
caṇḍamahāsenanapateḥ puttrayoranyataraḥ . yathā, kathāsaritsāgare . 11 . 74 .
     jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ .
     eko gopālako nāma dbitīyaḥ pālakastathā ..
)

gopālakarkaṭī, strī, (gopālapriyā karkaṭī phalaviśeṣaḥ .) karkaṭībhedaḥ . goyālakāṃkarī gurubhā iti ca hindī bhāṣā .. tatparyāyaḥ . vanyā 2 gopakarkaṭikā 3 kṣudrervāruḥ 4 kṣudraphalā 5 gopālī 6 kṣudracirbhiṭā 7 . asyā guṇāḥ . śītatvam . madhuratvam . pittamūtrakṛcchrāśmarīmehadāhaśoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

gopālikā, strī, (gopālakasya gorakṣakasya patnī . pālakāntāt na . 4 . 1 . 48 . ityasya vārtiṃ iti na ṅīṣ ataṣṭāpi ata itvam .) gopālapatnī . iti mugdhabodham .. kīṭaviśeṣaḥ . tataparyāyaḥ . mahābhīruḥ 2 . iti hemacandraḥ . 4 . 274 ..

gopālī, strī, (gopālānāṃ priyā . gopāla + jātau ṅīṣ .) gopālakarkaṭī . gorakṣī . iti rājanirghaṇṭaḥ .. (gopālasya patnī . gopāla + striyāṃ ṅīṣ . gopapatnī .. skandānucaramātṛviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 4 .
     apsu jātā ca gopālī bṛhadambālikā tathā ..)

gopāṣṭamī, strī, (gopapriyā aṣṭamī . śākapārthivādivat samāsaḥ .) kārtikaśuklāṣṭamī . yathā --
     śuklāṣṭamī kārtike tu smṛtā gopāṣṭamī budhaiḥ .
     taddine vāsudevo'bhūdgopaḥ pūrbantu vatsapaḥ ..
     tatra kuryāt gavāṃ pūjāṃ gogrāsaṃ gopradakṣiṇam .
     gavānugamanaṃ kāryaṃ sarvān kāmānabhīspatā ..
iti kūrmapurāṇam ..

gopikā, strī, (gopyeva svārthe kan hrasvaśca .) gopī . yathā --
     na khalu gopikānandano bhavānakhiladehināmantarātmadṛk . iti śrībhāgavate . 10 . 31 4 .. (gopāyati rakṣati yā . gupū ña rakṣaṇe + ṇvul . striyāṃ ṭāpi ata itvam .) rakṣitrī ..

gopinī, strī, (gopāyati rakṣatīti . gup + ṇiniḥ ṅīp ca .) śyāmālatā . iti śabdacandrikā .. (vīrācāri-paśvācāriṇāṃ pūjanīyanāyikāviśeṣaḥ . yaduktaṃ guptasādhanatantre 1 ma paṭale .
     naṭī kāpālikī veśyā rajakī nāpitāṅganā .
     brāhmaṇī śūdrakanyā ca tathā gopālakanyakā ..
asyāḥ niruktiryathā, kulārṇavatantre .
     ātmānaṃ gopayet yā ca sarvadā paśusaṅkaṭe .
     sarvavarṇodbhavā ramyā gopinī sā prakīrtitā ..
)

gopilaḥ, tri, (gopāyati rakṣatīti . gupū rakṣaṇe + mithilādayaśca . uṇāṃ . 1 . 58 . iti ilac nipātanāt kidabhāvaḥ .) goptā . iti saṃkṣiptasāre uṇādivṛttiḥ ..

gopī, strī, (gopasya strī . puṃyogādākhyāyām . 4 . 1 . 48 . iti ṅīṣ) gopapatnī . vṛndāvanasthagopīnāṃ svarūpaṃ yathā --
     gopyastu śrutayo jñeyāḥ svādhijā gopakanyakāḥ .
     devakanyāśca rājendra ! na mānuṣyaḥ kathañcana .. * ..
tatra vrajabālā yathā -- pūrṇarasā rasamantharā rasālayā rasasundarī rasapīyūṣadhāmā rasataraṅgiṇī rasakallolinī rasavāpikā anaṅgamañjarī anaṅgamāninī madayantī raṅgavihvalā lalitā lalitayauvanā anaṅgakusumā madanamañjarī kalāvatī ratikalā kalakaṇṭhī abjāsyā ratotsukā ratisarvasvā raticintāmaṇiḥ ityādyāḥ .. * .. śutigaṇā yathā --
     udgītā rasagītā kalagītā kalasvarā kalakaṇṭhitā vipañcī kalapadā bahumatā bahukarmasuniṣṭhā bahuhariḥ bahuśākhā viśākhā suprayogatamā viprayogā bahuprayogā bahukalā kalāvatī kriyāvatī ityādyāḥ .. * .. munigaṇā yathā -- ugratapāḥ sutapāḥ priyavratā suratā surekhā suparvā bahupradā ratnarekhā maṇigrīvā aparṇā suparṇā mattā sulakṣaṇā sudatī guṇavatī saukālinī sulocanā sumanāḥ subhadrā suśīlā surabhiḥ sukhadāyikā ityādyāḥ .. * .. gopabālā yathā--
     candrāvalī candrikā kāñcanamālā rukmamālāvatī candrānanā candrarekhā cāndravāpī candramālācandraprabhā candrakalā sauvarṇamālā maṇimālikā varṇaprabhā śuddhakāñcanasannibhā mālatī yūthī vāsantī navamallikā mallī navamallī śephālikā saugandhikā kastūrī padminī kumudvatī rasālā surasā madhumañjarī rambhā urvaśī surekhā svarṇarekhikā vasantatilakā ityādyāḥ . iti pādme pātālakhaṇḍam .. asyā vivaraṇaṃ kṛṣṇaśabde draṣṭavyam .. * .. (gopāyati rakṣatīti . gup + ac + gaurāditvāt ṅīṣ .) śārivā . rakṣikā . iti viśvaḥ .. (rakṣitrī yathā, raghuḥ . 4 . 20 .
     ikṣucchāyā niṣādinyastasya gopturguṇodayam .
     ākumārakathodghātaṃ śāligopyo jaguryaśaḥ ..
) prakṛtiḥ . yathā, gopāyati sakalamidaṃ gopāyati paraṃ pumāṃsaṃ gopīprakṛtiriti kramadīpikā ..

gopīthaṃ, klī, (gopāyati rakṣati bhavabandhanāditi . yadvā gāḥ paśūn pāti rakṣatīti . gup athavā go + pā + niśīthagopīthāvagāthāḥ . uṇāṃ . 2 . 9 . iti thakpratyayena nipātanāt sādhuḥ .) tīrthasthānam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (gāvaḥ pibantyasyāmiti vyutpattyā jalāśayādi . iti cintāmaṇiḥ ..)

gopīthaḥ, puṃ, (gupyate rakṣyate iti . gup + niśithagopīthāvagāthāḥ . uṇāṃ . 2 . 9 . iti bhāve thakpratyayena nipātanāt sādhuḥ .) rakṣaṇam . iti saṃkṣiptasāre uṇādivṛttiḥ .. (yathā, ṛgvede . 1 . 19 . 1 .
     prati tyaṃ cārumadhvaraṃ gopīthāya prahūyase .
     marudbhiragna ā gahi ..

     gopīthāya pṛthivīndriyādīnāṃ rakṣaṇāya .. iti dayānandabhāṣyam .. gāṃ vāṇīṃ pṛthivīṃ vā pātīti vyutpatyā . go + pā + thak . nipātanāt ītvam . paṇḍitaḥ . rājā . iti kaścit ..)

gopucchaḥ, puṃ, (goḥ puccha iva ākṛtiryasya gopucchākāratvādasya tathātvam .) hārabhedaḥ . iti hemacandraḥ . 3 . 325 .. (vādyaviśeṣaḥ . iti taṭṭīkā ..) golāṅgūlavānaraḥ . yathā -- śārdūlamṛgasaṃghuṣṭaṃ siṃhaibhīṃmabalairvṛtam ṛkṣavānaragopucchairmārjāraiśca niṣevitam .. iti rāmāyaṇe kiṣkindhyākāṇḍam .. gavāṃ lāṅgūlañca .. (yathā, bṛhatsaṃhitāyām . 95 . 35 .
     gopucchasthe valmīkage'thavā darśanaṃ bhujaṅgasya ..)

gopuṭā, strī, (gaurvajraṃ tadvadatikaṭhinamiti bhāvaḥ puṭaṃ ācchādanaṃ yasyāḥ .) sthūlailā . iti rājanirghaṇṭaḥ ..

gopuṭikaṃ, klī, (goḥ śivavṛṣabhasya puṭikaṃ ācchādanayuktaṃ gṛham .) śivavṛṣasya maṇḍapaḥ . iti trikāṇḍaśeṣaḥ ..

gopuraṃ, klī, (gopāyati nagaraṃ rakṣatīti . gup + bāhulakāt urac . yadvā gāḥ pipartīti . pṝ pālanapūraṇayoḥ + mūlavibhujādibhya upasaṃkhyānam . iti kaḥ .) nagaradvāram . saharera phaṭak iti bhāṣā .. tatparyāyaḥ . puradvāram 2 . ityamaraḥ . 2 . 3 . 16 .. durgapuradvāram . ityanye .. dvāramātram . iti bharataḥ .. (yathā, mahābhārate . 1 . 208 . 31 .
     dvipakṣagaruḍaprakhyairdvāraiḥ saudhaiśca śobhitam .
     guptamabhracayaprakhyairgopurairmandaropamaiḥ .. * ..
gaurjalaṃ puramasya yadbā gavā jalenaṃ piparti pūrayati ātmānamiti . pṛ + kaḥ .) kaivartīmustakam . iti medinī . re . 150 .. (vaidyakaśāstrapraṇetā ṛṣibhedaḥ . yathā, suśrute sūtrasthāne 1 adhyāye . atha khalu bhagavantamamaravaramṛṣigaṇaparivṛtaṃ āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarimaupadhenavavaitaraṇaurabhrapauṣkalāvata karavīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ ..)

gopurakaḥ, puṃ, (gāṃ bhūmiṃ pipartīti . pa pūrtau + mūlavibhujādibhya upasaṃkhyānam . iti kaḥ .. tataḥ saṃjñāyāṃ kan .) kundurukaḥ . iti rājanirghaṇṭaḥ ..

gopurīṣaṃ, klī, (goḥ purīṣam viṣṭhā .) gomayam . iti rājanirghaṇṭaḥ ..

gopendraḥ, puṃ, (gopeṣu gokulasthagopāleṣu madhye indraḥ śreṣṭhaḥ . gopa indra iva vā . yadvā gāṃ vācaṃ pāti rakṣatīti gopo vedastatra indati sarvaiśvaryavattayā virājate . idi paramaiśvarye + ṛjendreti . uṇāṃ . 2 . 29 . iti ranpratyayena nipātanāt sādhuḥ .) viṣṇuḥ . iti hemacandraḥ . 2 . 132 .. (śrīkṛṣṇaḥ . iti bhāgavatam . gopānāmindra īśvaraḥ . gopapatiḥ . sa tu nandaḥ . yathā, mahābhārate . 6 . 22 . 23 .
     gopendrasyātmaje jyeṣṭhe nandagopakulodbhave ..)

gopeśaḥ, puṃ, (gāṃ pṛthivīṃ pānti rakṣantīti gopā rājānasteṣāmīśaḥ sarvahiṃsānivāraṇāditi bhāvaḥ . prāptarājyo'pyayaṃ viṣayabhogaṃ tucchīkṛtya sannyāsena nirvāṇamalabhatā'to'sya rājasu śreṣṭhatvamāyātamiti tātparyārthaḥ .) śākyamuniḥ . iti trikāṇḍaśeṣaḥ .. (gopānāṃ gokulastha gopālānāmīśaḥ .) nandaghoṣaḥ . yathā --
     rāmakṛṣṇāvubhayato gopeśaṃ paritaḥ pare .. iti mugdhabodham .. śrīkṛṣṇaśca ..

goptā, [ṛ] tri, (gopāyati rakṣatīti . gupū ña rakṣaṇe + ṇvultṛcau . 3 . 1 . 133 . iti tṛc .) rakṣakaḥ . yathā --
     viprāṇāmabhayārthamadhvaravidhergoptā gurorājñayā . iti rāghavapāṇḍavīye kavirājaḥ .. (tathā ca manuḥ . 11 . 79 .
     brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajan .
     mucyate brahmahatyāyā goptā gobrāhmaṇasya ca ..
gopāyati sarvāṇi yadvā ātmānaṃ gopāyati svamāyayā saṃvṛṇotīti vyutpatyā viṣṇau puṃ . yathā, mahābhārate . 13 . 149 . 76 .
     gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ .. strī, gaṅgā . yathā, kāśīkhaṇḍe . 29 . 51 .
     gomatī guhyavidyā gaurgoptrī gaganagāminī ..)

gopyaḥ, puṃ, (gopyate rakṣyate'sau iti . gupū rakṣaṇe + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) dāsaḥ . ityamaraṭīkāyāṃ bharataḥ .. dāsīputtraḥ . rakṣaṇīye tri . iti bhedinī . ye . 20 .. (yathā, mahābhārate . 12 . 41 . 15 .
     mahadevaṃ samīpasthaṃ nityameva samādiśat .
     tena gopyo hi nṛpatiḥ sarvāvastho viśāmpate ! ..
gopyate'sāviti . gupū ña gopane + karmaṇi gayat .) gopanīyaḥ . yathā --
     āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam .
     apamānantapo dānaṃ nava gopyāni yatnataḥ ..
iti purāṇam .. gīpīsamūhaśca .. (tatra gopīśabdāt prathamāvibhakterbahuvacanaprayogaḥ ..)

gopyakaḥ, puṃ, (gopya eva . svārthe kan .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 ..

gopyādhiḥ, puṃ, (gopyo rakṣaṇīya ādhirbandhakaḥ .) bandhakaviśeṣaḥ . (yathā, yājñavalkye . 2 . 60 .
     gopyādhibhoge no vṛddhiḥ sopakāre'tha tāpite ..) tayā ca nāradaḥ . adhikriyata ityādhiḥ sa vijñeyo dvilakṣaṇaḥ . kṛtakālopaneyaśca yāvaddeyodyatastathā .. sa punardvividhaḥ prokto gopyo bhogyastathaiva ca . gopyo rakṣaṇīyaḥ . iti mitākṣarā ..

goprakāṇḍaṃ, klī, (praśastā gaurgojātiḥ . praśaṃsāvacanaiśca . 2 . 1 . 66 . iti paranipātaḥ . prakāṇḍaśabdasya niyataliṅgatayā klīvatvam .) śreṣṭhagauḥ .. iti siddhāntakaumudī ..

gobhaṇḍīraḥ, puṃ, (gavi jale bhaṇḍīraḥ ativācālaḥ .) jalakukkubhapakṣī . iti trikāṇḍaśeṣaḥ ..

goma, t ka lepane . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) ajugomadgomayena sthānaṃ ceṭī . iti durgādāsaḥ ..

[Page 2,360b]
gomakṣikā, strī, (gīsannikaṭasthā gopriyā vā makṣikā .) daṃśaḥ . iti śabdaratnāvalī .. ḍāṃśa iti bhāṣā ..

gomatallikā, strī, (praśastā gaurgojātiḥ . praśaṃsāvacanaiśca . 2 . 1 . 66 . iti nityasamāsena paranipātaḥ .) suśīlā gauḥ . iti halāyudhaḥ ..

gomatī, strī, (bahavo gāvo jalāni santyasyāmiti . bhūmni tadasyāstīti . 5 . 2 . 94 . matup . ugitaśca . 4 . 1 . 6 . iti ṅīp .) svanāmakhyātā nadī . tatparyāyaḥ . vāśiṣṭhī 2 . iti hemacandraḥ .. (yathā, mahābhārate . 6 . 9 . 17 .
     gomatīṃ dhūtapāpāñca candanāñca mahānadīm .. asyāstīre mahādevastryambakamūrtyā virājate . yaduktaṃ mahāliṅgeśvaratantre śivaśatanāmastotre .
     tryambako gomatītīre gokarṇe ca trilocanaḥ .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 51 .
     gomatī gu hyavidyā gaurgauptrī gaganagāminī .. pīṭhasthānasthā bhagavatī . sā tu gomantaparvate vartate . yathā, devībhāgavate . 7 . 30 . 57 .
     gomante gomatī devī mandare kāmacāriṇī .. vaidikamantrabhedaḥ . yathā --
     pañcagavyena goghātī māsaikena viśudhyati .
     gomatīñca japed vidyāṃ gavāṃ goṣṭhe ca saṃvaset ..
iti prāyaścittatattve śātātapaḥ .. (goviśiṣṭāyām ..)

gomantaḥ, puṃ, parvataviśeṣaḥ . iti jaṭādharaḥ .. (ayaṃ hi sahyaparvatavivarasthito giriḥ yaduktaṃ harivaṃśe . 95 . 63 .
     tataścyutā gamiṣyāmaḥ sahyasya vivare girim .
     gomanta iti vikhyātaṃ naikaśṛṅgavibhūṣitam ..
atra parvate bhagavatī gomatīrūpeṇa virājate . yaduktaṃ devībhāgavate . 7 . 30 . 57 .
     gomante gomatī devī mandare kāmacāriṇī .. ayaṃ hi dvitīyameruriva mahān parvataḥ . asya varṇanaṃ yathā, harivaṃśe . 96 . 4--27 .
     te cādhvavidhinā sarve tato vai divasakramāt .
     gomantamacalaṃ prāptā mandaraṃ tridaśā iva ..
     latācāruvicitrañca nānādrumavibhūṣitam .
     gandhāgurupinaddhāṅgaṃ citraṃ citrairmanoramaiḥ ..
     dvirephagaṇasaṅkīrṇaṃ śilāsaṅkaṭapādapam .
     mattavarhiṇanirghoṣairnāditaṃ meghanādibhiḥ ..
     gaganālagnaśikharaṃ jaladāsaktapādapam .
     mattadvipaviṣāṇāgraparidhṛṣṭopalāṅkitam ..
     kūjadbhiścāṇḍajagaṇaiḥ samantāt pratināditam .
     darīprapātāmburavaiśchannaṃ śādbalapallavaiḥ ..
     nīlāśmacayaṅghātairbahuvarṇaṃ yathā ghanam .
     dhātuvisrāvadigdhāṅgaṃ sānuprasravabhūṣitam ..
     kīṇa suragaṇaiḥ kāntairmainākamiva kāmagam .
     ucchritaṃ suviśālāgraṃ samūlāmbuparisravam ..
     sakānanadarīprasthaṃ śvetābhragaṇabhūṣitam .
     panasāmrātakāmraughairvetrasyandanacandanaiḥ ..
     tamālailāvanayutaṃ maricakṣupasaṅkalam .
     pippalīvallikalilaṃ citramiṅgudapādapaiḥ ..
     drumaiḥ sarjarasānāñca sarvataḥ pratiśobhitam .
     prāṃśuśālavanairguptaṃ bahucitravanairyutam ..
     sarjanimbārjunavanaṃ pāṭalīkulasaṅkulam .
     hintālaiśca tamālaiśca punnāgaiścopaśobhitam ..
     jaleṣu jalajaiśchannaṃ sthaleṣu sthalajairapi .
     paṅkajairdrumaṣaṇḍaiśca sarvataḥ pratibhūṣitam ..
     jambūjambūlavṛkṣāḍhyaṃ kandakandalabhūṣitam .
     campakāśokabahulaṃ vilvatindukaśobhitam ..
     kuṭajairnāgapuṣpaiśca samantādupaśobhitam .
     nāgayūthasamākīrṇaṃ mṛgasaṅghātaśobhitam ..
     siddhacāraṇarakṣobhiḥ sevitaprastarāntaram .
     vidyādharagaṇairnityamanukīrṇaśilātalam .
     siṃhaśārdalasannādaiḥ satataṃ pratināditam .
     sevitaṃ vāridhārābhiścandrapādaiśca śobhitam ..
     stutaṃ tridaśagandharvairapsarobhiralaṅkatam .
     vanaspatīnāṃ divyānāṃ puṣpairuccāvacaiścitam ..
     śakravajraprahārāṇāmanabhijñaṃ kadācana .
     dāvāgnibhayanirmuktaṃ mahāvātabhayojjhitam ..
     prapātaprabhavābhiśca saridbhirupaśobhitam .
     jalaśaivalaśṛṅgāgrairunmiṣantamiva śriyā ..
     sthalībhirmṛgajuṣṭābhiḥ kāntābhirupaśobhitam .
     pārśvairupalakanmāṣairmeghairiva vibhūṣitam ..
     pādapocchritasaumyābhiḥ sapuṣpābhiḥ samantataḥ .
     maṇḍitaṃ vanarājībhiḥ pramadābhiḥ patiṃ yathā ..
     sundarībhirdarībhiśca kandarībhistathaiva ca .
     teṣu teṣvavakāśeṣu sadāramiva śobhitam ..
     oṣadhīdīptaśikharaṃ vānaprasthaniṣevitam .
     jātarūpairvanoddeśaiḥ kṛtrimairiva bhūṣitam ..
     mūlena suviśālena śirasātyucchritena ca .
     pṛthivīmantarīkṣañca gāhayantamiva sthitam ..
śrīkṛṣṇo balarāmeṇa saha jarāsandhabhayāt atra parvate palāyamānaḥ sthitaḥ . tato madamattairbahusaṃkhyakarājabhiratigarvito jarāsandhaḥ kṛṣṇeṇa sārdhaṃ yuyutsuratrāgatyemaṃ gomantaparvataṃ dagdhuṃ pravṛttaḥ etatkathā harivaṃśe 98 adhyāye vistaraśo draṣṭavyā .. * ..) gavāṃ svāmisamūhaśca .. (tatra gomacchabde prathamāvibhakterbahuvanaprayogaḥ ..)

gomayaṃ, klī, puṃ, (goḥ purīṣam . gośca purīṣe . 4 . 3 . 145 . iti mayaṭ .) gavāṃ gūtham . govara iti bhāṣā .. tatparyāyaḥ . goviṭ 2 ityamaraḥ . 2 . 9 . 50 .. jagalam 3 gohannam 4 gośakṛt 5 . iti ratnamālā .. gopurīṣam 6 goviṣṭhā 7 gomalam 8 . iti rājanirghaṇṭaḥ .. tasya māhātmyaṃ yathā --
     śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduṣkaram .
     gobhiḥ pūrbavisṛṣṭābhirgacchema śreṣṭhatāmiti ..
     asmatpurīṣasnānena janaḥ pūyeta sarvadā .
     śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ ..
     tābhyo varaṃ dadau brahmā tapaso'nte svayaṃ prabhuḥ .
     evaṃ bhavatviti vibhurlokāṃstārayateti ca .. * ..
tatra lakṣmyā vāso yathā, lakṣmīṃ prati gavāṃ vākyam .
     avaśyaṃ mānanā kāryā tavāsmābhiryaśasvini ! .
     śakṛnmūtre nivasa tvaṃ puṇyametaddhi naḥ śubhe ! ..
śrīruvāca .
     diṣṭyā prasādo yuṣmābhiḥ kṛto me'nugrahātmakaḥ .
     evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ ..
iti mahābhārate dānadharmaḥ .. (kṛcchrasāntapane asya bhakṣaṇavidhiryathā, manuḥ . 11 . 212 .
     gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam .
     ekarātropavāsaśca kṛcchraṃ sāntapanaṃ smṛtam ..

     atyantajīrṇadehāyā bandhyāyāśca viśeṣataḥ .
     rogārtāyāḥ prasūtāyā na gorgomayamāharet ..
iti cintāmaṇidhṛtasmṛtivacanam .. gāṃ sarvatīrthamayīṃ parikalpya etasyā gomayaṃ yamunānadītayā parikalpayanti vṛddhāḥ . yaduktam --
     gomayaṃ yamunā sākṣāt gomūtraṃ narmadā śubhā .
     gaṅgā kṣīrantuyāsāṃ vai kiṃ pavitramataḥparam .. * ..
) gavātmake klī ..

gomayacchatraṃ, klī, (gomayāt jātaṃ chatraṃ chatrākāraṃ śilīndhramityarthaḥ .) karakam . iti trikāṇḍaśeṣaḥ .. koṃḍakachātā iti bhāṣā ..

gomayacchatrikā, strī, (gomaye gomayapracure sthāne jātā chatrikā śilīndhramityarthaḥ .) gomayacchatram . tatparyāyaḥ . dilīram 2 śilīndhra kam 3 . iti hārāvalī .. ucchilīndhram 4 . yathā, ucchilīndhamivārbhakāḥ .. iti śrībhāgavatam ..

gomayapriyaṃ, klī, (gomayaṃ priyaṃ utpattikāraṇatvena yasya .) bhūtṛṇam . iti ratnamālā .. gandhasvaḍa iti bhāṣā ..

gomayotthā, strī, (gomayāduttiṣṭhatīti . ut + sthā + āto'nupasarge kaḥ . 3 . 1 . 3 . iti kaḥ . tataḥ striyāṃ ṭāp .) gomayajātakīṭaviśeṣaḥ . tatparyāyaḥ . gardabhī 2 . iti hemacandraḥ . 4 . 274 ..

gomayodbhavaḥ, puṃ, (udbhavatyasmāditi udbhavaḥ gomaya udbhavaḥ kāraṇaṃ yasya . yadvā gomayādudbhava utpattiryasya .) āragbadhaḥ . iti śabdacandrikā .. śonālu iti bhāṣā ..

gomāṃsaṃ, klī, (gavāṃ māṃsam .) gavāṃ piśitam . tadbhakṣaṇaprāyaścittaṃ yathā . sumantuḥ . gomāṃsabhakṣaṇe prājāpatyañcaret . idamajñānataḥ sakṛdbhakṣaṇaviṣayam . yathāha parāśaraḥ . amamyāgamane caiva madyagomāṃsabhakṣaṇe . śuddhyai cāndrāyaṇaṃ kuryānnadīṃ gatvā samudragām .. cāndrāyaṇe tataścīrṇe kuryādbrāhmaṇabhojanam . anaḍutsahitāṃ gāñca dadyādviprāya dakṣiṇām .. idaṃ jñānato'bhyāse . śaṅkhaḥ . gāmaśvaṃ kuñjaroṣṭau ca sarvaṃ pañcanakhaṃ tathā . kravyādaṃ kukkuṭaṃ grāmyaṃ kuryāt saṃvatsaraṃ vratam .. etaccirakālābhyāse . saṃvatsarakṛcchravrate pañcadaśadhenavaḥ . punarupanayanañca . yathā, viṣṇuḥ . viḍvarāhagrāmakukkuṭanaragomāṃsabhakṣaṇe sarveṣveva dvijātīnāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt . iti prāyaścittavivekaḥ .. (asya guṇā yathā --
     gavyaṃ kevalavāteṣu pīnase viṣamajvare .
     śuṣkakāsaśramātyagnimāṃsakṣayahitañca yat ..
iti carake sūtrasthāne 27 adhyāye ..
     śvāsakāsapratiśyāyaviṣamajvaranāśanam .
     śramātyagnihitaṃ gavyaṃ pavitramanilāpaham ..
iti suśrute sūtrasthāne 46 adhyāye .. anyat gośabde gauḥ ityatra draṣṭavyam .. * .. haṭhayogamatenāsya pāribhāṣiko'rtho yathā, haṭhayogapradīpikāyām . 3 . 47 -- 48 .
     gomāṃsaṃ bhakṣayennityaṃ pibedamaravāruṇīm .
     kulīnaṃ tamahaṃ manye itare kulaghātakāḥ ..
     gośabdenocyate jihvā tatpraveśo hi tāluni .
     gomāṃsabhakṣaṇaṃ tattu mahāpātakanāśanam ..
)

gomān, [t] tri, (bahavo gāvo'syāsmin vā santīti . tadasyāstīti . 5 . 2 . 94 . matup .) bahūnāṃ gavāṃ svāmī . tatparyāyaḥ . gavīśvaraḥ 2 gomī 3 . ityamaraḥ . 2 . 9 . 58 .. (yathā, atharvavede . 6 . 68 . 3 .
     yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān .
     tena brahmaṇo vapate damasya gomānaśvavānayamastu prajāvān ..
)

gomāyuḥ, puṃ, (gāṃ vikṛtāṃ vācaṃ minotīti . ḍumi ña + kṛvāpetyuṇ .) śṛgālaḥ . ityamaraḥ . 2 . 5 . 5 .. (yathā, mahābhārate . 2 . 97 . 23 .
     tato rājño dhṛtarāṣṭrasya gehe gomāyuruccairvyāharadagnihotre .. asya dhvanau śubhāśubhaphalaṃ śṛgālaśabde draṣṭavyam ..) gandharvaviśeṣaḥ . iti jaṭādharaḥ .. gopitte sāntaklīvo'yam ..

gomī, [n] tri, (gaurastyasya . jyotsnātamisrāśṛṅgiṇorjasvinniti . 5 . 2 . 114 . iti miniḥ .) gomān . ityamaraḥ . 2 . 9 . 58 .. (yathā, manuḥ . 9 . 50 .
     yadyanyagoṣu vṛṣabho vatsānāṃ janayecchatam .
     gomināmeva te vatsā nodyaṃ skanditamārṣabham ..
gaurbījamantravākyaṃ asyāstīti .) upāsakaḥ . iti medinī . ne . 60 ..

gomī, [n] puṃ, (gauḥ kaṭhoradhvanirastyasyeti . jyotsnātamisreti . 5 . 2 . 114 . iti miniḥ .) śṛgālaḥ . iti medinī . ne . 60 .. buddhabhikṣuśiṣyaḥ . iti trikāṇḍaśeṣaḥ ..

gomīnaḥ, puṃ, (gauriva sthūlo mīnaḥ .) matsyaviśeṣaḥ . yathā, matsyasūkte .
     śṛṇu devi ! pravakṣyāmi māṃsabhedān nibodha me na dadyāt tiktakamaṭhaṃ paśuśṛṅgiṇameva ca ..
     gomīnaṃ cakraśakulaṃ vaḍālaṃ rāghavantathā ..


gomukhaṃ, klī, (gormukhamiva musvaṃ praveśadbāramasya .) kuṭilāgāram . (gormukhamiva ākṛtirasya .) vādyabhāṇḍam . (etadarthe puṃliṅgo'pi dṛśyate . yathā, gītāyām . 1 . 13 .
     tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ .
     sahasaivābhyahanyanta saśabdastumulo'bhavat ..
tathā ca mahābhārate . 9 . 46 . 57 .
     āḍambarān gomukhāṃśca ḍiṇḍimāṃśca mahāsvanān ..) lepanam . iti medinī . khe . 8 .. (yathā, māṣe . 3 . 48 .
     śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā grahadehalīnām .
     yasyāmalindeṣu na cakrureva mugdhāṅganā gomayagomukhāni ..
) caurakriyamāṇasuraṅgābhedaḥ . siṃdhaviśeṣa iti bhāṣā .. iti trikāṇḍaśeṣaḥ .. (āsanaviśeṣaḥ . tallakṣaṇaṃ yathā, haṭhayogapradīpikāyām . 1 . 20 .
     savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet .
     dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛti ..
) japamālāgopanārthaṃ vastranirmitayantraṃ yathā --
     caturviṃśāṅgulamitaṃ paṭṭavastrādisambhavam .
     nirmāyāṣṭāṅgulimukhaṃ grīvāṃ tat ṣaḍdaśāṅgulam ..
     jñeyaṃ gomukhayantrañca sarvatantreṣu gopitam .
     tanmukhe sthāpayenmālāṃ grīvāmadhyagataḥ karaḥ ..
     prajapedvidhinā guhyaṃ varṇamālādhikaṃ priye ..
iti muṇḍamālātantram .. api ca māyātantre .
     gomukhādau tato mālāṃ gopayenmātṛjāravat ..

gomukhaḥ, puṃ, (gormukhamiva mukhaṃ yasya .) nakraḥ . yakṣaviśeṣaḥ . iti hemacandraḥ . 4 . 415 .. (mātaliputtraḥ . yathā, mahābhārate . 5 . 100 . 8 .
     bahuśo mātale ! tvañca tava puttraśca gomukhaḥ .. vatsarājamantriputtraviśeṣaḥ . sa punaḥ vatsarājasutasya mantriṇāmanyatamaḥ . yathā, kathāsaritsāgare . 23 . 57 .
     tato nityoditākhyasya pratīhārādhikāriṇaḥ .
     ityakāparasaṃjñasya puttro'jāyata gomukhaḥ ..
)

gomukhī, strī, (gormukhamiva ākṛtirasyāḥ . striyāṃ ṅīṣ .) himālayādgaṅgāpatane gomukhākāraguhā . iti lokaprasiddhiḥ .. rāḍhadeśasthanadīviśeṣaḥ . gomuḍa iti khyātā ..

gomūtraṃ, klī, (gormūtram .) goprasrāvaḥ . conā iti bhāṣā .. tatparyāyaḥ . gojalam 2 go'mbhaḥ 3 goniṣyandaḥ 4 godravaḥ 5 . (kṛcchrasāntapane gomūtrabhakṣaṇavidhiryathā, manuḥ . 11 . 212 .
     gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam .
     ekarātropavāsaśca kṛcchraṃ sāntapanaṃ smṛtam ..
) asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . laghutvam . kaphavātatvagdoṣanāśitvam . pittakāritvam . dīpanatvam . medhyatvam . matipradatvañca . iti rājanirghaṇṭaḥ .. tīkṣṇatvam . kṣāratvam . kaṣāyatvam . śūlagulmodarānāhakaṇḍvakṣimukharogakilāsavātāmavastirukkuṣṭhakāsaśvāsaśothakāmalāpāṇḍvatisāramūtrarodhakṛmiśītaplīhavarcograhanāśitvam . pūraṇāt karṇaśūlanāśitvam . sarvamūtreṣu guṇādhikatvañca . iti bhāvaprakāśaḥ ..
     (tīkṣṇañcoṣṇaṃ kṣāramevaṃ kaṣāyaṃ) medhyaṃ tṛṣṇāśleṣmahāpyasthibhṛcca .
     tanmāṅgalyaṃ raktapittaprabhedi bhrūśaṅkhakaṇṭhāhanurogahṛcca ..
     kaṇḍūkilāsagadaśūlamukhākṣirogān gulmātisāra-marudāmaya-mūtrarodhān .
     kāśaṃ sakuṣṭhajaṭharakrimirogajālaṃ gomūtramekamapi pītamaho nihanti ..
iti prathamasthāne navame'dhyāye hārītenoktam ..
     gomūtraṃ kaṭutīkṣṇoṣṇaṃ sakṣāratvānnavātalam .
     laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit ..
     śūlagulmodarānāha virekāsthāpanādiṣu .
     mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet ..
iti suśrute sūtrasthāne pañcacatvāriṃśattame'dhyāye .. gāṃ sarvatīrthamayīṃ kalpayilā etasyā mūtraṃ narmadānadītvena parikalpayanti vṛddhāḥ . yaduktam .
     gomayaṃ yamunā sākṣāt gomūtraṃ narmadā śubhā .
     gaṅgā kṣīrantu yāsāṃ vai kiṃ pavitramataḥ param ..
)

gomūtrikā, strī, (gomūtravat vakrasaralākṛtirasyā astīti . gomūtra + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan ṭāp ca .) tṛṇaviśeṣaḥ . tāmbuḍu iti bhāṣā .. tatparyāyaḥ . raktatṛṇā 2 kṣetrajā 3 kṛṣṇabhūmijā 4 . asyā guṇāḥ . madhuratvam . vṛṣyatvam . godugdha dāyitvañca . iti rājanirghaṇṭaḥ .. (gomūtrasyeva uccāvacā gatirasyā astīti ṭhan .) citrakāvyaviśeṣaḥ . yathā --
     gatiruccāvacā yatra mārge mūtrasya goriva .
     gomūtriketi tat prāhurduṣkarañcitravedinaḥ ..
tasyā bhedāḥ . pādagomūtrikā . ardhagomūtrikā . ślokagomūtrikā . viparītagomūtrikā . iti sarasvatīkaṇṭhābharaṇam .. (udāharaṇaṃ yathā, kirātārjunīye . 15 . 12 .
     nāsuroyaṃ navānāgo dharasaṃstho hi rākṣasaḥ .
     nāsukhoyaṃ navābhogo dharaṇistho hi rājasaḥ ..

     varṇānāmekarūpatvaṃ yadyekāntaramardhayoḥ .
     gomūtriketi tat prāhurdṣkaraṃ tadvido viduḥ ..
     iti lakṣaṇāt .
     poḍaśakoṣṭhadvaye ardhadvayaṃ krameṇa vilikhyaikāntaraviniyamena vācane ślokaniṣpattirityuddhāraḥ ..
iti taṭṭīkāyāṃ mallināthaḥ ..)

gomedaḥ, puṃ, (gaurjalamiva medayati snehayatīti . mid + pacādyac .) gomedakamaṇiḥ . iti rājanirghaṇṭaḥ .. (dha tu navaratnāntargataratna-viśeṣaḥ . yathā --
     ratnaṃ gārutmataṃ puṣpaṃ rāgo māṇikyameva ca .
     indranīlaśca gomedastathā vaidūryamityapi ..
     mauktikaṃ vidrumaśceti ratnānyuktāni vai nava .

     iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asya parīkṣāguṇādikañca gomedakaśabde draṣṭavyam .. kakvolaḥ . iti hārāvalī . 261 .. dbīpaviśeṣaḥ . tannāmaniruktiryathā --
     gomede gopatirnāma rājābhūdgosavodyataḥ .
     yājyo'bhūdvahnikalpānāmautathyānāṃ manoḥ kule ..
     sa teṣu hariyajñāya pravṛtteṣu bhṛgūn gurūn .
     vavre taṃ gautamaḥ kopādaśapat so'gamat kṣayam ..
     yajñavāṭe'sya tā gāvo dagdhāḥ kopāgninā muneḥ .
     tanmedasā mahī channā gomedaḥ sa tato'bhavat ..
iti cintāmaṇidhṛtavacanāni .. plakṣadvīpasthavarṣācalabhedaḥ . yathā, viṣṇupurāṇe . 2 . 4 . 6--7 .
     maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ .
     saptaiva teṣāṃ nāmāni śṛṇuṣva munisattamāḥ ..
     gomedaścaiva candraśca nārado dundubhistathā .
     somakaḥ sumanāścaiva vaibhrājaścaiva saptamaḥ ..
)

gomedakaṃ, klī, (gomeda + svārthe kan .) pītamaṇiḥ . kākolam . patrakam iti medinī . ke . 186 ..

gomedakaḥ, puṃ, (gomeda + svārthe kan .) svanāmakhyātamaṇiḥ . tatparyāyaḥ . gomedaḥ 2 rāhuratnam 3 tamomaṇiḥ 4 svarbhānavaḥ 5 piṅgasphaṭikaḥ 6 . asya guṇāḥ . amlatvam . uṣṇatvam . vātakopavikāranāśitvam . dīpanatvam . pācanatvam . dhāraṇe pāpanāśitvañca . iti rājanirghaṇṭaḥ .. tasya parīkṣā yathā --
     himālaye vā sindhau vā gomedamaṇisambhavaḥ .
     svacchakāntirguruḥ snigdho varṇāḍhyo dīptimānapi ..
     balakṣaḥ piñjaro dhanyo gomeda iti kīrtitaḥ .
     caturdhā jātibhedastu gomede'pi prakāśyate ..
     brāhmaṇaḥ śuklavarṇaḥ syāt kṣattriyo rakta ucyate .
     āpīto vaiśyajātistu śūdrāstu nīla ucyate ..
     chāyā caturvidhā śvetā raktā pītāsitā tathā ..
     guruprabhāḍhyaḥ sitavarṇarūpaḥ snagdho mṛdurvātimahāpurāṇaḥ .
     svacchastu gomedamaṇirdhṛto'yaṃ karoti lakṣmīṃ dhanadhānyavṛddhim ..
     ladhurvirūpo'tikharo'nyamānaḥ snehopalipto malinaḥ kharo'pi .
     karoti gomedamaṇirvināśaṃ sampattibhogābalabīryarāśeḥ ..
     ye doṣā hīrake jñeyāste gomedamaṇāvapi .
     parīkṣā vahnitaḥ kāryā śāne vā ratnakovidaiḥ ..
     sphaṭikenaiva kurvanti gomedapratirūpiṇam ..
     śuddhasya gomedamaṇestu mūlyaṃ suvarṇato dvaiguṇamāhureke .
     anye tathā vidrumatulyamūlyaṃ tathāpare cāmaratulyamāhuḥ ..
     caturvidhānāmeṣāntu dhāraṇaṃ parisammatam ..
iti bhojarājakṛtayuktikalpataruḥ .. (kataka-gomedaka-viṣapanthi-śaibālamūla-vastrāṇi muktāmaṇiśceti . iti suśrute sūtrasthāne 45 adhyāye ..)

gomedasannibhaḥ, puṃ, (gomedasya saṃnnibhastulyaḥ .) dugdhapāṣāṇaḥ . iti rājanirghaṇṭaḥ ..

gomedhaḥ, puṃ, (medhahiṃsāyam + bhāve ghañ . gavāṃ medho hiṃsā yatra .) yajñaviśeṣaḥ . tatra strīgopaśuḥ mantreṣu strīliṅgapāṭhāt . tasya lakṣaṇaṃ saptaśaphatvanavaśaphatvabhagnaśṛṅgatvakāṇatvachinnakarṇatvādidoṣarāhityam . tasya prayogaḥ sarvo'pi chāgapaśuvat . yajamānasya svargaḥ phalaṃ gośca golokaprāptiḥ . tasya ca kalau niṣedho yathā --
     aśvālambho gavālambhaḥ sannyāsaḥ palapaitṛkam .
     devarācca sutotpattiḥ kalau pañca vivarjayet ..
ityāpastambādikalpasūtrapurāṇam ..

gorakṣaḥ, puṃ, (gāṃ rakṣatīti . rakṣa + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) ṛṣabhanāmauṣadham . iti hemacandraḥ .. nāgaraṅgaḥ . gorakṣake tri . iti medinī . ṣe . 36 .. (yathā, manuḥ . 8 . 102 . (gorakṣakān bāṇijikāṃstathā kārukuśīlavān .. svanāmakhyāto yogiviśeṣaḥ . ayaṃ haṭhavidyayā prāptaiśvaryaḥ siddhapuruṣaḥ . yathā haṭhayogapradīpikāyām . 1 . 5 .
     śrī-ādināthamatsyendraśāvarānandabhairavāḥ .
     cauraṅgīmīnagorakṣavirūpākṣavileśayāḥ ..
etadpadiṣṭayogaprakaraṇāni gorakṣasaṃhitāyāṃ vartante . tatra āsanaprāṇasaṃrodhapratyāhāradhāraṇādhyānasamādhayaḥ ṣaṭ yogāṅgāni uktānyeveti .. śivopāsakānāṃ kaṇ phaṭ ityākhyayogināṃ gururgorakṣanātha eva dharmaprayojakaḥ . amīśaivayoginaḥ enaṃ śivāvatāraṃ guruṃ manyamānāstatpravartitahaṭhayogamabhyasyanti . gorakṣaścāsau ādināthasya pauttro mahendranāthasya puttra āsīditi taddeśīyairgāthāyāṃ bhraṇyate ..)

gorakṣakarkaṭī, strī, (gorakṣā gorakṣākartrī karkaṭī .) cirbhiṭā . iti bhāvaprakāśaḥ ..

gorakṣajambūḥ, strī, (gorakṣā jambūḥ .) godhūmaḥ . gorakṣataṇḍulā . iti viśvaḥ .. ghoṇṭāphalaḥ . iti jaṭādharaḥ ..

gorakṣataṇḍulā, strī, (gorakṣā taṇḍulā .) kṣudralatāviśeṣaḥ . gorakṣacāuliyā iti bhāṣā . tatparyāyaḥ . gāṅgerukī 2 nāgabalā 3 jhasā 4 hrasvagavedhukā 5 kharavallarikā 6 viśvadevā 7 . iti ratnamālā ..

gorakṣatumbī, strī, (gāṃ jalaṃ rakṣatyasminniti ap . gorakṣaḥ kumbhaḥ . tadvat kumbhākārā tumbī . gorakṣeti nāmikā tumbī vā .) kumbhatumbī . iti rājanirghaṇṭaḥ ..

gorakṣadugdhā, strī, (gorakṣaṃ gopālakaṃ dugdhaṃ raso yasyāḥ .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . gorakṣī 2 tāmradugdhā 3 rasāyanī 4 bahupatrī 5 amṛtā 6 jīvyā 7 amṛtasañjīvanī 8 . asyā guṇāḥ . madhuratvam . vṛṣyatvam . saṃgrāhitvam . himatvam . sarvavaśyakāritvam . rasasiddhiguṇapradatvañca . iti rājanirghaṇṭaḥ ..

gorakṣī, strī, (gāṃ rakṣati pālayati iti . karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . tato ṅīp .) kṣudrakṣupaviśeṣaḥ . sā tu mālave prasiddhā . tatparyāyaḥ . sarpadaṇḍī 2 dīrghadaṇḍī 3 sudaṇḍikā 4 citralā 5 gandhabahulā 6 gopālī 7 pañcaparṇikā 8 . asyā guṇāḥ . madhuratvam . tiktatvam . śiśiratvam . dāhapittavisphoṭavāntyatīsārajvaradoṣanāśitvañca . gorakṣadugdhā . kumbhatumbī . iti rājanirghaṇṭaḥ ..

goraṅkuḥ, puṃ, (gavā vācā raṅkurmṛgaviśeṣa iva .) pakṣibhedaḥ . lagnakaḥ . vandī . iti medinī . ke . 85 .. kvacit pustake lagnakasthāne nagnako'pi pāṭhaḥ ..

goraṭaḥ, puṃ, (gavi indriye raṭatīti . raṭ + ac .) durakhadiraḥ . iti rājanirghaṇṭaḥ ..

goraṇaṃ, klī, (gur + bhāve lyuṭ .) guraṇam . (guryate gamyate phalamaneneti . gura + karaṇelyuṭ .) udyamaḥ . ityamaraṭīkā ..

gorasaḥ, puṃ, (gavāṃ rasaḥ .) dugdham . dadhi . takram . iti hemacandraḥ . 3 . 72 .. (yathā, goḥ rāmāyaṇe . 3 . 22 . 7 .
     prāptakāmā janapadāḥ sampannayavagorasāḥ .
     vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ ..

     viṣadā guravo rūkṣā grāhiṇastakrapiṇḍakāḥ .
     gorasānāmayaṃ vargo navamaḥ parikīrtitaḥ ..
iti carake sūtrasthāne 27 adhyāye ..)

gorasajaṃ, klī, (gorasāt jāyate iti . gorasa + jan + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) takram . iti rājanirghaṇṭaḥ ..

gorāṭī, strī, (gāṃ manuṣyavadvācaṃ raṭatīti . raṭ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . tato ṅīp .) śārikāpakṣī . iti hemacandraḥ . 4 . 402 ..

gorāṭikā, strī, (gorāṭī + svārthe kan . ṭāp pūrbahrasvaśca . tato nipātanāt sādhuḥ . gorāṭikā ityapi dṛśyate .) śārikāpakṣī . iti rājanirghaṇṭaḥ ..

gorikā, strī, (gorāṭikā + pṛṣodarāt sādhuḥ .) śārikāpakṣī . iti rājanirghaṇṭaḥ ..

gorutaṃ, klī, (go rutaṃ ravaḥ śrūyate yāvatā patheti śeṣaḥ . gośabdaḥ śrutigocaratvena astyasya ityac ityeke vastutastu pāribhāṣiko'yaṃ śabdaḥ .) krośadvayam . iti hemacandraḥ . 3 . 551 .. (gavāṃ rutaṃ ravaḥ iti tatpuruṣasamāse tu gavāṃ śabdamātre . tattu kālādibhedena svāminarapatiprabhṛtīnāṃ śubhāśubhakaraṃ syāt . yathā, bṛṃhatsaṃhitāyām . 92 . 1--3 .
     gāvo dīnāḥ pārthivasyāśivāya pādairbhūmiṃ kuṭṭayantyaśca rogān .
     mṛtyuṃ kurvantyaśrupūrṇāyatākṣyaḥ patyurbhītāstaskarānāruvantyaḥ ..
     akāraṇe krośati cedanartho bhayāya rātrau vṛṣabhaḥ śivāya .
     bhṛśaṃ niruddhā yadi makṣikābhistadāśu vṛṣṭiṃ saramātmajairvā ..
     āgacchantyo veśma bambhāraveṇa saṃsevantyo goṣṭhavṛddhai gavāṃ gāḥ .
     ārdrāṅgyo vā hṛṣṭaromṇyaḥ prahṛṣṭā dhanyā gāvaḥ syurmahiṣyo'pi caivam ..
)

gorocaṃ, klī, (gobhiḥ tejobhirucyate dīpyate iti . ruc + ap . gā indriyāṇi indriyopalakṣitāni śarīrādīni rocayati dīpayati auṣadhādiyogenetyarthaḥ . ruc + ṇic + ac .) haritālam . iti rājanirghaṇṭaḥ ..

gorocanā, strī, (gorjātā rocanā haridrā iva .) svanāmakhyātapītavarṇadravyam . tattu gomastakasthaśuṣkapittam . yathā, mādhavakare . viśoṣayedvastigataṃ saśukraṃ mūtraṃ sapittaṃ pavanaḥ kaphaṃ vā . yadā tadāśmaryupajāyate ca krameṇa pitteṣviva rocanā goḥ .. tatparyāyaḥ . ruciḥ 2 śobhā 3 rucirā 4 śobhanā 5 śubhā 6 gaurī 7 rocanī 8 piṅgā 9 maṅgalyā 10 maṅgalā 11 śivā 12 pītā 13 gautamī 14 gavyā 15 candanīyā 16 kāñcanī 17 medhyā 18 manoramā 19 śyāmā 20 rāmā 21 . iti rājanirghaṇṭaḥ .. bandyā 22 rocanā 23 . asyā guṇāḥ . himatvam . tiktatvam . vaśyamaṅgalakāntikāritvam . viṣālakṣmīgrahonmādagarbhasrāvakṣatāsranāśitvañca . iti bhāvaprakāśaḥ .. rucyatvam . pavitratāśṛṅgārahitakāritvam . kṛmikuṣṭhanāśitvam . bhūtopaśamanatvam . janamohanatvañca . iti rājanirghaṇṭaḥ .. (yathā kumāre . 7 . 15 .
     vinyastaśuklāgurucakruraṅgaṃ gorocanāpattravibhaktamasyāḥ .
     krameṇa pitteṣviva rocanā goḥ . iti mādhavakṛtarugviniścayasyāśmaryadhikāre ..)

gordaṃ, klī, (gur + abdādayaśca . uṇāṃ . 4 . 98 . iti dadanpratyayena nipātanāt sādhuḥ .) mastiṣkam . mastakasthaghṛtam . ityamaraḥ . 2 . 6 . 65 .. (mastiṣkaśabde'sya vivaraṇaṃ jñātavyam ..)

golaṃ, klī, (guḍa + bhāve ghañ ḍasya latvaṃ ca .) maṇḍalam . iti medinī . le . 25 .. (yathā, bhāgavate . 3 . 23 . 43 .
     prekṣayitvā bhuvo golaṃ patnyai yāvān svasaṃsthayā ..)

golaḥ, puṃ, (guḍa + bhāve ghañ ajityeke . ḍasya latvam .) sarvavartulaḥ . iti hemacandraḥ .. madanavṛkṣaḥ . iti ratnamālā .. jārāt vidhavāyāḥ sutaḥ . iti dharaṇī .. (yathā, yājñavalkyaḥ . 1 . 222 .
     avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ ..) bolaḥ . iti jaṭādharaḥ .. bhūgolaḥ khagolaśca . (yathā, bhāgavate . 5 . 20 . 43 .
     sūryāstagolayormadhye koṭyaḥ syuḥ pañca viṃśatiḥ ..) yathā, śiddhāntaśiromaṇau .
     golaṃ śrotuṃ yadi tava matirbhāskarīyaṃ śṛṇu tvam .. ekarāśau ṣaḍgrahayogaḥ . yathā, praśnakaumudyām .
     grahāṇāmekasmin yadi bhavati ṣaṇṇāṃ nivasatistadā golo yogaḥ pralayapadamindro'pi labhate .
     bhavelloko rakṣaḥ pariharati puttrañca jananī nṛpāṇāṃ nāśaḥ syāt jvalati vasudhā śuṣyati nadī ..
ekarāśau saptagrahayogaśca . yathā, mayūracitrake .
     saptagrahā yadaikasthā golayogastadā bhavet .
     durbhikṣyaṃ rāṣṭrapīḍā ca tasmin kāle nṛpakṣayaḥ ..
api ca .
     ekādigṛhopetairuktān yogān vihāya saṃkhyākhyāḥ .
     golayukśūlakedārapāśadāmākhyavīnāḥ syuḥ ..
     duḥkhitadaridraghātukakṛṣikaraduḥśīlapaśupanipuṇānām ..
     janmakrameṇa duḥkhinaḥ parabhāgyaiḥ sarva evaite ..
iti dīpikā ..

golakaṃ, klī, (guḍa + ghañ . svārthe kan ca . ṇvul ityeke .) golokam . yathā, tantre .
     yadrūpaṃ golakaṃ dhāma tadrūpaṃ nāsti māmake ..

golakaḥ, puṃ, (guḍa + ghañ . tataḥ svārthe kan . ḍasya latvaṃ ca . ṇvul ityeke .) mṛte bhartari jārajaḥ . ityamaraḥ .. rāṃḍera chele iti bhāṣā .. (yathā, manuḥ . 3 . 156 .
     śūdraśiṣyo guruścaiva vāgduṣṭaḥ kuṇḍagolakau ..) aliñjaraḥ . guḍaḥ . piṇḍaḥ . iti hemacandraḥ .. gandharasaḥ . iti ratnamālā .. kalāyaḥ . iti śabdacandrikā .. maṭara iti khyātaḥ ..

golā, strī, (gāṃ pṛthvīṃ sarvaṃ jagadityarthaḥ svaśaktivyāpakatayā lāti pralayakāle svaṃsmin lāti gṛhṇāti iti vā .) durgā . (gāṃ bahuyojanapathaṃ jalarūpaśarīravyāpakatayā lāti .) godāvarī . (gāṃ vācaṃ lāti . lā + kvip .) sakhī . kunaṭī . patrāñjanam . maṇḍalam . aliñjaraḥ . bālakrīḍanakāṣṭham . iti medinī . le . 25 ..

golāṅgūlaḥ, puṃ, (gorlāṅgūlavallāṅgūlamasya .) vānaraḥ . (yathā, rāmāyaṇe . 6 . 105 . 8 .
     nirujo nirvraṇāṃścaiva sampannabalapauruṣān .
     golāṅgūlāṃ stathaivarkṣān draṣṭumicchāmi mānada ! ..
tatparyāyaḥ . kapitthāsyaḥ 2 dadhiśoṇaḥ 3 nagāṭanaḥ 4 . iti trikāṇḍaśeṣaḥ .. kṛṣṇavānaraḥ . iti rājanirghaṇṭaḥ ..

golāsaḥ, puṃ, (gāṃ pṛthvīṃ bhūmimityarthaḥ lāsayati ullāsayati vibhūṣayati iti yāvat .) gomayacchatrikā . śilīndhram . iti hārāvalī . 25 ..

[Page 2,364a]
golihaḥ, puṃ, (gāḥ leḍhīva iti . liha + kaḥ . gobhirlihyate iti ghañarthe ka iti kecit .) ghaṇṭā pāṭaliḥ . iti jaṭādharaḥ ..

golīḍhaḥ, puṃ, (gobhirlihyate sma iti ktaḥ .) ghaṇṭāpāṭaliḥ . ityamaraḥ . 2 . 4 . 39 ..

golokaṃ, klī, (gaurjyotīrūpaṃ jyotirmayaḥ puruṣa ityarthastasya lokaḥ sthānam . abhidhānāt klīvatvam . yadvā gobhiḥ kiraṇaiḥ brāhmajñānatejobhirityarthaḥ lokyate iti . luk + ghañ .) śrīkṛṣṇasya sthānam . yathā, tantre .
     vaikuṇṭhasya dakṣabhāge golokaṃ sarvamohanam .
     tatraiva rādhikā devī dvibhujo muralīdharaḥ ..
     yadūpaṃ golakaṃ dhāma tadrūpaṃ nāsti māmake .
     jñāne vā cakṣuṣoḥ kiṃ vā dhyānayoge na vidyate ..
     śuddhatattvamayaṃ devi ! nānādevena śobhitam .
     madhyadeśe golokākhyaṃ śrīviṣṇorlobhamandiram ..
     śrīviṣṇoḥ sattvarūpasya yat sthalaṃ cittamohanam .
     tasya sthānasya māhātmyaṃ kiṃ mayā kathyate'dhunā ..
     tatraiṣa satataṃ bhāti dbibhujo muralīdharaḥ .
     tadā sattvamayo viṣṇurbhuvanaṃ pāti niścitam ..
     daiṣṇavasya mahāmokṣo yatraiva parameśvari ! .
     iti sthānasya māhātmyaṃ saṃkṣepeṇa mayoditam ..
     vistāreṇa na śaknomi janmāntaraśatena ca .
     bījakoṣasya vāhye tu veṣṭitaṃ toyamaṇḍalam ..
     pramāṇaṃ sundaraṃ toyaṃ yathā kṣīrodasāgaram .
     dhūmrasya jyotiṣākāraṃ koṭicandrasamaprabham ..
     balayākārarūpeṇa suśubhraṃ toyamaṇḍalam .
     gaṅgādisaritaḥ sarvāstathaiva bhānti sundari ! ..
     indrādidevatāḥ sarvā stūyamānā nirantaram .
     gandharvayakṣanāgādikuṣmāṇḍā bhairavāstathā ..
     nānāsukhavilāsena sadā caikāgracetasaḥ .
     viṣṇugānaṃ prakurvanti stutibhaktiparāyaṇāḥ ..
     devā gānaṃ prakurvanti caturbaktreṇa vedhasā .
     mālavādyāśca ṣaḍrāgā ṣaṭtriṃśadrāgiṇī tathā ..
     vedagānena bhāsanto mūrtimantaḥ sadaiva hi .
     mālavenaiva rāgeṇa sāmagānaṃ sadā priye ..
     mallāreṇa sadātharvaṃ vasantena tathā punaḥ ..
     hindolena yajuḥpāṭhaṃ sadā kurvanti cetasā ..
     karṇāṭenaiva ṛgvedaṃ śrīrāgeṇa tathā śive .
     nirdiṣṭapāṭhametattu hyanirdiṣṭamataḥ param ..
     tatraiva santi te rāgāḥ sahasrāṇi ca ṣoḍaśa .
     sarārermurarīgānāt srarvastālaḥ prajāyate ..
     taina tālena rāgeṇa sadā gāyanti vedhasaḥ .
     tadvāgasya vibhāgaṃ hi kurvanti munayo janāḥ ..
     vasantādyāśca ṛgrapastiṣṭhanti tatra santatam .
     nānāṛtuprasūtena bhūṣitaṃ murarīdharam ..
     tatraiva rādhikā devī nānāmukhavilāsinī .
     vadantī murarīgānaṃ kuru kānta ! pramohanam ..
     yana śabdena kāmasya utpattirjāyate sadā .
     tadvagaścaiva tacālaṃ kuru gānaṃ prayatnataḥ ..
     evamānandasaṃyuktā mahāveśavilāsinī .
     vāmabhāge sadā bhāti rādhikā bhaktavatsalā ..
(etasya dhāmno nityādikamāhātmyaṃ lakṣaṇādikañca brahmavaivartapurāṇe brahmakhaṇḍe 28 adhyāye vistaraśo vivṛtaṃ yathā --
     nityaṃ sthūlañca pracchannaṃ golokābhidhameva ca .
     lakṣakoṭiyojanañca caturasraṃ manoharam ..
     ratnendrasāranirmāṇairgopīnāmāvṛtaṃ sadā .
     sudṛśyaṃ vartulākāraṃ yathaiva candramaṇḍalam ..
     ratnendrasāranirmāṇaṃ nirādhārañca svecchayā .
     ūrdhvañca nityaṃ vaikuṇṭhāt pañcāśatkoṭiyojanam ..
     gogopagopīsaṃyuktaṃ kalpavṛkṣasamanvitam .
     kāmadhenubhirākīrṇaṃ rāsamaṇḍalamaṇḍitam ..
     vṛndāvanavanācchannaṃ virajāveṣṭitaṃ mune ! .
     śataśṛṅgaṃ śataśṛṅgaiḥ sudīptaṃ dīptamīpsitam ..
     lakṣakoṭiparimitai rāśramaiḥ sumanoharaiḥ .
     śatamandirasaṃyuktamāśramaṃ sumanoharam ..
     prākāraparikhāyuktaṃ pārijātavanānvitam .
     kaustubhendreṇa maṇinā nirmāṇakalasojjvalaiḥ ..
     hīrāsāravinirmāṇasopānasaṃghasundaraiḥ .
     maṇīndrasāranirmāṇaiḥ kapāṭadarpaṇānvitaiḥ ..
     nānācitravicitrāḍhyairāśramañca susaṃskṛtam .
     ṣoḍaśadvārasaṃyuktaṃ sudīptaṃ ratnadīpakaiḥ ..
     ratnasiṃhāsane ramye cāmūlyaratnanirmite .
     nānācitravicitrāḍhye vasantamīśvaraṃ varam ..
)

golokaḥ, puṃ, (lokyate'sau iti lokaḥ gobhistejobhirupalakṣito lokaḥ . brahmasvarūpajyotirmayaloka ityarthaḥ .) śrīkṛṣṇasya nityadhāma . yathā, brahyavaivartapurāṇe ..
     nirādhāraśca vaikuṇṭho brahmāṇḍānāṃ paro varaḥ .
     tatparaścāpi golokaḥ pañcāśatkoṭiyojanāt ..
     ūrdhve nirāśrayaścāpi ratnasāravinirmitaḥ .
     saptadvāraḥ saptasāraḥ parikhāsaptasaṃyutaḥ ..
     lakṣaprākārayuktaśca nadyā virajayā yutaḥ .
     veṣṭito ratnaśailena śataśṛṅgeṇa cāruṇā ..
     yojanāyutamānañca yasyaikaṃ śṛṅgamujjvalam .
     śatakoṭīyojanaśca śaila ucchrita eva ca ..
     dairdhyaṃ tasya śataguṇaṃ prasthe ca lakṣayojanam .
     yojanāyutavistīrṇastatraiva rāsamaṇḍalaḥ ..
     amūlyaratnanirmāṇo vartulaścandravimbavat .
     pārijātavanenaiva puṣpitena ca veṣṭitaḥ ..
     kalpavṛkṣasahasreṇa puṣpodyānaśatena ca .
     nānāvidhaiḥ puṣpavṛkṣaiḥ puṣpitena ca cāruṇā ..
     trikoṭiratnābharaṇairgopīlakṣaiśca rakṣitaḥ .
     ratnapradīpayuktaśca ratnatalpasamānvetaḥ ..
     nānābhogasamāyukto madhuvāpīśatairvṛtaḥ .
     pīyūṣavāpīyuktaśca kāmarbhogasamanvitaḥ ..
     golokagṛhasaṃkhyānaṃ varṇanaṃ vā viśāradaḥ .
     na ko'pi veda vidvān vā veda vidbān vrajeśvaraḥ ..


golomikā, strī, (gavāṃ lomeva lomānaḥ santyasyāḥ iti ṭhan ṭāp ca . yadbā golomī svārthe ke pūrbahrasvaḥ . ityeke .) kṣudrakṣupaviśeṣaḥ . godhūmā iti pātharī iti ca bhāṣā . tatparyāyaḥ . godhūmī 2 gojā 3 kroṣṭukapucchikā 4 gosambhavā 5 prastariṇī 6 . asyā guṇāḥ . kaṭutvam . tiktatvam . tridoṣaśamanatvam . himatvam . śūlarogāsradoṣanāśitvam . grāhitvam . dīpanatvañca . iti rājanirghaṇṭaḥ ..

golomī, strī, (gorlomavat lomākāraṃ pattramasyāḥ .) śvetadūrvā . (vyavahāro yathā --
     purāṇasarpirlaśunaṃ hiṅgu-siddhārthakaṃ vacā .
     golomī cājalomī ca bhūtakeśī jaṭā tathā ..
ityādiṣu iti suśrute uttaratantre ṣaṣṭitame'dhyāye ..) vacā . bhūtakeśaḥ . iti medinī .. (vyavahāro'sya yathā, saṃjñāsthāpanagaṇe . hiṅgukaiṭaryārimedā-vacā-coraka-vayaḥsthā golomī-jaṭilā-palaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti .. iti carake sūtrasthāne caturthe'dhyāye ..) veśyā . iti hemacandraḥ .. golomikā . iti rājanirghaṇṭaḥ ..

govatsādī, [n] puṃ, (govatsaṃ atti bhakṣayati . ad + ṇiniḥ .) vṛkaḥ . iti rājanirghaṇṭaḥ ..

govadhaḥ, puṃ, (gorvadho hananam .) gohatyā . sa ca upapātakaviśeṣaḥ . yathā, manuḥ 11 aḥ .
     govadho'yājyasaṃyājyapāradāryātmavikrayāḥ .. tatprāyaścittaṃ prāyaścittaśabde draṣṭavyam ..

govandanī, strī, (gavi pṛthivyāṃ vandyate praśasyate iti karmaṇi lyud tato ṅīp .) priyaṅguvṛkṣaḥ . ityamaraḥ .. pītadaṇḍotpalaḥ . iti ratnamālā .. (priyaṅga pītadaṇḍotpalayorasyā viśeṣo jñātavyaḥ ..)

govaraṃ, klī, (gobhyo niḥsṛtatvād varaṃ śreṣṭhaṃ mānanīyamityarthaḥ . goṣu vriyate . vṛ + bāhulakāt aḥ ityeke .) gokhurakṣuṇṇagoṣṭhasthaśuṣkagomayacūrṇam . yathā --
     goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ gomayacūrṇitam .
     govaraṃ tat samākhyātaṃ variṣṭhaṃ rasasādhane ..
iti bhāvaprakāśaḥ ..

govardhanaḥ, puṃ, (gāḥ vardhayati komalatṛṇapatrādidānena iti . vṛdh + ṇic + lyuḥ . yadvā gāvo bardhyante'tra iti . ṇic + lyuṭ adhikaraṇe . parvatabodhakatvāt puṃstvam . yadvā gāṃ pṛthvīṃ bhūmiṃ vā vardhayati . vṛdh + ṇic kartari lyuḥ . svanāmakhyātaśrīvṛndāvanasthaparvataḥ . iti jaṭādharaḥ .. tasya svarūpaṃ yathā --
     anādirharidāso'yaṃ bhūdharo nātra saṃśayaḥ . iti pādme pātālakhaṇḍe vyāsaṃ prati śrīkṛṣṇavākyam .. tasya pūjākālādiryathā --
     prātargobardhanaṃ pūjya dyūtañcaiva samācaret .
     bhūṣaṇīyāstathā gāvaḥ pūjyāśca dohavāhanāḥ ..
     śrīkṛṣṇadāsavaryo'yaṃ śrīgovardhanabhūdharaḥ .
     śuklapratipadi prātaḥ kārtike'rcyo'tra vaiṣṇavaiḥ ..

     prātargovardhanaṃ pūjya rātrau jāgaraṇaṃ caret . iti kvacit pāṭhaḥ . tasmāttadidaṃ karma govardhanaprādhānyena goprādhānyena ca khyātamapyekameva jñeyam . tatra dinanirṇayaḥ . tadāha debalaḥ .
     pratipaddarśasaṃyoge krīḍanantu gavāṃ matam .
     paraviddhāntu yaḥ kuryāt puttradāradhanakṣayaḥ ..
nirṇayāmṛtadhṛtaṃ purāṇāntaravacanam .
     yā kuhūḥ pratipanmiśrā tatra gāḥ pūjayennṛpa ! .
     pūjāmātreṇa vardhante prajā gāvo mahīpateḥ ..
tataḥ prātargovardhanaṃ pūjyeti pūrbāhṇatātparyakam . dvitīyāsamaye tu sarvathā niṣiddham . tadyathā --
     nandāyāṃ darśane rakṣā balidānadaśāsu ca .
     bhadrāyāṃ gokulakrīḍā deśanāśāya jāyate ..
purāṇasamuccaye tu sanbhāvitacandrodayadvitīyāsaṃyoga eva niṣidhyate .
     gavāṃ krīḍādine yatra rātrau dṛśyate candramāḥ .
     somo rājā paśūn hanti surabhī pūjakāṃstathā ..
tadudayasambhāvanañca nirṇayāmṛte nirṇītam . pratipadyāparāhṇikatrimuhūrtavyāpinyāṃ dvitīyāyāṃ candradarśanaṃ sambhāvyate . taduktamagnyādhānaviṣaye vṛddhaśātātapena .
     dvitīyā trimuhūrtā cet pratipadyāparāhṇikī .
     agnyādhyānañcaturdaśyāṃ parataḥ somadarśanāditi ..
aparāhṇaśca pañcadhā vibhaktasyāhnaścaturthobhāgaḥ . tataśca yatra pratipadi yanmuhūrtavyāpinī dvitīyā tatra candradarśanasambhāvanamiti . anyadā tūttaraiva pratipattatra gṛhītā . tathaiva purāṇasamuccave .
     vardhamānatithau nandā yadā sārdhatriyāmikā .
     dvitīyāvṛddhigāmitvāduttarā tatra cocyate ..
kiñca . yadā pūrṇapratipat paratra niṣkrāmati tadāpyuttaraiva kāryā . yathoktaṃ bhaviṣyottare . yathā dvādaśabhirmāsairmāso vṛddho malimlucaḥ . tathaivāhorātrivṛddhyā tithiḥ prokto malimlucaḥ .. yathā malimlucaḥ pūrbo māso daivastathā paraḥ . tyājyā tithistathā pūrbā grāhyā caiva tathottareti nirṇayāmṛtamatam .. kintu . vyañjalīnyāyena pūrbaiva mantuṃ śakyate . tadvadatrāpi devalādivacanaprāmāṇyamastīti .. * .. atha govardhanapūjāvidhiḥ . pādma tatreva .
     mathurāyāstathānyatra kṛtvā govardhanaṃ girim .
     gomayena mahāsthūlaṃ tatra pūjyo giriryathā ..
     mathurāyāṃ tathā sākṣāt kṛtvā caiva pradakṣiṇam .
     vaiṣṇavaṃ dhāma sa prāpya modate harisannidhau ..
pūjāmantraḥ .
     govaddhana ! dharādhāra ! gokulatrāṇakārakaḥ .
     viṣṇubāhukṛtocchrāyo gavāṃ koṭiprado bhava ..
gopūjāmantraḥ . skānde tatraiva .
     lakṣmīryā lokapālānāṃ dhenurūpeṇa saṃsthitā .
     ghṛtaṃ vahati yajñārthe yamapāśaṃ vyapohatu ..
     agrataḥ santu me gāvo gāvo me santu pṛṣṭhataḥ .
     gāvo me pārśvataḥ santu gavāṃ madhye vasāmyaham ..
atha gokrīḍā . tatraiva .
     krodhāpayeddhāvayecca gomahiṣyādikaṃ tataḥ .
     vṛṣān karṣāpayedgopairuktipratyuktibādanāt ..
pādme ca tatraiva .
     mahiṣyādestathā bhūṣā krīḍanaṃ vāraṇantathā .. tanmāhātmyañca tatraiva .
     evaṃ govardhanaṃ gāśca pūjanīyā vidhānataḥ .
     govardhanamakho ramyaḥ kṛṣṇasantoṣakārakaḥ ..
iti śrīharibhaktivilāse kārtikakṛtye 16 vilāsaḥ .. (puruṣottamakṣetre bhagavatā śaṅkarācāryeṇa pratiṣṭhāpito maṭhaviśeṣaḥ . iti śaṅkaravijayaḥ .. āryāsaptaśatīprabhṛtigranthakāra ācāryaviśeṣaḥ . ayameva kavivaraḥ vaṅgādhipasya lakṣmaṇasenasya sabhāpaṇḍita āsīt . etanmatasamarthanodāharaṇāni kramānvayena veditavyāni yathā, āryāsaptaśatyām . 702 .
     haricaraṇāñjalimamalaṃ kavivaraharṣāya buddhimān satatam .
     akṛtāryāsaptaśatīmetāṃ govardhanācāryaḥ ..
tatraiva ṭīkāmukhabandhāmyantare . yathā --
     govardhanoktisukhadānanidānametadvyaṅgyārthadīpanamanalpacamatkṛtīnām . govardhanācāryasamayastvadyāpi samyaṅ na jñāyate parantvayaṃ gītagovindakarturjayadevāt prācīnastatsamakālīno veti vaktuṃ śakyate . yato jayadevena gītagovindaprārambhe śṛṅgārottarasatprabheyaracanairācāryagovardhanaspardhī ko'pi na viśrutaḥ ityuktamasti . jayadevakaviśca vaṅgadeśādhipasya vallālasenasūnorlakṣmaṇasenasya sabhāyāmāsīditi śrīsanātanagosvāmināṃ matam .
     govardhanaśca śaraṇo jayadeva umāpatiḥ .
     kavirājaśca ratnāni samitau lasmaṇasya ca ..
ityayaṃ śloko lakṣmaṇasenasabhāgṛhadvāropari śilāyāmutkīrṇa āsīt . tasmād govardhanajayadevādayaḥ sarve'pi lakṣmaṇasenasabhāyāmāsanniti kecit ..)

govardhanadharaḥ, puṃ, (dharati dhārayati vā . dhṛ + ac . govardhanasya dharaḥ .) śrīkṛṣṇaḥ . iti śabdacandrikā .. (yathā, harivaṃśe . 76 . 1 .
     gate śakre tataḥ kṛṣṇaḥ pūjyamāno vrajālayaiḥ .
     govardhanadharaḥ śrīmān viveśa vrajameva ha ..
)

govaśā, strī (vaśā bandhyā gauriti paranipātanāt tathātvam .) bandhyā gauḥ . iti kalāpavyākaraṇam ..

goviṭ, [ś] puṃ, (gavāṃ viṭ viṣṭhā .) gomayam . ityamaraḥ . 2 . 9 . 50 ..

govindaḥ, puṃ, (gāṃ pṛthvīṃ dhenuṃ vā vindatīti . vinda + anupasargāllimpeti . 3 . 1 . 138 . ityasya gavādiṣu vindeḥ saṃjñāyām . iti vārtikoktyā śaḥ .) śrīkṛṣṇaḥ . (yathā, bhagavadgītāyām . 1 . 32 .
     kiṃ no rājyena govinda ! kiṃ bhogairjīvitena vā ..) etasya śāstrāntarīyavyutpattiryathā, harivaṃśe-- viṣṇuparvaṇi . 75 . 43--45 .
     adya prabhṛti no rājā tvamindro vai bhava prabho ! .
     tasmāttvaṃ kāñcanaiḥ pūrṇairdivyasya payaso ghaṭaiḥ ..
     ebhiradyābhiṣicyasva mayā hastāvanāmitaiḥ .
     ahaṃ kilendro devānāṃ tvaṃ gavāmindratāṃ gataḥ ..
     govinda iti lokāstvāṃ stoṣyanti bhuvi śāśvatam ..
gobhirvāṇībhirvedāntavākyairvidyate yo'sau puruṣavidanti yaṃ puruṣaṃ tattvajñā iti vā . yathā, viṣṇutilake .
     gobhireva yato vedyo govindaḥ samudāhṛtaḥ .. gāṃ vedalakṣaṇāṃ vāṇīṃ gobhūmyādikaṃ vā vettīti . yathā, gopālatāpanyāṃ pūrbavibhāge dhyānaprakaraṇe . 7--8 .
     tadu hocuḥ kaḥ kṛṣṇo govindaśca ko'sāviti gopījanavallabhaḥ kaḥ kā svāheti .. tānuvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito viditā gopījanāvidyākalāprerakastanmāyā ceti . ratannāmno bhāratādimatena vyutpattiryathā, mahā bhārate . 1 . 21 . 12 .
     gāṃ vindatā bhagavatā govindenāmitaujasā .
     varāharūpiṇā cāntarvikṣobhitajalāvilam ..
tatraiva . 5 . 70 . 13 .
     viṣṇurvikramaṇāddevo jayanājjiṣṇurucyate .
     śāśvatatvādanantaśca govindo vedanādgavām ..
yathā, brahmavaivarte prakṛtikhaṇḍe 24 adhyāye .
     yugeyuge praṇaṣṭāṃ gāṃ viṣṇo ! vindasi tattvataḥ .
     govindeti tato nāmnā procyase ṛṣibhistathā ..
vindatīti vindaḥ pālakaḥ svāmī vā . vinda + śaḥ . gavāṃ gosamūhānāṃ vindaḥ .) gavādhyakṣaḥ . (gavāṃ śāstramayīnāṃ vāṇīnāṃ vindaḥ patiḥ .) bṛhaspatiḥ . iti medinī .. (gauḍapādācāryaśiṣyaḥ yoṇiviśeṣaḥ . ayaṃ hi paramahaṃsaparivrājakācāryasya bhagavataḥ śaṅkarasya guruḥ . yathā, mādhavīye saṅkṣiptaśaṅkarajaye . 5 . 101 .
     tasyopadarśitavataścaraṇau guhāyāṃ dvāre nyapūjayadupetya sa śaṅkarāryaḥ .
     ācāra ityupadideśa sa tatra tasmai govindapādagurave sa gururyatīnām ..
anena ca yogipravareṇa govindena baudhāyanadharmavivaraṇaṃ baudhāyanadharmasūtrabhāṣyañca praṇītamiti śrūyate tato bauddhamatamālokya rasasārākhyagrantho'pi viracita iti dṛśyate . yathā, rasasāre 5 ma paṭale .
     bauddhānāñca mataṃ jñātvā rasasāraḥ kṛto mayā .. pañjāvasthaśikhajātīnāṃ gurubhedaḥ . yo'sau gurugovinda iti nāmnodāhṛtaḥ .. gāḥ manaḥpradhānānīndriyāṇi teṣāṃ vindaḥ pravartayitā cetayitā vā . antaryāmī ātmetyarthaḥ .) paramabrahma . yathā --
     tatra yadyasamarthastvaṃ jñānayoge mahāmate ! .
     kriyāyoge divā rātrau tatparaḥ satataṃ bhava ..
     karoṣi yāni karmāṇi tāni deve jagatpatau .
     samarpayasva bhadraṃ te tataḥ karma prahāsyasi ..
     śubhāśubhaparityāgī kṣīṇe niḥṇeṣakarmaṇi layamāpsyasi govindaṃ tadbrahma paramaṃ mahat ..
tannāmamāhātmyaṃ yathā --
     ye tiṣṭhantaḥ svapantaśca gacchantaścalite kṣute .
     saṃkīrtayanti govindaṃ te vastyājyāḥ sudūrataḥ ..
iti ca vahipurāṇe yamānuśāsananāmādhyāyaḥ .. (asya dhyānaṃ yathā --
     phullendīvarakāntiminduvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkamudārakaustubhadharaṃ pītāmbaraṃ sundaram .
     gopīnpaṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje ..
)

govindadvādaśī, strī, (govindaprītaye yā dbādaśī govindākhyā dvādaśī vā . govindapriyā dvādaśītyeke .) phālgunaśukladvādaśī . yathā --
     phālgune dvādaśī śuklā yā puṣyarkṣeṇa saṃyutā .
     govindadvādaśī nāma sā syād govindabhaktidā ..
     tasyāmupoṣya vidhinā bhagavantaṃ prapūjayet .
     likhitaḥ pāpanāśinyāṃ vidhiryo'trāpi sa smṛtaḥ ..
tammāhātmyañca brahmapurāṇe śrīvaśiṣṭhamāndhātṛsaṃvāde .
     phālgunā'malapakṣe tu puṣyarkṣe dvādaśī yadi .
     govindadvādaśī nāma mahāpātakanāśinī ..
     tasyāmupoṣya vidhivannaraḥ saṃkṣīṇakalmaṣaḥ .
     prāpnotyanuttamāṃ siddhiṃ punarāvṛttidurlabhāmiti ..
     āmardakī dvādaśīti loke khyāteyameva hi .
     yatra āmardakīpūjā vratamasyāṃ viśeṣataḥ ..
taduktaṃ vrāhme tatraiva pāpanāśinīmāhātmyaprasaṅge .
     phālgune tu viśeṣeṇa viśeṣaḥ kathito nṛpa ! .
     āmardakyā vrataṃ puṇyaṃ viṣṇulokapradaṃ nṛṇām ..
prabhāsakhaṇḍe ca . śrīdevīmaheśasaṃvāde .
     phālgunasya site pakṣe ekādaśyāmupoṣitaḥ .
     snātvā nadyāṃ taḍāge vā vāpyāṃ kūpe gṛhe'pi vā ..
     gatvā girau vane vāpi yatra sā prāpyate śivā .
     kṣīrode mathyamāne tu yadā vṛkṣaḥ samutthitaḥ ..
     āmardāddevadaityānāṃ tena sāmardakī smṛtā .
     śivā lakṣmīḥ smṛto vṛkṣaḥ sevyate surasattamaiḥ ..
     devairbrahmādibhiḥ sarvairvṛkṣo'sau vaiṣṇavaḥ smṛtaḥ .
     tatra gatvā hariḥ pūjyo vṛkṣamūle'thavā śivā ..
     pūjyā puṣpaiḥ śubhai rātrau kāryaṃ jāgaraṇaṃ hareḥ .
     karakaṃ jalapūrṇantu kartavyaṃ pātrasaṃyutam ..
     haviṣyānnantu kartavyaṃ dīpaḥ kāryo vidhānataḥ .
     evaṃ jāgaraṇaṃ kāryaṃ kathāśravaṇatatparaiḥ ..
     mucyante dehinaḥ pāpaiḥ kalijaiḥ kāyasambhavaiḥ .
     dehānte ca narāḥ sarve pūjyante harimandire ..
iti śrīharibhaktivilāse 14 vilāsaḥ ..

goviṣṭhā, strī, (gavāṃ viṣṭhā śakṛt .) gomayam . iti rājanirghaṇṭaḥ ..

govṛndaṃ, klī, (gavāṃ vṛndaṃ saṅghaḥ .) gosamūhaḥ . iti halāyudhaḥ ..

[Page 2,366b]
govṛndārakaḥ, puṃ, (gaurvindāraka iva pūjya iti śeṣaḥ .
     vṛndārakanāgakuñjaraiḥ pūjyamānam . 2 . 1 . 62 . ityanena sūtreṇopamitasamāse vyāghrāderākṛtigaṇatvādeva siddhe sāmānyaprayogārthaṃ vacanamiti vārtikam .) śreṣṭhagauḥ . iti kalāpavyākaraṇam .

govṛṣaḥ, puṃ, (goṣu strīgoṣvityarthaḥ varṣati siñcati retaḥ . vṛṣ + igupadheti . 3 . 1 . 135 . iti kaḥ .) vṛṣaḥ . iti śabdaratnāvalī .. (yathā, manuḥ . 9 . 150 .
     kīnāśo govṛṣo yānamalaṅkāraśca veśma ca .
     kīnāśaḥ karṣakaḥ gavāṃ sektā vṛṣoyānamaśvādi . iti kullūkabhaṭṭaḥ ..)

gośakṛt, klī, (gavāṃ śakṛt viṣṭhā .) gomayam . iti jaṭādharaḥ .. (yathā, manuḥ . 2 . 182 .
     udakumbhaṃ sumanaso gośakṛt mṛttikā kuśān .. paryāyo'sya yathā, vaidyakaratnamālāyām .
     gomayaṃ jagalaṃ goviṭ gohannaṃ tacca gośakṛt ..)

gośālaṃ, klī, strī, (gavāṃśālā vibhāṣā seneti . 2 . 4 . 25 . iti vibhāṣayā klīvatvam .) gogṛham . iti liṅgādisaṃgrahe amaraḥ .. goyāli iti bhāṣā .. (gośālāyāṃ jātaḥ .
     sthānāntagośālakharaśālācca . 4 . 3 . 35 . jātārthapratyayasya luk . tato vibhāṣāseneti napuṃsakatve hrasvatvam . gogṛhajāte tri ..)

gośīrṣaṃ, klī, (goḥ śīrṣaṃ śīrṣadeśākāro vidyate 'sya ṛṣabhaparvataikadeśajātānāṃ candanabhedānāṃ śīṣabhāgasya tadvattayā tathātvam .) candanam . iti rājanirghaṇṭaḥ .. haricandanam . ityamaraḥ .. goḥ śīrṣaṃ gośīrṣaṃ tadākāre malayaikadeśe jātaṃ kālatāmravyāmiśravarṇamutpalagandhi atisurabhi śītalatayā sadaiva sarpai rveṣṭitam . iti bharataḥ .. (yathā, goḥ rāmāyaṇe . 4 . 41 . 59 .
     gośīrṣacandanaṃ yatra padmakañjāgnisannibham .. vyavahriyate yasmiṃstadyathā --
     sotsarge vadanādyasya svedaḥ pracyavate bhṛśam .
     lepajvaropataptasya durlabhaṃ tasya jīvitam ..
iti carake indriyasthāne'ṣṭame'dhyāye ..) gavāṃ mastakañca ..

gośīrṣakaḥ, puṃ, (gośīrṣamiva kāyati prakāśate iti . kai + kaḥ .) droṇapuṣpīvṛkṣaḥ . iti ratnamālā .. (svārthe kan . candanaviśeṣaḥ ..)

gośṛṅgaḥ, puṃ, (goḥ śṛṅgamiva śṛṅgaṃ śīrṣabhāgo'sya . svanāmaprasiddhaḥ parvataviśeṣaḥ . yathā, mahābhārate . 2 31 . 5 .
     niṣādabhūmiṃ gośṛṅgaṃ parvatapravarantathā . atraiva parvate aratnimātrā mandehā nāma rākṣasā nivasanti . te hi devarājamahendreṇābhiśaptāḥ santaḥ sūryodaye jale patanti rajanyāṃ punarutpatanti . etadvivaraṇaṃ yathā, rāmayaṇe . 4 . 40 . 42--44 .
     drakṣyathāmburuhaṃ divyaṃ gośṛṅgaṃ nāma parvatam .
     tasya śṛṅgasahasreṣu mandehā nāma rākṣasāḥ ..
     aratnimātrā lakṣyante nānārūpā bhayāvahāḥ .
     te patanti jale ghorāḥ sūryasyodayanaṃ prati ..
     abhiśaptā mahendreṇa niśāyāmutpatanti ca ..
) varvūravṛkṣaḥ . iti rājanirghaṇṭaḥ .. goviṣāṇe klī ..

goṣaḍgavaṃ, klī, (gavāṃ ṣaṭkam . paśubhyaḥ sthānadviṣaṭke goṣṭhagoyugaṣaḍvam . iti mugdhabodhasūtrāt .) goṣaṭkam . iti mugdhabodhavyākaraṇam ..

goṣṭa, ṅa saṃghāte . iti kavikalpadrumaḥ (bhvāṃātmaṃ-sakaṃ-seṭ .) saṅghāto rāśīkaraṇam . ṅa, goṣṭate dhānyaṃ lokaḥ . iti durgādāsaḥ ..

goṣṭhaṃ, klī, (gāvastiṣṭhantyatra iti . sthā + supi sthaḥ . 3 . 2 . 4 . iti kaḥ . ghañarthe kaḥ . ityeke .) gosthānam . goṭha . iti bhāṣā .. ityamaraḥ .. (yathā, rāmāyaṇe . 4 . 22 . 31 .
     siṃhena nihataṃ goṣṭhe gauḥ savatsyeva gopatim .
     iṣṭvā saṃgrāmayajñena rāmabāṇamahāmbhasā ..
) pratyayaviśeṣaḥ . sa tu sthānārthe paśuvācakaśabdebhyo bhavati . yathā . gogoṣṭhaṃ mahiṣagoṣṭhaṃ ityādi . iti bharataḥ .. (goṣṭhīśrāddhe . yathā, manuḥ . 3 . 254 .
     pitrye svaditamityeva vācyaṃ goṣṭhe tu suśrutam .
     sampannamityabhyudaye daive rucitamityapi ..
goṣṭhe goṣṭhīśrāddhe . iti kullūkabhaṭṭaḥ ..)

goṣṭhaśvaḥ, tri, (goṣṭhe śvā . acaturavicatureti . 5 . 4 . 37 . samāse ac . ṣaṣṭhītatpuruṣasamāse tu goṣṭhaśvā ityeva syāt .) svagṛhāṅgane sthito yaḥ parān dveṣṭi saḥ . iti jaṭādharaḥ ..

goṣṭhāṣṭamī, strī, (goṣṭhopapadānvitā aṣṭamī . goṣṭhe vihitā aṣṭamī vā . etasyāṃ tithau bhagavato bālarūpiṇo nandanandanasya goṣṭhagamanapuraḥsaraṃ vatsapatvaṃ vihāya gopatvasvīkaraṇāt tathātvam .) gopāṣṭamī . sā ca kārtikaśuklāṣṭamī . yathā, pādme kūrmapurāṇe ca .
     śuklāṣṭamī kārtike tu smṛtā gopāṣṭamī budhaiḥ .
     taddine vāsudevo'bhūdgopaḥ pūrbantu vatsapaḥ ..
     tatra kuryādgavāṃ pūjāṃ gogrāsaṃ goḥ pradakṣiṇam .
     gavānugamanaṃ kuryāt sarvān kāmānabhīpsatā ..
iti śrīharibhaktivilāse 16 vilāsaḥ ..
     bhīmaparākrame kārtikaśuklapakṣamadhikṛtya .
     goṣṭhāṣṭamyāṃ gavāṃ pūjāṃ gogrāsaṃ goḥ pradakṣiṇam .
     gavānumamanaṃ kuryāt sarvapāpavimuktaye ..
iti tithyāditattvam ..

goṣṭhī, strī (gāvaḥ bahuvidhā vācastiṣṭhantyatra . go + sthā + kaḥ . striyāṃ ṅīṣ .) sabhā . tasyā lakṣaṇaviśeṣaḥ .
     ekāṅkā kathitā goṣṭhī kaiśikīvṛttisaṃyutā .
     sambhogarasaṣaṭ pañca sapta vā yoṣidanvitā ..
     prākṛtairnavabhiḥ puṃbhirdaśabhirvāpyalaṅkṛtā .
     garvāvamarṣasandhibhyāṃ hīnā prākṛtasammatā ..
     vādyādyairanvitā naiva kartavyeyaṃ vicakṣaṇaiḥ ..
iti saṅgītadāmodaraḥ .. (gāvo'nekā vācastiṣṭhanti yatra . go + sthā + ghañarthe kaḥ . tataḥ ambāmbagobhūmīti . 8 . 3 . 97 . iti ṣatvam .) saṃlāpaḥ . iti medinī . ṭhe . 4 .. (yathā, pañcatantre . 1 . 400 . evamanuṣṭhite catvāro'pi te ekasthāne vihāriṇaḥ parasparamanekaprakāragoṣṭhīsukhamanubhavantastiṣṭhanti ..) poṣyavargaḥ . yathā, cāṇakye .
     viṣaṃ goṣṭhī daridrasya vṛddhasya taruṇī viṣam .. (yathā ca rājendrakarṇapūre . 47 .
     kṛtvā belāpulinalavalīpallavagrāsagoṣṭhīṃ diṅmātaṅgāḥ samamatha sarinnāthapāthaḥ pibanti ..)

goṣṭhīpatiḥ, puṃ, (pātīti patiḥ . goṣṭhyāḥ poṣyavargasya sabhāyā vā patiḥ .) poṣyavargapālakaḥ . sabhāpatiḥ . atha brāhmaṇagoṣṭhīpatilakṣaṇaṃ yathā--
     nānāśāstraviśāradai rasikatā satkāvyasammoditā nirdoṣaiḥ kulabhūṣaṇaiḥ parimitā pūrṇā kulajñairapi .
     śrīmadbhāgavatādikāraṇakathāśuśrūṣayānanditā gatvābhīṣṭamupaiti yadguṇijano goṣṭhī hi sā cocyate ..
evambhūtā goṣṭhī tasyāḥ patiḥ . api ca .
     kulīnāḥ śrotriyāḥ sarve yasyānnaṃ bhuñjate muhuḥ .
     kulīnāya sutāṃ dattvā sa goṣṭhīpatirucyate ..
tadyathā . gāṅgavaṃśe lakṣmīkāntamajamuyādāraḥ 1 mukhavaṃśe madanabhaṭṭācāryaḥ 2 tadvaṃśe gandharvarāyaḥ 3 bandyavaṃśe śubharājakhānavaṃśaḥ 4 caṭṭavaṃśe anantabhaṭṭācāryaḥ 5 ete prācīnāḥ ādhunikā bahavaḥ santi .. * .. kāyasthagoṣṭhīpatilakṣaṇaṃ yathā --
     nītijñaḥ kulakarmaṭhaḥ sthitimatāṃ mānyo'pi dharmānvitaḥ kāryākāryavilokanaiḥ kulabhṛtāṃ sammānadānodyataḥ .
     poṣṭā yaḥ kulasaṃvidāṃ kulasudhīḥ sanmaulikānāṃ tathā sadvaṃśaprabhavaḥ kṣitau suvidito dātā sa goṣṭhīpatiḥ ..
atha kāyasthagoṣṭhīpatigaṇanā .
     ādau dvādaśaparyaye samabhavaddānena goṣṭhīpatiḥ satkīrtiśca subuddhikhānatanayaḥ śrīmantarāyaḥ kṛtī . 1 .
     saṃjātastadanantaraṃ guṇadharā gaṇye ca paryāyake svecchāto hi purandaraḥ kulabhavaḥ khānaḥ sadā dānataḥ .. 2 ..
     paryāye ca caturdaśe samabhavat paurandaraḥ keśavaḥ svānaḥ santatadānato hi vilasatkīrtirdharāmaṇḍale .. 3 ..
     nānāvittavisarjanena janitaprotphullakīrtiḥ kṣitāvāsīt pañcadaśe tadātmajakṛtī śrīkṛṣṇaviśvāsakhās .. 4 ..
     tataḥ ṣoḍaśe paryaye dānajālaḥ kulīnālimālo dayārāmapālaḥ .. 5 ..
     tatastatsutaḥ paryaye sūryavājikṣapānāthagaṇye'bhavat puṇyarājiḥ .. 6 ..
     tataḥ paryaye'ṣṭādaśe tattanūjaḥ samāhūya bhūyorcitāryavrajo yaḥ .
     sadā satkathālāpasaṃlāpatoṣaḥ kulīnaughapūjāparo'yaṃ subhāṣaḥ .. 7 ..
     āsīt kiṅkarasenanāmasukṛtī yo maulikaikāgraṇīḥ paryāye paripūjitāryanicaye caikonaviṃśe hi saḥ .
     sadgoṣṭhīpatipālavaṃśatanayāpāṇigraheṇātmano dānenāpi ca melikāṭiraparo goṣṭhīpatiḥ prāthamaḥ .. 8 ..
     dānenātivadānyatādiguṇato niḥsīmapuṇyaiśca yo gopīsiṃhacaturdhurīṇasukṛtī viṃśe hi paryāyake .
     yatnāt kiṅkarasenavaṃśatanayāpāṇigrahādrāgataḥ so'pyāsīd bhuvi melikāṭiraparo goṣṭhīpatiḥ sastutiḥ .. 9 ..
     paryāye punarekaviṃśaka iha khyātaḥ kṣamāmaṇḍale gopīsiṃhacaturdhurīṇakulajo yo rāmakāntaḥ kṛtī .
     dhanyo gaṇyasupuṇyajanyayaśasā goṣṭhīpateragraṇīrdānaiḥ karṇa ivātidhairyapayasāṃ ratnākaraścāparaḥ .. 10 ..
     dvāviṃśe kila paryaye'tiniyatestasyātmajāsaṃgrahāt svasyaivāsyasupuṇyadattakatanūdbhūtasya ca śrīmataḥ .
     gopīmohanasaṃjñakasya tanayadvārā ca goṣṭhīpatiḥ sambhūto navakṛṣṇabhūpativaraḥ sanmelikāṭiḥ kṣitau .. 11 ..
     tāvanmukhyakaniṣṭhamadhyamakulodbhūtāṃ stṛtīyodbhavān ṣaḍbhrātṝnapi tāvato'tra gaṇanā baddhakramānādarāt .
     sadgoṣṭhīpatikārakānatinatādhīnān kulīnān samāhūyātra prakṛtāṃstathātra sahajān pūjyāṃstathā komalān ..
     vittairvāgamṛtairnutipraṇatibhiścānyaistrayoviṃśake paryāye'titarāṃ prapūjya paramāhlādānvitaḥ śrīyutaḥ .
     gopīmohanadevavaṃśatilako goṣṭhīpatiḥ kṣmāpatirjātaḥ saṃprati bhūmidevaghaṭakānāñcāñcanādacyutiḥ .. 12 ..
iti dakṣiṇarāḍhīyakāyasthakulācāryakārikā .. atha vaidyānāṃ goṣṭhīpatiryathā --
     viprebhya priyabhojyavastuvasanaṃ chatrāsanaṃ bhūṣaṇaṃ grāmā bhūmituraṅgamā gajagaṇāḥ svarṇāni ratnāni ca .
     gāvo nāva udāramandiraruco vāṭyaśca dattāḥ sadā sādhujñātikuṭumbasadguṇagaṇāḥ saṃprīṇitā yena ca ..
     gauḍakṣmāpatinā ya eva bhiṣajāṃ śreṣṭhye'bhiṣiktaḥ kṛtī nānāśāstraviśāradaḥ śubhamatirvāgmī cikitsā paṭuḥ .
     tasmāt prāpa gajaṃ turaṅgakanakacchatrañca ratnaṃ dhanaṃ so'bhūt senavināyako vahuguṇairambaṣṭhagoṣṭhīpatiḥ ..
     vaināyakeṣu sarveṣu bhāskaraḥ śreṣṭha īritaḥ .
     goṣṭhīpatitayā khyātaḥ sa vaidyaiḥ pūjito'grataḥ ..
iti bharatamallikakṛtakulapañjikā ..

goṣpadaṃ, klī, (goḥ padam . yadvā gāvaḥ padyante gacchanti yasmin deśe . goṣpadaṃ sevitāsevitapramāṇeṣu . 6 . 1 . 145 . iti suṭ sasya ṣatvañca .) gosevitasthānam . gokhurapramāṇam . ityamaraḥ . 3 . 3 . 93 .. (yathā, mahābhārate . 9 . 7 . 37 .
     bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasambhavam .
     mā nimajjasva sagaṇaḥ śalyamāsādya goṣpadam ..
) tathā viśvo medinī ca .
     goṣpadaṃ gopadaśvabhre gavāñca gatigocare .. (gavāsevitāraṇyādi . iti siddhāntakaumudī ..)

gosaḥ, puṃ, (gāṃ jalaṃ syati nāśayatīti . so ya nāśane + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) volaḥ . uṣaḥkālaḥ . iti medinī . se . 3 ..

gosaṅkhyaḥ, puṃ, (gāḥ sañcaṣṭe iti . cakṣi ṅala uktau + cakṣiṅaḥ khyāñ . 2 . 4 . 54 . iti khyāñ tataḥ samikhyaḥ . 3 . 2 . 7 . iti kaḥ . yadvā, gavāṃ saṃkhyā bahavo gāva ityarthaḥ vidyate yasya . samāse puṃvadbhāvaḥ .) gopaḥ . ityamaraḥ . 2 . 9 . 57 ..

gosaṅgaḥ, puṃ, (gobhiḥ saṅgo milanaṃ yasmin kāle . pratyūṣakāle hi gāvo goṣṭhagamanāya nirgacchantīti prasiddhiḥ . yadvā gauḥ sūryakiraṇaṃ tena saṅgo yasmin .) pratyūṣaḥ . iti bhūriprayogaḥ ..

gosadṛkṣaḥ, puṃ, (goḥ sadṛkṣastulyaḥ . gosadṛśākāratvādasya tathātvam .) gavayaḥ . iti hemacandraḥ ..

gosandāyaḥ puṃ, (gāṃ sandadātīti . sam + dā + aṇ .) godānakartā . iti vyākaraṇam ..

gosambhavā, strī, (goriva sambhavo lomādirūpā kṛtiryasyāḥ .) śvetadūrvā . iti rājanirghaṇṭaḥ .. (sambhavatyasyāḥ iti sambhavā utpatikāraṇam . gauḥ sambhavā yasyāḥ .) gojāte tri ..

gosargaḥ, puṃ, (gavāṃ sargo vanagamanāya mocanaṃ yadvā gavāṃ sūryakiraṇānāṃ sargo visṛṣṭiḥ yasmin .) prabhātam . iti hārāvalī . 161 .. (yathā, suśrute cikitsitasthāne 24 adhyāye .
     gosarge cārdharātre ca tathā madhyandineṣu ca ..)

gosavaḥ, puṃ, (gauḥ sūyate pīḍyate hiṃsyate yatra . su ñna pīḍāyām + ṛdorap . 3 . 3 . 57 .) iti ap .) gomedhayajñaḥ . iti jaṭādharaḥ .. (yathā, manuḥ . 11 . 74 .
     yajeta vāśvamedhena svarjitā gosavena vā .
     abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā ..
)

gosaśaśaḥ, puṃ, (gosa eva śaśaḥ śaśatulyaḥ iti govalīvardanyāyena siddhaḥ .) volaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

gosahasrī, strī, (gavāṃ sahasraṃ taddānaphalaṃ vidyate yatra . arśa āditvādac gaurāditvāt ṅīṣ .) maṅalavārayuktāmāvāsyā . tatra gaṅgāsnāne sahasragodānaphalam . yathā, vyāsaḥ .
     amāvāsyāṃ bhavedvāro yadi mūmisutasya ca .
     gosahasraphalaṃ dadyāt snānamātreṇa jāhnavī ..
iti tithyāditattvam .. * .. somavārayuktāmāvāsyā . tatra aruṇodayakālamārabhya snānakālaparyantaṃ maunībhūtvā snānāt gosahasradānaphalam . yathā vyāsaḥ .
     sinībālī kuhūrvāpi yadi somadine bhavet .
     gosahasaphalaṃ dadyāt snānaṃ yanmauninā kṛtam ..
iti ca tithyāditattvam ..

gostanaḥ, puṃ, (goḥ stana iva guccho yasya .) hāramedaḥ . ityamaraḥ . 2 . 6 . 105 .. sa tu caturyaṣṭikaḥ . catustriṃśadyaṣṭika iti kecit . iti bharataḥ .. (gavāṃ stanaḥ .) gavāṃ kucaśca .. (yathā, suśrute uttaratantre 1 me adhyāye .
     suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam ..)

gostanā, strī, (goḥ stana iva phalamasyāḥ . ṅīṣabhāvapakṣe ṭāp .) gostanī . ityamaraṭīkā ..

gostanī, strī, (goḥ stana iva phalamasyāḥ .
     svāṅgāccopasarjanādasaṃyogopadhāt . 4 . 1 . 54 . iti ṅīṣ .) drākṣā . ityamaraḥ . 2 . 4 . 107 .. kapiladrākṣā . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyāḥ .
     drākṣā svāduphalā proktā tathā madhurasāpi ca .
     mṛdvīkā hārahūrā ca gostanī cāpi kīrtitā ..
vṛṣyā syād gostanī drākṣā gurvī ca kaphapittanut .. gostanī munakkā iti . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. goḥ stanā iva stanā yasyāḥ . kumārānucāriṇī mātṛgaṇānāmanyatamā . yathā, mahābhārate . 9 . 46 . 3 .
     prabhāvatī viśālākṣī palitā gostanī tathā .. gonasīti pāṭho'pi vartate ..)

gosthānaṃ, klī, (gavāṃ sthānam .) goṣṭham . iti śabdaratnāvalī .. (yathā, harivaṃśe . 60 . 27 .
     sārgajadvāragovāṭaṃ madhye gosthānasaṅkulam ..)

gosthānakaṃ, klī, (gosthāna + svārthe kan .) goṣṭham . ityamaraḥ . 2 . 1 . 13 ..

gosvāmī, [n] tri, (gavāṃ svāmī .) gopatiḥ . iti halāyudhaḥ .. (yathā, manuḥ . 8 . 231 .
     gopaḥ kṣīrabhṛto yastu sa duhyāddaśato varām .
     gosvāmyanumate bhṛtyaḥ sā syāt pāle'bhṛte bhṛtiḥ ..
) svagesya bhuvo vā prabhuḥ . (yadvā, gavāṃ indriyāṇāṃ svāmī . jitendriyatayā eva tathātvam .) yathā . śrīsanātanagosvāmī priyā śrīratimañjarī . ityanantasaṃhitā ..

gohatyā, strī, (gavāṃ hatyā hananam .) govadhaḥ . tatprāyaścittādi prāyaścittaśabde draṣṭavyam .. * .. pāribhāṣikagohatyā yathā -- sāvitryuvāca .
     viprahatyāñca gohatyāṃ kiṃvidhāmātideśikīm .
     kā vā nṛṇāmagamyā vā ko vā sandhyāvihīnakaḥ ..
     eteṣāṃ lakṣaṇaṃ sarvaṃ vada vedavidāṃ vara ! ..
     yama uvāca .
     gāmāhāraṃ prakurvantaṃ pibantaṃ yo nivārayet .
     yāti goviprayormadhye gohatyāñca labhettu saḥ ..
     daṇḍairgāntāḍayan mūḍho yo vipro vṛṣavāhakaḥ .
     dine dine gavāṃ hatyāṃ labhate nātra saṃśayaḥ ..
     dadāti gobhya ucchiṣṭaṃ bhojayedvṛṣavāhakam .
     bhojayedvṛṣavāhānnaṃ sa gohatyāṃ labhed dhruvam ..
     vṛṣalīpatiṃ yājayed yo bhuṅkte'nnaṃ tasya yo naraḥ .
     gohatyāśatakaṃ so'pi labhate nātra saṃśayaḥ ..
     pādaṃ dadāti vahnau yo gāñca pādena tāḍayet .
     gṛhaṃ viśedadhautāṅghriḥ snātvā govadhamālabhet ..
     yo bhuṅkte'snigdhapādena śete snigdhāṅghrireva ca .
     sūryodaye ca dvirbhojī sa gohatyāṃ labhed dhruvam ..
     avīrānnañca yo bhuṅkte yonijīvī ca brāhmaṇaḥ .
     yastrisandhyāvihīnaśca sa gohatyāṃ labhed dhruvam ..
     pitṝṃ śca parvakāle ca tithikāle ca devatāḥ .
     na sevate'tithiṃ yo hi sa gohatyāṃ labhed dhruvam ..
     svabhartari ca kṛṣṇe vā bhedabuddhiṃ karoti yā .
     kaṭūktyā tāḍayet kāntaṃ sā gohatyāṃ labhed dhruvam ..
     gomārgaṃ khananaṃ kṛtvā dadāti śasyameva ca .
     taḍāge ca tadūrdhve vā sa gohatyāṃ labhed dhruvam ..
     prāyaścittaṃ govadhasya yaḥ karoti vyatikramam .
     arthalobhādathājñānāt sa gohatyāṃ labhed dhruvam ..
     rājake daivake yatnāt gosvāmī gāṃ na pālayet .
     duḥkhaṃ dadāti yo mūḍho gohatyāṃ labhate dhruvam ..
     prāṇinaṃ laṅvayedyo hi devārcāmanalaṃ jalam .
     naivedyaṃ puṣpamannañca sa gohatyāṃ labhed dhruvam ..
     śaśvannāstīti vādī yo mithyāvādī pratārakaḥ .
     devadveṣī gurudveṣī sa gohatyāṃ labhed dhruvam ..
     devatāpratimāṃ dṛṣṭvā guruṃ vā brāhmaṇaṃ prati .
     na sambhramānnamet yo hi sa gohatyāṃ labhed dhruvam ..
     na dadātyāśiṣaṃ kopāt praṇatāya ca yo dbijaḥ .
     vidyārthine ca vidyāñca sa gohatyāṃ labhed dhruvam ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..

gohannaṃ, klī, (hada viṣṭhātyāge + ktaḥ . hannam . gorhannaṃ viṣṭhā .) gomayam . iti ratnamālā ..

goharītakī, strī, (gavāṃ harītakīva hitakāritvāt .) vilvavṛkṣaḥ . iti śabdaratnāvalī ..

gohāliyā, strī, latāviśeṣaḥ . goyāliyā iti bhāṣā .. yathā, gāruḍe 190 adhyāye .
     potaṃ gohāliyāmūlaṃ tiladadhyājyasaṃyutam .
     nivaddhamūtraṃ kvathitaṃ pravartayati śaṅkara ! ..


[Page 2,368c]
gohitaḥ, puṃ, (goṣu hitaḥ .) dhoṣalatā . vilvaḥ . iti śabdacandrikā .. gavāṃ hitakārake tri .. (gorbhūmerbhārāvataraṇe svechayā śarīragrahaṇaṃ kurvan gohitaḥ, yadvā gavāṃ rakṣārthaṃ govardhanaṃ dhṛtavāniti gohitaḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 76 .
     gohito gopatirgoptā vṛṣabhākhyo vṛṣapriyaḥ ..)

gohiraṃ, klī, (guha + bāhulakādirac .) pādamūlam . iti hemacandraḥ . 3 . 280 ..

gohyaṃ, tri, (guhū ñ saṃvaraṇe + śaṃsiduṃhiguhibhyo vā . iti kāśikokteḥ kyababhāvapakṣe ṇyat .) guhyam . gopanīyam . iti pāṇinivyākaraṇam ..

gauḥ, [go] puṃ strī, (gacchatīti . gam + gamerḍoḥ . uṇāṃ . 2 . 67 . iti ḍoḥ . yadvā, gacchatyaneneti karaṇe ḍoḥ . vṛṣasya yānasādhanatvāt strīgavyā dānena svargagamanasādhanatvācca ubhayorapi dānena svargagamanatvādvā tathātvam . vastutastvayaṃ rūḍha eba śabdaḥ . yaduktam .
     rūḍhā gavādayaḥ proktā yaugikāḥ pācakādayaḥ .
     yogarūḍhāśca vijñeyāḥ paṅkajādyā manīṣibhiḥ ..
) svanāmakhyātapaśuḥ . garu iti māṣā .. puṃgoḥ paryāyaḥ anaḍvān iti pade draṣṭavyaḥ .. strīgoḥ paryāyaḥ . māheṣī 2 saurabheyī 3 usrā 4 mātā 5 śṛṅgiṇī 6 arjunī 7 aghnyā 8 rohiṇī 9 . ityamaraḥ .. māhendrī 10 ijyā 11 dhenuḥ 12 aghnā 13 dogdhrī 14 bhadrā 15 bhūrimahī 16 anaḍuhī 17 kalyāṇī 18 pāvanī 19 gaurī 20 surabhiḥ 21 mahā 22 nilināciḥ 23 surabhī 24 anaḍvāhī 25 dviḍā 26 adhamā 27 . iti śabdaratnāvalī .. bahulā 28 mahī 29 sarasvatī 30 . iti jaṭādharaḥ .. usriyā 31 ahī 32 aditiḥ 33 ilā 34 jagatī 35 śarkarī 36 . iti vedanighaṇṭau 2 adhyāyaḥ .. * .. (gavāṃ lakṣaṇādikaṃ yathā, bṛhatsaṃhitāyāṃ 61 adhyāye .
     parāśaraḥ prāha bṛhadrathāya golakṣaṇaṃ yat kriyate tato'yam .
     mayā samāsaḥ śubhalakṣaṇāstāḥ sarvāstathāpyāgamato'bhidhāsye ..
     sāsrāvilarūkṣākṣyī mūṣakanayanāśca na śubhadā gāvaḥ .
     pracalaccipiṭaviṣāṇāḥ karaṭāḥ kharasadṛśavarṇāḥ ..
     daśasaptacaturdantyaḥ pralambamuṇḍānanā vinatapṛṣṭhāḥ .
     hrasvasthūlagrīvā yavamadhyā dāritakhurāśca ..
     śyāvātidīrghajihvāgulphairatitanubhiratibṛhadbhirvā .
     atikakudāḥ kṛśadehā neṣṭā hīnādhikāṅgyaśca ..
     vṛṣabho'pyevaṃ sthūlātilambavṛṣaṇaḥ śirātatakroḍaḥ .
     sthūlaśirācitagaṇḍastristhānaṃ mehate yaśca ..
     mārjārākṣaḥ kapilaḥ karaṭo vā na śubhado dvijasyeṣṭaḥ .
     kṛṣṇoṣṭhatālujihvaḥ śvasano yūthasya dhātakaraḥ ..
     sthūlaśakṛnmaṇiśṛṅgaḥ sitodaraḥ kṛṣṇasāravarṇaśca .
     gṛhajāto'pi tyājyo yūthavināśāvaho vṛṣabhaḥ ..
     śyāmakapuṣpacitāṅgo bhasmāruṇasannibho viḍālākṣaḥ .
     viprāṇāmapi na śubhaṃ karoti vṛṣabhaḥ parigṛhītaḥ .
     ye coddharanti pādān paṅkādiva yojitāḥ kṛśagrīvāḥ .
     kātaranayanā hīnāḥ pṛṣṭhataśca te na bhārasahāḥ ..
     mṛdusaṃhatatāmroṣṭhāstanusphijastāmratālujihvāśca .
     tanuhrasvoccaśravaṇāḥ sukukṣayaḥ spaṣṭajaṅghāśca ..
     ātāmrasaṃ hatakhurā vyūḍhoraskā bṛhatkakudayuktāḥ .
     snigdhaślakṣṇatanutvagromāṇastāmratanuśṛṅgāḥ ..
     tanubhūspṛgbāladhayo raktāntavilocanā mahocchāsāḥ .
     siṃhaskandhāstanvalpakambalāḥ pūjitāḥ sugatāḥ ..
     vāmāvartairvāme dakṣiṇapārśve ca dakṣiṇāvartaiḥ .
     śubhadā bhavantyanaḍuho jaṅghābhiścaiṇakanibhābhiḥ ..
     vaidūryamallikā budbudekṣaṇāḥ sthūlanetracarmāṇaḥ .
     pārṣṇibhirasphuṭitābhiḥ śastāḥ sarve'pi bhāravahāḥ ..
     ghrāṇoddeśe savalirmārjāramukhaḥ sitaśca dakṣiṇataḥ .
     kamalotpalalākṣābhaḥ suvāladhirvājitulyajavaḥ ..
     lambairvṛṣaṇairmeṣodaraśca saṅkṣiptavaṅkṣaṇākroḍaḥ .
     jñeyo bhārādhvasaho jave'śvatulyaśca śastaphalaḥ ..
     sitavarṇaḥ piṅgākṣastāmraviṣāṇekṣaṇo mahāvaktraḥ .
     haṃso nāma śubhaphalo yūthasya vivardhanaḥ proktaḥ ..
     bhūspṛgvāladhirātāmravaṅkṣaṇo raktadṛk kakudmī ca .
     kalmāṣaśca svāminamacirātkurute patiṃ lakṣmyāḥ ..
     yo vāsitaikacaraṇo yatheṣṭavarṇaśca so'pi śastaphalaḥ .
     miśraphalo'pi grāhyo yadi naikāntapraśastī'sti .. * ..
gorīṅgitabhedena śubhāśubhamuktaṃ yathā, tatraiva 92 adhyāye --
     gāvo dīnāḥ pārthivasyāśivāya pādairbhūmiṃ kuṭṭayantyaśca rogān .
     mṛtyuṃ kurvantyaśrupūrṇāyatākṣyaḥ patyurbhītāstaskarānāruvantyaḥ ..
     akāraṇe krośati cedanartho bhayāya rātrau vṛṣabhaḥ śivāya .
     bhṛśaṃ niruddhā yadi makṣikābhistadāśu vṛṣṭiṃ saramātmajairvā ..
     āgacchantyo veśma bambhāraveṇa saṃsevantyo goṣṭhavṛddhyai gavāṃ gāḥ .
     ārdrāṅgyo vā hṛṣṭaromṇyaḥ prahṛṣṭā dhanyā gāvaḥ syurmahiṣyopi caivam .. * ..
) gormaṅgalatvādi yathā, devalaḥ .
     loke'smin maṅgalānyaṣṭau brāhmaṇo gaurhatāśanaḥ .
     hiraṇyaṃ sarpirāditya āpo rājā tathāṣṭamaḥ ..
     etāni satataṃ paśyennamasyedarcayecca yaḥ .
     pradakṣiṇañca kurvīta tathā cāyurna hīyate ..
abhipretārthasiddhirmaṅgalaṃ taddhetutayā brāhmaṇādyapi .. * .. gopraṇāme brahmapurāṇam .
     sadā gāvaḥ praṇamyāstu mantreṇānena pārthiva ! .
     namo gobhyaḥ śrīmatībhyaḥ saurabheyībhya eva ca ..
     namo brahmasutābhyaśca pavitrābhyo namo namaḥ .
     mantrasya smaraṇādeva godānaphalamāpnuyāt ..
bhaviṣye .
     gāmālabhya namaskṛtya kṛtvā caiva pradakṣiṇam .
     pradakṣiṇīkṛtā tena saptadvīpā vasundharā ..
     gavāmasthi na laṅgheta mṛte gandhena varjayet .
     yāvadādhrāti tadgandhaṃ tāvadgandhena yujyate ..
viṣṇuḥ .
     gomūtraṃ gomayaṃ kṣīraṃ sarpirdadhi ca rocanā .
     ṣaḍaṅgametanmaṅgalyaṃ pavitraṃ sarvadā gavām ..
ṣaḍaṅgaṃ ṣaṭprakāram . iti śuddhitattvam .. * .. tanmāṃsaguṇāḥ . susnigdhatvam . pittaśleṣmavivardhanatvam . bṛṃhaṇatvam . balakāritvam . pīnasapradaranāśitvañca . iti bhāvaprakāśaḥ .. apūtatvam . gurutvam . vātakaphāpahatvañca .. * .. taddagdhaguṇāḥ . pathyatvam . atyantarucyatvam . svādutvam . snigdhatvam . pittavātāmayanāśitvam . medhyatvam . kāntiprajñāṅgapuṣṭivīryavṛddhikāritvañca .. (yathā ca hārīte prathamasthāne'ṣṭamādhyāye .
     gavyaṃ pavitrañca rasāyanañca pathyañca hṛdyaṃ balapuṣṭidaṃ syāt .
     āyuḥpradaṃ raktavikārapittatridoṣahṛdrogaviṣāpahaṃ syāt .. * ..
) taddadhiguṇāḥ . atipavitratvam . śītatvam . snigdhatvam . dīpanatvam . balakāritvam . madhuratvam . arocakavātāmayanāśitvam . grāhitvañca .. (yathā ca hārīte prathamasthāne'ṣṭame'dhyāye .
     amlasvādurasaṃ grāhi gurūṣṇaṃ vātarogajit .
     medaḥ-śukra-bala-śleṣma-raktapittāgni-śophakṛt ..
     snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam .
     vātāpahaṃ pavitrañca dadhi gavyaṃ guṇapradam .. * ..
taddagdhaphenaguṇāḥ .
     gavāntu kṣīraphenaṃ vā takreṇa sahitantathā .
     pakvāmraṃ bhakṣayedvāpi grahaṇī tasya naśyati ..
) tannavanītaguṇāḥ . śītatvam . varṇabalaśukrakapharucisukhakāntipuṣṭikāritvam . sumadhuratvam . saṃgrāhakatvam . cakṣurhitatvam . vātasarvāṅgaśūlakāsaśramasarvadoṣanāśitvañca .. * .. tadghṛtaguṇāḥ . hṛdyatvam . dhīkāntismṛtibalamedhāpuṣṭyagnivṛddhiśukravapuḥsthaulyakāritvam . vātaśleṣmaśramapittanāśitvam . vipāke madhuratvam . havyatamatvam . bahuguṇatvañca .. (tathā ca .
     vipāke madhuraṃ vṛṣyaṃ vātapittakaphāpaham .
     cakṣuṣyaṃ balakṛnmedhyaṃ gavyaṃ sarpirguṇottamam ..
iti hārīte prathamasthāne aṣṭame'dhyāye .. * ..)
     gavāṃ pratyūṣasi kṣīraṃ guru viṣṭambhi durjaram .
     tasmādabhyudite sūrye yāmaṃ yāmārdhameva vā ..
     samuttārya payo grāhyaṃ tat pathyaṃ dīpanaṃ laghu .
     vivatsābālavatsānāṃ payo doṣasamīritam ..
     śastaṃ vatsaikavarṇāyā dhavalīkṛṣṇayorapi .
     ikṣvādā māsaparṇādā ūrdhvaśṛṅgī ca yā bhavet ..
     tāsāṃ gavāṃ hitaṃ kṣīraṃ śṛtaṃ vāśṛtaseva vā .
     gavāṃ sitānāṃ vātarghna kṛṣṇānāṃ pittanāśanam .
     śleṣmaghnaṃ raktavarṇānāṃ trīn hanti kapilāpayaḥ ..
iti rājanirghaṇṭaḥ ..

gauḥ, [go] puṃ, (gamyate karmibhiḥ yajñadānaparopakārādidharmamūlakakarmaphalairyasmin . gam + gamerḍoḥ . uṇāṃ . 2 . 63 . iti adhikaraṇe ḍoḥ .) svargaḥ . (gamyante jñāyante viṣayā yena yadvā gacchati śīghramiti karaṇe kartari vā ḍoḥ . kiraṇasamparkeṇa vinā cākṣuṣajñānābhāvāt kiraṇasya jñānaprakāśadharmavattvāt śīghragāmitvācca tathātvam .) raśmiḥ . (yathā, mahābhārate . 3 . 3 . 52 .
     trayodaśadvīpavatīṃ gobhirbhāsayase mahīm .
     trayāṇāmapi lokānāṃ hitāyaikaḥ pravartase .. * ..
) vajraḥ . iti medinī . ge . 1 .. (gamvate puṇyavadbhiryasmin . adhikaraṇe ḍoḥ . iṣṭyāpūrtādisakāmakarmabhiḥ puṇyavatāñcandralokagamanāt tathātvam .) candraḥ . iti viśvaḥ .. (gacchati prāpnoti viśvaṃ prakāśakātmakena svatejaseti jānāti sarvamiti vā . kartari ḍoḥ .) sūryaḥ . gomedhayajñaḥ . ityamaraṭīkāyāṃ bhānudīkṣitaḥ .. ṛṣabhanāmauṣadham . iti rājanirghaṇṭaḥ ..

gauḥ, [go] strī, (gamyate viṣayajñānaṃ yayā . gam + gamerḍoḥ . uṇāṃ . 2 . 63 . iti karaṇe ḍoḥ .) cakṣuḥ . (gacchati śīghramiti kartari ḍoḥ .) bāṇaḥ . dik . (gamyate jñāyate cittābhiprāyo yayā . karaṇe ḍoḥ .) vāka . (yathā, raghuḥ . 5 . 12 .
     ityadhyapātrānumitavyayasya raghorudārāmapi gāṃ niśamya .. * .. gamyate vrajyate'syāmiti . adhikaraṇe ḍoḥ .) bhūḥ . (yathā, raghuḥ . 1 . 26 .
     dudoha gāṃ sa yajñāya śasyāya maghavā divam .
     sampadvinimayenobhau dadhaturbhuvanadvayam .. * ..
jale bahuvacanānto'yam . iti medinī . ge . 1 .. jale ekavacanānto'pi iti kecit . iti bharataḥ .. (yathā, vṛndāvanayamake . 2 .
     svamiva bhujaṃ gavi śeṣaṃ vyupadhāya svapiti yo bhujaṅgaviśeṣam .
     nava puṣkarasamakarayā śrīyormipaṃktyā ca sevitaḥ samakarayā ..
) mātā . ityekākṣarakoṣaḥ .. (svanāmakhyātā śukadauhitrasya brahmadattasya bhāryā . yathā, bhāgavate . 9 . 21 . 25 .
     sa kīrtyāṃ śukakanyāyāṃ brahmadattamajījanat .
     sa yogī gavi bhāryāyāṃ viṣvaksenamadhāt sutam ..
gavi sarasvatyāṃ bhāryāyām .. iti kaścit vyācaṣṭe ..)

gauḥ, [go] puṃ, klī, (gamyate jñāyate sparśasukhamanena . gam + gamerḍoḥ . uṇāṃ . 2 . 63 . iti karaṇe ḍoḥ . tvaci jātatvādevāsya tathātvam .) loma . (gacchati nimnadeśamiti . kartari ḍoḥ . nimnapravaṇādevāsya tathātvam .) jalam . ityamaraṭīkāyāṃ bhānudīkṣitaḥ ..

gauñjikaḥ, puṃ, (guñjā parimāṇaviśeṣastadgrahītuṃ śīlamasya . yadvā, guñjā guñjāphalaṃ tasya parimāṇārthaṃ grahaṇaṃ vidyate asya . guñjā + ṭhak .) svarṇakāraḥ . iti trikāṇḍaśeṣaḥ ..

gauḍaḥ, puṃ, svanāmakhyātadeśaḥ . (yathā, prabodhacandrodaye . 2 . 7 .
     gauḍaṃ rāṣṭramanuttamaṃ nirupamā tatrāpi rāḍhā purī .
     bhūriśreṣṭhikanāma dhāma paramaṃ tatrottamo naḥ pitā ..
) taddeśasthe puṃ bhūmni . iti jaṭādharaḥ .. taddeśasīmā yathā, śaktisaṅgamatantre saptamapaṭale .
     vaṅgadeśaṃ samārabhya bhuvaneśāntagaṃ śive ! .
     gauḍadeśaḥ samākhyātaḥ sarvavidyāviśāradaḥ ..
(deśo'yaṃ bṛhatsaṃhitāyāṃ kūrmavibhāge pūrbasyāmuktaḥ . yathā, tatraiva . 14 . 5, 7 . atha pūrbasyām . ityuktvā
     udayagiri bhadragauḍakapauṇḍrotkalakāśimekalāmbaṣṭhāḥ .. ityuktavān ..) pañca gauḍā yathā, skandapurāṇe .
     sārasvatāḥ kānyakubjā gauḍamaithilikautkalāḥ .
     pañca gauḍā iti khyātā vindhyasyottaravāsinaḥ ..
(guḍasya vikāraḥ . guḍa + aṇ . guḍajāte āsave klī ca . asya guṇā yathā --
     sṛṣṭamūtraśakṛdvāto gauḍastarpaṇa-dīpanaḥ .. iti sūtrasthāne pañcame'dhyāye vābhaṭenoktam ..
     śyāmādantīrase gauḍaḥ pippalīphalacitrakaiḥ .
     lipte'viṣṭo'nila-kapha-plīhapāṇḍūdarāpahaḥ ..
iti ca carake kalpasthāne dvādaśe'dhyāye ..)

gauḍavāstūkaḥ, puṃ, (gauḍe gauḍadeśe jātaḥ gauḍadeśavāsipriyo vā vāstūkaḥ śākaviśeṣaḥ .) cillīśākam . iti rājanirghaṇṭaḥ .. (cillīśabde'sya viṣayā jñeyāḥ ..)

gauḍikaṃ, klī, (gauḍaṃ guḍavikārastat kāraṇatvenāstyasya . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) madyaviśeṣaḥ . yathā, paiṣṭikagauḍikamādhvīkānāṃ pānaṃ surāpāne kaṣṭatamam .. iti prāyaścittaviveke devalaḥ .. guḍaniṣpannadravye tri .. (puṃ, guḍe sādhuḥ . guḍādibhyaṣṭhañ . 4 . 4 . 103 . iti ṭhañ . ikṣuḥ . iti siddhāntakaumudī ..)

gauḍī, strī, (guḍasya vikāraḥ guḍavikāreṇa sampādvitā ityarthaḥ . guḍa + aṇ . striyāṃ ṅīp .) guḍādikṛtā surā . guḍera mada iti bhāṣā .. (yathā, manuḥ . 11 . 94 .
     gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā ..) tatparyāyaḥ . vālkalī 2 . iti trikāṇḍaśeṣaḥ .. asyā guṇāḥ . tīkṣṇatvam . uṣṇatvam . madhuratvam . vātanāśitvam . pittabalakāntitṛptikāritvam . dīpanatvam . pathyatvañca . iti rājanirghaṇṭaḥ .. (yathā ca hārīte prathame sthāne 11 adhyāye .
     gauḍī kaṣāyā madhurāmlaśītā sandīpanī śūlarujāpahantrī .
     hṛdyā tridoṣaṃ śamayatyajīrṇaṃ pāṇḍāmayārśaḥśvasanaṃ nihanti ..
) rāgiṇīviśeṣaḥ . sā tu megharāgasya patnī . iti saṅgītadāmodaraḥ .. (gauḍānāṃ gauḍadeśavāsināṃ priyā .) kāvyarītiviśeṣaḥ . yathā --
     ojaḥprasādamādhuryaṃ guṇatritayabhedataḥ .
     gauḍavaidarbhapāñcālā rītayaḥ parikīrtitāḥ ..
iti kāvyacandrikā .. (yathā ca sāhityadarpaṇe . 9 . 4 .
     ojaṃḥprakāśakairvarṇairbandha āḍambaraḥ punaḥ .
     samāsabahulā gauḍī-- ..
udāharaṇaṃ yathā, tatraiva dhṛto veṇīsaṃhāraślokaḥ .
     cañcadbhujabhramitacaṇḍagadābhighātasañcūrṇitoruyugalasya suyodhanasya .
     puruṣottamastvāha .
     bahutarasamāsayuktā sumahāprāṇākṣarā ca gauḍīyā .
     rītiranuprāsamahimaparatantrāstobhavākyā ca ..
)

gauṇaḥ, puṃ, (guṇādāgatā gauṇī . tasyā āgataḥ pratibodhitaḥ . gauṇī + aṇ .) gauṇīvṛttibodhitaḥ . yathā, śakyasya sādṛśyātmakaḥ sambandho guṇaḥ tadadhīnā yā lakṣaṇā sā gauṇī tadyogāt gauṇaḥ . iti dāyabhāgaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ .. (amukhye tri . yathā, mahābhārate . 12 . 341 . 9 .
     bahūni mama nāmāni kīrtitāni maharṣibhiḥ .
     gauṇāni tatra nāmāni karmajāni ca kānicit ..
)

gauṇakālaḥ, puṃ, (gauṇo'mukhyaḥ kālaḥ .) sukhyakālakartavyakarmakaraṇayogyakālāntaraḥ . yathā -- yadvāgāmikriyāmukhyakālasyāpyantarālavat . gauṇakālatvamicchanti kecit prāktanakarmaṇi .. yadveti pakṣāntaraṃ prāktanakārye madhyakālavat āgāmikriyāyā mukhyakālasyāpi gauṇakālatvam . tena sāyaṃ sandhyāyā rātriḥ prātaḥ sandhyākālaśca gauṇakāla ityarthaḥ . iti malamāsatattvam ..

gauṇacāndraḥ, puṃ, (gauṇo'pradhānaścāndraścandrasambandhimāsaḥ .) kṛṣṇapratipadādipaurṇamāsyantamāsaḥ . yathā, janmāṣṭamīprakaraṇe tithyāditattve .
     gauṇacāndraṇa bhādratā mukhyacāndreṇa śrāvaṇatā .. api ca śabdaratnāvalyām .
     cāndro'pi dvividhaḥ prokto mukhyagauṇavibhedataḥ .
     gauṇaḥ kṛṣṇapratipadādipaurṇamāsyanta īritaḥ ..


gauṇī, strī, (guṇaṃ sādṛśyamadhikṛtya pravṛttā . guṇa + aṇa + striyāṃ ṅīp .) aśītiprakāralakṣaṇāntagetalakṣaṇāviśeṣaḥ . yathā --
     sādṛśyetarasambandhāḥ śuddhāstāḥ sakalā api .
     sādṛśyāttu matā gauṇyastena ṣoḍaśa bheditāḥ ..
(tāḥ pūrboktā aṣṭādaśabhedā lakṣaṇāḥ . sādṛśyetarasambandhāḥ kāryakāraṇabhāvādayaḥ . atra śuddhānāṃ śveto dhāvati ityādīnyudāharaṇāni jñeyāni . rūḍhāvupādānalakṣaṇā sāropā gauṇī yathā etāni tailāni hemante sukhāni atra tailaśabdastilabhavasneharūpaṃ mukhyārthamupādāyaiva sārṣapādisneheṣu vartate . prayojane yathā, rājakumāreṣu tatsadṛśeṣu gacchatsu ete rājakumārā gacchanti . rūḍhāvupādānalakṣaṇā sādhyavasānā gauṇī yathā, tailāni hemante sukhāni . prayojane yathā, rājakumārā gacchanti . rūḍhau lakṣaṇalakṣaṇā sāropā gauṇī yathā, rājā gauḍendraḥ kaṇṭakaṃ śodhayati . prayojane yathā, gaurvāhīkaḥ . rūḍhau lakṣaṇā sādhyavasānā gauṇī yathā, rājā kaṇṭakaṃ śodhayati . prayojane yathā, gaurjalpati .
     atra kecidāhuḥ gosahacāriṇo guṇā jāḍyamāndyādayo lakṣyante . te ca gośabdasya vāhīkārthābhidhāne nimittībhavanti . yaduktaṃ, gośabdasyāgṛhītasaṅketaṃ vāhīkārthamabhidhātumasāmarthyāt gośabdārthamātrabodhanācca . abhidhāyā viratatvāt viratāyāśca punarutthānābhāvāt . anye punargośabdena vāhīkārtho nābhidhīyate kintu svārthasahacāriguṇasājātyena vāhīkārthagatā guṇā eva lakṣyante . tadapyanye na manyante . tathāhyatra mośabdādvāhīkārthaḥ pratīyate na bā . ādye'pi gośabdādeva bā lakṣitādvā guṇāt . avinābhāvadvārā tatra na prathamaḥ . vāhīkārthe'syāsaṅketitatvāt . na dvitīyaḥ . avinābhāvalabhyasyārthasya śābde'nvaye praveśāsambhavāt . śābdī hyākāṅkṣā śabdenaiva prapūryate . na dvitīyaḥ . yadi hi gośabdādvāhīkārtho na pratīyate tadāsya vāhīkasya sāmānādhikaraṇyamasamañjasaṃ syāt . tasmādatra gośabdā mukhyayā vṛttyā vāhīkaśabdena sahānvayamalabhamānī'jñatvādisādharmyasambandhādbāhīkārthaṃ lakṣayati . vāhīkasyājñatvādyatiśayabodhanaṃ prayojanam . iyañca guṇayogāt gauṇī ityucyate . pūrbā tu upacārāmiśraṇāt śuddhā . upacāro hi nāmātyantaṃ visakalitayoḥ sādṛśyātiśayamahimnā bhedapratītisthagaṇamātram . yathā agnimānavakayoḥ śuklapaṭayostu nātyantaṃ bhedapratītiḥ . tasmādevamādiṣu śuddhaiva lakṣaṇā .. iti sāhityadarpaṇe . 2 . 13 ..) anyat sarvaṃ lakṣaṇāśabde draṣṭavyam ..

gautamaḥ, puṃ, (gotamasya ṛṣergotrāpatyamiti . ṛṣyandhaketi . 4 . 1 . 114 . ityaṇ .) muniviśeṣaḥ . sa tu śatānandaḥ . iti hemacandraḥ .. śākyavaṃśāvatīrṇabuddhamuniviśeṣaḥ . tatparyāyaḥ . śākyamuniḥ 2 śākyasiṃhaḥ 3 sarvārthasiddhaḥ 4 śauddhodaniḥ 5 arkabandhuḥ 6 māyādevīsutaḥ 7 . ityamaraḥ . 1 . 1 . 15 .. khajit 8 śvetaketuḥ 9 dharmaketuḥ 10 mahāmuniḥ 11 pañcajñānaḥ 12 sarvadarśī 13 mahābodhiḥ 14 mahābalaḥ 15 bahukṣamaḥ 16 trimūrtiḥ 17 siddhārthaḥ 18 śakaḥ 19 . iti śabdaratnāvalī .. (asya hi gautamīputtratve pramāṇaṃ yathā, lalitavistare 15 adhyāye . te sāntarvahirmṛgayante . sāntarvahirmṛgayamāṇā na paśyanti sma . mahāprajāvatyapi gautamī paridevamānā mahītale parivartate sma rājānaṃ śuddhodanamevāha . kṣipraṃ māṃ mahārāja ! puttreṇa saṅginīṃ kuruṣveti .. vaivasvatamanvantare saptarṣīṇāmanyatamaḥ . yaduktaṃ harivaṃśe 7 . 34--35 .
     atrirvaśiṣṭho bhagavān kaśyapaśca mahānṛṣiḥ .
     gautamaśca bharadvājo viśvāmitrastathaiva ca ..
     tathaiva puttro bhagavān ṛcīkasya mahātmanaḥ .
     saptamo jamadagniśca ṛṣayaḥ sāmprataṃ divi ..
ayameva tu viṃśatime dvāparayuge vedavyāsobabhūva . yathā, devībhāgavate . 1 . 3 . 31
     atrirekonaviṃśe'tha gautamastu tataḥ param .. kurukulajadhṛtarāṣṭrapāṇḍusutānāmācāryaḥ kṛpaḥ . gotamavaṃśotpannatvādevāsya tathātvam . yathā, harivaṃśe 32 . 75--76 .
     avaskannaṃ śarastambe mithunaṃ samapadyata .
     kṛpayā tacca jagrāha śāntanurmṛgayāṅgataḥ ..
     kṛpaḥ smṛtaḥ sa vai tasmāt gautamī ca kṛpī tathā .
     ete śāradbatāḥ proktā ete te gautamāḥ smṛtāḥ ..
munibhedaḥ . sa tu ekatadvitādimunīnāṃ pitā . yathā, mahābhārate . 9 . 36 . 7--9 .
     āsan pūrbayuge rājan ! munayo bhrātarastrayaḥ .
     ekataśca dvitaścaiva tritaścādityasannibhāḥ .
     sarve prajāpatisamāḥ prajāvantastathaiva ca ..
     brahmalokajitaḥ sarve tapasā brahmavādinaḥ .
     teṣāntu tapasā prīto niyamena damena ca ..
     abhavadgautamo nityaṃ pitā dharmarataḥ sadā ..
sthāvaraviṣabhedaḥ . iti hemacandraḥ . 4 . 265 ..)

gautamasambhavā, strī, (gautamaḥ sambhavo yasyāḥ . yadvā, gautamāt sambhavatīti . sabh + bhū + ac .) godāvarī nadī . iti rājanirghaṇṭaḥ ..

gautamī, strī, (gotamasya iyam . tasyedamityaṇ tataḥ striyāṃ ṅīp .) durgā . iti medinī .. me . 43 .. (yathā, harivaṃśe . 176 . 7 .
     gautamīṃ kaṃsaghātāñca yaśodānandavardhinīm ..) rākṣasīviśeṣaḥ . iti śabdaratnāvalī .. godāvarī nadī . (yathā, goḥ rāmāyaṇe . 6 . 2 . 27 .
     yo nadīṃ gautamīṃ ramyāṃ giriṃ paryeti cārvudam .. tathā ca hārīte prathamasthāne saptame'dhyāye .
     paścimādrisamudbhūtā gautamī puṇyabhāvanā .
     asyāḥ śītaṃ jalaṃ vāpi kaphavātavikārahṛt ..
     pittapraśamanaṃ balyaṃ mūtradoṣavikārakṛt .
     puṇyā payasvinī vaiṣā praṇītā ca varānanā ..
     droṇā govardhanī cānyā gautamyānugatā imāḥ .
     āsāṃ jalaṃ ghanaṃ nātivātaśleṣmavikārakṛt ..
) gorocanā . iti rājanirghaṇṭaḥ .. (gotamasyāpatyaṃ strī . gotamavaṃśīyaśaradvataḥ kanyātvādasyāstathātvam . kṛpī . sā tu droṇasya bhāryā aśvatthāmno mātā ca . yathā, mahābhārate . 1 . 131 . 23 .
     alabhat gautamī puttramaśvatthāmānameva ca .. gāyattrīrūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 40 .
     gautamī gāminī gādhā gandharvāpsara sevitā ..)

gaudhāraḥ, puṃ, (godhāyā apatyam . āragudīcām . 4 . 1 . 130 . iti ārak .) godhikātmajaḥ . ityamaraḥ . 2 . 5 . 6 .. godhā iti khyātaḥ ..

gaudheyaḥ, puṃ, (godhāyā apatyam . śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak .) godhikātmajaḥ . ityamaraḥ . 2 . 5 . 6 ..

gaudheraḥ, puṃ, (godhāyā apatyam . godhāyā ḍhrak . 4 . 1 . 129 . iti ḍhrak .) godhikātmajaḥ . ityamaraḥ . 2 . 5 . 6 ..

gauraṃ, klī, (gurate cittaṃ yatra . gura śa ṅa udyamame + halaśceti ghañ . tataḥ svārthe aṇ . yadvā, gavate iti . guṅa śabde + ṛjrendreti . uṇāṃ . 2 . 28 . iti ranpratyayena nipātanāt sādhuḥ .) padmakeśaraḥ . iti medinī . re 28 .. (padmakeśaraśabde'sya vivṛtirvyākhyeyā ..) kuṅkumam . svarṇam . iti rājanirghaṇṭaḥ ..

gauraḥ, puṃ, (gavate avyaktaṃ śabdayatīti . guṅa śabde + ṛjraindreti . uṇāṃ . 2 . 28 . ranpratyayena nipātanāt siddham .) śvetasarṣapaḥ .
     (gaurastu sarṣapaḥ prājñaiḥ siddhārtha iti kathyate .
     sarṣapastu rase pāke kaṭusnigdhaḥ satiktakaḥ ..
     tīkṣṇoṣṇaḥ kaphavātaghno raktapittāgnivardhanaḥ .
     rakṣoharo jayet kaṇḍūṃ kuṣṭha-koṣṭhakṛmigrahān ..
     yathā raktastathā gauraḥ kintu gauro varo mataḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) candraḥ . iti medinī . re . 28 .. dhavavṛkṣaḥ . iti rājanirghaṇṭaḥ .. pītavarṇaḥ . goro iti bhaṣā . tadvarṇakaraṇauṣadhaṃ yathā --
     kuṣmāṇḍanālakṣārastu sagomūtraśca tattvacaḥ .
     jalapiṣṭā haridrā ca sidvā mandānalena hi ..
     māhiṣeṇa purīṣeṇa veṣṭitā vṛṣabhadhvaja ! .
     asyā udvartanaṃ kuryādaṅgagauratvamīśvara ! ..
iti gāruḍe 194 adhyāyaḥ .. śvetavarṇaḥ . aruṇavarṇaḥ . tadvati tri . ityamaraḥ .. (yathā, rāmāyaṇe . 4 . 39 . 14 .
     taruṇādityagauraiśca śaragauraiśca vānaraiḥ .. yathā ca raghuḥ . 2 . 35 .
     kailāsagauraṃ vṛṣamārurukṣoḥ pādārpaṇānugrahapūtapṛṣṭham .
     avehi māṃ kiṅkaramaṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram ..
) śrīcaitanyadevaḥ . ityanantasaṃhitā .. (mṛgaviśeṣaḥ . yathā, bhāgavate . 3 . 10 . 22 .
     kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā .
     ete caikaśaphāḥ kṣattaḥ ! śṛṇu pañcanakhān paśūn ..
)

gauraḥ, tri, viśuddhaḥ . iti medinī . re . 27 ..

gauracandraḥ, puṃ, (gaureṇa taptahemavarṇena candayati āhlādayatīti . cadi āhlāde + ṇic + ran .) śrīcaitanyadevaḥ . yathā --
     kṛṣṇaścaitanyagaurāṅgau gauracandraḥ śacīsutaḥ .
     prabhurgauro gauraharirnāmāni bhaktidāni me ..
ityanantasaṃhitā ..

gaurajīrakaḥ, puṃ, (gauraḥ śuklavarṇo jīrakaḥ .) śuklajīrakaḥ . śādā jīrā iti bhāṣā .. tatparyāyaḥ . ajājī 2 śvetajīrakaḥ 3 kaṇāhvā 4 kaṇajīraḥ 5 kaṇā 6 sitadīpyaḥ 7 dīrghakaṇā 8 sitājājī 9 gaurājājī 10 . asya guṇāḥ . himatvam . rucikāritvam . kaṭutvam . madhuratvam . dīpanatvam . kṛmiviṣādhmānanāśitvam . cakṣurhitatvañca . iti rājanirghaṇṭaḥ ..

gauratvak, puṃ (gaurī śuklavarṇā tvag yasya .) iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gauravaṃ, klī, (gauravaṃ sādhanatvenāstyasya . arśa ādibhyo'c . 5 . 2 . 127 . ityac .) abhyutthānam . iti hemacandraḥ . 3 . 164 .. (gurorbhāvaḥ . guru + igantācca laghupūrbāt . 5 . 1 . 131 . ityaṇ .) gurutvam . iti mugdhabodham .. (yathā, mahābhārate . 1 . 163 . 18 .
     śarīragauravādasya śilā gātrairvicūrṇitā .. utkarṣaḥ . yathā, raghuḥ . 14 . 18 .
     śuśrāva tebhyaḥ prabhavādivṛttaṃ svavikrame gauravamādadhānam .. ādaraḥ . yathā, kumāre . 3 . 1 .
     prayojanāpekṣitayā prabhūṇāṃ prāyaścalaṃ gauravamāśriteṣu ..)

gauravitaḥ, tri, (gauravaṃ sañjātamasyeti tārakāditvāditac .) aryaḥ . tatparyāyaḥ . āryamiśraḥ 2 . iti trikāṇḍaśeṣaḥ ..

gauraśākaḥ, puṃ, (gauraḥ gauravarṇaḥ śāko'syeti .) madhūkavṛkṣaviśeṣaḥ . iti jaṭādharaḥ ..

gaurasarṣapaḥ puṃ, (gauraścāsau sarṣapaśceti karmadhārayaḥ .) śvetasarṣapaḥ . (yathā --
     rakṣoghnaḥ sarṣapaḥ śvetaḥ siddhārtho gaurasarṣapaḥ .. iti vaidyakaratnamālāyām ..) tatparyāyaḥ . anadyaḥ 2 siddhārthaḥ 3 bhūtanāśanaḥ 4 kaṭusnehaḥ 5 grahaghnaḥ 6 kaṇḍūghnaḥ 7 rājikāphalaḥ 8 tīkṣṇakaḥ 9 durādharṣaḥ 10 rakṣoghnaḥ 11 kuṣṭhanāśanaḥ 12 siddhaprayojanaḥ 13 siddhasādhanaḥ 14 sitasarṣapaḥ 15 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vātaraktagrahatvagdoṣaviṣabhūtavraṇanāśitvam . rucyatvañca . iti rājanirghaṇṭaḥ .. hṛdyatvam . tīkṣṇa tvam . kapharakṣaḥkaṇḍūkuṣṭhakoṭhakṛmināśitvam . raktapittāgnivardhanatvañca . iti bhāvaprakāśaḥ .. (parimāṇaviśeṣaḥ . yathā, manuḥ . 8 . 133 .
     trasareṇavo'ṣṭau vijñeyā likṣaikā parimāṇataḥ .
     tā rājasaṣapastisraste trayo gaurasaṣapāḥ ..
)

gaurasuvarṇaṃ, klī, (gauraḥ śubhraḥ ataeva su śobhano varṇo yasya .) patraśākaviśeṣaḥ . tattu citrakūṭadeśe prasiddham . tatparyāyaḥ . svarṇam 2 sugandhikam 3 bhūmijam 4 vārijam 5 hrasvam 6 gandhaśākam 7 kaṭuśṛṅgālam 8 cūrṇaśākāṅkaḥ 9 . asya guṇāḥ . śiśiratvam . kaphapittajvaradāharucibhrāntiraktaśramanāśitvam . pathyatvañca . iti rājanighaṇṭaḥ ..

gaurā, strī, (gaurādigaṇe varṇavācina eva gauraśabdasya grahaṇāt atra viśuddhārthaparatve ṭāp .) gaurī . iti dvirūpakoṣaḥ ..

gaurāṅgaḥ, puṃ, (gauraṃ taptakāñcanavarṇaṃ aṅgaṃ kalevaraṃ yasya .) śrīcaitanyadevaḥ . yathā --
     gaurāṅgaṃ gauradīptāṅgaṃ paṭhet stotraṃ kṛtāñjaliḥ .
     nandagopasutañcaiva namasyāmi gadāgrajam ..
iti brahmajāmale caitanyakalpe caitanyastavaḥ .. api ca kṛṣṇajāmale .
     gaurāṅgo nādagambhīraḥ svanāmāmṛtalālasaḥ ..

gaurārdrakaḥ, puṃ, (gauravarṇa ārdraka iva .) sthāvaraviṣabhedaḥ . iti hemacandraḥ . 4 . 264 ..

gaurāsyaḥ, puṃ, (gauraṃ śuklavarṇaṃ āsyaṃ mukhaṃ yasya .) kṛṣṇavānaraḥ . iti rājanirghaṇṭaḥ ..

gaurikā, strī, (gauryeva . gaurī + svārthe kan . hrasvaśca .) aṣṭavarṣīyā kanyā . iti śabdaratnāvalī ..

gaurilaḥ, puṃ, (gauravarṇo'syāstīti . gaura + bāhulakādilac .) śve tasarṣapaḥ . lauhacūrṇam . iti medinī . 87 ..

gaurī, strī, (gaura + ṣidgaurādibhyaśca . 4 . 1 . 41 . iti ṅīṣ .) pārvatī . (yathā, raghuḥ . 2 . 26 .
     gaurīgurogahvaramāviveśa .. pārvatī kila gaurīmūrtyā pīṭhasthāne kānyakubja virājate . yathā, devībhāgavate . 7 . 30 . 58 .
     gaurī proktā kānyakubje rambhā tu malayācale ..) asañjātarajaḥkanyā . (sā tu aṣṭavarṣavayaskakanyakā . yaduktaṃ smṛtau .
     aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī .. tathā ca mahābhārate . 1 . 222 . 47 . strīṇasihasaṃ gaurīṇāṃ suveśānāṃ muvarcasām ..) haridrā . dāruharidrā . gorocanā . priyaṅguvṛkṣaḥ . vasudhā . nadīviśeṣaḥ . (yathā, mahābhārate . 6 . 9 . 25 .
     vastuṃ suvarṇāṃ gaurīñca kimpunāṃ sahiraṇvatīm .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 49 .
     gaṅgā gandhavatī gaurī gandharvanagarapriyā ..) varuṇabhāryā . iti medinī . re . 28--29 .. sūryavaṃśīyaprasenajidrājabhāryā . yathā --
     lebhe prasenajidbhāryāṃ gaurīṃ nāma pativratām .
     abhiśastā tu sā bhartrā nadī vai bāhudā'bhavat ..
iti harivaṃśaḥ .. buddhaśaktiviśeṣaḥ . iti hemacandraḥ .. mañjiṣṭhā . śvetadūrvā . mallikā . tulasī . suvarṇakadalī . ākāśamāṃsī . iti rājanirghaṇṭaḥ .. rāgiṇīviśeṣaḥ . sā tu mālavarāgapatnī . tasyā rūpaṃ yathā, saṅgītadāmodare .
     ārāmamadhyagatā kumārikā śāradendumukhalakṣmīḥ .
     rāḍī dāḍimabījaṃ dadhatī kīrānane gaurī ..
(keṣāñcit mate tu iyaṃ kauśikarāgasya patnī . yaduktaṃ saṅgītadarpaṇe rāgādhyāye . 33 .
     toḍī svāmbāvatī gaurī guṇakrī kakubhā tathā .
     rāgiṇyo rāgarājasya kauśikasya varāṅganāḥ ..
keṣāñcit mate iyaṃ śrīrāgasya patnī . yaduktaṃ tatraiva rāgādhyāye . 14 .
     mālaśrī trivaṇī gaurī kedārī madhumādhavī .
     tataḥ pāhāḍikā jñeyā śrīrāgasya varāṅganāḥ ..
asyā rāgavelā tṛtīyapraharāt paraṃ ardharātrābadhiḥ ..)

gaurījaṃ, klī, (gauryā jāyate iti . jan + ḍaḥ .) abhrakam . iti rājanirghaṇṭaḥ ..

gaurīputtraḥ, puṃ, (gauryāḥ puttraḥ .) kārtikeyaḥ . iti halāyudhaḥ ..

gaurīpuṣpaḥ, puṃ, (gaurīpriyaṃ pupyamasya .) priyaṅgubṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gaurīlalitaṃ, klī, (gaurīva haridreva lalitam . pītabarṇatvādasya tathātvam .) haritālam . iti rājanirghaṇṭaḥ ..

gaurutalpikaḥ, puṃ, (gurutalpaṃ guruśayyāṃ gurupatnīmityarthaḥ gacchatīti . gacchatau paradārādibhyaḥ . 4 . 4 . 1 . ityasya bārtiṃ iti ṭhak .) gurupatnīgāmī . iti prābaśvittaprakaraṇe dharmaśāstram ..

gaulikaḥ, puṃ, (guḍe sādhuḥ . guḍa + ṭhak . ḍasya latvam .) muṣkakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

gaulyaṃ, klī, (guḍasya bhāvaḥ . guḍa + ṣyañ . ḍasya latvam .) madhuram . iti rājanirghaṇṭaḥ ..

gauśatikaḥ, tri, (gośatamasyāstīti . gośata +
     ekagopūrbāt ṭhañ nityam . 5 . 2 . 118 . iti ṭhañ .) gośatasvāmī . iti vyākaraṇam .. yāhāra eka śatagaru āche iti bhāṣā ..

[Page 2,372c]
gauṣṭhīnaṃ, klī, (pūrbaṃ bhūtaṃ goṣṭham . goṣṭha + goṣṭhāt khañ bhūtapūrbe . 5 . 2 . 18 . iti khañ .) bhūtapūrbakagosthānam . ityamaraḥ . 3 . 1 . 13 .. pūrbera goṭha iti bhāṣā .. (yathā, bhaṭṭiḥ . 4 . 21 .
     tāmuvāca sa goṣṭhīne vane strīpuṃsabhīṣaṇe ..)

gratha, i ṅa jaihmye . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-sakaṃ ca-seṭ .) rephayuktaḥ . jaihmyamiha kuṭilībhāvaḥ kuṭilīkaraṇañca . i, karmaṇi granthyate . ṅa, granthate kāṣṭhaṃ kuṭhilaṃ syādityathaḥ . granthate latāṃ vāyuḥ kuṭilāṃ karotītyarthaḥ . iti durgādāsaḥ ..

grathitaṃ, tri, (grathyate sma iti . grantha ga darbhe + ktaḥ . tato na lopaḥ .) kṛtagranthanam . gāṃthā iti bhāṣā . tatparyāyaḥ . granthitam 2 dṛbdham 3 . ityamaraḥ . 3 . 1 . 86 .. gumphitam 4 . (yathā, raghuḥ . 8 . 34 .
     kusumairgrathitāmapārthivaiḥ srajamātodya śironiveśitām ..) ākrāntam . hiṃsitam . iti medinī . te . 106 ..

grantha, ki ga darbhe . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-kryāṃ ca-paraṃ-sakaṃ-seṭ .) rephayuktaḥ . darbho granthanam . ki, granthayati granthati . ga, grathnāti mālāṃ mālikaḥ . granthimudgrathayituṃ hṛdayeśaḥ . iti māghe cintyam . iti durgādāsaḥ ..

granthaḥ, puṃ, (grantha ga darbhe + bhāve ghañ .) gumphaḥ . granthanā . dhanam . (grathyate viracyate iti . grantha + karmaṇi ghañ .) śāstram . (yathā, mahābhārate . 1 . 1 . 80 .
     granthagranthiṃ tadā cakre munirgūḍhaṃ kutūhalāt ..) dvātriṃśadvarṇanirmitiḥ . anuṣṭupchandaḥślokaḥ . iti hemacandraḥ ..

granthakartā, [ṛ] tri, granthaṃ karotīti . kṛ + tṛcpratyayaḥ . granthakāraḥ . pustakakārakaḥ . śāstrakṛt ..

granthakuṭī, strī, (granthasya kuṭī gṛhādisthānam .) lekhyasthānam . iti trikāṇḍaśeṣaḥ ..

granthanaṃ, klī, (grantha + bhāve lyuṭ .) gumphanam . granthanā . tatparyāyaḥ . sandarbhaḥ 2 racanā 3 gumphaḥ 4 śranthanam 5 . iti hemacandraḥ . 3 . 317 ..

granthanā, strī, (grantha + bhāve yuc . striyāṃ ṭāp .) granthanam . iti mugdhabodham ..

granthiḥ, puṃ, (grantha ga sandarbhe + svanikaṣyañjyasivasivanisanidhvanigranthicaribhyaśca . uṇāṃ . 4 . 139 . iti bhāvakaraṇādau yathāyathaṃ iḥ .) vaṃśādisandhiḥ . gāṃṭi iti bhāṣā . tatparyāyaḥ . parva 2 paruḥ 3 . ityamaraḥ . 2 . 4 . 162 .. kāṇḍasandhiḥ 4 . (yathā, āryāsaptaśatyām . 168 .
     ikṣoriva sundari ! mānasya granthirapi kāmyaḥ ..) bhadramustā . hitāvalī . piṇḍāluḥ . iti rājanirghaṇṭaḥ .. (anyonyādhyāsaḥ . māyāpāśaḥ . yathā, bhāgavate . 1 . 2 . 21 .
     bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ ..) kauṭilyam . granthiparṇavṛkṣaḥ . (yathā, carake sūtrasthāne tṛtīye'dhyāye .
     manaḥśilā tvakkuṭajāt sakuṣṭhaḥ salomaśaḥ saiḍagajaḥ karañjaḥ .
     granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena ..
) bandhanam . rugbhedaḥ . iti medinī . the . 6 .. tasya nidānasaṃprāptī yathāha mādhavakaraḥ .
     vātādayo māṃsamasṛkpradruṣṭāḥ sandūṣya medāśca tathā śirāśca .
     vṛttonnataṃ vigrathitantu śothaṃ kurvantyato granthiriti pradiṣṭaḥ ..
tasya vātikarūpaṃ yathā --
     āyamyate vṛścyati tudyate ca prabhraṃśyate mathyati bhidyate ca .
     kṛṣṇo mṛdurvastirivātataśca bhinnaḥ sraveccānilaje'sramaccham ..
paittikarūpaṃ yathā --
     daṃdahyate dhūpyati cuṣyate ca pāpacyate prajvalatīva cāpi .
     raktaḥ sapīto'pyathavāpi pittāt bhinnaḥ sraveduṣṇamatīva cāsram ..
ślaiṣmikarūpaṃ yathā --
     śīto vivarṇo'lparujo'tikaṇḍūḥ pāṣāṇavatsaṃhananopapannaḥ .
     cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanañca pūyam ..
(athāsya sasamprāptikalakṣaṇaṃ yathā --
     kaphapradhānāḥ kurvanti medomāṃsāsragāmalāḥ .
     vṛttonnataṃ yaṃ śvayathuṃ sagranthirgrathanāt smṛtaḥ ..
     doṣāsramāṃsamedo'sthi śirāvraṇabhavā nava .
     te tatra vātādāyāmatodabhedānvito'sitaḥ ..
     sthānāt sthānāntaragatirakasmāddhāniṣṭaddhimān .
     mṛdurvastirivānaddho vibhinno'cchasravatyasṛk ..
     pittāt sadāhaḥ pītābho rakto vā pacyate drutam .
     bhinno'sramuṣṇaṃ sravati śleṣmaṇā nīrujo ghanaḥ ..
     śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sravedghanam .
     doṣairduṣṭe'sṛji granthirbhavenmūrchatsu jantuṣu ..
     śirāmāṃsañca saṃśritya sasvāpaḥ pittalakṣaṇaḥ .
     māṃsalairdūṣitaṃ māṃsāhāraiśca granthimāvahet ..
     snigdhaṃ mahāntaṃ kaṭhinaṃ śirānaddhaṃ kaphākṛtim .
     pravṛddhaṃ medurairmedonītaṃ māṃse'thavā tvaci ..
     vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam .
     śleṣmatulyākṛtiṃ dehakṣayavṛddhikṣayodayam ..
     sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet .
     asthibhaṅgābhighātābhyāmunnatāvanatantu yat ..
     so'sthiyanthiḥ padānte ca sahasāmbho'vagāhanāt .
     vyāyāmādvā pratāntasya śirājālaṃ saśoṇitam ..
     vāyuḥ sampīḍya saṅkocya vakrīkṛtya viśoṣya ca .
     niṣphuraṃ nīrujaṃ granthiṃ kurute sa śirāhvayaḥ ..
     arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ .
     sārdre vā bandharahite gātre'śmābhihate'thavā ..
     vātāsramasrutaṃ duṣṭaṃ saṃśoṣya grathitaṃ vraṇam .
     kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ ..
     sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ .
     marmakaṇṭhodarasthāśca-- ..
iti vābhaṭenottarasthāne 29 adhyāye uktam ..) tasya cikitasā yathā --
     svarjikāmūlakakṣāraḥ śaṅkhacūrṇasamanvitaḥ .
     etena vihito lepo hanti granthiṃ tathārvudam ..
     granthirna yo naśyati bheṣajena niṣkāsya taṃ śastracikitasakena .
     jātyādipakvena ghṛtena vaidyo vraṇyena ttānyena ca sañcikitset ..
granthīnuddhṛtya paścāttu vraṇoktaṃ kramamācaret . śirāgranthiṃ vihāyānye śeṣe śastraṃ prayuñjate .. anye ācāryāḥ . iti bhāvaprakāśaḥ ..
     (granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā .
     bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā ..
     snehayecchuddhikāmañca tīkṣṇaiḥ śuddhasya lepanam .
     saṃsvedya bahuśo granthiṃ vimṛdnīyāt punaḥ punaḥ ..
     eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ .
     jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ ..
     tathāpyapakvaṃ chittvainaṃ sthite rakte'gninā dahet .
     sādhyaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam ..
     māṃsavraṇodbhavau granthī pāṭayedevameva ca .
     kāryaṃ medobhave'pyetattaptaiḥ phālādibhiśca tam ..
     pramṛdyāttiladigdhena cchannaṃ dviguṇavāsasā .
     śastreṇa pāṭayitvā vā dahenmedasi sūddhṛte ..
     śirāgranthau nave peyaṃ tailaṃ sāhacarantathā .
     upanāho'nilaharairvastikarmaśirāvyaghaḥ ..
     aṅgaikadeśeṣvanilādibhiḥ syāt svarūpadhārī sphuraṇaḥ śirābhiḥ .
     granthirmahānmāṃsabhavastvanartirmedobhavaḥ snigdhatamaścalaśca ..
     taṃ śodhitaṃ sveditamaśmakāṣṭhaiḥ sāṅguṣṭhadaṇḍairvinayedapakvam .
     vipāṭya coddhṛtya bhiṣak sakoṣaṃ śastreṇa dagdhvā vraṇavaccikitset ..
     adagdha īṣat pariśodhitaśca prayāti bhūyo'pi śanairvivṛddhim .
     tasmādaśeṣaḥ kuśalaiḥ samantācchedyo bhavedvīkṣya śarīradeśān ..
     śoṣe kṛte pākavaśena śīryet tataḥ kṣatotthaḥ prasaredvisarpaḥ .
     upadrabaṃ taṃ prativārayejjñaḥ svairbheṣajaiḥ pūrbatarairyathoktaiḥ ..
     tataḥ krameṇāsya yathāvidhānaṃ vraṇaṃ vraṇajñastvarayā cikitset ..
iti carake cikitsāsthāne 17 adhyāyaḥ .. aparā cikitsā ca yathā --
     granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāyāṃ vihitaṃ vidhijñaḥ .
     rakṣedbalañcāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti ..
     tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt .
     apehi vātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā ..
     hiṃsrātha rohiṇyamṛtātha bhārgī śyonākavilvāgurukṛṣṇagandhāḥ .
     gojī ca piṣṭā saha tālapatryā granthau vidheyo'nilaje pralepaḥ ..
     svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān .
     vidārya vā pakvamapohya pūyaṃ prakṣālya vilvārkanarendratoyaiḥ ..
     tilaiḥ sapañcāṅgulapatramiśraiḥ saṃśodhayet saindhavasaṃprayuktaiḥ .
     śuddhaṃ vraṇaṃ vāpyuparopayeyustailena rāsnā savalānvitena ..
     viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vākṣīrasamanvitena .
     jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanañca ..
     kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi .
     drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām ..
     madhūkajambvarjunavetasānāṃ tvagbhiḥpradāhānavacārayeta .
     saśarkarairvā tṛṇaśūnyakandairdihyādabhīkṣṇaṃ mucukundajairvā ..
     vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnām .
     tilaiḥ sayaṣṭīmadhukairviśodhya sarpiḥ prayojyaṃ madhurairvipakvam ..
     hṛteṣu doṣeṣu yathānupūrbyā granthau bhiṣak śleṣmasamutthite tu .
     svinnasya vimlāpanameva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ ..
     vikaṅkatāragbadhakākaṇantī kākādanī tāpasavṛkṣamūlaiḥ .
     ālepayet piṇḍaphalārkabhārgī karañjakālāmadanaiśca vidvān ..
     amarmajātaṃ śamamaprayātamapakvamevāpaharedbidārya .
     dahet sthite vāsṛji siddhakarmā sadyaḥ kṣatoktañca vidhiṃ vidadhyāt ..
     yā māṃsakandyaḥ kaṭhinā bṛhatyastāṣveṣa yojyaśca vidhirvidhijñaiḥ .
     śastreṇa vyāpādya supakamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ ..
     saṃśodhanaistañca viśodhayeyuḥ kṣārottaraiḥ kṣaudraghṛtapragāḍhaiḥ .
     śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam ..
     medaḥ samutthe tilakalkadigdhaṃ dattvopariṣṭhāddviguṇaṃ paṭāntam .
     hutāśataptana muhuḥ pramṛjyāllohena dhīmān dahanaṃ hitāya ..
     pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam .
     nipātya vā śastramapohya medodahet supakvantvathavā vidāryam ..
     prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyairharitālamiśraiḥ .
     sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarairenamabhipraśodhya ..
iti suśrute cikitsitasthāne'ṣṭādaśe'dhyāye ..)

granthikaṃ, klī, (granthibhiḥ kāyati prakāśate iti . kai + kaḥ .) pippalīmūlam . (asya paryāyā yathā,
     granthikaṃ pippalīmūlamuṣaṇaṃ caṭakāśiraḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathamaṃ bhāge ..) granthiparṇam . gugguluḥ . iti medinī . re . 6 ..

granthikaḥ, puṃ, (granthibhiḥ parvabhiḥ kāyatīti . granthi + kai + kaḥ .) karīraḥ . (granthinā kauṭilyena kāyatīti . kai + kaḥ . yadvā granthaḥ pañjikāsyāstīti ṭhan .) daivajñaḥ . (yathā, mahā bhārate . 14 . 70 . 7 .
     tatra mallā naṭāścaiva granthikāḥ saukhyaśāyikāḥ .
     sūtamāgadhasaṅghāścāpyastuvaṃstaṃ janārdanam ..
) sahadevākhyapāṇḍavaḥ . iti medinī . ke . 81 .. (nakulaśca . iyamākhyā tu yadānena chadmarūpiṇā virāṭagṛhe vāsaḥ kṛtastadaiva jātā . yathā, mahābhārate . 4 . 3 . 2 . nakula uvāca .
     aśvabandho bhaviṣyāmi virāṭanṛpateraham .
     sarvathā jñānasampannaḥ kuśalaḥ parirakṣaṇe .
     granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama ..
)

granthitaṃ, tri, (granthyate sma iti . grathi + ktaḥ .) grathitam . ityamaraḥ . 3 . 1 . 86 ..

granthidalā, strī, (granthirdaleṣu patreṣu yasyāḥ .) mālākandaḥ . iti rājanirghaṇṭaḥ ..

granthidūrvā, strī, (granthibahulā dūrvā . śākapārthivādivat samāsaḥ .) mālādūrvā . iti rājanirghaṇṭaḥ ..

granthiparṇaṃ, klī, (granthiṣu parṇāni yasya . granthipracurāṇi parṇāni yasyeti vā .) vṛkṣaviśeṣaḥ . gāṃṭhiyālā iti bhāṣā .. tatparyāyaḥ . śukam 2 varhipuṣpam 3 sthauṇeyam 4 kukkuram 5 . ityamaraḥ . 2 . 4 . 132 .. varhiḥpuṣpam 6 varhī 7 puṣpam 8 varham 9 śukavarham 10 . iti taṭṭīkā .. sthauṇeyakam 11 kuśapuṣpam 12 gutthakam 13 . iti ratnamālā .. viśīrṇākhyam 14 svārāmagucchakam 15 varhiḥ 16 śukapuccham 17 śukacchadam 18 . iti granthāntaram .. granthikam 19 kākapuṣpam 20 nīlapuṣpam 21 sugandham 22 tailaparṇakam 23 . asya guṇāḥ . tiktatvam . tīkṣṇatvam . kaṭutvam . uṣṇatvam . dīpanatvam . laghutvam . kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśitvañca . iti bhāvaprakāśaḥ .. asya lepanaguṇaḥ . rūkṣatālakṣmīrākṣasajvaranāśitvam . iti rājavallabhaḥ ..

granthiparṇaḥ, puṃ, (granthiḥ parva tatpracurāṇi parṇānyasya .) corakanāmagandhadravyam . iti rājanirghaṇṭaḥ .. (corakaśabde'sya guṇādayo jñeyāḥ ..)

granthiparṇā, strī, (granthiparṇa + ṭāp .) jatukālatā . iti rājanirghaṇṭaḥ ..

granthiparṇī, strī, (granthiparṇa + gaurāditvāt ṅīṣ .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

granthiphalaḥ, puṃ, (granthiyuktaṃ phalamasya .) śākuruṇḍavṛkṣaḥ . kapitthavṛkṣaḥ . madanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

granthimatphalaḥ, puṃ, (granthirasyāstīti matup . granthimat parvaviśiṣṭaṃ phalaṃ yasya .) lakucaḥ . iti rājanirghaṇṭaḥ ..

granthimān, [t] puṃ, (granthirastyasyāsmin vā . granthi + matup .) asthisaṃhārakavṛkṣaḥ . hāḍabhāṅgā iti hāḍajoḍā iti ca bhāṣā . tatparyāyaḥ . asthisaṃhārī 2 vajrāṅgī 3 asthiśṛṅkhalā 4 . asya guṇāḥ . vātaśleṣmakṛmidurnāmanāśitvam . asthiyoktṛtvam . uṣṇatvam . sārakatvam . amlarogapittakāritvam . rūkṣatvam . svādutvam . laghutvam . vṛṣyatvam . pācanatvañca . iti bhāvaprakāśaḥ .. ratnamāloktaparyāyā rājavallabhoktaguṇāścāsthisaṃhāraśabde draṣṭavyāḥ .. (granthiyukte, tri . yathā, kumāre . 3 . 46 .
     kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam ..)

granthimūlaṃ, klī, (granthirmūle yasya .) gṛñjanam . iti rājanirghaṇṭaḥ ..

granthimūlā, strī, (granthibahulaṃ mūlaṃ yasyāḥ . śākapārthivāditvāt samāsaḥ .) mālādūrvā . iti rājanirghaṇṭaḥ ..

granthilaṃ, klī, (granthirvidyate'sya . granthi + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) pippalīmūlam . iti rājanirghaṇṭaḥ .. ārdrakam . iti śabdacandrikā ..

granthilaḥ, puṃ, (granthirasyāstīti . sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) vikaṅkatavṛkṣaḥ . vaṃici iti bhāṣā .. (paryāyo'sya yathā --
     vikaṅkataḥ sruvāvṛkṣo granthilaḥ svādukaṇṭakaḥ .
     sa eva yajñavṛkṣaśca kaṇṭakī vyāghapādapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) karīravṛkṣaḥ . ityamaraḥ . 2 . 4 . 37, 77 .. taṇḍulīyaśākam . hitāvalī . piṇḍāluḥ . coraka nāmagandhadravyam . vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. granthiyukte tri . iti medinī . le . 85 .. (yathā, āryāsaptaśatyām . 500 .
     roṣeṇaiva mayā sakhi ! vakro'pi granthilo'pi kaṭhino'pi .
     ṛjutāmanīyatāyaṃ sadyaḥ svedena vaṃśa iva ..
)

granthilā, strī, (granthila + ṭāp .) bhadramustā . (bhadramustā śabde'syā guṇādikaṃ jñātavyam ..) mālādūrvā . gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

granthivarhī, [n] puṃ, (granthibhirvarhati vardhate iti . vṛha vṛddhau + ṇiniḥ .) granthiparṇavṛkṣaḥ . iti śabdacandrikā ..

granthiharaḥ, puṃ, (granthiṃ kauṭilyaṃ harati parakṛtakuṭilatāṃ kāryajaṭilatāṃ vā vibhedayatītyarthaḥ . granthi + hṛ + ac .) amātyaḥ . mantrī . iti trikāṇḍaśeṣaḥ ..

granthīkaṃ, klī, (granthibhiḥ kāyatīti . granthi + kai + kaḥ . nipātanāt dīrghatvam .) granthikam . pippalīmūlam . iti dvirūpakoṣaḥ ..

grasa, u ṅa bhakṣaṇe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) rephayuktaḥ . u, grasitvā grastvā . ṅa, grasate . himāṃśumāśu grasate . iti māghaḥ . iti durgādāsaḥ ..

grasa, ki grāse . iti kavikalpadrumaḥ .. (curāṃ-- pakṣe bhvāṃ-paraṃ-sakaṃ seṭ .) rephayuktaḥ . ki, grāsayati phalaṃ lokaḥ . grasati tava mukhenduṃ pūrṇacandraṃ vihāya . imaṃ grahaṇe paṭhanti kecit . iti durgādāsaḥ ..

grastaṃ, tri, (grasyate sma iti . grasa + ktaḥ . yasya vibhāṣā . 7 . 2 . 15 . iti iḍabhāvaḥ .) luptavarṇapadam . asampūrṇavākyam . bhuktam . (yathā, rāmāyaṇe . 2 . 42 . 12 .
     rājño nātibabhau rūpaṃ grastasyāṃśumrato yathā ..) khāditam . ityamaraḥ . 1 . 6 . 20 .. (ākrāntam . yathā, yājñavalkye . 3 . 244 .
     dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gāmathāpi vā ..)

graha, ga ña grahaṇe . iti kavikalpadrumaḥ .. (kyrāṃubhaṃ-sakaṃ-seṭ .) ga ña, gṛhṇāti gṛhṇīte . iti durgādāsaḥ ..

graha, ū ki ādāne . iti kavikalpadrumaḥ .. (curāṃ-pakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) ū, agrahīt aghrākṣīt . ki, grāhayati grahati . eṣa hvādireva manyate tatrāpyātmanepadī eva . iti durgādāsaḥ ..

grahaḥ, puṃ, (gṛhṇāti gativiśeṣāniti . yadvā, gṛhṇāti phaladātṛtvena jīvāniti . grah + vibhāṣā grahaḥ . 3 . 1 . 143 . iti pakṣe ac .) sūryādinava . yathā . ravisomamaṅgalabudhabṛhaspatiśukraśanirāhuketavaḥ . (yaduktam --
     sūryaścandro maṅgalaśca budhaścāpi bṛhaspatiḥ .
     śukraḥ śanaiścaro rāhuḥ ketuśceti nava grahāḥ ..

     lokānadrīn svarān dhātūn munīn dbīpān grahānapi .
     samidhaḥ sapta saṅkhyātāḥ saptajihvā havirbhujaḥ ..
ityanena grahāṇāṃ yat saptatvamuktaṃ tat varāhamatānusāreṇetyavadheyam . etena rāhuketvorgrahatvaṃ sarve nādriyante iti sūcitam ..) teṣāmaṣṭadhā gatiryathā . vakrā 1 ativakrā 2 kuṭilā 3 mandā 4 mandatarā 5 samā 6 śīghrā 7 śīghratarā 8 . iti jyotiṣam .. teṣāṃ dhyānāni yathā . tatra sūryasya dhyānam .
     kṣattriyaṃ kāśyapaṃ raktaṃ kāliṅgaṃ dvādaśāṅgulam .
     padmahastadvayaṃ pūrbānanaṃ saptāśvavāhanam ..
     śivādhidaivataṃ sūryaṃ vahnipratyadhidaivatam .. * ..
somasya dhyānam .
     sāmudraṃ vaiśyamātreyaṃ hastamātraṃ sitāmbaram .
     śvetaṃ dvibāhuṃ varadaṃ dakṣiṇaṃ sagadetaram ..
     daśāśvaṃ śvetapadmasthaṃ vicintyomādhidaivatam .
     jalapratyadhidaivañca sūryāsyamāhvayettathā .. * ..
maṅgalasya dhyānam .
     āvantyaṃ kṣattriyaṃ raktaṃ meṣasthaṃ caturaṅgulam .
     āraktamālyavasanaṃ bhāradbājaṃ caturbhujam ..
     dakṣiṇordhvakramācchaktivarābhayagadākaram .
     ādityābhimukhaṃ devaṃ tadvadeva samāhvayet ..
     skandādhidaivataṃ bhaumaṃ kṣitipratyadhidaivatam .. * ..
budhasya dhyānam .
     māgadhaṃ dvyaṅgulātreyaṃ vaiśyaṃ pītaṃ caturbhujam .
     vāmordhvakramataścarmagadāvaradakhaḍginam ..
     sūryāsyaṃ siṃhagaṃ saumyaṃ pītavastraṃ tathāhvayet .
     nārāyaṇādhidaivañca viṣṇupratyadhidaivatame .. * ..
bṛhaspateḥ dhyānam .
     dbijamāṅgirasaṃ pītaṃ saindhavañca ṣaḍaṅgulam .
     dhyātvā pītāmbaraṃ jīvaṃ sarojasthaṃ caturbhujam ..
     dakṣordhvādakṣavaradakarakādaṇḍamāhvayet .
     brahmādhidaivaṃ sūryāsyamindrapratyadhidaivatam .. * ..
śukrasya dhyānam .
     śukraṃ bhojakaṭaṃ vipraṃ bhārgavañca navāṅgulam .
     padmasthamāhvayet sūryamukhaṃ śvetaṃ caturbhujam ..
     sadākṣavarakarakādaṇḍahastaṃ sitāmbaram .
     śakrādhidaivataṃ dhyāyet śacīpratyadhidaivatam .. * ..
śanerdhyānam .
     saurāṣṭraṃ kāśyapaṃ śūdraṃ sūryāsyaṃ caturaṅgulam .
     kṛṣṇaṃ kṛṣṇāmbaraṃ gṛdhragataṃ sauriṃ caturbhujam ..
     tadvadbāṇavaraṃ śūlaṃdhanurhastaṃ samāhvayet .
     yamādhidaivataṃ prājāpatipratyadhidaivatam .. * ..
rāhordhyānam .
     rāhuṃ malayajaṃ śūdraṃ paiṭhīnaṃ dvādaśāṅgulam .
     kṛṣṇaṃ kṛṣṇāmbaraṃ siṃhāsanaṃ dhyātvā tathāhvayet .
     caturbāhuṃ khaḍgavaraśūlacarmakarantathā .
     kālādhidaiva sūryāsyaṃ sarpapratyadhidaivatam .. * ..
ketūnāṃ dhyānam .
     kauśadvīpaṃ ketugaṇaṃ jaiminīyaṃ ṣaḍaṅgulam .
     dhūmraṃ gṛdhragataṃ śūdramāhvayedvikṛtānanam ..
     sūryāsyaṃ dhūmravasanaṃ varadaṃ gadinaṃ tathā .
     citraguptādhidaivañca brahmapratyadhidaivatam ..
iti grahayāgatattvam .. teṣāṃ kāmarūpe sthānāni dhyānamantrādiśca yathā,
     pūrbaṃ sumadanāyāstu brahmakṣetrasya paścime .
     mahākṣetraṃ yatra deva ādityaḥ satataṃ sthitaḥ ..
     bhairavasya hitārthāya yadā sarve surāḥ sthitāḥ .
     kāmarūpe mahāpīṭhe brahmendravaruṇādayaḥ ..
     tadā tattvāhvaye śaile śrīsūryo'pi vyavasthitaḥ .
     trisrotā nāma tasyāsti nadī pūrbadiśi sthitā ..
     kāpotaṃ karaṇaṃ paścādyasya kuṇḍadvayaṃ sthitam .
     kāpotakuṇḍe vidhivat snātvā karaṇakuṇḍake ..
     tattvācalaṃ samāruhya saṃpūjya ca divākaram .
     sakṛdeva naro yāti bhāskarasya gṛhaṃ prati ..
     sūryaraśmisamudbhūta ! kāpota ! karaṇāmṛta ! .
     puṇyatoya ! mahāghoraṃ pāpaṃ kāpota ! me hara ! ..
     ityanena tu mantreṇa snātvā kāpotapuṣkare .
     karaṇaṃ samupaspṛśya tattvaśaile raviṃ yajet ..
     trividhaṃ brahmabījantu sahasrapadamantataḥ .
     raśmayeti caturthyantaṃ devatāyāḥ śucestataḥ ..
     aṅgabījamidaṃ proktamādityasyātikāmadam ..
dhyānaṃ yathā --
     padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ .
     saptāśvaḥ saptarajjuśca dvibhujo bhāskaraḥ sadā ..
     vartlaṃ maṇḍalaṃ cāsya aṣṭapatrasamanvitam .
     aṅguṣṭhādyaṅgulīnāntu hṛdādīnāṃ tathā ca ṣaṭ ..
     aṅgamantreṇa saṃyukta upāntyo vahnisaṃyutaḥ .
     sarvanyāse samuddiṣṭo mantraḥ sarvaphalapradaḥ ..
     hṛcchirastu śikhāvarṣmanetrāsyodarapṛṣṭhataḥ .
     vāhvoḥ pāṇyorjaṅghayostu pādayoścāpi vinyaset ..
     jaghane tu samastāni kramānmantrākṣarāṇi tu .
     kramaścottaratantroktaḥ pūjane'sya prakīrtitaḥ ..
     visarjanaṃ tathaiśānyāṃ vidyādyā dalaśaktayaḥ .
     nirmālyadhṛgugracaṇḍo māṭharādyāstu pārṣṇayaḥ ..
     bījamuttaratantrasya pūrbataḥ pratipāditam .
     anena vidhinā tatra pūjayitvā surottamam ..
     sa kāmānakhilān prāpya iha loke sa uttamaḥ .
     sukhī śeṣe tato gacchedbhāskarasyālayaṃ prati .. 1 ..
iti kālikāpurāṇe 80 adhyāyaḥ ..
     pūrbaṃ vāyugireḥ śailaścandrakūṭa iti smṛtaḥ .
     trikoṇastāmrasaṃkāśastadūrdhve candramaṇḍalam ..
     dbitīyavargasyādyantu vindbindubhyāmalaṅkṛtam .
     candrabījamiti proktaṃ tena candraṃ prapūjayet ..
     adyāpi pratidarśe tu parvataṃ taṃ niśāpatiḥ .
     pradakṣiṇīkarotyeva daśabhiścāśvabhiryutaḥ ..
     tasyaiva pūrbabhāge tu somakuṇḍāhvayaṃ saraḥ .
     tatra snātvā ca pītvā ca naraḥ kaivalyamaśnute ..
     svargādavabhṛtaścandraḥ kāmākhyāsevane yadā .
     tadā tadraśmisaṅghātaniḥsṛtāstoyarāśayaḥ ..
     taistoyairvāsavaḥ kuṇḍamakarodindracandrayoḥ .
     madhye puṇyatamasthāne svayaṃ brahmaśilopari ..
     candraraśmisamudbhūtacandrakuṇḍa mahodadhe .
     sudhāsravaṇa sāhvāda tvaṃ candra kaluṣaṃ hara ..
     ityanena tu mantreṇa yaḥ snātvā candrapāthasi .
     candrakūṭaṃ samāruhya pūjayedyastu taṃ naraḥ ..
     avicchinnā santatistu sukāntā tasya jāyate .
     paratra candrabhavanaṃ bhittvā yāti paraṃ padam ..
dhyānaṃ yathā --
     śvetaḥ śvetāmbaradharo daśāśvo hemabhūṣitaḥ .
     gadāpāṇirdvibāhuśca smartavyo varadaḥ śaśī .. 2 ..
     pūrbasyāṃ karpaṭākhyāttu śailāccitra iti smṛtaḥ .
     yaḥ pūrbabhāgaprānto'bhūddiśyāgneyyāṃ vyavasthitaḥ ..
     pīṭhasya brāhmagrāvastu arbāk parvata ucyate .
     tasmin vasanti satataṃ grahā rājan ! yathecchayā ..
     tatra tān pūjayedyastu sa nāpnotyāpadaṃ kvacit .
     rūpaṃ mantrañca sūryasya candrasya pratipāditam .
     saptānāmitareṣāntu mantraṃ rūṣaṃ śṛṇuṣva me ..
     raktāmbaradharaḥ śūlī śaktimāṃśca gadādharaḥ .
     caturbhujo meṣaratho varado maṅgalo mataḥ .. 3 ..
     pītāmbavadharaḥ śūlī pītamālyānulepanaḥ .
     khaḍgacarmagadāpāṇiḥ siṃ hastho varado budhaḥ .. 4 ..
     svarṇagauraḥ pītavāsāḥ svarṇapaṅkajasaṃsthitaḥ .
     mālāṃ kamaṇḍaluṃ daṇḍaṃ vāmena varadāyakam ..
     caturbhujaṃ susambaddhaṃ cintayeṃddevatīrthakam .
     savvairdavagaṇairnityaṃ namyamānaṃ manoharam .. 5 ..
     śuklavastraṃ śuklavarṇaṃ śaṅkhanāgoparisthitam .
     caturbhujaṃ cākṣamālāṃ pustakañca varābhaye ..
     kramāddakṣiṇavāmābhyāṃ dhatte daityaguruḥ sadā .. 6 ..
     indranīlanibhaḥ śūlī varado gṛdhravāhanaḥ .
     pāśabāṇāsanadharo dhyātavyo'rkasutaḥ sadā .. 7 ..
     kāmadevasya bījantu mantraṃ bhaumasya kīrtitam . maṃ .
     durgāyā netrabījasya yattu madhyākṣaraṃ śubham .
     tanmantraṃ śaśiputtrasya sarvakāmaphalapradam .. bu ..
     bhakārapañcamo yastu caturthasvarasaṃyutaḥ .
     gaṇeśabījaṃ tadidaṃ gurormantraṃ prakīrtitam .. bṛ ..
     bindbindusaṃyutañcāpi pūrbavarṇadbayaṃ punaḥ .
     saptamasvarasaṃyukto bhakārasvādirantaram ..
     prāntavargādyakṣarantu bindvindubhyāṃ samanvitam .
     bhaveṃcchukrasya bījantu sarvakāmasamṛddhidam .. śu ..
     prāntavargādyakṣarantu candrabindusamanvitam .
     ādyamantyasvaropetaṃ tadevendvādisaṃyutam .
     śanaiścarasya mantro'yaṃ sarvadoṣavināśanaḥ .. śa ..
     binducandrasamāyuktaṃ nāmādyakṣara eva vā .
     teṣāṃ sarvagrahāṇāṃ vai mantrasaṅghaḥ prakīrtitaḥ ..
     śāntike pauṣṭike kṛtye ebhirmantrairgrahānimān .
     pūjayet sarbadā dhīro bhūtikāmo mahāmatiḥ ..
     varadābhayahastaśca khaḍgacarmadharastathā .
     siṃhāsanagataḥ kṛṣṇo rāhudhīṃraiḥ pracakṣyate .. 8 ..
     dhūmravarṇo viśālākṣaḥ puccharūpī caturbhujaḥ .
     khaḍgacarmagadābāṇapāṇiḥ ketuḥ śavāsanaḥ .. 9 ..
     upāntādidvādaśena svareṇa sahitaḥ punaḥ .
     upāntapañcamenendubindubhyāṃ sahitāvubhau ..
     mantro'yamanulomena rāhoḥ ketorvilomataḥ .
     ādyākṣaraṃ bindumadvā mantramuktaṃ tathaitayoḥ .. rā . ke evaṃ citre śailavare pūjayitvā navagrahān .
     abhīṣṭān labhate kāmānnaraḥ śāntiṃ tathottamām ..
iti kālikāpurāṇe 81 adhyāyaḥ .. * .. (atha grahayutyadhikāro yathā --
     tārāgrahāṇāmanyonyaṃ syātāṃ yuddhasamāgamau .
     samāgamaḥ śaśāṅkena sūryeṇāstamanaṃ saha ..
     śīghre mandādhike'tītaḥ saṃyogo bhavitānyathā .
     dbayoḥ prāgyāyinorevaṃ vakriṇostu viparyayāt ..
     prāgyāyinyadhike'tīto vakriṇyeṣyaḥ samāgamaḥ ..
     grahāntarakalāḥ svasvabhuktiliptāsamāhatāḥ .
     bhukyantareṇa vibhajedanulomavilomayoḥ ..
     dbayorvakriṇyathaikasmin bhuktiyogena bhājayet ..
     labdhaṃ liptādikaṃ śodhyaṃ gate deyaṃ bhaviṣyati .
     viparyayādvakragatyorekasmiṃstu dhanavyayau ..
     samaliptau bhavetāṃ tau grahau bhagaṇasaṃsthitau .
     vivaraṃ tadvaduddhṛtya dinādi phalamiṣyate ..
     kṛtvā dinakṣapāmānaṃ tathā vikṣepaliptikāḥ .
     natonnataṃ sādhayitvā svakāllagnavaśāttayoḥ ..
     viṣuvacchāyayābhyastādvikṣepād dvādaśoddhṛtāt .
     phalaṃ svanatanāḍīghnaṃ svadinārdhavibhājitam ..
     labdhaṃ prācyāmṛṇaṃ saumyādvikṣepāt paścime dhanam .
     dakṣiṇe pākkapāle svaṃ paścime tu tathā kṣayaḥ ..
     satribhagrahajakrāntibhāgaghnāḥ kṣepaliptikāḥ .
     vikalāḥ svamṛṇaṃ krāntikṣepayorbhinnatulyayoḥ ..
     nakṣatragrahayogeṣu grahāstodayasādhane .
     śṛṅgonnatau tu candrasya dṛkkarmādāvidaṃ smṛtam ..
     tātkālikau punaḥ kāryau vikṣepau ca tayostataḥ .
     dik tulye tvantaraṃ bhede yogaḥ śiṣṭaṃ grahāntaram ..
     kujārkijñāmarejyānāṃ triṃśadardhārdhavardhitāḥ .
     viṣkambhāścandrakakṣāyāṃ bhṛgoḥ ṣaṣṭirudāhṛtā ..
     tricatuḥkarṇayuktyāptāste dvighnāstrijyayā hatāḥ .
     sphuṭāḥ svakarṇāstithyāptā bhaveyurmānaliptikāḥ ..
     chāyābhūmau viparyaste svacchāyāgre tu darśayet .
     grahaḥ svadarpaṇāntasthaḥ śaṅṅkvagre sampradṛśyate ..
     pañca hastocchritau śaṅkū yathādigbhramasaṃsthitau .
     grahāntareṇa vikṣiptāvadho hastanikhātagau ..
     chāyākarṇau tato dadyācchāyāgrācchaṅkumūrdhagau .
     chāyākarṇāgrasaṃyoge saṃsthitasya pradarśayet ..
     svaśaṅkamūrdhagau vyāmni grahau dṛktulyatāmitau .
     ullekhaṃ tārakāsparśādbhede bhedaḥ prakīrtyate ..
     yuddhaśaṃmuvimardākhyamaṃśuyoge parasparam .
     aṃśādūne'pasavyākhyaṃ yuddhameko'tra cedaṇuḥ ..
     samāgamo'ṃśādadhike bhavataścedbalānvitau .
     apasavye jito yuddhe pihito'ṇuradīptimān ..
     rūkṣo vivarṇo vidhvasto vijito dakṣiṇāśritaḥ .
     udakastho dīptimān sthūlo jayī yāmyepi yo balī ..
     āsannāvapyubhau dīptau bhavataścet samāgamaḥ .
     svalpau dvāvapi vidhvastau bhavetāṃ kūṭavigrahau ..
     udakstho dakṣiṇastho vā bhārgavaḥ prāyaśo jayī .
     śaśāṅkenaivameteṣāṃ kuryāt saṃyogasādhanam ..
     bhāvābhāvāyalokānāṃ kalpaneyaṃ pradarśitā .
     svamārgagāḥ pravāntyete dūramanyonyamāśritāḥ ..
iti sūryasiddhānte grahayutyadhikāraḥ .. atha grahāṇāṃ rāśyadhipatvakathanaṃ grahabhāvaprakāśe yathā --
     meṣavṛścikayorbhaumaḥ śukro vṛṣatulābhṛtoḥ .
     budhaḥ kanyāmithunayoḥ proktaḥ karkasya candramāḥ ..
     syānmīnadhanvinorjīvaḥ śanirmakarakumbhayoḥ .
     siṃhasyādhipatiḥ sūryaḥ kathito gaṇakottamaiḥ ..
atha grahāṇāmuccanīcatvakathanaṃ tatraiva yathā --
     ravermeṣatule prokte candrasya vṛṣavṛścikau .
     bhaumasya mṛgakarkau ca kanyāmīnau budhasya tu ..
     jīvasya karkamakarau mīnakanye sitasya ca .
     tulāmeṣau ca mandasya uccanīcābudāhṛtau ..
atha grahāṇāmanyonyaṃ mitraśātravamāha tatraiva .
     ravīndubhaumaguravo jñaśukraśanirāhavaḥ .
     svasmin mitrāṇi catvāri parasmin śatravaḥ smṛtāḥ ..
     rāhuravyoḥ paraṃ vairaṃ gurubhārgarayorapi .
     himāṃśubudhayorvairaṃ vivasvanmandayorapi ..
atha grahāṇāṃ prabhātādikālajñānamāha tatraiva,
     prabhātamindujagurū madhyāhnaṃ ravibhūmijau .
     aparāhṇaṃ bhārgavendū sandhyā mandabhujaṅgamau ..
atha grahāṇāṃ dṛṣṭikathanaṃ tatraiva yathā --
     tiryagdṛśau budhasitau bhaumārkau vyomadarśinau .
     jīvendū samadṛṣṭī ca śanirāhū adhodṛśau ..
atha grahāṇāṃ vicaraṇasthānāni tatraiva yathā --
     bhārgavendū jalacarau jñajīvau grāmacāriṇau .
     rāhukṣitijamandārkān bruvate'raṇyacāriṇaḥ ..
atha grahāṇāṃ pittādidhātujñānamāha tatraiva,
     pittaṃ prabhākarakṣmājau śleṣmā bhārgavaśītagū .
     jñagurū samadhātū ca pavanau rāhumandagau ..
atha grahāṇāṃ rasajñānamāha tatraiva .
     kujārkau kaṭukau jīvo madhurastuvaro budhaḥ .
     kṣārāmlau candrabhṛgujau tīkṣṇau sarpārkanandanau ..
atha grahāṇāṃ dhātumūlādicintājñānamāha .
     mandendūragabhaumāḥ syurdhātuḥ savitṛbhārgavau .
     mūlaṃ jīvaśca saumyaśca jīvaṃ prāhurmahādhiyaḥ ..
atha grahāṇāṃ padajñānamāha tatraiva .
     dbipadau bhārgavagurū bhūputtrārkau catuṣpadau .
     pakṣiṇau budhaśaurī ca candrarāhū sarīsṛpau ..
atha grahāṇāṃ jātiviśeṣamāha .
     viprau śukagurū kṣattrau kujārkau śūdra indujaḥ .
     indarvaiśyaḥ smṛtau mlecchau saihikeyaśanaiścarau ..
atha grahāṇāṃ dehādīnāṃ svarūpamāha .
     sthūla induḥ sitaḥ ṣaṇḍaḥ caturasrau kujo bhṛguḥ .
     vartulau somadhiṣaṇau dīrghau śanibhujaṅgamau ..
atha grahāṇāṃ vaṇasvarūpamāha tatraiva .
     raktavarṇaḥ kujaḥ prokto dhiṣaṇaḥ kanakadyutiḥ .
     śukapicchasamaḥ saumyo gaurakāntirathoṣṇaguḥ ..
     mandārasyārkapuṣpasya samadyutiranuṣṇaguḥ .
     kaviratyantadhavalaḥ phaṇī kṛṣṇaḥ śanistathā ..
grahāṇāṃ dhātucintāmāha tatraiva .
     śukre candre bhavadrāpyaṃ budhe svarṇamudāhṛtam .
     gurau ratnayutaṃ hema sūrye mauktikamucyate ..
     bhome trapuḥ śanau lauhaṃ rāhāvaśmāni kīrcayet .
     ghātorviniścaye jñāte viśeṣaḥ syādudāhṛtaḥ ..
     śukre candre jalādhāro devatāvasatirgurau .
     ravau catuṣpadāśmānamiṣṭakānicayo budhe ..
     bhṛgau sthānaṃ kuje proktaṃ śanirāhū ca vāhyabhūḥ .
     amībhirhi bukasthāne naṣṭabhūmiṃ vilokayet ..
atha grahāṇāṃ liṅgajñānamāha tatraiva .
     jīvamaṅgalamārtaṇḍānuśanti puruṣān budhāḥ .
     somasomajamandā hi bhṛguputtrāstu yoṣitaḥ ..
atha grahāṇāṃ vayojñānamāha tatraiva .
     yuvā kujaḥ śiśuḥ saumyaḥ śaśiśukrau ca madhyamau .
     mandamārtaṇḍadevejyaphaṇinaḥ sthavirā grahāḥ ..
atha grahāṇāṃ prakṛtisvarūpamāha tatraiva .
     bhaumamandārkamogīndrāḥ prakṛtyā duḥkhadāyakāḥ .
     jñaguruśvetakiraṇaśukrāḥ sukhakarāḥ sadā ..
atha grahāṇāṃ rāśibhogakālanirūpaṇaṃ yaduktaṃ jyotiṣe .
     ravirmāsaṃ niśānāthaḥ sapādadivasadvayam .
     pakṣatrayaṃ bhūmiputtro budho'ṣṭādaśavāsarān ..
     varṣamekaṃ surācāryaścāṣṭāviṃśadinaṃ bhṛguḥ .
     śaniḥ sārdhadvayaṃ varṣaṃ svarbhānuḥ sārdhavatsaram ..
grahāṇāṃ stutyādikantu navagrahaśabde draṣṭavyam ..) teṣāṃ daśā tatphalādi ca daśāśabde garuḍapurāṇe 60 adhyāye ca draṣṭavyam .. * .. atha navagrahayāgavidhānādi yathā -- yājñavalkya uvāca .
     śrīkāmaḥ śāntikāmo vā vṛddhyāyurabhicāravān .
     grahayajñaṃ samaṃ kuryāt grahāścaite budhaiḥ smṛtāḥ ..
     sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ .
     śukraḥ śanaiścaro rāhuḥ ketuḥ kuryāt grahāṃstathā ..
     tāmrakāt sphaṭikādraktacandanāt svarṇakādubhau .
     rajatādayasaḥ sīsāt kāṃsyāt varṇān nibodhata ..
     raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ .
     kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ ..
     sthāpayedgrahavarṇāni homārthaṃ pralikhet paṭe .
     savarṇāni pradeyāni vāsāṃsi kusumāni ca ..
     gandhāśca valayaścaiva dhūpo deyaśca gugguluḥ .
     kartavyāstatra mantraiśca caravaḥ pratidaivatam ..
     ākṛṣṇena imaṃ devā agnirmūrdhvā divaḥ kakut .
     udvudhyasveti juhuyādṛgbhireva yathākramam ..
     bṛhaspate'tiyadaryati sarve'nnāt parisrutaḥ .
     śanno devīstataḥ kāṇḍāt ketuṃ kṛnvanniti kramāt ..
     arkaḥ palāśaḥ svadiraścāpāmārgo'tha pippalaḥ .
     auḍambaraḥ śamī dūrvā kuśaśca samidhaḥ kramāt ..
     hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ .
     guḍaudanaṃ pāyasañca haviṣyaṃ kṣīrayaṣṭikam ..
     dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca .
     dadyādgrahakramādetān grahebhyo bhojanaṃ tataḥ ..
     ghenuḥ śaṅkhastathānaḍvān hema vāso hayastathā .
     kṛṣṇā gaurāyasaśchāga etā vai dakṣiṇāḥ kramāt ..
     grahāḥ pūjyāḥ sadā yasmādrājyādi prāpyatephalam ..
iti gāruḍe 101 adhyāyaḥ ..

atha vedabhede grahādonāṃ mantrabhedāḥ kramaśaḥ pradarśyante .
ṛgvedinām | yajurvedinām | sāmavedinām | atharvavedinām
     sūryasya ākṛṣṇeṇa rajasā . 1 . 35 . 2 | ā kṛṣṇeṇa rajasā . vāḥ 33 . 43 | udu tyaṃ jātavedasam 1 . 1 . 1 . 3 . 11*
*) baṇmahāṃasi 1 . 3 . 2 . 4 . 4 | viṣāsahiṃ sahamānam 17 . 1 . 1
     somasya āpyāyasva sametu te 1 . 91 . 16 | imaṃ devā asapatnam . vāḥ 9 . 40 | sante payāṃsi . vāḥ 12 . 113
**) somaṃ rājānam 1 . 1 . 2 . 5 . 1 | śakradhūmaṃ nakṣatrāṇi 6 . 128 . 1
     maṅgalasya agnirmūrdhā divaḥ 8 . 44 . 16 | agnirmūrdhā divaḥ . vāḥ 15 . 20 | agnirmūrdhā divaḥ 1 . 1 . 1 . 3 . 7 | tvayā manyo saratham 4 . 32 . 1
     budhasya agne vivasvat 1 . 44 . 1 | udbudhyasvāgne . vāḥ 15 . 54 | agne vivasvat 1 . 1 . 1 . 4 . 6 | yadrājāno vibhajantaḥ 3 . 29 . 1
     bṛhaspateḥ bṛhaspate pari dīyā 10 . 103 . 4 | bṛhaspate atiyadaryaḥ . vāḥ 26 . 3 | bṛhaspate pari dīyā 2 . 9 . 3 . 2 . 1
***)bṛhadvayo hi . 1 . 1 . 2 . 4 . 8 | bṛhaspatirnaḥ paripātu 7 . 51 . 1
     śukrasya śukraṃ te anyat 6 . 58 . 1 | annāt parisrutaḥ . vāḥ 19 . 75 | śukraṃ te anyat 1 . 1 . 2 . 3 . 3 | hiraṇyavarṇāḥ śucayaḥ 1 . 33 . 1
     śanaiścarasya śannodevīrabhīṣṭaye 10 . 9 . 4 | śanno devīrabhīṣṭaye . vāḥ 36 . 12 | śanno devīrabhīṣṭaye 1 . 1 . 1 . 3 . 13 | sahasrabāhuḥ puruṣaḥ 19 . 6 . 1
     rāhoḥ kayā naścitraḥ 4 . 31 . 1 | kāṇḍāt kāṇḍāt . vāḥ 13 . 20 | kayā naścitraḥ 1 . 2 . 2 . 3 . 5 | divyaṃ citramṛtughāḥ
     ketoḥ ketuṃ kṛṇvannaketave 1 . 6 . 3 | ketuṃ kṛṇvannaketave . vāḥ 29 . 37 | ketuṃ kṛṇvannaketave 2 . 6 . 3 . 12 . 3 | yaste pṛthuḥ stanayitnuḥ 7 . 11 . 1
     sūryādideveśvarasya ā vo rājānam 4 . 3 . 1 | tryambakaṃ yajāmahe . vāḥ 3 . 60 | ā vo rājānam 1 . 1 . 2 . 2 . 7 | māno vidan vivyādhinaḥ 1 . 19 . 1
     somādhidevomāyāḥ gaurīrmimāya 1 . 164 . 41 | śrīścate lakṣmīśca . vāḥ 31 . 22 | āpo hi ṣṭhā 2 . 9 . 2 . 10 . 1 | āpo hi ṣṭhā 1 . 5 . 1
     kujādhidevaskandasya kumāraṃ mātā 5 . 2 . 1 | yadakrandaḥ prathamam . vāḥ 29 . 22 | syonā pṛthivi . vāḥ 35 . 21 | agniriva manyo tviṣitaḥ 4 . 31 . 2
     budhādhidevahareḥ idaṃ viṣṇurvicakrame 1 . 22 . 17 | viṣṇorarāṭamasi . vāḥ 5 . 21 | idaṃ viṣṇurvicakrame 1 . 3 . 1 . 3 . 9 | pra tadviṣṇuḥ stavate 7 . 26 . 2
     jīvādhidevabrahmaṇaḥ tvamit saprathāḥ 8 . 60 . 5 | ā brahman brāhmaṇaḥ . vāḥ 22 . 22 | tvamit saprathāḥ 1 . 1 . 1 . 4 . 8 | brahma jajñānam 4 . 1 . 1
     śukrādhidevendrasya indraṃ vo viśvataḥ 1 . 7 . 10 | sajoṣā indraḥ . vāḥ 7 . 37 | indramit devatātaye 1 . 3 . 2 . 1 . 7 | indremaṃ prataram 6 . 5 . 2
     śanyadhidevayamasya yamāya somaṃ sunuta 10 . 14 . 13 | yamāya tvāṅgirasvate . vāḥ 38 . 9 | āyaṃ gauḥ pṛśniḥ 2 . 6 . 1 . 11 . 1 | yaḥ prathamaṃ pravatamāsasāda 6 . 28 . 3
     rāhvadhidevakālasya brahma jajñānam . vāḥ . 13 . 3 | kārṣirasi samudrasya . vāḥ 6 . 28 | brahma jajñānam . 1 . 4 . 1 . 3 . 9 | rohitaḥ kālaḥ 13 . 2 . 39
     ketvadhidevacitraguptasya uṣo vājaṃ hi 1 . 48 . 11 | citrāvaso svasti . vāḥ 3 . 18 | citra icchiśoḥ 1 . 1 . 2 . 2 . 2 . | ājñātaṃ yadanājñātam
     sūryapratyadhi-
     devāgneḥ agniṃ dūtaṃ vṛṇīmahe 1 . 12 . 1 | agniṃ dūtaṃ purodadhe . vāḥ 22 . 17 | agniṃ dūtaṃ vṛṇīmahe 1 . 1 . 1 . 1 . 3 | samāstvāgne ṛtavaḥ 2 . 6 . 1
     somapratyadhidevajalasya apsu me somaḥ 1 . 23 . 20 | āpo hi ṣṭhā . vāḥ 11 . 50 | uduttamaṃ varuṇa pāśam . vāḥ 12 . 12 | śanno devīrabhīṣṭaye . vāḥ 36 . 12
     kujapratyadhidevakṣiteḥ syonā pṛthivi 1 . 22 . 15 | syonā pṛthivi . vāḥ 35 . 21 | pṛthivyantarīkṣam . taiḥ āḥ 7 . 7 . 3 | bhūme mātarnidhehi 12 . 1 . 63
     budhapratyadhidevaviṣṇoḥ sahasraśīrṣā puruṣaḥ 10 . 90 . 1 | idaṃ viṣṇurvicakrame . vāḥ 5 . 15 | sahasraśīrṣā puruṣaḥ . vāḥ 31 . 1 | idaṃ viṣṇuṃrvicakrame 7 . 26 . 4
     jīvapratyadhidevendrasya indrāyedo marutvate 9 . 64 . 22 | indra āsāṃ netā . vāḥ 17 . 40 | indrāyendo 1 . 5 . 2 . 4 . 6 | indra juṣasva pra vahā 2 . 5 . 1
     śukrapratyadhidevaśacyāḥ uttāparṇe subhage 10 . 145 . 2 | adityai rāsnāsi . vāḥ 1 . 30 | ekāṣṭakā tapase . aḥ 3 . 10 . 12 | pretaṃ pādau 1 . 27 . 4
     śanipratyadhidevaprajāpateḥ prajāpate na tvad 10 . 121 . 10 | prajāpate na tvad . vāḥ 10 . 20 | prajāpate na tvad . vāḥ 10 . 20 | naktaṃ jātāsyoṣadhe 1 . 23 . 1
     rāhupratyadhi-
     devasarpāṇām āyaṃ gauḥ pṛśniḥ 10 . 189 . 1 | namo'stu sarpebhyaḥ . vāḥ 13 . 6 | tavendridrāvamam 1 . 3 . 2 . 3 . 8 | śerabhaka śerabha 2 . 24 . 1
     ketupratyadhidevabrahmaṇaḥ brahma jajñānam . vāḥ 13 . 3 | brahma jajñānam . vāḥ 13 . 3 | eṣa brahmā ya ṛtvijaḥ 1 . 5 . 2 . 1 . 2 | ye diśāmantardeśebhyaḥ 4 . 40 . 8 pāṭāntarāṇi pradarśyante -- (gṛhyate anugṛhyate abhyupapadyate iti . graha + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) anugrahaḥ . nirbandhaḥ . (yathā, āryāsaptaśatyām . 445 .
     mahati snehe nihitaḥ kusumaṃ bahu dattamarcito bahuśaḥ .
     vakrastadapi śanaiścara iva sakhi ! duṣṭagraho dayitaḥ ..
duṣṭo graha āgraho yasya pakṣe duṣṭaścāsau grahaśceti vigrahaḥ . iti taṭṭīkā ..) grahaṇam . (yathā, bhāgavate . 3 . 15 . 35 .
     sadyohareranucarāvuru vibhyatustatpādagrahāvapatatāmatikātareṇa ..) raṇodyamaḥ . pūtanādayaḥ . te tu bālagrahāḥ . (eteṣāṃ nāmāni vivaraṇañca bālagrahaśabde draṣṭavyāṇi .. * ..) saiṃhikeyaḥ . (yathā, raghuḥ . 12 . 28 .
     sandhyābhrakapiśastasya virādho nāma rākṣasaḥ .
     atiṣṭhammārgamāvṛtya rāmasyendoriva grahaḥ ..
) uparāgaḥ . sa tu candrasūryayorgrahaṇam . iti medinī . he . 3 .. (yaduktaṃ tithitattve .
     bhatripādāntare rāhoḥ ketorvā saṃsthito raviḥ .
     catuṣpādāntare candrastadā sambhāvyate grahaḥ ..
grahāṇāṃ navasaṃkhyātvena grahaśabdenāpi navamasaṃkhyā ucyate . yathā, devībhāgavate . 1 . 3 . 3 .
     caturdaśasahasrañca mātsyamādyaṃ prakīrtitam .
     tathā grahasahasrantu mārkaṇḍeyaṃ mahādbhutam ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 37 .
     candraḥ sūryaḥ śaniḥ keturgraho grahapatirvaraḥ ..)

grahakallolaḥ, puṃ, (grahasya candrasūryādeḥ kallolaḥ vimardaka iva .) rāhuḥ . iti trikāṇḍaśeṣaḥ ..

grahaṇaṃ, klī, (gṛhyate iti . grah + bhāve lyuṭ .) svīkāraḥ . (yathā, he rāmāyaṇe . 1 . 66 . 19 .
     naśekurgrahaṇe tasya dhanuṣastolane'pi vā .. ādaraḥ . karaḥ . upalabdhiḥ . (yathā, radhuḥ . 3 . 28 .
     sa vṛttacūlaścalakākapakṣakaiḥ amātyaputtraiḥ savayobhiranvitaḥ .
     liperyathāvadgrahaṇena vāṅmayaṃ nadīmukheneva samudramāviśat ..
) bandī . uparāgaḥ . iti medinī . ṇe 45 .. (gṛhyante viṣayāḥ yena . graha + karaṇe lyuṭ .) indriyam . iti rājanirghaṇṭaḥ .. śabdaḥ . iti jaṭādharaḥ .. atha sūryacandragrahaṇakāraṇaṃ yathā --
     bhatripādāntare rāhoḥ ketorvā saṃsthito raviḥ .
     catuṣpādāntare candrastadā sambhāvyate grahaḥ ..
     yamminnṛkṣe ravistasmāccaturdaśagataḥ śaśī .
     pūrṇimāpatipatmandhau rāhuṇā grasyate śaśī ..
     kṛṣṇapakṣe tṛtīyāyāṃ māmarkṣaṃ yadi jāyate .
     tatastrayodaśe sūryo rāhuṇā grasyate raviḥ .. * ..
grahaṇakālīnaravicandrayormeghenācchādanācchādanakāraṇaṃ yathā --
     ravibhaumanavāṃśe tu nirabhraṃ grāsamādiśet .
     budhasaurinavāṃśe tu malinaṃ kṣudravarṣaṇam ..
     guroraṃśakamāsādya dṛśyate savalāhakaḥ .
     śaśiśukranavāṃśe tu prāvṛṭkāle mahajjalam .
     anyatrāvyaktabhūtau taudṛśyete chāditāmbarau .. * ..
rāhorvarṇaviśeṣe śubhāśubhaṃ yathā, (bṛhat saṃhitāyām . 5 . 53-58 .)
     śvete kṣemasubhikṣaṃ brāhmaṇapīḍāñca nirdiśedrāhau .
     agnibhayamanalavarṇe pīḍā ca hutāśavṛttīnām ..
     hārite rogolvaṇatā śasyānāmītitaśca vidhvaṃsaḥ .
     kapile śīghragasatvasnehavidhvaṃso'tha durbhikṣam ..
     aruṇakiraṇānurūpe durbhikṣaṃ vṛṣṭayo vihagapīḍā .
     dhūmrābhe kṣemasubhikṣamādiśenmandavṛṣṭiñca ..
     kāpotāruṇakapile śyāmābhe kṣudbhayaṃ vinirdiśet .
     kāpotaḥ śūdrāṇāṃ vyādhikaraḥ kṛṣṇavarṇaśca ..
     vimalakamalapītābho vaiśyadhvaṃsī bhavet subhikṣāya .
     sārciṣmatyagnibhayaṃ gairikarūpe ca yuddhāni ..
     dūrvākāṇḍaśyāme hāridre vāpi nirdiśenmarakam .
     aśanibhayasampradāyī pāṭalakusumopamo rāhuḥ ..
taddarśananiṣedho yathā --
     saptāṣṭajanmaśeṣeṣu caturthe daśame tathā .
     navame ca tathā candre na kuryādrāhudarśanam ..
     janmabhe janmarāśau ca ṣaṣṭhāṣṭamagate tayoḥ .
     caturthe dvādaśe candre na kuryādrāhudarśanam ..
     grāsadarśanamātreṇa cārthahānirmahadbhayam .
     jāyate nātra sandehastasmāttatparivarjayet ..
     vipatkarapratyarisaṃjñiteṣu vaināśikarkṣeṣu kṛtaṃ hi karma .
     sarvaṃ nṛṇāṃ niṣphalameva yasmāt kṛte'pi tatrāsti śubhaṃ na kiñcit ..
tatra kartavyaṃ karma yathā --
     ekarātramupoṣyaiva rāhuṃ dṛṣṭvā kṣayaṃ naraḥ .
     puṇyamāpnoti kṛtvā ca snānaṃ śrāddhaṃ vidhānataḥ ..
     ādityakiraṇaiḥ pūtaṃ punaḥ pūtañca vahninā .
     jalaṃ vyādhyāturaḥ snāyāt grahaṇe'pyuṣṇavāriṇā ..
     sarvaṃ bhūmisamaṃ dānaṃ sarve vyāsasamā dvijāḥ .
     sarvaṃ gaṅgāsamaṃ toyaṃ grahaṇe nātra saṃśayaḥ ..
     sarvasvenāpi kartavyaṃ śrāddhaṃ vai rāhudarśane .
     akurvāṇastu tat śrāddhaṃ paṅke gauriva sīdati ..
     āpadyanagnau tīrthe ca candrasūryagrahe tathā .
     āmaśrāddhaṃ dvijaiḥ kāryaṃ śūdreṇa tu sadaiva hi ..
     candrasūryagrahe snānaṃ śrāddhadānajapādikam .
     kāryāṇi malamāse'pi nityaṃ naimittikaṃ tathā ..
     sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ .
     mantradīkṣāṃ prakurvāṇo māsarkṣādīn na śodhayet ..
     candragrahaścandravāre sūrye sūryagrahastathā .
     cūḍāmaṇirayaṃ yogastatrānantaphalaṃ smṛtam ..
     anyasmādgrahaṇāt koṭiguṇamatra phalaṃ labhet .
     athavānyaprakāreṇa puraścaraṇamiṣyate ..
     grahaṇe'rkasya cendorvā śuciḥ pūrbamupoṣitaḥ ..
     nadyāṃ samudragāminyāṃ nābhimātrodake sthitaḥ .
     yadvā puṇyodake snātvā śuciḥ pūrbamupoṣitaḥ ..
     grahaṇādivimokṣāntaṃ japenmantraṃ samāhitaḥ .
     anantaraṃ daśāṃśena kramāddhomādikaṃ caret ..
     tadante mahatīṃ pūjāṃ kuryādbrāhmaṇatarpaṇam .
     tato mantraprasiddhyarthaṃ guruṃ saṃpūjya toṣayet ..
     evañca mantrasiddhiḥ syāddevatā ca prasīdati .
     sūtake mṛtake caiva na doṣo rāhudarśane .
     snānamātrantu kartavyaṃ dānaśrāddhavivarjitam .. * ..
nakṣatraviśeṣe grahaṇe narāṇāṃ doṣastatśāntiśca yathā --
     yasmiṃstrijanmanakṣatre grasyete śaśibhāskarau .
     tajjātānāṃ bhavet pīḍā ye narāḥ śāntivarjitāḥ ..
     grahaṇagrahaparipīḍitanāḍīnakṣatradoṣaśamanāya .
     saha śatapuṣpaiḥ snāyāt phalinīphalacandanośīraiḥ ..
nāḍīnakṣatrāṇi ca . ādyadaśaṣoḍaśāṣṭādaśatrayoviṃśapañcaviṃśatayaḥ ..
     tāmrapātraṃ tilaiḥ pūrṇaṃ pūrṇaṃ vā gavyasarpiṣā .
     bhāskaragrahaṇe dadyānnāḍīdoṣopapīḍitaḥ ..
     ghṛtakumbhopari nihitaṃ śaṅkhaṃ navanītapūritaṃ dadyāt .
     nāḍyādidoṣaśāntyai dvijāya doṣākaragrahaṇe ..
tatra bhojanādiniṣedho yathā --
     candrasya yadi vā bhānoryasminnahani bhārgava ! .
     grahaṇantu bhavettatra tatpūrbāṃ bhojanakriyām ..
     nācaret sagrahe caiva tathaivāstamupāgate .
     yāvat syānnodayastasya nāśnīyāttāvadeva tu ..
     muktiṃ dṛṣṭvā tu bhuñjīta snānaṃ kṛtvā pare'hani ..
     sūryagrahe tu nāśnīyāt pūrbaṃ yāmacatuṣṭayam .
     candragrahe tu yāmāṃstrīn bālavṛddhāturairvinā ..
     tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake ..
tatrāśaucaṃ yathā --
     sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane .
     snātvā karmāṇi kurvīta śṛtamannaṃ vivarjayet ..
     grahaṇe śāvamāśaucaṃ vimuktau sautikaṃ smṛtam .
     tayoḥ sampattimātreṇa upaspṛśya kriyākramaḥ ..
iti tithyāditattvam .. * .. atha jyotirmate grahaṇasvarūpaṃ yathā . rāhuḥ pṛthivīcchāyāṃ samāśritya candraṃ candramāśritya raviṃ yadācchādayati tat grāsākhyam . kintu ravicandrayorna gatirodhakasvarūpo grāsaḥ .. * .. atha grahaṇasambhāvanā . amāvasyāvasānasamaye yadi ravisphuṭarāśyādiḥ rāhuketvoḥ sphuṭarāśyādibhistulyaḥ kiṃvā daśabhāgāntarito bhavati tadā sūryagrahaṇam . pūrṇimāvasānakāle yadi candrasphuṭarāśyādiḥ rāhuketvoḥ sphuṭarāśyādibhistulyaḥ kiṃvā trayodaśabhāgāntarito bhavati tadā candragrahaṇaṃ syāt .. * .. tasya gaṇanāprakāro yathā . amāvasyā śeṣakṣaṇe pūrṇimāvasāne ca sūryasiddhāntoktagaṇitāgatau yathāsambhavarāśyādisthau ravicandrau kartavyau . madhyarāhurāśyādibhiryuktaḥ sphuṭarāśyādistho raviśca kāryaḥ . asmin rāhuyuktaravau ṣaḍrāśyadhike sati ṣaḍrāśīn tyaktvā triṃśatā pūritaḥ san yadi navatibhāgādhiko bhavati tadāśītṛuca śatāṃśebhyo hīnaḥ kāryaḥ . avaśiṣṭāṅko dbiḥsthāpya ekasmāt dbyābhyāṃ hṛtāṅkenāparo yuktaḥ san śaro bhavati . rāhuravyoryoge kṛte meṣādirāśiṣaṭke sati sa śaraḥ saumyasaṃjñakaḥ tulādiṣaṭke sati yāmyasaṃjñakaḥ syāt .. * .. candrarāhumānajñānam . pañcatriṃśadvikalādhikanavatyuttarasaptaśatakalāmitamadhyacandrabhuktiḥ 790 . 35 . sā ca sphuṭakarmaṇā kiñcit kalādibhirnyūnādhikā vā bhavati . tasyāḥ sphuṭendubhuktyāḥ sakāśāt dvācatvāriṃśadadhikaśatena 142 haraṇāllabdhaṃ candrasya mānaṃ syāt . pañcaguṇitacandramānāt dvābhyāṃ haraṇāllabdhaṃ rāhumānaṃ bhavati .. * .. atha candragrahaṇam . rāhucandrayormānaṃ militaṃ śaraṇa hīnakaraṇāt yadavaśiṣṭaṃ tat grāso bhavet śare śūnye sati rāhucandrayormilitaṃ mānadvayaṃ grāso bhavet . śare'dhike grāso na syāt .. * .. candragrahaṇārambhādikālajñānaṃ yathā . ṣaḍguṇitagrāsāṅkāt caturmiśritagrāsāṅkena labdhaṃ daṇḍādikaṃ sthitidaṇḍāderardhaṃ bhavati . tat paurṇamāsīyadaṇḍādiṣu hīnaṃ sat sparśakālaḥ . yuktaṃ sat muktikālaḥ dbiguṇitaṃ tat sthitidaṇḍādikālaḥ syāt .. * .. candramaṇḍalasya sparśādidigjñānam . pūrboktaśare yāmye sati ākāśe candramaṇḍalasya agnikoṇe sparśo nairṛ takoṇe muktiśca syāt . śare saumye sati īśānakoṇe sparśaḥ vāyukoṇe mokṣaḥ . iti candragrahaṇam .. * .. sūryagrahaṇe akṣo yathā . svadeśaviṣuvacchāyā dviḥ sthāpyā . ekasyāḥ ṣaḍḍhṛtenānyā yuktā satī bhāgādiryāmyākṣaḥ syāt .. * .. sūryagrahaṇopayoginatamāha . dinārdhāmāvasyayordaṇḍādīnāṃ yadantaraṃ tat aṃśādikaṃ natanāmakaṃ syāt .. * .. sūryagrahaṇopayogi lambanaṃ yathā . dviguṇanatasamasaṅkhyakakhaṇḍo grāhyaḥ khaṇḍāntaraguṇitaśeṣāt ṣaṣṭilabdhayuktaḥ san sphuṭalambanaṃ aṃśādikaṃ bhavati .. * .. sūryagrahaṇe phalaṃ yathā . dinapūrbaparārdhakrameṇa ṣaḍguṇitanatayuktalambanasahitasphuṭaravau ṣaḍrāśyadhike ṣaḍrāśīn tyaktvā triṃśatā guṇito yadi navatyā adhiko bhavati tadā aśītyuttaraśatāt hīnaḥ kāryaḥ . triguṇitadaśalabdhaiḥ khaṇḍo grāhyaḥ khaṇḍāntaraguṇitaśeṣāt daśalabdhayuktaḥ san phalaṃ bhavati .. * .. sūryagrahaṇe natiryathā . akṣaphalayoryogo natiḥ syāt ṣaḍrāśinyūne akṣaphalāntaranatiḥ sā phale adhike sati saumyā akṣe adhike sati yāmyā bhavati .. * .. sūryagrahaṇe śaro yathā . madhyarāhusahitaḥ sphuṭaravirdviguṇitalambanakhaṇḍāt navahṛtāṃśādibhirdinapūrbārdhe rahitaḥ dinaparārdhe sahitaḥ kāryaḥ etādṛśasaṃskṛtaravau ṣaḍrāśyadhike ṣaḍrāśīn tyaktrā ityādi candragrahaṇoktavat śaraḥ kāryaḥ . eṣa sphaṭaśaraḥ ubhayoḥ śaranatyordiktulyatāyāṃ natyā saha yukto digvibhede rahitaḥ kāryaḥ antare kārye sati yadadhikaṃ tasya diśā śarasya dik vaktavyā .. * .. sūryamānaṃ yathā . daśānupalāṣṭavipalādhikonaṣaṣṭikalāmitaravimadhyabhuktiḥ . 59 . 8 . 10 sā ca sphuṭakarmaṇi kiñcit kalādibhirnyūnādhikā vā bhavati . tasyāstriguṇitasphuṭaravibhukterdvātriṃśatā labdhaṃ ravimānaṃ syāt .. * .. atha sūryagrahaṇam . pūrboktacandramānaṃ ravimānaṃ militaṃ śareṇa hīnaṃ sat grāso bhavet .. * .. sūryagrahaṇasyārambhādikālajñānam . caturguṇitagrāsāṅkāt dviyutagrāsāṅkena labdhaṃ daṇḍādikaṃ sthitināḍikārdhaṃ bhavati . tadamāvasyāyā daṇḍādiṣu hīnaṃ sparśakālaḥ yuktaṃ muktikālaḥ syāt .. * .. sparśādidigjñānam . śare yāmye sati arkamaṇḍalasya nairṛtakoṇe sparśo'gnikoṇe mokṣaḥ syāt . saumye śare sati vāyukoṇe sparśa īśānakoṇe muktirbhavet dviguṇitaṃ tat sthitidaṇḍādi syāt .. * .. divārātryoḥ parārdhe yadi grahaṇaṃ bhavati tadā amāvasyāpaurṇamāsyordaṇḍādiḥ sphuṭalambanayuktaḥ kāryaḥ .. gaṇitāptakālāt hīnātirikte kāle yadi grahaṇaṃ syāt tat autpātikaṃ bhavet .. * .. grahaṇe maṇḍalasya sāmānyavarṇo yathā . vimbasya vaivarṇyaṃ aṃśuhānistamovṛtiḥ khaṇḍanamalpatā vā śuklāruṇaśyāmalapītacitraiḥ paṭādyaiḥ rodha iva veṣṭanaṃ vā bhavati .. * .. aparvajaṃ grahaṇaṃ ītivyasanārtikāri syāt tadā diśaśca virūpāḥ syuḥ .. * .. grāsāṅgulimānajñānam . daśaguṇitagrāsāṅkāt mānadvayārdhena labdhaṃ candrasūryayorgrāsasya gatāṅgulādyaṃ bhavati . sūryasya tryaṅgulamapi grāso'dṛśyo bhavati . candrasya sārdhāṅgulaḥ sudarśaḥ yadi ṣoḍaśāṅgulādhiko bhavati tadā sarvagrāsaḥ .. * .. grahaṇe maṇḍalavarṇo yathā . alpe grahaṇe dhūbhrābhaṃ samagre kapilaṃ ardhe kṛṣṇābham . iti sūryagrahaṇam .. iti siddhāntamañjarīsammatam .. (adhunā sūryasiddhāntamatamucyate tatra candragrahaṇādhikāro yathā -- sārdhāni ṣaṭsahasrāṇi yojanāni vivasvataḥ . viṣkambho maṇḍalasyendoḥ sahāśītyā catuḥśatam .. sphuṭasvabhuktyā guṇitau madhyabhuktyoddhṛtau sphuṭau . raveḥ svabhagaṇābhyastaḥ śaśāṅkabhagaṇoddhṛtaḥ .. śaśāṅkakakṣāguṇito bhājito vārkakakṣayā . viṣkambhaścandrakakṣāyāṃ tithyāptā mānuliptikā .. sphuṭendabhuktibhūṃvyāsaguṇitā madhyayoddhṛtā . labdhaṃ sūcī mahīvyāsasphuṭārkaśravaṇāntaram .. madhyendavyāsaguṇitaṃ madhyārkavyāsabhājitam . viśodhya labdhaṃ sūcyā tu tamo liptāstu pūrbavat .. bhānorbhārdhe mahīcchāyā tattulye'rkasame'pi vā . śaśāṅkapāte grahaṇaṃ kiyadbhāgādhikonake .. tulyau rāśyādibhiḥ syātāmamāvāsyāntakālakau . sūryendupaurṇamāsyante bhārdhe bhāgādikau samau .. gatasya parvanāḍīnāṃ svaphalenonasaṃyutau . samaliptau bhavetāṃ tau pātastātkāliko'nyathā .. chādako bhāskarasyenduradhaḥstho ghanavadbhavet . bhūcchāyāṃ prāṅmukhaścandro viśatyasya bhavedasau .. tātkālikenduvikṣepaṃ chādyacchādakamānayoḥ . yogārdvāt projjhya yaccheṣaṃ tāvacchannaṃ taducyate .. yadgrāhyamadhike tasmin sakalaṃ nyūnamanyathā . yogārdhādadhike na syādvikṣepe grāsasambhavaḥ .. grāhyagrāhakasaṃyogaviyogau dalitau pṛthak . vikṣepavargahīnābhyāṃ tadvargābhyāmubhe pade .. ṣaṣṭyā saṃguṇya sūryenḍorbhuktyantaravibhājite . syātāṃ sthitivimardārdhe nāḍikādiphale tayoḥ .. sthityardha nāḍikābhyastā gatayaḥ ṣaṣṭi bhājitāḥ . liptādi pragrahe śodhyaṃ mokṣe deyaṃ punaḥ punaḥ .. tadvikṣepaiḥ sthitidalaṃ vimardārdhaṃ tathāsakṛt . saṃsādhyamanyathā pāte talliptādiphalaṃ svakam .. sphuṭatithyavasāne tu madhyagrahaṇamādiśet . sthityardhanāḍikāhīne grāso mokṣastu saṃyute .. tadvadeva vimardārdhanāḍikāhīnasaṃyute . nimīlanonmīlanākhye bhavetāṃ sakalagrahaṇe .. iṣṭanāḍīvihīnena sthityardhenārkacandrayoḥ . bhuktyantaraṃ samāhanyāt ṣaṣṭyāptāḥ koṭiliptikāḥ .. bhānorgrahe koṭiliptā madhyasthityardhasaḍguṇāḥ . sphuṭasthityardhasambhaktāḥ sphuṭāḥ koṭikalāḥ smṛtāḥ .. kṣepo bhujastayorvargayutermūlaṃ śravastu tat . mānayogārdhataḥ projjhya grāsastātkāliko bhavet .. madhyagrahaṇataścordhamiṣṭanāḍīrviśodhayet . sthityardhānmaukṣikāccheṣaṃ prāgvaccheṣaṃ tu maukṣike .. grāhyagrāhakayogārdhācchodhyāḥ svacchannaliptikāḥ . tadvargāt projjhya tatkālavikṣepasya kṛtimpadam .. koṭiliptā raveḥ spaṣṭasthityardhenāhatā hṛtāḥ . madhyena liptāstannāḍyaḥ sthitivad grāṃsanāḍikāḥ .. natajyākṣajyayābhyastā trijyāptā tasya kārmukam . valanāṃśāḥ saumyayāmyāḥ pūrbāparakapālayoḥ .. rāśitrayayutādgrāhyāt krāntyaṃśairdiksamairyutāḥ . bhede'ntarājjyā valanā saptatyaṅgulabhājitā .. sonnataṃ dinamadhyardhaṃ dinārdhāptaṃ phalena tu . chindyādvikṣepamānāni tānyeṣāmaṅgulāni tu .. iti sūryasiddhānte candragrahaṇādhikāraḥ .. atha sūryagrahaṇādhikāraḥ .
     madhyalagnasame bhānau harijasya na sambhavaḥ .
     akṣodaṅmadhyabhakrāntisāmye nāvanaterapi ..
     deśakālaviśeṣeṇa yathāvanatisambhavaḥ .
     lambanasyāpi pūrbānyadigvaśācca tathocyate ..
     lagnaṃ parvāntanāḍīnāṃ kuryāt svairudayāsubhiḥ .
     tajjyāntyāpakramajyāghnī lambajyāptodayābhidhā ..
     tadā laṅkodayairlagnaṃ madhyasaṃjñaṃ yathoditam .
     tatkrāntyakṣāṃśasaṃyogo diksāmye'ntaramanyathā ..
     śeṣaṃ natāṃśāstanmaurvī madhyajyā sābhidhīyate .
     madhyodayajyayābhyastā trijyāptā vargitaṃ phalam ..
     madhyajyāvargaviśliṣṭaṃ dṛkkṣepaḥ śeṣataḥ padam .
     tattrijyāvargaviśleṣānmūlaṃ śaṅkaḥ sa dṛggatiḥ ..
     natāṃśabāhukoṭijye sphuṭe dṛkkṣepadṛggatī .
     ekajyāvargataśchedo labdhaṃ dṛggatijīvayā ..
     madhyalagnārkaviśleṣajyā chedena vibhājitā .
     ravīṃndvorlambanaṃ jñeyaṃ prāk paścādghaṭikādikam ..
     madhyalagnādhike bhānau tithyantāt praviśodhayet .
     dhanamūne'sakṛt karma yāvat sarvaṃ sthirībhavet ..
     dṛkkṣepaḥ śītatigmāṃśormadhyabhuktyantarāhataḥ .
     tithighnatrijyayā bhakto labdhaṃ sāvanatibhavet ..
     dṛkkṣepāt saptatihṛtādbhavedvāvanatiḥ phalam .
     athavā trijyayā bhaktāt saptasaptakasaṅguṇāt ..
     madhyajyā digvaśāt sā ca vijñeyā dakṣiṇottarā .
     senduvikṣepadiksāmye yuktā viśleṣitānyathā ..
     tathā sthitivimardārdhagrāsādyaṃ tu yathoditam .
     pramāṇaṃ valanābhīṣṭagrāsādi himaraśmivat ..
     sthityardhonādhikāt prāgvat tithyantāllambanaṃ punaḥ .
     gnāsamokṣodbhabaṃ sādhyaṃ tanmadhyaharijāntaram ..
     prākkapāle'dhikanmadhyādbhavet prāg grahaṇaṃ yadi .
     maukṣikaṃ lambanaṃ hīnaṃ paścārdhe tu viparyayaḥ ..
     tadā mokṣasthitidale deyaṃ pragrahaṇe tathā .
     harijāntarakaṃ śodhyaṃ yatraitat syādviparyayaḥ ..
     etaduktaṃ kapālaikye tadbhede lambanaikatā .
     sve sve sthitidale yojyā vimardārdhe'pi coktavat ..
iti sūryasiddhānte sūryagrahaṇādhikāraḥ ..)

grahaṇiḥ, strī, (gṛhṇāti ākramate udarabhaṅgādirūpeṇa nāḍīviśeṣāvacchinnaṃ śarīramiti . graha ña upādāne + graheraniḥ . uṇāṃ . 5 . 67 . iti aniḥ ṇatvaṃ ca .) grahaṇīrogaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

grahaṇī, strī, (grahaṇi + kṛdikārāntādaktinaḥ . iti ṅīṣ .) agnyadhiṣṭhānanāḍī . svanāmakhyātarogaḥ . tasya nidānasampāptī yathā --
     atīsāre nivṛtte'pi mandāgnerahitāśinaḥ .
     bhūyaḥ sandūṣito vahnirgrahaṇīmapi dūṣayet ..
     ekaikaśaḥ sarvaśaśca doṣairatyarthamūrchitaiḥ .
     sā duṣṭā bahuśo bhuktamāmameva vimuñcati ..
     pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam .
     grahalīrogamāhustamāyurvedavido janāḥ .. * ..
tasya pūrbarūpaṃ yathā --
     pūrbarūpantu tasyedaṃ tṛṣṇālasyaṃ balakṣayaḥ .
     vidāho'nnasya pākaśca cirāt kāyasya gauravam ..
tasya vātikasya nidānarūpe .
     kaṭutiktakaṣāyātirūkṣasanduṣṭabhojanaiḥ .
     pasitānaśanātyadhvaveganigrahamaithunaiḥ ..
     mārutaḥ kupito vahniṃ saṃchādya kurute gadān- .
     tamyānnaṃ pacyate duḥkhaṃ śuktapākaṃ kharāṅgatā ..
     kaṇṭhāsyaśoṣaḥ kṣut tṛṣṇā timiraṃ karṇayoḥ svanaḥ .
     pārśvoruvaṅkṣaṇagnīvārugabhīkṣṇaṃ visūcikā ..
     hṛtpīḍākārśyadaurbalyaṃ vairasyaṃ parikartikā .
     gṛddhiḥ sarvarasānāñca manasaḥ sadanaṃ tathā ..
     jīrṇe jīryati cādhmānaṃ bhukte svāsthyamupaiti ca .
     sa vātagulmahṛdrogaplīhāśaṅkī ca mānavaḥ ..
     cirādduḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat .
     punaḥ punaḥ sṛjedvarcaḥ śvāsakāsārdito'nilāt ..
paittikasya tasya nidānarūpe .
     kaṭvajīrṇavidāhyāmlakṣārādyaiḥ pittamulvaṇam .
     āplāvayaddhantyanalaṃ jalaṃ taptamivānalam ..
     so'jīrṇaṃ nīlapītābhaṃ pītābhaḥ sāryate dravam .
     pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ ..
ślaiṣmikasya tasya nidānarūpe .
     gurvatisnigdhaśītādibhojanādatibhojanāt .
     bhuktamātrasya ca svapnāddhantyagniṃ kupitaḥ kaphaḥ ..
     tasyānnaṃ pacyate duḥkhaṃ hṛllāsacchardyarocakāḥ .
     āsyopadehamādhuryakāsaṣṭhīvanapīnasāḥ ..
     hṛdayaṃ manyate styānasudaraṃ stimitaṃ guru .
     duṣṭo madhura udgāraḥ sadanaṃ strīṣvaharṣaṇam ..
     bhinnāmaśleṣmasaṃ sṛṣṭaguruvarcaḥpravartanam .
     akṛśasyāpi daurbalyamālasyañca kaphātmake ..
     pṛthagvāṃtādinirdiṣṭaṃ hetuliṅgasamāgame .
     tridoṣaṃ nirdiśedevaṃ teṣāṃ vakṣyāmi bheṣajam ..
tasyāsādhyasya lakṣaṇaṃ yathā --
     liṅgairasādhyagrahaṇīvikāro yaistairatīsāragado na sidhyet .
     vṛddhasya nūnaṃ grahaṇīvikāro hatvā tanuṃ no vinivartate ca ..
iti mādhavakaraḥ .. tasya cikitsā yathā, gāruḍe 174 adhyāye .
     cikitsātha grahaṇyāstu grahaṇī cāgnināśinī .
     citrakakvāthakalkābhyāṃ grahaṇīghnaṃ śṛtaṃ haviḥ .. * ..
hariruvāca .
     marīcaṃ śṛṃṅgaverañca kuṭajatvacameva ca .
     pānācca grahaṇī naśyet śaśāṅkakṛtaśekhara ! ..
iti tatraiva 187 adhyāyaḥ ..
     aṅkoṭhamūlakarṣārdhaṃ piṣṭaṃ taṇḍulavāriṇā .
     sarvātīsāragrahaṇīṃ pītaṃ harati bhūtapa ! ..
     marīcaśuṇṭhīkuṭajatvakcūrṇantu guḍānvitam .
     kramāttat dviguṇaṃ pītaṃ grahaṇīvyādhināśanam ..
iti tatraiva 189 adhyāyaḥ .. * .. atha sāmānyagrahaṇīrogasya cikitsā .
     grahaṇīmāśritaṃ rogamajīrṇavadupācaret .
     laṅghanairdīpanīyaiśca sadātīsārabheṣajaiḥ ..
     doṣaṃ sāmaṃ nirāmañca vidyādatrātisāravat .
     atīsāroktavidhinā tasyāmañca vipācayet ..
     peyādipaṭulaghvannaṃ pañcakolādibhiryutam .
     dīpanāni ca takrañca grahaṇyāṃ yojayedbhiṣak ..
     kapitthavilvacāṅgerītakradāḍimasādhitā .
     yavāgūḥ pācayatyāmaṃ śakṛt saṃvartayatyapi ..
saṃ vartayati ghanīkaroti .. * .. atha takram . tatra godaghiguṇāḥ .
     gavyaṃ dadhyuttamaṃ balyaṃ pāke svādu rucipradam .
     pavitraṃ dīpanaṃ snigdhaṃ puṣṭikṛt pavanāpaham ..
     uktaṃ dadhnāmaśeṣāṇāṃ madhye gavyaṃ guṇādhikam ..
atha mahiṣīdadhiguṇāḥ .
     māhiṣaṃ dadhi susnigdhaṃ śleṣmalaṃ vātapittanut .
     svādupākamabhiṣyandi vṛṣyaṃ gurvasra dūṣaṇam ..
atha chāgīdadhiguṇāḥ .
     ājaṃ dadhyuttamaṃ grāhi laghu doṣatrayāpaham .
     śasyate śvāsakāsārśaḥ-kṣayakārśyeṣu dīpanam ..
uttamaṃ grāhiṇāṃ madhye śreṣṭhaṃ ityarthaḥ .. atha takrasya bhedāḥ .
     takrantu gholamathitodaśvittakraprabhedataḥ .
     suśrutādyairmuniśreṣṭhaiścaturdhā parikīrtitam ..
     sasaraṃ nirjalaṃ gholaṃ mathitantvasarodakam .
     takraṃ pādajalaṃ proktamudaśviccārdhavārikam ..
     vātapittaharaṃ gholaṃ mathitaṃ kaphapittanut .
     udaśvit kaphadaṃ balyaṃ śramaghnaṃ paramaṃ matam ..
atha takrasya guṇāḥ .
     takraṃ grāhi kaṣāyāmlaṃ madhuraṃ dīpanaṃ laghu .
     vīryoṣṇaṃ baladaṃ vṛṣyaṃ prīṇanaṃ vātanāśanam ..
     yānyuktāni dadhīnyaṣṭau tadguṇaṃ takramādiśet .
     grahaṇyādimataṃ takraṃ pathyaṃ saṃgrāhi lāghavāt ..
     vātaghnamamlasāndratvāt sadyaskaṃ tvavidāhi ca .
     kiñca svādu vipākitvānna ca pittaprakopaṇam ..
     kaṣāyoṣṇavikāritvādraukṣyāccaiva kaphe hitam ..
athoddhṛtastokoddhṛtānuddhṛtaghṛtasya takrasya guṇāḥ
     samuddhṛtaghṛta takraṃ pathyaṃ laghu viśeṣataḥ .
     stokoddhṛtaghṛtaṃ tasmādguru vṛṣyaṃ kaphāpaham ..
     anuddhataghṛtaṃ sāndraṃ guru puṣṭikaphapradam ..
atha doṣaviśeṣe takraviśeṣāḥ .
     vāte'mlasaindhavopetaṃ pitte svādu saśarkaram .
     pibettakraṃ kaphe cāpi kṣāratrikaṭusaṃyutam ..
     hiṅgujīrayutaṃ gholaṃ saindhavenāvadhūlitam .
     grahaṇyarśo'tisāraghnaṃ bhavedvātaharaṃ param ..
     rocanaṃ puṣṭidaṃ balyaṃ vastiśūlavināśanam ..
athāmapakvatakraguṇāḥ .
     takramāmaṃ kaphaṃ koṣṭhe hanti kaṇṭhe karoti ca .
     pīnasaśvāsakāsādau pakvameva viśiṣyate .. * ..
atha takrasya niṣedhaḥ .
     naiva takraṃ kṣate dadyānnoṣṇakāle na durbale .
     na mūrchābhramadāheṣu na roge raktapaittike .. * ..
atha takrasya guṇotkarṣaḥ .
     na takrasevī vyathate kadācinna takradagdhāḥ prabhavanti rogāḥ .
     yathā surāṇāmamṛtaṃ sukhāya tathā narāṇāṃ bhuvi takramāhuḥ .. * ..

     mudgayūṣaṃ rasaṃ takraṃ dhānyajīrakasaṃyutam .
     saindhavenānvitaṃ dadyāt ṣaḍyūṣamiti kīrtitam ..
rasaṃ laghu grāhi māṃsabhavarasam . iti ṣaḍyūṣam ..
     karṣaṃ gandhamardhapāradamume kuryācchubhāṃ kajjalīṃ tryakṣaṃ trūṣaṇataśca pañcalavaṇaṃ sārdhañca karṣaṃ pṛthak .
     bhṛṣṭaṃ hiṅgu ca jīrakadvayayutaṃ sarvārdhabhaṅgānbitaṃ khādeṭṭaṅkamitaṃ pravṛttigadavāṃstakrasya vilvena ca ..
iti laghulāīcūrṇam .. * ..
     trikaṭu triphalā caiva viḍaṅgaṃ jīrakadvayam .
     bhallātakaṃ yamānī ca hiṅgu lavaṇapañcakam ..
     gṛhadhūmavacākuṣṭhaṃ rasagandhakamabhrakam .
     kṣāratrayājamodā tta citrakaṃ gajapippalī ..
     mustā mocarasaṃ pāṭhā lavaṅgaṃ jātipatrakam .
     samabhāgakṛtañcaiṣāṃ cūrṇaṃ ślakṣṇaṃ vinirmitam ..
     śakrāśanasya cūrṇantu cūrṇatulyaṃ pradāpayet ..
     mandāgnikāsadurnāmaplīhapāṇḍarucijvarān .
     viṣṭambhaṃ saṃgrahaṃ śūlaṃ hanyānnānātisārajit ..
     āmavātāpahaṃ balyaṃ sūtikādoṣanāṃśanam .
     varjanīyaṃ māṣamamlaṃ snānaṃ piśitabhojanam ..
     pathyaṃ kāñjikamatrāpi dadhi takramathāpi vā .
     bṛhallāīcūrṇamidaṃ lāībhāṣitamuttamam ..
iti bṛhallāīcūrṇam .. * ..
     jātīphalalavaṅgailāpatratvaṅnāgakeśaraiḥ .
     karpūracandanatilatvakkṣīrītagarāmalaiḥ ..
     tālīsapippalīpathyāsthūlajīrakacitrakaiḥ .
     śuṇṭhīviḍaṅgamaricaiḥ samabhāgavicūrṇitaiḥ ..
     yāvantyetāni sarvāṇi dadyādbhaṅgāṃ ca tāvatīm .
     sarvacūrṇasamānāṃśā pradeyā śubhraśarkarā ..
     karṣamātramidaṃ khādenmadhunāplāvitaṃ janaḥ .
     nāśayet grahaṇīṃ kāsaṃ kṣayaṃ śvāsamarocakam ..
iti jātīphalādicūrṇam .. * ..
     citrakaṃ pippalīmūlaṃ kṣāraulavaṇapañcakam .
     oṣaṃ hiṅgvajamodāñca cavyaṃ caikatra cūrṇayet ..
     vaṭikā mātuluṅgasya rasairvā dāḍimasya vā .
     kṛtā vipācayatyāmaṃ pradīpayati cānalam ..
kṣārau svarjikā yavakṣāraśca . lavaṇapañcakamiti saindhavaṃ rucakaṃ caiva viḍaṃ sāmudrikaṃ gaḍamiti . vyoṣaṃ śuṇṭhīpippalīmaricāni . ajamodātra yavānikā . mātuluṅgaṃ bījapūrakam . iti citrakādivaṭikā .. * ..
     śrīphalaśalāṭuḥ kalko nāgaracūrṇena miśritaḥ saguḍaḥ .
     grahaṇīgadamatyugraṃ takrabhujā śīlito jayati ..
śrīphalaśalāṭuḥ vilvasyāmaṃ phalam . guḍasyātra bhāgadvayam . iti vilvakalkaḥ .. * ..
     catuṣpalaṃ sudhākāṇḍaṃ tripalaṃ lavaṇatrayam .
     vārtākoḥ kuḍavañcārkamūlādvilve tathānalāt ..
     dagdhvā draveṇa vārtākorguṭikā bhojanottaram .
     bhuktā bhuktaṃ pacatyāśu nāśayedgrahaṇīgadam ..
     kāsaṃ śvāsaṃ tathārśāṃsi visūcīñca hṛdāmayam ..
iti vārtākuguṭikā .. * ..
     mustakātiviṣāvilvakauṭajaṃ sūkṣmacūrṇitam .
     madhunā ca samālauḍhaṃ grahaṇīṃ sarvajāṃ jayet ..
koṭajaṃ indrayavaḥ . iti mustakādicūrṇam .. * ..
     śveto vā yadi vā raktaḥ supakvo grahaṇīgadaḥ .
     guḍenādhikasarjena bhakṣitenāśu naśyati ..
sarjaḥ rāla iti loke . iti sarjarasacūrṇam .. * ..
     vilvābdaśakrayavabālakamocasiddhamājaṃ payaḥ pibati yo divasatrayeṇa .
     so'tipravṛddhacirajagrahaṇīvikāraṃ sāmaṃ saśoṇitamasādhyamapi kṣiṇoti ..
moco mīcarasaḥ . kṣiṇoti hanti .
     prasthatraye tvāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya .
     cūrṇīkṛtairgranthikajīracavyavyoṣebhakṛṣṇāhavuṣājamodaiḥ ..
     viḍaṅgasindhūtriphalāyavānīpāṭhāgnidhānyaiśca palapramāṇaiḥ .
     dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat ..
     taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam .
     anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ ..
     śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ .
     strīṇāntu bandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ prasiddhaḥ ..
     tnaile manāk trivṛdbhṛṣṭā trisugandhi palaṃ palam .
     siddhe nidheyamatraiva guḍe kalyāṇapūrbake ..
iti kalyāṇaguḍaḥ .. * ..
     pippalī pippalīmūlaṃ citrakaṃ gajapippalī .
     triphalā cājamodā ca nalinī jīrakastathā .
     saindhavaṃ raumakañcāpi sāmudraṃ rucakaṃ viḍam ..
     āragbadhaśca tvakpatraṃ sūkṣmailā copakuñcikā .
     śuṇṭhīśakrayavāścaiva pratyekaṃ karṣasammitāḥ ..
     mṛdvīkāyāḥ palānyatra catvāri kathitāni hi .
     trivṛtāyāḥ palānyaṣṭau guḍasyārdhatulā tathā ..
     tilatailapalānyaṣṭāvāmalakyā rasasya tu .
     prasthatrayamidaṃ sarvaṃ śanairmṛdvagninā pacet ..
     auḍambaraṃ cāmalakaṃ vādaraṃ vā yathāphalam .
     tāvanmātramidaṃ khādedbhakṣayed vā yathānalam ..
     nikhilān grahaṇīrogān pramehāṃścaiva viṃśatim .
     uroghātaṃ pratiśyāyaṃ daurbalyaṃ vahnisaṃkṣayam ..
     jvarānapi haret sarvān kuryāt kāntiṃ matiṃ svaram .
     picupāṭhānvayāddhanti raktapittañca vigraham ..
     dhātukṣīṇo vayaḥkṣīṇaḥ strīṣu kṣīṇaḥ kṣayī ca yaḥ .
     tebhyo hitaśca bandhyāyai mahākalyāṇako guḍaḥ ..
iti mahākalyāṇakaguḍaḥ .. * ..
     kuṣmāṇḍānāṃ supakvānāṃ svinnānāṃ niṣkulatvacām .
     sarpiḥ prasthe palaśataṃ tāmrapātre śanaiḥ pacet ..
     pippalī pippalīmūlaṃ citrakaṃ gajapippalī .
     dhānyakāni viḍaṅgāni nāgaraṃ maricāni ca ..
     triphalā cājamodā ca kaliṅgājājisaindhavam .
     ekaikasya palaṃ caikaṃ trivṛto'ṣṭau palāni ca ..
     tailasya ca palānyaṣṭau guḍāt pañcāśadeva tu .
     āmalakyā rasasyātra prasthatrayamudīritam ..
     tāvat pākaṃ prakurvīta mṛdunā vahninā bhiṣak .
     yāvat darvīpralepaḥ syāttadainamavatārayet ..
     auḍumbaraṃ cāmalakaṃ vādaraṃ vā yathāphalam .
     tāvanmātramidaṃ khādedbhakṣayedvā yathānalam ..
     anenaiva vidhānena prayuktaśca dine dine .
     nihanti grahaṇīrogān kuṣṭhānyarśobhagandarān ..
     jvaramānāhahṛdrogagulmodaravisūcikāḥ .
     kāmalāṃ pāṇḍurogañca pramehāṃścaiva viṃśatim ..
     vātaśoṇitavīsarpadadrupakṣmahalīmakān .
     vātapittakaphān sarvān duṣṭān śuddhān samācaret ..
     vyādhikṣīṇā vakṣaḥkṣīṇāḥ strīṣu kṣīṇāśca ye narāḥ .
     tebhyo hito guḍo'yaṃ syāt bandhyānāmapi puttradaḥ ..
     vṛṣyo balyo bṛṃhaṇaśca vayasaḥ sthāpanaḥ paraḥ ..
iti kuṣmāṇḍakalyāṇakaguḍaḥ .. * .. atīsārādhikāralikhitaṃ vilvatailaṃ cātra hitam . iti grahaṇīrogādhikāraḥ . iti bhāvaprakāśaḥ .. (sanidānalakṣaṇādikaṃ cikitsitañcāsya yathā --
     sāmaṃ sānnamarjīrṇe'nne jīrṇe pakvantu naiva vā .
     akasmādvā muhurbaddhamakasmācchithilaṃ muhuḥ ..
     cirakṛdgrahaṇīdoṣaḥ sañcayāccopaveśayet .
     sa caturdhā pṛthag doṣaiḥ sannipātācca jāyate ..
     prāgrūpaṃ tasya sadanaṃ cirāt pacanamamlakaḥ .
     praseko vaktravairasya marucistṛṭklamo bhramaḥ ..
     ānaddhodaratā cchardiḥ karṇakṣveḍo'ntrakūjanam .
     sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakastamako jvaraḥ ..
     mūrchā śirorugviṣṭambhaḥ śvayathuḥ karapādayoḥ .
     tatrānilāttāluśoṣastimiraṃ karṇayoḥ svanaḥ ..
     pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ visūcikā .
     raseṣu gṛddhiḥ sarveṣu kṣuttṛṣṇā parikartikā ..
     jīṇa jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute .
     vātahṛdrogagulmārśaḥ plīhapāṇḍutvaśaṅkitaḥ ..
     cirādduḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat .
     punaḥ punaḥ sṛjedvarcaḥ pāyuruk śvāsakāsavān ..
     pittena nīlaṃ pītābhaṃ pītābhaḥ sṛjati dravam .
     pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ ..
     śleṣmaṇā pacyate duḥkhamannaṃ chardhirarocakaḥ .
     āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ ..
     hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru .
     udgārā duṣṭamadhuraḥ sadanaṃ strīṣvahaṣaṇam ..
     bhinnāmaślaṣmasaṃsṛṣṭaguruvarcaḥpravartanam .
     akṛśasyāpi daurbalyaṃ sarvaje sarvasaṅkaraḥ ..
     vibhāge'ṅgasya ye coktā viṣamādyāstrayo'gnayaḥ .
     te'pi syurgrahaṇīdoṣāḥ samastu svāsthyakāraṇam ..
     vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ .
     arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ ..
iti vābhaṭe nidānasthāne'ṣṭame'dhyāye .. cikitsāsyā yathā --
     grahaṇīmāśritaṃ doṣamajīrṇavadupācaret .
     atīsāroktavidhinā tasyāmañca vipācayet ..
     annakāle yavāgvādipañcakolādibhiryutam .
     vitaret paṭulaghnannaṃ punaryogāṃśca dīpanān ..
     dadyāt sātiviṣāṃ peyāmāme sāmlāṃ sanāgarām .
     pāne'tisāravihitaṃ vāritakraṃ surādi ca ..
     grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhi lāghavāt .
     pathyaṃ madhurapākitvānna ca pittapradūṣaṇam ..
     kaṣāyoṣṇavikāśitvādrūkṣatvāṃcca kaphe hitam .
     vātesvādvamlasāndratvāt sadyaskamavidāhi tat ..

     kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam .
     dīpanaṃ bahupittasya tiktairmadhurakairyutam ..
     sneho'mlalavaṇairyukto bahuvātasya śasyate .
     snehameva paraṃ vidyāddurbalānaladīpanam ..
     nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi .
     yo'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvamapi ślatham ..
     muñcedyadvauṣadhayutaṃ sa pivedalpaśo ghṛtam .
     tena svamārgamānītaḥ svakarmaṇi niyojitaḥ ..
     samāno dīpayatyagnimagneḥ sandhukṣako hi saḥ .
     purīṣaṃ yaśca kṛcchreṇa kaṭhinatvādvimuñcati ..
     sa ghṛtaṃ lavaṇairyuktaṃ naro'nnāvagrahaṃ pibet .
     raukṣyānmande'nale sarpistailaṃ vā dīpanaiḥ pibet ..
     kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ .
     udāvartāt prayoktavyā nirūhasnehavastayaḥ ..
     doṣātivṛddhyā mande'gnau saṃśuddho'nnavidhiñcaret .
     vyādhimuktasya mande'gnau sarpireva tu dīpanam ..
     adhvopavāsakṣāmatve yavāgvā pāyayedghṛtam .
     annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇañca tat ..
     dīrghakālaprasaṅgāttu kṣāmakṣīṇakṛśānnarān .
     prasahānāṃ rasaiḥ sāmlairbhojayet piśitāśinām ..
     laghūṣṇakaṭuśīdhitvāddīpayantyāśu te'nalam .
     māṃsopacitamāṃsatvāt parañca balavardhanam ..
     snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ .
     samyakprayuktairdehasya balamagneśca vardhate ..
     dīpto yathaiva sthāṇuśca vāhyo'gniḥ sāradārubhiḥ .
     sasnehairjāyate tadvadāhāraiḥ koṣṭhako'nalaḥ ..
     na bhojanena kāyāgnirdīpyate nātibhojanāt .
     yathā nirindhano vahniralpo vātīndhanānvitaḥ ..
     yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam .
     pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo'nalaḥ ..

     iti vābhaṭe cikitsāsthāne daśame'dhyāye .. aparaṃ sakāraṇalakṣaṇacikitsitaṃ yathā --
     duṣyati grahaṇī jantoragnisādanahetubhiḥ .
     atisāre nivṛtte'pi mandāgnerahitāśinaḥ ..
     bhūyaḥ sandūṣito vahnirgrahaṇīmabhidūṣayet .
     tasmāt kāryaḥ parīhārastvatīsāre viraktivat ..
     yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā .
     ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā ..
     pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā .
     grahaṇyā balamagnirhi sa cāpi grahaṇīśritaḥ ..
     tasmāt sandūṣite vahnau grahaṇī sampraduṣyati .
     tasyotpattau vidāhānne sadanālasyatṛṭklamāḥ ..
     balakṣayo'ruciḥ kāsaḥ karṇakṣveḍāntrakūjanam .
     atha jāte bhavejjantuḥ śūlapādakaraḥ kṛśaḥ ..
     parvaruglaulyatṛṭchardijvarārocakadāhavān .
     udgirecchuktatiktāmlalohadhūmamagandhikam ..
     prasekamukhavairasya tamakārucipīḍitaḥ .
     vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ ..
     pittāt sadāhairgurubhiḥ kaphāttribhistrilakṣaṇaiḥ .
     doṣavarṇanakhaistadbadbiṇmūtranayanānanaiḥ ..
     hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkī ca mānavaḥ .
     yathā doṣocchrayantasya viśuddhasya yathākramam ..
     peyādiṃ vitaret samyag dīpanīyopasambhṛtam .
     tataḥ pācanasaṃgrāhi dīpanīyagaṇatrayam ..
     pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ .
     takreṇa vātha takraṃ vā kevalaṃ hitamucyate ..
     kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet .
     cūrṇaṃ hiṅgvādikañcātra ghṛtaṃ vā plīhanāśanam ..
     kalkena magadhādeśca cāṅgerīsvarasena vā .
     caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet ..
     sarvathā dīpanaṃ sarvaṃ grahaṇīrogiṇāṃ hitam ..
     jvarādīnavirodhācca sādhayetsvaiścikitsitaiḥ ..
iti suśrute uttaratantre catvāriṃśattame'dhyāye ..)

grahaṇīruk, [j] strī, (grahaṇyeva ruk .) grahaṇīrogaḥ . tatparyāyaḥ . pravāhikā 2 . ityamaraḥ . 2 . 6 . 55 .. grahiṇī 3 . iti taṭṭīkā ..

grahaṇīharaṃ, klī, (grahaṇīṃ haratīti . hṛ + ac .) lavaṅgam . iti śabdacandrikā .. (grahaṇīhārake tri ..)

grahadrumaḥ, puṃ, (grahākhyo drumaḥ vṛkṣaviśeṣaḥ .) śākavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

grahanāyakaḥ, puṃ, (nayatīti . nī + ṇvul . tato grahāṇāṃ nāyakaḥ .) śaniḥ . iti śabdaratnāvalī .. sūryaśca ..

grahanāśaḥ, puṃ, (gṛhṇāti ruṇaddhi malamiti śeṣaḥ . koṣṭharodhakavāyuviśeṣaḥ rogaviśeṣo vā taṃ nāśayati . naś + ṇic + aṇ .) vṛkṣaviśeṣaḥ . iti śabdaratnāvalī .. chātiyāna iti bhāṣā ..

grahanāśanaḥ, puṃ, (grahaṃ rogaviśeṣaṃ nāśayatīti . naś + ṇic + lyuḥ .) grahanāśavṛkṣaḥ . iti śabdaratnāvalī ratnamālā ca ..

grahanemiḥ, puṃ, (grahāṇāṃ grahakakṣāṇāṃ graheṣu vā nemiriva . grahakakṣādhaḥsthitatayā'sya nemisādṛśyamiti bodhyam .) candraḥ . iti śabdaratnāvalī ..

grahapatiḥ, puṃ, (grahāṇāṃ patiḥ .) sūryaḥ . (yathā, mahābhārate . 12 . 168 . 25 .
     tasya vistīryate rājyaṃ jyotsnā grahapateriva ..) arkavṛkṣaḥ . ityamaraḥ . 1 . 3 . 30 .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 37 .
     candraḥ sūryaḥ śaniḥ keturgraho grahapatirvaraḥ .. gṛhasvāmī . yathā, mahābhārate . 13 . 85 . 117 .
     mama satramidaṃ divyaṃ ahaṃ grahapatistviha .
     trīṇi pūrbāṇyapatyāni mama tāni na saṃśayaḥ ..
)

grahapuṣaḥ, puṃ, (grahān anyān sarvān puṣṇāti svatejasetyarthaḥ .) sūryaḥ . iti hemacandraḥ ..

grahabhītijit, [d] puṃ, (grahabhītiṃ jayatīti . ji + kvip .) cīḍānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

[Page 2,382c]
grahayāgaḥ, puṃ, (grahāṇāṃ grahānuddiśya vā yo yāgaḥ .) grahāṇāṃ yajñaḥ . tasya śāntikatve malamāsādāvapi kartavyatvaṃ pauṣṭikatve tu śuddhakāle . tasya prayogo yathā . yajamānaḥ kṛtasnānādiḥ gomayopalipte deśe kuśāsane upaviṣṭa udaṅmukho brāhmaṇān svastivācya saṃkalpya mantramuccārya śvetasarṣapeṇa vighnakarānutsārya sagaṇādhipaṣoḍaśamātṛkāpūjāvasordhārāvṛddhiśrāddhāni kṛtvā svayaṃ karaṇāsāmarthye brāhmaṇān vṛṇuyāt . tato maṇḍapottarapūrbabhāge vitastidvayavistṛtāyāṃ vitastyucchritāyāṃ udakplavāyāṃ vedyāṃ raktacandanādinā madhye vartulaṃ sūryaṃ āgneyyāṃ śvetamardhacandrākāraṃ somaṃ dakṣiṇasyāṃ trikoṇaṃ raktaṃ maḍgalaṃ aiśānyāṃ pītaṃ dhanurākāraṃ budhaṃ uttarasyāṃ pītaṃ padmākāraṃ guruṃ prācyāṃ śvetaṃ catuṣkoṇaṃ śukraṃ pratīcyāṃ śyāmaṃ sarpākāraṃ śaniṃ nairṛtyāṃ śyāmaṃ makarākāraṃ rāhuṃ vāṃyavyāṃ dhūmravarṇān khaḍgākārān ketūn vilikhya svagṛhyoktavidhinā'gnisthāpanādibrahmasthāpanaparyantaṃ karma kṛtvā grahaśabde likhitatattaddhyānena maṇḍale grahānāvāhya teṣāṃ svasvavarṇavastragandhapuṣpādinā pūjayet . gandhe viśeṣaḥ sūryāya raktacandanaṃ somāya śvetacandanaṃ maṅgalāya kuṅkumaṃ budhāya saralaṃ gurave samabhāgena miśritāni raktacandanaśvetacandanakuṅkumasaralāni śukrāya śvetacandanaṃ śanaiścarāya kastūrīṃ rāhave padmakāṣṭhaṃ ketubhyaśca padmakāṣṭhaṃ dadyāt . dhūpe viśeṣaḥ . ravaye gugguluṃ somāya saralaṃ maṅgalāya devadāru budhāya ghṛtamiśritadevadāru bṛhaspataye daśāṅgaṃ śukrāyāguruṃ śanaiścarāya kālāguruṃ rāhave guḍatvacaṃ ketubhyo madhumiśritaguḍatvacaṃ dadyāt . tato'dhidevatāpratyadhidevatāḥ pūjayet . tato baliṃ dadyāt . sūryāya guḍaudanaṃ somāya ghṛtapāyasaṃ maṅgalāya pakvayavacūrṇātmakaṃ yāvakaṃ budhāya kṣīrānnaṃ gurave dadhyodanaṃ śukrāya ghṛtaudanaṃ śanaiścarāya yavatilataṇḍulātmakaṃ kṛṣaraṃ rāhave chāgamāṃsaṃ ketubhyaḥ ajākṣīrasādhitājakarṇaraktamiśritayavatilataṇḍularūpaṃ citraudanam . tataścaruṃ śrapayet . tataḥ kuśaṇḍikāṃ samāpya ravyādīnāṃ caruhomaṃ kuryāt . tato yathāśakti ekaikasyāṣṭāviṃśatimaṣṭottaraśatamaṣṭottarasahasraṃ vā madhusarpirmiśritābhiḥ sūryādīnāṃ tattatsamidbhirhomaṃ kuryāt . samidhastu .
     arkaḥ palāśaḥ khadirastvapāmārgo'tha pippalaḥ .
     uḍumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt ..
tata udīcyaṃ karma samāpya dakṣiṇāṃ dadyāt . dakṣiṇāstu .
     dhenuḥ śaṅkhastathānaḍvān hema vāso hayastathā .
     kṛṣṇāgaurāyasaśchāga etāvai dakṣiṇāḥ smṛtāḥ ..
(asya yāgasya prayojanaṃ yathā, mahānirvāṇatantre .
     śāntau puṣṭau maheśāni ! tathā krūre'pi karmaṇi .
     grahayāgaṃ prakurvāṇo vāñchitārthamavāpnuyāt ..
dīpikāyāñca . yathā -- śubhagrahārkavāreṣu mṛdukṣipradhruveṣu ca . śubharāśivilagneṣu śubhaṃ śāntikapauṣṭikam .. mṛdagaṇaḥ citrānurādhāmṛgaśiroravatyaḥ . kṣipragaṇo laghugaṇaḥ puṣyāśvihastāḥ . dhruvagaṇaḥ rohiṇyuttarātrayam ..)
     gocare vā vilagne vā ye grahāriṣṭasūcakāḥ .
     pūjayettān prayatnena pūjitāḥ syuḥ śubhāvahāḥ ..
iti grahayāgatattvam .. (mātsyoktam . yathā --
     śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret .
     vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaran punaḥ ..
     yena brahman ! vidhānena tanme nigadataḥ śṛṇu .
     sarvaśāstrāṇyanukramya saṅkṣipya granthavistaram ..
     grahaśāntiṃ pravakṣyāmi purāṇaśrutinoditām .
     puṇye'hni viprakathite kṛtvā brāhmaṇavācanam ..
     grahān grahādidevāṃśca sthāpya homaṃ samārabhet .
     grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ .
     prathamo'yutahomaḥ syāllakṣahomastataḥ param .
     tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ ..
     ayutenāhutīnāñca navagrahamakhaḥ smṛtaḥ .
     tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam ..
grahavediniyamaḥ . yathā --
     gartasyottarapūrbeṇa vitastidvayavistṛtām .
     vapradvayāvṛtāṃ vadiṃ vitastyucchrayasammitām ..
     saṃsthāpanāya daṃvānāṃ caturasrāmudaṅmukhām .
     agnipraṇayanaṃ kṛtvā tasyāmāvāhayat surān ..
     devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā .
     sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ ..
     rāhuḥ keturiti proktā grahā lokahitāvahāḥ ..
maṇḍale sthānam . yathā --
     madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu .
     uttaraṇa guruṃ vidyād budhaṃ pūbbāttaraṇa na tu ..
     pūrbeṇa bhāgavaṃ vidyāt somaṃ dakṣiṇapūrbake .
     paścimena śaniṃ vidyādrāhuṃ paścimadakṣiṇe ..
     paścimottarataḥ ketuṃ sthāpayecchaklataṇḍulaiḥ ..
adhidevatāḥ . yathā --
     bhāskarasyeśvaraṃ vidyāt umāñca śaśinastathā .
     skandamaṅgārakasyāpi budhasya ca tathā harim ..
     brahmāṇañca gurorvidyācchukrasyāpi śacīpatim .
     śanaiścarasya tu yamaṃ rāhīḥ kālantathava ca .
     ketorvai citraguptañca sarveṣāmadhidavatāḥ ..
pratyadhidevatāḥ . yathā --
     agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ .
     prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ ..
pañca lokapālāḥ . yathā --
     vināyakaṃ tathā durgāṃ vāyumākāśameva ca .
     āvāhayadvyāhṛtibhistathaivāśvikumārakā ..
grahavarṇaḥ . yathā --
     saṃsmaredraktamādityamaṅgārakasamanvitam .
     somaśukrau tathā śvetau budhajīvau ca piṅgalau .
     mandarāhū tathā kṛṣṇo dhūmraṃ ketugaṇaṃ viduḥ ..

     grahavarṇāni deyāni vāsāṃsi kusumāni ca .
     dhūpāmodo'tra surabhirupariṣṭādavitānakam ..
     śobhanaṃ sthāpayet prājñaḥ phalapuṣpasamanvitam ..
anyadvivavaraṇantu grahayāgatattve darśanīyam ..)

graharājaḥ, puṃ, (grahāṇāṃ rājā iti . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) sūryaḥ . candraḥ . iti medibī . je . 32 .. bṛhaspatiḥ . iti śabdaratnāvalī ..

grahādhāraḥ, puṃ, (grahāṇāṃ ādhāraḥ āśrayaḥ . medhīvadetannakṣatramāśritya svasvagatyanusāreṇa grahāṇāṃ paribhramaṇāttathātvam .) dhruvanakṣatram . iti śabdaratnāvalī ..

grahāmayaḥ, puṃ, (grahaḥ upadevaviśeṣastajjanya āmayaḥ rogabhedaḥ .) āveśaḥ . sa tu bhūtādinā jātarogaḥ . iti rājanirghaṇṭaḥ ..

grahāśī, [n] puṃ, (grahaṃ grahajanyadoṣaṃ aśnāti dūrīkarotīti . aś + ṇiniḥ . skandagrahadoṣamaśnātītyeke .) grahanāśavṛkṣaḥ . iti śabdaratnāvalī ..

grahāhvayaḥ, puṃ, (grahāṇāmupadevānāmāhvayaḥ āhvā saṃjñā yasya . grahān āhvayati ākārayati tajjanitadoṣanāśāyeti bhāvaḥ . ā + hve + śaḥ . ityeke .) bhūtāṅkuśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

grahītā, [ṛ] tri, (gṛhṇātīti . graha + tṛc .) grahaṇakartā . tatparyāyaḥ . gṛhayāluḥ 2 . ityamaraḥ . 3 . 1 . 27 .. (yathā, śvetāśvataropaniṣadi .
     apāṇipādo yavano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ . tathā ca manuḥ . 8 . 166 .
     grahītā yadi naṣṭaḥ syāt kuṭugvārthe kṛto vyayaḥ ..)

grāmaḥ, puṃ, (gras + graserāt . uṇāṃ . 1 . 142 . iti man dhātorākārāntādeśaśca .) viprādivarṇaprāyā prākāraparikhādirahitā bahujanavasatiḥ . iti bharataḥ .. tatparyāyaḥ . saṃvasathaḥ 2 . ityamaraḥ . 2 . 3 . 19 .. haṭṭādiśūnyavasatiḥ . iti śrīdharasvāmī .. yathā, mārkaṇḍeyapurāṇe .
     tathā śūdrajanaprāyā susamṛddhakṛṣībalā .
     kṣetropayogabhūmadhye vasatirgrāmasaṃjñikā ..
(tathā ca manuḥ . 10 . 54 .
     annameṣāṃ parādhīnaṃ deyaṃ syādbhinnabhājane .
     rātrau na vicareyuste grāmeṣu nagareṣu ca ..
) śabdādipūrbakaścet samūhārthaḥ . iti viśvaḥ .. yathā śabdagrāmaḥ bhūtagrāmaḥ guṇagrāmaḥ . ityādi .. (yathā, manuḥ . 2 . 215 .
     balavānindriyagrāmo vidbāṃsamapi karṣati .. śivaḥ . yathā, mahābhārate . 13 . 17 . 113 .
     gopālirgopatirgrāmo gocarmavasano hariḥ ..) svarabhedaḥ . yathā --
     ṣaḍjamadhyamagāndhārāstrayo grāmā matā iha .
     ṣaḍajagrāmo bhavedatra madhyamagrāma eva ca .
     suraloke ca gāndhāro grāmaḥ pracarati svayam ..
idānīṃ ṣaḍjagrāmasya mūrchanāḥ kriyante . mūrchanā prastāra ityarthaḥ . ṣa ṛ ga ma pa dha niśca . iti ṣaḍjasya . ma-pau dha-nī ṣa ṛ ca gaḥ . iti madhyamasya . ṛ-gau ma-pau dha nī ṣo'nte . iti gāndhārasya mūrchanāḥ . ṣa ṛ ga ma pa dha niśca . ni-ṣau ṛ-ga-ma-pāśca dhaḥ . dha ni ṣa ṛ ga ma po'nte . pa-dhau ni-ṣau ṛ-gau tta maḥ . ma-pau dha-nī ca ṣa ṛ ga . ga ma pa dha ni ṣaśca ṛḥ . ṛ-gau ma-pau dha-nī go'nte . mūrchanāḥ sapta ṣaḍjāḥ ..
     ādi dvitricatuḥpañcaṣaṭsaptasvapi same matā .
     madhyamo mo yadā teṣu madhyamagrāmamūrchanā ..
     ādau gakāro yatrāsti gāndhāragrāmamūrchanā ..
tatra ṣaḍjagrāmaprastārasyāyaṃ kramaḥ .
     ṣaḍjānniṣadhāntaṃ nerdhāntaṃ dhāt pāntamiṣyata .
     pānmāntaṃ madhyamādgāntaṃ gādṛṣabhāntamiṣyate ..
     ṛṣabhāt ṣāntamityāhuḥ ṣaḍjagrāmasya mūrchanāḥ .
     madhyamagrāmajāstvevaṃ mūrchanāḥ parikīrtitāḥ ..
     makārādikrameṇaiva gakārāntāstu tā matāḥ .
     tāro mandraśca āvaśca iti grāmanirūpaṇāḥ ..
     ṣaḍjagrāmamūrchanāyāḥ sapta koṣṭhāni .
     brahmaviṣṇuśivairuktāstrayo grāmā manoharāḥ ..
iti saṅgītadāmodaraḥ ..

grāmakūṭaḥ, puṃ, (grāme grāsastho grāmasya vā kūṭa iva tamaḥprādhānyāttathātvam .) śūdraḥ . iti trikāṇḍaśeṣaḥ ..

grāmajaniṣpāvī, strī, (grāme grāmasannikaṣai vā jāyate iti . jana + ḍaḥ . grāmajā niṣpāvīti karmadhārayaḥ .) nakhaniṣpāvī . iti rājanirghaṇṭaḥ ..

grāmaṇīḥ, puṃ, (grāmāḥ jīvasamūhāḥ nīyate catanyadānena paricālyate'nena . yadvā grāmān jīvasamūhān nayati prāpayati cetayatītyarthaḥ . nī + kvip tato ṇatvam .) viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 37 .
     agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ .. yakṣaḥ . yathā, viṣṇupurāṇe 2 . 10 . 2 .
     sa rathāthiṣṭhito devairādityairṛ ṣibhistathā .
     gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ ..
devairādityaiḥ ādityā eva devāstaiḥ . grāmaṇoryakṣaḥ . iti taṭṭīkā .. nāpitaḥ . ityamaraḥ . 3 . 3 . 49 ..

grāmaṇīḥ, tri, (gāmaṃ saṃvasathaṃ tatratyān janān nayati doṣaguṇavicārādibhiḥ paricālayati prerayati vā kvip .) pradhānaḥ . adhipatiḥ . iti medinī . ne . 45 .. (yathā, ṛgvede . 10 . 107 . 5 .
     dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīragrameti .. tathā ca mahāgaṇapatistotre . 8 .
     dānāmodavinodalubdhamadhupaprotsāraṇāvirbhavat .
     karṇāndolanakhelano vijayate devo gaṇagrāmaṇīḥ ..
grāmeṇa gāmyeṇa bhogyadravyeṇa āyurnayati kṣapayatīti . grāmān bhogyavastūni nayati ātmānaṃ prāpayatīti vā .) bhogikaḥ . iti hemacandraḥ ..

grāmaṇīḥ, strī, (grāmeṇa janasamūhenetyarthaḥ nīyate gṛhyate yadvā grāmeṇa grāmyadharmeṇa kevalaṃ maithunādinā nayati kālaṃ yāpayatīti . nī + kvip .) veśyā . grāmeyā . nīlikā . iti hemacandraḥ ..

grāmatakṣaḥ, puṃ, (grāmasthaḥ grāmaparatantro vā takṣā .
     grāmakai ṭābhyāṃ ca takṣṇaḥ . 5 . 4 . 95 . iti ṭac .) grāmādhīnaḥ kāṣṭhataṭ . grāmāyattastakṣā . ityamaraḥ . 2 . 10 . 9 .. geṃye chutāra iti bhāṣā ..

grāmatā, strī, (grāmāṇāṃ samūhaḥ . grāmajanabandhubhyastal . 4 . 2 . 43 . iti tal .) grāmasamūhaḥ . ityamaraḥ . 3 . 2 . 43 .. (grāmasya bhāvaḥ . tasya bhāvastvatalau . 5 . 1 . 119 . iti tal .) grāmatvañca ..

grāmabhṛtaḥ, puṃ, (grāme grāmasya vā bhṛtaḥ bharaṇīyaḥ grāmāvasthitajanairiti śeṣaḥ .) grāmaprevyaḥ . sa tu brāhmaṇaścet pañcamo'brāhmaṇaḥ . ityāhnikatattvam .. (yathāha śātātapaḥ .
     abrāhmaṇāstu ṣaṭ proktā ṛṣiṇā tattvavedinā .
     ādyo rājabhṛtasteṣāṃ dvitīyaḥ krayavikrayī ..
     tṛtīyo bahuyājyaḥ syāt caturthī grāmayājakaḥ .
     pañcamastu bhṛtasteṣāṃ grāmasya nagarasya ca ..
     anādityāntu yaḥ pūrbāṃ sādityāñcaiva paścimām .
     nopāsīta dvijaḥ sandhyāṃ sa ṣaṣṭho'brāhmaṇaḥ smṛtaḥ ..
)

grāmamadgurikā, strī, (grāmasya matsyagra meṣu vā madgurikeva . kṣudramadgura ivetyarthaḥ .) śṛṅgīmatsyaḥ . grāmayuddham . iti medinī . ke . 234 ..

grāmamukhaḥ, puṃ, (gnāmasya mukhamiva yo sthitaḥ . yadvā, grāmo grāmavāsijano mukhatvena pradhānakāraṇatvena yasya . grāmasthajanasādhyatvādevāsya tathātvam .) haṭṭaḥ . iti śabdaratnāvalī ..

grāmamṛgaḥ, puṃ, (grāmasya mṛga iva . yadvā, grāmesthito mṛgaḥ paśuḥ .) kukkuraḥ . iti śabdaratnāvalī ..

grāmayājakaḥ, puṃ, (grāmasya yājako yāgakartā .) grāmasthanānāvarṇānāṃ purohitaḥ . sa tu caturtho'brāhmaṇaḥ . yathāha, śātātapaḥ .
     abrāhmaṇāstu ṣaṭ proktā ṛṣiṇā tattvavedinā .
     ādyo rājabhṛtasteṣāṃ dvitīyaḥ krayavikrayī ..
     tṛtīyo bahuyājyaḥ syāt caturtho grāmayājakaḥ .
     pañcamastu bhṛtasteṣāṃ grāmasya nagarasya ca ..
     anādityāntu yaḥ pūrbāṃ sādityāñcaiva paścimām .
     nopāsīta dvijaḥ sandhyāṃ sa ṣaṣṭho'brāhmaṇaḥ smṛtaḥ ..
(etasmai pradattaṃ dānādikaṃ niṣphalaṃ bhavati . yathoktaṃ mahābhārate . 3 . 199 . 7 .
     vyarthantu patite dānaṃ brāhmaṇe taskare tathā .
     gurau cānṛtike pāpe kṛtaghne grāmayājake ..
)

grāmasthaḥ, tri, grāmavāsī . grāme tiṣṭhati ya ityarthe ḍapratyayaḥ ..

[Page 2,384b]
grāmahāsakaḥ, puṃ, (grāmān grāmavāsinaḥ śvaśurālayasthasamūhān vā hāsayatīti . has + ṇic + ṇvul .) bhaginīpatiḥ . iti śabdaratnāvalī ..

grāmādhānaṃ, klī, (ādhīyate upajīvikā yatra tat . ā + dhā + lyuṭ . tato grāmasya mṛgayusamūhasyaādhānaṃ poṣaṇakam .) mṛgayā . iti halāyudhaḥ ..

grāmāntaṃ, klī, (grāmasya antaṃ samīpam .) grārasamīpam . tatparyāyaḥ . upaśalyam 2 . ityamaraḥ . 2 . 3 . 20 .. grāmāntikam 3 . iti vopālitaḥ ..

grāmiṇī, stī, (grāma utpattisthānatvena asti asyāḥ . ata iniḥ striyāṃ ṅīp .) nīlīvṛkṣaḥ . iti jaṭādharaḥ ..

grāmī, [n] tri, (grāmaḥ adhikāritvenāstyasya . ata iniḥ .) grāmaviśiṣṭaḥ . gāṃi iti bhāṣā .. yathā, brāhmaṇakulācāryakārikāyām .
     rāmo gaḍagaḍagrāmī nipaḥ keśarakoṇitaḥ .
     keśarakoṇīti khyāto grāmī grāmavatāmbaraḥ ..
(grāmo grāmyadharmo maithunaṃ astyasyeti . grāmyadharmaviśiṣṭaḥ . yathā, bhāgavate . 4 . 29 . 14 .
     āsurī meḍhramarvāgdvārvyavāyo grāmiṇāṃ ratiḥ .
     upastho durmadaḥ prokto nirṛtirgada ucyate ..
)

grāmīṇaḥ, puṃ, (grāme bhavaḥ . grāma + grāmādyakhañau . 4 . 2 . 94 . iti khañ .) grāmyaśūkaraḥ . iti rājanirghaṇṭaḥ .. kukkuraḥ . kākaḥ . grāmotpanne tri . iti medinī . ṇe . 46 .. (yathā, bhāṣāparicchede . 79 .
     grāmīṇasya prathamataḥ paśyato gavayādikam .
     sādṛśyadhīrgavādīnāṃ yā syāt sā karaṇaṃ matam ..
)

grāmīṇā, strī, (grāmīṇa + striyāṃ ṭāp .) nīlīvṛkṣaḥ . iti medinī .. (asyāḥ paryāyā yathā,
     nīlī tu nīlinī tūlī kāladolā ca nīlikā .
     rañjanī śrīphalī tucchā grāmīṇā madhuparṇikā ..
     klītakā kālakeśī ca nīlapuṣpā ca sā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsyā nīlinīśabde jñātavyāḥ ..) pālaṅkyaśākam . iti rājanirghaṇṭaḥ ..

grāmeyakaḥ, tri, (grāme bhavaḥ . grāma + kattryādibhyoḍhakañ . 4 . 2 . 95 . iti ḍhakañ .) grāmyaḥ . iti hemacandraḥ . 3 . 165 ..

grāmeyā, strī, (grāme bhavā . grāma + ḍhak .) grāmyanārī . iti grāmaṇīśabdārthe hemacandraḥ ..

grāmeśaḥ, tri, (grāmasya īśaḥ .) grāmeśvaraḥ . grāmādhipatiḥ . yathā, śāntiśatake . 11 .
     yaṃ kañcit puruṣādhamaṃ katipayagrāmeśamalpārthadaṃ .
     sevāye mṛgayāmahe naramaho mūḍhā varākā vayam ..


grāmyaḥ, tri, (grāme bhavaḥ . grāma + grāmāt yakhañau . 4 . 2 . 94 . iti yaḥ .) grāmotpannaḥ . tatparyāyaḥ . grāmeyakaḥ 2 grāmīṇaḥ 3 . iti hemacandraḥ . 3 . 165 .. (yathā, manuḥ . 11 . 199 .
     śvaśṛgālakharairdaṣṭo grāmyaiḥ kravyādbhireva ca .. tathā, māghe . 12 . 38 .
     grāmyānapaśyat kapiśaṃ pipāsataḥ .. mūḍhaḥ . prākṛtaḥ . yathā, tatraiva . 14 . 64 .
     grāmyabhāvamapahātumicchabā yogamārgapatitena cetasā ..) bhaṇḍādivacanam . hālikaśākaṭikapradhānatvāt grāme bhavaṃ grāmyam . iti bharataḥ .. tatparyāyaḥ . aślīlam 2 . ityamaraḥ . 1 . 6 . 19 .. (kāvyasya doṣaviśeṣaḥ . sa ca śaṃbdagataḥ arthagataśca . tatra śabdagato yathā, sāhityadarpaṇe . 7 . 3 .
     duḥśravatrividhāślīlānucitārthāprayuktatāḥ .
     grāmyo'pratītasandigdhaneyārthanihatārthatāḥ ..
asya udāharaṇaṃ yathā tatraiva . kaṭiste harate manaḥ . atra kaṭiśabdo grāmyaḥ .. arthagato yathā, tatrava . 7 . 5 .
     apuṣṭaduṣkramagrāmya vyāhatāślīlakaṣṭatāḥ .. udāharaṇaṃ yathā tatraiva . svapihi tvaṃ samīpe me svapimyevādhunā priya ! .. atrārtho grāmyaḥ ..)

grāmyakandaḥ, puṃ, (grāmyo grāmabhavaḥ kandaḥ .) grāmyaullaḥ . vanaola iti bhāṣā . tatparyāyaḥ . sthalakandaḥ 2 . iti ratnamālā .. sa tu doṣalaḥ . iti rājavallabhaḥ ..

grāmyakarkaṭī, strī, (grāmyā grāmajātā karkaṭī .) kuṣmāṇḍaḥ . iti trikāṇḍaśeṣaḥ ..

grāmyakuṅkumaṃ, klī, (grāmya grāmasambhūtaṃ kuṅkumam .) kusumbham . iti trikāṇḍaśeṣaḥ ..

grāmyadharmaḥ, puṃ, (grāmyasya itarāderdharmaḥ .) bhaithunam . ityamaraḥ . 2 . 7 . 57 .. (yathā, mahābhārate . 3 . 48 . 4 .
     pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ .
     mama puttraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati ..
)

grāmyapaśuḥ, puṃ, (grāmyo grāmajātaḥ paśuḥ .) grāmajātajantuḥ . (yathā, bhāgavate . 6 . 15 . 16 .
     tasmād yuvāṃ grāmyapaśormama mūḍhadhiyaḥ prabhū .
     andha tamasi magnasya jñānadīpa udīryatām ..
) sa tu saptavidho yathā . gauḥ 1 ajaḥ 2 meṣaḥ 3 manuṣyaḥ 4 aśvaḥ 5 aśvataraḥ 6 gardabhaḥ 7 . iti tithyāditattvam .. (yathāha paiṭhīnasiḥ . grāmyāraṇyāścaturdaśa . gauravirajo'śvo'śvataro gardabho manuṣyaśceti grāmyāḥ paśavaḥ . mahiṣavāna . ṛkṣasarīsṛparurupuṣyamṛgāśceti saptāraṇyāḥ .. suśrutamate uṣṭrādayo'pigrāmyāḥ . yaduktaṃ tatrava sūtrasthāne 46 adhyāye .
     aśvāśvataragokharoṣṭravastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ..)

grāmyamadgurikā, strī, (grāmyā grāmādbhavā madgurikā) śṛṅgīmatsyaḥ . iti hārāvalī ..

grāmyamṛgaḥ, puṃ, (grāmyo grāmabhavo mṛgo hariṇaiva . mṛgaḥpaśurvā ityeke .) kukkuraḥ . iti jaṭādharaḥ ..

grāmyarāśiḥ, puṃ, (grāmyo rāśiḥ .) mithunam . kanyā . tulā . vṛścikaḥ . dhanuḥ . kumbhaḥ . rātrā meṣaḥ vṛṣaśca . iti jyotiṣam ..

[Page 2,385a]
grāmyavallabhā, strī, (grāmyāṇāṃ grāmasthajanānāṃ vallabhā priyā . pallīgrāmasthajanapriyatvādevāsyāstathātvam .) pālaṅkyaśākam . iti rājanirghaṇṭaḥ .. (grāmyaṃ aślīlaṃ vallabhaṃ priyaṃ yasyāḥ iti vigrahe veśyā . iti vyutpattilabdho'rthaḥ ..)

grāmyaśūkaraḥ, puṃ, strī, (grāmyaḥ śūkaraḥ .) grāmotpannavarāhaḥ . tatparyāyaḥ . viḍvarāhaḥ 2 grāmīṇaḥ 3 grāmakroḍaḥ 4 grāmakolaḥ 5 viṣkalaḥ 6 dārakaḥ 7 . tasya māṃsasya guṇāḥ . vanavarāhamāṃsādgurutvam . medobalavīryavṛddhikāritvañca . iti rājanirghaṇṭaḥ ..

grāmyā, strī, (grāme bhavā . grāma + grāmāt yakhañau . 4 . 2 . 94 . iti yaḥ . striyāṃ ṭāp .) nīlī . niṣpāvī . iti rājanirghaṇṭaḥ .. (tulasī . iti cintāmaṇiḥ ..)

grāmyāśvaḥ, puṃ, (grāmyaḥ grāmajāto'śvaḥ .) gardabhaḥ . iti trikāṇḍaśeṣaḥ ..

grāvā, [n] puṃ, (grasate iti graḥ . gras + anyebhyo'pīti ḍaḥ . āvanati śabdāyate iti . ā + vana śabde + vic . tato graścāsau āvā ceti .) prastaraḥ . (yathā, bhāgavate . 4 . 5 . 18 .
     sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ .
     tairardyamānāḥ subhṛśaṃ grāvabhirnaikadhā'dravan ..
) parvataḥ . ityamaraḥ . 2 . 3 . 1 .. (yathā --
     pṛthvī tāvat trikoṇā vipinanadanadīgrāvaruddhaṃ tadaddham .. ityudbhaṭaḥ ..) meghaḥ . iti viśvaḥ .. dṛḍhe tri . iti śabdaratnāvalī ..

grāsaḥ, puṃ, (grasyate adyate iti . gras + karmaṇi ghañ .) mukhapūraṇānnādi . yathā --
     kukkuṭāṇḍapramāṇantu yāvadvā praviśenmukham .
     etaṃ grāsaṃ vijānīyāt śuddhyarthaṃ kāyaśodhanam ..
iti prāyaścittaprakaraṇe parāśaraḥ .. (tathā ca manuḥ . 11 . 213 .
     ekaikaṃ grāsamaśnīyāt tryahāṇi trīṇi pūrbavat ..) tatparyāyaḥ . kabalaḥ 2 . ityamaraḥ . 2 . 9 . 54 .. guḍerakaḥ 3 piṇḍaḥ 4 gaṇḍolaḥ 5 kavakaḥ 6 guruḥ 7 . iti hemacandraḥ . 3 . 89 .. (daśauṣadhakālāntargatakālaviśeṣaḥ . tatra nirbhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktamantarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhuḥ grāsaṃ grāsāntarañceti daśauṣadhakālāḥ .. ityuttaratantre catuḥṣaṣṭitame'dhyāye suśrutenoktam ..)

grāhaḥ, puṃ, (gṛhyate iti . graha ña upādāne + bhāve ghañ .) grahaṇam . (gṛhṇātīti . graha + vibhāṣā grahaḥ . 3 . 1 . 143 . iti vyavasthāpitavibhāṣayā ṇaḥ .) jalajantuviśeṣaḥ . hāṅgara iti bhāṣā .. jalahastī iti kecit .. tatparyāyaḥ . avahāraḥ 2 . ityamarabharatau .. (yathā, mahābhārate . 1 . 21 . 5 .
     bhīṣaṇairvikṛtairanyairghorai rjalacaraistathā .
     ugrairnityamanādhṛṣyaṃ kūrmagrāhasamākulam ..
) śiśukaḥ . iti rājanirghaṇṭaḥ .. (āgrahaḥ . yathā, gītāyām . 17 . 19 .
     mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ .. mūḍhagrāheṇāvivekakṛtena durāgraheṇa . iti śrīdharasvāmī ..)

grāhakaḥ, puṃ, (gṛhṇātīti . graha + ṇvul .) sitāvaraśākam . iti rājanirghaṇṭaḥ .. hiṃsrapakṣī . vyālagrāhī . grahītari tri . iti śabdaratnāvalī .. (graha + ṇic + ṇvul . jñāpakaḥ . yathā, mahābhārate . 3 . 210 . 13 .
     yathāsvaṃ grāhakāṇyeṣāṃ śabdādīnāmimāni tu ..)

grāhiṇī, strī, (gṛhṇāti aśeṣaguṇāniti . graha upādāne + nandigrahīti . 3 . 1 . 134 . iti ṇiniḥ ṅīp .) kṣudradurālabhā . iti rājanirghaṇṭaḥ .. tāmramūlāvṛkṣaḥ . iti ratnamālā .. kṣirai iti bhāṣā ..

grāhiphalaḥ, puṃ, (grāhi dhārakaṃ malabandhakamityarthaḥ phalaṃ yasya .) kapitthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

grāhī, [n] puṃ, (gṛhṇātīti . graha + ṇiniḥ .) kapitthaḥ . iti śabdacandrikā ..

grāhī, [n] tri, (gṛhṇātīti . graha + ṇiniḥ .) malabandhakaḥ . dhārakaḥ . iti vaidyakam .. (yathā, bhāvaprakāśe .
     kāñcanāro himā grāhī tuvaraḥ śleṣmapittanut ..) grahaṇakartā . iti vyākaraṇam .. (yathā, kathāsaritsāgare . 25 . 49 . tatra tasyaiva kaivartapateḥ satyavratasya saḥ . śapharagrāhibhirbhṛtyaiḥ prāpya daivādagṛhyata .. pratikūlaḥ . yathā, bhaṭṭiḥ . 5 . 93 .
     māsma bhūrgrāhiṇī bhīru ! gantumutsāhinī bhava ..
     he bhīru ! māsma bhūrgrāhiṇī pratikūlā mā bhūḥ . iti jayamaṅgalaḥ ..)

grīvā, strī, (gīryate'nayā . gṝ nigaraṇe + śevāyahvajihvāgrīvāpvāmīvāḥ . uṇāṃ . 1 . 154 . iti vanpratyayena nipātanāt sādhuḥ .) galaghāṭādisamuditā . iti bharataḥ .. (yathā, śakuntalāyāṃ 1 me aṅke .
     grīvābhaṅgābhirāmaṃ muhuranupatati syandane dattadṛṣṭiḥ ..) sā tu garbhe māsamātreṇa bhavati . iti sukhabodhaḥ .. tatparyāyaḥ . śirodhiḥ 2 kandharā 3 . ityamaraḥ . 2 . 6 . 88 .. kandhiḥ 4 śirodharā 5 . iti rājanirghaṇṭaḥ .. kangharāśirā . iti medinī . ve . 6 ..

grīvī, [n] puṃ strī, (grīvā vidyate yasya . grīvā + iniḥ . dīrghagrīvāvattvayā eva asya tathātvam .) uṣṭraḥ . iti jaṭādharaḥ .. praśastagrīvāyukte tri ..

grīṣmaḥ, puṃ, (grasate rasān iti . grasu adane + grīṣmaḥ . uṇāṃ . 1 . 149 . iti mak grībhāvaśca ghātoḥ ṣugāgamaśca nipātyate .) ṛtuviśeṣaḥ . (yathā, manuḥ . 6 . 23 .
     grīṣme pañcatapāstu syādvarṣāsvabhrāvakāśikaḥ ..) sa tu jyaiṣṭhāṣāḍhau . tatparyāyaḥ . uṣṇakaḥ 2 nidāghaḥ 3 uṣṇopagamaḥ 4 uṣṇaḥ 5 uṣmāgamaḥ 6 tapaḥ 7 . ityamaraḥ . 1 . 4 . 19 .. gharmaḥ 8 tāpanaḥ 9 uṣṇāgamaḥ 10 uṣṇakālaḥ 11 .
     graiṣmikantvanabhisyandi jalamityeṣa niścayaḥ .. iti rājanirghaṇṭaḥ ..
     (dīrghavāsarakaṃ tīkṣṇaṃ jvālāmālākulaṃ jagat .
     diśi grīṣme mṛgatṛṣṇāḥ svinnāḥ syurmṛgavājinaḥ ..
     nairṛto māruto rūkṣaḥ śīrṇaparṇā mahīruhāḥ .
     dagdhaṃ tṛṇākulāraṇyaṃ dāvāgniśca diśo daśa ..
     evaṃ lakṣaṇake grīṣme pittaraktamudīryate .
     tasmāt kriyā pratīkāraṃ kuryāt saṃśamanaṃ bhiṣak ..
     jalakrīḍā divānidrā sevanaṃ sukhasādhanam .
     śyāmārāmārataṃ śastaṃ kuñjakiñjalkaśītalam ..
     nīlanāladalopetaḥ śramaghno vyajanānilaḥ .
     ketakyā modakusumacandanośīraśītalaiḥ ..
     lepanaṃ śītalaṃ samyak dhārāgārāśrayaḥ punaḥ .
     evaṃ kriyā samāpanne grīṣme ca sukhasaṅgamaḥ ..
iti grīṣmopacāraḥ .. iti hārīte prathame sthāne pañcabhe'dhyāye ..
     tīkṣṇāṃśuratitīkṣṇāṃ śurgīṣme saṃkṣipatīva yat .
     pratyahaṃ kṣīyate śleṣmā tena vāyuśca vardhate ..
     ato'smin paṭukaṭvamlavyāyāmārkakarāṃstyajet .
     bhajenmadhuramevānnaṃ ladhusnigdhaṃ himaṃ dravam ..
     suśītatoyasiktāṅgo lihyāt śaktūn saśarkarān ..
     madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahu vāri vā ..
     anyathā śophaśauthilyadāhamohān karoti tat .
     kundendudhavalaṃ śālimaśnīyājjāṅgalaiḥ palaiḥ ..
     pibedrasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau .
     pānakaṃ pañcasāraṃ vā navamṛdbhājanasthitam ..
     mocacocadalairyuktaṃ sāmlaṃ mṛṇmayaśuktibhiḥ .
     paṭalāvāsitañcāmbhaḥ sakarpūraṃ suśītalam ..
     śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet sasitaṃ māhiṣaṃ kṣīraṃ candranakṣatraśītalam ..
     abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu .
     vaneṣu mādhavīśliṣṭadrākṣāstavakaśāliṣu ..
     sugandhihimapānīyasicyamānapaṭālike .
     kāyamāne cite cūtapravālaphalalambibhiḥ ..
     kadalīdalakahlāra-mṛṇālakamalotpalaiḥ .
     kalpite komalaistalpe hasatkusumapallave ..
     madhyadine'rkatāpārtaḥ svapyāddhārāgṛhe'thavā .
     pustastrīstanahastāsyapravṛttośīravāriṇi ..
     niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca .
     āsanāsvasthacittasya candanārdrasya mālinaḥ ..
     nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ .
     jalārdrāstālavṛntāni vistṛtāḥ padminīpuṭāḥ ..
     utkṣepāśca mṛdūtkṣepā jalavarṣihimānilāḥ .
     karpūramallikāmālā hārāḥ saharicandanāḥ ..
     manoharakalālāpāḥ śiśavaḥ śārikāḥ śukāḥ .
     mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ ..
     jaṅgamā iva padminyo haranti dayitāḥ klamam ..
iti vābhaṭe sūtrasthāne tṛtīye'dhyāye .. grīṣme punarbhṛśauṣṇyopahatatvāt śarīramasukhopapannaṃ bhavati . uṣṇavātāvadhmātamatiśithilamatyantapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārthamuṣṇasvabhāvamuṣṇānugamanāttīkṣṇataratvamāpadyate . tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīraṃ pipāsopadravāya . iti carake vimānasthāne'ṣṭame'dhyāye ..
     mayūkhairjagataḥ sāraṃ grīṣme pepīyate raviḥ .
     svāduśītaṃ dravaṃ snigdhamannapānaṃ tadā hitam ..
     śītaṃ saśarkaraṃ manthaṃ jāṅgalānmṛgapakṣiṇaḥ .
     ghṛtaṃ payaḥ sa śālyannaṃ bhajan grīṣme na sīdati ..
     madyamalpaṃ na vā peyamathavā subahūdakam .
     lavaṇāmlakaṭūṣṇāni vyāyāmañcātra varjayet ..
     divā śītagṛhe nidrāṃ niśi candrāṃśuśītalam .
     bhajeccandanadigdhāṅgaḥ pravāte harmyamastake ..
     vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ .
     sevyamāno bhajedāsyāṃ muktāmaṇivibhūṣitaḥ ..
     kānanāni ca śītāni jalāni kusumāni ca .
     grīṣmakāle niṣeveta maithunādvirato naraḥ ..
iti ca sūtrasthāne ṣaṣṭhe'dhyāye carakeṇoktam ..) tatra jātaphalaṃ yathā, koṣṭhīpradīpe .
     grīṣmodbhavo bhogabhavānurakto vaktā suśīlo jalakeliśīlaḥ .
     vidyādhanaiśvaryayaśomanojño dhanvī suveśaḥ paradāracittaḥ ..
uṣṇaḥ . iti medinī . me . 10 .. garmi iti tāt iti ca bhāṣā .. tadvati tri ..

grīṣmajā, strī, (grīṣmāt grīṣmaprabhāvāt grīṣme grīṣmakāle vā jāyate yā iti . jan + ḍaḥ . tataṣṭāp ca .) lavaṇī . iti śabdacandrikā .. loṇā iti bhāṣā .. (grīṣmajātamātre, tri ..)

grīṣmapuṣpī, strī, (grīṣme grīṣmakāle puṣpaṃ yasyāḥ . jātau saṃjñāyāṃ vā ṅīp .) karuṇīpuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

grīṣmabhavā, strī, (grīṣme grīṣmasamaye grīṣmāgame ityarthaḥ bhavati utpadyate yā . bhū + ac . ṭāp .) navamallikā . iti ratnamālā ..
     (kumārikā grīṣmabhavā sugandhā . iti vaidyakaratnamālāyām .)

grīṣmasundarakaḥ, puṃ, (grīṣme sundara iva kāyate śobhate iti . kai + kaḥ . grīṣmasundara + svārthe kan vā .) śākaviśeṣaḥ . gimā iti bhāṣā .. tasya guṇāḥ . tiktatvam . laghutvam . kaphapittadoṣanāśitvam . rucikāritvañca . iti rājavallabhaḥ ..

grīṣmahāsaṃ, klī, (grīṣme grīṣmasamaye hāsaḥ prakāśaḥ utpattijanyaśobhetyarthaḥ yasya .) indratūlakam . iti trikāṇḍaśaṣaḥ .. buḍīra sūtā . iti bhāṣā ..

grīṣmī, strī, (grīṣmaḥ grīṣmasamayaḥ utpattikāraṇatvenāstyasyāḥ . arśa ādibhyo'c . 5 . 2 . 127 . ityac tato ṅīṣ .) navamallikā . iti rājanirghaṇṭaḥ ..

[Page 2,386b]
grīṣmodbhavā, strī, (udbhavatīti . ud + bhū + ac . grīṣme udbhavo yasyāḥ grīṣme udbhavatīti vā .) navamallikā . iti rājanirghaṇṭaḥ ..

gruca, ir u caurye . gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ-uditvāt ktvā veṭ .) rephayuktaḥ . pañcamasvarī . ir, agrucat agrocīt . u, grocitvā gruktrā . iti durgādāsaḥ ..

graivaṃ, klī, (grīvāyāṃ bhavam . grīvābhyo'ṇ ca . 4 . 3 . 57 . iti aṇ .) grīvābhūṣaṇam . iti śabdaratnāvalī .. (yathā, raghuḥ . 4 . 48 ..
     bhogiveṣṭanamārgeṣu candanānāṃ samarpitam .
     nāsrasat kariṇāṃ graivaṃ tripadīcchedināmapi ..
)

graiveyaṃ, klī, (grīvāyāṃ bhavam . cāt ḍhañ . grīvābhyo'ṇ ca . 4 . 3 . 57 . ityasya sūtrasya vārtikoktyā cakārāt ḍhañ .) kaṇṭhabhūṣaṇam . iti śabdaratnāvalī .. (yathā, mahābhārate . 7 . 35 . 34 .
     punardvipān dvipārohān vaijayantyaṅkuśadhvajān .
     tūṇavarmāṇyatho kakṣān graiveyāṇyatha kambalān ..
)

graiveyakaṃ, klī, (grīvāyāṃ bhavamiti . kula kukṣigrīvābhyaḥ śvāsyalaṅkāreṣu . 4 . 2 . 96 . iti ḍhakañ .) kaṇṭhabhūṣā . ityamaraḥ . 2 . 6 . 104 .. (yathā, mārkaṇḍeyapurāṇe . 82 . 25 .
     nūpurau vimalau tadvad graiveyakamanuttamam ..)

graiṣmī, strī, (grīṣme bhaveti . sandhivelādyṛtunakṣatrebhyo'ṇ . 4 . 3 . 16 . iti aṇ tato ṅīp . pakṣe ṛtvaṇ ṅīp . iti aṇityeke .) navamallikā . iti trikāṇḍaśeṣaḥ .. grīṣmasambandhini tri nāntaśca ..

glasa, u ṅa bhakṣaṇe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ-uditvāt ktvā veṭ .) antaḥ sthatṛtīyayuktaḥ . u, glasitvā glastvā . ṅa, glasate . iti durgādāsaḥ ..

glastaḥ, tri, (glas + karmaṇi ktaḥ .) bhakṣitaḥ . ityamaraḥ . 3 . 2 . 112 ..

glaha, ū ki ādāne . iti kavikalpadrumaḥ .. (curāṃ-pakṣe bhvāṃ-paraṃ-sakaṃ-veṭ .) antaḥsthatṛtnīyayuktaḥ . ū, aglahīt aghlākṣīt . ki, glāhayati glahati . eṣaḥ kaiścinna manyate iti durgādāsaḥ .. (yathā, mahābhārate . 2 . 67 . 19 .
     imāṃ cet pūrbaṃ kitavo'glahīṣyadīśo'bhaviṣyadaparājitātmā ..)

glahaḥ, puṃ, (glaha + akṣeṣu glahaḥ . 3 . 3 . 70 . akṣaśabdena devanaṃ lakṣyate tatra yat paṇarūpeṇa grāhyaṃ tatra glaha iti nipātyate . iti vārtikoktyā ca nipātanāt tathātvam .) akṣakrīḍāsu paṇaḥ . ityamaraḥ . 2 . 10 . 45 .. āḍa iti vāji iti ca bhāṣā .. (yathā, mahābhārate . 2 . 67 . 6 .
     pāñcālasya drupadasyātmajāmimāṃ sabhāmadhye yo vyadevīd glaheṣu ..)

[Page 2,386c]
glātā, [ṛ] tri, (glāyati glāniyukto bhavatīti . glai + tṛc .) glāniyuktaḥ . iti vyākaraṇam .

glānaḥ, tri, (glai + kartari ktaḥ .) rogāt kṣīṇadehaḥ . tatparyāyaḥ . glāsnuḥ 2 . ityamaraḥ . 2 . 6 . 58 .. rogī . iti rājanirghaṇṭaḥ ..

glāniḥ, strī, (glāyati anenāsmin vā . glai + vahiśriśruyudruglāhātvaribhyo nit . uṇāṃ . 4 . 51 . iti niḥ .) baladīnatā . iti hemacandraḥ . 2 . 233 .. (yathā, gītāyām . 4 . 7 .
     yadā yadā hi dharmasya glānirbhavati bhārata ! ..) rogaḥ . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate . 5 . 24 . 13 . dehavaivarṇyadaurgandhyasvedaklamaglāniriti vayo'vasthāśca bhavanti ..)

glāsnuḥ, tri, (glāyatīti . glai + glājisthaśca gasnuḥ . 3 . 2 . 139 . iti snuḥ .) glānaḥ .. ityamaraḥ . 2 . 6 . 58 .. (yathā, bhaṭṭiḥ . 7 . 4 .
     vasan mālyavati glāsnū rāmo jiṣṇuradhṛṣṇuvat ..)

gluca, ir u caurye gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ . uditvāt ktvāveṭ .) antaḥsthatṛtīyayuktaḥ . pañcamasvarī . ir, aglucat aglocīt . u, glocitvā gluktrā . iti durgādāsaḥ ..

gluñca, u ir gatau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) udittvāt ktrāveṭ . antaḥ sthatṛtīyayuktādiḥ . pañcamasvarī . u, gluñcitvā gluktrā . ir, aglucat agloñcīt . iti durgādāsaḥ ..

glepa, ṛ ṅa dainye . gatau . cāle . iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃ-akaṃ-sakaṃ-ca-seṭ .) antaḥsthatṛtīyayuktaḥ . ṅa, glepate nirdhanaḥ sadā . ṛ, ajiglepat . iti durgādāsaḥ ..

gleyaḥ, tri, (glānimarhatīti . glai + yaḥ .) glāniyogyaḥ . iti vyākaraṇam ..

gleva, ṛ ṅa seve . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) antaḥsthatṛtīyayuktaḥ . ṛ, ajiglevat . ṅa, glevate . iti durgādāsaḥ ..

gleṣa, ṛ ṅa anveṣe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) antaḥsthatṛtīyayuktaḥ . ṛ, ajigleṣat . ṅa, gleṣate jigleṣe . anveṣo'nusandhānam . gleṣate yaḥ satāṃ mārgamiti halāyudhaḥ . iti durgādāsaḥ ..

glai, klame . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃaniṭ .) antaḥsthatṛtīyayuktaḥ . klamo harṣakṣayaḥ . glāyati lokaḥ śokāt . anupasargasya ñau jvala hvala hmala ityādinā vā hrasvaḥ . glapayati glāpayati . sopasargasya tu praglāpayati . iti durgādāsaḥ .. (yathā, manuḥ . 2 . 98 .
     śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktrā ghrātvā ca yo naraḥ .
     na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ ..
)

glauḥ, puṃ, (glāyati glāniṃ prāpnoti kṛṣṇapakṣe iti bhāvaḥ . glai + glānudibhyāṃ ḍauḥ . uṇāṃ . 2 . 64 . iti ḍauḥ .) candraḥ . (yathā, atharvavedasaṃhitāyām . 6 . 83 . 3 .
     glauritaḥ pra patiṣyati sa galunto naśiṣyati ..) karparaḥ . ityamaraḥ . 1 . 3 . 14 ..

gha

gha, ghakāraḥ . sa tu vyañjanacaturthavarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . iti vyākaraṇam .. (etattu mugdhabodhamatam . yathā, a ā ha ka kha ga gha ṅāḥ kaṇṭhyāḥ . pāṇinīye tu eṣa kaṇṭhyo jihvāmūlīyaśca . yathā, akuhavisarjanīyānāṃ kaṇṭhaḥ .. ityuktvā punaḥ śikṣāyām .
     jihvāmūle tu kuḥ prokto dantyoṣṭhyo vaḥ smṛto budhaiḥ ..) asya svarūpaṃ yathā, kāmadhenutantre .
     ghakāraṃ cañcalāpāṅgi ! catuṣkoṇātmakaṃ sadā .
     pañcadevamayaṃ varṇamaruṇādityasannibham ..
     nirguṇaṃ triguṇopetaṃ sadā triguṇasaṃyutam .
     sarvagaṃ sarvadaṃ śāntaṃ ghakāraṃ praṇamāmyaham ..
asyotpattirgavarṇe draṣṭavyā .. vaṅgākṣaraistasya lekhanaprakārādiryathā --
     sṛṣṭirūpā vāmarekhā kiñcidākuñcitā tataḥ .
     kuṇḍalīrūpamāsthāya tato'dhogatya dakṣataḥ ..
     ata ūrdhvaṃ gatā rekhā śambhurnārāyaṇastayoḥ .
     brahmasvarūpiṇī devi ! mātrāśaktiḥ prakīrtitā ..
asya dhyānaṃ yathā --
     mālatīpuṣpavarṇābhāṃ ṣaḍbhujāṃ raktalocanām .
     śuklāmbaraparīdhānāṃ śuklamālyavibhūṣitām ..
     sadā smeramukhīṃ ramyāṃ locanatrayarājitām .
     evaṃ dhyātvā ghakārantu tanmantraṃ daśadhā japet ..
tatpraṇāmamantro yathā, varṇoddhāratantre .
     nirguṃṇaṃ triguṇopetaṃ sadā trigolasaṃyutam .
     sarvagaṃ sarvadā śāntaṃ ghakāraṃ praṇamāmyaham ..
tasya nāmāni yathā, nānātantreṣu .
     ṣaḥ khaḍgī ghurghuro ghaṇṭī ghaṇṭīśastripurāntakaḥ .
     vāyuḥ śivottamaḥ satyā kiṅkiṇī ghoranāyakaḥ ..
     marīcirvaruṇo medhā kālarūpī ca dāmbhikaḥ .
     lambodarā jvālamūlaṃ nandeśo hananaṃ dhvaniḥ ..
     trailokyavidyā saṃhartā kāmākhyamanaghāmayaḥ ..


ghaḥ, puṃ, (ghaṇṭayati śabdena śobhate ghaṭayati ghargharādiśabdaṃ vā . ghaṭi dyutau ghaṭa ceṣṭāyāṃ ca + bāhulakāt ḍaḥ .) ghaṇṭā . ghargharaśabdaḥ . iti medinī . ghe . 1 ..

ghaggha, hasane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) kaṇṭhyavargatṛtīyopadhaḥ . ghagghati . iti durgādāsaḥ ..

ghaṭa, ka hiṃse . saṃghāte . dyutau . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-akaṃca-seṭ .) ka, ghāṭayati kavāṭaṃ dvāri janaḥ saṃyojayatītyarthaḥ . iti durgādāsaḥ ..

[Page 2,387b]
ghaṭa, i ki dyutau . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-akaṃ-seṭ .) i, bhāve ghaṇṭyate . ki, ghaṇṭayati ghaṇṭati . dyutirdīptiḥ . dyutyarthatvena pākṣikacurāditve siddhe ki karaṇamarthāntare'pi pākṣikacurāditvārtham . tathāca --
     kriyāvācitvamākhyātuṃ prasiddho'rthaḥ pradarśitaḥ .
     prayogato'nye mantavyā anekārthā hi ghātavaḥ ..
iti vopadevaḥ .. prasiddhātha kathayituṃ dhātūnāṃ prasiddho'rthaḥ pradarśitaḥ . kintu mahākaviprayogaṃ dṛṣṭvānye'pyarthā mantavyāḥ hi yasmāt dhātavo'nekārthā bhavantītyarthaḥ . tena hiṃsāstutyoḥ paṭhitasyāpi śaṃsateḥ kathanārthatve na me hriyā śaṃsati kiñcidīpsitamiti raghau kathayatītyevārthaḥ . evaṃ dīptipaṭhitasyāpi tarkadhātorvitarkaṇārthatve tarkayatyanyaguṇaṃ sudhīrityādiḥ . iti durgādāsaḥ ..

ghaṭa, ṣa ṅa ma ceṣṭe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ṣa, ghaṭā . ṅa, ghaṭate paṭhituṃ śiṣyaḥ . ma, ghaṭayati . ghaṭatīti ghaṭo jñeyo nāghaṭan ghaṭatāmiyāditi tu ghaṭate ghaṭaḥ pacāditvādan . tato ghaṭa ivācaratīti kvau sādhyam . iti durgādāsaḥ .. (yathā, bhaṭṭiḥ . 12 . 26 .
     ghaṭeta sandhyādiṣu yo guṇeṣu lakṣmīrna taṃ muñcati cañcalāpi ..)

ghaṭaḥ, puṃ, (ghaṭate mṛdādisaṅghātaiḥ jalādigrahaṇāya ityarthaḥ . ghaṭ + pacādyac .) kalasaḥ . ityamaraḥ . 2 . 9 . 32 .. (yathā, manuḥ . 8 . 319 .
     yastu rajjuṃ ghaṭaṃ kūpāddharedbhindyācca yaḥ prapām .
     sa daṇḍaṃ prāpnuyānmāṣaṃ tacca tasmin samāharet ..
) tasya parimāṇaṃ kalaśaśabde draṣṭavyam .. samādhibhedaḥ . (ghaṭasthavārivat niścalatvāttathātvam .) sa tu kumbhakam . ibhaśiraḥ . (ākṛtisādṛśyāttathātvam .) kūṭakuṭaḥ . iti medinī . ṭe . 7 .. kumbharāśiḥ . yathā --
     siṃhe vā yadi goghaṭe gatanaraḥ sarvārthasiddhiṃ labhet . iti samayapradīpaḥ .. droṇaparimāṇam . iti vaidyakaparibhāṣā .. (asya paryāyā yathā --
     caturbhirāḍhakairdroṇaḥ kalaśonalvaṇormalaḥ .
     unmānaśca ghaṭo rāśirdroṇaparyāyasaṃjñitaḥ ..
iti śārṅgadhare pūrbakhaṇḍe prathame'dhyāye ..
     kaṃsaścaturguṇo droṇaḥ armaṇonalvaṇañca tat .
     sa eva kalaśaḥ khyāto ghaṭa unmāna mevaca ..
iti carake kalpasthāne dvādaśe'dhyāye ..) kumbhaparimāṇam . yathā --
     daśadroṇo bhavet khārī kumbhastu droṇaviṃśatiḥ . iti prāyaścittatattve kātyāyanaḥ .. (yogāvasthābhedaḥ . yathā, haṭayogapradīpikāyām . 4 . 69 .
     ārambhaśca ghaṭaścaiva yathā paricayo'pi ca .
     niṣpattiḥ sarvayogeṣu syādavasthācatuṣṭayam ..
etadavasthāyāṃ kiṃ syāttadāha tatraiva . 4 . 72-73 .
     dbitīyāyāṃ ghaṭīkṛtya vāyurbhavati madhyagaḥ .
     dṛḍhāsano bhavedyogī jñānī devasamastadā ..
     viṣṇugranthestato bhedāt paramānandasūcakaḥ .
     atiśūnye vimardaśca bherīśabdastathā bhavet ..
)

ghaṭakaḥ, puṃ, (ghaṭayati parasparasambandhādikamiti . ghaṭ + ṇic + ṇvul .) kulācāryaḥ . tasyāspṛśyatvam . yathā --
     varaṃ cāṇḍālasaṃsparśaṃ kuryāttu sādhakottamaḥ .
     tathāpyaspṛśyagaṇakaṃ sarvadā taṃ parityajet ..
     dūṣitāḥ kalikāleṣu bhārate vividhāḥ prajāḥ .
     ataeva maheśāni ! sarve saṃsargadūṣitāḥ ..
     ghaṭakaṃ brāhmaṇaṃ devi ! saṃsparśe yatnatastyajet ..
iti śāktānandataraṅgiṇyāṃ ṣoḍaśollāse mahiṣa mardinītantravacanam .. * .. yojakaḥ . tatparyāyaḥ . tryakṣaraḥ 2 . iti trikāṇḍaśeṣaḥ .. tasya lakṣaṇaṃ yathā, kuladīpikāyām .
     dhāvako bhāvakaścaiva yojakaścāṃśakastathā .
     dūṣakastāvakaścaiva ṣaḍete ghaṭakāḥ smṛtāḥ ..
anyacca .
     ke no vidanti puruṣā puruṣānupūrbīmurvītale kulabhṛtāṃ parivartanaṃ vā .
     atyantasūkṣmamapi ye kulatāratamyaṃ jānanti te hi ghaṭakā na tu yojakādyāḥ ..
vanaspatiḥ . puṣpeṇa vinā yaḥ phalati saḥ . iti bhūriprayogaḥ .. (ghaṭayati yojayati parārthahitādikaṃ sādhayatītyarthaḥ . yojake, tri . yathāha bhartṛhariḥ . 2 . 66 .
     te te satpuruṣāḥ parārthaghaṭakāḥ svārthasya vādhena ye madhyasthāḥ parakīyakāryakuśalāḥ svārthāvirodhena ye .
     te vai mānuṣarākṣasāḥ parahitaṃ yaiḥ svārthato hanyate ye ca ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe ..
)

ghaṭadāsī, strī, (ghaṭārthaṃ dhaṭanārthaṃ niyojitā dāsīta yā . ghaṭayati yojayati nāyakanāyike iti ghaṭā yojikā sā dāsīva iti vā .) kuṭṭanī . tatparyāyaḥ . kuṭṭinī 2 ijyā 3 ratatālī 4 gaṇerukā 5 . iti trikāṇḍaśeṣaḥ ..

ghaṭanā, strī, (ghaṭa + ṇic + yuc ṭāp ca .) saṃghārtākaraṇam . samūhīkaraṇam . yathā, kariṇāṃ ghaṭhanā ghaṭā . ityamaraḥ . 2 . 8 . 107 .. yojanā . melanam . yathā, aghaṭanaghaṭanāpaṭīyasī māyā . iti māyālakṣaṇam .. (yathā, rājataraṅgiṇyām . 4 . 365 .
     śaktiḥ kā'pyaparīkṣitāsti mahatāṃ svairaṃ daviṣṭhānyaho yanmāhātmyavaśena yānti ghaṭanāṃ kāryāṇi niryantraṇam ..)

ghaṭayoniḥ, puṃ, (ghaṭaḥ kumbhaḥ yoniḥ kāraṇaṃ utpattisthānam yasya .) agastyamuniḥ . iti halāyudhaḥ ..

[Page 2,388a]
ghaṭarājaḥ, puṃ, (ghaṭeṣu rājate iti . yadvā ghaṭena mṛdādisaṅghaṭanena rājate śobhate ityarthaḥ .) kumbhaḥ . iti hārāvalī ..

ghaṭā, strī, (ghaṭa + bhāve ṣitvādaṅ tataṣṭāp ca .) kariṇāṃ ghaṭanā . hastināṃ yuddhādāvekatra saṃghātīkaraṇam . ityamaraḥ . 2 . 8 . 107 .. (yathā, kathāsaritsāgare . 19 . 109 .
     turuṣkaturagavrātāḥ kṣubdhasyābdherivormayaḥ .
     tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ ..
) ghaṭanam . goṣṭhī . sabhā . iti medinī . ṭe . 13 .. samūhaḥ . yathāha śrīharṣaḥ .
     yadagāraghaṭāṭṭakuṭṭimasravadindūpalatundilāpayā ..

ghaṭālāvuḥ, strī, (ghaṭākārā alāvuḥ .) kumbhatumbī . iti rājanirghaṇṭaḥ ..

ghaṭikaṃ, klī, (ghaṭena sādṛśyaṃ vidyate'sya iti ṭhan .) nitambaḥ . iti śabdacandrikā .. (ghaṭena taratīti . naudbyacaṣṭhan . 4 . 4 . 7 . iti ṭhan . ghaṭena taraṇaśīle tri . puṃsi tu . ghaṭiṃ kāyati vādayati ghaṭīvādanena samayaṃ jñāpayatīti . kai + kaḥ pūrbahrasvaśca . ghaṭīvādakaḥ ..)

ghaṭikā, strī, (pādasyāsthnāṃ granthighaṭaḥ ghaṭanā vidyate'tra iti . ghaṭa + ṭhan .) pādagranthiḥ . iti śabdaratnāvalī .. (ghaṭayati nirdiśati nirūpayati vā kālāṃśaviśeṣaṃ lokayātrāsampādanāya . ghaṭa + ṇic + ṇvul + ṭāpi ata itvañca .) muhūrtaḥ . iti jaṭādharaḥ .. yathā, jyotirvidābharaṇe .
     gurvakṣarāṇāmuditaṃ ca ṣaṣṭyā palaṃ palānāṃ ṣaṭikā kilaikā .. yathā, tithitattve raghunandanaḥ . atra ghaṭikā muhūrtaṃ śrāddhayogyakālānurodhāt ..) daṇḍaḥ . ghaḍī iti bhāṣā . yathā --
     catasro ghaṭikāḥ prātararuṇodaya ucyate .. iti tithyāditattvam .. (ghaṭa + svalpārthe kan ṭāpi ata itvañca . kṣudraghaṭaḥ . yathā, pañcatantre . 1 . 203 .
     etā hasanti ca rudanti ca kāryahetorviśvāsayanti ca paraṃ na ca viśvasanti .
     tammānnareṇa kulaśīlavatā sadaiva nāryaḥ śmaśānaghaṭikā iva varjanīyāḥ ..
)

ghaṭī, strī, (ghaṭate iti ghaṭaḥ . ghaṭa + ac . tataḥ saṃjñāyāṃ jātau vā ṅīṣa . yadvā, ghaṭaḥ kālamānajñāpakaḥ sacchidraḥ kumbhaḥ jñāpakatayā'styasyāmityaca tato gaurāditvāt ṅīṣ .) daṇḍaḥ . iti bhūriprayogaḥ .. ghaḍī iti bhāṣā .. (yathā, midvāntaśiraumaṇau .
     gurvakṣaraiḥ khendumitairamustaiḥ ṣadbhiḥ palaṃ tairghaṭikā khaṣadbhiḥ syād vā ghaṭo paṣṭirahaḥ kharāmaiḥ .. svalpārthe ṅīṣ .) kṣudraghaṭaḥ . iti mugdhabodham .. (yathā, mārkaṇḍeye . 12 . 22 . ṣaṭīyantreyu caiyānyo baddhastoye yathā ghaṭī ..)

[Page 2,388b]
ghaṭīkāraḥ, puṃ, (ghaṭīṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) yadvā, aghaṭaṃ ghaṭaṃ karoti yaḥ . kulālaḥ . iti mugdhabodham ..

ghaṭīyantraṃ, klī, (ghaṭyāḥ yantram .) kūpājjalottolanārtharajjusahitaghaṭaḥ . jalatolā kala iti bhāṣā . tatparyāyaḥ . udthāṭanam 2 . ityamaraḥ . 2 . 10 . 27 .. (yathā, mārkaṇḍeyapurāṇe . 12 . 20 .
     tānyeva tatra cakrāṇi ghaṭīyantrāṇi cānyataḥ .. ghaṭī kṣudraghaṭastadadhastanārdhākāraṃ yantram . yadvā ghaṭyāḥ daṇḍarūpakālasya jñāpakaṃ yantram . kālaparimāṇajñāpako yantraviśeṣaḥ . ghaḍī iti khyātaḥ .. sūryasiddhānte kālamānajñāpakayantrāṇi bahuvidhānyuktāni . tatra śaṅkuyaṣṭyādikaṃ divākālamānajñāpakamuktavān . ghaṭīyantrādikantu aharniśaṃ kālajñānasādhanamiti ghaṭīyantrādikaṃ sūryasiddhānte raṅganāthena vistīrya pradarśitam . yathā --
     atha ghaṭīyantrādibhiścamatkāriyantrairvā sarvopajīvyaṃ kālaṃ sūkṣmaṃ sādhayediti kālasādhanamupasaṃharati ..
     toyayantrakapālādyairmayūranaravānaraiḥ .
     sasūtrareṇugarbhaiśca sabhyak kālaṃ prasādhayet ..
iti sūryasiddhāntaḥ .. atra raṅganāthakṛtaṭīkā yathā --
     jalayantrañca tat kapālañca kapālākhyaṃ jalayantraṃ vakṣyamāṇaṃ tadādyaṃ prathamaṃ teṣāṃ tairyantrairvālukāyantraprabhṛtibhiḥ sāpekṣaghaṭīyantrairmayūranaravānaraiḥ .
     mayūrākhyaṃ svayaṃvahayantraṃ nirapekṣaṃ narayantraṃ śaṅkvākhyaṃ chāyāyantraṃ pūrboddiṣṭaṃ vānarayantraṃ svayaṃvahaṃ nirapekṣametaiḥ sasūtrareṇugarbhaiḥ sūtrasahitā reṇavo dhūlayo garbhe madhye yeṣāṃ taiḥ sūtraprotāḥ ṣaṣṭisaṃkhyakā mṛdghaṭikā mayūrodarasthā mukhāt ghaṭikāntareṇa svata eva niḥsarantīti lokaprasiddhyā tādṛśairyantrairityarthaḥ . yadvā sūtrākāreṇa reṇavaḥ sikatāṃśā garbhe udare yasyaitādṛśaṃ yantraṃ bālukāyantraṃ prasiddham . tena sahitairmayūrādiyantramayūrādyuktayantrairbālukāyantreṇa ceti siddho'rthaḥ . cakārastoyayantrakapālādyairityanena samuccayārthakaḥ . kālaṃ dinagatādirūpaṃ samyak sūkṣmaṃ prasādhayet . prakarṣeṇa sūkṣmatvenātisūkṣmatvenetyarthaḥ . jānīyādityarthaḥ .. * .. nanu mayūrādisvayaṃvahayantrāṇi kathaṃ sādhyānītyatastatsādhanaprakārā bahavo durgamāśca santītyāha ..

     pāradārāmbusūtrāṇi śulvatailajalāni ca .
     bījāni pāṃśavasteṣu prayogāste'pi durlabhāḥ ..
atra raṅganāthakṛtaṭīkā yathā -- teṣu mayūrādiyantreṣu mvayaṃvahārthamete prayogāḥ prakarṣaṇa yojyāḥ . prakarṣastu yāvadabhimatasiddheḥ . ete ka ityata āha . pāradārāmbusūtrāṇoti pāradayuktā ārāḥ . yathā siddhāntaśiromaṇau . laghu kāṣṭhajasamacakre samasuṣirārāḥ samāntarā nebhyām . kiñcidvakrā yojyāḥ suṣirasyārdhe pṛthak tāsām .. rasapūrṇe taccakraṃ dvyādhārākṣasthitaṃ svayaṃ bhramati .. ambu jalasya prayogaḥ . sūtrāṇi sūtrasādhanaprayogaḥ . śulvaṃ śilpanaipuṇyam . tailajalāni tailayuktajalasya prayogaḥ . cakārāt tayoḥ pṛthak prayogo'pi . yathā ca siddhāntaśiromaṇau . utkīryanemimathavā parito madanena saṃlagnam . tadupari tāladalādyaṃ kṛtvā suṣire rasaṃ kṣipet tāvat .. yāvadrasaikapārśve kṣiptajalaṃ nānyato yāti . pihitacchidraṃ tadataścakraṃ bhramatisvarya jalākṛṣṭam .. tāmrādimayasyāṅkuśarūpanalasyāmbupūrṇasya . ekaṃ kuṇḍajalāntardvitīyamagraṃ tvadhomukhaṃ ca vahiḥ .. yugapanmuktaṃ cet kaṃ nalena kuṇḍādbahiḥ patati . nemyāṃ vaddhā ghaṭikāścakraṃ jalayantravat tathā dhāryam .. nalakapracyutasalilaṃ patati yathā tadghaṭīmadhye . bhramati tatastat satataṃ pūrṇaghaṭībhiḥ samākṛṣṭam .. cakracyutaṃ tadudakaṃ kuṇḍe yāti praṇālikayā .. bījāni kevalaṃ tuṅgabījaprayogaḥ . pāṃsavo dhūliprayogāstairyuktāḥ prayogāḥ . apiśabdāt prayogeṣu sugamatarā ityarthaḥ . durlabhā asādhāraṇatvena manuṣyaiḥ kartumaśakyā ityarthaḥ . anyathā pratigṛhaṃ svayaṃvahānāṃ prācuryāpatteḥ . iyaṃ svayaṃvahavidyā samudrāntarnivāsijanaiḥ phiraṅgākhyaiḥ samyagabhyasteti . kuhakavidyātvādatra vistārānudyoga iti saṃkṣepaḥ .. * .. atha kapālākhyajalayantramāha .
     tāmrapātramadhaśchidraṃ nyastaṃ kuṇḍe'bhalāmbhasi .
     ṣaṣṭirmajjatyahorātre sphuṭaṃ yantraṃ kapālakam ..
atra raṅganāthakṛtaṭīkā yathā -- yat tāmraghaṭitaṃ pātramadhaśchidraṃ adhobhāge chidraṃ yasya tat . amalāmbhasi nirmalaṃ jalaṃ vidyate yasmin tādṛśe kuṇḍe bṛhadbhāṇḍe nyastaṃ dhāritaṃ sat ahorātre nākṣatrāhorātre ṣaṣṭiḥ ṣaṣṭivārameva na nyūnādhikaṃ majjati . adhaśchidramārgaṇa jalāgamanena jalapūrṇatayā nimagnaṃ bhavati tatkapālakaṃ kapālameva kapālakaṃ ghaṭakhaṇḍānāṃ kapālapadavācyatvāt ghaṭādhastanārdhākāraṃ yantra ghaṭīyantraṃ sphuṭaṃ sūkṣmam . tadghaṭanantu . śulvasya digbhirvihitaṃ palairyat ṣaḍaṅguloccaṃ dviguṇāyatāsyam . tadambhasā ṣaṣṭipalaiḥ prapūryaṃ yātraṃ ghaṭārdhapratimaṃ ghaṭī syāt .. sattryaṃśamāṣatrayanirmitā yā hemnaḥ śalākā caturaṅgulā syāt . viddhaṃ tayā prāktanamatrapātraṃ prapūryate nāḍikayāmbubhistat .. tathāca siddhāntaśiromaṇau --
     ghaṭadalarūpā ghaṭitā ghaṭikā tāmrī tale pṛthucchidrā .
     dyuniśanimajjanamityābhaktaṃ dyuniśaṃ ghaṭīmānam ..
atra daśabhiḥ śulbasya palairityādi yadghaṭīlakṣaṇaṃ kaiścit kṛtaṃ tadyuktiśūnyaṃ durghaṭaṃ cetyetadupekṣitam . iṣṭapramāṇākārasuṣiraṃ pātraṃ ghaṭīsaṃjñamaṅgīkṛtam . dyuniśanimajjanasaṅkhyayā yadi ṣaṭtriṃśacchatāni pānīyapalāni labhyante tadaikena nimajjanena kimiti trairāśikam . iti ghaṭīyantram .. anyāni kālamānayantrāṇi tu yantraśabde draṣṭavyāni ..)

ghaṭotkacaḥ, puṃ, (ghaṭa iva udgataḥkaco'sya .) rākṣasaviśeṣaḥ . sa tu hiḍimbārākṣasīgarbhe bhīmasenājjātaḥ .. iti mahābhāratam .. (asya nāmaniruktyā saha janmādivivaraṇaṃ yathā, mahābhārate . 1 . 156 . 21--63 .
     tatheti tat pratiśrutya hiḍimbā rākṣasī tadā .
     bhīmasenamupādāya sordhvamācakrame tataḥ ..
     śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca .
     mṛgapakṣividhuṣṭeṣu ramaṇīyeṣu sarvadā ..
     kṛtvā ca rūpaṃ paramaṃ sarvābharaṇabhūṣitā .
     sañjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam ..
     tathaiva vanadurgeṣu puṣpitadrumasānuṣu .
     saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca ..
     nadīdvīpapradeśeṣu vaidūryasikatāsu ca .
     sutīrthavanatoyāsu tathā girinadīṣu ca ..
     kānaneṣu vicitreṣu puṣpitadrumavalliṣu .
     himavadgirikuñjeṣu guhāsu vividhāsu ca ..
     praphullaśatapatreṣu saraḥsvamalavāriṣu .
     sāgarasya pradeśeṣu maṇihemaciteṣu ca ..
     pattaneṣu ca ramyeṣu tathaivopavaneṣu ca .
     devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu ..
     guhyakānāṃ nivāseṣu tāpasāyataneṣu ca .
     sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca ..
     vibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam .
     ramayantī tathā bhīmaṃ tatra tatra manojavā ..
     prajajñe rākṣasīputtraṃ bhīmasenāt mahābalam .
     virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam ..
     bhīmanādaṃ sutāmrauṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahāravam .
     maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam ..
     mahājavaṃ mahākāyaṃ mahāmāyamarindamam .
     dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam ..
     amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam .
     yaḥ piśācānatīvānyān babhūvātīva rākṣasān ..
     bālo'pi yauvanaṃ prāpto mānuṣeṣu viśāmpate ! .
     sarvāstreṣu paraṃ vīraḥ prakarṣamagamad balī ..
     sadyo hi garbhān rākṣasyo labhante prasavanti ca .
     kāmarūpadharāścaiva bhavanti bahurūpikāḥ ..
     praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā .
     mātuśca parameṣvāsastau ca nāmāsya cakratuḥ ..
     ghaṭo hāsyotkaca iti mātā taṃ pratyabhāṣata .
     abravīttena nāmāsya ghaṭotkaca iti sma ha ..
asau hi kurukṣetrayuddhe karṇanikṣiptaikapuruṣaghātinyā vāsavadattayā śaktyā āhato mṛtaśca . yathā, mahābhārate . 7 . 177 . 48--63 .
     tato'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāñca māyām .
     śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ ..
     kariṣyataḥ kiñca no bhīmapārthau tapantamenaṃ jahi pāpaṃ niśīthe .
     yo naḥ saṃgrāmādghorarūpādvimucyet sa naḥ pārthān sabalān yodhayeta ..
     tasmādenaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā vai dattayā vāsavena .
     mā kauravāḥ sarva evendrakalpā rātriyuddhe karṇa ! neśuḥ sayodhāḥ ..
     sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rālaṃstrāsyamānaṃ balañca .
     mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ ..
     sa vai kraddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam .
     śaktiṃ śreṣṭhāṃ vaijayantīmasahyāṃ samādade tasya vadhaṃ cikīrṣan ..
     yā'sau rājan ! nihitā varṣapūgān vadhāyājau satkṛtā phālgunasya .
     yāṃ vai prādāt sūtaputtrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nināya ..
     tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśairyuktāmantakasyeva rātrim .
     mṛtyoḥ svasāraṃ jvalitāmivolkāṃ vaikartanaḥ prāhiṇodrākṣasāya ..
     tāmuttamāṃ parakāyāvahantrīṃ dṛṣṭvā sauterbāhusaṃsthāṃ jvalantīm .
     bhītaṃ rakṣo vipradudrāva rājan ! kṛtvātmānaṃ vindhyatulyapramāṇam ..
     dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedurbhū tānyantarīkṣe narendra ! .
     vavurvātāstumulāścāpi rājan ! sanirghātā cāśanirgāṃ jagāma ..
     sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhitvā gāḍhaṃ hṛdayaṃ rākṣasasya .
     ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇāmantarāṇyāviśantī ..
     yuddhvā citrairvividhaiḥ śastrapūgairdivyairvīro mānuṣai rākṣasaiśca .
     badannādān vividhān bhairavāṃśca prāṇāniṣṭāṃstyājitaḥ śakraśaktyā ..
     idañcānyaccitramāścaryarūpaṃ cakārāsau karma śatrukṣayāya .
     tasmin kāle śaktinirbhinnamarmā babhau rājan ! śailameghaprakāśaḥ ..
     tato'ntarīkṣādapatadgatāsuḥ sa rākṣasendro bhuṣi bhinnadehaḥ .
     avāk śirāstabdhagātro vijihvo ghaṭotkaco mahadāsthāya rūpam ..
     sa tadrūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta .
     hato'pyevaṃ tava sainyaikadeśamapothayat svena dehena rājan ! ..
     tato miśrāḥ prāṇadan siṃhanādairbheryaśca śaṅkhā murajāścānakāśca .
     dagdhāṃ māyāṃ nihataṃ rākṣasañca dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ ..
     tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ .
     anvārūḍhastava puttraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ svasainyam ..
)

ghaṭotkacāntakaḥ, puṃ, (ghaṭotkacasya antakaḥ saṃhārakaḥ .) karṇarājaḥ . iti trikāṇḍaśeṣaḥ ..

ghaṭodbhavaḥ, puṃ, (udbhavatīti udbhavaḥ ghaṭaḥ kalasaḥ udbhavaḥ utpattisthānaṃ yasya . yadvā ghaṭāt udbhavatīti . ut + bhū + ac .) amastyamuniḥ . iti hemacandraḥ . 2 . 36 ..

ghaṭṭa, ka cāle . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ kracit sakañca-seṭ .) ṭadbayāntaḥ . cālaścalanam . ka, ghaṭṭayati megho vāyunā . iti durgādāsaḥ ..

ghaṭṭa, ṅa cāle . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ kvacit sakañca-seṭ .) ṭadvayāntaḥ . ṅa, ghaṭṭate . iti durgādāsaḥ ..

ghaṭṭaḥ, puṃ, (ghaṭṭate'smin iti . ghaṭṭa + halaśca . 3 . 3 . 121 . iti ghañ .) nadyādau snānādyarthaṃ praveśasthānam . iti liṅgādisaṃgrahe amarabharatau .. ghāṭ iti yasya prasiddhiḥ . jagāta iti khyāto vā . tatparyāyaḥ . tīrthaḥ 2 . avatāraḥ 3 . iti hemacandraḥ . 4 . 153 ..

ghaṭṭagā, strī, (ghaṭṭeti nāmnā gīyate udāhriyate iti . ghaṭṭā + gai + kaḥ ṭāp ca .) nadībhedaḥ . yathā --
     malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇā jalasāmyatāguṇaiḥ .
     malāpahā vaṭṭapayastathāpi pathyaṃ laghu svādutaraṃ sukāntidam ..
iti rājanirghaṇṭaḥ ..

ghaṭṭajīvā, [n] puṃ, (ghaṭṭena ghaṭṭe deyatarapaṇyena śulkādinetyarthaḥ jīvatīti . jīva + ṇiniḥ .) varṇasaṅkarajātiviśeṣaḥ . pāṭuni iti bhāṣā . sa tu vaiśyāyāṃ rajakājjātaḥ . iti vivādārṇavasetuḥ ..

ghaṭṭanā, strī, (ghaṭṭa + nyāsaśranthoyuc . 3 . 3 . 107 . ityasya sūtrasya ghaṭṭivandividibhyaśceti vācyam . iti vārtikoktyā yuc ṭāp ca .) calanā . (āṅ pūrbakaghaṭṭanāśabdasya prayogo yathā, māghe . 1 . 10 .
     raṇadbhirāghaṭṭanayā nabhasvataḥ pṛthagvibhinnaśutimaṇḍalaiḥ svaraiḥ ..) vṛttiḥ . iti hematvandraḥ ..

[Page 2,390a]
ghaṇa, da ña u dīptau . iti kavikalpadrumaḥ .. (tanāṃubhaṃ-akaṃ-seṭ . uditvāt ktvāveṭ .) da ña, ghaṇoti ghaṇute . u, ghaṇitvā ghatvā . iti durgādāsaḥ ..

ghaṇṭaḥ, puṃ, (ghaṇ + ktaḥ .) svanāmakhyātavyañjanaviśeṣaḥ . matsyaghaṇṭaguṇaḥ . balarucikāritvam . vātanāśitvañca . iti rājavallabhaḥ ..

ghaṇṭakaḥ, puṃ, (ghaṇṭa + saṃjñāyāṃ kan .) kṣupaviśeṣaḥ . gheṃṭkoṇa iti bhāṣā . asya mūlaguṇāḥ . kaphanāśitvam . kaṭupākitvam . pittakāritvañca . iti rājavallabhaḥ .. ghaṇṭakarṇo'pi pāṭhaḥ .. dyarāṭā, strī (dyaṇṭayati dīpyate pūjādikāle vādyena śābhata, ghaṇṭayati śabdāyate vā . ghaṭi dīptau + ac tataṣṭāp .) kāṃsyanirmitavādyaviśeṣaḥ . yathā, smṛtiḥ .
     sarvavādyamayī ghaṇṭā vādyābhāve niyojayet ..
     śaṅkho yasya gṛhe nāsti ghaṇṭā vā garuḍānvitā .
     purato vāsudevasya na sa bhāgavataḥ kalau ..
iti padmapurāṇe pātālakhaṇḍam .. atha ghaṇṭāmāhātmyamuktañca skānde śrībrahmanāradasaṃvāde yathā --
     snānārcanakriyākāle ghaṇṭānādaṃ karoti yaḥ .
     purato vāsudevasya tasya puṇyaphalaṃ śṛṇu ..
     varmakoṭisahasrāṇi varṣakoṭiśatāni ca .
     vasate devaloke tu apsarogaṇasevitaḥ ..
     sarvavādyamayī vaṇṭā keśavasya sadā priyā .
     vādanāllabhate puṇyaṃ yajñakoṭisamudbhavam ..
     vāditraninadaistūryagītamaṅgalaniḥkhanaiḥ .
     yaḥ snāpayati govindaṃ jīvanmukto bhaveddhi saḥ ..
     vāditrāṇāmabhāve tu pūjākāle hi sarvadā .
     ghaṇṭāśabdo naraiḥ kāryaḥ sarvavādyamayī yataḥ ..
     sarvavādyamayī ghaṇṭā devadevasya vallabhā .
     tasmāt sarvaprayatnena ghaṃṇṭānādantu kārayet ..
     manvantarasahasrāṇi manvantaraśatāni ca .
     ghaṇṭānādena deveśaḥ prīto bhavati keśavaḥ .. * ..
tathā, viṣṇudharmottare śrībhagavatprahlādasaṃvāde .
     śṛṇu daityendra ! vakṣyāmi ghaṇṭāmāhātmyamuttamam .
     prahlāda ! tvatsamo nāsti madbhakto bhuvanatraye ..
     mama nāmāṅkitā ghaṇṭā purato mama tiṣṭhati .
     arcitā vaiṣṇavagṛhe tatra māṃ vidvi daityaja ! ..
     vainateyāṅkitāṃ ghaṇṭāṃ sudarśanayutāṃ yadi .
     mamāgre sthāpayedyastu dehe tasya vasāmyaham ..
     yastu vādayate ghaṇṭāṃ vainateyena cihnitām .
     dhūpe nīrājane snāne pūjākāle vilepane ..
     māmāgre pratyahaṃ vatsa ! pratyekaṃ labhate phalam .
     makhāyutaṃ goyutañca cāndrāyaṇaśatodbhavam ..
     vidhivāhyakṛtā pūjā saphalā jāyate nṛṇām .
     ghaṇṭānādena tuṣṭo'haṃ prayacchāmi svakaṃ padam ..
     nāgāricihnitā ghaṇṭā rathāṅgena samanvitā .
     vādanāt kurute nāśaṃ janmamṛtyubhayasya ca ..
     garuḍenāṅkitāṃ ghaṇṭāṃ dṛṣṭvāhaṃ pratyahaṃ sadā .
     prītiṃ karomi daityendra ! lakṣmīṃ prāpya yathādhanaḥ ..
     dṛṣṭvānṛtaṃ yathā devāḥ prītiṃ kurvantyaharniśam .
     suparṇe ca tathā prītiṃ ghaṇṭāśikharamāsthite ..
     svakareṇa prakurvanti ghaṇṭānādaṃ subhaktitaḥ .
     madīyārcanakāle tu phalaṃ koṭyaindavaṃ kalau ..
anyatra ca .
     ghaṇṭādaṇḍasya śikhare sacakraṃ sthāpayettu yaḥ .
     garuḍaṃ vai priyaṃ viṣṇoḥ sthāpitaṃ bhuvanatrayam ..
     sacakraghaṇṭānādantu mṛtyukāle śṛṇoti yaḥ .
     pāpakoṭiyutasyāpi naśyanti yamakiṅkarāḥ ..
     sarve doṣāḥ pralīyante ghaṇṭānāde kṛte harau .
     devatānāṃ munīndrāṇāṃ pitṝṇāmutsavo bhavet ..
     abhāve vainateyasya cakrasyāpi na saṃśayaḥ .
     ghaṇṭānādena bhaktānāṃ prasādaṃ kurute hariḥ ..
     gṛhe yasya bhavennityaṃ ghaṇṭā nāgārisaṃyutā .
     na sarpāṇāṃ tatra bhayaṃ nāgnividyutsamudbhavam ..
     yasya ghaṇṭā gṛhe nāsti śaṅkhaśca purato hareḥ .
     kathaṃ bhāgavataṃ nāma gīyate tasya dehinaḥ ..

     ato bhagavataḥ prītyai ghaṇṭā śrīgaruḍānvitā .
     saṃgrāhyā vaiṣṇavairyatnāccakreṇopari maṇḍitā ..
     gītaṃ nṛtyaṃ purāṇādipaṭhanañca praśasyate ..
iti śrīharibhaktivilāse 6 vilāsaḥ .. (ghaṇṭayati dīpyate kusumādibhiriti . ghaṭi + ac . striyāṃ ṭāp .) ghaṇṭāpāṭalivṛkṣaḥ . iti śabdaratnāvalī .. atibalā . nāgabalā . iti rājanirghaṇṭaḥ .. (atibalānāgabalāghaṇṭāpāṭaliśabdeṣvāsāṃ vivṛti ryathāyathaṃ jñātavyā ..)

ghaṇṭākaḥ, puṃ, (ghaṇṭayati dīpyate svakusumairiti . ghaṭiṃ + ac ṭāp . ghaṇṭā tayā ghaṇṭeti ākhyayetyarthaḥ kāyatīti . ghaṇṭā + kai + kaḥ .) ghaṇṭāpāṭalivṛkṣaḥ . iti śabdaratnāvalī ..

ghaṇṭākarṇaḥ, puṃ, (ghaṇṭāvat karṇo yasya .) śivagaṇaviśeṣaḥ . gheṃṭu iti khyātaḥ . yathā --
     ghaṇṭākarṇo gaṇaḥ śrīmān śivasyātīvallabhaḥ .. iti śivapurāṇam .. tasya pūjāvidhiryathā --
     caitre māsi ca saṃpūjyo ghaṇṭākarṇo ghaṭātsakaḥ .
     ārogyāya snuhīmūlaṃ saṃkrāntyāṃ tatra kārayet ..
pūjāmantro yathā --
     ghaṇṭākarṇa ! mahāvīra ! sarvavyādhivināśana ! .
     visphoṭakabhaye prāpte rakṣa rakṣa mahābala ! ..
iti tithyāditattve ravisaṃkrāntiprakaraṇam .. (kāśīsthahradaviśeṣaḥ . yathā, kāśīkhaṇḍe . 33 . 175 .
     iyaṃ hi citraghaṇṭe śī ghaṇṭākarṇastvayaṃ hradaḥ ..)

ghaṇṭāpathaḥ, puṃ, (ghaṇṭānāṃ upalakṣaṇāt ghaṇṭādivāditrāṇāṃ panthāḥ . ṛkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti aḥ .) ghaṇṭopalakṣitānāṃ hastyādīnāṃ panthāḥ . iti bharataḥ .. grāmādau pradhānamārgaḥ . yathā --
     daśadhanvantaro rājamārgo ghaṇṭāpathaḥ smṛtaḥ .. iti cāṇakyam . tatparyāyaḥ . saṃsaraṇam 2 . tat saṃsaraṇaṃ yadi purasambandhi syāttadā upaniṣkaramiti khyātam . ityamaraḥ . 2 . 1 . 18 ..

ghaṇṭāpāṭaliḥ, puṃ, (ghaṇṭā cāsau pāṭaliśceti karmadhārayaḥ .) vṛkṣaviśeṣaḥ . ghaṇṭāpārula iti bhāṣā .. tatparyāyaḥ . golīḍaḥ 2 jhāṭalaḥ 3 mokṣaḥ 4 muṣkakaḥ 5 . ityamaraḥ . 2 . 4 . 39 .. golihaḥ 6 ghaṇṭā 7 pāṭaliḥ 8 iti taṭṭīkā .. kṣāradruḥ 9 kālamuṣkakaḥ 10 . iti ratnamālā .. pāṭalī 11 ghaṇṭākaḥ 12 jhāṭaḥ 13 . iti śabdaratnāvalī .. tīkṣṇaḥ 14 ghaṇṭakaḥ 15 . iti ratnakoṣaḥ .. mokṣakaḥ 16 kāṣṭhapāṭalī 17 kālāsyālī 18 kācasthalī 18 . iti bhāvaprakāśaḥ .. rājaniṃrghaṇṭoktaguṇaparyāyau muṣkakaśabde draṣṭavyau ..

ghaṇṭābījaṃ, klī, (ghaṇṭeva bījamasya .) jayapālaḥ . iti rājanirghaṇṭaḥ ..

ghaṇṭāravā, strī, (ghaṇṭāravavat ravaḥ pakvaphaleṣu yasyāḥ . yadvā, pakveṣu phaleṣu ghaṇṭeva rautīti . ru la dhvanau + ac .) vṛkṣaviśeṣaḥ . jhanjhaniyā iti vanaśaṇa iti ca bhāṣā .. tatparyāyaḥ . śaṇapuṣpikā 2 . ityamaraḥ . 2 . 4 . 107 .. śaṇapuṣpī 3 . iti bharataḥ ..

ghaṇṭālī, strī, (ghaṇṭāṃ alati paryāpnoti śabdenetyarthaḥ . ala paryāptau + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ striyāṃ ṅīp ca . yadvā ghaṇṭā ālī sahacarī yasyāḥ śandasādṛśyāt tathātvam .) kośātakī . iti rājanirghaṇṭaḥ .. jhiṅā iti bhāṣā .. (ghaṇṭānāṃ ālī śreṇī .) ghaṇṭāśreṇī ca ..

ghaṇṭāśabdaṃ, klī, (ghaṇṭāyāḥ śabda iva śabdo yasya .) kāṃsyam . iti hemacandraḥ . 4 . 115 ..

ghaṇṭikā, strī, (ghaṇṭā + alpārthe kan tataṣṭāpi ata iñca . ghaṇṭikā kṣudraghaṇṭā tadbat ākṛtirastyasyāḥ . arśa āditvādac .) lambikā . tālūrdhvasūkṣmajihvā . iti rājanirghaṇṭo hemacandraśca .. (galarogaviśeṣaḥ . asya sa lakṣaṇacikitsitaṃ yathā --
     tilapicchilagaulyādisevanātidravādapi .
     navodakena kaphajo jāyate ghaṇṭikāgadaḥ ..
     jihvāmūle kaṇṭhasandhau śleṣmaraktasamudbhavā .
     tenāsyaśoṣo jaḍatā jvaro mandaśca jāyate ..
     śirovyathā rucistandrā tathāsyajaḍatā bhavet .
     tarjanyā kaṇṭhamadhye tu saṃpīḍya raktagranthikā ..
     parisrutaṃ tathā raktaṃ tadā vimlāpanaṃ hitam .
     vacāñca maricaṃ kṛṣṇācūrṇaṃ tatra nidhāpayet ..
     mardanaṃ syāt kaṇṭhadeśe tena granthirvilīyate .
     dhānyanāgarajīmūtavacānyagrodhaśuṅgakāḥ ..
     kvāthaḥ svedo ghaṇṭikāyā mukhe gaṇḍūṣadhāraṇam .
     gale ca ghaṇṭhikāmārge raktaśleṣmavikārajā ..
iti ghaṇṭhikārogaḥ .. iti hārīte cikitsitasthāne pañcacatvāriṃśattame'dhyāye ..)

[Page 2,391a]
ghaṇṭinībījaṃ, klī, (ghaṇṭinīva bījaṃ yasya .) jayapālaḥ . iti rājanirghaṇṭaḥ ..

ghaṇṭuḥ, puṃ, (ghaṇṭayati dīpyate iti . ghaṭi dīptau + tanvāderuḥ . iti uṇādikoṣaṭīkādhṛtasūtreṇa uḥ .) gajaghaṇṭā . pratāpaḥ . ityuṇādikoṣaḥ ..

ghaṇṭeśvaraḥ, puṃ, (ghaṇṭānāṃ ghaṇṭākarṇādigaṇaviśeṣāṇāṃ īśvaraḥ prabhuḥ .) devatāviśeṣaḥ . sa tu maṅgalaputtraḥ . vraṇadātā ca . gheṃṭu iti bhāṣā .. yathā,
     maṅgalasya priyā medhā tasyāṃ ghaṇṭeśvaro mahān .
     vraṇadātā ca tejasvī viṣṇutulyo babhūva ha ..
iti brahmavaivartapurāṇam ..

ghaṇḍaḥ, puṃ, (ghaṇiti śabdaṃ kurvan ḍayate uḍḍīyate iti . ḍī nabhogatau + bāhulakāt ḍaḥ .) bhramaraḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

ghanaṃ, klī, (hanyate tāḍyate yat iti . han + mūrtau ghanaḥ . 3 . 3 . 77 . iti ap ghanādeśaśca .) kāṃsyatālādikaṃ vādyam . ityamaraḥ . 1 . 7 . 4 .. kāṃsyatālaḥ karatāla iti khyātaḥ ādinā kāhalādayaḥ . iti sārasundarī .. madhyamanṛtyam . iti medinī . ne . 3 .. lohaḥ . iti hemacandraḥ .. tvacam . iti rājanirghaṇṭaḥ ..

ghanaḥ, puṃ, (ghanati dīpyate iti . ghana dīptau + ac .) meghaḥ . (yathā, mahābhārate . 1 . 137 . 24 .
     tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam .
     bhāskaro'pyanayannāśa samīpopagatān ghanān ..
) mustā . oghaḥ . dārḍhyaṃ . vistāraḥ . (hanyate vadhyate'nena . han + mūrtau ghanaḥ . 3 . 3 . 77 . iti ap ghanādeśaśca .) lauhamudgaraḥ . iti medinī . ne . 3 .. (yathā, bhāraviḥ . 18 . 1 .
     dhanurapāsya sabāṇadhiśaṅkaraḥ pratijaghāna ghanairiva muṣṭibhiḥ ..) śarīram . kaphaḥ . abhrakam . iti rājanirghaṇṭaḥ .. sajātīyāṅkatrayasya pūraṇam . yathā,
     samastrighātaśca ghanaḥ pradiṣṭaḥ sthāpyo ghano'ntyasya tato'ntyavargaḥ .
     āditrinighnastata ādivargastryantyāhato'thādighanaśca sarve ..
iti līlāvatī .. (vedapāṭhaviśeṣaḥ . yathā --
     jaṭāmuktāṃ viparyasya ghanamāhurmanīṣiṇaḥ ..)

ghanaḥ, tri, (hanyate iti . han + ap ghanādeśaśca .) niviḍaḥ . tatparyāyaḥ . nirantaraḥ 2 sāndraḥ 3 . ityamaraḥ . 3 . 1 . 66 .. (yathā, raghuḥ . 8 . 91 .
     sa tatheti vineturudāramateḥ pratigṛhya vaco visasarja munim .
     tadalabdhapadaṃ hṛdiṃ śokaghane pratiyātamivāntikamasya guroḥ ..
) dṛḍhaḥ . iti medinī . ne . 4 .. (yathā, raghuḥ . 11 . 118 .
     yaccakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ ..) pūrṇaḥ . (yathā, mahābhārate . 1 . 136 . 28 .
     kiṃsvidāpūryate vyoma jaladhārāvanairghanaiḥ ..) sampuṭaḥ . iti śabdaratnāvalī .. (niravakāśaḥ . yathā, pañcatantre . 3 . 236 .
     kiṃ gāṇḍīvasphuragurughanāsphālanakrarapāṇirnāsīllīlānaṭanavilasan mekhalī savyasācī ..)

ghanakaphaḥ, puṃ, (ghanasya meghasya kapha iva .) karakā . iti trikāṇḍaṃśeṣaḥ ..

ghanakālaḥ, puṃ, (ghanasya meghasya ghanapradhāno vā kālaḥ .) varṣā ṛtuḥ . iti śabdaratnāvalī ..

ghanagolakaḥ, puṃ, (ghanasya nānāvarṇameghasya golaḥ . sa iva kāyati prakāśate iti . ghana + kai + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . śuklaraktameghasādṛśyādasya tathātvam .) saṃśliṣṭarajatasuvarṇam . iti hemacandraḥ . 4 . 113 .. miśāna soṇā rūpā iti bhāṣā ..

ghanajambālaḥ, puṃ, (ghanaḥ sāndro jambālaḥ iti karmadhārayaḥ .) culukaḥ . iti trikāṇḍaśeṣaḥ ..

ghanajvālā, strī, (ghanasya meghasya jvālā dīptiḥ prasphuraṇamityarthaḥ .) meghadīptiḥ . vajrāgniḥ . iti śabdaratnāvalī ..

ghanatālaḥ, puṃ, (ghanatāyāṃ niviḍatāyāṃ alati paryāpnotīti . ala paryāptau + ac .) sāraṅgapakṣī . iti jaṭādharaḥ ..

ghanatolaḥ, puṃ, (ghanaṃ meghaṃ abhilakṣīkṛtya svamukhaṃ tolayati ūrdhvamukhībhavatītyarthaḥ . tula unmāne + ac .) cātakapakṣī . iti trikāṇḍaśeṣaḥ ..

ghanadrumaḥ, puṃ, (ghanaḥ kaṇṭakākīrṇatvānniviḍo dramo vṛkṣaḥ .) vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ghananābhiḥ, puṃ, (ghanasya meghasya nābhirgarbhāśayasthānamiva . meghasya dhūmayonitvādeva tathātvam .) dhūmaḥ . iti śabdaratnāvalī ..

ghanapatraḥ, puṃ, (ghanāni niviḍāni patrāṇi yasya .) punarnavā . iti rājanirghaṇṭaḥ ..

ghanapāṣaṇḍaḥ, puṃ, (ghanena meghena meghadhvaninetyarthaḥ . pāṣaṇḍa iva . meghadhvaniśravaṇena unmattatayāsya tathātvam .) mayūraḥ . iti śabdamālā ..

ghanaphalaḥ, puṃ, (ghanāni bahūtpannatvāt niviḍāni phalāni yasya .) vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ghanamūlaṃ, klī, (ghanasya sajātīyāṅkatrayapūraṇasya mūlam ādyam .) pūritasajātīyāṅkatrayasyādyāṅkaḥ . yathā . navaghanasya mūlaṃ trayaṃ ityādi .. karaṇasūtraṃ yathā --
     ādyaṃ ghanasthānamathāghane dve punastathāntyāt ghanato viśodhya .
     ghanaṃ pṛthaksthaṃ padamasya kṛtyā trighnyā tadādyaṃ vibhajet phalantu ..
     paṃktyāṃ nghasettatkṛtimantyanighnīṃ tridhnīṃ tyajaṃttatprathamāt phalasya .
     ghanaṃ tadādyāt ghanamūlamevaṃ paṃktyā bhavedevamataḥ punaśca ..
iti līlāvatī ..

ghanamūlaḥ, puṃ, (ghanaṃ dṛḍhaṃ mūlamasya .) moraṭaḥ . iti rājanirghaṇṭaḥ ..

ghanarasaḥ, puṃ, (ghanaḥ sāndro rasaḥ .) sāndraniryāsaḥ . (ghano raso yasya .) moraṭaḥ . (ghanasya meghasya rasaḥ .) jalam . karpūram . pīluparṇī . samyaksiddharasaḥ . iti medinī . se . 51 .. jale klīvaliṅgo'pi . yathā, ratnakoṣe .
     ghanarasamanghaṃ kṣīraṃ ghṛtamamṛtaṃ jīvanaṃ bhuvanam ..

ghanavallikā, strī, (ghanasya meghasya vallikā latā iva .) vidyut . iti hārāvalī . 58 ..

ghanavallī, strī, (ghanā ghanarasā vallo latā .) amṛtasravā latā . iti rājanirghaṇṭaḥ .. (ghanasya meghasya vallīva iti vigrahe vidyut ..)

ghanavātaḥ, puṃ, (ghano niviḍo vāto vāyuryatra .) narakabhedaḥ . iti hemacandraḥ . 5 . 2 ..

ghanavāsaḥ, puṃ, (ghanastīkṣṇaḥ vāso gandho yasya .) kuṣmāṇḍaḥ . iti hārāvalī . 97 ..

ghanavāhanaḥ, puṃ, (ghana iva śubhraṃ vāhanaṃ yasya . śubhravṛṣavāhanatvādevāsya tathātvam .) śivaḥ . iti hemacandraḥ . 2 . 111 .. (ghano meghaḥ vāhanaṃ yasya .) indraḥ . meghavāhana ityamaradarśanāt ..

ghanaśyāmaḥ, tri, (ghano meghastadvat śyāmaḥ śyāmavarṇaḥ .) niviḍakṛṣṇavarṇaḥ . meghatulyaśyāmavarṇaḥ . yogarūḍhirayaṃ śabdaḥ śrīrāmakṛṣṇayorbodhakaḥ . iti kecit tatra puṃ . yathā, mahānāṭake .
     aye rāma ! ghanaśyāma ! cumbāmi mukhapaṅkajam .
     yadi jīvāmi śokena punardrakṣyāmi te mukham ..

     samānakarṇavinyastasphuranmakarakuṇḍalam .
     hemāmbaraṃ ghanaśyāmaṃ śrīvatsaśrīniketanam ..
iti śrībhāgavatam ..

ghanasāraḥ, puṃ, (ghanaḥ śuklamevastadvat śubhraḥ sāro yasya .) karpūram . (yathā, suśrute uttaratantre 47 adhyāye .
     pīnastanorujaghanā ghanasāradigdhāstā evamārdravasanāḥ saha saṃviśeyuḥ .. yathāca mahāgaṇapatistotre . 6 .
     dikkāntāghanasāracandanarasāsārāḥ śrayantāṃ manaḥ .. ghano niviḍaḥ sāro yasya .) dakṣiṇāvarta pāradaḥ . iti medinī re . 260 .. vṛkṣabhedaḥ . (ghanasya meghasya sāraḥ .) jalam . iti dharaṇī ..

ghanaskandhaḥ, puṃ, (ghano dṛḍhaḥ skandho yasya .) kośāmra vṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ghanasvanaḥ, puṃ, (ghano mustā tadvat suṣṭu aniti prāṇitīti . ana ghlu prāṇane + ac .) taṇḍulīyaśākaḥ . iti rājanirghaṇṭaḥ .. (ghanasya meghasya svanaḥ .) meghaśabdaśca ..

ghanā, strī, (ghana + ṭāp .) māṣaparṇī . rudrajaṭā . iti rājanirṣaṇṭaḥ ..

[Page 2,392a]
ghanākaraḥ, puṃ, (vanānāṃ meghānāmākaraḥ .) varṣākālaḥ . iti śabdaratnāvalī ..

ghanāghanaḥ, puṃ, (hantīti . hana vadhe + pacādyac . tataḥ hanterghatvañca . 3 . 1 . 134 . ityasya vārtiṃ iti dvitvaṃ āk cābhyāsasya .) indraḥ . ghātukamattahastī . varṣukameghaḥ . ityamaraḥ . 3 . 3 . 109 .. (yathā, rājataraṅgiṇyām . 4 . 365 .
     āmbhojāni ghanāghanavyavahito'pyullāghayatyaṃśumān dūrasthopi payodharo'tiśiśirasparśaṃ karotyātapam ..) anyonyaghaṭṭanaṃ iti dharaṇī ..

ghanāghanaḥ, tri, nirantaraḥ . (hantīti . han + ac . hanterghatvañca . iti ditvaṃ āk cābhyāsasya .) ghātukaḥ . iti hemacandraḥ .. (yathā, ṛgvede . 10 . 103 . 1 .
     āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām ..)

ghanāghanā, strī, (ghanāghana + ṭāp .) kākamācī . iti śabdacandrikā ..

ghanātyayaḥ, puṃ, (ghanānāṃ meghānāmatyayo nāśo yasmin .) śaratkālaḥ . iti hemacandraḥ . 2 . 72 .. (yathā, suśrute sūtrasthāne 6 adhyāye .
     paittikānāṃ vyādhīnāmupaśamo hemante ślaiṣmikānāṃ nidādhe vātikānāṃ ghanātyaye svabhāvata eva ..
     haimantikaṃ doṣacayaṃ vasante pravāhayan graiṣmikamabhrakāle .
     ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu ..
iti carake śarīrasthāne dvitīye'dhyāye ..)

ghanāmayaḥ, puṃ, (ghano dṛḍhaḥ āmayo yasmāt .) kharjūravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

ghanāmalaḥ, puṃ, (ghano niviḍaḥ amalaśca .) vāstūkaśākaḥ . iti trikāṇḍaśeṣaḥ ..

ghanāśrayaḥ, puṃ, (ghanānāṃ meghānāmāśrayaḥ .) ākāśam . iti hemacandraḥ . 2 . 77 ..

ghanodadhiḥ, puṃ, (ghanānāṃ lauhamudgarāṇāmudadhiḥ samudra iva . lauhamudgarapracuratayā evāsya tathātvam .) narakabhedaḥ . iti hemacandraḥ . 5 . 2 ..

ghanopalaḥ, puṃ, (ghanasya medhasya upalaḥ .) karakā .. iti hemacandraḥ . 2 . 80 .. (karakāśabde'sya vivaraṇaṃ jñātavyam ..)

ghamba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-parasakaṃ-seṭ .) oṣṭhyavargaśeṣopadhaḥ . ghambati . iti durgādāsaḥ ..

gharaṭṭaḥ, puṃ, (gharaṃ gharghara iti śabdena aṭati bhrāmyatīti . aṭ + nipātanāt dvitve sādhuḥ) peṣaṇī . iti purāṇam .. jāṃtā iti bhāṣā .. (yathā, śrīkaṇṭhacarite . 6 . 63 . pṛṣṭhabhramatsajavaṣaṭpadacakracihnaṃ yatprocchvasatkusumamāvirabhūllatānām . mānasya pakṣmaladṛśāṃ sahasaiva peṣṭuṃ tat spaṣṭamānmathagharaṭṭavilāsamāsīt ..)

[Page 2,392b]
gharghaṭaḥ, puṃ, (gharghaṃ ityasphuṭaśabdaṃ aṭati gacchatīti . aṭa + ac . śakandhvāditvāt sādhuḥ .) matsyaviśeṣaḥ . iti śabdaratnāvalī .. ṭyāṅgarā iti bhāṣā ..

ghargharaḥ, puṃ, (ghargheti avyaktaṃ dhvaniviśeṣaṃ rātīti . rā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) parvatadvāram . dvāram . ulūkaḥ . nadaviśeṣaḥ . svarabhede tri . iti medinī . re . 151 .. dhvaniḥ . (yathā, rājataraṅgiṇyām . 2 . 103 .
     caṇḍairḍamarunirghoṣairghargharaṃ śrutavān dhvanim ..) hāsyam . iti hemacandraḥ . 2 . 210 .. tuṣānalaḥ . iti bhūriprayogaḥ ..

ghargharakaḥ, puṃ, (gharghara eva . svārthe kan .) ghargharanadaḥ . yathā, rājanirghaṇṭe .
     śoṇe ghargharake jalantu rucidaṃ santāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathāca baladaṃ kṣīṇāṅgavṛddhipradaṃ ..

ghargharā, strī, (ghargha ityavyaktaśabdaṃ rātīti . rā + kaḥ striyāṃ ṭāp .) kṣudraghaṇṭikā . vīṇābhedaḥ . iti medinī . re . 151 .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 57 .
     ghusṛṇā piñjaratanurghargharā ghargharasvanā ..)

ghargharikā, strī, (ghargharaiva . svārthe kan . ata itvañca .) kṣudraghaṇṭikā . bhṛṣṭadhānyam . nadīviśeṣaḥ . vāditradaṇḍaḥ . iti hemacandraḥ .. vādyaprabhedaḥ . iti viśvaḥ ..

gharghurghā, strī, (ghura dhvanau + kvip . ghurghurā dhvaniviśeveṇa gāyatīti . gai + ḍaḥ . nipātanāt gasya ghnatvam .) yamakīṭaḥ . iti ratnamālā .. ghuraghuriyā iti bhāṣā ..

gharba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) rephopadhaḥ . dharvati . iti durgādāsaḥ ..

gharmaḥ, puṃ, (gharati kṣarati aṅgāditi . ghṛ kṣaraṇe + gharmaḥ . uṇāṃ . 1 . 148 . iti manpratyayena nipātanāt sādhuḥ .) śramavāri . aṅgajalam . ghām iti bhāṣā .. (yathā, āryāsaptaśatyām . 212 .
     dayitasparśonmīlitagharmajalaskhalitacaraṇanakhalākṣe ..) tatparyāyaḥ . nidāghaḥ 2 svedaḥ 3 . ityamaraḥ . 1 . 7 . 33 .. sipraḥ 4 . iti jaṭādharaḥ .. sravaṇam 5 . iti śabdaratnāvalī .. asya nidānaṃ svedaśabde draṣṭavyam .. (gharati kṣarati svedaḥ śarīrādanena iti . ghṛ + karaṇe man .) ātapaḥ . grīṣmaḥ . uṣmā . iti hemacandraḥ .. (yathā, suśrute uttaratantre 64 adhyāye .
     sarāṃsi sarito vāpi vanāni rucirāṇi ca .
     candanāni parārghyāṇi srajaḥ sakamalotpalāḥ ..
     tālavṛntānilāhārāṃstathāśītagṛhāṇi ca .
     gharmakāle niṣeveta vāsāṃsi sulaghūni ca ..


gharmadoṣaḥ, puṃ, (gharmasya svedasya doṣaḥ vikṛtiḥ .) svedasya vikāraḥ . tasyauṣadhaṃ yathā --
     mandoṣṇaloghranīvāracūrṇantu kanakasya ca .
     tenodvartitadehasya haredgrīṣmaprasārikām ..
     tvamdoṣaścaiva devendra ! gharmadoṣaśca naśyati ..
iti gāruḍe 194 adhyāyaḥ ..

gharmavicarcikā, strī, (gharmajanitā svedotpannā vicarcikā . gharmo grīṣmakālastajjanitā vicarcikā vā .) gharmavicarcī . gharmacarcikā . ghāmāci iti bhāṣā .. yathā, prayogāmṛte .
     svedavāhīni duṣyanti krodhaśokabhayaistathā .
     tataḥ svedaḥ pravarteta daurgandhyaṃ dharmacarcikā ..
     rājikākṛtiruṣṇotthā yato gharmavicarcikā ..
asyāścikitsā svedaśabde draṣṭavyā ..

gharmāntaḥ, puṃ, (gharmasya nidāghakālasya anto'tra .) varṣākālaḥ . iti rājanirghaṇṭaḥ .. (yathā, meghadūte . 106 .
     gharmānte me vigaṇaya kathaṃ vāsarāṇi vrajeyuḥ .. varṣākālavivaraṇe'sya viśeṣo bodhyaḥ ..)

gharmāntakāmukī, strī, (gharmānte varṣāsu kāmukī kāmārnā . varṣākāle hi asyāḥ maithunaspṛhā bhavatīti prasiddhiḥ . yadvā, gharmāntaṃ varṣākālaṃ kāmayate iti . kam + ukañ striyāṃ ṅīp .) balākā . iti rājanirghaṇṭaḥ ..

gharṣaṇaṃ, klī, (ghṛṣ + bhāve lyuṭ .) gharṣaḥ . ghaṣā iti bhāṣā .. yathāha, māghavakaraḥ .
     gharṣaṇādabhighātādbā yadaṅgaṃ vigatatvacam .
     uṣāsrāvānvitaṃ taddhi ghṛṣṭamityabhidhīyate ..


gharṣaṇālaḥ, puṃ, (gharṣaṇe gharṣaṇāya bā alati ṣaryāpnoti . al + ac .) śilāputtraḥ . iti trikāṇḍaśeṣaḥ .. loḍā iti bhāṣā ..

gharṣaṇī, strī, (ghṛṣyate iti . ghṛṣa + karmaṇi lyuṭ . ṭittvāt ṅīp ca .) haridrā . iti trikāṇḍaśeṣaḥ .. (vivṛtirasyā haridrāśabde jñātavyā ..)

ghaṣa, i ṅa kṣare . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ādyasvarī . i, ghaṃṣyate . ṅa, ghaṃṣate . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

ghasa, i ṅa kṣaraṇe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) i, ghaṃsyate . ṅa, ghaṃsate . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

ghasa, ḷ au bhakṣaṇe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-aniṭ .) ḷ, aghasat . au, ghastā . iti durgādāsaḥ ..

ghasiḥ, puṃ, (ghas bhakṣaṇe + bhāve in .) āhāraḥ . iti hemacandraḥ .. (tathāca, vaidike .
     ghasinā me māsaṃ pṛkthā ūrdhvaṃ me nābheḥ sīda ..)

ghasmaraḥ, tri, (ghasa + sṛghasyadaḥ kmarac . 3 . 2 . 160 . iti kmarac .) admaraḥ . bhakṣakaḥ . ityamaraḥ . 3 . 1 . 20 .. (yathā, mahābhārate . 8 . 40 . 39 .
     gauryo bṛhatyo nirhīkāḥ madrikāḥ kambalāvṛtāḥ .
     ghasmarā naṣṭaśaucāśca prāya ityanuśuśrumaḥ ..
)

ghasraṃ, klī, (ghas + rak .) kuṅkumam . iti trikāṇḍaśeṣaḥ ..

[Page 2,393a]
ghasraḥ, puṃ, (ghasati bhakṣayati andhakāram . ghas + rak .) dinam . hiṃsre tri . iti medinī . re . 30 .. (yathā, pañcadaśyām . 6 . 185 .
     rātrighasrau suptibodhāyunmīlananimīlane .
     tūṣṇīmbhāvamanorājye iva sṛṣṭilayāvimau ..
)

ghā, strī (han + ḍaḥ . hasya ghatvam . ṭāp ca .) kāñcī . ghātaḥ . iti medinī . ghe . 1 ..

ghāṭaḥ, puṃ, (ghaṭate saṅgacchate śiro'nena dehe ityarthaḥ . ghaṭ + karaṇe ghañ .) ghāṭā . iti śabdaratnāvalī .. (ghāṭā asyāstīti . arśa ādibhyo'c . 5 . 2 . 27 . ityac . ghāṭāviśiṣṭe, tri . iti vyatpattilabdho'rthaḥ ..)

ghāṭā, strī, (ghāṭā vidyate'smin iti ghāṭaḥ tataḥ ṭāp .) grībāpaścādbhāgaḥ . ghāḍa iti bhāṣā .. tatparyāyaḥ . avaṭuḥ 2 kṛkāṭikā 3 . ityamaraḥ .. śiraḥpaścātsandhiḥ . iti rājanirghaṇṭaḥ .. ghāṭaḥ 5 kṛkāṭī 6 . iti śabdaratnāvalī .. ghāṭikā 7 . iti śabdacandrikā ..
     (doṣāstu duṣṭāstraya evamanyāṃ saṃpīḍya ghāṭāṃ surujāṃ sutīvrām .. ityuttaratantre pañcaviṃśe'dhyāye suśrutenoktam ..)

ghāṭikā, strī, (ghāṭā + svārthe kan . ṭāpi ata itvañca .) ghāṭā . iti śabdacandrikā .. (yathā, pañcatantre gaṅgadattaprakaraṇe . 4 . 25 . atha kūpamāsādyāraghaṭṭaghāṭikāmārgeṇa sarpastenātmanā svālayaṃ nītaḥ ..)

ghāṇṭikaḥ, puṃ, (ghaṇṭayā caratīti . caratīti ṭhak .) yo bahubhirmilitvā stutiṃ paṭhati saḥ . yo devatādyagre ghaṇṭāghātena śaṃsati sa śrāvaṇākhyaḥ . iti svāmī . iti sārasundarī .. (yaduktam .
     rājñaḥ prabodhasamaye ghaṇṭāśilpāstu ghāṇṭikāḥ .) tatparyāyaḥ . ghāṭikaḥ 2 . iti bharataḥ .. cākrikaḥ 3 . ityamaraḥ . 2 . 8 . 97 .. anyacca .
     militā bahavo ye tu bhaveyuḥ stutikārakāḥ .
     cākrikāste nigaditāścakrikā api kutracit ..
     ghaṇṭāvādyastāvakā ye ghāṇṭikā ghaṇṭikāśca te .
iti śabdaratnāvalī .. dhustūravṛkṣaḥ . iti hārāvalī . 107 ..

ghātaḥ, puṃ, (han + karaṇabhāvādau ghañ . hanasto'ciṇṇaloḥ . 7 . 3 . 32 . iti hantestakāro'ntādeśaḥ . ho hanterñninneṣu . 7 . 3 . 54 . iti kutvañca .) kāṇḍaḥ . prahāraḥ . iti medinī . te . 17 .. (yathā, goḥ rāmāyaṇe . 6 . 98 . 24 .
     muṣṭibhiḥ pārṣṇighātaiśca bāhughātaiśca śobhane .
     ghorairjānuprahāraiśca nayanāñcanapīḍanaiḥ ..
) aṅkapūraṇam . yathā . samatrighātaśca ghanaḥ pradiṣṭaḥ . iti līlāvatī .. (vadhaḥ . yathāpañcatantre . 1 . 312 .
     gṛhe śatrumapi prāptaṃ viśvastamakutobhayam .
     yo hanyāt tasya pāpaṃ syācchatabrāhmaṇaghātajam ..
luṇṭhanam . yathā, manuḥ . 9 . 274 .
     grāmaghāte hitābhaṅge pathi moṣābhidarśane .. grāmaghāte grāmaluṇṭhane taskarādibhiḥ . iti kullūkabhaṭṭaḥ .. dravyādyutkhātaḥ hānirvā . yathā, yājñavalkye . 2 . 162 .
     māṣānaṣṭau tu mahiṣī śasyaghātasya kāriṇī .. bhaṅgaḥ . ucchedādirvā . yathā, pañcatantre . 1 . sañjīvakakathāyām . provāca bho śeṣabhāge ayuktaṃ mayā pāpena kṛtaṃ sañjīvakaṃ vyāpādayatā yasmād viśvāsaghātādanyannāsti pāpataram ..)

ghātakaḥ, tri, (hantīti . han + ṇvul . ṇititāntādeśe kutvam .) hananakartā . yathā --
     gaurīmāghavayorbhartā rādhikā śivasannighau .
     induḥ kumudahantā ca sūryaḥ kamalaghātakaḥ ..
iti vidagdhamukhamaṇḍanam .. (tathā ca manuḥ . 5 . 51 .
     saṃskartā copahartā ca khādakaścetighātakāḥ ..)

ghātanaṃ, klī, (han + ṇic + bhāve lyuṭ .) hananam . vadhaḥ . yajñārthapaśuvadhaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 2 . 44 . 40 .
     paśuvadghātanaṃ vā me dahanaṃ vā kaṭāgninā ..)

ghātanaḥ, tri, (hanti mārayatīti . han + kartari lyuḥ svārthe ṇic .) vaghakartā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (kaiścittu etasya prāmādikatvasuktam . hanteryunnādyantayorghatvatatve . 5 . 42 . ityuṇādisūtreṇa hanteryunikṛte ādyantayorghatvatatve ghatanaḥ . ityuktallāt . ataḥ sudhībhiścintyam .)

ghātiḥ, puṃ, (han + iṇ .) pakṣibandhanam . ityuṇādikoṣaḥ .. praharaṇam . iti saṃkṣiptasāre uṇādivṛttiḥ ..

ghātipakṣī, [n] puṃ, (ghātaḥ ghātakaḥ pakṣīti karmadhārayaḥ .) śyenapakṣī . iti hārāvalī . 86 ..

ghātukaḥ, tri, (hantīti . han + laṣapatapadasthābhūvṛṣahanakamagamaśṛbhya ukañ . 3 . 2 . 154 . iti ukañ .) hiṃsraḥ . krūraḥ . ityamaraḥ . 3 . 1 . 47 .. (yathā, atharvaveda . 12 . 4 . 7 .
     tataḥ kiśorā mriyante vatsāṃśca dhātuko vṛkaḥ ..)

ghātyaṃ, tri, (hanyate'sau hantumarho ya ityarthaḥ . han + ṇyat .) hananayogyam . iti vyākaraṇam .. (yathā, pañcatantre . 3 . 228 . tato mama sukhaghātyāḥ sañjātāḥ ..)

ghāraḥ, puṃ, (ghṛṃ secane + ghañ .) secanam . iti hemacandraḥ ..

ghārtikaḥ, puṃ, (ghṛtena nirvṛttaḥ . iti ṭhañ .) ghṛtapūraḥ . iti hemacandraḥ .. (ghṛtasaṃyukte tri . yathā, pañcatantre . 5 . 35 .. anyasya ghārtikabhojanaṃ dattam ..)

ghāsaḥ, puṃ, (ghasyate'sau paśubhirityarthaḥ . ghas + karmaṇi ghañ .) gavādyadanīyatṛṇaviśeṣaḥ . tatparyāyaḥ . yavasam 2 . ityamaraḥ . 2 . 5 . 167 .. yavasaḥ 3 javasaḥ 4 . iti bharataḥ .. yavāsam 5 . iti śabdaratnāvalī .. (yathā, pañcatantre . 4 . 53 .

[Page 2,393c]
ghāsiḥ, puṃ, (ghasati bhakṣayati havyamiti . ghasa + janighasibhyāmiṇ . uṇāṃ 4 . 130 iti iṇ .) agniḥ . iti trikāṇḍaśeṣaḥ .. (yathā, ṛgvede . 1 . 162 . 14 .
     yacca papau yacca ghāsiṃ jaghāsa sarvā tā te api deveṣvastu ..)

ghiṇa, i ṅa grahaṇe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) i, ghiṇṇyate . ṅa, ghiṇṇate . jeghiṇṇyate . iti durgādāsaḥ ..

ghu, ṅa dhvanau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-aniṭ .) ṅa, ghavate . iti durgādāsaḥ ..

ghuḥ, puṃ, (ghuṅ dhvanau + bhāve bāhulakāt ḍuḥ .) dhvaniḥ . iti jaṭādharaḥ ..

ghuṭa, ṅa ḹ parivarte . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) parivarto gatavataḥ pratyāgamanaṃ vinimayo vā . ṅa, ghoṭate nadī . ḷ, aghuṭat . iti durgādāsaḥ .. (yathā, kavirahasye 146 .
     yasya vyāghoṭate daṇḍo nākṛtārthaḥ kutaścana ..)

ghuṭa, śi pratihatau . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śi, ghuṭati aghuṭīt śatruṃ śūraḥ . jughoṭa . iti durgādāsaḥ ..

ghuṭaḥ, puṃ, (ghuṭ pratihatau + saṃjñāyāṃ ac .) caraṇagranthiḥ . iti hemacandraḥ ..

ghuṭiḥ, strī, (ghuṭa + in .) gulphaḥ . iti dbirūpakoṣaḥ ..

ghuṭikaḥ, puṃ, (ghuṭ + ṭhan .) gulphaḥ . iti hemacandraḥ ..

ghuṭikā, strī, (ghuṭhika + ṭāp .) gulphaḥ . ityamaraḥ . 2 . 6 . 72 ..

ghuṭī, strī, (ghuṭ + in . kṛdikārāntādaktinaḥ . iti ṅīṣ .) gulphaḥ . iti dvirūpakoṣaḥ ..

ghuḍa, śi vyāghāte . iti kavikalpadrumaḥ .. (tudāparaṃ-sakaṃ-seṭ .) śi, ghuḍati aghuḍīt . iti durgādāsaḥ ..

ghuṇa, ṅa bhramaṇe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-seṭ .) ṅa, ghoṇate . iti durgādāsaḥ ..

ghuṇa, i ṅa grahaṇe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) i, ghuṇṇyate . ṅa, ghuṇṇate joghuṇṇyate . iti durgādāsaḥ ..

ghuṇa, śa bhramaṇe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃakaṃ-seṭ .) śa, ghuṇati ghoṇitā . iti durgādāsaḥ ..

ghuṇaḥ, puṃ, (ghuṇati kāṣṭhaṃ bhakṣayan kāṣṭhābhyantarebhrāmyatīti . ghuṇa bhramaṇe + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) kāṣṭhakramiḥ . (yathā, suśrute sūtrasthāne . 9 adhyāye . ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālāvumukheṣveṣyasya ..) tatparyāyaḥ . kāṣṭhabedhakaḥ 2 . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. kāṣṭhalekhakaḥ 3 . iti bhūriprayogaḥ ..

ghuṇavallabhā, strī, (ghuṇaḥ vallabho yasyāḥ . ghuṇasya vallabhā vā .) ativiṣā . iti bhāvaprakāśaḥ .. (vyavahāro'syā yatra tadyathā --
     kuṭajatvakphalaṃ tārkṣyaṃ mākṣikaṃ ghuṇavallabhām .
     pibettaṇḍulatoyena--
iti vābhaṭe cikitsāsthāne'ṣṭame'dhyāye ..)

[Page 2,394a]
ghuṇṭaḥ, puṃ, (ghuṭyate parivṛtyate'nena . ghuṭa + ghañarthe kaḥ nipātanāt mum ca .) gulphaḥ . iti śabdamālā ..

ghuṇṭakaḥ, puṃ, (ghuṇṭa + svārthe kan .) gulphaḥ . iti hemacandraḥ ..

ghuṇṭikaṃ, klī, (ghuṇṭa iva kāyatīti . kai + kaḥ .) vanasthakarīṣam . iti śabdacandrikā .. vilaghuṃṭe iti bhāṣā ..

ghuṇḍaḥ, puṃ, (ghoṇate bhrāmyatīti .) bhramaraḥ . ityuṇādikoṣaḥ ..

ghura, śa dhvanau . bhīmārthe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-akaṃ-seṭ .) bhīmo bhayānakarasastasya artho nimittaṃ heturiti yāvat bhīmārthaḥ . śa, ghurati vyāghro manuṣyāṇāṃ bhayaheturbhavatītyarthaḥ . ghura bhīmārthārtaśabdayoriti prāñcaḥ . ārta iti śabdaviśeṣaṇamiti ramānāthaḥ . ghuratyārte ca kurute iti . śabdānuvṛttau bhaṭṭamallaḥ . ghoritā . iti durgādāsaḥ ..

ghurghuraḥ, puṃ, (ghurati manuṣyāṇāṃ bhayaheturbhavatīti . ghur + kvip . tataḥ ghuro bhayānakāt jantorapi ghuraḥ bhayānakaḥ . etaddaṃśanena prāyaśo mṛtyusambhavādeva tathātvam .) kīṭaviśeṣaḥ . ghuraghuriyā iti bhāṣā .. tatparyāyaḥ . yamakīṭaḥ 2 . iti trikāṇḍaśeṣaḥ .. gharghurghā 3 . iti ratnamālā .. (śūkaraśabdaḥ . iti cintāmaṇiḥ ..)

ghurghurī, strī, (ghurghuraḥ śūkaraśabdavadavyaktaśabdaḥ so'syā astīti . ghurghura + arśa ādibhyo'c . 5 . 2 . 127 . ityac . tato gaurāditvāt ṅīṣ .) jalajantuviśeṣaḥ . tatparyāyaḥ . mṛtkirā 2 . iti trikāṇḍaśeṣaḥ ..

ghulañcaḥ, puṃ, gavedhukā . iti ratnamālā .. gaḍagaḍa iti bhāṣā ..

ghulaghulāravaḥ, puṃ, (ghul ghul ityavyaktamārautīti . ā + ru + ac .) pārāvatabhedaḥ . iti rājanirghaṇṭaḥ ..

ghuṣa, i ṅa dhūśe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) dhūśaḥ kāntikṛtiḥ . i, ghuṣyate . ṅa, ghuṃṣate candanaṃ gātram . iti durgādāsaḥ ..

ghuṣa, ir vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ir, aghuṣat aghoṣīt . iti durgādāsaḥ ..

ghuṣa, ki ir nutau . stutau iti yāvat . viśabde . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ-paraṃ-sakaṃseṭ .) viśabda iha kathanaṃ āviṣkaraṇaṃ nānāśabdakaraṇaṃ vā āṅpūrbakaḥ satatakrandane . iti taṭṭīkā .. ki, ghoṣayati ghoṣati gūḍhamarthamabhiyuktaḥ . nānāśabde vādyaṃ ghoṣayati dvāri yasya kaścidupadrutaḥ . iti halāyudhaḥ . ir, aghuṣat aghoṣīt . ghuṣa kiranuvartate . ki, āghoṣayati āghoṣati śokārtaḥ satataṃ krandatītyarthaḥ . iti durgādāsaḥ ..

ghuṣitaṃ, tri, (ghuṣyate sma iti . ghuṣa viśabde + ktaḥ . vuṣiraviśabdane . 7 . 2 . 23 . iti kathanāt atra iṭ .) śabditam . iti supadma vyākaraṇam ..

ghuṣṭaṃ, tri, (ghuṣyate sma iti . ghuṣa + kṣubdhavārasvāntadhvānteti mugdhabodhasūtrāt nipātanāt sādhuḥ .) śabditam . iti mugdhabodham .. (yathā, harivaṃśe . 20 . 86 .
     haṃsasārasaghuṣṭeṣu kāraṇḍavaruteṣu ca .. śabditānyadarthe tu ghuṣiraviśabdane . 7 . 2 . 23 . iti neṭ . ghuṣṭā rajjuḥ . iti siddhvāntakausudī ..)

ghusṛṇaṃ, klī, (ghuṣyate stūyate iti bhāvaḥ . ghuṣa + bāhulakāt ṛṇak . pṛṣodarāditvāt sādhuḥ . yadvā ghuṃṣyate kāntiviśiṣṭaṃ kriyate śarīramanena . ghuṣi ghūśe + ṛṇak .) kuṅkumam . iti trikāṇḍaśeṣaḥ .. (yathā, kāśīkhaṇḍe . 29 . 57 .
     ghusṛṇāpiñjaratanurghargharā ghargharasvanā .. yathā ca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     candanaṃ ghusṛṇopetaṃ mṛganābhisamāyutam .
     na coṣṇaṃ na ca vā śītaṃ varṣākāle tadiṣyate ..
iti ghusṛṇakuṅkumam ..)

ghūkaḥ, puṃ, (ghū ityavyaktaśabdena kāyati śabdāyate iti . ghū + kai + kaḥ .) ulūkaḥ . iti hemacandraḥ . 4 . 39 ..

ghūkāriḥ, puṃ, (ghūkasya pecakasya ariḥ śatruḥ .) kākaḥ . iti hemacandraḥ . 4 . 388 ..

ghūkāvāsaḥ, puṃ, (ghūkānāṃ pecakānāṃ āvāso vāsasthānam .) śākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ghūra, ya ṅa ī hiṃsājyānyoḥ . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-sakaṃ-akaṃ ca-seṭ .) dīrgho . ya ṅa, ghūryate . ī, ghūrṇaḥ . jyānirgatabahuvayobhāvaḥ . iti durgādāsaḥ ..

ghūrṇa, ña śa bhramaṇe . iti kavikalpadrumaḥ .. (tudāṃubhaṃ-akaṃ-seṭ .) ña, ghūrṇati ghūrṇate . śa, ghūrṇatī ghūrṇantī . iti durgādāsaḥ .. (yathā, goḥ rāmāyaṇe . 4 . 15 . 25 .
     sa tu vālī raṇagataḥ sālatāḍanavihvalaḥ .
     gurubhārasamākrāntaścacāla ca jughūrṇa ca ..
)

ghūrṇaḥ, puṃ, (ghūrṇati svotpattibhūmau ghūrṇyākāreṇa sambhavatīti . ghūrṇa + ac . ghūrṇyākāreṇa jāyamānatvāt tathātvam .) grīṣmasundarakaḥ . iti śabdacandrikā .. gīmā iti bhāṣā .. (ghūrṇa + bhāve ac .) bhramaṇañca .. (vighūrṇite, tri . yathā, bhāgavate . 7 . 2 . 2 .
     āha cedaṃ ruṣā ghūrṇaḥ saṃdaṣṭadaśanacchadaḥ ..)

ghūrṇanaṃ, klī, (ghūrṇa + bhāve lyuṭ .) bhramaṇam . tatparyāyaḥ . cakrāvartaḥ 2 bhramaḥ 3 bhrāntiḥ 4 bhramiḥ 5 ghūrṇiḥ 6 . iti hemacandraḥ . 6 . 155 .. (yathā, gītagovinde . 9 . 11 .
     antarmohanamaulirghūrṇanacalanmandāravisraṃsanastabdhākarṣaṇadṛṣṭiharṣaṇamahāmantraḥ kuraṅgīdṛśām ..)

[Page 2,394c]
ghūrṇāyamānaḥ, tri, (ghūrṇa ivācaratīti . ghūrṇa + kyaṅ . tato ghūrṇāyate iti . ghūrṇāya + śānac .) bhrāmyamāṇaḥ . yathā, kalāpadhātuvyākhyāsāre .
     indrādyairakhilārthasādhanaparaiḥ saṃstūyamānaṃ muhuḥ pītonmattaphalātulālasatayā ghūrṇāyamānekṣaṇam ..

ghūrṇiḥ, strī, (ghūrṇa + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti bhāve in .) ghūrṇanam . iti hemacandraḥ . 6 . 155 ..

ghūrṇitaḥ, tri, (ghūrṇate sma iti . ghūrṇa + ktaḥ .) bhramitaḥ . tatparyāyaḥ . pracalāyitaḥ 2 . ityamaraḥ . 3 . 1 . 32 .. (yathā, kathāsaritsāgare . 24 . 1 .
     madarghūrṇitavaktrotthaiḥ sindūraiśchūrayan mahīm .
     herambaḥ pātu vo vighnān svatejobhirdahanniva ..
)

ghūrṇyamānaḥ, tri, (ghūrṇyate iti . ghūrṇa + ṇic + karmaṇi śānac .) bhrāmvamāṇaḥ . yathā, mahānāṭake .
     bho vṛkṣāḥ parvatasthā bahukusumayutā vāyunā ghūrṇyamānāḥ .. aṇijante tu ghūrṇamāṇa ityeva syāt . yathā, harivaṃśe 48 . 36 .
     bhramantaṃ ghūrṇamānañca stutiṃ devāḥ pracakrire ..)

ghṛ, seke . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃaniṭ .) gharati taruṃ meghaḥ . iti durgādāsaḥ ..

ghṛ, ka seke . chādane . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-aniṭ .) ka, ghārayati . iti durgādāsaḥ ..

ghṛ, ra li bhāsi . seke . iti kavikalpadrumaḥ .. (hvāṃ-paraṃ-akaṃ-aniṭ .) ra vaidikaḥ . li, jagharti ghṛtaṃ dīpyate kṣarati vetyarthaḥ . iti durgādāsaḥ ..

ghṛṇa, i ṅa grahaṇe . kavikalpadrumaḥ .. (bhvāṃ ātmaṃsakaṃ-seṭ .) i, ghṛṇṇyate . ṅa, ghṛṇṇate jarīghṛṇṇyate . iti durgādāsaḥ ..

ghṛṇa, da ña u dīptau . iti kavikalpadrumaḥ .. (tanāṃubhaṃ akaṃ-seṭ . uditvāt ktrāveṭ .) da ña, ghṛṇoti gharṇoti . ghṛṇute gharṇate . u, gharṇitvā ghṛtvā . iti durgādāsaḥ ..

ghṛṇā, strī, (ghriyate sicyate hṛdayamanayā . . ghṛ seke + bāhulakāt nak striyāṃ ṭāp . dayārasena hi hṛdayaṃ siktamivārdraṃ bhavatīti tathātvam .) karuṇā . (yathā, kirātārjunīye . 15 . 13 .
     mandamasyanniṣulatāṃ ghṛṇayā munireṣa vaḥ .
     praṇudatyāgatāvajñaṃ jaghaneṣu paśūniva .. * ..
ghriyate ācchādyate guṇādikamanayeti .) jugupsā . tatparyāyaḥ . artanam 2 ṛtīyā 3 hṛṇīyā 4 . ityamaraḥ . 3 . 2 . 32 .. rījyā 5 hṛṇiyā 6 hriṇīyā 7 hraṇīyā 8 . iti taṭṭīkā .. (yathā, raghuḥ . 11 . 17 .
     tāṃ vilokya vanitāvadhe ghṛṇāṃ patriṇā saha mumoca rāghavaḥ ..)

ghṛṇāvāsaḥ, puṃ, (ghṛṇāyāḥ āvāsaḥ .) kuṣmāṇḍaḥ iti trikāṇḍaśeṣaḥ .. ghṛṇāyukte tri ..

[Page 2,395a]
ghṛṇiḥ, puṃ, (jagharti dīpyate iti . ghṛ + ghṛṇipṛśnipārṣṇicūrṇibhūrṇi . uṇāṃ . 4 . 52 . iti nipratyayena nipātanāt sādhuḥ .) kiraṇaḥ . ityamaraḥ . 1 . 3 . 33 .. sūryaḥ . (gharati siñcatīti . ghṛ seke + niḥ guṇābhāvaśca .) jalam . iti medinī .. (jagharti dīpyate iti vyutpattyā dīptiśālini, tri . yathā, bhāgavate . 7 . 2 . 7 .
     tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ ..)

ghṛtaḥ, puṃ klī, (jagharti kṣaratīti . ghṛ + añjighṛsibhyaḥ ktaḥ . uṇāṃ . 3 . 89 . iti ktaḥ .) pakvanavanītam . ghi iti bhāṣā .. tatparyāyaḥ . ājyam 2 haviḥ 3 sarpiḥ 4 . ityamaraḥ . 2 . 9 . 52 .. pavitram 5 navanītakam 6 amṛtam 7 abhighāraḥ 8 homyam 9 āyuḥ 10 taijasam 11 . iti rājanirghaṇṭaḥ .. ājam 12 . yathā --
     ghṛto'strī cājamājyañca sarpiḥ syādamṛtaṃ haviḥ . iti jaṭādharaḥ .. tasya guṇāḥ . buddhyagniśukraujomedaḥsmṛtikaphakāritvam . vātapittaviṣonmādarogaśothālakṣmījvaranāśitvam . māṃsādaṣṭaguṇagurutvañca . iti rājavallabhaḥ .. rasāyanatvam . svādutvam . cakṣurhitatvam . śītavīryatvam . pāpanāśitvam . alpābhisyanditvam . kāntitejolāvaṇyasvarāyurhitabalakāritvam . pavitratvam . gurutvam . udāvartaśūlānāhavraṇakṣayavīsarparaktanāśitvam . snigdhatvam . rūkṣatvañca . iti bhāvaprakāśaḥ .. * .. atha gavyaghṛtasya guṇāḥ . viśeṣeṇa cakṣurhitatvam . śītatvam . vātapittakaphālakṣmīpāparakṣonāśitvam . śukrāgnisvādupākamedhālāvaṇyakāntyojastejovṛddhivayaḥsthitibalāyurhitakāritvam . gurutvam . pavitratvam . sumaṅgalyatvam . rasāyanatvam . sugandhitvam . rocanatvam . cārutvam . sarvājyeṣu guṇādhikatvañca . iti bhāvaprakāśaḥ .. buddhismṛtipuṣṭivapuḥsthairyakāritvam . śramopaśamanatvam . havyatamatvam . bahuguṇatvañca .. * .. māhiṣaghṛtaguṇāḥ . uttamatvam . dhṛtisaukhyakāntibalavarṇacakṣurhitakāritvam . vātaśleṣmadurnāmagrahaṇīvikāranāśitvam . mandānaloddīpanatvam . navagavyataḥ paramahṛdyatvam . manohāritvañca . iti rājanirghaṇṭaḥ .. svādutvam . pittaraktanāśitvam . śītatvam . śleṣmaśukravṛddhikāritvam . gurutvam . svādupākitvañca .. * .. chāgīghṛtaguṇāḥ . agnicakṣurhitabalakāritvam . kāsaśvāsakṣayeṣu hitatvam . kaṭupākitvañca . iti bhāvaprakāśaḥ .. kaphanāśitvam . iti rājanirghaṇṭaḥ .. * .. meṣīghṛtaguṇāḥ . pittamedaskāritvam . yonidoṣe śoṣe kaphe anile ca śastatvam . rūkṣatvam . durnāmonmādanāśitvañca . iti rājavallabhaḥ .. pāke laghutvam . pittakopākāritvam . śophe kampe ca hitatvañca .. * .. bheḍakaghṛtaguṇāḥ . atigauravāt sukumāradehivarjyatvam . buddhipāṭavaharatvam . balakāritvam . nṛṇāṃ vapuṣo visragandhakāritvañca .. * .. hastinīghṛtaguṇāḥ . kaphapittaviṣakramināśitvam . kaṣāyatvam . laghutvam . viṣṭambhitvam . tiktatvam . vahnikaratvañca .. * .. aśvāghṛtaguṇāḥ . kaṭutvam . madhuratvam . kaṣāyatvam . iṣadagnidīpanatvam . bālyapradatvam . mūrchāhāritvam . gurutvañca .. * .. gardabhīghṛtaguṇāḥ . agnibalakāritvam . mūtradoṣakaphanāśitvam . pāke laghutvam . kaṣāyatvam . uṣṇavīryatvañca .. * .. uṣṭrīghṛtaguṇāḥ . madhuratvam . vipāke kaṭutvam . śītalatvam . kuṣṭhakṛmiviṣavātakaphagulmodaranāśitvañca . iti rājanirghaṇṭaḥ .. śothanāśitvam . iti rājavallabhaḥ .. * .. nārīghṛtaguṇāḥ . cakṣurhitarucikāritvam . pathyatvam . mandāgnidīpanatvam . pāke laghutvam . sarvāmayaviṣanāśitvañca . iti rājanirghaṇṭaḥ .. pramehanāśitvam . iti rājavallabhaḥ .. * .. dugdhabhavaghṛtaguṇāḥ . grāhitvam . śītalatvam . netrarogakāritvam . pittadāhāsramadamūrchābhramānilanāśitvañca .. * .. hyastanadadhijaghṛtaṃ tadeva haiyaṅgavīnam . tasya guṇāḥ . cakṣurhitatvam . dīpanatvam . rucibalakāritvam . bṛṃhaṇatvam . vṛṣyatvam . viśeṣājjvaranāśitvañca .. * .. varṣādūrdhvaṃ purāṇasya tasya guṇāḥ . tridoṣamūrchākuṣṭhaviṣonmādāpasmāratimiranāśitvam . iti bhāvaprakāśaḥ .. madaśiraḥkarṇādijarogabhrāntināśitvam . vraṇasya śodhanatvam . ropaṇatvañca . āyurvṛddhiśarīradṛḍhatāsaukumāryakāntismṛtibalakāritvam . bālye taruṇe vārddhake cātibalyatvam . pathyatvañca . iti rājanirghaṇṭaḥ .. pratiśyāyāmakāsajīrṇajvarasarvaroganāśitvam . śreṣṭhatvam . dhātusāmyakāritvañca .. * .. tasya lakṣaṇam .
     ugragandhaṃ purāṇaṃ syāddaśavarṣasthitam ghṛtam .
     lākṣārasanibhaṃ śītaṃ prapurāṇamataḥ param .
     yathā yathā bhavejjīrṇaṃ guṇavat syāttathā tathā ..
kāṃsyapātre daśadinasthitaṃ ghṛtaṃ tyājyam . iti rājavallabhaḥ .. auṣadhaghaṭitapakvaghṛtasya pūrṇavīryaṃ ṣaṇmāsaparyantaṃ tiṣṭhati . iti vaidyakaparibhāṣā ..
     (śastaṃ dhīsmṛtimeghāgni-balāyuḥśukracakṣuṣām .
     bālavṛddhaprajākānti-saukumāryasvarārthinām ..
     kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām .
     vātapittaviṣonmādaśoṣālakṣmījvarāpaham ..
     snehānāmuttamaṃ śītaṃ vayasaḥ sthāpanaṃ param .
     sahasravīryaṃ vidhibhirghṛtaṃ karmasahasrakṛt ..
iti pūrbakhaṇḍe pañcame'dhyāye śārṅgadhareṇoktam ..
     vipāke madhuraṃ vṛṣyaṃ vātapittakaphāpaham .
     cakṣuṣyaṃ balakṛnmedhyaṃ gavyaṃ sarpirguṇottaram ..
iti gavyaghṛtam ..
     ājaṃ sandīpanīyañca cakṣuṣyaṃ balavardhanam .
     kāse śvāse kṣaye'rśaḥsu laghupāke kaphāpaham ..
ityājaghṛtam ..
     vātapittasamaṃ sarvaṃ suśītaṃ māhiṣaṃ ghṛtan .
     madhuraṃ guru viṣṭambhi bhavatyalpaguṇātmakam ..
iti māhiṣaghṛtam ..
     auṣṭraṃ kaṭu ghṛtaṃ pāke śoṣakrimiviṣāpaham .
     dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham ..
ityuṣṭrīghṛtam ..
     pāke laghvāvikaṃ sarpiḥ sarvarogaviṣāpaham .
     vṛddhiṃ karoti cāsthnāñca vāśmarīśarkarāpaham ..
ityāvikaṃ ghṛtam ..
     vṛddhiṃ karoti dehāgnerlaghu pāke viṣāpaham .
     cakṣuṣyaṃ dīpanañcāgnervātadoṣanivāraṇam .
     vṛddhiṃ karoti cāsthīnāṃ tatproktañca viṣāpaham ..
ityaśvīghṛtam ..
     kaphe'nile yonidoṣe śoṣe pitteṣu taddhitam .
     sātmyaṃ strīṇāñca cakṣuṣyaṃ sarpiḥ syādamṛtopamam ..
iti nārīghṛtaguṇāḥ ..
     tarpaṇaṃ netrarogaghnaṃ dāhahṛt payaso ghṛtam .. iti kṣīrodbhavaghṛtam ..
     doṣāpahaṃ vahnisandhukṣaṇañca mūrchāhikkonmādakarṇākṣiśūle .
     śophārśasoryonidoṣe vraṇeṣu śastaṃ sarpirjīrṇameva nṛṇāṃ syāt ..
     ugragandhaṃ purāṇaṃ syāddaśavarṣoṣitaṃ ghṛtam .
     yathā yathā jarāṃ yāti guṇavat syāttu tattathā ..
iti jīrṇaghṛtaguṇāḥ .. iti hārīte prathame sthāne'ṣṭame'dhyāye ..
     smṛtibuddhyagniśukraujaḥkaphamedovivardhanam .
     vātapittaviṣonmādaśoṣālakṣmījvarāpaham ..
     sarvasnehottamaṃ śītaṃ madhuraṃ rasapākayoḥ .
     sahasravīryaṃ vidhibhirghṛtaṃ karmasahasrakṛt ..
     madāpasmāramūrchāyaśophonmādagarajvarān .
     yonikarṇaśiraḥśūlaṃ ghṛtaṃ jīrṇamapohati ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..
     viśeṣataḥ purāṇañca ghṛtaṃ tat pāyayedbhiṣak .
     tridoṣaghnaṃ pavitratvāt viśeṣādgrahamokṣaṇam ..
     guṇakarmādhikaṃ sthānādāsvādāt kaṣṭutiktakam .
     ugragandhaṃ purāṇaṃ syāddaśavarṣasthitaṃ ghṛtam ..
     lākṣārasanibhaṃ śītaṃ taddhi sarvagrahāpaham .
     medhyaṃ virecaneṣvagyraṃ prapurāṇamataḥ param ..
     nāsādhyaṃ nāma tasyāsti yat syādvarṣaśatasthitam .
     dṛṣṭaṃ spṛṣṭamathāghrātaṃ taddhi sarvagrahāpaham .
     apasmārugrahonmādavatāṃ śastaṃ viśeṣataḥ ..
iti carake cikitsāsāsthāne caturdaśe'dhyāye ..
     ghṛtantu saumyaṃ śītavīryaṃ mṛdumadhuramalpābhiṣyandi snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśasanamagnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaraṃ āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnañca ..
     vipāke maghuraṃ śītaṃ vātapittaviṣāpaham .
     cakṣuṣyamagryaṃ balyañca gavyaṃ sarpirguṇottaram ..
     ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam .
     kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu ..
     madhuraṃ raktapittaghnaṃ gurupāke kaphāvaham .
     vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam ..
     auṣṭraṃ kaṭurasaṃ pāke śophakrimiviṣāpaham .
     dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham ..
     pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam .
     kaphe'nile yonidoṣe śoṣe kampe ca taddhitam ..
     pāke laghūṣṇavīryañca kaṣāyaṃ kaphanāśanam .
     dīpanaṃ vaddhamūtrañca vidyādaikaśaphaṃ ghṛtam ..
     cakṣuṣyamagryaṃ strīṇāntu sarpiḥ syādamṛtopamam .
     vṛddhiṃ karoti dehāgnyorlaghupākaṃ viṣāpaham ..
     kaṣāyaṃ baddhavinmūtraṃ tiktamagnikaraṃ laghu .
     hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakramīn ..
kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrchāpraśamanaṃ netrarogahitañca . sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno vastinasyākṣiprapūraṇeṣūpadiśyate . sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrchāmedonmāda udarajvaragaraśophāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate . bhavanti cātra .
     purāṇaṃ timiraśvāsapīnasajvarakāsanut .
     mūrchākuṣṭhaviṣonmādagrahāpasmāranāśanam ..
     ekādaśaśatañcaiva vatsarānuṣitaṃ ghṛtam .
     rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam ..
     peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ .
     balyaṃ pavitraṃ medhyañca viśeṣāttimirāpaham ..
     sarvabhūtaharañcaiva ghṛtametat praśasyate ..
iti suśrute sūtrasthāne 45 adhyāye .. * .. klī, salilam . iti medinī . te . 17 ..)

ghṛtaḥ, tri, (jagharti dīpyate gharati siñcatīti vā . ghṛ + añjighṛsibhyaḥ ktaḥ . uṇāṃ . 3 . 89 . ktaḥ .) dīptaḥ . secakaḥ . iti śabdaratnāvalī ..

ghṛtakarañjaḥ, puṃ, (ghṛtamiva karañjaḥ . ghṛtavadrasabāhulyādasya tathātvam .) karañjabhedaḥ . ghiyākaramcā iti bhāṣā .. tatparyāyaḥ . prakīryaḥ 2 ghṛtaparṇakaḥ 3 snigdhapatraḥ 4 tapasvī 5 viṣāriḥ 6 virocanaḥ 7 . asya guṇāḥ . kaṭutvam . uṣṇatvam . vātavraṇasarvatvagdoṣaviṣasparśanāśitvañca . iti rājanirghaṇṭaḥ ..

ghṛtakumārikā, strī, (ghṛtena ghṛtasadṛśarasena kumārikā mundarī bālikeva vā . gṛhapālyalāt tathātvam .) ghṛtakumārī . iti bhāvaprakāśaḥ .. (yathāsthāḥ paryāyāḥ .
     kumārī gṛhakanyā ca kanyā ghṛtakumārikā .. guṇāśca yathā --
     kumārī bhedinī śītā tiktā netryā rasāyanī .
     madhurā bṛṃhaṇī balyā vṛṣyā vātaviṣapranut ..
     gulmaplīhayakṛdvṛddhikaphajvaraharī haret .
     granthyagnidagdhavisphoṭapittaraktatvagāmayān ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 2,396b]
ghṛtakumārī, strī, (ghṛtena ghṛtavadrasena kumārī sundarī . yadvā kumārī kanyeva . gṛhe pālitatayā tathātvam .) svanāmakhyātagulbhaḥ . dhikumārī iti bhāṣā . tatparyāyaḥ . kumārī 2 taraṇiḥ 3 sahā 4 . iti śabdaratnāvalī .. kanyakā 5 dīrghapatrikā 6 sthaleruhā 7 mṛduḥ 8 kanyā 9 bahupatrā 10 amarā 11 ajarā 12 kaṇṭakaprāvṛtā 13 vīrā 14 bhṛṅgeṣṭā 15 vipulāsravā 16 brahmaghnī 17 taruṇī 18 rāmā 19 kapilā 20 ambudhisravā 21 sukaṇṭakā 22 sthūladalā 23 gṛhakanyā 24 . asyā guṇāḥ . himatvam . tiktatvam . madagandhitvam . kaphapittakāsaviṣaśvāsakuṣṭhanāśitvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. bhedakatvam . netrahitatvam . madhuratvam . bṛṃhaṇatvam . śukrabalakāritvam . vātagulmaplīhayakṛtvṛddhijvaragranthyagnidagdhavisphoṭapittaraktatvagroganāśitvañca . iti bhāvaprakāśaḥ .. (kumārīśabde vivaraṇamasyā jñeyam ..)

ghṛtatailādikalpaḥ, puṃ, (ghṛtatailādīnāṃ rogavināśakapakvaghṛtatailādīnāṃ kalpo bidhiḥ .) roganāśakanānauṣadhipakvaghṛtatailādivargaḥ . yathā . dhanvantariruvāca .
     ghṛtatailādi vakṣyāmi śṛṇu suśruta ! rāganut .
     śaṅkhapuṣpī vaca somā brāhmī brahmasuvarcalā ..
     abhayā guḍucī caiva aṭarūṣakavākucī .
     etairakṣasamairbhāgairghṛtaprasthaṃ vipāttayet ..
     kaṇṭakāryā rasaprasthakṣīraprasthasamanvitam .
     etadbrāhmīghṛtaṃ nāma śrutimedhākaraṃ param .. 1 ..
     triphalācitrakabalānirguṇḍīnimbavāsakāḥ .
     punarnavā guḍūcī ca bṛhatī ca śatāvarī ..
     etairghṛtaṃ yathālābhaṃ sarvarogavimardanam .. 2 ..
     balāśatakaṣāye tu tailasyārdhāḍhakaṃ pacet ..
     kalkairmadhukamañjiṣṭhācandanotpalapadmakaiḥ .
     sūkṣmailāpippaṃlīkuṣṭhatvagelāgurukeśaraiḥ ..
     gandhāśmajīvanīyaiśca kṣīrāḍhakasamāśritam .
     etanmṛdvagninā pakvaṃ sthāpayedrajate śubhe ..
     sarvavātavikārāṃstu sarvadhātvantarāśrayān .
     tailametat praśamayedbalākhyaṃ rājavallabham .. 3 ..
     śatāvarīrasaprasthaṃ kṣīraprasthaṃ tathaiva ca .
     śatapuṣpā devadāru māṃsī śaileyakaṃ balā ..
     candanaṃ tagaraṃ kuṣṭhaṃ mālā cāṃśumatī tathā .
     etaiḥ karṣasamaiḥ kalkaistailaprasthaṃ vipācayet ..
     kubjavāmanapaṅgūnāṃ vadhiravyaṅgakuṣṭhinām .
     vāyunā bhagnagātrāṇāṃ ye ca sīdanti maithune ..
     jarājarjaratrāṇāmādhmānamukhaśoṣiṇām .
     tvaggatāścāpi ye vātāḥ śirāsnāyugatāśca ye ..
     savastiṃ nāśayatyāśu taiścaiva syāddaśāṅgakam .
     nārāyaṇamidaṃ tailaṃ viṣṇunoktaṃ rugardanam .. 4 ..
     pṛthak tailaṃ dhṛtaṃ kuryāt samastairauṣadhaiḥ pṛthak .
     śatāvaryā guḍūcyā vā citrakai rocanāyutaḥ ..
     nirguṇḍyā vā prasāraṇyāḥ kaṇṭakāryā rasādibhiḥ ..
     varyā vānalayā vāpi vāsakena phalatrikaiḥ .
     brāhmyā cairaṇḍakenāpi bhṛṅgarājena muṇḍinā ..
     mūṣalyā daśamūlena khadireṇa vaṭādibhiḥ .
     vaṭikā modako vāpi cūrṇaṃ syāt sarvaroganut ..
     ghṛtena madhunā vāpi yuktaṃ khaṇḍaguḍādibhiḥ .
     lavaṇaiḥ kaṭukairyuktaṃ yathālābhañca roganut .. 5 ..
     citrakarkārutrivṛtāmalaghnahayamārakam .
     sudhāñca bālāgaṇikāsaptaparṇasuvarcikām ..
     jyotiṣmatīñca saṃbhṛjya tailaṃ dhīro vipācayet .
     etannisyandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare ..
     śodhanaṃ rocanañcaiva sarvavarṇakaraṃ param .
     citrakādyaṃ mahātailaṃ sarvarogaprabhañjanam .. 6 ..
     ajamodā sasindūrā haritālaṃ niśādvayam .
     kṣāradvayaṃ phenayutamārdrakaṃ saralodbhavam .
     indravāruṇyapāmārgakadalaiḥ kandalaiḥ samaiḥ ..
     ebhiḥ sarṣapajaṃ tailamajamūtraiśca yojitam .
     mṛdvagninā pacedetadarkakṣīreṇa saṃyutam ..
     ajamodādikaṃ tailaṃ gaṇḍamālāṃ vyapohati .
     vidagdhastu pacet pakvaṃ pakvañcaiva viśodhayet ..
     ropaṇaṃ mṛdubhāvañca tailenānena kārayet .
     ajamodādikaṃ tailaṃ mahāvīryañca roganut .. 7 ..
ityādimahāpurāṇe gāruḍe 178 adhyāye ..

ghṛtadīdhitiḥ, puṃ, (ghṛtena pradīptā dīghitiḥ kiraṇaṃ yasya . ghṛtāhutyā agnivardhanādeva tathātvam .) agniḥ . iti trikāṇḍaśeṣaḥ ..

ghṛtaparṇakaḥ, puṃ, (ghṛtayuktamiva parṇaṃ patraṃ yasya . kap .) ghṛtakarañjaḥ . iti rājanirghaṇṭaḥ ..

ghṛtapūraḥ, puṃ, (ghṛtena pūryate iti . purī ṅa ya pūrtau + karmaṇi ap . pracuraghṛtapācyatvādevāsya tathātvam .) piṣṭakaviśeṣaḥ . yathāha rājavallabhaḥ .
     marditāṃ samitāṃ kṣīranārikelaghṛtādibhiḥ .
     avagrāhya ghṛte paktrā ghṛtapūro'yamucyate ..
     ghṛtapūro gururvṛṣyaḥ kaphakṛdraktamāṃsadaḥ .
     raktapittaharo hṛdyaḥ svāduḥ pittaharo'gnidaḥ ..
tatparyāyaḥ . piṣṭapūraḥ 2 ghṛtavaraḥ 3 ghārtikaḥ 4 . iti hemacandraḥ . 3 . 64 .. (asya pākaprakārādi yaduktaṃ cintāṃmaṇau .
     kṣīreṇa marditaṃ cūrṇaṃ goghūmānāṃ sugālitam .
     vistārya sarpiṣā pācyaṃ kaṭāhe'tha sitānvitam ..
     ghṛtapūro'yamuddiṣṭaḥ karpūramaricānvitaḥ ..
nārikelajo yathā --
     samitā marditā kṣīre nārikelasitārdrakaiḥ .
     avagāhya ghṛte pācyā ghṛtapūro'paraḥ smṛtaḥ ..
dugdhajo yathā --
     pākapiṇḍīkṛtaṃ kṣīraṃ śarkarācūrṇamiśritam .
     ghṛtapūravinirmāṇaṃ kārayet svalpasarpiṣi ..
śālibhavo yathā --
     suśālipiṣṭaṃ dugdhantu kathitaṃ vastragālitam .
     khaṇḍayuktaṃ ghṛte pakvaṃ ghṛtapūro bhavedayam ..
kaśerubhavo yathā --
     kaśerucūrṇaṃ niḥkṣipya pākapiṇḍīkṛtaṃ payaḥ .
     nirmāṇaṃ ghṛtapūrāṇāṃ śarkarāsahitaṃ bhaveta ..
āmrajo yathā --
     pakvāmrasya ghṛte tapte rasastvanalapiṇḍitaḥ .
     śuddhaśarkarayā yojyo ghṛtapūro yadṛcchayā ..
     kṣīramādyaṃ svarūpaṃ hi khaṇḍaṃ cūrṇaṃ tataḥ smṛtam .
     yojite yo viśeṣo'tra tadākhyāsvarṇasaṃjñitaḥ ..
     ghṛtapūro gururhṛṣyo hṛdyaḥ pittānilāpahaḥ .
     sadyaḥ prāṇaprado balyaḥ surucyo'gnipradīpanaḥ ..
     śṛṅgāṭakasukhānāmapyevaṃ syāt ghṛtapūrakaḥ .
     vicārya vastusaṃyogaṃ tadguṇānapi cāharet ..
)

ghṛtapūrṇakaḥ, puṃ, (ghṛtena pūrṇa iva kāyatīti . kai + kaḥ .) karañjavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

ghṛtamaṇḍalikā, strī, (ghṛtasya maṇḍalaṃ samūhaḥ . tadiva niryāsaḥ asyā asyāṃ vā astīti . ghṛtamaṇḍala + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) haṃsapadīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ghṛtamaṇḍā, strī, (ghṛtamaṇḍavat niryāso'styasyāḥ . arśa ādibhyo'c . 5 . 2 . 127 . ityac .) vāyasolīvṛkṣaḥ . iti śabdacandrikā .. mākaḍahātā iti bhāṣā ..

ghṛtavaraḥ, puṃ, (ghṛtameva varaṃ bāhulyāt pradhānaṃ yatra .) ghṛtapūraḥ . iti hemacandraḥ . 3 . 64 ..

ghṛtā, strī, (ghṛtavat niryāso'styāsyāḥ . arśa ādibhyo'c . 5 . 2 . 127 . ityac .) ghṛtamaṇḍā . iti śabdacandrikā ..

ghṛtācī, strī, (ghṛtena amṛtena añcati tṛptiṃ gacchatīti . anca + kvip . nalope striyāṃ ṅīp . sarvathā manuṣyāhāravarjitānāṃ devajātīnāṃ hyamṛtamayaghṛtabhojanaṃ mahābhāratapurāṇādiprasiddham .) apsaroviśeṣaḥ . iti halāyudhaḥ .. (yathā, viṣṇupurāṇe . 1 . 9 . 101 .
     ghṛtācīpramukhā brahman nanṛtuścāpsarogaṇāḥ .. gāyattrīsvarūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 46 .
     ghanārimaṇḍalā ghūrṇā ghṛtācī ghanaveginī ..)

ghṛtācīgarbhasambhavā, strī, sthūlailā . iti rājanirghaṇṭaḥ ..

ghṛtāhvaḥ, puṃ, (ghṛtasya āhvā ākhyā yasya . yadvā, ghṛtena āhvayate spardhate svagandhena iti . ā + hve + kaḥ .) saraladravaḥ . iti trikāṇḍaśeṣaḥ ..

ghṛtelī, strī, (ghṛte ilati tadbhakṣaṇāya tatra svapitīti . ila svapne + ac . gaurāditvāt ṅīṣ .) kīṭaviśeṣaḥ . tailapāyikā iti kecit .. tatparyāyaḥ . piṅgakapiśā 2 . iti hemacandraḥ . 4 . 273 ..

ghṛtodaḥ, puṃ, (ghṛtamiva svādu ākṛtyā śubhraṃ vā udakaṃ yasya . udakasyodādeśaḥ .) ghṛtasamudraḥ . yathā, evaṃ surodādvahistaddiguṇaḥ samānena ghṛtodena yathā pūrbaḥ kuśadvīpaḥ . iti śrībhāgavate . 5 . 13 ..

ghṛṣa, u saṃgharṣe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . uditvāt ktvāveṭ .) u, gharṣitvā ghṛṣṭvā . gharṣati candanaṃ lokaḥ . iti durgādāsaḥ ..

[Page 2,397b]
ghṛṣṭaḥ, tri, (ghṛṣ + karmaṇi ktaḥ .) gharṣitaḥ . ghaṣā iti bhāṣā .. yathā . ghṛṣṭo malayajo gandhaḥ . iti śuddhitattvam .. (yathātta kāśīkhaṇḍe . 19 . 56 .
     ghātukā ghūrṇitajalā ghṛṣṭapātakasantatiḥ ..)

ghṛṣṭiḥ, strī, (ghṛṣyate'sau . ghṛṣ + karmaṇi ktic .) vārāhī . cāmara ālu iti bhāṣā .. ityamaraḥ . 2 . 4 . 151 .. (ghṛṣ + bhāve ktin .) gharṣaṇam . spardhā . aparājitā . (gharṣatīti . ghṛṣ + kartari ktic .) śūkare puṃ, . iti medinī . ṭe . 13 ..

ghṛṣṭhilā, strī, (ghṛṣṭiṃ gharṣaṇaṃ lātīti . lā + kaḥ .) citraparṇikā . pṛśniparṇī . iti ratnamālā ..

ghṛṣviḥ, puṃ strī, (gharṣati iti . ghṛṣa saṃgharṣe + kṛvighṛṣvicchavīti . uṇāṃ . 4 . 56 . iti kvinpratyayena nipātanāt siddhaḥ .) śūkaraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (bhāve + kvin . gharṣaṇam . yathā, ṛgvede . 1 . 37 . 4 . pravaḥ śardhāya ghṛṣvaye . ghṛṣvaye śatrugharṣaṇayuktāya . iti bhāṣyam ..)

gheñculikā, strī, krauñcādanam . iti ratnamālā .. gheṃcu iti bhāṣā .. (yathā, vaidyakaratnamālāyām .
     krauñcādanaṃ gheñculikā ..)

ghoṭaḥ, puṃ, strī, (ghoṭate parivartate iti . ghuṭa parivartane + pacādyac .) ghoṭakaḥ . iti rājanirghaṇṭaḥ ..

ghoṭakaḥ, puṃ, strī, (ghoṭate gatvā pratyāgacchatīti . ghuṭa parivartane + ṇvul .) paśuviśeṣaḥ . ghoḍā iti bhāṣā .. tatparyāyaḥ . pītiḥ 2 turagaḥ 3 turaṅgaḥ 4 aśvaḥ 5 turaṅgamaḥ 6 vājī 7 vāhaḥ 8 arvā 9 gandharvaḥ 10 hayaḥ 11 saindhavaḥ 12 saptiḥ 13 . ityamaraḥ . 2 . 8 . 44 .. ghoṭaḥ 14 pītī 15 pīthiḥ 16 . iti bharataḥ .. tārkṣyaḥ 17 hariḥ 18 vītī 19 . iti hemacandraḥ .. mudgabhojī 20 dhārāṭaḥ 21 javanaḥ 22 jitavaḥ 23 javī 24 vāhanaśreṣṭhaḥ 25 śrībhrātā 26 amṛtasodaraḥ 27 . mudgabhuk 28 śālihotraḥ 29 lakṣmīputtraḥ 30 prakīrṇakaḥ 31 . iti jaṭādharaḥ .. vātāyanaḥ 32 śrīputtraḥ 33 cāmarī 34 heṣī 35 śālihotrī 36 marudrathaḥ 37 vājaskandhaḥ 38 haridrāktaḥ 39 ekaśaphaḥ 40 kindhī 41 lalāmam 42 vimānakaḥ 43 .. iti śabdaratnāvalī .. atyaḥ 44 vahniḥ 45 dadhikrā 46 dadhikrāvā 47 etagvaḥ 48 etaśaḥ 49 paidvaḥ 50 daurgahaḥ 51 uccaiḥśravasaḥ 52 āśuḥ 53 vradhnaḥ 54 aruṣaḥ 55 māṃścatvaḥ 56 avyathayaḥ 57 śyenāsaḥ 58 suparṇāḥ 59 pataṅgāḥ 60 naraḥ 61 hvāryāṇām 62 haṃsāsyaḥ 63 . iti vedanighaṇṭau 1 adhyāyaḥ .. harī indrasya 1 rohitaḥ agneḥ 2 haritaḥ ādityasya 3 rāsabhau aśvinoḥ 4 ajāḥ pūṣṇaḥ 5 pṛṣatyo marutām 6 aruṇyo gāvaḥ uṣasām 7 śyāvāḥ savituḥ 8 viśvarūpā bṛhaspateḥ 9 niyuto vāyoḥ 10 . iti daśādiṣṭopayojanāni . iti ca vedanighaṇṭau 1 adhyāyaḥ .. asya māṃsaguṇāḥ . uṣṇatvam . vātanāśitvam . laghugurutvam . atisevanāt pittadāhapradatvañca . iti rājanirghaṇṭaḥ .. agnikaphabalakāritvam . bṛṃhaṇatvam . cakṣurhitatvam . madhuratvañca . iti bhāvaprakāśaḥ .. * .. athāśvaparīkṣā .
     sapakṣā vājinaḥ pūrbaṃ saṃjātā vyomacāriṇaḥ .
     gandharvebhyo yathākāmaṃ gacchanti ca samanvitāḥ ..
     indrādeśācchālihotrasteṣāṃ pakṣamathācchinat .
     tataḥ prabhṛti niṣpakṣāsturaṅgā dharaṇīṃ gatāḥ ..
     uttamā madhyamā nīcāḥ kanīyāṃsastathāpare .
     caturdhā vājino bhūmau jāyante deśasaṃśrayāt ..
     tājitāḥ khuraśālāśca tuṣārāścottamā hayāḥ .
     gojikāṇāśca kekāṇāḥ prauḍhāhārāśca madhyamāḥ ..
     tāḍajā uttamāśāśca vājaśūlāśca madhyamāḥ .
     gatvarāḥ sādhyavāsāśca sindhudārāḥ kanīyasaḥ ..
     anyadeśodbhavā ye ca te vai nīcāḥ prakīrtitāḥ .
     vājino jalajāḥ kecidvahnijātāstathāpare ..
     samīraprabhavāścānye turagā mṛgajāḥ pare .
     jalodbhavā dvijā jñeyāḥ kṣattriyā vahnisambhavāḥ ..
     prabhañjanabhavā vaiśyā mṛgajāḥ śūdrajātayaḥ .
     puṣpagandhirbhavedvipraḥ kṣattriyo'gurugandhikaḥ ..
     ghṛtagandho bhavedvaiśyo mīnāmodī ca śūdrakaḥ .
     vivekī saghṛṇo viprastejasvī kṣattriyo balī ..
     koṣṇabhāvo bhavedvaiśyaḥ śūdro niḥsattvako bhavet .
     viprādyā vāhanāḥ sarve trayo bhūmipateḥ sadā ..
     śūdrajātiṃ turaṅgantu na spṛśanti nareśvarāḥ ..
ityutpattiḥ .. * .. athāṅgulyāṅgavibhāgaḥ .
     saptaviṃśatyaṅgulibhirmukhamānaṃ vidhīyate .
     karṇau ṣaḍaṅgulau proktau bhālakaṃ caturaṅgulam ..
     catvāriṃśacca saptāḍhyā skandhaḥ saṃparikīrtitaḥ .
     pṛṣṭhavaṃśaścaturviṃśaḥ saptaviṃśā tathā kaṭī ..
     iti sūkṣmaṃ tathā nimnaṃ pratipucchaṃ dvayādhikam .
     liṅgaṃ hastapramāṇantu tathāṇḍau caturaṅgulau ..
     madhyasthānaṃ caturviṃśaṃ hṛdayaṃ ṣoḍaśātmakam .
     kaṭikukṣyantaraṃ prāktaṃ catvāriṃśat pramāṇataḥ ..
     maṇibandhadvayañcaiva vurāśca caturaṅgulāḥ .
     aśītyaṅgulikāḥ pādā dīrghā viṃśādhikā matāḥ ..
ityaṅgulivibhāgaḥ .. * .. atha vayovibhāgaḥ .
     danteṣu vyañjanaṃ yadvattena jñeyo vayaḥkramaḥ .. tadyathā --
     kālikā hariṇī śuklā kācā makṣikayā saha śaṅkho muṣalakañcaiva dantānāṃ calatā tathā .
     ityaṣṭau vyañjanānyāhurathaiṣāṃ lakṣaṇaṃ śṛṇu ..
     caturbhirvatsarairdantāścatvāraḥ parikīrtitāḥ .
     pañcabhiśca ṣaḍityevaṃ jāyante tvatha kālikāḥ ..
     ṣaṣṭhe saṃvatsare prāpte kālikānyā bhavettu hi .
     tathānyā saptame varṣe caturthī kālikā bhavet ..
     aṣṭame vatasare prāpte jāyante sarvakālikāḥ .
     navame tvatha tāḥ sarvā āpītāḥ sambhavanti ca ..
     kecidekādaśe varṣe tāvat pītatvamāgatāḥ .
     tataḥ śvetāḥ prajāyante caturdaśasamāvadhi ..
     tataḥ kācaprabhāḥ samyak yāvat saṃvatsarāstrayaḥ .
     tataḥ saptadaśādūrdhvaṃ yāvadbarṣāṇi viṃśatiḥ ..
     makṣikābhāṃ vadantyeṣāṃ yāvadvarṣatrayaṃ punaḥ .
     śaṅkhābhāsāḥ sarvadantā bhavanti vājināṃ tataḥ ..
     trayoviṃśāt pare varṣe daśanā muṣalā matāḥ .
     ṣaḍviṃśāt parato dantāḥ sthānāccalanamāpnuyuḥ ..
     yāvadbarṣatrayaṃ paścānnipatanti samātraye .
     dbātriṃśadvatsare vājī nūnaṃ nirvāṇamāpnuyāt ..
atha śubhalakṣaṇāni .
     dīrghāḥ śuṣkā viśālāsyā ye bhavanti turaṅgamāḥ .
     te śastāḥ pārthivendrasya yānavāhanakarmaṇi ..
     āsyaṃ bhujau cāpi kṛkāṭikā ca dīrghaṃ catuṣkaṃ turagasya śastam .
     tathonnate ghrāṇapuṭe lalāṭe kaphaśca vājipravarasya bodhyaḥ ..
     śrotre ca maṇibandhaśca pucchaṃ koṣṭhaṃ laghūttamam .
     pītāṅgaḥ śvetapādo yo yaśca syāt sitalācanaḥ ..
     cakravākaḥ sa vijñeyo rājārhaḥ priyasattamaḥ .
     mukhe candrakasambītaḥ pakvajambūphalākṛtiḥ ..
     śvetapādaḥ sa vijñeyo mallikākhyaḥ supūjitaḥ .
     sarvaśveto hayo yastu śyāmaikaśravaṇo bhavet .
     sa vājī vājimedhārhaḥ śyāmakarṇaḥ sudurlabhaḥ ..
     yasya pādāḥ sitāḥ sarve puccho muṣko mukhaṃ tathā .
     mūrdhvajāstu sitā yasya tambidyādaṣṭamaṅgalam ..
     yasya pādāḥ sitāḥ sarve candrakañca lalāṭake .
     kalyāṇapañcakaḥ prakto bhartuḥ kalyāṇakārakaḥ ..
     vimiśravarṇakāḥ sarve praśastā vājino matāḥ .
     yasyotkṛṣṭatarā varṇā vṛddhiṃ yānti śanaiḥ śanaiḥ ..
     nāśayanti tathā nīcān karoti sa bahūn hayān ..
athāvartaguṇāḥ .
     romṇāṃ bhramivadāvṛttirāvarta iti gadyate .
     ṣaḍvidho dakṣiṇo vāmo dakṣiṇastu śubhāvahaḥ ..
     nāsikāgre lalāṭāgre śaṅkhe kaṇṭhe ca mastake .
     āvarto jāyate yeṣāṃ te ghanyāstu turaṅgamāḥ ..
     lalāṭe yasya cāvarto dvitīyastu kukundare .
     mastake ca tṛtīyastu sa vijñeyo hayottamaḥ ..
     gaṇḍāvarto bhaved yasya vājino dakṣiṇāśrayaḥ ..
     sa karoti mahāsaukhyaṃ svāminaḥ śivasaṃjñitaḥ .
     karṇamūle yadāvartaḥ stanamadhye tathāparaḥ .
     vijayākhyāvubhau tau tu yuddhakāle jayapradau ..
     skandhapārśve yadāvartaḥ sa bhavet sukhakārakaḥ .
     nāsāmadhye yadāvarta eko vā yadi vā trayaḥ ..
     cakravartī sa vijñeyo vājī bhūpālabhūṣitaḥ .
     kaṇṭhe yasya mahāvartaḥ proktaścintāmaṇiḥ śubhaḥ ..
     romṇāṃ vṛścikavat sthānaṃ śuktirityabhidhīyate .
     yatrāvartaḥ śubhastatra śuktistatra śubhāvahā .. * ..
atha doṣāḥ .
     catvāro'pyasitāḥ pādāḥ sarvaśvetasya vājinaḥ .
     bhavanti yasya sa tyājyo yamadūtaḥ sudūrataḥ ..
     catvāro yasya vai pādāḥ parasparavivarṇakāḥ .
     sa tyājyo muṣalī nāmnā munibhiḥ kulanāśanaḥ ..
     durlakṣmavājinaṃ jahyā yadīccheḥ śāśvatīṃ śriyam .
     yastu varṇavibhedena jñāyate romasambhavāt ..
     puṣpākhyaḥ sa parityājyaḥ sarvavājibhayāvahaḥ .
     yasyāvaśeṣavarṇena chādyate ca pradhānataḥ ..
     vivṛddhiṃ gacchataḥ so'śvaḥ kurute hayasaṃkṣayam .
     iti skandhe gale caiva kaṭideśe tathaiva ca ..
     nābhau kukṣau ca pārśvāṃśe madhyamaḥ sa prakīrtitaḥ .
     eko vāmakapolastho yasyāvartaḥ pradṛśyate ..
     carvaṇī sa hayastyājyaḥ kurute svāmināśanam .
     vāmagaṇḍāśrayāvartaḥ prakaroti dhanakṣayam ..
     kakṣānte yasya cāvartaḥ sa mṛtyuṃ kurute vibhoḥ .
     kleśaṃ jānugatāvartaḥ pravāsaṃ kurute'thavā ..
     vājī meḍhragatāvarto varjanīyo mahībhujā .
     tribaliprabhavāvartastrivargasya praṇāśakaḥ ..
     pṛṣṭhavaṃśe yadāvarta ekaḥ saṃparilakṣyate .
     dhūmaketuriti khyātaḥ sa tyājyo dūrato nṛpaiḥ ..
     guhye pucche balau yasya bhavantyāvartakāstrayaḥ .
     sa kṛtāntastu rūpeṇa varjanīyasturaṅgamaḥ ..
     aghordhvañca yadā vājī sampuṭaṃ na spṛśet kvacit .
     yamadūtaḥ sa vijñeyo varjanīyasturaṅgamaḥ .
     hīnadanto'dhikaścaiva karālī kṛṣṇatālukaḥ .
     muṣalī ca tathā śṛṅgī ṣaḍete ghātakāḥ smṛtāḥ ..
     tatrādyau viditārthau tu śeṣāṇāṃ lakṣaṇaṃ śṛṇu .
     trayaḥ pādāḥ sitā yasya kṛṣṇaścaiko'bhijāyate ..
     trayo vāpyasitā yasya ekaḥ śuklo'bhijāyate .
     mūṣalī nāma pāpo'yaṃ dūre tyājyo hayāghamaḥ ..
     vikaṭo viṣamo yasya daśanaḥ sa karālakaḥ .
     karālī kurute nāśaṃ bharturatra na saṃśayaḥ ..
     kṛṣṇatālurhayo nāśaṃ kurute nātra saṃśayaḥ .
     viṣadanto bhavedyastu kṛṣṇatālurna duṣyate ..
     karṇānte cūlikānte ca śṛṅgavallakṣyate yadi .
     sa śṛṅgī kurute nāśaṃ rāṣṭrasya ca kulasya ca ..
     ekāṇḍo'jātakāṇḍaścahīnāṇḍo'bhyadhikāṇḍakaḥ .
     ghaṇṭī ca kambalī caiva ṣaḍete pāpakṛttamāḥ .. * ..
athāriṣṭam .
     susthasyāpi ca netrānte syātāṃ nīle ca vājinaḥ .
     tathaiva tasya jānīyādbhavenmṛtyurdvivārṣikī ..
     nīlapīte ca netrānte tribhirmāsairvapuḥkṣayaḥ .
     yasya netrāntare rekhā bahuvarṇā prajāyate ..
     viśeṣādvājino jñeyaṃ tasyāyuḥ pañcamāsikam .
     jihvāyāṃ jāyate vindurakasmādyadi vājinaḥ ..
     māsaikaṃ jīvitaṃ tatra pīte māsadvayantathā .
     rakte mṛtyustribhirmāsaiścaturbhiśca vicitrake ..
     pañcabhirnīlavarṇe ca ṣaḍbhirvabhrusamākṛtau .
     saptabhiḥ pāṭalākāre caṇakābhe tathāṣṭabhiḥ ..
     navabhiśca haridrābhe daśabhirjatukopame .
     ekādaśe suvarṇābhe vatsareṇa himadyutau ..
     yasya śvāso bhaveduṣṇaḥ śarīraṃ pulakāṅkitam .
     jihvā hi malinākārā māsaṣaṭkaṃ sa jīvati ..
     jihvāgre piḍakā yasya pādānte ca tathodare .
     mūtraṃ karoti raktambā māsaṣaṭkaṃ sa jīvati ..
     karṇayoḥ kṣatajaṃ yasya netrābhyāṃ vā pravartate .
     vājinaḥ pittagrastasya daśamāsān sa jīvati .
     yasya netre haridrābhe yasya vātārditasya ca .
     tasyāyuḥ saptamāsīyaṃ bahuvarṇe tathā dinaiḥ ..
     yasyaikaṃ locanaṃ hīnaṃ dvitīyaṃ raktasannibham .
     puṭānte ca sa vijñeyaḥ pītābhe māsajīvakaḥ ..
etāni ariṣṭāni raktadoṣajāni .
     sphuliṅgā yasya dṛśyante pucchato'śvasya vahnijāḥ .
     nirgacchantaḥ prabhornāśaṃ te vadanti niśāgame ..
     aśvaśālāṃ samāsādya yadā ca madhumakṣikāḥ .
     madhujālaṃ prabadhnanti tadāśvān ghnanti kṛtsnaśaḥ ..
atha hayakriyākālaḥ .
     svavaruṇagurupārśvāsyeṣu bhaumārkavāre svatithikaraṇatārācandrayogodayeṣu .
     śubhamiha hayakāryaṃ kāryamāryeṇa buddhā na śaniravikujānāṃ vāsare nogratāre ..
iti kālaḥ .. * .. atha hayārohaṇajñānam . calakiśalayapādaḥ karṇamadhyaikadṛṣṭirnacalati kaṭideśaḥ śvāsane saṃsthito yaḥ . hayahṛdayagatijñaḥ sthānadaṇḍāvapātaḥ sa khalu turagayātā pūjyate pārthivendraiḥ .. meruḥ sthirau yasya calau ca pādau trikonnataṃ saṃhatamāsanañca . sa vājivāhaḥ prathitaḥ pṛthivyāṃ śeṣā narā bhārakarā hayānām .. * .. tatra tāḍanavidhiḥ .
     raktakoṣṭhe mukhe cauṣṭhe gale pucche ca tāḍayet .
     bhīte vakṣaḥsthalaṃ hanyādvaktraṃ conmārgagāminaḥ ..
     kupite pucchasaṃsthānaṃ bhrānte jānudbayaṃ tathā .
     sarvasyāprāptadaṇḍasya daṇḍamekaṃ nipātayet ..
     asthānadaṇḍapātācca bahudoṣaḥ prajāyate .
     tasmānnirīkṣya kartavyaṃ haye daṇḍanipātanam .. * ..
atha ghāvanavidhiḥ . hastaiścaturviṃśatibhirdhanurdaṇḍa udāhṛtaḥ . akṣṇornimeṣaṇānyaṣṭau mātrā proktā vicakṣaṇaiḥ .. mātrāṣoḍaśakenāśvo yo dhāvati dhanuḥśatam . tamuttamottamaṃ vidyādvāyuvegaṃ mahājavam .. viṃśatyā madhyamye jñeyo hyato'nye cādhamā matāḥ . nabhasyāśvayuje māsi naivāśvān vāhayennṛpaḥ .. vajrāgnisadṛśaṃ pittaṃ śramāt kupyati vājinām . kāryeṇa mahatā vāpi yojyo māsi tu kārtike .. hemante śiśire yogo vasante ca yadṛcchayā . bālaṃ vṛddhaṃ kṛśaṃ rugnaṃ dattasnehaṃ vṛhadvalim .. pūrṇātiriktakoṣṭhañca gurviṇīñca na vāhayet .. * .. atha raktamokṣaṇavidhiḥ .
     dvāsaptatisahasrāṇi nāḍīnāṃ sambhavanti hi .
     vājināmiha sarveṣāmāśu raktaṃ vyavasthitam ..
     tāsāṃ nirmokṣaṇārthāya dvārāṇyaṣṭau vadāmyaham .
     yairyāti kutsitaṃ raktaṃ sarvadehasamudbhavam ..
     kaṇṭe kakṣe locanayoraṃsayośca mukhe tathā .
     aṇḍayoratha pādeṣu pārśvayorubhayorapi ..
     etadvartma suvijñeyaṃ vājināṃ bhiṣaguttamaiḥ .
     anye saptadaśānyāhuḥ sirādvārāṇi vājinaḥ ..
     yeṣu raktaṃ hṛtaṃ sadyaḥ prakaroti tataḥ sukham .
     gulphe gale tathā meḍhre kakṣānte caiva patrake .
     gude pucche'tha vastau ca jaṅghayoḥ sarvasandhiṣu .
     jihvāyāṃ cādhare cauṣṭhe netrayorubhayorapi ..
     karṇamūle maṇau gaṇḍe rudhiraṃ srāvayedbhiṣak .
     sauśrutamānapalena tyājyaṃ raktaṃ turaṅgapramāṇam ..
tadyathā --
     ṣalaṃ śataṃ mukhe tyājyaṃ kakṣayoścaikameva ca .
     śatārdhaṃ netradeśācca meḍhradeśāttathaiva ca ..
     gaṇḍayoraṇḍayoścaiva srāvayet pañcaviṃśatim .
     dvādaśaiva gude prāhuraśvaśāstravicakṣaṇāḥ ..
     paittikaṃ kālikaṃ vidyādvāte vidyāt saphenilam .
     picchilaṃ śleṣmalaṃ pāṇḍu kaṣāyodakavacca yat .. *
atha ṛtucaryā .
     na prājño vāhayedaśvān prāvṛṭkāle kathañcana .
     yadīcchedamṛtantasya vāhanaṃ daśamāsikam ..
     kūpodakaṃ kaṭukatailanivātagehaṃ śastaṃ palārdhalavaṇaṃ divasāntareṇa .
     tatrānyathā sati mukhāmayavīryahānirmukhyaibalairvirahitastu vayo vinaśyet ..
     śaradi guḍaghṛtaṃ payaḥ praśastaṃ śaradi sitāṣṭapalapramāṇamaccham .
     madhuramatha jalaṃ sarovarotthaṃ ghṛtayutanīlamukuṣṭakāśca bhojyāḥ ..
     hemantakāle ghṛtatailamāṣā nirvātasaṃsthā ca payo yatheccham .
     śanaiḥ śanai rvāhanakarma kuryādyavāṃśca paktrā vitared vidhijñaḥ ..
     śiśire tailapalāṣṭakaṃ kaṭisthaṃ dinasaptāvadhi pāyayetturaṅgān .
     tadanu prātarbhojayedyavāṃśca yavayavasāśca tathāmṛtasvarūpāḥ ..
     yasya dattā yavā bhojye śiśire samupasthite .
     akṛtvāpi kriyāḥ sarvāḥ sa hayaḥ sukhabhṛcchati ..
     vasante saṃprāpte nijasukhavaśādvāhaya hayān ghṛtaṃ tailaṃ śastaṃ sakalavidhirukto'pi ca mataḥ .
     payo dadyādasmai salavaṇamatho vāhanavidhirbhṛśaṃ yojyastenābdamapi sukhamiccheddhayavaraḥ ..
     vasantasamaye yo'śvaḥ sthāne tiṣṭhati bandhane .
     tasyotsāhaḥ praṇaśyeta sālasyaṃ jāyate vapuḥ ..
     grīṣme ghṛtaṃ kṣatajamokṣaṇagharmaśāntisucchāyabandhanavimardanaśītatoyam .
     dūrvā tṛṇaṃ laghu ca komalamanyadeva yatkiñcidevamupayuktamidaṃ vadanti .. * ..
bhoje tu hayalakṣaṇamanyathā -- snigdhāṅgo laghutaralomakastu puccho dīrghāsyāsthinayanakeśapṛṣṭhavaṃśaḥ . raktoṣṭhaḥ pṛthulanitambabhāravakṣā rājārho bhavati turaṅgamaḥ praśasyaḥ .. nābherārabhya dehastu dbidhā pūrbāparakramāt . pūrbakāyasthitā raktāḥ śubhāya hayasaṃsthitāḥ .. adhaḥkāye sthitā raktā adhamatvaprakāśakāḥ . śuktīnāṃ vaiparītyena praśastaphalamādiśet .. * .. vātsyastu .
     brahmādijātibhedena hayajātiścaturvidhā . tadyathā --
     ye śuklāḥ suvimalapuṣpagandhā ye vā śuddhāṅgāḥ saghṛṇasaduṣṇabhojino vā .
     akruddhāḥ samaragatā bhṛśañca puṣṭāste viprāḥ kṣitipativāhane'tiyogyāḥ ..
     ye raktāḥ sadagurugandhayo'hatā vā saṃruṣṭāḥ bahutarabhojino balāḍhyāḥ .
     aśrāntāḥ sakalaguṇagrahāḥ pravīṇā vijñeyā vidhikarajātajātayaste ..
     ye pītāḥ khalu ghṛtagandhayo'pi ye vā ye'kruddhāḥ kathamapi roṣaśālino ye .
     baddhā vā bahutaranādaghoṣaṇā vā vijñeyā nṛpavara ! vaiśyajātayaste ..
     ye kṛṣṇāḥ saruṣāmagandhayo'pi ye vā anyathā bahutaratāḍanairapīme .
     kṣīṇāṅgā laghutanavo'pi veśahīnāste śūdrāḥ kṣitipatinā bhṛśaṃ viheyāḥ ..
etattu ekaikameva lakṣaṇaṃ na sāmudāyikam ..
     lakṣaṇadvayasambandhāt dvijātiḥ syātturaṅgamaḥ .
     caturlakṣaṇayuktastu dūre tyājyo hayādhamaḥ .. * ..
anyatra tu .
     sāttvikā rājasāśceti tāmasāśceti te hayāḥ ..
     ye śuddhavarṇā bhṛśavegayuktā aśrāntibhājo bahubhoginaśca .
     akrodhaśīlāḥ samare'tiruṣṭāste sāttvikā bhūpa ! turaṅgamāḥ syuḥ ..
     ye raktavarṇā guruvegaroṣāḥ kaṣābhighātaṃ na hi ye sahante .
     ye'mī balāḍhyāḥ khalu dīrghadehāste rājasā bhūpa ! turaṅgamāḥ syuḥ ..
     ye kṛṣṇavarṇāstanuroṣavegā alpāśino lakṣaṇalakṣitāśca .
     ye durbalāḥ sarvaguṇairvihīnāste tāmasā bhūpa ! turaṅgamādhamāḥ ..
     dbayorlakṣaṇasambandhāt dbiguṇo vājimadhyamaḥ .
     trayāṇāṃ guṇasambandhāt triguṇo vājininditaḥ ..
parāśarasaṃhitāyāntu .
     pṛthivyabbāyutejaḥkhaiḥ pañcabhisturagāśritaiḥ .
     ulvaṇaiḥ pañcadhā bhedāḥ paraśaramatā yathā ..
     ye sthūlāḥ śramasahadeharūpabhājaścāklāntā bahutarabhojanāśca dīrghāḥ .
     akruddhāḥ samaragatāstu roṣabhājo bhaumāste ghanagurughargharasvarāstu ..
     ye ślathāṅgāstanubalāḥ śramāsahakalevarāḥ .
     akrodhavegāḥ sasvapnā āpyāste turagādhamāḥ ..
     ye vātavegapratimogravegāḥ śuṣkā bhṛśaṃ dīrghakalevarāśca .
     aśrāntibhājo vahudūragāśca te vāyavā vājivarāḥ pradiṣṭāḥ ..
     ye krodhaśīlā bhṛśavegayuktā muktā dināt krośaśataṃ vrajanti .
     te taijasāḥ puṇyavatāṃ pradeśe bhavanti puṇyairapi te milanti ..
     eko yadā taijasasaṃjñako'śvaḥ kiṃ kāryamanyaisturagādhamaistu .
     śuddhaṃ yadā hīrakakhaṇḍamekaṃ kiṃ kāryamanyairmaṇibhirvicitraiḥ ..
     utplutya ye vājivarā vrajanti krudhā bhṛśaṃ vegasamanvitāśca .
     ye laṅghayantaḥ parikhāmapārāṃ te gāganā puṇyatamāḥ pradiṣṭāḥ ..
     dvayorlakṣaṇasambandhātturagaḥ syāt dvibhautikaḥ .
     svajātiguṇabhūtānāṃ hayānāṃ vāhanaṃ śubham ..
     śālihotrādivijñānāttadvijñeyaṃ yathottaram .
     asambhave hi duṣṭāśvaṃ vāhayediti cettadā ..
     tilaṃ sakāñcanaṃ dadyāllavaṇaṃ vā guḍānvitam .
     revantaṃ pūjayedvāpi nijaṃ nirmanthayettadā ..
     dadyāttāmrapalaṃ vāpi abhāve sarvakarmaṇaḥ ..
evamanyatrāpi .
     kāñcanaṃ rajataṃ tāmraṃ lauhametadyathākramam .
     brahmādijātidoṣāṇāṃ deyametat praśāntaye ..
     abhāve'pi ca sarveṣāṃ tāmreṇa syāt pratikriyā .
iti hayaparīkṣā .. * .. iti bhojarājakṛtayuktikalpataruḥ ..
     (yena jñānavatā himālayatarucchāyāsu vikrīḍitam yaḥ snāto himapuṣpavātaśiśire gaṅgājale pāvane .
     reme yastu turaṅgayūthajanitairnānāvidhairheṣitaiḥ pāyādvaḥ sa turaṅgaghoṣatanayaḥ śrīśālihotro muniḥ ..
     jayati ca pāṇḍavanātho dharmasanātho yudhiṣṭhiro nṛpatiḥ .
     bhīmārjunasahadevāstadanu ca ye vājiśāstratattvajñāḥ ..
     dṛṣṭvā samyaṅnakulaḥ śāstraṃ kṛtsnaṃ ca śālihotrīyam .
     brūte śāstrārthamanyacchāstraṃ kṛtvā samāsena ..
     praśno jātivarṇamāvartadantā lakṣaṃ vegā vāhanaṃ dhāturasram .
     kālo nasyaṃ piṇḍamājyaṃ kaṣāyaṃ śālāṃ ceṣṭāṃ vājināmatra vakṣye ..
     sapakṣā vājinaḥ sarve sañjātā vyomacāriṇaḥ .
     gandharvebhyo yathākāmaṃ gacchanti ca samantataḥ ..
     tān dṛṣṭvā javasampannānasahyānvāhanocitān .
     śakraḥ provāca pārśvasthaṃ śālihotraṃ munīśvaram ..
     nāstyasādhyaṃ mune ! kiñcidbhavato bhuvanatraye .
     tasmādāśu kuruṣva tvaṃ vāhanārhān hayottamān ..
     ye ca me yuddhakāleṣu pravahanti rathaṃ sadā .
     aśakyaṃ vāraṇendraiśca dānavairbalavattaraiḥ ..
     īṣikāstraṃ samutsṛjya pakṣacchedaṃ vyadhāttadā .
     vājināṃ śakravākyena śālihotro mahāmuniḥ ..
     cchinnapakṣāstu te sarve gatvā tamṛṣimabruvan .
     dīnāḥ suduḥkhasampannā rudhireṇa pariplutāḥ ..
     bhagavan ! kiṃ nimittaṃ naḥ pakṣacchedaḥ kṛtastvayā .
     aparādhavihīnānāṃ nedṛgicchanti paṇḍitāḥ ..
     tasmādgatirbhava prājña ! sarveṣāmiha vājinām .
     yathā syāt sarvadā saukhyaṃ puṣṭiśca munipuṅgava ! ..
     athāsau kṛpayāviṣṭastānuvāca suduḥkhitān .
     indrādeśāt kṛtaṃ sarvaṃ bhavatāṃ pakṣapātanam ..
     tasmādvaḥ prakariṣyāmi bhaviṣyati yathāsukham .
     puṣṭīramyā yathā dehe gauravaṃ ca jagattraye ..
     yūyaṃ śakrādidevānāṃ vāhanatvaṃ kariṣyatha .
     tathā bhūmipītanāñca gauraveṇa samanvitāḥ ..
     yo rājā bhavatāṃ puṣṭiṃ svannapānādibhiḥ sadā .
     kariṣyati na sandeho bhaviṣyati sa durjayaḥ ..
     naṃ ca tyakṣyati taṃ lakṣmīḥ kadācijjayalakṣaṇā .
     api sarvairguṇairhīnaṃ bahuśatrubhirāvṛtam ..
     tathā caiva vidhāsyāmi paramañca cikitsitam .
     puṣṭyai ca roganāśārthaṃ narāṇāṃ vihitaṃ yathā ..
     tasmādgacchata bhūlokaṃ pātālañca tathāpare .
     svargaṃ cānye madādeśādyena śāntirbhaved dhruvam ..
     evaṃ visṛjya tān sarvān śālihotrasturaṅgamān .
     cakre dvādaśasāhasrīṃ tadarthe saṃhitāṃ sudhīḥ ..
     tataḥprabhṛti loke'smin vāhyā jātāsturaṅgamāḥ .
     tataścikitsitaṃ teṣāṃ śālihotraprabhāṣitam ..
iti śrīnakulakṛte'śvacikitsite praśno nāma prathamo'dhyāyaḥ .. atha jātiḥ . uttamā madhyamā nīcāḥ kanīyāṃsastathāpare . caturdhā vājino bhūmau jāyante deśasaṃśrayāt .. tājikāḥ khuraśāṇāśca uttarāścottamā hayāḥ . gojikāṇāścakekāṇāḥ prauḍhāhārāśca madhyamāḥ .. bhāṇḍajāścottamāśāśca rājaśūlāśca madhyamāḥ . gorhvarāḥ śāvarāścaiva sindhupārāḥ kanīyasaḥ .. anyadeśodbhavā ye ca nīcanīcāśca te smṛtāḥ . vājino jalajāḥ kecidvahnijātāstathāpare .. samīraprabhavāścānye ulūkamṛgajāstathā . jalodbhavā dvijātīyāḥ kṣatriyā vahnisambhavāḥ .. samīraprabhavā vaiśyā eṇolūkāśca śūdrajāḥ . vivekī saghṛṇo viprastejasvī kṣatriyo balī .. duṣṭabhāvastathā vaiśyaḥ śūdro niḥsatvakātaraḥ . brāhmaṇāḥ sāmavāhī ca bhedavāhī ca kṣatriyaḥ .. upādānena vaiśyaḥ syācchūdro daṇḍena tāḍitaḥ . puṣpagandhaḥ sadā vipraḥ kṣatriyo'gurugandhakaḥ .. ghṛtagandhaḥ sadā vaiśyo mīnāmodī ca śūdrakaḥ . viprārhā vājinaḥ sarve kṣatriyo bhūpateḥ sadā .. dvau vaiśyasyātha śūdrasya śūdra eva sukhāvahaḥ . kecidicchanti bhūpānāṃ sarve'śvā vāhanocitāḥ .. tadarthaṃ bhūtale yasmācchālihotreṇa nirmitāḥ . brāhmaṇāḥ kṣemakṛtyeṣu siddhiṃ gacchanti vājinaḥ .. kṣatriyā yuddhakāryeṣu vaiśyā vittārjane sadā . śūdrāścānyeṣu kṛtyeṣu jñātvaivaṃ vājinaḥ sadā .. ārohet sarvakāryeṣu yadīcchecchāśvatīṃ śriyam . sadā śubhā bhavantyete vājino yasya bhūtale .. sadaiva nidrāvaśagā nidrācchedasya sambhavaḥ . jāyate saṅgare prāpte karkarasya ca bhakṣaṇe .. prabuddhāḥ kathayantyaśvāḥ śubhaṃ vā yadi vāśubham . svasvāmino nijaiścihnaistadvijñeyaṃ vicakṣaṇaiḥ .. yaḥ sannaddho hayo rāvamūrdhvamūrdhvaṃ karoti ca . khurāgreṇa likhan bhūmiṃ sa śaṃsati raṇe jayam .. yaḥ karotyasakṛnmūtraṃ purīṣañcāśrumokṣaṇam . sa śaṃsati parābhūtiṃ yaścaivaṃ vartate hayaḥ .. nirāmiṣaṃ niśīthe yo jāgarti nṛpaterhayaḥ . sa śaṃsati drutantasya sthirasyāpi prayāṇakam .. yadā vyādhiṃ vinā vājī grāsantyajati durmanāḥ . aśrupātañca kurute tadā bharturaśobhanam .. pulakāṃkitapucchā ye jāyante bhūpatehayāḥ . nirīkṣantaḥ prabhornāśaṃ te vadanti niśāgame .. śaraṭaṃ rakṣayedyatnāt praviśantaṃ hayālaye . yadīcchecchāśvatīṃ vṛddhiṃ teṣāñcaiva tathātmanaḥ .. sphuliṅgā yasya dṛśyante pucchadeśe ca vahnijāḥ . paracakrāgamāśaṃsī vijñeyo hayapaṇḍitaiḥ .. aśvaśālāṃ samāsādya yadāntarmadhumakṣikāḥ . madhujālaṃ prakurvanti tadāśvān ghnanti kṛtsnaśaḥ .. tasmāt sarvaprayatnena vājiśālāṃ prarakṣayet . upāyebhyaśca sarvebhyo ya icchedbhūtimātmanaḥ .. brāhmaṇānvācayet svasti nityaṃ vedavicakṣaṇān . tilahomastathā kāryo japaśca śatarudriyaḥ .. mandurānte sadā dhāryo raktavaktro mahākapiḥ . sarvapāpavināśāya vājināñca vivṛddhaye .. saraghāṃ rakṣayed yatnāt praviśantīṃ hayālaye . yadīcchecchāśvatīmṛddhiṃ teṣāñcaiva tathātmanaḥ .. iti śrīnakulakṛte'śvacikitsite jātyadhikāre dvitīyo'dhyāyaḥ .. atha varṇavarṇanam . varṇāḥ sapta bhavantīha srarveṣāṃ vājināṃ dhruvam . tānahaṃ kīrtayiṣyāmi bhedairjātānanekadhā .. sito raktastathā pītaḥ sāraṅgaḥ piṅga eva ca . nīlaḥ kṛṣṇo'tha sarveṣāṃ śvetaḥ śreṣṭhatamaḥ smṛtaḥ .. paṭṭārho bhūpatervājī sarvaśvetaḥ praśasyate . tadabhāve yathā proktāstathā śreṣṭhāḥ krameṇa ca .. śvetaḥ prāleyasaṅkāśo raktaḥ kuṅkumasannibhaḥ . haridrāsadṛśaḥ pītaḥ sāraṅgaḥ karvuraḥ smṛtaḥ .. piṅgaḥ kapilakākāro nīlo dūrvāgrasannibhaḥ . kṛṣṇo jambūphalākāraḥ śāstrajñaiḥ samudāhṛtaḥ .. pītābhaḥ śvetapādo yastathā syāt sitalocanaḥ . cakravākaḥ sa vijñeyo rājārho vājisattamaḥ .. sarvaśveto hayo yastu bhavenmecakakarṇakaḥ . sa vājī vājimedhārhaḥ śyāmakarṇaḥ prakīrtitaḥ .. mukhe candrakasaṃvīto jambūphalasamākṛtiḥ . śvetapādaḥ sa vijñeyo mallikākhyaḥ sa pūjitaḥ .. catvāro'pyasitāḥ pādāḥ sarvaśvetasya vājinaḥ . bhavanti yasya sa tyājyo yamadūtaḥ sudūrataḥ .. yasya pādāḥ sitāḥ sarve pucchaṃ vakṣo mukhaṃ tathā . mūrghajāśca sitā yasya taṃ vidyādaṣṭamaṅgalam .. bhasmābhaṃ vājinaṃ jahyāt sudūreṇa narādhipaḥ . yadi vāśchati kalyāṇaṃ vāñchecca śrīsamudbhavam .. yasya romavibhedena jāyante romavindavaḥ . puṣpākhyaḥ sa parityājyaḥ sarvavājibhayāvahaḥ .. yasya pādāḥ sitāḥ sarve tathā vaktrañca madhyataḥ . kalyāṇapañcakaḥ proktaḥ sarvakalyāṇakṛcca saḥ .. vimiśravarṇakāḥ sarve praśastā vājinaḥ smṛtāḥ . kṛṣṇanīlasya miśratvamekaṃ muktrā sudūrataḥ .. yasyotkṛṣṭataro varṇo vṛddhiṃ yāti śanaiḥ śanaiḥ . nāśayati tathā nīcān sa karoti bahūn hayān .. yasyādhamena varṇena chādyate ca pradhānajaḥ . vivṛddhiṃ gacchatā so'tha karoti hayasaṃkṣayam .. iti śrīnakulakṛte'śvacikitsite varṇo nāma tṛtīyo'dhyāyaḥ .. atha āvartāḥ .
     āvartā viṃśatiḥ proktāḥ śālihotramahātmanā .
     gātrasthānavibhāgena teṣāṃ vyaktirmayocyate ..
     lalāṭe mastake caiva grīvāyāṃ hṛdaye tathā .
     pāde pṛṣṭhe maṇībandhe nābhideśe viśeṣataḥ ..
     skandhe pārśve gale vaktre kukṣau randhre trike tathā .
     ādyāstrayodaśāvartā vijñeyā vājipaṇḍitaiḥ ..
     nāsikāgre lalāṭāgre śaṅkhe kaṇṭe ca mastake .
     āvarto jāyate yeṣāṃ te dhanyāsturagottamāḥ ..
     hṛdi skandhe gale caiva kaṭideśe tathaiva ca .
     nābhau kukṣau ca pārśvāṅge madhyamāste prakīrtitāḥ ..
     lalāṭe yasya cāvarto dvitīyasya sa liṅgakaḥ .
     mastake ca tṛtīyaśca pūrṇakukṣiḥ sa uttamaḥ ..
     pṛṣṭhabaṃśe tathāvarto yasyaikaḥ saṃprajāyate .
     sa karotyaśvasaṃghātān svāminaḥ sūryasaṃjñakaḥ ..
     kakṣāyāṃ jānumeḍhre ca tribalau pucchasannidhau .
     pucche guhye balāvaṣṭāvāvartā adhamā haye ..
     trayo yasya lalāṭasthā āvartā adharottarāḥ .
     trikūṭaḥ sa parijñeyo vājivṛddhikaraḥ paraḥ ..
     evameva prakāreṇa trayo grīvāṃ samāśritāḥ .
     trayāvartaḥ sa vājīśo jāyate bhūpamandire ..
     lalāṭe yugalāvartau candrārkau saṃprakīrtitau .
     vājino yadi tau syātāṃ rāṣṭravṛddhikarau parau ..
     uparyupari yasya syurāvartā alike trayaḥ .
     niḥśreṇiḥ satu vijñeyo rāṣṭravṛddhikaraḥ paraḥ ..
     eko'thavā kapolastho yasyāvartaḥ pradṛśyate .
     vartamānaḥ sa vijñeyaḥ sa icchet svāmināśanam ..
     kapolābhyāntathāvarto vidyete vājino yadi .
     tāvaśvināviti proktau yuddhakāle jayapradau ..
     gaṇḍāvarto bhavedyasya vājino dakṣiṇāśrayaḥ .
     sa karoti mahāsaukhyaṃ svāminaḥ śivasaṃjñakaḥ ..
     tadbadbāmāśrayaḥ krūraḥ prakaroti dhanakṣayam .
     indvarkākhyāvubhau śastau nṛparājyavivṛddhidau ..
     karṇamūle yadāvartastanmadhye ca tathāparaḥ .
     vijayākhyāvubhau jñeyau yuddhakāle jayapradau ..
     nāsāmadhye yadāvarta eko vā yadi vā trayaḥ .
     cakravartī, sa vijñeyo vājī bhūpālapūjitaḥ ..
     kaṇṭhe yasya mahāvarta eko'śvasya prajāyate .
     cintāmaṇiḥ sa vijñeyaścintitārthavivṛddhidaḥ ..
     skandhe pārśve yadāvartaḥ sa bhavet padmalekṣaṇaḥ .
     karoti vidhivat padme svāminaḥ satataṃ sukham ..
     śuktyākhyau tālukāntasthāvāvartau kīrtivṛddhidau .
     hayasya svāmiyuktasya sadaiva susukhāvahau ..
     ekāvarto bhavedyasya kakṣānte vājino yadā .
     sa raṇe mṛtyumāpnoti dvau ca svāmivināśanau ..
     jānudeśe yadāvarto vājinaḥ saṃpradṛśyate .
     pravāsaṃ satataṃ brūte svabhartuḥ kleśasaṃyutam ..
     vājī meḍhratalāvarto varjanīyo mahībhujām .
     sa karoti harernāśaṃ paracārasamudbhavam ..
     trivalistho yadāvartastrivargasya praṇāśakaḥ .
     vājinaste parijñeyāḥ strīpārśvasthā bhayapradāḥ ..
     pucchadeśe yadāvarto vājinaḥ saṃpradṛśyate .
     dhūmaketuriti khyātaḥ sa tyājyo dūrato nṛpaiḥ ..
     guhye pucche valau yasya bhavantyāvartakāstrayaḥ .
     sa kṛtāntasvarūpeṇa varjanīyasturaṅgamaḥ ..
     adha ūrdhvaṃ yadā vājī sampuṭaṃ na spṛśet kvacit .
     yamadūtaḥ sa vijñeyo varjanīyaḥ prayatnataḥ ..
     hīnadanto'dhidantaśca karālī kṛṣṇatālukaḥ .
     muśalī ca tathā śṛṅgī ṣaḍete svāmighātakāḥ ..
     ekāṇḍajātaścaikāṇḍo hīnāṅgo'pyadhikāṅgakaḥ .
     parityājyaḥ sa vācchadbhiranviṣya paramaṃ yaśaḥ ..
     ghaṇṭī vadanako vālī śṛṅgī caiva caturthakaḥ .
     varjanīyaḥ prayatnena sarve te pāpakṛtamāḥ ..
     ghaṇṭī ca svāminaṃ hanti vadanī dhanasaṃkṣayam .
     antaḥpuraṃ tathā vālī śṛṅgī rāṣṭravināśanaḥ ..
     ṣaṭpadābho bhavedyaśca kṛṣṇatālurna duṣyati .
     śaṅkhapādamukho yastu āvartaiḥ kutsitairapi .
     na duṣyati sadāvartaḥ śālihotramataṃ yathā ..
     iti śrīnakulaviracite'śvacikitsite āvartādhyāyaścaturthaḥ ..
     atha dantāḥ .
     dantodbhedaṃ pravakṣyāmi vājināmāyulakṣaṇam .
     yena vijñātamātreṇa āyurjñānaṃ pracakṣate ..
     aśvastu tanubhirdantaiḥ kṣīradanta iti smṛtaḥ .
     tathā ṣoḍaśabhiḥ koṇo prājñairdbādaśamāsikaḥ ..
     triṃśanmāsodbhavāḥ sarve akhaṇḍāḥ parikīrtitāḥ .
     dvau syātāṃ dvau ca na syātāṃ mūrdhopari yathākramam ..
     caturbhirvatsarairdantāḥ kālikānye bhavanti ca .
     tathānyaḥ saptame varṣe caturthaḥ kāliko bhavet ..
     aṣṭame vatsare prāpte prāptāḥ syuḥ sārvakālikāḥ .
     navame tvathavā rekhā pītatvaṃ śaṃsayanti ca ..
     tathāpyekādaśe varṣe tāvat pītatvamāgatāḥ .
     tiṣṭhanti daśanāsteṣāṃ vājināmapyasaṃśayam ..
     tataḥ śvetāḥ pradṛśyante yāvadvarṣajayaṃ punaḥ .
     tataḥ kācaprabhāḥ samyak yāvat saṃvatsarāstrayaḥ ..
     tataḥ saptadaśādūrdhvaṃ yāvadvarṣāṇi viṃśatiḥ .
     bhakṣikābhāradāsteṣāṃ yāvadvarṣatrayaṃ punaḥ ..
     tasmādudūkhalaṃ prāptāstāvadvarṣatrayaṃ punaḥ .
     prakampañca samāgamya paścāt pātaḥ samātrayam ..
     dvātriṃśadvatsaraireva vājī nirvāṇamāpnuyāt .
     daṃṣṭrācatuṣṭayaṃ śvetaṃ vakreṇa paramāyuṣi ..
     aśvānāmeva sarveṣāṃ dantā dvādaśa kīrtitāḥ .
     kālikā hāriṇī śuklā kācā vāpyatha makṣikā ..
     śaṅkhodūkhalakañcaiva dantānāñcalanaṃ tathā .
     tatastu patanaṃ vidyādeṣa vyañjanasaṃgrahaḥ ..
     caturviṃśatayoṃ daṃṣṭrāḥ śālihotramataṃ tathā .
     evaṃ dantaviśeṣeṇa sarveṣāmiha vājinām .
     vijñeyā cāyuṣaḥsaṃkhyyā vājipoṣaṇatatparaiḥ ..
     iti śrīnakulakṛte'śvacikitsite dantodbhedo nāma pañcamo'dhyāyaḥ ..
     atha avayavapramāṇam .
     dīrghasūkṣmavimāṃsāsyā ye bhavanti turaṅgamāḥ .
     te śastāḥ pārthivendrasya yānavāhanakarmaṇi ..
     skandhamabhyunnataṃ dīrghaṃ vakragrīvaṃ viśeyataḥ .
     camarālaṅkṛtaṃ samyak stokabālasamanvitam ..
     yeṣāṃ pṛṣṭhaṃ suvaṃśaṃ syādvipulaṃ vraṇavarjitam .
     kiñcinmadhye bhavennimnaṃ rājārhāste turaṅgamāḥ ..
     snigdharomā suvṛttā ca susthūlā vipulā kaṭī .
     grathitāḥ sudṛḍhā ramyā bhujā māṃsaprapūritāḥ ..
     pādā nirmāṃsalā vakrāścakrākārakhurānvitāḥ .
     apramāṇaṃ tathā vakṣaḥ karṇau laghutarau smṛtau ..
     pārśvau tanutarau śastau surasasnigdhatālukam .
     dantāśca śikharākārā vipulā candravarcasaḥ ..
     saptaviṃśapramāṇena mukhamaśvasya śasyate .
     karṇau ṣaḍaṅgulau proktau tāluṃkaṃ caturaṅgulam ..
     catvāriṃśacca saptāḍhyāḥ skandhāḥ samyak prakīrtitāḥ .
     pṛṣṭhavaṃśaścaturviṃśaḥ saptaviṃśā tathā kaṭī ..
     atisūkṣmaṃ tathā nimnaṃ pucchaṃ hastadvayāyatam .
     liṅgaṃ hastapramāṇañca tathāntau caturaṅgulau ..
     mārgasthānaṃ caturviṃ śaṃ hṛdayaṃ ṣoḍaśāṅgulam .
     kaṭikakṣāntarañcoktaṃ catvāriṃśat pramāṇataḥ ..
     maṇibandhadbayaṃ caiva khurāśca caturaṅgulāḥ .
     aśītyaṅgula utsegho daighyeñca dbyadhikaṃ śatam .
     evaṃ krameṇa gātrasya pramāṇaṃ vājināṃ matam ..
     dīrghāṇi catvāri tathonnatāni catvāri raktāni ca sūkṣmakāṇi .
     hrasvāni catvāryatha cāyatāni bhūyaśca catvāryatha namrakāṇi ..
     dvātriṃśat kramaśo'pyāhurlakṣaṇāni munīśvarāḥ .
     tānyahaṃ kīrtayiṣyāmi vājināñca pṛthak pṛthak ..
     āsyaṃ bhujau keśakṛkāṭikāśca dīrghaṃ catuṣkaṃ turagasya śastam .
     tathonnate ghrāṇapuṭe lalāṭe śaphāśca tajjñāścaraṇau vadanti ..
     oṣṭhau ca jihvāpyatha tālukañca meḍhraṃ suraktaṃ śubhadaṃ hayasya .
     laghūni bandhāścaraṇeṣu koṣṭhaṃ śrotrāṇi sarvāṇi tathaiva puccham ..
     karṇāntaraṃ karṇasamanvitañca vaṃśaṃ tathā hrasvataraṃ praśastam .
     vaktraṃ mukhaṃ kandharājānunī ca pārśvañca sapteḥ śubhadaṃ pradiṣṭam ..
     kakṣāntaraṃ codaramadhyamañca nimnā kaṭī tāni sajānukāni .
     vakṣaḥśaphorūjaghanasthalañca catuṣkametat pṛthulaṃ pradiṣṭam ..
     iti śrīnakulakṛte'śvacikitsite sarvāvayavapramāṇo nāma ṣaṣṭho'dhyāyaḥ ..
     atha vegaḥ .
     guṇānāmiha sarveṣāṃ guṇo vegamayo'dhikaḥ .
     aśvānāṃ śasyate tajjñairaśvajñānavicakṣaṇaiḥ ..
     saṃvāhanavidhānena prakāśaṃ yāntyasaṃśayam .
     tasmāt sarvaprayatneja vego jñeyaśca vājinām ..
     avāhitā vinaśyanti vinaśyantyativāhitāḥ .
     aśvānāṃ vāhanaṃ pathyaṃ sānurāgañca mokṣaṇam ..
     adhamā madhyamāste syurmadhyamāśca tathottamāḥ .
     uttamāścottamā bhūyo vāhyamānāsturaṅgamāḥ ..
     rūḍhamaśvavidāṃ śreṣṭhaṃ rūḍhe sarvaṃ pratiṣṭhitabh .
     rūḍhena tu vihīnasya lakṣaṇaṃ cāpyalakṣaṇam ..
     rūpāvartagaticchāyāsatvavarṇavayobalam .
     javahīnasya vāhasya sarvameva nirarthakam ..
     gaterdhanyataro varṇo varṇāddhanyataraḥ svaraḥ .
     svarāddhanyataraṃ satvaṃ sarvaṃ satve pratiṣṭhitam ..
     laghutvaṃ mātṛdoṣeṇa pitṛdoṣeṇa jāḍyatā .
     daurbalyaṃ svāmidoṣeṇa svadoṣo nāsti vājinām ..
     javo hi sapteḥ prathamaṃ vibhūṣaṇaṃ trapāṅganāyāḥ kṛśatā tapasvinaḥ .
     dvijasya vedo'tha sunerapi kṣamā parākramaḥ śastrabalopajīvinaḥ ..
     ākarṣanniva gāṃ vabhanniva khurau paścārdhamudyanniva svīkurvanniva khaṃ pibanniva diśo vāyuṃ samaśnanniva .
     sāṅgāraprakarān spṛśanniva mahīṃ chāyāmamarṣanniva cañcaccāmaravījyamānavadanaḥ śrīmān hayo dhāvati ..
     alakṣitagatāgatairmṛgadṛśāṃ kaṭākṣairiva kṣaṇānunayaśītalaiḥ pralayakelikopairiva .
     suvṛttamasṛṇottarairgṛgadṛśāmurojairiva tvadīyaturagairalaṃ dharaṇicakramākramyate ..
     yeṣāṃ dīpaśikhopamāni nayanānyuddhāvitaḥ sanniva grīvā krauñcanibhā vibhāti ca samā pādāśca mudgopamāḥ ..
     vego vāyurivātha vānarasamaḥ syādbāraṇapreṅkṣitaṃ śaṅkhakrauñcamṛgendradundubhighanavyāghrebhatulyasvanaḥ ..
     vaktre yo hariṇādhipapratinibho vyāghropamo bāhubhiḥ āvarte'śvaśubhaiḥ pradhānakulajāḥ susnigdhavarṇaprabhāḥ .
     uṣṭrākṣāḥ priyadarśanāśca subhagāḥ śvāsaiḥ sugandhaiśca ye dhanyāste jayarājyavittasukhadāḥ saṃvāhakā bhūpateḥ ..
     iti śrīnakulakṛte'śvacikitsite vegavarṇanonāma saptamo'dhyāyaḥ ..
     atha ārohaṇam .
     athātaḥ saṃpravakṣyāmi hayārohaṇamuttamam .
     yena vijñānamātreṇa revantenopamīyate ..
     calakisalayapādaḥ karṇamadhyaikadṛṣṭiḥ na calati kaṭideśe āsane saṃsthitaśca .
     hayahṛdayagatijñaḥ sthānadaṇḍāvapātī sa khalu turagayoktā mānyate pārthivendraiḥ ..
     yo nityaṃ dṛḍhamuṣṭihastalaghukaḥ krodhānalairvarjitaḥ satyaikasthirabuddhimadhyamatanuḥ śāstrasthatattvajñakaḥ .
     kāle daṇḍanipātaviśramayutaḥ tāmbūlavaktrānvitaḥ tvevaṃ lakṣaṇasaṃyuto hayaruho rājyādhipaiḥ pūjyate ..
     ūrū sthirau yasya calau ca pādau trikonnataṃ saṃhatamāsanañca .
     sa vājivāhaḥ kathitaḥ pṛthivyāṃ śeṣā narā bhāravahā hayānām ..
     prājñaḥ sattvabalotsāhī dṛḍhaḥ sarvāṅgasauṣṭhavaḥ .
     jitaśītātapālasyo jitāyāso jitāsanaḥ ..
     hayakālabalaprāṇajavakāmādhvayogavit .
     śāntopacārasārajño raṇakrīḍāsu dīkṣitaḥ ..
     vājināṃ hṛdayajñaśca sthāne daṇḍanipātavit .
     duṣṭāśvadamane dakṣaḥ sarvakleśasahaḥ śuciḥ ..
     grāsauṣadhānnapānīye paravyūhāvalokane .
     triṣu śreṣṭhaḥ praveśe ca nirgame kuśaṃlo'stravit ..
     rogaṃ vikurute yaśca vṛttyā vādhāvicāravit .
     dhanuḥkuntāsiśaktijñaḥ so'śvavāhaḥ prakīrtitaḥ ..
     vaktre skandhe mukhe koṣṭhe gātre sakthau ca tāḍayet .
     unmārgo yadi bhraṣṭo'śvo mūḍhaḥ skhalati hreṣate ..
     kupite pucchasaṃsthāne bhrānte jānudbayaṃ tathā .
     sarvathā prāptadaṇḍasya daṇḍamekaṃ nipātayet ..
     hreṣaṇe skandhamuddiṣṭaṃ skhalite jaghanāntaram .
     bhīte vakṣaḥsthalaṃ hanyādvaktrañconmārgagāminam ..
     asthāne tāḍito vājī bahūn doṣān pradarśayet .
     tāvadbhavanti te doṣā yāvajjīvatyasau hayaḥ ..
     daṇḍenābhibhavedvāhānnāroheddaṇḍavarjitān .
     daṇḍo hi sādhanaṃ tīvraṃ padaṃ daṇḍāt prajāyate ..
     tulāvaduddhṛtā valgā nātyuccā nātilambitā .
     doṣaṃ dṛṣṭvā tu kartavyā tiryagākuñcitā ślathā ..
     kaṭiṃ sapteśca śaithilyādbahamānasya tāḍayet .
     sadyaḥ praskhalite gātraṃ tatra daṇḍaṃ pradāpayet ..
     akāladaṇḍapātācca tvakālagrahamokṣaṇāt .
     akālahiṃsāghātācca tena vājī na dhāvati ..
     āsanaṃ śithilaṃ yasya svaro yasya na bhīṣaṇaḥ .
     layuprahāradātā ca vājī tasya na dhāvati ..
     sarvalakṣaṇasampannaḥ sarvadoṣavivarjitaḥ .
     kulaśīlabalopetaḥ kathamaśvo na dhāvati ..
     gatirekā plutā cānyā caturākhyā tṛtīyakā .
     vegasandhiścaturtho ca dhārāvegagatistathā ..
     ślatharāgārthaveṣasya cañcalasya trikoṇataḥ .
     nityamudyatadaṇḍasya tasya vājī na dhāvati ..
     dhārā tu pañcamī proktā na śṛṇoti na paśyati .
     sarvakarmākṣamo vājī tasmāttāṃ parivarjayet ..
     iti śrīnakulakṛte'śvacikitsite ārohaṇaṃ nāma aṣṭamo'dhyāyaḥ ..
     atha ṛtucaryā .
     karmacaryāsu nityānāṃ śuddhānnaṃ sunivarhitam .
     dhanuraṣṭādaśe yojyaṃ vājināṃ maṇḍalaṃ kramāt ..
     saṅkocayejjayaṃ tāvad yāvat kārmukapañcakam .
     tadūrdhaṃ maṇḍalairyojyo gomūtrāttadanantaram ..
     ṛjurvṛttānuvṛttā ca gomūtrā sarvakarmasu .
     yujyamānāni dṛśyante prāyaśo hi vicakṣaṇaiḥ ..
     śālihotramuniproktā caryā ṣoḍaśa vājinām .
     tāsāmanupayogitvānna kṛtaḥ saṃgraho mayā ..
     tīkṣṇastvekena mudito dvābhyāṃ bhadrastu dhāvati .
     tribhirdaṇḍaistadā mandaḥ kramāt ṣaṣṭhābhitāḍanaiḥ ..
     tīkṣṇāśvabhadramandānāṃ pradhāno java ucyate .
     so'pyanenaiva mārgeṇa saṃvibhyajyo vijānatā ..
     avāhitā vinaśyanti sarvakarmākṣamā hayāḥ .
     kṛśā vyādhiparītāṅgā jāyante'tyantavāhanāt ..
     balaṃ kālo vayo bhūmiḥ kālaḥ sattvamataḥ kramāt .
     kuryādekāntare yogaścātiyogo hi doṣavān ..
     tacca lokaprasiddhaṃ hi boddhavyaṃ yatnato budhaiḥ .
     hayavāhanavaijñānī narendraiḥ pūjyate sadā ..
     dhāvite ye guṇāḥ saptervakṣyamāṇānnibodha tān .
     śālihotrādiśāstrāṇāṃ vyāyāmaphalasambhavān ..
     sthiramāṃso bhārasaho laghugātraḥ parākramī .
     dīptāgniśca suśīlaśca vyāyāmenopajāyate ..
     satyārtho vinayī prīto nirdoṣastāpavarjitaḥ .
     vedavitsādicittajña ukto dhāvati tiṣṭhati ..
     subhāvartagaticchāyābalaśīlasamanvitam .
     gandhavarṇasvarotkaṇṭhasārapuṇḍravibhūṣitam ..
     evaṃ vidhaṃ samāruhya devatāṃśaṃ hayaṃ nṛpaḥ .
     jitvā ripukulaṃ bhuṃkte niḥśaṅko'tha vasundharām ..
     javaḥ śreṣṭhasturaṅgānāmuttamādhamamadhyamaḥ .
     trividho'pi tathā bhinno javabhedaḥ sa ucyate ..
     yavodarairaṣṭasaṅkhyairaṅgulaṃ parikīrtitam .
     hastaśca taiścaturviṃśaiḥ kārmukaṃ taiścaturguṇaiḥ ..
     akṣṇornimeṣaṇaiḥ kāṣṭhā aṣṭalaghvakṣaraṃ tathā .
     mātrā jñeyā pramāṇaiśca pūrbaproktā tapodhanaiḥ ..
     mātrāṣoḍaśakenāśvo yo dhāvati dhanuḥśatam .
     tamaśvamuttamaṃ vidyādbāyuvegaṃ mahājavam ..
     yathottamajavā vāhāstathāśvā madhyamādhamāḥ .
     caturastryadhikāṃ vṛddhiṃ mātrāṇāṃ lakṣaṇaṃ budhāḥ ..
     nabhasyaśvayuje māsi bhārādhvānaṃ javaṃ tyajet .
     vajrāgnisadṛśaṃ pittaṃ śramāt kupyati vājinām .
     kāryeṇaiva mahān kiñcid yujyo nabhasi kārtike ..
     hemante śiśire yogaṃ vasante ca yathecchayā ..
     śleṣmakṣayāt ślathaṃ gātraṃ na grīṣme vāhayeddhayam .
     bālo vṛddhaḥ kṛśo rogī dantasneho mahābalī ..
     pūrṇātiriktakoṣṭhañca gurviṇīṃ na ca vāhayet .
     samāṃ ca vipulāñcaiva kiñcit-pāṃśusamanvitām ..
     ekānte vijane caiva raṅgabhūmiṃ hayaṃ nayet .
     sāndrāñcaiva sukaṭhināṃ pāṣāṇodakagartikām ..
     tṛṇakāṣṭhasamāyuktāṃ raṅgabhūmiṃ vivarjayet .
     viṇmūtraṃ kārayedaśvaṃ krośakrośadvayāntare ..
     vāri dadyād yathākāmaṃ ghāsaṃ muṣṭiñca cārayet .
     anyathā doṣajātāni vakṣyāmyetāni tāvataḥ ..
     guruvisrabdhagātraśca chinnaśvāsī ca kampate .
     durmanā ruddhaviṇmūtraḥ sarvakarmākṣamo hayaḥ ..
     gūḍhameḍhronnatagrīvo raktamehī guruklamaḥ .
     kṣuttṛṣṇāvṛtaśuṣkāsyaśchāyāṃ prāpya vitiṣṭhati ..
     tarjanairhanyamāno'pi vidhunoti śiraḥ param .
     muhurvinamate pṛṣṭhaṃ padamekaṃ na gacchati ..
     bhārādhvānapariśrāntaṃ śanaiḥ saṃkrāmayet pathi .
     nāvatāritaparyāṇaṃ mārge'dhvānasamāgatam ..
     muktapucchāgrabandhasya khalīnaṃ nāvatārayet .
     mardayitvāsya gātrāṇi pāṃśumadhye vivartayet ..
     snānapānāvagāhañca pratipānaṃ sabhojanam .
     sarvaṃ krameṇa kartavyamanyathā doṣasambhavaḥ ..
     raktapittasamīrotthamanyāstambhodarādayaḥ .
     hṛdrogā vātaśūlāni śītoṣṇodakapānataḥ ..
     raktapittaharaṃ deyaṃ pratipānaṃ guḍaudanam .
     raktapittasamīrotthaṃ dātavyaṃ śarkarodakam ..
     jīvanaṃ vātapittaghnaṃ vṛṣyaṃ balyatamaṃ tataḥ .
     sarvarogaharo'śvānāṃ madhu jāṅgalako rasaḥ ..
     svacchāktañca ghṛtaṃ kṣīraṃ vāriyuktaṃ turaṅgamaḥ .
     pītvā hi nirhareddoṣān śramabhārādhvasaṃśravān ..
     dharmārthakāmā vijayo yaśaḥśrīśobhāsukhaṃ jātijanaiśca pūjyā .
     raṇe nimittāni śubhāvahāni nṛpasya caivaṃ vinivedayanti ..
     pratyūṣakāle ca dinaṃ nirīkṣya vahniṃ dbijaṃ pūrṇaghaṭaṃ kumārīm .
     chatraṃ dhvajaṃ cāmaradarpaṇañca ruṣṭañca dṛṣṭvā turagaṃ jayāya ..
     śrutvā tu śaṅkhāmbudavedavākyaṃ puṇyāhamāṅgalyaśivasya gītam .
     hreṣaṃ nimittaṃ bhavati svanena dhruvaṃ jayaṃ tatra raṇe narāṇām ..
     sandhyāṅghrighātena mahīṃ nihanti hreṣanti ye svāmimukhaṃ nirīkṣya .
     pradakṣiṇāvartavikīrṇapucchā jayāvahāste samare nṛpāṇām ..
     vicchannadīnasvaragadgadā ye aśruplutā bhinnapurīṣamūtrāḥ .
     anarupamānā dinakṛnnirīkṣyāḥ parājayaṃ te kathayanti yuddhe ..
     anyāpadaṃ yāñca vadanti dīnāḥ savyetaraṃ cakravikīrṇapucchāḥ .
     yugyāsanādīn parivarjayante parājayaṃ te kathayanti bhartuḥ ..
     vinā nimittaṃ rasayantyabhīkṣṇaṃ ākuñcitā vyāpitamakṣikāṅgāḥ .
     dhyāyanti dhātaiśca na codbijante bhayāvahāste samare nṛpāṇām ..
     śokaṃ śīlaṃ bhayaṃ lajjāmālasyaṃ caivamādiṣu .
     sukulaṃ taṃ vijānīyādalaṃ paryāṇavāraṇe ..
     syāṇukaṇṭakavṛkṣaiśca sudhākhadirakaṇṭakaiḥ .
     svāmighātāya cādatte teṣāṃ rūpamidaṃ śṛṇu ..
     vānarolūkamārjāratarakṣugaṇḍalocanāḥ .
     gatirvā asuraistulyā sthūlameḍhraśirānvitāḥ ..
     lambauṣṭhakarṇanāsāśca kṛtsnahīnādhikadbijāḥ .
     vicchinnaprothagaṇḍā ye bhrukuṭīcitramehanāḥ ..
     ete doṣāstathānye'pi sukulāśvasamudbhavāḥ .
     khalājāmiha rājendra ! vaktuṃ śakyā na mādṛśaiḥ ..
     lakṣyaṃ pradhānamityeke cānye lakṣaṇamāśritāḥ .
     lakṣyalakṣaṇameteṣāṃ tenedaṃ duṣkaraṃ viduḥ ..
     avyāptiratisaṃkṣepādativyāptiśca vistarāt .
     munīnāmekavākyatvād brūyāmaḥ sthitiduṣkarāḥ ..
     satvavarṇagatichāyāsvarasthānagatiḥ kulam .
     puṣpaṃ puṇḍrakanāmāni doṣaṃ vā javalakṣaṇam ..
     evaṃ lakṣaṇasaṃyuktaṃ dṛśyate śūrarakṣaṇe .
     lakṣaṇena vihīnā ye nirdoṣāḥsyuḥ pradhāvitāḥ ..
     hayarohasya kā cintā lakṣaṇaiḥ śubhaninditaiḥ .
     tenātra na kṛto'smābhirhayalakṣaṇavistaraḥ ..
     hayavāhanavijñānaṃ kautukāhitabuddhayaḥ .
     anāyāsena gṛhṇanti paraṃ hṛṣṭā ime janāḥ ..
     calāsanaṃ kaṣā rāgāḥ pāṇighātapratodanam .
     padapraghātasaṃjñāni doṣo yairupajāyate ..
     kāmāt kopādbhayānmohāddarpāccaiva madāśrayāt .
     paryāṇārohadoṣācca duṣyante'śvā nisargataḥ ..
     śrīyuktasāmantanarendravanditaṃ raṇe hayārohavarābhinanditam .
     dharmārthakāmādiyaśaḥpradhānamitthaṃ kṛtaṃ vāhanaśāstravistaram ..
     iti śrīnakulakṛte'śvacikitsite vāhanādhyāyo navamaḥ ..
     atha dhātuparīkṣā .
     athātaḥ saṃpravakṣyāmi dhātūnāṃ lakṣaṇaṃ param .
     yena vijñānamātreṇa jñāyante rogasambhavāḥ ..
     tataḥ śuddhaśarīrottharaktadoṣānavāpnuyāt .
     raktadoṣāttadā vājī prāpnotyeva mahāmayān .
     tasmāt sarvaprayatnena raktaṃ jñeyaṃ vicakṣaṇaiḥ .
     āṣāḍhasamaye prāpte śirāmokṣeṇa kṛtsnaśaḥ ..
     tena saṃśodhyate raktaṃ vājināṃ doṣasambhavam .
     tataḥ śuddhaśarīro'tha piṇḍādyaiśca balīkṛtaḥ ..
     srāvaṇe śaṣpamāsādya vajravat sudṛḍho bhavet .
     yadi raktādhiko vājī śasyamaśnāti karhicit ..
     raktāt sañjāyate pittaṃ tato nāśamavāpnuyāt .
     raktādhikaśvāsapuṭaḥ snehādyaiḥ śasyamatti cet ..
     saṃprāpya śleṣmamaricāddhayo nāśamavāpnuyāt .
     hīnarakto yadā śasyaṃ rūkṣo'śnāti turaṅgamaḥ ..
     tadā pāyuṃ paraṃ prāpya sadyo nāśamavāpnuyāt .
     tatredaṃ lakṣaṇaṃ proktaṃ raktakopasamudbhavam ..
     dhātūnāmavi sarveṣāṃ jñeyañcihnaṃ vicakṣaṇaiḥ .
     pittaraktaprakopeṇa yadā saṃpīḍyate hayaḥ ..
     tadā kaṇḍūtimāsādya kaṣate satataṃ vapuḥ .
     chāyāṃ vāñchati yatnena viśeṣeṇa jalāśrayam ..
     muhurvāñchati pānīyamāhārañca viśeṣataḥ .
     evaṃ vātottharaktena jñātvāśvampīḍitaṃ tataḥ ..
     śirāmokṣaṃ vidhāyaiva dadyāt sakaṭukaṃ guḍam .
     tataḥ śuddhimavāpnoti nīrogaḥ saṃprapadyatre ..
     pittāsṛgdūṣito vājī yadi cāśrūṇi muñcati .
     netrānte pāṇḍuratvañca sadyo mṛtyumavāpnuyāt ..
     netrayorlakṣaṇaṃ proktaṃ pittaraktasamudbhavam .
     śleṣmaraktaprakopeṇa yadā sampīḍyate hayaḥ ..
     adhovaktvo bhavennityaṃ kāsate ca muhurmuhuḥ .
     āhāraṃ na ca gṛhṇāti nītsāhaṃ kurute kvacit ..
     na vindati kaśāghātaṃ na ca pārṣṇiṃ na cāsanam .
     nāsāgreṇa kṣipettoyaṃ vahirgharmañca vāñchati ..
     tasyāpi śodhayitvāsṛg dadyācchuṇṭhyā yutaṃ guḍam .
     sarvaṃ raktaṃ tataḥ śuddhā niḥśeṣaṃ samavāpnuyāt ..
     vājinaḥ śleṣmaraktābhyāṃ dūṣitasya sadā bhavet .
     netrānte bindukākārakaṇḍūstasya tathodare ..
     tadā mṛtyumavāpnoti ṣaṇmāsābhyantare dhruvam ..
     śuṇṭhyāmṛtā gokṣurakaṃ ghanañca śyāmāvacāhiṅguyutā ca yaṣṭiḥ .
     kaphapraṇāśāya vinirmito'yaṃ piṇḍaḥ prasiddhaśca kaphāpahaśca ..
     nocedaśnāti śuṇṭhyāḍhyaṃ saindhavaṃ nasyamārgataḥ .
     vāyuraktaprakopeṇa pīḍitastu turaṅgamaḥ ..
     kukṣidvaye hayastīvraṃ muhuḥ śvāsaṃ pramuñcati ..
     naikatra manyate sthātuṃ hreṣate ca nirargalam .
     evaṃ vātodbhavaṃ jñāpyaṃ raktandehe hayasya ca ..
     śodhayitvātha sandadyānmahāghṛtamanalpakam .
     tataḥ śuddhimavāpnoti parāṃ puṣṭiñca gacchati ..
     utsāhaṃ kurute mārge sarvadoṣavivarjitaḥ .
     vātaraktaprakopeṇa locanānte hayasya ca ..
     yadā syātāṃ site rakte kāśaḥ kaṇḍūstathānane .
     tadā tasya bhavenmṛtyuryadi nāśnāti cāmiṣam ..
     aśmakañca yutandadhnā māhiṣeṇa niśāgame .
     sannipāte'tha raktena yadā sampīḍyate hayaḥ ..
     yadā vepathumāpnoti kāśate ca nirargalam .
     nidrālasyāgnimandatvaṃ vastau malanibandhanam ..
     karṇayoḥ pātanañcaiva vaktrāllālāvimokṣaṇam .
     tatrāpi śodhayedraktaṃ tato laṅghanamarhati ..
     yāvaddoṣasya nirṇāśaṃ stokodakakṛtāśanaḥ .
     kvaciduṣṇaṃ kvacicchītaṃ kvacidbheṣajasaṃyutam ..
     pradeyaṃ yuktitatvajñairvāri vāryaṃ na kutracit .
     sapathyā cāmṛtā caiva kaṭukā ca vacā tathā ..
     śāmayettatkṣaṇādeva tridhātukupitaṃ jvaram .
     śirīṣaṃ śrīphalañcaiva vetasañcaiva vṛddhibhāk ..
     mandāgnitvaṃ sadoṣāṇāṃ kurute bhasmasāddrutam .
     madhukaṃ madhujālañca mādhuryaṃ kulikānvitam ..
     śirīṣaṃ kṣudrakaṃ lākṣāṃ kvāthayitvā tribhāgataḥ .
     yasyaitat sannipātāya vājinaḥ saṃpradīyate ..
     tasya tannāśamāyāti tamaḥ sūryodaye yathā .
     svasthasyāpi hinetrānte syātāṃ nīle ca vājinaḥ ..
     gandhaśca sadṛśaḥ kṣoṇyā tadā mṛtyurdvimāsikaḥ .
     nīle pīte'tha netrānte syātāṃ cedvājinaḥ kvacit .
     sa nirvāṇamavāpnoti tribhirmāsairasaṃśayam ..
     yasya netrāntare rekhā bahuvarṇā prajāyate .
     viśeṣāt svarabhedaḥ syāttasyāyuḥ pāñcamāsikam ..
     jihvāyāṃ jāyate bindurakasmād yasya vājinaḥ .
     kṛcchrañca jīvate māsaṃ sa vājī nātra saṃśayaḥ ..
     pīto māsadbayenaiva saptermṛtyaṃ prayacchati .
     tribhirmāsaistathāraktaścaturbhiśca vicitritaḥ ..
     pañcabhirnīlavarṇaśca ṣaḍbhirvajrasamākṛtiḥ .
     saptabhiḥ pāṭalākāraścampakābhastathāṣṭabhiḥ ..
     navabhiñca haridrābho daśabhirjantukopamaḥ .
     ekādaśabhirdūrvābho vatsareṇa himadyutiḥ ..
     yasya śvāso bhaveduṣṇaḥ śarīraṃ pulakāṅkitam .
     jihvā himakarākārā māsaṣaṭkaṃ sa jīvati ..
     grīvāgre piṇḍikā yasya jāyate ca tathādhare .
     mūtraṃ karoti raktāḍhyaṃ māsaṣaṭkaṃ sa jīvati ..
     varṇaḥ śveto yadāṃ yasya netrayośca prajāyate ..
     daśamāsān samāsādya pittārto na sa jīvati .
     yasya nīlaprabhe syātāṃ netre vātārditasya tu .
     māsatrayañca kṛcchreṇa yaḥ saptiḥ sa na jīvati ..
     śleṣmayuktasya vā rakte yadi syātāṃ vilocane .
     vaktragandhaḥ surātulyo daśa māsān sa jīvati ..
     yasya netre haridrābhe syātāṃ pittārditasya ca .
     tasyāyuḥ saptamāsākhyaṃ munibhiḥ parikīrtitam ..
     bahuvarṇe ghane netre syātāṃ dhātusamāgame .
     tasya sapterbhavenmṛtyuḥ saptarātrādasaṃśayam ..
     yasyaikaṃ locanaṃ nīlaṃ dvitīyaṃ raktasannibham .
     dṛśyate sa ca vijñeyaḥ pittāḍhyo māsajīvakaḥ ..
     yasya pittaprasaktasya kāle nīradavartini .
     hayasya jīvitaṃ tāvaddināni daśa pañca ca ..
     evaṃ raktavikārāṇāṃ jñātvā dhātuṃ turaṅgame .
     tataḥ pratikriyā kāryā uktā yā kīrtitā parā ..
     bhayādapītapānīyaśītaviśrīyutasya ca .
     ārto'pi tāḍito'tyarthaṃ tiryagviddho yadāpi vā ..
     śramādbharācca bandhādvā gātre vā viṣamasthite .
     kṣīṇaśoṇitamāṃsasya śirāvedhaḥ praśasyate ..
     iti śrīnakulakṛte'śvacikitsite dhātuparīkṣādhyāyo daśamaḥ ..
     atha ṛtucaryā .
     dvāsaptatisahasrāṇi nāḍīnāṃ hi bhavanti ca .
     vājināmiha sarveṣāṃ vāyuraktaṃ vyavasthitam ..
     tāsāṃ nirmocanārthāya dbārāṇyaṣṭau vadābhyaham .
     yairyātri kutsitaṃ raktaṃ sarvadehasamudbhavam ..
     kaṇṭhe vakṣasi tālau ca nāsayośca mukhe tathā .
     aṇḍayoratha pādeṣu pādayorubhayorapi ..
     kālaṃ balañca vijñāya bājināṃ bhiṣaguttamaḥ .
     śirāmokṣaṃ prakurvīta sthāneṣveteṣu paṇḍitaḥ ..
     anye saptadaśa prāhuḥ śirādvārāṇi vājinaḥ .
     vikārayuktaṃ yadraktaṃ susvalpamapi varjayet ..
     evaṃ śaradi yaḥ samyak puṣṭiṃ nayati vājinām .
     tasya yadbāñchitaṃ kiñcidyānārthaṃ tacca sidhyati ..
     tato hemantamāsādya nivāte nibadheddhayam .
     gāsotthaṃ yavasandadyāt pānīyañca yathecchayā ..
     ghṛtaṃ vā yadi vā tailaṃ pāne dadyādvicakṣaṇaḥ .
     vāhayecca śanairnityaṃ sarvadoṣapraśāntaye ..
     tataḥ śiśiramāsādya dadyāttailaṃ hi vājinām .
     palāṣṭakapramāṇena yāvaddinatrisaptakama ..
     yavotthaṃ yavasandadyādekaviṃśatyahāni ca .
     yavābhāve'tha caṇakān dadyādārdratarān sadā ..
     tadabhāve masūrāṃśca śuṣkārdrāṃstailasaṃyutān .
     yavasaṃ cāpi taddeyaṃ nīrogo jāyate hayaḥ ..
     auṣadhānāñca sarveṣāṃ kvāthānāṃ nasyakarmaṇām .
     tailānāñca ghṛtānāñca yavasya yavasaṃ param ..
     parvatānāṃ yathā merurāyudhānāñca vajrakam .
     tathā sarvopacārāṇāṃ sapteḥ śreṣṭhatamā yavāḥ ..
     devatānāṃ yathā viṣṇurbrahmā vedavidāṃ varaḥ .
     nadīnāñca yathā gaṅgā tathā śreṣṭhā yavā haye ..
     yathoditaḥ sahasrāṃśurniḥśeṣaṃ timiraṃ jayet .
     tathā śarīrajān doṣān yavāḥ sapterharanti ca ..
     upacārakriyāḥ sarvāḥ pañcartujanitā haye .
     kṛtāḥ syuryavabhojyena saptestasya kṛtā naraiḥ ..
     yasya dattā yavā bhojye śiśire samupasthite .
     akṛtāpi kṛtā sarvā pañcartujanitā haye ..
     kṛtāḥ syuryavabhojyena saptestasya kṛtā naraiḥ .
     nīrogāsturagāḥ sarve śālihotramataṃ yathā ..
     pañcartujanitā vātha kriyā nyastā turaṅgame .
     atītāste vijānīyādyavabhojyavivarjitāḥ ..
     evaṃ raktaviśuddhānāṃ kṛtvā yatnena vājinām .
     dadyādgomūtrasaṃyuktāṃ satailāṃ ca harītakīm ..
     dinaṃ trisaptakaṃ yāvat palapañcapramāṇataḥ .
     tataḥ śuddhimavāpnoti niḥśeṣādrudhirodgamāt ..
     tato navatṛṇāhāraṃ saṃprāpya sumanoharam .
     parāṃ puṣṭimavāpnoti nīrogaśca prajāyate ..
     na prāyo vāhayedaśvaṃ prāvṛṭkāle kathañcana .
     ya icchedbājinastasya vāhanaṃ daśamāsikam ..
     kūpodakaṃ sadā śastaṃ pānāya jaladāgame .
     abhyaṅgaḥ kaṭutailena nirvātasthānabandhanam ..
     ekāhāntaritaṃ dadyāllavaṇañca vicakṣaṇaḥ .
     paladvayapramāṇena mukhajāpariśudvaye ..
     mukharogamavāpnoti kṣārasvādavivarjitaḥ .
     vṛṣṭyambhobhistu siktāṅgastejasā tyajyate hayaḥ ..
     aśuddhodakajān prāptān prāpnoti śataśaḥ parān .
     navodakapradhānena balahīnaśca jāyate .
     tasmāt sarvaprayatnena prāvṛṭkāla upasthite .
     anena vidhinā prājño vājinaḥ paripoṣayet ..
     tataḥ śaradamāsādya bahukhaṇḍasamanvitam .
     śastaṃ kṣārodanaṃ saptapalāṣṭaparisaṃkhyayā ..
     dugdhaṃ vā kevalaṃ rātrau kvathitaṃ saṃpraśasyate .
     tathānyadapi yatkiñcinmadhuraṃ saṃprajāyate ..
     pānāya sārasaṃ toyaṃ yavasaṃ sumanoharam .
     nīlavarṇamukuṣṭāśca ghṛtaṃ prāśena saṃyutam ..
     vāhanaṃ ca prayannena susvalpamapi varjayet ..
     parīkṣāgnau yathā hemnaḥ snehasya ca pratikriyā .
     hayajīvasya tadvacca parīkṣā yavabhakṣaṇe ..
     yathā sāṃyātrikaḥ pāraṃ gatvoccaiḥ svasthatāṃvrajet .
     tadbat yavāśanottīrṇāḥ śuddhadehā hayottamāḥ ..
     alpenāpi hi chidreṇa yathā naśyati naurjale .
     svalpenāpi hi doṣeṇa yavadoṣāṃstathaiva ca ..
     evaṃ jñātvā vidagdhena yavā deyāḥ prayatnataḥ .
     prāptakṣīrā viśeṣeṇa śiśire samupasthite ..
     śuṣkā vāpi yavā deyāḥ sarvakālaṃ ca vājinām .
     prāṇadāste tato jñe yāḥ sarvavyādhivināśanāḥ ..
     yaścāśnāti yavānāśu śuṣkāṃśca svecchayā sadā .
     na tasya jāyate rogaḥ kadācicca yavānnabhāk ..
     na ca śūlaṃ na ca śvāso na ca plīhā na ca klamaḥ .
     na ca raktaprakopaśca na ca vātādidhātavaḥ ..
     yogyo'śanārthaṃ vāhānāṃ pradhāno yava iṣyate .
     yavābhāve'tha caṇakā dhānyamanyatamaṃ param ..
     yavābhāve'thavā dadyānmukuṣṭāṃstailasaṃyutān .
     bhojane turagendrāṇāṃ parāṃ puṣṭimabhīpsatām ..
     mukuṣṭabhojanādbājī puṣṭiṃ gacchatyalaukikīm .
     utsāhaṃ paramaṃ dhatte sa ca rogairvimucyate ..
     aprāptau ca mukuṣṭhānāṃ mudgā deyā manīṣibhiḥ .
     satailāste'pi kurvanti puṣṭiṃ sattvavivardhinīm ..
     ete puṣṭiguṇāḥ proktāścaṇakāhārajā haye .
     nānyastasmādabhāvena sarveṣāṃ tān vinirdiśet ..
     nānyaddhitaṃ praśaṃsanti pañcamaṃ vājināṃ budhāḥ .
     bhakṣaṇārthaṃ yatastasya dānollaṅghanamuttamam ..
     annābhāve pradātavyaṃ ghṛtaṃ vā yadi vā payaḥ .
     śasyaṃ vā māṃsamevātha puṣṭyarthaṃ vājināṃ sadā ..
     yasyāśvaḥ śasyamaśnāti sadā lavaṇamiśritam .
     kiṃ tasya śasyadānena yathābhūtena bhūpateḥ ..
     śasyābhāve'tha yavasaṃ śuṣkaṃ vā yasya vājinaḥ .
     divāniśamaraṇye ca svecchayā saṃvibhuktikāḥ ..
     te cāpi vājino jñeyā yathā śasyacarāstathā .
     tathā sarvaprayatnena muktān sañcārayed vane ..
     ārogyārthaṃ supuṣṭyarthamutsāhārthaṃ viśeṣataḥ .
     vittavyayasya rakṣārthaṃ haredrogaṃ prayatnataḥ ..
     vasantasamaye prāpte vāhayet satataṃ hayam .
     sanimbaṃ lavaṇaṃ dadyāttābhyāṃ tailaṃ viśeṣataḥ ..
     sarvatra sambhavaṃ bhojyaṃ tailaṃ vā vadi vā ghṛtam .
     na doṣakāraṇaṃ proktaṃ sakṣāraṃ lavamaśnataḥ ..
     vasantasamaye yo'śvaḥ sthāne tiṣṭhati bandhane .
     tasyotsāhaḥ praṇaśyeta sālasyaṃ jāyate vapuḥ ..
     tato mandāgnināviṣṭo rogābhāve prajāyate .
     tasmāt sarvaprayatnena vasante vāhayeddhayam ..
     grīṣmakāle ca saṃprāpte dūrvābhojyaṃ praśasyate .
     vājināmiha sarveṣāṃ gharmatāpopaśāntaye ..
     ghṛtapānaṃ viśeṣeṇa succhāyāsu nibandhanam .
     raktasrāve ca gātreṣu grāsaṃ vā ghṛtasaṃyutam ..
     dūrvābhāve pradātavyaṃ turagāya ghṛtānvitam .
     kṛttakāśasyasadhyāgraṃ sarvadoṣopaśāntaye ..
     evaṃ svasthamayaṃ samyagupacāraṃ karoti yaḥ .
     hayasya tu graho nityaṃ tasya vardhanti vājinaḥ ..
     nīrogāḥ puṣṭisaṃyuktāḥ prakṛṣṭotsāhasaṃyutāḥ .
     tarpitā bhūmipairaśvā bhūmimārgakriyākṣamāḥ ..
     iti śrīnakulakṛte'śvacikitsite ṛtuparyāyādhyāya ekādaśaḥ ..
     atha nasyaḥ .
     kāsaśvāsasamo nasyo vātapittakaphodbhavaḥ .
     nasyaḥ saṃnāśayettasmāttaṃ nasyaṃ yojayeddhaye ..
     pippalī saindhavaṃ sāraṃ nāgarañca guḍānvitam .
     kṛttikāsāramadhyāgraṃ vājināṃ śleṣmanāśanam ..
     cūlikālavaṇaṃ nasye sadā rogavināśanam .
     sitā candanatoyāni sāktukākhyāni vājinām .
     nasyakarmāṇi yuktāni nāḍīvātapraśāntaye .
     mṛdukairārdrakaṃ sāndraṃ vacākṣāravimiśritam ..
     nasye dattaṃ vātaśāntyai hayarogavināśanam .
     śarkarāṃ mākṣikaṃ sairaṃ paṭolaṃ palasaṃyutam ..
     nasye śaradi saptīnāṃ jāyate rogaśāntaye .
     vacā coṣmāṇakaṃ kuṣṭhaṃ śuṇṭhī ca kāsamardikā ..
     yuktaṃ śītodake stoke teṣāṃ nasye'pasarpayet .
     guḍūcī kaumudī tālī miśritā kūpavāriṇā ..
     nasye dattā varāśvānāṃ śiśire sukhadā smṛtā .
     apāmārgaṃ mahānasyaṃ sarvarogavināśanam ..
     kevalaṃ kaṭutailaṃ vā gomūtre pācitañca yat .
     maithunādriktasandhīnāṃ srotobalakaraṃ viduḥ ..
     kaṇṭharoge tathā nasyaṃ gomūtralavaṇānvitam .
     mahadguṇakaraṃ proktaṃ sarvadoṣanivāraṇam ..
     apāmārgasya mūlena nasye mūtrañca chāgalam .
     mukharogavināśāya nasyaṃ matsyavasodbhavam ..
     laśunaṃ pippalīmūlaṃ gaṇḍakī nāgakeśaram .
     dattaṃ nasyena rogaghnaṃ kaṭutailena vājinām ..
     nasyaṃ paryuṣitaistoyaiḥ prātardattaṃ tu kevalaiḥ .
     aśvānāñca narāṇāñca cākṣuṣyaṃ balavardhanam ..
     pippalīmiśratoyena sasitāsalilena ca .
     nasyaṃ yacchati saptīnāṃ sarpiṣā yacchate balam ..
     nasyaṃ snigdhaṃ tathā rūkṣaṃ tiktañca madhuraṃ tathā .
     caturdhā vājiśāstrajñairyathāvatparikīrtitam ..
     deyaṃ vātādhike snigdhaṃ rūkṣaṃ tiktaṃ kaphādhike .
     madhuraṃ caiva pittāḍhye turaṅge samayocitam ..
     dvipañcāśatpramāṇaṃ vā śreṣṭhaṃ tannasyamuṣyate .
     pādonaṃ madhyamaṃ tatra ṣaḍviṃśatyāṃ tathādhamam ..
     nasyānte vājino raktaṃ sadā puṣṭaṃ prajāyate .
     nasyadānāt hṛtaṃ tasya vināśamupagacchati ..
     dāḍimaṃ puṣkaraṃ śrīkaṃ śvetadūrvāṅkurāstathā .
     śītodakena saṃyuktaṃ raktaṃ duṣṭaṃ na jāyate ..
     dhātakī gokṣuraṃ rodhraṃ kusumbhaṃ sindhuvārakam .
     śītodakena saṃyuktaṃ nasyaṃ raktavināśanam ..
     dhātakī gaṇḍakī caiva gomūtraṃ lavaṇaṃ tathā .
     nasye dattaṃ kaphaṃ hanti tamaḥ sūryodaye yathā ..
     śuṇṭhī ghṛtañca dugdhañca rasasāraṃ tathaiva ca .
     vātadoṣavināśāya nasyametatprayojayet ..
     mākṣikaṃ śarkarāyuktaṃ candanaṃ keśarāṇi ca .
     nasyo'yaṃ vāriṇā sadyaḥ pittanāśakaraḥ paraḥ ..
     guḍūcī śuṇṭhī mustā ca tagaraṃ sitasarṣapāḥ .
     sannipāte sapitte'yaṃ nasyaḥ syājjīṣarakṣakaḥ ..
     abhayā puttriṇī dhātrī elā lākṣā śatāvarī .
     sannipāte'nilādhikye nasyo'yaṃ kṣemakārakaḥ ..
     maricaṃ pippalīmūlaṃ vacā bhāraṅgikābhayā .
     sannipāte kaphādhikye nasyaṃ sapteḥ sukhapradam ..
iti śrīnakulakṛte'śvacikitsite nasyādhikārādhyāyo dvādaśaḥ .. atha piṇḍaḥ .
     kaṭukā ca jayantī ca bhrāmarī surasā ghanāḥ .
     pañcāmṛtamayaḥ piṇḍo vājināmayamiṣṭakṛt ..
     elā śataghnī surasā kākajaṅghā śatāvarī .
     mākṣikaṃ sasitaṃ piṇḍaḥ pittayukte hi vājini ..
     mākṣikaṃ saindhavaṃ mustā gomūtrañca harītakī .
     samabhāgena piṇḍo'yamukto vahnipradīpakaḥ ..
     kaṃkolaṃ ketakī drākṣā śarkarā madhuyaṣṭikā .
     datto ghṛtayutaḥ piṇḍaḥ guṣṭiṃ nayati vājinaḥ ..
     matsyamāṃsena saṃyuktaṃ grāvacūrṇaṃ ghṛtaplutam .
     balahīnasya vāhasya piṇḍo'yaṃ balavardhanaḥ ..
     balā madyaṃ dadhi kṣaudraṃ bhakṣayaṃsturago bhavet .
     ativṛddho'pi sūkṣmo'pi yathā ṣaṭsaptavārṣikaḥ ..
     methikā dhātakī kālī sāraṇī bījapūrakaḥ .
     piṇḍo datto varāśvānāṃ tejovṛddhikaraḥ smṛtaḥ ..
     kaṭukā madyasaṃmiśrā dhātrī lodhraguḍānvitā .
     dattā piṇḍavidhānena vājināṃ sukhavṛddhidā ..
     triphalā kaṭukā mustā viḍaṅgāni ca citrakam .
     sadālasya sametānāṃ vājināṃ piṇḍa ārtihṛt ..
     vacā vidalitāḥ snigdhāḥ saghṛtāḥ kṣārabhāvitāḥ .
     piṇḍairdattāḥ prakurvanti vājināṃ vyādhināśanam ..
     saindhavaṃ nāgaraṃ śyāmā guḍūcī sitasarṣapāḥ .
     amlavetasamaśvānāṃ piṇḍo'yaṃ śūlanāśanaḥ ..
     pippalī pippalīmūlaṃ kaṭukā sahadevikā .
     dūrvāpallavasaṃmiśraḥ piṇḍo'yaṃ plīhanāśakaḥ ..
     keśaraṃ śrīphalaṃ tālaṃ mākṣikaṃ girikarṇikā .
     piṇḍo'yaṃ ślathane śasto vājināṃ sugatipradaḥ ..
     vacā lodhraṃ sakarpūraṃ guhā śyāmā guḍaṃ madhu .
     samāṃśakena piṇḍo'yaṃ karoti laghutāṃ haye ..
     madyaṃ maricasaṃyuktaṃ laśunaṃ nāgakeśaram .
     dbiguṇaṃ meṣamāṃsañca piṇḍo datto jayecchramam ..
     jambīraṃ phalinīpatraṃ tvacā kiñjalkameva ca .
     jātaśoṇitavāhānāṃ piṇḍo'yaṃ raktanāśanaḥ ..
     tamālaṃ puṣkaraṃ lodhramapāmārgaṃ satindukam .
     payasā piṇḍametaddhi vātakopapraṇāśanam ..
     āranālaṃ praviṣṭā ca pathyā nepālikāphalam .
     piṇḍe datte haye dadhnā nihantyāśu vijṛmbhitam ..
     mudgadūṇaṃ vacāmiśraṃ tathā sarjarasānvitam .
     piṇḍe datte nihantyāśu kṛmisaṃghaṃ vraṇodbhavam ..
     snuhīkṣīraṃ sakarpūraṃ kūpodakavibhāvitam .
     piṇḍo'yaṃ hanti madhyasthān rogān sarvān kṛmivrajān ..
     sitā dugdhaṃ sakarpūramelayā patrasaṃyutam .
     agnidāhārtiyuktānāṃ piṇḍo'yaṃ vājināṃ smṛtaḥ ..
     grīṣmāsahyaprataptānāmāranālaṃ pariplutam .
     sakṛdicchanti piṇḍena vājināṃ sukhakārakam ..
     vṛṣṭivātārditānāñca vājināṃ puṣṭikṛnmataḥ .
     piṇḍaḥ kṛtaḥ satailena laśunena palena ca ..
     mahāghṛtaṃ sakarpūraṃ śarkarā dugdhameva ca .
     kaphanāśakaraḥ proktaḥ piṇḍo'yaṃ sukhadaḥ smṛtaḥ ..
     rocanā ca varī dhātrī tathā syādbījapūrakaḥ .
     gulmaṃ praśamayantyāśu vājināṃ hṛdayodbhavam ..
     sahadevī vacā kuṣṭhaṃ varuṇā cendravāruṇī .
     atiśvāsaṃ harantyete vājināṃ madhunā saha ..
     udumbaraphalaṃ māṃsaṃ śaukaraṃ māhiṣaṃ dadhi .
     hayasya cātivṛddhasya karoti paramaṃ sukham ..
     vibhītakaṃ priyaṅguśca sarjikā lavaṇaṃ tathā .
     kāsadoṣopaśamanaḥ piṇḍaḥ sapteḥ sukhapradaḥ ..
     takraṃ karpūracūrṇañca śivaṃ sauvarcalānvitam .
     piṇḍo'yaṃ vastisaṃrodhe vājinaḥ saṃprakīrtitaḥ ..
     sauvarcalaṃ haridrā ca pippalī cendravāruṇī .
     mūtrakṛcchre parīpsanti piṇḍo'yaṃ turagasya hi ..
     piṇḍīrasaktavaḥ kṣaudraṃ bhallātakaphalaṃ vuṣam .
     raktamūtre tu piṇḍo'yaṃ vājināṃ raktanāśanaḥ ..
     abhayā yaṣṭikā śyāmā devadāru sagandhakam .
     purīṣe raktasaṃmiśre sadā śaṃsati vājinaḥ ..
     paṭolaṃ dhātakī sustā yaṣṭikā girikarṇikā .
     raktādhike kṛtaḥ piṇḍaḥ karoti rudhirakṣayam ..
     haridrādvayasaṃyuktaṃ gandhakaṃ kaṭutailakam .
     piṇḍakaṃ śrutiyuktānāṃ sadāśvānāṃ praśasyate ..
     atasīpatrakaṃ nimbaṃ nyagrodhakalikānvitam .
     atīsāre suśaṃsanti piṇḍo'yaṃ vājinaḥ śubhaḥ ..
     braṇaiḥ kṛmibhiratyarthaṃ sadā vājī prapīḍyate .
     tadā piṇḍaḥ pradātavyaḥ sthūlairaṇḍadalairalam ..
     karpūraśarkarālodhraṃ mākṣikaṃ triphalānvitam .
     turaṅgiṇyāḥ praśaṃsanti piṇḍo'yaṃ vājinaḥ śubhaḥ ..
     patrakaṃ sindhuvārañca bhrāmaraṃ cakrakiṃśukam .
     māṃsavṛddhau praśaṃsanti piṇḍo'yaṃ vājinaḥ śubhaḥ ..
     saindhavaṃ cūlikākṣāraṃ viḍaṅgāni madhūni ca .
     śastrapīḍābhibhūtasya piṇḍo'śvasya praśasyate ..
iti śrīnakulakṛte'śvacikitsite piṇḍādhyāyastrayodaśaḥ .. atha ghṛtavidhānam .
     śilājatu viśālā ca padmakaṃ nāgakeśaram .
     lākṣā padmakamṛlañca nimbadvayasamanvitam ..
     ghṛtaṃ mākṣikasaṃyuktaṃ saptaviṃśatikaṃ viduḥ .
     aṣṭāṃśaṃ tu samādāya surāmāṃsaghṛtasya ca ..
     palamātrāṇi sarvāṇi pūrbadravyāṇi niḥkṣipet .
     teṣāṃ dānena tatsarpirjāyate sarvavājināma ..
     balapuṣṭikaraṃ nityaṃ sarvavātavināśanam .
     sarvarogapraśamanaṃ kāyāgneśca pradīpanam ..
     ojaskaraṃ vyathānāśaṃ plīhaśoṣapraṇāśanam .
     dhātakī keśaraṃ kuṣṭhaṃ kusumbhaṃ kuṅkumaṃ nalam ..
     dāḍimaṃ sitalodhrañca palamātrāṇi niḥkṣipet .
     ghṛtañca pācayet pānādabhighātānvito hayaḥ ..
     jāvate sarvaśuddhāṅgo mahāprāṇairna saṃśayaḥ .
     āranālaṃ vacā kuṣṭhaṃ piṅgalā sikthakaṃ ghṛtam ..
     etaiḥ pakvaṃ ghṛtaṃ samyak pittavyādhivināśanam .
     haridrādvayasaṃyuktaṃ gandhakaṃ tu manaḥśilā ..
     kvāthayennavanītena triguṇena ghṛtena ca .
     abhyaṅgenātha pānena saptarātreṇa vājinaḥ ..
     kaṇḍūtirniḥkṣayaṃ yāti tathodarabhavā rujaḥ .
     mākṣikaṃ nimbapatrāṇi nakhaṃ guggula eva ca ..
     bhṛṅgarājo viśālā ca pāṭhā caiva punarnavā .
     vilvamāruṣkakaṃ lodhraṃ saindhavaṃ tagaraṃ tathā ..
etaiḥ paktvā ghṛtaṃ vājī saṃprāpyārtervimucyate .. iti śrīnakulakṛte'śvacikitsite ghṛtādhyāyaścaturdaśaḥ .. atha kvāthaḥ .
     pūrbāṇi samabhāgāni kvāthayet kūpavāriṇā .
     tato'ṣṭāṃśaṃ samādāya toyasya kvathitasya ca ..
     etat siddhārthakaṃ nāma hyutkṛṣṭaṃ sarvavājinām .
     kāyāgniṃ vardhayatyāśu nīrogatvaṃ prayacchati ..
     mustā madhukapatrāṇi keśaraṃ lavaṇaṃ ruhā .
     śatāhvā śālmalī dhātrī trapuṣaṃ phalinī tathā ..
     kvāthayitvā jalaṃ kaupaṃ dattaistulyairvicakṣaṇaḥ .
     tribhāgamevamādāya tato dadyāddhayasya ca ..
     prakaroti sadā nāśaṃ pittasyāgantukasya ca .
     ekaviṃśadinaṃ yāvacchālihotramataṃ yathā ..
     śuṇṭhī harītakī pāṭhā brāhmī mustāśiphālikā .
     haridrādvayasaṃyuktā haritālaṃ manaḥśilā ..
     siddhastribhāgaśeṣo'yaṃ kvātho hanyāttrirātrikam .
     sannipātamaśeṣeṇa palikaḥ palamātrakaḥ ..
     madhukaṃ keśaraṃ patraṃ bhallātakavibhītakam .
     śaṅkhapuṣpaṃ ruhā sāraṃ samabhāgena miśritam ..
     kāsārtasya samuddiṣṭaḥ kvātho'yaṃ triphalātmakaḥ .
     utsāhavardhakaḥ sadyastathā kāyāgnidīpakaḥ ..
     kumārī śālmalī pāṭhā mañjiṣṭhā cendravāruṇī .
     kākolī samabhāgena kvāthayed samabhāgataḥ ..
     paladvayapramāṇena tataḥ pītena vājinā .
     mohayecchūlajaṃ doṣaṃ mūtradoṣaṃ ca tatkṣaṇāt ..
     yavānī mākṣikaṃ kāsaṃ sauvarcalayutābhayā .
     kvāthayedaṣṭamāṃśena tatpānājjāyate hayaḥ ..
     pradīptāgnestu tejasvī sarvarogādvimucyate .
     sa śīghramārgagāmī ca snigdho rogavivarjitaḥ ..
     sephālikā ruhānīle veṇukā sindhuvārikā .
     etaiḥ kvāthaḥ kṛtaḥ samyak kramināśakaraḥ paraḥ ..
     mātuluṅgasya bījāni candanaṃ sitasarṣapāḥ .
     uśīraṃ puṣkaraṃ brāhmī lakṣmaṇā ca punarnavā ..
     kvātho'yaṃ śuṇṭhicūrṇena dhāvitakleśanāśanaḥ .
     prakaroti turaṅgāṇāṃ sarvadaiva sukhaṃ tathā ..
iti śrīnakulakṛte'śvacikitsite kvāthādhyāyaḥ pañcadaśaḥ .. atha vidham .
     vāruṇī mākṣikī gaurī śrītālībījapūrakam .
     kṛmikledavināśāya kvātho nityaṃ rujāharaḥ ..
     aśvagandhā ghṛtaṃ kṣaudraṃ viṣadagdhasya vājinaḥ .
     viṣanāśaṃ karotyeva sarvagātreṣu tatkṣaṇāt ..
     sāmānyena pradiṣṭo'yamagado viṣanāśanaḥ .
     pṛthak pṛthagvibhāgena kartavyaṃ sāmyataḥ param ..
     trividhaṃ kīrtitaṃ caiva kṛtrimañca tataḥparam .
     trividhaṃ kīrtitaṃ prājñairviṣajñānavittakṣaṇaiḥ ..
     sthāvaraṃ kandajaṃ proktaṃ jaṅgamaṃ sattvasaṃsthitam .
     kṛtrimaṃ yogajaṃ proktaṃ trividhaṃ viṣamucyate ..
     yadā sthiraṃ samaśnanti kadācitturagottamāḥ .
     tadā kāryaṃ vidhānajñairagadasya prayojanam ..
     keśaraṃ padmanālañca sauparṇī vadarīphalam ..
     takramiśraṃ haye dattaṃ sarvathā viṣanāśanam ..
     sauparṇī sindhuvārañca nāgavallī jaṭā tathā .
     viṣārtaṃ prāpya saṃmiśraṃ dugdhe syādāyudhī hayaḥ ..
     aśvagandhā ruhā elā ghṛtamiśrā prayojitā .
     viṣanāśaṃ nayatyāśu jaṅgamaṃ hayagātrataḥ ..
     mūlaṃ candanavṛkṣasya māṣacūrṇapariplu tam .
     jaṅgamasya viṣasyāśu prakaroti ca saṃkṣayam ..
     takraṃ keśarasaṃyuktaṃ viṣaṃ sadyo navābhrakam .
     hayasya jaṅgabhaṃ nāśaṃ viṣannayati tatkṣaṇāt ..
     sauparṇī viṣakaṅkolī piṣṭvā madyena bhāvitā .
     jaṅgamaṃ gātrataḥ kṛtsnaṃ viṣaṃ nayati tatkṣaṇāt ..
     elā kaṅkolikāmūlaṃ sauparṇīghṛtamiśritam .
     viṣanāśaṃ karotyāśu nasyadānena vājinām ..
     kausumbhaṃ keśaraṃ lākṣā mākṣikā nākulī tathā .
     kṛtrimasya viṣasyāśu prakaroti ca saṃkṣayam ..
     campakaṃ mālatīmūlamunmattakarasaṃ tathā .
     aśvānāṃ nāśayatyāśu viṣaṃ jaṅgamamāśritam ..
iti śrīnakulakṛte'śvacikitsite viṣayogādhyāyaḥ ṣoḍaśaḥ .. atha aśvaśālāvidhiḥ .
     nṛpaveśmavāmabhāge śubhadine tu kārayeddhayāgāram .
     pūjyaśriyaṃ prayatnāduccaiḥśravasaṃ pratiṣṭhāpya ..
     suśubhe bhūmivibhāge pūrbottarajalaplavavidhānāt .
     tasmin śālāṃ kṣiṇṇāṃ daśahastasamucchritāṃ dṛḍhāṃ kuryāt ..
     khādanakoṣṭhakamasmin hastadbitayaṃ samucchritaṃ kuryāt .
     saṃsthāpya vṛṣabhagāvau saptāhaṃ vājiśālāyām ..
     ata ūrdhantu hutāgniḥ praveśayedbājino yathāyogyam .
     kuśalaistaruṇairdakṣairanukūlaiḥ sthānapālaiśca ..
     kṛtamaṅgalasaṃskārā bandhavyāste'tra cottarābhimukhāḥ .
     nātyāyatā na śithilāḥ sthāne vā dakṣiṇābhimukham ..
     vaidyānāṃ turagāya samīpaṃ gṛhaṃ kārayet pūrbam .
     kāryāmikena mūtreṇa mākṣikāṇāṃ nivāraṇam ..
     gandhaimālyairdhūrpaiḥ sthānāni vibhūṣayedalaṅkāraiḥ .
     saviśeyaṃ tvadyapītau hutvāgniṃ pūrayedbidbān ..
     svacchidraṃ nātiyavamaṃ yathā paśyanti vājinaḥ .
     myānaṃ caiva pṛthak prāptaṃ prayatnaṃ rogiṇāṃ na vai ..
     koṣṭhī kuṣṭhī jvarī yakṣmī parasparaṃ dūṣayati kṣāraiḥ .
     tiyivāre kaiśāṃśca khurāṃśca praghnanti dīrghān ..
     aśvasyāṅge pralipeddharidrayā variṣṭhayā maṅgannyātra .
     supavitrān doṣaghnairvibhūṣayedalaṅkāraiḥ ..
iti śrīnakulakṛte'śvacikitsite'śvaśālāvidhiraṣṭādaśo'dhyāyaḥ .. saptadaśādhyāyastu nādhigamyate .. atha grahanāmalakṣaṇāni .
     dṛśyante yāni liṅgāni grahadoṣeṇa vājinām .
     tāni samyak pravakṣyāmi grahanāmāni yāni tu ..
     lohitākṣo virūpākṣo harirbalistathaiva ca .
     sakāśī caiva vikhyātaḥ saṅkāśī ca paraḥ smṛtaḥ ..
     susaṃsthitaśca kauvero vaiśākhaśca bhṛdugrahaḥ .
     ūrdhvaśca dāruṇaścaiva ṣaḍvidho varuṇagrahaḥ ..
     bṛhaspatiśca somaśca tathā sūryagraho'paraḥ .
     ete proktā grahāḥ sarve dāruṇā munisattamaiḥ ..
     etaidṛṣṭāḥ sphuṭaṃ vāhā naiva jīvanti sarvadā .
     cihnaṃ sarvaṃ pravakṣyāmi yathā śāstre vyavasthitam ..
     kampate pūrbakāyastu niścalo yasya paścimaḥ .
     paścāllaṅgī sakampaśca khidyate haripīḍitaḥ ..
     bhavanti vindavo raktā akasmād yasya cakṣuṣaḥ .
     haritākṣagṛhīto'śvo grāsadveṣī ca jāyate ..
     prasvinnagurugātraśca lubdhacaṅkramaṇakriyaḥ .
     mīlatonmīlatā cākṣṇā svabhāvānnityameva ca ..
     virūpākṣagṛhīte tu kampaḥ svedaśca jāyate .
     utthitaḥ sahasā yastu mūrdhnā patati bhūtale ..
     stabdhākṣo mucyate keśaistathā bālaiḥ khurairapi .
     baligrahagṛhīto'sau stabdhakarṇaśirodharaḥ ..
     akasmād yasya lomāni śīryante yaśca laṅgati .
     śūnapaccimapādasya tasya kāśigrahaṃ vadet ..
     sahasā kupito vājī svāni gātrāṇi khādati .
     prothate satatañcaiva saṅkāśigrahapīḍitaḥ ..
     khinnāṅgo vepamānaśca jānubhyāṃ yaśca tiṣṭhati .
     kauveragrahasanduṣṭaṃ taṃ vidyāt kaṣṭajīvitam ..
     hreṣate satataṃ yastu paścādātmānamīkṣate .
     susaṃsthitagrahāviṣṭaḥ sa vijñeyo manīṣibhiḥ ..
     stabdhena guruṇā caiva vepamānena paṇḍitaḥ .
     gātreṇa vidyād vāhaṃ tu vaiśākhagrahasevitam ..
     grīvāṃ caiva tathā jihvāṃ parivartyā muhurmuhuḥ .
     jṛmbhate pūrbakāyena śītocchāsī viśocanaḥ ..
     nodvijettvāhataḥ pṛṣṭhe kaśayā pāṇināpi vā .
     taṃ vai dīrdhasvaragrastaṃ dṛṣṭvaiva parivarjayet ..
     śyāmaṃ jihvāmukhaṃ yasya naṣṭadṛṣṭismṛtirbhavet .
     ūrdhagrahakṛtaṃ doṣaṃ tasya dīnasya nirdiśet ..
     tālujihve ca netre ca vṛṣaṇau meḍhrameva ca .
     śyāvaṃ rūpañca yasya syād gātragauravameva ca ..
     tasya svedaparītasya buddhimān varuṇagrahaiḥ .
     kṛtaṃ doṣaṃ mahāghoraṃ stabdhāṅgasya vinirdiśet ..
     hreṣate satataṃ yastu hṛṣṭaromā turaṅgamaḥ .
     stabdhākṣo jṛmbhate'tyarthaṃ tasyāpi salilagrahaḥ ..
     suvisphuritasarvāṅgaḥ salile niścalasthitaḥ .
     hneṣate vistaraṃ vājī varuṇagrahapīḍitaḥ ..
     muhūrtāvasthitastoye jānubhyāṃ yo'vagacchati .
     mukhapākaśca yasyānte taṃ vidyādudakagraham ..
     udvartitākṣaḥ khinnaśca saṃgṛhītahanuśca yaḥ .
     kampamānaśca yo vājī sa ravigrahapīḍitaḥ ..
     stabdhagrīvo na jānāti kaśāghātaṃ sudurmanāḥ .
     jalagrahagṛhīto'śvo vāmapārśvena niścalaḥ ..
     śūnākṣikūṭo raktākṣaḥ kṛśaḥ skhalati yo muhuḥ .
     bṛhaspatigṛhīto'sau naiva jīvati tādṛśaḥ ..
     kampate pūrbakāyena svalpapānāśanaśca yaḥ .
     śete prasārya gātrāṇi śītāṅgaḥ somapīḍitaḥ ..
     raktākṣaḥ śūnakaṇṭhaśca kampamānaśca śvāsayuk .
     phenatīvrāṅgakhedaśca grastaḥ sūryagraheṇa saḥ ..
     udake tatsamīpe vā prāyo gṛhṇāti dāruṇaḥ .
     turaṅgaṃ sattvahīnantu ṣaḍvidho vāruṇagrahaḥ ..
     yajñabhūmicitācaityaśūnyaveśmasurālaye .
     lohitākṣādayo roṣād grahā gṛhṇanti vājinaḥ ..
     evaṃvidhairnidānaistu grahadoṣaṃ vinirdiśet .
     vātapittakaphānāntu nidānairvyādhimādiśet ..
     ekākāreṇa rogeṇa mriyate vā hayo yadā .
     turaṅgāṇāṃ tadā jñeyā upasargāḥ sudāruṇāḥ ..
     grahadoṣeṣu sarveṣu upasargāṃstathaiva ca .
     athoktāñca mahāśāntiṃ gāndharvīñca prayojayet ..
     aśvarakṣāvidhānāya ṛkṣaṃ sammānya pāvakam .
     juhuyādghṛtasaṃyuktaṃ śuciḥ snātvā supūjitaḥ ..
     śāntikaṃ kārayet karma baliñcāpi prayojayet .
     grahadoṣeṣu sarveṣu śāntikarmāṇi kārayet ..
     devadvijapravrajitaguruvṛddhān yatīnapi .
     toṣayedbhojanairdānairvastragokāñcanādibhiḥ ..
     rātrau śālāsamīpe tu baliṃ dadyāt caturdiśam .
     matsyamāṃsaiśca pakvānnaiḥ kṛśaraiḥ pāyasādibhiḥ ..
     trirātraṃ pañcarātraṃ vā saptarātramathāpi vā .
     nīrājanavidhiṃ kṛtvā nayedaśvān pṛthak pṛthak ..
iti śrīmahāsāmantajayadattakṛte'śvaśāstre grahagṛhītacikitsite saptapañcāśattamo'dhyāyaḥ ..)

ghoṭikā, strī, (ghoṭate parivartate kaṭvādiguṇairiti . ghuṭ -ṇvul . tataṣṭāpi ata itvam .) vṛkṣabhedaḥ . tatparyāyaḥ . karkaṭī 2 turaṅgī 3 caturaṅgā 4 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . madhuratvam . vātavraṇakaṇḍukuṣṭhāsraśvayathunāśitvañca . iti rājanirghaṇṭaḥ ..

ghoṇā, strī, (ghoṇate gṛhṇāti vastugandham . ghuṇ + ac ṭāp ca . ghoṇate'nayā iti karaṇe ghañ vā .) nāsā . (yathā, mahābhārate . 1 . 156 . 33 .
     dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam .. ghoṇāyāṃ dve .. iti suśrute śārīrasthāne pañcamādhyāye ..) aśvanāsikā . tatparyāyaḥ . prothaḥ 2 . ityamaraḥ . 2 . 8 . 49 .. (yathā, aśvavaidyake . 2 . 7 .
     nāsācchidrākṣimadhye tu ghoṇākhyaḥ samudāhṛtaḥ .
     ghoṇāpārśvagatau gaṇḍau kṣīrike ca tataḥ param ..
)

ghoṇī, [n] puṃ, (praśastā ghoṇā astyasya iti . brīhyādibhyaśca . 5 . 2 . 117 . iti iniḥ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..

ghoṇṭā, strī, (ghuṇyate gṛhyate bhakṣaṇāyeti . ghuṇ + bāhulakāt ṭaḥ .) vṛkṣaviśeṣaḥ . śeyākula iti bhāṣā .. tatparyāyaḥ . vadaraḥ 2 gopaghoṇṭā 3 śṛgālakoliḥ 4 kapikoliḥ 5 . iti kācit ratnamālā .. hastikoliḥ 6 vadarīcchadā 7 karkandhuḥ . iti ratnakoṣaḥ .. pūgavṛkṣaḥ . iti medinī . ṭe . 14 .. (yathā, uttarasthāne triṃśe'dhyāye vābhaṭenoktam .
     ghoṇṭāphalatvaglavaṇaṃ salākṣaṃ vūkasya patraṃ vanitāpayaśca .
     snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm ..
)

ghonasaḥ, puṃ, (gonasaḥ + pṛṣodarāditvāt sādhuḥ .) gonasaḥ . tilitsasarpaḥ . iti hemacandraḥ . 4 . 362 .. (kvacit mūrdhanyamadhyo'pi dṛśyate ..)

ghoraṃ, klī, (hanyate vadhyate'neneti . han + hante rac ghur ca . uṇāṃ . 5 . 64 . iti ac dhātorghurādeśaśca .) viṣam . iti rājanirghaṇṭaḥ ..

ghoraḥ, puṃ, (ghorayati bhayānakarasanimittībhavatīti . ghura + ac . yadvā, hanti vināśayati rudrarūpeṇa iti . hana vadhe + hanterac dhur ca . uṇāṃ . 5 . 64 . iti ac dhātorghurādeśañca .) śivaḥ . bhayānake tri . iti hemacandraḥ .. (yathā, manuḥ . 12 . 54 .
     bahūn varṣagaṇān ghorānnarakān prāpya tatkṣayāt .
     saṃsārān pratipadyante mahāpātakinastvimān ..
)

ghoradarśanaḥ, puṃ strī, (ghoraṃ bhayānakaṃ darśanaṃ yasya .) ulūkaḥ . iti rājanirghaṇṭaḥ .. bhayānakarūpe tri .. (yathā, rāmāyaṇe . 1 . 1 . 55 .
     mārgamāṇo vane sītāṃ rākṣasaṃ sandadarśa ha .
     kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam ..
)

ghorapuṣpaṃ, klī, kāṃsyam . iti rājanirghaṇṭaḥ .. ghoraghuṣyamapi pāṭhaḥ ..

ghorarāsanaḥ, puṃ, (ghoraṃ bhayānakaṃ rāsanaṃ śabdo yasya .) śṛgālaḥ . iti śabdaratnāvalī ..

ghorarāsī, [n] puṃ, (ghoraṃ yathā tathā rasati śabdaṃ karotīti . rasa śabde + ṇiniḥ .) śṛgālaḥ . iti hemacandraḥ . 4 . 356 ..

ghorā, strī, (ghorati bhayānakarasanimittībhavatīti . dhura + ac + ṭāp ca .) rātriḥ . iti trikāṇḍaśeṣaḥ .. devadālī latā . iti rājanirghaṇṭaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 55 .
     ghaṇṭāravapriyā ghorā'ghaughavidhvaṃsakāriṇī .. ravisaṃkrāntiviśeṣaḥ . iti jyotiṣam .. yathā, tithitattve ravisaṃkrāntiprakaraṇe .
     mandā mandākinī dhvāṃkṣī ghorā caiva mahodarī .
     rākṣasīmiśritā proktā saṃkrāntiḥ saptadhā nṛpa ! ..
     mandā dhruveṣu vijñeyā mṛdau mandākinī tathā .
     kṣipre dhvāṃkṣī vijānīyādugre ghorā prakīrtitā ..
) bhayānakā .. (yathā, kālīdhyāne .
     karālavadanāṃ ghorāṃ muktakeśīṃ caturbhujām ..)

gholaṃ, klī, (ghuṭyate āloḍyate yat . ghuṭa + ac . pṛṣodarāditvāt sādhuḥ .) sasaraṃ nirjalaṃ mathitaṃ dadhi . (yathā, suśrute sūtrasthāne 45 adhyāye .
     yattu sasnehamajalaṃ mathitaṃ gholamucyate ..) tatparyāyaḥ . daṇḍāhatam 2 kālaseyam 3 ariṣṭam 4 gorasaḥ 5 ghalam 6 malinam 7 kevalam 8 bhagnasandhikam 9 . tasya bhedāḥ .
     takraṃ hyudaśvinmathitaṃ pādāmbvardhāmbunirjalam .
     sasāraṃ yadbhavettakraṃ kaṭvaraṃ tat prakīrtitam ..
iti śabdacandrikā .. asya viśeṣāḥ takraśabde draṣṭavyāḥ ..

gholī, strī, patraśākaviśeṣaḥ . tatparyāyaḥ . gholikā 2 gholiḥ 3 kalandhuḥ 4 kuvakālukā 5 . kṣetrajātāyā asyā guṇāḥ . lavaṇatvam . rucikāritvam . amlatvam . vātakaphanāśitvañca .. ārāmadholikāguṇāḥ . amlatvam . rūkṣatvam . rucyatvam . vāyunāśitvam . pittaśleṣmakāritvañca . sūkṣmāyā jīrṇajvaranāśitvam . iti rājanirghaṇṭaḥ ..

ghoṣaṃ, klī, (ghoṣati śabdāyate iti . ghuṣa viśabdane + ac .) kāṃsyam . iti rājanirghaṇṭaḥ ..

ghoṣaḥ, puṃ, (ghoṣanti śabdāyante gāvo yasmin . ghuṣir viśabdane + halaśca . 3 . 3 . 121 . iti ghañ .) ābhīrapallī . (yathā, raghuḥ . 1 . 45 .
     haiyaṅgavīnamādāya ghoṣavṛddhānupasthitān .
     nāmadheyāni pṛcchantau vanyānāṃ mārgaśākhinām ..
ghoṣati śabdāyate iti . ghuṣa + kartari ac .) gopālaḥ . (ghuṣa + bhāve ghañ .) dhvaniḥ . (yathā, manuḥ . 7 . 225 .
     tatra bhuktvā punaḥ kiñcit tūryaghoṣaiḥ praharṣitaḥ .
     saṃviśettu yathākālamuttiṣṭhecca gataklamaḥ ..
) ghoṣakalatā . kāṃsyam . meghaśabdaḥ . iti medinī . ṣe . 11 .. maśakaḥ . iti trikāṇḍaśeṣaḥ .. (varṇoccāraṇavāhyaprayatnaviśeṣaḥ . yaduktaṃ śikṣāyām . 20 .
     saṃvṛtaṃ mātrikaṃ jñeyaṃ vivṛtaṃ tu dbimātrikam .
     ghoṣā vā saṃvṛtāḥ sarve aghoṣā vivṛtāḥ smṛtāḥ ..
) kāyasthādīnāṃ paddhativiśeṣaḥ . (yathā, kuladīpikāyām .
     vasuvaṃśe ca mukhyau dvau nāmnā lakṣaṇapūṣaṇau .
     ghoṣeṣu ca samākhyātaścaturbhujamahākṛtī ..
)

ghoṣakaḥ, puṃ, (ghoṣa eva . ghoṣa + saṃjñāyāṃ kan .) ghoṣālatā . tatparyāyaḥ . dhāmārgavaḥ 2 . ityamaraḥ . 2 . 4 . 117 .. ghoṣakākṛtiḥ 3 ādānī 4 devadānī 5 turaṅgakaḥ 6 ghoṣaḥ 7 ghoṣālatā 8 . iti śabdaratnāvalī .. koṣakālaḥ 9 . iti jaṭādharaḥ .. mahāṃścet hastighoṣātakī .. * .. pītaghoṣāyāḥ paryāyaḥ . ghāmārgavaḥ 1 pītaghoṣā 2 rājaghoṣātakī 3 karkoṭakī 4 mahājālī 5 kṣveḍaḥ 6 koṣaphalā 7 koṣātakī 8 . iti ca jaṭādharaḥ .. * .. śvetaghoṣāyāḥ paryāyaḥ . ghoṣātakī 1 mṛdaṅgī 2 jālinī 3 kṛtavedhakaḥ 4 śvetapuṣpā 5 ākṛticchatrā 6 jyotsnā 7 iti ratnamālā ..

ghoṣakākṛtiḥ puṃ, (ghoṣakasya ghoṣalatāyā ākṛtirivākṛtiryasya .) ghoṣakaḥ . iti ratnamālā ..

[Page 2,407c]
ghoṣaṇā, strī, (ghuṣir viśabdane + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc .) uccaiḥśabdaḥ . lokavijñāpanāyoccaiḥśabditam . (yathā, kathāsaritsāgare . 24 . 50 .
     gaccha bhramaya kṛtsne'tra pure paṭahaghoṣaṇām ..) tatparyāyaḥ . uccairghuṣṭam 2 . ityamaraḥ . 1 . 6 . 12 .. nighuṣṭam 3 ghuṣṭaghoṣaṇam 4 . iti śabdaratnāvalī ..

ghoṣayitnuḥ, puṃ, (ghoṣayatīti . ghuṣ + ṇic + bāhulakāt itnuc .) brāhmaṇaḥ . kokilaḥ . vandī . iti śabdaratnāvalī ..

ghoṣavatī, strī, (ghoṣo vidyate'syāḥ . ghoṣa + matup masya vaḥ . striyāṃ ṅīp .) vīṇā . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 11 . 3 .
     sa babhūva śanai rājā sukheṣvekāntatatparaḥ .
     sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīñca tām .
     dattāṃ vāsukinā pūrbaṃ naktaṃ dinamavādayat ..
tathāca tatraiva . 12 . 32 .
     aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā ..) śabdaviśiṣṭe tri .. (yathā, mahābhārate . 1 . 25 . 11 .
     tvaṃ vajramatulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ ..)

ghoṣā, strī, (ghoṣyante madhukarī yayā . ghuṣa + ṇic + ghañ .) madhurikauṣadhiḥ . maurī iti bhāṣā . iti medinī .. (yathā, gāruḍe 19 adhyāye .
     ghoṣāphalaṃ saindhavañca talliptārśaḥ patettathā ..) karkaṭaśṛṅgī . iti rājanirghaṇṭaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 55 .
     ghrāṇatuṣṭikarī ghoṣā ghanānandā ghanapriyā .. gāyattrīrūpābhagavatī . yathā devībhāgavate . 12 . 6 . 44 .
     ghṛṇimantramayī ghoṣā ghanasampātadāyinī ..)

ghoṣātakī, strī, śvetaghoṣā . iti ratnamālā .. (paryāyo'syā yathā, vaidyakaratnamālāyām .
     ghoṣātakī mṛdaṅgī syājjālinī kṛtavedhanaḥ .
     śvetapuṣpā kṛticchatrā jyotsnākoṣātakī kvacit ..
)

ghrā, gandhopādāne . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-aniṭ .) jighrati puṣpaṃ lokaḥ . iti durgādāsaḥ ..

ghrāṇaṃ, klī, (jighratyaneneti . ghrā + karaṇe lyuṭ . yadbā, ghrā + ktaḥ nudavidondatrāghreti . 8 . 2 . 56 . iti niṣṭhātasya no vā .) nāsikā . ityamaraḥ . 2 . 6 . 89 .. (yathā raghuḥ . 19 . 11 .
     ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ priyāsakhaḥ ..) nyāyamate ghrāṇendriyagrāhyagandhatvādi . (ghrā + bhāve lyuṭ . ādhrāṇam . yathā, devībhāgavate . 1 . 14 . 24 .
     āliliṅga muhurghrāṇaṃ mūrdhni tasya cakāra ha ..) ghrāte tri . iti medinī . ṇe . 11 ..

[Page 2,408a]
ghrāṇatarpaṇaḥ, puṃ, (ghrāṇamindriyaviśeṣaṃ tarpayatīti . tṛp + lyuḥ .) sugandhiḥ . ityamaraḥ . 2 . 5 . 11 .. (yathā, rāmāyaṇe . 2 . 94 . 14 . ghrāṇatapaṇamabhyetya kaṃ naraṃ na praharṣayet ..)

ghrāṇaduḥkhadā, strī, (ghrāṇasya duḥkhaṃ dadātīti . dā + kaḥ . striyāṃ ṭāp .) chikkanī . iti bhāvaprakāśaḥ ..

ghrātaḥ, tri, (ghrā + ktaḥ . nudavideti . 8 . 2 . 56 . iti pākṣiko natvābhāvaḥ .) gṛhītagandhapuṣpādiḥ . ghrāṇa laoyā iti soṃkā iti ca bhāṣā . tatparyāyaḥ . ghrāṇaḥ 2 . ityamaraḥ . 3 . 1 . 90 .. śiṅghitaḥ 3 . iti jaṭādharaśabdaratnāvalyau .. (yathā, manuḥ . 5 . 125 .
     pakṣijagdhaṃ gavāghrātamavadhūtamavakṣutam .
     dūṣitaṃ keśakīṭaiśca mṛtprakṣepeṇa śudhyati ..
)

ghrātiḥ, strī, (jighratyanayā . ghrā + karaṇe ktin .) nāsikā . iti śabdacandrikā .. (bhāve ktin . āghrāṇam . yathā manuḥ . 11 . 67 .
     brāhmaṇasya rujaḥ kṛtyā ghrātiraghreyamadyayoḥ ..)

ṅa

ṅa, ṅakāraḥ . sa tu vyañjanapañcamavarṇaḥ . asyoccāraṇasthānaṃ sanāsikakaṇṭhaḥ . iti vyākaraṇam .. (jihvāmūle tu kuḥ proktaḥ . iti .
     anusvārayamānāñca nāsikāsthānamucyate .. iti ca śikṣoktestathātvam ..) asya svarūpaṃ yathā, kāmadhenutantre .
     ṅakāraṃ parameśāni ! svayaṃ paramakuṇḍalī .
     sarvadevamayaṃ varṇaṃ triguṇaṃ lolalocane ! ..
     pañcaprāṇamayaṃ varṇaṃ ṅakāraṃ praṇamāmyaham ..
api ca . ūrdhvādhaḥkramato rekhā kiñcidākuñcitā tataḥ . adhogatā kuṇḍalī tu mātrā śaktisvarūpiṇī .. rekhātrayeṣu brahmeśaviṣṇavaḥ santi devatāḥ .. dhyānaṃ yathā, varṇoddhāratantre .
     dhūmravarṇāṃ mahāghorāṃ lalajjihvāṃ caturbhujām .
     pītāmbaraparīdhānāṃ sādhakābhīṣṭasiddhidām ..
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
tasya nāmāni yathā --
     ṅaḥ śaṅkhī bhairavaścaṇḍo bindūttaṃsaḥ śiśupriyaḥ .
     ekarudro dakṣanakhaḥ kharparo viṣayaspṛhā ..
     kāntiḥ śvetāhvayo dhīro dvijātmā jvālinī viyat .
     mantraśaktiśca madano vighneśī cātmanāyakaḥ ..
     ekanetro mahānando durdharaścandramā yatiḥ .
     śivayoṣā nīlakaṇṭhaḥ kāmeśī ca mayāṃśukau ..
iti nānātantrāṇi .. (mātṛkānyāse asya dakṣiṇakarāṅgulāgreṣu nyasyatā ..)

ṅaḥ, puṃ, (ṅayate gṛhya indriyairiti . ṅu + bāhulakāt ḍaḥ .) viṣayaḥ . viṣayaspṛhā . iti medinī . ṅe . 1 .. bhairavaḥ . ityekākṣarakoṣaḥ .. (yathā, stutipañcāśat .
     ṅavandite ! ṅalipsite ! ṅakāravarṇarūpiṇi ! ..)

ṅu, ṅa dhvanau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-aniṭ .) ṅa, ṅavate . iti durgādāsaḥ ..

ca

ca, cakāraḥ . sa tu vyañjanaṣaṣṭhavarṇaḥ . (dvitīyavargasyādyavarṇaśca .) asyoccāraṇasthānaṃ tālu . iti vyākaraṇam .. (yaduktaṃ siddhāntakaumudyām . icuyaśānāṃ tālu . iti . tathā ca śikṣāyām .
     kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū ..) vaṅgākṣarairasya svarūpaṃ yathā, kāmadhenutantre .
     cavarṇaṃ śṛṇu suśroṇi ! caturvargapradāyakam .
     kuṇḍalīsahitaṃ devi ! svayaṃ paramakuṇḍalī ..
     satataṃ kuṇḍalīyuktaṃ pañcadevamayaṃ sadā .
     pañcaprāṇamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā ..
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ priye ! ..
api ca .
     vārtākuvartulākāra ūrdhvādhaḥ kramato gataḥ .
     resvātrayeṣu candrāgnisūryāstiṣṭhanti nityaśaḥ .
     śaktirmātrā tu vijñeyā dhyānamasya pracakṣyate ..
tasya dhyānaṃ yathā, varṇoddhāratantre
     tuṣārakundapuṣpābhāṃ nānālaṅkārabhūṣitām .
     sadā ṣoḍaśavarṣīyāṃ varābhayakarāṃ parām ..
     śuklavastrāvṛtakaṭiṃ śuklavastrottarīyiṇīm .
     varadāṃ śobhanāṃ ramyāmaṣṭabāhusamanvitām ..
     evaṃ dhyātvā cakārantu tanmantraṃ daśadhā japet ..
tasya nāmāni yathā, nānātantreṣu .
     caḥ puṣkaro halī vāṇī cātmaśaktiḥ sudarśanaḥ .
     carmamuṇḍadharo bhūtvā mahiṣācārasambinī ..
     ekarūpo ruciḥ kūrmaścāsuṇḍā dīrghabālukaḥ .
     vāmavāhurmūlamāyā caturmūrtisvarūpiṇī ..
     dayitaśca dvinetraśca lakṣmīstritayalocanaḥ .
     candanaṃ candramā daivaścetano vṛściko budhaḥ ..
     devī keṭamukhecchātmā kaumārī pūrbaphālgunī .
     anaṅgamekhalā vāyurmedinī ca mūlāvatī ..
(mātṛkānyāse vāmabāhumūle evāsya nyasyatā ..)

ca, vya (caṇati cinotīti vā . caṇa śabde ciñna cityāṃ vā + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍa .) anvācayaḥ . yatra ekasya prādhānyenāparasya gauṇyenākhyānaṃ so'nvācayaḥ . yathā . bho vaṭo ! bhikṣāmaṭa gāñcānaya . bhikṣāmaṭanamatra pradhānaṃ tat kurvāṇo yadi gāṃ paśyasi tadā tāmapyānayeti no cet bhikṣāmevāṭeti . samāhārastirohitāvayavabhedaḥ itaretara udriktāvayavabhedaḥ . ataeva cārthe dbandba iti sūtraṃ vidhāya cārtho'tra samāhāra itaretaraśceti vyākhyāya samāhāre anabhivyaktāvayavatvāt ekavacanam . itaretarayoge saṃhanyamānapradhānatvāt dbibahuvacanam . yathā . pāṇipādaṃ aśvabalīvardaṃ brahmakṣattriyaviṭśūdrāḥ . plakṣanyagrodhāviti parairuktam . samuccitiḥ samuccayaḥ prādhānyena kvacit kriyāviṣaye'nekasya cīyamānatā . yathā . dhavāṃśca khadirāṃśca chindhi . iti bharataḥ .. samāhāraḥ . anyonyārthaḥ . samuccayaḥ . (yathā, manuḥ . 12 . 89 .
     iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate ..) pakṣāntaram . (yathā, hitopadeśe .
     mūrkho'pi śobhate tāvat sabhāyāṃ vastraveṣṭitaḥ .
     tāvacca śobhate mūrkho yāvat kiñcin na bhāṣate ..
tathā ca śakuntalāyāṃ 1 me aṅke .
     śāntamidamāśramapadaṃ sphurati ca bāhuḥ kutaḥ phalamihāsya .
     athavā bhavitavyānāṃ dbārāṇi bhavanti sarvatra ..
) pādapūraṇam . (yathā, rāmāyaṇe . 1 . 20 . 19 .
     tena sañcoditau tau tu rākṣasau ca mahābalau .
     mārīcaśca subāhuśca yajñavighnaṃ kariṣyataḥ ..
) avadhāraṇam . iti medinī . ce . 12 .. hetuḥ . iti trikāṇḍaśeṣaḥ ..

caḥ, puṃ, (caṇati śabdāyate iti . caṇa śabde + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) caṇḍeśaḥ . (cinoti svāṅgāni saṅkocayatīti . ci + ḍaḥ .) kacchapaḥ . (cīyate upacīyate kramaśaḥ kalābhiḥ pratipadādimārabhyetyarthaḥ .) candraḥ . (cinoti sañcinoti paradhanāni iti .) cauraḥ . iti medinī .. ce . 1 .. nirbīje durjane ca tri . iti śabdaratnāvalī ..

caka, i bhrāntau . sautro dhāturayam . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) i, caṅkuraḥ rathe . iti durgādāsaḥ ..

caka, ña ṅa ma pratighāte . tṛptau . iti kavikalpadrumaḥ ..) bhvāṃ-ubhaṃ-ātmañca-sakaṃ-akañca-seṭ .) ña, cakati cakate khalaḥ sādhum . ṅa, cakate janastṛpyatītyarthaḥ . ma, cakayati . iti durgādāsaḥ ..

cakāsa, ṛ kṣa lu dīptau . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃ-seṭ .) ṛ, acīcakāsat acacakāsat . anekasvarāt sanvadbhāvavikalpaḥ . kṣa, cakāsati . lu, cakāsti . iti durgādāsaḥ ..

cakitaṃ, tri, (caka bhrāntau + ktaḥ .) bhītam . iti trikāṇḍaśeṣaḥ .. (yathā, kalāvilāse . 2 . 8 . dattvā diśi diśi dṛṣṭiṃ yācakacakito'vaguṇṭhanaṃ kṛtvā . caura iva kuṭilacārī palāyate vikaṭarathyābhiḥ .. klī, bhāve ktaḥ . bhayam . nāyikālaṅkāraviśeṣaḥ . tallakṣaṇaṃ yaduktaṃ sāhityadarpaṇe . 3 . 121 .
     kutī'pi dayitasyāgre cakitaṃ bhayasambhramaḥ ..)
     priyāgre cakitaṃ bhīterasthāne'pi bhayaṃmahat . ityujjvalanīlamaṇiḥ .. (strī, chandoviśeṣaḥ . yathā, chandomañjaryām .
     bhāt samatanagairaṣṭacchede syādiha cakitā ..)

cakoraḥ, puṃ strī, (cakate candrakiraṇena tṛpyatīti . caka tṛptau + kaṭhicakibhyāmoran . uṇāṃ . 1 . 64 . iti oran .) pakṣiviśeṣaḥ . (yathā, bhāgavate . 3 . 21 . 43 .
     sārasaiścakravākaiśca cakorairbalgukūjitam ..) tatparyāyaḥ . candrikāpāyī 2 kaumudījīvanaḥ 3 asya māṃsaguṇāḥ . yathā, rājanirghaṇṭe .
     caṭakaṃ śītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam .
     tadvaccakorajaṃ māṃsaṃ vṛṣyañca balapuṣṭidam ..

     (vātaśleṣmādhiko jñeyaḥ śītalaḥ śukravardhanaḥ .
     aśmarīṃ hanti viśado balakṛnmāṃsalakṣaṇaḥ ..
     cakoraḥ śukaśārī ca samadoṣā guṇāguṇaiḥ ..
iti hārīte prathamasthāne ekādaśe'dhyāye .. asya ḍimbaguṇā yathā, carake sūtrasthāne 27 aḥ .
     dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi .
     caṭakānāñca yāni syuraṇḍāni ca hitāni ca ..
     retaḥkṣīṇeṣu kāseṣu hṛdrogeṣu kṣateṣu ca .
     madhurāṇyavipākīni sadyo balakarāṇi ca ..
)

cakorakaḥ, puṃ strī, (cakora eva . cakora + svārthe kan .) cakorapakṣī . ityamaraḥ . 2 . 5 . 35 ..

cakka, ka artau . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) kopadhaḥ . ādyasvaramadhyaḥ . artiḥ pīḍanam . ka, cakkayati śatruṃ śūraḥ . iti durgādāsaḥ ..

cakraṃ, klī, (kriyate'neneti . kṛ + ghañarthe kaḥ . kṛñādīnāmiti dvitvañca .) vrajaḥ . samūhaḥ . sainyam . rathāṅgam . cākā iti bhāṣā .. (yathā, yājñavalkye . 1 . 351 .
     yathā hyekena cakreṇa na rathasya gatirbhavet .
     tathā puruṣakāryeṇa vinā daivaṃ na sidhyati ..
) rāṣṭram . dambhaviśeṣaḥ . kumbhakāropakaraṇam kumārera cāka iti bhāṣā .. (yathā, yājña ghalkye . 3 . 146 .
     mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam .
     karoti tṛṇamṛtkāṣṭhairgṛhaṃ vā gṛhakārakaḥ ..
) astraviśeṣaḥ . (yathā, raghuḥ . 7 . 46 .
     ādhoraṇānāṃ gajasannipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ ..) jalāvartaḥ . iti medinī .. bhagavataḥ sudarśaḥ cakram . (yathā, mahābhārate . 1 . 19 . 6 .
     tato bhagavatā tasya śiraśchinnamalaṅkṛtam .
     cakrāyudhena cakreṇa pivato'mṛtamojasā ..
) tasya bhagavanmandire sthāpanavidhiryathā, śrībhāga vate . 3 . 1 . 23 .
     anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ .
     pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇamanusmaranti ..
dvijadevaiḥ ṛṣibhirdevaiśca kṛtāni aṅgamaṅgaṃ prati vartante iti pratyaṅgānyāyudhāni teṣu mukhyaṃ cakraṃ tenāṅkitāni mūrdhanyahemakumbheṣu cihnitāni mandirāṇi yeṣu tāni nānāvidhāni viṣṇorāyatanāni kṣetrāṇi tīrthāni ca āsiṣeve . yeṣāṃ cakrāṅkitamandiravatāṃ darśanāt śrīkṛṣṇasmaraṇaṃ bhavati . iti taṭṭīkāyāṃ śrīdharasvāmī .. * atha cakralakṣaṇam .
     dvādaśārantu ṣaṭkoṇa balayatrayasaṃyutam .
     cakraṃ syāddakṣiṇāvartaḥ śaṅkhaśca śrīhareḥ smṛtaḥ ..
iti śrīharibhaktivilāse 4 vilāsaḥ .. grāmajālam . iti trikāṇḍaśeṣaḥ .. tagarapuṣpam . iti rājanirghaṇṭaḥ .. vyūhaviśeṣaḥ . (etasya lakṣaṇaṃ yathā --
     aṣṭāraṃ vartulākāraṃ vyūhacakraṃ trināḍikam .
     daṇḍacatuṣṭayaṃ vāhye kartavyañca caturdiśam ..
     pūrbadaṇḍāgrato'nyasya dinabhādyaṃ bhamaṇḍalam .
     praveśe nirgame caiva trīṇi trīṇi pradakṣiṇe ..
     śaśisaṃjñāṣṭakaṃ madhye tadvāhye bhānusaṃjñakam .
     tṛtīyaṃ rāhusaṃjñañca keturdaṇḍacatuṣṭaye ..
     candrarkṣe vijayo lābhaḥ sūryarkṣe madhyamaṃ phalam .
     rāhudhiṣṇyāṣṭake vighnaṃ mṛtyuḥ ketucatuṣṭaye ..
     evamuktaṃ catuḥsthāne yaddine yasya nāmabham .
     taddine tat phalaṃ tasya sarvakāryeṣu sarvadā ..
etaccakrantu bhagavatā droṇācāryeṇa abhimanyuvadhāyaivābhikalpitam . tatra vyūhamadhye nirmāṇapraṇālyā kaḥ kutra āsīditi pradarśayitumāha .
     cakravyūho mahārāja ! ācāryeṇābhikalpitaḥ .
     tatra śakropamāḥ sarve rājāno viniveśitāḥ ..
     avasthāneṣu vityastāḥ kumārāḥ sūryavarcasaḥ .
     saṃghāto rājaputtrāṇāṃ sarve ṣāmabhavattadā ..
     kṛtāmisamayāḥ sarve suvarṇavikṛtadhvajāḥ .
     raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ ..
     sarve raktapatākāśca sarve vai hemamālinaḥ .
     candanāgurudigdhāṅgāḥ sragviṇaḥ sūkṣmavāsasaḥ ..
     sahitāḥ paryadhāvanta kārṣṇiṃ prati yuyutsavaḥ .
     teṣāṃ daśasahasrāṇi babhūvurdṛḍhadhanvinām ..
     pauttraṃ tava puraskṛtya lakṣaṇaṃ priyadarśanam .
     anyonyasamaduḥkhāste anyonyasamasāhasāḥ ..
     anyonyaṃ spardhamānāścāpyanyonyasya hite ratāḥ ..
     duryodhanastu rājendra ! sainyamadhye vyavasthitaḥ .
     karṇaduḥśāsanakṛpairvṛto rājā mahārathaiḥ ..
     devarājopamaḥ śrīmān śvetacchatrābhisaṃvṛtaḥ .
     cāmaravyajanākṣepairudayanniva bhāskaraḥ ..
     pramukhe tasya sainyasya droṇo'vasthitanāyakaḥ .
     sindhurājastathā'tiṣṭhat śrīmān merurivācalaḥ ..
     sindhurājasya pārśvasthā aśvatthāmapurogamāḥ .
     sutāstaṃva mahārāja ! triṃśattridaśasannibhāḥ ..
     gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā .
     pārśvataḥ sindhurājasya vyarājanta mahārathāḥ ..
     tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam .
     tāvakānāṃ pareṣāñca mṛtyuṃ kṛtvā nivartanam ..
iti mahābhārate . 7 . 33 . 13 -- 24 ..) tailayantram . ityamaraṭīkāyāṃ svāmī .. (yathā, āryāsaptaśatyām . 592 .
     snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya .. kālajñāpakayantraviśeṣaḥ . yathā, golādhyāye .
     cakraṃ cakrāṃśāṅkaṃ paridhau ślathaśṛṅkhalādikādhāram .
     dhātrī tribha ādhārāt kalpyā bhārdhe'trakhārdhañca ..
     tanmadhye sūkṣmākṣaṃ kṣiptvārkābhimukhanemikaṃ dhāryam .
     bhūmerunnatabhāgāstatrākṣacchāyayā bhuktaḥ ..
     tatkhārdhāntaśca natā unnatanavasaṃguṇīkṛtaṃ dyudalam .
     dyudalonnatāṃśabhaktaṃ nāḍyaḥ sthūlāḥ paraiḥ proktāḥ ..

     dhātumayaṃ dārumayaṃ vā samaṃ cakraṃ kṛtvā tannemyāṃ śṛṅkhalādirādhāraḥ śithilaḥ kāryaḥ . cakramadhye sūkṣmaṃ suṣiramādhārāt suṣiropagāminī lambavadūrdhvarekhā kāryā . tanmadhyato'nyā tiryakrekhā cātra kāryā . taccakraṃ paridhau bhagaṇāṃśairaṅkayitvādhārāt tribha iti navatibhāgāntare tiryagrekhā tatparidhisampāte dhātrī kṣitiḥ kalpyā . bhārdhe'ntara ūrdharekhānemisampāte khārdhaṃ kalpyam . supire sūkṣmā śalākā pradātavyā . sā cākṣasaṃjñā . taccakramarkābhimukhanemikañca yathā bhavati tathādhāre dhāryam . tathā dhṛte'kṣasya chāyā paridhau yatra lagati tatkujacihnayorantare ye aṃśāste raverunnatāṃśāḥ . ye chāyākhārdhayorantare te natāṃśā jñeyāḥ . evamatra natonnatāṃśajñānameva bhavati . ato'nyairghaṭikā apyānītāḥ . tadyathā, tasmindine gaṇitena madhyandinonnatāṃśān dinārdhamānañca jñātvānupātaḥkṛtaḥ . yadi madhyandinonnatāṃśairdinārdhanāḍyo labhyante tadaibhiḥ kimityevaṃ sthūlā ghaṭhikāḥ syuḥ .. atha vedhena grahajñānamāha .
     paitrarkṣapuṣyāntimavāruṇānāmṛkṣadvayaṃ nemigataṃ yathā syāt .
     dūre'ntare'lpeṣu bhakhecarau vā tathātra yantraṃ sudhiyā pradhāryam ..
     nemisthadṛṣṭyākṣagataṃ prapaśyet kheṭañca dhiṣṇyasya ca yogatārām .
     nemyaṅkayorakṣayujostu madhye ye'ṃśāḥsthitā bhadhruvako yutastaiḥ ..
     pratyaksthite bhe'tha puraḥsthite tai rhīno dhruvaḥ syāt khacarasya bhuktam ..

     tatra yantrasyādho nemyāṃ dṛṣṭiṃ kṛtvīrdhanemyāmuktarkṣāṇāṃ madhye bhadvitayaṃ yugaṣannemigataṃ yathā syāt tathā yantraṃ sthiraṃ kṛtvā nemyāṃ dhiṣṇyayorekataraṃ sthānamaṅkayet . tato'gre pṛṣṭhato vā dṛṣṭiṃ cālayitvā grahaṃ vidhyet . grahaḥ prāyo'kṣagato dṛśyate . akṣamūlasya grahasya cāntaraṃ śaro grahāvadhiḥ akṣamūlaṃ nemyāṃ yatra lagnaṃ dṛśyate tat sthānamapyaṅkyam . atha bhagrahāṅkayormadhye ye'ṃśāstairbhadhruvo yutaḥ sphuṭagraho bhavati yadā grahāt paścimasthaṃ nakṣatram . yadā pūrbasthaṃ nakṣatraṃ tadā bhadhruvo hīnaḥ sphuṭagraho bhavati . athavālpaśaraṃ nakṣatraṃ rohiṇyādyaṃ tato dūre'ntare yadā grahastadā tāveva viddhvā proktavadgrahajñānam . iti cakrayantram .. śarīrasthaṣaṭcakrāṇiyathā . mūlādhāraḥ 1 svādhiṣṭhānam 2 maṇipūram 3 anāhatam 4 viśuddham 5 ājñākhyam 6 . tadyathā --
     mūlādhāre trikoṇākhye icchājñānakriyātmake .
     madhye svayambhuliṅgantu koṭisūryasamaprabham ..
     tadūrdhe kāmabījantu kalaśāntīndunādakam .
     tadūrdhve tu śikhākārā kuṇḍalī brahmavigrahā ..
     tadvāhye hemavarṇābhaṃ vasavarṇacaturdalam .
     drutahemasamaprakhyaṃ padmaṃ tatra vibhāvayet ..
     tadūrdhe'gnisamaprakhyaṃ ṣaḍdalaṃ hīrakaprabham .
     bādilāntaṣaḍarṇena yuktādhiṣṭhānasaṃjñakam ..
     mūlamādhāraṣaṭkānāṃ mūlādhāraṃ tato viduḥ .
     svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato viduḥ ..
     tadūrdhe nābhideśe tu maṇipūraṃ mahāprabham .
     meghābhaṃ vidyudābhañca bahutejomayaṃ tataḥ ..
     maṇivadbhinnatatpadmaṃ maṇipūraṃ tathocyate .
     daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam ..
     śivenādhiṣṭhitaṃ padmaṃ viśvālokaikakāraṇam .
     tadūrdhe'nāhataṃ padmamudyadādityasannibham ..
     kādiṭhāntākṣarairarkapatraiśca samadhiṣṭhitam .
     tanmadhye bāṇaliṅgantu sūryāyutasamaprabham ..
     śabdabrahmamayaṃ śabdo'nāhatastatra dṛśyate .
     tenāhatākhyaṃ padmaṃ tanmunibhiḥ parikīrtitam ..
     ānandasadanaṃ tattu puruṣādhiṣṭhitaṃ param .
     tadūrdhvantu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam ..
     svaraiḥ ṣoḍaśakairyuktaṃ dhūmravarṇairmahāprabham .
     viśuddhiṃ tanute yasmāt jīvasya haṃsalokanāt ..
     viśuddhaṃ padmamākhyātamākāśākhyaṃ mahādbhutam .
     ājñācakraṃ tadūrdhe tu ātmanādhiṣṭhitaṃ param ..
     ājñāsaṃkramaṇaṃ tatra gurorājñeti kīrtitam .
     kailāsākhyaṃ tadūrdhve tu bodhanīntu tadūrdhvataḥ ..
     evañca śivacakrāṇi proktāni tava suvrata ! .. * ..
mantroddhārārthaṣaṭcakrāṇi yathā . kulākulacakram 1 rāśicakram 2 nakṣatracakram 3 akathahacakram 4 akaḍamacakram 5 ṛṇidhanicakram 6 . tadyathā --
     kulākulasya bhedaṃ hi vakṣyāmi mantriṇāmiha .
     vāyvagnibhūjalākāśāḥ pañcāśallipayaḥ kramāt ..
     pañcahrasvāḥ pañcadīrghā bindvantāḥ sandhisambhavāḥ .
     kādayaḥ pañcaśaḥ ṣa kṣa la sa hāntāḥ prakīrtitāḥ ..
     tathā ca .
     a ā e ka ca ṭa ta pa ya ṣāḥ mārutāḥ .
     i ī ai kha cha ṭha tha pha ra kṣāḥ āgneyāḥ .
     u ū o ga ja ḍa da ba lāḥ pārthivāḥ .
     ṛ ṝ au gha jha ḍha dha bha va sā vāruṇāḥ .
     ḷ ḹ aṃ ṅa ña ṇa na ma śa hāḥ nābhasāḥ ..
     sādhakasyākṣaraṃ pūrbaṃ mantrasyāpi tadakṣaram .
     yadyekabhūtadaivatyaṃ jānīyāt sakulaṃ hi tat ..
     bhaumasya vāruṇaṃ mitramāgneyasyāpi mārutam .
     mārutaṃ pārthivānāñca śatrurāgneyamambhasām ..
     nābhasaṃ sarvamitraṃ syādbiruddhaṃ naiva śīlayet ..
atha rāśicakram . rekhādbayaṃ pūrbaparāgataṃ syāt tanmadhyato yāmyakuverabhedāt . ekaikamīśānaniśācare tu hutāśavāyvorvilikhettato'rṇān .. vedāgnivahniyugalaśravaṇākṣisaṃkhyān pañceṣubāṇaśarapañcacatuṣṭayārṇān . meṣāditaḥ pravilikhet sakalāṃstu varṇān kanyāgatān pravilikhedatha śādivarṇān .. tena a ā i ī meṣaḥ . u ū ṛ vṛṣaḥ . ṝ ḷ ḹ mithunam . e ai karkaṭaḥ . o au siṃhaḥ . aṃ aḥ śa ṣa sa ha la kṣāḥ kanyā . kavargastulā . cavargo vṛścikaḥ . ṭavargo dhanuḥ . tavargo makaraḥ . pavargaḥ kumbhaḥ . yavargo mīnaḥ . svarāśīnāmanukūlaṃ mantraṃ bhajet . rāśīnāṃ śuddhatā jñeyā tyajet śatruṃ mṛtiṃ vyayam . svarāśermantrarāśyantaṃ gaṇanīyaṃ vicakṣaṇaiḥ .. yadā tu svarāśerajñānaṃ tadā sādhakānāmādyakṣarasambandhinaṃ rāśiṃ gṛhītvā gaṇayet .. * .. atha nakṣatracakram . a ā aśvinī devagaṇaḥ . i bharaṇī mānuṣaḥ . ī u ū kṛttikā rākṣasaḥ . ṛ ṝ ḷ ḹ rohiṇī mānuṣaḥ . e mṛgaśiro devaḥ . ai ārdrā mānuṣaḥ . o au punarvasurdevaḥ . ka puṣyo devaḥ . kha ga aśleṣā rākṣasaḥ . gha ṅa maghā rākṣasaḥ . ca pūrbaphalgunī mānuṣaḥ . cha ja uttaraphalgunī mānuṣaḥ . jha ña hastā devaḥ . ṭa ṭha citrā rākṣasaḥ . ḍa svātī devaḥ . ḍha ṇa viśākhā rākṣasaḥ . ta tha da anurādhā devaḥ . dha jyeṣṭhā rākṣasaḥ . na pa pha mūlārākṣasaḥ . va pūrbāṣāḍhā mānuṣaḥ . bha uttarāṣāḍhā mānuṣaḥ . ma śravaṇā devaḥ . ya ra dhaniṣṭhā rākṣasaḥ . la śatabhiṣā rākṣasaḥ . va śa pūrbabhādrapadā mānuṣaḥ . ṣa sa ha uttarabhādrapadā mānuṣaḥ . aṃ aḥ la kṣa revatī devaḥ .. tathā ca .
     aśvinyādikrameṇaiva vilikhettārakāḥ punaḥ .
     vakṣyamāṇavidhānena tanmadhye varṇakān likhet ..
     uttarāddakṣiṇāgrāntu rekhāṃ kuryāccatuṣṭayīm .
     daśa rekhāḥ paścimāgrāḥ kartavyā vīravandite ! ..
     akārādikṣakārāntān dvicandravahnivedakān .
     bhūmīndranetracandrāṃśca aśleṣāntaṃ khagau priye ! ..
     dvibhūnetranetrayugmāṃścendunetrāgnicandrakān .
     maghādijyeṣṭhaparyantaṃ dvitīyaṃ navatārakam ..
     vahnibhūmīnducandrāṃśca yugmendunetravahnikān .
     vedena bheditā varṇā revatyaṃśagatāḥ kramāt ..
     pūrbottarātrayañcaiva bharaṇyārdrā ca rohiṇī .
     imāni mānuṣāṇyāhurnakṣatrāṇi manīṣiṇaḥ ..
     jyeṣṭhāśatabhiṣāmūlādhaniṣṭhāśleṣakṛttikāḥ .
     citrāmaghāviśākhāḥ syustārā rākṣasadevatāḥ ..
     aśvinī revatī puṣyaḥ svātī hastaḥ punarvasuḥ .
     anurādhāmṛgaśiraḥśravaṇā devatārakāḥ ..
     svajātau paramā prītirmadhyamā bhinnajātiṣu .
     rakṣomānuṣayornāśo vairaṃ dānavadevayoḥ ..
     janma sampadvipat kṣemaḥ pratyariḥ sādhako vadhaḥ .
     mitraṃ paramamitrañca janmādīni punaḥ punaḥ ..
janmatripañcasaptāni varjanīyāni nakṣatrāṇi . svanakṣatrādeva nakṣatraṃ gaṇanīyam . svanakṣatrājñāne svanāmādyakṣarasambandhinakṣatrādgaṇanīyam .. * .. athākathahacakram .
     caturasaṃ likhet koṣṭhaṃ catuṣkoṣṭhasamanvitam .
     punaścatuṣkaṃ tatrāpi likheddhīmān krameṇa tu ..
     indvagnirudranavanetrayugārkadikṣu ṛtvaṣṭaṣoḍaśacaturdaśabhautikeṣu .
     pātālapañcadaśavahnihimāṃśukoṣṭhe varṇān likhet lipibhavān kramaśastu dhīmān ..
     nāmādyakṣaramārabhya yāvanmantrādimākṣaram .
     caturbhiḥ koṣṭhairekaikamiti koṣṭhacatuṣṭayam ..
     punaḥ koṣṭhagakoṣṭheṣu savyato nāmna āditaḥ .
     sidbaḥ sādhyaḥ susiddho'riḥ kramājjñeyā manīṣibhiḥ ..
     siddhaḥ sidhyati kālena sādhyastu japahomataḥ .
     susiddho grahamātreṇa ripurmūlaṃ nikṛntati .. * ..
athākaḍamacakram .
     rekhādvayaṃ pūrbapareṇa kuryāt tanmadhyato yāmyakuverabhedāt .
     maheśarakṣo'dhipatikrameṇa tiryak tathā vāyuhutāśanena ..
     ākārādihakārāntān klīvahīnān likhettataḥ .
     tathā ṛ ṝ varṇadvayaṃ ḷ ḷ taddhi klīvaṃ pracakṣate ..
     ekaikakramato lekhyān meṣādiṣu vṛṣāntakān .
     gaṇayet kramaśo bhadre nāmādivarṇakādimān ..
     meṣāditaśca mīnāntaṃ gaṇayet kramaśaḥ sudhīḥ .
     japtuḥ svanāmato mantrī yāvanmantrādimākṣaram ..
     siddhasādhyasusiddhārīn punaḥ siddhādayaḥ punaḥ .
     navaikapañcame siddhaḥ sādhyaḥ ṣaḍdaśayugmake ..
     susiddhastrisaptake rudre vedāṣṭadvādaśe ripuḥ .
     etatte kathitaṃ devi ! akaḍamādikamuttamam ..
     tārāśuddhirvaiṣṇavānāṃ koṣṭhaśuddhiḥ śivasya ca .
     rāśiśuddhistraipure ca gopāle'kaḍamaḥ smṛtaḥ ..
atha ṛṇidhanicakram .
     koṣṭhānyekādaśānyeva vedena pūritāni ca .
     akārādihakārāntaṃ likhet koṣṭheṣu tattvavit ..
     prathamaṃ pañcakoṣṭheṣu hrasvadīrghakrameṇa tu .
     dvayaṃ dvayaṃ likhettatra vicāre khalu sādhakaḥ ..
     śeṣeṣvekaikaśo varṇān kramaśastu likhet sudhīḥ ..
     dvau dvau svarau pañcasu koṣṭhakeṣu śeṣān svarān ṣaṭsu ṣaḍekamekam .
     kādīn haśeṣān vilikhettato'rṇānekaikamekādaśasu trikeṣu ..
     ṣaṭkālakālaviyadagnisamudravedakhākāśaśūnyadahanāḥ khalu sādhyavarṇāḥ ..
     yugmadvipañcaviyadambarayukśaśāṅkavyomābdhivedaśaśinaḥ khalu sādhakārṇāḥ ..
     nāmājjhalādakaṭhavādgajabhuktaśeṣaṃ jñātvobhayoradhikaśeṣamṛṇaṃ dhanaṃ syāt ..
     mantro yadyadhikāṅkaḥ syāt tadā mantraṃ japet sudhīḥ .
     same'pi ca japenmantraṃ na japettu ṛṇādhike ..
     śūnye mṛtyuṃ vijānīyāttasmācchūnyaṃ vivarjayet ..
iti tantrasāraḥ .. * .. athottarāyaṇacakraṃ yathā --
     cakraṃ sāraṃ vilikhya grahapatirayane saṃkramaṃ yat karoti yasminnṛkṣe tadṛkṣaṃ maraṇabhayakaraṃ śūlamūle'pi dadyāt .
     tata paścādāraśūle vividhabhayakaraṃ śūlapārśverthalābhaḥ sakhyaṃ syāt śūlamadhya bhavati ca niyataṃ vittavāmakrameṇa ..
ketucakraṃ yathā --
     kaṇṭhe hṛdi tribhayuge kratumānalābhau ṣaṭpṛṣṭhabhaṃ kṣayakaraṃ dhanadaṃ kare triḥ .
     vāme caturṣu ca rujaṃ padayostathāṣṭau kleśo bhayañca nitarāmiha ketucakram .. * ..
ahicakraṃ yathā --
     athāhicakraṃ vakṣyāmi vibhrāntadravyaśalyayoḥ .
     ūrdhvaṃ rekhāṣṭakaṃ lekhyaṃ tiryak ca pañcarekhikāḥ ..
     sthānadvāramukhaṃ cakramaṣṭāviṃśatikoṣṭhakam .
     tatra pauṣṇāśviyāmyarkṣakṛttikāmaghabhāgyabham ..
     uttarāphalgunī lekhyā pūrbapaṅktyāṃ bhasaptakam .
     ahibradhno'japādarkṣaṃ śatabhaṃ brāhmasarpabham ..
     puṣyaṃ hastaṃ samālekhyaṃ dvitīyāṃ paṅktimāsthitam .
     abhijidviṣṇuvasvṛkṣaṃ saumyaṃ raudraṃ punarvasum ..
     citrabhañca tṛtīyāyāṃ paṅktau dhiṣṇyasya saptakam .
     viśvarkṣaṃ toyabhaṃ mūlāṃ jyeṣṭhāmaitraviśākhabham ..
     svātīṃ paṅktau caturthyāntu kartavyaṃ pannagākṛti .
     dvāraśākhe maghā yāmye dvārasthā kṛttikā tataḥ ..
     aśvīśapūrbāṣāḍhāditrikapañcacatuṣṭayam .
     revatī pūrbabhādrendorbhāni śeṣāṇi bhāsvataḥ ..
     udayādigatā nāḍyo bhaghnāḥ ṣaṣṭyāptaśeṣake .
     dinendubhuktayukto'sau bhavettatkālacandramāḥ ..
     candravatsādhayet sūryamṛkṣasthañceṣṭakālikam .
     candra ṛkṣe yadārkendū tadāsti niścitaṃ nidhiḥ ..
     bhānu ṛkṣe sthitau tau cettadā śalyaṃ na saṃśayaḥ .
     svasvabhe dvitayaṃ jñeyaṃ nāsti kiñcidviparyaye ..
     sthitaṃ na labhyate dravyaṃ candre krū ragrahānvite .
     puṣṭe candre bhavenmudrā kṣīṇe candre'lpako nidhiḥ ..
     hematārañca tāmrāraṃ ratnaṃ kāṃsyaṃ tathā trapu .
     nāgaṃ candre vijānīyādbhāskarādigrahe kṣite ..
     miśrairmiśraṃ bhavetdravyaṃ śūnyaṃ dṛṣṭivivarjite ..
     hematārañca tāmrāraṃ pāṣāṇaṃ mṛṇmayāyasam .
     sūryādigṛhage candre dravyabhāṇḍaṃ prajāyate ..
     bhuktarāśyaṃśamānena bhūmānaṃ parikalpayet .
     nīce dbighnaṃ pare nīce jalasaṃstho bhavennidhiḥ ..
     svoccasthe tūrdhvagaṃ dravyaṃ navāṃśakakrameṇa ca .
     paramocce bhavettuṅge bhittisthamṛkṣasaṃkrame .
     adhiṣṭhitaṃ bhaveddravyaṃ yatra candro grahānvitaḥ .. * ..
kulākulacakraṃ yathā --
     dvitīyā daśamī ṣaṣṭhī kulākulamudāhṛtam .
     viṣamāścākulāḥ sarvāḥ śeṣāśca tithayaḥ kulāḥ ..
     raviścandro guruḥ sauriścatvāro'trākulā matāḥ .
     bhaumaśukrau kulākhyau ca budhavāraḥ kulākulaḥ ..
     varuṇārdrābhijinmūlaṃ kulākulamudāhṛtam .
     kulāni samadhiṣṇyāni śeṣabhānyakulāni ca ..
     tithau vāre ca nakṣatre akule yāyino jayaḥ .
     kulākhye sthāyino nūnaṃ sandhiścaiva kulākule ..
atha kumbhacakrama .
     kumbhākāraṃ likheccakraṃ tiryagrekhāprabheditam .
     kramādūrdhvamadho lekhyamekaikāntarabhaṃ kramāt ..
     bhānubhāni likhettatra riktaḥ pūrṇa iti kramāt .
     evaṃ rāśikramo lekhyo riktaḥ pūrṇa iti dvidhā ..
     rikte riktā bhavedyātrā pūrṇe pūrṇā śubhāvahā ..
atha koṭacakram .
     athātaḥ sampravakṣyāmi koṭacakramihāṣṭadhā .
     stoko'riḥ kurute yatra bhūrisainyaparājayam ..
     prathamo mṛṇmayaḥ koṭo dvitīyo jalakoṭakaḥ .
     tṛtīyo grāmakoṭaśca caturthastatra gahvaraḥ ..
     pañcamo girikoṭaśca ṣaṣṭhaḥ koṭaśca ḍāmaraḥ .
     saptamo vakrabhūmiṣṭho viṣamākhyastathāṣṭamaḥ ..
     mṛmiye sādhayet khaṇḍiṃ jalasthe bandhamokṣaṇam ..
     grāmadurge'gnidāhañca praveśaṃ gahvare tathā .
     parvate sthānabhedañca bhūtalaṃ ḍāmare raṇe ..
     vakrasthe kaviyogañca viṣame sthāyiyāyinau .
     atidurgaṃ kālakarṇaṃ cakrāvartaśca ṭiṅganam ..
     tulāvartaśca padmākhyo yakṣabhedaśca śārvaram .
     etannāmāṣṭakaṃ jñeyaṃ vargāṣṭakakrameṇa ca ..
     yasya vargasya ye bhakṣyā varjyāstannāmanāgarāḥ .
     yojayet tena vargeṇa tadbargāstasya bhaṅgadāḥ ..
     a garuḍaḥ ka mārjāraśca siṃhaṣṭa śunīsutaḥ .
     ta sarpaśca pa ākhuśca ya gajaḥ śa ajāsutaḥ ..
     durgavargasya ye bhakṣyā varganāmasthitā narāḥ .
     tadvarge te raṇe tyājyā na kartavyā gaḍādhipāḥ ..
     avargāt pañcame sthāne khaṇḍibhaṅgaśca jāyate .
     avargādyaṣṭakaṃ jñeyaṃ pūrbādyaṣṭadiśāṃ kramāt ..
     koṭacakraṃ likheccādau caturasraṃ trināḍikam .
     kṛttikādīni dhiṣṇyāni sābhijinti nyasedbudhaḥ ..
     vahiḥkoṭe tathā madhye koṭe madhye vahirvahiḥ .
     praveśo nirgamastatra jñātavyaḥ svaravedibhiḥ ..
     vahirdvādaśabhānyatra prākāre tārakāṣṭakam .
     durgamadhye tathā cāṣṭau madhye stambhacatuṣṭayam ..
     kṛttikāpuṣyasarpaiśca maghāsvātiviśākhabhe .
     anurādhābhijidviṣṇurghaniṣṭhāśviyamā vahiḥ ..
     brahmā punarvasūbhāgyaṃ citrā jyeṣṭhā tathottarāḥ .
     śatabhaṃ revatī caiva prākāre tārakāṣṭakam ..
     mṛgaraudrottarā hastaṃ mūlamāṣāḍhapūrbakam .
     pūrbottarā tathā bhadrā madhye ṛkṣāṣṭakaṃ viduḥ ..
     pūrbe raudraṃ yame hastaṃ pūrbāṣāḍhā ca vāruṇe .
     uttare cottaraṃ bhādrametat stambhacatuṣṭayam ..
     kṛttikādyaṃ maghādyañca maitrādyaṃ vāsavādikam .
     trīṇi trīṇi praveśe ca bhāni dvādaśa nirgame ..
     kṛttikādirayaṃ nyāsaḥ subodho'yaṃ pradarśitaḥ .
     durgabhādgaṇanañcātra grahairvācyaṃ tataḥ phalam ..
     caturasraṃ tathāvṛttaṃ trikoṇaṃ vṛttadīrghakam .
     ardhacandraṃ vartulañca gostanaṃ dhanurākṛti ..
     caturasre yathā nyāso bhūmibhāgakrameṇa ca .
     praveśe nirgame stambhe tathā vṛttādisaptake ..
     durge bhittivibhāgena dātavyaṃ dhiṣṇyamaṇḍalam .
     vāhyabhe madhyabhe caiva yatrasthāḥ krūrakhecarāḥ ..
     tatra sthāne kṛte yatne hastidurgaṃ sasainikam .
     ūrdhvadṛṣṭī ca bhaumārkau kekarau budhabhārgavau ..
     samadṛṣṭī ca jīvendu śanirāhū hyadhodṛśau .
     nāḍītraye vahirmadhye garbhe nāmādi likhyate ..
     kālapadraudraśakrebhyaḥ parākramavivakṣayā .
     yāturbhe kālanāḍīsthe mṛtyurmadhyapade sthite ..
     cauryakṣayopatāpāśca raudranāḍyāṃ puragrahaḥ .
     krūrā garbhe puraṃ hanti prākāre khaṇḍikārakāḥ ..
     vahiḥsthā veṣṭake sainye bhaṅgadā nātra saṃśayaḥ .
     krūrā garbhe śubhā vāhye gṛhyate niñcitaṃ puram ..
     saumyā madhye vahiḥ krūrā asādhyaṃ durgamucyate .
     krūracatuṣṭhayaṃ madhye prākāre saumyakhecarāḥ ..
     bhedādbhaṅgo bhaveddurge vinā yuddhena gṛhyate .
     prākāre saṃsthitāḥ krūrā madhye saumyagrahā yadi ..
     durgabhaṅge samutpanne bhaṅgamāyānti veṣṭakāḥ .
     madhyanāḍīsthitāḥ saumyāḥ krūrā vahiravasthitāḥ ..
     sainyāvarto vahiḥ śatrorvinā yuddhena jāyate .
     prākāre puramadhye ca yadā krūrā vyavasthitāḥ ..
     saumyā vāhye tadā durgamayatnenāpi sidhyati .
     saumyā madhye ca koṭe ca vāhye pāpagrahā yadi ..
     devairbrahmādibhiḥ koṭo gṛhyate na kadācana .
     prākāravāhyagāḥ krūrāḥ saumyā madhyagatā yadi ..
     yuddhaṃ prākārakhaṇḍiśca purabhedo na jāyate .
     stambhāntaragatā yasya grahāḥ saumyāḥ śubhānvitāḥ ..
     bhaveyustasya koṭasya na nāśo vidyate kvacit .
     stambhāntaragatā yasya ravirāhuśanaiścarāḥ ..
     bhūmiputtraśca tasyāśu nāśaḥ koṭasya niścitam .
     saumyā vāhye tathā koṭemadhye krūragrahāḥ sthitāḥ ..
     svayaṃ durgaṃ prayacchanti veṣṭakāya gaḍādhipāḥ .
     vāhyābhyantaragāḥ krūrāḥ prākāre śobhanagrahāḥ ..
     ripudvayaṃ kṣayaṃ yāti vinā yuddhena niścitam .
     prakārasthā grahāḥ krūrā vahirmadhyeśubhāḥ sthitāḥ ..
     samayuddhaṃ bhavettatra khaṇḍipāto dine dine .
     saumyāḥ krūrāstathā cāṣṭau prākāramadhyavāhyagāḥ ..
     ekasthā yatra kurvanti saṃgrāmastatra dāruṇam .
     gajāśvarathabhūpālāḥ sāmantā maṇḍaleśvarāḥ ..
     kurvanti ca bhaṭā yuddhamubhayorapi sainyayoḥ .
     vicārya kurute yuddhaṃ koṭacakraṃ svarodayī ..
     praveśadhiṣṇyage candre jīvapakṣarkṣasaṃsthite .
     niśīthe kaviraṇaṃ durge kartavyaṃ veṣṭakairnṛpaiḥ ..
     kartavyaṃ kaviyuddhañca rātrau supte vahirjane .
     praveśanirgamāvuktau senayorubhayorapi ..
     kavau koṭe jayo yuddhe viparīte parājayaḥ .
     vihāya prakṛtaṃ cāraṃ vakraṃ gacchati cedguruḥ ..
     tadā prāgdiśibhaṅgaḥ syāt ruddhayoḥ pūrbasainyayoḥ .
     bhaume ca vakrite bhaṅgo bhavet dakṣiṇato'tra ca ..
     bhavet paścimato bhaṅgo bhārgave vakragāmini .
     budhe vakragatau caiva bhaṅgaścottarato bhavet ..
     yadi tatra sthitau syātāṃ na jātvarkaśanaiścarau ..
     krūro vakrī praveśarkṣe puramadhye sthito yadā .
     tadā koṭavināśāya koṭastho vāhyabhūpateḥ ..
     praveśavāhyage krūre vakre svasainyavigrahaḥ .
     durbhikṣaṃ mṛtyubhaṅgau ca vahiḥ sainyasya jāyate ..
     nirgamarkṣe vahiḥsthe ca krūro vakraṃ karoti cet .
     prākārasya bhavedbhaṅgaḥ prākārasthe purasya ca ..
     purabhe nirgame vakrāḥ kathañcit krūrakhecarāḥ .
     durgaṃ tyaktvā tadā kāle durgasthaḥ prapalāyate ..
     yathā krūraistathā saumyaiḥ phalaṃ grāhyaṃ viparyayāt .
     miśrairmiśraṃ vijānīyāt koṭacakre na saṃśayaḥ ..
     durgasainyaṃ tathaivoccaṃ prākāre madhyabhāgagam .
     nīcasthaṃ veṣṭakaṃ sainyaṃ jñātavyaṃ svaravedibhiḥ ..
     koṭe koṭādhipe nīcau vighnadau bhaumabhāskarau .
     samasthau ca pure sarve uccasthau niṣphalau ca tau ..
     prākāraṃ veṣṭakaṃ hanti uccasthau rāhusūryajau .
     prākārasthau vahiḥsainyaṃ nīcasthau tau ca niṣphalau ..
     site'rkaputtre tu ravau gurāvajñasite'pi ca .
     vakritā naiva śaktāḥ syurvidhātuṃ koṭabhedanam ..
     samadṛṣṭyā guruścandraḥ paśyataḥ sarvataḥ sadā .
     tiryaksthitau budhaśukrau phaladau nātra saṃśayaḥ ..
     ūrdhvadṛṣṭigrahe kuryāt ṭiṅganīyantravāhanam .
     same ca sādhayet khaṇḍiṃ randhrapātamadhomukhe ..
     koṭabhaṃ mukhapucchasthaṃ rāhoryadi galādike .
     koṭaśca bhajyate kṣipraṃ pūrboktavidhinā cirāt ..
     durgamadhyagate sūrye jalaśoṣaḥ prajāyate .
     candre bhaṅgaḥ kuje dāho budhe buddhibalā narāḥ ..
     vākpatau durgamadhyasthe subhikṣaṃ pracuraṃ jalam .
     calacittā narāḥ śukre mṛtyurogau śanaiścare ..
     rāhau madhyagate durge bhaṅgo bhedo mahadbhayam .
     ketau madhyagate tatra viṣādaḥ syādgaḍādhipe ..
     sauriśca vākpatiścaiva bhavetāṃ diśi saṃsthitau .
     yasyāṃ tayā sa koṭastu bhajyate nātra saṃśayaḥ ..
     ityevoktaṃ phalaṃ madhye evaṃ vāhyagate grahe .
     upagrahasamāyogādatyantaṃ prāṇasaṃśayaḥ ..
     akārādisvarāḥ pañca pūrbāśādicatuṣṭaye .
     madhyāntāḥ savyamālekhyā antasthāḥ khaṇḍikārakāḥ ..
     durganāmnaḥ svaro yasya bālo vāstamito'pi vā .
     taddine prārabhet yuddhaṃ durgaṃ sidhyati nānyathā ..
iti koṭacakram .. iti samayāmṛtam .. * .. cakrāntarāṇi tattacchabde draṣṭavyāni .. (citrakāvyaviśeṣaḥ . śabdālaṅkārabhedaḥ . asya ca tathāvidhalipisanniveśavaśena camatkārividhāyināmapi varṇānāṃ tathāvidhaśrotrākāśasamavāyaviśeṣavaśena camatkārividhāyibhirvarṇairabhedena upacāratvāt śabdālaṅkāratvam . udāharaṇaṃ yathā, kāvyālaṅkāre . 5 . 6 -- 13 .
     mārāriśakrarāmebhamukhairāsāraraṃhasā .
     sārārabdhastavā nityaṃ tadartiharaṇakṣamā ..
     mātā natānāṃ saṃghaṭṭaḥ śriyāṃ bādhitasambhramā .
     mānyātha sīmārāmāṇāṃ śaṃ mediśyādumādijā ..
     māyāvinaṃ mahāhāvā rasāyātaṃ lasadbhujā .
     jātalīlā yathā sāravācaṃ mahiṣamāvadhīḥ ..
     māmabhīdā śaraṇyāmutsadaivārukpradā ca dhīḥ .
     dhīrā pavitrā santrāsāttrāsīṣṭhā mātarārama ..
     mānanāparuṣaṃ lokadevoṃ sadrasa sannama .
     manasā sādaraṃ gatvā sarvadā dāsyamaṅga tām ..
     mā muṣo rājasa svāsūṃllokakūṭeśadevatām .
     tāṃ śivāvāśitāṃ siddhyādhyāsitāṃ hi stutāṃ stuhi ..
     māhiṣākhye raṇe'nyā nu sā nu nāneyamatra hi .
     himātaṅkādivāmuṃ ca kaṃ kampinamupaplutam ..
     mātaṅgānaṅgavidhināmunā pādaṃ tamudyatam .
     taṅgayitvā śirasyasya nipātyāhanti raṃhasā ..
atha cakre varṇavinyāsakramaḥ .

cakraḥ, puṃ, (karoti asphuṭaśabdam . kṛ + bāhulakāt kaḥ tato nipātanāt dvitve sādhuḥ .) cakravākapakṣī . ityamaraḥ . 2 . 5 . 22 ..

cakrakaḥ, tri, (cakra iva kāyati prakāśate iti . kai + kaḥ .) tarkaviśeṣaḥ . tasya lakṣaṇaṃ yathā . svāpekṣaṇīyāpekṣitasāpekṣitatvanibandhanaprasaṅgatvam . apekṣā ca jñāptau utpattau sthitau ca grāhyā . tatrādyā yathā . etadghaṭajñānaṃ yadyetadghaṭajñānajanyajñānajanyaṃ syāt tadā etadghaṭajñānajanyajñānabhinnaṃ syāt . dvitīyā yathā . ghaṭo'yaṃ yadyetadghaṭajanyajanyajanyaḥ syāt tadā etadghaṭajanyajanyabhinnaḥ syāt . tṛtīyā yathā . ghaṭo'yaṃ yadyetadghaṭavṛttivṛttiḥ syāt tathātvenopalabhyeta iti . iti tarkaśāstram .. (vedāntadarśanamate tu
     svagrahasāpekṣagrahakatvaṃ ātmāśrayaḥ . svagrahasāpekṣagrahasāpekṣagrahakatvaṃ anyonyāśrayaḥ . svagrahasāpekṣagrahasāpekṣagrahasāpekṣagrahakatvam cakrakam ..)

cakrakārakaṃ, klī, (cakraṃ cakravadākāraṃ karotyātmanaḥ vakranakhākṛtyā iti śeṣaḥ . yadvā cakraṃ cakrākṛtirekhādikaṃ karotīti . kṛ + ṇbul .) vyāghranakhanāmagandhadravyam . ityamaraḥ . 2 . 4 . 129 ..

cakrakulyā, strī, (cakrasya cakrākhyauṣadhīlatāvṛkṣabhedasya kulyā iva .) citraparṇī . iti śabdacandrikā .. cākuliyā iti bhāṣā .. (citraparṇikāśabde jñeyamasyā vivaraṇam ..)

[Page 2,413b]
cakragajaḥ, puṃ, (cakreṇa cakrākhyayā gajyate śabdyate . yadvā cakre cakrākṛtidadruvyādhau gaja iva . gaja iva dadrurogamardaka ityarthaḥ .) cakramardavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

cakragaṇḍuḥ, puṃ, (cakramiva vartulākāro gaṇḍuḥ .) vartulākāropādhānam . iti caturaśabdārthe hemacandraḥ .. golabāliśa iti gālabāliśa iti ca bhāṣā ..

cakragucchaḥ, puṃ, (cakravadgucchaḥ puṣpaguccho'smin asya vā .) aśokavṛkṣaḥ . iti śabdacandrikā ..

cakrajīvakaḥ, puṃ, (cakreṇa kumbhādyutpādanayantraviśeṣeṇa jīvatīti . jīva + ṇvul .) kumbhakāraḥ . iti hemacandraḥ ..

cakradaṃṣṭraḥ, puṃ, (cakraṃ cakrākṛtirdaṃṣṭrāyāṃ yasya cakramiva daṃṣṭrā yasyeti vā .) śūkaraḥ . iti rājanirghaṇṭaḥ ..

cakradantī, strī, (cakramiva dantarūpamiva ca ityeke .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

cakradantībījaṃ, klī, (cakradantyā bījam .) jayapālaḥ . iti rājanirghaṇṭaḥ ..

cakradharaḥ, puṃ, (dharatīti . dhṛ + ac . cakraṃ sudarśanākhyaṃ dbādaśārādilakṣaṇalakṣitamastram . tasya dharaḥ . cakraṃ dharati dhārayatīti vā .) viṣṇuḥ . (yathā, raghuḥ . 16 . 55 .
     vigāhituṃ śrīmahimānurūpaṃ pracakrame cakradharaprabhāvaḥ .. cakraṃ phaṇā tasya dharaḥ .) sarpaḥ . (yathā, mahābhārate . 3 . 85 . 70 .
     aṅgiraḥpramukhāścaiva tathā brahmarṣayo'pare .
     tathā nāgāḥ suparṇāśca siddhāścakradharāstathā ..
) grāmajālini tri . iti medinī .. (yathā, mahābhārate . 3 . 85 . 76 .
     yajante kratubhirdevāstathā cakradharā nṛpāḥ ..)

cakranakhaḥ, puṃ, (cakramiva nakhaḥ nakhākṛtyaṃśaviśeṣo'styasya iti . arśa ādibhyoc ityac .) vyāghranakhanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

cakranāmā, [n] puṃ, (cakraṃ saraghānirmitamadhucakraṃ tannāmaiva nāmāsya .) mākṣikadhātuḥ . iti hemacandraḥ ..

cakranāyakaḥ, puṃ, (cakraṃ karṣaṇajanyacakrākārarekhādikaṃ nayatīti . nī + ṇvul .) vyāghranakhaḥ . iti rājanirghaṇṭaḥ .. (cakrasya nāyake tri ..)

cakrapadmāṭaḥ, puṃ, (cakraṃ cakravat yat padmaṃ dadrurogaḥ tatra aṭati taṃ mṛdnātītyarthaḥ .) cakramardakavṛkṣaḥ . iti śabdaratnāvalī ..

cakraparivyādhaḥ, puṃ, (cakraṃ dadrurogaṃ parividhyatīti . pari + adha + aṇ .) āragbadhavṛkṣaḥ . iti vaidyakam ..

cakraparṇī, strī, (cakrākāraṃ parṇamasyā iti . jātau saṃjñāyāṃ vā ṅīṣ .) cakrakulyālatā . iti śabdacandrikā ..

cakrapāṇiḥ, puṃ, (cakraṃ sudarśanāstraṃ ṣāṇau yasya . vyadhikaraṇabahubrīhisamāsaḥ .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 20 .. (yathā, viṣṇoraṣṭottaraśatanāmakīrtane .
     vaikuṇṭhaścācyuto rāmaścakrapāṇiradho'kṣajaḥ ..)

cakrapādaḥ, puṃ, (cakraṃ pāda ivāsya .) rathaḥ . (cakravat pādā yasya .) hastī . ityajayapālaḥ ..

cakrapuṣkariṇī, strī, (cakreṇa viṣṇucakreṇa khanitā puṣkariṇī .) maṇikarṇikā . iti kāśīkhaṇḍam ..

cakraphalaṃ, klī, (cakrākāraṃ phalaṃ phalakamasya .) astraviśeṣaḥ . tatparyāyaḥ . aṭṭanam 2 . iti trikāṇḍaśeṣaḥ ..

cakrabāndhavaḥ, puṃ, (cakrasya padmasya bāndhavaḥ bandhuḥ .) sūryaḥ . iti hemacandraḥ ..

cakrabhṛt, [d] puṃ, (cakraṃ bibhartīti . bhṛ + kvip .) viṣṇuḥ . iti hemacandraḥ .. (yathā, rājataraṅgiṇyām . 1 . 38 .
     cakrabhṛdvijayeśādikeśave gānabhūṣite ..)

cakrabhedinī, strī, (cakraṃ cakravākamithunaṃ bhinatti pṛthak karotīti . bhid + ṇiniḥ . tato ṅīp . niśāyāṃ hi cakravākayorviyojanaṃ bhavatīti lokaprasiddham .) rātriḥ . iti trikāṇḍaśeṣaḥ ..

cakramaṇḍalī, [n] puṃ, (cakrākāreṇa yanmaṇḍalaṃ tadastyasya iti iniḥ .) ajagarasarpaḥ . iti hemacandraḥ ..

cakramardaḥ, puṃ, (cakraṃ cakrākāradadrurogaṃ mṛdnātīti . mṛd + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) kṣupaviśeṣaḥ . cākundiyā iti bhāṣā .. tatparyāyaḥ . eḍagajaḥ 2 aḍagajaḥ 3 gajākhyaḥ 4 meṣāhvayaḥ 5 eḍahastī 6 vyāvartakaḥ 7 cakragajaḥ 8 cakrī 9 punnāṭaḥ 10 punnāḍaḥ 11 vimardakaḥ 12 dadrughnaḥ 13 tarvaṭaḥ 14 cakrāhvaḥ 15 śukanāśanaḥ 16 dṛḍhabījaḥ 17 prapunnāḍaḥ 18 kharjughnaḥ 19 . iti rājanirghaṇṭaḥ .. cakramardakaḥ 20 padmāṭaḥ 21 uraṇākhyaḥ 22 . ityamaraḥ . 2 . 4 . 147 .. prapunnaḍaḥ 23 prapunāḍaḥ 24 uraṇākṣaḥ 25 . iti taṭṭīkā .. asya guṇāḥ . kaṭutvam . tīvratvam . medovātakaphakaṇḍūkuṣṭhadadrupāmādidoṣanāśitvañca . iti rājanirghaṇṭaḥ .. laghutvam . svādutvam . rūkṣatvam . pittaśvāsakṛmināśitvam . hṛdyatvam . himatvañca . tat phalaguṇāḥ . uṣṇatākuṣṭhakaṇḍudadruviṣānilagulmakāsakṛmiśvāsanāśitvam . kaṭutvañca . iti bhāvaprakāśaḥ .. (asya guṇāḥ paryāyāśca yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     cakramardaḥ prapunnāṭo dadrughno meṣalocanaḥ .
     padmāṭaḥ syādeḍagajaścakrī punnāṭa ityapi ..
     cakramardo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ .
     hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret ..
     hantyuṣṇantatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān .
     gulmakāsakrimiśvāsanāśanaṃ kaṭukaṃ smṛtam ..
)

cakramardakaḥ, puṃ, (cakraṃ dadrurogaviśeṣaṃ mṛdnātīti . mṛd + ṇvul .) cakramardaḥ . ityamaraḥ . 2 . 4 147 .. (striyāntu kāpi ata itvañca . rājamātṛviśeṣaḥ . yathā, rājataraṅgiṇyāṃ . 4 . 213 .
     lalitādityabhūbharturvallabhā cakramardikā ..)

cakrayānaṃ, klī, (cakreṇa anvitaṃ yānam .) rathādi . cakrayuktavāhanam . ityamaraṭīkāyāṃ rāyamukuṭādayaḥ ..

cakraradaḥ, puṃ, (cakravadvṛtto radaḥ danto'syeti .) śūkaraḥ . iti trikāṇḍaśeṣaḥ ..

cakralakṣaṇā, strī, (cakre cakrākāre dadrau maṇḍalākāre kuṣṭhādau vā lakṣaṇaṃ ārogyāya cihnaṃ ārogyasūcanamityarthaḥ yasyāḥ .) guḍūcī . iti ratnamālā .. (cakraṃ lakṣaṇaṃ yasya iti vyutpattyā . rathe viṣṇau ca puṃ ..)

cakralatāmraḥ, puṃ, (cak + rak . cakraḥ tṛptijanakaḥ latāmraḥ yatra yasya vā .) baddharasālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

cakralā, strī, (cakraṃ cakrākāraṃ lāti ādatte cakrākāreṇa vardhata iti yāvat . lā + kaḥ tataṣṭāp .) uccaṭā . ityamaraḥ . 2 . 4 . 160 ..

cakravartinī, strī, (cakrākāreṇa vartate iti . vṛt + ṇiniḥ .) janīnāmagandhadravyam . ityamaraḥ . 2 . 4 . 153 .. alaktakaḥ . jaṭāmāṃsī . iti rājanirghaṇṭaḥ .. (cakraṃ pṛthvīcakraṃ vartate asyāṃ yadvā cakraṃ senācakraṃ aśeṣavyūharacanayādhiṣṭhitaṃ senāvṛndaṃ vartayituṃ śīlamasyā iti . sarvabhūmeradhīśvarī .. cakreṣu samūheṣu vartate yā . yūtheśvarī . yathā, kathāsaritsāgare . 20 . 114 .
     evaṃ bālye'pi jātāhaṃ ḍākinīcakravartinī ..)

cakravartī, [n] puṃ, (cakraṃ padmākāraśubhacihnaṃ kare vartate yasya . vṛt + ṇiniḥ . yadvā cakraṃ pṛthvīcakraṃ tena vartate iti . vṛta + ṇiniḥ .) samudraparivṛtāyāḥ sarvabhūmerīśvaraḥ . tatparyāyaḥ . sārvabhaumaḥ 2 . ityamaraḥ . 2 . 8 . 2 .. (yathā, śakuntalāyāṃ 1 ma aṅke .
     janma yasya purorvaṃśe yuktarūpamidaṃ tava .
     puttramevaṃ guṇopetaṃ cakravartinamāpnuhi ..
) vāstūkam . iti rājanirghaṇṭaḥ .. (śreṣṭhaḥ . yathā, gītagovinde . 1 . 2 .
     vāgdevatācaritacitritacittasadmā padmāvatīcaraṇacāraṇacakravartī .. cāraṇacakravartī nartakaśreṣṭhaḥ . iti taṭṭīkāyāṃ caitanyadāsaḥ . yadvā padmāvatī mahālakṣmīḥ rādhā tasyāścaraṇacārarṇe paricaryāyāṃ yaccakraṃ maṇḍalaṃ tatra vartate iti vyutpattyā vaiṣṇavasampradāciviśeṣaḥ ..)

cakravākaḥ, puṃ strī, (cakra ityākhyayā ucyate'sau . vaca + karmaṇi ghañ . tato nyaṅkādīnāñca . 7 . 3 . 53 . iti kutvam .) pakṣiviśeṣaḥ . cakācaki iti bhāṣā .. (yathā, mahābhārate . 1 . 66 . 59 .
     dhṛtarāṣṭrī tu haṃsāṃśca kalahasāṃśca sarvaśaḥ .
     cakavākāṃśca bhadraṃ te janayāmāsa saiva tu ..
) tatparyāyaḥ . kokaḥ 2 cakraḥ 3 rathāṅgāhvayanāmakaḥ 4 . ityamaraḥ . 2 . 5 . 22 .. bhūripremā 5 dvandvacārī 6 sahāyaḥ 7 kāntaḥ 8 kāmī 9 rātriviśleṣagāmī 10 rāmāvakṣojopamaḥ 11 kāmukaḥ 12 . asya māṃsaguṇāḥ . laghutvam . snigdhatvam . balapradatvañca . iti rājanirghaṇṭaḥ .. (yathā, carake sūtrasthāne 27 a .
     cakravākāstathānye ca khagāḥ santyambucāriṇaḥ .)

cakravāṭaḥ, puṃ, (cakreṇa cakrākāreṇa vāṭaḥ veṣṭanaṃ yasya .) kriyārohaḥ . paryantaḥ . śikhātaruḥ . iti medinī . ṭe . 62 ..

cakravāḍaṃ, klī, (cakravad vāḍate veṣṭayatīti . vāḍa + ac .) cakrabālam . ityamaraṭīkāyāṃ bharataḥ .. parvataviśeve puṃ . iti medinī . ḍe . 38 ..

cakravātaḥ, puṃ, (cakravadvātaḥ . tṛṇapāṃśvādīnghādāya cakrākāreṇa bhrāmyati yo vāyuriti yāvat .) bhramivātaḥ . ghūrṇavātāsa iti bhāṣā .. tatparyāyaḥ . vātyā 2 . yathā, bhāgavate . 10 . 7 . 20 .
     daityo nāmnā tṛṇāvartaḥ kaṃsabhṛtyaḥ pracoditaḥ .
     cakravātasvarūpeṇa jahārāsīnamarbhakam ..


cakravālaṃ, klī, (cakramiva vāḍate veṣṭayatīti . vāḍa + ac . ḍasya latvam .) maṇḍalākāreṇa pariṇataṃ samūhamātram . maṇḍalākāro diksamūhaḥ iti mādhavī . iti bharataḥ .. tatparyāyaḥ . maṇḍalam 2 . ityamaraḥ . 1 . 3 . 6 .. (yathā, bhāgavate . 5 . 18 . 14 .
     hitvā gṛhaṃ saṃsṛticakravālaṃ nṛsiṃhapādaṃ bhajatākuto'bhayam ..)

cakravālaḥ, puṃ, (cakreṇa cakrākāreṇa valate lokālokau pariveṣṭya virājate ityarthaḥ . vala + bāhulakāt ṇaḥ . asya parvatasya lokālokapariveṣṭanakāritayāvirājamānatvāttathātvam .) lokālokaparvataḥ . ityamaraḥ . 2 . 3 . 2 .. (manuṣyādīnāṃ maṇḍalākāreṇasthitiḥ . yathā, harivaṃśe . 76 . 35 .
     evaṃ sa kṛṣṇo gopīnāṃ cakravālairalaṅkṛtaḥ .
     śāradīṣu sacandrāsu niśāsu mumude sukhī ..
)

cakravṛddhiḥ, strī, (cakramiva cakrabhramaṇamiva vṛddhiḥ uttarottaraṃ vṛddherapi vṛddhirityarthaḥ .) yatra vṛddhirūpaṃ dhanaṃ dātumaśakto'dhamarṇaḥ savṛddhikamidaṃ dāsyāmītisvīkaroti tatra yāvṛddhiḥ sā . sudera muda iti bhāṣā . yathāha nāradaḥ .
     vṛddherapi punarvṛddhiścakravṛddhirudāhṛtā .. (tathāca manuḥ . 8 . 153 .
     cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā .
     kāyikā kāyasaṃyuktā māsagrāhyā ca kālikā .
     vṛddhervṛddhiścakravṛddhiḥ kāritā ṛṇinā kṛtā ..
iti taṭṭīkāyāṃ kullūkabhaṭṭadhṛtabṛhaspativacanam ..)

cakravyūhaḥ, puṃ, (cakravat maṇḍalākāreṇa racitovyūhaḥ racanayādhiṣṭhāpitaḥ senāsamūha iti yāvat .) yuddhārthamaṇḍalākāreṇa sainyaracanā . (etasya racanālakṣaṇādiścakraśabde draṣṭavyaḥ .. vyūho'yamabhimanyuvadhepsunā bhagavatā droṇācāyyeṇābhikalpitaḥ . yathā, mahābhārate . 7 . 33 . 12 -- 23 .
     cakravyūho mahārāja ! ācāryeṇābhikalpitaḥ .
     tatra śakropamāḥ sarve rājāno viniveśitāḥ ..
     avasthāneṣu vinyastāḥ kumārāḥ sūryavarcasaḥ .
     saṅghāto rājaputtrāṇāṃ sarveṣāmabhavattadā ..
     kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ .
     raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ ..
     sarve raktapatākāśca sarve vai hemamālinaḥ .
     candanāgurudigdhāṅgāḥ sagviṇaḥ sūkṣmavāsasaḥ ..
     sahitāḥ paryadhāvanta kārṣṇiṃ prati yuyutsavaḥ .
     teṣāṃ daśasahasrāṇi babhūvurdṛḍhadhanvinām ..
     pauttraṃ tava puraskṛtya lakṣaṇaṃ priyadarśanam .
     anyonyasamaduḥkhāste anyonyasamasāhasāḥ ..
     anyonyaṃ spardhamānāścāpyanyonyasya hite ratāḥ .
     duryodhanastu rājendra ! sainyamadhye vyavasthitaḥ ..
     karṇaduḥśāsanakṛpairvṛto rājā mahārathaiḥ .
     devarājopamaḥ śrīmān śvetacchattrābhisaṃvṛtaḥ ..
     cāmaravyajanākṣepairudayanniva bhāskaraḥ .
     pramukhe tasya sainyasya droṇo'vasthitanāyakaḥ ..
     sindhurājastathā'tiṣṭhat śrīmān merurivācalaḥ .
     sindhurājasya pārśvasthā aśvatthāmapurogamāḥ ..
     sutāstava mahārāja ! triṃśattridaśasannibhāḥ .
     gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā .
     pārśvataḥ sindhurājasya vyarājanta mahārathāḥ ..
)

cakraśalyā, strī, (cakravat cakrākāreṇa vā śalya matra .) kākatuṇḍī . śvetaguñjā . iti rājanirghaṇṭaḥ ..

cakraśreṇī, strī, (cakramiva cakrāṇāṃ vā śreṇī yatra .) ajaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

cakrasaṃjñaṃ, klī, (cakreṇa vaidyakayogacakre ṇa saṃjñāyate iti . saṃ + jñā + kaḥ . cakrasya saṃjñā saṃjñā yasya iti vā .) vaṅgam . iti hemacandraḥ ..

cakrasaṃvaraḥ, puṃ, (cakraṃ avidyākāmakarmādijanyaviṣayavāsanāsamūhaṃ indriyāṇāṃ samūhaṃ vā saṃvṛṇoti saṃśamayatīti . saṃ + vṛ + ac .) buddhabhedaḥ . tatparyāyaḥ . herambaḥ 2 herukaḥ 3 devaḥ 4 vajrakapālī 5 niśumbhī 6 śaśiśekharaḥ 7 vajraṭīkaḥ 8 . iti trikāṇḍaśeṣaḥ ..

cakrā, strī, (cak tṛptau + rak . tataṣṭhāp .) nāgarasustā . karkaṭaśṛṅgī . iti rājanirghaṇṭaḥ ..

cakrāṅkī, strī, (cakreṇa cakrākāreṇa aṅkate gacchatītyarthaḥ . aki gatau + ac tato ṅīṣ .) haṃsī . iti śabdaratnāvalī .. cakrākī ca pāṭhaḥ ..

cakrāṅgaḥ, puṃ, strī, (cakreṇa cakrākāreṇa aṅgati gacchatīti . aṅga + ac) haṃsaḥ . ityamaraḥ . 2 . 5 . 23 .. (yathā, mahābhārate . 8 . 41 . 21 . idamūcuḥsma cakrāṅgāvacaḥ kākaṃ vihaṅgamāḥ ..cakramaṅgamasyeti vyutpattyā ratho'pi .. (cakra) vākaḥ . yathā, manuḥ . 5 . 12 .
     kalaviṅkaṃ plavaṃ haṃsaṃ cakrāṅgaṃ grāmyakukkuṭam ..)

[Page 2,415a]
cakrāṅgā, strī, (cakramivāṅgamastyasyāḥ iti . arśa ādibhyo'c . 5 . 2 . 127 . ityac tataṣṭāp .) sudarśanā latā . iti ratnamālā ..

cakrāṅgī, strī, (cakrāṅga + jātau ṅīṣ .) kaṭurohiṇī . iti medinī . ge . 35 .. (asyāḥ paryāyāḥ yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
     aśokā matsyaśakalā cakrāṅgī śakulādanī ..
     matsyapittā kāṇḍaruhārohiṇī kaṭurohiṇī ..
) haṃsī . iti śabdaratnāvalī .. hilamocikā . iti trikāṇḍaśeṣaḥ .. mañjiṣṭhā . vṛṣaparṇī . iti rājanirghaṇṭaḥ .. karkaṭaśṛṅgī . iti ratnamālā ..

cakrāṭaḥ, puṃ, (cakraṃ dhūrtatājālaṃ śāṭhyasamūhaṃ ālambya aṭatīti . aṭ + ac .) viṣavaidyaḥ . dhūrtaḥ . dīnāraḥ . iti medinī . ṭe . 42 ..

cakrāṇaḥ, tri, (cakre karmādikaṃ iti . kṛ + kāna pratyayaḥ . tato dhātau abhyaste ṇatvam .) kṛtavān . karmavācye kṛtaḥ . bhāvavācye klī kṛtam . iti mugdhabodhavyākaraṇaṃ taṭṭīkā ca ..

cakrādhivāsī, [n] puṃ, (cak tṛptau + rak . cakraṃ tṛptijanakaṃ adhivāsayatīti . adhi + vas + ṇic + ṇiniḥ .) nāgaraṅgavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

cakrāvartaḥ puṃ, (cakrākāraḥ āvartaḥ .) ghūrṇanam . iti hemacandraḥ ..

cakrāhvaḥ, puṃ, (cakra ityāhvā saṃjñā yasya .) cakramardaḥ . iti rājanirghaṇṭaḥ .. (cakravākapakṣiviśeṣaḥ . yathā, bhāgavate . 3 . 10 . 24 .
     haṃsasārasacakrāhvakākolūkādayaḥ khagāḥ .. yathāca, hārīte prathamasthāne 11 adhyāye .
     cakrāhvo'tikaṣāyaśukrajanano vṛṣyo'tirucyomṛduḥ ..)

cakriḥ, puṃ, (karotīti . kṛ + ādṛgamahanajanaḥ kikinau liṭ ca . 3 . 2 . 171 . iti kin . sa ca liḍvat .) kartā . iti mugdhabodham .. (yathā, ṛgvede . 1 . 9 . 2 .
     cakriṃ viśvāni cakraye . cakraye puruṣārthakaraṇaśīlāya .. iti dayānandakṛtabhāṣyam ..)

cakrikā, strī, (cakraṃ cakravadgolākāro vidyate atrāsyā vā . cakra + ṭhan ṭāp ca .) jānu . iti rājanirghaṇṭaḥ .. (yathā, rājataraṅgiṇyām . 4 . 376 .
     athobhayadhanādāyi bhṛtyacakrikayā samam ..)

cakrī, [n] puṃ, (cakraṃ sudarśanāstraṃ manastattvātmakamiti yāvat asyāstīti . cakra + iniḥ .) viṣṇuḥ . (yathā, mahābhārate . 13 . 149 . 110 .
     araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ .. cakraṃ grāmacakraṃ grāmasamūha ityarthaḥ adhikāritayāstyasya iti iniḥ .) grāmajālikaḥ . (cakraṃ cakrākāracihnaviśeṣo'styasya .) cakravākaḥ . (cakraṃ ghaṭādinirmāṇakaraṇayantraviśeṣaḥ . so'styasya iti .) kulālaḥ . (cakraṃ phaṇā astyasya iti .) sarpaḥ . sūcakaḥ . iti viśvamedinyau .. ajaḥ . tailikabhedaḥ . iti śabdaratnāvalī .. cakravartī . iti hemacandraḥ .. cakramardaḥ . tiniśaḥ . vyālanakhaḥ . kākaḥ . kharaḥ . iti rājanirghaṇṭaḥ .. (kulālatailikarājacakravartyādyarthe pramāṇaṃ yathā āryāsaptaśatyām . 592 .
     snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya .
     cālayati pārthivānapi yaḥ sa kulālaḥ paraṃ cakrī ..
) cakraviśiṣṭe tri .. (cakrayuktarathādiyānārūḍhaḥ . yathāha manuḥ . 2 . 138 .
     cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ ..
     cakriṇaḥ cakrayuktarathādiyānārūḍhasya .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

cakrīvān, [t] puṃ, strī, (āsandīvadaṣṭhīvaccakrīvaditi . 8 . 3 . 12 . cakraśabdasya cakrībhāvaḥ tato nipātanāt sādhuriti .) gardabhaḥ . ityamaraḥ .. rājaviśeṣaḥ . iti siddhāntakaumudī ..

cakruḥ, puṃ, (karotīti . kṛ + kurbhraśca . uṇāṃ 1 . 22 . iti kuḥ .) kartā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

cakreśvarī, strī, (cakrāṇāṃ jinaviśeṣāṇāṃ īśvarī adhiṣṭhātrī .) jinānāṃ vidyādevīviśeṣaḥ . iti hemacandraḥ ..

cakṣa, la ṅa vade . iti kavikalpadrumaḥ .. (adāṃātmaṃ-sakaṃ-seṭ .) vadaḥ kathanam . (darśane ca iti kecit .) la ṅa, ācaṣṭe dharmaṃ dhīraḥ . tṛtīyasvarānubandha iti prāñcaḥ . ikāra uccāraṇārtha iti kecit . chandasi nuṇāgamārtha iti kecit . vedeṣūccāraṇārtha iti kecit . atra bahavastu tṛtīyasvaro bhramakāritaḥ kintu caturthasvarānubandho'yaṃ niṣṭhāyā imniṣedhārthaḥ tena varjanārthe khyāñakasāñādeśayoraprāptau ācaṣṭaṃ varjanamityāhuḥ . iti durgādāsaḥ ..

cakṣaṇaṃ, klī, (cakṣyate kathyate madyapānāya madyapānena saha vā . cakṣa + lyuṭ . yadvā, caṣyate bhakṣyate madyamaneneti . caṣa + lyuṭ nipātanāt kāntāgamaśca .) madyapānarocakabhakṣyadravyam . iti hemacandraḥ . 3 . 5 . 71 .. (cakṣa + bhāve lyuṭ .) kathanam . (darśanam . yathā, ṛgvede . 1 . 13 . 5 .
     stṛṇīta varhirānuṣagghṛtapṛṣṭhaṃ manīṣiṇaḥ .
     yatrāmṛtasya cakṣaṇam ..
)

cakṣāḥ, [s] puṃ, bṛhaspatiḥ . iti trikāṇḍaśeṣaḥ . upādhyāyaḥ . ityuṇādikoṣaḥ .. (klī, darśanam . yathā, ṛgvede . 1 . 7 . 3 .
     indro dīrghāya cakṣasa ā sūryaṃ rohayaddivi .
     vi gobhiradrimairayat ..
)

cakṣuḥ, [s] klī, (caṣṭe paśyatyaneneti . cakṣa + cakṣeḥ śicca . uṇāṃ . 2 . 120 . iti usiḥ sa ca śit . śitvāt khyāñādeśābhāvaḥ .) darśanendriyam . tasya grāhyaṃ udbhūtarūpam 1 tadbaddravyam 2 pṛthaktvam 3 saṃkhyā 4 vibhāgaḥ 5 saṃyogaḥ 6 paratvam 7 aparatvam 8 snehaḥ 9 dravatvam 10 saṃkhyāparimāṇam 11 yogyavṛttikriyā 12 yogyavṛttijātiḥ 13 yogyavṛttisamavāyaḥ 14 . asyendriyasahakāriṇaḥ ālokaḥ udbhūtarūpaṃ mahattvam . iti bhāṣāparicchedaḥ .. asyādhiṣṭhātrī devatā sūryaḥ . iti śrībhāgavatam . tatparyāyaḥ . locanam 2 nayanam 3 netram 4 īkṣaṇam 5 akṣi 6 dṛka 7 dṛṣṭiḥ 8 . ityamaraḥ . 2 . 6 . 93 .. ambakam 9 darśanam 10 . iti hemacandraḥ .. tapanam 11 . iti rājanirghaṇṭaḥ .. vilocanam 12 dṛśā 13 vīkṣaṇam 14 prekṣaṇam 15 daivadīpaḥ 16 devadīpaḥ 17 dṛśiḥ 18 dṛśī 19 . iti śabdaratnāvalī .. * .. yathā, karmalocane .
     pāṇibhyāṃ na spṛśeccakṣuścakṣuṣī naikapāṇinā .
     cakṣuḥ parahitākāṅkṣī na spṛśedekapāṇinā ..
meṣaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

cakṣurvahanaṃ, klī, (cakṣustajyotirvahatyaneneti . vaha + lyuṭ . ttakṣurjyotivṛddhikāritvādeva tathātvam .) meṣaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

cakṣuḥśravāḥ, [s] puṃ, (cakṣurnayanameva śravaḥ śravaṇaṃ yasya .) sarpaḥ . ityamaraḥ . 1 . 8 . 7 .. (yathā, naiṣadhe . 1 . 28 .
     iti sma cakṣuḥśravasāṃ priyā nale stuvanti nindanti hṛdā tadātmanaḥ .. asya paryāyā yathā, vaidyakaratnamālāyām .
     vyāḍaścāśīviṣaḥ sarpo dvijihvo'hiḥ sarīsṛpaḥ .
     cakṣuḥśravā dandaśūko gūḍhapāt pannagoragāḥ ..
)

cakṣuṣyaṃ, klī, (cakṣuṣe locanāya hitam . cakṣus + śarīrāvayavāt yat . 5 . 1 . 6 . iti yat .) prapauṇḍarīkam . asya paryāyā yathā, vaidyakaratnamālāyām .
     prapauṇḍarīkaṃ cakṣuṣyaṃ śītaṃ śrīpuṣpapuṇḍarī .. sauvīrāñjanam . kharparītuttham . iti rājanirghaṇṭaḥ ..

cakṣuṣyaḥ, puṃ, (cakṣuṣe hitaḥ . śarīrāvayavāt yat . 5 . 1 . 6 . iti yat .) ketakavṛkṣaḥ . puṇḍarīkavṛkṣaḥ . iti medinī . ye . 82 .. śobhāñjanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. rasāñjanam . iti hemacandraḥ ..

cakṣuṣyaḥ, tri, (cakṣuṣe hitaḥ . cakṣuṣ + yat .) priyadarśanaḥ . iti jaṭādharaḥ .. (yathā, rājataraṅgiṇyām . 3 . 495 .
     dhiyā bhāgyānugāminyā ceṣṭamāno na yācitam .
     abhūt sarvasya cakṣuṣyaḥ sa tu durlabhavardhanaḥ ..
cakṣujaḥ . iti viśvaḥ . yathā, māghe . 8 . 57 .
     cakṣuṣyaḥ khalu mahatāmparairalaṅghyaḥ .. cakṣuṣi bhavaścakṣuṣyaḥ priyo'kṣijaśca . iti taṭṭīkāyāṃ mallināthaḥ ..) cakṣurhitaḥ . iti medinī . ye . 82 .. (yathā, suśrute sūtrasthāne 20 adhyāye .
     dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ ..)

cakṣuṣyā, strī, (cakṣuṣya + ṭāp .) kulatthikā . subhagā . iti medinī . ye . 82 .. ajaśṛṅgī . araṇyakulatthikā . iti rājanirghaṇṭaḥ ..

cagha, na ghātane . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ-seṭ .) na, caghnoti . iti durgādāsaḥ ..

caṅkuraṃ, klī, (cakati tṛpnotyanena . caka + urac . iditvānnum .) yānamātram . tatparyāyaḥ . dhoraṇam 2 . iti trikāṇḍaśeṣaḥ ..

caṅkuraḥ, puṃ, (cakyate tṛpyate'nena . caki + urac .) iditvānnum .) rathaḥ . vṛkṣaḥ . iti medinī . re . 153 ..

caṅkramaṇaṃ, klī, (punaḥpunaratiśayena vā krāmyatīti . caṅkrama + bhāve lyuṭ .) punaḥpunarbhramaṇam . (yathā, bhāgavate . 3 . 21 . 50 .
     nūnaṃ caṅkramaṇaṃ deva ! satāṃ saṃrakṣaṇāya te .
     vadhāya cāsatāṃ yattvaṃ hareḥ śaktirhi pālinī ..
) atiśayabhramaṇam . iti vyākaraṇam .. (yathā, suśrute sūtrasthāne 19 adhyāye .
     sthānāsanaṃ caṅkramaṇaṃ yānayānātibhāṣaṇam ..) anatidehapīḍākārakacaṅkramaṇasya guṇāḥ . āyurbalamedhāgnīndriyaśuddhikāritvam . sadopānadrahitapādacaṅkramaṇadoṣāḥ . anārogyatvam . anāyuṣyatvam . indriyadṛṣṭināśitvañca . iti rājavallabhaḥ ..

caṅgaḥ, tri, śobhanaḥ . dakṣaḥ . iti medinī . ge . 7 .. (puṃ, rājamantriviśeṣaḥ . yathā, rājataraṅgiṇyām .
     antaraṅgāśca caṅgādyā ye'bhūvaṃstatra mantriṇaḥ .
     taiḥ strīvadāsitantūṣṇīṃ trastaiḥ śastrānvitairapi ..
)

caceṇḍā, strī, (ci + bāhulakāt ḍaḥ . caṃ upacīyamānaṃ aṇḍavat phalaṃ asyāḥ tato nipātanāt sādhuḥ .) phalalatāviśeṣaḥ . ciciḍā iti bhāṣā . tatparyāyaḥ . veśmakūlaḥ 2 śvetarājī 3 bṛhatphalaḥ . asyā guṇaḥ . paṭolaguṇāt kiñcinnyūnatvam . viśeṣāt śoṣiṇo hitatvañca . iti madanavinodaḥ ..

caccatpuṭaḥ, puṃ, (caccat gurulaghūnāṃ layaviśeṣāṇāṃ puṭaṃ dbandbaṃ yatra .) tālaprabhedaḥ . yathā --
     tāle caccatpuṭe jñeyaṃ gurudbandbaṃ laghu plutam .. iti saṅgītadāmodaraḥ .. cañcatpuṭo'pi kutracit pāṭhaḥ ..

cañcarī, strī, puṃ, (cañcūryate punaḥ punaratiśayena vā carati bhrāmyatīti . cara + yaṅ luk tato ṭak ṭitvāt ṅīp ca .) bhramarī + yathā --
     karī varī bharīti ceddiśaṃ sarī sarīti kām .
     sthirī carī karīti cenna cañcurīti cañcarī ..
ityadbhaṭaḥ ..

cañcarīkaḥ, puṃ, (carati punaḥpunariti pharpharīkādayaśca . uṇāṃ . 4 . 20 . iti yaṅ lugantena sādhuḥ .) bhramaraḥ . iti trikāṇḍaśeṣaḥ ..

cañcalaṃ, tri, (cañcaṃ gatiṃ lātīti . lā + kaḥ .) asthiram . (yathā, harivaṃśe . 64 . 7 .
     eva vatsān pālayantau śobhamānau mahāvanam .
     cañcūryantau ramantau sma kiśorāviva cañcalau ..
) tatparyāyaḥ . calanam 2 kampanam 3 kampram 4 calam 5 lolam 6 calācalam 7 taralam 8 pāriplavam 9 pariplavam 10 . ityamaraḥ . 3 . 1 . 75 .. capalam 11 caṭulam 12 . iti taṭṭīkā .. vāyau puṃ . iti medinī . le . 90 ..

cañcalā, strī, (cañcaṃ lāti . lā + kaḥ ṭāp ca . yadvā cañcalaṃ cāñcalyaṃ astyasyāḥ iti ac .) lakṣmīḥ . vidyut . iti medinī . le . 90 .. pippalī . iti śabdacandrikā .. (varṇavṛttaviśeṣaḥ . yathā, śabdārthacintāmaṇiḥ .
     tūryatālapakṣirājameruhāranāyakena .
     cāmaradhvajena cāpi maṇḍitā suvarṇakena ..
     varṇitātisundareṇa pannagendrapiṅgalena .
     cañcalā cakoracārulocane sumaṅgalena ..
)

cañcā, strī, (cañca + ac + ṭāp .) nalanirmitā . cāca iti bhāṣā . (cañceva manuṣyaḥ . iti ivārthe kan tataḥ lummanuṣye . 5 . 3 . 98 . iti kano lup .) tṛṇanirmitapūruṣaḥ . iti medinī . ce . 5 ..

cañcuḥ, puṃ, (canca + bāhulakāt uḥ .) gonāḍīcaḥ . sa tu nāḍīcaśākaḥ . eraṇḍavṛkṣaḥ . iti medinī . ce . 5 .. mṛgaḥ . iti śabdaratnāvalī .. raktairaṇḍaḥ . kṣudracañcuvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

cañcuḥ, strī, (cañcati prāpnoti gṛhṇāti bhakṣyamanayā .) pakṣiṇāmoṣṭhaḥ . pākhira ṭhoṃṭ iti bhāṣā . jānīmahe (yathā, cātakāṣṭake . 6 .
     bhrātaścātaka ! pātakaṃ kimapi te samyaṅ na yatte'sminna patanti cañcupuṭake dvitrāḥ payobindavaḥ ..) tatparyāyaḥ . troṭiḥ 2 . ityamaraḥ . 2 . 5 . 36 .. cañcūḥ 3 troṭī 4 cañcukā 5 . iti śabdaratnāvalī .. sṛpāṭikā 6 . iti hemacandraḥ .. patraśākaviśeṣaḥ . tatparyāyaḥ . vijalā 2 cañcūḥ 3 kalabhī 4 cīrapatrikā 5 cañcuraḥ 6 cañcupatraḥ 7 suśākaḥ 8 kṣetrasambhavaḥ 9 . asyā guṇāḥ . madhuratvam . tīkṣṇatvam . kaṣāyatvam . malaśodhanatvam . gulmodaravibandhārśograhaṇīnāśitvañca ..
     ciñcaścañcuściñcukī ca dīrghapatrā satiktikā .
     cañcuḥ śītā sarā rucyā svādvī doṣatrayāpahā .
     dhātupuṣṭakarī balyā medhyā picchilikā smṛtā ..
iti bhāvaprakāśaḥ .. tasyā bījasya guṇāḥ . kaṭutvam . uṣṇatvam . gulmaśūlodararogaviṣatvagdoṣakaṇḍūkharjūkuṣṭhanāśitvañca . iti rājanirghaṇṭaḥ .. (vyavahāro'sya yathā,
     āme pariṇate yastu vibandhamatisāryate .
     saśūlapicchamalpālpaṃ bahuśaḥ saṃpravāhikam ..
     taṃ bhūlakānāṃ yūṣeṇa vadarāṇāmathāpi vā .
     upodakāyāḥ kṣīriṇyā yavānyā vāstukasya vā ..
     suvarcalāyāścañcorvā śākenāvalgujasya vā ..
iti carake cikitsāsthāne daśame'dhyāye ..)

[Page 2,416c]
cañcukā, strī, (cañcu + svārthe kan ṭāp ca .) cañcuḥ . pakṣiṇāmoṣṭhaḥ . iti śabdaratnāvalī ..

cañcupatraḥ, puṃ, (cañcākāraṃ patramasya) cañcuśākaḥ . iti rājanirghaṇṭaḥ ..

cañcubhṛt, puṃ, strī, (cañcuṃ bibhartīti . bhṛ + kvip .) pakṣī . iti trikāṇḍaśeṣaḥ ..

cañcumān, [t] puṃ, strī, (cañcurastyasyeti . nityayoge matup .) pakṣī . iti hārāvalī ..

cañcuraḥ, puṃ, (cañcati cañcuvadākṛtiṃ gacchatīti . cañca gatau + bāhulakāt urac .) cañcuśākaḥ . iti rājanirghaṇṭaḥ .. (dakṣaḥ . yathā, kāśīkhaṇḍe . 10 . 46 .
     vijñātākhilaśāstrārtho laukikācāracañcuraḥ .
     kadāciccintayāmāsa hṛdidhyātvā maheśvaram ..
)

cañcusūciḥ, puṃ, (cañcuḥ sūciriva yasya .) kāraṇḍavapakṣī . tatparyāyaḥ . sugṛhaḥ 2 pītatuṇḍaḥ 3 . iti trikāṇḍaśeṣaḥ . marulaḥ 4 cañcusūcikaḥ 5 . iti hemacandraḥ . 4 . 407 ..

cañcusūcikaḥ, puṃ strī, (cañcusūci + svārthekan yadbā cañcuḥ sūciriva yasya iti kap .) cañcusūcipakṣī . iti hemacandraḥ . 4 . 407 ..

cañcūḥ, strī, (cañcu + ūṅutaḥ . 4 . 1 . 66 . ityasya aprāṇijāteścārajjvādīnāmupasaṃkhyānam . iti vārtikoktyā ūṅ .) cañcuḥ . iti hemacandraḥ ..

caṭa, bhede . iti kavikalpadrumaḥ . (bhvāṃ-paraṃ-sakaṃseṭ .) caṭati . iti durgādāsaḥ ..

caṭa, ka vadhe . bhede . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, cāṭayati . iti durgādāsaḥ ..

caṭakaḥ, puṃ, (caṭati bhinatti dhānyādikaṃ cañcupuṭeneti . caṭa bhede + nandigrahīti . 3 . 1 . 134 . iti pacāditvādac tataḥ svārthe kan .) pakṣiviśeṣaḥ . caṭā iti bhāṣā .. (yathā, devībhāgavate . 1 . 4 . 8 .
     vīkṣya premādbhutaṃ tatra bāle caṭakayostadā .
     vyāsaścintāturaḥ kāmaṃ manasā samacintayat ..
) tatparyāyaḥ . kalaviṅkaḥ 2 . ityamaraḥ . 2 . 5 . 18 .. citrapṛṣṭhaḥ 3 gṛhanīḍaḥ 4 vṛṣāyaṇaḥ 5 . iti hārāvalī .. kābhukaḥ 6 nīlakaṇṭhakaḥ 7 kālakaṇṭhakaḥ 8 kāmacārī 9 . iti jaṭādharaḥ .. kalāvikalaḥ 10 . iti śabdaratnāvalī .. tanmāṃsaguṇāḥ . śītatvam . laghutvam . śukrabalapradatvañca . tadvaccāraṇyacaṭakaṃ tat krarvya laghu pathyadam .. iti rājanirghaṇṭaḥ ..
     (caṭakāḥ śleṣmalāḥ snigdhā vātaghnāḥ śukralāḥ param .
     gurūṣṇasnigdhamadhurā vargāścāto yathottaram ..
iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..
     caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ .
     sannipātapraśamanāḥ śamabhā mārutasya ca ..
iti carake sūtrasthāne 27 adhyāye ..)

[Page 2,417a]
caṭakakā, strī, (caṭakā + svārthe kan . udīcāmātaḥ sthāne yakapūrbāyāḥ . 7 . 3 . 46 . iti pakṣe idādeśābhāvaḥ .) caṭakā . iti mugdhabodhavyākaraṇam ..

caṭakā, strī, (caṭaka + ṭāp .) caṭakapatnī . (caṭakasya caṭakāyā vā stryapatyam . caṭakā + airak . striyāmapatye luk vaktavyaḥ . tatra ṭābantāt taddhite lupte luk taddhitaluki . 1 . 2 . 49 . iti ṭāpo luki punaḥ ajādyataṣṭāp . sa ca jātilakṣaṇaṅīṣo bādhakaḥ .) caṭakastryapatyam . caṭī iti bhāṣā .. ityamaraḥ . 2 . 5 . 18 .. pippalīmūlam . ityamaraṭīkāyāṃ nārāyaṇacakravartī .. śyāmāpakṣī . iti rājanirghaṇṭaḥ ..

caṭakāśiraḥ [s] klī, (caṭakāyāḥ śira iva .) pippalīmūlam . iti hemacandraḥ ..

caṭakikā, strī, (caṭakā + svārthe kan . udīcāmātaḥ sthāne yakapūrbāyāḥ . 7 . 3 . 46 . iti idādeśaḥ .) caṭakā . iti mugdhabodhavyākaraṇam .

caṭikā, strī, (caṭati bhinatti rogādikaṃ nāśayatītyarthaḥ . caṭ + bāhulakāt ikan .) pippalīmūlam . (caṭati bhinatti dhyānyādikaṃ svacañcupuṭeneti .) caṭakā . iti halāyudhaḥ ..

caṭikāśiraḥ, [s] klī, (caṭikāyāḥ caṭakapatnyāḥ mastakamiva ākṛtirasya .) pippalīmūlam . ityamaraḥ . 2 . 9 . 110 ..

caṭikāśiraḥ, puṃ, (sarve sāntā adantāḥ syuḥ . ityukteḥ pṛṣodarāditvāt salopaḥ .) pippalīmūlam . ityamaraṭīkāyāṃ bharataḥ .. (asya paryāyāḥ yathā, vaidyakaratnamālāyām .
     granthikaṃ pippalīmūlaṃ ṣaḍgranthiścaṭikāśiraḥ ..)

caṭuḥ, puṃ, (caṭati śokasantāpādikaṃ bhinattīti . caṭa bhede + mṛgayvādayaśca . uṇāṃ . 1 . 37 . iti kuḥ .) priyavākyam . (yathā, māghe . 4 . 6 .
     chāyāṃ nijastrīcaṭulālasānāṃ madena kiñcit caṭulālasānām ..) udaram . vratināmāsanabhedaḥ . iti medinī . ṭe . 14 .. priyabhāṣaṇe klīvaliṅgo'pi . iti rsakṣiptasāre uṇādivṛttiḥ ..

caṭulaḥ, tri, (caṭatīti . caṭ + bāhulakādulac . yadvā, caṭu + sidhmādibhyaśca . 5 . 2 . 97 . iti matvarthe lac .) cañcalaḥ . iti hemacandraḥ . 6 . 91 .. (yathā, raghuḥ . 9 . 58 .
     trāsātimātracaṭulaiḥ smarataḥ sunetraiḥ prauḍhapriyānayanavibhramaceṣṭitāni ..) sundaraḥ . ityuṇādikoṣaḥ ..

caṭulā, strī, (caṭula + ajādyataṣṭāp . 4 . 1 . 4 . iti ṭāp .) vidyut . iti jaṭādharaḥ .. (gāyattrīrūpā bhagavatī . yathā, devībhāgavate . 12 . 6 . 47 .
     caṭulā caṇḍikācitrā citramālyavibhūṣitā ..)

[Page 2,417b]
caṭullolaḥ, tri, (caṭulaścañcalaḥ lolaśca . aticañcalatvāttathātvam . nipātanādalope sādhuḥ .) cāṭulolaḥ . sucañcalaḥ . iti hārāvalī . 219 ..

caḍa, i ka roṣe . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) i ka, caṇḍayati . iti durgādāsaḥ ..

caḍa, i ṅa roṣe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) i, karmaṇi caṇḍyate . ṅa, caṇḍate . iti durgādāsaḥ ..

caṇa, śabde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) caṇati . iti durgādāsaḥ ..

caṇa, ma dāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ma, caṇayati . iti durgādāsaḥ ..

caṇa, mi gatau . hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) mi, caṇayati cāṇayati . iti durgādāsaḥ ..

caṇakaḥ, puṃ, (caṇati vedoccāraṇādidhvaninā śabdāyate iti . caṇa śabde + kvun .) muniviśeṣaḥ . iti śabdaratnāvalī .. (caṇyate dīyate iti . caṇa dāne + kvun .) śasyaviśeṣaḥ . caṇā yuṭa cholā iti ca bhāṣā .. tatparyāyaḥ . harimanthakaḥ 2 . ityamaraḥ . 2 . 9 . 18 .. harimanthajaḥ 3 . iti taṭṭīkā .. caṇaḥ 4 harimanthaḥ 5 sugandhaḥ 6 kṛṣṇacañcukaḥ 7 bālabhojyaḥ 8 vājibhakṣyaḥ 9 kañcukī 10 . asya guṇāḥ . madhuratvam . rūkṣatvam . mehavāntyasrapittanāśitvam . dīpanatvam . varṇabalarucyādhmānakāritvañca .. * .. āmasya tasya guṇāḥ . śītalatvam . rucyatvam . santarpaṇatvam . dāhatṛṣṇāśmarīśoṣanāśitvam . gaulyatvam . kaṣāyatvam . iṣatkaphavīryakāritvañca .. * .. bhṛṣṭasya tasya guṇāḥ . rucyatvam . vātanāśitvam . raktadoṣakāritvam . uṣṇavīryatvam . laghutvam . svedaśaityaharatvañca .. * .. tasya yūṣasya guṇāḥ . madhuratvam . kaṣāyatvam . kaphavātavikāraśvāsordhvakāsaklamapīnasanāśitvam . baladīpanatvañca .. * .. prātastajjalapānaguṇāḥ . candramarīcivat śītalatvam . pittaroganāśitvam . puṣṭipradatvam . pāke naijaguṇatvam . santarpaṇatvam . mañjulatvam . madhuratvañca . iti rājanirghaṇṭaḥ .. * .. tasya ārdrabhṛṣṭasya guṇaḥ . balakāritvam . rocanatvañca .. * .. svinnasya tasya guṇaḥ . pittakaphanāśitvam .. * .. tatsūpaḥ kṣobhakaraḥ .. * .. tasya śākasya guṇāḥ . rucyatvam . durjaratvam . kaphavātakāritvam . amlatvam . viṣṭambhajanakatvam . pittadantaśothanāśitvañca . iti bhāvaprakāśaḥ ..

caṇakātmajaḥ, puṃ, (caṇakasya muniviśeṣasya ātmajaḥ .) vātsyāyanamuniḥ . iti hemacandraḥ . 3 . 517 ..

caṇakāmlakaṃ, klī, (caṇakajātamamlam . tataḥ svārthe kan .) caṇakalavaṇam . tasya guṇāḥ . atyamlatvam . dīpanatvam . dantaharṣaṇatvam . lavaṇānurasatvam . rucyatvam . śūlājīrṇavibandhanāśitvañca . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..

[Page 2,417c]
caṇakāmlavāḥ, [r] klī, (caṇakāmlasya caṇakalavaṇasya vār jalam .) kṣetrasthaphalavaccaṇakapatraśiśiravāri . iti ratnāvalī ..

caṇadrumaḥ, puṃ, (caṇaścaṇaka iva drumo vṛkṣaḥ .) kṣudragokṣura iti rājanirghaṇṭaḥ .. caṇīdrumo'pi pāṭhaḥ ..

caṇapatrī, strī, (caṇaścaṇakastasya patramiva patraṃ yasyāḥ . striyāṃ ṅīp .) rudantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

caṇikā, strī, (caṇati dugdhavadrasaṃ dadātīti . caṇa dāne + kvuṇ . ṭāp ata itvañca .) tṛṇaviśeṣaḥ . tatparyāyaḥ . godugdhā 2 sunīlā 3 kṣetrajā 4 himā 5 . asyā guṇāḥ . bījairvṛṣyatvam . balyatvam . atimadhuratvañca . tṛṇaiḥ paśuhitatvam . iti rājanirghaṇṭaḥ ..

caṇḍaṃ, klī, (caṇḍate iti . caḍi + pacādyac .) tīkṣṇam . iti śabdaratnāvalī ..

caṇḍaḥ, puṃ, (caṇati caṇayati vā amlarasaṃ dadātītyarthaḥ . caṇa + ñamantāt ḍaḥ . uṇāṃ . 1 . 114 . iti ḍaḥ .) tintiḍīvṛkṣaḥ . caṇḍate kupyatīti . caḍi + ac .) yamakiṅkaraḥ . daityaviśeṣaḥ . iti medinī . ḍe . 11 .. (ayaṃ hi śumbhāsurasenānīḥ . kadācidayaṃ himācalasthāṃ bhagavatīṃ dṛṣṭvā śumbhāṃya kathitavān . tataḥ śumbhārthaṃ bhagavatyānayanāya gatī'sau tallalāṭaphalakanirgatayā cāmuṇḍayā nihataḥ . etadvivaraṇaṃ mārkaṇḍeyapurāṇe draṣṭavyam . kārtikeyaḥ yathā, mahābhārate . 3 . 231 . 4 .
     śiśuḥ śīghraḥ śuciścaṇḍo dīptavarṇaḥ śubhānanaḥ ..)

caṇḍaḥ, tri, (caṇḍate ruṣṭo bhavatīti . caḍi + pacādyac .) atyantakopanaḥ . ityamaraḥ . 3 . 1 . 32 .. (yathā, mahābhārate . 3 . 233 . 11 .
     caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ ..) tīkṣṇatāviśiṣṭaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 32 . 23 .
     dahantamiva tīkṣṇāṃśuṃ caṇḍavāyusamīritam ..)

caṇḍatā, strī, (caṇḍasya bhāvaḥ . caṇḍa + tal .) ugratā . iti hemacandraḥ . 2 . 232 ..

caṇḍanāyikā, strī, (caṇḍī kopanā nāyikā .) durgā . iti śabdaratnāvalī .. aṣṭanāṃyikāntargatanāyikāviśeṣaḥ . (yathā, durgādhyāne .
     ugracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā .
     caṇḍā caṇḍavatī caiva cāmuṇḍā caṇḍikā tathā ..
     ābhiḥ śaktibhiraṣṭābhiḥ satataṃ pariveṣṭitām .
     cintayet satataṃ durgāṃ dharmakāmārthamokṣadām ..
) tasyā dhyānaṃ yathā, devīpurāṇoktadurgotsavapaddhatau .
     caṇḍanāyikāṃ nīlavarṇāṃ ṣoḍaśabhujām .
     kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇañca dhanurdhvajam .
     pāśañca śobhanāṃ śaktiṃ vāmahastena bibhratīm ..
     mudgaraṃ śūlavajrañca khaḍagañcaiva tathāṅkuśam .
     śaraṃ cakaṃ śalākāñca dakṣiṇena ca bibhratīm ..


caṇḍarudrikā, strī, (caṇḍaḥ pracaṇḍaḥ rudraḥ adhiṣṭhātṛtayāstyasyāḥ . caṇḍarudra + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan . striyāṃ ṭāp . yadvā pracaṇḍarudrī rudraśaktiviśeṣaḥ . tataḥ svārthe kan . ṭāpi pūrbahrasvaḥ .) vidyāviśeṣaḥ . iti ratnāvalī ..

caṇḍavatī, strī, (caṇa + ñamantāḍḍaḥ . uṇāṃ . 1 . 114 . iti ḍaḥ . caḍi + ac vā . caṇḍaścaṇḍatā vidyate'syām . yadvā, caṇḍaḥ rudrāṃśo bhairavaviśeṣo rakṣakatayā vidyate'syāḥ . matup tato bhasya vatvam .) durgā . iti śabdaratnāvalī .. aṣṭanāyikāntargatanāyikāviśeṣaḥ . asyā dhyānaṃ yathā . caṇḍavatīṃ dhūmravarṇāṃ ṣoḍaśabhujāmityādi śeṣaṃ caṇḍanāyikādhyānavat . iti devīpurāṇoktadurgotsavapaddhatiḥ ..

caṇḍā, strī, (cam caṇ vā + ḍaḥ . caḍi + ac vā . tataṣṭāp .) aṣṭanāyikāntargatanāyikāviśeṣaḥ . (yathā, devīpurāṇe .
     caṇḍā caṇḍavatī caṇḍanāyikāpyaticaṇḍikā ..) asyā dhyānaṃ yathā . caṇḍāṃ śuklavarṇāṃ ṣoḍaśabhujāmityādi śeṣaṃ caṇḍanāyikādhyānavat . iti devīpurāṇoktadurgotsavapaddhatiḥ .. jinānāṃ śāsanadevatāviśeṣaḥ . iti hemacandraḥ .. coranāmagandhadravyam . ityamaraḥ . 2 . 4 . 128 .. (yathā, carake sūtrasthāne tṛtīye'dhyāye .
     kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigru .
     sasarṣapaṃ tumburudhānyavanyam caṇḍāñca cūrṇāni samāni kuryāt ..
) śaṅkhapuṣpī . iti medinī . ḍe . 12 .. (yathā, suśrute sūtrasthāne 38 adhyāye .. elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpa priyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakabālakaguggulusarjarasaturuṣkakundurukāguruspṛkkośīrabhadradārukuṅkumāni punnāgakeśarañceti .. liṅginīlatā . kapikacchuḥ . ākhukarṇī . śvetadūrvā . iti rājanirghaṇṭaḥ .. nadīviśeṣaḥ . iti śabdaratnāvalī ..

caṇḍāṃśuḥ, puṃ, (caṇḍāḥ prakharāstīvrā vā aṃśavo raśmayo'sya .) sūryaḥ . yathā, mahānāṭake .
     caṇḍāṃśorniśi kā kathā raghupate candro'yamujjṛmbhate . (tathāca rājataraṅgiṇyām . 4 . 401 .
     bhrātarau tau samāsādya rājyaṃ naiva vyarājata .
     hemantaśiśirau prāpya caṇḍāṃśorivamaṇḍalam ..
)

caṇḍātaḥ, puṃ, (caṇḍaṃ caṇḍatāṃ tīvratvaṃ atati nirantaraṃ prāpnotīti . ata + aṇ .) karavīraḥ . ityamaraḥ . 2 . 4 . 76 .. (paryāyo'sya yathā --
     dvitīyo raktapuṣpaśca caṇḍāto laguḍastathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya karavīraśabde jñātavyāḥ ..)

caṇḍātakaṃ, klī, (caṇḍāṃ striyaṃ atati satataṃ gacchati prāpnotītyarthaḥ . ata + ṇvul .) ardhorukam . varastrīṇāmardhoruparyantaṃ vāsaḥ . ityamaraḥ . 2 . 6 . 119 .. puṃskāṇḍe vopālita dhṛtāt puṃliṅgo'pi ..

caṇḍālaḥ, puṃ, (caṇḍate kupyatīti . caḍi kope + paticaṇḍibhyāmālañ . uṇāṃ . 1 . 116 . ityālañ . yadvā, caṇḍaṃ vikaṭaṃ alaṃ alaṅkāro yasya ityujjvaladattaḥ .) varṇasaṅkarajātiviśeṣaḥ . cāṃḍāla iti bhāṣā . sa tu brāhmaṇīgarbhe śūdraurasājjātaḥ . iti parāśarapaddhatiḥ .. tatparyāyaḥ . plavaḥ 2 mātaṅgaḥ 3 divākīrtiḥ 4 janaṅgamaḥ 5 niṣādaḥ 6 śvapacaḥ 7 antevāsī 8 cāṇḍālaḥ 9 pukkasaḥ 10 . ityamaraḥ . 2 . 10 . 19 .. jalaṅgamaḥ 11 niśādaḥ 12 śvapak 13 pukkaśaḥ 14 pukkaṣaḥ 15 . iti taṭṭīkā .. niṣkaḥ 16 . iti trikāṇḍaśeṣaḥ .. tasyākṛtiryathā, rāmāyaṇe .
     atha rātryāṃ vyatītāyāṃ tasyāṃ rājā babhūva ha .
     caṇḍāladarśano rāma ! sadya eva durākṛtiḥ ..
     nīlapītāmbaradharo raktāmbarakṛtottaraḥ .
     saṃrabdhatāmradhorākṣaḥ karālo haripiṅgalaḥ ..
     ṛkṣacarmanivāsī ca lauhābharaṇabhūṣitaḥ ..
śmaśānacaṇḍālasya nivāsakarmādi yathā --
     caṇḍālaśvapacānāntu vahirgrāmāt pratiśrayaḥ .
     apapātrāśca kartavyā dhanameṣāṃ śvagardabham ..
     vāsāṃsi mṛtacelāni bhinnabhāṇḍeṣu bhojanam .
     kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ ..
     na taiḥ samayamanvicchet puruṣo dharmamācaran .
     vyavahāro mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha ..
     annameṣāṃ parādhīnaṃ deyaṃ syādbhinnabhājane .
     rātrau na vicareyuste grāmeṣu nagareṣu ca ..
     divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ .
     abāndhavaṃ śavañcaiva nirhareyuriti sthitiḥ ..
     vadhyāṃśca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā .
     vadhyavāsāṃsi gṛhṇīyuḥ śayyāścābharaṇāni ca ..
(etairhatasya paśormāṃsaśuddhimāha manuḥ . 5 . 131 .
     śvabhirhatasya yanmāṃsaṃ śuci tanmanurabavīt .
     kravyādbhiśca hatasyānyaiścāṇḍālādyaiśca dasyubhiḥ ..
) krūrakarmā . iti saṃkṣiptasāre uṇādivṛttiḥ .. (striyāṃ ṅīṣ . tantroktaśaktiviśeṣaḥ ..)

caṇḍālakandaḥ, puṃ, (caṇḍālapriyaḥ kandaḥ .) kandaviśeṣaḥ . tasya guṇāḥ . madhuratvam . kaphapittāsradoṣaviṣabhūtādidoṣanāśitvam . rasāyanatvañca . tasya bhedāḥ . ekapatraḥ dvipatraḥ tripatraḥ catuṣpatraḥ pañcapatraḥ . iti rājanirghaṇṭaḥ ..

caṇḍālavallakī, strī, (caṇḍālavādanīyā vallakī vīṇā .) caṇḍālabīṇā . ityamaraḥ . 2 . 10 . 32 .. asyāḥ paryāyaḥ . kaṇḍolabīṇāśabde draṣṭavyaḥ ..

caṇḍālikā, strī, (caṇḍālaḥ vādakatvenāstyasyāḥ . caṇḍāla + ṭhan ṭāp ca .) caṇḍālavallakī . umā . (caṇḍaṃ pracaṇḍabhāvaṃ alatīti . ala + ṇvul kāpi ata itvañca .) auṣadhībhedaḥ . iti medinīkarahemacandrau ..

caṇḍiḥ, strī, (caḍi kope + in .) caṇḍī . ityamaraṭīkāyāṃ bharataḥ ..

[Page 2,418c]
caṇḍikā, strī, (caṇḍī + svārthe kan ṭāpi pūrbahrasvaḥ . caṇḍi + kan vā .) durgā . ityamaraḥ . 1 . 1 . 39 .. (yathā, mārkaṇḍeye . 92 . 29 .
     ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā .. iyameva amarakaṇṭake pīṭhaśaktirūpeṇa virājate . yathā, devībhāgavate . 7 . 30 . 73 .
     chagalaṇḍe pracaṇḍā tu caṇḍikā'marakaṇṭake .. gāyatrīrūpā devī . yathā, devībhāgate . 12 . 6 . 47 .
     caṭulā caṇḍikā citrā citramālyavibhūṣitā ..)

caṇḍilaḥ, puṃ, (caṇḍate kopayukto bhavatīti . caḍi kope + ilac . caṇḍa + astyarthe ilac vā .) rudraḥ . nāpitaḥ .. vāstūkam . iti hemacandraḥ ..

caṇḍilā, strī, (caṇḍila + striyāṃ ṭāp .) nadībhedaḥ . ityuṇādikoṣaḥ ..

caṇḍī, strī, (caṇḍi + bahvādibhyaścaṃ . 4 . 1 . 45 . iti vā ṅīṣ .) durgā . (yathā, tithitattve durgotsavabodhanaprakaraṇe .
     caṇḍīmāmantrayed vidvān nātra ṣaṣṭhī puraskriyā ..) hiṃsrā . kopanā . iti medinī . te . 12 . (yathā, raghuvaṃśe . 12 . 5 .
     sā kilāśvāsitā caṇḍī bhartrā tat saṃśrutau varau ..) asyā rūpāntarāṇi . caṇḍiḥ caṇḍā caṇḍikā ityamaraṭīkāyāṃ bharataḥ .. * .. mārkaṇḍeyapurāṇoktadevīmāhātmyam . tasya pāṭhakramo yathā --
     argalaṃ kīlakañcādau paṭhitvā kavacaṃ paṭhet .
     japet saptaśatīṃ paścāt krama eṣa śivoditaḥ ..
     argalaṃ duritaṃ hanti kīlakaṃ phaladaṃ tathā .
     kavacaṃ rakṣayennityaṃ caṇḍikā tritayaṃ tathā ..
iti tantram .. api ca .
     nārāyaṇaṃ namaskṛtya narañcaiva narottamam .
     devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet ..
     ādau ca praṇavaṃ japtvā stotraṃ vā saṃhitāṃ paṭhet .
     ante ca praṇavaṃ dadyādityuvācādipūruṣaḥ ..
     sarvatra pāṭhe vijñeyo hyanyathā viphalaṃ bhavet .
     śuddhenānanyacittena paṭhitavyaṃ prayatnataḥ ..
     na kāryāsaktamanasā kāryaṃ stotrasya vācanam .
     ādhāre sthāpayitvā tu pustakaṃ vācayet sudhīḥ ..
     hastasaṃsthāpanādeva yasmādalpaphalaṃ labhet .
     svayañca likhitaṃ yattu kṛtinā likhitaṃ na yat ..
     abrāhmaṇena likhitaṃ taccāpi viphalaṃ bhavet .
     ṛṣicchandādikaṃ nyasya paṭhet stotraṃ vicakṣaṇaḥ ..
     stotre na dṛśyate yatra praṇavanyāsamācaret .
     saṅkalpite stotrapāṭhe saṃkhyāṃ kṛtvā paṭhet sudhīḥ ..
     adhyāyaṃ prāpya viramenna tu madhye kadācana .
     kṛte virāme madhye tu adhyāyādiṃ paṭhannaraḥ ..
     brāhmaṇaṃ vācakaṃ vidyānnānyavarṇajamādarāt .
     śrutvānyavarṇajādrājan ! vācakānnarakaṃ vrajet ..
     devārcāmagrataḥ kṛtvā brāhmaṇānāṃ viśeṣataḥ .
     granthiñca śithilaṃ kuryādvācakaḥ kurunandana ! ..
     punarbadhnīta tat sūtraṃ na muktvā dhārayet kvacit .
     vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadantathā ..
     kalasvarasamāyuktaṃ rasabhāvasamanvitam .
     budhyamānaḥ sadarthaṃ vai granthārthaṃ kṛtsnaśo nṛpa ! ..
     brāhmaṇādiṣu sarveṣu granthārthañcārpayennṛpa ! .
     ya evaṃ vācayedbrahman ! sa vipro vyāsa ucyate ..
     saptasvarasamāyuktaṃ kāle kāle viśāmpate .
     pradarśayan rasān sarvān vācayedvācako nṛpa ! ..
tasya phalaṃ yathā --
     caṇḍīpāṭhaphalaṃ devi ! śṛṇuṣva gadato mama .
     ekāvṛttyādipāṭhānāṃ yathāvat kathayāmi te ..
     saṅkalpya pūrbaṃ sampūjya nyasyāṅgeṣu manūn sakṛt .
     pāṭhādbalipradānāddhi siddhimāpnoti mānavaḥ ..
     upasargasya śāntyarthaṃ trirāvṛttaṃ paṭhennaraḥ .
     grahopaśāntyai kartavyaṃ pañcāvṛttaṃ varānane ! ..
     mahābhaye samutpanne saptāvṛttaṃ samunnayet .
     navāvṛttyā bhavecchāntirvājapeyaphalaṃ labhet ..
     rājavaśyāya bhūtyai ca rudrāvṛttamudīrayet .
     arkāvṛttyā kāmyasiddhirvairahāniśca jāyate ..
     manvāvṛttyā ripurvaśyastathā strīvaśyatāmiyāt .
     saukhyaṃ pañcadaśāvṛttyā śriyamāpnoti mānavaḥ ..
     kalāvṛttyā puttrapauttradhanadhānyāgamaṃ viduḥ .
     rājñāṃ bhītivimokṣāya vairasyoccāṭanāya ca ..
     kuryāt saptadaśāvṛttaṃ tathāṣṭādaśakaṃ priye ! .
     mahāvraṇavimokṣāya triṃśāvṛttiṃ paṭhet sudhīḥ ..
     pañcaviṃśāvartanāttu bhavedbandhavimokṣaṇam .
     saṅkaṭe samanuprāpte duścikitsāmaye tathā ..
     jātidhvaṃse kulocchede āyuṣo nāśa āgate .
     vairivṛddhau vyādhivṛddhau dhananāśe tathā kṣaye .
     tathaiva trividhotpāte tathā caivātipātake .
     kuryādyatnāt śatāvṛttiṃ tataḥ sampadyate śubham ..
     śriyovṛddhiḥ śatāvṛttādrājyavṛddhistathāpare .
     manasā cintitaṃ devi ! siddhedaṣṭottarācchatāt ..
     śatāśvamedhayajñānāṃ phalamāpnoti suvrate ! .
     sahasrāvartanāllakṣmīrāvṛṇoti svayaṃ sthirā ..
     bhuktvā manorathān kāmān naro mokṣamavāpnuyāt .
     yathāśvamedhaḥ kraturāṭ devānāñca yathā hariḥ ..
     stavānāmapi sarṣveṣāṃ tathā saptaśatīstavaḥ ..
     athavā bahunoktena kimetena varānane ! .
     caṇḍyāḥ śatāvṛttapāṭhāt sarvāḥ sidhyanti siddhayaḥ ..
iti tithyāditattvam .. * .. atha prathamacaritasya brahmarṣirmahākālī devatā gāyattrī chando nandā śaktī raktadantikā bījabhagnistatvam . tatra mahākālyā dhyānaṃ yathā --
     daśavaktrā daśabhujā daśapādāñjanaprabhā .
     viśālayā rājamānā triṃśallocanamālayā ..
     sphuraddaśanadaṃṣṭrābhā bhīmarūpā bhayaṅkarī .
     svaḍgaśūlagadābāṇatomarañca bhuṣuṇḍibhṛt ..
     parighaṃ kārmukaṃ śīrṣaṃ niścyotadrudhiraṃ dadhau .
     madhukaiṭabhayoryuddhe dhyeyā sā tāmasī śivā ..
madhyamacaritasya viṣṇurṛ ṣirmahālakṣmīrdevatā anuṣṭhup chandaḥ śākambharī śaktirdurgābījaṃ sūryastatvam . tatra mahālakṣmyā dhyānaṃ yathā --
     śvetānanā nīlabhujā suśvetastanamaṇḍalā .
     raktamadhyā raktadehā sthūlajaṅghorutālukā ..
     citrānulepanā kāntā sarvasaubhāgyaśālinī .
     aṣṭādaśabhujā pūjyā sā sahasrabhujā raṇe ..
     āyudhānyatra rakṣanti dakṣiṇādhaḥkarakramāt .
     akṣamālāñca muṣalaṃ bāṇāsikuliśaṃ gadām ..
     cakraṃ triśūlaṃ paraśuṃ śaṅkhaghaṇṭe ca pāśakam .
     śaktidaṇḍaṃ carma cāpaṃ pānapātraṃ kamaṇḍalum ..
     alaṅkṛtabhujā etairāyudhaiḥ parameśvarī .
     smartavyā stutikālādau mahiṣāsuramardinī ..
     ityeṣā rājasī mūrtiḥ sarvadevamayī matā .
     yāṃ dhyātvā mānavo nityaṃ labhetepsitamātsanaḥ ..

     uttaracaritasya rudra ṛṣiḥ sarasvatī devatā uṣṇik chando bhīmā śaktirbhrāmarī bījaṃ vāyustatvam . tatra sarasvatyā dhyānaṃ yathā --
     gaurīdehasamutpannā yā satvaikaguṇāśrayā .
     sākṣāt sarasvatī proktā śumbhāsuranisūdanī ..
     dadhau cāṣṭabhujā bāṇaṃ muṣalaṃ śūlacakrakam .
     śaṅkhaghaṇṭāhalañcaiva kārmukañca tathā param ..
     dhyeyā sāstutikālādau vaghe śumbhaniśumbhayoḥ ..
iti kātyāyanītantram .. (chandoviśeṣaḥ . tallakṣaṇaṃ yathā, chandomañjaryām .
     nayugalasayugalagairiti caṇḍī ..)

caṇḍīkusumaḥ, puṃ, (caṇḍīprītijanakaṃ kasumaṃ yasya .) raktakaravīravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasya karavīraśabde boddhavyāḥ ..)

caṇḍuḥ, puṃ, (caḍi + bāhulakāt uḥ .) unduruḥ . iti śabdacandrikā ..

cata, e ña yāce . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃdvikaṃ-seṭ .) e, acatīt . ña, catati catate . iti durgādāsaḥ ..

catuḥ, [r] vya, caturvāram . iti vyākaraṇam ..

catuḥpatrī, strī, (catvāri catvāri patrāṇyasyāḥ .) kṣudrapāṣāṇabhedī . iti rājanirghaṇṭaḥ ..

catuḥparṇī, strī, (catvāri catvāri parṇāni yasyāḥ .) kṣudrāmlikā . iti rājanirghaṇṭaḥ ..

catuḥphalā, strī, (catvāri palāni yasyāṃ yasyā vā .) nāgabalā . iti rājanirghaṇṭaḥ ..

catuḥpuṇḍraḥ, puṃ, (catvāri puṇḍrāṇīva yatra .) bhiṇḍāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

catuḥśālaṃ, klī strī, (catasṛṇāṃ śālānāṃ samāhāraḥ .) parasparābhimukhagṛhacatuṣṭayam . cakmilanavāḍī iti bhāṣā .. ityamaraḥ . 2 . 2 . 6 .. (yathā, mahābhārate . 1 . 145 . 8 .
     tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam ..)

catuḥśālakaṃ, klī, (catuḥśāla + svārthe kan .) catuḥśālam . iti śabdaratnāvalī ..

catuḥṣaṣṭiḥ, strī, (caturadhikā ṣaṣṭiḥ .) caturadhikaṣaṣṭisaṃkhyā . cauṣaṭṭi iti bhāṣā .. kalānāmnī upavidyā . (yaṭuktaṃ rūpagosvāmikṛtabhagavanmāhātmye .
     catuḥṣaṣṭikalānāntu vidyānāṃ pāradṛśvanaḥ .
     ṛte kṛṣṇādbhagavataḥ kaḥ kṣamo dehavānnaraḥ ..
) ṛgvedaḥ . iti medinī . ṭe . 63 ..

caturaḥ, tri, (catyate yācyate iti . cata + mandivāśimathicaticaṅkyaṅkibhya urac . uṇāṃ . 1 . 38 . ityurac .) kāryakṣamaḥ . nirālasyaḥ . tatparyāyaḥ . dakṣaḥ 2 pesalaḥ 3 paṭuḥ 4 sūtthānam 5 uṣṇaḥ 6 . ityamaraḥ . 2 . 10 . 19 . peśalaḥ 7 peṣalaḥ 8 iti taṭṭīkā .. nipuṇaḥ . iti rājanirghaṇṭaḥ .. (yathā, devībhāgavate . 1 17 . 44 .
     caturonaiva muhyeta mūrkhaḥ sarvatra muhyati ..) tasya lakṣaṇaṃ yathā . vākceṣṭāvyaṅgyasamāgamaḥ . tatra vacanavyaṅgyasamāgamo yathā, rasamañjaryām .
     tamojaṭāle haridantarāle kāle niśāyāstava nirgatāyāḥ .
     taṭe nadīnāṃ nikaṭe vanānāṃ ghaṭeta śātodarikaḥ sahāyaḥ ..
ceṣṭāvyaṅgyasamāgamo yathā --
     kānte kanakajambīraṃ kare kamapi kurvati ! agāralikhite bhānau bindumindumukhī dadau .. (upabhogakṣamaḥ . yathā, raghuḥ . 9 . 47 .
     tyajata mānamalaṃ vata vigrahaiḥ na punaraiti gataṃ caturaṃ vayaḥ .. caturaṃ upabhogakṣamam . iti taṭṭīkāyāṃmallināthaḥ ..) netragocaraḥ . iti hemacandraḥ ..

caturaḥ, puṃ, (cata + urac .) cakragaṇḍuḥ . hastiśālā . iti hemacandraḥ ..

caturakramaḥ, puṃ, (caturaḥ cāturyānvitaḥ kramaḥ praṇālī yatra .) saptadhārūpakāntargatarūpakabhedaḥ . yathā --
     drutadvandvaṃ plutadbandvaṃ tathā prānte gurubhavet .
     dvāviṃśatyakṣarairyuktaḥ śṛṅgāre caturakramaḥ ..
iti saṅgītadāmodaraḥ ..

caturaṅgaṃ, klī, (catvāri aṅgāni yasya .) hastyaśvarathapadātirūpaṃ sainyam . yathā, rāmāyaṇe .
     caturaṅgaṃ hyapi balaṃ sumahat prasahemahi . akṣakrīḍāviśeṣaḥ . cauraṃkhelā iti bhāṣā .. yathā -- yudhiṣṭhira uvāca .
     aṣṭakoṣṭhyāñca yā krīḍā tāṃ me brūhi tapodhana ! .
     prakarṣeṇaiva me nātha catūrājī yato bhavet ..
     vyāsa uvāca .
     aṣṭo koṣṭhān samālikhya pradakṣiṇakrameṇa tu .
     aruṇaṃ pūrbataḥ kṛtvā dakṣiṇe haritaṃ balam ..
     pārtha ! paścimataḥ pītamuttare śyāmalaṃ balam .
     rājño vāme gajaṃ kuryāt tasmādaśvaṃ tatastarim ..
     kuryāt kaunteya ! purato yuddhe patticatuṣṭayam .
     koṇe naukā dvitīye'śvastṛtīye tu gajo vaset ..
     turīye ca vasedrājā vaṭikāḥ purataḥ sthitāḥ ..
     pañcakena vaṭī rājā catuṣkeṇaiva kuñjaraḥ ..
     trikeṇa tu calatyaśvaḥ pārtha ! naukādvayena tu ..
     koṣṭhamekaṃ vilaṅghyātha sarvato yāti bhūpatiḥ .
     agra eva vaṭī yāti balaṃ hantyagrakoṇagam .
     yatheṣṭaṃ kuñjaro yāti caturdakṣu mahīpate ! ..
     tiryak turaṅgamo yāti laṅghayitvā trikoṣṭhakam .
     koṇakoṣṭhadvayaṃ laṅghya vrajennaukā yudhiṣṭhira ! ..
     siṃhāsanaṃ catūrājī nṛpākṛṣṭantu ṣaṭpadam .
     kākakāṣṭhaṃ bṛhannaukā naukākṛṣṭaprakārakam ..
     ghātāghāte vaṭī naukā balaṃ hanti yudhiṣṭhira ! .
     rājā gajo hayaścāpi tyaktvā ghātaṃ nihanti ca ..
     atyantaṃ svabalaṃ rakṣet svarājā balamuttamam .
     alpasyārakṣayā pārthaṃ ! hantavyaṃ balamuttam ..
     naukāyāścatvāri padāni aśvasyāṣṭau padāni ityādhikyamaśvasya ..
     mataṅgajasya garveṇa rājā krīḍati nirbharam .
     tasmāt sarvabalaṃ dattvārakṣa kaunteya ! kuñjaram ..
     siṃhāsanaṃ catūrājī yadavasthānato bhavet .
     sarvasainyairgajairvāpi rakṣitavyo mahīpatiḥ ..
     anyadrājapadaṃ rājā yadākrānto yudhiṣṭhira ! .
     tadā siṃhāsanaṃ tasya bhaṇyate nṛpasattam ! ..
     rājā ca nṛpatiṃ hatvā kuryāt siṃhāsanaṃ yadā .
     dviguṇaṃ vāhayet paṇyamanyathaikaguṇaṃ bhavet ..
     dviguṇaṃ paṇyaṃ dātavyatvena prāpayet ..
     mitrasiṃhāsanaṃ pārtha yadārohati bhūpatiḥ .
     tadā siṃhāsanaṃ nāma sarvaṃ nayati tadbalam ..
     yadā siṃhāsanaṃ kartuṃ rājā ṣaṣṭhapadāśritaḥ .
     tadā ghāte'pi hantavyo balenāpi surakṣitaḥ ..
     vidyamāne nṛpe yatra svakīye ca nṛpatrayam .
     prāpnoti ca tadā tasya catūrājī yadā bhavet ..
     nṛpeṇaiva nṛpaṃ hatvā catūrājī yadā bhavet .
     dviguṇaṃ vāhayet paṇyamanyathaikaguṇaṃ bhavet ..
     svapadasthaṃ yadā rājā rājānaṃ hanti pārthiva .
     caturaṅge tadā bhūpa ! vāhayecca caturguṇam ..
     yadā siṃhāsane kāle catūrājī samutthitā .
     catūrājī bhavatyeva na tu siṃhāsanaṃ nṛpa ! ..
     atredaṃ bījaṃ ubhayathā jaye'pi parasiṃhāsanādhikārāt pararājavadhe śauryādhikyaniṣkaṇṭakatvadarśanāt . krīḍāyāmapi tathā kalpyate .. * ..
     rājadvayaṃ yadā haste ātmano rājñi saṃsthite .
     pareṇa saṃhṛtaścaiko balenāpyapahāryate ..
     rājadvayaṃ yadā haste na syādanyakare paraḥ .
     tadā rājā hi rājānaṃ ghāte'pi taṃ haniṣyati ..
     nṛpākṛṣṭe yadā rājā gamiṣyati yudhiṣṭhira ! .
     ghātāghāte'pi hantavyo rājā tatra na rakṣakaḥ ..
     koṇaṃ rājapadaṃ tyaktvā vaṭikāntaṃ yadā vrajet .
     vaṭī nayet padaṃ nāma tadā koṣṭabalaṃ ca ṣaṭ ..
     yadi tasya bhavet pārtha ! catūrājī ca ṣaṭpadam .
     tadāpi ca catūrājī bhavatyeva na saṃśayaḥ ..
     padāteḥ ṣaṭpade viddhe rājñā vā hastinā tathā .
     ṣaṭpadaṃ na bhavettasya avaśyaṃ śṛṇu pārthiva ..
     maptame koṣṭhake yā syādbaṭikā daśakena vai .
     tadānyonyañca hantavyaṃ sukhāya durbalaṃ balam ..
     trivaṭīkasya kaunteya ! puruṣasya kadācana .
     ṣaṭapadaṃ na bhavatyeva iti gotamabhāṣitam ..
     naukaikā vaṭikā yasya vidyate khelane yadi .
     gāḍhāvaṭīti vikhyātā padaṃ tasya na duṣyati ..
     gāḍhāghātyāpadaṃ rājapadaṃ koṇapadañca tat .
     haste raṅge balaṃ nāsti kākakāṣṭhaṃ tadā bhavet ..
     vadanti rākṣasāḥ sarve tasya na sto jayājayau .
     prārthite pañcame rājñi mṛtavaṭyāñca ṣaṭpade ..
     aśaucaṃ syāttadā rājan ! calitvā cālitaṃ padam .
     dbirāvṛttyā gatau tasmāddhanyāt parabalaṃ jayī ..
     siṃhāsanaṃ bhavatyeva kākakāṣṭhaṃ na bhaṇyate ..
     upaviṣṭañca yat sthānaṃ tasyoparicatuṣṭaye .
     naukācatuṣṭayaṃ yatra kriyate yasya naukayā ..
     naukācatuṣṭayaṃ tatra bṛhannauketi bhaṇyate .
     na kuryādekadā rājan ! gajasyābhimukhaṃ gajam ..
     yadi kurvīta dharmajña ! pāpagrasto bhaviṣyati .
     sthānābhāve yadā pārtha ! hastinaṃ hastisammukham ..
     kariṣyati tadā rājanniti gotamabhāṣitam .
     prāpte gajadvaye rājan ! hantavyo vāmato gajaḥ ..
iti tithyāditattve caturaṅgakrīḍanam ..

caturaṅgā, strī, (catvāri aṅgāni yasyāḥ .) ghoṭikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

caturaṅgiṇī, strī, (catvāri aṅgāni hastyaśvarathapadātayaḥ santyasyāmiti . caturaṅga + iniḥ .) caturaṅgasenā . iti rāmāyaṇam .. (yathā, mahābhārate . 1 . 73 . 20 .
     preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm ..)

caturaṅgulaḥ, puṃ, (catasraḥ aṅgulayaḥ parimāṇamasya . samāse ac .) āragbadhavṛkṣaḥ . ityamaraḥ . 2 . 4 . 23 .. (yathā, suśrute sūtrasthāne 44 adhyāye .
     virecanāni sarvāṇi viśeṣāccaturaṅgulāt ..) caturaṅguliparimite tri .. (yathā, śatapathabrāhmaṇe . 10 . 2 . 2 . 1 .
     sa caturaṅgulamevobhayato'ntata upagūhati ..)

caturamlaṃ, klī, (caturṇāṃ amlānāṃ samāhāraḥ .) caturvidhāmladravyam . yathā, bhāvaprakāśe .
     amlavetasavṛkṣāmlabṛhajjambīranimbukaiḥ .
     caturamlaṃ hi pañcāmlaṃ bījapūrayutairbhavet ..


caturaśraḥ, tri, (catasro'śrayo'sya . suprātasuśvasudiveti . 5 . 4 . 120 . iti acpratyayena nipātitaḥ .) catuṣkoṇaḥ . yathā --
     caturaśraṃ trikoṇaṃ vā vartulaṃ cārdhacandrakam .
     kartavyamānupūrbeṇa brāhmaṇādiṣu maṇḍalam ..
ityāhrikatattve baudhāyanaḥ .. lagnāccaturthāṣṭamalagnam . iti dīpikā ..

caturānanaḥ, puṃ, (catvāri ānanāni mukhāni yasya .) brahmā . ityamaraḥ . 1 . 1 . 16 .. tasya caturānanatve kāraṇaṃ yathā --
     tasyāṃ sa cāmbhoruhakarṇikāyāmavasthito lokamapaśyamānaḥ .
     parikraman vyomni nivṛttanetraatvāri lebhe'nudiśaṃ mukhāni ..
iti śrībhāgavate . 3 . 8 . 16 .. (yathā --
     itaratāpaśatāni yathecchayā vitara tāni sahe caturānana ! .
     arasike tu rahasyanivedanaṃ śirasi mā likha mā likha mā likha ..
ityudbhaṭaḥ ..)

caturūṣaṇaṃ, klī, (caturṇāṃ ūṣaṇānāṃ samāhāraḥ .) pippalīmūlasahitaṃ trikaṭu . yathā, bhāvaprakāśe .
     tryuṣaṇaṃ sakaṇāmūlaṃ kathitaṃ caturūṣaṇam .
     vyoṣasyaiva guṇāḥ proktā adhikāścaturūṣaṇe ..


caturgatiḥ, puṃ, (caturbhirgatirasya .) kacchapaḥ . iti hemacandraḥ . 4 . 419 .. (caturṇāṃ āśramāṇāṃ varṇānāṃ brāhmaṇādīnāṃ yathoktakāriṇāṃ gatirāśrayaḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 95 .
     caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ ..)

caturthaḥ, tri, caturṇāṃ pūraṇaḥ . (tasya pūraṇeḍaṭ . 5 . 2 . 48 . iti ḍaṭ . tataḥ ṣaṭkatipayacaturāṃ thuk . 5 . 2 . 51 . iti thuk .) caturthasaṃkhyāpūraṇaḥ . iti mugdhabodham .. cauṭā ityādi bhāṣā ..

caturthāṃśaḥ, puṃ, (caturthaḥ aṃśaḥ .) caturbhāgaikabhāgaḥ . tatparyāyaḥ . turīyaḥ 2 pādaḥ 3 . iti rājanirghaṇṭaḥ .. (caturthaḥ aṃśo yasya . caturthāṃśasvāmini tri . yathā, manuḥ . 8 . 210 .
     tṛtīyinastṛtīyāṃśāścaturthāṃśāśca pādinaḥ ..)

caturthikā, strī, palaparimāṇam . iti vaidyakaparibhāṣā ..

caturthī, strī, (caturṇāṃ pūraṇī . tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ . tataḥ ṣaṭ katipayacaturāṃ thuk . 5 . 2 . 41 . iti thuk . tataṣṭittvāt ṅīp .) tithiviśeṣaḥ . sā tu candrasya caturthakalākriyārūpā . iti smṛtiḥ .. (caturthī tu pañcamīyutā grāhyā . yugmāgnikṛtabhūtāni . iti yugmavacanāt tathā --
     ekādaśyaṣṭamī ṣaṣṭhī amāvāsyā caturthikā .
     upoṣyāḥ parasaṃyuktāḥ parāḥ pūrbeṇa saṃyutāḥ ..
ityagnipurāṇavacanācca .. bhaviṣye --
     amā vai somavāreṇa ravivāreṇa saptamī .
     caturthī bhaumavāreṇa akṣayādapi cākṣayā ..
yattu --
     caturthīsaṃyutā kāryā tṛtīyā ca caturthikā .
     tṛtīyayā yutā naiva pañcamyā kārayet kvacit ..
iti brahmavaivartavacanaṃ pañcamīyutāniṣedhakaṃ tadvināyakavrataparamiti gurucaraṇāḥ tṛtīyāyutā niṣedhakatve kvacidityanupapatteḥ sarvatraiva pañcamīyutāyā grahaṇāt . sārasvatyādipradoṣamāha .
     trayodaśyāścaturthyāśca saptamyā dbādaśītitheḥ .
     pradoṣe'dhyayanaṃ dhīmān na kurvīta yathākramam .
     sārasvato gāṇapataḥ sauraśca vaiṣṇavastathā ..
pradoṣaśabdo'tra prathamaprahara iti hemādriḥ . rātripara iti nirṇayāmṛtakṛd bhojadevaḥ ..
     śuklapakṣe caturthyāntu siṃhe candrasya darśanam .
     mithyābhiśāpaṃ kurute na paśyettatra taṃ tataḥ ..
caturthyāṃ darśananiṣedhāt tatroditasya candrasya pañcamyāṃ darśane tu na doṣaḥ . ataḥ --
     pañcānanagate bhānau pakṣayorubhayorapi .
     caturthyāmuditaścandro nekṣitavyaḥ kadācana ..
daivāt pramādādvā darśane tu .
     siṃhaḥ prasenamavadhīt siṃho jāmbavatā hataḥ .
     sukumāraka ! mā rodīstava hyeṣa syamantakaḥ ..
anena mantreṇābhimantritaṃ jalaṃ peyaṃ ācārāt syamantakopākhyānañca śrotavyam . māghamāsasya śuklacaturthyāṃ gaurī pūjanīyā . yathā, bhaviṣyottare māghaśuklapakṣamadhikṛtya --
     caturthī varadā nāma tasyāṃ gaurī supūjitā .
     saubhāgyamatalaṃ kuryātpañcamyāṃ śrīrapi śriyam ..
iti tithyāditattvam ..) tatra jātasya phalaṃ yathā, koṣṭhīpradīpe .
     svaputtramitrapramadāpramodī ghṛtābhilāṣī kṛpayā sametaḥ .
     vivādaśīlo vijayī vivāde bhaveccaturthīprabhavaḥ kaṭhoraḥ ..


caturdantaḥ, pu, (catvāro dantā yasya .) airāvatahastī . iti hemacandraḥ . 2 . 91 .. (svanāmakhyātaḥ pañcatantroktagajaviśeṣaḥ . yathā, pañcatantre . 3 . 80 . kasmiṃścidvanoddeśe caturdanto nāma mahāgajo yūthādhipaḥ prativasati sma ..)

caturdaśa, [n] tri, caturadhikā daśa . caudda iti bhāṣā . iti jyotiṣam .. (yathā, naiṣadhe . 1 . 4 .
     adhītibodhācaraṇapracāraṇairdaśāścatasraḥ praṇayannupādhibhiḥ .
     caturdaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam ..
caturdaśānāṃ pūraṇaḥ . tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ .) pūraṇārthe akārānto'yaṃ śabdaḥ .. (yathā, heḥ rāmāyaṇe . 2 . 112 . 25 .
     caturdaśe hi sampūrṇe varṣe'hani raghūttama ! .
     nadrakṣyāmi yadi tvāntu pravekṣyāmi hutāśanam ..
) tadvācakāni . vidyā 1 yamaḥ 2 manuḥ 3 indraḥ 4 bhuvanam 5 dhruvatārakam 6 . iti kavikalpalatā ..

caturdaśī, strī, (caturdaśa + ṭittvāt ṅīp .) tithiviśeṣaḥ . sā tu candrasya caturdaśakalākriyārūpā . tatparyāyaḥ . bhūtā 2 . iti tithyāditattvam .. (sā ca śuklā pūrṇimāyutā grāhyā yugmāt kṛṣṇā pūrbayutā .
     kṛṣṇapakṣe'ṣṭamī caiva kṛṣṇapakṣe caturdaśī .
     pūrbaviddhaiva kartavyā paraviddhā na kutracit .
     upavāsādikāryeṣu eṣa dharmaḥ sanātanaḥ ..
iti nigamavacanāt aparāhṇavyāpitve tu śuklacaturdaśyapi pūrbaviddhā grāhyā
     caturdaśī tu kartavyā trayodaśyā yutā vibho ! .
     mama bhaktairmahābāho ! bhavedyā cāparāhṇikī .
     darśaviddhā na kartavyā rākāviddhā tathā mune ..
iti skandapurāṇāt mama bhaktairiti īśvarokteḥ śivavrataviṣayam . trayodaśyāṃ divātanamuhūrtacaturdaśyalābhe tu padmapurāṇam .
     ekādaśyaṣṭamī ṣaṣṭhī ubhe pakṣe caturdaśī .
     amāvāsyā tṛtīyā ca upoṣyāḥ syuḥ parānvitāḥ ..
etadviṣaya eva .
     śivā ghorā tathā pretāsāvitrī ca caturdaśī .
     kuhūyuktaiva kartavyā kuhvāmeva hi pāraṇam ..
iti vacanam . iti ca tithyāditattvam ..) tatra jātasya phalaṃ yathā, koṣṭhīpradīpe .
     viruddhaśīlaḥ puruṣaḥ saroṣaścauraḥ kaṭhoraḥ paravañcakaśca .
     parānnabhoktā paradāracittaścaturdaśī cet jananasya kāle ..
māsaviśeṣe tatra karmāṇi yathā . jyaiṣṭhakṛṣṇacaturdaśyāṃ strīkartṛkasāvitryādidevatāpūjā svāmipūjā ca .. bhādraśuklacaturdaśyāṃ anantapūjā caturdaśapiṣṭakabhakṣaṇaṃ ḍorakabandhanañca .. kārtikakṛṣṇacaturdaśyāṃ caturdaśaśākabhakṣaṇaṃ caturdaśadīpadānaṃ yamatarpaṇañca .. agrahāyaṇaśuklacaturdaśyāṃ gaurīpūjā pāṣāṇākārapiṣṭakabhakṣaṇañca .. māghakṛṣṇapakṣe raṭantyākhyacaturdaśyāṃ kālīpūjāruṇodaye snānañca .. phālgunakṛṣṇapakṣe śivarātryākhyacaturdaśyāmupavāsaḥ śivapūjā ca .. caitraśuklapakṣe madanacaturdaśyāṃ madanavṛkṣapallavena kāmadevapūjā . iti smṛtiḥ ..

caturdolaṃ, klī, puṃ, (caturbhirvāhakairdolyate utkṣipya nīyate uhyate iti yāvat . doli + karmaṇi ghañ . yadvā, caturbhidaṇḍairupalakṣitaṃ dolaṃ dolāyamānayānaviśeṣaḥ .) svanāmakhyātayānaviśeṣaḥ . yathā -- rājño yaddvipadaṃ yānaṃ viśeṣākhyamalaṃ viduḥ . caturbhiruhyate yattu caturdolaṃ taducyate .. bhojastu . caturbhirvāhakairdaṇḍaiḥ ṣaḍbhiḥ kumbhaiḥ susaṃsthitaiḥ . stambhairaṣṭābhiruditaṃ caturdolamanuttamam .. tadbhedā jayakalyāṇavīrasiṃhā yathākramam . caturvidhānāṃ bhūpānāṃ caturdolāḥ prakāśitāḥ .. trihastasammitāyāmo dvihastapariṇāhavān . hastadvayonnataḥ proktaścaturdolo jayākhyayā .. caturhastāyato yastu sārdhaddhandvastadanyathā . caturdolaḥ samākhyātaḥ kalyāṇastāvadunnataḥ .. pañcahastāyato yastu trihastapariṇāhavān . tāvadevonnato vīraścaturdola udāhṛtaḥ .. āyāmapariṇāhābhyāṃ caturhastamito hi yaḥ . caturdolo hyayaṃ siṃhastadardhenonnataḥ śubhaḥ .. sarvo'tha dvividhaḥ proktaḥ sacchadiścāpi niśchadiḥ . ādyaḥ samaravarṣāsu paraḥ kelighanātyaye .. sarveṣāmeva kāṣṭhānāṃ daṇḍaḥ syādvajravāraṇaḥ . candanenaiva ghaṭanā sarveṣāmupayujyate .. lolajaṃ sarvavastreṣu kanakaṃ sarvadhātuṣu . kumbhaśca padmakoṣaśca giriśceti yathākramam .. traideśānāṃ mahīndrāṇāṃ caturdoleṣu vinyaset .. darpaṇañcārdhacandraśca haṃsaḥ kekī śuko gajaḥ . aśvaḥ siṃhaśca tasyāgre ādityādidaśottarān .. maṇiniyamastu daṇḍavat .. raktaḥ śuklaśca pītaśca kṛṣṇaścitrastathāruṇaḥ . nīlaḥ kapila ityuktaḥ patākānāntu saṃgrahaḥ .. caturdolaḥ sapatākaḥ śubhayānamiti smṛtaḥ .. muktāstavakairdaśabhiryuktaḥ syādrājakeśānām . cāmaradaṇḍairdaśabhirdigjayināṃ caturdolaḥ .. cāsapakṣasya pucchaścet sarvopari parinyaset . yātrāsiddhirayaṃ nāmnā caturdolo mahībhujām .. stambhacchādarahito niśchadiruktaścatardolaḥ mānaṃ pūrbavat .. sa punardvividhaḥ proktaḥ sadhvajaścāthanirdhvajaḥ . dhvajān ṣaḍatra nyasyanti ṣaḍargavijayaiṣiṇaḥ .. teṣāṃ mānantu catvāraḥ svāmihastaikasammitāḥ . koṇeṣu paścādagre ca hastadvayamitau dhvajau .. suvarṇaṃ rajataṃ yugmaṃ trividhānāṃ mahībhujām . maṇicāmarakumbhānāṃ khaḍgādīnāṃ viniścayaḥ .. caturdoladhvaje rājñāṃ vijñeyo navadaṇḍavat . nirdhvaje ca caturdole mānamanyatamaṃ śṛṇu .. āyāmapariṇāhābhyāṃ caturhastamito hi yaḥ . vijayo nāma vijñātaścaturdolo mahībhujām .. vijayo maṅgalo bhavyo vitastyekaikavṛddhitaḥ . trividhānāṃ mahīndrāṇāṃ yānatrayamudāhṛtam .. aṣṭābhiruhyate yastu aṣṭadolamuśanti ca . sopānadvitayañcātra vijñeyaṃ śilpinirmitam .. bhojastu . aṣṭābhirvāhakairdaṇḍaiḥ ṣaḍbhistu daśabhirghaṭaiḥ . stambhaistu daśabhirjñeyamaṣṭadolaṃ mahībhujām .. tadbhedā jayakalyāṇavīrasiṃhā yathākramam . caturvidhānāṃ bhūpānāmaṣṭadolāḥ prakāśitāḥ .. ṣaḍbhirhastairmitāyāmaḥ pariṇāhaścaturbhujaḥ . caturhastonnato rājñāmaṣṭadolaṃ jayaṃ viduḥ .. āyāmapariṇāhābhyāṃ pañcahastamito hi yaḥ . kalyāṇākhyo'ṣṭadolo'yaṃ caturhastamitonnatiḥ .. saptahastāyataḥ kārye pravare pañcahastakaḥ . pañcahastonnato vīraścāṣṭadolo mahībhujām .. āyāmapariṇāhābhyāmaṣṭahastamito hi yaḥ . siṃhanāmāṣṭadolo'yaṃ vijñeyaḥ ṣaḍbhujonnataḥ .. sarvo'tha dvividhaḥ proktaḥ sacchadiścāpi niśchadiḥ . kāṣṭhavastraghaṭādīnāṃ maṇīnāṃ cāmarasya ca .. caturdolavadunneyo niyamo'nyo'pi sūribhiḥ . pūrbavanniśchadermānaṃ dhvajamānamihocyate .. daśadhvajāsteṣu cāṣṭau svāmihastadvayonnatāḥ . paścādagre dhvajau rājñaścaturhastamitau matau .. maṇicāmarapakṣāṇāṃ nirṇayo niṣpatākavat . nirdhvajaścāṣṭadolo yaḥ śiviketi sa gadyate .. maṇikumbhamukhādīnāṃ niyamo navadaṇḍavat . ityaṣṭadolakathanam .. * ..
     evaṃ dbādaśaṣoḍaśaviṃśatidolādikāḥ kāryāḥ . mānaṃ sārdhadviguṇaṃ sārdhatriguṇitaṃ yuktameteṣām .. viṃśatidolāt parato bhojamate sambhavedyānam . yānaṃ bahvanuyojyaṃ bahuguṇametajjagāda vai vyāsaḥ .. bhaviṣyottare'pi . yaduktaṃ dvaipadaṃ yānaṃ tena mānena yo nṛpaḥ . svayānaṃ kurute divyaṃ sa ciraṃ sukhamaśnute .. svayogayuktayānastho bhogamāpnoti mānavaḥ . parayaugikayānasthaḥ kleśamāpnoti puṣkalam .. yo dambhādathavājñānādyānaṃ prakurute'nyathā . tasyaitāni vinaśyanti āyurvidyā yaśo dhanam .. pradhānaṃ yānamāśritya niyamo'yaṃ samāśritaḥ . nāpradhāne nirṇayo'sti talliṅgantu manojñatā .. iti yuktikalpataruḥ ..

caturdhā, vya, (catuḥprakāramiti . dhācprakāre . iti mugdhabodhasūtreṇa dhāc .) catuḥprakāram . cāriprakāra iti bhāṣā .. iti vyākaraṇam .. (yathā, bhāgavate . 3 . 26 . 14 .
     manobuddhiraṅkāraścittamityantarātmakam .
     caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā ..
)

caturbījaṃ, klī, (caturṇāṃ bījānāṃ samāhāraḥ .) methikā candraśūraṃ kālājājī yavānikā etaccatuṣṭayaṃ militam . taccūrṇanityabhakṣaṇaguṇaḥ . pavanāmayājīrṇaśūlādhmānapārśvaśūlakaṭivyathānāśitvam . iti bhāvaprakāśaḥ ..

caturbhadraṃ, klī, (catvāri bhadrāṇi yatra vṛnde . yadvā, caturṇāṃ dharmārthakāmamokṣasaṃjñakānāṃ bhadrāṇāṃ śreyasāṃ samāhāraḥ .) sabaladharmārthakāmamokṣam . ityamaraḥ . 2 . 7 . 58 .. anyūnādhikaśaktidharmārthakāmamokṣam . iti taṭṭīkāsārasundarī .. (tattanmaṅgalamayaguṇayukte tri . yathā, mahābhārate . 7 . 62 . 17 .
     sa cenmamāra sṛñjaya ! caturbhadratarastvayā .
     puttrāt puṇyatarastubhyaṃ mā puttramanutapyathāḥ ..
)

caturbhujaḥ, puṃ, (catvāro bhujā yasya .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 20 .. (yathā, devībhāgavate . 1 . 7 . 5 .
     viṣṇuṃ prabodhayāmyadya śeṣe suptaṃ janārdanam .
     caturbhujaṃ mahāvīryaṃ duḥkhahā sa bhaviṣyati ..
vaṭikauṣadhaviśeṣaḥ . yathā --
     mṛtasūtasya bhāgau dvau bhāgaikaṃ hemabhasmakam .
     ugakastūrikā caiva haritālañca tatsamam ..
     sarvaṃ khallatale piṣṭvā kanyāsvarasamarditam .
     eraṇḍapatrairāveṣṭya dhānyagarbhe dinatrayam ..
     maṃsthāpya tata uddhṛtya sarvarogeṣu yojayet .
     etahamāyanavaraṃ triphalāmadhumadditam ..
     tadyathāgnibalaṃ khādedbalīpalitanāśanam .
     apasmāre jare kāse śoṣe mandānale kṣaye ..
     hastakampe śirāḥkampe gātrakampe viśeṣataḥ .
     vātapittasamutthāṃśca kaphajaṃ nāśayedudhruvam ..
     sarvaughadhiprayogairye vyādhayo na nivrartitāḥ .
     karmabhiḥ paśvabhiścaiva yojayedrasarājataḥ ..
     caturbhajo raso nāma maheśena prakāśitaḥ .
     krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā ..
iti caturbhujo rasaḥ .. iti vaidyakarasendrasārasaṃgrahe unmādādhikāre .. striyāṃ gāyatrīrūpā mahāśaktiḥ . yathā, devībhāgavate . 12 . 6 . 47 .
     caturbhujā cārudantā cāturī caritapradā .. caturbhujaviśeṣṭe, tri . yathā, devībhāgate . 1 . 15 . 56 .
     tadā śāntā bhagavatī prādurāsa caturbhujā .
     śaṅkhacakragadāpadmavarāyudhadharā śivā ..
)

caturmukhaḥ, puṃ, (catvāri mukhāni asya . yadvā catvāro vedāścatvāri mukhānīvāsya .) brahmā . iti śabdaratnāvalī .. (yathā, radhuḥ . 10 . 22 .
     caturvargaphalaṃ jñānaṃ kālāvasthāścaturyugāḥ .
     caturvarṇamayo lokastvattaḥ sarvaṃ caturmukhāt ..
sarvaṃ caturmukhāt caturmukharūpiṇastvattaḥ jātamiti śeṣaḥ . iti taṭṭīkāyāṃ mallināthaḥ .. śivaḥ . yathā, mahābhārate . 13 . 17 . 76 .
     caturmukho mahāliṅgaścāruliṅgastathaiva ca ..) auṣadhaviśeṣaḥ . yathā --
     rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca .
     sarvaṃ khallatale kṣiptvā kanyārasavimarditam ..
     eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam .
     saṃsthāpya tata uddhutya sarvarogeṣu yojayet ..
     etadrasāyanavaraṃ triphalāmadhusaṃyutam .
     tadyathāgnibalaṃ khādet balīpalitanāśanam ..
     kṣayamekādaśavidhaṃ kāsaṃ pañcavidhantathā .
     kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān ..
     śūlaṃ śvāsañca hikkāñca mandāgniṃ cāmlapittakam .
     vraṇān sarvānāḍhyavātaṃ visarpaṃ vidradhintathā ..
     apasmāragrahonmādān sarvārśāṃsi tvagāmayān .
     krameṇa sevitaṃ hanti vṛkṣamindrāśaniryathā ..
     pauṣṭikaṃ balyamāyuṣyaṃ puttraprasavakāraṇam .
     caturmukheṇa devena kṛṣṇātreyeṇa sūcitam ..
iti prayogāmṛte caturmukharasaḥ .. (auṣadhāntaraṃ yathā --
     mṛtaṃ sūtaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyā manaḥ śilā .
     vimarditañca tailena cātasīsambhavena ca ..
     tadgola vastrato baddhvā mrakṣayellepayettataḥ .
     atasīphalakalkena dolāyantre tryahaṃ pacet ..
     uddhṛtya dhārayedvaktre jihvāsyadantaroganut ..
iti caturmukho rasaḥ .. iti vaidyakarasendrasārasaṃgrahe mukharogādhikāre ..)

caturyugaṃ, klī, caturṇāṃ yugānāṃ samāhāraḥ . iti vyākaraṇamamaraṭīkā ca .. (catvāri yugāni yatra iti vigrahe caturyugaviśeṣṭe, tri . yathā, raghau . 10 . 22 .
     caturvargaphalaṃ jñānaṃ kālāvasthāścaturyugāḥ .. catvāri yugāni kṛtatretādīni yāsu tāḥ caturyugāḥ kālāvasthāḥ kālaparimāṇam .. iti taṭṭīkāyāṃ mallināthaḥ ..)

[Page 2,422c]
caturvaktraḥ, puṃ, (catvāri vaktrāṇi asya vastutastu catvāro vedā eva vaktrāṇi mukhānīvāsya .) brahmā . iti halāyudhaḥ ..

caturvargaḥ, puṃ, (caturṇāṃ dharmārthakāmamokṣāṇāṃ vargaḥ samūhaḥ .) dharmārthakāmamokṣam . ityamaraḥ . 2 . 7 . 58 .. (yathā, raghau . 10 . 22 .
     caturvargaphalaṃ jñānaṃ kālāvasthāścaturyugāḥ ..)

caturvidyaḥ, puṃ, (catasro vidyā asminniti . yadvā . 7 . 3 . 31 . ityasya sūtrasya vārtikoktaṃ yathā, caturvedasyobhayapadavṛddhiśca . caturo vedānadhīte caturvedaḥ sa eva cāturvaidyaḥ . caturvidyasyeti pāṭhāntaram . caturvidya eva cāturvaidyaḥ .) caturvedavettā . asya rūpāntarāṇi . caturvedaḥ . cāturvaidyaḥ . cāturvaidaḥ . iti vyākaraṇam ..

catulaḥ, tri, (cata + ulac .) sthāpayitā . iti saṃkṣiptasāre uṇādivṛttiḥ ..

catuṣkaṃ, klī, (catvāro'vayavā yasya vā kan . catuṣkaṃ caturavayavam . yathā, manuḥ . 7 . 50 .
     pānamakṣāḥ striyaścaiva mṛgayā ca yathākramam .
     etat kaṣṭatamaṃ vidyāccatuṣkaṃ kāmaje gaṇe ..
gṛhaviśeṣaḥ . yathā, kumāre . 568 .
     catuṣkapuṣpaprakarāvakīrṇayoḥ paro'pi ko nāma tavānumanyate ..) yaṣṭibhedaḥ . iti śabdaratnāvalī .. (puṃsi tu rājaviśeṣaḥ . yathā, rājataraṅgiṇyām . 8 . 2849 .
     atha pāṃktīhariryo'bhūccatuṣkaḥ koṣṭakānujaḥ ..)

catuṣkī, strī, (catuṣka + striyāṃ ṅīp .) maśaharī . maśāri iti bhāṣā .. puṣkariṇībhedaḥ . iti medinī . phe . 87 ..

catuṣṭayaṃ, klī, kendram . iti nīlakaṇṭhīyajātakam .. (cataḥsaṃkhyā . yathā, kumāre . 7 . 13 .
     tasmāt pradeśācca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena .. catvāro'vayavā yasya . saṃkhyāyā avayave tayap . 5 . 2 . 42 . iti tayap . tato rephasya visarge satve ca kṛte hrasvāttādau taddhite . 8 . 3 . 101 . iti ṣatvam .) caturavayave tri . iti mugdhabodham .. (yathā, manuḥ . 8 . 130 .
     vadhenāpi yadā tvetānnigrahītuṃ na śaknuyāt .
     tadaiṣu sarvamapyetat prayuñjīta catuṣṭayam ..
yathāca, kumāre . 2 . 17 .
     pravṛttirāsīcchabdānāṃ caritārthā catuṣṭayī ..)

catuṣpathaṃ, klī, (caturṇāṃ pathāṃ samāhāraḥ . taddhitārtheti . 2 . 1 . 51 . iti samāsaḥ . ṛkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti aḥ . iddupadhasyeti . 8 . 3 . 41 . iti ṣatvam . yadvā, catvāraḥ panthāno yatra iti .) ekatra militapathacatuṣṭayam . caumātā patha iti bhāṣā .. tatparyāyaḥ . śṛṅgāṭakam 2 . ityamaraḥ . 2 . 1 . 17 .. (yathā, manuḥ . 4 . 39 .
     mṛdaṅgān daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham .
     pradakṣiṇāni kurvīta prajñātāṃśca vanaspatīn ..
)

catuṣpathaḥ, puṃ, (catvāraḥ panthāno brahmacaryādaya āśramā yasya . ṛkpūriti . 5 . 4 . 74 . iti aḥ .) brāhmaṇaḥ . iti medinī . the 27 ..

catuṣpadaḥ, puṃ, (catvāri padāni yasya .) paśuḥ . (yathā, bṛhatsaṃhitāyām . 21 . 17 .
     taravaśca nirupasṛṣṭāṅkurā naracatuṣpadā hṛṣṭāḥ ..) karaṇaviśeṣaḥ . iti medinī . de . 48 .. tatra jātasya phalaṃ yathā, koṣṭhīpradīpe .
     catuṣpadabhavo martyaḥ sadācāravivarjitaḥ .
     svalpavittaḥ kṣīṇadehaścatuṣpādadhanānvitaḥ ..

     meṣavṛṣasiṃharāśayaḥ makarapūrbārdhaṃdhanuḥparārdhañca . iti dīpikā .. (catuṣpadaviśiṣṭe . tri . yathā, mahābhārate . 1 . 90 . 11 .
     catuṣpadaṃ dvipadañcāpi sarvamevaṃ bhūtā garbhabhūtā bhavanti .. vyādhinivāraṇopāyāḥ . yathā --
     vaidyo vyādhyupasṛṣṭastu bheṣajaṃ paricārakaḥ .
     ete pādāścikitsāyāḥ karmasādhanahetavaḥ ..
     guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak .
     vyādhimalpena kālena mahāntamapi sādhayet ..
     vaidyahīnāstrayaḥ pādā guṇavanto'pyapārthakāḥ .
     udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare ..
     vaidyastu guṇavānekastārayedāturān sadā .
     plavaṃ pratitarairhīnaṃ karṇadhāra ivāmbhasi ..
     tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃ kṛtī .
     laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ..
     pratyutpannamatirdhīmān vyavasāyī viśāradaḥ .
     satyadharmaparo yaśca sa bhiṣak pāda ucyate ..
     āyuṣmān sattvavān sādhyo dravyavānātmavānapi .
     āstiko vaidyavākyastho vyādhitaḥ pāda ucyate ..
     praśastadeśasambhūtaṃ praśaste'hani coddhṛtam .
     yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam ..
     doṣaghnamamlānikaramavikāri viparyaye .
     samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate ..
     snigdho'jugupsurbalavān yukto vyādhitarakṣaṇe .
     vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ..
iti suśrute sūtrasthāne 34 adhyāye ..)

catuṣpadī, strī, (catvāraḥ pādā yasyāḥ . saṃkhyāsupūrbasya . 5 . 4 . 140 . iti antalope . pādo'nyatarasyām . 4 . 1 . 8 . iti ṅīpi . pādaḥ pat . 6 . 4 . 130 . iti padādeśaḥ .) padyam . iti medinī . de . 48 .. caupadī iti bhāṣā .. (yathā, chandomañjaryām . 1 stavake .
     padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā ..)

catuṣpāṭī, strī, (catasraḥ diśaḥ pāṭayati bhinattīti . pāṭi + aṇ + striyāṃ ṅīp .) nadī . iti śabdamālā ..

[Page 2,423b]
catuṣpāṭhī, strī, caturṇāṃ vedānāṃ pāṭho yasyāṃ sā . chātrādhyayanasthānam . caupāṭhī iti bhāṣā .. iti loke prasidbiḥ ..

catuṣpāṇiḥ, puṃ, (catvāraḥ pāṇayo hastā yasya .) viṣṇuḥ . iti hārāvalī . 9 .. (caturhastaviśiṣṭe, tri ..)

catussamaṃ, klī, (caturṇāṃ candanāgurukastūrīkuṅkumānāṃ samaḥ samabhāgo yatra . yadvā, caturbhiścandanādibhiḥ samaṃ ekatra sahāvasthānaṃ yatra .) militacandanāgurukastūrīkuṅkumarūpam . iti hemacandraḥ . 3 . 303 .. auṣadhaviśeṣaḥ . yathā, sukhabodhe .
     lavaṅgaṃ saindhavaṃ pathyā yamānī ca catussamam .
     āmaśūlavibandhaghnaṃ pācanaṃ bhedi śoṣanut ..
anyacca .
     jātīphalaṃ tridaśapuṣpasamanvitañca jīrañca ṭaṅgaṇayutaṃ carakeṇa coktam .
     cūrṇāni mākṣikasitāsahitāni līḍhvā āmātisāramakhilaṃ guru hanti śūlam ..


catustriṃśat, strī, caturadhikā triṃśat . cautriś iti bhāṣā .. iti jyotiṣam .. (yathā, ṛgvede . 1 . 162 . 18 .
     catustriṃśadbājino devabandho rvaṃktrīraśvasya svadhitiḥ sameti ..)

catustriṃśajjātajñaḥ, puṃ, (catustriṃśajjātaṃ jānātīti . jñā + āto'nupasarga kaḥ . 3 . 2 . 3 . iti kaḥ .) buddhabhedaḥ . iti hemacandraḥ . 2 . 147 ..

catūrājī, strī, (caturbhiraṅgaiḥ rājate dīpyate iti . rāj + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . striyāṃ ṅīp .) caturaṅgakrīḍāviśeṣaḥ . iti tithyāditattvam ..

catvaraṃ, klī, (catyate svīkriyate iti . cata + kṝ gṝ śṝ vṛ catibhyaḥ ṣvarac . uṇāṃ . 2 . 121 . iti ṣvarac .) sthaṇḍilam . homārthapariṣkṛtā bhūmiḥ . aṅganam . ityamaraḥ . 2 . 7 . 8 .. uṭhāna cātāla iti ca bhāṣā .. (catasṛṇāṃ rathyānāṃ saṅgamaḥ . iti śabdārthacintāmaṇiḥ .. yathā, mahābhārate . 3 . 15 . 20 .
     anurathyāsu sarvāsu catvareṣu ca kaurava ! .
     balaṃ babhūva rājentra ! prabhūtagajavājimat ..
nānājanapadebhyaḥ samāgatānāṃ vāsasthānam . maṭha iti bhāṣā .. yathā, kathāsaritsāgare . 6 . 41 .
     kṛtvā tāṃścaṇakān piṣṭān gṛhautvā jalakumbhikām .
     atiṣṭhaṃ catvare gatvā chāyāyāṃ nagarādvahiḥ ..
)

catvāraḥ, tri, (caturśabdasya prathamāvibhakterbahuvacanena siddhestathātvam .) catuḥsaṃkhyā . cāri iti bhāṣā .. iti vyākaraṇam .. tadvācakāni . vedaḥ 1 brahmāsyam 2 varṇaḥ 3 samudraḥ 4 haribāhuḥ 5 svardantidantaḥ 6 senāṅgam 7 upāyaḥ 8 yāmaḥ 9 yugam 10 āśramam 11 vṛttapādaḥ 12 . iti kavikalpalatā .. catuḥsaṃkhyāviśiṣṭe tri . ityamaraḥ ..

[Page 2,423c]
catvāriṃśat, strī, (catvāro daśataḥ parimāṇamasyāḥ . paṅktiviṃśatīti . 5 . 1 . 59 . iti nipātanāt sādhuḥ .) saṃkhyāviśeṣaḥ . iti jyotiṣam .. calliśa iti bhāṣā .. (yathā, bhāgavate . 4 . 1 . 60 .
     tebhyo'gnayaḥ samabhavan catvāriṃśacca pañca ca ..)

catvālaḥ, puṃ, (catyate prārthyate svīkriyate homāyeti . cata + sthācatimṛjeriti . vālañ na vṛddhiḥ .) homakuṇḍam . darbhaḥ . iti bhedinī . le . 89 .. garbhaḥ . iti viśvahemacandrau ..

cada, e ña yāce . iti kavikalpadrumaḥ .. (bhvāṃubhaṃ-dvikaṃ-seṭ .) e, acadīt . ña, cadati cadate . iti durgādāsaḥ ..

cada, i hlāde . dīptau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) i, karmaṇi candyate . hlādo harṣaḥ . iti durgādāsaḥ ..

cadiraḥ, puṃ, (candati dīpyate svaśarīrādinā iti . cadi + bāhulakāt kirac nipātanāt nasya lopaḥ .) hastī . candraḥ . karparam . bhujagaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

cana, śabde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) canati . iti durgādāsaḥ ..

cana, ma hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ma, canayati . iti durgādāsaḥ ..

cana, vya asākalyam . akārt snyam . yathā . kiñcana . ityamarabharatau .. (kimaḥ ktyantāt citcanau . iti sūtreṇa .) pratyayo'yaṃ vibhaktyantakimśabdāduttare bhavati . iti mugdhabodham ..

canca, u itau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . udittvāt ktrāveṭ .) u, cañcitvā caktvā . itirgatiḥ . iti durgādāsaḥ ..

candaḥ, puṃ, (candayati āhlādayati yadvā candāta dīpyate iti . candi vā canda + pacādyac .) candraḥ . iti bharatadhṛtaśabdārṇavaḥ ..

candakaḥ, puṃ, (candayati āhlādayati lokāniti . cadi hlāde + ṇic + ṇvulatṛcau . 3 . 1 . 133 . iti ṇvul .) matsyaviśeṣaḥ . cāṃdā iti bhāṣā .. tasya guṇaḥ . rucibalakāritvam . anabhiṣyanditvañca . iti rājavallabhaḥ .. candrako'pi pāṭhaḥ .. (candrakaśabde'sya vivṛtirvyākhyeyā ..)

candanaḥ, puṃ, klī, (ttandayati āhlādayatīti . cadi āhlāde + ṇic + lyuḥ .) svanāmakhyātavṛkṣaḥ . (yathā, goḥ rāmāyaṇe . 5 . 74 . 3 .
     candanāṃstilakāṃścūtānaśokānsindhuvārakān .. tathā ca pañcatantre . 1 . 42 .
     vinā malayamanyatra candanaṃ na prarohati ..) tatparyāyaḥ . gandhasāraḥ 2 malayajaḥ 3 bhadraśrīḥ 4 . ityamaraḥ . 2 . 6 . 131 .. śrīkhaṇḍam 5 mahārham 6 śvetacandanam 7 gośīrṣam 8 tilapaṇam 9 maṅgalyam 10 malayodbhavam 11 gandharājam 12 sugandham 13 sarpāvāsam 14 śītalam 15 gandhāḍhyam 16 bhogivallabham 17 pāvanam 18 śītagandhaḥ 19 . iti rājanirghaṇṭaḥ .. tailaparṇikaḥ 20 candradyutiḥ 21 . iti bhāvaprakāśaḥ .. bhadraśriyam 22 hitam 23 himam 24 . iti ratnamālā .. paṭīraḥ 25 varṇakaḥ 26 bhadrāśrayaḥ 27 sevyaḥ 28 rauhiṇaḥ 29 . iti śabdaratnāvalī .. yāmyaḥ 30 pītasāraḥ 31 . iti jaṭādharaḥ .. asya guṇāḥ . kaṭutvam . tiktatvam . śītalatvam . svāde kiyatakaṣāyatvam . pittabhrāntivamijvarakrimitṛṣāsantāpaśāntikāritvam . vṛṣyatvam . vaktraroganāśitvam . śarīrakāntivṛddhikāritvam . lepane kāmavṛddhikāritvam . atisaurabhyadatvañca . iti rājanirghaṇṭaḥ .. rūkṣatvam . tiktatvam . āhlādanatvam . laghutvam . śramaśīrṣarogaviṣaśleṣmāsradāhanāśitvañca .. * .. śreṣṭhacandanalakṣaṇaṃ yathā --
     svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam .
     granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭhamucyate ..
iti bhāvaprakāśaḥ .. vānaraviśeṣaḥ . iti hemacandraḥ . 3 . 305 ..

candanaṃ, klī, (candyate āhlādyate asmādanena vā iti . cadi hlāde + ṇic + lyuṭ .) bhadrakālī . iti medinī . ne . 61 ..

candanagopī, strī, (candanamapi gopāyati svagandhādinā rakṣatīti . gupa + aṇ . tato ṅīp . yadvā, candanavad gupyati dīpyate iti . ac .) śārivāviśeṣaḥ . iti rājanirghaṇṭaḥ ..

candanadhenuḥ, strī, (candanena aṅkitā dhenuḥ . madhyapadalopikarmadhārayaḥ .) patiputtravanmṛtanāryu ddeśyakotsṛṣṭacandanāṅkitasavatsagauḥ . tatpramāṇaprayogau likhyete .
     natvā śivaṃ candanacarcitāyā dhenoḥ pradāne savidhiprayogam .
     ratnākarāderlikhitaṃ vilokya tanoti vācaspatiragryabuddhiḥ ..
atha candanadhenudānavidhiḥ . tatra ratnākare devalaḥ . jīvadbhartrī tu yā nārī puttriṇī mriyate yadi . savatsāmaṅkitāṃ dhenumācāryāya pradāpayet .. patiputtravatī nārī mriyate yāgratastayoḥ . vṛyaṃ na cotsṛjet puttraḥ pitā yāvacca jīvati .. tathā karmopadeśinyāṃ brāhmaṇasarvasve ca halāyudhadhṛtāni vacanāni . yathā smṛtiḥ . patiputtravatī nārī mriyate bharturagrataḥ . candanenāṅkitāṃ dhenuṃ tasyāḥ svargāya kalpayet .. tathā jātūkarṇaḥ . dhenuṃ candanamālipya yo dadyānmātṛhetave . yadi pāpaśatairyuktā tathāpi svargamāpnuyāt .. tathā vaśiṣṭhaḥ . na yuktaśca vṛṣotsargo yāvat pitari jīvati . candanenāṅkitāṃ dhenumācāryāya pradāpayet .. * .. caturhasto bhavedyūpo yajñavṛkṣasamudbhavaḥ . vartulaḥ śobhanaḥ sthūlaḥ kartavyo dhenumaulikaḥ .. vilvasya vakulasyaiva kalau yūpaḥ praśasyate . abhāve vāruṇenāpi yūpaṃ kuryādvidhānataḥ .. vṛṣotsarge tu vṛṣamaulikaḥ . taruṇī rūpasampannā suśīlā ca payasvinī . nyāyārjitā gṛhe jātā deyā sā śrotriyāya gauḥ .. nadītīre vane goṣṭhe devatāyataneṣu ca . vrīhikṣetre kuśakṣetre rājadvāre catuṣpathe ..
     eṣu vacaneṣu vṛṣotsarganiṣedhacandanadhenūtasargavidhyoryugapadupasaṃhāradarśanāt vṛṣotsargasthāne pradhānatayā candanadhenūtsargaḥ pratīyate . ato'sya vṛṣotsargakāryakāritvāt tatphalahetutvaṃ labhyate . ekoddiṣṭaṃ na kurvīta nyāsināñcaiva sarvadā . ahanyekādaśe prāpte pārvaṇantu vidhīyate .. iti śrāddhavivekadhṛtośanovacane tridaṇḍasannyāsināṃ ekoddiṣṭaniṣedhapārvaṇavidhyoryugapadupasaṃhārāt ekoddiṣṭasthāne pārvaṇamiva . yadvā patiputtravatīrūpapretaviśeṣādhikṛtavṛṣaṃ na cotsṛjediti niṣedhacandanadhenūtsargavidhibhyāṃ pretamātrādhikṛtasāmānyavṛṣotsargavidhyavagataphalabhāvanākaraṇībhūtavṛṣakarmakatyāgamanūdya tatkarmībhūtavṛṣamapaṃhāya tatsthāne dhenumātraguṇavidhirlāghavādavagamyate . paśuyāge sāmānyavidhyavagatāpaḥ praṇayanīyādhikaraṇībhūtacamasasthāne godohenāpaḥ praṇayediti viśeṣavidhinā godohaguṇavidhivat . nālābhe'pi praveśinīm . upoṣya dvādaśīṃ tatra trayodaśyāntu pāraṇamityatra ekādaśīrūpanimittasthāne dvādaśīmātraguṇavidhivacca . anyathā dhenūtsargasya pṛthakkarmatve phalabhāvanā tatkaraṇaniyojyānāṃ pṛthakkalpane gauravaṃ syāt . uktavidhiniṣedhayorupasaṃhāravaiyarthañca syāt . tataśca karaṇaikyāt phalaikyamiti . candanadhenūtsarge'pi pretatvavimuktipūrbakasvargaprāptiḥ phalam . evaṃ kapilamantrasthapāpavyapagamasvargaprārthanāyā api tathaiva tātparyam . tathā jātūkarṇavacanasthapāpasvargapadayorapi tathaiva tātparyaṃ bodhyam . bhūtārthānāṃ vidhiśeṣiṇāmeva jaiminyuktaprāmāṇyena prakṛte siddhe vidhiśeṣitve lāghavāt . pāpiṣṭhamapi śuddhena śuddhaṃ pāpakṛtāpi veti kātyāyanavacanasthapāpapadasya pretatve eva tātparyadarśanācca . atra yadyapi patiputtravatītyatra patiputtravattvasya viśeṣyībhūtakartranvayimaraṇānvayitvena na viśeṣaṇatvaṃ kintūpalakṣaṇatvameva tataśca kākavanto devadattasya gṛhā itivat kādācitka tadvattāmādāyāpi patiputtravatītiprayoga upapadyate . tathāpi agratastayorbharturagrata ityābhyāṃ maraṇakālikī patiputtrasattāvagamyate . gavāṃ goṣṭhe itivat . athavā parārdhānvayena dhenūtsarmakālikīti . nacāpuppitā mṛtā kācit tasyā dhenurvigarhitā . iti kapilavacane apuṣpitāyāḥ puttrakartṛkadhenūtsarganiṣedhasyāprasaktatayā sapatnīputtrakartṛkadhenūtsarganiṣedhaprāptau taddṛṣṭyā patiputtravatītyasya sapatnīputtravatīparatvaṃ avaśyaṃ vācyam . tadekavākyatayā puttriṇītyādāvapi tathātvamiti vācyam . apuṣpiteti kapilārdhasya prasaktipūrbakatārthaṃ patiputtravat nivṛttarajaskāyā dhenūtsarganiṣedhārthatvāt gatyāṃ satyāṃ lakṣaṇāyā bījābhāvāt . pratiyogivatdhvaṃsaprāgabhāvayorapi atyantābhāvavirodhitvamate tu ajātapuṣpastrīparatvaṃ vā bhavatu tathātve'pi tasyā dhenurvigarhiteti aprasaktārthāpi apuṣpitādhenudānanindā patiputtravatyāścandanadhenudānastutiparā . yathā harerutthāne pauṣṇaśeṣeṇa kintena pratipadyatha yo niśītyaprasaktāpi nindā ekādaśyādipaurṇamāsyantapañcake revatyantapādayogavidhistutiparā . yathā vā vedagāne yo girā gireti brūyāt sa ātmānamapi giret ityaprasaktanindā airaṃ kṛtvā avagirediti bidheḥ stutiparā . ataeva uktaṃ śāvarabhāṣye . na hi nindā nindyaṃ nindituṃ pravartate api tarhītarat stotumiti . stutau hi aprasiddhaguṇadoṣāropaṇadoṣāya . na cātra kāmyasyaiva kārtikyādivṛṣotsargasya sthāne dhenudānaṃ vidhīyate iti vācyam . tanmātraparatve mānābhāvāt . pratyuta mriyata iti vartamānārthakavibhaktyā vartamānasāmīpyenācirapramītopasthiteśca . ye tu bahvīnāmekapatnīnāmekā cet puttriṇī bhavet . sarvāstāstena puttreṇa prāha puttravatīrmanuriti manunā puttravatītvābhidhānādeva patiputtravatītyatra sapatnīputtravatī pratīyate iti bruvate te'tīvabhrāntāḥ . puttravatīti padasyākhaṇḍatayā matupā patipadasyānvaye taṭasthatvāpatteḥ .. * .. nanu vṛṣatulyavayo varṇo vṛṣaḥ syāddakṣiṇā dvijāḥ . vṛṣotsarge tathā puṃsāṃ strīṇāṃ strīgaurviśiṣyate .. iti bhaviṣyasaṃvādāddhenudānamidaṃ patiputtravatyā vṛṣotsarge dakṣiṇādānasya viśeṣarūpam . na tu pradhānakarmāntaraṃ gauravāt . na ca dakṣiṇāyā aṅgatvena phalāsaṅgatiḥ . yasya parṇamayī juhūrbhavati na sa pāpaślokaṃ śṛṇotītivattadupapatteriti cet na . vṛṣotsargadakṣiṇātaścandanāṅkitadhenudānasya prakaraṇāntarāmnāyena prakaraṇāntaranyāyataḥ pradhānatvasiddheḥ . vṛṣotsargasthānīyatvenānuvartamānaśiṣṭācārāt . dhenudānayuganaddhavṛṣotsarganiṣedhānāmasaṅgateḥ . kapilapañcarātre candanadhenudānasyāpīti kartavyatāyāṃ vṛṣarūpadakṣiṇādānavidhānācca .. * .. yathā kapila uvāca . ataḥ paraṃ pravakṣyāmi dhenudānamanuttamam . patiputtravatī nārī mriyate bharturagrataḥ .. candanenāṅkitāṃ dhenupācāryāya nivedayet .. tathā . jīvadbhartī tu yā nārī puttriṇī mriyate yadi . savatsāmaṅkitāṃ dhenumācāryāya nivedayet .. sādhvī pativratā nārī mriyate yā'gratastayoḥ . vṛṣaṃ naivotsṛjet puttro yāvat pitari jīvati .. mṛtaputtrā ca yā nārī saṃgṛhītā tu yā bhavet . tasyā dhenurna dātavyā vṛṣotsargo vidhīyate .. apuṣpitā mṛtā kācittasyā dhenurvigarhitā . dadyāddhenuṃ suto jyeṣṭhaḥ kaniṣṭho vṛṣamutsṛjet .. dvayoḥ sodarayoreko bhavet jyeṣṭhaḥ pradhānataḥ . trayāṇāṃ dvau sutau jyeṣṭhau caturṇāñca trayaḥ smṛtāḥ .. pañcānāṃ sodarāṇāñca trayo jyeṣṭhāḥ prakīrtitāḥ . jyeṣṭhenaiva tu kartavyaṃ dhenudānaṃ vidhānataḥ .. hemaśṛṅgīṃ khurai rūpyaiḥ suśīlāṃ vastrasaṃyutām . kāṃsyodarīṃ tāmrapṛṣṭhāṃ ghaṇṭācāmarabhūṣitām .. prabālamālikāṃ dadyāt karṇayorubhayorapi . candanenāṅkitāṃ dhenumācāryāya nivedayet .. gavāṃ lokamavāpnoti divi devaiśca modate . candanenāṅkitāṃ dhenuṃ dattvā gacchet surālayam .. tāvattiṣṭhati svarloke yāvadāhūtasaṃplavam . na cotsargo vṛṣasyātra vatsataryanvitasya ca .. vṛṣotsargavidhānena kartavyaṃ sarvakarma ca . mā nastoketi mantreṇa dakṣe vṛṣājyasīti ca .. dhenośca sakthideśe tu triśūlāṅkaṃ samālikhet . vāmabhāge viśeṣo'yaṃ dakṣe cakraṃ samālikhet .. tatrānyadvarjayedvidvānācāryastu vidhānavit . tato vai saṃlikheccakraṃ pañcāṅgulapramāṇakam .. śūlaṃ ṣaḍaṅgulaṃ kāryaṃ dakṣe vāmeyathāvidhi . pūrbāśābhimukhīṃ dhenuṃ yajamānottarāmukhaḥ .. mastakādikrameṇaiva pratimantraiḥ prapūjayet .. * .. śirasi oṃ brahmaṇe namaḥ . lalāṭe oṃ vṛṣabhadhvajāya namaḥ . karṇayoḥ om aśvinīkumārābhyāṃ namaḥ . cakṣuṣoḥ oṃ śaśibhāskarābhyāṃ namaḥ . jihvāyāṃ oṃ sarasvatyai namaḥ . danteṣu oṃ vasubhyo namaḥ . oṣṭhayoḥ oṃ sandhyāyai namaḥ . grīvāyāṃ oṃ nīlakaṇṭhāya namaḥ . hṛdi oṃ skandāya namaḥ . romakūpeṣu om ṛṣibhyo namaḥ . dakṣiṇapārśve oṃ kuverāya namaḥ . vāmapārśve oṃ varuṇāya namaḥ . romāgreṣu oṃ raśmibhyo namaḥ . ūruṣu oṃ dharmāya namaḥ . jaṅghāsu om adharmāya namaḥ . śroṇitaṭe oṃ pitṛbhyo namaḥ . khuramadhye oṃ gandharvebhyo namaḥ . khurāgre om apsarobhyo namaḥ . lāṅgūle oṃ dvādaśādityebhyo namaḥ . gomaye oṃ mahālakṣmyai namaḥ . gomūtre oṃ gaṅgāyai namaḥ . payodhareṣu oṃ catuḥsāgarāya namaḥ . evamaṅgāni saṃpūjya paṭhenmantraṃ samāhitaḥ . om indrasya ca tvamindrāṇī viṣṇorlakṣmīśca yā smṛtā . rudrasya gaurī yā devī sā devī varadāstu me .. oṃ yā lakṣmīrlokapālānāṃ yā ca deveṣvavasthitā . dhenurūpeṇa sā devī tasyāḥ pāpaṃ vyapohatu .. oṃ dehasthā yā ca rudrāṇī śaṅkarasya sadā priya .. dhenurūpeṇa sā devī tasyāḥ śāntiṃ prayacchatu .. oṃ sarvadevamayī dogdhrī sarvalokamayī tathā . dhenurūpeṇa sā devī tasyāḥ svargaṃ prayacchatu .. grahītvārdhyañca pādyañca utsṛjettāmalaṅkṛtām . dīyate brāhmaṇāyaiṣā ācāryāya mahātmane .. evaṃviśiṣṭāṃ tāṃ dhenuṃ dattvā tarpaṇamārabhet . pucchaṃ gṛhītvā pitrādīn vṛṣotsargaṃvidhānataḥ .. aiśānyāñcālayet kiñcidācāryāya ca dakṣiṇām . vṛṣabhañca tato dadyādācāryāya guṇānvitam .. pūjayedbrāhmaṇāṃścaiva vastramālyādibhistataḥ . kāṃsyapātraṃ vastrayugmaṃ suvarṇañca viśeṣataḥ .. ācāryāya pradātavyaṃ brahmaṇe kanakaṃ tathā . āgatān pūjayedbhaktyā yathāśakti vidhānataḥ .. dīnārtakṛpaṇādīṃśca annādyaiḥ paritoṣayet .. iti kāpile dhenudānapramāṇam .. * .. pustakāntare pāṭhādhikyaṃ yathā -- ekādaśāhe pretāyāḥ ṣaṇmāse cābdike tathā . tripakṣe māsike vāpi dadyādgāṃ candanāṅkitām .. tathā varāhapurāṇam . ayane viṣuve'ṣṭamyāṃ yugādyāpūrṇimāsu ca . darśe manvantare caiva dhenuṃ dadyāt supūjitām .. nanu ādyaśrāddhe tripakṣe vetyādinā ādyaśrāddhakartavyanityavṛṣotsargakālasya paraparakālo gauṇaḥ . na vā sarve kālāḥ syuḥ . tatra nādyaḥ tripakṣādau śiṣṭācāravirodhāt . nāpi dvitīyaḥ tripakṣādau nityatvabodhakābhāvāt . vastutaḥ ādyaśrāddhe vṛṣotsargasya nityatvaṃ tripakṣādau kāmyatvam . ādyaśrādvapadaṃ aśaucāntadvitīyadinaparam . aśaucāntāddvitīye'hnītyādyekavākyatvāt . atra ca ādyaśrāddhasya vighnapatitatvana ekādaśyādau kriyamāṇatve vṛṣotsargamapi na kuryāt . ādyaśrāddhadine vṛṣotsargākaraṇe tripakṣādyanyatamakāle'pi vṛṣotsargasyāvaśyapretatvaparīhārakatvena tasya punaḥ saṃvatsarasādhyasakṛtkṛtasya nityatvaṃ kalpyam . evaṃ dhenudānasyāpi . ataeva pūrṇasaṃvatsare malamāsapāte'pi prāgakṛtaścet kārya eva iti navīnā jaguḥ . ekakartṛkānekavṛṣotsargo'pi śiṣṭācāra ekadine'pi . tathā hi svargalokagamanaphalaśruteḥ kāmyatvena yo bhūya ārabhate tasmin phale viśeṣa iti nyāyādavirodhaḥ .. nanu naimittikatvāt kathamāvṛttiḥ sakṛtkṛte kṛtaḥ śāstrārtha iti nyāyāt . na caikatra kriyādvayamiti vacanācca . atrāyaṃ viśeṣaḥ . kāmyanaimittikaṃ phalaviśeṣārthaṃ bhūyaḥ kāryaṃ naimittikamātraṃ sakṛdeva . kiñca . saṃkrāntyādinimittakaśrāddhamapi punaḥ punaḥ syāt . maivaṃ tatra pitṛtṛptirūpapradhānaphalasya sattvena caritārtha iti .. * .. atroktāni sarvāṇyatāni vacanāni tiryagadhikaraṇanyāyamūlāni . tathā hi tiryagadhikaraṇe tiryakpaṅgutryārṣeyadevatānāmanadhikāra iti yāgamātre uktam . tatra hetavaḥ tiraścāṃ ghiśiṣṭāntaḥkaraṇavirahāt paṅgoḥ pracaraṇavirahāt tryārṣeyāṇāṃ andhavadhiramūkānāmavekṣaṇaśravaṇoccāraṇavirahāt sāṅgayāgāsāmarthye teṣāṃ yathā yāgānadhikārastadvadatra svapituḥ pitṛkṛtyeṣu adhikāro na vidyate . iti chandogapariśiṣṭe agniṣvāttādyantargaṇamuktvā jīvatpitṛkaścaitānanyāṃścetara iti kātyāyanasūtre ca jīvatpitṛkasya pitṛtarpaṇaniṣedhāt vṛṣotsarge tadaṅgabhūtatatpucchagalitodakatarpaṇavirahāt sāṅgakaraṇāsāmarthye vṛṣotsargānadhikāraḥ . ataeva dvaitanirṇaye'pi . anūcitastriyāṃ karaṇībhūtargbādhena yāgavadvṛṣotsargasya bādha ukto vācaspatimiśreṇa . dhenudānāṅgatarpaṇe tu pradhānādhikāraśruteḥ jīvatpitṛkādhikṛtaviśeṣavidhānāccādhikāra evābhyudayikaśrāddhavat janmamāsyupanayanāṅgasaśikhavapanavacca . ayantu sāmānyaśāstropajīvitvena niṣedhaḥ paryudāsa eva . sa tu yadi patiputtravadbhinnāyā vṛṣotsargaṃ kuryādityeva mātrastadā puttra ityādivacanabhāgavaiyarthyaṃ syāt . yadi ca jīvatpitṛkabhinno vṛṣotsargaṃ kuryāt ityeva mātrastadā pūrbabhāgavaiyarthyaṃ syāt . yadi vā patiputtravatyā jīvatpitṛkaputtrabhinnovṛṣotsargaṃ kuryāditi viśiṣṭarūpastathāpi patiputtraghatyāstadubhayarahitāyāśca jīvatpitṛkapauttrādinā vṛṣotsargaḥ syāt . sa cāyukta eva prāguktavacananyāyavirodhāt . tasmāt samudāyavacanasārthakyāya patiputtravadbhinnāyā vṛṣotsargaṃ kuryāt . tathā jīvatpitṛkabhinno vṛṣotsargaṃ kuryāt iti vacananyāyasaṃvādādvākyadvayameva sidhyati . pramāṇavadgauravasya sarvāṅgīkṛtatvāt . darśapaurṇamāsayoḥ ṣaṭprādhānāpūrbavat . athavoktadevalādivacane jyeṣṭhenaiva tu kartavyaṃ dhenudānaṃ vidhānata ityantakāpilasakalavacanaparyālocanayā kaniṣṭhaputtravatībhinnapatiputtravatītarajanasyakāpilapratiprasūtakaniṣṭhaputtrabhinnajīvatpitṛkāt anyo jano vṛṣotsargaṃ kuryāt . iti sāmānyata eva vṛṣotsargavidhiḥ . tathā patiputtravatyā jyeṣṭhaputtra eva candanāṅkitadhenumutsṛjediti vidhiśca sidhyati . tataśca patiputtravatyāḥ kaniṣṭhaputtrasattva eva tena tadanyamṛtapitṛkeṇa vā vṛrṣotsargaḥ kāryaḥ . kaniṣṭhaputtrābhāve tu na kenāpi . evaṃ patyādinā candanadhenudānamiti . pratiprasūtakaniṣṭhānyajīvatpitṛkeṇa na kasyāpi vṛṣotsargaḥ kārya ityapi caparyavasitam .. vastutastu patiputtravatyā vṛṣotsarganiṣedhe tatputtrasya jīvatpitṛkatvanānadhikāra eva hetuḥ na tu striyāḥ patisattvaṃputtrasattvaṃ vā . mṛtaputtretyādiprāguktakāpilavacane patisattve kaniṣṭhaputtrasattve ca vṛṣotsargāvagateḥ . tatputtrasya pituḥ sattva evānadhikāroktyā tanmaraṇe vṛṣotsargāvagamācca . na vā tadubhayasattvaṃ militaṃ uktanyāyāvagatatatputtrasya jīvatpitṛkatvahetoreva tādṛśaniṣedhaprāpteḥ patiputtrasattvayornirbījahetutvakalpanānaucityāt tayorvācanikahetutve tu adṛṣṭakalpanāyā anyāyyatvāt siddhajīvatpitṛkaniṣedhaprapañcatayā patiputtravatyā niṣedhopapattau adhikaniṣedhakalpane gauravācca . yastu jīvatpitṛkavṛṣotsarganiṣedhe patiputtravatyāḥ pṛthagupasaṃhāraḥ so'pi tasyāḥ puttrānadhikāramātraprayuktasiddhavṛṣotsargābhāvabhāgitvānuvādaḥ . pūrbavākyāvagatadhenudānasya vṛṣotsargasthānīyatvajñāpanārtha eveti prāgapi nirūpitam . tataścoktavacane tiryagadhikaraṇanyāyaprāptaṃ jīvatpitṛkasya vṛṣotsargakarta tvābhāvamanūdya sapatikāyā vṛṣotsargasthāne candanāṅkitadhenūtsarga eva vidhīyate . etena vṛṣotsargakartari kapilapratiprasūtasapatikāvṛṣotsargakṛtimatkaniṣṭhaputtrānyajīvatpitṛketaratvaviśeṣaṇaṃ sapatikāyā vṛṣotsargasthāne jyeṣṭhaputtrasyaiva candanāṅkitadhenūtsargamātraśca labhyate . ato jīvatpitṛkeṇa kāmvavṛṣotsargaḥ patite pravrajite vā pitari jīvati pitāmahādivṛṣotsargaśca na kāryaḥ . evaṃ sapatikāyā api puttrasya karma yogyatve asattve vā patyā kanyādinā vā vṛṣotsargaḥ kārya eveti sthitam . idantu ratnākarahalāyudhācāryacūḍāmaṇividyābhūṣaṇaśubhaṅkaramahādevabhadṛācāryaprabhṛtīnāmapi sammataṃ teṣāṃ pṛthak pṛthak paddhatirapi pracarati . kvaciddeśe smārtabhadṛācāryasyāpi samūlapaddhatirdṛśyate . ataevātra viśeṣādarśināmanācāro'nācāraeva . atra bhaviṣyoktaprakārastu vaikalpika eva . smṛtiśāstre vikalpo hi ākāṅkṣāpūraṇe satīti jaiminyukteḥ . tatratyapūjāhomādyaṅgeṣu viśeṣamantratantrokteḥ . kāpilakalpena vṛṣotsargadharmātideśena viśeṣoktanirāsācca .. * .. samprati vicāritakāpilakalpaprayogo'bhidhīyate yathā . gośālādau vitānayukte prāgudakplavanaṃ deśaṃ gomayenopalipya kṛtanityakriya ācāntaḥ kuśahasto dvivāsāḥ prāṅmukhaḥ oṃ tadviṣṇoḥ paramaṃ padaṃ iti viṣṇuṃ smṛtvā natvā ca udaṅmukhaḥ oṃ tat sadityuccārya kuśatilajalapūrṇatāmrapātramādāya viśeṣānupadeśāt mukhyacāndramāsollekhena adyāmuke māsi amuke pakṣe amukatithau amukagotrāyāḥ pretāyāḥ amukāyāḥ aśaucāntāddvitīye'hni amukagotrāyāḥ pretāyāḥ amukāyāḥ pretalokavimuktatvasvargalokagamanakāmaḥ candanāṅkitasavatsadhenudānakarmāhaṃkariṣyāmīti saṃkalpayet . tatastajjalamaiśānyāṃ kṣipet . tataḥ svasvarītyā saṅkalpasūktaṃ paṭhet . tataḥ prathamaṃ brahmavaraṇam . tatra uttarāmukhaṃ brahmāṇamupaveśya tatsamīpe āsanamānīya prāṅmukho yajamānaḥ prāñjaliḥ oṃ sādhubhavānāstāṃ iti vadet . oṃ sādhvahamāse iti prativacanaṃ dattvā brahmā tadāsane upaviśati . tataḥ kartā om arcayiṣyāmo bhavantaṃ iti vadet . om arcayeti prativacanam . tato gandhapuṣpatāmbūlavastrālaṅkārairbrahmāṇaṃ saṃpūjya taddakṣiṇaṃ jānu spṛṣṭvā om adyāmukemāsi amukepakṣe'mukatithau amukagotrāyāḥ pretāyāḥ amukāyā aśaucāntāddvitīye'hni amukagotramamukapravaraṃ śrīamukadevaśarmāṇaṃ tvāmasmin candanāṅkitadhenudānāṅgahomakarmaṇi brahmakarmakaraṇāya gandhādibhirabhyarcyāhaṃ vṛṇe iti brahmāṇaṃ vṛṇuyāt . oṃ vṛto'smīti prativacanam . oṃ yathāvihitaṃ brahma karma kuru . oṃ yathājñānaṃ karavāṇīti prativacanam . svayaṃ gānāśaktau brahmakarma karaṇāyetyatra brahmādikarmakaraṇāyeti vadet . svayaṃ homāsāmarthye hotāraṃ vṛṇuyāt . tatra hotṛkarmakaraṇāyeti viśeṣaḥ . evaṃ tantradhārakācāryamapi . ācāryāntarābhāve brahmaivācāryatvenāpi varaṇīyaḥ . tatra brahmācāryakarmakaraṇāyeti viśeṣaḥ . evaṃ prāguktavat sadasyavaraṇamapi . hastāṅgulyādimānantu yājamānikameva sarvatra grāhyam . tataḥ puṇyāhasvastyṛddhivācanaṃ kṛtvā candanāṅkitadhenudānanimittakahomīyahavirakṣayatvakāmo bhāratanāmoccāraṇaṃ kuryāt . tato yajamāno hotā vā gāyattryā gomūtraṃ ā gandhadvāretyādinā gomayaṃ om āpyāyasvetyādinā dugdhaṃ oṃ dadhikrāvna ityādinā dadhi oṃ tejo'sītyādinā ghṛtaṃ oṃ devasya tvā savituḥ prasaveśvinorbāhubhyāṃ pūṣṇī hastābhyāmādade iti kuśodakañca śodhayitvā gāyattryā sarvamekīkṛtya tena vedīmabhyukṣya tatra ghaṭān saṃsthāpya gaṇeśaṃ grahān viṣṇuñca saṃpūjayet . tato hastapramāṇaṃ sthaṇḍilaṃ śarkarāṅgārāsthikeśatuṣādirahitaṃ pūrbottaraplavaṃ samaṃ vā gomayenopalipya tatra svagṛhyoktavidhināgniṃ saṃsthāpya svasvagṛhyoktavṛṣotsargapaddhatikrameṇa karma kṛtvā prāṅmukhoṃ dhenumagnisamīpaṃ nītvā oṃ mā nastoke tanaye mā na āyuṣi mā no goṣu mā no'śveṣu rīriṣaḥ . vīrānmā no rudrabhāmino'vadhīrhaviṣvantaḥ sadamittvā havāmahe . iti mantreṇa dhenorvāmasakthini ṣaḍaṅgulaṃ triśūlaṃ candanena kuśena likhet . vīrānmā na iti sāmagānām . yajuṣāntu mā no vīrāniti mantrabhāge pāṭhaḥ . tataḥ oṃ vṛṣohyasi bhānunā dyumantaṃ tvā havāmahe pavamānaḥ svardṛ śam . iti mantreṇa dakṣasakthini pañcāṅgulaṃ ārahīna cakrañca tathaivācāryo likhet . asminnavasare agneruttare savatsadhenumaulikaṃ yūpamāropayet . tataḥ svasvagṛhyoktavidhinā vṛṣavaddhenuṃ snāpayet . tataḥ sitavāsasā jalamapanīya gandhacandanapuṣpāñjanasindūragorocanādravyaiḥ svarṇaśṛṅgābhyāṃ rūpyasaphaiśca vastreṇa kāṃsyakroḍena tāmrapṛṣṭhena ghaṇṭācāmarābhyāñca yathāyogyaṃ tathā karṇayoḥ prabālamālikābhyāñca dhenuṃ bhūṣayitvā pādyādibhirabhyarcya svasvagṛhyoktaśrāvyamantrān śrāvayitvā ca prāṅmukhīṃ dhenuṃ śuklavāsasā yūpe badhnīyāt . tato yajamāna uttarāmukhaḥ dhenormastakādikrameṇa tattanmantraiḥ pūjayedyathā . śirasi oṃ brahmaṇe namaḥ . evaṃ lalāṭe vṛṣabhadhvajāya namaḥ . karṇayoḥ aśvinīkumārābhyām . cakṣuṣoḥ śaśibhāskarābhyām . jihvāyāṃ sarasvatyai . danteṣu vasubhyaḥ . oṣṭhayoḥ sandhyāyai . grīvāyāṃ nīlakaṇṭhāya . hṛdi skandāya . romakūpeṣu ṛṣibhyaḥ . dakṣapārśve kuverāya . vāmapārśve varuṇāya . romāgre raśmibhyaḥ . ūruṣu dharmāya . jaṅghāsu adharmāya . śroṇītaṭe pitṛbhyaḥ . khuramadhye gandharvebhyaḥ . khurāgreṣu apsarobhyaḥ . lāṅgūle dbādaśādityebhyaḥ . gomaye mahālakṣmyai . gomūtre gaṅgāyai . payodhareṣu catuḥsāgarāya . evaṃ saṃpūjya paṭhet . om indrasya ca tvamindrāṇī viṣṇorlakṣīśca yā smṛtā . rudrasya devī yā gaurī sā devī varadāstu me .. oṃ yā lakṣmīrlokapālānāṃ yā ca deveṣvavasthitā . dhenurūpeṇa sā devī mama pāpaṃ vyapohatu .. oṃ dehasthā yā ca rudrāṇī śaṅkarasya sadā priyā . dhenurūpeṇa sā devī tasyāḥ śāntiṃ prayacchatu .. oṃ sarvadevamayī dogdhrī sarvalokamayī tathā . dhenurūpeṇa sā devī tasyāḥ svargaṃ prayacchatu .. tataḥ om ācāryāya namaḥ ityanenodaṅmukhaṃ sampradānabrāhmaṇaṃ pādyādibhiḥ saṃpūjya evaṃ oṃ rudrāya namaḥ iti taddevatāṃ saṃpūjya oṃ candanāṅkitasavatsadhenave namaḥ ityanena pādyārdhyācamanīyagandhapuṣpairdhenuṃ saṃpūjya saṃprokṣya ca brāhmaṇahaste jalaṃ dattvā kuśatilajalānyādāya oṃ tat sadadyāmuke māsi amuke pakṣe amukatithāvamukagotrāyāḥ pretāyā amukāyā aśaucāntāddvitīye'hni amukagotrāyāḥpretāyā amukāyāḥ pretalokavimuktatvasvargalokagamanakāmo'haṃ etāṃ sālaṅkārāṃ candanāṅkitasavatsadhenuṃ rudradevatākāṃ amukagotrāya śrīamukadevaśarmaṇe ācāryabrāhmaṇāya tubhyaṃ dadānīti brāhmaṇahaste jalaṃ dadyāt . tataḥ sampradānabrāhmaṇaḥ pucchaṃ dhṛtvā omityuktrā pratigṛhya svastītyuktrā ca sāvitrīṃ paṭhet . tato dhenuriyaṃ rudradevatāketi vadet . yathāśākhaṃ kāmastutiñca paṭhet . yathā sāmavede . oṃ ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ sasudramāviśat kāmena tvā pratigṛhṇāmi kāmaitatte .. yajurvede tu . oṃ dyaustvā paridadātu pṛthivī tvā pratigṛhṇātu ko'dāt kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaitatte tava kāmaśatāt bhunajāmahe .. ṛgvede tu . sāmagamantrānte . oṃ vṛṣṭirasi dyaustvā paridadātu pṛthivī tvā pratigṛhṇātu . idamadhikam . tato yajamānaḥ oṃ adyotyādi kṛtaitatsālaṅkāracandanāṅkitasavatsadhenudānarkarmaṇaḥ sāṅgatārthaṃ dakṣiṇāmimaṃ vṛṣaṃ tanmūlyaṃ vā viṣṇudaivataṃ amukagotrāya śrīamukadevaśarmaṇe ācāryāya brāhmaṇāya tubhyamahaṃ dadānītyācāryāya dadyāt . ācāryastu omiti gṛhītvā svastīti vadet . tato vṛṣotsargavanmantrohena svasvagṛhyoktaśrāvyādiśeṣaṃ karma samāpayet . tataḥ sadasyadakṣiṇāṃ dattvā āhūtān vastramālyādibhiḥ pūjayet . sāmagaścedidānīṃ brahmahotrācāryasadasyebhyo brāhmaṇebhyo dakṣiṇāṃ vṛṣotsargavaddadyāt . anyavedī tu svasvagṛhyoktarītyā yathāsthānaṃ dakṣiṇāṃ vṛṣotsargavaddadyāt . śūdrastu yajurvedivat saṃrvaṃ kuryāt . kintu mantrapāṭhaṃ brāhmaṇena kārayet . dīnānāthādīṃśca vastrānnādyaistoṣayediti .. * .. iti śrīcandraśekharavācaspatibhaṭṭācāryaviracitaḥ candanāṅkitadhenudānasavidhiprayogaḥ samāptaḥ ..

candanapuṣpaṃ, klī, (candanamiva sugandhi puṣpaṃ yasya .) lavaṅgam . iti rājanirghaṇṭaḥ ..

candanaśārivā, strī, (candanagopī śārivā . śākapārthivādivat samāsaḥ .) śārivāviśeṣaḥ . iti rājanirghaṇṭaḥ ..

candanasāraḥ, puṃ, (candanasyeva sāro yasya .) vajrakṣāram . iti rājanirghaṇṭaḥ ..

candanā, strī, (candayati āhlādayati svagandhādineti . cadi hlāde + ṇic + yuc . striyāṃ ṭāp .) śārivāviśeṣaḥ . iti rājanirghaṇṭaḥ .. nadīviśeṣaḥ . sā tu madhukhālyākhyanagarasamīpe prasiddhā ..

candanācalaḥ, puṃ, (candanasya candanotpādako vā acalaḥ . candanākaraḥ parvata ityarthaḥ .) malayaparvataḥ . iti jaṭādharaḥ ..

candanādriḥ, puṃ, (candanasya candanotpādako vā adriḥ parvataḥ .) malayaparvataḥ . iti trikāṇḍaśeṣaḥ ..

candanī, strī, (candayati āhlādayati jalādidānenetyarthaḥ . candana + ṅīṣ) nadīviśeṣaḥ . iti medinī . ne . 60 .. (yathā, goḥ rāmāyaṇe . 4 . 40 . 20 .
     rucirāṃ kuṭilāñcaiva candanīṃ cāpagāṃ tathā ..)

candanīyā, strī, (candyate dīpyate'nayā . cadi + karaṇe anīyara .) gorocanā . iti rājanirghaṇṭaḥ ..

candiraḥ, puṃ, (candanti hṛṣyanti lokā yena . cadi hlāde + iṣimadīdi . uṇāṃ . 1 . 51 . iti kirac .) candraḥ . hastī . iti medinī . re . 152 ..

candraṃ, klī, (candati dīpyate iti . cadi + sphāyitañcīti . uṇāṃ . 2 . 13 . iti rak ..) svarṇam . cukram . iti rājanirghaṇṭaḥ .. (vṛttaviśeṣaḥ . yathā, vṛttagranthe .
     dvijavaragaṇayugamupadhāya parikalaya karamathanagaṇayugalamiha gandhayugamapi vitara .
     phaṇinṛpatibhaṇitamiti candramidamiti śṛṇuta sakalakavikulahṛdayamodakaramavatanuta ..
)

candraḥ, puṃ, (candayati āhlādayati candati dīpyate iti vā . canda + sphāyitañcīti . uṇāṃ . 2 . 13 . iti rak .) devatāviśeṣaḥ . cāṃda iti bhāṣā . tatparyāyaḥ . himāṃśuḥ 2 candramāḥ 3 induḥ 4 kumudabāndhavaḥ 5 vidhuḥ 6 sudhāṃśuḥ 7 śubhrāṃśuḥ 8 oṣadhīśaḥ 9 niśāpatiḥ 10 abjaḥ 11 jaivātṛkaḥ 12 somaḥ 13 glauḥ 14 mṛgāṅkaḥ 15 kalānidhiḥ 16 dvijarājaḥ 17 śaśadharaḥ 18 nakṣatreśaḥ 19 kṣapākaraḥ 20 . ityamaraḥ . 1 . 3 . 13 -- 14 .. doṣākaraḥ 21 niśīthinīnāthaḥ 22 śarvarīśaḥ 23 eṇāṅkaḥ 24 śītaraśmiḥ 25 . iti granthāntaram .. samudranavanītaḥ 26 sārasaḥ 27 śvetavāhanaḥ 28 nakṣatranemiḥ 29 uḍupaḥ 30 sudhāsūtiḥ 31 tithipraṇīḥ 32 amatiḥ 33 candiraḥ 34 citrāṭīraḥ 35 pakṣadharaḥ 36 ajaḥ 37 nabhaścamasaḥ 38 rājā 39 rohiṇīśaḥ 40 atrinetrajaḥ 41 pakṣajaḥ 42 sindhujanmā 43 daśāśvaḥ 44 haracūḍāmaṇiḥ 45 māḥ 46 tārāpīḍaḥ 47 niśāmaṇiḥ 48 . iti jaṭādharaḥ .. mṛgalāñchanaḥ 49 darśavipat 50 chāyāmṛgadharaḥ 51 grahanemiḥ 52 dākṣāyaṇīpatiḥ 53 lakṣmīsahajaḥ 54 sudhākaraḥ 55 sudhādhāraḥ 56 śītabhānuḥ 57 tamoharaḥ 58 tuṣārakiraṇaḥ 59 hariḥ 60 himadyutiḥ 61 dvijapatiḥ 62 viśvapsā 63 amṛtadīdhitiḥ 64 hariṇāṅkaḥ 65 rohiṇīpatiḥ 66 sindhunandanaḥ 67 tamonut 68 eṇatilakaḥ 69 kumudeśaḥ 70 kṣīrodanandanaḥ 71 kāntaḥ 72 kalāvān 73 yāminīpatiḥ 74 sipraḥ 75 mṛgapipluḥ 76 sudhānidhiḥ 77 tuṅgī 78 pakṣajanmā 79 candaḥ 80 abdhinavanītakaḥ 81 pīyūṣamahāḥ 82 śītamarīciḥ 83 śītalaḥ 84 . iti śabdaratnāvalī .. trinetracūḍāmaṇiḥ 85 atrinetrabhūḥ 86 sudhāṅgaḥ 87 parijñāḥ 88 valakṣaguḥ 89 tuṅgīpatiḥ 90 yajvanāmpatiḥ 91 parvadhiḥ 92 kleduḥ 93 jayantaḥ 94 tapasaḥ 95 khacamasaḥ 96 vikasaḥ 97 . iti trikāṇḍaśeṣaḥ .. daśavājī 98 śvetavājī 99 amṛtasūḥ 100 kaumudīpatiḥ 101 kumudinīpatiḥ 102 bhapatiḥ 103 dakṣajāpatiḥ 104 oṣadhīpatiḥ 105 kalābhṛt 106 śaśabhṛt 107 eṇabhṛt 108 chāyābhṛt 109 atridṛgjaḥ 110 niśāratnam 111 niśākaraḥ 112 amṛtaḥ 113 śvetadyutiḥ 114 . iti hemacandraḥ . 2 . 19 .. * .. tasyotpattiryathā --
     brahmaṇo mānasaḥ puttrastvatrirnāma mahātapāḥ .
     sraṣṭukāmaḥ prajā vatsa ! tapastepe suduścaram ..
     trīṇi varṣasahasrāṇi divyānītīha naḥ śrutam .
     ūrdhvamācakrame tasya retaḥ somatvamīyivat ..
     netrābhyāṃ tasya susrāva daśadhā dyotayaddiśaḥ .
     taṃ garbhaṃ brahmaṇādiṣṭā daśa devyo dadhurdiśaḥ ..
     saṃgatyaiva mahārāja ! naiva tāḥ samaśaknuvan .
     yadā na dhāraṇe śaktāstasya garbhasya tā diśaḥ ..
     tatastābhiḥ sahaivāsau nipapāta vasundharām .
     patitaṃ somamālokya brahmā lokapitāmahaḥ ..
     rathamāropayāmāsa lokānāṃ hitakāmyayā .
     sa tena rathamukhyena sāgarāntāṃ vasundharām ..
     triḥsaptakṛtvo druhiṇo'kārayattaṃ pradakṣiṇam .
     tasya tatplāvitaṃ tejaḥ pṛthivīmanvapadyata ..
     tenauṣadhyaḥ samudbhūtā yābhiḥ sandhāryate jagat .
     sa labdhatejā bhagavān brahmaṇā vardhitaḥ svayam ..
tasya kṣīṇatvapūrṇatvayoḥ kālo yathā --
     kṛṣṇāṣṭamīdinādūrdhvaṃ yāvacchuklāṣṭamīdinam .
     tāvat kālaṃ śaśī kṣīṇaḥ pūrṇastatropari smṛtaḥ ..
ityagnipurāṇe jyotiḥśāstram .. tasya kṣayavṛddhikāraṇaṃ yathā, pādme svargakhaṇḍe .
     aśvinyādyāstu dakṣasya upayeme sutā vidhuḥ .
     rohiṇyāmeva satataṃ baddhapremā rarāma ha ..
     dṛṣṭvā taditarāstāśca taptāḥ pitaramabruvan .
     asmākaṃ kāmadastāta ! jāmātā tava rohiṇīm .
     ramayatyeva satataṃ tena taptā vayaṃ pitaḥ ! ..
     tat śrutvā cāpriyaṃ dakṣaḥ somamāha bhajasva bhoḥ .
     premnā samena sarvāstvaṃ duhitṝrmama mānada ! ..
     jagṛhe tadvaco naiva somaḥ saprema rohiṇīm .
     tathaiva ramayāmāsa śrutvā dakṣaścukopa ha ..
     śaśāpa te na bhavitā hyapatyaṃ madvaco'tigaḥ .
     yakṣmaṇā ca parigrasto bhava tvaṃ kṣīṇaretakaḥ ..
     athakṣayamite tasmin sarvāstāḥ sahitāḥ striyaḥ .
     pitaraṃ śaraṇaṃ prāptāḥ kṣīyate naḥ patiḥ pitaḥ ! .
     na vayaṃ tena vartāmo vinā sukhanirākṛtāḥ ..
     uvāca dakṣastāḥ sarvāḥ śāpo me nānyathā bhavet .
     māsamadhye pakṣamekaṃ vardhatāṃ sa krameṇa vai ..
     kṣayaṃ krameṇa prāpnotu pakṣamekaṃ vyavasthayā .
     evaṃ śāpaṃ varañcaiva dadāvasmai vyavasthayā ..
     tathaiva rājate vyomni kṣayavṛddhī dadhadvidhuḥ ..
sa ca gauravarṇaḥ vāyukoṇastrīvaiśyajātisattvaguṇakarkaṭarāśimṛgaśironakṣatraraupyalavaṇarasamuktāgairikādidhātusarpāṇāmadhipatiḥ . ārdrabhūmicārī tapasvī aparāhṇakāle prabalaḥ śleṣmaprakṛtiḥ sthūlo yuvā śubhagrahaḥ śubhrābhaśca . iti tājakajātakādayaḥ .. ardhādūnaḥ śaśī pāpaḥ . iti samayāmṛtam .. * .. karpūram . svarṇam . (yathā, ṛgvede . 1 . 141 . 12 .
     utanaḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavaccandrarathaḥ ..) jalam . kāmpillaḥ . iti medinī . re 31 .. dbīpaviśeṣaḥ . iti śabdamālā .. visargaḥ . iti tantram .. kamanīyaḥ . mecakaḥ . sa tu varhacandrakaḥ . iti hemacandraḥ .. raktarajatam . tattu śoṇamuktāphalam . (yogokteḍānāḍī . yathā, haṭhayogapradīpikāyām . 2 . 7 .
     baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet .. candreṇa candranāḍyeḍayā . iti taṭṭīkā .. bhrūmadhyabhāgasthasomamaṇḍalam . yathā, tatraiva . 3 . 49 .
     candrāt sravati yaḥ sāraḥ sa syādamaravāruṇī ..
     candrātbhruvorantarvāmabhāgasthāt somāt . taṭṭīkā ..) āhlādajanakadravye tri . iti bharatadhṛtavyāḍiḥ ..

[Page 2,428a]
candrakaṃ, klī, (candra iva candraprabhā iva kāyatīti . kai + kaḥ . varṇasādṛśyāttathātvam .) sitamaricam . iti rājanirghaṇṭaḥ ..

candrakaḥ, puṃ, (candra iva kāyati prakāśate iti . kai + kaḥ .) varhanetram . mayūrapucchera cāṃda iti bhāṣā . tatparyāyaḥ . mecakaḥ 2 . ityamaraḥ . 2 . 5 . 31 .. (yathā, gītagovinde . 2 . 3 .
     candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam ..) nakhaḥ . iti śabdacandrikā .. matsyaviśeṣaḥ . cāṃdā mācha iti bhāṣā . asya guṇāḥ . anabhiṣyanditvam . madhuratvam . balavardhanatvañca . iti rājanirghaṇṭaḥ .. tatparyāyaḥ . calatpūrṇimā 2 candracañcalā 3 candrikā 4 . iti śabdaratnāvalī .. (maṇḍalam . yathā, māghe . 5 . 40 .
     yāṃ candrakairmadajalasya mahānadīnāṃ netraśriyaṃ vikasato vidadhurgajendrāḥ .. candrakaiścandrākārairmaṇḍalairmahānadīnām . iti mallināthaḥ .) candraśabdāt svārthe ke candraśca ..

candrakalā, strī, (candraṃ candrākāraṃ mukhabhāgaṃ kalayatīti . kali + ac ṭāp ca .) dragaḍavādyam . vācāmatsyaḥ . iti śabdaratnāvalī .. (candrasya kalā .) candrasya ṣoḍaśabhāgeṣu bhāgaḥ . tadyathā --
     pūṣā yaśā sumanasā ratiḥ prāptistathā dhṛtiḥ .
     ṛddhiḥ saumyā marīciśca tathā caivāṃśumālinī ..
     aṅgirā śaśinī ceti chāyā sampūrṇamaṇḍalā .
     taṣṭiścaivāmṛtā ceti kalāḥ somasya ṣoḍaśa ..
āsāṃ prayojanaṃ tithibhede strīṇāmaṅgaviśeṣe sthitasya kāmasya praṇavādisabindupratyekasvarayuktanamo'ntatattatpratyekakalānāmarūpairmantraiścālanam . iti kāmaśāstram .. * .. tantroktā kalā yathā,
     amṛtā mānadā pūṣā puṣṭistuṣṭī ratirdhṛtiḥ .
     śaśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā ..
     pṛrṇāpūrṇāmṛtākāmadāyinyaḥ śaśinaḥ kalāḥ .
     āsāṃ prayojanaṃ kalāvatīdīkṣādau pūjanam ..
iti rudrayāmalam .. (candraḥ . yathā, kathāsaritsāgare . 1 . 39 .
     sa ca dakṣamakhastena nāśito manyunā mayā .
     tato jātā himādrestvamabdheścandrakalā yathā ..
)

candrakāntaṃ, klī, (candravat kāntaṃ kāntiḥ kamanīyatā asya .) śrīkhaṇḍacandanam . kairavam . iti ratnamālā ..

candrakāntaḥ, puṃ, (candraḥ kāntaḥ priyo yasya .) kairavam . (candraiva kāntaḥ kāntiyuktaḥ . candraḥ kāntaḥ abhīṣṭo adhiṣṭhātṛdevo'syeti vā .) maṇibhedaḥ . iti medinī . te . 195 .. asya paryāyāḥ . candramaṇiḥ 2 cāndraḥ 3 candropalaḥ 4 . iti hemacandraḥ . 4 . 132 .. indukāntaḥ 5 candrāśmā 6 saṃpravopalaḥ 7 śītāśmā 8 candrikādrāvaḥ 9 śaśikāntaḥ 10 . (yathā, pañcatantre . 1 . 88 .
     parīkṣakā yatra na santi deśe nārghanti ratnāni samudrajāni .
     ābhīradeśe kila candrakāntaṃ tribhirvarāṭairvipaṇanti gopāḥ ..
) asya guṇāḥ . śiśiratvam . snigdhatvam . asradāhagrahālakṣmīnāśitvam . śivaprītikaratvam . svacchatvañca .. * .. tadudbhavavāriguṇāḥ . vimalatvam . laghutvam . pittamūrchāpittāsradāhakāsamadātyayaroganāśitvañca . iti rājanirghaṇṭaḥ ..

candrakāntā, strī, (candraḥ kāntaḥ priyo yasyāḥ .) rātriḥ . iti śabdacandrikā .. (candrasya kāntā .) candrapatnī ca ..

candrakālānalaṃ, klī, cakraviśeṣaḥ . yathā --
     candrakālānalaṃ cakraṃ vyomākāraṃ likhedbudhaḥ .
     caturdikṣu triśūlāni madhyabhinnāni kārayet ..
     pūrbatriśūlamadhyasthaṃ dina ṛkṣādi likhyate .
     triśūle ca vahirmadhye madhye vahistriśūlake ..
     mṛtyustriśūle nāmarkṣe madhyamaṃ vahiraṣṭake .
     kṣemalābhajayaprajñā nāmarkṣe candragarbhage ..
     varjanīyaṃ prayatnena prathamāṣṭatripañcakam ..
iti samayāmṛtam ..

candrakī, puṃ, strī, (candrako vidyate'treti ac . candraka + ṅīṣ .) mayūraḥ . iti trikāṇḍaśeṣaḥ ..

candrakuṇḍaḥ, puṃ, (candrasya kuṇḍaḥ candraraśminirmitaḥ kuṇḍo vā . candrādhiṣṭhātṛkaḥ kuṇḍa ityarthaḥ .) kāmarūpasthasarovaraviśeṣaḥ . (yathā, kālikāpurāṇe kāmākhyārūpanirṇaye 81 adhyāye .
     candraraśmisamudbhūta ! candrakuṇḍa ! mahodadhe ! ..)

candrakūṭaḥ, puṃ, (candrākhyaḥ kūṭaḥ parvataḥ . yadbā, candraḥ kūṭe śṛṅge yasya . pratidane candrapradakṣiṇakaraṇādevāsya tathātvam .) kāmarūpasthaparvatabhedaḥ . yathā --
     pūrbaṃ vāyugireḥ śailaścandrakūṭa iti smṛtaḥ .
     trikoṇastāmrasaṅkāśastadūrdhve candramaṇḍalam ..
     dvitīyavargasyādyantu bindvindubhyāmalaṅkṛtam .
     candrabījamiti proktaṃ tena candraṃ prapūjayet ..
     adyāpi pratidarśe tu parvataṃ taṃ niśāpatiḥ .
     pradakṣiṇīkarotyeva daśabhī raśmibhiryutaḥ ..
     tasyaiva pūrbabhāge tu somakuṇḍāhvayaṃ saraḥ .
     tatra snātvā ca pītvā ca naraḥ kaivalyamaśnute ..
     svargādaṣabhṛtaścandraḥ kāmākhyāsevane yadā .
     tadā tadraśmisaṃghātaniḥsṛtāstoyarāśayaḥ ..
     taistoyairvāsavaḥ kuṇḍamakarodindracandrayoḥ .
     madhye puṇyatamasthāne svayaṃ brahmaśilopari ..
     candraraśmisamudbhūta ! candrakuṇḍa ! mahodadhe ! .
     sudhāsravaṇa ! sāhlāda ! tvaṃ candra ! kaluṣaṃ hara ..
     ityanena tu mantreṇa susnāya candrapāthasi .
     candrakūṭaṃ samāruhya pūjayedyastu taṃ naraḥ ..
     avicchinnā santatistu sukāntā tasya jāyate .
     paratra candrabhavanaṃ bhittvā yāti paraṃ padam ..
     tore tu candrakūṭasya nandano nāma vai giriḥ .
     tasmin vasati śakrastu kāmākhyāsevane rataḥ ..
     nyañcabhāvaṃ samāsādya sarvadeveśvaro hariḥ .
     sevituṃ tridaśeśānīṃ satataṃ vartate naraḥ ..
     candrakūṭasya tu girernandanasya tathā gireḥ ..
     pratidarśaṃ tathā candraḥ pradakṣiṇayati tridhā ..
     candrakuṇḍajale snātvā samāruhyātha nandanam .
     ārādhya śakraṃ lokeśaṃ mahāphalamavāpnuyāt ..

     iti kālikāpurāṇe kāmākhyārūpanirṇaye 81 adhyāyaḥ ..

candraguptaḥ, puṃ, (candreṇa guptaḥ rakṣitaḥ . candravadāhlādajanakarūpaguṇavattvāttathātvaṃ vā .) rājaviśeṣaḥ . (yathā, bhāgavate . 12 . 1 . 11 -- 12 .
     navanandān dvijaḥ kaścit prapannānuddhariṣyati .
     teṣāmabhāve jagatīṃ mauryā bhokṣyanti vai kalau .
     sa eva candraguptaṃ vai dvijo rājye'bhiṣekṣyati ..
) citraguptaḥ . iti kecit ..

candragolasthāḥ, puṃ, (candra eva golaḥ candragolakasthānaṃ candraloka ityarthaḥ . tatra tiṣṭhanti ye .) divyapitaraḥ . iti trikāṇḍaśeṣaḥ .. bahuvacanānto'yaṃ śabdaḥ ..

candragolikā, strī, (candragolaḥ sādhanatvenāstyasyāḥ . iti ṭhan ṭāp ca .) jyotsnā . iti hemacandraḥ . 2 . 20 ..

candracañcalā, strī, (candra iva calajjalasthacandravat cañcalā .) candrakamatsyaḥ . iti śabdaratnāvalī jaṭādharaśca ..

candradārāḥ, puṃ, (candrasya dārāḥ patnyaḥ .) aśvinyādinakṣatrāṇi . iti halāyudhaḥ .. bahuvacanānto'yam ..

candrapuṣpā, strī, (candra iva puṣpamasyāḥ .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

candraprabhaḥ, puṃ, (candra iva prabhā yasya .) vṛttāhadviśeṣaḥ . iti hemacandraḥ . 1 . 27 .. (candraprabhāviśiṣṭe, tri . yathā, mahābhārate . 6 . 20 . 8 .
     candraprabhaṃ śvetamapyātapatraṃ sauvarṇasragbhrājate cottamāṅge ..)

candraprabhā, strī, (candravat prabhā snigdhādiguṇavattāsyāḥ .) vākucī . iti rājanirghaṇṭaḥ .. auṣadhaviśeṣaḥ yathā, sukhavodhe .
     kṛmiripudahanavyoṣatriphalāmaradārucavyabhūnimbam .
     māgadhimūlaṃ mustaṃ saśaṭhīvacāmākṣikañcaiva ..
     lavaṇakṣāraniśāyugakustumburugajakaṇātiviṣāḥ .
     karṣāṃśakānyeva samāni kuryāt palāṣṭakaṃ cāśmajatorvidadhyāt .
     niṣpatraśuddhasya purasya dhīmān paladvayaṃ lauharajastathaiva ..
     sitācatuṣkaṃ palamatra vaṃśyā nikumbhakumbhatrisugandhiyuktam .
     candraprabheyaṃ guḍikā prayojyā cārśāṃsi nirṇāśayate ṣaḍeva ..
     bhagandaraṃ pāṇḍurakāmalāñca nirnaṣṭavahreḥ kurute ca dīptim .
     hantyāmayān pittakaphānilotthānnāḍīgate marmagate vraṇe ca ..
     granthyarvude vidradhirājayakṣmaṇormehe bhagākhye prabale ca yojyā .
     śukrakṣaye cāśmarimūtrakṛcchre śukrapravāhe'pyudarāmaye ca ..
     bhaktasya pūrbaṃ satataṃ prayojyā takrānupānaṃ tvatha mastupānam .
     ājo raso jāṅgalajo raso vā payo'thavā śītajalānupānam ..
     balena nāgasturago javena dṛṣṭyā suparṇaḥ śravaṇe varāhaḥ ..
     valīpalitanirmukto vṛddho'pi taruṇāyate ..
     na pānabhojye parihāryamasti na śītavātātapamaithuneṣu .
     śambhuṃ samabhyarcya kṛtaprasādenāptā guḍī candramasaḥ prasādāt ..

     (mṛtasūtābhrakaṃ lauhaṃ nāgaṃ vaṅgaṃ samaṃ samam .
     elābījaṃ lavaṅgañca jātīkoṣaphalantathā ..
     madhūkaṃ madhuyaṣṭī ca dhātrī ca samaśarkarā .
     karpūraṃ khādiraṃ sāraṃ śatāhvā kaṇṭakārikā ..
     amlavetasatulyāṃśamamlaloṇīdravairdinam .
     bhāvayenmeṣaśṛṅgyā ca nāgavallyā dinaṃ dinam ..
     vaṭikāṃ vadarāsthyābhāṃ nāmnā candraprabhāṃ parām .
     bhakṣayettīvramehārtaḥ sarvamehakulāntakam ..
     dhātrī paṭolapatraṃ vā kaṣāyaṃ vāmṛtāyutam .
     sakṣaudraṃ pāyayeccānu sarvamehapraśāntaye ..
iti candraprabhāvaṭī . iti vaidyakarasendrasārasaṃgrahe pramehādhikāre ..)

candrabhāgaḥ, puṃ, (bhaj + bhāve ghañ . candrasya bhāgovibhāgo yatra iti .) parvataviśeṣaḥ . yathā -- ṛṣaya ūcuḥ .
     candrabhāgā kathaṃ sindhustatrotpannā mahāgirau .
     kīdṛk sarastadbiprendra ! bṛhallohitasaṃjñakam ..
     kathaṃ sa parvataśreṣṭhaścandrabhāgāhvayo'bhavat .
     candrabhāgāhvayā kasmānnadī jātā vṛṣodakā ..
     etannaḥ śroṣyamāṇānāṃ jāyate kautukaṃ mahat .
     māhātmyaṃ candrabhāgāyāḥ kāsārasya girestadā ..
     mārkaṇḍeya uvāca .
     śrūyatāṃ candrabhāgāyā utpattirdvijasattamāḥ .
     yuṣmābhiścandrabhāgasya māhātmyaṃ nāmakāraṇam ..
     himavatgirisaṃsaktaśatayojanavistṛtaḥ .
     yojanatraya ucchrāyaḥ kundendudhavalo giṃriḥ ..
     tasmin girau purā vedhāścandraṃ śuddhaṃ sudhānidhim .
     vibhajya kalpayāmāsa devārthaṃ sa pitāmahaḥ ..
     pitrarthañca tathā tasya tithivṛddhikṣayātmakam .
     kalpayāmāsa jagatāṃ hitāya kamalāsanaḥ ..
     vibhaktaścandramā yasmāt tasmin parvatasattame .
     ato devāścandrabhāgaṃ nāmnā cakruḥ purā girim ..
ityādi kālikāpurāṇe 20 adhyāyaḥ ..

candrabhāgā, strī, (candrabhāgaḥ parvataviśeṣaḥ sa utpattisthānatvenāstyasyāḥ . arśa ādibhyo'c . 5 . 2 . 127 . ityac tataṣṭāp . candrabhāgāt parvataviśeṣāt jātā iti vā .) nadīviśeṣaḥ . ityamaraḥ . 1 . 10 . 34 .. tatparyāyaḥ . candrabhāgī 2 candrikā 3 . iti śabdaratnāvalī .. sā tu kāśmīradeśe prasiddhā . tasyā utpattiryathā -- mārkaṇḍeya uvāca .
     yatra devasabhā bhūtā sānau tasya mahāgireḥ .
     tatra jātā devanadī śītākhyā vacanādvidheḥ ..
     snāpayitvā yathā candraṃ śītātoyairmanoharaiḥ .
     candraṃ papurbrahmavākyāt sarve te tridivaukasaḥ ..
     tadā śītājalaṃ candrasnānayogācca sāmṛtam .
     bhūtvā nipatitaṃ tasmin vṛhallohitasaṃjñake ..
     tadvivṛddhaṃ tadā toyaṃ tasmin sarasi nirmalam .
     taddadarśa svayaṃ brahmā vivṛddhaṃ sādhu tajjalam ..
     taddarśanājjalāttasmādutthitā kanyakottamā .
     candrabhāgeti tannāma vidhiścakre svayaṃ tataḥ ..
     bhāryārthe sāgarastāntu jagrāha brahmasammate .
     tatraivādhiṣṭhitaṃ toyaṃ gadāgreṇa niśāpatiḥ ..
     nirbhidya paścibhe pārśve giriṃ tattu pravāhayat .
     tat sāmṛtajalaṃ bhittvā bṛhallohitasaṃjñakam ..
     kāsāraṃ sāgaraṃ jātaṃ candrabhāgā nadī tu sā .
     sāgaro'pi tadā bhāryāṃ candrabhāgāṃ mahānadīm ..
     tena toyapravāheṇa nināya bhavanaṃ svakam .
     evaṃ tasmin samutpannā candrabhāgāhvayā nadī ..
     candrabhāge mahāśaile guṇairgaṅgāsamā sadā .
iti kālikāpurāṇe 22 adhyāyaḥ .. asyā jalasya guṇaḥ . suśītalatvam . dāhapittavātanāśitvañca . iti rājanirghaṇṭaḥ ..

candrabhāgī, strī, (candrabhāgasya tadākhyayā prasiddhasya parvatasya iyam . candrabhāgaparvatasañjātatvāttathātvam . candrabhāga + tasyedam . 4 . 3 120 .. ityaṇ . atra na vṛddhviḥ . tataḥ bahvādibhyaśca . 4 . 1 . 45 . iti ṅīṣ .) candrabhāgānadī . iti śabdaratnāvalī .

candrabhūti, klī, (candrasyeva śuklā bhūtiḥ sampat kāntiriti yāvat yasya . candravat śubhradīptitayāsya tathātvam .) rūpyam . iti rājanirghaṇṭaḥ ..

candramaṇiḥ, puṃ, (candrapriyaścandrakānta ityarthaḥ maṇiḥ . śākapārthivavat samāsaḥ .) candrakāntamaṇiḥ . iti hemacandraḥ . 4 . 133 ..

candramaṇḍalaṃ, klī, (candrasya maṇḍalam .) candravimbam . candrapariveśaḥ .. (yathā, goḥrāmāyaṇe . 5 . 32 . 48 .
     tasyāśca vimalaṃ vaktraṃ sudantaṃ suguṇairyutam .
     yathā rāhuvinirmu ktamabhavaccandramaṇḍalam ..
)

candramāḥ, [s] puṃ, (candramānandaṃ mimīte yadvā candraṃ karpūraṃ sādṛśyena māti parimātīti . mā + candre mo ḍit . uṇāṃ . 4 . 228 . iti asiḥ sa ca ḍit . candraṃ rajataṃ amṛtañca tadiva mīyate candra iti vā mīyate iti dāsībhārādivyutpādane haradattaḥ .) candraḥ . ityamaraḥ . 1 . 3 . 13 .. (yathā, pañcatantre . 3 . 68 .
     ekopi kopi sevyo yaḥ kṣīṇaṃ kṣīṇaṃ punarnavam .
     anudvignaḥ karotyeva sūryaścandramasaṃ yathā ..
)

candramauliḥ, puṃ, (candraḥ maulau śekhare yasya .) śivaḥ . iti hārāvalī . 8 .. (yathā, kumāre . 5 . 86 .
     adya prabhṛtyavanatāṅgi ! tavāsmi dāsaḥ krītastapobhiriti vādini candramaulau ..)

candrarekhā, strī, (candrasya rekhā iva ākṛtiryasyāḥ .) vāgujī . iti bhaiṣajyaratnāvalī .. hākuca iti bhāṣā .. (yathā, bhaiṣajyaratnāvalyāṃ kuṣṭhādhikāre .
     guḍucī candrarekhā ca somarāṭ cakramardakam .. vākucīśabde vivaraṇamasyā jñātavyam ..)

candrareṇuḥ, puṃ, (candra āhlādako reṇuryatra .) kāvyacauraḥ . iti trikāṇḍaśeṣaḥ ..

candralekhā, strī, (candrasya lekhā iva ākṛtiryasyāḥ .) vākucī . iti rājanirghaṇṭaḥ .. (apsaroviśeṣaḥ . yathā, kāśīkhaṇḍe . 9 . 7 .
     urvaśī menakā rambhā candralekhā tilottamā .. chandoviśeṣaḥ . yathā, chandomañjaryām .
     mrau mo yau cedbhavetāṃ saptāṣṭakaiśca ndralekhā ..)

candralohakaṃ, klī, (candra iva śubhraṃ lohakaṃ dhātudravyam .) rūpyam . iti rājanirghaṇṭaḥ ..

candravaṃśaḥ, puṃ, (candrasya vaṃśaḥ anvavāyaḥ .) candrasantānaḥ . yathā . brahmaṇaḥ puttraḥ atriḥ tasya puttraścandraḥ tasya budhaḥ tasya vaivasvatamanukanyāyāṃ ilāyāṃ bhāryāyāṃ purūravāḥ sa pratiṣṭhānanagare idānīṃ viṭhorasaṃjñe rājacakravartī āsīt . tasyorvaśyāṃ ṣaṭ puttrā āsanteṣāṃ āyurjyeṣṭhaḥ . tasya puttro nahuṣastasya yayātiścakravartī . tasya dve bhārye vṛṣaparvaṇo dānavarājasya sutā śarmiṣṭhā śukrasya kanyā devayānī ca . devayānyāṃ yayāterdbau puttrau yadusturvasuśca . śarmiṣṭhāyāṃ trayaḥ puttrāḥ druhyuḥ anuḥ pūruśca . tatra yaduprabhṛtayaścatvāraḥ piturājñāhelanaṃ kṛtavantaḥ pitrā śaptāḥ . jyeṣṭhaputtraṃ yaduṃ śaśāpa tava vaṃśerājacakravartī mābhūt . turvasudruhyvanūn śaśāpa yuṣmākaṃ vaṃśyā vedavāhyā mlecchā bhaviṣyanti . pūrustu piturājñayā duṣkaraṃ karma kṛtvā pituratipriya āsīt . yayātiḥ svamaraṇasamaye kaniṣṭhaputraṃ pūruṃ rājacakravartinaṃ kṛtavān . yadave dakṣiṇasyāṃ diśi kiñcidrājyakhaṇḍaṃ dattavān . tathā druhyave pūrbasyāṃ diśi, paścimāyāṃ turvasave, uttarasyāṃ anave sarvān pūroradhīnāṃścakre . yaduratīvadharmaśīlastadvaṃśe dvāpara yugasyānte śrīkṛṣṇo'vatīrṇaḥ . taccaritaṃ sarvaśāstraprasiddham .. (adhunā yadorghaṃśa ucyate . yadoḥ puttraḥ kroṣṭā (kroṣṭu) tasya vṛjinivān tasya āhiḥ tasya uśaṅguḥ tasya citrarathaḥ tasya śaśavinduḥ tasyaḥpṛthukīrtiḥ pṛthujayaḥ pṛthudānaḥ pṛthuśravā iti catvāraḥ puttrāḥ . pṛthu śravasaḥ tamaḥ tasya uśanāḥ tasya śitāyuḥ tasya rukmakavacaḥ tasya jyāmaghaḥ tasya vidarbhaḥ tasya krathaḥ tasya kuntiḥ tasya vṛṣṭiḥ tasya nivṛttiḥ tasya daśārhaḥ tasya vyomaḥ tasya jimūtaḥ tasya vikṛtiḥ tasya bhīmarathaḥ tasya madhurathaḥ tasya śakuniḥ tasya karantiḥ tasya devamataḥ tasya devakṣetraḥ tasya madhuḥ tasya kuruvaśaḥ tasya anurathaḥ tasya puruhotraḥ tasya aṃśuḥ tasya satyaśrutaḥ tasya vṛṣṇiḥ devāvṛdhaḥ andhakaḥ mahābhujaḥ iti catvāraḥ puttrāḥ . teṣu vṛṣṇijyaṣṭhaḥ tasya sumitraḥ tasya anamitraḥ tasya vṛṣṭiḥ tasya citrakaḥ tasya vidūrathaḥ tasya śūraḥ tasya bhajamānaḥ tasya śiniḥ tasya bhojaḥ tasya rādhikaḥ tasya devamīḍhaḥ tasya śūrasenaḥ tasya vasudevaḥ tasya puttro bhagavān śrīkṛṣṇaḥ .. * ..) yayātiputtrasya pūrorativistīrṇo vaṃśa ucyate . pūroḥ puttro janamejayaḥ tasya pracinvān tasya pravīraḥ tasya manasyuḥ tasya cārupadaḥ tasya sudyuḥ tasya bahugavaḥ tasya saṃyātiḥ tasya ahaṃyātiḥ tasya raudrāśvaḥ tasya ṛceyuḥ tasya rantināraḥ tasya sumatiḥ (taṃsuḥ) tasya raibhyaḥ (surodhaḥ) tasya duṣmantaścakravartī . tasya śakuntalāyāṃ bhāryāyāṃ bharataścakravartī āsīt . yastrayastriṃśacchatamaśvamedhān kṛtavān pañcāśadrājasūyān evamanyān nānāvidhān yajñān akarot bahūni dhanaratnādīni dattavān saptaviṃśatisahasravatsarān ekacchatraṃ rājyaṃ kṛtavān . tasya puttro vitathaḥ tasya manyuḥ tasya bṛhatkṣetraḥ tasya hastī yena hastināpuraṃ nirmitam . tasya ajamīḍhaḥ tasya ṛkṣaḥ tasya sambaraṇaḥ tasya sūryakanyāyāṃ tapatyāṃ kuruḥ tasya jahguḥ tasya surathaḥ tasya vidūrathaḥ tasya sārvabhaumaḥ tasya jayatsenaḥ tasya rādhikaḥ tasya ayutāyuḥ tasya ṛkṣaḥ tasya dilīpaḥ tasya pratīpaḥ tasya devāpiḥ śāntanuḥ vāhlīka iti trayaḥ puttrāḥ . tatra devāpiḥ kalāpagrāme yogī bhūtvā vartate . sa kalau candravaṃśe lupte kalerante punaḥ satyayuge candravaṃśaṃ bhāvayiṣyati .. * .. tatra śāntanū rājā abhavat sa cakravartī tasya gaṅgāyāṃ bhīṣmaḥ puttro jātaḥ sa paramadharmātmā mahāvīraḥ yena piturdāśakanyāvivāhārthaṃ pitṛrājyaṃ tyaktam . yaḥ svasya vivāhaṃ tyaktrā ūrdhvaretā jātaḥ . śāntanordāśakanyāyāṃ dvau puttrau jātau citrāṅgado vicitravīryaśca . satyavatyāṃ kanyākāle parāśarāt vyāso jātaḥ . punarbhunervarāt vyāsajanmānantaraṃ sā kanyārūpābhavat . citrāṅgado yuddhve gandharveṇa hataḥ . vicitravīryasya kṣetre satyavatyājñayā vyāsaḥ dhṛtarāṣṭraṃ pāṇḍuñca janayāmāsa . dhṛtarāṣṭrasyāndhasya gāndhāryāṃ bhāryāyāṃ duryodhanajyeṣṭhaṃ puttraśataṃ babhūva . pāṇḍordbebhārye kuntī mādrī ca . mṛgībhūtasya muneḥśāpānmaithunarahitasya pāṇḍorājñayā kuntī dharmādyudhiṣṭhiraṃ pavanādbhīmaṃ indrādarjunaṃ janayāmāsa . mādrī aśvinīkumārābhyāṃ nakulasahadevau janayāmāsa . yudhiṣṭhirastu rājasūyayājī . arjunasya subhadrāyāṃ bhāryāyāṃ abhimanyustasya uttarāyāṃ bhāryāyāṃ parikṣit . yudhiṣṭhirādanantaraṃ kaliyugasyārambhe sa rājāsīt cakravartī . tasya janamejayaḥ tasya śatānīkaḥ tasya sahasānīkaḥ tasya aśvamedhajaḥ tasya asīmakṛṣṇaḥ tasya nemicakraḥ sa hastinānagare nadyāhṛte kauśāmbyāṃ puryāṃ rājāsīt . tasya uptaḥ tasya citrarathaḥ tasya śucirathaḥ tasya vṛṣṭimān tasya susenaḥ tasya sunīthaḥ tasya nṛcakṣaḥ tasya sukhīnalaḥ tasya pariplavaḥ tasya sunayaḥ tasya medhāvī tasya nṛpañjayaḥ tasya dūrvaḥ tasya timiḥ tasya bṛhadrathaḥ tasya sudāsaḥ tasya śatānīkaḥ tasya durdamanaḥ tasya mahīnaraḥ tasya daṇḍapāṇiḥ tasya nimiḥ tasya kṣemakaḥ . etatparyantamasya vaṃśasya śāntiḥ ete kaleḥ sahasravarṣaparyantaṃ sthitāḥ .. * .. somavaṃśaśākhāntare magadhavaṃśyā rājānaḥ kalau bahukālaṃ sthitāḥ . ataste varṇyante . tatra yudhiṣṭhirasamakālīno jarāsandhasutaḥ sahadevo magadheṣu rājāsīt . tasya mārjāriḥ tasya śrutaśravāḥ tasya ayutāyuḥ tasya niramitraḥ tasya sunakṣatraḥ tasya bṛhatsenaḥ tasya karmajit tasya śrutañjayaḥ tasya vipraḥ tasya śuciḥ tasya kṣemaḥ tasya suvrataḥ tasya dharmasūtraḥ tasya samaḥ tasya dṛḍhasenaḥ tasya sumatiḥ tasya subalaḥ tasya sunīthaḥ tasya satyajit tasya viśvajit tasya purañjayaḥ ete rājānaḥ kaleḥ sahasravatsaraparyantaṃ rājyaṃ kṛtavantaḥ .. * .. tataḥ purañjayasya mantrī śunakaḥ purañjayaṃ hatvā tasya puttraṃ pradyotaṃ rājānaṃ kṛtavān . tadārabhya rājāno varṇasaṅkaradoṣaduṣṭā jātāḥ . pradyotaputtraḥ pālakaḥ tasya viśākhayūpaḥ tasya rājakaḥ tasya nandivardhanaḥ . ete pañca aṣṭatriṃśottaraśatavarṣaṃ bhūmipā āsan .. * .. nandivardhanasya puttraḥ śiśunāgaḥ tasya kākavarṇaḥ tasya kṣemadharmā tasya kṣetrajñaḥ tasya vidhisāraḥ tasya ajātaśatruḥ tasya darbhakaḥ tasya ajayaḥ tasya nandivardhanaḥ tasya mahānandiḥ ete daśa nṛpāḥ ṣaṣṭyuttaraśatatrayaṃ vatsarān bhūmipālā āsan .. * .. mahānandisuto nandaḥ śūdrāyāṃ samutpannaḥ rājāsīt tasya sumālyādyā aṣṭau puttrā āsan . te śatavatsarān rājyaṃ kṛtavantaḥ . cāṇakyanāmā kaścidbrāhmaṇaḥ nandaṃ tatputtrāṃśca hatvā mauryaṃ candraguptaṃ rājānaṃ kṛtavān . kalau nandāntaḥ kṣattriyavaṃśaḥ . iti śrībhāgavataṃ mahābhāratañca ..

candravallarī, strī, (cadi āhlāde + rak . candrā ānandadāyikāvallarī . sudhātulyamadhusrāvitvāttathātvam . candrasya vallarī latā iti kecit .) somavallarī . somalatā iti khyātā . brahmīśākamiti kecit . ityamaraṭīkāyāṃ bharataḥ ..

candravallī, strī, (candra iva ānandadāyikā vallī .) prasāraṇī . mādhavīlatā . iti rājanirghaṇṭaḥ .. somalatā ca .. (somalatāśabde guṇādayo'syā jñeyāḥ ..)

candravālā, strī, (candraṃ karpūramapi valate saṃvṛṇoti svagandhena iti . valasaṃvaraṇe + aṇ . tataṣṭāp .) sthūlailā . ityamaraḥ . 2 . 4 . 125 .. (paryāyo 'syā yathā --
     elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca .
     bhadrailā bṛhadelā ca candravālā ca niṣkuṭiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

candravihaṅgamaḥ, puṃ, (candra iva śubhro vihaṅgamaḥ .) vakapakṣī . iti trikāṇḍaśeṣaḥ ..

candravrataṃ, klī, (candrāya candralokaprāptaye yat vratam . yadvā, candrasya hrāsavṛddhibhyāṃ kṛtaṃ yadvrataṃ tat .) cāndrāyaṇam . iti smṛtiḥ .. (etadvivaraṇaṃ cāndrāyaṇaśabde draṣṭavyam ..)

candraśālā, strī, (candreṇa śālate śobhate iti . śāla + ac . tataṣṭāp .) jyotsnā . iti trikāṇḍaśeṣaḥ .. (candra iva śālate ślāghate iti . uccasthānasthitatvādeva tathātvam .) prāsādoparigṛham . tatparyāyaḥ . śirogṛham 2 . iti hemacandraḥ . 4 . 61 .. candraśālikā 3 vaḍabhī 4 kūṭāgāram 5 . iti trikāṇḍaśeṣaḥ .. (yathā, radhuḥ . 13 . 40 .
     tasyāyamantarhitasaudhabhājaḥ prasaktasaṅgītamṛdaṅgaghoṣaḥ .
     viyadgataḥ puṣpakacandraśālāḥ kṣaṇaṃ pratiśrunmukharāḥ karoti ..
)

candraśālikā, strī, (candra iva śālate iti . śāla + ṇvul . ṭāpi ataṃ itvam . yadbā, candraśālā + svārthe kan .) vaḍabhī . iti trikāṇḍaśeṣaḥ ..

candraśūraṃ, klī, phalaviśeṣaḥ . hālim iti bhāṣā . tatparyāyaḥ . candrikā 2 carmahantrī 3 paśumehanakārikā 4 nandanī 5 kāravī 6 bhadrā 7 . asya guṇāḥ . hikvāvātaśleṣmātisāriṇāṃ hitatvam . asṛgvātarogadveṣitvam . balapuṣṭivivardhanatvañca . iti bhāvaprakāśaḥ ..

candraśekharaḥ, puṃ, (candraḥ śekhare maulau yasya . yadvā, cadi āhlāde + rak . candraḥ āhlādaḥ svānandānubhavarūpaparamātmajyotiḥ śekhare lalāṭordhvabhāge yasya . svaprakāśātmanāṃ śarīratrayopādhivarjitānāṃ yogīndrapuruṣāṇāmapi lalāṭadeśe satyajñānānandāmṛtasetoḥ parabrahmaṇaḥ svābhāsakajyotirmaṇḍalasya prakāśamānatvāt anyeṣvapi candraśesvaratvamiti cenna . viśvagurormahādevādanyatra pūrṇatamayogasiddheraprasiddheḥ . kiñca maheśvarādiśabdavat rūḍhiśaktito'pi sarvayogīndragurau bhagavati maheśvare eva candraśekharapadasya samanvarthateti pūrbācāryapādāḥ ..) śivaḥ . ityamaraḥ . 1 . 1 . 32 .. (yathā, kumāre . 5 . 58 .
     yadā budhaiḥ sarvagatastvamucyase na vetsi bhāvasthamimaṃ kathaṃ janam .
     iti svahastollikhitaśca mugdhayā rahasyupālabhyata candraśekharaḥ ..
candrayuktaḥ śekharaḥ śṛṅgaṃ yasya .) parvataviśeṣaḥ . yathā, āgame śivavākyam .
     viśeṣataḥ kaliyuge vasāmi candraśekhare .. (tathā, mahāliṅgeśvaratantre .
     śambhunāthaścandranāthaścandraśekhara parvate ..) caṭṭaladeśe mahāpīṭhe bhairavaviśeṣaḥ . yathā --
     caṭṭale dakṣabāhurme bhairavaścandraśekharaḥ .
     vyaktarūpā bhagavatī bhavānī tatra devatā ..
     viśeṣataḥ kaliyuge vasāmi candraśekhare ..
iti tantracūḍāmaṇau 51 pīṭhanirṇayaḥ .. karavīrapurarājā . sa ca pauṣyarājaputtraḥ . yathā --
     atha kāle vyatīte tu sarvajño vṛṣabhadhvajaḥ .
     tadbhāvikarma jñātvaiva mānuṣo hyabhavat svayam ..
     brahmaṇo dakṣiṇāṅguṣṭhāddakṣo brahmasuto'bhavat .
     aditistatsutā jātā tataḥ pūṣāhvayo'bhavat ..
     pūṣṇaḥ puttro'bhavat pauṣyaḥ sarvaśāstrārthapāragaḥ .
     yasya tulyo nṛpo bhūmau na bhūto na bhaviṣyati ..
     sa puttrahīno rājābhūt pauṣyo nṛpatisattamaḥ .
     śeṣe vayasi samprāpte bhāryābhistisṛbhiḥ saha ..
     pauṣyaḥ paramayā bhaktyā brahmāṇaṃ paryatoṣayat .
     tasya prasanno bhagavān brahmā lokapitāmahaḥ ..
     tamuvāca sa rājānaṃ kimicchasi vadasva me .
     prasanno'smi nṛpaśreṣṭha ! pradāsyāmi yathepsitam ..
     yadiṣṭaṃ tava jāyānāṃ tattaddāsyāmi sāmpratam ..
     pauṣya uvāca .
     hiraṇyagarbhāputtro'haṃ puttrārthī tvāmupāsmahe .
     tvayi prasanne puttro me bhavellakṣaṇasaṃyutaḥ ..
     etadarthaṃ sabhāryo'haṃ bhaktyā tvāṃ samupasthitaḥ .
     yathā me jāyate puttrastathā kuru jagatpate ! ..
     punnāmno narakāt puttrastrāyate pitaraṃ prasūm .
     atastasmādbhayaṃ brahman ! tvaṃ nāśayitumarhasi ..
     brahmovāca .
     śṛṇu pauṣya ! yathā bhāvī puttrastava kulodbahaḥ .
     tadahaṃ te vadāmyadya bhāryābhistat samācara ..
     idaṃ phalaṃ gṛhāṇa tvaṃ mayā dattvaṃ nṛpottama ! .
     ajīrṇaṃ bahule kāle prāpte'pi surasaṃ sadā ..
     phalametat samādāya yāvat saṃvatsaradvayam .
     ārādhaya mahādevaṃ suprasanno bhaviṣyati ..
     yathā saṃbhāṣate bhargaḥ phalametattathā bhavān .
     kariṣyati phalaṃ rājan ! bhāryābhistisṛbhiḥ saha ..
     tataste lakṣaṇopetastanayaḥ kulavardhanaḥ .
     bhaviṣyati ca yaḥ śāstā cakravartī bhaviṣyati ..
     ityuktrā prayayau brahmā rājāpi saha bhīrubhiḥ .
     haraṃ yaṣṭuṃ samārebhe bhaktyā paramayā yutaḥ ..
     nirāśī saṃyatāhāraḥ kadācit phalabhojanaḥ .
     dṛśadvatīnadītīre phalaṃ saṃsthāpya cāgrataḥ ..
     puṣpārghyadhūpadīpādyairvṛṣadhvajamatarpayat .
     sa tu varṣadvaye'tīte mahādevo jagatpatiḥ ..
     pauṣyasya nṛpateḥ samyak prasasādārthasiddhaye .
     prasannaḥ prāha nṛpatiṃ mahādevo hasanniva ..
     upāsate kimarthaṃ māṃ tanme vada dadāmi te ..
     pauṣya uvāca .
     aputtro'haṃ puttrakāmaḥ pūjayāmi vṛṣadhvaja ! .
     yathāhaṃ puttravān vai syāṃ vṛṣadhvaja ! tathā kuru ..
     iti saṃnyavadadrājā bhāryābhiḥ saha harṣitaḥ .
     praṇamya stutipūrbeṇa bhaktinamrātmamānasaḥ ..
     tataḥ puttrārthinaṃ bhūpaṃ prasanno vṛṣabhadhvajaḥ .
     brahmadattaphalaṃ haste kṛtve daṃ tamuvāca ha ..
     īśvara uvāca .
     idaṃ phalaṃ brahmadattaṃ vibhajya nṛpate tridhā .
     bhojayaitāḥ svajāyāstvaṃ prahṛṣṭaḥ susthamānasaḥ ..
     tataḥ pravṛtte bhavata etāsu ṛtusaṅgame .
     ādhāsyanti ca garbhāṃstu bhāryāste yugapannṛpa ! ..
     kāle prāpte ca yugapat prasavo yoṣitāṃ tava .
     bhaviṣyati nṛpaśreṣṭha ! tā evaṃ tva kariṣyasi ..
     ekasyā jaṭhare śīrṣaṃ bhāryāyāste bhaviṣyati .
     aparasyāstathā kukṣau madhyabhāgo bhaviṣyati ..
     adho nābhyāstu yo bhāgaḥ so'parasyāṃ bhaviṣyati .
     tataḥ khaṇḍatrayaṃ bhūpa ! yathāsthānaṃ pṛthak pṛthak ..
     yojayiṣyasi paścātte puttra eko bhaviṣyati .
     tasya śīrṣe candrarekhā sahajā saṃbhaviṣyati ..
     tenaiva nāmnā sa khyātiṃ gamiṣyati ca bhūpate ! .
     ityuktvā sa mahādevastāsāṃ garbhān svayaṃ tadā ..
     saṃskartuṃ jāhnavītoyamātmanaḥ śiraso nyadhāt .
     tataḥ phale svayaṃ devaḥ praviveśa vṛṣadhvajaḥ ..
     tatkṣaṇāt tat phalaṃ bhūtaṃ tribhāgaṃ svayameva hi .
     pauṣyastat phalamādāya muditaḥ saha bhāryayā ..
     prayayau mandiraṃ hṛṣṭo anujñāpya vṛṣadhvajam .
     tataḥ samucite kāle prāpte tābhistu bhakṣitam ..
     tat phalaṃ nṛpaśārdūla ! garbhāścāpyāhitāḥ śubhāḥ .
     sampūrṇe garbhakāle tu garbhebhyaḥ samajāyata ..
     khaṇḍatrayaṃ pṛthak rājā yathā bhargeṇa bhāṣitam .
     tacca khaṇḍatrayaṃ pauṣyo yathāsthānaṃ niyojya ca .
     ekaṃ piṇḍaṃ cakārāśu tatra puttro vyajāyata .
     tasya śīrṣe tadā rājan sahajendukalā śubhā ..
     virarāja yathā svacchā śaratkāle kalā vidhoḥ .
     taṃ sarvalakṣaṇīpetaṃ pīnāraskaṃ sunāsikam ..
     siṃhagrīvaṃ viśālākṣaṃ dīrghāyatabhujaṃ tadā .
     dṛṣṭvā pauṣyo'tha bhāryābhistisṛbhiḥ saha saṃmudam .
     lebhe daridraḥ satkoṣaṃ prāpyeva vipulaṃ tataḥ .
     tasya nāmākarodrājā brāhmaṇaiḥ svaiḥ purohitaiḥ ..
     candraśekhara ityevaṃ kāntyā candramasaḥ samaḥ .
     vavṛdhe sa mahābhāgaḥ pratyahaṃ cātyarugyataḥ ..
     kalābhiriva tejasvī śaradīva niśākaraḥ .
     evaṃ tisṛṇāmambānāṃ garbhe jāto yato haraḥ ..
     atastryambakanāmābhūt prathito lokadevayoḥ .
     sa rājaputtraḥ kaumārāvasthāṃ prāpa yadā tadā ..
     sarvaśāstrārthatattvajño jiṣṇostulyo babhūva ha .
     bale vīrye praharaṇe śāstre śīle ca tatsamaḥ ..
     nānyo'bhūnnṛpaśādrdūla ! no vā bhūmau bhaviṣyati .
     abhiṣicyātha taṃ bālaṃ kumāraṃ balavattaram ..
     daśapañcaikavarṣīyaṃ sarvarājaguṇairyutam .
     tisṛbhiḥ saha bhāryābhirvanaṃ pauṣyo viveśa ha ..
     vṛddhocitakriyāṃ kartaṃ rājā paramadhārmikaḥ .
     gate pitari rājā sa vanavāsaṃ mahābalaḥ ..
     sarvāṃ kṣitiṃ vaśe cakre'mātyaiḥ sa candraśekharaḥ .
     sārvabhaumo nṛpo bhūtvā rājabhiḥ pariṣevitaḥ ..
     amarairiva devendro vijahāra śriyā yutaḥ .
     evaṃ pauṣyasuto bhūtvā tryambakaḥ prāpya nirvṛtim ..
     brahmāvartāhvaye ramye karavīrāhvaye pure .
     dṛśadvatīnadītīre rājā bhūtvā mumoda ha ..
iti kālikāpurāṇe 46 adhyāyaḥ .. * .. (svanāmakhyātaḥ paṇḍitaviśeṣaḥ . asau hi siddhapuruṣaḥ triveṇīsannikarṣasthavandyapāḍākhyagrāme 1600 śakasya prārambha eva vartamāna āsīt . adyāpi tasya siddhisthānaṃ tatraiva vartate . ayaṃ nānāśāstravettā viśeṣato jyotiṣaśāstreṣu labdhapratiṣṭho babhūva . etatsaṃkalitā bahavo granthā asmaddeśe'dyāpi pracaranti .. * ..) ṣoḍaśadhruvakāntargatanavamadhruvakaḥ . tadvivaraṇaṃ dhruvakaśabde draṣṭavyam .. api ca .
     ūnaviṃśativarṇāṅghriḥ siddhidaścandraśekharaḥ .
     kathitaḥ kenduke tāle bhavet śṛṅgāravīrayoḥ ..
iti saṅgītadāmodaraḥ .. (vaṭikauṣadhaviśeṣaḥ .
     sūto gandhaṣṭaṅgaṇaḥ soṣaṇaḥ syādetaistulyā śarkarā matsyapittaiḥ .
     bhūyo bhūyo bhāvayettu trivāraṃ vallo deyaḥ śṛṅgaverasya vārā ..
     samyak tāpe vāribhaktaṃ satakraṃ vṛntākāḍhyaṃ pathyameva pradiṣṭam .
     aṅge rogaṃ hanti sāmaṃ prabhāvāt pittādhikye mūrdhni vāriprayogaḥ ..
iti udakamañjarīrasaḥ ..
     atraiva śarkarāṃ tyaktvā śilā ca yadi dīyate .
     guṇaiḥ samo bhavedasya nāmnā ca candraśekharaḥ ..
iti candraśekharo rasaḥ ..)

candrasaṃjñaḥ, puṃ, (candrasya saṃjñā saṃjñā yasya .) karpūram . ityamaraḥ . 2 . 6 . 130 ..

candrasambhavā, strī, (candraḥ sambhavo yasyāḥ .) kṣudrailā . iti śabdacandrikā .. (budhe, puṃ ..)

candrahāsaṃ, klī, (candrasyeva śuklo hāsaḥ prabhā yasya .) raupyam . iti rājanirghaṇṭaḥ ..

candrahāsaḥ, puṃ, (candrasyeva śuklo hāso dīptiryasya .) khaḍgaḥ . rāvaṇakhaḍgaḥ . iti medinī . ge, 52 ..

candrahāsā, strī, (candrahāsa + ṭāp .) guḍūcī . iti rājanirghaṇṭaḥ .. (candravadāhlādakaro hāso yasyāḥ iti . gāyattrīrūpā bhagavatī . yathā, devībhāgavate . 12 . 6 . 48 .
     candrahāsā cārudātrī cakorī candrahāsinī .. bṛhatī . tasyāḥ paryāyā yathā --
     kṣudrāyāṃ kṣudrabhaṇṭākyāṃ bṛhatīti nigadyate .
     śvetā kṣadrā candrahāsā lakṣmaṇā kṣetradūtikā ..
     garbhadā candrabhā candrī candrapuṣpā priyaṅkarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

candrā, strī, (candayati āhlādayatīti . cadi + ṇic + rak . striyāṃ ṭāp .) elā . vitānam . iti śabdaratnāvalī .. guḍūcī . iti kecit ..

candrātapaḥ, puṃ, (candra iva ātapati śītalaṃ karoti chāyādānena . ā + tap + ac .) ācchādanaviśeṣaḥ . cāṃdoyā iti bhāṣā .. tatparyāyaḥ . ullocaḥ 2 vitānam 3 candrā 4 . iti śabdaratnāvalī .. (candrasya ātapaḥ raśmiḥ .) jyotsnā . iti hemacandraḥ . 2 . 21 .. (yathā, kādambaryām . candrātapamiva rasatāmupetam ..)

candrāpīḍaḥ, puṃ, (candraḥ āpīḍe śekhare yadvā āpīḍaḥ śirobhūṣaṇaṃ yasya .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (kāśmīrasya rājaviśeṣaḥ . yathā, rājataraṅgiṇyām . 4 . 45 .
     rājacūḍāmaṇiḥ śrīmāṃścandrāpīḍastato'bhavat .
     pīḍitendutviṣā kīrtyā kaleḥ pīḍā ñcakāra yaḥ ..
kādambarīvarṇitanāyakaviśeṣaḥ . sa tu rājñastārāpīḍasya puttraḥ . yathā, kādambaryām . 137 . atikrānte ca ṣaṣṭhījāgare prāpte daśame'hani puṇye muhūrte gāḥ suvarṇañca koṭiśo brāhmaṇasāt kṛtvā māturasya mayā paripūrṇamaṇḍalaścandraḥ svapne mukhakamalamāviśan dṛṣṭaḥ iti svapnānurūpameva rājā sūnoścandrāpīḍa iti nāma cakāra . ayaṃ hi ekadā mṛgayāṃ gacchan kinnaramithunamanudhāvan himālayaśikharamadhiruhya acchodasarovarasamīpaṃ gatavān . tatrasthaśca mahāśvetāṃ gandharvakumārīmavalokya tanmukhāt tasyāḥ sarvavṛttāntamākarṇya ca tayā saha gandharvalokaṃ gata vān . tatra gata eva gandharvarājasya citrarathasya kādambarīṃ nāma kanyāṃ dadarśa . dṛṣṭvā ca tāṃ kandarpabāṇapīḍito babhūva . tato'tikaṣṭena tasmāt sthānāt pratyāgatya svasahacaraṃ vaiśampāyanaṃ skandhāvārarakṣakatvena parikalayya pitrāhūtaḥ khabhavanamājagāma . atha gacchati kāle vaiśampāyanānayanāya gato'sau cirabandhorvaiśampāyanasya mṛtyuvārtāmākalayya chinnataruriva bhūtale patitvā mahāśvetāsannikarṣa eva vidīrṇahṛdayo gatāsurāsīt . tato daivādeśena rakṣitaśarīro'sau punarjīvitaśca kādambarīṃ pariṇītavān . ityeṣātīvāścaryajanikā kathā kādambarīgranthata eva viśeṣato vijñeyā ..)

candrāvalī, strī, gopīviśeṣaḥ . sā tu candrabhānukanyā vraje śrīkṛṣṇasya nityapriyā rādhātulyā . yathā, ujjvalanīlamaṇau .
     rādhācandrāvalīmukhyāḥ proktā nityapriyā vraje .
     kṛṣṇavannityasaundaryavaidagdhyādiguṇāśrayāḥ ..


candrikā, strī, (candra āśrayatvenāstyasyāḥ . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) jyotsnā . ityamaraḥ . 1 . 3 . 16 .. (yathā, raghuḥ . 19 . 39 .
     anvabhuṅkta surataśramāpahāṃ meghamuktaviśadāṃ sa candrikām ..) sthūlailā . candrakamatsyaḥ . candrabhāgānadī . iti śabdaratnāvalī .. karṇasphoṭā . mallikā . śvetakaṇṭakārī . methikā . sūkṣmailā . iti rājanirghaṇṭaḥ .. candraśūram . iti bhāvaprakāśaḥ .. (pīṭhasthadevīviśeṣaḥ . sā tu hariścandre virājate . yathā, devībhāgavate . 7 . 30 . 67 .
     sahyādrāvekavīrā tu hariścandre tu candrikā .. chandoviśeṣaḥ . tallakṣaṇaṃ yathā, chandomañjaryām .
     nanatatagurubhiścandrikā'śvartubhiḥ .. vāsapuṣpā . asyāḥ paryāyā yathā --
     candrikā carmahantrī ca paśumehanakārikā .
     nandinī kāravī bhadrā vāsapuṣpā suvāsarā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

candrikādrāvaḥ, puṃ, (candrikayā drāvo dravaṇaṃ yasya .) candrakāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

candrikāpāyī, [n] puṃ strī, (candrikāṃ jyotsnāṃ pibatīti . pā + ṇiniḥ .) cakorapakṣī . iti rājanirghaṇṭaḥ ..

candrikāmbujaṃ, klī, (candrikā iva śubhraṃ ambujam .) sitotpalam . iti rājanirghaṇṭaḥ ..

candrilaḥ, puṃ, (candro vidyate'sya . candra + bāhulakāt astyarthe ilac .) śivaḥ . nāpitaḥ . vāstūkam . iti medinī . le, 89 ..

candrī, strī, (candayati āhlādayatīti . cadi + ṇic + rak . gaurāditvāt ṅīṣ .) vākucī . iti rājanirghaṇṭaḥ ..

candreṣṭā, strī, (candraḥ iṣṭaḥ priyo yasyāḥ . niṣṭhāyāḥ paranipātaḥ .) utpalinī . iti rājanirghaṇṭaḥ ..

candrodayaḥ, puṃ, (candrasya udayaḥ .) ākāśe candrasya prakāśaḥ . sa ca yaddine sārdhapraharadvayavyāpinī yā tithistattithyanusāreṇa bhavati . tasya pramāṇaṃ yathā, purāṇasamuccaye . gavāṃ krīḍādine yatra rātrau dṛśyeta candramāḥ . somo rājā paśūn hanti surabhīpūjakāṃstathā .. tadudayasambhāvanañca nirṇayāmṛte nirṇītam . pratipadyāparāhṇikatrimuhūrtavyāpinyāṃ dbitīyāyāṃ candradarśanaṃ sambhāvyate . taduktamagnyāghānaviṣaye vṛddhaśātātapena . dvitīyā trimuhūrtā cet pratipadyāparāhṇikī . agnyādhānaṃ caturdaśyāṃ parataḥ somadarśanāditi .. aparāhṇaśca pañcadhāvibhaktasyāhnaścaturtho bhāgaḥ . tataśca yatra pratipadi ṣaṇmuhūrtavyāpinī dbitīyā tatra candradarśanasambhāvanamiti . iti śrīharibhaktivilāse 16 vilāsaḥ .. (candrasya vastrakhaṇḍādiracitacandrākṛterātapo yatra .) candrātapaḥ . auṣadhaviśeṣaḥ . iti hemacandraḥ . 3 . 345 .. sa tu makaradhvajākhyarasasindūram . yathā --
     palaṃ mṛdu svarṇadalaṃ rasendraṃ palāṣṭakaṃ ṣoḍaśa gandhakasya .
     śoṇaiḥ sukārpāsabhavaiḥ prasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ ..
     tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭaistaddivasatrayañca .
     pacet kramāgnau sitakākhyayantre tato rajaḥ pallavarāgaramyam ..
     nigṛhya caitasya palaṃ palāni catvāri karpūrarajastathaiva .
     jātīphalaṃ soṣaṇamindrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ .. * ..
     candrodayo'yaṃ kathitastu māṣo bhukto'hivallīdalamadhyavartī .
     madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe ..
     ghṛtaṃ ghanībhūtamatīva dugdhaṃ mṛdūni māṃsāni samastakāni .
     māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra .. * ..
     valīpalitanāśanastanubhṛtāṃ vayaḥstambhanaḥ samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ .
     gṛheṣu rasarāḍayaṃ bhavati yasya candrodayaḥ sa pañcaśaradarpito mṛgadṛśāṃ bhaveddurlabhaḥ ..
iti sārakaumudī sukhabodhaśca ..

candrodayā, strī, (cadi āhlāde + bhāve rak . candrasya darśanādijanyānandasya udayo yasyāḥ . netrarogasyauṣadhaviśeṣaḥ . yathāha cakrapāṇidattaḥ .
     harītakī vacā kuṣṭhaṃ pippalī maricāni ca .
     vibhītakasya majjā ca śaṅkhanābhirmanaḥśilā ..
     sarvametat samaṃ kṛtvā chāgīkṣīreṇa peṣayet .
     nāśayettimiraṃ kaṇḍuṃ paṭalānyarvudāni ca ..
     adhikāni ca māṃsāni yaśca rātrau na paśyati .
     api dbivārṣikaṃ puṣpaṃ māsenaikena sādhayet .
     vartiścandrodayā nāmnā tadhā dṛṣṭiprasādanī ..
)

candropalaḥ, puṃ, (candraprabhodbhāsita upalaḥ prastaraḥ .) candrakāntamaṇiḥ . iti hemacandraḥ . 4 . 133 ..

capa, sāntve . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) sāntvaḥ priyavacanaṃ upaśamo vā . capati puttraṃ mātā . iti durgādāsaḥ ..

capa, ka ma kalke . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) kalkaścūrṇīkaraṇam . ka ma, capayati taṇḍulaṃ śilā . iti durgādāsaḥ ..

capaṭaḥ, puṃ, (capa + ghañarthe kaḥ . capaḥ sāntvanā cūrṇīkaraṇaṃ vā tasmai aṭati gacchatīti . aṭa + pacādyac . tataḥ śakandhvādivat sādhuḥ .) capeṭaḥ . ityamaraṭīkā .. caḍa iti bhāṣā ..

capalaṃ, klī, (capaṃ sāntvanāṃ lāti prāpnotīti . lā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) śīghram . iti medinī . le, 88 .. kṣaṇikam . iti hemacandraḥ ..

capalaḥ, puṃ, (copati mandaṃ mandaṃ gacchatīti . cupa mandāyāṃ gatau + cuperaccopadhāyāḥ . uṇāṃ . 1 . 111 . iti kalaḥ dhātorukārasya akārādeśaśca .) pāradaḥ . (asya paryāyā yathā --
     pārado rasadhātuśca rasendraśca mahārasaḥ .
     capalaḥ śivavīryañca rasaḥ sūtaḥ śivāhvayaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mīnaḥ . corakaḥ . prastaraviśeṣaḥ . iti medinī . le, 87 .. kṣavaḥ . iti rājanirghaṇṭaḥ .. (mūṣikaviśeṣaḥ . yathā, suśrute kalpasthāne 6 adhyāye .
     pūrbamuktāḥ śukraviṣā mūṣikā ye samāsataḥ .
     nāmalakṣaṇabhaiṣajyairaṣṭādaśa nibodha tān ..

     kuliṅgaścājitaścaiva capalaḥ kapilastathā .. etasya daṃśanena yallakṣaṇaṃ bhavati tadupaśamanāya ca yadauṣadhaṃ tadyathā tatraiva --
     capalena bhayecchardirmūrchā ca saha tṛṣṇayā .
     sabhadrakāṣṭhāṃ sajaṭāṃ kṣaudreṇa triphalāṃ lihet ..
)

capalaḥ, tri, (copati mandaṃ mandaṃ gacchatīti . cupa + kalaḥ . dhātorukārasyākārādeśaśca .) taralaḥ . cañcalaḥ . iti medinī . le, 88 .. (yathā, āryāsaptaśatyām . 530 .
     vicarati paritaḥ kṛṣṇe rādhāyāṃ rāgacapalanayanāyām .
     daśadigvedhaviśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ ..
) doṣamaniścitya vadhabandhanādeḥ kartā . tatparyāyaḥ . cikuraḥ 2 . ityamaraḥ . 3 . 1 . 46 .. vikalaḥ . iti śabdaratnāvalī ..

capalā, strī, (capala + ṭāp .) lakṣmīḥ . (yathā, māghe . 9 . 16 .
     nilayaḥ śriyaḥ satatametaditi prathitaṃ yadeva jalajanma tayā .
     divasātyayāttadapi muktamaho capalājanaṃ prati na codyamadaḥ ..
capalā cāpalavatī strī kamalā ca .. iti taṭṭīkāyāṃ mallināthaḥ ..) vidyut . (yathā, āryāsaptaśatyām . 179 .
     kiṃputtri ! gaṇḍaśailabhrameṇa navanīradeṣu nidrāsi .
     anubhava capalāvilāsitagarjitadeśāntarabhrāntīḥ ..
) puṃścalī . pippalī . iti medinī . le, 88 .. (asyāḥ paryāyā yathā --
     pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā .
     upakulyoṣaṇā śauṇḍī kolā syāttīkṣṇataṇḍulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) jihvā . iti śabdacandrikā .. vijayā . madirā . iti rājanirghaṇṭaḥ .. (āryāchandoviśeṣaḥ . tallakṣaṇaṃ yathā, vṛttaratnākare 2 adhyāye .
     ubhayārdhayorjakārau dvitīyaturyau gamadhyagau yasyāḥ .
     capaleti nāma tasyāḥ prakīrtitaṃ nāgarājena ..
)

capeṭaḥ, puṃ, (capa + ghañarthe kaḥ . capaḥ sāntvanā cūrṇīkaraṇaṃ vā tasmai eṭati gacchatīti . iṭa gatau + ac .) vistṛtāṅgulipāṇiḥ . caḍa iti cāpaḍa iti ca bhāṣā . tatparyāyaḥ . pratalaḥ 2 prahastaḥ 3 . ityamaraḥ . 2 . 6 . 84 ..

[Page 2,433b]
capeṭī, strī, bhādraśuklaṣaṣṭhī . yathā, bhādraśuklaṣaṣṭhyāṃ akṣayaphalaprāptikāmaḥ snānādikaṃ kuryāt . santānakāmā jalasamīpe ṣaṣṭhīṃ pūjayet . ṣaṣṭhyai namaḥ iti araṇyaṣaṣṭhīpūjāvat . cāpaḍāṣaṣṭhīyam . iti kṛtyacandrikāvyākhyā .. * .. anyacca .
     prasūtyā dvādaśe māsi sampajyāpatyavṛddhaye .
     sute jāte tathā ṣaṣṭhyāṃ ṣaṣṭhī dvādaśarūpiṇī ..
     vaiśākhe cāndanī ṣaṣṭhī jyaiṣṭhe cāraṇyasaṃjñitā .
     āṣāḍhe kārdamī jñeyā śrāvaṇe luṇṭhanī matā ..
     bhādre capeṭī vikhyātā durgākhyāśvayuje tathā .
     nāḍyākhyā kārtike māsi mārge mūlakarūpiṇī ..
     pauṣe māsyannarūpā ca śītalā tapasi smṛtā .
     gorūpiṇīphālgune ca caitre'śokā prakīrtitā ..
iti skandapurāṇam .. manthānaṣaṣṭhī iti kecit ..

cama, u bhakṣe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃsakaṃ-seṭ . uditvāt ktrāveṭ .) camati . u, camitvā cāntvā . iti durgādāsaḥ ..

cama, na ra u bhakṣe . iti kavikalpadrumaḥ .. (svāṃparaṃ-sakaṃ-seṭ . uditvātktrāveṭ .) na, camnoti . ra vaidikaḥ . u, camitvā cāntvā . iti durgādāsaḥ ..

camatkāraḥ, puṃ, (camatkarotīti . kṛ + aṇ .) apāmārgaḥ . iti śabdaratnāvalī .. (camat + kṛ + bhāve ghañ .) cittavistārarūpaḥ . tatparyāyaḥ . vismayaḥ 2 . iti sāhityadarpaṇam .. ḍamaruḥ 3 . iti trikāṇḍaśeṣaḥ .. lokātītārthākalanena kimetaditi jñānadhārājanane cittasya dīrghaprāyatvaṃ cittavistāraḥ . dṛṣṭahetubhyo'sambhavitvajñānena hetvantarānusandhāne manovyāpāra eva cittavistāra ityapare . iti sāhityadarpaṇaṭīkā .. (yathā, kathāsaritsāgare . 22 . 257 .
     evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām .
     svayamanudhāvanti sadā kalyāṇaparamparāḥ padavīm ..
)

camaraṃ, klī, (camarasyedam . camara + aṇ . atra na vṛddhiḥ .) cāmaram . iti medinī . re, 152 ..

camaraḥ, puṃ, (camati bhakṣayatīti . cama + artikamibhramicamīti . uṇāṃ . 3 . 132 . iti arac .) camaragauḥ . tatparyāyaḥ . vyajanī 2 vanyaḥ 3 dhenugaḥ 4 vāladhipriyaḥ 5 . iti rājanirghaṇṭaḥ .. (yathā, heḥ rāmāyaṇe . 29 . 3 .
     camarāḥ sṛmarāścaiva ye cānye vanacāriṇaḥ ..)

camarapucchaḥ, puṃ, (camarasya puccha iva puccho yasya .) kokaḍaḥ . sa tu vileśayabhedaḥ . iti rājanirghaṇṭaḥ .. cāmare klī ca ..

camarikaḥ, puṃ, (camaramiva keśaro'styasya . ata iniṭhanau . 5 . 2 . 115 . itiṭhan .) kovidāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 22 .. (paryāyo'sya yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
     kuṇḍalītāmrapuṣpaśca smantakaḥ svalpakeśarī ..
)

[Page 2,433c]
camarī, strī, (camarasya strījātiḥ . camara + striyāṃ ṅīṣ .) camaragavī . tatparyāyaḥ . dīrghavālā 2 giripriyā 3 . iti rājanirghaṇṭaḥ .. (yathā, kumāre . 1 . 13 .
     yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiścamaryaḥ ..) mañjarī . iti medinī . re, 152 ..

camasaḥ, puṃ, klī, (camyate bhakṣyate pīyate iti yāvat somo'sminniti . camu bhakṣaṇe + atyavicamīti . uṇāṃ . 3 . 117 . iti asac .) yajñapātrabhedaḥ . iti medinī . se, 21 .. camaciti bhāṣā .. (etallakṣaṇādikamuktaṃ yathā --
     camasānāṃ tu vakṣyāmi daṇḍāḥ syuścaturaṅgulāḥ .
     tryaṅgulastu bhavet skandho vistāraścaturaṅgulaḥ ..
     vikaṅkatamayāḥ ślakṣṇārvāgvilāścamasāḥ smṛtāḥ .
     anyebhyo vāpi vā kāryāsteṣāṃ daṇḍeṣu lakṣaṇam ..
     hoturmaṇḍala eva syāt brahmaṇaścaturasrakaḥ .
     udgātaṇāñca tryasriḥ syād yājamānaḥ pṛthuḥ smṛtaḥ ..
     praśāsturavataṣṭaḥ syāduttoṣṭo brahmaśaṃsinaḥ .
     poturagre viśākhī syānneṣṭuḥ syādvigṛhītakaḥ ..
     acchāvākasya rāsnāva āgnīdhrasya mayūkhakaḥ .
     ityete camasāḥ proktā ṛtvijāṃ yajñakarmaṇi .
     palāśādbā vaṭādbānyavṛkṣādbā camasāḥ smṛtāḥ ..
)

camasaḥ, puṃ, (camyate bhakṣyate iti . cama + asac .) parpaṭaḥ . piṣṭabhedaḥ . laḍḍukaḥ . ityajayapālaḥ .. (ṛṣabhadevasya puttrāṇāmanyatamaḥ . yathā, bhāgavate . 5 . 4 . 11 .
     kavirhavirantarikṣaḥ prabuddhaḥ pippalāyanaḥ .
     āvirhotro'tha drumilaścamasaḥ karabhājanaḥ ..
     ete bhāgavatadharmadarśanā nava mahābhāgavatāḥ ..
)

camasī, strī, (camasa + gaurāditvāt ṅīṣ .) mudgamasūrādipiṣṭam . kāṣṭharacitaṃ yajñapātramityanye . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ ..
     cūrṇaṃ yacchaṣkamāṣāṇāṃ camasī sā vidhīyate . iti bhāvaprakāśaḥ ..

camūḥ, strī, (camati bhakṣayati śatrūn nāśayatītyarthaḥ . cama + kvaṣicamitanīti . uṇāṃ . 1 . 80 . iti ūḥ .) senāmātram . (yathā, gītāyām . 1 . 3 .
     paśyaitāṃ pāṇḍuputtrāṇāmācārya ! mahaṃtīṃ camūm ..) senāviśeṣaḥ . tatra 729 hastinaḥ 729 rathāḥ 2187 aśvāḥ 3645 padātayaḥ . samudāyena 7290 dviśatanavatyadhikasaptasahasram . ityamaramedinīkarau ..

camūruḥ, puṃ, strī, (camatīti . cama + kharjipiñjādibhya ūrolacau . uṇāṃ . 4 . 90 . iti ūraḥ . pṛṣodarāditvāt ata utvañca .) hariṇaviśeṣaḥ . ityamaraḥ . 2 . 5 . 9 .. (yathā, mādhe . 1 . 8 .
     cakāsataṃ cārucamūrucarmaṇā kuthena nāgendramivendravāhanam ..)

campaḥ, puṃ, (campatīti . campa + ac .) kovidāravṛkṣaḥ . iti śabdamālā ..

[Page 2,434a]
campakaṃ, klī, (campati sadgandhaṃ gacchatīti . campa + ṇvul .) kadalīphalaviśeṣaḥ . cāṃpā kalā iti bhāṣā . asya guṇāḥ . vātapittanāśitvam . gurutvam . vīryakāritvam . atiśītatvam . rase pāke madhuratvañca . iti rājavallabhaḥ .. (campakasya idam . campaka + aṇ . tato'ṇoluk .) campakapuṣpam .. (sāṃkhyaśāstroktasiddhibhedaḥ . yathā --
     nyāyena svayaṃ parīkṣitamapyarthaṃ tāvanna śraddadhate yāvadguruśiṣyasabrahmacāribhiḥsaha na saṃvādyate .
     ataḥ suhṛdāṃ guruśiṣyasabrahmacāriṇāṃ saṃvādakānāṃ prāptiḥ suhṛtprāptiḥ sā siddhiścaturthī campakamucyate ..
)

campakaḥ, puṃ, (campayati sadgandhādikaṃ gacchatīti . campa + ṇvul .) vṛkṣaviśeṣaḥ . cāṃpā iti bhāṣā . tatparyāyaḥ . cāmpeyaḥ 2 hemapuṣpakaḥ 3 . ityamaraḥ . 2 . 4 . 63 .. svarṇapuṣpaḥ 4 śītalacchadaḥ 5 subhagaḥ 6 bhṛṅgamohī 7 śītalaḥ 8 bhramarātithiḥ 9 surabhiḥ 10 dīpapuṣpaḥ 11 sthiragandhaḥ 12 atigandhakaḥ 13 sthirapuṣpaḥ 14 hemapuṣpaḥ 15 pītapuṣpaḥ 16 hemāhvaḥ 17 sukumāraḥ 18 vanadīpaḥ 19 . asya guṇāḥ . kaṭutvam . tiktatvam . śiśiratvam . dāhakuṣṭhakaṇḍūvraṇanāśitvam . guṇāḍhyo rājacampakaḥ . iti rājanirghaṇṭaḥ .. kaṣāyatvam . madhuratvam . viṣakṛmikṛcchrakaphavātāsrapittanāśitvañca . iti bhāvaprakāśaḥ .. panasaphalakoṣaikadeśāvayavaśca ..

campakakalikā, strī, (campakasya kalikā korakaḥ .) campakakorakaḥ . tatparyāyaḥ . gandhaphalī 2 bahugandhā 3 gandhamodinī 4 . iti rājanirghaṇṭaḥ ..

campakacaturdaśī, strī, (campakasādhyā caturdaśī . asyāṃ campakaiḥ śivapūjanāt śivalokaprāptestathātvam .) jyaiṣṭhaśuklacaturdaśī . yathā, jyaiṣṭhamāsamupakramya matsyasūkte 45 paṭale .
     caturdaśyāñca śuklāyāṃ campakaiḥ pūjayet śivam .
     ayutairvā sahasrairvā śatairvā parameśvari ! ..
     pāyasañca baliṃ dadyāt tato naktaṃ caredvratī .
     vṛṣasthena viśeṣeṇa na bhūyo jāyate bhuvi ..
     trimadhvaktaiścampakaiśca sahasraṃ juhuyānniśi .
     kṣayaṣaṣṭijvarān hanti kṛtvā drohāṇi yāni ca ..
     campakacaturdaśī khyātā pūjayedvā sadāśivam .
     daśajanmakṛtaṃ pāpamarcanādeva naśyati ..
anyacca .
     caturdaśyāñcaśuklāyāṃ jyaiṣṭhe māsi maheśvaram .
     campakaiḥ pūjayet bhaktyā śivalokamavāpnuyāt ..
ityuttarakāmākhyātantre 11 paṭalaḥ .. api ca .
     jyaiṣṭhaśuktacaturdaśyāṃ puṣpaiścampakasambhavaiḥ .
     arcayitvā mahādevaṃ rudraloke mahīyate ..
iti saṃvatsarakaumudīdhṛtabrahmapurāṇavacanam ..

campakarambhā, strī, (campaka iti nāmnā prasiddhā rambhā . yadvā, campakapuṣpagandhavadgandhaviśiṣṭā rambhā .) suvarṇakadalī . iti rājanirghaṇṭaḥ .. (cāṃpā kalā . iti bhāṣā .. guṇādikaṃ campakaśabde draṣṭavyam ..)

campakāluḥ, puṃ, (campakavat campakapuṣpavarṇavat ālu rabhyantarabījakoṣo yasya . yadvā, campakaṃ campakavarṇaṃ ālāti pratigṛhṇātīti . ā + lā + mitadrvāditvāt ḍuḥ .) panasaḥ . iti bhūriprayogaḥ ..

campakundaḥ, puṃ, (campakavarṇaḥsan unattīti . undī kledane + ac . pṛṣodarāditvāt akāralopaḥ .) matsyabhedaḥ . cāṃdakuḍā . iti bhāṣā . asya guṇāḥ . gurutvam . śukrakāritvam . madhuratvam . vātapittanāśitvañca . iti rājavallabhaḥ ..

campakoṣaḥ, puṃ, (campaścampaka iva koṣo yasya .) panasaḥ . iti trikāṇḍaśeṣaḥ ..

campā, strī, (campā nadī vidyate'syāmiti . arśa ādibhyo'c . 5 . 2 . 127 . ityac . yadvā, campena rājño hariścandrasya prapauttreṇa nirmitā yā purī . yaduktaṃ bhāgavate . 9 . 8 . 1 .
     harito rohitasutaścampastasmādbinirmitā .
     campā purī... ..
) karṇapurī . adhunā bhāgalapura iti khyātā . tatparyāṃyaḥ . mālinī 2 lomapādapūḥ 3 karṇapūḥ 4 . iti hemacandraḥ . 4 . 42 .. campāvatī 5 campāpurī 6 . iti śabdaratnāvalī .. (iyantu aṅgadeśāntargatā . yaduktaṃ hemacandreṇa . 4 . 23 .
     vaṅgāstu harikelīyā aṅgāścampopalakṣitāḥ .. tathā ca mahābhārate . 12 . 5 . 6 -- 7 .
     prītyā dadau sa karṇāya mālinīṃ nagarīmatha .
     aṅgeṣu naraśārdūla ! sa rājāsīt sapatnajit ..
     pālayāmāsa campāñca karṇaḥ parabalārdanaḥ .
     duryodhanasyānumate tavāpi viditaṃ tathā ..
iyameva purā rājño lomapādasya rājadhānī āsīt . iti rāmāyaṇam .. aṅgadeśasthanadīviśeṣaḥ ..)

campādhipaḥ, puṃ, (campāyā adhipa īśvaraḥ .) karṇa rājaḥ . iti hemacandraḥ ..

campāpurī, strī, (campā eva purī .) campānagarī . iti śabdaratnāvalī ..

campāluḥ, puṃ, (campaścampakastadvat kośavarṇaṃ ālāti ā + lā + ḍuḥ .) panasaḥ . iti śabdaratnāvalī ..

campāvatī, strī, (campā tadākhyayā prasiddhā nadī vidyate'syāmiti . campā + matup . masya vatvam .) campāpurī . iti śabdaratnāvalī ..

campūḥ, strī, kāvyaviśeṣaḥ . iti jaṭādharaḥ .. tallakṣaṇaṃ yathā --
     gadyapadyamayī vāṇī campūrityabhidhīyate .. iti sāhityadarpaṇe . 6 . 298 ..

campeśaḥ, puṃ, (campāyā īśaḥ .) karṇarājaḥ . iti trikāṇḍaśeṣaḥ ..

campopalakṣitaḥ, puṃ, (campayā nagaryā nadyā vā upalakṣitaḥ .) aṅgadeśaḥ . iti hemacandraḥ . 4 . 23 .. taddeśasthe puṃ bhūmni ..

[Page 2,434c]
camba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) cambati . iti durgādāsaḥ ..

caya, ṅa gatau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṅa, cayate . iti durgādāsaḥ ..

cayaḥ, puṃ, (cīyate iti . ci + erac . 3 . 3 . 66 . iti karmaṇi ac .) vapram . ityamaraḥ . 2 . 2 . 3 .. tattu prākārādimṛlabaddham . yadupari prākāro nirūpyate saḥ . pagāra iti khyāta iti kecit . iti taṭṭīkāsārasundarī .. durganagare uddhṛtamṛttikāstūpavaddhaṃ yadupari prākāro niveśyate . tathācārthaśāstram . khātamuddhṛtamṛdā vapraṃ kārayet tasyopari prākāramiti . iti bharataḥ .. samūhaḥ . (yathā māghe . 1 . 3 .
     cayastviṣāmityavadhāritaṃ purā ..) samāhṛtiḥ . iti medinī . ye, 21 .. prākāraḥ . (yathā, mahābhārate . 3 . 160 . 37 .
     śailādabhyucchrayavatā cayāṭṭālakaśobhinā ..) pīṭham . iti hemacandraḥ .. (doṣāṇāṃ sañcayaprakopapraśamādiṣu prakāraviśeṣaḥ . tadyathā --
     grīṣme sañcīyate vāyuḥ prāvṛṭkāle prakupyati .
     varṣāyāṃ cīyate pittaṃ śaratkāle prakupyati ..
     hemante cīyate śleṣmā vasante ca prakupyati .
     prāyeṇa praśamaṃ yāti svayameva samīraṇaḥ ..
     śaratkāle vasante ca pittaṃ prāvṛḍṛtau kaphaḥ .

     cayakopaśamān doṣā vihārāhārasevanaiḥ .
     samānairyāntyakāle'pi viparītairviparyayam ..
iti pūrbakhaṇḍe dbitīye'dhyāye śārṅgadhareṇoktam .. śothaḥ . yathā --
     kaṭutailānvitairlepāt sarpanirmokabhasmabhiḥ .
     cayaḥ śāmyati gaṇḍasya prakopaḥ sphuṭati drutam ..
iti vaidyakacakrapāṇisaṃgrahe vraṇaśothādhikāre ..)

cara, gamane . adane . ācāre . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) carati . iti durgādāsaḥ ..

cara, ka saṃśītyasaṃśītyoḥ . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) saṃśītiḥ saṃśayaḥ . asaṃśītirasaṃśayaḥ . ka, vicārayati yo dharmamiti halāyudhaḥ . cara asaṃśaye . iti prāñcaḥ . kecittu saṃśaye iti paṭhitvā saṃśaye hi vicāraṇā syādityāhuḥ . iti durgādāsaḥ ..

caraḥ, puṃ, (carati svapararāṣṭrasya śubhāśubhajñānāya bhrāmyatīti . cara + ac .) rāṣṭrādeḥ śubhāśubhādijñānārthaṃ rājñā sagopanaṃ niyuktaḥ puruṣaḥ . paratattvajñānārthabhramaṇakartā . tatparyāyaḥ . yathārhavarṇaḥ 2 praṇidhiḥ 3 apasarpaḥ 4 cāraḥ 5 spaśaḥ 6 gūḍhapuruṣaḥ 7 . ityamaraḥ . 2 . 8 . 13 .. apasarpakaḥ 8 pratiṣkaḥ 9 pratiṣkasaḥ 10 guptagatiḥ 11 mantragūḍhaḥ 12 hitapraṇīḥ 13 . iti śabdaratnāvalī .. udāsthitaḥ 14 . iti jaṭādharaḥ .. tatrādyau bhikṣubaṇigādiveśena nityasthāyini care . pañca svadeśaparadeśabhramaṇaśīle ityanye . iti bharataḥ .. * .. tasya lakṣaṇaṃ yathā --
     vivasvāniva tejobhirnabhasvāniva vegataḥ .
     rājā carairjagat sarvaṃ prāpnuyāllokasammataiḥ ..
     tarkeṅgitajñaḥ smṛtimān svīyabhāvāprakāśakaḥ .
     kleśāyāsasaho dakṣaḥ sarvatra bhayavarjitaḥ ..
     subhakto rājasu tathā kāryāṇāṃ pratipattimān .
     nṛpo nihanyāccāreṇa pararāṣṭraṃ vicakṣaṇaḥ ..
     kālajño mantrakuśalān saṃvatsaracikitsakān .
     tathānyānapi yuñjīta samarthān śuddhacetasaḥ ..
     akruddhāṃśca tathālubdhān dṛṣṭārthān tattvabhāṣiṇaḥ .
     pāṣaṇḍinastāpasādīn pararāṣṭre niyojayet ..
     svadeśaparadeśajñān suśīlān suvicakṣaṇān .
     vārtāharyān bahūṃścaiva carāṇāṃ viniyojayet ..
     naikasya vacane rājā cārasya pratyayaṃ vahet .
     dvayoḥ sambandhamājñāya tadyuktaṃ kāryamārabhet ..
     tasmādrājā prayuñjīta carān bahumukhān bahūn .
     nīretovāmanāḥ kubjāstadbidhā ye ca kāravaḥ ..
     bhikṣukyaścāraṇā dāsyo mālākāryaḥ kalāvidaḥ .
     antaḥpuragatāṃ vārtāṃ nirhareyuralakṣitām ..
     prakāśaścāprakāśaśca carastu dvividho mataḥ .
     aprakāśo'yamuddiṣṭaḥ prakāśo dūtasaṃjñakaḥ ..
iti bhojarājakṛtayuktikalpataruḥ .. * .. akṣadyūtabhedaḥ . bhaumaḥ . calaḥ . iti medinī . re, 30 .. khañjanapakṣī . iti śabdamālā .. kapardakaḥ . iti rājanirghaṇṭaḥ .. meṣakarkaṭatulāmakaralagnāni . iti jyotiṣam .. asthiravibhūtimitraṃ calamaṭanaṃ skhalitaniyamamapi carabhe . iti dīpikā .. (yathā, tithitattve .
     caralagne carāṃśe vā sthāpanañca visarjanam .. jaṅgame, tri . yathā manuḥ . 7 . 15 .
     tasya sarvāṇi bhūtāni sthāvarāṇi carāṇica .. tathāca carake sūtrasthāne 27 adhyāye .
     caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā .
     liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate ..
     caro'nūpajalākāśadhanvādyo bhakṣasaṃvidhiḥ .
     jalajānūpajāścaiva jalānūpacarāśca ye ..
     gurubhakṣyāśca ye sattvāḥ sarvete guravaḥ smṛtāḥ ..
)

carakaḥ, puṃ, (cara eva . svārthe kan .) cāraḥ . ityuṇādikoṣaḥ .. parpaṭaḥ . iti rājanirghaṇṭaḥ .. (carati gacchati vetti vedavaidyakādīni sarvaśāstrāṇīti . cara + ac tataḥ kan ca . yadvā cara iva mahīvṛttaṃ draṣṭumāgataḥ . cara + ivārthe kan .) muniviśeṣaḥ . tatkṛtatannāmakagranthaḥ . tayorutpattiryathā --
     yadā matsyāvatāreṇa hariṇā veda uddhṛtaḥ .
     tadā śeṣaśca tatraiva vedaṃ sāṅgamavāptavān ..
     atharvāntargataṃ samyagāyurvedañca labdhavān .
     ekadā sa mahīvṛttaṃ draṣṭuṃ cara ivāgataḥ ..
     tatra lokān gadairgrastān vyathayā paripīḍitān .
     sthaleṣu bahuṣu vyagrān mriyamāṇāṃśca dṛṣṭavān ..
     tān dṛṣṭvātidayāyuktasteṣāṃ duḥkhena duḥkhitaḥ .
     anantaścintayāmāsa rogopaśamakāraṇam ..
     saṃcintya sa svayaṃ tatra muneḥ puttro babhūva ha .
     yataścara ivāyāto na jñātaḥ kenacidyataḥ ..
     tasmāccarakanāmāsau vikhyātaḥ kṣitimaṇḍale .
     sa bhāti carakācāryo devācāryo yathā divi ..
     sahasravadanasyāṃśo yena dhvaṃso rujāṃ kṛtaḥ .
     ātreyasya muneḥ śiṣyā agniveśādayo'bhavan ..
     munayo bahavastaiśca kṛtaṃ tantra svakaṃ svakam .
     teṣāṃ tantrāṇi saṃskṛtya samāhṛtya vipaścitā ..
     carakeṇātmano nāmnā grantho'yaṃ carakaḥ kṛtaḥ ..
iti bhāvaprakāśaḥ ..

caraṭaḥ, puṃ, (carati nṛtyatīva vicaratīrthaḥ . cara + bāhulakāt aṭac .) khañjanapakṣī . iti śabdamālā ..

caraṇaṃ, klī, (cara + bhāve lyuṭ .) gamanam . (yathā, ṛgvede . 9 . 114 . 9 .
     yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ ..) bhakṣaṇam . (yathā, manuḥ . 2 . 186 . akṛtvā bhaikṣacaraṇamasamidhya ca pāvakam . anāturaḥ saptarātramavakīrṇivratañcaret ..) ācāraḥ . iti hemacandraḥ . 3 . 507 .. (yathā, ṛgvede . 10 . 136 . 6 .
     apsarasāṃ gandharvāṇāṃ mṛgāṇāṃ caraṇe caran ..)

caraṇaḥ, puṃ klī, bahvṛcādiḥ . (yathā, pañcatantre . 4 . 3 .
     na pṛccheccaraṇaṃ gotraṃ na ca vidyāṃ kulaṃ na ca .
     atithiṃ vaiśvadevānte śrāddhe ca manurabravīt ..
api ca mahābhāṣyavacanam . yathā --
     sakṛdākhyātanirgrāhyā gotraṃ ca caraṇaiḥ saha .. caraṇaśabdo vedaikadeśavācī kaṭhādirūpaḥ . iti mugdhabodhaṭīkākṛddurgādāsaḥ ..) mūlam . gotram . iti medinī . ṇe, 47 .. (caratīti . cara + lyuḥ . caratyaneneti karaṇe lyuṭ vā . adhamāṅgam . tatparyāyaḥ . pādaḥ 2 pat 3 aṅghriḥ 4 . ityamaraḥ . 2 . 6 . 71 .. vikramaḥ 5 padaḥ 6 ākramaḥ 7 . iti rājanirghaṇṭaḥ .. kramaṇaḥ 8 calanaḥ 9 kramaḥ 10 . iti hemacandraḥ . 3 . 280 .. padam 11 pāt 12 . iti jaṭādharaḥ .. (yathā, manuḥ . 9 . 277 .
     aṅgulīgranthibhedasya cchedayet prathame grahe .
     dvitīye hastacaraṇau tṛtīye vadhamarhati ..
ślokacaturthabhāgaḥ . yathā, vṛttaratnākare 1 adhyāye .
     śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ ..)

caraṇagranthiḥ, puṃ, (caraṇasya granthiḥ .) gulphaḥ . iti hemacandraḥ . 3 . 615 ..

caraṇavyūhaṃ, klī, (caraṇānāṃ vedaśākhānāṃ vyūho'tra .) vedavyāsaviracitacaturvedavivaraṇaśāstram . tattu vedaśabde draṣṭavyam ..

caraṇāyudhaḥ, puṃ, (caraṇa evāyudhaṃ astraviśeṣo yasya .) kukkuṭaḥ . ityamaraḥ . 2 . 5 . 17 .. (paryāyo'sya yathā --
     kukkuṭaḥ kṛkavākuḥ syāt kalayaścaraṇāyudhaḥ .
     tāmracūḍastathā dakṣo yāmanādī śikhaṇḍikaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. asya māṃsaguṇādikaṃ kukkuṭaśabde draṣṭavyam .. caraṇāstre, tri . yathā, rāmāyaṇe . 3 . 56 . 35 .
     tuṇḍapakṣaprahāreṇa jaṭāyuścaraṇāyudhaḥ ..)

caramaḥ, tri, (caratīti . careśca . uṇāṃ 5 . 68 . iti amac .) antaḥ . paścimaḥ . ityuṇādikoṣaḥ .. (yathā, manuḥ . 2 . 194 .
     uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet ..)

caramakṣmābhṛt, puṃ, (kṣmāṃ bibhartīti . bhṛ + kvip . tataḥ caramaścāsau kṣmābhṛcceti karmadhārayaḥ .) astācalaḥ . ityamaraḥ . 2 . 3 . 2 ..

caramācalaḥ, puṃ, (na calatīti pacādyac acalaḥ parvataḥ . tataḥ caramaścāsau acalaśceti karmadhārayaḥ .) astaparvataḥ . iti trikāṇḍaśeṣaḥ ..

caramādriḥ, puṃ, (caramaścāsāvadriśceti .) astācalaḥ . iti hemacandraḥ ..

carācaraṃ, klī, (carācarayoḥ samāhāraḥ .) jagat . iti medinī . re, 260 .. (tathā ca manuḥ . 1 . 57 .
     evaṃ sa jāgratsvapnābhyāmidaṃ sarvaṃ carācaram .
     sañjīvaṃyati cājasraṃ pramāpayati cāvyayaḥ ..
) ākāśaḥ . iti dharaṇī .. jaṅgamājaṅgamam . yathā, devīmāhātmye .
     tayā visṛjyate viśvaṃ jagadetaccarācaram ..

carācaraḥ, tri, (caraścalaṃ ācaro vyavahāraceṣṭādikaṃ tau vidyete'smin .) jaṅgamaḥ . ityamaraḥ . 3 . 1 . 74 .. iṅgaḥ . iti viśvaḥ .. iṣṭaḥ . iti hemacandraḥ .. kapardake puṃ . iti rājanirghaṇṭaḥ .. (caratīti caro jaṅgamaḥ acaraḥ sthāvaraḥ . careṇa saha acaraḥ . sthāvarajaṅgamaḥ . yathā, bhāgavate . 3 . 6 . 9 .
     cukṣobhānyonyamāsādyayasmiṃllokāścarācarāḥ ..)

cariḥ, puṃ, (cara + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) paśuḥ . ityuṇādikoṣaḥ ..

caritaṃ, klī, (cara + bhāve ktaḥ .) caritram . iti śabdaratnāvalī .. (yathā, bhāgavate . 10 . 1 . 1 .
     kathito vaṃśavistāro bhavatā somasūryayoḥ .
     rājñāñcobhayavaṃśyānāṃ caritaṃ paramādbhutam ..
) taddbividhaṃ yathā, ujjvalanīlamaṇau . anubhāvāśca līlā cetyucyate caritaṃ dvidhā . anubhāvā alaṅkārākhyāḥ udbhāsvarākhyāḥ vācikākhyāśca . līlā syāccāruvikrīḍā rāsakandukakhelādyā cārukrīḍā prakīrtitā . tāṇḍavaṃ veṇuvādana godohaḥ parvatoddhāro gohūtirgamanādikā .. (yathā, gītagovinde . 1 . 2 .
     vāgdevatācaritacitritacittasadmā .. vācyaliṅge tu . cara + karmaṇiktaḥ . kṛtam . ācaritam . yathā, rāmāyaṇe . 1 . 3 . 1 .
     śrutvā pūrbaṃ kāvyabījaṃ devarṣernāradādṛṣiḥ .
     lokādanviṣya bhūyaśca caritaṃ caritavrataḥ ..
)

caritārthaḥ, tri, (caritaḥ kṛtaḥ arthaḥ prayojanaṃ yena saḥ .) prāptaprayojanaḥ . yathā, kumārasambhave . 2 . 7 .
     purāṇaṃsya kavestasya caturmukhasamīritā .
     pravṛttirāsīcchabdānāṃ caritārthā catuṣṭayī ..


[Page 2,436a]
caritraṃ, klī, (cara + artilūdhūsūkhanasahacara itraḥ . 3 . 2 . 184 . iti itraḥ .) svabhāvaḥ . tatparyāyaḥ . caritam 2 cāritram 3 carītram 4 . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 4 . 83 .
     acintyaṃ śīlaguptānāṃ caritraṃ kulayoṣitām ..)

caritrā, strī, (caritra + ṭāp .) tintiḍīvṛkṣaḥ . iti śabdaratnāvalī ..

cariṣṇuḥ, tri, (caratīti . cara + alaṅkṛñiti . 3 . 2 . 136 . iti iṣṇuc .) jaṅgamaḥ . ityamaraḥ . 3 . 1 . 74 .. (yathā, bhāgavate . 2 . 6 . 40 .
     dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ ..)

carītraṃ, klī, (caritra + pṛṣodarāditvāddīrghatvam .) caritram . iti śabdaratnāvalī ..

caruḥ, puṃ, (caranti bhakṣayanti devā imaṃ caryate bhakṣyate agnyādibhirdevairiti vā carati homādikamasmādityeke . cara + bhṛmṛśīti . uṇāṃ 1 . 7 . iti uḥ .) havyānnam . tatpākabhāṇḍam . iti medinī . re, 32 ..
     tataśca saṃskṛte vahnau gokṣīreṇa caruṃ pacet .. iti śāradātilakam .. tasyānuṣṭhānaṃ yathā . agneḥ paścimāyāndiśi prāgagrān kuśānāstīrya tadupari prakṣālitaṃ vāruṇamudūkhalaṃ muṣalaṃ vaiṇavañca sūrpaṃ vāruṇacamasasthajalaprokṣitaṃ saṃsthāpya brīhīn yavān vā sūrpe nidhāya camasasthajalena oṃ vāstospataye tvā juṣṭaṃ prokṣāmi om indrāya tvā juṣṭaṃ prokṣāmi oṃ bhūstvā juṣṭaṃ prokṣāmi oṃ bhuvastvā juṣṭaṃ prokṣāmi oṃ svastvā juṣṭaṃ prokṣāmi oṃ prajāpataye tvā juṣṭaṃ prokṣāmi dvistūṣṇīṃ ityaṣṭau vārān prokṣayet . tataḥ kāṃsyapātreṇa carusthālyā vā oṃ vāstospataye tvā juṣṭaṃ nirvapāmi om indrāya tvā juṣṭaṃ nirvamāmi oṃ bhūstvā juṣṭaṃ nirvapāmi oṃ bhuvastvā juṣṭaṃ nirvapāmi oṃ svastvā juṣṭaṃ nirvapāmi oṃ prajāpataye tvā juṣṭaṃ nirvapāmi iti pratyekaṃ gṛhītvā udūkhale sthāpayet dbistūṣṇīm . tato dakṣiṇahastamupari kṛtvā muṣalenāvahatya sūrpeṇa prasphoṭayet . itthameva vāratrayaṃ kṛtvā triḥ prakṣālayet . tataścarumyālyāmamantrakaṃ kṛtottarāgraṃ pavitraṃ nikṣipya prakṣālitataṇḍulaṃ nidhāya dugdhaṃ nikṣipya stokaṃ stokamudakaṃ dattvā tanmadhye khadirapalāśoḍumbarāṇāmanyatamasya prādeśapramāṇaṃ agre ubhayato'ṅguṣṭhaparvapramāṇaṃ catuṣkoṇapuṣkalaṃ mekṣaṇaṃ dakṣiṇāvartena bhrāmayitvā tathā pacet yathāntaruṣmaṇā samyak pāko bhavati gālanaṃ na bhavati dāhaśca na bhavati tataḥ samyakpāke bhūte madhye ghṛtasruvaṃ dattvā prāgādidikcihnitaṃ carumavatārya agnerutarataḥ kuśopari, sthāpayitvā punarmadhye ghṛtasayaṃ dadyāt . iti bhavadevabhaṭṭaḥ ..

[Page 2,436b]
caruvraṇaḥ, puṃ, (carorvraṇa iva .) citrāpūpaḥ . iti trikāṇḍaśeṣaḥ .. citāi piṭā iti bhāṣā ..

carca, ka iṅsame . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) iṅsamaḥ adhyayanam . ka, carcayati vedaṃ vipraḥ . iti durgādāsaḥ ..

carca, śa uktau . bhartsane . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) rephopadhaḥ . śa, carcatī carcantī . guṇasthānarahitānāṃ tudādipāṭhaphalantu śatrantānāmādīporiti nuṇo vibhāṣā vedeṣūccāraṇabhedaśca . iti durgādāsaḥ ..

carcarī, strī, (carca + bāhulakāt aran tato gaurāditvāt ṅīṣ .) gītabhedaḥ . carcarī gītabhede ca keśabhitkaraśabdayoriti rudraḥ .. harṣakrīḍeti subhūtiḥ . kāpaṭikānāṃ sādaravacanaṃ tauryatrikañcetyanye . vasantasamayakrīḍetyeke . ityamaraṭīkāyāṃ bharataḥ .. harṣakrīḍāvāk . tatparyāyaḥ . carbhaṭī 2 . iti hemacandraḥ .. (yathā, ratnāvalyām . 1 aṅke . aye ! maghuramabhihanyamānamṛdumṛdaṅgānugatasaṅgītamadhuraḥ puraḥ paurāṇāmuccarati carcarīdhvaniḥ .. etadudāharaṇaṃ yathā, vikramorvaśyām . 4 aṅke . anantare carcarītyuktvā --
     gandhonmāditamadhukaragītairvādyamānaiḥ parabhṛtatūryaiḥ .
     prasaritapavanodbellitapallavanikaraḥ sulalitavividhaprakārairnṛtyati kalpataruḥ ..
varṇavṛttaviśeṣaḥ . yathā, śabdārthacintāmaṇau .
     hārayuktasuvarṇakaṅkaṇapāṇiśaṅkhavirājitā pādanūpurasaṅgatā supayodharadvayabhūṣitā .
     śobhitā balayena piṅgalapannagādhipavarṇitā carcarītaruṇīva cetasi cākasīti susaṅgatā ..
)

carcarīkaḥ, puṃ, (carca + pharpharīkādayaśca . uṇāṃ 4 . 20 . iti īknapratyayāntena nipātanāt sādhuḥ .) mahākālaḥ . keśavinyāsaḥ . śākaḥ . iti medinī . ke, 187 ..

carcā, strī, (carcyate vicāryate vedavedāntāditattvaśāstrairasau iti . carca + ṇic + aṅ .) durgā . cintā . cārcikyam . iti medinī . ce, 4 .. vicāraṇā . ityamaraḥ . 1 . 5 . 2 .. (carca + bhāve aṅ . lepanam . yathā, chandomañjaryām . 15 . 4 .
     mṛgamadakṛtacarcā pītakauśeyavāsāḥ .. gāyatrīrūpā mahāśaktiḥ . yathā, devībhāgavate . 12 . 6 . 46 .
     jñānadhātumayī carcā carcitā cāruhāsinī ..)

carcikā, strī, (carcā + svārthe kan . kāpi ata itvam .) durgā . iti trikāṇḍaśeṣaḥ .. carcā . iti dvirūpakoṣaḥ .. (rogaviśeṣaḥ . tadapanodanaṃ tuṣārapānīyaṃ yathā --
     tauṣāraṃ laghuśītalaṃ śramaharaṃ pittārtiśāntipradaṃ doṣāṇāṃ śamanaṃ jalārtihananaṃ sarvāmayaghnaṃ param .
     kuṣṭhaślīṣadacarcikā-viṣaharaṃ pāmāvisarpāpahaṃ kṣīṇānāṃ kṣataśoṣiṇāṃ hitakaraṃ saṃsevyate mānavaiḥ ..
iti hārīte prathame sthāne saptame'dhyāye .. (carcāṃ vedādivicāraṇāṃ vetti iti . ṭhan . vedādyadhyetari, tri ..)

carcitaṃ, tri, (carca + karmaṇi ktaḥ . carcā lepanaṃ sañjātāsya iti itac vā .) candanādinā kṛtalepanam . tatparyāyaḥ . digdham 2 liptam 3 . iti jaṭādharaḥ .. (yathā, gītagovinde . 1 . 40 .
     candanacarcitanīlakalevarapītavasanavanamālī ..)

cartyaḥ, tri, (cartyate iti . cṛta hiṃsāyām + ṛdupadhāccāpi cṛteḥ . 3 . 1 . 110 . iti ṇyat .) hananīyaḥ . iti pāṇinivyākaraṇam ..

carpaṭaḥ, puṃ, (cṛp + aṭan .) sphāraḥ . vipulaḥ . capeṭaḥ . parpaṭaḥ . iti medinī . ṭe, 41 ..

carpaṭā, strī, (carpaṭa + ṭāp .) bhādraśuklaṣaṣṭhī . cāpaḍāṣaṣṭhī iti bhāṣā .. asyā vivaraṇaṃ capeṭīśabde draṣṭavyam ..

carpaṭī, strī, (carpaṭa + ṅīṣ .) polī . iti trikāṇḍaśeṣaḥ ..

carba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) carbati . iti durgādāsaḥ ..

carbhaṭaḥ, puṃ, (cara + kvip . bhaṭati bharati svaśarīradāneneti . bhaṭ + ac . tataḥ karmadhārayaḥ .) irvāruḥ . iti halāyudhaḥ ..

carbhaṭī, strī, (carbhaṭa + ṅīṣ .) carcarī . harṣakrīḍāvāk . iti hemacandraḥ ..

carmaṃ, klī, (carma sādhanatayāstyasya ac .) phalakaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 7 . 192 .
     syandanāśvaiḥ same yudhyedanūpe naudvipaistathā .
     vṛkṣagulmāvṛte cāpairasicarmāyudhaiḥ sthale ..
)

carma, [n] klī, (cara + sarvadhātubhyo manin . uṇāṃ . 4 . 415 . iti manin .) indriyaviśeṣaḥ . cāma iti bhāṣā .. tatparyāyaḥ . tvak 2 asṛgdharā 3 kṛttiḥ 4 ajinam 5 dehacarma 6 raktādhāraḥ 7 romabhūmiḥ 8 śarīrāvaraṇam 9 . iti rājanirghaṇṭaḥ .. asṛgvarā 10 . iti bharatadhṛtasarvadharaḥ .. (yathā, bhāgavate . 3 . 6 . 16 .
     nirbhinnānyasya carmāṇi lokapālo'nilo'viśat ..) śarīrāvarakaṃ śastram . ḍhāla iti bhāṣā .. tatparyāyaḥ . phalakaḥ 2 phalam 3 . ityamaraḥ . 2 . 8 . 90 .. pharam 4 carmam 5 . iti bharataḥ .. * .. tasya lakṣaṇaṃ yathā, yuktikalpatarau .
     śarīrāvarakaṃ śastraṃ carma ityabhidhīyate .
     tat punardvividhaṃ kāṣṭhacarmasambhavabhedataḥ ..
     śarīrāvarakattvañca laghutā dṛḍhatā tathā .
     durbhedyateti kathitā carmaṇāṃ guṇasaṃgrahaḥ ..
     svalpatā gurutā caiva mṛdutā sukhabhedyatā .
     viruddhavarṇatā ceti carmaṇāṃ doṣasaṃgrahaḥ ..
     sito raktastathā pītaḥ kṛṣṇa ityabhiśabditaḥ .
     brahmādijātibhedena carmaṇāṃ varṇanirṇayaḥ ..
     citravarṇastu sarveṣāṃ sarvadaivopapadyate .. * ..
brahmacāridhāryakṛṣṇasāracarma . ityamaraḥ . 2 . 7 . 47 .. (yathā, manuḥ . 2 . 41 .
     kārṣṇarauravavāstāni carmāṇi brahmacāriṇaḥ ..)

carmakaṣā, strī, (carmaṇaḥ kaṣā . carma kaṣatīti . kaṣ + ac ityeke .) paścimadeśajātaṃ gandhadravyam . kecittu cāmārakaṣā iti khyātā ityāhuḥ . iti bharataḥ .. tatparyāyaḥ . saptalā 2 vimalā 3 sātalā 4 bhūriphenā 5 . ityamaraḥ . 2 . 4 . 143 .. śātalā 6 carmakasā 7 . iti bharataḥ .. māṃsarohiṇī . iti rājanirghaṇṭaḥ ..
     (carmakaṣāyāḥ kalkaṃ vilvasamaṃ mūrdhni kākapadamasya .
     kṛtvā kuryāt kaṭabhīṃ kaṭukoṭaphalāpradhamanañca ..
iti carake cikitsāsthāne pañcaviṃśe'dhyāye ..)

carmakasā, strī, (carmaṇaḥ kasā .) carmakaṣā . ityamaraṭīkāyāṃ bharataḥ ..

carmakāraḥ, puṃ, (carma carmanirmitadravyādikaṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) varṇasaṅkarajātiviśeṣaḥ . cāmāra iti muci iti ca bhāṣā .. sa tu caṇḍālyāṃ tīvarājjātaḥ . iti parāśarapaddhatiḥ .. tatparyāyaḥ . pādūkṛt 2 . ityamaraḥ . 2 . 1 . 7 .. pādukṛt 3 carmāraḥ 4 . iti taṭṭīkā .. carmakṛt 5 pādukākāraḥ 6 . iti halāyudhaḥ .. carmaruḥ 7 kuraṭaḥ 8 . iti trikāṇḍaśeṣaḥ .. (yathāṃ, manuḥ . 10 . 36 .
     kārāvaro niṣādāttu carmakāraḥ prasūyate ..)

carmakārī, strī, (carma karoti vardhayati utkarṣaṃ karotīti yāvat . kṛ + aṇ . carma kiratīti carma + kṝ + aṇityeke . tato ṅīṣ .) carmakaṣauṣadhiḥ . iti medinī . re, 261 ..

carmakīlaḥ, puṃ, (carma kīlatīti . kīla + ac . carmaṇi guhyasthacarmaṇi kīla iveti vā .) guhyarogaviśeṣaḥ . hālīśa iti hāris iti ca bhāṣā .. tasya nidānaṃ yathā --
     vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvacovahiḥ .
     kīlopamaṃ sthirakharaṃ carmakīlantu tadviduḥ ..
     vātena todapāruṣyaṃ pittādasitaraktatā .
     śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā ..
iti mādhavakareṇa rogaviniścayagranthe aśorogādhikāre dhṛtam . ato'sya cikitsā arśarogacikitsāvat . api ca .
     carmakīlaṃ jatumaṇiṃ masakān tilakālakān .
     utkṛtya śastreṇa dahet kṣārāgnibhyāmaśeṣataḥ ..
iti bhāvaprakāśaḥ ..

carmakṛt, puṃ, (carma karoti carmaghaṭitapādukādikam utpādayatītyarthaḥ . carma + kṛ + kvip .) carmakāraḥ . iti halāyudhaḥ .. (yathā, rājataraṅgiṇyām . 4 . 55 .
     carmakṛt ko'pi na prādāt kuṭīṃ kṣetropayoginīm ..)

[Page 2,437b]
carmacaṭakā, strī, (carmaṇā caṭakeva .) niśācarapakṣiviśeṣaḥ . cāmcikā iti bhāṣā .. tatparyāyaḥ . jatukā 2 ajinapatrikā 3 . iti hemacandraḥ .. jatūkā 4 gṛhamācikā 5 jatunī 6 ajinapatrā 7 cārmiḥ 8 carmacaṭī 9 . iti śabdaratnāvalī .. carmapatrā 10 . iti jaṭādharaḥ .. carmacaṭikā 11 . iti kecit ..

carmacaṭī, strī, (carmaṇā caṭīva . yadbā, carma caṭati bhinattīti . caṭa + ac ṅīṣ .) carmacaṭakā . iti śabdaratnāvalī ..

carmacitrakaṃ, klī, (carmaṇi citrakaṃ citritamivetyarthaḥ . carma citrayatīti vā . citra + ṇvul .) śvetakuṣṭham . iti rājanirghaṇṭaḥ ..

carmajaṃ, klī, (carmaṇo carmaṇi vā jāyate . jana + ḍaḥ .) roma . rudhiram . iti rājanirghaṇṭaḥ ..

carmaṇvatī, strī, (carmaiva utpattihetutvenāstyasyāḥ iti matup masya vatvam .) nadīviśeṣaḥ . sā tu vundelakhaṇḍākhyadeśe cambal iti khyātā .. kadalī . iti medinī . te, 196 .. (āsīt kila purā rantidevanāmā (śaśavindunāmā vā) kaścit khajacakravartī . tasya yajñe māritā ye gāvasteṣāṃ carmagalitarasakledādibhyo jāteyaṃ nadīti paurāṇikī gāthā . yathā, devībhāgavate . 1 . 18 . 54 .
     carmaṇāṃ parvato jāto bindhyācalasamaḥ punaḥ .
     meghāmbuplāvanājjātā nadī carmaṇvatī śubhā ..
)

carmadaṇḍaḥ, puṃ, (carmabhiścarmaṇā vā nirmito daṇḍaḥ .) kaśā . iti hemacandraḥ .. cāvuk iti bhāṣā ..
     (carmadaṇḍāhato vipraḥ śaśāpātiruṣā catam .. iti mahābhārataśāntiparvaṇi ..)

carmadūṣikā, strī, (carma dūṣayati doṣayati vā . duṣ + ṇic + ṇvul . tataṣṭāpi ata itvam .) koṭharogaḥ . iti rājanirghaṇṭaḥ ..

carmataraṅgaḥ, puṃ, (carmaṇāṃ carmabhirvā taraṅga iva .) baliḥ . tvaksaṅkocaḥ . iti rājanirghaṇṭaḥ ..

carmadrumaḥ, puṃ, (carmākṛtivalkalamayo drumaḥ .) bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

carmapattrā, strī, (carmamayaṃ pattraṃ pakṣadbayaṃ yasyāḥ .) carmacaṭī . iti jaṭādharaḥ ..

carmapādukā, strī, (carmanirmitā carmamayī vā pādukā .) upānat . cāmaḍāra jutā iti bhāṣā .. yathā . tato brahmacārī anena mantreṇa carmapādukāyugale pādau nidadhyāt . iti bhavadevabhaṭṭaḥ .. asyā guṇāḥ pādukāśabde draṣṭavyāḥ ..

carmapuṭaḥ, puṃ, (carmanirmitaḥ puṭaḥ pātram . pakṣe svārthe kan . carmamayaṃ puṭamatra iti kap ityeke .) carmanirmitapātraviśeṣaḥ . kupā iti bhāṣā .. yathā . dṛtiścarmapuṭakaḥ . dṛtiścarmapuṭe matsye ceti medinī .. iti puṃliṅgasaṃgrahaṭīkāyāṃ bharataḥ .. tatparyāyaḥ . dṛtiḥ khallaścarmamayīti hemacandraḥ ..

carmapuṭakaḥ, puṃ, (carmanirmitaḥ puṭaḥ pātram . pakṣe svārthe kan . carmamayaṃ puṭamatra iti kap ityeke .) carmanirmitapātraviśeṣaḥ . kupā iti bhāṣā .. yathā . dṛtiścarmapuṭakaḥ . dṛtiścarmapuṭe matsye ceti medinī .. iti puṃliṅgasaṃgrahaṭīkāyāṃ bharataḥ .. tatparyāyaḥ . dṛtiḥ khallaścarmamayīti hemacandraḥ ..

[Page 2,437c]
carmaprabhedikā, strī, (carma prabhinattoti . pra + bhida + ṇvul . ṭāpi ata itvañca .) carmaprabhedanāstram . ityamaraḥ . 2 . 10 . 35 .. poḍa iti bhāṣā ..

carmaprasevakaḥ, puṃ, (carmaṇā prasīvyate iti . sivyu tantusantāne + saṃjñāyām . 3 . 3 . 109 . iti karmaṇi ṇvul bāhulakāt vun vā .) carmaprasevikā . ityamaraṭīkāyāṃ bharataḥ ..

carmaprasevikā, strī, (carmaprasevaka + ṭāp ata itvañca .) agnisandīpanārthaṃ carma nirmitayantram . bhātī iti jāṃtā iti ca bhāṣā .. tatparyāyaḥ . bhastrā 2 . ityamaraḥ . 2 . 10 . 33 ..

carmamuṇḍā, strī, (carmaṇaḥ jīvarahitadaityasyetyarthaḥ muṇḍamastihaste'syā iti . chinnaśirodhāraṇādeva tathātvam .) durgā . iti hemacandraḥ . 2 . 120 .. (caṇḍamuṇḍā . ityapi kvacit pāṭhaḥ ..)

carmaraṅgā, strī, (carmaṇe raṅgo yasyāḥ .) āvartakīlatā . iti rājanirghaṇṭaḥ .. (deśaviśeṣe, puṃ . sa ca deśaḥ kūrmavibhāge paścimottarasyāṃ diśi uktaḥ . yathā, bṛhatsaṃhitāyām . 14 . 23 . diśi paścimottarasyām . ityupakramya --
     veṇumatī phalgulukā guruhā marukuccacarmaraṅgākhyāḥ .. ityuktavān ..)

carmaruḥ, puṃ, (carma racayatīti . raca + bāhulakāt ḍuḥ .) carmakāraḥ . iti trikāṇḍaśeṣaḥ ..

carmasambhavā, strī, (carmaṇi sambhava utpattiryasyāḥ .) elā . iti hārāvalī . 97 ..

carmasāraḥ, puṃ, (carmaṇaḥ sāraḥ . bhuktadravyebhyo rasasya tvaṅmadhye jāyamānatvāt tathātvam .) rasaḥ . iti rājanirghaṇṭaḥ ..

carmāmbhaḥ, puṃ, (carmaṇo'mbhaḥ jalam . sarve sāntā adantāśca . iti nyāyādatra akārāntaḥ . kvacit klīve sānto'pi dṛśyate .) rasaḥ . iti rājanirghaṇṭaḥ ..

carmāraḥ, puṃ, (carma carmakriyāṃ ṛcchatīti . ṛ gatau + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) carmakāraḥ . iti jaṭādharaḥ ..

carmī, [n] puṃ, (carma śarīrāvarakaṃ śastraviśeṣo'styasya . carma + iniḥ .) carmadhāriyoddhā . ḍhālī iti bhāṣā .. tatparyāyaḥ . phalakapāṇiḥ 2 . (yathā, mahābhārate . 3 . 27 . 31 .
     śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇāmuttamaṃ raṇe .
     nakulaṃ te vane dṛṣṭvā kasmāt manyurna vardhate ..
carma tvak astyasyeti .) bhūrjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 46 .. (yathā, suśrute cikitsitasthāne 11 aḥ . carmivṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta ..) bhṛṅgariṭiḥ . mocā . iti śabdaratnāvalī ..

[Page 2,438a]
caryā, strī, (cara + gadamadacarayamaścānupasarge . 3 . 1 . 100 . iti yat . striyāṃ ṭāp .) īryāpathasthitiḥ . ityamaraḥ . 2 . 7 . 36 .. niyamāparityāgaḥ . īryate guroḥ śāstropāsanayā jñāyate īryā sā ca dhyānadhāraṇādiḥ tasyāḥ panthā upāyaḥ tatra vratināṃ yā sthitiravasthānamaparityāgaḥ sā . iti bharataḥ .. (yathā, mahābhārate . 1 . 2 . 326 .
     caryāyāṃ hayamutsṛṣṭaṃ pāṇḍavasyānugacchataḥ ..) gamanam . adanam . ācaraṇam . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (yathā, manuḥ . 6 . 32 .
     āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum .. sevā . yathā, heḥ rāmāyaṇe . 2 . 29 . 15 .
     vanavāsasya śūrasya mama caryā hi rocate .. tri, anuṣṭheyaḥ . ācaraṇīyaḥ . yathā, manuḥ . 3 . 1 .
     ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam ..)

carva, ki bhakṣe . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) ki, carvayati carvati taṇḍulaṃ bālakaḥ . iti durgādāsaḥ ..

carvaṇaṃ, klī, (carva + bhāve lyuṭ .) dantaiścūrṇanam . iti hemacandraḥ . 3 . 88 .. civāna iti bhāṣā .. (yathā, hārite prathame sthāne prathame'dhyāye .
     carvaṇaṃ gilanañcāpi kāsitaṃ śvāsitaṃ tathā ..)

carvā, [n] puṃ, talaprahāraḥ . iti hārāvalī . 167 ..

carvitaṃ, tri, (carvyate sma iti . carva + karmaṇi ktaḥ .) kṛtacarvaṇam . bhakṣitam . ityamaraḥ . 3 . 2 . 110 .. (yathā, bhāgavate . 7 . 5 . 30 .
     adāntagobhirviśatāṃ tamisraṃ punaḥpunaścarvitacarvaṇānām ..)

carvitapātrakaṃ, klī, (carvitānāṃ tāmbūlādīnāṃ tyāgapātram . tataḥ svārthe kan .) carvitatāmbūlādityāgapātram . pīgdāna iti bhāṣā .. yathā, rāsalīlāyāṃ pātālakhaṇḍe .
     tāmbūlaṃ darpaṇaṃ pānapātraṃ carvitapātrakam ..

carvyaṃ, tri, (carvyate dantaiścūrṇyate iti . carva + karmaṇi ṇyat .) carvaṇīyam . yathā --
     ṣaṭkoṭiṃ brāhmaṇāñca bhojayāmāsa nityaśaḥ .
     cūṣyapeyalehyacarvyairatitṛptiṃ dine dine ..
iti brahmavaivarte prakṛtikhaṇḍam ..

carṣaṇiḥ, puṃ, (karṣatīti . kṛṣa + kṛṣerādeśca caḥ . pāṃ-uṇāṃ . 2 . 103 . iti aniḥ ādeśca caḥ .) janaḥ . yathā, śrībhāgavate .
     sa carṣaṇīnāmudagācchuco mṛjan priyaḥ priyāyā iva dīrghadarśanaḥ .. manuṣyajātiḥ . yathā --
     aryamno mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ .
     yatra vai mānuṣī jātirbrahmaṇā copakalpitā ..
iti śrībhāgavate . 6 . 6 . 31 .. carṣaṇayaḥ kṛtākṛtajñānavantaḥ . paśyantikarmatvena nighaṇṭvādāvukteḥ . yatra yeṣu ātmānusandhānaviśeṣeṇa mānuṣī jātiścopakalpitā . tathā ca śrutiḥ . puruṣatve cāvistarāmātmeti . iti taṭṭīkāyāṃ śrīdharasvāmī .. (atra uṇādivṛttikṛtojjvaladattena tu kṛṣerādeśca dhaḥ . iti paṭhitvā dharṣaṇirbandhakīti vyākhyātam ..)

cala, ka bhṛtau . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, cālayati . dantyavakārādirayamiti durgasiṃhajumaranandī . bhṛtiriha poṣaṇam . iti durgādāsaḥ ..

cala, ja gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ja, cālaḥ calaḥ . miccale iti vakṣyamāṇaṃ na paṭhitvā imameva mānubandhaṃ bhrāntāḥ paṭhanti taddheyam . tenāsya cālayati hastinaṃ yantā . calamāno'nila ityatra tācchīlye śatuḥ śānaḥ . miccale . pūrbeṇānvayaḥ . caladhātuḥ kampane mānubandhaḥ syādityarthaḥ . ma, calayati latāṃ vāyuḥ . calayan bhṛṅgarucastavālakāniti raghuḥ . cālayan sakalāṃ pṛthvīmiti ghañantāt cālaṃ karotīti ñau śatrantam . iti durgādāsaḥ ..

cala, śa vilāse . iti kavikalpadrumaḥ .. (tudāṃparaṃ-akaṃ-seṭ .) śa, calatī calantī . vilāsaḥ krīḍanam . iti durgādāsaḥ ..

calaṃ, tri, (calati gacchatīti . cala + pacādyac .) cañcalam . ityamaraḥ . 3 . 1 . 74 .. (yathā, raghuḥ . 11 . 15 .
     tāḍakā calakapālakuṇḍalā kālikeva niviḍā balākinī .. pāradaḥ . iti hemacandraḥ . 4 . 116 .. aṣṭādaśākṣaravṛttabhedaḥ . yathā, vṛttaratnākare .
     mbhau njau bhrau ceccalamidamuditaṃ yugairmunibhiḥ svaraiḥ ..)

calaḥ, puṃ, (cala + pacādyac .) kampaḥ . tadyukte tri . iti medinī . le, 15 .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 116 .
     mahāketurmahādhāturnaikasānucaraścalaḥ .. viṣṇuḥ . yathā, tatraiva . 13 . 149 . 92 .
     vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ .. vāyurūpeṇa calaḥ . iti bhāṣyam ..)

calacañcuḥ, puṃ, (calā cañcalā cañcurasya .) cakorapakṣī . iti hemacandraḥ . 4 . 405 ..

calatpūrṇimā, strī, (calantī purṇimā tadāśrayībhūtacandra iveti tātparyārthaḥ .) candrakamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

caladaṅgaḥ, puṃ, (calat cañcalaṃ aṅgaṃ yasya .) matsyaviśeṣaḥ . ceṅgā iti bhāṣā .. asya guṇāḥ . anabhiṣyanditvam . vāte hitatvam . rocanatvañca . iti rājavallabhaḥ ..

caladaṅgakaḥ, puṃ, (caladaṅgaṃ yasya iti kap .) caladaṅgamatsyaḥ . iti jaṭādharaḥ ..

caladalaḥ, puṃ, (calāni dalāni pattrāṇi yasya .) aśvatthavṛkṣaḥ . ityamaraḥ . 2 . 4 . 20 .. (aśvaśabde'sya guṇādayo jñātavyāḥ ..)

[Page 2,438c]
calanaṃ, klī, (cala + bhāve lyuṭ .) bhramaṇam . (yathā, devībhāgavate 1 . 17 . 19 .
     calanañca vinākāryaṃ na bhavediti me matiḥ ..) kampanam . (yathā, pañcatantre . 2 . 174 .
     dvāvupāyāviha prauktau vimuktau śatrudarśane .
     hastayoścalanādeko dvitīyaḥ pādavegajaḥ ..
) kampre, tri . iti medinī . ne, 61 ..

calanaḥ, puṃ, (calatyanena iti . cala + karaṇe lyuṭ .) pādaḥ . iti hemacandraḥ .. hariṇaḥ . iti jaṭādharaḥ ..

calanakaḥ, puṃ, (calana + saṃjñāyāṃ kan .) caṇḍātakam . iti hemacandraḥ . 3 . 338 ..

calanī, strī, (calana + ṅīp .) vārībhedaḥ . jagabandhanī . vastraghargharī . iti hemacandraḥ .. ghāgharā iti bhāṣā ..

calapattraḥ, puṃ, (calāni pattrāṇi yasya .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, naiṣadhe .
     aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapatrapatram .
     nacedviśeṣāditaracchadebhyastasyāstu kampastu kuto bhayena ..
)

calā, strī, (calatīti cala + pacādyac ṭāp ca . naikatrāvasthitatvāt tathātvam .) lakṣmīḥ . iti medinī . le, 15 .. sihlakaḥ . iti ratnamālā ..

calācalaḥ, tri, (calatīti cala + ac . caricalipativadīnāṃ vā dvitvamitidvitve abhyāsasya āgāgamaśca iti vārtikasūtreṇāsya siddhiḥ .) cañcalaḥ . ityamaraḥ . 3 . 1 . 74 .. (yathā, kirātārjunīye . 11 . 30 .
     janmino'sya sthitiṃ vidbān lakṣmīmiva calācalām ..) kāke puṃ, . iti rājanirghaṇṭaḥ ..

calātaṅkaḥ, puṃ, (cale calane ātaṅko bhayaṃ yasmāt .) vātarogaḥ . iti rājanirghaṇṭaḥ ..

calitaṃ, tri, (cala + kartari ktaḥ .) kampitam . ityamaraḥ . 3 . 1 . 87 .. (yathā, rājataraṅgiṇyām . 5 . 365 .
     tayorvilāsavalitaiścalitāpāṅgavibhramaiḥ ..) gatam . cala ja gatāvitidarśanāt .. (yathā, goḥ rāmāyaṇe . 3 . 57 . 23 .
     adhirūḍhe gajārohe yathāsyāccalitogajaḥ ..)

caluḥ, puṃ, (cala + un .) gaṇḍūṣaḥ . iti hemacandraḥ . 3 . 262 ..

calukaḥ, puṃ, (calunā kāyatīti . kai + kaḥ .) prasṛtiḥ . bhāṇḍabhedaḥ . iti medinī . ke, 86 ..

caviḥ, strī, (carvyate iti . carva + in . pṛṣodarāditvāt ralope sādhuḥ .) cavikā . iti śabdaratnāvalī ..

cavikaṃ, klī, (cavi + saṃjñāyāṃ kan .) cavikā . iti bharatadhṛtarudraḥ ..

cavikā, strī, (cavi + svārthe kan .) vṛkṣaviśeṣaḥ . cai iti bhāṣā .. tatparyāyaḥ . cavyam 2 . ityamaraḥ . 2 . 4 . 94 .. cavyā 3 cavikam 4 cavī 5 . iti bharataḥ .. caviḥ 6 . iti śabdaratnāvalī .. tejovatī 7 kolā 8 nākulī 9 uṣaṇā 10 cavyakam 11 vaśiraḥ 12 gandhanākulī 13 vallī 14 kolavallī 15 kolam 16 kuṭilasaptakam 17 tīkṣṇam 18 karikaraṇāvallī 19 kṛkaraḥ 20 . (yathā, suśrute uttaratantre 39 adhyāye .
     sārivādbayayaṣṭyāhvacavikāraktacandanaiḥ ..) asyā guṇāḥ . kaṭutvam . uṣṇatvam . laghutvam . rocanatvam . dīpanatvam . jantūdrekakāsaśvāsaśūlanāśitvañca . iti rājanirghaṇṭaḥ .. bhedakatvam . kaphanāśitvañca . iti rājavallabhaḥ ..

cavī, strī, (cavi + bahvādibhyaśca . 4 . 1 . 45 . iti ṅīṣ .) cavikā . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 6 . 151 .
     sarvavarmā cavīhastaḥ pratijñāṃ tāṃ sudustarām .
     paśyan sānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat ..
)

cavyaṃ, klī, (carvyate iti . carva + ṇyat . pṛṣodarāditvāt ralope sādhuḥ .) cavikā . ityamaraḥ . 2 . 4 . 98 .. (yathā, suśrute sūtrasthāne 44 adhyāye .
     cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ ..)

cavyakaṃ, klī, (cavyameva . svārthe kan .) cavikā . iti rājanirghaṇṭaḥ ..

cavyajā, strī, (cavyamiva jāyate iti . jana + ḍaḥ .) gajapippalī . iti rājanirghaṇṭaḥ .. (vivṛtirasyā gajapippalīśabde jñeyā ..)

cavyaphalaṃ, klī, (cavyamiva phalaṃ yasya .) gajapippalī . iti rājanirghaṇṭaḥ ..

cavyā, strī, (cavya + ṭāp .) cavikā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute uttaratantre 41 adhyāye .
     sarpirmadhubhyāṃ trikaṭu pralihyāccavyāviḍaṅgopahitaṃ kṣayārtaḥ ..) vacā . iti medinī .. kārpāsī . iti rājanirghaṇṭaḥ ..

caṣa, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) caṣati . iti durgādāsaḥ ..

caṣa, ña bhakṣe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃsakaṃ-seṭ .) ña, caṣati caṣate . iti durgādāsaḥ ..

caṣakaḥ, puṃ, klī, (caṣati bhakṣayati pibatyanenetyarthaḥ . caṣa + kvun śilpisaṃjñayorapūrbasyāpi . uṇāṃ . 2 . 32 . iti kvun .) madyapānapātram . tatparyāyaḥ . galvarkaḥ 2 sarakaḥ 3 anutarṣaṇam 4 . iti hemacandraḥ . 4 . 1024 .. * .. atha caṣakoddeśaḥ .
     yat pānapātraṃ bhūpānāṃ tajjñeyaṃ caṣakaṃ budhaiḥ .
     kānakaṃ rājatañcaiva sphāṭikaṃ kācameva ca ..
     vṛttaṃ svarāṣṭadikkoṇaṃ caturṇāṃ pṛthivībhujām .
     ityanyasammataṃ teṣāṃ nirṇayaḥ pāṭhasammataḥ ..
     svamuṣṭisammitaṃ ratnaiścaturvarṇaiḥ samanvitam .
     mārtikaṃ vātha phālaṃ vā sarveṣāmupayujyate ..
     kāṣṭhajaṃ dhātujaṃ śailaṃ jāṅgalādi mahībhujām .
     yadanyattoyapānādi pātraṃ pṛthvībhujāṃ bhavet ..
evaṃ tatrāpi niyama iti bhojasya niścayaḥ . iti yuktikalpataruḥ .. * .. surāpātram . madhu . madyaprabhedaḥ . iti medinī . ke, 86 ..

caṣatiḥ, puṃ, (caṣa bhakṣe vadhe vā + bhāve atiḥ .) bhakṣaṇam . vadhaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

caṣālaḥ, puṃ, (caṣyate vadhyate'smin . caṣa + sānasivarṇasīti . uṇāṃ . 4 . 107 . iti āla pratyayena nipātanāt sādhuḥ .) yūpakaṭakaḥ . ityamaraḥ . 2 . 7 . 18 .. yajñasamāptisūcakaṃ paśubandhanādyarthaṃ yajñabhūmau yat kāṣṭhamāropyate sa yūpaḥ tasya śirasi valayākṛtirḍamarukākṛtirvā yaḥ kāṣṭhavikāraḥ saḥ . yūpamūlevihitalohavalayaśca . iti kecit . iti bharataḥ .. madhusthānam . iti saṃkṣiptasāre uṇādivṛttiḥ ..

caha, śāṭhye . pratāraṇa iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) cahati . iti durgādāsaḥ ..

caha, t ka śāṭhye . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) cahayati khalaḥ . iti durgādāsaḥ ..

caha, ka ma śāṭhye . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka ma, cahayati khalaḥ sādhuṃ pratārayatītyarthaḥ . iti durgādāsaḥ ..

cākacakyaṃ, klī, ujjvalatā . cakcak iti bhāṣā . yathā, na hi lokasiddhasāmagrī prātibhāsikarajatotpādikā kintu vilakṣaṇaiva tathā hi . kācādidoṣadūṣitalocanasya purovartidravyasaṃyogādidamākārā cākacakyākārā ca kācidantaḥkaraṇavṛttirudeti . iti vedāntaparibhāṣā ..

cākaciccā, strī, śvetavuhnā . iti ratnamālā ..

cākrikaḥ, puṃ, (cakreṇa samūhena yantraviśeṣeṇa vā caratīti . cakra + carati . 4 . 4 . 8 . iti ṭhak .) bahubhirmilitvā yaḥ stauti saḥ . tatparyāyaḥ . ghāṇṭikārthakaḥ 2 . ityamaraḥ . 2 . 8 . 17 .. (yathā, yājñavalkye . 1 . 165 .
     piśunānṛtinoścaiva tathā cākrikavandinām .
     eṣāmannaṃ na bhoktavyaṃ somavikrayiṇastathā ..
) tailakāraḥ . iti hemacandraḥ .. śākaṭikaḥ . iti mahābhārate rājadharmaḥ .. gāḍaoyān iti bhāṣā ..

cākṣuṣaṃ, klī, (cakṣuṣā nirvṛttam . cakṣuṣ + tena nirvṛttam . 5 . 1 . 79 . ityaṇ .) pratyakṣaviśeṣaḥ . tattu cakṣurindriyajanyajñānam . dravyacākṣuṣaṃ prati cakṣuḥsaṃyogaḥ kāraṇam . dravyasamavetacākṣuṣaṃ prati cakṣuḥsaṃyuktasamavāyaḥ . dravyasamavetasamavetacākṣuṣaṃ prati cakṣuḥsaṃyuktasamavetasamavāyaḥ . iti siddhāntamuktāvalī .. tathā ca .
     dravyagrahastu saṃyogāt saṃyuktasamavāyataḥ .
     dravyeṣu samavetānāṃ tathā tatsamavāyataḥ ..
     tatrāpi samavetānāṃ śabdasya samavāyataḥ .
     tadvṛttīnāṃ samavetasamavāyena tu grahaḥ ..
iti bhāṣāparicchede .. 59 -- 60 .. (cakṣuṣā gṛhyate iti . cakṣuṣa + aṇ . cakṣurgrāhyarūpādi . cakṣurvyāpte, tri ..)

cākṣuṣaḥ, puṃ, (cakṣuṣaḥ brahmaṇo locanāt jātaḥ . cakṣuṣ + aṇ . etanniruktiryathā, mārkaṇḍeye . 76 . 2 .
     anyajanmani jāto'sau cakṣuṣaḥ parameṣṭhinaḥ .
     cākṣuṣatvamatastasya janmanyasminnapi dvija ! ..
) ṣaṣṭhamanuḥ . asminmanvantare ajitanāmako viṣṇoravatāraḥ . mantradruma indraḥ . āpyādayo devāḥ . haryaśmadvīrakādayaḥ saptarṣayaḥ . purupuruṣasudyumnādayo manuputtrāḥ . iti śrībhāgavatam .. (asya anyadvivaraṇaṃ manvantaraśabde draṣṭavyam ..)

cāṅgaḥ, puṃ, (cīyate iti . ci + ḍaḥ . camaṅgaṃ yasya .) cāṅgerī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

cāṅgerī, strī, (cāṅgaṃ īrayatīti . īra + aṇ . tato ṅīṣ .) amlaloṇikā . ityamaraḥ . 2 . 4 . 140 ..
     (grahaṇyarśovikāraghnī sāmlā vātakaphe hitā .
     uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpabī ..
iti suśrute sūtrasthāne 46 adhyāye ..)

cācapuṭaḥ, puṃ, tālabhedaḥ . yathā --
     gururlaghuḥ plutaścaiva bhaveccācapuṭābhidhe .. iti saṅgītadāmodaraḥ ..

cāñcalyaṃ, klī, (cañcalasya bhāvaḥ . cañcala + ṣyañ .) cañcalatā . cāpalyam . yathā --
     cāñcalyarahitā lakṣmīḥ puttrapauttrāvadhisthirā .. iti jaganmaṅgalākhyakavacam ..

cāṭaḥ, puṃ, (caṭyate bhidyate yasmāt . caṭa + ghañ . yadvā caṭatibhinattibhittyādikam . caṭa + ṇaḥ .) cauraḥ . iti mitākṣarā .. pratārakaḥ . yathā -- cāṭataskaradurvṛttamahāsāhasikādibhiḥ . pīḍyamānāḥ prajā rakṣet kāyasthaiśca viśeṣataḥ .. cāṭāḥpratārakāḥ viśvāsya ye paradhanamapaharanti . pracchannāpahāriṇastaskarāḥ . durvṛttā indrajālikakitavādayaḥ . saho balaṃ sahasā balena kṛtaṃ sāhasaṃ mahacca tat sāhasañca mahāsāhasaṃ tena vartanta iti mahāsāhasikāḥ prasahyāpahāriṇaḥ . ādiśabdānmaulikakuhakavṛttayaḥ . etaiḥ pīḍyamānā bādhyamānāḥ prajā rakṣet . kāyasthā gaṇakā lekhakāśca taiḥ pīḍyamānā viśeṣato rakṣet . teṣāṃ rājavallabhatayā atimāyāvitayā ca durnivāratvāt . iti mitākṣarāyāṃ ācārādhyāyaḥ ..

cāṭakairaḥ, puṃ, (caṭakasya caṭakāyā vā pumapatyamiti . caṭakāyā airak . 4 . 1 . 128 . ityairakpratyayaḥ . caṭakasyeti vācyam . liṅgaviśiṣṭaparibhāṣayā striyā api . iti vārtikam .) caṭakasya pumapatyam . ityamaraḥ .. caṭāra chā iti bhāṣā ..

[Page 2,440a]
cāṭuḥ, puṃ, klī, (caṭati bhinatti manastoṣāmodavākyeneti . caṭa + dṛsanīti . uṇāṃ 1 . 3 . iti ñuṇ .) priyavākyam . tatparyāyaḥ . caṭuḥ 2 priyaprāyam 3 . iti hemacandraḥ .. sphuṭavādī . iti saṃkṣiptasāre uṇādivṛttiḥ .. mithyāpriyavākyam . iti mahābhāratam .. khośāmadiyā kathā iti bhāṣā .. (yathā, gītagovinde . 2 . 12 .
     prathamasamāgamalajjitayā paṭucāṭuśatairanukūlam .. cāṭūktyādau tri . yathā, rājataraṅgiṇyām . 1 . 213 .
     upaninye ca saṃgṛhya puṭakaiścāṭusītkṛtaiḥ ..)

cāṭupaṭuḥ, puṃ, (cāṭuṣu paṭuḥ nipuṇaḥ .) bhaṇḍaḥ . iti hārāvalī .. bhāṃḍa iti bhāṣā ..
     (pāṇḍavānāṃ paṇḍito'sau vyāsaścāṭupaṭuḥ kaviḥ ..
     iti naiṣadham ..
)

cāṭulolaḥ, tri, (cāṭureva lola iti karmadhārayaḥ . cāṭuṣu lola ityeke .) caṭullolaḥ . iti hārāvalī ..

cāṭuvaṭuḥ, puṃ, (cāṭupaṭu + pṛṣodarāt sāghuḥ .) cāṭupaṭuḥ . iti bhūriprayogaḥ ..

cāṭūktiḥ, strī, (cāṭurūpā uktiḥ . cāṭūnāmuktirvā .) sevā . iti hārāvalī .. priyakathāca ..

cāṇakīnaṃ, tri, (caṇakānāṃ bhavanaṃ kṣetraṃvā .
     dhānyānāṃ bhavane kṣetre khañ . 5 . 2 . 1 . iti khañ .) caṇakotpattiyogyakṣetram . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

cāṇakyaḥ, puṃ, (caṇakasya gotrāpatyam . gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) muniviśeṣaḥ . tatparyāyaḥ . dromiṇaḥ 2 aṃśulaḥ 3 . iti trikāṇḍaśeṣaḥ .. (ayameva dvijastvabhicārakriyāyogena yoganandarājaṃ mārayan nandaurasāt kṣaurakārapatnīgarbhe jātaṃ svaśiṣyaṃ candraguptaṃ rājye'bhiṣecayaṃścatasyāmātyapadavīmapyaṅgīcakāra . etadvivaraṇaṃ mudrārākṣasaviṣṇupurāṇabhāgavatādiṣu viśeṣato darśanīyam . ityatra kvacinmatabhedo'pi dṛśyate yathāca, kathāsaritsāgare . 5 . 121 -- 23 .
     sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat .
     tadvaśādyoganando'tha dāhajvaramavāpya saḥ ..
     saptame divase prāpte pañcatvaṃ samupāgamat .
     hatvā hiraṇyaguptañca śakaṭālena tatsutam .
     pūrbanandasute lakṣmīścandragupte niveśitā ..
cāṇakyena proktamityaṇ .) granthaviśeṣe, klī . yathā, tatraiva .
     nānāśāstroddhṛtaṃ vakṣye rājanītisamuccayam .
     sarvabījamidaṃ śāstraṃ cāṇakyaṃ sārasaṃgraham ..


cāṇakyamūlakaṃ, klī, (caṇakameva cāṇakyaṃ tadvanmūlamasya . iti kap svārthe kan vā .) mūlakaprabhedaḥ . caṇakamūlīti khyātam . tatparyāyaḥ . vāleyam 2 viṣṇuguptakam 3 sthūlamūlam 4 mahākandam 5 kauṭilyam 6 marusambhavam 7 śālākakaṭukam 8 miśram 9 . asya guṇāḥ . uṣṇatvam . kaṭutvam . rucikāritvam . dīpanatvam . kaphavātakṛmigulmanāśakatvam . grāhakatvam . gurutvañca . iti rājanirghaṇṭaḥ ..

cāṇūraḥ, puṃ, kaṃsarājasya mallaviśeṣaḥ . yathā --
     tataḥ krodhātitāmrākṣaḥ kaṃsaḥ paramakopanaḥ .
     cāṇūramādiśadyuddhe kṛṣṇasya sumahābalam ..
iti mahābhārate harivaṃśam .. (tathāca, bhāgavate . 10 . 44 .
     bhagavadgātraniṣpātairvajraniṣpeṣaniṣṭhuraiḥ .
     cāṇūro bhajyamānāṅgo muhuglāṃnimavāpa ha ..
)

cāṇūrasūdanaḥ, puṃ, (cāṇūraṃ sūdayatīti . sūdi + lyuḥ .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ .. (etasyāsurasya nāśavṛttāntaṃ harivaṃśe 86 adhyāye draṣṭavyam ..)

cāṇḍālaḥ, puṃ, (caṇḍati kupyati satatamiti . paticaṇḍibhyāmālañ . uṇāṃ 1 . 117 . iti ālañ . yadvā, caṇḍāla + kulādibhyo'ṇ yadvā caṇḍāla eveti prajñādibhyo'ṇ .) caṇḍālaḥ . ityamaraḥ . 2 . 10 . 19 .. (yathā, manuḥ . 4 . 79 .
     na saṃvasecca patitairna cāṇḍālairna pukvaśaiḥ .. karmadoṣato brāhmaṇānāmapi pāribhāṣikacāṇḍālatvam . yathā, mahābhārate . 12 . 75 .
     āhvāyakā devalakā nakṣatragrāmayājakāḥ .
     ete brāhmaṇacāṇḍālā mahāpathikapañcamāḥ ..
)

cāṇḍālikā, strī, (cāṇḍālo vādakatvenāstyasyāḥ . iti ṭhan . caṇḍālena nirvṛttā iti ṭhak vā .) caṇḍālavīṇā . ityamaraḥ . 2 . 10 . 32 . caṇḍālikāśabdārtho'pyatra .. (caṇḍālena kṛteti kulālādibhyo'ṇ . caṇḍalākṛtavastumātre, tri ..)

cāṇḍālī, strī, (cāṇḍāla + jātitvāt ṅīṣ .) liṅginī . iti rājanirghaṇṭaḥ .. cāṇḍālapatnīca ..

cātakaḥ, puṃ, (catate yācate jalamambudamiti . cata yācane + ṇvul .) svanāmakhyātapakṣī . tatparyāyaḥ . stokakaḥ 2 sāraṅgaḥ 3 meghajīvanaḥ 4 . iti rājanirghaṇṭaḥ .. tokakaḥ 5 . ityamaraḥ . 2 . 5 . 17 .. śāraṅgaḥ 6 . iti bharataḥ .. (yathā, meghadūte . 9 .
     vāmaścāyaṃ nudati madhuraṃ cātakaste sagarvaḥ ..) tanmāṃsaguṇāḥ . laghutvam . śītatvam . kapharaktapittanāśitvam . agnikāritvañca . iti rājavallabhaḥ ..

cātakānandanaḥ, puṃ, (cātakaṃ ānandayatīti . ā + nanda + ṇic + lyuḥ .) varṣākālaḥ . iti rājanirghaṇṭaḥ ..

cāturaḥ, puṃ, (caturbhiraṅgaiḥ hastapadapṛṣṭhaśirobhirityarthaḥ gṛhyate iti . catura + aṇ . yadvā catura eva . svārthe aṇ .) cakragaṇḍuḥ . iti medinī .. golavāliśa iti bhāṣā ..

cāturaḥ, tri, (catura + svārthe aṇ .) netragocaraḥ . cāṭukāraḥ . niyantā . iti medinī . re, 153 ..

[Page 2,440c]
cāturakaḥ, tri, (cātura + svārthe kan .) cāturaḥ . iti hemacandraḥ ..

cāturāśramyaṃ, klī, (caturṇāṃ āśramāṇāṃ karma iti . guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca . 5 . 1 . 124 . iti ṣyañ .) brahmacaryagārhasthyavānaprasthabhikṣurūpāśramacatuṣṭayānāṃ dharmaḥ . iti purāṇam .. (yathā, mahābhārate . 12 . 46 . 22 .
     cāturvidyaṃ cāturhotraṃ cāturāśramyameva ca .
     rājadharmāṃśca nikhilān pṛcchainaṃ pṛthivīpate ! ..
catvāra āśramā eveti svārthe ṣyañ . caturāśramamātram ..)

cāturikaḥ, puṃ, (cāturīṃ rathaparicālanakauśalaṃ vettīti ṭhak .) sārathiḥ . iti jaṭādharaḥ ..

cāturī, strī, (caturasyeyaṃ tasyedam . 4 . 3 . 120 . ityaṇ . tato ṅīp . yadvā caturasya bhāvaḥ iti ṣyañ ṣitvāt ṅīṣ tato yalopaḥ .) dākṣyam . caturatā . iti medinī ..
     yā lokadvayasādhanī tanubhṛtāṃ sā cāturī cāturī .. ityudbhaṭaḥ ..) (gāyattrīrūpā mahāśaktiḥ . yathā, devībhāgavate . 12 . 6 . 47 .
     caturbhujā cārudantā cāturī ca ṛtapradā ..)

cāturjātakaṃ, klī, (caturjātaka eva iti svārthe aṇ .) guḍatvagelāpatranāgakeśararūpacatuṣṭayam . iti rājanirghaṇṭaḥ .. (asya lakṣaṇaṃ guṇāśca .
     tvagelāpatrakaistulyaistrisugandhi trijātakam .
     nāgakeśarasaṃyuktaṃ cāturjātakamucyate ..
     taddvayaṃ recanaṃ rūkṣaṃ tīkṣṇoṣṇamukhagandhahṛt .
     laghupittāgnikṛdvarṇyaṃ kaphavātaviṣāpaham ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

cāturthakaḥ, puṃ, (caturthe caturthe'hni bhava iti . caturtha + vuñ .) praticaturthadinabhavajvaraḥ . tasya mantrauṣadhaṃ yathā, oṃ jambhani stambhani vimohaya sarvavyādhīnme vajreṇa phaṭ . iti . puṣpamaṣṭaśataṃ japtvā haste dattvātha na spṛśet . cāturthako jvaro rudra ! anye caiva jvarāstathā .. jambuphalaṃ haridrā ca sarpasyaiva ca kañcukam . sarvajvarāṇāṃ dhūpo'yaṃ hara ! cāturthakasya ca .. iti gāruḍe 187 adhyāyaḥ .. (asya salakṣaṇacikitsādīni yathā --
     cāturtho dvividho jñeyo vātaśleṣmātmako jvaraḥ .
     cāturthako nāma gado dāruṇo viṣamajvaraḥ ..
     śoṣaṇaḥ sarvadhātūnāṃ balavarṇāgnināśanaḥ .
     tridoṣajo vikāraḥ syādasthimajjagato'nilaḥ ..
     kupitaṃ pittamevantu kaphaścaivaṃ svakālataḥ .
     śītadāhakarastīvrastrikālañcānuvartate ..
     sa sannipātasambhūto viṣamo viṣamajvaraḥ .
     ūrdhvaṃ kāyasya gṛhṇāti yaḥ pūrbaṃ so'nilātmakaḥ .
     pūrbaṃ gṛhṇātyadhaḥ kāyaṃ śleṣmapūrbajvaraśca saḥ .
     jaṅghābhyāṃ ślaismiko jñeyaḥ śiraso'nilasambhavaḥ .
     evaṃ vijñāya sadvaidyaḥ kuryāttatra pratikriyām .
     velājvaro rasagato raktaścaikāhikastathā ..
     māṃsago'pi tṛtīyaḥ syāccaturtho'sthisamāśritaḥ .
     sarvadhātugato jñeyo jīrṇo dhātukṣayaṅkaraḥ ..
     bhūtaje bhūtavidyā syāddadhāti samatāḍanam .
     vāsādhātrīdārupathyā nāgaratriphalā bhavaḥ ..
     madhunā saṃyutaḥ kvāthaścāturthakanivāraṇaḥ ..
     agastipatrasvaraso nihanti nasye ca cāturthakarogamugram .
     kāsaṃ bhramañcāpi śirorujāñca vināśayatyāśu hi tannarāṇām ..
iti hārīte cikitsāsthāne dvitīye'dhyāye ..)

cāturbhadraṃ, klī, (caturbhadrameveti aṇ .) nāgarātiviṣāmustā guḍūcīti catuṣṭayam . iti rājanirghaṇṭaḥ ..

cāturmāsyaṃ, klī, (caturṣumāseṣu kriyate iti . caturmāsāṇṇyo yajñe . 5 . 1 . 94 . ityasya sūtrasya vārtikokteḥ ṇyaḥ . yāgaviśeṣaḥ . cāturmāsyayāgasya catvāri parvāṇi . vaiśvadevo varuṇapradhāsaḥ śākamedhaḥ śunāsīrīyaśceti śabdārthacintāmaṇiḥ ..) āṣāḍhaśukladbādaśyādicaturmāsakartavyaniyamaviśeṣaḥ . vyaktaṃ vārāhe .
     āṣāḍhaśukladvādaśyāṃ paurṇamāsyāmathāpi vā .
     cāturmāsyavratārambhaṃ kuryāt karkaṭasaṃkrame ..
     abhāve tu tulārke'pi mantreṇa niyamaṃ vratī .
     kārtike śukladvādaśyāṃ vidhivattat samāpayet ..
     caturdhāpi hi taccīrṇaṃ cāturmāsyaṃ vrataṃ naraḥ .
     kārtikyāṃ śuklapakṣe tu dbādaśyāṃ tat samāpayet ..
mātsye .
     caturo vārṣikān māsān devasyotthāpanāvadhi .
     madhusvaro bhavennityaṃ naro guḍavivarjanāt ..
     tailasya varjanādeva sundarāṅgaḥ prajāyate .
     kaṭutailaparityāgāt śatrunāśaḥ prajāyate ..
     labhate santatiṃ dīrghāṃ sthālīpākamabhakṣayan .
     sadā muniḥ sadā yogī madhumāṃsasya varjanāt ..
     nirādhirṇīrugojasvī viṣṇubhaktaśca jāyate .
     ekāntaropavāsena viṣṇulokamavāpnuyāt ..
     ghāraṇānnakhalomnāñca gaṅgāsnānaṃ dine dine .
     tāmbūlavarjanādbhogī raktakaṇṭhaśca jāyate .
     ghṛtatyāgāt sulāvaṇyaṃ sarvaṃ snigdhaṃ vapurbhavet ..
     phalatyāgāttu matimān bahuputtraśca jāyate .
     namo nārāyaṇāyeti japtvānaśanajaṃ phalam ..
     pādābhivandanādviṣṇorlabhedgodānajaṃ phalam .
     evamādivrataiḥ pārtha ! tuṣṭimāyāti keśavaḥ ..
sanatkumāraḥ .
     idaṃ vrataṃ mayā deva ! gṛhītaṃ puratastava .
     nirvidhnāṃ siddhimāpnotu prasanne tvayi keśava ! ..
     gṛhīte'smin vrate deva ! yadyapūrṇe tvahaṃ mriye .
     tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana ! ..
samāptau ca .
     idaṃ vrataṃ mayā deva ! kṛtaṃ prītyai tava prabho ! .
     nyūnaṃ saṃpūrṇatāṃ yātu tvatprasādājjanārdana ! ..
atraiva yatimadhikṛtya kāṭhakagṛhyam .
     ekarātraṃ vasedgrāme nagare pañcarātrakam .
     ṣarṣābhyo'nyatra varṣāsu māsāṃśca caturo vaset ..
etadaśaktaviṣayam . ūrdhaṃ vārṣikābhyāṃ māsābhyāṃ naikasthānavāsī iti śaṅkhokteḥ . iti tithyāditattvam .. * .. anyacca . tatropakramakālaḥ sanatkumāreṇoktaḥ .
     ekādaśyāntu gṛhṇīyāt saṃkrāntau karkaṭasya tu .
     āṣāḍhyāṃ vā naro bhaktyā cāturmāsyoditaṃ vratam ..
tatra mantraḥ .
     caturovārṣikān māsān devasyotthāpanāvadhi .
     imaṃ kariṣye niyamaṃ nirvighnaṃ kuru me'cyuta ! ..
atha cāturmāsyaniyamāvaśyakatā bhaviṣye .
     yo vinā niyamaṃ martyo vrataṃ vā japyameva vā .
     cāturmāsyaṃ nayemmūrkho jīvannapi mṛto hi saḥ ..
atha cāturmāsyaniyamāḥ . skānde nāgarakhaṇḍe .
     śrāvaṇe varjayecchākaṃ dadhi bhādrapade tathā .
     dugdhamāśvayuje māsi kārtike cāmiṣaṃ tyajet ..
tatraiva śrībrahmanāradasaṃvāde .
     niṣpāvān rājamāṣāṃśca supte deve janārdane .
     yo bhakṣayati viprendra ! śvapacādadhiko hi saḥ ..
     kārtike tu viśeṣeṇa rājamāṣāṃśca bhakṣayan .
     niṣpāvān muniśādrdūla ! yāvadāhūtanārakī ..
     kaliṅgāni paṭolāni vṛntākasahitāni ca .
     etāni bhakṣayedyastu supte deve janārdane ..
     saptajanmārjitaṃ puṇyaṃ harate nātra saṃśayaḥ ..
kiñca .
     rucyaṃ tattatkālalabhyaṃ phalamūlādi varjayet .
     japahomādyanuṣṭhānaṃ nāmasaṅkīrtanantathā .
     svīkṛtya prārthayedevaṃ gṛhītaniyamo budhaḥ ..
     idaṃ vrataṃ mayā deva ! gṛhītaṃ puratastava .
     nirvighnaṃ siddhimāyātu prasādāttava keśava ! ..
     gṛhīte'smin vrate deva ! pañcatvaṃ yadi me bhavet .
     tadā bhavatu sampūrṇaṃ prasādātte janārdana ! .. * ..
atha cāturmāsyavrataniyamamāhātmyam . viṣṇurahasye brahmanāradasaṃvāde .
     śṛṇu nārada ! kārt snyena cāturmāsyavratakriyāḥ .
     yā nirvartya naro bhaktyā prayāti paramāṃ gatim ..
     vratāni vaiṣṇavānīha manasyapi cikīrṣataḥ .
     narasya kṣayamāpnoti pāpaṃ janmaśatodbhavam ..
     ekabhakto naraḥ śānto nityasnāyī dṛḍhavrataḥ .
     yo'rcayeccaturo māsān hariṃ syāttasya lokabhāk ..
     yastu supte hṛṣīkeśe kṣitiśāyī bhavennaraḥ .
     vārṣikān caturo māsān labhate vaiṣṇavīṃ gatim ..
     yastu keśavamuddiśya cāndrāyaṇaparāyaṇaḥ .
     cāturmāsyaṃ nayedbhaktyyā sa viṣṇutanumāviśet ..
bhaviṣyottare bhagavadyudhiṣṭhirasaṃvāde .
     caturo vārṣikān māsān devasyotthāpanāvadhi .
     strī vā naro vā madbhakto dharmārthaṃ sudṛḍhavrataḥ ..
     gṛhṇīyānniyamānetān dantadhāvanapūrbakam .
     teṣāṃ phalāni vakṣyāmi tatkartṝṇāṃ pṛthak pṛthak ..
     madhurasvarasampanno bhavellavaṇavarjanāt .
     labhate santatiṃ dīrghāṃ tailasya parivarjanāt ..
     abhyaṅgavarjanāt pārtha ! sundarāṅgaḥ prajāyate .
     pakvatailaparityāgācchatrunāśamavāpnuyāt ..
     madhūkatailatyāgena saubhāgyamatulaṃ bhavet .
     puṣpopabhogatyāgena svarge vidyādharo bhavet ..
     yogāmyāsī bhavedyastu sa brahmapadamāpnuyāt .
     kaṭvamlatiktamadhurakṣārakāṣāyajān rasān ..
     yo varjayet sa vairūpyaṃ vaigandhyaṃ nāpnuyāt kvacit .
     tāmbūlavarjanādbhogī apakvādo'malo bhavet ..
     pādābhyaṅgaśiro'bhyaṅgaparityāgācca pārthiva ! .
     dīptimān dīptacaraṇo yakṣo dravyapatirbhavet ..
     dadhidugdhatakraniyamāt golokaṃ labhate naraḥ .
     indrātithitvamāyāti sthālīpākavivarjanāt ..
     labhecca santatiṃ dīrghāṃ tāpapakvasya varjanāt .
     bhūmau prastaraśāyī ca viṣṇoranucaro bhavet ..
     sadā muniḥ sadā yogī madhumāṃsasya varjanāt .
     nirvyādhirnīrugojasvī surāmadyavivarjanāt ..
     ekāntaropavāsena brahmaloke mahīyate .
     dhāraṇānnakhalomānāṃ gaṅgāsnānaṃ dine dine ..
     maunavratī bhavedyastu tasyājñā'skhalitā bhavet .
     bhūmau bhuṅkte sadā yastu sa pṛthivyāḥ patirbhavet ..
     namo nārāyaṇāyeti japtvā dānaśataṃ phalam .
     pādābhivandanādviṣṇorbhavedgodānajaṃ phalam ..
     viṣṇupādāmbujasparśāt kṛtakṛtyo bhavennaraḥ .
     viṣṇordevakule kuryādupalepanabhārjane ..
     kalpasthāyī bhavedrājā sa naro nātra saṃśayaḥ .
     pradakṣiṇatrayaṃ yastu karoti stutipāṭhakaḥ ..
     haṃsayuktavimānena sa ca viṣṇupadaṃ vrajet .
     gītavādyakaro viṣṇorgāndharvaṃ lokamāpnuyāt ..
     nityaṃ śāstravinodena lokān yastu prabodhayet .
     sa vyāsarūpī bhagavānante viṣṇupuraṃ vrajet ..
     puṣpamālākulāṃ pūjāṃ kṛtvā viṣṇoḥ puraṃ vrajet .
     kṛtvā prekṣaṇikaṃ divyaṃ sthānamapsarasāṃ labhet ..
     tīrthāmbhasi kṛtasnāno nirmalaṃ dehamāpnuyāt .
     pañcagavyāśanāt pārtha ! cāndrāyaṇaphalaṃ labhet ..
     ekabhaktāśanānnityamagnihotraphalaṃ labhet .
     naktabhojī samagrantu tīrthayātrāphalaṃ labhet ..
     ayācitena cāpnoti vāpīkūpaprapāphalam .
     ṣaṣṭhakāle'nnabhojī yaḥ sthāyī svarge naro bhavet ..
     nityasnāyī naro yastu narakaṃ sa na paśyati .
     bhājanaṃ varjayedyastu sa snānaṃ pauṣkaraṃ labhet ..
     patreṣu yo naro bhuṅkte kurukṣetraphalaṃ labhet .
     śilāyāṃ bhojanaṃ nityaṃ bhavet snānaṃ prayāgajam ..
     yāmadvayajalatyāgānna rogaiḥ paribhūyate .
     evamādivrataiḥ pārtha ! tuṣṭimāyāti toṣitaḥ ..
kiñca .
     yoganidrāṃ samālambya śeṣāhiśayane svapan .
     kṣīrodatoyavīcyagrairdhautapādaḥ samāhitaḥ ..
     lakṣmīkarāmbujaiḥ ślakṣṇairmṛjyamānapadadbayaḥ .
     tasmin kāle ca madbhaktoyo māsāṃścaturaḥ kṣipet ..
     vratairanekairniyamaiḥ pāṇḍavaśreṣṭha ! mānavaḥ .
     kalpasthāyī viṣṇuloke bhavennāstyatra saṃśayaḥ ..
     satyāṃ vratasamāptau ca śrīkṛṣṇasya prasādataḥ .
     yadyaddānādikṛtyañca lekhyaṃ tattacca kārtike ..
     stutvātha kṛṣṇamabhyarcya prasādya ca punaḥ punaḥ .
     śeṣaṃ śaṅkhodatīrthe ca svīkuryādvaiṣṇavaiḥ saha ..
     gītanṛtyādinā devaṃ paritoṣyātha vaiṣṇavān .
     saṃpūjya narayānena devaṃ svālayamānayet ..
     prabhornīrājanaṃ kṛtvā visarjya vata vaiṣṇavān .
     niveśya svāsane devaṃ śayīta bhuvi taṃ smaran ..
     evañca kurvato māsāścatvāro yānti te sukham .
     anyathā prabhaveddaḥkhamanāvṛṣṭiśca jāyate ..
     tathā ca bhaviṣye .
     mithunasthe sahasrāṃśau na svāpayati yo harim .
     vaiṣṇavaiḥ saha sambhūya hyanāvṛṣṭistadā bhavet ..
     kiñca . bhaviṣyottare .
     yo devaśayanaṃ pārtha ! anumodya samācaret .
     utthānaṃ vāpi kṛṣṇasya sa harerlokamāpnuyāt ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

cāturvarṇyaṃ, klī, (catvāro varṇāḥ . caturvarṇādīnāṃ svāthai upasaṃkhyānam . iti ṣyañ .) brāhmaṇakṣattriyavaiśyaśūdrāḥ . iti hemacandraḥ . 3 . 472 .. (yathā, manuḥ . 12 . 1 .
     cāturvarṇyasva kṛtsno'yamukto dharmastvayānagha ! ..) caturvarṇadharmaśca ..

cāturvaidyaḥ, puṃ, (caturo vedānadhīte iti caturvedaḥ . sa eva . caturvedasyobhayapadavṛddhiśca . iti ṣyañ .) cāturvidyaḥ . caturvedavettā . iti vyākaraṇam ..

cātvālaṃ, klī puṃ, (catate yācate iti . cata + sthācatimṛjerālacvālañālīyacaḥ . uṇāṃ 1 . 115 . iti vālañ .) gartaḥ . agnihotropakaraṇam . iti saṃkṣiptasāre uṇādivṛttiḥ .. (yathā, taittirīyasaṃhitāyām . 6 . 1 . 3 . 8 .
     yonirvai yajñasya cātvālam ..)

cāndraṃ, klī, (candrasya idam . candra + aṇ . yadvā, candrāya candralokaprāptaye idam .) cāndrāyaṇam . iti prāyaścittatattvam ..

cāndraḥ, puṃ, (candrasyāyam . tasyedam . 4 . 3 . 120 . ityaṇ .) candrakāntamaṇiḥ . iti hemacandraḥ . 4 . 133 .. cāndramāsaḥ . iti śabdaratnāvalī ..

cāndrakaṃ, klī, (cāndraṃ ārdrakamiva kāyatīti . kai + kaḥ .) śuṇṭhī . iti rājanirghaṇṭaḥ ..

cāndrākhyaṃ, klī, (cāndramityākhyā saṃjñā yasya .) ārdrakam . iti rājanirghaṇṭaḥ ..

cāndrabhāgā, strī, (cāndraścandrasambandhī bhāgo yasyām .) candrabhāgānadī . iti dvirūpakoṣaḥ ..

cāndramasaṃ, klī, (candramāścandro'dhiṣṭhātṛdevatā yasya . candramas + aṇ .) mṛgaśironakṣatram . iti hemacandraḥ . 2 . 23 .. (candramasaścandrasya idam . candramas + tasyedam . 4 . 3 . 120 . ityaṇ .) candramassambandhini tri .. (yathā, mahābhārate . 12 . 250 . 20 .
     sarvataḥ susvamanveti vapuścāndramasaṃ yathā ..)

[Page 2,442b]
cāndramasāyanaḥ, puṃ, (candramaso'patyaṃ pumān . candramas + phak .) budhagrahaḥ . iti halāyudhaḥ .. (tikādibhyaḥ phiñ . 4 . 1 . 155 . iti phiñ .) cāndramasāyaniśca ..

cāndramāsaḥ, puṃ, (cāndraścandrasambandhī māsaḥ .) candrasambandhimāsaḥ . sa tu gauṇamukhyabhedena dbividhaḥ . tatrādyaḥ kṛṣṇapratipadādipaurṇamāsyantaḥ . dbitīyaḥ śuklapratipadādidarśāntaḥ . sāmānyatriṃśattithyātmakamāsaśca .. tatra mukhyacāndre karmāṇi . ābdikaśrāddhādyaśrāddhādisapiṇḍīkaraṇāntaśrāddhāni cāndrāyaṇaprājāpatyādivratāni dānakarmanityasnānaṃ gṛhapuṣkariṇyādipratiṣṭhā sādhāraṇatithivihitakarma . gauṇacāndre aṣṭakādipārvaṇaśrāddhaṃ vāruṇīsnānaṃ janmatithikṛtyaṃ janmāṣṭamyādyupavāsaḥ durgotsavāditithiniyatapūjā . sāmānyatriṃśattithyātmakamāsena māsikādimāsagaṇanā . iti smṛtiḥ ..

cāndrāyaṇaṃ, klī, (cāndrasya candralokasya ayanaṃ prāptiryasmāt . dharmārthaṃ yaścaredetaccandrasyaiti salokatām . iti yājñavalkyavacanādeva tathātvam . yadvā candraḥ amṛtānandamayapuruṣaḥ ayanaṃ āśrayo'dhiṣṭhātṛdevo yasya vratasya yatra vrate vā .) vrataviśeṣaḥ . tatparyāyaḥ . induvratam 2 . iti trikāṇḍaśeṣaḥ .. tattu caturvidhaṃ pipīlikāmadhyākhyam 1 yavamadhyākhyam 2 yaticāndrāyaṇam 3 śiśucāndrāyaṇam 4 . yathā --
     ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet .
     upaspṛśaṃstriṣavaṇametaccāndrāyaṇaṃ smṛtam ..
etadeva pipīlikāmadhyākhyam . iti kullūkabhaṭṭaḥ ..
     evameva vidhiṃ kṛtsnamācaredyavamadhyame .
     śuklapakṣādiniyataścaraṃścāndrāyaṇaṃ vratam ..
     aṣṭāvaṣṭau samaśnīyāt piṇḍān madhyandine sthite .
     niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran ..
     caturaḥ prātaraśnīyāt piṇḍān vipraḥ samāhitaḥ .
     caturo'stamite sūrye śiśucāndrāyaṇaṃ smṛtam ..
iti manuḥ .. tadvidhānaṃ yathā, gāruḍe 105 adhyāye .
     tithipiṇḍāṃścaredbuddhvā śukle śikhyaṇḍasaṃmitān .
     ekaikaṃ hrāsayet kṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret ..
     yathākathañcit piṇḍānāṃ catvāriṃśacchatadvayam .
     māsenaivopayuñjīta cāndrāyaṇamathāparam ..
     kuryāttriṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret .
     pavitrāṇi japet piṇḍān gāyattryā cābhimantrayet ..
     anādiṣṭeṣu sarveṣu śuddhiścāndrāyaṇena ca .
     dharmārthī yaścaredetat candrasyaiti salokatām ..
     kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute ..
api ca .
     ekaikaṃ vardhayet piṇḍaṃ śukle kṛṣṇe ca hrāsayet .
     upaspṛśya triṣavaṇaṃ viparītāghamardanam ..
iti tatraiva 226 adhyāyaḥ ..

[Page 2,442c]
cāndrī, strī, śvetakaṇṭakārī . (candrasya iyam . candra + tasyedam . 4 . 3 . 120 . ityaṇ striyāṃ ṅīp .) jyotsnā . iti rājanirghaṇṭaḥ .. (candrasambandhini tri . yathā, mādhe . 2 . 2 .
     gurukāvyānugāṃ bibhraccāndrīmabhinabhaḥ śriyam ..)

cāpaṃ, klī puṃ, (capasya vaṃśaviśeṣasya vikāraḥ .
     avayave ca prāṇyauṣadhivṛkṣebhyaḥ . 4 . 3 . 135 . ityaṇ .) dhanuḥ . ityamaraḥ . 2 . 8 . 83 .. (yathā, raghuḥ . 12 . 47 .
     kramaśaste punastasya cāpāt samamivodyayuḥ .. vṛttakṣetrārdhaḥ . yathā, siddhāntaśiromaṇau .
     dalīkṛtaṃ cakramuśanti cāpaṃ kodaṇḍakhaṇḍaṃ khalu tūryagolam .. navamarāśiḥ . yathā, bṛhatsaṃhitāyām . 42 . 10 .
     cāpagate gṛhṇīyāt kuṅkumaśaṅkhapravālakācāni ..)

cāpapaṭaḥ, puṃ, (cāpo dhanustadvat vakrībhūtākṛtiḥ paṭaḥ patraṃ yasya .) piyālavṛkṣaḥ . iti jaṭādharaḥ ..

cāpalaṃ, klī, (capalasya bhāvaḥ karma vā yuvāditvādaṇ .) anavasthitiḥ . iti hemacandraḥ . 2 . 229 .. tasya lakṣaṇaṃ yathā, sāhityadarpaṇe .
     mātsaryadveṣarāgādeścāpalantvanavasthitiḥ .. (yathā, raghuḥ . 1 . 9 .
     tadguṇaiḥ karṇamāgatya cāpalāya pracoditaḥ ..)

cāpalyaṃ, klī, (capalasya bhāvaḥ karma vā . brāhmaṇāditvāt ṣyañ .) capalatā . cāñcalyam . yathā,
     paradāraṃ paradravyaṃ parīvādaṃ parasya ca .
     parīhāsaṃ guroḥ sthāne cāpalyañca vivarjayet ..
iti cāṇakye . 30 ..

cāmaraṃ, klī puṃ, (camarī mṛgaviśeṣastasyā idam . camarī + aṇ .) camarīpucchalomanirmitavyajanam . caurī . iti bhāṣā .. tatparyāyaḥ . prakīrṇakam 2 . ityamaraḥ . 2 . 8 . 31 .. camaram 3 cāmarā 4 cāmarī 5 . iti bharataḥ .. vālavyajanam 6 romagucchakam 7 . iti rabhasaḥ .. (yathā, pañcatantre . 3 . 266 .
     guṇeṣu rāgo vyasaneṣvanādaro ratiḥ subhṛtyeṣu ca yasya bhūpateḥ .
     ciraṃ sa bhuṅkte calacāmarāṃśukāṃ sitātapatrābharaṇāṃ nṛpaśriyam ..
) asya vāyuguṇaḥ . ojaḥkāritvam . makṣikādivyapohanatvañca . iti rājavallabhaḥ .. * .. atha cāmaroddeśaḥ .
     hastadvayonnataḥ śuklaḥ suvarṇabalibhūṣitaḥ .
     hīreṇālaṅkṛto rājñāṃ bhavyamānasukhapradaḥ ..
     baleścāmaradairghādvā āyāmatvaṃ prakāśitam .
     bhavyo bhadro jayaḥ śīlaḥ sukhaḥ siddhiścalaḥ sthiraḥ ..
     vitastyekaikasaṃvṛddhyā dineśādidiśāṃ bhuvām .
     sauvarṇaṃ rājataṃ yugmaṃ traideśānāṃ mahībhujām ..
     yojayediti niścitya balikalpanakarmaṇi .
     sthalajaṃ jāṅgalo rājā anūpo jalajaṃ vahet ..
     hīrañca padmarāgaśca vaidūryaṃ nīla eva ca .
     maṇirbaliṣu yoktavyo brahmādīnāṃ yathākramam .. * ..
     śuklo rakto'tha pītaśca nānāvarṇo yathākramam .
     cāmaro rājakeśasya na sāmānyasya bhūpateḥ ..
     na bhavyamānato nyūnaṃ cāmaraṃ guṇamāvahet ..
atha cāmaraparīkṣā . sthalajaṃ jalajañceti cāmaraṃ dbividhaṃ viduḥ . merau himālaye bindhye kailāse malaye tathā .. udaye'stagirau caiva gandhamādanaparvate . evameteṣu śaileṣu yāścamaryo bhavanti hi .. tāsāṃ vālasya jāyeta cāmaretyabhidhā bhuvi .. āpītāḥ kanakādrijā himagireḥ śubhrāyatā bindhyajāḥ kailāsādasitāḥ sitā malayajāḥ śuklāstathā piṅgalāḥ . āraktā udayodbhavāścamarajā ānīlaśuklatviṣaḥ kṛṣṇāḥ kecana gandhamādanabhavāḥ pāṇḍutviṣaścāmarāḥ .. anyeṣu prāyaśaḥ kṛṣṇāścāmarāḥ sambhavanti hi . brahmakṣattriyaviṭśūdrajātayastāścaturvidhāḥ .. camaryaḥ parvatodbhūtā yathāpūrbaṃ guṇāvahāḥ . dīrghavālāḥ sulaghavaḥ snigdhāṅgāścāpi komalāḥ . viralāstanuparvāṇaścamaryo brahmajātayaḥ . vinā saṃskāramapyāsāṃ cāmaraṃ vimalaṃ bhavet .. dīrghavālāḥ suguravaḥ karkarāṃśā bhṛśaṃ ghanāḥ . vijñeyāḥ sthūlaparvāṇaścamaryo vaiśyajātayaḥ .. saṃskāre cāpyasaṃskāre na svabhāvaṃ tyajedidam . kharvavālāḥ sulaghavaḥ komalāṅgā bhṛśaṃ ghanāḥ .. camaryastanuparvāṇo vijñeyāḥ śūdrajātayaḥ . saṃskāreṇāpi malinamāsāṃ cāmaramiṣyate .. * .. dīrghatā laghutā caiva svacchatā ghanatā tathā . guṇāścatvāra ityete cāmarāṇāṃ prakīrtitāḥ .. kharvatā gurutā caiva vaivarṇyaṃ malināṅgatā . doṣāścatvāra ityete cāmarāṇāṃ prakīrtitāḥ .. dīrghe dīrghāyurāpnoti laghau bhītivināśanam . svacche syāddhanakīrtiśca ghane syuḥ sthirasampadaḥ .. kharve kharvāyuruddiṣṭaṃ gururgurubhayapradaḥ . vaivarṇye rogaśokau ca malinaṃ mṛtyumādiśet .. iti sthalajam .. * .. atha jalajam .
     lavaṇekṣusurāsarpirdadhitoyapayo'bdhiṣu .
     yathottaraṃ guṇavahāścamaryaḥ sapta saptasu ..
     pucchāni tāsāṃ kṛttāni jantubhirmakarādibhiḥ .
     kadācidupalabhyeta tattīre puṇyaśālibhiḥ ..
     lavaṇābdhisamudbhūtaṃ pītaṃ guru tathā laghu .
     vahnau kṣiptaśca vālaścet kiñciccaṭacaṭāyate ..
     ikṣusindhūdbhavaṃ tāmraṃ cāmaraṃ vimalaṃ laghu .
     makṣikā maśakāścaiva tasmin vyajati cāmare ..
     surābdhijātaṃ kaluṣaṃ karvuraṃ gurukarkaśam .
     tadgandhenaiva mādyanti api vṛkṣā mataṅgajāḥ ..
     sarpiḥsindhubhavaṃ snigdhaṃ śvetāpītaṃ ghanaṃ laghu .
     vāyurogāḥ praśāmyanti tasya vījanavāyunā ..
     jalasindhūdbhavaṃ pāṇḍu dīrghaṃ laghu ghanaṃ mahat .
     asya vātena naśyettu tṛṣṇā mūrchā mado bhramaḥ ..
     nāriṣṭaṃ netayastasya yasyedaṃ cāmaraṃ gṛhe .
     kṣīrodasambhavaṃ śvetaṃ dīrghaṃ laghu ghanaṃ mahat ..
     asya cāmararājasya vijñeyo guṇavistaraḥ .
     nālpena tapasā labhyo devānāmapi jāyate ..
     hriyate'bhyantare sindhornāgaiḥ sampattilolupaiḥ .
     eṣāṃ pūrbavadunneyaṃ jātidoṣaguṇādikam .. * ..
     sthalaje jalaje caiva bhāvyametadviśeṣaṇam .
     sthalajaṃ sukhadahyaṃ hi dāhe miṣamiṣāyate ..
     jalajaṃ vahnidurdahyaṃ mahāntaṃ dhūmamudgiret .
     cāmarāṇāṃ samuddiṣṭamityevaṃ lakṣaṇadvayam ..
     evaṃ vimṛṣya yo dhatte sa rājā sukhamaśnute .. * ..
     jalajaṃ cāmaraṃ rājā yo dhatte jāṅgaleśvaraḥ .
     tasyācirāt kulaṃ vīryaṃ lakṣmīrāyuśca naśyati ..
     anūpādhīśvaro rājā yo vahet sthalajaṃ tathā .
     tasyaitāni vinaśyanti lakṣmīrāyuryaśo balam ..
     nālaṃ varṇadvaye terṣā vidheyaṃ śilpinā kramāt .
     saṃskāro vālukāyantre masūrasalilādibhiḥ .
     taduṣṇasalilakvāthāt kṛtrimatvaṃ vipadyate ..
ityupakaraṇayuktau cāmaroddeśaḥ . iti bhojarājakṛtayuktikalpataruḥ ..

cāmarapuṣpaḥ, puṃ, (cāmaravat puṣpamasya .) guvākaḥ . kāśaḥ . āmraḥ . ketakaḥ . iti medinī . pe 31 ..

cāmarapuṣpakaḥ, puṃ, (cāmarapuṣpa + svārthe kan . cāmaramiva puṣpamasya iti kap vā .) kāśaḥ . iti jaṭādharaḥ .. cāmarapuṣpārtho'pyatra ..

cāmarā, strī, (cāmara + ajāditvāt ṭāp .) cāmaram . ityamaraṭīkāyāṃ bharataḥ ..

cāmarī, strī, (cāmara + saṃjñāyāṃ ṅīṣ .) cāmaram . ityamaraṭīkāyāṃ bharataḥ ..

cāmarī, [n] puṃ strī, (cāmara iva keśaro'styasya . iti iniḥ .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ ..

cāmīkaraṃ, klī, (camīkaraḥ ratnākaraviśeṣaḥ tatra bhavamityaṇ .) svarṇam . (yathā, śivapurāṇe vāyusaṃhitāyām . 2 . 13 .
     dadṛśurmunayo devā devarṣigaṇasevitam .
     śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam ..
) dhustūraḥ . ityamaraḥ . 2 . 9 . 95 ..

cāmuṇḍā, strī, (mahāsaṃgrāme caṇḍamuṇḍākhyau dbau śumbhaniśumbhasenādhyakṣau anayā śaktyā nihatau ataḥ parituṣṭayā bhagavatyā kauśikyā asyāścāmuṇḍeti saṃjñā rakṣitā . etat sarvantu vakṣyamāṇāsu pravṛttiṣu darśanīyam .) durgā . iti jaṭādharaḥ .. mātṛkābhedaḥ . iti śabdaratnāvalī .. tatparyāyaḥ . carvikā 2 carmamuṇḍā 3 mārjārakarṇikā 4 karṇamoṭī 5 mahāgandhā 6 bhairavī 7 kāpālinī 8 . iti hemacandraḥ .. asyā dhyānaṃ yathā --
     kālī karālavadanā viniṣkrāntāsipāśinī .
     vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā ..
     dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā .
     ativistāravadanā jihvālalanabhīṣaṇā ..
     nimagnāraktanayanā nādāpūritadiṅmukhā ..
asyāścāmuṇḍeti nāmakāraṇaṃ yathā --
     yasmāccaṇḍañca muṇḍañca gṛhītvā tvamupāgatā .
     cāmuṇḍeti tato loke khyātā devi . bhaviṣyasi ..
iti caṇḍī .. asyāstantrādikaṃ yathā --
     devyā lalāṭaniṣkrāntāyā kālīti ca viśrutā .
     tasyāstantraṃ pravakṣyāmi kāmadaṃ śṛṇu bhairava ! ..
     samāptisahito dantyaḥ prāntastasmāt puraḥsaraḥ .
     ṣaṣṭhasvarāgnibindvindusahito mādireva ca ..
     kālītantramiti proktaṃ dharmakāmārthadāyakam .
     etanmūrtiṃ pravakṣyāmi vatsakāgramanāḥ śṛṇu ..
     nīlotpaladalaśyāmā caturbāhusamanvitā .
     khaṭvāṅgaṃ candrahāsañca bibhratī dakṣiṇe kare ..
     vāme carma kapālañca ūrdhādhobhāvataḥ punaḥ .
     dadhatī muṇḍamālāñca vyāghracarmadharāmbarā ..
     kṛśāṅgī dīrghadaṃṣṭrā ca atidīrghātibhīṣaṇā .
     lolajihvā nimnaraktanayanā nādabhairavā ..
     kabandhavāhanā pīnavistāraśravaṇānanā .
     eṣā tārāhvayā devī cāmuṇḍeti ca kathyate ..
     etasyā yoginī cāṣṭau pūjayeccintayedapi .
     tripurā bhīṣaṇā caṇḍī kartrī hantrī vidhātṛkā ..
     karālā śūlinī ceti aṣṭau tāḥ parikīrtitāḥ .
     eṣātikāmadā devī jāḍyahānikarī sadā ..
     etasyāḥsadṛśī kācit kāmadā na hi vidyate ..
iti kālikāpurāṇe 60 adhyāyaḥ ..

cāmpilā, strī, (capi + bhāve ghañ . tataṣṭāp . campaiveti cāmpā . tato'styarthe ilac ṭāp ca .) nadī . iti trikāṇḍaśeṣaḥ ..

cāmpeyaḥ, puṃ, (campāyāṃ nadyāṃ bhava iti ḍhak .) campakaḥ . ityamaraḥ . 2 . 4 . 63 .. (yathāsya paryāyāḥ .
     cāmpeyaścampakaḥ prokto hemapuṣpaśca sa smṛtaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) nāgakeśaraḥ . (yathā --
     nāgapuṣpaḥ smṛto nāgaḥ keśaro nāgakeśaraḥ .
     cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. rājaviśeṣaḥ . yathā, rājataraṅgiṇyām . 8 . 540 .
     cāmpeyo jāsaṭovajradharo vallāpurādhipaḥ .. viśvāmitraputtrāṇāmanyatamaḥ . yathā, mahābhārate . 13 . 4 . 57 .
     ārāṇirnācikaścaiva cāmpeyojjayanau tathā .. klī, suvarṇe . yathā kāśīkhaṇḍe . 24 . 39 .
     maṇimāṇikya-cāmpeyadukūlebhāśvagodhanam ..)

cāmpeyakaṃ, klī, (cāmpeya iva kāyatīti . kai + kaḥ . svārthe kan vā .) kiñjalkaḥ . iti rājanirghaṇṭaḥ ..

cāmyaṃ, klī, (camyate bhakṣyate iti . cama + karmaṇi ṇyat .) bhakṣyam . iti vyākaraṇam ..

cāya, ṛ ña niśāme . arce . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃ-seṭ .) ṛ, acacāyat . ña, cāyati cāyate . niśāma iti cākṣuṣajñānam . taṃ parvatīyāḥ pramadāścacāyire . iti māghaḥ . iti durgādāsaḥ ..

[Page 2,444a]
cāraṃ, klī, (caryate bhakṣyate kopadveṣādivaśāditi . cara + karmaṇi ghañ .) kṛtrimaviṣam . iti hemacandraḥ . 3 . 398 ..

cāraḥ, puṃ, piyālavṛkṣaḥ . gatiḥ . bandhaḥ . apasarpaḥ . iti medinī . re, 33 .. kārāgāram . iti hemacandraḥ . 3 . 398 .. (cara eva iti svārthe aṇ .) gūḍhapuruṣaḥ . caraḥ . tadbivaraṇam . yaduktaṃ kālikāpurāṇe 85 adhyāye .
     kṛṣidurgañca bāṇijyaṃ khalyānāṃ karasādhanam .
     ādānaṃ syainyakarayorbandhanaṃ gajavājinoḥ ..
     śūnyavapramukhānāñca yojanaṃ satataṃ janaiḥ .
     prajānāṃ sārasetūnāṃ vandhanaṃ ceti cāṣṭamam ..
     etadaṣṭāsu vargeṣu cārān samyak prayojayet .
     kāryākāryavibhāgāya cāṣṭavarṇādhikāriṇām ..
     aṣṭau cārān niyuñjīyādaṣṭavargeṣu pārthivaḥ .
     daśasvanyeṣu yuñjīta kramataḥ śṛṇu tāni me ..
     svāmī sacivarāṣṭrāṇi mitraṃ koṣo balaṃ tathā .
     durmantu saptamaṃ jñeyaṃ rājyāṅgaṃ gurubhāṣitam ..
     durgayuktaṃ cāṣṭavarge cāraṃ nātmani yojayet .
     tasmādimāni śeṣāṇi pañca cārapadāni tu ..
     śuddhānteṣveva puttreṣu srakpūpādau mahānase .
     śatrūdāsīnayoścaiva balābalaviniścaye ..
     ādau daśasu caiteṣu cārān rājā prayojayet .
     nayāt prakāśaṃ jānīyāt tattu cārairnirūpayet ..
     nirūpya tatpratīkāramavaśyaṃ chidrataścaret .
     yathāniyogameteṣāṃ yo yo yatrānyathā caret ..
     jñātvā tatra nṛpaścārairdaṇḍayedvā niyojayet .
     cārāṃstu mantriṇā sārdhaṃ rahasye saṃsthito nṛpaḥ ..
     pradoṣasamaye pṛcchettadānīmeva sādhayet .
     svaputtre cātha śuddhānte ye tu cārā mahānase ..
     niyuktāṃstān madhyarātrau pṛcchet yaścāpi mantriṇi .
     etān cārānsvayaṃ paśyet nṛpatirmantriṇā vinā ..
     anyāṃśca mantriṇā sārdhaṃ nirūpya pradiśet phalam .
     naikaveśadharaścāro naiko notsāhavarjitaḥ ..
     saṃstuto na hi sarvatra nātidīrgho na vāmanaḥ .
     satataṃ na divācārī na rogī nāpyabuddhimān ..
     na vittavibhavairhīno na bhāryāputtravarjitaḥ .
     kāryaścāro nṛpatinā guhyatattvavinirṇaye ..
     anekaveśagrahaṇakṣamaṃ bhāryāsutairyutam .
     bahudeśavaco'bhijñaṃ parābhiprāyavedakam ..
     dṛḍhabhaktaṃ prakurvīta cāraṃ śaktamasādhvasam .
     adhitiṣṭhet svayaṃ rājā kṛṣimātmasamaistathā ..
     baṇikpathe ca durgādau teṣu śaktānniyojayet .
     antaḥpure pitustulyān dhīrān vṛddhān niyojayet ..
     ṣaṇḍān paṇḍān tathā vṛddhān striyo yā buddhitatparāḥ .
     śuddhāntradvāri yuñjīyāt striyo vṛddhā manīṣiṇīḥ ..
yathā ca yuktikalpatarau .
     nṛpo nihanyāccāreṇa pararāṣṭraṃ vicakṣaṇaḥ . (kāpaṭikapuruṣādayaḥ . yathā, manuḥ . 7 . 184 .
     upagṛhyāspadañcaiva cārān samyagvidhāya ca .. cārāṃśca kāpaṭikādīn . iti kullūkabhaṭṭaḥ .. pracāraḥ . yathā, rāmāyaṇe . 2 . 66 . 26 .
     nivṛttacāraḥ sahasā gato raviḥ pravṛttacārā rajanī hyupasthitā . nivṛttacāraḥ nivṛttakiraṇapracāraḥ pravṛttacārā pravṛttatamaḥpracārā . iti taṭṭīkāyāṃ rāmānujaḥ .. bāṇijyādivyavahāraḥ . yathā, mahābhārate . 5 . 38 . 12 .
     bhṛtairbāṇijyacārañca puttraiḥ seveta ca dbijān .. sañcāraḥ . pravṛttiḥ . yathā, devībhāgavate . 1 . 11 . 22 .
     na strī duṣyati cāreṇa na vipro vedakarmaṇā . cāreṇa rajaḥsañcāreṇa . iti ṭīkākṛnnīlakaṇṭhaḥ ..)

cārakaḥ, puṃ, (cārayati iti . cara + ṇic + ṇvul .) aśvādeḥ pālakaḥ . sañcārakaḥ . (yathā, rāmāyaṇe . 3 . 66 . 18 .
     iyaṃ mṛte bhrātari me mayi vatsyati maithilī .
     na cāhamāśāṃ kuryāṃ te pāpa ! pracchannacāraka ! ..
) bandhaḥ . iti medinī .. ke, 87 . piyālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (cara eva svārthe aṇ cāraḥ . tataḥ svārthe kan . guptacaraḥ . yathā mahābhārate . 2 . 5 . 38 .
     tribhistribhiravijñātairvetsi tīrthāni cārakaiḥ .. caraṇaśīle, tri . yathā, kathāsaritsāgare . 14 . 65 .
     guptaṃ viracitāṃ nāma bheje'ntaḥpuracārikām ..)

cāraṭikā, strī, (cara + ṇic + śakādibhyo'ṭan . 4 . 81 . uṇāṃ . iti aṭan tataḥ saṃjñāyāṃ kan kāpi ata itvañca .) nalīnāmagandhadravyam . iti rājanirghaṇṭaḥ ..

cāraṭī, strī, (cara + ṇic + śakādibhyo'ṭan . iti aṭan tato gaurāditvāt ṅīṣ .) padmacāriṇīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 146 .. bhūmyāmalī . iti rājanirghaṇṭaḥ ..

cāraṇaḥ, puṃ, (cārayati pracārayati nṛtyagītādividyāṃ tajjanyakīrtiṃ vā . cara + ṇic + lyuḥ .) naṭaviśeṣaḥ . tatparyāyaḥ . kuśīlavaḥ . ityamaraḥ . 2 . 10 . 12 .. (yathā, manuḥ . 12 . 44 .
     cāraṇāśca suparṇāśca puruṣāścaiva dāmbhikāḥ .
     rakṣāṃsi ca piśācāśca tāmasīṣūttamā gatiḥ ..
cāraṇāḥ naṭādayaḥ . iti kullūkabhaṭṭaḥ ..) gandharvaviśeṣaḥ . yathā --
     gandharvāṇāṃ tato lokaḥ parataḥ śatayojanāt .
     devānāṃ gāyanāste ca cāraṇāḥ stutipāṭhakāḥ ..
iti pādme pātālakhaṇḍam .. (devayoniviśeṣaḥ . yathā, bhāgavate . 2 . 1 . 36 .
     gandharvavidyādharacāraṇāpsaraḥ svaraḥsmṛtīrasurānīkavīryaḥ .. cārapuruṣaḥ . yathā, bhāgavate . 4 . 16 . 12 .
     antarvahiśca bhūtānāṃ paśyan karmāṇi cāraṇaiḥ .
     udāsīna ivādhyakṣo vāyurātmaiva dehinām ..
)

[Page 2,444c]
cārabhaṭaḥ, puṃ, (cāreṣu careṣu bhaṭaḥ . yadvā, cāre buddhikauśalādipracāre bhaṭaḥ .) vīraḥ . iti hemacandraḥ . 3 . 28 .. (yathāha bhartṛhariḥ . 1 . 91 .
     kaścumbati kulapuruṣo veśyādharapallavaṃ manojñamapi .
     cārabhaṭacauraceṭakanaṭaviṭaniṣṭhīvanaśarāvam ..


cāravāyuḥ, puṃ, (cāreṇa sūryasyodaggatibhedena prerito yo vāyuḥ .) nidāghajavāyuḥ . iti trikāṇḍaśeṣaḥ ..

cāriṇī, strī, (cārayati svaguṇamiti . cara + ṇic + ṇiniḥ ṅīp ca .) karuṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

cāritraṃ, klī, (caritrameva iti . svārthe aṇ .) caritram . iti hemacandraḥ . 3 . 500 .. (yathā, rāmāyaṇe . 3 . 59 . 9 .
     kulākrośakaraṃ loke dhik ! te cāritramīdṛśam .. marudgaṇānāmanyatamaḥ . yathā, harivaṃśe . 196 . 54 .
     jayonañcādbhutiñcaiva cāritraṃ bahupannagam .. caratīti . carervṛtte . 4 . 172 . uṇāṃ . iti ṇitram . vṛttāntam ..)

cāritrā, strī, (cāritraṃ amlasvabhāvo vidyate'syā iti . ac ṭāp .) tintiḍīvṛkṣaḥ . iti śabdaratnāvalī ..

cārī, strī, (cāraḥ padanikṣepabhedaḥ gatibhedo vā astyasyāmiti . arśaādibhyo'c . 5 . 2 . 127 . ityac . tato ṅīṣ .) nṛtyāṅgaviśeṣaḥ . yathā --
     na hi cārīṃ vinā nṛtye nṛtyasyāṅgaṃ pravartate .
     śṛṅgārādirasānānptu bhāvoddīpanakārikā ..
     mādhuryodvartanā nityaṃ cārī cārugatirmatā ..
anye tu .
     ekapādapracāro yaḥ sā cārī tu nigadyate .
     pādayoścāraṇaṃ yacca sā cārīti nigadyate ..
     karaṇānāṃ samāyogaḥ khaṇḍakaḥ parikīrtitaḥ .
     tribhiḥ khaṇḍaiścaturbhirvā maṇḍalaṃ samudāhṛtam ..
     samanakhā nūpuraviddhā tiryaṅmukhī sabalā ca .
     kātarā ca kuvīrā ca viśliṣṭā rathacakrikā ..
     pārṣṇirecitakā taladarśinī gajahastikā .
     parāvittatalā corutāḍitāpyardhamaṇḍalā ..
     stambhakrīḍanikā hariṇatrāsikā corurecikā .
     talodvṛttā sañcaritā sphurikāpi tathaiva ca ..
     laṅghitajaṅghā saṅghaṭṭitā syādatha madālasā .
     utkuñcitātitiryakkuñcitā cāpakuñcitā ..
     ṣaḍviṃśatirbhaumacārya ityākhyātā manīṣibhiḥ ..
anye tu .
     samapādasthitā varṇā śakaṭāsyādhyardhikāpi ca .
     vivyādhā tāḍitā baddhā eḍakākrīḍitā tathā ..
     ūruvṛttā chanditā janitāpaspanditā tathā .
     spanditāvatsamatanvī samotsāritamaḍḍitā ..
     ucchanditā ca vijñeyāścāryaḥ ṣoḍaśa bhūmigāḥ .
iti bhūmicārī .. * .. ākāśacārī yathā --
     cārīścākāśagā vakṣye vikṣepā tvadharī tathā .
     aṅghritāḍitā bhramarī puraḥkṣepā ca sūcikā ..
     apakṣepā jaṅghāvartā viddhā ca hariṇaplutā .
     ūkajaṅghāndolitā ca jaṅghā jaṅghanikā tathā ..
     vidyutkrāntā bhramarikā daṇḍapārśveti ṣoḍaśa ..
anye tu .
     vibhrāntātikrāntāpakrāntā pārśvakrāntikā .
     ūrdghajānurdolapādādvṛttā nūpurapādikā ..
     bhujaṅgabhāsikā kṣiptāviddhā tālā ca sūcikā .
     vidyutkrāntā bhramarikā daṇḍapādā tathaiva ca ..
     ākāśacārikā etāḥ ṣoḍaśaiva nirūpitāḥ ..
etāsveva bhūmicārīṣvapyantarabhedo'sti tiryakcārī ūrdhvacārī adhaścārīti tā ūhanīyāḥ ..
     tailābhyaktena gātreṇa ladhvāhāro jitaśramaḥ .
     stambhe vā bhittideśe vā prathamaṃ tāḥ prayojayet ..
     rūkṣāhāraṃ tathāmlañca bhuktvā tāṃ na samācaret .
     nṛtyapādasya vinyāsaścārī saivābhidhīyate ..
     śṛṅgārādirasānāntu bhaveddīpanakāraṇam .
     mādhuryo bhūmamā nityaṃ hṛdyatālatrayānvitā ..
     niyato'ṅgaviśeṣāṇāṃ cārī sañcārato bhavet ..
iti saṅgītadāmodaroktacārīlakṣaṇam ..

cāruḥ, puṃ, (carati deveṣu gurutvena . cara + dṝsanijanicarīti . uṇāṃ 1 . 3 . iti ñuṇ .) bṛhaspatiḥ . (carati citte iti .) manojñe tri . iti medinī . re, 33 .. (yathā, gītagovinde . madhivacanajātam .. 10 . 9 . iti caṭulacāṭupaṭucārumuravairiṇo rādhikāśrīkṛṣṇasya rukmiṇīgarbhasambhūtaputtrāṇāmanyatamaḥ . yathā, harivaṃśe . 117 . 39 .
     cāruñca balināṃ śreṣṭhaṃ sutāñcārumatīṃ tathā ..)

cārukaḥ, puṃ, (cāru + saṃjñāyāṃ kan .) śarabījam . asya guṇāḥ . madhuratvam . rūkṣatvam . raktapiktakaphāpahatvam . śītatvam . laghutvam . avṛṣyatvam . kaṣāyatvam . vātakopanatvañca . iti bhāvaprakāśaḥ ..

cārukeśarā, strī, (cārūṇi keśarāṇi asyāḥ .) nāgaramustā . taruṇīpuṣpam . iti rājanirghaṇṭaḥ ..

cārugarbhaḥ, puṃ, (cāruḥ manojñaḥ garbhaḥ abhyantarvartyantaḥkaraṇamiti yāvat yasya . yadvā cārurgarbha utpattisthānaṃ yasya .) śrīkṛṣṇaputtraḥ . yathā, harivaṃśe . 160 . 6 .
     cārubhadraścārugarbhaḥ sudaṃṣṭro druma eva ca ..

cāruguptaḥ, puṃ, (cāru yathā syāt tathā guptaḥ . yadvā cāruṇā īśvareṇa kṛṣṇena guptaḥ pālitaḥ .) śrīkṛṣṇaputtraḥ . yathā, harivaṃśe . 160 . 6 .
     suṣeṇaścāruguptaśca cārubindaśca vīryavān ..

cārudeṣṇaḥ, puṃ, rukmiṇyāṃ śrīkṛṣṇaputtraḥ . yathā, harivaṃśe . 160 . 5 .
     dvitīyaścārudeṣṇaśca vṛṣṇisiṃho mahārathaḥ ..

cārudhārā, strī, (cārūṇāṃ manoharapadārthānāṃ dhārā iva, trailokyasundaratvenāsyāstathātvam . cārvī dhārā nītirvyavahāro yasyāḥ vā .) śacī . iti trikāṇḍaśeṣaḥ .. (cāru dhāma yasyāḥ .) cārudhāmā ityapi pāṭhaḥ ..

[Page 2,445b]
cārunālakaṃ, klī, (cāru nālaṃ yasya kap .) raktapadmam . iti purāṇam ..

cāruparṇī, strī, (cāru manojñaṃ parṇaṃ pattraṃ asyāḥ .) prasāraṇī . iti rājanirghaṇṭaḥ .. gandhabhādāliyā iti bhāṣā .. (prasāraṇīśabde'syā guṇādikaṃ jñeyam ..)

cāruphalā, strī, (cāru manoharaṃ phalaṃ asyāḥ .) drākṣā . iti rājanirghaṇṭaḥ ..

cārubāhuḥ, puṃ, (cārū bāhū yasya .) śrīkṛṣṇaputtraḥ . yathā, harivaṃśe . 160 . 6 .
     cārubāhuḥ kanīyāṃśca kanyā cārumatī tathā ..

cārubindaḥ, puṃ, (cāruṃ cārutāṃ bindatīti . bidi + aṇ .) śrīkṛṣṇaputtraḥ . yathā, harivaṃśe . 160 . 6 .
     suṣeṇaścāruguptaśca cārubindaśca vīryavān ..

cārumatī, strī, (cāru cārutā saundaryaṃ asyā astīti . matup tato ṅīp .) rukmiṇyāṃ śrīkṛṣṇasya kanyā . yathā, harivaṃśe . 160 . 6 .
     cārubāhuḥ kanīyāṃśca kanyā cārumatī tathā ..

cārulocanaḥ, puṃ, (cāruṇī locane'sya .) hariṇaḥ . iti trikāṇḍaśeṣaḥ .. (cārulocanaviśiṣṭe tri ..)

cāruvardhanā, strī, (cāru cārutvaṃ śriyamityarthaḥ vardhayati svaguṇairiti yāvat . vṛdha + ṇic + yuc . kartari lyurvā tataṣṭāp .) nārī . iti rājanirghaṇṭaḥ ..

cāruvratā, strī, (cāru vratamasyāḥ .) māsopavāsinī . iti trikāṇḍaśeṣaḥ ..

cāruśilā, strī, (cāruścārvī śilā iti nityakarmadhārayaḥ .) maṇiḥ . iti trikāṇḍaśeṣaḥ ..

cārcikyaṃ, klī, (carcikaiva . svārthe ṣyañ .) candanādinā dehavilepanaviśeṣaḥ . ityamaraḥ .. tatparyāyaḥ . carcā 2 sthāsakaḥ 3 . ityamaraḥ .. carcikyam 4 . iti bharataḥ .. api ca .
     sthāsakaḥ sthāyakaścarcā carcikyañca catuṣṭayam .
     vastrādau kuṅkumādīnāṃ chaṭādiṣu nigadyate ..
iti śabdaratnāvalī ..

cārmaḥ, puṃ, (carmaṇā pariveṣṭitaḥ iti . carma + aṇ .) carmācchāditarathaḥ . iti bharataḥ .. carmācchannadravye tri ..

cārmaṇaṃ, klī, (carmaṇāṃ samūhaḥ iti . bhikṣādibhyo'ṇ . 4 . 2 . 38 . ityaṇ .) carmasamūhaḥ . ityamaraṭīkāyāṃ bharataḥ ..

cārmiṇaṃ, klī, (carmiṇāṃ carmadhāriṇāṃ samūhaḥ . iti aṇ .) carmisamūhaḥ . ityamaraṭīkāyāṃ svāmī ..

cārvākaḥ, puṃ, (cāruḥ āpātamanoramaḥ lokacittākarṣakaḥ iti yāvat vākaḥ vākyamasya . tataḥ pṛṣodarāditvāt sādhuḥ .) tārkikaviśeṣaḥ . tatparyāyaḥ . bārhaspatyaḥ 2 nāstikaḥ 3 laukāyatikaḥ 4 . iti hemacandraḥ .. sa ca ākāśabhinnabhūtacatuṣṭayavādī . pratyakṣamekaṃ pramāṇamiti cārvākāḥ . iti nyāyasaṃgrahaḥ .. (yathā ca sarvadarśanasaṃgrahe . atha kathaṃ parameśvarasya niḥśrayasapadatvamabhidhīyate bṛhaspatimatānusāriṇā nāstikaśiromaṇinā cārvākeṇa dūrotsāritatvāt durucchedaṃ hi cārvākasya ceṣṭitam ..) duryodhanasakharākṣasaviśeṣaḥ . (yathā, mahābhārate . 12 . 38 . 22 -- 23 .
     niḥśabde ca sthite tatra tato viprajane punaḥ .
     rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso'bravīt ..
     tatra duryodhanasakhā bhikṣurūpeṇa sambṛtaḥ .
     sākṣaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ ..
)

cārvī, strī, (cāru + guṇavacanatvāt ṅīṣ .) kuverapatnī . jyotsnā . buddhiḥ . śobhanā . iti medinī . ve, 6 .. dīptiḥ . iti śabdaratnāvalī ..

cālaḥ, puṃ, (cālayati chādayatīti . cala + ṇic + ac ṇo vā . yadbā cālayati ācchādayatyaneneti . cala + ṇic + karaṇe ghañ .) svanāmakhyātagṛhācchādanam . tatparyāyaḥ . piṭam 2 . iti trikāṇḍaśeṣaḥ .. paṭalam 3 chadiḥ 4 . ityamaraḥ . 2 . 2 . 14 .. kaṭalam 5 . iti śabdaratnāvalī .. chādam 6 . iti jaṭāṃdharaḥ .. svarṇacūḍapakṣī . iti bhūriprayogaḥ ..

cālakaḥ, puṃ, (calati svecchayaiva . cala + ṇvul .) aṅkuśadurdharahastī . iti trikāṇḍaśeṣaḥ ..

cālanaṃ, klī, (cālayatyaneneti . cala + ṇic + karaṇe lyuṭ .) cālanī . ityamaraṭīkāyāṃ bharataḥ .. (yathā, karmapradīpe .
     kṣudracchidrasamopetaṃ cālanaṃ titauḥ smṛtaḥ .. bhāve lyuṭ . preraṇam . yathā, bhāgavate . 3 . 26 . 37 .
     cālanaṃ vyūhanaṃ prāptirnetṛtvaṃ dravyaśabdayoḥ ..)

cālanī, strī, (cālayatyaneneti . cala + ṇic + karaṇe lyuṭ ṅīp ca .) svanāmakhyātaśasyādicālanapātram . tatparyāyaḥ . titauḥ 2 . ityamaraḥ . 2 . 9 . 26 .. cālanam 3 vahucchidrā 4 . iti bharataḥ .. pācīraḥ 5 . iti jaṭādharaḥ ..

cāṣaḥ, puṃ, (cāṣayati bhakṣayati kaṇādikamiti . caṣa + svārthe ṇic + ac . yadvā caṣyate bhakṣyate'sau māṃsāśibhiriti . caṣ + karmaṇi ghañ .) svarṇacātakaḥ . soṇācaḍā iti khyātaḥ . nīlakaṇṭha iti kvacit khyātaḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . kikīdiviḥ 2 nīlāṅgaḥ 3 puṇyadarśanaḥ 4 . iti rājanirghaṇṭaḥ ..

cāsaḥ, puṃ, (cāṣa + pṛṣodarāt satvam .) cāṣapakṣī . ikṣuḥ . iti medinī . se, 3 ..

ci, ña cityām . cayane . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-dvikaṃ-aniṭ .) ña, cayati cayate dhanaṃ lokaḥ . iti durgādāsaḥ ..

ci, ña na cityām . iti kavikalpadrumaḥ .. (svāṃubhaṃ-dvikaṃ-aniṭ .) citiścayanaṃ rāśīkaraṇamiti yāvat . na ña, cinoti cinute . iti durgādāsaḥ ..

[Page 2,446a]
ci, ka mi cityām . iti kavikalpadrumaḥ .. (curāṃparaṃ-dvikaṃ-seṭ .) ka mi, cayayati cāyayati . svamate tu capayati cāpayatītyapi . iti durgādāsaḥ ..

cikitsakaḥ, puṃ, (cikitsati rogamapanayatīti . kit + guptijkidbhyaḥ san . 3 . 1 . 5 . iti svārthe san + ṇvul .) cikitsākartā . (yathā, manuḥ . 9 . 284 .
     cikitsakānāṃ sarveṣāṃmithyā pracaratāṃ damaḥ ..) tatparyāyaḥ . rogahārī 2 agadaṅkāraḥ 3 bhiṣak 4 vaidyaḥ 5 . ityamaraḥ . 2 . 6 . 57 .. tasya lakṣaṇaṃ yathā, cāṇakye .
     āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ .
     āryaśīlaguṇopeta eṣa vaidyo vidhīyate ..


cikitsā, strī, (cikitsanamiti . kit vyādhipratīkāre + guptijkidbhyaḥ san . 3 . 1 . 5 . iti svārthe san tataḥ apratyayaḥ .) rogapratīkāraḥ . tatparyāyaḥ . rukpratikriyā 2 . ityamaraḥ . 2 . 6 . 50 .. upacāraḥ 3 upacaryā 4 nigrahaḥ 5 vedanāniṣṭā 6 kriyā 7 upakramaḥ 8 śamaḥ 9 . iti rājanirghaṇṭaḥ .. cikitsitam 10 pratīkāraḥ 11 bhiṣagjitam 12 . iti ratnamālā .. rogapratikāraḥ 13 . iti śabdaratnāvalī .. sā tridhā yathā, vaidyake .
     āsurī mānuṣī daivī cikitsā sā tridhā matā .
     sūtapradhānā daivī syāt chedabhedātmikāsurī ..
     mānuṣī ṣaḍrasā jñeyā japahomādisaṃskṛtā .
     kalau cālpabale loke mānuṣī tatra pūjitā ..
tasyā lakṣaṇaṃ yathā --
     yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ .
     sā cikitsā vikārāṇāṃ karma tadbhiṣajāṃ matam ..
     yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca .
     sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet ..
cikitsāvidhyupadeśo yathā --
     jātamātraścikitsyaḥ syānnopekṣyo'lpatayā gadaḥ .
     vahniśatruviṣaistulyaḥ svalpo'pi vikarotyasau ..
     rogamādau parīkṣeta tato'nantaramauṣadham .
     tataḥ karma bhiṣak paścājjñānapūrbaṃ samācaret ..
     auṣadhaṃ kevalaṃ kartuṃ yo jānāti na cauṣadham .
     vaidyakarma sa cet kuryādvadhamarhati rājataḥ ..
     ādāvante rujāṃ jñāne prayateta cikitsakaḥ .
     bheṣajānāṃ vidhāne'tha tataḥ kuryāt cikitsitam ..
     śīte śītapratīkāramuṣṇe coṣṇanivāraṇam .
     kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet ..
     aprāpte vā kriyākāle prāpte vā na kriyā kṛtā .
     kriyāhīnātiriktā ca sādhyeṣvapi na sidhyati ..
     kriyā yāstu guṇālābhe kriyāmanyāṃ prayojayet .
     pūrbasyāṃ śāntavegāyāṃ na kriyāsaṅkaro mataḥ ..
cikitsāphalaṃ yathā --
     kvacidarthaḥ kvacinmaitrī kvaciddhargmaḥ kvacidyaśaḥ .
     karmābhyāsaḥ kvacicceti cikitsā nāsti niṣphalā .. * ..
cikitsāṅgāni yathā, bhāvaprakāśe .
     rogī dūto bhiṣagdīrghamāyurdravyañca sevakaḥ .
     sadauṣadhaṃ cikitsāyāmityaṅgāni budhā jaguḥ ..


cikitsitaṃ, klī, (kit + svārthe san tato bhāve ktaḥ .) cikitsā . iti ratnamālā .. (yathā, suśrute sūtrasthāne 2 aḥ .
     bījaṃ cikitsitasyaitat samāsena prakīrtitam .. paryāyā asya yathā, vaidyakaratnamālāyām .
     cikitsitaṃ pratīkāraścikitsā ca bhiṣagjitam .. cikitsyate'neneti . karaṇe ktaḥ . bheṣajam . asya paryāyā yathā, carake cikitsāsthāne 1 aḥ .
     cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham .
     prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam ..
     vidyādbheṣajanāmāni bheṣajaṃ dbividhañca tat .
     yadvyādhinirghātakaraṃ vakṣyate taccikitsitam ..
     cikitsitārtha etāvān vikārāṇāṃ yadauṣadham .
yathā, bhāgavate . 1 . 5 . 32 .
     etat saṃsūcitaṃ brahmaṃstāpatrayaciṃkitsitam .
     yadīśvare bhagavati karma brahmaṇi bhāvitam ..
) kṛtapratīkāre tri ..

cikinaḥ, tri, (ni natā nāsikāstyasya . inacpiṭac-cikaci ca . 5 . 2 . 33 . iti inac prakṛteścikādeśaśca .) cipiṭanāsikaḥ . iti kecit ..

cikilaḥ, puṃ, (ci + bāhulakāt ilac kuk ca .) paṅkaḥ . iti hemacandraḥ . 4 . 156 ..

cikīrṣā, strī, (kartumicchā iti . dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā . 3 . 1 . 7 . iti kṛdhātoḥ icchārthakasanpratyayena cikīṣ . tataḥ apratyayāt . 3 . 3 . 102 . ityaḥ .) kartumicchā . iti mugdhabodham .. karivāra vāñchā iti bhāṣā . (yathā, bhāgavate . 2 . 10 . 24 .
     hastau ruruhatustasya nāśakarmacikīrṣayā ..)

cikīrṣuḥ, tri, (cikīrṣatīti . kṛ + san + sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . iti uḥ .) kartumicchuḥ . karaṇecchāviśiṣṭaḥ . iti vyākaraṇam ..

cikuraḥ, puṃ, (ci ityavyaktaśabdaṃ kuratīti . kuraśabde + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) keśaḥ . (yathā, rājataraṅgiṇyām . 8 . 367 .
     cikuranicaye yat kauṭilyaṃ vilocanayośca yā ..) sarpaḥ . (ayaṃ hi airāṣatakulajātasya sumukhasya pitā . yathā, mahābhārate . 5 . 103 . 24 .
     etasya hi pitā nāgaścikuro nāma mātale ! .
     na cirāt vainateyena pañcatvamupapāditaḥ ..
) parvataḥ . pakṣibhedaḥ . vṛkṣaviśeṣaḥ . gṛhavabhruḥ . taralaḥ . iti medinī . re, 155 ..

[Page 2,446c]
cikuraḥ, tri, (ci + kura + kaḥ .) capalaḥ . sa tu doṣamaniścitya vadhabandhanādeḥ kartā . ityamaraḥ . 3 . 1 . 46 ..

cikurapakṣaḥ, puṃ, (cikurāṇāṃ keśānāṃ pakṣaḥ samūhaḥ .) kacasamūhaḥ . keśasamudayaḥ . ityamaraḥ . 2 . 6 . 98 ..

cikurapāśaḥ, puṃ, (cikurāṇāṃ keśānāṃ pāśaḥ samūhaḥ .) keśasamūhaḥ . ityamaraḥ . 2 . 6 . 98 ..

cikurahastaḥ, puṃ, (cikurāṇāṃ hastaḥ samūhaḥ .) keśasamūhaḥ . ityamaraḥ . 2 . 6 . 98 ..

cikūraḥ, puṃ, (cikura + nipātanāt dīrghaḥ .) keśaḥ . iti śabdabhedaprakāśaḥ ..

cikka, ka artau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) kopadhaḥ . tṛtīyasvarabhadhyaḥ . artiḥ pīḍanam . ka, cikkayati śatruṃ śūraḥ . iti durgādāsaḥ ..

cikkaḥ, puṃ, (cik ityavyaktaśabdena kāyati śabdāyate iti . cik + kai + kaḥ .) chucchundariḥ . iti trikāṇḍaśeṣaḥ .. (ni natā nāsikāstyasyeti . inacpiṭaciti . 5 . 2 . 33 . ityasya vārtiṃ kapratyayacikādeśau ca vaktavyau . iti kapratyayo neścikādeśaśca . natanāsike, tri . iti siddhāntakaumudī ..)

cikkaṇaṃ, tri, (cityate jñāyate iti . cit + citeḥ kaṇaḥ kaśca . uṇāṃ . 4 . 176 . iti karmaṇi kaṇaḥ kaścāntādeśaḥ . bāhulakādaguṇaḥ .) snigdhavyañjanādi (snigdhatvamasṛṇatvādiguṇavadvastu .) ityamaraḥ . 2 . 9 . 46 .. cikṇā iti bhāṣā .. (yathā, mahābhārate . 12 . 184 . 34 .
     kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo mṛdudāruṇaḥ ..)

cikkaṇaḥ, puṃ, (cikkaṇaṃ snigdhaguṇaṃ vidyate'sya . ac .) pūgavṛkṣaḥ . tatphale klī . iti rājanirghaṇṭaḥ .. (auṣadhapākasyāvasthāviśeṣo yathā,
     pākastu trividho mandaścikkaṇaḥ kharacikkaṇaḥ .. iti vābhaṭe kalpasthāne ṣaṣṭhe'dhyāye ..)

cikkaṇā, strī, (cikkaṇaṃ masṛṇatā vidyate'syāḥ . arśaāditvādac . tataṣṭāp .) uttamā gauḥ . tatparyāyaḥ . naicikī 2 . iti śabdacandrikā .. pūgaphalam . iti rājanirghaṇṭaḥ ..

cikkaṇī, strī, (cikkaṇa + gaurāditvāt ṅīṣ .) pūgaphalam . iti rājanirghaṇṭaḥ ..

cikkasaḥ, puṃ, (cikkayati pīḍayati cūrṇakāriṇamiti . cikka + asac .) yavacūrṇam . iti hemacandraḥ . 3 . 66 ..

cikkā, strī, (cikkayati pīḍayati bhoktāramiti . cikka + ac .) pūgaphalam . iti rājanirghaṇṭaḥ ..

ciṅgaṭaḥ, puṃ, (ciṅga ityavyaktaśabdena aṭatīti . aṭa gatau + ac . śakandhvādivat alopaḥ .) matsyaviśeṣaḥ . garlāciṅgaḍī iti mocāciṅgaḍī iti ca bhāṣā .. tatparyāyaḥ . mahāśalkaḥ 2 . iti hārāvalī . 187 .. asya guṇāḥ . gurutvam . grāhitvam . madhuratvam . balavardhanatvam . medaḥpittāsranāśitvam . vṛṣyatvam . rocanatvam . kaphavātakāritvañca . iti rājavallabhaḥ .. (ūṣāpānavidhau bhakṣaṇaniṣedho'sya yathā --
     prātaḥ pānīyapāne mahaṛṣigaṇitaṃ dravyametacca nādyāt .
     māṃsaṃ kṣīrañca śākaṃ sakalavidalakaṃ piṣṭakaṃ ciṅgaṭañca ..
iti vaidyaka-ṛtucaryāyām ..)

ciṅgaṭī, strī, (ciṅgaṭa + jātau ṅīṣ .) matsyaviśeṣaḥ . ghuṣāciṅgaḍī iti bhāṣā .. asyā guṇāḥ . madhuratvam . hṛdyatvam . vātanāśitvam . śleṣmakāritvam . gurutvañca . iti rājavallabhaḥ ..

ciṅgaḍaḥ, puṃ, (ciṅgaṭa + pṛṣodarāditvāt ṭasya ḍatve sādhuḥ .) ciṅgaṭamatasyaḥ . iti śabdamālā .. (vivaraṇamasya ciṅgaṭaśabda vyākhyātam ..)

ciciṇḍaḥ, puṃ, phalaviśeṣaḥ . ciciṇḍā iti ciciṅgā iti ca bhāṣā .. tatparyāyaḥ . śvetarājiḥ 2 sudīrghaḥ 3 gṛhakūlakaḥ 4 . asya guṇāḥ . vātapittanāśitvam . pathyatvam . balarucikāritvam . śoṣiṇo'tihitatvam . paṭolataḥ kiñcidguṇahīnatvañca . iti bhāvaprakāśaḥ .. (yathā ca hārīte prathame sthāne daśame'dhyāye .
     ciciṇḍo vātapittaghno balyaḥ pathyo rucipradaḥ .
     śoṣiṇo'tihitaḥ kiñcidguṇairnyūnaḥ paṭolataḥ ..
)

ciñcā, strī, (ciṃ cayanaṃ cinotīti . ci + anyebhyo'pīti ḍaḥ .) tintiḍīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 43 .. (yathā --
     ciñcādalarasañcānu pathyaṃ dadhyodanaṃ hitam .. iti vaidyakabhaiṣajyadhanvantarigranthe gulmādhikāre ..)

ciñcī, strī, (ciñca + gaurāditvāt ṅīṣ .) guñjā . iti kecit ..

ciñcāmlaṃ, klī, (ciñcā tintiḍī tadvat amlaṃ yatra .) amlaśākaḥ . iti rājanirghaṇṭaḥ ..

ciñcāsāraḥ, puṃ, (ciñcāyāstintiḍyāḥ sāra iva sāro'mlaṃ yatra .) amlaśākaḥ . iti rājanirghaṇṭaḥ ..

ciñcoṭakaḥ, puṃ, (ciñceva aṭatīti . aṭa + ṇvul . pṛṣodarāt sādhuḥ .) tṛṇaviśeṣaḥ . ceṃcko iti ceṃcḍā iti ca bhāṣā .. tatparyāyaḥ . aṅkaloḍyaḥ 2 . iti ratnamālā .. ciñcāṭako'pi pāṭhaḥ ..

ciṭa, preṣe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) ceṭati bhṛtyaṃ svāmī . iti durgādāsaḥ ..

ciṭa, ka preṣe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ ..)

cita, ī jñāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ī, cittaḥ . jñānamiha jāgaraṇam . jñānañca avidyānidrayākrānte jagatyekaḥ sa cetatīti halāyudhaḥ . ciceta rāmastat kṛcchram . iti durgādāsaḥ ..

[Page 2,447b]
cita, i ka smṛtau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) i ka, cintayati viṣṇaṃ sudhīḥ . iti durgādāsaḥ ..

cita, ka ṅa jñāne . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) ka ṅa, cetayate . rākṣasasya cetayanti na . iti bhaṭṭau gaṇakṛtānityatvamiti ramānāthaḥ . vastutastu cetayate tataścetaṃ karotīti ñau sādhyam . iti durgādāsaḥ ..

cit, strī, (cit saṃjñāne + sampadāditvāt bhāve kvip .) jñānam . ityamaraḥ . 1 . 5 . 1 .. (yathā, bhāgavate . 3 . 7 . 2 .
     brahman kathaṃ bhagavataścinmātrasyāvikāriṇaḥ .
     līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ ..
)

cit, vya, asākalyam . ityamaraḥ .. yathā . kiñcit kaścit ityādi .. (tattu pratyayaviśeṣaḥ . kālādyanirṇaye citpratyayasya prayogo dṛśyate . kimaḥ ktyantācciccanau . iti mugdhabodhavyākaraṇapraṇetā pūjyapādavopadevācāryaḥ ..)

citaḥ, tri, (ci + karmaṇi ktaḥ .) channaḥ . iti medinī . te, 18 .. (kṛtacayanaḥ . sañcitaḥ . iha vai karmacito lokaḥ kṣīyate evamamutra puṇyacitaḥ kṣīyate . iti śruteḥ ..)

citā, strī, (cīyate śmaśānāgnirasyāṃ yadvā cīyate uccīyate'sau pretasya paralokaśarmaṇe iti . ci + adhikaraṇe vā karmaṇi ktastataṣṭāp .) śavadāhādhāracullī . tatparyāyaḥ . cityā 2 . ityamaraḥ . 2 . 9 . 117 .. kāṣṭhamaṭhī 3 caityam 4 citācūḍakam 5 cityam 6 . iti trikāṇḍaśeṣaḥ .. citiḥ 7 . (yathā, mahābhārate . 3 . 219 . 17 .
     citāgnerudvahannājyaṃ pakṣābhyāṃ tat pravartate ..) saṃhatiḥ . iti medinī . te, 18 ..

citācūḍakaṃ, klī, (citaiva cūḍakam .) citā . iti trikāṇḍaśeṣaḥ ..

citiḥ, strī, (cīyate'syāmagniriti . ci + adhikaraṇe ktiḥ .) citā . (yathā, bhāgavate . 4 . 28 . 50 .
     citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram ..) samūhaḥ . iti medinī . te, 18 .. durgā . yathā,
     citiścaitanyabhāvādvā cetanā vā citiḥ smṛtā .
     mahān vyāpya sthitā sarvaṃ mahā vā prakṛtirmatā ..
iti devīpurāṇe 45 adhyāyaḥ .. * .. bhittistheṣṭikādisaṅkhyājñānārthāṅkaviśeṣaḥ . yathā, citau karaṇasūtraṃ sārdhavṛttam .
     ucchrayeṇa guṇitaṃ citeḥ kila kṣetrasambhavaphalaṃ dhanaṃ bhavet .
     iṣṭikāghanahṛte ghane citeriṣṭikāparimitiśca labhyate ..
     iṣṭakocchrayahṛducchritiściteḥ syuḥ starāśca dṛṣadāṃ citerapi ..
     udāharaṇam .
     aṣṭādaśāṅgulaṃ dairghyaṃ vistāro dbādaśāṅgulaḥ .
     ucchritistryaṅgulā yasyāmiṣṭikāstāścitau kila ..
     yadvistṛtiḥ pañcakarāṣṭahastaṃ dairghyañca yasyāṃ trikarocchritiśca .
     tasyāṃ citau kiṃ phalamiṣṭikānāṃ saṅkhyā ca kā brūhi katistarāśca ..
     iṣṭikāyāḥ ghanahastamānam(3/64)citeḥ kṣetraphalam 40 . ucchrayeṇa guṇitaṃ citerghanaphalam 120 .
     labdhā iṣṭikāsaṅkhyā 2560 . starasaṅkhyā 24 .
     evaṃ pāṣāṇacaye'pi . iti citivyavahāraḥ ..
iti līlāvatī .. (iṣṭyaṅgaviśeṣaḥ . yathā, mārkaṇḍeye . 22 . 9 .
     citayastatra kartavyā nāntarikṣagatā yataḥ ..)

citikā, strī, (citiḥ kāñcībhedaḥ sā iva kāyatīti . kai + kaḥ .) kaṭiśṛṅkhalā . iti hārāvalī . 224 ..

cittaṃ, klī, (cetatyaneneti . cit + karaṇe ktaḥ .) anusandhānātmikāntaḥkaraṇavṛttiḥ . iti vedāntaḥ ..
     yattat satvaguṇaṃ svacchaṃ svāntaṃ bhagavataḥ padam .
     yadāhurvāsudevākhyaṃ cittaṃ tanmahadātmakam ..
     svacchatvamavikāritvaṃ śāntatvamiti cetasaḥ .
     pravṛttilakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā ..
iti śrībhāgavatam .. asyārthaḥ . adhibhūtasvarūpeṇa tasyaiva mahānitisaṃjñā adhyātmarūpeṇa cittaṃ upāsyarūpeṇa vāsudevaḥ adhiṣṭhātā tu tasya kṣetrajñaḥ . iti śrīdharasvāmī .. (anenaiva cicchakteḥ prathamasambandhaḥ . ataeva bhagavatpatañjalipādairupadiṣṭaṃ prathamasūtre yogaścittavṛttinirodhaḥ . tathā ca muṇḍakopaniṣadi . 3 . 1 . 9 .
     eṣo'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa .
     prāṇaiścittaṃ sarvamotaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā ..
) manaḥ . ityamaraḥ . 1 . 4 . 31 ..

cittaprasannatā, strī, (cittasya prasannatā prasādaḥ .) harṣaḥ . iti hemacandraḥ . 2 . 229 ..

cittaviplavaḥ, puṃ, (cittasya viplavo viparyayaḥ .) unmādaḥ . iti hemacandraḥ . 2 . 234 ..

cittavibhramaḥ, puṃ, (cittasya vibhramaḥ bhrāntiḥ .) unmādaḥ . ityamaraḥ . 1 . 7 . 26 .. (unmādaśabde vivṛtirasya jñeyā ..)

cittasamunnatiḥ, (cittasya samunnatiḥ samunnayanaṃ uttejana mati yāvat .) mānaḥ . ityamaraḥ . 1 . 7 . 22 ..

[Page 2,448a]
cittābhogaḥ, puṃ, (cittasya ābhogaḥ paripūrṇatā ityarthaḥ .) ekasmin viṣaye manasaḥ punaḥ punaḥ pravṛttiḥ . tatparyāyaḥ . manaskāraḥ 2 . ityamaraḥ . 1 . 5 . 2 ..

cittonnatiḥ, strī, (cittasya unnatiḥ unnayanam .) garvaḥ . iti hemacandraḥ . 2 . 231 ..

cityaṃ, klī, (cīyate iti . ci + cityāgnicitye ca . 3 . 1 . 132 . iti karmaṇi yaḥ . nipātanāttugāgame sādhuḥ . yadvā, kyappratyayena piti tugāgamaḥ .) citā . iti trikāṇḍaśeṣaḥ .. (tajjāte tri . yathā, rāmāyaṇe . 1 . 58 . 11 .
     citthamālyāṅgarāgaśca āyasābharaṇo'bhavat ..)

cityaḥ, puṃ, (cīyate'sau iti . ci + cityāgnicitye ca . 3 . 1 . 132 . iti karmaṇi yaḥ .) agniḥ . iti mugdhabodham ..

cityā, strī, (cīyate'gnirasyāṃ pretasya . ci + yaḥ nipātanāt sādhuḥ . kyap vā .) citā . ityamaraḥ . 2 . 9 . 117 ..

citra, t ka kṣaṇikekṣaṇe . lekhye'dbhute . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) kṣaṇikekṣaṇaṃ kadāciddarśanam . citrayati citrāpayati rāhuṃ lokaḥ kadācit paśyatītyarthaḥ . citrayati pratimāṃ lokaḥ . iti durgādāsaḥ ..

citraṃ, klī, (citrayatīti . citra + karmaṇi ap . yadvā, cīyate iti . amicimiśamibhyaḥ ktraḥ . uṇāṃ 4 . 164 . iti ktraḥ .) tilakam . ālekhyam . (yathā, pañcadaśyām . 6 . 5 .
     uttamādhamabhāvena vartante paṭacitravat ..) adbhutam . (yathā, rāmāyaṇe . 1 . 10 .
     citraṃ saṃkrīḍamānāstāḥ krīḍanairvividhaistathā ..) karvuravarṇaḥ . (yathā, mādhe . 1 . 8
     nisargacitrojjvalasūkṣmapakṣmaṇā ..) tadyukte tri . iti medinī . re, 25 .. (alaṅkāraviśeṣaḥ . yathā --
     taccitraṃ yatra varṇānāṃ khaḍgādyākṛtihetutā . sanniveśaviśeṣeṇa yatranyastā varṇāḥ khaḍgamurajapadmākāramullāsayanti taccitraṃ kāvyam .. * .. aṣṭisaṃjñakaṣoḍaśākṣarāvṛtticchandobhedaḥ . tallakṣaṇaṃ yathā, chandomañjaryām .
     citrasaṃjñamīritaṃ samānikāpadadbayantu . udāharaṇaṃ yathā --
     vidrumāruṇādharoṣṭhaśobhi veṇuvādyahṛṣṭavallavījanāṅgasaṅgajātamugdhakaṇṭakāṅga ! .
     tvāṃ sadaiva vāsudeva ! puṇyalabhyapāda ! deva ! vanyapuṣpacitrakeśa ! tvāṃ smarāmi gopaveśa ! ..
) ākāśaḥ . kuṣṭhaviśeṣaḥ . iti hemacandraḥ . 6 . 34 .. (āścaryānvite, tri . yathā, mahābhārate . 1 . 1 . 3 .
     citrāḥ śrotuṃ kathāstatra parivavrustapasvinaḥ ..)

citraḥ, puṃ, (citrayati pāpapuṇye vicārya citraṃ karoti likhatītyarthaḥ . citra + ṇic + ac . yadvā cīyante upacīyante pretalokā yena . ci + amicimiśamibhyaḥ ktraḥ . uṇāṃ . 4 . 164 . iti ktraḥ .) yamaviśeṣaḥ . yathā, tithyāditattve .
     vṛkodarāya citrāya citraguptāya vai namaḥ .. karvuravarṇaḥ . ityamaraṭīkāyāṃ bharataḥ .. (sarpaviśeṣaḥ . yathā, mahābhārate . 2 . 9 . 8 .
     kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān .. dhṛtarāṣṭra-puttrabhedaḥ . yathā, tatraiva . 1 . 117 . 4 .
     citropacitrau citrākṣaścārucitraḥ śarāsanaḥ ..) eraṇḍavṛkṣaḥ . aśokavṛkṣaḥ . citrakavṛkṣaḥ . iti rājanighaṇṭaḥ ..

citrakaṃ, klī, (citra + svārthe kan . yadvā citramiva kāyati . kai + kaḥ .) tilakam . iti medinī . ke, 88 .. (vṛkṣaviśeṣaḥ . yathā, gāruḍe 187 adhyāye .
     triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī ..)

citrakaḥ, puṃ, (citreṇa citra iva vā kāyati . kai + kaḥ .) vyāghraḥ . iti hemacandraḥ . 4 . 351 .. vyāghrabhedaḥ . citāvādh iti bhāṣā . tatparyāyaḥ . citrakāyaḥ 2 upavyādhraḥ 3 mṛgāntakaḥ 4 śūraḥ 5 kṣudraśārdūlaḥ 6 citravyādhraḥ 7 .. vṛkṣaviśeṣaḥ . citā iti bhāṣā .. tatparyāyaḥ . agniḥ 2 śārdūlaḥ 3 citraḥ 4 pācīkaṭuḥ 5 śikhī 6 kṛśānuḥ 7 dahanaḥ 8 vyālaḥ 9 jyotiṣkaḥ 10 pālakaḥ 11 analaḥ 12 dāruṇaḥ 13 vahniḥ 14 pāvakaḥ 15 śambaraḥ 16 pācī 17 dvīpī 18 citrāṅgaḥ 19 śūraḥ 20 . asya guṇāḥ . agnisamatvam . pāke kaṭutvam . śophakaphārtivātodarārśograhaṇīkṛmikaṇḍunāśitvañca . iti rājanirghaṇṭaḥ .. pāke'gnitulyatvam . kuṣṭhanāśitvam . iti rājavallabhaḥ .. (yathā, śabdārthacintāmaṇidhṛtavacanam .
     citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ .
     rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut ..
     vātaśleṣmaharo grāhī vātārśaḥśleṣmapittahṛt .
     vicitraṃ caitrakaṃ śākaṃ kāśamardavimarditam ..
     taptataile savāhlīke pācitaṃ takrasambhṛtam ..
oṣadhiviśeṣaḥ . yathā, suśrute sūtrasthāne 36 adhyāye .
     pūtikaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ ..) eraṇḍavṛkṣaḥ . ityamaraḥ . 2 . 4 . 51 .. (citra + kvun .) citrakāraḥ . iti hemacandraḥ .. (mucukundaḥ . yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . mucukundaḥ kṣatravṛkṣaścitrakaḥ prativiṣṇukaḥ .. asya guṇaḥ . śiraḥpīḍāpittāsraviṣanāśitvañca ..)

citrakaṇṭhaḥ, puṃ, (citraḥ citritaḥ kaṇṭho'sya .) kapotaḥ . iti jaṭādharaḥ .. (kapotaśabde'sya vivṛtirvyākhyātā ..)

citrakambalaḥ, puṃ, (citraścāsau kambalaśceti .) kambalaviśeṣaḥ . dulicā gālicā ityādi bhāṣā .. yathā, uṇādikoṣe .
     kuthaḥ strīpuṃsayościtrakambale puṃsi varhiṣi ..

[Page 2,448c]
citrakaraḥ, puṃ, (citraṃ karotīti . kṛ + ṭaḥ .) varṇasaṅkarajātiviśeṣaḥ . paṭuyā iti bhāṣā .. sa tu śūdrāgarbhe viśvakarmaurasajātaḥ . iti brahmavaivartapurāṇam .. tatparyāyaḥ . raṅgājīvaḥ 2 . ityamaraḥ . 2 . 10 . 7 .. raṅgajīvakaḥ 3 . iti śabdaratnāvalī .. varṇī 4 varṇāṭaḥ 5 citrakāraḥ 6 . iti jaṭādharaḥ .. (yathā, āryāsaptaśatyām . 345 .
     citrakaratūlikeva tvāṃ sā pratibhitti bhāvayati ..)

citrakarmā, [n] puṃ, (citraṃ karmāsya .) tiniśavṛkṣaḥ . iti śabdacandrikā .. bahubrīhau āścaryakarmā citrakāraśca ..

citrakāyaḥ, puṃ, (citro nānāvarṇayuktaḥ kāyo deho yasya .) vyāghraḥ . iti hemacandraḥ . 4 . 351 .. citravyāghraḥ . iti rājanirghaṇṭaḥ ..

citrakāraḥ, puṃ, (citraṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) citrakaraḥ . (yathā, mahābhārate . 1 . 128 . 40 .
     saṃmārjitaṃ saudhakāraiścitrakāraiśca citritam ..) asya utpattivivṛtiryathā, parāśarapaddhvatau .
     sthapaterapi gāndhikyāṃ citrakāro vyajāyata ..

citrakūṭaḥ, puṃ, (citrāṇi kūṭāni śṛṅgāṇi yasya .) parvataviśeṣaḥ . iti śabdaratnāvalī .. purā rāmo vanaṃ gatvā prathame yatra vāsamakarot . (parvato'yaṃ prayāgakṣetrasthabharadbājāśramāt sārdhayojanadvaye'tīte pārśvagatāyā mandākinyākhyāyā sarito dakṣiṇato rājate . yaduktaṃ rāmāyaṇe . 2 . 92 . 10 -- 12 .
     bharatārdhatṛtīyeṣu yojaneṣvajane vane .
     citrakūṭagiristatra ramyanirdarakānanaḥ ..
     uttaraṃ pārśvamāsādya tasya mandākinī nadī .
     puṣpitadrumasaṃcchannā ramyapuṣpitakānanā ..
     anantaraṃ tatsaritaścitrakūṭañca parvatam .
     tayoḥ parṇakuṭīṃ tāta ! tatra tau vasato dhruvam ..
) aghunā vundelakhaṇḍākhyadeśe kāmtā iti khyātaḥ .. (ayaṃ hi pīṭhasthāneṣu anyatamaḥ . atra ca bhagavatī sītārūpeṇa mahādevaścandracūḍarūpeṇa ghirājate . yathā, devībhāgavate . 7 . 30 . 70 .
     citrakūṭetathā sītā vindhye vindhyādhivāsinī .. tathā, mahāliṅgeśvaratantre .
     citrakūṭe candracūḍo yogendro vindhyaparvate ..)

citrakṛt, puṃ, (citraṃ nānāvarṇaṃ karotīti . kṛ + kvip .) tiniśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 27 .. (citramālekhyaṃ karotīti .) citrakaraḥ . iti halāyudhaḥ ..

citrakolaḥ, puṃ, (citro vicitraḥ kola kroḍadeśo yasya .) añjanikā . iti trikāṇḍaśeṣaḥ ..

citragandhaṃ, klī, (citro vicitro gandho yasya .) haritālam . iti rājanirghaṇṭaḥ ..

citraguptaḥ, puṃ, (gupa rakṣaṇe + bhāve ktaḥ . citrāṇāṃ jīvakṛtapāpapuṇyādivicitrāṇāṃ guptaṃ gopanaṃ rakṣaṇaṃ yasmāt . yadvā, citraṃvicitraṃ guptaṃ dharmasya rakṣaṇaṃ yasya .) caturdaśayamāntargatayamaḥ . tasya lekhakaḥ . iti medinī . te, 198 .. tasyotpattiryathā --
     brahmapādāṃśataḥ śūdramasīśau dbau babhūvatuḥ .
     eko masīśaḥ sarvākhyaḥ sarvāṇīhṛdayadvijāt ..
     kulapradīpaḥ svīyānāṃ jātīnāṃ pūtatāspṛhaḥ .
     vagaleti mahāvidyāṃ gṛhītvā sādhayan mudā ..
     sarvāṇīhṛdayākhyasya paṇḍitasya prasādataḥ .
     varaṃ yācitavān bhaktyā trilokādhipatiṃ, guro ! ..
     kṛpayā kuru māṃ nātha ! tvameva vagalā mama .
     guruṇāpi varo datto rājyaṃ bhuktvā punarbhavān ..
     trilokādhipatirbhūtvā mudā tatra sukhiṣyati .
     gurvājñayā masīśaḥ sa rājyabhogī dvijārcanāt ..
     vihāya dehaṃ bhūyaśca tridhārūpo babhūva ha .
     citraguptaścitrasenaścitrāṅgada iti trayaḥ ..
     svarge martye ca pātāle rājate ciramuttamaḥ .
     citramupto mahāvidyāṃ prāpya kullākhyaviprataḥ ..
     puttrān yācitavānnaiva gurordevatvamāvahan .
     yamāntistho babhūvāpi svarmartyādhovivecakaḥ ..
     ciraṃ śubhāśubhaṃ karma vivicya śamanāntike .
     yadvadet sakalānāntu tadevābhojayedyamaḥ ..
ityācāranirṇayatantram .. asyotpattyantaraṃ kāyasthaśabde draṣṭavyam ..

citrajalpaḥ, puṃ, (citro manoharo jalpaḥ .) vākyaviśeṣaḥ . tallakṣaṇādiryathā -- preṣṭhasya suhṛdā loke gūḍharoṣābhijṛmbhitaḥ . bhūribhāvamayo jalpo yastīvrotkaṇṭhitāntimaḥ .. citrajalpo daśāṅgo'yaṃ prajalpaḥ parijalpitam . vijalpo jalpasaṃjalpāvavajalpo'bhijalpitam .. ājalpaḥ pratijalpaśca sujalpaśceti kīrtitaḥ . eṣa bhramaragītākhyo daśame prakaṭīkṛtaḥ .. asaṅkhyabhāvavaicitrī camatkṛtisudustaraḥ . api ceccitrajalpo'yaṃ manāk tadapi kathyate .. tatra prajalpaḥ . asūyerṣyāmadayujā yo'vadhīraṇamudrayā . preyasyākauśalodgāraḥ prajalpaḥ sa tu kīrtyate .. yathā -- madhupa ! kitavabandho ! mā spṛśāṅghriṃ sapantyāḥ kucavilulitamālākuṅkumaśmaśrubhirnaḥ . vahatu madhupatistanmāninīnāṃ prasādaṃ yadusadasi viḍambyaṃ yasya dūtastvamīdṛk .. 1 .. atha parijalpitam . prabhornirdayatāśāṭhyacāpalādyupapādanāt . svavicakṣaṇatāvyaktirbhaṅgyāsyāt parijalpitam .. yathā -- sakṛdadharasudhāṃ svāṃ mohinīṃ pāyayitvā sumanasa iva sadyastatyaje'smān bhavādṛk . paricarati kathaṃ tatpādapadmaṃ nu padmā api vata hṛtacetā hyuttamaślokajalpaiḥ .. 2 .. atha vijalpaḥ . vyaktayāsūyayā gūḍhamānamudrāntarālayā . aghadbiṣi kaṭākṣoktirvijalpo viduṣāṃ mataḥ .. yathā -- kimiha bahu ṣaḍaṅghre ! gāyasi tvaṃ yadūnāmadhipatimagṛhāṇāmagrato naḥ purāṇam . vijayasakhasakhīnāṃ gīyatāṃ tatprasaṅgaḥ kṣapitakucarujaste kalpayantīṣṭamiṣṭāḥ .. 3 .. athojjalpaḥ . hareḥ kuhakatākhyānaṃ garvagarbhitayerṣyayā . sāsūyaśca tadākṣepo dhīrairujjalpa īryate .. yathā -- divi bhuvi ca rasāyāṃ kāḥ striyastaddurāpāḥ kapaṭarucirahāsabhrūvijṛmbhasya yāḥ syuḥ . caraṇaraja upāste yasya bhūtirvayaṃ kā api ca kṛpaṇapakṣe hyuttamaślokaśabdaḥ .. 4 .. atha saṃjalpaḥ . solluṇṭhayā gahanayā kayāpyākṣepamudrayā . tasyākṛtajñatādyuktiḥ saṃjalpaḥ kathito budhaiḥ .. yathā -- visṛja śirasi pādaṃ vedmyahaṃ cāṭukārairanunayaviduṣaste'bhyetya dautyairmukundāt . svakṛta iha visṛṣṭāpatyapatyanyalokā vyasṛjadakṛtacetāḥ kinnu sandheyamasmin .. 5 .. atha avajalpaḥ . harau kāṭhinyakāmitvadhaurtyādāsaktyayogyatā . yatra serṣyaṃ bhiyevoktā so'vajalpaḥ satāṃ mataḥ .. yathā -- mṛgayuriva kapīndraṃ vivyadhe lubdhadharmā striyamakṛtavirūpāṃ strījitaḥ kāmayānām . balimapi balimattvā'veṣṭayaddhvāṅkṣavadyastadalamasitasakhyairdustyajastatkathārthaḥ .. 6 .. athābhijalpitam . bhaṅgyā tyāgaucitaṃ tasya khagānāmapi khedanāt . yatra sānuśayaṃ proktaṃ tadbhavedabhijalpitam .. yathā -- yadanucaritalīlākarṇapīyūṣavipruṭsakṛdadanavidhūtadbandvadharmā vinaṣṭāḥ . sapadi gṛhakuṭumbaṃ dīnamutsṛjya dhīrā bahava iva vihaṅgā bhikṣucaryāṃ caranti .. 7 .. atha ājalpaḥ . jyaihmyaṃ tasyārtidatvañca nirvedādyatra kīrtitam . bhaṅgyānyasukhadatvañca sa ājalpa udīritaḥ .. yathā -- vayamṛtamiva jihmavyāhṛtaṃ śraddadhānāḥ kulikarutamivājñāḥ kṛṣṇabadhvo hariṇyaḥ . dadṛśurasakṛdetattannakhasparśatīvrasmararujamupamantrin ! bhaṇyatāmanyavārtā .. 8 .. atha pratijalpaḥ . dustyajadvandbabhāve'smin prāptirnārhetyanuddhatam . dūtasaṃmānanenoktaṃ yatra sa pratijalpakaḥ .. yathā --
     priyasakha ! punarāgāḥ preyasā preṣitaḥ kiṃ varaya kimanurundhe mānanīyo'si me'ṅga ! .
     nayasi kathamihāsmān dustyajadbandbapārśvaṃ satatamurasi saumya ! śrībadhūḥ sākamāste .. 9 ..
     atha sujalpaḥ .
     yatrārjavāt sagāmbhīryaṃ sadainyaṃ sahacāpalam .
     sotkaṇṭhañca hariḥ pṛṣṭaḥ sa sujalpo nigadyate ..
     yathā -- api ghata ! madhupuryāmāryaputtro'dhunāste smarati sa pitṛgehān ! saumyabandhūśca gopān .
     kvacidapi sa kathāṃ naḥ kiṅkarīṇāṃ gṛṇīte bhujamagurusugandhaṃ mūrdhnyadhāsyat kadā nu .. 10 ..
ityujjvalanīlamaṇau sthāyibhāvaḥ ..

citrataṇḍulaṃ, klī, (citro vicitrastaṇḍulo yasya .) viḍaṅgam . iti ratamālā ..

citrataṇḍulā, strī, (citro nānāvarṇastaṇḍulo yasyāḥ .) viḍaṅgam . ityamaraḥ . 2 . 4 . 106 .. (yathāsyāḥ paryāyāḥ .
     puṃsi klīve viḍaṅgaḥ syāt kṛmighno jantunāśanaḥ .
     taṇḍulaśca tathā vellamamoghā citrataṇḍulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

citratvak, [c] puṃ, (citrā vicitrā tvak yasya .) bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

citradaṇḍakaḥ, puṃ, (citro vicitro daṇḍo yasya . iti kap .) olavṛkṣaḥ . iti ratnamālā ..

citradevī, strī, (citraṃ dīvyatīti . div + ac . gaurāditvāt ṅīṣ .) mahendravāruṇī . iti rājanirghaṇṭaḥ ..

citranetrā, strī, (citre manojñe netre yasyāḥ .) sārikāpakṣī . iti hārāvalī . 89 ..

citrapakṣaḥ, puṃ, (citrau vicitrau pakṣau yasya .) tittiripakṣī . iti jaṭādharaḥ ..

citrapatrikā, strī, (citrāṇi vicitrāṇi patrāṇi parṇāṇi yasyāḥ . kāpi ata itvam .) kapitthaparṇīvṛkṣaḥ . iti ratnamālā .. droṇapuṣpī . iti rājanirghaṇṭaḥ ..

citrapatrī, strīṃ, (citrāṇi patrāṇi yasyāḥ . gaurāditvāt ṅīṣ .) jalapippalī . iti rājanirghaṇṭaḥ ..

citrapadā, strī, (citraṃ padaṃ yasyāḥ .) godhāpadīlatā . iti śabdamālā .. chandobhedaḥ . iti chandomañjarī .. asya lakṣaṇādi chandaḥśabde draṣṭavyam .. (citraṃ padaṃ vastuvinyāso yasya yatra vā iti vigrahe vicitrapadayukte tri . yathā, mahābhārate . 3 . 31 . 1 .
     valgu citrapadaṃ ślakṣṇaṃ yājñaseṃni ! tvayā vacaḥ .
     uktaṃ tat śrutamasmābhirnāstikyantu prabhāsase ..
)

citraparṇikā, strī, (citrāṇi parṇāṇi patrāṇi yasyāḥ . kāpi ata itvam .) citraparṇībhedaḥ . tatparyāyaḥ . dīrghā 2 śṛgālavinnā 3 triparṇī 4 siṃhapucchikā 5 dīrghapatrā 6 atiguhā 7 ghṛṣṭhilā 8 . iti ratnamālā ..

citraparṇī, strī, (citrāṇiṃ parṇāṇi yasyāḥ . gaurāditvāt ṅīṣa .) pṛśniparṇī . ityamaraḥ . 2 . 4 . 92 .. karṇasphoṭālatā . jalapippalī . droṇapuṣpī . iti rājanirghaṇṭaḥ .. mañjiṣṭhā . iti ratnamālā .. (yathāsyāḥ paryāyāḥ .
     mañjiṣṭhā vikasā jiṅgī kālā yojanaparṇyapi .
     tāmravallī citraparṇī kāṇḍīrī raktayaṣṭikā ..
iti vaidyakaratnamālāyām ..)

citrapādā, strī, (citrau pādau yasyāḥ .) sārikāpakṣī . iti hārāvalī . 89 ..

citrapicchakaḥ, puṃ, (citrāṇi picchāni pucchakāni yasya . tataḥ kap .) mayūraḥ . iti rājanirghaṇṭaḥ ..

citrapuṅkhaḥ, puṃ, (citraḥ puṅkho yasya .) śaraḥ . iti trikāṇḍaśeṣaḥ ..

citrapuṣpī, strī, (citrāṇi puṣpāṇi yasyāḥ . striyāṃ ṅīp .) ambaṣṭhā . iti rājanirghaṇṭaḥ .. (vivaraṇamambaṣṭhāśabde'syā jñeyam ..)

citrapṛṣṭhaḥ, puṃ, (citraṃ nānāvarṇaṃ pṛṣṭhaṃ yasya .) kalaviṅkapakṣī . iti hārāvalī . 89 ..

citraphalaḥ, puṃ, (citraṃ phalaṃ phalakaṃ tadvadākṛtirvidyate'sya . ac .) matsyaviśeṣaḥ . citala iti bhāṣā .. asya guṇāḥ . gurutvam . svādutvam . snigdhatvam . vṛṣyatvam . balapradatvañca . iti rājavallabhaḥ ..

citraphalakaḥ, puṃ, (citraphala + svārthe kan .) citraphalamatsyaḥ . iti bhūriprayogaḥ ..

citraphalā, strī, (citrāṇi phalāni yasyāḥ .) cirbhiṭā . mṛgervāruḥ . liṅginī . mahendravāruṇī . vārtākī . kaṇṭakārī . iti rājanirghaṇṭaḥ .. matsyaviśeṣaḥ . phalai iti bhāṣā .. tatparyāyaḥ . rājagrīvaḥ 2 phalakī 3 mahonmadaḥ 4 . iti śabdaratnāvalī ..

citrabhānuḥ, puṃ, (citrā nānāvarṇā bhānavo raśmayo yasya .) agniḥ . (yathā, mahābhārate . 2 . 31 . 42 .
     citrabhānuḥ sureśaśca analastvaṃ vibhāvaso ! ..) sūryaḥ . iti medinī . ne, 183 .. citrakavṛkṣaḥ . arkavṛkṣaḥ . vahnisaṃjñaka iti arkāhva iti cāmaradarśanāt .. bhairavaḥ . iti śabdaratnāvalī .. (varṣaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 8 . 35 .
     śreṣṭhaṃ caturthasya yugasya pūrbaṃ yaccitrabhānuṃ kathayanti varṣam ..)

citrabheṣajā, strī, (citraṃ bheṣajaṃ yasyāḥ .) kākodumbarikā . iti rājanirghaṇṭaḥ ..

citramekhalaḥ, puṃ, (citrā vicitrā mekhalā yasya .) mayūraḥ . iti trikāṇḍaśeṣaḥ ..

citrayodhī, [n] puṃ, arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (citraṃ yathā syāt tathā yudhyatīti . yudha + ṇiniḥ .) pārthaḥ .. (citrayuddhaśīle, tri . yathā, mahābhārate . 1 . 1 . 186 .
     yadā droṇo vividhānastramārgānnidarśayan samare citrayodhī ..)

citrarathaḥ, puṃ, (citro ratho yasya .) sūryaḥ . gandharvaviśeṣaḥ . iti medinī . the, 28 .. śeṣasya paryāyaḥ . gandharvarājaḥ 2 aṅgāraparṇaḥ 3 kuverasakhaḥ 4 dagdharathaḥ 5 . (yathā, mahābhārate . 1 . 171 . 37 -- 39 . gandharva uvāca .
     jito'haṃ pūrbakaṃ nāma muñcāmyaṅgāraparṇatām .
     na ca ślādhe balenāṅga ! na nāmnā janasaṃsadi ..
     sādhvimaṃ labdhavāṃllābhaṃ yo'haṃ divyāstradhāriṇam .
     gāndharvyā māyayecchāmi saṃyojayitumarjunam ..
     astrāgninā vicitro'yaṃ dagdhome ratha uttamaḥ .
     so'haṃ citraratho bhūtvā nāmnā dagdharatho'bhavam ..
) sa tu munināmnyāṃ dakṣakanyāyāṃ kaśyapaurasājjātaḥ . iti mahābhārate . 1 . 65 . 43 ..

citralaḥ, puṃ, (citramāścaryaṃ lātīti . lā + kaḥ .) karvuravarṇaḥ . tadvati tri . iti śabdaratnāvalī ..

citralatā, strī, (citrā nānāvarṇā latā .) mañjiṣṭhā . iti rājanirghaṇṭaḥ ..

citralā, strī (citrala + ajādyataṣṭāp . 4 . 1 . 4 . iti ṭāp .) gorakṣīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

citralekhā, strī, (citro lekho lekhanaśaktiryasyāḥ . citraṃ lekhayatīti vā . likha + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . citralekhanadakṣatayāsyāstathātvam .) apsaroviśeṣaḥ . sā ūṣāyāḥ sakhī kumbhāṇḍasya kanyā . yathā, harivaṃśe . 174 . 74 -- 75 .
     uvāca rudatīñcaiva kumbhāṇḍatanayā sakhīm .
     kuśalā te viśālākṣi ! sarvathā sandhivigrahe ..
     apsarāścitralekhā vai kṣipraṃ vijñāpyatāṃ sakhi ! ..
yathā, śrībhāgavate . 10 . 62 . 14 .
     bāṇasya mantrī kumbhāṇḍaścitralekhā ca tatsutā .
     sakhyapṛcchat sakhīmūṣāṃ kautūhalasamanvitā ..
(asyāścitralekhanapaṭutvakathā yathā harivaṃśe . 174 . 80 -- 88 .
     citralekhā'bravīdvākyamūṣāṃ harṣayatī śanaiḥ ..
     devadānavayakṣāṇāṃ gandharvoragarakṣasām .
     ye viśiṣṭāḥ prabhāveṇa rūpeṇābhijanena ca ..
     yathā pradhānataḥ sarvānālikhiṣyāmyahaṃ sakhi ! .
     manuṣyaloke ye cāpi pravarā lokaviśrutāḥ ..
     saptarātreṇa te bhīru ! darśayiṣyāmyahaṃ priyam .
     tato vijñāya paṭṭasthaṃ bhartāraṃ pratilapsyase ..
     sā citralekhayā proktā ūṣā hitacikīrṣayā .
     kriyatāmevamityāha citralekhāṃ sakhīṃ prati ..
     tataḥ kuśalahastatvāt yathā lekhyaṃ samantataḥ .
     ityuktvā saptarātreṇa kṛtvā lekhyagatāṃstu tān ..
     citrapaṭṭagatān mukhyānānayāmāsa śobhanā ..
) chandoviśeṣaḥ . iti chandomañjarī .. asya vivaraṇaṃ chandaḥśabde draṣṭavyam ..

citralocanā, strī, (citre locane yasyāḥ .) sārikāpakṣī . iti jaṭādharaḥ bhūriprayogaśca ..

citravadālaḥ, puṃ, (citravat ā samantādalati paryāpnotīti . ā + ala + ac .) pāṭhīnamatsyaḥ . iti jaṭādharaḥ ..

[Page 2,450c]
citravallikaḥ, puṃ, (citrā vicitrā vallirlatā . sā iva kāyatīti . kai + kaḥ .) vadālamatsyaḥ . iti hemacandraḥ . 4 . 411 ..

citravallī, strī, (citrā vicitrā vallī latā yasyāḥ .) mṛgervāruḥ . mahendravāruṇī . iti rājanirghaṇṭaḥ ..

citravīryaḥ, puṃ, (citramāścaryajanakaṃ vīryamasya .) raktairaṇḍaḥ . iti rājanirghaṇṭaḥ ..

citraśikhaṇḍijaḥ, puṃ, (citraśikhaṇḍino'ṅgiraso munerjāyate iti . jana + ḍaḥ .) bṛhaspatiḥ . ityamaraḥ . 1 . 3 . 24 ..

citraśikhaṇḍiprasūtaḥ, puṃ, (citraśikhaṇḍino'ṅgirasaḥ prasūtaḥ santatiḥ .) bṛhaspatiḥ . iti halāyudhaḥ ..

citraśikhaṇḍī, [n] puṃ, (citraḥ śikhaṇḍaḥ śikhā astyasya . ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) saptarṣayaḥ . ityamaraḥ . 1 . 3 . 27 .. yathāha bharataḥ .
     marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ .
     vaśiṣṭhaśceti saptaite jñeyāścitraśikhaṇḍinaḥ ..
(yathāca, mahābhārate . 12 . 335 . 26 -- 28 .
     ye hi te ṛṣayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ .
     tairekamatibhirbhūtvā yat proktaṃ śāstramuttamam ..
     vedaiścaturbhiḥ samitaṃ kṛtaṃ merau mahāgirau .
     āsyaiḥ saptabhirudgīrṇaṃ lokadharmamanuttamam ..
     marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ .
     vaśiṣṭhaśca mahātejāste hi citraśikhaṇḍinaḥ ..
)

citrasarpaḥ, puṃ, (citraḥ nānāvarṇarañjitaḥ sarpaḥ .) māludhānasarpaḥ . iti śabdaratnāvalī ..

citrasenaḥ, puṃ, brahmapādajamasīśākhyakāyasthasya citraguptāditritayāntargatamūrtaviśeṣaḥ . sa tu martyalokavivecakaḥ . yathā --
     citrasene mahāvidyāṃ vagaleti gurornayan .
     japtvā santoṣya puttrādīn yācitvā prāpya martyataḥ ..
     rājyaṃ cakāra sūdyuktaścitrāṅgada adho gataḥ ..
ityācāranirṇayatantram .. (citrā senā yasya . gandharvaviśeṣaḥ . yathā, mahābhārate . 2 . 10 . 25 .
     citrasenaśca gītajñastathā citraratho'pi ca .
     ete cānye ca gandharvā dhaneśvaramupāsate ..
dhṛtarāṣṭraputtraviśeṣaḥ . yathā, mahābhārate . 1 . 95 . 57 . teṣāṃ dhṛtarāṣṭrasya puttrāṇāṃ catvāraḥ pradhānā babhūvuḥ . duryodhano duḥśāsano vikarṇaścitrasenaśceti .. pūruvaṃśīyasya parikṣitaḥ puttrāṇāmanyatamaḥ . yathā, mahābhārate . 1 . 94 . 52 .
     parikṣito'bhavan puttrāḥsarve dharmārthakovidāḥ .
     kakṣasenograsenau ca citrasenaśca bīryavān ..
śambarāsurasya puttraviśeṣaḥ . yathā, harivaṃśe . 161 . 43 .
     citraseno'tisenaśca viśvaksenajitastathā .. nariṣyantaputtraḥ . yathā, bhāgavate . 9 . 2 . 19 .
     citraseno nariṣyantātdakṣastasyasuto'bhavat ..)

[Page 2,451a]
citrā, strī, (citrayati citrakarma karoti sarvaguṇaiḥ śobhate iti vā . citra + ac + ṭāp .) śrīkṛṣṇasakhīviśeṣaḥ . yathā, ujjvalanīlamaṇau .
     paramapreṣṭhasakhyastu lalitā saviśākhikā .
     sacitrā campakalatā tuṅgavidyendulekhikā .
     raṅgadevī sudevī cetyaṣṭau sarvaguṇāgrimāḥ ..
asyāḥ kuñjaḥ śrīkuṇḍasya pūrbasyāṃ ānandasukhado nāma . vayaḥ aṣṭamāsādhikatrayodaśavatsaram . varṇo gauraḥ . asyā vastraṃ jātīpuṣpatulyam . karma citram . iti gosvāmigranthaḥ .. * .. mūṣikaparṇī . goḍumbā . subhadrā . dantikā . (paryāyā yathā, vaidyakaratnamālāyām .
     citrā dantī nikumbhaḥ syādupacitrā mukūlakaḥ .
     dākṣāyaṇī viśalyā ca tathoḍumbaraparṇyapi ..
) māyā . sarpabhedaḥ . nadīviśeṣaḥ . iti medinī .. apasaroviśeṣaḥ . iti hemacandraḥ .. aśvinyādisaptaviṃśatinakṣatrāntargatacaturdaśanakṣatram . tattu muktāvadujjvalaṃ ekatārakāmayam . asya adhiṣṭhātrī devatā viśvakarmā . yathā --
     ekamauktikasamujjvalaprabhe tvaṣṭarīnduvadane khamadhyage . iti kālidāsaḥ .. tatra jātasya phalaṃ yathā, koṣṭhīpradīpe .
     pratāpasantāpitaśatrupakṣo dakṣo naye cāpi vicitravāsāḥ .
     prasūtikāle yadi yasya citrā buddhirvicitrā khalu tasya śāstre ..
mṛgervāruḥ . (yathā, carake sūtrasthāne . 13 aḥ .
     tilaḥ piyālābhiṣukau vibhītakāścitrābhayairaṇḍamadhūkasarṣapāḥ .
     kusumbhavilvārukamūlakātasī nikoṭhakākṣoḍakarañjaśignujāḥ ..
     snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ ..
) gaṇḍadūrvā . sutaśreṇī . mañjiṣṭhā . iti rājanirghaṇṭaḥ .. (yathā, suśrute cikitsitasthāne 2 adhyāye .
     citrāsamanvitañcaiva rujādāhavināśanam ..) chandoviśeṣaḥ . iti chandomañjarī .. asya vivaraṇaṃ chandaḥśabde draṣṭavyam .. (gāyattrīsvarūpā mahāśaktiḥ . yathā, devībhāgavate . 12 . 6 . 52 .
     cakravākastanī ceṣṭhā citrā cāruvilāsinī ..)

citrākṣī, strī, (citre akṣiṇī netre yasyāḥ . samāse ṣac striyāṃ ṅīṣ .) sārikāpakṣī . iti trikāṇḍaśeṣaḥ ..

citrākṣupaḥ, puṃ, (citrā mūṣikaparṇīva kṣupaḥ hrasvaśāṃkhavṛkṣaḥ .) droṇapuṣpī . iti rājanirghaṇṭaḥ ..

citrāṅgaṃ, klī, (citraṃ aṅgaṃ yasmāt .) hiṅgulam . haritālam . iti rājanirghaṇṭaḥ ..

citrāṅgaḥ, puṃ, (citramaṅgaṃ yasya .) citrakaḥ . raktacitrakaḥ . sarpaḥ . iti rājanirghaṇṭaḥ .. (yathāsya guṇāḥ .
     citrāṅgo vātaśamano bṛṃhaṇo balakṛnmataḥ .
     śleṣmalaḥ kathito vāpi durjaro medavardhakaḥ ..
iti hārīte prathame sthāne ekādaśe'dhyāye .. dhṛtarāṣṭraputtrāṇāmanyatamaḥ . yathā, mahābhārate . 1 . 117 . 6 .
     ayobāhurmahābāhuścitrāṅgaścitrakuntalaḥ ..)

citrāṅgadaḥ, puṃ, candravaṃśīyarājaviśeṣaḥ . sa tu śāntanurājaputtraḥ . vicitravīryabhrātā . (ayantu śāntanurājasya svargagamanānantaraṃ rājyaṃ labdhvā aiśvaryavīryamadena śūrān sarvān tṛṇavadamanyata . atha kadācit gandharvarājacitrarathaḥ yuddhārthamenamabhyayāt . tataḥ kurukṣetramadhye pravṛtte mahati yuddhe samadhikamāyābalenānena gandharvarājena nihato'yaṃ kauravapravīraḥ . ityeṣā kathā mahābhārate . 1 . 101 . adhyāye draṣṭavyā ..) gandharvaviśeṣaḥ . iti mahābhāratam .. (yathā, devībhāgavate . 1 . 20 . 22 .
     citrāṅgadastu gandharvo dṛṣṭvā taṃ mārgagaṃ nṛpam .
     uttattārāntikaṃ bhūmervimānavaramāsthitaḥ ..
) brahmapādajamasīśākhyakāyasthasya citraguptāditritayāntargatamūrtaviśeṣaḥ . sa adholokavivecakaḥ . tasyādhogamanakāraṇaṃ yathā --
     adhogatasya hetutvaṃ vagale ! śṛṇu kālike ! .
     vagaleti manuṃ prāpya vipraḥ syāmiti vāñchayā ..
     tapaścakāra pañcābdaṃ nānyat kiñcidgṛhītavān .
     phalamūlādikaṃ kiñcit sāyamatti yathā milet ..
     vihāya viprasya gurorapi pūjāñca pārvati ! .
     japennityaṃ hi vagalāmanyaviprañca nekṣayan ..
     jñātveti brāhmaṇāḥ sarve ūcuścitrāṅgadaṃ krudhā .
     vaco hi madhuraṃ kiñcit priyādbhaktācca sundari ! ..
     re citrāṅgada ! ajñastvaṃ vatsa ! vipratvamicchasi .
     kadāpyupānan mastastho naiveti na hi budhyase ..
     vatsa ! śīghramadho gaccha ciraṃ kuru tapo mudā ..
citrāṅgadaḥ śāpaṃ śrutvā brāhmaṇān tuṣṭāva tato brāhmaṇā lajjitāḥ santastamūcuḥ .
     he citrāṅgada ! he tāta vatsa ! tvaṃ notsavaḥ kila .
     duścintāṃ kuru mā tāta bhadraṃ te kathayāma bhoḥ ..
     janastapobalenaiva sarvaṃ prāpnotyasaṃśayam .
     nārhatīśaṃ vinā tāta ! brāhmaṇo bhavituṃ kila ..
     itīśvarājñā vede'sti pratijānīhi tattvataḥ .
     varaṃ prāpnoti devatvaṃ brāhmaṇatvaṃ kadāpi na ..
     yathāmaratvamīśena vinā kvāpi na śāsane .
     notsavastvamadho gaccha sukhena vagalāṃ japa ..
     kalerdaśasahasrāṇi nāgalokeśvaro bhava .
     tatastrilokanāthastvamindratulyo bhaviṣyasi ..
     rājyaṃ bhuktvāntato naiva punarāvartanaṃ tava .
     sadā vayaṃ tava śivaṃ cintayāmo na bhīṃ kuru ..
     tāta gaccha sukhaṃ bhuṅkṣva nāgaloke'pi vistarāt .
     tata ānandamanasā gataścitrāṅgadastalam ..
ityācāranirṇayatantram .. (striyāṃ ṭāp . maṇipureśvarasya citravāhanasya kanyā . yathā, mahābhārate . 1 . 216 . 15 .
     tasya citrāṅgadā nāma duhitā cārudarśanā ..)

citrāṅgadasūḥ, strī, (citrāṅgadaṃ sūte prasūte iti . sū ṅa prasave + kvip .) satyavatī . sā vyāsamātā . iti trikāṇḍaśeṣaḥ ..

citrāṅgī, strī, (citramaṅgaṃ yasyāḥ . striyāṃ ṅīp .) mañjiṣṭhā . karṇajalaukāḥ . iti rājanirghaṇṭaḥ ..

citrāṭīraḥ, puṃ, (citrāṃ nakṣatraviśeṣaṃ aṭatīti . aṭa gatau + bāhulakāt īrac .) candraḥ . (citraṃ tilakaṃ aṭati gacchati prāpnoti balicchāgāsrabindubhirityarthaḥ . aṭa + īrac .) ghaṇṭākarṇabalicchāgāsrabindubhiraṅkitabhālaḥ . iti medinī . re, 263 ..

citrāpūpaḥ, puṃ, (citro vicitra āpūpaḥ piṣṭakaḥ .) piṣṭakabhedaḥ . citāi piṭā iti bhāṣā .. tatparyāyaḥ . caruvraṇaḥ 2 . iti trikāṇḍaśeṣaḥ ..

citrāyasaṃ, klī, (citramāyasaṃ loham .) tīkṣṇaloham . iti rājanirghaṇṭaḥ .

citrikaḥ, puṃ, (citrā nakṣatraviśeṣaḥ sā paurṇamāsyāmastyasya . citrā + ṭhan .) caitramāsaḥ . iti śabdaratnāvalī ..

citriṇī, strī, (citraṃ vicitratāstyasyāḥ . citra + iniḥ + ṅīp .) padminyādicaturvidhastrīmadhye strīviśeṣaḥ . sā mīnagandhā . tasyā lakṣaṇaṃ yathā . ratimañjaryām . 4 .
     bhavati ratirasajñā nātidīrghā na kharvā tilakusumasunāsā snigdhodehotpalākṣī .
     kaṭhinaghanakucāḍhyā sundarī sā suśīlā sakalaguṇavicitrā citriṇī citravaktrā ..
(iyaṃ hi mṛgajātīyapuruṣaṃ labdhvā santuṣṭā bhavati . yaduktaṃ tatrava . 8 .
     śaśake padminī tuṣṭā citriṇī ramate mṛgam .
     vṛṣabhe śaṅkhinī tuṣṭā hastinī ramate hayam ..
asyāṃ ratikaraṇaprakāramāha tatraiva . 29 .
     śītkāraṃ cumbanaṃ pīḍā gale haste ca cumbanam .
     kṣaṇe kṣaṇe stane hastaṃ citriṇīratimādiśet ..
)

citreśaḥ, puṃ, (citrā nakṣatraviśeṣastasyā īśaḥ patiḥ .) candraḥ . iti śabdacandrikā ..

citroktiḥ, strī, (citrā āścaryakarī uktirvāṇī .) ākāśavāṇī . iti trikāṇḍaśeṣaḥ .. āścaryakathanañca ..

citraudanaṃ, klī, (citramodanam .) vicitrānnam . iti grahayajñatattvam ..

cidrūpaḥ, tri, hṛdayāluḥ . iti bhūriprayogaḥ . (cit jñānameva rūpaṃ yasya .) jñānamayaḥ . yathā . cidrūpe paramātmanīti yogaśāstram ..

cintā, strī, (cintanamiti . citi cintāyām +
     cintipūjikathikumbicarcaśca . 3 . 3 . 105 . iti aṅ .) cintanā . cintanam . tatparyāyaḥ . smṛtiḥ 2 ādhyānam 3 . ityamaraḥ . 1 . 7 . 29 .. ādhyā 4 dhyānam 5 cintitiḥ 6 . iti śabdaratnāvalī .. cintiyā 7 . iti rabhasaḥ .. (yathāha kaścit .
     citā cintā dvayormadhye cintā nāma garīyaṃsī .
     citā dahati nirjīvaṃ cintā hi jīvitantathā ..
) darśanasambhogayoḥ prakārabhāvanā . iti rasamañjarī .. (sā ca vyabhicāribhāvaviśeṣaḥ . yathā, sāhityadarpaṇe . 3 . 170 .
     dhyānaṃ cintā hitānāpteḥ śūnyatāśvāsatāpakṛt ..)

cintāmaṇiḥ, puṃ, (cintāyāṃ sarvakāmaprado maṇiriva . śākapārthivādivat samāsaḥ . yadvā, cintayā dhyānadhāraṇādinā maṇyate āhūyate iti . maṇa + iṇ .) brahmā . iti śabdaratnāvalī .. (cintā eva maṇiriva yasya . cintāśīlatvādevāsya tathātvam .) buddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. maṇiviśeṣaḥ . yathā, bhaṭṭiḥ .
     sāmarthyasampāditavāñchitārthaścintāmaṇiḥ syānna kathaṃ hanūmān .. sparśamaṇiḥ . tathā ca .
     yathā cintāmaṇiṃ spṛṣṭvā lauhaṃ kāñcanatāṃ bhajet .. iti pādmottarakhaṇḍam .. (aśvaviśeṣaḥ . yathā, nakulakṛtāśvacikitsite . 4 . 19 .
     kaṇṭhe yasya mahāvarta eko'śvasya prajāyate .
     cintāmaṇiḥ sa vijñeyaścintitārthavivṛddhidaḥ ..
)

cintāveśma, [n] klī, (cintāyā mantraṇāderveśma gṛham .) mantraṇāgṛham . tatparyāyaḥ . dārvaṭam 2 . iti hārāvalī . 168 ..

cintiḍī, strī, (tintiḍī . pṛṣodarāditvāt tasya catvam .) tintiḍī . iti dvirūpakoṣaḥ .. iti kaścit ..

cintitaṃ, tri, (citi + karmaṇi ktaḥ .) kṛtacintanam . yathā --
     yaccintitaṃ tadiha dūrataraṃ prayāti yaccetasā na gaṇitaṃ tadihābhyupaiti . ityudbhaṭaḥ .. kartari kte cintāyuktaḥ . bhāve kte cintā ..

cintitiḥ, strī, (cinta + bhāve ktic iṭ ca .) cintā . iti śabdaratnāvalī ..

cintiyā, strī, cintā . iti trikāṇḍaśeṣaḥ ..

cinnaḥ, puṃ, śasyaviśeṣaḥ . iti śabdacandrikā .. cinā iti bhāṣā .. (cīnaśabde viśeṣo'sya jñātavyaḥ ..)

cipiṭaḥ, puṃ, (cayatīti . ci + bāhulakāt piṭac sa ca kit .) bhakṣyadravyaviśeṣaḥ . ciḍā . iti bhāṣā .. tatparyāyaḥ . pṛthukaḥ 2 . iti hemacandraḥ . 3 . 65 .. cipiṭakaḥ 3 . ityamaraḥ .. cipuṭaḥ 4 . iti bharataḥ .. dhānyacamasaḥ 5 . iti trikāṇḍaśeṣaḥ .. cipīṭakaḥ 6 . iti śabdaratnāvalī .. asya guṇāḥ . gurutvam . snigdhatvam . vṛṃhaṇatvam . kaphavardhakatvañca .. kṣīrayuktasya tasya guṇāḥ . balakāritvam . vāyunāśitvam . malabhedakatvañca . iti rājavallabhaḥ .. vṛṃ haṇatvam . vṛṣyatvañca . tasya lakṣaṇaṃ yathā, bhāvaprakāśe pūrbakhaṇḍe dbitīye bhāge .
     śālayaḥ satuṣā ārdrā bhṛṣṭā asphuṭitāstataḥ .
     kuṭṭitāścipiṭāḥ proktāste smṛtāḥ pṛthukā api ..

     śāleyā yāvanālādyāścipiṭāḥ puṣṭivardhanāḥ .. iti rājanirghaṇṭaḥ .. tasya bhakṣaṇavidhiniṣedhau yathā --
     dviḥsvinnamannaṃ pṛthukaṃ śuddhaṃ deśaviśeṣake .
     nātyantaśastaṃ viprāṇāṃ bhakṣaṇe ca nivedane ..
     abhakṣyañca yatīnāñca vidhavābrahmacāriṇām ..
iti brahmavaivarte brahmakhaṇḍam .. (ni natā nāsikā vidyate'sya . inacpiṭaccikaci ca . 5 . 2 . 33 . iti piṭac prakṛteścirādeśaśca . natanāsike tri . yathā, viśvakarmaprakāśe . 13 . 2 .
     digvaktraṃ cipiṭañcaiva vyaṅgajaṃ surajantathā .. ityasya phamāha tatraiva . 5 ma śloke .
     tuṅgarhīnañca cipiṭaṃ vyaṅgañcānarthadarśanam .. cipiṭākāramukhādau ca . yathā, kāśīkhaṇḍe . 37 . 14 .
     vaktro hrasvaśca cipiṭaḥ sukhasaubhāgyabhañjakaḥ .. cipiṭaḥ cipiṭakākāraḥ . iti taṭṭīkā ..)

cipiṭakaḥ, puṃ, (cipiṭa + svārthe kan .) cipiṭaḥ . ityamaraḥ . 2 . 9 . 47 .. (striyāṃ ṭāp . natanāsikā ..)

cipiṭā, strī, guṇḍāsinītṛṇam . iti rājanirghaṇṭaḥ .. (cipiṭā cipiṭākārā iti . cipiṭa + ṭāp . cipiṭamūrtiḥ . yathā, kāśīkhaṇḍe . 37 . 16 . cipiṭābhirbhaveddāsī ..)

cipuṭaḥ, puṃ, (cipiṭa + pṛṣodarāditvāt sādhuḥ .) cipiṭakaḥ . iti bharatadhṛtarudrakoṣaḥ ..

cippaḥ, puṃ, (cikvati pīḍayati aṅgulimiti . cikva + ac . nipātanāt kkasthāne ppāgame sādhuḥ .) nakharogaviśeṣaḥ . āṅgulahāḍā iti bhāṣā .. tallakṣaṇaṃ yathā --
     nakhamāṃsamadhiṣṭhāya vātaḥ pittañca dehinām .
     karotidāhapākau ca taṃ vyādhiṃ cippamādiśet ..
atha kunakhasya lakṣaṇamāha .
     abhighātāt praduṣṭo yo nakho rūkṣo'sitaḥ kharaḥ .
     bhavettaṃ kunakhaṃ vidyāt kuśīraṃ vā vidhānataḥ ..
atha tayościkitsā .
     cippaṃ rudhiramokṣeṇa śodhanenāpyupācaret .
     gatoṣmāṇamathainantu secayeduṣṇavāriṇā .
     śastreṇāpi yathāyogyamucchidya srāvathettataḥ ..
     vraṇoktena vidhānena ropayettaṃ vicakṣaṇaḥ .
     svarasena haridrāyāḥ pātre kṛtvāyase'bhayām ..
     ghṛṣṭvā tajjena kalkena limpeccippaṃ punaḥ punaḥ .
     kāśmaryāḥ saptabhiḥ patraiḥ komalaiḥ pariveṣṭitaḥ ..
     aṅgulīveṣṭakaḥ puṃsāṃ dhruvamāśu praśāmyati .
     śleṣmavidradhikalpena kunakhaṃ samupācaret ..
     nakhakoṭipraviṣṭena ṭaṅkaṇena praśāmyati .
     kunakhaścettadā śailaḥ salile plavate'pi ca ..
iti bhāvaprakāśe madhyakhaṇḍe 4 rtha bhāgaḥ .. (lakṣaṇāntaramasya yathā --
     kuryāt pittānilaṃ pākaṃ nakhamāṃse sarug jvaram cippamakṣatarogañca vidyādupanakhañca tam .. iti vābhaṭenottarasthāne 31 adhyāye uktam .. cikitsāsya yathā --
     cippaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā .. ityuttarasthāne dvātriṃśe'dhyāye vābhaṭena coktam ..)

cimiḥ, puṃ, (cinoti sañcinoti manuṣyajātivadvākyānīti . ci + bāhulakāt mik .) śukapakṣī . iti śabdamālā ..

cimikaḥ, puṃ, (cimi + svārthe kan .) śukapakṣī . iti śabdaratnāvalī ..

ciraṃ, vya, (ci + bāhulakāt rak .) dīrghakālaḥ . tatparyāyaḥ . cirāya 2 cirarātrāya 3 cirasya 4 . ityamaraḥ .. cireṇa 5 cirāt 6 cire 7 . iti bharataḥ .. cirataḥ 8 . iti śabdaratnāvalī .. (yathā, manuḥ . 4 . 60 . naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset ..)

cirakārī, [n] tri, (ciraṃ vyāpya karotīti . kṛ + ṇiniḥ .) cirakriyaḥ . (yathā, mahābhārate . 12 . 264 . 3 .
     cirakārī hi medhāvī nāparādhyati karmasu ..) gautamasya puttrabhedaḥ . asya niruktyādikaṃ yaduktaṃ mahābhārate . 12 . 265 . 4-5 .
     cirakārī mahāprājño gautamasyābhavat sutaḥ .
     cireṇa sarvakāryāṇi vimṛṣyārthān prapadyate ..
     ciraṃ sañcintayatyarthāṃściraṃ jāgrat ciraṃ svapan .
     ciraṃ kāryābhipattiśca cirakārī tathocyate ..
)

cirakālaḥ, puṃ, (ciraḥ kāla iti karmadhārayaḥ .) dīrghakālaḥ . tatparyāyaḥ . dīrgharātram 2 . iti trikāṇḍaśeṣaḥ ..

cirakriyaḥ, tri, (ciraṃ vyāpya kriyā yasya .) cirakālena kriyākārakaḥ . tatparyāyaḥ . dīrghasūtraḥ . ityamaraḥ . 2 . 1 . 17 ..

cirajīvakaḥ, puṃ, (ciraṃ jīvatīti . jīva + ṇvul .) jīvakavṛkṣaḥ . iti jaṭādharaḥ ..

cirajīvī, [n] puṃ, (ciraṃ jīvatīti . jīva + ṇiniḥ .) viṣṇuḥ . kākaḥ . iti medinī .. jīvakavṛkṣaḥ . śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. mārkaṇḍeyaḥ . aśvatthāmā . valiḥ . vyāsaḥ . hanūmān . vibhīṣaṇaḥ . kṛpaḥ . paraśurāmaḥ . iti tithyāditattvam .. bahukālajīvini tri . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 2 . 1 . 36 .
     atha rājño babhūvaivaṃ vṛddhasya cirajīvinaḥ ..)

cirañjīvī, [n] puṃ, (ciraṃ jīvatīti . jīva + ṇiniḥ .) viṣṇuḥ . kākaḥ . iti hemacandraḥ . 4 . 388 .. jīvakavṛkṣaḥ . śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. cirajīvini tri ..

ciraṇṭī, strī, (cirāt cireṇa vā aṭati pitṛgṛhāditi . aṭa + ac . vayasi prathame . 4 . 1 . 20 . iti ṅīp . tataḥ pṛṣodarāt sādhuḥ .) svavāsinī . ūḍhā anūḍhā vā pitṛgehasthitā kanyā . dvitīyavayāḥ strī . sā ca yuvatī . iti bharatadhṛtarudraḥ hemacandraśca ..

ciratiktaḥ, puṃ, (ciraṃ cirāt vā cirāvadhītyarthaḥ tiktaḥ .) vṛkṣaviśeṣaḥ . ciratā iti bhāṣā .. tatparyāyaḥ . cirātiktaḥ 2 tiktakaḥ 3 anāryatiktakaḥ 4 kirātatiktaḥ 5 bhūnimbaḥ 6 kirātakaḥ 7 sutiktakaḥ 8 . iti śabdaratnāvalī .. (bhūnimbaśabde vivaraṇamasya jñātavyam ..)

ciratnaḥ, tri, (cira + ciraparutparāribhyastno vaktavyaḥ . 4 . 3 . 23 . sūtrasya vārtikoktyā tnapratyayaḥ .) purātanaḥ . cirakālotpannaḥ . iti jaṭādharaḥ ..

cirantanaḥ, tri, (ciraṃ bhava iti . sāyaṃciramiti . 4 . 3 . 23 . iti ṣṭyul tuṭ ca . nipātanāt sādhuḥ .) purātanaḥ . ityamaraḥ . 3 . 1 . 77 .. (yathā, pañcatantre . 1 . 80 . ayamasmākaṃ cirantano mantriputtro damanako'vyāhatapraveśaḥ .. puṃ, muniviśeṣaḥ . yathā, siddhāntakaumudyām . 4 . 3 . 105 . ityasya vārtike . brāhmaṇeṣu purāṇena cirantanena muninā ..)

cirapākī, [n] puṃ, (cireṇa pāko'styasya . pāka + iniḥ .) kapitthaḥ . iti rājanirghaṇṭaḥ ..

cirapuṣpaḥ, puṃ, (cirāṇi puṣpāṇi yasya .) vakulavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ciram, vya, (ci + ramuk .) cirārtham . dīrghakālārtham . tatparyāyaḥ . cirāya 2 cirarātrāya 3 cirasya 4 cirāt 5 cireṇa 6 . iti hemacandraḥ . 3 . 168 .. (yathā, raghau . 3 . 62 .
     tathāpi śastravyavahāraniṣṭhure vipakṣabhāve ciramasya tasthuṣaḥ ..)

ciramehī, [n] puṃ, strī, (cireṇa mehatīti . miha + ṇiniḥ .) gardabhaḥ . iti hemacandraḥ . 4 . 322 ..

cirambhaṇaḥ, puṃ, (ciraṃ bhaṇati krośatīti . ciraṃ + bhaṇa + ac .) cillaḥ . iti trikāṇḍaśeṣaḥ ..

cirarātraṃ, klī, (cirā rātririti yogavibhāgāt ac samāse .) dīrghakālaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 1 . 168 . 3 .
     cirarātroṣitāḥ smeha brāhmaṇasya niveśane ..)

cirarātrāya, vya, (cirarātraṃ ayate iti . aya + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) dīrghakālaḥ . ityamaraḥ . 3 . 4 . 14 .. (yathā, manuḥ . 3 . 266 .
     haviryaccirarātrāya yaccānantyāya kalpate .
     pitṛbhyo vidhivaddattaṃ tat pravakṣyāmyaśeṣataḥ ..
)

ciravilvaḥ, puṃ, (ciraṃ vilati ācchādayati patrakaṇṭakādibhiriti . vila ācchādane + vaḥ .) karañjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 47 .. (yathā --
     ciravilvo'gniko dantī citrako hayamārakaḥ .
     kapotagṛdhrakaṅkānāṃ purīṣāṇi ca dāruṇam ..
iti suśrute sūtrasthāne ṣaṭtriṃśe'dhyāye ..)

cirasūtā, strī, (ciraṃ sūtā yā sā .) ciraprasūtā gavī . kelen gāi iti bhāṣā . tatparyāyaḥ . vaskayanī 2 . ityamaraḥ . 2 . 9 . 71 ..

[Page 2,453b]
cirasthāyī, [n] tri, (ciraṃ tiṣṭhatīti . sthā + ṇiniḥ .) bahukālasthātā ..

cirasya, vya, (ciramasyate iti . as + yat . śakandhvāditvāt sādhuḥ .) dīrghakālaḥ . ityamaraḥ . 3 . 4 . 1 .. (yathā, harivaṃśe . 126 . 23 .
     cirasya khalu kṛṣṇena saṃsmṛto'smi mahātmanā ..)

cirāṭikā, strī, (ciraṃ aṭatīti . aṭa + ṇvul kāpi ata itvañca .) śvetapunarnavā . iti ratnamālā .. pātāḍī iti bhāṣā .. yathā, vaidyake .
     gomūtraśuddhasya purātanasya yadvāyasastāni cirāṭikāyāḥ ..

cirāt, vya, (ciraṃ atatīti . at + kvip) dīrghakālaḥ . iti hemacandraḥ . 6 . 168 .. (yathā, pañcatantre . 4 . 78 . bho bhaginīsuta ! kimaticirāddṛṣṭo'si ..)

cirāt, puṃ, (ciraṃ cireṇa vā atti . ad + kvip .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

cirātiktaḥ, puṃ, (ciraṃ ātiktaḥ .) ciratiktaḥ . iti śabdaratnāvalī ..

cirāya, vya, (ciraṃ ayate . aya + aṇ .) dīrghakālaḥ . iti hemacandraḥ . 6 . 168 .. (yathā, mahābhārate . 13 . 94 . 10 .
     purā dharmo vartate neha yāvat tāvadgacchāmaḥ suralokaṃ cirāya ..)

cirāyuḥ, [s] puṃ, (ciramāyuryasya .) devatā . iti trikāṇḍaśeṣaḥ .. cirajīvini tri . yathā,
     bhavati yadi manuṣyo gurvadhīnaścirāyuḥ .. ityāgamaḥ .. (yathā ca pañcatantre . 5 . 34 .
     yadi vistāravistīrṇaṃ tadbhavenna cirāyuṣam ..)

ciri, ra na hiṃse . iti kavikalpadrumaḥ .. (svāṃparaṃ-sakaṃ-seṭ .) rephopadhaḥ . ra vaidikaḥ . na, ciriṇoti . iti durgādāsaḥ ..

ciriḥ, puṃ, (cinoti manuṣyavadvākyādikam . ci + rik .) śukapakṣī . iti trikāṇḍaśeṣaḥ ..

ciriṇṭī, strī, (ciraṇṭī + pṛṣodarāt sādhuḥ .) ūḍhā anūḍhā vā pitṛgṛhasthitā kanyā . tatparyāyaḥ . svavāsinī . ityamaraḥ . 2 . 6 . 9 .. ciraṇṭī 3 suvāsinī 4 . iti bharataḥ .. dvitīyavayāḥ strī . yuvatī . iti medinī ..

cirivilvaḥ, puṃ, (ciravilvaḥ . pṛṣodarāditvāt sādhuḥ .) ciravilvaḥ . karañjavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

ciru, klī, (ciñna cayane + kvip . ci cayanaṃ grahaṇamityarthaḥ rātīti . rā + mṛgayvādayaśceti kuḥ . bāhusandhibalamāśrityaiva grahaṇakriyāsambhavāt tathātvam .) bāhusandhiḥ . iti śabdacandrikā ..

cire, vya, ciram . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

cireṇa, vya, ciram . iti hemacandraḥ .. (yathā, raghuḥ . 5 . 64 .
     bhāvāvabodhakaluṣā dayiteva rātrau nidrā cireṇa nayanābhimukhī babhūva ..)

cirbhaṭī, strī, (cireṇa bhaṭatīti . bhaṭa + ac . gaurāditvāt ṅīṣ . pṛṣodarāditvāt sādhuḥ .) karkaṭī . iti hemacandraḥ . 4 . 255 .. (yathā, pañcatantre . 1 . 167 . aho aviveko'smadbhūpateryaḥ purīṣotsargamācaraṃścirbhaṭībhakṣaṇaṃ karoti ..)

cirbhiṭā, strī, karkaṭībhedaḥ . cibhiḍā iti velaseda iti ca deśāntarīyabhāṣā .. tatparyāyaḥ . sucitrā 2 citraphalā 3 kṣetra cirbhiṭā 4 pāṇḍuphalā 5 pathyā 6 rocanaphalā 7 cirbhiṭikā 8 karkacirbhiṭā 9 . iti rājanirghaṇṭaḥ .. cirbhiṭam 10 dhenudugdham 11 gorakṣakarkaṭī 12 . asyā guṇāḥ . madhuratvam . rūkṣatvam . gurutvam . pittakaphāpahatvam . anuṣṇatvam . grāhitvam . viṣṭambhitvañca .. pakvāyā asyā guṇāḥ . uṣṇatvam . pittalatvañca . iti bhāvaprakāśaḥ .. gaulyatvam . dīpanatvañca .. bālāyā asyā guṇāḥ . tiktatvam . kiñcidamlatvañca . śuṣkāyāstasyā guṇāḥ . śleṣmavātārucijāḍyanāśitvam . rocanatvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. (kvacit puṃliṅgepi dṛśyate ..)

cila, śa vāse . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) vāsaḥ paridhānam . śa, cilati vastraṃ lokaḥ paridadhātītyarthaḥ . celitā . iti durgādāsaḥ ..

cilamīlikā, strī, (ciraṃ mīlatīti . mīla saṅkoce + ṇvul . tataṣṭāpi ata itvam . rasya latve sādhuḥ .) kaṇṭhībhedaḥ . khadyotaḥ . vidyut . iti medinī . ke, 228 ..

cilicimaḥ, puṃ, (ciriṃ hiṃsāṃ cinotīti . ciri + ci + mak . rasya latvam .) matsyaviśeṣaḥ . bāliyāgaḍaka iti khyātaḥ . iñcāka ityeke . iti bharataḥ .. tatparyāyaḥ . nalamīnaḥ 2 . ityamaraḥ . 1 . 10 . 18 .. talamīnaḥ 3 cilīcimiḥ 4 cilīcimaḥ 5 cilicīmaḥ 6 celicīmaḥ 7 cilīmaḥ 8 cilimīnakaḥ 9 cilicīmiḥ 11 kavalaḥ 11 viloṭakaḥ 12 . iti bharatadhṛtakoṣāntaram .. ceṅgo iti khyāto matsyaḥ . tasya guṇāḥ . laghutvam . rūkṣatvam . anabhiṣyanditvam . vāyukāritvam . kaphanāśitvañca . iti rājavallabhaḥ ..

cilla, śaithilye . hāvakṛtau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) hrasvī ladvayāntaḥ . cillati cecillyate . iti durgādāsa ..

cillaḥ, puṃ, (cillati hāvabhāvena uḍḍīyate iti . cilla + ac .) pakṣiviśeṣaḥ . cil iti bhāṣā .. tatparyāyaḥ . ātāyī 2 . ityamaraḥ . 2 . 5 . 21 .. śakuniḥ 3 ātāpī 4 . iti hemacandraḥ .. khabhrāntiḥ 5 kaṇṭhanīḍakaḥ cira mbhaṇaḥ 7 . iti trikāṇḍaśeṣaḥ .. (yathā, viṣṇudharmottare .
     gṛdhraḥ kaṅkaḥ kapotaśca ulūkaḥ śyena eva ca .
     cillaśca carmacillaśca bhāsaḥ pāṇḍara eva ca ..
klinne cakṣuṣī asya . klinnasya cilpil laścāsya cakṣuṣī . 5 . 2 . 33 . ityasya vārtiṃ iti cilādeśo lapratyayaśca .) klinnacakṣuḥ . klinnanetrayukte tri . iti medinī . le, 16 ..

cillakā, strī, (cilla iva kāyatīti . kai + kaḥ .) jhillikā . iti śabdaratnāvalī ..

cillabhakṣyā, strī, (cillasya bhakṣyā bhakṣaṇīyā .) haṭṭavilāsinī . iti śabdacandrikā ..

cillābhaḥ, puṃ, (prasahya hārakatvāt cilla iva ābhātīti . ā + bhā + kaḥ .) prasahyacauraḥ . iti trikāṇḍaśeṣaḥ .. hātacheṃcaḍa iti gāṃṭikāṭā iti ca bhāṣā ..

cillī, strī, (cillati hāvaṃ karoti cillyate'nena vā . cilla + in . tato vā ṅīṣ .) lodhraḥ . patraśākabhedaḥ . tatparyāyaḥ . cillikā 2 ḍulī 3 agralohitā 4 mṛdupatrī 5 kṣāradalā 6 kṣārapatrā 7 vāstukī 8 mahadbalā 9 gauḍavāstukaḥ 10 . (yathā, suśrute sūtrasthāne 46 adhyāye .
     satīno vāstukaścuccū cillī mūlakapotikāḥ .
     maṇḍakaparṇī jīvantī śākavarge praśasyate ..
) asya guṇāḥ . vāstukatulyatvam . kṣāratvam . śleṣmapittapramehamūtrakṛcchranāśitvam . pathyatvam . rucikāritvañca . iti rājanirghaṇṭaḥ ..
     (tadvaccillī tu vijñeyā vātapittavikāriṇām .. iti hārīte prathame sthāne daśame'dhyāye ..) jhillikā . iti śabdaratnāvalī ..

civiḥ, puṃ, (cīvyate ādarāya gṛhyate iti . cīva grahaṇe + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . pṛṣodarāditvāt hrasvaḥ .) civukam . iti jaṭādharaḥ ..

civiṭaḥ, puṃ, (cipiṭaḥ nipātanāt pasya vaḥ .) cipiṭaḥ . ityamaraṭīkā ..

civillikā, strī, kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . raktadalā 2 kṣudragholī 3 madhumālapattrikā 4 . asyā guṇāḥ . kaṭutvam . kaṣāyatvam . jīrṇajvare atihitatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ ..

civuḥ, puṃ, (cīvyate ādarādyarthaṃ gṛhyate'sau . cīva + mṛgayvādayaśca . uṇāṃ . 1 . 38 . iti kupratyayena sādhuḥ .) civukam . iti bharataḥ ..

civukaṃ, klī, (civu + svārthe kan . abhidhānāt klīvatvam .) adharādhobhāgaḥ . ityamaraḥ . 2 . 6 . 90 .. thuṃti iti dāḍi iti ca bhāṣā .. (yathā, haṭhayogapradīpikāyām . 1 . 46 .
     uttambhya civukaṃ vakṣasyutthāpya pavanaṃ śanaiḥ ..)

civukaḥ, puṃ, (civuriva kāyatīti . kai + kaḥ .) mucukundavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

cihna, lakṣaṇe . (adantacurāṃ-paraṃ-sakaṃ-seṭ .) sautraścurādiriti vṛddhāḥ . ityamaraṭīkāyāṃ bharataḥ ..

[Page 2,454b]
cihnaṃ, klī, (cihnyate'neneti . cihna lakṣaṇe + karaṇe ghañ .) cihnyate yena tat . cinā iti dāg iti ca bhāṣā .. tatparyāyaḥ . kalaṅkaḥ 2 aṅkaḥ 3 lāñchanam 4 lakṣma 5 lakṣaṇam 6 liṅgam 7 . ityamaraḥ . 1 . 3 . 17 .. lakṣmaṇaḥ 8 . iti bharataḥ .. abhijñānam 9 . iti jaṭādharaḥ .. (yathā, bhāgavate . 4 . 15 . 9 .
     vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ .
     pādayoraravindañca taṃ vai mene hareḥ kalām ..
) patākā . iti medinī . ne, 4 ..

cihnakārī, [n] tri, (cihnaṃ karotīti . kṛ + ṇiniḥ .) ghoradarśanaḥ . vighātī . iti viśvaḥ ..

cihnadhāriṇī, strī, (cihnaṃ dharati dhārayatīti vā . dhṛ + ṇiniḥ striyāṃ ṅīp .) śyāmālatā . iti śabdacandrikā ..

cihnitaḥ, tri, cihna + karmaṇi ktaḥ . cihnayuktaḥ . aṅkitaḥ . lakṣitaḥ . (yathā, manuḥ . 10 . 55 .
     divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ ..)

cīka, ki marśane . iti kavikalpadrumaḥ .. (curāṃ-pakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) ki, cīkayati cīkati . marśanaṃ sparśaḥ . tathā ca . candrāvatītaraṅgārdrāścīkayanti ca yadvapuriti halāyudhaḥ . vāyavaḥ stṛśantītyarthaḥ . bhaṭṭamallastu marṣaṇa iti mūrdhanyaṣamadhyaṃ paṭhitvā kṣamārthamāha . iti durgādāsaḥ ..

cīḍā, strī, gandhadravyaviśeṣaḥ . cīḍāgandha iti khyātā . tatparyāyaḥ . dārugandhā 2 gandhabadhūḥ 3 gandhamādanī 4 taruṇī 5 tārā 6 bhūtamārī 7 maṅgalyā 8 kapaṭinī 9 grahabhītijit 10 . asyā guṇāḥ . kaṭutvam . kāsakaphanāśitvam . dīpanatvam . atyantasevanāt pittadoṣabhramāpahatvañca . iti rājanirghaṇṭaḥ ..

cīnaṃ, klī, (cinoti kīrtyādikamiti . ci + bāhulakāt nak dīrghaśca .) patākā . iti trikāṇḍaśeṣaḥ .. sīsakam . iti ratnamālā ..

cīnaḥ, puṃ, (cīyate sañcīyate vṛṣalatvādidoṣo yatra . ci + bāhulakāt nak dīrghaśca .) deśaviśeṣaḥ . cīnā iti bhāṣā .. yathā --
     kāśmīrantu samārabhya kāmarūpāttu paścime .
     bhoṭāntadeśo deveśi ! mānaseśācca dakṣiṇe .
     mānaseśāddakṣapūrbe cīnadeśaḥ prakīrtitaḥ ..
iti śaktisaṅgamatantram .. (taddeśavāsiṣu tannṛpeṣu ca bahuvacanāntaḥ . yathā, mahābhārate . 2 . 26 . 9 .
     sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo'bhavat ..) aṃśukaviśeṣaḥ . (yathā, śakuntalāyāṃ 1 māṅke .
     cīnāṃśukamiva ketoḥ prativātaṃ nīyamānasya ..) brīhibhedaḥ . tantuḥ . mṛgaviśeṣaḥ . iti medinī . ne, 4 ..

cīnakaḥ, puṃ, (cīna eva . cīna + svārthe kan .) dhānyaviśeṣaḥ . cīnā iti bhāṣā .. tatparyāyaḥ . kākakaṅguḥ 2 . iti hemacandraḥ .. (yathā, viṣṇupurāṇe . 1 . 6 . 21 .
     priyaṅgavo hyadārāśca koradūṣāḥ sacīnakāḥ ..) asya guṇāḥ . śoṣaṇatvam . vāyuvardhakatvam . pittaśleṣmanāśitvam . rūkṣatvañca . iti rājavallabhaḥ .. kaṅganī . cīnakarpūraḥ . iti rājanirghaṇṭaḥ .. (cīnadeśavāsiṣu bahuvacanāntaḥ . yathā, mahābhārate . 8 . 8 . 19 .
     suhmānaṅgāṃśca vādāṃśca niṣadhān puṇḍracīnakān ..)

cīnakarpūraḥ, puṃ, (cīnanāmakaḥ karpūraḥ .) karpūraviśeṣaḥ . cīnakarpūra iti deśāntarīyabhāṣā .. tatparyāyaḥ . cīnakaḥ 2 kṛtrimaḥ 3 dhavalaḥ 4 paṭuḥ 5 meghasāraḥ 6 tuṣāraḥ 7 dvīpakarpūrajaḥ 8 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . īṣacchītatvam . kaphakaṇṭhadoṣakrimināśitvam . medhyatvam . pāvanatvañca . iti rājanirghaṇṭaḥ ..

cīnajaṃ, klī, (cīne cīnadeśe jāyate iti . jana + ḍaḥ .) loham . tattu tīkṣṇalauham . iti rājanirghaṇṭaḥ ..

cīnapiṣṭaṃ, klī, (cīnasya sīsakasya piṣṭaṃ kṛtapeṣaṇaṃ vastu cūrṇamityarthaḥ .) sindūram . iti hemacandraḥ .. sīsakam . iti rājanirghaṇṭaḥ .. (yathā, kathāsaritsāgare . 23 . 85 .
     cīnapiṣṭamayo lokaścāraṇaikamayī ca bhūḥ ..)

cīnavaṅgaṃ, klī, (cīnabhavaṃ vaṅgam .) sīsakam . iti rājanirghaṇṭaḥ ..

cīnākaḥ, puṃ, (cīnaṃ cīnākāramakatīti . aka + aṇ .) karpūraviśeṣaḥ . tadguṇāḥ . yathā, bhāvaprakāśe .
     cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ .
     kuṣṭhakaṇḍūvamiharastathā tiktarasaśca saḥ ..


cīnākarkaṭī, strī, (cīnamiva svāduḥ karkaṭī . tataḥ pṛṣodarāt sādhuḥ .) karkaṭīprabhedaḥ . sā tu citrakūṭadeśe prasiddhā . tatparyāyaḥ . rājakarkaṭī 2 sudīrghā 3 rājaphalā 4 bālā 5 kulakarkaṭī 6 . asyā guṇāḥ . rucyatvam . śiśiratvam . pittadāhaśoṣanāśitvam . madhuratvam . tṛptidatvam . hṛdyatvañca . iti rājanirghaṇṭaḥ ..

cībha, ṛ ṅa katthe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) katthaḥ praśaṃsā . ṛ, acicībhat . ṅa, cībhate guṇinaṃ guṇī oṣṭhyabakārādirayamityeke . iti durgādāsaḥ ..

cīya, ṛ ña saṃvṛtyādānayoḥ . (bhvāṃ-ubhaṃ-sakaṃseṭ .) caturthasvarī . ṛ, acicīyat . ña, cīyati cīyate . iti durgādāsaḥ ..

cīraṃ, klī, (cinoti āvṛṇoti vṛkṣaṃ kaṭideśādikaṃ vā . ci + śusicimīnāṃ dīrghaśca . uṇāṃ . 2 . 25 . iti kran dīrghaśca .) vṛkṣatvak . (yathā, rāmāyaṇe . 5 . 31 . 22 .
     prāgeva tu mahābuddhiḥ saumitrirbhrātṛvatsalaḥ .
     pūrbajasyānuyātrārthaṃ drumacīrairalaṅkṛtaḥ ..
) jīrṇavastrakhaṇḍam . iti subhūtiḥ . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. (yathā, bhāgavate . 2 . 2 . 5 .
     cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito'pyaśuṣyan ..) gostanaḥ . vastrabhedaḥ . (yathā, manuḥ . 11 . 101 .
     cīravāsā dvijo'raṇye caredbrahmahaṇo vratam ..) rekhābhedaḥ . lekhanabhedaḥ . iti medinī .. cūḍā . (yathā, mahābhārate . 3 . 11 . 49 .
     muñjavajjarjarībhūtā bahavastatra pādapāḥ .
     cīrāṇīva vyudastāni rejustatra mahāvane ..
) sīsakam . iti hemacandraḥ ..

cīrakaḥ, puṃ, (cīra + saṃjñāyāṃ kan .) vikriyālekhaḥ . vikāralekhanam . iti viśvaḥ .. (svārthekani cīraśabdārtho'pyatra ..)

cīrapatrikā, strī, (cīramiva patramasya . tataḥ kan ṭāpi ata itvañca .) cañcuśākaḥ . iti rājanirghaṇṭaḥ ..

cīraparṇaḥ, puṃ, (cīramiva parṇamasya .) śālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasya śālaśabde vijñeyā ..)

cīriḥ, strī, (ci + bāhulakāt kriḥ dīrghaśca .) netrāṃśukam . iti śabdaratnāvalī ..

cīrikā, strī, (cīrīti kṛtvā kāyati śabdāyate iti . kai + kaḥ .) jhillī . iti hemacandraḥ ..

cīritacchadā, strī, (cīritaḥ cīramiva jātaśchadaḥ pattraṃ yasyāḥ .) pālaṅkyaśākam . iti bhāvaprakāśaḥ ..

cīrī, strī, (cīri + kṛdikārāditi . vā ṅīṣ .) kacchāṭikā . jhillī . iti hemacandraḥ ..

cīrukaṃ, klī, (cī iti kṛtvā rauti . ru + kvip . cīrurjhillīpataṅgaḥ sa iva iti ivārthe kan .) phalaviśeṣaḥ . ceṃura iti bhāṣā .. asya guṇāḥ . rucidāhakaphapittakāritvam . amlatvañca . iti rājavallabhaḥ ..

cīrṇaṃ, tri, (cara + nak . pṛṣodarāt sādhuḥ .) śīlitam . iti trikāṇḍaśeṣaḥ ..

cīrṇaparṇaḥ, puṃ, (cīrṇaṃ vidīrṇaṃ parṇamasya .) nimbavṛkṣaḥ . kharjūravṛkṣaḥ . iti medinī ..

cīlikā, strī, (cīrikā + rasya latve sādhuḥ .) cīrikā . jhillī . iti śabdaratnāvalī ..

cīllakā, strī, (cīlikā + pṛṣodarāt sādhuḥ . cīditi śabdena lakṣyate iti . lakṣa + ghañ . tataḥ pṛṣodarāditvāt sādhuḥ iti vā .) jhillī . iti śabdaratnāvalī ..

cīva, ṛ ña grahaṇe . saṃvṛtau . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃ-seṭ .) ṛ, acicīvat . ña, cīvati cīvate valkalaṃ bhikṣuḥ . gṛhṇāti paridadhāti vetyarthaḥ . iti durgādāsaḥ ..

cīva, ka dīptau . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) ka, cīvayati . iti durgādāsaḥ ..

cīvaraṃ, klī, (cīyate tantusantānairiti . ci + citvaracchatvaradhīvareti . uṇāṃ . 3 . 1 . iti ṣvarac . nipātanāt dhātordīrghatve sādhuḥ .) bhikṣuvastram . ityuṇādikoṣaḥ .. (yathā, mahābhārate . 1 . 91 . 12 .
     anagniraniketaścāpyagotracaraṇo muniḥ .
     kaupīnācchādanaṃ yāvattāvadicchecca cīvaram ..
)

cīvarī, [n] puṃ, (cīvaraṃ astyasyeti . iniḥ .) buddhabhikṣukaḥ . iti trikāṇḍaśeṣaḥ ..

cukka, ka artau . itti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) kopadhaḥ pañcamasvaramadhyaḥ . artiḥ pīḍanam . ka, cukkayati śatraṃ śūraḥ . iti durgādāsaḥ ..

cukkāraḥ, puṃ, (cukka + bhāve ap . cukkaṃ pīḍanaṃ ārāti samyak dadātīti . siṃhanādaśravaṇena bhīrūṇāṃ bhayajanakatvāttathātvam . ā + rā + kaḥ .) siṃhanādaḥ . iti trikāṇḍaśeṣaḥ ..

cukraṃ, klī, (cakate tṛpyatyanena iti . caka + cakiramyoruccopadhāyāḥ . uṇāṃ . 2 . 14 . iti rak upadhāyā ucca .) ambadravyaviśeṣaḥ . mahādā iti khyātam . tatparyāyaḥ . tintiḍīkam 2 vṛkṣāmlam 3 . ityamaraḥ . 2 . 9 . 35 .. cukrakam 4 . iti śabdaratnāvalī .. mahāmlam 5 . iti jaṭādharaḥ .. (amlavṛkṣakam 6 . iti bhāvaprakāśaḥ . 1 . 1 ..) patraśākaviśeṣaḥ . cuka iti bhāṣā .. tatparyāyaḥ . cukravāstūkam 2 likucam 3 amlavāstukam 4 dalāmlam 5 amlaśākākhyam 6 amlādi 7 hilamocikā 8 . asya guṇāḥ . amlapatratvam . laghutvam . uṣṇatvam . vātagulmanāśitvam . rucyagnīṣatpittakāritvam . pathyatvam . tatparyāyaguṇāḥ .
     cukriyā syāttu patrāmlā rocanī śatavedhinī .
     cukrā tvamlatarā svādbī vātadhnī kaphapittakṛt ..
     rucyā laghutarā pāke vṛntāke nātirocanī ..
iti bhāvaprakāśaḥ .. * ..
     (cukramatyamlamuṣṇañca dīpanaṃ pācanaṃ param .
     śūlagulmavibandhāmavātaśleṣmaharaṃ param ..
     vamitṛṣṇāsyavairasyahṛtpīḍāvahnimāndyahṛt ..
iti śabdārthacintāmaṇidhṛtavaidyakam ..) kāñjikaprabhedaḥ . tatparyāyaḥ . sahasravedham 2 rasāmlam 3 cukravedhakam 4 śākāmlabhedanam 5 candram 6 amlasāram 7 cukrikā 8 . asya guṇāḥ . tiktatvam . amlatvam . svādutvam . kaphapittanāsikārogadurgandhaśiroroganāśitvañca . iti rājanirghaṇṭaḥ .. * .. sandhānaviśeṣaḥ . yathā,
     yanmastvādiśucau bhāṇḍe saguḍakṣraudrakāñjikam .
     dhānyarāśau trirātrasthaṃ śuktaṃ cukraṃ taducyate ..
     dviguṇaṃ guḍamadhvāranālamastu kramādiha ..
iti paribhāṣā .. (asya lakṣaṇaṃ yathā --
     vinaṣṭe saṃhito yastu taccukramabhidhīyate .. iti śārṅgadhare madhyakhaṇḍe daśame'dhyāye ..)

cukraḥ, puṃ, (cakate tṛpyate'neneti . caka + rak upadhāyā ucca .) amlaḥ . amlavetasaḥ . iti viśvaḥ ..

[Page 2,455c]
cukrakaṃ, klī, (cukra + saṃjñāyāṃ kan .) śākaviśeṣaḥ . cukāpālaṅga iti bhāṣā .. asya guṇāḥ . durjaratvam . bhedakatvam . vāyunāśitvam . pittakāritvam . gurutvañca . iti rājavallabhaḥ .. (cukrārthe svārthe kan ..)

cukraphalaṃ, klī, (cukrameva phalaṃ yasya . cukraṃ phalati vā . phala + ac .) vṛkṣāmlam . iti rājanighaṇṭaḥ .. (vṛkṣāmlaśabde'sya viśeṣo jñātavyaḥ ..)

cukrā, strī, (cukraḥ amlatvaṃ vidyate'sya ityac ṭāp ca .) cāṅgerī . iti medinī . re, 35 .. āmarul iti bhāṣā .. (asyā guṇā yathā --
     cukrā tvamlatarā svādbī vātaghnī kaphapittakṛt .
     rucyā laghutarā pāke vṛntāke nātirocanī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tintiḍī . iti śabdaratnāvalī .. (yathāsyāḥ paryāyāḥ bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     amlikā cukrikāmlī ca cukrā dantaśaṭhāpi ca .
     amlā ca vicikā ciñcā tintiḍīkā ca tintiḍī ..
)

cukrāmlaṃ, klī, (cukramiva amlam . cukravadamlo'tra iti vā .) vṛkṣāmlam . iti rājanirghaṇṭaḥ .. (vṛkṣāmlaśabde vivṛtirasya jñeyā ..)

cukrāmlā, strī, (cukramiva amlaḥ amlatvaṃ vidyate'syāḥ . ac ṭāp ca .) amlaloṇikā . ciñcā . kāñjikabhedaḥ . iti rājanirghaṇṭaḥ ..

cukrikā, strī, (cukro vidyate'smin iti . ṭhan ṭāp ca .) amlaloṇikā . ityamaraḥ . 2 . 4 . 140 .. (asyāḥ paryāyā yathā, bhāvaprakāśe .
     cāṅgerī cukrikā dantaśaṭhāmbaṣṭāmlaloṇikā .
     aśmantakastu śapharī kuśalī cāmlapatrakaḥ ..
) kucāṅgerī . iti ratnamālā .. cukāpālaṅga iti bhāṣā .. (yathāsyāḥ paryāyāḥ .
     cukrikā syāttu patrāmlārocinī śatavedhinī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. tintiḍī . tatparyāyā yathā, tatraiva .
     amlikā cukrikāmlī ca cukrā dantaśaṭhāpi ca ..
     amlā ca vicikā ciñcā tintiḍīkā ca tintiḍī ..
)

cucukaṃ, klī, (cucu ityavyaktaśabdena kāyati pānakāle iti . kai + kaḥ .) kucāgram . tatparyāyaḥ . cūcukam 2 cucūkam 3 . iti śabdaratnāvalī .. kucānanam 4 . puṃliṅgo'pi . iti ratnakoṣaḥ .. stanavṛntam 5 . ityamaraṭīkāyāṃ bharataḥ .. (deśaviśeṣe taddeśavāsiṣu ca puṃ . yathā, mahābhārate . 12 . 207 . 42 .
     dakṣiṇāpathajanmānaḥ sarve naravarāndhrakāḥ .
     guhāḥ pulindāḥ śavarāścucukā madrakaiḥ saha ..
)

cucūḥ, puṃ, suniṣaṇṇaśākam . iti trikāṇḍaśeṣaḥ ..

cucūkaṃ, klī, (cucuka + pṛṣodarāditvāt dīrghaḥ .) cucukam . iti śabdaratnāvalī ..

cucya, ī abhiṣave . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-sakañca-seṭ .) tālavyavargādyopadhaḥ . pañcamasvarī . ī, cuktaḥ . yadvayānto'yamityeke . abhiṣavaḥ snānaṃ manthanaṃ pīḍanaṃ sandhānañca . iti durgādāsaḥ ..

cuñcuḥ, puṃ, chucchundariḥ . iti hārāvalī . 83 .. (saṅkarajātiviśeṣaḥ . yathā, manuḥ . 10 . 48 .
     medāndhracuñcumadgūnāmāraṇyapaśuhiṃsanam .. cuñcurmadguścavaidehakavandistriyorbrāhmaṇena jātau vaudhāyanenoktau boddhavyau . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. vyākaraṇoktapratyayaviśeṣaḥ . sa tu prasiddhārthe bhavati . yathā, vidyayā vitto vidyācuñcuḥ . iti siddhāntakaumudī .. strī, udbhijjaviśeṣaḥ . cevunā iti loke . nāḍīcavat . asyā paryāyā guṇāśca yathā --
     ciñcā cañcuścañcukī ca dīrghapattrā satiktakā .
     cuñcuḥ śītā sarā rucyā svādvī doṣatrayāpahā .
     dhātupuṣṭikarī balyā medhyapicchilakā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     suvarcalāyā cuñcorvā loṇikāyā rasairapi .. iti vābhaṭe cikitsāsthāne navame'dhyāye ..)

cuñcurī, strī, (cuñcuriva rātīti . rā + kaḥ . striyāṃ ṅīp .) tintiḍīdyūtam . iti trikāṇḍaśeṣaḥ .. kāṃivīcira khelā iti bhāṣā ..

cuñculī, strī, (cuñcurī . rasya latvam .) tintiḍīkāsthibhirdyūtakrīḍā . iti hārāvalī . 62 ..

cuṭa, tucchane . iti kavikalpadrumaḥ . (bhvāṃ-paraṃakaṃ-seṭ .) pañcamasvarī . tucchanamalpībhāvaḥ . coṭati nadī grīṣme . iti durgādāsaḥ ..

cuṭa, i tucchane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) pañcamasvarī . tucchanamalpībhāvaḥ . i, cuṇṭyate nadyā grīṣme . iti durgādāsraḥ ..

cuṭa, i ka chede . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) pañcamasvarī . i ka, cuṇṭayati dhānyaṃ lokaḥ . iti durgādāsaḥ ..

cuṭa, ka śi chede . iti kavikalpadrumaḥ . (curāṃtudāṃca-paraṃ-sakaṃ-seṭ .) ka, coṭayati . śi, cuṭati acuṭīt . iti durgādāsaḥ ..

cuṭṭa, ka tucchane . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) ṭadbayāntaḥ . pañcamasvarī . ekaṭakāra iti rāmaḥ . tucchanamalpībhāvaḥ . ka, cuṭṭayati nadī grīṣme . iti durgādāsaḥ ..

cuḍa, i taucchye . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) i, cuṇḍyate . taucchyamalpībhāvaḥ . iti durgādāsaḥ ..

cuḍa, i ka chidi . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) i ka, cuṇḍayati . iti durgādāsaḥ ..

cuḍa, i ka roṣe . (curāṃ-paraṃ-akaṃ-seṭ .) i ka, cuṇḍayati . iti durgādāsaḥ ..

cuḍa, i ṅa roṣe . (bhvāṃ-ātmaṃ-akaṃ-seṭ .) i, cuṇḍyate . ṅa, cuṇḍate . iti durgādāsaḥ ..

cuḍḍa, kṛtau . hāve . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-akaṃca-seṭ .) ṭavargatṛtīyopadhaḥ . kvipi saṃyogāntalope cuḍ . kātantrādau hāvakaraṇa ityeko'rtho dṛśyate . amī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ . ityamaraḥ . bhāva evālpasaṃlakṣyavikāro hāva iṣyate . iti sāhityadarpaṇam . cuḍḍati kāntāthavā kāntaḥ . iti durgādāsaḥ ..

cuṇa, śi chidi . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śi, cuṇati acuṇīt cucoṇa . iti durgādāsaḥ ..

cuṇṭā, strī, (cuṇṭyate'sāviti . cuṇṭachede + ghañ . mṛttikākhananena jāyamānatvāttathātvam .) kūpaḥ . iti trikāṇḍaśeṣaḥ ..

cuṇṭī, strī, kūpaḥ . iti trikāṇḍaśeṣaḥ .. upakūpam . kūpa samīpe svalpajalādhāraḥ . iti hemacandraḥ ..

cuta, ir kṣare . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . akaṃ-iti kecit .) ir, acutat acotīt . kṣara iha āsecanam . cotatighṛtaṃ vahnau yajvā āsiñcatītyarthaḥ . iti durgādāsaḥ ..

cutaḥ, puṃ, (cotati kṣarati malaśoṇitādiryasmāt . cuta + ghañarthe kaḥ .) gudadbāram . iti śabdaratnāvalī ..

cutiḥ, strī, (cotati kṣarati malaśoṇitādiryasyāḥ . cuta + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) gudadvāram . iti śabdaratnāvalī ..

cuda, ka nudi . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) nudi preraṇe . ka, codayati bāṇaṃ cāpaḥ . iti durgādāsaḥ ..

cudḍa, kṛtau . hāve . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-akaṃ ca-seṭ .) tavargatṛtīyopadhaḥ . kvipi saṃyogāntalope cud . kātantrādau hāvakaraṇa ityeko'rtho dṛśyate . amī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ . ityamaraḥ . bhāva evālpasaṃlakṣyavikāro hāva iṣyate . iti sāhityadarpaṇam . cuḍḍati kāntāthavā kāntaḥ . iti durgādāsaḥ ..

cundī, strī, (codayati prerayati ghaṭayatītyarthaḥ nāyakādīniti . cuda + kaḥ . nipātanāt numāgamaḥ . tataḥ striyāṃ ṅīp .) kuṭṭanī . iti hemacandraḥ . 3 . 197 ..

cupa, śanairgatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) copatikhañjaḥ . copati duṣṭaṃ rājā . iti ramānāthaḥ . iti durgādāsaḥ ..

cuba, i ki cumbane . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) cumbanaṃ mukhasaṃyogaḥ . i, cumbyate . ki, cumbayati cumbati kāntādharaṃ kāmī . priyāmukhaṃ kimpuruṣaścucumbe .. iti vyatīhāre ātmanepadam . iti durgādāsaḥ ..

cubraṃ, klī, (cumbyate'nenātra vā . cubi cumbane + ṛjrendrāgreti . uṇāṃ . 2 . 28 . iti rapratyayo nakāralopaśca .) vadanam . ityuṇādikoṣaḥ ..

[Page 2,456c]
cumbakaḥ, puṃ, (cumbati ākarṣati lauhamiti . cumba + ṇvul .) kāntalohabhedaḥ . tatparyāyaḥ . kāntapāṣāṇaḥ 2 ayaskāntaḥ 3 lohakarṣakaḥ 4 . asya guṇāḥ . lekhanatvam . śītatvam . medoviṣagarāpahatvañca . iti bhāvaprakāśaḥ .. (viśeṣo'sya kāntalohaśabde jñeyaḥ ..) dhaṭasyordhābalambanam . iti medinī . ke, 89 ..

cumbakaḥ, tri, (cumbatīti . cumba + ṇvul . cumbanaparaḥ . dhūrtaḥ . bahugranthaikadeśajñaḥ . iti medinī . ke, 89 ..

cumbanaṃ, klī, (cuba i ki cumbane + bhāve lyuṭ .) mukhasaṃyogaḥ . cumā iti bhāṣā .. tasya sthānāni yathā, kāmaśāstre .
     mukhe stane lalāṭe ca kaṇṭhe ca netrayorapi .
     gaṇḍe ca karṇayoścaiva kakṣorubhagamūrdhasu .
     cumbanasthānamityuktaṃ vijñeyaṃ kāmukairiha ..


cura, ki steye . iti kavikalpadrumaḥ .. (curāṃ-pakṣebhvāṃ-paraṃ-sakaṃ-seṭ .) ki, corayati corati dhanaṃ cauraḥ . iti durgādāsaḥ ..

curā, strī, (cura + bāhulakāt kaḥ . striyāṃ ṭāp .) cauryam . iti śabdaratnāvalī ..

curī, strī, (cura + kaḥ . striyāṃ ṅīp .) upakūpam . kūpasamīpasthālpajalādhāraḥ . iti hemacandraḥ . 4 . 159 ..

culukaṃ, klī, (colayatīti . cula + bāhulakāt ukañ .) māṣamajjanajalam . yathā . māṣamajjanajalamācāmaṃ tacculukamiti mahopaniṣat ..

culukaḥ, puṃ, (colayati unnato bhavatīti . cula unnatau + bāhulakāt ukañ .) ghanapaṅkaḥ . iti trikāṇḍaśeṣaḥ .. prasṛtiḥ . bhāṇḍaprabhedaḥ . iti hemacandraḥ ..

culukī, [n] puṃ, (culuka ūrdhonnatirvidyate'sya . culuka + iniḥ .) śiśumārākṛtimatsyaḥ . iti śabdaratnāvalī .. (yathā, vābhaṭe sūtrasthāne . 6 . 58 .
     culukī nakramakaraśiśumāratimiṅgilāḥ .
     rājīcilicimādyāśca māṃsamityāhuraṣṭadhā ..
)

culumpa, lope . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) antaḥsthatṛtīyamadhyaḥ . pañcamasvaradvayī . oṣṭhyavargaśeṣopadhaḥ . culumpati . yagādau culumpyate ityādi . na tu nakārajāvanusvārapañcamāviti svarasānnaprakṛtitve yagādau tallopa iti vācyam . tarhi nopaghasyaiva paṭhitumucitatvāt . evaṃ sati aṅkādīnāṃ na prakṛtitve'pi ṅamadhyapāṭhaḥ kathamiti cenna . te tu kasyacinmate ṅamadhyā eveti jñāpanāya ṅamadhyāḥ paṭhitāḥ . na ca tarhi idit pāṭhe'pīṣṭasiddhiriti vācyam . kvipi saṃyogāntalope iditpāṭhe culun culumpa lope culum iti bhedāt . evaṃ sarvatra . iti durgādāsaḥ ..

culumpaḥ, puṃ, (culumpyate iti culumpanamiti vā . culumpa + bhāve ghañ .) bālalālanam . iti jaṭādharaḥ ..

[Page 2,457a]
culumpā, strī, (culumpati cañcalā bhavatīti . culumpa + ac . striyāṃ ṭāp .) chāgī . iti trikāṇḍaśeṣaḥ ..

culumpī, [n] puṃ, (culumpo laulyaṃ cañcalatā ityarthaḥ . so'syāstīti . iniḥ .) śiśumārākṛtimatsyaḥ . utpalamatsyaḥ . iti kaścit . iti śabdaratnāvalī ..

culla, hāvakṛtau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) pañcamasvarī ladbayāntaḥ . eko'rthaḥ . cullanti cārunayanāśca saha priyeṇeti halāyudhaḥ . iti durgādāsaḥ ..

cullaḥ, puṃ, klinnacakṣuḥ . (klinne cakṣuṣī asya . cul ca . 5 . 2 . 33 . ityasya vārtikoktyāṃ klinnasya culādeśo lapratyayaśca .) tadyuktetri . iti hemacandraḥ . 3 . 125 ..

cullakī, strī, (cullati hāvabhāvena krīḍatīti . culla + ṇvul . gaurāditvāt ṅīṣ .) śiśumāraḥ . kuṇḍībhedaḥ . kulaviśeṣaḥ . iti medinī śabdaratnāvalī ca ..

culliḥ, strī, (cullyate prajvālyate agniratra . culla + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in . yadvā, cudyate preryate agniryatra . cud + bāhulakāt lik .) pākārthamagnisthānam . culā iti ākhā iti ca bhāṣā .. tatparyāyaḥ . aśmantam 2 uddhānam 3 adhiśrayaṇī 4 antikā 5 . ityamaraḥ . 2 . 9 . 29 .. asmantam 6 uṣmānam 7 uddhāram 8 cullī 9 āndikā 10 . iti taṭṭīkā .. uddhāniḥ 11 . iti śabdaratnāvalī ..

cullī, strī, (culli + kṛdikārādaktinaḥ . 4 . 1 . 45 . ityasya vārtikoktyā vā ṅīṣ .) citā . uddhānam . iti medinī . le, 17 .. (yathā, manuḥ . 3 . 68 .
     pañcasūnā gṛhasthasya cullī peṣaṇyupaskaraḥ .
     kaṇḍanī codakumbhaśca vadhyate yāstu vāhayan ..
)

custaṃ, klī puṃ, vustam . tattu māṃsapiṇḍakaviśeṣaḥ .. sthālībhṛṣṭamāṃsam . panasādiphalasyāsārabhāgaḥ . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. bhotā iti khyātaḥ ..

cūcukaṃ, klī puṃ, (cūṣyate pīyate iti . cūṣa pāne + bāhulakāt ukaḥ ṣasya catvañca .) cucukam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, rāmāyaṇe . 6 . 23 . 13 .
     stanau ca viralau pīnau samau me magnacūcukau ..)

cūḍakaḥ, puṃ, (cuṇḍati alpībhavatīti . cuḍa + ṇvul tato nipātanāt dīrghatve sādhuḥ .) kūpaḥ . iti trikāṇḍaśeṣaḥ ..

cūḍā, strī, (colayati mastakādyupari unnatā bhavatīti . cula k unnatau + bhidāditvādaṅtato dīrghastatolasya ḍatve sādhuḥ .) mayūraśikhā . śiromadhyasthaśikhāmātram . tatparyāyaḥ . śikhā 2 . ityamaraḥ . 2 . 5 . 32 .. keśapāśī 3 . jūṭikā 4 juṭikā 5 . yathā, śabdaratnāvalyām .
     śikhā cūḍā keśapāśī jūṭikā juṭiketyapi .
     śiromadhyabaddhacūḍe bhavedetattu pañcakam ..
vaḍabhī . bāhubhūṣaṇam . iti medinī . ḍe, 13 .. agram . iti hemacandraḥ .. (yathā, hitopadeśe .
     astācalacūḍālambini bhagavati candramasi ..) kūpaḥ . iti trikāṇḍaśeṣaḥ .. daśasaṃskārāntargatasaṃskāraviśeṣaḥ . yathā . cūḍā kāryā yathākulamiti malamāsatattvam .. (yathāca --
     ayugmābde tathā māsi cūḍā bhaumaśanītare .
     arkendukālaśuddhau ca janmamāsendubhādṛte ..
     riktādarśāṣṭamīṣaṣṭhīpratipadvarjite site ..
iti saṃskāratattvadhṛtajyotiṣavacanam .. asya viśeṣavivaraṇaṃ cūḍākaraṇaśabde draṣṭavyam ..)

cūḍākaraṇaṃ, klī, (cūḍāyāḥ karaṇaṃ karma .) daśasaṃskārāntargatasaṃskāraviśeṣaḥ . tasya kramo yathā . kulācāravaśāt prathame tṛtīye vā varṣe cūḍākaraṇaṃ kartavyam . tatra prathamaṃ prātaḥkṛtasnānaḥ kṛtavṛddhiśrāddhaḥ pitā satyanāmānamagniṃ saṃsthāpya virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpyāgnedaṃkṣiṇata ekaviṃśatidarbhapiñjalīḥ saptasaptabhirekīkṛtya kuśāntareṇa veṣṭayitvā uṣṇodakasahitaṃ kāṃsyapātraṃ tāmranirmitakṣuraṃ tadabhāve darpaṇaṃ vā lauhakṣurapāṇiñca nāpitaṃ sthāpayet agneruttarato vṛṣagomayaṃ tilataṇḍulamāṣasiddhañca kṛśaraṃ agneḥ pūrbato miśritabrīhiyavatilamāṣapūritapātratrayaṃ sthāpayet . mātā śucinā vastreṇa kumāramācchādya kroḍe nidhāya agneḥ paścimato bharturvāmapārśve uttarāgreṣu kuśeṣu prāṅmukhī upaviśati . tataḥ pitā prakṛtakarmārambhe prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā vyastasamastamahāvyāhṛtihomaṃ kuryāt . prajāpatirṛṣirgāyattrī chando'gnirdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhūḥ svāhā . prajāpatirṛṣiruṣṇik chando vāyurdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhuvaḥ svāhā . prajāpatirṛṣiranuṣṭup chandaḥ sūryo devatā mahāvyāhṛtihome viniyogaḥ . oṃ svaḥ svāhā . prajāpatirṛṣirbṛhatī chandaḥ prajāpatirdevatā vyastasamastamahāvyāhṛtihome viniyogaḥ . oṃ bhūrbhuvaḥ svaḥ svāhā . tataḥ pitā utthāya prāṅmukhaḥ kumārasya mātuḥ paścādavasthitaḥ kṣurapāṇiṃ nāpitaṃ paśyan tameva savitṛrūpaṃ dhyāyan japati . prajāpatirṛṣiḥ savitā devatā cūḍākaraṇe viniyogaḥ . om āyamagāt savitā kṣureṇa . tata uṣṇodakasahitaṃ kāṃsyapātraṃ paśyan vāyuṃ manasā dhyāyan japati . prajāpatirṛṣirvāyurdevatā cūḍākaraṇe viniyogaḥ . oṃ uṣmeṇa vāya udakenaidhi . tataḥ kāṃsyapātrasthitoṣṇodakena dakṣiṇahastagṛhītena dakṣiṇakapuṣṇikāmanena mantreṇa kledayati . kapuṣṇikāśabdena dakṣiṇottarataḥ śikhāsthānādadhaḥ śirasaḥ karṇābhimukhoccadeśa ucyate . tataḥ prajāpatirṛṣirāpo devatā cūḍākaraṇe viniyogaḥ . om āpa udantu jīvase . tatastāmrakṣuraṃ tadabhāve darpaṇaṃ vā paśyan japati . prajāpatirṛṣirviṣṇurdevatā cūḍākaraṇe viniyogaḥ . oṃ viṣṇordaṃṣṭro'si . tataḥ kuśabaddhasaptadarbhapiñjalīrgṛhītvā klinnadakṣiṇakapuṣṇikādeśe anena mantreṇa ūrdhvamūlā nidadhyāt . prajāpatirṛṣiroṣadhirdevatā cūḍākaraṇe viniyogaḥ . om oṣadhe trāyasvainam . tato vāmahastagṛhītakuśapiñjalīsahitakapuṣṇikādeśe svadakṣiṇahastagṛhītatāmrakṣuraṃ darpaṇaṃ vā anena mantreṇa nidadhyāt . prajāpatirṛṣiḥ svadhitirdevatā cūḍākaraṇe viniyogaḥ . oṃ svadhite mainaṃ hiṃsīḥ . tataḥ keśacchedo yathā na bhavati tathā tāmrakṣuraṃ darpaṇaṃ vā tatraiva kapuṣṇikādeśe anena mantreṇa prerayet . prajāpatirṛṣiḥ pūṣā devatā cūḍākaraṇe viniyāgaḥ . oṃ yena pūṣā bṛhaspatervāyorindrasya cāvapattena te vapāmi brahmaṇā jīvātave jīvanāya dīrghāyuṣṭvāya balāya varcase . tūṣṇīṃ vāradbayam . tato lauhakṣureṇa dakṣiṇakapuṣṇikadeśasya keśaṃ chittvā darbhapiñjalīsahitakeśasya bālamitravidhṛtapātrasthavṛsagomayopari nidhānaṃ kuryāt . tataḥ kapucchaladeśasya kāṃsyapātrasthitoṣṇādakena dakṣiṇahastagṛhītena pūrbavadeva āpa undantu jīvase ityanena mantreṇa kledanaṃ oṃ viṣṇordaṃṣṭro'si ityanena tāmrakṣurasya darpaṇasya vā preraṇaṃ om oṣadhe trāyasyainaṃ ityanena kapucchaladeśe ūrdhvamūladarbhapiñjalīnidhānaṃ oṃ svadhite mainaṃ hiṃsīrityanena tāmrakṣurasya darpaṇasya vā kapucchaladeśe nidhānaṃ oṃ yena pūṣā bṛhaspaterityanena pūrbābhimukhaṃ tābhrakṣurapreraṇaṃ lauhakṣureṇa kapucchaladeśasya keśaṃ chittvā darbhapiñjalīsahitakeśasya bālamitravidhṛtapātrasthavṛṣagomayopari nidhānaṃ kuryāt . kapucchalaśabdena paścimataḥ śikhāsthānādadhaḥśiraso nāpitakroḍābhimukhoccadeśo'bhidhīyate . tathaiva vāmakapuṣṇikāplāvanādicchedanapūrbakaṃ vṛṣagomayoparideśe nidhānāntaṃ pūrbavat sarvaṃ kuryāt . tataḥ kumārasya śiraḥ pāṇibhyāmupagṛhya japati . prajāpatirṛṣiruṣṇik chando jamadagnikaśyapāgastyādayo devatāścūḍākaraṇe viniyogaḥ . oṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ agastyasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tatte'stu tryāyuṣam . tato'gneruttaradeśaṃ nītvā puṣpādyalaṅkṛto nāpitaḥ kumāraṃ muṇḍayati . sarvameva keśaṃ vṛṣagomayopari nidhāyāraṇye vaṃśaviṭape sthāpayet tataḥ pūrbavat vyastasamastamahāvyāhṛtihomaṃ kṛtvā tūṣṇīṃ prādeśapramāṇaghṛtāktasamitprakṣepāntaprakṛtaṃ karma samāpya udīcyaṃ śāṭyāyanahomādivāmadevyagānāntaṃ karma nirvṛtya karmakārayitṛbrāhmaṇāya dakṣiṇāṃ dadyāt . kṛśaradhānyayavatilamāṣaśarāvān nāpitāya dadyāt . iti cūḍākaraṇaṃ samāptam .. iti bhavadevabhaṭṭaḥ ..

cūḍāmaṇiḥ, puṃ, (cūḍā śirobhūṣaṇaṃ mukuṭakirīṭādikam . tatra sthito maṇiḥ . śākapārthivādivat samāsaḥ .) śiroratnam . (yathā, mahābhārate . 1 . 119 . 38 .
     tataścūḍāmaṇiṃ niṣkamaṅgade kuṇḍalāni ca .. cūḍāyāmagrabhāge maṇiriva yasya .) kākaciñcāphalam . iti medinī . ṇe, 94 .. yogaviśeṣaḥ . (sa tu grahaṇakāle eva bhavati .) yathā gāruḍe .
     sūryagrahaḥ sūryavāre some somagrahastathā .
     cūḍāmaṇirayaṃ yogastatrānantaṃ phalaṃ smṛtam .
     anyasmādgrahaṇāt koṭiguṇamatra phalaṃ labhet ..
iti tithyāditattvam .. śubhāśubhagaṇanāviśeṣaḥ . tasya vivaraṇaṃ garuḍapurāṇe 205 adhyāye draṣṭavyam .. * .. vaṅgadeśīyapaṇḍitānāmupādhiśca ..

cūḍāmlaṃ, klī, (cūḍāyāṃ agrabhāge amlo yasya .) vṛkṣāmlam . iti rājanirghaṇṭaḥ ..

cūḍālaṃ, klī, (cūḍā astyasya . prāṇisthādāto lajanyatarasyām . 5 . 2 . 96 . iti lac .) mastakam . iti śabdaratnāvalī .. cūḍāyukte tri . iti hemacandraḥ .. (yathā, mahābhārate . 10 . 7 . 37 .
     cūḍālāḥ karṇikārāśca prahṛṣṭāḥ piṭharodarāḥ ..)

cūḍālā, strī, (cūḍā śikhā astyasyāḥ . prāṇisthādāto lajanyatarasyām . 5 . 2 . 96 . iti lac . tato'jāditvāt ṭāp .) uccaṭātṛṇam . ityamaraḥ . 2 . 4 . 160 .. śvetaguñjā . nāgaramustā . iti rājanirghaṇṭaḥ ..

cūḍāvān, [t] (cūḍā astyasya . cūḍā + matup . masya vatvam .) cūḍāviśiṣṭaḥ . iti cūḍālāśabdārthe medinī . le, 90 ..

cūṇa, ka saṅkoce . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) tālavyavargādyādiḥ . ṣaṣṭhasvarī . ka, cūṇayati cakṣuḥ saṅkucitaṃ syādityarthaḥ . iti durgādāsaḥ ..

cūtaḥ, puṃ, (cūṣyate pīyate iti . cūṣa + karmaṇi ktaḥ . pṛṣodarāditvāt ṣalopaḥ . rasālatvādevāsya tathātvam .) āmravṛkṣaḥ . ityamaraḥ . 2 . 4 . 33 .. (yathā, rāmāyaṇe . 3 . 79 . 17 .
     paricumbati saṃviśya bhramaraścūtamañjarīm .
     navasaṅgamasaṃhṛṣṭaḥ kāmī praṇayinīmiva ..
cotati kṣarati śoṇitādikamasmāditi . cutakṣaraṇe + bāhulakāt ghañarthe kaḥ dīrghaśca .) gudadvāram . iti śabdaratnāvalī .. cyūta ityapi pāṭhaḥ ..

cūtakaḥ, puṃ, (cūta eva . cūta + svārthe kan .) āmraḥ . kūpakaḥ . iti medinī . ke, 90 ..

cūra, ī ṅa ya dāhe . iti kavikalpadrumaḥ .. (divāṃātmaṃ sakaṃ-seṭ . (dīrghī . ṅa ya, cūryate vahnirindhanam . ī, cūrṇaḥ . iti durgādāsaḥ ..

[Page 2,458b]
cūrṇa, ka peṣe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ṣaṣṭhasvarī . peṣaścūrṇīkaraṇam . ka, cūrṇayati śilā . iti durgādāsaḥ ..

cūrṇaṃ, klī, (cūrṇyate piṣyate yat . cūrṇa + karmaṇi ghañ .) sampeṣaṇena jātarajaḥ . tasya lakṣaṇaṃ yathā --
     atyantaśuṣkaṃ yaddravyaṃ supiṣṭaṃ vastragālitam .
     tat syāccūrṇaṃ rajaḥ kṣodastanmātrā karṣasammitā ..
     cūrṇe guḍaḥ samo deyaḥ śarkarā dviguṇā matā .
     cūrṇeṣu bharjitaṃ hiṅgu deyaṃ notkledakṛdbhavet ..
     liheccūrṇaṃ dravaiḥ sarvairghṛtādyairdviguṇonmitaiḥ .
     pibeccaturguṇaireva cūrṇamāloḍitaṃ dravaiḥ ..
     cūrṇāvalehaguṭikā kalkānāmanupānakam .
     pittavātakaphātaṅke triṣvekapalamāharet ..
iti bhāvaprakāśaḥ .. * .. cūrṇauṣadhasya pūrṇavīryaṃ pakṣatrayaparyantaṃ tiṣṭhati . iti vaidyakaparibhāṣā ..
     (karṣaścūrṇasya kalkasya guḍikānāñca sarvaśaḥ .
     dravaśuktyā sa leḍhavyaḥ pātavyaśca caturdravaḥ ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) āvīra iti khyātam . (yathā, meghadūte . 70 .
     arcistuṅgānabhimukhagatān prāpya ratnapradīpān hnīmūḍhānāṃ bhavati viphalā preraṇā cūrṇamuṣṭiḥ ..) paṭarasākṣoda ityanye . iti bharataḥ .. gandhaguṃ ḍā iti khyātam . iti sārasundarī .. tatparyāyaḥ . vāsayogaḥ 2 . ityamaraḥ . 2 . 6 . 134 .. vāsayuktiḥ 3 . iti medinī . ne, 12 .. gandhayuktiḥ 4 . iti bhūriprayogaḥ .. paṭayuktiḥ 5 . iti śabdaratnāvalī .. (kuṅkumādirajaḥ . yathā, raghuḥ . 4 . 54 .
     alakeṣu camūreṇuścūrṇapratinidhīkṛtaḥ ..)

cūrṇaḥ, puṃ, (cūrṇyate sampiṣyate iti . cūrṇa + karmaṇi ghañ .) sampeṣaṇena jātarajaḥ . cūra iti guṃḍā iti phāki iti ca bhāṣā .. tatparyāyaḥ . kṣodaḥ 2 . ityamaraḥ . 2 . 8 . 99 .. cūrṇam 3 rajaḥ 4 . iti bhāvaprakāśaḥ .. (yathā, mahābhārate . 6 . 118 . 3 .
     kanyāścandanacūrṇaiśca lājairmālyaiśca sarvaśaḥ .
     avākirañchāntanavaṃ tatra gatvā sahasraśaḥ ..
) dhūliḥ . kṣāraviśeṣaḥ . iti medinī . ne, 12 .. cūṇa iti bhāṣā .. (yathā --
     parṇāni śīrṇavarṇāni sīdantyākarṇalocane ! .
     cūrṇamānīyatāṃ tūrṇaṃ pūrṇacandranibhānane ! ..
) śeṣasya guṇaḥ . vātaśleṣmamedonāśitvam .. śaṅkhacūrṇasya guṇāḥ . kaṭutvam . kṣāratvam . uṣṇatvam . kṛmināśitvañca . iti rājavallabhaḥ ..

cūrṇakaṃ, klī, (cūrṇa iva kāyatīti . cūrṇa + kai + kaḥ .) gadyaviśeṣaḥ . yathā -- apādaḥ padasantāno gadyaṃ tattu tridhā matam . cūrṇakotkalikāprāyavṛttagandhiprabhedataḥ .. akaṭhorākṣaraṃ svalpasamāsaṃ cūrṇakaṃ viduḥ . tattu vaidarbharītisthaṃ gadyaṃ hṛdyataraṃ bhavet .. bhavatyutkalikāprāyaṃ samāsāḍhyaṃ dṛḍhākṣaram . vṛttaikadeśasambandhādvṛttagandhi punaḥ smṛtam .. cūrṇakaṃ yathā . sa hi trayāṇāmeva jagatāṃ gatiḥ paramapuruṣaḥ puruṣottamo dṛptadānavabhareṇa bhaṅgurāṅgīmavanimavalokya karuṇārdrahṛdayastasyābhāramavatārayituṃ rāmakṛṣṇasvarūpeṇāṃśato yaduvaṃśe avatatāra . iti chandomañjarī .. (kvacit vṛttakaṃ ityapi dṛśyate ..)

cūrṇakaḥ, puṃ, (cūrṇaiḥ kāyate prakāśate iti . kai + kaḥ .) saktuḥ . iti trikāṇḍaśeṣaḥ .. (ṣaṣṭikaḥ . yathā, suśrute sūtrasthāne 46 adhyāye . ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭhikacūrṇakakuravakakedārakaprabhṛtayaḥ ṣaṣṭikāḥ ..) svārthe ke cūrṇaśabdārtho'pyatra ..

cūrṇakāraḥ, puṃ, (cūrṇaṃ kṣāraviśeṣaṃ karotīti . cūrṇa + kṛ + karmaṇyaṇ . 3 . 2 . 1 ityaṇ .) varṇaśaṅkarajātiviśeṣaḥ . cūṇarī iti bhāṣā .. sa naṭakanyāyāṃ puṇḍrakājjātaḥ . iti parāśarapaddhatiḥ ..

cūrṇakuntalaḥ, puṃ, (cūrṇaṃ vāsayogastadyuktaḥ kuntalaḥ . śākapārthivādivat samāsaḥ .) alakaḥ . ityamaraḥ . 2 . 6 . 96 ..

cūrṇakhaṇḍaṃ, klī, (cūrṇāya yat khaṇḍam .) karkaram . iti hārāvalī . 208 .. kāṃkara iti ghuṭiṃ iti ca bhāṣā ..

cūrṇapāradaḥ, puṃ, (cūrṇaḥ pāradasya . ekadeśisamāsaḥ . pāradajanyatayā evāsya tathātvam .) hiṅgulam . iti rājanirghaṇṭaḥ ..

cūrṇaśākāṅkaḥ, puṃ, (cūrṇa iva śubhraḥ śākastamaṅkate sādṛśyena gacchatīti . aṅka gatau + ac .) gaurasuvarṇaśākam . iti rājanirghaṇṭaḥ ..

cūrṇiḥ, strī, (cūrṇayati khaṇḍayati aśeṣapaṇḍitānāṃ tarkamiti . cūrṇa + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in . yaddhā, ghṛṇipṛśnipārṣṇīti . uṇāṃ . 4 . 52 . iti iḥ .) pātañjalavyākaraṇam . mahābhāṣyam . kapardakaḥ . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. śatasaṃkhyakakapardakāḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

cūrṇikā, strī, (cūrṇaḥ kṣodo'syāstīti . cūrṇa + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) saktuḥ . iti bhūriprayogaḥ ..

cūrṇikṛt, puṃ, (cūrṇiṃ mahābhāṣyaṃ karotīti . kṛ + kvip .) bhāṣyakāraḥ . iti trikāṇḍaśeṣaḥ ..

cūrṇī, strī, (cūrṇiḥ + kṛdikārādaktinaḥ . 4 . 1 . 45 . ityasya vārtikoktyā vā ṅīṣ .) kapardakaḥ . iti medinī . ṇe, 12 . nadīviśeṣaḥ . sā rāṇāghāṭṭākhyagrāmasamīpe tiṣṭhati ..

cūlaḥ, puṃ, (colayati punaḥ punaḥ chede'pi uttiṣṭhatīti . cula unnatau + igupadhajñeti . 3 . 1 . 135 . iti kaḥ . nipātanāt dīrghaḥ . yadbā, cūryate iti . cūr + kaḥ . rasya latvam .) keśaḥ . yathā, . muktakeśāśca cūlinaḥ . iti liṅgapurāṇam ..

cūlakaḥ, puṃ, (cūla eva . cūla + svārthe kan .) keśaḥ . yathā, matsyasūkte 38 paṭale .
     gṛhītacūlako vipro mlecchena rajakādinā .
     prājāpatyadbayaṃ kuryāt śūdraḥ kuryāttu bhāgataḥ ..
     saśikhaṃ nirvapet keśaṃ dhṛte cāntyāvasāyinā .
     antyajaistu śikhāvarjaṃ śūdrairagrāṅgulidvayam ..


cūlā, strī, (cūḍā + ḍasya latvam .) candraśālā . gṛhoparigṛham . iti śabdaratnāvalī .. cūḍāca ..

cūlikaṃ, klī, (colayati godhūmacūrṇaṃ piṣṭakākāreṇa unnayati utpādayatītyarthaḥ . cula + ṇic + ṇvul . pṛṣodarāt dīrghatve ata itve ca sādhuḥ .) ghṛtabhṛṣṭagodhūmacūrṇam . iti śabdacandrikā .. lūcī iti bhāṣā ..

cūlikā, strī, (colayati sannihitacarmamāṃsarāśiṃ unnayatīti . cula + ṇvul + kāpi ata itvañca . pṛṣodarāt dīrghatve sādhuḥ .) hastikarṇamūlam . ityamaraḥ . 2 . 8 . 38 .. nāṭakāṅgaviśeṣaḥ . iti medibī . ke, 90 ..

cūṣa, pāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) dīrghī cūṣatyāmraṃ lokaḥ . iti durgādāsaḥ ..

cūṣā, strī, (cūṣyate pīyate pṛṣṭhamāṃsenādṛśyatāṃ nīyate iti . cūṣa + ghañarthe kaḥ .) kakṣyā . ityamaraḥ . 2 . 8 . 42 .. kāchadaḍī iti bhāṣā ..

cṛt, ki sandīpane . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) ki, cartayati . iti durgādāsaḥ ..

cṛt, śa hiṃse . granthe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) śa, cṛtati cartitā . grantho granthanam . iti durgādāsaḥ ..

ceṭaḥ, puṃ, (ceṭatīti . ciṭ parapraiṣe + ac .) dāsaḥ . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 6 . 127 .
     etattasya mukhācchrutvā rājaceṭasya durmanāḥ .. satuśṛṅgārasahāyaḥ . yathā, sāhityadarpaṇe . 3 . 46 .
     śṛṅgārasya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ ..)

ceṭakaḥ, puṃ, (ceṭati dāsatvaṃ karotīti . ciṭa + ṇvul .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 .. (yathā, kathāsaritsāgare . 6 . 124 .
     āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ ..) upapatināyakabhedaḥ . tasya lakṣaṇaṃ sandhānacaturaḥ . iti rasamañjarī ..

ceṭikā, strī, (ceṭī + svārthe kan ṭāpi ata itvaṃ pūrbahnasvaḥ . yadvā ciṭ ṇvul ṭāpi ata itvam .) dāsī . iti dbirūpakoṣaḥ .. (yathā, kathāsaritsāgare . 4 . 51 .
     aṅgīkurvan sa tanmūḍhaśceṭikābhiḥ praveśitaḥ ..)

ceṭī, strī, (ceṭa + ṅīp .) dāsī . iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 91 . 64 .
     preṣyāśceṭyaśca badhvaśca balasthāścāpi sarvaśaḥ ..)

[Page 2,459b]
ceḍaḥ, puṃ, (ceṭati parapreṣyatvaṃ karotīti . ciṭa + ac . ṭasya ḍatvañca .) dāsaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

ceḍakaḥ, puṃ, (ceṭati iti . ciṭa + ṇvul . ṭasya ḍatvam .) dāsaḥ . ityamaraṭīkā ..

ceḍikā, strī, (ceḍaka + ṭāp . kāpi ata itvam .) dāsī . iti dvirūpakoṣaḥ ..

ceḍī, strī, (ceḍa + ṅīp .) dāsī . ityamaraṭīkā ..

cet, vya, (cit + vic .) yadi . ityamaraḥ . 3 . 4 . 12 .. (yathā, pañcadaśyām . 6 . 42 .
     atyatvavārakaṃ satvamiti cedanyavāraṇam .
     kūṭasthasyātmatāṃ vakturiṣṭameva hi tadbhavet ..
pakṣāntaram . asandehe'pi sandehavacanam . yathā,
     satyañcedguruvākyameva pitaro devāśca cedyoginī prītā cet paradevatā ca yadi cedvedāḥ pramāṇaṃ hi cet .
     śāktīyaṃ yadi darśanaṃ bhavati cedājñāpya moghāsmi cet svātantryā api kaulikāśca yadi cet syānme jayaḥ sarvadā ..
iti śabdārthacintāmaṇidhṛtaślokaḥ ..)

cetaḥ, [s] klī, (cetatyanena iti . cit + karaṇe'sun .) cittam . ityamaraḥ . 1 . 4 . 31 .. (yathā, pañcadaśyām . 1 . 54 .
     tābhyāṃ nirvicikitse'rthe cetasaḥ sthāpitasya yat .
     ekatānatvametaddhi nididhyāsanamucyate ..
)

cetakī, strī, (cetayate unmīlayati jñānendriyabalādīni . cita + ṇvul . gaurāditvāt ṅīṣ .) harītakī . ityamaraḥ . 2 . 4 . 59 .. himācalabhavā triśirā harītakī . sā ca sarvaroganāśinī gandhayuktadravyakaraṇe praśastā . iti vaidyakam ..
     (cetakī dvividhā proktā ākārādbarṇatastathā .
     ṣaḍaṅgulā hitā proktā śuklā caikāṅgulā smṛtā ..
     śreṣṭhā kṛṣṇā samākhyātā recanārthe jigīṣuṇā .
     cetakī vṛkṣaśākhāyāṃ yāvattiṣṭhati tāṃ punaḥ ..
     bhindanti paśupakṣyādyā narāṇāṃ ko'tra vismayaḥ .
     cetakīṃ yāvadbidhṛttya haste tiṣṭhati mānavaḥ ..
     tāvadbhinatti rogāṃstu prabhāvānnātra saṃśayaḥ ..
iti kalpasthāne prathame'dhyāye hārītenoktam .. etasyā utttiguṇajātyādikaṃ yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     papāta bindurmedinyāṃ śakrasya pibato'mṛtam .
     tato divyā samutpannā saptajātirharītakī ..
     harītakyabhayā pathyā kāyasthā pūtanā'mṛtā .
     haimavatyavyathā cāpi cetakī śreyasī śivā ..
     vayasthā vijayā cāpi jīvantī rohiṇīti ca .
     vijayā rohiṇī caiva pūtanā cāmṛtā'bhayā ..
     jīvantī cetakī ceti pathyāyāḥ saptajātayaḥ .
     alāvuvṛttā vijayā vṛttā sā rohiṇī smṛtā ..
     pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā .
     pañcarekhā'bhayā proktā jīvantī svarṇavarṇinī ..
     trirekhā cetakī jñeyā saptānāmiyamākṛtiḥ .
     vijayā sarvarogeṣu rohiṇī vraṇarohiṇī ..
     pralepe pūtanā yojyā śodhanārthe'mṛtā hitā .
     akṣiroge'bhayā śastā jīvantī sarvarogahṛt ..
     cūrṇārthe cetakī śastā yathāyogaṃ prayojayet .
     cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ ..
     ṣaḍaṅgulāyatā śuklā kṛṣṇātvekāṅgulā smṛtā .
     kācidāsvādamātreṇa kācidgandhena bhedayet ..
     kācit sparśena dṛṣṭyānyā caturdhā bhedayecchivā .
     cetakī pādapacchāyāmupasarpanti ye narāḥ ..
     bhidyante tatkṣaṇādeva paśupakṣimṛgādayaḥ .
     cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ ..
     tāvadbhidyeta rogaistu prabhāvānnātra saṃśayaḥ .
     na dhāryaṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām ..
     cetakī paramā śastā hitā sukhavirecanī ..
) jātīpuṣpam . iti rājanirghaṇṭaḥ ..

cetanaḥ, puṃ, (cetati jānāti sarvaṃ iti . cit + kartari lyuḥ .) ātmā . iti hemacandraḥ .. (yathā, pañcadaśyām . 6 . 45 .
     cetanā cetanabhidā kūṭasthātmakṛtā na hi .
     kintu buddhikṛtābhāsakṛtaivetyavagamyatām ..
) manuṣyaḥ . iti rājanirghaṇṭaḥ .. prāṇī . ityamaraḥ . 1 . 4 . 30 ..
     (rathādau niyatā ceṣṭā cetanenādhitiṣṭhite .
     na dṛṣṭā cetanastena prāṇādīnāṃ pravartakaḥ ..
iti śabdārthacintāmaṇidhṛtavacanam ..) cetanaṃ caitanyaṃ vidyate'sya iti . arśaādibhyo'c . 5 . 2 . 127 . ityac .) prāṇayukte tri . iti medinī . ne, 64 .. (yathā, meghadūte . 5 . kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu ..)

cetanakī, strī, (cetanaṃ karoti buddhīndriyādisphuraṇaṃ vardhayatītyarthaḥ . kṛ + ḍaḥ . tato ṅīṣ .) harītakī . iti rājanirghaṇṭaḥ ..

cetanā, strī, (cetayate'nayā iti . cit saṃjñāne nyāsaśrantheti . yuc ṭāp ca .) buddhiḥ . ityamaraḥ . 1 . 5 . 1 .. (yathā, bhāgavate . 4 . 21 . 34 .
     pradhānakālāśayadharmasaṃgrahe śarīra eṣa pratipadya cetanām .. eṣa vibhuḥ paramāndo'pi śarīre viṣavakārāṃ buddhiṃ prāpya kriyāphalatvena pratīyate . iti ṭīkākṛccūrṇiḥ ..) sā garbhasthabālakasya saptabhimāsairbhavati . iti sukhabodhaḥ .. (jñānātmikā manovṛttiḥ . yathā, bhagavadgītāyām . 13 . 6 .
     icchādveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ .. tasyāmabhivyaktendriyavṛttiḥ tapta iva lauhapiṇḍe'gnirātmacaitanyābhāsarasaviddhā cetanā iti śāṅkarabhāṣyam . jñānātmikā manovṛttiriti śrīdharasvāmī .. svarūpajñānavyañjikāyāṃ pramāṇāsādhāraṇakāraṇikāyāṃ cittavṛttau jñānākhyāyāṃ bhagavato vibhūtāviti śabdārthacintāmaṇiḥ ..)

[Page 2,460a]
cetanīyā, strī, (cit + ṇic + anīyar ṭāp ca . yadvā cetanāyai hitā iti cchaḥ .) ṛddhināmauṣadhiḥ . iti rājanirghaṇṭaḥ ..

cediḥ, puṃ, deśabhedaḥ . tatparyāyaḥ . traipuraḥ 2 ḍāhalaḥ 3 caidyaḥ 4 . (ayaṃ deśastu āgneyyāṃ diśi śuktimatīnadītīresthitaḥ . yathā, bṛhatsaṃhitāyām . 14 . 8 .
     śaulikavidarbhavatsāndhracedikāścordhvakaṇṭhāśca ..) taddeśasthe puṃ bhūmni . iti hemacandraḥ ..

cedipatiḥ, puṃ, (cedideśasya patiḥ pālakaḥ rājā .) uparicaravasuḥ . yathā --
     indraprītyai cedipatiścakārendramahañca saḥ .
     puttrāścāsya mahāvīryāḥ pañcāsannamitaujasaḥ ..
iti mahābhāratam .. (śiśupālaḥ . yathā, mahābhārate . 2 . 40 . 15 .
     iti tasya vacaḥ śrutvā tataścedipati rnṛpaḥ .
     bhīṣmaṃrūkṣākṣarā vācaḥ śrāvayāmāsa bhārata ! ..
)

cedirājaḥ, puṃ, (cedīnāṃ rājā iti . rājāhaḥsakhibhyaṣṭac . iti ṭac .) śiśupālaḥ . iti purāṇam .. (yathā, mahābhārate . 2 . 40 . 12 .
     viplutā cāsya durbuddherbuddhirbuddhimatāmbara ! .
     cedirājasya kaunteya ! sarveṣāñca mahīkṣitām ..
) uparicaravasuḥ . sa tu candravaṃśīyakṛtirājaputtro viṣṇubhakta indrasakhā indrādeśāccedirājyaṃ gṛhītavān indradattākāśagavimānenoparicaro vabhūva . ekadā ṛṣayo devāśca vivadamānāstamapṛcchan kimoṣadhyā paśunā vā yajñāḥ kartavyāstenoktaṃ paśunā tata ṛṣayastaṃ śepurbhavatā yathāśāstramanuktrā devānāṃ pakṣapātaḥ kṛtastasmādadho gaccha ityabhiśaptaḥ sa tatkṣaṇāt bhūvivare gataḥ . śrīviṣṇunā tasya bhakṣaṇārthaṃ nāndīśrāddhādau gṛhabhittau ghṛtadhārādānaṃ vihitam . iti mahābhāratam ..

cedirāṭ, [j] puṃ, (cediṣu rājate iti . rāja + kvip . yadvā cediṣu rāṭ .) śiśupālaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 2 . 38 . 31 .
     sa vai paśyedyathā dharmaṃ na tathā cedirāḍayam .. uparicaravasuḥ . damaghoṣaśca . iti purāṇam ..)

cevī, strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

cela, ṛ cāle . gatau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-sakaṃca-seṭ-ṛdit .) ṛ, acicelat . iti durgādāsaḥ ..

celaṃ, klī, (celyate vistāryate tantubhiriti . cela cāle + karmaṇi ghañ . yadvā cilyate paridhīyate yat iti . cila + karmaṇi ghaña .) vastram . (yathā, manuḥ . 11 . 166 .
     celacarmāmiṣāṇāñca trirātraṃ syādabhojanam ..) adhame tri . ityamaraḥ . 3 . 3 . 201 ..

celānaḥ, puṃ, (cela + ānac .) phalalatāviśeṣaḥ . celanā iti bhāṣā .. tatparyāyaḥ . alpapramāṇakaḥ 2 . iti ratnamālā .. asya phalasya guṇāḥ . gurutvam . viṣṭambhitvam . madhuratvam . kaphavāyukāritvañca . iti rājavallabhaḥ ..

celālaḥ, puṃ, (celamiva tvacaṃ ālāti . ā + lā + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) phalalatāviśeṣaḥ . tatparyāyaḥ . citraphalaḥ 2 sukhāśaḥ 3 rājatemiṣaḥ 4 latāpanasaḥ 5 nāṭāmraḥ 6 seduḥ 7 . iti trikāṇḍaśeṣaḥ ..

celikā, strī, (cilyate paridhīyate'sau iti . cila + in . svārthe kan tataṣṭāp .) paṭṭavastraviśeṣaḥ . celirakāpaḍa iti bhāṣā .. yathā --
     seyaṃ kṛṣṇasya vanitā pītaśāṭīparicchadā .
     raktacelikayā cchannā śātakumbhaghanastanī ..
iti pādme pātālakhaṇḍam ..

celukaḥ, puṃ, (celati buddhitattvaṃ gacchati iti . cela + ukaḥ .) buddhabhikṣuśiṣyaḥ . tatparyāyaḥ . śrāmaṇeraḥ 2 pravrajitaḥ 3 mahāpāsakaḥ 4 gomī 5 . iti trikāṇḍaśeṣaḥ ..

cella, ṛ cāle . gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) ladvayāntaḥ . ṛ, acicellat . asya ṛdanubandhaḥ kuṭateḥ kuṭādipāṭhavanniṣphalaḥ vedeṣūccāraṇabhedārtho vā . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

ceṣṭa, ṅa īhe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) īho vyāpāraḥ . ṅa, ceṣṭate paṭhituṃ śiṣyaḥ . iti durgādāsaḥ ..

ceṣṭakaḥ, puṃ, (ceṣṭate iti . ceṣṭa + ṇvul .) ratibandhaviśeṣaḥ . yathā, smaradīpikāyām .
     pādamekaṃ hṛdi nyasya itareṇaiva ceṣṭayet .
     kāntaḥ kroḍe sthitāṃ nārīṃ bandho'yaṃ ceṣṭako mataḥ ..
ceṣṭākartari tri ..

ceṣṭā, strī, (ceṣṭa + bhāve aṅ ṭāp ca .) kāyikavyāpāraḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (yathā, manuḥ . 7 . 67 .
     ākāramiṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam . pravṛttiratra ceṣṭā jñānecchā prayatnādīnāṃ dehe 'bhāvasvoktaprāyatvāt ceṣṭāyāśca yatnavānātmāpyanumīyate .. iti siddhāntamuktāvalī . 55 ..)

ceṣṭānāśaḥ, puṃ, (ceṣṭāyāḥ sṛṣṭyādervyāpārasya nāśo nivṛttiratra .) pralayaḥ . iti rājanirghaṇṭaḥ ..

ceṣṭitaṃ, klī, (ceṣṭa + bhāve ktaḥ .) gatiḥ . ceṣṭā . iti medinī .. (yathā, devībhāgavate . 1 . 15 . 18 .
     jalūkeva sadā nārī rudhiraṃ pibatīti va .
     mūrkhastu na vijānāti mohito bhāvaceṣṭitaiḥ ..
)

caitanyaṃ, klī, (cetana eveti . svārthe bhāve vā ṣyañ .) prakṛtiḥ . iti rājanirghaṇṭaḥ .. cetanā .. (yathā, caitanyaṃ paramāṇūnāṃ pradhānasyāpi neṣyate . jñānakriye jagatkartyau dṛśyete cetanāśraye .. neṣyate vaiśeṣikaiḥ sāṅkhaiśceti śeṣaḥ . iti śabdārthacintāmaṇiḥ .. tathāca, yājñavalkye . 3 . 81 .
     manaścaitanyayukto'sau nāḍīsnāyuśirāyutaḥ .
     saptame cāṣṭame caiva tvaṅmāṃsasmṛtimānapi ..
)

[Page 2,460c]
caitanyaḥ, puṃ, (cetana eva . svārthe ṣyañ .) bhagavadatāraviśeṣaḥ . tasya pramāṇaṃ yathā --
     śrutvā tu kalidharmāṃstān brahmā lokapitāmahaḥ .
     sarvalokahitārthāya provāca madhusūdanam ..
     bhaviṣyati kalau kenopāyena dharmapālanam .
     bhaktimārgasthitiḥ kasmāttadbadasva jagadguro ! ..
     śrībhavānuvāca .
     avatīrṇo bhaviṣyāmi kalau nijagaṇaiḥ saha .
     śacīgarbhe navadvīpe svardhunīparivārite ..
     aprakāśyamidaṃ guhyaṃ na prakāśyaṃ vahirmukhe .
     bhaktāvatāraṃ bhaktākhyaṃ bhaktaṃ bhaktipradaṃ svayam ..
     manmāyāmohitāḥ kecinna jñāsyanti vahirmukhāḥ .
     jñāsyanti madbhaktiyutāḥ sādhavo nyāsino'malāḥ ..
     kṛṣṇāvatārakāle yāḥ striyo ye puruṣāḥ priyāḥ .
     kalau te'vatariṣyanti śrīdāmasuvalādayaḥ ..
     catuḥṣaṣṭirmahāntaste gopā dvādaśa bālakāḥ .
     dharmasaṃsthāpanārthāya vihariṣyāmi tairaham ..
     kāle naṣṭaṃ bhaktipathaṃ sthāpayiṣyāmyahaṃ punaḥ .
     kṛṣṇaścaitanyagaurāṅgo gauracandro gaurahariḥ ..
     śacīsutaḥ prabhurgauro nāmāni bhaktidāni me .
     gacchantu bhuvi te puttrā jāyantāṃ bhaktarūpiṇaḥ ..
     dharmasaṃsthāpanaṃ kāle kurvantu te mamājñāyā .
     kṛṣṇāvatārakāle ye madbhaktāstān śṛṇu kramāt ..
     śrīdāmanāmagopālo mama rāmasya ca priyaḥ .
     abhirāma iti khyātaḥ pṛthivyāṃ sa bhaviṣyati ..
     sudāmanāmagopālaḥ śrīmān sundaraṭhakkuraḥ .
     vasudāmapriyasakhaḥ śrīdhanañjayapaṇḍitaḥ ..
     subalo me priyasakho gaurīdāsākhyapaṇḍitaḥ .
     kamalākarapippalāiḥ pūrbakhyāto mahābalaḥ ..
     mahābāhurgopabālaḥ śrīmān sāhasapaṇḍitaḥ ..
     puruṣottamo vaiśyakule stokakṛṣṇaḥ priyo mama .
     arjunaḥ pūrbadehe yaḥ kalau śrīparameśvaraḥ ..
     pūrbapriyo lavaṅgo me kṛṣṇākhyaḥ sa kalau yuge .
     śrīdharaḥ śrīdharasamaḥ pūrbe śrīmadhumaṅgalaḥ ..
     subalo balarāmasakhaḥ kalau śrīlahalāyudhaḥ .
     dvādaśaite bhaviṣyanti kalau maddharmarakṣaṇe ..
     catuḥṣaṣṭirmahānto ye striyaḥ kecicca pūruṣāḥ .
     purā gopāṅganāḥ khyātāḥ kalau tāḥ puruṣā bhuvi ..
     yatiryasmāt kalau cāhaṃ tadarthe puruṣāḥ striyaḥ .
     nīlāmbaraścakravartī gargaḥ khyāto muniḥ purā ..
     atipriyā rādhikā me śrīgadādharapaṇḍitaḥ .
     rādhikāyāḥ priyāṃśaḥ sa śrīgadādharaṭhakkuraḥ ..
     madhumatī priyasakhī śrīnaraharisaṃjñakaḥ .
     vṛndā devī prāṇasakhī śrīmukundaḥ kalau yuge ..
     candrāvalī prāṇatulyā kavirājaḥ sadāśivaḥ .
     lalitā yā sakhī mukhyā jagadānandapaṇḍitaḥ ..
     viśākhā yā priyasakhī śrīdāmodaranāmakaḥ .
     vanamālī kavirājaḥ śrīviśākhā sakhī mama ..
     śrīraghunāthabhaṭṭaśca raṅgadevī mama priyā .
     śrīgadādharabhaṭṭastu sudevī sā mama priyā ..
     prabodhānandavikhyātastuṅgavidyā tathā priyā .
     śrīlarāghavagosvāmī campakākhyā latā priyā ..
     gosvāmī śrīlabhūgarbha indulesvā tathā priyā .
     kāśimiśraḥ śaśirekhā rūpaḥ śrīrūpamañjarī ..
     śrīsanātanagosvāmī priyā śrīratimañjarī .
     śrīraghunāthadāsaḥ śrīsvarūpamañjarī mama ..
     dvitīyo raghunāthaśca śrīrāgamañjarī priyā .
     śrīlagopālabhaṭṭaḥ śrī-anaṅgamañjarī sakhī ..
     lokanāthaḥ premabhakto lavaṅgamañjarī sakhī .
     śrīgadādharabhaṭṭastu priyā śrīguṇamañjarī ..
     bhaṭṭaḥ śrījīvagosvāmī yogamāyā sahāthinī .
     dūtī kalāvatī preṣyā śrīgovindaḥ priyo mama ..
     dūtī līlāvatī śrīmān mādhavaḥ prītivardhanaḥ .
     vāsughoṣābhidho dūtī mamānandapradāyinī ..
     śrīśivānandabhāryā sā matpriyendumatī sakhī .
     śrīparamānandapuri priyo me uddhavaḥ sakhā ..
     śrīlarāghavadāsastu dhaniṣṭhā me priyā sakhī .
     śuklāmbaro brahmacārī yājñiko brāhmaṇaḥ smṛtaḥ ..
     paṇḍito jagadīśaśca yajñapatnī mama priyā .
     ācāryaḥ śrīlabhagavān śrīcaitanyapriyāṃśabhāk ..
     paṇḍito garuḍaḥ śrīmān garuḍo mama vāhanaḥ .
     śrīlagopīnāthasiṃho'krūro bhakto mama priyaḥ ..
     ghoṣaḥ śaṅkara ākhyāto guṇasāgararāyakaḥ .
     mādhavaḥ śāntanumunirviśvakarmā tu bhāskaraḥ ..
     vanamālī sudāmā ca sārvabhaumo bṛhaspatiḥ .
     priyā indumukhī yā me makaradhvajaviśrutaḥ ..
     siṃhānando lokanāthaḥ kavicandrastataḥ param .
     śrīnātho rāmanāthaśca catvāraḥ sanakādayaḥ ..
     kāśimiśrastu kubjā syādrāmānando'rjunaḥ sakhā .
     pratāparudraḥ khyāto'sāvindradyumno mahīpatiḥ ..
     ṭhakkuraśca kālidāsaḥ pulindīvanacāriṇī .
     śikhīcarādhikā dāsī mā iti khyātisaṃyutā ..
     ācāryagopīnāthaśca ratnāvatī mama priyā .
     śārgadāsaḥ padminī syāt sūryo viśveśvaraḥ smṛtaḥ ..
     bhānumatī satyarājo rāmānandaḥ kalāvatī .
     jayaśca vijayaścaiva govindo garuḍastathā ..
     ācāryaratnaścandraḥ syādbyāso vṛndāvanaḥ smṛtaḥ .
     śukadevā vyāsaputtro bhaṭṭo vallabha īritaḥ ..
     śivānando'bjaja iva devānandaśca bhārgavaḥ .
     paṇḍitaḥ śrījagannātho durvāsā munirucyate ..
     ācāryaḥ śrī-anantaśca haridāsastathaiva ca .
     etā gopyo vraje khyātā hṛdayānanda eva ca ..
     priyāścatuḥṣaṣṭirete dharmasaṃsthāpane kalau .
     eteṣāṃ puṇyanāmāni ye smaranti dine dine ..
     te prāpnuvanti madbhaktiṃ punanti bhuvanatrayam .
     madbhaktadāsā ye martyā nāsti teṣāṃ samaḥ kvacit ..
     śrutvā bhagavato vākyaṃ brahmā harṣamavāptavān .
     stauti taṃ devadeveśaṃ nedurdandubhayastadā ..
     jagurgandharvapravarāstumburupramukhāstadā ..
ityanantasaṃhitāyāṃ śrīcaitanyajanmakhaṇḍe saptapañcāśattamo'dhyāyaḥ .. * .. api ca .
     yaḥ satye sitavarṇamādadhadasau śrīśuklanāmābhavat tretāyāṃ makhabhuk makhākhya ucito'bhūdraktavarṇaṃ dadhat .
     yaḥ śyāmaṃ dadhadāśu varṇakamamuṃ śyāmo yuge dbāpare so'yaṃ gauravidhurvibhāti kalayannāmāvatāraṃ kalau ..
     nityānando bhaktarūpo vraje yaḥ śrīhalāyudhaḥ .
     bhaktāvatāra ācāryo'dvaito thaḥ śrīsadāśivaḥ ..
iti gauragaṇoddeśaḥ .. (ayameva bhagavāṃścaitanyadevo navīnavaiṣṇavasampradāyaviśeṣasya pravartakastatsampadāyaiścopāsyeṣṭadevatvenāsau parigṛhītaśca . asau eva vṛndāvanaramaṇa-śrīkṛṣṇasya pūrṇāvatāra iti kecit, paraistu prāmāṇikagranthavacanādarśanāt tanna manyate ataevāsmin viṣaye paṇḍitānāṃ prāyaśo matabhedo dṛśyate . sa tu prabhuḥ (1407) saptādhikacaturdaśaśataśake kumbhasthe savitari paurṇamāsyāṃ tithau śukravāre pradoṣasamaye navadvīpākhyanagaryāṃ prādurbabhūva . tasminneva mahāmahimnastasya bhagavato janmasamaye candradevaṃ prati saiṃhikeyoparāgo jātaḥ . etadupalakṣīkṛtya gaṅgāsnānārthaṃ bahavo lokā nānādigdeśādāgatya tatra militāḥ . tadā graste'pi rāhuṇā candramasi bhaktajanakumudabāndhavo gauracandraḥ samavetalokānāṃ harisaṃkīrtanaprabhṛtibhirmaṅgalācaraṇaiḥ sahaśacīpūrbaparvatādudiyāya . bhavanti hi śubhasūcakāni mahatāmāvibhūtāni . atastadāpi prasannā dik śaityasaugandhyamāndyādiguṇagaṇāḍhyo malayasamīraṇaḥ prasannāni ca sādhu janamanāṃsi samabhavan . asya pitā jagannāthamiśrastu purā śrīhaṭṭanivāsī āsīt . kadācit gaṅgāsnānārthameva navadvīpamāgatya vipracakravartikulatilakasya nīlāmbaraśarmaṇaḥ śacīnāmnīṃ kanyāṃ pariṇītavān . tato gacchati kāle ayaṃ caitanyadevaḥ śacīgarbhe trayodaśamāsaṃ yāvaduṣitvā jagannāthamiśrasya daśamaputtratvena samabhavat . asya pūrbajo viśvarūpo nāma jagannāthamiśrasyāparaḥ puttra āsīt . sa tu yauvana eva jñānavairāgyaviśārado dāraparigrahamanaṅgīkurvan pārivrājyadharmaṃ samāśrayat . atha caitanyadevasya jātakarmādisaṃ skāre yathākālaṃ kramaśo nivṛtte asya mātāmaho nīlāmbaracakravartī sulakṣaṇādikamavalokya viśvambhara iti nāmnainamājuhāva . śacīdevī tu punaḥ punaḥ puttradhanena vañcitā priyatamamenaṃ kanīyāṃsaṃ saṃsārasthitidīrghajīvanakāmanayā nimāi ityākhyayā pauravāsinastu asāmānyarūpalāvaṇyatayā paramasamādareṇa gaura ityākhyayā ca āhūtavantaḥ . paraṃ dharmarasikānāṃ bhaktānāṃ samāje, śākyasiṃhasya buddhadeva iva asya mahāprabhuriti caitanyadeva iti ca ākhyā prasiddhā .
     atha prāpte kāle caitanyadevo'yaṃ śāstrasāgarapāragamaśeṣabudhavargavanditacaraṇāravindaṃ mahāmahopādhyāyaṃ gaṅgādāsaśarmāṇamupādhyāyatvenāṅgīkṛtya svalpenaiva kālena sarvaśāstrārthatattvajñaḥ samabhavat . asya buddhiprākharyamavagamya tadā sarva evainaṃ devāṃśasambhūtamamanyanta . atha kadācidayaṃ gaṅgāsnānārthaṃ gatvā tatra vallabhācāryasya lokātītarūpalāvaṇyāṃ lakṣmīṃ nāma kanyāmavalokya mohita āsīt . vallabhācāryastu etadavagamya svayameva tāṃ kanyāmasmai sampradade . vivāhānantaramevāsau chātrānadhyāpayituṃ pravṛttaḥ . etasminneva samaye bahavā digavijayinaḥ paṇḍitā navadvīpamāgatya asya tarkajālaiḥ samācchannā bhagnadarpāśca santaḥ pratinivṛttāḥ . asāvapi digvijigīṣayā pūrbādisthalīṃ gatvā tatrasthān paṇḍitān vimohayan suvimalaṃ yaśaḥ prāptavān . etasminneva kāle asya pūrbapatnī kāladharmaṃ prāptā . caitanyadevastu tasyā viraheṇa vyākulito'pi māturanurodhenaiva punaḥ sanātanapaṇḍitasya viṣṇupriyānāmnīṃ kanyāṃ dvitīyapatnītvena svīcakāra . paraṃ sarvaguṇavibhūṣitāyāḥ sākṣāt lakṣmyā iva lakṣmyā maraṇādevāsau saṃsāraviraktaḥ śrīvāsādibhirbhaktavargairmilito haribhaktirasanimagna eva kālaṃ yāpayāmāsa . atha kadācit pitṛlokoddhāravāsanayā gayātīrthaṃ gatvā bhaktacūḍāmaṇeḥ śrīmadīśvarapurināmno gosvāminaḥ sakāśāt harināmāmṛtadīkṣāṃ labdhvātmānaṃ kṛtakṛtārthaṃ matvā ca svadeśaṃ pratyāvṛttavān . etasminnavasare pāṣaṇḍadurācārau dasyupravarau jagāi mādhāi ceti prasiddhau brahmabandhū anyāṃśca kuṣṭhādivyādhipīḍitān mahāpātakinaḥ karuṇayā harināmadīkṣādānena saṃsārasāgarāt samuddhṛtya yavanajātīyakājiprabhṛtīn vaiṣṇavadveṣiṇaḥ svamahimnā damayāmāsa . tataḥ prabhṛtyevāsau bhaktirasapradhānaṃ vaiṣṇavadharmaṃ pracārayitumicchan nityānandādbaitācāryādibhirbhaktavargaiḥ saha nānājanapadaṃ paribhraman bahūneva janān premonmattānakarot . atha (1431) ekatriṃśadadhikacaturdaśaśataśake uttarāyaṇasaṃkrāntyāṃ saṃsāramāyāṃ parityajya kāṭoyākhyagrāme keśavabhāratisakāśāt sannyāsadharmaṃ samāśrayat . atha nīlācalamāgatya śrījagannāthadevaṃ dṛṣṭvā rājñaḥ pratāpādityasya sabhāpaṇḍitaṃ vedāntaśāstrapāradarśinaṃsārvabhaumaṃ vicāreṇa parājitya vaiṣṇavadīkṣāṃ pradattavān . atha kadācit godāvarītīre bhaktavaraṃ rāmānandamavalokya sevyanirṇayairdharmālāpairātmānaṃ kṛtakṛtyavadamanyata . tato'sau tripadī-śivakāñcī-viṣṇukāñcī-trimallaprabhṛtīn bahūn dākṣiṇātyajanapadān haripremarasena plāvayitvā dvārakātīrthadarśanārthaṃ prasthitaḥ . tatraivāsau kṛṣṇakarṇāmṛtaṃ nāma suprasiddhavaiṣṇavagranthaṃ labdhavān . ataḥ paraṃ punareva nīlācalamāgatya kāśīśvaranāmnaḥ kasyacidbhaktapradhānasya bhavane avasthitavān . atrevāsau śrīśrījagannāthadevasya rathayātrāmahotsave harisaṃkīrtanādikaṃ vidhāya premonmādapralāpādibhirbhaktilakṣaṇaṃ darśayāmāsa . atha gacchati kāle vṛndāvanaṃ jigamiṣurvanyenaiva pathā vrajan svabhāvasāralyena vyāghrādīnapi hiṃsrajantūn bhaktipremṇā mādayitvā vṛndāvanamupatasthe . tatra svabhaktavṛndāvṛta evāsau gopīvallabhaśrīkṛṣṇasya vihārasthānādikamavalokya mathurāmuddiśya prasthitaḥ . tato'smāt sthānāt prayāgagamanakāle bahūn pāṣaṇḍānapi yavanān haribhaktān vidhāya vārāṇasīmupasthitaḥ . tatra kiyatkālamuṣitvā svadharmaṃ pracārya ca punarnīlācalamājagāma . atrastha evāsau svapracāritavaiṣṇavadharmasya māhātmyaṃ vijñāpayituṃ bhaktavṛndāgragaṇyān rūpasanātanādīn nānātīrthasthāneṣu preṣayāmāsa . atha svabhaktairmilito nānāvidhamahotsavena harisaṃkīrtanādikaṃ vidhāya bhaktirasasya utkaṭakoṭimabhigamya virahonmādādipragāḍhabhaktilakṣaṇairanvita āsīt . tata evāsau svabhaktagaṇān kaliyuge harisaṃkīrtanasya māhātmyādikaṃ śrāvayitvā aṣṭacatvāriṃśadvarṣavayasi kālasya duratikramaṇīyatvāt (1455) pañcapañcāśadadhikacaturdaśaśataśake mānavakāyaṃ parityajya antarhitavān ..)

caityaṃ, klī puṃ, (cityasya idam . tasyedam . 4 . 3 . 120 . ityaṇ .) āyatanam . ityamaraḥ . 2 . 2 . 7 .. yajñasthānaṃ kecittu mukharahitaṃ devakulasadṛśaṃyajñāyatanaṃ sacityamacityamapītyāhuḥ . devāyatanamātram . mṛdāṃ devakulam . iti bharataḥ .. (yathā, mahābhārate . 2 . 3 . 12 .
     yatra yūpā maṇimayāścaityāścāpi hiraṇmayāḥ ..) citā . iti trikāṇḍaśeṣaḥ ..

caityaḥ, puṃ, (caitye devāyatanādisthāne tiṣṭhatīti . caitya + aṇ .) buddhaḥ . vimbaḥ . uddeśavṛkṣaḥ . iti medinī bharataśca .. śeṣasya paryāyaḥ . devataruḥ 2 devāvāsaḥ 3 karibhaḥ 4 kuñjaraḥ 5 . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 6 . 3 . 40 .
     vṛkṣāḥ patanti caityāśca grāmeṣu nagareṣu ca .. kṣetrajñaḥ puruṣaḥ . yathā, bhāgavate . 3 . 26 . 60 .
     ahaṅkārastayorudraścittaṃ caityastato'bhavat ..)

caityadruḥ, puṃ, (caitya eva drurvṛkṣaḥ .) aśvatthavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (aśvatthaśabde'sya guṇādayo jñātavyāḥ ..)

caityamukhaḥ, puṃ, (caityaṃ citisampannaṃ vistṛtamityarthaḥ mukhaṃ yasya .) kamaṇḍaluḥ . iti trikāṇḍaśeṣaḥ ..

caityavṛkṣaḥ, puṃ, (caityastadākhyayā prasiddho vṛkṣaḥ .) aśvatthavṛkṣaḥ . iti ratnamālā .. (yathā, manuḥ . 9 . 264 .
     catuṣpathāścaityavṛkṣāḥ samājāḥ prekṣaṇāni ca ..)

caitraṃ, klī, (cīyante jīvāḥ sthānāt sthānāntaramaneneti . ci + bāhulakāt karaṇe tran . tataḥ svārthe aṇ .) mṛtam . devakulam . iti medinī . re, 37 .. deula iti bhāṣā .. (yajñasthānam . yathā, mahābhārate . 1 . 109 . 13 .
     bhīṣmeṇa dharmato rājan ! sarvataḥ parirakṣite .
     babhūva ramaṇīyaśca caitrayūpaśatāṅkitaḥ ..
)

[Page 2,462b]
caitraḥ, puṃ, (citre vicitre kāryādau sādhuḥ . citra + aṇ .) buddhabhikṣukaḥ . iti trikāṇḍaśeṣaḥ .. varṣaparvataviśeṣaḥ . iti medinī . re, 37 .. (yathā, hārāvalyām .
     himavān hemakūṭaśca niṣadho merureva ca .
     caitraḥ karṇī ca śṛṅgī ca saptaite varṣaparvatāḥ ..
citrāyāṃ bhavaḥ . citrā + aṇ .) citrāgarbhajo budhaputtraḥ . sa saptadvīpādhipatiḥ suratharājapitāmahaḥ . iti brahmavaivarte prakṛtikhaṇḍam .. (citrānakṣatrayuktā paurṇamāsī yatrasaḥ . citrā +
     vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ . 4 . 2 . 23 . iti pakṣe aṇ .) māsabhedaḥ . sa tu sauracāndrabhedena dvividhaḥ . tatra mīnarāśistharavikaḥ sauraḥ mīnastharaviprārabdhaśuklapratipadādidarśāntaścāndraḥ . iti malamāsatattvam .. tatparyāyaḥ . caitrikaḥ 2 madhuḥ 3 . ityamaraḥ . 1 . 4 . 15 .. caitrī 4 kālādikaḥ 5 . iti rājanirghaṇṭaḥ .. caitrakaḥ 6 citrikaḥ 7 . iti śabdaratnāvalī .. * .. tatra jātaphalam .
     satkarmaśālī vinayī suveśo bhogī sukhī syānmadhurānnabhojī .
     satsaṅgayukto dbijadevabhakto bhavenmanuṣyo madhumāsajanmā ..
iti koṣṭhīpradīpaḥ .. * .. (caitrakṛtyāni tu vāruṇyaśokāṣṭamī-śrīrāmanavamī-madanatrayodaśī-madanacardaśīprabhṛtīni . eteṣāṃ prakaraṇādikaṃ tattacchabde draṣṭavyam ..) tatra śivavrataṃ kartavyam . yathā --
     caitre māsyatha mādhe vā yo'rcayet śaṅkaraṃ vratī .
     karoti nartanaṃ bhaktyā vetrapāṇirdivāniśam ..
     māsaṃ vāpyardhamāsaṃ vā daśa sapta dināni vā .
     dinamānaṃ yugaṃ so'pi śivaloke mahīyate ..
iti brahmavaivarte prakṛtikhaṇḍam .. adhunāsya sannyāsa iti gājan iti ca bhāṣā ..

caitrakaḥ, puṃ, (caitra + eva . svārthe kan .) caitramāsaḥ . iti śabdaratnāvalī ..

caitrarathaṃ, klī, (citrarathena gandharveṇa nirvṛttam . tena nirvṛttam . 4 . 2 . 68 . ityaṇ .) kuverasyopavanam . tattu citrarathagandharvanirmitam . ityamaraḥ . 1 . 2 . 73 .. (yathā, raghuḥ . 5 . 60 .
     eko yayau caitrarathapradeśān saurājyaramyānaparo vidarbhān .. idantu pīṭhasthānānāmanyatamaṃ . yathā, devībhāgavate . 7 . 30 . 58 .
     madotkaṭā caitrarathe jayantī hastināpure .. puṃ, kuruputtraviśeṣaḥ . yathā, mahābhārate . 1 . 94 . 49 .
     avikṣitamabhiṣvantaṃ tathā caitrarathaṃ munim .
     janamejayañca vikhyātaṃ puttrāṃścāsyānuśuśruma ..
)

caitrāvalī, strī, (caitraṃ caitramāsaṃ ā samyakrūpeṇa varayatyabhilaṣatīti . ā + vara + ṇic + ac . striyāṃ ṅīp . rasya latvam .) caitrī pūrṇimā . tatparyāyaḥ . madhūtsavaḥ 2 suvasantaḥ 3 kāmamahaḥ 4 vāsantī 5 kardanī 6 . iti trikāṇḍaśeṣaḥ ..

caitrikaḥ, puṃ, (citrānakṣatrayuktā paurṇamāsī vidyate'smin . vibhāṣā phalgunīti . 4 . 2 . 23 . iti pakṣe ṭhak .) caitramāsaḥ . ityamaraḥ . 1 . 4 . 15 ..

caitrī, [n] puṃ, (caitrī citrāyuktā paurṇamāsī vidyate'smin . brīhyāditvādiniḥ .) caitramāsaḥ . iti rājanirghaṇṭaḥ .. (citrā + iñ .) caitririti ca pāṭhaḥ ..

caidyaḥ, puṃ, (cedīnāṃ janapadānāṃ rājā . cedi + ṣyañ .) śiśupālaḥ . sa tu damaghoṣasutaḥ . iti jaṭādharaḥ .. (yathā, mādhe . 2 . 38 .
     tvayā viprakṛtaścaidyo rukmiṇīṃ haratā hare .. cedirājavasuḥ . iti purāṇam ..) taddeśīye puṃ bhūmni . iti trikāṇḍaśeṣaḥ ..

cokṣaḥ, tri, (khyāyate ucyate gīyate ityarthaḥ . cakṣa + karmaṇi ghañ . tataḥ pṛṣodarāt sādhuḥ .) gītaḥ . śuciḥ . (yathā, manuḥ . 3 . 207 .
     avakāśeṣu cokṣeṣu nadītīreṣu caiva hi .
     vivikteṣu ca tuṣyanti dattena pitaraḥ sadā ..
) dakṣaḥ . (yathā, mahābhārate . 12 . 70 . 8 .
     anīrṣurguptadāraḥ syāccokṣaḥ syādaghṛṇī nṛpaḥ ..) tīkṣṇaḥ . manojñaḥ . iti medinī . ṣe, 12 ..

cocaṃ, klī, (praśastaṃ cocaṃ tvak vidyate'sya . arśaādibhyo'c . 5 . 2 . 127 . ityac .) guḍatvak . ityamaraḥ . 2 . 4 . 134 .. (yathā, spṛkkācaurakacocapatratagarasthauṇeyajātīrasāḥ . iti vābhaṭe sūtrasthāne . 15 . 45 . tejapāta iti khyātam . iti kecit .. (asya paryāyāḥ yathā --
     tvakpatrañca varāṅgaṃ syādbhṛṅgañcocantathotkaṭam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) upabhuktaphalāvaśiṣṭam . coṃcā iti khyātam .. tālaphalam . iti bharataḥ . kadalīphalam . iti sārasundarī .. nārikelam . iti svāmī .. valkalam . carma . iti dharaṇī ..

cocakaṃ, klī, (coca + svārthe kan . yadvā, cocena tvacā kāyatīti . kai + kaḥ .) valkalam . iti śabdaratnāvalī ..

coṭī, strī, śāṭī . iti hemacandraḥ . 3 . 339 ..

coḍaḥ, puṃ, (cuḍati saṃvṛṇoti śarīramiti . cuḍa saṃvaraṇe + ac .) prāvaraṇam .. deśaviśeṣaḥ . iti medinī . ḍe, 13 ..

codanā, strī, (codyate pravartyate'nayeti . cuda k nudi + yuc ṭāp ca .) vidhiḥ . (yathā, gītāyām . 18 . 18 .
     jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā ..) preraṇā . yathā . codanā lakṣaṇo'rtho dharma iti jaiminisūtram .. ekoddiṣṭādivṛddhyādau hrāsavṛddhyādi codanā . iti smṛtiḥ ..

codanāguḍaḥ, puṃ, (codanayā preraṇayā guḍyate utkṣipyate iti . guḍa + igupadhajñeti . 3 . 1 135 . iti kaḥ . krīḍanakāle kandukānāṃ ūrdhvakṣepaṇaprasiddhatayāsya tathātvam .) kandukaḥ . iti trikāṇḍaśeṣaḥ ..

codyaṃ, klī, (codayati prerayati cittaṃ rasaviśeṣe aneneti . cud + ṇic + ṇyat .) adbhutam . praśnaḥ . iti medinī . ye, 23 .. (yathā, mahābhārate . 5 . 43 . 34 .
     satyaṃ dhyānaṃ samādhānaṃ codyaṃ ṣairāgyameva ca .
     asteyaṃ brahmacaryañca tathāsaṃgrahameva ca ..
)

codyaḥ, tri, (codayituṃ prerayituṃ yogyaḥ . arhe kṛtyatṛcaśca . 3 . 3 . 169 . iti yat .) codanārhaḥ . preraṇayogyaḥ . iti medinī . ye, 23 .. (yathā, mahābhārate . 5 . 38 . 7 .
     nīvāramūleṅgudaśākavṛttiḥ susaṃyatā cāgnikāryeṣu codyaḥ .
     vane vasannatithiṣvapramatto dhurandharaḥ puṇyakṛdeṣa tāpasaḥ ..
)

copanaṃ, klī, (cupa mandagamane + bhāve lyuṭ .) śanairgamanam ..

coraḥ, puṃstrī, (corayatīti . cura + ṇic + pacādyac .) steyakartā . tatparyāyaḥ . cauraḥ 2 dasyuḥ 3 taskaraḥ 4 pratirodhī 5 malimlucaḥ 6 stenaḥ 7 aikāgārikaḥ 8 stainyaḥ 9 pracchannajanaḥ 10 moṣakaḥ 11 pāṭaccaraḥ 12 parāskandī 13 kummilaḥ 14 khanakaḥ 15 śaṅkitavarṇaḥ 16 khānikaḥ 17 . iti śabdaratnāvalī .. pracurapuruṣaḥ 18 . iti trikāṇḍaśeṣaḥ .. tṛpuḥ 19 takkā 20 ribhvā 21 ripuḥ 22 rikkā 23 vihāyāḥ 24 tāyuḥ 25 vanarguḥ 26 huraścit 27 mūṣīvān 28 malimlucaḥ 29 adyaśaṃśaḥ 30 vṛkaḥ 31 . iti vedanighaṇṭau 3 adhyāyaḥ .. (yathā, devībhāgavate 1 . 19 . 6 .
     coreṣu caurabuddhiste sādhubuddhistu tāpase .
     svaparatvaṃ tavāpyasti videhastvaṃ kathaṃ nṛpa ! ..
) kṛṣṇaśaṭī . iti kramacandrikādhṛtahaḍḍacandraḥ .. gandhadravyaviśeṣaḥ . yathā . corakuṅgumarocanāḥ . ityaṣṭagandhakathane āgamaḥ ..

corakaḥ, puṃ, (coro gandhadravyaviśeṣastadvat kāyatīti . kai + kaḥ .) pṛkkā . iti ratnamālā .. piḍiṅga iti bhāṣā . (cora + svārthe kan .) sugandhidravyaviśeṣaḥ . tatparyāyaḥ . śaṅkitaḥ 2 khaḍgaḥ 3 duṣpatraḥ 4 kṣemakaḥ 5 ripuḥ 6 capalaḥ 7 kitavaḥ 8 dhūrtaḥ 9 paṭuḥ 10 nīcaḥ 11 niśācaraḥ 12 gaṇahāsaḥ 13 kopanakaḥ 14 coraḥ 15 phalacorakaḥ 16 duṣkulaḥ 17 granthilaḥ 18 sugranthiḥ 19 parṇacorakaḥ 20 granthiparṇaḥ 21 granthidalaḥ 22 granthipatraḥ 23 . (yathā, suśrute kalpasthāne 6 adhyāye .
     corako varuṇaḥ kuṣṭhaṃ sarvagandhā sasaptalā ..) asya guṇāḥ . tīvragandhatvam . uṣṇatvam . tiktatvam . vātakaphanāsāmukharujājīrṇakrimidoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

[Page 2,463b]
corapuṣpikā, strī, (corapuṣpī + svārthe saṃjñāyāṃ vā kan ṭāp pūrbahrasvaśca .) corapuṣpī . iti śabdaratnāvalī .. (śaṅkhinī corapuṣpikā . iti vaidyakam ..)

corapuṣpī, strī, (coro gandhadravyaviśeṣastadbat sugandhi puṣpamasyāḥ . pākakarṇaparṇeti . 4 . 1 . 64 . iti ṅīṣ .) vṛkṣaviśeṣaḥ . voṇā iti corahulī iti ca khyātā iti bharataḥ .. tatparyāyaḥ . śaṅkhinī 2 keśinī 3 . ityamaraḥ . 2 . 4 . 126 .. corapuṣpikā 4 . iti śabdaratnāvalī .. (corā 5 . iti śabdacandrikā ..)

corasnāyuḥ, strī, (corasya snāyuriva .) kākanāsālatā . taskarasnāyuriti rājanirghaṇṭadaśanāt ..

corā, strī, (coro gandhadravyaviśeṣaḥ tasyeva gandho'styasya . ac tataṣṭāp .) corapuṣpī . iti śabdacandrikā ..

corikā, strī, (corasya bhāvaḥ . manojñāditvāt ṭhan .) caurikā . cauryam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

colaḥ, puṃ, (colayati samucchrayati strīṇāṃ vakṣaḥpradeśe iti . cula unnatau + ac .) kañculikā . kāṃculi iti bhāṣā .. (yathā, ānandalaharyām . 66 .
     nijāṃ bīṇāṃ vāṇī niculayati colena nibhṛtam ..) tatparyāyaḥ . kurpāsakaḥ 2 . ityamaraḥ . 2 . 6 . 118 .. kañcūkaḥ 3 . iti jaṭādharaḥ .. kuñculī 4 kuñculikā 5 . iti śabdaratnāvalī .. strīṇāṃ nicola iti ramānāthaḥ .. puṃso'pyetau colā iti khyātau iti subhūtiḥ .. nadāditvāt colī ca . kurparaḥ kaphoṇirjānu ca taddbayamasyate kṣipyate atra kurpāsaḥ ghañamanīṣāditvādralopaḥ tataḥ svārthe kaḥ . iti bharataḥ .. * .. deśaviśeṣaḥ . iti śabdaratnāvalī . adhunā tāñjora iti khyātaḥ .. śmaśrudhārivedayāgānadhikārimlecchaviśeṣaḥ . sa tu pūrbaṃ kṣattriya āsīt sagararājenāsya dharmanāśaṃ veśānyatvañca cakāra . iti harivaṃśaḥ ..

colakaṃ, klī, (colayati ācchādayatīti . cula + ṇic + ac + svārthe kan . yadvā cola iva kāyati iti . kai + kaḥ .) valkalam . iti śabdaratnāvalī ..

colakaḥ, puṃ, (cola iva kāyati iti . kai + kaḥ .) bāṇavāraḥ . kavacam . iti hārāvalī . 197 .. (deśabhedaḥ . yathā kathāsaritsāgare . 19 . 95 .
     ullaṅghyamānā kāverī tena saṃmardakāriṇā .
     colakeśvarakīrtiśca kāluṣyaṃ yayatuḥ samam ..
)

colakī, [n] puṃ, (colakamivāstyasya iti iniḥ .) karīraḥ . nāraṅgaḥ . kiṣkuparva . iti medinī . ne, 184 ..

colaṇḍukaḥ, puṃ, (colasya aṇḍuka iva śakandhvāditvāt sādhuḥ .) śiroveṣṭaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,463c]
coṣaḥ, puṃ, (cīyate iti . ci + ḍaḥ . tataḥ uṣadāhe + ap . caścāsau uṣaśceti .) pārśvajvālā .. yathā -- hṛcchūlapīḍanayutaṃ pavanena pittāttṛḍdāhacoṣabahulaṃ sakaphaprasekam . ślaṣmātmakaṃ bahurujaṃ bahubhiśca vidyāt vaiguṇyamohajaḍatābhirathāparañca .. coṣaḥ pārśvasthitāgnineva santāpaḥ . iti bhāvaprakāśaḥ .. (yathāca, suśrute . 1 . 42 .
     yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣañca sa tiktaḥ ..)

coskaḥ, puṃ, (candayati āhlādayati . cadi + ḍaḥ . tataḥ skandati ākramate śatrūn skunāti āplavate vā . skandi sku vā + ḍaḥ . tataḥ pṛṣodarādotve sādhuḥ .) sindhuvāradeśīyāśvaḥ . iti trikāṇḍaśeṣaḥ ..

caukṣaṃ, tri, (cokṣa eva iti . svārthe aṇ .) manojñam . iti mahābhāratam ..

cauraḥ, puṃ strī, (cora eva prajñādibhyo'ṇ . yadvā curā śīlamasya . iti chattrādibhyoṇaḥ . 4 . 4 . 62 . iti ṇaḥ .) coraḥ . ityamaraḥ . 2 . 10 . 24 .. (yathā, devībhāgavate . 1 . 16 . 59 .
     cauraṃ vā tāpasaṃ vāpi samānaṃ manyate katham .. asuraviśeṣaḥ . yathā, harivaṃśe . 176 . 19 .
     kirātīṃ cīravasanāṃ caurasenānamaskṛtām .. kavibhedaḥ .
     kaviramaraḥ kaviramaruḥ kaviścauro mayūrakaḥ .. ityudbhaṭaḥ ..) cīrapuṣpī . iti medinī . re, 37 .. (corapuṣpīśabde vivaraṇamasya jñeyam ..) sugandhidravyaviśeṣaḥ . iti hemacandraḥ ..

caurikā, strī, (corasya kāryaṃ bhāvo vā . dvandvamanojñādibhyaśca . 5 . 1 . 133 . iti vuñ . ṭāpi ata itvam .) cauryam . ityamaraḥ . 2 . 10 . 25 .. (yathā, manuḥ . 1 . 82 .
     caurikānṛtamāyābhirdharmaścāpaiti pādaśaḥ ..)

caurī, strī, (caura + ṅīṣ .) cauryam . iti śabdaratnāvalī .. (gāyattrīrūpā mahāśaktiḥ . yathā, devībhāgavate . 12 . 6 . 49 .
     candrikā candradhātrī ca caurī caurā ca caṇḍikā ..)

cauryaṃ, klī, (corasya karma bhāvo vā . guṇavacanād brāhmaṇādibhyaḥ karmaṇi ca . 5 . 1 . 124 . iti ṣyañ .) cauradharmaḥ . corī iti curī iti ca bhāṣā .. tatparyāyaḥ . stainyam 2 steyam 3 caurikā 4 . ityamaraḥ . 2 . 10 . 25 .. caurī 5 . iti śabdaratnāvalī .. corikā 6 . ityamaraṭīkā .. (yathā, manuḥ . 9 . 276 .
     sandhiṃ chitvā tu ye cauryaṃ rātrau kurvanti taskarāḥ .
     teṣāṃ chitvā nṛpo hastau tīkṣṇaśūle niveśayet ..
)

caulakarma, [n] klī, (cūḍāyā idam . tasyedam . 4 . 3 . 120 . ityaṇ ḍasya latvañca . tataścaulameva karma iti karmadhārayaḥ .) cūḍākarma . iti smṛtiḥ ..

caulukyaḥ, puṃ, (culakasya gotrāpatyamiti . gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) rājarṣibhedaḥ . iti hemacandraḥ . 3 . 712 ..

cyu, ka hāse . sahane . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-sakacca-seṭ .) antaḥsthādyopadhaḥ . ka, cyāvayati . iti durgādāsaḥ ..

cyu, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-aniṭ .) antaḥsthādyopadhaḥ . ṅa, cyavate . iti durgādāsaḥ ..

cyut, ira kṣaraṇe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ . kvacit akañca .) antaḥsthādiyuktaḥ . ir, acyutat acyotīt . kṣara iha āsecanam . cyotati ghṛtaṃ vahnau yajvā . āsiñca tītyarthaḥ . iti durgādāsaḥ .. (yathāca, bhaṭṭiḥ . 6 . 28 .
     sītāṃ jighāṃsū saumitre ! rākṣasāvāratāṃ dhruvam .
     idaṃ śoṇitamabhyagraṃ samprahāre'cyutattayoḥ ..
acyutat galitamakarmako'tra . iti taṭṭīkāyāṃ jayamaṅgalabharatau ..)

cyutaṃ, tri, (cyūyate sma iti . cyu + karmaṇi ktaḥ . yadvā cyut + ghañarthe kaḥ .) kṣaritam . yathā --
     pivantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam .. iti śrībhāgavatam .. (skhalitam . yathā, raghuḥ . 11 . 25 .
     sambhramo'bhavadapoḍhakarmaṇāṃ ṛtvijāṃ cyutavikaṅkatasrucām ..)

cyutiḥ, strī, (cyavate śoṇitādikamasyā iti . cyu + apādāne ktin .) bhagam . iti hemacandraḥ . 3 . 609 .. gudadvāram . iti śabdaratnāvalī .. (cyu + bhāve ktin .) kṣaraṇam . yathā --
     kuryāṃ harasyāpi pinākapāṇerdhairyacyutiṃ ke mama dhanvino'nye .. iti kumārasambhave . 3 . 10 ..

cyupaḥ, puṃ, (cyavante bhāṣante'nena iti . cyu + cyuvaḥ kicca . uṇāṃ . 3 . 24 . iti paḥ sa ca kit cyudhāturatra bhāṣaṇārthe vartate ityuj jvaladattaḥ .) mukham . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

cyusa, ka hānau . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) kvacit pustake hāse . antaḥsthādiyuktaḥ . ka, cyosayati . iti durgādāsaḥ ..

cyotaṃ, klī, (cyuta + pṛṣodarāditvādotve sādhuḥ .) ścotam . ghṛtādikṣaraṇam . ityamaraṭīkā ..

cyautnaḥ, tri, (cyavate iti . janidācyu sriti . uṇāṃ . 4 . 104 . iti tnaṇ .) gamanakartā . aṇḍajaḥ . kṣīṇapuṇyaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. balam . ityujjvaladattaḥ ..)

cha

cha, chakāraḥ . sa tu vyañjanasaptamavarṇaḥ . cavargadvitīyavarṇaśca . (vaṅgākṣaraiḥ) tasya lekhanaprakāro yathā,
     ūrdhvādadhogatā rekhā kuñcitā kuṇḍalī tataḥ .
     punaścādhogatā tāsu santi brahmeśaviṣṇavaḥ ..
iti varṇoddhāratantram .. * .. asyoccāraṇasthānaṃ tālu . iti vyākaraṇam .. (icuyaśānāntālu . iti sūtrakāreṇoktam .
     kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhājāvupū .. iti śikṣāgranthaḥ ..) asyotpattiryathā . prapañcasāre .
     visargastālugaḥ soṣmā śaṃ cavargañca yantathā . atrottaratrāpi vargasya dvitīyādivarṇoccāraṇe svarasparśanāditi stokagambhīrasaṃsparśāditi ca yathāsthānamanvetīti taṭṭīkākāro viśvarūpaḥ .. asyā dhyānaṃ yathā, varṇoddhāratantre .
     dhyānamasyāḥ pravakṣyāmi dbibhujāntu trilocanām .
     pītāmbaradharāṃ nityāṃ varadāṃ bhaktavatsalām .
     evaṃ dhyātvā chakārantu tanmantraṃ daśadhā japet ..
asya svarūpaṃ yathā, kāmadhenutantre .
     chakāraṃ paramāścaryaṃ svayaṃ paramakuṇḍalī .
     satataṃ kuṇḍalīyuktaṃ pañcadevamayaṃ sadā ..
     pañcaprāṇamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā .
     tribindusahitaṃ varṇaṃ sadā īśvarasaṃyutam ..
     pītavidyullatākāraṃ chakāraṃ praṇamāmyaham ..
tasya nāmāni yathā, tantraśāstre .
     chaśchandanaṃ suṣumṇā ca paśuḥ paśupatirmṛtiḥ .
     nirmalaṃ taralaṃ vahnirbhūtamātrā vilāsinī ..
     ekanetraśca vṛṣalī dviśirā vāmakūrparaḥ .
     gokarṇā lāṅgalī vāmakāmamattā sadāśivaḥ ..
     mātā niśācaraḥ pāyurvikṣataḥ sthitiśabdakaḥ ..


chaṃ, tri, (chāyate pariskriyate yat iti . cho + karmaṇi ghañarthe kaḥ .) nirmalam . iti medinī . che, 1 .. taralam . ityekākṣarakoṣaḥ ..

chaḥ, puṃ, (cho + bhāve ḍaḥ ghañarthe ko vā .) chedanam . ityekākṣarakoṣaḥ ..

chagaḥ, puṃ strī, (chaṃ yajñādau chedanaṃ gacchati prāpnotīti . gama + ḍaḥ .) chāgaḥ . iti hemacandraḥ . 4 . 1275 ..

chagaṇaṃ, klī puṃ, (chada + ḍaḥ . chaḥ tasmai agneśchādanāyetyarthaḥ gaṇyate iti . gaṇa + karmaṇi ap .) karīṣaḥ . iti hemacandraḥ . 4 . 12 . 73 ..

chagalaṃ, klī, (chyati chinatti chāyate vā . cho + chedane + cho gug hnasvaśca . uṇāṃ . 1 . 113 . iti kalac pratyayaḥ dhātorgugāgamo hnasvaśca .) nīlavastram . iti medinī . le, 1 ..

chagalaḥ, puṃ strī, (chāyate chidyate devopahārāya iti . cho + kalac gugāgamo hrasvaśca .) chāgaḥ . iti medinī . le, 91 .. (yathā, suśrute . 1 . 46 .
     nāti śīto guruḥ strigdho mandapittakaphaḥ smṛtaḥ .
     chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ ..
)

[Page 2,464c]
chagalakaḥ, puṃ strī, (chagala + svārthe kan .) chāgaḥ ityamaraḥ . 2 . 9 . 76

chagalā, strī, (chagalastadākāro'styasya chagalavat tvak vidyatye'syeti vā . arśaādibhyo'c . 5 . 2 . 127 . iti ac ṭāp ca .) vṛddhadārakavṛkṣaḥ . iti śabdaratnāvalī medinī ca .. (vyavahāro'syā yathā, cuccūpūthikātaruṇījīvantīvimbītikānandībhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarvudārakovidāraprabhṛtīni . iti suśrute sūtrasthāne 46 adhyāye ..)

chagalāṅghrī, strī, (chagalavadaṅghrirmūlamasyāḥ . tato ṅīṣ .) chagalāntrī . ityamaraṭīkāyāṃ ramānāthaḥ ..

chagalāṇḍī, strī, (chagalavadaṇḍaṃ antraṃ yasyāḥ .) chagalāntrī . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (puṃsi tu pīṭhasthānabhede . yathā, devībhāgavate . 7 . 30 . 73 .
     chagalaṇḍe pracaṇḍā tu caṇḍikā'marakaṅkaṭe ..)

chagalāntrikā, strī, (chagalāntrī + svārthe kan . ṭāpi pūrbahnasvaḥ .) chagalāntrī . iti śabdaratnāvalī ..

chagalāntrī, strī, (chagalavadantraṃ yasyāḥ .) vṛddhadārakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 137 .. vṛkaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne . 38 adhyāye . śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputtraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍacīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti ..)

chagalī, strī, (chagala + jātitvāt ṅīṣ .) chāgamātā . vṛddhadārakavṛjñaḥ . iti viśvaḥ ..

chaṭā, strī, (cho + aṭan kicca .) dīptiḥ . (yathā, rājataraṅgiṇyām . 4 . 128 .
     pratāpāṃśucchaṭākūṭaiḥ paṭavāsamadharmabhiḥ .
     jambudvīpadvijendrasya yenātanyata maṇḍanam ..
) samūhaḥ . yathā, māghe . 1 . 47 ..
     saṭācchaṭābhinnaghanena bibhratā nṛsiṃhasaiṃhīmatanuṃ tanuntvayā . (saṭāchaṭābhiḥkeśarasamūhaiḥ . iti mallināthaḥ ..)

chaṭāphalaḥ, puṃ, (chaṭā iva parasparasaṃsṛṣṭāni phalāni yasya .) guvākavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (pūgaśabde vivṛtirasya jñeyā ..)

chaṭābhā, strī, (chaṭābhirdīptibhirbhāti iti . bhā + kvip . yadvā . bhā + kaḥ . ṭāp ca .) vidyut . iti hārāvalī . 58 ..

cha(tra)ttraṃ, klī, (chādayatyanenātapādikamiti . chada + ṇic + sarvadhātubhyaḥ ṣṭran . uṇāṃ . 4 . 158 . iti ṣṭran ṇilopaḥ hnasvatvañca .) raudravṛṣṭinivāraṇārthāvaraṇaviśeṣaḥ . chāti iti bhāṣā .. tatparyāyaḥ . ātapatram 2 . ityamaraḥ . 2 . 8 . 32 .. chāyāmitram 3 paṭoṭajam 4 . iti śabdaratnāvalī .. ātapavāraṇam 5 . rājacchatraṃ yathā --
     ātapatrañca rājñastu nṛpalakṣma sitantu tat .
     puṇḍarīkamatho bhadrāsanaṃ rājāsanaṃ tu yat ..
iti jaṭādharaḥ .. api ca śabdaratnāvalyām .
     chattre kanakadaṇḍe tu rāgaśṛṅgamudāhṛtam .
     nṛpalakṣma bhavettattu yacchattraṃ pṛthivībhujām ..
tasya guṇāḥ . vṛṣṭyātapadhūlivāyuhimanāśitvam . varṇadṛṣṭikāritvam . guptyāvaraṇamaṅgalakāritvañca . iti rājaṃvallabhaḥ .. * .. tasyotpattiryathā . ekadā jyaiṣṭhamāse jamadagnimunirghanuṣi bāṇān sandhāya sandhāya pracikṣepa tatpatnī reṇukā tān bāṇānānīyānīya tasmai prādāt . sā madhyāhnakāle raudreṇa pīḍitā vṛkṣacchāyāsavalambya kiñcit kālaṃ sthitvā tānānināya . ṛṣistadā kruddhastāmāha kiṃ cireṇāgatā . sā āha sūryatejasā me śiraḥ pādau ca santaptau tena vṛkṣacchāyāmāśritya sthitā tasmāt cirāyaitat kṛtam . tacchrutvā munirāha adya sūryamastrāgnitejasā nipātayiṣyāmītyuktvā dhanuṣi bāṇān sandhāya sūryābhimukho'tiṣṭhat . sūryastaṃ dṛṣṭvā mīto dvijarūpeṇa āgatya āha sūryādannādi bhavati tenānnena bhavadbhiḥ karmāṇi kriyante kathamenaṃ haniṣyasi evaṃ mākārṣīstathāpi muniḥ śamaṃ na jagāma . atha sūryaḥ śirastrāṇaṃ chattraṃ nirmāya tasmai dattvā adyaprabhṛti etat loke pracariṣyati vratādiṣu ca asya dānaṃ mahāphalaṃ syādityuktvā gataḥ .. * .. tasya dānaphalaṃ yathā --
     chattraṃ hi bharataśreṣṭha ! yaḥ pradadyāt dbijātaye .
     śubhraṃ śataśalākaṃ vai sa pretya sukhamedhate ..
     sa śakraloke vasati pūjyamāno dvijātibhiḥ .
     apsarobhiśca satataṃ devaiśca bharatarṣabha ! ..
iti mahābhārate dānadharmaḥ .. atha chattrayuktiḥ .
     viśeṣaścātha sāmānyaṃ chattrasya dbividhā bhidā .
     rājñaśchattraṃ viśeṣākhyaṃ sāmānyañcānyaducyate ..
     tatra viśeṣacchattroddeśaḥ .
     sadaṇḍañcātha nirdaṇḍaṃ tajjñeyaṃ dbividhaṃ punaḥ .
     sadaṇḍaṃ tatra vijñeyaṃ sāraṇākuñcanātmakam ..
     daṇḍaḥ kandaḥ śalākāśca rajjurvastrañca kīlakaḥ .
     ṣaḍbhiretaiḥ susandiṣṭaiśchattramityabhidhīyate ..
     digaṣṭaṣaṭcaturhastadīrgho daṇḍo yugakramāt .
     ṣaḍbāṇavedanayanavitastyā kanda ucyate ..
     śatānyaśītiḥ ṣaṣṭiśca catvāriṃśadyugakramāt .
     śalākāḥ ṣaṭpañcavedatrihastaiḥ sammitāḥ kramāt ..
     navabhistantubhiḥ sūtraṃ sūtraistu navabhirguṇaḥ .
     guṇaistu navabhiḥ pāśo raśmistairnavabhirbhavet ..
     navāṣṭasaptaṣaṭsaṃkhyairaśmibhī rajjavaḥ kramāt .
     vastraṃ śalākādviguṇamāyāmena pratiṣṭhitam ..
     bhānudiggrahavasubhiraṅgulībhistu kīlakaḥ .
     ṣaṇṇāṃ ṣaṇmānamuditaṃ tadrājñāmeva bhūtaye ..
     pādonaṃ yuvarājasya anyeṣāntu tadardhataḥ ..
     etena rājño daṇḍo daśahastaḥ yuvarājasya tat anyeṣāmapi tadeva .
     viśuddhvakāṣṭhasya tu daṇḍakandau tathā śalākā api śuddhavaṃśajāḥ .
     rajjuśca raktā vasanañca raktaṃ chattraprasādaṃ nṛpatervadanti ..
     prasādamiti prasādārham .
     nīlo daṇḍaśca vastrañca śiraḥkumbhastu kānakaḥ .
     sauvarṇaṃ yuvarājasya pratāpaṃ nāma viśrutam ..
     cāndanau daṇḍakandau cet suśukle rajjuvāsasī .
     chattraṃ manoharaṃ rājñāṃ svarṇakumbhopaśobhitam ..
     śuklāni rajjuvāsāṃsi svarṇakumbhastathopari .
     idaṃ kanakadaṇḍākhyaṃ chattraṃ sarvārthasādhakam ..
     daṇḍakandaśalākāśca śuddhasvarṇena nirmitāḥ .
     kīlakaṃ svarṇaghaṭitamaśukle rajjuvāsasī ..
     kumbhādiratha haṃsādiścāmarādiryathākramam .
     kumbhādāvatha haṃsādau navaratnāni rakṣayet ..
     dvātriṃśanmauktikī mālā dvātriṃśattatra dāpayet .
     sarvopari brahmajātiṃ viśuddhaṃ hīrakaṃ nyaset ..
     daṇḍānte kurubindāṃśca padmarāgāṃśca vinyaset .
     svāmihastaikamānena cāmaraḥ sita iṣyate ..
     ityayaṃ navadaṇḍākhyaśchattrarājo mahībhujām .
     abhiṣeke vivāhe ca grahāṇāṃ prītivardhanaḥ ..
     patākā navadaṇḍāgre rājño'ṣṭāṅgulisaṃmitāḥ .
     ayaṃ digvijayī nāma chattrarājo mahībhujām ..
iti bhojarājakṛtayuktikalpataruḥ ..

chattraḥ, puṃ, (chada + ṇic + ṣṭran hrasvaśca .) mūlena patrena ca vacākāravṛkṣaḥ . chātāriyāviṣa . chātanāviṣa . kharaviṣa iti ca bhāṣā . tatparyāyaḥ . aticchattraḥ 2 kaṭuḥ 3 . iti ratnamālā .. bhūtatṛṇam . iti rājanirghaṇṭaḥ ..

chattrakaḥ, puṃ, (chattramiva kāyati iti . kai + kaḥ .) matsyaraṅgapakṣī . iti śabdacandrikā .. aticchattraḥ . rāṅgā kulekhāḍā iti bhāṣā .. iti ratnamālā .. īśvaragṛhaviśeṣaḥ . iti śabdaratnāvalī ..

chattragucchaḥ, puṃ, (chattramiva guccho yasya .) guṇḍatṛṇam . iti rājanirghaṇṭaḥ ..

chattracakraṃ, klī, (chattrākṛti cakram .) cakraviśeṣaḥ . yathā, samayāmṛte chattracakram .
     aśvinīmaghamūlādyaṃ cakraṃ chattratrayātmakam .
     pratīcīmadhyarekhāyā īśānāntaṃ hayādhipaḥ ..
     āgneyāntaṃ narādhīśo nairṛ tāntaṃ gajādhipaḥ .
     eṣāṃ chattravibhāgena jñātavyañca śubhāśubham ..
     anyasya rājño nāmarkṣaṃ yatra chattre tataḥ phalam .
     cāmaraṃ kalasaṃ bīṇā chattraṃ daṇḍaḥ patadgrahaḥ ..
     āsanaṃ kīlakaṃ rajjurnava bhedāḥ prakīrtitāḥ .
     yatra chattre sthitaḥ saurirbhaṅgaṃ tasya vinirdiśet ..
     cāmare caṇḍatā vāyoranāvṛṣṭiḥ prajāyate .
     durbhikṣañca bhavet ghoraṃ prajāpīḍā na saṃśayaḥ ..
     kalasasthe bhavedyuddhaṃ bhaṅgo ghātādikaṃ dhruvam .
     vīṇāsthenārkaputtreṇa paṭṭarājñī vinaśyati ..
     calacitto bhavedrājā bhayabhītā ca medinī .
     yadā ṛkṣatraye sauriśchattre daṇḍe patadgrahe ..
     tadā tasya bhavedbhaṅgaśchattrasyāsya na saṃśayaḥ .
     āsanasya bhavennāśa āsanasthe śanaiścare ..
     yuvarājakṣayaḥ kīle bandhanaṃ rajjusaṃsthite .
     saumyayukto'ticārasthaḥ śaniruktaphalo na hi ..
     vakragaḥ krūrayuktaśca sarvaṃ krūraṃ karoti saḥ .
     śanirāhukujādityā yadā jīvendusaṃyutāḥ ..
     uttarādhīśarāṅgo vai niścitaṃ chattrabhaṅgadāḥ .
     krūraṃ catuṣṭayañcaiva budhacandreṇa saṃyutam ..
     pūrbacchattravināśāya tathā pāpacatuṣṭayam .
     śukrendusaṃyutaṃ chattre dakṣiṇe śasyabhaṅgadam ..
     evamanyeṣu rājyeṣu nāmarkṣāt phalamādiśet .
     yathā duṣṭaphalaḥ sauristathā saumyaphalo guruḥ ..
     bhaumajñau gururāhū ca ravicandrau bale samau .
     yathā hānikarāḥ krūrāstathā saumyāḥ śubhaṅkarāḥ ..
     ete'trāṣṭau grahāśchattre paracakreṇa bhaṅgadāḥ .
     nṛpanāmarkṣago rāhuḥ keturvā yatra saṃsthitaḥ ..
     chattrabhaṅgo bhavettasya viṣadānena bhūpateḥ .
     mṛgayāsāhasaṃ yātrāṃ duṣṭahastyaśvavāhanam ..
     vigrahañca tyajedrājā chattrasthe krūrakhecare .
     jñātvaivaṃ śāntikaṃ kuryāt grahāṇāṃ jāyate śubham ..


chattradhāraḥ, tri, (chattraṃ dharatīti . dhṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) chattradharaḥ . chātidharā iti bhāṣā .. tatparyāyaḥ . chāyākaraḥ 2 . iti hemacandraḥ . 3 . 428 .. (yathā, pañcatantre . 3 . 67 . svapakṣe ca yathā, jananī devī kañcukī mālikaḥ śayyāpālakaḥ spaśādhyakṣaḥ sāṃvatsarikaḥ bhiṣak jalavāhakaḥ tāmbūlavāhakaḥ ācāryaḥ aṅgarakṣakaḥ sthānacintakaḥ chattradhāraḥ vilāsinī ca ..)

chattrapattraṃ, klī, (chattramiva pattramasya .) sthalapadmam . iti trikāṇḍaśeṣaḥ ..

chattrapattraḥ, puṃ, (chattramiva vistṛtaṃ pattramasya .) bhūrjavṛkṣaḥ . iti ratnamālā .. (bhūrjaśabde vivṛtirasya jñātavyā ..) mānakacuḥ . iti kecit .. saptaparṇavṛkṣaḥ . iti ca kecit ..

chattrabhaṅgaḥ, puṃ, (chattrasyeva rakṣituḥ svāmina ityathaḥ bhaṅgo yatra .) vaidhavyam . svātantryam . nṛpanāśaḥ . iti medinī . ge, 56 ..

chattrā, strī, (chattramiva ākṛtirvidyate'syāḥ . arśaāditvādaca tataṣṭāp . yadvā, chadati ācchādayati svotpattisthānamiti . chad + sarvadhātubhyaḥ ṣṭran . uṇāṃ . 4 . 158 . iti ṣṭran . tataḥ ṣillakṣaṇasya ṅīṣo'nityatvāt ṭāp .) miṣiḥ . maurī iti bhāṣā .. kustumburu . dhanyā iti bhāṣā .. (yathā -- mustaparpaṭakodīcyachattrākhyośīracandanaiḥ . śṛtaṃ śītaṃ jalaṃ dadyāt tṛḍdāhajvaraśāntaye .. chatrā dhānyākam .. iti bhāvaprakāśaḥ ..) śilīndhram . iti medinī . re, 38 .. koṃ ḍakachātā iti bhāṣā .. mañjiṣṭhā . iti rājanirghaṇṭaḥ .. (nivṛttasantāpāntargatarasāyanauṣadhiviśeṣaḥ . tasya lakṣaṇaṃ yathā, suśrute cikitsitasthāne 30 aḥ .
     kṛṣṇasarpasvarūpeṇa vārāhīkandasambhavā .
     ekapatrā mahāvīryā bhinnāñjanasamaprabhā ..
     chattrāticchattrake vidyādrakṣoghne kandasambhave ..
)

chattrākaṃ, klī, (chattrā iva kāyatīti . kai + kaḥ .) kimpākuḥ . chattrikā . iti prāyaścittavivekaḥ .. (yathā, manuḥ . 5 . 19 .
     chattrākaṃ viḍvarāhañca laśunaṃ grāmakukkuṭam .
     palāṇḍuṃ gṛñjanañcaiva matyā jagdhvā pateddbijaḥ ..
)

chattrākaḥ, puṃ, (chattramiva akati ācchādakatvaṃ gacchatīti . chattra + ak + ac .) jālavarvūrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

chattrākī, strī, (chattrāka + gaurāditvāt ṅīṣ .) rāsnā . ityamaraḥ . 2 . 4 . 115 ..

chattrāticchattraḥ, puṃ, (chattramatikramya chadati ācchādayatīti . ati + chad + ṣṭran .) chattrākārajalodbhavasugandhākhyatṛṇaviśeṣaḥ . tatparyāyaḥ . chattrāticchattrā 2 pālaghnyaḥ 3 aticchattrā 4 sugandhā 5 chattrakaḥ 6 kaṭukaḥ 7 kaṭuḥ 8 . iti śabdaratnāvalī ..

chattrādhānyaṃ, klī, (chattrā dhānyamiva .) dhanyākam . iti rājanirghaṇṭaḥ ..

chattrikā, strī, (chattrā eva . chattrā + svārthe kan . ata itvañca .) śilīndhram . koṃḍakachātā iti bhāṣā .. tatparyāyaḥ . gomayacchattrikā 2 dilīram 3 śilīndhrakam 4 urvaṅgam 5 vasāroham 6 golāsam 7 . iti hārāvalī .. chattrākam 8 . iti smṛtiḥ .. ucchilīndhram 9 . iti śrībhāgatam .. karīṣekṣupalālapṛthvībeṇujacchattrikāyāḥ sāmānyaguṇāḥ . śītatvam . kaṣāyatvam . svādutvam . picchilatvam . gurutvam . chardyatīsārajvaraśleṣmarogakāritvañca .. palālajacchattrikāguṇāḥ . pāke svādurasatvam . rūkṣatvam . doṣakāritvañca .. śucisthānakāṣṭhavaṃśagoṣṭhajaśvetacchattrikāyā guṇaḥ . atidoṣakāritvam . anyacchattrikāstebhyo vigarhitāḥ . iti rājavallabhaḥ ..

chattrī, [n] puṃ, (chattraṃ kauśalādibhirācchādakatvaṃ vidyate'sya . chattra + iniḥ .) nāpitaḥ . iti śabdaratnāvalī .. chattraviśiṣṭe, tri . yathā --
     gacchedvarṣātape chattrī daṇḍī rātryaṭavīṣu ca . iti smṛtiḥ .. (yathā ca harivaṃśe . 253 . 5 .
     mauñjī yajñopavītī ca chattrī daṇḍājinī tathā .
     vāmano dhūmaraktākṣo bhagavān bālarūpadhṛk ..
)

chatvaraḥ, puṃ, (chadate apavārayati varṣoṣṇādikamiti . chada apavāraṇe + chitvaracchatvareti . uṇāṃ . 3 . 1 . iti ṣvarac pratyayena sādhuḥ .) gṛham . kuñjaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

chada, t ka saṃvṛtau . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) chadayati . iti durgādāsaḥ .. (yathā, kavirahasye . 16 .
     chadayati suralokaṃ yo guṇairyañca yuddhe surayuvativimuktāśchādayanti srajaśca ..)

chada, ki ña saṃvṛtau . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-ubhaṃ-sakaṃ-seṭ .) ki ña, chādayati chādayate chadati chadate diśaṃmeghaḥ . ācchādayati ityarthaḥ . iti durgādāsaḥ ..

chada, ma ki ña ūrjane . ūrjanaṃ balaṃ jīvanañca . iti kavikalpadrumaḥ .. (curāṃ-pakṣe bhvāṃ-ubhaṃsakaṃ-seṭ .) chadayati puttraṃ pitā . jīvayati balavantaṃ karoti vā ityarthaḥ . iti durgādāsaḥ ..

chadaḥ, puṃ, (chadati ācchādayatīti . chada + ac .) pattram . (yathā, rāmāyaṇe . 2 . 55 . 6 .
     tato nyagrodhamāsādya mahāntaṃ haritacchadam ..) pakṣaḥ . granthiparṇavṛkṣaḥ . tamālavṛkṣaḥ . iti medinī . de, 5 ..

chadanaṃ, klī, (chadati ācchādayatīti . chada + lyuḥ .) patram . pakṣaḥ . (yathā, mahābhārate . 3 . 158 . 69 .
     vimalasphāṭhikābhāni pāṇḍaracchadanairdbijaiḥ .
     kalahaṃsairupetāni sārasābhirutāni ca ..
chada + bhāve lyuṭ .) pidhānam . iti medinī . ne, 65 .. tamālapatram . iti rājanirghaṇṭaḥ .. tejapāta iti bhāṣā ..

chadapattraḥ, puṃ, (chadāni ācchādakāni pattrāni yasya .) bhūrjapatravṛkṣaḥ . iti kācit ratnamālā ..

chadiḥ, [s] klī, (chādayatīti chādyate'nena vā . chaṃd + ṇic + arciśucihusṛpichādichardibhya isiḥ . uṇāṃ . 2 . 109 . iti isiḥ . ismantrankviṣu ca . 6 . 4 . 97 . iti hrasvaḥ .) paṭalam . ityamaraḥ . 2 . 2 . 14 .. (yathā, bhāgavate . 7 . 14 . 13 .
     kṛmiviḍ bhasmaniṣṭhāntaṃ kvedaṃ tucchaṃ kalevaram .
     kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ ..
)

chadma, [n] klī, (chadyate āvriyate svarūpamaneneti . chada + sarvadhātubhyo manin . uṇāṃ . 4 . 144 . iti manin .) vyājaḥ . (yathā, radhuḥ . 12 . 2
     taṃ karṇamūlamāgatya rāme śrīrnyasyatāmiti .
     kaikeyīśaṅkayevāha palitacchadmanā jarā ..
) kapaṭaḥ . śāṭyam . apadeśaḥ . svarūpācchādanam . iti medinī . ne, 64 ..

chadmatāpasaḥ, puṃ, (chadmanā kapaṭena tāpasaḥ . aprakṛtatapasvitayā evāsya tathātvam .) chalatapasvī . tatparyāyaḥ . sarvābhisandhī 2 vaiḍālavratikaḥ 3 veśadhārī 4 . iti śabdaratnāvalī ..

chadmikā, strī, (chadma astyasyāḥ . brīhyāditvādiniḥ saṃjñāyāṃ kan ṭāp ca .) guḍūcī . iti rājanirghaṇṭaḥ ..

chandaḥ, puṃ, (chandyate iti . chanda + bhāve ghañ .) abhiprāyaḥ . (yathā, rāmāyaṇe . 2 . 9 . 7 .
     mayocyamānaṃ yadi te śrotuṃ chando vilāsini ! .
     śrūyatāmabhidhāsyāmi śrutvā caitadvidhīyatām ..
) vaśaḥ . ityamaraḥ . 3 . 3 . 88 .. abhilāṣaḥ . iti bharataḥ .. viṣam . iti śabdacandrikā .. rahasi tri . ityamaraṭīkāsārasundarī ..

chandaḥ, [s] klī, (candayati āhlādayati candyate'nena vā . cadi āhlāde + canderādeśca chaḥ . uṇāṃ . 4 . 218 . iti asun casya chaśca .) vedaḥ . (yathā, raghuḥ . 1 . 11 .
     āsīnmahīkṣitāmādyaḥ praṇavacchandasāmiva ..) svairācāraḥ . abhilāṣaḥ . (yathā, mahābhārate . 12 . 201 . 12 .
     kāmātmakāśchandasi karmayogā ebhirvimuktaḥ paramaśnuvīta ..) padyam . iti medinī . se, 22 .. asya lakṣaṇaṃ yathāha gaṅgādāsaḥ .
     padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā .
     vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavet ..
     samamardhasamaṃ vṛttaṃ viṣamañceti tattridhā .
     samaṃ samacatuṣpādaṃ bhavatyardhasamaṃ punaḥ ..
     ādistṛtīyavadyasya pādasturyo dvitīyavat .
     bhinnacihnacatuṣpādaṃ viṣamaṃ parikīrtitam ..
eṣāmarthaḥ . akṣarasaṃkhyātaṃ akṣaragaṇanayā pariprāptaṃ vṛttamucyate . mātrākṛtā mātrāgaṇanayā nirṇītā jātirjātisaṃjñikā bhavati . samaṃ samacatuṣpādam . ardhasamaṃ yasya prathamaḥ pādaḥ tṛtīyena pādena tulyaḥ caturthaḥ pādo dvitīyena pādena tulyaḥ . viṣamaṃ pṛthaklakṣaṇacatuṣpādam .. (tatra samavṛttantu ukthādisaṃjñābhedena ṣaḍviṃśatiprakārakam . yaduktaṃ chandomañjaryām .
     ārabhyaikākṣarāt pādādekaikākṣaravardhitaiḥ .
     pādairukthādisaṃjñaṃ syācchandaḥ ṣaḍviṃśatiṃ gatam ..
     ukthātyukthā tathā madhyā pratiṣṭhānyā supūrbikā .
     gāyattryuṣṇiganuṣṭup ca bṛhatī paṅktireva ca ..
     triṣṭup ca jagatī caiva tathātijagatī matā .
     śarkarī sātipūrbā sthādaṣṭyatyaṣṭī tathā smṛte ..
     dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ .
     vikṛtiḥ saṃskṛtiścaiva tathātikṛtirutkṛtiḥ ..
chandolakṣaṇopayogigaṇāstu daśa . yaduktaṃ tatraivamyarastajaibhnagairlāntairebhidaśabhirakṣaraiḥ . samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā .. mastrigurustrilaghuśca nakāro bhādiguruḥ punarādilaghuryaḥ . jo gurumadhyagato ralamadhyaḥ so'ntaguruḥ kathito'ntalaghustaḥ .. gurureko gakārastu lakāro laghurekakaḥ . krameṇa caiṣāṃ rekhābhiḥ saṃsthānaṃ darśyate yathā .. ma ''', na ..., bha '.., ya .'', ja .'., ra '.', sa ..', ta ''., ga ', la .) chandastu nānāvidham . tasya granthāḥ chandovicitipiṅgalacchandomañjarīvṛttaratnākaraśrutavodhādayaḥ santi teṣu chandomañjaryādyuktalakṣaṇo dāharaṇādīni likhyante ..

chandasāṃ vṛttināmāni .
     ekākṣarā vṛttiḥ . ukthā .
     śrīḥ
     dbyakṣarā vṛttiḥ . atyukthā .
     strī
     tryakṣarā vṛttiḥ . madhyā .
     nārī
     mṛgī
     caturakṣarā vṛttiḥ . pratiṣṭhā .
     kanyā
     satī
     pañcākṣarā vṛttiḥ . supratiṣṭhā .
     paṅktiḥ
     priyā
     ṣaḍakṣarā vṛttiḥ . gāyattrī .
     tanumadhyā
     śaśivadanā
     somarājī
     vidyullekhā
     vasumatī
     saptākṣarā vṛttiḥ . uṣṇik .
     madhumatī
     kumāralalitā
     madalekhā
     haṃsamālā
     aṣṭākṣarā vṛttiḥ . anuṣṭup .
     citrapadā
     māṇavakam
     māṇavakakrīḍamiti . kecit .
     vidyunmālā
     samānikā
     pramāṇikā
     nagasvarūpiṇī iti kutrāpi .
     gajagatiḥ
     haṃsarutam
     nārācikā
     navākṣarā vṛttiḥ . bṛhatī .
     bhujagaśiśubhṛtā
     bhṛtetyatra sṛteti yuteti ca kecit .

chandasāṃ lakṣaṇagaṇāḥ .
     gśrī '
     gau strī ','
     mo nārī '''
     ro mṛgī '.'
     gmau cet kanyā ','''
     nagi satī ...,'
     bhgau giti paṅktiḥ '..,','
     salagaiḥ priyā ..',.,'
     tyau cet tanumadhyā ''.,.''
     śaśivadanā nyau ...,.''
     dviyā somarājī .'',.''
     vidyallekhā mo maḥ ''','''
     tsau ced vasumatī ''.,..'
     nanagi madhumatī ...,...,'
     kumāralalitā jsgāḥ .'.,..','
     masgau syāt madalekhā ''',..','
     saragairhaṃsamālā ..','.','
     citrapadā yadi bhau gau '..,'..,','
     bhāttalagā māṇavakam '..,''.,.,'
     mo mo go go vidyunmālā ''',''',','
     glau rajau samānikā tu ',.,'.',.'.
     pramāṇikā jarau lagau .'.,'.',.,'
     nabhalagā gajagatiḥ ...,'..,.,'
     mnau gau haṃsarutametat ''',...,','
     nārācikā tarau lagau ''.,'.',.,'
     bhujagaśiśubhṛtā nau maḥ ...,...,'''

chandasāmudāharaṇāni .
     śrīste . sāstām ..
     gopastrībhiḥ . kṛṣṇo reme ..
     gopānāṃ nārībhiḥ . śliṣṭo'vyāt kṛṣṇo vaḥ ..
     sā mṛgīlocanā . rādhikā śrīpateḥ ..
     bhāsvatkanyā saikā dhanyā . yasyāḥ kūle kṛṣṇo'svelat ..
     muraripo ! tava padam . namati sā nanu satī ..
     kṛṣṇasanāthā tarṇakapaṅktiḥ . yāmunakacche cāru cacāra ..
     vrajasubhruvo vilasatkalāḥ . abhavan priyā muravairiṇaḥ ..
     mūrtirmuraśatroratyadbhutarūpā .
     āstāṃ mama citte nityaṃ tanumadhyā ..
     śaśivadanānāṃ vrajataruṇīnām .
     adharasudhormiṃ madhuripuraicchat ..
     hare ! somarājīsamā te yaśaḥśrīḥ .
     jaganmaṇḍalasya cchinattyandhakāram ..
     raviduhitṛtaṭe navakusumatatiḥ .
     vyadhita madhumatī madhumathanamudam ..
     murāritanuvallī kumāralalitā sā .
     vrajaiṇanayanānāṃ tatāna mudamuccaiḥ ..
     raṅge bāhuvilagnāddantīndrānmadalekhā .
     lagnābhūnmuraśatrau kastūrīrasacarcā ..
     yāmunasaikatadeśe gopavadhūjalakelau .
     kaṃsariporgatilīlā citrapadā jagadavyāt ..
     cañcalacūḍañcapalairvatsakulaiḥ keliparam .
     dhyāya sakhe smeramukhaṃ nandasutaṃ māṇavakam ..
     vāso vallīvidyunmālā varhaśreṇī śākraścāpaḥ .
     yasminnāstāṃ tāpocchittyai gomadhyasthaḥ kṛṣṇāmbhodaḥ ..
     yasya kṛṣṇapādapadmamasti hṛttaḍāgasadma .
     dhīḥ samānikā pareṇa nocitātra matsareṇa ..
     punātu bhaktiracyutā sadācyutāṅghripadmayoḥ .
     śrutismṛtipramāṇikā bhavāmburāśitārikā ..
     ravisutāparisare viharato dṛśi hareḥ .
     vrajabadhūgajagatimudamalaṃ vyatanuta ..
     hradataṭanikaṭakṣauṇī bhujagaśiśubhṛtā yāsīt .
     muraripudalite nāge vrajajanasukhadā sābhūt ..

chandasāṃ vṛttināmāni .
     maṇimadhyam
     bhujaṅgasaṅgatā
     halamukhī
     bhadrikā
     daśākṣarā vṛttiḥ . paṅktiḥ .
     rukmavatī
     rūpavatī kvacit . campakamālā
     iti kvāpi .
     mattā
     tvaritagatiḥ
     manoramā
     śuddhavirāṭ
     paṇavam
     mayūrasāriṇī
     upasthitā
     dīpakamālā
     haṃsī
     ekādaśākṣarā vṛttiḥ . triṣṭup .
     indravajrā
     upendravajrā
     upendravajrāyā indravajrāyāśca
     caraṇaghaṭitā upajātayaḥ . tāśca
     caturvarṇaprastārabhedādādyantyau tyaktrā
     caturdaśaprakārā bhavanti .
     sumukhī
     śālinī
     asyāścaturthe tataḥ saptame ca yatiḥ .
     vātormī
     bhramaravilasitā
     bhramaravilasitamiti kecit .
     anukūlā
     rathoddhatā
     svāgatā

chandasāṃ lakṣaṇagaṇāḥ .
     syānmaṇimadhyaṃ cet bhamasāḥ '..,''',..'
     sajarairbhujaṅgasaṅgatā ..',.'.,'.'
     rānnasāviha halamukhī '.',...,..'
     bhadrikā bhavati ro narau '.',...,'.'
     rukmavatī sā yatra bhamasgāḥ '..,''',..','
     jñeyā mattā mabhasagasṛṣṭa ''','..,..','
     tvaritagatiśca najanagaiḥ ...,.'.,...,'
     narajagairbhavenmanoramā ...,'.',.'.,'
     msau jgau śuddhavirāḍidaṃ matam ''',..',.'.,'
     mnau ygau ceti paṇavanāmedam ''',...,.'','
     rjau ragau mayūrasāriṇī syāt '.',.'.,'.','
     to jau guruṇeyamupasthitā ''.,.'.,.'.,'
     dīpakamālā bhmau matā jagau '..,''',.'.,'
     jñeyā haṃsī mabhanagayutā ''','..,...,'
     syādindravajrā yadi tau jagau gaḥ ''.,''.,.'.,','
     upendravajrā jatajāstato gau .'.,''.,.'.,','
     anantaroritalakṣmabhājau
     pādau yadīyāvupajātayastāḥ .
     itthaṃ kilānyāsvapi miśritāsu
     vadanti jātiṣvidameva nāma ..
     najajalagairgaditā sumukhī ...,.'.,.'.,.,'
     māttau gau cet śālinī vedalokaiḥ
     ''',''.,''.,','
     vātormīyaṃ gaditā mbhau tagau gaḥ
     ''','..,''.,','
     mo go nau go bhramaravilasitā ''',',...,...,'
     syādanukūlā bhatanagagāścet '..,''.,...,','
     rāt parairnaralagai rathoddhatā '.',...,'.',.,'
     svāgatā ranabhagairguruṇā ca '.',...,'..,','

chandasāmudāharaṇāni .
     kāliyabhogābhogagatastanmaṇimadhyasphītarucā .
     citrapadābho nandasutaścāru nanarta smeramukhaḥ ..
     taralā taraṅgariṅgitairyamunā bhujaṅgasaṅgatā .
     kathametu vatsacārakaścapalaḥ sadaiva tāṃ hariḥ ..
     kāyamanovākyaiḥ pariśuddhairyasya sadā kaṃśadbiṣi bhaktiḥ .
     rājyapade harmyālirudārā rukmavatī vighnaḥ khalu tasya ..
     pītvā mattā madhu madhupālī kālindīye taṭavanakuñje .
     uddīvyantīrvrajajanarāmāḥ kāmāsaktā madhujiti cakre ..
     tvaritagatirvrajayuvatistaraṇisutāvipinagatā .
     muraripuṇā ratiguruṇā pariramitā pramadamitā ..
     taraṇijātaṭe vihāriṇī vrajavilāsinī vilāsataḥ .
     muraripostanuḥ punātu vaḥ sukṛtaśālināṃ manoramā ..
     goṣṭhe giriṃ savyakareṇa dhṛtvā ruṣṭendravajrāhatiyuktavṛṣṭau .
     yo gokulaṃ gopakulañca susthaṃ cakre sa norakṣatu cakrapāṇiḥ ..
     upendravajrādimaṇicchaṭābhirvibhūṣaṇānāṃ churitaṃ vapuste .
     smarāmi gopībhirupāsyamānaṃ suradrumūle maṇimaṇḍapastham ..
     taraṇisutātaṭakuñjagṛhe vadanavidhusmitadīdhitibhiḥ .
     timiramudasya mukhaṃ sumukhī harimavalokya cucumba ciram ..
     aṃho hanti jñānavṛddhiṃ vidhatte dharmaṃ ghatte kāmamarthañca sūte .
     muktiṃdatte sarvadopāsyamānā puṃsāṃ śraddhāśālinī viṣṇubhaktiḥ ..
     dhyātā mūrtiḥ kṣaṇamapyacyutasya
     śreṇī nāmnāṃ gaditā helayāpi .
     saṃsāre'smin duritaṃ hanti puṃsāṃ
     vātormīpotamivāmbhodhimadhye ..
     mugdhe ! mānaṃ parihara na cirāttāruṇyante saphalayatu hariḥ .
     phullāvallī bhramaravilasitābhāve śobhāṃ kalayati kimu tām ..
     vallavaveśā muraripumūrtirgopamṛgākṣīkṛtaratipūrtiḥ .
     vāñchitasiddhyai praṇatiparasya syādanukūlā jagati na kasya ..
     rādhikā dadhiviloḍanasthitā kṛṣṇaveṇuninadairathoddhatā .
     yāmunaṃ taṭanikuñjamañjasā sā jagāmasalilāhṛticchalāt ..
     yasya cetasi sadā muravairī vallavījanavilāsavilolaḥ .
     tasya nūnamamarālayabhājaḥ svāgatādarakaraḥ surarājaḥ ..

chandasāṃ vṛttināmāni .
     dodhakam
     moṭanakam
     śyenī
     śyenikā iti kvacit .
     śrīḥ
     vṛttā
     bhadrikā
     mauktikamālā
     upasthitam
     upacitram
     kupuruṣajanitā
     anavasitā
     vidhvaṅkamālā
     sāndrapadam
     śikhaṇḍitam
     dvādaśākṣarā vṛttiḥ . jagatī .
     candravartma
     vaṃśasthavilam
     vaṃśastanitamiti kvāpi .
     indravaṃśā
     vaṃśasthavilendravaṃśacaraṇobhayaghaṭitā-
     ścaturvarṇaprastārīyādyantavyatirikta-
     caturdaśaprakārā upajātayo bhavanti .
     jaloddhatagatiḥ
     bhujaṅgaprayātam
     toṭakam
     sragviṇī
     vaiśvadevī

chandasāṃ lakṣaṇagaṇāḥ .
     dodhakamicchati bhatritayādgau '..,'..,'..,','
     syānmoṭanakaṃ tajajāśca lagau ''.,.'.,.'.,.,'
     śyenyudīritā rajau ralau guruḥ '.',.'.,'.',.,'
     bāṇarasaiḥ syāt bhatanagagaiḥ śrīḥ '..,''.,...,','
     nanasagagururacitā vṛttā ...,...,..',','
     nanaralagurubhiśca bhadrikā ...,...,'.',.,'
     mauktikamālā yadi bhatanāt gau '..,''.,...,','
     upasthitamidaṃ jsautād gakārau .'.,..',''.,','
     upacitramidaṃ sasasāllagau ..',..',..',.,'
     kupuruṣajanitā nanau rgau gaḥ ...,...,'.',','
     anavasitā nyau bhgau gururante ...,.'','..,','
     vidhvaṅkamālā bhavettau tagau gaḥ ''.,''.,''.,','
     sāndrapadaṃ syādbhatanagalaiśca '..,''.,...,',.
     śikhaṇḍitamidaṃ jsau tgau guruścet
     .'.,..',''.,','
     candravartma nigadanti ranabhasaiḥ '.',...,'..,..'
     vadanti vaṃśasthavilaṃ jatau jarau .'.,''.,.'.,'.'
     syādindravaṃśā tatajairasaṃyutā ''.,''.,.'.,'.'
     jasau jasayutau jaloddhatagatiḥ .'.,..',.'.,..'
     bhujaṅgaprayātaṃ caturbhiryakāraiḥ .'',.'',.'',.''
     vada toṭakamabdhisakārayutam ..',..',..',..'
     kīrtitaiṣā catūrephikā sagviṇī
     '.','.','.','.'
     bāṇāśvaiśchinnā vaiśvadevī mamau yau
     ''',''',.'',.''

chandasāmudāharaṇāni .
     deva ! sadodhakadambatalastha ! śrīdhara ! tārakanāmapadaṃ me .
     kaṇṭhatale'suvinirgamakāle svalpamapi kṣaṇameṣyati yogam ..
     raṅge khalu mallakalākuśalaścāṇūramahābhaṭamoṭanakam .
     yaḥ kelilavena cakāra sa me saṃsāraripuṃ pratimoṭayatu ..
     yasya kīrtirindukundacandanaśyenyaśeṣalokapāvanī sadā .
     jāhnavīvaviśvabandyavibhramā taṃ bhajāmi bhāvagamyamacyutam ..
     candravartma pihitaṃ ghanatimirai rājavartma rahitaṃ janagamanaiḥ .
     iṣṭavartma tadalaṅkuru sarase ! kuñjavartmani haristava kutukī ..
     vilāsavaṃśasthavilaṃ mukhānilaiḥ
     prapūrya yaḥ pañcamarāgamudgiran .
     vrajāṅganānāmapi gānaśālināṃ
     jahāra mānaṃ sa hariḥ punātu naḥ ..
     daityendravaṃśāgnirudīrṇadīdhitiḥ
     pītāmbaro'sau jagatītamoharaḥ .
     yasmin mamajjuḥ śalabhā iva svayaṃ
     te kaṃsacāṇūramukhā makhadbiṣaḥ ..
     yadīyahalato vilokya vipadaṃ
     kalindatanayā jaloddhatagatiḥ .
     vilāsavipinaṃ viveśa sahasā
     karotu kuśalaṃ halī sa jagatām ..
     sadārātmajajñātibhṛtyo vihāya
     svametaṃ hradaṃ jīvanaṃ lipsamānaḥ .
     mayā kleśitaḥ kāliyetthaṃ kuru tvaṃ
     bhujaṅga ! prayātaṃ drutaṃ sāgarāya ..
     yamunātaṭamacyutakelikalā-
     lasadaṅghrisaroruhasaṅgarucim .
     mudito'ṭa kalerapanetumaghaṃ
     yadi cecchasi janma nijaṃ saphalam ..
     indranīlopaleneva yā nirmitā
     śātakumbhadravālaṅkṛtā śobhate .
     navyameghacchaviḥ pītavāsā hare-
     rmūrtirāstāṃ mamaivorasi sragviṇī ..
     arcāmanyeṣāṃ tvaṃ vihāyāmarāṇā-
     madvaitenaikaṃ kṛṣṇamabhyarca bhaktyā .
     tatrāśeṣātmanyarcite bhāvinī te
     bhrātaḥ ! sampannārāghanā vaiśvadevī ..

chandasāṃ vṛttināmāni .
     pramitākṣarā
     drutavilambitam
     mandākinī
     kusumavicitrā
     tāmarasam
     mālatī
     yamuneti kvāpi .
     maṇimālā
     asyāḥ ṣaḍvarṇairyatiḥ .
     jaladharamālā
     asyāścaturbhiraṣṭābhiśca yatiḥ .
     puṭaḥ
     pramuditavadanā
     prabheti mallināthaḥ . gaurīti
     kaumudīkāraḥ .
     priyaṃvadā
     lalitā
     ujjvalā
     navamālikā
     lalanā
     lalitam
     drutapadam
     vidyādhāraḥ
     pañcacāmaram
     sāraṅgam
     mauktikadāma

chandasāṃ lakṣaṇagaṇāḥ .
     pramitākṣarā sajasasaiḥ kathitā ..',.'.,..',..'
     drutavilambitamāha nabhau bharau ...,'..,'..,'.'
     nanararaghaṭitā tu mandākinī ...,...,'.','.'
     nayasahitau nyau kusumavicitrā ...,.'',...,.''
     iha vada tāmarasaṃ najajā yaḥ ...,.'.,.'.,.''
     bhavati najāvatha mālatī jarau ...,.'.,.'.,'.'
     tyau tyau maṇimālā chinnā guhavaktraiḥ
     ''.,.'',''.,.''
     mo bha, smau cejjaladharamālābdhyantyaiḥ
     ''','..,..','''
     vasuyugaviratirnau myau puṭo'yam ...,...,''',.''
     pramuditavadanā bhavennau ca rau ...,...,'.','.'
     bhuvi bhavennabhajaraiḥ priyaṃvadā ...,'..,.'.,'.'
     dhīrairabhāṇi lalitā tabhau jarau ''.,'..,.'.,'.'
     nanabharasahitā gaditojjvalā ...,...,'..,'.'
     iha navamālikā najabhayaiḥ syāt ...,.'.,'..,.''
     pañcamuni bhamau sāt sayutā lalanā
     '..,''',..',..'
     lalitamabhihitaṃ nau mrau nāmataḥ ...,...,''','.'
     drutapadaṃ bhavati nabhanayāścet ...,'..,...,.''
     sarve mā yasmin so'yaṃ vidyādhāraḥ syāt
     ''',''',''','''
     laghurgururvadanti pañcacāmaram .'.'.'.'.'.'
     sāraṅgasaṃjñaṃ samastaistakāraistu ''.,''.,''.,''.
     samastajamīraya mauktikadāma .'.,.'.,.'.,.'.,

chandasāmudāharaṇāni .
     amṛtasya śīkaramivodgiratī
     radamauktikāṃśulaharīcchuritā .
     pramitākṣarā murariporbhaṇiti-
     rvrajasubhruvāmabhijahāra manaḥ ..
     taraṇijāpuline navavallavī-
     pariṣadā saha kelikutūhalāt .
     drutavilambitacāruvihāriṇaṃ
     harimahaṃ hṛdayena sadā vahe ..
     balidamanavidhau babhau saṅgatā
     padajalaruhi yasya mandākinī .
     suranihitasitāmbujasraṅnibhā
     haratu jagadaghaṃ sa pītāmbaraḥ ..
     vipinavihāre kusumavicitrā
     kutukitagopīmahitacaritrā .
     muraripumūrtirmukharitavaṃśā
     ciramavatādvastaralavataṃsā ..
     sphuṭasuṣamāmakarandamanojñaṃ
     vrajalalanānayanālinipītam .
     tava mukhatāmarasaṃ muraśatro !
     hṛdayataḍāgavikāśi mamāstu ..
     iha kalayācyutakelikānane
     madhurasasaurabhasāralolupaḥ .
     kusumakṛtasmitacāruvibhramā
     malirapi cumbati mālatīṃ muhuḥ ..
     prahvāmaramaulau ratnopalakḷpte
     jātaprativimbā śoṇā maṇimālā .
     govindapadābje rājī nakharāṇā-
     māstāṃ mama citte dhvāntaṃ śamayantī ..
     yā bhaktānāṃ kaliduritottaptānāṃ
     tāpocchede jaladharamālā navyā .
     bhavyākārā dinakaraputtrīkūle
     kelīlolā haritanuravyāt sā vaḥ ..

chandasāṃ vṛttināmāni .
     moṭakam
     taralanayanam
     trayodaśākṣarāvṛttiḥ . atijagatī .
     praharṣiṇī
     tribhirdaśabhiśca yatiḥ .
     rucirā
     caturbhirnavabhiśca yatiḥ .
     mattamayūraḥ
     caturbhirnavabhiśca yatiḥ .
     caṇḍī
     mañjubhāṣiṇī
     sunandinīti śambhau
     candrikā
     utpalinīti kvāpi . vidyuditi
     kṣameti ca kvāpi . saptabhiḥ ṣaḍ-
     bhiśca yatiḥ .
     kalahaṃsaḥ
     siṃhanādaḥ kvāpi .
     prabodhitā
     mṛgendramukham
     cañcarīkāvalī
     candrarekhā
     kandukam
     mṛgendramukham
     upasthitam
     mañjuhāsinī
     nandinī

chandasāṃ lakṣaṇagaṇāḥ .
     moṭakanāma samastabhamīraya '..,'..,'..,'..
     varilaghu taralanayanamiha ............
     tryaśābhirmanajaragāḥ praharṣiṇīyam
     ''',...,.'.,'.','
     jabhau sajau giti rucirā caturgrahaiḥ
     .'.,'..,..',.'.,'
     vedarandhrairmtau yasagā mattamayūraḥ
     ''',''.,.'',..','
     nayugalasayugalagairiti caṇḍī ...,...,..',..','
     sajasā jagau ca yadi mañjubhāṣiṇī
     ..',.'.,..',.'.,'
     nanatatagurubhiścandrikā'śvartubhiḥ ...,...,''.,''.,'
     sajasāḥ sagau ca kathitaḥ kalahaṃsaḥ
     ..',.'.,..',..','
     sajasā jagau ca bhavati prabodhitā ..',.'.,..',.'.,'
     bhabati mṛgendramukhaṃ najau jarau gaḥ ...,.'.,.'.,'.','
     yamau rau vikhyātā cañcarīkāvalī gaḥ
     .'',''','.','.','
     nasarayugagaiścandrarekhartulokaiḥ ...,..','.','.','
     idaṃ kandukaṃ yatra yebhyaścaturbhyo gaḥ .'',.'',.'',.'','
     bhavati mṛgendramukhaṃ najau jarau gaḥ ...,.'.,.'.,'.','
     upasthitamidaṃ jsau tsau yadi guruḥ syāt
     .'.,..',''.,..','
     jatau sajau go bhavati mañjuhāsinī
     .'.,''.,..'.'.,'
     iha nandinī sajasasairguruyuktaiḥ ..',.'.,..',..','

chandasāmudāharaṇāni .
     gopīnāmadharasudhārasasya pānai-
     ruttuṅgastanakalasopagūhanaiśca .
     āścaryairapi rativibhramairmurāreḥ
     saṃsāre matirabhavat praharṣiṇīha ..
     punātu vo hariratirāsavibhramī
     paribhraman vrajarucirāṅganāntare .
     samīraṇollasitalatāntarālago
     yathā maruttaralatamālabhūruhaḥ ..
     līlānṛtyanmattamayūradhvanikāntaṃ
     nṛtyannīpāmodipayodānilaramyam .
     kāmakrīḍākṛṣṭamanā gopabadhūbhiḥ
     kaṃsadhvaṃsī nirjanavṛndāvanamāpa ..
     jayati ditijariputāṇḍavalīlā-
     kupitakavalakarakāliyamaulau .
     caraṇakamalayugacāpalacaṇḍī
     padanakharucijitabhogamaṇiśrīḥ ..
     amṛtormiśītalakareṇa lālayaṃ-
     stanukānticoritavilocano hare ! .
     niyataṃ kalānidhirasīti vallavī
     mudamacyute vyadhita mañjubhāṣiṇī ..
     śaradamṛtarucaścandrikākṣālite
     dinakaratanayātīradeśe hariḥ .
     viharati rabhasādvallavībhiḥ samaṃ
     tridivayuvatibhiḥ ko'pi devo yathā ..
     yamunāvihārakutuke kalahaṃso
     vrajakāminīkamalinīkṛtakeliḥ .
     janacittahārikalakaṇṭhaninādaḥ
     pramadaṃ tanotu tava nandatanūjaḥ ..
     śayitā mṛṣā caṭulamānanidrayā
     ratikelikuñjanilaye vilāsinī .
     muravairiṇā vadanacumbanādinā
     smitamātatāna sapadi prabodhitā ..
     gurubhujavīryabharaṃ hariṃ madāndhā
     yudhi samupetya na dānavā jijīvuḥ .
     kṣudhitamṛgendramukhaṃ mṛgā upetya
     kva nu khalu bibhrati jīvanasya yogam ..

chandasāṃ vṛttināmāni .
     kuṭajagatiḥ
     prabhāvatī .
     caturdaśākṣarā vṛttiḥ . śarkarīṃ .
     asambādhā
     pañcabhirnavabhiśca yatiḥ .
     vasantatilakam
     aṣṭābhiḥ ṣaḍbhiśca yatiḥ . siṃho-
     ddhatā kvāpi . siṃhonnatā iti
     munikāśyapaḥ . uddharṣiṇī iti
     munisaitavaḥ ..
     aparājitā
     saptabhiryatiḥ .
     praharaṇakalikā
     saptabhirvarṇairyatiḥ .
     vāsantī
     lolā
     asyāḥ saptabhiryatiḥ .
     nāndīmukhī
     asyāḥ saptabhiryatiḥ .
     induvadanā
     nadī
     samabhiryatiḥ .
     lakṣmīḥ
     supavitram
     madhyakṣāmā
     kuṭilam
     pramadā

chandasāṃ lakṣaṇagaṇāḥ .
     kuṭajagatirnajau saptartu mtau guruḥ
     ...,.'.,''',''.,'
     yasyāṃ priye ! prathamakamakṣaradvayaṃ
     turyaṃ tathā guru navamaṃ daśāntimam .
     sāntyaṃ bhavedyatirapi cedyugagrahaiḥ
     sā lakṣyatāmamṛtarute ! prabhāvatī ..
     mo go go nau maḥ śaranavabhirasambādhā
     ''',',',...,...,'''
     jñeyaṃ vasantatilakaṃ tabhajā jagau gaḥ
     ''.,'..,.'.,.'.,','
     nanarasalaghugaiḥ svarairaparājitā ...,...,'.',..',.,'
     nanabhanalagiti praharaṇakalikā ...,...,'..,...,.,'
     mātto no mo gau yadi gaditā vāsantīyam
     ''',''.,...,''',','
     dbiḥsaptacchidi lolā msau mbhau gau caraṇe cet
     ''',..',''','..,','
     svarabhidi yadi nau tau ca nāndīmukhī gau
     ...,...,''.,''.,',',
     induvadanā bhajasanaiḥ saguruyugmaiḥ '..,.'.,..',...,','
     nanatajagurugaiḥ saptayatirnadī syāt
     ...,...,''.,.'.,','
     lakṣmīrantavirāmā msau tabhau guruyugmam
     ''',..',''.,'..,','
     trinanagāgati vasuyati supavitram
     ...,...,...,...,','
     madhyakṣāmā yugadaśaviramā mbhau nyau gau
     ''','..,...,.'',','
     yugadigbhiḥ kuṭilamiti sabhau nyau gau cet
     ..','..,...,.'',','
     najabhajalā guruśca bhavati pramadā
     ...,.'.,'..,.'.,.,'

chandasāmudāharaṇāni .
     vīryāgnau yena jvalati raṇarasāt kṣipte
     daityendre jātā dharaṇiriyamasambādhā .
     dharmasthityarthaṃ prakaṭitatanusambandhaḥ
     sādhūnāṃ vādhāṃ praśamayatu sa kaṃsāriḥ ..
     phullaṃ vasantatilakaṃ tilakaṃ vanālyā
     līlāparaṃ pikakulaṃ kalamatra rauti .
     vātyeṣa puṣpasurabhirmalayādrivāto
     yāto hariḥ sa mathurāṃ vidhinā hatāḥ smaḥ ..
     yadanavadhibhujapratāpakṛtāspadā
     yadunicayacamūḥ parairaparājitā .
     vyajayata samare samastaripuvrajaṃ
     sa jayati jagatāṃ gatirgaruḍadhvajaḥ ..
     vyathayati kusumapraharaṇa ! kalikā
     pramadavanabhavā tava dhanuṣi tatā .
     virahavipadi me śaraṇamiha tato
     madhumathanaguṇasmaraṇamaviratam ..
     bhrāmyadbhṛṅgīnirbharamadhurālāpodgītaiḥ
     śrīkhaṇḍādreradbhutapavanairmandāndolā .
     līlālolā pallavavilasaddhastollāsaiḥ
     kaṃsārātau nṛtyati sadṛśī vāsantīyam ..
     mugdhe yauvanalakṣmīrvidyudvibhramalolā
     trailokyādbhatarūpo govindo'tidurāpaḥ .
     tadvṛndāvanakuñje guñjadbhṛṅgasanāthe
     śrīnāthena sametā svacchandaṃ kuru kelim ..
     sarasakhagakulālāpanāndīmukhīyaṃ
     laharibhujalatā cāruphenasmitaśrīḥ .
     muraharakalayāsattimāsādya kinte
     pramuditahṛdayā bhānujā nṛtyatīha ..

chandasāṃ vṛttināmāni .
     mañjarī
     pañcame navame ca yatiḥ .
     kumārī
     aṣṭame navame ca yatiḥ .
     sukesaram
     candraurasaḥ
     cakrapadam
     vāsantī
     pañcadaśākṣarā vṛttiḥ . atiśarkarī .
     śaśikalā
     srak
     asyāḥ ṣaḍbhirnavabhiśca yatiḥ .
     maṇiguṇanikaraḥ
     aṣṭabhiḥ saptabhiśca yatiḥ .
     mālinī
     aṣṭabhiḥ saptabhiśca yatiḥ .
     līlākhelaḥ
     vipinatilakam
     tūṇakam
     candralekhā
     saptame aṣṭame ca yatiḥ .
     citrā

chandasāṃ lakṣaṇagaṇāḥ .
     sajasā yalau giti śaragrahairmañjarī
     ..',.'.,..',.'',.,'
     najabhajagairguruśca vasuṣaṭ kumārī
     ...,.'.,'..,.'.,','
     naranarairlagau ca racitaṃ sukesaram
     ...,'.',...,'.',.,'
     mbhau nyau lgau cediha bhavati ca candraurasaḥ
     ''','..,...,.'',.,'
     cakrapadamiha bhanananalagurubhiḥ
     '..,...,...,...,.,'
     vāsantīyaṃ syādiha khalu matau myau gau cet
     ''',''.,...,.'',','
     gurunidhanamanulaghuriha śaśikalā
     ..............,'
     sragiyamapi ca rasanava-racitayatiḥ
     ......,...,.....,'
     vasumuniyatiriti maṇiguṇanikaraḥ
     .......,.,......,'
     nanamayayayuteyaṃ mālinī bhogilokaiḥ
     ...,...,''',.'',.''
     ekanyūnau vidyunmālāpādau cellīlākhelaḥ
     ''',''',',',''',''','
     vipinatilakaṃ nasanarephayugmairbhavet
     ...,..',...,'.','.'
     tūṇakaṃ samānikāpadadvayaṃ vināntimam
     ',.,'.',.'.,',.,'.',.'
     mrau mo yau cedbhavetāṃ saptāṣṭakaiścandralekhā
     ''','.',''',.'',.'',
     citrā nāmacchandaścitrañcet trayo mā yakārau
     ''',''',''',.'',.''

chandasāmudāharaṇāni .
     malayajatilakasamuditaśaśikalā
     vrajayuvatilasadalikagaganagatā .
     sarasijanayanahṛdayasalilanidhiṃ
     vyatanuta vitatarabhasaparitaralam ..
     ayi sahacari ! rucirataraguṇamayī
     mradimavasatiranapagataparimalā .
     sragiva nivasa vilasadanupamarasā
     sumukhi ! muditadanujadalanahṛdaye ..
     narakaripuravatu nikhilasuragati-
     ramitamahimabharasahajanivasatiḥ .
     anavadhimaṇiguṇanikaraparicitaḥ
     saridadhipatiriva dhṛtatanuvibhavaḥ ..
     mṛgamadakṛtacarcā pītakauṣeyavāsā
     ruciraśikhiśikhaṇḍābaddhadhammillapāśā .
     anṛjunihitamaṃśe vaṃśamutkvāṇayantī
     dhṛtamadhuripulīlā mālinī pātu rādhā ..
     pāyādvo govindaḥ kālindīkūlakṣauṇīcakre
     rāsollāsakrīḍadgopībhiḥ sārdhaṃ līlākhelaḥ .
     mandākinyāstīropānte svairakrīḍābhirlolo
     yadvaddevānāmīśaḥ svarveśyābhiḥ khelantībhiḥ ..
     vipinatilakaṃ vikasitaṃ vasantāgame
     madhukṛtamadairmadhukarai raṇadbhirvṛtam .
     malayamarutā racitalāsyamālokayan
     vrajayuvatibhirviharati sma mugdho hariḥ ..
     sā suvarṇaketakaṃ vikāśi bhṛṅgapūritaṃ
     pañcabāṇabāṇajālapūrṇahematūṇakam .
     rādhikā vitarkya mādhavādya māsi mādhave
     mohameti nirbharaṃ tvayā vinā kalānidhe ! ..
     vicchede te murāre ! pāṇḍuprakāśā kṛśāṅgī
     mlānacchāyaṃ dukūlaṃ na bhrājate bibhratī sā .
     rādhāmbhodasya garbhe līnā yathā candralekhā
     kiñcārtā tvāṃ smarantī dhatte dhruvaṃ jīvayogam ..
     gopālī līlālolā yadvat kalindātmajānte
     khelanmuktāhārā vanyasraglasanmūrdhacitrā .
     kaṃsārātermūrtistadbanme hṛdi krīḍatīyaṃ
     ko'nyaḥ svargo mokṣo vāsmādbidyate tanna jāne ..

chandasāṃ vṛttināmāni .
     prabhadrakam
     elā
     pañcabhirdaśabhiśca yatiḥ .
     kāmakrīḍā
     sukhelakam
     candrakāntā
     saptabhiraṣṭābhiśca yatiḥ .
     upamālinī
     aṣṭābhiḥ saptabhiśca yatiḥ .
     ṛṣabhaḥ
     mānasahaṃsaḥ
     nalinī
     niśipālakam
     ṣoḍaśākṣarā vṛttiḥ . aṣṭiḥ .
     citram
     ṛṣabhagajavilasitam
     gajaturagavilasitamiti śambhau .
     saptabhirnavabhiśca yatiḥ .
     cakitā
     asyā aṣṭame yatiḥ .
     pañcacāmaram
     madanalalitā
     caturthe ṣaṣṭhe ca yatiḥ .
     vāṇinī
     pravaralalitam

chandasāṃ lakṣaṇagaṇāḥ .
     bhavati najau bhajau rasahitau prabhadrakam
     ...,.'.,'..,.'.,'.'
     sajanā nayau śaradaśayatiriyamelā
     ..',.'.,...,...,.''
     māḥ pañca syuyasyāṃ sā kāmakrīḍāsaṃjñā jñeyā
     ''',''',''',''','''
     najabhajarairvirājitamidaṃ sukhelakam
     ...,.'.,'..,.'.,'.'
     candrakāntābhidhā rau msau yo viramaḥ svarāṣṭau
     '.','.',''',..',.''
     nanatabharakṛtāṣṭasvarairupamālinī
     ...,...,''.,'..,'.'
     ṛṣabhākhyametaduditaṃ sajasā sayau cet
     ..',.'.,..',..',.''
     kathayanti mānasahaṃsanāma sajau jbharāḥ
     ..',.'.,.'.,'..,'.'
     sagaṇaiḥ śivavaktramitairgaditā nalinī
     ..',..',..',..',..',
     śaṃsa niśipālakamidaṃ bhajasanāśca raḥ
     '..,.'.,..',...,'.'
     citrasaṃjñamīritaṃ samānikā padadbayantu
     ',.,'.',.'.,',.,'.',.'.
     bhratrinagaiḥ svarāṅkamṛṣabhagajavilasitam
     '..,'.',...,...,...,'
     bhāt samatanagairaṣṭacchede syādiha cakitā
     '..,..',''',''.,...,'
     pramāṇikā padadbayaṃ vadanti pañcacāmaram
     .'.,'.',.,',.'.,'.',.,'
     mbhau no mnau go madanalalitā vedaiḥ ṣaḍṛtubhiḥ
     ''','..,...,''',...,'
     najabhajarairyadā bhavati vāṇinī gayuktaiḥ
     ...,.'.,'..,.'.,'.','
     yamau naḥ srau gaśca pravaralalitaṃ nāma vṛttam
     .'',''',...,..','.','

chandasāmudāharaṇāni .
     vidrumāruṇādharoṣṭhaśobhiveṇuvādyahṛṣṭa-
     vallavījanāṅgasaṅgajātamugdhakaṇṭakāṅga ! .
     tvāṃ sadaiva vāsudeva ! puṇyalabhyapādaseva !
     vanyapuṣpacitrakeśa ! saṃsmarāmi govaveśa ! ..
     yo hariruccakhāna kharataranakharaśarai-
     rdurjayadaityasiṃhasuvikaṭahṛdayataṭam .
     kintviha citrameṣa yadakhilamapahṛtavān
     kaṃsanideśadṛpyadṛṣabhagajavilasitam ..
     durjayadanujaśreṇīduśceṣṭāśatacakitā
     yadbhujaparighatrātā yātā sādhvasavigamam .
     dīvyati divi yanmālā svecchaṃ nandanavipine
     gacchata śaraṇaṃ kṛṣṇaṃ taṃ bhītā bhavariputaḥ ..
     suradrumūlamaṇḍape vicitraratnanirmite
     lasadbitānabhūṣite salīlavibhramālasam .
     surāṅganābhavallavīkaraprapañcacāmara-
     sphuratsamīravījitaṃ sadācyutaṃ bhajāmi tam ..
     vibhraṣṭasraggalitacikurā dhautādharapuṭā
     glāyatpatrāvalikucataṭocchvāsormitaralā .
     rādhātyarthaṃ madanalalitāndolālasavapuḥ
     kaṃsārāteratirasamaho cakre'ticaṭulam ..
     sphuratu mamānane'dya nanu vāṇi ! nītiramyaṃ
     tava caraṇaprasādaparipākataḥ kavitvam .
     bhavajalarāśipārakaraṇakṣamaṃ mukundaṃ
     satatamahaṃ stavaiḥ svaracitaiḥ stavāni nityam ..
     bhujotkṣepaḥ śūnye calabalayajhaṅkārayukto
     mudhā pādanyāsaḥ prakaṭitatulākoṭinādaḥ .
     smitaṃ vaktre'kasmāddṛśi paṭukaṭākṣormilīlā
     harau jīyādīdṛk pravaralalitaṃ vallavīnām ..

chandasāṃ vṛttināmāni .
     acaladhṛtiḥ
     garuḍarutam
     dhīralalitā
     aśvagatiḥ
     maṇikalpalatā
     rūpam
     varayuvatiḥ
     saptadaśākṣarā vṛttiḥ . atyaṣṭiḥ .
     śikhariṇī
     ṣaṣṭhe ekādaśe ca yatiḥ .
     pṛthvī
     aṣṭame navame ca yatiḥ .
     vaṃśapatrapatitam
     vaṃśadalamiti śambhau vaṃśapatrapatitā
     iti kecit . asya daśame saptame
     ca yatiḥ .
     mandākrāntā
     asyāñcaturthe ṣaṣṭhe saptame ca yatiḥ .
     iyaṃ dautyavarṇanopayoginī śastā .
     hariṇī
     ṣaṣṭhe caturthe saptame ca yatiḥ .
     nardaṭakam
     kokilakam
     asya saptame ṣaṣṭhe caturthe ca yatiḥ .

chandasāṃ lakṣaṇagaṇāḥ .
     dviguṇitavasulaghubhiracaladhṛtiriha
     ........,........
     garuḍarutaṃ najau bhajatagā yadā syustadā
     ...,.'.,'..,.'.,''.,'
     saṃkathitā bharau naranagāśca dhīralalitā
     '..,'.',...,'.',...,'
     pañcabhakārayutā'śvagatiryadi cāntyaguruḥ
     '..,'..,'..,'..,'..,'
     najarabhabhena gena ca syānmaṇikalpalatā
     ...,.'.,'.','..,'..,'
     yasmin sarve gā rājante brahmādyaṃ tadrūpaṃ nāma
     ',',',',',',',',',',',',',',','
     bho rayanā nagau ca yasyāṃ varayuvatiriyam
     '..,'.',.'',...,...,'
     rasairudraiśchinnā yamanasabhalā gaḥ śikhariṇī
     .'',''',...,..','..,.,'
     jasau jasayalā vasugrahayatiśca pṛthvī guruḥ
     .'.,..',.'.,..',.'',.,'
     diṅmuni vaṃśapatrapatitaṃ bharanabhanalagaiḥ
     '..,'.',...,'..,...,.,'
     mandākrāntāmbudhirasanagairmo bhanau tau gayugmam
     ''','..,...,''.,''.,','
     nasamarasalā gaḥ ṣaḍvedairhayairhariṇī matā
     ...,..',''','.',..',.,'
     yadi bhavato najau bhajajalā guru nardaṭakam
     ...,.'.,'..,.'.,.'.,.,'
     hayaṛtusāgarairyatiyutaṃ yadi kokilakam
     ...,.'.,'..,.'.,.'.,.,'

chandasāmudāharaṇāni .
     taraṇiduhitṛtaṭarucirataravasati-
     ramaramunimukhajanavihitadhṛtiriha .
     madhuripurabhinavajaladhararucitanu-
     racaladhṛtirudayati sukṛtihṛdi khalu ..
     amaramayūramānasamude payodadhvani-
     rgaruḍarutaṃ surāribhujagendrasantrāsane .
     dharaṇibharāvatāravidhiḍiṇḍimāḍambaraḥ
     sa jayati kaṃsaraṅgabhuvi siṃhanādo hareḥ ..
     karādasya bhraṣṭe nanu śikhariṇī dṛśyati śiśo-
     rvilīnāḥ smaḥ satyaṃ niyatamavadheyaṃ tadakhilaiḥ .
     iti trasyadgopānucitanibhṛtālāpajanitaṃ
     smitaṃ bibhraddevo jagadavatu govardhanadharaḥ ..
     durantadanujeśvaraprakaraduḥsthapṛthvībharaṃ
     jahāra nijalīlayā yadukule'vatīryāśu yaḥ .
     sa eṣa jagatīgatirduritabhāramasmādṛśāṃ
     hariṣyati hariḥ stutismaraṇacāṭubhistoṣitaḥ ..
     nūtanavaṃśapatrapatitaṃ rajanijalalavaṃ
     paśya mukunda ! mauktikamivottamamarakatagam .
     eṣa ca taṃ cakoranikaraḥ prapibati mudito
     vāntamavetya candrakiraṇairamṛtakaṇamiva ..
     premālāpaiḥ priyavitaraṇaiḥ prīṇitāliṅganādyai-
     rmandākrāntā tadanu niyataṃ vaśyatāmeti bālā .
     evaṃ śikṣāvacanasudhayā rādhikāyāḥ sakhīnāṃ
     prītaḥ pāyāt smitasuvadano devakīnandano naḥ ..
     vyadhita sa vidhirnetraṃ nītvā dhruvaṃ hariṇīgaṇād-
     vrajamṛgadṛśāṃ sandohasyollasannayanaśriyam .
     yadayamaniśaṃ dūrvāśyāme murārikalevare
     vyakiradadhikaṃ baddhākāṅkṣe vilolavilocanam ..
     vrajavanitā vasantalatikā vilasanmadhupaṃ
     madhumathanaṃ praṇamrajanavāñchitakalpatarum .
     vibhumabhinauti ko'pi sukṛtī muditena hṛdā
     rucirapadāvalīghaṭitanardaṭakena kaviḥ ..
     lasadaruṇekṣaṇaṃ madhurabhāṣaṇamodakaraṃ
     madhusamayāgame sarasakelibhirullasitam .
     alilalitadyutiṃ ravisutāvanakokilakaṃ
     nanu kalayāmi taṃ sakhi ! sadā hṛdi nandsutam ..

chandasāṃ vṛttināmāni .
     hāriṇī
     asyāścaturthe ṣaṣṭhe saptame ca yatiḥ .
     bhārākrāntā
     caturthe ṣaṣṭhe saptame ca yatiḥ .
     hariḥ
     kāntā
     citralekhā
     daśame saptame ca yatiḥ .
     atiśāyinī
     pañcacāmaram
     aṣṭādaśākṣarā vṛttiḥ . dhṛtiḥ .
     kusumitalatāvellitā
     pañcame ṣaṣṭhe saptame ca yatiḥ .
     nandanam
     ekādaśe saptame ca yatiḥ . ida-
     meva vedarephaiśchinnā mahāmālikā
     tryadhikadaśabhistārakā daśavasu-
     bhirlasā iti kutrāpi .
     nārācam
     citralekhā
     candalekhā iti kvacit .
     śārdūlalalitam
     dvādaśe caraṇānte ca yatiḥ .
     hariṇaplutam
     hariṇapluteti kutrāpi .
     aśvagatiḥ
     sudhā
     citralesvā

chandasāṃ lakṣaṇagaṇāḥ .
     vedartvaśvairmabhanamayalā gaścettadā hāriṇī
     ''','..,...,''',.'',.,'
     bhārākrāntā mabhanarasalā guruḥ śrutiṣaḍhayaiḥ
     ''','..,...,'.',..',.,'
     rasayugahayayuṅ nau mrau so lagau hi yadā hariḥ
     ...,...,''','.',..',.,'
     bhavet kāntā yugarasahayairyabhau narasā lagau
     .'','..,...,'.',..',.,'
     sasajā bhajagā ga diksvarairbhavati citralekhā
     ..',..',.'.,'..,.'.,','
     sasajairatiśāyinī matā bhajaparairgurubhyām
     ..',..',.'.,'..,.'.,','
     avehi pañcacāmaraṃ jarau jarau jagau laghuśca
     .'.,'.',.'.,'.',.'.,',.
     syādbhūtartvaśvaiḥ kusumitalatāvellitā mtau nayau yau
     ''',''.,...,.'',.'',.''
     najabhajaraistu rephasahitaiḥ śivairhayairnandanam
     ...,.'.,'..,.'.,'.','.'
     iha nanaracatuṣkasṛṣṭantu nārācamācakṣate
     ...,...,'.','.','.','.'
     mandākrāntā naparalaghuyutā kīrtitā citralekhā
     ''','..,...,.,''.,''.,','
     maḥ so jaḥ satasā dineśaṛtubhiḥ śārdūlalali-
     tam
     ''',..',.'.,..',''.,..'
     māt so jau bharasaṃyutau karibāṇakhairhariṇaplutam
     ''',..',.'.,.'.,'..,'.'
     pañcabhakārayutāśvagatiryadi cāntyasaracitā
     '..,'..,'..,'..,'..,..'
     sudhā tarkaistarkairbhavati ṛtubhiryo mo nasatasāḥ
     .'',''',...,..',''.,..'
     varṇāśvairmananatatamakaiḥ kīrtitā citralekheyam
     ''',...,...,''.,''.,''',

chandasāmudāharaṇāni .
     yasyā nitye śrutikuvalaye śrīśālinī locane
     rāgaḥ svīyo'dharakisalaye lākṣārasārañjanam .
     gaurī kāntiḥ prakṛtirucirā ramyāṅgarāgacchaṭā
     sā kaṃsārerajani na kathaṃ rādhā manohāriṇī ..
     bhārākrāntā mama tanuriyaṃ girīndravidhāraṇāt
     kampaṃ dhatte śramajalakaṇaṃ tathā parimuñcati .
     ityāvṛṇvan jayati jaladasvanākulavallavī-
     saṃśleṣotthaṃ smaravilasitaṃ vilokya guruṃ hariḥ ..
     krīḍatkālindīlalitalaharīvāribhirdākṣiṇātyai-
     rvātaiḥ kheladbhiḥ kusumitalatā vellitā mandamandam .
     bhṛṅgālīgītaiḥ kisalayakarollāsitollāsyalakṣmīṃ
     tanbānā ceto rabhasataralaṃ cakrapāṇeścakāra ..
     taraṇisutātaraṅgapavanaiḥ salīlamāndolitaṃ
     madhuripupādapaṅkajarajaḥsupūtapṛthvītalam .
     muraharacitraceṣṭitakalākalāpasaṃsmārakaṃ
     kṣititalanandanaṃ vraja sakhe ! sukhāya vṛndāvanam ..
     dinakaratanayātaṭīkānane cārusañcāriṇī
     śravaṇanikaṭakṛṣṭameṇekṣaṇā kṛṣṇa ! rādhā tvayi .
     nanu vikirati netranārācameṣātihṛcchedanaṃ
     tadiha madanavibhramodbhrāntacittāvadhatasva drutam ..
     śaṅke'muṣmin jagati mṛgadṛśāṃ sārarūpaṃ yadāsī-
     dākṛṣyedaṃ vrajayuvatisabhā vedhasā sā vyadhāyi .
     naitādṛk cet kathamudadhisutāmantareṇācyutasya
     prītaṃ tasyāṃ nayanayugamabhūccitralekhādbhutāyām ..
     kṛtvā kaṃsamṛge parākramavidhiṃ śārdūlalalitaṃ
     yaścakre kṣitibhārakāriṣu surārātiṣvatidaram ..
     santoṣaṃ paramantu devanivahe trailokyaśaraṇaṃ
     śreyo vaḥ sa tanotvapāramahimā lakṣmīpriyatamaḥ ..

chandasāṃ vṛttināmāni .
     bhramarapadakam
     śārdūlam
     kesaram
     calam
     lālasā
     latā
     siṃhavisphūrjitam
     haranartanam
     vibudhapriyā iti ca kutrāpi .
     krīḍacakram
     hīrakam
     ūnaviṃśatyakṣarā vṛttiḥ . atidhṛtiḥ .
     meghavisphūrjitā
     ṣaṣṭhe ṣaṣṭhe saptame ca yatiḥ .
     chāyā
     ṣaṣṭhe dvādaśe ante ca yatiḥ .
     śārdūlaviṃkrīḍitam
     dvādaśe ūnaviṃśatau ca yatiḥ .
     surasā
     saptame caturdaśe ante ca yatiḥ .
     phulladāma
     pañcame dvādaśe ante ca yatiḥ .
     puṣpadāma iti kecit .
     pañcacāmaraḥ
     vimbam

chandasāṃ lakṣaṇagaṇāḥ .
     bhādrananā nasau bhramarapadakamidamabhihitam
     '..,'.',...,...,...,..'
     śārdūlaṃ vada māsaṣaṭkayati maḥ so jasau ro
     maścet
     ''',..',.'.,..','.','''
     arthāśvāśvairmabhanayarayugairvṛttaṃ mataṃ kesaram
     ''','..,...,.'','.','.'
     mbhau njau bhrau ceccalamidamuditaṃ yugairmunibhiḥ svaraiḥ
     ''','..,...,.'.,'..,'.'
     saikā vasuviratistanau raiścaturbhiryutā lālasā
     ''.,...,'.','.','.','.'
     bhavati nayugalaṃ rabhau rau daśabhirgajendrairlatā
     ...,...,'.','..,'.','.'
     tadbhūtartvaśvairmau bhmau viratiścet siṃhavi-
     sphūrjitaṃ yau
     ''',''','..,''',.'',.''
     rsau jajau bharasaṃyutau karibāṇakhairharanartanam
     '.',..',.'.,.'.,'..,'.'
     idaṃ krīḍacakraṃ sadīrghaṃ samastairyakāraiḥ sametam
     .'',.'',.'',.'',.'',.'',
     hīrakamuditaṃ bhasanajanairiha ragaṇo'ntataḥ
     '..,..',...,.'.,...,'.'
     rasartvaśvairymau nsau raraguruyutau meghavisphūrjitā
     syāt .
     .'',''',...,..','.','.','
     bhavet saivacchāyā tayugagayutā syāt dvādaśānte
     yadā
     .'',''',...,..',''.,''.,'
     sūryāśvairyadi maḥ sajau satatagāḥ śārdūla-
     vikrīḍitam
     ''',..',.'.,..',''.,''.,'
     mrau bhnau yo no guruścet svaramunikaraṇairāha
     surasām
     ''','.','..,...,.'',...,'
     mo gau nau tau gau svarahayaturagaiḥ phulladāma prasi-
     ddham
     ''',',',...,...,''.,''.,','
     nayugalagalaghū rajaurlagā yadā sa pañcacāmarḥ
     ...,...,',.,'.',.'.,'.',.,'
     vṛttaṃ vimbākhyaṃ śaramunituragairmtau nsau tatau
     cedguruḥ
     ''',''.,...,..',''.,''.,'

chandasāmudāharaṇāni .
     kadambāmodāḍhyā vipinapavanāḥ kekibaḥ kāntakekā
     vinidrāḥ kandalyo diśi diśi mudā dardurā dṛptanādāḥ .
     niśā nṛtyadvidyudvilasitalasanmeghavisphūrjitā cet
     priyaḥ svādhīno'sau danujadalano rājyamasmāt kimanyat ..
     abhīṣṭaṃ juṣṭo yo vitarati lasaddoścāruśākhojjvalaḥ
     sphurannānāratnastavakitatanuścitrāṃśukālambitaḥ .
     na yasyāṅghreśchāyāmupagatavatāṃ saṃsāratīvrātapa-
     stanoti prottāpaṃ sa jagadavatāt kaṃsārikalpadrumaḥ ..
     govindaṃ praṇamottamāṅga ! rasane ! tvaṃ ghoṣayāharniśaṃ
     pāṇī ! pūjayataṃ manaḥ ! smara pade ! tasyālayaṃ gacchatam .
     evañcet kurutākhilaṃ mama hitaṃ śīrṣādayastad dhruvaṃ
     na prekṣe bhavatāṃ kṛte bhavamahāśārdūlavikrīḍitam ..
     kāmakrīḍāsatṛṣṇo madhusamayasamārambharabhasāt
     kālindīkūlakuñje viharaṇakutukākṛṣṭahṛdayaḥ .
     govindo vallavīnāmadhararasasudhāṃ prāpya surasāṃ
     śaṅke pīyūṣapānaprabhavakṛtasukhaṃ vyasmaradasau ..
     śaśvallokānāṃ prakaṭitakadanaṃ dhvastamālokya kaṃsaṃ
     hṛṣyaccetobhistridivavasatibhirvyomasaṃsthairvimuktam .
     mugdhāmodena sthagitadaśadigābhogamāhūtabhṛṅgaṃ
     maulau daityārernyapatadanupamaṃ svastaroḥ phulladāma ..

chandasāṃ vṛttināmāni .
     makarandikā
     maṇimañjarī
     samudratatā
     viṃśatyakṣarā vṛttiḥ . kṛtiḥ .
     suvadanā
     saptame caturdaśe viṃśatau ca yatiḥ .
     gītikā
     vṛttam
     śobhā
     ṣaṣṭhe trayodaśe ante ca yatiḥ .
     suvaṃśā
     mattebhavikrīḍitam
     trayodaśe yatiḥ .
     ekaviṃśatyakṣarā vṛttiḥ . prakṛtiḥ .
     sragdharā
     saptame caturdaśe ekaviṃśatau ca yatiḥ .
     sarasī
     siṃhakamiti salilanidhiriti ca
     kvāpi .
     dvāviṃśatyakṣarā vṛttiḥ . ākṛtiḥ .
     haṃsī
     aṣṭame dbāviṃśatau ca yatiḥ .
     madirā

chandasāṃ lakṣaṇagaṇāḥ .
     rasaiḥ ṣaḍbhirlokairyamanasajajā gururmakarandikā
     .'',''',...,..',.'.,.'.,'
     ināśvaiḥ syāt yabhanayajajagāḥ kīrtitā maṇi-
     mañjarī
     .'','..,...,.'',.'.,.'.,'
     gajābdhituragairjasau jasatabhā gaścet samudratatā
     .'.,..',.'.,..',''.,'..,'
     jñeyā saptāśvaṣaḍbhirmarabhanayayutā bhlau gaḥ suvadanā
     ''','.','..,...,.'','..,.,'
     sajajā bharau salagā yadā kathitā tadā khalu
     gītikā
     ..',.'.,.'.,'..,'.',..',.,'
     vṛcamīdṛśantu nāmato rajau rajau rajau gururlaghuśca
     '.',.'.,'.',.'.,'.',.'.,',.
     rasāśvāśvaḥ śobhā nayugagajaṭharā meghavisphū-
     rjitā cet
     .'',''',...,...,','.','.','
     khyātā pūrbaiḥ suvaṃśā yadi marabhanā tadbayaṃ go guruśca
     ''','.','..,...,''.,''.,','
     sabharā nagau yalagāstrayodaśayatirmattebhavikrī-
     ḍitam
     ..','..,'.',...,''',.'',.,'
     mrabhnairyānāṃ trayeṇa trimuniyatiyutā sragdharā
     kīrtiteyam
     ''','.','..,...,.'',.'',.''
     najabhajajā jarau yadi tadā gaditā sarasī
     kavīśvaraiḥ
     ...,.'.,'..,.'.,.'.,.'.,'.'
     mau gau nāścatvāro go go vasubhuvanayatiriti
     bhavati haṃsī
     ''',''',',',...,...,...,...,','
     saptabhakārayutaikagururgaditeyamudāratarā madirā
     '..,'..,'..,'..,'..,'..,'..,'

chandasāmudāharaṇāni .
     pratyāhṛtyendriyāṇi tvaditaraviṣayānnāsāgranayanā
     tvāṃ dhyāyantī nikuñje paramatararucaṃ harṣotthapulakā .
     ānandāśruplutākṣī vasati suvadanā yogaikarasikā
     kāmārtiṃ tyaktukāmā nanu narakaripo ! rādhā mama sakhī ..
     karatālacañcalakaṅkaṇasvanamiśraṇena manoramā
     ramaṇīyaveṇuninādaraṅgimasaṅgamena sukhāvahā .
     bahulānurāganivāsarātasamudbhavā bhavarāgiṇaṃ
     vidadhau hariṃ khalu vallavījanacāru cāmaragītikā ..
     citravṛttalīlayā nisargaramyadeharūpavibhrameṇa
     rājamānasadvayovilāsasampadā kalākutūhalena .
     yaḥ samaṃ vrajāṅganājanaiḥ surāṅganānibhaiḥ sukhaṃ sametya
     viṣṇurullalāsa cittapadmakoṣaṣaṭpadaḥ sa me sadāstu ..
     sapīyūṣonmīlatsarasijayugalā madhyanamrā phalābhyāṃ
     tayorūrdhvaṃ rājattaralakiśalayāśliṣṭasusnigdhaśākhā .
     lasanmuktāraktotpalakuvalayavaccandravimbāñcitāgrā
     mahāśobhā maulau miladalipaṭalaiḥ kṛṣṇa ! sā kāpi
     vallī ..
     vyākoṣendīvarābhā kanakakaṣalasatpītavāsāḥ suhāsā
     varhairuccandrakāntairvalayitacikurā cārukarṇāvataṃsā .
     aṃsavyāsaktavaṃśadhvanisukhitajagadvallavībhirlasantī
     mūrtirgopasya viṣṇoravatu jagati vaḥ sragdharā hārihārā ..
     cikurakalāpaśaivalakṛtapramadāsu lasadrasormiṣu
     sphuṭavadanāmbujāsu vilasadbhujabālamṛṇālavalliṣu .
     kucayugacakravākamithunānugatā sukalākutūhalī
     vyaracayadacyuto vrajamṛgīnayanāsarasīṣu vibhramam ..
     sārdhaṃ kāntenaikānte'sau vikacakamalamadhusurabhi pibantī
     kāmakrīḍākūtasphītapramadarasarabhasamalaghu rasantī .
     kālindīye padmāraṇye pavanapatanaparitaralaparāge
     kaṃsārāte ! paśya svecchaṃ sarabhasagatiriha vilasati haṃsī ..
     māghavamāsi vikasvarakeśarapuṣpalasanmadirāmuditai-
     rbhṛṅgakulairupagītavane vanamālinamāli ! kalānilayam
     kuñjagṛhodarapallavakalpitatalpamanalpamanojarasaṃ
     tvaṃ bhaja mādhavikā mṛdunartakayāmunavātakṛtopagamā ..

chandasāṃ vṛttināmāni .
     bhadrakam
     lālityam
     mahāsragdharā
     trayoviṃśatyakṣarā vṛttiḥ . vikṛtiḥ .
     adritanayā
     aśvalalitamityanghatra .
     mattākrīḍam
     aṣṭame trayodaśe trayoviṃśatau ca
     yatiḥ . mattākrīḍā iti kvacit ..
     sundarikā
     caturviṃśatyakṣarā vṛttiḥ . saṃskṛtiḥ .
     tanvī
     pañcame dvādaśe caturviṃśatau ca yatiḥ .
     kirīṭam
     durmilam
     pañcaviṃśatyakṣarā vṛttiḥ . atikṛtiḥ .
     krauñcapadā
     pañcame daśame aṣṭādaśe pañca-
     viṃśatau ca yatiḥ .
     ṣaḍviṃśatyakṣarā vṛttiḥ . utkṛtiḥ .
     bhujaṅgavijṛmbhatam
     aṣṭame ūnaviṃśatau ṣaḍviṃśatau ca
     yatiḥ .
     apavāham

chandasāṃ lakṣaṇagaṇāḥ .
     bhraunaranā ranāvathagururdigarkaviramaṃ hi bhadrakamidam
     '..,'.',...,'.',...,'.',...,'
     lālityaṃ bhujagendreṇa bhāṣitametaccen masarasta-
     janagubhiḥ
     ''',..','.',..',''.,.'.,...,'
     sajatā nasau rarau gaḥ phaṇituragahayaiḥ syānmahā
     sragdharākhyā
     ..',.'.,''.,...,..','.','.','
     najabhajabhā jabhau laghugurū budhaistu gaditeya-
     madritanayā
     ...,.'.,'..,.'.,'..,.'.,'..,.,'
     mattākrīḍaṃ vasviṣvāśāyati mayugagayugamanulaghu-
     gurubhiḥ
     ''',''',',',..............,'
     iha sundarikā piṅgalamuninoktā sadvayato
     bhasatā jlabhagāḥ
     ..',..','..,..',''.,.'.,.,'..,'
     bhūtamunīnairyatiriha bhatanāḥ sbhau bhanayāśca yadi
     bhavati tanvī
     '..,''.,...,..','..,'..,...,.''
     nāma kirīṭamidaṃ bhagaṇā yadi piṅgalanāga-
     munīndramataṃ kila
     '..,'..,'..,'..,'..,'..,'..,'..
     sagaṇairiha vṛttavaraṃ vasubhiḥ kila durmilamuktamidaṃ
     kavibhiḥ
     ..',..',..',..',..',..',..',..'
     krauñcapadā syāt bho masabhāścediṣuśaravasumuni-
     yati manulaghugaiḥ
     '..,''',..','..,.............,'
     vasvīśāśvaiśchedopetaṃ mamatananayuga rasalagai-
     rbhujaṅgavijṛmbhitam
     ''',''',''.,...,...,...,'.',..',.,'
     mo nāḥ ṣaṭ sagagiti yadi navarasarasaśara-
     yatiyutamapavāhākhyam
     ''',...,...,...,...,...,...,..',','

chandasāmudāharaṇāni .
     kharataraśauryapāvakaśikhāpataṅganibhamagnadṛptadanujo
     jaladhisutāvilāsavasatiḥ satāṃ gatiraśeṣamānyamahimā .
     bhuvanahitāvatāracaturaścarācaragharo'vatīrṇa iha hi
     kṣitivalaye'sti kaṃsaśamanastaveti tamavocadadritanayā ..
     mugdhonmīlanmattākrīḍaṃ madhusamayasulabhamadhuramadhurasāt
     gāne yāne kiñcitspandatpadamaruṇanayanayugalasarasijam .
     rāsollāsakrīḍatkamravrajayuvativalayaracitabhujarasaṃ
     sāndrānandaṃ vṛndāraṇye smarata harimanaghacaraṇaparicayam ..
     mādhava mugdhairmadhukaravirutaiḥ kokilakūjitamalayasamīraiḥ
     kampamupetā malayajasalilaiḥ plāvanato'pyadhigatatanudāhā .
     padmapalāśairviracitaśayanā dehajasaṃjvarabharaparidūnai
     rniḥśvasatī sā muhuratiparuṣaṃ dhyānalaye tava nivasati tanvī ..
     krauñcapadālīcitritatīrā madakalakhagakulakalakalarucirā
     phullasarojaśreṇivilāsā madhumuditamadhuparavarabhasakarī .
     phenavilāsaprojjvalahāsā lalitalaharibharapulakitasutanuḥ
     paśya hare'sau kasya na ceto harati taralagatirahima-
     kiraṇajā ..
     helodañcannyañcatpādaprakaṭavikaṭanaṭanabharo raṇatkaratālaka-
     ścārupreṅkhaccūḍāvarhaḥ śutitaralanavakisalayastaraṅgita-
     hāradhṛt .
     trasyannāgastrībhirbhaktyā mukulitakarakamalayugaṃ kṛtastuti-
     racyutaḥ
     pāyādvaśchindan kālindīhradakṛtanijavasatibṛhadbhajaṅga-
     vijṛmbhitam ..

chandasāṃ vṛttināmāni .
     atha daṇḍakāḥ .
     saptaviṃśatyakṣarā vṛttiḥ .
     caṇḍavṛṣṭiprapātaḥ
     pracitakaḥ
     kusumastavakam
     mattamātaṅgalīlākaraḥ
     aṣṭaviṃśatyakṣarā vṛttiḥ .
     aśokapuṣpamañjarī
     anaṅgaśekharaḥ

chandasāṃ lakṣaṇagaṇāḥ .
     yadiha nayugalaṃ tataḥ saptarephāstadā caṇḍa-
     vṛṣṭiprapāto bhaveddaṇḍakaḥ
     ...,...,'.','.','.','.','.','.','.',
     pracitakasamabhidho dhīradhībhiḥ smṛto daṇḍako
     nadvayāduttaraiḥ saptabhiryaiḥ
     ...,...,.'',.'',.'',.'',.'',.'',.''
     sagaṇaḥ sakalaḥ khalu yatra bhavettamiha pravadanti
     budhāḥ kusumastavakam
     ..',..',..',..',..',..',..',..',..'
     yatra rephaḥ paraṃ svecchayā gumphitaḥ sa smṛto daṇḍako
     mattamātaṅgalīlākaraḥ
     '.','.','.','.','.','.','.','.','.'
     yatra dṛśyate guroḥ paro laghuḥ kramāt sa ucyate
     budhairaśokapuṣpamañjarīti
     '.'.'.'.'.'.'.'.'.'.'.'.'.'.
     laghurgururnijecchayā yadā niveśyate tadaiṣa daṇḍako
     bhavatyanaṅgaśekharaḥ
     .'.'.'.'.'.'.'.'.'.'.'.'.'.'

chandasāmudāharaṇāni .
     pralayaghanaghaṭāmahārambhameghāvalīcaṇḍavṛṣṭiprapātākulaṃ gokulaṃ
     sapadi samavalokya savyena hastena govardhanaṃ nāma śailaṃ
     dadhallīlayā .
     kamalanayana ! rakṣa rakṣeti garjattrasanmugdhagopāṅganāliṅga-
     nānandito
     galadabhinavadhātudhārāvicitrāṅgarāgo murārātirastu
     pramodāya vaḥ ..
     murahara ! yadukulāmbhodhicandra ! prabho ! devakīgarbharatna !
     trilokaikanātha !
     pracitakapaṭasurārivrajoddāmadantābalastomavidrāvaṇe
     keśarīndra ! .
     caraṇanakharasudhāṃśucchaṭonmeṣaniḥśeṣitadhyāyiceto
     niviṣṭāndhakāra !
     praṇatajanaparitāpogradāvānalocchedamegha ! prasīda prasīda
     prasīda ..
     virarāja yadīyakaraḥ kanakadyutibandhuravāmadṛśaḥ
     kucakuṭṭalago
     bhramaraprakareṇa yathāvṛtamūrtiraśokalatāvilasatkusumastavakaḥ ..
     sa navīnatamāladalapratimacchavibibhradatīvavilocanahārivapu-
     ścapalārucirāṃśukavallidharo harirastu madīyahṛdambuja-
     madhyagataḥ ..
     hemagauraṃ vasāno'ṃśukaṃ śakranīlāsite varṣmaṇi spaṣṭadivyā-
     nulepāṅkito
     hāratārāṃśuvakṣonabhaścitramālāñcito bhavyabhūṣojvalāṅgaḥ
     samaṃ sīriṇā .
     añjanābhāsvareṇendukundābha dehena līlāparihāsa-
     hāsormikautūhalaiḥ
     kaṃsaraṅgādripaḥ pātu vaścakrapāṇirgatikrīḍayā mattamātaṅga-
     līlākaraḥ ..
     mūrdhni cārucampakasrajā salīlaveṣṭanaṃ lasallavaṅgacāru-
     candrikā kaceṣu
     karṇayoraśokapuṣpamañjarīvataṃsako galeca kāntakeśaro-
     pakḷptadāma .
     phullanāgakeśarādipuṣpareṇurūṣaṇaṃ tanau vicitramityupātta-
     veśa eṣa
     keśavaḥ punātu vaḥ supuṣpabhūṣitaḥ sa mūrtimānivāgato
     madhurvihartumatra ..
     udetyasau sudhākaraḥ puro vilokayādya rādhike ! vijṛmbha-
     māṇagauradīdhitī
     ratisvahastanirmitaḥ kalākutūhalena cārucampakairanaṅga-
     śekharaḥ kimu .
     iti pramodakāriṇīṃ priyāpramodalakṣaṇāṃ giraṃ samudgira-
     nmurāriradbhutāṃ
     pradoṣakālasaṅgamollasanmanā manojakelikautukī karotu vaḥ
     kṛtārthatām ..

chandasāṃ vṛttināmāni .
     triṃśadakṣarā vṛttiḥ .
     arṇaḥ
     siṃhavikrīḍaḥ
     trayastriṃśadakṣarā vṛttiḥ
     arṇavaḥ
     aśokamañjarī
     ṣaṭtriṃśadakṣarā vṛttiḥ .
     vyālaḥ
     ūnacatvāriṃśadakṣarā vṛttiḥ .
     jīmūtaḥ
     dvācatvāriṃśadakṣarā vṛttiḥ .
     līlākaraḥ
     pañcacatvāriṃśadakṣarā vṛttiḥ
     uddāmaḥ
     siṃhavikrāntaḥ
     aṣṭacatvāriṃśadakṣarā vṛttiḥ .
     śaṅkhaḥ
     ityādayaḥ .
     iti samavṛttāni samāptāni .. * ..
     athārdhasamavṛttāni .
     upacitram 11 . 11 vṛttiḥ .
     prathamapāda tṛtāyapāde ca
     dvitīyapāde caturthapāde ca
     vegavatī 10 . 11 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dvitīyapāde caturthapāde ca

chandasāṃ lakṣaṇagaṇāḥ .
     praticaraṇavivṛddharephāḥ syurarṇo'rṇavavyālajīmūta-
     līlākaroddāmaśaṅkhādayaḥ
     praticaraṇaṃ caṇḍavṛṣṭiprapātasya ityarthaḥ .
     ...,...,'.','.','.','.','.','.','.','.'
     yakāraiḥ kavīcchānurodhānnibaddhaiḥ prasiddho viśuddho-
     'paro daṇḍakaḥ siṃhavikrīḍanāmā
     .'',.'',.'',.'',.'',.'',.'',.'',.'',.''
     ...,...,'.','.','.','.','.','.','.','.','.'
     svecchayā rajau krameṇa saṃniveśayatyudāradhīḥ kaviḥ
     sa daṇḍakaḥ smṛto jayatyaśokamañjarī
     '.',.'.,'.',.'.,'.',.'.,'.',.'.,'.',.'.,'.'
     ...,...,'.','.','.','.','.','.','.','.','.','.'
     ...,...,'.','.','.','.','.','.','.','.','.','.',
     '.'
     ...,...,'.','.','.','.','.','.','.','.','.','.',
     '.','.'
     ...,...,'.','.','.','.','.','.','.','.','.','.',
     '.','.','.'
     nayugalaguruyugevaṃ yakārāḥ kabīcchānurodhā-
     ttadā yatra vakṣyanta eṣo'paro daṇḍakaḥ paṇḍitai-
     rīritaḥ siṃhavikrāntanāmā
     ...,...,.,'',.'',.'',.'',.'',.'',.'',.'',.'',
     .'',.'',.'',.''
     ...,...,'.','.','.','.','.','.','.','.','.',
     '.','.','.','.','.'
     viṣame yadi sau salagā dale bhau yuji bhād-
     gurukāvupacitram .
     dvirāvṛttyā ślokaḥ pūrayitavyaḥ
     ..',..',..',.,'
     '..,'..,'..,','
     viṣame prathamākṣarahīnaṃ dodhakameva hi vegavatī
     syāt
     ..',..',..','
     '..,'..,'..,','

chandasāmudāharaṇāni .
     jaya jaya jagadīśa viṣṇo hare rāma dāmodara śrīnivāsā-
     cyutānanta nārāyaṇa
     tridaśagaṇaguro murāre mukundāsurāre hṛṣīkeśa pītāmbara
     śrīpate mādhava .
     garuḍagamana kṛṣṇa vaikuṇṭha govinda viśvambharopendra cakrāyudhā-
     dhokṣaja śrīnidhe
     validamana nṛsiṃha śaure . bhavāmbhodhighorārṇasi tvaṃ nimajjanta-
     mabhyuddharopetya mām ..
     arṇovadarṇavādīnāmapyudāharaṇāni boddhavyāni ..
     muravairivapustanutāṃ mudaṃ hemanibhāṃśukacandanaliptam .
     gaganaścapalāmilitaṃ yathā śāradanīragharairupacitram ..
     smara vegavatī vrajarāmā keśavavaṃśaravairatimugdhā .
     rabhasānna gurūn gaṇayantī kelinikuñjagṛhāya jagāma ..

chandasāṃ vṛttināmāni .
     bhadravirāḍ 10 . 11 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dbitīyapāde caturthapāde ca
     ketumatī 10 . 11 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dbitīyapāde caturthapāde ca
     viparītapūrbā 11 . 11 vṛttiḥ .
     prathamapāda tṛtīyapāde ca
     dbitīyapāde caturthapāde ca
     ākhyānakī 11 . 12 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dbitīyapāde caturthapāde ca
     hariṇaplutā 11 . 12 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dvitīyapāde caturthapāde ca
     aparavaktram 11 . 12 vṛttiḥ .
     prathame tṛtīye ca pāde
     dbitīye caturthe ca pāde
     drutamadhyā 11 . 12 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dbitīyapāde caturthapāde ca
     mālabhāriṇī 11 . 12 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dvitīyapāde caturthapāde ca
     kaumudī 12 . 12 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dvitīyapāde caturthapāde ca
     puṣpitāgrā 12 . 13 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dvitīyapāde caturthapāde ca
     javamatī 12 . 13 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dvitīyapāde caturthapāde ca
     mañjusaurabham 12 . 13 vṛttiḥ .
     prathamapāde tṛtīyapāde ca
     dbitīyapāde caturthapāde ca

chandasāṃ lakṣaṇagaṇāḥ .
     oje taparau jarau guruścet msau jgau g bhadra-
     virāḍ bhavedanoje
     ''.,.'.,'.','
     ''',..',.'.,','
     asame sajau saguruyuktau ketumatī same bharanagād
     gaḥ
     ..',.'.,..','
     '..,'.',...,','
     jatau jagau go viṣame same cet tau jgau ga eṣā
     viparītapūrbā
     .'.,''.,.'.,','
     ''.,''.,.'.,','
     ākhyānakī tau jagurū ga oje jatāvanoje
     jagurū guruścet
     ''.,''.,.'.,','
     .'.,''.,.'.,','
     ayuji prathamena vivarjitaṃ drutavilambitakaṃ
     hariṇaplutā
     ..,'..,'..,'.'
     ...,'..,'..,'.'
     ayuji nanaralā guruḥ same tadaparavaktramidaṃ najau
     jarau
     ...,...,'.',.,'
     ...,.'.,.'.,'.'
     bhatrayamojagataṃ guruṇī ced yuji ca najau
     jyayutau drutamadhyā
     '..,'..,'..,','
     ...,.'.,.'.,.''
     viṣabhe sasajā yadā gurū cet sabharā yena tu
     mālabhāriṇīyam
     ..',..',.'.,','
     ..','..,'.',.''
     ayuji nanabhabhā samake'pi tu nayugarayugalaṃ tadā
     kaumudī
     ...,...,'..,'..
     ...,...,'.','.'
     ayuji nayugarephato yakāro yuji ca najau
     jaragāśca puṣpitāgrā
     ...,...,'.',.''
     ...,.'.,.'.,'.','
     syādayugmake rajau rayau same cet jarau jarau
     gururjavāt parā matīyam
     '.',.'.,'.',.''
     .'.,'.',.'.,'.','
     yadi viṣame bhavato najau jarau sajayāḥ same tu
     jagau mañjasaurabham
     ...,.'.,.'.,'.'
     ..',.'.,.'',.'.,'

chandasāmudāharaṇāni .
     sphuṭaphenacayā hariṇaplutā valimanojñataṭā taraṇeḥ sutā .
     kalahaṃsakulāravaśālinī viharato harati sma harermanaḥ ..
     sphuṭasumadhuraveṇugītibhistamaparavaktramavetya mādhavam .
     mṛgayuvatigaṇaiḥ samaṃ sthitā vrajavanitā dhṛtacittavibhramāḥ ..
     karakisalayaśobhayā vibhāntī kucaphalabhāravinamradehayaṣṭiḥ .
     smitaruciravilāsapuṣpitāgrā vrajayuvativratatī harermude'bhūt ..

chandasāṃ vṛttināmāni .
     sundarī 10 . 11 vṛttiḥ .
     prathame tṛtīye pāde ca
     dbitīye caturthe pāde ca
     ityardhasamavṛttāni samāptāni .. * ..
     atha viṣamavṛttāni .
     udgatā
     prathame pāde 10
     dvitīye 10
     tṛtīye 10
     caturthe 13
     anyavidhodgatā
     prathame pāde 10
     dvitīye 10
     tṛtīye 11
     caturthe 13
     saurabham
     prathame pāde 10
     dvitīye 10
     tṛtīye 10
     caturthe 13
     lalitam
     prathame pāde 10
     dvitīye 10
     tṛtīye 12
     caturthe 13
     vaktvam
     prathame pāde 8
     dvitīye 8
     tṛtīye 8
     caturthe 8
     pathyāvaktram
     prathame pāde 8
     dvitīye 8
     tṛtīye 8
     caturthe 8

chandasāṃ lakṣaṇagaṇāḥ .
     ayujoryadi sau jagau yujoḥ sabharāḥ lgau yadi
     sundarī tadā
     ..',..',.'.,'
     ..','..,'.',.,'
     prathame sajau yadi salau ca nasajagurukāṇya-
     nantaram .
     yadyatha bhanabhagāḥ syuratho sajasā jagau ca bhava-
     tīyamudgatā ..
     ..',.'.,..',.
     ...,..',.'.,'
     '..,...,'..,'
     ..',.'.,..',.'.,'
     prathame sajau yadi salau ca nasajagurukāṇya-
     nantaram .
     yadyatha bhanajalagāḥ syuratho sajasā jagau ca
     bhavatīyamudgatā ..
     ..',.'.,..',.
     ...,..',.'.,'
     '..,...,.'.,.,'
     ..',.'.,..',.'.,'
     trayamudgatā sadṛśameva padamiha tṛtīyamanyathā .
     jāyate ranabhagairgrathitaṃ kathayanti saurabhaka-
     metadīdṛśam ..
     ..',.'.,..',.
     ...,..',.'.,'
     '.',...,'..,'
     ..',.'.,..',.'.,'
     nayugaṃ sakārayugalañca bhavati caraṇe tṛtīyake .
     taduditamurumatibhirlalitaṃ yadi śeṣamasya sakalaṃ
     yathodgatā .
     ..',.'.,..',.
     ...,..',.'.,'
     ...,...,..',..'
     ..',.'.,..',.'.,'
     vaktraṃ yugbhyāṃ magau syātāmabdheryo'nuṣṭubhi khyātam .
     ''''.'''
     ''''.'''
     '.''.'''
     ''''.'''
     yujoścaturthato jena pathyāvaktraṃ prakīrtitam .
     '.'..''.
     ''...'.'
     '''..'''
     '''..'.'

chandasāmudāharaṇāni .
     yadavocadavekṣya sundarī paritaḥ snehamayena cakṣuṣā .
     api kaṃsaharasya durvacaṃ vacanantadbidadhīta vismayam ..
     vilalāsa goparamaṇīṣu taraṇitanayāprabhodgatā .
     kṛṣṇanayanacakorayuge dadhatī sudhāṃśukiraṇormivibhramam ..
     atha vāsavasya vacanena ruciravadanastrilocanam .
     klāntirahitamabhirādhayituṃ vidhivattapāṃsi vidadhe dhanañjayaḥ ..
     iti bhāravāvudgatābhedaḥ . 12 . 1 ..
     paribhūtaphullaśatapatravanavisṛtagandhavibhramā .
     kasya hṛnna haratīha hare mukhapadmasaurabhakalā tavādbhutā ..
     vrajasundarī samudayena muditamanasā sma pīyate .
     himakaragalitamivāmṛtakaṃ lalitaṃ murārimukhacandra-
     vicyutam ..
     vaktrāmbhojaṃ sadā smeraṃ cakṣurnīlotpalaṃ phullam .
     vallavīnāṃ murārāteścetobhṛṅgaṃ jahāroccaiḥ ..
     rāsakelisatṛṣṇasya kṛṣṇasya madhuvāsare .
     āsīdgopamṛgākṣīṇāṃ pathyā vaktramadhusrutiḥ ..

chandasāṃ vṛttināmāni .
     anuṣṭupa
     prathame caraṇe 8
     dbitīye 8
     tṛtīye 8
     caturthe 8
     iti vṛṣamavṛttāni samāptāni .. * ..
     atha mātrāvṛttāni .
     āryā arthāt gāthā
     prathame pāde 12
     dvitīye 18
     tṛtīye 12
     caturthe 15
     prakārāntaro yathā
     prathame pāde 12
     dvitīye 18
     tṛtīye 12
     caturthe 15
     navadhā āryā krameṇa yathā .
     pathyā
     prathame pāde 12
     dvitīye 18
     tṛtīye 12
     caturthe 15
     vipulā
     prathame pāde 18
     dbitīye 12
     tṛtīye 14
     caturthe 13
     capalā
     prathame pāde 12
     dvitīye 18
     tṛtīye 12
     caturthe 15
     mukhacapalā
     prathame pāde 12
     dvitīye 18
     tṛtīye 12
     caturthe

chandasāṃ lakṣaṇagaṇāḥ .
     pañcamaṃ laghu sarvatra saptamaṃ dbicaturthayoḥ .
     guru ṣaṣṭhañca pādānāṃ śeṣeṣvaniyamo mataḥ ..
     prayoge prāyikaṃ prāhuḥ ke'pyetadvaktralakṣaṇam .
     loke'nuṣṭubiti khyātaṃ tasyāṣṭhākṣaratā matā ..
     '.'..''.
     '.'..'.'
     ..''.'''
     ''...'.'
     lakṣmaitat saptagaṇā gopetā bhavati neha viṣame jaḥ .
     ṣaṣṭho jaśca nalaghu vā prathamārdhe niyatamāryāyāḥ ..
     ṣaṣṭhe dbitīyalāt parake nle mukhalācca sayatipada-
     niyamaḥ .
     carame'rdhe pañcamake tasmādiha bhavati ṣaṣṭho laḥ ..
     ''.'.''
     '....'.'.'..'
     .....'.'..
     .'.''.'''
     ''.'.''
     ''..'......''
     '..'..''
     ''.....'''
     prathamagaṇatrayaviratirdalayorubhayīḥ prakīrtitā pathyā .
     ....'..''
     '..''.'.'''
     ....'....'
     ''..'.'''
     saṃlaṅghya gaṇatrayamādimaṃ śakalayordvayorbhavati pādaḥ .
     yasyāstāṃ piṅgalanāgo vipulāmiti samākhyāti ..
     ''..'''..''
     '....'''
     '...'.'''
     '''.'..'
     dalayordvitīyaturyau gaṇau jakārau tu yatra
     capalā sā .
     ..'.'.''
     .'.''.'.'''
     ''.'.''
     .'.''.'''
     ādyaṃ dalaṃ samastaṃ bhajeta lakṣma capalāgataṃ yasyāḥ .
     śeṣaḥ pūrbajalakṣmā mukhacapalā soditā muninā ..
     '....'.''
     .'.''.'.'''
     '....'''
     '..''.....'

chandasāmudāharaṇāni .
     pañcamaṃ laghu sarvatra saptamaṃ dbicaturthayoḥ .
     guru ṣaṣṭhaśca pādānāṃ śeṣeṣvaniyamo mataḥ ..
     kṛṣṇaḥ śiśuḥ suto me vallavakulaṭābhirāhṛto na gṛhe .
     kṣaṇamapi vasatyasāviti jagāda goṣṭhyāṃ yaśodāryā ..
     vṛndāvane salīlaṃ valgudrumakāṇḍanihitatanuvaṣṭiḥ .
     smeramukhārpitaveṇuḥ kṛṣṇo yadi manasi kaḥ svargaḥ ..
     jaya jaya nātha ! murāre ! keśava ! kaṃsāntakācyutānanta ! .
     kuru karuṇāmiti vinatiḥ pathyā bhavarogaduḥsthānām ..
     atra dvitīyapādāntalaghorgurutvam .
     pūrbaparārdhayordbādaśamātrāyāṃ yatiḥ ..
     puṃsāṃ kalikālavyālahatānāṃ nāstyupahatiralpāpi .
     vīryavipulā mukhe cet syādgovindākhyamantrakalā ..
     atra dvitīyacaraṇāntalaghorgurutvam .
     pūrbaparārdhayordbādaśamātrāṃ saṃlaṅghya yatiḥ ..
     capalā na cet kadācinnṛṇāṃ bhavedbhaktibhāvanā kṛṣṇe .
     dharmārthakāmamokṣāstadā karasthā na sandehaḥ ..
     nandasuta ! vañcakastvaṃ dṛḍhaṃ na te prema gaccha tatraiva .
     yatra bhavati te rāgaḥ kāpi jagādeti mukhacapalā ..
     atra dvitīyapadāntalaghorgurutvam ..

chandasāṃ vṛttināmāni .
     jaghanacapalā
     prathame caraṇe 12
     dvitīye 18
     tṛtīye 12
     caturthe 15
     gītiḥ
     prathame caraṇe 12
     dvitīye 18
     tṛtīye 12
     caturthe 18
     upagītiḥ
     prathame caraṇe 12
     dvitīye 15
     tṛtīye 12
     caturthe 15
     udgītiḥ
     prathame caraṇe 12
     dvitīye 15
     tṛtīye 12
     caturthe 18
     āryāgītiḥ
     prathame caraṇe 12
     dvitīye 20
     tṛtīye 12
     caturthe 20
     pūrbārdhe viṃśatyāścaturviṃśatyā vā
     mātrāṇāṃ parārdhe ṣoḍaśamātrāṇāṃ
     pare laghuvarṇacatuṣṭaye sati prathamaṃ
     dvitīyaṃ vā laghvakṣaraṃ prāpya
     āryāyāḥ sāmānyena yatiniyamaḥ ..
     vaitālīyam . aparavaktramityeke .
     prathame caraṇe 14
     dvitīye 16
     tṛtīye 14
     caturthe 16
     aupacchandasakam
     prathame caraṇe 16
     dvitīye 18
     tṛtīye 16
     caturthe 18
     etadvaitālīyabhedaḥ ..

chandasāṃ lakṣaṇagaṇāḥ .
     prākpratipāditamardhe prathame prathametare ca capa-
     lāyāḥ .
     lakṣmāśrayeta soktā viśuddhadhībhirjaghanacapalā ..
     ''''..'
     '....'.'...''
     ''.'.''
     .'.'.....''
     āryāprathamārdhasamaṃ yasyā aparārdhamāha tāṃ
     gītim .
     '..''''
     '..'...'.'..'
     ''''''
     .'.''.'.'''
     āryāparārdhatulye daladbaye prāhurupagītim .
     ..'.'.''
     ''''.'''
     ''....''
     '..''.'''
     āryāśakaladbitaye viparīte punarihodgītiḥ .
     ''.'.'..
     ''''.'''
     ''''''
     '..''.'.'..'
     āryāprāgdalamante'ghikaguru tādṛgaparārdha-
     māryāgītiḥ .
     '''....'
     .'.''.'.'..''
     ''''''
     ''''.'...'''
     ṣaḍviṣame'ṣṭau same kalāstāśca samesyurno nira-
     ntarā .
     na samātra parāśritā kalā vaitālīye'nte ralau
     guruḥ ..
     ..'..'.'.'
     ..''..'.'.'
     ..'..'.'.'
     '''''.'.'
     tatraivānte'dhike gurau syādaupacchandasakaṃ kavīndra-
     hṛdyam .
     ''''.'.''
     '''..'.'.''
     ''''.'.''
     '''..'.'.''

chandasāmudāharaṇāni .
     kṛṣṇaḥ śṛṅgārapaṭuryauvanamadacañcalaḥ sulalitāṅgaḥ .
     āsīdvrajāṅganānāṃ manoharo jaghanacapalānām ..
     keśavavaṃśīgītirlokamanohariṇahāriṇī jayati .
     gopīmānagranthervimocanī divyagāyanāścaryā ..
     atra dbitīyacaraṇāntalaghorgurutvam ..
     navagopasundarīṇāṃ rāsollāse murārātim .
     asmārayadupagītiḥ svargakuraṅgīdṛśāṃ gītim ..
     nārāyaṇasya santatamudgītiḥ saṃsmṛtirbhaktyā .
     arcāyāmāsaktirdustarasaṃsārasāgare taraṇiḥ ..
     harṣāśrustimitadṛśaḥ pramodaromāñcakañcukāñcitadehāḥ .
     āryāgītiṃ bhaktyā gāyanti śrīpateścaritasambaddhām ..
     laghuguruviparyayarūpaprastārabhedena bahuvidhā āryā bhavanti ..
     ghusṛṇena madena carcitaṃ tava yannindati rādhike kucam .
     mudamātanute'tra paktrimaṃ tadbaitālīyaṃ phalaṃ hareḥ ..
     laghuguruvyatthayenāpi bahudhā bhavati ..
     ātanvānaṃ surārikāntāsvaupacchandasakaṃ hṛdā vinodam .
     kaṃsaṃ yo nirjaghāna devo vande taṃ jagatāṃ sthitiṃ dadhānam ..

chandasāṃ vṛttināmāni .
     pajjhaṭikā
     prathame caraṇe 16
     dvitīye 16
     tṛtīye 16
     caturthe 16
     dohaḍikā
     prathame caraṇe 13
     dvitīye 13
     tṛtīye 11
     caturthe 11
     asyā antyā mātrā laghvī apa-
     bhraṃśabhāṣayā pracāraḥ ..
     iti mātrāvṛttāni samāptāni .. * ..

chandasāṃ lakṣaṇagaṇāḥ .
     pratipadayamakitaṣoḍaśamātrā navamagurutvavibhū-
     ṣitagātrā .
     pajjhaṭikāpunaratra vivekaḥ kvāpi na madhya-
     gururgaṇa ekaḥ ..
     ....''''''
     ....'..'..''
     '......'..''
     '......'..''
     mātrā trayodaśakaṃ yadi pūrbaṃ laghukavirāmi .
     paścādekādaśakantu dohaḍikā dviguṇena ..
     '''.......
     '.''.''.
     ''....'.
     ..'....'.

chandasāmudāharaṇāni .
     taralavataṃsāśliṣṭaskandhaścalatarapajjhaṭikākaṭibandhaḥ .
     maulicapalaśikhicandrakavṛndaḥ kāliyaśirasi nanarta mukundaḥ ..
     iyaṃ pratipadayamakitaṣoḍaśamātrā laghuguruvyatyayenāpi bahudhā .
     asyā navamī mātrā ca kadācit laghvī bhavati ..
     māī dohaḍipaṭhaṇa śuṇi hāsio kāṇu goāla .
     vṛndāvaṇaghaṇakuñja calio kamalarasāla ..
     asyārthaḥ . he mātaḥ ! dohaḍikāpāṭhaṃ śrutvā kṛṣṇo gopālo hasitvā kamapi rasālaṃ calitaḥ kutra vṛndāvanaghanakuñje vṛndāvanasya niviḍanikuñje . rāī iti kvacit pāṭhaḥ
     tanmatena rādhikāyā dohaḍikāpāṭhaṃ śrutvā ..
     gurulaghuvyatyayena bahudhā bhavati ..
     atra samavṛttāni (247) saptacatvāriṃśadadhikaṃ dviśataṃ, ardhasamavṛttāni (15) pañcadaśa, viṣamavṛttāni (7) sapta, mātrāvṛttāni ca (15) pañcadaśa, samudāyena (284) caturaśītyadhikadviśatasaṃkhyakāni chandāṃsi likhitānīti .. * ..

[Page 2,486a]
chandakapātanaḥ, puṃ, (chandakena chadmanā pātayati lokāniti . pat + ṇic + lyuḥ .) chadmatāpasaḥ . iti jaṭādharaḥ ..

chandogaḥ, puṃ, (chando vedaviśeṣaṃ sāmetyarthaḥ gāyatīti . gai + gopoṣṭak . 3 . 2 . 8 . iti ṭak .) sāmagaḥ . sāmavedī . iti jaṭādharaḥ .. (yathā, manuḥ . 3 . 145 .
     yatnena bhojayecchrāddhe bahvṛcaṃ vedapāragam .
     śākhāntagamathādhvaryuṃ chandogantu samāptikam ..
)

chandogapariśiṣṭaṃ, klī, (chandogena sāmagena kātyāyanena muninetyarthaḥ . praṇītaṃ yat pariśiṣṭam . yadvā, chandogebhyaḥ kṛtaṃ pariśiṣṭam .) kātyāyanamunikṛtaṃ sāmavedikarmabodhakagobhilasūtrāṇāṃ pariśeṣaśāstram . iti smṛtiḥ ..

chandovicitiḥ, strī, (chandasāṃ vicitiryatra .) śruticchandasāṃ pratyāyakaṃ śāstram . ityamaraṭīkāyāṃ bharataḥ .. (yathā, bṛhatsaṃhitāyām . 104 . 64 .
     vipulāmapi buddhvā chandovicitiṃ bhavati krāryametāvat .
     śrutisukhadavṛttasaṃgrahamimamāha varāhamihiro'taḥ ..
)

channaṃ, klī, (chad + ktaḥ .) rahaḥ . nirjanasthānam . iti medinī . ne, 5 ..

channaḥ, tri, (chad + ktaḥ .) chāditaḥ . iti medinī . ne, 5 .. (vyāptaḥ . yathā, mahābhārate . 3 . 20 . 24 .
     na hayā na ratho vīra ! na yantā mama dārukaḥ .
     adṛśyanta śaraiśchannāstathāhaṃ sainikāśca me ..
) rahaḥ . ityamaraḥ . 2 . 8 . 22 ..

[Page 2,486b]
chapa, i ka sarpe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) i ka, champayati . sarpo gatiḥ . iti durgādāsaḥ ..

chama, u bhakṣe . iti kavikalpadrumaḥ . (bhvāṃ-paraṃ sakaṃ-seṭ . uditvāt ktrāveṭ .) chamati . u, chamitvā chāntvā . iti durgādāsaḥ ..

chamaṇḍaḥ, puṃ, (chamati bhakṣayati janmagrahaṇāntaraṃ pitaraṃ nāśayatītyarthaḥ . chama + bāhulakādaṇḍan .) mṛtapitṛkaḥ . ityuṇādikoṣaḥ .. chemaḍā iti bhāṣā .. bandhuhīnaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

charda, ka vamane . iti kavikalpadrumaḥ . (curāṃ-paraṃsakaṃ-seṭ .) vamanaṃ vāntiḥ . ka, chardayati annaṃ lokaḥ . iti durgādāsaḥ .. (tathāca, mahābhārate . 5 . 96 . 42 .
     svapanti ca plavanti ca chardayanti ca mānavāḥ ..)

chardaṃ, klī, (charda + bhāve ghañ .) vamanam . iti hemacandraḥ . 3 . 133 ..

chardanaṃ, klī, (charda + bhāve lyuṭ .) vamanam . iti hemacandraḥ .. (yathā, śuśrute . 4 . 10 .
     tatrāśu madanālāyuvimbīkośātakīphalaiḥ .
     chardanaṃ dadhyudaśvibhyāmathavā taṇḍulāmbunā ..
)

chardanaḥ, puṃ, (chardayati narapaśvādikaṃ grasitvā punarudgiratīti . charda + lyuḥ .) alambuṣarākṣasaḥ . (chardayati kaṭugandhena udgiratyaneneti . charda + lyuṭ .) nimbavṛkṣaḥ . iti hemacandraḥ .. madanavṛkṣaḥ . iti bhāvaprakāśaḥ ..

chardāpanikā, strī, (chardaṃ vamanaṃ āpayati prāpayatītyarthaḥ . āp + ṇic + lyuḥ . tataḥ svārthe kaḥ . ṭāpi ata itvañca .) karkaṭī . iti rājanirghaṇṭaḥ ..

[Page 2,486c]
chardiḥ, strī, (chardayatyaneneti . charda vamane + in .) vamirogaḥ . vāṃti iti bhāṣā .. tatparyāyaḥ . pracchardikā 2 chardam 3 vamathuḥ 4 vamanam 5 vamiḥ 6 . iti hemacandraḥ . 3 . 33 .. chardikā 7 chardīkā 8 vāntiḥ 9 udgāraḥ 10 . iti rājanirghaṇṭaḥ .. utkāsikā 11 chardanam 12 . iti śabdaratnāvalī .. tasyā nidānādi yathā --
     duṣṭairdoṣaiḥ pṛthaksarvairvībhatsālokanādibhiḥ .
     chardayaḥ pañca vijñeyāstāsāṃ lakṣaṇamucyate ..
     atidravairatisnigdhairahṛdyairlavaṇairati .
     akāle cātimātraiśca tathā sātmyaiśca bhojanaiḥ .
     śramādbhayāttathodvegādajīrṇāt krimidoṣataḥ .
     nāryāścāpannasattvāyāstathātidrutamaśnataḥ ..
     vībhatsairhetubhiścānyairdrutamutkleśito balāt .
     chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ ..
     nirucyate chardiriti doṣo vaktraṃ pradhāvitaḥ ..
tasyāḥ pūrbarūpaṃ yathā --
     hṛllāsodgārarodhau ca praseko lavaṇastanuḥ .
     bhṛśaṃ dveṣo'nnapāne ca vamīnāṃ pūrbalakṣaṇam ..
vātajāyāstasyā rūpaṃ yathā --
     hṛtpārśvapīḍāmukhaśoṣaśīrṣanābhyartikāsasvarabhedatodaiḥ .
     udgāraśabdaprabalaṃ saphenaṃ vicchinnakṛṣṇaṃ tanukaṃ kaṣāyam ..
     kṛcchreṇa cālpaṃ mahatā ca vegenārto'nilācchardayatīha duḥkham ..
tasyāḥ pittajāyā rūpaṃ yathā --
     mūrchā pipāsā mukhaśoṣamūrdhatālvakṣisantāpatamobhramārtaḥ .
     pītaṃ bhṛśoṣṇaṃ haritaṃ satiktaṃ dhūmrañca pittena vamet sadāham ..
tasyāḥ śleṣmajāyā rūpaṃ yathā --
     tandrāsyamādhuryakaphaprasekasantoṣanidrārucigauravārtaḥ .
     snigdhaṃ ghanaṃ svādu kaphādbiśuddhaṃ salomaharṣo'lparujaṃ vamecca ..
tasyāstridoṣajāyā rūpaṃ yathā --
     śūlāvipākārucidāhatṛṣṇāśvāsapramohaprabalāprasaktam .
     chardistridoṣāllavaṇāmlanīlasāndroṣṇaraktaṃ vamatāṃ nṛṇāṃ syāt ..
asādhyāyā lakṣaṇaṃ yathā --
     viṭsvedamūtrāmbuvahāni vāyuḥ srotāṃsi saṃrudhya yadordhvameti .
     utsannadoṣasya samācitaṃ taṃ doṣaṃ samūddhūya narasya koṣṭhāt ..
     viṇmūtrayostatsamagandhavarṇaṃ tṛṭśvāsakāsārtiyutaṃ prasaktam ..
     pracchardayedduṣṭamihātivegāttayārditaścāśu vināśameti ..
āgantujāyā lakṣaṇaṃ yathā --
     vībhatsajā daurhṛdajāmajā tu asātmyajā yā krimijā ca yā hi .
     sā pañcamī tāñca vibhāvayecca doṣocchrayeṇaiva yathoktamādau ..
krimijāyā lakṣaṇaṃ yathā --
     śūlahṛllāsabahulā krimijā ca viśeṣataḥ .
     krimihṛdrogatulyena lakṣaṇena ca lakṣitā ..
     kṣīṇasya yā cchardiratiprasaktā sopadravā śoṇitapūyayuktā .
     sacandrikāṃ tāṃ pravadedasādhyāṃ sādhyāñcikitsennirupadravāñca ..
tasyā upadravā yathā --
     kāsaḥ śvāso jvaro hikkā tṛṣṇā vaicittyameva ca .
     hṛdrogastamakaścaiva jñeyāścharderupadravāḥ ..
iti mādhavakaraḥ .. tasyauṣadhaṃ yathā, gāruḍe 187 adhyāye .
     aśvagandhābhayā caiva udakena samaṃ pibet .
     harītakīkuṣṭhacūrṇaṃ kṛtvā āsyañca pūrayet ..
     śītaṃ pītvātha pānīyaṃ sarvacchardinivāraṇam .
     guḍūcīpadmakāriṣṭadhanyākaṃ raktacandanam ..
     pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt ..
apica .
     vilvamūlañca samadhu guḍū cīkvathitaṃ jalam .
     pītaṃ harecca trividhāṃ chardiṃ vai nātra saṃśayaḥ ..
     pītā dūrvā cchardiṃ naśyet piṣṭā taṇḍulavāriṇā ..
iti ca gāruḍe 194 adhyāyaḥ .. * .. atha chardeścikitsā .
     āmāśayotkleśabhavā hi sarvāśchardyo matā laṅghanameva tasmāt .
     vidhīyate mārutajāṃ vinā tu saṃśodhanaṃ vā kaphapittahāri ..
atra cchardīśabdaḥ . hanyāt kṣīrodakaṃ pītaṃ chardiṃ pavanasambhavām . mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ .. kṣīrodakaṃ nāśitasya kṣīrasyodakam . guḍū cītriphalānimbapaṭolaiḥ kvathitaṃ jalam . pibet madhuyutaṃ tena chardirnaśyati pittajā .. harītakīnāṃ cūrṇantu lihyānmākṣikasaṃyutam . adhomārgīkṛte doṣe chardiḥ śīghraṃ nivartate .. viḍaṅgatriphalāviśvācūrṇaṃ madhuyutaṃ pibet . viḍaṅgaplavaśuṇṭhīnāṃ cūrṇaṃ vā kaphajāṃ vamim .. plavaṃ kaivartīmustaṃ guḍatajī iti loke . piṣṭvā dhātrīphalaṃ lājān śarkarāñca palonmitān . dattvā madhupalañcāpi kuḍavaṃ salilasya ca .. vāsasā gālitaṃ pītaṃ hanti chardiṃ tridoṣajām . guḍū cyā racitaṃ hanti himaṃ madhusamanvitam .. durnivārāmapi chardiṃ tridoṣajanitāṃ balāt .. elālavaṅgagajakeśarakolamajjālājāpriyaṅgughanacandanapippalīnām . cūrṇāni mākṣikasitāsahitādi līḍhvā chardiṃ nihanti kaphamārutapittajātām .. iti elādicūrṇam .. aśvatthavalkalaṃ śuṣkaṃ dagdhaṃ nirvāpitaṃ jale . tajjalaṃ pānamātreṇa chardiṃ jayati durjayām .. yathā trikaṭudhānyākajīrakāṇāṃ rajo lihan . madhunā nāśayecchardimaruciñca tridoṣajām .. vilvatvaco guḍūcyā vā kvāthaḥ kṣaudreṇa saṃyutaḥ . chardiṃ tridoṣajāṃ hanti parpaṭaḥ pittajāṃ tathā .. āmrāsthivilvaniryūhaḥ pītaḥ samadhuśarkaraḥ . nihanyācchardyatīsāraṃ vaiśvānara ivāhutim .. niryahaḥ kvāthaḥ . jambvāmrapallavaśṛtaṃ lājarajaḥsaṃyutaṃ śītam . śamayati madhunā yuktaṃ vamimatisāraṃ tṛṣārtimugrām .. vībhatsajāṃ hṛdyatamairiṣṭairdaurhṛdajāṃ phalaiḥ . laṅghanairāmajāṃ chardiṃ jayet sātmyai rasātmajām .. kṛmihṛdrogavaddhanyādvamiṃ kṛmisamudbhavām . tatra tatra yathā doṣaṃ kriyāṃ kuryāccikitsakaḥ .. iti chardyadhikāraḥ . iti bhāvaprakāśaḥ ..

chardiḥ, [s] strī, (chardayati chardyate iti vā . charda vamane + arciśucihusṛpicchādichardibhya isiḥ . uṇāṃ . 2 . 108 . iti isiḥ .) vamiḥ . ityuṇādikoṣaḥ .. (yathā, carake cikitsāsthāne 23 adhyāye .
     tadagniveśasya vaco niśamya prīto bhiṣakśreṣṭha idaṃ jagāda .
     chardīṃṣi yānīha puroditāni vistāratastāni nibodha samyak ..
)

chardikā, strī, (chardi + svārthe kan . striyāṃ ṭāp . yadbā, chardiyatīti . chardi + ṇvul . ṭāpi ata itvañca .) chardiḥ . viṣṇukrāntā . iti rājanirghaṇṭaḥ ..

[Page 2,487c]
chardikāripuḥ, puṃ, (chardikāyā ripuḥ nāśaka ityarthaḥ .) kṣudrailā . iti śabdacandrikā ..

chardighnaḥ, puṃ, (chardiṃ hantīti . han + ṭak .) nimbavṛkṣaḥ . iti ratnamālā .. (nimbaśabde'sya vivaraṇaṃjñeyam ..)

chalaṃ, klī, (cho + vṛṣāditvāt kalac . yadvā, chala + ac .) skhalitam . śāṭhyam . iti medinī . le, 17 .. (yathā, manuḥ . 8 . 49 .
     dharmeṇa vyavahāreṇa cchalenācaritena ca .
     prayuktaṃ sādhayedarthaṃ pañcamena balena ca ..
vyājaḥ . yathā, mārkaṇḍeye . 25 . 10 .
     sā vai madālasā puttraṃ bālamuttānaśāyinam .
     ullāpanacchalenāha rudamānamavisvaram ..
tātparyāntareṇa prayuktasya śabdasyārthāntareṇa kathanam . yathā, akṣapādasūtre . 50 .
     vacanavidhāto'rthavikalpopapattyā cchalam .. arthasya vādyabhimatasya yo vikalpo viruddhaḥ kalpaḥ arthāntarakalpaneti yāvat tadupapattyā yuktiviśeṣeṇa yo vacanasya bādyuktasya vighāto dūṣaṇaṃ tacchalamityarthaḥ . vaktṛtātparyāviṣayārthakalpanena dūṣaṇābhidhānamiti phalitam . tātparyāviṣayatvaṃ viśeṣye viśeṣaṇe saṃsarge vā . yathā, nepālādāgato'yaṃ navakambalavattvādityatra navasaṃkhyāparatvakalpanayā'siddhyabhidhānam . prameyaṃ dharmatvādityatra puṇyatvārthakalpanayā bhāgāsiddhyabhidhānam . vahnimān dhūmādityatra dhūmāvayave vyabhicārābhidhānam . tattrividham . vākchalaṃ sāmānyacchalamupacāracchalañca .. chalaṃ nāma pariśaṭhamarthābhāsamapārthakaṃ vāgvastumātrameva . taddvividhaṃ vākchalaṃ sāmānyacchalañca . tatra vākchalaṃ nāma yathā kaścidbrūyāt navatantro'yaṃ bhiṣagitibhiṣag brūyāt nāhaṃ navatantra ekatantro'hamiti . paro brūyāt nāhaṃ bravīmi nava tantrāṇi taveti athatu navābhyastaṃ te tantramiti bhiṣag brūyāt na mayā navābhyastaṃ tantraṃ anekaśatābhyastaṃ mayā tantramiti . etadvākchalam . sāmānyacchalaṃ nāma yathā, vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti bhavānāha satrogaḥ sadauṣadhaṃ yadica satpraśamanāya bhavati satkāsaḥ satkṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti etatsāmānyachalam .. iti carake vimānasthāne aṣṭame adhyāye ..)

challiḥ, strī, (chadaṃ chādyatāṃ lātīti . lā + bāhulakāt kiḥ .) tvak . iti śabdaratnāvalī .. chāla iti bhāṣā ..

challī, strī, (chadaṃ chādyatāṃ lātīti . lā + kiḥ . tataḥ kṛdikārāditi vā ṅīṣ .) vīrut . santānaḥ . valkalam . kusumaviśeṣaḥ . iti medinī . le, 18 ..

chaviḥ, strī, (chyati sūkṣmaṃ karoti yadbā chyati chinatti dūrīkaroti mālinyādikuveśamiti . cho + kṛvṛghṛṣvicchavisthavikikīdivi . uṇāṃ . 4 . 56 . iti kvin pratyayena nipātanāt sādhuḥ .) śobhā . dīptiḥ . ityamaraḥ . 1 . 3 . 17 .. (yathā, meghadūte . 35 .
     bhartuḥ kaṇṭhacchaviriti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ ..)

chaṣa, ña vadhe . iti kavikalpadrumaḥ . (bhvāṃ-ubhaṃsakaṃ-seṭ .) ña, chaṣati chaṣate . ayaṃ kaiścinna manyate . iti durgādāsaḥ .

chā, strī, (chad + ḍaḥ ṭāp ca .) ācchādanam . iti medinī . che, 1 ..

chāḥ, puṃ, (chādyate mātṛpakṣābhyāmasau . chad + sarvadhātubhyo'sun . uṇāṃ . 4 . 188 . iti asun tataḥ pṛṣodarāt sādhuḥ .) śāvakaḥ . ityekākṣarakoṣaḥ ..

chāgaḥ, puṃ, strī, (chāyate chidyate devabalaye iti . cho + chāpūkhaḍibhyaḥ kit . uṇāṃ . 1 . 124 . iti gan .) paśuviśeṣaḥ . tatparyāyaḥ . vastaḥ 2 chagalakaḥ 3 ajaḥ 4 stubhaḥ 5 . ityamaraḥ . 2 . 9 . 76 .. chagaḥ 6 chagalaḥ 7 chāgalaḥ 8 tabhaḥ 9 stabhaḥ 10 śubhaḥ 11 . iti taṭṭīkā .. laghukāmaḥ 12 krayasadaḥ 13 varkaraḥ 14 parṇabhojanaḥ 15 lambakarṇaḥ 16 bhenādaḥ 17 vukkaḥ 18 alpāyuḥ 19 śivāpriyaḥ 20 . iti śabdaratnāvalī .. avukaḥ 21 medhyaḥ 22 paśuḥ 23 payasvalaḥ 24 . tanmāṃsaguṇāḥ . laghrutvam . snigdhatvam . nātiśītatvam . rucibalapuṣṭidātṛtvam . nirdoṣatvam . vātapittanāśitvam . madhuratvañca . iti rājanirghaṇṭaḥ .. śukradhātusāmyakāritvam . bṛṃhaṇatvam . snigdhatvam . mṛdutvam . anabhiṣyanditvam . nātyuṣṇatvañca . iti rājavallabhaḥ .. * .. chāgapotamāṃsaguṇāḥ . laghutvam . śītatvam . pramehanāśitvañca .. tṛṇacārichāgasya māṃsaguṇaḥ . īṣallaghutvam . baladātṛtvañca .. tanmūtraguṇāḥ . kaṭutvam . uṣṇatvam . rūkṣatvam . nāḍīviṣārtiplīhodarakaphaśvāsagulmaśophanāśitvam . laghutvañca . iti rājanirghaṇṭaḥ ..
     chāgalo varkaraśchāgo vasto'jaśchelakaḥ śubhaḥ .
     chāgamāṃsaṃ laghu snigdhaṃ svādupākaṃ tridoṣaṇut ..
     nātiśītamadāhi syāt svādu pīnasanāśanam .
     paraṃ balakaraṃ rucyaṃ bṛṃhaṇaṃ balavardhanam ..
     ajāyā aprasūtāyā māṃsaṃ pīnasanāśanam .
     śuṣkakāse'rucau śoṣe hitamagneśca dīpanam ..
     ajāsutasya bālasya māṃsaṃ laghutaraṃ smṛtam .
     hṛdyaṃ jvaraharaṃ śreṣṭhaṃ sukhādu valadaṃ bhṛśam ..
     māṃsaṃ niṣkāsitāṇḍasya chāgasya kaphakṛdguru .
     sotaḥśuddhikaraṃ valyaṃ māṃsadaṃ vātapittanut ..
     vṛddhasya vātalaṃ rūkṣaṃ tathā vyādhimṛtasya ca .
     ūrdhvajatruvikāraghnaṃ chāgamuṇḍaṃ rucipradam ..
iti bhāvaprakāśaḥ .. (etanmāṃsaṃ pitṝṇāṃ tṛptikaratvāt śrāddhāya deyam . yathāha yājñavalkyaḥ . 1 . 258 .
     mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ .. chāgamāṃsena pitṝṇāṃ ṣaṇmāsān yāvattūptiḥ . yathāha manuḥ . 3 . 269 .
     ṣaṇmāsān chāgamāṃsena pārṣatena ca sapta vai .. bhojarājena yuktikalpatarau etatparīkṣoktā . yathā --
     nakṣatrāṇāṃ vibhedena narāṇāntu gaṇatrayam .
     teṣāṃ śubhāya nirdiṣṭaṃ paśuvastatrayaṃ balau .
     ye kṛṣṇāḥ śucayaśchāgāḥ paśabo'nye tathaiva ca .
     devajātibhirutsṛjyāste sarvārthopasiddhaye ..
     ye pītā haritā vāpi narajāterudīritāḥ .
     ye śuklāśca mahānto vā rakṣojāteḥ śubhapradāḥ ..
     yo mohādathavājñānādbalimanyaṃ prayacchati .
     vadha eva phalaṃ tasya nānyat kiñcit phalaṃ bhavet ..
etasya paśorlakṣaṇādikaṃ viśeṣato bṛhatsaṃhitāyām 65 adhyāye uktam . yathā --
     chāgaśubhāśubhalakṣaṇamabhidhāsye navadaśāṣṭadantāste .
     dhanyāḥ sthāpyā veśmani santyājyāḥ saptadantā ye ..
     dakṣiṇapārśve maṇḍalamasitaṃ śuklasya śubhaphalaṃ bhavati .
     ṛṣyanibhakṛṣṇalohitavarṇānāṃ śvetamapi śubhadam ..
     stanavadavalambate yaḥ kaṇṭhe'jānāṃ maṇiḥ sa vijñeyaḥ .
     ekamaṇiḥ śubhaphalakṛddhanyatamā dvitrimaṇayo ye ..
     muṇḍāḥ sarve śubhadāḥ sarvasitāḥ sarvakṛṣṇadehāśca .
     ardhāsitāḥ sitārdhā dhanyāḥ kapilārdhakṛṣṇāśca ..
     vicarati yūthāsyāgre prathamaṃ cāgbho'vagāhate yo'jaḥ .
     sa śubhaḥ sitamūrdhā vā mūrdhani vā ṭikkikā yasya ..
     sapṛṣatakaṇṭhaśirā vā tilapiṣṭanibhaśca tāmradṛk śastaḥ .
     kṛṣṇacaraṇaḥ sito vā kṛṣṇo vā śvetacaraṇo yaḥ ..
     yaḥ kṛṣṇāṇḍaḥ śveto madhye kṛṣṇena bhavati paṭṭena .
     yo vā carati saśabdaṃ mandañca sa śobhanaśchāgaḥ ..
     ṛṣyaśiroruhapādo yo vā prāk pāṇḍuro 'pare nīlaḥ .
     sa bhavati śubhakṛcchāgaḥ ślokaścāpyatra gargoktaḥ ..
kuṭṭakaḥ kuṭilaścaiva jaṭilo vāmanastathā . te catvāraḥ śriyaḥ puttrā nālakṣmīke vasanti te .. athāpraśastāḥ kharatulyanādāḥ pradīptapucchāḥ kunakhā vivarṇāḥ . nikṛttakarṇā dvipamastakāśca bhavanti ye cāsitatālujihvāḥ .. varṇaiḥ praśastairmaṇibhiśca yuktā muṇḍāśca ye tāmravilocanāśca . te pūjitā veśmasu mānavānāṃ saukhyāni kurvanti yaśaḥ śriyañca ..)

chāgaṇaḥ, puṃ, (chagaṇa eva . svārthe aṇ .) karīṣāgniḥ . iti trikāṇḍaśeṣaḥ .. ghuṃṭera āguṇa iti bhāṣā ..

chāgabhojī, [n] puṃ, strī, (chāgaṃ bhuṅkte bhakṣayatīti . bhuj + ṇiniḥ .) vṛkaḥ . iti rājanirghaṇṭaḥ .. chāgabhakṣake, tri ..

chāgarathaḥ, puṃ, (chāgaḥ ratho vāhanamasya .) agniḥ . iti hemacandraḥ . 4 . 163 ..

chāgalaḥ, puṃ, strī, (chagala eva iti prajñādyaṇ .) chāgaḥ . iti rājanirghaṇṭaḥ .. (yathā, pañcatantre . 3 . 117 .
     bahubuddhisamāyuktāḥ suvijñānā balotkaṭān .
     śaktā vañcayituṃ dhūrtā brāhmaṇaṃ chāgalādiva ..
chagalasya gotrāpatyaṃ pumān iti . chagala +
     vikarṇaśuṅgacchagalādvatsabharadbājātriṣu . 4 . 2 . 117 . iti aṇ . ātreya ṛṣibhedaḥ . iti siddhāntakaumudī ..)

chāgalakaḥ, puṃ, (chāgala iva kāyatīti . kai + kaḥ .) matsyaviśeṣaḥ . yathā --
     śvetaṃ supākaṃ samadīrghavṛttaṃ niḥśalkalaṃ chāgalakaṃ vadanti .
     gale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ ..
iti rājanirghaṇṭaḥ .. (svārthe kan .) chāgalaśca ..

chāgalādyaṃ, klī, (chāgala ādyaḥ pradhāno yatra .) chāgalādighṛtam . tacca vātarogasyauṣadham . yathā,
     ājaṃ carmavinirmuktaṃ tyaktaśṛṅganakhādikam .
     pañcamūlīdbayañcaiva jaladroṇe vipācayet ..
     tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet .
     jīvanīyaiḥ sayaṣṭyāhvaiḥ kṣīrañcaiva śatāvarī ..
     chāgalādyamidaṃ nāmnā sarvavātavikāraṇut .
     ardite karṇaśūle ca vādhirye mūkaminmine ..
     jaḍagadgadapaṅgūnāṃ khañje gṛdhrasikubjayoḥ .
     apatāne'patantre ca sarpiretat praśasyate ..
     pṛthagardhatulāṃ pañcamūladbandbājamāṃsayoḥ .
     niḥkvāthya saliladroṇe kvāthe pādāvaśeṣite ..
iti svalpacchāgalādyaṃ ghṛtam .. * .. ghṛtārarmbha mantraḥ .
     oṃ kāli vajreśvari amukasya phalasiddhaṃ dehi rudravacanena khāhā .
     snāpayitvā chāgamādau madhu dattvā lalāṭake .
     udaṅmukhaḥ prāṅmukho vā bhiṣagenamupālabhet ..
     chāgamāraṇamantraḥ .
     oṃ hāṃ oṃ goṃ gaṇapataye svāhā .
     chāgamāṃsatulāṃ gṛhya daśamūlyāḥ palaṃ śatam .
     aśvagandhāpalaśataṃ vāṭyālakaśataṃ tathā ..
     ghṛtāḍhakaṃ pacettoyaiścaturbhāgāvaśeṣitaiḥ .
     kṣīraṃ snehasamaṃ dadyāt śatāvaryā rasaṃ tathā ..
     tāmrapātre dṛḍhe caiva śanairmṛ dvagninā pacet .
     asyauṣadhasya kalkasya pratyekaṃ śuktisammitam ..
     jīvantī madhukaṃ drākṣākākolyau nīlamutpalam .
     mustaṃ sacandanaṃ rāsnā parṇinīdvayaśārive ..
     mede dve ca tathā kuṣṭhaṃ jīvakarṣabhakau śaṭī .
     dārvī priyaṅgu triphalā nataṃ tālīśapadmakau ..
     elāpatraṃ varīnāgajātīkusumadhānyakam .
     mañjiṣṭhā dāḍimaṃ dāru reṇukaṃ śailavālukam ..
     viḍaṅgaṃ jīrakañcaiva peṣayitvā vinikṣipet .
     vastrapūte ca śīte ca śarkarāprasthasaṃyutam ..
     nidhāpayet snigdhabhāṇḍe ārdre vā bhājane śubhe .
     asyauṣadhasya siddhasya śṛṇu vīryamataḥparam ..
     devadevaṃ namaskṛtya saṃpūjya gaṇanāyakam .
     pibet pāṇitalaṃ tasya vyādhiṃ vīkṣyānupānataḥ ..
     sarvabātavikāreṣu apasmāre viśeṣataḥ .
     unmāde pakṣaghāte ca ādhmāne koṣṭhanigrahe ..
     karṇaroge śiroroge vādhirye cāpatantrake .
     bhūtonmāde ca gṛdhrasyāṃ sodgāre cākṣipātaje ..
     pārśvaśūle ca hṛcchūle vāhyāyāmārdite tathā .
     vātakaṇṭakahṛdrogamūtrakṛcchre sapaṅgule ..
     kroṣṭuśīrṣe tathā khañje kubje cādhmani minmine .
     apatāne'ntarāyāme raktapitte tathordhvage ..
     ānāhe'rśovikāreṣu cāturthakajvare'pi ca .
     hanugrahe tathā śoṣe kṣīṇe caivāvabāhuke ..
     daṇḍāpatānake bhagne dāhe cākṣepake tathā .
     jīrṇajvare viṣe kuṣṭhe śephaḥstambhe madātyaye ..
     ādyavāte'gnimāndye ca vātaraktagadeṣu ca .
     ekāṅgarogiṇe caiva tathā sarvāṅgarogiṇe ..
     hastakampe śiraḥkampe jihvākampe jaḍe bhrame .
     kṣīṇendriye naṣṭaśukre śukraniḥsaraṇe tathā ..
     strīṇāṃ vātāsrapāte ca paṭale cākṣispandane .
     ekāṅgaspandane caiva sarvāṅgaspandane tathā ..
     nagādipatite vāte strīṇāmaprāptihetuke .
     ābhicārikadoṣe ca dhanasantāpasambhave ..
     ye vātaprabhavā rogā ye ca pittasamudbhavāḥ .
     śiromadhyagatā ye ca jaṅghāpārśvādisaṃsthitāḥ ..
     mātṛgrahābhibhūtaśca śiśuryaśca viśuṣyati .
     prakṣīṇabalamāṃsaśca na vartmagamanakṣamaḥ ..
     ghṛtenānena sidhyanti vajramuktirivāsurān .
     nihanti sakalān rogān ghṛtaṃ paramadurlabham ..
     rasāyanaṃ vahnibalapradañca vapuḥprakarṣaṃ vidadhāti rūpam .
     dantāvalendreṇa samānatejā dīrghāyuṣaṃ puttraśataṃ karoti ..
     strīṇāṃ śataṃ gacchati vātirekaṃ na yāti tṛptiṃ sarasaḥ samāṅgaḥ .
     aputtriṇīputtraśataṃ karoti śatāyuṣaṃ kāmasamaṃ baliṣṭham ..
     mahadghṛtaṃ nāma tu chāgalādyaṃ vinirmitaṃ vātanisūdanañca .
     śivaṃ śubhaṃ rogabhayāpahañca cakāra hārītamunirviśiṣṭaḥ ..
     śṛgālavarhiṇaḥ pāke pumāṃsaṃ tatra dāpayet .
     mayūrī jambukī chāgī vīryahīnāḥ svabhāvataḥ ..
     bhāṣitaṃ kāśirājena chāgameva napuṃsakam ..
ghṛtam 16 śera . kvāthārthaṃ chāgamāṃsapalam 100 . pākārthaṃjalaṃ śaṃ 64 . śeṣaḥ śaṃ 16 . vilvādidaśamūlaṃ prapalam 10 . jalaṃ śaṃ 64 . śeṣaḥ śaṃ 16 . aśvagandhā 100 palam . jalaṃ śaṃ 64 . śeṣaḥ śaṃ 16 . vāṭyālakaṃ 100 palam . jalaṃ śaṃ 64 . śeṣaḥ śaṃ 16 . dugdhaṃ śaṃ 16 . śatamūlīrasaḥ śaṃ 16 . kalkārthaṃ jīvantyādīnāṃ jīrakaparyantānāṃ kalkadravyāṇāṃ praṃ to 4 . vastrapūte śīte śarkāṃ śaṃ 2 . iti bṛhacchāgalādyaṃ ghṛtam . iti bhaiṣajyaratnāvalī ..
     (chāgamāṃsaṃ tulārdhaṃ syāt daśamūlaṃ tathāparam .
     toyadroṇe paceddhīmān yāvat syādaṃśaśeṣitam ..
     tailaprasthadvayañcaiva kṣīrañcaiva śatāvarī .
     jīvanīyaṃ samadhukaṃ balā rāsnā ca śailajam ..
     māṃsīsyāddhematālīśanālukāghanavālukam .
     pṛthak pṛthak samādāya sarvamekatra sādhayet ..
     mañjiṣṭhālodhralākṣā ca pratyekaṃ kuḍavānvitam .
     āḍhakañca jalañcaiva vidhinā ca vipācayet ..
     chāgalādyamidaṃ tailaṃ hārītena mahātmanā .
     pāne vastau tathābhyaṅge bhojye caiva praśasyate .
     sarvajvaragadaṃ hanti sandhimajjāsthijantathā ..
iti chāgalādyaṃ tailam .. iti vaidyakasnehamālikāyāṃ vātarogādhikāre ..)

chāgalāntrikā, strī, (chāgalāntrī + saṃjñāyāṃ kan . ṭāpi pūrbahrasvaḥ .) vṛddhadārakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

chāgalāntrī, strī, (chāgalaṃ antayatīti bāhulakāt rak tato ṅīṣ .) vṛkaḥ . iti rājanirghaṇṭaḥ ..

chāgavāhanaḥ, puṃ, (chāgena ātmānaṃ vāhayatīti . vaha + ṇic + lyuḥ . yadvā, chāgo vāhanamasya .) agniḥ . iti trikāṇḍaśeṣaḥ ..

chāgikā, strī, (chāgī + svārthe kan . tataḥ ṭāpi pūrbahrasvaḥ .) chāgī . iti hemacandraḥ . 4 . 341 ..

chāgī, strī, (chāyate chidyate devopahārāyeti . cho + chāpūkhaḍibhyaḥ kit . uṇāṃ . 1 . 124 . iti gaṇ chāgaḥ tataḥ striyāṃ jātau ṅīṣ .) chāgamātā . vakrī iti pāṃṭī iti ca bhāṣā . tatparyāyaḥ . ajā 2 payasvinī 3 bhīruḥ 4 medhyā 5 galestanī 6 . iti rājanirghaṇṭaḥ .. chāgikā 7 mañjā 8 sarvabhakṣyā 9 galastanī 10 . iti hemacandraḥ .. culumpā 11 . iti trikāṇḍaśeṣaḥ .. sañjā 12 mukhaviluṇṭhikā 13 . iti śabdaratnāvalī .. taddugdhaguṇāḥ . madhuratvam . śītalatvam . grāhitvam . dīpanatvam . raktapittavikārakṣayakāsanāśitvañca . yathā, rājanirghaṇṭe .
     ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt .
     nātyambupānāt vyāyāmāt sarvavyādhiharaṃ payaḥ ..
kaṣāyatvam . laghutvam . atīsārajvaranāśitvañca . yathā, bhāvaprakāśe .
     chāgaṃ kaṣāyaṃ madhuraṃ śītaṃ grāhi payo laghu .
     raktapittātisāraghnaṃ kṣayakāsajvarāpaham ..
     ajānāmalpakāyatvāt kaṭutiktādibhakṣaṇāt .
     stokāmbupānādvyāyāmāt sarvarogāpahaṃ payaḥ ..
taddadhiguṇāḥ . uttamatvam . grāhitvam . laghutvam . doṣatrayāpahatvam . śvāsakāsārśaḥkṣayakārśyeṣu śastatvam . dīpanatvañca . iti bhāvaprakāśaḥ .. kaphavātanetradoṣadurnāmaśvāsakāsanāśitvam . uṣṇatvam . rucyatvam . pācanatvañca .. tannavanītaguṇāḥ . laghutvam . madhuratvam . kaṣāyatvam . tridoṣanāśitvam . cakṣuṣyatvam . dīpanatvam . balyatvam . sadā hitatvañca .. tannavotthanavanītaguṇāḥ . kṣayakāsanetrāmayakaphanāśitvam . balyatvam . paramadīpanatvañca .. tadghṛtaguṇāḥ . cakṣuṣyatvam . dīpanatvam . balavardhanatvam . kāsaśvāsakaphanāśitvam . rājayakṣmaṇi śastatvañca . iti rājanirghaṇṭaḥ ..

chātaḥ, tri, (cho + ktaḥ . śācchoranyatarasyām . 7 . 4 . 41 . iti vibhāṣāyāmitvābhāvaḥ .) chinnaḥ . durbalaḥ . ityamaraḥ . 3 . 1 . 103 ..

chātraṃ, klī, varaṭīcchatrasambhavaṃ madhu . tasya guṇāḥ . śvitrakrimirogaraktapittanāśitvam . gurutvañca . iti rājavallabhaḥ ..
     (varaṭāḥ kapilāḥ pītāḥ prāyo himavato vane .
     kurvanti chatrakākāraṃ tajjaṃ chātraṃ madhu smṛtam ..
chātraṃ kapilapītaṃ syāt picchilaṃ śītalaṃ guru . svādupākaṃ krimiśvitraraktapittapramehajit . bhramatṛṇmohaviṣahṛt tarpaṇañca guṇādhikam .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

chā(ttra)traḥ, puṃ, (chatraṃ gurordoṣāṇāmāvaraṇaṃ tacchīlamasyeti . chatrādibhyo ṇaḥ . 4 . 4 . 62 . iti ṇaḥ .) śiṣyaḥ . ityamaraḥ . 2 . 7 . 11 .. (yathā, rājataraṅgiṇyām . 6 . 87 .
     bhūbhujā dānaśauṇḍena paitrike sthaṇḍile kṛtaḥ .
     chāttrāṇāmāryadeśyānāṃ tena vidyārthināṃ maṭhaḥ ..
)

chātrakaṃ, klī, (chātra + svārthe kan .) chātraṃ madhu . yathā, rājanirghaṇṭe .
     chatrākārantu paṭalaṃ saraghāḥ pītapiṅgalāḥ .
     ye kurvanti tadutpannaṃ madhu cchātrakamīritam .
     śvitramehakṛmighnañca vidyācchātraṃ guṇottaram ..
apica bhāvaprakāśe .
     varaṭāḥ kapilāḥ pītāḥ prāyo himavato vane .
     kurvanti chatrakākāraṃ tajjaṃ chātraṃ madhu smṛtam ..
     chātraṃ kapilapītaṃ syāt picchilaṃ śītalaṃ guru .
     svādupākaṃ kṛmiśvitraraktapittapramehajit ..
     bhramatṛḍmohaviṣahṛttarpaṇañca guṇādhikam ..


chātragaṇḍaḥ, puṃ, (chātrā gaṇḍa iva .) padādyavit . vibhaktyantasya ślokacaraṇasya vā ādimātravettā . (alpajñacchāttraḥ .) iti hārāvalī . 216 ..

chātradarśanaṃ, klī, (chātraṃ varaṭīcchatrasambhūtaṃ madhu tadiva dṛśyate iti . dṛśa + karmaṇi lyuṭ .) haiyaṅgavīnam . iti śabdacandrikā .. (chātrāṇāṃ darśanam .) śiṣyāvalokanañca ..

chādaṃ, klī, (chādyate gṛhamaneneti . chada + ṇic + karaṇe ghañ . chādayatīti . chad + ṇic + ac vā .) paṭalam . iti jaṭādharaḥ .. chāta iti cāla iti ca bhāṣā ..

chādanaṃ, klī, (chada ki saṃvṛtau + ṇic + karaṇe lyuṭ .) chadanam . antardhānam . (kartari lyuḥ .) patram . ityamaraṭīkāyāṃ bharataḥ .. (bhāve lyuṭ .) ācchādanam . (yathā, harivaṃśe . 65 . 25 .
     niyogapāśairāsaktairgargarīstambhamūrdhasu .
     chādanāthaṃ prakīrṇaiśca kaṇṭakaistṛṇasaṅkaṭaiḥ ..
)

chādanaḥ, puṃ, (chādayati āvṛṇoti pattrādibhiriti . chādi + lyuḥ .) nīlāmlānavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

chāditaḥ, tri, (chādyate smeti . chada + vā dāntaśānteti . 7 . 2 . 27 . iḍāgamāt sādhuḥ .) channaḥ . iti jaṭādharaḥ .. ācchāditaḥ . yathā,
     ghanataraghanavṛndaiśchāditau puṣpavantau .. ityudbhaṭaḥ ..

chāndasaḥ, puṃ, (chando vedaṃ adhīte vetti vā . chandas + tadadhīte tadveda . 4 . 2 . 59 . ityaṇ .) vedādhyetā . ityamaraḥ . 2 . 7 . 6 .. (chanda eveti . svārthe aṇ . vedaḥ .
     manye tvāṃ viṣaye vācāṃ snātamanyatra chāndasāt .. iti bhāgavate . 1 . 4 . 13 .. tri, chandaso vyākhyānastatra bhavaḥ . chandaso yadaṇau . 4 . 3 . 71 . ityaṇ . vedabhavaḥ .. chandaso'yam . tasyedam . ityaṇ . vedasambandhī . striyāntu ṅīp . yathā, harivaṃśe . 215 . 7 .
     chāndasībhirudārābhiḥ śrutibhiḥ samalaṅkṛtaḥ ..)

chāndogyaṃ, klī, (chandogānāṃ dharmaḥ āmnāyo vā . chandoga + chandogaukthikayājñikavahvṛca naṭāñ ñyaḥ . 4 . 3 . 129 . iti ñyaḥ .) sāmavedopaniṣat . iti vaidikasampradāyaḥ .. (yathā, mauktikopaniṣadi 1 adhyāye .
     aitareyañca chāndogyaṃ bṛhadāraṇyakantathā ..)

chāyā, strī, (chyati chinatti sūryādeḥ prakāśaṃ nāśayatītyarthaḥ . cho + mācchāsasisūbhyo yaḥ . uṇāṃ . 4 . 109 . iti yastataṣṭāp ca .) raudraśūnyam . tatparyāyaḥ . bhāvānugā 2 śyāmā 3 atejaḥ 4 bhīruḥ 5 anātapaḥ 6 ābhītiḥ 7 ātapābhāvaḥ 8 bhāvālīnā 9 . asyā guṇāḥ . madhuratvam . śītalatvam . dāhaśramaharatvañca . iti rājanirghaṇṭaḥ .. gharmanāśitvam . meghacchāyāguṇaḥ . śramabhramamūrchāmantāpanāśitvam . iti rājavallabhaḥ .. * .. chāyāviśeṣe doṣo yathā --
     dīpakhaṭvātanucchāyā chinnakeśanakhādikam .
     ajamārjārareṇuśca hanti puṇyaṃ purākṛtam ..
iti karmalocanam .. * .. (lakṣaṇabhedenāsyā ariṣṭakāritvaṃ yathā --
     jyotsnāyāmātape dīpe salilādarśayorapi .
     aṅgeṣu vikṛtā yasya chāyāpretastathaiva saḥ ..
     chinnā bhinnākulā cchāyā hīnā vāpyadhikāpi vā .
     naṣṭā tanvī dvidhā cchāyā viśirāvistṛtā ca yā ..
     etāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ .
     sarvā mumūrṣatāṃ jñeyā nacellakṣyanimittajāḥ ..
     saṃsthānena pramāṇena varṇena prabhayā tathā .
     chāyā vivartate yasya svapne'pi preta eva saḥ ..

     khādīnāṃ pañcapañcānāṃ chāyā vividhalakṣaṇāḥ .
     nābhasī nirmalā nīlā sasnehā saprabheva ca ..
     rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā .
     viśuddharaktātvāgneyī dīptābhā darśanapriyā ..
     śuddhavaiduryavimalā susnigdhā cāmbhasī matā .
     sthirā snigdhā ghanā ślakṣṇā śyāmā śvetā ca pārthivī ..
     vāyavī garhitā tvāsāṃ catasraḥ syuḥ sukhodayāḥ .
     vāyavī tu vināśāya kleśāya mahate'pi vā ..
     syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā .
     raktā pītā sitā śyāvā haritā pāṇḍurāsitā ..
     tāsāṃ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ .
     tāḥ śubhā rūkṣamalināḥ saṃkṣiptāścāśubhodayāḥ ..
     varṇamākrāmati cchāyā bhāstu varṇaprakāśinī .
     āsannā lakṣyate cchāyā bhāḥ prakṛṣṭā prakāśate ..
     nācchāyo nāprabhaḥ kaścidviśeṣāccihnayanti tu .
     nṛṇāṃ śubhāśubhotpattiṃ kāle cchāyāḥ prabhāśritāḥ ..
itīndriyasthāne saptame'dhyāye carakeṇoktam ..) prativimbam . (yathā, yājñavalkye . 3 . 279 .
     mayi teja iti cchāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet ..) sūryapatnī . sā saṃjñāpratikṛtiḥ . (yathā matsyapurāṇe . 11 . 5 .
     nārīmutpādayāmāsa svaśarīrādaninditām .
     tvāṣṭrīsvarūpeṇa nāmnā chāyeti bhāminī tadā ..
) pālanam . utkocaḥ . kāntiḥ . (yathā, meghadūte . 31 .
     veṇībhūtapratanusalilā tāmabhītasya sindhuḥ pāṇḍucchāyātaṭaruhatarubhraṃśibhiḥ śīrṇaparṇaiḥ ..) sacchobhā . paṅktiḥ . iti medinī . ye, 23 .. kātyāyanī . iti śabdaratnāvalī .. tamaḥ . iti hemacandraḥ .. sādṛśyam . yathā -- aṅgādaṅgetyṛcaṃ japtvā āghrāya śiśumūrdhani . vastrādibhiralaṅkṛtya puttracchāyāvahaṃ sutam .. puttracchāyā puttrasādṛśyam . iti dattakacandrikā .. (ūnaviṃśatyakṣaravṛttiviśeṣaḥ . iti chandomañjarī .. asya lakṣaṇādikaṃ chandaḥśabde draṣṭavyam ..)

[Page 2,490c]
chāyākaraḥ, tri, (karotīti . kṛ + ac . chāyāyāḥ karaḥ . chāyāṃ karotīti vā .) chatradhāraḥ . iti hemacandraḥ .. chātāvaradāra iti bhāṣā ..

chāyātanayaḥ, puṃ, (chāyāyāḥ sūryapatnyāstanayaḥ puttraḥ .) śaniḥ . iti halāyudhaḥ ..

chāyātaruḥ, puṃ, (chāyāpradaḥ chāyāpradhāno vā taruḥ . śākapārthivavat madhyapadalopisamāsaḥ .) sthiracchāyavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (asya lakṣaṇaṃ yadāha kaścit .
     pūrbāhṇe ca parāhṇe ca talaṃ yasya na muñcati .
     atyantaśītalacchāyā sa cchāyātarurucyate ..
yathā, meghadūte . 1 .
     kaścit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṃgamitamahimā varṣabhogyena bhartuḥ .
     yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu ..
)

chāyātmajaḥ, puṃ, (chāyāyāḥ sūryapatnyā ātmajastanayaḥ .) śanigrahaḥ . iti trikāṇḍaśeṣaḥ ..

chāyāpathaḥ, puṃ, (chāyā meghacchāyā tadabhyantaraḥ panthāḥ . chāyāyuktaḥ panthā ityeke .) devapathaḥ . ākāśaḥ . iti trikāṇḍaśeṣaḥ ..

chāyāpuruṣaḥ, puṃ, (chāyāyāṃ dṛṣṭaḥ puruṣaḥ puruṣākṛtiviśeṣaḥ .) ākāśedṛṣṭaḥ svīyacchāyārūpa puruṣaḥ . yathā -- śrīdevyuvāca .
     bhagavan ! devadeveśa ! sarvāgamaviśārada ! .
     narāṇāṃ pāpināṃ loke pāpanirmocanaṃ katham ..
     kālajñānaṃ kathaṃ vā syāt sūkṣmopāyena tadvada .
     śrutāni sādhanānīśa ! mayānekāni bhūriśaḥ ..
     tathāpi tāni manujairaśakyānyalpabuddhibhiḥ .
     prāyeṇa manujā loke kalau svalpāyuṣo dhruvam ..
     anekavarṣasādhye'smin yogābhyāse hyaśaktayaḥ ..
     śiva uvāca .
     sādhu devi ! tvayā pṛṣṭaṃ lokānāṃ hitakāmyayā .
     tādṛśaṃ sādhanaṃ vakṣye sarvasādhāraṇaṃ laghu ..
     gopanīyaṃ prayatnena na vācyaṃ vai kathañcana .
     siddhāya bhaktiyuktāya sevakāya sucetase ..
     pāpine krūraceṣṭāya bhaktihīnāya bhāmini ! .
     na vadedyadi vā mohāt vadet siddhiṃ na vindati ..
     tasmāt parīkṣya vaktavyaṃ śiṣyāya jñānine śive ! .
     svacchāyāpuruṣaṃ paśyedgagane śuddhamānasaḥ ..
     tasyāvalokanāt sadyaḥ pāparāśirvinaśyati .
     mahāpātakasaṅghaiśca tatsamaiścopapātakaiḥ ..
     vimucyate kṣaṇārdhena tūlarāśiryathānalāt .
     kālajñānañca ṣaṇmāse tasmin dṛṣṭe bhaveddhruvam ..
     devyuvāca .
     ataśchāyāṃ kathaṃ paśyedgagane bhūtalasthitām .
     ṣaṇmāsakālajñānañca tasmin dṛṣṭe kathaṃ bhavet ..
     śiva uvāca .
     nirabhraṃ gaganaṃ devi ! yadā bhavati nirmalam .
     tadā chāyāmukho bhūtvā niścalaṃ prayato ghiyā ..
     svacchāyākaṇṭhamālokya svagurūktakrameṇa vai .
     sammukhaṃ gaganaṃ paśyennirnimeṣastathaikadhīḥ ..
     śuddhasphaṭikasaṅkāśaḥ puruṣastatra dṛśyate .
     na dṛśyate yadā tatra punastadvat parīkṣayet ..
     bahudhā darśanenaiva sākṣātkāro bhaved dhruvam .
     kasyacid bhāgyataḥ paśyed yadi vimbo'kṣigocaraḥ .
     bhavatyeva na sandeho guruviśvāsataḥ śive ! .
     guruṃ samyak pūjayitvā paśyecchāyāṃ samāhitaḥ ..
     tathā ṣaṇmāsaparyantaṃ mṛtyustasya na vidyate .
     śirohīnaṃ yadā paśyet ṣaṇmāsābhyantare mṛtiḥ ..
     yadā pādau na dṛśyete bhāryāhānirna saṃśayaḥ .
     na dṛśyete yadā pāṇī bhrāturhānirna saṃśayaḥ ..
     etajjñātvā sudhīḥ samyak gaṅgātīraṃ samāśrayet .
     yogābhyāsena satataṃ prāṇāyāmeṇa saṃsmṛtiḥ ..
     yathā vā satsamīpastho lakṣaṃ mṛtyuñjayaṃ japet .
     yo na bhukto haviṣyāśī yatavāg yatamānasaḥ ..
     mṛtyuñjayenna sandeho hyanyathā mṛtyumṛcchati .
     yadā tu malinaṃ paśyet jvarapīḍā bhavettadā ..
     tasya śāntiṃ prakurvīta śivasevāṃ samāhitaḥ .
     raktavarṇaṃ yadā paśyedaiśvaryaṃ bhavati dhruvam ..
     madhyacchidraṃ yadā paśyet śatrughāto bhavettadā .
     evaṃ sandarśanād devi ! jñānavān bhavati dhruvam ..
     nāradāya purā proktaṃ mayā puruṣadarśanam .
     tatprasādānmahāyogī bhūtvā lokāṃścaratyasau ..
     svacchāyādarśanaṃ devi ! kalau puruṣalakṣaṇam .
     dīrghāyuḥ samavāpnoti jñānañcāpi sunirmalam ..
iti yogapradīpikāyāṃ umāmāheśvarasaṃvāde chāyāpuruṣalakṣaṇaṃ nāma pañcamaḥ paṭalaḥ .. * .. omasya śrīcchāyāpuruṣagrahaṇamantrasya brahmarṣirbṛhadgāyattrī chandaḥ chāyādevī devatāḥ hāṃ bījaṃ svāhā śaktiḥ puruṣa iti kīlakaṃ sarvasiddhisandarśanasiddhyarthe jape viniyogaḥ . hāmityādi ṣaḍaṅganyāsaḥ .. māyayā māyayā loṃ loṃ hīṃ māyā śivavicāryā ṛṣayaḥ oṃ hīṃ aṃ gāṃ sarasvati oṃ namo bhagavate bhūtaśarīramātmānamākāśe darśaya darśaya trāṃ trāṃ trāṃ hīṃ bhairavāya namaḥ svāhā . iti mantraḥ .. pādābhāve ca puttraṃ vā bāhvabhāve ca bāndhavam . ātmānaṃ śiraso'bhāve sarvābhāve kulakṣayam .. viśīrṇe vidhṛte dhūte kumbhe dhūme ca vijvaram . durbhikṣaṃ jāyate ghoraṃ kajjale ca parāṅmukhe .. saṃpūrṇe ca mukhe sūkṣme kṣemalābhaṃ susiddhaye . hīne rakte jaye śīte uṣṇe mṛtyurna saṃśayaḥ .. patibhītiṃ śastraghātamiti vedavido viduḥ . mṛtyuñjayaṃ japanneva śāntistasya vidhīyate .. ṣaṇmāse maraṇaṃ tasya śīrṣādyapacaye viduḥ .. atha mṛtyuñjayayantram .
     prathamaṃ praṇavamālikhya tanmadhye sādhyanāmakam .
     bahiraṣṭadalaṃ padmaṃ yāntāntaṃ vasupatrake ..
     vilekhet sahakārañca keśareṣu suśobhitam .
     tadvahiścandravṛttaṃ syāt ṣoḍaśasvarakaṃ likhet ..
     dvāraṃ bhūpuramālikhya caturdvārañca vāruṇam .
     pātheyañca catuṣkoṇaṃ cakraṃ mṛtyuñjayaṃ bhavet ..
     jvarādisarvarogādidāhaśāntikaraṃ param .
     mṛtyuñjayaṃ mahācakraṃ sarvarakṣākaraṃ nṛṇām ..
atha dhyānam .
     candrārkāgnivilocanaṃ smitamukhaṃ padmadvayāntaḥsthitaṃ mudrāpāśamṛgākṣasūtravilasatpāṇiṃ himāṃśuprabham .
     koṭīrendugalatsudhāplutatanuṃ hārādibhūṣojjvalaṃ kāntyā viśvavimohanaṃ paśupatiṃ mṛtyuñjayaṃ bhāvayet .. * ..
     natvā tātaguruṃ śivaṃ maṇapatiṃ mantraṃ japet sarvadā .
     khe lakṣet satataṃ vilokanaṣaśaṃ śukle ravau pratyaham ..
     khe vilokanamantrastu .
     oṃ hrīṃ bhūcarī khecarī ātmānamākāśe darśaya sarvavṛttāntaṃ kathaya kathaya huṃ phaṭ svāhā .
     yaḥ paśyet sarvagaṃ śāntamātmānaṃ satyamadvayam .
     na tena kiñciddhyātavyaṃ jñātavyaṃ vāvaśiṣyate ..
iti yogapradīpikāyāṃ chāyāpuruṣopadeśo nāma ṣaṣṭhaḥ paṭalaḥ ..

chāyāvyavahāraḥ, puṃ, jyotiḥśāstroktāṅkaviśeṣaḥ . atha chāyāvyavahāre karaṇasūtraṃ vṛttam .
     chāyayoḥ karṇayorantare ye tayorvargaviśle ṣabhaktā rasādrīṣavaḥ .
     saikalabdheḥ padaghnantu karṇāntaraṃ bhāntareṇonayuktaṃ dale staḥ prabhe ..
     udāharaṇam .
     nandacandrairmitaṃ chāyayorantaraṃ karṇayorantaraṃ viśvatulyaṃ yayoḥ .
     te prabhe vakti yo yuktimān vettyasau vyaktamavyaktayuktaṃ hi manye'khilam ..
     nyāsaḥ chāṃ(7/2) chāyā(45/2) chāyāntaram . 19 . karṇāntaram . 13 . anayorvargāntareṇa . 192 . bhaktā rasādrīṣavaḥ . 576 .
     labdham . 3 . saikasyāsya . 4 . mūlam . 2 .
     anena karṇāntaram . 13 . guṇitam . 26 .
     dvistham . 26 . bhāntareṇa . 19 . ūnayute .
     7 . 45 . tadardhe labdhe chāye (7/2 45/2) tatkṛtyoryogapadamityādinā jātau karṇau (25/2 51/2) chāyāntare karaṇasūtraṃ vṛttārdham .
     śaṅkuḥ pradīpatalaśaṅkutalāntaraghnaśchāyā bhavedvinaradīpaśikhauccyabhaktaḥ .
     udāharaṇam .
     śaṅkupradīpāntarabhūstrihastā dīpocchritiḥ sārdhakaratrayā cet .
     śaṅkostadārkāṅgulasammitasya tasya prabhā syāt kiyatī vadāśu ..
     bhūḥ 3 chāyā(1/2)śaṅkuḥ(1/2)pradīpaśaṅkutalāntaram 3 anayorghātaḥ (3/2) vinaradīpaśikhauccyena . 3 . bhakto labdhāni chāyāṅgulāni . 12 .
     atha dīpocchrityānayanāya karaṇasūtraṃ vṛttārdham .
     chāyāhṛte tu naradīpatalāntaraghne śaṅkau bhavennarayute khalu dīpakauccyam .
     udāharaṇam .
     pradīpaśaṅkvantarabhūstrihastā chāyāṅgulaiḥ ṣoḍaśabhiḥ samā cet .
     dīpocchritiḥ syāt kiyatī vadāśu pradīpaśaṅkvantaramucyatāṃ me ..
     nyāsaḥ śaṅkuḥ . 12 . chāyāṅgulāni . 16 . śaṅku pradīpāntarahastāḥ . 3 . labdhaṃ dīpakauccyaṃ hastāḥ (11/4) pradīpaśaṅkantarabhūmānānayanāya karaṇasūtraṃ vṛttārdham .
     viśaṅkudīpocchrayasaṃguṇā bhā śaṅkūddhṛtā dīpanarāntaraṃ syāt ..
     udāharaṇam . pūrbokta eva dīpocchrāyaḥ (11/4) śaṅkvaṅgulāni . 12 . chāyā . 16 . labdhāḥ śaṅkupradīpāntarahastāḥ . 3 .
     chāyāpradīpāntaradīpauccyānayanāya karaṇasūtraṃ sārdhavṛttam .
     chāyāgrayorantarasaṃguṇābhā chāyāpramāṇāntarahṛdbhavedbhūḥ .
     bhūśaṅkughātaḥ prabhayā vibhaktaḥ prajāyate dīpaśikhauccyamevam ..
     trairāśikenaiva yadetaduktaṃ vyāptaṃ khabhedairhariṇeva viśvam ..
     udāharaṇam .
     śaṅkorbhārkamitāṅgulasya sumate ! dṛṣṭā kilāṣṭāṅgulā chāyāgrābhimukhe karadvayamite nyastasya deśe punaḥ .
     tasyaivārkamitāṅgulā yadi tadā chāyāpradīpāntaraṃ dīpauccyañca kiyadvada vyavahṛtiṃ chāyābhidhāṃ vetsi cet ..
     bhūḥ (13/3) chāṃ (1/3) bhūḥ 2 chāṃ (1/2) atra chāyāgrayorantaramaṅgulātmakam . 52 .
     chāye ca . 8 . 12 . anayorādyā . 8 . iyamanena . 52 . guṇitā . 417 . chāyāpramāṇāntareṇa . 4 . bhaktā labdhaṃ bhūmānam . 104 .
     idaṃ prathamachāyāgradīpatalayorantaramityarthaḥ .
     evaṃ dvitīyacchāyāgramānam . 156 . bhūśaṅkughātaḥ prabhayā vibhakta iti jātamubhayato'pi dīpauccyaṃ samameva hastāḥ 6(1/2) .
     evamityatra chāyāvyavahāre trairāśikakalpanayānayanaṃ vartate tadyathā . prathamacchāyāto dvitīyacchāyā . 12 . yāvatādhikā tāvatā chāyāvayavena yadi chāyāgrāntaratulyābhūrlabhyate tadā chāyayā kimiti evaṃ kṛthak pṛthak cha yāpradīpatalāntarapramāṇaṃ labhyate . tato dvitīyaṃ trairāśikaṃ yadi chāyātule bhuje śaṅkuḥ koṭistadā bhūtulye bhuje kimiti labdhaṃ dīpakauccyamubhayato'pi tulyameva . evaṃ pañcarāśikādikamakhilaṃ trairāśikakalpanayaiva siddhvaṃ yathā bhagavatā śrīnārāyaṇena jananamaraṇakleśāpahāriṇā nikhilajagajjananaikabījena sakalabhuvanabhāvanena girisaritsuranarāsurādibhiḥ svabhedairidaṃ jagadbyāptaṃ tathedamakhilaṃ gaṇitajātaṃ trairāśikena vyāptaṃ yadyevaṃ tadvahubhiḥ kimityāśaṅkyāha .
     yatkiñcidguṇabhāgahāravidhinā bīje'tra vā gaṇyate tat trairāśikameva nirmaladhiyāmevāvagamyaṃ vidām .
     etadyadbahudhāsmadādijaḍadhīdhīvṛddhibuddhyā budhaistadbhedān sugamān vidhāya racitaṃ prājñaiḥ prakīrṇādikam ..
iti śrībhāskarācāryaviracitāyāṃ līlāvatyāṃ chapādhikāraḥ samāptatāmagāt ..

[Page 2,492b]
chāyābhṛt, puṃ, (chāyāṃ chāyārūpamṛgalāñchanaṃ yadvā chāyāṃ śītalakāntiṃ bibhartīti . bhṛ + kvip .) candraḥ . iti hemacandraḥ . 2 . 19 ..

chāyāmitraṃ, klī, (chāyayā chāyākaraṇena mitramiva chāyāyā mitramiti vā .) chatram . iti śabdaratnāvalī ..

chāyāmṛgadharaḥ, puṃ, (chāyā chāyārūpa eva mṛgastaṃ dharatīti . dhṛ + ac . chāyāmṛgasya dharo vā .) candraḥ . iti trikāṇḍaśeṣaḥ ..

chāyāsutaḥ, puṃ, (chāyāyāḥ sūryapatnyāḥ sutaḥ puttraḥ .) śaniḥ . iti hemacandraḥ . 2 . 34 ..

chiḥ, puṃ, (chyati chinatti kīrtyādikaṃ nāśayatītyarthaḥ . cho + bāhulakāt kiḥ .) garhā . ityekākṣarakoṣaḥ ..

chikkanī, strī, (chik ityavyaktakṣutaśabdaṃ kanatyanayā . kan + karaṇe ap tato ṅīṣ .) vṛkṣaviśeṣaḥ . chiknī iti nākachiknī iti hāṃcoṭī iti ca bhāṣā .. tatparyāyaḥ . kṣavakṛt 2 tiktā 3 chikkikā 4 ghrāṇaduḥkhadā 5 . asyā guṇāḥ . kaṭutvam . rucyatvam . tīkṣṇatvam . uṣṇatvam . vahnipittakāritvam . vātaraktakuṣṭhakṛmivātakaphanāśitvañca . iti bhāvaprakāśaḥ ..

chikkā, strī, (chigityavyaktaśabdena kāyatīti . kai + kaḥ . tataṣṭāp .) kṣutam . iti śabdaratnāvalī .. chiṃk iti hindī bhāṣā .. (yathā, gāruḍe jyotiścakre 60 adhyāye .
     chikkāyā lakṣaṇaṃ vakṣye labhet pūrbe mahāphalam .
     āgneye śokasantāpau dakṣiṇe hānimāpnuyāt ..
     nairṛte śokasantāpau miṣṭānnañcaiva paścime .
     annaṃ prāpnoti vāyavye uttare kalaho bhavet .
     īśāne maraṇaṃ proktaṃ proktaṃ chikkāphalāphalam ..
)

chikkikā, strī, (chikkā kṣutaṃ sādhyatvenāstyasyāḥ . bāhulakāt ṭhan .) chikkanī . iti bhāvaprakāśaḥ ..

chit, [d] tri, (chinattīti . chid + kvip .) chedanakartā ..

chitaṃ, tri, (chāyate smeti . cho + ktaḥ . śācchoranyatarasyām . 7 . 4 . 41 . itīḥ .) chinnam . ityamaraḥ . . 3 . 1 . 103 ..

chittiḥ, puṃ, (chid + ktin .) karajavṛkṣaḥ . iti śabdacandrikā .. chedaśca ..

chitvaraḥ, tri, (chinattīti . chid + chitvaracchatvareti . uṇāṃ . 3 . 1 . iti svarac pratyayena nipātanāt sādhuḥ .) chedanadravyam . dhūrtaḥ . vairī . ityuṇādikoṣaḥ ..

chida, ira dha ña au chede . iti kavikalpadrumaḥ .. (rudhāṃ-ubhaṃ-sakaṃ-aniṭ .) chedo dvidhākaraṇam . ir, acchidat acchaitsīt . dha ña, chinatti chinte dātreṇa tṛṇaṃ lokaḥ . au, chettā . iti durgādāsaḥ .

chidakaṃ, klī, (chinattīti . chid + kvun .) vajram . ityuṇādikoṣaḥ ..

[Page 2,492c]
chidā, strī, (chid + ṣidbhidādyaṅ . 3 . 4 . 104 . ityaṅ tataṣṭāp .) chedanam . iti mugdhabodham ..

chidiḥ, strī, (chidyate'nayā iti . chid + kṝgṝpṝkuṭibhidichidibhyaśca . uṇāṃ . 4 . 142 . iti iḥ sa ca kit .) kuṭhāraḥ . ityuṇādivṛttiḥ ..

chidiraḥ, puṃ, (chinattyaneneti . chid + iṣimadimudikhidicchidīti . uṇāṃ . 1 . 51 . iti kirac .) karavālaḥ . paraśvadhaḥ . pāvakaḥ . rajjuḥ . iti medinī . re, 155 ..

chiduraḥ, puṃ, (chinattīti . chid + vidibhidicchideḥ kurac . 3 . 2 . 162 . iti kurac .) chedanadravyam . dhūrtaḥ . vairī . iti medinī . re, 156 .. (svayaṃ chinne, tri . yathā, raghuḥ . 16 . 62 .
     saṃlakṣyate na chiduro'pi hāraḥ ..)

chidra, t ka bhede . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) bheda iha randhrakaraṇam . chidrayati chidrāpayati bhāṇḍaṃ bālakaḥ . iti durgādāsaḥ ..

chidraṃ, klī, (chidyate bhidyate yat . chidirau chedane + sphāyitañcivañcīti . uṇāṃ . 2 . 13 . iti rak .) bhedaḥ . cheṃdā iti bhāṣā . tatparyāyaḥ . kuharam 2 śuṣiram 3 vivaram 4 vilam 5 nirvyathanam 6 rokam 7 randhram 8 śvabhram 9 vapā 10 śuṣiḥ 11 . ityamaraḥ . 1 . 8 . 2 .. svabhram 12 śuṣī 13 . iti taṭṭīkā .. (yathā, mahābhārate . 3 . 82 . 53 .
     tato gaccheta dharmajña ! himavatsutamarvudam .
     pṛthivyāṃ yatra vai chidraṃ pūrbamāsīt yudhiṣṭhira ! ..
) dūṣaṇam . iti medinī . re, 38 .. (yathā, mahābhārate . 2 . 12 . 29 .
     bahuvighnaśca nṛpate ! kratureṣa smṛto mahān .
     chidrāṇyasya tu vāñchanti yajñaghnā brahmarākṣasāḥ ..
avakāśaḥ . navamasaṃkhyā . iti jyotiṣam .. lagnādaṣṭamasthānam . chidrākhyamaṣṭamaṃ sthānamiti . iti jyotistattvam ..)

chidravaidehī, strī, (chidramadhānā vaidehī pippalī .) gajapippalī . iti rājanirghaṇṭaḥ ..

chidrāntaḥ, [r], puṃ, (chidramantarmadhye yasya .) nalaḥ . iti rājanirghaṇṭaḥ ..

chidrāphalaṃ, klī, (chidraṃ dūṣaṇamāphalatīti . ā + phala + ac .) māyāphalam . iti rājanirghaṇṭaḥ ..

chidritaḥ, tri, (chidra + ktaḥ .) kṛtacchidraḥ . tatparyāyaḥ . vedhitaḥ 2 viddhaḥ 3 . ityamaraḥ . 3 . 1 . 99 ..

chinnaṃ, tri, (chidyate sma iti . chid + ktaḥ .) kṛtacchedanam . cheṃḍā iti kāṭā iti ca bhāṣā . tatparyāyaḥ . chātam 2 lūnam 3 kṛttam 4 dātam 5 ditam 6 chitam 7 vṛkṇam 8 . itya maraḥ . 3 . 1 . 103 .. kṛṣṭam 9 chāditam 10 . iti jaṭādharaḥ .. cheditam 11 khaṇḍitam 12 . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 90 . 11 .
     chinne dhanuṣi daityendrastathā śaktimathādade .. * .. mantraviśeṣe, puṃ . tallakṣaṇādikaṃ yathā, viśvasāre .
     manoryasyādimadhyānteṣvānilaṃ bījamucyate .
     saṃyuktaṃ vā viyuktaṃ vā parākrāntastridhā punaḥ ..
     caturdhā pañcadhā vāpi sa mantraśchinnasaṃjñakaḥ ..
)

chinnagranthinikā, strī, (chinnā granthinī . saṃjñāyāṃ kan tataṣṭāp pūrbahrasvaśca .) triparṇikā . iti rājanirghaṇṭaḥ ..

chinnapatrī, strī, (chinnaṃ patraṃ yasyāḥ . striyāṃ ṅīṣ .) ambaṣṭhā . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā ambaṣṭhāśabde jñeyam ..)

chinnamastā, strī, (chinnaṃ mastaṃ śiro yasyāḥ .) daśamahāvidyāntargataṣaṣṭhamahāvidyā . sā ca pracaṇḍacaṇḍikā . yathā --
     pracaṇḍacaṇḍikāṃ vakṣye sarvakāmaphalapradām .
     yasyāḥ prasādamātreṇa sadāśivo bhavennaraḥ ..
     aputtro labhate puttraṃ adhano dhanavān bhavet .
     kavitvañca supāṇḍityaṃ labhate nātra saṃśayaḥ ..
athapracaṇḍacaṇḍikāmantrāḥ . viśvasāre jāmale ca .
     lakṣmīṃ lajjāṃ tato māyāṃ mātrāṃ dbādaśikāmapi .
     vajravairocanīye dve māye phaṭsvāhayā yutaḥ ..
     lakṣmībījaṃ yadādyaṃ syāt tadā śrīḥ sarvatomukhī .
     lajjābījena cādyena vaśyatāṃ yānti yoṣitaḥ ..
     māyābījena cādyena mahāpātakanāśanam .
     mātrāṃ dbādaśikāṃ bījamādyaṃ syānmuktidāyakam ..
     bhairavo'sya ṛṣirdevi ! samrāṭ chanda udīritam .
     chinnamastā smṛtā devī bījaṃ kūrcadvayaṃ punaḥ ..
     svāhā śaktirabhīṣṭārthe viniyoga udāhṛtaḥ ..

     atra lajjāpadaṃ kāmabījaparam . tathā ca .
     atra lajjāpade devi ! kāmabījaṃ vitanyate .
     mahākālamataṃ jñeyaṃ mantroddhāraṃ śubhāvaham ..
pūrbamāyāpade iti pāṭhe māyāyāḥ pūrbaṃ lajjābījaṃ tasminnityarthaḥ . tathā ca . pūrbamāyāpadena lajjābījamucyate . anyathā tāpinyādivirodhaḥ . tathā ca .
     kāmādyāṃ vāgbhavādyāṃ vā māyādyāṃ vā japet sudhīḥ .
     lakṣmyādyāṃ vā japedvidyāṃ caturvargaphalapradām ..
     anyeṣāñca munīnāṃ mate sarvatra māyāpadaṃ kūrcaparam . tatraiva .
     vāntaṃ vahnisamāyuktaṃ ratibindusamanvitam .
     lakṣmībījamidaṃ proktaṃ sarvakāmārthasiddhaye ..
     vāmākṣivahnisaṃyuktaṃ bindunādavibhūṣitam .
     śivabījaṃ maheśāni ! lajjābījamudāhṛtam ..
     īśānamuddhṛtya purāribījaṃ sabindukaṃ nādavibhūṣitañca .
     savāmakarṇaṃ paritaḥ prakalpya māyāṃ vadantīha manīṣiṇastām ..
     dvādaśasvaravarṇaṃ syāt nādabinduvibhūṣitam .
     vāgbhavaṃ bījamityuktaṃ sarvavākyaviśuddhaye ..
     iti mantre caturbījavyākhyānāt ayantu samīcīnaḥ . bhairavamate tu māyā bhuvaneśvaryeva ..
     lakṣmīḥ prathamabīje'sti lajjābīje manobhavaḥ .
     tṛtīye'smin sadā devī mahāpātakanāśinī ..
     caturthe tu guṇātītā muktividyāpradāyikā .
     bakāre baruṇaḥ sākṣāt jakāre tu surādhipaḥ ..
     rephe hutāśano devo vakāre vasudhādhipaḥ .
     aikāre tripurā devī rephe tripurasundarī ..
     trailokyavijayā devī sadaivaukārasaṃsthitā .
     cakāre candramā devo nakāre hi vināyakaḥ ..
     īkāre kamalā sākṣāt yakāre ca sarasvatī .
     māyāyugme sadā devī prakṛtyā saha saṅgatā ..
     vaikharīṃ caiva phaṭkāre svākāre kusumāyudhaḥ .
     hākāre ca ratistiṣṭhedevaṃ mantrasamuccayaḥ ..
iti vyākhyānācca .. * .. asyāḥ pūjāprayogaḥ . prātaḥkṛtyādikaṃ kṛtvā mantrācamanaṃ kuryāt . yathā --
     lakṣmīmāyākūrcabījaistribhiḥ pītvāmbu sādhakaḥ .
     vāgbhavenauṣṭhau saṃmṛjya māyābhyāntu dvirunmṛjet ..
     kūrcena kṣālayet pāṇī ebhirmantraiśca vinyaset .
     śrīmāyākūrcavākkāmatripuṭābhagavarṇakaiḥ ..
     kāmakalāṅkuśābhyāñca vaktranāsākṣikarṇakān .
     nābhihṛnmastakaṃ cāṃsau spṛṣṭvā śambhurbhavet kṣaṇāt ..
     ācamyaivaṃ chinnamastāṃ vatsarāttāṃ prapaśyati ..
     tataḥ prāṇāyāmāntaṃ vidhāya ṣoḍhānyāsaṃ kuryāt .
     mantraṣoḍhāṃ tataḥ kuryāt trailokyavaśakāriṇīm .
     śrībālātripuṭāyoniprāsādapraṇavaistathā ..
     kālībadhvaṅkuśaiḥ kāmakalākūrcāstrakaiḥ kramāt .
     ṣoḍaśīmanuvarṇaiśca pṛthagaṣṭādaśākṣarī ..
     ebhirbījairmātṛkārṇān sveṣu sthāneṣu vinyaset .
     eṣā brahmasvarūpā hi bījaṣoḍhā prakīrtitā ..
     asyāḥ saṃnyasanāt sarve vajradehā bhavanti hi .
     sarvaiśvaryayutāstehi jīvanmuktā daśābdataḥ .. * ..
tata ṛṣyādinyāsaḥ . asya mantrasya bhairava ṛṣiḥ samrāṭ chandaḥ chinnamastā devatā hukāradvayaṃ bījaṃ svāhā śaktirabhīṣṭārthasiddhaye viniyogaḥ . yathā, śirasi bhairavaṛṣaye namaḥ . mukhe samrāṭchandase namaḥ . hṛdi chinnamastāyai devatāyai namaḥ . guhye hūṃ hūṃ bījāya namaḥ . pādayoḥ svāhāśaktaye namaḥ .. tataḥ karāṅganyāsau . om āṃ khaḍgāya hṛdayāya svāhā . iti kanīyasi . om īṃ sukhaḍgāya śirase svāhā . iti pavitrāṅgulayoḥ . om ūṃ suvajrāya śikhāyai svāhā . iti madhyamayoḥ . om aiṃ pāśāya kavacāya svāhā . iti tarjanyoḥ . om oṃ aṅkuśāya netratrayāya svāhā . ityaṅguṣṭhayoḥ . om aḥ surakṣārakṣāsurakṣāyāstrāya phaṭ . iti karatalapṛṣṭhayoḥ . evaṃ hṛdayādiṣu . taduktaṃ bhairavatantre .
     uccaret pūrbamākāraṃ bindulāñchitamastakam .
     khaḍgāya hṛdayāyeti svāhāyuktaṃ kanīyasi ..
     īṃkārañca tato devi ! candrakoṭisamaprabham .
     sukhaḍgāya tato vācyaṃ śirase tadanantaram ..
     svāhāyuktaṃ tato vācyaṃ pavitrāṅgulisaṃyutam .
     ūkārañca tato vācyaṃ bindulāñchitamastakam ..
     suvajrāya tato vācyaṃ śikhāyai tadanantaram .
     svāhāntaṃ madhyamāyāñca vinyasettadanantaram ..
     mātrāṃ dvādaśikāṃ devīṃ vinyasecca tataḥ param .
     pāśāyeti samuccārya pravadet kavacāya ca ..
     svāhāntaṃ vinyasenmantraṃ tarjanyāṃ tadanantaram .
     auṅkārañca tato devi ! cāṅkuśaṃ tadanantaram ..
     netratrayāya svāhāntamaṅguṣṭhe karayordbayoḥ .
     akārañca visargāntaṃ surakṣārakṣasaṃyutam ..
     asurakṣāyasaṃyuktaṃ astrāyeti tataḥ param .
     phaḍakṣarasamāyuktaṃ vinyaset karayordvayoḥ ..
     hṛdi mūrdhni śikhāyāñca kavace netramaṇḍale .
     yāvadastraṃ caturdikṣu vidikṣu ca yathākramam ..
triśaktitantre bhairavavākyam .
     uccaret praṇavaṃ pūrbamākāraṃ bindusaṃyutam . ityādivākyāt karāṅgeṣu praṇavasambalito nyāsaḥ . tato mūlena mastakādipādaparyana pādādimastakaparyantaṃ vāratrayaṃ nyaset .. * .. tato dhyānam .
     svanābhau nīrajaṃ dhyāyedardhaṃ vikasitaṃ sitam .
     tatpadmakoṣamadhye tu maṇḍalaṃ caṇḍarociṣaḥ ..
     javākusumasaṅkāśaṃ raktabandhūkasannibham .
     rajaḥsattvatamorekhāyonimaṇḍalamaṇḍitam ..
     madhye tu tāṃ mahādevīṃ sūryakoṭisamaprabhām .
     chinnamastāṃ kare vāme dhārayantīṃ svamastakam ..
     prasāritamukhīṃ devīṃ lelihānāgrajihvikām .
     pibantīṃ raudhirīṃ dhārāṃ nijakaṇṭhavinirgatām ..
     vikīrṇakeśapāśāñca nānāpuṣpasamanvitām .
     dakṣiṇe ca kare katrīṃ muṇḍamālāvibhūṣitām ..
     digambarīṃ mahāghorāṃ pratyālīḍhapade sthitām .
     asthimālādharāṃ devīṃ nāgayajñopavītinīm ..
     ratikāmopariṣṭhāñca sadā dhyāyanti mantriṇaḥ .
     sadā ṣoḍaśavarṣīyāṃ pīnonnatapayodharām ..
     viparītaratāsaktau dhyāyedratimanobhavau .
     ḍākinīvarṇinīyuktāṃ vāmadakṣiṇayogataḥ ..
     devīgalocchaladraktadhārāpānaṃ prakurvatīm .
     varṇinīṃ lohitāṃ saumyāṃ muktakeśīṃ digambarīm .
     kapālakartṛkāhastāṃ vāmadakṣiṇayogataḥ .
     nāgayakṣopavītāḍhyāṃ jvalattejomayīmiva ..
     pratyālīḍhapadāṃ divyāṃ nānālaṅkārabhūṣitām .
     sadā dvādaśavarṣoyāmasthimālāvibhūṣitām ..
     ḍākinīṃ vāmapārśve tu kalpasūryānalopamām .
     vidyujjaṭāṃ trinayanāṃ dantapaṃktivalākinīm ..
     daṃṣṭrākarālavadanāṃ pīnonnatapayodharām .
     mahādevīṃ mahāghorāṃ muktakeśīṃ digambarīm ..
     lelihānamahājihnāṃ muṇḍamālāvibhūṣitām .
     kapālakartṛkāhastāṃ vāmadakṣiṇayogataḥ ..
     devīgalocchaladraktadhārāpānaṃ prakurvatīm .
     karasthitakapālena bhīṣaṇenātibhīṣaṇām ..
     ābhyāṃ niṣevyamānāṃ tāṃ dhyāyeddavīṃ vicakṣaṇaḥ ..
dhyānasyāvaśyakatvamāha . tantre .
     pracaṇḍacaṇḍikāmevamadhyātvā yastu pūjayet .
     sadyastasya śiraśchitvā devī pibati śoṇitam ..
pibantīmiti tena mukheneti śeṣaḥ . tathā ca .
     svamastakaṃ sakharparaṃ raktadhārābhipūritam .
     lalajjihvaṃ mahābhīmaṃ dhṛtaṃ vāmabhuje tathā ..
iti bhairavatantre . tatraiva .
     sitaṃ kuryāddalaṃ pūrbamāgneyaṃ raktavarṇakam .
     yāmyaṃ kṛṣṇamataḥ pītaṃ śuklaṃ raktaṃ sitāsitam ..
     tataḥ pītāṃ prakurvīta karṇikāṃ tasya madhyagām .
     tanmadhye tu prakurvīta maṇḍalaṃ caṇḍarociṣaḥ ..
     rajaḥsattvatamorekhā raktā śuklāsitā kramāt .
     māyāyugmaṃ tato nyasya ṣaḍakṣarasamanvitam ..
     vāhyaṃ tasya ca cakrasya kuryāt prākāraveṣṭitam .
     pūrbaṃ raktaṃ tataḥ kṛṣṇaṃ sitaṃ pītaṃ yathākramam ..
     caturdvārasamāyuktaṃ kṣetrapālairadhiṣṭhitam ..
ityasyāḥ pūjāyantram .. * .. yathā vā .
     trikoṇaṃ vinyasedādau tammadhye maṇḍalatrayam .
     tanmadhye vinyasedyoniṃ dvāratrayasamanvitām ..
     vahiraṣṭadalaṃ padmaṃ bhūvimbatritayaṃ punaḥ .
     kūrcabījaṃ likhemmadhye trikoṇe phaṭ samanvitam ..
yadbā etaddhvyānoktaṃ yantram . tathāca .
     aparañca pravakṣyāmi śṛṇu devi ! yathākramam .
     svanābhau nīrajaṃ dhyāyedbhānumaṇḍalasannibham ..
     yonicakrasamāyuktaṃ guṇatritayasaṃjñitam .
     tatra madhye mahādevīṃ chinnamastāṃ smaredyatiḥ ..
     pradīpakalikākārāmadvitīyavyavasthitām .
     yonimudrāsamāyuktāṃ hṛdayasthitalocanām ..
     dhyeyametadyatīnāñca gṛhasthānāṃ niśāmaya ..
yathā --
     antare svaśarīrasya nābhinīrajasaṅgatām .
     nirlepāṃ nirguṇāṃ sūkṣmāṃ bālacandrasamaprabhām ..
     samādhimātragamyāntu guṇatritayaveṣṭitām .
     kalātītāṃ guṇātītāṃ muktimātrapradāyinīm ..
evaṃ dhyātvā mānasaiḥ saṃpūjya tāriṇīvacchaṅkhasthāpanaṃ kuryāt . tataḥ pīṭhapūjā . ādhāraśaktaye . prakṛtaye . kūrmāya . anantāya . pṛthivyai . kṣīrasamudrāya . ratnadbīpāya . kalpavṛkṣāya . tadadhaḥ svaṇasiṃhāsanāya . ānandakandāya . sambinnālāya . sarvatattvātmakapadmāya . saṃ sattvāya . raṃ rajase . taṃ tamase . āṃ ātmane . aṃ antarātmane . paṃ paramātmane . hrīṃ jñānātmane namaḥ . padmamadhye ratikāmābhyām .. bhairavamate tu . ādhāraśaktiṃ kūrmantu nāgarājamataḥparam . padmanālañca padmañca pūjayenmantravinnaraḥ .. maṇḍalaṃ caturasrañca rajaḥ sattvaṃ tamastathā . ratikāmau ca saṃpūjya śaktipūjāṃ samācarediti .. ratikāmopari vajravairocanīye dehi dehi ehi ehi gṛhṇa gṛhṇa mama siddhiṃ dehi dehi mama śatrūn māraya māraya karālike hūṃ phaṭ svāheti pīṭhamantraḥ .. sarvatra praṇavādinamo'ntana pūjayet . punardhyātvāvāhayet . sarvasiddhivarṇanīye sarvasiddhiḍākinīye vajravairocanīye ihāvaha ihāvaha punastanmantramuccārya iha tiṣṭha iha tiṣṭha iha sannidhehi iha sannirudhyasva ityanenāvāhya āṃ hrīṃ kroṃ haṃ saḥ ityanena prāṇapratiṣṭhāṃ kṛtvā . om āṃ khaḍgāya hṛdayāya svāhā ityādinā ṣaḍaṅgaṃ vinyasya yathāśakti pūjāṃ kṛtvā baliṃ dadyāt . yathā . vajvavairocanīye dehi dehi ehi ehi gṛhṇa gṛhṇa imaṃ baliṃ mama siddhiṃ dehi dehi mama śatrūn māraya māraya karālike hūṃ phaṭ svāhā iti mantreṇa . tato devyā dakṣiṇe oṃ varṇinyai namaḥ . vāme oṃ ḍākinyai namaḥ . tato devyaṅge ṣaḍaṅgaṃ saṃpūjya dakṣiṇe oṃ śaṅkhanidhaye namaḥ . vāme oṃ padmanidhaye namaḥ . pūrbādidikṣu lakṣmīṃ lajjāṃ māyāṃ vāṇīñca pūjayet . vidikṣu brahmaviṣṇurudreśvarān madhye sadāśivaṃ sarvatra praṇavādi namo'ntena pūjayet . tataḥ pañca puṣpāñjaliṃ dattvā āvaraṇān pūjayet . agnīśāsuravāyuṣu madhye dikṣu ca om āṃ khaḍgāya hṛdayāya svāhā ityādinā ṣaḍaṅgāni saṃpūjya aṣṭapatreṣu pūrbādikrameṇa om hrīṃ kālyai namaḥ evaṃ varṇinyai ḍākinyai bhairavyai mahābhairavyai indrākṣyai piṅgākṣyai saṃhāriṇyai sarvatra praṇavādinamo'ntena pūjayet . yathā --
     ekāṃ nāmābhidhāṃ kālīṃ varṇinīṃ ḍākinīṃ tathā .
     bhairavīñca mahāpūrbāṃ bhairavīṃ tadanantaram ..
     indrākṣīñca sapiṅgākṣīṃ tataḥ saṃhārakāriṇīm .
     pūrbādike dale pūjyāḥ śaktayaśca yathākramam ..
     praṇavādinamo'ntena lajjābījaṃ samuccaran .
padmamadhye hūṃ hūṃ phaṭ namaḥ svāhā namaḥ . devyā dakṣiṇe samrāṭchandase namaḥ . devyā uttare sarvavarṇebhyo namaḥ . punardakṣiṇe oṃ bījaśaktibhyāṃ namaḥ . patrāgneṣu pūrbādikrameṇa brāhmyai māheśvaryai kaumāryai vaiṣṇavyai vārāhyai indrāṇyai cāmuṇḍāyai mahālakṣmyai sarvatra praṇavādinamo'ntena pūjayet . tataścaturdikṣu dbāreṣu om karālāya namaḥ . vikarālāya namaḥ . evaṃ atikarālāya mahākarālāya . yathā, bhairavīye .
     pūrbadvāre karālañca vikarālañca dakṣiṇe .
     paścime'tikarālañca mahākarālamuttare ..
tato dhūpādivisarjanāntaṃ karma samāpayet . visarjane tvayaṃ viśeṣaḥ . saṃhāramudrāṃ pradarśya añjalāvāropya vāmanāsāpuṭena . yonimudrāsamārūḍhāṃ pradīpakalikojjvalām . kṛṣṇapakṣe vidhumiva krameṇa kṣīṇatāṃ gatām .. imaṃ mantraṃ samuccārya caṇḍaraśmau niveśayet . uttare śikhare ityādi . asya puraścaraṇaṃ lakṣajapaḥ . siddhavidyātvāt .. * .. balidāne tu bhairavīye .
     rātrau baliḥ pradātavyo matsyamāṃsasurādibhiḥ .
     athavā madhupānādyairmadhurairvibhavakramaiḥ ..
     mantrastu .
     uccaret praṇavaṃ pūrbaṃ sarvasiddhiprade'nvitam .
     varṇinīye tato vācyaṃ sarvasiddhiprade tataḥ ..
     ḍākinīye tato vācyaṃ devīnāma tataḥ param .
     ehyehīti tato vācyaṃ imaṃ balimanantaram ..
     gṛhṇa gṛhṇa tataḥ proktvā mama siddhimanantaram .
     dehi dehīti māye ca tataḥ phaṭsvāhayā yutaḥ ..
     balimantraḥ samākhyātaḥ pūjito'yaṃ sureśvarīti ..
     mantrāntaram .
     bhuvaneśī kāmabījaṃ kūrcabījañca vāgbhavam .
     bhuvaneśī kūrcabījaṃ vāgbhavaṃ tadanantaram ..
     vajravairocanīye ca hūṃ phaṭ svāhā tataḥ param ..
     asya pūjāprayoganyāsapūjādikaṃ ṣoḍaśīvat kāryam .. * ..
     hṛllekhā mādanaṃ lakṣmīrvāgbhavaṃ kūrcameva ca .
     astrāntā chinnamastāyā mahāvidyā prakīrtitā ..
     asyāpi sadṛśī vidyā jagatsvapi na vidyate .
     ṣaḍvarṇo'yaṃ manuḥ sākṣānmokṣado nātra saṃśayaḥ ..
     asyā dhyānamahaṃ vakṣye śṛṇuṣva kamalānane ! .
     pratyālīḍhapadāṃ rudaiva dadhatīṃ chinnaṃ śiraḥ kartṛkāṃ digvastrāṃ svakabandhaśoṇitasudhādhārāṃ pibantīṃ mudā .
     nāgābaddhaśiromaṇiṃ trinayanāṃ hṛdyutpalālaṅkṛtāṃ ratyāsaktamanobhavoparidṛḍhāṃ dhyāyejjavāsannibhām ..
     dakṣe cātisitā vimuktacikurā katrīṃ tathā svarparaṃ hastābhyāṃ dadhatī rajoguṇabhavā nāmnāpi sā varṇinī .
     devyāśchinnakabandhataḥ patadasṛgdhārāṃ pibantī mudā nāgābaddhaśiromaṇirmanuvidā dhyeyā sadā sāsuraiḥ ..
     vāme kṛṣṇatanustathaiva dadhatī khaḍgaṃ tathā kharparaṃ pratyālīḍhapadā kabandhavigaladraktaṃ pibantī mudā .
     saiṣā yā pralaye samastabhuvanaṃ bhoktuṃ kṣamā tāmasī śaktiḥ sāpi parātparā bhagavatī nāmnā parā ḍākino ..
     iti dhyānam .
     asyāḥ pūjādikaṃ sarvaṃ ṣoḍaśīvat kāryam .. * ..
     mantrāntaram .
     tāraṃ lajjādvayaṃ vajravairocanīye hūṃ phaṭ svāhā .
     asyāpi dhyānapūjādikaṃ sarvaṃ ṣoḍaśīvat .. * ..
     viyatsūtrayutaṃ bindunādayuktaṃ tataḥ priye ! .
     ekākṣarī mahāvidyā trailokyavaśakāriṇī ..
     sūtraṃ dīrgha ūkāraḥ ..
     ṭhaṭhāntaiṣā mahāvidyā trailokyamohakāriṇī .
     tārādyantā bhavatyeṣā caturvargaphalapradā .. * ..
     mantrāntaraṃ yathā -- vajravairocanīye ca kūrcayugmaṃ saphaṭṭhaṭaḥ .
     tārādyaiṣā mahāvidyā sarvatejo'pahāriṇī ..
     trailokyākarṣiṇī vidyā caturvargaphalapradā .
     dhyānapūjādikaṃ sarvaṃ ṣoḍaśīvat samācaret .. * ..
     idānīṃ ṣoḍaśīvidyāpraśaṃsāmāha .
     tathā sarvaprayatnena sarvāpāsyā ca ṣoḍaśī .
     lakṣmībījādikā saiva sarvaiśvaryapradāyinī ..
     lajjādyā svargabhūnāgayoṣidākarṣiṇī parā .
     kūrcādyā sarvajantūnāṃ mahāpātakanāśinī ..
     vāgbhavādyā yadā debī vāgīśatvapradāyinī .
     eṣā tu ṣoḍaśīvidyā vedyā saptadaśākṣarī ..
     śrībījapuṭitā sā tu lakṣmīvṛddhikarī sadā .
     lajjayā puṭitā vidyā trailokyākarṣiṇī parā ..
     kūrcena puṭitā sarvapāpināṃ pāpahāriṇī .
     vāgbījapuṭitā caiṣā vāgīśatvapradāyinī ..
     caturvidheti vidyaiṣā priye ! saptadaśākṣarī .
     tārādyā ṣoḍaśī cānyā bhavet saptadaśākṣarī .
     eṣā vidyā mahāvidyā bhuktimuktikarī sadā .
     kamalā bhuvaneśānī kūrcabījaṃ sarasvatī ..
     bajravairocanīye ca pūrbabījāni coccaret .
     phaṭ svāhā ca mahāvidyā vasucandrākṣarī parā .
     tārādyekonaviṃśārṇā brahmavidyāsvarūpiṇī .
     ete vidyottame devi ! bhuktimuktiprade śume .. * ..
     lakṣmyādipuṭitā pūrbā randhracandrākṣarī bhavet .
     caturdhā ca mahāvidyā caturvargaphalapradā ..
     praṇavādyā yadā caiṣā bhogamokṣakarī sadā . * .
     vidyāntaraṃ pravakṣyāmi sāvadhānāvadhāraya .
     hṛllekhākūrcavāgbījavajravairocanīye hūṃ ..
     astraṃ svāhā mahāvidyā caturdaśākṣarī matā .
     sarvaiśvaryapradā caiṣā sarvasaṃmohakāriṇī .. * ..
     bhuvaneśī tritattvañca vāgbījaṃ praṇavaṃ tataḥ .
     vajravairocanīye ca phaṭ svāhā ca tathāparā ..
     caturdaśākṣarī caiṣā caturvargaphalapradā .
     eṣā vidyā mahāvidyā janmamṛtyuvināśinī .. * ..
     tantrāntare .
     ramākāmastathālajjā vāgbhavaṃ vajra vai padam .
     rocanīye lajjādbandbamantraṃ svāhāsamanvitam ..
     iyaṃ sā ṣoḍaśī proktā sarvakāmaphalapradā .
     kathitāḥ sakalā vidyāḥ sārātsāratarāḥ śubhāḥ ..
     āsāṃ ṛṣirbhairavo'haṃ nāmnā tu krodhabhūpatiḥ .
     samrāṭ chando devatā ca chinnamastā prakīrtitā .
     ṣaḍdīrghabhākkhareṇaiva praṇavādyena sundari ! .
     khaḍgādyena ṭhaṭhāntāni ṣaḍaṅgāni prakalpayet ..
     nāridoṣādikañcāsāṃ tāḥ susiddhāḥ surāsuraiḥ .
     sakaleṣu ca varṇeṣu sakaleṣvāśrameṣu ca ..
     antimeṣu ca varṇeṣu bhuktimuktipradāyikā .
     praṇavādyāśca yā vidyā śūdrādau na samīritāḥ ..
     asyāñcaiva viśeṣo'yaṃ yoṣiccet samupāsayet .
     ḍākinī sā bhavatyeva ḍākinībhiḥ prajāyate ..
     patihīnā puttrahīnā yathā syāt siddhayoginī .
     iti te kathitaṃ tattvaṃ rahasyamakhilaṃ priye ! ..
     atisnehataraṅgena bhaktyā dāso'smi te priye ! .
     etāsāṃdhyānapūjādikaṃ ṣoḍaśīvat kāryam .. * ..
     nābhau śuddhāravindaṃ tadupari kamalaṃ maṇḍalaṃ caṇḍaraśmeḥ saṃsārasyaikasārāṃ tribhuvanajananīṃ dharmakāmodayāḍhyām .
     tasmin madhye trikoṇe tritayatanudharāṃ chinnamastāṃ praśastāṃ tāṃ vande jñānarūpāṃ nikhilabhayaharāṃ yoginīṃ yogamudrām ..
iti chinnamastāprakaraṇam . iti tantrasāraḥ ..

chinnaruhaḥ, puṃ, (chinno'pi rohatīti . ruha + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) tilakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

chinnaruhā, strī, (chinne satyapi rohatīti . ruha + kaḥ . ajāditvāt ṭāp .) guḍūcī . ityamaraḥ . 2 . 4 . 82 .. (yathāsyāḥ paryāyāḥ .
     vatsādanī cchinnaruhā madhuparṇyamṛtāmarā .
     kuṇḍalyamṛtavallī ca guḍūcī cakralakṣaṇā ..
iti vaidyakaratnamālāyām ..) svarṇaketakī . śallakī . iti rājanirghaṇṭaḥ ..

chinnaveśikā, strī, (chinno vicchinno veśo yasyāḥ . saṃjñāyāṃ kan . tataṣṭāpi ata itvam .) pāṭhā . iti śabdacandrikā . ākanādī iti bhāṣā ..

chinnā, strī, (chidyate'sau . chida + kta . ajādyataṣṭāp . 4 . 1 . 4 . itiṭāp .) guḍūcī . (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     guḍūcī madhuparṇī syādamṛtāmṛtavallarī .
     chinnā chinnaruhā chinnodbhavā vatsādanīti ca ..
chidyate kulāt vahiṣkriyate iti .) puṃścalī . iti viśvaḥ ..

chinnodbhavā, strī, (chinnā vibhinnā satyapi udbhavati punarjāyate iti . ut + bhū + ac . yadbā, chinne chedane'pi udbhava utpattiryasyāḥ .) guḍūcī . iti rājanirghaṇṭaḥ .. (guḍūcīśabde'syā vivṛtirjñeyā ..)

chilihiṇḍaḥ, puṃ, (cilinā vasanakhaṇḍarūpatayā hiṇḍate anādriyate iti . hiṇḍa anādare + ac . pṛṣodarāditvāt casya chaḥ .) pātālagaruḍavṛkṣaḥ . iti bhāvaprakāśaḥ ..

chuchundarī, strī, (chuchumityavyaktaśabdo dīryati nirgacchatyasyāḥ . dṝ + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . tataḥ kṛdikārāditi ṅīṣ .) jantuviśeṣaḥ . chuṃcā iti bhāṣā . tatparyāyaḥ . gandhamūṣā 2 . iti hemacandraḥ . 4 . 367 .. cikkaḥ 3 veśmanakulaḥ 4 puṃvṛṣaḥ 5 gandhamūṣikaḥ 6 . iti trikāṇḍaśeṣaḥ .. gandhamūṣikā 7 . iti halāyudhaḥ . rājaputtrī 8 pratimūṣikā 9 sugandhimūṣikā 10 gandhaśuṇḍinī 11 śuṇḍimūṣikā 12 . iti rājanirghaṇṭaḥ .. gandhākhuḥ 13 gandhanakulaḥ 14 cuñcuḥ 15 . iti hārāvalī . (chuchundariḥ 16 . itimārkaṇḍeyapurāṇam . 15 . 31 ..
     abhyaṅgānnāśayet kṣipraṃ gaṇḍamālāṃ sudāruṇām .
     chuchandaryā vipakvantu kṣaṇāttailavaraṃ dhruvam ..
iti vaidyakacakrapāṇisaṃgrahe gaṇḍamālādhikāre ..)

chuṭa, ka śi chede . iti kavikalpadrumaḥ .. (curāṃ tudāṃ ca-sakaṃ-seṭ .) ka, choṭayati . śi, chuṭati . acchuṭīt . iti durgādāsaḥ ..

chudraṃ, klo, (chada + rak . pṛṣodarāditvāt utvam .) pratīkaraṇam . raśmiḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

chupa, śa au sparśe . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-aniṭ .) śa, chupati . au, choptā . iti durgādāsaḥ ..

chupaḥ, puṃ, (chupa + ghañarthe kaḥ .) kṣupaḥ . sparśanam . iti medinī . pe, 6 .. capalaḥ . yuddham . iti viśvaḥ ..

chura, chede . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . chorati . acchorīt ..)

chura, śi lope . iti kavikalpadrumaḥ . (tudāṃ-paraṃsakaṃ-seṭ .) śi, churati, acchurīt cucchora . lopaśchedaḥ . iti durgādāsaḥ ..

churā, strī, (churati rañjayati nāśayati durgandhādikamiti vā . chura + kaḥ ṭāp ca .) sudhā . cūrṇam . iti hārāvalī . 135 ..

churikā, strī, (churati chinattīti . chura + kvun . yadvā, churī + svārthe kan . pūrbahrasvaśca .) astraviśeṣaḥ . churī iti khyātā . tatparyāyaḥ . śastrī 2 asiputtrī 3 asidhenukā 4 . itya maraḥ . 2 . 8 . 92 .. churī 5 . iti bharataḥ .. khurī 6 chūrī 7 kṛpāṇikā 8 dhenuputtrī 9 . iti hemacandraḥ .. chūrikā 10 . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 25 . 149 .
     tāvat striyamapaśyattāṃ chittvā cchurikayā muhuḥ .
     khādantī tasya māṃsāni puṃsaḥ śūlāgravartinaḥ ..
)

churitaṃ, tri, (chura + ktaḥ .) khacitam . iti jaṭādharaḥ .. (rañjitam . yathā, mādhe . 1 . 22 .
     paraspareṇa cchuritāmalacchavī tadaikavarṇāviva tau babhūvatuḥ ..) chinnañca ..

churī, strī, (churati chinattīti . chura chede + igupadhajñeti . 3 . 1 . 135 . iti ka . tato ṅīṣ .) churikā . iti bharataḥ ..

chūrikāpatrī, strī, (churikā iva patrāṇi yasyāḥ . striyāṃ ṅīṣ .) śvetā . iti rājanirghaṇṭaḥ ..

chūrī, strī, (churī + pṛṣodarāditvāt dīrghaḥ .) churikā . iti hemacandraḥ . 3 . 448 ..

chṛda, ki sandīpe . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) sandīpo dīptīkaraṇam . ki, chardayati chardati dīpaṃ lokaḥ . iti durgādāsaḥ ..

chṛda, u ña dha ir devane . tviṣi . vamane . iti kavikalpadrumaḥ .. (rudhāṃ-ubhaṃ-sakaṃ-seṭ . uditvāta ktvāveṭ .) u, chidditvā chṛttvā . ña dha, chṛṇatti chṛnte . ir, achṛdat acchardīt . devanaṃ jigīṣecchāvyavahārastutidyutikrīḍāgatayaḥ . iti kecit . svamate tu krīḍanameva anyathā tviṣo grahaṇamanarthakaṃ syāt . tviṣi dīptau . iti durgādāsaḥ ..

chekaḥ, tri, (chyati vanavāsādisukhaṃ chinatti nāśayatīti . cho ya lūnau + bāhulakāt ḍekan .) gṛhāsaktapakṣimṛgau . tatparyāyaḥ . gṛhyakaḥ 2 . ityamaraḥ . 2 . 6 . 43 .. nāgaraḥ . iti medinī . ke, 24 .. (śabdālaṅkāraviśeṣe, puṃ . sa tu anuprāsabhedaḥ . tallakṣaṇaṃ yathā, sāhityadarpaṇe . 10 . 4 .
     cheko vyañjanasaṅghasya sakṛtsāmyamanekadhā .. tadudāharaṇaṃ yathā, tatraiva --
     ādāya vakulagandhānandhīkurvan pade pade bhramarān .
     ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ ..
atra gandhānandhīti saṃyuktayoḥ kāverīvārītyasaṃyuktayoḥ pāvanaḥ pavana iti bahūnāṃ vyañjanānāṃ sakṛdāvṛttiḥ . cheko vidagdhastatprayojyatvādeṣa chekānuprāsaḥ ..)

chekoktiḥ, strī, (chekānāṃ vidagdhānāṃ uktiḥ .) vakroktiḥ . iti jaṭādharaḥ .. (viśeṣastu vakroktiśabde jñeyaḥ ..)

cheda, t ka chede . iti kavikalpadrumaḥ .. (adanta curāṃ-paraṃ-sakaṃ-seṭ .) acicchedat . iti durgādāsaḥ ..

chedaḥ, puṃ, (chida + bhāve ghañ .) chedanam . iti hemacandraḥ . 3 . 36 .. (yathā, kumāre . 2 . 41 .
     tenāmarabadhūhastaiḥ sadayālūnapallavāḥ .
     abhijñāśchedapātānāṃ kriyante nandanadumāḥ ..
nāśaḥ . apagatiḥ . yathā, śākuntale 2 ya aṅke .
     medacchedakṛśodaraṃ laghu bhavatyuttthānayogyaṃ vapuḥ sattvānāmapi lakṣyate vikṛtimaccittaṃ bhayakrodhayoḥ .. * .. chidyate iti . chid + karmaṇi ghañ .) khaṇḍam . iti trikāṇḍaśeṣaḥ .. (yathā, kumāre . 1 . 4 .
     valāhakacchedavibhaktarāgāmakālasandhyāmiva dhātumattām ..)

chedanaṃ, klī, (chid + bhāve lyuṭ .) astreṇa dvidhā karaṇam . tatparyāyaḥ . vardvanam 2 . ityamaraḥ . 3 . 2 . 7 .. kartanam 3 kalpanam 4 chedaḥ 5 . iti hemacandraḥ .. (yathā, manuḥ . 11 . 142 .
     phaladānāntu vṛkṣāṇāṃchedane japyamṛkśatam .. nāśaḥ . apanodanam . yathā, mahābhārate . 3 . 185 . 24 .
     śrutvaiva tu mahātmāno munayo'bhyadravan drutam .
     sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai .. * ..
) bhedaḥ . iti medinī . ne, 65 .. (chinattīti . chid + lyuḥ . chedake, tri . yathā, mahābhārate . 2 . 54 . 9 .
     pracchanno vā prakāśo vā yogo yo'riṃ pravādhate .
     tadvai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam ..
tathāca tatraiva . 1 . 33 . 3 .
     jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām .
     ghorarūpaṃ tadatyarthaṃ yantraṃ devaiḥ sunirmitam ..
)

chedanīyaḥ, puṃ, (chedituṃ yogyaḥ . cheda + arhekṛtyatṛcaśca . 3 . 3 . 169 . iti anīyar .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (katakaśabde guṇādayo'sya vyākhyātāḥ ..) chedye, tri .. (yathā, suśrute . 1 . 27 .
     anuttuṇḍita śalyāni chedanīyamukhāni ca ..)

chediḥ, tri, (chinattīti . chid + hṛpiṣiruhīti . uṇāṃ 4 . 118 . iti in .) chedanakartā . ityuṇādikoṣaḥ ..

cheditaṃ, tri, (cheda t ka chede + kta .) chinnam . iti hemacandraḥ .. (yathā, kāśīkhaṇḍe . 29 . 62 .
     cheditākhilapāpaughā chadmaghnī chalahāriṇī ..)

chemaṇḍaḥ, puṃ, (chamu adane + bāhulakāt aṇḍan ata etvañca .) pitṛhīnaḥ . ityuṇādivṛttiḥ . 1 . 128 . chemaḍā iti bhāṣā ..

cheluḥ, puṃ, somarājī . iti śabdacandrikā ..

cho, ya lūnau . iti kavikalpadrumaḥ .. (divāṃ-paraṃsakaṃ-aniṭ .) lūniśchedaḥ . ya, chyati dhānyaṃ lokaḥ . iti durgādāsaḥ ..

choṭikā, strī, (chaṭati yajñavighnakāriṇāṃ māyāṃ chinattīti . chuṭa + ṇvul . ṭāpi ata itañca .) tarjanyaṅguṣṭhāṅgulidhvaniḥ . yathā, choṭikābhirdaśadigbandhanaṃ kṛtvā bhūtaśuddhiṃ kuryāt . iti tantrasāṃraḥ ..

choṭī [n] puṃ, (chuṭati nīcajātitayā svalpībhavatīti . chuṭa + ṇiniḥ .) kaivartaḥ . iti trikāṇḍaśeṣaḥ ..

choraṇaṃ, klī, (chura + bhāve lyuṭ .) parityāgaḥ . iti trikāṇḍaśeṣaḥ .. choḍana iti hindī bhāṣā ..

cholaṅgaḥ, puṃ, (churatīti . chura + bāhulakāt aṅgac . tato rasya latvam .) mātuluṅgaḥ . iti śabdaratnāvalī .. ṭāvālevu iti bhāṣā ..

chyu, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-seṭ .) ṅa, chyavate . iti durgādāsaḥ ..

ja

ja, jakāraḥ . sa vyañjanāṣṭamavarṇaḥ . cavargatṛtīyavarṇaśca . asyoccāraṇasthānaṃ tālu . iti vyākaraṇam .. (yaduktaṃ siddhāntakaumudyām . icu yaśānāṃ tālu . tathāca śikṣāyām .
     kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū ..) asyotpattiryathā, prapañcasāre .
     visargastālugaḥ soṣmā śaṃ cavargañca yantathā .. (vaṅgākṣareṇa) asya lekhanaprakāro yathā, varṇoddhāratantre .
     ūrdhvādhaḥkuñcitā rekhā tāsu brahmeśasaṃvibhuḥ .
     vāgdevī kamalā nityā dbidhā mātrā prakīrtitā ..
asya svarūpaṃ yathā, kāmadhenutantre .
     jakāraṃ parameśāni ! yā svayaṃ madhyakuṇḍalī .
     śaraccandrapratīkāśaṃ sadā triguṇasaṃyutam ..
     pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā .
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ priye ! ..
tasya dhyānaṃ yathā, varṇoddhāratantre .
     dhyānamasyāḥ pravakṣyāmi śṛṇuṣva kamalānane ! .
     nānālaṅkārasaṃyuktairbhujairdvādaśabhiryutām ..
     raktacandanadigdhāṅgīṃ vicitrāmbaradhāriṇīm .
     trilocanāṃ jagaddhātrīṃ varadāṃ bhaktavatsalām ..
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
tasya paryāyā yathā --
     jaḥ śavo vānaraḥ śūlī bhogadā vijayā sthirā laladevo jayo jetā dhātakī sumukhī vibhuḥ ..
     lambodarī smṛtiḥ śākhā suprabhā kartṛkādharā .
     dīrghabāhū rucirhaṃso nandī tejāḥ surādhipaḥ ..
     javano vegito vāmo mānavākṣaḥ sadātmakaḥ .
     hṛnmāruteśvaro vegī cāmodo madavihvalaḥ ..
iti nānātantram .. (dhātupāṭhe'nubandhaviśeṣaḥ . yathā, kavikalpadrume .
     jo jvalādyo ñiradyaktaṣṭuḥ sāthurḍustrimakyutaḥ .. chandaḥśāstroktamadhyagururgaṇaviśeṣaḥ . (. ' .) yaduktaṃ chandomañjaryām . jo gurumadhyagato ralamadhyaḥ .. iti ..)

jaḥ, puṃ, (jayati jāyate vā . ji jan vā + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) mṛtyuñjayaḥ . janiḥ . tātamātram . janārdanaḥ . iti medinī . je, 1 .. viṣam . bhuktiḥ . tejaḥ . piśācaḥ . iti śabdaratnāvalī .. vegaḥ . ityekākṣarakoṣaḥ ..

jaḥ, tri, (jayati vipakṣamiti . ji + ḍaḥ .) jetā . vegitaḥ . iti śabdaratnāvalī ..

jakuṭaṃ, klī, (jaṃ jātaṃ sat kuṭhati vakrībhavatīti . kuṭ kauṭilye + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) vārtākupuṣpam . iti medinī .. je, 43 ..

jakuṭaḥ, puṃ, (jo jātaḥ san kuṭatīti . kuṭ + kaḥ .) malayaparvataḥ . kukkuraḥ . iti medinī .. je, 43 ..

jakṣa, i ma ṅa dāne . gatau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) i, jaṅkṣyate . na madhyapāṭhe naiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . ma, ajaṅkṣi ajāṅkṣi jaṅkṣaṃ jaṅkṣaṃ jāṅkṣaṃ jāṅkṣaṃ anubandhabalādanupadhāyā api dīrghaḥ . kṣamate tu atra dīrghavidhirupadhāṃ nāpekṣate . ṅa, jaṅkṣate . iti durgādāsaḥ ..

jakṣa, kṣa lu gha bhakṣe . hāse . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-bhakṣe sakaṃ-hāse-akañca-seṭ .) kecittu viṣṇupurāṇe yakṣarākṣasotpattiprasaṅge yakṣyatāmiti yairuktaṃ te vai yakṣāstu yakṣaṇāditi bhakṣaṇārthasyaiva yakṣaśabdavyutpādanādetamantaḥsthādiṃ manyante .. tatra amaraṭīkāyāṃ vargyajakārasyāntaḥsthayakāraśchāndaso draṣṭavya ityuktvā vargyādirayaṃ nirṇītaḥ . kṣa, jakṣati . lu gha, jakṣiti . iti durgādāsaḥ ..

jakṣaṇaṃ, klī, (jakṣa + bhāve lyuṭ .) bhakṣaṇam . iti hemacandraḥ . 3 . 87 ..

jakṣmaḥ, puṃ, (jakṣiti bhakṣayati śarīraṃ nāśayatītyarthaḥ . jakṣa + bāhulakāt man .) jakṣmā . ityamaraṭīkā .. (kecit tu artistusuhusiti . 1 . 139 . uṇādisūtreṇa yakṣa pūjāyāmiti dhātormanpratyayanirdeśāt antaḥsthayakārādiriti manyante ..)

jakṣmā, [n] puṃ, (jakṣiti bhakṣayati śarīraṃ nāśayatītyarthaḥ . jakṣa + sarvadhātubhyo manin . uṇāṃ . 4 . 144 . iti manin .) yakṣmarogaḥ . ityamaraṭīkāyāṃ bharataḥ ..

jagaccakṣuḥ, [s] puṃ, (jagatāṃ bhuvanānāṃ cakṣuriva prakāśakatvāt .) sūryaḥ . iti hemacandraḥ . 2 . 12 .. (yathā, kāśīkhaṇḍe . 46 . 44 .
     iti kāśīprabhāvajño jagaccakṣustamonudaḥ .
     kṛtvā dbādaśadhātmānaṃ kāśīpuryāṃ vyavasthitaḥ ..
)

jagat, klī, (gacchatīti . gama + dyutigamijuhotīnāṃ dve ca . 3 . 2 . 138 . ityasya vārtiṃ iti kvipi dvitve ca gamaḥ kvau . 6 . 4 . 40 . iti malope tuk .) viśvam . tatparyāyaḥ . jagatī 2 lokaḥ 3 piṣṭapam 4 bhuvanam 5 . ityamaraḥ . 2 . 1 . 6 .. viṣṭapam 6 . iti taṭṭīkvā .. (yathā, manuḥ . 1 . 52 .
     yadā sa devo jāgarti tadedaṃ ceṣṭate jagat .
     yadā svapiti śāntātmā tadā sarvaṃ nimīlati ..
gacchati itastato vātīti .) vāyau, puṃ . (gacchantyasmin jīvā iti . mahādevaḥ . yathā, mahābhārate . 13 . 17 . 151 .
     vimukto muktatejāśca śrīmān śrīvardhano jagat ..) jaṅgame tri . iti medinī . te, 108 ..

jagatkartā, [ṛ] puṃ, (karotīti . kṛ + tṛc . tato jagataḥ kartā kārakaḥ .) brahmā . iti hemacandraḥ . 2 . 126 ..

jagatprāṇaḥ, puṃ, (jagatāṃ viśvasthajīvānāṃ prāṇo jīvanam .) vāyuḥ . ityamaraḥ . 1 . 1 . 35 ..

jagatsākṣī, [n] puṃ, (jagatāṃ bhuvanānāṃ sākṣī karmadraṣṭā .) sūryaḥ . iti hemacandraḥ . 2 . 12 ..

jagatī, strī, (gacchati kāryatvāt naṣṭā bhavatīti . gama + vartamāne pṛṣadbṛhanmahajjagacchatṛvacca . uṇāṃ 2 . 84 . iti atipratyayena nipātanāt sādhuḥ . tataḥ śatṛtulyatvāt ugitaśca . 4 . 1 . 6 . iti ṅīp .) bhuvanam . (yathā, rāmāyaṇe . 2 . 69 . 11 .
     svapne'pi sāgaraṃ śuṣkaṃ candrañca patitaṃ bhuvi .
     uparuddhāñca jagatīṃ tamaseva samāvṛtām ..
) pṛthvī . (yathā, mārkaṇḍeye . 9 . 22 .
     tamāyāntaṃ tato devī sarvadaityajaneśvaram .
     jagatyāṃ gātayāmāsa bhitvā śūlena vakṣasi ..
) janaḥ . chandoviśeṣaḥ . iti medinī . te, 109 .. (sā ca dbādaśākṣarā vṛttiḥ . yathā, chandomañjaryāṃ 1 stavake .
     triṣṭup ca jagatī caiva tathātijagatī matā .. asyā udāharaṇādīni chandaḥśabde draṣṭavyāni ..) jambūvapram . iti hemacandraḥ ..

jagadambā, strī, (jagatāmambā mātā .) durgā . yathāha kaścit .
     adūre jagadambāyā śāradīyo mahotsavaḥ ..
     jagadambāpadadvandvamāpadāṃ kṣayasādhanam .. iti śūlapāṇiḥ .. api ca brahmavaivarte prakṛtikhaṇḍe 31 adhyāye .
     viṣṇumāyāṃ bhagavatīṃ durgāṃ durgatināśinīm .
     prakṛtiṃ jagadambāñca patiputtravatīṣu ca ..


jagadambikā, strī, (jagatāṃ ambā jananī . tataḥ svārthe kan . ṭāpi ata itvam .) durgā . yathā,
     sṛṣṭisthitivināśānāṃ vidhātrī jagadambikā .
     ahaṃ sarvāntarasthā ca saṃsārārṇavatāriṇī ..
iti bhagavatīgītāyāṃ 5 adhyāyaḥ .. (yathā ca devībhāgavate . 1 . 7 . 46 .
     kāmaṃ kuruṣva vadhamadya mamaiva mātarduḥkhaṃ na me maraṇajaṃ jagadambike'tra ..)

jagadādhāraḥ, puṃ, (jagatāmādhāraḥ āśrayaḥ .) vāyuḥ . iti śabdacandrikā .. jagadāśrayaḥ . yathā, kālo hi jagadādhāraḥ . iti smṛtiḥ .

jagadīśaḥ, puṃ, (jagatāmīśo niyantā .) viṣṇuḥ . iti śabdaratnāvalī .. (yathā, pādme uttarakhaṇḍe . 111 adhyāye .
     sarvāntaryāmī jagadīśaścānūramardanaḥ prabhuḥ .. vidhātā . yathā, kumāre . 2 . 9 .
     jagadyonirayonistvaṃ jagadanto nirantakaḥ .
     jagadādiranādistvaṃ jagadīśo nirīśvaraḥ ..
svanāmakhyātapaṇḍitaviśeṣaḥ . sa ca nyāyaśāstraṭīkāhāsyārṇavādigranthapraṇetā asya janmasthānaṃ navadvīpaḥ ..)

jagadgaurī, strī, (jagatsu madhye gaurī .) manasādevī . iti śabdaratnāvalī ..

jagaddhātrī, strī, (jagatāṃ dhātrī vidhātrī .) durgāviśeṣaḥ . asyāḥ pūjāyāḥ kālo vidhiśca yathā, nigamakalpasārajñānasārasvate granthe durgākalpe . śrīśiva uvāca .
     prasīda jagatāṃ mātarjagannistārakāriṇi ! .
     ataeva maheśāni ! tavāhaṃ śaraṇāgataḥ ..
     tvayā yat kathitaṃ pūrbaṃ tat sarvañca śrutaṃ mayā .
     jagaddhātrī mahādurgā caturvargaphalapradā ..
     tasyāḥ pūjāvidhidinaṃ kālaṃ tanna prakāśitam .
     tadeva kathayeśāni ! śrotumicchāmi sāmpratam ..
     śrīdevyuvāca .
     kathayāmi maheśāna ! sāvadhāno'vadhāraya .
     tasyāḥ pūjāvidhidinaṃ samayaṃ bhāvabhedataḥ ..
     kārtike śuklapakṣe ca yā durgānavamī tithiḥ .
     sā praśastā mahādeva . mahādurgāprapūjane ..
     prātaśca sāttvikī pūjā madhyāhne rājasī matā .
     sāyāhne tāmasī pūjā trividhā parikīrtitā ..
     japayajñādibhirdeva ! iti traikālikī matā .
     athānyat saṃpravakṣyāmi śṛṇuṣva parameśvara ! ..
     saptamyādinavamyāntaṃ pūjākālamitīritam .
     tridine trividhā pūjā daśamyāñca visarjayet ..
     pūjāpare'hni deveśa ! tatrāpyatra visarjanam .
     bodhitāyāḥ prakāreṇa tatra pūjā prakīrtitā ..
     śrīśiva uvāca .
     trisandhyāvyāpinī sā tu yadi syānnavamī tithiḥ .
     trikāle trividhā pūjā kathaṃ devyā jaganmayi ! ..
     kathayasva maheśāni ! iti me saṃśayo hṛdi ..
     śrīdevyuvāca .
     sā prātarvyāpinī yatra vāsare navamī tithiḥ .
     trisandhyaṃ pūjayettatra vāsare jagadambikām ..
     muhūrtavyāpinī cāpi tatra grāhyā maheśvara ! .
     ekakāle tridhā pūjā sādhako naiva kārayet ..
     iti te kathitaṃ vatsa ! kimanyat śrotumicchasi .
     kathayiṣyāmi tadbhaktyā tava prītyā trilocana ! ..
śrīpārvatyuvāca . daśamyāṃ balidānantu niṣiddhaṃ jagadīśvara ! . kathaṃ trikālaṃ pūjā sā sambhavet parameśvara ! .. śrīśiva uvāca . navamītithimāśritya yatra pūjāvidhirbhavet . niṣiddhaṃ validānantu daśamyāṃ tatra sundari ! .. navamīdinamāśritya pūjāvidhirihoditaḥ . daśamyāṃ validānantu niṣiddhaṃ nātra pārvati ! .. jñānāmṛtasāre pūrbaṃ pūjāprakāraṃ uktrāḥ .
     muhūrtavyāpinī cāpi prātaścennavamī tithiḥ .
     taddine pūjanaṃ kāryaṃ trisandhyaṃ varavarṇini ! ..
     trikālaṃ pūjayettatra naikakāle kadācana ..
atha kātyāyanītantre aṣṭasaptatipaṭale .
     kumbharāśigate candre navamyāṃ kārtikasya ca .
     uṣasyardhodito bhānurdurgāmārādhya yatnavān ..
     puttrārogyabalaṃ lebhe lokasākṣitvameva ca .
     tāṃ tithiṃ prāpya manujaḥ śanibhaumadine yadi ..
     prapūjayenmahādurgāṃ dharmakāmārthamokṣadām ..
śaktisaṅgamatantre .
     kārtikasya site pakṣe navamyāṃ jagadīśvarīm .
     trikālamekakālaṃ vā varṣe varṣe prapūjayet ..
     nirmāya pratimāṃ śaktyā jagaddhātryā vidhānataḥ .
     pūjayitvā paradine pratimāṃ tāṃ visarjayet ..
     evaṃ kṛtvā cakravartī bhavet sāghakasattamaḥ .
     puttrapauttradhanaiśvaryasaṃyutāsya bhavet purī ..
tantrāntare .
     kujavāre yugādyāyāṃ navamyāntu jagatprasūḥ .
     prādurbhūtā maheśānī tatra tāṃ paripūjayet ..
tantrāntare .
     trikālaṃ pūjayeddurgāṃ mūlenaikākṣareṇa ca .
     nānāratnavidhānena gītavādyapuraḥsaram ..
     kārtikasya site pakṣe navamyāñca viśeṣataḥ .
     kṛtvaivaṃ sādhakaśreṣṭho labhedrājyamakaṇṭakam ..
yoginītantre .
     kārtike'malapakṣe tu navamyāñca viśeṣataḥ .
     pragalbhāntu jagaddhātrīṃ pūjayeddīpamālayā ..
āgamatattvasāre .
     kārtike'malapakṣe tu navamyāṃ bhaumavāsare .
     āvirbhūtā jagaddhātrī yugādau daityanāśinī ..
uttarakāmākhyātantre .
     kārtike śuklapakṣe tu tretāyāṃ prathame'hani .
     trisandhyaṃ pūjayeddevīṃ durgāṃ sampatpravṛddhaye .. * ..
kubjikātantre .
     kārtike śuklapakṣe tu navamyāṃ jagadambikām .
     durgāṃ prapūjayedbhaktyā dharmakāmārthasiddhaye .. * ..
durgākalpe vidyotpattiḥ .
     kārtike śuklapakṣe'hni bhaumavāre jagatprasūḥ .
     sarvadevahitārthāya durvṛttaśamanāya ca ..
     āvirāsījjagacchāntyai yugādau parameśvarī ..
vratakālavivekadhṛtavacanam .
     kārtike'malapakṣasya tretāyāṃ navame'hani .
     pūjayettāṃ jagaddhātrīṃ siṃhapṛṣṭhe niṣeduṣīm .. * ..
smṛtiḥ .
     yugādyā varṣavṛddhiśca saptamī pārvatīpriyā .
     raverudayamīkṣante na tatra tithiyugmatā .. * ..
kṛtyatattvārṇave .
     kārtike'malapakṣe tu yugādyā navamī smṛtā .
     pūrbāhṇasamaye tatra pūjāvidhirihoditaḥ .. * ..
bhaviṣpapurāṇakṛtyatattvārṇavayoḥ .
     kārtike śuklapakṣe tu yugādyā navamī smṛtā .
     pūrbāhṇasamaye kāṣṭhātmikā paradine yadi ..
     tatra pūjādikaṃ kuryāt piṇḍanirvapaṇādṛte ..
smṛtisāgare
     kārtikasya yugādyāyāmṛddhikāmo'rcayedumām .. iti jagaddhātrīpūjākālavyavasthā .. * .. * .. atha jagaddhātrīvidyotpattiḥ . śrīpārvatyuvāca .
     bhagavan ! prāṇanātheśa ! sarvatattvaviśārada ! .
     śrutā kātyāyanīvidyāsamutpattistrilocana ! ..
     mahādurgājagaddhātrīvidyotpattirbhavedyataḥ .
     tat sarvaṃ brūhi bhagavan ! kṛpayā parameśvara ! ..
     yadi na kathyate deva ! vimuñcāmi tadā tanum ..
     śrīśiva uvāca .
     śṛṇu pārvati ! vakṣyāmi rahasyaṃ paramādbhutam .
     yat śrutvā labhate devi ! saubhāgyaṃ sukhamuttamam ..
     purā purandaramukhāḥ sveśvaratvābhimāninaḥ .
     prāhuḥ kimīśvaro'styasmadatiriktaḥ surāniti ..
     atha durgā jaganmātā nityā caitanyarūpiṇī .
     eteṣāṃ dharmasetūnāmindrādīnāṃ niyantraṇam ..
     kariṣyāmīti niścitya jyotīrūpaṃ dadhātyalam .
     teṣāmāvirabhūddargā jagaddhātrī jaganmayī ..
     koṭisūryapratīkāśā candrakoṭisamaprabhā .
     jvalantaṃ parvatamiva sarvalokabhayaṅkarī ..
     taddadṛśuḥ surāḥ sarve bhayamāpurmahaujasaḥ .
     kimetanna viniścetuṃ śaktāste hyabhavan surāḥ ..
     vāyumāhuḥ samāhūya kimetat paramādbhutam ..
     vijānīhi marudvīra ! mātariśvā diśaḥpate ! ..
     tato vāyurdrutaṃ tatra gatastejo'ntikaṃ tataḥ .
     tamantikamupāyātaṃ prāha tejomayī tataḥ ..
     balavān kastvamāyāto vīryaṃ kiñcāsti vā tvayi .
     ādātuṃ śakyate sarvaṃ pṛthivītalasambhavam ..
     iti pratyuktavān vāyuḥ kṣaṇaṃ tatraiva tiṣṭhati .
     ādatsvaitat tṛṇamiti nidadhau vāyave tṛṇam ..
     vāyuḥ sarvaprayatnena nādātuṃ tat kṣamo'bhavat .
     tato devāḥ prāhuragniṃ bhītā udbignamānasāḥ ..
     agne ! etadbijānīhi kimetat karma cādbhutam .
     ityukto devatāvṛndairagnistejo'ntikaṃ gataḥ ..
     amarā jātavedā vā tejo vāgityuvāca tam .
     sa proktavānagnirasmi sarvadāhakaśaktikaḥ ..
     dahaitattṛṇamatyalpamiti tasmai tṛṇaṃ dadau .
     agniḥ sarvaprayatnena dagdhuṃ naitat kṣamo'bhavat ..
     tato nivavṛte vahnirbhūtvā so'patrapānvitaḥ .
     ekatrasthāḥ surāḥ sarve mantrayāmāsuruttamam ..
     iyameveśvarī nūnaṃ stoṣyāmo neścarā vayam .
     iti niścitya sudhiyastuṣṭuvuḥ parameśvarīm ..
     prāhurdevagaṇāḥ sarve tvamīśā neśvarā vayam .
     īśvaratvābhimānena yadasmākaṃ suduṣkṛtam ..
     kṣantumarhasi tat sarvaṃ kṛpayā jagadambike ! .
     tava rūpaṃ sugopyaṃ yanmaṅgalyaṃ sarvamaṅgalam ..
     taddraṣṭuṃ vayamicchāmo dehi darśanamuttamam .
     ityuktānāṃ subuddhīnāmāvirāsīcchivāmbare ..
     tejasyantarhite tasmin camatkārakalevare .
     mṛgendropari susmerā sarvālaṅkārabhūṣitā ..
     caturbhujā mahādevī raktāmbaradharā śubhā .
     bālārkasadṛśīdehā nāgayajñopavītinī ..
     trinetrā koṭicandrābhā devarṣimunisevitā .
     darśayāmāsa devānāmevaṃ rūpaṃ jaganmayī ..
     tatastāṃ tuṣṭuvurdevā jagaddhātrīṃ maheśvarīm .
     varaṃ prāpuḥ suragaṇā yatheṣṭaṃ tridaśālaye ..
     tatraivāntarhitā devī mahādurgā jaganmayī .
     iti te kathitaṃ bhadre ! vidyotpattiṃ sudurlabhām ..
iti kātyāyanītantre 76 paṭalaḥ .. * .. śrīśiva uvāca .
     atha durgāmanuṃ vakṣye śṛṇuṣva haravallabhe ! .
     yasya prasādamātreṇa mucyate bhavabandhanāt ..
     thāntavarṇaṃ samuddhṛtya vāmakarṇaṃ vibhūṣitam .
     indubindusamāyuktaṃ bījaṃ paramadurlabham ..
     caturvargapradaṃ sākṣānmahāpātakanāśanam .
     ekākṣarīsamā nāsti vidyā tribhuvane priye ! ..
     kūrcādyāṃ vā japedvidyāṃ tadante vahnisundarī .
     lajjādyāṃ vā japedvidyāṃ phaḍantaṃ vā japet sudhīḥ ..
     badhūbījayutāṃ vāpi svāhāntāṃ vā japet punaḥ .
     lakṣmyādyāṃ vā japedbidyāṃ caturvargaphalāptaye ..
     vāgbhavādyāṃ japedbāpi praṇavādyāṃ japet punaḥ .
     kāmabījādikāṃ vāpi phaḍantāṃ vā japet punaḥ ..
     tryakṣarī vividhā vidyā kathitā brahmaṇā purā .
     vinā gandhairvinā puṣpairvinā homapuraḥsaraiḥ ..
     prāṇāyāmaṃ vinā devi ! japamātreṇa siddhidā mantrasyāsya ṛṣirdevi ! nāradaḥ parikīrtitaḥ gāyattrī chanda ākhyātaṃ jagaddhātrī ca devatā caturvargapradā durgā sarvasattveṣu saṃsthitā ..
     dīrghasvarasamāyuktanijabījāni pārvati ! .
     vinyasedātmano dehe hṛdayādiṣu śaṅkari ! ..
     pūrbavannyāsavarṇantu pūrbavat karma cācaret .
     kālīvadācaredbidyāṃ japedbidyāmaharniśam ..
     lakṣadvādaśakairdevi ! puraścaraṇamīritam .
     yathāsthāne yathākāle yathācāravidhānataḥ ..
     prajapet parayā bhaktyā durgāṃ durgatināśinīm .. * ..
     dhyānamasyāḥ pravakṣyāmi śṛṇuṣva naganandini ! ..
     siṃhaskandhādhisaṃrūḍhāṃ nānālaṅkārabhūṣitām .
     caturbhujāṃ mahādevīṃ nāgayajñopavītinīm ..
     śaṅkhacakradhanurvāṇalocanatritayānvitām .
     raktavastraparīdhānāṃ bālārkasadṛśītanum ..
     nāradādyairmunigaṇaiḥ sevitāṃ bhavasundarīm .
     tribalībalayopetanābhinālamṛṇālinīm ..
     ratnadvīpe mahādvīpe siṃhāsanasamanvite ..
     praphullakamalārūḍhāṃ dhyāyettāṃ bhavagehinīm .
     evaṃ dhyātvā jagaddhātrīṃ pūrboktapūjanaṃ caret ..
     yantramasyāḥ pravakṣyāmi śṛṇuṣva haravallabhe ! .
     trikoṇatritayañcādau traivimbasahitantataḥ ..
     aṣṭapatraṃ tato likhya trirekhāsahitaṃ tataḥ .
     vajrabhūpurasaṃyuktaṃ vilikhedvidhināmunā ..
     tatra tāṃ pūjayeddevīṃ mūlaprakṛtirūpiṇīm .
     prabhādyāḥ śaktayaḥ pūjyā gandhādyairnavakoṇake ..
     prabhā māyā jayā sūkṣmā viśuddhā nandinī punaḥ .
     suprabhā vijayā sarvasiddhidā nava śaktayaḥ ..
     hnīmādyāḥ pūjayettāstu raktacandanadūrvakaiḥ .
     śaṅkhapadmanidhī devyā vāmadakṣiṇayogataḥ ..
     pūjayet parayā bhaktyā raktacandanadūrvakaiḥ .
     arghyadānaṃ tataḥ kuryāt pūjānte naganandini ! ..
     aṅgāvṛtiḥ punaḥ pūjyā patrakoṇeṣu mātaraḥ .
     vajrādyāyudhasaṃyuktā bhūpure lokanāyakāḥ ..
iti kātyāyanītantre 77 paṭolaḥ .. * .. śrīśiva uvāca .
     pūjā tithiviśeṣeṇa caturvargaphalāptaye .
     kartavyā yā tu durgāyāstāṃ śṛṇuṣva śubhānane ! ..
     aṣṭamyāñca caturdaśyāṃ navamyāṃ vāpi yatnataḥ .
     yaḥ pūjayenmahādurgāṃ so'bhīṣṭaphalamāpnuyāt ..
     paurṇamāsyāmamāyāṃ vā ravisaṃkramaṇe tathā .
     śanibhaumadine caiva pūjayet parameśvarīm ..
     sukhaṃ saubhāgyamārogyamaiśvaryaṃ labhate dhruvam .
     śanibhaumadine caiva yadi syādaṣṭamī tithiḥ ..
     tatra pūjyā jagaddhātrī puttrapauttradhanapradā .
     somavāre'pyamāvāsyā maghānakṣatrasaṃyutā ..
     uttarā saptamīyuktā ādityāhe ca pārvati ! .
     caturthyaṅgāravāre ca rohiṇīsaṃyutā yadi ..
     gurvaṣṭamyāṃ tathā svātī yadi syāt parameśvari ! .
     eṣu pūjā mahādevyāḥ kartavyā sarvasiddhaye ..
     madhumāse sitāṣṭamyāṃ vaiśākhatritaye'hani .
     paurṇamāsyāṃ tathā jyaiṣṭhe amāyāñca maheśvari ! ..
     mithune'rke dbitīyāyāṃ śrāvaṇe dbādaśīdine .
     bhādre māsyasitāṣṭamyāṃ āśvine śuklapakṣake ..
     saptamyāmeva cāṣṭamyāṃ navamyāñca viśeṣataḥ .
     amāyāṃ kārtike caiva navamyāṃ śuklapakṣake ..
     naktaṃ mārgaśire bhūte pauṣe'ṣṭamyāṃ sitetare .
     māghe ca sitapañcamyāṃ phālgunyāṃ ca sureśvari ! ..
     eṣu dvādaśamāseṣu tithiṣvetāsu pārvatīm .
     pūjayet parayā bhaktyā yathāvibhavavistaraiḥ ..
     rājarājeśvaro bhūtvā vaset kalpāyutaṃ divi .
     puttrapauttradhanardhīnāmadhipo jāyate 'cirāt ..
     ante devīpuraṃ yāti bhuktrā bhogān yathepmitān ..
     śrīpārvatyuvāca .
     devadeva ! mahādeva ! viśvanātha ! maheśvara ! .
     śrutā tava mukhāmbhojāddurgāpūjā mahāphalā ..
     kena vā pūjitā devī kasya vā kiñca sidhyati .
     kena prakāśitā mūrtistat sarvaṃ kathaya prabho ! ..
     śrīśiva uvāca .
     rāmarāvaṇayoryuddhe durgā rāmeṇa pūjitā .
     avadhīdrāvaṇaṃ rāma iṣe māsi prapūjanāt ..
     tena lokāścariṣyanti durgāyāḥ śāradotsavam .
     evamārādhya deveśīmindrajidrāvaṇātmajaḥ ..
     abhavat kārtike yo vai durgāmevaṃ samarcayan .
     amāyāṃ kārtike māsi tārakāsuranāśakaḥ ..
     kumbharāśigate candre navamyāṃ kārtikasya ca .
     uṣasyardhodito bhānurdurgāmārādhya yatnavān ..
     putrārogyavaraṃ lebhe lokasākṣitvameva ca .
     tāṃ tithiṃ prāpya manujaḥ śanibhaumadine yadi ..
     prapūjayenmahādurgāṃ dharmakāmārthamokṣadām .
     evaṃ mārgaśire māsi vṛṣarāśigate vidhau ..
     caturdaśyāṃ niśāyāntu candraḥ saṃpūjya pārvatīm .
     mahāpāpādvimukto'sau rātrīśatvamavāpa ca ..
     tena mārgaśire māsi caturdaśyāṃ prapūjayet .
     indratvamevamindro'sau lebhe durgāṃ samarcayan ..
     brahmatvamapi viṣṇutvaṃ rudratvañca maheśvari ! .
     devatvaṃ sarvadevānāmabhavaccaṇḍikārcanāt ..
     bhūtaṃ bhavyaṃ bhaviṣyaṃ yat sthāvarāṇi carāṇi ca .
     sarvaṃ durgāprabhāveṇa svasvabhogamavāpnuyuḥ ..
     vinā durgāṃ maheśāni ! na kiñcidapi vartate .
     iti te kathitaṃ devi ! saṃkṣepeṇa tavāgrataḥ ..
     mahādurgājagaddhātrīvidyotpattiṃ sudurlabhām ..
iti kātyāyanītantre 78 paṭalaḥ .. (sarasvatī . yathā, mārkaṇḍeye . 23 . 30 .
     jagaddhātrīmahaṃ devīmārirādhayiṣuḥ śubhām .
     stoṣye praṇamya śirasā brahmayoniṃ sarasvatīm ..
)

jagadbalaḥ, puṃ, (jagatāṃ balaṃ yasmāt .) vāyuḥ . iti trikāṇḍaśeṣaḥ ..

jagadyoniḥ, puṃ, (jagatāṃ yonirutpattisthānam .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 7 . 200 . 13 .
     jagadyoniṃ jagadbījaṃ jayinaṃ jagatoṃ gatim ..) viṣṇuḥ . iti tasya sahasranāma .. (yathā, viṣṇupurāṇe . 1 . 12 . 32 .
     te sametya jagadyonimanādinidhanaṃ harim .. kecittu hariviśeṣaṇaṃ kalpayanti ..) brahmā . (yathā, kumāre . 2 . 9 .
     jagadyonirayonistvaṃ jagadanto nirantakaḥ ..) pṛthivyāṃ strī . iti śabdacandrikā ..

jagadvahā, strī, (jaganti vahati dhārayatīti . vaha + ac . ajāditvāt ṭāp .) pṛthivī . iti trikāṇḍaśeṣaḥ ..

jagadvināśaḥ, puṃ, (jagatāṃ vināśo dhvaṃsaḥ akhilakāryanāśa ityarthaḥ yasmin .) yugāntaḥ . iti halāyudhaḥ .. (pralayakāle ca akhilakāryaśūnyatvaṃ yathāha manuḥ . 1 . 52 -- 54 .
     yadā svapiti śāntātmā tadā sarvaṃ nimīlati ..
     tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ .
     svakarmabhyo nivartante manaśca glānimṛcchati ..
     yugapacca pralīyante tadā tasmin mahātmani .
     tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ ..
)

jagannāthaḥ, puṃ, (jagatāṃ nātha īśvaraḥ .) viṣṇuḥ . iti hemacandraḥ .. (yathā, devībhāgavate . 1 . 4 . 36 .
     devadeva ! jagannātha ! bhūtabhavyabhavatprabho ! .
     tapaścarasi kasmāttvaṃ kiṃ dhyāyasi janārdana ! ..
) puruṣottamakṣetram . yathā, munaya ūcuḥ .
     puruṣottamākhyaṃ sumahat kṣetraṃ paramapāvanam .
     yatrāste dāravatanuḥ śrīśo mānuṣalīlayā ..
     darśanānmuktidaḥ sākṣāt sarvatīrthaphalapradaḥ .
     tanno vistarato brūhi tat kṣetraṃ kena nirmitam ..
     jyotiḥprakāśo bhagavān sākṣānnārāyaṇaḥ prabhuḥ .
     kathaṃ dārumayastasminnāste paramapūruṣaḥ ..
     jaiminiruvāca .
     etat kṣetravarañcāsya vapurbhūtaṃ mahātmanaḥ .
     svayaṃ vapuṣmān yatrāste svanāmnākhyāpitaṃ hi tat ..
     yathā cānudinaṃ devāḥ siddhvāḥ brahmarṣayastathā .
     samarcitumihāyānti deveśaṃ na tathānyataḥ ..
     aho ! tat paramaṃ kṣetraṃ vistṛtaṃ daśayojanaiḥ .
     tīrtharājasya salilādutthitaṃ bālukācitam ..
     nīlācalena mahatā madhyasthena virājitam .
     ekaṃ stanamivāvanyāḥ sudūrāt paribhāvitam ..
brahmāṇaṃ prati viṣṇuvākyam .
     sāgarasyottare tīre mahānadyāstu dakṣiṇe .
     sa pradeśaḥ pṛthivyāṃ hi sarvatīrthaphalapradaḥ ..
     ekāmrakānanādyāvaddakṣiṇodadhitīrabhūḥ .
     padāt padāt śreṣṭhatamaḥ krameṇa parikīrtitaḥ ..
     sindhutīre ca yo brahman ! rājate nīlaparvataḥ .
     pṛthivyāṃ gopitaṃ sthānaṃ tava cāpi sudurlabham ..
     surāsurāṇāṃ durjñeyaṃ māyayācchāditaṃ mama .
     sarvasaṅgaparityaktastatra tiṣṭhāmi dehabhṛt ..
     sṛṣṭyālayena nākrāntaṃ kṣetraṃ me puruṣottamam .
     nīlādrerantarabhuvi kalpanyagrodhamūlataḥ ..
     vāruṇyāṃ diśi yat kuṇḍaṃ rohiṇaṃ nāmaviśrutam ..
     tattīre nivasanto māṃ paśyantaścarmacakṣuṣā ..
     tadambhasā kṣīṇapāpā mama sāyujyamāpnuyuḥ ..
     vrateṣu tīrtheṣu ca yajñadānayoḥ puṇyaṃ yaduktaṃ vimalātmanāṃ hi .
     aharnivāsāllabhate ca sarvaṃ nimeṣavāsāt khalu cāśvamedhikam ..
     jaigniniruvāca .
     udakārtaḥ samāgatya kutaścidvāyasottamaḥ .
     kāraṇodakasampūrṇe tasmin kuṇḍe nimajjitaḥ ..
     vilokya mādhavaṃ nīlaratnakāntiṃ kṛpānidhim .
     kākadehaṃ samutsṛjya luṭhamānaṃ muhuḥ kṣitau ..
     śaṅkhacakragadāpāṇistasya pārśve vyavasthitaḥ ..
yamaṃ prati lakṣmīvākyam .
     pañcakrośamidaṃ kṣetraṃ samudrāntarvyavasthitam .
     trikrośaṃ tīrtharājasya taṭabhūmau sunirmalam ..
     suvarṇabālukākīrṇaṃ nīlaparvataśobhitam .
     yo'sau viśveśvaro devaḥ sākṣānnārāyaṇātmakaḥ ..
     saṃyamya viṣayagrāmaṃ samudrataṭamāsthitaḥ .
     upāsituṃ jagannāthaṃ catuḥṣaṣṭyuttamaḥ prabhuḥ ..
     yameśvara iti khyāto yamasaṃyamanāśanaḥ .
     yaṃ dṛṣṭvā pūjayitvā tu koṭiliṅgaphalaṃ labhet ..
     sīmā pratīcī kṣetrasya śaṅkhākārasya mūrdhani .
     śaṅkhāgre nīlakaṇṭhaḥ syādetat krośaṃ sudurlabham ..
     paramaṃ pāvanaṃ kṣetraṃ sākṣānnārāyaṇasya vai .
     śaṅkhasyottarabhāgastu samudrodakasaṃplutaḥ ..
     yatsamparkāt sasudro'tra tīrtharājatvamāgataḥ .
     yathāyaṃ bhagavānmuktiprado dṛṣṭipathaṃ gataḥ ..
     tathedaṃ maraṇāt kṣetraṃ sindhusnānādvimuktidam .
     ciccheda brahmaṇaḥ pūrbaṃ rudraḥ krodhāttu pañcamam ..
     tacchiro dustyajaṃ gṛhṇan brahmāṇḍaṃ paribabhrame .
     tatrāgato yadā brahmakapālaṃ parimuktavān ..
     kapālamocanaṃ tīrthaṃ dvitīyāvartasaṃsthitam .
     tasya dakṣiṇapārśve tu maraṇaṃ bhavamocanam ..
     tṛtīyāvartasīmāyāṃ śaktiṃ me vimalāhvayām .
     jānīhi dharmarāja ! tvaṃ bhuktimuktiphalapradām ..
     nābhideśe sthitaṃ hyetat trayaṃ kuṇḍaṃ vaṭo vibhuḥ .
     kapālamocanaṃ yāvadardhāśanī pratiṣṭhitā ..
     madhyaṃ śaṅkhasya jānīyāt suguptaṃ cakrapāṇinā .
     tāṃ dṛṣṭvā praṇamedyastu bhogān so'śnātiśāśvatān ..
     sindhurājasya salilāt yāvanmūlaṃ vaṭasya vai .
     kīṭapakṣimanuṣyāṇāṃ maraṇānmuktido mataḥ ..
     antarvedī tviyaṃ puṇyā vāñchyate tridaśairapi .
     atra sthitān hi paśyanti sarvāṃścakrābjadhāriṇaḥ ..
     kāmākhyā kṣetrapālaśca vimalā cāntarā sthitā .
     sākṣādbrahmasvarūpo'sau nṛsiṃ ho dakṣiṇe vibhoḥ ..
     antarvedyā rakṣaṇārthaṃ śaktayo'ṣṭhau prakalpitāḥ .
     ugreṇa tapasā pūrbamahaṃ sarveṇa bhāvitā ..
     patnyarthaṃ sā mayā sṛṣṭā gaurī tasyātha bhāvinī .
     sarvasaundaryavasatirvapuṣo me vinirgatā ..
     tadā dṛṣṭā mayā bhadre ! vacanaṃ me priyaṃ kuru .
     antarvedīṃ rakṣa mama paritastvaṃ svamūrtibhiḥ ..
     sātra tiṣṭhati matprītyā aṣṭadhā dikṣu saṃsthitā .
     maṅgalā vaṭhamūle tu paścime vimalā tathā .
     śaṅkhasya pūrbabhāge tu saṃsthitā sarvamaṅgalā ..
     ardhāśanī tathā lambā kuveradiśi saṃsthitā .
     kālarātrirdakṣiṇasyāṃ pūrbasyāntu marīcikā ..
     kālarātryāstathā paścāt caṇḍarūpā vyavasthitā .
     rudrāṇyāścāṣṭadhā bhedaṃ dṛṣṭvā rudro'pi śaṅkaraḥ .
     ātmānamaṣṭadhā bhittvā upāste parameśvaram ..
     kapālamocanaṃ nāma kṣetrapālaṃ yameśvaram .
     mārkaṇḍeyaṃ tatheśānaṃ viśveśaṃ nīlakaṇṭhakam ..
     vaṭamūle vaṭeśañca liṅgānyaṣṭau maheśituḥ .
     yāni dṛṣṭvā tathā smṛtvā pūjayitvā vimucyate ..
tatra jagannāthasyāvirbhāvakāraṇam . jaiminiruvāca .
     indradyumnasya nṛpateḥ kṣetre śrīpuruṣottame .
     jagadīśaprasādāya pitāmahanideśataḥ ..
     ekonaṃ kramaśaḥ saṃsthāmavāpa pṛthivīpateḥ ..
     sahasraṃ hayamedhasya yathāvadvidhicoditam .
     sūtyā saptadināt pūrbaṃ yā rātrirabhavaddbijāḥ ! ..
     tasyāsturīyaprahare dhyāyato viṣṇumavyayam .
     dhyāne tasmin dadarśāsau mahābhāgyavaśānnṛpaḥ ..
     pratyakṣamiva sa śvetadvīpaṃ sphāṭikanirmitam .
     tanmadhye dadṛśe devaṃ śaṅkhacakragadādharam ..
     nīlajīmūtasaṅkāśaṃ vanamālāvibhūṣitam .
     dakṣapārśve sthitaṃ tasya anantaṃ dharaṇīdharam ..
     halalāṅgalaśaṅkhābjasphuradbāhucatuṣṭayam .
     dakṣapārśve sthitāṃ viṣṇorlakṣmīṃ tāṃ śubhalakṣaṇām ..
     varābhayābjahastāṃ vai kuṅkumābhāṃ sulocanām .
     dadarśa padmāsanagāṃ lāvaṇyāmbudhiputtrikām ..
     pitāmahañca dadṛśe purato'sya kṛtāñjalim .
     vāmapārśvasthitaṃ cakraṃ sarvajñānamayaṃ vibhoḥ ..
     tataḥ pravavṛte sūtyā nṛpatervājimedhikā .
     śastaiḥ stotrairdivyadṛgbhirvarṇakramasamujjvalaiḥ ..
     dakṣiṇe taṭabhūdeśe viśveśvarasamīpataḥ .
     niyuktāḥ sevakā rājñā sasambhramamupasthitāḥ ..
     nyavedayanto nṛpatiṃ kṛtāñjalipuṭā dvijāḥ .
     deva ! dṛṣṭo mahāvṛkṣastaṭabhūmau mahodadheḥ ..
     praviṣṭāgrasamudrāntakallolaplavamūlakaḥ .
     māñjiṣṭhavarṇaḥ sarvatra śaṅkhacakrāṅkitaḥ plavan ..
     na dṛṣṭapūrbo vṛkṣo'yamudyatsūryanibhāṃśunā .
     niyuktānāṃ vacaḥ śrutvā rājā nāradamabravīt ..
     tat kiṃ nimittaṃ yaddṛṣṭaṃ taruśreṣṭhaṃ vadanti te .
     nāradaḥ prahasan vākyamuvāca nṛpasattamam ..
     upasthitantu te bhāgyaṃ svapne yaddṛṣṭavān purā .
     śvetadvīpe viśvamūrtirdṛṣṭo yo viṣṇuravyayaḥ ..
     tadaṅgaskhalitaṃ loma tarutvamupapadyate .
     tadbhāmyavaśagaḥ sarvalokānāṃ nayanātithiḥ ..
     bhaviṣyati mahārāja ! sarvakalmaṣanāśanaḥ .
     samāpyāvabhṛthasnānaṃ taṭānte saritāṃ pateḥ ..
     utsavaṃ sumahat kṛtvā kṛtakautukamaṅgalam .
     mahāvedyāṃ sthāpayātra yajñeśaṃ tarurūpiṇam ..
     vicāryetthaṃ mudā yuktau tau ca nāradabhūbhujau .
     susamṛddhau tato yātau yatrāsau bhagavān drumaḥ ..
     punaḥ punaḥ praṇamyainaṃ harṣāśrunayano nṛpaḥ .
     dvijairāhārayāmāsa taruṃ kakkolalohitam ..
     sraggandhālepanaṃ divyaṃ mahāvedīṃ vininyatuḥ .
     vacasā nāradasyainaṃ pūjayāmāsa pārthivaḥ ..
     pūjāvasāne papraccha nāradaṃ munisattamam .
     kīdṛśīṃ pratimāṃ viṣṇorghaṭayiṣyati kaḥ punaḥ ..
     vicārayantau tāvitthaṃ yāvannāradapārthivau .
     aśarīrā tato vāṇī śuśrāva cāntarīkṣataḥ ..
     apauruṣeyo bhagavān sadvicārapathe sthitaḥ .
     suguptāyāṃ mahāvedyāṃ svayaṃ so'vatariṣyati ..
     pracchādyatāṃ dinānyeva yāvat pañcadaśāni vai .
     upasthito'yaṃ yo vṛddhaḥ śastrapāṇistu vardhakī ..
     enamantaḥ praveśyaiva dvāraṃ badhnantu yatnataḥ .
     bahirvādyāni kurvantu yāvattu ghaṭanā bhavet ..
     śrutastadvaṭanāśabdo vādhiryāndhatvadāyakaḥ .
     narake vasatiñcaiva kuryāt santānanāśanam ..
     nāntaḥ praveśanaṃ kuryānna paśyecca kadācana .
     niyuktānyaḥ prapaśyeccedrājño rāṣṭrasya caiva hi ..
     draṣṭuścāpi mahābhītirandhatā ca yuge yuge .
     tacchrutvā nāradādyāste yathoktaṃ viṣṇunā svayam ..
     cikīrṣanti tathā kartuṃ tatrāyātastu vardhakī .
     provāca nṛpatiṃ so'tha svapne dṛṣṭāstu yāstvayā ..
     tā evāhaṃ ghaṭiṣyāmi dāruṇā divyarūpiṇā .
     ityuktvāntardadhe vedyāṃ vṛddhavardhakirūpadhṛk ..
     vañcanārthaṃ manuṣyāṇāṃ sākṣānnārāyaṇo vibhuḥ .
     tataḥ sa pṛthivīpālastathā kṛtvāntarīkṣagā ..
     yaduvāca girāṃ devī tattat paricacāra ca .
     nirvavāha svayaṃ devaḥ kramāt pañcadaśe dine ..
     caturmūrtiḥ sa bhagavān yathā pūrbaṃ mayoditaḥ .
     divyasiṃhāsanagato balabhadrasudarśanaiḥ ..
     śaṅkhacakragadāpadmalasadvāhurjanārdanaḥ .
     halaṃ mūṣalacakrābjaṃ dhārayan pannagākṛtiḥ ..
     chatrīkṛtaphaṇāsaptamukuṭojjvalakuṇḍalaḥ .
     subhadrā cāruvadanā varābjābhayadhāriṇī ..
     lakṣmīḥ prādurbabhūveyaṃ sarvacaitanyarūpiṇī .
     sudarśanantu yaccakraṃ sadā viṣṇoḥ kare sthitam ..
     śākhāgrastambhamadhyasthaṃ tadrūpantu turīyakam .. * ..
     nirvṛtte bhagavadrūpa caturdhā divyarūpiṇī ..
     lokānāmupakārāya punarāhāntarīkṣagā .
     paṭairācchādya sudṛḍhaṃ nṛpate ! pratimāstvimāḥ ..
     svaṃ svaṃ varṇaṃ prāpayāśu varṇakaiñcitrakarmaṇā .
     amūrdārusvarūpeṇa dṛṣṭāḥ pāpāya hetavaḥ ..
     gopanīyāḥ prayatnena paṭṭaniryāsavalkalaiḥ .
     śilpibhiḥ karmakuśalairdṛḍhamācchādayāgrataḥ ..
     varṣe varṣe ca saṃskāryā pūrbasaṃskāramocanāt .
     ṛte valkalalepantu sa tu divyaścirantanaḥ ..
     pramādādyadi taṃ lepamapanīyeta kaścana .
     durbhikṣaṃ marakaṃ rājye santatiścāsya hīyate ..
     nekṣitavyāstvayā rājan ! kadācidapavāraṇāḥ .
     manuṣyeṇa ca rājendra ! dṛṣṭāḥ syurbhayahetavaḥ ..
     tasmāt sucitrā draṣṭavyā bahulepavilepitāḥ .
     nīlādrau kalpavṛkṣasya vāyavyāṃ śatahastataḥ ..
     pradeśe sumahatsthāne prāsādaṃ sudṛḍhāyatam .
     uttare narasiṃhasya sahasrakaramucchritam ..
     kārayitvā pratiṣṭhāpya tatrainaṃ viniveśaya .
     purā sthitaḥ parvate'smin yo'bhyarcayati mādhavam ..
     nāmnā viśvāvasurnāma śavaro vaiṣṇavottamaḥ .
     tasya santatirevāsya lepanasthānakarmaṇi ..
     niyujyatāṃ mahārāja ! bhaviṣyatsūtsaveṣu ca .
     tataḥ sa nṛpatiḥ śrīmān śilpaśāstraviśāradān ..
     satkārairdānamānaiśca yojayāmāsa sāradam .
     dine dine sughaṭitaḥ prāsādo vavṛdhe dvijāḥ ..
     paritaḥ pūryamāṇastu śuklapakṣe yathā śaśī ..
     nārada uvāca .
     pravarṣaṃ bahurājendra ! sthitvā cāsmin ciraṃ bhuvi .
     ārādhaya jagannāthamupacārairmahotsavaiḥ .
     pitāmahaṃ draṣṭukāmo gantā cedantikaṃ vibhoḥ ..
     upadekṣyati so'pyasya yātrāstāstā mahotsavāḥ .
     ubhau tau divyayānena jagmaturmunibhūbhujau ..
     pradakṣiṇīkṛtya hariṃ vyomamaṇḍalamadhyagam .
     dṛṣṭvā pitāmahaṃ dūrāt sraṣṭāraṃ jagatāṃ nṛpaḥ ..
     amanyata dvijaśreṣṭhāḥ sākṣāddārumayaṃ harim .
     śanaiḥ śanairyayau bhūpaḥ praṇanāma kṛtāñjaliḥ ..
     stuvan praṇipatan bhūmau sādhvasaskhalitaṃ vrajan .
     jānannapi hi tat kāryaṃ mānayannṛpasattamam ..
     uvāca paramaprīta indradyumnaṃ pitāmahaḥ .
     kimarthamāgato'syatra tad brūhi hṛdayasthitam ..
     indradyumna uvāca .
     āvirbabhūva bhagavān bhūtabhavyabhavatprabhuḥ .
     gatvā devaṃ jagannāthaṃ sthāpayiṣyasi ca prabho ! ..
     brahmovāca .
     tvamagrato'dharāṃ gatvā yāvat sambhāramṛddhimat .
     kariṣyasi mahābhāga ! tāvadeva vrajāmyaham ..
     indradyumno'pi hṛṣṭātmā dṛṣṭvā brāhmīṃ śriyaṃ dvijāḥ .
     ājagāma bhuvaṃ viprā vidhinā cānumoditaḥ ..
     āgatya ca jagannāthaṃ cirādutkaṇṭhamānasaḥ .
     daṇḍavat praṇanāmāsau ghanaromāñcakañcukaḥ ..
     tataḥ kramāt sandadṛśe vimānāgraṃ prajāpateḥ .
     svarṇahaṃsaśataiḥ skandhairuhyamānaṃ samantataḥ ..
     praṇipatya jagannāthaṃ triḥ parītya pitāmahaḥ .
     ānandasindhusaṃmagnaḥ saromāñcavapuḥ svayam ..
     samuttasthau tato brahmā kṛtasvastyayanaḥ svayam .
     ṛṣibhirnāradādyaiśca vidvadbhirbrāhmaṇaistathā ..
     prāsādadvāri racite ratnastambhe'tha maṇḍape .
     vāsayitvābhiṣekāya sammukhādarśamaṇḍale ..
     suvāsitai ratnakumbhaistīrthavāryupasaṃbhṛtaiḥ .
     yuktābhyāṃ strīpuruṣayorabhiṣekaṃ pitāmahaḥ ..
     cakāra bhagavān lokasaṃgrahārthaṃ dvijottamāḥ ! .
     tato'bhyalaṅkṛtān devān gandhamālyopaśobhitān ..
     nīrājayitvā vidhivat sa svayaṃ lokabhāvanaḥ .
     ratnasiṃhāsane ramye sthāpayāmāsa mantrataḥ ..
     sthāpayitvā jagannāthaṃ spṛṣṭvā tasya hṛdambujam .
     ānuṣṭubhaṃ mantrarājaṃ sahasraṃ prajajāpa ha ..
     vaiśāsvasyāmale pakṣe aṣṭamyāṃ puṣyayogataḥ .
     kṛtā pratiṣṭhā bho viprāḥ śobhane guruvāsare ..
tanmahāprasādamāhātmyaṃ yathā --
     bahūn niyojayettatra lokān traivargikānuta .
     laukikavyavahāro'yaṃ pacati śrīḥ svayaṃ dhruvam .
     bhuṅkte nārāyaṇo nityaṃ tayā pakvaṃ śarīravān ..
     amṛtaṃ taddhi naivedyaṃ pāpaghnaṃ mūrdhni dhāraṇāt .
     bhakṣaṇānmadyapānādimahāduritanāśanam ..
     āghrāṇānmānasaṃ pāpaṃ darśanādṛṣṭijaṃ tathā .
     āsvādādvākkṛtaṃ pāpaṃ śrāvaṇañca vyapohati ..
     sparśanāt tvakkṛtaṃ pāpaṃ mithyālāpaṃ tathā dbijāḥ ! .
     mātre lepāddahet pāpaṃ śārīraṃ vai na saṃśayaḥ ..
     mahāpavitraṃ hi harerniveditaṃ niyojayedyaḥ pitṛdevakarmasu .
     tṛpyanti tasmai pitaraḥ surāśca prayānti lokaṃ madhusūdanasya ..
     nātaḥ paraṃ hi vastvasti havyakavyeṣu bho dbijāḥ ! .
     narāṇāṃ rūpamāsthāya tadaśnanti divaukasaḥ ..
     viṣṇvālayagataṃ taddhi nirmālyaṃ patitādayaḥ .
     spṛśanti cenna duṣṭaṃ hi yathā viṣṇustathaiva tat ..
     nindanti ye tadamṛtaṃ mūḍhāḥ paṇḍitamāninaḥ .
     svayaṃ daṇḍagharasteṣu sahate nāparādhinaḥ ..
     yeṣāmatra na daṇḍaśceddhruvā teṣāṃ hi durgatiḥ .
     kumbhīpāke mahāghore pacyante te'tidāruṇe ..
     cirasthamapi saṃśuṣkaṃ nītaṃ vā dūradeśataḥ .
     yathā tathopayuktaṃ tat sarvapāpāpanodanam ..
     naivedyānnaṃ jagadbharturgāṅgaṃ vāri samaṃ dbayam .
     dṛṣṭisparśanacintābhirbhakṣaṇādaghanāśanam ..
ityutkalakhaṇḍam .. * .. sa ca kalerdaśasahasravarṣaparyantaṃ pṛthivyāṃ sthāsyati . yathā --
     śālagrāmo harermūrtirjagannāthaśca bhāratam .
     kalerdaśasahasrānte yayau tyaktvā hareḥ padam ..
iti brahmavaivarte prakṛtikhaṇḍam .. (svanāmakhyāto bahulagranthakartā paṇḍitaviśeṣaḥ . ayaṃ hi tailaṅgavaṃśodbhavaḥ . asya pitā peramabhaṭṭa iti khyātaḥ . asau paṇḍitarājajagannātho dillīprabhoḥ śāhajahān-jyeṣṭhasūnoryavanasya dārāśāhasya sabhāyāmāsīt . yato'nena jagadābharaṇakāvye dārāśāhasyaiva yaśovaṇanaṃ kṛtam . apica bhāminīvilāsasamāptau dillīvallabhapāṇipallavatale nītaṃ navīnaṃ vayaḥ ityuktam . dārāśāhastu 1581 ekāśītyadhikapañcadaśaśataśakābdaparyantaṃ jīvita āsīt . ataḥ paṇḍitarājajagannātho'yaṃ tātkālika ityevāyātam . anena paṇḍitarājapadavī śāhajahānsamrājo dillīprabhoḥ prāpteti tatkṛtādāsaphavilāsanāmakagranthādevāgamyate yathā --
     atha sakalalokavistāravistāritamahopakāraparamparādhīnamānasena pratidinamudyadanavadyagadyapadyādyanekavidyāvidyotitāntaḥkaraṇaiḥ kavibhirupāsyamānena kṛtayugīkṛtakalikālena kumatitṛṇajālasamācchāditavedavanamārgavilokanāya samuddīpitasutarkadahanajvālājālena mūrtimateva navvābāsaphakhānamanaḥprasādena māthurakulasamudrendunā rāyamukundenādiṣṭena sārvabhaumaśrīśāhajānprasādādhigatapaṇḍitarājapadavīvirājitena tailaṅgakulāvataṃsena paṇḍitajagannāthenāsaphavilāsākhyeyamākhyāyikā niramīyata . seyamanugraheṇa sahṛdayānāmanudinamullāsitā bhavatāt ..
     etatpaṇḍitaviracitā bahavo granthāḥ santi . teṣu adyāvaghi jñātāstvete, rasagaṅgāgharaḥ 1, yamunāvarṇanacampūḥ 2, ratimanmathanāṭakam 3, vasumatīpariṇayanāṭakam 4, jagadābharaṇakāvyam 5, prāṇābharaṇakāvyam (kāmarūpadeśāghipasya prāṇanārāyaṇamahīpasya stutirūpo'yaṃ granthaḥ) 6, pīyūṣalaharī 7, amṛtalaharī (yamunāstutirūpo'yaṃ granthaḥ) 8, sughālaharī (sūryastavarūpo'yaṃ granthaḥ) 9, karuṇālaharī (viṣṇulaharī vā) 10, lakṣmīlaharī 11, bhāminīvilāsaḥ 12, manoramākucamardinī 13, aśvaghāṭīkāvyam 14, āsaphavilāsaḥ 15 .. * .. tarkapañcānanopādhiko'parapaṇḍitaviśeṣaḥ . ayaṃ hi vivādabhaṅgārṇavasetu-rāmacaritādigranthānāṃ praṇetā . pitāsya rudradevaḥ māta ca ambikā . rudradevastu catuḥṣaṣṭitamavayasi pūrbasahadharmiṇyāṃ sasutāyāṃ mṛtāyāṃ sasāraviraktaḥ kāśīvāsasukhamabhilaṣan cirasuhṛdaṃ nityānandapuranivāsinaṃ jyotirvidyāviśāradaṃ suprasiddhaṃ candraśekharavācaspatimabhigamya svīyāntimadaśāphalāphalaṃ pṛṣṭavān . candraśekharastu rudradevasya janmalagnānusārataścarame vayasi suprasiddhaputtralābharūpaṃ śubhaphalamavagamya vāsudevanāmnaḥ kasyacid vipravarasyāmbikānāmnīṃ kanyāmudvāhayāmāsa . rudradevastu jyotirvidyāpāradarśinaścandraśekharasya vākyādambikāṃ pariṇīya satputtraprāptikāmo kāśīmabhigamya viśveśvaramuddiśyaikaviṃśatipuraścaraṇaṃ kṛtavān . caramapuraścaraṇadivasīyayāminyāḥ śeṣayāme prāptasatputtralābhasvapnaḥ prahṛṣṭamanāḥ punaḥ svasthānaṃ triveṇīpradeśaṃ pratyāvṛtya gārhasthagharmānurakto babhūva . atha gacchati kāle patiparāyaṇāmbikā garbhamupalabhya 1616 śake (1101 parimitavaṅgābde) saurāśvinasya devīpakṣīyapañcamyāṃ puttraratnaṃ jagannāthaṃ prasūtavatī . rudradevastu navajātaputtrasya jātasaṃskārādikaṃ vighāya rāśyanusārato rāmarāma iti nāma cakre paraṃ kumārasya mātāmaho vāsudevaḥ asminneva samaye śrījagannāthakṣetrāt tīrthasthānāt pratyāvṛtya dauhitramukhaṃ dṛṣṭvā jagannātha ityākhyayainamayojayat . tataḥ prabhṛtyevāyaṃ jagannātha iti nāmnā prasiddho'bhūt .
     ayantu bālyāvasthāyāmatīvacañcalaprakṛtirdurdānto'pi smṛtiśaktisatyavāditādiguṇanikareṇa bahūnāṃ nitarāṃ priyapātramāsīt . ayaṃ prathamataḥ pitṛsannidhāne vyākaraṇamadhītya tato jyeṣṭhatātasya nyāyalaṅkāropanāmakasya bhavadevasya samīpe sāhityādikamadhītavān . tato bhavadevasya paralokaprāptyanantaraṃ kāmālapuranivāsinaṃ raghudevavidyāvācaspatiṃ adhyāpakatvena svīkṛtya darśanaśāstrādicintayā kālaṃ yāpayāmāsa . asya etādṛśī prakharā smṛtiśaktirāsīt badanadhītasyāpi bhinnadeśīyabhāṣāyāṃ nibaddhasya granthasya dbitripatrāṇi ekavāramātramākarṇyaivāyaṃ abargalaṃ abhrānta iva āvartayituṃ samarthaḥ . etādṛśīmedhāśaktirevainaṃ alpasamayena bahuśāstrapārayāyinamakarot . pañcadaśavarṣasamaya evāsau draupadīnāmnīṃ sulakṣaṇāṃ kanyāmupanītavān . vivāhāt paramevāsya jyeṣṭhatāto bhavadevaḥ paralokaṃ gataḥ . mātā tu pūrbameva kāladharmamupagatā pitā ca caturviṃśativayaskamenamavalokyaiva iha lokaṃ tatyāja . pitṛviyogānantaramevāyaṃ chātrānadhyāpayituṃ pravṛtta āsīt .
     atha kadācit vardhamānādhipatirmahārājastrilokacandravāhāduro'sya pāṇḍityaprabhāvamavagamya rājasabhāmadhirohayituṃ nimantrayāmāsa . jagannāthastu rājaprasādamupalabdhuṃ rājasabhāṃ praviśya tarkajālena tatrasthān paṇḍitān jitavān . mahīpatistu jagannāthasya tādṛśīṃ buddhiśaktiṃ medhāśaktiñcāvalokya viśeṣeṇa parīkṣituṃ pathi dṛṣṭasya samagravastuno vārtāṃ vijñāpayitumādideśa . jagannāthastu nṛpatermano'bhiprāyamavagamya triveṇīpradeśāt vardhamānaparyantaṃ yāvat pathi sthitānāṃ pratyekapādapamandirāṇāmapi vṛttāntaṃ kathayāmāsa . rājā tu svakarmacāribhiretadvṛttāntasya yāthārthyamupagamya sātiśayenānandito babhūva .
     ekadā murśidāvādākhyapradeśanṛpateryavanasya mantrī nandakumāro'sya pāṇḍityamavagamya (navāva) mahīpatisamīpamenamānayāmāsa . nṛpatistu bahuvidhairdurūhapraśnairenaṃ vañcayitumabhilalāṣa paraṃ jagannāthaḥ svīyabuddhiprākharyeṇa nṛpatikṛtapraśnānāṃ saduttaraṃ dattvā taṃ santoṣya ca tasmād bahulārthapradāṃ bhūmyādisampattiṃ labdhavān .
     atha kālacakragatyanusārato yavanarājānāṃ vaibhavaravirastaṃ gataḥ iṃrājarājānāṃ saubhāgyasamayaḥ samupāgataśca . tadā iṃrājanṛpatayastadānīntanaprajārañjanārthaṃ vicārakāryasya saukaryāya jagannāthatarkapañcānanaṃ mamāhūya vyavahāropayoginaṃ granthamekaṃ praṇetumādideśa . jagannāthastu navīnanṛpatibhistathādiṣṭaḥ vivādabhaṅgārṇavasetu nāmakaṃ granthaṃ praṇītavān .
     asya dviṣaṣṭitamavayasi sahadharmiṇī draupadī bahuputtrapauttrādikaṃ saṃrakṣya paralokaṃ gatā . asya dvau puttrau tisraḥ kanyāścābhavan . puttrayorghanaśyāmasārvabhauma eva jyeṣṭhaḥ pratibhāśālī bahuśāstrapāradarśīca . jagannātho'yamantimāvasthāyāṃ vṛddhaprapauttrādimukhamavalokya atidurlabhametādṛśaṃ saṃsārasukhamanubhūya śakanarapateḥ 1729 vatsare (1214 vaṅgābde) āśvinakṛṣṇapakṣīyatṛtīyāyāṃ gaṅgātīre prāṇān tatyāja . mṛtyoḥ prākkālaparyantamevāsyendriyaśaithilyaṃ na jātam . gaṅgātīraṃ gatena mumūrṣuṇāmunā mṛtyuprākkāle kṛtaḥ śloko yathā -- kecid brahma nirākāraṃ narākārañca kecana . vayantu dīrghayogena nīrākāramupāsmahe .. iti ..)

jagannuḥ, puṃ, (jagatā viśvasthajīvajātena namyate iti . jagat + nam + vāhulakāt ḍuḥ . yadvā, nu + kvip pṛṣo . nu rnavanaṃ stutirityarthaḥ jagati viśvasaṃsāre nuḥ stutiryasya . sarvajīvastutatvādevāsyatathātvam .) agniḥ . jantuḥ . iti viśvaḥ śabdaratnāvalī ca .. jaganurapi pāṭhaḥ ..

jagaraḥ, puṃ, (jāgarti saṃgrāme'neneti . jāgṛ + ap . pṛṣodarāditvāt sādhuḥ .) kavacaḥ . iti hemacandraḥ . 3 . 430 ..

jagalaḥ, puṃ, (punaḥpunaratiśayena vā galatīti . gala kṣaraṇe + yaṅlugantāt ac . saṃjñāpūrbakatvāt dīrgho'kitaḥ . 7 . 4 . 83 . iti na dīrghaḥ . yadvā, jan + ḍaḥ . jaḥ jātaḥ san galati nirgacchatīti . gala + ac .) surākalkam . meyā iti bhāṣā .. tatparyāyaḥ . medakaḥ 2 . ityamaraḥ . 2 . 10 . 42 .. (yathā, śārṅgadhare madhyakhaṇḍe daśame'dhyāye .
     tadadho jagalo jñeyo medako jagalādghanaḥ ..) madanavṛkṣaḥ piṣṭamadyam . (tadguṇā yathā --
     śūlapravāhikāṭopakaphavātārśasāṃ hitaḥ .
     jagalo grāhirūkṣoṣṇaḥ śophaghno bhuktapācanaḥ ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..
     grāhyuṣṇo jagalaḥ paktā rūkṣastṛdkaphaśophahṛt .
     hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt ..
iti suśrute sūtrasthāne 45 adhyāye ..) dhūrte tri . iti medinī . le, 91 .. kavacaḥ . ralayoraikyāt .. gomaye, klī . iti ratnamālā .. (yathā, vaidyakaratnamālāyām .
     gomayaṃ jagalaṃ goviṭ gohannaṃ tacca gośakṛt ..)

jagdhaṃ, tri, (adyate sma iti . ad bhakṣaṇe + ktaḥ .
     ado jagdhirlapti kiti . 2 . 4 . 36 . iti jagdhyādeśaḥ . ikāra uccāraṇārthaḥ .) bhuktam . ityamaraḥ . 3 . 2 . 111 ..
     (snigdhaṃ ghanaṃ kuṭajavalkamajantu jagdham .. iti vaidyakacakrapāṇisaṃgrahe'tīsārādhikāre ..)

jagdhiḥ, strī, (ada bhakṣaṇe + ktin . ado jagdhirlapti kiti . 2 . 4 . 36 . iti jagdhyādeśaḥ .) sahabhojanam . ityamaraḥ . 2 . 9 . 55 .. bhakṣaṇam . iti hemacandraḥ .. (yathā, manau . 3 . 115 .
     adattvā tu ya etebhyaḥ pūrbaṃ bhuṅkte'vicakṣaṇaḥ .
     sa bhuñjāno na jānāti śvagṛdhrairjagdhimātmanaḥ ..
)

[Page 2,502b]
jagmiḥ, puṃ, (gacchati itastato vātīti . gama +
     ādṛgamahanajanaḥ kikinau liṭ ca . 3 . 2 . 171 . ityasya bhāṣāyāṃ ghāñkṛsṛgamijaninamibhyaḥ . iti vārtikoktyā kirdbitvañca .) vāyuḥ . iti kecit ..

jaghanaṃ, klī, (hanyate iti . han + hanteḥ śarīrāvayave dve ca . uṇāṃ . 5 . 32 . iti ac dbitvañca . abhyāsācca . 7 . 3 . 55 . iti kutvam .) strīkaṭyāḥ purobhāgaḥ . (yathā, māghe . 5 . 29 .
     nābhihradaiḥ parigṛhītarayāṇi yatra strīṇāṃ bṛhajjaghanasetunivāritāni ..) kaṭiḥ . iti medinī . ne, 67 .. (yathā, devībhāgavate . 1 . 9 . 81 .
     bhagavān dbiguṇaṃ cakre jaghanaṃ vismitau tadā .
     śīrṣe sandadhatāṃ tatra jaghane paramādbhute ..
)

jaghanakūpakau, puṃ, (jaghanakūpe iva kāyataḥ iti . kai + kaḥ .) kukundarau . iti halāyudhaḥ .. dvivacanānto'yaṃ śabdaḥ ..

jaghanephalā, strī, (jaghane iva madhyabhāge phalamasyāḥ .) kākoḍumbarikā . ityamaraḥ . 2 . 4 . 61 ..

jaghanyaḥ, tri, (kuṭilaṃ hanyate nindyate iti . hana + yaṅantāt aco yat . anityamāgamaśāstramiti nugato'nunāsikāntasyeti na nuk . yadvā, jaghanamiva . śākhādibhyo yat . 5 . 3 . 103 . iti yat .) caramaḥ . (yathā, vaidyakacakrapāṇisaṃgrahe snehādhikāre .
     uttamasya palaṃ mātrā tribhirakṣaiśca madhyame .
     jaghanyasya palārdhena snehakvāthyauṣadheṣu ca ..
) garhitaḥ . (yathā, mahābhārate . 3 . 35 . 13 .
     tatra dyūtamabhavanno jaghanyaṃ tasmin jitāḥ pravrajitāśca sarve .. * .. jaghane kaṭideśe bhavam . digāditvāt yat .) mehane, klī . iti medinī . ye, 83 .. puṃ, śūdraḥ . iti śabdaratnāvalī .. (hīnajātimātram . yathā, manau . 8 . 366 .
     uttamāṃ sevamānastu jaghanyo vadhamarhati .. hīnajātirutkṛṣṭajātīyāṃ kanyāmicchantīmanicchantīṃ vā gacchan jātyapekṣayā'ṅgacchedanamāraṇātmakaṃ vadhamarhati .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. pṛṣṭhabhāgaḥ . yathā, rāmāyaṇe . 2 . 104 . 29 .
     tato jaghanyaṃ sahitaiḥ svamantribhiḥ purapradhānaiśca tathaiva sainikaiḥ .
     janena dharmajñatamena dharmavānupopaviṣṭo bharatastadāgrajam ..

     jaghanyaṃ jaghanabhāgaṃ pṛṣṭhabhāgamāśritaḥ san . iti taṭṭīkāyāṃ rāmānujaḥ .. * .. rājānucaraviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 69 . 31, 33 -- 34 .
     pañcāpare vāmanako jaghanyaḥ kubjo'paro maṇḍalako'tha sāmī .
     pūrboktabhūpānucarā bhavanti saṅkīrṇasaṃjñāḥ śṛṇu lakṣaṇaistān ..

     mālavyasevī tu jaghanyanāmā khaṇḍendutulyaśravaṇaḥ sugandhiḥ .
     śukreṇa sāraḥ piśunaḥ kaviśca rūkṣacchaviḥ sthūlakarāṅgulīkaḥ ..
     krūro dhanī sthūlamatiḥ pratītastāmracchaviḥ syāt parihāsaśīlaḥ .
     uro'ṅghrihasteṣvasiśaktipāśaparaśvadhāṅkaśca jaghanyanāmā ..
)

jaghanyajaḥ, puṃ strī, (jaghanye carame jāyate iti . jan + saptamyāṃ jane rḍaḥ . 3 . 2 . 97 . iti ḍaḥ .) śūdraḥ . kaniṣṭhe, tri .. iti medinī .. je, 32 .. (yathā, mahābhārate . 1 . 65 . 16 .
     ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate .
     jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ ..
)

jaghniḥ, puṃ, (hanyate iti . hana + ādṛgamahaneti . 3 . 2 . 171 . iti kin dbitvañca .) hananayogyāstram . iti saṃkṣiptasāraḥ .. (yathā, ṛgvede . 9 . 61 . 20 .
     jaghnirmitramamitriyaṃ sasnirvājaṃ dive dive ..)

jaghnuḥ, tri, (hantīti . hana vadhe + kurbhraśca . uṇāṃ . 1 . 23 . cakārāt hanterapi kurdvitvañca .) hantā . hananakartā . ityuṇādikoṣaḥ ..

jaṅgamaḥ, tri, (punaḥ punargacchatīti . gam + yaṅ + ac .) asthāvaraḥ . gatiśaktiviśiṣṭaḥ . tatparyāyaḥ . cariṣṇuḥ 2 caraḥ 3 trasaḥ 4 iṅgaḥ 5 carācaraḥ 6 . ityamaraḥ . 3 . 1 . 74 .. (yathā, raghau . 2 . 44 .
     mānyaḥ sa me sthāvarajaṅgamānāṃ sargasthitipratyavahārahetuḥ ..
     oṣadhayastāvadbividhāḥ sthāvarā jaṅgamāśca . jaṅgamāstvapi caturvidhā jarāyujāṇḍajasvedajodbhijjāḥ . tatra paśu-manuṣya-vyālādayo jarāyujāḥ . khaga-sarpa-sarīsṛpa-prabhṛtayo'ṇḍajāḥ . kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ . indragopamaṇḍūkabhṛtaya udbhijjāḥ .. iti suśrute sūtrasthāne prathame'dhyāye ..)

jaṅgamakuṭī, strī, (jaṅgamā gatiśaktiviśiṣṭā kuṭī gṛhamiva .) chatram . iti trikāṇḍaśeṣaḥ ..

jaṅgalaṃ, tri, (punaḥ punaratiśayena vā galatīti . gala + yaṅ + ac . pṛṣodarāditvāt sādhuḥ .) nirvārideśaḥ . iti śabdaratnāvalī .. nirjanasthānam . piśite, strī . iti medinī . te, 93 ..

jaṅgālaḥ, puṃ, (jaṅgaṃ kuṭilagatiṃ alati prāpnotīti . ala + karmaṇyaṇ . 3 . 2 . 1 ityaṇ .) rodhaviśeṣaḥ . jāṅgāla iti bhāṣā .. tatparyāyaḥ . āliḥ 2 paṅkāraḥ 3 setuḥ 4 sañcaraḥ 5 . iti jaṭādharaḥ ..

jaṅgula, klī, viṣam . iti trikāṇḍaśeṣaḥ ..

jaṅghā, strī, (jaṅghanyate kuṭilaṃ gacchatīti . hana vaghe gatau ca yaṅ lugantāt + anyebhyo'pīti . ḍaḥ .) gulphordhvajānvadhobhāgaḥ . jāṅ iti bhāṣā .. tatparyāyaḥ . prasṛtā 2 . ityamaraḥ .. ṭaṅkā 3 ṭaṅkam 4 ṭakkikā 5 . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 133 . 19 .
     śatrurnimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā ..)

jaṅghākarikaḥ, puṃ, (jaṅghā tatsādhyagatireva ākaro nidhiḥ jīvikānirvāhadhanasyetyarthaḥ . so'styasyeti . jaṅghākara + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) dhāvakaḥ . tatparyāyaḥ . jāṅghikaḥ 2 . ityamaraḥ . 2 . 8 . 73 .. ḍākacakrī 3 . iti śabdaratnāvalī ..

jaṅghātrāṇaṃ, klī, (trāyate'neneti . trai + karaṇe lyuṭ . trāṇaṃ varma . tato jaṅghāyāstrāṇamiti .) jaṅghāsannāhaḥ . tatparyāyaḥ . maṅkṣuṇam 2 . iti trikāṇḍaśeṣaḥ ..

jaṅghālaḥ, tri, (praśastā vegavatītyarthaḥ jaṅghāstyasyeti . jaṅghā + sidhmādibhyaśca . 5 . 2 . 97 . iti lac . jaṅghābalenaiva vegasya jananāttathātvam .) ativegavān . tatparyāyaḥ . avijavaḥ 2 . ityamaraḥ . 2 . 8 . 73 .. (yathā, kāśīkhaṇḍe gaṅgāmāhātmye . 29 . 64 .
     jāhnavījyā jaganmātā japyā jaṅghālavīcikā ..) hariṇa . eṇaḥ . kuraṅgaḥ . ṛṣyaḥ . pṛṣataḥ . nyaṅkuḥ . śambaraḥ . rājīvaḥ . muṇḍī . (yathā -- eṇahariṇarṣyakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā vastiśodhanāśca .. iti suśrute sūtrasthāne 46 adhyāyaḥ ..) eṣāṃ māṃsaguṇāḥ .
     jaṅghālāḥ prāyaśaḥ sarve pittaśleṣmaharāḥ smṛtāḥ .
     kiñcidvātakarāścāpi laghavo balavardvanāḥ ..
iti bhāvaprakāśaḥ ..

jaṅghāśūlaṃ, klī, (jaṅghāyāḥ śūlaṃ rogaviśeṣaḥ .) jaṅghāvedanā . tasyauṣadhaṃ yathā --
     harītakī śṛṅgaveraṃ devadāru ca candanam .
     kvāthayecchāgadugdhena apāmārgasya mūlakam ..
     jaṅghāśūlamūrustambhaṃ saptarātre tu nāśayet ..
iti gāruḍe 187 adhyāyaḥ ..

jaja, yudhi . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) jajati . yudhi yodhane . iti durgādāsaḥ ..

jaja, i yudhi . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) i, jañjyate . yudhi yodhane . iti durgādāsaḥ .

jañjapūkaḥ, tri, (pūnaḥpunaratiśayena vā japatīti . japa + yaṅ + yajajapadaśāṃ yaṅaḥ . 3 . 2 . 166 . iti ūkaḥ .) punaḥpunarjapakartā . iti mugdhabodham ..

jaṭa, saṃhatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) jaṭati keśaḥ parasparaṃ lagnaḥ syādityarthaḥ . iti durgādāsaḥ ..

[Page 2,503b]
jaṭā, strī, (jaṭati parasparaṃ saṃlagnā bhavatīti . jaṭ + ac . yadbā, jāyate prādurbhavatīti . jan + janeṣṭan lopaśca . uṇāṃ . 5 . 30 . ini ṭan antyalopaśca .) vratināṃ śikhā . lagnakacaḥ . tatparyāyaḥ . śaṭā 2 . ityamaraḥ .. jaṭiḥ 3 jaṭī 4 jūṭaḥ 5 juṭakam 6 śaṭam 7 kauṭīram 8 jūṭakam 9 hastam 10 . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 112 . 2 .
     nīlāḥ prasannāśca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ ..) mūlam . yathā --
     yadi na samuddharanti yatayo hṛdi kāmajaṭā duradhigamo'satāṃ hṛdi gato'smṛtakaṇṭhamaṇiḥ .. iti śrībhāgavate śrutistave 87 adhyāyaḥ .. māṃsī . iti medinī . ṭe, 15 .. rudrajaṭā . (yathā, suśrute kalpasthāne 7 adhyāye .
     kāleyakaṃ padmakañca madhukaṃ nāgaraṃ jaṭām ..) śatāvarī . iti rājanirghaṇṭaḥ .. kapikacchuḥ . iti ratnamālā .. (vedapāṭhaviśeṣaḥ . yathā --
     jaṭā mālā śikhā lekhā dhvajo daṇḍo ratho ghanaḥ .
     aṣṭau vikṛtayaḥ proktāḥ kramapūrbaṃ maharṣibhiḥ ..
)

jaṭājūṭaḥ, puṃ, (jaṭānāṃ jūṭaḥ samūhaḥ .) jaṭāsamūhaḥ . yathā, mahānāṭake .
     jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ .. śivajaṭā ca ..

jaṭājvālaḥ, puṃ, (jaṭeva jvālā yasya .) pradīpaḥ . iti hārāvalī . 24 ..

jaṭāṭaṅkaḥ, puṃ, (jaṭā ṭaṅka ivāsya .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

jaṭāṭīraḥ, puṃ, (jaṭāmaṭatīti . aṭ + bāhu lakādīran .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

jaṭādharaḥ, puṃ, (dharatīti . dhṛ + ac . jaṭāyā dharaḥ .) śivaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 17 . 126 .
     trinetraśca viṣaṇṇāṅgo maṇibiddhvo jaṭādharaḥ ..) buddhabhedaḥ . iti trikāṇḍaśeṣaḥ .. paryāyanānārthakoṣākhyābhidhānatantrakāraśca .. (skandasyānucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 59 .
     pariśrutaḥ kokanadaḥ kṛṣṇakeśo jaṭādharaḥ .. deśaviśeṣaḥ . sa tu dākṣiṇātyapradeśaḥ . yathā, bṛhatsaṃhitāyām . 14 . 13 . atha dakṣiṇena . ityuktvā --
     krauñcadbīpajaṭādharakāveryo riṣyamūkaśca .. ityuktavān .. jaṭādhāriṇi, tri . yathā, rāmāyaṇe . 2 . 86 . 25 .
     jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau ..)

jaṭāmāṃsī, strī, (jaṭāṃ jaṭākṛtiṃ manyate iti . mana + manerdīrghaśca . uṇāṃ . 3 . 64 . iti so dīrghaśca .) sugandhidravyaviśeṣaḥ . tatparyāyaḥ . naladam 2 vahninī 2 peṣī 4 māṃsī 5 kṛṣṇajaṭā 6 jaṭī 7 kirātinī 8 jaṭilā 9 lomaśā 10 tapasvinī 11 . iti ratnamālā .. bhūtajaṭā 12 . iti bhāvaprakāśaḥ .. peśī 13 kravyādi 14 piśitā 15 piśī 16 peśinī 17 jaṭā 18 hiṃsrā 19 māṃsinī 20 jaṭālā 21 naladā 22 meṣī 23 tāmasī 24 cakravartinī 25 mātā 26 amṛtajaṭā 27 jananī 28 jaṭāvatī 29 mṛgabhakṣyā 30 jaḍāmāṃsī 31 miṃsī 32 misiḥ 33 misī 34 miṣikā35 miṣiḥ 36 . iti śabdaratnāvalī .. asyā guṇāḥ . surabhitvam . kaṣāyatvam . kaṭutvam . śītalatvam . kaphabhūtadāhapittanāśitvam . kāntimodakāritvañca . iti rājanirghaṇṭaḥ .. tiktatvam . medhyatvam . balapradatvam . svādutvam . tridoṣāsravīsarpakuṣṭhanāśitvañca . iti bhāvaprakāśaḥ .. anulepanena jvararūkṣatānāśitvam . iti rājavallabhaḥ ..

jaṭāyuḥ, puṃ, (jaṭāṃ yāti prāpnotīti . yā + mṛgayvāditvāt kuḥ . sāntapakṣe jaṭaṃ saṃhatamāyuryasya .) svanāmakhyātapakṣī . sa tu aruṇaputtraḥ sampāteranujaḥ daśaratharājasakhaḥ sītāharaṇasamaye rāvaṇena hataḥ . iti rāmāyaṇam .. (yathā, ca mahābhārate . 3 . 278 . 1 -- 7 .
     sakhā daśarathasyāsīt jaṭāyuraruṇātmajaḥ .
     gradhrarājo mahāvīraḥ sampātiryasya sodaraḥ ..
     sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām .
     sakrodho'bhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram ..
     athainamabravīdgṛdhro muñca muñcasva maithilīm .
     dhriyamāṇe mayi kathaṃ hariṣyasi niśācara ! ..
     nahi me mokṣyase jīvan yadi notsṛjase badhūm .
     uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharairbhṛśam ..

     sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā .
     khaḍgamādāya ciccheda bhujau tasya patatriṇaḥ ..
     nihatya gṛdhrarājaṃ sa bhinnābhraśikharopamam .
     ūrdhvamācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ ..
) guggulu . iti medinī . ye, 84 ..
     (guggulurdevadhūpaśca jaṭāyuḥ kauśikaḥ puraḥ .
     kumbholūkhalakaṃ klīve mahiṣākṣaḥ palaṅkaṣaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     jaṭāyuḥ kālaniryāsaḥ kauśiko gugguluḥ puraḥ .. iti vaidyakaratnamālāyām ..) sānto'pyayam . iti dbirūpakoṣaḥ .. (yathā, mahābhārate . 1 . 66 . 70 .
     aruṇasya bhāryā śyenī tu vīryavantau mahābalau .
     sampātiṃ janayāmāsa vīryavantaṃ jaṭāyuṣam ..
)

jaṭālaḥ, puṃ, (jaṭāstyasyeti . jaṭā + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) karcūraḥ . vaṭaḥ . muṣkakaḥ . gugguluḥ . iti rājanirghaṇṭaḥ . jaṭāyukte, tri . iti śabdaratnāvalī .. (yathā, harivaṃśe . 180 . 22 .
     cīriṇaḥ śikhinaścānye jaṭālordhvaśiroruhāḥ ..)

[Page 2,504a]
jaṭālā, strī, (jaṭāstyasyā iti . jaṭā + sidhmādibhyaśca . 5 . 2 . 97 . iti lac . tato 'jāditvāt ṭāp .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā jaṭāmāṃsīśabde jñātavyam ..)

jaṭāvatī, strī, (jaṭā vidyate'syāḥ . jaṭā + matup . masya vaḥ striyāṃ ṅīp ca .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ ..

jaṭāvallī, strī, (jaṭeva vallī .) rudrajaṭā . gandhamāṃsī . iti rājanirghaṇṭaḥ ..

jaṭiḥ, strī, (jaṭati parasparaṃ saṃlagnā bhavatīti . jaṭa + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in .) plakṣavṛkṣaḥ . iti śabdaratnāvalī .. jaṭā . samūhaḥ . ityuṇādikoṣaḥ ..

jaṭilaḥ, puṃ, (jaṭā astyasyeti . jaṭā + lomādipāmādipicchādibhyaḥ śanelacaḥ . 5 . 2 . 100 . iti ilac .) siṃhaḥ . iti śabdacandrikā .. (brahmacārī . yathā, manuḥ . 3 . 151 .
     jaṭilañcānadhīyānaṃ durbalaṃ kitavantathā .. jaṭilo brahmacārī . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) jaṭāyukte, tri . iti medinī . le, 92 .. (yathā, kumāre . 5 . 30 .
     viveśa kaścijjaṭilastapovanaṃ śarīrabaddhaḥ prathamāśramo yathā ..)

jaṭilā, strī, (jaṭila + ajāditvāt ṭāp .) jaṭāmāṃsī . ityamaraḥ . 2 . 4 . 134 ..
     (jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pippalī . iti medinī .. vacā . uccaṭā . iti ratnamālā . damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. rādhikāśvaśrūḥ . yathā, gauragaṇoddeśe .
     jaṭilā rādhikāśvaśrūḥ kāryato'viśadeva tam .. (ṛṣipatnīviśeṣaḥ . yathā, mahābhārate . 1 . 197 . 14 .
     śrūyate hi purāṇe'pi jaṭilā nāma gautamī .
     ṛṣīnadhyāsitavatī sapta dharmabhṛtāmbarā ..
)

jaṭī, strī, (jaṭi + kṛdikārāditi . 4 . 1 . 45 . ityasya vārtikoktyā vā ṅīṣ .) parkaṭīvṛjñaḥ . iti śabdaratnāvalī .. jaṭāmāṃsī . iti ratnamālā ..

jaṭī [n], puṃ, (jaṭā astyasyeti . jaṭā + iniḥ .) plakṣavṛkṣaḥ . ityamaraḥ . 2 . 4 . 32 .. (yathā --
     plakṣo jaṭī parkarī ca parkaṭī ca striyāmapi . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. skandasyānucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 58 .
     jvālājihvaḥ karālaśca śitakeśo jaṭī hariḥ ..) jaṭāviśiṣṭe, tri . (yathā, mahābhārate . 7 . 50 . 43
     tato haro jaṭī sthāṇurniśācarapatiḥ śivaḥ ..)

jaṭulaḥ, puṃ, (jaṭati dehe saṃhato bhavatīti . jaṭa saṃhatau + bāhulakādulac .) jatukam . jaruḍa iti bhāṣā .. tatparyāyaḥ . kālakaḥ 2 pipluḥ 3 . ityamaraḥ . 2 . 6 . 49 ..

[Page 2,504b]
jaṭharaṃ, tri, (jaṭati ekatrībhavatīti . jaṭa + bāhulakādaraḥ ṭhāntādeśaśca . yadbā, janayate iti . jana + janeraraṣṭha ca . uṇāṃ 5 . 38 . iti araḥ ṭhaścāntādeśaḥ .) baddham . kaṭhinam . iti śabdaratnāvalī .. (yathā, śāntiśatake . 4 . 13 .
     idānīmasmākaṃ jaṭharakamaṭhapṛṣṭhakaṭhinā manovṛttistat kiṃ vyasanivimukhaiva kṣapayasi ..)

jaṭharaḥ, puṃ klī, (jāyate garbho malaṃ vā asminniti . jana + janeraraṣṭha ca . uṇāṃ . 5 . 38 . iti araḥ ṭhaścāntādeśaḥ .) udaram . iti medinī .. (yathā, hitopadeśe . 2 . 44 .
     pṛṣṭhataḥ sevayedarkaṃ jaṭhareṇa hutāśanam .
     svāminaṃ sarvabhāvena paralokamamāyayā ..
deśaviśeṣe, puṃ . sa tu kūrmavibhāge āgneyyāṃ diśi vartate . yathā, bṛhatsaṃhitāyām . 14 . 8 .
     āgneyyāṃ diśi kośalakaliṅgavaṅgo pavaṅgajaṭharāṅgāḥ .. tathāca mahābhārate . 6 . 9 . 42 .
     ata ūrdhvaṃ janapadān nibodha gadato mama . ityupakramya --
     jaṭharāḥ kukurāścaiva sadaśārṇāśca bhārata ! .. ityuktavān .. parvataviśeṣaḥ . yathā, bhāgavate . 5 . 16 . 27 .
     jaṭharadevakūṭau meruṃ pūrbeṇāṣṭādaśayojanasahasramudagāyatau dbisahasrapṛthutuṅgau bhavataḥ .. udararogaviśeṣaḥ .
     rājī janma balīnāśo jaṭhare jaṭhareṣu tu . iti nidānasthāne dbādaśe'dhyāye vābhaṭenoktam . etatsamprāptiryathā, suśrute nidānasthāne 7 adhyāye .
     koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo'nilaveganunnaḥ .
     tvacaḥ samunnamya śanaiḥ samantādbivardhamāno jaṭharaṃ karoti ..
)

jaṭharanut, puṃ, (nudatīti . nud + kvip . tataḥ ṣaṣṭhītatpuruṣaḥ . etatsevanenodarabhaṅgādevāsya tathātvam .) āragvadhavṛkṣaḥ . iti śabdacandrikā ..

jaṭharāmayaḥ, puṃ, (jaṭharasya āmayo rogaḥ .) jalodararogaḥ . iti rājanirghaṇṭaḥ .. (atīsārarogaśca . tasya cikitsā yathā --
     kapitthamadhyaṃ līḍhvā tu savyoṣakṣaudraśarkaram .
     kaṭphalaṃ madhuyuktaṃ vā mucyate jaṭharāmayāt ..
iti carake cikitsāsthāne daśame'dhyāye ..)

jaḍaṃ, klī, (jalati lokān jīvayatīti . jala + ac . ḍalayoraikyāt lasya ḍatvam .) jalam . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (jalati ghanībhavatīti .) sīsakam . iti rājanirghaṇṭaḥ .. (acetanapadārthānāṃ svarūpam . yaduktaṃ pañcadaśyām . 6 . 127 .
     acidātmaghaṭādīnāṃ yat svarūpaṃ jaḍaṃ hi tat ..)

[Page 2,504c]
jaḍaḥ, tri, (jalati buddhiśaktimācchādayatīti . jala ācchādane + ac .) himagrastaḥ . (śītalaḥ . yathā, raghau . 3 . 68 .
     parāmṛśan harṣajaḍena pāninā tadīyamaṅgaṃ kuliśavraṇāṅkitam .. harṣajaḍena harṣaśiśireṇa . iti taṭṭīkāyāṃ mallināthaḥ ..) mūkaḥ . (yathā, manau . 2 . 110 .
     nāpṛṣṭaḥ kasyacidbrūyāt na cānyāyena pṛcchataḥ .
     jānannapi hi medhāvī jaḍavalloka ācaret ..
vadhiraḥ . yathā, tatraiva . 9 . 201 .
     unmattajaḍamūkāśca ye ca kecinnirindriyāḥ .. tathā tatraiva . 8 . 394 .
     andho jaḍaḥ pīṭhasarpī saptatyā sthaviraśca yaḥ .. andho vadhiraḥ paṅguḥ sampūrṇasaptativarṣaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) aprajñaḥ . iti medinī . ḍe, 14 .. (yathā, vikramorvaśyām 1 aṅke .
     asyāḥ sargavidhau prajāpatirabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ .
     vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ ..
niṣpandaḥ . yathā, raghau . 2 . 42 .
     jaḍīkṛtastryambakavīkṣanena vajraṃ mumukṣanniva vajrapāṇiḥ .. mohitaḥ . yathā, tatraiva . 8 . 75 . atha taṃ savanāya dīkṣitaḥ praṇighānād gururāśramasthitaḥ abhiṣaṅgajaḍaṃ vijajñivān iti śiṣyeṇa kilānvabodhayat ..)

jaḍakriyaḥ, tri, (jaḍasya mohitasyeva kriyā kāryaṃ yasya .) dīrghasūtrī .. cirakriyaḥ . iti halāyughaḥ ..

jaḍatā, strī, (jaḍasya bhāvaḥ . jaḍa + bhāve tal .) jāḍyam . tatparyāyaḥ . staimityam 2 śītalatvam 3 apāṭavam 4 . iti rājanirghaṇṭaḥ (yathā, raghuḥ . 9 . 46 .
     anayadāsanarajjuparigrahe bhujalatāṃ jaḍatāmabalājanaḥ .. iyaṃ hi vyabhicāribhāvaviśeṣaḥ . asyā lakṣaṇaṃ yathā, sāhityadarpaṇe . 3 . 144 .
     apratipattirjaḍatā syādiṣṭāniṣṭhadarśanaśrutibhiḥ .
     animiṣanayananirīkṣaṇatūṣṭīmbhāvādayastatra ..
) virahaduḥkhena jīvanamātrasthitiḥ . iti rasamañjarī ..

jaḍā, strī, (jaḍayati tatkarotīti ṇijantāt ac tataṣṭāp .) śūkaśimbī . ityamaraḥ .. bhūmyāmalakī . iti ratnamālā ..

jaḍimā, [n] puṃ, (jaḍasya bhāvaḥ . varṇadṛḍhādibhyaḥ vyañ ca . 5 . 1 . 123 . iti imanic .) jaḍatā . tasya lakṣaṇaṃ yathā --
     iṣṭāniṣṭhāparijñānaṃ yatra praśneṣvanuttaram .
     darśanaśravaṇābhāvo jaḍimā so'bhidhīyate ..
ityujjvalanīlamaṇiḥ ..

jaḍulaḥ, puṃ, (jaṭulaḥ pṛṣodarāditvāt ṭasya ḍatvam .) dehasthitatilakaḥ . iti hemacandraḥ ..

jatu, klī, (jāyate vṛkṣādibhya iti . jana + phalipāṭinamimanijanāmiti . uṇāṃ 1 . 19 . iti uḥ to'ntādeśaśca .) vṛkṣaniryāsaviśeṣaḥ . jau iti lā iti ca bhāṣā .. tatparyāyaḥ . rākṣā 2 lākṣā 3 yāvaḥ 4 alaktaḥ 5 drumāmayaḥ 6 . ityamaraḥ . 6 . 2 . 125 .. rakṣā 7 . iti rabhasaḥ .. kīṭajā 8 krimijā 9 jatukā 10 jantukā 11 gavāṣikā 12 . iti ratnamālā .. jatukam 13 yāvakaḥ 14 alaktakaḥ 15 raktaḥ 16 . iti śabdaratnāvalī .. palaṅkaṣā 17 kṛmiḥ 18 varavarṇinī 19 . iti jaṭādharaḥ .. (yathā, mahā bhārate . 1 . 147 . 13 .
     jighran so'sya vasāgandhaṃ sarpirjatuvimiśritam ..)

jatukaṃ, klī, (jatu iva kāyatīti . kai + kaḥ .) hiṅgu . (jatu eva . svārthe kan .) lākṣā . iti medinī . ke, 91 ..

jatukā, strī, (jatu iva ākṛtyā kāyatīti . kai + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) janīnāmagandhadravyam . ityamaraṭīkāyāṃ bharataḥ .. carmacaṭikā . iti śabdaratnāvalī .. (yathā, vaidyakacakrapāṇisaṃgrahe'pasmārādhikāre .
     jatukāśakṛtā tadbaddagdhairvā vastaromabhiḥ .
     apasmāraharo lepo mūtrasiddhārthaśigrubhiḥ ..
) parpaṭī . iti bhāvaprakāśaḥ .. latāviśeṣaḥ . sā tu mālave prasiddhā . tasyāḥ paryāyāḥ . jatukārī 2 jananī 3 cakravartinī 4 tiryakphalā 5 niśāndhā 6 bahuputtrī 7 suputtrikā 8 rājavṛkṣā 9 janeṣṭā 10 kapikacchuphalopamā 11 rañjanī 12 sūkṣmavallī 13 bhramarī 14 kṛṣṇavallikā 15 vijjulikā 16 kṛṣṇaruhā 17 granthiparṇā 18 suvarcikā 19 taruvallī 20 dīrghaphalā 21 . asyā guṇāḥ . śiśiratvam . tiktatvam . raktapittakaphadāhatṛṣṇāviṣanāśitvam . rucikāritvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. jantukāpi pāṭhaḥ . niśāndhākṛṣṇaruhayorityatra krameṇa niśāhvā vṛkṣaruhā ca pāṭhaḥ .. (lākṣā . tatparyāyā yathā --
     kīṭajā krimijā lākṣā jatukā ca gavāyikā .. iti vaidyakaratnamālāyām ..)

jatukārī, strī, (jatu karotīti . jatu + kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ tataḥ striyāṃ ṅīṣ .) jatukālatā . iti rājanirghaṇṭaḥ .. (guṇādayo'syā jatukāśabde vyākhyātāḥ ..)

jatukṛt, strī, (jatu karoti utpādayatīti . kṛ + kvip . jatoḥ kṛditi vā .) janīnāmagandhadravyam . ityamaraḥ . 2 . 4 . 153 .. (asyāḥ paryāyā yathā --
     parpaṭī rañjanā kṛṣṇā jatukā jananī janī .
     jatukṛṣṇāgnisaṃsparśā jatukṛccakravartinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

jatukṛṣṇā, strī, (jatu iva kṛṣṇā .) parpaṭī . iti bhāvaprakāśaḥ ..

jatunī, strī, (jatu iva nayati jatvākāreṇa prāpayati saṃśliṣṭadravyamiti . nī + kvip . asyāḥ saṃśleṣāt dravyasya jatuvadrūpatvāttathātvam .) carmacaṭikā . iti trikāṇḍaśeṣaḥ ..

jatuputtrakaḥ, puṃ, (jatunirmitaḥ puttra iva . ivārthe kan .) pāśakaguṭikā . nayaḥ . iti trikāṇḍaśeṣaḥ ..

jatumaṇiḥ, puṃ, kṣudrarogaviśeṣaḥ . (jaḍula iti bhāṣā ..) tasya nidānaṃ yathā --
     samamutsannamarujaṃ maṇḍalaṃ kapharaktajam .
     sahajaṃ lakṣma caikeṣāṃ lakṣyo jatumaṇiśca saḥ ..
iti māghavakaraḥ .. taccikitsā yathā --
     carmakīlaṃ jatumaṇiṃ maśakān tilakālakān .
     utkṛtya śastreṇa dahet kṣārāgnibhyāmaśeṣataḥ ..
iti bhāvaprakāśaḥ ..

jaturasaḥ, puṃ, (jatuno rasaḥ .) alaktakaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasyālaktakaśabde jñātavyā ..)

jatūkā, strī, (jatukā nipātanāt dīrghaḥ .) janīnāmagandhadravyam . ityamaraḥ . 2 . 4 . 153 .. carmacaṭī . iti śabdaratnāvalī ..

jatru, klī, (jāyate bāhurasmāt . jan + jatrvādayaśca . uṇāṃ 4 . 102 . iti rurnakārasya takāraśca .) skandhasandhiḥ . ityamaraḥ . 2 . 6 . 78 .. pākhurā iti bhāṣā .. (yathā, mahābhārate . 3 . 17 . 22 .
     taiḥ sa biddho mahābāhuḥ pradyumnaḥ samare sthitaḥ .
     jatrudeśe bhṛśaṃ vīro vyavāsīdadrathe tadā ..
)

jatrukaṃ, klī, (jatru eva . svārthe kan .) jatru . iti śabdaratnāvalī ..

jatvaśmakaṃ, klī, (jaturūpamaśmakam .) śilājatu . iti rājanirghaṇṭaḥ ..

jana, ī ma ya ṅa janau . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-akaṃ-seṭ .) ī, jātaḥ . ma, janayati . ya ṅa, jāyate janyate . janirjanma . prādurbhāve iti prāñcaḥ . prādurbhāvaḥ sphuṭībhāvaḥ . prākāśye prādurāviḥ syādityamaraḥ . bījādaṅkuro jāyate patrakāṇḍādibhedena prakāśate ityarthaḥ . prādurbhāvo'sadutpattiriti kecit . ghaṭo jāyate . iti durgādāsaḥ ..

jana, ma li ra janau . iti kavikalpadrumaḥ .. (hvāṃ-paraṃ-akaṃ-seṭ .) ma, janayati . li, jajanti . ravaidikaḥ . iti durgādāsaḥ ..

janaḥ, puṃ, (jāyate iti . jana + ac .) lokaḥ . (yathā, mahābhārate . 1 . 149 . 9 .
     atha pravāte tumule niśi supte jane tathā .
     tadupādīpayat bhīmaḥ śete yatra purocanaḥ ..
) maharlokādūrdhvalokaḥ . pāmaraḥ . iti medinī . ne, 6 .. (asuraviśeṣaḥ . janārdana iti śabdadarśanāt ..)

janakaḥ, puṃ, (janayatīti . jana + ṇic + ṇvul .) pitā . rājabhedaḥ . sa tu mithilādhipatiḥ . iti medinī . ke, 90 .. ikṣvākurājaputtro nimirvaśiṣṭhaṃ tyaktvā yajñaṃ kṛtavān vaśiṣṭhastadyajñasthānamāgatya rājānaṃ āhvayāmāsa rājā tadā nidrita āsīt . munistu krodhāt tvaṃ videho bhava ityuktrā tamabhiśaśāpa . tataḥ --
     dṛṣṭvā videhaṃ rājānamṛṣayaḥ sarva eva te .
     tañca te yājayāmāsuryāvaddīkṣāṃ manīṣiṇaḥ ..
     narendrasyāpi taṃ dehamarakṣannṛṣipuṅgavāḥ .
     vastrairmālyaiśca gandhaiśca pūjyamānaṃ muhurmuhuḥ ..
     ṛṣayo'pi mahātmāno nimidehaṃ mamanthire .
     araṇintasya dehāttu manthānañcāpi cakrire ..
     mantrahomairmahātmānaḥ puttrahetornimestadā .
     araṇyāṃ mathyamānāyāṃ prādurbhūto yataśca saḥ ..
     ato mithiriti khyāto jananājjanako'bhavat .
     videhaścābhavadyasmānmahātmā sa mahātapāḥ ..
     tasmādvidehāḥ procyante sarve tadbaṃśajā nṛpāḥ .
     evaṃ videharājastu pūrbako janako'bhavat ..
     mithirnāma mahāvīryo yena sā mithilābhavat ..
iti rāmāyaṇam .. (ṛṣiviśeṣaḥ . sa tu vaidyasandehabhañjanagranthasya praṇetā . yathā, brahmavaivarte . 1 . 16 . 19 .
     cakāra janako yogī vaidyasandehabhañjanam .. śambarāsurasya puttraviśeṣaḥ . yathā, harivaṃśe . 161 . 44 .
     śrutvā tu śambarādvākyaṃ sutāste śambarasya ha .
     sannaddhā niryayurhṛṣṭāḥ pradyumnavadhakāmyayā ..
ityupakramyāha .
     senaskandho'tisenaśca senako janakastataḥ ..) utpādake, tri .. (yathā, brahmavaivarte . 1 . 16 . 27 .
     janakaḥ sarvarogāṇāṃ durvāro dāruṇo jvaraḥ ..)

janakatanayā, strī, (janakasya videhanṛpatestanayā .) sītā . iti rāmāyaṇam .. (yathā, bheghadūte . 1 .
     yakṣaścatre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu ..)

janakanandinī, strī, (janakasya nandinī .) sītā . iti rāmāyaṇam ..

janakasutā, strī, (janakasya sutā .) sītā . iti rāmāyaṇam ..

janakātmajā, strī, (janakasya āttmajā .) sītā . iti śabdaratnāvalī .. (yathāha kaścit .
     yuṣmatkṛte khañjanagañjanākṣi ! śiro madīyaṃ yadi yātu yātu .
     lūnāni nūnaṃ janakātmajārthe daśānanenāpi daśānanāni ..
)

janakārī, [n], puṃ, (janān kirati ācchādayati svavarṇeneti . kṝ ācchādane + ṇiniḥ .) alaktakaḥ . iti rājanirghaṇṭaḥ .. janaṅgamaḥ, puṃ, (janebhyo gacchatīti . gamaśca . 3 . 2 . 43 . khac mumāgamaśca .) cāṇḍālaḥ . ityamaraḥ . 2 . 10 . 19 .. (yathā, māghe . 15 . 35 .
     avadhījjanaṅgama ivaiṣa yadi hatavṛṣo vṛṣaṃ nanu .
     sparśamaśucivapurarhati na pratimānanāntu nitarāṃ nṛpocitām ..
)

janatā, strī, (janānāṃ samūhaḥ . jana + grāmajanabandhubhyastal . 4 . 2 . 43 . iti tal .) janasamūhaḥ . ityamaraḥ . 3 . 3 . 43 .. (yathā, raghau . 11 . 82 .
     tāvubhāvapi parasparasthitau vardhamānaparihīnatejasau .
     paśyati sma janatā dinātyaye pārvaṇau śaśidivākarāviva .. * ..
janasya bhāvaḥ .) janatvañca ..

jananaṃ, klī, (janyate'sminniti . jana + adhikaraṇe lyuṭ .) vaṃśaḥ . (jana + bhāve lyuṭ .) janma . iti medinī . ne, 66 .. (yathā, mahānirvāṇatantre . 3 . 50 .
     jananamaraṇabhītibhraṃśi saccitsvarūpaṃ sakalabhuvanabījaṃ brahmacaitanyamīḍe .. utpattiḥ . yathā, kumāre . 1 . 42 .
     anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ .. puṃ, janayati utpādayati jīvāniti . jana + ṇic + kartari lyuḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 114 .
     janano janajanmādirbhīmo bhīmaparākramaḥ .. jantūn janayan jananaḥ . iti tadbhāṣyam .. janayatīti . jani + lyuḥ . utpādake, tri . yathā, mahābhārate . 3 . 36 . 35 .
     ekatra ciravāso hi na prītijanano bhavet ..)

jananiḥ, strī, (janayati ghrāṇasukhamiti . jana + ṇic + bāhulakāt aniḥ .) janīnāmaganghadravyam . iti śabdaratnāvalī ..

jananī, strī, (janayatīti . jani + bāhulakādaniḥ . kṛdikārāditi vā ṅīṣ . yadbā, kṛtyalyuṭo bahulamiti lyuṭ ṭitvāt ṅīp .) mātā . (yathā, pañcatantre . 1 . 36 .
     niratiśayaṃ garimāṇaṃ tena jananyāḥ smaranti vidbāṃsaḥ .
     yat kamapi vahati garbhaṃ mahatāmapi yo gururbhavati ..
) dayā . iti medinī . ne, 66 .. janīnāmagandhadravyam . (paryāyā yathā --
     parpaṭī rañjanā kṛṣṇā jatukā jananī janī .
     jatukṛṣṇāgnisaṃsparśā jatukṛccakravartinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) carmacaṭī . iti śabdaratnāvalī .. yūthikā . iti śabdacandrikā .. kaṭukā . mañjiṣṭhā . alaktakaḥ . jaṭāmāṃsī . iti rājanirghaṇṭaḥ ..

[Page 2,506b]
janapadaḥ, puṃ, (janasya lokasya padaṃ āśrayasthānaṃ yatra . janaḥ padaṃ vastu yasyeti vā .) deśaḥ . (yathā, cāṇakyaśatake . 31 .
     tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet .
     grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet ..
janapadanāmāni mahābhārate bhīṣmaparvaṇi 9 adhyāye kathitāni atastatraiva viśeṣato draṣṭavyāni ..) janaḥ . iti medinī . de, 48 ..

janapravādaḥ, puṃ, (janeṣu lokeṣu pravādo'pavādaḥ .) lokāpavādaḥ . tatparyāyaḥ . kaulīnam 2 vigānam 3 vacanīyatā 4 . iti hemacandraḥ . . 2 . 184 .. (yathā, mahābhārate . 2 . 72 . 16 .
     janapravādān subahūn śṛṇvannapi narādhipaḥ .
     hniyā ca dharmasaṃyogāt pārtho dyūtamiyāt punaḥ ..
)

janapriyaḥ, puṃ, (janānāṃ priyaḥ .) dhānyakam . śobhāñjanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (lokapriye, tri ..)

janamejayaḥ, puṃ, (janān śatrujanān ejayati pratāpaiḥ kampayatīti . ejṛṅ kampane + ṇic + ejeḥ khaś . 3 . 2 . 28 . iti khaś tato mumāgamaḥ .) parīkṣitarājaputtraḥ . tatparyāyaḥ . rājarṣiḥ 2 pārīkṣitaḥ 3 . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 2 . 11 . 6 .
     paurajānapadā lokāścakrustaṃ nṛpatiṃ śiśum .
     janamejayanāmānaṃ rājalakṣaṇasaṃyutam ..
janmejaya iti pāṭho'pi kvacit dṛśyate . tanniruktistacchabde draṣṭavyā ..
     ayaṃ hi caturaśītivarṣāṇi rājyaṃ kṛtavān . tatra aśvamedhādikaṃ bahuyajñaṃ kṛtvā pitṛvadhāmarṣāt sarpasatraṃ cakāra . atraivāsau jaratkāruputtreṇa āstīkena prārthitaḥ sarpasatrāt virarāma tataścittapraśamanārthaṃ bhāratādikaṃ śrutavān . vṛttāntastveṣaḥ kramaśaḥ pradarśyate . yathā, rājāvalyāṃ 1 paricchede .
     pārīkṣitastadā rājā nītimānītibhītitaḥ .
     pṛthivīṃ pālayāmāsa nivasan gajasāhvaye .
     kṛtvā pitṛvadhāmarṣī sarpeṣṭiṃ munibhiḥ samam .
     nāśayāmāsa sarpāṇāṃ kulāni kulanāyakaḥ ..
     hayamedhastataścakre sambhārairbahuvistaraiḥ .
     brahmahatyābhavattatra yāge'kālakṛte tadā ..
     tat pāpamabhavat tasya dāruṇaṃ pṛthivīpateḥ .
     vaiśampāyanato vedavyāsaśiṣyāttaponidheḥ .
     śrutvā bhāratamākhyānaṃ tatpāpāt muktimāpa saḥ .
     caturaśītivarṣāṇi kṛtvā rājyaṃ sunirmalam .
     śatānīkaṃ sutaṃ rājye saṃsthāpyaivaṃ divaṃ gataḥ ..
somaśravasamṛṣimasau paurahityāya vṛtavān . tatkathā yathā, mahābhārate . 1 . 3 . 1 -- 20 .
     janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatramupāste . tasya bhrātarastrayaḥ śutasena ugraseno bhīmasena iti . teṣu tatsatramupāsīneṣvāgacchat sārameyaḥ . sa janamejayasya bhrātṛbhirabhihato rorūyamāṇo mātuḥ samīpamupāgacchat . taṃ mātā rorūyamāṇamuvāca kiṃ rodiṣi kenāsyabhihata iti . sa evamukto mātaraṃ pratyuvāca janamejayasya bhrātṛbhirabhihato'smīti . taṃ mātā pratyuvāca vyaktaṃ tvayā tatrāparāddhaṃ yenāsyabhihata iti . sa tāṃ punaruvāca nāparādhyāmi kiñcinnāvekṣe havīṃṣi nāvaliha iti . tacchrutvā tasya mātā saramā puttraduḥkhārtā tat satramupāgacchadyatra sa janamejayaḥ saha bhrātṛbhirdīrghaṃ satramupāste . sa tayā kruddhayā tatrokto'yaṃ me puttro na kiñcidaparādhyati nāvekṣate havīṃṣi nāvaleḍhi kimarthamabhihata iti . na kiñciduktavantaste sā tānuvrāca yasmādayamabhihato'napakārī tasmādadṛṣṭantvāṃ bhayamāgamīṣyatīti . janamejaya evamukto devaśunyā saramayā bhṛśaṃ saṃbhrānto viṣaṇṇaścāsīt . sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitamanurūpamanvicchamānaḥ paraṃ yatnamakarot yo me pāpakṛtyāṃ śamayediti . sa kadācinmṛgayāṃ gataḥ pārīkṣito janamejayaḥ kasmiṃścit svaviṣaye āśramamapaśyat . tatra kaścidṛṣirāsāñcakre śrutaśravā nāma tasya tapasyabhirataḥ putra āste somaśravā nāma . tasya taṃ puttramabhigamya janamejayaḥ pārīkṣitaḥ paurahityāya vavre . sa namaskṛtya tamṛṣimuvāca bhagavannayaṃ tava puttro mama purohito'stviti . sa evamuktaḥ pratyuvāca janamejayaṃ bho janamejaya ! puttro'yaṃ mama sarpyāñjāto mahātapasvī svādhyāyasampanno mattapovīryasambhūto macchukrapātavatyāstasyāḥ kukṣau jātaḥ . samartho'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitumantareṇa mahādevakṛtyām . asya tvekamupāṃśuvrataṃ yadenaṃ kaścidbrāhmaṇaḥ kaścidarthamabhiyācettaṃ tasmai yadyādayaṃ yadyetadutsahase tato nayasvainamiti . tenaivamukto janamejayastaṃ pratyuvāca bhagavaṃstattathā bhaviṣyatīti .. * .. asya sarpasatravivaraṇakathā yathā devībhāgavate . 2 . 11 . 46 -- 60 .
     iti tasya vacaḥ śrutvā rājā janmejayastadā .
     netrābhyāmaśrupātañca cakārātīvaduḥkhitaḥ ..
     dhiṅmāmastu sudurbuddhervṛthāmānakarasya vai .
     pitā yasya gatiṃ ghorāṃ prāptaḥ pannagapīḍitaḥ ..
     adyāhaṃ makhamārabhya karomyapacitiṃ pituḥ .
     hatvā sarpānasandigdho dīpyamāne vibhāvasau ..
     āhūya mantriṇaḥ sarvān rājā vacanamabravīt .
     kurvantu yajñasambhāraṃ yathārhaṃ mantrisattamāḥ ! ..
     gaṅgātīre śubhāṃ bhūmiṃ māpayitvā dbijottamaiḥ .
     kurvantu maṇḍapaṃ svasthāḥ śatastambhaṃ manoharam ..
     vedī yajñasya kartavyā mamādya sacivāḥ khalu .
     tadaṅgatve vidheyo vai sarpasatraḥ suvistaraḥ ..
     takṣakastu paśustatra hotottaṅko mahāmuniḥ .
     śīghramāhūyatāṃ viprāḥ sarvajñā vedapāragāḥ ..
     mantriṇastu tadā cakrurbhūpavākyairvicakṣaṇāḥ .
     yajñasya sarvasambhāraṃ vedīṃ yajñasya vistṛtām ..
     havane vartamāne tu sarpāṇāṃ takṣako gataḥ .
     indraṃ prati bhayārto'haṃ trāhi māmiti cābravīt ..
     bhayabhītaṃ samāśvāsya svāsane sanniveśya ca .
     dadāvabhayamatyarthaṃ nirbhayo bhava pannaga ! ..
     tamindraśaraṇaṃ jñātvā munirdattābhayaṃ tathā .
     uttaṅko'hvayadudbignaḥ sendraṃ kṛtvā nimantraṇam ..
     smṛtastadā takṣakeṇa yāyāvarakulodbhavaḥ .
     āstīko nāma dharmātmā jaratkārusuto muniḥ ..
     tatrāgatya munerbālastuṣṭāva janamejayam .
     rājā tamarcayāmāsa dṛṣṭvā bālaṃ supaṇḍitam ..
)

janayitrī, strī, (janayitṛ + ṅīp .) mātā . ityamaraḥ . 2 . 6 . 29 .. (yathā, raghuḥ . 10 . 70 .
     kaikeyyāstanayo jajñe bharato nāma śīlavān .
     janayitrīmalañcakre yaḥ praśraya iva śriyam ..
)

janaravaḥ, puṃ, (janeṣu lokeṣu ravaḥ pravādaḥ .) lokavādaḥ . yathāha lakṣmaṇasenaḥ .
     parīvādastathyo bhavati vitatho vāpi mahatāṃ tathāpyuccairdhāmnāṃ harati mahimānaṃ janaravaḥ ..

janalokaḥ, puṃ, (jana eva lokaḥ .) maharlokoparibhuvanam . yathā --
     ayaṃ sa hi maharlokaḥ svarlokāt paramādbhutaḥ .
     kalpāyuṣo vasantyatra tapasā dhutakalmaṣāḥ ..
     itthaṃ kathāṃ kathayatorbhagavadgaṇayoḥ priye ! .
     kṣaṇārdhvena vimānantajjanalokaṃ nināya tān ..
     nivasantyamalā yatra mānasā brahmaṇaḥ sutāḥ .
     sanandanādyā yogīndrāḥ sarve te hyūrdhvaretasaḥ ..
     anye tu yogino ye vai hyaskhaladbrahmacāriṇaḥ .
     sarvadbandvavinirmuktāste vasantyatra nirmalāḥ ..
     maharlokaḥ kṣiterūrdhvamekakoṭipramāṇataḥ .
     koṭidvayetisaṃkhyāto jano bhūrlokato janaiḥ ..
iti skānde kāśīkhaṇḍam ..

janavallabhaḥ, puṃ, (janānāṃ lokānāṃ vallabhaḥ priyaḥ .) ścetarohitavṛkṣaḥ . iti rājanirghaṇṭaḥ .. lokapriye, tri ..

janavādaḥ, puṃ, (janeṣu lokeṣu vādo'pavādaḥ .) janapravādaḥ . iti halāyudhaḥ .. (yathā, āryāsaptaśatyām . 419 .
     bhasmaparuṣe'pi giriśe snehamayī tvamucitena subhagāsi .
     moghastvayi janavādo yadoṣadhiprasthaduhiteti ..
)

janaśrutiḥ, strī, (janebhyaḥ śrutiḥ śravaṇam .) satyamasatyaṃ vā lokapravādaḥ . tatparyāyaḥ . kiṃvadantī 2 . ityamaraḥ . 1 . 6 . 7 .. (yathā, āryāsaptaśatyām . 365 .
     puṃsāṃ darśaya sundari ! mukhendumīṣattrapāmapākṛtya .
     jāyājita iti rūḍhā janaśrutirme yaśo bhavatu ..
)

janasthānaṃ, klī, (janasya sthānaṃ bhūbhāgaḥ .) daṇḍakāraṇyam . iti jaṭādharaḥ .. daṇḍakāraṇyasamīpasthānaviśeṣaḥ . yathā . ikṣvākurājaputtro daṇḍaḥ śukrācāryakanyāmarajāṃ balādgṛhītvā maithunaṃ kṛtavān sa munistat śrutvā rājānaṃ śaśāpa . yathā --
     saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ .
     pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ ..
     sarvasattvāni yānīha jaṅgamāni sthirāṇi ca .
     sarveṣāṃ pāṃśuvarṣeṇa kṣayaḥ kṣipraṃ bhaviṣyati ..
     daṇḍasya viṣayo yāvat tāvat savanamāśramam .
     pāṃśubhūtamivākasmāt saptarātrādbhaviṣyati ..
     ityuktrā krodhasantaptastadāśramanivāsinam .
     janaṃ janapadasyānte sthīyatāmityavocata ..
     saptāhādbhasmasādbhūtaḥ sa cāpi brahmatejasā .
     tasya daṇḍasya viṣayo vindhyaśailasya sānuṣu ..
     tadāprabhṛti kākutstha ! daṇḍakāraṇyamucyate .
     tapasvinaḥ sthitā yatra tajjanasthānamucyate ..
iti rāmāyaṇam .. (atra rāvaṇasya kharadūṣaṇaprabhṛtīni sainyānyāsan . yathā, rāmāyaṇe . 1 . 1 . 46 .
     tena tatraiva vasatā janasthānanivāsinī .
     virūpitā śūrpanakhā rākṣasī kāmarūpiṇī ..
janasthānaṃ nāma daṇḍakāraṇye rāvaṇabalaniveśasthānam . iti taṭṭīkāyāṃ rāmānujaḥ ..)

janā, strī, (jananamiti . jana + bāhulakāt aṅ .) utpattiḥ . iti mugdhabodham ..

janāntaḥ, puṃ, (janasya pradeśasya antaḥ .) deśaḥ . iti dhanañjayaḥ . jelā iti pārasyabhāṣā ..

janāntikam, klī, aprakāśaḥ . iti trikāṇḍaśeṣaḥ .. (etallakṣaṇaṃ yathā, sāhityadarpaṇe .
     tripatākakareṇānyānapavāryāntarā kathām .
     anyonyāmantraṇaṃ yat syājjanānte tajjanāntikam ..
etallakṣaṇoktamaprakāśakathanam . nāṭake eva asya bhūriprayogo dṛśyate .. janasya antikam . janasamīpañca ..)

janārdanaḥ, puṃ, viṣṇuḥ . ityamaraḥ . 1 . 1 . 19 .. tannāmavyutpattiryathā . samudrāntavāsino jananāmno'surān arditavān janārdanaḥ . ardaña vaghe ardakca nandāditvādanaḥ . kiṃvā janairlokairardyate yācyate puruṣārthānasau janārdanaḥ . arda yātanāgatiyācane karmaṇi anaṭ . kiṃvā jananaṃ janaḥ bhāve ghañ . janaṃ janma ardayati hanti bhaktasya muktidatvāditi janārdanaḥ . kiṃvā janān lokān ardati hararūpeṇa saṃhārakatvāditi janārdanaḥ . kiṃvā janayati utpādayati lokān brahmarūpeṇa sṛṣṭikartṛtvāditi janaḥ janerñyantāt pacādyan . ardati hanti lokān hararūpeṇa saṃhārakāritvāditi ardanaḥ janaścāsau ardanaśceti janārdanaḥ . kiṃvā janān lokān ardati gacchati prāpnoti rakṣaṇārthaṃ pālakatvāditi janārdanaḥ . ityamaraṭīkāyāṃ bharataḥ .. * .. gayāyāṃ tasya haste jīvitasya piṇḍadānavidhiryathā --
     janārdano bhasmakūṭe tasya haste tu piṇḍadaḥ .
     ātmano'pyathavānyeṣāṃ savyenaiva tilairvinā ..
     jīvatā dadhisaṃmiśraṃ sarve te viṣṇulokagāḥ .
     yastu piṇḍo mayā dattastava haste janārdana ! ..
     yamuddiśya tvayā deyastasmin piṇḍo mṛte prabho ! .
     eṣa piṇḍo mayā dattastava haste janārdana ! ..
     antakāle gate mahyaṃ tvayā deyo gayāśire .
     janārdana ! namastubhyaṃ namaste pitṛmokṣada ! ..
     pitṛpātra namastubhyaṃ namaste pitṛrūpiṇe .
     gayāyāṃ pitṛrūpeṇa svayameva janārdanaḥ ..
     taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate ca ṛṇatrayāt .
     namaste puṇḍarīkākṣa ! ṛṇatrayavimocana ! ..
     lakṣmīkānta ! namaste'stu pitṛmokṣaprado bhava .
     vāmajānu ca sampātya natvā bhīmo janārdanam ..
     śrāddhaṃ sapiṇḍakaṃ kṛtvā bhrātṛbhirbrahmalokabhāk .
     pitṛbhiḥ saha dharmātmā kulānāñca śatena ca ..
     śilāyāṃ vyaktarūpeṇa vyaktāvyaktātmanā sthitaḥ .
     lakṣmīśo vibudhaiḥ sārdhaṃ tasmāddevamayī śilā ..
iti śrīvāyupurāṇe śvetavārāhakalpe gayāmāhātmye 4 adhyāyaḥ .. * .. śālagrāmaśilāviśeṣaḥ . tallakṣaṇaṃ yathā --
     saśaṅkhacakrābjagadaṃ janārdanamiho namaḥ .
     upendraṃ gadinaṃ sāvipadmaśaṅkha ! namo'stu te ..
iti pādme pātālakhaṇḍe 10 adhyāyaḥ ..
     ārogyaṃ bhāskarādiccheddhanamiccheddhutāśanāt .
     jñānañca śaṅkarādicchenmuktimicchejjanārdanāt ..
iti karmalocanam ..

janāśanaḥ, puṃ, (janānaśnāti bhakṣayatīti . aśa + lyuḥ .) vṛkaḥ . iti rājanirghaṇṭaḥ ..

janāśrayaḥ, puṃ, (janānāṃ lokānāmāśrayaḥ .) maṇḍapaḥ . ityamaraḥ . 2 . 2 . 9 ..

janiḥ, strī, (jananamiti . jana + janighasibhyāmiṇ . uṇāṃ 4 . 129 . iti iṇ . janivadhyośceti vṛddhiniṣedhaḥ .) utpattiḥ . ityamaraḥ . 1 . 4 . 30 .. (yathā, harivaṃśe . 208 . 40 .
     vanaspatyoṣadhīṃścaiva yugapat pratipadyase .
     bālabhāvāya vasudhāṃ pakṣe pakṣe janistava ..
jāyate yasyām . jana + ādhāre iṇ .) nārī . mātā . iti śabdaratnāvalī .. (jāyate sukhamanayeti . karaṇe iṇ .) janīnāmagandhadravyam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

janikā, strī, (jāyate vaṃśo yasyāmiti janiḥ . tataḥ svārthe kan ṭāp ca .) snuṣā . iti śabdaratnāvalī .. (janiśabdārthaḥ ..) jananakartrī ca ..

janitaṃ, tri, (janyate smeti . jana + ṇic + ktaḥ .) utpāditam . yathā --
     senācarī bhavadibhānanadānavārivāsena yasya janitā surabhī raṇaśrīḥ .. iti naiṣadham .. (yathā ca harivaṃśe . 161 . 31 .
     ato'haṃ kāmayāmitvāṃ nahi tvaṃ janito mayā .
     rūpante saumya ! paśyantī sīdāmi hṛdi durbalā ..
)

[Page 2,508a]
janitā [ṛ] puṃ, (janayatīti . jana + ṇic + tṛc . janitā mantre . 6 . 4 . 53 . iti nipātanāt ṇilopaḥ .) pitā . iti śabdaratnāvalī .. (yathā, ṛgvede . 1 . 129 . 11 .
     adhā hi tvā janitā jījanadbaso rakṣohaṇaṃ tvā jījanadbaso .. kvacit laukike'pi dṛśyate . yathā, pañcatante . 1 . 9 .
     arthārthī jīvaloko'yaṃ śmaśānamapi sevate .
     janitāramapi tyaktrā niḥsvaṃ gacchati dūrataḥ ..
)

janitrī, strī, (janitṛ + striyāṃ ṅīp .) mātā . iti śabdaratnāvalī .. (yathā, ṛgvede . 3 . 48 . 2 .
     taṃ te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadagre .. yathāca śaṅkarakṛtaviṣṇustotre 9 .
     yā sūte sattvajālaṃ sakalamapi sadā sannidhānena puṃso dhatte yā sattvayogāccaramacaramidaṃ bhūtaye bhūtajātam .
     dhātrīṃ sthātrīṃ janitrīṃ prakṛtimavikṛtiṃ viśvaśaktiṃ vidhātrīṃ viṣṇorviśvātmanastāṃ vipulaguṇamayīṃ prāṇanāthāṃ praṇaumi ..
)

janitvaḥ, puṃ, (jāyate'smāditi . jana + janidācyusriti . uṇāṃ 4 . 104 . iti itvan .) pitā . ityuṇādikoṣaḥ ..

janitvā, strī, (jāyate'sthāḥ . jana + itvan . ajāditvāt ṭāp .) mātā . ityuṇādikoṣaḥ ..

janinīlikā, strī, (janyā utpattyā nīlikā .) mahānīlī . iti rājanirghaṇṭaḥ .. (mahānīlīśabde'syā vivaraṇaṃ jñātavyam ..)

janimā, [n] puṃ, (janyate iti . jana + janimṛṅbhyāmimanin . uṇāṃ 4 . 148 . iti imanin .) janma . ityuṇādikoṣaḥ ..

janī, strī, (jāyate santatiryasyāmiti . jana + janighasibhyāmiṇ . uṇāṃ 4 . 129 . itīṇ janivadhyośceti vṛddhiniṣedhaḥ . tataḥ kṛdikārāditi ṅīṣ .) sīmantinī . badhūḥ (jana + bhāve iṇ .) utpattiḥ . (jāyate ārogyamanayā . karaṇe iṇ .) oṣadhībhit . iti medinī . ne, 6 .. śeṣasya paryāyaḥ . jatūkā 2 rajanī 3 jatukṛt 4 cakravartinī 5 saṃsparśā 6 . ityamaraḥ . 2 . 4 . 153 .. jatukā 7 janiḥ 8 jananī 9 . iti bharataḥ .. rājanirghaṇṭoktaguṇaparyāyau jatukāśabde draṣṭhavyau ..

januḥ [s] klī, (janyate iti . jana + janerusiḥ . uṇāṃ . 2 . 116 . iti usiḥ ..) janma . ityamaraḥ . 1 . 4 . 30 .. (yathā, ṛgvede . 4 . 17 . 20 .
     tvaṃ rājā januṣāṃ dhehyasme adhiśravo māhinaṃ yajjaritre ..)

januḥ, strī, (janyate iti . janīmyāṅa janau + bāhulakāt uḥ .) janma . ityuṇādikoṣaḥ ..

[Page 2,508b]
janūḥ, strī, (janu + striyāṃ ūṅ .) janma . iti śabdaratnāvalī ..

janeṣṭaḥ, puṃ, (janānāmiṣṭaḥ priyaḥ .) mudgaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

janeṣṭā, strī, (janānāmiṣṭā priyā .) jatukā . vṛddhināmauṣadhiḥ . jātīpuṣpam . haridrā . iti rājanirghaṇṭaḥ ..

janodāharaṇaṃ, klī, (janairudāhniyate kathyate iti . ut + ā + hṛ + karmaṇi lyuṭ .) yaśaḥ . iti dhanañjayaḥ ..

janauḥ, puṃ, (janānavati rakṣatīti . ava + kvip .
     cchvoḥ śūḍanunāsike ca . 6 . 4 . 19 . iti ūṭ tato vṛddhiḥ .) janarakṣakaḥ . iti mugdhabodham ..

jantuḥ, puṃ, (jāyate udbhavatīti . jana + kamimanijanīti . uṇāṃ . 1 . 72 . iti tuḥ .) prāṇī . ityamaraḥ . 1 . 4 . 30 .. (yathā, manau . 4 . 240 .
     ekaḥ prajāyate jantureka eva pralīyate .
     eko'nubhuṅkte sukṛtameka eva ca duṣkṛtam ..
manuṣye bahuvacanāntaḥ . iti nighaṇṭuḥ .. yathā, ṛgvede . 1 . 94 . 5 .
     viśāṃ gopā asya caranti jantavo dbipacca yaduta catuṣpadaktubhiḥ .. somakasya rājñaḥ puttraviśeṣaḥ . asya vivaraṇamuktaṃ yathā, mahābhārate . 3 . 127 -- 128 adhyāyayoḥ .
     yudhiṣṭhirāsīnnṛpatiḥ somako nāma dhārmikaḥ .
     tasya bhāryāśataṃ rājan ! sadṛśīnāmabhūttadā ..
     sa vai yatnena mahatā tāsu puttraṃ mahīpatiḥ .
     kañcinnāsādayāmāsa kālena mahatā hyapi ..
     kadācittasya vṛddhasya ghaṭamānasya yatnataḥ .
     janturnāma sutastasmin strīśate samajāyata ..
     taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate .
     satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāmpate ! ..
     tataḥ pipīlikā jantuṃ kadācidadaśat sphici .
     sa daṣṭo vyanadannādaṃ tena duḥkhena bālakaḥ ..
     tatastā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ .
     prāvārya jantuṃ sahitāḥ sa śabdastumulo'bhavat ..
     tamārtanādaṃ sahasā śuśrāva sa mahīpatiḥ .
     amātyaparṣado madhye upaviṣṭaḥ sahartvijā ..
     tataḥ prasthāpayāmāsa kimetaditi pārthivaḥ .
     tasmai kṣattā yathāvṛttamācacatte sutaṃ prati ..
     tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ .
     praviśyāntaḥpuraṃ puttramāśvāsayadarindamaḥ ..
     sāntvayitvā tu taṃ puttra niṣkramyāntaḥpurānnṛpaḥ .
     ṛtvijā sahito rājan ! sahāmātya upāviśat ..
     somaka uvāca .
     dhigastvihaikaputtratvamaputtratvaṃ varaṃ bhavet .
     nityāturatvādbhūtānāṃ śoka evaikaputtratā ..
     idaṃ bhāryāśataṃ brahman ! parīkṣya sadṛśaṃ prabho ! .
     puttrārthinā mayā coḍhaṃ na tāsāṃ vidyate prajā ..
     ekaḥ kathañcidutpannaḥ puttro janturayaṃ mama .
     yatamānāsu sarvāsu kinnu duḥkhamataḥ param ..
     vayaśca samatītaṃ me sabhāryasya dbijottama ! .
     āsāṃ prāṇāḥ samāyattā mama cātraikaputtrake ..
     syāttu karma tathā yuktaṃ yena puttraśataṃ bhavet .
     mahatā laghunā vāpi karmaṇā duṃṣkareṇa vā ..
     ṛtviguvāca .
     asti caitādṛśaṃ karma yena puttraśataṃ bhavet .
     yadi śaknoṣi tat kartumatha vakṣyāmi somaka ! ..
     somaka uvāca .
     kāryaṃ vā yadi vākāryaṃ yena puttraśataṃ bhavet .
     kṛtameveti tadviddhi bhagavan ! prabravītu me ..
     ṛtviguvāca .
     yajasva jantunā rājaṃstvaṃ mayā vitate kratau .
     tataḥ puttraśataṃ śrīmadbhaviṣyatyacireṇa te ..
     vapāyāṃ hūyamānāyāṃ dhūmamāghrāya mātaraḥ .
     tatastāḥ sumahāvīryān janayiṣyanti te sutān .
     tasyāmeva tu te janturbhavitā punarātmajaḥ .
     uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati ..
     tataḥ sa yājayāmāsa somakaṃ tena jantunā .
     mātarastu valāt puttramapākārṣuḥ kṛpānvitāḥ ..
     hā hatāḥ smeti vāśantyastīvraśokasamāhatāḥ .
     rudatyaḥ karuṇañcāpi gṛhītvā dakṣiṇe kare ..
     savye pāṇau gṛhītvā tu yājako'pi sma karṣati .
     kurarīṇāmivārtānāṃ samākṛṣya tu taṃ sutam ..
     viśasya cainaṃ vidhinā vapāmasya juhāva saḥ .
     vapāyāṃ hūyamānāyāṃ gandhamāghrāya mātaraḥ ..
     ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana ! ..
     sarvāśca garbhānalabhaṃstatastāḥ paramāṅganāḥ ..
     tato daśasu māseṣu somakasya viśāmpateḥ .
     jajñe puttraśataṃ pūrṇaṃ tāsu sarvāsu bhārata ! ..
     janturjyeṣṭhaḥ samabhavat janitryāmeva pārthiva ! .
     sa tāsāmiṣṭa evāsīt na tathā te nijāḥ sutāḥ ..
     tacca lakṣaṇamasyāsīt sauvarṇaṃ pārśva uttare .
     tasmit puttraśate cāgryaḥ sa babhūva guṇairapi ..
)

jantukambuḥ, puṃ, (jantuścetnanāviśiṣṭaḥ kamburiva .) kṛmiśaṅkhaḥ . iti rājanirghaṇṭaḥ ..

jantukā, strī, (jantubhiḥ kāyati prakāśate iti . kai + kaḥ . ajāditvāt ṭāp .) nāḍīhiṅgu . lākṣā . iti rājanirghaṇṭaḥ .. (yathā --
     jantukā jalajanmā ca tathā śāvarakandakam . ityuttarasthāne'ṣṭādaśe'dhyāye vābhaṭenoktam ..)

jantughnaṃ, klī, (jantūn kṛmīn hantīti . hana + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak .) viḍaṅgam . iti śabdaratnāvalī .. (yathā, bhāvaprakāśasya madhyakhaṇḍe caturthabhāge yonikandacikitsāyām .
     paurikāmrāsthi jantughnaṃ rajanyañjanakaṭphalāḥ ..) hiṅgu . iti ratnamālā ..

jantughnaḥ, puṃ, (jantūn krimīn hantīti . hana + ṭak .) bījapūraḥ . iti rājanirghaṇṭaḥ ..

[Page 2,509a]
jantughnī, strī, (jantughna + ṭittvāt ṅīp .) viḍaṅgam . iti rājanirghaṇṭaḥ ..

jantunāśanaṃ, klī, (jantūn krimīn nāśayatīti . naśa + ṇic + lyuḥ . yadbā, jantūnāṃ nāśanaṃ vināśo yasmāditi .) hiṅgu . iti rājanirghaṇṭaḥ ..

jantupādapaḥ, puṃ, (jantupradhānaḥ pādapaḥ .) koṣāmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jantuphalaḥ, puṃ, (jantavaḥ kīṭāḥ phale yasya .) uḍumbaraḥ . ityamaraḥ . 2 . 4 . 22 .. (paryāyo'sya yathā --
     uḍumbaro jantuphalo yajñāṅgo hemadugdhakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

jantumārī, strī, (jantūn krimīn mārayatīti . jantu + mṛ + ṇic + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . tato ṅīp .) nimbūkaḥ . iti rājanirghaṇṭaḥ ..

jantulā, strī, (jantūn kīṭān lāti ādadātīti . lā + kaḥ .) kāśatṛṇam . iti trikāṇḍaśeṣaḥ ..

jantuhantrī, strī, (hantīti . han + tṛc striyāṃ ṅīp . tato jantūnāṃ hantrī nāśikā .) viḍaṅgam . iti rājanirghaṇṭaḥ ..

janma, [n] klī, (jāyate iti . jana + sarvadhātubhyo manin . uṇāṃ . 4 . 144 . iti manin .) utpattiḥ . ādyakṣaṇasambandhaḥ . iti tithitattve'māvasyāprakaraṇe vyākhyātam .. tathā ca .
     adhvastakṣaṇayogasya kṣaṇayogo janirmatā . iti sāmānyalakṣaṇāgranthe śiromaṇidhṛtodayanācāryakārikā .. tatparyāyaḥ . januḥ 2 jananam 3 janiḥ 4 udbhavaḥ 5 . ityamaraḥ . 1 . 4 . 30 .. janmam 6 janī 7 . iti bharataḥ .. prabhavaḥ 8 bhāvaḥ 9 bhavaḥ 10 sambhavaḥ 11 janūḥ 12 prajananam 13 . iti śabdaratnāvalī .. jātiḥ 14 . iti jaṭādharaḥ .. tacca śubhāśubhakarmaṇā bhavati . yathā, brahmavaivarte prakṛtikhaṇḍe .
     śubhānāmaśubhānāñca karmaṇā janma jāyate .
     puṇyakṣetre ca sarvatra nānyatra bhuñjate janāḥ .. * ..
tasya kramo yathā --
     ṛtau vikāśe bhavati yoniḥ kamalavat sadā .
     garbhāśayastataḥ śukraṃ dhatte raktasamanvitaḥ ..
     anyatra kāle mukulā yonirbhavati yoṣitām .
     spṛṣṭaṃ śukramato yonau naiti garbhāśayaṃ śanaiḥ ..
     ṛtāvapi ca yoniścedbātapittakaphāvṛtā .
     bhavettadā viśeṣatvaṃ naiva tasyāṃ prajāyate ..
     ṛtukāle yadā śukraṃ nirdoṣaṃ yonisaṃsthitam .
     tadā tadbāyunā spṛṣṭaṃ strīraktenaikatāṃ vrajet ..
     niṣekaṃ mānavaṃ strīṇāṃ bījaṃ prāptaṃ rajasyatha .
     muktamātro'pi narakāt svargādbāpi prapadyate ..
     visargakāle śukrasya jīvaḥ karaṇasaṃvṛtaḥ .
     dhṛtyā praviśate yoniṃ karmabhiḥ svairniyojitaḥ ..
     tacchukraraktamekasthamekāhāt kalanaṃ bhavet .
     pañcarātreṇa kalanaṃ budbudākāratāṃ vrajet ..
     budbudaḥ saptarātreṇa māṃsapeṣī bhavettataḥ .
     dbisaptāhādbhavet peṣī raktamāṃsācitā dṛḍhā ..
     vījasyaivāṅkurāḥ peṣyāḥ pañcaviṃśatirātrataḥ .
     bhavanti māsamātreṇa pañcadhā jāyate punaḥ ..
     grīvā śiraśca kaṇṭhaśca pṛṣṭhavaṃśastathodaram .
     pāṇipādaṃ tathā pārśvaṃ kaṭimātraṃ tathaiva ca ..
     māsadbayena sarvāṇi kramaśaḥ sambhavanti hi .
     tribhirmāsaiḥ prajāyante sarvāṅgāṅkurasandhayaḥ ..
     māsaiścaturbhiraṅgulyaḥ prajāyante yathākramam .
     sthairyaṃ caturthe cāṅgānāṃ pañcame śoṇitodbhavaḥ ..
     mukhaṃ nāsā ca karṇau ca jāyante māsi pañcame .
     ṣaṣṭhe balasya varṇasya nakhalomnāñca sambhavaḥ ..
     dantapaṃktistathā guhyaṃ jāyante ca nakhāḥ punaḥ .
     karṇayośca bhavecchidraṃ ṣaṇmāsābhyantareṇa ca ..
     pāyurmeḍhramupasthañca nābhiścaivopajāyate .
     sandhayo ye ca gātreṣu jāyante māsi saptame ..
     manastu cetanāyukto nāḍīsnāyusirāstataḥ .
     saptame cāṣṭame caiva tvaṅmāṃsasmṛtimānapi ..
     aṅgapratyaṅgasamyūrṇaḥ śiraḥkeśasamanvitaḥ .
     vibhaktāvayavaḥ spaṣṭaḥ punarmāsāṣṭamena ca ..
     navame daśame māsi prabalaiḥ sūtimārutaiḥ .
     niḥsāryate bāṇa iva jantuśchidreṇa sajvaraḥ ..
     manasaścañcalatvena yadā garbhasthitirbhavet .
     tadā vikṛtirūpeṇa pāpātmā hi prajāyate ..
     puṭadvayaṃ samāsādya yadā vahati mārutaḥ .
     tadā prasūte pāpiṣṭhān ṣaṇḍān karmavahiṣkṛtān ..
     mātṛraktottarā nārī pituḥ śukrottaro naraḥ .
     ubhayorbījasāmānye jāyate vai napuṃsakam ..
anyacca .
     viṣamāyāṃ tithau kṣiptaṃ kuryādbījantu kanyakām .
     samāyāṃ puruṣaṃ nūnaṃ kecidāhurmanīṣiṇaḥ ..
     vāmāṅgena bhavennārī dakṣiṇena pumān bhavet .
     raktādhikye mātṛrūpaṃ reto'dhikye tu paitṛkam ..
     śukraśoṇitasaṅghāte vāyunā ca dbidhā kṛte .
     yamau syātāṃ tridhā ceti caturdhā bahudhāpi vā ..
     tato hīnādhikavyaṅgakubjavāmanakādayaḥ .
     jāyante sarpakuṇḍāṇḍā vikṛtānyāśca yonayaḥ ..
tathā ca sārakalikāyām .
     garbhāt koṭiguṇaṃ duḥkhaṃ yoniyantranipīḍane .
     saṃmūrchā tasya jaṭharājjāyamānasya dehinaḥ ..
     jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ .
     prājāpatyena vātena pīḍyamānāsthibandhanaḥ ..
     adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ .
     kleśānniṣkrāntimāyāti jaṭharānmāturāturaḥ ..
     tatastaṃ vaiṣṇavī māyā samāskandati mohinī .
     tayā vimohitātmāsau jñānabhraṃśamavāpnuyāt ..
     sṛṣṭamātrasya ghoraśca jvaraḥ samupajāyate .
     tena jvareṇa mahatā mahāmohaḥ prajāyate ..
     kaṇṭakairiva chinnāṅgaḥ krakacairiva dāritaḥ .
     pūtivraṇānnipatito dharaṇyāṃ krimiko yathā ..
     tṛḍbubhukṣāparītāṅgaḥ kvacittiṣṭhati vā raṭan .
     viṇmūtrabhakṣaṇādyañca gatajñānaḥ samācaret ..
     kaṇḍūyane'pi cāśaktaḥ parivarte'pyanīśvaraḥ .
     snānapānādikāhāramapyāpnoti parecchayā ..
     aśuciḥ saṃstare sūkṣmakīṭadaṃśādibhistathā .
     bhakṣyamāṇo'pi naivaiṣāṃ samartho vinivāraṇe ..
     kena bandhanabaddho'haṃ kāraṇaṃ kimakāraṇam .
     kiṃ kāryaṃ kimakāryaṃ vākiṃ vācyaṃ kiñca nocyate ..
     ko'dharmaḥ kaśca vai dharmaḥ kasmin vā vartate katham .
     kiṃ kartavyamakartavyaṃ kiṃ vā kiṃ guṇadoṣavat ..
     saṃmūḍhasya smṛtibhraṃśaḥ śīghraṃ saṃjāyate punaḥ .
     ratiḥ saṃjāyate tūrṇaṃ jantostatraiva janmani ..
     rakto mūḍhaśca loko'yamakārye sampravartate .
     dehī dehaṃ parityajya nendrasthānamapīcchati ..
     tasmāt kīṭo'pi jantūnāṃ sumūḍho jāyate bhṛśam .
     na cātmānaṃ vijānāti na paraṃ na ca daivatam ..
     na śṛṇoti paraṃ śreyaḥ sati cakṣuṣi nekṣate .
     buddhau satyāṃ na jānāti budhyamāno budhairapi ..
     saṃsāre kliśyate tena rāgalobhavaśānugaḥ ..
iti sukhabodhaḥ ..

janmaṃ, klī, (jāyate iti . jana + bāhulakāt man .) utpattiḥ . anantaraṃ nāmnīti mapratyaye janma madantañca . janmamadantamapītyuṇādāviti mukuṭaḥ . janme pañcanavasthite kalaharipubhayamiti jyotiṣe . ityamaraṭīkāyāṃ bharataḥ ..

janmakīlaḥ, puṃ, (janmanaḥ kīla iva . viṣṇusevanena hi janmābhāvāt tathātvam .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

janmadaḥ, puṃ, (janma dadātīti . janma + dā + āto 'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) pitā . iti śabdaratnāvalī ..

janmavartma, [n] klī, (janmana utpattervartma panthāḥ .) yoniḥ . iti trikāṇḍaśeṣaḥ ..

janmāntaraṃ, klī, (janmanaḥ antaram .) paralokaḥ . iti bharataḥ .. tatparyāyaḥ . bhāvāntaram 2 pretya 3 amutra 4 . ityamaraḥ .. (yathā, mahābhārate . 3 parvaṇi .
     nūnaṃ janmāntarakṛtaṃ pāpamācaritaṃ mahat .. anyat janma . mayūravyaṃsakādivat samāsaḥ . punarjanma . yathā, pañcatantre . 2 . 185 .
     varaṃ prāṇaparityāgo na viyogo bhavādṛśaiḥ .
     prāṇā janmāntare bhūyo na bhavanti bhavadbidhāḥ ..
)

janmāṣṭamī, strī, (janmanaḥ śrīkṛṣṇotpatteraṣṭamī tithiḥ .) bhādrakṛṣṇāṣṭamī . sā ca śrīkṛṣṇasya janmatithiḥ . sā tu mukhyacāndreṇa śrāvaṇasya kṛṣṇāṣṭamī gauṇacāndreṇa bhādrasya . tatra śrīkṛṣṇasya janmakālo yathā, brahmapurāṇe .
     atha bhādrapade māsi kṛṣṇāṣṭamyāṃ kalau yuge .
     aṣṭāviṃśatime jātaḥ kṛṣṇo'sau devakīsutaḥ ..
viṣṇupurāṇe mahāmāyāṃ prati bhagavadbākyam .
     prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāṃ mahāniśi .
     utpatsyāmi navamyāntu prasūtiṃ tvamavāpmyasi ..
     śrāvaṇe vā nabhasye vā rohiṇīsahitāṣṭamī .
     yadā kṛṣṇe narairlabdhā sā jayantī prakīrtritā ..
agnipurāṇe .
     rohiṇīsahitā kṛṣṇā māsi bhādrapade'ṣṭamī .
     saptamyāmardharātrādhaḥkalayāpi yadā bhavet ..
     tatra jāto jagannāthaḥ kaustubhī harirīśvaraḥ .
     tamevopavaset kālaṃ tatra kuryācca jāgaram ..
     aviddhāyāñca sarkṣāyāṃ jāto devakīnandanaḥ ..
iti saptamyavedhe janmaśravaṇakalpabhedādaviruddham .. navamyādiyogasya praśaṃsā yathā . brahmavaivarte .
     udaye cāṣṭamī kiñcinnavamī sakalā yadi .
     bhavettu budhasaṃyuktā prājāpatyarkṣasaṃyutā .
     api varṣaśatenāpi labhyate vā na vā vibho ! ..
padmapurāṇe .
     pretayonigatānāntu pretatvaṃ nāśitantu taiḥ .
     yaiḥ kṛtā śrāvaṇe māsi aṣṭamī rohiṇīyutā ..
     kiṃ punarbudhavāreṇa somenāpi viśeṣataḥ .
     kiṃ punarnavamīyuktā kulakoṭyāstu muktidā ..
upavāsādiphalaṃ yathā, bhaviṣyapurāṇe .
     ekenaivopavāsena kṛtena kurunandana ! .
     saptajanmakṛtāt pāpānmucyate nātra saṃśayaḥ ..
brahmavaivarte .
     manvādidivase prāpte yat phalaṃ snānapūjanaiḥ .
     phalaṃ bhādrapade'ṣṭamyāṃ bhavet koṭiguṇaṃ dbija ! ..
     tasyāntithau vārimātraṃ pitṝṇāṃ yaḥ prayacchati .
     gayāśrāddhaṃ kṛtaṃ tena śatābdaṃ nātra saṃśayaḥ ..
upavāsākaraṇe doṣo yathā, bhaviṣyottare .
     śrāvaṇe'bahule pakṣe kṛṣṇajanmāṣṭamīvratam .
     na karoti naro yastu sa bhavet krūrarākṣasaḥ ..
     varṣe varṣe ca yā nārī kṛṣṇajanmāṣṭamīvratam .
     na karoti mahākrūrā vyālī bhavati kānane ..
skānde .
     na karoti yadā viṣṇorjayantīsaṃjñakaṃ vratam .
     yamasya vaśamāpannaḥ sahate nārakīṃ vyathām ..
bhaviṣye .
     tuṣṭyarthaṃ devakīsūnorjayantīsaṃjñakaṃ vratam .
     kartavyaṃ cintyamānena bhaktyā bhaktajanaiḥ saha ..
     akurvan narakaṃ yāti yāvadindrāścaturdaśa ..
tatropavāsakramaḥ, bhaviṣyapurāṇe .
     pārtha ! taddivase prāpte dantadhāvanapūrbakam .
     upavāsasya niyamaṃ gṛhṇīyādbhaktibhāvataḥ ..
     vāsudevaṃ samuddiśya sarvapāpapraśāntaye .
     upavāsaṃ kariṣyāmi kṛṣṇāṣṭamyāṃ nabhasyaham ..
     adya kṛṣṇāṣṭarmāṃ devīṃ nabhaścandrasarohiṇīm .
     arcayitvopavāsena bhokṣye'hamapare'hani ..
     enaso mokṣakāmo'smi yadgovinda ! triyonijam .
     tanme muñcatu māṃ trāhi patitaṃ śokasāgare ..
     ājanmamaraṇaṃ yāvadyanmayā duṣkṛtaṃ kṛtam .
     tat praṇāśaya govinda ! prasīda puruṣottama ! ..
gṛhamupakramya .
     tanmadhye pratimā sthāpyā kāñcanādivinirmitā .
     prataptakāñcanābhā sā devakī sutapasvinī ..
     māñcāpi bālakaṃ suptaṃ prasūtā nīradacchavim .
     vasudevo'pi tatraiva khaḍgacarmadharaṃ sthitam ..
     yaśodā cāpi tatraiva prasūtavarakanyakā .
     balabhadrastathā nando dakṣo gargaścaturmukhaḥ ..
     evaṃ saṃpūjayedbhaktyā gandhapuṣpākṣataiḥ phalaiḥ .
     sthaṇḍile sthāpayeddevīṃ sacandrāṃ rohiṇīntathā ..
     devakīṃ vasudevañca yaśodāṃ nandameva ca .
     caṇḍikāṃ baladevañca pūjya pāpaiḥ pramucyate ..
     ardharātre vasordhārāṃ pātayedguḍasarpiṣā .
     tato vardhāpanaṃ ṣaṣṭhīṃ nāmādeḥ karaṇaṃ mama ..
     kartavyaṃ tatkṣaṇādrātrau prabhāte navamīdine .
     yathā mama tathā kāryo bhagavatyā mahotsavaḥ ..
     brāhmaṇān bhojayedbhaktyā tebhyo dadyācca dakṣiṇām .
     suvarṇaṃ kāñcanaṃ gāśca vāsāṃsi kusumāni ca ..
     yadyadiṣṭatamaṃ loke kṛṣṇo me prīyatāmiti .
     yaṃ devaṃ devakī devī vasudevādajījanat ..
     bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ .
     subrahmavāsudevāya gobrāhmaṇahitāya ca ..
     śāntirastu śivañcāstu ityuktrā tān visarjayet ..
     evaṃ yaḥ kurute devyā devakyā sumahotsavam .
     varṣe varṣe bhagavato madbhaktyā dharmanandana ! .
     naro vā yadi vā nārī yathoktaphalamāpnuyāt ..
     puttrasantānamārogyadhanadhānyardhimadgṛham .
     samparkeṇāpi yaḥ kuryāt kaścijjanmāṣṭamīvratam ..
     viṣṇulokamavāpnoti naro nāstyatra saṃśayaḥ ..
pūjā ca madhyarātre gāruḍe .
     kṛṣṇāṣṭamyāntu rohiṇyāmardharātre'rcanaṃ hareḥ .. vratapāraṇayoḥ kālaniyamaḥ . ekadine jayantīlābhe tatraivopavāsaḥ . ubhayadine cettadā paradine . jayantyalābhe tu rohiṇīyuktāṣṭamyām . ubhayadine rohiṇīyutāṣṭamīlābhe paradine tadalābhe tu niśīthasambandhinyāmaṣṭamyāṃ ubhayadine niśīthasambandhe tadasambandhe vā paradine iti . upavāsaparadine tithinakṣatrayoravasāne pāraṇam . yadā mahāniśāyāḥ pūrbamekatarasyāvasānamanyatarasya mahāniśāyāṃ tadanantaraṃ vā tadaikatarāvasāne pāraṇaṃ yadā mahāniśāyāmubhayasthitistadā utsavānte pāraṇam . iti tithyāditattvam .. * .. haribhaktivilāsamate tūpavāsakālo yathā --
     janmāṣṭamī pūrbaviddhā na kartavyā kadācana .
     palavedhe tu viprendra ! saptamyāṃ cāṣṭamīṃ tyajet ..
     surāyā bindvanā spṛṣṭaṃ gaṅgāmbhaḥkalasaṃ yathā .
     vinā ṛkṣeṇa kartavyā navamīsaṃyutāṣṭamī ..
     saṛkṣāpi na kartavyā saptamīsaṃyutāṣṭamī .
     tasmāt sarvaprayatnena tyājyamevāśubhaṃ budhaiḥ ..
     vedhe puṇyakṣayaṃ yāti tamaḥ sūryodaye yathā .
     yacca vahnipurāṇādau proktaṃ viddhāṣṭamīvratam .
     avaiṣṇavaparaṃ tacca kṛtaṃ vā devamāyayā ..
pāraṇakālo yathā --
     yadvā tithyarkṣayoreva dbayorante tu pāraṇam .
     samarthānāmaśaktānāṃ dbayorekaviyogataḥ ..
     kecicca bhagavajjanmamahotsavadine śubhe .
     bhaktyotsavānte kurvanti vaiṣṇavā vratapāraṇam ..
tadbratakathā yathā --
     ekadā śrīkulācāryaṃ vaśiṣṭhamṛṣisattamam .
     rājā dilīpaḥ papraccha vinayāvanataḥ sudhīḥ ..
     dilīpa uvāca .
     bhādre māsyasite pakṣe yasyāṃ jāto janārdanaḥ .
     tatkathāṃ śrotumicchāmi kathayasva mahāmune ! ..
     kathaṃ vā bhagavān jātaḥ śaṅkhacakragadādharaḥ .
     devakījaṭhere viṣṇuḥ kiṃ kartuṃ kena hetunā ..
     vaśiṣṭha uvāca .
     śṛṇu rājan ! pravakṣyāmi yasmājjāto janārdanaḥ .
     pṛthivyāṃ tridivaṃ tyaktrā bhavate kathayāmyaham ..
     purā vasundharā hyāsīt kaṃsārāghanatatparā .
     svādhikārapramattena kaṃsadūtena tāḍitā ..
     krandantī lajjitā sāpi yayau ghūrṇitalocanā .
     yatra tiṣṭhati deveśa umākānto vṛṣadhvajaḥ ..
     kaṃsena tāḍitā nātha ! iti tasmai niveditam .
     vāspadhārāṃ pravarṣantīṃ vivarṇāmapamānitām ..
     krandantīṃ tāṃ samālokya kopena sphuritādharaḥ .
     umayā sahitaḥ sarvairdevavṛndairanudrutaḥ ..
     ājagāma mahādevo vidhāturbhavanaṃ ruṣā .
     gatvā covāca brahmāṇaṃ kaṃsadhvaṃsanimittakam ..
     upāyaḥ sṛjyatāṃ brahman ! bhavatā viṣṇunā saha .
     aiśvaraṃ tadbacaḥ śrutvā gantuṃ prākrāmadātmabhūḥ ..
     kṣīrode yatra vaikuṇṭhaḥ suptaḥ sa bhujagopari .
     haṃsapṛṣṭhe samāruhya harerantikamāyayau ..
     tatra gatvā hariṃ dhyātvā devavṛndairharādibhiḥ .
     tuṣṭāva bhagavān vāgbhirarthyābhirvāgvidāmbaraḥ ..
     namaḥ kamalanetrāya haraye paramātmane .
     jagataḥ pālayitre ca lakṣmīkānta ! namo'stu te ..
     namaḥ kamalakiñjalkapītanirmalavāsase .
     namaḥ samastadevānāmadhipāya mahātmane ..
     namo brahmaṇyadevāya gobrāhmaṇahitāya ca .
     jagaddhitāya kṛṣṇāya govindāya namo namaḥ ..
     iti tebhyaḥ stutīḥ śrutvā pratyuvāca janārdanaḥ .
     devā namramukhāḥ sarve bhavatāmāgamaḥ katham ..
     brahmovāca .
     śṛṇu deva ! jagannātha ! yasmādasmākamāgamaḥ .
     kathayāmi suraśreṣṭha ! tadahaṃ lokatāraṇa ! ..
     śūlidattavaronmattaḥ kaṃsarājo durāsadaḥ .
     vasudhā tāḍitā tena padāghātena muṣṭinā ..
     varaṃ dattvā purāpyugro māyayā sa pravañcitaḥ .
     bhāgineyaṃ vinā rājan ! śāstā na bhavitā tava ..
     tasmādgaccha svayaṃ deva ! hantuṃ kaṃsaṃ durāsadam .
     devakījaṭhare janma labha gatvā ca gokulam ..
     brahmaṇā preṣito viṣṇuḥ pratyuvāca paśoḥ patim .
     pārvatīṃ dehi deveśa ! abdaṃ sthitvāgamiṣyati ..
     umayā ramayā sārdhaṃ śaṅkhacakragadādharaḥ .
     uddiśya mathurāṃ cakre prayāṇaṃ kaṃsanāśanam ..
     devakījaṭhare janma lebhe viṣṇurgadādharaḥ .
     yaśodākukṣimadhye tu sarvāṇī mṛgalocanā ..
     nava māṃsāṃśca viśrāmya kukṣau navadinādhikān .
     bhādre māsyasite pakṣe aṣṭamīsaṃjñayā tithau ..
     rohiṇītārakāyuktā rajanī dhanaghoritā .
     ghūmayonau taḍidyukte vāri varṣati sarvadā ..
     tasyāṃ jāto jagannāthaḥ kaṃsārirvasudevajaḥ .
     vairāṭe nandapatnī ca yaśodājījanat sutām ..
     puttraṃ padmakaraṃ padmanābhaṃ padmadalekṣaṇam .
     ramyaṃ caturbhujaṃ śāntaṃ śaṅkhacakragadādharam ..
     tadā kranditumārebhe dṛṣṭvā cānakadundubhiḥ .
     tatraiva vāṇyabhūddaivī devakīmātragocarā ..
     puttraṃ dattvā yaśodāyai kanyāṃ tasyāḥ samānaya .
     kaṃsāsurabhayāttaṃ hi uvāca devakī tadā ..
     vairāṭaṃ gaccha viprendra ! sutaṃ pratyarpituṃ prabho ! .
     puttraṃ dattvā yaśodāyai sutāṃ tasyāḥ samānaya ..
     tāṃ dṛṣṭvā kaṃsarājo'pi sabhāyāṃ na haniṣyati .
     tasyā vacaḥ samākarṇya vasudevo'tiduḥkhitaḥ ..
     aṅke kumāramādāya vairāṭābhimukhaṃ yayau .
     yamunā jalasaṃpūrṇā tatpathe madhyavartinī ..
     atiśrotā mahāvīryā sutīkṣṇormibhayākulā .
     tāṃ dṛṣṭvā tattaṭe sthitvā yamunāmavalokayan ..
     vasudevo'tiduḥkhārto vilolacetano'bhavat .
     kiṃ karomi kva gacchāmi vidhinātrāpi vañcitaḥ ..
     kathamadya gamiṣyāmi vairāṭe nandamandiram .
     hariṇā tatra sānandaṃ māyayā vañcitaḥ pitā ..
     kṣaṇamātraṃ taṭe sthitvā yamunāmapyalokayat .
     tena dṛṣṭā punaḥ sāpi kṣīṇā jānuvahābhavat ..
     tataḥ so'pi puro dṛṣṭvā dhāvantaṃ khalu jambukam .
     kroḍe kṛtvā sutaṃ svairaṃ gantuṃ pāraṃ pracakrame ..
     taṃ dṛṣṭvā hṛṣṭacittantu bhagavān yamunājale .
     māyāṃ kṛtvā jagannātho hyaṅkāt sa patitaḥ pituḥ ..
     taṃ sutaṃ patitaṃ dṛṣṭvā sūryajājīvane dbijaḥ .
     tadā kranditumārebhe bhāle ghātvā karaṃ dṛḍham ..
     vidhinā vairiṇā hyatra duḥkhito'haṃ pravañcitaḥ .
     trāhi māṃ jagatāṃ nātha ! puttraṃ dehi surottama ! ..
     janakaṃ kranditaṃ dṛṣṭvā kaṃsāriḥ kṛpayā vibhuḥ .
     jalakrīḍāṃ samācarya pituraṅke'vasat punaḥ ..
     pathā tena dbijaśreṣṭho gatavānnandamandiram .
     sutaṃ dattvā yaśodāyai sutāṃ tasyāḥ samānayat ..
     sutāmaṅke tathā so'pi gṛhītvānakadrundubhiḥ .
     nijāgāraṃ punaḥ prāpya pratyarpya tādṛśīṃ sutām ..
     pratiyujya pade lohamāsīt pūrbavadāvṛtaḥ .
     devakī ca prasūteti vārtā prāptā surāriṇā ..
     ānetuṃ prahito dūtaḥsutaṃ duhitarañca vā .
     āgatya kaṃsadūto'sau sutāṃ netuṃ pracakrame ..
     balādaṅkāt samākṛṣya devakīvasudevayoḥ .
     kaṃsadūto gṛhītvā tāṃ kaṃsāyādarśayat punaḥ ..
     dṛṣṭvā tāṃ kaṃsarājo'pi sabhayo'bhūddurāsadaḥ .
     śuddhakāñcanavarṇābhāṃ pūrṇendvasadṛśānanām ..
     dṛṣṭvā kaṃso vihasyantīṃ vidyutsphuritalocanām .
     ādideśāsuraśreṣṭho vadha nītvā śilopari ..
     ājñāṃ labdhvāsurāste tu niṣpeṣṭuṃ tāṃ pravartitāḥ .
     vidryudrūpadharā gaurī jagāma śaṅkarāntikam ..
     antarīkṣe kṣaṇaṃ sthitvā kaṃsaṃ provāca śaṅkarī .
     tvāṃ hantuṃ gokule jātaḥ pūrbaśatrurna saṃśayaḥ ..
     tatrātiṣṭhajjagannāthaḥ kaṃsāriḥ surakṛtyakṛt .
     krīḍitvā bālabhāvena kaṃsadhvaṃse mano dadhau ..
     prāptimātreṇa taṃ kaṃsaṃ jaghāna jagadīśvaraḥ .
     etatte kathitaṃ rājan ! kṛṣṇajanmāṣṭamīvratam ..
     ya idaṃ kurute rājan ! yā ca nārī harervratam .
     prāpnotyaiśvaryamatulamiha loke yathepsitam ..
     antakāle hareḥ sthānaṃ durlabhañca gamiṣyati .
     ekenaivopavāsena kṛtena kurunandana ! ..
     saptajanmakṛtāt pāpānmucyate nātra saṃśayaḥ .
     vatsaradvādaśe caiva yat puṇyaṃ samupārjitam ..
     viphalaṃ tadbhavet sarvaṃ purā vyāsena bhāṣitam .
     na draṣṭavyaṃ sukhaṃ teṣāṃ narāṇāṃ na ca yoṣitām ..
     jayantī na kṛtā yaistu jāgarādisamanvitā .
     śvānaścaite tu vijñeyā jayantīvimukhā narāḥ ..
     yoṣitaśca na sandehaḥ satyoktaṃ tava suvrate ! ..
iti bhaviṣyapurāṇe vaśiṣṭhadilīpasaṃvāde śrīkṛṣṇajanmāṣṭamīvratakathā samāptā ..

janmī [n] puṃ, (janma astyasyeti . janman + brīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ .) prāṇī . ityamaraḥ . 1 . 4 . 30 .. (yathā, bhāraviḥ . 11 . 30 .
     janmino'sya sthitiṃ vidbān lakṣmīmiva calācalām .
     bhavānmāsma vadhīt nyāyyaṃ nyāyādhārā hi sādhavaḥ ..
)

janmejayaḥ, puṃ, (janān śatrūn ejayati kampayatīti . eja + ṇic + ejeḥ khaś . 3 . 2 . 28 . iti khaś tato mumāgamāt janamejaya iti siddhe śakandhvāditvādalope sādhuḥ .) janamejayarājaḥ . iti śrībhāgavatam .. (etanniruktiryathā devībhāgavatasya . 2 . 11 . 46 ślokaṭīkāyām .
     janmanaivātiśuddhena śatrūnejitavān yataḥ .
     ejṛṅ kampane dhātorhi janmejaya iti śrutaḥ ..
)

janyaṃ, klī, (janyate iti . jani + takiśasicatiyatijanibhyo yadbācyaḥ . iti vārtikoktyā yat .) haṭṭaḥ . parīvādaḥ . saṃgrāmaḥ . iti medinī . ye, 25 .. (yathā, raghau . 4 . 77 .
     tatra janyaṃ raghorghoraṃ pārvatīyairgaṇairabhūt ..)

janyaḥ, puṃ, (jāyate janayati vā . jana + bhavyageyeti . 3 . 4 . 68 . iti kartari yat .) janakaḥ . iti medinī . ye, 26 .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 56 .
     ugratejā mahātejā janyo vijayakālavit .. dehaḥ . yathā, bhāgavate . 1 . 9 . 31 .
     nivṛttasarvendriyavṛttivibhramastuṣṭāva janyaṃ visṛjan janārdanam .. janasya jalpaḥ . jana + matajanahalāditi . 4 . 4 . 97 . iti yat . janajalpaḥ . iti siddhāntakaumudī ..)

janyaḥ, tri, (janyate iti . jan + ṇic + karmaṇi yat .) utpādyaḥ . yathā --
     janakasya svabhāvo hi janye tiṣṭhati niścitam .
     yathā śrīkṛṣṇapādāṅkaṃ kālīyavaṃśamastake ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..
     (janyānāṃ janakaḥ kālo jagatāmāśrayo mataḥ .. iti ca bhāṣāparicchede 45 ..) janayitā . (janīṃ badhūṃ vahati prāpayati vā . saṃjñāyāmiti sādhuḥ .) navoḍhājñātiḥ . navoḍhābhṛtyaḥ . varasya snigdhaḥ . sa tu jāmātṛvatsalaḥ . iti medinī . ye, 26 .. (janāya hitaḥ . yat .) janahitaḥ . iti vyākaraṇam ..

janyā, strī, (jāyate'syām . jan + ṇyat yat vā . mātṛtulyatvādevāsyāstathātvam .) mātṛvayasyā . iti medinī . ye, 26 .. (yathā, raghau . 6 . 30 .
     athāṅgarājādavatārya cakṣuryāhīti janyāmavadat kumārī ..) prītiḥ . iti hemacandraḥ ..

janyuḥ, puṃ, (jāyate iti . jana + yajimani śundhidasijanibhyo yuc . uṇāṃ 3 . 20 . iti yuc .) prāṇī . agniḥ . dhātā . iti medinī . ye, 26 .. (utpattiḥ . janma . yathā, harivaṃśe . 123 . 49 .
     amṛtāyā dbitīyo'yaṃ janyurhi mama sarvathā ..)

japa, hṛduccāre vāci . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) jihvoṣṭhādivyāpārarahitaṃ śabdārthayościntanaṃ hṛduccāraḥ . japati mantraṃ sādhakaḥ . iti durgādāsaḥ ..

japaḥ, puṃ, (japyate iti . japa + vyadhajaporanupasarge . 3 . 3 . 61 . iti bhāve ap .) vidhānena mantroccāraṇam . tadbidhiryathā --
     noccairjapañca saṃkuryāt rahaḥ kuryādatandritaḥ .
     samāhitamanāstūṣṇīṃ manasā vāpi cintayet ..
     vidhiyajñāt japayajño viśiṣṭo daśabhirguṇaiḥ .
     upāṃśuḥ syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ .
     vinā darbhaistu yat snānaṃ yacca dānaṃ vinodakam .
     asaṃkhyeyantu yadjapyaṃ sarvaṃ tadaphalaṃ smṛtam ..
     muktāphalairvidrumeṇa rudrākṣaiḥ sphaṭikena vā .
     gaṇanā sarvathā kāryā samyagaṅguliparvabhiḥ ..
     hiraṇyaratnamaṇibhirjapyaṃ śataguṇaṃ bhavet .
     sahasraguṇamindrākṣaiḥ padmākṣairayutaṃ bhavet ..
     niyutaṃ vāpi rudrākṣairbhadrākṣaistu na saṃśayaḥ .
     puttrajīvakajapyasya parisaṃkhyā na vidyate ..
     daśabhirjanmajanitaṃ śatena ca purā kṛtam .
     triyugaṃ tu sahasreṇa gāyattryā hanti duṣkṛtam ..
     darbhahastastathāsīno darbheṣūdakapāṇinā .
     prāṅmukho vartayet mālāṃ sahasraṃ śatameva vā ..
ityādye vahnipurāṇe nityāhnikasnānavidhināmādhyāyaḥ .. tasyānuṣṭhānaṃ yathā --
     manaḥ saṃhṛtya viṣayānmantrārthagatamānasaḥ .
     na drutaṃ na vilambañca japenmauktikapaṅktivat ..
     japaḥ syādakṣarāvṛttirmānasopāṃśuvācikaiḥ .
     dhiyā yadakṣaraśreṇīṃ varṇasvarapadātmikām ..
     uccaredarthamuddiśya mānasaḥ sa japaḥ smṛtaḥ .
     jihvoṣṭhau cālayet kiñciddevatāgatamānasaḥ ..
     kiñcicchravaṇayogyaḥ syādupāṃśuḥ sa japaḥ smṛtaḥ .
     mantramuccārayedbācā vācikaḥ sa japaḥ smṛtaḥ ..
     uccairjapādviśiṣṭaḥ syādupāṃśurdaśabhirguṇaiḥ .
     jihvājapaḥ śataguṇaḥ sāhasro mānasaḥ smṛtaḥ .
     jihvājapaḥ sa vijñeyaḥ kevalaṃ jihvayā budhaiḥ ..
tatra varjyaṃ yathā --
     vinmūtrotsargaśaṅkādiyuktaḥ karma karoti ca .
     japārcanādikaṃ sarvamapavitraṃ bhavet priye ! ..
     malināmbarakeśādimukhadaurgandhyasaṃyutaḥ .
     yo japettaṃ dahatyāśu devatā guptisaṃsthitā ..
     ālasyaṃ jṛmbhaṇaṃ nidrāṃ kṣutaṃ niṣṭhīvanaṃ bhayam .
     nīcāṅgasparśanaṃ kopaṃ japakāle vivarjayet ..
atha karamālājapaniyamo yathā --
     tarjanā madhyamānāmā kaniṣṭhā ceti tāḥkramāt .
     tisro'ṅgulyastriparvāṇo madhyamā caikaparvikā ..
     parvadbayaṃ madhyamāyā merutvenopakalpayet .
     anāmāmadhyamārabhya kaniṣṭhādita eva ca ..
     tarjanīmūlaparyantaṃ daśaparvasu saṃjapet .
     anāmāmūlamārabhya kaniṣṭhādita eva ca .
     tarjanīmadhyaparyantamaṣṭaparvasu saṃjapet ..
etadbacanantu aṣṭottaraśatādiviṣayam . śaktiviṣaye punaḥ .
     anāmikātrayaṃ parva kaniṣṭhāditriparvikā .
     madhyamāyāśca tritayaṃ tarjanīmūlaparvaṇi ..
     tarjanyagre tathā madhye yo japet sa tu pāpakṛt .
     anāmāmūlamārabhya prādakṣiṇyakrameṇa ca ..
     madhyādimūlaparyantamaṣṭaparvasu saṃjapet ..
śrīvidyāviṣaye punaḥ .
     anāmāmadhyamāyāśca mūlāgrañca dvayaṃ dvayam .
     kaniṣṭhāyāśca tarjanyāstrayaṃ parva sureśvari ! ..
     anāmāmadhyamāyāśca meruḥ syāt dbitayaṃ śubham .
     pradakṣiṇakramāddevi ! japettripurasundarīm ..
     kaniṣṭhāmūlamārabhya prādakṣiṇyakrameṇa ca .
     tarjanīmūlaparyantamaṣṭaparvasu saṃjapet ..
idamapi aṣṭottaraśatādiviṣayam .. * ..
     aṅgulīrna viyuñjīta kiñcidākuñcite tale .
     aṅgulīnāṃ viyogācca chidre ca sravate japaḥ ..
     aṅgulyagre ca yajjaptaṃ yajjaptaṃ merulaṅghane .
     parvasandhiṣu yajjaptaṃ tat sarvaṃ niṣphalaṃ bhavet ..
     gaṇanāvidhimullaṅghya yo japettajjapaṃ yataḥ .
     gṛhṇanti rākṣasāstena gaṇayet sarvathā budhaḥ ..
     hṛdaye hastamāropya tiryak kṛtvā karāṅgulīḥ .
     ācchādya vāsasā hastau dakṣiṇena sadā japet ..
japasaṃkhyāyāṃ niṣiddhadravyaṃ yathā --
     nākṣatairhastaparvairvā na dhānyairna ca puṣpakaiḥ .
     na candanairmṛttikayā japasaṃkhyāñca kārayet .. * ..
tatra vihitadravyaṃ yathā --
     lākṣākuṣīdasindūraṃ gomayañca karīṣakam .
     ebhirnirmāya vaṭikāṃ japasaṃkhyāntu kārayet ..
atha varṇamālājapaniyamo yathā --
     sabinduṃ varṇamuccārya paścānmantraṃ japedbudhaḥ .
     akārādikṣakārāntaṃ binduyuktaṃ vibhāvya ca ..
     varṇamālā samākhyātā anulomavilomataḥ .
     pañcāśallipibhirmālā vihitā sarvakarmasu ..
     akārādikṣakārāntā varṇamālā prakīrtitā ..
     kṣārṇaṃ merumukhaṃ tatra kalpayenmunisattama ! .
     anayā sarvamantrāṇāṃ japaḥ sarvasamṛddhidaḥ .. * ..
tasya phalaṃ yathā --
     japaniṣṭho dvijaśreṣṭho'khilayajñaphalaṃ labhet .
     sarveṣāmeva yajñānāṃ jāyate'sau mahāphalaḥ ..
     japena devatā nityaṃ stūyamānā prasīdati .
     prasannā vipulān kāmān dadyānmuktiñca śāśvatīm ..
     yakṣarakṣaḥpiśācāśca grahāḥ sarpāśca bhīṣaṇāḥ .
     jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ ..
     yāvantaḥ karmayajñāḥ syuḥ pradiṣṭāni tapāṃsi ca .
     sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm ..
     māhātmyaṃ vācikasyaitat japayajñasya kīrtitam .
     tasmācchataguṇopāṃśuḥ sāhasro mānasaḥ smṛtaḥ ..
iti tantrasāraḥ ..

japanaṃ, klī, (japa hṛduccāre + bhāve lyuṭ .) japaḥ . ityamaraṭīkā .. (yathā, mahābhārate . 12 . 196 . 7 .
     saṃnyāsa eva vedānte vartante japanaṃ prati ..)

japaparāyaṇaḥ, tri, (japa eva paramayanaṃ āśrayo yasya .) japāsaktaḥ . japanaśīlaḥ . yathā --
     śivarātrivrataṃ deva ! pūjājapaparāyaṇaḥ .
     karomi vidhivaddattaṃ gṛhāṇārghyaṃ maheśvara ! ..
iti tithyāditattvam ..

japā, strī, (japanti tāntrikā anayeti . japa + ap tataṣṭāp .) javāpuṣpavṛkṣaḥ . iti hemacandraḥ . 4 . 213 .. tasya paryāyaguṇāḥ .
     oḍrapuṣpaṃ japā cātha trisandhyā sāruṇā sitā .
     japā saṃgrāhiṇī keśyā trisandhyā kaphavātajit ..
iti bhāvaprakāśaḥ .. (viśeṣaścāsyā javāśabde jñātavyaḥ ..)

jabha, jabhane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) jabhanaṃ maithunam . jabhati yuvā . iti durgādāsaḥ ..

jabha, i jabhane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) jabhanaṃ maithunam . i, jambhyate . iti durgādāsaḥ ..

jabha, i ka naśi . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) naśīti antarbhūtañyarthatvānnaṣṭīkaraṇe . i ka, jambhayati pāpaṃ gaṅgā . iti durgādāsaḥ ..

jabha, i ṅa jṛmbhe . gātraśaithilya iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) i, jambhyate . ṅa, jambhate . pratyūṣakāle bhujagāṅganānāṃ mukheṣu kāmaḥ pratijṛmbhatīva . iti gaṇakṛtānityatvāt . iti durgādāsaḥ ..

jabha, ṅa jṛmbhe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) jṛmbho gātraśaithilyamiti govindabhaṭṭaḥ . ṅa, jambhate lokaḥ . nuṇ jabho'cītyasyaiva nuṇ ātmanepadaprakaraṇe sūtravidhānasāmarthyāt . iti durgādāsaḥ ..

jama, u bhakṣe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . udittvāt ktrāveṭ .) u, jamitvā jāntvā . iti durgādāsaḥ ..

jam, vya, patnī . iti jampatīśabdaṭīkāyāṃ bharatadhṛtanāmaprapañcaḥ ..

jamajau, tri, (yamau ekatra sahacarau santau jāyete iti . jana + ḍa . pṛṣodarāditvāt yasya jaḥ .) yamajau . iti dbirūpakoṣaḥ ..

jamadagniḥ, puṃ, (jaman hutabhakṣaṇaśīlaḥ prajvalita ityarthaḥ . tathāvidho'gniriva . yadvā, yamadagniḥ . pṛṣodarāditvāt yasya jaḥ .) yamadagnimuniḥ . iti dbirūpakoṣaḥ .. sa tu bhṛguvaṃśodbhava ṛcīkamuniputtraḥ paraśurāmapitā ca . iti śrībhāgavatam .. (asya janmavivaraṇādikaṃ mahābhārate vanaparvaṇi . 115116 adhyāyayordraṣṭavyam .. asau ca sāvarṇike manvantare ṛṣiviśeṣaḥ . yathā, mārkaṇḍeye . 79 . 9-10 .
     atriścaiva vaśiṣṭhaśca kāśyapaśca mahānṛṣiḥ .
     gautamaśca bharadvājo viśvāmitro'tha kauśikaḥ ..
     tathaiva puttro bhagavānṛcīkasya mahātmanaḥ .
     jamadagnistu saptaite munayo'tra tathāntare ..
)

jamanaṃ, klī, (jama bhakṣe + bhāve lyuṭ .) jemanam . bhojanam . ityamaraṭīkāyāṃ bharataḥ ..

jampatī, puṃ, (jāyā ca patiśca . rājadantādigaṇe pāṭhāt jāyāśabdasya jambhāvo nipātyate .) jāyāpatī . ityamaraḥ . 2 . 6 . 38 .. dbivacanānto'yaṃ śabdaḥ ..

jambālaḥ, puṃ, (jamu adane + bāhulakādvālan . yadvā, jamba + bhāve ghañ . jambaṃ ālātīti . lā + kaḥ .) paṅkaḥ . ityamaraḥ . 1 . 10 . 9 .. (yathā, śrīkaṇṭhacarite . 2 . 10 .
     avadyajambālagaveṣaṇāya kṛtodyamānāṃ khalasairibhāṇām .
     kavīndravāṅnirjaranirjhariṇyāṃ saṃjāyate vyarthamanorathatvam ..
) śaivālaḥ . iti medinī . le, 91 .. ketakavṛkṣaḥ . iti śabdaratnāvalī ..

jambālinī, strī, (jambālaḥ śaivālo'styasyā iti . jambāla + iniḥ .) nadī . iti hemacandraḥ . 4 . 146 ..

jambiraḥ, puṃ, (jambīra + nipātanāt hrasvaḥ .) jambīraḥ . iti śabdaratnāvalī ..

jambīraḥ, puṃ, (jamyate bhakṣyate iti . jamu bhakṣe + gambhīrādayaśca . iti nipātanāt īran pratyayena sādhuḥ .) phalavṛkṣaviśeṣaḥ . jāmīra iti levu iti ca bhāṣā . tatparyāyaḥ . dantaśaṭhaḥ 2 jambhaḥ 3 jaṃmbhīraḥ 4 jambhalaḥ 5 . ityamaraḥ . 2 . 4 . 24 .. jambhī 6 rocanakaḥ 7 śodhī 8 jāḍyāriḥ 9 dantaharṣaṇaḥ 10 gambhīraḥ 11 jambiraḥ 12 dantakarṣaṇaḥ 13 . iti śabdaratnāvalī .. revataḥ 14 vaktraśodhī 15 dantaharṣakaḥ 16 . iti jaṭādharaḥ .. tasya guṇāḥ .
     jambīramuṣṇaṃ gurvamlaṃ vātaśleṣmavibandhanut .
     śūlaṃ kāsakaphakleśaccharditṛṣṇāmadoṣajit ..
     āsyavairasyahṛtpīḍāvahnimāndyakṛmīn haret .
     svalpajambīrikā tadvat tṛṣṇācchardinivāriṇī ..
iti bhāvaprakāśaḥ .. tasya phalasya guṇāḥ . amlamadhurarasatvam . vātanāśitvam . pathyatvam . pācanatvam . rocanatvam . pittabalāgnivṛddhikāritvañca . iti rājanirghaṇṭaḥ .. atyamlatvam . gurutvam . sugandhilam . durjaratvam . vahnikaphavātavibandhanāśitvañca . iti rājavallabhaḥ .. pakvasya tasya guṇāḥ . madhuratvam . kaphārtipittāsradoṣanāśitvam . varṇavīryarucipuṣṭitṛptikāritvañca . maruvakaḥ . arjakaḥ . sitārjakaḥ . iti rājanirghaṇṭaḥ .. (kṣudrapattratulasī . yathā, vaidyakaratnamālāyām .
     kharaparṇastu jambīraḥ prasthapuṣpaḥ phaṇijjhakaḥ ..)

jambuḥ, strī, (amyate iti . jamu bhakṣaṇe + andūdṛnphūjambriti . uṇāṃ . 1 . 95 . iti kū pratyayena nipātanāt sādhuḥ . bāhulakāt hnasvaḥ .) jambūḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā --
     jamburgrāhī madhurakaphahā rocano vātahārī . iti hārīte prathamasthāne daśame'dhyāye ..)

jambu, klī, strī, jambūphalam . tatparyāyaḥ . jambūḥ 2 jāmbavam 3 . ityamaraḥ . 2 . 4 . 19 ..

jambukaḥ, puṃ, (jamatīti . jamu bhakṣaṇe + mṛgayvā dayaśca . uṇāṃ 1 . 38 . iti kupratyayena nipātanāt sādhuḥ . tataḥ svārthe kan .) śṛgālaḥ . (yathā, mahābhārate . 1 . 141 . 46 .
     evaṃ teṣu prayāteṣu jambuko hṛṣṭamānasaḥ .
     khādati sma tadā māṃsamekaḥ sanmantraniścayāt ..
) varuṇaḥ . (jambu iva kāyatīti . kai + kaḥ .) vṛkṣaviśeṣaḥ . golāpajāma iti bhāṣā .. nīce tri . iti śabdaratnāvalī .. śyoṇākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (suvarṇaketakī . yathā --
     ketakaḥ sūcikāpuṣpo jambukaḥ krakacacchadaḥ .
     suvarṇaketarkā tvanyā laghupuṣpā sugandhinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame māge ..)

jambudvīpaḥ, puṃ, (jambuvṛkṣayukto dvīpaḥ .) pṛthivyāḥ saptadbīpāntargatadbīpaviśeṣaḥ . ayaṃ dbīpaḥ padmakoṣamadhyavartikoṣa iva lakṣayojanavistīrṇaḥ padmapatra iva samavartulaḥ lakṣayojanavistatalavaṇasasudreṇa veṣṭitaḥ . yasmin pratyekanavasahasrayojanāyāmāni nava varṣāṇi teṣāṃ varṣāṇāmaṣṭau sīmaparvatāḥ santi . * . eṣāṃ varṣāṇāṃ madhya ilāvṛtavarṣaṃ madhyavarti yasya madhyadeśe sumeruparvataḥ lakṣayojanotsedhaḥ . ilāvṛtavarṣasyottare nīlaparvataḥ dvisahasrayojanavistīrṇaḥ ayutayojanotsedhaḥ pūrbapaścibhayoḥ kṣārasamudrāvadhi dīrghaḥ . * . taduttare ramyakavarṣaṃ taduttare śvetapavvataḥ dbisahasrayojanavistīrṇaḥ ayutayojanotsedhaḥ pūrbapaścimayoḥ kṣārasamudrāvadhi dīrghaḥ dairghye nīlaparvatāt kiñcidadhikadaśāṃśena nyūnaḥ . * . taduttare hiraṇmayavarṣaṃ taduttare śṛṅgavān parvata tasya vistārādayaḥ śvetaparvatavat dairghye śvetaparvatāt kiñcidadhikadaśāṃśena nyūnaḥ . * . taduttare kuruvarṣaṃ taduttare lavaṇasamudraḥ . ilāvṛtavarṣasya dakṣiṇe niṣadhaparvataḥ dbisahasrayojanavistīrṇaḥ ayutayojanotsedhaḥ pūrbapaścimayoḥ kṣārasasudrāvadhi dīrghaḥ . * . taddakṣiṇe harivarṣaṃ taddakṣiṇe hemakūṭaparvataḥ asya vistārādayo niṣadhavat dairghye niṣadhāt kiñcidadhikadaśāṃśena nyūnaḥ . taddakṣiṇe himālayaparvataḥ asya vistārādayaḥ pūrbavat dairghye hemakūṭaparvatāt kiñcidadhikadaśāṃśena nyūnaḥ . * . taddakṣiṇe bhāratavarṣaṃ taddakṣiṇe kṣārasamudraḥ . ilāvṛtasya paścime mālyavān parvataḥ dvisahasrayojanavistīrṇaḥ ayutayojanotsedhaḥ uttaradakṣiṇayornīlaniṣadhaparvatāvadhi dīghaḥ . * . tatpaścime ketumālavarṣaṃ tatpaścime lavaṇasamudraḥ . ilāvṛtasya pūrbe gandhamādanaparvataḥ asya vistārādayo mālyavadbat . tatpūrbe bhadrāśvavarṣaṃ tatpūrbe lavaṇasamudraḥ . * . meroḥ pūrbādicaturdikṣu mandaramerumandarasupārśvakumudanāmānaḥ parvatāstiṣṭhanti . teṣu cūtajambūkadambanyagrodhāścatvāro vṛkṣāḥ santi . te sarve dairghye ekādaśaśatayojanaparimitāḥ vistāre śatayojanaparimitāḥ . teṣāṃ śākhāvistāraḥ ekādaśaśatayojanaparyantam . teṣu parvateṣu hnadāścatvāraḥ payomadhvikṣurasamṛṣṭajalāḥ . evaṃ nandanacaitrarathavaibhrājakasarvatobhadrasaṃjñakāvi catvāri devodyānāni ca santi . * . mandaroparisthitaikādaśaśatayojanoccacūtamastakāt parvataśṛṅgavat sthūlāni phalānyanṛtakalpāni patanti . teṣāṃ viśīryamāṇānāmatimadhurasugandhibahulāruṇarasodenāruṇodā nāma nadī mandaragiriśikharānnipatantī pūrbeṇelāvṛtamupaplāvathati . * . evaṃ jambūphalānāmatyuccanipātaviśīrṇānāmanasthiprāyāṇāmibhakāyanibhānāṃ rasena jambūrnāma nadī merumandaraśikharādavanitale nipatantī dakṣiṇenelāvṛtaṃ vahati . tasyā ubhayostīrayormṛttikā jambūrasenānuvidhyamānā vāyvarkasaṃyogavipākena sadāmaralokābharaṇaṃ jāmbūnadaṃ nāma svarṇaṃ bhavati . * . supārśvaparvatastho yo kadambavṛkṣastasya pañcakoṭarebhyo viniḥsṛtāḥ pañcavyāmasthūlāḥ pañca madhudhārāḥ supārśvaśikharāt patantyaḥ paścimenelāvṛtamanumodayanti . * . kumudaparvatoparisthito yo vaṭavṛkṣastasya skandhebhyo nirgatāḥ payodadhidhṛtamadhuguḍānnādyambaraśayyāsanābharaṇādiyuktāḥ kāmadughā nadāḥ kumudāgrāt prapatanta uttareṇelāvṛtamupabhojayanti . * . tān nadān sevamānānāṃ prajānāṃ valīpalitaklamasvedadaurgandhyajarāmayamṛtyuśītoṣṇavaivarṇyopasargādayastāpaviśeṣā na kadācit bhavanti yāvajjīvaṃ niratiśayasukhameva . kuraṅgakurarakusumbhavaikaṅkatrikūṭaśikharaśiśirapataṅgarucakaniṣedhaśitivāsakapilaśaṅkhavaidūryajārudhihaṃsaṛṣabhanāgakālañjaranīradādayaḥ parvatā merormūladeśe parita upakaḷptāḥ . meroḥ pūrbadiśi uttarasyāmaṣṭādaśayojanadīrghau jaṭharadevakūṭaparvatau tiṣṭhataḥ . tau dvisahasrayojanavistārau evaṃ dbisahasrayojanoccau . meroḥ paścimāyāndiśi pavanapāripātrau parvatau uttarasyāṃ aṣṭādaśayojanadīrghau dbisahasrayojanavistārau dbisahasrayojanoccau . evaṃ dakṣiṇasyāndiṇi kailāsakaravīraparvatau pūrbasyāmaṣṭādaśayojanadīrghau dvisahasrayojanavistārau dvisahasrayojanoccau . evamuttarasyāṃ triśṛṅgamakaraparvatau pūrbasyāmaṣṭādaśayojanadīrghau dbisahasrayājanavistārau dvisahasrayojanoccau . evaṃ varṣe varṣe nadāḥ nadyaśca bahavaḥ santi .. * .. tatrāpi bhāratameva varṣaṃ karmakṣetraṃ anyānyaṣṭāni varṣāṇi sargiṇāṃ puṇyaśeṣopabhogasthānāni bhūsvarganāmākhyātāni . eṣu varṣeṣu puruṣāṇāṃ āyurayutavarṣāṇi te devakalpā ayutahastibalaviśiṣṭāḥ vajravaddṛḍhaśarīrāḥ sarvadā modayuktāḥ santi . yeṣu devapatayaḥ sagaṇāḥ sastrīkāḥ nānāsthāneṣu svairaṃ viharanti . navasu varṣeṣu bhagavānnārāyaṇastattatpuruṣāṇāmanugrahāya svamūrtibhedenādyāpi sannihito bhavati .. * .. ilāvṛte tu varṣe bhagavān śiva eka eva puruṣaḥ bhavānī pradhānārbudasahasraiḥ strīgaṇaiḥ parivṛtaḥ nārāyaṇasya saṅkarṣaṇasaṃjñāṃ mūrtiṃ dhyānena sannidhāpya stuvannāste .. * .. bhadrāśve varṣe tadbarṣapatirbhadraśravā nāma dharmasutaḥ tatkulapatayaḥ puruṣā bhagavato hayaśīrṣābhidhānāṃ mūrtiṃ paramasamādhinā sannidhāpya stuvanti .. * .. harivarṣe bhagavānnaraharirūpeṇāste tatra prahrādo daityadānavakulatīrthasvarūpaḥ tadvarṣapuruṣaiḥ sahānanyabhaktiyogenopāste .. * .. ketumāle bhagavān kāmadevasvarūpeṇa lakṣmyāḥ priyacikīrṣayā āste tadbhagavato māyāmayaṃ rūpaṃ paramasamādhiyogena ramā devī saṃvatsarasya rātriṣu prajāpaterdu hitṛbhirupetā ahaḥsu tadbhartṛbhirupetā upāste .. * .. hiraṇmaye varṣe bhagavān kūrmatanuṃ bibhrāṇo nivasati tadbhagavanmūrtiṃ pitṛgaṇādhipatiraryamā tadbarṣapuruṣaiḥ saha upāste .. * .. uttarakuruvarṣe bhagavān varāharūpī āste taṃ bhūmistadvarṣapuruṣaiḥ sahāskhalitabhaktiyogenopāste .. * .. kimpuruṣe varṣe bhagavān dāśarathī rāmarūpeṇāste taṃ taccaraṇasannikarṣābhirataḥ paramabhāgavato hanumān aviratabhaktistadvarṣapuruṣairupāste .. * .. bhārate varṣe bhagavānnaranārāyaṇākhya ātmajñānināmanugrahāyānukampayā avyaktagatistapaścarati . tanmūrtiṃ nāradaḥ varṇāśramayuktābhirbhāratavarṣīyaprajābhiḥ saha bhagavadanubhāvopavarṇanaṃ pañcarātraṃ sāvarṇairupadekṣyamāṇaḥ paramabhaktibhāvena sevate . * . bhārate'pyasmin vaṣe saricchailā bahavaḥ santi . yathā, malayaḥ bhaṅgalaprasthaḥ mainākaḥ trikūṭaḥ ṛṣabhaḥ kūṭakaḥ kollaḥ sahyaḥ devagiriḥ ṛṣyamūkaḥ śrīśailaḥ mahendraḥ vāridhāraḥ vindhyaḥ śuktimān ṛkṣagiriḥ pāripātraḥ droṇaḥ citrakūṭaḥ govardhanaḥ raivatakaḥ kakubhaḥ nīlaḥ kokaḥ gomukhaḥ indrakīlaḥ kāmagiririti cānye ca śatasahasraśaḥ śailāḥ . * . teṣāṃ nitambaprabhavā nadyo hyasaṃkhyātāḥ . yathā, candravaṃśā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇvā payasvatī śarkarāvartā tuṅgabhadrā kṛṣṇaveṇvā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī reṣā surasā narmadā carmaṇvatī mahānadī vedasmṛtiḥ ṛṣikulyā trisāmā gaṇḍakī vāgmatī kauśikī mandākinī yamunā sarasvatī dṛśadbatī gomatī sarayūḥ odhavatā suṣomā śatadruḥ candrabhāgā marudvṛdhā vitastā asiknī viśvā iti mahānadyaḥ . andhaḥ śoṇaśca nadau . * . asmin varṣe labdhajanmabhiḥ puruṣaiḥ śuklalāhitakṛṣṇavarṇena svārandhena karmaṇā divyamānuṣanārakagatayo bhavanti .. * .. jambudbīpasya aṣṭau upadvīpāḥ santi sagarātmajairaśvānneṣaṇe imāṃ mahīṃ parito nikhanadbhirupakalpitāḥ . tadyathā, svarṇaprasthaḥ candraśaktaḥ āvartanaḥ ramaṇakaḥ mandahariṇaḥ pāñcajanyaḥ siṃhalaḥ laṅkā iti . iti śrībhāgavate . 5 . 16 adhyāye . tathā ca mārkaṇḍeye 54 adhyāye mātsye 112 adhyāye ca draṣṭavyam .. * .. lyotiḥśāstramate lavaṇasamudrasyottare jambudvīpaḥ . sa tu bhūmyardhabhāgaḥ . tasya dakṣiṇe dbitīyārdhabhāge dvīpaṣaṭkasya saptasamudrasya ca niveśaḥ . iti siddhāntaśiromaṇiḥ ..

jambulaḥ, puṃ, (jambuṃ jambu phalaṃ lātīti . lā + kaḥ .) jambūvṛkṣaḥ . ketakavṛkṣaḥ . iti viśvaḥ .. (yathā, muśrute . 1 . 16 .
     avamanthaḥ sakaṇḍūko granthiko jambulastathā ..)

jambuvanajaṃ, klī, (jambuvanamiva jāyate iti . jan + ḍaḥ .) śvetajavāpuṣpam . yathā --
     pāribhadraṃ pāṭalā ca vakulaṃ giriśālinī .
     tilakaṃ jambuvanajaṃ pītakaṃ tagarantvapi ..
     etāni hi praśastāni kusumānyacyutārcane ..
iti vāmanapurāṇam ..

jambūḥ, strī, (jamyate bhakṣyate iti . jamu adane + andūdṛnphūjambviti . uṇāṃ 1 . 95 . iti kūḥ .) nāgadamanī . iti rājanirghaṇṭaḥ .. vṛkṣaviśeṣaḥ . jāma iti bhāṣā . tatparyāyaḥ . surabhipatrā 2 nīlaphalā 3 śyāmalā 4 mahāskandhā 5 rājārhā 6 rājaphalā 7 śukapriyā 8 modamodinī 9 . tatphalaguṇāḥ . kapāyatvam . madhuratvam . śramapittadāhakaṇṭhārtiśoṣakṛmidoṣaśvāsātisārakaphakāsavināśitvam . viṣṭambhitvam . rocanatvam . pācanatvañca . iti rājanirghaṇṭaḥ .. gurutvam . svādutvam . śītalatvam . agnisaṃdūṣaṇatvam . rūkṣatvam . vātakāritram . iti rājavallabhaṃ .. sā bṛhatkṣudramedena dvividhā . tatra bṛhatyāḥ paryāyaḥ . mahājambūḥ 1 mahāpatrā 2 rājajambūḥ 3 bṛhatphalā 4 . iti ratnamālā .. phalendraḥ 5 nandaḥ 6 mahāphalā 7 surabhipatrā 8 . etatphalaguṇāḥ . viṣṭambhitvam . gurutvam . rocanatvam . iti bhāvaprakāśaḥ .. kṣudrāyāḥ paryāyaḥ . sūkṣmakṛṣṇaphalā 1 dīrghapatrā 2 madhyamā 3 . vanajambūparyāyaḥ . bhūmijambūḥ 1 kākajambūḥ 2 nādeyī 3 śītapallavā 4 . iti ratnamālā .. sūkṣmapatrā 5 jalajambukā 6 . tatphalaguṇāḥ . grāhitvam . rūkṣatvam . kaphapittāsradāhanāśitvañca . iti bhāvaprakāśaḥ .. tatphalasya paryāyaḥ . jambu 2 jāmbavam 3 . ityamaraḥ . . 2 . 4 . 19 .. (svanāmakhyātā nadī . yathā, mātsye . 120 . 67 .
     meroḥ pārśvāt prabhavati hradaścandraprabho mahān .
     jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam ..
)

jambūkaḥ, puṃ, strī, (jambukaḥ pṛṣodarāditvāt dīrghaḥ .) śṛgālaḥ . iti śabdaratnāvalī .. jambukaśabdārtho'pyatra ..

jambūkā, strī, (jambūriva kāyatīti . kai + kaḥ . ajāditvāt ṭāp .) kākalīdrākṣā . iti rājanirghaṇṭaḥ ..

jambūlaḥ, puṃ, (jambūṃ jambūphalaṃ lātīti . lā + kaḥ .) jambūvṛkṣaḥ . ketakavṛkṣaḥ . iti medinī . le, 94 .. (yathā, harivaṃśe . 96 . 16 .
     jambū jambūlavṛkṣāḍhyaṃ kandakandalabhūṣitam .. varapakṣīyastrīṇāṃ parihāsavacanam . iti nīlakaṇṭhaḥ ..)

jambūlamālikā, strī, (jambū lasya varapakṣīyaramaṇīparihāsavacanasya mālikā paramparā .) kanyāvarayormukhacandrikā . ityudvāhatattvam .. (yathā, harivaṃśe . 183 . 22 .
     āśīrbhirvardhayitvā ca devarṣiḥ kṛṣṇamabravīt .
     aniruddhasya vīryākhyo vivāhaḥ kriyatāṃ vibho ! .
     jambū lamālikāṃ draṣṭuṃ śraddhā hi mama jāyate ..
) jambūlaṃ varapakṣīyastrīṇāṃ parihāsavacanaṃ teṣāṃ mālikā śreṇī . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..

jambhaḥ, puṃ, (jambhate jṛmbhate iti . jabhi gātravināme + pacādyac . radhijabhoraci . 7 . 1 61 . iti num .) daityabhedaḥ . (indra enaṃ nihatavān .. aparo daityaviśeṣaḥ . viṣṇurenaṃ jaghāna . yathā, mahābhārate . 3 . 102 . 24 -- 25 .
     asuraśca maheṣvāso jambha ityabhiviśrutaḥ .
     yajñakṣobhakaraḥ krūrastvayaiva vinipātitaḥ ..
     evamādīni karmāṇi yerṣāṃ saṃkhyā na vidyate .
     asmākaṃ bhayabhītānāṃ tvaṃ gatirmadhusūdana ! ..
prahlādaputtrāṇāmekatamaḥ . yathā, harivaṃśe . 218 . 35 .
     prahlādasya trayaḥ puttrā vikrāntāśca mahābalāḥ .
     virocanaśca jambhaśca kujambhaśceti viśrutāḥ ..
rākṣasaviśeṣaḥ . sa tu rāvaṇasyānucaraḥ . yathā, mahābhārate . 3 . 284 . rāmarāvaṇayuddhe . 2 .
     parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ .. jambhyate bhakṣyate'neneti . jambha + karaṇe ghañ .) dantaḥ . yathā, ṛgvede . 8 . 91 . 2 . imaṃ jambhasutaṃ piba . jambhasutaṃ dantairabhiṣutam . iti tadbhāṣyam .. * .. jambhyate bhakṣyate 'sau iti karmaṇi ghañ .) jambīraḥ . (yathā --
     syājjambīrodantaśaṭo jambhajambhīrajambhalāḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. * .. jambha + bhāve ghañ .) bhakṣaṇam . iti medinī . bhe, 4 .. (yathā, mahābhārate . 5 . 64 . 20 .
     iti te kathayanti sma brāhmaṇā jambhasādhakāḥ ..) aṃśaḥ . hanuḥ . tūṇaḥ . iti hemacandraḥ ..

jambhakaḥ, puṃ, (jambha eva . svārthe kan .) jambīraḥ . iti śabdacandrikā .. (svanāmakhyāto nṛpaviśeṣaḥ . yathā, mahābhārate . 2 . 31 . 7 .
     tataścarmaṇvatīkūle jambhakasyātmajaṃ nṛpam .
     dadarśa vāsudevena śeṣitaṃ pūrbavairiṇā .. * ..
) jambhatīti jabhaijabhane + ṇvul . kāmuke, tri ..)

jambhakā, strī, (jambhā eva . svārthe kan .) jṛmbhā . iti rājanirghaṇṭaḥ ..

jambhagaḥ, puṃ, (jambhāya bhakṣaṇāya gacchati bhramatīti . gama + ḍaḥ . atiśayabhakṣaṇaśīlatvāt tathātvam .) rākṣasaviśeṣaḥ . yathā --
     devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ .
     krūrāḥ sarpāḥ suparṇāśca taravo jambhagāḥ khagāḥ ..
     vidyādharā jalādhārāstathaivākāśagāminaḥ .
     nirāhārāśca ye jīvāḥ pāpe'dharme ratāśca ye ..
     teṣāmāpyāyanāyaitaddīyate salilaṃ mayā ..
ityāhnikācāratattvadhṛtapadmapurāṇavacanam ..

jambhadviṭ, [ṣ] puṃ, (jambhaṃ tadākhyayā prasiddhamasuraṃ dbeṣṭīti . dbiṣ + kvip . jambhasya dbiṭ iti vā .) indraḥ . iti hemacandraḥ .. (viṣṇuḥ . iti mahābhāratam ..)

jambhabhedī, [n] puṃ, (jambhaṃ bhettuṃ śīlamasya . bhid + supyajātau ṇinistācchīlye . 3 . 2 . 78 . iti ṇiniḥ .) indraḥ . ityamaraḥ . 1 . 1 . 46 ..

jambharaḥ, puṃ, (jambhaṃ bhakṣaṇaruciṃ rāti dadātīti . jambha + rā + kaḥ .) jambīraḥ . iti śabdacandrikā ..

jambhalaḥ, puṃ, (jambhara . rasya latvam .) jambīraḥ . (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     syājjambīro dantaśaṭho jambhajambhīrajambhalāḥ ..) buddhadevaviśeṣaḥ . iti medinī . le, 93 ..

jambhalā, strī, (jambhaṃ bhakṣaṇaṃ lāti ādadātīti . lā + kaḥ .) rākṣasīviśeṣaḥ . yathā --
     samudrasyottare tīre jambhalā nāma rākṣasī .
     tasyāḥ smaraṇamātreṇa viśalyā garbhiṇī bhavet ..
iti jyotiṣatattve rājamārtaṇḍaḥ ..

jambhā, strī, (jambhyate iti . jabhi jṛmbhāyām + bhāve aḥ tataḥ striyāṃ ṭāp .) jṛmbhā . iti rājanirghaṇṭaḥ ..

[Page 2,515a]
jambhāriḥ, puṃ, (jambhasyāsurasya ariḥ śatruḥ .) indraḥ . yathā, jambhāridambholayaḥ . ityuttaranaiṣadham .. vahiḥ . vajpam . iti viśvaḥ .. (viṣṇuḥ . iti mahābhāratam ..)

jambhī, [n] puṃ, (jambhayati kṣudhāmāndyādikaṃ nāśayatīti . jabhi ka nāśe + ṇiniḥ .) jambīraḥ . iti śabdacandrikā ..

jambhīraḥ, puṃ, (jambhyate agnivṛddhyarthaṃ bhakṣyate iti . jabha + gambhīrādayaśca . iti īran . tato radhijabhoraci . 7 . 1 . 61 . iti num .) jambīraḥ . ityamaraḥ . 2 . 4 . 79 .. maruvakaḥ . iti taṭṭīkāyāṃ bharataḥ ..

jayaḥ, puṃ, (ji jaye + erac . 3 . 3 . 56 . ityac .) śatruparāṅmukhīkaraṇam . jit iti bhāṣā . tatparyāyaḥ . vijayaḥ 2 jayanam 3 . ityamaraḥ . 2 . 8 . 10 .. (yathā, manuḥ . 7 . 44 .
     indriyāṇāṃ jaye yogaṃ samātiṣṭheddivāniśam .
     jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ ..
) agnimanthaḥ . (jayatīti . ji + pacādyac .) jayantaḥ . yudhiṣṭhiraḥ . iti medinī . ye, 25 .. (etannāma tu virāṭagṛhe chadmapravāsasamaye jātam . yathā, mahābhārate . 4 . 5 . 34 .
     jayo jayanto vijayo jayatseno jayadbalaḥ .
     iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhiraḥ ..
) vijayanandanarājaḥ . sa tu ikṣvākuvaṃśodbhavaḥ . iti hemacandraḥ . 3 . 358 .. śrīnārāyaṇapārṣadaḥ . yathā --
     etau dvau pārṣadau mahyaṃ jayo vijaya eva ca .
     kadarthīkṛtya māṃ yadvo bahvakrātāmatikramam ..
iti śrībhāgavate . 3 . 16 . 2 .. (sarvāṇi bhūtāni jayatīti . jīyate saṃsāramanena vā . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 67 .
     nayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ .. nāgaviśeṣaḥ . yathā, mahābhārate . 5 . 103 . 16 .
     virajā dhāraṇaścaiva suvāhurmukharo jayaḥ .. dānavaviśeṣaḥ . yathā, harivaṃśe . 234 . 83 .
     jayo nikumbhaḥ kupathaśca dānavo rarakṣurete daśa dānavādhipam .. daśamamanvantarīya-ṛṣiviśeṣaḥ . yathā, bhāgavate . 8 . 13 . 21 -- 22 .
     daśamo brahmasāvarṇirupaślokasuto manuḥ ..
     haviṣmān sukṛtaḥ satyo jayo mūrtistadā dvijāḥ .. dhruvavaṃśīyasya vatsaranṛpasya puttraviśeṣaḥ . yathā, tatraiva 4 . 13 . 12 .
     suvīthīrvatsarasyeṣṭhā bhāryāsūta ṣaḍātmajān .
     puṣpārṇaṃ tigmaketuñca iṣamūrjaṃ vasuṃ jayam ..
viśvāmitraputtraviṇeṣaḥ . (yathā, tatraiva . 9 . 16 . 36 .
     eṣa vaḥ kuśikā vīro devarātastamanvita .
     anye cāṣṭakahārītajayakratumadādayaḥ ..
ūrvaśīgarbhajātaḥ purūravasaḥ puttraviśeṣaḥ . yathā, tatraiva . 9 . 15 . 1 .
     ailasya corvaśīgarbhāt ṣaḍāsannātmajā nṛpa ! .
     āyuḥ śrutāyuḥ satyāyū rayo'tha vijayo jayaḥ ..
rājarṣiviśeṣaḥ . yathā, mahābhārate . 2 . 8 . 14 .
     tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo'malāḥ .
     yamaṃ vaivasvataṃ tāta ! prahṛṣṭāḥ paryupāsate ..
ityupakramyāha .
     aṅgo viṣṭaśca veṇaśca duṣmantaḥ sṛñjayo jayaḥ .. dhṛtarāṣṭraputtrāṇāmanyatamaḥ . yathā, tatraiva . 1 . 63 . 117 .
     jayaḥ satyavrataścaiva purumitraśca bhārata ! .. sṛñjayasya rājñaḥ puttraḥ . yathā, harivaṃśe . 29 . 2 .
     sṛñjayasya jayaḥ puttro vijayastasya cātmajaḥ .. sañjayasya rājñaḥ puttraḥ . yathā, bhāgavate . 9 . 17 . 16 .
     kuśāt pratiḥ kṣāttravṛddhāt sañjayastat sutojayaḥ .. dauṣmantermanyoḥ puttraviśeṣaḥ . yathā, tatraiva . 9 . 21 . 1 .
     vitathasya sutāt manyorvṛhatkṣattro jayastataḥ .. yuyudhānaputtraḥ . yathā, tatraiva . 9 . 24 . 14 .
     yuyudhānaḥ sātyakirvai jayastasya kuṇistataḥ .. bhāratādiśāstraviśeṣaḥ . yathā, bhaviṣyapurāṇe .
     aṣṭādaśapurāṇāni rāmasya caritaṃ tathā .
     viṣṇudharmādiśāstrāṇi śivadharmāśca bhārata ! ..
     kārṣṇyañca pañcamo vedo yanmahābhārataṃ smṛtam .
     saurāśca dharmā rājendra ! mānavoktā mahīpate ! ..
     jayeti nāma eteṣāṃ pravadanti manīṣiṇaḥ ..
dakṣiṇadbāragṛham . iti śabdārthacintāmaṇiḥ .. vatsaraviśeṣaḥ . tatphalaṃ yathā --
     kṣattriyāśca tathā vaiśyāḥ śūdrāśca naṭanartakāḥ .
     pīḍitāste varārohe ! jaye sarve na saṃśayaḥ ..
)

jayakolāhalaḥ, puṃ, (jayasya kolāhalo yatra .) pāśakabhedaḥ . iti śabdaratnāvalī .. (jayasya kolāhalaḥ .) jayadhvaniśca ..

jayaḍhakkā, strī, (jayaghoṣikā ḍhakkā . vijayakāle eva vādanādasya tathātvam .) vādyaviśeṣaḥ . iti lākaprasiddhā . jayaḍhāka iti bhāṣā ..

jayadattaḥ, puṃ, (jayena vijayena datta iva . jayaśīlatvādevāsya tathātvam .) indraputtraḥ . iti hemacandraḥ . 2 . 89 ..

jayanaṃ, klī, (jīyate'neneti . ji + karaṇe lyuṭ .) turaṅgādisannāhaḥ . (yathā māghe . 17 . 23 .
     sakalpanaṃ dviradagaṇaṃ varūthinasturaṅgiṇo jayanayujaśca vājinaḥ .
     tvarāyujaḥ svayamapi kurvato nṛpāḥ punaḥ punastadadhikṛtānatatvaran .. * ..
bhāve lyuṭ .) jayaḥ . iti medinī . ne, 67 ..

jayanī, strī, (jayana + striyāṃ ṅīp .) indrakanyā . iti śabdaratnāvalī ..

[Page 2,515c]
jayantaḥ, puṃ, (jayatīti . ji + tṝbhūvahivasīti . uṇāṃ 3 . 128 . iti jhac .) indraputtraḥ . tatparyāyaḥ . pākaśāsaniḥ 2 . ityamaraḥ . 1 . 1 . 49 .. aindriḥ 3 . iti medinī . te, 110 . (yathā, raghau . 3 . 23 .
     umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpurandarau .
     tathā nṛpaḥ sā ca sutena māgadhī nanandatustatsadṛśena tatsamau ..
viṣṇuḥ . yadhā, mahābhārave . 13 . 149 . 98 .
     arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī .. atiśayenārīn jayate jayaheturiti vā jayantaḥ . iti tadbhāṣyam ..) śivaḥ . (yathā, mātsye . 5 . 30 .
     sāvitraśca jayantaśca pinākī cāparājitaḥ .
     ete rudrāḥ samākhyātā ekādaśagaṇeśvarāḥ ..
) candraḥ . iti trikāṇḍaśeṣaḥ .. bhīmaḥ . iti medinī . te, 110 .. (etannāma tu chadmanā virāṭagṛhavāsakāle jātam . yathā, mahābhārate . 4 . 5 . 34 .
     jayo jayanto vijayo jayatseno jayadbalaḥ .
     iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhiraḥ ..
marutvatīgarbhajāto dharmaputtraviśeṣaḥ . ayaṃ hi upendra ityākhyayā prasiddhaḥ . yathā, bhāgavate . 6 . 6 . 8 .
     marutvāṃśca jayantaśca marutvatyā babhūvatuḥ .
     jayanto vāsudevāṃśa upendra iti yaṃ viduḥ ..
rājño daśarathasya mantriviśeṣaḥ . yathā, rāmāyaṇe . 1 . 7 . 2 -- 3 .
     aṣṭau babhūvurvīrasya tasyāmātyā yaśasvinaḥ .
     śucayaścānuraktāśca rājakṛtyeṣu nityaśaḥ ..
     dhṛṣṭirjayanto vijayaḥ surāṣṭro rāṣṭravardhanaḥ .
     akopo dharmapālaśca sumantraścāṣṭamo'rthavit ..
parvataviśeṣaḥ . yathā, harivaṃśe . 170 . 14 .
     tataśca parvatāḥ sapta keśavaṃ samupasthitāḥ .
     jayanto vaijayantaśca nīlo rajataparvataḥ .
     mahāmeruḥ sakailāśa indrakṛdaśca nāmataḥ ..
jyotiṣoktayātrikayogaviśeṣaḥ . yathā --
     yatra svoccagataścandro lagnādekādaśe sthitaḥ .
     jayanto nāma yogo'yaṃ śatrupakṣavināśakṛt ..
) ṣoḍaśadhruvakāntargatadhruvaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     āditāle jayantaḥ syāt śṛṅgārarasasaṃyutaḥ .
     rudrasaṃkhyākṣarapada āyurvṛddhikaraḥ paraḥ ..
iti saṅgītadāmodaraḥ ..

jayantikā, strī, (jayantīva kāyatīti . kai + kaḥ . tato hnasvo nipātanāt .) haridrā . iti rājanirghaṇṭaḥ .. (durgāyāḥ sakhīviśeṣaḥ . yathā, rkāśīkhaṇḍe . 47 . 46 .
     yathā jayā ca vijayā yathā caiva jayantikā ..)

jayantī, strī, (jayatīti . ji + tṝbhūvahīti . uṇāṃ 3 . 128 . iti jhac . tato gaurāditvāt ṅīṣ .) gaurī . (yathā, kalikāpurāṇe .
     jayantī maṅgalā kālī bhadrakālī kapālinī .
     durgā śivā kṣamā dhātrī svāhā svadhā namo'stu te ..
) indraputtrī . patākā . iti medinī . te, 109 . vṛttaviśeṣaḥ . tatparyāyaḥ . jayā 2 tarkārī 3 nādeyī 4 vaijayantikā 5 . ityamaraḥ . 2 . 4 . 65 .. balā 6 moṭā 7 haritā 8 vijayā 9 sūkṣmamūlā 10 vikrāntā 11 aparājitā 12 . (yathā, tithitattve .
     kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacu .
     vilvo'śoko jayantī ca vijñeyā navapattrikāḥ ..
) asyāḥ guṇāḥ . madagandhayuktatvam . tiktatvam . kaṭutvam . uṣṇatvam . kṛmibhūtanāśitvam . kaṇṭhaviśodhanatvañca . tatra kṛṣṇā rasāyanī . iti rājanirghaṇṭaḥ .. etacchākasya guṇāḥ . garadoṣanāśitvam . cakṣurhitatvam . madhuratvam . himatvañca . iti rājavallabhaḥ ..
     (śvetajayantī bhūlaṃ piṣṭaṃ pītañca gavyapayasaiva .
     śvitraṃ nihanti niyataṃ ravivāre vaidyanāthājñā ..
iti vaidyakacakrapāṇisaṃgrahe kuṣṭhādhikāre ..) yogaviśeṣaḥ . yathā, tithyāditattve skāndam .
     jayaṃ puṇyañca kurute jayantīmiti tāṃ viduḥ .
     rohiṇīsahitā kṛṣṇā māse ca śrāvaṇe'ṣṭamī ..
     ardharātrādadhaścordhvaṃ kalayāpi yadā bhavet .
     jayantī nāma sā proktā sarvapāpapraṇāśinī ..
(dbādaśīviśeṣaḥ . yathā, brahmavaivarte .
     unmilanī vañjulī ca trispṛśā pakṣavardhinī .
     jayā ca vijayā caiva jayantī pāpanāśinī .
     dvādaśyaṣṭau mahāpuṇyāḥ sarvapāpaharā dbija ! ..
vaṭikauṣadhaviśeṣaḥ . tadyathā --
     viṣaṃ pāṭhāśvamandhā ca vacātālīśapatrakam .
     maricaṃ pippalīnimbamajāmūtreṇa tulyakam .
     vaṭikā pūrbavatkāryā jayantīyogavāhikā ..
iti jayantī vaṭī . iti vaidyakarasendrasārasaṃgrahe jvarādhikāre ..)

jayapatraṃ, klī, (jayasūcakaṃ patram .) aśvamedhīyayajñadhoṭakakapāle baddhā lipiḥ . tadyathā --
     trailokyavijayī rāmo rāvaṇāntakaraḥ prabhuḥ .
     sa dīkṣito vājimedhe tasyāyaṃ prokṣitaḥ paśuḥ ..
     pālito lakṣmaṇenaiva sulakṣaṇavilakṣitaḥ .
     saṃpūjya ca pāretyājyaḥ sarvairiti ca saṃskṛtām ..
iti vāśiṣṭharāmāyaṇam .. * .. vivādaviṣayakajayabodhakalipiḥ . ḍikri iti iṅgarājī bhāṣā . yathā, vyavahāratattve .
     yadvṛttaṃ vyavahārāttu pūrvapakṣottarādikam .
     kriyāvadhāraṇopetaṃ jayapatre'khilaṃ likhet ..
     pūrbottarakriyāyuktaṃ nirṇayāntaṃ yadā nṛpaḥ .
     pradadyāccayine lekhyaṃ nayapatraṃ taducyate ..


jayapālaḥ, puṃ, (jayaṃ pālayatīti . pāli + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) vidhiḥ . viṣṇuḥ . bhūpālaḥ . iti śabdaratnāvalī .. vṛkṣaviśeṣaḥ . jamālgoṭā iti bhāṣā . tatparyāyaḥ . sārakaḥ 2 recakaḥ 3 tintiḍīphalam 4 dantībījam 5 maladrāvi 6 rbājarecanam 7 kumbhībījam 8 kumbhinībījam 9 ghaṇṭāvījam 10 ghaṇṭinībījam 11 nikumbhākhyabījam 12 śodhanībījam 13 cakradantībījam 14 . asya guṇāḥ . kaṭutvam . uṣṇatvam . virecanatvam . dīpana vam . kṛmikaphāmajaṭharāmayanāśitvañca . iti rājanirghaṇṭaḥ ..

jayaputtrakaḥ, puṃ, (jayena vijayena puttra iva kāyatīti . kai + kaḥ . puttratulyaprītipradatvāt tathātvam .) pāśakabhedaḥ . iti śabdaratnāvalī ..

jayamaṅgalaḥ, puṃ, (jaya eva maṅgalaṃ yasya . jayena maṅgalaṃ yasmāditi vā .) rājavāhyahastī . iti śabdaratnāvalī .. dhuvakaviśeṣaḥ . yathā --
     caturviṃśativarṇāṅghriḥ kathito jayamaṅgalaḥ .
     śṛṅgāravīrayoreva tāle cācapuṭe ca saḥ ..
iti saṅgītadāmodaraḥ .. * jvaraghna auṣadhaviśeṣaḥ . yathā --
     hiṅgūlasambhavaṃ sūtaṃ gandhakaṃ ṭaṅkaṇaṃ tathā .
     tāmraṃ vaṅgaṃ mākṣikañca saindhavaṃ maricaṃ tathā ..
     samaṃ sarvaṃ samāhṛtya dbiguṇaṃ svarṇabhasmakam .
     tadardhaṃ kāntalauhañca rūpyabhasmāpi tat samam ..
     tatasamaṃ pāradasamam .
     etat sarvaṃ vicūrṇyātha bhāvayet kanakadravaiḥ .
     śephālīdalajaiścāpi daśamūlarasena ca ..
     kirātatiktakakvāthaistrivāraṃ bhāvayet sudhīḥ .
     bhāvayitvā tu tat kāryā guñjādvayamitā vaṭī ..
     vyanupānaṃ prayoktavyaṃ jīrakaṃ madhusaṃyutam .
     jīrṇajvaraṃ mahāghoraṃ cirakālasamudbhavam ..
     jvaramaṣṭaviyaṃ hanti sādhyāsādhyamathāpi vā .
     pṛthagdoṣāṃśca vividhān samastān viṣamajvarān ..
     medogataṃ māṃsagatamasthimajjagataṃ tathā .
     antargataṃ mahāghoraṃ vahisthañca viśeṣataḥ ..
     nānādeśodbhavañcaiva jvaraṃ śukragataṃ tathā .
     nikhilaṃ jvaranāmānaṃ hanti śrīśivaśāsanāt ..
     jayamaṅgalanāmāyaṃ rasaḥ śrīśivanirmitaḥ .
     balapuṣṭikaraścaiva sarvaroganivarhaṇaḥ ..
iti śrījayamaṅgalo rasaḥ . iti bhaiṣajyaratnāvalī ..

jayavāhinī, strī, (jayasya jayantasya vāhinī yadvā svayavarasabhāyāṃ saṃyāme vā jayaṃ vahatīti . vaha + ṇiniḥ . tato ṅīp .) śacī . indrāṇī . iti hemacandraḥ . 2 . 89 ..

jayā, strī, (jīyate'nayā . ji + erac . iti karaṇe ac tataṣṭāp .) durgā . (yathā, mahābhārate . 6 . 22 . 22 .
     kātyāyani mahābhāge karāli vijaye jaye ! ..) asyā vyutpattiryathā -- jayaḥ kalyāṇavacano hyākāro dātṛvācakaḥ . jayaṃ dadāti sā nityaṃ sā jayā parikīrtitā .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. jayantīvṛkṣaḥ . yathā, vaidyakaratnamālāyām .
     vaijayantī ca tarkārī jayantī vijayā jayā .. tithibiśeṣaḥ . sā tu tṛtīyāṣṭamītrayodaśyaḥ . (yathā, jyotiṣe .
     nandā bhadrā japā riktā pūrṇā pratipadaḥ kramāt .. dvādaśīviśeṣaḥ . yathā, brahmavaivarte .
     jayā ca vijayā caiva jayantī pāpanāśinī .
     dvādaśyo'ṣṭau mahāpuṇyāḥ sarvapāpaharādbija ! ..
) harītakī . dugāsakhī . iti medinī . ye, 24 .. (yathā, kāśīkhaṇḍe . 47 . 46 .
     yathā jayā ca vijayā yathā caiva jayantikā .. devī bhagavatī tu varāhaśaile pīṭhasthāne jayā-mūrtyā virājate . yathā, devībhāgavate . 7 . 30 . 52 .
     varāhaśaile tu jayā kamalā kamalālaye ..) vijayā . (yathā, rasapradīpe ajīrṇacikit sāyām .
     kṣāratrayaṃ sūtagandhau pañcakolamidaṃ śubham .
     sarvaistulyā jayā bhṛṣṭā tadardhā śigrujā jaṭā ..
) śāntāvṛkṣaḥ . nīladūrvā . agnimanthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     agnimantho jayaḥ sa syācchrīparṇī paṇikārikā .
     jayā jayantī tarkārī nādeyī vaijayantikā ..
) patākāviśeṣaḥ . iti yuktikalpataruḥ .. (jvaraghnauṣadhaviśeṣaḥ . yathā --
     viṣaṃ trikaṭu kaṃ mustaṃ haridrā nimbapatrakam .
     viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam .
     caṇakābhā vaṭī kāryā syājjayā yogavāhikā ..
     jayantī vā jayā vātha kṣīraiḥ pittajvarāpahā .
     mudrāmalakayūṣeṇa pathyaṃ deyaṃ ghṛtaṃ vinā ..
     jayantā vā jayā jatha viṣamajvaranudghṛtaiḥ .
     sarvajvaraṃ madhuvyoṣairgavāṃ mūtreṇa śītakam ..
     candanasya kaṣāyeṇa raktapittajvarāpahā .
     jayantī vā jayā vātha mākṣikeṇa ca kāsajit ..
     jayantī vā jayā vātha gomūtraṇa yutāṃ pibet .
     hantyāśu kākarṇa kuṣṭhaṃ sulepena ca taddrutam ..
     dbiniṣkaṃ ketakīmūlaṃ piṣṭvā toyena pācayet .
     jayantī vā jayā vātha mehaṃ hanti surāhvayam ..
     jayantī vā jayā vātha madhunā sarvamehanut .
     jayantī vā jayā vātha guḍaiḥ koṣṇajalaiḥ pibet ..
     tridoṣotthaṃ haredgulmaṃ raso vā nandabhairvaḥ .
     jayantī vā jayā vātha śuṇṭhyā sarvabhagandaram .
     jayantī vā jayā vātha takreṇa grahaṇīpraṇut .
     jayantī vā jayā vātha śṛṅgīdrāvairniśāndhyanut ..
     jayantī vā jayā vātha ghṛṣṭvā stanyena cāñjanam .
     śrāvaṇaṃ sarvadoṣotthaṃ māṃsavṛddhiñca nāśayet ..
iti jayājayantī vaṭī .. iti vaidyakarasandrasārasaṃgrahe jvarādhikāre .. * ..)

jayāvahā, strī, (jayamāvahatīti . ā + vaha + ac .) bhadradantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jayāśrayā, strī, (jayamāśrayatīti . ā + śri + ac .) jaraḍītṛṇam . iti rājanirghaṇṭaḥ ..

[Page 2,517a]
jayāhvā, strī, (jayasya āhvā ākhyā āhvā yasyāḥ .) bhadradantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jayī, [n] tri, (jetuṃ śīlamasya . ji + jidṛkṣiviśrīti . 3 . 2 . 157 . iti iniḥ .) jayayuktaḥ . pijayī . yathā --
     jagati jayino yasya viśikhāḥ . iti mahimnaḥ stotram .. (yathā, ca raghau . 4 . 34 .
     paurastyānevamākrāmaṃstāṃstān janapadān jayī .
     prāpa tālīvanaśyāmamupakaṇṭhaṃ mahodadheḥ ..
)

jayyaḥ, tri, jetuṃ śakyaḥ . (śaki liṅ ca . 3 . 3 . 172 . iti śaktau yat . guṇaḥ . kṣayyajayyau śakyārthe . 6 . 1 . 81 . iti . yāntādeśaḥ .) jayakaraṇayogyaḥ . ityamaraḥ . 2 . 8 . 74 .. (yathā, śatapathabrāhmaṇe . 14 . 4 . 3 . 24 .
     so'yaṃ manuṣyalokaḥ puttreṇaiva jayyo nānyena karmaṇā ..)

jaraṭhaḥ, tri, (jīryatyaneneti . jṝ vayohānau + uṇāṃ 1 . 102 . sūtre bāhulakāt jṝśamorapyaṭaḥ ityujjvaladattokteraṭhaḥ .) karkaśaḥ . pāṇḍuḥ . kaṭhinaḥ . iti medinī . ṭhe, 13 .. (yathā, māghe . 4 . 29 .
     ayaphatijāṭhāḥ prakāmagurvīralaghuvilambipayodharoparuddhāḥ ..) jīrṇaḥ . iti hemacandraḥ .. (vṛddhaḥ . yathā, bhāgavate . 6 . 1 . 25 .
     sa baddhahṛdayastasminnarbhake kalabhāṣiṇi .
     nirīkṣamāṇastallīlāṃ mumude jaraṭho bhṛśam ..
pariṇataḥ . yathā, māghe . 11 . 14 .
     himaruciraruṇimnā rājate rajyamānairjaraṭhakamalakandacchedagaurairmayūkhaiḥ ..) jarāyāṃ puṃ . iti viśvaḥ ..

jaraḍī, strī, (jṝ + bāhulakāt aḍa . tato gaurāditvāt ṅīṣ .) tṛṇaviśeṣaḥ . tatparyāyaḥ . garmoṭikā 2 sunālā 3 jayāśrayā 4 . asyā guṇāḥ . madhuratvam . śītatvam . sārakatvam . dāharaktadopanāśitvam . rucyatvam . paśūnāṃ dugdhadātṛtvañca . iti rājanirghaṇṭaḥ ..

jaraṇaṃ, klī, (jarayatīti . jṝṣ + ṇic + lyuḥ .) hiṅgu . kuṣṭhauṣadhī . jīrṇe, tri . iti śabdaratnāvalī .. (śvetajīrakaḥ . paryāyā yathā --
     ajājī jaraṇaṃ dīpyaṃ māgadhī jīrakaṃ sitam .. iti vaidyakaratnamālāyām ..)

jaraṇaḥ, puṃ, (jarayatīti . jṝṣ + ṇic + lyaḥ .) jīrakaḥ . (yathā --
     jīrako jaraṇo jājī kaṇā syāddīrghajīrakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kṛṣṇajīrakaḥ . sauvarcalalavaṇam . iti śabdaratnāvalī .. kāsamardaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,517b]
jaraṇā, strī, (jarakha + ṭāp .) kṛṣṇajīrakaḥ . iti rājanirghaṇṭaḥ .. (yathā, ṛgvede . 10 . 37 . 6 .
     bhadraṃ jīvanto jaraṇāmaśīmahi ..)

jaraṇadrumaḥ, puṃ, (jaraṇo jīrṇaḥ dumaḥ .) aśvakarṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jaraṇḍaḥ, tri, (jīryatīti . jṝ + aṇḍan .) jīrṇaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

jarat, tri, (jṝ + atṛn) vṛddhaḥ . ityamaraḥ . 2 . 6 . 42 .. purātanam . iti hemacandraḥ ..

jaratkāruḥ, puṃ, muniviśeṣaḥ . tatparyāyaḥ . yāyāvaraḥ 2 . iti trikāṇḍaśeṣaḥ .. (etānnaruktiryathā, mahābhārate . 1 . 40 . 3 -- 4 .
     jareti kṣayamāhurvai dāruṇaṃ kārusaṃjñitam .
     śarīraṃ kāru tasyāsīttat sa dhīmāñchanaiḥ śanaiḥ ..
     kṣapayāmāsa tīvreṇa tapasetyata ucyate .
     jaratkāruriti brahman ! vāsukerbhaginī tathā ..
etadbivaraṇaṃ yathā, devī bhāgavate . 2 . 12 . 7-9 .
     jaratkārurmuniḥ śānto na cakāra gṛhāśramam .
     tena dṛṣṭvā vane garte lambamānāḥ svapūrbajāḥ ..
     tatastamāhaḥ kuru puttradārān yathā ca naḥ syāt paramā hi tṛptiḥ .
     svarge vrajāmaḥ khalu duḥkhamuktā vayaṃ sadācārayute sute vai ..
     sa tānuvāpātha labhe sanāmāmayācitāṃ cātivaśānugāñca .
     yadā gṛhārambhamahaṃ karomi vravīmi tathyaṃ mama pūrbajā vai ..
     ityuktvā tān jaratkārurgatastīrthān prati dbijaḥ ..
atha mātrābhiśapto vāsukiḥ brahmopadeśāt svabhaginīṃ jaratkārumenamarpayāmāsa . tadyathā, tatraiva . 2 . 12 . 35 -- 45 .
     vāsukistu tadākarṇya vacanaṃ brahmaṇaḥ śivam .
     vanaṃ gatvā sutāṃ tasmai dadau vinayapūrbakam ..
     sanāmāṃ tāṃ munirjñātvā jaratkāruruvāca tam .
     apriyaṃ me yadā kuryātadā tāṃ santyajāmyaham ..
     vāgbandhaṃ tādṛśaṃ kṛtvā munirjagrāha tāṃ svayam .
     dattvā ca vāsukiḥ kāmaṃ bhavanaṃ svaṃ jagāma ha ..
     kṛtvā parṇakuṭīṃ śubhrāṃ jaratkārurmahāvane .
     tayā saha sukhaṃ prāpa ramamāṇaḥ parantapa ! ..
     ekadā bhojanaṃ kṛtvā supto'sau munisattamaḥ .
     bhaginī vāsukesvatra saṃsthitā varavarṇinī ..
     na sambodhayitavyo'haṃ tvayā kānte ! kathañcana .
     ityuktvā tu gato nidrāṃ munistāṃ sudatīṃ tadā ..
     ravirastagiriṃ prāptaḥ sandhyākāla upasthite .
     kiṃ karomi na me śāntistyajenmāṃ bodhitaḥ punaḥ ..
     dharmalopabhayādbhītā jaratkāruracintayat .
     nocet prabodhayāmyenaṃ sandhyākālo vṛthā vrajet ..
     dharmanāśādvaraṃ tyāgastathāpi maraṇaṃ dhruvam .
     dharmahānirnarāṇāṃ hi narakāya bhavet punaḥ ..
     iti sañcintya sā bālā taṃ muniṃ pratyabodhayat .
     sandhyākālo'pi sañjāta uttiṣṭhottiṣṭha suvrata ! ..
     utthito'sau muniḥ kopāttāmuvāca vrajāmyaham .
     tvantu bhrātṛgṛhaṃ yāhi nidrāvicchedakāriṇī ..
     vepamānābravīdbākyamityuktvā muninā tadā .
     bhrātrā dattvā yadarthaṃ tat kathaṃ syādamitaprabha ! ..
     muniḥ prāha jaratkāruṃ tadastīti nirākulaḥ ..
asya puttraḥ āstīkanāmā munipravaraḥ . yo'sau janamejayaṃ gatvā sarpasatrāt nivārayāmāsa . jaratkārumunerviśeṣavivaraṇantu mahābhārate ādiparvaṇi 44 -- 48 adhyāyeṣu draṣṭavyam ..)

jaratkāruḥ, strī, manasādevī . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 2 . 12 . 47 .
     muniḥ prāha jaratkāruṃ tadastīti nirākulaḥ ..)

jaratkārupriyā, strī, (jaratkāroḥ svanāma khyātasya muneḥ priyā .) manasādevī . iti śabdaratnāvalī ..

jaratī, strī, (jarat + ugitaśca . 4 . 1 . 6 . iti ṅīp .) vṛddhā . iti rājanirghaṇṭaḥ ..

jaradgavaḥ, puṃ, (jaraṃścāsau gauśceti . gorataddhitaluki . 5 . 4 . 52 . iti ṭac .) jīrṇaṃvṛṣaḥ . tatparyāyā . vṛddhokṣaḥ 2 . ityamaraḥ . 2 . 9 . 61 .. (yathā, pañcatantre . 4 . 84 .
     akṛnya pauruṣaṃ yā śrīḥ kiṃ tayāpi subhogyayā .
     jaradgavaḥ samaśnāti daivādupagataṃ tṛṇam ..
jaran kṣīyamāṇo gaurvṛṣarūpo dharmaḥ . dharmarūpajīrṇavṛṣaḥ . yathā, mahābhārate . 13 . 93 . 68 .
     naitasyeha yathāsmākaṃ śaśvacchāstraṃ jaradgavaḥ .
     alasaḥ kṣutparo markhastena pīvāñchunā saha ..
) gṛdhrapakṣiviśeṣaḥ . yathā --
     ajñātakalaśīlasya vāso deyo na kasyacit .
     mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ ..
iti hitopadeśe mitralābhaparicchedaḥ ..

jaran, puṃ, (jaratīti . jṝ + śatṛ .) vṛddhaḥ . iti rājanirghaṇṭaḥ ..
     (vāntamātre jarat pittaṃ śūlamāśu vyapohati .. iti mādhavakṛtarukhiniścaye śūlādhikāre ..)

jarantaḥ, puṃ, (jīryatīti . ja + jṝviśibhyāṃ jhac . uṇāṃ . 3 . 126 . iti jhac .) mahiṣaḥ . vṛddhaḥ . iti trikāṇḍaśeṣaḥ ..

jarasānaḥ, puṃ, (jīryati jarāgrasto bhavatīti . jṝ vayohānau + chandasyasānac śujṝbhyām . uṇāṃ . 2 . 86 . iti asānac .) manuṣyaḥ . iti sidvāntakaumudyāmuṇādivṛttiḥ ..

jarā, strī, (jīryatyanayā . jṝ + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . ityaṅ . ṛdṛśo'ṅi guṇaḥ . 7 . 4 . 16 . iti guṇaḥ .) vayaḥkṛtaślathamāṃsādyavasthābhedaḥ . vārddhakyam . jīryatyanayā jarā jṝ ṣa vayohānau ṣitvāt ḍaḥ dṛśrorṇuriti guṇaḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . visrasā 2 . ityamaraḥ . 2 . 6 . 41 .. sā tu kālakanyā . yathā --
     kālakanyā jarā sākṣāt lokastāṃ nābhinandati .
     svasāraṃ jagṛhe mṛtyuḥ kṣayāya yavaneśvaraḥ ..
iti śrībhāgavatam . eṣāṃ bhedaprabhedena catuḥṣaṣṭirujaḥ smṛtāḥ . mṛtyukanyāsutāścaiva jarā tasyāśca kanyakā . jarā ca bhrātṛbhiḥ sārdhaṃ śaśvadbhramati bhūtalam .. ete copāyavettāraṃ na gacchanti ca saṃyatam . pajayante ca taṃ dṛṣṭvā vainateyamivoragāḥ .. cakṣurjalañca vyāyāmaḥ pādādhastailasevanam . karṇayormūrdhni tailañca jarāvyādhivināśakam .. vasante bhramaṇaṃ vahnisevāṃ svaplāṃ karoti yaḥ . vālāñca sevate kāle jarā taṃ nopagacchati .. khātaśītodakasnāyī sevate candanadravam . nopayāti jarā tañca nidāghe'nilasevinam .. prāvṛṣyuṣṇodakasnāyī ghanatoyaṃ na sevate . samaye ca samāhārī jarā taṃ nopagacchati .. śaradraudraṃ na gṛhṇāti bhramaṇantatra varjayet . khātasnāyī samāhārī jarā taṃ nopatiṣṭhate .. khātasnāyī ca hemante kāle vahniṃ niṣevate . bhuikte navānnamuṣṇañca jarā taṃ nopagacchati .. śiśire'ṃśukavahriñca navoṣṇānnañca sevate . ya evoṣṇodakasnāyī jarā taṃ nopagacchati .. sadyomāṃsaṃ navānnañca bālā strī kṣīrabhojanam . vṛtañca sevate yo hi jarā taṃ nopagacchati .. bhuṅkte sadannaṃ kṣutkāle tṛṣṇāyāṃ pīyate jalam . nitya bhuṅkte ca tāmbūlaṃ jarā taṃ nopagacchati .. dadhi haiyaṅgavīnañca navanītaṃ tathā guḍam . nityaṃ bhuṅkte saṃyamī yo jarā taṃ naiva gacchati .. śuṣkamāṃsaṃ striyaṃ vṛddhāṃ bālārkantaruṇaṃ dadhi . saṃsevantaṃ jarā yāti prahṛṣṭā bhrātṛbhiḥ saha .. rātrau ye dadhi sevante puṃścalīñca rajasvalām . tānupaiti jarā hṛṣṭā bhrātṛbhiḥ saha sundari ! .. rajasvalā ca kulaṭā cāvīrā jāradūtikā . śūdrayājakapatnī yā ṛtuhīnā ca yā sati ! .. yo hi tāsāmannabhojī brahmahatyāṃ labhettu saḥ . tena pāpena sārdhaṃ sā jarā tamupagacchati .. pāpānāṃ vyādhibhiḥ sārdhaṃ mitratā santataṃ dhruvam . pāpaṃ dyādhijarāvījaṃ vighnavījañca niścitam .. pāpena jāyate vyādhiḥ pāpena jāyate jarā . pāpena jāyate dainyaṃ duḥkhaṃ śoko bhayaṅkaraḥ .. tasmāt pāpaṃ mahāvairaṃ doṣavījamamaṅgalam . bhārate santataṃ santo nācaranti bhayāturāḥ .. svadharmācārayuktañca dīkṣitaṃ harisevakam . gurudevātithīnāñca bhaktaṃ saktaṃ tapaḥsu ca .. vratopavāsayuktañca sadā tīrthanisevakam . rogā dravanti taṃ dṛṣṭvā vainatepamivoragāḥ .. etān jarā na seveta vyādhisaṃghaśca durjayaḥ . sarvaṃ bodhyamasamaye kāle sarvaṃ grasiṣyati .. iti brahmavaivarte brahmakhaṇḍe . 1 . 16 . 33 -- 55 .. jarāyā auṣadhaṃ yathā, gāruḍe 196 adhyāye .
     palāśacūrṇaṃ samadhu gavyājyāmalakānvitam .
     saviḍaṅgaṃ pīṭamātraṃ naraṃ kuryānmahāmatim ..
     māsaikena mahādeva ! jarāmaraṇavarjitaḥ .
     palāśabījaṃ sadhṛtaṃ tilamadhvanvitaṃ samam .
     saptāhaṃ bhakṣitaṃ rudra ! jarāṃ nayati saṃkṣayam ..
apica .
     ślakṣṇīkṛtaṃ bhṛṅgarājasya cūrṇaṃ tilārdhakaṃ cāmalakārdhakañca .
     saśarkaraṃ bhakṣayate guḍairvā na tasya rogo na jarā na mṛtyuḥ ..
andhaḥ paśyedgamanarahito mattamātaṅgagāmī mūko vāmmī śravaṇarahito dūraśabdānusārī . nīruṅmartyo bhavati palitī nīlajīmūtakeśo jīrṇā dantāḥ punarapi navāḥ kṣīragaurā bhavanti .. iti bhaiṣajyaratnāvalyāṃ bhṛṅgarājādicūrṇam ..
     (klaivyaṃ jarāsambhavaṃ hi pravakṣyāmyatha tat śṛṇu ..
     jaghanyamadhyapravaraṃ vayastrividhamucyate .
     agha pravayasāṃ śukraṃ prāyaśaḥ kṣīyate nṛṇām ..
     rasādīnāṃ saṃkṣayācca tathaivāvṛṣyasevanāt .
     valavīryendriyāṇāñca krameṇaiva parikṣayāt ..
     parikṣayādāyuṣaścāpyanāhārāt śramāt klamāt .
     jarāsambhavajaṃ klaivyaṃ ityetairhetubhirnaṇām ..
     jāyate tena so'tyarthaṃ kṣīṇadhātuḥ sudurbalaḥ .
     vivarṇo vihvalo dīnaḥ kṣipraṃ vyādhimathāśnute ..
     etajjarā sambhavaṃ hi ..

     jarāsambhavaje klaivye kṣayaje caiva kārayet .
     snehasvedopapannasya sasnehaṃ śodhanaṃ hitam ..
     kṣīrasarpirbṛṣyayogā vastayaścaiva yāpanāḥ .
     rasāyanaprayogāśca tayorbhaiṣajamucyate ..
iti carake cikitsāsthāne triṃśe'dhyāye .. * ..
     yā ca bhāryā virūpākṣī kaśmalā kalahapriyā .
     vacanottaravaktrī ca sā jarā na jarā jarā ..
iti cāṇakyam .. * ..) kṣīrikāvṛkṣaḥ . iti śabdacandrikā .. rākṣasīviśeṣaḥ . yathā, śrībhāgavate .
     anyasyāmapi bhāryāyāṃ śakale dve bṛhadrathāt .
     te mātrā bahirutsṛṣṭe jarayā cābhisandhite ..


jarāturaḥ, tri, (jarayā āturaḥ .) jīrṇaḥ . jarārogagrastaḥ . iti śabdamālā .. (yathā, naiṣadhe . 1 . 135 .
     madekaputtrā jananī jarāturā navaprasūtirvaraṭā tapasvinī .
     gatistayoreṣa janastamardayannaho vidhe ! tvāṃ karuṇā ruṇaddhi na ..
)

jarāpuṣṭaḥ, puṃ, (jarayā rākṣasyā puṣṭaḥ .) jarāsandhaḥ . iti śabdaratnāvalī ..

jarābhīruḥ, puṃ, (jarāto bhīruḥ .) kāmadevaḥ . iti hemacandraḥ . 2 . 141 .. jarāmayaśīle, tri ..

jarāyaṇiḥ, puṃ, (jarāyā rākṣasyā apatyam . jarā + vāhulakāt phiḥ . tatprāptajīvatvāt tathātvam .) jarāsandhaḥ . iti śabdaratnāvalī ..

jarāyuḥ, puṃ, (jarāmetīti . jarā + iṇ + kiṃñjarayoḥ śriṇaḥ . uṇāṃ 1 . 4 . iti ñuṇ .) yena veṣṭito garbhaḥ kukṣau tiṣṭhati saḥ . garbhaveṣṭanacarma . āṃola iti bhāṣā . tatparyāyaḥ . garbhāśayaḥ 2 ulvam 3 kalalaḥ 4 . ityamaraḥ . 2 . 6 . 37 ..
     yā tu carmākṛtiḥ sūkṣmā jarāyuḥ sā nigadyate .. iti mahābhāgavate bhagavatīgītā .. agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jarāyujaḥ, tri, (jarāyau jāyate iti . jana + ḍaḥ .) garbhāśayajātaḥ . sa tu nṛgavādiḥ . ityamaraḥ . 3 . 1 . 50 ..
     yā tu carmākṛtiḥ sūkṣmā jarāyuḥ sā nigadyate .
     śrukraśoṇitayoryogastasmin saṃjāyate yataḥ .
     tatra garbho bhavedyasmāttena prokto jarāyujaḥ ..
iti mahābhāgavate bhagavatīgītā ..

jarāsandhaḥ, puṃ, (jarayā tadākhyayā prasiddhayā rākṣasyā kṛtā sandhā dehasaṃyojanamasya .) candravaṃśīyarājaviśeṣaḥ . sa tu bṛhadratharājaputtraḥ . kaṃsaśvaśuraḥ dbandbayuddhe bhīmastaṃ hatavān . asya nāmakaraṇaṃ yathā --
     anyasyāmapi bhāryāyāṃ śakale dve bṛhadrathāt .
     te mātrā bahirutsṛṣṭe jarayā cābhisandhite ..
     jīva jīveti krīḍantyā jarāsandho'bhavat sutaḥ ..
iti śrībhāgavatam .. tatparyāyaḥ . bārhadrathiḥ 2 . iti trikāṇḍaśeṣaḥ .. (asya janmavivaraṇaṃ mahābhārate sabhāparvaṇi 17 adhyāye tathā mṛtyuvivaraṇaṃ tatraiva 24 adhyāye draṣṭavyam .. ayaṃ hi vipracittināmakasyāsurasyāvatāraḥ . yathā, mahābhārate . 1 . 67 . 4 .
     vipracittiriti khyāto ya āsīddānavarṣabhaḥ .
     jarāsandha iti khyātaḥ sa āsīt manujarṣabhaḥ ..
dhṛtarāṣṭraputtrāṇāmanyatamaḥ . yathā, mahābhārate . 1 . 117 . 8 .
     dṛḍhasandho jarāsandhaḥ satyasandhaḥ sadaḥsuvāk ..)

jarāsandhajit, puṃ, (jayatīti . ji + kvip . tato jarāsandhasya jit jetā .) bhīmaḥ . iti trikāṇḍaśeṣaḥ ..

jarī, [n] tri, (jarāstyasyeti . jarā + iniḥ .) vṛddhaḥ . iti hemacandraḥ . 3 . 4 ..

jarūthaṃ, klī, (jīryatīti . jṝ + jṝvṛñbhyāmūthan . uṇāṃ . 2 . 6 . iti ūthan .) māṃsam . iti trikāṇḍaśeṣaḥ ..

jarca, śa uktau . bhartse . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) śa, jarcatī jarcantī . guṇasthānarahitānāṃ tudādipāṭhaphalastu śatrantānāṃ ādīporiti nuṇo vibhāṣā vedeṣūccāraṇabhedaśca . bhartsastarjanam . iti durgādāsaḥ ..

jarcha, śa uktau . bhartse . iti kavikalpadumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) śa, jarchatī jarchantī . bhartsastarjanam . iti durgādāsaḥ ..

jarja, śa vāca . bhartse . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) śa, jarjatī jarjantī . bhartsastarjanam . iti durgādāsaḥ ..

jarjaraḥ, puṃ, (jarjati svaguṇenāparān nindatīti . jarja + vāhulakāt araḥ .) śailajaḥ . (jarjati śatrūn tarjayatīti .) śakradhvajaḥ . (jarjyate nindyate iti . karmaṇi bahulavacanādaraḥ .) jarāture, tri . iti medinī . re, 157 .. (jīrṇe . yathā, mahābhārate . 3 . 11 . 65 .
     atha jarjarasarvāṅgaṃ vyāviddhanayanāmbaram .
     bhūtale bhrāmayāmāma vākyañcedamuvāca ha ..
vidīrṇe . yathā, māghe . 4 . 23 .
     kṛtvā puṃvatpātamuccairbhṛgubhyo mūrdhri grāvṇāṃ jarjarā nirjharaughāḥ ..)

jarjarīkaḥ, tri, (jarjati jīṇo bhavatīti . jarja + pharpharīkādayaśca . uṇāṃ 4 . 20 . iti īkanpratyayena sādhuḥ .) bahucchidradravyam . jarāturaḥ . iti medinī . ke, 189 ..

jarjha, śa bhartse . uktau . iti kavikalpadrumaḥ . (tudāṃ-paraṃ-sakaṃ-seṭ .) śa, jarjhatī jarjhantī . bhartsastarjanam . iti durgādāsaḥ ..

jarṇaḥ, puṃ, (jīryati kṣīṇo bhavatīti . jṝ + kṝvṝjṝṣidrupanīti . uṇāṃ 3 . 10 . iti nan .) candraḥ . vṛkṣaḥ . iti medinī . ṇe, 13 .. jīrṇe, tri . iti hemacandraḥ ..

jartaḥ, puṃ, (jāyate'smāditi . jana + bāhulakāt tapratyayena sādhuḥ .) yoniḥ . hastī . iti saṃkṣiptasāre uṇādivṛttiḥ .. (atra jarturityeva pāṭho bhavituṃ yuktaḥ ..)

jartilaḥ, puṃ, vanodbhavatilaḥ . iti rājanirghaṇṭaḥ hemacandraśca .. (yathā, viṣṇupurāṇe . 1 . 6 . 25 .
     śyāmākāstvatha nīvārā jartilāḥ sagavedhukāḥ .
     tathā veṇuyavāḥ proktāstadvan markaṭakā mune ! ..
)

jartuḥ, puṃ, (jāyate yasmāditi . jana + janestu raḥ . uṇāṃ 5 . 46 . iti tuḥ rephaścāntādeśaḥ .) yoniḥ . hastī . ityuṇādikoṣaḥ ..

jartsa, jharjhe . rakṣe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) rephayuktaḥ dantyavargādyopadhaḥ . jartsati . jharjhā bhartsanamuktiśca . iti durgādāsaḥ ..

jarhilaḥ, puṃ, araṇyatilaḥ . iti rājanirghaṇṭaḥ ..

jala, ka pidhāne . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) pidhānamācchādanam . ka, jālayati candraṃ meghaḥ . iti durgādāsaḥ ..

jala, ja dhānye . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ . akaṃ iti kecit .) ja, jālaḥ jalaḥ . dhīyate aneneti dhānaṃ tasya bhāvaḥ dhānyaṃ jīvanopayogikriyā . jalati lokān jalam . jīvayatītyarthaḥ . dhīyate ācchādyate aneneti dhānaṃ tasya bhāvaḥ dhānyaṃ ācchādanakriyā . jalati jālena matsyān jālika iti vā . govindabhaṭṭastu dhanasya bhāvaḥ dhānyaṃ samṛddhiḥ . jalati dhanī samṛddhaḥ syādityartha ityāha . iti durgādāsaḥ ..

jalaṃ, klī, gokalanam . hrīveram . iti medinī . le, 18 .. (yathā, bhāvaprakāśe arocakādhikāre . jalaṃ sakṛṣṇāgurubhṛṅgakesaram . iti .. * .. jalati jīvayati lokāt jalati ācchādayati bhūmyādīniti vā . jala + pacādyac .) pānīyam . pañcabhūtāntargatabhūtaviśeṣaḥ . asya dharmāḥ . rūpaṃ dravatvaṃ pratyakṣayogitvañca . idaṃ gururasaviśiṣṭañca . asya guṇāścaturdaśa . yathā -- sparśaḥ 1 saṃkhyā 2 parimitiḥ 3 pṛthaktvam 4 saṃyogaḥ 5 vibhāgaḥ 6 paratvam 7 aparatvam 8 vegaḥ 9 dravatvam 10 gurutvam 11 rūpam 12 rasaḥ 13 snehaḥ 14 . asya varṇaḥ śuklaḥ raso madhuraḥ sparśaḥ śītalaḥ . snehaḥ dravatvaṃ svābhāvikaguṇaḥ . paramāṇujalaṃ nityam . sāvayavajalaṃ anityam . anityajalaṃ trividhaṃ yathā . dehaṃ ayonijam 1 indriyaṃ rasanam 2 viṣayaḥ sindhuhimādiḥ 3 . iti bhāṣāparicchedaḥ .. * .. tasyātpattiryathā --
     rūpamātrādvikurvāṇāttejaso daivacoditāt .
     rasamātramabhūttasmādambho jihvārasagrahaḥ .. * ..
tasya lakṣaṇaṃ yathā --
     kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanādanam .
     tāpāpanodo bhūyastvabhambhaso vṛttayastvimāḥ ..
iti śrībhāgavatam .. * ..
     apāṃ śaityaṃ tathā kledo dravatvaṃ snehasaumyatā .
     jihvāvisyandanañcāpi bhaumānāṃ śrapaṇaṃ tathā ..
     caturthamāpo vijñeyaṃ jihvādhyātmaṃ pracakṣyate .
     adhibhūtaṃ rasastatra somastatrādhidaivatam ..
ityāśvamedhikaparva .. * .. tatparyāyaḥ . āpaḥ 2 strīliṅgavahuvacanānto'yam . vāḥ 3 vāri 4 salilam 5 kamalam 6 payaḥ 7 kīlālam 8 amṛtam 9 jīvanam 10 bhuvanam 11 vanam 12 kavandham 13 udakam 14 pāthaḥ 15 puṣkaram 16 sarvatomukham 17 ambhaḥ 18 arṇaḥ 19 toyam 20 pānīyam 21 nīram 22 kṣīram 23 ambu 24 sambaram 25 meghapudhpam 26 ghanarasaḥ 27 . ityamaraḥ . 1 . 10 . 3 .. āpaḥ 28 sāntaklīvo'yam . sarilam 29 salam 30 jaḍam 31 kam 32 andham 33 kapandham 34 udam 35 dakam 36 nāram 37 śambaram 38 abbhrapuṣpam 39 dhanarasam 40 ghṛtam 31 . iti bharataḥ .. pīppalam 42 kuśam 43 viṣam 44 kāṇḍam 45 savaram 46 saram 47 kṛpīṭam 48 candrorasam 49 sadanam 50 karvuram 51 vyoma 52 sambaḥ 53 saraḥ 54 irā 55 vājam 56 tāmaram 57 . iti jaṭādharaḥ .. kambalam 58 syandanam 59 sambalam 60 jalapītham 61 kṣaram 62 ṛtam 63 ūrjam 64 komalam 65 somam 66 . iti śabdaratnāvalī .. * .. tasya guṇāḥ . īṣat kaṣāyatvam . madhuratvam . kleditvam . śītalatvam . tṛṣṇānāśitvam . avyaktarasatvam . śarīrendriyatarpaṇatvañca .. * .. sugandhasya tasya guṇāḥ . aspaṣṭarasatvam . suśītatvam . tarṣanāśitvañca .. * .. svacchasya tasya guṇāḥ . laghutvam . hṛdyatvam . guṇavattvañca .. * .. parṇaśaivālakardamayuktajalaguṇāḥ . picchilatvam . kṛmilatvam . klinnatvam . vivarṇatvam . virasatvam . sāndratvam . durgandhitvam . ahitakāritvañca .. * .. divā sūryakiraṇarātricandraraśmijuṣṭajalaguṇāḥ . arūkṣatvam . anabhiṣyanditvama . gaganāmbutulyatvañca .. * .. sādhāraṇajalaguṇāḥ . vṛṣyatvam . dīpanatvam . madhuratvam . laghutvañca .. * .. varṣākālīnajalaguṇāḥ . gurutvam . abhiṣyanditvam . madhuratvam . sārakatvañca .. * .. śaratkālīnajalaguṇāḥ . anabhiṣyanditvam . laghutvañca .. * .. haimantikajalaguṇāḥ . snigdhatvam . valyatvam . vṛṣyatvam . hitakāritvabh . gurutvañca .. * .. śaiśirajalaguṇaḥ . kaphavātanāśitvam . haimantikāt kiñcillaghutvañca .. * .. vāsantikajalaguṇāḥ . kaṣāyatvat . madhuratyam . valyatvam . rūkṣatvañca .. * .. graiṣmikajalaguṇaḥ . anabhiṣyanditvam .. * .. śītalajalaguṇāḥ . madamūrchācchardipittajvaraśramaklamatṛṣādāhamadātyayaviṣanāśitvam .. * .. pavanāhatadhārāpātajalaguṇāḥ . viṣṭambhitvam . durjaratvañca .. * .. yat antarvāṣpaśītalaṃ tat śṛtaśītaṃ tasya guṇaḥ . tridoṣanāśitvam .. * .. jalasya siddhakaraṇaprakāraḥ . hemante śiśire pādahīnaṃ vasanta pādasthitaṃ grīṣmaśaratkālayorardhāvaśeṣitaṃ varṣāsvaṣṭāvaśeṣitam . divāsiddhaṃ jalaṃ rātrau guru rātrisiddhaṃ divāguru .. * .. puṣpasuvāsitaśuklavastrapūtanūtanamṛtpātrasthajalaguṇaḥ . maṅgalarucikāritvam .. * .. ajīrṇe jalamauṣadhaṃ jīrṇe valapradaṃ āhārakāle āyurjanakaṃ bhuktānnopari rātrau na ṣeyam .. * .. rātriśeṣe jalapānaguṇāḥ . kāsaśvāsātīsārajvaravamathukaṭīkoṭhakuṣṭhamūtrāghāta-udarārśaḥśvayathugalaśiraḥkarṇanāsācakṣurogavātapittakaphakṣayajaroganāśitvam .. * .. meghaśūnyarātriśeṣe nāśikārandhreṇa jalapānaguṇāḥ . buddhikāritvam . cakṣurhitatvam . valīpalitasarvaroganāśitvañca .. * ..
     jalañcaturvidhaṃ prāhurantarīkṣodbhavaṃ budhāḥ .
     dhārañca kārakacaiva tauṣāraṃ haimamityapi ..
iti rājanirghaṇṭaḥ .. * .. tṛṣitāya rogiṇe'pi jalaṃ deyaṃ yathā --
     pānīyaṃ prāṇināṃ prāṇāstadāyattaṃ hi jīvanam .
     tasmāt sarvāsvavasthāsu na kvacidbāri vāryate ..
     annenāpi vinā jantuḥ prāṇān dhārayate ciram .
     toyābhāve pipāsārtaḥ kṣaṇāt prāṇairvimucyate ..
     tṛṣito mohamāyāti mohāt prāṇān vimuñcati .
     tasmājjalamavaśyaṃ hi dātavyaṃ bheṣajaiḥ mamam ..
iti rājavallabhaḥ .. * ..
     pādena ghaṭamutthāpya bhājane pūrayejjalam .
     tajjalaṃ madirātulyaṃ bhāṇḍasthaṃ surayā samam ..
iti karmalocanam .. * .. tasya dānamāhātmyaṃ yathā --
     anne datte nareṇeha prāṇā dattā bhavantyuta .
     prāṇadānāddhi paramaṃ na dānamiha vidyate ..
     annaṃ nāpi prabhavati pānīyāt kurusattama ! .
     nīrajātena hi vinā na kiñcit saṃpravartate ..
     annauṣadhyo mahārāja ! vīrudhaśca jalodbhavāḥ .
     yataḥ prāṇabhṛtāṃ prāṇāḥ sambhavanti viśāmpate ! ..
     tasmāt pānīyadānādvai na paraṃ vidyate kvacit .
     tacca dadyānnaro nityaṃ yadīcchedbhūtimātmanaḥ ..
     dhanyaṃ yaśasyamāyuṣyaṃ jaladānamihocyate .
     śartrūścāpyadhi kaunteya ! sadā tiṣṭhati toyadaḥ ..
     sarvakāmānavāpnoti kīrtiñcaiveha śāśvatīm .
     pretya cānantyamaśnāti pāpebhyaśca pramucyate ..
     toyado manujavyāghra ! svargaṃ gatvā mahādyute ! .
     akṣayān samavāpnoti lokānityabravīnmanuḥ ..
iti mahābhārate dānadharmaḥ .. * ..
     ekahaste dhṛtaṃ toyamabhakṣyaṃ sarvasammatam .. iti brahmavaivarte janmakhaṇḍam .. * ..
     uddhṛtaṃ vāmahastena yattoyaṃ pibati dbijaḥ .
     surāpānena tulyaṃ syānmanurāha prajāpatiḥ ..
iti manuḥ .. tasya vedoktaparyāyāḥ . arṇaḥ 1 kṣodaḥ 2 kṣadmaḥ 3 nabhaḥ 4 ambhaḥ 5 kavandham 6 salilam 7 vāḥ 8 vanam 9 ghṛtam 10 madhu 11 purīṣam 12 pippalam 13 kṣīram 14 viṣam 15 retaḥ 16 kaśaḥ 17 janma 18 vṛvūkam 19 vūsam 20 tugryā 21 varvuram 22 sukṣema 23 dharuṇam 24 surā 25 aravindāni 26 dhvasmanvatu 27 jāmi 28 āyudhāni 29 kṣapaḥ 30 ahiḥ 31 akṣaram 32 motaḥ 33 tṛptiḥ 34 rahasaḥ 35 udakam 36 payaḥ 37 rasaḥ 38 bheṣajam 39 sahaḥ 40 śavaḥ 41 yahaḥ 42 ojaḥ 43 sukham 44 kṣattram 45 āvayāḥ 46 śubham 47 yāduḥ 48 bhūtam 49 bhuvanam 50 bhaviṣyat 51 āpaḥ 52 mahat 53 vyomaḥ 54 yaśaḥ 55 mahaḥ 56 sarṇīkam 57 svatīkam 58 satīnam 59 gahanam 60 gabhīram 61 gambhanam 62 īm 63 annam 64 haviḥ 65 sadma 66 sadanam 67 ṛtam 68 yoniḥ 69 ṛtasyayoniḥ 70 satyam 71 nīram 72 rayiḥ 73 sat 74 pūrṇam 75 sarvam 76 akṣitam 77 varhiḥ 78 nāma 79 sarpiḥ 80 apaḥ 81 pavitram 82 amṛtam 83 induḥ 84 hema 85 svaḥ 86 svargāḥ 87 śambaram 88 ambam 89 vapuḥ 90 ambu 91 toyam 92 tūyam 93 kṛpīṭam 94 śukram 95 tejaḥ 96 svadhā 97 vāri 98 jalam 99 jalāṣam 100 . idamityekaśatamudakanāmāni . iti vedanirghaṇṭau 1 adhyāyaḥ .. * .. asya guṇāḥ . pānīyaṃ bhramanāśanaṃ klamaharaṃ mūrchāpipāsāpahaṃ tandrācchardivināśanaṃ balakaraṃ nidrāharaṃ tarpaṇam . hṛdyaṃ guptarasaṃ hyajīrṇaśamakaṃ nityaṃ hitaṃ śītalaṃ laghvacchaṃ rasakāraṇaṃ nigaditaṃ pīyūṣavajjīvanam .. atha tasya bhedāḥ .
     pānīyaṃ munibhiḥ proktaṃ divyaṃ bhaumamiti dbidhā .
     divyaṃ caturvidhaṃ proktaṃ dhārājaṃ karakābhavam ..
     tauṣārañca tathā haimaṃ teṣu dhāraṃ guṇādhikam ..
tatra dhārasya lakṣaṇaṃ guṇāśca .
     dhārābhiḥ patitaṃ toyaṃ gṛhītaṃ sphītavāsasā .
     śilāyāṃ vā sudhāyāṃ vā dhautāyāṃ patitañca yat ..
     sauvarṇe rājate tāmre sphāṭike kācanirmite .
     bhājane mṛṇmaye cāpi sthāpitaṃ dhāramucyate ..
     dhāranīraṃ tridoṣaghnamanirdeśyarasaṃ ladhu .
     saumyaṃ rasāyanaṃ valyaṃ tarpaṇaṃ hlādijīvanam ..
     pācanaṃ matikṛnmūrchātandrādāhaśramaklamān .
     tṛṣṇāṃ harati tatpathyaṃ viśeṣāt prāvṛṣi smṛtam ..
atha dhārājalasya bhedau .
     dhārājalañca dbividhaṃ gāṅgasāmudrabhedataḥ .. tatragāṅgasāmudrayorlakṣaṇaṃ gaṇāśca .
     ākāśagaṅgāsambandhi jalamādāya diggajāḥ .
     meghairantaritā vṛṣṭīḥ kurvantīti vacaḥ satām ..
     gāṅgamāśvayuje māsi prāyo varṣati vāridaḥ .
     sarvathā tajjalaṃ devaṃ tathaiva carake vacaḥ .
     sthāpitaṃ haimaje pātre rājate mṛṇmaye'pi vā .
     śālyannaṃ yena saṃsiktaṃ bhavedakledivarṇavat ..
     tadgāṅgaṃ sarvadoṣaghnaṃ jñeyaṃ sāmudramanyathā .
     tattu sakṣāralavaṇaṃ śukradṛṣṭibalāpaham .
     vimnañca doṣalaṃ tīkṣṇaṃ savvakarmasu garhitam .
     sāmudraṃ tvāśvine māsi guṇairgāṅgavadādiśet ..
     yato'gastyasya divyarṣerudayāt sakalaṃ jalam .
     nirmalaṃ nivviṣaṃ svādu śukralaṃ syādadoṣalam ..
ataevāha .
     phutkāraviṣavātena nāgānāṃ vyomacāriṇām .
     varṣāsu saviṣaṃ toyaṃ divyamapyāśvinaṃ vinā ..
athānārtavajalaguṇāḥ .
     anārtavaṃ pramuñcanti vāri vāridharāstu yat .
     tattridoṣāya sarveṣāṃ dehināṃ parikīrtitam ..
anārtavaṃ pauṣādimāsacatuṣṭayaviṣayam .. atha karakajalasya lakṣaṇaṃ guṇāśca .
     divyavāyvagnisaṃyogāt saṃhatāḥ khāt patanti yāḥ .
     pāṣāṇakhaṇḍavaccāpastāḥ kārakyo'mṛtopamāḥ ..
     karakājaṃ jalaṃ rūkṣaṃ viśadaṃ guru ca sthiram .
     dāruṇaṃ śītalaṃ sāndraṃ pittahṛtkaphavātakṛt ..
atha tauṣārajalalakṣaṇaṃ guṇāśca .
     api nadyāḥ samudrānte vahnirāpaśca tadbhavāḥ .
     dhūmāvayavanirmuktāstuṣārākhyāstu tāḥ smṛtāḥ ..
api nadyāḥ samudrānte vahniḥ . nadīmārabhya samudraparyantaṃ vahnirāste . tadbhavāḥ vahnibhavāḥ . dhūmāvayavanirmuktāḥ dhūmāṃśarahitāḥ āpastuṣārākhyāḥ . tuṣa iti loke tusa iti ca .
     apathyāḥ prāṇināṃ prāyo bhūruhāṇāntu tā hitāḥ .
     tuṣārāmbu himaṃ rūkṣaṃ syādvātalamapittalam ..
     kaphorustambhakaṇṭhāgnimedogaṇḍādiroganut ..
atha haimajalasya lakṣaṇaṃ guṇāśca .
     himavacchikharādibhyo dravībhūyābhivarṣati .
     yattadeva himaṃ haimaṃ jalamāhurmanīṣiṇaḥ ..
     himāmbu śītaṃ pittaghnaṃ guru vātavivardhanam ..
haimaṃ jalaṃ kuhaṃsajalam . anye tu .
     aurvānaladhūmeritamambu samudrasya yadghanīmūtam .
     pavanānītamudīcyāṃ taddhimamiṃti kathyate munibhiḥ ..
     himaṃ kuhaṃsa iti loke .
     himantu śītalaṃ rūkṣaṃ dāruṇa sūkṣmamityapi .
     na taddūṣayate vātaṃ naca pittaṃ na vā kapham .. * ..
atha bhaumaṃ jalaṃ tadbhedāśca .
     bhaumamambho nigaditaṃ prathamaṃ trividhaṃ budhaiḥ .
     jāṅgalaṃ paramānūpaṃ tataḥ sādhāraṇaṃ kramāt ..
teṣāṃ lakṣaṇāni guṇāśca .
     alpodako'lpavṛkṣaśca pittaraktāmayānvitaḥ .
     jñātavyo jāṅgalo deśastatratyaṃ jāṅgalaṃ jalam ..
     bahuvārbahuvṛkṣaśca vātaśleṣmāmayānvitaḥ .
     deśo'nūpa iti khyāta ānūpaṃ tadbhavaṃ jalam ..
     miśracihnastu yo deśaḥ sa hi sādhāraṇaḥ smṛtaḥ .
     tasmin deśe yadudakaṃ tattu sādhāraṇaṃ smṛtam ..
     jāṅgalaṃ bhalilaṃ rūkṣaṃ lavaṇaṃ laghu tattanu .
     vahnikṛt kaphakṛt pathyaṃ vikārān kurute bahūn ..
     ānūpaṃ vāryabhiṣyandi svādu snigdhaṃ ghanaṃ guru .
     sādhāraṇantu madhuraṃ dīpanaṃ śītalaṃ laghu ..
     tarpaṇaṃ rocanaṃ tṛṣṇādāhadoṣatrayapraṇut ..
atha bhaugānāmeva nādeyādīnāṃ lakṣaṇāni guṇāśca . tatra nādeyasya lakṣaṇaṃ guṇāśca .
     nadyā nadasya vā nīraṃ nādeyamiti kīrtitam .
     nādayamudakaṃ rūkṣaṃ vātalaṃ laghu dīpanam ..
     anabhiṣyandi viśadaṃ kaṭukaṃ kaphapittanut .
     nadyaḥ śīghravahā laghyvaḥ sarvā yāścāmalodakā ..
     gurvyaḥ śaivālasaṃchannā mandagāḥ kaluṣāśca yāḥ .
     nadīsarastaḍāgasthe kūpaprasravaṇādije ..
     udake deśabhedena guṇān doṣāṃśca lakṣayet ..
athaudbhidasya lakṣaṇaṃ guṇāśca .
     vidārya bhūmiṃ nimnāṃ yanmahatyā dhārayā sravet .
     tattoyamaudbhidaṃ nāma vadantīti maharṣayaḥ ..
     audbhidaṃ vāre pittaghnamavidāhyatiśītalam prīṇanaṃ madhuraṃ balyamīṣadbātakaraṃ laghu ..
atha nairjharasya lakṣaṇaṃ guṇāśca .
     śailasānusravadbāripravāho nirjharo jharaḥ .
     sa tu prasravaṇaścāpi tatratyaṃ nairjharaṃ jalam ..
     nairjharaṃ rucikṛnnīraṃ kaphaghnaṃ dīpanaṃ laghu .
     madhuraṃ kaṭukaṃ pāke vātalaṃ syādapittalam ..
atha sārasasya lakṣaṇaṃ guṇāśca .
     nadyāḥ śailādiruddhāyā yatra saṃsrutya tiṣṭhati .
     tat saro jalajacchannaṃ tadambhaḥ sārasaṃ smṛtam ..
     sārasaṃ salilaṃ balyaṃ tṛṣṇāghnaṃ madhuraṃ laghu .
     rocanaṃ tuvaraṃ rūkṣaṃ baddhamūtramalaṃ sitam ..
atha taḍāgasya lakṣaṇaṃ guṇāśca .
     praśastabhūmibhāgastho bahusaṃvatsaroṣitaḥ .
     jalāśayastaḍāgaḥ syāttāḍāyaṃ tajjalaṃ smṛtam ..
     tāḍāgamudakaṃ svādu kaṣāyaṃ kaṭupāki ca .
     vātalaṃ baddhaviṇmūtramasṛkpittakaphāpaham ..
atha vāpyasya lakṣaṇaṃ guṇāśca .
     pāṣāṇairiṣṭakābhirvā baddhakūpā bṛhattarā .
     sasopānā bhavedvāpī tajjalaṃ vāpyamucyate ..
     vāpyaṃ vāri yadi kṣāraṃ pittakṛt kaphavātahṛt .
     tadeva miṣṭaṃ kaphakṛt vātapittaharaṃ bhavet ..
atha kaupasya lakṣaṇaṃ guṇāśca .
     bhūmau khāto'lpavistāro gambhīro maṇḍalākṛtiḥ .
     baddho'baddhaḥ sa kūpaḥ syāttadambhaḥ kaupyamucyate ..
     kaupaṃ payo yadi svādu tridoṣaghnaṃ himaṃ laghu .
     tat kṣāraṃ kaphavātaghnaṃ dīpanaṃ kaphakṛt param ..
atha cauḍyasya lakṣaṇaṃ guṇāśca .
     śilākīrṇaṃ svayaṃ śvabhraṃ nīlāñjanasamodakam .
     latāvitānasaṃchannaṃ cauḍyamityabhidhīyate ..
     aśmādibhirabaddhaṃ yattat cauḍyamiti cāpare .
     tatratyamudakaṃ cauḍyaṃ munibhiḥ samudāhṛtam ..
     cauḍyaṃ vahnikaraṃ nīraṃ rūkṣaṃ kaphaharaṃ laghu .
     madhuraṃ pittanudrucyaṃ pācanaṃ viśadaṃ smṛtam ..
atha pālvalasya lakṣaṇaṃ guṇāśca .
     alpaṃ saraḥ palvalaṃ syāt yatra candrarkṣage ravau .
     na tiṣṭhati jalaṃ kiñcit tatratyaṃ vāri pālvalam ..
     pālvalaṃ vāryabhiṣyandi guru svādu tridoṣakṛt ..
atha vikirasya jalasya lakṣaṇaṃ guṇāśca .
     nadyādinikaṭe bhūmiryā bhavedbālukāmayī .
     udbhāvyate tato yattu tajjalaṃ vikiraṃ viduḥ ..
     vikiraṃ śītalaṃ svacchaṃ nirdoṣaṃ laghu tat smṛtam .
     tuvaraṃ svādu pittaghnaṃ kṣāraṃ tat pittalaṃ manāk ..
atha kaidārasya lakṣaṇaṃ guṇāśca .
     kedāraṃ kṣetramuddhiṣṭaṃ kaidāraṃ tajjalaṃ smṛtam .
     kaidāraṃ vāryabhiṣyandi madhuraṃ guru doṣakṛt ..
atha vṛṣṭijalasya lakṣaṇaṃ guṇāśca .
     vārṣikaṃ tadaharvṛṣṭaṃ bhūmiṣṭhamahitaṃ jalam .
     trirātramuṣitaṃ tattu prasannamamṛtopamam ..
atha hemantādikālaviśeṣe vihito jalaviśeṣaḥ .
     hemante sārasaṃ toyaṃ tāḍāgaṃ vā hitaṃ smṛtam .
     hemante vihitaṃ toyaṃ śiśire'pi praśasyata ..
     vasantagrīṣmayoḥ kaupaṃ vāpyaṃ vā nairjharaṃ jalam .
     na deyaṃ vāri nādeyaṃ vasantagrīṣmayorbudhaiḥ ..
     viṣavadbanavṛkṣāṇāṃ patrādyairdūṣitaṃ yataḥ .
     audbhidaṃ vāntarīkṣaṃ vā kaupaṃ vā prāvṛṣi smṛtam ..
     śastaṃ śaradi nādeyaṃ nīramaṃśūdakaṃ param .
     divā ravikarairjuṣṭaṃ niśi śītakarāṃśubhiḥ ..
     jñeyamaṃśūdakaṃ nāma snigdhaṃ doṣatrayāpaham .
     anabhiṣyandi nirdoṣamāntarīkṣajalopamam ..
     balyaṃ rasāyanaṃ medhyaṃ śītaṃ laghu sudhāsamam ..
ravikarairjuṣṭamityukte divāpadaṃ samastadivasaprāptyarthaṃ śītakarāṃśubhirjuṣṭamityukte niśītipadaṃ samastarātriprāptyartham . anyacca .
     śaradi svacchamudayādagastyasyākhilaṃ hitam .. vṛddhasuśrutastu .
     pauṣe vāri sarojātaṃ māghe tattu taḍāgajam .
     phālgune kūpasambhūtaṃ caitre cauḍyaṃ hitaṃ matam ..
     vaiśākhe nairjharaṃ nīraṃ jyaiṣṭhe śastaṃ tathaudbhidam .
     āṣāḍhe śasyate kaupaṃ śrāvaṇe divyameva ca ..
     bhādre kaupaṃ payaḥ śastamāśvine cauḍyameva ca .
     kārtike mārgaśīrṣe ca jalamātraṃ praśasyate ..
atha jalasya grahaṇakālaḥ .
     bhaumānāmambhasāṃ prāyo grahaṇaṃ prātariṣyate .
     śītatvaṃ nirmalatvañca yatasteṣāṃ mahān guṇaḥ ..
atha jalasya pāne vidhiḥ .
     atyambupānānna vipacyate'nnamanambupānācca sa eva doṣaḥ .
     tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhūri ..
atha śītalajalapānasya biṣayāḥ .
     mūrchāpittoṣṇadāheṣu viṣe rakte madātyaye .
     bhrame śrame vidagdhe'nne tamake vamathau tathā .
     ūrdhvage raktapitte ca śītamambhaḥ praśasyate ..
atha tanniṣedhaḥ .
     pārśvaśūle pratiśyāye vātaroge galagrahe .
     ādhmāne stimite koṣṭhe sadyaḥ śuddhau navajvare ..
     arucigrahaṇīgulmaśvāsakāseṣu vidradhau .
     hikkāyāṃ snehapāne ca śītāmbu parivarjayet ..
athālpajalapānasya viṣayāḥ .
     arocake pratiśyāye mande'gnau śvayathau kṣaye .
     mukhapraseke jaṭhare kuṣṭhe netrāmaye jvare .
     vraṇe ca madhumehe ca pibet pānīyamalpakam ..
atha jalapānasyāvaśyakatā .
     jīvānāṃ jīvanaṃ jīvo jagat sarvantu tanmayam .
     ato'tyantatayā sujño na kvacit vāri vāryate ..
hārītaśca .
     tṛṣṇā garīyasī ghorā sadyaḥprāṇavināśinī .
     tasmāddeyaṃ tṛṣārtāya pānīyaṃ prāṇadhāraṇam ..
     tṛṣito mohamāyāti mohāt prāṇān vimuñcati .
     ataḥ sarvāsvavasthāsu na kvacit vāri vārayet ..
atha praśastaṃ jalam .
     agandhamavyaktarasaṃ suśītaṃ tarṣanāśanam .
     acchaṃ laghu ca hṛdyañca toyaṃ guṇavaducyate ..
atha ninditaṃ jalam .
     picchilaṃ kṛmilaṃ klinnaṃ parṇaśaivālakardamaiḥ .
     vivarṇaṃ virasaṃ sāndraṃ durgandhaṃ na hitaṃ jalam ..
     kaluṣaṃ channamambhojaparṇanīlītṛṇādibhiḥ .
     durdeśajamasaṃspṛṣṭaṃ sauracāndramasāṃśubhiḥ ..
     anārtavaṃ vārṣikamapi prathamaṃ tacca bhūmigam .
     vyāpannaṃ parihartavyaṃ sarvadoṣaprakopaṇam ..
     tat kuryāt snānapānābhyāṃ tṛṣṇādhmānodarajvarān .
     kāsāgnimāndyābhiṣyandikaṇḍūgaṇḍādikāṃstathā ..
atha duṣṭajalasya nirdoṣīkaraṇopāyaḥ .
     ninditaṃ cāpi pānīyaṃ kvathitaṃ sūryatāpitam .
     suvarṇaṃ rajataṃ lohaṃ pāṣāṇaṃ sikatāṃ mṛdam ..
     bhṛśaṃ saṃtāpya nirvāpya saptadhā sādhitaṃ tathā .
     karpūrajātipunnāgapāṭalādisuvāsitam ..
     śucisāndrapaṭasrāvaiḥ kṣudrajantuvivarjitam .
     svacchaṃ kanakamuktādyaiḥ śuddhaṃ syāddoṣavarjitam ..
     parṇamūlavisagranthimuktākanakaśaibalaiḥ .
     gomedena ca vastreṇa kuryādambuprasādanam ..
atha pītasya jalasya pākāvadhiḥ .
     āmaṃ jalaṃ jīryati yāmamātraṃ tadardhamātraṃ śṛtaśītalañca .
     tadardhamātraṃ tu śṛtaṃ kaduṣṇaṃ payaḥprapāke'vadhireṣa uktaḥ ..
iti bhāvaprakāśe vārivargaḥ .. atha jale bhagavatpūjāvidhiḥ .
     uttāpe'rkāṃśuto jāte śītalena sugandhinā .
     jalena pūrite pātre śrīkṛṣṇamupaveśayet ..
     nityārcāvidhinābhyarcya sāyaṃ sandhyāmupāsya ca .
     devaṃ siṃhāsane nītvā gandhādibhirathārcayet ..
     nīrājya devaṃ sarvebhyo dattvā tīrthaṃ bhajet svayam .
     dvādaśyāntu viśeṣeṇa rātrau toyasthamarcayet ..
tanmāhātmyaṃ yathā, gāruḍe .
     svarṇapātre'thavā raupye tāmrevā mṛṇmaye'pi vā .
     toyasthaṃ yo'rcayedbhaktyā śālagrāmasamudbhavam ..
     cakrāṅkitaṃ vā bhūpāla ! nivṛtte madhumādhave .
     pratimāṃ sa mahābhāgastasya puṇyamanantakam ..
     yāvaddharādharo loke yāvaccandradivākarau .
     tāvattasya kule kaścinna bhavedbhūpa ! nārakī ..
     tasmājjyaiṣṭhe sadā bhūpa ! toyasthaṃ pūjayeddharim .
     vītatāpo narastiṣṭhedyāvadāhūtasaṃplavam ..
     kṛtaiḥ suśītalaistoyaistulasīdalavāsitaiḥ .
     śuciśukragate kāle ye'rcayiṣyanti keśavam ..
     jalasthaṃ vividhaiḥ puṣpairmucyate yamayātanāt ..
     jalasraṣṭā yato viṣṇurjalaśāyī jalapriyaḥ .
     tasmādgrīṣme viśeṣeṇa jalasthaṃ pūjayeddharim ..
     nīramadhyasthitaṃ kṛtvā śālagrāmasamudbhavam .
     yo'bhyarcayenmahābhaktyā sa bhavet kulapāvanaḥ ..
     karkirāśigate sūrye mithunasthe viśeṣataḥ .
     yenārcito harirbhaktyā jalamadhye mahīpate ! ..
     dvādaśyāntu viśeṣeṇa jalasthaṃ jalaśāyinam .
     yo'bhyarcayet kṛta tena yajñakoṭiśataṃ bhuvi ..
     pātre gandhādikaṃ kṛtvā yaḥ kṣipedgaruḍadhvajam .
     dbādaśyāṃ pūjayedrātrau muktibhāgī bhavennaraḥ ..
kiñca .
     ghanāgame prakurvanti jalasthaṃ vai janārdanam .
     ye narā nṛpatiśreṣṭha ! teṣāṃ vai narakaṃ dhruvam ..

     tathaivātyuṣṇasamaye kālindyādau viśeṣataḥ .
     sampādayedbhagavato jalakrīḍāmahotsavam ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

jalaḥ, tri, (jalati ācchādayati vināśayati vā jñānaṃ buddhipratimāṃ veti . jala + ac .) jaḍaḥ . iti medinī . le, 18 .. (yathā, kāśīkhaṇḍe . 29 . 66 .
     jāḍyavidhvaṃsanakarī jagadyonirjalāvilā .. jalānāṃ jaḍānāmajñānānāmityarthaḥ . āvileva kaluṣiteva āvṛteveti vā . iti taṭṭīkā ..)

jalakaṇṭakaḥ, puṃ, (jale jātaḥ kaṇṭakaḥ . kaṇṭakānvitatvādevāsya tathātvam .) śṛṅgāṭaḥ . pānīphala iti bhāṣā .. (jale kaṇṭakaḥ śatruriva .) kumbhīraḥ . iti hārāvalī . 76 ..

jalakapiḥ, puṃ, (jale kapiriva .) śiśumāraḥ . iti hārāvalī . 77 ..

jalakaraṅkaḥ, puṃ, (jalapūrṇaḥ karaṅkaḥ . madhyapadalopisamāsaḥ .) nārikelaphalam . (jale karaṅkaḥ aśasyanārikelaphalāsthi iva .) padmam . śaṅkhaḥ . jalalatā . meghaḥ . iti medinī . ke, 228 ..

jalakalkaḥ, puṃ, (jalasya kalka iva .) jambālaḥ . iti hārāvalī . 205 ..

jalakākaḥ, puṃ, (jale jalasya vā kāka iva .) pakṣiviśeṣaḥ . pānīkauḍi iti bhāṣā .. tatparyāyaḥ . dātyūhaḥ 2 kālakaṇṭakaḥ 3 . asya māṃsaguṇāḥ . snigdhaṃ guru himaṃ vṛṣyaṃ māṃsaṃ jalapakṣiṇāntu vātaharam . iti rājanirghaṇṭaḥ ..

jalakāṅkṣaḥ, puṃ, strī, (jalaṃ kāṅkṣati abhilaṣatīti . jala + kāṅkṣa + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) hastī . iti trikāṇḍaśeṣaḥ ..

jalakāṅkṣī, [n] puṃ strī, (jalaṃ kāṅkṣati abhilaṣatīti . kāṅkṣa + ṇiniḥ .) hastī . iti hārāvalī . 14 .. jalābhilāṣiṇi, tri ..

jalakāntāraḥ, puṃ, (jalameva kāntāraṃ durgamapatho yasya yasmai iti vā . jalādhiṣṭhātṛtvādevāsya tathātvam .) varuṇaḥ . iti hemacandraḥ . 2 . 102 ..

jalakāmukaḥ, puṃ, (jalasya kāmukaḥ abhilāṣukaḥ .) kuṭumbinīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (strī, arkapuṣpī . yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     arkapuṣpī krūrakarmā payasyā jalakāmukā ..)

jalakirāṭaḥ, puṃ, (jale kiraḥ śūkara iva aṭati gacchatīti . aṭa + ac .) grāhaḥ . iti hārāvalī . 77 ..

jalakukkuṭī, strī, (jale kukkuṭa iva . tataḥ striyāṃ jātitvāt ṅīṣ .) gaṅgācillī . iti hārāvalī . 86 ..

jalakukkubhaḥ, puṃ, (jale kukkubhaḥ pakṣiviśeṣa iva .) jalacarapakṣiviśeṣaḥ . koḍāpākhī iti bhāṣā .. tatparyāyaḥ . koyaṣṭiḥ 2 śikharī 3 . iti hemacandraḥ ..

jalakuntalaḥ, puṃ, (jalasya kuntalaḥ keśa iva .) śaivālam . iti bhūriprayogaḥ .. (śaivālaśabde'sya vidhṛtirvidheyā ..)

jalakūpī, strī, (jalasya kūpīva .) kūpagartaḥ . puṣkariṇī . iti medinī . pe, 24 ..

jalakūrmaḥ, puṃ, (jale kūrma iva . plavanasamaye kūrmasyeva dṛśyatvādasya tathātvam .) śiśumāraḥ . iti trikāṇḍaśeṣaḥ ..

jalakeśaḥ, puṃ, (jalasya keśa iva .) śaivālam . iti hārāvalī . 106 ..

jalakrīḍā, strī, (jalena jale vā krīḍā .) nadyādau vayasyādibhiḥ saha jalaniḥkṣepādirūpakrīḍā . tatparyāyaḥ . karapātram 2 vyātyukṣī 3 karapatrikā 4 . iti hārāvalī . 116 .. (yathā, mahābhārate . 1 . 128 . 36 .
     sahitā bhrātaraḥ sarve jalakrīḍāmavāpnumaḥ ..)

jalagulmaḥ, puṃ, (jalasya gulma iva .) jalāvartaḥ . kacchapaḥ . jalacatvaram . iti medinī . me, 60 ..

jalaṅgaḥ, puṃ, (jalaṃ gacchatīti . jala + gam + ḍaḥ . tato mum .) mahākālaḥ . latāviśeṣaḥ . iti rājanirghaṇṭaḥ ..

jalaṅgamaḥ, puṃ, (jalaṃ grāmāntajalabhūmiṃ gacchatīti . jala + gama + gamaśca . 3 . 2 . 47 . iti khac mum ca . grāmāntavāsitvādevāsya tathātvam .) janaṅgamaḥ . cāṇḍālaḥ . ityamaraṭīkāyāṃ bharataḥ ..

jalacārī, [n] puṃ, (jale caratīti . cara + ṇiniḥ .) matsyaḥ . iti śabdacandrikā .. jalacare, tri .. (yathā, rāmāyaṇe . 3 . 15 . 6 .
     dadṛśuḥ sahitā ramyaṃ taḍāgaṃ yojanāyatam .
     śarārihaṃsakurarairākīrṇaṃ jalacāribhiḥ ..
)

jalajaṃ, klī, (jale jāyate iti . jana + ḍaḥ .) padmam . (yathā, kumāre . 2 . 30 .
     vācaspatiruvācedaṃ prāñjalirjalajāsanam ..) śaṅkhaḥ . iti medinī . je, 24 .. (yathā, raghuḥ . 7 . 63 .
     tataḥ priyopāttarase'dharauṣṭhe niveśya dadhmau jalajaṃ kumāraḥ ..) loṇāram . iti rājanirghaṇṭaḥ ..

jalajaḥ, puṃ, (jale jāyate iti . jala + jan + ḍaḥ .) matsyaḥ . iti śabdacandrikā .. (yathā, rāmāyaṇe . 2 . 61 . 22 .
     sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ .
     svayameva hataḥ pitrā jalajenātmajo yathā ..
) jale nivāsāt kumbhīraśiśumārādayaḥ . eṣāṃ māṃsaguṇāḥ . gurutvam . uṣṇatvam . madhuratvam . snigdhatvam . vātanāśitvam . śukravardhanatvañca . iti rājavallabhaḥ .. hijjalavṛkṣaḥ . śaivalaḥ . vānīravṛkṣaḥ . śaṅkhaḥ . iti rājanirghaṇṭaḥ .. kupīluḥ . iti bhāvaprakāśaḥ .. karkaṭamīnakumbharāśayaḥ makaraśeṣārdhañca . iti dīpikā .. jalajāte, tri .. (yathā, harivaṃśe . 67 . 32 .
     jalajaiḥ prāṇibhiḥ kīrṇāṃ jalajairbhūṣitāṃ guṇaiḥ .
     jalajaiḥ kusumaiścitrāṃ jalajairharitodakām ..
)

jalajantuḥ, puṃ, (jalajāto jantuḥ .) jalajaprāṇī . tatparyāyaḥ . yādaḥ 2 . ityamaraḥ . 1 . 10 . 20 ..

jalajantukā, strī, (jalajo jantuḥ . tataḥ saṃjñāyāṃ kan . striyāṃ ṭāp .) jalaukā . iti bharataḥ ..

jalajanma, [n] klī, (jale janma yasya .) padmam . iti hemacandraḥ . 4 . 228 .. (śāvarakandake, puṃ . tadyathā --
     jantūkā jalajanmā ca tathā śāvarakandakam .. ityuttarasthāne'ṣṭādaśe'dhyāye vābhaṭenoktam ..)

[Page 2,522c]
jalajambūkā, strī, (jalapradhānā jambūkā kṣudrajambūḥ .) kṣudrajambūḥ . iti bhāvaprakāśaḥ .. bhūṃijāma iti vanajāma iti ca bhāṣā ..

jalajihvaḥ, puṃ, (jaḍā svādagrahaṇāsamarthā jihvā yasya . ḍasya laḥ .) nakraḥ . iti hārāvalī . 76 ..

jalaḍimbaḥ, puṃ, (jale ḍimba iva .) śambūkaḥ . iti hārāvalī . 112 .. (śambūkaśabde'sya vivaraṇaṃ jñātavyam ..)

jalatāpikaḥ, puṃ, (jalatāpin + saṃjñāyāṃ kan .) illīśamatsyaḥ . kākacīmatsyaḥ . iti śabdaratnāvalī ..

jalatāpī, [n] puṃ, (jale'pi tapati prakāśayatīveti . tapa + ṇiniḥ .) illīśamatsyaḥ . iti śabdaratnāvalī ..

jalatālaḥ, puṃ, (jalaṃ agāghasalilaṃ talati āśrayatvena gacchatīti . tala + aṇ .) illīśamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

jalatiktikā, strī, (svalpā tiktā tiktikā . svalpārthe kan . jalapradhānā tiktikā .) śallakīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jalatrā, strī, (jalāt trāyate iti . trai + kaḥ .) chattram . iti hārāvalī . 40 ..

jaladaḥ, puṃ, (jalaṃ dadātīti . dā + kaḥ .) meghaḥ . (yathā, meghadūte . 13 .
     mārgaṃ tāvat śṛṇu kathayatastvatprayāṇānurūpaṃ sandeśaṃ me tadanu jalada ! śroṣyasi śrotrapeyam ..) mustakam . iti medinī . de, 29 .. (yathā --
     amṛtā-nāgara-sahacara-bhadrotkaṭa-pañcamūlajaladajalam .
     śṛtaśītaṃ madhuyuktaṃ nivārayati sūtikātaṅkam ..
iti vaidyakacakrapāṇisaṃgrahe sūtikādhikāre .. śākadvīpāntargatavarṣaviśeṣaḥ . yathā, mahābhārate . 6 . 11 . 22 -- 23 .
     varṣāṇi teṣu kauravya ! saptoktāni manīṣibhiḥ .
     mahāmerurmahākāśo jaladaḥ kumudottaraḥ .
     jaladhāro mahāraja ! sukumāra iti smṛtaḥ ..
)

jaladāgamaḥ, puṃ, (jaladānāṃ meghānāṃ āgama āgamanaṃ yatra .) varṣākālaḥ . iti rājanirghaṇṭaḥ (yathāha vararuciḥ .
     bhadraṃ kṛtaṃ kṛtaṃ maunaṃ kokilairjaladāgame .
     dardurā yatra vaktārastatra maunaṃ hi śobhanam ..
)

jaladāśanaḥ, puṃ, (aśyate bhakṣyate iti . aśa + karmaṇi lyuṭ . jaladānāṃ meghānāmaśanaḥ . meghāḥ śālapatraṃ bhakṣayantīti prasiddheḥ .) śālavṛkṣaḥ . iti śabdacandrikā ..

jaladharaḥ, puṃ, (dharatīti dharaḥ . dhṛ + ac . jalasya dharaḥ .) meghaḥ . (yathā, mahābhārate . 1 . 135 . 18 .
     nabho jaladharairhīnaṃ sāṅgāraka ivāṃśumān ..) mustakam . ityamaraḥ . 1 . 3 . 7, 2 . 4 . 159 .. samudraḥ . iti hemacandraḥ .. tiniśavṛkṣaḥ . iti rājanirghaṇṭaḥ .. jaladhāriṇi, tri ..

[Page 2,523a]
jaladhiḥ, puṃ, (jalāni dhīyante'sminniti . jala + dhā + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ .) samudraḥ . (yathā, āryāsaptaśatyām . 480 .
     yā dakṣiṇā tvamasyāmadakṣiṇo dakṣiṇastvamitarasyām .
     jaladhiriva madhyasaṃstho na velayoḥ sadṛśamācarasi ..
) daśaśaṅkusaṅkhyā . sā tu śatalakṣakoṭayaḥ . iti līlāvatī ..

jaladhigā, strī, (jaladhiṃ samudraṃ gacchatīti . gama+ ḍaḥ . striyāṃ ṭāp .) nadī . iti hemacandraḥ . 4 . 146 ..

jaladhijā, strī, (jaladhau jāyate iti . jan + saptamyāṃ janerḍaḥ . iti ḍaḥ .) lakṣmīḥ . iti trikāṇḍaśeṣaḥ ..

jaladhenuḥ, strī, (jalakalpitā dhenuḥ .) dānārthakṛtrimadhenuḥ . yathā -- hotovāca .
     jaladhenuṃ pravakṣyāmi puṇye'hni vidhipūrbakam .
     gocarmamātraṃ bhūbhāgaṃ gomayenopalepayet ..
     tatra madhye ca rājendra ! pūrṇakumbhantu vinyaset .
     jalapūrṇasugandhāḍhyaṃ karpūrāgurucandanaiḥ ..
     vāsitāṃ gandhatoyena tāṃ dhenuṃ parikalpayet .
     ṣatsaṃ tathāparaṃ kalpyaṃ ghṛtena paripūritam ..
     vardhanīkaṃ mahārāja ! patrapuṣpaiḥ samanvitam .
     dūrvāṅkurairupastīrya sragdāmaiśca vibhūṣitam ..
     pañcaratnāni niḥkṣipya tasmin kumbhe narādhipa ! .
     māṃsīmuśīraṃ kuṣṭhañca tathā śaileyabālukam ..
     āmalāsarṣapāścaitāḥ sarvadhānyāni pārthiva ! .
     caturdikṣvapi patrāṇi catvāryeva prakalpayet ..
     evaṃ ghṛtamayaṃ pātraṃ dbitīyaṃ dadhipūritam .
     tṛtīyaṃ madhunaścaiva caturthaṃ śarkarāvṛtam ..
     suvarṇaṃ mukhacakṣūṃṣi śṛṅgaṃ kṛṣṇāgurūṇi ca .
     praśastapatraśravaṇāṃ muktāphalamayekṣaṇām ..
     tāmrapṛṣṭhāṃ kāṃsyadohāṃ darbharomasamanvitām .
     pucchaṃ sūtramayaṃ kṛtvā kṛṣṇābharaṇaghaṇṭikām ..
     kambale puṣyamālāñca guḍāsyāṃ śuktidantikām .
     jihvāṃ śarkarayā kṛtvā navanītena ca stanam ..
     ikṣupādāntu rājendra ! gandhapuṣpopaśobhitām .
     kṛṣṇājinopari sthāpya vastrairācchāditāntu tām ..
     gandhapuṣpaiḥ samabhyarcya viprāya vinivedayet .
     evaṃ ghenuṃ tadā dattvā brāhmaṇe vedapārage ..
     sādhuviprāya rājendra ! śrotriyāyāhitāgnaye .
     tapovṛddhe vayovṛddhe dātavyā ca kuṭumbine ..
     yo dadāti naro rājan ! yaḥ paśyati śṛṇoti ca .
     pratigṛhṇāti yo vipraḥ sarve mucyanti pātakāt ..
     brahmahā pitṛhā goghnaḥ surāpo gurutalpagaḥ .
     vimuktaḥ sarvapāpaistu viṣṇulokaṃ sa gacchati ..
     yo'śvamedhena yajate samāptavaradakṣiṇaḥ .
     jaladhenuñca yo dadyāt samametannarādhipaḥ ..
     jalāhārastvekadinaṃ tiṣṭhecca jaladhenudaḥ .
     athavā havistvekadine yaḥ payovratamāsthitaḥ ..
     grāhako'pi trirātraṃ vai tiṣṭhedevaṃ na saṃśayaḥ .
     yatra kṣīravahā nadyo madhupāyasakardamāḥ ..
     yatra cāpsarasāṃ gītaṃ tatra yānti jalapradāḥ .
     dātā ca dāpakaścaiva pratigrāhī ca yo dvijaḥ ..
     te sarve pāpanirmuktā viṣṇulokañca prāpnuyuḥ ..
iti vārāhe jaladhenumāhātmyanāmādhyāyaḥ ..

jalanakulaḥ, puṃ, (jale nakula iva .) jalajantuviśeṣaḥ . dhāḍiyā iti udviḍāla iti ca bhāṣā . tatparyāyaḥ . udraḥ 2 jalamārjāraḥ 3 jalākhuḥ 4 jalaplavaḥ 5 . iti trikāṇḍaśeṣaḥ . jalaviḍālaḥ 6 nīrākhuḥ 7 . iti hārāvalī . . 76 .. pānīyanakulaḥ 8 vasī 9 . iti hemacandraḥ ..

jalanidhiḥ, puṃ, (jalāni nidhīyante'sminniti . dhā + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ . jalānāṃ nidhiriti vā .) samudraḥ . ityamaraḥ . 1 . 10 . 20 .. (yathā, āryāśaptaśatyām . 614 .
     sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ .
     kṣārāsveva sa tṛpyati jalanidhilaharīṣu jalada iva ..
catuḥ saṃkhyā samudravācitvāt . yathā, satkṛtyamuktāvalyām . vāre śītakaraṃ tithau jalanidhiṃ bhe'gniñca yoge dbayam .. iti ..)

jalanirgamaḥ, puṃ, (gama + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti bhāve ap . jalānāṃ nirgamo vahirgamanaṃ yasmāt .) prākāragṛhabhittyādiṣu jalaniḥsaraṇamārgaḥ . iti bharataḥ .. debakulaprākārādiṣu jalaniḥsaraṇadvāram . iti sarvānandaḥ .. tatparyāyaḥ . bhramaḥ 2 . ityamaraḥ . 1 . 10 . 7 .. vakram 3 puṭabhedaḥ 4 . iti svāmī ..

jalanīlī, strī, (jalaṃ nīlayatīti . nīla + tat karotīti ṇic + tataḥ karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . tato ṅīṣ .) śaivālam . ityamaraḥ . 1 . 10 . 38 .. (śaivālaśabde'syā vivṛtirdraṣṭavyā ..)

jalandharaḥ, puṃ, (jalaṃ brahmanetracyutāśrujalaṃ dharatīti . jala + dhṛ + bāhulakāta khac mum ca .) asuraviśeṣaḥ . tasyotpattikāraṇaṃ yathā -- indraḥ śivaṃ draṣṭuṃ śivalokaṃ gatvā ekaṃ bhayānakaṃ puruṣaṃ dṛṣṭvā taṃ punaḥpunaḥ papraccha īśvaraḥ kvagataḥ . sa uttaraṃ na dadau indraḥ kruddhastaṃ vajreṇa jaghāna . tato rudrastejasā prajajvāla . tata indro bhītastaṃ praṇamya tuṣṭāva rudrastuṣṭa indradāhārthotpannaṃ bhālanetrasthavahniṃ gṛhītvā gaṅgāsāgarasaṅgame prākṣipat tataḥ sa bālarūpobhūtvā ruroda tasya rodanaśabdena saptalokā vadhirīkṛtāstacchrutvā brahmā vismitastatrāgatya taṃ bālaṃ samudrakroḍe dṛṣṭvā taṃ papraccha kasyāyaṃ puttraḥ samudrastaṃ praṇamyovāca mama puttraḥ asya jātakarmādi kuru ityuktrā brahmā kroḍe dadau sa bālastasva śmaśru dadhāra śmaśru dhunvato brahmaṇo netrābhyāṃ jalamagamat brahmā samudramuvāca yasmādanena mama netrābhyāṃ nirgataṃ jalaṃ dhṛtaṃ tasmādayaṃ jalandharanāmā adhunaiva sarvaśāstravettā rudraṃ vinā sarvabhūtāvadhyaśca bhaviṣyati ityuktrā śukramāhūya tamāsurarājye nyaveśayat sa kālanemisutāṃ vṛndāmupayeme . iti pādmottarakhaṇḍam ..

jalapatiḥ, puṃ, (jalasya patiḥ .) varuṇaḥ . iti hemacandraḥ . 2 . 102 .. (asya jalapatitvakathā yathā, kāśīkhaṇḍe . 12 . 89 -- 95 .
     tatastaṃ tanayaḥ pṛṣṭvā pitaraṃ praṇipatya ca .
     jagāma tūrṇaṃ tapase śrīmadvārāṇasīṃ purīm ..
     tatra taptvā tapo ghoraṃ liṅgaṃ saṃsthāpya śāmbhavam .
     pañcavarṣasahasrāṇi sthitaḥ pāṣāṇaniścalaḥ ..
     āvirāsīnmahādevastuṣṭastattaṃpasā tataḥ .
     uvāca kārdame ! brūhi kaṃ dadāmi varottamam ..
     kārdamiruvāca .
     yadi nātha ! prasanno'si bhaktānāmanukampaka ! .
     sarvāsāmādhipatyaṃ me dehyapāṃ yādasāmapi ..
     iti śrutvā maheśānaḥ sarvacintitadaḥ prabhuḥ .
     abhyaṣiñcata taṃ tatra vāruṇe parame pade ..
     ratnānāmabdhijātānāmabdhīnāṃ saritāmapi .
     sarasāṃ palvalānāñca vāpyambusrotasāṃ punaḥ ..
     jalāśayānāṃ sarveṣāṃ pratīcyāścāpi vai diśaḥ .
     adhīśvaraḥ pāśapāṇirbhava sarvāmarapriyaḥ ..
) samudraḥ . appatirityamaradarśanāt ..

jalapārāvataḥ, puṃ, (jale pārāvata iva .) pakṣiviśeṣaḥ . tatparyāyaḥ . kopī 2 jalakapotaḥ 3 . iti rājanirghaṇṭaḥ ..

jalapittaṃ, klī, (jalānāṃ pittamiva .) agniḥ . iti śabdaratnāvalī ..

jalapippalī, strī, (jalajātā pippalī .) pippalīviśeṣaḥ . panisagā iti loke . jalapiparī iti hindī bhāṣā . tatparyāyaḥ . mahārāṣṭrī 2 śāradī 3 toyavallarī 4 matsyādanī 5 matsyagandhā 6 lāṅgalī 7 śakulādanī 8 agnijvālā 9 citrapatrī 10 prāṇadā 11 tṛṇaśītā 12 bahuśikhā 13 . asya guṇāḥ . kaṭutvam . tīkṣṇatvam . kaṣāyatvam . malaśodhanatvam . vraṇakīṭādidoṣarasadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     jalapippalyabhihitā śāradī śakulādanī .
     matsyādanī matsyagandhā lāṅgalītyapi kīrtitā ..
     jalapippalikā hṛdyā cakṣuṣyā śukralā laghuḥ .
     saṃgrāhiṇī himā rūkṣā raktadāhavraṇāpahā ..
     kaṭupākā rasā rucyā kaṣāyā vahnivardhinī ..
iti bhāvaprakāśaḥ ..
     (gambhīro jalapippalyastumburuḥ śṛṅgaverikā .
     tīkṣṇoṣṇakaṭurūkṣāṇi kaphavātaharāṇi ca ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..)

[Page 2,524a]
jalapṛṣṭhajā, strī, (jalasya pṛṣṭhe upari pradeśe jāyate iti . jana + ḍaḥ .) śaivālam . iti śabdacandrikā ..

jalaprāyaṃ, klī, (jalasya prāyo bāhulyaṃ yatra .) jalabahulasthānam . anūpadeśaḥ . ityamaraḥ . 2 . 1 . 10 ..

jalapriyaḥ, puṃ, (jalaṃ priyaṃ yasya .) cātakapakṣī . iti śabdaratnāvalī .. matsyaḥ . iti śabdacandrikā ..

jalaplavaḥ, puṃ, (jale plavate iti . plu + ac .) jalanakulaḥ . iti hārāvalī . 76 ..

jalaphalaṃ, klī, (jalajātaṃ phalam .) śṛṅgāṭakam . iti bhāvaprakāśaḥ ..

jalabandhaḥ, puṃ, (jalaṃ badhnāti jīvanavṛttyai nirbandhena parikalpayatīti . bandha + ac .) matsyaḥ . iti śabdacandrikā ..

jalabandhakaḥ, puṃ, (jalaṃ badhnātīti . bandha + ṇvul .) jalamadhyagaṃ srotobhedakaraṃ dāruśilādi . tatparyāyaḥ . vidārakaḥ 2 kūpakaḥ 3 . iti śabdaratnāvalī ..

jalabālakaḥ, puṃ, (jalena balayati jīvayati svāśritavṛkṣādīniti . bala jīvane + ṇic + ṇvul .) bindhyaparvataḥ . iti hemacandraḥ . 4 . 95 ..

jalabālikā, strī, (jalasya bālikeva .) vidyut . iti hemacandraḥ . 4 . 171 ..

jalabudbudaṃ, klī, (jalasya budvudam .) jalavimbam . yathā, śuddhitattvadhṛtavacanam .
     mānuṣye kadalīstambhaniḥsāre sāramārgaṇam .
     yaḥ karoti sa vai mūḍho jalabudvudasannibhe ..


jalabrahmī, strī, (jale brahmīva .) hilamocī . iti hārābalī . 180 ..

jalabhūḥ, puṃ, (bhavatyasmāditi . bhū + apādāne kvip . tato jalasya bhūḥ .) meghaḥ . (jalaṃ bhūrutpattisthānamasya .) kañcaṭam . iti śabdacandrikā ..

jalamakṣikā, strī, (jalajātā makṣikā .) vārikṛmiḥ . iti trikāṇḍaśeṣaḥ ..

jalamadguḥ, puṃ, (jale madguriva .) matsyaraṅgapakṣī . iti hārāvalī . 88 ..

jalamadhukaḥ, puṃ, (jalajāto madhukaḥ .) madhukavṛkṣaprabhedaḥ . jalamahuyā iti bhāṣā . tatparyāyaḥ . maṅgalyaḥ 2 dīrghapatrakaḥ 3 madhupuṣpaḥ 4 kṣaudrapriyaḥ 5 pataṅgaḥ 6 kīreṣṭaḥ 7 gairikākhyaḥ 8 . asya guṇāḥ . madhuratvam . vraṇavāntināśitvam . śukrabalakāritvam . śītatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ . atha mahuyā vanamahuyā .
     madhuko guḍapuṣpaḥ syāt madhuvṛkṣo madhusravaḥ .
     vānaprastho madhuṣṭhīlo jalajo'tra madhūlakaḥ ..
     madhūkapuṣpaṃ madhuraṃ śītalaṃ guru bṛṃhaṇam .
     balaśukrakaraṃ proktaṃ vātapittavināśanam .. * ..
     phalaṃ śītaṃ guru svādu śukralaṃ vātapittanut .
     ahṛdyaṃ hanti tṛṣṇāsradāhaśvāsakṣatakṣayān ..
iti bhāvaprakāśaḥ ..

jalamasiḥ, puṃ, (jalena jalākāreṇa masyati pariṇamatīti . masa pariṇāme + in . ghanībhūtameghasya jalākāreṇa pariṇamanāt tathātvam .) meghaḥ . iti hārāvalī . 18 ..

jalamārgaḥ, puṃ, (jalasya mārgaḥ nirgamapathaḥ .) praṇālī . iti hemacandraḥ . 4 . 55 .. nardamā iti bhāṣā ..

jalamārjāraḥ, puṃ, (jalasya mārjāraḥ jale mārjāra iva iti vā .) jalanakulaḥ . iti trikāṇḍaśeṣaḥ ..

jalamuk, [c] puṃ, (jalaṃ muñcatīti . muc + kvip .) meghaḥ . ityamaraḥ . 1 . 3 . 7 .. (yathā, meghadūte . 71 .
     śaṅkāspṛṣṭā iva jalamucastvādṛśā yatra jālairdhūmodgārānukṛtinipuṇā jarjarā niṣpatanti .. jalamocake, tri . yathā, bṛhatsaṃhitāyām . 19 . 2 .
     tīkṣṇaṃ tapatyaditijaḥ śiśire'pi kāle nātyambudā jalamuco'calasannikāśāḥ ..)

jalamūrtiḥ, puṃ, (jalaṃ mūrtiryasya .) śivaḥ . iti tasyāṣṭamūrtipūjāyāṃ tithyāditattvam ..

jalamūrtikā, strī, (jalasya mūrtiḥ ghanībhūtākṛtiḥ . tataḥ svārthe saṃjñāyāṃ vā kan ṭāp ca .) karakā . iti śabdacandrikā ..

jalamodaṃ, klī, (jalena jalasaṃyogena modayati ānandayati sadgandhapradānenetyarthaḥ . mud + ṇic + aṇ .) uśīram . iti rājanirghaṇṭaḥ ..

jalayantragṛham, klī, (jalayantramiva kṛtaṃ gṛham .) jalamadhyakṛtagṛham . jalṭuṅgi iti phoyārāra ghara iti ca bhāṣā . tatparyāyaḥ . samudragṛham 2 . iti trikāṇḍaśeṣaḥ .. jalayantraniketanam 3 . iti hārāvalī .. jalayantramandiram 4 . yathā --
     kvacidvicitraṃ jalayantramandiram . iti kālidāsaḥ ..

jalaraṅkaḥ, puṃ, (jale sarasi raṅka iva .) vakapakṣī . iti hārāvalī . 183 ..

jalaraṅkuḥ, puṃ, (jale raṅkuriva .) dātyahapakṣī . iti halāyudhaḥ ..

jalarañjaḥ, puṃ, (jale rajati anurakto bhavatīti . rañja anurāge + ac .) vakapakṣī . iti hemacandraḥ . 4 . 3 . 8 .. (vakaśabde'sya vivaraṇaṃ jñātavyam ..)

jalaraṇḍaḥ, puṃ, (jalasya raṇḍa iva bhayajanakatvāt .) jalāvartaḥ . payoreṇuḥ . bhujaṅgamaḥ . iti hemacandraḥ śabdaratnāvalī ca ..

jalarasaḥ, puṃ, (jalajāto rasaḥ . jalapradhāno raso vā .) lavaṇam . iti hārāvalī . 75 ..

jalaruṭ, [h] puṃ, (jale rohatīti . ruh + kvip .) padmam . iti hemacandraḥ . 4 . 228 ..

[Page 2,524c]
jalaruhaṃ, klī, (jale rohatīti . ruha + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) padmam . iti hemacandraḥ . 4 . 228 .. (yathā, mahābhārate . 1 . 128 . 41 .
     jalañca śuśubhe channaṃ phullairjalaruhaistathā ..)

jalarūpaḥ, puṃ, (jalasya rūpamivarupaṃ yasya . śubhravarṇatvādasya tathātvam .) makaraḥ . iti trikāṇḍaśeṣaḥ ..

jalalatā, strī, (jale lateva tadākāratvāt .) taraṅgaḥ . iti hārāvalī . 205 ..

jalavaraṇṭaḥ, puṃ, (jalaṃ rasastatpradhāno varaṇṭo vasantaḥ .) jalavasantākhyavraṇaḥ . pānīvasanta iti bhāṣā . tatparyāyaḥ . mogaḥ 2 . iti hārāvalī . 142 ..

jalavalkalaḥ, puṃ, (jalasya valkala iva .) kumbhikā . iti hārāvalī .. 112 . pānā iti bhāṣā ..)

jalavallī, strī, (jalajātā jalapradhānā vā vallī .) śṛṅgāṭakaḥ . iti rājanirghaṇṭaḥ ..

jalavāyasaḥ, puṃ, (jale vāyasaḥ kāka iva kṛṣṇavarṇatvāt .) madgupakṣī . iti hemacandraḥ . 4 . 389 .. pānīkauḍi iti bhāṣā ..

jalavāsaṃ, klī, (jalena vāso gandho yasya .) uśīram . iti rājanirghaṇṭaḥ ..

jalavāsaḥ, puṃ, (jalaṃ vāsayatīti . vasa + ṇic + aṇ .) viṣṇukandaḥ . iti rājanirghaṇṭaḥ .. (jale vāsaḥ nivāsaḥ . salilanivāsaḥ . yathā, mahābhārate . 12 . 260 . 5 .
     sa cintāyamāsa munirjalavāse kadācana .. jale vāso yasya iti vigrahe jalavāsini, tri . yathā tatraiva . 12 . 260 . 4 .
     sa kadācit mahātejā jalavāso mahīpate ! .
     cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ ..
)

jalavāhaḥ, puṃ, (jalaṃ vahatīti . vaha + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) meghaḥ . iti hemacandraḥ . 2 . 78 .. (yathā, bhāraviḥ . 12 . 21
     sādrijaladhijalavāhapaṃ sadigaśnuvāniva viśvamojasā .. jalavāhake, tri . yathā, mahābhārate . 2 . 7 . 20 .
     jalavāhāstathā meghā vāyavastanayitnavaḥ ..)

jalaviḍālaḥ, puṃ, (jale viḍāla iva .) jalanakulaḥ . iti hārāvalī . 76 ..

jalabindujā, strī, (jalabindubhyo jāyate iti . jana + ḍaḥ .) yāvanālīśarkarā . iti rājanirghaṇṭaḥ ..

jalavilvaḥ, puṃ, (jalapradhāno vilva iva .) karkaṭaḥ . pañcāṅgaḥ . jalacatvaram . iti medinī . ve, 58 .. cātarajala iti bhāṣā ..

jalaviṣuvaṃ, klī, (jalapradhānaṃ viṣuvam .) tulāsaṃkrāntiḥ . tatparyāyaḥ . āśvinacihnitam 2 . iti śabdaratnāvalī .. cakraviśeṣaḥ . yathā --
     mānaṃ śire ṣaṇmukhapañcavairaṃ vakṣaścaturbhe bahuvittalābhaḥ .
     bhogaḥ kare ṣaṭpadayostu ṣaṭke bhītirnṛṇāṃ syādbiṣuvasya cakre ..
     yasminnṛkṣe vasedbhānustasmāt saṃgaṇayedbudhaḥ ..
iti samayāmṛtam ..

jalavṛścikaḥ, puṃ, (jale vṛścika iva .) ciṅgaṭamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

jalavetasaḥ, puṃ, (jalajāto vetasaḥ .) vānīravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyā guṇāśca .
     nikuñcakaḥ parivyādho nādeyo jalavetasaḥ .
     jalajo vetasaḥ śītaḥ kuṣṭhahṛdbātakopanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

jalavyadhaḥ, puṃ, (jalaṃ vidhyatīti . vyadha + ac .) kaṅkatroṭamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

jalavyālaḥ, puṃ, (jalasthito vyālo hiṃsrajantuḥ .) alagardasarpaḥ . ityamaraḥ . 1 . 8 . 5 .. krūrakarmā jalajantuḥ . iti rājanirghaṇṭaḥ ..

jalaśayaḥ, puṃ, (jale śete . śī + ac . puṃsīti gho vā .) viṣṇuḥ . iti hemacandraḥ . 2 . 128 ..

jalaśayanaḥ, puṃ, (jale kṣīrodasalile śete iti . śī + lyuḥ .) viṣṇuḥ . iti halāyudhaḥ ..

jalaśāyī, [n] puṃ, (jale śete iti . śī + ṇiniḥ .) viṣṇuḥ . yathā, purāṇam .
     jalamadhye varāhañca pāvake jalaśāyinam ..

jalaśuktiḥ, strī, (jalacarī śuktiḥ .) śambūkaḥ . ityamaraḥ . 1 . 10 . 23 .. śāmūka iti jalasīpī iti ca bhāṣā .. tatparyāyaḥ . vāriśuktiḥ 2 kṛmiśuktiḥ 3 kṣudraśuktikā 4 śambūkā 5 naraśuktiḥ 6 puṣṭikā 7 toyaśuktikā 8 . tasyā guṇāḥ . kaṭutvam . snigdhatvam . dīpanatvam . gulmaśūlaviṣadoṣanāśitvam . rucyatvam . pācanatvam . baladātṛtvañca . iti rājanirghaṇṭaḥ ..

jalaśūkaṃ, klī, (jale śūkaṃ sūkṣmāgramiva .) śaivālam . iti hemacandraḥ . 4 . 233 .. (puṃliṅge'pi dṛśyate . yathā --
     jalaśūkaḥ svayaṃ guptā rajanyau bṛhatīdbayam .. ityuttarasthāne'ṣṭādaśe'dhyāye vābhaṭenoktam ..)

jalaśūkaraḥ, puṃ, (jale jalasya vā śūkara iva .) kumbhīraḥ . iti hemacandraḥ . 4 . 415 ..

jalasarpiṇī, strī, (jale sarpati gacchatīti . sṛpa + ṇini + ṅīp .) jalaukā . iti hemacandraḥ . 4 . 270 ..

jalasūciḥ, puṃ, (jale sūciriva . abhidhānāt puṃstvam .) kaṅkatroṭamatsyaḥ . śṛṅgāṭaḥ . śiśumāraḥ . jalaukāyāṃ strī . iti medinī . ce, 20 .. kākaḥ . iti hemacandraḥ ..

jalastambhanaṃ, klī, (jalasya stambhanam .) mantrādidbārā jalagatinivāraṇam . tanmantro yathā --
     om namo bhagavate jalaṃ stambhaya stambhaya saṃsamaṃsake kake kacara .
     jalastambhanamantro'yaṃ jalaṃ stambhayate śiva ! ..
iti gāruḍe 179 adhyāyaḥ .. pustakāntare 186 adhyāyaḥ .. (jalastambhanavidyā duryodhanena viditāsīt . ataevāyaṃ dvaipāyanahradajalaṃ saṃstabhya tatra suṣvāpa . etatkathā mahābhārate śalyaparvaṇi 29 adhyāye draṣṭavyā ..)

jalasthā, strī, (jale jalabahulapradeśe tiṣṭhatīti . sthā + kaḥ . striyāṃ ṭāp .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ .. (jalāvasthite, tri . yathā, bhāgavate . 3 . 27 . 12 .
     yathā jalastha ābhāso jalasthenāvadṛśyate .
     svābhāsena tathā sūryo jalasthena divi sthitaḥ ..
)

jalahaṃ, klī, (jalena hanyate iti . hana + bāhulakāt ḍaḥ .) svalpajalayantragṛham . iti trikāṇḍaśeṣaḥ ..

jalahāsaḥ, puṃ, (jalānāṃ hāsa iva śuklatvāt .) samudraphenaḥ . iti trikāṇḍaśeṣaḥ ..

jalākā, strī, (jale ākāyati prakāśate iti . ā + kai + kaḥ .) jalaukasaḥ . iti śabdaratnāvalī ..

jalākṣī, strī, (jalamakṣṇoti vyāpnoti karaṇatayeti . akṣa + aṇ .) jalapippalī . iti śabdaratnāvalī ..

jalākhuḥ, puṃ, (jale ākhuriva .) jalanakulaḥ . iti trikāṇḍaśeṣaḥ ..

jalāñcalaṃ, klī, (jalamañcati vyāpnotīti . añca + bāhulakāt alac . yadvā, jale añcalaḥ vastraprānta iva . abhidhānāt klīvatvam .) śaivālam . svato vārinirgamaḥ . iti medinī . le, 154 ..

jalāṭanaḥ, puṃ, (jale aṭati bhramatīti . aṭa + lyuḥ .) kaṅkapakṣī . iti medinī . ne, 184 .. (viśeṣo'sya kaṅkaśabde jñātavyaḥ ..)

jalāṭanī, strī, (jale aṭati bhramatīti . aṭa + lyuḥ . striyāṃ ṅīṣ .) jalaukā . iti medinī . ne, 184 ..

jalāṇṭakaḥ, puṃ, (jale aṇṭhate itastato bhramatīti . aṇṭha gatau + ṇvul . pṛṣodarāditvāt ṭhasya ṭaḥ .) nakrarājaḥ . iti hārāvalī . 77 ..

jalāṇḍakaṃ, klī, (jale aṇḍamiva kāyatīti . kai + kaḥ .) potādhānam . iti śabdaratnāvalī ..

jalātmikā, strī, (jalameva ātmā yasyāḥ . kap tataḥ ṭāpi ata itvam .) jalaukā . iti śabdaratnāvalī ..

jalādhāraḥ, puṃ, (jalasya ādhāraḥ .) jalāśayaḥ . ityamaraḥ . 1 . 10 . 25 .. (yathā, yājñavalkye . 3 . 144 .
     ākāśamekaṃ hi yathā ghaṭādiṣu pṛthag bhavet .
     tathātmaiko'pyanekastu jalādhāreṣvivāṃśumān ..
)

jalādhidaivataḥ, puṃ, (jalasyādhidaivataṃ adhiṣṭhātrī devatā .) varuṇaḥ . iti halāyudhaḥ .. (jalaṃ adhidaivataṃ yasya .) pūrbāṣāḍhānakṣatre, klī . iti jyotiṣam ..

[Page 2,525c]
jalāmbikā, strī, (jalasya ambikā mātā iva . kroḍadeśe jaladhāraṇādasyāstathātvam .) kūpaḥ . iti hārāvalī . 41 .. jalātmikā iti kvacit pāṭhaḥ ..

jalāyukā, strī, (jalamāyurasyāḥ . kap . pṛṣodarāditvāt salopaḥ .) jalaukā . iti śabdaratnāvalī .. (yathā, suśrute . 1 . 13 . atha jalāyukāḥ vakṣyante . jalamāsāmāyuriti jalāyukāḥ .. asyā anyadbivaraṇaṃ jalaukaḥśabde draṣṭavyam .. yasminniyaṃ vyavahṛtā tadyathā --
     nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahañca .
     saṃśodhanañcobhayataḥ prayuñjyādraktaṃ hareccāpi jalāyukābhiḥ ..
iti suśrute kalpasthāne'ṣṭame'dhyāye ..)

jalārdraḥ, puṃ, (jalena ārdraḥ siktaḥ .) ārdravastram . iti hārāvalī . 196 .. (jalasikte, tri . yathā, meghadūte . 45 .
     tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ ..)

jalārdrā, strī, (jalena ārdrā siktā .) klinnavastram . iti hemacandraḥ . 3 . 343 .. (ārdratālavṛntam . yathā, vaijayantī .
     dhuvitraṃ tālavṛntaṃ syādutkṣepavyajanañca tat .
     jalenārdvaṃ jalārdrā syāt -- ..
)

jalārṇavaḥ, puṃ, (jalapracuro'rṇavaḥ samudro yatra kāle .) varṣākālaḥ . iti trikāṇḍaśeṣaḥ .. (jalapracuro'rṇavaḥ .) jalasamudraśca ..

jalāluḥ, puṃ, (jalajāta āluḥ . śākapārthivavat samāsaḥ .) pānīyāluḥ . iti rājanirghaṇṭaḥ ..

jalālukaṃ, klī, (jalāluriva kāyati prakāśate iti . kai + kaḥ .) padmakandaḥ . iti rājanirghaṇṭaḥ ..

jalālukā, strī, (jale alati gacchatīti . ala gatī + bāhulakāt ukaḥ .) jalaukā . iti śabdaratnāvalī ..

jalālokā, strī, (jale ālokyate dṛśyate iti . ā + loka darśane + karmaṇi ghañ .) jalaukā . ityamaraṭīkāyāṃ bharataḥ ..

jalāvartaḥ, puṃ, (jalasya āvartaḥ sambhamaḥ .) jalagulmaḥ . ambhasāṃ bhramaḥ . iti jaṭādharaḥ ..

jalāśayaṃ, klī, (jale jalabahulapradeśe āśete iti . ā + śī + ac .) uśīram . ityamaraḥ . 2 . 4 . 164 .. lāmajjakam . iti rājanirghaṇṭaḥ .. (jalaśāyini, tri . yathā, mahābhārate . 3 . 143 . 54 .
     tataḥ sattvānyupākrāman subahūni mahānti ca .
     ruruvānarasiṃhāṃśca mahiṣāṃśca jalāśayān ..
)

jalāśayaḥ, puṃ, (jalasya āśaya ādhāraḥ .) jalādhāraḥ . sa tu puṣkariṇyādiḥ . ityamaraḥ . 1 . 10 . 26 .. (yathā, manuḥ . 4 . 129 .
     na snānamācaredbhuktrā nāturo na mahāniśi .
     na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye ..
jalaṃ āśete tiṣṭhatyatra . ā + śī + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ .) samudraḥ . iti hemacandraḥ .. śṛṅgāṭakaḥ . iti rājanirghaṇṭaḥ ..

jalāśayā, strī, (jale jalasamīpe āśete udbhavatīti . ā + śī + ac . striyāṃ ṭāp .) guṇḍālāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jalāśrayaḥ, puṃ, (jale jalapracurapradeśe āśraya utpattisthānaṃ yasya .) vṛttaguṇḍatṛṇam . iti rājanirghaṇṭaḥ ..

jalāśrayā, strī, (jale jalabahulapradeśe āśrayo yasyāḥ .) śūlītṛṇam . balākā . iti rājanirghaṇṭaḥ ..

jalāṣṭhīlā, strī, (jalenāṣṭhīlā saṃhatā .) puṣkariṇī . iti hārāvalī . 42 ..

jalāhvayaṃ, klī, (jale āhvayaḥ spardhā yasya .) utpalam . iti rājanirghaṇṭaḥ ..

jalikā, strī, (jalaṃ utpattisthānatvenāstyasyāḥ . jala + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan striyāṃ ṭāp .) jalaukā . ityamaraṭīkāyāṃ bharataḥ ..

jalukā, strī, (jale tiṣṭhatīti . jala + bāhulakāt ukaḥ .) jalaukā . iti śabdaratnāvalī ..

jalūkā, strī, (jalukā . pṛṣodarāditvāt dīrghaḥ .) jalaukā . iti hemacandraḥ . 4 . 270 .. (yathā, devībhāgavate . 1 . 15 . 18 .
     jalūkeva sadā nārī rudhiraṃ pibatīti vai .
     mūrkhastu na vijānāti mohito bhāvaceṣṭitaiḥ ..
)

jalecaraḥ, puṃ, (jale caratīti . cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ . tatpuruṣe kṛti bahulam . 6 . 3 . 14 . ityaluk .) jalacarapakṣī . sa tu haṃsamadguvakādiḥ . tasya māṃsaguṇāḥ . gurutvam . uṣṇatvam . snigdhatvam . madhuratvam . vāyunāśitvam . śukrakāritvañca . iti rājavallabhaḥ .. (jalacāriṇi, tri . yathā, mahābhārate . 1 . 217 . 11 .
     sa tamādāya kaunteyo visphurantaṃ jalecaram .
     udatiṣṭhanmahābāhurbalena balināṃ varaḥ ..
)

jalecchayā, strī, (jalametīti jalet jalapracurasthānam . i + kvip . tatra śete udbhavatīti . śī + ac . striyāṃ ṭāp .) hastiśuṇḍāvṛkṣaḥ . iti śabdaratnāvalī ..

jalejātaṃ, klī, (jale jātamutpannam .) padmam . iti śabdaratnāvalī ..

jalendraḥ, puṃ, (jalasya indraḥ adhipatiḥ .) varuṇaḥ . mahodadhiḥ . jambhalaḥ . iti medinī . re, 158 ..

jalendhanaḥ, puṃ, (jalānyeva indhanāni yasya .) vāḍavāgniḥ . iti bhūriprayogaḥ ..

jaleruhā, strī, (jale rohati udbhavatīti . ruha + kaḥ . tatpuruṣe kṛtīti . aluk .) kuṭumbinīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,526b]
jalevāhaḥ, puṃ, (jale jalamadhye vāhate jalamagnadravyasya lābhārthaṃ prayatate iti . vāha prayatne + ac .) jātiviśeṣaḥ . ḍuvaru iti bhāṣā .. yathā, pādma pātālakhaṇḍe .
     jalevāhānathāhūya bahūṃstatra nyayojayat .
     tat kṛtvā paramaṃ yatnamāpurābharaṇaṃ na tat ..


jaleśayaḥ, puṃ, (jale śete iti . śī + ac . tatpuruṣe kṛtīti . aluk .) matsyaḥ . iti trikāṇḍaśeṣaḥ .. (kāraṇatoyaśāyitvāt viṣṇuḥ . yathā, harivaṃśe . 22 . 68 .
     namo'stvanantapataye akṣayāya mahātmane .
     jaleśayāya devāya padmanābhāya viṣṇave ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 98 .
     tumbavīṇo mahākrodha ūrdhvaretā jaleśayaḥ .. jalāśāyini, tri ..)

jaleśvaraḥ, puṃ, (jalasya īśvaraḥ .) varuṇaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 226 . 3 .
     tamabravīt dhūmaketuḥ pratigṛhya jaleśvaram .
     caturthaṃ lokapālānāṃ devadevaṃ sanātanam ..
jalānāmāśrayatvāt) samudraśca ..

jalokā, strī, (jalamokaṃ āśrayo yasyāḥ . pṛṣodarāditvāt sādhuḥ .) jalaukā . ityabharaṭīkāyāṃ bharataḥ ..

jalocchvāsaḥ, puṃ, (jalānāṃ ucchvāsaḥ .) jalāśayaṃ paripūrya samadhikajalasya sarvato vahanam . iti kekkaṭaḥ .. samadhikajalasyopāyairniṣkāsanam . iti svāmī .. jalātyupacaye puṣkariṇyādāvupāyenajalaniṣkāsanam . iti sarvasvam .. setubhaṅgādibhayena jalāśayādupāyairjalavahiṣkaraṇam . ityanye .. puṣkariṇyādau jalapraveśārthamupāyaḥ muyān iti khyāta ityeke . iti bharataḥ .. tatparyāyaḥ . parīvāhaḥ 2 . ityamaraḥ . 1 . 10 . 10 ..

jalodaraṃ, klī, (jalapradhānaṃ udaraṃ yasmāt .) jaṭharāmayaḥ . tasya nidānādi yathā --
     yaḥ snehapīto'pyanuvāsito vā vānto virikto'pyathavā nirūḍhaḥ .
     pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadbahāni ..
     snehopalipteṣvathavāpi teṣu dakodaraṃ pūrbavadabhyupaiti .
     snigdhaṃ mahattat parivṛttanābhisamātataṃ pūrṇamivāmbunā ca ..
     yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodarantat ..
     janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam .
     balinastadajātāmbu yatnasādhyaṃ navotthitam ..
iti mādhavakaraḥ .. (asya sakāraṇalakṣaṇacikitsitaṃ yathā, hārīte cikitsitasthāne 27 adhyāye . ātreya uvāca .
     viṣamāśanopaveśāt pītatoyādathāpi vā .
     śramādhvaśvāsaniṣkrāntādativyāyāmato'pi vā ..
     pītantūdaramevañca tasmājjātaṃ jalodaram .
     udaraṃ sajalaṃ yasya saghoṣamativardhitam ..
     śvayathuḥ pādayoḥ śotho jalodarasya lakṣaṇam .
     virekaṃ vamanaṃ kuryāt pācanāni ca kārayet ..
     kṣārayogaśca vaṭakastena tadupaśāmyati .
     tasmānnābhervalībhāge vajjayitvāṅguladbayam ..
     jalanāḍīñcānumanya kuśapatreṇa veṣṭayet .
     eraṇḍajalanālañca tatra sañcārayedbudhaḥ ..
     antargataṃ jalaṃ srāvyaṃ tataḥ sandhārayeddrutam .
     yadā na dharate tacca tadā dāhaḥ praśasyate ..
     kaṇā kalkaṃ parisrāvya ghṛtaṃ deyaṃ caturguṇam .
     śuṇṭhī viṣā samaṃ pācyaṃ pānamālepanaṃ hitam ..
     śastrakarma bhiṣak śreṣṭho vijñātenaiva kārayet .
     duṣkaraṃ śastrakarmaiva na kuryat yatra tatra tu ..
     akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet .
     tasmādavaśyakartavyamīśvaraṃ sākṣikāriṇā .. * ..
)

jalodbhavā, strī, (jale udbhavo yasyāḥ .) laghubrāhmī . iti rājanirghaṇṭaḥ .. (kālānuśārivā . śiulī choparaṃ iti ca yasya khyātiḥ . yathāsyāḥ paryāyāḥ .
     śītalī śītakummī ca śuklapuṣpā jalodbhavā .
     kālānuśārivā tasyāḥ pravāho natavadguṇaiḥ ..
iti vaidyakaratnamālāyām ..)

jalodbhūtā, strī, (jale udbhūtā .) guṇḍālākṣupaḥ . iti rājanirghaṇṭaḥ ..

jaloragī, strī, (jale uragī sarpiṇīva .) jalaukā . ityamaraṭīkāsārasundarī ..

jalaukasaḥ, strī, (jale oko vāsasthānaṃ yāsām .) jalaukā . sāntabahuvacanānto'yaṃ śabdaḥ . ityamaraḥ . 1 . 10 . 22 ..

jalaukasaḥ, puṃ, strī, (jalameva oko vāsasthānaṃ tadastyasyeti . arśaāditvādac .) jalaukā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. akārānto'yam ..

jalaukāḥ, [s] strī, (jalameva oko vasatisthānaṃ yasyāḥ .) jalaukā . iti bharataḥ .. (yaduktam .
     gṛhṇāti sādhuraparasya guṇaṃ na doṣaṃ doṣānvito guṇiguṇaṃ parihāya doṣam .
     bālastanāt pibati dugdhamasṛgvihāya tyaktrā payo rudhirameva na kiṃ jalaukāḥ ..
jalavāsini, tri . yathā, mahābhārate . 13 . 50 . 10 .
     jalokasāṃ sa sattvānāṃ babhūva priyadarśanaḥ .. vivaraṇamasyā yathā --
     nṛpāḍhya-bāla-sthavira-bhīru-durbala-nārīsukumārāṇāmanugrahārthaṃ paramasukumāro'yaṃ śoṇitāvasecanopāyo'bhihito jalākasaḥ . tatra vātapittakapha-duṣṭa-śoṇitaṃ yathāsaṅkhyaṃ śṛṅgajalaukālāvubhiravasecayet snigdhaśītarūkṣatvāt sarvāṇi sarvarvā ..
     uṣṇaṃ samadhuraṃ snigdhaṃ gavā śṛṅgaṃ prakīrtitam .
     tasmādvātopasṛṣṭe tu hitaṃ tadavasecane ..
     śītādhivāsā madhurā jalaukā vārisambhavā .
     tasmāt pittopasṛṣṭe tu hitā sā tvavasecane ..
     alāvukaṭukaṃ rūkṣaṃ tīkṣṇañca parikīrtitam .
     tasmāt śleṣmopasṛṣṭe tu hitaṃ tadavasecane ..
atha jalāyukā vakṣyante . jalamāsāmāyuriti jalāyukā jalamāsāmoka iti jalaukasaḥ . tā dvādaśa, tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ . tatra saviṣāḥ kṛṣṇā karvurā alagardā indrāyudhā sāmudrikā gocandanā ceti . tāsvañjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā . varmimatsyavadāyatā chinnonnatakukṣiḥ kurvurā . romaśā mahāpārśvā kṛṣṇamukhyalagardā . indrāyudhavadūrdhvarājibhiścitrā indrāyudhā . īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā . govṛṣaṇavadadhobhāge dbidhābhūtākṛtiraṇumukhī gocandaneti . tābhirdaṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvarodāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti . tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ . indrāyudhādaṣṭamasādhyamityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ .
     atha nirviṣāḥ . kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti . tatra manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā . kiñcidraktā vṛttakāyā piṅgāśugā ca piṅgalā . yakṛdbarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇā'niṣṭagandhā ca mūṣikā . mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī . snigdhā padmapatravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe . ityetā aviṣā vyākhyātāḥ . tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi . teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāśca viśeṣeṇa bhavanti . tatra saviṣamatsyakīṭadarduramūtrapurīṣakoṣajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ . padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivālakothajātā vimaleṣu ambhaḥsu ca nirviṣāḥ ..
     kṣetreṣu vicarantyetāḥ salileṣu sugandhiṣu .
     na ca saṅkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ ..

     athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt . bhakṣārthe cāsāmupaharecchaibalaṃ vallūramaudakāṃśca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca patrāṇi . dbyahāttryahāccānyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet ..
     sthūlamadhyāḥ parikliṣṭāḥ pṛthyvo mandaviceṣṭitāḥ .
     agrāhiṇyo'lpapāyinyaḥ saviṣāśca na pūjitāḥ ..
     atha jalauko'vasekasādhyavyādhitamupaveśya saṃveśya vā virukṣya cāsya tamavakāśaṃ mṛdgomayacūrṇairyadyarujaḥ syāt . gṛhītāśca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet . sūkṣmaśuklārdrapicuplotāvacchannāṃ kṛtvā mukhamapāvṛṇuyādagṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevamapi na gṛhṇīyāttadanyāṃ grāhayet . yadā ca niviśate'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyād gṛhṇātīti gṛhṇantīñcārdravastrāvacchannāṃ dhārayet secayecca . daṃśe todakaṇḍūprādurbhāvairjānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet . atha śoṇitagandhana na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret . atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ taila-lavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulībhyāṃ śanaiḥ śanairanulomānumārjayedāmukhādvāmayettāvad yāvat samyagvāntaliṅgānīti . samyagvāntā salilasarakanyastā bhoktukāmā satī caret . yā sīdati na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet . durvāntāyā vyādhirasādhya indramado nāma bhavati . atha suvāntāṃ pūrbavat sannidadhyāt śoṇitasya ca yogāyogānavekṣya jalauko vraṇānmadhunāvaghaṭṭayecchītābhiradbhiśca pariṣecayedbadhnīta vā vraṇaṃ kaṣāyamadhura-sigdhaśītaiśca pradehaiḥ pradihyāditi .

     kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam .
     jalaukasāñca yovetti tat sādhyān sa jayedgadān ..
iti sūtrasthāne trayodaśādhyāye suśrutenoktam ..)

jalaukā, strī, (jalameva okaṃ vasatisthānaṃ yasyāḥ .) jalajantuviśeṣaḥ . joṃka iti bhāṣā . tatparyāyaḥ . raktapā 2 jalaukasaḥ 3 ityamaraḥ . 1 . 10 . 22 .. jalūkā 4 jalākā 5 jalaukāḥ 6 jaloragī 7 jalāyukā 8 jalikā 9 jalāsukā 10 jalajantukā 11 veṇī 12 jalālokā 13 jalaukasaḥ 14 jalaukasī 15 . iti bharataḥ .. jalaukasam 16 jalaukasā 17 . iti rāyamukuṭaḥ .. raktapāyinī 18 raktasandaśikā 19 tīkṣṇā 20 vamanī 21 jalajīvanī 22 . iti rājanirghaṇṭaḥ .. raktapātā 23 vedhinī 24 jalasarpiṇī 25 jalasūciḥ 26 jalāṭanī 27 jalākā 28 jalapaṭātmikā 29 jalikā 30 jalālukā 31 . iti śabdaratnāvalī .. (yathā suśrute śārīrasthāne'ṣṭame'dhyāye .
     sirā-viṣāṇatumbaistu jalaukābhiḥ padaistathā .
     avagāḍhaṃ yathāpūrbaṃ nirharedduṣṭaśoṇitam ..
asyā vivaraṇamanyat savistaraṃ jalaukaḥśabde vyākhyātam ..)

jalpa, vāci . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) antaḥsthatṛtīyopadhaḥ . jalpati . iti durgādāsaḥ .. (yathā, mahābhārate . 7 . 146 . 12 .
     nāriṃ jitvā vikatthante naca jalpanti durvacaḥ ..)

jalpaḥ, puṃ, (jalpa vāci + ghañ .) vijigīṣoḥ kathā . paramatakhaṇḍanapūrbakaṃ svamatavyavasthāpanam . iti jaṭādharo gautamaśca .. (yathoktopapannaśchalajātinigrahasthānasādhanopālambho jalpaḥ .. iti nyāyasūtram . 1 . 42 ..
     sa vādo dbividhaḥ saṃgraheṇa jalpo vitaṇḍā ca .
     tatra pakṣāśritayorvacanaṃ jalpaḥ .
yathaikasya pakṣaḥ punarbhavo'stīti nāstītyaparasya tau ca svapakṣaṃ svasvahetubhiḥ sthāpayatastatparapakṣamudbhāvayataḥ eṣaḥ jalpaḥ . iti carake vimānasthāne'ṣṭame'dhyāye ..) kathā . (yathā, bhāgavate . 1 . 7 . 17 .
     iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ ..)

jalpanaṃ, klī, (jalpa + bhāve lyuṭ .) kathanam . yathā --
     kiṃ mithyā śatajalpanena satataṃ re vaktra rāmaṃ vada .. ityudbhaṭaḥ . (jalpatīti . jalpa + nandyāditvāt lyuḥ . kathake, triṃ ..)

jalpākaḥ, tri, (jalpatīti . jalpa + jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan . 3 . 2 . 155 . iti ṣākan .) bahukutsitabhāṣī . tatparyāyaḥ . vācālaḥ 2 vācāṭaḥ 3 bahugarhyavāk 4 . ityamaraḥ . 3 . 1 . 36 .. (striyāṃ ṣitvāt ṅīp . yathā, bhaṭṭiḥ . 7 . 19 .
     jalpākībhiḥ sahāsīnaḥ strībhiḥ prajavinā tvayā ..)

jalpitaṃ, tri, (jalpyate sma iti . jalpa + ktaḥ . uktam . ityamaraḥ . 3 . 1 . 107 .. (yathā, pañcatantre . 1 . 149 . bho bho gorambha ! satyametat yat tvayā jalpitaṃm . kiṃ devī dantilena samāliṅgitā ..) kathane, klī . (yathā, pañcatantre . 2 . 132 .
     sā prāha bho priyatama ! mithyājalpitametat ..)

javaḥ, puṃ, (javanamiti . ju vegagatau + ṛdorap . 3 . 3 . 57 . iti ap .) vegaḥ . (yathā, mahābhārate . 3 . 141 . 21 .
     yasya bāhūbale tulyaḥ prabhāve ca purandaraḥ .
     jave vāyurmukhe somaḥ krodhe mṛtyuḥ sanātanaḥ ..
) vegavati, tri . iti medinī . ve, 7 ..

javanaṃ, klī, (ju vegagatau + bhāve lyuṭ .) vegaḥ . ityamaraḥ . 3 . 2 . 39 ..

javanaḥ, puṃ, (ju + jucaṅkramyeti . 3 . 2 . 150 . iti yuc .) vegaḥ . vegayuktāśvaḥ . deśaviśeṣaḥ . iunāna iti pārasyabhāṣā . iti hemacandraḥ .. śrīkārī mṛgaḥ . ghoṭakaḥ . iti rājanirghaṇṭaḥ .. mlecchajātiviśeṣaḥ . eṣa pūrbaṃ javanadeśodbhavaḥ kṣattriya āsīt sagararājenāsya sarvaśiromuṇḍanaṃ sarvadharmavahiṣkṛtatvañca cakāra . iti harivaṃśaḥ .. (skandasya sainikaviśeṣaḥ yathā, mahābhārate . 9 . 45 . 72 .
     śṛṇu nāmāni cāpyeṣāṃ ye'nye skandasya sainikāḥ .. ityupakramyāha .
     lohājavaktro javanaḥ kumbhavaktraśca kumbhakaḥ ..) vegayukte tri . iti medinī . ne, 66 .. (yathā, mahābhārate . 3 . 16 . 16 .
     apāyājjavanairaśvaiḥ śāmbabāṇaprapīḍitaḥ ..)

javanālaṃ, klī, (javanāya alati paryāpnotīti . ala + ac .) phalaviśeṣaḥ . janāra iti bhāṣā .. asya guṇāḥ . svādutvam . śītatvam . vāyukāritvam . kaphapittanāśitvañca . iti rājavallabhaḥ ..

javanikā, strī, (javanaṃ vegena pratirodhanamastyasyāḥ . javana + ṭhan . ṭāp ca .) vyavadhāyakavastram . kānāt iti bhāṣā .. tatparyāyaḥ . pratisīrā 2 tiraskariṇī 3 . ityamaraḥ . 2 . 6 . 120 .. yavanikā 4 yamanikā 5 tiraskāriṇī 6 . iti taṭṭīkā .. antaspaṭaḥ 7 paṭī 8 citrā 9 kāṇḍapaṭaḥ 10 . iti śabdaratnāvalī .. (yathā, māghe . 4 . 54 .
     samīraśiśiraḥ śiraḥsu vasatāṃ satāṃ javanikā nikāmasukhinām ..)

javanī, strī, (jūyate ācchādyate'nayā . ju + karaṇe lyuṭ . striyāṃ ṅīp .) apaṭī . kānāt iti bhāṣā .. (yathā, āryāsaptaśatyām . 538 .
     vrīḍāprasaraḥ prathamaṃ tadanu ca rasabhāvapuṣṭaceṣṭeyam .
     javanīvinirgamādanu naṭīva dayitā mano harati ..
) oṣadhībhedaḥ . iti hemacandraḥ .. (javanajātistrī . yathāha .
     javanī navanītakomalāṅgī śayanīye yadi nīyate kathañcit .. vegaśīlā . yathā, ṛgvede . 1 . 51 . 2 .
     indraṃ dakṣāsaṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat ..)

javasaṃ, klī, (jūyate bhakṣārthaṃ prāpyate gavādibhiriti . ju + bāhulakāt karmaṇi asac .) ghāsaḥ . iti śabdaratnāvalī ..

javā, strī, (javate raktavarṇatvaṃ gacchatīti . ju gatau + ac . tataṣṭāp .) svanāmakhyātapuṣpavṛkṣaḥ . tatparyāyaḥ . oḍrapuṣpam 2 . ityamaraḥ . 2 . 4 . 76 .. japā 3 oḍrākhyā 4 raktapuṣpī 5 arkapriyā 6 rāgapuṣpī 7 pratikā 8 harivallabhā 9 . (yathā, māghe . 6 . 46 .
     anuvanaṃ vanarājibadhūmukhe bahalarāgajavādharacāruṇi ..) asyā guṇāḥ . kaṭutvam . uṣṇatvam . indra luptavināśakāritvam . vicchardijantujanakatvam . sūryārādhanasādhanatvañca . iti rājanirghaṇṭaḥ .. malamūtrastambhanarañjanakāritvam . iti rājavallabhaḥ .. (yasminniyaṃ vyavahniyate tadyathā --
     sakāñjikaṃ javāpuṣpaṃ bhṛṣṭaṃ jyotiṣmatīdalam .
     dūrvāpiṣṭañca saṃprāśya vanitā tvārtavaṃ labhet ..
iti vaidyakacakrapāṇisaṃgrahe yonivyāpadadhikāre ..)

[Page 2,528b]
javādi, klī, sugandhidravyabhedaḥ . tatparyāyaḥ . gandharājam 2 kṛtrimam 3 mṛgagharmajam 4 samūhagandham 5 gandhāḍhyam 6 snigdham 7 sāmrāṇikardamam 8 sugandhatailaniryāsam 9 kaṭumodam 10 . asya lakṣaṇam . nīrasatvam . snigdhatvam . īṣatpiṅgatvam . sugandhadatvam . ātape bahalāmodatvam . rājñāṃ yogyatvañca . asya guṇāḥ . saugandhikatvam . snigdhatvam . uṣṇatvam . sukhāvahatvam . vāte hitatvam . rājñāṃ mohanāhlādakārakatvañca . iti rājanirghaṇṭaḥ ..

javādhikaḥ, puṃ, (javena vegena adhikaḥ .) vegādhikaghoṭakaḥ . ityamaraḥ . 2 . 8 . 45 .. atiśayavegayukte, tri ..

javāpuṣpaṃ, klī, (javāyāḥ svanāmakhyātavṛkṣaṃsya puṣpam . yadvā, javaiva puṣpam .) oḍrapuṣpam . iti śabdaratnāvalī ..

javī, [n] tri, (javo tegaḥ so'syāstīti . java + iniḥ .) vegayuktaḥ . iti hemacandraḥ . 3 . 158 .. (yathā, yājñavalke . 2 . 111 .
     samakālamiṣuṃ kṣiptamānīyānyo javī naraḥ .
     gatetasmin nimagnāṅgaṃ paśyeccet śuddhimāpnuyāt ..
puṃ, uṣṭraḥ . ghoṭakaḥ . iti rājanirghaṇṭaḥ ..

jaṣa, ña vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃsakaṃ-seṭ .) ña, jaṣati jaṣate . parasmaipadītyanye . iti durgādāsaḥ ..

jasa, i ka rakṣaṇe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) i ka, jaṃsayati . iti durgādāsaḥ ..

jasa, u ir ya mokṣe . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-sakaṃ-seṭ . udittvāt ktrāveṭ .) u, jasitvā jastvā . ir, ajasat ajāsīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . ya, jasyati vatsaṃ gopaḥ . iti durgādāsaḥ ..

jasa, ka vadhe . anādare . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) ka, jāsayati . iti durgādāsaḥ ..

jasuriḥ, puṃ, (jasyate mucyate hanyate vā'neneti . jasa + jasisahorurin . uṇāṃ . 2 . 73 . iti urin .) vajram . ityuṇādikoṣaḥ ..

jahakaḥ, puṃ, (jahāti parityajatīti . o hāka li tyāge + jahāterdve ca . uṇāṃ . 2 . 34 . iti kvun dvitvañca .) kālaḥ . iti trikāṇḍaśeṣaḥ .. tyāgakartari, tri . ityuṇādikoṣaḥ .. bālaḥ . nirmohaḥ . nirmokaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

jahā, strī, (jahātīti . hā + bāhulakāt śaḥ .) muṇḍitikā . iti śabdacandrikā .. muṇḍirī iti bhāṣā ..

jahānakaḥ, puṃ, pralayaḥ . iti hemacandraḥ . 2 . 75 ..

jahuḥ, puṃ, (jahātīti . hā + bāhulakāt un dvitvañca .) apatyam . yathā . iti kṛtānuṣaṅga āśanaśayanāṭanasnānādiṣu saha mṛgajahunā snehānubaddhahṛdayaḥ āsīt . iti śrībhāgavate pañcamaskandhe ādibharatacarite . 8 . 11 ..
     ityevaṃ kṛto'nuṣaṅgo āsaktiryena . mṛgajahunā mṛgāpatyena saha . snehānubaddhaṃ hṛdayaṃ yena . iti taṭṭīkāyāṃ śrīdharasvāmī ..

jahnuḥ, puṃ, (jahātīti . hā + jahāterdve antalopaśca . uṇāṃ . 3 . 36 . iti nuḥ dvitvamantalopaśca .) viṣṇuḥ . rājarṣibhedaḥ . sa candravaṃśodbhavakururājaputtraḥ . gaṅgāgamanakāle yena gaṅgā pītā punarbhagīrathaprārthanena ūruṃ bhittvā vahirnirgamitā tena sā jāhnavīti khyātā . iti rāmāyaṇam ..

jahnutanayā, strī, (jahnostanayā .) gaṅgā . ityamaraḥ . 1 . 10 . 31 ..

jahnusaptamī, strī, (jahnoḥ saptamī . asyāṃ tithau jahnamuninā hi gaṅgā pītā punastyaktā ato'syāstathātvam .) vaiśākhaśuklasaptamī . tannāmakāraṇaṃ yathā vārāhe nāradāmbarīṣasaṃvāde .
     vaiśākhaśuklasaptamyāṃ jāhnavī jahnanā purā .
     krodhāt pītā punastyaktā karṇarandhrāttu dakṣiṇāt ..
     tasyāṃ samarcayeddevīṃ gaṅgāṃ bhuvanamekhalām .
     snātvā samyagvidhānena sa dhanyaḥ sukṛtī naraḥ ..
     tasyāṃ santarpayeddevān pitṝn martyān yathāvidhi .
     sākṣāt paśyanti te gaṅgāsnātakaṃ gatapātakam ..
iti śrīharibhaktivilāse 14 vilāsaḥ .. api ca uttarakāmākhyātantre 11 paṭale .
     śuklapakṣasya saptabhyāṃ vaiśākhe jahnaputtrikām .
     prapūjayet sukhārthāya svargamokṣaphalāptaye ..


jahnusutā, strī, (jahnoḥ sutā .) gaṅgā . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 1 . 98 . 18 .
     ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā ..)

, strī, (jāyate sambandhinī yā . jana + bāhulakāt ḍaḥ .) yātā . bharturbhrātṛpatnī . ityekākṣarakoṣaḥ ..

jāgaraḥ, puṃ, strī, (jāgṛ jāgaraṇe + bhāve ghañ . jāgro'vicīti . 7 . 3 . 85 . iti guṇaḥ .) jāgaraṇam . ityamaraḥ . 2 . 8 . 64 .. (yathā, āryāsaptaśatyām . 360 .
     proñchati tavāparādhaṃ mānaṃ mardayati nivṛttiṃ harati .
     svakṛtānnihanti śapathān jāgaradīrghā niśā subhaga ! ..
jāgarti jīvati saṃgrāmasthale'neneti . jāgṛ + karaṇe ghañ .) kavace, puṃ, . iti taṭṭīkā ..

jāgaraṇaṃ, klī, (jāgṛ + bhāve lyuṭ .) nidrābhāvaḥ . jāgā iti bhāṣā .. tatparyāyaḥ . jāgaryā 2 jāgarā 3 jāgaraḥ 4 . iti hemacandraḥ .. jāgriyā 5 jāgartiḥ 6 . ityamaraṭīkā .. (yathā, mahābhārate . 3 . 126 . 12 .
     rātrijāgaraṇāt śrāntāḥ saudyumniḥ samatītyatān ..)

[Page 2,529a]
jāgaritā, [ṛ] tri, (jāgartīti . jāgṛ + tṛc .) jāgaraṇaśīlaḥ . ityamaraḥ . 3 . 1 . 32 ..

jāgarī, [n] tri, (jāgaro jāgaraṇamastyasyeti . jāgara + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) jāgarūkaḥ . iti hemacandraḥ . 3 . 107 ..

jāgarūkaḥ, tri, (jāgartīti . jāgṛ + jāgarūkaḥ . 3 . 2 . 165 . iti ūkaḥ .) jāgaraṇaśīlaḥ . jāgaraṇakartā . tatparyāyaḥ . jāgaritā 2 . ityamaraḥ . 3 . 1 . 32 .. jāgarī 3 . iti hemacandraḥ . 3 . 107 .. (yathā, raghuḥ . 10 . 24 .
     ajasya gṛhṇato janma nirīhasya hatadbiṣaḥ .
     svapato jāgarūkasya yāthārthaṃ veda kastava ..
kartavyapālanādyarthaṃ apramattaḥ . yathā, raghuḥ . 14 . 85 .
     nigṛhya śokaṃ svayameva dhīmān vaṇāśramāvekṣaṇajāgarūkaḥ ..)

jāgartiḥ, strī, (jāgṛ + bhāve ktin .) jāgaraṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

jāgaryā, strī, (jāgṛ + jāgarterakāro vā . 3 . 3 . 101 . ityasya vārtikoktyā yak . jāgro'vicīti . 7 . 3 . 85 . iti guṇaḥ .) jāgaraṇam . ityamaraḥ . 3 . 1 . 19 ..

jāguḍaṃ, klī, (jāguḍe tadākhyayā prasiddhe deśe bhavamityaṇ .) kuṅkumam . iti trikāṇḍaśeṣaḥ .. (deśaviśeṣaḥ . yathā, māghe . 20 . 3 .
     abhicaidyamagādratho'pi śaureravaniṃ jāguḍakuṅkumābhitāmraiḥ .. jāguḍo'bhijano'syetyaṇ . taddeśavāsini, tri, . yathā, mahābhārate . 3 . 51 . 24 .
     jāguḍān rāmaṭhān muṇḍān strīrājyānathataṅganān ..)

jāgṛ, kṣa lu jāgare . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃ-seṭ .) kṣa, jāgrati . lu, jāgarti . diśo nirīkṣamāṇasya nāsti jāgarato bhayamiti pacāditvādani jāgara ivācaratīti kvau śatrantam . iti durgādāsaḥ ..

jāgṛviḥ, puṃ, (jāgarti sākṣisvarūpatayeti . jāgṛ + jṝśṝstṝjāgṛbhyaḥ kvin . uṇāṃ . 4 . 54 . iti kvin .) agniḥ . iti hemacandraḥ . 4 . 165 .. (yathā, ṛgvede . 5 . 11 . 1 .
     janasya gopā ajaniṣṭa jāgṛviragniḥ .. jāgarti prajānāṃ śubhāśubhakāryadarśanārthamiti . nṛpatiḥ . ityujjvaladattaḥ ..)

jāgrat, tri, (jāgartīti . jāgṛ + śatṛ .) jāgaraṇaviśiṣṭaḥ . yathā --
     gaṅgottuḍgataraṅgasaṅgatajaṭājūṭāajāgratphaṇisphurjatphutkṛtibhītisambhṛtacamatkārasphuratsambhramā .. iti kāvyacandrikā .. (jāgaraṇam . yathā, manau . 1 . 57 .
     evaṃ sa jāgratsvapnābhyāmidaṃ sarvaṃ carācaram .
     sañjīvayati cājasraṃ pramāpayati cāvyayaḥ ..
)

[Page 2,529b]
jāgriyā, strī, (jāgṛ + jāgarterakāro vā . iti pakṣe śastato riṅādeśaḥ .) jāgaraṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

jāghanī, strī, (jaghanasya samīpam . jaghana + śaiṣiko'ṇ . tataḥ striyāṃ ṅīp .) ūruḥ . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 10 . 108 .
     kṣudhārtaścāttumabhyāgādbiśvāmitraḥ śvajāghanīm .
     caṇḍālahastādādāya gharmādharmavicakṣaṇaḥ ..
viśvāmitrasya jāghanīharaṇakathā mahābhārate śāntiparvaṇi 141 adhyāye draṣṭavyā ..)

jāṅgalaṃ, klī, (jāṅgaleṣu sthalajapaśuviśeṣeṣu bhavam . jāṅgala + aṇ .) māṃsam . iti hemacandraḥ ..

jāṅgalaḥ, puṃ, (jaṅgale bhavaḥ . jaṅgala + aṇ .) kapiñjalapakṣī . iti medinī . le, 95 .. nirvārideśaḥ . iti śabdaratnāvalī .. (asya lakṣaṇaṃ yathā --
     svalpodakatṛṇo yastu pravātaḥ pracurātapaḥ .
     sa jñeyo jāṅgalo deśaḥ bahudhānyādisaṃyutaḥ ..
) bhāvaprakāśamate'sya lakṣaṇaṃ yathā --
     ākāśaśubhra uccaśca svalpapānīyapādapaḥ .
     śamīkarīravilvārkapīlukarkandhusaṅkulaḥ ..
     hariṇaiṇarkṣapṛṣatagokarṇakharasaṅkulaḥ .
     susvāduphalavān deśo vātalo jāṅgalaḥ smṛtaḥ ..

     (kharaparuṣaviśālāḥ parvatāḥ kaṇṭakīrṇāḥ diśi diśi mṛgatṛṣṇā bhūruhāḥ śīrṇaparṇāḥ .
     atikhararaviraśmiḥ pāṃśubhṛt śuṣkabhūmiḥ sarasarasavihīnaḥ kūpakāmbhaḥprakarṣaḥ ..
     tadanuvirasaśasyāddāruṇo gomanuṣyaḥ prabhavati rasamāṃsaṃ rūkṣabhāvañca samyak .
     punarapi himavāhaṃ śāliśasyaṃ na cekṣurbhavati rudhirapittaṃ kopamāśu hyupaiti ..
iti ca hārīte prathamasthāne caturthe'dhyāye ..) tasya guṇāḥ . vātapittakāritvam . uṣṇatvam . rūkṣatvañca . taddeśīyajalaguṇaḥ . anūpadeśāt viparītatvam . iti rājavallabhaḥ .. rūkṣatvam . lavaṇatvam . laghutvam . tanutvam . pathyatvam . vahnikaphabahuvikārakāritvañca . iti bhāvaprakāśaḥ .. jaṅgaladeśodbhavaśca ..

jāṅgalaḥ, tri, sthalajapaśuviśeṣaḥ . yathā --
     hariṇaiṇakuraṅgarṣyapṛṣatanyaṅkuśambarāḥ .
     rājīvo'pi ca muṇḍī cetyādyā jāṅgalasaṃjñakāḥ ..
     hariṇastāmravarṇaḥ syādeṇaḥ kṛṣṇaḥ prakīrtitaḥ .
     kuraṅga īṣattāmraḥ syāddhariṇākṛtiko mahān ..
     ṛṣyo nīlāṇḍako loke sa roru iti kīrtitaḥ .
     pṛṣataścandrabinduḥ syāddhariṇāt kiñcidalpakaḥ ..
     nyaṅkurbahuviṣāṇo'tha śambaro gavayo mahān .
     rājīvastu mṛgo jñeyo rājībhiḥ parito vṛtaḥ ..
     yo mṛgaḥ śṛṅgahīnaḥ syāt sa muṇḍīti nigadyate ..
tasya māṃsasya guṇāḥ . madhuratvam . rūkṣatvam . kaṣāyatvam . laghutvam . valyatvam . bṛṃhaṇatvam . vṛṣyatvam . dīpanatvam . doṣaharatvam . mūkatvaptinminatvagadgadatvārditavādhiryārucicchardiprameha sukhajarogaślīpadagalagaṇḍavāyunāśitvañca . iti bhāvaprakāśaḥ .. śītatvam . manuṣyahitatvam . iti rājavallabhaḥ .. * ..

jāṅgaliḥ, puṃ, (jāṅgalo jaṅgalabhavaḥ sarpādirgrāhyatayāstyasyaiti . jāṅgala + bahulavacanāt iñ .) vyālagrāhī . iti śabdaratnāvalī ..

jāṅgalī, strī, (jaṅgale bhavā . jaṅgala + aṇ . tato ṅīp .) śūkaśimbī . iti . medinī . le, 95 .. (yathāsyāḥ paryāyāḥ .
     kapikacchurātmaguptā vṛṣyā proktā ca markaṭī .
     ajarā kaṇḍurā vyaṅgā duṣparśā prāvṛṣāyaṇī ..
     jāṅgalī śūkaśimbī ca saiva proktā maharṣibhiḥ ..
iti bhāvaprakāśasya pūrbasvaṇḍe prathame bhāge ..)

jāṅgulaṃ, klī, (jaṅgulameva . svārthe aṇ .) viṣam . jānilīphalam . iti śabdaratnāvalī ..

jāṅguliḥ, puṃ, (jaṅgulaṃ viṣaṃ vyavahāṃryatayā vidyate'syeti . jaṅgula + bāhulakāt iñ .) viṣavaidyaḥ . iti śabdaratnāvalī .. sāpuḍe iti bhāṣā ..

jāṅgulikaḥ, puṃ, (jāṅgulo viṣapradhānaḥ sarpādirgrāhyatayāstyasyeti . jāṅgula + ṭan .) vyālagrāhī . ityamaraḥ . 1 . 8 . 11 ..

jāṅgulī, strī, (jaṅgulasya iyam . tasyedam . 4 . 3 . 120 . ityaṇ . tato ṅīp .) viṣavidyā . iti hemacandraḥ ..

jāṅghikaḥ, puṃ, (jaṅghābhiścaratīti . jaṅghā + parpādibhyaṣṭhan . 4 . 4 . 10 . iti ṭhan . yadbā, jaṅghābhirjīvatīti . vetanādibhyo jivati . 4 . 4 . 12 . iti ṭhañ .) uṣṭraḥ . śrīkārīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. jaṅghājīvī . dhāvakādiḥ . tatparyāyaḥ . jaṅghākarikaḥ 2 . ityamaraḥ . 2 . 8 . 73 .. (praśastajaṅghāviṣiṣṭe, tri . yathā, bhojarājakṛtayuktikalpatarau .
     jāṅgalasthā jāṅghikāśca śvānaste rājasā matāḥ ..)

jājvalyamānaḥ, tri, (bhṛśaṃ jvalatīti . jvala + yaṅ + śānac .) dedīpyamānaḥ . yathā, caṇḍī .
     jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ..

jāṭaliḥ, puṃ strī, (jāṭaṃ saṅghātaṃ lātīti . lā + bāhulakāt kiḥ .) vṛkṣaviśeṣaḥ . iti liṅgādisaṃgrahe amaraḥ ..

jāḍyaṃ, klī, (jaḍasya bhāvaḥ . jaḍa + ṣyañ .) jaḍatā . tatparyāyaḥ . stambhaḥ 2 . (yathā, pañcadaśī . 6 . 96 .
     vinā jāḍyānubhūtiṃ na kathañcidupapadyate ..) maurkhyam . iti hemacandraḥ ..

jāḍyāriḥ, puṃ, (jāḍyasya ariḥ śatruḥ . bhakṣaṇena jāḍyadoṣanirākaraṇāt tathātvam .) jambīraḥ . iti rājanirghaṇṭaḥ ..

jātaṃ, klī, (jana + kartari ktaḥ .) vyaktam . samūhaḥ . (yathā, bhaṭṭiḥ . 3 . 33 .
     anyāhutiṃ hāvayituṃ saviprāścicīṣayanto'dhvarapātrajātam .. bhāve ktaḥ .) janma . (pāribhāṣikaputtraviśeṣe, puṃ . yathā, pañcatantre . 1 . 441 -- 442 .
     jātaḥ puttro'nujātaśca atijātastathaiva ca .
     apajātaśca loke'smin mantavyāḥ śāstravedibhiḥ ..
     mātṛtulyaguṇo jātastvanujātaḥ pituḥ samaḥ .
     atijāto'dhikastasmādapajāto'dhamādhamaḥ ..
) utpanne tri . iti medinī . te, 19 .. (yathā, hitopadeśe . 1 . 14 .
     ko'rthaḥ puttreṇa jātena yo na vidvān na dhārmikaḥ .
     kāṇena cakṣuṣā kiṃ vā cakṣuḥpīḍaiva kevalam ..
)

jātakaṃ, klī, (jātaṃ janma tadadhikṛtya kṛto granthaḥ ityaṇ tataḥ svārthe kan . yadvā, jātena śiśorjanmanā kāyatīti . kai + kaḥ .) jātabāla kasya śubhāśubhanirṇāyakagranthaḥ . tasya bhedāḥ . jātakadīpikā 1 jātakāmṛtam 2 jātakataraṅgiṇo 3 jātakakaumudī 4 jātakaratnākaraḥ 5 jātakasāraḥ 6 jātakārṇavaḥ 7 jātakacandrikā 8 laghujātakam 9 bṛhajjātakam 10 ityādi . iti jyotiṣam ..

jātakaḥ, puṃ, kāraṇḍī . bhikṣuḥ . (jāta + svārthe kan .) jāte, tri . iti dharaṇiḥ ..

jātakarma, klī, (jātasya jāte sati vā yat karma .) daśasaṃskārāntargatasaṃskāraviśeṣaḥ . tasya kramo yathā . puttre jāte pitā nābhiṃ mā kṛntata stanañca mā datta ityabhidhāya kṛtasnānaḥ kṛtavṛddhiśrāddhaḥ prakṣālitaśilāyāṃ brahmacāriṇā kumāryā garbhavatyā vā śrutasvādhyāyaśīlabrāhmaṇena vā anāvṛtaloṣṭapiṣṭau vrīhiyavau dakṣiṇahastānāmikāṅguṣṭhābhyāṃ gṛhītvā mantreṇa kumārasya jihvāṃ mārṣṭi . tatastathaiva suvarṇena ghṛtaṃ gṛhītvā mantreṇa tathaiva kumārasya jihvāṃ mārṣṭi . tataḥ punarapi suvarṇena ghṛtaṃ gṛhītvā mantreṇa tathaiva kumārasya jihvāṃ mārṣṭi . tato nābhiṃ kṛntata stanañca datteti pitā brūyāt . snānaṃ punaḥ pitā na kuryāt . iti bhavadevabhaṭṭaḥ ..

jātavedāḥ, [s] puṃ, (vidyate labhyate iti . vid lābhe + asun . jātaṃ vedo dhanaṃ yasmāt .) agniḥ . (asya niruktiruktā yathā, mahābhārate 2 . 31 . 41 .
     pāvanāt pāvakaścāsi vahanāddhavyavāhanaḥ .
     vedāstvadarthaṃ jātā vai jātavedāstato hyasi ..
) citrakavṛkṣaḥ . ityamaraḥ . 1 . 1 . 56 .. (jāte jāte sarvaprapañcasya svasmin adhyastatayā vidyate yo jīvaḥ . yadbā, jātāni sarvāṇi kāraṇatvena vidanti yamiti . vid jñāne + asun . antaryāmī parameśvaraḥ . yathā, bhāgavate . 5 . 7 . 14 . oṃ paro rajaḥ savitu rjātavedo devasya bhargo manasedaṃ jajāna .. jātaṃ vedo dhanaṃ karmaphalaṃ yasmāt karmaphaladamityarthaḥ .. iti śrībhāgavataṭīkākṛt śrīdharasvāmī ..)

jātarūpaṃ, klī, (jātaṃ praśastaṃ rūpaṃ yasya .) svarṇam . (yathā, bhāgavate . 1 . 17 . 38 .
     punaśca yācamānāya jātarūpamadāt prabhuḥ ..) dhustūraḥ . ityamaraḥ . 2 . 9 . 95 . utpannarūpe, tri . yathā, naiṣadhe . 1 . 129 .
     na jātarūpacchadajātarūpatā dbijasya dṛṣṭeyamiti stuvan muhuḥ ..

jātāpatyā, strī, (jātamapatyamasyāḥ .) prasūtā . ityamaraḥ . 2 . 6 . 16 .

jātiḥ, strī, (jāyate'syāmiti . jan + adhikaraṇe ktin .) gotram . (jana + bhāve ktin .) janma .. aśmantikā . āmalakī . sāmānyam . tattu brāhmaṇakṣattriyavaiśyaśūdrātmakam . chandaḥ . jātīphalam . mālatī . iti medinī . te, 19 .. (asyāḥ paryāyā yathā --
     jātirjātī ca sumanā mālatī rājaputtrikā .
     cetikā hṛdyagandhā ca sā pītā svarṇajātikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kāmpillaḥ . iti viśvaḥ .. gotvādiḥ . tasya lakṣaṇaṃ yathā, mugdhabodhe .
     ākṛtigrahaṇā jātirliṅgānāñca ba sarvabhāk .
     sakṛdākhyātanirgrāhyā gotrañca caraṇaiḥ saha ..
asyārthaḥ . ākriyate vyajyate'nayeti ākṛtiḥ saṃsthānaṃ ākṛtyā grahaṇaṃ jñānaṃ yasyāḥ sā ākṛtigrahaṇā jātirākṛtigrahaṇā bhavati saṃsthānavyaṅgyā ityarthaḥ . tena manuṣyagomṛgahaṃsādīnāṃ pṛthak pṛthak saṃsthānairvyajyamānā manuṣyatvagotvamṛgatvahaṃsatvādirjātiḥ . evaṃ brāhmaṇakṣattriyavaiśyaśūdrāṇāṃ pṛthak saṃsthānābhāvādbrāhmaṇatvāderjātitvaṃ nāyātamiti lakṣaṇāntaramāha liṅgānāñca na sarvabhāgiti yā sarvāṇi liṅgāni na bhajate sā ca jātirityarthaḥ . strīpuṃsayorapatyāntā dvicatuḥṣaṭpadoragāḥ . jātibhedāḥ pumākhyāśca ityamarasiṃhe jātibhedānāṃ strīpuṃsayoreveti niyame brāhmaṇādīnāṃ sarvaliṅgabhājitvābhāvājjātitvam . kintu ajñātahaṃsasya janasya haṃsaṃ dṛṣṭavato'pi tasya saṃsthānena haṃsatvaṃ vyañjituṃ na śakyate iti haṃsasyāpi jātitvaṃ nāyātamiti pūrbalakṣaṇasya doṣaḥ . evaṃ devadattādisaṃjñāśabdasyāpi sarvaliṅgabhājitvābhāvājjātitvāpattiriti dvitīyalakṣaṇasya doṣaḥ iti doṣadbayamapākartuṃ dbayorlakṣaṇayorviśeṣaṇamāha sakṛdākhyātanirgryāhyeti sakṛdekavāramākhyātena upadeśena nirniścayena grāhyā grahītuṃ śakyā ityarthaḥ . tena īdṛśo haṃsa ityupadeśe haṃsaṃ dṛṣṭavatastasya saṃsthānena haṃsatvaṃ vyañjituṃ śakyata eveti pūrbalakṣaṇasya na doṣaḥ . evaṃ devadattādisaṃjñāśabdasya ekasminnupadeśe'pi anyasmin jñānābhāvāt jātitvaṃ na syāditi paralakṣaṇasyāpi na doṣaḥ . gārgyapuruṣaḥ gārgī strī gārgyaṃ kulamiti sarvaliṅgabhājitvāt saṃsthānavyaṅgyatvābhāvācca gārgyādīnāṃ jātitvānupapattau tṛtīyalakṣaṇamāha gotrañceti . puttrapauttraprabhṛtikamapatyaṃ gotramiti pūrbācāryaparibhāṣitaṃ gotramiha grahyate gārgīvātsītyādi . caturthalakṣaṇamāha caraṇaiḥ saheti caraṇañca jātirityarthaḥ . caraṇaśabdo vedaikadeśavācī kaṭhādirūpaḥ sa ca adhyayanakriyāsambandhena pravṛttatvāt kriyāvācaka eva na tu jātivācakaḥ tenāsya jātisaṃjñārthaṃ caraṇaiḥ sahetyuktaṃ gārgyādināṃ ṣitvādīpi siddhe'pi jātisaṃjñā phalantu gārgī bhāryā yasyāsau gārgībhārya ityādau noptākakoṅityādinā puṃvadbhāvaniṣedhaḥ . gārgī cāsau bhāryā ceti gārgyabhāryā ityādau koṅādiḥ puṃvadityādinā punaḥ puṃvadbhāvaḥ . iti durgādāsaḥ ..
     sāmānyaṃ dvividhaṃ proktaṃ parañcāparameva ca .
     dravyāditrikavṛttistu sattā paratayocyate ..
     parabhinnā tu yā jātiḥ saivāparatayocyate .
     vyāpakatvāt parāpi syāt vyāpyatvādaparāpi ca ..
     dravyatvādikajātistu parāparatayocyate ..
iti bhāṣāparicchede . 8-9 .. tallakṣaṇantu nityatve satyanekasamavetatvam . iti siddhāntamuktāvalī ..

jātikośaṃ, klī, (jāteḥ kośamiveti .) jātīphalam . iti bhāvaprakāśaḥ ..

jātikoṣaṃ, klī, (jāteḥ koṣamiva .) jātīphalam . iti hemacandraḥ . 3 . 307 .. (jayitrī iti loke prasiddham . tadatra jātīphalānāmāvaraṇadalaṃ vyavahṛtam . tadyathā vaidyakarasendrasārasaṃgrade kāsādhikāre śṛṅgārābhrarase .
     karpūraṃ jātikoṣaṃ sajalamibhakaṇātejapatraṃlavaṅgaṃ māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyam .
     pathyā dhātrī vibhītaṃ trikaṭurapi pṛthaktvardhaśāṇaṃ dviśāṇamelājātīphalākhyaṃ kṣititalavidhināśuddhagandhasya kolam ..
jātikoṣajātīphalayorekasminnauṣadhe samullekhādatraiva jayitrīti lokaprasiddham . auṣadhantu sarvatraiva prayujyate ..)

jātikoṣī, strī, (jātikoṣamasyā astīti . arśa-ādibhyo'c . 5 . 2 . 127 . ityac tato ṅīp .) jātīpatrī . iti rājanirghaṇṭaḥ ..

jātiphalaṃ, klī, (jātyākhyaṃ phalamiti .) jātīphalam . iti hemacandraḥ . 3 . 307 ..

jātibhraṃśakaraṃ, klī, (jāterbhraṃśaṃ karotīti . kṛ + ṭaḥ .) navavidhapāpāntargatapāpaviśeṣaḥ . yathā, manuḥ . 11 . 67 .
     brāhmaṇasya rujaḥ kṛtyāghrātiraghreyamadyayoḥ .
     jaihmaṃ puṃsi ca maithunyaṃ jātibhraṃśakaraṃ smṛtam ..
brāhmaṇasya daṇḍahastādinā pīḍākriyā aghreyaṃ laśunapurīṣādi jaihmaṃ kuṭilatvaṃ vakratā . iti kullūkabhaṭṭaḥ ..

jātivairaṃ, klī, (jātyā svabhāvato vairaṃ śatrutvam .) svābhāvikaśatrutvam . tatpañcavidham . strīkṛtam 1 yathā śrīkṛṣṇaśiśupālayoḥ .. vāstujam 2 yathā kauravapāṇḍavānām .. vāgjam 3 yathā droṇadrupadayoḥ .. sāpatnam 4 mūṣikanakulayoḥ .. aparādhajam 5 yathā pūjanībrahmadattayoḥ .. iti mahābhāratam ..

jātisāraṃ, klī, (jātyā svabhāvataḥ sāro'tra .) jātīphalam . iti rājanirghaṇṭaḥ .. (jātīphalaśabde'sya vivṛtirjñeyā ..)

jātī, strī, (jana + ktic . tato vā ṅīp .) jātīpuṣpam . camelī iti hindī bhāṣā .. tatparyāyaḥ surabhigandhā 2 mumanāḥ 3 surapriyā 4 cetakī 5 sukumārā 6 sandhyāpuṣpī 7 manoharā 8 rājaputtrī 9 manojñā 10 mālatī 11 tailabhāvinī 12 janeṣṭā 13 hṛdyagandhā 14 . (etasyā hi sarvapuṣpeṣu śreṣṭhatvamuktam . yathā, puṣpeṣu jātī nagareṣu kāñcī . iti udbhaṭaḥ ..) asyā guṇāḥ . tiktatvam . śītatvam . kaphamukhapākanāśitvam . iti rājanirghaṇṭaḥ .. uṣṇatvam . tuvaratvam . laghudoṣaśiro'kṣidantarogaviṣakuṣṭhavraṇaraktadoṣanāśitvañca . iti bhāvaprakāśaḥ .. tatkuṭmalasya guṇaḥ . netrarogavraṇavisphoṭakuṣṭhanāśitvam . iti rājanirghaṇṭaḥ ..

jātīkośaṃ, klī, (jātītyākhyayā kośamiva phalamiti yāvat .) jātīphalam . iti hemacandraḥ . 3 . 307 .. (kvacit puṃliṅge'pi dṛśyate . yathā, suśrute sūtrasthāne 46 adhyāye .
     jātīkośo'tha karpūraṃ jātīkaṭukayoḥ phalam .
     kakkolakaṃ lavaṅgañca tiktaṃ kaṭukaphāpaham ..
)

jātīkoṣaṃ, klī, (jātītyākhyayā koṣamiva phalam .) jātīphalam . iti hemacandraḥ ..

jātīpatrī, strī, (jātīpattramivāstyasyāmiti . arśaādibhyo'c . 5 . 2 . 127 . ityac . tato ṅīp .) jātīphalatvak . jaitrī iti bhāṣā . tatparyāyaḥ . jātikoṣī 2 sumanaḥpatrikā 3 mālatīpatrikā 4 saumanasāyanī 5 jātipatrī 6 . asyā guṇāḥ . kaṭutvam . tiktatvam . surabhitvam . kaphajāḍyanāśitvam . vaktravaiṣadyajananatvañca . iti rājanirghaṇṭaḥ .. laghutvam . svādutvam . uṣṇatvam . rucivarṇakāritvam . kaphakāsavamiśvāsatṛṣṇāviṣanāśitvañca . iti bhāvaprakāśaḥ .. durgandhanāśitvam . iti rājavallabhaḥ ..

jātīphalaṃ, klī, (jātītyākhyaṃ phalam .) sugandhaphalaviśeṣaḥ . jāyaphala iti bhāṣā .. tatparyāyaḥ . jātīkoṣam 2 . ityamaraḥ . 2 . 6 . 132 .. jātīkośam 3 jātiphalam 4 . iti taṭṭīkā .. jātiśasyam 5 śālūkam 6 mālatīphalam 7 majjasāram 8 jātisāram 9 papuṭam 10 sumanaḥphalam 11 phalañjātiḥ 12 phalañjātī 13 kośam 14 koṣam 15 jātikoṣam 16 koṣakam 17 . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 16 . 30 .
     jātīphalāguruvacāpippalyaścandanaṃ ca bhṛgoḥ ..) asya guṇāḥ . kaṣāyatvam . uṣṇatvam . kaṭutvam . kaṇṭhāmayārtivātātīsāramehanāśitvam . vṛṣyatvam . dīpanatvam . laghutvañca . iti rājanirghaṇṭaḥ .. rase tiktatvam . tīkṣṇatvam . rocanatvam . grāhitvam . svarahitatvam . śleṣmānilamukhavairasyamaladaurgandhyakṛṣṇatākṛmikāsavamiśvāsaśoṣapīnasahṛdruñ nāśitvañca . iti bhāvaprakāśaḥ .. tṛṣṇāśūlanāśitvam . iti rājavallabhaḥ ..

jātīyaḥ, tri, (jātau bhavaḥ . vṛddhācchaḥ . 4 . 2 . 114 . iti chaḥ . jātibhavaḥ . yathā, kathāsaritsāgare . 23 . 48 .
     prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ ..) taddhitapratyayaviśeṣaḥ . sa tu prakārārthe bhavati . yathā . tārkikajātīyā . iti mugdhabodhamatam . (pāṇinimate tu jātīyar ..)

jātīrasaṃ, klī, (jātyā rasaḥ iva raso yasya .) volaḥ . iti rājanirghaṇṭaḥ ..

jātu, vya, (jana + ktun . pṛṣodarāt sādhuḥ .) kadācit . ityamaraḥ . 3 . 4 . 4 .. (yathā, manuḥ . 2 . 94 .
     na jātu kāmaḥ kāmānāmupabhogena śāmyati .
     haviṣā kṛṣṇavartmeva bhūya evābhivardhate ..
) sambhāvitārthaḥ . (yathā, mahābhārate . 5 . 179 . 22 .
     ko jātu paraṃbhāvāṃ hi nārīṃ vyālīmiva sthitām .
     vāsayeta gṛhe jānan strīṇāṃ doṣo mahātyayaḥ ..
) garhārthaḥ . iti śabdaratnāvalī ..
     (jātu nindasi govindaṃ jātu nindasi śaṅkaram .. iti mugdhabodhavyākaraṇam ..)

jātukaṃ, klī, (jātu garhitaṃ ninditaṃ dūṣitamityarthaḥ kaṃ jalaṃ yasmāditi .) hiṅgu . iti śabdacandrikā ..

jātudhānaḥ, puṃ, (dhīyate sannidhīyate iti dhānaṃ sannidhānamasya jātu garhitaṃ . dhānamabhidhānamasyetyeke .) yātudhānaḥ . rākṣasaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathā, kālikāstotre .
     (jātudhānāḥ piśācāśca kuṣmāṇḍā bhairavādayaḥ ..

jātuṣaṃ, tri, (jatuno vikāraḥ . trapujatunoḥ ṣuk . 4 . 3 . 138 . iti aṇ ṣuk ca .) jatuvikāraḥ . jatunirmitam . iti jaṭādharaḥ .. (yathā, pañcatantre . 1 . 120 .
     anyapratāpamāsādya yo dṛḍhatvaṃ na gacchati .
     jātuṣābharaṇasyeva rūpeṇāpi hi tasya kim ..
)

jātokṣaḥ, puṃ, (jātaścāsau ukṣā ceti . jātaḥ prāptadamyāvasthaḥ ukṣā ityarthaḥ . acatureti . 5 . 4 . 77 . iti nipātanāt sādhuḥ .) utpanna ukṣā . ityamaraḥ . 2 . 9 . 61 .. utpanno dṛṣṭadamyabhāvaḥ prāptabalīvardabhāva ukṣā . iti bharataḥ ..

[Page 2,531c]
jātyaḥ, tri, (jātau bhavaḥ iti yat .) kulīnaḥ . śreṣṭhaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 13 . 16 . 9 .
     svajātyānadhitiṣṭhāmi nakṣatrāṇīva candramāḥ ..) kāntaḥ . iti jaṭādharaḥ .. (yathā, mahābhārate . 5 . 33 . 122 .
     atīva sa jñāyate jñātimadhye mahāmaṇirjātya iva prasannaḥ ..)

jātyandhaḥ, tri, (jātyā janmanaiva andhaḥ .) janmāndhaḥ yathā, manuḥ . 9 . 201 .
     anaṃśau klīvapatitau jātyandhavadhirau tathā .
     unmattajaḍamūkāśca ye ca kecinnirindriyāḥ ..


jādo, tri, (jāta ityasya jādo itetyatprayogastu prākṛtalaṅkeśvarasammata iti bodhyam .) jātaḥ . iti prākṛtalaṅkeśvaraḥ ..

jānakī, strī, (janakasya mithilādhipasyāpatyaṃ strītyaṇ ṅīp ca .) sītā . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 273 . 1 .
     prāptamapratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha ! .
     rakṣasā jānakī tasya hṛtā bhāryā balīyasā ..
)

jānapadaḥ, puṃ, (jānena janmanā padyate iti ap .) janaḥ . (yathā, yājñavalkye . 2 . 37 .
     deyaṃ caurāhṛtaṃ dravyaṃ rājñā jānapadāya tu .
     adaddhi samavāpnoti kilviṣaṃ yasya tasya tat ..
janapada eva . svārthe aṇ .) deśaḥ . iti medinī . de, 4 . 48 .. janapade bhavaḥ . iti utsādibhyo'ñ . 4 . 1 . 86 ityañ . deśabhave, tri .. yathā, manuḥ . 8 . 41 .
     jātijānapadān dharmān śreṇīdharmāṃśca dharmavit ..)

jānu, klī, (jāyate iti . jan dṝsanijanicaricaṭibhyo ñuṇ . uṇāṃ 1 . 3 . iti ñuṇ .) ūrujaṅghayormadhyabhāgaḥ . hāṃṭu iti bhāṣā .. (yathā, mahābhārate . 4 . 32 . 39 .
     tasya jānu dadau bhīmo jaghne cainamaratninā ..) tatparyayāyaḥ . ūruparva 2 aṣṭhīvat 3 aṣṭhīvān 4 . ityamaraḥ . 2 . 6 . 72 .. cakrikā 5 . iti rājanirghaṇṭaḥ ..

jāpaḥ, puṃ, (japa + bhāve ghañ .) japaḥ . iti jaṭādharaḥ ..

jāpakaḥ, tri, (japatīti . jap + ṇvul .) japakartā . (yathā, mahābhārate . 12 . 196 . 3 .
     jāpakānāṃ phalāvāptiṃ śrotumicchāmi bhārata ! .
     kiṃ phalaṃ japatāmuktaṃ kva vā tiṣṭhanti jāpakāḥ ..
japena kṛtaṃ japajanyamityarthaḥ . jap + aṇ + svārthe kan . japajanye, tri . yathā, mahābhārate . 12 . 199 . 49 .
     athavā sarvameveha māmakaṃ jāpakaṃ phalam ..)

jāpanaṃ, klī, (jap + svārthe ṇic + bhāve lyuṭ .) nirasanam . nirvartanam . iti dharaṇiḥ .. (japaḥ . yathā, saṃvartakasaṃhitāyām . 209 .
     mucyate sarvapāpebhyo gāyatryāścaiva jāpanāt ..)

[Page 2,532a]
jābālaḥ, puṃ, (jabālāyā apatyaṃ pumāniti . aṇ .) ajājīvaḥ . ityamaraḥ . 2 . 10 . 11 .. muniviśeṣaḥ . (yathā, brahmavaivarte . 1 . 16 . 14 ..
     jābālo yājaliḥ pailaḥ karatho'gastya eva ca .
     ete vedāṅgavedajñāḥ ṣoḍaśavyādhināśakāḥ ..
upaniṣadviśeṣaḥ . yathā, mauktikopaniṣadi . brahmakaivalyajābālaśvetāśvo haṃsa āruṇiḥ . darśanaśāstraviśeṣaḥ . yathā, rāmacandradattaśāpa prakaraṇe .
     adhītya kūṭajābālaṃ śārgāliṃ yonimāpnuyāt ..)

jābāliḥ, puṃ, (jabālāyā apatyaṃ pumān iti . iñ .) muniviśeṣaḥ . yathā, rāmāyaṇam ..
     suyajñaṃ vāmadevañca jābālimatha kāśyapam . (tathāca brahmavaivarte . 2 . 4 . 70 .
     ṛṣyaśṛṅgo bharadbājaścāstīko devalastathā .
     jaigīṣavyo'tha jābāliryaddhṛtvā sarvapūjitaḥ ..
)

jāmadagnyaḥ, puṃ, (jamadagnerapatyaṃ pumān iti . gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) jamadagniputtraḥ . paraśurāmaḥ . iti hemacandraḥ .. (yathā, devībhāgate . 25 . 41 .
     pitrājñayā jāmadagnyena pūrbaṃ chinnaṃ śiro māturiti prasiddham ..)

jāmātā, [ṛ] puṃ, (jāyāṃ māti mimīteminoti vā . naptṛneṣṭṛtvaṣṭṛhotṛpotṛbhrātṛjāmātriti . uṇāṃ . 2 . 96 . iti nipātanāt sādhuḥ .) duhitṛpatiḥ . ityamaraḥ . 2 . 6 . 32 . jāmāi iti bhāṣā .. (yathā, harivaṃśe . 116 . 25 .
     jāmātā tvabhavattasya kaṃsastasmit hate yudhi ..) sūryāvartaḥ . dhavaḥ . iti medinī . te, 110 ..

jāmiḥ, strī, (jam + iñ . in nipātanāt sādhurityeke .) svasā . kulastrī . ityamaraḥ . 3 . 3 . 142 .. (yathā, manuḥ . 3 . 57 .
     śocanti jāmayo yatra vinaśyantyāśu tatkulam ..)

jāmī, strī, (jāmi + vā ṅīṣ .) jāmiḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 46 . 7 .
     yāmīśaptāni gehāni nikṛttānīva kṛtyayā ..)

jāmeyaḥ, puṃ, (jāmyā apatyamiti . strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) bhāgineyaḥ . iti hemacandraḥ ..

jāmbavaṃ, klī, (jambvāḥ phalam . jambvā vā . 4 . 3 . 164 . ivetyaṇ tasya vidhānāt na luk .) jambūphalam . ityamaraḥ . 2 . 4 . 19 .. (yathā, muśrute . 1 . 46 .
     atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit ..) muvarṇam . iti rājanirghaṇṭaḥ .. jāmbavati, puṃ . iti śabdabhedaḥ ..

jāmbavatī, strī, (jāmbavato apatyaṃ strī . aṇ tato ṅīp .) śrīkṛṣṇapatnī . jāmbavatkanyā . iti śrībhāgavatam .. (yathā, harivaṃśe . 38 . 41 .
     lebhe jāmbavatīṃ kanyāmṛkṣarājasya sammatām ..) nāgadamanī . iti rājanirghaṇṭaḥ ..

jāmbavān, [t] puṃ, (jamborvarṇaṃ jāmbavaṃ tadasyāstīti matup masya vaḥ . pṛṣodarāditvāt sādhuḥ . jambutulyakṛṣṇatvādasya tathātvam .) ṛkṣarājaḥ . sa brahmaputtraḥ . yathā, rāmāyaṇe .
     ṛkṣarājasya puttro'tra mahāprājñaḥ sudurjayaḥ .
     pitāmahasutaścātra jāmbavāniti viśrutaḥ ..
) (yathāca, harivaṃśe . 38 . 35 .
     dhātryā kumāramādāya sutaṃ jāmbavato nṛpa ! ..)

jāmbavī, strī, (jāmbavasyākāro'styāsyāḥ iti .) nāgadamanī . iti rājanirghaṇṭaḥ ..

jāmbuvān, [t] puṃ, (jāmbavān pṛṣodarāt sādhuḥ .) jāmbavān . iti bharato dvirūpakoṣaśca ..

jāmbūnadaṃ, klī, (jambūnadyāṃ bhavamiti . aṇ .) svarṇam . dhustūraḥ . iti rājanirghaṇṭaḥ .. svarṇaviśeṣaḥ . yathā . merumandaraparvatasthajambūphalānāmatyuccanipātanaviśīrṇānāṃ anasthiprāyāṇāṃ ibhakāyanibhānāṃ rasena jambūnāmanadī ilāvṛtaṃ vahati tasyā ubhayostīrayormṛttikā jambūrasenānuvidhyamānā vāyvarkasaṃyogavipākena sadāmaralokābharaṇaṃ jāmbūnadaṃ nāma svarṇaṃ bhavati . iti śrībhāgavatam ..

jāyakaṃ, klī, (jayati aparaṃ gandhamiti . ji + ṇvul .) kālīyakam . kāliyā iti khyātaṃ pītavarṇasugandhikāṣṭham . ityamaraḥ . 2 . 6 . 125 ..

jāyā, strī, (jāyate puttrarūpeṇātmā'syāmiti . jan + yaka ātvañca .) bhāryā . ityamaraḥ . 2 . 6 . 6 .. (yathā, manuḥ . 9 . 8 .
     patirbhāryāṃ saṃpraviśya garbho bhūtveha jāyate .
     jāyāyāstaddhi jāyātvaṃ yadasyāṃ jāyate punaḥ ..
)

jāyājīvaḥ, puṃ, (jāyā ājīvaḥ jīvanopāyo yasya iti . jāyayā jīvatīti vā . jīva + ac . jāyāyāḥ saṅgītanartanādinā jīvanādasya tathātvam .) naṭaḥ . ityamaraḥ . 2 . 10 . 12 ..

jāyānujīvī, [n] puṃ, (jāyayā anujīvatīti . anu + jīva + ṇiniḥ .) naṭaḥ . vakapakṣī . iti medinī . ne, 155 .. veśyāpatiḥ . iti śabdaratnāvalī .. dusthaḥ . iti hemacandraḥ ..

jāyāpatī, puṃ, (jāyā ca patiśceti tau .) bhāryāpatī . māgbhātāra iti bhāṣā .. nityadvivacanānto'yaṃ śabdaḥ . ityamaraḥ . 2 . 6 . 38 ..

jāyī, [n] puṃ, (jai + ṇiniḥ . yadbā, ji + ṇiniḥ .) dhruvakabhedaḥ . yathā --
     jāyīti nāmnā dhruvako dbāviṃśatyakṣarānvitaḥ .
     sannipātena tālena śṛṅgāre'bhīṣṭado rase ..
iti saṅgītadāmodaraḥ .. (yathā, mahābhārate . 3 . 35 . 8 .
     aphalaṃ janma tasyāhaṃ manye durjātajāyinaḥ ..)

jāyuḥ, puṃ, (jayati rogān iti . ji + uṇ .) auṣadham . ityamaraḥ . 2 . 6 . 50 .. (jayatīti . jayaśīle, tri ..)

[Page 2,532c]
jāraḥ, puṃ, (jīryati striyāḥ satītvamanena . jṝ + karaṇe ghañ .) upapatiḥ . ityamaraḥ . 2 . 6 . 35 .. (yathā, yājñavalkye . 2 . 30 .
     jāraṃ cauretyabhivadan dāpyaḥ pañcaśataṃ damam .. jārayati nāśayati iti . jṝ + ṇic + ac . hantā . yathā, ṛgvede . 1 . 66 . 4 .
     yamoha jāto yamo janitvaṃ jāraḥ kanīnāṃ patirjanīnām ..)

jārajaḥ, tri, (jārāt upapaterjāyate iti . jan + ḍaḥ .) upapatijātasantānaḥ . ityamaraḥ . 2 . 6 . 36 .. (yathā, manuḥ . 3 . 158 . śloke kullūkabhaṭṭadhṛtaṭīkāyām .
     amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ ..)

jāraṇī, strī, (jārayati paripākaṃ kārayatīti . jṝ + ṇic + lyuḥ . tato ṅīp .) sthūlajīrakaḥ . iti rājanirghaṇṭaḥ ..

jārī, strī, (jārayati jīrṇaṃ kārayatīti . jṝ + ṇic + ac + gaurāditvāt ṅīṣ .) oṣadhīviśeṣaḥ . iti medinī . re, 39 . jāḍī iti bhāṣā ..

jārūtthaḥ, puṃ, (jarūthaṃ māsaṃ tadarhatīti . jarūtha + ñyaḥ .) triguṇadakṣiṇākayajñaḥ . (yathā, mahābhārate . 3 . 290 . 70 .
     tato devarṣisahitaḥ saritaṃ gomatīmanu .
     daśāśvamedhānājahne jārūthyān sa nirargalān ..
)

jālaṃ, klī, (jalyate ācchādyate'neneti . jalasaṃvaraṇe + karaṇe ghañ . yadbā, jale kṣipyate iti . jala + śeṣe . 4 . 2 . 92 . ityaṇ .) svanāmakhyātasūtrādinirmitamatsyādighāraṇopāyaḥ . tatparyāyaḥ . ānāyaḥ 2 . ityamaraḥ . 3 . 3 . 199 .. jālakam 3 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 558 .
     vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ .
     tajjālasya khalasya ca nijāṅkasuptapraṇāśāya ..
) gavākṣaḥ . (yathā, raghuḥ . 6 . 43 .
     prāsādajālairjalaveṇiramyāṃ revāṃ yadi prekṣitumasti kāmaḥ ..) kṣārakaḥ . sa tu asphuṭakalikākuṣmāṇḍādikṣudraphalañca . dambhaḥ . samūhaḥ . iti medinī . le, 19 .. (yathā, raghuḥ . 7 . 62 .
     tato dhanuṣkarṣaṇamūḍhahastaṃ ekāṃśaparyastaśirastrajālam .. vaṃśalauhādinirmitajālavaddravyaviśeṣaḥ . yathā, bhaṭṭiḥ . 1 . 8 .
     antarniviṣṭojjvalaratnabhāso gavākṣajālairabhiniṣpatantyaḥ ..) indrajālam . iti hemacandraḥ . 3 . 590 ..

jālaḥ, puṃ, (jālayati śākhāpraśākhādibhiḥ saṃvṛṇotīti . jala saṃvaraṇe + ṇic + nandigrahīti . 3 . 1 . 134 . ityac .) kadambavṛkṣaḥ . iti medinī . le, 19 ..

[Page 2,533a]
jālakaṃ, klī, (jala saṃvaraṇe + bhāve ghañ . jālena īṣadāvaraṇena kāyati prakāśate iti . kai + kaḥ . jāla + svārthe kan vā .) asphuṭakalikā . iti bharataḥ .. (yathā, meghadūte . 99 .
     tāmutthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samamabhinavairjālakairmālatīnām ..) kuṣmāṇḍādikṣudraphalam . iti sārasundarī .. tatparyāyaḥ . kṣārakaḥ 2 . ityamaraḥ . 2 . 4 . 16 .. korakaḥ . dambhaḥ . kulāyaḥ . ānāyaḥ . iti medinī . ke, 92 .. (yathā, suśrute . uttaratantre 7 adhyāye .
     dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate .
     makṣikān maśakān keśān jālakāni ca paśyati ..
) samūhaḥ . iti śabdaratnāvalī .. (yathā, śākuntale prathamāṅke .
     baddhaṃ karṇaśirīṣarodhi vadane gharmāmbhasāṃ jālakaṃ bandhe sraṃsini caikahastayamitāḥ paryākulā mūrdhajāḥ .. vaṃśalauhādinirmitajālākṛtidravyaviśeṣaḥ . yathā, pañcatantre . 3 . 17 . 9 .
     tato yaṣṭiṃ śalākāñca jālakaṃ pañjaraṃ tathā .
     babhañja lubdhako dīnāṃ kapotīñca mumoca tām ..
)

jālakaṃ, klī strī, (jala saṃvaraṇe + bhāve ghañ . jālena āvaraṇena kāyati prakāśate iti . kai + kaḥ .) mocakaphalam . iti medinī .. ke, 92 ..

jālakaḥ, puṃ, (jālena vaṃśalauhādinirmitajālākṛtidravyaviśeṣeṇa kāyatīti . kai + kaḥ .) gavākṣaḥ . iti hemacandraḥ . 4 . 78 ..

jālakārakaḥ, puṃ, (jālaṃ karotīti . kṛ + ṇvul . jālasya kārako vā .) markaṭakaḥ . iti hemacandraḥ . 4 . 276 .. jālakartari, tri ..

jālakinī, strī, (jālakaṃ lomasamūhastadastyasyā iti . ata iniṭhanau . 5 . 2 . 115 . iti inistato ṅīp .) meṣī . iti hemacandraḥ . 4 . 3 . 43 ..

jālagardabhaḥ, puṃ, rogaviśeṣaḥ . tasya lakṣaṇaṃ yathā,
     visarpavat sarpati yaḥ śothastanurapākavān .
     dāhajvarakaraḥ pittāt sa jñeyo jālagardabhaḥ ..
apākavān īṣatpākavān . pittakṛtatvena sarvathā pākābhāvasyāyuktatvāt . ayamagnivāta iti khyātaḥ .. * .. atha vikṛtendravṛddhāgardabhikājālagardabhānāṃ cikitsā .
     vikṛtāmindravṛddhāñca gardabhīṃ jālagardabham .
     paittikasya visarpasya kriyayā sādhayedbhiṣak .
     pāke tu ropayedājyaiḥ pakvairmadhurabheṣajaiḥ ..
iti bhāvaprakāśaḥ ..

jālagoṇikā, strī, (jālavat goṇyā chidravastreṇa kāyatīti . kai + kaḥ . tato hnasvaḥ .) dadhimanthanabhāṇḍaviśeṣaḥ . tatparyāyaḥ . kaṇṭhālā 2 . iti śabdaratnāvalī ..

jālandharaḥ, puṃ, trigartadeśaḥ . iti hemacandraḥ . 4 . 14 .. (deśo'yaṃ pīṭhasthānānāmanyatamaḥ . atra bhagavatī viśvamukhīmūrtyā virājate . yathā, devībhāgavate . 7 . 30 . 76 .
     jālandhare viśvamukhī tārā kiṣkindhaparvate .. jālandharo'bhijana eṣāmiti . aṇ .) taddeśasthe puṃ bhūmni . (daityaviśeṣaḥ . yathā, kāśīkhaṇḍe . 21 . 106 .
     purā jālandharaṃ daityaṃ mamāpi parikampanam .
     pādāṅguṣṭhāgrarekhotthaṃ cakraṃ sṛṣṭvā haro'harat ..
ṛṣiviśeṣaḥ . iti vyākaraṇam ..)

jālapāt [d] puṃ, (jālamiva pādau yasya .) haṃsaḥ . iti trikāṇḍaśeṣaḥ .. (yathāha sambartaḥ . 146 .
     ṭiṭṭibhaṃ jālapādañca kokilaṃ kukkuṭaṃ tathā ..)

jālaprāyā, strī, (jālasya prāyo bāhulyaṃ yatra .) aṅgarakṣiṇī . iti hemacandraḥ . 3 . 433 .. lohāra sāṃjoyā iti bhāṣā ..

jālavarvūrakaḥ, puṃ, (jālākāro varvūrakaḥ . śākapārthivādivatsamāsaḥ .) varvūravṛkṣaviśeṣaḥ . tatparyāyaḥ . chatrākaḥ 2 sthūlakaṇṭakaḥ 3 sūkṣmaśākhaḥ 4 tanucchāyaḥ 5 randhrakaṇṭaḥ 6 . asya guṇāḥ . rūkṣatvam . vātāmayakaphanāśitvam . pittadāhakāritvam . kaṣāyatvam . uṣṇatvañca . iti rājanirghaṇṭaḥ ..

jālikaḥ, puṃ, (jālena jīvatīti . jāla + vetanādibhyo jīvati . 4 . 4 . 12 . iti ṭhan . yadvā, jālena caratīti . parpādibhyaḥ ṣṭhan . 4 . 4 . 10 . iti ṭhan .) kaivartaḥ . iti trikāṇḍaśeṣaḥ .. vāgurikaḥ . jālena mṛgabandhanakartā ityamaraḥ . 2 . 10 . 14 .. markaṭakaḥ . iti hemacandraḥ . 4 . 277 .. (aindrajālikaḥ . iti vyākaraṇam ..)

jālikaḥ, tri, (jālena jīvatīti . jāla + ṭhan .) grāmajālī . jālopajīvī . iti medinī . ke, 94 ..

jālikā, strī, (jālaṃ jālavadākṛtirasti asyāḥ . jāla + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) vastraviśeṣaḥ . girisāraḥ . (jalameveti svārthe aṇ . tato jālaṃ salilaṃ utpattitvenāstyasyā iti ṭhan .) jalaukā . vidhavā . bhaṭānāmaśmaracitāṅgarakṣiṇī . iti medinī . ke, 94 ..

jālinī, strī, (jālaṃ citrakarmavastusamūho vidyate'syāmiti . inistato ṅīp .) citraśālā . iti hemacandraḥ . 4 . 65 .. (jālaṃ ānāyasadṛśadravyaṃ vidyate'syā iti .) kośātakī . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyā bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     dhāmārgavaḥ pītapuṣpo jālinī kṛtavedhanā .
     rājakośātakī ceti tathoktā rājimatphalā ..
ghoṣātakī . iti ratnamālā .. prameharogiṇaḥ pīḍakāviśeṣaḥ . yathā, suśrute nidānasthāne 6 adhyāye . tatra vasāmedobhyāmabhipannaśarīrasya tribhirdoṣaiścānugatadhātoḥ pramehiṇo daśa pīḍakā jāyante . tadyathā, śarādhikā sarṣapikā kacchapikā jālinī vinatā puttriṇī masūrikā alajī vidārikā vidradhikā ceti .
     jālinī tīvradāhā tu māṃsajālasamāvṛtā ..)

jālī, strī, (jālaṃ jālākṛtirasti asyāḥ ac tato gaurāditvāt ṅīṣ .) jyotsnī . ityamaraḥ . 2 . 4 . 118 .. jhiṅgā . iti khyātā . paṭolaḥ . iti rājanirghaṇṭaḥ ..

jālmaḥ, tri, (jālayati dūrīkaroti hitāhitajñānamiti . jala + ṇic + bāhulakāt maḥ .) pāmaraḥ . (yaduktam .
     kṣaṇaṃ viśrāmyatāṃ jālma ! skandhaṃ te yadi bādhati .
     na tathā bādhate skandhaṃ yathā bādhati bādhate ..
) krūraḥ . asamīkṣyakārī . iti medinī . me, 13 .. (yathā, māghe . 15 . 33 .
     tvayi pūjanaṃ jagati jālma ! kṛtamidamapākṛte guṇaiḥ .
     hāsakaramaghaṭate nitarāṃ śirasīva kaṅkatamapetamūrdhaje ..
)

jāṣakaṃ, klī, (jasyati muñcati sadgandhādikamiti . jasa + ṇvul . pṛṣodarāditvāt sasya ṣatvam .) kālīyanāmagandhadravyam . ityamaraṭīkāsārasundarī ..

jāhakaḥ, puṃ, ghoṅghaḥ . ghogha iti bhāṣā . mārjāraḥ . khaṭvā . kāruṇḍikā . iti medinī . ke, 92 .. vileśayajantuviśeṣaḥ . tatparyāyaḥ . gātrasaṅkocī 2 maṇḍalī 3 bahurūpakaḥ 4 kāmarūpī 5 virūpī 6 vilavāsaḥ 7 . iti rājanirghaṇṭaḥ ..

jāhnavī, strī, (jahnorapatyaṃ strī . jahnu + aṇ + ṅīp .) gaṅgā . iti hemacandraḥ . 4 . 147 .. etannāmakāraṇaṃ yathā --
     jānudvārā purā dattvāṃ jahnuḥ saṃpīya kopataḥ .
     tasya kanyāsvarūpā ca jāhnavī tena kīrtitā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. * .. tasyāṃ tithiviśeṣe snānaphalaṃ yathā --
     sāmānyadivasasnānasaṅkalpaṃ śṛṇu sundari ! .
     puṇyaṃ daśaguṇañcaiva mauṣalasnānataḥ param ..
     tatastriṃśadguṇaṃ puṇyaṃ ravisaṃkramaṇe dine .
     amāyāñcāpi tattulyaṃ dviguṇaṃ dakṣiṇāyane ..
     tato daśaguṇaṃ puṇyaṃ narāṇāñcottarāyaṇe .
     cāturmāsyāṃ paurṇamāsyāmanantaṃ puṇyamevaca ..
     akṣayāyāñca tattulyaṃ naitadvedanirūpitam .
     asaṃkhyapuṇyaphaladameteṣu snānadānakam .
     sāmānyadivasasnānāt dānāt śataguṇaṃ bhavet ..
     manvantarāyāṃ deveśi ! yugādyāyāṃ tathaiva ca .
     māghasya sitasaptamyāṃ bhīṣmāṣṭamyāṃ tathaiva ca ..
     tato'pi dbiguṇaṃ puṇyaṃ nandāyāṃ bhavadurlabhe ! .
     daśaharādaśamyāñca yugādyādi samaṃ phalam ..
     nandāsamañca vāruṇyāṃ mahatpūrbe caturguṇam .
     tataścaturguṇaṃ puṇyaṃ dbimahatpūrbake sati ..
     puṇyaṃ koṭiguṇañcaiva sāmānyasnānato hi yat .
     candroparāgasamaye sūrye daśaguṇaṃ tataḥ ..
     puṇye'pyardhodaye kāle tataḥ śataguṇaṃ phalam .
     sarveṣāmeva saṅkalpaṃ vaiṣṇavānāṃ viparyayaḥ ..
iti brahmavaivarte prakṛtikhaṇḍam ..

ji, jaye . abhibhave . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-sakaṃca-aniṭ .) jaya utkarṣaḥ svīkāraśca . utkarṣe'karmakaḥ . jayanti yamunākūle rahaḥkelayaḥ . makhairasaṅkhyairajayat surālayamiti kādambarī . jayati śatruṃ balī . anabhidhānādasmāt tuvantvoḥ prayogābhāvaḥ . kiñca tayoḥ sthāne tivantīti . kiñca tupaḥ sthāne tātaṅ dṛśyate . yathā, bhāvagamyalayaḥ ko'pi jayatādvāgagocaraḥ . iti durgādāsaḥ ..

jiḥ, tri, (jayatīti . ji + bāhulakāt ḍiḥ .) jetā . piśāce, puṃ . ityekākṣarakoṣaḥ ..

jigatnuḥ, puṃ, (gacchatīti . gama + gameḥ sanvacca . uṇāṃ 3 . 31 . iti ktnuḥ sanvatkāryañca . anudāttopadeśe ityādinā malopaḥ .) prāṇavāyuḥ . ityuṇādikoṣaḥ ..

jigamiṣā, strī, (gantumicchā . gama + san + a . tataṣṭāp .) gamanecchā . iti vyākaraṇam ..

jigīṣā, strī, (jetumicchā . ji + san + a . tataṣṭāp .) jayecchā . (yathā, mahābhārate 1 . 76 . 6 .
     jigīṣayā tato devā vavrire'ṅgirasaṃ munim ..) vyavasāyaḥ . prakarṣaḥ . iti medinī . ṣe, 36 ..

jighatsā, strī, (attumicchā . ad bhakṣaṇe + san + aḥ . luṅsanorghasḷ . 2 . 4 . 37 . iti ghasḷ .) kṣudhā . iti hemacandraḥ . 3 . 57 ..

jighatsuḥ, tri, (attumicchuḥ . ad + san + luṅsanorghasḷ . 2 . 4 . 37 . iti ghaslādeśaḥ . tataḥ sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . iti uḥ .) kṣudhitaḥ . ityamaraḥ . 3 . 1 . 20 ..

jighāṃsakaḥ, tri, (jighāṃsati hantumicchatīti . hana + san + ṇvul .) hananecchukaḥ . iti vyākaraṇam ..

jighāṃsā, strī, (hantumicchā . han + san + abhyāsācca . 7 . 3 . 55 . iti kutvam . ajjhanagamāṃ sani . 6 . 4 . 16 . iti dīrghaḥ . tataḥ apratyayastataḥstriyāṃ ṭāp .) hananecchā . iti vyākaraṇam .. (yathā, manuḥ . 11 . 206 .
     jighāṃsayā brāhmaṇasya narakaṃ pratipadyate ..)

jighāṃsuḥ, puṃ, (hantumicchuḥ . han + san + sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . iti uḥ .) śatruḥ . iti hemacandraḥ . 3 . 393 . hananecchau, tri . yathā, bhaṭṭiḥ .
     praśāntaceṣṭaṃ hariṇaṃ jighāṃsuḥ .. (yathāca, mahābhārata . 3 . 154 . 18 .
     jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrurugrāḥ ..)

[Page 2,534b]
jighraḥ, tri, (jighratīti . ghrā gandhopādāne + pāghrādhmādheṭdṛśaḥ śaḥ . 3 . 1 . 137 . iti śaḥ .) ghrāṇakartā . yathā, sāhityadarpaṇe .
     svāmī niśvasite'pyasūyati manojighraḥ sapatnījanaḥ ..

jiṅginī, strī, vṛkṣaviśeṣaḥ . tatparyāyaḥ . jhiṅginī 2 jhiṅgī 3 suniryāsā 4 pramodinī 5 . (yathā, gāruḍe 194 adhyāye .
     jiṅginyeraṇḍakaṃ rudra ! śūkaśimbīsamanvitam .
     śītodakañca tannasyo bāhugrīvāvyathāṃ haret ..
yathāca, vābhaṭe sūtrasthāne 15 adhyāye ..
     rodhraśāvarakarodhrapalāśā jiṅginī saralakaṭphalayuktāḥ .
     kutsitāmbakadalī gataśokāḥ sailavāluparipelavamocāḥ ..
) asyā guṇāḥ . madhuratvam . uṣṇatvam . kaṣāyatvam . yoniśodhanatvam . kaṭutvam . vraṇahṛdrogavātātīsāranāśitvam . paṭutvañca . iti bhāvaprakāśasya pūrbakhaṇḍe 1 me bhāge ..

jiṅgī, strī, mañjiṣṭhā . ityamaraḥ . 2 . 4 . 90 .. (yathā, bhaiṣajyaratnāvalyāṃ kuṣṭhacikitsāyām .
     ācu jiṅgī mahātiktā viśālā chapipatrakam ..)

jijñāsā, strī, (jñātumicchā . jñā + san + aḥ . striyāṃ ṭāp .) jñātumicchā . yathā --
     athāto brahmajijñāsā . iti śārīrakaprathamasūtram .. tatparyāyaḥ . anuyogaḥ 1 praśnaḥ 2 pṛcchā 3 nirūpaṇā 4 . iti jaṭādharaḥ ..

jijñāsitaḥ, tri, (jijñāsāsya jātā . tārakāditvāt itac . yadvā jñā + san + karmaṇi ktaḥ .) kṛtajijñāsaḥ . pṛṣṭaḥ . vicāritaḥ . yathā, śrībhāgavate 1 . 5 . 4 .
     jijñāsitamadhītañca brahma yattat sanātanam .. kiñca yat sanātanaṃ nityaṃ paraṃ brahma tacca tvayā jijñāsitaṃ vicāritaṃ adhītaṃ adhigataṃ prāptañcetyarthaḥ . iti śrīdharasvāmī ..

jijñāsuḥ, tri, (jñātumicchuḥ . jñā + san + sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . iti uḥ .) ātmajñānecchuḥ . yathā, śrībhagavadgītāyāṃ 7 . 15 ..
     caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna ! .
     ārto jijñāsurarthārthī jñānī ca bharatarṣabha ! ..
sāmānyabodhecchakaśca ..

jijñāsyaḥ, tri, (jijñāsyate iti . jñā + san + karmaṇi yat .) jijñāsitavyaḥ . jijñāsanīyaḥ . (vicāryam . yathā, bhāgavate . 2 . 9 . 35 .
     etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ .
     anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā ..
ātmanastattvajijñāsunā etāvadeva jijñāsyaṃ vicāryam .. iti śrīdharasvāmī ..)

jitaḥ, puṃ, (jitaṃ jayamasyāstīti . ac .) arhadupāsakaviśeṣaḥ . iti hemacandraḥ ..

[Page 2,534c]
jitaḥ, tri, (ji + karmaṇi ktaḥ .) prāptaparājayaḥ . tatparyāyaḥ . parābhūtaḥ 2 paribhūtaḥ 3 abhibhūtaḥ 4 bhagnaḥ 5 parājitaḥ 6 . iti hemacandraḥ .. (yathā, manuḥ . 4 . 181 .
     ebhirjitaiśca jayati sarvān lokānimān gṛhī ..)

jitakāśiḥ, puṃ, (jitena jayodyamena kāśate prakāśate iti . kāśa + in .) dṛḍhamuṣṭiḥ . iti bhārataṭīkāyāṃ nīlakaṇṭhaḥ ..

jitakāśī [n] tri, (jitena jayena kāśate iti . kāśa + ṇiniḥ .) jayayuktaḥ . tatparyāyaḥ . jitāhavaḥ 2 . iti hemacandraḥ . 3 . 470 .. (yathā, harivaṃśe . 175 . 141 .
     aniruddhaṃ raṇe vāso jitakāśī mahābalaiḥ .
     vācaṃ provāca saṃkruddho gṛhyatāṃ hanyatāmiti ..
)

jitanemiḥ, puṃ, (jitā nemiryena .) aśvatthanirmitadaṇḍaḥ . tatparyāyaḥ . āśvatthaḥ 2 . iti hemacandraḥ . 3 . 490 ..

jitaśatruḥ, puṃ, (jitaḥ śatruryena .) vṛttārhatpitā . iti hemacandraḥ . 1 . 36 .. kṛtaśatraparājaye, tri ..

jitākṣaraḥ, tri, (jitāni āyattīkṛtāni akṣarāṇi yena .) kṛtākṣarajayaḥ . vaśībhūtākṣarakaḥ . dṛṣṭimātreṇākṣarabodhena pāṭhakṣamaḥ . iti lokaprasiddhiḥ ..

jitāmitraḥ, puṃ, (jitā amitrā rāgadbeṣādayo vāhyāvaraṇādayaśca yena iti .) viṣṇuḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 149 . 69 .
     ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ .. jitī'mitraḥ śatruryena .) kṛtaśatruparājaye, tri .. (yathā, mārkaṇḍeye . 34 . 113 .
     ṛṇapradātā vaidyaśca śrotriyaḥ sajalā nadī .
     jitāmitro nṛpo yatra balavān dharmatatparaḥ ..
)

jitāriḥ, puṃ, (jitā arayaḥ kāmakrodhādayo yena .) buddhaḥ . iti trikāṇḍaśeṣaḥ .. vṛttārhatpitā . iti hemacandraḥ . 1 . 36 .. (kuruputtrasyāvikṣitaḥ puttrāṇāmanyatamaḥ . yathā, mahābhārate . 1 . 95 . 50 .
     avikṣitaḥ parikṣicca śavalāśvaśca vīryavān .
     ādirājo virājaśca śilpinaśca mahābalaḥ .
     uccaiḥśravā bhaṅgakāro jitāriścāṣṭamaḥ smṛtaḥ ..
) jitaśatrau, tri ..

jitāṣṭamī, strī, (jitā puttrasaubhāgyadānena sarvotkarṣeṇa sthitā yā aṣṭamī .) gauṇāśvinakṛṣṇāṣṭamī . saiva jīmūtāṣṭamī . yathā, āśvinakṛṣṇāṣṭamyāṃ jīmūtavāhanapūjā . tatrāṣṭamī pradoṣavyāpinī grāhyā . bhaviṣyottare .
     iṣe māsyasite pakṣe aṣṭamī yā tithirbhavet .
     puttrasaubhāgyadā strīṇāṃ khyātā sā jīvaputtrikā ..
     śālivāhanarājasya puttro jīmūtavāhanaḥ .
     tasyāṃ pūjyaḥ sa nārībhiḥ puttrasaubhāgyalipsayā ..
     pradoṣasamaye strībhiḥ pūjyo jīmūtavāhanaḥ .
     puskariṇīṃ vighāyātha prāṅgaṇe caturasrikām ..
kiñca viṣṇugharmottare .
     pūrbedyuraparedyurvā pradoṣe yatra cāṣṭamī .
     tatra pūjyaḥ sadā strībhī rājā jīmūtavāhanaḥ ..
tathā ca . yaddine pradoṣavyāpinī aṣṭamī tatraiva vrataṃ ubhayadine cet paradine trisandhyavyāpitvāt . ubhayadine pradoṣāvyāptau udayagāminyāṃ taduktaṃ nirṇayāmṛtasindhau . lakṣmīvrataṃ cābhyudite śaśāṅke yatrāṣṭamī cāśvinakṛṣṇapakṣe . tatrodayaṃ vai kurute dineśastadā bhavejjīvitaputtrikā sā .. iti . asyāmaṣṭamyāṃ strībhirna bhoktavyam .
     āśvinasyāsitāṣṭhamyāṃ yāḥ striyā'nnaṃ hi bhuñjate .
     mṛtavatsā bhaveyustā vaidhavyañca bhaveddhruvam ..
iti vacanāt . iti vācaspatimiśrakṛtacamatkāracintāmaṇiḥ ..

jitāhavaḥ, puṃ, (jita āhavo yuddhaṃ yena .) jitakāśī . iti hemacandraḥ . 3 . 470 ..

jitendriyaḥ, tri, (jitāni vaśīkṛtāni indriyāṇi śrotrādīni yena .) vaśīkṛtendriyaḥ . tatparyāyaḥ . śāntaḥ 2 śrāntaḥ 3 . iti hemacandraḥ .. (yathā, śabdacintāmaṇidhṛtavacanam .
     śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ .
     na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ ..
)

jitendriyāhvaḥ, puṃ, (jitendriyaṃ āhvayate spardhate iti . ā + hve + kaḥ .) kāmavṛddhivṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jittamaḥ, puṃ, (ayameṣāmatiśayena jit jayaśīlaḥ . jit + tamap .) jitumaḥ . mithunarāśiḥ . iti jyotiṣatattvam .. jayaśīlānāṃ madhye uttamaśca ..

jityā, strī, (ji + vipūyavinīyajityāmuñjakalkahaliṣu . 3 . 1 . 117 . iti kyap .) haliḥ . iti hemacandraḥ . 3 . 554 .. (siddhāntakaumudīmate tu puṃliṅgānto'yaṃ śabdaḥ ..)

jitvaraḥ, tri, (jayatīti . ji + iṇnaśajiśartibhyaḥ kvarap . 3 . 2 . 163 . iti kvarap .) jetā . ityamaraḥ . 2 . 8 . 77 .. (yathā, māghe . 2 . 9 .
     karadīkṛtabhūpālo bhrātṛbhirjitvarairdṛśām .
     vināpyasmadalambhūṣṇurijyāyai tapasaḥ sutaḥ ..
)

jitvarī, strī, (jayati sarvotkarṣena vartate iti . ji + kvarap . ṭiḍḍheti . 4 . 1 . 15 . iti ṅīp .) kāśī . iti trikāṇḍaśeṣaḥ ..

jinaḥ, puṃ, (jayatīti . ji + iṇ ṣiñ jīti . uṇāṃ . 3 . 2 . iti nak .) arhan . buddhaḥ . viṣṇuḥ . iti hemacandraḥ . 2 . 130 .. ativṛddhaḥ . ityuṇādikoṣaḥ .. jitvare, tri . iti medinī . ne, 8 ..

[Page 2,535b]
jinayoniḥ, puṃ, mṛgaḥ . iti śabdaratnāvalī ..

jinasadma, [n] klī, (jinānāṃ sadma gṛham .) jinagṛham . tatparyāyaḥ . caityaḥ 2 vihāraḥ 3 . iti hemacandraḥ . 4 . 60 ..

jinendraḥ, puṃ, (jinānāṃ indraḥ .) buddhaḥ . iti halāyudhaḥ ..

jima, u bhakṣe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . udittvāt ktrāveṭ .) u, jimitvā jintvā . iti durgādāsaḥ ..

jiri, ra na hiṃsāyām . iti kavikalpadrumaḥ .. (svāṃ-paraṃ-sakaṃ-seṭ .) rephopadhaḥ . ra, vaidikaḥ . na, jiriṇoti . iti durgādāsaḥ ..

jiva, i prīṇane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) hnakhī . i, jimbyate . jimbati lokaḥ pitaram . iti durgādāsaḥ ..

jivājivaḥ, puṃ, (jīvañjīvaḥ pṛṣodarāditvāt sādhuḥ .) jīvañjīvapakṣī . iti śabdaratnāvalī ..

jivriḥ, puṃ, (jīryatyaneneti . jṝṣa vayohānau + jīryateḥ krin raśca vaḥ . uṇāṃ 5 . 49 . iti krin . irādikāryaṃ rephasyaca vaḥ . bāhulakāt hani ceti na dīrghaḥ .) samayaḥ . pakṣī . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (jīrṇe, tri . yathā, ṛgvede . 1 . 70 . 5 .
     vitvā naraḥ purutrā saparyan piturna jivrervi vedobharanta ..)

jiṣa, u seke . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . udittvāt ktvā veṭ .) u, jeṣitvā jiṣṭvā . iti durgādāsaḥ ..

jiṣṇuḥ, puṃ, (jayatīti . ji jaye + glājisthaśca gsnuḥ . 3 . 2 . 139 . iti gsnuḥ .) viṣṇuḥ . iti hemacandraḥ . 2 . 128 .. (yathā, mahābhārate . 5 . 70 . 13 .
     viṣṇurvikramaṇāddevo jayanājjiṣṇurucyate .
     śāśvatatvādanantaśca govindo vedanādgavām ..
) indraḥ . (yathā, atharvavede . 11 . 9 . 18 .
     jayaṃśca jiṣṇuścāmitrā jayatāmindramedinau ..) arjunaḥ . (yathā, mahābhārate . 4 . 42 . 21 .
     ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ .
     tena devamanuṣyeṣu jiṣṇurnāmāsmi viśrutaḥ ..
bhautyasya manoḥ puttrāṇāmanyatamaḥ . yathā, harivaṃśe . 7 . 88 .
     taraṅgabhīrurvaṣmaśca tarasvānugra eva ca .
     abhimānī pravīraśca jiṣṇuḥ saṃkrandanastathā ..
     tejasvī sabalaścaiva bhautyasyaite manoḥ sutāḥ ..
) jetari tri . iti medinī . ṇe, 13 .. (yathā, raghuḥ . 4 . 85 .
     iti jitvā diśo jiṣṇurnyavartata rathoddhatam .
     rajo viśrāmayan rājñāṃ chattraśūnyeṣu bhauliṣu ..
)

jihmaṃ, klī, (jahātīti . hā + jahāteḥ sanvadālopaśca . uṇāṃ . 1 . 140 . iti man .) tagaravṛkṣaḥ . iti medinī . me, 13 ..

jihmaḥ, tri, (jahāti parityajati sāralyamiti . hā + jahāteḥ sanvadālopaśca . uṇāṃ . 1 . 140 . iti man .) kuṭilaḥ . (yathā, mahābhārate . 1 . 102 . 18 .
     sakrodhāmarṣajihmabhrūkaṣāyīkṛtalocanāḥ ..) mandaḥ . iti medinī . me, 13 ..

jihmagaḥ, puṃ, (jihmaṃ kuṭilaṃ vakramityarthaḥ yathā syāt tathā gacchatīti . gama + ḍaḥ .) sarpaḥ . (yathā, mahābhārate . 1 . 9 . 19 .
     sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkavarcasam .
     vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ ..
jihmaṃ mandaṃ gacchatīti .) mandage, tri . iti medinī . ge, 25 ..

jihmamohanaḥ, puṃ, (jihvaṃ kuṭilaṃ yathā tathā muhyatīti . muha + nandigrahīti . 3 . 1 . 134 . iti lyaḥ . yadvā, jihmasya kuṭilasya sarpasya mohanaścittamohanaḥ . bhakṣyatvāt .) bhekaḥ . iti śabdaratnāvalī ..

jihmaśalyaḥ, puṃ, (jihmaṃ kuṭilaṃ śalyaṃ yasmāt .) khadiraḥ . iti jaṭādharaḥ ..

jihvaṃ, klī, (jihmaṃ nipātanāt masya vatve sādhuḥ .) tagaramūlam . iti ratnamālā ..

jihvaḥ, puṃ strī, (hūyate āhūyane'neneti . hve + bāhulakāt ḍapratyayena dbitvādauceti sādhuḥ .) jihvā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, harivaṃśe . 112 . 65 .
     dvisahasreṇa jihvena vāsukiḥ kathayiṣyati ..)

jihvalaḥ, tri, (jihvena jihvayā lāti ādatte paradravyāṇīti . jihva + lā + kaḥ .) lubdhaḥ . lolupaḥ . yathā, śrāddhatattve .
     śrāddhaṃ kṛtvā paraśrāddhe bhuñjate ye ca jihvalāḥ .
     patanti narake ghore luptapiṇḍodakakriyāḥ ..


jihvā, strī, (jayati rasamanayeti . ji + śetāyahvajihvāgrīvāpvāmīvāḥ . uṇāṃ . 1 . 154 . iti van pratyayena hugāgame nipātanāt sādhuḥ .) rasajñānendriyam . jiv iti bhāṣā . tatparyāyaḥ . rasajñā 2 rasanā 3 . ityamaraḥ . 2 . 6 . 91 .. raśanā 4 rasanam 5 jihvaḥ 6 . iti taṭṭīkā .. rasālaḥ 7 sudhāsravā 8 rasikā 9 rasāṅkā 10 . iti śabdaratnāvalī .. rasā 11 lolā 12 rasālā 13 rasalā 14 lalanā 15 . iti jaṭādharaḥ .. (yathā, mukundamālāyām . 26 .
     jihve ! kīrtaya keśavaṃ muraripuṃ ceto ! bhaja śrīdharaṃ pāṇidbandva ! samarcayācyutakathāṃ śrotradbaya ! tvaṃśṛṇu .
     kṛṣṇaṃ lokaya locanadvaya ! harergacchāṅghriyugmālayaṃ jighra ghrāṇa ! mukundapādatulasīṃ mūrdhannamādhokṣajam ..
) asyāḥ parīkṣā yathā, bhāvaprakāśe .
     śākapatraprabhā rūkṣā sphuṭitā rasanānilāt .
     raktā śyāmā bhavet pittālliptārdrā dhavalā kaphāt ..
     paridagdhā kharasparśā kṛṣṇā doṣatraye'dhike .
     saiva doṣadvayādhikye doṣadvitayalakṣaṇā ..
(yathāsyā utpattiviṣayaḥ .
     udare pacyamānānāmādhmānādrukmasāravat .
     kaphaśoṇitamāṃsānāṃ sāro jihvā prajāyate ..
iti suśrute śārīrasthāne 4 rthe adhyāye ..)

jihvānirlekhanaṃ, klī, (jihvāyā nirlekhanaṃ saṃskāraḥ .) jihvāmārjanam . jivaāṃcaḍāna iti bhāṣā . jihvāmārjanadravyam . jivāṃcaḍā ceyāḍi iti bhāṣā . tat daśāṅgulaṃ komalaṃ kṛśaṃ svarṇarūpyatāmralohanirmitaṃ jihvāmalāpakarṣaṇe praśastam . tasya guṇaḥ . vaktravairasyajihvāśritamalanāśitvam . ārogyarucikāritvañca . iti rājavallabhaḥ ..
     (jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣameva ca .
     tanmalāpaharaṃ śastaṃ mṛduślakṣṇaṃ daśāṅgulam .
     mukhavairasyadaurgandhya-śophajāḍyaharaṃ sukham ..
asyādhikyena rogajanakatā yathā --
     jihvātilekhanācchuṣkabhakṣaṇādabhighātataḥ .
     kupito hanumūlasthaḥ sraṃsayitvānilo hanū ..
     karoti vivṛtāsyatvamathavā saṃvṛtāsyatām .
     hanusraṃsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam ..
iti vābhaṭe nidānasthāne pañcadaśe'dhyāye ..)

jihvāpaḥ, puṃ, (jihvayā pibatīti . pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) kukkuraḥ . vyāghraḥ . viḍālaḥ . bhallūkaḥ . iti śabdaratnāvalī .. citrakavyāghraḥ . iti viśvaḥ ..

jihvāmalaṃ, klī, (jihvāyā malam .) jihvāsthitamalam . tatparyāyaḥ . kulukam 2 . iti trikāṇḍaśeṣaḥ ..

jihvāmūlīyaḥ, puṃ, (jihvāmūle bhavaḥ . jihvāmūlāṅguleśchaḥ . 4 . 3 . 62 . iti chaḥ .) vajrākṛtivarṇaḥ . vopadevenāsya mū iti saṃjñā kṛtā . sa tu kakhapare visargasthāne bhavati . yathā hari x kāmyaḥ . asyoccāraṇaṃ visargavat . iti vyākaraṇam ..
     adhovirekayuktāgrāmātravadbayarūpakaḥ .
     jihvāmūlīya ityeva gajakumbhopamo'paraḥ ..
iti supadmavyākaraṇaṭīkā ..

jihvāradaḥ, puṃ, (jihvā eva rado danta iva yasya .) pakṣī . iti hārāvalī . 56 ..

jihvārogaḥ, puṃ, (jihvāyā rogaḥ .) mukharogāntargatarasanājātavyādhiḥ . tatra jihvārogāṇāṃ nidānanāmasaṅkhyāḥ prāha .
     vātajaḥ pittajaścāpi kaphajo'lāsasaṃjñakaḥ .
     upajihvikā ca gadā jihvāyāṃ pañca kīrtitāḥ ..
tatra vātajasya lakṣaṇamāha . jihvānilenasphuṭitā prasuptā bhavecca śākacchadanaprakāśā . sphuṭitāmanāgvidīrṇā . prasuptā rasānabhijñatayā supteva . śākacchadanaprakāśā śāko marubhūmijo dumaḥ tadvat kaṇṭakacitā .. * .. pittajamāha . pittāt sadāhairupacīyate ca dīrghaiḥ saraktairapikaṇṭakaiśca . ayaṃ rogo loke jalīti khyātaḥ . jāḍīti vaṅgabhāṣā .. * .. kaphajamāha . kaphena gurvīṃ bahalācitā ca māṃsocchrayaiḥ śālmalikaṇṭakābhaiḥ . bahalā sthūlā . māṃsocchrayaiḥ māṃsajakaṇṭakaiḥ .. * .. alāsamāha . jihvātale yaḥ śvayathuḥ pragāḍhaḥ so'lāsasaṃjñaḥ kapharaktamūrtiḥ . jihvāṃ saruk stambhayati pravṛddho mūle ca jihvā bhṛśameti pākam .. pragāḍhaḥ prakarṣeṇa gāḍho dāruṇaḥ . kapharaktamūrtiḥ kapharaktābhyāṃ mūrtiryasya sa kapharaktaja ityarthaḥ . jihvāstambhena vāyurapyatra boddhavyaḥ . bhṛśaṃ pākena pittañca . atastridoṣajo'yam . asādhyatvañcāsya .. * .. upajihvikāmāha . jihvāgrarūpaḥ śvayathuśca jihvāmunnāmya jātaḥ kapharaktayoniḥ . prasekakaṇḍūparidāhayuktaḥ prakathyate'sāyupajihviketi .. jihvāgrarūpaḥ jihvāgrākṛtiḥ .. * .. atha jihvārogāṇāṃ cikitsā .
     jihvāgatavikārāṇāṃ śastaṃ śoṇitamokṣaṇam .
     guḍucīpippalīnimbakavalaḥ kaṭubhiḥ sukhaḥ ..
     oṣṭhaprakope'nilaje yaduktaṃ prākcikitsitam .
     kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajā khalu ..
     pittaje parighṛṣṭe tu niḥsṛte duṣṭaśoṇite .
     pratisāraṇagaṇḍūṣanasyañca madhuraṃ hitam ..
     kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye .
     pippalyādirmadhuyutaḥ kāryastu pratisāraṇe ..
     upajihvāntu saṃlikhya kṣāreṇa pratisārayet .
     śirovirekagaṇḍūṣadhūmaiścaināmupācaret ..
     vyoṣakṣārābhayāvahnicūrṇametat pragharṣaṇam .
     upajihvāpraśāntyarthamebhistailañca pācayet ..
iti bhāvaprakāśaḥ ..

jihvāliṭ [h] puṃ, (jihvayā leḍhīti . liha + kvip .) kukkuraḥ . iti bhūriprayogaḥ ..

jihvāśalyaḥ, puṃ, (jihvāyā śalyamiva . abhidhānāt puṃstvam .) khadiravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jihvāsvādaḥ, puṃ, (jihvayā svāda āsvādanam .) lehanam . iti hemacandraḥ . 3 . 88 ..

jīnaḥ, tri, (jināti jīryatīti . jyā vayo hānau + gatyartheti . ktaḥ . grahijyeti samprasāraṇam . hala iti dīrghaḥ . lādiśceti natvam .) vṛddhaḥ . ityamaraḥ . 2 . 6 . 42 .. (carmapuṭe . yathā, manuḥ . 11 . 138 .
     jīnakārmukavastāvīn pṛthag dadyāt viśuddhaye ..)

jīmūtaḥ, puṃ, (jayati ākāśamiti . ji + jermūṭcodāttaḥ . uṇāṃ 3 . 91 . iti ktaḥ . mūḍāgamo dhātodīrghaśca .) parvataḥ . (yathāmatsyapurāṇe . 120 . 75 .
     jīmūto drāvaṇaścaiva mainākaścandraparvataḥ .
     āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati .. * ..
jīvanaṃ jalaṃ mūtrayati srāvayatīti . pṛṣodarāditvāt sādhuḥ . iti puruṣottamadevaḥ .) meghaḥ . (yathā, mahābhārate . 6 . 19 . 31 .
     rājānamanvayuḥ paścāt jīmūtā iva vārṣikāḥ ..) mustā . devatāḍavṛkṣaḥ . ityamaraḥ . 3 . 3 . 58 .. indraḥ . bhṛtikaraḥ . ghoṣakalatā . iti hemacandraḥ .. (yathā, carake sūtrasthāne prathame'dhyāye .
     dhāmārgavamathekṣvāku jīmūtaṃ kṛtavedhanam .. sūryaḥ . yathā, mahābhārate . 3 . 3 . sūryasyāṣṭottaraśatanāmakīrtane . 22 .
     varuṇaḥ sāgaro'ṃśuśca jīmūto jīvano'rihā .. ṛṣiviśeṣaḥ . yathā, mahābhārate 5 . 111 . 24 .
     jīmūtasyātra viprarṣerupatasthe mahātmanaḥ .. mallaviśeṣaḥ . bhīmasenastu virāṭagṛhavāsakāle niyuddhenainaṃ nihatavān . yathā, mahābhārute . 4 . 12 . 22 .
     tatastu vṛtrasaṅkāśaṃ mīmo mallaṃ samāhvayat .
     jīmūtaṃ nāma taṃ tatra mallaṃ vikhyātavikramam ..
svanāmakhyāto daśārhasya pauttraḥ . yathā, hari vaṃśe . 32 . 25 .
     daśārhasya suto vyomā vyomno jīmūta ucyate .. vapuṣmatputtraḥ . sa tu śālmaladvīpasya īśvaraviśeṣaḥ . yathā, brahmāṇḍe 36 adhyāye .
     śālmalasyeśvarāḥ sapta sutāste tu vapuṣmataḥ .
     śvetaśca haritaścaiva jīmūto rohitastathā ..
asya varṣastu etannāmnaiva vikhyātaḥ . yathā, tatraiva --
     jomūtasya ca jīmūto rohitasya ca rohitaḥ .. ūnacatvāriṃśadakṣaravṛttiviśeṣaḥ . tallakṣaṇādikaṃ chandaḥśabde draṣṭavyam ..)

jīmūtakūṭaḥ, puṃ, (jīmūto meghaḥ kūṭe śikhare yasya . atyunnatatvādevāsya tathātvam .) parvataḥ . iti hārāvalī . 51 ..

jīmūtamūlaṃ, klī, (jīmūtasyaṃ mustāyā mūlamiva mūlamasya .) śaṭī . iti ratnamālā ..

jīmūtavāhanaḥ, puṃ, (jīmūto megho vāhanaṃ yasya .) indraḥ . meghavāhana ityamaradarśanāt . dharmaratnanāmakasmṛtisaṃgrahakartā .. (yaduktaṃ dāyabhāge .
     bahuvidhapūrbanivandhṛvyākhyāsañjātasaṃśayasyaitat jīmūtavāhanakṛtaṃ prakaraṇamapanuttaye dhyeyam ..
     paribhadrakulodbhūtaḥ śrīmān jīmūtavāhanaḥ .
     dāyabhāgaṃ cakāremaṃ viduṣāṃ saṃśayacchide ..
śālivāhananṛpasya puttraḥ . āśvinakṛṣṇāṣṭamyāṃ puttrasaubhāgyakāmābhirnārībhirayaṃ pūjyaḥ . etadvivaraṇaṃ jitāṣṭamīśabde draṣṭavyam .. jīmūtaketornṛpasya puttraḥ . yathā, kathāsaritsāgare . 22 . 24 .
     atha tasyācirādeva rājñaḥ sūnurajāyata .
     jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā ..
)

jīmūtavāhī, [n] puṃ, (jīmūtaṃ vahati jīmūtākāreṇātmānaṃ pariṇāmayatītyarthaḥ . vaha + ṇiniḥ . meghayonitvādevāsya tathātvam .) dhūmaḥ . iti hemacandraḥ ..

jīraḥ, puṃ, (javatīti . ju gatau + jorī ca . uṇāṃ 2 . 23 . iti rak īścāntādeśaḥ .) jīrakaḥ . khaḍgaḥ . iti medinī . re, 39 .. anuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (vidyāvati, tri . yathā, ṛgvede . 1 . 44 . 11 .
     manuṣvaddeva dhīmahi pracetasaṃ jīraṃ dūtamamartyam . jīraṃ vidyāvantam . iti dayānandabhāṣyam ..)

jīrakaḥ, puṃ, (jīra + saṃjñāyāṃ kan .) vaṇigdravyaviśeṣaḥ . jīrā iti bhāṣā . tatparyāyaḥ . jaraṇaḥ 2 ajājī 3 kaṇā 4 . ityamaraḥ . 2 . 9 . 36 .. jīrṇaḥ 5 jīraḥ 6 dīpyaḥ 7 jīraṇaḥ 8 ajājikā 9 vahniśikhaḥ 10 māgadhaḥ 11 dīpakaḥ 12 . iti jaṭādharaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . dīpanatvam . vātagulmādhmānātīsāragrahaṇīkrimināśitvañca . iti rājanirghaṇṭaḥ .. rucisvarakāritvam . gandhayuktatvam . kaphavātanāśitvam . pāke kaṭutvam . tīkṣṇatvam . laghutvam . pittavardhanatvañca . iti rājavallabhaḥ .. api ca . śuklajīrā kṛṣṇajīrā kalauñjī eṣāṃ nāmāni guṇāśca .
     jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ .
     kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ ..
     kalājājī tu suṣavī kālikā copakālikā .
     pṛthvīkā kāravī pṛthvī pṛthustūṣṇopakuñcikā ..
     upakuñcī ca kuñcī ca bṛhajjīraka ityapi .
     jīrakatritayaṃ rūkṣaṃ kaṭukaṃ dīpanaṃ laghu ..
     saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt .
     jvaraghnaṃ pācanaṃ balyaṃ vṛṣyaṃ rucyaṃ kaphāpaham ..
     cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt ..
iti bhāvaprakāśaḥ ..

jīraṇaḥ, puṃ, (jīrakaḥ pṛṣodarāditvāt kasya ṇaḥ .) jīrakaḥ . iti rājanirghaṇṭaḥ ..

jīrikā, strī, (jīryatīti . jṝ + bāhulakāt rik . īścāntādeśaḥ . tataḥ svārthe kan .) vaṃśapatrītṛṇam . iti rājanirghaṇṭaḥ ..

jīrṇaṃ, klī, (jīryati smeti . jṛ ṣ vayohānau + gatyartheti ktaḥ . niṣṭhātasya natvam .) śailajam . iti rājanirghaṇṭaḥ .. (vayaḥprakāraviśeṣaḥ . yathā, tadbayo yathā sthūlabhedena trividham . bālaṃ madhyaṃ jīrṇamiti . iti carake vimānasthāne'ṣṭame'dhyāye ..)

jīrṇaḥ, puṃ, (jīryatyaneneti . jṝ + karaṇe ktaḥ .) jīrakaḥ . iti rājanirghaṇṭaḥ .. (vṛkṣaḥ . iti hemacandraḥ . 4 . 180 ..)

jīrṇaḥ, tri, (jīryatīti . jṝ + gatyarthākarmakaśliṣeti . 3 . 4 . 72 . iti kartari ktaḥ .) vṛddhaḥ . ityamaraḥ . 2 . 6 . 42 .. purātanaḥ . iti hemacandraḥ .. (yathā, devībhāgavate . 1 . 20 . 17 .
     tatyāja dehaṃdharmātmā dehī jīrṇamivāmbaram ..) gatabahuvayaḥ . jarāviśiṣṭaḥ . pakvaḥ . pākaviśiṣṭaḥ .. * .. (yathā, cāṇakye . 79 .
     jīrṇamannaṃ praśaṃsīyāt bhāryāñca gatayauvanām .
     raṇāt pratyāgataṃ śūraṃ śasyañca gṛhamāgatam ..
) atha jīrṇadravyāṇi .
     nārīkelaphaleṣu taṇḍulamatha kṣīraṃ rasāle hitaṃ jambīrottharaso ghṛte samucitaḥ sarpistu mocāphale .
     godhūmeṣu ca karkaṭī hitatamā māṃsātyaye kāñjikaṃ nāraṅge guḍabhakṣaṇañca kathitaṃ piṇḍārake kodravaḥ ..
     piṣṭānne salilaṃ piyālaphalaje pathyā hitā māṣaje khaṇḍaṃkṣīrabhave tu takramucitaṃ koṣṇāmbu kolambaje .
     matsye cūtaphalaṃ tvajīrṇaśamanaṃ madhvambupānātyaye tailaṃ pauṣkaraje kaṭupraśamanaṃ śeṣāṃstu buddhyā jayet ..
     panase kadalaṃ kadale ca ghṛtaṃ ghṛtapākavidhāvapi jamburasaḥ .
     tadupadravaśāntikaraṃ lavaṇaṃ lavaṇeṣu ca taṇḍulavāri varam ..
     nārikelaphalatālabījayoḥ pācanaṃ ya iha taṇḍulaṃ viduḥ .
     te vadanti munayo'tha taṇḍulān kṣīravāri paripācayatyapi ..
     dāḍimāmalakatālatindukībījapūralavalīphalānyapi .
     vākulena phalena ca pācayet pākameti bakulaṃ svamūlataḥ ..
     madhūka-mālūra-nṛpādanānāṃ parūṣakharjūrakapitthakānām .
     pākāya peyaṃ picumardabījaṃ ghṛte'pi takraṃ pravadanti pathyam ..
     godhūmamāṣaharimanthasatīnamudgapāko bhavediti ca mātulapatrakeṇa .
     kharjūrikāviśakaśerusitāsu śastaṃ śṛṅgāṭake madhuphaleṣvapi bhadramustam .
     piśitapanasayoḥ syādāmrabījena pākaḥ kṛśaramahiṣayoṣitkṣīrayoḥ saindhavena .
     cipiṭapariṇatiḥ syāt pippalīdippakābhyāmapaharati tuṣāmbho vaidalānāmajīrṇam ..
     karpūrapūgīphalanāgavallīkāśmīrajātīphalajātikāśam .
     kastūrikā sihlakanārikelajalaṃ pacatyāśu samudraphenaḥ ..
     śyāmākanīvārakulatthaṣaṣṭiniṣpāvakaṅgūdadhimastakastu .
     ciñcākulatthau tilatailayogāt jaṭābdanādasya nihantyathāmram ..
     kaśeruśṛṅgāṭamṛṇālamṛddīkharjūrakhaṇḍā api nāgareṇa .
     palāśabhasmāmbu tathārdrajo vā raso nihanyādrasamikṣujātam ..
     amlena kenāpyatha vyoṣaṇena koṣṇāmbunā vā ghṛtameti pākam .
     tilāditailānyapi kāñjikena sarjasya majjā panasāmalakyau ..
     kimatra citraṃ bahumāṃsamatsyabhojī sukhī syāt paripīya śuktam .
     ityadbhutaṃ kevalavahnipakvamāṃsena matsyaṃ paripākameti ..
     kapotapārāvatanīlakaṇṭhakapiñjalānāṃ piśitāni jagdhvā .
     kāśasya mūlaṃ paripeyamuṣṇaṃ sukhībhavennā bahuśo na bhūtam ..
     vyoṣai rasālā surabhīyavastumaṇḍena koṣṇena vipākameti .
     śaṅkhasya cūrṇena hayārinārīpayodadhikṣīramupaiti pākam ..
     vaṭo vesavārāllavaṅgena pheṇīśamaṃ parpaṭaḥ śigrubījena yāti .
     kaṇāmūlato laḍḍukā pūpakādervipāko bhavecchaṣkulīmaṇḍayośca ..
     śvāvidgodhā gaṇḍakāścitratailādyāvat kṣārāt kolakūrmādayo'pi .
     jīryantyevaṃ pāyaso mudgayūṣāt sāmudrādapyāranālaṃ sukhāya ..
     taptaṃ taptaṃ hema vā tāramagnau toye kṣiptaṃ saptakṛtyastadambhaḥ .
     pītvāvaśyaṃ dīrghakālopapannamambho jīrṇaṃ śīghramevaṃ jahāti ..
     pālaṅkikākemukakāravallīvārtākuvaṃśāṅkuramūlakānām .
     upodakālāvupaṭolakānāṃ siddhārthako meghavarasya paktā ..
     śuṇṭhīsatīnasya ca nāgaraṅgajambīrayoḥ kodravako nihantā .
     jarāmirā gairikacandanābhyāmabhyeti śīghraṃ bahuśo na bhūtam ..
     paṭolavaṃśāṅkurakāravallīphalānyalāvūni bahūni jagdhā .
     kṣārodakaṃ brahmatarornipīya bhoktuṃ punarvāñchati tāvadeva ..
     vipacyate śūraṇako guḍena tathālukaṃ taṇḍulatoyapānāt .
     jambīranīreṇa niśāraśonaṃ mustena tūrṇaṃ paripākameti ..
     cañcūkasiddhārthakavāstukānāṃ gāyattrisārakvathitena pākaḥ .
     śākāni sarvāṇyupayānti pākaṃ kṣāreṇa sadyastilanālajena ..
     āmrātakodumbarapippalīnāṃ phalāni ca plakṣavaṭādikānām .
     syuḥ śāmanaṃ paryuṣitodakena piyālamajjā ca kaduṣṇakena ..
     snehājīrṇaṃ rogiṇāṃ mudgacūrṇaṃ jvālāṃ musto hanti vairecakānām .
     māṣo bhūyānnimbamūlena pākaściñcā muñcatyamlatāṃ cūrṇayogāt ..
     uṣṇena śītaṃ śiśireṇa coṣṇamamlena ca kṣāragaṇo guṇāya .
     snehena tīkṣṇaṃ vamanātiyoge sitā hitā syāditi kāśirājaḥ ..
     tāmbūlamadhyasthitacūrṇakena saṃdahyate yasya mukhaṃ narasya .
     tailena vā kevatvakāñjikena sukhāya gaṇḍūṣamasau vidadhyāt ..
     śītodakaṃ nasyajarogahāri nārīpayaścāñjanarugvināśi .
     elodakaṃ dhūmagade praśastaṃ dhātrīpralepo'tivirecaneṣu ..
     mṛgasya māṃsaṃ śramaje'nukūlaṃ pravātasuptiḥ suratāvasāne .
     kṣīroṣaṇāsaindhavasādhitantu cchāgāṇḍamuktaṃ suratātireke ..
     śravaṇapūraṇaje tilatailataḥ śravaṇapūraṇameva sukhaṃ viduḥ .
     kabalajeṣu gadeṣvatha kārayet kabalamārdrakajadravajaṃ punaḥ ..
iti jīrṇamañjarī ..

jīrṇajvaraḥ, puṃ, (jīrṇaḥ purātano jvaraḥ .) purātanajvararogaḥ . atha jīrṇajvarādhikāraḥ . tatra jīrṇajvarasya sāmānyalakṣaṇamāha .
     yo dvādaśabhyo divasebhya ūrdhaṃ doṣatrayastaddviguṇebhya ūrdham .
     nṛṇāṃ tanau tiṣṭhati mandavego bhiṣagbhirukto jvara eṣa jīrṇaḥ .. * ..
jīrṇajvarasyaiva viśeṣaṃ vātavalāsakamāha .
     nityaṃ mandajvaro rūkṣaḥ śūnaḥ kṛcchreṇa sidhyati .
     stabdhāṅgaḥ śleṣmabhūyiṣṭho naro vātavalāsakī ..
vātavalāsakākhyo jvaro'syāsti iti vātavalāsakī . nara īdṛgbhavet . śūnaḥ śothī . śleṣmabhūyiṣṭho bahulaśleṣmakaḥ .. * .. atha jīrṇajvarasya sāmānyacikitsā .
     jīrṇajvarī naraḥ kuryānnopavāsaṃ kadācana .
     laṅghanāt sa bhavet kṣīṇo jvarastu syādbalī yataḥ ..
     purāṇe'pi jvare doṣā yadyapathyaiḥ punastathā .
     laṅghayettatra taṃ paścāt pūrbavat kārayet kriyām ..
tathā pūrbavat .. * ..
     nidigdhikānāgarakāmṛtānāṃ kvāthaṃ pibenmiśritapippalīkam .
     jīrṇajvarārocakakāsaśūlaśvāsāgnimāndyārditapīnaseṣu ..
     hantyūrdhvajānayaṃ prāyaḥ sāyaṃ tenopayujyate ..
iti trikaṇṭakakvāthaḥ .. * ..
     pippalīcūrṇasaṃyuktakvāthaśchinnodbhavodbhavaḥ .
     jīrṇajvarakaphadhvaṃsī pañcamūlakṛto'thavā ..
     amṛtāyāḥ kaṣāyantu śītalīkṛtamīritam .
     madhupādayutaṃ pītaṃ jīrṇajvaraharaṃ param ..
     pippalīmadhusaṃmiśraṃ guḍūcīsvarasaṃ pibet .
     jīrṇajvarakaphaplīhakāsārocakanāśanam ..
     jīrṇajvare'gnimāndye ca śasyate guḍapippalī .
     kāsājīrṇāruciśvāsahṛtpāṇḍujvararoganut ..
     dviguṇaḥ pippalīcūrṇādguḍo'tra bhiṣajāṃ mataḥ .
     pippalī madhusaṃyuktā medaḥkaphavināśinī ..
     śvāsakāsajvaraharī pāṇḍuplīhodarāpahā .
     āmalaṃ citrakaṃ pathyā pippalī saindhavaṃ tathā ..
     cūrṇito'yaṃ gaṇo jñeyaḥ sarvajvaraharaḥ paraḥ .
     bhedī rucikaraḥ śleṣmahartā dīpanapācanaḥ ..
iti āmalakyādicūrṇam .. * ..
     drākṣāmṛtā śaṭī śṛṅgī mustakaṃ raktacandanam .
     nāgaraṃ kaṭukā pāṭhā bhūnimbaḥ sadurālabhaḥ ..
     uśīraṃ dhānyakaṃ padmaṃ bālakaṃ kaṇṭakārikā .
     puṣkaraṃ picumardañca daśāṣṭāṅgamidaṃ smṛtam ..
     jīrṇajvarāruciśvāsakāsaśvayathunāśanam ..
iti drākṣādyaṣṭādaśāṅgakvāthaḥ .. * .. trivṛddhyā pañcavṛddhyā vā saptavṛddhyāthavā kaṇāḥ . gavyakṣīreṇa saṃpiṣṭā pibeddaśa dināni hi .. tathaiva nyūnayedetā evaṃ viṃśativāsarān . pibatāṃ jvaraśāntiḥ syāt pāṇḍarogaśca śāmyati .. kāsaḥ śvāso'gnimāndyañca kaphādhikyañca naśyati . trayādivṛddhiryathākaphavṛddhiḥ . dugdhavṛddhiryathāgnivṛddhiḥ . iti vardhamānapippalī .. * ..
     vātaśleṣmajvaroktā syāt kriyā vātavalāsake .
     jīrṇe jvare kaphe kṣīṇe dāhatṛṣṇāsamanvite ..
     payaḥ pīyūṣasadṛśaṃ tannave tu viṣopamam .
     candanādyaṃ hitaṃ tailaṃ śīrṣādhikārakīrtitam ..
     tathā nārāyaṇantailaṃ jīrṇajvaraharaṃ param ..
iti jīrṇajvarādhikāraḥ . iti bhāvaprakāśaḥ ..

jīrṇadāruḥ, puṃ, (jīṇamiva dāruyasya .) vṛddhadārakabhedaḥ . vidhārāviśeṣa iti loke . tatparyāyaḥ . jīrṇaphañjī 2 supuṣpikā 3 ajarā 4 sūkṣmaparṇā 5 . asya guṇāḥ . gaulyatvam . picchilatvam . kaphavātakāsāmadoṣanāśitvam . balyatvañca . iti rājanirghaṇṭaḥ ..

jīrṇapatrikā, strī, (jīrṇāni patrāṇyasyāḥ . kap tataṣṭāpi ata itvam .) vaṃśapatrītṛṇam . iti rājanirghaṇṭaḥ ..

jīrṇaparṇaḥ, puṃ, (jīrṇāni parṇāni yasya .) kadambaḥ . iti rājanirghaṇṭaḥ .. (jīrṇaṃ parṇaṃ patram .) purātanapatra, klī .. (jīrṇaṃ parṇaṃ tāmbūlaṃ iti vigrahe purātanatāmbūle ca . yaduktaṃ vaidyake .
     parṇamūle bhavedvyādhiḥ parṇāgre pāpasambhavaḥ .
     jīrṇaparṇaṃ haredāyuḥ śirābuddhipraṇāśinī ..
)

jīrṇabudhnaḥ, puṃ, (jīrṇo'dṛḍho budhno mūlamasya .) paṭṭikālodhraḥ . iti rājanirghaṇṭaḥ ..

jīrṇabudhnakaṃ, klī, (jīrṇo budhno mūlaṃ yasya . tataḥ kap .) paripalam . iti rājanirghaṇṭaḥ .. keoṭamutā iti bhāṣā ..

[Page 2,538c]
jīrṇavajraṃ, klī, (jīrṇaṃ vajraṃ hīrakamiva .) vaikrāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

jīrṇavastraṃ, klī, (jīrṇaṃ purātanaṃ vastram .) purātanavastram . tatparyāyaḥ . paṭaccaram 2 . ityamaraḥ . 2 . 6 . 115 ..

jīrṇā, strī, (jīryatyanayeti . ja + karaṇe ktaḥ .) sthūlajīrakaḥ . iti rājanirghaṇṭaḥ ..

jīrṇiḥ, strī, (jṝ + ktin .) jyāniḥ . jīrṇatā . ityamaraḥ . 3 . 2 . 9 ..

jīrṇoddhāraḥ, puṃ, (jīrṇānāṃ bhagnamandirādīnāṃ uddhāraḥ saṃskāraḥ .) bhagnamandirādeḥ saṃskāraḥ . yathā, viṣṇudharmottaratṛtīyakāṇḍe .
     yasya rājñastu viṣaye devaveśma viśīryate .
     tasya sīdati tadrājyaṃ devaveśma yathā tathā ..
     kṛtvā śīrṇasya saṃskāraṃ tathā deveśaveśmani .
     dbiguṇaṃ phalamāpnoti nātra kāryā vicāraṇā ..
viṣṇurahasye .
     patitasya ca yaḥ kartā patamānasya rakṣitā .
     viṣṇorāyatanasyeha sa naro viṣṇulokabhāk ..
agnipurāṇe .
     patitaṃ patamānantu tathārdhasphuṭitaṃ naraḥ .
     samuddhṛtya harerdhāma dbiguṇaṃ phalamāpnuyāt ..
devīpurāṇe .
     mūlācchataguṇaṃ puṇyaṃ prāpnuyājjīrṇakārakaḥ .
     tasmāt sarvaprayatnena jīrṇasyoddhāramācaret ..
hayaśīrṣapañcarātre .
     vāpīkūpataḍāgānāṃ suradhāmnāṃ tathānagha ! .
     pratimānāṃ sabhānāñca saṃskartā yo naro bhuvi ..
     puṇyaṃ śataguṇaṃ tasya bhavenmūlānna saṃśayaḥ .
     pratiṣṭhāyā vidhiḥ kāryastathā mandiranirmite ..
     prāyaḥ śrīhayaśīrṣokteranusāreṇa vaiṣṇavaiḥ .
     devālayapratiṣṭhā ca khyātā tallikhanena kim ..
     śrīmūrtisthāpanenaiva saṃpūrṇā sā viśeṣataḥ .
     devagṛhaṃ devatāyāḥ pratiṣṭhāvidhinā sadā ..
     saṃskāryaṃ manujānāntu samudāyoktakarmaṇā ..
iti śrīharibhaktivilāse 20 vilāsaḥ ..

jīrviḥ, puṃ, (jīryati chinnībhavatyaneneti . jṝ + jṝśṝstṝjāgṛbhyaḥ kvin . uṇāṃ 4 . 54 . iti karaṇe kvin .) kuṭhāraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (jīryatīti . kartari kvin .) śakaṭam . kāyaḥ . paśuḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

jīva, ṛ prāṇe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ṛ, ajījivat ajijīvat . prāṇaḥ prāṇadhāraṇam . jīvati lokaḥ . iti durgādāsaḥ ..

jīvaḥ, puṃ, (jīvanamiti . jīva + halaśca . 3 . 3 . 121 . iti ghañ .) asudhāraṇam . ityamaraḥ . 2 . 8 . 119 . (yathā, harivaṃśe . 174 . 73 .
     tvameṣa cintaya sakhi ! nottaraṃ pratibhāti me .
     khakārye muhyate loko yathā jīvaṃ labhāmvaham ..
) (jīvatīti . jīva prāṇe + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) prāṇī . (yathā, bhāgavate . 1 . 13 . 44 .
     ahastāni sahastānāmapadāni catuṣpadām .
     phalgūni tatra mahatāṃ jīvo jīvasya jīvanam ..
) vṛttiḥ . vṛkṣaviśeṣaḥ . (sa eva mahānimbavṛkṣaḥ . tatparyāyā yathā --
     mahānimbaḥ smṛtodrekā ramyako viṣamuṣṭikaḥ .
     keśāmuṣṭinimbakaśca kārmuko jīva ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bṛhaspatiḥ . iti medinī . ve, 8 .. (yathā, kāśīkhaṇḍe . 17 . 44 .
     asmālliṅgārcanānnityaṃ jīvabhūto'si me yataḥ .
     ato jīva iti khyātiṃ triṣu lokeṣu yāsyasi ..
) karṇaḥ . iti dharaṇī .. kṣetrajñaḥ . tatparyāyaḥ . ātmā 2 puruṣaḥ 3 pudgalaḥ 4 antaryāmī 5 īśvaraḥ 6 . iti trikāṇḍaśeṣaḥ . (yathā, bhagavadgītāyām . 13 . 2 ṭīkāyāṃ śrīdharasvāmipādāḥ . tañca kṣetrajñaṃ saṃsāriṇaṃ jīvaṃ vastutaḥ sarvakṣetreṣvanugataṃ māmeva viddhi ..) tasya svarūpaṃ yathā --
     karmaṇā jīvarūpaśca santataṃ tatphalapradaḥ .
     karmarūpaśca bhagavān śrīkṛṣṇaḥ prakṛteḥ paraḥ ..
     so'pi taddheturūpaśca karma tena bhavet sati .
     jīvaḥ karmaphalaṃ bhuṅkte ātmā nirlipta eva ca ..
     ātmanaḥ prativimbaśca dehī jīvaḥ sa eva ca .
     prāṇadehādibhṛddehī sa jīvaḥ parikīrtitaḥ ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. (tathāca bhāgavate . 12 . 184 . 17 .
     jīvaṃ paśyāmi vṛkṣāṇāmacaitanyaṃ na vidyate ..) vedāntamate ghaṭāvacchinnākāśavat śarīratritayāvacchinnaṃ caitanyam . keṣāñcinmate darpaṇasthamukhaprativimbavat buddhisthacaitanyaprativimbam .. (jīvayati lokānantaryāmyātmakarūpeṇeti . jīva + ṇic + ac . viṣṇuḥ . yathā, mahābhārate . 13 . 159 . 68 .
     jīvo vinayitā sākṣī mukundo'mitavikramaḥ .. jīvanaviśiṣṭe, tri . yathā, mahābhārate . 12 . 288 . 23 .
     mṛte vā tvayi jīvevā yadā bhokṣyati vaijanaḥ ..)

jīvaḥ, puṃ klī, (jīva + bhāve ghañ .) jīvitam . iti medinī . ve, 9 .. (yathā, bhāgavate . 1 . 2 . 10 .
     jīvasya tattvajijñāsā nārtho yaśceha karmamiḥ .. jīvasya jīvanasya ca punardharmānuṣṭhānadvārā karmabhirya iha prasiddhaḥ svargādiḥ so'rtho na bhavati . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

jīvakaḥ, puṃ, (jīvayati ārogyaṃ karotīti . jīva + ṇic + ṇvul .) aṣṭavargāntargatauṣadhaviśeṣaḥ . tatparyāyaḥ . kūrcaśīrṣaḥ 2 madhurakaḥ 3 śṛṅgaḥ 4 hnasvāṅgaḥ 5 . ityamaraḥ . 2 . 4 . 142 .. jīvanaḥ 6 dīrghāyuḥ 7 prāṇadaḥ 8 jīvyaḥ 9 bhṛṅgāhvaḥ 10 priyaḥ 11 cirañjīvī 12 madhuraḥ 13 maṅgalyaḥ 14 kūrcaśīrṣakaḥ 15 vṛddhidaḥ 16 āyuṣmān 17 jīvadaḥ 18 baladaḥ 19 . asya guṇāḥ . madhuratvam . śītatvam . raktapittānilārtikṣayadāhajvaranāśitvam . śukraśleṣmavivardhanatvañca . iti rājanirghaṇṭaḥ .. balakāritvam . kārśyavātanāśitvam . tasya rūpaṃ yathā --
     jīvakarṣabhakau jñeyau himādriśikharodbhavau .
     rasonakandavatkandau niḥsārau sūkṣmapatrakau ..
     jīvakaḥ kūrcakākāraḥ ṛṣabho vṛṣaśṛṅgavat .
     jīvakarṣabhakasthāne vidārīmūlam ..
iti bhāvaprakāśaḥ .. * .. prāṇakaḥ . pītaśālaḥ . kṣapaṇaḥ . iti medinī . ke, 95 ..

jīvakaḥ, tri, (jīvati prabhusevāvṛttyā iti . jīva + ṇvul .) sevakaḥ . vṛddhyāśī . jīvī .. (yathā, mahābhārate . 13 . 141 . 66 .
     traividyo brāhmaṇo vidvān na cādhyayanajīvakaḥ ..) ahituṇḍikaḥ . iti medinī . ke, 95 ..

jīvajīvaḥ, puṃ, (jīvena bhakṣyakṣudrakīṭādinā jīvatīti . jīva + ac . yadvā, jīvañjīva + pṛṣodarāt sādhuḥ .) jīvañjīvapakṣī . iti śabdaratnāvalī ..

jīvañjīvaḥ, puṃ, (jīvaṃ jīvayati viṣadoṣaṃ nāśayatīti . kṛtyalyuṭo bahulamiti bāhulakāt khac .) cakorapakṣī . ityamaraḥ . 2 . 5 . 35 .. (aparaḥ pakṣiviśeṣaḥ . viṣādivikṛtasyānnādeḥ parīkṣārthamasyāvaśyakatvaṃ bhavati . yathā, vābhaṭe sūtrasthāne 7 adhyāye 16 .
     haṃsaḥ praskhalati glānirjīvañjīvasya jāyate .
     cakorasyākṣivairāgyaṃ krauñcasya syānmadodayaḥ ..
) vṛkṣaviśeṣaḥ . iti medinī . ve, 59 ..

jīvattokā, strī, (jīvat tokaṃ apatyaṃ asyāḥ .) jīvatputtrikā . tatparyāyaḥ . jīvasūḥ 2 . iti hemacandraḥ ..

jīvatpatiḥ, strī, (jīvan patiryasyāḥ .) sadhavā . iti hemacandraḥ ..

jīvatpitṛkaḥ, puṃ, (jīvan pitā yasya iti kap .) vidyamānapitṛkaḥ . yathā --
     amāsnānaṃ gayāśrāddhaṃ dakṣiṇāmukhabhojanam .
     najīvatpitṛkaḥ kuryāt kṛte'pi pitṛhā bhavet ..
iti tithyāditattvam ..

jīvathaḥ, puṃ, (jīvatyaneneti . jīva + śīṅśapirugamivañcijīvi prāṇibhyo'thaḥ . uṇāṃ 3 . 113 . iti athaḥ .) prāṇaḥ . kūrmaḥ . mayūraḥ . meghaḥ . dhārmike cirāyuṣi ca tri . ityuṇādikoṣaḥ ..

jīvadaḥ, puṃ, (jīvaṃ jīvanaṃ dadāti auṣadhādisuprayogeṇeti . dā + kaḥ .) vaidyaḥ . vidbiṭ . iti medinī . de, 29 .. jīvanadātari, tri ..

jīvadātrī, strī, (jīvaṃ jīvanaṃ dadātīti . dā + tṛc ṅīp ca .) ṛddhiḥ . iti rājanirghaṇṭaḥ ..

[Page 2,539c]
jīvadhanaṃ, klī, (jīva eva dhanamiti .) gavādikam . iti trikāṇḍaśeṣaḥ ..

jīvanaṃ, klī, (jīvyate'neneti . jīva + karaṇe lyuṭ .) vṛttiḥ . (yathā, bhāgavate . 1 . 13 . 44 .
     ahastāni sahastānāmapadāni catuṣpadām .
     phalgūni tatra mahatāṃ jīvo jīvasya jīvanam ..
jīvanaṃ jīviketi .. taṭṭīkāyāṃ śrīdharasvāmī ..) jalam . (yathā, āryāsaptaśatyām . 463 .
     yamunāyā iva tasyāḥ sakhi ! malinaṃ jīvanaṃ manye .. jīva + bhāve lyuṭ .) prāṇadhāraṇam . iti medinī . ne, 69 .. (yathā, haṭayogapradīpikāyām . 2 . 3 .
     yāvadvāyuḥ sthito dehe tāvajjīvanamucyate ..
     prāṇān hanti jagatprāṇo jīvanaṃ hanti jīvanam .
     kimāścaryaṃ kṣārabhūmau prāṇadā yamadūtikā ..
ityudbhaṭaḥ ..) haiyaṅgavīnam . iti śabdacandrikā .. majjā . iti rājanirghaṇṭaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 65 .
     jīvanaṃ jīvanaprāṇā jagajjyeṣṭhā jaganmayī ..)

jīvanaḥ, puṃ, (jīvayati sevanādinā . jīva + kartari lyuḥ .) jīvakauṣadham . vātaḥ . iti rājanirghaṇṭaḥ .. kṣudraphalakavṛkṣaḥ . iti śabdacandrikā .. puttraḥ . iti hemacandraḥ .. (sarvān prāṇarūpeṇa jīvayatīti . jīva + ṇic + kartari lyuḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 112 .
     vīrahā rakṣaṇaḥ santo jībanaḥ paryavasthitaḥ .. śivaḥ . mahābhārate . 13 . 17 . 121 .
     nirjīvo jīvano mantraḥ śubhājño bahukarkaśaḥ ..)

jīvanakaṃ, klī, (jīvyate'nena . jīva + karaṇe lyuṭ . tataḥ svārthe kan .) annam . iti hemacandraḥ ..

jīvanayoniḥ, strī, (jīvanasya yoniḥ kāraṇam .) yatnaviśeṣaḥ . sa tu atīndriyaḥ śarīre prāṇasañcārakāraṇam . iti bhāṣāparicchedaḥ ..

jīvanahetuḥ, puṃ, (jīvanasya heturupāyaḥ .) vartanopāyaḥ . sa ca daśavidhaḥ . yathā --
     vidyā śilpaṃ bhṛtiḥ sevā gorakṣaṃ vipaṇiḥ kṛṣiḥ .
     vṛttirbhaikṣaṃ kuśīdañca daśa jīvanahetavaḥ ..
iti gāruḍe 214 adhyāyaḥ ..

jīvanā, strī, (jīvayatīti . jīva + ṇic + yuc lyuḥ vā tataṣṭāp .) medauṣadham . iti medinī . ne, 69 ..

jīvanāghātaṃ, klī, (jīvanaṃ āhantyaneneti . ā + han + karaṇe ghañ .) viṣam . iti śabdacandrikā ..

jīvanāvāsaḥ, puṃ, (āvasatyasmin . ā + vasa + ghañ . jīvanaṃ jalaṃ āvāso'sya .) varuṇaḥ . iti śabdaratnāvalī .. (vārivāsini, tri ..)

jīvanikā, strī, (jīvana + ṭhan . ṭāp . yadvā, jīvanī + saṃjñāyāṃ kan hrasvaśca .) harītakī . iti rājanirghaṇṭaḥ .. (harītakīśabde vivaraṇaviśeṣo'syāḥ jñātavyaḥ ..)

jīvanī, strī, (jīvatyaneneti . jīva + karaṇe lyuṭ ṅīp ca .) jīvantī . (paryāyā yathā --
     jīvantī jīvanī jīvā jīvanīyā madhusravā .
     maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kākolī . ḍoḍī . medā . mahāmedā . iti rājanirghaṇṭaḥ .. yūthī . iti śabdacandrikā ..

jīvanīyaṃ, klī, (jīvyate'nena asmādbā . jīva + karaṇe apādāne vā anīyar .) jalam . iti hemacandraḥ .. (jīvanaprade, tri . yathā, suśrute . 1 . 45 .
     gokṣīramanabhiṣyandi snigdhaṃ guru rasāyanam .
     jīvanīyaṃ yathā vātapittapnaṃ paramaṃ smṛtam ..
)

jīvanīyagaṇaḥ, puṃ, (jīvanīyānāmoṣadhīnāṃ gaṇaḥ .) auṣadhaviśeṣaḥ . yathā, vaidyakaparibhāṣāyām .
     aṣṭavargaśca parṇinyau jīvantī madhukantathā .
     jīvanīyagaṇaḥ prokto jīvanastu punastayā ..

     (jīvantī kākolyau mede dve mudgamāṣaparṇyau ca .
     ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ ..
iti ca vābhaṭe sūtrasthāne pañcadaśe'dhyāye ..)

jīvanīyā, strī, (jīvanīya + ṭāp .) jīvantī . ityamaraḥ . 2 . 4 . 142 ..

jīvanetrī, strī, (jīvaṃ nayatīti . jīva + nī + tṛc + ṅīp ca .) saiṃhalī . iti rājanirghaṇṭaḥ ..

jīvanauṣadhaṃ, klī, (jīvanasya auṣadhaṃ upāyaviśeṣaḥ .) yena mriyamāṇo jīvati tadauṣadham . jīvarakṣākāri . jīvanopāyaḥ . tatparyāyaḥ . jīvātaḥ 2 . ityamaraḥ . 2 . 9 . 120 ..

jīvantaḥ, puṃ, (jīvayati jīvyate'nena vā . jīva + ruhinandijīviprāṇibhyaḥ ṣidāśiṣi . uṇāṃ . 3 . 127 . iti jhac .) auṣadham . prāṇaḥ . āyurviśiṣṭe, tri . ityuṇādikoṣaḥ .. jīvaśākaḥ . iti rājanirghaṇṭaḥ ..

jīvantikaḥ, puṃ, (jīvāntakaḥ . pṛṣodarāt sādhuḥ .) jīvāntakaḥ . ityamaraṭīkāsāramundarī ..

jīvantikā, strī, (jīvayatīti . jīva + jhac + kan ṭāp ca . kāpi ata itvam .) vandā . vṛkṣoparijātavṛkṣaḥ . guḍūcī . jīvākhyaśākaḥ . iti medinī . ke, 190 .. jīvantī harītakī . iti rājanirghaṇṭaḥ ..

jīvantī, strī, (jīvanta + ṅīṣ .) latāviśeṣaḥ . jīvai iti jīyātī iti ca bhāṣā . tatparyāyaḥ . jīvanī 2 jīvanīyā 3 jīvā 4 madhuḥ 5 . ityamaraḥ . 2 . 4 . 142 .. jīvanā 6 madhusravā 7 sravā 8 . iti taṭṭīkā .. payasvinī 9 jīvyā 10 jīvadā 11 jīvadātrī 12 śākaśreṣṭhā 13 jīvabhadrā 14 bhadrā 15 maṅgalyā 16 kṣudrajīvā 17 yaśasyā 18 śṛṅgāṭī 19 jīvadṛṣṭā 20 kāñjikā 21 śaśaśimbikā 22 supiṅgalā 23 . iti rājanirghaṇṭaḥ .. madhuśvāsā 24 jīvavṛṣā 25 sukhaṅkarī 26 mṛgarāṭikā 27 jīvapatrī 28 jīvapuṣpā 29 . iti kecit .. (yathā --
     varā śākeṣu jīvantī sarṣapāstvavarāḥ param .. iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..) asyā guṇāḥ . madhuratvam . śītatvam . raktapittavāyukṣayadāhajvaranāśitvam . kaphavīryavivardhanatvañca . iti rājanirghaṇṭaḥ .. svādutvam . snigdhatvam . tridoṣanāśitvam . rasāyanatvam . balakāritvam . cakṣurhitatvam . grāhitvam . laghutvañca . iti bhāvaprakāśaḥ .. śvāsakāsadhātukṣayanāśitvam . svarakāritvañca . surāṣṭradeśajasvarṇavarṇaharītakī . sā snehapāke praśastā jīrṇaroganāśinī . iti rājavallabhaḥ .. (asyāḥ lakṣaṇaṃ vyavaharaśca yathā --
     jīvaprasvarṇavarṇinī ..
     jīvantī sarvarogahṛt .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śamī . guḍūcī . (paryāyā yathā --
     guḍūcī madhuparṇī syādamṛtāmṛtavallarī .
     chinnā cchinnaruhā cchinnodbhavā vatsādanīti ca ..
     jīvantī tantrikā somā somavallī ca kuṇḍalī .
     cakralakṣaṇikā dhīrā viśalyā ca rasāyanī ..
     candrahāsī vayasthā ca maṇḍalī devanirmitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vandā . iti medinī . te, 112 .. ḍoḍī . iti rājanirghaṇṭaḥ .. (jīva iti śākaviśeṣaḥ . śarkarāvanmadhurapuṣpā vratatiḥ . asyāḥ paryāyā yathā --
     jīvantī jīvanī jīvā jīvanīyā madhusravā .
     maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

jīvanmuktaḥ, tri, (jīvanneva muktaḥ ātmajñānena māyābandharahitaḥ .) jīvaddaśāyāṃ māyābandharahitaḥ . (yathā, devībhāgavate . 1 . 16 . 48 .
     jīvanmuktaḥ sa rājarṣirbrahmajñānamatiḥ śuciḥ .
     tathyavaktātiśāntaśca yogī yogapriyaḥ sadā ..
) tallakṣaṇaṃ yathā . svasvarūpākhaṇḍaśuddhabrahmajñānena tadajñānabādhanadbārā svasvarūpākhaṇḍe brahmaṇi sākṣātkṛte sati ajñānatatkāryasañcitakarmasaṃśayaviparyayādīnāmapi bādhitatvādakhilabandharahito brahmaniṣṭhaḥ .
     bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ .
     kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare ..
ityādiśruteḥ . ayantu vyutthānasamaye māṃsaśoṇitamūtrapurīṣādibhājanena śarīreṇa āndhyamāndyāpaṭutvādibhājanenendriyagrāmeṇa aśanāyāpipāsāśokamohādibhājanenāntaḥkaraṇena ca tattatpūrbapūrbavāsanayā kriyamāṇāni karmāṇi bhujyamānāni jñānāviruddhānyārabdhaphalāni ca paśyannapi bādhitatvāt paramārthato na paśyati . yathā idamindrajālamiti jñānavān tadindrajālaṃ paśyannapi paramārthamidamiti na paśyati . sacakṣuracakṣuriva sakarṇo'karṇa iva samanā amanā iva saprāṇo'prāṇa iva ityādiśruteḥ . uktañca . suṣuptavajjāgrati yo na paśyati dvayañca paśyannapi cādvayatvataḥ . tathāpi kurvannapi niṣkriyaśca yaḥ sa ātmavinnānya itīha niścayaḥ .. iti . asya jñānāt pūrbaṃ vidyamānānāmevāhāravihārādīnāṃ anuvṛttivacchubhavāsanānāmevānuvṛttirbhavati . śubhāśubhayoraudāsīnyaṃ vā . taduktam . buddhādvaitasatattvasya yatheṣṭācaraṇaṃ yadi . śunāṃ tattvadṛśāñcaiva ko bhedo'śucibhakṣaṇe .. brahmavittvaṃ tathāmuktrā sa ātmajño na cetaraḥ iti . tadānīmamānitvādīni jñānasādhanānyadveṣṭṛtvādayaḥ sadguṇāścālaṅkāravadanuvartante . taduktam . utpannātmāvabodhasya hyadbeṣṭṛtvādayo guṇāḥ . ayatnato bhavantyasya na tu sādhanarūpiṇaḥ .. iti . kiṃ bahunā ayaṃ dehayātrāmātrārthamicchānicchāparecchāprāpitāni sukhaduḥkhalakṣaṇānyārabdhaphalānyanubhavannantaḥkaraṇābhāsādīnāmavabhāsakaḥ san tadavasāne pratyagānandaparabrahmaṇi prāṇe līne sati ajñānatatkāryasaṃskārāṇāmapi vināśāt paramakaibalyamānandaikarasamakhilabhedapratibhāsarahitamakhaṇḍaṃ brahmāvatiṣṭhate . na tasya prāṇā utkrāmantyatraiva samavalīyante vimuktaśca vimucyate . ityevamādiśruteḥ . iti vedāntasāraḥ ..

jīvaputtrakaḥ, puṃ, (jīvaḥ prāṇan puttra iva . puttravaddharṣajanakatvāt tathātvam . ivārthe kan .) iṅgudīvṛkṣaḥ . iti śabdaratnāvalī .. vṛkṣaviśeṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. jīyāputā iti bhāṣā ..

jīvapuṣpā, strī, (jīvayatīti . jīva + ṇic + ac . jīvaṃ prāṇadaṃ puṣpamasyāḥ .) bṛhajjīvantī . iti rājanirghaṇṭaḥ ..

jīvapriyā, strī, (jīvānāṃ prāṇināṃ priyā hitakāritvāt .) harītakī . iti rājanirghaṇṭaḥ ..

jīvabhadrā, strī, (jīvānāṃ prāṇināṃ bhadraṃ maṅgalaṃ yasyāḥ .) jīvantīlatā . vṛddhināmauṣadham . iti rājanirghaṇṭaḥ ..

jīvamandiraṃ, klī, (jīvasya ātmano mandiraṃ gṛhamiva .) śarīram . iti śabdacandrikā ..

jīvalā, strī, (jīvaṃ udarasthakṛmiṃ lāti gṛhṇāti nāśayatīti . lā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) saiṃhalī . iti rājanirghaṇṭaḥ ..

jīvavallī, strī, (jīvayatīti jīvā prāṇadātrī . sā cāsau vallī ceti .) kṣīrakākolī . iti rājanirghaṇṭaḥ ..

[Page 2,541a]
jīvaśākaḥ, puṃ, (jīvo hitakaraḥ śākaḥ . jīvākhyaḥ śāko vā .) mālave prasiddhaśākaviśeṣaḥ . tatparyāyaḥ jīvantaḥ 2 raktanālaḥ 3 tāmrapatraḥ 4 pravālaḥ 5 śākavīraḥ 6 sumadhuraḥ 7 meṣakaḥ 8 . asya guṇāḥ . sumadhuratvam . bṛṃhaṇatvam . vastiśoghanatvam . dīpanatvam . pācanatvam . balyatvam . vṛṣyatvam . pittāpahārakatvañca . iti rājanirghaṇṭaḥ ..

jīvaśuklā, strī, (jīvayatīti . jīva + ṇic + ac . jīvā hitakarī śuklā śubhravarṇalatā .) kṣīrakākolī . iti rājanirghaṇṭaḥ ..

jīvaśreṣṭhā, strī, (jīvāya jīvanāya śreṣṭhā .) ṛddhināmauṣadham . iti rājanirghaṇṭaḥ ..

jīvasaṃjñaḥ, puṃ, (jīva iti saṃjñā yasya . yadbā, jīvasya saṃjñā ākhyā saṃjñā yasya .) kāmavṛddhivṛkṣaḥ . iti rājanirghaṇṭaḥ ..

jīvasādhana, klī, (jīvasya jīvanasya sādhanaṃ kāraṇam .) dhānyam . iti rājanirghaṇṭaḥ ..

jīvasūḥ, strī, (jīvaṃ prāṇinaṃ sūte iti . sū + kvip .) jīvattokā . jīvatputtrikā . hemacandraḥ . 3 . 194 .. (yathā, mahābhārate . 1 . 200 . 7 .
     jīvasūrvīrasūrbhradre ! bahusaukhyaguṇānvitā .
     subhagā bhāgasampannā yajñapatnī pativratā ..
)

jīvasthānaṃ, klī, (jīvasya jīvanasya sthānam .) marma . iti halāyudhaḥ ..

jīvā, strī, (jīvayatīti . jīva + ṇic + ac . tataṣṭāp .) jīvantīvṛkṣaḥ . maurvī . (yathā, āryāsaptaśatyām . 3 . 21 .
     nirguṇa iti mṛta iti ca dvāvekārthābhidhāyinau viddhi .
     paśya dhanurguṇaśūnyaṃ nirjīvaṃ tadiha śaṃsanti ..
nirgatā jīvā jyā yasmāt tat . jīvā jyā śiñjinītyapi ityabhidhānāt . iti taṭṭīkā ..) vacā . śiñjitam . bhūmiḥ . iti medinī . ve, 8 .. jīvitam . iti jaṭādharaḥ ..

jīvātuḥ, puṃ, klī, (jīvatyaneneti . jīva + jīverātuḥ . uṇāṃ . 1 . 80 . iti karaṇe ātuḥ .) bhaktam . jīvanauṣadham . (yathā, kāśīkhaṇḍe . 29 . 65 .
     jīvajīvātulatikā janmijanmanivarhiṇī .. jīvānāṃ prāṇināṃ jīvanauṣadharūpā . iti taṭṭīkā .. * .. (jīva + bhāve ātuḥ .) jīvitam . iti medinī . te, 112 .. (yathā, uttararāmacarite 2 aṅke .
     re hasta dakṣiṇa ! mṛtasya śiśordvijasya jīvātave visṛja śūdramunau kṛpāṇam .
     rāmasya gātramasi durvahagarbhakhinnasītāvivāsanapaṭoḥ karuṇā kutaste ..
)

jīvātmā, [n] puṃ, (jīvasya jīvanasya ātmā adhiṣṭhātā . yadbā, jīvaścāsau ātmā ceti karmadhārayaḥ .) dehī . tatparyāyaḥ . punarbhavī 2 jīvaḥ 3 asumān 4 sattvam 5 dehabhṛt 6 jantuḥ 7 janyuḥ 8 . iti hemacandraḥ .. prāṇī 9 cetanaḥ 10 janmī 11 śarīrī 12 . ityamaraḥ . 1 . 4 . 30 .. (yathā, bhāgavate . 8 . 22 . 25 .
     yadā kadācit jīvātmā saṃsarannijakarmabhiḥ .
     nānāyoniṣvanīśo'yaṃ paururṣāṃ gatimāvrajet ..

     evaṃ caturviṃśatibhistattvaiḥ siddhe vapurgṛhe .
     jīvātmā niyato nityaṃ vasati svātmadūtavān ..
     sa dehī kathyate pāpapuṇyaduḥkhasukhādibhiḥ .
     vyāpto baddhaśca manasā kṛtrimaiḥ karmabandhanaiḥ ..
     kāmakrodhau lobhamohāvahaṅkāraśca pañcamaḥ .
     daśendriyāṇi buddhiśca tasya bandhāya dehinaḥ ..
     āpnoti bandhamajñānādātmajñānācca mucyate ..
iti pūrbakhaṇḍe pañcame'dhyāye śārṅgadhareṇoktam ..)

jīvādhāraḥ, puṃ, (jīvasya kṣetrajñasya ādhāraḥ āśrayasthānam .) kṣetram . iti hemacandraḥ ..

jīvāntakaḥ, puṃ, (jīvaṃ antayati nāśayatīti . anta + ṇic + ṇvul .) jīvanārthaṃ pakṣighātakaḥ . tatparyāyaḥ . śākunikaḥ 2 . ityamaraḥ . 2 . 10 . 14 .. jīvanāśake, tri ..

jīvālā, strī, (jīvaṃ udarasthakṛmiṃ ālāti gṛhṇāti nāśayatītyarthaḥ . ā + lā + kaḥ .) saiṃhilī . iti rājanirghaṇṭaḥ ..

jīvikā, strī, (jīvyate'nayeti . jīva + gurīśca halaḥ . 3 . 3 . 103 . ityaḥ . tataḥ saṃjñāyāṃ kan ṭāpi ata itvañca .) jīvanopāyaḥ . tatparyāyaḥ . ājīvaḥ 2 vārtā 3 vṛttiḥ 4 vartanam 5 jīvanam 6 . ityamaraḥ . 2 . 9 . 1 .. jīvaḥ 7 . iti śabdaratnāvalī .. (yathā, manuḥ . 4 . 11 .
     ajihmāmaśaṭhāṃ śuddhāṃ jīvedbrāhmaṇajīvikām ..) jīvantī . iti medinī . ke, 95 ..

jīvitaṃ, klī, (jīva + bhāve ktaḥ .) jīvanam . iti hemacandraḥ .. (yathā, uttararāmacarite 3 aṅke .
     tvaṃ jīvitaṃ tvamasi me hṛdayaṃ dvitīyaṃ tvaṃ kaumudī nayanayoramṛtaṃ tvamaṅke .
     ityādibhiḥ priyaśatairanuruddhya mugdhāṃ tāmeva, śāntamathavā kimihottareṇa .. * ..
kartari ktaḥ .) jīvanayukte, tri .. (yathā, raghuḥ . 12 . 75 .
     kāmaṃ jīvati me nātha iti sā vijahau śucam .
     prāṅmatvā satyamasyāntaṃ jīvitāsmīti lajjitā ..
)

jīvitakālaḥ, puṃ, (jīvitasya jīvanasya kālaḥ .) āyuḥ . ityamaraḥ . 2 . 8 . 120 ..

jīvitajñā, strī, (jīvitasya jīvanasya jñā jñānaṃ yasyāḥ . nāḍīspandanena hi jīvānāṃ jīvanajñānādasyāstathātvam .) nāḍī . iti rājanirghaṇṭaḥ ..

jīviteśaḥ, puṃ, (jīvitasya īśaḥ prabhuḥ .) prāṇanāthaḥ . yamaḥ . (yathā, raghuḥ . 11 . 20 .
     rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī .
     gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā ..
jīviteśasya antakasya prāṇeśvarasya ca vasatiṃ jagāma . iti taṭṭīkāyāṃ mallināthaḥ ..) candraḥ . sūryaḥ . iti śabdaratnāvalī .. jīvātuḥ . iti hemacandraḥ .. jīviteśvare, tri . iti medinī . śe, 35 ..

jīvī, [n] puṃ, (jīvo'styasyeti . jīva + iniḥ .) prāṇī . yathā, brahmavaivarte gaṇeśakhaṇḍe .
     jīvināṃ dāruṇo rogaḥ karmabhogaḥ śubhāśubhaḥ .
     bhakto vaidyastaṃ nihanti kṛṣṇabhaktirasāyanāt ..


jīvyā, strī, (jīvāya jīvanāya hitā . jīva + yat .) gokṣuradugdhā . jīvantī . harītakī . iti rājanirghaṇṭaḥ ..

ju, raṃhasi . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-aniṭ .) raṃho vegagatiḥ . javati ghoṭakaḥ . iti durgādāsaḥ ..

ju, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-aniṭ .) ṅa, javate . iti durgādāsaḥ ..

juga, i tyāge . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) i, karmaṇi juṅgyate . iti durgādāsaḥ ..

jugupsanaṃ, klī, (gupa + svārthe san + lyuṭ .) nindā . iti hemacandraḥ . 2 . 185 .. (nindāśīle, tri . tatra anudāttetaśca halādeḥ . 3 . 2 . 149 . iti yuc ..)

jugupsā, strī, (gupa nindāyām + san + bhāve astataṣṭāp .) nindā . ityamaraḥ . 1 . 6 . 13 .. (yathā, sāhityadarpaṇe . 3 . 176 .
     doṣekṣaṇādibhirgarhā jugupsā viṣayodbhavā ..)

juṅgaḥ, puṃ, (jugi + ac .) vṛddhadārakaḥ . ityamaraḥ . 2 . 4 . 137 .. (yathāsya paryāyāḥ .
     juṅgarkṣyagandhācchagalāntryāvegī vṛddhadārakaḥ .. iti vaidyakaratnamālāyām ..)

juṅgakaḥ, puṃ, (juṅga + svārthe kan .) vṛddhadārakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

juṅgā, strī, (juṅga + ṭāp .) juṅgaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

juṅgitaḥ, tri, (juga i tyāge + karmaṇi ktaḥ .) tyaktaḥ . iti vyākaraṇam ..

juṭakaṃ, klī, (juṭ saṃhatau + igupadheti . 3 . 1 . 135 . iti kaḥ . tataḥ saṃjñāyāṃ kan .) jaṭā . iti śabdaratnāvalī ..

juṭikā, strī, (juṭaka + ṭāp . ṭāpi ata itvañca .) śikhā . iti śabdaratnāvalī .. jhuṃṭī iti ṭikī . iti ca bhāṣā .. (yathā, āhnikatattvadhṛtabrahmapurāṇavacanam .
     juṭikāñca tato baddhvā tataḥ karma samārabhet ..)

juḍa, ka node . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, joḍayati . nodaḥ preraṇam . iti durgādāsaḥ ..

juḍa, śa gatau . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃseṭ .) śa, juḍati joḍitā . iti durgādāsaḥ ..

[Page 2,542a]
juḍa, śi bandhe . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śi, juḍati ajuḍīt . tānucchṛṅkhalatāpannān śṛṅkhalena juḍatyasau . jujoḍa . iti durgādāsaḥ ..

juta, ṛ ṅa dīptau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ṛ, ajujotat . ṅa, jotate . iti durgādāsaḥ ..

juna, śa gatau . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śa, junati jonitā . iti durgādāsaḥ ..

jurva, ī vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) hnasvī . jūḥ jurau juraḥ . ī, jūrṇaḥ . iti durgādāsaḥ ..

jula, ka piṣi . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, jolayati . piṣi cūrṇīkaraṇe . iti durgādāsaḥ ..

juṣa, ki tarke . tṛptau . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ-paraṃ-sakaṃ-akaṃ ca-seṭ .) ki, joṣayati joṣatyanyaguṇaṃ sudhīḥ . tarkayatītyarthaḥ . iti durgādāsaḥ ..

juṣa, śa ṅa ī ñi mudi . seve . iti kavikalpadrumaḥ .. (tudāṃ-ātmaṃ akaṃ-sakaṃ ca-seṭ .) pañcamasvarī . śa ṅa, juṣate . ī ñi, juṣṭo'sti . mudi harṣe . iti durgādāsaḥ ..

juṣkakaḥ, puṃ, (juṣ + kak . tataḥ saṃjñāyāṃ kan .) yūṣaḥ . iti śabdacandrikā ..

juṣṭaṃ, klī, (juṣyate sma iti . juṣa + ktaḥ .) ucchiṣṭam . sevite, tri . iti medinī . ṭe, 15 .. (yathā, bhaṭṭiḥ . 1 . 4 .
     puṇyo mahābrahmasamūhajuṣṭaḥ santarpaṇo nākasadāṃ vareṇyaḥ ..)

juṣyaḥ, tri, (juṣ + karmaṇi kyap .) sevyaḥ . iti mugdhabodham ..

juhuvānaḥ, puṃ, (hūyate iti . hu + karmaṇi kānac .) kaṭhinahṛdayaḥ . agniḥ . vṛkṣaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

juhūḥ, strī, (juhotyanayā . iti hu + huvaḥ śluvacca . uṇāṃ . 2 . 60 . iti kvip nipātanāt dīrghatvaṃ dvitvañca .) palāśakāṣṭhanirmitārdhacandrākṛtiyajñapātram . juhotyanayā juhūḥ . ityamarabharatau .. (yathā, ṛgvede . 1 . 76 . 5 .
     agne ! mantrayā juhvā yajasva ..)

juhūrāṇaḥ, puṃ, (juhvaṃ raṇati iti . karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) agniḥ . adhvaryuḥ . iti viśvaḥ .. candraḥ . ityuṇādikoṣaḥ ..

juhūvān, [t] puṃ, (juhūḥ pātraṃ homakriyoddeśyatayāstyasmin . juhū + matupa nipātanāt masya vatvam .) agniḥ . iti śabdaratnāvalī ..

jūḥ, strī, (ju + kvibvacipracchīti . uṇāṃ . 2 . 57 . kvip dīrghaśca .) ākāśaḥ . sarasvatī . piśācī . javanam . iti śabdaratnāvalī .. tvarāgamanam . gamanam . iti medinī . je, 2 ..

[Page 2,542b]
jūṭaḥ, puṃ, (jaṭa saṅghāte + ac nipātanādūtvāgame sādhuḥ .) śivajaṭā . ityamaraṭīkāyāṃ bharataḥ . jaṭā . iti śabdaratnāvalī ..

jūṭakaṃ, klī, (jūṭa + svārthe kan .) keśabandhaḥ . jaṭā . iti bhūriprayogaḥ ..

jūtiḥ, strī, (ju vege + ūtiyūtijūtīti . 3 . 3 . 97 . iti ktin nipātanāt dīrghatvañca .) vegaḥ . ityamaraḥ . 3 . 2 . 39 .. (yathā, atharvavede . 13 . 2 . 13 .
     taṃ samāpnoti jūtibhiḥ ..)

jūtikā, strī, (jūtyā kāyatīti . kai + kaḥ . tata ṣṭāp .) karpūrabhedaḥ . iti rājanirghaṇṭaḥ ..

jūra, ṅa ya ī jyānau . vadhe . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-akaṃ-sakaṃ-ca-seṭ .) dīrghī . ṅa ya, jūryate . ī, jūrṇaḥ . jyānirgatabahuvayobhāvaḥ . iti durgādāsaḥ ..

jūrṇākhyaḥ, puṃ, (jūra + ktaḥ . jūrṇa iti ākhyā yasya .) tṛṇaviśeṣaḥ . ulū iti bhāṣā .. tatparyāyaḥ . sūcyagraḥ 2 sthūlakaḥ 3 darbhaḥ 4 kharacchadaḥ 5 . iti ratnamālā .. ulūkam 6 ulapaḥ 7 . iti kecit ..

jūrṇāhvayaḥ, puṃ, (jūrṇa iti āhvayaḥ ākhyā yasya .) devadhānyam . iti hemacandraḥ ..

jūrṇiḥ, strī, (jvara + vījyājvaribhyo niḥ . uṇāṃ . 4 . 48 . iti niḥ . jvaratvareti . 6 . 4 . 20 . ityūṭ ca .) vegaḥ . ityuṇādikoṣaḥ .. ādityaḥ . dehaḥ brahmā . jvaraḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

jūrtiḥ, strī, (jvar + bhāve ktin . jvaratvaretyādiṇā ūṭca .) jvaraḥ . ityamaraḥ . 3 . 2 . 39 ..

jūṣa, ña vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃsakaṃ-seṭ .) ṣaṣṭhasvarī . ña, jūṣati jūṣate . parasmaipadītyanye . iti durgādāsaḥ ..

jūṣaṃ, klī, puṃ, (yūṣa + pṛṣodarāt sādhuḥ .) yūṣam . mudgādikvātharasaḥ . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ ..

jūṣaṇaṃ, klī, (jūṣyate'neneti . jūṣa + karaṇe lyuṭ .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. dhāiphula iti bhāṣā ..

jṛ, nyakkāre . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-aniṭ .) nyakkārastiraskaraṇam . jarati śatruṃ śūraḥ . iti durgādāsaḥ ..

jṛbha, i ṅa jṛmbhe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) saptamasvarī . i, jṛmbhyate . ṅa, jṛmbhate . iti durgādāsaḥ ..

jṛbha, ṅa ī jṛmbhe . gātraśaithilya iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) ṅa, jarbhate . ī, jṛbdhaḥ . iti durgādāsaḥ ..

jṛmbhaḥ, puṃ klī, (jṛmbha + bhāve ghañ .) mukhādivikāśaḥ . hāi iti bhāṣā .. tatparyāyaḥ . jṛmbhaṇam 2 jṛmbhā 3 jṛmbhikā 4 . iti śabdaratnāvalī .. jambhā 5 jambhakā 6 . iti rājanirghaṇṭaḥ .. (asya lakṣaṇaṃ yathā, suśrute . 3 . 4 .
     nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet .
     pītvaikamanilocchāsamadveṣṭan vivṛtānanaḥ ..
     yanmuñcati sanetrāsraṃ sa jṛmbha iti saṃjñitaḥ ..
) jṛmbhātyarthaṃ samīraṇāt . iti vaidyakam ..
     kṣudutpatanajṛmbheṣu jīvottiṣṭhāṅgulidhvaniḥ .
     avaśyameva kartavyaścānyathā tadbadhī bhavet ..
iti karmalocanam .. * .. vikāśaḥ . sphāritaḥ . iti śabdaratnāvalī .. (yathā, prabodhacandrodaye . 4 . 28 . etāśca pratimukulalagnamadhupāvalīraṇitamukharā jṛmbhārambhabharavigalanmakarandadurdināḥ kusumasurabhayaḥ ..)

jṛmbhaṇaṃ, klī, (jṛmbha + bhāve lyuṭ .) jṛmbhaḥ . ityamaraḥ . 1 . 7 . 35 .. (yathā, suśrute . 3 . 4 .
     indriyārtheṣvasaṃprāptirgauravaṃ jṛmbhaṇaṃ klamaḥ ..)

jṛmbhā, strī, (jṛmbha + bhāve ghañ tataṣṭāp .) jṛmbhaḥ . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 15 . 61 .
     tuṣṭiḥ puṣṭiḥ kṣamā lajjā jambhā tantrā ca śaktayaḥ ..)

jṛmbhikā, strī, (jṛmbhā + svārthe kan ṭāpi ata itvañca .) jṛmbhaḥ . iti śabdaratnāvalī .. (nidrāvegadhāraṇajanitarogaviśeṣaḥ . yathā, vābhaṭe sūtrasthāne caturthe'dhyāye .
     nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ .
     aṅgamardaśca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca ..
jṛmbha + ṇic + ṇvul . ṭāpi ata itvam . jṛmbhaṇakārako'straviśeṣaḥ . yathā, mahābhārate . 5 . 9 . 52 .
     asṛjaṃste mahāsattvā jṛmbhikāṃ vṛttanāśinīm ..)

jṛmbhitaṃ, klī, (jṛbhi + bhāve ktaḥ .) viceṣṭitam . pravṛddham . jṛmbhā . sphuṭitam . iti hemacandraḥ .. (yathā, kathāsarisāgare . 26 . 89 .
     aho ki me tadāścaryamāyāḍambarajṛmbhitam ..) strīṇāṃ karaṇam . iti medinī . te, 112 ..

jṛmbhiṇī, strī, (jṛbhi + ṇiniḥ .) elāparṇī . iti śabdacandrikā .. (elāparṇīśabde'syā viśeṣo jñeyaḥ ..)

jṝ, ir ṣa ma ya jyāne . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-aniṭ .) ir, ajarat ajārīt . ṣa, jarā . ma, jarayati . ya, jīryati . jyānaṃ gatabahuvayobhāvaḥ . iti durgādāsaḥ ..

jṝ, gi ki jyāne . iti kavikalpadrumaḥ .. (kryāṃcurāṃpakṣe bhvāṃ-ca-paraṃ-akaṃ-neṭ .) gi, jṝṇāti jīrṇaḥ jīrṇiḥ . ki, jārayati jarati . iti durgādāsaḥ ..

jetā, [ṛ] tri, (jayatīti . ji + tṛc .) jayaśīlaḥ . tatparyāyaḥ . jiṣṇuḥ 2 jitvaraḥ 3 jaitraḥ 4 . ityamaraḥ . 2 . 8 . 77 .. (yathā, raghuḥ . 12 . 89 .
     jetāraṃ lokapālānāṃ svamukhairarciteśvaram .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 29 .
     anagho vijayo jetā viśvayoniḥ punarvasuḥ ..)

jentākaḥ, puṃ, svedaviśeṣaḥ . yathā, atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta pūrbasyāndiśi uttarasyāṃ vā guṇavati praśastabhūmibhāge deśe kṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā nadīparīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhāge deśe saptāṣṭau vā aratnīḥ prakramya udakāt prāṅmukhamudaṅmukhaṃ vā abhimukhatīrthaṃ kūṭāgāraṃ kārayet . utsedhavistārataḥ paramaratnīḥ ṣoḍaśāsamantāt saṃvṛtaṃ mṛtkarmasampannamanekavātāyanam . asya ca kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayet ākavāṭānmadhye cāsya ca kūṭāgārasya catuṣkiṣkumātraṃ dbipuruṣapramāṇaṃ mṛṇmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidraṃ aṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet . tañca khādirāṇāmāśvakarṇikānāṃ vā medhyena kāṣṭhenāpūrayitvā pradīpayet . sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmāni atha taptaṃ kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti . tatrainaṃ vātaharābhyaṅgābhyaktagātraṃ vastrāvacchannaṃ praveśayet praveśayaṃścainamanuśiṣyāt saumya ! praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ . na ca tvayā svedamūrchāparītenāpi satā piṇḍikaiṣā moktavyā āprāṇocchvāsāt bhrasyamāno hyataḥ piṇḍikāvakāśāt dvāramadhigacchan svedarmūcchāparītatayā sadyaḥ prāṇān jahyāḥ tasmāt piṇḍikāṃ na kathañcana muñcethāḥ . sa yadā jānīyādvigatābhiṣyandamātmānaṃ samyak prasṛtasvedapicchaṃ sarvasrotovimuktaṃ laghubhūtamapagatavibandhastambhasuptigauravavedanamiti tatastāṃ piṇḍi kāmanuvasan dvāraṃ prapadyeta niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītamudakaṃ spṛśet . apagataklamasantāpastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto'śnīyāt . iti carakaḥ ..

jemanaṃ, klī, (jimu bhakṣaṇe + bhāve lyuṭ .) bhojanam . ityamaraḥ . 2 . 9 . 56 ..

jeyaḥ, tri, (jīyate iti . ji jaye + aco yat . 3 . 1 . 97 . iti karmaṇi yat .) jetavyamātrakam . ityamaraḥ . 2 . 8 . 74 .. (yathā, mārkaṇḍeye . 27 . 12 .
     tasmāt kāmādayaḥ pūrbaṃ jeyāḥ puttra ! mahībhujā .
     tajjaye hi jayo'vaśyaṃ rājā naśyati tairjitaḥ ..
)

jeṣa, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṛ, ajijeṣat . ṅa, jeṣate jijeṣe . iti durgādāsaḥ ..

jeha, ṅa ṛ yatne . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṅa, jehate jijehe . ṛ, ajijehat . iti durgādāsaḥ ..

[Page 2,543b]
jai, kṣaye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃaniṭ .) jāyati . iti durgādāsaḥ ..

jaitraṃ, klī, (rogajayāt jetṛ . tadeva . prajñādibhyaśca . 5 . 4 . 38 . ityaṇ .) auṣadham . iti rājanirghaṇṭaḥ ..

jaitraḥ, tri, (jetaiva . jetṛ + prajñāditvādaṇ .) jetā . ityamaraḥ . 2 . 8 . 74 .. (yathā, māye . 3 . 61 .
     śarīriṇā jaitraśareṇa yatra niḥśaṅkamūṣe makaradhvajena ..) pārade, puṃ . iti rājanirghaṇṭaḥ ..

jaitrarathaḥ, puṃ, (jaitro jayaśīlo ratho yasya .) jayaśīlaḥ . iti halāyudhaḥ ..

jaitrī, strī, (jayati rogādināśakatayā sarvotkarṣeṇa vartate iti . ji + tṛc . tataḥ svārthe aṇ tataḥ striyāṃ ṅīp .) jayantīvṛkṣaḥ . iti śabdaratnāvalī ..

jainaḥ, puṃ, (jina eva . yadbā, jina upāsyadevatāsyeti . jin + aṇ .) jinopāsakaḥ . bauddhaḥ . iti halāyudhaḥ .. (dharmakṣetre'smin bhāratavarṣe pracaliteṣu vividheṣu dharmeṣu jinadharma eva śreṣṭhatama iti jaināḥ pravadanti . eṣāmupāsyadevatā jinaḥ . te tu śvetāmbaradigambarabhedena dbividhāḥ . śvetāmbarāstu prāyaśa āśramiṇaḥ . adhunā nānāśākhāsu vibhaktāḥ samabhavan . digambarāstu prāyaśo nirgranthāḥ . eteṣāṃ yanmataṃ tat sarvadarśanasaṃgrahāt pradarśyate . yathā --
     nanu na kaścit puruṣaviśeṣaḥ sarvajñapadavedanīyaḥ pramāṇapaddhatimadhyāste sadbhāvagrāhakasya pramāṇapañcakasya tatrānupalambhāt tathācoktaṃ tautātitaiḥ . sarvajño dṛśyate tāvannedānīmasmadādibhiḥ . dṛṣṭo na caikadeśo'sti liṅgaṃ vā yo'numāpayet .. na cāgamavidhiḥ kaścinnityasarvajñabodhakaḥ . na ca tatrārthavādānāṃ tātparyamapi kalpyate .. na cānyārthapradhānaistaistadastitvaṃ vidhīyate . na cānuvadituṃ śakyaḥ pūrbamanyairabodhitaḥ .. anāderāgamasyārtho na ca sarvajña ādimān . kṛtrimena tvasatyena sa kathaṃ pratipādyate .. atha tadvacanenaiva sarvajño'nayaiḥ pratīyate . prakalpyeta kathaṃ siddhiranyonyāśrayayostayoḥ .. sarvajñoktatayā vākyaṃ satyaṃ tena tadastitā . kathaṃ tadubhayaṃ sidhyet siddhamūlāntarādṛte .. asarvajñapraṇītāttu vacanānmūlavarjitāt . sarvajñamavagacchantastadvākyoktaṃ na jānate .. sarvajñasadṛśaṃ kiñcidyadi paśyema samprati . upamānena sarvajñaṃ jānīyāma tato vayam .. upadeśo'pi buddhasya dharmādharmādigocaraḥ . anyathā nopapadyeta sārvajñyaṃ yadi nābhavat .. ityādi ..
     atra pratividhīyate yadabhyadhāyi sadbhāṃvagrāhakasya pramāṇapañcakasya tatrānupalambhāditi tadayuktaṃ tatsadbhāvādekasyānumānādeḥ sadbhāvāt . tathāhi kaścidātmā sakalapadārthasākṣātkārī tadgahaṇasvabhāvatve sati prakṣīṇapratibandhapratyayatvāt yadyadgrahaṇasvabhāvatve sati prakṣīṇapratibandhapratyayaṃ tattatsākṣātkāri yathā apagatatimirādipratibandhaṃ locanavijñānaṃ rūpasākṣātkāri . tadgrahaṇasvabhāvatve sati prakṣīṇapratibandhapratyayaśca kaścidātmā tasmāt sakalapadārthasākṣātkārīti . na tāvadaśeṣārthagrahaṇasvabhāvatvamātmano'siddhaṃ codanābalānnikhilārthajñānāt notpattyanyathānupapattyā sarvamanaikāntātmakaṃ sattvāditi vyāptijñānotpatteśca . codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭamityevaṃ jātīyakamarthamavagamayatītyevaṃjātīyakairadhvaramīmāṃsāgurubhirvidhipratiṣedhavicāraṇānibandhanaṃ sakalārthaviṣayajñānaṃ pratipadyamānaiḥ sakalārthagrahaṇasvabhāvakatvamātmano'bhyupagatam . na cākhilārthapratibandhakāvaraṇaprakṣayānupapattiḥ samyag-darśanāditrayalakṣaṇasyāvaraṇaprakṣayahetubhūtasya sāmagrīviśeṣasya pratītatvāt anayā mudrayāpi kṣudropadravā vidrāvyāḥ . nanvāvaraṇaprakṣayavaśādaśeṣaviṣayaṃ vijñānaṃ viśadaṃ mukhyapratyakṣaṃ prabhavatītyuktaṃ tadayuktaṃ tasya sarvajñasyānādimuktatvenāvaraṇasyaivāsambhavāditi cettanna anādimuktatvasyaivāsiddherna sarvajño'nādimuktaḥ muktatvāditaramuktavat baddhāpekṣayā ca muktavyapadeśaḥ tadrahite cāsyāpyabhāvaḥ syādākāśavat . nanvanādeḥ kṣityādikāryaparamparāyāḥ kartṛtvena tatsiddhiḥ tathāhi kṣityādikaṃ sakartṛkaṃ kāryatvādghaṭavaditi tadapyasamīcīnaṃ kāryatvasyaivāsiddheḥ . na ca sāvayavatvena tatsādhanamityabhidhātavyaṃ yasmādidaṃ vikalpajālamavatarati sāvayavatvaṃ kimavayavasaṃyogitvaṃ avayavasamavāyitvaṃ avayavajanyatvaṃ samavetadravyatvaṃ sāvayavabuddhiviṣayatvaṃ vā . na prathamaḥ ākāśādāvanaikāntyāt . na dvitīyaḥ sāmānyādau vyabhicārāt . na tṛtīyaḥ sādhyāviśiṣṭatvāt . na caturthaḥ vikalpayugalāgalagrahagalatvāt samavāyasambandhamātravaddravyatvaṃ samavetadravyatvamanyatra samavetadravyatvaṃ vā vivakṣitaṃ hetūkriyate . ādye gaganādau vyabhicāraḥ tasyāpi guṇādisamavāyavattvadravyatvayoḥ sambhavāt . dbitīye sādhyāviśiṣṭatā anyaśabdārtheṣu samavāyakāraṇabhūteṣvavayaveyu samavāyasya sādhanīyatvāt . abhyupagamyaitadabhāṇi vastutastu samavāya eva na samasti pramāṇābhāvāt . nāpi pañcamaḥ ātmādinānaikāntyāttasya sāvayavabuddhiviṣayatve'pi kāryatvābhāvāt . na ca niravayavatve'pyasya sāvayavārthasambandhena sāvayavabuddhiviṣayatvamaupacārikamityeṣṭavyaṃ niravayavatve vyāpitvavirodhāt paramāṇuvat . kiñca kimekaḥ kartā sādhyate kiṃ vā svatantraḥ prathame prāsādādau vyabhicāraḥ sthapatyādīnāṃ bahūnāṃ puruṣāṇāṃ tatra kartṛtvopalambhādanenaiva sakalajagajjananotpattāvitaravaiyarthyañca . taduktaṃ vītarāgastutau . kartāsti nityo jagataḥ sa caikaḥ sa sarvagaḥ san svavaśaḥ sa satyaḥ . imāḥ kuheyāḥ kuviḍambanāḥ syusteṣāṃ na yeṣāmanuśāsakastvam .. iti .. anyatrāpi . kartā na tāvadiha ko'pi yathecchayā vā dṛṣṭo'nyathā kaṭakṛtāvapi tatprasaṅgaḥ . kāryaṃ kimatra bhavatāpi ca takṣakādyairāhatya ca tribhuvanaṃ puruṣaḥ karotīti .. tasmāt prāguktakāraṇatritayabalādāvaraṇaprakṣaye sārvajñyaṃ yuktam . na cāsyopadeṣṭrantarābhāvāt samyagdarśanāditritayānupapattiriti bhaṇanīyaṃ pūrbasarvajñapraṇītāgamaprabhavatvādamuṣyāśeṣārthajñānasya . nacānyonyāśrayatādidoṣaḥ āgamasarvajñaparamparāyā bījāṅkuravadanāditvāṅgīkārādityalam .
     ratnatrayapadavedanīyatayā prasiddhaṃ samyagdarśanāditritayamarhatpravacanasaṅgrahapare paramāgamasāre prarūpitaṃ samyagdarśanajñānacāritrāṇi mokṣamārga iti . vivṛtañca yogadevena yena rūpeṇa jīvādyartho vyavasthitastena rūpeṇārhatā pratipādite tattvārthe viparītābhiniveśarahitatvādyaparaparyāyaṃ śraddhānaṃ sabhyagdarśanaṃ tathā ca tattvārthasūtraṃ tattvārthaṃ śraddhānaṃ samyagdarśanamiti . anyadapi . rucirjinoktatattveṣu samyak śraddhānamucyate . jāyate tannisargeṇa guroradhigamena veti ..
     paropadeśanirapekṣamātmasvarupaṃ nisargaḥ vyākhyānādirūpaparopadeśajanitaṃ jñānamadhigamaḥ . yena svabhāvena jīvādayaḥ padārthāḥ vyavasthitāḥ tena svabhāvena mohasaṃśayarahitatvenāvagamaḥ samyagjñānam . yathoktam . yathāvasthitatattvānāṃ saṃkṣepādvistareṇa vā . yo'vabodhastamatrāhuḥ samyagjñānaṃ manīṣiṇaḥ .. iti ..
     tajjñānaṃ pañcavidhaṃ matiśrutāvadhimanaḥparyāyakevalabhedena . taduktam matiśrutāvadhimanaḥ paryāyakevalāni jñānamiti . asyārthaḥ jñānāvaraṇakṣayopaśame sati indriyamanasīpuraskṛtya vyāpṛtaḥ san yayārthaṃ manute sā matiḥ . jñānāvaraṇakṣayopaśame satiṃ matijanitaṃ spaṣṭhaṃ jñānaṃ śrutam . asamyagdarśanādiguṇajanitakṣayopaśamanimittamavacchinnaviṣayaṃ jñānamavadhiḥ . īrṣyāntarāyajñānāvāraṇakṣayopaśame sati paramanogatasyārthasya sphuṭaṃ paricchedakaṃ jñānaṃ manaḥparyāyaḥ . tapaḥkriyāviśeṣān yadarthaṃ sevante tapasvinastajjānamanyajñānasaṃspṛṣṭaṃ kevalam . tatrādyaṃ parokṣaṃ pratyakṣamanyat . taduktam ṣijānaṃ svaparābhāmi pramāṇaṃ vādhavarjvitama . pratyakṣañca parokṣañca dbidhā meyaviniścayāditi ..
     antargaṇikabhedastu savistarastatraivāgame'vagantavyaḥ . saṃsaraṇakarmocchittāvudyatasya śraddhadhānasya jñānavataḥ pāpagamanakāraṇakriyānivṛttiḥ samyakcāritram . tadetat saprapañcamuktamarhatā . sarvathāvadyayogānāṃ tyāgaścāritramucyate . kīrtitaṃ tadahiṃsādivratabhedena pañcadhā .. ahiṃsāsūnṛtāsteyabrahmacaryāparigrahāḥ .. na yatpramādayogena jīvitavyaparopaṇam . carāṇāṃ sthāvarāṇāñca tadahiṃsāvrataṃ matam .. priyaṃ pathyaṃ vacastathyaṃ sūnṛtaṃ vratamucyate . tattathyamapi no tathyamapriyañcāhitañca yat .. anādānamadattasyāsteyavratamudīritam . vāhyāḥ prāṇā nṛṇāmartho haratā taṃ hatā hi te .. divyaudarikakāmāṇāṃ kṛtānumatakāritaiḥ . manovākkāyatastyāgo brahmāṣṭādaśadhā matam .. sarvābhāveṣu mūrchāyāstyāgaḥ syādaparigrahaḥ . yadasatsvapi jāyeta mūrchayā cittaviplavaḥ .. bhāvanābhirbhāvitāni pañcabhiḥ pañcadhā kramāt . mahāvratāni lokasya sādhayantyavyayaṃ padamiti .. bhāvanāpañcakaprapañcanañca prarūpitam . hāsyalobhabhayakrodhapratyākhyānairnirantaram . ālocyabhāṣaṇenāpi bhāvayet sūnṛtaṃ vratam .. ityādinā ..
     etāni samyagdarśanajñānacāritrāṇi militāni mokṣakāraṇaṃ na pratyekaṃ yathā rasāyanajñānaṃ śraddhānāvaraṇāni sambhūya rasāyanaphalaṃ sādhayanti na pratyekam .
     atra saṃkṣepatastāvajjīvājīvākhye dve tattve staḥ tatra bodhātmako jīvaḥ abodhātmakastvajīvaḥ . taduktaṃ padmanandinā . cidaciddve pare tattve vivekastadbivecanam . upādeyamupādeyaṃ heyaṃ heyañca kurvataḥ .. heyaṃ hi kartṛrāgādi tatkāryamavivekinaḥ . upādeyaṃ paraṃ jyotirupayogaikalakṣaṇamiti ..
     sahajacidrūpapariṇatiṃ svīkurvāṇe jñānadarśane upayogaḥ sa parasparapradeśāttu pradeśabandhāt karmaṇaikībhūtasya ātmano'nyatvapratipattikāraṇaṃ lakṣaṇaṃ bhavati . sakalajīvasādhāraṇaṃ caitanyamupaśamakṣayakṣayopaśamavaśādaupaśamikakṣayātmakakṣayaupaśamikabhāvena karmodayavaśāt kaluṣānyākāreṇa ca pariṇatajīvaparyāyajīvavivakṣāyāṃ svarūpaṃ bhavati . yadavocadvācakācāryaḥ aupaśamikakṣāyikau bhāvau miśraśca jīvasya sattvamaudayikapāriṇāmikau ceti . anudayaprāptirūpe karmaṇa upaśame sati jīvasyotpadyamānabhāvaḥ aupaśamikaḥ yathā paṅke kaluṣatāṃ kurvati katakādidravyasambandhādadhaḥ patite jalasya svacchatā . karmaṇaḥ kṣayopaśame sati jāyamāno bhāvaḥ kṣāyikaḥ yathā mokṣaḥ . ubhayātmā bhāvo miśraḥ yathā jalasyārdhasvacchatā . karmodaye sati bhavan bhāva audayikaḥ . karmopaśamādyanapekṣaḥ sahajo bhāvaścetanatvādiḥ pāriṇāmikaḥ . tadetat sattvaṃ yathāsambhavaṃ bhavyasyābhavyasya vā jīvasya tattvaṃ svarūpamiti sūtrārthaḥ . taduktaṃ svarūpasambodhane . jñānād bhinno na cābhinno bhinnābhinnaḥ kathañcana . jñānaṃ pūrbāparībhūtaṃ so'yamātmeti kīrtitaḥ .. iti ..
     nanu bhedābhedayoḥ parasparaparihāreṇāvasthānādanyatarasyaiva vāstavatvādubhayātmakatvamayuktamiti cettadayuktaṃ vādhe pramāṇābhāvāt anupalambho hi bādhakaṃ pramāṇaṃ na so'sti samasteṣu vastuṣvanekarasātmakatvasya syādbādino mate suprasiddhatvādityalam .
     apare punarjīvājīvayoraparaṃ prapañcamācakṣate jīvākāśa-dharmādharma-pudgalāstikāyabhedāt . eteṣu pañcasu tattveṣu kālatrayasambandhitayā sthitivyapadeśaḥ anekapradeśatvena śarīravat kāyavyapadeśaḥ . tatra jovā dvividhāḥ saṃsāriṇo muktāśca bhavād bhavāntaraprāptimantaḥ saṃsāriṇaḥ . te ca dbividhāḥ samanaskā amanaskāśca tatra saṃjñinaḥ samanaskāḥ śikṣākriyālāpagrahaṇarūpā saṃjñā tadvidhurāstvamanaskāḥ . te cāmanaskā dvividhāḥ trasasthāvarabhedāt tatra dbīndriyādayaḥ śaṅkhagaṇḍolakaprabhṛtayaścaturvidhāstrasāḥ pṛthivyaptejovāyuvanaspatayaḥ sthāvarāḥ . tatra mārgagatadhūliḥ pṛthivī iṣṭakādiḥ pṛthivīkāyaḥ pṛthivī kāyatvena yena gṛhītā sa pṛthivīkāyakaḥ pṛthivīṃ kāyatvena yo grahīṣyati sa pṛthivījīvaḥ . evamavarādiṣvapi bhedacatuṣṭayaṃ yojyam . tatra pṛthivyādi kāyatvena gṛhītavanto grahīṣvantaśca sthāvarā gṛhyante na pṛthivyādipṛthivīkāyādayaḥ teṣāṃ jīvatvāt . te ca sthāvarāḥ sparśanaikendriyāśca bhavāntaraprāptividhurā muktāḥ dharmādharmākāśāstikāyāste ekatvaśālino niṣkriyāśca dravyasya deśāntaraprāptihetuḥ . tatra dharmādharmau prasiddhau ālokenāvicchinne nabhasi lokākāśapadave da nīye sarvatrāvasthitigatisthityupagraho dharmādharmayorupakāraḥ ataeva dharmāstikāyaḥ pravṛttyanumeyaḥ adharmāstikāyaḥ sthityanumeyaḥ . anyavastupradeśamadhye'nyasya vastunaḥ praveśo'vagāhaḥ tadākāśakṛtyam . sparśarasavarṇavantaḥ pudgalāḥ te ca dbividhāḥ aṇavaḥ skandhāśca . bhoktumaśakyā aṇavaḥ dvyaṇukādayaḥ skandhāḥ . tatra dvyaṇukādiskandhabhedādaṇvādirutpadyate aṇvādisaṃghātāt dbyaṇukādirutpadyate kvacidbhedasaṃghātābhyāṃ skandhotpattiḥ ataeva pūrayanti galantīti pudgalāḥ . kālasyāneka-pradeśatvābhāvenā'stikāyatvābhāve'pi dravyatvamasti tallakṣaṇayogāt taduktaṃ guṇaparyāyavaddravyamiti . dravyāśrayā nirguṇā guṇāḥ yathā jīvasya jñānatvādisāmānyarūpāḥ pudgalasya rūpatvādisāmānyasvabhāvāḥ dharmādharmākāśakāyānāṃ yathāsambhavaṃ gatisthityavagāhahetutvādisāmānyāni guṇāḥ . tasya dravyasyoktarūpeṇa bhavanamutpādaḥ tadbhāvaḥ pariṇāmaḥ paryāya iti paryāyāḥ yathā jīvasya ghaṭādijñānasukhakleśādayaḥ pudgalasya mṛtpiṇḍaghaṭādayaḥ dharmādīnāṃ gatyādiviśeṣāḥ ataeva ṣaṭ dravyāṇīti prasiddhiḥ .
     kecana sapta tattvānīti varṇayanti tadāha jīvājīvāsrava-bandha-saṃvara-nirjara-mokṣāstattvānīti . tatra jīvājīvau nirūpitau āsravo nirūpyate . audārikādikāyādivalanadbāreṇātmanaścalanaṃ yogapadavedanīyamāsravaḥ yathā salilāvagāhidvāraṃ nadyāsravaṇaṃ kāraṇatvādāsrava iti nigadyate tathā yogapraṇāḍikayākarmāsravatīti sa yoga āsravaḥ . yathā ārdraṃ vastraṃ samantādbātānītaṃ reṇujātamupādatte tathā kaṣāyajalārdra ātmā yogānītaṃ karma sarvapradeśairgṛhṇāti yathā vā niṣṭaptāyaḥpiṇḍe jale kṣipte ambhaḥ samantād gṛhṇāti tathā kaṣāyoṣṇo jīvo yogānītaṃ karma samantādādatte . kaṣati hinastyātmānaṃ kugatiprāpaṇāditi kaṣāyaḥ krodho māno māyā lobhaśca sa dvividhaḥ śubhāśubhabhedāt . tatrāhiṃsādiḥ śubhaḥ kāyayogaḥ satyamitahitabhāṣaṇādiḥ śubho vāgyogaḥ . tadetadāsravabhedaprabhedajātaṃ kāyavāṅmanaḥkarmayogaḥ sa āsravaḥ śubhaḥ puṇyasya aśubhaḥ pāpasyetyādinā sūtrasandarbheṇa sasaṃrambhamabhāṇi . apare tvevaṃ menire āsravayati pururṣaviṣayeṣvindriyapravṛttirāsrava indriyadbārā hi pauruṣaṃ jyotirviṣayān spṛśadrūpādijñānarūpeṇa pariṇamata iti .
     mithyādarśanāviratipramādakaṣāyavaśādyogavaśāccātmā sūkṣmaikakṣetrāvagāhināmanantāntapradeśānāṃ pudgalānāṃ karmabandhayogyānāmādānamupaśleṣaṇaṃ yat karoti sa bandhaḥ . taduktaṃ sakaṣāyatvājjīvaḥ karmabhāvayogyān pudgalānādatte sa bandha iti . tatra kaṣāyagrahaṇaṃ sarvabandhahetūpalakṣaṇārtham . bandhahetūn papāṭha vācakācāryaḥ . mithyādarśanāviratipramādakaṣāyā bandhahetava iti . mithyādarśanaṃ dvividhaṃ mithyākarmodayāt paropadeśānapekṣaṃ tattvāśraddhānaṃ naisargikamekam aparaṃ paropadeśajam . pṛthivyādiṣaṭkāpādānakaṃ ṣaḍindriyāsaṃyamanañca aviratiḥ . pañcasamitiguptiṣvanutsāhaḥ pramādaḥ . kaṣāyaḥ krodhādiḥ . tatra kaṣāyāntāḥ sthityanubhāvabandhahetavaḥ prakṛtipradeśabandhaheturyoga iti vibhāgaḥ . bandhaścaturvidha ityuktaṃ prakṛtisthityanubhāvapradeśāstu tadbidhaya iti yathā nimbaguḍādestiktatvamadhuratvādisvabhāvaḥ evamāvaranīyasya jñānadarśanāvaraṇatvamādityaprabhocchedakāmbhodharavat pradīpaprabhātirodhāyakakumbhavacca sadasadvedanīyasya sukhaduḥkhotpādakatvamasidhārāmadhulehanavaddarśanamohanīyasya tattvārthāśraddhānakāritvaṃ durjanasaṅgavaccāritre mohanīyasyāsaṃyamahetutvaṃ madyamadavadāyuṣo dehabandhakartṛtvaṃ jalavat nāmnī vicitranāmakāritvaṃ citrikavadgotrasyoccanīcakāritvaṃ kumbhakāravaddānādīnāṃ vighnanidānatvamantarāyasya svabhāvaḥ kośādhyakṣavat . so'yaṃ prakṛtibandho'ṣṭavidhaḥ dravyakarmāvāntarabhedamūlaprakṛtivedanīyaḥ . tathāvocadumāsvātivācakācāryaḥ ādyo jñānadarśanāvaraṇavedanīyamohanīyāyurnāmagotrāntarāyā iti tadbhedañca samagṛhṇāt pañcanavāṣṭāviṃśaticaturdvicatvāriṃśaddbipañcadaśabhedā yathākramamiti . etacca sarvaṃ vidyānandādibhirvivṛtamiti vistarabhayānna prastūyate . yathā ajāgomahiṣyādikṣīrāṇāmetāvantamanehasaṃ mādhuryasvabhāvādapracyutisthitiḥ tathā jñānāvaraṇādīnāṃ mūlaprakṛtīnāmāditastisṛṇāmantarāyasya ca triṃśatsāgaropamakoṭikoṭyaḥ parāsthitirityādyuktaṃ kāladurdhānavat svīyasvabhāvādapracyutisthitiḥ . yathā ajāgomohiṣyādikṣīrāṇāṃ tīvramandādibhāvena svakāryakāraṇe sāmarthyaviśeṣo'nubhāvaḥ tathā karmapudgalānāṃ svakāryakaraṇe sāmarthyaviśeṣo'nubhāvaḥ . karmabhāvapariṇatapudgalaskandhānāmanantāntapradeśānāmātmapradeśānupraveśaḥ pradeśabandhaḥ . āsravanirodhaḥ saṃvaraḥ . yenātmani praviśat karma pratiṣidhyate sa guptisamityādiḥ saṃvaraḥ . saṃsārakāraṇādyogādātmano gopanaṃ guptiḥ . sā trividhā kāyavāṅmanonigrahabhedāt . prāṇipīḍāparihāreṇa samyagayanaṃ samitiḥ sā īrṣyābhāṣādibhedāt pañcadhā . prapañcitañca hemacandrācāryaiḥ . lokātivāhite mārge cumbite bhāsvadaṃśubhiḥ . janturakṣārthamālokya gatirīrṣyā matā satām .. āpadya rāgataḥ sarvajanīnaṃ mitabhāṣaṇam . priyā vācaṃyamānāṃ sā bhāṣā samitirucyate .. dvicatvāriṃśatā bhikṣādoṣairnityamadūṣitam . muniryadannamādatte seṣaṇāsamitirmatā .. āsanādīni saṃvīkṣya pratilaṅghya ca yatnataḥ . gṛhṇīyānnikṣipeddhyāyet sādānasamitiḥ smṛtā .. kaphamūtramalaprāyairnirjantu jagatītale . yatnādyadutsṛjet sādhuḥ sotsargasamitirbhavet .. ata evāsravaḥ srotaso dbāraṃ saṃvṛṇotīti saṃvara iti nirāhuḥ . taduktamabhiyuktaiḥ . āsravo bhavahetuḥ syāt saṃvaro mohakāraṇam . itīyamārhatī muṣṭiranyadasyāḥ prapañcanam .. arjitasya karmaṇastapaḥprabhṛtibhirnirjaraṇaṃ nirjarākhyaṃ tattvaṃ cirakālapravṛttakaṣāyakalāpaṃ puṇyaṃ sukhaduḥkhe ca dehena jarayati nāśayati keśolluñcanādikaṃ tapa ucyate . sā nirjarā dvividhā yathākālaupakramikabhedāt tatra prathamā yasmin kāle yat karma phalapradattvenābhimataṃ tasminneva kāle phaladānādbhavantī nirjarā kāmādipākajeti ca jegīyate . yat karma tapobalāt svakāmanayodayāvaliṃ praveśya prapadyate tat karma nirjarā . yadāha .. saṃsārabījabhūtānāṃ karmaṇāṃ jaraṇādiha . nirjarā saṃsmṛtā dvedhā sakāmā kāmanirjarā .. smṛtā sakāmā yamināmakāmā tvanyadehināmiti .. mithyādarśanādīnāṃ bandhahetūnāṃ nirodhaḥ abhinavakarmābhāvāt nirjarāhetusannidhānenārjitasya karmaṇo nirasanādātyantikakarmamokṣaṇaṃ mokṣaḥ bandhahetubhavahetunirjarābhyāṃ kṛtsnakarmavipramokṣanaṃ mokṣa iti tadanantaramūrdhvaṃ gacchatyālokāntāt yathā hastadaṇḍādibhramipreritaṃ kulālacakramuparate'pi tasmin tadbalādevāsaṃskārakṣayaṃ bhramati tathā bhavasthenātmanā apavargaprāptaye bahuśo yat kṛtaṃ praṇidhānaṃ muktasya tadabhāve'pi pūrbasaṃskārādālokāntaṃ gamanamupapadyate yathā vā mṛttikālepakṛtamalāvudravyaṃ jale'dhaḥpatati punarapetamṛttikābandhamūrdhvaṃ gacchati tathā karmarahita ātmā asaṅgatvādūrdhvaṃ gacchati bandhacchedāderaṇḍabījavaccordhvagatisvabhāvāccāgniśikhāvat . anyonyaṃ pradeśānupraveśe satyavibhāgenāvastānaṃ bandhaḥ parasparaprāptimātraṃ saṅgaḥ . taduktaṃ pūrbaprayogādasaṅgatvādbandhacchedāttathā gatipariṇāmāccāviruddhaṃ kulālacakravadvyapagatalepālāvuvaderaṇḍabījavadagniśikhāvacceti . ataeva paṭhanti . gatvā gatvā nivartante candrasūryādayo grahāḥ . adyāpi na nivartante tvālokākāśamāgatāiti . anye tu gatasamastakleśatadbāsanasyānāvaraṇajñānasya sukhaikatānasyātmana uparideśāvasthānaṃ muktiritvāsthiṣata . evamuktāni sukhaduḥkhasādhanābhyāṃ puṇyapāpābhyāṃ sahitāni nava padārthān kecanāṅgīcakruḥ . taduktaṃ siddhānte jīvājīvau puṇyapāpayutāvāsravaḥ saṃvaro nirjaraṇaṃ bandho mokṣaśca nava tattvānīti . saṃgrahe pravṛttā vayamuparatāḥ sma .
     atra sarvatra saptabhaṅginayākhyaṃ nyāyamavatārayanti jaināḥ syādasti syānnāsti syādasti ca nāsti ca syādavaktavyaḥ syādasti cāvaktavyaḥ syānnāsti cāvaktavyaḥ syādasti ca nāsti cāvaktavya iti tatsarvamanantabīryaḥ pratvapīpadat . tadvidhānavivakṣāyāṃ syādastīti gatibhavet . syānnāstīti prayogaḥ syāttanniṣedhe vivakṣite .. krameṇobhayavāñchāyāṃ prayogaḥ samudāyabhāk . yugapattadvivakṣāyāṃ syādavācyamaśaktitaḥ .. ādyāvācyavivakṣāyāṃ pañcamo bhaṅga iṣyate . antyāvācyavivakṣāyāṃ ṣaṣṭhabhaṅgasamudbhavaḥ .. samuccayena yuktaśca saptamo bhaṅga ucyata iti . syācchabdaḥ khalvayaṃ nipātaḥ tiṅantapratirūpako'nekāntadyotakaḥ . yathoktam . vākyeṣvanekāntadyotigamyaṃ prati viśeṣaṇam . syānnipāto'rthayogitvāttiṅantapratirūpaka iti .. yadi punarekāntadyotakaḥ syācchabdo'yaṃ syāttadā syādastīti vākye syātpadamanarthakaṃ syāt anekāntadyotakatve tu syādasti kathañcidastīti syātpadāt kathañciditi ayamartho labhyata iti nānarthakam . tadāha . syādvādaḥ sarvathaikāntatyāgāt kiṃ vṛtatadbidheḥ . saptabhaṅginayāpekṣo heyādeyaviśeṣakṛditi .. yadi vastvastyekāntataḥ sarvathā sarvadā sarvatra sarvātmanāstīti na upāditsājihāsābhyāṃ kvacit kadā kenacit pravarteta nivarteta vā prāptaprāpaṇīyatvaheyahānānupapatteśca . anekāntapakṣe tu kathañcit kvacit kenacit sattvena hānopādāne prekṣavatāmupapadyete . kiśca vastunaḥ sattvaṃ svabhāvaḥ asattvaṃ vetyādi praṣṭavyaṃ na tāvadastitvaṃ vastunaḥ svabhāva iti samasti ghaṭo'stītyanayoḥ paryāyatayā yugapatprayogāyogāt nāstīti prayogavirodhācca evamanyatrāpi yojyam . yathoktam . ghaṭo'stīti na vaktavyaṃ sanneva hi yato ghaṭaḥ . nāstītyapi na vaktavyaṃ virodhāt sadasattvayoḥ .. ityādi .. tasmāditthaṃ vaktavyaṃ sadasatsadasadanirvacanīyavādabhedena prativādinaścaturvidhāḥ punarapyanirvacanīyamatenāmiśritāni sadasadādimatānīti trividhāḥ tān prati kiṃ vastvastītyādiparyanuyoge kathañcidastītyādiprativacanasambhavena te vādinaḥ sarve nirvinnāḥ santaḥ tūṣṇīmāsata iti sampūrṇārthaviniścāyinaḥ syādbādamaṅgīkurvatastatra tatra vijaya iti sarvamupapannam . yadavocadācāryaḥ syādvādamañjaryām . anekāntātmakaṃ vastu gocaraḥ sarvasaṃvidām . ekadeśaviśiṣṭo'rtho na yasya viṣayo mataḥ .. nyāyānāmekaniṣṭhānāṃ pravṛttau śrutavartmani . sampūrṇārthaviniścāyi syādbastu śrutamucyata iti .. anyonyapakṣapratipakṣabhāvādyathāpare matsariṇaḥ pravādāḥ . nayānaśeṣānaviśeṣamicchannapakṣapātī samayastathārhata iti .. jinadattasūriṇā jainaṃ matamitthamuktam . balabhogopabhogānāmubhayordānalābhayoḥ . antarāyastathā nidrā bhīrajñānaṃ jugupsitam .. hiṃsā ratyaratī rāgadveṣau ratiratismaraḥ . śoko mithyātvamete'ṣṭādaśa doṣā nayasya saḥ .. jino devo guruḥ samyak tattvajñānopadeśakaḥ . jñānadarśanacāritrāṇyapavargasya vartini .. syādvādasya pramāṇe dve pratyakṣamanumāpi ca . nityānityātmakaṃ sarvaṃ nava tattvāni sapta vā .. jīvājīvau puṇyapāpe cāsravaḥ saṃvaro'pi ca . bandho nirjaraṇaṃ muktireṣāṃ vyākhyādhunocyate .. cetanālakṣaṇo jīvaḥ syādajīvastadanyakaḥ . satkarmapudgalāḥ puṇyaṃ pāpaṃ tasya viparyayaḥ .. āsravaḥ karmaṇāṃ bandho nirjarastadbiyojanam . aṣṭakarmakṣayānmokṣo'thāntarbhāvaśca kaiścana .. puṇyasya saṃsrave pāpasyāsrave kriyate punaḥ . labdhānantacatuṣkasya lokāgūḍhasya cātmanaḥ . kṣīṇāṣṭakarmaṇo muktirnirvyāvṛttirjinoditā .. sarajoharaṇā bhaikṣabhujo luñcitamūrdhajāḥ . śvetāmbarāḥ kṣamāśīlāḥ niḥsaṅgā jainasādhavaḥ .. luñcitāḥ picchikāhastāḥ pāṇipātrā digambarāḥ . ūrdhvaśino gṛhe dāturdbitīyāḥ syujjinarṣayaḥ .. bhuṅkte na kevalaṃ na strīṃ bhokṣameti digambaraḥ . prāhureṣāmayaṃ bhedo mahān śvetāmbaraiḥ saheti .. iti sarvadarśanasaṃgrahe ārhatadarśanam ..)

jaipālaḥ, puṃ, (jayapālaḥ pṛṣādarāditvāt sādhuḥ .) jayapālavṛkṣaḥ . iti dvirūpakoṣaḥ ..

jaiminiḥ, puṃ, muniviśeṣaḥ . sa vedavyāsaśiṣyaḥ uttaramīmāṃsākartā bhāratakṛt vajravārakaśca . yathā, purāṇavacanam .
     jaiminiśca sumantuśca vaiśampāyana eva ca .
     pulastyaḥ pulahaścaiva pañcaite vajravārakāḥ ..


jaivātṛkaḥ, puṃ, (jīvayati oṣadhiprabhṛtīnīti . jīva + ṇic + ātṛkan vṛddhiśca . uṇāṃ . 1 . 81 . iti ātṛkan īkārasya vṛddhiśca .) candraḥ . karpūraḥ . ityamaraḥ . 1 . 3 . 14 . 2 . 6 . 130 .. puttraḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. bheṣajam . iti hemacandraḥ ..

jaivātṛkaḥ, tri, (jīvatīti . jīva + ātṛkan vṛddhiśca .) dīrghāyuḥ . (yathā, daśakumāracarite . jaivātṛka ! nanu śrūyate patirasyāḥ mithilāyāṃ prahāravarmāsīt ..) kṛśaḥ . iti medinī . ke, 190 ..

jaihmyaṃ, klī, (jihmasya kuṭilasya bhāvaḥ . jihma + bhāve ṣyañ .) jihmatā . kuṭilatā . yathā, manuḥ . 11 . 67 .
     jaihmyaṃ puṃsi ca maithunyaṃ jātibhraṃśakaraṃ smṛtam ..

joṅgakaṃ, klī, (juṅgati tyajati sadgandhamiti . jugi tyāme + ṇvul . nipātanāt guṇaḥ .) aguru . ityamaraḥ . 2 . 6 . 126 ..

joṅgaṭaḥ, puṃ, (juṅgati arocakatvaṃ parityajatyaneneti . juṅga + bāhulakāt aṭan guṇaśca .) garbhiṇyabhilāṣaḥ . iti hārāvalī . 219 .. sādh iti bhāṣā ..

joṭiṅgaḥ, puṃ, (jūṭena iṅgati prakāśate iti . ac . pṛṣodarāditvāt sādhuḥ .) mahādevaḥ . mahāvratī . iti trikāṇḍaśeṣaḥ ..

jontālā, strī, devadhānyam . iti hemacandraḥ . 4 . 244 .. (jonnālā iti kvacit pāṭhaḥ ..)

joṣaṃ, klī, (juṣa harṣe + bhāve ghañ .) sukham . iti śabdaratnāvalī .. (yathā, ṛgvede . 1 . 120 . 1 .
     kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ .. joṣe prītijanake vyavahāre . iti dayānandabhāṣyam ..)

joṣam, vya, (juṣ + bāhulakāt am .) tūṣṇīm . (yathā, mahābhārate . 2 . 68 . 16 .
     maivamityabravīccainaṃ joṣamāsveti bhārata ! ..) sukham . ityamaraḥ . 3 . 3 . 250 ..

joṣā, strī, (juṣyate sevyate upabhujyate iti . juṣ + ghañ . striyāṃ ṭāp .) yoṣā . iti śabdaratnāvalī ..

joṣikā, strī, (juṣate sevate iti . juṣa + ṇvul . ṭāpi ata itvam .) jālikā . iti śabdaratnāvalī ..

joṣit, strī, (yuṣyate upabhujyate . yuṣ + hṛsṛruhiyuṣibhya itiḥ . uṇāṃ . 1 . 99 . itipratyayaḥ . pṛṣodarāditvāt yasya jaḥ .) yoṣit . iti śabdaratnāvalī ..

joṣitā, strī, (joṣit + halantatvād vā ṭāp .) yoṣit . iti śabdaratnāvalī ..

jñaḥ, puṃ, (jānātīti . jñā + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) brahmā . budhaḥ . paṇḍitaḥ . (yathā, carake sūtrasthāne 30 adhyāye .
     paśuḥ paśūnāṃ daurbalyāt kaścit madhyevṛkāyate .
     sasatvaṃ vṛkamāsādya prakṛtiṃ bhajate paśuḥ ..
     tadbadajño jñamadhyasthaḥ kaścit maukharyasādhanaḥ .
     sthāpayatyāptamātmānamāptaṃ tvāsādya bhidyate ..
) mahīsutaḥ . iti dharaṇī ..

jñapa, ka ma jñaptau . iti kavikalpadrumaḥ . (curāṃparaṃ-sakaṃ-seṭ .) ka ma, jñapayati . jñaptirmāraṇālokaniśāṇatoṣaṇastutayaḥ . jñākma ityanenaiveṣṭasiddhau jñapapāṭaścurādirubhayapadītimate phalavatkartari parasmaipadārthaḥ . iti dhātupradīpaḥ . vastutastu jñaptipadamasmādeva niṣpāditam . tena anirdiṣṭārthatayā jñaptiriha jñānam . ataeva pracchau śa jñīpse ityatra asyaiva sanantasya niṣpāditena jñīpsaśabdena jñātumicchā pratipādyate . evaṃ jñānaparyāye pratipajjñapticetanetyamaraḥ . iti durgādāsaḥ ..

jñapitaḥ, tri, (jñapyate smeti . jñapa + ṇic + ktaḥ .) jñāpitaḥ . ityamaraḥ . 3 . 1 . 98 ..

jñaptaḥ, tri, (jñapyate smeti . jñapa + ṇic + ktaḥ . vā dāntaśānteti . 7 . 2 . 27 . iti sādhuḥ .) jñāpitaḥ . ityamaraḥ . 3 . 1 . 98 ..

jñaptiḥ, strī, (jñapyate jñāyate 'nayeti . jñapa + bhāve ktin . iḍabhāvaḥ .) buddhiḥ . ityamaraḥ . 1 . 5 . 1 .. (yathā, kathāsaritsāgare . 25 . 57 .
     tato dīrghatapovākyāt sambhāvya dbīpagāñca tām .
     tajjñaptaye dāśapaterutsthaladvīpavāsinaḥ ..
)

jñā, ka preraṇe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) preraṇamiha niyojanam . ka, jñāpayati bhṛtyaṃ svāmī niyuktaṃ karotītyarthaḥ . iti durgādāsaḥ ..

jñā, ka ma māraṇe . āloke . niśāṇe . toṣaṇe . stutau . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃseṭ .) kama, jñapayati ajñapi ajñāpi jñapaṃ jñapa jñāpaṃ jñāpam . āloko darśanapreraṇam . niśāṇaṃ tikṣṇīkaraṇam . toṣaṇaṃ tuṣṭīkaraṇam . jñapayati śatruṃ śūro mārayatītyarthaḥ . jñapayati rūpaṃ kāminī ṣiḍgān darśayatītyarthaḥ . jñapayati khaḍgaṃ karmakāraḥ śāṇayatītyarthaḥ . jñapayati guruṃ śiṣyastoṣayatītyarthaḥ . stutiḥ kaiścinna manyate . āloko jñānapreraṇamityanunyāsarakṣitau . ataeva kramadīśvaro'pi jānāterghaṭāditvaṃ vibhāṣayā manyate . tena jñapayituṃ bodhayitumiṣyamāṇo jñīpsamāna iti pāṇinīyavṛttau jñānapreraṇāpi hnasve sani jñīpsamāna iti prasiddham . evaṃ vijñaptireṣā mama jīvabandhau ityādiṣu ca vijñāpanamevārthaḥ . iti durgādāsaḥ ..

jñā, ga bodhe . iti kavikalpadrumaḥ .. (kryāṃ-paraṃsakaṃ-aniṭ .) ga, jānāti . sandarbhaśuddhiṃ girāṃ jānīte jayadeva evetyatra anupasargāt phalavatkartaryātmanepadam . tato'nujajñe gamanaṃ sutasya ityatrānuśabdasyopasarga pratirūpakatvenānupasargatvāt .. iti durgādāsaḥ ..

jñātaṃ, tri, (jñāyate vidyate smeti . jñā + karmaṇi ktaḥ .) kṛtajñānam . jānā iti bhāṣā . tatparyāyaḥ . viditam 2 buddham 3 budhitam 4 pramitam 5 matam 6 pratītam 7 avagatam 8 manitam 9 avasitam 10 . iti jaṭādharaḥ .. (yathā, pañcatantre . 1 . 123 .
     pūrbameva mayā jñātaṃ pūrṇametaddhi medasā ..)

jñātavyaṃ, tri, (jñāyate yaditi . jñā + tavya .) jñānīyam . jñeyam . vedyam . avagantavyam . bodhyam . (yathā, mahābhārate . 4 . 28 . 5 .
     svarāṣṭre pararāṣṭreca jñātavyaṃ balamātmanaḥ ..) mantavyam . iti vyākaraṇam ..

jñātasiddhāntaḥ, puṃ, (jñāto viditaḥ siddhāntaḥ śāstratattvārtho yena .) śāstratattvajñaḥ . tatparyāyaḥ . tāntrikaḥ 2 . ityamaraḥ . 2 . 8 . 15 ..

jñātā, [ṛ] tri, (jñā + tṛc .) jñānaśīlaḥ . tatparyāyaḥ . viduraḥ 2 binduḥ 3 . ityamaraḥ . 3 . 1 . 30 .. viditaḥ 4 jñānasamanvitaḥ 5 . iti śabdaratnāvalī ..

jñātiḥ, puṃ, jānāti chidraṃ kulasthitiñca jñātiḥ nāmnīti tik . ityamaraṭīkāyāṃ bharataḥ .. sapiṇḍādiḥ . tatparyāyaḥ . sagotraḥ 2 bāndhavaḥ 3 bandhuḥ 4 svaḥ 5 svajanaḥ 6 . ityamaraḥ . 2 . 6 . 34 .. aṃśakaḥ 7 gandhaḥ 8 dāyādaḥ 9 . iti trikāṇḍaśeṣaḥ .. sakulyaḥ 10 samānodakaḥ 11 . iti jaṭādharaḥ .. sa caturvidhaḥ . saptamapuruṣaparyantaṃ sapiṇḍaḥ . tatastripuruṣaparyantaṃ sakulyaḥ . tataścaturthapuruṣaparyantaṃ samānodakaḥ . janmanāmasmṛtiparyantamapi samānodakaḥ . tataḥ paraṃgotrajaḥ . iti śuddhitattvam .. eṣāṃ viśeṣastattacchabde draṣṭavyaḥ .. * .. jñātidrohe doṣo yathā, brahmavaivarte prakṛtikhaṇḍe .
     yāni kāni ca pāpāni brahmahatyādikāni ca .
     jñātidrohasya pāpasya kalāṃ nārhanti ṣoḍaśīm ..
(jñāyate vidyate'smāditi . jñā + apādāne ktin .) pitā . iti medinī . te, 20 ..

jñāteyaṃ, klī, (jñāterbhāvaḥ karma vā . jñāti + kapijñātyorḍhak . 5 . 1 . 127 . iti ḍhak .) jñātitvam . ityamaraḥ . 2 . 6 . 35 ..

jñānaṃ, klī, (jñā + bhāve lyuṭ .) viśeṣeṇa sāmānyena cāvabodhaḥ ..
     mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ . ityamaraḥ . 1 . 5 . 6 .. asyārthaḥ . mokṣe śilpe śāstre ca yā dhīḥ sā jñānaṃ vijñānañcocyate eṣā viśeṣapravṛttiḥ . anyatra ghaṭapaṭādau yā dhīḥ sāpi jñānaṃ vijñānañcocyate eṣā sāmānyapravṛttiḥ . mokṣe dhīrjñānaṃ vijñānañca yathājñānānmuktiriti sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati iti . anyatra yathā jñānamasti samastasya jantorviṣayagocare iti ghaṭatvaprakārakajñānamiti ye kecit prāṇino loke sarve vijñānino matāḥ iti . brahmaṇo nityavijñānānandarūpatvāditi evaṃ citrajñānaṃ vyākaraṇajñānaṃ ghaṭapadavijñānamityādikaṃ prayujyata eva . mokṣanimittaṃ śilpaśāstrayordhīrjñānamucyate tannimittato'nyanimittaṃ yā tayordhīḥ sā vijñānamiti kecit . mokṣaviṣayā mokṣaphalā dhīrjñānaṃ anyadhīrvijñānaṃ kvānyatra ityāha śilpaśāstrayoriti kecit . avabodha ityadhyāhṛtya mokṣaviṣaye avabodho dhīḥ anyatra ghaṭapaṭādivijñānaṃ śilpaśāstraviṣaye vijñānamiti kecit . iti bharataḥ .. * .. yogaśāstramate tu .
     ekatvaṃ buddhimanasorindriyāṇāñca savvaśaḥ .
     ātmano vyāpinastāta jñānametadanuttamam ..
iti mokṣadharmaḥ .. ekatvaṃ buddhimātreṇāvasthānaṃ buddhivṛttinirodha iti yāvat . iti taṭṭīkā .. * ..
     amānitvamadammitvamahiṃsākṣāntirārjavam .
     ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ..
     indriyārtheṣu vairāgyamanahaṅkāra eva ca .
     janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ..
     asaktiranabhiṣvaṅgaḥ puttradāragṛhādiṣu .
     nityañca samacittatvamiṣṭāniṣṭopapattiṣu ..
     mayi cānanyayogena bhaktiravyabhicāriṇī .
     viviktadeśasevitvamaratirjanasaṃsadi ..
     adhyātmajñānanityatvaṃ tattvajñānārthadarśanam .
     etajjñānamiti proktamajñānaṃ yadato'nyathā ..
sāttvikarājasatāmasabhedena tattrividham . sātvikaṃ yathā --
     sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate .
     avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sātvikam ..
rājasaṃ yathā --
     pṛthaktvena tu yajjñānaṃ nānābhāvān pṛthagvidhān .
     vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ..
tāmasaṃ yathā --
     yattu kṛtsnavadekasmin kārye saktamahetukam .
     atatvārthavadalpañca tattāmasamudāhṛtam .. 3 ..
iti śrībhagavadgītāyām . 18 . 20 -- 22 ..
     sarveṣu bhūteṣu brahmādisthāvarānteṣu vibhakteṣu parasparaṃ vyāvṛtteṣu avibhaktamanusyūtaṃ ekamavyayaṃ nirvikāraṃ bhāvaṃ paramātmatattvaṃ yena jñānenekṣate ālocayati tajjñānaṃ sātvikaṃ viddhi .. 1 ..
     sarveṣu bhūteṣu nānābhāvān vastuta evānekān kṣetrajñān pṛthagvidhān sukhiduḥkhitvādirūpeṇa vilakṣaṇān yena jñānena vetti tajjñānaṃ rājasaṃ viddhi .. 2 ..
     ekasmin kārye dehe pratimādau vā kṛtsnavat paripūrṇavat saktaṃ etāvāneva ātmā īśvaro vā ityabhiniveśayuktaṃ ahaitukaṃ nirupapattikaṃ atattvārthavat paramārthālambanaśūnyaṃ ataevālpaṃ tucchaṃ alpaviṣayatvāt alpaphalatvācca yadevambhūtaṃ jñānaṃ tat tāmasamudāhṛtam .. 3 .. iti taṭṭīkāyāṃ śrīdharasvāmī .. nyāyamate tu .
     apramā ca pramā caiva jñānaṃ dvividhamucyate .
     tacchūnye tanmatiryā syādapramā sā nirūpitā ..
     tatprapañco viparyāsaḥ saṃśayo'pi prakīrtitaḥ .
     ādyo deha ātmabuddhiḥ śaṅkhādau pītimā matiḥ ..
     bhavenniścayarūpā sā saṃśayo'tha pradarśyate .
     kiṃ svinnaro vā sthāṇurvetyādi buddhistu saṃśayaḥ .
     tadabhāvāprakārā dhīstatprakārā tu nirṇayaḥ ..
     sa saṃśayo bhavedyā dhīrekatrābhāvabhāvayoḥ .
     sādhāraṇādidharmasya jñānaṃ saṃśayakāraṇam ..
     doṣo'pramāyā janakaḥ pramāyāstu guṇo bhavet .
     pittadūratvādirūpo doṣo nānāvidho mataḥ ..

     guṇaḥ syādbhramabhinnantu jñānamatrocyate pramā .
     athavā tatprakāraṃ yajjñānaṃ tadbat viśeṣyakam ..
     jñānaṃ yannirvikalpākhyaṃ tadatīndriyamiṣyate .
     tat pramā na pramā nāpi bhramaḥ syānnirvikalpakam ..
     prakāratādiśūnyaṃ hi sambandhānavagāhi tat ..
iti bhāṣāparicchedaḥ .. (yathā, vāyupurāṇe uttarabhāge . 11 . 36 .
     vairāgyājjāyate jñānaṃ jñānādyogaḥ pravartate .
     yogajñaḥ patito vāpi mucyate nātra saṃśayaḥ ..
viṣṇuḥ . yathā mahābhārate . 13 . 149 . 61 .
     sarvadarśī vimuktātmā sarvajño jñānamuttamam .. jñānaṃ prakṛṣṭamajanyamanavacchinnaṃ sarvasya sādhakamiti jñānamuttamaṃ satyaṃ jñānamanantaṃ brahma iti śruteḥ .. iti tadbhāṣyam ..)

jñānadarpaṇaḥ puṃ, (jñānaṃ darpaṇa iva yasya .) pūrbajinaḥ . iti trikāṇḍaśeṣaḥ .

jñānayogaḥ, puṃ, (yujyate brahmaṇāneneti . yuja + karaṇe ghañ . jñānameva yogaḥ .) brahmajñānaprāptyupāyaḥ . yathā --
     sarvabhūteṣu govindo bahurūpo vyavasthitaḥ .
     iti matvā mahāprājñaḥ pratikūlaṃ na kārayet ..
     śabdādayo ye viṣayā viṣayī cātha pūruṣaḥ .
     jānīyāttadaśeṣaṃ vai svarūpaṃ paramātmanaḥ ..
     paramātmā ca bhagavān viṣvakseno janārdanaḥ .
     tadbhaktimān bhagavato nālpapuṇyairhi jāyate ..
     bhagavacchāsanālambī bhagavacchāsanapriyaḥ .
     bhagavadbhaktimāsthāya vatsa ! bhāgavato bhava ..
     bhagavān bhūtabhavyeśo bhūtādiprabhavo'vyayaḥ .
     bhāvena taṃ bhajasveśaṃ bhavabhaṅgakaraṃ harim ..
     bhajasva bhāvena vibhu bhagavantaṃ bhaveśvaram .
     tato bhāgavato bhūtvā bhavabandhāt pramokṣyasi ..
     tatra cittaṃ samādhātuṃ na śaknoti bhavān yadi .
     tadabhyāsaparastasmin kuru yogaṃ divāniśam ..
     tatra yadyasamarthastvaṃ jñānayoge mahāmate ! .
     kriyāyoge divārātrau tatparaḥ satataṃ bhava ..
ityādye vahnipurāṇe vaiṣṇavakriyāyoge yamānuśāsano nāmādhyāyaḥ . vistārastu śrībhagavadgītāyāṃ 7 adhyāye draṣṭavyaḥ ..

jñānalakṣaṇā strī, (jñānaṃ lakṣaṇaṃ svarūpaṃ yasyāḥ .) trividhālaukikasannikarṣāntargatasannikarṣaḥ . tasya lakṣaṇaṃ yathā --
     viṣayī yasya tasyaiva vyāpāro jñānalakṣaṇaḥ .. iti bhāṣāparicchede . 65 .. asyārthaḥ . tadbiṣayajñāpakatadbiṣayajñānam . yathā pūrbe ghaṭādijñāne sati paścāt ghaṭādijñānam ..

jñānavāpī, strī, (jñānasya jñānarūpodakasya vāpī dīrghikeva .) vārāṇasyantargatatīrthaviśeṣaḥ . tadutpattyādiryathā -- agastya uvāca .
     skanda ! jñānodatīrthasya māhātmyaṃ vada sāmpatam .
     jñānavāpīṃ praśaṃsanti yataḥ svargaukaso'pyalam ..
     skanda uvāca .
     ghaṭodbhava ! mahāprājña ! śṛṇu pāpāpanodinīm .
     jñānavāpyāḥ samutpattiṃ kathyamānāṃ mayādhunā ..
     anādisiddhe saṃsāre purā daivayuge mune ! .
     prāptaḥ kutaścidīśānaścaran svairamitastataḥ ..
     na varṣanti yadābhrāṇi na prāvartanta nimnagāḥ .
     jalābhilāṣo na yadā snānapānādikarmaṇi ..
     kṣārasvādūdayoreva yadāsījjaladarśanam .
     pṛthivyāṃ narasañcāre vartamāne kvacit kvacit ..
     nirvāṇakamalākṣetraṃ śrīmadānandakānanam ..

     sukhasantānajanakaṃ mokṣasādhanasiddhidam .
     praviśya kṣetrametat sa īśāno jaṭilastadā .
     lasattriśūlavimalaraśmijālasamākulaḥ ..
     āluloke mahāliṅgaṃ vaikuṇṭhaparameṣṭhinoḥ .
     mahāhamahamikāyāṃ prādurāsa yadāditaḥ ..
     jyotirmayībhirmālābhiḥ paritaḥ pariveṣṭitam ..

     asyeśānasya talliṅgaṃ dṛṣṭvecchetyabhavattadā .
     snāpayāmi mahāliṅgaṃ kalasaiḥ śītalairjalaiḥ .
     cakhāna ca triśūlena dakṣiṇāśopakaṇṭhataḥ ..
     kaṇḍaṃ pracaṇḍaṣegena rudro rudravapurdharaḥ .
     pṛthivyāṃ varuṇāmbhāṃsi niṣkrāntāni tadā mune ! ..
     bhūpramāṇāddaśaguṇairyairiyaṃ vasudhāvṛtā .
     tairjalaiḥ snāpayāñcakre tvaspṛṣṭairanyadehibhiḥ ..

     viśvabharturumāsparśasukhātisukhakāribhiḥ .
     mahāvabhṛthasusnānamahāśuddhividhāyibhiḥ ..
     sahasradhāraiḥ kalasaiḥ sa īśāno ghaṭodbhava ! .
     sahasrakṛtvaḥ snapayāmāsa saṃhṛṣṭamānasaḥ ..
     tataḥ prasanno bhagavān viśvātmā viśvalocanaḥ .
     tamuvāca tadeśānaṃ rudraṃ rudravapurdharam ..
     tava prasanno'smīśāna ! karmaṇānena suvrata ! .
     guruṇānanyapūrbeṇa mamātiprītikāriṇā ..
     tatastvaṃ jaṭileśāna ! varaṃ brūhi tapodhana ! .
     adeyaṃ na tavāstyadya mahodyamaparāyaṇa ! ..
     īśāna uvāca .
     yadi prasanno deveśa ! varayogyo'smāhaṃ yadi .
     tadetadatulaṃ tīrthaṃ tava nāmnāstu śaṅkara ! ..
     viśveśvara uvāca .
     trilokyāṃ yāni tīrthāni bhūrbhuvaḥsvaḥsthitānyapi .
     tebhyo'khilebhyastīrtebhyaḥ śivatīrthamidaṃ param ..
     śivaṃ jñānamiti brūyuḥ śivaśabdārthacintakāḥ .
     tacca jñānaṃ dravībhūtamiha me mahimodayāt ..
     ato jñānodanāmaitattīrthaṃ trailokyaviśrutam .
     asya darśanamātreṇa savvapāpaiḥ pramucyate ..
     jñānodatīrthasaṃsparśādaśvabhedhaphalaṃ labhet .
     sparśanācamanābhyāñca rājasūyāśvamedhayoḥ ..
     phalgutīrthe naraḥ snātvā saṃtarpya tu pitāmahān .
     yat phalaṃ samavāpnoti tadatra śrāddhakarmaṇā ..

     jñānarūpo'hamevātra dravamūrtiṃ vidhāya ca .
     jāḍyavidhvaṃsanaṃ kuryāṃ kuryāṃ jñānopadeśanam ..
     iti dattvā varān śambhustatraivāntaradhīyata .
     kṛtakṛtyamivātmānaṃ so'pyamaṃsta triśūlabhṛt ..
     īśāno jaṭilo rudrastat prāśya paramodakam .
     avāptavān paraṃ jñānaṃ yena nirvṛtimāptavān ..
iti skānde kāśīkhaṇḍe 33 adhyāyaḥ ..

jñānī, [n] puṃ, (jñānamastyasyeti . jñāna + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) daivajñaḥ . (sāmānyabodhayuktamātre, tri . yathā, mārkaṇḍeye . 81 . 36 .
     jñānino manujāḥ satyaṃ kintu te nahi kevalam .
     yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ ..
) jñānayukte ca, tri . iti medinī . te, 69 .. tasya lakṣaṇaṃ yathā --
     prajahāti yadā kāmān sarvān pātha ! manogatān .
     ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ..
     duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ .
     vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ..
     yaḥ sarvatrānabhisnehastattat prāpya śubhāśubham .
     nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ..
     yadā saṃharate cāyaṃ karmo'ṅgānīva sarvaśaḥ .
     indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ..
jñānināpi karma kartavyam . yathā --
     saktāḥ karmaṇyavidbāṃso yathā kurvanti bhārata ! .
     kuryāddhidvāṃstathā saktaścikīrṣuḥ karma saṃgraham ..
     na buddhibhedaṃ janayedajñānāṃ karmasaṅginām .
     yojayet sarvakarmāṇi vidvān yuktaḥ samācaran ..
     prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ .
     ahaṅkāravimūḍhātmā kartāhamiti manyate ..
     tattvavittu mahābāho ! guṇakarmavibhāgayoḥ .
     guṇā guṇeṣu vartanta iti matvā na sajjate ..
jñānipraśaṃsā yathā --
     caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna ! .
     ārto jijñāsurarthārthī jñānī ca bharatarṣabha ! ..
     teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate .
     priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ ..
     udārāḥ sarva evaite jñānī tvātmaiva me matam .
     āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ..
     bahūnāṃ janmanāmante jñānavānmāṃ prapadyate .
     vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ..
iti śrībhagavadgītā ..

jñānendriyaṃ, klī, (jñāyate'neneti . jñā + karaṇe lyuṭ . jñānaprakāśakaṃ jñānasādhanaṃ vā indriyamiti .) buddhīndriyam . tat ṣaḍvidham . manaḥ 1 netram 2 śrotram 3 ghrāṇam 4 jihvā 5 tvak 6 . iti śrībhāgavatam ..

jñāpanaṃ, klī, (jñā + ṇic + bhāve lyuṭ .) bodhanam . iti vyākaraṇam . jānāna iti bhāṣā .. (yathā, rājataraṅgiṇyām . 4 . 182 .
     kṣitibhṛddākṣiṇātyānāṃ tiryaktvajñāpanāya saḥ .
     pucchaṃ mahītalasparśi cakre kaupīnavāsasi ..
)

jñāptiḥ, strī, (jñā + ṇic + bhāve ktin .) jñāpanam . iti mugdhabodham ..

jñeyaṃ, tri, (jñāyate iti . jñā + karmaṇi yat .) jñānayogyam . jñātavyam . yathā --
     jñeyaṃ yat tat pravakṣyāmi yajjñātvāmṛtamaśnute .
     anādimat paraṃ brahma na sattannāsaducyate ..
     sarvataḥ pāṇipādaṃ tat sarvato'kṣiśiromukham .
     sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ..
     sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam .
     asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ..
     vahirantaśca bhūtānāmacaraṃ carameva ca .
     sūkṣmatvāt tadavijñeyaṃ dūrasthaṃ cāntike ca tat ..
     avibhaktañca bhūteṣu vibhaktamiva ca sthitam .
     bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ..
     jyotiṣāmapi tajjyotistamasaḥ paramucyate .
     jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam ..
     iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ .
     madbhakta etadvijñāya madbhāvāyopapadyate ..
iti śrībhagavadgītāyāṃ 13 adhyāyaḥ ..

jyā, gi jarāyām . iti kavikalpadrumaḥ .. (kryāṃparaṃ-akaṃ-aniṭ .) jarā gatabahuvayobhāvaḥ . gi, jināti vṛddhaḥ . jīnaḥ . iti durgādāsaḥ ..

jyā, strī, (jyā + anyebhyo'pīti ḍastataṣṭāp .) dhanurguṇaḥ . tatparyāyaḥ . maurvī 2 śiñjinī 3 guṇaḥ 4 ityamaraḥ . 2 . 8 . 85 .. śiñjyā 5 jīvā 6 patañcikā 7 . iti śabdaratnāvalī .. gavyā 8 vāṇāsanaḥ 9 druṇā 10 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 226 . 20 .
     jagrāha balamāsthāya jyayā ca yuyuje dhanuḥ ..) mātā . vasudhā . iti medinī . ye, 2 ..

jyāniḥ, strī, (jyā + vījyājvaribhyo niḥ . uṇāṃ 4 . 48 . iti niḥ .) jīrṇatā . hāniḥ . taṭinī . iti śabdaratnāvalī ..

jyāyān, [s] tri, (ayamanayoratiśayena vṛddhaḥ praśasyo vā iti . vṛddha vā praśasya + īyasun jyādeśaśca tato jyādādīyasaḥ . 6 . 4 . 160 . ityātvam .) vṛddhatamaḥ . tatparyāyaḥ . varṣīyān 2 daśamī 3 praśasyaḥ 4 . ityamaraḥ . 2 . 6 . 43 .. ativṛddhaḥ 5 daśamīsthaḥ 6 . iti jaṭādharaḥ .. (yathā, manuḥ . 3 . 137 .
     jyāyāṃsamanayorvidyāt yasya syācchrotriyaḥ pitā ..)

jyu, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-aniṭ .) ṅa, jyavate . iti durgādāsaḥ ..

jyuta, ir dīptau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ir, ajyutat ajyotīt jujyota . iti durgādāsaḥ ..

jyuta, ṛ ṅa dīptau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) antaḥsthādiyuktaḥ . ṛ, ajujyotat . ṅa, jyotate candraḥ . iti durgādāsaḥ ..

jyeṣṭhaḥ, tri, (ayameṣāmatiśayena vṛddhaḥ praśasyo vā iti . vṛddha vā prasasya + iṣṭhan tato jyādeśaḥ .) ativṛddhaḥ . śreṣṭhaḥ . (yathā, mahābhārate . 13 . 143 . 7 .
     jyeṣṭhaṃ varṇamanuprāpya tasmādrakṣeta vai dbijaḥ .. jyeṣṭhānakṣatrayuktā paurṇamāsītyaṇ iti jyeṣṭhī sā asmin māsīti punaraṇ saṃjñāpūrbasya vidharanityatvānna vṛddhiḥ .) jyaiṣṭhamāsi, puṃ . iti medinī . ṭhe, 5 .. agrajaḥ . (yathā, raghuḥ . 12 . 19 .
     dṛḍhabhaktiriti jyeṣṭhe rājyatṛṣṇāparāḍmukhaḥ ..) adhikavayāḥ . iti bharataḥ ..

jyeṣṭhatātaḥ, puṃ, (tātasya piturjyeṣṭhaḥ . rājadantāditvāt pūbbanipāte sādhuḥ .) pituragrajaḥ . iti śabdaratnāvalī .. jyeṭhā iti bhāṣā ..

jyeṣṭhavarṇaḥ, puṃ, (varṇānāṃ jyeṣṭhaḥ śreṣṭhaḥ nirdhāraṇe tu varṇeṣu jyeṣṭhaḥ . pūrbanipātaḥ .) brāhmaṇaḥ . iti śabdaratnāvalī ..

jyeṣṭhavalā, strī, (jyeṣṭhākhyā valā .) sahadevī . iti rājanirghaṇṭaḥ ..

jyeṣṭhaśvaśrūḥ, strī, (jyeṣṭhā pūjyā śvaśrūriva saṃjñātvāt puṃvadbhāvaḥ .) patnyā jyeṣṭhabhaginī . vaḍaśālī iti bhāṣā . tatparyāyaḥ . kulī 2 . iti hemacandraḥ ..

jyeṣṭhasāma, [n] klī, (jyeṣṭhaṃ sāma iti nityakarmadhārayaḥ .) sāmabhedaḥ . tadadhyayanāṅgavratam . iti mitākṣarā .. (yathā, mahābhārate . 12 . 348 . 46 .
     jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ ..)

[Page 2,549b]
jyeṣṭhā, strī, aśvinyādisaptaviśatinakṣatrāntargatāṣṭādaśanakṣatram . sā tu śūkaradantākṛtitārakatritayātmikā . iti kālidāsaḥ .. valayākṛtiḥ . asyā devatā indraḥ miśraguṇaḥ . iti dīpikā .. atra jātasya phalam .
     satkīrtiputtrairvividhaiḥ sameto vittānvito'tyantalasatpratāpaḥ .
     śreṣṭapratiṣṭho vikalasvabhāvo jyeṣṭhā bhavedyasya ca janmakāle ..
iti koṣṭhīpradīpaḥ .. * .. (yathā, mārkaṇḍeyapurāṇe . 34 . 13 .
     kurvantaścānurādhāsu labhante cakravartitām .
     ādhipatyañca jyeṣṭhāsu mūle cārogyamuttamam ..
) gṛhagodhikā . iti medinī . ṭhe, 5 .. madhyamāṅguliḥ . iti hemacandraḥ .. gaṅgā . iti rājanirghaṇṭaḥ .. dhīrādināyikābhedaḥ . tasyā lakṣaṇaṃ yathā . pariṇītatve sati bharturadhikasnehā . iti rasamañjarī .. * .. alakṣmīḥ . yathā bhagavatīṃ prati mahādevavākyam .
     māṃ praṇamya punardevā mamanthuḥ kṣīrasāgaram .
     tasmin pramathyamāne tu mayā devaiśca bhāvini ! ..
     jyeṣṭhā devī samutpannā raktasragvāsasāvṛtā .
     utpannā sābravīddevān kiṃ kartavyaṃ mayeti vai ..
     tāmabruvaṃstadā devīṃ sarve devagaṇā bhṛśam .
     yeṣāṃ gṛhāntare nityaṃ kalahaṃ saṃpravartate ..
     tatte sthānaṃ prayacchāmo vāsastatra śubhānane ! .
     yasya gehe kapālāsthibhasmakeśādicihnitam ..
     paruṣaṃ bhāṣate nityaṃ vadantyanṛtavādinaḥ .
     sandhyākāle ca ye pāpāḥ svapanti malacetasaḥ ..
     teṣāṃ veśmani saṃtiṣṭha duḥkhadāridryadāyinī .
     kapālakeśabhasmāsthituṣāṅgārāṇi yatra tu ..
     tatra te satataṃ sthānaṃ bhaviṣyati na saṃśayaḥ .
     akṛtvā pādayoḥ śaucaṃ yastvācāmati durmatiḥ ..
     taṃ bhajasva sadā devi ! kaluṣeṇāvṛtā bhṛśam .
     tṛṇāṅgārakapālāśmavālukāyasacarmabhiḥ ..
     dantadhāvanakartāro bhaviṣyanti narādhamāḥ .
     ramasva kalinā devi ! teṣāṃ veśmasu nityaśaḥ ..
     tilapiṣṭhañca naktañca kāliṅgaśigrugṛñjanam .
     chatrākaṃ viḍvarāhañca vilvakoṣātakīphalam ..
     alāvuśrīphalaṃ ye vai khādayanti narādhamāḥ .
     teṣāṃ gṛhe tava sthānaṃ devi ! dāridryade ! sadā ..
     ityādiśya surāḥ sarve te jyeṣṭhāṃ kalivallabhām .
     punaśca manthanaṃ cakruḥ kṣīrābdhiṃ susamāhitāḥ ..
iti pādme uttarakhaṇḍam ..

jyeṣṭhāmūlīyaḥ, puṃ, (jyeṣṭhāṃ mūlāṃ vā nakṣatramarhati paurṇamāsyāmiti chaḥ .) jyaiṣṭhamāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, śabdārthacintāmaṇiḥ .
     jyeṣṭhāmūlīyamicchanti māsamāṣāḍhapūrbajam ..)

jyeṣṭhāmbu, klī, (jyeṣṭhaṃ vividharogavināśakattrāt śreṣṭhaṃ ambu taṇḍuladhautaṃ jalamiti . nityakarmadhārayaḥ .) taṇḍulāmbu . iti vaidyakaparibhāṣā .. celuni jala iti bhāṣā ..

[Page 2,549c]
jyeṣṭhāśramī, [n] puṃ, (āśramo'styasya iti . āśrama + iniḥ . jyeṣṭhaḥ śreṣṭha āśramī .)
     brahmacārī gṛhasthaśca vānaprastho'tha bhikṣukaḥ .
     catvāra āśramāḥ proktāḥ sarvegārhasthamūlakāḥ ..

     yathā vāyuṃ samāśritya vartante sarvajantavaḥ .
     tathā gārhasthamāśritya vartante sarva āśramāḥ ..
iti vacanācca gṛhasthāśramasya sarvāśrameṣūtkṛṣṭatvāt tathātvam .) gṛhasthaḥ . iti hemacandraḥ ..

jyeṣṭhī, strī, gṛhagodhā . jeṭhī iti ṭikṭikī iti ca bhāṣā . tatparyāyaḥ . muṣalī 2 musalī 3 kuḍyamatsyā 4 gṛhagodhikā 5 mūlī 6 ṭukṭukī 7 śakunajñā 8 gṛhāpikā 9 . iti śabdaratnāvalī .. tasyāḥ patanaphalaṃ yathā --
     nipatati yadi pallī dakṣiṇāṅge narāṇāṃ svajanadhanaviyogo lābhadā vāmabhāge .
     urasi śirasi pṛṣṭhe kaṇṭhadeśe ca rājyaṃ karacaraṇahṛdisthā sarvasaukhyaṃ dadāti ..
iti jyotiṣam .. digviśeṣe tasya śabdaphalam .
     vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayaṃ yāmyāmagnibhayaṃ suradviṣi kalirlābhaḥ samudrālaye .
     vāyavyāṃ varavastragandhasalilaṃ divyāṅganā cottare aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane ..
     jyeṣṭhīrute kṣute'pyevamūcuḥ kecicca kovidāḥ ..
iti tithyāditattvam ..

jyaiṣṭhaḥ, puṃ, (jyeṣṭhānakṣatrayuktā paurṇamāsītyaṇ ṅīp ca . sā asmin māse iti punaraṇ .) māsaviśeṣaḥ . jyeṣṭhānakṣatrayuktā paurṇamāsī jyaiṣṭhī sā yatra māse bhavati saḥ . vṛṣastharaviprārabdhaśuklapratipadādidarśāntaścāndraḥ . vṛṣarāśistharavikaḥ sauraḥ . iti smṛtiḥ .. tatparyāyaḥ . śukraḥ 2 . ityamaraḥ . 1 . 4 . 16 .. jyeṣṭhaḥ 3 . iti śabdaratnāvalī .. tatra jātasya phalaṃ yathā --
     videśavṛttiḥ puruṣaḥ sutīvraḥ kṣamānvitaḥ syāt khalu dīrghasūtraḥ .
     vicitrabuddhirviduṣāṃ variṣṭho jyaiṣṭhābhidhāne jananaṃ hi yasya ..
iti koṣṭhīpradīpaḥ ..

jyaiṣṭhasāmā, [n] puṃ, (jyeṣṭhasāma adhīte yaḥ saḥ . ityaṇ .) jyeṣṭhasāmā . jyaiṣṭhasāmavedādhyetā . iti mitākṣarā ..

jyaiṣṭhī, strī, (jyeṣṭhānakṣatrānvitā paurṇamāsītyaṇ ṅīp ca .) jyaiṣṭhapūrṇimā . iti śabdaratnāvalī .. (yathā, tithitattvadhṛtabhaviṣyapurāṇavacanam .
     kārtikī phālgunī caitrī jyaiṣṭhī pañcadaśī sitā .
     manvantarādayastvatā dattasyākṣayakārikāḥ ..
) jyeṣṭhī ca ..

jyo, ṅa niyame . vratādeśe . upanītau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ niyamārthe-vratā deśādau tu sakaṃ-aniṭ .) vratasyādeśo vratā deśaḥ . ṅa, jyavate yājñiko niyamī syādityarthaḥ . jyavate paṇḍito janaṃ vratamupadiśatītyarthaḥ . jyavate puttraṃ vipraḥ upanayatītyarthaḥ . iti durgādāsaḥ ..

jyotiḥ, [s] klī, (jyutṛ dīptau + isiḥ . yadbā, dyuta dīptau + dyuterisinnādeśca jaḥ . uṇāṃ . 2 . 111 . iti isin dasya ca jaḥ .) dṛṣṭiḥ . nakṣatram . (yathā, jyotīṃṣyagniñcāmedhyamaśastañca nābhivīkṣeta .. iti carake sūtrasthāne'ṣṭame'dhyāye ..) prakāśaḥ . iti medinī . se, 23 ..

jyotiḥ, [s] puṃ, (jyotate iti . jyutṛ + kartari isiḥ . dyuta + isin vā .) agniḥ . (yathā --
     tasyāntareṇa nābhestu jyotiḥ sthānaṃ dhruvaṃ smṛtam .
     tadā dhamati vātastu dehastenāsya vardhate ..
iti suśrute śārīrasthāne caturthe'dhyāye ..) sūryaḥ . iti medinī . se, 22 .. methikā . iti rājanirghaṇṭaḥ .. (viṣṇaḥ . yathā, mahābhārate 13 . 149 . 79 .
     svakṣaḥ svaṅgaḥ śatānandī nandirjyotigaṇeśvaraḥ ..)

jyotiriṅgaḥ, puṃ, (jyotiṣā iṅgatīti . igi gatau + ac . jyotiriva iṅgatīti vā .) khadyotaḥ . iti śabdaratnāvalī ..

jyotiriṅgaṇaḥ, puṃ, (jyotiriva iṅgatīti . igi gatau + lyuḥ .) kīṭaviśeṣaḥ . jyonākapokā iti bhāṣā . tatparyāyaḥ . khadyotaḥ 2 dhvāntonmeṣaḥ 3 tamomaṇiḥ 4 dṛṣṭibandhuḥ 5 tamojyotiḥ 6 jyotiriṅgaḥ 7 nimeṣakaḥ 8 . iti śabdaratnāvalī .. jyotirvījam 9 nimeṣaruk 10 . iti trikāṇḍaśeṣaḥ ..

jyotirvījaṃ, klī, (jyotirvījamivāsya jyotiṣo vījamiva vā .) jyotiriṅgaṇaḥ . iti trikāṇḍaśeṣaḥ ..

jyotirhastā, strī, (jyotirjyotīrūpaṃ hastaṃ śarīramasyāḥ .) durgā . asyā nāmaniruktiryathā --
     hastaṃ śarīramityāhurhastañca gaganaṃ tathā .
     jyotiṣi grahanakṣatrārjyotirhastā tataḥ smṛtā ..
iti devīpurāṇe devīniruktanāma 45 adhyāyaḥ ..

jyotiścakraṃ, klī, (jyotirmayaṃ cakram . jyotirbhiḥ svasvāvasthānena viracitaṃ cakraṃ vā .) candrasūryādigrahanakṣatramaṇḍalam . rāśicakram . yathā,
     jyotiścakraṃ bhuvo mānamūrdhā provāca keśavaḥ .
     cāturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ ..
iti garuḍapurāṇam .. api ca tithyāditattve .
     saptaviṃśatibhairjyotiścakraṃ stimitavāyugam .
     tadarkāṃśo bhavedrāśirnavarkṣacaraṇāṅkitaḥ ..


jyotiṣaṃ, klī, (jyotiḥ sūryādīnāṃ grahāṇāṃ gatyādikaṃ pratipādyatayā astyasyeti ac .) vedāṅgaśāstraviśeṣaḥ . tat grahaṇādigaṇanaśāstram . ityamaraṭīkāyāṃ bharataḥ ..
     pañcamkandhamidaṃ śāstraṃ horāgaṇitasaṃhitā .
     keraliḥ śakunañcaiva -- ..
iti praśnaratnaṭīkā .. * .. asya sambandhādi yathā --
     asya śāstrasya sambandho vedāṅgamiti coditaḥ .
     abhidheyañca jagatāṃ śubhāśubhanirūpaṇam ..
     ijyādhyayanasaṃkrāntigrahaṣoḍaśakarmaṇām .
     prayojanañca vijñeyaṃ tattatkālavinirṇayaḥ ..
iti nāradīyam .. * .. asyādhyayanaṃ dbijaiḥ kartavyam . yathā --
     siddhāntasaṃhitāhorārūpaskandhatrayātmakam .
     vedasya nirmalaṃ cakṣurjyotiḥśāstramakalmaṣam ..
     vinaitadakhilaṃ śrautaṃ smārtaṃ karma na sidhyati .
     tasmājjagaddhitāyedaṃ brahmaṇā nirmitaṃ purā ..
     ataeva dvijairetadadhyetavyaṃ prayatnataḥ ..
iti nāradaḥ .. * .. śūdrasya pāṭhaniṣedho yathā --
     snehāllobhācca mohācca yo vipro'jñānato'pi vā .
     śūdrāṇāmupadeśantu dadyāt sa narakaṃ vrajet ..
iti gargaḥ .. * .. asya jñānamāvaśyakaṃ yathā --
     vedā hi yajñārthamabhipravṛttāḥ kālānupūrbyā vihitāśca yajñāḥ .
     tasmādidaṃ kālavidhānaśāstraṃ yo jyotiṣaṃ veda sa veda yajñān ..
     yathā śikhā mayūrāṇāṃ nāgānāṃ maṇayo yathā .
     tadbadvedāṅgaśāstrāṇāṃ gaṇitaṃ mūrdhni saṃsthitam ..
iti vedāṅgajyotiṣam .. * .. asyādhyayanaphalaṃ yathā --
     evaṃvidhasya śrutinetraśāstrasvarūpabhartuḥ khalu darśanaṃ vai .
     nihantyaśeṣaṃ kaluṣaṃ janānāṃ ṣaḍabdajaṃ dharmasukhāspadaṃ syāt ..
iti māṇḍavyaḥ .. * .. asya jñāne phalaṃ yathā --
     jyotiścakre tu lokasya sarvasyoktaṃ śubhāśubham .
     jyotirjñānantu yo veda sa yāti paramāṃ gatim ..
iti gargaḥ ..

jyotiṣikaḥ, puṃ, (jyotirjyotiḥśāstraṃ adhīte iti . kratūkthāditvāt ṭhak saṃjñāpūrbasya vidheranityatvāt na vṛddhiḥ .) jyautiṣikaḥ . ityamaraṭīkā .. (yathā, mārkaṇḍeye .
     dharmāraṇyā jyotiṣikā gauragrīvā guḍāśmakāḥ ..)

jyotiṣī, strī, (jyotirastyasyā iti ac ṅīp ca .) tārā . iti hemacandraḥ . jyotiṣaśāstrajñe, tri ..

jyotiṣkaḥ, puṃ, (jyotiriva kāyatīti . kai + kaḥ .) citrakavṛkṣaḥ . methikābījam . iti rājanirghaṇṭaḥ .. (asya vyavahāro yathā, jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikā hiṅgu miśraṃ pibet .. iti cikitsitasthāne caturdaśe'dhyāye suśrutenoktam ..) gaṇikārikāvṛkṣaḥ . iti ratnamālā ..

[Page 2,550c]
jyotiṣkāḥ, puṃ, (jyotirbhiḥ kāyatīti . kai + kaḥ .) candrārkagrahanakṣatratārakāḥ . iti hemacandraḥ .. bahuvacanānto'yaṃ śabdaḥ ..

jyotiṣkā, strī, (jyotiriva kāyatīti . kai + kaḥ ṭāp ca .) jyotiṣmatīlatā . ityamaraṭīkāyāṃ svāmī ..

jyotiṣṭomaḥ, puṃ, (jyotīṃṣi trivṛdādayaḥ stomā yasya . jyotirāyuṣaḥ stomaḥ . 8 . 3 . 83 . iti ṣatvam .) ṣoḍaśaṛtviksādhyayajñaviśeṣaḥ . tatra dvādaśaśatagodakṣiṇā . iti malamāsatattvam .. (yathā, mahābhārate . 3 . 221 . 30 .
     bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kraturyathā ..)

jyotiṣmatī, strī, (jyotirastyasyā iti . matup uditvāt ṅīp ca .) latāviśeṣaḥ . mālakaṅganī iti latāphaṭkarī iti nayāphaṭkī iti ca bhāṣā .. tatparyāyaḥ . pārāvatāṅghriḥ 2 kaṭabhī 3 piṇyā 4 . ityamaraḥ . 2 . 4 . 150 .. pārāvatapadī 5 nagaṇā 6 sphuṭabandhanī 7 pūtitailā 8 iṅgudī 9 . iti ratnamālā .. svarṇalatā 10 analaprabhā 11 jyotirlatā 12 supiṅgalā 13 dīptā 14 medhyā 15 matidā 16 durjarā 17 sarasvatī 18 amṛtā 19 . asyāḥ sūkṣmāyā guṇāḥ . atitiktatvam . kiñcitkaṭutvam . vātakaphāpahatvañca . asyāḥ sthūlāyā guṇāḥ . dāhapradatvam . dīpanatvam . medhāprajñāvṛddhikāritvañca . iti rājanirghaṇṭaḥ .. tīkṣṇatvam . vraṇavisphoṭanāśitvañca . iti rājavallabhaḥ .. rātriḥ . iti rājanirghaṇṭaḥ .. (nadīviśeṣaḥ . yathā, mātsye . 120 . 65 .
     sarasvatī prabhavati tasmājyotiṣmatī tu yā .
     avagāḍhe hyubhayataḥ samudrau pūrbapaścimau ..
jyotirviśiṣṭe, tri . yathā, raghuḥ . 6 . 22 .
     nakṣatratārāgrahasaṅkulāpi jyotiṣmatī candramasaiva rātriḥ ..)

jyotīrathaḥ, puṃ, (jyotireva ratho'sya sarvasya jyotiścakrasya ratha iva vā jyotiḥpadārthānāṃ sūryādīnāmādhāratvāt tathātvamiti bodhyam .) dhruvaḥ . iti trikāṇḍaśeṣaḥ ..

jyotsnā, strī, (jyotirastyasyāmiti . jyotsnātamisreti . 5 . 2 . 114 . iti nipātanāt napratyaya upadhālopaśca .) candrajyotiḥ . cāṃdanī iti hindī bhāṣā .. tatparyāyaḥ . candrikā 2 kaumudī 3 . ityamaraḥ . 1 . 3 . 16 .. cāndrī 4 kāmavallabhā 5 cāndrātapaḥ 6 candrakāntā 7 śītā 8 amṛtataraṅgiṇī 9 . (yathā, mahābhārate . 1 . 1 . 86 .
     purāṇapūrṇacandreṇa śrutijyotsnāḥ prakāśitāḥ ..) jyotsnāyuktarātriḥ . iti medinī . ne, 8 .. paṭolikā . ityamaraṭīkāyāṃ svāmī .. asyā guṇāḥ . tridoṣaśamanatvam . iti rājanirghaṇṭaḥ .. kaṣāyatvam . madhuratvam . dāharaktapittanāśitvañca . iti rājavallabhaḥ .. śvetaghoṣā . iti ratnamālā .. durgā . yathā --
     prabhāprasādaśīlatvāt jyotsnā candrārkamālinī . iti devīpurāṇe 45 adhyāyaḥ .. api ca .
     raudrāyai namo nityāyai gauryai dhātrya namo namaḥ .
     jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ..
iti mārkaṇḍeye devīmāhātmye 5 adhyāyaḥ .. (prabhātakālaḥ . yathā, viṣṇupurāṇe . 1 . 5 . 36 .
     jyotsnā samabhavat sāpi prāksandhyā yā'bhidhīyate ..)

jyotsnāpriyaḥ, puṃ, (jyotsnā priyā'sya .) cakoraḥ . iti hemacandraḥ ..

jyotsnāvṛkṣaḥ, puṃ, (jyotsnāyā dīpadhāraṇa vṛkṣa iva .) dīpādhāraḥ . iti trikāṇḍaśeṣaḥ ..

jyotsnī, strī, (jyotsnā astyasyā ityaṇ ṅīp ca . saṃjñāpūrbakasya vidheranityatvānna vṛddhiḥ .) candrikāyuktā rātriḥ . jyotsnārātririti khyātā . paṭolikā . ityamaraḥ . 2 . 4 . 118 .. jhiṅgā iti bhāṣā .. reṇukānāma gandhadravyam . iti śabdacandrikā ..

jyautiṣikaḥ, puṃ, (jyotiṣaṃ jyotiṣaśāstramadhīte veda vā iti ṭhak vṛddhiśca .) daivajñaḥ . ityamaraḥ . 2 . 8 . 14 ..

jyautsnaḥ, tri, (jyotsnayā anvitaḥ . ityaṇ .) dīptaḥ . jyotsnāyuktaḥ ..

jyautsnikā, strī, (jyotsnā astyasyā iti ṭhak pūrbavṛddhiṣṭāp ca .) jyotsnānvitā niśā . iti śabdaratnāvalī ..

jyautsnī, strī, (jyotsnā pūrṇacandracandrikā astyasyāḥ ityaṇ pūrbavṛddhiḥ ṅīp ca .) pūrṇimāyuktarātriḥ . iti hemacandraḥ .. jyotsnī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

jri, abhibhave . iti kavikalpadrumaḥ .. (bhvāṃ paraṃsakaṃ-aniṭ .) rephopadhaḥ . jrayati śatraṃ balī . iti durgādāsaḥ ..

jrī, gi ki jyāne . gatabahuvayobhāva iti yāvat . iti kavikalpadrumaḥ .. (kryāṃ-curāṃ pakṣe bhvāṃ-paraṃakaṃ-aniṭ .) gi, jrīṇāti jrīṇaḥ jrīṇiḥ . ki, jrāyayati jrayati . gikābhyāmeva pākṣikacurāditve siddhe ki pāṭho bhvāditvārthaḥ . iti durgādāsaḥ ..

jvara, ma roge . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) jvarati jano dhātuvaiṣamyāt . ma, jvarayati . iti durgādāsaḥ ..

jvaraḥ, puṃ, (jvarati jīrṇo bhavatyanena . jvara + karaṇe ghañ bhāve ghañ vā . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ .) jvaraṇam . svanāmakhyātarogaḥ . tatparyāyaḥ . jūrtiḥ 2 . ityamaraḥ . 3 . 2 . 39 .. jvariḥ 3 ātaṅkaḥ 4 rogapṛṣṭhaḥ 5 mahāgadaḥ 6 . iti rājanirghaṇṭaḥ .. tāpakaḥ 7 santāpaḥ 8 . iti śabdaratnāvalī .. * .. tasyotpattiryathā --
     kālāgnirudraḥ kopena cikṣepa jvaramulvaṇam .
     babhūvuryādavāḥ sarve jvarākrāntā hariṃ vinā ..
     taṃ dṛṣṭvā bhagavān kṛṣṇaḥ sasarja vaiṣṇavaṃ jvaram .
     taṃ cikṣepa jvaraṃ hantuṃ māheśaṃ raṇamūrdhani .. * ..
māheśajvarākāro yathā --
     janakaḥ sarvarogāṇāṃ durvāro dāruṇo jvaraḥ .
     śivabhaktaśca yogī ca sa eva vikṛtākṛtiḥ ..
     bhīmastripādastriśirāḥ ṣaḍbhujo navalocanaḥ .
     bhasmapraharaṇo raudraḥ kālāntakayamopamaḥ .. * ..
tasya bhedāḥ .
     vāyujaḥ pittajaścaiva śleṣmajaśca tathaiva ca .
     jvarabhedāśca trividhāścaturthaśca tridoṣajaḥ ..
iti brahmavaivartapurāṇam .. * .. jātibhede jvarabhedo yathā, harivaṃśe . śrīkṛṣṇa uvāca .
     śṛṇuṣva jvara ! sandeśaṃ yathā loke cariṣyasi .
     sarvajātiṣu vinyastastathā sthāvarajaṅgame ..
     tridhā vibhajya cātmānaṃ matpriyaṃ yadi kāṅkṣasi .
     catuṣpādān bhajaikena dvitīyena ca sthāvarān ..
     tṛtīyo yaśca te bhāgo mānuṣeṣūpapatsyate .
     tridhābhūtaṃ vapuḥ kṛtvā pakṣiṣu tvaṃ bhava jvara ..
     caturtho yastṛtīyasya bhaviṣyati ca te dhruvam .
     ekāntataścaturbhāgaḥ khorakaśca caturthakaḥ ..
     mānuṣeṣvatha khedāya vasa tvaṃ pravibhajya vai .
     jātiṣvathāvaśeṣāṣu nivasa tvaṃ śṛṇuṣva me ..
asyārthaḥ . mānuṣeṣu yastṛtīyo bhāgaḥ tasya caturbhāgaṃ kṛtvā ekāṃśena pakṣiṣu vasa dbitīyena ekāntā devāsteṣu tṛtīyāṃśaḥ khorakaḥ caturthāṃśena mānuṣeṣu vasa ..
     vṛkṣeṣu kīṭarūpeṇa tathā saṅkocapatrakaḥ .
     pāṇḍupatraśca vikhyātaḥ phaleṣvāturyameva ca ..
āturyaṃ niḥsāratāḥ ..
     padminīṣu himo bhūtvā pṛthivyāmapi coṣaraḥ .
     apāṃ tu nīlikāṃ vidyāt śikhodbhedaśca varhiṇām ..
     gairikaḥ parvateṣveva matprasādādbhaviṣyasi .
     goṣvapasmārako bhūtvā khorakaśca bhaviṣyasi ..
     evaṃ vividharūpeṇa bhaviṣyasi mahītale .
     darśanāt sparśanāccaiva prāṇināṃ vadhameṣyasi ..
     ṛte devamanuṣyāṃśca nānyastāṃ viṣahiṣyati ..
tasya gāruḍoktanidānādiryathā -- dhanvantariruvāca . vakṣye jvaranidānaṃ hi sarvajvaravibuddhaye . jvaro rogapatiḥ pāpmā mṛtyurājo'śano'ntakaḥ .. krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ . tatsantāpo mohamayaḥ santāpātmāpacārajaḥ .. vividhairnāmabhiḥ krūro nānāyoniṣu vartate . pākalo gajeṣvabhitāpo vājiṣvalarkaḥ kukkureṣu . indramado jalade'psu nīlikā jyotiroṣadhiṣu bhūmyāmūṣaro nāma .. * .. hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śaityaṃ tvagādiṣu . aṅgeṣu śītapiḍakāmātrodardaḥ kaphodbhave .. kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā . nidānoktānupaśayo viparītopaśāyitā .. * .. aruciścāvipākaśca stambhamālasyameva ca . hṛddāhaśca vipākaśca tandrā ālasyameva ca .. vastirvisargavilayā doṣāṇāmapravartanam . lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham .. yacca suṣṭu gurutvañca gātrāṇāṃ bahumūtratā . na vijīrṇā na cāglānirjarasyāmasya lakṣaṇam .. kṣutkṣāmatā laghutvañca gātrāṇāṃ jvaramārdavam . doṣapravṛttiraṣṭāho nirāmajvaralakṣaṇam .. * .. yathāsvaliṅgaṃ saṃsarge jvarasaṃsargajo'pi vā . śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ . unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanāt sapittāt .. * .. tāpahānyarūciparvaśirorukpīnasaśvasanakāsavibandhāḥ . śītajāḍyatimirabhramitandrāḥ śleṣmavātajanitajvaraliṅgam .. * .. śītastambhasvedadāhavyavasthātyaṣṇākāsaśleṣmapittapravṛttiḥ . mohastandrāliptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya .. * .. sarvajo lakṣaṇaiḥ sarvairdāho'tra ca muhurmuhuḥ . tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi .. sadā vā naiva vā nidrā mahāsvedo'ti naiva vā . gītanartanahāsyādiprakṛtehāpravartanam .. sāśruṇī kaluṣe rakte bhagne lulitapakṣmaṇī . akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ .. sasvanau sarujau karṇau mahāsvedo'ti naiva vā . paridagdhā kharā jihvā gurusrastāṅgasannibhā .. raktapittakaphe jihvā locane śiraso'titṛṭ . koṭhānāṃ śyāvaraktānāṃ maṇḍalānāñca darśanam .. hṛdbyathā malasaṃsargaḥ pravṛttirvālpaśo'ti vā . snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā .. doṣapākaścirāttandrā pratataṃ kaṇṭhakūjanam . sannipātamabhinyāsaṃ taṃ brūyācca hṛtaujasam .. vāyunā kapharuddhena pittamantaḥsupīḍitam . vyavāyitvācca saukhyācca vahirmārgaṃ prapadyate .. tena hāridranetratvaṃ sannipātodbhave jvare . doṣe vivṛddhe naṣṭe'gnau sarvasaṃpūrṇalakṣaṇaḥ .. asādhyaḥ so'nyathākṛcchro bhavedvaikalyado'pi vā . anyaśca sannipātottho yatra pittaṃ pṛthak sthitam .. tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro'nu vā . tadvadvātakaphau śītaṃ dāhādirdustarastayoḥ .. śītādau tatra pittena kaphe syanditaśoṣite . śīte śānte'ṣṭake mūrchā madastṛṣṇā ca jāyate .. dāhādau punarante syustandrāsvedavamikramāḥ .. * .. āganturabhighātābhiṣaṅgaśāpābhicārataḥ .. caturdhā tu kṛtacchedadāhādyairabhighātajaḥ .. * .. śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan .. savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram . grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ .. abhiṣaṅgādgraheṇāsminna kasmāttrāsarodane . oṣadhīgandhaje mūrchā śirorugvamathuḥ kṣavaḥ .. * .. viṣāmmūrchātisārāsyaśyāvatā dāhatṛḍbhramaḥ . krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje .. kāmādbhramo'rucirdāho hnīnidrādhīdhṛtikṣayaḥ .. grahādau sannipātasya rūpādau marutastayoḥ .. kopaḥ kope'pi pittasya yau tu śāpābhicārajau . sannipātajvarau ghorau tāvasahyatamau matau .. * .. tatrābhicārikairmantrairhūyamānasya tapyate . pūrbañcetastato dehastato visphoṭatṛḍbhramaiḥ .. sadāhamūrchairgrastasya pratyahaṃ vardhate jvaraḥ . iti jvaro'ṣṭadhā dṛṣṭaḥ samāsādbividhastu saḥ .. śārīro mānasaḥ saumyastīkṣṇo'ntarvahirāśrayaḥ . prākṛto vaikṛtaḥ sādhyo'sādhyaḥ sāmo nirāmakaḥ .. pūrbaṃ śarīre śārīre tāpo manasi mānase . pavane yogavāhitvācchītaṃ śleṣmayute bhavet .. dāhaḥ pittayute miśraṃ miśre'ntaḥsaṃśraye punaḥ . jvaro'dhikaṃ vikārāḥ syurantaḥkṣobho malagrahaḥ .. vahireva vahirvege tāpo'pi ca susādhitaḥ . varṣāśaradbasanteṣu vātādyaiḥ prākṛtaḥ kramāt .. vaikṛto'nyaḥ suduḥsādhyaḥ prāyaśca prākṛto'nilāt . varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram .. kuryāt pittañca śaradi tasya cānubalaḥ kaphaḥ . tatprakṛtyā visargācca tatra nānaśanādbhayam .. kapho vasanta tamapi vātapittaṃ bhavedanu . balavatsvalpadoṣeṣu jvaraḥ sādhyo'nupadravaḥ .. sarvathā vikṛtijñāne prāgasādhya udāhṛtaḥ . jvaropadravatīkṣṇatvamaglānirbahumūtratā .. na pravṛttirna vijīrṇā na kṣut sāmajvarākṛtiḥ . jvaravego'dhikā tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ .. malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam .. jīrṇatāmaviparyāsāt saptarātrañca laṅghanāt . jvaraḥ pañcavidhaḥ prokto malakālabalāvalāt .. prāyaśaḥ sannipātena bhūyasāpyupadṛśyate . santataḥ satato'nyedyustṛtīyakacaturthakau . dhātumūtraśakṛdbāhisrotasā vyāpino malāḥ .. tāpayantastanūṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ . balino guravastadbadbiśeṣeṇa rasānvitāḥ .. satataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham . malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayettataḥ .. sarvākārarasādīnāṃ śuddhyāśuddhyāpivā kramāt . vātapittakaphaiḥ saptadaśadbādaśavāsarān .. prāyo'nuyāti maryādāṃ mokṣāya ca vadhāya ca . ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ .. dviguṇā saptamī yā ca navamyekādaśī tathā . eṣā tridoṣamaryādā sokṣāya ca vadhāya ca .. śuddhyaśuddhyai jvaraḥ kālaṃ dīrghamapyatra vartate . kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām .. alpo'pi doṣo duṣṭyāderlabghānyatamato balam . sa pratyanīko viṣamaṃ yasmāvṛdddhikṣayānvitaḥ .. so'ripakṣo jvaraṃ kuryādbiṣamakṣayavṛddhibhāk . doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī .. nivartate punaścaiva pratyanīkabalābalaḥ . kṣīṇadoṣe jvaraḥ sūkṣmo rasādiṣveva līyate .. līnatvāt kārṣyavaivarṇyajāḍyādīnādadhāti saḥ . āsannabivṛtāsyatvāt srotasāṃ rasavāhinām .. āśu sarvasya vapuṣo vyāptiddoṣeṇa jāyate . santataḥ satatastena viparīto viparyayāt .. viṣamo viṣamārambhaḥ kṣapākālena saṅgavān . doṣo raktāśayaḥ prāyaḥ karoti santataṃ jvaram .. ahorātrasya sandhiḥ syāt sakṛdanyedyurāśritaḥ . tasminmāṃsavahā nāḍī medonāḍī tṛtīyake .. grāhī pittānilāmmūrdhnastrikasya kaphapittataḥ . sa pṛṣṭhāsyānilakaphāt sa caikāhāntaraḥ smṛtaḥ .. caturthako malairmedo majjāsthyanyatarasthite . majjāmūtraraityaparaḥ prabhāvamanudarśayet .. dbividhaṃ kaphena jaṅghābhyāṃ sa pūrbaṃ śiraso'nilāt . asthimajjārūpagate cāturthakaviparyayaḥ .. tridhā tryahaṃ jvarayati dinamekañca muñcati . balābalena doṣāṇāmanuceṣṭhādijanmanām .. pakvānāmaviparyāsāt saptarātrantu laṅghayet . jvaraḥ syāt manasastadvat karmaṇaśca tadā tadā .. gambhīradhātucāritvāt sannipātena sambhavāt . tulyo brūyācca doṣāṇāṃ duścikitsyaścaturthakaḥ .. sūkṣmāt sūkṣmatarāsyeṣu dūrāddūratareṣu ca . doṣo raktādimārgeṣu śanairalpaścireṇa yat .. yāti dehañca nāśeṣaṃ santāpādīn karotyataḥ . kramo yatnena vicchinnaḥ santāpo lakṣyate jvaraḥ .. viṣamo viṣamārambhaḥ kṣapākālānusāravān . yathottaraṃ mandamatirmandaśaktiryathāyatham .. kālenāpnoti sadṛśān sa rasādīṃstathā tathā . doṣo jvarayati kruddhaścirācciratareṇa ca .. * .. bhūmau sthitaṃ jalaiḥ siktaṃ kālameva pratīkṣate . aṅkarāya yathā bījaṃ doṣabījaṃ bhavettathā .. vegaṃ kṛtvā viṣaṃ yadvadāśaye nīyate balam . kupyatyāptabalaṃ bhūyaḥ kāle doṣaviṣaṃ tathā .. evaṃ jvarāḥ pravartante viṣamāḥ satatādayaḥ . * . utkleśo gauravaṃ dainyaṃ bhaṅgo'ṅgānāṃ vijṛmbhaṇam .. arocako vamiḥ śvāsaḥ sarvasminrasage jvare . raktaniṣṭhīvanaṃ tṛṣṇā akṣṇostu piḍakodgamaḥ .. dāharāgabhramamadapralāpo raktasaṃśrite . tṛḍglānispaṣṭavarcaskamantardāho bhramastamaḥ .. daurbalyaṃ gātravikṣepo māṃsasthe medasi sthite . svedo'titṛṣṇā vamanaṃ daurgandhyaṃ cāsahiṣṇutā .. pralāpo glānirarucirasthige tvasthibhedanam . doṣapravṛttirūrdhvādhaḥśvāsāṅgakṣepakūjanam .. antardāho vahiḥśaityaṃ śvāso hikvā ca majjage . tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā .. śukrapravṛttirmṛtyuśca jāyate śukrasaṃśraye . uttarottaraduḥsādhyāḥ pañcānye tu viparyaye .. pralimpanniva gātrāṇi śleṣmaṇā gauraveti ca . mandajvaraḥ pralāpastu saśītaḥ syāt pralepakaḥ .. nityaṃ mandajvaro rūkṣaḥ śītaḥ kṛcchreṇa gacchati . stabdhāṅgaḥ śleṣmabhūyiṣṭho bhavedaṅgabalāśakaḥ .. * .. haridrāmedavarṇābhastadballepaḥ pramehati . sa vai hāridrako nāma jvarabhedo'ntakaḥ smṛtaḥ .. kaphavātau samau yatra hīnapittasya dehinaḥ . tīkṣṇo'tha vā divā mando jāyate rātrijo jvaraḥ .. divākarāpītabale vyāyāmācca viśoṣite . śarīre niyatasthātā jvaraḥ syāt paurvarātrikaḥ . āmāśaye yadā duṣṭe śleṣmapitte hyadhaḥsthite . tadārdhaṃ śītalaṃ dehe tvardhaṃ coṣṇaṃ prajāyate .. * .. kāye pittaṃ yadā duṣṭaṃ śleṣmā cānte vyavasthitaḥ . uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ .. * .. rasaraktāśrayaḥ sādhyo māṃsamedo gataśca yaḥ . asthimajjāgataḥ kṛcchrastaistai sāṅgairhataprabhaḥ .. * .. visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate . sadoṣaśabdañca śakṛddravaṃ muñcati vegavat .. * .. deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam . svedaḥ kṣavaḥ prakṛtigāmi mano'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni .. ityādi mahāpurāṇe gāruḍe jvaranidānaṃ samāptam . 152 adhyāyaḥ .. atha jvarasya cikitsā . yanvantariruvāca .
     jvaro'ṣṭadhā pṛthak dbandvasaṃṅghātāgantujaḥ smṛtaḥ .
     mustaparpaṭakośīracandanodīcyanāgaraiḥ .
     śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye .. 1 ..
     nāgaraṃ devakāṣṭhañca dhanyākaṃ vṛhatīdbayam .
     dadyāt pācanakaṃ pūrbaṃjjaritāya jvarāpaham .. 2 ..
     āragvadhābhayāmustatiktagranthikanirmitaḥ .
     kaṣāyaḥ pācanaṃ sāme saśūle ca jvare hitaḥ .. 3 ..
     madhūkasārasindhūtthavacoṣaṇakaṇāḥ samāḥ .
     ślakṣṇaṃ piṣṭvāmbhasā nasyaṃ kuryāt saṃjñāprabodhanam .. 4 trivṛdbiśālātriphalākaṭukāragvadhaiḥ kṛtaḥ .
     sakṣāro bhedanaṃ kvāthaḥ peyaḥ sarvajvarāpahaḥ .. 5 ..
     mahauṣadhyamṛtāmustacandanośīradhānyakaiḥ .
     kvāthastṛtīyakaṃ hanti śarkarāmadhuyojitaḥ .. 6 ..
     apāmārgajaṭā kaṭyāṃ lohitaiḥ saptatantubhiḥ .
     baddhvā vāre ravernūnaṃ jvaraṃ hanti tṛtīyakam .. 7 ..
     gaṅgāyā uttare kūle hyaputtrastāpaso mṛtaḥ .
     tasmai tilodakaṃ dadyānmuñcatyaikāhiko jvaraḥ .. 8 ..
     guḍūcyāḥ kvāthakalkābhyāṃ triphalāyā vṛṣasya ca .
     mṛdvīkāyā balāyāśca siddhāḥ snehāḥ jvaracchidaḥ .. 9 ..
     dhātrī śivā kaṇā vahnikvāthaḥ sarvajvarāntakaḥ 10 jvarātisāraharaṇamauṣadhaṃ pravadāmyatha .
     pṛśniparṇībalāvilvanāgarotpaladhānyakaiḥ ..
     pāṭhendrayavabhūnimbamustaparpaṭakāḥ smṛtāḥ .
     jayantyāmamatīsārajvaraṃ rasamahauṣadhāḥ .. 11 ..
     nāgarātiviṣāmustabhūnimbāmṛtavatsakaiḥ .
     sarvajvaraharaḥ kvāthaḥ sārvātīsāranāśanaḥ .. 12 ..
     mustaparpaṭakodīcyaśṛṅgavevaśṛtaṃ payaḥ .
     śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā ..
     balāśvadaṃṣṭrāvilvāni pāṭhā nāgaradhānyakam .
     etadāhārasaṃyoge hitaṃ sarvātisāriṇām .. 13 vilvacūtāsthiniryūhaḥ khaṇḍaṃ madhvatisāraṇut . 14 .
     atīsāre hitastadbat kuṭajatvakphalāvṛtaḥ .. 15 ..
     vatsakātiviṣāvilvabālākandakaṣāyakaḥ .
     saviśva āmaśūlāḍhye hyatīsāre saśoṇite .. 16
iti gāruḍe 174 adhyāyaḥ .. api ca .
     hastabaddhaṃ palāśasya apāmārgasya vā hara ! .
     mūlaṃ sarvajvaraharaṃ bhūtapretādinudbhavet .. 17 ..
     pītaṃ vṛścikamūlantu paryuṣitajalena vai .
     sārdhaṃ vināśayeddāhajvarañca parameśvara ! .. 18 ..
     śikhāyāñcaiva tadbaddhaṃ bhavedaikāhikādinut . 19 .
     etat sakāñjikaṃ pītaṃ raktakuṣṭhajvarādinut .. 20
iti tatraiva 193 adhyāyaḥ ..
     vacā trikaṭukañcaiva karañjaṃ devadāru ca .
     mañjiṣṭhā triphalā śvetā śirīṣo rajanīdbayam ..
     priyaṅgunimbatrikaṭugomūtreṇāvagharṣitam .
     nasyamālepanañcaiva snānamudbartanaṃ tathā ..
     apasmāraviṣonmādaśoṣālakṣmījvarāpaham .
     bhūtebhyaśca bhayaṃ hanti rājadbāre ca śāsanam .. 21 abhayāmalakadrākṣāḥ pāṭhā caiva vibhītakam .
     śarkarā ca samañcaiva jagdhaṃ jvaraharaṃ bhavet .. 22
iti ca gāruḍe 199 adhyāyaḥ .. * .. vaidyakamate śivajvarasyotpattiryathā -- dakṣāpamānasaṃkruddharudraniśvāsasambhavaḥ . jvaro'ṣṭadhā pṛthagdbandvasaṃghātāgantujaḥ smṛtaḥ .. tasya viprakṛṣṭakāraṇakathanapūrvikā samprāptiryathā,
     mithyāhāravihārasya doṣā hyāmāśayāśrayāḥ .
     bahirnirasya koṣṭhāgniṃ jvaradāḥ syūrasānugāḥ ..
tasya sāmānyalakṣaṇaṃ yathā --
     svedāvarodhaḥ santāpaḥ sarvāṅgagrahaṇantathā .
     yugapadyatra roge tu sa jvaro vyapadiśyate .. * ..
tasya pūrbarūpaṃ yathā --
     śramo'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ .
     icchādveṣau muhuścāpi śītavātātapādiṣu ..
     jṛmbhāṅgamardoṃ gurutā romaharṣo'rucistamaḥ .
     apraharṣaśca śītañca bhavatyupatsyati jvare .. * ..
santatādijvarāṇāṃ prati niyatadūṣyā dhātavoyathā,
     santataṃ rasaraktasthaḥ so'nyedyuḥ piśitāśritaḥ .
     medogatastṛtīye'hni tvasthimajjagataḥ punaḥ ..
     kuryāccāturthakaṃ ghoramantakaṃ rogasaṅkaram .
     saptāhaṃ vā daśāhaṃ vā dbādaśāhamathāpi vā ..
     santatyā yo'visargī syāt santataḥ sa nigadyate .
     ahorātre satatako dvau kālāvanuvartate ..
     anyedyuṣkastvahorātra ekakālaṃ pravartate .
     tṛtīyakastṛtīye'hni caturthe'hni caturthakaḥ ..
     kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram .
     kaphapittāttrikagrāhī pṛṣṭhādbātakaphātmakaḥ ..
     vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ .
     cāturthako darśayati prabhāvaṃ dbividhaṃ jvaraḥ ..
     jaṅghābhyāṃ ślaiṣmikaḥ pūrbaṃ śirasto'nilasambhavaḥ .
     viṣamajvara evānyaścāturthakaviparyayaḥ ..
     madhye ahanī jvarayatyādāvante ca muñcati .. * ..
vātabalāsakajvaro yathā --
     nityaṃ mandajvaro rūkṣaḥ śūnakastena sīdati .
     stabdhāṅgaḥ śleṣmabhūyiṣṭho naro vātabalāsakī ..
viṣamajvaraviśeṣāḥ .
     vidagdhe'nnarase dehe śleṣmapitte vyavasthite .
     tenārdhaṃ śītalaṃ dehe cārdhañcoṣṇaṃ prajāyate .. * ..
śītapūrbo jvaro yathā --
     tvaksthau śleṣmānilau śītamādau janayato jvare .
     tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca ..
dāhapūrbo jvaro yathā --
     karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca .
     tasmin praśānte tvitarau kurutaḥ śītamantataḥ ..
     dbāvetau dāhaśītādī jvarau saṃsargajau smṛtau .
     dāhapūrbastayoḥ kaṣṭaḥ kṛcchrasādhyatamaśca saḥ ..
uktavātādijvarāṇāṃ dhātuviśeṣadūṣyatayā adhikalakṣaṇāni yathā --
     gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau .
     rasastha tu jvare liṅgaṃ dainyañcāsyopajāyate .. 1 ..
     raktaniṣṭhīvanaṃ dāho mohaśchardanavibhramau .
     pralāpaḥ piḍakā tṛṣṇā raktaprāpte jvare nṛṇām .. 2 piṇḍikodveṣṭanaṃ tṛṣṇāsṛṣṭamūtrapurīṣataḥ .
     uṣmāntardāhavikṣepau glāniḥ syānmāṃsage jvare .. 3 bhṛśaṃ svedastṛṣā mūrchā pralāpaśchardireva ca .
     daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā .. 4 bhedo'sthnāṃ kūjanaṃ śvāso virekaśchardireva ca .
     vikṣepaṇañca gātrāṇāmetadasthigate jvare .. 5 ..
     tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā .
     antardāho mahāśvāso marmacchedaśca majjage .. 6 ..
     maraṇaṃ prāpnuyāttatra śukrasthānagate jvare .
     śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ .. 7
atha vaidyakamate sāmānyato jvarasya cikitsāmāha .
     aṃśāṃśaṃ yatra doṣāṇāṃ vivektuṃ naiva śaknuyāt .
     sādhāraṇīṃ kriyāntatra vidadhīta cikitsakaḥ ..
     sāmānyato jvarī pūrbaṃ nirvāte nilaye vaset .
     nirvātamāyuṣo vṛddhimārogyaṃ kurute yataḥ ..
     vyajanasyānilastṛṣṇāsvedamūrchāśramāpahaḥ ..
     tālavṛntabhavo vātastridoṣaśamano mataḥ ..
     vaṃśavyajanajaḥ soṣṇo raktapittaprakopaṇaḥ .
     cāmaro vastrasaṃbhūto māyūro vetrajastathā ..
     ete doṣajitā vātāḥ snigdhā hṛdyāḥ supūjitāḥ .
     navajvarī bhavedyatnādgurūṣṇavasanāvṛtaḥ .
     yathartupakkaṃ pānīyaṃ pibet kiñcinnivārayan ..
     vināpi bheṣajairvyādhiḥ pathyādeva nivartate .
     na tu pathyavihīnasya bheṣajānāṃ śatairapi .. * .
tato jvare varjanīyānyāha suśrutaḥ .
     pariṣekān pradehāṃśca snehān saṃśodhanāni ca .
     divāsvapnaṃ vyavāyañca vyāyāmaṃ śiśiraṃ jalam ..
     krodhapravātabhojyāni varjayettaruṇajvarī ..
pariṣekaḥ snānādiḥ . pradeho anulepanābhyaṅgādiḥ . snehān pāne niṣiddhān .. * .. niṣiddhāniṣedhāddoṣamāha .
     śoṣaṃ chardiṃ madaṃ mūrchāṃ bhramaṃ tṛṣṇāmarocakam .
     prāpnotyupadravānetān pariṣekādisevanāt ..
ādiśabdena pradehādayo gṛhyante .. * .. hārītena pravyekaṃ dūṣaṇamuktam .
     vyāyāmājjvarasaṃvṛddhirvyavāyāt stambhamūrchanam .
     mṛtiśca snehapānāttu mūrchā chardimado'ruciḥ ..
     gurvannabhojanāt svapnādbiṣṭambho doṣakopanam .
     agnisādaḥ kharatvañca śrotasāṃ cāpravartanam ..
mṛtiriti vyavāyādityatra sambadhyate . svapnāt divāsvāpāt .. * .. anyacca varjayet .
     sajvaro jvaramukto vā vidāhīni gurūṇi ca .
     asātmyānyannapānāni viruddhādhyaśanāni ca ..
     vyāyāmamaticeṣṭāñcābhyaṅgaṃ snānañca varjayet .
     tena jvaraḥ śamaṃ yāti na śāntaśca punarbhavet ..
     jvarī laṅghanaṃ kuryāditi carakaḥ vāgbhaṭaśca .

     āmāśayastho hatvāgniṃ sāmo mārgaṃ pidhāpayan .
     vidadhāti jvaraṃ doṣastasmāllaṅghanamācaret ..
asyāyamarthaḥ . yato hetoḥ āmāśayastho doṣo vātapittaśleṣmarūpaḥ svahetuduṣṭaḥ agniṃ hatvā ācchādya sāmaḥ apakvāhārasahitomārgaṃ rasamārgaṃ pidhāpayan . atrārṣatvādarhatāvapi kartarīn . tena pidadhadityarthaḥ . jvaraṃ karoti tasmāddhetorjvarī laṅghanamācaredityarthaḥ .. * ..
     trividhaṃ trividhe doṣe tat samīkṣya prayojayet .
     doṣe'lpe laṅghanaṃ pathyaṃ madhye laṅghanapācanam .
     prabhūte śodhanaṃ tacca mūlādunmūlayenmalān ..
cakraśca .
     taruṇantu jvaraṃ pūrbaṃ laṅghanena kṣayaṃ nayet .
     āmadoṣamaliṅgādvā laṅghayīta yathāvidhi ..
anyacca .
     jvarādau laṅghanaṃ kuryāt jvaramadhye tu pācanam .
     jvarānte recanaṃ kuryāt koṣṭhaśuddhyai yathābalam ..
     doṣaśeṣasya pākārthamagneḥ sandhukṣaṇāya ca .
     laṅghitaścāpyadoṣaśca yavāgūpānamācaret .
     śāliṣaṣṭikamudgānāṃ yūṣaṃ vā śastamāharet .
     pañcakolena saṃsiddhā yavāgūrmadhyalaṅghane ..
     atilaṅghitañca taṃ dṛṣṭvā tasya santarpaṇaṃ hitam .
     drākṣādāḍhimakharjūrapiyālaiḥ saparūṣakaiḥ ..
     tarpaṇārhe tu kartavyaṃ tarpaṇaṃ jvaraśāntaye ..
atra laṅghanaśabdenānaśanamucyate . yata āha suśrutaḥ .
     ānaddhastimitairdoṣairyāvantaṃ kālamāturaḥ .
     tāvattvanaśanaṃ kuryāttataḥ saṃsargamācaret ..
ānaddhastimitairdoṣairniścalairdoṣaiḥ sambaddhaḥ . saṃsargaṃ auṣadhānnādiprasaṅgam .. * .. yattu caraka āha .
     catuḥprakārā saṃśuddhiḥ pipāsā mārutātapau .
     pācanānyupavāsaśca vyāyāmaśceti laṅghanam ..
catuḥprakārā saṃśuddhiḥ vamanavirecananirūhavastiśirovirecanāni . na tvanuvāsanaṃ tasya bṛṃhaṇatvāt . atra laṅghanaṃ karṣaṇamityarthaḥ . tathā ca suśrutaḥ . śarīralāghavakaraṃ yaddravyaṃ karma vā punaḥ . tallaṅghanamiti jñeyaṃ bṛṃhaṇantu pṛthagvidham .. laṅghanāt karṣaṇādanyat śarīrapoṣakamityarthaḥ .. * .. nanu ānaddhastimitairdoṣairityādipūrboktasuśrutavacanāt sāmānyato jvariṇā yathāśanarūpaṃ laṅghanaṃ kriyate tathā catuḥprakārā saṃśuddhiḥ ityādicarakavacanādbamanādirūpaṃ laṅghanaṃ sarvairjvaribhiḥ kathaṃ na kriyate . tatrocyate . vamanādikamavasthāviśeṣeṣu kriyate na tu sarvajvareṣu . tathā ca suśrutaḥ .
     sotkleśe baline deyaṃ vamanaṃ ślaiṣmike jvare .
     pittaprāye virekastu kāryaḥ praśithilāśaye ..
praśithilāśaye atra propasargaḥ vaiparītye tena gūḍhāśaye ityarthaḥ .. * ..
     saruje'nilaje kāryaṃ sodāvarte nirūhaṇam .
     kaphābhipanne śirasi kāryamūrdhvavirecanam ..
api ca . sarvajvaribhiḥ pipāsānigrahaśca na kāryaḥ .. yata āha hārītaḥ .
     tṛṣṇā garīyasī ghorā sadyaḥprāṇavināśinī .
     tasmāddeyaṃ tṛṣārtāya pānīyaṃ prāṇadhāraṇam ..
ato'vasthāviśeṣa eva pipāsāsahanam .. * .. jvaribhirmārutasevanaṃ na kāryam . suśrutena pravātasevanasya sarvathā niṣiddhatvāt ato mārutasevanaṃ avasthāviśeṣa eva yuktam . ātapasevanañcāvasthāviśeṣa eva saṃgṛhītam .. * ..
     laṅghanāmbuyavāgūbhiryadā doṣo na pacyate .
     tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ ..
     jvaraghnaiḥ pācanairhṛdyaiḥ kaṣāyaiḥ samupācaret .
ityatra laṅghanapācanayoḥ sphuṭa eva bhedaḥ . vyāyāmo'pi na kāryastasyātiniṣiddhatvāt . avasthā viśeṣe punaḥpārśvaparivartanādirūpaḥ so'pi kartavyaḥ . tasmāccatuḥprakārā saṃśuddhirityādiśloke laṅghanapadaṃ karṣaṇaparyāyamiti nirṇītam .. anaśanarūpasya laṅghanasya phalamāha . laṅghanena kṣayaṃ nīte doṣe sandhukṣite'nale . vijvaratvaṃ laghutvañca kṣuccaivāsyopajāyate .. laṅghanena anaśanena doṣe pravṛddhe kṣayaṃ nīte . yata āha .
     āhāraṃ pacati śikhī doṣānāhāravarjitaḥ . pacatīti . sandhukṣite'nale ācchādakadoṣe saṃkṣīṇe agnau pradīpte . yathoktasaṃprāptisāmagrīvighaṭanāt . vijvaratvaṃ śarīrasya gauravābhāvena laghutvam . kṣut bubhukṣā ca jāyate ityarthaḥ .. * .. anyaccāha suśrutaḥ . anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam . jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam .. anavasthitadoṣāgneḥ anavasthitaḥ svasthānāditastato gato doṣo'gniśca yasya tasya jvariṇaḥ . kāṅghā annābhilāṣaḥ . ruciḥ laṅghanenāmapākānmukhaśoṣādināśe mukhasya yat prakṛtatvaṃ saiva ruciḥ śobhā . ruciḥ strī dīptau śobhāyāmabhilāṣayoriti medinīkāraḥ .. * .. saṃprati kṛtasya laṅghanasya lakṣaṇamāha .
     vātamūtrapurīṣāṇāṃ visargādgātralāghave .
     hṛdayodgārakaṇṭhāsya śuddhau tandrāklame gate ..
     svede jāte rucau vāpi kṣutpipāsāsahodaye .
     kṛtaṃ laṅghanamādeśyaṃ nirvyathe cāntarātmani ..
hṛdayasya śuddhiranavarodhaḥ . udgāraśuddhiḥsadhūmāmlodgārābhāvaḥ . kaṇṭhasya śuddhiḥ kaphādyaliptatvam . āsyaśuddhiḥ mukhasya prakṛtarasatvam . tandrāklame tandrayā klamaḥ tasmin . tandrā nidrāvat . klamo'tra glāniḥ . kṣutpipāsāsahodaye kṣutpipāsābhyāṃ saha yugapadudaye . antarātmani manasi . etāni lakṣaṇāti militānyeva samyak kṛtaṃ laṅghanaṃ bodhayanti . na tu pratyekam .. * .. hīnasya laṅghanasya lakṣaṇamāha .
     kaphotkleśaḥ sahṛllāsaḥ ṣṭhīvanañca muhurmuhuḥ .
     kaṇṭhāsyahṛdayāśuddhistandrā syāddhīnalaṅghane ..
     kaphotkleśaḥ kaphasya vamanāyopasthitiḥ ..
hṛllāsaḥ hṛdayāt kaṭvamlanirgamaḥ .. * .. atiśayitasya laṅghanasya lakṣaṇamāha . parvabhedo'ṅgamardaśca kāsaḥ śoṣo mukhasya ca . kṣutpraṇāśo'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ .. manasaḥ saṃbhramo'bhīkṣṇamūrdhvavātastamo hṛdi . dehāgnibalahāniśca laṅghane'ti kṛte bhavet .. daurbalyaṃ śrotranetrayoḥ karṇanetrayoḥ svaviṣayagrahaṇāsāmarthyam . manasaḥ saṃbhramaḥ bhrāntiḥ . ūrdhvavāta udgārabāhulyam . hṛdi tamaḥ andhakārapraviṣṭasyeva jñānam .. * .. balaṃ rakṣan laṅghanaṃ kārayedityāha . balāvirodhinā cainaṃ laṅghanenopapādayet . balādhiṣṭhānamārogyaṃ yadartho'yaṃ kriyākramaḥ .. ayamarthaḥ . enaṃ jvariṇaṃ balavirodhinā anatibalakṣayakāriṇā laṅghanena upapādayet upacaret . kuta iti cettatrāha . yadartha iti . yasmai ārogyāya ayaṃ kriyākramaḥ cikitsopakramaḥ . tat ārogyaṃ balādhiṣṭhānaṃ balāśrayamityarthaḥ .. * .. keṣāñcidanaśanasya niṣedhamāha suśrutaḥ . taddhi mārutatṛṣṇākṣunmukhaśoṣabhramānvitaiḥ . na kāryaṃ gurviṇībālavṛddhadurbalabhīrubhiḥ .. na kṣayādhvaśramakrodhakāmaśokacirajvare . tat anaśanaṃ ulvaṇamārutayuktena jjariṇā na kāryam . māruto'tra nirāmo boddhavyaḥ . sāme tu mārute laṅghanaṃ kāryameva . yata āha tantrāntare .
     avaśyameva kurvīta jvarī sāme samīraṇe .
     laṅghanaṃ hyāmapākārthaṃ na tadūrdhvaṃ yathā kaphe ..
     tadūrdhvaṃ āmapakvādūrdhvam . ataevoktam .
     kaphapitte drave dhātū sahete laṅghanaṃ bahu .
     āmakṣayādūrdhvamapi vāyurna sahate kṣaṇam .. * ..
āmasya lakṣaṇamāha .
     āhārasya rasaḥ sāro yo na pakvo'gnilāghavāt .
     āmasaṃjñāṃ sa labhate bahuvyādhisamāśrayaḥ ..
tantrāntare .
     āmamannarasaṃ kecit kecittu malasañcayam .
     prathamāṃ doṣaduṣṭiṃ vā kecidāmaṃ pracakṣate ..
anyacca .
     api pakvamasaṃsaktaṃ durgandhaṃ bahupicchilam .
     sadanaṃ sarvagātrāṇāmāma ityabhiśabditaḥ ..
     tenāmena samāyuktā doṣā dūṣyāśca tādṛśāḥ .
     tadudbhavā āmayāśca sāmā iti budhaiḥ smṛtāḥ ..
atra sāmasya vātasya lakṣaṇamāha .
     vāyuḥ sāmo vibandhāgnisādatandrāntrakūjanaiḥ .
     vedanā śothanistodaiḥ kramaśo'ṅgāniṃ pīḍayet ..
     vicaredyugapaccāpi gṛhṇāti kupito bhṛśam ..
     snehādyairvṛddhimāyāti meghasūryodaye niśi ..
vicaredyugapadbāyurāmaścaikakālaṃ vicaret . kupitaḥ sāmo vāyuḥ bhṛśamatiśayena gṛhṇātyaṅgānītyarthaḥ .. * .. tasyaiva nirāmasya lakṣaṇamāha . nirāmo viśado rūkṣo nirvibandho'lpavedanaḥ . viparītaguṇaiḥ śāntiṃ snigdhairyāti viśeṣataḥ .. * .. atra prasaṅgāt sāmasya pittasya lakṣaṇamāha . pittaṃ sāmaṃ bhavedamlaṃ durgandhaṃ haritaṃ guru . amlīkākaṇṭhahṛddāhakaraṃ śyāvaṃ tathā sthiram .. amlīkā ambilacukī iti loke .. * .. tasya nirāmasya lakṣaṇamāha . nirāmaṃ pītamātāmramatyuṣṇaṃ kaṭukaṃ saram . durgandhi rucikṛdbahnibalavardhanamīritam .. atha sāmasya kaphasya lakṣaṇamāha . āvilastantulastyānaḥ kaṇṭhadeśe'vatiṣṭhate . sāmo valāśo durgandhastṛṭkṣudhorabhighātakṛt .. styānaḥ saṃhataḥ .. tasya nirāmasya lakṣaṇamāha .
     śleṣmā nirāmo nirgandhaḥ phenavāṃśchedavānapi .
     bhavet sa piṇḍitaḥ pāṇḍurāsyavairasyanāśakṛt ..
atha sāmasya vyādherlakṣaṇamāha . ālasyatandrāhṛdayāviśuddhirdoṣāpravṛttyāvilamūtratābhiḥ . gurūdaratvārucisuptatābhirāmānvitaṃ vyādhimudāharanti .. āmaṃ jayellaṅghanakolapeyā laghvannasūpaudanatiktayūṣaiḥ . virūkṣaṇasvedanapācanaiśca saṃśodhanairūrdhvamadhastathaiva .. taddhi mārutatṛṣṇākṣudityādiśloke tṛṣṇāpi nirāmaiva vivakṣitā tena nirāmatṛṣṇānvitena laṅghanaṃ nakāryam . sāmāyāntu tṛṣṇāyāṃ laṅghanaṃ kāryameva . tathā mukhaśoṣabhramāvapi nirāmāveva vivakṣitau . sāmayostu tayorlaṅghanaṃ kāryameva . gurviṇībālavṛddhādibhirapi nirāmaireva laṅghanaṃ na kāryam . sāmaiḥ punastairapi laṅghanaṃ kāryameva . kṣayo ghātukṣayorājayakṣmā . vātaje jvare laṅghanaṃ na kāryam .. jvarī laṅghane'pi jalaṃ pibedityāha suśrutaḥ . tṛṣito mohamāyāti mohāt prāṇān vimuñcati . ataḥ sarvāsvavasthāsu na kvacidbāri vārayet .. hārītaśca . tṛṣṇā garīyasī ghorā sadyaḥprāṇavināśinī . tasmāddeyaṃ tṛṣārtāya pānīyaṃ prāṇadhāraṇam .. avaśyaṃ peyamapi jalaṃ jvarī kiñcidbārayan pibedyata āha suśruta eva . jīvanaṃ jīvināṃ jīvo jagat sarvantu tanmayam . ato'tyantatayā sujño na kvacidbāri vārayet .. jīvanaṃ jalam .. kiñcittu vārayedeva . tathā ca . jvare netrāmaye koṭhe mande'gnāvudare tathā . arocake pratiśyāye praseke śvayathau kṣaye .. vraṇe ca amdhumehe ca pānīyaṃ mandamācaret .. praseke mukhapraseke . mandamācaret alpaṃ pibet . yata āha .
     atiyogena salilaṃ tṛṣyate'pi prayojitam .
     prayāti śleṣmapittatvaṃ jvaritasya viśeṣataḥ .. * ..
     tacca jalaṃ jvarī śītalaṃ na pibedityāha suśrutaḥ .
     navajvare pratiśyāye pārśvaśūle galagrahe .
     sadyaḥśuddhau tathāghmāne vyādhau vātakaphodbhave ..
     arucigrahaṇīgulmaśvāsakāseṣu vidradhau .
     hikkāyāṃ snehapāne ca śītaṃ vāri vivarjayet ..
anyacca sa eva .
     sevyamānena śītena jvarastoyena vardhate . atra śītaṃ jalamakvathitaṃ niṣiddham . tathā sati kvathitaṃ grāhyaṃ āyātam .. tatra kvathitasya vidhirgaṇāśca . kvāthyamānantu nirvegaṃ niṣphenaṃ nirmalañca yat . tattoyaṃ kvathitaṃ jñeyaṃ doṣaghnaṃ pācanaṃ laghu .. nirvegaṃ śanaiḥ .. kvathitasya viṣayānāha suśrutaḥ .
     vātaśleṣmajvarārtāya hitamuṣṇāmbu tṛṣyate .
     dīpanaṃ syāt kaphacchedi vātapittānulomanam ..
     taddhi mārdavakṛddoṣasrotasāṃ śītamanyathā ..
vāgbhaṭaśca .
     tṛṣṇāyāṃ prāptamuṣṇāmbu pibedbātakaphajvare .
     tat kaphaṃ vilayaṃ nītvā tṛṣṇāmāśu nivartayet ..
     udīrya cāgniṃ srotāṃsi samutkṛtya viśodhayet .
     vātapittakaphasvedaśakṛnmūtrāṇi sārayet .. * ..
athoṣṇodakasya lakṣaṇaṃ guṇāśca .
     kvāthyamānantu nirvegaṃ niṣphenaṃ nirmalaṃ tathā .
     ardhāvaśiṣṭaṃ yattoyaṃ taduṣṇodakamucyate ..
     jvarakāsakaphaśvāsavātapittāmamedasām .
     nāśanaṃ vastisaṃśodhi pathyamuṣṇodakaṃ sadā .. * ..
athartubhede jalasya pākabhedaḥ . tripādaśeṣaṃ salilaṃ grīṣme śaradi śasyate . hime'rdhaśeṣaṃ śiśire tathā varṣāvasantayoḥ .. * .. anye tu .
     nidāghe tvardhapādonaṃ pādahīnantu śāradam .
     śiśire ca vasante ca hime cārdhāvaśeṣitam ..
     aṣṭamāṃśāvaśeṣantu vāri varṣāsu śasyate .
     iti kecidbudhāḥ prāhurjejjaṭāgamadarśanāt ..
kecittu .
     vasuṣvaṅgeṣu bāṇeṣu vedeṣu triṣu pakṣayoḥ .
     ekabhāgāvaśeṣaṃ syādambu varṣādiṣu kramāt ..
atra doṣāṇāṃ yatholvaṇatā hīnatā vā tathā vyavasthā kalpanīyā ..
     tat pādahīnaṃ pittaghnamardhahīnantu vātanut .
     tripādahīnaṃ śleṣmaghnaṃ saṃgrāhyagnipradaṃ laghu .. * ..
tripādahīnasya tantrāntare ārogyāmbusaṃjñā . tasya lakṣaṇaṃ guṇāśca .
     pādaśeṣantu yattoyamārogyāmbu taducyate .
     ārogyāmbu sadā pathyaṃ kāsaśvāsakaphāpaham ..
     sadyo jvaraharaṃ grāhi dīpanaṃ pācanaṃ laghu .
     ānāhapāṇḍuśūlārśogulmaśothodarāpaham ..
athartubhede jalasya grahaṇāya deśabhedaḥ .
     hemante śiśire cāmbu sārasaṃ vā taḍāgajam .
     vasantagrīṣmayoḥ kaupyaṃ vāpyaṃ vā nairjharaṃ hitam ..
     nādeyaṃ vāri nādeyaṃ vasantagrīṣmayorbudhaiḥ .
     viṣavat patrapuṣpādiduṣṭaṃ nirjharayogataḥ ..
     audbhidaṃ cāntarīkṣaṃ vā kaupaṃ prāvṛṣi ca smṛtam .
     śastaṃ śaradi nādeyaṃ nīramaṃśūdakaṃ param ..
     divā ravikarairjuṣṭaṃ śītaṃ śītakarairniśi ..
     jñeyamaṃśūdakaṃ nāma snigdhaṃ doṣatrayāpaham .
     anabhiṣyandi nirdoṣamāntarīkṣajalopamam ..
     balyaṃ rasāyanaṃ medhyaṃ śītaṃ laghu sudhāsamam ..
anyacca . śaradyagasterudayādasvilaṃ salilaṃ hitam . vṛddhasuśrutaśca .
     kārtike mārgaśīrṣe ca payomātraṃ praśasyate .. yathartupakvamapi jalaṃ viṣayaviśeṣe śītalaṃ pibedityāha suśrutaḥ .
     dāhātisārapittāsṛṅmūrchāmadyaviṣārtiṣu .
     mūtrakṛcchre pāṇḍuroge tṛṣṇācchardibhrameṣu ca ..
     madyapānāt samudbhūte roge pittotthite tathā .
     sannipātasamutthe ca śṛtaṃ śītaṃ praśasyate ..
kvathitasya jalasya śītalakaraṇaviśeṣe guṇaviśeṣamāha suśrutaḥ . śṛtāmbu tattridoṣaghnaṃ yadantarvāspaśītalam . arūkṣamanabhiṣyandi kṛmitṛḍjvarahṛllaghu .. ghārāpātena viṣṭambhi durjaraṃ pavanāhatam .. antarvāspaśītalaṃ pihitameva śītalam . atrāpare'pi viśeṣāḥ .
     divā śṛtaṃ payo rātrau gurutāmadhigacchati .
     rātrau śṛtaṃ divā pītaṃ gurutvamadhigacchati ..
     tattu paryuṣitaṃ vahniguṇabhraṣṭaṃ tridoṣakṛt .
     gurvamlapākaṃ viṣṭambhi sarvarogeṣu ninditam ..
     śṛtaṃ śītaṃ punastaptaṃ toyaṃ viṣasamaṃ bhavet .
     niryuho'pi tathā śītaḥ punastapto viṣopamaḥ ..
rātrau tūṣṇodakasya lakṣaṇamanyadāha .
     aṣṭamenāṃśaśeṣeṇa caturthenārdhakena vā .
     athavā kvathanenaiva siddhamuṣṇodakaṃ vadet ..
tasya guṇāḥ .
     śleṣmānilāmadoṣaghnaṃ dīpanaṃ vastiśodhanam .
     śvāsakāsajvaraharaṃ pītamuṣṇodakaṃ niśi ..
anyacca .
     bhinatti śleṣmasaṅghātaṃ mārutaṃ cāpakarṣati .
     ajīrṇaṃ jarayatyāśu pītamuṣṇodakaṃ niśi ..
rātrāvuṣṇodakañca taptameva pibedityāha .
     uṣṇaṃ tadagnijananaṃ laghvacchaṃ vastiśodhanam .
     pārśvarukpīnasādhmānahikkānilakaphāpaham ..
     śastaṃ tṛṭśvāsaśūleṣu sadyaḥśuddhau navajvare ..
viṣayaviśeṣe tvāmameva jalaṃ śītalaṃ pibedityāha suśrutaḥ .
     mūrchāpittoṣṇadāheṣu viṣe rakte madātyaye .
     bhramaśramaparīteṣu tamake vamathau tathā ..
     dhūmodgāre'vidagdhe'nne śoṣe ca mukhakaṇṭhayoḥ .
     ūrdhvage raktapitte ca śītamambhaḥ praśasyate ..
śītamambhaḥ āmameva na tu kvathitam . kvathitantu śītaṃ dāhādiṣu yaduktaṃ tat sajvareṣu . vijvareṣu tu dāhādiṣvāmaṃ śītaṃ praśasyate iti bhedaḥ .. * .. āmādijalānāṃ jaṭharāgninā pākakālāvadhimāha .
     āmaṃ jalaṃ pākamupaiti yāmaṃ pakvaṃ punaḥ śītalamardhayāmam .
     pakvaṃ kaduṣṇañca tato'rdhakālaṃ kālāstrayaḥ pītajalasya pāke ..
     pittamadyaviṣottheṣu tiktakaiḥ śṛtaśītalam ..
jalaṃ hitamiti śeṣaḥ .. * .. tiktāni bahulāni tebhyo nirdhārya yogamāha suśrutaḥ .
     mustaparpaṭakodīcyacchatrākhyośīracandanaiḥ .
     śṛtaṃ śītaṃ jalaṃ dadyāt tṛḍdāhajvaraśāntaye ..
chatrātra dhānyakam . yata āha nighaṇṭau dhanvantariḥ . kustumburuḥ svarṇikārā chatrā dhānyaṃ vitunnakamityādi . tadguṇāśca .
     dhānyakaṃ dīpanaṃ rucyaṃ pācanaṃ svādupāki ca .
     doṣatrayatṛṣādāhaśvāsakāsajvarapraṇudityādi ..
cakradattavaṅgasenavṛndādayaḥ chatrāsthāne nāgaraṃ paṭhanti . tadyathā -- mustaparpaṭakośīracandanodīcyanāgarairiti . nāgaraṃ kaṭukamapi nātra pittajanakaṃ madhurapākitvāditi teṣāmabhiprāyaḥ . nāgaraṃ nāgaramustakaṃ iti kecit . kvacidekadeśena samudāyo'vagamyate . yathā bhīmo bhīmasena iti . tīsaṭe tu nāgarasthāne padmakam .. * .. etasya prakriyā . candanairityatra sahārthe tṛtīyā . tena mustādibhiḥ ṣaḍbhirāmaireva kṣuṇṇaiḥ sahitaṃ jalaṃ śṛtaṃ jalameva kevalaṃ yathartupakvaṃ paścāttacchītalīkṛtaṃ dadyāt . tathā ca vaṅgasenaḥ . yadapsu śṛtaśītāsu ṣaḍaṅgādi prayujyate karṣamātraṃ tato dravyaṃ grāhayet prāsthike'mbhasi .. asyāyamarthaḥ . yat hetoḥ . apsu jaleṣu . śṛtaśītāsu śṛtāsu kevalāsveva yathartupakvāsu . śītāsu śītalīkṛtāsu ṣaḍaṅgādi dravyaṃ prayujyate . āmameva saṃkṣudya jale sthāpyate . tataḥ prakṣepyatvāt karṣamātraṃ dravyaṃ samuditaṃ ṣaḍaṅgādi prāsthike'mbhasi prasthamātre kvathitaśītale jale kṣeptuṃ grāhayet . ataeva ṣaḍaṅgamabhidhāya ṣaḍaṅgapānīyamiti vaṅgasenādibhiruktam . asmin pakṣe candanaṃ śvetaṃ grāhyaṃ na tu raktam . tatkaṣāyalepayoreva prayoktumuktam . yata āha . kaṣāyalepayoḥ prāyo yujyate raktacandanamiti . ṣaḍaṅgapānīyamidam .. * .. ṣaḍaṅgādeḥ pāne tu vidhātavye prakriyā bhinnā tāmāha vaṅgasenaḥ . karṣamātramiha dravyaṃ grāhayet prāsthike'mbhasi . ardhaśṛtaṃ prayoktavyaṃ pāne peyādisambidhau .. ādiśabdena yūṣayavāgūvilepibhaktānigṛhyante .. * pānaprakriyāṃ śārṅgadharo'pyetāmevāha . kṣuṇṇaṃ dravyaṃ palaṃ sādhyaṃ catuḥṣaṣṭipale jale . ardhaśiṣṭantu taddeyaṃ pāne peyādisambidhau .. pānaprayogañca ṣaḍaṅgamuktavān . asmin pakṣe candanaṃ raktaṃ grāhyam . kaṣāyalepayoḥ prāyo yujyate raktacandanamiti vacanāt .. * .. atha raktacandanasya guṇāḥ . tattu raktaṃ himaṃ svādu ścharditṛṣṇāsrapittajit . tiktaṃ netrahitaṃ vṛṣyaṃ jvaravraṇaviṣāpaham .. ṣaḍaṅgādi prayujyate ityādi śabdena vakṣyamāṇā yogā ucyante . te yathā -- śrīparṇīcandanośīraparūṣakamadhukajam . pānaṃ pittajvaraṃ hanyācchārivādyaṃ saśarkaram .. atra śrīparṇīparūṣakayoḥ phale grāhye . madhūkasya tu puṣpam . anyacca . hanyāt sayaṣṭīmadhukaṃ tathaivotpalapūrbakam . pānaṃ śṛtaṃ himaṃ kiṃvā sotpalaṃ śarkarāyutam .. hanyāt pittajvaramiti śeṣaḥ . utpalamatrakamalamityādi . divāsvāpaṃ na kurvīta yato'sau syātkaphāvahaḥ . grīṣmavarjeṣu kāleṣu divāsvāpo niṣiddhyate .. ucito hi divāsvāpo nityaṃ teṣāṃ śarīriṇām vātādayaḥ prakupyanti yeṣāmasvapatāṃ divā .. * .. yeṣāṃ divāsvapna ucitastānāha . vyāyāmapramadādhvavāhanaratān klāntānatīsāriṇaḥ śūlaśvāsavatastṛṣāparigatān hikvāmarutpīḍitān . kṣīṇān kṣīṇakaphān śiśūn madahatān vṛddhānrasājīrṇino rātrau jāgaritān narān niraśanān kāmaṃ divā svāpayet .. * .. atha vātikādijvarāṇāṃ pākāvadhimāha . vātikaḥ saptarātre tu daśarātreṇa paittikaḥ . ślaiṣmiko dbādaśāhena jvaraḥ pākamupaiti hi .. * rasasyāmatve'vadhimatikramyāpi jvarastiṣṭhati . yata āha suśrutaḥ . bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare . laṅghanāmbuyavāgūbhiryadā doṣo na pacyate .. tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ . kaṣāyaiḥ pācanairhṛdyairjvaravnaiḥ samupācaret .. * .. jvarasya tāruṇyamadhyāvasthatā jīrṇatāvadhiḥ . āsaptarātrāttaruṇaṃ jvaramāhurmanīṣiṇaḥ . dbādaśāhamabhivyāpya madhyaṃ jīrṇaṃ tataḥ param .. āsaptarātrāditi . atrāṅ maryādāyām . rātriśabdo divasasyopalakṣakaḥ . tena saptamadivasādarvāk jvarastaruṇa ityarthaḥ . tathā coktaṃ tantrāntare . jvare vyatīte ṣaḍahe jīrṇa ityucyate budhairiti . daśarātrāt paraṃ jīrṇamāhuranye manīṣiṇaḥ . ataeva jātūkarṇaḥ . jīrṇastrayodaśadivasa iti .. atha jvare bheṣajaprayogasamayaḥ . vātike saptarātre tu daśarātreṇa paittike . ślaiṣmike dbādaśāhena jvare yuñjīta bheṣajam .. saptarātre ityatra rātriśabdo divasasyopalakṣakaḥ . ataevoktam . pāyayedāturaṃ sāmamauṣadhaṃ saptame dine . śamanenātha vā dṛṣṭvā nirāmaṃ tamupācarediti .. śārṅgadhareṇāpyuktam . guḍūcīpippalīmūlanāgaraiḥ pācanaṃ śṛtam . vātajvare tathā peyaṃ kāliṅgaṃ saptame'hanīti .. hārītenāpyuktam . etāṃ kriyāṃ prayuñjīta ṣaḍrātraṃ saptame'hani . pibet kaṣāyasaṃyogāt peyāṃ jvaravināśinīm .. etāṃ kriyāṃ laṅghanādirūpām . kaṣāyasaṃyogāt kaṣāyeṇa sādhitāṃ peyāmityarthaḥ .. kharanādenāpyuktam . iti ṣaḍrātrikaḥ prokto navajvaraharo vidhiḥ . tataḥ paraṃ pācanīyaṃ śamanīyaṃ jvare hitam .. tataḥ paraṃ saptame'hanītyarthaḥ .. vāgbhaṭaśca . saptāhādauṣadhaṃ kecidāhuranye daśāhataḥ . laghanne bhojite keciddeyamāmolvaṇe na tu .. saptāhāt saptāhamārabhyetyarthaḥ . atra lyaṣlope karmaṇi pañcamī . ataeva suśrutaḥ . daśarātrāt paraṃ sarvairdātavyamiti niścitam . ataeva daśarātreṇa dbādaśāheneti laṅghanavatā vyatītenetyarthaḥ .. atra carakastvevamāha . jvaritaṃ ṣaḍahe'tīte laghvannaṃ pratibhojitam . pācanaṃ śamanīyaṃ vā kaṣāyaṃ pāyayettu tam .. asyāyamarthaḥ . jvaritaṃ ṣaḍahe laṅghanena vyatīte saptame'hani bhojitalaghvannaṃ aṣṭame dine kaṣāyaṃ pāyayedityarthaḥ .. tathā ca suśrutaḥ . saptarātrāt paraṃ kecinmanyante deyamauṣadham .. saptarātrāt paraṃ aṣṭame'hanītyarthaḥ . keciccarakādayaḥ . cakradatto'pi . saptarātreṇa pacyante saptadhātugatā malāḥ . nirāmastu tataḥ prokto jvaraḥ prāyo'ṣṭame dine .. evaṃ sati kaṣāyadāne saptamāṣṭamayordivasayorvikalpaḥ .. * .. tatrāpi vayobalāgnidoṣadeśakālocitaṃ kuryāt bheṣajamannañca doṣapākaṃ dṛṣṭvā dadyādityāha suśrutaḥ . paittike vā jvare deyamalpakālamamutthite . acirajvaritasyāpi bhaiṣajyaṃ doṣapākataḥ .. iti . asyāyamarthaḥ . alpakālasamutthite paittike jvare doṣapākaṃ dṛṣṭvā bhaiṣajyaṃ deyam . na tu tatra daśarātrāpekṣā . tathā acirajvaritasyāpi paittiketaranavajvarayuktasyāpi doṣapākaṃ dṛṣṭvā bhaiṣajyaṃ deyamityarthaḥ .. * .. doṣapākalakṣaṇamāha suśrutaḥ . mṛdau jvare laghau dehe pracaleṣu maleṣu ca . pakvaṃ doṣaṃ vijānīyājjare deyaṃ taṃdauṣadhamiti .. jvare mṛdau svalpībhūte . maleṣu vātapittakaphamūtrapurīṣeṣu . pracaleṣu svamārgasañcāriṣu . pakvaṃ nirāmam . doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam . doṣāṇāṃ duṣṭavātapittakaphānāṃ prakṛtiḥ jvarasya tadupadravāṇāṃ cotpādanam . tasyā vaikṛtyaṃ vaiparītyaṃ tasmāt doṣapākajñānaṃ ekeṣāṃ mate . kṣutkṣāmatā laghutvañca gātrāṇāṃ jvaramārdavam . doṣaprakṛtirutsāho nirāmajvaralakṣaṇam .. doṣaprakṛtiḥ doṣāṇāṃ svamārgasañcāraḥ . mādhabanidāne utsāhasthāne aṣṭāha iti pāṭhaḥ .. * .. jñeyaḥ pañcavidhaḥ kālo bhaiṣajyagrahaṇe nṛṇām . atrānukte prabhātaṃ syāt kaṣāyeṣu viśeṣataḥ .. mukhyabheṣajasambandho niṣiddhastaruṇe jvare . toyapeyādisaṃskārairnirdoṣaṃ tatra bhaiṣajam .. mukhyabhaiṣajaṃ kvāthaḥ tasya sambandhaḥ pānam . yata āha . na kaṣāyaṃ praśaṃsanti narāṇāṃ taruṇe jvare . kaṣāyeṇākulībhūtā doṣā jetuṃ sudustarāḥ .. ākulībhūtāḥ pravṛddhāḥ svamārgaṃ parityajya yatastato gatāḥ . atra kaṣāyaśabdena kvātho gṛhyate .. * .. uktāśca kvāthasya paryāyāḥ . śṛtaṃ kvāthaḥ kaṣāyaśca niryūhaḥ sa nigadyate . toyapeyādisaṃskārairnirdoṣaṃ tatra bheṣajamiti .. tatra taruṇe jvare bheṣajaṃ mukhyabheṣajaṃ kvātharūpam . toyapeyādisaṃskārairnirdoṣam . yata āha . na tu kalpanamuddiśya kaṣāyaḥ pratiṣiddhyata iti . kalpanaṃ toyapeyāyavāgvādikam .. * .. nanu . svarasaśca tathā kalkaḥ kvāthaśca himaphāṇṭakau . jñeyāḥ kaṣāyāḥ pañcaite laghavaḥ syuryathottaram .. iti vacanāt svarasādayo'pi kathaṃ na niṣidhyante . tanna . yaḥ kaṣāyaḥ kaṣāyaḥ syāt sa varjyastaruṇe jvare . iti . yaḥ kaṣāyaḥ kaṣāyaḥ syāt caturthabhāgāvaśeṣakaraṇena aṣṭamabhāgāvaśeṣakaraṇena vā kaṣāyavarṇaḥ kaṣāyarasañca syāt . sa kaḥ kvāthaḥ . sa taruṇajvare niṣiddhaḥ .. * .. kvāthavācakasya kaṣāyasya lakṣaṇamāha . pādaśiṣṭaḥ kaṣāyaḥ syādyaḥ ṣoḍaśaguṇāmbhasā . kvathito'taḥ ṣaḍaṅgādi na niṣiddho navajvare .. asyāyamarthaḥ . yaḥ kvātthyadravyāt ṣoḍaśaguṇenāmbhasā kvathitaḥ pakvaḥ atha ca pādaśiṣṭaḥ caturthabhāgāvaśeṣaḥ sa kaṣāyaḥ syāt . ataḥ ṣaḍaṅgādistaruṇajvare na niṣiddhaḥ . apākādardhapākāccoktalakṣaṇābhāvena kaṣāyatvābhāvāt .. * .. taruṇajvare kaṣāyasya doṣamāha . doṣā vṛddhāḥ kaṣāyeṇa stambhitāstaruṇe jvare . stambhyante na vipacyante kurvanti viṣamajvaram .. kaṣāyeṇa stambhitāḥ pravṛttaye nivāritāḥ . yata āha kaṣāyarasaguṇān . kaṣāyaḥ stambhanaḥ śīto rūkṣaḥ pittakaphāpahaḥ . ityādi . stambhyante ādhmānaṃ kurvanti . na vipacyante sukhena na vipacyante duḥkhaṃ dattvā vilambena vipacyante iti yāvat .. anyacca .
     na cyavante na pacyante kaṣāyaiḥ stambhitā malāḥ .
     tiryagvimārgagā vāte ghoraṃ kuryurnavajvaram .. * ..
     anupasthitadoṣāṇāṃ vamanaṃ taruṇe jvare .
     hṛdrogaṃ śvāsamānāhamohañca kurute bhṛśam ..
asyāyamarthaḥ . kaphādidoṣopasthitau svayameva cedbhavati vamanaṃ na taddoṣāya . anupasthitadoṣāṇāntu taruṇe jvare vamanaṃ yatnakṛtaṃ hṛdrogādīn karotītyarthaḥ . etena vacanena taruṇe jvare yatnād vamanaṃ niṣiddham .. * .. avasthāviśeṣe tadapi kartavyamityāha .
     sadyo bhuktasya vā jāte jvare santarpaṇotthite .
     vamanaṃ vamanārhasya śastamityāha vāgbhaṭaḥ ..
vamanaṃ veti vikalpo laṅghanāpekṣayā vamanārhasyetyanena garbhiṇyatikṛśātivṛddhyādinirāsaḥ . vāgbhaṭo'tra vṛddhavāgbhaṭaḥ ..
     vamitaṃ laṅghayet prājño laṅghitaṃ na tu vāmayet .
     vamanaṃ kleśabāhulyāddhanyāllaṅghanakarṣitam .
     na kāryaṃ gurviṇībālavṛddhadurbalabhīrubhiḥ ..
anaśanamiti śeṣaḥ . anena vacanena gurviṇyādīnāmanaśananiṣedhāt jvare sāme pācanaṃ nirāme śamanaṃ pathyānnamaṇḍādikañca dadyāt .. * .. pācanaśamanayorlakṣaṇamāha .
     yat pacatyāmamāhāraṃ pacedāmarasañca yat .
     yadapakvān paceddoṣāṃstaddhi pācanamucyate ..
     na śodhayati yaddoṣān samānnodīrayatyapi .
     samīkaroti saṃvṛddhāṃstat saṃśamanamucyate ..

     na śodhayati nordhvādhomārgābhyāṃ pātayati . nodīrayati na vardhayati .. * .. tayoḥ saṃpradānaṃ kālañcāha .
     pāyayedāturaṃ sāmaṃ pācanaṃ saptame dine .
     śamanenāthavā dṛṣṭvā nirāmaṃ tamupācaret ..
     tasmādādau pradeyantu pācanaṃ divasatrayam .
     śamanīyaṃ pradeyantu pañcarātraṃ tataḥ param ..
     śodhanaṃ dīpanañcaiva ekarātraṃ pradāpayet ..
ityatrisaṃhitātaḥ .. anyacca .
     kṛśañcaivālpadoṣañca śamanīyairupācaret .. nanu .
     lālāpraseko hṛllāso hṛdayāśuddhyarocakau .
     tandrālasyāvipākāsyavairasyaṃ gurugātratā ..
     kṣunnāśo bahumūtratvaṃ stabdhatā balavān jvaraḥ .
     āmajvarasya liṅgāni na dadyāttatra bheṣajam ..
     bheṣajaṃ hyāmadoṣasya bhūyo janayati jvaram ..
bhūyo bāhulyena . anyacca .
     pāyayeddoṣaharaṇaṃ mohādāmajvare tu yaḥ .
     sa suptaṃ kṛṣṇasarpantu karāgreṇa parāmṛśet ..
iti vacanādāmajvare bheṣajaniṣedhāt kathaṃ sāme jvare pācanaṃ deyam . ucyate nirupadrave sāme jvare pācanaṃ deyam . sopadrave tu sāme bheṣajaṃ niṣiddham . tathā ca vāgbhaṭaḥ .
     saptāhāt parato'duṣṭe sāme syāt pācanaṃ jvare .
     nirāme śamanaṃ stabdhe sāme nauṣadhamācaret ..
aduṣṭe nirupadrave . stabdhe sopadrave .. * .. atha sāmānyajvare pācanaṃ kaṣāyamāha suśrutaḥ . nāgaraṃ devakāṣṭhañca dhyāmakaṃ bṛhatīdbayam . dadyāt pācanakaṃ pūrbaṃ jvaritemyo jvarāpaham .. dhyāmakaṃ rauhiṣam . tadalābhāduśīraṃ dadyāt . bṛhatīdbayaṃ bṛhatphalā sūkṣmaphalā bṛhatī . kṣudrā bṛhatī ceti . kaṇṭakārīdbayaṃ vā dadyāt .. kaṇṭakārīdbayaṃ śuṇṭhī dhyāmakaṃ suradāru ceti śārṅgadhareṇa uktatvāt . nāgarādikvāthaḥ sarvajvareṣu .. * .. atha sāmānyataḥ saṃśamanīyānyāha suśrutaḥ . atha saṃśamanīyāni kaṣāyāṇi nibodha me . sarvajvareṣu deyāni yāni vaidyena jānatā .. vṛścīravilvavarṣābhūpayaḥ sodakameva ca . pacet kṣīrāvaśeṣaṃ tat peyaṃ sarvajvarāpaham ..
     vṛścīraḥ śvetapunarnavā . varṣābhū raktapunarnavā . tathāca madanapālaḥ .
     punarnavaḥ śvetamūlo vṛścīro dīrghapatrakaḥ .
     punarnavā parā raktā varṣābhū raktapuṣpakaḥ ..
pākaprakāramāha .
     kṣīramaṣṭaguṇaṃ dravyāt kṣīrānnīraṃ caturguṇam .
     kṣīrāvaśeṣaṃ pātavyaṃ kṣīrapāke hyayaṃ vidhiḥ ..
dravyāt palaparimitāt .. anyacca .
     udakāddviguṇaṃ kṣīraṃ śiṃśapāsārameva ca .
     tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham ..
     guḍūcīdhānyakāriṣṭaṃ padmakaṃ raktacandanam .
     eṣāṃ kvāthaḥ suprasiddhaḥ sarvajvaraharaḥ smṛtaḥ ..
     dīpano dāhahṛllāsatṛṣṇācchardyarucīrharet ..
guḍūcyādikvāthaḥ .. * .. saṃśodhanaṃ taruṇajvariṇo niṣiddhaṃ tadāha suśrutaḥ .
     chardiṃ mūrchāṃ mandamohaṃ bhramatṛḍviṣamajvarān .
     saṃśodhanasya pānena prāpnoti taruṇajvarī ..
saṃśodhanasya lakṣaṇamāha .
     sthānādbahirnayedūrdhvamadho vā doṣasañcayam .
     saṃśodhanaṃ tadeva syāddevadālīphalaṃ yathā ..

     niṣiddhamapi saṃśodhanamavasthāviśeṣe deyaṃ yata āha .
     roge śodhanasādhye tu yaṃ vidyāddoṣadurbalam .
     taṃ samīkṣya bhiṣak kuryāddoṣapracyāvanaṃ mṛdu ..
śodhanasādhyān rogānāha .
     sadyojvare viṣe'jīrṇe mandāgnāvarucau tathā .
     stanyaroge ca hṛdroge kāse śvāse ca vāmayet ..
     jīrṇajvaragaracchardigulmaplīhodareṣu ca .
     śūle śothe mūtraghāte kṛmiroge virecayet ..

     doṣadurbalaṃ doṣairupacitairdurbalaṃ na tu upavāsādikṛśam . ataeva samīkṣyeti . anyacca ..
     cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām .
     avyāpat durbalasyāpi śodhanaṃ hi tadā bhavet ..
kuto balaṃ nāpekṣaṇīyamityāśaṅkāyāmāha . tadā tasyāmavasthāyāṃ śodhanaṃ durbalasyāpi doṣadurbalasyāpi avyāpat bhavet . chardyādivyādhikṛt na bhavatītyarthaḥ .. * .. balavataḥ puruṣasya pakvasya doṣasya svasthānasthitasya śodhanāvidhāne doṣamāha suśrutaḥ .
     pakvo'pyanirhṛto doṣo dehe tiṣṭhanmahātyayam .
     viṣamaṃ vā jvaraṃ kuryādbalavyāpādameva ca ..

     pakvaḥ laṅghanatiktāmbupānapeyādibhiḥ . anirhṛtaḥ adhomārgeṇānutsṛṣṭaḥ . mahātyayaṃ viṣamajvaraṃ cāturthakam . tasyaiva mahātyayatvāditi gadādharaḥ .. gambhīramiti kārtikaḥ .. mahātyayaṃ mahākaṣṭaṃ vā . balavyāpādaṃ balakṣayam .. * .. saṃśīdhanamāha .
     āragvadhagranthikamustatiktāharītakībhiḥ kvathitaḥ kaṣāyaḥ .
     sāme saśūle kaphavātapittajvare hito recanapācanaśca ..
āragvadha dhanavaherā .. anyacca .
     pathyāragvadhatiktātrivṛdāmalakaiḥ śṛtaṃ toyam .
     pācanasārakamuktaṃ munibhirjīrṇajvare sāme ..
iti ārogyapañcakadbayam .. * ..
     anantāṃ bālakaṃ mustaṃ nāgaraṃ kaṭurohiṇīm .
     piṣṭvā mukhāmbunā kalkaṃ pāyayedakṣasammitam ..
     kalkaḥ svalpena kālena hanyāt sarvajvarānayam .
     vidadhyāt koṣṭhasaṃśuddhiṃ dīpayecca hutāśanam ..

     anantā sārivā . iti sārivādikalkaḥ .. * .. saṃśodhanaṃ saṃśamanañca yeṣāṃ niṣiddhaṃ tānāha .
     pītāmburlaṅghanakṣīṇo jīrṇī bhuktaḥ pipāsitaḥ .
     na pibedauṣadhaṃ yattu saṃśodhanamathetarat ..
pītāmbuḥ pītatiktāmbuḥ . bhuktaḥ bhuktavānityarthaḥ . atrādhyavasitāditvāt kartari ktapratyayaḥ . itarat saṃśamanam .. * ..
     triphalā rajanīyugmaṃ kaṇṭakārīyutaṃ śaṭī .
     trikaṭu granthikaṃ mūrvā guḍūcī dhanvayāsakaḥ ..
     kaṭukā parpaṭo mustaṃ trāyamāṇā ca bālukam .
     nimbaṃ puṣkaramūlañca madhuyaṣṭī ca vatsakaḥ ..
     yavānīndrayavo bhārgī śigrubījaṃ surāṣṭrajā ..
     vacā tvak padmakośīracandanātiviṣā balā ..
     śālīparṇī pṛśniparṇī viḍaṅgaṃ tagaraṃ tathā .
     citrakaṃ devakāṣṭhañca cavyaṃ patraṃ paṭolajam ..
     jīvakarṣabhakau caiva lavaṅgaṃ vaṃśalocanam .
     puṇḍarīkañca kākolī patrakaṃ jātipatrakam ..
     tālīśapatrametāni samabhāgāni cūrṇayet .
     ardhāṃśaṃ sarvacūrṇasya kirātaṃ prakṣipet sudhīḥ ..
     etat sudarśanaṃ nāma cūrṇaṃ doṣatrayāpaham .
     jvarāṃśca nikhilān hanyānnātra kāryā vicāraṇā ..
     pṛthagdvandvāgantujāṃśca dhātusthān viṣamāṃstathā .
     sannipātīdbhavāṃścāpi mānasānapi nāśayet ..
     śītādīnapi dāhādīn mohaṃ tandrāṃ bhramaṃ tṛṣām .
     kāsaṃ śvāsañca pāṇḍuñca hṛdrogaṃ kāmalāmapi ..
     trikapṛṣṭhakaṭījānupārśvaśūlañca nāśayet .
     śītāmbunā pibedetat sarvajvaranivṛttaye ..
     sudarśanaṃ yathā cakraṃ dānavānāṃ vināśanam .
     tadvajjvarāṇāṃ sarveṣāṃ cūrṇametat praṇāśanam ..
puṣkaramūlābhāve kuṣṭhamapi dadyāt . bhārgyabhāve kaṇṭakārīmūlam . saurāṣṭrābhāve sphuṭikāṃ dadyāt . tagarālābhe kuṣṭhaṃ deyam . jīvakarṣabhakayoralābhe vidārīkandasya bhāgadbayaṃ dadyāt . puṇḍarīkaṃ śvetakamalam . kākolyabhāve aśvagandhāmūlaṃ dadyāt . tālīśapatrakābhāve svarṇatālī pradīyate . iti . athavā kaṇṭakārījaṭā deyā . iti sudarśanacūrṇam . * .
     śaṭī niśādvayaṃ śuṇṭhī dāru puṣkaramūlakam .
     elā guḍūcī kaṭukā parpaṭaśca savāsakaḥ ..
     bhārgī kirātatiktañca daśamūlaṃ tathaiva ca .
     kvāthameṣāṃ pibet kṛṣṇasindhucūrṇayutaṃ naraḥ ..
     jvarān sarvān drutaṃ hanti nātra kāryā vicāraṇā ..
anubhūtamatyuttamametat .. *
     harītakītrivṛdvṛddhadārakāṇāṃ pṛthagbhavet .
     paladvayaṃ kaṇā śuṇṭhī muḍūcī gokṣuro varī ..
     sahadevī viḍaṅgañca pratyekaṃ palasammitam .
     madhunā vaṭikāṃ kṛtvā svādet jvaramapohati ..
     kāsaṃ śvāsaṃ malastambhaṃ vahnimāndyaṃ niyacchati ..
     lākṣā daśākṣā aruṇā ṣaḍakṣā sacandanaṃ lohitacandanañca .
     tvakpatrakaṃ vāri murā samustā pratyekametāni palonmitāni ..
     kirātatiktastivṛtāsatiktāmṛtākaṇāparpaṭakaṇṭakāryaḥ .
     viḍaṅgaviśvāmalakāni vāsārasāniśāvāruṇasindhuvārāḥ ..
     etāni deyāni pṛthak palārdhamānāni sarvāṇi ca bheṣajāni .
     kalkānamīṣāṃ vidadhīta gavyadugdhena vai sārdhatulāmitena ..
     tailaṃ tilānāntu tulānumānaṃ tenaiva kalkena śanaiḥ pacettu .
     hanyāt jvarān tailamidaṃ samastān kuryādbalaṃ vīryamatīvapuṣṭim ..
     vimardanādāśu paribhramaṃ śramaṃ śamaṃ nayet saṃjanayet dyutiṃ tanoḥ .
     tathā vyathāmasthisamudbhavāmapi prahatya nidrāṃ samupārjayet sukham ..
aruṇā mañjiṣṭhā . vāri vālā . rasā rāsnā . iti lākṣāditailam .. * ..
     lākṣārasasamaṃ tailaṃ tailānmastu caturguṇam .
     aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ ..
     samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ .
     siddhaṃ lākṣādikaṃ nāma tailamabhyañjanādinā ..
     sarvajvarakṣayonmādaśvāsāpasmāravātanut .
     yakṣarākṣasabhūtaghnaṃ garbhiṇīnāñca śasyate ..

     mastu dadhijalam . kauntī reṇukā . candanamatra śvetameva na tu raktam . rohiṇī kaṭukī . iti ca lākṣāditailam .. * ..
     lākṣā haridrā mañjiṣṭhā phenilaṃ madhukaṃ balā .
     lāmajjakaṃ candanañca campakaṃ nīlamutpalam ..
     pratyekameṣāṃ ṣaṇmuṣṭīḥ paktvā toye caturguṇe .
     caturbhāgāvaśeṣe tu garbhe caitat samāpayet ..
     reṇukā padmakañcaiva vājigandhā tathaiva ca .
     vetasaṃ corakaṃ kuṣṭhaṃ devadāru nakhaṃ tvacam ..
     śatapuṣpā puṇḍarīkaṃ māṃsī madhukameva ca .
     ebhirakṣamitaiḥ kalkaiḥ kaṣāyeṇaiva peṣitaiḥ ..
     mastuśuktāranālānāmāḍhakāḍhakamāvapet .
     kṣīrāḍhakasamāyuktaṃ tailaprasthaṃ vipācayet ..
     abhyaṅgāttailametaddhi śīghraṃ dāhamapohati .
     vyapohati tathā vātaṃ pittaṃ śleṣmabhavaṃ jvaram ..
     sapralāpaṃ satṛṣṇañca tāluśoṣabhramānvitam .
     grahopasṛṣṭā ye bālā rakṣaḥsaṃdūṣitāśca ye ..
     teṣāṃ kaṣṭaṃ praśamayettailaṃ lākṣādikaṃ mahat ..
phenilaṃ vadaram . lāmajjakamuśīravat pītacchavitṛṇaviśeṣaḥ . lāmajjaṃkaṃ yadā na syāduśīraṃ dīyate tadā . campakamityasya sthāne kutrāpi gairikaṃ iti pāṭhaḥ . nīlotpalasyālābhe tu kumudaṃ deyamiṣyate .
     samāpayet prakṣipedityarthaḥ . corakaṃ granthiparṇasya bhedaḥ bhaṇṭiura iti naipāladeśe bhavati . tadalābhe granthiparṇaṃ deyam . puṇḍarīkaṃ śvetakamalam . mastu dadhijalam . śuktaṃ sandhānabhedaḥ . āranālamapi sandhānabhedaḥ . iti mahālākṣāditailam .. * .. atha navajvare rasāḥ .
     sūto gandhaṣṭaṅkaṇaḥ śoṣaṇaśca sarvaistulyā śarkarā matsyapittaiḥ .
     bhūyo bhūyo mardayettaṃ trirātraṃ vallo deyaḥ śṛṅgaveradraveṇa ..
     tāpe śītaṃ vījanaistakrabhaktaṃ vṛntākādyaṃ pathyametat pradiṣṭam .
     adrau cograṃ hanti sadyo jvarantu pittādhikye mūrdhni toyañca dadyāt ..
asya prakriyā . pārāśuddha bhāga 1 gandhakaśuddha bhāga 1 sohāgābhṛṣṭa bhāga 1 marica bhāga 1 śarkarā bhāga 4 rohumatsyakapitta bhāga 3 . amuṃ pratidinaṃ sarvaṃ dinatrayaṃ mardayet . rasamimaṃ raktitrayamitamārdrakarasena dadyāt . odanaṃ takaṃ vṛntākaphalaṃ bhoktuṃ dadyāt . vyajanādyaiḥ śītalamupacāraṃ kuryāt . udakamañjarīraso navajvareṣu .. * .. rasaratnapradīpe .
     adyāt samaṃ sūtasamudraphena hiṅgūlagandhaṃ parimṛdya yāmam .
     navajvare vallayugaṃ trighasramārdrāmbhasāyaṃ jvaradhūmaketuḥ ..
prakriyā . pārāśuddhagandhakaśuddhahiṅgulaśuddhasamudraphenasabhāgaṃ sarvaṃ yāmamekamārdrakarasena saṃmardya raktikāṣaṭkamitamārdrakarasena dinatrayaṃ navajvarī bhakṣayet . dinatrayānnavajvaro naśyet . iti jvaradhūmaketuḥ .. * .. rasendracintāmaṇau .
     śuddhaḥ sūto viṣo gandhaḥ pratyekaṃ śāṇasaṃmitaḥ .
     dhūrtabījaṃ triśāṇaṃ syāt sarvebhyo dbiguṇā bhavet ..
     hemāhvā kārayedeṣāṃ cūrṇaṃ sūkṣmaṃ prayatnataḥ .
     jambīrajīrakairdeyaścūrṇaṃ guñjādbayonmitam ..
     ārdrakasya rasenāpi jvaraṃ hanti tridoṣajam .
     aikāhikaṃ dbyāhikañca tryāhikañca caturthakam ..
     viṣamañca jvaraṃ hanyānnavaṃ jīrṇañca sarvathā .
     mahājvarāṅkuśo nāmnā raso'yaṃ sarvasaṃmataḥ ..
prakriyā . śuddhapārā śuddhagandhaka śuddhaviṣa pratyekaṃ ṭaṅka 1 dhattūrabīja ṭaṅka 3 cokaṭaṅka 12 sarveṣāṃ cūrṇamatisūkṣmaṃ kartavyam . iti mahājvarāṅkuśaḥ .. * .. sarvajvareṣu śārṅgadhare .
     eko bhāgo rasāt śuddhācchaileyaḥ pippalī śivā .
     ākārakarabho gandhaḥ kaṭutailena śodhitaḥ ..
     phalāni cendravāruṇyāścaturbhāgamitā amī .
     ekatra mardayeccūrṇamindravāruṇikārasaiḥ ..
     māṣonmitāṃ varṭāṃ kṛtvā dadyāt sadyojvare budhaḥ .
     chinnārasānupānena jvaraghnī vaṭikā matā ..
śaileyaḥ chaḍa iti loke . śivātra harītakī . ākārakarabhaḥ akarakarahā iti loke . caturbhāgamitā amī śaileyādayaḥ ṣaṭ samuditā bhāgacatuṣṭayamitāḥ . iti jvaraghnīvaṭikā .. * .. śārṅgadhare .
     rasaṃ gandhañca daradaṃ jaipālaṃ kramavardhitam .
     dantīrasena saṃpiṣya vaṭī guñjāmitā kṛtā ..
     prabhāte sitayā sārdhamasitā śītavāriṇā .
     ekena divasenaiṣā navajvaraharī bhavet ..
iti ca jvaraghnīvaṭikā .. * .. rasaratnapradīpe .
     raso gandho viṣaṃ śuṇṭhī pippalī maricāni ca .
     pathyā vibhītakaṃ dhātrī dantībījañca śodhitam ..
     cūrṇameṣāṃ samāṃśānāṃ droṇapuṣpīrasaiḥ puṭet .
     vaṭīṃ māṣanibhāṃ kuryāt bhakṣayennūtane jvare ..
iti navajvarīharīvaṭī . iti navajvare rasāḥ .. * .. atha sāmānyajvare rasāḥ .
     śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam .
     caturṇāṃ dbiguṇaṃ vyoṣaṃ cūrṇaṃ guñjādbayonmitam ..
     ārdrakasya rasaiḥ kiṃvā jambīrasya rasairyutam .
     mahājvarāṅkuśo nāmnā sarvajvaravināśanaḥ ..
     aikāhikaṃ dbyāhikañca tryāhikañca caturthakam .
     viṣamaṃ vā tridoṣaṃvā jvaraṃ hanti na saṃśayaḥ ..
prakriyā . śuddhapārāṭaṅka 1 śuddhaviṣaṭaṅka 1 śuddhagandhakaṭaṅka 1 dhattūrabījaṭaṅka 3 śoṭiṭaṅka 4 pīparīṭaṅka 4 maricaṭaṅka 4 sarveṣāṃ cūrṇamatisūkṣmaṃ kartavyam . iti mahājvarāṅkuśaḥ .. * .. sarvajvareṣu sarvarasagrantheṣu .
     sūtaṃ gandhaṃ viṣañcaiva ṭaṅkaṇañca manaḥśilā .
     etāni ṭaṅkamātrāṇi maricaṃ tvaṣṭaṭaṅkakam ..
     kaṭutrayaṃ ṭaṅkaṣaṭkaṃ khalle kṣiptvā vicūrṇayet .
     rasaḥ śvāsakuṭhāro'yaṃ śvāsasarvajvarāpahaḥ ..
iti śvāsakuṭhāro rasaḥ .. * .. śvāse sarvajvare rasaratnākare .
     dārumūṣāṃ śikhigrīvāṃ rasakañca pṛthak pṛthak .
     ṭaṅkatrayānumānena gṛhītvā kanakadravaiḥ ..
     mardayettridinaṃ kāryā vaṭī caṇakamātrayā .
     maricairekaviṃśatyā saptabhistulasīdalaiḥ ..
     khādedbaṭīdbayaṃ pathyaṃ dugdhabhaktaṃ saśarkaram .
     taruṇaṃ viṣamaṃ jīrṇaṃ hanyāt sarvajvaraṃ dhruvam ..
dārumūṣā dārumūṣī . śikhigrīvā tutiyā . rasakaṃ khapariyā . pratyekaṃ ṭaṅka 3 dhattūrapatrasvarasena mardayet . iti jvarāṅkuśaḥ .. * .. sarvajvareṣu .
     nāgaraṃ karṣamātraṃ syāt karṣamātrañca ṭaṅkaṇam .
     maricaṃ sārdhakarṣaṃ syāt tāvaddagdhavarāṭakam ..
     viṣaṃ karṣacaturthāṃśaṃ sarvamekatra cūrṇayet .
     raso hutāśano nāmnā khādyo guñjāmito jvare ..
iti hutāśano raso jvare .. * ..
     śuddhajaipālaṭaṅkantu kaṭvīṭaṅkadbayonmitam .
     gairikaṃ ṭaṅkamekañca kanyānīreṇa mardayet ..
     kalāyasadṛśī kāryā vaṭikā tāñca bhakṣayet .
     śītalena jalenaiṣā vaṭī jīrṇajvarāpahā ..
iti jvaraghnīvaṭī ..
     dbibhāgatālena hatañca tāmraṃ rasañca gandhañca samīnamāyuḥ .
     viṣaṃ samañca dbiguṇañca tāmraṃ trisaptarātreṇa divākarāṃśaiḥ ..
     vimardyariṣṭasvarasena cūrṇaṃ guñjaikadattaṃ sitayā sametam .
     jvarāṅguśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samastān ..
asya prakriyā . pārāṭaṅka 1 gandhakaṭaṅka 1 viṣaṭaṅka 1 dbiguṇatālakahatatāmraṭaṅka 2 rohumatsyakapitta 1 sava ekatra khale javacūrṇa hoi mile tava nīvike pātakī svarasakabhāvanā 21 ghāme maha devai mātrā rattī eka anupāna śvetaśaṃrkarā ratī 2 khāi . iti sarvajvare ravisundaro rasaḥ .. * ..
     śuddhaṃ sūtaṃ tathā gandhaṃ khalle tāvadbimardayet .
     sūtaṃ na dṛśyate yāvat kintu kajjalavadbhavet ..
     eṣā kajjalikā khyātā vṛṃ haṇī vīryavardhinī .
     nānānupānayogena sarvavyādhivināśinī .. * ..
kajjalikāvidhānaṃ tadguṇaśca rasaratnapradīpe .
     jayāpatrarasenātha vardhamānarasena ca .
     bhṛṅgarājarasenāpi kākamācyā rasena ca ..
     rasaṃ saṃśodhya yatnena tatsamaṃ śoyayedbalim .
     bhṛṅgarājarasaiḥ piṣṭvā śoṣayedarkaraśmibhiḥ ..
     saptadhā vā tridhā vāpi paścāccūrṇantu kārayet .
     cūrṇayitvā samaṃ tena rasena saha mardayet ..
     naṣṭasūtaṃ yadā cūrṇaṃ bhavet kajjalasannibham .
     nirdhūme varadāṅgāre dravīkuryāt prayatnataḥ ..
     tatra taṃ mahiṣīviṣṭhāsthāpite kadalītale .
     niḥkṣipya taduparyanyat patraṃ dattvā prapīḍayet ..
     śītalāntāt tataḥ patrāt samuddhṛtya vicūrṇayet .
     evaṃ siddhā bhavedbyādhighātinī rasaparpaṭī ..
     jvarādivyādhibhirvyāptaṃ viśvaṃ dṛṣṭvā purā haraḥ .
     cakāra kṛpayā yuktaḥ sudhāvadrasaparpaṭīm ..
     raktikāsaṃmitāṃ tāvadbhṛṣṭajīrakasaṃyutām .
     guñjārdhabhṛṣṭahiṅgvāḍhyāṃ bhakṣayedrasaparpaṭīm ..
     rogānurūpabhaiṣajyairapi tāṃ bhakṣayedbudhaḥ .
     pibettadanupānīyaṃ śītalaṃ culukatrayam ..
     pratyahaṃ vardhvayettasyā ekaikāṃ raktikāṃ bhiṣak .
     nādhikāṃ daśaguñjāto bhakṣayettāṃ kadācana ..
     ekādaśadinārambhāt tāṃ tathaivāpakarṣayet .
     evametāḥ samaśnīyānnaro viṃśativāsarān ..
     śivaṃ guruṃ tathā viprān pūjayitvā praṇamya ca .
     śraddhayā bhakṣayedetāṃ kṣīramāṃsarasāśanaḥ ..
     jvarañca grahaṇīñcāpi tathātīsārameva ca .
     kāmalāṃ pāṇḍurogañca śūlaplīhajalodaram ..
     evamādīn gadān hatvā hṛṣṭaḥ puṣṭaśca vīryavān .
     jīvedbarṣaśataṃ sāgraṃ valīpalitavarjitaḥ ..
iti rasaparpaṭī .. * .. atha jvariṇe annadānasamayaḥ . tatra carakaḥ .
     kṣut sambhavati pakveṣu rasadoṣamaleṣu ca .
     kāle vā yadi vākāle so'nnakāla udāhṛtaḥ ..
anyacca .
     āme pākaṃ gate nṝṇāṃ yadā bhojanalālasā .
     bhavet kāle hyakāle vā so'nnakāla udāhṛtaḥ ..
tatra kālamāha . jvarasya pākāvasthānnadānakālaḥ jvarasya pākakālaśca .
     vātikaḥ saptarātreṇa daśarātreṇa paittikaḥ .
     ślaiṣmiko dbādaśāhena jvaraḥ pākamupaiti hi ..
jvarasya pāka upaśamaḥ .. jvarapākenaiva rasapāke doṣapāko'pi kathitaḥ . yato doṣapākaṃ vinā jvarapāko na bhavati rasapākaṃ vinā doṣapākaśca na bhavati .. * .. nanu yathā paittiko jvaro daśāhorātreṇa pākaṃ yāti . ekādaśe dine'nnaṃ dīyate . tathā ślaiṣmiko jvaro dbādaśāhorātreṇa pākaṃ yāti trayodaśadivase'nnaṃ dīyate . tathā vātiko jvara saptāhorātreṇa pākaṃ yāti . aṣṭame divase'nnaṃ kathaṃ na dīyate . kathaṃ saptama eva divase'nnaṃ dīyate . iti . ucyate .
     kaphapitte drave dhātū sahete laṅghanaṃ bahu .
     āmakṣayādūrdhamapi vāyurna sahate kṣaṇam ..
iti vacanādāmarasapāke jāte āhāralābhaṃ vinā vāyuḥ kṣaṇamātramapi soḍhuṃ na śaknoti . sa āśukāritvām kṣaṇādākṣepakādīn vikārān saṃjanayati .. ato vātike jvare pākadinānāmantime saptama eva dine'nnaṃ dīyate . tathā ca dhanvantariḥ .
     jvarābhibhūtaḥ ṣaḍahe vyatīte vipakvadoṣaḥ kṛtalaṅghanādiḥ .
     yo bheṣajaṃ khādati vaidyavaśyo niḥsaṃśayaṃ hantyacirāt sa rogān ..
jvarābhibhūtaḥ vātajvarābhibhūtaḥ . vipakvadoṣaḥ pakvavātaḥ . kṛtalaṅghanādiḥ ādiśabdāt kṛtapakvajalapānanirvātagṛhavāsagurūṣṇavasanadhāraṇādiḥ . bheṣajamityannasyāpyupalakṣaṇam . ataeva carakaḥ .
     jvaritaṃ ṣaḍahe'tīte laghvannaṃ pratibhojitam .
     pācanaṃ śamanīyaṃvā kaṣāyaṃ pāyayettu tamiti ..
jvaritaṃ vātajvariṇam .. ṣaḍahe'tīte ityupalakṣaṇam .. pittajvariṇaṃ daśāhe'tīte .. śleṣmajvariṇaṃ dbādaśāhe'tīte .. laghvannaṃ bhojitaṃ jvariṇaṃ pācanaṃ śamanīyaṃvā kaṣāyaṃ pāyayet . punaḥ sa eva .
     sarvajvareṣu jvaritaṃ dinānte bhojayellaghu .. dinānte'ntaśabdo'tra madhyavācī tena tridhā vibhaktasya divasasya madhyabhāge pittaprādhānyasamaye .. uktañca vāgbhaṭena .
     vayo'horātribhuktānāṃ te'ntamadhyādigāḥ kramāditi . te vātapittaśleṣmāṇaḥ .. pittakāle'pi madhyāhnādarvāk . yata āha . yāmamadhye na bhoktavyaṃ yāmayugmaṃ na laṅghayet . yāmamadhye rasotpattiryāmayugmādbalakṣayaḥ .. iti .. etat susthaparamiti cettanna . yata āha .
     śleṣmakṣaye pravṛddhoṣmā balavānanalastadā .
     vegāpāye'nyathā taddhi jvaravegābhivardhvanam ..
tadā pittaprādhānyasamaye . anyathā uktasamayādanyadā . vegāpāye jaṭharāgniveganāśe . tat bhojanaṃ jvaravegābhivardhanaṃ bhavatītyarthaḥ .. * .. atra viṣamajvariṇe'nnaṃ dātuṃ kālaviśeṣamāha carakaḥ .
     sarvajvareṣu saptāhaṃ mātrāvallaghu bhojayet .
     vegāpāye'nyathā taddhi jvaravegābhivardhanam ..
sarvajvareṣu sarvaviṣamajvareṣu . vegāpāye jvaravegāpāye bhojayet . anyathā jvaravegāpāyaṃ vinā . tat bhojanaṃ jvaravegābhivardhanaṃ bhavatītyarthaḥ .. * .. athānnagrahaṇāya sthānamāha . āhāranirhāravihārayogāḥ sadaiva sadbhirvijane vidheyāḥ .. iti .. * .. atyabalasya jvaritasya bhojanārthopaveśanaprakāramāha suśrutaḥ .
     jvare prameho bhavati svalpairapi viceṣṭitaiḥ .
     niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet ..
niṣaṇṇaṃ yathāsthānasthitameva na tu sthānāntaraṃ nītam .. * .. annagrahaṇasamaye prathamaṃ jvaritena kavalaḥ kartavya ityāha .
     yathā doṣocitairdravyaiḥ kartavyaḥ kavalagrahaḥ .
     arocakāsyavairasyamalapūtiprasekahṛt ..
     bhṛṣṭajīrakacūrṇena sindhujanmayutena ca .
     jihvāṃ dantān mukhasyāntarghṛṣṭvā kavalamācaret ..
     mukhe malaṃ vigandhatvaṃ virasatvañca naśyati .
     manaḥ prasannaṃ bhavati bhojane'tirucirbhavet ..
     jvarito hitamaśnīyādyadyapyasyārucirbhavet .
     annakāle hyabhuñjānaḥ kṣīyate bhriyate'pi ca ..
ayamarthaḥ . yadyapi asya jvaritasya hite bhakṣye arucirbhavet tathāpi jvarito hitamevāśnīyāditi niyamaḥ . yata āha suśrutaḥ .
     gurvabhiṣyandyakālañca jvarī nādyāt kathañcana .
     na tu tasyāhitaṃ bhuktamāyuṣe cāsukhāya ca ..
     ānaddhastimitairdoṣairyāvantaṃ kālamāturaḥ .
     tāvatkālaṃ sa laghvannamaśnīyāt saviriktavat ..
ānaddhastimitairdoṣaiḥ apakvairdoṣairvyāpta ityarthaḥ .. nanu hite vastuni kathamaruciḥ syādata āha . sātatyāt svādbabhāvācca pathyaṃ dbeṣyatvamāgatamiti . sātatyāt ekasyaiva bhakṣasya sarvadopayogāt . svādvabhāvācca bhakṣyāntarādapi visvādutaḥ . pathyamapriyaṃ syāt tathāpi tadeva pathyam . kalpanāvidhiibhistaistaiḥ priyatvaṃ gamayet punariti .. atha ca jvarito'nnakāle'śnīyādeveti dbitīyo niyamaḥ . kuta iti cet hi yato heto abhuñjānaḥ kṣīyate'pakvadhāturbhavati tato bhriyate'pi ca .. * .. jvaritāya hitānyannādīnyāha .
     raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha .
     yavāgvodanalājārthe jvaritānāṃ jvarāpahāḥ ..
tatra raktaśāliguṇāḥ .
     raktaśālirvarasteṣāṃ balyo varṇyastridoṣajit .
     cakṣuṣyo mūtralaḥ svaryaḥ śukralastṛḍjvarāpahaḥ ..
     viṣavraṇaśvāsakāsadāhanudbahnipuṣṭidaḥ .
     tasmādalpāntaraguṇāḥ śālayo mahadādayaḥ ..
raktaśāliryo magadhadeśe dāudakhānī iti prasiddhaḥ ..
     mudgān masūrāṃścaṇakān kulatthān samakuṣṭakān .
     yūṣārthe yūṣasātmyānāṃ jvaritānāṃ pradāpayet ..
tatra mudgādiguṇāstattacchabde draṣṭavyāḥ .. * ..
     paṭolapatraṃ vārtākuṃ kulakaṃ kāravellakam .
     karkoṭakaṃ parpaṭakaṃ gojihvāṃ bālamūlakam ..
     patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet ..
tatra paṭolādiguṇāstattacchabde draṣṭavyāḥ .. * ..
     lāvān kapiñjalāneṇān hariṇān pṛṣatān śaśān .
     kuraṅgān kālapucchāṃśca tathaiva mṛgamātṛkān ..
     māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet .
     sārasakrauñcaśikhinastathā tittirakukkuṭān ..
     gurūṣṇatvānna śaṃsanti kecidevaṃ vyavasthitāḥ ..
tittiriratra kṛṣṇatittiriḥ . gauratittireḥ kapiñcalapadena pūrbaṃ gṛhītatvāt ..
     jvaritānāṃ prakopantu yadā yāti samīraṇaḥ .
     tadaite'pi hi śasyante mātrākālopapāditāḥ ..
     kapiñjala iti khyāto lokeṣu gauratittiriḥ ..
iti .. * ..
     nimbūkaṃ dāḍimaṃ dhātrīphalamamlaṃ prakāṅkṣate .
     pradadyādamlasātmyāya kāñjikaṃ vā purātanam ..
athauṣadhasiddhāyāḥ peyāyāḥ guṇāśca .
     annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā .
     dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā ..
yathāsvaṃ pācanaiḥ kṛtā yathādoṣaṃ pācanaiḥ kṛtā . yathā --
     pañcamūlyāḥ kaṣāyantu pācanaṃ vātike jvare .
     sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam ..
     pippalyādikaṣāyantu pācanaṃ kaphaje jvare .
     laghunā pañcamūlena pippalyā saha dhānyayā ..
     mahatyā pañcamūlyātha vyāghrī dusparśagokṣuraiḥ .
     siddhāni bhiṣagannāni prayuñjīta yathākramam ..
     vātapitte śleṣmapitte kaphavāte tridoṣaje ..
asyāyamarthaḥ . vātapitte laghunā pañcamūlena siddhānyannāni bhiṣak prayuñjīta .
     śāliparṇī pṛśnipaṇīṃ kaṇṭakārīdbayaṃ tathā .
     gokṣuraḥ pañcamaḥ proktaḥ pañcamūlamidaṃ laghu ..
     śleṣmapitte vātapitte pippalyā saha dhānyayā ..
kaphavāte mahatyā pañcamūlyā .
     śrīphalaḥ sarvatobhadrā pāṭalā gaṇikārikā .
     śyonākaḥ pañcamaḥ proktaḥ pañcamūlamidaṃ mahat ..
     tridoṣaje jvare deyā vyāghrī dusparśagokṣuraiḥ .
     vyāghrī kaṇṭakārikā . dusparśo yavāsaḥ .
     peyāṃvā raktaśālīnāṃ vastipārśvaśiroruji .
     śvadaṃṣṭrākaṇṭakārībhyāṃ siddhāṃ jvaraharīṃ pibet ..
     vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ śṛtām .
     sarpiṣmantīṃ pibet peyāṃ jvarī doṣānulomanīm ..
     kāsīśvāsī ca hikkī ca pañcamūlīśṛtāṃpivet ..
yavo'trānnam . atra pañcamūlī bṛhatī laghvī ca hitā . tayā śṛtāṃ peyāṃ pibedityarthaḥ .
     peyā bheṣajasaṃyogāllaghutvāccāgnidīpikā .
     vātamūtrapurīṣāṇāṃ doṣāṇāṃ cānulomikā ..
     svedanāya ca soṣṇatvāddravatvāt tṛṭśamāya ca .
     āhārabhāvāt prāṇāya saratvāllāghavāya ca ..
     jvaraghnīhetusātmyatvāttasmāttāṃ pūrbamācaret ..
hetusātmyatvāt hetavo vātapittakaphāsteṣāṃ sātmyatvāt ..
     yavakolakulatthānāṃ mudgamūlakaśuṇṭhayoḥ .
     ekaikaṃ muṣṭimādāya pacedaṣṭaguṇe jale ..
     pañcamuṣṭika ityeṣa vātapittakaphāpahaḥ .
     śūle praśasyate gulme kāse śvāse kṣaye jvare ..
pañcamuṣṭikayūṣaḥ .. * ..
     ruddhamūtrapurīṣasya gude vartiṃ nidhāpayet .
     pippalīpippalīmūlaṃ yavānīcavyasādhitam ..
     pāyayeta yavāgūṃ vā mārutādyanulomanīm ..
pevāyā yavāgvāśca kvacidapavādamāha .
     madātyaye madyanitye grīṣme pittakaphotthite .
     ūrdhvage raktapitte ca yavāgūrna hitā jvare ..
     dāhacchardyarditaṃ kṣāmaṃ nirannaṃ tṛṣṇayānvitam .
     śarkarāmadhusaṃyuktaṃ pāyayellājatarpaṇam ..
lājaśakturūpaṃ tarpaṇam . tathā ca granthāntare .
     dāhacchardyarditaṃ kṣāmaṃ nirannaṃ tṛṣṇayānvitam .
     gharmārtaṃ madyapañcāpi toyāloḍitaśaktukam ..
     śarkarāmadhusaṃyuktaṃ pāyayellājatarpaṇam .
     jvarāpahaiḥ phalarasairyuktamannaṃ hitaṃ kvacit .. * ..
santarpaṇasvarūpañcāha dhanvantariḥ . drākṣādāḍimakharjūramṛditāmbusaśarkaram . lājacūrṇaṃ samadhvājyaṃ santarpaṇamudāhṛtam .. lājācūrṇam . drākṣādijalaśarkarāmadhvājyasahitaṃ tarpaṇamuktamityarthaḥ .. lājaśaktuguṇāśca guṇagranthe .
     lājānāṃ śaktavaḥ kṣaudrasitāyuktā viśeṣataḥ .
     chardyatīsāratṛḍdāhaviṣamūrchājvarāpahāḥ ..
carakaśca .
     tatra tarpaṇamevādau pradeyaṃ lājaśaktutaḥ .
     jvarāpahaiḥ phalarasairyuktaṃ madhusaśarkaram ..
jvaraghnāni phalānyāha caraka eva .
     drākṣādāḍimakharjūrapiyālaiḥ saparūṣakaiḥ .
     tarpaṇārhasya dātavyaṃ tarpaṇaṃ jvaranāśanam ..
piyālamatra pakvaphalaṃ na tanmajjātigurutvāt . tarpaṇārhasya dāhaccharditṛṣārtasya laṅghitasya kṣīṇasyetyarthaḥ . śramopavāsānilaje hito nityaṃ rasaudanaḥ .. raso'tra māṃsarasaḥ . tena sikta odano rasaudanaḥ . annena vyañjanamityanena samāsaḥ ..
     mudgayūṣaudanaścaiva hitaḥ kaphasamutthite .
     sa eva sitayā yuktaḥ śītapittajvare hitaḥ ..
sa eva mudgayūṣaudana eva ..
     kṛśo'lpadoṣo yaḥ kṣīṇakapho jorṇajvarānvitaḥ .
     vibandhāsṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī ..
     pipāsārtaḥ sadāhaśca payasā sa sukhī bhavet ..
anyacca .
     ajādugdhaṃ guḍopetaṃ pātavyaṃ jvaraśāntaye .
     tadeva tu payaḥ pītaṃ taruṇe hanti mānavam ..
taruṇe jvare . anyacca .
     jīrṇe jvare kaphe kṣīṇe kṣīraṃ syādamṛtopamam .
     tadeva taruṇe pītaṃ viṣavaddhanti mānavam .. * ..
atha jvariṇo niyamamāha .
     na dbiradyānna pūrbāhne nābhiṣyandi kadācana .
     na tīkṣṇaṃ na guruprāyo bhuñjīta taruṇajvarī ..
     na jātu tarpayet prājñaḥ sahasā jvarakarṣitam .
     tena saṃśamito'pyasya punareva bhavejjvaraḥ .. * ..
atha jvaravimukteḥ pūrbarūpamāha .
     dāhaḥ svedo bhramastṛṣṇā kampaviḍbhidasaṃjñitāḥ .
     kūjanaṃ cāti vaigandhyamākṛtijvaramokṣaṇe ..
viḍbhit malapravṛttiḥ . atra sampadāditvāt bhāve kvip . kūjanaṃ kunthanam . ativaigandhyaṃ gātrasya . jvaramuktau bhaviṣyatyāmetallakṣaṇaṃ bhavati .. nanu doṣakṣayaṃ vinā na vyādhinivṛttiḥ . kṣīṇaśca doṣaḥ kathamevaṃvidhaṃ rūpaṃ kariṣyati . ucyate . kaścit kṣīṇo'pi doṣaḥ vināśakāle svaśaktiṃ darśayati . yathā nirvāṇāvasthāyāṃ dīpo viśeṣāt prajvalati . vāgbhaṭo'pyāha .
     dhātūn prakṣobhayandoṣo mokṣakāle vilīyate .
     tato naraḥ śvasan kūjan vaman khidyanna ceṣṭate ..
na ceṣṭate aceṣṭaśca syāt .
     tridoṣaje jvare hyetadantarvege ca dhātuge .
     lakṣaṇaṃ mokṣakāle syādanyasmin svedadarśanam ..
etaddāhādikaṃ lakṣaṇaṃ mokṣakāle eteṣveva jvareṣu syāt . keṣu tridoṣaje . antarvege . dhātuge jvare . anyasmin svedamātraṃ darśanaṃ bhavati .. * .. atha jvaramuktasya lakṣaṇamāha .
     deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam .
     svedaḥ kṣavaḥ prakṛtiyogimano'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni ..
suśruto'pyāha .
     svedo laghutvaṃ śirasaḥ kaṇḍūḥ pāko mukhasya ca .
     kṣavathuścānnakāṅkṣā ca jvaramuktasyalakṣaṇam .. * ..
atha jvaramuktasya niyamāḥ .
     vyāyāmañca vyavāyañca snānaṃ caṃkramaṇāni ca .
     jvaramukto na seveta yāvanna balavān bhavet ..
anyacca .
     vyāyāmañca vyavāyañca pravātaṃ śiśiraṃ jalam .
     jvaramukto na seveta yāvanna balavān bhavet ..
     api jvaravimuktasya snānaṃ kuryāt punarjvaram .
     tasmājvaravimukto'pi snānaṃ viṣamiva tyajet ..
     balavarṇāgnivapuṣāṃ yāvanna prakṛtirbhavet .
     tāvajjareṇa mukto'pi varjanīyāni varjayet ..
atha vātajvarādhikāraḥ . tatra vātajvarasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrbikāṃ saṃprāptimāha .
     vātalāhāraceṣṭābhyāṃ vāyurāmāśayāśrayaḥ .
     bahirnirasya koṣṭhāgniṃ jvarakṛt syādrasānugaḥ ..
atha tasya pūrbarūpamāha . jṛmbhātyarthaṃ samīraṇāditi . samīraṇāt jvare utpatsyati atyarthaṃ jṛmbhā syāt . jṛmbhā ca śramādipūrbikā bhavati .. atha vātajvarasya lakṣaṇamāha .
     vepathurviṣamo vegaḥ kaṇṭhauṣṭhamukhaśoṣaṇam .
     nidrānāśaḥ kṣavastambho gātrāṇāṃ raukṣameva ca ..
     śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā .
     śūlādhmāne jṛmbhaṇañca bhavatyanilaje jvare ..
etāni lakṣaṇāni prāyo bhāvitvena suśrutena nirdiṣṭāni . cakārādanyānyapi carakanidānoktāni boddhavyāni . tānyeva ślokena pradarśyante .
     bhavanti vividhā vātavedanā syādasuptatā .
     piṇḍikodveṣṭanaṃ karṇasvano vaktrakaṣāyatā ..
     ūrusādo hanustambho viśleṣaḥ sandhijānunoḥ .
     śuṣkakāso vamirlomadantaharṣaḥ śramabhramau ..
     aruṇaṃ netramūtrādi tṛṭ pralāpoṣṇakāmitā ..
viṣamo vegaḥ śarīroṣṇatādirūpo jvaravego viṣamo bhavatītyarthaḥ . kṣavastambhaḥ chikkāyā abhāvaḥ . tathā ca vāgbhaṭaḥ . haṣīṃ romāṅgadanteṣu vepathuḥ kṣavathograhaḥ .. iti . carako'pi . kṣavathūdgāranigraha iti . śirohṛdgātraruk gātrapade prayukte śirohṛcchabdaprayogastatra viśeṣeṇa vedanābodhanārthaḥ .. * .. atha vātajvaracikitsā .
     āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan .
     vidadhāti jvara doṣastasmāllaṅghanamācaret ..
iti vacanāt sāmānyato jvarimātrasya yāvadārogyadarśanaṃ laṅghanābhidhāne vātajvariṇo laṅghanavidhāne viśeṣamāha carakaḥ .
     jvaritaṃ ṣaḍahe'tīte laghvannaṃ pratibhojitam .
     pācanaṃ śamanīyaṃvā kaṣāyaṃ pāyayedbhiṣak ..
suśruto'pyāha .
     vātike saptarātreṇa daśarātreṇa paittike .
     ślaiṣmike dbādaśāhena jvare yuñjīta bheṣajamiti ..
nanu annaṃ vai prāṇināṃ prāṇā iti śrutiḥ tadannaṃ vinā prāṇibhiḥ kathaṃ sthātavyamityāha .
     doṣāṇāmeva sā śaktirlaṅghane yā sahiṣṇutā .
     na hi doṣakṣaye kaścit soḍhuṃ śaknoti laṅghanam ..
     kaphapitte drave dhātū sahete laṅghanaṃ bahu .
     āmakṣayādūrdhamapi vāyurna sahate kṣaṇam .. * ..
bheṣajamāha .
     śrīphalaḥ sarvatobhadrā kāmadūtī ca śoṇakaḥ .
     tarkārī gokṣuraḥ kṣudrā bṛhatī kalasī sthirā ..
     rāsnā kaṇā kaṇāmūlaṃ kuṣṭhaṃ śuṇṭhī kirātakaḥ .
     mustāmṛtā balā bālaṃ drākṣā yāsaḥ śatāhvikā ..
     eṣāṃ kvātho nihantyeva prabhañjanakṛtaṃ jvaram .
     sopadravañca yogo'yaṃ sarvayogavaraḥ smṛtaḥ ..
śrīphalo vilvaḥ . sarvatobhadrā gambhārī . kāmadūtī pāṭalā . śoṇakaḥ śonāpāḍhā iti loke . tarkārī gaṇikārikā . kalasī pṛśniparṇī . sthirā śāliparṇī . bālaṃ sugandhabālā . yāso yavāsaḥ . iti daśamūlādikvāthaḥ .. * .. suśrutastu . pañcamūlī kaṣāyantu pācanaṃ vātike jvare . iti . atra pañcamūlī bṛhatpañcamūlī . ataeva triśatī .
     śrīparṇī tarkārī śrīphalaṭuṇṭukapāṭalāmūlaiḥ .
     pācanamuditaṃ mārutajanitajvarahārivāriṇi kathitaiḥ ..
iti bṛhatpañcamūlī kvāthaḥ .. * ..
     kirātābdāmṛtodīcyabṛhatīdbayagokṣuraiḥ .
     triparṇīkalasīviśvaiḥ kvātho vātajvarāpahaḥ ..
udīcyaṃ bālakam . triparṇī śāliparṇī . kalasī pṛśniparṇī . iti kirātādikvāthaḥ .. * ..
     guḍūcīpippalīmūlanāgaraiḥ pācanaṃ śṛtam .
     vātajvare tathā peyaṃ kāliṅgaṃ saptame'hani ..
kāliṅgaṃ śṛtaṃ aindrayavaṃ śṛtam .. * .. triśatī .
     viśvāmṛtāgranthikasiddhatoyaṃ marujjvarasyāptivataḥ kuto'yam .
     kvātho'tha kustumburudevadārukṣudrauṣadhaiḥ pācanamatra cāru ..
auṣadhaṃ śuṇṭhī . kvāthaḥ pācanamiti . vedāḥ pramāṇamitivat .
     pañcamūlībalārāsnākulatthaḥ saha puṣkaraiḥ .
     kvātho hanyācchiraḥkampaṃ parvabhedaṃ marujjaram ..
pañcamūlī vilvādiḥ . iti bṛhatpañcamūlyādikvāthaḥ ..
     kaṇārasonāmṛtavalliviśvānidigdhikāsindhukabhūminimbaiḥ .
     samustakairācaritaḥ kaṣāyo hitāśināṃ hanti gadānimāṃstu ..
     jvaraṃ marudduṣṭisamudbhavaṃ tathā balāsajañcānalamandatāñca .
     kaṇṭhāvarodhaṃ hṛdayāvarodhaṃ svedañca romāñcahimatvamohān ..
iti kaṇādikvāthaḥ .. * ..
     śuddhaṃ śaṅkaraśukramakṣatulitaṃ mārārinārīrajastāvattāvadumāpatisphuṭagalālaṅkāravastu smṛtam ..
     tāvatyeva manaḥśilā ca vimalā tāvattathā ṭaṅkaṇaṃ śuṇṭhī dbyakṣamitā kaṇā ca maricaṃ dikpālasaṃkhyākṣakam ..
     viṣādi vastūni śilopariṣṭādbicūrṇayedbāsasi śodhayecca .
     tatastu khalle rasagandhakau ca cūrṇañca tadyāmayugaṃ vimardya ..
     kalpatarunāmadheyo yathārthanāmā rasaḥ śreṣṭhaḥ .
     samīraṇaśleṣmagadān harate mātrāsya guñjaikā ..
     ārdrakeṇa samameṣa bhakṣito hanti vātakaphasambhavaṃ jvaram .
     śvāsakāsamukhasekaśītatāvahnimāndyavirucīṃśca nāśayet ..
     nasyenāśveva harati śiro'rtiṃ kaphavātajām .
     mohaṃ mahāntamapi ca pralāpaṃ kṣavathugraham ..
kalpatarurasaḥ .. sāmānyajvaracikitsokto mahājvarāṅkuśaḥ pradeyo'tra .. * ..
     viṣamahauṣadhamāgadhikoṣaṇā dyumaṇiraktakamārdrakamarditam .
     kramavivardhitamuddalitajvarastripurabhairava eva raso varaḥ ..
dyumaṇiḥ māritaṃ tāmraṃ tasya bhāgāḥ pañca . raktakaṃ hiṅgulaṃ tasya bhāgāḥ ṣaṭ . mātrāsya raktikārdham . tripurabhairavo raso jvare .. * .. vātaśleṣmajvare svedaṃ jaṅghāpārśvāsthiśūlini . pīnasaśvāsavādhirye kārayettadbidhānavit .. srotasāṃ mārdavaṃ kṛtvā nītvā pāvakamāśayam . hatvā vātakaphastambhaṃ svedo jvaramapohati ..
     kharparabhṛṣṭapaṭasthitakāñjikasaṃsiktabālukāsvedaḥ .
     śamayati vātakaphāmayamastakaśūlāṅgabhaṅgādīn ..
bālukāsvadaḥ kampe śirohṛdayagātravyathāyāṃ jṛmbhāyām . pādasuptatāyāṃ piṇḍikodveṣṭane ūrusāde hanustambhe lomaharṣe ca .. * ..
     mātuluṅgaphalakeśaro dhṛtaḥ sindhujanmamaricānvito mukhe .
     hanti vātakapharogamāsyaga śoṣamāśu jaḍatāmarocakam ..
iti kavalaḥ kaṇṭhauṣṭhamukhaśoṣe .. * .. anyacca .
     śarkarādāḍimābhyāñca drākṣādāḍimayostathā .
     kalkaṃ vidhārayedāsye śoṣavairasyanāśanam ..
     drākṣāmalakayoḥ kalkaṃ saghṛtaṃ vadane kṣipet .
     tena ghṛṣṭvā mukhasyāntaḥ saṃśoṣastena śāmyati ..
     surasaṃ jāyate vaktraṃ rucirbhavati bhojane .. * ..
nidrānāśasya nidānamāha .
     lāvaṇaṃ laṅghanaṃ cintā vyāyāmaḥ śokabhīkrudhaḥ .
     ebhireva bhavennidrānāśaḥ śleṣmātisaṃkṣayāt ..
asya cikitsāmāha .
     bhṛṣṭantu vijayācūrṇaṃ madhunā niśi bhakṣayet .
     nidrānāśe'tisāre ca grahaṇyāṃ pāvakakṣaye ..
     guḍaṃ pippalīmūlasya cūrṇenāloḍitaṃ lihan .
     cirādapi ca saṃnaṣṭāṃ nidrāmāpnoti mānavaḥ ..
     vāyasajaṅghāmūlaṃ mūlaṃ vā śirasi kākamācyāśca .
     vidhṛtaṃ nidrājanakaṃ snuṅmūlaṃ vā śṛtaṃ saguḍam ..
pītamiti śeṣaḥ ..
     mūlantu kākamācyā baddhaṃ sūtreṇa mastake niyatam .
     vidadhāti naṣṭanidro nidrāmāśveva siddhamidam ..
     śīlayenmandanidrastu kṣīramadyarasān dadhi .
     abhyaṅgodbartanasnānamūrdhvakarṇākṣitarpaṇam ..
rasaṃ māṃsarasam ..
     kāntābāhulatāśleṣānivṛttikṛtakṛtyatā .
     mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ ..
     rase śāke ca sūpe ca sarpiryūṣapayaḥsu ca .
     nidrāṃ sañjanayatyāśu palāṇḍurupayojitaḥ ..
rase māṃsarase ..
     aikṣavaṃ potakī māṣāḥ surā māṃsarasaḥ payaḥ .
     godhūmatilamatsyāśca nidrāṃ kurvanti dehinām ..
nidrānāśe .. * ..
     dāru haimavatī kuṣṭhaśatāhvāhiṅgusaindhavaiḥ .
     limpet koṣṇairamlapiṣṭaiḥ śūlādhmānayutodaram ..
haimavatī śvetavacā . dāruṣaṭkalepaḥ śūlādhmānayoḥ .. * ..
     kaṭutailaṃ kaṇāhiṅguvacālaśunasādhitam .
     uṣṇaṃ vinihitaṃ hanti karṇayornisvanaṃ vyathām ..
tailaṃ karṇasvane .. * ..
     kaṇāsugandhivacayā yavānyā ca samanvitā .
     tāmbūlasahitā hanti śuṣkakāsaṃ mukhe dhṛtā ..
śuṣkakāse .. * .. athānnamāha .
     śramopavāsānilaje hito nityaṃ rasaudanaḥ .
     mudgāmalakayūṣastu baddhaviṭkāya dīyate ..
raso vihitamāṃsarasaḥ ..
     peyāṃvā raktaśālīnāṃ vastipārśvaśiroruji .
     śvadaṃṣṭrākaṇṭakārībhyāṃ siddhāṃ jvaraharīṃ pibet ..
     kāsī śvāsī ca hikvī ca pañcamūlīśṛtāṃ pibet ..
peyamiti śeṣaḥ . iti vātajvarādhikāraḥ .. * .. atha pittajvarādhikāraḥ . tatra pittajvarasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrbikāṃ saṃprāptimāha .
     pittalāhāraceṣṭābhyāṃ pittamāmāśayāśrayam .
     bahirnirasya koṣṭhāgniṃ jvarakṛtsyādrasānugam ..
pittasya paṅgutvāttena koṣṭhāgneruṣmā bahirnetuṃ na śakyate . yata āha .
     pittaṃ paṅgu kaphaḥ paṅguḥ paṅgavo maladhātavaḥ .
     vāyunā yatra nīyante tatra gacchanti meghavat ..
iti .. tato'tra pittaṃ vāyusahāyaṃ boddhavyam . yata āha . dravyamekarasaṃ nāsti na rogo'pyekadoṣajaḥ . ekastu kupito doṣa itarānapi kopayet .. iti . atha tasya pūrbarūpamāha . pittānnayanayordāha iti . pittāt jvare utpatsyati netradāhaḥ syāt . sa ca śramādipūrbako bhavati .. * .. atha pittajvarasya lakṣaṇamāha .
     vegastīkṣṇo'tisāraśca nidrālpatvaṃ tathā vamiḥ .
     kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate ..
     pralāpo vaktrakaṭutā mūrchā dāho madastṛṣā .
     pītaviṇmūtranetratvaṃ paittike bhrama eva ca ..
atisāraḥ pittasya saratvāt sadravā pravṛttirna tvatīsāra eva tasya jvaropadravatvāt . vamiḥ yadā pittaṃ kaphasthānaṃ yāti tadā boddhavyā . pralāpo'narthakaṃ vacaḥ . mūrchārupāderajñānam . madaḥ pūgakodravadhattūrabhakṣaṇādiva mattatā . bhramaḥ cakrārūḍhasyeva jñānam . cakārāt raktakoṣṭhādayo boddhavyāḥ .. * .. atha pittajvarasya cikitsā .
     āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan .
     vidadhāti jvaraṃ doṣastasmāllaṅghanamācaret ..
iti vacanāt sāmānyato jvarimātrasya yāvadārogyadarśanaṃ laṅghanābhidhāne pittajvariṇo laṅghanavidhāne viśeṣamāha suśrutaḥ . paittike daśa rātreṇa jvare yuñjīta bheṣajamiti . daśarātreṇa laṅghanavatā vyatītenetyarthaḥ .. * .. kintadbheṣajaṃ tadāha .
     tiktāmustāyavaiḥ pāṭhākaṭphalābhyāṃ sadohakam .
     pakvaṃ saśarkaraṃ pītaṃ pācanaṃ paittike jvare ..
iti tiktādikvāthaḥ .. * ..
     parpaṭo vāsakastiktā kairāto dhanvayāsakaḥ .
     priyaṅguśca kṛtaḥ kvātha eṣāṃ śarkarayā yutaḥ ..
     pipāsādāhapittāsrayuktaṃ pittajvaraṃ haret ..
iti parpaṭādikvāthaḥ .. * ..
     drākṣā harītakī mustā kaṭukā kṛtamālakaḥ .
     parpaṭaśca kṛtaḥ kvātha eṣāṃ pittajvarāpahaḥ ..
     mukhaśoṣapralāpāntardāhamūrchābhramapraṇut .
     pipāsāraktapittānāṃ śamano bhedano mataḥ ..
iti drākṣādikvāthaḥ .. * ..
     paṭolayavadhānyākamadhūkaṃ madhusaṃyutam .
     hanti pittajvaraṃ dāhaṃ tṛṣṇāṃ cātipramāthinīm ..
iti paṭolādikvāthaḥ .. * ..
     guḍūcyāmalakīyuktaḥ kevalo vāpi parpaṭaḥ .
     pittajvaraṃ harettūrṇaṃ dāhaśoṣabhramānvitam ..
iti guḍūcyādikvāthaḥ .. * ..
     ekaḥ parpaṭakaḥ śreṣṭhaḥ pittajvaravināśanaḥ .
     kiṃ punaryadi yujyeta candanośīrabālakaiḥ .. * ..

     hnīveraṃ candanośīraghanaparpaṭasāghitam .
     dadyāt suśītalaṃ vāritṛṭchardijvaradāhanut ..
iti hnoverādikvāthaḥ .. * ..
     bhūnimbātiviṣālodhramustakendrayavāmṛtāḥ .
     bālakaṃ dhānyakaṃ vilvaṃ kaṣāyo mākṣikānvitaḥ ..
     viḍbhedaśvāsakāsāṃśca raktapittajvaraṃ haret ..
iti bhūnimbādikvāthaḥ .. * ..
     drākṣācandanapadmāni mustā tiktāmṛtāpi ca .
     dhātrī bālamuśīrañca lodhrendrayavaparpaṭāḥ ..
     parūṣakaṃ priyaṅguśca yavāso vāsakastathā .
     madhūkaṃ kulakaṃ cāpi kirāto dhānyakaṃ tathā ..
     eṣāṃ kvātho nihantyeva jvaraṃ pittasamutthitam .
     tṛṣāṃ dāhaṃ pralāpañca raktapittaṃ bhramaṃ klamam ..
     mūrchāṃ chardiṃ tathā śūlaṃ mukhaśoṣamarocakam .
     kāsaṃ śvāsañca hṛllāsaṃ nāśayennātra saṃśayaḥ ..
iti mahādrākṣādikvāthaḥ .. * ..
     sasito niśi paryuṣitaḥ prātardhānyākataṇḍulakvāthaḥ .
     pītaḥ śamayatyacirādantardāhaṃ jvaraṃ paittam ..
iti dhānyākakvāthaḥ .. * ..
     amṛtāyā himaḥ prātaḥ sasitaḥ paittikajvaram .
     vāsāyāśca tathā kāsaraktapittajvarān jayet ..

     guḍūcī bhūminimbaśca bālaṃ vīraṇamūlakam .
     laghu mustaṃ trivṛddhātrī drākṣā vāsā ca parpaṭaḥ ..
     eṣāṃ kvātho haratyeva jvaraṃ pittakṛtaṃ drutam .
     sopadravamapi prātarnipīto madhunā saha ..
iti guḍūcyādikvāthaḥ .. * .. palāśasya vadaryā vā nimbasya mṛdupallavaiḥ . amlapiṣṭaiḥ pralepo'yaṃ hanyāddāhayutaṃ jvaram .. * .. uttānasuptasya gabhīratāmrakāṃsyādipātre nihite ca nābhau . śītāmbudhārā bahulā patanti nihanti dāhaṃ tvaritaṃ jvarañca .. * .. pathyāṃ tailaghṛtakṣaudrairlihandāhajvarāpahaḥ . kāsāsṛkpittavīsarpaśvāsān hanti vamīrapi .. tailaghṛtakṣaudrairityatra na samuccayastena kevalena kṣaudreṇāpi lihyāt .. * ..
     kāñjikārdrapaṭenāvaguṇṭhanaṃ dāhanāśanam .
     atha gotakrasaṃsvinnaśītalīkṛtavāsasā .. * ..
     drākṣāmalakakalkena kavalo'tra hito mataḥ .
     pakvadāḍimabījairvā dhānākalkena ca kvacit ..
dhānātra dhānyākam . iti kavalaḥ .. * .. athānnamāha .
     dāhavamyarditaṃ kṣāmaṃ nirannaṃ tṛṣayānvitam .
     śarkarāmadhusaṃyuktaṃ pāyayellājatarpaṇam ..
lājatarpaṇaṃ lājāśakturūpaṃ tarpaṇam . santarpaṇasvarūpamuktaṃ sāmānyajvaracikitsāyām .. * ..
     mudgayūṣaudano deyaḥ sitayā paittike jvare .
     harmye śubhrābhrasaṅkāśe śaśāṅkakaraśītale ..
     malayodakasaṃsikte svapyāt pittajvarī naraḥ ..
     hārāvalī candanaśītalānāṃ sugandhapuṣpāmbarabhūṣitānām .
     nitambinīnāṃ supayodharāṇāmāliṅganānyāśu haranti dāham ..
     vāpyaḥ kamalahāsinyo jalayantragṛhāḥ śubhāḥ .
     nāryaścandanadigdhāṅgyo dāhadainyaharā matāḥ ..
iti pittajvarādhikāraḥ .. * .. * ..
     atha śleṣmajvarādhikāraḥ . tatra śleṣmajvarasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrbikāṃ saṃprāptimāha .
     śleṣmalāhāraceṣṭābhyāṃ kapha āmāśayāśrayaḥ .
     bahirnirasya koṣṭhāgniṃ jvarakṛt syādrasānugaḥ ..

     kaphasya koṣṭhāgnitejaso bahirnayanena paṅgutvādāśaṅkāyāṃ jātāyāṃ pittasyeva siddhānto boddhavyaḥ .. * .. atha tasya pūrbarūpamāha . kaphānnānnābhinandanamiti . kaphāt jvare utpatsyati annānabhilāṣaḥ syāt . sa ca śramādipūrbako bhavati .. * .. atha śleṣmajvarasya lakṣaṇamāha . staimityaṃ stimito vega ālasyaṃ madhurāsyatā . śuklamūtrapurīṣatvaṃ stambhastṛptirathāpi ca .. gauravaṃ śītamutkledo romaharṣātinidratā . pratiśyāyo'ruciḥ kāsaḥ kaphaje'kṣṇo'tiśuklatā .. staimityaṃ aṅgānāmārdrapaṭāvaguṇṭhitvamiva . stimito vegaḥ jvarasya mandavegaḥ . ālasyaṃ samarthasyāpi karmaṇyanutsāhaḥ . stambhaḥ aṅgānamratā . tṛptiḥ annābhilāṣe satyapi bhojanāsāmarthyam . gauravaṃ gātrāṇām . śītaṃ śītaṃ lagati . utkledaḥ vamanopasthitiriva . atinidratā nidrādhikyam . pratiśyāyo nāsārogaviśeṣaḥ . aruciḥ bhojanānicchā . cakārāt piḍakā śītā mukhaprasekaśchardistandrā hṛdayopalepa uṣṇābhilāṣo vahnimāndyamiti . yata uktam .
     prasekaḥ piḍakāḥ śītāśchardistandroṣṇakāmitā .
     kaphena liptahṛdayaṃ bhavedagneśca mandatā ..
atha śleṣmajvaracikitsā .
     āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan .
     vidadhāti jvaraṃ doṣastasmāllaṅghanamācaret ..
iti vacanāt sāmānyato jvarimātrasya yāvadārogyadarśanaṃ laṅghanābhidhāne śleṣmajvariṇo laṅghana vidhāne viśeṣamāha suśrutaḥ . ślaiṣmike dbādaśāhena jvare yuñjīta bheṣajamiti . dbādaśāhena laṅghanavatā vyatītenetyarthaḥ .. * .. kintadbheṣajaṃ tadāha .
     pippalyādikaṣāyantu kaphaje paripācanamiti . pippalyādigaṇamāha .
     pippalī pippalīmūlaṃ maricaṃ gajapippalī .
     nāgaraṃ citrakaṃ cavyaṃ reṇukailājamodikā ..
     sarṣapo hiṅgu bhārgī ca pāṭhendrayavajīrakāḥ .
     mahānimbaśca mūrvā ca viṣā tiktā viḍaṅgakam ..
     pippalyādigaṇo hyeṣa kaphamārutanāśanaḥ .
     gulmaśūlajvaraharo dīpanaścāmapācanaḥ ..
iti pippalyādikvāthaḥ ..
     kṣaudropakulyāsaṃyogaḥ śvāsakāsajvarāpahaḥ .
     plīhānaṃ hanti hikkāñca bālānāmapi śasyate ..
     pippalīṃ triphalāñcāpi samabhāgāṃ jvarī lihan .
     madhunā sarpiṣā vāpi kāsī śvāsī sukhī bhavet .. * ..
     kaṭphalaṃ pauṣkaraṃ śṛṅgī kṛṣṇā ca madhunā saha .
     śvāsakāsajvaraharo leho'yaṃ kaphanāśanaḥ ..
iti cāturbhadrikāvalehaḥ .. * ..
     kaṭphalaṃ pauṣkaraṃ śṛṅgī yavānī kāravī tathā .
     kaṭutrayañca sarvāṇi samabhāgāni cūrṇayet ..
     ārdrakasya rasairlihyānmadhunā vā kaphajvarī .
     kāsaśvāsārucicchardiśleṣmānilanivṛttaye ..
ityaṣṭāṅgo'valehaḥ .. * ..
     sindhuvāradalakvāthaṃ kaṇāḍhyaṃ kaphaje jvare .
     jaṅghayośca bale kṣīṇe karṇe ca pihite pibet ..
     yavānī pippalī vāsā tathā khākhasavalkalam .
     eṣāṃ kvāthaṃ pibet kāse śvāse ca kaphaje jvare ..
     vāsākṣudrāmṛtākvāthaḥ kṣaudreṇa jvarakāsahṛt ..
iti vāsādikvāthaḥ .. * ..
     maricaṃ pippalīmūlaṃ nāgaraṃ kāravī kaṇā .
     citrakaṃ kaṭphalaṃ kuṣṭhaṃ sasugandhivacā śivā ..
     kaṇṭakārī jaṭā śṛṅgī yavānī picumardakaḥ .
     eṣāṃ kvātho haratyeva jvaraṃ sopadravaṃ kaphāt ..
iti maricādikvāthaḥ .. vātajvarādhikāroktakalpataruraso'pi . śleṣmajvare dātavyastasya kaphavyādhiharatvāt .. * ..
     sindhutrikaṭurājībhirārdrakeṇa kaphe hitaḥ .. kavala iti śeṣaḥ .. * .. athānnamāha .
     mudgayūṣaudano doṣo jvare kaphasamutthite .. iti śleṣmajvarādhikāraḥ .. * .. atha vātapittajvarādhikāraḥ . tatra dbandvajajvarasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrbikāṃ saṃprāptimāha . tatra vātapittajvarasya .
     vātapittakarairvātapitte āmāśayāśraye .
     bahirnirasya koṣṭhāgniṃ rasage jvarakāriṇī ..
syātāmiti śeṣaḥ .. * .. atha tasya pūrbarūpamāha .
     prāgrūpe vātapittasya bhavato vātapaittike .. jvara iti śeṣaḥ .. * .. atha vātapittajvarasya lakṣaṇamāha .
     tṛṣṇā mūrchā bhramo dāho nidrānāśaḥ śirorujā .
     kaṇṭhāsyaśoṣo vamathū romaharṣo'rucistamaḥ ..
     parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ ..
parvabhedaḥ parvāṇi bhidyanta iveti sandhiṣu vyathā .. atha vātapittajvarasya cikitsā .
     vātapittajvare deyamauṣadhaṃ pañcame'hani .
     kirātatiktāmamṛtāṃ drākṣāmāmalakīṃ śaṭīm .
     niṣkāthya saguḍaṃ kvāthaṃ vātapittajvare pibet ..
iti kirātādikvāthaḥ .. * ..
     guḍūcī parpaṭo mustaṃ kirāto viśvabheṣajam .
     vātapittajvare deyaṃ pañcabhadramidaṃ śubham ..
iti pañcabhadrakvāthaḥ .. * ..
     triphalāśālmalīrāsnārājavṛkṣāṭarūṣakaiḥ .
     śṛtamambu haratyāśu vātapittabhavaṃ jvaram ..
iti triphalādikvāthaḥ .. * ..
     madhukaṃ sārivā drākṣā madhūkaṃ candanotpalam .
     kāśmīraphalakaṃ lodhraṃ triphalā padmakeśaram ..
     parūṣakaṃ mṛṇālañca kṣipet saṃcūrṇya vāriṇi .
     niśoṣitaṃ sitākṣaudralājayuktañca tat pibet .
     vātapittajvaraṃ dāhaṃ tṛṣṇāmūrchrārucibhramān ..
     śamayedraktapittañca jīmūtamiva mārutaḥ ..
atra madhukādimṛṇālāntaṃ samuditaṃ palaparimitaṃ saṃcūrṇya kṣipet vāriṇi ṣaṭpalaparimite . madhukādirhimo dāhe .. * .. athānnamāha .
     mudgāmalakayūṣastu vātapittajvare hitaḥ .
     mahādāhe pradātavyo yūṣaścaṇakasambhavaḥ ..
dāḍimāmalakamudgasambhavo yūṣa ukta iti vātapaittike .
     kaphapittaharā mudgāḥ kāravellādayastathā .
     prāyeṇa na ca te deyā vātapittottare jvare ..
     dattāstu jvaraviṣṭambhaśūlodāvartakāriṇaḥ ..
iti vātapittajvarādhikāraḥ .. * .. atha vātaśleṣmajvarādhikāraḥ . tatra tasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrbikāṃ samprāptimāha .
     vātaśleṣmakarairvātakaphāvāmāśayāśrayau .
     bahirnirasya koṣṭhāgniṃ rasagau jvarakāriṇau ..
pūrbarūpamāha .
     prāgrūpe vātakaphayoḥ syātāṃ vātakaphajvare .. tasya lakṣaṇamāha .
     staimityaṃ parvaṇāṃ bhedo nidrāgauravameva ca .
     śirograhaḥ pratiśyāyaḥ kāsaḥ svedāpravartanam ..
     santāpe madhyavegaśca vātaśleṣmajvarākṛtiḥ ..
svedāpravartanaṃ svedasya āsamantādbhāvena pravṛttiḥ .. tathāha hārītaḥ .
     śirograhaḥ svedabhavaśca kāso jvarasya liṅgaṃ kaphavātajasyeti .. svedabhavaḥ svedotpattiḥ .. * ..
     nanu svedaḥ pittasya dharmaḥ ataeva pittajvare kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyata ityuktam . tasmāt kathaṃ vātaśleṣmajvare svedasyātipravṛttiḥ . ucyate . vikṛtiviṣamasamavāyārabdhatvānna doṣa iti kārtikaḥ . prakṛtisamasamavāyasya vikṛtiviṣamasamavāyasya cāyamarthaḥ . prakṛtyā hetubhūtayā samaḥ kāraṇānurūpaḥ samavāyaḥ kāryakāraṇabhāvaḥ sambandhaḥ prakṛtisamasamavāyaḥ kāraṇānurūpaṃ kāryamiti yāvat . yathā prakṛtairyathāsthitaiḥ śuklaistrantubhiḥ samavāyakāraṇairārabdhaḥ paṭaḥ śukla eva bhavati . tathā prakṛtena kevalena vātena pittena kaphena vā janito jvaro vātādyucitairdharmairvamathuvegādhikyastaimityādibhiryukto bhavati . vikṛtiviṣamasamavāyastu vikṛtyā hetubhūtayā viṣamaḥ kāraṇānanurūpaḥ samavāyaḥ kāryasya kāraṇe'sambandhaḥ . yathā saṃyogādbikṛtābhyāṃ haridrācūrṇābhyāṃ hetubhūtābhyāṃ viṣamaḥ kāraṇānurūpo lohito varṇo jāyate . tathā yogena vikṛtābhyāṃ vātaśleṣmabhyāṃ hetubhūtābhyāṃ viṣamā kāraṇānanurūpā svedasyātipravṛttiriti siddhāntaḥ .. * .. atha vātaśleṣmajvarasya cikitsā .
     vātaśleṣmajvare deyamauṣadhaṃ navame'hani .
     pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ .
     dīpanīyaḥ smṛto vargo vātaśleṣmajvarāpahaḥ ..
     kolamātropayogitvāt pañcakolamidaṃ smṛtam .
     tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut ..
     gulmaplīhodarānāhaśūlaghnaṃ pittakopanam ..
iti pañcakolam .. * ..
     kirātaviśvāmṛtavallisiṃhikākaṇākaṇāmūlarasonasindhukaiḥ .
     kṛtaḥ kaṣāyo vinihanti satvaraṃ jvaraṃ samīrāt sakaphāt samutthitam ..
iti kirātādikvāthaḥ .. * ..
     pippalyādigaṇaṃ kvāthaṃ pibedbātakaphajjarī .
     nātaḥparaṃ kiñcidasmin jvare bheṣajamuttamam ..
iti pippalyādikvāthaḥ .. * ..
     pippalīpippalīmūlacavyacitrakanāgaraḥ .
     vacā sātiviṣā jātīpāṭhāvatsakareṇukam ..
     kirātatiktako mūrvā sarṣapā maricāni ca .
     kaṭphalaṃ puṣkaraṃ bhārgī viḍaṅgaṃ karkaṭāhvayam ..
     arkamūlaṃ bṛhatsiṃhī śreyasī sadurālabhā .
     dīpyakaścājamodā ca śukanāsā sahiṅgukā ..
     etāni samabhāgāni gaṇa eṣo'ṣṭaviṃśatiḥ .
     eṣāṃ kvātho nipītaḥ syādbātaśleṣmajvarāpahaḥ ..
     hanti vātaṃ tathā śītaṃ prasvedamapi vepathum .
     pralāpañcātitandrāñca romaharṣarucī tathā ..
     mahāvāte'patantre ca śūnyatve sarvagātraje .
     pippalyādirmahākvātho jvare sarvatra pūjitaḥ ..
iti bṛhatpippalyādikvāthaḥ .. * .. daśamūlīrasaḥ pītaḥ kaṇāḍhyaḥ kaphavātaje . jvare vipāke nidrāyāṃ pārśvarukśvāsakāsake .. iti daśamūlīkvāthaḥ .. * .. tatra śreyasī rāsnā vātaśleṣmajvaraharatvāt ..
     pippalībhiḥ śṛtaṃ toyamanabhiṣyandi dīpanam .
     vātaśleṣmajvaraṃ hanti sevitaṃ plīhanāśanam ..
iti pippalīkvāthaḥ .. * ..
     sūtakaṃ ṭaṅkaṇaṃ bhṛṣṭaṃ gandhaṃ śuddhaṃ samaṃ samam .
     dbiguṇaṃ sūtakāddeyaṃ jaipālaṃ tuṣavarjitam ..
     saindhavaṃ maricaṃ ciñcā tvak kṣāraḥ śarkarāpi ca .
     pratyekaṃ sūtatulyaṃ syājjambīrairmardayeddinam ..
     sūryaśesvaranāmāyaṃ raso guñjādbayonmitaḥ .
     bhakṣitastaptatoyena vātaśle ṣmajvarāpahaḥ ..
sūryaśekharo raso vātaśleṣmajvare śītajvare ca .. ramapradīpe .
     svedodgame bhṛṣṭakulatthacūrṇanipātanaṃ śastamiti bruvanti .
     jīrṇaṃ śakṛdgorlavaṇasya bhājanaṃ saṃcūrṇitaṃ svedaharaṃ sudhūlanāt ..
maricaṃ pippalī śuṇṭhī pathyā lodhraśca pauṣkaram . bhūnimbaḥ kaṭukā kuṣṭhaṃ karcūro liṅgikā śaṭī .. etāni samabhāgāni sūkṣmacūrṇāni kārayet . etaduddhūlanaṃ śreṣṭhaṃ srotovat svedanirgame ..
     liṅgikā pañca guriyā iti loke . atra śaṭī gandhapalāśī . iti maricādyuddhūlanam .. * ..
     bhūnimbakāravītiktāvacākaṭphalajaṃ rajaḥ .
     eṣāmuddhūlanaṃ śreṣṭhaṃ santataṃ svedasaṃsrave ..
iti bhūnimbādyuddhūlanam .. * .. pūrbokto bālukāsvedo'pyatra samucitaḥ .. yata uktam .
     pīnasaśvāsavādhīrye jaṅghāpārśvāsthiśūlini .
     vātaśle ṣmajvare svedaṃ kārayet tadbidhānavit .. * ..
     mātuluṅgaphalakeśaro dhṛtaḥ sindhujanmamaricānvito mukhe .
     hanti vātakapharogamāsyagaṃ śoṣamāśu jaḍatāmarocakam ..
     iti kavalaḥ ..
athānnamāha .
     mahatyā pañcamūlyānnaṃ samyak siddhaṃ cikitsakaḥ .
     saptame divase dadyāt jvare vātabalāsaje ..
iti vātaśleṣmajvarādhikāraḥ .. * ..
     atha paittikaśleṣmajvarādhikāraḥ . tatra tasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrbikāṃ sampāptimāha .
     pittaśle ṣmakaraiḥ pittakaphavāmāśayāśrayau .
     bahirnirasya koṣṭhāgniṃ rasagau jvarakāriṇau ..
pūrbarūpamāha .
     prāgrūpe pittakaphayoḥ syātāṃ pittakaphe jvare .. atha tasya lakṣaṇamāha .
     liptatiktāsyatā tandrā mohaḥ kāso'rucistṛṣā .
     muhurdāho muhuḥ śītaṃ pittaśle ṣmajvarākṛtiḥ ..
āsyasya tiktatvaṃ pittena . liptatvaṃ kaphena . tandrā ardhonmīlitanetratvam . moho mūrchā .. * .. atha pittaśle ṣmajvarasya cikitsā .
     pittaśle ṣmajvare deyamauṣadhaṃ daśame'hani .
     guḍūcīnimbadhānyākacandanaṃ kaṭurohiṇī ..
     guḍūcyādirayaṃ kvāthaḥ pācano dīpanaḥ smṛtaḥ .
     tṛṣṇādāhārucicchardipittaśleṣmajvarāpahaḥ ..
iti guḍūcyādikvāthaḥ .. * ..
     amṛtākaṭukāriṣṭapaṭolaṃ ghanacandanam .
     nāgarendrayavaścaitadamṛtāṣṭakamīritam ..
     kvathitaṃ sakaṇācūrṇaṃ pittaśleṣmajvarāpaham .
     hṛllāsārocakaccharditṛṣṇādāhanivāraṇam ..
iti amṛtāṣṭakam .. * ..
     kaṇṭakāryamṛtā bhārgī viśvendrayavavāsakam .
     bhūnimbaṃ candanaṃ mustaṃ paṭolaṃ kaṭurohiṇīm ..
     vipācya pāyayet kvāthaṃ pittaśle ṣmajvarāpaham .
     dāhatṛṣṇārucicchardikāsaśūlanivāraṇam ..
iti kaṇṭakāryādikvāthaḥ .. * ..
     nāgarośīravilvābdadhānyamocarasāmbubhiḥ .
     kṛtaḥ kvātho bhavedgrāhī pittaśle ṣmajvarāpahaḥ ..
iti nāgarādikvāthaḥ .. * ..
     saśarkarāmakṣamātrāṃ kaṭukāñcyeṣṇavāriṇā .
     pītvā jvaraṃ jayejjantuḥ pittaśle ṣmasamudbhavam ..

     atra kaṭukāyā dbādaśamāṣāḥ . śarkarāyāścatvāro māṣāḥ . evaṃ karṣa iti cakradattaḥ .. vaidyavyavahāre tu kaṭukāśarkarayoḥ samabhāgayoreva karṣaḥ . iti kaṭukīkalkaḥ .. * ..
     sapatrapuṣpavāsāyāḥ rasaḥ kṣaudrasitāyutaḥ .
     pittaśle ṣmajvaraṃ hanti sāsrapittaṃ sakāmalam ..

     atra vāsāyā raso ardhapalaparimito deyaḥ . madhusitayoḥ pratyekaṃ ṭaṅkaḥ prakṣeptavyaḥ .. * .. athānnamāha .
     kaṣāyaḥ paripītastu śṛṅgaverapaṭolayoḥ .
     pittaśle ṣmajvaravamīdāhakaṇḍūharo bhavet .. * ..
anyacca .
     paṭolaghānyayoryūṣaḥ pittaśle ṣmajvarāpahaḥ .. iti pittaśle ṣmādhikāraḥ .. * ..
     atha sannipātajvarādhikāraḥ . tasya nidānādicikitsā sannipātajvaraśabde draṣṭavyā .. * .. athāgantukajvarādhikāramāha . tatrāgantukajvarasya nidānānyāha .
     abhighātābhiṣaṅgābhyāmabhicārābhiśāpataḥ .
     āganturjāyate doṣairyathāsvaṃ taṃ vibhāvayet ..

     abhighātaḥ śastramuṣṭilaguḍādibhirabhihananam . abhiṣaṅgaḥ kāmaśokabhayakrodhabhūtādīnāmāveśaḥ . abhicāraḥ kṛtyādyutpādanam . abhiśāpaḥ brāhmaṇaguruvṛddhasiddhādikṛtaḥ śāpaḥ . taṃ āgantujvaraṃ yathāsvaṃ yathādoṣalakṣaṇaṃ doṣairvibhāvayet vijānīyāt .. * .. aparāṇyapi nidānānyāha .
     ye bhūtaviṣavāyvagnikṣatabhaṅgādisambhavāḥ .
     rāgadveṣabhayādye ca te syurāgantavo gadāḥ ..
bhayādyetyādyaśabdena bhūtaviṣavāyvagnikṣatabhaṅgādayaḥ saṃgṛhyante . tena rāgādayobhaṅgādyantā hetavo'pyāgantusaṃjñāḥ syuḥ . kāryakāraṇayorabhedopacārāt . etena āgantujaḥ smṛta ityatrāpyāgantuśabdo hetuvācī āganturjāyate dauṣairityatra vyādhivācī abhighātābhiṣaṅgābhyāmityādi śloke dauṣairyathāsvaṃ taṃ vibhāvayeditivacanenaiva pratīyate . abhidhātādīnāṃ viprakṛṣṭakāraṇatvaṃ mithyāhāravihārāṇāmiva doṣāṇāṃ sannikṛṣṭakāraṇatvam . tathā sati dakṣāpamānasaṃkruddharudretyādi śloke āgantujvarasyāṣṭamatvavighāto doṣajeṣveva praveśāt . ucyate . āgantujvarasya doṣā ārambhakā na kintu paścādanubandhinaḥ .. * .. tathā cāgantujvarasya samprāptimāha carakaḥ . āganturhi vyathāpūrbo jāyate paścānnijairdoṣairanubadhyata iti .. * .. tatra kasyāgantoḥ ko nijo doṣa ityapekṣāyāmāha .
     kāmaśokabhayādbāyuḥ krodhāt pittaṃ trayo malāḥ .
     bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ ..
kāmaśokabhayāt kāmaśokabhayajādāgantorvāyuḥ kupyati . krodhāt krodhajādāgantoḥ pittaṃ kupyati . bhūtābhiṣaṅgāt bhūtāveśajādāgantoḥ trayo malā doṣāḥ kupyanti ityarthaḥ . bhūtasāmānyalakṣaṇāḥ bhūtasya bhūtalakṣaṇasya sāmānyaṃ samānatā yeṣāṃ tāni bhūtasāmānyāni bhūtasāmānyāni lakṣaṇāni yeṣāṃ te bhūtasāmānyalakṣaṇāḥ malāḥ .. * ..
     athāgantujvarāṇāṃ hetubhedairlakṣaṇabhedānāha .
     śyāvyāsyatā viṣakṛte tathātīsāra eva ca .
     bhaktāruciḥ pipāsā ca todaśca saha mūrchayā ..
viṣakṛte sthāvarajaṅgamaviṣabhakṣaṇakṛte jvare . śyāvaḥ śuklānuviddhaḥ kṛṣṇo varṇaḥ śākavarṇo vā . atīsāraḥ sthāvaraviṣeṇaiva tasyādhogāmitvāt . todaḥ sūcīvyadhaneneva vyathā .. * ..
     oṣadhīgandhaje mūrchā śirorugvamathustathā .
     kāmaje cittavibhraṃśastandrālasyamabhojanam ..
     hṛdaye vedanā cāsya gātrañca pariśuṣyati ..
kāmaje samīhitakāntādyaprāptinimittake jvare . cakārāt vāgbhaṭoktānyapi lakṣaṇāni boddhavyāni . tāni yathā --
     kāmādmramo'rucirdāho hrīnidrādhīdhṛtikṣayaḥ .
     bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ ..
bhayāt bhayaje jvare pralāpaḥ . śokācca cakāreṇa pralāpa evānukṛṣyate . kopācca kopādapi vepathurbhavati .. * .. nanu vepathurvātasya dharmaḥ tat kathaṃ krodhaje jvare vepathuḥ . yata uktam . krodhāt pittamiti . ucyate .
     ekaḥ prakupito doṣa itarānapi kopayet .. iti vacanāt pittakopitaṣātajanya evātra vepathuḥ .. * .. kiñca krodhādbāyurapi bhavati . yata uktaṃ videhena . krodhaśokau smṛtau vātapittaraktaprakopanāviti . yata uktam .
     bhūtābhiṣaṅgādudvego hāsyaṃ rodanakopane .
     kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram ..
bhūtābhiṣaṅgottho viṣamajvaro bhavati . kadācidapi vegavān kadācicchāntavega ityarthaḥ ..
     abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate . tṛṣṇā ceti cakāreṇa hārītānuvādi vāgbhaṭoktañca boddhavyam . tadyathā --
     atrābhicārikairmantrairhūyamānasya tapyate .
     pūrbaṃ manastato dehastato viṣphoṭavibhramaiḥ .
     sadāhamūcchargrastasya pratyahaṃ vardhate jvara iti ..
atha teṣāṃ cikitsā .
     āgantuje jvare naiva naraḥ kurvanti laṅghanam .. tathā ca vāgbhaṭaḥ .
     śuddhavātakṣayāgantujīrṇajvariṣu laṅghanam .. neṣyate iti śeṣaḥ . anyacca .
     laṅghanaṃ na hita kāmaśokacintāprahāraje .
     bhayabhūtaśramakrodhalaṅghanaiśca kṛte jvare ..
     kintu dīptāgnaye tatra dadyānmāṃsarasaudanam .
     abhighātajvare yuñjyāt kriyāmuṣṇavivarjitām ..
     kaṣāyaṃ madhuraṃ snigdhaṃ yathādoṣamathāpi vā .
     abhighātajvaro naśyet pānābhyaṅgena sarpiṣaḥ ..
     raktāvasekairmedhyaiśca tathā māṃsarasaudanaiḥ ..
medhyairmedhāya hitaiḥ .. * ..
     vyadhabandhaśramātyadhvabhaṅgabhraṃśasamudbhavān .
     jvarānupācaret pūrbaṃ kṣīramāṃsarasaudanaiḥ ..
vyadhastāḍanaṃ karṇādivedho vā . bhaṅgaśchedabhedādikaḥ . bhraṃśo vṛkṣāditaḥ patanam .. * ..
     adhvaśrānteṣu cābhyaṅgaṃ divānidrāñca kārayet .
     oṣadhīgandhaviṣajau viṣapittapravādhanaiḥ .
     jayet kaṣāyairmatimān sarvagandhakṛtairbhiṣak ..
sarvagandhamāha .
     cāturjātakakarpūrakakkolāgurukuṅkumam .
     lavaṅgasahitañcaiva sarvagandhaṃ vinirdiśet .. * ..
     krodhaje pittaje kāmye nāryāḥ sadbākyameva ca .
     āśvāseneṣṭalābhena vāyoḥ praśamanena ca ..
     harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ .
     kāmairatha manoghnaiśca pittaghnaiścāpyupakramaiḥ ..
     sadbākyaiśca śamaṃ yāti jvaraḥ krodhasamutthitaḥ ..
kāmaiḥ kāmāveśaiḥ . manoghnaiḥ dhikkārādibhirbhayajanakavacanairvā .. * ..
     kāmāta krodhajvaro naśyet krodhāt kāmajvarastathā .
     ṣātitābhyāmubhābhyāñca kāmakrodhajvarakṣayaḥ ..
ghātitābhyāmubhābhyāṃ manasi nigṛhītābhyāṃ kāmakrodhābhyām .. * ..
     bhūtavidyāsamuddiṣṭairbandhāveśanatāḍanaiḥ .
     jayedbhūtābhiṣaṅgotthaṃ manaḥsāntvaiśca mānasam ..
tāḍanairityasya sthāne kecit pūjanairiti paṭhanti ..
     sahadevāyā mūlaṃ vidhinā kaṇṭhe nibaddhamapaharati .
     ekadbitricaturbhirdivasairbhūtajvaraṃ puṃsām ..
     abhicārābhiśāpotthaujvarau homādibhirjayet .
     dānasvastyayanātithyairutpātagrahaduṣṭijau ..
ityāgantujvarādhikāraḥ .. * .. atha viṣamajvarādhikāramāha . tatra viṣamajvarasya nidānādicikitsāparyantaṃ viṣamajvaraśabde draṣṭavyam .. * ..
     atha jīrṇajjarādhikāraḥ . tasya nidānādikaṃ jīṇajjaraśabde draṣṭavyam .. * ..
     atha durjalajanitasya jvarasya cikitsāmāha .
     harītakī nimbapatraṃ nāgaraṃ saindhavo'nalaḥ .
     eṣāṃ cūrṇaṃ sadā khādet durjalajvaraśāntaye ..
iti harītakyādi cūṇam .. * ..
     arucimanalamāndyaṃ pīnasaśvāsakāsānudaramudakadoṣānāśu hanyādaśeṣān .
     janayati tanukāntiṃ cittanetraprasādaṃ palaparimitaśuṇṭhīkṣodasiddhaḥ kaṣāyaḥ ..
iti śuṇṭhīkvāthaḥ .. * ..
     viṣaṃ bhāgadbayaṃ dagdhakapardaḥ pañcabhāgakaḥ .
     maricaṃ navabhāgañca cūrṇaṃ vastreṇa śodhayet ..
     ārdrakasya rasenāsya kuryānmudganibhāṃ vaṭīm .
     vāriṇā vaṭikāyugmaṃ prātaḥ sāyañca bhakṣayet ..
     ayaṃ raso jvare yojyaḥ sāme durjalaje'pi ca .
     ajīrṇādhmānaviṣṭambhaśūleṣu śvāsakāsayoḥ ..
iti durjalajetā rasaḥ .. * ..
     paṭolamustāmṛtavallivāsakaṃ sanāgaraṃ dhānyakirātatiktakam .
     kaṣāyameṣāṃ madhunā pibannaro nivārayet durjaladoṣamulvaṇam ..
iti paṭolādikvāthaḥ .. * ..
     kirātatiktatrivṛdambupippalīviḍaṅgaviśvākaṭurohiṇīrajaḥ .
     nihanti līḍhaṃ madhunātisatvaraṃ sudustaraṃ durjaladoṣajaṃ jvaram ..
iti kirātatiktādicūrṇam .. * ..
     bhojanādau narairbhuktaṃ śuṇṭhīrājyabhayotthitam .
     kalkaṃ tu sahate nityaṃ nānādeśodbhavaṃ jalam ..
     mahārdrakayavakṣārau pītvā coṣṇena vāriṇā .
     nānādeśasamudbhūtaṃvāridoṣamapohati .. * ..
atha sādhyasya jvarasya lakṣaṇamāha .
     balavatsvapi doṣeṣu jvaraḥ sādhyo'nupadravaḥ .. jvarasyopadravānāha .
     śvāsamūrchāruciccharditṛṣṇātīsāraviḍgrahāḥ .
     hikkākāsāṅgamedāśca jvarasyopadravā daśa .. * ..
prasaṅgādupadravāṇāṃ cikitsāyāṃ viśeṣamāha .
     saṃjātopadravo vyādhistyājyo na syāccikitsakaiḥ .
     vyādhau śānta praṇaśyanti sadyaḥ sarve'pyupadravāḥ ..
     ato vyādhiṃ jayedyatnāt pūrbaṃ paścādupadravam .
     bhiṣagyaḥ kuśalaḥ so'tra jayet pūrbamupadravam ..
     teṣvapi pracureṣu prāṅnāśayedāśukāriṇam .
     mūlavyādhiṃ jayet pūrbaṃ jeyo yo vā bhavedbalī ..
     avirodhena vā kuryādubhayorapi ca kriyām ..
tatra jvare śvāsasya cikitsā .
     siṃhī vyāghrī tābhramūlī paṭolī śṛṅkhī padmā puṣkaraṃ rohiṇī ca .
     śākaṃ śaṭyā śailamallyāśca bījaṃ śvāsaṃ hanyāt sannipāte daśāṅgaḥ ..
siṃhī vaḍīkaṭaiyā . vyāghrī kaṭaiyā . tāmramūlī durālabhā . padmā bhārgī . rohiṇī kaṭukī . śailamallī koraiyā . iti daśāṅgo yogaḥ .. * ..
     bhārgīnimbaghanābhayāmṛtalatābhūnimbavāsāviṣātrāyantīkaṭukāvacātrikaṭukaśyonākaśatrudrumaiḥ .
     rāsnāyāsapaṭolapāṭaliśaṭīdārvīviśālātrivṛdbrāhmīpuṣkarasiṃhikādbayaniśādhātryakṣadevadumaiḥ ..
     kvātho'yaṃ khalu sannipātanivahān dbātriṃśatāṃ pānato .
     durdharṣānnijatejasā vijayate sarpān garutmāniva kiñca śvāsavalāsakāsagudarughṛdrogahikkāmarunmanyāstambhagalāmayārditamalā viṣṭambhavradhnānapi ..
viṣā atīsa . śakradrumaḥ kakubhaḥ . devadrumaḥ devadāru .. iti dbātriṃśadaṅgakvāthaḥ .. * ..
     madhunā kṛṣṇākaṭphalakarkaṭaśṛṅgībhavaṃ cūrṇam .
     śvāsāmaye mahogre līḍhvā lokaḥ sukhī bhavati ..
     vanyopalāgnitāpitadātrasyāgreṇa pañjare dāhaḥ .
     apaharati śvāsāmayamasaṃśayaṃ bhāṣitaṃ munibhiḥ ..
atha jvare mūrchāyāścikitsā .
     ārdrakasya rasairnasyaṃ mūrchāyāmācarennaraḥ .
     añjanañca prayuñjīta madhusindhuśiloṣaṇaiḥ ..
     śītāmbhasākṣisekaḥ surabhirdhūpaḥ sugandhipuṣpañca .
     mṛdutālavṛntavātaḥ komalakadalīdalasparśaḥ ..
atha jvare aruceścikitsā .
     arucau tu śṛṅgaverajarasakaiḥ sāmlaiḥ sasindhujaiḥ kavalaḥ .
     sindhūtthamātuluṅgīphalakeśaradhāraṇaṃ vaktre ..
anyacca .
     arucau mātuluṅgasya keśaraṃ sājyasaindhavam .
     dhātrīdrākṣāsitānāṃ vā kalkamāsye tu dhārayet ..
atha jvare chardeścikitsā .
     kvātho guḍū cyāḥ samadhuḥ suśītaḥ pītaḥ praśāntiṃ vamanasya kuryāt .
     viṇmakṣikāṇāṃ madhunāvalīḍhā sacandanā śarkarayānvitā ca ..
atha jvare tṛṣṇāyāścikitsā .
     dantaśaṭhavījapūrakadāḍimavadaraiḥ sacukrakairvadane .
     lepo jayati pipāsāmatha rajataguṭīmukhāntaḥsthā ..
     śītaṃ payaḥ kṣaudrayutaṃ nipītamākaṇṭhamāśveva tadudbamecca .
     tarṣaprakarṣapraśamāya vaktre dadhyādgadakṣaudravaṭāgralājān .. * ..
atha jvare atīsārasya cikitsā .
     laṅghanamekaṃ muktvā na cānyadastīha bheṣajaṃ balinaḥ .
     samudīrṇadoṣanicayaṃ śamayati tat pācayatyapi ca ..
     vatsādanīvatsakavārivāhaviśvambharānimbaviṣāḥ saviśvāḥ .
     jvarātisāraṃ tvaritaṃ jayanti viśvāmṛtāvatsakavārivāhaḥ ..
viśvambharānimbo bhūnimbaḥ .
     pāṭhāmṛtāparpaṭamustaviśvākirātatiktendrayavān vipācya .
     piban haratyeva dṛḍhena sarvajvarātisārānapi durnivārān .. * ..
atha jvare viḍgrahasya cikitsā .
     viḍgrahe vātajit karma kuryādannānulomanam .
     malaṃ pravartayedāśu tīkṣṇābhiḥ phalavartibhiḥ ..
     pathyāragvadhatiktātrivṛdāmalakaiḥ śṛtaṃ toyam .
     jīrṇajvare vibandhe dadyādāśveva viḍagrahaḥ śāmyet ..
atha jvare hikkāyāścikitsā .
     nīreṇa sindhūttharajo'tisūkṣmaṃ nasyena nūnaṃ vinihanti hikkām .
     śuṇṭhī haṭhādvā sitayā sametā dhūpo'thavā hiṅgusamudbhavaśca .. * ..
atha jvare kāsasya cikitsā .
     kāse kaṇākaṇāmūlaṃ kalidrumaphalaṃ rajaḥ .
     saviśvabheṣajaṃ lihyāt madhunā vā vṛṣādrasam ..
rajaḥ parpaṭakam .
     puṣkaramūlakaṭutrikaśṛṅgīkaṭphalayāsakakāravikābhiḥ .
     madhululitābhirayaṃ khalu lehaḥ kāsaripuḥ kapharogaharaśca .. * ..
atha jvare dāhasya cikitsā .
     dāhādhikāralikhitaṃ dāhe kuryāccikitsitam .
     paraṃ jvarāviruddhaṃ yanmukhyo nāśyo jvaro yataḥ ..
atha sukhasādhyasya jvarasya lakṣaṇam .
     santāpo'bhyadhiko vāhyastṛṣṇādīnāñca mārdavam .
     vahirvegasya liṅgāni sukhasādhyatvameva ca ..
tṛṣṇādītyādiśabdenāntardāhasandhyasthi-vyathāśvāsā gṛrhyante . teṣāmārdavamalpatā . bahirvegasya jvarasya .
     varṣāśaradbasanteṣu vātādyaiḥ prākṛtaḥ kramāt .
     prākṛtaḥ sukhasādhyastu śaratsurabhisambhavaḥ ..
surabhirvasantaḥ .. * .. atha kaṣṭasādhyasya jvarasya lakṣaṇamāha .
     vaikṛto'nyaḥ sa duḥsādhyaḥ prākṛteṣvanilodbhavaḥ .. anyaḥ prākṛtādanyaḥ vaikṛtaḥ . * . varṣādiṣu jvaraṃ janayatāṃ vātādīnāṃ cikitsāviśeṣārthaṃ prādhānyamaprādhānyañcāha .
     varṣāsu māruto duṣṭaḥ pittaśleṣmānvitaṃ jvaram .
     kuryāt pittañca śaradi tasya cānubalaḥ kaphaḥ ..
tasya pittajvarasya cikitsāmāha .
     tatprakṛtyā visargācca tatra nānaśanādbhayam .. tatprakṛtyā tasya pittasya prakṛtyā svabhāvena . yata uktam . kaphapitte drave dhātū sahete laṅghanaṃ bahu .. iti . visargācca śarado visargakālatvācca . yata uktam . varṣāśaraddhemantā visargāḥ kālāstatropacitabalāprāṇino bhavanti somasya balavattvāditi . tatra śaradi pittajvare anaśanādbhayaṃ na . kapho vasante tamapi vātapittaṃ bhavedanu . vasante kaphajvare'pi kaphaprakṛtyā laṅghanādbhayaṃ na bhavati . kintu vasantasyādānakālatvāt niḥśaṅkaṃ na kartavyam . yata uktam . śiśiravasanta-grīṣmāstvādānakālāḥ statrāpacitabalāḥ prāṇino bhavanti sūryasya balavattvāditi . etenedaṃ uktam . varṣāsu vāyuḥ pradhānaṃ pittaśleṣmāṇāvapradhāne . śaradi pittaṃ pradhānaṃ kapho'pradhānam . vasante śleṣmā pradhānaṃ vātapitte apradhāne . tatra pradhānasya prādhānyena cikitsā kartavyā . sā cāpradhānā niṣiddhā viṣeyā . evaṃ vaikṛteṣvapi pradhānasya prādhānyena cikitsā kartavyā . tathā coktam .
     saṃsarge yo garīyān syādupakramya sa vai bhavet .
     śeṣadoṣāvirodhena sannipāte tathaiva ca ..
saṃsarge doṣadbayasya saṃsarge . garīyān pradhānaḥ .
     antardāho'dhikā tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ .
     sandhyasthiśūlamasvedo doṣavarcovinigrahaḥ ..
     antarvegasya liṅghāni kaṣṭasādhyatvameva ca ..
varcovinigrahaḥ purīṣāpravṛttiḥ .. * .. athāsādhyasya jvarasya lakṣaṇamāha .
     jvaraḥ kṣīṇasya śūlasya gambhīro dairghyarātrikaḥ .
     asādhyo balavān yaśca keśasīmantakṛt jvaraḥ ..
dairghyarātrikaḥ bahurātrānubandhī . keśasīmantakṛt prabhāvāt keśeṣu sīmantaṃ yaḥ karoti .. * .. gambhīrasya lakṣaṇamāha .
     gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā .
     ānaddhatvena cātyarthaṃ kāsaśvāsodgamena ca ..
ānaddhatvena vibaddhamalatvena .. * .. sāmānyajvare'pi karṇamūlaśothasyāsādhyatvādikamāha .
     jvarasya pūrbaṃ jvaramadhyato vā jvarāntato vā śrutimūlaśothaḥ .
     kramādasādhyaḥ khalu kṛcchrasādhyaḥ sukhena sādhyo munibhiḥ pradiṣṭaḥ .. * ..
athāriṣṭamāha . tatrāriṣṭasya lakṣaṇam .
     rogiṇo maraṇaṃ yasmādavaśyambhāvi lakṣyate .
     tallakṣaṇamariṣṭaṃ syādriṣṭamapyabhidhīyate ..
     hetubhirbahubhirjāto bahubhirbahulakṣaṇaḥ .
     jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ ..
śīghramindriyanāśanaḥ utpannamātra eva cikitsyamāno'pīndriyāṇāṃ cakṣurādīnāṃ śaktiṃ yo nāśayati .. * .. anyaccāriṣṭamāha .
     visaṃjñastāmyate yastu śete nipatito'pi vā .
     śītārdito'ntaruṣṇaśca jvareṇa mriyate naraḥ ..
visaṃjñaḥ vigatajñānaḥ . tāmyate naṣṭaharṣaḥ . śete nipatito'pi vā atrāpiśabda evārthaḥ nipatita eva tiṣṭhati na cotthātuṃ samarthaḥ tathā san śeta eva . śītārditaḥ bahiḥ . antaruṣṇaḥ antardāhavān .. * .. anyacca .
     yo hṛṣṭaromā raktākṣo hṛdi saṅghātaśūlavān .
     vaktreṇa caivācchvasiti jvarastaṃ hanti mānavam ..
hṛṣṭaromā romāñcavān . hṛdi saṅghātaśūlavān sānnipātikaśūlavān . vaktreṇa caivocchvasiti na tu nāsikayā .. * .. anyacca .
     hikkāśvāsatṛṣāyuktaṃ mūḍhaṃ vibhrāntalocanam .
     santatocchāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ ..
kṣapayati samāpayatītyarthaḥ .. * .. anyacca .
     hataprabhendriyaṃ kṣāmamarocakanipīḍitam .
     gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet ..
hatā prabhā dīptiryeṣām . athavā hatā prabhā pratibhā viṣayagrahaṇaśaktiryeṣāṃ tathāvidhānīndriyāṇi yasya taṃ hataprabhendriyam . kṣāmaṃ kṣīṇam . gambhīratīkṣṇavegāttaṃ gambhīraḥ uktalakṣaṇaḥ tīkṣṇavegaḥ atiduḥsahavegaḥ tābhyāṃ ārtaṃ duḥkhitam .. * .. anyacca .
     maraṇaṃ prāpnuyāttatra śukrasthānagate jvare .
     śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ ..
vyākhyāto'yaṃ ślokaḥ .. * .. viṣamajvarasyāriṣṭamāha .
     ārambhādbiṣamo yasya yasya vā dairghyarātrikaḥ .
     kṣīṇasya cātirūkṣasya gambhīrohanti yasya tam ..
yasya ārambhādbiṣamaḥ prathamotpattereva viṣamaḥ na tu jvarotsṛṣṭasya . yasya dairghyarātriko vā yasya kṣīṇasyātirūkṣasya ca gambhīrobhavati taṃviṣamo dairghyarātriko gambhīraśca hantītyarthaḥ .. iti jvarādhikāraḥ .. * .. atha jvarātisārādhikāraḥ .
     jvarātisārayoruktaṃ nidānaṃ yat pṛthak pṛthak .
     tasmājjvarātisārasya nidānaṃ noditaṃ punaḥ ..
atha jvarātisārasya cikitsāmāha .
     jvarātisārayoruktaṃ bheṣajaṃ yat pṛthak pṛthak .
     na tanmilitayoḥ kāryamanyonyaṃ vardhayet punaḥ ..
ayamabhiprāyaḥ . jvaraharamanulomanaṃ bhavati . atīsāraharaṃ stambhanaṃ bhavati . ataḥ parasparaviruddhatvāt pṛthak uktaṃ bheṣajaṃ militayorna kāryam . yata āha .
     anulomanaṃ jvaraghnaṃ grāhakamatisārahṛdbhavati .
     pṛthaguttamauṣadhaṃ tajjvarātisāre viruddhamanyonyam ..
     atastau pratikurvīta viśeṣoktacikitsitaiḥ ..
     laṅghanamekaṃ muktrya na cānyadastīha bheṣajaṃ balinaḥ .
     samudīrṇadoṣanicayaṃ tat pācayettathā śamayet ..
     laṅghanamubhayoruktaṃ milite kāryaṃ viśeṣatastadanu .
     utpalaṣaṣṭhakasiddhaṃ lājamaṇḍādikaṃ sakalam ..
utpalaṣaṣṭhakaṃ yathā --
     pṛśniparṇībalāvilvadhanikānāgarotpalaiḥ .
     jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ ..
atra lājamaṇḍādyapekṣayā vāśabdaḥ . atisāre purīṣātipravṛttyā sāmlatvañca dāḍimarasādinā kartavyam . ityatpalaṣaṣṭhakam .. * ..
     kaṇā karikaṇā lājakvātho madhusitāyutaḥ .
     pīto jvarātisārasya tṛṣṇāvamyośca nāśanaḥ ..
iti kaṇādikvāthaḥ .. * ..
     nāgarātiviṣāmustāmṛtābhūnimbavatsakaiḥ .
     kvāthaḥ sarvajvaraharaḥ sarvātīsāranāśanaḥ ..
iti nāgarādikvāthaḥ .. * ..
     guḍūcyativiṣādhānyaśuṇṭhīvilvābdabālakaiḥ .
     pāṭhā bhūnimbakuṭajaṃ candanośīraparpaṭaiḥ .
     pibet kaṣāyaṃ sakṣaudraṃ jvarātīsāraśāntaye ..
     hyallāsārucitṛḍdāhavamīnāṃ vinivṛttaye ..
iti bṛhadguḍūcyādikvāthaḥ .. * ..
     utpalaṃ dāḍimatvak ca padmakeśarameva ca .
     pibettaṇḍulatoyena jvarātīsāranāśanam ..
ityutpalādicūrṇam .. * .. vilvabālakabhūnimbaguḍūcīdhānyanāgaraiḥ . kuṭajābdayutaḥ kvātho jvarātīsāraśūlanut .. iti vilvādikvāthaḥ .. * ..
     nāgarātiviṣāviśvāguḍūcīvilvamustakaiḥ .
     kaṣāyaḥ pācanaḥ śothajvarātīsāravāraṇaḥ ..
iti nāgarādikvāthaḥ .. * ..
     daśamūlīkaṣāyeṇa viśvāmakṣasamāṃ pibet .
     jvare caivātisāre ca saśothe grahaṇīgade ..
iti daśamūlīkvāthaḥ .. * .. iti jvarātisārādhikāraḥ . iti bhāvaprakāśaḥ ..

jvaraghnaḥ, puṃ, (jvaraṃ hantīti . han + ṭak .) guḍūcī . vāstūkam . iti rājanirghaṇṭaḥ .. jvaranāśake, tri . (yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     jvaraghnaṃ pācanaṃ balyaṃ vṛṣyaṃ rucyaṃ kaphāpaham ..)

jvarahantrī, strī, (jvaraṃ hanti yā . han + tṛc ṅīp ca .) mañjiṣṭhā . iti rājanirghaṇṭaḥ .. jvaraghnī ca ..

jvarāgniḥ, puṃ, (jvara evāgniḥ . dāhakatvādasya tathātvam .) jvararūpāgniḥ . tatparyāyaḥ . ādhimanyavaḥ 2 . iti hārāvalī ..

jvarāṅgī, strī, (jvaramaṅgati vināśyatayā prāpnotīti . aṅga gatau + ac . gaurāditvāt ṅīṣ .) bhadradantikā . iti rājanirghaṇṭaḥ ..

jvarāntakaḥ, puṃ, (jvarasya antako vināśakaḥ .) nepālanimbaḥ . āragvadhaḥ . iti rājanirghaṇṭaḥ .. jvaraghnauṣadhaviśeṣaḥ . yathā -- bhāskaro gandhakaḥ śarvo devī vihaṅgatīkṣṇakam . śoṇitaṃ gaganañcaiva puṣpakañca maheśvaram .. bhūnimbādigaṇairbhāvyaṃ madhunā guṭikā dṛḍhā . cāturthakaṃ tṛtīyañca jvaraṃ santatakaṃ tathā .. āmajvaraṃ bhūtakṛtaṃ sarvajvaramapohati .. atra bhāskaraḥ tāmram . śarvo rasaḥ . devī saurāṣṭramṛttikā . vihaṅgaṃ svarṇamākṣikam . gaganaṃ abhrakam . puṣpakaṃ rasāñjanam . maheśvaraṃ suvarṇam . anyat sugamam . tāmrādīnāṃ samabhāgacūrṇaṃ bhūnimbādikvāthena bhāvayet . bhūnimbādyaṣṭādaśadravyāṇi sarvadravyatulyāni aṣṭabhāgāvaśiṣṭaṃ kvāthaṃ kṛtvā dinatrayaṃ vibhāvya viśoṣya madhunā vimardya anurūpaṃ lihet . jvarāntako rasaḥ . iti bhaiṣajyaratnāvalī .. jvaranāśakaśca ..

jvarāpahā, strī, (jvaraṃ apahanti nāśayatīti . apa + hana + ḍaḥ .) vilvapatrī . iti śabda candrikā .. velaśuṃṭhā iti bhāṣā .. jvaranāśake, tri ..

jvarāriḥ, puṃ, (jvarasya ariḥ śatrurnāśakatvāt .) jvaraghnauṣadhaviśeṣaḥ . yathā -- daradavalirasānāṃ śulvanāgābhrakāṇāṃ subhagaviṭaśilānāṃ sarvamekatra yojyam . vipinanṛpadalotthe bhāvitaṃ śoṣayettaṃ divasadaśasamāptau raktikaikāñca kuryāt .. ekaikāṃ bhakṣayedasya cārdrakasya rasairyutam . dattamātraṃ jvaraṃ hanti jvarāriḥ sa nigadyate .. sarvaśūlavināśī ca kaphapittavināśanaḥ .. valiḥ . gandhakaḥ . sarvaṃ śonālipatrarasena daśadinaṃ bhāvayitvā guñjāpramāṇamārdrakarasena deyam . jvarārī rasaḥ . iti bhaiṣajyaratnāvalī ..

jvarāśaniḥ, puṃ, (jvare aśanirvajramivāmoghatvāt .) jvaranāśakauṣadhaviśeṣaḥ . yathā -- rasaṃ gandhaṃ saindhavañca viṣaṃ tāmrasamaṃ bhavet . sarvacūrṇasamaṃ lauhaṃ tatsamaṃ cūrṇamabhrakam .. lauhe ca lauhadaṇḍe ca nirguṇḍyāḥ svarasena ca . mardayedyatnataḥ paścānmaricaṃ sūtatulyakam .. parṇena saha pātavyo raso raktikasammitaḥ . sarvajvaraharaśreṣṭho jvarāśanirudāhṛtaḥ .. kāsaṃ śvāsaṃ mahāghoraṃ viṣamākhyaṃ jvaraṃ vamim . dhātusthaṃ prabalaṃ dāhaṃ jvaradoṣaṃ cirodbhavam .. yakṛdgulmodaraplīhaśvayathuñca vināśayet .. jvarāśanī rasaḥ . iti bhaiṣajyaratnāvalī ..

jvaritaḥ, tri, (jvaraḥ sañjāto'sya . jvara +
     tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) jvarī . iti rājanirghaṇṭaḥ .. (yathā, suśrute uttaratantre 39 adhyāye .
     mudgān masūrāṃścaṇakān kulatmān samakuṣṭhakān .
     āhārakāle yūṣārthaṃ jvaritāya pradāpayet ..
yathāca --
     jvarito hitamaśnīyāt yadyapyasyārucirbhavet .
     annakāle hyabhuñjānaḥ kṣīyate mriyate'thavā ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..)

jvarī, [n] tri, (jvaro'styasyeti . jvara + iniḥ .) jvarayuktaḥ . (yathā, suśrute uttaratantre 39 adhyāye .
     gurvyabhiṣyandyakāle vā jvarīnādyāt kathañcana ..)

jvala, ja ma cale . tviṣi . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) vakārayuktaḥ . ja, jvālaḥ jvalaḥ . ma, prajvalayati . mittve'pi ñau jvalahvalahmala ityādinā kevalasya hnasvavikalpanāt sopasargasyaiva nityaṃ hnasvaḥ . jvālayati jvalayati prajvalayati . tviṭ dīptiḥ . jvalati vahniḥ . iti durgādāsaḥ .. (yathāha kaścit .
     jāgarti loko jvalati pradīpaḥ sakhīgaṇaḥ paśyati kautukena .
     muhūrtamātraṃ kuru nātha ! dhairyaṃ bubhukṣitaḥ kiṃ dvikareṇa bhuṅkte ..
)

jvalaḥ, puṃ, jvālaḥ . dīptiḥ . (jvalatīti . jvala dīptau + aca .) dīptiviśiṣṭe, tri . iti mugdhabodham ..

jvalakā, strī, (jvalatīti . jvala + bāhulakāt vun .) agniśikhā . iti hemacandraḥ ..

jvalat, tri, (jvala + śatṛ .) dīptimat . tatparyāyaḥ . jamat 1 kalmalīkinam 2 jañjanābhavan 3 malmalābhavan 4 arciḥ 5 śociḥ 6 tapaḥ 7 tejaḥ 8 haraḥ 9 hṛṇiḥ 10 śṛṅgāṇi 11 . ityekādaśa jvalati nāmadheyāni .. * .. mrājate 1 bhrāsate 2 bhāsyati 3 dīdayati 4 śocati 5 mandate 6 bhandate 7 rocate 8 jyotate 9 dyotate 10 dyumat 11 . ityekādaśa jvalatikarmāṇaḥ . iti vedanighaṇṭau 1 adhyāyaḥ ..

jvalanaḥ, puṃ, (jvalatīti . jvala + jucaṅkramyadandramyasṛgṛdhijvalaśucalaṣapatapadaḥ . 3 . 2 . 150 . iti yuc .) agniḥ . (yathā, kalāvilāse . 1 . 4 .
     yatra trinayananayanajvalanajvālāvalīśalabhavṛttiḥ .
     jīvati mānasajanmā śaśivadanāvadanakāntipīyūṣaiḥ ..
) citrakavṛkṣaḥ . ityamaraḥ . 1 . 1 . 56 .. (jvala + bhāve lyuṭ .) dahane, klī ..

jvalanāśmā, [n] puṃ, (jvalanaḥ sūryavaddīptiviśiṣṭaḥ aśmā prastaramaṇiḥ . nityakarmadhārayaḥ .) sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

jvalitaḥ, tri, (jvala + ktaḥ .) dadhaḥ . ujjvalaḥ . iti medinī . te, 110 .. (pradīptaḥ . yathā, mahābhārate . 6 . 18 . 6 .
     kāñcanāṅgadino rejurjvalitā iva pāvakāḥ ..)

jvalinī, strī, (jvalo dīptirastyasyāḥ . jvala + iniḥ + ṅīp .) mūrvālatā . iti rājanirghaṇṭaḥ ..

jvālaḥ, puṃ strī, (jvalatīti . jvala + jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti ṇaḥ . pakṣe striyāṃ ṭāp .) agniśikhā . ityamaraḥ . 1 . 1 . 60 .. (yathā, mahābhārate . 3 . 218 . 3 .
     dīpto jvālairanekābhairagnireṣo'tha vīryavān ..) dīptiviśiṣṭe, tri . iti mugdhabodham ..

jvālā, strī, dagdhānnam . iti śabdacandrikā .. (jvalatīti . jvala + ṇaḥ + ṭāp .) agniśikhā . ityamaraḥ . 1 . 1 . 60 .. (yathā, viṣṇupurāṇe . 1 . 12 . 24 .
     abhyudyatograśastrāṇi jvālāmālākulairmukhaiḥ ..) dāhaśca .. (svanāmakhyātā ṛkṣasya patnī . yathā, mahābhārate . 1 . 95 . 25 .
     ṛkṣaḥ khalu takṣakaduhitaramupayeme jvālāṃ nāma .
     tasyāṃ puttraṃ matināraṃ nāmotpādayāmāsa ..
)

jvālāgardabhakaḥ, puṃ, (jālagardabha + svārthe kan . tataḥ pṛṣodarāditvāt sādhuḥ .) rogaviśeṣaḥ . tatparyāyaḥ . jvalārāsabhakāmayaḥ 2 jvālākharagadaḥ 3 gardabhagadaḥ 4 . iti rājanirghaṇṭaḥ .. asya lakṣaṇaṃ jālagardabhaśabde draṣṭavyam ..

jvālājihvaḥ, puṃ, (jvālā śikhā eva jihvā yasya .) agniḥ . iti hemacandraḥ . 4 . 165 .. (skandasyānucaraviśeṣaḥ . yathā, mahābhārate 9 . 45 . 58 .
     jvālājihvaḥ karālaśca śitakeśo jaṭī hariḥ .. dānavaviśeṣaḥ . sa tu valirājasya senānīviśeṣaḥ . yathā, harivaṃśe . 232 . 6 .
     karālo jvālajihvaśca śatāṅgaḥ śatalocanaḥ ..)

jvālāmukhī, strī, (jvālaiva mukhaṃ pradhānaṃ yasyām . tatrājamaprajvalitajvālābhireva pūjādikaṃ gṛhṇāti devītyato'syāstathātvam .) pīṭhasthānaviśeṣaḥ . tatra bhagavatyā jihvā patitā . tatra ambikā devī . unmattanāmakabhairavaśca . iti pīṭhamālā .. yathāca .
     jālāmukhyāṃ mahājihvā deva unmattabhairavaḥ .
     ambikā siddhidā nāmnī stanaṃ jālandhare mama ..
iti tantracūḍāmaṇau pīṭhanirṇayaḥ .. vidyāviśeṣaḥ . yathā --
     jvālāmukhīkramaṃ vakṣye sā pūjyā madhyataḥ śubhe ! .
     nityāruṇā madanāntarā madamohāpakṛṣyasiḥ ..
     kamalā śrībhāratī ca ākarṣaṇī mahendryapi .
     brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā .
     vārāhī caiva māhendrī cāmuṇḍeti ca pūjayet .
     vijayā cājitā caiva mohanī cāparājitā ..
     stambhanī japanī pūjyā kālikā padmavāhyataḥ .
     jvālāmukhīkramaṃ pūjya viṣādiharaṇaṃ bhavet ..
iti gāruḍe jvālāmukhīvidyā 204 adhyāyaḥ ..

jha

jha, jhakāraḥ . sa vyañjananavamavarṇaḥ cavargacaturthavarṇaśca . asyoccāraṇasthānaṃ tālu . iti vyākaraṇam .. (yaduktaṃ śikṣāyām . 17 .
     kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū ..) asyotpattiryathā --
     visargastālugaḥ soṣmā śa cavargañca yantathā .. iti prapañcasāraḥ .. (vaṅgīyavarṇamālāyām) asya lekhanaprakāroyathā,
     trikoṇakuṇḍalīrūpā vāmadakṣiṇayogataḥ .
     kramaśastāsu tiṣṭhanti candrasūryāgnayaḥ priye ! ..
     tatra kroḍagatā mātrā śaktibrahmasvarūpiṇī .
     ūrdhvamātrā tathendrāṇī madhye nārāyaṇī smṛtā ..
asya dhyānaṃ yathā, varṇoddhāratantre .
     dhyānamasya pravakṣyāmi śṛṇuṣva kamalānane ! .
     santaptahemavarṇābhāṃ raktāmbaravibhūṣitām ..
     raktacandanaliptāṅgīṃ raktamālyavibhūṣitām .
     caturdaśabhujāṃ devīṃ ratnahārojjvalāṃ parām ..
     dhyātvā brahmasvarūpāṃ tāṃ tanmantraṃ daśadhā japet ..
asya svarūpaṃ yathā --
     jhakāraṃ parameśāni ! kuṇḍalī mokṣarūpiṇī .
     raktavidyullatākāraṃ sadā triguṇasaṃyutam ..
     pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā .
     tribindusahitaṃ varṇaṃ triśaktisahitaṃ tathā ..
iti kāmadhenutantram .. tasya 35 pañcatriṃśat nāmāni yathā --
     jho jhaṅkārī guho jhañjhāvāyuḥ satyaḥ ṣaḍunnataḥ .
     ajeśo drāviṇī nādaḥ pāśī jihvā jalaṃ sthitiḥ ..
     virājendro dhanurhastaḥ karkaśo nādajaḥ kujaḥ .
     dīrghabāhubalo rūpamākanditaḥ sucañcalaḥ ..
     durmukho naṣṭa ātmavān vikaṭā kucamaṇḍalaḥ ..
     kalahaṃsapriyā vāmā aṅgulīmadhyaparvakaḥ .
     dakṣahāsāṭṭahāsaśca pāthātmā vyañjanaḥ svaraḥ ..
iti nānātantraśāstram ..

jhaḥ, puṃ, (jhaṭati saṅghībhavatīti . jhaṭa saṅghāte + bāhulakāt ḍaḥ .) jhañjhāvātaḥ . ambuvarṣaṇam . iti śabdaratnāvalī .. jhaṇṭīśaḥ . suraguruḥ . daityarājaḥ . dhvaniḥ . tāravāyuḥ . iti medinī . jhe, 1 .. naṣṭe, tri . iti śabdaratnāvalī ..

jhagajhagāyamānaḥ, tri, (jhagajhaga ivācaratīti . jhagajhaga + kartuḥ kyaṅ salopaśca . 3 . 1 . 11 . iti kyaṅ tataḥ śānac .) cākacikyayuktaḥ . jhakjhakiyā iti bhāṣā . yathā --
     mayūravaragāminīṃ suradaśuddhavarṇotkaṭāṃ raṇakvaṇitaghaṇṭikāṃ niśitaśaktihastodyatām .
     prabhānikararaśmibhirjhagajhagāyamānāṃśukāṃ nayāmi guhasambhavāṃ tridaśaśatrunirṇāśinīm ..
iti devīpurāṇe ruruvadhe mātṛstavanāmādhyāyaḥ ..

jhaṅkāraḥ, puṃ, (kṛ + bhāve ghañ kāraḥ . jhamityavyaktaśabdasya kāraḥ karaṇaṃ yatra .) bhramarādiśabdaḥ . yathāha vallālasenaḥ .
     prārabdho madhupairakāraṇamaho jhaṅkārakolāhalaḥ .. (tathā ca pañcatantre . 5 . 42 .
     śarajjyotsnāhate dūraṃ tamasi priyasannidhau .
     ghanyānāṃ viśati śrotre gītajhaṅkārajā sudhā ..
)

jhañjhā, strī, (jhamityavyaktaśabdena jhaṭati vegena vahatīti . jhaṭ + bāhulakāt ḍaḥ . tataṣṭāp .) dhvaniviśeṣaḥ . jalakaṇavarṣaṇam . iti śabdaratnāvalī ..

jhañjhānilaḥ, puṃ, (jhañjhādhvaniyukto'nilaḥ .) prāvṛṣijavāyuḥ . jhañjhāvātaḥ . iti trikāṇḍaśeṣaḥ ..

jhañjhāvātaḥ, puṃ, (jhañjhādhvaniyukto vātaḥ .) prāvṛṣijavāyuḥ . iti halāyudhaḥ .. (yathā, brahmavaivarte gaṇapatikhaṇḍe 35 adhyāye .
     jhañjhāvātaṃ raktavṛṣṭiṃ vātyāñca vṛkṣapātanam ..)

jhaṭa, saṃhatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) jhaṭati keśaḥ . parasmaraṃ lagnaḥ syādityarthaḥ . iti durgādāsaḥ ..

jhaṭiḥ, puṃ, (jhaṭati parasparaṃ saṃlagno bhavatīti . jhaṭa saṃhatau + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) kṣudravṛkṣaḥ . ityuṇādikoṣaḥ ..

jhaṭiti, vya, drutam . śīghram . tatparyāyaḥ . srāk 2 añjasā 3 ahnāya 4 sapadi 5 drāk 6 maṃkṣu 7 . ityamaraḥ . 3 . 4 . 2 .. (yathā, pañcadaśī . 7 . 125 .
     tattvavismṛtimātrānnānarthaḥ kintu viparyāyāt .
     viparyetuṃ na kālo'sti jhaṭiti smarataḥ kvacit ..
)

jhatti, vya, (jhaṭiti iti śabdasya prākṛtabhāṣāyāṃ jhatti iti siddham .) jhaṭiti . iti prākṛtabhāṣāyāṃ kāvyaprakāśaḥ ..

[Page 2,569a]
jhanatkāraḥ, puṃ, (kṛ + bhāve ghañ kāraḥ . jhanadityavyaktaśabdasya kāraḥ karaṇaṃ yatra .) anukaraṇaśabdaḥ . kaṅkaṇādidhvaniḥ . yathā, kālidāsaḥ .
     udvelladbhujavallikaṅkaṇajhanatkāraḥ kṣaṇaṃ vāryatām ..

jhama, u bhakṣe . iti kavikalpadrumaḥ . (bhvāṃ-paraṃmakaṃ-seṭ . udittvāt ktvāveṭ .) u, jhamitvā jhāntvā . iti durgādāsaḥ ..

jhampaḥ, puṃ, (lamphaḥ pṛṣodarāditvāt sādhuḥ .) sampātapatanam . lamphaḥ . iti jaṭādharaḥ .. (yathā, mahāvīracarite .
     pucchāsphoṭadalat-samudravivaraiḥ pātālajhampāśca tāḥ ..)

jhampāruḥ, puṃ, (jhampaṃ lamphaṃ ārāti ādadātīti . ā + rā + bāhulakāt ḍuḥ .) vānaraḥ . iti śabdaratnāvalī ..

jhampāśī, [n] puṃ, (jhampena sampātena aśnātīti . aśa + ṇiniḥ . matsyādidhāraṇakāle jhampadānapūrbakapatanādasya tathātvam .) matsyaraṅgapakṣī . iti jaṭādharaḥ ..

jhampī, [n] puṃ, (jhampo lampho'styasyeti . jhampa + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) vānaraḥ . iti śabdaratnāvalī ..

jharaḥ, puṃ, (jhīryati jīrṇībhavati patanādisthānamaneneti . jhṝ + ṛdorap . 3 . 3 . 57 . ityap .) nirjharaḥ . parvatāvatīrṇajalapravāhaḥ . ityamaraḥ . 2 . 3 . 5 .. (samūhaḥ . yathā, naiṣadhe . 2 . 32 .
     kalase nijahetudaṇḍajaḥ kimu cakrabhramikāritā guṇaḥ .
     sa taduccakucau bhavan prabhājharacakrabhramimātanoti yat ..
sa kalasaḥ prabhārūpeṇa kāntisamūhena cakrabhramiṃ kulālacakrabhramaṇamātanoti janayati . yadbā prabhājhare kāntipravāhe cakrabhramiṃ cakravākabhrāntimātanoti . iti taṭṭīkā ..)

jharā, strī, (jhara + ṭāp .) jharaḥ . ityamaraṭīkāyāṃ bharataḥ ..

jharī, strī, (jhara + ṅīṣ .) jharaḥ . ityamaraṭīkāyāṃ bharataḥ ..

jharca, śa uktau . bhartse . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) rephopadhaḥ . śa, jharcatī jharcantī . guṇasthānarahitānāṃ tudādipāṭhaphalantu śatrantānāmādīpīriti nuṇo vibhāṣā vedeṣūccāraṇabhedaśca . bhartsastarjanam . iti durgādāsaḥ ..

jharcha, śa uktau . bhartse . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) śa, jharchatī jharchantī . bhartsastarjanam . iti durgādāsaḥ ..

jharjha, śa uktau . bhartse . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) śa, jharjhatī jharjhantī . bhartsastarjanam . iti durgādāsaḥ ..

jharjharaḥ, puṃ, (jharjha ityavyaktaśabdaṃ rātīti . rā + kaḥ . yadbā, jharjhati śabdāyate iti . jharjha + bahulavacanāt araḥ .) vādyaviśeṣaḥ . ityamaraḥ . 1 . 7 . 8 .. carmapuṭācchāditakāṣṭhasthānam . iti taṭṭīkāsārasundarī .. karaḍa iti khyātaḥ .
     ḍiṇḍimo ḍeṅgarīprokto jharjharaḥ paṭahaḥ smṛtaḥ .. iti bharatadhṛtavaikuṇṭhaḥ .. tatparyāyaḥ . jhallakī 2 jhallī 3 jhalarī 4 jharjharī 5 . iti śabdaratnāvalī .. (yathā, haṭhayogapradīpikāyām . 4 . 85 .
     ādau jaladhijīmūtabherījharjharasambhavāḥ .. jharbhyate nindyate iti . jharjha bhartse + araḥ .) kaliyugam . (jharjharojharjharaśabda ivāstyasyeti . ac .) nadabhedaḥ . iti medinī . re, 158 . (hiraṇyākṣaputtraviśeṣaḥ . yathā, harivaṃśe . 3 . 79 .
     hiraṇyākṣasutāḥ pañca vidbāṃsaḥ sumahābalāḥ .
     jharjharaḥ śakuniścaiva bhūtasantāpanastathā .
     mahānābhaśca vikrāntaḥ kālanābhastathaiva ca ..
)

jharjharakaḥ, puṃ, (jharjhara + svārthe kan .) kaliyugam . iti trikāṇḍaśeṣaḥ ..

jharjharā, strī, (jharjhyate nindyate iti . jharjha bhartse + bāhulakāt araḥ . tataṣṭāp .) veśyā . iti trikāṇḍaśeṣaḥ .. (jalaśabdaviśeṣaḥ . yathā, kāśīkhaṇḍe . 29 . 68 .
     jhiṇṭīśavandyā jhāṅkārakāriṇī jharjharāvatī ..)

jharjharī, strī, (jharjhara + gaurāditvāt ṅīṣ .) jharjharavādyam . iti śabdaratnāvalī .. (yathā, harivaṃśe . 237 . 2 .
     gomukhāḍambarāṇāñca bherīṇāṃ murajaḥ saha .
     jharjharīḍiṇḍimānāñca vyaśrūyanta mahāsvanāḥ ..
)

jharjharīkaḥ, puṃ, (jharjhatīti . jharjha + pharpharīkādayaśca . uṇāṃ . 4 . 20 . iti īkan pratyayena nipātanāt sādhuḥ .) śarīram . ityuṇādikoṣaḥ .. deśaḥ . citram . iti saṃkṣiptasāre uṇādivṛttiḥ ..

jhalajjhalā, strī, (jhalajjhala ityavyaktaśabdo'styasyati . ac .) hastikarṇāsphālanam . iti trikāṇḍaśeṣaḥ ..

jhalarī, strī, (jhallarī . pṛṣodarāditvāt lalopaḥ .) huḍukkaḥ . jharjharavādyam . bālacakram . keśacakram . iti medinī . re, 159 ..

jhalā, strī, kanyā . ātapasyormiḥ . iti bhedinī . ne, 20 ..

jhallaḥ, puṃ, varṇasaṅkarajātiviśeṣaḥ . iti jaṭādharaḥ .. sa kṣattriyāt vrātyāt savarṇāyāṃ jātaḥ . (yathā, manuḥ . 10 . 22
     jhallo mallaśca rājanyāt vrātyānnicchivirevaca ..) prahāsakaḥ . iti mahābhāratam .. bhāṃḍa iti bhāṣā .. (klī, jharjharavādyam ..)

jhallakaṃ, klī, (jhalla + svārthe kan .) kāṃsyanirmitakaratālakam . yathā, tithyāditattve .
     śivāgāre jhallakañca sūryāgāre ca śaṅkhakam .
     durgāgāre vaṃśivādyaṃ madhurīñca na vādayet ..


[Page 2,569c]
jhallakaṇṭhaḥ, puṃ, (jhallo jhallakaśabda iva kaṇṭhaḥ kaṇṭhasvaro yasya .) pārāvataḥ . iti hārāvalī . 87 ..

jhallarī, strī, (jhallaṃ jhallakaśabdaṃ rātīti . rā + kaḥ . striyāṃ ṅīṣ .) huḍukkaḥ . jharjharavādyam . (yathā, kāśīkhaṇḍe . 29 . 68 .
     jhallarīvādyakuśalā jhalajjhālajalāvṛtā ..) bālacakram . bālaḍīti khyātam . iti medinī . re, 159 .. śuddham . kledaḥ . ityajayapālaḥ ..

jhallikā, strī, (jhallīva kāyatīti . kai + kaḥ . pṛṣodarāditvāt sādhuḥ .) udbartanapaṭaḥ . vyotaḥ . iti medinī . ke, 96 .. udbartanamalam . iti śabdaratnāvalī ..

jhallī, strī, (jhalla + ṅīṣ .) jharjharavādyam . iti śabdaratnāvalī ..

jhallolaḥ, puṃ, (jharjha kvip tādṛśaḥ san lolaḥ . tataḥ pṛṣodarāditvāt sādhuḥ .) tarkulāsakaḥ iti hārāvalī . 213 .. ṭekuyāra vāṃṭula iti bhāṣā ..

jhaṣa, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) ādyasvarī . jhaṣati . ṣaṣṭhasvarī cāyamiti kecit . jhūṣati . iti durgādāsaḥ ..

jhaṣa, ña grahe . pidhāne . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃ-seṭ .) ña, jhaṣati jhaṣate vastraṃ jano gṛhṇāti paridadhāti vetyarthaḥ . saptamasvarādirayamiti pūrṇacandratrilocanarāmāḥ . arṣati arṣate . iti durgādāsaḥ ..

jhaṣaṃ, klī, (jhasa grahe + ac .) khilam . ityajayapālaḥ ..

jhaṣaḥ, puṃ, (jhaṣyate vadhyate bhakṣaṇāya jhaṣyate gṛhyate iti vā . jhaṣa + khano gha ca . 3 . 3 . 125 . iti gha .) matsyaḥ . ityamaraḥ . 1 . 10 . 1 .. (yathā, bhagavadgītāyām . 10 . 31 .
     jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī .. makaraḥ . yathā, rāmāyaṇe . 2 . 114 . 4 .
     līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīmiva ..) tāpaḥ . vanam . iti medinī . ṣe, 12 .. mīnarāśiḥ . yathā --
     sārdhasaptajhaṣe meṣe vasusārdho ghaṭe vṛṣe .. iti samayapradīpaḥ ..

jhaṣaketanaḥ, puṃ, (jhaṣo makaro mīno vā ketanaṃ keturasya .) kandarpaḥ . iti halāyudhaḥ ..

jhaṣā, strī, (jhaṣ + ac tataṣṭāp .) nāgabalā . ityamaraḥ . 2 . 4 . 117 ..

jhaṣāṅkaḥ, puṃ, (jhaṣaḥ aṅko yasya .) aniruddhaḥ . iti hemacandraḥ .. (kandarpaḥ . yathā, śrīkaṇṭhacarite . 11 . 2 .
     yatkalā kila jhaṣāṅkapulindaspandamānavaḍiśavratamādhāt ..)

jhaṣāśanaḥ, puṃ, (jhaṣān matsyān aśnātīti . aś ga bhojane + kartari lyuḥ .) śiśumāraḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,570a]
jhaṣodarī, stro, (jhaṣo matsya eva udaraṃ utpattisthānamasyāḥ . jhaṣasya udaraṃ utpattisthānatayāstyasyāḥ iti arśaādibhyo'jityeke .) vyāsamātā . iti trikāṇḍaśeṣaḥ ..

jhāṅkṛtaṃ, klī, (jhām ityavyaktaśabdasya kṛtaṃ karaṇaṃ yatra .) caraṇālaṅkāraviśeṣaḥ . iti dharaṇiḥ ..

jhāṭaḥ, puṃ, (jhaṭa + ghañ .) nikuñjaḥ . kāntāraḥ . vraṇādīnāṃ mārjanam . iti medinī . ṭe, 16 ..

jhāṭalaḥ, puṃ, (jhāṭaṃ lātīti . lā + kaḥ .) ghaṇṭāpāṭaliḥ . ityamaraḥ . 2 . 4 . 39 ..

jhāṭā, strī, (jhaṭ + ṇic + ac tataṣṭāp ca .) bhūmyāmalakī . ityamaraḥ .. yūthīvṛkṣaḥ . iti śabdacandrikā ..

jhāṭikā, strī, (jhāṭā + svārthe kan . ṭāpi ata itvañca .) bhūmyāmalakī . iti śabdacandrikā ..

jhāmakaṃ, klī, (jham + ṇvul .) dagdheṣṭakā . iti hārāvalī . 214 .. jhāmā iti bhāṣā ..

jhāmaraḥ, puṃ, (jhāmaṃ rātīti . rā + kaḥ .) tarkuśāṇaḥ . itiśabdaratnāvalī .. ṭekuyāra śāṇa iti bhāṣā ..

jhārjharaḥ, puṃ strī, (jharjharavādanaṃ śilpamasya .
     maḍḍukajharjharādanyatarasyām . 4 . 4 . 56 . iti aṇ .) jhārjharikaḥ . jharjharavādyakartā . iti vyākaraṇam ..

jhāliḥ, strī, vyañjanaviśeṣaḥ . jhāri iti khyātā . yathā, bhāvaprakāśasya pūrbakhaṇḍe 2 bhāge .
     āmramāmaphalaṃ piṣṭaṃ rājikālavaṇānvitam .
     bhṛṣṭaṃ hiṅguyutaṃ pūtaṃ gholitaṃ jhālirucyate ..
     jhālirharati jihvāyāḥ kuṇṭhatvaṃ kaṇṭhaśodhinī .
     mandaṃ mandaṃ nipītā sā rocanī vahnibodhinī ..
(jāriḥ jāliḥ iti pāṭho'pi kutracit dṛśyate ..)

jhāvuḥ, puṃ, (jhā iti kṛtvā vāti vāyuratra . vā + ḍuḥ .) vṛkṣaviśeṣaḥ . iti śabdaratnāvalī .. jhāu iti bhāṣā ..

jhāvukaḥ, puṃ, (jhāvureva . svārthe kan .) vṛkṣaviśeṣaḥ . jhāu iti bhāṣā . tatparyāyaḥ . piculaḥ 2 jhāvuḥ 3 jhāvūḥ 4 . iti śabdaratnāvalī ..

jhiṅgākaṃ, klī, (ligi + ākan . pṛṣodarāt sādhuḥ .) phalaviśeṣaḥ . jhiṅgā iti bhāṣā . asya guṇāḥ . tiktatvam . madhuratvam . āmavātamandāgnikāritvañca . iti rājavallabhaḥ ..

jhiṅginī, strī, (ligi + ṇiniḥ . pṛṣodarāt sādhuḥ . ṅīp ca .) jiṅginīvṛkṣaḥ . iti bhāvaprakāśaḥ .. ulkā . iti śabdaratnāvalī ..

jhiṅgī, strī, (ligi + ac ṅīṣ . pṛṣodarāt sādhuḥ .) jiṅginīvṛkṣaḥ . iti bhāvaprakāśaḥ ..

jhiñjhimaḥ, puṃ, (jhim ityavyaktaśabdaṃ kṛtvā jhamati atti vṛkṣādīn dahatītyarthaḥ . (jhama bhakṣe + ac . pṛṣodarāditvāt sādhuḥ .) dāpāgniḥ . iti hārāvalī .. 268 ..

jhiñjhiriṣṭā, strī, kṣupaviśeṣaḥ . jhiñjhirīṭā . iti bhāṣā . tatparyāyaḥ . phalā 2 pītapuṣpā 3 jhiñjhirā 4 romāśrayaphalā 5 vṛttā 6 . asyā guṇāḥ . kaṭutvam . śītatvam . kaṣāyatvam . raktātisāranāśitvam . vṛṣyatvam . santarpaṇatvam . balyatvam . mahiṣīkṣīravardhanatvañca . iti rājanirghaṇṭaḥ ..

jhiñjhī, strī, (jhiñjā ityavyaktaśabdo'styasyāḥ . ac tato ṅīṣ ca .) jhillī . yathā --
     jhiñjhīvāvyaktamadhurā kūjantī madhurākṛtiḥ .. ityāgamaḥ ..

jhiṇṭī, strī, (jhimiti kṛtvā raṭatīti . raṭ + ac . ṅīṣ ca pṛṣodarāt sādhuḥ .) puṣpavṛkṣaviśeṣaḥ . jhāṃṭī iti bhāṣā . tatparyāyaḥ . sairīyakaḥ 2 ityamaraḥ . 2 . 4 . 75 .. kaṇṭakuraṇṭaḥ 3 saireyakaḥ 4 jhiṇṭikā 5 . iti rājanirghaṇṭaḥ .. nīlajhiṇṭyāḥ paryāyaḥ . vāṇā 1 dāsī 2 artagalaḥ 3 . ityamaraḥ . 2 . 4 . 74 .. vāṇaḥ 4 ārtagalaḥ 5 iti taṭṭīkā .. sahacaraḥ 6 nīlakuraṇṭakaḥ 7 . iti ratnamālā .. aruṇajhiṇṭyāḥ paryāyaḥ . kuravakaḥ 1 . ityamaraḥ .. pītajhiṇṭyāḥ paryāyaḥ . kuruṇṭakaḥ 1 sahacarī 2 . ityamaraḥ .. sahacaraḥ 3 sahācaraḥ 4 . iti taṭṭīkā .. vīraḥ 5 pītapuṣpaḥ 6 dāsī 7 kuraṇṭakaḥ 8 . iti ratnamālā .. asyā guṇāḥ . kaṭutvam . tiktatvam . dantāmayaśūlavātakaphaśophakāsatvagdoṣanāśitvañca . kundaratṛṇam . iti rājanirghaṇṭaḥ ..

jhirikā, strī, (jhirīti avyaktaśabdena kāyati śabdāyate iti . kai + kaḥ ṭāp ca .) jhillī . iti śabdaratnāvalī ..

jhirī, strī, (jhir ityavyaktaśabdo astyasyāḥ . ac ṅīṣ .) jhillī . iti śabdaratnāvalī ..

jhilliḥ, strī, (jhir ityavyaktaśabdena liśatīti . liś + ḍiḥ . rasya laḥ .) vādyaviśeṣaḥ . yathā, gūḍhārthadīpikāyām .
     ghaṇṭāśaṅkhastathā bherīmṛdaṅgau jhillireva ca .
     pañcānāṃ śasyate vādyaṃ devatārādhaneṣu ca ..


jhillikā, strī, (jhir ityavyaktaśabdaṃ liśatīti . liśa + ḍiḥ rasya latve sādhuḥ . tataḥ svārthe kan .) jhillī . (yathā, rāmāyaṇe . 2 . 96 . 11 .
     jhillikāvirutairdīrghai rudatīva samantataḥ ..) ātapasya ruciḥ . vilepanamalam . iti hemacandraḥ .. jhillikārāvaḥ . udbartanavastraruciḥ . iti śabdaratnāvalī .. (udbartanavastram . jhiṇṭī . iti medinī . ke, 96 ..)

jhillī, strī, (jhilli + kṛdikārāditi vā ṅīṣ .) kīṭaviśeṣaḥ . jhiṃjhipokā iti bhāṣā . tatparyāyaḥ . jhillīkā 2 jhillikā 3 jhirikā 4 jhīrukā 5 jhirī 6 cīlikā 7 cīllikā 8 cillī 9 bhṛṅgārī 10 cīllakā 11 . iti śabdaratnāvalī .. cīrī 12 . ityamaraḥ . 2 . 5 . 28 .. cīrukā 13 . iti taṭṭīkā .. (yathā, bhāgavate, . 6 . 13 . 5 .
     adṛśyajhillīsvanakarṇaśūlaulūkavāgbhirvyathitāntarātmā ..) ātaparuciḥ . vartī . udbartanāṃśukam . iti medinī .. sthālīlagnadagdhānnam . ityajayapālaḥ ..

jhillīkaṇṭhaḥ, puṃ, (jhillīvat kaṇṭhaḥ kaṇṭhaśabdo 'sya .) gṛhakapotaḥ . iti trikāṇḍaśeṣaḥ ..

jhillīkā, strī, (jhillī + saṃjñāyāṃ kan tata ṣṭāp .) jhillikā . iti hemacandraḥ ..

jhīrukā, strī, (jhira iti kṛtvāvyaktaṃ rautīti . ru + śabde bāhulakāt kak ṭāp ca .) jhillī . ityamaraḥ . 2 . 5 . 28 ..

jhu, ṅa gatyām . (bhvāṃ-ātmaṃ-sakaṃ-aniṭ .) juṅasthāne jhuṅa ityapi kecit . ṅa, jhavate . iti durgādāsaḥ ..

jhuṇṭaḥ, puṃ, (jhaṭ saṃghāte + ghañi pṛṣodāt sādhuḥ .) stambaḥ . aprakāṇḍavṛkṣaḥ . iti śabdacandrikā ..

jhumariḥ, strī, rāgiṇīviśeṣaḥ . yathā --
     prāyaḥ śṛṅgārabahulā mādhvīkamadhurā mṛduḥ .
     ekaiva jhumarirloke varṇādiniyamojjhitā ..
     ato lakṣaṇametasyā nodāhāri viśeṣakam .
     idaṃ hi śālagaṃ sūtraṃ prasiddhaṃ nṛparañjanam ..
iti saṅgītadāmodaraḥ ..

jhūṇiḥ, puṃ, kramukamedaḥ . strī, duṣṭadaivaśrutiḥ . iti medinī . ṇe, 14 ..

jhṝ, ṣa ya jyāne . gatabahuvayobhāva iti yāvat . (divāṃ-paraṃ-akaṃ-aniṭ .) iti kavikalpadrumaḥ .. ṣa, jharā . ya, jhīryati . iti durgādāsaḥ ..

jhoḍaḥ, puṃ, guvākavṛkṣaḥ . iti bhūriprayogaḥ ..

jhyu, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-aniṭ ..)

ña

ña, ñakāraḥ . sa vyañjanadaśamavarṇaḥ cavargapañcamavarṇaśca . (asau tu ardhamātrākālenoccāryaḥ .) asyoccāraṇasthānaṃ tālu . iti vyākaraṇam .. * .. asyotpattiryathā --
     visargastālugaḥ soṣmā śaṃ cavargañca yantathā .. iti prapañcasāraḥ .. * .. (pāṇinimate tu asyotpattisthānaṃ nāsikānvitatālu . asyoccāraṇe jihvāmadhyena tālumadhyasya sparśaḥ ābhyantaraprayatnaḥ . saṃvāranādaghoṣā alpaprāṇaśca vāhyaprayatnāḥ . mātṛkānyāse'sya vāmahastāṅgulyagre nyāsakriyā syāt . vaṅgīyavarṇamālāyāṃ) asya lekhanaprakāro yathā,
     kuṇḍalīrūpamāsthāya dakṣato vāmatastataḥ .
     ṛjuścādhogatā mātrā vāmataḥ kuñcitā punaḥ ..
     tiṣṭhanti tāsu nityāsu sūryendravaruṇāḥ sadā .
     kuṇḍalīdbayarūpā tu yā mātrā madhyataḥ sthitā ..
     mahāśaktisvarūpā sā dhyānamasya pracakṣate .. * ..
     caturbhujāṃ dhūmravarṇāṃ kṛṣṇāmbaravibhūṣitām .
     nānālaṅkārasaṃyuktāṃ jaṭāmukuṭarājitām ..
     īṣaddhāsyamukhīṃ nityāṃ varadāṃ bhaktavatsalām .
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. asya svarūpaṃ yathā, kāmadhenutantre .
     sadā īśvarasaṃyuktaṃ ñakāraṃ śṛṇu sundari ! .
     raktavidyullatākāraṃ yā svayaṃ parakuṇḍalī ..
     pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā .
     triśaktisahitaṃ varṇaṃ trivindusahitaṃ sadā ..
tasya 22 dvāviṃśatirnāmāni yathā --
     ñakāro bodhanī viśvā kuṇḍalī makhado viyat .
     kaumārī nāgavijñānī savyāṅgulanakho vakaḥ ..
     śarveśaścūrṇitā buddhiḥ svargātmā ghargharadhvaniḥ .
     dharmaikapādaḥ sumukho virajā candaneśvarī ..
     gāyanaḥ puṣpadhanvā ca rāgātmā ca varākṣiṇī ..
iti nānātantraśāstram ..

ñaḥ, puṃ, gāyanaḥ . gharghadhvaniḥ . ityekākṣarakoṣaḥ .. balīvardaḥ . śukraḥ . vāmamatiḥ . iti medinī . ñe, 1 .. (gaṇapāṭhe ghātorubhayapadatvavijñāpako'nubandhaviśeṣaḥ . iti vopadevaḥ ..)

ñiḥ, puṃ, pratyayaviśeṣaḥ . sa preraṇārthe bhavati . tasya ikārastiṣṭhati . dhātoranubandhaviśeṣaḥ . sa vartamānaktapratyayabodhakaḥ . iti vopadevasvāmī ..

ñyantaḥ, puṃ, (ñiḥ pratyayaviśeṣo'nte yasya .) ñipratyayāntaḥ . yathā, ñiñyantapibathe ityādi ātmanepadaprakaraṇīyasūtram .. sa ca pratyayaḥ ghātoḥ śabdācca bhavati . yathā, ñiḥ preraṇe iti leḥ kṛtyākhyāne ñiriti ca mugdhabodhavyākaraṇam .. mubhyabodhavyākaraṇasya paricchedaviśeṣaḥ . yathā, iti ñyantapādaḥ ..

ṭa

ṭa, ṭakāraḥ . saṃ vyañjanaikādaśavarṇaḥ . ṭavargaprathamavarṇaśca . asyoccāraṇasthānaṃ mūrdhā . iti vyākaraṇam .. (asyoccāraṇe mūrdhasthānena jihvāmadhyasya sparśaḥ ābhyantaraprayatnaḥ . mātṛkānyāse'sya dakṣiṇasphici nyāsyatvam . vaṅgīyavarṇamālāyām) tasya lekhanaprakāro yathā --
     ūrdhādhaḥkramato rekhā kuṇḍalīrūpatastvadhaḥ .
     tiṣṭhanti tāsu nityāsu kuverayamavāyavaḥ ..
     mātrā koṇagatā cordhvā tata ūrdhvagatā tu sā .
     yā nityā paramā śaktiścaturvargapradāyinī ..
     dhyānamasya pravakṣyāmi śṛṇuṣva varavarṇini ! .
     mālatīpuṣpavarṇābhāṃ pūrṇacandranibhekṣaṇām ..
     daśabāhusamāyuktāṃ sarvālaṅkārasaṃyutām .
     paramokṣapradāṃ nityāṃ sadā smeramukhīṃ parām ..
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśaghā japet ..
iti varṇoddhāratantram .. * .. asya svarūpaṃ yathā --
     ṭakāraṃ cañcalāpāṅgi ! svayaṃ paramakuṇḍalī .
     koṭividyullatākāraṃ pañcadevamayaṃ sadā ..
     pañcaprāṇayutaṃ varṇaṃ guṇatrayasamanvitam .
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā ..
iti kāmadhenutantram .. tasya 27 saptaviṃśatināmāni yathā --
     ṭaṣṭaṅkāraḥ kapālī ca somavāḥ khecarī dhvaniḥ .
     mukundo vinadā pṛthvī vaiṣṇavī vāruṇī navaḥ ..
     dakṣāṅgakārdhacandraśca jarā bhūtiḥ punarbhavaḥ .
     bṛhaspatirdhanuścitrā pramodā vimalā kaṭiḥ ..
     rājā girirmahādhanurghrāṇātmā sumukho marut ..
iti nānātantraśāstram ..

ṭaṃ, klī, (ṭal + ḍaḥ .) karaṅkaḥ . iti viśvaḥ ..

ṭaḥ, puṃ, (ṭal + ḍaḥ .) vāmanaḥ . pādaḥ . nisvanaḥ . iti medinī . ṭe, 1 ..

ṭaka, i ka bandhe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) i ka, ṭaṅkayati . iti durgādāsaḥ ..

ṭakkadeśīyaḥ, puṃ, (ṭakkadeśe bhava iti chaḥ .) vāstūkaśākaḥ . iti trikāṇḍaśeṣaḥ ..

ṭagaraḥ, puṃ, (ṭaḥ ṭaṅkaṇaḥ kṣāraviśeṣaḥ gara iva . tīvraguṇatvāttathātvam .) ṭaṅkaṇakṣāraḥ . helāvibhramagocaraḥ . kekarākṣe, tri . iti medinī . re, 160 ..

ṭaṅkaḥ, puṃ, (ṭaki + ghañ .) kopaḥ . koṣaḥ . asiḥ . grāvadāraṇaḥ . iti medinī . ke, 24 .. (yathā, anargharāghave . 1 . 22 .
     yaḥ kṣattradehaṃ paritakṣya ṭaṅkaistapomayairbrāhmaṇamuccakāra ..) parimāṇaviśeṣaḥ . sa tu caturmāṣakarūpaścaturviṃśatiraktikārūpo vā . jaṅghā . iti hemacandraḥ . 3 . 583 .. darpaḥ . iti halāyudhaḥ ..

ṭaṅkaḥ, puṃ klī, (ṭaki + ghañ ac vā .) nīlakapitthaḥ . (yathā, suśrute sūtrasthāne 46 .
     śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru ..) khanitram . ṭaṅkaṇaḥ . iti medinī . ke, 24 .. darpaḥ . iti śabdaratnāvalī ..

ṭaṅkakaḥ, puṃ, (ṭaṅkati badhnāti manaḥ sneheneti . ṭaki + ṇvul . yadbā, ṭaṅkyate rudhyate'nena mana iti . ghañ . tataḥ saṃjñāyāṃ kan .) rajatamudrā . iti rūpyādhyakṣaśabde amaraṭīkāsārasundarī bharataśca .. ṭākā iti bhāṣā ..

ṭaṅkakapatiḥ, puṃ, (ṭaṅkakasya patiḥ rakṣakaḥ .) rūpyādhyakṣaḥ . ṭaṅkakaśālāniyuktaḥ . ityamaraṭīkāsārasundarī .. ṭākaśālera adhyakṣa iti bhāṣā ..

ṭaṅkakaśālā, strī, (ṭaṅkakasya śālā .) rajatamudrāgṛham . ityamaraṭīkāsārasundarī .. ṭākaśāla iti bhāṣā ..

ṭaṅkaṭīkaḥ, puṃ, śivaḥ . iti trikāṇḍaśeṣaḥ ..

ṭaṅkaṇaḥ, puṃ, (ṭaki bandhe + lyuḥ . pṛṣodarāt ṇatve sādhuḥ .) kṣāraviśeṣaḥ . sohāgā iti bhāṣā . (yathā, suśrute sūtrasthāne 46 adhyāye .
     virukṣaṇo'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ .
     agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate ..
) tatparyāyaḥ . pācanakaḥ 2 mālatītīrajaḥ 3 lohaśleṣaṇaḥ 4 rasaśodhanaḥ 5 . iti hemacandraḥ . 4 . 10 .. ṭaṅkaṇakṣāraḥ 6 raṅgakṣāraḥ 7 rasādhikaḥ 8 lohadrāvī 9 rasaghnaḥ 10 subhagaḥ 11 raṅgadaḥ 12 vartulam 13 kanakam 14 kṣāram 15 malinam 16 dhātuvallabham 17 . iti rājanirghaṇṭaḥ .. mālatītīrasambhavaḥ 18 drāvī 19 drāvakaḥ 20 lohaśuddhikārakaḥ 21 . iti bhāvaprakāśaḥ .. svarṇapācakaḥ 22 . iti ratnamālā .. asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphasthāvarādiviṣakāsaśvāsanāśitvañca . iti rājanirghaṇṭaḥ .. agnivātapittakāritvam . rūkṣatvam . iti bhāvaprakāśaḥ .. (deśaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 14 . 12 .
     kaṅkaṭaṭaṅkaṇavanavāsi śivikakaṇikārakoṅkaṇābhīrāḥ ..)

ṭaṅkā, strī, (ṭaki + ac ṭāp .) jaṅghā . iti medinī . ke, 25 ..

ṭaṅkānakaḥ, puṃ, (ṭaṅkaṃ darpaṃ kopa vā ānayati uddīpayatīti . an + ṇic + ṇvul .) brahmadāruvṛkṣaḥ . iti śabdacandrikā ..

ṭaṅkāraḥ, puṃ, (ṭal vaiklave + bāhulakāt ḍaḥ . ṭaṃ vaiklavaṃ cittasya vikṛtiṃ karotīti . kṛ + karmaṇyaṇ .) vismayaḥ . prasiddhaḥ . śiñjitadhvaniḥ . iti medinī . re, 160 .. (yathā, kāśīkhaṇḍe . 29 . 69 .
     ṭīkitāśeṣapātālā ṭaṅkikailo'dripāṭale .
     ṭaṅkāranṛtyatkallolā ṭīkanīyā mahātaṭā ..
kṛ + ghañ . kāraḥ ṭaṃ iti avyaktaśabdasyakāraḥ karaṇaṃ yatra . dhvanimātre . yathā, bhāgavate . 3 . 17 . 9 .
     antargrāmeṣu mukhato vamantyo vahnimulvaṇam .
     śṛgālolūkaṭaṅkāraiḥ praṇeduraśivāḥ śivāḥ ..
)

ṭaṅkārī, strī, (ṭaṅkaṃ ṛcchatīti . ṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . tato gaurāditvāt ṅīṣ .) kṣupaviśeṣaḥ . ṭekārī iti bhāṣā . asya guṇāḥ . vātaśleṣmaśophodaravyathānāśitvam . tiktatvam . dīpanatvam . laghutvañca . iti rājanirghaṇṭaḥ ..

ṭaṅgaḥ, puṃ klī, (ṭaki + ac .) khanitram . khaḍgabhedaḥ . jaṅghā . iti medinī . ge, 7 ..

ṭaṅgaḥ, puṃ, (ṭaṅka + pṛṣodarāt sādhuḥ .) ṭaṅkaṇaḥ . iti śabdacandrikā .. sohāgā iti bhāṣā . caturmāṣakaparimāṇam . iti vaidyakaparibhāṣā ..

ṭaṅgaṇaḥ, puṃ klī, (ṭaṅkaṇa + pṛṣodarāt sādhuḥ .) ṭaṅkaṇaḥ . sohāgā iti bhāṣā . asya guṇāḥ . śleghmavāyunāśitvam . kṣārarasatvam . tīkṣṇatvam . uṣṇatvam . agnivardhakatvam . virūkṣaṇatvam . bhedakatvam . balavardhanatvañca . iti rājavallabhaḥ ..

ṭaṅgiṇī, strī, (ṭaki bandhe + ṇiniḥ . tataḥ pṛṣodarāt ṇatve ṅīṣi ca sādhuḥ .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. ākanādi iti bhāṣā ..

[Page 2,572a]
ṭaṭṭanī, strī, (ṭaṭṭa ityavyaktaśabdaṃ nayatīti . nī + kvip .) jyeṣṭhī . iti trikāṇḍaśeṣaḥ ..

ṭaṭṭarī, strī, (ṭaṭṭamityavyaktaśabdaṃ rātīti . rā + kastato ṅīṣ .) mṛṣāvādaḥ . lampāvādyam . paṭahavādyam . iti medinī . re, 159 ..

ṭaṭṭuraḥ, puṃ, (ṭaṭṭu ityavyaktaśabdaṃ rātīti . rā + kaḥ .) bherīśabdaḥ . iti hemacandraḥ ..

ṭala, ja viklave . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ja, ṭālaḥ ṭalaḥ . viklavo vihvalībhāvaḥ . iti durgādāsaḥ ..

ṭalanaṃ, klī, (ṭala + bhāve lyuṭ .) viklavaḥ . ṭalā iti bhāṣā ..

ṭā, strī, (ṭalati pralaye bhūkampādau vā . ṭala + ḍa ṣṭāp ca .) pṛthivī . ityekākṣarakoṣaḥ ..

ṭāṅkaraḥ, puṃ, (ṭaṅkasyedaṃ ṭāṅkam . ṭaṅka + aṇ . ṭāṅkaṃ rātīti . rā + kaḥ .) nāgavīṭaḥ . iti trikāṇḍaśeṣaḥ ..

ṭāraḥ, puṃ, (ṭāṃ pṛthvīṃ ṛcchatīti . ṛ + aṇ .) laṅgaḥ . turaṅgaḥ . iti hemacandraḥ ..

ṭika, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-savaṃ-seṭ .) ṛ, aṭiṭekat . ṅa, ṭekate . iti durgādāsaḥ ..

ṭiṭibhakaḥ, puṃ, (ṭiṭītyavyaktaśabdaṃ bhaṇati . bhaṇa + ḍaḥ . tataḥ svārthe kan .) ṭiṭṭibhapakṣī . ityamaraṭīkā ..

ṭiṭṭibhaḥ, puṃ, (ṭiṭṭītyavyaktaśabdaṃ bhaṇatīti . bhaṇa + ḍaḥ .) pakṣiviśeṣaḥ . ṭīṭhi iti bhāṣā . tatparyāyaḥ . ṭīṭhibhakaḥ 2 . iti śabdaratnāvalī .. ṭiṭṭibhakaḥ 3 . ityamaraḥ . 2 . 5 . 35 .. ṭiṭṭibhakaḥ 4 . iti taṭṭīkā .. (yathā, manuḥ . 5 . 11 .
     anirdiṣṭāṃścaikaśaphāṃṣṭiṭṭibhañca vivarjayet ..) trayodaśamanvantarīyendraśatrudānavaviśeṣaḥ . yathā,
     indro divaspatiḥ śatruṣṭiṭṭibho nāma dānavaḥ .
     māyūreṇa ca rūpeṇa ghātayiṣyati mādhavaḥ ..
iti gāruḍe 87 adhyāyaḥ .. (varuṇasabhārakṣakadānavānāmanyatamaḥ . asau hi martyagharmavivarjitaḥ . yathā, mahābhārate . 2 . 9 . 15 .
     ṭiṭṭibho viṭabhūtaśca saṃhnādaścendratāpanaḥ .. ityupakramyāha .
     sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ ..)

ṭiṭṭibhakaḥ, puṃ, (ṭiṭṭibha + svārthe kan .) ṭiṭṭibhapakṣī . ityamaraḥ . 2 . 5 . 35 ..

ṭiṇṭiṇikā, strī, ambuśirīṣikā . iti bhāvaprakāśaḥ ..

ṭiṇḍiśaḥ, puṃ, vṛkṣaviśeṣaḥ . ḍiṇḍiśā . iti ḍeṃḍaśī iti ca bhāṣā . tatparyāyaḥ . romaśaphalaḥ 2 tindiśaḥ 3 muninirmitaḥ 4 . iti rājanirghaṇṭaḥ .. ḍiṇḍiśaḥ 5 . asya guṇāḥ . rucikāritvam . bhedakatvam . pittaśleṣmāśmarīnāśitvam . suśītatvam . vātalatvam . rūkṣatvam . mūtralatvañca . iti bhāvaprakāśaḥ ..

[Page 2,572b]
ṭipa, ka nudi . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, ṭepayati . nudi preraṇe . iti durgādāsaḥ .

ṭippanī, strī, (ṭepayati vyākhyāyate'nayā . ṭipa + karaṇe lyuṭ ṅīp ca . pṛṣodarāditvāt pasya dbitve sādhuḥ .) ṭīkā . yathā --
     śrīmataṅgānanaṃ natvā līlāvatyāḥ suṭippanī .
     bhaveśena subodhārthaṃ kriyate yadguroḥ śrutam ..
)

ṭīka, ṛ ṅa gatyām . iti kavikalpadrumaḥ . (bhvāṃātmaṃ-sakaṃ-seṭ .) ṛ, aṭiṭīkat . ṅa, ṭīkate . iti durgādāsaḥ ..

ṭīkā, strī, (ṭīkyate gamyate praviśyate jñāyate vānayā . ṭīka + ghañarthe kaḥ . ṭāp ca .) vivaraṇagranthaḥ . iti liṅgādisaṃgrahe amaraḥ ..

ṭuṇṭukaḥ, puṃ, śyoṇākavṛkṣaḥ . ityamaraḥ . 2 . 4 . 56 .. kṛṣṇakhadiravṛkṣaḥ . iti śabdacandrikā .. (ṭuṇṭu ityavyaktaśabdena kāyati śabdāyate iti . kai + kaḥ .) pakṣiviśeṣaḥ . iti śabdaratnāvalī .. ṭuṇṭuni iti bhāṣā . śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ ..

ṭuṇṭukaḥ, tri, nīcaḥ . iti medinī .. krūraḥ . iti viśvaḥ ..

ṭuṇṭukā, strī, ṭaṅgiṇīvṛkṣaḥ . iti śabdacandrikā ..

ṭunākā, strī, tālamūlīvṛkṣaḥ . iti śabdacandrikā ..

ṭerakaḥ, tri, vakracakṣuḥ . ṭerā iti bhāṣā . tatparyāyaḥ . baliraḥ 2 kekaraḥ 3 kedaraḥ 4 . iti śabdaratnāvalī ..

ṭvala, ja viklave . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) vakārayuktaḥ . ja, ṭvālaḥ ṭvalaḥ . viklavo vihvalībhāvaḥ . iti durgādāsaḥ ..

ṭha

ṭha, ṭhakāraḥ . sa vyañjanadbādaśavarṇaḥ ṭavargadbitīyavarṇaśca . (ardhamātrākālenoccāryo'yaṃ varṇaḥ .) asyoccāraṇasthānaṃ mūrdhā . iti vyākaraṇam .. (asyoccāraṇe jihvāmadhyena mūrdhasthānasparśaḥ ābhyantaraprayatnaḥ . vivāraśvāsaghoṣā mahāprāṇaśca vāhyaprayatnāḥ . vaṅgyavarṇamālāyām) tasya lekhanaprakāro yathā --
     vārtākuvartulākāro rekhādhiṣṭhitadevatāḥ .
     tiṣṭhanti kramato nityaṃ candrasūryāgnayaḥ priye ! ..
     mātrāhīnastūrdhvaśikhaṣṭhakāraḥ parameśvari ! ..
     dhyānamasya pravakṣyāmi śṛṇuṣva kamalānane ! .
     pūrṇacandraprabhāṃ devīṃ vikasatpaṅkajekṣaṇām ..
     sundarīṃ ṣoḍaśabhujāṃ dharmakāmārthamokṣadām .
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
iti tantroddhāratantram .. * .. asya svarūpaṃ yathā, kāmadhenutantre .
     ṭhakāraṃ cañcalāpāṅgi ! kuṇḍalī mokṣarūpiṇī .
     pītavidyullatākāraṃ sadā triguṇasaṃyutam ..
     pañcadevātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā .
     tribindusahitaṃ varṇaṃ triśaktisahitaṃ sadā ..
tasya 31 ekatriṃśannāmāni yathā --
     ṭhaḥ śūnyo mañjarī bījaḥ pāṇinī lāṅgalī kṣayā .
     vanajo nandano jihvā sunañjo ghūrṇakaḥ sudhā ..
     vartulaḥ kuṇḍalo vahniramṛtaṃ candramaṇḍalaḥ .
     dakṣajānūrubhāvaśca devabhakṣo bṛhaddhvaniḥ ..
     ekapādo vibhūtiśca lalāṭaṃ sarvamitrakaḥ .
     vṛṣaghno nalinī viṣṇurmaheśo grāmaṇīḥ śaśī ..
iti nānātantraśāstram ..

ṭhaḥ, puṃ, śivaḥ . mahādhvaniḥ . candramaṇḍalaḥ . ityekākṣarakoṣaḥ .. maṇḍalaḥ . śūnyam . lokagocaraḥ . iti medinī . ṭhe, 1 ..

ṭhakkuraḥ, puṃ, devatā . ṭhākura iti khyātaḥ . yathā,
     śrīdāmanāmagopālaḥ śrīmān sundaraṭakkuraḥ .. ityanantasaṃhitā ..

ṭhaṭhaṃ vya, anukaraṇaśabdaḥ . ṭhan ṭhan iti bhāṣā . yathā, mahānāṭake . 96 .

ṭaṭhaṭhaṃ vya, anukaraṇaśabdaḥ . ṭhan ṭhan iti bhāṣā . yathā, mahānāṭake . 96 .
     rāmābhiṣeke madavihvalāyāḥ kakṣāccyuto hemaghaṭastaruṇyāḥ .
     sopānamāruhya cakāra śabdaṃ ṭhaṭhaṃ ṭhaṭhaṃ ṭhaṃ ṭhaṭhaṭhaṃ ṭhaṭhaṃ chaḥ ..


ṭheraḥ, tri, vṛddhaḥ . yathā, jā ṭheraṃ vva hasantī . iti kāvyaprakāśe deśībhāṣā ..

ḍa

ḍa, ḍakāraḥ . sa vyañjanatrayodaśavarṇaḥ ṭavargatṛtīyavarṇaśca . asyoccāraṇasthānaṃ mūrdhā . iti vyākaraṇam .. (yathā, śikṣāyām . 17 .
     syurmūrdhanyā ṛṭuraṣā dantyā ḷtulasāḥ smṛtāḥ ..) vaṅgīyavarṇamālāyāmasya lekhanaprakāro yathā,
     ūrdhvādhaḥkramato rekhā madhye tvākuñcitā tathā .
     lakṣmīrvāṇī bhavānī ca kramaśastatra saṃsthitā ..
     brahmarūpā tathā mātrā mahāśaktiḥ prakīrtitāḥ .
     dhyānamasya pravakṣyāmi śṛṇuṣvāvahitā mama .
     javāsindūrasaṅkāśāṃ varābhayakarāṃ parām ..
     trinetrāṃ varadāṃ nityāṃ paramokṣapradāyinīm .
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. asya svarūpaṃ yathā, kāmadhenutantre .
     ḍakāraṃ cañcalāpāṅgi ! sadā triguṇasaṃyutam pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā ..
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā .
     caturjñānamayaṃ varṇaṃ ātmāditattvasaṃyutam ..
     pītavidyullatākāraṃ ḍakāraṃ praṇamāmyaham .
tasya 24 caturviṃśatināmāni yathā --
     ḍaḥ smṛtirdāruko nandirūpiṇī yoginī priyaḥ .
     kaumārī śaṅkarastrāsastrivakro nadako dhvaniḥ ..
     durūho jaṭilī bhīmā dbijihvaḥ pṛthivī satī .
     koragiriḥ kṣamā kāntirnābhiḥ svātī ca locanam ..
iti nānātantraśāstram .. (padyādau asya prathamopanyāse phalaṃ śobhā . yaduktaṃ vṛttaratnākaraṭīkāyām .
     ḍaḥ śobhāṃ ḍho viśobhāṃ bhraṇaṇamatha ca ṇastastu khaṃ thastu yuddham ..)

ḍaḥ, puṃ, (ḍayate uḍḍīyate bhaktānāṃ hṛdayākāśe yaḥ . ḍī + bāhulakāt ḍaḥ .) śivaḥ . (ḍīyate ākāśamārge nabhoguṇatvāditi . ḍī + ḍaḥ .) śabdaḥ . trāsaḥ . ityekākṣarakoṣaḥ .. vāḍavāgniḥ . iti medinī . ḍe, 1 ..

ḍaṅgarī, strī, (ḍaṃ arocakādijanitatrāsaṃ girati nāśayatīti . gṝ + ac . nipātanāt mumāgamaḥ . tato ṅīṣ .) phalaviśeṣaḥ . tatparyāyaḥ . ḍāṅgarī 2 dīrghervāruḥ 3 daṇḍarī 4 ḍaṅgārī 5 nāmaśuṇḍī 6 gajadantaphalā 7 . asyā guṇāḥ . śītalatvam . rucikāritvam . dāhapittāsradoṣārśojāḍyamūtrarodhanāśitvam . tarpaṇatvam . gaulyatvañca . iti rājanirghaṇṭaḥ ..

ḍaṅgārī, strī, (ḍaṅgarī pṛṣodarāditvādātvam .) ḍaṅgarīphalam . iti rājanirghaṇṭaḥ ..

ḍapa, i ka ṅa ña saṃhatau . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ ubhaṃ ca-sakaṃ-seṭ .) mūrdhanyavargatṛtīyādiḥ . i ka ṅa, ḍampayate . ña, ḍampayati ḍampayate . ayamātmanepadītyanye . saṃhatī rāśīkaraṇam . iti durgādāsaḥ ..

ḍapa, ka ṅa ña saṃhatau . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-ubhaṃ ca-sakaṃ seṭ .) mūrdhanyavargatṛtīyādiḥ . ka ṅa, ḍāpayate . ña, ḍāpayati ḍāpayate . punaḥpāṭhānnedanubandhaḥ . ayaṃ ātmanepadītyanye . saṃhatī rāśīkaraṇam . iti durgādāsaḥ ..

ḍaba, i ka node . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) mūrdhanyavargatṛtīyādiḥ . i ka, ḍambayati . nodaḥ preraṇam . iti durgādāsaḥ ..

ḍabha, i ka ña saṅghe . iti kavikalpadrumaḥ .. (curāṃubhaṃ-akaṃ-seṭ .) mūrdhanyavargatṛtīyādiḥ . i ka, ḍambhayati ḍambhayate . ayamātmanepadīti kecit . saṅgho rāśīkaraṇam . iti durgādāsaḥ ..

ḍamaḥ, puṃ, (ḍaṃ nīcayonitvāt bhītiṃ mātīti . mā + kaḥ .) varṇasaṅkarajātiviśeṣaḥ . ḍoma iti bhāṣā . sa cāṇḍālyāṃ leṭāt jātaḥ . iti brahmavaivartapurāṇam ..

ḍamaraṃ, klī, (mṛ + bhāve ap . maraṃ palāyanaṃ dhātūnāmanekārthatvāt . ḍena trāsena maram .) bhītyā palāyanam . tatparyāyaḥ . śṛgālikā 2 vidravaḥ 3 ḍimbaḥ 4 . iti hārāvalī . 99 ..

ḍamaraḥ, puṃ, (ḍena bhayena maro mṛtivira yatra .) paracakrādibhayam . astrakalahaḥ . ityamaraṭīkāyāṃ svāmī .. tatparyāyaḥ . ḍimbam 2 viplavaḥ 3 . ityamaraḥ . 3 . 2 . 14 .. ḍimbaḥ 4 vimbaḥ 5 ḍāmaraḥ 6 . iti bharataḥ .. (yathāha gargaḥ .
     tallakṣaṇo'sthiketuḥ sa tu rūkṣaḥ kṣudbhayāvahaḥ proktaḥ .
     snigdhastādṛk prācyāṃ śāstrākhyo ḍamaramarakāya ..
)

ḍamaruḥ, puṃ, (ḍamityavyaktaśabdaṃ ṛcchatīti . ṛ + mṛgayvādayaśca . uṇāṃ 1 . 38 . iti kupratyayena nipātanāt sādhuḥ .) vādyabhedaḥ . ityamaraḥ . 1 . 7 . 8 .. kapāliyogivādyam . iti bharataḥ .. kṣīṇamadhyo guṭikādbayālambitaḥ . iti sārasundarī .. (yathā, yogasāre 2 paricchede .
     vādayan ḍamaruṃ yogī yatra kutrāśrame sthitaḥ ..) camatkāraḥ . iti trikāṇḍaśeṣaḥ ..

ḍayanaṃ, klī, (ḍīyate ākāśamārge gamyate'neneti . ḍī + karaṇe lyuṭ .) karṇīrathaḥ . (ḍī ṅa nabhogatau + bhāve lyuṭ .) nabhogatiḥ . iti hemacandraḥ . 4 . 384 ..

ḍallakaṃ, klī, vaṃśādinirmitapātram . ḍālā iti bhāṣā . yathā --
     triśatañca ṣaṣṭyadhikaṃ ḍallakaṃ vastrasaṃyutam .
     sabhojyaṃ sopavītañca sopahāraṃ manoharam ..
iti brahmavaivarte prakṛtikhaṇḍam ..

ḍavitthaḥ, puṃ, kāṣṭhamayamṛgaḥ . yathā --
     ḍitthaḥ kāṣṭhamayo hastī ḍavitthastanmayo mṛgaḥ .. iti supadmavyākaraṇe vibhaktipādaḥ .. (dravavācisaṃjñāśabdaviśeṣaḥ . yathā sāhityadarpaṇe . dravyaśabdā ekavyaktivācino hariharaḍitthaḍavitthādayaḥ ..)

ḍahuḥ, puṃ, (dahati tāpayati sarvaśarīramiti . daha + mṛgayvāditvāt kupratyayena nipātanāt sādhuḥ .) vṛkṣaviśeṣaḥ . ḍehuyā iti mādāra iti ca bhāṣā . tatparyāyaḥ . lakucaḥ 2 likucaḥ 3 . ityamaraḥ . 2 . 4 . 60 .. asya guṇāḥ . gurutvam . viṣṭambhitvam . tridoṣaśukraṭuṣṭikāritvañca . iti rājavallabhaḥ ..

ḍahūḥ, puṃ, (ḍahuḥ . pṛṣodarāditvāt dīrghaḥ .) ḍahuḥ . iti śabdaratnāvalī ..

ḍā, strī, (ḍīyate nabhomārge gacchatīti . ḍī + anyeṣvapīti ḍaḥ striyāṃ ṭāp .) ḍākinī . iti medinī . ḍe, 1 ..

ḍākinī, strī, (ḍāya bhayadānāya akati kuṭilaṃ vrajatīti . aka vakragatau + iniḥ . tato ṅīp .) kālīgaṇaviśeṣaḥ . yathā, brahmavaivarte prakṛtikhaṇḍe .
     sārdhañca ḍākinīnāñca vikaṭānāṃ trikoṭibhiḥ .. (ḍākānāṃ samūhaḥ . khalādibhya inirvaktavyaḥ . 4 . 2 . 51 . ityasya vārtikoktyā iniḥ . ḍākānāṃ samūhaḥ . iti siddhāntakaumudī ..)

ḍāṅgarī, strī, (ḍaṅgarī pṛṣodarāditvādātvam .) ḍaṅgarīphalam . iti rājanirghaṇṭaḥ ..

[Page 2,573c]
ḍāmaraḥ, puṃ, śivoktaśāstraviśeṣaḥ . (yathā, kāśīkhaṇḍe . 29 . 70 .
     ḍamaḍḍamaruhastā ca ḍāmaroktamahāṇḍakā ..
     ḍāmaro ḍāmarakalpo navākṣaradevīmantrasya pratipādako grantho mahārāṣṭre suprasiddhastatroktaṃ pratipāditaṃ mantramayaṃ mahaccharīraṃ yasyāḥ .. iti taṭṭīkā ..) sa tu ṣaḍvidhaḥ . teṣāṃ nāmāni ślokasaṃkhyāśca yathā . yogaḍāmaraḥ 23,533 . śivaḍāmaraḥ 11,007 . durgāḍāmaraḥ 11,503 . sārasvataḍāmaraḥ 9,905 . brahmaḍāmaraḥ 7,105 . gandharvaḍāmaraḥ 60,060 . iti vārāhītantram .. ḍamaraḥ . ityamaraṭīkāyāṃ bharataḥ .. camatkāraḥ . yathā . bhūtānāṃ ḍāmaraścamatkāro'treti bhūtaḍāmaraśabdanirvacane nibandhakāraḥ .. (garvaḥ . āṭopaḥ . yathā, gītagovinde . 12 . 22 .
     mama rucire cikure kuru mānada ! mānasajadhvajacāmare .
     ratigalite lalite kusumāni śikhaṇḍiśikhaṇḍakaḍāmare ..
koṭacakraviśeṣaḥ . yathā, samayāmṛte .
     athātaḥ saṃpravakṣyāmi koṭacakramihāṣṭadhā .. ityupakramya --
     pañcamī girikoṭaśca ṣaṣṭhaḥ koṭaśca ḍāmaraḥ .. ityuktavān .. asya viśeṣavivṛtiḥ cakraśabde draṣṭavyā .. * .. kṣetrapālaviśeṣaḥ . yathā, prayogasāre .
     bhedā ekonapañcāśat kṣetrapālasya kīrtitāḥ .. ityupakramya --
     ṭaṅkapāṇistathā cānyaṣṭhānabandhuśca ḍāmaraḥ ..)

ḍālimaḥ, puṃ, (dāḍimbaḥ pṛṣodarāditvāt sādhuḥ .) dālimaḥ . ityamaraṭīkāyāṃ bharataḥ ..

ḍāhalaḥ, puṃ, tripuradeśaḥ . iti bhūriprayogaḥ ..

ḍāhukaḥ, puṃ, dātyūhapakṣī . iti jaṭādharaḥ ..

ḍiṅgaraḥ, puṃ, ḍaṅgaraḥ . kṣepaḥ . khalaḥ . dhūrtaḥ . sevakaḥ . iti śabdaratnāvalī ..

ḍiṇḍimaḥ, puṃ, (ḍiṇḍīti śabdaṃ mātīti . mā + kaḥ .) vādyaprabhedaḥ . ityamaraḥ . 1 . 7 . 8 .. ḍeṅgarīti khyātaḥ . iti bharataḥ .. māheśvaradaṇḍīti khyātaḥ . iti sārasundarī .. (yathā, mahābhārate . 7 . 193 . 44 .
     bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ .. ḍiṇḍima iva ākṛtirastyasyeti . arśa āditvādac .) kṛṣṇapākaphalaḥ . iti śabdacandrikā .. pānī āmalā iti bhāṣā ..

ḍiṇḍiraḥ, puṃ, (hiṇḍiraḥ pṛṣodarāditvāt hasya ḍaḥ .) samudraphenaḥ . iti hemacandraḥ . 4 . 143 ..

ḍiṇḍiramodakaṃ, klī, (modayatīti . mud + ṇvul . ḍiṇḍira iva modakam .) gṛñjanam . iti rājanirghaṇṭaḥ ..

ḍiṇḍiśaḥ, puṃ, ṭiṇḍiśaḥ . ḍheṃḍaś iti bhāṣā .. (yathā, bhāvaprakāśe pūrbakhaṇḍe prathamabhāge .
     ḍiṇḍiśo romaśaphalo muninirmita ityapi .
     ḍiṇḍiśo rucikṛdbhedī pittaśleṣmāpahaḥ smṛtaḥ .
     suśīto vātalo rūkṣo mūtralaścāśmarīharaḥ ..
)

ḍitthaḥ, puṃ, kāṣṭhamayahastī . yathā, supadmavyākaraṇe vibhaktipāde .
     ḍitthaḥ kāṣṭhamayo hastī ḍavitthastanmayo mṛgaḥ .. viśeṣalakṣaṇayuktapuruṣaḥ . yathā --
     śyāmarūpo yuvā vidbān sundaraḥ priyadarśanaḥ .
     sarvaśāstrārthavettā ca ḍittha ityabhidhīyate ..
iti kalāpaṭīkāvyākhyāsāraḥ .. (dravyavācisaṃjñāśabdabhedaḥ . yathā, sāhityadarpaṇe . dravyaśabdā ekavyaktivācino hariharaḍitthaḍavitthādayaḥ ..)

ḍipa, i ka ṅa ña saṃhatau . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-ubhaṃ ca-sakaṃ-seṭ .) mūrdhanyavargatṛtīyādiḥ . i ka ṅa, ḍimpayate . ña, ḍimpayati ḍimpayate . ayamātmanepadītyanye . saṃhatī rāśīkaraṇam . iti durgādāsaḥ ..

ḍipa, ka ṅa ña saṃhatau . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-ubhaṃ-ca sakaṃ-seṭ .) mūrdhanyavargatṛtīyādiḥ . ka ṅa, ḍepayate . ña, ḍepayati ḍepayate . punaḥpāṭhānnedanubandhaḥ . ayamātmanepadītyanye . saṃhatī rāśīkaraṇam . iti durgādāsaḥ ..

ḍipa, śi ka ya ir nudi . iti kavikalpadrumaḥ .. (tudāṃ-curāṃ-divāṃ ca-sakaṃ-seṭ .) śi, ḍipati aḍipīt . ka, ḍepayati . ya, ḍipyati . ir aḍipat aḍepīt . tudādyantargaṇasyaiva kuṭāditvamiti divādipakṣe guṇaḥ . divādipakṣe puṣāditvānnityaṃ ṅa ityanye . nudi preraṇe . iti durgādāsaḥ ..

ḍiba, i ka node . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) mūrdhanyavargatṛtīyādiḥ . i ka, ḍimbayati . nodaḥ preraṇam . iti durgādāsaḥ ..

ḍibha, i ka ña saṅghe . iti kavikalpadrumaḥ .. (curāṃ-ubhaṃ-sakaṃ-seṭ .) i ka ña, ḍimbhayati ḍimbhayate . ayamātmanepadīti kecit . saṅgho rāśīkaraṇam . iti durgādāsaḥ ..

ḍima, hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ḍiṇḍimaḥ . sautradhāturayam . iti durgādāsaḥ ..

ḍimaḥ, puṃ, nāṭakasya rūpakaviśeṣaḥ . iti hemacandraḥ . 2 . 198 .. (tallakṣaṇādikaṃ yaduktaṃ sāhityadarpaṇe . 6 . 246 .
     māyendrajālasaṃgrāmakrodhodbhrāntādiceṣṭitaiḥ .
     uparāgaiśca bhūyiṣṭho ḍimaḥ khyāto'tivṛttakaḥ ..
     aṅgo raudrarasastatra sarve'ṅgāni rasāḥ punaḥ .
     catvāro'ṅkā matā neha viṣkambhakapraveśakau ..
     nāyakā devagandharvayakṣarakṣomahoragāḥ .
     bhūtapretapiśācādyāḥ ṣoḍaśātyantamuddhatāḥ .
     vṛttayaḥ kauśikīhīnā nirvimarṣāśca sandhayaḥ .
     dīptāḥ syuḥ ṣaḍrasāḥ śāntahāsyaśṛṅgāravarjitāḥ ..
)

[Page 2,574b]
ḍimbaṃ, klī, (ḍimba + ghañ .) bhayam . kalalam . phupphusaḥ . iti hārāvalī . 244 .. ḍamaraḥ . ityamaraḥ . 3 . 2 . 14 ..

ḍimbaḥ, puṃ, (ḍivi node + bhāve ghañ .) bhayadhvaniḥ . aṇḍam . phupphusaḥ . plīhā . viplavaḥ . iti medinī . be, 5 .. ḍimbhaḥ . iti dvirūpakoṣaḥ ..

ḍimbāhavaḥ, puṃ, (ḍimbaḥ nṛpatihīnatvāt viplavamūla āhavaḥ .) nṛpatirahitayuddham . iti jaṭādharaḥ .. (yathā, manuḥ . 5 . 95 .
     ḍimbāhavahatānāñca vidyutā pārthivena ca ..
     ḍimbāhavo nṛparahitayuddhaṃ tatra hatānām . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

ḍimbikā, strī, (ḍimbayati nāyakasamīpe nodayatyātmānamiti . ḍimba + ṇvul . ṭāp ata itvañca .) kāmukī . jalavimbaḥ . śoṇakavṛkṣaḥ . iti śabdaratnāvalī .

ḍimbhaḥ, tri, (ḍimbhayati saṃhato bhavatīti . ḍimbha+ pacādyac .) śiśuḥ . ityamaraḥ . 2 . 5 . 38 .. (yathā, rasikarañjane . 1 .
     śubhārambhe'dambhe mahitamatiḍimbheṅgitaśataṃ .
     maṇistambhe rambhekṣaṇasakucakumbhe pariṇatam ..
) mūrkhaḥ . iti medinī . bhe, 4 .. asya rūpāntaraṃ ḍimbaḥ . iti dbirūpakoṣaḥ ..

ḍimbhakaḥ, tri, (ḍimbha eva . ḍimbha + svārthe kan .) bālakaḥ . iti śabdaratnāvalī .. (svanāmakhyātaḥ śālvadeśādhipaterbrahmadattasya puttraḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 32 . 18 .
     haṃso jyeṣṭho nṛpasuto ḍimbhakonantaro'bhavat .. asya viśeṣavivaraṇaṃ tatraiva vistaraśo draṣṭavyam ..)

ḍimbhacakraṃ, klī, (ḍimbha iva cakram .) narāṇāṃ śubhāśubhanirṇāyakacakraviśeṣaḥ . yathā --
     ḍimbhacakre nyasedbhāni bhānubhāditrimastake .
     mukhe trīṇi dbayaṃ skandhe caikaikaṃ bāhuhastayoḥ ..
     hṛdi pañca nābhiguhye caikaikaṃ ṣaṭ ca jānunoḥ .
     caraṇābhyāṃ tathaikaikaṃ janmarkṣapatanāt phalam ..
     śīrṣasthe chatralābhaḥ syāt vaktre miṣṭānnabhojanam .
     skandhe dhanī ca bāhubhyāṃ sthānabhraṣṭo bhavennaraḥ ..
     pāṇibhyāṃ taskaro lakṣmīrhṛdyalpāyuśca nābhitaḥ .
     guhye kāmo bhramo jānvoralpajīvī ca pādayoḥ ..
iti svarodayaḥ ..

ḍimbhā, strī, (ḍimbha + ṭāp .) atiśiśuḥ . ityamaraḥ . 2 . 6 . 41 ..

ḍī, o ṅa ya gatau . nabhogatau . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-sakaṃ akaṃ ca-seṭ .) o, ḍīnaḥ . ṅa ya, ḍīyate . iti durgādāsaḥ ..

ḍī, ṅa nabhogatau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ṅa, ḍayate pakṣī . asyāpi niṣṭhāyāṃ ḍīnaḥ . iti kātantrādyāḥ . dhātupārāyaṇikāstu imniṣedhe odanubandhaḍīṅo grahaṇādasmādimi vaktavyādguṇe ḍayita ityāhuḥ . goyīcandro'pi . ḍayitaḥ ḍayitavān ityudājahāra . svamate tu ḍīta ityeva . iti durgādāsaḥ ..

ḍīnaṃ, klī, (ḍī nabhogatau + bhāve ktaḥ .) pakṣigatiḥ . iti jaṭādharaḥ .. tadbhedā yathā --
     kṣaṇāt saṃpatya niṣkramya pakṣasampātamucyate .
     ūrdhvādhogatisambandhaḥ samudīrṇaṃ pracakṣate ..
     saṃkalpya pakṣagamanamucyate vyatiriktakam .
     ṣaḍviṃśatiramī bhedāḥ pātānāmiha darśitāḥ ..
     mahāḍīnaṃ vihāyaiṣāṃ pātānāṃ trividhā gatiḥ .
     gataṃ tatra yathoddiṣṭaṃ āgataṃ punarāgamaḥ ..
     pratyāvṛttiḥ pratigatiriti ṣaṭ saptabhiḥ smṛtāḥ .
     teṣāṃ nipātāḥ kathyante pratyekaṃ pañcaviṃśatiḥ ..
tadyathā . uḍḍīnaṃ ūrdhvagamanam 1 avaḍīnaṃ adhaḥpatanam 2 praḍīnaṃ patanavegavattā 3 ḍīnaṃ patanamātram 4 niḍīnaṃ nīcaiḥpatanam 5 saṃḍīnaṃ samyakpatanam 6 tiryagḍīnaṃ tiryakpatanam 7 viḍīnaṃ vicitraṃ patanam 8 pariḍīnaṃ sarvataḥ patanam 9 parāḍīnaṃ parāvṛtya gamanam 10 suḍīnaṃ sukumārapātaḥ 11 abhiḍīnaṃ ābhimukhyena punaḥ punaḥ patanam 12 mahāḍīnaṃ kṣudrapatanena pratyāvṛttiḥ 13 niḍīnaṃ bhakṣyamāśrayaṃ vā paśyataḥ patanam 14 atiḍīnaṃ dīrghapatanam 15 avaḍīnaṃ adhaḥpatanam 16 praḍīnaṃ adhaḥpatane vegavattā 17 avasaṃḍīnaṃ adhaḥpatane śobhanavattā 18 ḍīnaḍīnakaṃ patanaṃ nirviśeṣaṇaṃ kutsitañca 19 saṃḍīnoḍḍīnaṃ śobhanamūrdhvagamanam 20 saṃḍīnaḍīnaṃ śobhanagaganamātram 21 punarḍīnaṃ tadeva sāmānyagamanam 22 ḍīnāvaḍīnakaṃ tadevādhaḥ kutsitañca 23 sampātaṃ bahubhiḥ saha gamanam 24 samudīrṇaṃ parasparaspardhayā gamanam 25 tato'nyat vyatiriktakaṃ tasmāt spardhākṛtādetyasnehakṛtaṃ patanam 26 . eteṣu ṣaḍviṃśatisaṃkhyeṣu patanaṃ ekaṃ ḍīnanāmakaṃ nirviśeṣaṇaṃ patanamātraṃ saviśeṣaṇāni patanāni pañcaviṃśatisaṃkhyāni tatra tāni saviśeṣāni vakṣyamāṇacaturbhirviśeṣaṇairviśiṣṭāni iti śataṃ nirviśeṣañcaikamiti ekottaraṃ śatam . tāni catvāri viśeṣaṇāni yathā . gataṃ gamanamātram . āmataṃ āgamanam . pratigataṃ gatvaiva punarāgamanaṃ āgatyaiva punargamanañca . iti mahābhārate . 8 . 41 aḥ .. * .. āgamaśāstraviśeṣaḥ . yathā, muṇḍamālātantre .
     ḍāmaraṃ ḍamaraṃ ḍīnaṃ śrutaṃ kālīvilāsakam .
     saptakoṭimahāgranthā mama vaktrādbinirgatāḥ ..


ḍīnaḍīnakaṃ, klī, (ḍī + bhāve ktaḥ . tataḥ svārthe kan . ḍīnena saha ḍīnakaṃ nirviśeṣaṇaṃ kutsitaṃ vā patanam .) pakṣiṇāṃ gatikriyāviśeṣaḥ . iti jaṭādharaḥ . asya vivaraṇaṃ ḍīnaśabde draṣṭavyam ..

ḍīnāvaḍīnaṃ, klī, (ḍīnena saha avaḍīnam .) pakṣigativiśeṣaḥ . tattu ekasyāṃ gatau gatyantaramiśraṇam . adhaḥkutsitagamanañca . iti mahābhārate karṇaparvaṭīkā ..

[Page 2,575a]
ḍuṇḍuḥ, puṃ, (ḍumiti kṛtvā ḍayate gacchatīti . ḍī + ḍuḥ .) ḍuṇḍubhasarpaḥ . iti trikāṇḍaśeṣaḥ ..

ḍuṇḍubhaḥ, puṃ, (ḍuṇḍuḥ san bhātīti . ḍuṇḍu ityanukaraṇaśabdena bhāti vā . bhā + kaḥ .) sarpaviśeṣaḥ . ḍhoṃḍā iti bhāṣā . tatparyāyaḥ . rājilaḥ 2 ityamaraḥ . 1 . 8 . 5 .. duṇḍubhaḥ 3 . iti bharataḥ .. nāgabhṛt 4 ḍuṇḍuḥ 5 . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 2 . 11 . 28 .
     ekadā sa vane ghoraṃ ḍuṇḍubhaṃ jarasānvitam .
     apaśyaddaṇḍamudyamya hantuṃ taṃ samupāyayuḥ ..
)

ḍuṇḍulaḥ, puṃ, (ḍuṇḍuriti śabdaṃ lātīti . lā + kaḥ .) kṣudrapecakaḥ . tatparyāyaḥ . kṣudrolūkaḥ 2 śākuneyaḥ 3 piṅgalaḥ 4 vṛkṣāśrayī 5 bṛhadrāvī 6 viśālākṣaḥ 7 bhayaṅkaraḥ 8 . iti rājanirghaṇṭaḥ ..

ḍuliḥ, strī, (duli + pṛṣodarāditvāt sādhuḥ .) duliḥ . kamaṭhī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

ḍulikā, strī, (ḍuliriva kāyatīti . kai + kaḥ . tataṣṭāp .) khañjanākārapakṣiviśeṣaḥ . iti jaṭādharaḥ ..

ḍulī, strī, (ḍuliḥ + ṅīṣ vā .) cillīśākaḥ . iti rājanirghaṇṭaḥ ..

ḍoḍī, strī, kṣupaviśeṣaḥ . tatparyāyaḥ . jīvantī 2 śākaśreṣṭhā 3 sukhālukā 4 bahuvallī 5 dīrghapatrā 6 sūkṣmapatrā 7 jīvanī 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . dīpanatvam . kaphavātakaṇṭhāmayaraktapittārtidāhanāśitvam . rucyatvañca . iti rājanirghaṇṭaḥ ..

ḍomaḥ, puṃ, svanāmakhyātāspṛśyajātiḥ . yathā --
     cāṇḍālaścaiva ḍomaśca jñānakaśca tathā iti .
     daṇḍīraścaiva bhaṇḍīro bhūṣuṇḍaśca vṛthāśramī ..
     vṛthāsuṇḍī liṅgadhārī samā ete yaśasvini ! .
     spṛṣṭvā pramādataḥ snātvā gāyattryaṣṭaśataṃ japet ..
iti matsyasūktatantre 39 paṭalaḥ ..

ḍoraṃ, klī, hastādibandhanasūtram . yathā --
     ko'nanta ityudīryātha dhṛtvā tatkarapallavam .
     hastādākṛṣya taḍḍoraṃ kṣiptavān pāvakopari ..
iti bhaviṣyapurāṇe anantavratakathā ..

ḍorakaṃ, klī, (ḍora + svārthe kan .) ḍoram . yathā,
     caturdaśagranthiyuktaṃ kuṅkumāktaṃ suḍorakam .
     striyaśca puruṣaścaiva badhnīyāt vāmadakṣiṇe ..
iti bhaviṣyapurāṇe anantavratakathā ..

ḍoraḍī, strī, (ḍoramiva ḍayate iti . ṅī + kvip .) vṛhatī . iti rājanirghaṇṭaḥ ..

ḍha

ḍha, ḍhakāraḥ . sa vyañjanacaturdaśavarṇaḥ . ṭavargacaturthavarṇaśca . (ardhamātrākālenoccāraṇīyaḥ .) asyoccāraṇasthānaṃ mūrdhā . iti vyākaraṇam .. (pāṇinīyādiṣu asyoccāraṇe jihvāmadhyabhāgena mūrdhnaḥ sparśaḥ ābhyantaraprayatnaḥ . saṃvāraṇādaghoṣā mahāprāṇaśca bāhyaprayatnāḥ . mātṛkānyāse'sya dakṣapādāṅgulīmūle nyāsakriyā . vaṅgīyavarṇamālāyām .) tasya lekhanaprakāro yathā --
     ūrdhvādhaḥkramato rekhā vāmadakṣiṇato gatā .
     tataḥ sā kuṇḍalīrūpā viṣṇvīśabrahmarūpiṇī ..
     mahāśaktimayī mātrā dhyānamasya pracakṣyate .
     raktotpalanibhāṃ ramyāṃ raktapaṅkajalocanām ..
     aṣṭādaśabhujāṃ bhīmāṃ mahāmokṣapradāyinīm .
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. asya svarūpaṃ yathā, kāmadhenutantre .
     ḍhakāraṃ paramārādhyaṃ yā svayaṃ kuṇḍalī parā .
     pañcadevātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā ..
     sadā triguṇasaṃyuktaṃ ātmāditattvasaṃyutam .
     raktavidyullatākāraṃ ḍhakāraṃ praṇamāmyaham ..
tasya 26 ṣaḍviṃśatināmāni yathā --
     ḍho ḍhakkā nirṇayaḥ pūrbo yajñeśādanadeśvaraḥ .
     ardhanārīśvarastoyamīśvarī triśikhī navaḥ ..
     dakṣapādāṅgulermūlaṃ siddhidaṇḍā vināyakaḥ .
     prahāsā triverā ṛddhirnirguṇo nidhano dhvaniḥ ..
     vighneśaḥ pālinī tvakkadhāriṇī kroḍapucchakaḥ .
     elāpuraṃ tvagātmā ca viśākhā śrīmanoratiḥ ..
iti nānātantraśāstram ..

ḍhaḥ, puṃ, (ḍhaukate uccaiḥśabdena āvṛṇoti śravaṇendriyamiti . ḍhauka gatyāvaraṇayoḥ + ḍaḥ .) ḍhakkā . (yathā, tantre .
     ḍho ḍhakkā nirṇayaḥ pūrbo yajñeśādanadeśvaraḥ ..) śvā . śvalāṅgūlam . iti medinī . ḍhe, 1 .. nirguṇaḥ . dhvaniḥ . ityekākṣarakoṣaḥ ..

ḍhakkaḥ, puṃ, deśaviśeṣaḥ . iti bhūriprayogaḥ .. ḍhākā iti bhāṣā ..

ḍhakkā, strī, (ḍhak iti gabhīraśabdena kāyatīti . kai + kaḥ ṭāp ca .) vādyaviśeṣaḥ . ḍhāka iti bhāṣā . tatparyāyaḥ . yaśaḥpaṭahaḥ 2 . ityamaraḥ . 1 . 7 . 6 .. vijayamardalaḥ 3 . iti śabdaratnāvalī .. (yathā, aryāsaptaśatyām . 247 .
     ḍhakkāmāhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ ..)

ḍhakkārī, strī, (ḍhakkaṃ jayaḍhakkāvat gabhīrasiṃhanādaṃ ṛcchati samarāṅgaṇe iti . ṛ + aṇ ṅīp ca .) tāriṇī . yathā --
     ḍhakkāravā ca ḍhakkārī ḍhakkāravaravā ḍhakā .. iti kulasadbhāve tārāsahasranāmastotram ..

ḍhaṇṭī, strī, vākyaviśeṣaḥ . yathā, rudrayāmale annapūrṇāsahasranāma kathane .
     ḍhaṇṭīvākyasvarūpā ca ḍhakārākṣararūpiṇī ..

ḍhālaṃ, klī, (ḍhaukate āvṛṇoti śarīraṃ anena . ḍhauka + ac . pṛṣodarāt ātve latve ca sādhuḥ .) phalakam . ḍhālipakṣajayakarīti annadākalpīyasahasranāmavivaraṇāt ..

ḍhālī [n] tri, (ḍhālamastyasyeti . iniḥ .) ḍhālaviśiṣṭaḥ . carmī . yathā --
     ḍhālipakṣajayakarī ḍhakāravarṇarūpiṇī .. iti rudrayāmale annapūrṇāsahasranāmastotram ..

ḍhāmarā, strī, haṃsī . iti dhanañjayaḥ ..

ḍhuṇḍha, anveṣaṇe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) ḍhādyanto dantyanopadhaḥ . ḍhayogānmūrdhanyaḥ . tena yagādau tallope ḍhuḍhyata ityādi . ḍhuṇḍhati dhanaṃ lokaḥ . iti durgādāsaḥ ..

ḍhuṇḍhiḥ, puṃ, (ḍhuḍhyate'sau bhaktairiti . ḍhuṇḍha anveṣaṇe + in .) gaṇeśaḥ . tannāmakaraṇaṃ yathā -- gaṇeśaṃ prati śivavākyam .
     anveṣaṇe ḍhuḍhirayaṃ prathito'sti dhātuḥ sarvārthaḍhuṇḍhitatayā bhava ḍhuṇḍhināmā .
     kāśīpraveśamapi ko labhate'tra dehī toṣaṃ vinā tava vināyaka ! ḍhuṇḍhirāja ! ..
tanmāhātmyaṃ yathā --
     ḍhuṇḍhe ! praṇamya puratastava pādapadmaṃ yo māṃ namasyati pumāniha kāśivāsī .
     tatkarṇamūlamadhigamya purādiśāmi tatkiñcidatra na punarbhavatāsti yena ..

     yaḥ pratyahaṃ namati ḍhuṇḍhivināyaka ! tvāṃ kāśyāṃ prage pratihatākhilavighnasaṅghaḥ .
     no tasya jātu jagatītalavarti vastu duṣprāpamatra paratra ca kiñca nāpi ..

     prathamaṃ ḍhuṇḍhirājo'si mama dakṣiṇato manāk .
     āḍhuṇḍhya sarvabhaktebhyaḥ sarvārthān saṃprayacchasi ..
tasya yātrāvidhānaṃ yathā --
     māghaśuklacaturthyāntu naktaṃ vrataparāyaṇāḥ .
     ye tvāṃ ḍhuṇḍhe'rcayiṣyanti te'rcyāḥ syurasuradbiṣām ..
     vidhāya vārṣikīṃ yātrāṃ caturthīṃ prāpya tāpasīm .
     śuklāṃ śuklatilairbaddhān prāśnīyāllaḍḍukān vratī ..
     kāryā yātrā prayatnena kṣetrasiddhimabhīpsubhiḥ .
     tasyāṃ caturthyāṃ tvatprītyai ḍhuṇḍhe ! sarvopasargahṛt ..
     tāṃ yātrāṃ nātra yaḥ kuryānnivedya tilalaḍḍukān .
     upasargasahasraistu sa hantavyo ! mamājñayā ..
     homaṃ tilājyadravyeṇa yaḥ kariṣyati bhaktitaḥ .
     tasyāṃ caturthyāṃ mantrajñastasya mantraḥ prasetsyati ..
iti kāśīkhaṇḍe . 50 adhyāye ..

ḍholaḥ, puṃ, (ḍhaḥ ḍhakkā tadākāraṃ lātīti . lā + kaḥ pṛṣodarāt otve sādhuḥ . dula utkṣepe ac . pṛṣodarāt sādhu rvā .) svanāmakhyātavādyam . yathā --
     ḍhakkāḍholapriyā nityā ḍholavādyapramodinī .
     ḍholarūpā ḍholadharā ḍholaśabdasvarūpiṇī ..
iti rudrayāmale annapūrṇāsahasranāmastotram ..

ḍhauka, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) caturdaśasvarī . ṛ, aḍuḍhaukat . ṅa, ḍhaukate . iti durgādāsaḥ .. (āvṛtau . vadanaṃ ḍhaukate . iti kālidāsaḥ ..)

ṇa

ṇa, ṇakāraḥ . sa vyañjanapañcadaśavarṇaḥ . ṭavargapañcamavarṇaśca .. (ardhamātrākālenoccāraṇīyaḥ .) alyoccāraṇasthānaṃ mūrdhā . iti vyākaraṇam .. (śikṣāgranthādimate tu asyoccāraṇe jihvāmadhyena mūrdhnaḥ sparśaḥ nāsikāyatnaprabhedaśca ābhyantaraprayatnaḥ . saṃvāraṇādaghoṣāḥ alpaprāṇaśca vāhyaprayatnāḥ . mātṛkānyāse'sya dakṣapādāṅgulyagre nyāsakriyā .. vaṅgīyavarṇamālāyām .) tasya lekhanaprakāro yathā --
     kuṇḍalītvagatā rekhā madhyatastata ūrdhvataḥ .
     vāmādadhogatā saiva punarūrdhvaṃ gatā priye ! ..
     brahmeśaviṣṇurūpā sā caturvargaphalapradā ..
     dhyānamasya ṇakārasya pravakṣyāmi ca tat śṛṇu .
     ddhibhujāṃ varadāṃ ramyāṃ bhaktābhīṣṭapradāyinīm ..
     rājīvalocanāṃ nityāṃ dharmakāmārthamokṣadām .
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. asya svarūpaṃ yathā --
     ṇakāraṃ parameśāni ! yā svayaṃ parakuṇḍalī .
     pītavidyullatākāraṃ pañcadevamayaṃ sadā ..
     pañcaprāṇamayaṃ devi ! sadā triguṇasaṃyutam .
     ātmāditattvasaṃyaktaṃ mahāmohapradāyakam ..
iti kāmadhenutantram .. tasya 24 caturviṃśatināmāni yathā --
     ṇo nirguṇaṃ ratirjñānaṃ jambhanaḥ pakṣivāhanaḥ .
     jayā śambho narakajit niṣkalā yoginīpriyaḥ ..
     dbimukhaṃ koṭavī śrotraṃ samṛddhirbodhanī matā .
     trinetro mānuṣī vyomadakṣapādāṅgulermukhaḥ ..
     mādhavaḥ śaṅkhinī vīro nārāyaṇaśca nirṇayaḥ ..
iti nānātantraśāstram ..

ṇaḥ, puṃ, (ṇakhati gacchati jānātyanena iti . ṇakha gatau + ḍaḥ . pṛṣodarāditvāt ṇatvam .) jñānam . niścayaḥ . ityekākṣarakoṣaḥ . bindudevaḥ . sa buddhadevatāviśeṣaḥ . bhūṣaṇam . guṇavarjitaḥ . pānīyanilayaḥ . iti medinī . ṇe, 1 ..

ṇakṣa, vraje . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) nakṣati . vrajo gatiḥ . iti durgādāsaḥ ..

ṇakha, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) praṇakhati . iti durgādāsaḥ ..

ṇaṭa, nṛtyahiṃsayoḥ . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-sakaṃ ca-seṭ .) praṇaṭati . ṇopadeśavidhau varjane'pi asya parasya ceha pāṭhaḥ keṣāñcidanurodhāt . atra nṛtyaṃ sābhinayanartanam . iti durgādāsaḥ ..

ṇaṭa, ma nṛtau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ma, praṇaṭayati . nṛtāviti nṛtyaterauṇādikakipratyaye rūpam . atra mikārānubandhenaiveṣṭasiddhe pūrbe nṛtyagrahaṇamarthabhedārtham . tena pūrbe nṛtyaṃ sābhinayanartanam iha tu nṛtirabhinayarahitanartanamiti . yathā pūrbasya . sphaṭikakaṭakabhūtirnāṭayatyeva śailaḥ . iti māghaḥ . asya tu . nāṭyena kena naṭayiṣyati dīrghamāyuriti murāriḥ . iti durgādāsaḥ ..

ṇada, mliṣṭoktau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) mliṣṭoktiravyaktaśabdaḥ . nadati ghaṇṭā . iti durgādāsaḥ ..

ṇada, ka bhāṣi . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, nādayati . iti durgādāsaḥ ..

ṇabha, ḷ ṅa hiṃse . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ḷ, anabhat . ṅa, nabhate . iti durgādāsaḥ ..

ṇabha, ya ga hiṃse . iti kavikalpadrumaḥ .. (divāṃkryāṃ-ca-paraṃ-sakaṃ-seṭ .) ya, nabhyati . ga nabhnāti . iti durgādāsaḥ ..

ṇama, au śabde . natau . iti kavikalpadrumaḥ . (bhvāṃparaṃ-akaṃ-natau sakaṃ akaṃ ca aniṭ .) au, nantā . śabdārtho na bhāṣāyām . natiriha namaskāro namrībhāvaśca . namati guruṃ lokaḥ . namanti phalino vṛkṣāḥ . amante'pyasya jvalahvalahmaletyādinā kevalasya hnasvavikalpanāt sopasargasyaiva nityaṃ hnasvaḥ . namayati nāmayati praṇamayati . śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kutaḥ . ityādau avanamanaṃ avanāmaḥ ghañ tato avanāmaṃ karotīti ñau rūpam . iti durgādāsaḥ ..

ṇaya, ṅa gatau . rakṣe . iti kavikalpadrumaḥ .. (divāṃātmaṃ-sakaṃ-seṭ .) ṅa, nayate . iti durgādāsaḥ ..

ṇarda, śabde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) ṇopadeśavidhāvasya varjane'pi iha pāṭhaḥ keṣāñcidanurodhāt . praṇardati . iti durgādāsaḥ ..

ṇala, ja bandhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ seṭ .) ja, nālaḥ nalaḥ . nalati keśaṃ lokaḥ badhnāti ityarthaḥ . gandhe iti kecit . gandho'darśanamiti govindabhaṭṭaḥ . iti durgādāsaḥ ..

ṇaśa, ḷ ya ū nāśe . iti kavikalpadrumaḥ .. (divāṃparaṃ-aka veṭ-ḹraṅ vān .) nāśo darśanābhāvaḥ . iti prāñcaḥ . lukkāyanamiti sarvasvaḥ . ḷ, aneśat anaśat . ya, naśyati śatrustirobhavati ityarthaḥ . ū, naśiṣyati naṅkṣyati . iti durgādāsaḥ ..

ṇasa, ṅa hvṛtau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-sakaṃ ca-seṭ .) hvṛtiriha kuṭilībhāvastatkaraṇañca . ṅa, nasate khalaḥ kuṭilaḥ syādityarthaḥ . nasate latāṃvāyuḥ kuṭilāṃkarotītyarthaḥ . iti durgādāsaḥ ..

ṇaha, ya ña au bandhe . iti kavikalpadrumaḥ .. (divāṃ-ubhaṃ-sakaṃ-aniṭ .) ya ña, nahyati nahyate . au, anaddha . iti durgādāsaḥ ..

ṇātha, ṛ ṅa āśiṣi . davaiśye'rthe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-akaṃ ca-seṭ .) ṇopadeśavidhau varjane'pyādyasya pāṭhaḥ kasya cidanurodhāt . ṛ, ananāthat . ṅa, praṇāthate . dava upatāpaḥ . āśīriṣṭārthasyāśaṃsanam . ṅittve'pi śapathāśīrgatyanukāre iti niyamādābhyāmāśiṣo'nyatra parasmaipadam . nāthati śatruṃ balī upatāpayati ityarthaḥ . nāthate śriyaṃ lokaḥ āśaṃsata ityarthaḥ . nāthati dhanī īśvaraḥsyādityarthaḥ . nāthati bhūpaṃ bhūmiṃ vipraḥ prārthayatītyarthaḥ . mārgaṇairatha tava prayojanaṃ nāthase kimu na bhūbhṛtaḥ patimiti bhāravau . yācanamapyāśaṃsāviśeṣaḥ . āśiṣi nityamātmanepadamanyatra vibhāṣeti kecit . iti durgādāsaḥ ..

ṇādha, ṛ ṅa nāthe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṇopadeśavidhāvasya varjane'pi iha pāṭhaḥ kasyacidanurodhāt . ṛ, ananādhat . ṅa, nādhate nātho davāśīraiśvaryārthanāni . iti durgādāsaḥ ..

ṇāsa, ṛ ṅa dhvāne . śabda iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) ṛ, ananāsat . ṅa, nāsate . iti durgādāsaḥ ..

ṇikṣa, cumbane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) nikṣati . iti durgādāsaḥ ..

ṇija, i la ṅa śuddhau . iti kavikalpadrumaḥ .. (adāṃ ātmaṃ-sakaṃ seṭ-idit .) śuddhiriha śuddhīkaraṇam i, karmaṇi niñjyate . la ṅa, praṇiṅkte . dakṣiṇī yānāṃ viprāṇāṃ samūhaḥ iti halāyudhaḥ . iti durgādāsaḥ ..

ṇija, li ir ña au poṣe . śuddhau . iti kavikalpadrumaḥ .. (hvāṃ-ubhaṃ-sakaṃ-aniṭ .) li ñanenekti nenikte . ir, anijat anaikṣīt . au, nektā . iti durgādāsaḥ ..

ṇida, i kutsane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ-idit .) niṃsanindanikṣāṃ ṇopadeśaphalaṃ cintyam . ṇatvavikalpane svarūpagrahaṇāt . kecittu kṛtivikalpamicchanti tyādau tūpasargādasamāse upasargāt samāse tyādau nityamityarthaḥ . yathā, praṇindakaḥ pranindakaḥ . praṇindati . bhaṭṭau tu tyādāvapi vikalpo dṛśyate . i, karmaṇi nindyate . nindati duṣṭaṃ lokaḥ . iti durgādāsaḥ ..

ṇida, ṛ ña sannidhau . kutsane . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-akaṃ-kutsane-sakaṃ-seṭṛdit .) sannidhiḥ sannikarṣaḥ . ṛ, aninedat . ña, nedati nedate dayāluṃ dīnaḥ . niniduḥ . iti durgādāsaḥ ..

ṇila, śa gahane . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) hnasvī . gahanaṃ durbodhaḥ . śa, nilati śāstraṃ kudhīḥ duḥkhena jānātītyarthaḥ . iti durgādāsaḥ ..

ṇiva, i seke . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . idit .) hnasvī . i, ninvyate . iti durgādāsaḥ ..

[Page 2,577a]
ṇiśa, śīle . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) śīle samādhau . neśati yogī . niniśatuḥ . iti durgādāsaḥ ..

ṇiṣa, u seke . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . uditvāt ktrāveṭ .) u, neṣitvā niṣṭvā . iti durgādāsaḥ ..

ṇisa, i ṅa la cumbane . iti kavikalpadrumaḥ .. (adāṃ-ātmaṃ-sakaṃ-seṭ .) la ṅa, niṃste . i, niṃsyate . iti durgādāsaḥ ..

ṇī, ña prāpaṇe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃdvikaṃ-aniṭ .) ṇopadeśapāṭho nāditvena prāgvanna iti ṇatvārthaḥ . praṇayati . evaṃ sarvatra . prāpaṇamiha ñyantasya rūpam . tathā ca . nṛṇāti lambhayati ca vehatyapi nayatyamū . iti kriyānirghaṇṭaḥ .. ña, nayati nayate gāṃvanaṃ gopaḥ prāpayatītyarthaḥ . iti durgādāsaḥ ..

ṇīla, varṇe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃsakaṃ ca-seṭ .) varṇa iha kṛṣṇavarṇībhāvastatkaraṇañca . nīlati patraṃ tamālasya . nīlati sūtraṃ tantravāyaḥ . iti durgādāsaḥ ..

ṇīva, sthaulye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) nīvati lokaḥ syūlaḥ syādityarthaḥ . iti durgādāsaḥ ..

ṇu, la stutau . iti kavikalpadrumaḥ .. (adāṃ-paraṃsakaṃ-seṭ .) la, nauti . iti durgādāsaḥ ..

ṇuda, ña śa au preraṇe . iti kavikalpadrumaḥ .. (tudāṃ-ubhaṃ-sakaṃ-aniṭ .) ña śa, nudati nudate śaraṃ yodhaḥ . au, nottā . iti durgādāsaḥ ..

ṇū, śi stavane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) hnasvānto'yamiti vararuciḥ . śi, nuvati . anuvīt . iti durgādāsaḥ ..

ṇeda, ṛ ña sannidhau . kutsane . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-akaṃ-sakaṃ ca-seṭ .) sannidhiḥ sannikarṣaḥ . ṛ, aninedat . ña, nedati nedate dayāluṃ dīnaḥ . nineduḥ . iti durgādāsaḥ ..

ṇeṣa, ṛ ṅa vraje . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṛ, anineṣat . ṅa, neṣate nineṣe . vrajo gatiḥ . iti durgādāsaḥ .. * .. ete dhātavaḥ svabhāvato dantyanādayo ṇopadeśena mūrdhanyaṇādyāḥ ..

ta

ta, takāraḥ . sa vyañjanaṣoḍaśavarṇaḥ . tavargaprathamavarṇaśca . (ardhamātrākālenoccāryaḥ .) asyoccāraṇasthānaṃ dantaḥ . iti vyākaraṇam .. (asyoccāraṇe dantamūlena jihvāgrasya sparśaḥ ābhyantaraprayatnaḥ . vivāraśvāsaghoṣāḥ bāhyaprayatnāḥ . mātṛkānyāse'sya vāmasphici nyāsakriyā syāt . vaṅgīyavarṇamālāyāṃ) tasya lekhanaprakāro yathā --
     ādau bindustato madhye kuṇḍalītvamavāpya sā .
     dakṣādbāmagatā nityā brahmaviṣṇvīśarūpiṇī ..
     dhyānamasya pravakṣyāmi śṛṇuṣva kamalānane ! .
     caturbhujāṃ mahāśāntāṃ mahāmokṣapradāyinīm ..
     sadā ṣoḍaśavarṣīyāṃ raktāmbaradharāṃ parām .
     nānālaṅkārabhūṣāṃ vā sarvasiddhipradāyinīm ..
     evaṃ dhyātvā takārantu tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. asya svarūpaṃ yathā, kāmadhenutantre .
     takāraṃ cañcalāpāṅgi ! svayaṃ paramakuṇḍalī .
     pañcadevātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā ..
     triśaktisahitaṃ varṇaṃ ātmāditattvasaṃyutam .
     tribindusahitaṃ varṇaṃ pītavidyutsamaprabham ..
tasya 32 dbātriṃśannāmāni yathā --
     taḥ pūtanā hariḥ śuddhiḥ śaktī śaktirjaṭī dhvajā .
     vāmasphikvāmakaṭyau ca kāminī madhyakarṇakaḥ ..
     āṣāḍhī taṇḍatusnaśca kāmikā pṛṣṭhapucchakaḥ .
     ratnakaśca śyāmamukhī vārāhī makaro'ruṇā ..
     sugato'rdhamukhā buddhajānuśca kroḍapucchakaḥ .
     gandho viśvāmarucchatraścānurādhā ca saurakaḥ ..
     jayantipulako bhrāntiranaṅgamadanāturā ..
iti nānātantraśāstram ..

taṃ, klī strī, (ta + bhāve ḍaḥ .) taraṇam . (tarati bhavasāgaramaneneti . tṝ + karaṇe ḍaḥ .) puṇyam . iti medinī . te, 1 ..

taḥ, puṃ, (tardati tambati vā hinasti dravyādiharaṇena janāniti . tarda tamba vā + ḍaḥ .) cauraḥ . amṛtam . puccham . kroḍaḥ . mlecchaḥ . iti medinī . te, 1 .. garbhaḥ . śaṭhaḥ . iti śabdaratnāvalī .. ratnam . sugataḥ . yodhaḥ . gauravivarjitapuccham . kroṣṭupuccham . ityekākṣarakoṣaḥ ..

taka, sahane . hāse . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-hāse akaṃ-seṭ) takati . iti durgādāsaḥ ..

taka, i dausthye . iti kavikalpadrumaḥ (bhvāṃ-paraṃakaṃ-seṭ .) dausthyaṃ duḥkhena jīvanam . i, taṅkyate daridreṇa duḥkhena jīvyate ityarthaḥ . taṅkati dīnaḥ duḥkhena jīvati ityarthaḥ . iti durgādāsaḥ ..

takilaḥ, tri, (tak + mithilādayaśca . uṇāṃ . 1 . 56 . iti ilac nalopaśca .) dhūrtaḥ . ityuṇādikoṣaḥ ..

takilā, strī, (takila + ṭāp .) auṣadham . ityuṇādikoṣaḥ ..

takyaḥ, tri, (takaṃ hāsamarhatīti . taka + yat .) hāsyaḥ . (taka sahane + takiśasi cayati janibhyo yadbācyaḥ . 6 . 4 . 65 . ityasya sūtrasya vārtikoktyā yat .) sahanīyaḥ ..

takraṃ, klī, (tanakti saṅkocayati dugdhaṃ pādāmbudadhirūpeṇa pariṇamayatītyarthaḥ . skāyitañcīti . uṇāṃ . 2 . 13 . iti rak nyaṅkvāditvāt kutvaṃ ca .) pādāmbusaṃyutadadhi . ityamaraḥ . 2 . 9 . 53 .. tatparyāyaḥ . gorasajam 2 gholam 3 kālaseyam 4 viloḍitam 5 daṇḍāhatam 6 ariṣṭam 7 amlam 8 udaśvit 9 mathitama 10 dravaḥ 11 . iti rājanirghaṇṭaḥ .. tat pañcavidham . teṣāṃ bhinnāni nāmāni lakṣaṇāni ca yathā --
     sasaraṃ nirjalaṃ gholaṃ mathitaṃ tvasarodakam .
     takraṃ pādajalaṃ proktamudaśvidardhavārikam ..
     chacchikā sarahīnaṃ syādacchā pracuravārikā ..
teṣāṃ guṇāḥ .
     vātapittaharaṃ gholaṃ mathitaṃ kaphapittanut .
     takraṃ grāhi kaṣāyāmlaṃ svādupākarasaṃ laghu ..
     vīryoṣṇaṃ dīpanaṃ vṛṣyaṃ prīṇanaṃ vātanāśanam .
     grahaṇyādimatāṃ pathyaṃ bhavet saṃgrāhi lāghavāt ..
     kiñca svādu vipākitvānna ca pittaprakopaṇam .
     kaṣāyoṣṇavikāśitvādraukṣyāccāpi kaphāpaham ..
     na takrasevī vyathate kadācinna takradagdhāḥ prabhavanti rogāḥ .
     yathā surāṇāmamṛtaṃ sukhāya tathā narāṇāṃ bhuvi takramāhuḥ ..
     udaśvit kaphakṛdbalyaṃ śramaghnaṃ paramaṃ matam .
     chacchikā śītalā laghvī pittaśramatṛṣāharī ..
     vātanut kaphakṛt sā tu dīpanī lavaṇānvitā ..
athoddhṛtaghṛtastokoddhṛtaghṛtānuddhṛtaghṛtānāṃ takrāṇāṃ guṇāḥ .
     samuddhṛtaṃ ghṛtaṃ takraṃ pathyaṃ laghu viśeṣataḥ .
     stokoddhṛtaghṛtaṃ tasmādguru vṛṣyaṃ kaphāpaham ..
     anuddhṛtaghṛtaṃ sāndraṃ guru puṣṭikaphapradam .. * ..
atha doṣaviśeṣe vyādhiviśeṣe ca takraviśeṣāḥ .
     vāte'mlaṃ śasyate takraṃ śuṇṭhīsaindhavasaṃyutam .
     pitte svādusitāyuktaṃ savyoṣamavṛṣaṃ kaphe ..
     hiṅgujīrayutaṃ gholaṃ saindhavena susaṃyutam .
     bhavedatīva vātaghnamarśo'tīsārahṛt param ..
     surucyaṃ puṣṭidaṃ balyaṃ vastiśūlavināśanam .
     mūtrakṛcchre tu saguḍaṃ pāṇḍuroge sacitrakam .. * ..
athāmapakvatakraguṇāḥ .
     takramāmaṃ kaphaṃ koṣṭhe hanti kaṇṭhe karoti ca .
     pīnasaśvāsakāsādau pakvameva prayujyate .. * ..
atha takrasevananimittāni .
     śītakāle'gnimāndye ca tathā vātāmayeṣu ca .
     arucau srotasāṃ rodhe takraṃ syādamṛtopamam ..
     tattu hanti garacchardiprasekaviṣamajvarān .
     pāṇḍumedograhaṇyarśomūtragrahabhagandarān ..
     mehaṃ gulmamatīsāraṃ śūlaplīhodarārucīḥ .
     śvitrakoṭhadhṛtavyādhīn kuṣṭhaśothatṛṣākṛmīn ..
athātakraviṣayāḥ .
     naiva takraṃ kṣate dadyānnoṣṇakāle na durbale .
     na mūrchābhramadāheṣu na roge raktapaittike .. * ..
atha gavyādīnāṃ takrāṇāṃ viśiṣṭaguṇāḥ .
     yānyuktāni dadhīnyaṣṭau tadguṇaṃ takramādiśet .. iti bhāvaprakāśaḥ ..
     (gavyantridoṣaśamanaṃ takraṃ śreṣṭhantaducyate .
     dīpanaṃ rucikṛnmedhyamarśodaravikārajit ..
iti gavyatakraguṇāḥ ..
     māhiṣaṃ kaphakṛt kiñcidghanaṃ śophakaraṃ nṛṇām .
     plīhārśograhaṇīgulmapāṇḍvāmayavināśanam ..
iti māhiṣatakraguṇāḥ ..
     chāgalaṃ laghu saṃsnigdhaṃ tridoṣaśamanaṃ param .
     gulmāśagrihaṇīśūlaṃ pāṇḍvāmayavināśanam ..
iti chāgītakraguṇāḥ ..
     tathāca trividhaṃ takraṃ kathyate śṛṇu puttraka ! .
     yathāyogena tat samyak śasyate yeṣu rogiṣu ..
     samuddhataghṛtaṃ takramardhoddhṛtaghṛtañca tat .
     anuddhṛtaghṛtañcānyadityetattrividhaṃ matam ..
     sarvaṃ laghu ca pathyañca tridoṣaśamanaṃ param .
     tataḥ paraṃ vṛṣyatamaṃ krameṇa samudīritam .
     samuddhṛtaghṛtantakraṃ laghu pathyatamaṃ matam ..
     garodarārśograhaṇīpāṇḍurogajvarāture .
     varcomūtragrahe vāpi plīhāvyāpadamehiṣu ..
     hitaṃ saṃprīṇanaṃ balyaṃ pittaraktavibodhakṛt ..
     ardhoddhṛtaghṛtaṃ tasmādvṛṣyaṃ guru kaphapradam .
     madhuraṃ pittaraktaghnaṃ śramaghnaṃ paramaṃ matam ..
     anuddhṛtaghṛtaṃ sāndraṃ guru vidyāt kaphāvaham .
     balapradantu kṣīṇānāmāmaśophātisārakṛt ..
iti trividhatakraguṇāḥ .. * ..
     takraṃ grāhi kaṣāyāmlaṃ vīryoṣṇaṃ dīpanaṃ laghu .
     śramāpaharaṇaṃ snigdhaṃ grahaṇyarśo'tisāranut ..
     iti takraguṇāḥ proktā na dadyād yatra tacchṛṇu .
     ṣāte śophe ca kṣīṇānāṃ noṣṇakāle śaratsu ca ..
     saṃmūrchābhramatṛṣṇāsu tathāca raktapittake .
     na śastaṃ takrapānañca karoti vividhān gadān ..
eteṣāṃ takraṃ niṣiddham .. iti hārīte prathamasthāne'ṣṭame'dhyāye .. * ..)

takrakūrcikā, strī, (takrajātā kūrcikā .) takrayogena ūṣṇadugdhāt jātā . chānā iti bhāṣā . asyā guṇāḥ . malabaddhavātakāritvam . rūkṣatvam . durjaratvañca . iti rājavallabhaḥ .. (yathā suśrute sūtrasthāne 45 adhyāye .
     grāhiṇī vātalā rūkṣā durjarā takrakūrcikā ..)

takramāṃsaṃ, klī, (takrayogena pācitaṃ māṃsam .) vyañjanaviśeṣaḥ . ekhni iti pārasya bhāṣā . tasya pākaprakāro yathā --
     pākapātre ghṛtaṃ dattvā haridrāhiṅgu bharjayet .
     chāgādeḥ sakalasyāpi khaṇḍānyaṣṭau ca bharjayet ..
     middhiyogyaṃ jalaṃ dattvā pacemmṛdutaraṃ yathā .
     rājikādiyute takre māṃsakhaṇḍāni dhārayet ..
tasya guṇāḥ .
     takramāṃsantu vātaghnaṃ laghu rucyaṃ balapradam .
     kaphaghnaṃ pittalaṃ kiñcit sarvāhārasya pācanam ..
iti bhāvaprakāśaḥ .

takrāṭaḥ, puṃ, (takrāya takrotpādanāya aṭatīti . aṭa + ac .) manthānadaṇḍaḥ . iti hārāvalī . 34 ..

[Page 2,578b]
takṣa, tvaco grāhe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) tvaco grāhaścarmaṇo grahaṇam . takṣa tvacane iti prāñcaḥ . tvacanaṃ saṃvaraṇamiti ramānāthaḥ . takṣati kāyaṃ varmaṇā bhaṭaḥ . iti durgādāsaḥ ..

takṣa, ū kārśye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-veṭ .) ū, takṣiṣyati takṣyati . kārśyaṃ kṛśakaraṇam . takṣati kāṣṭhaṃ takṣā . iti durgādāsaḥ ..

takṣa, ū na takṣe . iti kavikalpadrumaḥ .. (svāṃparaṃ-sakaṃ-veṭ .) takṣaḥ kṛśakaraṇam . ū, takṣiṣyati takṣyati . na, takṣṇoti kāṣṭhaṃ takṣā . iti durgādāsaḥ ..

takṣakaḥ, puṃ, (takṣatīti . takṣa + ṇvul .) pātālasthāṣṭanāgāntargatanāgaviśeṣaḥ . sa kaśyapāt kadrugarbhe jātaḥ indrasakhaḥ . asya vāsaḥ khāṇḍavavane āsīt . ayaṃ parīkṣitaṃ daṣṭavān . iti śrībhāgavatam .. (ayaṃ hi kṣapaṇakarūpadhārī utaṅkasya munergurudakṣiṇārthamānīte kuṇḍale 'pahṛtya nāgalokaṃ gatavān . yathā, mahābhārate . 1 . 3 . 127 . tasya taṃkṣako dṛḍhamāsannaḥ sa taṃ jagrāha . gṛhītamātraḥ sa tadrūpaṃ vihāya takṣakasvarūpaṃ kṛtvā sahasā gharaṇyāṃ vivṛtaṃ mahāvilaṃ praviveśa .. takṣa tanūkaraṇe + kvun śilpisaṃjñayoḥ . uṇāṃ . 2 . 32 . iti kvun .) tvaṣṭā . ityamaraḥ . 3 . 3 . 4 .. viśvakarmā . iti śabdaratnāvalī .. drumabhedaḥ . iti hemacandraḥ .. sūtradhāraḥ . ityamaraṭīkāsārasundarī .. (svanāmakhyātaḥ prasenajit-puttraḥ . yathā, bhāgavate . 9 . 12 . 8 .
     tataḥ prasenajit tasmāt takṣako bhavitā punaḥ .. chedake, tri . yathā, rāmāyaṇe . 2 . 80 . 2 .
     tathā vardhakayaścaiva mārgiṇo vṛkṣatakṣakāḥ ..)

takṣaṇaṃ, klī, (takṣa tanūkaraṇe + bhāve lyuṭ .) kṛśakaraṇam . (yathā, manuḥ . 5 . 115 .
     dravāṇāñcaiva sarveṣāṃ śuddhirutplavanaṃ smṛtam .
     prokṣaṇaṃ saṃhatānāñca dāravāṇāñca takṣaṇam ..
)

takṣaṇī, strī, (takṣatyaneneti . takṣa + karaṇe lyuṭ . ṭittvāt ṅīp .) vāsī astram . iti śabdaratnāvalī ..

takṣaśilā, strī, deśaviśeṣaḥ . iti siddhāntakaumudī .. (yathā, mahābhārate . 1 . 3 . 22 .
     tenaivamuktā bhrātarastasya tathā cakruḥ sa tathā bhrātṝn sandiśya takṣaśilāṃ pratyabhipratasthe ..)

takṣā, [n] puṃ, (takṣati tanūkarotīti . takṣa + kavin yuvṛṣitakṣirājīti . uṇāṃ 1 . 156 . iti kanin .) tvaṣṭā . ityamaraḥ . 2 . 10 . 9 .. (yathā, māghe . 12 . 25 . srastāṅgasandhau vigatākṣapāṭave rujā nikāmaṃ vikalīkṛte rathe .
     āptena takṣṇā bhiṣajeva tatkṣaṇaṃ pracakrame laṅghanapūrbakaḥ kramaḥ ..)

[Page 2,578c]
taga, i skhalane . kampe . gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-gatau tu sakaṃ-seṭ .) i, karmaṇi taṅgyate . iti durgādāsaḥ ..

tagaraṃ, nadīvṛkṣaḥ . piṇḍatagara iti koṅkaṇe prasiddhaḥ . tagaramūla iti khyātañca . tatparyāyaḥ . kālānuśārivā 2 vakram 3 kuṭilam 4 śaṭham 5 mahoragam 6 natam 7 jihmam 8 dīpanam 9 tagarapādikam 10 . iti ratnamālā .. vinamram 11 kuñcitam 12 ṣaṇḍham 13 nahuṣākhyam 14 daṇḍahastam 15 varhaṇam 16 piṇḍītagarakam 17 pārthivam 18 rājaharṣaṇam 19 kālānusārakam 20 kṣattram 21 dīnam 22 . asya guṇāḥ . śītalatvam . tiktatvam . dṛṣṭidoṣaviṣārtibhūtonmādabhayanāśitvam . pathyatvañca .. āhulyavṛkṣaḥ . iti rājanirghaṇṭaḥ .. gandhadravyaviśeṣaḥ . tasya paryāyaguṇāḥ .
     kālānusāryaṃ tagaraṃ kaṭhinaṃ laghu saṃnatam .
     aparaṃ piṇḍatagaraṃ daṇḍahasti ca varhaṇam ..
     tagaradbayamuṣṇaṃ syāt svādu snigdhaṃ laghu smṛtam .
     viṣāpasmāramṛrdhākṣirogadoṣatrayāpaham ..
iti bhāvaprakāśaḥ ..

tagaraḥ, puṃ, (taṃ kroḍabhāgaṃ giratīti . gṝ + ac .) puṣpavṛkṣaviśeṣaḥ . ṭagara iti bhāṣā . tatparyāyaḥ . sitapuṣpaḥ 2 . kālaparṇaḥ 3 kaṭucchadaḥ 4 . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 104 . 85 .
     priyaṅgucandanābhyāñca vilvena tagareṇa ca .
     pṛthagevānulimpeta keśareṇa ca buddhimān ..
) madanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tagarapādikaṃ, klī, (tagarasya pādo mūladeśa iva vidyate'tra iti ṭhan .) tagaram . iti ratnamālā ..

taṅkaḥ, puṃ klī, (ṭaṅka + pṛṣodarāt sādhuḥ .) pāṣāṇadāraṇaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (taki kṛcchrajīvane + bhāve ghañ .) priyavirahajastāpaḥ . bhayam . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ ..

tajvī, strī, (taṃ pucchākāraṃ javati gacchatīti . ju + kvip ṅīṣ .) hiṅgupatrī . iti rājanirghaṇṭaḥ ..

taṭa, ucchrāye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ucchrāya uccībhāvaḥ . taṭati pulinam . iti durgādāsaḥ ..

taṭa, ka āhatau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, tāṭayati . iti durgādāsaḥ ..

taṭaṃ, klī, (taṭati ucchritaṃ bhavatīti . taṭa ucchrāye + padādyac .) kṣetram . iti medinī . ṭe, 16 .. (pradeśaḥ . yathā, mahābhārate . 1 . 36 . 3 .
     gokarṇe puṣkarāraṇye tathā himavatastaṭe ..)

taṭaḥ, tri, (taṭati ucchrito bhavatīti taṭ + ac .) tīram . ityamaraḥ . 1 . 10 . 7 .. taḍ iti bhāṣā .. (yathā, harivaṃśe . 67 . 55 .
     kartavyamārgau bhrājete hnadasyāsya taṭāvubhau .. mahādeve, puṃ . sarvocchritatvādasya tathātvam . yathā, mahābhārate . 12 . 284 . 36 .
     namastaṭāya taṭyāyaḥ taṭānāmpataye namaḥ ..)

taṭasthaṃ, klī, lakṣaṇaviśeṣaḥ . tasya svarūpaṃ yathā, tadbhinnatve sati tadbodhakatvam . tathāca .
     svarūpaṃ taṭasthaṃ dbidhālakṣaṇaṃ syāt svarūpasya bodho yato lakṣaṇābhyām .
     svarūpe praviṣṭāt svarūpe'praviṣṭāt yathā kākavanto gṛhāḥ khaṃ vilañca ..
iti vedāntakārikā .. (taṭe tiṣṭhatīti . sthā + kaḥ .) taṭasthite, tri .. (udāsīnaḥ . yathā, naiṣadhe . 3 . 55 .
     dhik cāpale vatsimavatsalatvaṃ yatpreraṇāduttaralībhavantyā .
     samīrasaṅgādiva nīrabhaṅgyā mayā taṭasthastvamupadruto'si ..
samīpasthaḥ . yathāha balaḥ .
     taṭasthaḥ syādudāsīne tīrasthanikaṭasthayoḥ ..)

taṭākaḥ, puṃ, (taṭamakati gacchatīti . aka + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) taḍāgaḥ . padmādiyuktasaraḥ . iti śabdaratnāvalī . (yathā, vairāgyaśatake . 46 .
     prādeśamātramudaraṃ paripūrayituṃ kiyānayaṃ yatnaḥ .
     culakenāmbhaḥ pātuṃ khanitavyaḥ kiṃ taṭāko'pi ..
)

taṭinī, strī, (taṭamastyasyā iti . taṭa + ata iniṭhanau . 5 . 2 . 115 . iti inistato ṅīp .) nadī . ityamaraḥ . 1 . 10 . 30 .. (yathā, āryāśaptaśatyām . 692 .
     hṛtvā taṭini ! taraṅgairbhramitaścakreṣu nāśaye nihitaḥ .
     phaladalavalkalarahitastvayāntarikṣe tarustyaktaḥ ..
)

taṭī, strī, (taṭati ucchritā bhavatīti . taṭa + ac . ṅīṣ .) tīram . ityamaraḥ . 1 . 10 . 7 .. (yathā, sāhityadarpaṇe . 3 . 86 .
     mālayañca śmaśānañca nadyādīnāṃ taṭī tathā ..)

taḍa, i ṅa āhatau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) i, taṇḍyate . ṅa, taṇḍate . iti durgādāsaḥ ..

taḍa, ka tviṣi . āhatau . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-sakaṃ ca-seṭ .) ka, tāḍayati . tviṣi dīptau . iti durgādāsaḥ ..

taḍagaḥ, puṃ, (taṇḍyate āhanyate ūrmibhiriti . taḍa + āgaḥ . pṛṣodarāditvāt ālope sādhuḥ .) taḍāgaḥ . iti dbirūpakoṣaḥ ..

taḍākaḥ, puṃ, (taṇḍyate āhanyate ūrmimālābhiriti . taḍi āhatau + pinākādayaśca . uṇāṃ 4 . 15 . iti ākapratyayena nipātanāt sādhuḥ .) taḍāgaḥ . iti śabdaratnāvalī ..

taḍākā, strī, (taḍāka + striyāṃ ṭāp .) nadīsamudrāṇāṃ taṭabhāgaḥ . (taḍi āhatau + bhāve ākaḥ .) āghātaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (prabhā . ityujjvaladattaḥ . 4 . 15 ..)

taḍāgaḥ, puṃ klī, (taḍa + taḍāgādayaśca . iti āgapratyayena nipātanāt sādhuḥ .) yantrakūṭakaḥ . iti medinī . ge, 36 .. (taṇḍyate āhanyate ūrmimālābhiriti . taḍi āhatau + karmaṇi ākaḥ .) padmādiyuktaṃ saraḥ . tatparyāyaḥ . padmākaraḥ 2 . ityamaraḥ . 1 . 10 . 28 .. taḍākaḥ 3 taṭākaḥ 4 . iti śabdaratnāvalī .. taḍagaḥ 5 . iti dbirūpakoṣaḥ .. śañcaśataghanuḥparimāṇajalāśayaḥ . caturdikṣu pañcacatvāriṃśaddhastānyūnatāyāṃ sahasradbitayahastānyūnatvena taḍāgaḥ . iti navyavardhamānadhṛto vaśiṣṭhaḥ .. * .. tasya jalaguṇāḥ . vāyukāritvat . svādutvam . kaṣāyatvam . pāke kaṭutvam . śiśirahimakāle praśastatvañca . iti rājavallabhaḥ .. * .. tasyotsargavidhiryathā -- pulastya uvāca .
     śṛṇu rājanmahābāho ! taḍāgādiṣu yo vidhiḥ .
     purāṇeṣvitihāseṣu manyate rājasattama ! ..
     prāpya pakṣaṃ śubhaṃ śuklamāgate cottarāyaṇe .
     puṇye'hni vipraiḥ kriyate kṛtvā brāhmaṇavācanam ..
     prākprasravaṇādambhastaḍāgasya samīpataḥ ..
     caturhastasamā vedī caturasrā samantataḥ .
     tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ ..
     vedyā uttarato gartāratnimātrā tu mekhalā .
     navasaptāthavā pañca yonivaktrā nṛpātmaja ! ..
     vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulavistṛtā .
     sarve svahastamātrāḥ syustriparvocchritamekhalāḥ ..
     sarve ca sarvavarṇāḥ syuḥ patākādhvajasaṃyutāḥ .
     aśvatthoḍambaraplakṣavaṭaśākhākṛtāni ca ..
     maṇḍaṃpasya pratidiśaṃ dbārāṇyetāni kārayet ..
     śubhāstatrāṣṭa hotāro dbārapālāstathāpare .
     aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ ..
     sarvalakṣaṇasampūrṇā mantravidbijitendriyāḥ .
     kulaśīlasamāyuktāḥ sthāpitā dbijasattamāḥ ..
     pratistambheṣu kalasā yajñopaskaraṇāni ca .
     vyajanañcāsanaṃ śubhraṃ tāmrapātraṃ suvistaram ..
     ācāryaḥ prakṣipedbhūmyāmanucandraṃ vicakṣaṇaḥ .
     tryaratnimātro yūpaḥ syāt kṣīrivṛkṣavinirmitaḥ ..
     yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā ..
     hemālaṅkariṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ ..
     kuṇḍalāni ca haimāni keyūrakaṭakāni ca .
     tathāṅgulīpavitrāṇi vāsāṃsi vividhāni ca ..
     dadyuḥ samāni sarveṣāmācārye dbiguṇaṃ punaḥ .
     dadyācchayanasaṃyuktamātmanaścāpi yat kṛtam ..
     sauvarṇau kūrmamakarau rājatau matsyaḍuṇḍubhau .
     tathā kulīramaṇḍūkā vāyasaḥ śiśumārakaḥ ..
     evamāsādya tat sarvaṃ svarṇapātraṃ viśāmpate ! .
     śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ ..
     sarvauṣadhyudakasnātaḥ pāṭhito vedapuṅgavaiḥ .
     yajamānaḥ sapatnīkaḥ puttrapauttrasamanvitaḥ ..
     paścimaṃ dbāramāsādya praviśedyāgamaṇḍapam .
     tato maṅgalaśabdena bherīṇāṃ nisvanena ca ..
     rajasā maṇḍalaṃ kuryāt pañcavarṇena cārcitam .
     ṣoḍaśāraṃ tataścakraṃ padmarāgasuśobhanam ..
     vedyāmupari tat kṛtvā grahān grahapatīṃstathā .
     saṃnyasenmahataḥ sarvān pratidikṣu vicakṣaṇaḥ ..
     tat pātraṃ sthāpayenmadhye vāruṇaṃ mantramāśritam .
     brahmāṇañca śivaṃ viṣṇuṃ tattvena sthāpayedbudhaḥ ..
     vināyakañca vinyasya kamalāmambikāṃ tataḥ .
     śāntyarthaṃ sarvalokānāṃ bhūtagrāmamaśeṣataḥ .
     puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam .
     kumbhāṃśca ratnagarbhāṃśca vāsobhiḥ pariveṣṭayet ..
     gandhapuṣpairalaṅkṛtya dbārapālān samantataḥ .
     paṭhadhvamiti tān brūyādācāryamapi pūjayet ..
     bahvṛcau pūrbataḥ sthāpyau dakṣiṇe ca yajurvidau .
     paścime sāmagau sthāpyābuttareṇāpyatharvagau ..
     udaṅmukho dakṣiṇato yajamāna upāviśet .
     paṭhadhvamiti tān brūyāt yajadhvamiti yājakam ..
     utkṛṣṭamantrapāṭhena tiṣṭhadhvaṃ mantrajāpakāḥ .
     evamādiśya tān sarvān paryuṣyāgniṃ sa mantravit ..
     juhuyādāhūtīrmantrairājyañca samidhastathā .
     ṛtvidbhiścaiva hotavyaṃ vāruṇaireva sarvataḥ ..
     vairājaṃ pauruṣaṃ sūktaṃ pauṇḍraṃ candraṃ susaṃhitam .
     śaiśavaṃ pañcanidhanaṃ gāyanti jyeṣṭhasāmagāḥ ..
     vāmadevaṃ bṛhatsāma rauravaṃ sarathantaram .
     gavāṃ vrataṃ vikarṇañca rakṣoghnaṃ narathantathā ..
     gāyanti sāmagā rājan ! paścimadbāramāśritāḥ .
     atharvagāścottarataḥ śāntikaṃ pauṣṭikaṃ tathā ..
     japante manasā devamāśritā varuṇaṃ prabhum .
     pūrbedyurabhito mantrairevaṃ kṛtvādhivāsanam ..
     gajāśvarathyāvalmīkasaṃgrāmarathagokulāt .
     mṛdamādāya dadyācca prakṣipecca yathā tathā ..
     rocanāñca sasiddhārthān gandhān guggulameva ca .
     snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam ..
     mūrdhni karturmahāmantrairevaṃ kṛtvā vidhānataḥ .
     evaṃ rakṣati rājyārthān vidhiyuktena karmaṇā .. * ..
     tataḥ prabhāte vimale saṃjāte tu gavāṃ śatam .
     brāhmaṇebhyaḥ pradātavyaṃ homānte vāthavā punaḥ ..
     pañcāśadbātha ṣaṭtriṃśat pañcaviṃśatireva ca .
     tataḥ saṃvatsare prāpte śuddhe lagne suśobhane ..
     vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ .
     kanakālaṅkṛtāṃ kṛtvā jale gāmavatārayet ..
     sāmagāya ca sā deyā brāhmaṇāya viśāmpate ! .
     pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām ..
     tatra niḥkṣipya makaraṃ matsyādīṃścaiva sarvaśaḥ .
     dhṛtāṃścaturbhirvipraiśca vedavedāṅgapāragaiḥ ..
     mahānadījalopetān dadhyakṣatavibhūṣitān .
     uttarābhimukho yukto jalamadhye prakālayet ..
     ātharvaṇena susnātaḥ punarmāsāṃstathaiva ca .
     āpo hi ṣṭhetimantreṇa kṣipedāgatya maṇḍapam ..
     pūjayitvā surāṃstatra valiṃ dadyāt samanvitaḥ .
     punardināni hotavyaṃ catvāri rājasattama ! ..
     caturthīkarma kartavyaṃ deyaṃ tatrāpi śaktitaḥ .
     kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca ..
     ṛtvigbhyastu samaṃ dadyāt maṇḍapaṃ vibhajet punaḥ .
     homapātrañca śayyāñca ācāryāya nivedayet ..
     tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā .
     bhojayecca yathāśaktyā pañcāśadbātha viṃśatiḥ ..
     evameva purāṇeṣu taḍāgavidhirucyate .
     kūpavāpīṣu sarvāsu tathā puṣkariṇīṣu ca ..
     eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca .
     mantratastu viśeṣaḥ syāt prāsādodyānabhūmiṣu ..
     ayantu ṛtvigācāryavidhidṛṣṭena karmaṇā .
     alpeṣvekāgnivat kāryaṃ vittaśāṭhyādṛte nṛṇām ..
taḍāge kālaviśeṣe jalasthiteḥ phalaṃ yathā --
     prāvṛṭkāle sthitaṃ toyamagniṣṭomasamaṃ smṛtam .
     śaratkāle sthitaṃ toyaṃ yaduktaphaladāyakam ..
     vājapeyaphalasamaṃ hemantaśiśirasthitam .
     aśvamedhasamaṃ prāhurvasantasamayasthitam ..
     grīṣme'pi tu khyitaṃ toyaṃ rājasūyaphalādhikam ..
taḍāgakaraṇe phalaṃ yathā --
     etānmahārāja ! viśeṣadharmān karoti yo'rghyāntvatha śuddhabuddhiḥ .
     sa yāti brahmālayamekakalpaṃ divaṃ punaryāti tathaiva divyam ..
iti pādme sṛṣṭikhaṇḍam ..

taḍāghātaḥ, puṃ, (taṭe āghātaḥ . pṛṣodarāt ṭasya ḍatvam .) ūrdhvīkṛtya hastiśuṇḍāghātaḥ . yathā,
     uccaiḥkarikarākṣepe taḍāghātaṃ vidurbudhāḥ .. iti kumārasambhavaṭīkā ..

taḍit, strī, (tāḍayatyabhramiti . taḍa āghāte + tāḍerṇiluk ca . uṇāṃ . 1 . 100 . iti itipratyayaḥ ṇerluk ca .) vidyut . ityamaraḥ . 1 . 3 . 9 .. (yathā, raghuḥ . 9 . 54 .
     atha nabhasya iva tridaśāyudhaṃ kanakapiṅgataḍidguṇasaṃyutam .
     dhanuradhijyamanādhirupādade naravaro ravaroṣitakeśarī ..
)

taḍitvān, [t] puṃ, (taḍit vidyudastyasyeti . taḍit + matup . masya vaḥ .) meghaḥ . mustakam . ityamaraḥ . 1 . 3 . 7, 2 . 4 . 159 .. (vidyadviśiṣṭe, tri . yathā --
     samuditannicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim .. iti kirātārjunoye . 5 . 4 ..)

taṇḍakaḥ puṃ, (taṇḍate nṛtyatīti . taṇḍa + ṇvul .) khañjanapakṣī . phenaḥ . samāsaprāyavāk . gṛhadāru . taruskandhaḥ . māyābahulake, tri . iti medinī . ke, 98 ..

taṇḍakaḥ, puṃ klī, (taṇḍa + ṇvul .) pariṣkāraḥ . iti liṅgādisaṃgrahe abharaḥ ..

taṇḍuḥ, puṃ, śivadbārapālaviśeṣaḥ . iti halāyudhaḥ ..

[Page 2,580b]
taṇḍurīṇaḥ, puṃ, kīṭamātram . (taṇḍule bhavaḥ . taṇḍula + chaḥ . lasya raḥ .) taṇḍulodakam . varvare, tri . iti medinī . ṇe, 95 ..

taṇḍulaḥ, puṃ, (taṇḍyate āhanyate iti . taḍa āghāte + sānasivarṇasīti . uṇāṃ 4 . 107 . iti ulac . yadbā, vṛñluṭitanitaḍibhya ulan taṇḍaśca . uṇāṃ . 5 . 9 . itiulan taṇḍādeśaśca .) viḍaṅgam . iti medinī . le, 96 ..
     (puṃsi klīve viḍaṅgaḥ syāt kṛmighno jantunāśanaḥ .
     taṇḍukaśca tathā vellamamoghā citrataṇḍulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) taṇḍulīyaśākam . iti śabdaratnāvalī .. ghānyādinikaraḥ . iti medinī . le, 96 .. cāula iti bhāṣā . (yathā, pañcatantre . 3 . 55 .
     saṅgatiḥ śreyasī puṃsāṃ svapakṣe ca viśeṣataḥ .
     tuṣairapi paribhraṣṭā na prarohanti taṇḍulāḥ ..
     sudurjaraḥ svāduraso bṛṃhaṇastaṇḍulo navaḥ .
     sandhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ ..
     dravyasaṃyogasaṃskāravikārān samavekṣya tu .
     yadākāraṇamāsādya bhoktṝṇāṃ chandato'pi vā ..
     anekadravyayonitvācchāstratastān vinirdiśet ..
iti suśrute sūtrasthāne 46 adhyāye ..) bhṛṣṭataṇḍulaguṇāḥ . sugandhitvam . kaphanāśitvam . rūkṣatvam . pittakāritvañca . iti rājavallabhaḥ ..

taṇḍulaparīkṣā, strī, (taṇḍulena parīkṣā .) navavidhadivyāntargatadivyaviśeṣaḥ . cālapaḍā iti bhāṣā . tadvidhānaṃ yathāha pitāmahaḥ .
     caurye tu taṇḍulā deyā nānyatreti viniścayaḥ .
     taṇḍulān kārayecchuklāṃcchālernānyasya kasya cit ..
     mṛṇmaye bhājane kṛtvā ādityasyāgrataḥ śuciḥ .
     snānodakena saṃmiśrān rātrau tatraiva vāsayet ..
     prāṅmukhopoṣitaṃ snātaṃ śiroropitapatrakam .
     taṇḍulān bhakṣayitvā tu patre niṣṭhīvayettridhā ..
     bhūrjasyaiva tu nānyasya abhāve pippalasya tu .
     śoṇitaṃ dṛśyate yasya hanustālu ca śīryate ..
     gātrañca kampate yasya tamaśuddhaṃ vinirdiśet ..
snānodakena devatāsnānodakena . tathā ca kātyāyanaḥ .
     devatāsnānapānīyasnigdhataṇḍulabhakṣaṇe .
     śuddhaniṣṭhīvanāt śuddho niyamyo'śuciranyathā ..
śiroropitapatrakaṃ taṇḍulān bhakṣayitvā niṣṭhīvayet prāḍvivākaḥ iti . niṣṭhīvayediti ṇyantāt siddham . tulānirūpitaṃ sarvadivyasādhāraṇañca dharmavāhanādihavanāntaṃ pūrbavadihāpi kartavyam .. śiroropitapatralekhyamantrādi yathā --
     tañcārthamabhiyuktasya lekhayitvā tu patrake .
     mantreṇānena sahitaṃ kuryāttasya śirogatam ..
     ādityacandrāvanilo'nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca .
     ahaśca rātriśca ubhe ca sandhye dharmo hi jānāti narasya vṛttam ..
iti divyatattvam ..

[Page 2,580c]
taṇḍulā, strī, (taṇḍyate āhanyate iti . taṇḍa + ulac tataṣṭāp .) mahāsamaṅgā . viḍaṅgam . iti rājanirghaṇṭaḥ ..

taṇḍulāmbu, klī, (taṇḍulasya ambu .) taṇḍulodakam . celuni iti bhāṣā . tatparyāyaḥ . jjeṣṭhāmbu 2 . iti vaidyakaparibhāṣā .. taṇḍulottham 3 . iti rājanirghaṇṭaḥ .. yathā, vaidyakacakrapāṇisaṃgrahe grahaṇyadhikāre .
     pibet samāṃśaṃ taccūrṇaṃ sakṣaudraṃ taṇḍulāmbunā ..

taṇḍulī, strī, (taṇḍula + ṅīṣ .) yavatiktā latā . śaśāṇḍulīkarkaṭī . taṇḍulīyaśākaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasyāstaṇḍulīyaśabde jñātavyā ..)

taṇḍulīkaḥ, puṃ, (taṇḍulīva kāyatīti . kai + kaḥ .) taṇḍulīyaśākaḥ . iti śabdaratnāvalī ..

taṇḍulīyaḥ, puṃ, (taṇḍulāya hitaḥ . taṇḍula +
     vibhāṣā havirapūpādibhyaḥ . 5 . 1 . 4 . iti chaḥ .) patraśākaviśeṣaḥ . kṣudiyānaṭiyā iti cāṃpānaṭiyā iti ca vaṅgabhāṣā . cavarāi iti alpamaruṣā iti ca hindī bhāṣā . tatparyāyaḥ . alpamāriṣaḥ 2 . ityamaraḥ . 2 . 4 . 136 .. taṇḍulīkaḥ 3 taṇḍulaḥ 4 . iti śabdaratnāvalī .. bhaṇḍīraḥ 5 taṇḍalī 6 taṇḍulīyakaḥ 7 granthilaḥ 8 bahuvīryaḥ 9 meghanādaḥ 10 ghanasvanaḥ 11 suśākaḥ 12 pathyaśākaḥ 13 sphūrjathuḥ 14 svanitāhvayaḥ 15 vīraḥ 16 taṇḍulanāmā 17 . asya guṇāḥ . śiśiratvam . madhuratvam . viṣapittadāhabhramanāśitvam . rucikāritvam . dīpanatvam . pathyatvañca . taddalaguṇāḥ . himatvam . arśaḥpittaraktaviṣakāsavināśitvam . grāhakatvam . madhuratvam . vipāke dāhaśoṣaśamanatvam . rucidātṛtvañca . iti rājanirghaṇṭaḥ .. viḍaṅgam . tāpyam . iti medinī . ye, 119 .. asya paryāyaguṇāḥ .
     taṇḍulīyo meghanādaḥ kāṇḍerastaṇḍulerakaḥ .
     bhaṇḍīrastaṇḍulīvījo viṣaghnaścālpamāriṣaḥ ..
     taṇḍulīyo laghuḥ śīto rūkṣaḥ pittakaphāsrajit .
     sṛṣṭamūtramalo rucyo dīpano viṣahārakaḥ ..
tadbhedaḥ . jalataṇḍulīyaṃ śāstre kañcaṭamiti prasiddham .
     pānīyataṇḍulīyantu kañcaṭaṃ samudāhṛtam .
     kañcaṭaṃ tiktakaṃ raktapittānilaharaṃ laghu ..
iti bhāvaprakāśaḥ ..

taṇḍulīyakaḥ, puṃ, (taṇḍulīya + svārthe kan .) taṇḍulīyaśākaḥ . (yathā, hārīte 1 sthāne 10 aḥ .
     svāduḥ pāke tvasṛkpittaviṣaghnastaṇḍulīyakaḥ .
     hanti vātaṃ viḍvibandhaṃ mūtravātakaphe hitaḥ ..
) viḍaṅgam . iti rājanirghaṇṭaḥ ..

taṇḍulīyikā, strī, (taṇḍulīya + svārthe kan striyāṃ ṭāp . kāpi ata itvañca .) viḍaṅgam . iti rājanirghaṇṭaḥ ..

taṇḍuluḥ, strī, (taṇḍula + pṛṣodarāt utve sādhuḥ .) viḍaṅgam . iti śabdaratnāvalī ..

[Page 2,581a]
taṇḍuleraḥ, puṃ, (taṇḍula + bāhulakāt svārthe ḍhra .) taṇḍulīyaśākaḥ . iti hemacandraḥ . 4 . 250 ..

taṇḍulotthaṃ, klī, (taṇḍulāt taṇḍulaprakṣālanāt uttiṣṭhatīti . ut + sthā + kaḥ .) taṇḍulāmbu . iti rājanirghaṇṭaḥ ..

taṇḍulodakaṃ, klī, (taṇḍulasya taṇḍulakṣālanasya udakam . taṇḍulakṣālitaṃ udakaṃ vā .) taṇḍulāmbu . yathā, vaidyakaparibhāṣāyām .
     jalamaṣṭaguṇaṃ dattvā palaṃ kaṇḍitataṇḍulāt .
     bhāvayitvā tato deyaṃ taṇḍulodakakarmaṇi ..
(asya guṇā yathā --
     sandhānaṃ śītalaṃ balyaṃ mahātisāranāśanam .
     susvādu śītalañcaiva bṛṃhaṇaṃ taṇḍulodakam ..
iti hārīte prathame sthāne'ṣṭame'dhyāye ..)

taṇḍulaughaḥ, puṃ, (taṇḍulānāmogha iva yatra .) veṣṭavaṃśaḥ . iti śabdacandrikā .. veuḍavāṃśa iti bhāṣā . taṇḍulasamūhaśca ..

tat, vya, hetuḥ . ityamaraḥ . 3 . 4 . 3 .. (yathā, raghuḥ . 3 . 46 .
     tadaṅgamagryaṃ maghavan ! mahākratoramuṃ turaṅgaṃ pratimoktumarhasi ..)

tat, [d] tri, buddhisthaparāmarśaḥ . sei iti bhāṣā . sarvanāmaśabdo'yam . iti vyākaraṇam .. (yathā, kirātārjunīye . 2 . 2 .
     api vāgadhipasya durvacaṃ vacanantadvidadhīta vismayam ..)

tat, klī, brahmaṇo nāmaviśeṣaḥ . yathā --
     oṃ tat saditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ .
     brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ..
     tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ .
     pravartante vidhānoktāḥ satataṃ brahmavādinām ..
     tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ .
     dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ..
iti śrībhagavadgītāyām . 17 . 23-25 ..

tataṃ, klī, (tanoti mano'neneti . tana + tanimṛṅbhyāṃ kicca . uṇāṃ . 7 . 88 . iti tan .) vīṇādivādyam . ityamaraḥ . 1 . 7 . 4 ..

tataḥ, tri, (tanyate sma iti . tan + ktaḥ .) vistṛtaḥ . (yathā, mahābhārate . 4 . 5 . 1 .
     te vīrā baddhanistriṃśāstatāyudhakalāpinaḥ ..) vyāptaḥ . (yathā, bhagavadgītāyām . 8 . 22 .
     yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ..) vāyau, puṃ . iti medinī . te, 20 ..

tataḥ, [s] vya, (tad + pañcamyāstasil . 5 . 3 . 7 . iti tasil . yadvā, sarvavibhaktiṣu tasil .) hetuḥ ityamaraḥ . 3 . 4 . 3 .. (yathā, mahābhārate . 12 . 348 . 79 .
     hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ .. ādiḥ . paripraśnaḥ . pañcamyarthaḥ . (yathā, manuḥ . 12 . 85 .
     sarveṣāmapi caiteṣāmātmajñānaṃ paraṃ smṛtam .
     taddhyagryaṃ sarvavidyānāṃ prāpyate hyamṛtaṃ tataḥ ..
saptamyarthaḥ . yathā, manuḥ . 4 . 15 .
     na vidyamāneṣvartheṣu nārtyāmapi yatastataḥ .. tṛtīyārthaḥ . yathā, nāradapañcarātre . 2 . 6 .
     ārādhito yadi haristapasā tataḥ kiṃ nārādhito yadi haristapasā tataḥ kim ..) kathāntaram . ānantaryam . iti viśvaḥ .. (yathā, mahābhārate . 4 . 5 . 2 .
     tataste dakṣiṇaṃ tīramanvagacchan padātayaḥ ..)

tatapatrī, strī, (tataṃ vistṛtaṃ patramasyāḥ .) kadalīvṛkṣaḥ . iti śabdacandrikā ..

tatamaḥ, tri, (teṣāṃ madhye nirdhārito yo'sau . tad + vā bahūnāṃ jātiparipraśne ḍatamac .) 5 . 3 . 93 . iti ḍatamac .) bahuṣumadhye saḥ . anekera madhye sei iti bhāṣā . (yathā, aitareyopaniṣadi . 3 . 12 . 13 .
     sa etameva puruṣaṃ brahma tatamamapaśyadidamadarśamiti ..)

tataraḥ, tri, (tayormadhye nirdhārato yo'sau . tad +
     kiṃyattado nirdhāraṇe dvayorekasya ḍatarac . 5 . 3 . 92 . iti ḍatarac .) dbayormadhye saḥ . duyera madhye sei iti bhāṣā ..

tatastyaṃ, tri, (tatastatrabhavamiti . tatas + avyayāttyap . 4 . 2 . 104 . ityasya amehakvatasitrebhya eva . iti vārtikokteḥ tyap pratyayaḥ .) tatrabhavam . tatsambandhi . iti vyākaraṇam .. tāra iti bhāṣā ..

tatiḥ, strī, (tan + bhāve ktin .) śreṇī . iti hemacandraḥ . 6 . 59 .. (yathā, viṣṇupādādikeśāntavarṇanastotre . 15 .
     asmākaṃ vismayārhāṇyakhilamunijanaprārthanīyāni seyaṃ dadyādādyānavadyā tatiratirucirāmaṅgalānyaṅgulīnām ..)

tati, tri, (tat parimāṇameṣāmiti . tad + ḍati .) tatparimāṇam . tataguli iti bhāṣā . bahuvacanānto'yam . iti vyākaraṇam ..

tatkālaḥ, puṃ, (sa cāsau kālaśceti .) vartamānakālaḥ . tatparyāyaḥ . tadātvam 1 . ityamaraḥ . 2 . 8 . 29 .. (yathā, kathāsaritsāgare . 2 . 83 .
     varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ ..)

tatkāladhīḥ, tri, (tasmin kāle kāryakāle dhīrupasthitā buddhiryasya .) pratyutpannamatiḥ . upasthitabuddhiḥ . iti hemacandraḥ . 3 . 8 ..

tatkriyaḥ, tri, (sā kriyā nisargato vetanamṛte yasyeti .) karmakāraḥ . vetanaṃ vinā bhāravahādikartā . ityamaraḥ ..

tatkṣaṇaḥ, puṃ, (sa cāsau kṣaṇaśceti sa eva kṣaṇo vā .) sadyaḥ . ityamaraḥ . 3 . 4 . 9 .. (yathā, raghuḥ 3 . 14 .
     diśaḥ prasedurmaruto vabuḥ sukhāḥ pradakṣiṇārcirhaviragnirādade .
     babhūva sarvaṃ śubhaśaṃsi tatkṣaṇaṃ bhavo hi lokābhyudayāya tādṛśām ..
)

ta(tva)ttvaṃ, klī, (tanoti sarvamidamiti . tan + kvip tuk ca . pṛṣodarāditvāt sādhuḥ . yadbā, sarvaṃ khalvidaṃ brahma . brahmaivedaṃ sarvam . iti śrutestasya brahmaṇo bhāvaḥ iti . tat + tva .) svarūpam . paramātmā . vilambitanṛtyam . iti medinī . ve, 9 .. vādyaprabhedaḥ . iti viśvaḥ .. vastu . iti trikāṇḍaśeṣaḥ .. cetaḥ . iti dharaṇiḥ .. * .. caturviṃśatitattvāni yathā . kṣitiḥ 1 āpaḥ 2 tejaḥ 3 marut 4 vyoma 5 gandhaḥ 6 rasaḥ 7 rūpam 8 sparśaḥ 9 śabdaḥ 10 netram 11 nāsikā 12 jihvā 13 karṇaḥ 14 tvak 15 hastaḥ 16 pādaḥ 17 mukham 18 pāyuḥ 19 liṅgam 20 prakṛtiḥ 21 manaḥ 22 buddhiḥ 23 ahaṅkāraḥ 24 . iti purāṇatantre .. tattu nānāmunibhirnānāvidhamuktam . tatra trīṇi tattvāni yathā . satvam 1 rajaḥ 2 tamaḥ 3 . caturvidhāni yathā . tejaḥ 1 āpaḥ 2 pṛthvī 3 ātmā 4 . pañcavidhāni yathā . śabdaḥ 1 sparśaḥ 2 rasaḥ 3 gandhaḥ 4 rūpam 5 . ṣaḍvidhāni yathā . kṣitiḥ 1 āpaḥ 2 tejaḥ 3 vāyuḥ 4 ākāśam 5 paramātmā 6 . saptavidhāni yathā . kṣitiḥ 1 āpaḥ 2 tejaḥ 3 vāyuḥ 4 ākāśam 5 jīvaḥ 6 ātmā 7 . navavidhāni yathā . puruṣaḥ 1 prakṛtiḥ 2 mahattattvam 3 ahaṅkāraḥ 4 nabhaḥ 5 vāyuḥ 6 jyotiḥ 7 āpaḥ 8 kṣitiḥ 9 . ekādaśavidhāni yathā . śrotram 1 tvak 2 cakṣuḥ 3 ghrāṇam 4 jihvā 5 vāk 6 pāṇiḥ 7 upasthaḥ 8 pāyuḥ 9 aṅghriḥ 10 manaḥ 11 . trayodaśavidhāni yathā . nabhaḥ 1 vāyuḥ 2 jyotiḥ 3 āpaḥ 4 kṣitiḥ 5 śrotram 6 tvak 7 cakṣuḥ 8 ghrāṇam 9 jihvā 10 manaḥ 11 jīvātmā 12 paramātmā 13 . ṣoḍaśavidhāni yathā . nabhaḥ 1 vāyuḥ 2 jyotiḥ 3 āpaḥ 4 pṛthvī 5 śabdaḥ 6 sparśaḥ 7 rūpam 8 rasaḥ 9 gandhaḥ 10 śrotram 11 tvak 12 cakṣuḥ 13 jihvā 14 ghnāṇam 15 manaḥ 16 . saptadaśavidhāni yathā . pūrboktāni ṣoḍaśa 16 ātmā ca 17 . pañcaviṃśatitattvāti yathā . pūrboktāni saptadaśa 17 puruṣaḥ 18 prakṛtiḥ 19 mahān 20 ahaṅkāraḥ 21 mukham 22 pāṇiḥ 23 upasthaḥ 24 pāyuḥ 25 . ṣaḍviṃśatividhāni yathā . pūrboktāni pañcaviṃśatiḥ 25 jīvaḥ 26 . saptaviṃśatividhāni yathā . pūrboktāni ṣaḍviṃśatiḥ 26 īśvaraḥ 27 . iti śrībhāgavatam ..

tattvajñānaṃ, klī, (tattvasya brahmatattvasya jñānam .) buddhiguṇaviśeṣaḥ . tattu brahmajñānam . iti hemacandraḥ . 2 . 225 .. yathā -- pramāṇaprameyasaṃśaya-prayojanadṛṣṭānta-siddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānāṃ ṣoḍaśapadārthānāṃ tattvajñānānniḥśreyasādhigamaḥ . iti gotamasūtre . 1 ..

[Page 2,582a]
tattvanyāsaḥ, puṃ, (tattvānāṃ nyāsaḥ .) viṣṇupūjāviṣayakanyāsaviśeṣaḥ . yathā --
     mādikāntānathārṇāṃśca jīvādyekaikaśo vadet .
     namaḥ parāyetyuccārya tatastattvātmane namaḥ ..
     jīvaṃ prāṇaṃ dbayaṃ proktvā sarvāṅgeṣu pravinyaset .
     tato hṛdayamadhye ca tattvatrayañca vinyaset ..
     ityacyutīkṛtatanurvidadhīta tattvanyāsaṃ mapūrbakaparākṣaranatyupetam .
     bhūyaḥ parāya ca tadāhvayamātmane ca natyantamuddharatu tattvamanukrameṇa ..
     sakalavapuṣi jīvaṃ prāṇamāyojya madhye nyasatu matimahaṅkāraṃ manaśceti mantrī .
     kamukhahṛdayaguhyāṅghriṣvathośabdapūrbaṃ guṇagaṇamatha karṇādisthitaṃ śrotrapūrbam ..
     vāgādīndriyavargamātmanilaye tvākāśapūrbaṃ gaṇaṃ mūrdhāsye hṛdaye śire caraṇayorhṛtpuṇḍarīkaṃ hṛdi ..
     śaṃ bījaṃ hṛtpuṇḍarīkatattvaṃ hṛdi pravinyaset .
     haṃ bījaṃ sūryamaṇḍalatattvaṃ hṛdi pravinyaset ..
     saṃ bījaṃ candramaṇḍalatattvaṃ tatra pravinyaset .
     raṃ bījaṃ vahnimaṇḍalatattvaṃ tatraiva vinyaset ..
     ṣaṃ bījaṃ parameṣṭhitattvaṃ vāsudevañca mūrdhani .
     yaṃ bījamatha puṃstattvaṃ saṅkarṣaṇamatho mukhe ..
     laṃ bījaṃ viśvatattvañca pradyumnañca hṛdi nyaset .
     vaṃ bījaṃ nivṛttitattvañca aniruddhamupasthake ..
     laṃ bījaṃ sarvatattvañca pāde nārāyaṇaṃ nyaset .
     kṣrauṃ bījaṃ kopatattvañca nṛsiṃhaṃ sarvagātrake ..
     evaṃ tattvāni vinyasya prāṇāyāmaṃ samācaret ..
asya phalaṃ yathā --
     tattvanyāsaṃ tataḥ kuryāt sādhakaḥ siddhihetave .
     kṛtena yena devasya rūpatāmeva yātyasau ..
iti gautamīyatantram ..

tatparaḥ, tri, (saḥ paro'sya . yadbā, tadeva paraṃ sarvottamamasya .) āsaktaḥ . ityamaraḥ . 3 . 1 . 9 .. (yathā, bhāgavate . 4 . 15 . 6 .
     eṣa sākṣāddhareraṃśo jāto lokarirakṣayā .
     iyañca tatparā hi śrīranujajñe'napāyinī ..
)

tatparāyaṇaḥ, tri, (tadeva paramayanamasya .) tadāsaktaḥ . yathā --
     śuddhā bhavanti yadyanye'ntyajāḥ kṛṣṇaparāyaṇāḥ .. iti padmottarakhaṇḍam ..

tatphalaḥ, puṃ, (tadeva phalamasya . yadbā, tanoti tanyate vā . tana + kvip tuk ca . tat vistṛtaṃ phalamasya .) kuvalayam . kuṣṭhanāmauṣadhiḥ . cauranāmasugandhidravyam . iti dharaṇiḥ ..

tatra, i kuṭumbadhāraṇe . iti prāñcaḥ . (bhvāṃ-paraṃakaṃ-seṭ .) dvāvetau dhāraṇe'rthe vartete . iti cāndrāḥ . kecittu kuṭumbadhātumamanyamānāstatridhātuḥ kuṭumbasya dhāraṇe'rthe vartate ityāhuḥ . tantra dhāraṇe ityanenaiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

tatra i sāde . mohe . (bhvāṃ-paraṃ-akaṃ-seṭ .) dantyavargādyopadhaḥ . tantrīḥ . dantyavargatṛtīyo-

tatra i sāde . mohe . (bhvāṃ-paraṃ-akaṃ-seṭ .) dantyavargādyopadhaḥ . tantrīḥ . dantyavargatṛtīyopadhaḥ . iti kecit . tandrīḥ . sautradhāturayam . iti durgādāsaḥ .. padhaḥ . iti kecit . tandrīḥ . sautradhāturayam . iti durgādāsaḥ ..

tatra, i ka ṅa dhāraṇe . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-sakaṃ-seṭ .) ādimadhyayostakāraḥ śeṣo rephayuktaḥ . dhāraṇaṃ dharaṇam . bhāṣāyāmasya vistāraṇe prāyaḥ prayogaḥ . i ka ṅa, tantrayate tantūn tantravāyaḥ . iti durgādāsaḥ ..

tatra, vya, (tasminniti . tad + saptamyāstral . 5 . 3 . 10 . iti tral .) tasmin . tayoḥ . teṣu . iti ākaraṇam .. sekhāne iti bhāṣā . (yathā, manuḥ . 2 . 112 .
     dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā .
     tatra vidyā na vaptavyā śubhaṃ bījamivoṣare ..
)

tatratyaḥ, tri, tatra bhavaḥ . (tad + avyayāttyap . 4 . 2 . 104 . ityasya amehakvatasitrebhya eva . iti vārtikoktyā tyap .) tasminnutpannaḥ . iti mugdhabodhavyākaraṇam .. (yathā, kathāsaritsāgare . 5 . 99 .
     prāptasyaive ca tatratyo jano'rodīt puro mama ..)

tatrabhavān, [t] tri, (itarābhyo'pi dṛśyante iti prāgdīvyatīyaḥ prathamārthe tral . tataḥ supsupetisamāsaḥ .) ślāghyaḥ . iti jaṭādharaḥ ..

tathā, vya, (tena prakāreṇa . tad + prakāravacane thāl . 5 . 3 . 23 . iti thāl . tena prakāreṇetyarthaḥ . yathā, manuḥ . 1 . 4 .
     sa taiḥ pṛṣṭastathā samyagamitaujā mahātmabhiḥ .
     pratyuvācārcya tān sarvān maharṣīn śrūyatāmiti ..
) sāmyam . ityamaraḥ . 3 . 4 . 9 .. (yathā, manuḥ . 6 . 90 .
     yathā nadīnadāḥ sarve sāgare yānti saṃsthitim .
     tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim ..
) abhyupagamaḥ . pṛṣṭaprativākyam . samuccayaḥ . (yathā, devībhāgavate . 1 . 2 . 26 .
     sapādalakṣañca tathā bhārataṃ muninā kṛtam .
     itihāsa iti proktaṃ pañcamaṃ vedasammatam ..
) niścayaḥ . iti medinī . the, 36 .. (yathā, raghuḥ . 1 . 29 .
     taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā .
     tathā hi sarve tasyāsan parārthaikaphalā guṇāḥ ..
)

tathāgataḥ, puṃ, (yathā punarāvṛttirna bhavati tathā tena prakāreṇa gataḥ . yadvā, tathā satyaṃ gataṃ jñānaṃ yasya . supsupeti samāsaḥ .) buddhaḥ . ityamaraḥ . 1 . 1 . 13 .. (yathā, sarvadarśanasaṃgrahe .
     yathā gatāste munayaḥ śivāṃ gatiṃ tathā gatiṃ so'pi gatastathāgataḥ .. * .. tathā tena prakāreṇāgataḥ .) pūrboktaprakāreṇāgate, tri .. (yathā, mahābhārate . 3 . 77 . 5 .
     tato vabhūva nagare sumahān harṣajaḥ svanaḥ .
     janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam ..
)

tathāca, vya, (tathā ca, ca ca iti dbandvasamāsaḥ .) pūrboktārthadṛḍhīkaraṇam . iti saṃkṣiptasāravyākaraṇam .. (yathā, manuḥ, . 9 . 19 .
     tathāca śrutayo bahvyo nigītā nigameṣvapi .. avyayadvayenaiva siddheḥ kaiścidayaṃ śabdo na manyate ..)

tathaiva, vya, (tathā ca eva ca .) tadbadeva . sei prakāra iti bhāṣā . yathā, cāṇakye . 42 .
     asti puttro vaśe yasya bhāryā bhartustathaiva ca .. avyayadbayenaiva siddheḥ kaiścicchabdo'yaṃ na manyate ..)

tathyaṃ, klī, (tathā sādhu . tathā + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) satyam . (yathā, manuḥ . 8 . 274 .
     kāṇaṃ vāpyathavā khañjamanyaṃ vāpi tathāvidham .
     tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram ..
) tadbati tri . ityamaraḥ . 1 . 6 . 22 .. (yathā, mahābhārate . 7 . 157 . 3 .
     yadarjunaguṇāṃstathyān kīrtayānaṃ narādhama ! .
     śūradveṣāt sudurbuddhe ! tvaṃ bhartsayasi mātulam ..
)

tadā, vya, (tasmin kāle . tado dā ca . 5 . 3 . 19 . iti dā .) tasmin kāle . ityamaraḥ . 3 . 4 . 22 .. sei samaye iti bhāṣā .. (yathā, manuḥ . 1 . 55 .
     na ca svaṃ kurute karma tadodkrāmati mūrtitaḥ ..)

tadātvaṃ, klī, (tadā ityasva bhāvaḥ . tadā + tasya bhāvastvatalau . 5 . 1 . 119 . iti tva .) tatkālaḥ . vartamānakālaḥ . ityamaraḥ . 2 . 8 . 29 .. (yathā, mahābhārate . 2 . 59 . 14 .
     sa copabhogalobhāndho hiraṇyārthe parantapa ! .
     āyatiñca tadātvañca ubhe sadyo vyanāśayat ..
)

tadānīṃ, [m] vya, (tasmin kāle . tado dā ca . . 5 . 3 . 19 . iti cakārāt dānīm .) tasmin kāle . ityamaraḥ . 3 . 4 . 22 .. (yathā, ṛgvede . 10 . 129 . 1 .
     nāsadāsīnnosadāsīttadānīṃ nāsīdrajo no vyomā paro yat ..)

tadāmukhaṃ, klī, (tadā tasmineva kāle mukhaṃ yasya .) ārambhaḥ . iti bhūriprayogaḥ ..

taddinaṃ, [m] vya, (tat prakharakiraṇatvena prasiddhaṃ dinaṃ dināṃśaḥ .) dinamadhyam . (tattadeva dinam .) pratidinam . iti hemacandraḥ .. (tadeva dinam .) pūrboktadine, klī ..

taddhanaḥ, tri, (tadeva avyayenāhīnaṃ dhanaṃ yasya .) kṛpaṇaḥ . iti hemacandraḥ . 3 . 32 .. (tadeva dhanamiti vigrahe pūrboktadhane, klī ..)

tadbalaḥ, puṃ, (tasmin lakṣye eva balaṃ yasya .) bāṇaviśeṣaḥ . iti hemacandraḥ . 3 . 444 ..

tana, u ki upakṛtau . śraddhāṣāte . śabdopatāpayoḥ . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ-paraṃ-akaṃsakaṃ ca-seṭ . udittvāt ktvāveṭ .) u, tanitvā tatvā . ki, tānayati tanati . upakṛtirupakāraḥ . aghāto hiṃsāvarjanam . sunītiriti govindabhaṭṭaḥ . upasargārdairghake . dairghakaṃ dīrghīkaraṇam . vitānayati yaḥ kīrtiṃ vitanatyamalayaśaḥ . iti halāyudhaḥ . iti durgādāsaḥ ..

[Page 2,583a]
tana, da ña u vistṛtau . iti kavikalpadrumaḥ .. (tanāṃ-ubhaṃ-sakaṃ-seṭ . uditvāt ktvāveṭ .) da ña, tanoti tanute puṇyaṃ ṛṣiḥ . u, tanitvā tatvā . iti durgādāsaḥ ..

tanayaḥ, puṃ, (tanoti vistārayati kulamiti . tan + valimalitanibhyaḥ kayan . uṇāṃ . 4 . 99 . iti kayan .) puttraḥ . ityamaraḥ . 2 . 6 . 27 .. (yathā, manuḥ . 3 . 16 .
     śūdrāvedī patatyatrerutathyatanayasya ca ..)

tanayā, strī, (tanoti kulamiti . tana + kayan + ṭāp .) kanyā . ityamaraḥ . 2 . 6 . 27 .. (yathā, bhāgavate . 1 . 16 . 2 .
     sa uttarasya tanayāmupayeme irāvatīm ..) cakrakulyālatā . iti śabdacandrikā ..

taniṣṭhaḥ, tri, ayamanayoratiśayena tanuḥ . (tanu + iṣṭhan .) kṣudraḥ . iti vyākaraṇam ..

tanīyān [s] tri, ayameṣāmatiśayena tanuḥ . (tanu + īyasun .) alpaḥ . iti vyākaraṇam ..

tanuḥ, strī, (tanoti tanyate iti vā . tana + bhṛmṛśītṝcarīti . uṇāṃ . 1 . 7 . iti uḥ .) śarīram . (vathā, viṣṇupurāṇe . 1 . 17 . 5 .
     devāḥ svargaṃ parityajya tattrāsāt munisattama ! .
     viceruravanau sarve vibhrāṇā mānuṣīṃ tanum ..
) tvak . iti medinī . ne, 9 .. strī . iti rājanirghaṇṭaḥ ..

tanuḥ, tri, (tana + bhṛmṛśīti . uṇāṃ 1 . 7 . ityuḥ .) alpaḥ . viralaḥ . (yathā, manuḥ . 3 . 10 .
     tanulomakeśadaśanāṃ mṛdbaṅgīmudbahet striyam ..) kṛśaḥ . iti medinī . ne, 9 .. (yathā, āryāśaptaśatyām . 525 .
     vitarantī rasamantarmamārdrabhāvaṃ tanoṣi tanugātri ! ..)

tanuḥ, [s] klī, (tanoti tanyate vā . tana + artipṝvapiyajitanidhanitapibhyo nit . uṇāṃ 2 . 118 . iti usiḥ sa ca nit .) śarīram . ityuṇādikoṣaḥ ..

tanukṣīraḥ, puṃ, (tanau kṣīraṃ bahulaniryāso yasya .) āmrātakaḥ . iti rājanirghaṇṭaḥ ..

tanucchāyaḥ, puṃ, (tanurviralā svalpā chāyā yasya .) jālavarvūrakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tanośchāyā .) śarīracchāyāyāṃ klī strī ca ..

tanujaḥ, puṃ, (tanoḥ śarīrāt jāyate iti . jana + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) puttraḥ . iti halāyudhaḥ .. (yathā, pañcatantre . 5 . 22 .
     svāmī dveṣṭi susevito'pi sahasā projjhanti sadbāndhavā dyotante na guṇāstyajanti tanujāḥ sphārībhavantyāpadaḥ .
     bhāryā no tamavaṃśajāpi bhajate no yānti mitrāṇi ca nyāyāropitavikramānapi narān yeṣāṃ na hi syāddhanam ..
)

[Page 2,583b]
tanujā, strī, (tanoḥ śarīrāt jāyate iti . jana + ḍaḥ + ṭāp .) kanyā . iti śabdaratnāvalī ..

tanutraṃ, klī, (tanuṃ trāyate iti . trai + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) varma . ityamaraḥ . 2 . 8 . 64 ..

tanutrāṇaṃ, klī, (trāyate'neneti . trai + karaṇe lyuṭ . tanoḥ śarīrasya trāṇam .) tanutram . iti halāyudhaḥ .. (yathā, mahābhārate . 3 . 174 . 4 .
     idañca me tanutrāṇaṃ prāyacchanmaghavān prabhuḥ ..) śarīrarakṣaṇañca ..

tanutvacā, strī, (tanuḥ tanvī tvak valkalamasyāḥ .) kṣudrāgnimanthaḥ . iti rājanirghaṇṭaḥ ..

tanupatraḥ, puṃ, (tanūni patrāṇi yasya .) iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tanubhastrā, strī, (tanoḥ śarīrasya bhastrā iva . niśvāsavāyunirgamāttathātvam .) nāsikā . iti śabdaratnāvalī ..

tanurasaḥ, puṃ, (tanordehasya rasa iva tanornigato rasa iti vā .) gharmaḥ . iti hārāvalī . 154 ..

tanuruṭ, [h] klī, (tanau śarīre rohatīti . ruha + kvip .) tanūruham . iti śabdaratnāvalī ..

tanuruhaṃ, klī, (tanau rohati utpadyate iti . ruha + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) tanūruham . iti śabdaratnāvalī ..

tanulaḥ, tri, (tanyate sma iti . tana + ulac .) vistṛtaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

tanuvātaḥ, puṃ, (tanuḥ kṣīṇo vātaḥ vāyuryatra .) narakaviśeṣaḥ . iti hemacandraḥ . 5 . 2 ..

tanuvījaḥ, puṃ, (tanu kṣīṇaṃ svalpamātraṃ vā vījamasya .) rājavadaraḥ . iti rājanirghaṇṭaḥ ..

tanuvraṇaḥ, puṃ, (tanuḥ kṣudraḥ svalpaḥ vraṇo yatra .) valmīkarogaḥ . iti śabdaratnāvalī ..

tanusañcāriṇī, strī, (tanu alpamātraṃ yathā syāt tathā sañcaratīti . sam + cara + ṇiniḥ ṅīp ca .) bālikā strī . iti śabdamālā ..

tanūḥ, strī, (tanu + ūṅ .) śarīram . ityamaraḥ . 2 . 6 . 71 ..

tanūkṛtaḥ, tri, (atanustanurakāri . kṛ + karmaṇi ktaḥ .) taṣṭaḥ . alpīkṛtaḥ . ityamaraḥ . 3 . 1 . 99 ..

tanūjaḥ, puṃ, (tanvāḥ śarīrāt jāyate iti . jana + ḍaḥ .) puttraḥ . iti jaṭādharaḥ .. (yathā, raghuḥ . 5 . 53 .
     avehi gandharvapatestanūjaṃ priyaṃvadaṃ māṃ priyadarśanasya .. strī, kanyā ..)

tanūnapaṃ, klī, (tanvā ūnaṃ kṛśaṃ pātīti . pā + kaḥ .) ghṛtam . iti śabdacandrikā ..

tanūnapāt, [d] puṃ, (tanūnapaṃ ghṛtaṃ attīti . ad + vic kvibityeke . yadbā, tanūṃ svaśarīraṃ na pāta yatīti . pata + ṇic + kvip . nabhrāṇnapāt . 6 . 3 . 75 . iti nipātitaḥ .) agniḥ . (yathā, ṛgvede . 3 . 29 . 11 .
     tanūnapāducyate garbha āsuro narāśaṃso bhavati yadbijāyate ..) citrakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 80 ..

tanūruhaṃ, klī, (tanvāṃ rohatīti . ruha + kaḥ .) roma . (yathā, bhāgavate . 7 . 8 . 22 .
     candrāṃśugauraiśchuritaṃ tanūruhairviṣvagbhujānīkaśataṃ nakhāyudham .. tathāca śivapurāṇe . vāyusaṃhitāyām . 1 . 14 .
     namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ ..) patatram . iti medinī . he, 30 ..

tanūruhaḥ, puṃ, (tanvāḥ śarīrāt rohati utpadyate . ruha + kaḥ .) puttraḥ . garut . (yathā, bṛhatsaṃhitāyām . 63 . 1 .
     kukkuṭastvṛjutanūruhāṅgulistāmravaktranakhacūlikaḥ sitaḥ ..) loma . iti hemacandraḥ ..

tanūhradaḥ, puṃ, (tanvāḥ tanvāṃ vā hrada iva .) pātyuḥ . iti trikāṇḍaśeṣaḥ ..

tanca, u itau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) u, tañcitvā taktrā . iti durgādāsaḥ ..

tanca, u gha saṅkuci . iti kavikalpadrumaḥ .. (rudhāṃparaṃ-akaṃ-seṭ .) u, tañcitvā taktrā . dha, tanacmi vyoma vistṛtam . iti durgādāsaḥ ..

tanja, u gha saṅkoce . iti kavikalpadrumaḥ .. (rudhāṃparaṃ-akaṃ-seṭ .) u, tañjitvā taktvā . dha, tanajmi vyoma vistṛtam . iti durgādāsaḥ ..

tantuḥ, puṃ, (tanyate vistīryate iti tanoti vā . tana + sitanigamīti . uṇāṃ 1 . 70 . iti tun .) sūtram . ityamaraḥ . 2 . 10 . 28 .. (yathā, mahābhārate . 12 . 47 . 22 .
     yasmin nityaṃ tate tantau dṛḍhe sragiva tiṣṭhati ..) grāhaḥ . iti hemacandraḥ .. santatiḥ . yathā --
     antaḥsthaḥ sarvabhūtānāmātmā yogeśvaro hariḥ .
     svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave ..
iti śrībhāgavatam ..

tantukaḥ, puṃ, (tanturiva tantuneva vā kāyatīti . kai + kaḥ . tantu + saṃjñāyāṃ kan vā .) tantubhaḥ . sarṣapaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathā, suśrute kalpasthāne 4 adhyāye . piṅgalastantukapuṣpapāṇḍuḥ ṣaḍago'gniko vabhrukaṣāyaḥ ..)

tantukāṣṭhaṃ, klī, (tantusamanvitaṃ kāṣṭham .) tūlī . iti śabdaratnāvalī .. tāṃtera kāṭa iti bhāṣā ..

tantukī, strī, (tanturiva kāyatīti . kai + kaḥ ṅīp ca .) nāḍī . iti rājanirghaṇṭaḥ ..

tantukīṭaḥ, puṃ, (tantūtpādakaḥ kīṭa iti śākapārthivavat madhyapadalopī samāsaḥ .) koṣakāraḥ . iti jaṭādharaḥ .. guṭipokā iti bhāṣā ..

tantuṇaḥ, puṃ, (tana + bāhulakāt tunan nipātanāt ṇatvaṃ dantyanakārānta ityeke .) grāhaḥ . iti hemacandraḥ .. hāṅgara iti māṣā ..

[Page 2,584a]
tantuparva, [n] klī, (tantuḥ yajñopavītiḥ tatpradānāya yat parva tithirityarthaḥ .) parameśvaropavītidānatithiḥ . sā śrāvaṇī pūrṇimā . iti tithyāditattvam ..

tantunāgaḥ, puṃ, (tanturnāga iva .) grāhaḥ . iti hemacandraḥ ..

tantuniryāsaḥ, puṃ, (tantuneva niryāsaḥ tantuvat niryāso yasya vā .) tālaḥ . iti śabdaratnāvalī ..

tantubhaḥ, puṃ, (tanturiva bhātīti . bhā + kaḥ .) sarṣapaḥ . ityamaraḥ . 2 . 9 . 17 .. vatsaḥ . iti jaṭādharaḥ ..

tanturaṃ, klī, (tanturastyasyeti . tantu + kuñjāditvāt raḥ .) mṛṇālam . iti śabdaratnāvalī ..

tantulaṃ, klī, (tanturam . rasya latvam .) mṛṇālam . iti hemacandraḥ ..

tantuvāpaḥ, puṃ, (tantūn vapatīti . vapa + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) tantravāyaḥ . iti jaṭādharaḥ .. tāṃti iti bhāṣā .. tantram . iti śabdamālā .. tāṃt iti bhāṣā ..

tantuvāyaḥ, puṃ, (tantūn vayati vistārayati jālākāreṇeti . ve + saṃjñāyāñca . 6 . 2 . 77 . ityaṇ .) lūtā . ityamaraḥ . 2 . 6 . 13 .. (tantūn vayatīti . ve + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) tantravāyaḥ . iti śabdaratnāvalī .. (yathā, manuḥ . 8 . 397 .
     tantuvāyo daśapalaṃ dadyādekapalādhikam ..)

tantuvigrahā, strī, (vigṛhyate'sau . vi + graha + ap . vigraho dehaḥ . tantubhinirmito vigraho'syāḥ .) kadalī . iti trikāṇḍaśeṣaḥ ..

tantuśālā, strī, (tantuvapanārthaṃ yā śālā gṛhamityarthaḥ .) tantuvapanagṛham . tāṃtghara iti bhāṣā . tatparyāyaḥ . gartikā 2 . iti hemacandraḥ ..

tantusantataṃ, tri, (tantunātantubhirvā santataṃ vyāptam .) sūtravistṛtavastrādi . siṅgāna kāpaḍa iti bhāṣā . tatparyāyaḥ . ūtam 2 syūtam 3 utam 4 . ityamaraḥ . 3 . 1 . 101 ..

tantusāraḥ, puṃ, (tantuḥ eva sāro yatra .) guvākavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

tantraṃ, klī, (tanoti tanyate iti vā . tana + kartrādau yathāyathaṃ ṣṭran . tatri kuṭumbadhāraṇe + ghañ vā .) kuṭumbakṛtyam . (kulapratiṣṭhādikasthitiḥ . yathā, mahābhārate . 13 . 48 . 6 .
     sarvānupāyānatha sampradhāya samuddharet svasya kulasya tantram ..) siddhāntaḥ . oṣadhiḥ . pradhānam . tantravāyaḥ . paricchadaḥ . śrutiśākhāviśeṣaḥ . hetuḥ . ubhayārthaprayojakam . itikartavyatā . iti medinī .. rāṣṭram . paracchandaḥ . karaṇam . arthasādhakaḥ . tantuḥ . sainyam . svarāṣṭracintā . iti hemacandraḥ .. (yathā, māghe . 2 . 88 .
     tandrāvāpavidā yogairmaṇḍalānyadhitiṣṭhatā ..) prabandhaḥ . iti śabdaratnāvalī .. śapathaḥ . iti dharaṇiḥ .. dhanam . gṛham . vapanasādhanam . (yathā, mahābhārate . 1 . 3 . 140 . tadāpaśyat striyau tantre adhiropya suveme paṭaṃ vayantau ..) kulam . iti nānārthadhvanimañjarī . (śāstram . iti viśvaḥ . yathā, devībhāgavate . 2 . 11 . 19 .
     avairajñamatantrajñaṃ bālaceṣṭāsamanvitam .. vyavahāraḥ . niyamādiḥ . yathā, mahābhārate . 1 . 103 . 26 .
     śutvā tvaṃ pratipadyasva prājñaiḥ saha purohitaiḥ .
     āpaddharmārthakuśalairlokatantramavekṣya ca ..
) śivoktaśāstram . tacca catuḥṣaṣṭisaṃkhyakam . yathā --
     siddhīśvaraṃ mahātantraṃ kālītantraṃ kulārṇavam .
     jñānārṇavaṃ nīlatantraṃ phetkārītantramuttamam ..
     devyāgamaṃ uttarākhyaṃ śrīkramaṃ siddhiyāmalam .
     matsyasūktaṃ siddhasāraṃ siddhisārasvataṃ tathā ..
     vārāhītantraṃ deveśi ! yoginītantramuttamam .
     gaṇeśavimarṣiṇī tantraṃ nityātantraṃ śivāgamam ..
     cāmuṇḍākhyaṃ maheśāni ! muṇḍamālākhyatantrakam .
     haṃsamāheśvaraṃ tantraṃ niruttaramanuttamam ..
     kulaprakāśakaṃ devi ! kalpaṃ gāndharvakaṃ śive ! .
     kriyāsāraṃ nibandhākhyaṃ svatantraṃ tantramuttamam ..
     sammohanaṃ tantrarājaṃ lalitākhyaṃ tathā śive ! .
     rādhākhyaṃ mālinītantraṃ rudrayāmalamuttamam ..
     bṛhatśrīkramaṃ tantraṃ gavākṣaṃ sukumudinī .
     viśuddheśvaratantrañca mālinīvijayaṃ tathā ..
     samayācāratantrañca bhairavītantramuttamam .
     yīginīhṛdayaṃ tantraṃ bhairavaṃ parameśvari ! ..
     sanatkumārakaṃ tantraṃ yonitantraṃ prakīrtitam .
     tantrāntarañca deveśi ! navaratneśvaraṃ tathā ..
     kulacūḍāmaṇitantraṃ bhāvacūḍāmaṇīyakam .
     tantradevaprakāśañca kāmākhyānāmakaṃ tathā ..
     kāmadhenu kumārī ca bhūtaḍāmarasaṃjñakam .
     mālinīvijayaṃ tantraṃ yāmalaṃ brahmayāmalam ..
     viśvasāraṃ mahātantraṃ mahākālaṃ kulāmṛtam .
     kuloḍḍīśaṃ kubjikākhyaṃ yantracintāmaṇīyakam ..
     etāni tantraratnāni saphalāni yuge yuge .
     kālīvilāsakādīni tantrāṇi parameśvari ! ..
     kālakalpe susiddhāni aśvakrāntāsu bhūmiṣu .
     mahācīnāditantrāṇi avikalpe maheśvari ! ..
     susiddhāni varārohe ! rathakrāntāsu bhūmiṣu ..
iti mahāsiddhisārasvatam .. * .. api ca .
     catuḥṣaṣṭiśca tantrāṇi yāmalādīni pārvati ! .
     saphalānīha vārāhe ! viṣṇukrāntāsu bhūmiṣu ..
     kalpabhedena tantrāṇi kathitāni ca yāni ca .
     pāṣaṇḍamohanāyaiva viphalānīha sundari ! ..
iti mahāviśvasāratantram .. tatrāgamasya lakṣaṇaṃ yathā --
     sṛṣṭiśca pralayaścaiva devatānāṃ yathārcanam .
     sādhanañcaiva sarveṣāṃ puraścaraṇameva ca ..
     ṣaṭkarmasādhanañcaiva dhyānayogaścaturvidhaḥ .
     saptabhirlakṣaṇairyuktamāgamaṃ tadvidurbudhāḥ .. * ..
yāmalasya lakṣaṇam .
     sṛṣṭiśca jyotiṣākhyānaṃ nityakṛtyapradīpanam .
     kramasūtraṃ varṇabhedo jātibhedastathaiva ca ..
     yugadharmaśca saṃkhyāto yāmalasyāṣṭalakṣaṇam .. * ..
tantrasya lakṣaṇam .
     sargaśca pratisargaśca mantranirṇaya eva ca .
     devatānāñca saṃsthānaṃ tīrthānāñcaiva varṇanam ..
     tathaivāśramadharmaśca viprasaṃsthānameva ca .
     saṃsthānañcaiva bhūtānāṃ yantrāṇāñcaiva nirṇayaḥ ..
     utpattirvibudhānāñca tarūṇāṃ kalpasaṃjñitam .
     saṃsthānaṃ jyotiṣāñcaiva purāṇākhyānameva ca ..
     koṣasya kathanañcaiva vratānāṃ paribhāṣaṇam .
     śaucāśaucasya cākhyānaṃ narakāṇāñca varṇanam ..
     haracakrasya cākhyānaṃ strīpuṃsoścaiva lakṣaṇam .
     rājadharmo dānadharmo yugadharmastathaiva ca ..
     vyavahāraḥ kathyate ca tathā cādhyātmavarṇanam ..
     ityādilakṣaṇairyuktaṃ tantramityabhidhīyate .. * ..
tasya māhātmyam .
     viṣṇurvariṣṭho devānāṃ hnadānāmudadhistathā .
     nadīnāñca yathā gaṅgā parvatānāṃ himālayaḥ ..
     aśvatthaḥ sarvavṛkṣāṇāṃ rājñāmindro yathā varaḥ .
     devīnāñca yathā durgā varṇānāṃ brāhmaṇo yathā ..
     tathā samastaśāstrāṇāṃ tantraśāstramanuttamam ..
     sarvakāmapradaṃ puṇyaṃ tantraṃ vai vedasammitam .
     kīrtanaṃ devadevasya harasya matameva ca ..
     pāvanaṃ śraddadhānānāmiha loke paratra ca .. * ..
tasya ślokasaṃkhyā yathā --
     na śakyaṃ vistarādbaktumapi varṣaśatairapi .
     saṃkṣepādvai pravakṣyāmi lokakalpoktavartmanā ..
     divi deve navalakṣaṃ pātāle brahmaśāsane ..
     lakṣamātraṃ bhārate ca kṣitau tantrāṇi yāni ca .
     āgamaṃ trividhaṃ proktaṃ caturthamaiśvaraṃ smṛtam ..
     kalpaścaturvidhaḥ proktaḥ āgamo ḍāmarastathā .
     yāmalaśca tathā tantraṃ teṣāṃ bhedāḥ pṛthaka pṛthak ..
     muktakākhyaṃ prapañcaśca sāradākhyañca nāradaḥ .
     mahārṇavaśca kapilo yogaḥ kalpaḥ kapiñjalaḥ ..
     amṛtaśuddhirvīraśca siddhasaṃvaraṇantathā .
     prathamo'ṣṭasahasrantu ślokā daśa prakīrtitāḥ ..
     dbitīyo muktakastatra ṣaṭsahasrāṇi saṃkhyayā .
     ślokāḥ śatārdhasaṃkhyātāstṛtīyastrisahasrakaḥ ..
     śatadbayaṃ sādhikañca ślokānāṃ pañcaviṃśatiḥ .
     triṃśottarasahasrāṇi ślokānāṃ bhānusaṃkhyayā ..
     prapañce prathame tantre dbitīye vasusaṃkhyayā .
     sahasrāṇi tathā ślokāḥ saptaviṃśatisaṃkhyayā ..
     bhūtanetrasahasrāṇi tṛtīye pañcasahasrakam .
     śatatrayaṃ paṅktiślokāḥ prapañcaḥ kathitastridhā ..
     kalāsaṃkhyā sahasrāṇi śāradāyāḥ prakīrtitāḥ .
     pañcaviṃśādhikāḥ ślokā vasuślokāśca nārade ..
     viṃśatiśca sahasrāṇi ṣaṭsahasrāṇi saṃkhyayā .
     vasuślokāśca kathitāḥ kapile ślokasaṃkhyayā ..
     trayodaśasahasrāṇi kālottaraśatatrayam .
     ślokasaṃkhyāsamuddiṣṭaṃ yoge kalpe ca saṃkhyayā ..
     vāṇasaṃkhyāsahasrāṇi ślokā navatiḥ kīrtitāḥ .
     ślokānāntu sahasrāṇi aṣṭāviṃśatisaṃkhyayā ..
     ślokāśca bhānusaṃkhyātāstantre'pi ca kapiñjale .
     amṛtaśuddhau sahasrāṇi pañcaślokādhikāni ca ..
     pañcaiva kathitā netrasaṃkhyātāni yathāthataḥ .
     vīrāgame ṣaḍadhikāni śatāni parisaṃkhyayā ..
     sahasrāṇi ca tāvanti ślokānāntu yathārthataḥ .
     pañcādhikasahasrāṇi ślokānāmṛtusaṃkhyayā ..
     siddhasambaraṇoktāni aiśvareṇa yathā purā .. * ..
     ḍāmaraḥ ṣaḍvidho jñeyaḥ prathamo yogaḍāmaraḥ ..
     ślokāstatra trayastriṃśat tathā pañcaśatāni ca .
     triviṃśatisahasrāṇi ślokāni ceha saṃkhyayā .
     ekādaśasahasrāṇi saṃkhyātāḥ śivaḍāmare ..
     ślokāḥ saptaiva niścitya īśvareṇaiva bhāṣitāḥ .
     tāvatślokasahasrāṇi pañcaślokaśatāni ca .
     guṇottarāṇi durgāyā ḍāmare kathitāni ca ..
     navaślokasahasrāṇi navaślokaśatāni ca .
     sārasvate tathā ślokāḥ pañcaiva parikīrtitāḥ ..
     svarasaṃkhyāsahasrāṇi ślokānāṃ brahmaḍāmare .
     pañcottaraśatānyatra saṃkhyātāni śivena tu ..
     ṣaṣṭiḥ ślokasahasrāṇi gāndharve ḍāmarottame .
     ślokāśca ṣaṣṭisaṃkhyātā brahmaṇāvyaktayoninā ..
     yāmalāḥ ṣaṭca saṃkhyātāstatrādāvādiyāmale .
     dbātriṃśacca sahasrāṇi trayastriṃśatśatāni ca ..
     dbitīye brahmasaṃjñe te dvāviṃśatiśca saṃkhyayā .
     sahasrāṇi śatānyatra tānyeva kathitāni ca ..
     tāvatsaṃkhyāsahasrāṇi śatāni parisaṃkhyayā .
     viṃśatiśca tathā saṃkhyā ślokāśca viṣṇuyāmale ..
     kālasaṃkhyāsahasrāṇi vedasaṃkhyāśatāni ca .
     pañcaṣaṣṭistathā ślokāḥ kaniṣṭhe rudrayāmale ..
     navaślokasahasrāṇi trayodaśaśatāni ca .
     dbāviṃśatistathā ślokā gaṇeśe yāmalottame ..
     ravisaṃkhyāsahasrāṇi ādityākhye tu yāmale .
     tantre nīlapatākāyāṃ sahasrāṇi ca pañca ca ..
     pañcaviṃśatiślokāśca kathitā vāmakeśvare .
     trayodaśasahasrāṇi dbe śate viṃśatistathā ..
     ślokā mṛtyuñjaye tantre saṃkhyātāstantravedibhiḥ .
     gajasaṃkhyāsahasrāṇi trīṇi saṃkhyāśatāni ca ..
     saptaślokāstathaivātra tantre yogārṇavottame .
     daśaślokasahasrāṇi tāvantyeva śatāni ca ..
     māyākhye ca mahātantre yathārthataḥ prakīrtitāḥ .
     pañcaślokasahasrāṇi tāvantyeva śatāni ca ..
     śatārdhasaṃkhyayā ślokā dakṣiṇāmūrtitantrake .
     daśaślokasahasrāṇi tāvantyeva śatāni ca ..
     trayodaśa tathā ślokāḥ kālikākhye ca tantrake .
     kāmeśvaryāstantravare sahasrāṇi trayaṃ mahat ..
     ślokānāṃ saṃkhyayā cātra tantrarāje ca saṃkhyayā .
     navaślokasahasrāṇi navaślokaśatāni ca ..
     dvāviṃśati sahasrāṇi haragauryośca tantrake .
     tathā ca viṃśatiḥ ślokāstantre'smin parikīrtitāḥ .
     arkasaṃkhyāsahasrāti dbitīye tantravedibhiḥ .
     aṣṭāviṃśatiśca ślokāḥ saṅkhyātāstantranirṇaye ..
     kubjikākhye mahātantre ślokāśca daśasaṃkhyayā .
     sahasrāṇi tathā saptasaṅkhyātāni manīṣibhiḥ ..
     dvitīye ṣaṭsahasrāṇi tadardhañca kaniṣṭhake .
     arkasaṃkhyāsahasrāṇi tathāṅkuśaśatāni ca ..
     tāvaddevyā mahātantre saṅkhyātāni dbijottamaiḥ .
     dbāviṃśatisahasrāṇi dbāviṃśatiśatāni ca ..
     kātyāyanyāstu tantrasya saṅkhyātāni manīṣibhiḥ .
     vasuślokasahasrāṇi tāvantyeva śatāni ca ..
     pratyaṅgiṃrāyāstantre ca niścitāni yathārthataḥ .
     bhūtasaṅkhyāsahasrāṇi tathāhi tacchatāni ca ..
     mahālakṣmyāstantrarāje pañcaślokāśca kīrtitāḥ .
     gajasaṃkhyāsahasrāṇi ślokāśca ṛtusaṅkhyayā ..
     tripurārṇave mahātantre likhitāḥ paramarṣibhiḥ .
     sarasvatyāḥ sahasre dve dve śate saṅkhyayā smṛte ..
     pañcaślokāstathaivātra vijñātavyā dvijātibhiḥ .
     dvāviṃśatisahasrāṇi ādye tantrottamottare ..
     aṅkasaṅkhyāśatānyatra ślokāḥ pañcadaśaiva tu .
     dbāviṃśatisahasrāṇi tathā bāṇaśatāni ca .
     dbātriṃśacca tathā ślokā yoginyāstantrarājake .
     dbitīye ṣaṭsahasrāṇi tathā ca triśatāni ca ..
     trayaḥ ślokāstathaivātra vārāhyāstantra uttame .
     ūrmisaṅkhyāsahasrāṇi tattvasaṅkhyāśatāni ca ..
     gavākṣe tantrarāje'smin ślokā hi tattvasaṅkhyayā .
     varṇasaṅkhyāsahasrāṇi dve śate pariniścite ..
     ślokāstrayaśca saṅkhyātāstantre nārāyaṇīyake .
     vedasaṅkhyāsahasrāṇi tānyeva ca śatāni ca ..
     ślokā navatisaṅkhyātā mṛḍānītantrarājake .
     tṛtīye trisahasrāṇi triśatāni kaniṣṭhake ..
     triṃśatślokāśca saṅkhyātā jñātavyāstantravedibhiḥ ..
upatantrāṇi yathā --
     bauddhoktānyupatantrāṇi kāpiloktāni yāni ca .
     adbhutāni ca etāni jaiminyuktāni yāni ca ..
     vaśiṣṭhaḥ kapilaścaiva nārado garga eva ca .
     pulastyo bhārgavaḥ siddho yājñavalkyo bhṛgustathā ..
     śukro bṛhaspatiścaiva anye ye munisattamāḥ .
     ebhiḥ praṇītānyanyāni upatantrāṇi yāni ca ..
     na saṅkhyātāni tānyatra dharmavidbhirmahātmabhiḥ .
     sārātsāratarāṇyeva saṅkhyātāni nibodhata ..
iti vārāhītantram . (āgamatattvavilāsoktatantranāmāni yathā --
     svatantratantraṃ phetkārītantramuttaratantrakam .
     nīlatantraṃ vīratantraṃ kumārītantramujjvalam ..
     kālīnārāyaṇītantre tāriṇītantramuttamam .
     bālātantrañca samayātantraṃ bhairavatantrakam ..
     bhairavītripurātantre vāmakeśvaratantrakam .
     kukkuṭeśvaratantrañca mātṛkātantrameva ca ..
     sanatkumāratantrañca viśuddheśvaratantrakam .
     sammohanākhyatantrañca gautamīyañca tantrakam ..
     bṛhadgotamīyatantraṃ bhūtabhairavatantrakam cāmuṇḍāpiṅgalātantre vārāhītantrakaṃ tathā ..
     muṇḍamālākhyatantrañca yoginītantramuttamam .
     mālinīvijayaṃ tantraṃ tantraṃ svacchandabhairavam ..
     mahātantraṃ śaktitantraṃ tantraṃ cintāmaṇiṃ param .
     unmattabhairavaṃ tantraṃ trailokyasāratantrakam ..
     viśvasārāhvayaṃ tantraṃ tathā tantrāmṛtābhidham .
     mahāphetkārīyatantraṃ vāyavīyañca toḍalam ..
     mālinīlalitātantre triśaktitantrakaṃ tathā .
     rājarājeśvarītantraṃ mahāmohasvarottaram ..
     gavākṣatantraṃ gāndharvaṃ tantraṃ trailokyamohanam .
     haṃsamāheśvaraṃ haṃsaparameśvaratantrakam ..
     kāmadhenvākhyatantrañca tantraṃ varṇavilāsakam .
     māyātantraṃ mantrarājaṃ kubjikātantramuttamam ..
     vijñānalatikāṃ liṅgāgamaṃ kālottaraṃ tathā ..
* * * *
     brahmajāmalakañcādijāmalaṃ rudrajāmalam ..
     bṛhajjāmalakaṃ siddhajāmalaṃ kalpasūtrakam .
     matsyasūktaṃ kalpasūktaṃ kāmarājaṃ śivāgamam ..
     uḍḍīśañca kuloḍḍīśamuḍḍīśaṃ vīrabhadrakam .
     bhūtaḍāmarakaṃ tadbat ḍāmaraṃ yakṣaḍāmaram ..
     kālikākulasarvasvaṃ kulasarvasvameva ca .
     kulacūḍāmaṇiṃ divyaṃ kulasāraṃ kulārṇavam ..
     kulāmṛtakulāvalyau tathā kālīkulārṇavam .
     kulaprakāśaṃ vāśiṣṭhaṃ siddhasārasvataṃ tathā ..
     yoginīhṛdayaṃ kālīhṛdayaṃ mātṛkārṇavam .
     yoginījālakurakaṃ tathā lakṣmīkulārṇavam ..
     tārārṇavaṃ candrapīṭhaṃ merucandraṃ catuḥśatīm .
     tattvabodhaṃ mahograñca svacchandasārasaṃgraham ..
     tārāpradīpaṃ saṅketacandrodayamatisphuṭam .
     ṣaṭtriṃśattattvakaṃ lakṣyanirṇayaṃ tripurārṇavam ..
     viṣṇudharmottaraṃ mantradarpaṇaṃ vaiṣṇavāmṛtam .
     mānasollāsakaṃ pūjāpradīpaṃ bhaktimañjarīm ..
     bhuvaneśvarīṃ pārijāta prayogasāramuttamam .
     kāmaratnaṃ kriyāsāraṃ tathaivāgamadīpikām ..
     bhāvacūḍāmaṇigranthaṃ tantracūḍāmaṇiṃ param .
     bṛhacchrīkramasaṃjñañca tathā śrīkramasaṃjñakam ..
     siddhāntaśekharaṃ granthaṃ tāṃ gaṇeśavimarśinīm .
     mantramuktāvalīṃ tattvakaumudīṃ tantrakaumudīm ..
     mantratantraprakāśākhyaṃ śrīrāmārcanacandrikām .
     śāradātilakaṃ jñānārṇavaṃ sārasamuccayam ..
     kalpadrumaṃ jñānamālāṃ puraścaraṇacandrikām .
     āgamottarakaṃ tattvasāgaraṃ sārasaṃgraham ..
     devaprakāśinīṃ tantrārṇavañca kramadīpikām .
     tārārahasyaṃ śyāmāyā rahasyaṃ tantraratnakam ..
     tantrapradīpaṃ tārāyā vilāsaṃ viśvamātṛkām .
     prapañcasāraṃ taṃ tantrasāraṃ ratnāvalīṃ tathā ..
kālatantram . vāsanājālam . yathā, mahābhārate . 1 . 3 . 142 .
     tantrañcedaṃ viśvarūpe yuvatyau vayatastantūn satataṃ vartayantau .. tantraṃ kālatantraṃ viśvopādānanimittādikāraṇasamūhasambandham .. iti durghaṭārthaprakāśinyāṃ vimalabodhaḥ .. iha tantraṃ vāsanājālam . iti nīlakaṇṭhaḥ ..)

tantrakaṃ, klī, (tantrāt sūtravāpāt acirāpahṛtam . tantra + tantrādacirāpahṛte . 5 . 2 . 71 . iti kan .) nūtanavastram . ityamaraḥ . 2 . 6 . 112 ..

tantrakāṣṭhaṃ, klī, (tantrasthaṃ kāṣṭham .) tantravāyasya turī . iti trikāṇḍaśeṣaḥ ..

tantratā, strī, (tantrasya bhāvaḥ . tantra + tal .) anekamuddiśya sakṛtpravṛttiḥ . yathā . āgneyāṣṭākapālendradadhyaindrapayoyāgānāṃ trayāṇāṃ āgneyāṣṭākapālopāṃśuyāgāgnīsomīyaikādaśakapālayāgānāṃ trayāṇāṃ sakṛt sakṛdanuṣṭhitena prayājādyaṅgenopakāraḥ sidhyati . tathā nānābrahmavadhasattve sarvoddeśena sakṛt prāyaścitte kṛte brahmavadhajanyapāpanāśaḥ . tantratāyā hetuśca . adṛṣṭārthaikajātīyakarmaṇaḥ kāladeśakartrādīnāṃ prayogānubandhavaidhahetubhūtānāmabhede uddeśyaviśeṣāgraha iti . evañca .
     snāto'dhikārī bhavati daive paitre ca karmaṇi .
     pavitrāṇāṃ tathā jāpye dāne ca vidhidarśitaḥ ..
iti viṣṇūktam ..
     asnātvā nācaret karma japahomādi kiñcana . iti dakṣoktañca kriyāṅgasnānaṃ kartṛsaṃskāradvāraiva taddinakartavyāśeṣakarmārthamekameva na tu pratikarma kartavyam . iti prāyaścittatattvam ..

tantravāpaḥ, puṃ, (tanyate vistīryate iti tantraṃ sūtram . tat vapatīti . vapa + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) tantravāyaḥ . tantre, puṃ klī . iti śabdaratnāvalī ..

tantravāyaḥ, puṃ, (tantreṇa vayatīti . ve ña tantusantāne + hvāvāmaśca . 3 . 2 . 2 . ityaṇ .) varṇasaṅkarajātiviśeṣaḥ . tāṃti iti bhāṣā . asyotpattiryathā, parāśarapaddhatau .
     tāmrakuṭṭācchaṅkhakāryāṃ maṇikāraśca jāyate .
     maṇikārāt tābhrakuṭṭyāṃ maṇibandho'pyajāyata .
     maṇivandhānmaṇikāryāṃ tantravāyāśca jagmire ..
tatparyāyaḥ . kuvindaḥ 2 . ityamaraḥ . 2 . 10 . 6 .. tantravāpaḥ 3 . iti bharataḥ .. tantuvāpaḥ 4 . iti jaṭādharaḥ .. tantuvāyaḥ 5 . iti śabdaratnāvalī .. lūtā . ityamaraṭīkāyāṃ svāmī ..

tantrikā, strī, (tantrī eva . tantrī + svārthe kan . pūrbahnasvaśca .) guḍūcī . ityamaraḥ . 2 . 4 . 82 .. (yathāsyāḥ paryāyāḥ .
     guḍūcīmadhuparṇī syādamṛtāmṛtavallarī .
     chinnā cchinnaruhā cchinnodbhavā vatsādanīti ca ..
     jīvantī tantrikā somā somavallī ca kuṇḍalī .
     cakralakṣaṇikā vīrā viśalyā ca rasāyanī ..
     candrahāsī vayasthā ca maṇḍalī devanirmitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tantripālakaḥ, puṃ, jayadratharājaḥ . iti śabdamālā ..

[Page 2,586b]
tantrīḥ, strī, (tantrayati mohayati lokāniti . tantra + avitṝstṛtantribhya īḥ . uṇāṃ . 3 . 158 . iti īḥ .) vīṇāguṇaḥ . (yathā, rāmāyaṇe . 2 . 39 . 29 .
     nātantrīrvidyate vīṇā nācakro vidyate rathaḥ .. bīṇā . yathā, tatraiva . 1 . 2 . 18 .
     pādabaddho'kṣarasamastantrīlayasamanvitaḥ .
     śokārtasya pravṛtto me śloko bhavatu nānyathā ..
) guḍūcī . dehasirā . iti medinī .. nadīviśeṣaḥ . yuvatībhedaḥ . iti śabdaratnābalī .. rajjuḥ . iti hemacandraḥ .. (yathā, manuḥ . 4 . 38 .
     na laṅghayedvatsatantrīṃ na pradhāvecca varṣati .
     na codake nirīkṣeta svaṃ rūpamiti dhāraṇā ..
)

tandravāyaḥ, puṃ, (tantravāyaḥ nipātanāt tasya daḥ .) tantravāyaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

tandrā, strī, (tat drātīti . tat + drā + kaḥ . nidrātandreti nāntatvaṃ nipātyate . yadbā, tandra avasāde + bhāve ghañ tataṣṭāp .) nidrā . ālasyam . iti hemacandraḥ .. (yathā, haṭhayogapradīpikāyām . 3 . 39 .
     na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā ..) tasyā nidānaṃ yathā . tamovātakaphāttandrā . iti . lakṣaṇañca .
     indriyārtheṣvasaṃvittirgauravaṃ jṛmbhaṇaṃ klamaḥ .
     nidrārtasyeva yasyehā tasya tandrā vinirdiśet ..
iti mādhavakaraḥ .. (kāraṇapūrbakamasyāḥ samprāptirlakṣaṇaṃ cikitsitañca yathā, carake siddhisthāne navame'dhyāye .
     madhurasnigdhagurvamlasevanāccintanādbhayāt .
     śokādvyādhyanuṣaṅgācca vāyunodīritaḥ kaphaḥ ..
     yadāsau samavaskandya hṛdayaṃ hṛdayāśrayān .
     samāvṛṇoti jñānādīṃstadā tandropajāyate ..
     hṛdaye vyākulībhāvo vākceṣṭendriyagauravam .
     manobuddhyaprasādaśca tandrāyā lakṣaṇaṃ matam ..
     kaphaghnaṃ tatra kartavyaṃ śodhanaṃ śamanāni ca .
     vyāyāmo raktamokṣaśca bhojyañca kaṭutiktakam ..
)

tandrāluḥ, tri, (tat drātīti . tat + drā + spṛhi gṛhīti . 3 . 2 . 158 . iti āluc tatśabdasya nāntatvaṃ nipātyate .) nidrāluḥ . iti jaṭādharaḥ .. (yathā, suśrute uttaratantre 39 adhyāye .
     api jāgrat svapan jantustandrāluśca pralāpavān ..)

tandriḥ, strī, (tadi sautro dhātuḥ + vaṅkryādayaśca . uṇāṃ . 4 . 66 . iti krin .) nidrā . ālasyam . ityuṇādikoṣaḥ .. (yathā, bhāgavate . 3 . 20 . 40 .
     sṛṣṭvā bhūtapiśācāṃśca bhagavānātmatandriṇā .
     digvāsasomuktakeśān vīkṣya cāmīlayaddṛśau ..
)

tandrikā, strī, (tandrireva . svārthe kan ṭāp ca .) tandriḥ . iti śabdaratnāvalī ..

tandrī, strī, (tandri + kṛdikārāditi . vā ṅīṣ .) atyantaśramādinā sarvāṅgendriyāprabhutvam . atyantaśramādinā sarvāṅganimīlanaṃ niḥsahateti yāvat ityanye . iti bharataḥ .. tatparyāyaḥ . pramīlā 2 . ityamaraḥ .. tandrā 3 tandriḥ 4 . iti taṭṭīkā .. tandrikā 5 viṣayājñānam 6 . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 3 . 303 . 19 .
     nikṣipya rājaputtrī tu tandrīṃ mānaṃ tathaiva ca .
     ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhaṇe ..
) nidrā . iti medinī . re, 42 .. (kecittu tantradhātorbāhulakāt īpratyayena tandrīriti padaṃ kalpayanti yathā, carake sūtrasthāne trayodaśe'dhyāye .
     pāṇḍutā gauravaṃ jāḍyaṃ purīṣasyāvipakvatā .
     tandrīrarucirutkleśaḥ syādatisnigdhalakṣaṇam ..
)

tanniḥ, strī, (tannayatīti . nī + bāhulakāt ḍiḥ .) cakrakulyā . iti ratnamālā .. tanvirapi pāṭhaḥ ..

tanmātraṃ, klī, (tadeveti . tat + evārthe mātrac . yadbā, sā mātrā yasya .) apañcīkṛtarūparasagandhasparśaśabdānāṃ saṃjñā . yathā -- imānyeva sūkṣmabhūtāni tanmātrāṇyapañcīkṛtāni cocyante . etebhyaḥ sūkṣmaśarīrāṇi sthūlabhūtāni cotpadyante . iti vedāntasāraḥ . 27 .. taṭṭīkā yathā . nanvavyākṛtāt pañcatanmātrāṇi krameṇa jāyante iti hi smṛtītihāsapurāṇeṣu prasiddhistat kathamākāśāderihotpattirāmnāyate iti tatrāha etānyeveti . etānyevākāśādīni sūkṣmabhūtāni vyavahārākṣamāṇi śabdāditāvanmātraikasvabhāvāni apañcīkṛtāni paramasaṃsṛṣṭāni ceti smṛtyādiṣūcyante maharṣibhirityarthaḥ .. iti vidbanmanorañjinī .. * .. api ca .
     bhūtādistu vikurvāṇaḥ sargaṃ tanmātrikaṃ tataḥ .
     sasarja śabdatanmātrādākāśaṃ śabdalakṣaṇam ..
iti viṣṇupurāṇe 12 adhyāyaḥ ..

tanyatuḥ, puṃ, (tanoti vistārayati tamaḥ śabdaṃ vā . tanu vistāre + ṛtanyañjivanīti . uṇāṃ . 4 . 2 . iti yatuc .) rātriḥ . vādyam . ityuṇādikoṣaḥ .. (vāyuḥ . ityujjvaladattaḥ .. aśaniḥ . iti māghavaḥ .. vidyut . iti dayānandaḥ .. yathā, ṛgvede . 1 . 52 . 6 .
     vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvo rindratanyatum ..)

tanvī, strī, (tanuḥ + voto guṇavacanāt . 4 . 1 . 44 . iti ṅīṣ .) kṛśāṅgī . yathā --
     tava tanvi ! kucāvetau niyatau cakravartinau .
     āsamudrakaragrāhī bhavān yatra karapradaḥ ..
iti kālidāsaḥ .. śālaparṇī . iti rājanirghaṇṭaḥ .. (caturviṃśatyakṣaravṛttiviśeṣaḥ . iti chandomañjarī .. tasyā lakṣaṇādikaṃ chandaḥśabde draṣṭavyam ..)

tapa, ka dāhe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, tāpayati . ayamātmanepadītyeke .. iti durgādāsaḥ ..

[Page 2,587a]
tapa, ṅa ña dāhe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-ubhaṃca-sakaṃ-seṭ .) ṅa, tapate . ña, tapati tapate . ayamātmanepadītyanye . iti durgādāsaḥ ..

tapa, au davaiśyayoḥ . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-akaṃcaaniṭ . divādipakṣe ātmaṃ .) dava upatāpaḥ . tapati tanugātri ! madanastvām . au, atāpsīt . ya ṅa, tapyate dhanī īśvaraḥ syādityarthaḥ . au, atapta . divādipakṣe aiśvarya eva ityanye . iti durgādāsaḥ ..

tapa, ya ṅa au davaiśyayoḥ . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-akaṃcaaniṭ . divādipakṣe ātmaṃ .) dava upatāpaḥ . tapati tanugātri ! madanastvām . au, atāpsīt . ya ṅa, tapyate dhanī īśvaraḥ syādityarthaḥ . au, atapta . divādipakṣe aiśvarya eva ityanye . iti durgādāsaḥ ..

tapaḥ, [s] klī, (tapati tāpayati vā . tapa upatāpe + sarvadhātubhyo'sun . uṇāṃ . 4 . 188 . iti asun .) vaidhakleśajanakaṃ karma . yathā --
     ume'ticapalā puttri ! na kṣamaṃ tāvakaṃ vapuḥ .
     soḍhuṃ klaśasvabhāvasya tapasaḥ saumyadarśane ..
iti tithyāditattve matsyapurāṇavacanam .. * .. tatphalaṃ yathā --
     tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ .
     durbhagatvaṃ vṛthā loko vahate sati sādhane ..
iti ca tatraiva tadvacanam .. * .. api ca . marīciruvāca .
     brāhmaṇasya tapomūlaṃ yajñaḥ svādhyāya eva ca .
     tasmādagne ! phalaṃ brūhi tapaso'dhyayanasya ca ..
     vahniruvāca .
     svādhyāyatapasorvakṣye tanme nigaditaṃ śṛṇu .
     tapaso hi paraṃ nāsti tapasā vindate mahat ..
     tapasā kṣīyate pāpaṃ modate saha daivataiḥ .
     tapasā prāpyate svargastapasā prāpyate yaśaḥ ..
     tapasā sarvamāpnoti tapasā vindate param .
     jñānavijñānasampannaḥ saubhāgyaṃ rūpameva ca ..
     tapasā labhate sarvaṃ tathaivādhyayanena ca .
     tasmāt svadharmasaṃyukto nityaṃ sidhyati paṇḍitaḥ ..
     dharmāt sukhamavāpnoti iha loke paratra ca ..
ityādye vahnipurāṇe nityāhnikasnānavidhināmādhyāyaḥ .. tapasyā . tattrividham . śārīraṃ vācikaṃ mānasañca . yathā --
     devadbijaguruprājñapūjanaṃ śaucamārjavam .
     brahmacaryamahiṃsā ca śārīraṃ tapa ucyate .. 1 ..
     anudvegakaraṃ vākyaṃ satyaṃ priyahitañca yat .
     svādhyāyābhyasanañcaiva vāṅmayaṃ tapa ucyate .. 2 ..
     manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ .
     bhāvasaṃśuddhirityetattapo mānasamucyate .. 3 ..
tadapi trividham . sāttvikaṃ rājasaṃ tāmasañca yathā --
     śraddhayā parayā taptaṃ tapastat trividhaṃ naraiḥ .
     aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate .. 1 ..
     satkāramānapūjārthaṃ tapo dambhena caiva yat .
     kriyate tadiha proktaṃ rājasaṃ calamadhruvam .. 2 ..
     mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ .
     parasyotsādanārthaṃ vā tattāmasamudāhṛtam .. 3 ..
iti śrībhagavadgītāyām . 17 . 14 -- 19 .. * .. janalokādūrdhvalokaḥ . yathā --
     asyopari tapolokastejomaya udāhṛtaḥ .
     vairājā yatra te devā vaseyurdevapūjitāḥ ..
     vāsudeve mano yeṣāṃ vāsudeve'rpitakriyāḥ .
     tapasā toṣya govindamabhilāṣavivarjitāḥ ..
     taṃ tapolokamāsādya vasanti vijitendriyāḥ .
     śiloñchavṛttayo ye vai dantolūkhalikāśca ye ..
     ye'śmakuṭṭāśca munayaḥ śīrṇaparṇāśinaśca ye .
     grīṣme pañcāgnitapaso varṣāsu sthaṇḍileśayāḥ ..
     hemante śiśire vā ye kṣipanti salile kṣapāḥ .
     kuśāgranīrabindūṃśca tṛṣitā yatayo'piban ..
     vātāśino'tikṣudhitāḥ pādāṅguṣṭhāgrabhūspṛśaḥ .
     ūrdhvahastā ravidṛśastvekāṅghristhānaniścalāḥ ..
     ye vai divānirucchvāsā māsocchvāsāśca ye pare .
     māsopavāsaṃ kurvanti cāturmāsyavratāśca ye ..
     ṛtvante toyapānā ye ye ṣaṇmāsopavāsakāḥ .
     ye ca varṣānimeṣā vai varṣadhārāmbutarṣakāḥ ..
     sthāṇusāmyopasaṃprāptā mṛgakaṇḍūtisaukhyadāḥ .
     jaṭāṭavīkoṭarāntaḥ kṛtanīḍāṇḍajāśca ye ..
     prarūḍhavalmikāṅgāśca snāyunaddhāsthisañcayāḥ .
     latāpratānaiḥ parito veṣṭitāvayavāśca ye ..
     śasyāni ca prarūḍhāni yadaṅgeṣu mahīpate ! .
     ityetairniyamairye tu kliṣṭātmānastapodhanāḥ ..
     brahmāyuṣastapoloke te vasantyakutobhayāḥ ..
iti padmapurāṇam .. * .. cāndrāyaṇādivratam . dharmaḥ . iti medinī . se, 24 ..

tapaḥ, puṃ, (tapati tāpayati vā . tapa santāpe + pacādyac .) grīṣmaḥ . ityamaraḥ . 1 . 4 . 19 .. (yathā, māghe . 1 . 66 .
     tapena varṣāḥ śaradā himāgamo vasantalakṣmyā śiśiraḥ sametya ca .
     prasūnakḷptiṃ dadhataḥ sadartavaḥ pure'sya vāstavyakuṭumbitāṃ yayuḥ ..
)

tapaḥkaraḥ, puṃ, (tapaḥ karotīti . kṛ + ṭaḥ .) tapasvī matsyaḥ . iti śabdaratnāvalī .. tapasyākārake, tri ..

tapaḥkleśasahaḥ, tri, (tapasaḥ kleśaṃ sahate iti . saha + ac .) dāntaḥ . ityamaraḥ . 2 . 7 . 43 ..

tapaḥsthalī, strī, (tapasaḥ sthalī .) kāśī . iti trikāṇḍaśeṣaḥ ..

tapatī, chāyā nāma sūryapatnī . iti trikāṇḍaśeṣaḥ .. sūryakanyā . sā pūruvaṃśīyaṛkṣarājaputtrasambaraṇabhāryā . iti śrībhāgavatam .. (yathā, mahābhārate . 1 . 94 . 47 .
     tataḥ sambaraṇāt saurī suṣuve tapatī kurum .. asyā viśeṣavivaraṇādikaṃ tatraiva 172 adhyāye draṣṭavyam ..)

tapanaḥ, puṃ, (tapatīti . tapa + kartari lyuḥ .) sūryaḥ . (yathā, mahābhārate . 3 . 3 . 62 .
     sahasraraśmirādityastapanastvaṃ gavāṃ patiḥ ..) bhallātakavṛkṣaḥ . agnyādidāhātmakanarakaḥ .. grīṣmaḥ . iti hemacandraḥ .. tāpaḥ . iti dharaṇiḥ .. arkavṛkṣaḥ . kṣudrāgnimanthavṛkṣaḥ . sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. (yathā, āryāsaptaśatyām . 26 .
     anayanapathe priye ! na vyathā yathā dṛśya eva duṣprāpe .
     mlānaivakevalaṃ niśi tapanaśilā vāsare jvalati ..
agniviśeṣaḥ . yathā, harivaṃśe . 178 . 31 .
     te jātavedasaḥ sarve kalmāsaḥ kusumastathā .
     dahanaḥ śoṣaṇaścaiva tapanaśca mahābalaḥ ..
strīṇāṃ sattvaje alaṅkāraviśeṣe, klī . tallakṣaṇaṃ yathā sāhityadarpaṇe . 3 . 116 .
     tapanaṃ priyavicchede smarāveśotthaceṣṭitam .. udāharaṇaṃ yathā, tatraiva --
     śvāsānmuñcati bhūtale viluṭhati tvanmārgamālokate dīrghaṃ roditi vikṣipatyata itaḥ kṣāmāṃ bhujāvallarīm .
     kiñca prāṇasamānakāṅkṣitavatī svapne'pi te saṅgamaṃ nidrāṃ vāñchati na prayacchati punardagdho vidhistāmapi ..
)

tapanacchadaḥ, puṃ, (tapanaḥ atirūkṣaśchado yasya .) ādityapatravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tapanatanayā, strī, (tapanastāpako vahnistanayo yasyāḥ . vahnigarbhatvādasyāstathātvam .) śamīvṛkṣaḥ . (tapanasya sūryasya tanayā .) yamunā . iti rājanirghaṇṭaḥ ..

tapanamaṇiḥ, puṃ, (tapanaḥ sūryastatpriyo maṇiḥ .) sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

tapanātmajā, strī, (tapanasya sūryasya ātmajā kanyā .) godāvarī nadī . iti hemacandraḥ .. yamunā ca ..

tapanī, strī, (tapanaḥ sūryo janakatayāstyasyā iti ac . tato gaurāditvāt ṅīṣ .) godāvarī . iti hemacandraḥ ..

tapanīyaṃ, klī, (tapa + anīyar . vahnau śodhanīyaparīkṣaṇīyatvādasya tathātvam .) svarṇam . ityamaraḥ . 2 . 9 . 94 .. (yathā, raghuḥ . 18 . 41 .
     tasmādadhaḥ kiñcidivāvatīrṇāvasaṃspṛśantau tapanīyapīṭham ..)

tapanīyakaṃ, klī, (tapanīya + svārthe kan .) suvarṇam . iti rājanirghaṇṭaḥ ..

tapaneṣṭaṃ, klī, (tapanasyaṃ sūryasya iṣṭam . sūryapriyatvādasya tathātvam .) tāmram . iti rājanirghaṇṭaḥ ..

tapasaḥ, puṃ, (tapatīti . tapa + atyavicamitamīti . uṇāṃ . 3 . 117 . iti asac .) candraḥ . iti trikāṇḍaśeṣaḥ .. pakṣī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

tapastakṣaḥ, puṃ, (tapastapasyāṃ takṣati tanūkarotīti . takṣa tanūkaraṇe + aṇ . svarveśyādipreraṇena tapasvināṃ tapovighnakaraṇādasya tathātvam .) indraḥ . iti hemacandraḥ . 2 . 87 ..

[Page 2,588a]
tapasyaṃ, klī, (tapasi grīṣme bhavam . tapas + yat .) kundapuṣpam . iti śabdacandrikā .. (tapaścaratīti . tapas + kṛtau kyaṅ . tato bhāve ghañ . tapaścaraṇam . yathā, mahābhārate . 13 . 10 . 13 .
     athāsya buddhirabhavat tapasye bharatarṣabha ! ..)

tapasyaḥ, puṃ, (tapasi grīṣme sādhuḥ . tapas + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) phālgunamāsaḥ . ityamaraḥ . 1 . 4 . 15 . (yathā, suśrute sūtrasthāne 6 adhyāye . tatra māghādayo dbādaśamāsāḥ dbimāsikamṛtuṃ kṛtvā ṣaḍṛtavo bhavanti . te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ . teṣāṃ tapastapasyau śiśiraḥ ..) arjunaḥ . iti hemacandraḥ .. (tāmasasya manoḥ puttraviśeṣaḥ . yathā, harivaṃśe . 7 . 24 .
     dyutistapasyaḥ sutapāstapomūlastapośanaḥ .
     taporatirakalmāṣastanvī dhanvī parantapaḥ .
     tāmasasya manorete daśa puttrā mahābalāḥ ..
)

tapasyā, strī, (tapaścaratīti . karmaṇo romanthatapobhyāṃ varticaroḥ . 3 . 1 . 15 . iti kyaṅ . tataḥ a pratyayāt . 3 . 3 . 102 . iti a tataṣṭāp .) tapaḥ . tatparyāyaḥ . vratādānam 2 parivrajyā 3 niyamasthitiḥ 4 . iti hemacandraḥ .. vratacaryā 5 . iti medinī ..

tapasvinī, strī, jaṭāmāṃsī . ityamaraḥ . 2 . 4 . 134 .. (tapasvitulyajaṭāyuktatvādasyāstathātvam . yathā, vaidyakaratnamālāyām .
     naladaṃ nandinī peṣī māṃsī kṛṣṇajaṭā jaṭī .
     kirātinī ca jaṭilā lomaśā tu tapasvinī ..
) kaṭurohiṇī . iti hemacandraḥ .. mahāśrāvaṇikā . iti bhāvaprakāśaḥ .. (tapo'syā astīti . tapas + tapaḥsahasrābhyāṃ vinīnī . 5 . 2 . 102 . iti viniḥ . tataḥ striyāṃ ṅīp .) tapoyuktā strī .. (yathā, rāmāyaṇe . 3 . 2 . 7 .
     patnīṃ sa ca mahāvṛddhāṃ siddhāṃ śuddhāṃ tapasvinīm .
     anasūyāṃ mahābhāgāṃ sarvabhūtahite ratām ..
dīnā . duḥkhitā . yathā, bhāgavate . 1 . 9 . 44 .
     tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam .
     pitaraṃ sāntvayāmāsa gāndhārīñca tapasvinīm ..
pativratā . yathā, naiṣadhe . 1 . 135 .
     madekaputtrā jananī jarāturā navaprasūtirvaraṭā tapasvinī .
     gatistayoreṣa janastamardayannaho vidhe ! tvāṃ karuṇā ruṇaddhi na ..
varaṭā haṃsī mama strī navā nūtanā prasūtiḥ prasavo yasyāstādṛśī sāpi svato jīvitumasamarthā tarhi patyantareṇa tasyā jīvikā bhavedityapi niṣedhayati yatastapasvinī pativratā mama maraṇānantaraṃ patyantarāśrayaṇābhāvāt tasyā jīvanaṃ śiśūnāṃ poṣaṇañca durghaṭameva bhavediti bhāvaḥ .. iti taṭṭīkā ..)

[Page 2,588b]
tapasvipatraḥ, puṃ, (tapasvipriyaṃ patramasya .) damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tapasvī, [n] tri, (tapo'syāstīti . tapas +
     tapaḥsahasrābhyāṃ vinīnī . 5 . 2 . 102 . iti viniḥ .) tapoyuktaḥ . tatparyāyaḥ . tāpasaḥ 2 pārikāṅkṣī 3 . ityamaraḥ . 2 . 7 . 42 .. pārakāṅkṣī 4 pārikāṅkṣakaḥ 5 . iti śabdaratnāvalī .. tapodhanaḥ 6 . (yathā, manuḥ . 4 . 162 .
     na hiṃsyādbrāhmaṇān gāśca sarvāṃścaiva tapasvinaḥ ..) ānukampyaḥ . iti medinī . ne, 185 ..

tapasvī, [n] puṃ, (tapas + astyarthe viniḥ .) nāradaḥ . iti śabdaratnāvalī .. matsyaviśeṣaḥ . tapāsyā mācha iti bhāṣā . tatparyāyaḥ . tapaḥkaraḥ 2 ceṣṭakaḥ 3 ceṣṭaḥ 4 . iti śabdacandrikā .. (cākṣuṣasya manoḥ puttraviśeṣaḥ . yathā, harivaṃśe . 2 . 18 .
     ūruḥ puruḥ śatadyumnastapasvī satyavān kaviḥ ..) ghṛtakarañjavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tapāḥ, [s] puṃ, (tapatyasminniti . tapa + asun .) grīṣmaḥ . ityamaraṭīkāyāṃ nayanānandaḥ .. māghamāsaḥ . śiśirakālaḥ . iti medinī . se, 24 .. (yathā, suśrute sūtrasthāne 6 adhyāye .
     teṣāṃ tapastapasyau śiśiraḥ ..)

tapātyayaḥ, puṃ, (tapasya grīṣmasya atyayo yatra .) varṣākālaḥ . iti hemacandraḥ . 2 . 71 .. (yathā, kumāre . 5 . 23 .
     tapātyaye vāribhirukṣitā navairbhuvā sahoṣmāṇamamuñcadūrdhvagam ..)

tapitaṃ, tri, (tapyate smeti . tapa dāhe + ktaḥ .) taptam . iti dvirūpakoṣaḥ .. (yathā, harivaṃśe . 234 . 29 .
     tapitakanakavindupiṅgalākṣo dititanayo'surasainyayuddhanetā ..)

tapuḥ, [s] puṃ, (tapati tāpayatīti vā . tapa + artipṝvapīti . uṇāṃ . 2 . 118 . iti usiḥ .) agniḥ . sūryaḥ . ityuṇādikoṣaḥ .. (śatraḥ . ityujjvaladattaḥ .. tāpayukte tāpane ca, tri . yathā, ṛgvede . 1 . 36 . 16 .
     tapurjambha yo aśmadhruk ..)

tapodhanaḥ, puṃ, (tapa eva dhanaṃ yasya .) tapasvī . iti medinī .. (yathā, manuḥ . 11 . 242 .
     yatkiñcidenaḥ kurvanti manovāṅmūrtibhirjanāḥ .
     tat sarvaṃ nirdahantyāśu tapasaiva tapodhanāḥ ..
) damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyāḥ .
     ukto damanako dānto muniputtrastapodhanaḥ .
     gandhotkaṭo brahmajaṭo vinītaḥ kulapatrakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tapodhanā, strī, (tapo grīṣmakāla eva dhanamiva yasyāḥ .) muṇḍīrī . iti medinī .. (tapodhane, tri . yathā, mahābhārate . 5 . 188 . 20 .
     ṣaṇmāsān vāyubhakṣā ca sthāṇubhūtā tapodhanā ..)

tapovaṭaḥ, puṃ, brahmāvartadeśaḥ . iti trikāṇḍaśeṣaḥ ..

taptaḥ, tri, (tapyate smeti . tapau santāpe + ktaḥ .) tāpayuktaḥ . tatparyāyaḥ . santāpitaḥ 2 dūnaḥ 3 dhūpāyitaḥ 4 dhūpitaḥ 5 . iti hemacandraḥ .. (yathā, haṭhayogapradīpikāyām . 1 . 10 .
     aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ ..)

taptakumbhaḥ, puṃ, (taptaḥ santāpitaḥ kumbho yatra .) narakaviśeṣaḥ .. (yathā, mārkaṇḍeye . 12 . 34-39 .
     ataḥparaṃ bhīmataraṃ taptakumbhaṃ nibodha me .
     samantatastaptakumbhā vahnijvālāsamāvṛtāḥ ..
     jvaladagnicayodvṛttatailāyaścūrṇapūritāḥ .
     teṣu duṣkṛtakarmāṇo yāmyaiḥ kṣiptā hyadhomukhāḥ ..
     kvāthyante visphuṭadgātragalanmajjajalāvilāḥ .
     sphuṭatkapālanetrāsthichidyamānā vibhīṣaṇaiḥ ..
     gṛdhrairutpāṭya mucyante punasteṣveva vegitaiḥ .
     punaḥ simasimāyantre tailenaikyaṃ vrajanti ca ..
     dravībhūtaiḥ śirāgātrasnāyumāṃsatvagasthibhiḥ .
     tato yāmyairnarairāśu darvyāghaṭṭanaghaṭṭitāḥ ..
     kṛtāvarte mahātaile mathyante pāpakarmiṇaḥ .
     eṣa te vistareṇoktastaptakumbho mayā pitaḥ ! ..
)

taptakṛcchraḥ, puṃ klī, (taptena jaladugdhādinā ācaritaṃ kṛcchraṃ kaṣṭaṃ yatra . yadbā, taptenācaritaṃ kṛcchram .) vrataviśeṣaḥ . yathā, payoghṛtamudakaṃ vāyutaptaṃ pratitryahaṃ pibet sa taptakṛcchraḥ . iti gautamaḥ .. (dvādaśāhasādhyavratametat . yathā, manuḥ . 11 . 215 .
     taptakṛcchraṃ caran vipro jalakṣīradhṛtānilān .
     pratitryahaṃ pibeduṣṇān sakṛtsnāyī samāhitaḥ ..

     taptakṛcchraṃ caran dbijātiḥ tryahamuṣṇodakaṃ tryahamuṣṇagokṣīraṃ tryahamuṣṇaghṛtaṃ tryahamuṣṇavāyuṃ ekavāraṃ snānaṃ kurvan saṃyatavān pibet . atra parāśaroktaviśeṣaḥ .
     ṣaṭpalantu pibedambhastripalantu payaḥ pibet .
     palamekaṃ pibet sarpistaptakṛcchraṃ vidhīyate ..
iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

taptapāṣāṇakuṇḍaṃ, klī, (taptānāṃ pāṣāṇānāṃ kuṇḍamiva .) narakaviśeṣaḥ . iti brahmavaivarte prakṛtikhaṇḍam ..

taptabālukaḥ, puṃ, (taptā bālukā yatra .) narakaviśeṣaḥ . iti purāṇam .. (uttaptabālukāmaye, tri . yathā, bhāgavate . 3 . 30 . 22 . kṣuttṛḍparito'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptabāluke ..)

taptamāṣakaṃ, klī, (taptaṃ māṣamitaṃ suvarṇādikaṃ yatra kap .) parīkṣāviśeṣaḥ . tadvidhiryathā . pitāmahaḥ .
     kārayedāyasaṃ pātraṃ tāmraṃ vā ṣoḍaśāṅgulam .
     caturaṅgulakhātantu mṛṇmayaṃ vātha maṇḍalam ..
     maṇḍalaṃ sūryamaṇḍalākāraṃ vartulamiti yāvat .
     pūrayedghṛtatailābhyāṃ viṃśatyā tu palaistu tat .
     suvarṇamāṣakaṃ tasmin sutapte niḥkṣipettataḥ ..
     aṅguṣṭhāṅguliyogena uddharettaptamāṣakam .
     karāgraṃ yo na dhunuyāt visphoṭo vā na jāyate .
     śuddho bhavati dharmeṇa pitāmahavaco yathā ..
     kalpāntaramāha .
     sauvarṇe rājate tāmre āyase mṛṇmaye'pi vā .
     gavyaṃ ghṛtamupādāya tadagnau tāpayecchuciḥ ..
     sauvarṇīṃ rājatīṃ tāmrīmāyasīñca suśodhitām .
     salilena sakṛddhautāṃ prakṣipettatra mudrikām ..
     bhramadvīcitaraṅgāḍhye na nasvasparśagocare .
     parīkṣetārdraparṇena cucukāraṃ saghoṣakam ..
     tataścānena mantreṇa sakṛttadabhimantrayet .
     paraṃ pavitramamṛtaṃ ghṛta ! tvaṃ yajñakarmasu ..
     daha pāvaka ! pāpaṃ tvaṃ himaśītaḥ śucau bhava .
     upoṣitaṃ tataḥ snātamārdravāsasamāgatam ..
     grāhayenmudrikāṃ tāntu ghṛtamadhyagatāntathā .
     pradeśinīñca tasyātha parīkṣeyuḥ parīkṣakāḥ ..
     yasya visphoṭakā na syuḥ śuddho'sāvanyathāśuciḥ ..
     prayogastu . madhyavidhāṣṭayavataṇḍulamadhyamitāṅguliṣoḍaśāṅgulamitaprastāre tathāvidhāṅgulicatuṣṭayakhāte tāmrādighaṭite'śaktau mṛṇmaye vā cakrākāre vartule pātre laukikāṣṭarattikādhikamāṣadbayādhikatrayastriṃśattolakarūpa- 33 . 2 . 8 .
     vaidikapaladaśakamitaṃ ghṛtaṃ evaṃ tailañca nikṣipya laukikacaturattikādhikapañcamāṣakaṣaṭṣaṣṭitolakarūpa- 66 . 5 . 4 . vaidikaviṃśatipalaparimitaṃ kevalaṃ gavyaṃ ghṛtaṃ vā nikṣipya tasmin sutapte sakṛddhautāṃ pañcarattikāmitāṃ kāñcanamudrikāṃ rajatādikāṃ vā nikṣipet .
     dharmāvāhanādihavanāntaṃ tuloktaṃ sadakṣiṇaṃ karma kṛtvā -- om paraṃ pavitramamṛtaṃ ! ghṛta tvaṃ yajñakarmasu .
     daha pāvaka ! pāpaṃ tvaṃ himaśītaḥ śucau bhava ..
     ityanenābhimantrayet prāḍvivākaḥ . tataḥ kṛtopavāsaḥ snātārdravāsāḥ śodhyaśirasi pratijñāpatraṃ nidhāya -- om tvamagne ! sarvabhūtānāmantaścarasi pāvaka ! .
     sākṣivat puṇyapāpebhyo brūhi satyaṃ kare mama ..
     ityanenābhimantrya ārdrapatranikṣepakṛtacucukaśabdāt ghṛtāt mudrikāṃ tarjanyaṅguṣṭhābhyāṃ uttolayet . ghṛtatailābhyāṃ vā taptamāṣakamuttolayet .
     adagdhañcettadā śuddha iti . tato dakṣiṇāṃ dadyāt ..
iti divyatattvam ..

taptamudrā, strī, (taptā agnisantaptā mudrā .) śarīradhāryāgnitaptadhātumayabhagavadāyudhacihnam . yathā,
     āṣāḍhaśukladbādaśyāṃ harau śiśayiṣau sati .
     vaiṣṇavaḥ pāraṇaṃ kṛtvā taptamudrāśca dhārayet ..
     brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdraścaikāntitardhaye .
     kurvannātmārpaṇaṃ taptamudrābhirdehamaṅkayet .. * ..
     taptamudrādhāraṇaṃ vārāhe taptamudrāprasaṅge .
     cakrādidhāraṇaṃ puṃsāṃ paraṃ sambandhavedanam .
     pātivratyanimittaṃ hi balayādivibhūṣaṇamiti .. * atha taptamudrādhāraṇanityatā . vāyupurāṇe .
     agninaiva ca santaptaṃ cakramādāya vaiṣṇavaḥ .
     dhārayet sarvavarṇānāṃ harisālokyasiddhaye ..
brahmāṇḍe . kṛtvā dhātumayīṃ mudrāṃ tāpayitvā svakāṃ tanūm . cakrādicihnitāṃ bhūpa ! dhārayedvaiṣṇavo naraḥ .. nāradīyapañcarātre . dbādaśārantu ṣaṭkoṇaṃ balayatrayasaṃyutam . hareḥ sudarśanaṃ taptaṃ dhārayettadbicakṣaṇaḥ .. sauparṇe ca śrībhagavadgaruḍasambāde taptamudrāprakaraṇe . garutmannaviśeṣeṇa sarvavarṇeṣvayaṃ vidhiḥ . vipro vā kṣattriyo vāpi vaiśyaḥ śūdrastathaiva ca .. pādme . agnihotraṃ yathā nityaṃ vedasyādhyayanaṃ yathā . brāhmaṇasya tathaivedaṃ taptacakrādidhāraṇam .. kiñca . tatraivottarakhaṇḍe śrīśivomāsambāde . śaṅkhacakrāṅkanaṃ kuryādbrāhmaṇo bāhumūlayoḥ . hutāgninaiva santapya sarvapāpāpanuttaye .. cakraṃ vā śaṅkhacakre vā tathā pañcāyudhāni vā . dhārayitvaiva vidhivadbrahmakarma samārabhet .. * .. kiñca . tatprasaṅga eva . adhṛtvā vidhinā cakraṃ brāhmaṇaḥ prākṛto bhavet .. kiñca . na tasya kiñcidaśnīyādapi kṛtyasahasriṇaḥ . sarvavedavido vāpi sarvaśāstraviśāradaḥ .. adhṛtvā vidhinā cakraṃ brāhmaṇaḥ patito bhavet .. kiñca . taptenaivāṅkanaṃ kuryāt brāhmaṇasya vidhānataḥ . śrautasmārtādisiddhyarthaṃ mantrasiddhyai tathaivaca .. hareḥ pūjādhikārārthaṃ cakraṃ dhāryaṃ vidhānataḥ . vaiṣṇavatvasya siddhyarthaṃ bhaktisiddhyai viśeṣataḥ .. kiñca . upavītādivaddhāryāḥ śaṅkhacakrādayastathā . brāhmaṇasya viśeṣeṇa vaiṣṇavasya viśeṣataḥ .. * .. śrutayaśca . yo ha vai suślokamaulerdharmānanutiṣṭhamāno'gninācakraṃ dhatte . agnirvai sahasrāraḥ sahasrāro nemirneminā taptatanuḥ sāyujyaṃ salokatāmāpnotīti .. cakraṃ vibharti vapuṣābhitaptaṃ balaṃ devānāmamṛtasya viṣṇoḥ . sa eti nākaṃ duritaṃ vidhūya viśanti yadyatayo vītarāgā iti .. ṛkpariśiṣṭe . ataptatanurnatadāmo aśnute'śnutā saha idvahantastatsamāsateti yajuḥ .. ṛgvedīyāśvalāyanaśākhāyāñca . pratadbiṣṇorabjacakre sutapte janmāmbhodhiṃ vartate carṣaṇīndrāḥ . mūle bāhvordadhate'nye purāṇā liṅgānyanye taptāyudhānyarpayante iti .. chandogapariśiṣṭe . sahovāca yajñavalkyastatpumānātmahitāya premṇā harimbhajet . suślokamaulerdharmāṇyaṅgeṣvagninādhatte iti śatapathī śrutiḥ .. atharvapariśiṣṭe taptacakrādiprakaraṇe . devāso yatra vitanena bāhunā sudarśanena prayatāḥ svargamāyan . yenāṅkitā manavo lokasṛṣṭiṃ vitanvate brāhmaṇāstadbahantīti .. * .. kiñca . pādme śrīśivena taptamudrāprasaṅge . viṣṇucakrāṅkitaṃ vipraṃ pūjayet sarvakarmaṇi . viṣṇucakravihīnantu prayatnena vivarjayet .. nāradīye taptamudrāprasaṅge . śrīkṛṣṇacakrāṅkavihīnagātraḥ śmaśānatulyaḥ puruṣo'tha nārī . dṛṣṭvā narastaṃ nṛpate ! savāsāḥ snātvā samarceddharimaṅga sadya iti .. * .. bahvyaśca veṅkaṭācāryapādaprabhṛtibhirbudhaiḥ . śrutayaḥ smṛtayo'pyatra vikhyātā likhitāḥ parāḥ .. ataeva tadanādare doṣāḥ . pādme . taptacakrāṅkitaṃ dṛṣṭvā ye nindati narādhamāḥ . avalokya mukhaṃ teṣāmādityamavalokayet .. agnipurāṇe ca . daśarathahataputtravipravilāpe . śilābuddhiḥ kṛtā kiṃvā pratimāyāṃ harermayā . kiṃ mayā pathi dṛṣṭasya viṣṇubhaktasya karhicit .. tanmadrāṅkitadehasya cetasā nādaraḥ kṛtaḥ . yena karmavipākena puttraśoko mamedṛśaḥ .. * .. atha taptamudrādhāraṇamāhātmyaṃ sauparṇe . aśucirvāpyanācāraḥ sarvadharmabahiṣkṛtaḥ . prataptaśaṅkhacakrābhyāmaṅkitaḥ paṅktipāvanaḥ .. vārāhe taptamudrādhāraṇaprasaṅge . mlecchadeśe śubhe vāpi cakrāṅko yatra tiṣṭhati . yojanāni tathā trīṇi mama kṣetraṃ vasundhare ! .. brahmāṇḍe . āyudhairvaiṣṇavaiḥ sarvaistāpitaiḥ svatanuṃ yadi . cihnayedvaiṣṇavo yastu sa yāti paramāṃ gatim .. pādme ca tatraiva . agnitaptaṃ pavitrañca dhṛtvā tu bāhumūlayoḥ . tyaktrā yamapuraṃ ghoraṃ yānti viṣṇoḥ paraṃ padam .. hutāgnitaptacakreṇa śarīraṃ yasya cihnitam . tena tīrthāni yajñāśca labhyante nātra saṃśayaḥ .. agnitaptena cakreṇa brāhmaṇo bāhumūlayoḥ . aṅkayitvā japanmantraṃ saṃsārānmokṣabhāgbhavet .. agnitaptena cakreṇa bāhumūleṣu lāñchitāḥ . te sarve pāpanirmuktā yānti viṣṇoḥ paraṃ padam .. kiñca . aprākṛtā mahātmāno viṣṇucakreṇa lāñchitāḥ . viṣṇucihnavihīnāstu prākṛtāḥ patitāḥ smṛtāḥ .. iti .. itthaṃ niṣedhavacanaṃ nirmūlaṃ sadanādṛtam . samūlaṃ yacca tat samyagvidhyabhāvāditatparam .. * .. atha taptamudrādhāraṇavidhiḥ . taptamudrādhāraṇārthamupacāraistu pañcabhiḥ . kṛṣṇamabhyarcya saṃpūjya cakraśaṅkhau tathā namet .. tatra mantraḥ . sudarśana ! namaste'stu pāñcajanya namo'stu te iti . agnimabhyarcya mūlena hutvā cājyāhutīḥ kṛtī . cakraśaṅkhagadādīni śastrāṇyagnau pratāpayet .. tattammantrairathāvāhya tānyabhyarcya praṇamya ca . guruṃ kṛṣṇañca saṃvandya bhaktyā vijñāpayedidam .. ucchiṣṭabhojanādeva kiṅkaraḥ śaraṇāgataḥ . taptacakragadādīni tavāṅkānīśa ! dhāraye .. iti .. atha cakrādīnāmāvāhanādimantraḥ . om namo bhagavate sudarśanāya nirṇāśitasakalaripudhvajāya bhagavannārāyaṇakarāmbhoruhasparśadurlalitāya . ehyehi tvaṃ sahasrāra cakrarāja sudarśana ! . yajñabhāgaṃ pragṛhṇasva pūjāñcaiva namo namaḥ .. om namo bhagavate pāñcajanyāya viṣṇuśaṅkhāya gambhīradhīradhvanyākulīkṛtakauravavāhinīnāthāya trirekhādakṣiṇāvartāya tripraśastāya . ehyehi pāñcajanya ! tvaṃ nārāyaṇakarāsthata ! . yajñabhāgaṃ pragṛhṇasva pūjāñcaiva namo namaḥ .. om raṃ ṇaṃ maṃ naṃ pāñcajanyāya namaḥ .. om bhagavate khaḍgāya nandakāya trailokyapāvitryāya jayine sakalasurāsurasundarīnetrotpalārcitāya .. ehyehi khaḍgaratna ! tvaṃ nandakākhya surārcita ! . yajñabhāgaṃ pragṛhṇasva pūjāñcaiva namo namaḥ .. om khaḍgāya namaḥ .. om namo bhagavatyai kaumodakyai gadāyai dānavendranisūdanāyai bhagavadbhaṭṭārakavāsudevalālitāyai . ehye hi tvaṃ gade ! devi kaumodakyāyudheśvari ! . yajñabhāgaṃ pragṛhṇasva pūjāñcaiva namo namaḥ .. om raṃ khaṃ caṃ kaṃ saṃ gadāyai namaḥ .. evaṃ padmāya namaḥ . saśarāya śārṅgāya namaḥ . iti .. * .. atha dhāraṇamantraḥ . sudarśana ! mahādhvāna sūryakoṭisamaprabha ! . ajñānāndhasya me nityaṃ viṣṇormārgaṃ pradarśaya .. tathā . pāñcajanya ! nijadhvānadhvastapātakasañcaya . pāhi māṃ pāpinaṃ ghorasaṃsārārṇavapātinamiti .. itthamuccārayan mantraṃ dakṣiṇādikrameṇa tu . bhujayoścakrapūrbāṇi kṛṣṇaśastrāṇi dhārayet .. kalatrādiparīvārān nijān sarvāṃśca vaiṣṇavaḥ . bhagavatyarpayan taptamudrābhistābhiraṅkayet .. tathā ca . vārāhe . aṅkayettaptacakrādyairātmano bāhumūlayoḥ . kalatrāpatyabhṛtyeṣu paśvādiṣu ca sampade .. kiñca . āyasaṃ vidhivat kṛtvā pañcāyudhavidhānataḥ . tattanmantreṇa mantrajñaḥ pratiṣṭhāpya pṛthak pṛthak .. lalāṭe ca gadā dhāryā mūrdhni cāpaṃ śarantathā . nandakañcaiva hṛnmadhye śaṅkhacakre bhujadbaye .. kiñca . dakṣiṇe tu bhuje vipro vibhṛyādvai sudarśanam . savye ca śaṅkhaṃ vibhṛyāditi brahmavido viduḥ .. atha cakrādipratikṛtidravyam . navapraśnapañcarātre . sauvarṇaṃ rājataṃ tāmraṃ kāṃsyamāyasameva vā . cakraṃ kṛtvā tu medhāvī dhārayeta vicakṣaṇa iti .. evameva prabodhanyāṃ dvādaśyāṃ bhagavatparaiḥ . taptamudrā dhruvaṃ dhāryā dbārakāyāṃ viśeṣataḥ .. iti śrīharibhaktivilāse 15 vilāsaḥ ..

taptarūpakaṃ, klī, (taptaṃ vahniśodhitaṃ rūpakaṃ rūpyam .) śuddharaupyam . iti rājanirghaṇṭaḥ ..

taptaśūrmikuṇḍaṃ, klī, (taptā agnimayī śūrmiḥ lauhapratimūrtiryatra . tathāvidhaṃ kuṇḍaṃ yasmin .) narakaviśeṣaḥ . iti brahmavaivarte prakṛtikhaṇḍam ..

taptasurākuṇḍaṃ, klī, (taptāyāḥ surāyāḥ kuṇḍamiva .) narakaviśeṣaḥ . iti brahmavaivarte prakṛtikhaṇḍam ..

tama, u ir bha ya khede . icchāyām . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-seṭ .) u, tamitvā tāntvā . ir, atamat atamīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . bha ya, tāmyati lokaḥ uttaptaḥ syādityarthaḥ . iti durgādāsaḥ ..

tamaṃ, klī, (tāmyatyasmādanena vā . tama + apādāne karaṇe vā saṃjñāyāṃ ghaḥ .) andhakāraḥ . iti śabdaratnāvalī .. pādāgram . iti śabdacandrikā ..

tamaḥ, puṃ, (tāmyatyaneneti . tama + saṃjñāyāṃ ghaḥ .) tamoguṇaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. tamālavṛkṣaḥ . iti śabdacandrikā .. (rāhuḥ . ityamaraḥ . 1 . 3 . 26 . yathā, jyotiṣe horāyām . bhṛgutamabudhajīvairiti . kitavastamasyeti varāhaḥ .. iti uṇādivṛttiṭīkāyāṃ ujjvaladattaḥ . 4 . 188 ..)

tamaḥ, [s] klī, (tāmyatyaneneti . tama + sarvadhātubhyo'sun . uṇāṃ . 4 . 188 . iti asun .) prakṛterguṇaviśeṣaḥ . yathā --
     sattvaṃ rajastama iti dṛśyante puruṣe guṇāḥ .
     kālasañcoditāste'pi parivartanta ātmani ..
     prabhūtañca yadā sattvaṃ manobuddhīndriyāṇi ca .
     tadā kṛtayugaṃ vidyāddāne tapasi yadratiḥ ..
     yadā karmasu kāryeṣu śaktiryaśasi dehinām .
     tadā tretā rajovṛttiriti jānīhi śaunaka ! ..
     yadā lobhastvasantoṣo māno dambho'tha matsaraḥ .
     karmaṇāñcāpi kāmyānāṃ dbāparastadrajastamaḥ ..
     yadā sadānṛtaṃ tandrī nidrāhiṃsādisāghanam .
     śokamohabhayaṃ dainyaṃ sa kalistu tadā smṛtaḥ ..
iti gāruḍe 227 adhyāyaḥ .. * .. api ca .
     tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām .
     pramādālasyanidrābhistannibadhnāti bhārata ! ..
     sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata ! .
     jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ..
     rajastamaścābhibhūya sattvaṃ bhavati bhārata ! .
     rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ..

     aprakāśo'pravṛttiśca pramādo moha eva ca .
     tamasyatāni jāyante vivṛddhe kurunandana ! ..
     yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt .
     tadottamavidāṃ lokānamalān pratipadyate ..
     rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate .
     tathā pralīnastamasi mūḍhayoniṣu jāyate ..
     karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam .
     rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ..
     sattvāt sañjāyate jñānaṃ rajaso lobha eva ca .
     pramādamohau tamaso bhavato'jñānameva ca ..
     ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ .
     jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ ..
iti śrībhagavadgītāyām . 14 . 818 .. tattu āvarakaṃ mohahetuḥ . ityamarabharatau .. asya kāryaṃ saṃhāraḥ . iti śrīdharasvāmī .. tasya dharmo yathā . pramādaḥ 1 mohaḥ 2 bhayam 3 klāntiḥ 4 viṣādaḥ 5 śokaḥ 6 aratiḥ 7 anāryatā 8 . iti mokṣadharmaḥ .. śramaḥ 9 tandrā 10 . ityāśvamedhikaparva .. andhakāraḥ . (yathā, mahābhārate . 1 . 105 . 10 .
     tamasā lokamāvṛtya naugatāmeva bhārata ! ..) tatparyāyaḥ . tamasam 2 niśācarma 3 nīlapaṅkam 4 rajobalam 5 divāntakaḥ 6 viyadbhūtiḥ 7 khaluk 8 vṛtraḥ 9 . iti trikāṇḍaśeṣaḥ .. rajorasam 10 dināntaram 11 andhakam 12 . iti śabdaratnāvalī .. amaroktaparyāyo'ndhakāraśabde draṣṭavyaḥ .. śokaḥ . iti medinī . se, 24 .. pāpam . iti hemacandraḥ .. (rāhuḥ . iti medinī . se, 24 .. yathā, raṣuḥ . 8 . 37 .
     nimimīla narottamapriyā hṛtacandrā tamaseva kaumudī ..)

tamaṅgakaḥ, puṃ, indrakoṣaḥ . mañcakaḥ . iti hemacandrastrikāṇḍaśeṣaśca ..

tamataḥ, tri, (tama + bhṛmṛdṛśiyajiparvipacyamitamīti . uṇāṃ . 3 . 110 . iti atac .) tṛṣitaḥ . vāñchitaḥ . ityuṇādikoṣaḥ ..

tamaprabhaḥ, puṃ, (tama iva prabhā'sya asmin vā .) narakabhedaḥ . iti hemacandraḥ ..

tamaraṃ, klī, (tamaṃ rātīti . rā + kaḥ .) vaṅgam . iti hemacandraḥ ..

tamarājaḥ, puṃ, (tama iva rājate . rāja + ac .) śarkarāviśeṣaḥ . navāta iti khyāta iti kecit . tatparyāyaḥ . śālakaḥ 2 . tasya guṇaḥ . tṛṣṇājvaradāharaktapittanāśitvam . iti rājavallabhaḥ ..

tamasaṃ, klī, (tama + atyavicamitamīti . uṇāṃ . 3 . 117 . iti asac .) andhakāraḥ . iti trikāṇḍaśeṣaḥ .. nagaram . iti saṃkṣiptasāre uṇādivṛttiḥ ..

tamasaḥ, puṃ, (tama + asac .) kūpaḥ . andhakāraḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

tamasā, strī, (tamaiva jalamastyasyāḥ . ac ṭāp ca .) nadīviśeṣaḥ . iti saṃkṣiptasāreuṇādivṛttiḥ .. (yathā, mahābhārate . 3 . 221 . 24 .
     tamasā narmadā caiva nadī godāvarī tathā ..)

[Page 2,591a]
tamastatiḥ, strī, (tamasastatiḥ samūhaḥ .) andhakārasamūhaḥ . iti tamisrāśabdārthe medinī ..

tamasvinī, strī, (tamo vidyate'syāmiti viniḥ ṅīp ca .) rātriḥ . (yathā, mahābhārate . 4 . 21 . 38 .
     adṛśyamānastasyādya tamasvinyāmanindite ! .
     nāgovillamivākramya pothayiṣyāmyahaṃ śiraḥ ..
) haridrā . ityamaraḥ . 2 . 9 . 41 ..

tamā, strī, (tamo'styasyāmiti . tama + ac ṭāp ca .) rātriḥ . iti hemacandraḥ .. tamālavṛkṣaḥ . iti śabdacandrikā ..

tamāḥ, [s] puṃ, rāhuḥ . iti medinī . se, 24 ..

tamālaṃ, klī, (tamyate kāṅkṣyate iti . tamu kāṅkṣāyām + tamiviśiviḍīti . uṇāṃ . 1 . 117 . iti kālan .) patrakam . iti rājanirghaṇṭaḥ ..

tamālaḥ, puṃ, (tamu kāṅkṣāyām + kālan .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . kālaskandhaḥ 2 tāpiñchaḥ 3 . ityamaraḥ . 2 . 4 . 68 .. tāpiñjaḥ 4 . iti bharataḥ .. nīlatālaḥ 5 tamālakaḥ 6 nīladhvajaḥ 7 kālatālaḥ 8 mahābalaḥ 9 . (yathā, bhāgavate . 3 . 13 . 33 .
     tamālanīlaṃ sitadantakoṭyā kṣmāmutkṣipantaṃ gajalīlayāṅga ..) asya guṇāḥ . madhuratvam . balyatvam . vṛṣyatvam . śiśiratvam . gurutvam . kaphapittatṛṣādāhaśramaśāntikaratvañca . iti rājanirghaṇṭaḥ .. tilakam . (yathā, kuṭṭanīmate . 16 .
     yasyāmupavanavīthyāṃ tamālapatrāṇi yuvativadane ca .
     nakharaprahāraraṇitaṃ tantrīvādyeṣu suratakalaheṣu ..
tamālastāpiñchavṛkṣaḥ yuvativadanapakṣe tilakamiti ..) khaḍgaḥ . varuṇavṛkṣaḥ . iti medinī . le, 97 .. kvaṣṇakhadiraḥ . iti śabdacandrikā .. vṛkṣabhede vaṃśatvaci ca puṃ klī . iti liṅgādisaṃgrahe amarabharatau ..

tamālakaṃ, klī, (tamālapatravat varṇena kāyatīti . kai + kaḥ .) suniṣaṇṇaśākam . iti trikāṇḍaśeṣaḥ .. (tamālameva . svārthe kan .) patrakam . iti rājanirghaṇṭaḥ .. tejapāta iti bhāṣā ..

tamālakaḥ, puṃ, klī, (tamāla eva . svārthe kan .) tamālavṛkṣaḥ . (yathā, rāmāyaṇe . 2 . 91 . 50 .
     tataḥ saralatālāśca tilakāḥ satamālakāḥ .
     prahṛṣṭāstatra sampetuḥ kubjā bhūtvātha vāmanāḥ ..
) vaṃśatvak . iti śabdaratnāvalī ..

tamālapatraṃ, klī, (tamālasya patramiva varṇo'syāstīti . arśa āditvāt ac .) tilakam . patrakam . (yathāsya paryāyāḥ .
     patrantamālapatrañca tathā syāt patranāmakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tamālavṛkṣaḥ . iti medinī . re, 302 .. (tamālasya patram . yathā, raghuḥ . 6 . 64 .
     tamālapatrāstaraṇāsu rantuṃ prasīda śaśvanmalayasthalīṣu ..)

[Page 2,591b]
tamālikā, strī, (tamālāḥ santyatra . tamāla + ṭhan .) tāmaliptadeśaḥ . iti trikāṇḍaśeṣaḥ .. tāmravallī . bhūmyāmalakī . iti rājanirghaṇṭaḥ ..

tamālinī, strī, (tamālo tamālavarṇo'styasyā iti . iniḥ tato ṅīp .) bhūmyāmalakī . iti rājanirghaṇṭaḥ .. tāmaliptadeśaḥ . iti hemacandraḥ ..

tamālī, strī, (tama + kālan . gaurāditvāt ṅīṣ .) tāmravallī . varuṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tamiḥ, strī, (tamyate glāyate'tra . tama + sarvadhātubhya in . uṇāṃ . 4 . 117 . itīn .) rātriḥ . ityamaraṭīkāyāṃ bharataḥ ..

tamisraṃ, klī, (tamo'styatra . jyotsnātamisreti . 5 . 2 . 114 . iti nipātanāt sādhuḥ . yadvā, tamisrā astyāśrayatvenāsya ac .) andhakāram . ityamaraḥ .. (yathā, mahābhārate . 4 . 21 . 17 .
     yadetannartanāgāraṃ matsyarājena kāritam .
     divātra kanyā nṛtyanti rātrau yānti yathāgṛham ..
     tamisre tatra gacchethā gandharvāstanna jānate ..
) krodhaḥ . iti medinī . re, 61 .. (narakaviśeṣaḥ . yathā, bhāgavate . 4 . 7 . 44 .
     amaṅgalānāñca tamisramulvaṇaṃ viparyayaḥ kena tadeva kasyacit ..)

tamisrapakṣaḥ, puṃ, (tamisramandhakāraṃ tatpradhānaḥ pakṣaḥ .) kṛṣṇapakṣaḥ . yathā, tamisrapakṣatruṭikūṭabhakṣitamiti śrīharṣaḥ ..

tamisrā, strī, (tamobahutvamasti asyām . jyotsnātamisreti . 5 . 2 . 114 . iti nipātanāt sādhuḥ .) andhakārarātriḥ . kṛṣṇapakṣaniśā . ityamaraḥ .. tamoyuktarātrimātram . iti rāyamukuṭaḥ .. darśarātriḥ . iti vācaspatiḥ .. tamastatiḥ . iti medinī . re, 161 .. (yathā, raghuḥ . 5 . 13 .
     sūrye tapatyāvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamisrā ..)

tamī, strī, (tamiḥ kṛdikārāditi vā ṅīṣ .) rātriḥ . (yathā, māghe . 9 . 23 .
     dadṛśe'pi bhāskararucāhni na yaḥ sa tamīṃ tamobhirabhigamya tatām ..) haridrā . ityamaraḥ . 2 . 9 . 41 ..

tamoghnaḥ, puṃ, (tamo'ndhakāraṃ mohamajñānaṃ vā hantīti . hana + ṭak .) vahniḥ . sūryaḥ . (yathā, mahābhārate . 7 . 144 . 136 .
     sa devaśatrūniva devarājaḥ kirīṭamālī vyadhamat samantāt .
     yathā tamāṃsyabhyuditastamoghnaḥ pūrbapratijñāṃ samavāpya vīraḥ ..
) candraḥ . buddhaḥ . keśavaḥ . śambhuḥ . iti medinī . ne, 71 ..

tamojyotiḥ, [s] puṃ, (tamasi jyotiryasya .) jyotiriṅgaṇaḥ . iti śabdaratnāvalī ..

[Page 2,591c]
tamonut, [d] puṃ, (tamo'ndhakāraṃ nudatīti .. nud + kvip .) agniḥ . sūryaḥ . candraḥ . dīpaḥ iti śabdaratnāvalī .. (tamonāśake, tri yathā mahābhārate . 13 . 166 . 8 .
     evamuktastadātrirvai tamonudabhavacchaśī .
     abhavat saumyabhāvācca sāmavat priyadarśanaḥ ..
)

tamonudaḥ, puṃ, (tamo'ndhakāraṃ nudatīti . nud + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) sūryaḥ . iti śabdaratnāvalī .. (agniḥ . candraḥ . iti viśvaḥ .. yathā, raghuḥ . 3 . 33 .
     narendrakanyāstamavāpya satpatiṃ tamonudaṃ dakṣasutā ivābabhuḥ .. prakṛtiprerakaḥ . yathā, manuḥ . 1 . 6 .
     tataḥ svayambhurbhagavānavyakto vyañjayannidam .
     mahābhūtādivṛttaujāḥ prādurāsīttamonudaḥ ..
)

tamopahaḥ, puṃ, (tamo'ndhakāraṃ apahantīti . apa + han + ape kleśatamasoḥ . 3 . 2 . 50 . iti ḍaḥ .) sūryaḥ . candraḥ . buddhiḥ . agniḥ . iti medinī . he, 30 .. (ajñānanāśake, tri . yathā, kirātārjunīye . 5 . 22 .
     āgamādiva tamopahāditaḥ sambhavanti matayo bhavacchidaḥ ..)

tamobhit, [d] puṃ, (tamastimiraṃ bhinatti svajyotiḥprakāśanena nāśayatīti . bhid + kvip .) khadyotaḥ . iti śabdamālā ..

tamomaṇiḥ, puṃ, (tamasi andhakāre maṇiriva .) khadyotaḥ . iti trikāṇḍaśeṣaḥ .. gomedakamaṇiḥ . iti rājanirghaṇṭaḥ ..

tamoliptī, strī, (tamasā lipyate iti . lipa + ktaḥ nipātanāt ṅīp .) deśaviśeṣaḥ . tamoluka iti bhāṣā .. tatparyāyaḥ . tāmaliptaḥ 2 velākulam 3 tamālikā 4 . iti śabdaratnāvalī .. tāmaliptam 5 tāmaliptī 6 . iti trikāṇḍaśeṣaḥ .. dāmaliptam 7 tamālinī 8 stambapūḥ 9 viṣṇugṛham 10 . iti hemacandraḥ ..

tamovikāraḥ, puṃ, (tamasaiva vikāro yatra .) rogaḥ . iti rājanirghaṇṭaḥ ..

tamoharaḥ, puṃ, (tamo haratīti . hṛ + ac . tamasya hara iti vā .) candraḥ . iti śabdaratnāvalī .. (agniḥ . sūryaḥ . iti vyutpattilabdho'rthaḥ ..)

tampā, strī, (tambati gacchatīti . tamba + ac . pṛṣodarāditvāt sādhuḥ .) gauḥ . iti hemacandraḥ . 4 . 33 ..

tamba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) oṣṭhyavargaśeṣopaghaḥ . tambati . iti durgādāsaḥ ..

tambā, strī, (tambati gacchatīti . tamba + ac .) gauḥ . iti hemacandraḥ . 4 . 332 ..

taya, ṅa gatau . rakṣe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṅa, tayate . iti durgādāsaḥ ..

[Page 2,592a]
taraḥ, puṃ, (tṝtaraṇe + ṛdorap . 3 . 3 . 57 . iti ap .) taraṇam . (yathā, manuḥ . 8 . 404 .
     paṇaṃ yānaṃ tare dāpyaṃ pauruṣo'rdhapaṇaṃ tare ..) kṛśānuḥ . iti medinī . re, 40 .. vṛkṣaḥ . iti bhūriprayogaḥ .. (taratamau dvibahūnāmekotkarṣe . iti mugdhabodhasūtrāt pratyayaviśeṣaśca ..)

taraḥ, [s] klī, (tṝ plavanataraṇayoḥ + karaṇādau yathāyathaṃ asun .) balam . (yathā, raghuḥ . 11 . 77 .
     tiṣṭhatu pradhanamevamapyahaṃ tulyabāhutarasā jitastvayā ..) vegaḥ . tīram . plavagaḥ . iti śabdaratnāvalī ..

tarakṣaḥ, puṃ, (tarakṣu + pṛṣodarāt ulopaḥ .) tarakṣuḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, bṛhatsaṃhitāyām . 12 . 6 . śailakūṭaistarakṣarkṣaśārdūlaśākhāmṛgādhyāsitaiḥ ..)

tarakṣuḥ, puṃ, (taraṃ balaṃ mārgaṃ vā kṣiṇoti . kṣiṇu hiṃsāyām + mitadrvāditvāt ḍuḥ .) vyāghraviśeṣaḥ . nekaḍe vāgha iti bhāṣā .. tatparyāyaḥ . tarkṣuḥ 2 mṛgādanaḥ 3 tarakṣukaḥ 4 . iti śabdaratnāvalī .. (yathā, harivaṃśe . 163 . 14 .
     tato māyāṃ parāṃ cakre devaśatruḥ pratāpavān .
     sihān vyāghrān varāhāṃścatarakṣūnṛkṣavānarān ..
)

tarakṣukaḥ, puṃ, (tarakṣu + svārthe kan .) tarakṣuḥ . iti śabdaratnāvalī ..

taraṅgaḥ, puṃ, (tarati plavate ivi . tṝ + taratyādibhyaśca . uṇāṃ . 1 . 119 . iti aṅgac .) vāyunā nādyādijalasya tiryagūrdhvaplavanam . ḍheu iti bhāṣā .. tatparyāyaḥ . bhaṅgaḥ 2 ūrmiḥ 3 vīciḥ 4 . ityamaraḥ .. ūrmī 5 vīcī 6 viciḥ 7 laharī 8 halī 9 viliḥ 10 . iti bharataḥ .. lahariḥ 11 . iti sārasundarī .. jalalatā 12 bhṛṇḍiḥ 13 . iti hārāvalī .. utkalikā 14 ūrmikā 15 . iti jaṭāgharaḥ .. vastam . hayādīnāṃ samutphālaḥ . ityuṇādikoṣaḥ ..

taraṅgiṇī, strī, (taraṅgo vīcirastyasyā iti . taraṅga + ata iniṭhanau . iti iniḥ .) nadī . ityamaraḥ . 1 . 10 . 30 .. (yathā, māghaḥ .
     taraṅgiṇī veṇirivāyatā bhuvaḥ ..)

taraṇaṃ, klī, (tṝ + bhāve lyuṭ .) plavanapūrbakadeśāntaragamanam . iti durgādāsaḥ .. pāragamanam . santaraṇam . yathā, mohamudgare . 6 .
     kṣaṇamapi sajjanasaṅgatirekā bhavati bhavārṇavataraṇe naukā ..

taraṇaḥ, puṃ, (tīryate'neneti . tṝ + karaṇe lyuṭ .) bhelakaḥ . iti trikāṇḍaśeṣaḥ .. svargaḥ . iti śabdasandarbhasindhuḥ ..

taraṇiḥ, strī, (tīryate'nayeti . tṝ + artisṛdhṛdhamīti . uṇāṃ . 2 . 103 . iti aniḥ .) naukā . (yathā, āryāsaptaśatyām . 390 .
     tvāmanudhāvati taraṇistadapi guṇākarṣataraleyam ..) ghṛtakumārī . ityamaraḥ . 4 . 2 . 73 ..

taraṇiḥ, puṃ, (tarati pāpamaneneti . tṝ + aṇiḥ .) sūryaḥ . (yathā, devībhāgavate . 3 . 6 . 28 .
     ityuktvā taraṇiḥ kuntīṃ tanmanaskāṃ sulajjitām .
     bhuktvā jagāma deveśo varaṃ dattvābhivāñchitam ..
) arkavṛkṣaḥ . ityamaraḥ .. bhelakaḥ . (yathā, vopadevapraśaṃsāślokaḥ .
     so'yaṃ vyākaraṇārṇavaikataraṇiścāturyacintāmaṇirjīyāt kovidagarvaparvatapaviḥ śrīvopadevaḥ kaviḥ ..) kiraṇaḥ . iti hemacandraḥ ..

taraṇipeṭakaḥ, puṃ, (taraṇiḥ peṭaka iva .) kāṣṭhāmbuvāhinī . iti jaṭādharaḥ ..

taraṇiratnaṃ, klī, (taraṇiḥ sūryastatpriyaṃ ratnam .) māṇikyam . iti rājanirghaṇṭaḥ ..

taraṇī, strī, (taraṇiḥ . kṛdikārāditi vā ṅīṣ .) naukā . iti śabdaratnāvalī .. padmacāriṇī . iti śabdacandrikā .. ghṛtakumārī . ityamaraṭīkāyāṃ bharataḥ ..

taraṇḍaḥ, puṃ, klī, (tarati plavata iti . ta plavanataraṇayoḥ + bāhulakāt aṇḍan .) . vaḍiśīsūtrabaddhakāṣṭhādi . plavaḥ . naukā . iti medinī . ḍe, 29 .. kumbhatumbīrambhādisañcaraḥ . iti śabdaratnāvalī ..

taraṇḍaḥ, puṃ, deśaviśeṣaḥ . iti śabdaratnāvalī ..

taraṇḍapādā, strī, (taraṇḍaḥ plavanaśīlaḥ pādaḥ prāyeṇa turīyāṃśo yasyāḥ .) naukā . iti śabdaratnāvalī ..

taraṇḍī, strī, (taratyanayeti . ta + aṇḍan . gaurāditvāt ṅīṣ .) naukā . iti śabdaratnāvalī .. (taraṇḍā . iti hārāvalīdhṛtapāṭhaḥ . 55 ..)

tarat, [d] strī, (taratyaneneti . ta + bāhulakādadiḥ .) plavaḥ . (taratīti . tṝ + kartari adiḥ .) kāraṇḍavapakṣī . iti medinī . de, 29 ..

taradī, strī, kaṇṭakivṛkṣabhedaḥ . tatparyāyaḥ . tāradī 2 tīvrā 3 kharvurā 4 raktavījakā 5 . asyā guṇāḥ . tiktatvam . madhuratvam . gurutvam . balyatvam . kaphanāśitvañca . iti rājanirghaṇṭaḥ ..

tarantaḥ, puṃ, (taratīti . ta + tṝbhūvahivasīti . uṇāṃ . 3 . 128 . iti jhac .) bhekaḥ . āsāraḥ . (tīryate iti . + karmaṇi jhac .) samudraḥ . ityuṇādikoṣaḥ ..

tarantī, strī, (tīryate'nayeti . tṝ + jhac . tato ṅīṣ .) tariḥ . ityuṇādikoṣaḥ ..

tarapaṇyaṃ, klī, (tṝ + bhāve ap . tarastaraṇaṃ tasya paṇyam .) ātaraḥ . ityamaraḥ . 1 . 10 . 11 .. naukā bhāḍā iti bhāṣā ..

[Page 2,592c]
tarambujaṃ, klī, (taraṃ taralaṃ ambuvat jāyate'tra . jana + bahulavacanāt ḍaḥ .) phalaviśeṣaḥ . taramūja iti khyātaḥ . yathā, uttarakāmākhyātantre .
     jyaiṣṭhe māsi maheśāni ! paurṇamāsyāṃ niśārdhake .
     tṛṣṇāturā mahākālī bhramantī pitṛkānane ..
     tajjñātvā brahmaṇā tasyai phalaṃ dattaṃ tarambujam .
     tatphalabhakṣaṇāttṛptā varadā sā harapriyā ..
     yo me dadyāt phalaṃ ramyaṃ sa cirāyuścaturyugam ..


taralaḥ, puṃ, (tṝ + vṛṣādibhyaścit . uṇāṃ . 1 . 108 . iti kalapratyayaścicca .) hāraḥ . hāramadhyamaṇiḥ . (yathā, mahābhārate . 8 . 94 . 19 .
     prakīrṇakā viprakīrṇāśca rājan ! pravālamuktātaralāśca hārāḥ ..) talam . ityajayapālaḥ .. (janapadaviśeṣaḥ . taddeśavāsini bahuvacanāntaḥ . yathā, mahābhārate . 8 . 8 . 20 .
     vatsān kaliṅgān taralānaśmakānṛṣikānapi ..)

taralaḥ, tri, (tṝ + kalac .) calaḥ . (yathā naiṣadhe . 5 . 24 .
     āḥ svabhāvamadhurairanubhāvaistāvakairatitarāṃ taralāḥ smaḥ ..) ṣiḍgaḥ . bhāsvaraḥ . iti medinī . le, 95 .. madhyaśūnyadravyam . iti dharaṇiḥ . dravībhūtaśca ..

taralalocanā, strī, (tarale cañcale locane yasyāḥ .) cañcalanayanā nārī . iti hemacandraḥ ..

taralā, strī, (tṝ + kalac ṭāp ca .) yavāgūḥ . surā . iti medinī . le, 96 .. madhumakṣikā . iti hemacandraḥ ..

taralitaṃ, tri, (taralaṃ tāralyamasya jātam . tarala + itac . tarala ivācarati tāralaṃ karotīti . tarala + kvip + ṇic + kta iti kecit .) jātatāralyam . tatparyāyaḥ . preṅkholitam 2 lulitam 3 preṅkhitam 4 drutam 5 calitam 6 kampitam 7 dhūtam 8 vellitam 9 āndolitam 10 . iti hemacandraḥ .. (yathā, gītagovinde . 12 . 15 .
     vyālolaḥ keśapāśastaralitamalakaiḥ svedalolau kapolau ..)

taravāriḥ, puṃ, (taraṃ samāgatavipakṣabalaṃ vārayatīti . vṛ + ṇic + in .) khaḍgaḥ . taravāra iti bhāṣā . iti hemacandraḥ . 3 . 445 .. atha khaḍgaparīkṣā .
     aṅgaṃ rūpaṃ tathā jātirnetrāriṣṭe ca bhūmikā .
     dhvanirmānamiti proktaṃ khaḍgajñānāṣṭakaṃ śubham ..
     abhinne dṛśyate yādṛk vibhidya ghaṭite tathā .
     yadeva dṛśyate cihnaṃ tadaṅgaṃ saṃpracakṣate ..
     nīlakṛṣṇādikaṃ khaḍge rūpamityabhidhīyate .
     tenaiva yat pratītaṃ syāt tajjātiriti gadyate ..
     aṅgātiriktaṃ yajjātistanmāhātmyopasūcakam .
     tannetramiti jānīyāt khaḍge khaḍgaviśāradāḥ ..
     aṅgātiriktaṃ khaḍgādiyacchuddhatvāpasūcakam .
     tadariṣṭamiti prāhurbhūmiraṅgādidhāraṇam ..
     yaḥ khaḍge jāyate śabdo nakhadaṇḍādināhate .
     sa dhvanistulanāmānaṃ jñānamaṣṭavidhantvidam ..
     pañcādyā nipuṇaiḥ khaḍge sambhāvyante'pi kṛtrimāḥ .
     antyāvakṛtrimau jñeyau tāveva sahajāviti ..
     śatamaṅgāni catvāri rūpāṇi jāyatastathā .
     triṃśannetrāṇi jānīyādariṣṭāni tathaiva ca ..
     bhūmiśca dbividhā jñeyā dhvaniraṣṭavidho mataḥ .
     mānantu dbividhaṃ proktamityeṣāṃ saṃgraho mataḥ .. ..
atha khaḍgasya śatāṅgagaṇanā lauhārṇave .
     rūpyasvarṇagajoruvūkadamanasthūlāṅgakṛṣṇāruṇa-śvetāmbhojagadātilānalakaṇāgranthisthirātaittirāḥ .
     mālājīrakaṣaṭpadordhvamaricavyālāśvavarhāñjanakṣaudrakṣudrakamakṣikātuṣayavavrīhikṣumāsarṣapāḥ ..
     siṃhītaṇḍulagośirāśivanakhagrāhākṣikeśopaladroṇīkākakapālapatratuvarīvimbīphalīsarṣapāḥ .
     nīlīraktavacārasonasumanājiṅgīśamīrohitaproṣṭhīmāriṣamārkavākhurataḍinmeghādriguṅgāśarāḥ ..
     dūrvāvilvamasūraṭuṇṭukaśaṭīmārjārikāketakīmūrvāvajrakalāyacampakabalānyagrodhavaṃśāsanāḥ .
     jyeṣṭhījālapipīlikānalarajaḥ kuṣmāṇḍaromaspṛhī karkandhurvakulāranālamahiṣasvacchartuvakrā iti ..
     proktā lauhaviśāradena muninā khaḍgasya bhedāḥ kramāt ..
atha tasya catvāri rūpāṇi .
     nīlaḥ kṛṣṇaḥ piśaṅgaśca dhūmraśceti caturvidhaḥ .
     varṇaprakarṣaḥ khaḍgānāṃ kathito munipuṅgavaiḥ ..
atha catasro jātayaḥ .
     brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdraśceti caturvidhaḥ .
     jātibhedo vinirdiṣṭaḥ khaḍgānāṃ munipuṅgavaiḥ ..
atha triṃśannetrāṇi .
     cakraṃ padmaṃ gadā śaṅkho ḍamarurdhanuraṅkuśaḥ .
     chatraṃ patākā vīṇā ca matsyaliṅgadhvajendavaḥ ..
     kumbhaḥ śūlaśca śārdūlaḥ siṃhaḥ siṃhāsanaṃ gajaḥ .
     haṃso mayūro jihvā ca daśanaḥ khaḍga eva ca ..
     puttrikā cāmaraṃ śailaḥ puṣpamālā bhujaṅgamaḥ .
     triṃśadetāni netrāṇi khaḍgānāṃ kathitāni vai ..
atha triṃśadariṣṭāni .
     chidraṃ kākapadaṃ rekhā bhinnaṃ bhekaśca mūṣikaḥ .
     viḍālaḥ śarkarā nīlī maśako bhṛṅgasūcike ..
     tribinduḥ kālikā dārī kapotaḥ kāka eva ca .
     kharparaḥ śakalī kroḍī kuśapatrakajālike ..
     karālakaṅkakharjūraśṛṅgapucchakhanitrakam .
     lāṅgalaṃ vaḍiśākhyañca muninā tattvavedinā ..
     proktonyetānyariṣṭāni khaḍgānāṃ triṃśadeva hi ..
atha dbividhā bhūmiḥ .
     divyabhaumavibhāgena bhūmistu dbividhā bhavet . athāṣṭhadhā dhvaniḥ .
     haṃsakāṃsyābhraḍhakkānāṃ kākatantrīkharāśmanām .
     dhvanayo'ṣṭavidhāḥ proktā nāgārjunamunermatāḥ ..
atha dbividhaṃ mānam .
     uttamādhamabhedena mānaṃ taddvividhaṃ bhavet .
     iti proktāni sūtrāṇi khaḍgānāṃ jñānahetave ..
     etāni tattvato jñātvā bhavennṛpatipūjitaḥ ..
iti sūtrādhyāyaḥ .. * .. tatra prathamato'ṅgānāṃ lakṣaṇāni nibodhata .. lauhapradīpe .
     rūpyapatrasamā bhūmiraṅgaṃ śvetaṃ pratīyate .
     ūrdhvaṃ tartuṃ mahāmūlyaṃ rūpyavajramuṣanti tam ..
     eṣa khaḍgavaro dadyāllakṣmīmāyuryaśo balam . 1 .
     svarṇarekhā valī tanvī yadbhūmau nikaṣopamā .
     svarṇavajramiti prāhurāyurlakṣmījayapradam .. 2 ..
     gajaśuṇḍākṛtirbhūmau kṛṣṇāyāmaṅgasambhavaḥ .
     gajavajramiti prāhū raktasparśe tu tadbiśet ..
     jvarādivyādhiśamanaṃ tasya prakṣālanāmbhasā .
     api kṣīṇo'pi bhūpālastadbīryāt sādhayen mahīm .. 3 ..
     eraṇḍabījapratimamaṅgaṃ bhūmiḥ sitetarā .
     ruvuvajramidaṃ nāmnā śatrudarpakṣayaṅkaraḥ ..
     etasya sparśamātreṇa naraḥ samyagvimucyate .
     mahiṣākhyamidaṃ vajraṃ kecidāhurmanīṣiṇaḥ .. 4 ..
     aṅgaṃ damanapatrābhaṃ khaḍge yasmin pratīyate .
     vidyāddamanavajrañca tajjñeyaṃ dbividhaṃ budhaiḥ ..
     nīlā śubhrā bhavedbhūmistatra nīlā garīyasī .
     tasmin paryuṣitaṃ toyaṃ gandhe damanakopamam ..
     tatprabhāvānmahīpālaḥ kṛtsnāṃ pṛthvīṃ hi sādhayet .. 5 ..
śārṅgadharasya .
     ekā sthūlā sitā rekhā bhūmirnīlā dṛḍhā yadi .
     sthūlāṅgamaṅgavajraṃ tadbidyāllakṣmīyaśaḥpradam ..
     etatkṣate bhavecchothaḥ sthūlaściratarasthitiḥ .
     etaṃ mahāntamapare vadanti khaḍgakovidāḥ .. 6 ..
     ghṛṣṭāyāṃ dṛśyate bhūmau aṅgañca prativimbitam .
     aṅgavajraṃ bhavettasya dbidhābhūmiḥ sitāsitā .. 7 ..
lauhapradīpe'pi .
     niraṅgaṃ rūpyapatrābhamīṣanmaṇinibhañca yat .
     durlabhaṃ tanmahāmūlyaṃ kāntalauhaṃ pracakṣate ..
     kṛṣṇā bhūmirbhavet svacchā pītā vajrāṅgasaṅgatā .
     kṛṣṇāvajramiti prāhustatkṣate moha ucyate ..
pradīpe'pi .
     kṛṣṇā bhūmiḥ suvarṇābhamīṣacchuklāṅgasaṅgatam .
     ḍāhulīvajrakaṃ vidyāt kālasaṃjñamathāpare .. 8 ..
     aruṇaṃ sūkṣmamūrdhañcedaṅgaṃ bhūmiḥ sitetarā .
     aruṇākhyamidaṃ vajraṃ śatrudarpanisūdanam ..
     sūryāṃśusparśamātreṇa vahnirūpāṃ vamet śikhām .
     tasya smarśanamātreṇa padmakoṣaḥ sphuṭenniśi ..
     durlabhaṃ tanmanuṣyāṇāṃ bhāgyaiḥ kutrāpi labhyate .
     tadyojanasahasrasya riṣṭaṃ nāśayati dhruvam .. 9 ..
     śvetāstisro yadā rekhā āmūlādupalakṣyate .
     śvetāṅgamiti tadbidyādyaśolakṣmībalapradam .. 10 ..
     ambhojadalasaṅkāśamaṅgaṃ bhūmiḥ sitetarā .
     ambhojavajraṃ tajjñeyaṃ kathitaṃ munipuṅgavaiḥ .. 11 ..
     aṅgaṃ yasya gadākāraṃ bhūmiścaiva sitetarā .
     gadāvajramidaṃ brūyāt tatkṣate śūlasambhavaḥ .. 12 ..
     aṅgaṃ kṛṣṇatilākāraṃ bhūmiścaiva sitāsitā .
     tilavajramidaṃ jñeyaṃ lakṣmībalayaśaḥpradam ..
     tatkṣate tilatailābhā vasā pracyavate'dhikam . 13 .
     dhūmravarṇā bhavedbhūmiraṅgaṃ vahniśikhopamam ..
     agnivajramidaṃ jñeyaṃ śatrūṇāṃ dāhakārakam .
     atra śītodakaṃ nyastaṃ taptaṃ bhavati ca kṣaṇāt ..
     śāṇe vahniṃ vamedyastu tathā sūryāṃśusaṅgamāt .
     tatkṣate balavān dāho dagdhavacca vraṇo bhavet ..
     etat paramabhāgyena labhyate dharaṇītale . 14 .
     bhūmiḥ sitā tilā vāpi aṅgañcet pippalīprabham ..
     kaṇāvajramidaṃ jñeyamantardāhastu tatkṣate . 15 .
     kṛṣṇābhūmiryadaivāṅge dṛśyate granthisañcayaḥ ..
     granthivajramidaṃ jñeyaṃ vairipakṣavināśanam .
     tatkṣate balavān dāhastṛṣā ca jvara eva ca .. 16 ..
     śālaparṇīdalākāramaṅgaṃ kṛṣṇāsiputtrikā .
     sthirāvajramidaṃ prāhustatkṣate vepathurbhavet .. 17 ..
     yadā tittiripakṣābhamaṅgaṃ bhūmiḥ sitetarā .
     etattiririvajraṃ syāt tatkṣate bahuvedanam .. 18 ..
     vanamālāsamā yasmin mālā khaḍge pradṛśyate .
     mālāṅgamiti tadvidyāttattoyaṃ gandhavadbhavet ..
     atra taptodakaṃ nyastaṃ śītaṃ bhavati tatkṣaṇāt .
     eṣa dāhaparītānāmṛte pittahatātmanām ..
     bhavet paramabhaiṣajyaṃ bhāgyenaitaddhi labhyate . 19 .
     yadā jīrakasaṅkāśamaṅgaṃ mūmiḥ sitāsitā ..
     etajjīrakavajraṃ syāttatkṣate tatkṣaṇājjvaraḥ . 20 .
     bhūmiḥ sitāsitakṣetrā aṅgaṃ bhṛṅgābhamiṣyate ..
     tatra cenmadhyamanyastaṃ śeṣamāpnoti kevalam .
     etadbhramaravajrasyāttatkṣate syādbisūcikā .. 21 ..
     ūrdhvagaṃ kapilābhāsamaṅgaṃ yasmin pratīyate .
     ūrdhvavajramidaṃ prāhurviṣaveganisūdanam ..
lauhapradīpe'pi .
     ūrdhvagaṃ kapilābhāsamaṅgaṃ yasmin pratīyate .
     lāṅgalāṅgantu tadbidyāt sparśe tasyāhināśanam ..
     22 ..
     aṅgaṃ marīcasaṅkāśaṃ bhavedbhū miḥ sitetarā .
     marīcāṅgamidaṃ vajraṃ tatkṣate kaṭuraktatā ..
     tatprakṣālanatoyena naśyanti pīnasādayaḥ . 23 .
     yadā sarpaphaṇākāramaṅgaṃ bhūmistu nirmalā ..
     bhujaṅgavajraṃ tadbidyāttatkṣate viṣavadrujā .
     tasya sparśanamātreṇa bhekaḥ prāṇairvimucyate ..
     ekasyāsya prasādena kṛtsnāṃ śāsti mahīṃ nṛpaḥ .
     24 .
     yadāśvakhurasaṅkāśamaṅgaṃ bhūmistu nirmalā ..
     aśvāṅgamiti taṃvidyāt khaḍgaṃ paramadurlabham .
     tasya saṃyogamātreṇa vājī mando'pi dhāvati ..
     tasya kṣālanatoyena hayānāṃ roganāśanam .
     etatkṣate bhṛśaṃ mūrchā dāhaśca bhrama eva ca .. 25 ..
     mayūrapicchasadṛśamaṅgaṃ bhūmiḥ sitetarā .
     varhāṅgamiti taṃ vidyāttatkṣate vāntiriṣyate ..
     sarpāṇāmiha sarveṣāmasya sparśāsahiṣṇutā .
     etadeva nṛpatibhirbhāmyaiḥ kutrāpi labhyate .. 26 ..
     bhūmirañjanasaṅkāśā dhārā cāsya sitā bhavet .
     añjanākhyamidaṃ prāyaḥ sarvadaivopalabhyate ..
lauhapradīpe'pi .
     dhārā śubhrā bhavedyasya bhūmiḥ kajjalasannibhā .
     kṛṣṇaraṅgaiścitaṃ vāpi vidyāt kajjalavajrakam .. 27 ..
     madhuvarṇasamā bhūmiraṅgaṃ vā madhubinduvat .
     kṣaudrākhyabhiti jānīyāt jayalakṣmīyaśaḥpradam ..
śārṅgadhare'pi .
     nimnakakṣo bhavedyatra rātrindivavilepitaḥ .
     madhuro madhuvarṇābhaḥ sa khaḍgo devavallabhaḥ ..
     viśeṣāccātra rajyanti satataṃ makṣikādayaḥ . 28 .
     āsīmakoṇikā yasya kṣudrāṅgaṃ kuṇḍalīkṛtam ..
     kṣudravajrakanāmānaṃ prāha nāgārjuno muniḥ .
     idaṃ kuṇḍalavajrañca prāha lauhārṇave muniḥ ..
     asya kṣateṣu balavān dāhaḥ samavalokitaḥ . 29 .
     yadaṅgaṃ makṣikākāraṃ bhūmiścaiva sitāsitā ..
     snehaḥ śuṣyati caivātra makṣikāṅgaṃ tamādiśet . 30 .
     aṅgaṃ yadā tuṣākāraṃ yā ca bhūmiḥ sitāsitā ..
     tuṣavajramidaṃ khyātaṃ prāha nāgārjunomuniḥ . 31 .
     aṅgaṃ yavaphalākāraṃ bhūmiḥ kṛṣṇā sitā tathā ..
     yavāṅgamiti taṃ vidyāttatsparśe kaṇḍūsambhavaḥ .
     eṣa svaḍgādhamastyājyo yadīcchedbhūtimātmanaḥ .. 32 aṅgaṃ vrīhiprasūnābhaṃ bhūmirdhūmrā kṣate'tiruk .
     tadvrīhivajraṃ jānīyācchatrūṇāṃ bhayavardhanam 33 ..
     atasīphalasaṅkāśamaṅgaṃ bhūmiḥ sitāsitā .
     atasīvajramāhustaṃ tatkṣate śiraso rujā 34 ..
     yadā saṣapabījābhamaṅgaṃ bhūmiḥ sitāsitā .
     kharadhāraḥ kharasparśaḥ sarṣapāṅgaḥ sa durlabhaḥ .. 35 ..
     siṃhyākāraṃ bhavedyasya aṅgaṃ bhūmiḥ sitāsitā .
     siṃhīvajrantu tadbidyāttatkṣate pralapennaraḥ ..
     etaddhāvanatoyena kāsarogopanāśanam .. 36 ..
     aṅgaṃ taṇḍulasaṅkāśaṃ bhūmirdhūmrā sitāsitā .
     taṇḍulāṅgamimaṃ vidyādyaśaḥśrībalavardhanam .
     etatparyuṣitaṃ toyaṃ taṇḍulodakasannibham ..
     asya prabhāvānmanujo bhraṣṭāṃ hi labhate śriyam .. 37 aṅgañcedgokṣurākāraṃ bhūmirāghātaniḥsahā ..
     khaḍgādhamamidaṃ vidyādgovajraṃ nāma nāmataḥ .. 38 ..
     sthalā dīrghāḥ śirāḥ kṛṣṇā bhūmiścaiva sitāsitā ..
     śirāṅgamiti taṃ brūyādenaṃ khaḍgādhamaṃ budhāḥ . 39 .
     śivaliṅgākṛtiścāṅge dhārā caiva sitāthavā ..
     śivāṅgamiti taṃ brūyācchatrupakṣanisūdanam .. 40 ..
     yadā vyāghranakhākāramaṅgaṃ bhūmistu piṅgalā ..
     nakhavajramidaṃ brūyāttatkṣate śvayayurbhavet .
     etadāmiṣasaṃsparśāt praviśet svayameva hi .. 41 ..
     grāhapucchopamantvaṅgaṃ bhūmirdhūmrā kharākṛtiḥ .
     grāhāṅgamiti jānīyācchatruvaṃśopanāśanam ..
     asya sparśanamātreṇa jīvanmatasyā jahatyasūn .. 42 ..
     yadā manujanetrābhamaṅgaṃ bhūmiḥ sitāsitā ..
     netrāṅgamiti jānīyāt saṃgrāme vijayapradam .
     etaddhāvanatoyena nūnamandho'pi paśyati .. 43 ..
     aṅgaṃ keśasamaṃ yasya bhūmirdhūmrā sitāsitā .
     keśāṅgamiti jānīyāt kleśaduḥkhabhayāpaham .. 44 ..
     niraṅgaṃ sthūlaprakṛtimupalāṅgaṃ vidurbudhāḥ .
     etaddhi prāyaśo loke dṛśyate dbijasattama ! .. 45
padmapurāṇasya .
     niraṅgā niśitā dhārā śāṇe vahniṃ vamatyapi .
     droṇīvajramidaṃ jñeyaṃ pṛthivyāṃ nātidurlabham .. 46 ..
     aṅgaṃ kākapadākāraṃ bhūmirāghātaniḥsahā .
     eṣa svaḍgādhamastyājyo kākāṅgo bhūtimicchatā .. 47 ..
     yadā kapālamaṅgeṣu dṛśyate sparśataḥ kharam .
     etaddhi duḥkhajanakaṃ kapālāṅgaṃ budhastyajet .. 48 ..
     tanvīpatrā valāṅkā yā suvarṇāṅgāsiputtrikā .
     patravajrakamāhustaṃ āyurvedavido janāḥ ..
lauhārṇave'pi .
     suparṇasannibhā bhūmiraṅgaṃ kālaṃ pratīyate .
     tat patravajraṃ kākasya suparṇamupajāyate .. 49 ..
     tuvarīdalasaṅkāśamaṅgaṃ yasmin pratīyate .
     buvarīvajramāhustaṃ tatkṣate śiraso bhramaḥ ..
     eṣa khaḍgādhamastyājyo yadīcchejjīvanaṃ nijam ..
     50 ..
     vimbīdalasamā bhūmiraṅgaṃ vimbīphalopamam ..
     vimbīvajrantu tadbidyāttajjalaṃ tiktamucyate .
     pittaśleṣmavikārāṇāṃ praśamāya prayujyate .. 51 ..
     priyaṅgusadṛśantvaṅgaṃ bhūmiśca kapilākṛtiḥ .
     phalavajramidaṃ proktaṃ śāṇe dhūmraṃ vamatyapi .. 52 ..
     aṅgaṃ sarṣapapuṣpābhaṃ bhūmiścaiva sitāsitā .
     etat sarṣapavajraṃ syāt śāṇe vahniṃ vamatyapi ..
     api kuṇḍalikāṃ yāti etadatyantakomalam .
     etatprasādāt kṣitipaḥ kṛtsnāṃ sādhayate mahīm ..
     53 ..
     nīlīrasasamā bhūmiraṅgaṃ nīlītaraṅgavat .
     nīlīvajramidaṃ dṛṣṭaṃ śāṇe vahniśikhāṃ vamet ..
     eṣa khaḍgavaro nṝṇāmariṣṭabhayanāśanaḥ .. 54 ..
     raktāstisro mahārekhā bhūmiścaiva sitāsitā ..
     raktāṅgamiti jānīyādvairipakṣavināśanam .
     śāṇena yastu raktāṃvā nīlāṃvā vamate śikhām ..
     raktasparśanamātreṇa svayameva nikṛntati .
     kṣate'sya raktaśvayathustṛṣā dāhaśca jāyate .. 55 ..
     aṅgaṃ vacādalasamaṃ bhūmiścaiva sitāsitā .
     vacāvajramidaṃ jñeyaṃ tatkṣatādbiṣanāśanam ..
     eṣa khaḍgavaro rājñā sādhanīyaḥ prayatnataḥ .. 56 ..
     rasonāduttamaṃ hyaṅgaṃ bhūmistasya dalopamā ..
     rasonavajraṃ jānīyāt śāṇe vahniṃ vamatyapi .
     asya dhāvanatoyena āmavātavināśanam .. 57 ..
     niraṅkā nirmalā bhūmirdhārā tīkṣṇā kharaḥ svaraḥ .
     sumanāvajrametat syādbhuvi nātyantadurlabham .. 58 ..
     mañjiṣṭhāsadṛśā dīrghāstanvyo rekhāḥ suvistarāḥ .
     jiṅgīvajramidaṃ nāma sarvakāmārthasādhanam .. 59 ..
     aṅgaṃ śamīpatrasamaṃ bhūmirdhūmrā sitāsitā .
     śamīvajramidaṃ jñeyaṃ śanaiścaramudāvaham ..
     śāṇeṣu vamate vahniṃ sahate vahnipīḍanam .. 60 ..
     rohitavalkalasadṛśamaṅgaṃ bhūmiḥ sitāsitāvāpi .
     dhūmrā gambhīrasvarayuktaṃ dhārā tīkṣṇā sitā bhavedrekhā ..
     rohitākhyamidaṃ vajraṃ sarvāriṣṭavināśanam .
     vahnisaṃsparśamātreṇa kiñciccimicimāyate .
     ityayaṃ durlabhaḥ khaḍgo devānāmapi kathyate .. 61 ..
     śapharīvalkalākāramaṅgaṃ bhūmiḥ sitāsitā .
     proṣṭhīvajramidaṃ proktaṃ nyastaṃ tarati vāriṇi ..
     eṣa khaḍgottamo rājñāṃ vipakṣakulanāśakaḥ .
     kadācillabhyate bhāgyairlabhyate labhyate mahī .. 62 ..
     aṅgaṃ māriṣapatrābhaṃ bhūmiḥ syādbiṣamacchaviḥ .
     ityayaṃ māriṣāṅgaḥ syāt pṛthivyāṃ nātidurlabhaḥ ..
     63 ..
     bhṛṅgarājasya puṣpābhamaṅgaṃ bhūmirdalaprabhā .
     āghātaṃ sahate naiva eṣa khaḍgādhamo mataḥ .. 64 ..
     dhārā tīkṣṇā khurākārā bhūmiraṅgavivarjitā .
     āghātaṃ sahate ghoraṃ śāṇe vahniṃ vamatyapi .
     khurāṅgamiti jānīyāt pṛthivyāṃ nātidurlabham .. 65 ..
     nirmalā samalā bhūmirbhaveccaiva kadā kadā .
     mandā tīvrā maveddhārā taḍidbajrasya lakṣaṇam .. 66 ..
     nīlāñjanasamā bhūmiraṅgaṃ jalataraṅgavat .
     meghāṅgamiti jānīyācchāṇe śītaṃ bhavatyapi ..
     eṣa khaḍgādhamastyājyo yadīcchedbhūtimātmanaḥ .
     bhartuḥ pratāpaṃ śamayedravivimbaṃ yathā ghanaḥ .. 67 ..
     mandā dhārā bhṛśaṃ gāḍhā bhūmiraṅgavivajjitā .
     parvatāṅgamidaṃ nāma sarvatraivopalabhyate .. 68 ..
     aṅgaṃ guñjāphalasamaṃ bhūmirmīnadalopamā .
     guñjāvajramidaṃ pṛṣṭhaṃ taptaṃ bhavati gharṣaṇe ..
     śāṇe sindūrasaṅkāśaṃ rajo vamati cāsakṛt .
     eṣa khaḍgavaro rājñā bhāgyādevopayujyate ..
     asya prabhāvāttannāsti yanna sādhayate nṛpaḥ .. 69 ..
     aṅgaṃ tanuśarākāraṃ bhūmiścaiva sitāsitā .
     dhārā tīkṣṇā vamati ca śāṇe vahnisamāḥ śikhāḥ .
     śaravajramidaṃ jñeyaṃ rājñāṃ vāñchitasiddhaye .. 70 ..
     dūrvādalanibhā bhūmirdhārā tīkṣṇā kharaḥ svaraḥ .
     śāṇena vamate vahniṃ dūrvāvajraṃ sudurlabham .. 71 ..
     aṅgaṃ vilvadalākāraṃ bhūmiścaiva sitāsitā .
     vilvavajramidaṃ śāṇe nīlapīte vamecchikhe ..
     eṣa khaḍgavaraḥ proktaḥ śatrūṇāṃ kulanāśanaḥ .. 72 ..
     masūradalasaṅkāśā bhūmiraṅgaṃ masūravat .
     masūrāṅgamidaṃ śāṇe rajo vamati cāruṇam .. 73 ..
     śoṇapuṣpanibhā rekhā dīrghā bhūmiḥ sitetarā .
     śoṇāṅgamiti jānīyāt khaḍgaṃ paramadurlabham .. 74 ..
     śaṭīdalasamā bhūmiraṅgaṃ tatkusumopamam .
     śaṭīvajramidaṃ prāyo labhyate guṇavattaram .. 75 ..
     mārjāraromasadṛśamaṅgaṃ bhūmiḥ sitetarā .
     mārjārāṅgamidaṃ nāmnā rogaśokabhayāvaham .
     eṣa khaḍgādhamastyājyo yadīcchedbhūtimātmanaḥ ..
     76 ..
     ketakīpatrasadṛśamaṅgaṃ yasmin pratīyate .
     vidyāt ketakavajraṃ tat vārāṇasasamudbhavam .. 77
lauhapradīpasya .
     aṅgaṃ mūrvātantunibhaṃ bhūmirmūrvādalacchaviḥ .
     śāṇena vamate śuklāṃ śikhāṃ maurvī bhavettataḥ ..
     maurvyaṅgamidamutkṛṣṭaṃ yaśaḥkṛīrtibalāvaham .. 78 ..
     liṅgaṃ tīkṣṇaṃ kharaṃ gāḍhaṃ śāṇe vahnervamet kaṇam ..
     chinattyanyavidhaṃ lauhaṃ vajrāṅgamiti tadbadet .. 79 ..
     kalāyapuṣpasadṛśamaṅgaṃ mūmiḥ sitāsitā .
     kalāyavajraṃ jānīyāt tatkṣate pāka iṣyate .. 80 ..
     aṅgaṃ campakapuṣpābhaṃ bhūmiḥ kṛṣṇā tathā sitā .
     śikhāṃ śāṇe vamecchītaṃ tiktaṃ tasya jalaṃ bhavet .
     idaṃ campakavajraṃ syāt sarvatra vijayapradam .. 81 ..
     aṅgaṃ balādalasamaṃ bhūmiḥ śuklā tathetarā .
     balāvajramidaṃ jñeyaṃ nānābhāvaṃ bhaveddrutam ..
     ityayaṃ vātarogāṇāṃ nāśane paramauṣadham .. 82 ..
     aṅgaṃ vaṭārohasamaṃ bhūmirvaṭadalacchaviḥ .
     vaṭavajramidaṃ jñeyaṃ kharaṃ khaḍgādhamaṃ budhaiḥ .
     etasya sparśamātreṇa naro mucyeta sampadā .. 83 ..
     vaṃśanīlīsamā bhūmiḥ kharadhārā sitākṛtiḥ .
     vaṃśāṅgamiti jānīyādvaṃśavṛddhikaraṃ param .. 84 ..
     bhūmiḥ śāladalākārā aṅgaṃ laghu sitāsitam .
     śālāṅga eṣa khaḍgaḥ syāt pūjyaḥ sarvārthadāyakaḥ .
     ayaṃ śāṇe vamedbahniṃ dhārā cāpyathavā bhavet .. 85 ..
     bhūmiḥ sitāsitā vāpi aṅgaṃ jyeṣṭhīsamaṃ laghu .
     jyeṣṭhīvajramidaṃ nindyaṃ na spṛśyaṃ vā hitecchubhiḥ ..
     86 ..
     purāṇajālasadṛśamaṅgaṃ bhūmiḥ sitāsitā ..
     jālavajramidaṃ pūjyaṃ śatrusampattināśanam .
     yadi śāṇe vamennīlāṃ śikhāṃ vahniṃ vamecca vā ..
     tadaiṣa durlabhaḥ khaḍgo nānyathā bhayahetukaḥ .. 87 ..
     aṅgaṃ pipīlikākāraṃ bhūmirdhūmrā tathāsitā ..
     pipīlikāṅga ityeṣa tatkṣate kaṇḍusambhavaḥ .
     svayaṃ yadi bhaveddhūmraḥ śāṇe pūjyatamastadā .. 88 ..
     nalapatrasamā bhūmiraṅgantatkusumopamam .
     nalāṅgamiti jānīyādbhartuḥ sarvārthasādhakaḥ ..
     89 ..
     niraṅkā nirmalā bhūmirghṛṣṭaṃ ghṛṣṭaṃ vamedrajaḥ .
     dṛḍhā dhārā bhṛśaṃ sthūlā āghātaṃ sahate na ca ..
     rajovajramidaṃ nindyaṃ śatrūṇāṃ vijayāvaham .. 90 ..
     kuṣmāṇḍabījasadṛśamaṅgaṃ bhūmiḥ sitāsitā ..
     kuṣmāṇḍavajraṃ jānīyāttatkṣate veganigrahaḥ .. 91 ..
     aṅgaṃ nṛromasadṛśaṃ bhūmirdhūmrā sitāsitā .
     romāṅgamiti jānīyāttatkṣate piḍakodgamaḥ .. 92 ..
     bhūmiḥ snuhīdalasamā aṅgaṃ tatkaṇṭakopamam ..
     dhārā tīkṣṇā ravastīkṣṇo laghumānaṃ kharā spṝśā .
     sudhāṅgaḥ khaḍga ityeṣa tatkṣate dāhatṛḍbhramāḥ ..
     mukhākṣikarṇanāsānāṃ dāhaḥ pākaśca jāyate .
     ayaṃ yadi ca sarpāṇāṃ phaṇāsūpari viśyate ..
     phaṇāvidāramāpnoti sarpo loṭayate śiraḥ .
     asya dhāvanatoyena kuṣṭharogavināśanam .. 93 ..
     karkandhudalapṛṣṭhābhā bhūmiraṅgantu tatsamam .
     karkandhuvajraṃ jānīyāttatkṣate dāhanāśanam ..
     eṣa khaḍgādhamastyājyo jetavyā yadi vidbiṣaḥ ..
     94 ..
     raṅgaṃ vakulapuṣpābhaṃ bhūmistatphalasannibhā ..
     vakulāṅgamidaṃ pūjyaṃ śāṇe surabhigandhavat .
     tannāsti jagatīmadhye yadanena na sādhyate .. 95 ..
     aṅgaṃ saṃmiśritaṃ yasminna kiñcidbyaktamīkṣyate .
     sarveṣāṃ darśanaṃ vāpi tīkṣṇadhāraḥ kharasvaraḥ ..
     eṣa kāñjikavajraḥ syādyatnādevopalabhyate .
     nainaṃ prāpyāpi vardhante śeṣāścitrādayo'pi ca ..
     96 ..
     bhūmiḥ kṛṣṇāniraṅgā ceddhārā tīkṣṇā dṛḍhāpi ca .
     āghātaṃ sahate ghoraṃ raktaṃ sparśena yo viśet ..
     śāṇena vahniṃ vamati dhruvaṃ vāpyatigharṣaṇāt .
     mahiṣāṅgaḥ sa vai khaḍgaḥ pṛthivyāṃ nātidurlabhaḥ ..
     97 ..
     atyantanirmalā bhūmiḥ śarīraṃ prativimbitam .
     dhārā tīkṣṇā svarastīkṣṇaḥ svacchāṅgaṃ tadbinirdiśet .. 98 ..
     tasmin yadā bhavedrekhā ūrdhvā ṛtvākhyakaṃ tadā .. 99 asminnapi bhavedbakrā rekhā vakrābhidhantu tat .. 100 ..
     etattritayamuddiṣṭaṃ khaḍgānāṃ pravaraṃ budhaiḥ .
     prāyaśo labhyate loke yadi sarvaguṇāvaham ..
     itīdaṃ nikhilaṃ proktaṃ vajrāṇāṃ lakṣaṇaṃ mayā .
     prayatnairlikhitaṃ vyaktaṃ sarveṣāṃ hitakāmyayā ..
     itaḥ parantu lauhānāṃ lakṣaṇaṃ yatra lakṣyate .
     tasya dāso bhavāmyeṣa pratijñeti kṛtā mayā ..
     dbiliṅgamiśramālokya miśrāṅgamiti nirdiśet .
     sarveṣāmaṅgamālokya sarvāṅgamiti nirdiśet ..
iti khaḍgaparīkṣāyāmaṅgādhyāyo dbitīyaḥ .. * .. khaḍgasya rūpāṇi yathā --
     nīlīkalāyakusumacchavigṛñjanābhā yā candranīlamaṇikācamaṇiprabhā ca .
     bhūmiśca yā marakatapratimāvabhāsā khaḍgasya nīlamiti rūpamidaṃ vadanti ..
tatra cenninditānyaṅgānyariṣṭāni bahūnyapi . dṛśyante bahudoṣāpi tathāpi guṇavattaram .. 1 .. yā kālakāmbudamasīrasakālasarpaśaṅkāndhakārakacabhārasamā vibhāti . bhūmiśca yā bhramarabandhusamāvabhāsā khaḍgasya kṛṣṇamiti rūpamidaṃ vadanti .. atra netrāṇi sampattyai ariṣṭānyaśubhāni ca . sādhāraṇamidaṃ rūpaṃ prāha nāgārjuno muniḥ .. 2 .. yā prāvṛṣeṇyanavabhekasamānavarṇā gomedaratnasadṛśāpi ca yasya bhūmiḥ . khaḍgasya piṅgamiti rūpamidaṃ vadanti bharturyaśobaladhanakṣayakāraṇāya .. 3 .. yā mandadhūmasadṛśā ca śirīṣapuṣpatulyā vibhāti malināpi ca khaḍgabhūmiḥ . nāgārjuno vadati dhūmramidaṃ hi rūpaṃ bharturyaśobaladhanābalivardhanāya .. 4 .. dbirūpaṃ miśritaṃ kṛtvā śaṅkaraṃ pravadedbudhaḥ . tribhī rūpaiḥ sametantu khaḍgaṃ tripurasaṅgitam .. rūpaiścaturbhiḥ saṃyuktaṃ caturaṃ khaḍgamuttaram .. iti lauhārṇavasya khaḍgaparīkṣāyāṃ varṇādhyāyastṛtīyaḥ .. * ..
     jātiścaturvidhā proktā khaḍgānāṃ yā purā mayā .
     sampratyapi prayatnena tāsāṃ lakṣaṇamucyate ..
     śuddhāṅgaḥ śuddhavarṇaśca sunetraḥ susvaraśca yaḥ .
     mṛdusparśaḥ susandheyastīkṣṇadhāro mahāguṇaḥ ..
     khaḍgaṃ brāhmaṇajātiṃ taṃ prāha nāgārjuno muniḥ .
     asya kṣate bhavecchotho ghoraḥ sarvāṅgagocaraḥ ..
     mūrchā pipāsā dāhaśca jvaro mṛtyuśca jāyate .
     aghṛṣṭaṃ triphalākalkamardharātrindivoṣitam .
     malinatvaṃ na sandhatte nirmalaṃ kurute param .
     taruṇādityakiraṇasparśādeva tṛṇe sthitaḥ ..
     dahet sarvaṃ na tu karaṃ puruṣasya hi dhāriṇaḥ .
     gāyattryuccāramātreṇa kharatāṃ vrajati sphuṭam ..
     eṣa khaḍgavaraḥ sarvamariṣṭaṃ nāśayeddhruvam .
     asya prasādāt puruṣastrilokamapi sādhayet ..
     tasmādeṣa manuṣyāṇāṃ sulabho na hi bhūtale .
     dṛśyante prāyaśaḥ svarge kuśadbīpe himālaye .. 1 ..
     dhūmravarṇaṃ mahāsāraṃ tīkṣṇadhāraṃ kharasvaram .
     sarvāghātasahaṃ sarvanetravarṇasvarākaram ..
     khaḍgaṃ kṣattriyajātiṃ taṃ jānīyāt khaḍgakovidaḥ .
     asya kṣate bhaveddāhastṛṣānāho jvaro bhramaḥ ..
     mṛtyuśca jāyate śāṇe vamedbahnikaṇān bahūn .
     saṃskāre cāpyasaṃskāre nairmalyaṃ tasya lakṣyate ..
     śāṇe'pyaśāṇe kharatā mūrdhni cātyantatīkṣṇatā .
     raktasparśanamātreṇa viśedantaramantaram ..
     ayaṃ khaḍgavaraḥ pūjyo manuṣyairapi labhyate .. 2 ..
     nīlavarṇaḥ kṛṣṇavarṇaḥ saṃskāre nirmalo bhavet ..
     śāṇena kharatā cāsya ghātatulyaṃ nikṛntati .
     vaiśyajātirayaṃ khaḍgaḥ kṣate tvaṅmātradarśanam ..
     nātyutkṛṣṭo nātihīnaṃ sarvatraivopalabhyate .. 3 ..
     sajalāmbhodasaṅkāśaḥ sthūladhāro mṛdusvaraḥ ..
     saṃskāre caiva malinaḥ śāṇe cāpi kharetaraḥ .
     śūdrajātirayaṃ khaḍgaḥ kṣate nālpāpi vedanā ..
     dūrādeṣo'dhamastyājyo yadīccheddhitamātmanaḥ .
     prāyaśaḥ sarvalokeṣu svayamevopadṛśyate .. 4 ..
     dbayorlakṣaṇamālokya jārajaṃ khaḍgamādiśet .
     trayāṇāṃ lakṣaṇenaiva trijātiṃ khaḍgamādiśet .
     caturṇāṃ lakṣaṇenaiva jātisaṅkaramucyate ..
iti lauhāvarṇavasya khaḍgaparīkṣāyāṃ jātyadhyāyaḥ .. * .. atha triṃśannetrāṇāṃ lakṣaṇāni .
     cakrākāraṃ yadā netraṃ khaḍgasyāṅge pradṛśyate .
     taṃ cakranetraṃ jānīyāt bhartuḥ sarvārthasādhanam ..
     anenaikena khaḍgena kṛtsnāṃ sādhayate mahīm .. 1 ..
     praphullapadmasaṅkāśaṃ netraṃ padmadalopamam ..
     yadi vā dṛśyate khaḍge padmanetraṃ samādiśet .
     ayaṃ khaḍgavaro yatra tatraiva kamalālayā .. 2 ..
     ūrdhvā sthūlā yadā rekhā gadākārā pratīyate .
     gadānetramidaṃ viddhi sarvaśatrunisūdanam .. 3 ..
     śaṅkhākāraṃ yadā netraṃ khaḍmadhye'bhidṛśyate .
     śaṅkhanetramidaṃ sarvadevānāmapi durlabham .. 4 ..
     ḍamarupratimaṃ netraṃ yasya bhūmau pratīyate .
     sarvārthasādhakaṃ khaḍgaṃ taṃ vidyādbijayapradam .. 5 ..
     dhanuḥsvarūpaṃ yannetraṃ dhanurnetramuṣanti tam .
     tasya sparśanamātreṇa mando'pi pramukhāyate ..
     ayaṃ niśīthe vijane khaḍgo jhanajhanāyate .. 6 ..
     yannetramaṅkuśākāraṃ taṃvidyādguṇavattaram ..
     khaḍgamaṅkuśanetrākhyaṃ bhartuḥ sarvārthasādhakam .
     alakṣmīpāparakṣoghnaṃ kṛtyāgrahanivāraṇam .. 7 ..
     chatrākāraṃ yadā netraṃ chatranetraṃ vadanti tam .
     asya prabhāvāt kṣīṇo'pi sārvabhaumobhavennṛpaḥ ..
     dīno'pi ca sukhībhūyāt sukhī bhūyānmaheśvaraḥ .
     maheśvaro'pi sacivaḥ sacivo maṇḍaleśvaraḥ ..
     maṇḍaleśaścakravartī bhavedatra na saṃśayaḥ .. 8 ..
     patākākṛtinetrañcet sarvasampattikārakam ..
     patākānetramāhustaṃ saṃgrāme vijayapradam .. 9 ..
     netraṃ vīṇākṛti yadā vīṇānetramuṣanti tam .
     niśīthe vijane khaḍgo vīṇāvat svanamāvahet .
     asya prabhāvāt sarveśyā api vaśyā bhavanti hi .. 10 ..
     matsyākṛti yadā netraṃ matsyanetramimaṃ viduḥ .
     asya prabhāvāt kṣitipaḥ kṛtsnāṃ sādhayate mahīm .. 11 ..
     śivaliṅgasamaṃ netraṃ liṅganetramimaṃ viduḥ .
     bhartuḥ sarvārthasaṃsiddhyai śatrūṇāṃ nāśanāya ca ..
     vāmapārśve tu yātrāyāṃ dhartavyo'yaṃ tathā raṇe 12 .
     atra dhvajārdhacandrakalasānāṃ lakṣaṇāni patitāni . 13 . 14 . 15 .
     śūlākṛti yadā netraṃ śūlanetraṃ vadanti tam .
     sarvārthasādhakaḥ sarvāriṣṭāniṣṭapraṇāśanaḥ .. 16 ..
     śādrdūlanetraṃ taṃ vidyāt śādrdūlākṛtinetrataḥ .
     śatruśreṇīvināśāya saṃgrāme vijayāya ca .. 17 ..
     siṃhākṛti yadā netraṃ siṃhanetramimaṃ viduḥ .
     asya prabhāvāt kṣīṇo'pi kṛtsnāṃ sādhayate mahīm .. 18 ..
     tat siṃhāsananetraṃ syāt netre siṃhāsanopame .
     asya prabhāvāt kṣitipaḥ kṛtsnāṃ sādhayate mahīm .. 19 ..
     gajākṛti yadā netraṃ gajanetraṃ vadanti tam ..
     asya prabhāvāt kṣīṇo'pi labhate rājasampadam ..
     20 ..
     netraṃ haṃsākṛti yadā haṃsanetraṃ vadanti tam .
     asya prabhāvāt bhūpālo yaśaḥprāpnotyanuttamam ..
     21 ..
     mayūrākṛtinetre dve tannetramiti nirdiśet ..
     asya prabhāvānmanujaḥ sarpadarpānnisūdayet .. 22 ..
     jihvākāraṃ yadā netraṃ jihvānetraṃ vadanti ca ..
     saṃgrāmakharpareṣvevaṃ pibedvairiśirorajaḥ .. 23 ..
     dantākāraṃ yadā netraṃ dantanetraṃ vadanti tam ..
     ayaṃ ripugaṇaṃ mūrdhni carvayatyatibhairavam .. 24 ..
     saḍgākāraṃ yadā netraṃ khaḍganetraṃ vadanti tam .
     tasya prabhāvānmanujastrilokīṃ vaśayedapi .. 25 ..
     manuṣyaputtrikākārā puttrikānetramucyate ..
     ayaṃ saśailāṃ sadbīpāṃ kṛtsnāṃ sādhayet kṣitim .
     na ceyaṃ puttrikā kintu jayalakṣmīriha svayam ..
     tasmānnāyaṃ manuṣyāṇāmalpabhāgyena labhyate .. 26 ..
     cāmarākṛtinetratvāttannetramiti nirdiśet .
     asya prabhāvājjāyante cāmaroddhṛtasampadaḥ .. 27 ..
     ekānekaśikhe śailanetre tannetrasaṃjñakam .
     api rāṣṭrabhaye yuddhe viṣame vairisaṅkaṭe .
     sthirīkaroti dharaṇīṃ dharaṇīṃ parvato yathā .. 28 ..
     puṣpamālāsamaṃ netraṃ puṣpanetraṃ vadanti tam .
     asya prabhāvāttuṣyanti grahāḥ sarvāśca devatāḥ ..
     29 ..
     bhujaṅgamasame netre sarpanetramidaṃ matam .
     ayaṃ śatrugaṇaṃ hanti yathā martyaṃ bhujaṅgamaḥ .. 30 ..
     savarṇaṃ samavarṇañca tat sarvaṃ dbividhaṃ mavet .
     savarṇaṃ śāntisampattyai ripunāśe tathāparam ..
     dbayorekatra pṛṣṭhe ca tat punarvividhaṃ bhavet .
     ekalokasukhaṃ nedaṃ dadāti dbividhaṃ dbayoḥ ..
     mūlamadhyāgrasaṃsthānāttat punardbividhaṃ bhavet .
     agre cāgryaphalaṃ jñeyaṃ madhye madhyaphalaṃ matam ..
     mūle phalaṃ jaghanyaṃ syāt prāha nāgārjuno muniḥ .
     ekaṃ dve trīṇi netrāṇi nātra saṃkhyā vyatikramaḥ ..
     ekaṃ gharmaḥ svargakāmau dbe trīṇi ca trivargakam .
     tatphalāni prayacchanti prāha nāgārjuno muniḥ ..
     dbinetramiti jānīyāt svasaṃjñāṃ netrayordvayoḥ .
     trinetrañca tribhirjñeyaṃ bahunetramataḥ param ..
     yathottaraṃ guṇavahaṃ khaḍgamāhuranuttamam .
     diṅmātramiti nirdiṣṭaṃ netrāṇāṃ śubhadāyinām ..
     tīvrāṇāṃ maṅgalānāñca darśanañca śubhāvaham ..
iti khaḍgaparīkṣāyāṃ netrādhyāyaḥ pañcamaḥ .. * ..
     yathā netrasya saṃsthānaṃ tathāriṣṭasya lakṣayet .
     netreṣu sthānaniyamo nāriṣṭe sthānanirṇayaḥ ..
     praśastāṅgo'pi yaḥ khaḍgo'riṣṭenaikena ninditaḥ ..
atha triṃśadariṣṭānāṃ lakṣaṇāni ..
     chidravaddṛśyate khaḍge svabhāvena ca lakṣyate .
     chidrāriṣṭamidaṃ viddhi bharturvīryabalāpaham .. 1 ..
     yadā kākapadākāramariṣṭaṃ dṛśyate kvacit .
     ayaṃ kākapadāriṣṭaḥ sarvābhīṣṭavināśanaḥ .. 2 ..
     rekhākāraṃ yadāriṣṭamūrdhvaṃvā tiryageva vā .
     rekhāriṣṭamidaṃ viddhi bhartuvīryabalāpaham .. 3 ..
     bhinnabhrāntikaraṃ pāpaṃ bhinnāriṣṭamidaṃ viduḥ .
     bhartuḥ kulaṃ yaśo rāṣṭraṃ nāhatvā na vrajet svayam .. 4 ..
     yadā bhekaśirorūpamariṣṭaṃ dṛśyate kvacit .
     bhekāriṣṭamidaṃ nāmnā saṃgrāme bhayadāyakam 5 ..
     ariṣṭe muṣikākāre muṣikāriṣṭamucyate .
     ayaṃ khaḍ gādhamaḥ kuryāt patyuḥ pātālasaṅgamam .. 6 ..
     viḍālanayanākāro bindureko'tivistaraḥ .
     viḍālāriṣṭametat syāt bhartuḥ sarvārthanāśanam .. 7 ..
     ariṣṭaṃ śarkarākāraṃ yadā sparśena budhyate .
     śarkarāriṣṭhametat syāddhanabuddhivināśanam .. 8 ..
     yadā nīlīrasābhāsamariṣṭaṃ dṛśyate kvacit .
     nīlyariṣṭamidaṃ jñeyaṃ yaśolakṣmīvināśanam .. 9 ..
     ariṣṭhe maśakākāre maśakāriṣṭamucyate .
     bhartuḥ kulaṃ yaśo buddhiṃ dhṛtiṃ prītiñca nāśayet ..
     10 ..
     bhṛṅgamāpratimo vindureko'neko'thavā yadā .
     bhṛṅgamāriṣṭa ityeṣa dhṛtismṛtivināśanaḥ .. 11 ..
     sūcīrūpamariṣṭañcedūrdhvaṃvā tiryageva vā .
     sūcyariṣṭamidaṃ nāma bhartuḥ kulavināśanam .. 12 ..
     trayaścedbindavo rājan ! paṅktayo viṣameṇa vā .
     uparyupari vāgho'dhastribindvākhyamariṣṭakam ..
     tasya sparśanamātreṇa sacelaḥ snānamācaret .. 13 ..
     kālikāriṣṭamityetad dhīdhṛtismṛtināśanam ..
     14 ..
     ekatra yadi na hyeṣa prayatnenāpi saṃvṛtaḥ .
     dārī nāma mahāriṣṭaṃ sarvābhīṣṭavināśanam ..
     anekaguṇasampannaḥ khaḍgo lokairna gṛhyate .. 15 ..
     kapotapakṣapratimamariṣṭañcettadāhvayam .
     bhartuḥ kulaṃ yaśo vidyāṃ balaṃ buddhiñca nāśayet .. 16 ..
     kākākṛti yadāriṣṭaṃ kākāriṣṭaṃ tadocyate .
     anena bhartuḥ saṃgrāme bhaṅga evopajāyate .. 17 ..
     ariṣṭe kharparākāre kharparāriṣṭamucyate .
     bharturyaśo balaṃ vīryaṃ buddhiṃ prītiñca nāśayet .. 18 ..
     yadānyallohaśakalaṃ lagnaṃ syādiva lakṣyate .
     śakalīti sa vai khaḍgaḥ sarvābhīṣṭanisūdanaḥ .. 19 ..
     kroḍīkuśapatrakayorlakṣaṇe patite 20 . 21 .
     yasminnimnamivābhāti madhye vā dṛśyate kvacit .
     jālāriṣṭamidaṃ nāma bhartuḥ kuladhanāpaham .. 22 ..
     ekaikarekhā dīrghāgrā yadā pallavinī bhavet .
     sparśe vātha kareṇātha karālāriṣṭamucyate ..
     ayaṃ hi kṣitipālānāṃ dṛṣṭiyogyo bhavenna hi .
     darśanādeva naśyanti yaśolakṣmījayādayaḥ .. 23 ..
     ariṣṭe kaṅkapatrābhe kaṅkāriṣṭaṃ taducyate .
     asya sparśanamātreṇa naśyatyāyuryaśo balam .. 24 ..
     kharjūravṛkṣapratimaṃ yadāriṣṭantu lakṣyate .
     kharjurāriṣṭametat syādbhartuḥ kuladhanāpaham .. 25 ..
     gośṛṅgābhamariṣṭañcet śṛṅgāriṣṭaṃ taducyate .
     anena bharturnaśyanti lakṣmībalakulādayaḥ .. 26 ..
     gopucchākṛti cet khaḍge ariṣṭaṃ saṃpratīkṣyate .
     pucchāriṣṭamidaṃ nāma bhartuḥ sarvārthanāśanam .. 27 ..
     khanitrābhamariṣṭañcet khanitrāriṣṭamucyate .
     śūrāṇāmapi saṃgrāme bhaṅgametat prayacchati .. 28 ..
     ariṣṭe lāṅgalākāre lāṅgalāriṣṭamucyate .
     ayaṃ pāpāt pāpataraḥ prekṣaṇīyo na bhūbhujā ..
     ayamāyuḥ śriyaṃ hanti vidyāṃ balamaśeṣataḥ .. 29 ..
     vaḍiśāriṣṭasya lakṣaṇaṃ patitam .. 30 ..
     ityariṣṭāni proktāni nānātantrāt prayatnataḥ .
     vicāryaitāni matimān khaḍgaṃ kośe nidhāpayet ..
     diṅmātramidamuddiṣṭamariṣṭānāṃ hitātmanām .
     amaṅgalānāṃ mandānāṃ darśanañcāśubhāvaham ..
     ariṣṭamekameva syāddvirariṣṭaṃ śubhāvaham .
     anyonyamaśubhaṃ hanyādviṣasya hi viṣaṃ yathā ..
     ekamārabhya saptāntamariṣṭaṃ prāha nānyathā .
     yathottaraṃ dbiguṇitaṃ phalamāhurmanīṣiṇaḥ ..
     iti khaḍgaparīkṣāyāmariṣṭādhyāyaḥ ṣaṣṭhaḥ .. * ..
     atha dbibidhā bhūmiḥ .
     divyamaumavibhāgena bhūmiryā dbividhā matā .
     divyā divi samudbhūtā bhaumā bhūmisamudbhavā ..
     tallakṣaṇamaśeṣeṇa likhyate tannibodhata .
     devadānavayormadhye khaḍgasṛṣṭirabhūt purā ..
     te khaḍgāḥ puṇyadeśeṣu keṣu keṣu pratiṣṭhitāḥ ..
     divyalakṣaṇaṃ yathā -- ye khaḍgāḥ sthūladhārā bhṛśamatilaghavo nirmalāṅgāḥ sunetrā ye riṣṭāścāsvarūpāḥ suvimalatanavaścāpyasaṃskārayogāt .
     durbhedyā durghaṭāśca dhvaniguṇaguravo yatkṣate dāhapākau te divyāḥ kurvate'mī kuladhanavijayaśrīyaśovṛddhimāśu .. 1 ..
     atha bhaumalakṣaṇaṃ bṛhaddhārīte .
     pūrbaṃ maheśena viṣāṇi yāni bhuktāni teṣāṃ patitāstu bindavaḥ .
     yasmin pradeśe sa sa eva deśaḥ kālāyasāmākaratāṃ jagāma ..
     purāmṛtaṃ kṣīrasamudramadhyādutpādya saṃgṛhya yayuḥ surendrāḥ .
     tadbindavo yatra nipetureṣa śuddhāyasāmākaratāṃ jagāma ..
     ye viṣotthā bhṛśaṅkālāḥ kharāṅgāḥ sambhavanti hi .
     mūrchādāhajvarānāhaśokahikkāvamīkarāḥ ..
     ye'mṛtotthāḥ karvurāṅgā mandāṅgāḥ saṃbhavanti ca .
     balīpatitamālinyajarāvyādhivināśanāḥ ..
     yatraiva patitaṃ yattu tattadākaratāṅgatāḥ ..
     tadyathā -- vārāṇasīmagadhasiṃhalabhūmibhāge nepālabhūmiṣu tathāṅgamahīpradeśe .
     saurāṣṭrike'nyataradhanyamahīvibhāge śuddhāyasāṃ kṛtivarāḥ pravadanti janma ..
     tadyathā -- vārāṇaseyāḥ susnigdhāstrīkṣṇadhārāḥ sadaṅginaḥ .
     laghavaḥ sukhasandheyā jñeyāścābhedyaśālinaḥ ..
     māgadhāḥ karkaśāḥ sthūladhārā gūḍhatarāṅginaḥ .
     guravo duḥkhasandheyāḥ khaḍgā jñeyā vicakṣaṇaiḥ ..
     nepāladeśaprabhavā niraṅgā niścalāśca ye .
     jñeyāḥ sadaṅgā malinā laghavaḥ sthūladhāriṇaḥ ..
     kāliṅgā guravaḥ svacchā vyaktāṅgāstantuhetavaḥ .
     saurāṣṭrā nirmalāḥ snigdhāḥ suvyaktāṅgā bhṛśaṃ kharāḥ ..
     siṃhaladbīpajātānāṃ caturdhā bheda ucyate .
     kecit sadaṅgā guravaḥ karkaśāḥ snigdhadhāriṇaḥ ..
     kecit sadaṅgā laghavaḥ susnigdhā sthūladhāriṇaḥ .
     eṣāṃ rūpeṇa miśreṇa jñeyā hi dbijajātayaḥ ..
     sāmānyāt dbiguṇañcauḍraṃ kalirdaśaguṇastataḥ .
     kaleḥ śataguṇaṃ bhadraṃ bhadrādbajraṃ sahasradhā .
     vajrāt ṣaṣṭhiguṇaḥ pāṇḍirniravirdaśabhirguṇaiḥ .
     tataḥ koṭisahasreṇa hyayaskāntaḥ praśasyate ..
ityādikaṃ rasāyanaupayaugikameva na tu khaḍge dṛṣṭaphalam .. yadāha . āsāntu lauhajātīnāṃ vajraṃ khaḍgāya yujyate . tathāca . ye khaḍgāstīkṣṇadhārā bhṛśamatiguravaḥ ṣaḍguṇāḍhyāḥ subhedyāḥ kecit sāṅgā niraṅgāḥ kati ca na samalā nirmalāḥ kecideva . te bhaumāḥ kurvate'mī dhanavijayabalaṃ ṣaḍguṇā nirguṇā vā te duḥkhaṃ śokamugraṃ dadhati balakulaśrīyaśonāśakāste .. iti khaḍgaparīkṣāyāṃ bhūmyadhyāyaḥ saptamaḥ .. 2 * .. athāṣṭadhā dhvaniḥ . dhvaniraṣṭavidhaḥ prokto yaḥ pūrbaṃ sūtrasaṃgrahe . teṣāmapi likhāmyatra saguṇaṃ lakṣaṇāṣṭakam .. tadyathā -- pūrbe catvāraḥ śubhadāḥ pare nindāspadāstathā . vicārya khaḍgamānañca kartavyaṃ khaḍgakovidaiḥ .. ghorastāra iti khyāto dbividhaḥ khaḍgakovidaiḥ . ghoraḥ syāt sukhasampattyai tāra uccāṭane mataḥ .. yatra haṃsaravasyeva khaḍge nakhahate dhvaniḥ . haṃsadhvanirayaṃ khaḍgaḥ sakalārthaprasādhanaḥ .. 1 .. kāṃsyaśabda ivābhāti yasmin khaḍge hate dhvaniḥ . kāṃsyadhvanirayaṃ khaḍgaḥ prāha nāgārjuno muniḥ .. 2 .. abhrasya lakṣaṇaṃ patitam .. 3 .. ḍhakkāśabda ivābhāti yasmin khaḍge hate dhvaniḥ . ḍhakkādhvanirayaṃ khaḍgaḥ sarvaśatrunisūdanaḥ .. 4 .. kākasvara ivābhāti yasmin khaḍge hate dhvaniḥ . kākasvaro'yaṃ khaḍgaḥ syāt śrīyaśaḥkulanāśanaḥ .. 5 .. tantrīsvarasamo yasmin bhavet khaḍge hate dhvaniḥ . tantrīdhvanirayaṃ khaḍgaḥ kulaśrīdhananāśanaḥ .. 6 .. kharasyeva dhvaniryasmin kharadhvanirayaṃ mataḥ . śrīyaśojñānavijñānajayatejovināśanaḥ .. 7 .. prastarasyeva yaḥ khaḍgaḥ sa nindyaḥ khaḍagalakṣaṇe .. 8 .. gabhīratāradhvanitā khaḍgasyāśubhalakṣaṇam . uttānamandradhvanitā khaḍgasyāśubhalakṣaṇam .. apāṅganetrahīno'pi khaḍgaḥ sudhvaniruttamaḥ . andhaḥ kurūpo manujo yathā bhuvi sugāyanaḥ .. sarvalakṣaṇasampannaḥ khaḍgo yo dhvanivarjitaḥ . sa nindyaḥ sundarāṅgo'pi yathā vākyavivarjitaḥ .. nakhena vātha daṇḍena tathā lauhaśalākayā . loṣṭena śarkarābhirvā dhvanivijñānamucyate .. iti khaḍgaparīkṣāyāṃ dhvanyadhyāyo'ṣṭamaḥ .. * .. atha dbividhaṃ mānam . yanmānaṃ dbividhaṃ proktaṃ tasya lakṣaṇamucyate . uttamādhamabhedena bhedo hi dbividho mataḥ .. uttamaṃ yadbiśālaṃ syāllaghumānaṃ prakīrtitam .. 1 .. adhamaṃ tacca yat kharvaṃ gurumānaṃ prakīrtitam .. 2 .. tatpunastrividhaṃ proktamādimadhyāntabhedataḥ . yo muṣṭiviṃśatisamāyatatīvradhāro bharturbhavet prasarato'pi ṣaḍaṅgulībhiḥ . mānena cāṣṭapalikaḥ sa hi khaḍgamadhye nātiprakṛṣṭanavikṛṣṭaphalapradaḥ syāt .. yo dbādaśāṣṭanavamuṣṭibhirāyataḥ syāt mando bhavet prasarato'pi caturthabhāgaḥ . tāvatpalaiḥ parimitastu tato'dhiko vā khaḍ gādhamo dhanayaśaḥkulanāśanāya .. nāgārjuno'pi . yāvatyo muṣṭayo dairghye tadardhāṅgulayo yadā . prasare taccaturthāṃśamitivai mānamuttamam .. yāvatyo muṣṭayo dairghye prasare tattribhāgikaḥ . palaistadardhaistulitaḥ sa khaḍgo madhya ucyate .. yāvatyo muṣṭayo dairghye turyāṃśaḥ prasare tu tat . adhamaḥ kīrtitaḥ khaḍgastatsamo vādhikaḥ palaiḥ .. bhaumānāmidamuddiṣṭaṃ divyāstu laghavo matāḥ .. iti khaḍgaparīkṣāyāṃ mānādhyāyaḥ .. * .. bhojastu .
     dīrghatā laghutā caiva kharavistīrṇatā tathā .
     durbhedyatā sughaṭatā khaḍgānāṃ guṇasaṃgrahaḥ ..
     kharvatā gurutā caiva mandatā tanutā tathā .
     subhedyatā durghaṭatā khaḍgānāṃ doṣasaṃgrahaḥ ..
     iti nikhilamudāramuktamatra bahutantreṣu nikṛṣya khaḍgayaṣṭeḥ .
     nṛpatiriti vicintya yo vidhatte sa ciratarāṃ śriyamucchritāṃ labheta ..
iti yuktikalpatarūktakhaḍgaparīkṣā samāptā ..

tarasaṃ, klī, (tṝ + bāhulakāt asac .) māṃsam . ityamaraḥ . 2 . 6 . 63 .. (yathā, kātyāyanaśrautasūtre .
     tarasamayāḥ pūrboktabhāgāḥ .. tarasamayā māṃsamayāḥ . iti karkaḥ ..)

tarasthānaṃ, klī, (tarāya avataraṇāya yat sthānam . tarasya sthānaṃ vā .) ghaṭṭaḥ . iti jaṭādharaḥ ..

tarasvān, [t] tri, (taro balaṃ vego vā astyasyeti matup . masya vaḥ .) śūraḥ . vegī . iti vyākaraṇam .. (caturthamanuputtraviśeṣaḥ . yathā, harivaṃśe . 7 . 88 .
     taraṅgabhīrurvuṣmaśca tarasvānugra eva ca .
     abhimānī pravīraśca jiṣṇuḥ saṅkrandanastathā ..
)

tarasvī, [n] tri, (taro vegaḥ balaṃ vāstyasya . taras + asmāyāmedhāsrajo viniḥ . 5 . 2 . 121 . iti viniḥ .) śūraḥ . vegī . ityamaraḥ . 3 . 3 . 127 . (yathā, bhāgavate . 8 . 10 . 31 .
     rāhuṇā ca tathā somaḥ pulomnā yuyudhe'nilaḥ .
     niśumbhaśumbhayordevī bhadrakālī tarasvinī ..
) garuḍe vāyau ca puṃ . iti rājanirghaṇṭaḥ ..

tarāndhuḥ, puṃ, (tarāya taraṇāya tare taraṇe vā andhuriva atigabhīramadhyadeśatvāt tathātvam .) naukāviśeṣaḥ . bhaḍa iti bhāṣā . tatparyāyaḥ . hoḍaḥ 2 vahanam 3 vārvaṭaḥ 4 vahitram 5 . iti trikāṇḍaśeṣaḥ ..

tarāluḥ, puṃ, (tarāya taraṇārthaṃ alati paryāpnotīti . ala + un .) naukāviśeṣaḥ . iti hārāvalī ..

tariḥ, strī, (taratyanayā iti . tṝ + aca iḥ . uṇāṃ . 4 . 138 . iti iḥ .) naukā . ityamaraḥ . 1 . 10 . 10 .. (yathā, mahābhārate . 1 . 100 . 48 .
     sābravīddāśakanyāsmi dharmārthaṃ vāhaye tarim ..) daśā . vastrādipeṭakaḥ . iti hemacandraḥ ..

tarikaḥ, puṃ, (tarāya taraṇāya hitaḥ . tṝ + ṭhan .) plavaḥ . iti trikāṇḍaśeṣaḥ .. (taraṇe taraṇanimittakadeyaśulke'dhikāro'styasya . taraṇaśulkagrahaṇādhikārī . yathā, yājñavalkye . 2 . 266 .
     tarikaḥ sthalajaṃ śulkaṃ gṛhnan dāpyaḥ paṇān daśa ..)

tarikā, strī, (tarika + ṭāp .) naukā . iti śabdaratnāvalī ..

tariṇī, strī, (tarastaraṇaṃ kṛtyatvenāstyasyāḥ iti iniḥ ṅīp ca .) naukā . iti hemacandraḥ ..

taritā, strī, (tara + itac .) tarjanī . iti śabdacandrikā .. gṛñjanam . gāṃjā iti bhāṣā . yathā, kulārṇavatantre .
     sambidā kālakūṭañca tāmrakūṭañca dhusturam .
     ahiphenaṃ kharjurasastārikā taritā tathā ..


tarirathaḥ, puṃ, (tarernaukāyā ratha iva tatparicālanāttathātvam .) aritram . iti hārāvalī ..

tarīḥ, strī, (taratyanayā iti . tṝ + avitṝstṛtantribhya īḥ . uṇāṃ . 3 . 158 . iti īḥ .) naukā . (yathā, māghe . 3 . 76 .
     tarīṣu tatratyamaphalgubhāṇḍam ..) gadā . vastrādipeṭakaḥ . ityuṇādikoṣaḥ .. dhūmaḥ . iti trikāṇḍaśeṣaḥ .. droṇī . iti jaṭādharaḥ .. daśā . iti medinī . re, 40 ..

tarīṣaḥ, puṃ, (tṝ + kṛtṝbhyāmīṣaṇ . uṇāṃ . 4 . 26 . iti īṣaṇ .) śobhanākāraḥ . bhelaḥ . vyavasāyaḥ . ityuṇādikoṣaḥ .. samudraḥ . samarthaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. svargaḥ . iti medinī . ṣe, 37 ..

tarīṣī, strī, (tarīṣa + saṃjñāyāṃ ṅīṣ .) indrakanyā . iti medinī . ṣe, 38 ..

taruḥ, puṃ, (tarati samudrādikamaneneti . tṝ + bhṛmṛśītṝcarīti . uṇāṃ . 1 . 7 . iti uḥ .) vṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 .. (yathā, raghuḥ . 3 . 70 .
     munivanatarucchāyāṃ devyā tayā saha śiśriye ..)

[Page 2,598b]
tarukūṇiḥ, puṃ, (tarau vṛkṣe kūṇayatīti . kūṇa + in .) vāggudapakṣī . iti trikāṇḍaśeṣaḥ ..

tarujīvanaṃ, klī, (tarorjīvanaṃ jīvanakāraṇam .) vṛkṣamūlam . iti śabdacandrikā ..

taruṇaṃ, klī, (tṝ + tro raśca lo vā . uṇāṃ . 3 . 54 . iti unan .) kubjapuṣpam . iti medinī . ṇe, 49 ..

taruṇaḥ, puṃ, (tṝ + unan .) sthūlajīrakaḥ . eraṇḍaḥ . iti rājanirghaṇṭaḥ ..

taruṇaḥ, tri, (tarati plavate pramodasalile iti . tṝ + tro raśca lo vā . uṇāṃ . 3 . 54 . iti unan .) yuvā . iti medinī . ṇe, 49 . (yathā, mahābhārate . 1 . 40 . 26 .
     taruṇastasya puttro'bhūttigmatejā mahātapāḥ ..) nūtanaḥ . iti dharaṇiḥ .. (yathā, chandomañjaryām .
     taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchilāni dadhīni .
     svalpavyayena sundari ! grāmyajanomiṣṭamaśnāti ..
)

taruṇajvaraḥ, puṃ, (taruṇaścāsau jvaraśceti .) saptāhāvadhijvaraḥ . (yathā, cakradattaḥ .
     āsaptarātraṃ taruṇaṃ jvaramāhurmanīṣiṇaḥ ..

taruṇadadhi, klī, (taruṇaṃ taruṇalakṣaṇoktaṃ dadhīti .) pañcadinātītadadhi . iti vaidyakam ..
     śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi .
     prabhāte maithunaṃ nidrā sadyaḥprāṇaharāṇi ṣaṭ ..
iti cāṇakye . 64 ..

taruṇī, strī, (taruṇa + gaurāditvāt ṅīṣ .) dbitīyavayāḥ strī . (yathā --
     tatastu taruṇī jñeyā dbātriṃśadbatsarāvadhi .
     nidāghaśaradorbālā hitā viṣayiṇī matā ..
     taruṇī śītasamaye ..

     nityambālā sevyamānā nityaṃ vardhayate balam .
     taruṇī hnāsayecchaktim ..

     vṛddho'pi taruṇīṃ gatvā taruṇatvamavāpnuyāt .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bhūyobhūyaḥ pravartamānarajāḥ strī . ityamaraṭīkāsārasundarī .. tatparyāyaḥ . yuvatī 2 . ityamaraḥ . 2 . 6 . 8 .. talunī 3 yuvatiḥ 4 . iti bharataḥ .. yūnī 5 dikkarī 6 dhanikā 7 dhanīkā 8 . iti śabdaratnāvalī .. gṛhakanyā . dantīvṛkṣaḥ . cīḍānāmagandhadravyam . puṣpaviśeṣaḥ . seutī iti bhāṣā .. tatparyāyaḥ . sahā 2 kumārī 3 gandhāḍhyā 4 cārukeśarā 5 bhṛṅgeṣṭā 6 rāmataruṇī 7 sudalā 8 bahupatrikā 9 bhṛṅgavallabhā 10 . iti rājanirghaṇṭaḥ .. sevatī 11 . yathā, nārasiṃhapurāṇe .
     campakāt puṣpaśatakādaśokaṃ puṣpamuttamam .
     aśokāt puṣpasāhasrāt sevatīpuṣpamuttamam .
     sevatīpuṣpasāhasrāt kubjakaṃ puṣpamuttamam ..
(yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     śatapatrī taruṇyuktā karṇikā cārukeśarā .
     mahākumārī gandhāḍhyā lākṣākṛṣṇātimañjalā ..
asyā guṇāḥ . śiśiratvam . snigdhatvam . pittadāhajvaramukhapākatṛṣṇāvicchardināśitvam . madhuratvañca . iti rājanirghaṇṭaḥ ..

taruṇīkaṭākṣamālaḥ, puṃ, (taruṇīnāṃ kaṭākṣāṇāṃ mālā yatra .) tilakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tarutūlikā, strī, (tarusthitā tūlikā citraśalākā iva . yadvā, tarau vṛkṣe dolayatīti . dula kṣepe + ṇvul . ṭāpi ata itvam . pṛṣodarāditvāt sādhuḥ .) vātuliḥ . iti hārāvalī .. vāduḍa iti bhāṣā .. tarudūlikāpi pāṭhaḥ ..

tarunakhaḥ, puṃ, (tarau tarorvā nakha iva .) kaṇṭakaḥ . iti hārāvalī ..

tarubhuk, [j] puṃ, (taruṃ bhunaktīva . bhuja + kvip .) vandākaḥ . iti rājanirghaṇṭaḥ ..

tarumṛgaḥ, puṃ, (tarau tiṣṭhan mṛga iva . śākapārthivavat madhyapadalopī samāsaḥ . yadvā, taru priyo mṛgaḥ paśuḥ .) vānaraḥ . iti śabdaratnāvalī ..

tarurāgaṃ, klī, (taro rāgo raktimābhā yasmāt .) kiśalayam . nūtanapallavaḥ . iti hārāvalī ..

tarurājaḥ, puṃ, (tarūṇāṃ rājā atyuccatvādasya tathātvam . samāse ṭac .) tālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (sarvapūjyatvāt svarlokabhogyatvācca pārijātapuṣpavṛkṣaḥ . yathā, harivaṃśe . 124 . 55 .
     yadetadāhṛtaṃ svargāt tat tvadarthaṃ mayā vibho ! .
     devopabhogyametaddhi tarurājasamudbhavam ..
)

taruruhā, strī, (tarau rohatīti . ruha + kaḥ . ṭāp .) bandākaḥ . iti rājanirghaṇṭaḥ ..

tarurohiṇī, strī, (taruṣu rohatīti . ruha + ṇiniḥ + ṅīp .) vandākaḥ . iti rājanirghaṇṭaḥ ..

taruvallī, strī, (taruṣu vallīva tarurvallīva vā .) jatukālatā . iti rājanirghaṇṭaḥ ..

taruśāyī, [n] puṃ, (tarau tarukoṭhare śākhāyāṃ vā śete iti . śī + ṇiniḥ .) pakṣī . iti hārāvalī ..

tarusāraḥ, puṃ, (taroḥ sāraḥ .) karpūraḥ . iti hārāvalī .. (yathā, suśrute cikitsitasthāne 35 adhyāye . tatranetrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣāṇīti .. karpūraśabde'sya vivṛtirjñātavyā ..)

tarusthā, strī, (tarau tiṣṭhatīti . sthā + kaṣṭāp ca .) vandākaḥ . iti rājanirghaṇṭaḥ ..

tarūṭaḥ, puṃ, (taroḥ ūṭa iva .) utpalakandaḥ . asya guṇāḥ . gurutvam . viṣṭambhitvam . śītalatvañca . iti rājavallabhaḥ .. (yathā, carake sūtrasthāne saptaviṃśe'dhyāye .
     tarūṭavisaśālūkakrauñcādanakaśerukam .
     śṛṅgāṭakaṃ kaloḍyañca guruviṣṭambhi śītalam ..
)

tarka, ka dīptau . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) ka, tarkayati . vitarkaṇe'pyayam . (atra sakaṃ .) tarkayatyanyaguṇaṃ sudhīḥ . iti durgādāsaḥ ..

[Page 2,599a]
tarkaḥ, puṃ, (tarka + bhāve ghañ .) ākāṅkṣā . vitarkaḥ . vyabhicāraśaṅkānivartakaḥ . iti bhāṣāparicchedaḥ .. (yathā, mahābhārate . 3 . 199 . 108 .
     śuṣkatarkaṃ parityajya āśrayasva śrutiṃ smṛtim ..) sa ca pañcavidhaḥ . yathā . ātmāśrayaḥ 1 anyonyāśrayaḥ 2 cakrakaḥ 3 anavasthā 4 pramāṇavādhitārthakaḥ 5 . iti jagadīśaḥ .. eṣāṃ lakṣaṇāni tattacchabde draṣṭavyāni .. ūhaḥ . hetuśāstram . tattu mīmāṃsādi . iti medinī . ke, 25 . (yathā, manuḥ . 12 . 106 .
     ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā .
     yastarkeṇānusandhatte sa dharmaṃ veda netaraḥ ..
nyāyaśāstram . yathā, naiṣaye .
     yatkāvyaṃ madhuvarṣidharṣitaparāstarkeṣu yasyoktayaḥ .. jñānam . yathā, mahābhārate . 1 . 168 . 18 .
     taṃ vai phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā .. arthavāda iti karkopādhyāyaḥ . yathā, aktāḥ śarkarā upadadhātīti vidhiḥ śrūyate . tatrāñjanasādhanaṃ ghṛtaṃ tailaṃ vā tanmadhye kenāktā iti saṃśaye tejo vai ghṛtamityarthavādāt ghṛtenāktā iti nirṇīyate . atastarko'rthavādaḥ ..)

tarkakaḥ, puṃ, (tarkeṇa ākāṅkṣayā kāyati prakāśate iti . kai + kaḥ .) yācakaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 12 . 45 . 6 .
     tathānujīvino bhṛtyān saṃśritānatithīnapi .
     kāmaiḥ santarpayāmāsa kṛpaṇāṃstarkakānapi ..
tarkayatīti . tarka + ṇvul .) tarkakārakaśca ..

tarkavidyā, strī, (tarkopadeṣṭrī vidyā tarkarūpā yā vidyā vā .) nyāyavidyā . tatparyāyaḥ . ānvīkṣikī 2 . ityamaraḥ . 1 . 6 . 5 .. (yathā, mahābhārate . 13 . 37 . 12 . ānvikṣikīṃ tarkavidyāmanurakto nirarthikām ..)

tarkārī, strī, (tarkaṃ ṛcchatīti . ṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . ṅīp ca .) jayantīvṛkṣaḥ . ityamaraḥ . 4 . 2 . 65 .. (paryāyo'syā yathā, vaidyakaratnamālāyām .
     vaijayantī ca tarkārī jayantī vijayā jayā .. asyā guṇā yathā --
     tarkārī varuṇaṃ svādu satiktaṃ kaphavātajit .. iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye .. asyāḥ vyavahāro yathā --
     tarkārī viśvaśigrusurasavatsakanimbajaiḥ .
     patramūlaphalaistoyaṃ śṛtamuṣṇañca secanam ..
iti carake cikitsāsthāne saptaviṃśe'dhyāye .. iyaṃ gaṇikārikāpi vācyā . tatparyāyā yathā,
     agnimantho jayaḥ sa syācchrīparṇī gaṇikārikā .
     jayā jayantī tarkārī nādeyī vaijayantikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tarkiṇaḥ, puṃ, cakramardavṛkṣaḥ . itiratnamālā .. tarkilo'pi pāṭhaḥ .. (cakramardaśabde'sya vivṛtirvākhyātā ..)

[Page 2,599b]
tarkī, [n] tri, (tarkayituṃ śīlamasya yadbā tarkayatīti . tarka + ṇiniḥ .) tarkaviśiṣṭaḥ . mīmāṃsakaḥ . yathā --
     traividyo haitukastarkī nairukto dharmapāṭhakaḥ .
     trayaścāśramiṇaḥ pūrbe pariṣat syāddaśāvarā ..
iti manuḥ . 12 . 111 ..

tarkuḥ, strī, (kṛt + uḥ . nipātanāt sādhuḥ .) sūtranirmāṇayantram . ṭeko iti bhāṣā .. tatparyāyaḥ . kapālanālikā 2 . iti trikāṇḍaśeṣaḥ .. tarkuṭī 3 sūtralā 4 . iti hārāvalī .. (kumbhakārasya cakrākāraśilābhāṇḍam . yathā, anargharāghave . 2 . 6 .
     śaṅke samprati yāvadabhyudayate tattarkuṭaṅkonmṛjā rajyadbimbarajaśchaṭāvalayito devastviṣāmīśvaraḥ ..)

tarkuṭaṃ, klī, (tarkayati sūtrotpādakatayā śobhate iti . tarka dīptau + bāhulakāt uṭan .) kartanam . iti trikāṇḍaśeṣaḥ .. kāṭanākāṭā iti bhāṣā ..

tarkuṭī, strī, (tarkuṭa + striyāṃ gaurāditvāt ṅīṣ .) tarkuḥ . iti hārāvalī . 213 .

tarkupiṇḍaḥ, puṃ, (tarkusthitaḥ piṇḍaḥ . madhyapadalopisamāsaḥ .) tarkusthitamṛtpiṇḍaḥ . ṭekora vāṃṭula iti bhāṣā .. tatparyāyaḥ . vartinī 2 . iti jaṭādharaḥ .. tarkupīṭhī 3 vartulā 4 . iti hārāvalī . 213 ..

tarkupīṭhī, strī, (tarkusthitā pīṭhī svalpo mṛtpiṇḍaḥ .) tarkupiṇḍaḥ . iti hārāvalī . 213 ..

tarkulāsakaḥ, puṃ, (lāsayati śobhayatīti . lasa kāntau + ṇic + ṇvul . tarkuḥ sūtranirmāṇayantraṃ tasyā lāsakaḥ .) jhallolaḥ . iti hārāvalī . 213 .. kharasā iti bhāṣā ..

tarkuśāṇaḥ, puṃ, (tarkoḥ śāṇaḥ .) sāmakaḥ . iti trikāṇḍaśeṣaḥ .. ṭekora śāṇa iti bhāṣā ..

tarkṣuḥ, puṃ, (tarakṣuḥ pṛṣodarāditvāt sādhuḥ .) tarakṣuḥ . iti śabdaratnāvalī ..

tarkṣyaḥ, puṃ, yavakṣāraḥ . iti ratnamālā ..

tarja, bhartsane . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) tarjati . iti durgādāsaḥ ..

tarja, ka ṅa bhartse . iti kavikalpadrumaḥ .. (curāṃātmaṃ sakaṃ-seṭ .) ka ṅa, tarjayate . bhartsastarjanam . tāmatarjayadambare . iti raghuprayogastu tarjvanaṃ tarjaḥ . tarjaṃ karotīti ñau sādhyaḥ . iti durgādāsaḥ ..

tarjanaṃ, klī, (tarja + bhāve lyuṭ .) bhartsanam . yathā . adhīrāyāstarjanatāḍanādi . iti rasamañjarī .. (yathāca kumāre . 6 . 45 .
     bhrūbhedibhiḥ sakampoṣṭhairlalitāṅgulitarjanaiḥ .
     yatra kopaiḥ kṛtāḥ strīṇāmāprasādārthinaḥ priyāḥ ..
)

tarjanī, strī, (tarjyate'nayeti . tarja bhartsane + karaṇe lyuṭ . tataḥ striyāṃ ṅīp .) aṅguṣṭhasamīpāṅguliḥ . tatparyāyaḥ . pradeśinī 2 . ityamaraḥ . 2 . 6 . 81 .. sā tu garbhasthasya catubhirmāsairbhavati . iti sukhabodhaḥ .. (yathā, kathāsaritsāgare . 17 . 88 .
     tacchrutvā śvaśuraṃ taṃ sā badhūḥ somaprabhā krudhā .
     vilokya bhrāmayāmāsa yamājñāmiva tarjanīm ..
)

tarjikaḥ, puṃ, (tarjastarjanamastyatra . tarja + ṭhan .) deśaviśeṣaḥ . tatparyāyaḥ . tāyikaḥ 2 . iti hemacandraḥ . 4 . 24 ..

tarṇaḥ, puṃ, (tarṇoti tṛṇādikaṃ bhakṣayatīti . tṛṇ bhakṣaṇe + ac .) vatsaḥ . iti hemacandraḥ . 4 . 326 ..

tarṇakaḥ, puṃ, (tarṇa eva . svārthe kan .) sadyojātavatsaḥ . ityamaraḥ . 2 . 9 . 61 .. komale vāchura iti bhāṣā .. (yathā, rājataraṅgiṇyām . 5 . 436 .
     mlānakṣīrāṃ varāṃ patnīṃ ruddhadbārāṃ nipātyate .
     āliṅgyamānāṃ krandadbhistarṇakairiva dārakaiḥ ..
bālakaḥ . yathā, anargharāghave . 2 . 23 .
     muniviniyogalūnaprarūḍhamṛduśādbalāni barhīṃṣi .
     gokarṇatarṇako'yaṃ tarṇotyupakaṇṭhakaccheṣu ..
)

tarṇiḥ, puṃ, (taraṇiḥ pṛṣodarāditvādalopaḥ .) sūryaḥ . plavaḥ . iti śabdārthakalpataruḥ ..

tartarīkaṃ, klī, (tīryate'neneti . tṝ + pharpharīkādayaśca . uṇāṃ . 4 . 20 . iti īkapratyayena nipātanāt sādhuḥ .) naukā . (taratīti . kartari īkaḥ .) pārage, tri . iti medinī . ke, 191 ..

tarda, hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) tardati . iti durgādāsaḥ ..

tardūḥ, strī, (tarati plavate iti . tṝ + tro duk ca . uṇāṃ . 1 . 91 . iti ūḥ dugāgamaśca .) dāruhastakaḥ . ityamaraḥ . 2 . 9 . 34 . kāṭhera hātā iti bhāṣā ..

tarpaṇaṃ, klī, (tṛpa prīṇane + bhāve lyuṭ .) tṛptiḥ . prīṇanam . ityamaraḥ . 2 . 9 . 56 .. (yathā, kathāsaritsāgare . 26 . 236 .
     tatrāhūya tarormūle vetālaṃ nṛkalevare .
     pūjayitvākarottasya nṛmāṃsabalitarpaṇam ..
) yajñakāṣṭham . iti hemacandraḥ .. (tṛpyanti pitaro yena . tṛp + karaṇe lyuṭ .) devarṣipitṛmanuṣyāṇāṃ jalāñjalidānena tṛptisampādanam . yathā,
     evaṃ snātvā pitṝn devān manuṣyāṃstarpayennaraḥ .
     nābhimātre jale sthitvā cintayedūddhvamānasaḥ ..
     āgacchantu me pitara imaṃ gṛhṇantvapo'ñjalim .
     trīṃstrīñjalāñjalīndadyādākāśe dakṣiṇe tathā ..
     vasitvā vasanaṃ śuklaṃ sthale cāstīrṇavarhiṣi .
     vidhijñāstarpaṇaṃ kuryurna pātre tu kadācana ..
     yadapāṃ krūramāṃsantu yadamedhyantu kiñcana .
     aśāntaṃ malinaṃ yacca tat sarvamapagacchatu ..
     gṛhītvānena mantreṇa toyaṃ savyena pāṇinā .
     prakṣipeddiśi nairṛtyāṃ rakṣopahataye'dbhutam ..
     anākṣikantu yadbhuktaṃ pāpādyacca pratigraham .
     duṣkṛtaṃ yacca me kiñcidbāṅmanaḥkāyakarmabhiḥ ..
     punātu me tadindrastu varuṇaḥ sabṛhaspatiḥ .
     savitā ca bhagaścaiva munayaḥ sanakādayaḥ ..
     ābrahmastambaparyantaṃ jagat tṛpyatviti bruvan .
     kṣipedapo'ñjaloṃstrīṃstu kurvan saṅkṣepatarpaṇam ..
iti gāruḍe 215 adhyāyaḥ .. tarpaṇaviśeṣastu gāruḍe 219 adhyāye tathā vahnipurāṇe nityāhnikasnānavidhināmādhyāye ca draṣṭavyaḥ .. * .. jīvatpitṛkasya tarpaṇaniṣedho yathā --
     darśasnānaṃ gayāśrāddhaṃ tilaistarpaṇameva ca .
     na jīvatpitṛko bhūpa ! kuryāt kṛtvāghamāpnuyāt ..
iti kālikāpurāṇe 89 adhyāyaḥ .. mahāyajñaviśeṣaḥ . tattu pitṛyajñaḥ . pitṝṇāṃ kavyajalādīnāñca vidhinā jalānnadānena tṛptisampādanam . ityamaraṭīkāyāṃ bharataḥ .. tat dbividhaṃ pradhānaṃ aṅgañca . tatrādyaṃ yathā --
     tarpaṇañca śuciḥ kuryāt pratyahaṃ snātako dbijaḥ .
     devebhyaśca ṛṣibhyaśca pitṛbhyaśca yathākramam ..
iti śātātapaḥ .. vidhavāmadhikṛtya kāśīkhaṇḍe .
     tarpaṇaṃ pratyahaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ .
     tatpitustatpituścāpi nāmagotrādipūrbakam ..
dbitīyaṃ yathā, brahmapurāṇe .
     nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snānamucyate .
     tarpaṇantu bhavettasya aṅgatvena vyavasthitam ..
tarpaṇākaraṇe doṣaḥ . yathā, yogiyājñavalkyaḥ .
     nāstikyabhāvādyaścāpi na tarpayati vai sutaḥ .
     pibanti deharudhiraṃ pitaro vai jalārthinaḥ ..
tasya niṣiddhasthānādi yathā . neṣṭakāracite sthāne pitṝṃstarpayet . iti śaṅkhalikhitau ..
     yanna sarvāya cotsṛṣṭaṃ yaccābhojyanipānajam .
     tadbarjyaṃ salilaṃ tāta ! sadaiva pitṛkarmaṇi ..
iti mārkaṇḍeyapurāṇam .. * .. tasya vidhānaṃ yathā . snātaścārdravāsā devapitṛtarpaṇamambhaḥstha eva kuryāt parivartitavāsāścet tīramuttīryeti . iti viṣṇuḥ .. tīrthe viśeṣo yathā, matsyapurāṇe .
     tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ .. tīrthe sthalasthaścet tarpaṇaṃ karoti tadā jalaikacaraṇaḥ ācamya kuryāt tasya jale ca tarpaṇamaviruddham . sthale tarpaṇaṃ darbheṣu kāryam . yathā --
     prāgagreṣu surāṃstarpyet manuṣyāṃścaiva madhyataḥ .
     pitṝṃśca dakṣiṇāgneṣu dadyāditi jalāñjalīn ..
iti āgneyapurāṇam .. aśucideśe tu .
     yatrāśucisthalaṃ vā syādudake devatāpitṝn .
     tarpayettu yathākāmamapsu sarvaṃ pratiṣṭhitam ..
iti viṣṇuḥ ..
     prādeśamātraṃ uddhṛtya salilaṃ prāṅmukhaḥ surān .
     udadmanuṣyāṃstarpyeta pitṝn dakṣiṇatastathā ..
iti dakṣaḥ .. uddhṛtodake tu .
     pātrādbā jalamādāya śucau pātrāntare kṣipet .
     jalapūrṇe'thavā garte na sthale tu vivarhiṣi ..
iti hārītaḥ ..
     yadyuddhṛtaiḥ prasiñcettu tilān saṃmiśrayejjale .
     ato'nyathā tu savyena tilā grāhyā vicakṣaṇaiḥ ..
iti yogiyājñavalkyaḥ ..
     aṅguṣṭhānāmikābhyāñca dakṣiṇasyetarāt karāt .
     tilān gṛhītvā pātrasthān dhyāyan santarpayet pitṝn ..
iti nāradaḥ .. * .. devatarpaṇaṃ yathā --
     brahmāṇaṃ tarpayet pūrbaṃ viṣṇuṃ rudraṃ prajāpatim .
     devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ ..
     krūrāḥ sarpāḥ suparṇāśca taravo jambhakāḥ svagāḥ .
     vidyādharā jalādhārāstathaivākāśagāminaḥ ..
     nirāhārāśca ye jīvāḥ pāpe dharme ratāśca ye .
     teṣāmāpyāyanāyaitaddīyate salilaṃ mayā ..
idaṃ upavītinā prāṅmukhena daivatīrthena kāryam .. manuṣyatarpaṇaṃ yathā --
     sanakaśca sanandaśca tṛtīyaśca sanātanaḥ .
     kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā ..
     sarve te tṛptimāyāntu maddattenāmbunā sadā ..
idaṃ nivītinā manuṣyatīrthena sāmagena pratyaṅmukhena kāryam . anyavedinā udaṅmukhena kāryam .. * .. tata ṛṣitarpaṇaṃ prāṅmukhena upavītinā daivatīrthena kāryam . tato divyapitṛtartaṇaṃ dakṣiṇāmukhena prācīnāvītinā satilajalena pitṛtīrthena kāryam . tataḥ pitṛtarpaṇam .. * .. bhīṣmāṣṭamyāṃ bhīṣmatarpaṇam . tasya mantro yathā --
     vaiyāghrapadyagotrāya sāṅkatipravarāya ca .
     aputtrāya dadāmyetat salilaṃ bhīṣmavarmaṇe ..
prārthanamantro yathā --
     bhīṣmaḥ śāntanavo vīraḥ satyavādī jitendriyaḥ .
     ābhiradbhiravāpnotu puttrapauttrocitāṃ kriyām ..
pretacaturdaśyāṃ yamatarpaṇaṃ yathā --
     yamāya dharmarājāya mṛtyave cāntakāya ca .
     vaivasvatāya kālāya sarvabhūtakṣayāya ca ..
     auḍumbarāya daghnāya nīlāya parameṣṭhine .
     vṛkodarāya citrāya citraguptāya vai namaḥ ..
pratyekanāmabhistrīṃstrīnañjalīn dadyāt .. * .. tilatarpaṇaniṣedho yathā --
     raviśukradine caiva dbādaśyāṃ śrāddhavāsare .
     saptamyāṃ janmadivase na kuryāt tilatarpaṇam ..
iti smṛtiḥ ..
     saṃkrāntyāṃ niśi saptamyāṃ raviśukradine tathā .
     śrāddhe janmadine caiva na kuryāttilatarpaṇam ..
iti matsyapurāṇam .. tatra pratiprasavo yathā --
     ayane viṣuve caiva saṃkrāntyāṃ grahaṇeṣu ca .
     upākarmaṇi cotsarge yugādau mṛtaṣāsare ..
     sūryaśukrādivāre'pi na doṣastilatarpaṇe .
     tīrthe tithiviśeṣe ca kāryaṃ prete ca sarvadā ..
iti smṛtiḥ ..
     tīrthe tithiviśeṣe ca gaṅgāyāṃ pretapakṣake .
     niṣiddhe'pi dine kuryāt tarpaṇaṃ tilamiśritam ..
iti marīcivacanam .. * .. tilābhāve pratinidhiryathā .
     tilānāmapyabhāve tu suvarṇarajatānvitam .
     tadabhāve'pi siñcettu darbhairmantreṇa cāpyatha ..
iti yājñavalkyaḥ .. * .. aśaktau . ābrahmastambaparyantaṃ jagattṛpyatu . ityanena troṃstarpayet . ityāhnikatattvam .. kāśīkhaṇḍamate tu .
     ābrahmastambaparyantaṃ devarṣipitṛmānavāḥ .
     tṛpyantu sarve pitaro mātṛmātāmahādayaḥ ..
     atītakulakoṭīnāṃ saptadbīpanivāsinām .
     ābrahmabhuvanāllokādidamastu tilodakam .. * ..
janmāṣṭamyāṃ tarpaṇasya phalaṃ yathā --
     tasyāṃ tithau vārimātraṃ pitṝṇāṃ yaḥ prayacchati .
     gayāśrāddhaṃ kṛtaṃ tena śatābdaṃ nātra saṃśayaḥ ..
itibrahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

tarpaṇī, strī, (tṛpyate'nayeti . tṛpa + karaṇe lyuṭ . striyāṃ ṅīp .) guruskandhavṛkṣaḥ . sa ca śleṣmaṇāvṛkṣaḥ . iti śabdamālā .. (sarvajanatṛptipradāyitvāt gaṅgā . yathā, kāśīkhaṇḍe . 29 . 72 .
     tarpaṇī tīrthatīrthā ca tripathā tridaśeśvarī .. prītiprade, tri . yathā, suśrute sūtrasthāne 46 adhyāye .
     kṣuttṛṭśramaglāniharī peyā vātānulomanī .
     vilepī tarpaṇī hṛdyā grāhiṇī balavardhinī ..
)

tarpaṇecchuḥ, puṃ, (tarpaṇamicchatīti . iṣa + uḥ nipātanāt sādhuḥ .) bhīṣmaḥ . iti śabdaratnāvalī .. tarpaṇākāṅkṣiṇi, tri ..

tarpiṇī, strī, (tarpayati prīṇayatīti . tṛp + ṇic + ṇiniḥ . tato ṅīp .) padmacāriṇī . iti śabdacandrikā ..

ta(rba)rba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) rephopadhaḥ . tarbati . iti durgādāsaḥ ..

tarbaṭaḥ, puṃ, (tarbati drutaṃ gacchatīti . tarba + bāhulakāt aṭan .) vatsaraḥ . iti śabdaratnāvalī .. cakramardaḥ . iti rājanirghaṇṭaḥ ..

tarma, [n] klī, (taratīti . tṝ + sarvadhātubhyo manin . uṇāṃ 4 . 144 . iti manin .) yūpāgram . ityamaraḥ . 2 . 7 . 19 ..

tarṣaḥ, puṃ, (tṛṣa pipāsāyām + bhāve ghañ .) abhilāṣaḥ . (yathā, mahābhārate . 12 . 204 . 6 .
     tarṣacchedo na bhavati puruṣasyeha kalmaṣāt .
     nivartate tadā tarṣaḥ pāpamantagataṃ yadā ..
) tṛṣṇā . ityamaraḥ . 2 . 9 . 55 .. (yathā, rājataraṅgiṇyām . 3 . 480 .
     lavaṇārṇavapānena tarṣotkarṣamivodbahan .
     yatpratāpo ripustrīṇāṃ sanetrāmbho'bhajanmukham ..
yathā, vaidyakacakrapāṇisaṃgrahe tṛṣṇādhikāre .
     kāśmaryaśarkarāyuktaṃ candanośīrapadmakam .
     drākṣāmadhukasaṃyuktaṃ pittatarṣe jalaṃ pibet ..
tīryate'neneti . tṝ plavanataraṇayoḥ + vṛtṝvadihanīti . uṇāṃ 3 . 62 . iti saḥ .) plavaḥ . (tīryate'sau iti karmaṇi saḥ .) samudraḥ . ityuṇādikoṣaḥ .. sūryaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

tarṣaṇaṃ, klī, (tṛṣa + bhāve lyuṭ .) pipāsā . iti jaṭādharaḥ .. (abhilāṣaḥ . yathā, bhāgavate . 3 . 25 . 7 .
     nirviṇṇā nitarāṃ bhūmannasadindriyatarṣaṇāt .
     yena saṃbhāvyamānena prapannāndhaṃ tamaḥ prabho ! ..
)

tarṣitaḥ, tri, (tarṣo'sya jātaḥ . tarṣa + tārakāditvāt itac .) tṛṣitaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 9 . 6 . 27 .
     rājā tadyajñasadanaṃ praviṣṭo niśi tarṣitaḥ .
     dṛṣṭvā śayānān viprāṃstān papau santrajalaṃ svayam ..
jātābhilāṣaḥ . yathā, rāmāyaṇe . 2 . 104 . 1 .
     vaśiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca .
     abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ ..
)

tala, gatau . (bhvāṃ-paraṃ-sakaṃ-seṭ .) sautradhāturayam . tāliśaḥ . iti durgādāsaḥ ..

tala, ki pratiṣṭhitau . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-akaṃ-seṭ .) ki, tālayati talati vratam . saṃpūrṇaṃ syādityarthaḥ . iti durgādāsaḥ ..

talaṃ, klī puṃ, (talatīti . tala pratiṣṭhāyām + pacādyac .) svarūpam . yathā mahītalam . (yathāca māghe . 2 . 111 .
     kṛtvā kṛtyavidastīrtheṣvantaḥ praṇidhayaḥ padam .
     vidāṅkurvantu mahatastalaṃ vidbiṣadambhasaḥ ..
talaṃ svarūpaṃ pramāṇamiti yāvat .. iti taṭṭīkāyāṃ mallināthaḥ ..) anūrdhvam . iti medinī . le, 21 .. (adhaḥ . ityamaraḥ . 3 . 3 . 201 .. yathā, manuḥ . 2 . 59 .
     aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate .. yathā ca śāntiśatake . 2 . 19 .
     vāso valkalamāstaraḥ kiśalayānyokastarūṇāṃ talaṃ mūlāni kṣataye kṣudhāṃ girinadītoyaṃ tṛṣāśāntaye .. hastādīnāsuparibhāgaḥ . yathā --
     talaṃ pratyaṅgulīnāṃ yāḥ kaṇḍarā bāhupṛṣṭhataḥ .
     bāhvoḥ karmakṣayakarī -- ..

     iti mādhavakṛtarugviniścaye vātavyādhau .. talaṃ hastasyoparibhāgaḥ talaśabdo'tra uparivacanaḥ yathā bhūtalamiti gayadāsaḥ . tenāyamarthaḥ, bāhvoḥ pṛṣṭhaṃ bāhupṛṣṭhaṃ tata ārabhya hastatalaṃ lakṣyīkṛtyeti .. iti vijayarakṣitakṛtavyākhyānam ..)

[Page 2,601b]
talaṃ, klī, (talatīti . tala + ac .) jyāghātavāraṇā . (yathā --
     tataḥ samutpeturudāyudhāste mahīkṣito baddhatalāṅgulitrāḥ ..) iti mahābhārate . 1 . 190 . 15 . kānanam . kāryavījam . iti medinī . le, 21 .. gartaḥ . iti trikāṇḍaśeṣaḥ .. pādatalasya madhyam . iti hemacandraḥ . 3 . 282 .. (yathā, bhāgavate . 8 . 20 . 23 .
     rasāmacaṣṭāṅghritale'tha pādayormahīṃ mahīdhrān puruṣasya jaṅghayoḥ .
     patattriṇo jānuni viśvamūrterūrvogaṇaṃ mārutamindrasenaḥ ..
hastasya madhyamapi . yathā, manuḥ . 4 . 143 .
     pṛṣṭvaitānaśucirnityamadbhiḥ prāṇānupaspṛśet .
     gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu ..
)

talaḥ, puṃ, tālavṛkṣaḥ . capeṭaḥ . (yathā, mārkaṇḍeye . 90 . 16 .
     sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ .
     devyāstañcāpi sā devī talenorasyatāḍayat ..
karatalāghātajanyaśabdaḥ . yathā, mahābhārate . 3 . 277 . 24 . tataḥ prahasitāḥ sarve te'nyonyasya talān daduḥ ..) tsaruḥ . savyapāṇinā tantrīghātaḥ . iti medinī . le, 21 .. svabhāvaḥ . ādhāraḥ . iti hemacandraḥ .. mahādevaḥ . yathā, mahābhārate śivasahasranāmastotre . 13 . 17 . 128 .
     talastālaḥ karasthālī ūrdhvasaṃhanano mahān ..)

talakaṃ, klī, (talena gabhīragartena kāyatīti . kai + kaḥ .) puṣkariṇī . iti hārāvalī . 42 .. talāo iti hindī bhāṣā ..

talaprahāraḥ, puṃ, (talena pāṇitalena prahāro yasya .) capeṭaḥ . tatparyāyaḥ . carvā 2 . iti hārāvalī . 167 .. (yathā, mārkaṇḍeye . 90 . 17 . talaprahārābhihato nipapāta mahītale .. talasya prahāraḥ .) talāghātaḥ ..

talasārakaṃ, klī, (tale sāro yasya kap .) ghoṭakasyānnabhojanapātram . iti kecit .. ghoṭakasya vakṣasthalabandhanarajjuḥ . tatparyāyaḥ . vakrapaṭṭaḥ 2 talikā 3 . iti hemacandraḥ . 4 . 317 ..

talahṛdayaṃ, klī, (talasya pādatalasya hṛdayamiva .) pādatalasya madhyam . iti hemacandraḥ . 3 . 282 ..

talā, strī, (tala + striyāṃ ṭāp .) godhā . jyāghātavāraṇā . ityamaraḥ . 2 . 8 . 84 .

talācī, strī, (talamañcatīti . anca + kvip . striyāṃ ṅīṣ .) nalanirmitakaṭaḥ . iti hārāvalī . 177 ..

talātalaṃ, klī, (nāsti talaṃ yasyeti atalam . talādapi atalam . atyantanimnatayāsya tathātvam .) pātālaviśeṣaḥ . iti śabdamālā .. tatra mayanāmā dānavendrastripurādhipatirbhagavatā tripurāriṇā trilokyāḥ śaṃ cikīrṣuṇā nidagdhasvapuratrayastatprasādāt labdhapado māyāvināmācāryo mahādevena parirakṣito vigatasudarśanabhayo mahīyate . iti śrībhāgavatam ..

talikā, strī, (talaṃ vakṣaso'dhobhāgo bandhanasthānatvenāstyasyā iti . tala + ṭhan .) talasārakama . iti hemacandraḥ . 4 . 317 ..

talitaṃ, klī, bhṛṣṭamāṃsam . yathā --
     śuddhamāṃsavidhānena māṃsaṃ samyak prasādhitam .
     punastadājye saṃbhṛṣṭaṃ talitaṃ procyate budhaiḥ ..
asya guṇāḥ . yathā, bhāvaprakāśe . 1 . 1 .
     talitaṃ valamedhāgnimāṃsaujaḥśukravṛddhikṛt .
     tarpaṇaṃ laghu susnigdhaṃ rocanaṃ dṛḍhatākaram ..


talinaṃ, klī, (talyate śayanārthaṃ gamyate'tra . tala + talipulibhyāṃ ca . uṇāṃ . 2 . 53 . iti inan .) śayyā . iti hārāvalī . 172 ..

talinaḥ, tri, (tala + inan .) viralaḥ . stokaḥ . svacchaḥ . iti medinī . ne, 70 .. durbalaḥ . iti hemacandraḥ ..

talimaṃ, klī, (tala + bāhulakāt iman .) kuṭṭimam . talpam . candrahāsaḥ . vitānakaḥ .. iti medinī . me, 44 ..

talunaḥ, puṃ, (tarati vegena gacchatīti . ta + troraśca lo vā . uṇāṃ . 3 . 54 . iti unan rasya laśca .) pavanaḥ . yuvā . iti medinī . ne, 70 ..

talunī, strī, (taluna + gaurāditvāt ṅīṣ .) taruṇī . yuvatī . iti śabdaratnāvalī ..

talekṣaṇaḥ, puṃ, (tale adhobhāge īkṣaṇaṃ dṛṣṭirasya .) śūkaraḥ . iti śabdārthakalpataruḥ ..

talodarī, strī, (talamatigabhīramapūryatayetibhāvaḥ udaraṃ yasyāḥ . bahvackatve'pi nāsikodarauṣṭhajaṅghādantakarṇaśṛṅgācca . 4 . 1 . 55 . iti ṅīṣ . ādyayorbahvajlakṣaṇo niṣedho bādhyate purastādapavādanyāyāt .) bhāryā . iti śabdārthakalpataruḥ ..

talodā, strī, (tale udakaṃ yasyāḥ . udakaśabdasyodādeśaśca .) nadī . iti trikāṇḍaśeṣaḥ ..

talkaṃ, klī, (tal + bāhulakāt kan .) vanam . iti trikāṇḍaśeṣaḥ ..

talpaṃ, klī puṃ, (talyate śayanārthaṃ gamyate'tra . tala + khaṣpaśilpaśaṣpavāṣparūpaparpatalpāḥ . uṇāṃ . 3 . 28 . iti papratyayena nipātanāt sādhuḥ .) śayyā . (yathā, manuḥ . 3 . 3 .
     sragviṇaṃ talpa āsīnamarhayet prathamaṃ gavā ..) aṭṭālikā . dārāḥ . ityamarabharatau .. (yathā, sambartakasaṃhitāyām . 158 .
     pitṛvyadāragamane bhrātṛbhāryāgabhe tathā .
     gurutalpavrataṃ kuryāt nānyā niṣkṛtirucyate ..
)

talpakīṭaḥ, puṃ, (talpe śayyāyāṃ jātaḥ kīṭaḥ .) kīṭaviśeṣaḥ . chārapokā iti bhāṣā . yathā,
     jannmaikaṃ talpakīṭaśca tadā śūdro bhaveddhruvam .. iti brahmavaivarte śrīkṛṇājammakhaṇḍam ..

[Page 2,602a]
talpanaṃ, klī, (talpa ivācarati . talpa + kvip + lyuśca .) karipṛṣṭham . iti bhūriprayogaḥ .. pṛṣṭhavaṃśasya māṃsam . iti hārāvalī ..

tallaṃ, klī, (tasmin bhūdeśe līyate iti . lī + ḍaḥ .) vilam . iti trikāṇḍaśeṣaḥ ..

tallaḥ, puṃ, (tasmin līyate iti . lī + ḍaḥ .) jalādhāraviśeṣaḥ . iti medinī . le, 22 .. talāo iti hindībhāṣā ..

tallajaḥ, puṃ, (tat prasiddhaṃ yathāsyāt tathā lajatīti . laja + ac .) praśastaḥ . ityamaraḥ .. ayaṃ ajahalliṅgaḥ samāse uttarapade bhavati . yathā kumārītallajaḥ . ityamaraṭīkā ..

tallī, strī, (tat prasiddhaṃ yathā tathā lasatīti . lasa + ḍaḥ striyāṃ ṅīṣ ca .) taruṇī . iti medinī . le, 22 ..

tavakṣīraṃ, klī, (tu + ac . tavaṃ kṣīramiti nityakarmadhārayaḥ .) toyākṣīra iti khyātam . tatparyāyaḥ . payaḥkṣīram 2 yavajam 3 yavajodbhavam 4 . asya guṇāḥ . madhuratvam . śiśiratvam . dāhapittakṣayakāsakaphaśvāsāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

tavakṣīrī, strī, (tavakṣīra + ṅīṣ .) gandhapatrā . iti rājanirghaṇṭaḥ ..

tavarājaḥ, puṃ, (tu + ac tavaḥ pūrṇaḥ san rājate . rāja + ac .) yavāsaśarkarā . iti rājanirghaṇṭaḥ .. (yavāsaśarkarāśabde'sya vivṛtirjñātavyā ..)

tavarājodbhavakhaṇḍaḥ, puṃ, (udbhavatyasmāditi . ut + bhū + ac . udbhava utpattisthānam . tavarāja udbhavo'sya . yadbā, tavarājāt udbhavatīti . ud + bhū + ac .) tataḥ karmadhārayaḥ . yavāsaśarkarābhavakhaṇḍaḥ . tatparyāyaḥ . sudhāmodakajaḥ 2 khaṇḍajodbhavajaḥ 3 siddhamodakaḥ 4 amṛtasārajaḥ 5 siddhakhaṇḍaḥ 6 . asya guṇāḥ . dāhatāpatṛṣṇāmohamūrchāśvāsanāśitvam . indriyatarpaṇatvam . śītatvam . sadāsumadhuratvañca . iti rājanirghaṇṭaḥ ..

taviṣaḥ, puṃ, (tava + taverṇidvā . uṇāṃ . 1 . 49 . iti ṭiṣac .) svargaḥ . samudraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

taviṣī, strī, (taviṣa + saṃjñāyāṃ ṅīṣ .) nadī . devakanyā . bhūmiḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (balam . yathā, ṛgvede . 1 . 35 . 4 .
     kṛṣṇarajāṃsi taviṣīṃ daghānaḥ ..)

taṣṭaḥ, tri, (takṣa + ktaḥ . pṛṣodarāt kalope sādhuḥ .) tanūkṛtaḥ . ityamaraḥ . 3 . 1 . 99 .

taṣṭā, [ṛ] puṃ, (takṣakārśye + tṛc pṛṣodarāt kalope sādhuḥ .) tvaṣṭā . chutāra iti bhāṣā . viśvakarmā . ādityaviśeṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

tasa, i ki alaṅkṛtau . iti kavikalpadrumaḥ .. (curāṃ-pace bhvāṃ-paraṃ-sakaṃ-seṭ .) i, karmaṇi taṃsyate . ki, taṃsayati taṃsati hāro janam . iti durgādāsaḥ ..

tasa, ya u ira utkṣepe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ . uditvāt ktvāveṭ .) ya, tasyati dhūliṃ vāyuḥ . u, tasitvā tastvā . ir, atasat . atāsīt . atasīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . iti durgādāsaḥ ..

tasaraḥ, puṃ, (tanotīti . tana + tanṛṣibhyāṃ ksaran . uṇāṃ 3 . 75 . iti saran kicca .) trasaraḥ . sūtraveṣṭanam . ityuṇādikoṣaḥ .. (yathā, vājasaneyasaṃhitāyām . 19 . 83 .
     rasaṃ parisutā na rohitaṃ nagnahurdhīrastasaraṃ na vema ..)

taskaraḥ, puṃ, (tat karotīti . kṛ + divāvibheti . 3 . 2 . 21 . ityasya sūtrasya kiṃ yattadbahuṣu kṛñojvidhānam . iti vārtikokterac . tataḥ . tadbṛhatoḥ karapatyoḥ iti suṭdalopau . cauraḥ . pṛkkāśākaḥ . iti ratnamālā .. madanavṛkṣaḥ . iti jaṭādharaḥ .. karṇaḥ . yathā, raghuḥ . 1 . 27 .
     vyāvṛttā yat parasvebhyaḥ śrutau taskaratā sthitā .. taskaraḥ karṇacaurayoriti koṣāntaram . iti taṭṭīkā ..

taskarasnāyuḥ, puṃ, (taskarasya pṛkkāśākasya snāyuriva .) kākanāsālatā . iti rājanirghaṇṭaḥ ..

taskarī, strī, (tad + kṛ + caurānyarthe ṭaḥ ṭittvāt ṅīp . suṭi dalope ca sādhuḥ .) kopanā nārī . iti śabdārthakalpataruḥ ..

tāṭaṅkaḥ, puṃ, (tāḍaṅka + pṛṣodarāt sādhuḥ .) tāḍaṅkaḥ . iti dbirūpakoṣaṭīkāyāṃ bharataḥ .. (yathā, devībhāgavate . 12 . 6 . 71 .
     talodarī tirobhāvā tāṭaṅkapriyavādinī ..)

tāṭasthyaṃ, klī, (taṭastha + bhāve ṣyañ .) udāsīnatvam . nikaṭasyatvam . yathā, tāṭasthyena udāsīnatvena iti . taṭastho nikaṭasthaḥ prasiddhapūrbapraṇaya iti ca kāvyaprakāśaṭīkāyāṃ caṇḍidāsaḥ ..

tāḍaḥ, puṃ, (taḍa + bhāve ghañ .) tāḍanam . śabdaḥ . muṣṭimeyatṛṇādi . iti medinī . ḍe, 14 .. parvataḥ . iti hemacandraḥ ..

tāḍakā, strī, rākṣasīviśeṣaḥ . sā suketuyakṣakanyā brahmavareṇa sahasrahastibalayutā dhundhudaityaputtrasya sundasya bhāryā mārīcamātā sunde nihate puttreṇa saha agastyamṛṣiṃ dharṣayitumudyatā tasya śāpāt saputtrā rākṣasatvaṃ gatā śrīrāmeṇa nihatā . iti rāmāyaṇam ..

tāḍakāphalaṃ, klī, (tārakeva nakṣatramiva phalamasya . rasya ḍatvam .) bṛhadelā . iti ratnamālā ..

tāḍaṅkaḥ, puṃ, (tālaṃ tālapamiva aṅkyate lakṣyate iti . aṅka + ghañ . lasya ḍatvam . śakandhvāditvāt sādhuḥ .) karṇabhūṣā . kānataḍakā iti bhāṣā .. tatparyāyaḥ . karṇadarpaṇaḥ 2 . iti trikāṇḍaśeṣaḥ .. tāṭaṅkaḥ 3 . iti dvirūpakoṣaṭīkāyāṃ bharataḥ .. karṇikā 4 tālapatram 5 . ityamaraḥ .. tāḍapatram 6 . iti hemacandraḥ . 3 . 320 .. karṇamukuraḥ 7 . iti jaṭādharaḥ .. (yathā, manasādhyāne .
     tāḍaṅkāṅgadamekhalāguṇaraṇanmañjīratāṃ prāpitāṃ kairātīṃ varadābhayodyatakarāṃ devīṃ trinetrāṃ bhaje ..)

tāḍanaṃ, klī, (tāḍi + bhāve lyuṭ .) āghātaḥ . yathā, śṛṅgāratilake .
     ślāghyaṃ nīrasakāṣṭhatāḍanaśataṃ ślāghyaḥ pracaṇḍātapaḥ .. yathāca, gāruḍe 96 adhyāye .
     śrutismṛtyuktamācāraṃ kuryānmarmāṇi na spṛśet .
     na nindātāḍane kuryāt sutaṃ śiṣyañca tāḍayet .
     ācaret sarvadā dharmaṃ tadviruddhantu nācaret ..
api ca cāṇakye . 12 .
     lālane bahavo doṣāstāḍane bahavo guṇāḥ .
     tasmāt puttrañca śiṣyañca tāḍayenna tu lālayet ..


tāḍanī, strī, (tāḍyate'nayeti . tāḍi + karaṇe lyuṭ striyāṃ ṅīp .) aśvatāḍanayaṣṭiḥ . tatparyāyaḥ . carmayaṣṭiḥ 2 kaśā 3 bhīmā 4 carmalālikā 5 . iti śabdamālā ..

tāḍapatraṃ, klī, (tālasya patramiva . lasya ḍatvam .) tāḍaṅkaḥ . iti hemacandraḥ . 3 . 320 ..

tāḍiḥ, strī, (tāḍayati patraiḥ śobhate iti . taḍa dīptau + ṇic + in .) vṛkṣaviśeṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. tāḍiyāt iti bhāṣā ..

tāḍī, strī, (tāḍiḥ kṛdikārāditi vā ṅīṣ .) patradrumaḥ . ityamaramedinīkarau .. tatparyāyaḥ . tāḍiḥ 2 tālī 3 tāliḥ 4 . iti bharataḥ .. tāḍiyāt iti bhāṣā .. (yathā, rājataraṅgiṇyām . 3 . 328 .
     śuṣyattamālapatrāṇi śīrṇatāḍīdalāni ca .
     tatsenārṇavatīrāṇi cakre'ristrīmukhāni ca ..
) ābharaṇaviśeṣaḥ . iti durgasiṃhaḥ ..

tāḍulaḥ, puṃ, (tāḍayatīti . taḍa + ṇic + ula .) tāḍayitā . iti saṃkṣiptasāre uṇādidṛttiḥ ..

tāḍyamānaḥ, puṃ, (tāḍyate asau . tāḍi + karmaṇi śānac .) paṭahādiḥ . iti trikāṇḍaśeṣaḥ .. tāḍanayukte, tri . (yathā, kumāre . 1 . 45 .
     apyanyapuṣṭā pratikūlaśabdā śroturvitantrīriva tāḍyamānā ..)

tāṇḍavaṃ, klī, puṃ, nṛtyam . ityamaraḥ . 1 . 7 . 10 .. tāṇḍena muninā kṛtaṃ tāṇḍi nṛtyaśāstraṃ tadasyāstīti . iti bharataḥ .. taṇḍunā proktamiti svāmī ..
     (puṃnṛtyaṃ tāṇḍavaṃ prāhuḥ strīnṛtyaṃ lāsyamucyate .. iti śabdārthacintāmaṇidhṛtavacanena puṃnṛtyam ..) tṛṇaviśeṣaḥ . uddhatanṛtyam . iti medinī . ve, 36 .. (yathā, matsyapurāṇe . 1 . 1 .
     pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ .
     bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ ..
)

[Page 2,603a]
tāṇḍavatālikaḥ, puṃ, (tāṇḍave śivanṛtyakāle yastālaḥ sa kāryatayāstyasyeti . ṭhan .) nandī . sa śivadvārī . iti trikāṇḍaśeṣaḥ ..

tāṇḍavapriyaḥ, puṃ, (tāṇḍavaṃ uddhatanṛtyaṃ priyamasya .) śivaḥ . iti śabdamālā ..

tāṇḍi, klī, (tāṇḍena muninā kṛtam . tāṇḍa + bahulavacanāt iñ .) nṛtyaśāstram . ityamaraṭīkāyāṃ bharataḥ ..

tātaḥ, puṃ, (tanoti vistārayati gotrādikamiti . tana + dutanibhyāṃ dīrghaśca . uṇāṃ . 3 . 90 . iti ktaḥ dīrghaśca . anudātteti nalopaḥ .) pitā . ityamaraḥ . 2 . 6 . 28 . (yathā, raghuḥ . 9 . 75 .
     hā tāteti kranditamākarṇyaviṣaṇṇasta syānviṣyan vetasagūḍhaṃ prabhavaṃ saḥ .
     śalyaprotaṃ prekṣya sakumbhaṃ muniputtraṃ tāpādantaḥśailya ivāsīt kṣitipo'pi ..
) anukampyaḥ . iti medinī . te, 21 .. (yathā, bhāgavate . 1 . 14 . 39 .
     kaccitte'nāmayaṃ tāta ! bhraṣṭatejā vibhāsi me .
     alabdhamāno'vajñātaḥ kiṃ vā tāta ! ciroṣitaḥ ..
) pūjye, tri . iti śabdaratnāvalī .. (yathā, raghau . 1 . 72 . vaśiṣṭhaṃ prati dilīpoktiḥ .
     tasmāt mucye yathā tāta ! saṃvidhātuṃ tathārhasi .
     ikṣvākūṇāṃ durāpe'rthe tvadaghīnā hi siddhayaḥ ..
)

tātaguḥ, puṃ, (tātasya pituriva gaurvācakaśabdo yatra . gavāntatvāt gauṇye hrasvaḥ .) kṣudratātaḥ . pitṛvyaḥ . janakasya hite, tri . iti medinī . ge, 36 ..

tātajanayitryau, strī, (tātaśca janayitrī ca te .) mātāpitarau . ityamaraḥ .. dbivacanānto'yam ..

tātatulyaḥ, tri, (tātasya pitustulyaḥ .) pitṛsamaḥ . tatparyāyaḥ . manojavasaḥ 2 . iti hemacandraḥ . 3 . 152 .. manojavaḥ 3 pitṛsannibhaḥ 4 . ityamaraḥ . tātalaḥ 5 iti medinī ..

tātanaḥ, puṃ, (tātaṃ manoharaṃ yathā tathā nṛtyatīti . bṛt + bāhulakāt ḍaḥ .) khañjanapakṣī . iti trikāṇḍaśeṣaḥ ..

tātalaḥ, puṃ, (tāpaṃ lātīti . lā + kaḥ . pṛṣodarāditvāt pasya taḥ .) rogaḥ . pākaḥ . lauhakūṭaḥ . manojavaḥ . iti medinī . le, 98 .. taptamātre, tri . ityajayapālaḥ ..

tātiḥ, puṃ, puttraḥ . iti jaṭāgharaḥ ..

tātkālikaḥ, tri, (tatkāle bhavaḥ . tatkāla +
     āpadādipūrbapadātkālāntāt . 4 . 2 . 116 . ityasya vārtikoktyā ṭhañ .) tatkālabhavaḥ . yathā, śuddhitattve śaṅkhaḥ .
     tataḥ śrāddhamaśuddhau tu kuryādekādaśe tathā .
     kartustātkālikī śuddhiraśuddhaḥ punareva saḥ ..


tātparyaṃ, klī, (tatparasya bhāvaḥ . tatpara + ṣyañ .) abhiprāyaḥ . iti śabdārthakalpataruḥ .. vakturicchā . (yathā, bhāṣāparicchede . 84 .
     ākāṅkṣā vakturicchā tu tātparyaṃ parikīrtitam ..)

tādātmyaṃ, klī, (tadātmano bhāvaḥ . tadātman + ṣyañ .) tatsvarūpam . abhedasambandhaḥ . iti nyāyaśāstram ..

tādṛk, [ś] tri, sa iva dṛśyate'sau . (tad + dṛś + tyadādiṣu dṛśeranālocane kañca . 3 . 2 . 60 . iti kvin . ā sarvanāmnaḥ . 6 . 3 . 91 . iti ātvam .) tādṛśaḥ . tāhāra mata iti bhāṣā .. iti mugdhabodham .. (yathā, pañcatantre . 1 . 279 .
     yādṛśaiḥ sevyate bhṛtyairyādṛśāṃścopasevate .
     kadācinnātra sandehastādṛg bhavati pūruṣaḥ ..
)

tādṛkṣaḥ, tri, (sa iva dṛśyate iti . tad + dṛś + tyadādiṣvityatra kso'pi vācya iti ksaḥ .) tādṛk . iti mugdhabogham .. (yathā, rājataraṅgiṇyām . 4 . 242 .
     tataḥ prabhṛti tādṛkṣayogyārthaprāptilālasaḥ .
     parihāsapure cakre sthirāṃ gurvīṃ saparviṇīm ..
)

tādṛśaḥ, tri, (sa iva dṛśyate iti . tad + dṛś + tyadādiṣviti . 3 . 2 . 60 . iti kañ .) tādṛk . (yathā, pañcatantre . 1 . 435 .
     upadeśo na dātavyo yādṛśe tādṛśe jane ..)

tānaṃ, klī, (tana du ña vistāre + bhāve ghañ .) vistāraḥ . jñānaviṣayaḥ . iti śabdārthakalpataruḥ ..

tānaḥ, puṃ, (tanyate gītamaneneti . tana + ghañ .) gānāṅgaviśeṣaḥ . yathā, saṅgītadāmodare .
     vistāryante prayogā yairmūrchanāśeṣasaṃśrayāḥ .
     tānāste'pyūnapañcāśat saptasvarasamudbhavāḥ ..
     tebhya eva bhavantyanye kūṭatānāḥ pṛthak pṛthak .
     te syuḥ pañcasahasrāṇi trayastriṃśacchatāni ca ..


tānavaṃ, klī, (tanorbhāvaḥ . tanu + igantācca laghupūrbāt . 5 . 1 . 131 . ityaṇ .) gātre tanutā . yathā, ujjvalanīlamaṇiḥ .
     tānavat tanutā gātre daurbalyabhramaṇādikṛt .. (yathā, āryāsaptaśatyām . 393 .
     parapatinirdayakulaṭāśoṣita śaṭha ! nerṣyayā na kopena .
     dagdhamamatopataptā rodimi tava tānavaṃ vīkṣya ..
)

tānūraḥ, puṃ, (tan + bāhulakāt ūraṇ .) payasāṃ bhramaḥ . āvartaḥ . iti bhūriprayogaḥ ..

tāntaḥ, tri, (tama + ktaḥ .) śrāntaḥ . iti śabdārthakalpataruḥ .. (yathā, pradyumnavijaye . 2 aṅke .
     pānthaṃ śrāntinitāntatāntamatulaṃ santoṣayatyāmṛśan yatrātyantaghanacchadairviṭapibhiśchanne nirastātape ..)

tāntrikaḥ, tri, (tantraṃ siddhāntaṃ adhīte veda vā . tantra + ukthāditvāt ṭhak .) jñātasiddhāntaḥ . śāstratattvajñaḥ . ityamaraḥ . 2 . 8 . 15 .. tantraśāstravettā tatsambandhī ca .. (yathā, bhāgavate . 8 . 6 . 9 .
     śreyo'rthibhirvaidikatāntrikeṇa ..)

[Page 2,603c]
tāpaḥ, puṃ, (tapa + ghañ .) santāpaḥ . (yathā, bhāgavate . 3 . 14 . 48 .
     naidāghajaṃ tāpamivoḍurājaḥ ..) kṛcchram . iti medinī . pe, 7 .. (trivigha duḥkham . yathā devībhāgavate . 1 . 1 . 7 .
     dīrghāyurbhava sarvajña ! tāpatrayavivarjitaḥ ..)

tāpakaḥ, puṃ, (tāpayatīti . tapa + ṇic + ṇvul .) jvaraḥ . iti śabdaratnāvalī .. tāpakartari tri ..

tāpatyaḥ, puṃ, (tapatī sūryakanyā tasyā apatyaṃ pumān . tapatī + ṇyaḥ .) arjunaḥ . iti purāṇam .. (yathā, mahābhārate . 5 . 46 . 2 .
     tasmāttāpatya ! yatkiñcinnṝṇāṃ śreya ihepsitam .
     tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ ..
tapatīvaṃśodbhavakauravamātram . yathā, tatraiva . 1 . 171 . 69 .
     so'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana ! .. tapatyā upākhyānam . tapatī + ṣyañ . tapatyupākhyāne, klī . yathā, tatraiva . 1 . 2 . 109 .
     tāpatyamatha vāśiṣṭamaurvañcākhyānamuttamam .. etadupākhyānantu mahābhārate ādiparvaṇi 172 adhyāye draṣṭavyam ..)

tāpanaḥ, puṃ, (tāpayatīti . tapa + ṇic + kartari lyuḥ .) sūryaḥ . iti hemacandraḥ . 2 . 9 .. (yathā, mahābhārate . 5 . 46 . 2 .
     śukrādbrahma prabhavati brahma śukreṇa vardhate .
     tacchrakraṃ jyotiṣāṃ madhye taptaṃ tapati tāpanam .
     yoginastaṃ prapaśyanti bhagavantaṃ sanātanam ..
) kāmabāṇuḥ . iti jaṭāgharaḥ .. (yaduktaṃ --
     sammohanonmādanau ca śoṣaṇastāpanastathā .
     stambhanaśceti kāmasya pañca bāṇāḥ prakīrtitāḥ ..
) sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. (klī, narakaviśeṣaḥ . yathā, yājñavalkye . 3 . 224 .
     asipatravanañcaiva tāpanañcaikaviṃśakam .. bhāve lyuṭ . tāpakaraṇam . yathā, suśrute . 1 . 41 . taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaramiti ..) tāpayitari, tri .. (yathā, mahābhārate . 1 . 19 . 21 .
     tato'mbarāccintitamātramāgataṃ mahāprabhaṃ cakramamitratāpanam ..)

tāpasaṃ, klī, tamālapatram . iti rājanirghaṇṭaḥ .. tejapāta iti bhāṣā ..

tāpasaḥ, tri, (tapo'styasyeti . tapas + aṇca . 5 . 2 . 103 . iti aṇ . yadbā, tapaḥ śīlamasya . chatrādibhyo ṇaḥ . 4 . 4 . 62 . iti ṇaḥ .) tapasvī . ityamaraḥ . 2 . 7 . 42 .. (yathā, manuḥ . 6 . 27 .
     tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet .. tapaḥsambandhī . yathā, goḥ rāmāyaṇe . 2 . 52 . 5 .
     tāpasaṃ vratamāśritya tato guhasuvāca ha ..) puṃ, damanakavṛkṣaḥ . vakapakṣī . iti rājanirghaṇṭaḥ .. (ikṣuviśeṣaḥ . yathā, suśrute . 1 . 45 .
     kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ ..
     ityetā jātayaḥ sthaulyāt guṇān vakṣyāmyataḥ param ..
     kāntāratāpasāvikṣū vaṃśakānuguṇau matau ..)

tāpasataruḥ, puṃ, (tāpasapriyastarurvṛkṣaḥ .) iṅgudīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 46 .. (iṅgudīśabde'sya vivaraṇaṃ jñātavyam ..)

tāpasadrumaḥ, puṃ, (tāpasapriyo drumaḥ .) iṅgudīvṛkṣaḥ . iti hemacandraḥ . 4 . 209 .. (paryāyo'sya yathā --
     iṅgudo'ṅgāravṛkṣaśca tiktakastāpasadrumaḥ .. iti, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tāpasadrumasannibhā, strī, (tāpasadrumasya sannibhā samā .) garbhadātrīkṣupaḥ . iti rājanirghaṇṭaḥ ..

tāpasapriyaḥ, puṃ, (tāpasānāṃ priyaḥ .) priyālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (iṅgudīvṛkṣaḥ . yathā, vaidyakaratnamālāyām .
     pītapuṣpo'ṅgārapuṣpa iṅgudī tāpasapriyaḥ ..)

tāpasapriyā, strī, (tāpasānāṃ priyā .) drākṣā . iti rājanirghaṇṭaḥ .. (drākṣāśabde'syā guṇādayo jñātavyāḥ ..)

tāpaharī, strī, (tāpaṃ arucijanyasantāpaṃ haratīti . hṛ + bāhulakāt ṭaḥ . striyāṃ ṅīp .) vyañjanaviśeṣaḥ . yathā --
     ghṛte haridrāsaṃyuktā māṣāṇāṃ bharjayedvaṭīḥ .
     taṇḍulāṃścāpi nirdhautān sahaiva paribharjayet ..) siddhiyogyaṃ jalaṃ tatra prakṣipya kuśalaḥ pacet .
     lavaṇārdrakahiṅgūni mātrayā tatra niḥkṣipet ..
     eṣāṃ siddhiṃ samāyātā proktā tāpaharī budhaiḥ ..
asyā guṇāḥ .
     bhavettāpaharī valyā vṛṣyā śleṣmāṇamācaret .
     bṛṃhaṇī tarpaṇī rucyā gurvī tatra guṇāḥ smṛtāḥ ..
tāharī iti loke . iti bhāvaprakāśaḥ .. tāpahāriṇyāṃ tri ..

tāpiñchaḥ, puṃ, (tāpinaṃ santaptaṃ chadati ācchādayatīti . chad + anyeṣvapīti ḍaḥ . pṛṣodarāditvāt sādhuḥ .) tamālavṛkṣaḥ . ityamaraḥ . 2 . 4 . 68 .. (yathā, gītagovinde . 11 . 11 .
     vyakṣṇornikṣipadañjanaṃ śravaṇayostāpiñchagucchāvalīm .. klī, tāpiñchasya puṣpam . phale lugiti taddhitaluk . dvihīnaṃ prasave sarvamiti napuṃsakatvam . tāpiñchapuṣpam . yathā, māghe . 1 . 22 .
     praphullatāpiñchanibhairabhīṣubhiḥ śubhaiśca saptacchadapāṃśupāṇḍubhiḥ ..)

tāpiñjaṃ, klī, (tāpinaṃ jayatīti . ji + ḍaḥ .) dhātumākṣikam . iti rājanirghaṇṭaḥ ..

tāpiñjaḥ, puṃ, tāpiñchaḥ . ityamaraṭīkāyāṃ bharataḥ ..

tāpī, strī, (tāpayatīti . tapa + ṇic + ac . gaurāditvāt ṅīṣ .) tāpinī nadī . sā paścimavāhinī bindhyācale prasiddhā . iti rājanirghaṇṭaḥ .. (yathā, mātsye . 113 . 27 .
     tāpī payoṣṇī nirvindhyā kṣiprā ca ṛṣabhā nadī .
     bindhyapādaprasūtāstāḥ sarvāḥ śītajalāḥ śubhāḥ ..
iyaṃ sahyapādodbhavā iti viṣṇupurāṇam . 2 . 3 . 11 ..
     tāpī tāpā ca golomī gomatī śālitā mahī .
     sarasvatī yutā nadyo narmadā paścimānugāḥ ..
     āsāṃ jalaṃ ghanaṃ śītaṃ pittaghnaṃ kaphakṛttathā .
     vātadoṣaharaṃ hṛdyaṃ kaṇḍukuṣṭhavināśanam ..
iti hārīte prathame sthāne saptame'dhyāye ..) yamunā . iti trikāṇḍaśeṣaḥ ..

tāpī, [n] (tāpo'syāstīti . tāpa + ata iniṭhanau 5 . 2 . 115 . iti iniḥ .) buddhaḥ . iti trikāṇḍaśeṣaḥ .. tāpayukte, tri ..

tāpyaṃ, klī, (tāpe hitam . tāpa + yat .) dhātumākṣikam . iti ratnamālā .. hemacandre puṃliṅgo'yam . 421 .. (yathā, bhāvaprakāśe .
     tāpyasya palatritayaṃ dve lohaśrāvaṇīkāyāḥ ..)

tāpyakaṃ, klī, (tāpyameva . svārthe kan .) mākṣikam . iti rājanirghaṇṭaḥ .. (mākṣikaśabde vivṛtirasya jñeyā ..)

tāpyutthasaṃjñakaṃ, klī, (tāpyutthāsaṃjñā yasya . kap .) mākṣikadhātuḥ . iti ratnamālā ..

tāmaḥ, puṃ, (tāmyatyaneneti . tama + karaṇe ghañ .) bhīṣaṇaḥ . doṣaḥ . ityajayapālaḥ ..

tāmaraṃ, klī, (tāmaṃ mlāniṃ rātīti . rā + kaḥ .) jalam . ghṛtam . iti bharatadhṛtarudraḥ ..

tāmarasaṃ, klī, (tāmare jale sastīti . sas + ḍaḥ . yadvā, bāhulekāt amerapyasac . tasya ṇittvañca . dhātostugāgamaśca . ṇitvāt vṛddhiḥ . ityujjaladattaḥ . 3 . 117 ..) padmam . (yathā, rājendrakarṇapūre . 54 .
     jātā tāmarasodare bhagavato dhātuḥ kṛtārthā sthitiḥ ..) sārasaḥ . ityamaraḥ . 1 . 10 . 40 .. svarṇam . tāmram . iti medinī . se, 53 .. (dbādaśākṣaracchandoviśeṣaḥ . tasya lakṣaṇādikaṃ chandaḥśabde draṣṭavyam ..)

tāmalakī, strī, bhūmyāmalakī . ityamaraḥ . 2 . 4 . 127 .. (yathā, suśrute uttaratantre 39 adhyāye .
     kaṭukendrayavośīrasiṃhī tāmalakīghanaiḥ ..)

tāmaliptaṃ, klī, deśaviśeṣaḥ . tamaluk iti bhāṣā .. tatparyāyaḥ . dāmaliptam 2 tāmaliptī 3 tamālinī 4 stambapūḥ 5 viṣṇugṛham 6 . iti hemacandraḥ . 4 . 45 .. tamoliptī 7 velākūlam 8 tamālikā 9 . iti trikāṇḍaśeṣaḥ ..

tāmaliptī, strī, deśaviśeṣaḥ . tamaluk iti bhāṣā .. tatparyāyaḥ . dāmaliptam 2 tāmaliptī 3 tamālinī 4 stambapūḥ 5 viṣṇugṛham 6 . iti hemacandraḥ . 4 . 45 .. tamoliptī 7 velākūlam 8 tamālikā 9 . iti trikāṇḍaśeṣaḥ ..

tāmasaṃ, tri, (tama eva . tamas + svārthe aṇ .) prakṛtiguṇaviśeṣaḥ . taddharmā yathā --
     trividhā bhavati śraddhā dehināṃ sā svabhāvajā .
     sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ..
     yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ .
     pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ ..
     yātayāmaṃ gatarasaṃ pūtiparyuṣitañca yat .
     ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ..
     vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam .
     śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ..
     mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ .
     parasyotsādanārthaṃ vā tattāmasamudāhṛtam ..
     adeśakāle yaddānamapātrebhyaśca dīyate .
     asatkṛtamavajñānaṃ tattāmasamudāhṛtam ..
iti śrībhagavadgītāyāṃ 17 adhyāyaḥ .. * .. kiñca tatraiva 18 adhyāye .
     niyatasya tu sannyāsaḥ karmaṇo nopapadyate .
     mohāttasya parityāgastāmasaḥ parikīrtitaḥ ..
     yattu kṛtsnavadekasmin kārye saktamahetukam .
     atattvārthavadalpañca tattāmasamudāhṛtam ..
     anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam .
     mohādārabhyate karma yattattāmasamucyate ..
     ayuktaḥ prākṛtastabdhaḥ śaṭo naikṛtiko'lasaḥ .
     viṣādī dīrghasūtrī ca kartā tāmasa ucyate ..
     adharmaṃ dharmamiti yā manyate tamasāvṛtā .
     sarvārthān viparītāṃśca buddhiḥ sā pārtha ! tāmasī .
     yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca .
     na vimuñcati durmedhā dhṛtiḥ sā tāmasī matā ..
     yadagre cānubandhe ca sukhamohanamātmanaḥ .
     nidrālasyapramādotthaṃ tattāmasamudāhṛtam ..


tāmasaḥ, puṃ, (tamastamoguṇaḥ praghānatvenāstyasyeti . aṇ .) sarpaḥ . khalaḥ . iti medinī . se, 25 .. ulūkaḥ . iti rājanirghaṇṭaḥ .. caturthamanuḥ . asminmanvantare harināmā viṣṇoravatāraḥ . triśikhanāmā indraḥ . vaidhṛtayo devāḥ . jyotirghāmādayaḥ saptarṣayaḥ . vṛṣakhyātinarādayo manusutāḥ . iti śrībhāgavatam .. * .. tamoguṇayukte, tri .. (yathā, manuḥ . 12 . 33 .
     lobhaḥ svapno'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā .
     yāciṣṇutā pramādaśca tāmasaṃ guṇalakṣaṇam ..
) tāmasamunayo yathā . kaṇādaḥ 1 gautamaḥ 2 śaktriḥ 3 upamanyuḥ 4 jaiminiḥ 5 durvāsāḥ 6 mṛkaṇḍuḥ 7 bṛhaspatiḥ 8 bhārgavaḥ 9 jamadagniḥ 10 .. tāmasaśāstrāṇi yathā . asuramohanārthaśivakṛtaśaivapāśupatādi 1 kaṇādakṛtanagnanīlapaṭādi 2 brāhmaṇarūpibhagavadkṛtabauddhaśāstram 3 jaiminikṛtanirīśvarasāṃkhyam 4 .. tāmasapurāṇāni yathā . mātsyam 1 kaurmam 2 laiṅgam 3 śaivam 4 skāndam 5 āgneyam 6 .. tāmasasmṛtayo yathā . gautamam 1 bārhaspatyam 2 sāmudram 3 yamam 4 śāṅkhyam 5 auśanasam 6 .. * .. rājasatāmasakarmāṇi yathā --
     yat śaivaṃ daivataṃ paitramaupadaivaṃ tathādhvaram .
     śāktaṃ śaivaṃ gāṇapatyaṃ yāgahomādikaṃ tathā ..
     paurohityaṃ yājanañca devalkaṃ grāmayājakam .
     viṣṇusevāparādhañca tathā nāmāparādhakam ..
     asatpratigrahaṃ devi ! sāṅkalpamābhicārikam .
     paśujīvādihananaṃ pātakañcopapātakam ..
     atipāpaṃ mahāpāpamanupātakameva ca .
     lobhaṃ mohamahaṅkāraṃ kāmaṃ krodhaṃ madantathā ..
     etadyadaparaṃ karma garhitañca varānane ! .
     rājasaṃ tāmasaṃ proktaṃ mayā ca munibhiḥ sadā ..
iti pādmottarakhaṇḍam ..

tāmasikaṃ, tri, (tamasā tamoguṇena nirvṛttam . tamas + ṭhañ .) tāmasam . tamoguṇakāryam ..

tāmasī, strī, (tamo'ndhakāraḥ prādhānyena asti asyām . tamas + aṇ . striyāṃ ṅīṣ .) niśā . durgā . iti medinī . se, 25 .. jaṭāmāṃsī . iti rājanirghaṇṭaḥ .. (tamoguṇasambandhinī . yathā, devībhāgavate . 3 . 8 . 5 .
     sāttvikī rājasī caiva tāmasī ca tathā parā .
     śraddhā tu trividhā proktā munibhistattvadarśibhiḥ ..
)

tāmisraṃ, klī, (tamisraṃ andhakāratatirastyasyeti . tamisra + aṇa .) andhakāramayanarakam . iti manuḥ .. paravittāpatyakalatrāpahartā yamadūtairnipātyate yatra . iti śrībhāgavatam .. (andhakāramaye, tri . yathā, mahābhārate . 3 . 162 . 10 .
     tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa .. andhakāravicāriṇi . yathā, raghuḥ . 15 . 2 .
     lavaṇena viluptejyāstāmisreṇa tamabhyayuḥ ..)

tāmisraḥ, puṃ, (tamisraṃ tamoguṇotthaḥ krodhaḥ pracuratayāstyasyeti . aṇ .) bhogecchāpratighāte kroghaḥ . iti śrībhāgavataṭīkāyāṃ svāmī .. (yathā, bhāgavate . 3 . 12 . 2 .
     sasarjāgre'ndhatāmisramatha tāmisra ādikṛt ..)

tāmbūlaṃ, klī, (tama + kharjipiñjādibhya ūrolacau . uṇāṃ . 4 . 90 . iti ūlac bugāgamo dīrghaśca .) parṇam . pāna iti bhāṣā . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . madhuratvam . kṣāratvam . kaṣāyatvam . vātakṛmikaphaduḥkhadoṣanāśitvam . kāmāgnisandīpanatvam . strīsambhāṣaṇabhūṣaṇatvam . dhṛtivaktrapāṭavotsāhakāntikāritvam . suptotthite bhukte ca śastatvam . dantāsyadṛggade tyājyatvam . svarge'pi durlabhatvañca . iti rājavallabhaḥ .. api ca . tīkṣṇatvam . pīnasakāsanāśitvam . rucyatvam . dāhakāritvañca .. * .. kṛṣṇaparṇasya guṇāḥ . tiktatvam . uṣṇatvam . kaṣāyatvam . dāhavaktrajāḍyamaladhāritvañca .. * .. śubhraparṇasya guṇāḥ . śleṣmavātāmayanāśitvam . pathyatvam . rucyatvam . dīpanatvam . pācanatvañca .. * .. sadyastroṭitatāmbūlabhakṣaṇaguṇāḥ . mukharogajāḍyadoṣavātārocakaraktamalaviṣṭambhakāntikāritvam .. trirātratroṭitabhūyojalayojitatāmbūlaguṇāḥ . uttamatvam . rucibalakāritvam . tridoṣārtināśitvañca .. * ..
     śirāparṇantu śaithilyaṃ kuryāttasyāsrahṛdrasaḥ .
     śīrṇaṃ tvagdoṣadantasya bhakṣite tu sitāsite ..
     anidhāya mukhe parṇaṃ pūgaṃ svādayate naraḥ .
     matibhraṃśo daridraḥ syādante na smarate harim ..
iti rājanirghaṇṭaḥ .. * ..
     parṇamūle vasedbyādhiḥ parṇāgre pāpasañcayaḥ .
     cūrṇaparṇaṃ haredāyuḥ śirā buddhivināśinī ..
     nāyuragre viṣaṃ mūle madhye'lakṣmīrvyavasthitā .
     tasmādagrañca mūlañca madhyaṃ parṇasya varjayet ..
     cūrṇādhikaṃ harati gandhamathādhipūgaṃ rāgaṃ tathādhikadalañca sugandhikāri .
     tāmbūlamuttamamidaṃ rasanāgrabhinnaparṇaṃ niśāsvadhikakhaṇḍitaparṇamahni ..
     tāmbūlaṃ na hitaṃ proktaṃ śarīre rūkṣadurbale .
     jvarāsyaśoṣapittāsramadamūrchākṣirogiṣu ..
     tāmbūlātyupayogāt syācchoṣaḥ pittānilāsratā .
     dehadṛkkeśadantāgniśrotravarṇabalakṣayaḥ ..
iti rājavallabhaḥ .. * ..
     vinā paṇaṃ mukhe dattvā guvākaṃ bhakṣayedyadi .
     tāvadbhavati caṇḍālo yāvadgaṅgāṃ na gacchati ..
iti karmalocanam .. * ..
     tāmbūlaṃ vidhavāstrīṇāṃ yatināṃ brahmacāriṇām .
     tapasvināñca viprendra ! gomāṃsasadṛśaṃ dhruvam ..
iti brahmavaivarte brahmakhaṇḍam .. * .. asya nāmāni guṇāśca . yathā, bhāvaprakāśe .
     tāmbūlavallī tāmbūlī nāginī nāgavallarī .
     tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram ..
     vaśyaṃ tiktakaṭukṣāraṃ raktapittakaraṃ laghu .
     balyaṃ śleṣmāsyadaurgandhamalavātaśramāpaham ..
kramukam . iti medinī . le, 97 ..

tāmbūlakaraṅkaḥ, puṃ, (tāmbūlasya tāmbūlarakṣaṇāya vā karaṅkaḥ .) tāmbūlapātram . pānera vāṭā iti bhāṣā .. tatparyāyaḥ . sthagī 2 . iti hemacandraḥ . 3 . 382 ..

tāmbūladaḥ, tri, (tāmbūlaṃ dadātīti . dā + kaḥ .) tāmbūladātā . tatparyāyaḥ . vāggulikaḥ 2 . iti trikāṇḍaśeṣaḥ ..

tāmbūlapatraḥ, puṃ, (tāmbūlasya patramiva patramasya .) piṇḍāluḥ . iti rājanirghaṇṭaḥ .. (tāmbūlaparṇe, klī . yathā, suśrute . 1 . 46 .
     tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭupittaprakopanam ..)

tāmbūlarāgaḥ, puṃ, (tāmbūlasya carvitatāmbūlasya rāga iva rāgo'tra .) masūraḥ . iti hārāvalī . 133 .. tāmbūlasya raṅgañca ..

tāmbūlavallikā, strī, (tāmbūlasya vallī tataḥ svārthe kan ṭāpi pūrbahrasvaśca .) tāmbūlī . iti śabdaratnāvalī ..

tāmbūlavallī, strī, (tāmbūlasya vallī .) tāmbūlalatā . pānera gācha . iti bhāṣā .. tatparyāyaḥ . tāmbūlī 2 nāgavallī 3 . ityamaraḥ . 2 . 4 . 120 .. parṇalatā 4 saptaśirā 5 sarpalatā 6 phaṇivallī 7 bhujagalatā 8 bhakṣyapatrā 9 . iti rājanirghaṇṭaḥ .. tāmbūlavallikā 10 parṇavallī 11 tāmbūliḥ 12 . iti śabdaratnāvalī .. nāginī 13 nāgavallarī 14 . iti bhāvaprakāśaḥ ..

tāmbūlī, strī, (tāmbūla + gaurāditvāt saṃjñāyāṃ vā ṅīṣ .) tāmbūlavallī . ityamaraḥ . 2 . 4 . 120 .. (yathā, kathāsaritsāgare . 9 . 81 .
     tāmbūlīśca sahāmlānimālātilakayuktibhiḥ ..)

tāmraṃ, klī, (tamyate ākāṅkṣyate iti . tamu kāṅkṣāyām + amitamyordīrghaśca . uṇāṃ . 2 . 16 . iti rak upadhāyā dīrghaśca .) taijasaghātuviśeṣaḥ . tāmā iti tāṃvā iti ca bhāṣā .. tatparyāyaḥ . tāmrakam 2 śulvam 3 mlecchamukham 4 dbyaṣṭam 5 variṣṭham 6 uḍumbaram 7 . ityamaraḥ . 2 . 9 . 97 .. dviṣṭham 8 udambaram 9 audumbaram 10 udumbaram 11 auḍumbaram 12 . iti taṭṭīkā .. tapaneṣṭam 13 ambakam 14 aravindam 15 raviloham 16 ravipriyam 17 raktam 18 naipālikam 19 raktadhātu 20 munipittalam 21 arkam 22 sūryāṅgam 23 lohitāyasam 24 . iti śabdaratnāvalī .. supakvasya tasya guṇāḥ . madhuratvam . kaṣāyatvam . tiktatvam . vipāke kaṭutvam . śītalatvam . kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvañca . iti rājanirghaṇṭaḥ .. amlatvam . sārakatvam . ropaṇatvam . laghutvam . lekhanatvam . arśojvarakuṣṭhakāsaśvāsakṣayapīnasāmlapittaśothakṛmināśitvam . alpabṛṃhaṇatvañca . iti bhāvaprakāśaḥ .. pariṇāmaśūlaplīhavāyvāmaśūlabahuroganāśitvam . śuddhikāritvam . balāyustejaḥpuṣṭituṣṭikāritvaṃ nityasevane valīpalitanāśitvañca .. * .. mṛdveṣṭitaśūraṇakandagarbhanihitagomayāgnibhasmīkṛtapañcāmṛtadbārā pañcapuṭadattatāmrasya guṇāḥ . vāntibhrāntiśūlāgnimāndyāmlapittanāśitvam . balakāritvañca .. * .. aśodhitatāmradoṣāḥ . āyuḥśukrabalanāśitvam . rogavṛddhicchardimūrchābhramakledanānārogakuṣṭhaśūlavidāhasvedārucicittasantāpakāritvam . viṣatulyatvañca . iti sukhabodhaḥ .. * .. tasyotpattiryathā --
     śukraṃ yat kārtikeyasya patitaṃ dhaṃraṇītala .
     tasmāt tāmraṃ samutpannamidamāhuḥ purāvidaḥ ..
tasya lakṣaṇaṃ yathā --
     japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamam .
     lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate ..
     kṛṣṇarūkṣamatistabdhaṃ śvetañcāpi ghanāsaham .
     lohanāgayutañceti śulvaṃ duṣṭaṃ prakīrtitam ..
tasya śoghanavidhiryathā --
     pattalīkṛtapatrāṇi tāmrasyāgnau pratāpayet .
     niṣiñcet taptataptāni taile takre ca kāñjike ..
     gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā .
     evaṃ tāmrasya patrāṇāṃ viśuddhiḥ saṃprajāyate ..
atha tasya māraṇavidhiryathā --
     sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ .
     vāsaratrayamamlena tataḥ khalle viniḥkṣipet ..
     pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet .
     tata uddhṛtya patrāṇi lepareddviguṇena ca .
     gandhakenāmlaghṛṣṭana tasya kuryācca golakam ..
     tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ sapunarnavām .
     tatkalkena bahirgolaṃ lepayeddvyaṅgulonmitam ..
     dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca roghayet .
     bālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ ..
     dattvā bhāṇḍamukhe mudrāṃ tatañculyāṃ vipācayet .
     kramavṛddhyāgninā samyak yāvadyāmacatuṣṭayam ..
     svāṅgaśītaṃ sasuddhṛtya mardayecchūraṇadravaiḥ .
     yāmaikaṃ golakaṃ tacca niḥkṣipecchūraṇodare ..
     mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ .
     pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam ..
     vamanañca virekañca bhramaṃ klamamathārucim .
     vidāhaṃ svedamutkledaṃ na karoti kadācana ..
iti bhāvaprakāśaḥ .. * .. śulvanibhaḥ . aruṇavarṇaḥ . iti hemacandraḥ śabdaratnāvalī ca .. tadbati, tri ..
     (na viṣaṃ viṣamityāhustāmrañca viṣamucyate .
     ekadīṣo viṣe tvaṣṭau doṣāstāmre prakīrtitāḥ ..
     bhramo mūrchā vidāhaśca utkledaśoṣavāntayaḥ .
     aruciścittasantāpa ete doṣā viṣopamāḥ ..
     tasmādbiśuddhaṃ tāmraṃ hi grāhyaṃ rogopaśāntaye .
     paṭunā ravidugdhena tāmrapatrāṇi lepayet ..
     agnau santāpya nirguṇḍīrase siñcet punaḥ punaḥ ..
     matāntaram .
     gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā .
     śudhyate nātra sandeho māraṇañcātra kathyate ..
     iti tāmraśodhanam .. * ..
     atha tāmramāraṇam .
     sūtamekaṃ dvidhā gandhaṃ yāmaṃ mardyantu kanyayā .
     dvayostulyaṃ tāmrapatraṃ liptvā sthālyāṃ nidhāpayet .
     samyak śūraṇajaiḥ sārdhaṃ pārśve bhasma nidhāpayet .
     caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye ..
     jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vimardayet .
     mriyate nātra sandehaḥ sarvarogeṣu yojayet ..
     matāntaram .
     jambvāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram .
     pakvāyamānaṃ puṭayet suyuktyā vātādikaṃ yāvadupaiti śāntim ..
     anyataramatam .
     śuddhaṃ tāmradalaṃ vimardyā paṭunā kṣāreṇa jambīrajai nīṃrairghasramidaṃ snuhyarkapayasā liptaṃ dhamet saptadhā .
     nirguṇḍyambuhimaṃ rasendrakalitaṃ dugdhājyagandhena tat tulyenātha mṛtaṃbhavet supaṭhitaṃ pañcāmṛtena tridhā ..
     guṇā yathā -- vāntibhrāntivivarjitaṃ kṣayarujākuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadānuktānupānairjayet .
     guñjāmātramidantato dbiguṇitaṃ tacchuddhakāyena cet bhuktaḥ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt ..
     tāmramuṣṇaṃ garaharaṃ yakṛtplīhodarāpaham .
     krimiśūlāmavātaghnaṃ grahaṇyarśo'mlapittajit ..
iti tāmramāraṇam .. * .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

tāmraḥ, puṃ, (tāmrasyeva varṇo'styasya . ac . tāmravarṇatvādasya tathātvam .) kuṣṭharogaviśeṣaḥ . iti karmavipākaḥ .. (dbīpabhedaḥ . yathā, mahābhārate . 2 . 31 . 65 .
     dvīpaṃ tāmrāhvayañcaiva parvataṃ rāmakaṃ tathā ..)

tāmrakaṃ, klī, (tāmra + svārthe saṃjñāyāṃ vā kan .) tāmram . ityamaraḥ . 2 . 9 . 97 ..

tāmrakarṇī, strī, (tāmravarṇau karṇau yasyāḥ striyāṃ ṅīṣ .) añjanā nāma paścimadigghastipatnī . ityamaraḥ . 1 . 3 . 5 ..

tāmrakāraḥ, puṃ, (tāmraṃ karoti tāmradhātubhiḥ pātrādikaṃ nirmātīti . kṛ + aṇ .) varṇasaṅkarajātiviśeṣaḥ . tatparyāyaḥ . tāmrikaḥ 2 śaulvikaḥ 3 tāmrakudṛkaḥ 4 . iti śabdaratnāvalī .. asyotpattiḥ kaṃsakāraśabde draṣṭavyā ..

tāmrakuṭṭakaḥ, puṃ, (tāmraṃ kuṭṭayatīti . kuṭṭa + ṇvul .) tāmrakāraḥ . ityamaraḥ . 2 . 10 . 8 ..

tāmrakūṭaḥ, puṃ klī, (tāmranirmitaṃ kūṭamiva tāmrasya kūṭamiva vā .) kṣupaviśeṣaḥ . tāmāk iti bhāṣā . yathā --
     sambidā kālakūṭañca tāmrakūṭañca dhusturam .
     ahipheṇaṃ kharjurasaḥ tārikā taritā tathā ..
     ityaṣṭau siddhidravyāṇi yathā sūryāṣṭakaṃ priye ..
iti kulārṇavatantram ..

tāmrakramiḥ, puṃ, (tāmravarṇaḥ kramiḥ kīṭaḥ .) indragopakīṭaḥ . iti bhūriprayogaḥ hārāvalī ca ..

tāmragarbhaṃ, klī, (tāmraṃ garbha utpattisthānamasya .) tuttham . iti rājanirghaṇṭaḥ ..

tāmracūḍaḥ, puṃ strī, (tāmrā tāmravarṇā cūḍā asya .) kukkuṭaḥ . ityamaraḥ . 2 . 5 . 17 .. (yathā, mahābhārate . 3 . 224 . 24 .
     apareṇāgnidāyādastāmracūḍaṃ bhujena saḥ .
     mahākāyamupaśliṣṭaṃ kukkuṭaṃ balināṃ varam ..
yathā cottaratantre 39 adhyāye suśrutenoktam .
     tāmracūḍasya māṃsena pibedbā madyamuttamam ..) kukkuradruḥ . iti rājanirghaṇṭaḥ ..

tāmradugdhā, strī, (tāmraṃ raktavarṇaṃ dugdhaṃ kṣīraṃ raso'syāḥ .) gorakṣadugdhā . iti rājanirghaṇṭaḥ ..

tāmrapaṭṭaṃ, klī, (tāmreṇa nirmitaṃ paṭṭaṃ patram .) tāmranirmitalekhanapatram . yathā --
     dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyantu kārayet .
     āgāmibhadranṛpatiḥ parijñānāya pārthivaḥ ..
     paṭe vā tāmrapaṭṭe vā samudroparicihnitam ..
iti mitākṣarā ..

[Page 2,606c]
tāmrapatraḥ, puṃ, (tāmraṃ tāmravarṇaṃ patramasya .) jīvaśākaḥ . iti rājanirghaṇṭaḥ .. tāmranirmitapatre, klī ..

tāmraparṇī, strī, dīrghikābhedaḥ . iti bhūriprayogaḥ .. nadīviśeṣaḥ . iti purāṇam .. (yathā, raghuḥ . 4 . 50 .
     tāmraparṇīṃ sametasya muktāsāraṃ mahodadheḥ ..)

tāmrapallavaḥ, puṃ, (tāmravarṇaṃ pallavamasya .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     aśoko hemapuṣpaśca vañjulastāmrapallavaḥ .
     kaṅkeliḥ piṇḍapuṣpaśca gandhapuṣpo naṭastathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tāmrapākī, [n] puṃ, (pacyate iti . paca + ghañ kutvañca . tāmraḥ tāmravarṇaḥ pākaḥ pariṇatirastyasyeti . iniḥ .) gardabhāṇḍavṛkṣaḥ . iti ratnamālā ..

tāmrapādī, strī, (tāmro raktavarṇaḥ pādo mūladeśo'syāḥ .) haṃsapadī . iti rājanirghaṇṭaḥ .. (haṃsapadīśabde vivṛtirasyā jñātavyā ..)

tāmrapuṣpaḥ, puṃ, (tāmravarṇaṃ puṣpamasya .) raktakāñcanaḥ . iti jaṭāgharaḥ .. (asya paryāyāḥ yathā bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
     kuṇḍalī tāmrapuṣpaśca smantakaḥ svalpakeśarī ..
) bhūmicampakaḥ . iti śabdacandrikā ..

tāmrapuṣpikā, strī, (tāmravarṇaṃ puṣpamasyāḥ . kap ṭāpi ata itvañca .) raktatrivṛt . iti rājanirghaṇṭaḥ .. (raktatrivṛtśabde jñātavyamasyā vivaraṇam ..)

tāmrapuṣpī, strī, (tāmravarṇaṃ puṣpamasyā iti . ṅīṣ .) dhātakī . (asyāḥ paryāyā yathā --
     ghātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā .
     subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pāṭalāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (paryāyāḥ yathā --
     pāṭaliḥ pāṭalā moghā madhudūtī phaleruhā .
     kṛṣṇavṛntā kuverākṣī kālasthālyalivallabhā ..
     tāmrapuṣpī ca kathitā parā syāt pāṭalā sitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tāmraphalaḥ, puṃ, (tāmraṃ tāmravarṇaṃ phalamasya .) aṅkoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tāmramūlā, strī, (tāmraṃ tāmravarṇaṃ mūlamasyāḥ .) durālabhā . (yathā, bhāvaprakāśe . jvarādhikāre śvāsacikitsāyām .
     siṃhī vyāghrī tāmraparṇī paṭolī ..) lajjāluḥ . iti rājanirghaṇṭaḥ .. kacchurā . iti ratnamālā .. khirāi iti bhāṣā ..

tāmravarṇaḥ, puṃ, (tāmrasyeva varṇo'sya .) palliṣāhatṛṇam . iti rājanirghaṇṭaḥ .. (bhāratavarṣīyadvīpabhedaḥ . yathā, mātsye . 113 . 8 .
     bhāratasyāsya varṣasya nava bhedān nibodha me .
     indradvīpaḥ kaseruśca tāmravarṇo gabhastimān ..
)

tāmravarṇā, strī, (tāmrasyeva varṇamasyā iti . ṭāp .) oḍrapuṣpavṛkṣaḥ . iti śabdacandrikā ..

tāmravallī, strī, (tāmravarṇā vallī . madhyapadalopī samāsaḥ .) mañjiṣṭhā . iti ratnamālā .. citrakūṭadeśaprasiddhā latā . tatparyāyaḥ . tāmrā 2 tālī 3 tamālī 4 tamālikā 5 sūkṣavallī 6 sulomā 7 śodhanī 8 tālikā 9 . asyā guṇāḥ . kaṣāyatvam . kaphadoṣamukhakaṇṭhottharoganāśitvam . śleṣmaśuddhikāritvañca . iti rājanirghaṇṭaḥ ..

tāmravījaḥ, puṃ, (tāmravarṇaṃ vījamasya .) kulatthaḥ . iti rājanirghaṇṭaḥ ..

tāmravṛkṣaḥ, puṃ, (tāmramiva raktavarṇo vṛkṣaḥ .) raktacandanam . kulatthaḥ . iti ratnamālā ..

tāmravṛntaḥ, puṃ, (tāmramiva raktavarṇaṃ vṛntamasya .) kulatthaḥ . iti trikāṇḍaśeṣaḥ ..

tāmravṛntā, strī, (tāmramiva raktavarṇaṃ vṛntamasyāḥ iti ṭāp .) kulatthikā . iti hemacandraḥ . 4 . 241 ..

tāmraśikhī, [n] puṃ strī, (tāmravarṇā śikhā cūḍā astyasya . iti iniḥ .) kukkuṭaḥ . iti jaṭādharaḥ ..

tāmrasāraṃ, klī, (tāmravat raktavarṇaḥ sāro'sya .) raktacandanam . iti ratnamālā ..

tāmrasārakaṃ, klī, (tāmrasāra + svārthe kan .) raktacandanam . iti rājanirghaṇṭaḥ ..

tāmrasārakaḥ, puṃ, (tāmravat raktavarṇaḥ sāro'syeti kap .) raktakhadiraḥ . iti rājanirghaṇṭaḥ ..

tāmrā, strī, (tāmra + ṭāp .) saiṃhalī . iti rājanirghaṇṭaḥ .. (prajāpateḥ kaśyapasya patnīnāmanyatamā . yathā, mātsye . 6 . 2 .
     surabhirvinatā tadbattāmrā krodhavaśā irā .. saptatvagantargatacaturthatvagviśeṣaḥ . yathā -- caturthī tāmrā nāmāṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā .. iti suśrute śārīrasthāne caturthe'dhyāye ..)

tāmrākuḥ, puṃ, upadvīpabhedaḥ . iti śabdamālā ..

tāmrākṣaḥ, puṃ, (tāmre raktābhe akṣiṇī yasya . akṣin + samāse ṣac .) kokilaḥ . iti trikāṇḍaśeṣaḥ .. (tāmranayane, tri . yathā, bhāgavate . 1 . 7 . 33 .
     tata āsādya tarasā dāruṇaṃ gautamīsutam .
     babandhāmarṣatāmrākṣaḥ paśuṃ rasanayā yathā ..
)

tāmrābhaṃ, klī, (tāmramivābhātīti . ā + bhā + kaḥ . tāmravadābhā asyeti vā raktavarṇatvāt tathātvam .) raktacandanam . iti śabdacandrikā .. (parvataviśeṣaḥ . yathā, brahmāṇḍe 47 adhyāye .
     rucakā niṣadhaṃ prāptā tāmrābhaṃ niṣadhādapi ..)

tāmrārdhaṃ, klī, (tāmrasyārdhaṃ ardhabhāgatayā utpattikāraṇamasya tāmrasyārdha utpādako'sya iti vā .) kāṃsyam . iti trikāṇḍaśeṣaḥ ..

[Page 2,607b]
tāmrikaḥ, puṃ, (tāmraṃ tatpātrādinirmāṇaṃ kāryatvenāstyasya . tāmra + ṭhan .) kaṃsakāraḥ . iti śabdaratnāvalī .. tāmranirmite, tri . yathā, kārṣike tāmrike paṇaḥ . ityamaraḥ . 2 . 9 . 88 .. (yathā, manuḥ . 8 . 136 .
     kārṣāpaṇantu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ ..)

tāmrikā, strī, (tāmravadvarṇābhā astyasyā iti ṭhan tataḥ ṭāp .) guñjā . iti rājanirghaṇṭaḥ .. mānarandhāvādyam . iti bhūriprayogaḥ ..

tāmrī, strī, (tāmrasya vikāraḥ . iti aṇ tato ṅīp .) vādyaviśeṣaḥ . tatparyāyaḥ . mānarandhrā 2 vikārikā 3 . iti trikāṇḍaśeṣaḥ ..

tāya, ṛ ṅa pālane . santatau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) santatirvistāraḥ . ṛ, atatāyat . ṅa, tāyate vidyāṃ sudhīḥ . iti durgādāsaḥ ..

tāyikaḥ, puṃ, (tāye pālane sādhuriti ṭhañ .) tarjikābhidhadeśaḥ . iti hemacandraḥ . 4 . 24 ..

tāraṃ, klī, (tāryate vistāryate iti . tṝ + ṇic + ghañ .) rūpyam . iti medinī . te, 43 ..
     (dagdhottīrṇaṃ suśītaṃ yannirmalaṃ kundasannimam .
     gurusnigdhakumārañca tārasuttamamiṣyate ..
aśuddhasyāmṛtasyāsya guṇā yathā --
     āyuḥ śukraṃ balaṃ hanti rogasaṃghaṃ karoti ca .
     aśuddhañcāmṛtantāraṃ śuddhamāryamato budhaiḥ ..
asya māraṇaṃ yathā --
     kaṇṭaveghyaṃ tārapatraṃ dihyāddviguṇahiṅgulam .
     pātayantre raso grāhyo rajataṃ mṛtamucyate ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) muktā . iti rājanirghaṇṭaḥ .. (yathā, rasendrasārasaṃgrahe trailokyacintāmaṇivaṭikāyām .
     hāraṃ suvarṇaṃ sumṛtañca tāram .. tāraṃ mauktikam . tāraśabdenātra mauktikamevocyate na tu rajatam . iti taṭṭīkā .. gauṇasiddhibhedaḥ . yathā, vihanyamānasya duḥkhasya tritvāt tadvighātāstraya iti imā mukhyāstrisraḥ siddhayastadupāyatayā tvitarā gauṇyaḥ pañcasiddhayastatrāpi hetumattayā tisraḥ hetutayā pañca vyavasthitāḥ . tāsvādyā adhyayanādilakṣaṇāḥ siddhayo hetavaḥ mukhyāstu hetumatyaḥ . vidhivadgurumukhādadhyātmavidyānāṃ akṣarasvarūpagrahaṇamadhyayanaṃ prathamasiddhistāramucyate .. iti tattvakaumudī .. akṣimadhyam . iti medinī . re, 43 ..)

tāraḥ, puṃ, vānaraviśeṣaḥ . muktāviśuddhiḥ . śuddhamauktikaḥ . iti medinī . re, 43 .. (tāryate uttāryate bhavasāgarādanena . tṝ + ṇic + ghañ . yadvā tārayati svoccāraṇajapādibhirlokān . tṝ + ṇic + ac . etanniruktiryathā, kāśīkhaṇḍe . 73 adhyāye .
     tārayed yad bhavāmbodheḥ svajapāsaktamānasam .
     tatastāra iti khyāto yastaṃ brahmāvyalokayat ..
) praṇavaḥ . iti tantram .. (yathā, mahāgaṇapatistotre . 2 .
     tāraśrīparaśaktikāmavasudhārūpānugaṃ yaṃ vidustasmai stāt praṇatirgaṇādhipataye yo rāgiṇābhyarthyate ..) taraṇam . iti viśvaḥ .. kūrcabījam . iti tantrasāram .. (nakṣatram . iti medinī . re, 43 .. atyuccaśabdaḥ . iti hemacandraḥ . 6 . 38 .. yathā, hemacandraṭīkāyām .
     nṛṇāmurasi mandrastu dvāviṃśatibidho dhvaniḥ .
     sa eva kaṇṭhamadhyaḥ syāt tāraḥ śirasi gīyate ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 117 .
     aśokastāraṇastāraḥ śūraḥ saurirjaneśvaraḥ .. rākṣasaviśeṣaḥ . yathā mahābhārate . 3 . 284 . 9 .
     yuyudhe lakṣaṇaścāpi tathaivendrajitā saha .
     virūpākṣeṇa sugrīvastāreṇa ca nikharvaṭaḥ ..
daityaviśeṣaḥ . yathā, harivaṃśe . 43 . 9 .
     tārastu krośavistāramāyasaṃ vāyasadhvajam ..) mahādevaḥ .
     kāśyāṃ viśveśvaro'haṃ giripatitanayāsaṃyuto vāmabhāge śuṇḍādaṇḍena dakṣe tripathagataṭinītīraśuddhāmbubhāge .
     māyāvījañca karṇe suramunisahito dhyānayuktaṃ vadāmi prītyā lokasya tasmāt suramunigaṇakairucyate tāranāma ..
iti śabdārthacintāmaṇiḥ ..)

tāraḥ, tri, atyuccaśabdaviśiṣṭaḥ . iti medinī . re, 44 .. sphuritakiraṇaḥ . nirmalaḥ . iti dharaṇiḥ .. (tāraṃ muktāstyatreti ac . muktāviśiṣṭaḥ . yathā, amaruśatake . 28 .
     urasi nihitastāro hāraḥ kṛtā jaghane ghane ..)

tārakaṃ, klī, (tāreṇa kanīnikayā kāyatīti . kai + kaḥ .) cakṣuḥ . iti medinī . ke, 100 ..

tārakaṃ, klī, strī, (tārameva . svārthe kan .) cakṣustārā . nakṣatram . iti medinī . ke, 100 ..

tārakaḥ, puṃ, (tārayati daityāniti . tṝ + ṇic + ṇvul .) dvādaśamanvantarīyendraśatrurasuraviśeṣaḥ . yathā -- manostu dakṣaputtrasya dbādaśasyātmajān śṛṇu . devavānupadevaśca devaśreṣṭho vidūrathaḥ .. mitravāt mitradevaśca mitravindaśca vīryavān . mitravāhaḥ suvarcāśca dakṣaputtramanoḥ sutāḥ .. tapasvī sutapāścaiva tapomūrtistaporatiḥ . tapodhṛtirdyutiścānya ṛṣayaśca tapodhanāḥ .. sudharmāṇaḥ sutapaso haritā rohitāstathā . surārayo gaṇāḥ pañca pratyekaṃ daśako gaṇaḥ .. ṛtaghāmā ca tantrendrastārako nāma tadripuḥ . harirnapuṃsako bhūtvā ghātayiṣyati śaṅkara ! .. iti gāruḍe 87 adhyāye .. (aparo'suraviśeṣaḥ . kārtikeyaḥ enaṃ nihatavān . yathā, matasyapurāṇe . 145 . 5 -- 11 .
     vajrāṅgo nāma daityo'bhūttasya puttrastu tārakaḥ .
     surānudbāsayāmāsa purebhyaḥ sa mahābalaḥ ..
     tataste brahmaṇo'bhyāsaṃ jagmurbhayanipīḍitāḥ .
     bhītāṃśca tridaśān dṛṣṭvā brahmā teṣāmuvāca ha ..
     santyajadhvaṃ bhayaṃ devāḥ ! śaṅkarasyātmajaḥ śiśuḥ .
     tuhinācaladauhitrastaṃ haniṣyati dānavam ..
     tataḥ kāle tu kasmiṃścit dṛṣṭvā vai śailajāṃ śivaḥ .
     svareto vahnivadane vyasṛjatkāraṇāntare ..
     tatprāptaṃ vahnivadane reto devānatarpayat .
     vidārya jaṭharāṇyeṣāṃ ajīrṇaṃ nirgataṃ mune ! ..
     patitaṃ tat saridvare tatastu śarakānane .
     tasmāttu sa samudbhūto guho dinakaraprabhaḥ .
     sa saptadivaso vālo nijaghne tārakāsuram ..
asya viśeṣavivaraṇantu tatraiva 145 adhyāyamārabhya 159 adhyāyeṣu draṣṭavyam .. tārayatīti . tṝ + ṇic + ṇvul .) karṇadhāraḥ . iti medinī . ke, 99 .. bhelakaḥ . iti śabdaratnāvalī .. (taraṇopāyaḥ . yathā, haṭhayogapradīpikāyām . 4 . 40 .
     kecidāgamajālena kecinnigamasaṅkulaiḥ .
     kecittarkeṇa muhyanti naiva jānanti tārakam ..
tārayatīti tārakastaṃ tārakaṃ taraṇopāyaṃ naiva jānanti . iti taṭṭīkā .. mahādevaḥ . vathā, mahābhārate . 12 . 284 . 35 .
     garbhamāṃsaśṛgālāya tārakāya tarāya ca .
     namo yajñāya yajine hutāya prahutāya ca ..
) trātari, tri . iti medinī . ke, 100 .. (yathā, prabodhacandrodaye . 2 . 13 .
     kathayati bhagavān ihāntakāle bhavabhayakātaratārakaṃ prabodham .. striyāṃ ṭāpi ata itvam . yathā, goḥ rāmāyaṇe . 2 . 97 . 23 .
     nārīṇāṃ tārikāḥ kāścit kāścit paramavājinām ..)

tārakajit, puṃ, (tārakaṃ tārakāsuraṃ jayatīti . ji + kvip tugāgamaśca .) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 142 .. (etadvivaraṇaṃ mātsye 159 adhyāye draṣṭavyam ..)

tārakabrahma, klī, (tārakaṃ saṃsārasāgarapārakārakaṃ brahma .) ṣaḍakṣaramantraviśeṣaḥ . yathā --
     ṣaḍakṣaraṃ mahāmantraṃ tārakaṃ brahma ucyate .
     ye bhajanti ca māṃ bhaktyā teṣāṃ muktirna saṃśayaḥ ..
     rāmāya nama ityevamuccārya mantramuttamam .
     sarvaduḥkhaharañcaitat pāpināmapi muktidam ..
     imaṃ mantraṃ japannityamamalastvaṃ bhaviṣyasi .
     bhagmāsthidhāraṇādyastu sambhūtaścāśucistrayi ..
     maṅgalaṃ tadbhūta sarvaṃ manmantroccāraṇāt śubhāt .
     lamapyanena śrīrāmatārakākhyena mantrataḥ ..
     bhūtvā kāśyāṃ viśvanātho madājñāparipālakaḥ .
     kṛtvā muktān jīvamātrān mānuṣādīn paraṃ padam ..
     anyat kinte bhayaṃ mantraprabhāvāt prāpayiṣyasi .
     iti sandiśya māṃ viṣṇurvisasarja marudgaṇān ..
iti pādmottarakhaṇḍe śrīśivaṃ prati śrīviṣṇuvākyam .. api ca .
     mumūrṣormunikarṇyāntu ardhodakanivāsinaḥ .
     ahaṃ diśāmi te mantraṃ tārakaṃ brahmavācakam ..
     oṃ śrīrāmarāmarāmetyetattārakamucyate .
     atastvaṃ jānakīnātha ! paraṃ brahma viniścitam ..
iti pādmottarakhaṇḍe śrīrāmaṃ prati śrīśivavākyam ..

tārakā, strī, klī, (tarati tārayati vā . tṝ + ṇic + ṇvul . ṭāp . tārakā jyotiṣi . 7 . 3 . 45 . ityasya vārtikoktyā na ata itvam .) nakṣatram . (yathā, mārkaṇḍeye . 15 . 71 .
     ap-bindavo yathāmbhodhau yathā vā divi tārakāḥ .
     yathā vā varṣato dhārā gaṅgāyāṃ sikatā yathā ..
) kanīnikā . iti medinī . ke, 100 .. (yathā, raghuḥ . 11 . 69 .
     kṣattrakopadahanārciṣaṃ tataḥ sandadhe dṛśamudayatārakām ..) indravāruṇyāṃ strī . iti rājanirghaṇṭaḥ ..

tārakāriḥ, puṃ, (tārakasya tārakāsurasya ariḥ .) kārtikeyaḥ . iti hemacandraḥ . 2 . 123 ..

tārakiṇī, strī, (tārakāḥ santyatra . tārakā + iniḥ ṅīp .) rātriḥ . iti rājanirghaṇṭaḥ ..

tārakitaṃ, tri, (tārakāḥ sañjātā asya . tārakā + tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) tārakāyuktam . yathā --
     siti niśā dṛśadi sphuṭadutpatat kaṇagaṇādhipatārakitāmbaraḥ .. iti naiṣadham ..

tāraṇaḥ, puṃ, (tārayatīti . tṝ + ṇic + lyuḥ .) bhelakaḥ . iti śabdaratnāvalī .. (saṃsārasāgarāt tārayatīti . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 50 .
     aśokastāraṇastāraḥ śūraḥ sarvajaneśvaraḥ .. mahādevaḥ . yathā, tatraiva . 13 . 17 . 117 .
     toraṇastāraṇo vātaḥ paridhīpatikhecaraḥ .. klī, ṣaṣṭhivatsareṣu aṣṭādaśavatsaraḥ . yathā, jyotiṣatattve .
     ativṛṣṭiśca jāyeta dhānyasyātha prapīḍanam .
     śasyaṃ bhavati sāmānyaṃ tāraṇe suravandite ! ..
tathāca vṛhatsaṃhitāyām . 8 . 36 .
     tāraṇaṃ tadanu bhūrivāridaṃ śasyavṛddhimuditañca pārthivam .. tṝ + ṇic + bhāve lyuṭ . uttāraṇam . uddhāraṇam . yathā, mahābhārate . 4 . 4 . 53 .
     tāraṇāyāsya duḥkhasya prasthānāya jayāya ca ..) taraṇakārayitari, tri ..

tāraṇiḥ, strī, (tārayatīti . tṝ + ṇic + aniḥ .) naukā . iti hārāvalī . 59 ..

tārataṇḍulaḥ, puṃ, (tāraṃ mukteva śubhrastaṇḍulo yasya .) dhavalayāvanālaḥ . iti rājanirghaṇṭaḥ ..

tāratamyaṃ, klī, taratamayorbhāvaḥ . (taratama + ṣyañ .) nyūnādhikyam . yathā --
     nirdhanaṃ nidhanametayordvayostāratamyavidhimugdhacetasā .
     bodhanāya vidhinā vinirmitā repha eva jayavaijayantikā ..
ityudbhaṭaḥ ..

tāradī, strī, (taradī eva . svārthe aṇ tato ṅīṣ .) taradīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tārapuṣpaḥ, puṃ, (tāraṃ rūpyamiva śubhraṃ puṣpaṃ yasya .) kundavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tāralaḥ, tri, (tarala eva . svārthe aṇ .) viṭaḥ . iti bhūriprayogaḥ ..

tāravimalā, strī, (tāraṃ rūpyamiva vimalā .) dhātuviśeṣaḥ . iti śabdārthakalpataruḥ ..

tāraśuddhikaraṃ, klī, (tārasya rajatasya śuddhiṃ karotīti . kṛ + ṭaḥ .) sīsakam . iti rājanirghaṇṭaḥ ..

tārā, strī, puṃ, (tārayatīti . tṝ + ṇic + ac .) nakṣatram . ityamaraḥ . 1 . 3 . 21 .. (yathā, mahābhārate . 1 . 211 . 26 .
     candrādityau grahāstārā nakṣatrāṇi divaukasaḥ ..) yathāca karmalocane .
     ekatāraṃ nabho dṛṣṭvā smartavyo nārado muniḥ .
     tāvadbhavati cāṇḍālo yāvadanyāṃ na paśyati ..
akṣimadhyam . iti medinī . re, 43 .. śeṣasya paryāyaḥ . vimbinī 2 kanīnikā 3 . iti rājanirghaṇṭaḥ .. tārakā 4 . ityamaraḥ . 1 . 3 . 21 .. (yathā, haṭhayogapradīpikāyām . 4 . 39 .
     tāre jyotiṣi saṃyojya kiñcidunnamayedbhuvau ..)

tārā, strī, (tārayati tāpāditi . tṝ + ṇic + ac + ṭāp .) buddhadevatābhedaḥ . bṛhaspatibhāryā . iti medinī . re, 43 .. (yathā, devībhāgavate . 1 . 11 . 75 .
     tataḥ kālena kiyatā tārāsūta sutaṃ śubham ..) bālibhāryā . sā suṣeṇavānarakanyā . iti rāmāyaṇam .. (yathā, mahābhārate . 3 . 279 . 18 .
     hemamālī tato bālī tārāṃ tārāghipānanām .
     uvāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ ..
) cīḍā . muktā . iti rājanirghaṇṭaḥ .. * .. dvitīyā śaktiḥ . yathā --
     līlayā vākpradā ceti tena līlasarasvatī .
     tārakatvāt sadā tārā sukhamokṣapradāyinī ..
     ugrāpattāriṇī yasmādugratārā prakīrtitā ..
asyā dhyānaṃ yathā --
     pratyālīḍhapadārpitāṅghriśavahṛdghorāṭṭahāsā parā khaḍgendīvarakartṛkharparabhujā krūṅkārabījodbhavā .
     kharvā nīlaviśālapiṅgalajaṭājūṭaikanāgairyutā jāḍyaṃ nyasya kapālake trijagatāṃ hantyugratārāsvayam ..
api ca .
     pratyālīḍhapadāṃ ghorāṃ muṇḍamālāvibhūṣitām .
     kharvāṃ lambodarīṃ bhīmāṃ vyāghracarmāvṛtāṃ kaṭau ..
     navayauvanasampannāṃ pañcamudrāvibhūṣitām .
     caturbhujāṃ lalajjihvāṃ mahābhīmāṃ varapradām ..
     khaḍagakartṛsamāyuktasavyetarabhujadbayām .
     kapālotpalasaṃyuktasavyapāṇiyugānvitām ..
     piṅgograikajaṭāṃ dhyāyenmaulāvakṣo'bhyabhūṣitām .
     bālārkamaṇḍalākāralocanatrayabhūṣitām ..
     jvalaccitāmadhyagatāṃ ghoradaṃṣṭrāṃ karālinīm .
     sāveśasmeravadanāṃ stryalaṅkāravibhūṣitām ..
     viśvavyāpakatoyāntaḥśvetapadmoparisthitām ..
asyā daśākṣaramantroktadhyānaṃ yathā --
     śyāmavarṇāṃ trinayanāṃ dvibhujāṃ varapaṅkaje .
     daghānāṃ bahuvarṇābhirbahurūpābhirāvṛtām ..
     śaktibhiḥ smeravadanāṃ smeramauktikabhūṣaṇām .
     ratnapādukayornyastapādāmbujayugāṃ smaret ..
iti tantrasāraḥ .. (asyā bījaṃ yathā, hrīṃ strīṃ huṃ phaṭ ..)

tārāpatiḥ, puṃ, (tārāyāḥ patiḥ .) śivaḥ . candraḥ . (yathā, rājendrakarṇapūre . 27 .
     śāntadhvāntakalaṅka śaṅkaraśikhālaṅkāra tārāpate rākākānta savibhramaṃ bhrama sadā niḥśaṅkamaṅke divaḥ ..) bṛhaspatiḥ . vālī . sugrīvaḥ . iti purāṇam .. (yathā, naiṣadhe . 19 . 8 .
     vrajati kumude dṛṣṭvā mohaṃ dṛśorapidhāyake bhavati ca nale dūraṃ tārāpatau ca hataujasi .
     laghu raghupaterjāyāṃ māyāmayīmiva rāvaṇistimiracikuragrāhaṃ rātriṃ hinasti gabhastirāṭ ..
)

tārāpathaḥ, puṃ, (tārāṇāṃ nakṣatrāṇāṃ panthāḥ . samāse a .) ākāśaḥ . iti halāyughaḥ .. (deśaviśeṣaḥ . yathā, raghuḥ . 15 . 90 .
     aṅgadaṃ candraketuñca lakṣaṇo'pyātmasambhavau .
     śāsanāt raghunāthasya cakre tārāpatheśvarau ..
kārāpatheśvarau . iti vā pāṭhaḥ ..)

tārāpīḍaḥ, puṃ, (tārāṇāṃ nakṣatrāṇāṃ āpīḍo bhūṣaṇamiva .) candraḥ . iti trikāṇḍaśeṣaḥ .. (svanāmakhyātaścandrāpīḍasya rājño bhrātā . yathā, rājataraṅgiṇyām . 4 . 43 .
     tārāpīḍo'pi tanayaḥ kramāt tasyāmajāyata .. kādambarīkathitanāyakaviśeṣaḥ . yathā, kādambaryām . 102 patre . avatāra iva dharmasya pratinidhiriva puruṣottamasya parihṛtaprajāpīḍo rājā tārāpīḍo'bhavat ..)

[Page 2,609b]
tārābhūṣā, strī, (tārā nakṣatrāṇi bhūṣā bhūṣaṇaṃ yasyāḥ .) rātriḥ . iti rājanirghaṇṭaḥ ..

tārābhraḥ, puṃ, (tāro nirmalo'bhra iva . śuklavarṇatvādasya tathātvam .) karpūraḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya karpūraśabde draṣṭavyam ..)

tārāmaṇḍalaḥ, puṃ, (tārāṇāṃ muktānāṃ maṇḍalaṃ yatra .) īśvaragṛhaviśeṣaḥ . iti śabdaratnāvalī .. (nakṣatramaṇḍale, klī ..)

tārāriḥ, puṃ, (tārasya rūpyasya ariḥ . etatsaṃsargeṇa rūpyasya cākacikyādikaṃ vinaśyatītyato'sya tathātvam .) viṭamākṣikaḥ . iti hemacandraḥ . 4 . 121 ..

tārāvatī, strī, candraśekhararājapatnī . sā ca kakutstharājena tatpatnyāṃ manonmathinyāṃ jātā . asau girijāṃśajā . yathā --
     ikṣvākuvaṃśajo rājākakutstho nāma dhārmikaḥ .
     bhogavatyāhvayāyāntu puryāṃ ripunisūdanaḥ ..
     sarvalakṣaṇasampanno bhūpālaguṇasaṃyutaḥ .
     tasya bhāryā mahābhāgā bhargadevasya puttrikā ..
     sā manonmathinī nāmnā pūjitā pativallabhā .
     tasyāḥ puttraśataṃ jajñe devagarbhābhamacyutam ..
     balavīryasamāyuktaṃ kakutsthanṛpasattamāt .
     puttrī na vidyate tasyāstadarthaṃ sā gṛhāntare ..
     nibhṛtaṃ sthaṇḍilaṃ kṛtvā caṇḍikāṃ samapūjayat .
     pūjyamānā mahādevī caṇḍikā rājabhāryayā ..
     prasannā sā tribhirvarṣaistāṃ svapne cābravīdidam .
     yoṣillakṣaṇasaṃyuktā sārvabhaumasya bhāvinī ..
     nakṣatramālayā yuktā puttrī tava bhaviṣyati .
     sāpi svapne varaṃ prāpya muditābhūnnṛpāṅganā ..
     pārvatyapi svayaṃ tasyā garbhe kāle viveśa ha .
     sā manonmathinī devī pravṛtte ṛtusaṅgame ..
     garbhaṃ dadhau mahāsattvaṃ candrikevāmṛtotkaram .
     sampūrṇe tu tataḥ prāpte tadā nakṣatramālinīm ..
     sā manonmathinī devī suṣuve tanayāṃ śubhām .
     tāṃ dṛṣṭvā hārasaṃyuktāṃ śarajjyotsnopamāṃ śubhām ..
     kakutstho bhāryayā sārdhamatyantamuditī'bhavat .
     sahajenātha hāreṇa bhūṣitā sā kakutsthajā ..
     vavṛdhe mandire tasya varṣāsviva surāpagā .
     tenaiva hāracihnena tasyāstārāvatīti vai ..
     nāmākarot pitā kāle yathokte nṛpasattamaḥ .
     kālakrameṇa sā bālyaṃ vyatītya varavarṇinī ..
     mañjulaṃ yauvanodbhedaṃ prāpa śrīriva mādhave .
     tasyāstu yauvanodbhedaṃ dṛṣṭvā rājā sutaiḥ saha ..
     kakutsthaḥ kārayāmāsa samaye'tha svayaṃvaram .
     māghave māsi saṃprāpte candravṛddhau śubhe dine ..
     svayaṃvarasabhāṃ cakre tārāvatyāḥ pitā sutaiḥ .
     vārtikān subahūn rājā vaḍavābhiḥ krameṇa vai ..
     tūrṇaṃ prasthāpayāmāsa nānādeśanṛpān prati .
     te rājānastathā śrutvā vārtāṃ vai vārtikānanāt ..
     tūrṇameva samājagmustārāvatyāḥ svayaṃvaram .
     tat śrutvā pauṣyatanayaścaturaṅgabalairyataḥ ..
     svayaṃvaraṃ jagāmāśu devālaṅkāramaṇḍitaḥ .
     etasminnantare rājñaḥ kumārī varavarṇinī ..
     vṛddhāṃ dhātrīṃ nijāṃ samyak sampūrṇajñānaśālinīm .
     svayaṃvarasabhāṃ draṣṭuṃ prāhiṇot sadasaṃ prati ..
     svayaṃvarasabhāṃ gatvā cārurūpaṃ sulakṣaṇam .
     nṛpaṃ nirūpya bho dhātri ! mahyametya nivedaya ..
     evaṃ tāṃ preṣayitvātha dhātrīṃ nṛpatiputtrikā .
     sā manonmathinī yatra prārādhayati caṇḍikām ..
     tatra prāyānmahābhāgā śubhā tārāvatī tadā .
     tatra gatvā mahādevīṃ praṇamya kālikāhvayām ..
     mānuṣeṇātha bhāvena na jñātvātmānamātmanā .
     praṇanāma mahābhaktyā vākyañcaitaduvāca ha ..
     praṇamāmi mahāmāyāṃ yoganidrāṃ jagammayīm .
     sā me prasīdatāṃ gaurī caṇḍikā bhaktavatsalā .
     yadi satyaṃ jananyā me madarthe tvaṃ prapūjitā .
     tena satyena subhagaḥ patirmama nṛpottamaḥ ..
     svayaṃvare'dya bhavatu prasīda haravallabhe ! .
     iti tasyā vacaḥ śrutvā caṇḍikā haramohinī ..
     mohayantī nṛpasutāṃ yathātmānaṃ na vetti ca .
     atha prāhādṛśyamūrtiridaṃ sā sūnṛtaṃ vacaḥ ..
     śrīdevyuvāca .
     pauṣyasya tanayo yo'sau nāmnā tu candraśekharaḥ .
     sa manohararūpaste priyaḥ svāmī bhaviṣyatiṃ ..
     tamindūkalayā śīrṣe cihnitaṃ nṛpasattamam .
     varayasva ravārohe pārvatīva vṛṣadhvajam ..
     athājagāma sā dhātrī nirūpya sadṛśaṃ patim .
     tārāvatyāstadācaṣṭa rahasyaṃ nṛpasattamam ..
     dṛṣṭvā tāmāgatāṃ dhātrīṃ prahṛṣṭā nṛpateḥ sutā .
     papraccha nibhṛtaṃ kīdṛk ko vā dṛṣṭastvayā nṛpaḥ ..
     sā prāha dhātrī vacanāttava bhūpā vilokitāḥ .
     cārurūpāḥ kulīnāśca śāstre śastre ca pāragāḥ ..

     nṛpau punarmahāsattvau siṃhaskandhau bṛhadbhujau .
     sarvalakṣaṇasampannau devālaṅkāramaṇḍitau ..
     tayorapi vayaḥsthatvāt praśastaścandraśekharaḥ .
     sa eva te patiryogyaścihnenānena sundari ! ..
     taṃ tvaṃ varaya rājānaṃ tava yogyaṃ śubhodayam .
     dhātryāścaivaṃ vacaḥ śrutvā rājaputtrī jagāda tām ..
     matpārśvacāriṇī bhūtvā nideśaya nṛpottamam .
     sāvatīrya tadā yāpyayānāttārāvatī tadā ..
     dhātryā cānugayā yuktā vyacarat sadaso'ntare .
     sabhāmadhye ciraṃ sā tu vihṛtya varavarṇinī ..
     bhāvitvānniyateryogāccaṇḍikāyāḥ prasādataḥ .
     tayoḥ samatvādekatvāttayā dhātryā vibodhitā ..
     iti khedajagharmāmbhaḥkaṇikānicitānanā .
     patiṃ pūrbataraṃ puttrī rājñāntārāvatī satī ..
     svayaṃ sā pārvatī devī vavre ca candraśekharam .
     vaivāhikena vidhinā sa rājā candraśekharaḥ ..
     tārāvatīṃ tadā bhāryāṃ kakutsthanṛpateḥ sutām .
     saṃskṛtya jñāpayāmāsa devebhyo vaidikairmakhaiḥ ..
     pāṇigrahaṇasaṃskāraṃ kṛtvā tāṃ sahacāriṇīm .
     karavīrapurāyāśu prayayau candraśekharaḥ ..
iti kālikāpurāṇe 48 adhyāyaḥ ..

[Page 2,610a]
tārikā, strī, (tārastīvratāsyā astīti . tāra + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) tālarasaḥ . tāḍī iti bhāṣā . yathā --
     sambidā kālakūṭañca tāmrakūṭañca dhusturam .
     ahiphenaṃ kharjurasastārikā taritā tathā ..
iti kulārṇavatantram .. (taraṇamūlye, klī . yathā, manuḥ . 8 . 407 .
     garbhiṇī tu dbimāsādistathā pravrajito muniḥ .
     brāhmaṇā liṅginaścaiva na dāpyāstārikaṃ tare ..
)

tāriṇī strī, (tārayatīti . tṝ + ṇic + ṇiniḥ ṅīp ca .) buddhadevatābhedaḥ . tatparyāyaḥ . tārā 2 mahāśrīḥ 3 oṃ kārā 4 svāhā 5 śrīḥ 6 manoramā 7 jayā 8 anantā 9 śivā 10 lokeśvarātmajā 11 khadūravāsinī 12 bhadrā 13 vaiśyā 14 nīlasarasvatī 15 śaṅkhinī 16 mahātārā 17 vasudhārā 18 dhanandadā 19 trilocanā 20 locanā 21 . iti trikāṇḍaśeṣaḥ .. * .. dbitīyā śaktiḥ . yathā --
     atha bhedān pravakṣyāmi tāriṇyāḥ sarvasiddhidān .
     yeṣāṃ vijñānamātrena jīvanmuktastu sādhakaḥ ..
     kavitāṃ labhate śuddhāmanargalavijṛmbhiṇīm .
     pāṇḍityaṃ sarvaśāstreṣu dhanairdhanapatirbhavet ..
     rājadbāre sabhāyāñca vivāde vyavahārake .
     sarvatra jayamāpnoti bṛhaspatirivāparaḥ ..
iti tantrasāraḥ .. asyā dhyānaṃ tārāśabde draṣṭavyam ..
     (tārā cogrā mahogrā ca vajrā nīlā sarasvatī .
     kāmeśvarī bhadrakālī ityaṣṭau tāriṇī smṛtā ..
iti mantrakoṣaḥ .. tri, uddhārakartrī . yathā, mārkaṇḍeye .
     tāriṇī bhavasaṃsārasāgarasya kulodbhave ! ..)

tāruṇyaṃ, klī, (taruṇasya bhāvaḥ . taruṇa + brāhmaṇāditvāt ṣyañ .) yauvanam . ityamaraḥ . 2 . 6 . 40 .. (yathā, mārkaṇḍeye . 24 . 7 .
     tṛṇakoṭisamaṃ vittaṃ tāruṇyādbittakoṭiṣu ..)

tāreyaḥ, puṃ, (tārāyā vālipatnyā apatyaṃ pumān .) tārā + ḍhak .) vāliputtraḥ . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 4 . 22 . 12 .
     anurūpāṇi karmāṇi vikramya balavān raṇe .
     kariṣyatyeṣa tāreyastejasvī taruṇo'ṅgadaḥ ..
bṛhaspatipatnyāstārāyāḥ puttro budho'pi ..)

tārkikaḥ, tri, (tarkaṃ ṣetti adhīte vā . tarka + ṭhak .) tarkaśāstravettā . tarkādhyayanakartā . iti vyākaraṇam .. sa ṣaḍidho yathā . vaiśeṣikaḥ 1 aulūkyaḥ 2 bārhaspatyaḥ 3 nāstikaḥ 4 laukāyatikaḥ 5 cārvākaḥ 6 . iti hemacandraḥ .. (yathā, appayadīkṣita-vairāgyaśataka . 61 .
     kopo maitrāvaruṇeḥ śāpo vā tārkikasya muneḥ .
     saṃsmaryate yadi sakṛcchatrorapi māstu śakrapadam ..
)

tārkṣaḥ, puṃ, (tṛkṣa eva . svārthe aṇ .) kaśyapaḥ . yathā, śrībhāgavate .
     pramathya tarasā rājñaḥ śāllādīṃścaidyapakṣagān .
     paśyatāṃ sarvalokānāṃ tārkṣaputtraḥ sudhāmiva ..
(vinatāyāṃ jātaḥ kaśyapaputtraviśeṣaḥ . yathā, mahābhārate . 1 . 123 . 70 .
     tārkṣaścāriṣṭanemiśca garuḍaścāmitadhvajaḥ .
     aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ ..
)

tārkṣī, strī, (tārkṣa + gaurāditvāt ṅīṣ .) pātālagaruḍīlatā . iti rājanirghaṇṭaḥ ..

tārkṣyaṃ, klī, rasāñjanam . iti medinī . ye, 27 .. (yathāsya paryāyāḥ vaidyakaratnamālāyām .
     tārkṣyaṃ śailaṃ nīlavarṇamañjanañca rasāñjanam ..)

tārkṣyaḥ, puṃ, (tārkṣasya kaśyapasya apatyam . tārkṣa + gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) aśvaḥ . sarpaḥ . garuḍāgrajaḥ . garuḍaḥ . iti medinī . re, 27 .. (yathā, raghuḥ . 6 . 49 .
     trastena tārkṣyāt kila kāliyena maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ .. tathāca ṛgvede . 1 . 89 . 6 .
     svastinastārkṣyo'riṣṭanemiḥ svastino bṛhaspatirdadhātu .. tṛkṣasya puttro garutmān no'smākaṃ svasti avināśaṃ vidadhātu . iti tadbhāṣye sāyanaḥ ..
     tārkṣyo ratho garuḍo vā naḥ svasti dadhātu .. iti vājasaneyasaṃhitābhāṣye mahīdharaḥ . 25 . 19 .. tṛkṣamunergotrāpatyam . yathā, mahābhārate . 3 . 184 . 8 .
     jagmuścāriṣṭanemno'tha tārkṣyasyāśramamañjasā .. tathāca tatraiva . 12 . 288 . 4 .
     evamuktastadā tārkṣyaḥ sarvaśāstravidāṃ varaḥ .
     vibudhya sampadañcāgryāṃ tadbākyamidamabravīt ..
) śālavṛkṣaḥ . svarṇam . iti śabdaratnāvalī .. aśvakarṇavṛkṣaḥ . syandanam . iti hemacandraḥ . 4 . 298 .. (kṣattriyaviśeṣaḥ . yathā, mahābhārate . 2 . 51 . 15 .
     ambaṣṭhāḥ kaukurāstārkṣyā vastrapāḥ pahlavaiḥ saha .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 97 .
     gandharvo hyaditistārkṣyaḥ suvijñeyaḥ suśāradaḥ .. parvataviśeṣaḥ . iti kaścit ..)

tārkṣyajaṃ, klī, (tārkṣyaḥ suvarṇaṃ tadbat jāyate . yadbā, tārkṣye parvate jāyate iti . jana + ḍaḥ .) rasāñjanam . iti bhāvaprakāśaḥ ..

tārkṣyadhvajaḥ, puṃ, (tārkṣyo garuḍaḥ dhvaje yasya .) viṣṇuḥ . iti hemacandraḥ . 2 . 128 ..

tārkṣyanāyakaḥ, puṃ, (tārkṣyāṇāṃ sarpāṇāṃ nāyakaḥ prāpakaḥ . svamāturdāsatvakāle vimātṛputtrasarpāṇāṃ bahanāt tathātvam .) garuḍaḥ . iti rājanirghaṇṭaḥ .. (tārkṣyanāśakaḥ . iti kaścit ..)

tārkṣyaprasavaḥ, puṃ, (tārkṣyaḥ parvataḥ prasavo'sya .) aśvakarṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tārkṣyaśailaṃ, klī, (tārkṣyaśaile bhavam . aṇ .) rasāñjanam . iti rājanirghaṇṭaḥ .. (yathā, suśrute cikitsitasthāne 9 adhyāyeḥ
     sindhūdbhūtaṃ cakramardasya vījamikṣūdbhūtaṃ keśavaṃ tārkṣyaśailam ..)

tārkṣyī, strī, (tārkṣyasya pakṣiṇaḥ priyā . aṇ ṅīp ca .) vanalatāviśeṣaḥ . iti śabdaratnāvalo ..

tālaṃ, klī, (talatyaneneti . tala pratiṣṭhāyām + halaśca . 3 . 3 . 122 . iti ghañ .) haritālam . (asya nāmāni yathā --
     haritālaṃ tālamālaṃ mālaṃ śailūṣabhūṣaṇam .
     piñjakaṃ romaharaṇaṃ tālakaṃ pātamityapi ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) tālīśapatram . iti rājanirghaṇṭaḥ .. durgāsiṃhāsanam . iti hemacandraḥ . 4 . 202 .. (tālasya vikāraḥ . tālādibhyo'ṇ . 4 . 3 . 152 . ityasya tālāddhanuṣi iti vārtikoktyā aṇ . dhanuḥ . iti siddhāntakaumudī .. tālasyedam . aṇ tasya luk .) tālaphalam .. (yathā, mahābhārate . 3 . 101 . 5 .
     śirobhiḥ prapatadbhiścāpyantarīkṣāt mahītalam .
     tālairiva mahārāja ! vṛntādbhraṣṭairadṛśyata ..
)

tālaḥ, puṃ, (talatyatra . tala + halañca . 3 . 3 . 122 . iti ghañ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . tāladrumaḥ 2 patrī 3 dīrghaskandhaḥ 4 dhvajadrumaḥ 5 tṛṇarājaḥ 6 madhurasaḥ 7 madāḍhyaḥ 8 dīrghapādapaḥ 9 cirāyuḥ 10 tarurājaḥ 11 dīrghapatraḥ 12 gucchapatraḥ 13 āsavadruḥ 14 . iti rājanirghaṇṭaḥ .. lekhyapatraḥ 15 mahonnataḥ 16 . iti bhāvaprakāśaḥ .. asya guṇāḥ . madhuratvam . śītatvam . pittadāhaśramāpahatvañca .. * .. asya rasaguṇaḥ . kaphapittadāhaśophanāśitvam . madakāritvañca .. * .. tatphalaguṇāḥ . śītalatvam . balyatvam . snigdhatvam . svādurasatvam . gurutvam . viṣṭambhitvam . vātapittāsrakṣatadāhakṣayanāśitvañca . iti rājanirghaṇṭaḥ .. pittaraktaśleṣmavivardhanatvam . durjaratvam . bahumūtratvam . tandrābhiṣyandiśukradātṛtvañca . iti bhāvaprakāśaḥ .. vātakṛmikuṣṭharaktapittanāśitvam . bṛṃhaṇatvam . vṛṣyatvam . svādutvañca . iti rājavallabhaḥ .. * .. tadvījasya arthāt tālaśasyasya guṇāḥ . mūtrakaratvam . miṣṭatvam . vātapittaharatvam . gurutvañca .. * .. tadasthimajjaguṇāḥ . madhuratvam . mūtralatvam . śītalatvam . gurutvañca .. * .. tālāmbuguṇāḥ . pittanāśitvam . śukrastanyavṛddhikāritvam . gurutvañca . iti rājanirghaṇṭaḥ .. tālajataruṇatoyaguṇaḥ . atiśayamadakāritvam . tadevāmlībhūtaṃ pittavātadoṣakṛt . iti bhāvaprakāśaḥ .. kaphakṛmiharatvam . rucyatvam . vātalatvam . durjaratvañca . iti rājavallabhaḥ .. * .. tālapralambaguṇaḥ . rūkṣatvam . kṣataroganāśitvañca . iti rājanirghaṇṭaḥ .. * .. tālataruṇamajjaguṇāḥ . kiñcinmadakaratvam . laghutvam . śleṣmakāritvam . vātapittanāśitvam . sasnehatvam . madhuratvam . sārakatvañca . iti bhāvaprakāśaḥ .. * .. tālaśiroguṇāḥ . svādutvam . tiktatvam . kaṣāyatvam . mūtrātaṅkaroganāśitvam . balaprāṇaśukravṛddhikāritvañca . iti . rājavallabhaḥ .. * .. gītakālakriyāmānam . ayaṃ svara iyat kālaṃ geyaḥ iyat kālaṃ vilambitaṃ iyat kālaṃ drataṃ iyat kālaṃ madhyamiti bodhayituṃ īdṛśairhastairaṅgulyākuñcana prasāraṇādikriyābhirnartitavyaṃ gātavyañceti kālakriyayoḥ pramāṇaṃ tālaḥ .. sāñje idamiyat kālaṃ geyamiti kālenāṅgulyādyākuñcanādikriyāmānaṃ tāla iti .. kālasya ekadvitrimātrādyuccāraṇaniyamitasya kriyāyāḥ parispandātmikāyāḥ paricchedahetustāla iti madhuḥ .. kālena nartanagalavādanakriyāṇāṃ mānaṃ tālaḥ . tārādekakālameṣāṃ virāmastāla ityanye . ityamaraṭīkāyāṃ bharataḥ .. * .. tasyotpattiryathā . gaurīharayornṛtyena tālo brabhūva . tasya kāraṇam . kriyākālaśca . haranṛtyasya tāṇḍavaṃ gauryā nṛtyasya lāsyaṃ iti saṃjñā arthāt puruṣanṛtyasya tāṇḍavaṃ nāryā nṛtyasya lāsyamiti nāma . tāṇḍavasyādyākṣareṇa lāsyasyādyākṣareṇa ca militvā tāla iti saṃjñā jātā . iti saṅgītaśāstram .. * .. tasya bhedā yathā --
     caccatpuṭa 1 ścācapuṭaḥ 2 ṣaṭpitāputtrakastathā 3 .
     udghaṭṭakaḥ 4 sannipātaḥ 5 kaṅkaṇaḥ 6 kokilāravaḥ 7 ..
     rājakolāhalo 8 raṅgavidyādhara 9 śacīpriyau 10 .
     pārvatīlocano 11 rājacūḍāmaṇi 12 jayaśriyau 13 ..
     vādakākula 14 kandarpa 15 nalakūvara 16 darpaṇāḥ 17 .
     ratilīlo 18 mokṣapatiḥ 19 śrīraṅgaḥ 20 siṃhavikramaḥ 21 ..
     dīpako 22 mallikāmodo 23 gajalīlaśca 24 carcarī 25 .
     kuhakko 26 vijayānando 27 vīravikrama 28 ṭeṅkike 29 ..
     raṅgābharaṇa 30 śrīkīrti 31 vanamāli 32 caturmukhāḥ 33 .
     siṃhanandana 34 nandīśa 35 candravimba 36 dbitīyakāḥ 37 ..
     jayamaṅgala 38 gandharva 39 makaranda 40 tribhaṅgayaḥ 41 .
     ratitālo 42 vasantaśca 43 jagajhampo 44 'tha gāruṇiḥ 45 ..
     kaviśekhara 46 ghoṣau ca 47 haravallabha 48 bhairavau 49 .
     gatapratyāgato 50 mallatālo 51 bhairavamastakaḥ 52 ..
     sarasvatīkaṇṭhābharaṇaḥ 53 krīḍā 54 niḥsārureva ca 55 .
     muktāvalī 56 raṅgarāja 57 bharatānandā 58 ditālakāḥ 59 ..
     sampakveṣṭāka 60 ityādi tālā bharatasaṃmatāḥ .
     saṃkṣepato nigaditā athaiṣāṃ lakṣaṇaṃ yathā .. * ..
     ardhamātraṃ drutaṃ jñeyamekamātraṃ laghu smṛtam .
     dbimātrantu guru jñeyaṃ trimātrantu plutaṃ matam ..
     tāle caccatpuṭe jñeyaṃ gurudbandbaṃ laghuḥ plutaḥ 1 .
     gururlaghuḥ plutaścaiva bhaveccācapuṭābhidhe .. 2 ..
     galagālagalāścaiva ṣaṭpitāputtrake matāḥ 3 .
     udghaṭṭake tu gamanāḥ 4 sannipāte gururmataḥ .. 5 ..
     caturvidhaḥ parijñeyastālaḥ kaṅkaṇanāmakaḥ 6 .
     pūrṇaḥ khaṇḍaḥ samaścaiva viṣamaścaiva kathyate ..
     lacatuṣka galau pūrṇe khaṇḍe bindudvayaṃ guruḥ .
     yagaṇastu same jñeyastagaṇo viṣame bhavet ..
     khacatuṣkaṃ sayatyantaṃ gururbinducatuṣṭayam .
     sayatyantaṃ laghuścaiva tālo'yaṃ kokilāravaḥ .. 7 ..
     lacatuṣkaṃ sayatyantaṃ khatrayaṃ khatrayaṃ laghuḥ .
     laghurbindudbayañceti rājakolāhalābhidhe .. 8 ..
     khadvayaṃ dvau plutau yatra raṅgavidyādharaḥ sa tu 9 .
     laghūni trīṇi yatra syurgurūṇi trīṇi yatra vai ..
     plutadvayañca yatrāsti sa tālaḥ syācchacīpriyaḥ .. 10 ..
     khadvayaṃ gurulau bindurgau plutau gau plutau punaḥ .
     yatra tālaḥ sa vijñeyaḥ pārvatīlocanābhidhaḥ .. 11 ..
     rājacūḍāmaṇau bindurlaśca bindurlagau matau .. 12 ..
     ragaṇo no guruścaiva jayaśrīriti kathyate .. 13 ..
     plutau laghucatuṣkañca mau nau drutayugaṃ laghuḥ .
     lacatuṣkaṃvinā śabdaṃ tālaḥ syādvādakākulaḥ .. 14 ..
     drutadvayaṃ yakāraśca kandarpepi prakīrtitaḥ .. 15 ..
     catvāro guravo yatra catvāraḥ plutakā api .
     laghvakṣarāṇi catvāri tālo'yaṃ nalakūvaraḥ .. 16 ..
     bindhudbayaṃ guruścaiva bhavedyatra sa darpaṇaḥ .. 17 ..
     ratilīle vidhātavyaṃ laghudvandvaṃ gurudvayam .. 18 ..
     ādau ṣoḍaśaguravo dvātriṃśallaghavastataḥ .
     catuḥṣaṣṭirdrutā yatra so'yaṃ mokṣapatirmataḥ .. 19 ..
     śrīraṅgasaṃjñake tāle magaṇāllaghuplutau matau .. 20 ..
     siṃhavikramatāle tu magaṇo nakhagāḥ khagau .. 21 ..
     pluto laghuḥ plutaścaiva tāle dīpakanāmani .. 22 ..
     tāle syānmallikāmode ladbayaṃ khacatuṣṭayam .. 23 ..
     lacatuṣkaṃ virāmāntaṃ gajalīle prakīrtitam .. 24 ..
     aṣṭakṛtvastu carcaryāṃ virāmānte drutau laghuḥ .. 25 ..
     drutadvandvaṃ bhavettāle kuhakkākhye laghudbayam .. 26 ..
     bhaveyurvijayānande latrayañca laghutrayam .. 27 ..
     vīravikramatāle tu drutau lagau tataḥ plutaḥ .. 28 ..
     ṭeṅkikā ragaṇena syādekenaiva kṛtāspade .. 29 ..
     bhagaṇo gaplutau syātāṃ raṅgābharaṇanāmake .. 30 ..
     śrīkīrtisaṃjñake tāle gurudvandvaṃ laghudvayam .. 31 ..
     caturdrutā laghū dbau tu druto go vanamālini .. 32 ..
     caturmukhābhidhe tāle yagaṇānantaraṃ plutaḥ .. 33 ..
     bhagaṇaḥ pluto lagau bindudbayaṃ gau naḥ plutastathā .
     laghuḥ pluto drutaścaiko laghudbayamathāpi ca ..
     niḥśabdaṃ lacatuskañca tāle syāt siṃhanandane .. 34 .
     go laghurgau laghuḥ plutastāle nandīśvare matāḥ .. 35 ..
     go drutau nau plutadbandbaṃ candravimbe prakīrtitam .. 36 ..
     drutadbandbaṃ laghuścaikastāle syāttu dbitīyake .. 37 ..
     sakāraśca yakāraśca jayamaṅgalanāmani .. 38 ..
     catvāro guravo bindūścatvāraśca plutā api .
     bindavo daśaṣaṭ lāśca tāle gandharvasaṃjñake .. 39 ..
     makarande drutadvandvaṃ laghudvandvamatho guruḥ .. 40 ..
     gururlaghuḥ plutaścaiva tribhaṅgiḥ parikīrtitaḥ .. 41 ..
     atra ratitālasya lakṣaṇaṃ patitam .. 42 ..
     vasantatāle kartavyo nagaṇo maganastathā .. 43 ..
     jagajhampe guruścaiko virāmāntañca khadvayam .. 44 ..
     gaplutau lau drutau laśca pluto gāruṇi . 45 .
     śekhare .. 46 ..
     plutaḥ śūnye nagau laśca khadbayañca tato laghuḥ ..
     khacatuṣkaṃ vinā śabdaṃ yatra ghoṣaḥ sa ucyate . 47 .
     haravallabhatāle ca pluto lo gau ca khadvam .. 48 ..
     bhagaṇaḥ plutau ganau gayau pluto laghuśca bhairave . 49 .
     gatapratyāgate tāle lo mau gau nau prakīrtitau .. 50 ..
     caturlaghurmallatāle virāmāntaṃ drutadvayam .
     lagau gau no nagau gaśca khadbayaṃ ladbayaṃ punaḥ .. 51 ..
     nacatuṣkaṃ vinā śabdaṃ tāle bhairavamastake . 52 .
     sarasvatīkaṇṭhābharaṇe gau laghuśca drutadbayam .. 53 ..
     eka eva pluto yatra krīḍātālaḥ sa ucyate .. 54 ..
     drutadvayaṃ virāmāntaṃ tāle niḥsāruke matam . 55 .
     khatrayaṃ savirāmāntaṃ nau punaḥ khatrayantathā ..
     plutau gaḥ khayugaṃ gaśca yatra muktāvalī tu sāṃ . 56 .
     lagau binduyugaṃ gau lo raṅgarāje prakīrtitaḥ .. 57 ..
     khadvayaṃ savirāmāntaṃ guruḥ plutadbayaṃ laghuḥ .
     yatra tāle sa vijñeyo bharatānandasaṃjñakaḥ .. 58 ..
     āditāle laguścaika ityāha bharato muniḥ . 59 .
     magaṇaśca plutādyantaḥ saṃpakveṣṭākatālake .. 60 ..
     ekāghikaśate tāle ṣaṣṭirmukhyatamā ime .. * ..
atha prastāraḥ .
     guruḥ plutādhobhāge tu gurvadhobhāgato laghuḥ .
     drutaṃ laghoradhobhāge tulye tulyā tu paṅktikā ..
     uddhṛttā ca kalā paścāditthaṃ prastāraṇakramaḥ .
     sarvaplu tāt samārabhya mātrānivahanirmitāt ..
     tāvat prastārayedante yāvat sarvaṃ drutaṃ bhavet ..
atra tālaprastāre piṅgalavannaṣṭoddiṣṭamerupatākādayaḥ santi bāhulyabhayānnoktāḥ .. * .. atha plutādimātrābhedena tālaghātanam .
     tāle niṣṭātahastaḥ plutamanughaṭayedghātamekaṃ saśabdaṃ tatpaścāt dvau ca ghātau ninadavirahitau darśaye dūrdhato'dhaḥ .
     śūnyatvāt phakvatālāviti jagati punaḥ sūtrasiddhau sanandāvitthaṃ ghātatrayaṃ tat trikalatanuvahirvardhayeddurlakāram ..
     eko ghātaḥ saśabdo dvikala iha gurau śabdahīnastathānyaḥ so'pyūrdhvaṃ yāti līlāvalayavalayitottānahastāṅgulībhiḥ .
     kiñcoccaikaikamātrā samudayini ladhau ghāta eko ninādī ghātyo mātrārdhabhāji drutavapuṣi ladhorardhanādena ghātaḥ ..
     iti tālaghātanaprakāraḥ .. * ..
     śrīraṅgo maṇibandhakaṅkaṇavaho muktāvalīmaṇḍanaḥ krīḍāhetuvasantaraktahṛdayo gandharvalīlārataḥ .
     sākṣānmokṣapatiścaturmukhanato yo rājacūḍāmaṇiḥ so'yaṃ tālamayastṛṇeḍhutṛṇavat saṃsārabandhaṃ hariḥ ..
     api ca .
     nandīśo'rdhatanurmukhena vanatastaccandravimbodayaḥ kandarpo nalakūvaraśca tulitau yasyātirūpe tule .
     kaṇṭhāntaḥ kila kokilāravabhavo bāhau jayaśrīraho tālātmā murajicchinattu saguṇaḥ saṃsārapāśāvalīm ..
     khyāto yaḥ kavicakravartipadato vidyācanairañcitaḥ saubhadreyamimaṃ yamarjunayaśāḥ so'jījanat śrīdharaḥ .
     tasya śrīlaśubhaṅkarasya bhaṇitau bhaṅgītadāmodare tālādyaḥ stavakocyutastavakṛtau yātastṛtīyaḥ paṭuḥ .. * ..
anyacca .
     ādāvaṣṭastathā rudro brahma indraścaturdaśaḥ .
     daśāvatārabandhādi nṛtyanāṭyaṃ tataḥ param ..
     athāṣṭatālabhedāḥ . āḍaḥ 1 dojaḥ 2 jyotiḥ 3 candraśekharaḥ 4 gañjanam 5 pañcatālaḥ 6 rūpakam 7 samatālaḥ 8 .. atha rudratālasya bhedāḥ .
     vīravikramaḥ 1 viṣamasamudraḥ 2 dharaṇam 3 vīradaśakaḥ 4 maṇḍūkaḥ 5 kandarpaḥ 6 ḍāṃśapāhiḍaḥ 7 dhruvacaraṇam 8 daśakoṣī 9 gajendraguruḥ 10 chaṭakā 11 . atha brahmatālabhedāḥ . brahma 1 virāmabrahma 2 ṣaṭkalā 3 saptamātrā 4 .. athendratālabhedāḥ . devasāraḥ 1 devacālī 2 madanadolā 3 gurugandharvaḥ 4 pañcālī 5 indrabhāṣaḥ 6 ..
     atha caturdaśatālabhedāḥ . cihnatālaḥ 1 candramātrā 2 devamātrā 3 ardhajyotikā 4 svargasāraḥ 5 kṣamāṣṭaḥ 6 dharādharā 7 vasantavāk 8 kākakalā 9 kīraśabdā 10 tāṇḍavī 11 harṣaghārikā 12 bhāṣā 13 ardhamātrā 14 ..
     teṣāṃ lakṣaṇāni yathā -- ekatālastataḥ śūnyaṃ yugalaṃ tālikā pare .
     saṅgītaḥ prathamaḥ sāra āḍatālaḥ prakīrtitaḥ 1 ..
     ekatālañca śūnyañca krameṇāpi tridhā bhavet .
     śeṣaśūnyaṃ kalābhede dojākhyaśca bhavet pṛthak 2 ..
     prathamaṃ yugalaṃ tālaṃ eka ekastathāpare .
     kalābhede gānabhedaṃ jyotiśca parikīrtitam 3 ..
     candraścandrastathā yugmaṃ tathā candrastathāpare .
     ṣaṭ tālā nibhavantyevaṃ candraśekharabhāṣitaḥ 4 ..
     ekatālo bhavecchreṣṭhaḥ krameṇāpi catuṣṭayam .
     śeṣaśūnyaṃ gañjanañca sarvato munibhāṣitam 5 ..
     prathamaṃ yugalañcaiva tatparaṃ tālamekakam .
     śeṣe yugmaṃ tathā śūnyaṃ pañcatālaṃ prakīrtitam 6 ..
     yugalaṃ prathamaṃ tālaṃ tatparantvekaśūnyakam .
     śeṣe ca yugalaṃ tālaṃ rūpakaṃ parikīrtitam 7 ..
     ekatālaṃ tathā śūnyaṃ krameṇa dvividhaṃ bhavet .
     śeṣe yugalatālañca samatālaṃ bhavet param 8 ..
     ekatālaṃ tathā śūnyaṃ krameṇa trividhaṃ bhavet .
     tatparaṃ yugalaṃ tālamityevaṃ vīravikramaḥ 1 ..
     yugmatālaṃ tathā śūnyaṃ tatparaṃ dvayatālakam .
     śeṣe ca yugalaṃ tālaṃ samudraviṣamaṃ smṛtam 2 ..
     yugmatālañca śūnyañca ekatālañca tatpare .
     śeṣaikatra triśūnyañca viṣamaṃ dharaṇaṃ bhavet 3 ..
     ekatālaṃ tathā śūnyaṃ krameṇāpi tridhā bhavet .
     yugalaṃ yugalaṃ paścāt sa vīradaśakaḥ smṛtaḥ 4 ..
     prathamaṃ ekatālañca tatparaṃ śūnyamekakam .
     śeṣaikatra tritālañca maṇḍūkasya gatiryathā 5 ..
     samatālaṃ yathā dṛṣṭaṃ tathā kandarpasaṃjñitam .
     samatāle bhavet śūnyaṃ kandarpe nāsti tat punaḥ 6 ..
     pañcatālāt paraṃ śūnyaṃ ḍāṃśapāhiḍamuttamam .
     atyūrdhvañca bhavet trastaṃ saṃgrāmasya yathā gatiḥ 7 ..
     ekatālaṃ tathā śūnyaṃ krameṇāpi dvidhā bhavet .
     śeṣaikatra tritālañca dhruvacaraṇabhāṣitam 8 ..
     ekatālamekaśūnyamityevañca bhavet kramāt .
     virāmaṃ ekatālañca vāgbhede daśakoṣikā 9 ..
     yugalaṃ yugalaṃ paścāt tadante'pyekatālakam .
     śeṣe ca yugmaśūnyañca gajendragurubhāṣitam 10 ..
     yugmaśūnyaṃ virāme ca ekatālaṃ bhavet krame .
     chuṭakākhyānakaṃ dhīra saṅgītapariniṣṭhitam 11 ..
     yugmañca trastaṃ prathamaikatālaṃ kiñcidbirāme punarekatālam .
     brahmasya tālañca saṅgītamadhye yathā kapotī hi karoti śabdam 1 ..
     yugmatālaṃ bhavetrastaṃ ekatālañca tatpare .
     śeṣe dvitīyaśūnye ca virāmabrahmatālakam 2 ..
     prathamañcaikatālañca yugmaśūnyaṃ tathā pare .
     śeṣaikatra tritāleti ṣaṭkalā khalu kathyate 3 ..
     ādau yugmaṃ tathā yugmaṃ tritālañca tathā pare .
     saptamātrā bhavatyeṣā brahmatālāntare śubhe 4 ..
     savirāmaṃ tritālañca ekaṃ śūnyantathāpare .
     śeṣe trastaṃ tritālañca devasāra itīryate 1 ..
     dvitayaśūnyaṃ virāme bhavati tataśca tritālāni .
     śeṣeṇa dviśūnyamityevaṃ devacālī 2 ..
     prathamameva yugmatālaṃ tatpaścādekaśūnyaṃ virāme .
     śeṣe tritayatālaṃ bhavatīti madanadolā 3 ..
     yugmatālaṃ samārabhya pañcatālaṃ bhavettathā .
     atyūrdhvañca tathā trastaṃ gurugandharva īritaḥ 4 ..
     śrāvaṇasya yathā dhārāstathā tālo bhavedghanaḥ .
     pañcatālāntarāṇīti pañcālīti prakīrtitā 5 ..
     savirāmaṃ catustālaṃ tritālaṃ śūnyamantataḥ .
     medhārambhe yathā kekā rūyante indrabhāṣitaḥ 6 ..
     ekatālañca śūnyañca krameṇa tritayaṃ tataḥ .
     śeṣe catuṣṭayaṃ trastaṃ cihnatāla itīryate 1 ..
     ekacandrastathā yugmaṃ tālaṃ pratyekatastrayam .
     śeṣe trīṇi ca śūnyāni candramātrā bhavet parā 2 ..
     prathamaṃ ṣaṭkavālañca atyūrdhvantu bhavet krame .
     śeṣe yugmaṃ tathā śūnyaṃ devamātrā ca socyate 3 ..
     candraśūnyaṃ tritālañca virāmeṇa krameṇa tu .
     atyūrdhvantu bhavatyevaṃ ardhajyotiriti sthitiḥ 4 ..
     ekaikatālāntarayugmatālāt śūnyatrayaṃ tatparamekatālam .
     kalābhidā śūnyabhidā samākhyā sa svargasārākhyanavīnatālaḥ 5 ..
     yugmaśūnyaṃ virāmeṇa devatālamiti kramāt .
     kṣamāṣṭākhyo'ntare śūnyaṃ iti sarvatra bhāṣitam 6 ..
     navāmbude dāmini śīghrayānaṃ tathā susambaddhasutālabhānam .
     yugmaṃ satrastaṃ kramataśca tālaṃ śeṣe tritālañca dharādharākhyā 7 ..
     ekatālañca śūnyañca krameṇāpi catuṣṭayam .
     kramāttālatrayañcaiva vasantavāgudāhṛtaḥ .. 8 ..
     savirāmaṃ dvayaṃ tālaṃ yugmatālaṃ tathā pare .
     śeṣaikatra tritālañca bhavet kākakaleti sā .. 9 ..
     tritālañca bhavettrastaṃ tatparaṃ tvekatālakam .
     śeṣe'pi ca tritālañcet kīraśabdā pracakṣyate 10 ..
     yugmaṃ yugmaṃ tathā yugmaṃ tālantvekaṃ bhavet kramāt .
     śeṣaśūnyaṃ kalābhede tāṇḍavīti bhavet pṛthak 11 ..
     savirāmaṃ dvayaṃ tālaṃ yugmaśūnyañca tatparam .
     śeṣordhvantu tritālañca harṣadhārā prakīrtitā 12 ..
     candraśūnyaṃ virāmeṇa dvayaṃ tālaṃ bhavet kramāt .
     atyūrdhvantu bhavetrastaṃ bhāṣākhyaṃ tālamuttamam 13 ..
     atyūrdhvantu tritālañca dvayaṃ tālaṃ virāmakam .
     ityardhamātrā vijñevā saṅgītabhuvi sarvataḥ ..
iti saṅgītadāmodaraḥ .. daśāvatāraprabandhalakṣaṇaṃ prabandhaśabde nityanāṭyaprabandhavādyalakṣaṇaṃ vādyaśabde draṣṭavyam .. * .. karatalam . aṅguṣṭhamadhyamābhyāṃ sammitam . karāsphālaḥ . (yathā, meghadūte . 79 .
     tālaiḥ siñcadbalayasubhagairnartitaḥ kāntayā me yāmadhyāste divasavigame nīlakaṇṭhaḥ suhṛdvaḥ ..) kāṃsyanirmitavādyabhāṇḍam . tsaruḥ . iti medinī . le, 24 .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 128 .
     talastālaḥ karasthālī ūrdhvasaṃhanano mahān ..)

tālakaṃ, klī, (tālameva . tāla + svārthe kan .) haritālam . iti rājanirghaṇṭaḥ .. (atha tālakasyāśuddhasya doṣamāha .
     aśuddhaṃ tālamāyurhṛ tkaphamārutamehakṛt .
     tāpasphoṭāṅgasaṅkocaṃ kurute tena śodhayet ..
     atha tālakasya śodhanavidhiḥ .
     tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet .
     dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajairdravaiḥ ..
     tilataile pacedyāmaṃ yāmañca triphalājale .
     evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam ..
     atha tālakasya māraṇavidhiḥ .
     sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu .
     khalve vimardayedevaṃ dinaṃ paścādviśoṣayet ..
     tataḥ punarnavākṣāraiḥ sthālyāmardhaṃ prapūrayet .
     tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet ..
     ākaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe .
     sthārlāṃ culvyāṃ samāropya kramādbahniṃ vivardhayet ..
     dinānyantaraśūnyāni pañcavahniṃ pradāpayet .
     evaṃ tanmriyate tālaṃ mātrā tulyaikaraktikā ..
     anupānānyanekāni yathāyogyaṃ prayojayet ..
anyacca .
     tālakaṃ harate rogān kuṣṭhamṛtyujvarāpaham .
     śodhitaṃ kurute kāntiṃ vīryabuddhiṃ tathāyuṣam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. anyānyavidhaṃ haritālamāraṇam . yathā, vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre .
     tālakaṃ kaṇaśaḥ kṛtvā suśuddhaṃ huṇḍikāntare .
     cūrṇodakena saṃpiṣṭamapāmārgajaṭodbhavaiḥ ..
     kṣārodakaiśca saṃpiṣṭamūrdhādho yāvaśūkajam .
     cūrṇaṃ dattvā nirudhyātha kuṣmāṇḍaiśca prapūrayet ..
     punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā .
     pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet ..
matāntaram .
     amlalonījalairbhāvyaṃ tālaṃ dbādaśayāmakam .
     tathaiva nimbanīreṇa tataścūrṇodakena ca .
     prakṣālya śālmalīkṣārairdviguṇaiḥ khātamadhyagam .
     vidhāya kavacīyantraṃ bālukābhiḥ prapūrayet .
     dbādaśapraharaṃ paktvā svāṅgaśītañca cūrṇayet .
     khādayedraktikāmekāṃ kuṣṭhaślīpadaśāntaye ..
iti haritālamāraṇam ..) (tālamiva kāyatīti . kai + kaḥ .) dvārayantram . iti hemacandraḥ . 4 . 71 .. tālā iti bhāṣā .. tuvarikā . iti śabdaratnāvalī ..

tālakābhaḥ, puṃ, (tālakasya haritālasya ābhā iva ābhā yasya .) haritavarṇaḥ . iti hemacandraḥ . 6 . 31 .. tadvati, tri ..

tālakī, strī, (tālakasya tālavṛkṣasya iyam . tālaka + aṇ + ṅīṣ .) tālasurā . iti trikāṇḍaśeṣaḥ .. tāḍī iti bhāṣā ..

tālakṣīrakaṃ, klī, (tālajātaṃ kṣīramiva . tataḥ ivārthe svārthe vā kan .) tālasambhūtatavakṣīram . iti rājanirghaṇṭaḥ ..

tāladhvajaḥ, puṃ, (tālo dhvajo yasya .) baladevaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 9 . 54 . 10 .
     nātidūraṃ tato gattvā nagaṃ tāladhvajo balī .
     puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ ..
parvataviśeṣaḥ . yathā, śatruñjayamāhātmye . 1 . 352 .
     śatruñjayo raivataśca siddhikṣetraṃ sutīrtharāṭ .
     ṭaṅkaḥ kapardī lauhityastāladhvajakadambakau ..
)

tāladhvajā, strī, (tālastālavṛkṣo dhvajaścihnaṃ yasyāḥ .) purīviśeṣaḥ . yathā, kriyāyogasāre .
     asti tāladhvajā nāma nagarī tridivopamā ..

tālanavamī, strī, (tālopahārā navamī . śākapārthivavat samāsaḥ .) bhādraśuklanavamī . yathā,
     māsi bhādrapade yā syānnavamī bahuletarā .
     tasyāṃ saṃpūjya vai durgāmaśvamedhaphalaṃ labhet ..
iti saṃvatsarakaumudīdhṛtagaruḍapurāṇavacanam .. iyameva tālanavamī khyātā .. (asyāṃ navamyāṃ saubhāgyaphalakāṅkṣiṇībhiḥ strībhiryathāvidhānaṃ nārāyaṇaṃ lakṣmīñca saṃpūjya vratakathā śrotavyā . tatkathā yathā --
     merupṛṣṭhe sukhāsīnaṃ kṛṣṇaṃ kamalayā saha .
     uvāca madhuraṃ vākyaṃ smitapūrbaṃ mudāmbikā ..
     śṛṇu me vacanaṃ deva ! strīṇāṃ saubhāgyakāraṇam .
     kena vā subhagā cāsīt kena vā durbhagā bhavet ..
     kiṃ kṛtena vimucyeta kiṃ kṛtena phalaṃ labhet .
     tanme brūhi suraśreṣṭha ! nārīṇāṃ kāraṇaṃ dhravam ..
     śrībhagavānuvāca .
     pūrbaṃ hi mama bhārye dve satyabhāmā ca rukmiṇī .
     rukmiṇī subhagā sādhvī satyabhāmā ca durbhagā ..
     tasyāḥ karmavipākena saubhāgyamanyathā gatam .
     kenacidbākyadoṣeṇa satyabhāmā ca durbhagā ..
     duḥkhārtā śokasantaptā rudatī bahuśo muhuḥ .
     kiyatkāle ca sampanne vrajantī ca tapovane ..
     araṇye vijane gatvā kasminmunivarāśrame .
     ruditvā ca vidhānena sarvaṃ duḥkhaṃ nyavedayat ..
     tacchratvā tu muniśreṣṭhaḥ provāca rudatīṃ śubhām .
     bhavye puttriṇi ! mā rodīḥ saubhāgyaṃ te bhaviṣyati ..
     satyabhāmovāca .
     duḥkhaṃ me bahuśastāta ! śarīraṃ durbhagaṃ katham .
     kathyatāṃ muniśārdūla ! svāmisaubhāgyakāraṇam ..
     muniruvāca .
     bhādre māsi site pakṣe navamī yā tīthirbhavet .
     tasyāṃ nārāyaṇaṃ lakṣmīṃ pūjayecca vidhānataḥ ..
     satyabhāmovāca .
     vidhānaṃ kīdṛśaṃ tasya kiṃ dānaṃ kiñca pūjanam .
     tanme brūhi muniśreṣṭha ! kāraṇaṃ kintaducyatām ..
     muniruvāca .
     sthaṇḍile maṇḍalaṃ kṛtvā ghaṭaṃ tatra niveśayet .
     tatra nārāyaṇaṃ lakṣmīṃ gandhapuṣpādinārcayet ..
     naivedyena sadā bhaktyā pūjayet bhaktavatsalām .
     tālena pūjayet devīṃ tālenaiva vinirmitam ..
     tasye tat piṣṭakaṃ dattvā brāhmaṇāyopapādayet .
     gandhamālyaiḥ samabhyarcya viprahaste samarpitam ..
     svastīti brāhmaṇo brūyāt vrataṃ sāṅgaṃ samācaret .
     evaṃ krameṇa sādhvībhiḥ kartavyamatiyatnataḥ ..
     navamaṃ vatsaraṃ yāvat māsi bhādrapade tathā .
     puttrapauttraiḥ parivṛtā saubhāgyamatulaṃ bhavet ..
     dhanadhānyasamṛddhiñca avaidhavyañca nityaśaḥ .
     abhīṣṭaphalamāpnoti navamīvratakāraṇāt ..
     sampūrṇe tu vrate bhūte pratiṣṭhāṃ tadanantaram .
     viprāya dakṣiṇā deyā subhojyañca vidhānataḥ ..
     evaṃ kuru sadā vijñe ! śṛṇu bhāṣaṇamuttamam ..
     tathā cakre ca sā sādhvī munervacanagauravāt .
     vrate sampūrṇatāṃ yāte keśavastāmupāgataḥ ..
     uvāca prahasan devo vacanaṃ madhuraṃ śubham .
     asaubhāgyena yadduḥkhaṃ tat te sarvaṃ vinaśyatu ..
     saubhāgyamatulaṃ prāpya yathā gaurī harasya ca .
     śacīva puruhūtasya ratīva madanasya ca ..
     yathā nārāyaṇe lakṣmīstathā tvaṃ bhava śobhane ! .
     iti tasyai varaṃ dattvā gṛhītvā tāṃ puraṃ yayau ..
     idaṃ yā kurute sādhvī vrataṃ sā subhagā bhavet .
     evaṃ vratañca yā nārī karoti dharmatatparā ..
     tasyāśca bhavane lakṣmīścañcalā niścalā bhavet .
     janmāntare bhavet sādhvī avaidhavyaṃ sadā punaḥ ..
     patyuśca subhagā sādhvī puttrapauttrānnitā bhavet .
     dhanadhānyasamṛddhiñca tato mokṣamavāpnuyāt ..
iti bhaviṣyapurāṇoktatālanavamīvratakathā samāptā .. * .. vrate'smin navaphalāni dātavyāni . tāni yathā --
     piṇḍakharjūraṃ jātiśca elā caiva harītakī .
     nārikelaṃ tathā pūgaṃ rambhāpakvaphalantathā .
     tatra mukhyaṃ pradātavyaṃ tālasya phalamuttamam .. * ..
)

tālapatraṃ, klī, (tālasya patramiva .) tāḍaṅkaḥ . ityamaraḥ . 2 . 6 . 103 .. tālavṛkṣasya parṇañca .. (etasya vyajanaguṇā yathā --
     tālapatramarudrūkṣaḥ koṣṇo vātasya śāntikṛt .
     nidrākaraḥ prītikaraḥ śoṣarogavikārahā ..
     dāhapittaśramaglānināśano bhramaśāntikṛt .
     madhuro'tiśramaghnaḥ syādārdratve kaphakopanaḥ ..
iti hārīte prathame sthāne pañcame'dhyāye ..)

tālapatrikā, strī, (tālapatrī + svārthe kan ṭāp hrasvaśca .) muṣalī . tālamūlī . iti rājanirghaṇṭaḥ .. (tālamūlīśabde'syā vivṛtirjñātavyā ..)

tālapatrī, strī, (tālasya patramiva patramasyāḥ .) mūṣikaparṇī . iti medinī . re, 263 .. (yathā,
     gojī ca piṣṭā saha tālapatryā granthau vidheyo'nilaje pralepaḥ .. iti suśrute cikitsitasthāne 18 adhyāye ..)

tālaparṇaṃ, klī, strī, (tālaḥ khaḍgamuṣṭiriva parṇamasya .) murānāmagandhadravyam . iti śabdacandrikā ..

tālaparṇī, strī, (tālasya parṇamiva parṇamasyāḥ . ṅīṣ .) madhurikā . iti jaṭādharaḥ .. murā . ityamaraḥ . 2 . 4 . 123 ..

tālapuṣpakaṃ, klī, (tālasya puṣpamiva puṣpamasya . kap .) prapauṇḍarīkam . iti śabdaratnāvalī ..

tālabhṛt, puṃ, (tālaṃ bibharti dhvajarūpeṇeti . bhṛ + kvip .) baladevaḥ . iti trikāṇḍaśeṣaḥ ..

tālapralambaṃ, klī, (tāle tālavṛkṣe pralambate iti . pra + lamba + ac .) tālajaṭā . yathā --
     tathā tālapralambañca rūkṣaṃ kṣatarujāpaham .. iti rājavallabhaḥ ..

tālamūlikā, strī, (tālamūlī + svārthe kan ṭāp hrasvaśca .) tālamūlī . ityamaraḥ . 2 . 4 . 119 ..

tālamūlī, strī, (tālasya mūlamiva mūlamasyāḥ . ṅīṣ .) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . arśoghnī 2 muṣalī 3 tālī 4 khalinī 5 . iti ratnamālā .. suvahā 6 tālapatrikā 7 godhāpadī 8 hemapuṣpī 9 bhūtālī 10 dīrghakandikā 11 . asyā guṇāḥ . madhuratvam . śītatvam . vṛṣyatvam . puṣṭibalakaphapradatvam . picchilatvam . pittadāhaśramaharatvañca . iti rājanirghaṇṭaḥ .. uṣṇavīryatvam . bṛṃhaṇatvam . surutvam . tiktatvam . rasāyanatvam . gudajarogānilanāśitvañca . iti bhāvaprakāśaḥ ..
     muṣalī ca dvidhā proktā śvetā cāparasaṃjñakā .
     śvetā svalpaguṇopetā aparā ca rasāyanī ..
iti rājanirghaṇṭaḥ .. (asyā viṣayo yathā, vaidyakarasendrasārasaṃgrahe jvare mahārājavaṭyām .
     māṣadbayamitaṃ bhāgaṃ tālamūlyā rasena ca .
     piṣṭvā ca vaṭikā kāryā caturguñjāpramāṇataḥ ..
)

tālalakṣmā, [n] puṃ, (tāla eva lakṣma cihnaṃ yasya .) baladevaḥ . iti hemacandraḥ . 2 . 138 ..

tālavṛntaṃ, klī, (tālasya tālapatrasya vṛntaṃ kāraṇetvena asti asya . ac .) vyajanam . iti hemacandraḥ . 3 . 351 . tālapātāra pākhā iti bhāṣā .. (yaduktam --
     pare brahmaṇi vijñāte samastairniyamairalam .
     tālavṛntena kiṃ kāryaṃ labdhe malayamārute ..
) tasya vāyuguṇaḥ . tridoṣaśamanatvam . laghutvañca . iti rājavallabhaḥ .. (somaviśeṣe, puṃ . yathā --
     eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiścaturviṃśatidhā bhidyate .
     pratānavāṃstālavṛntaḥ karavīro'ṃśavānapi .. iti suśrute cikitsitasthāne 29 adhyāye ..)

tālavṛntakaṃ, klī, (tālavṛntameva . svārthe kan .) vyajanam . ityamaraḥ . 2 . 7 . 140 ..

tālavecanakaḥ, puṃ, (tālasya vecanaṃ pṛthakkaraṇaṃ saṃsthānena niyamanaṃ yatra . kap .) naṭaḥ . iti śabdaratnāvalī .. tālarecanako'pi pāṭhaḥ ..

tālavyaṃ, tri, (tālorjātam . tālu + śarīrāvayavāt yat . 5 . 1 . 6 . iti yat .) tālujātam . iti vyākaraṇam .. (yathā, śikṣāyām . 17 .
     kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāyupū ..)

tālākhyā, strī, (tālaṃ tālaparṇaṃ ākhyā yasyāḥ .) murā . iti śabdacandrikā ..

tālāṅkaḥ, puṃ, (tālastālavṛkṣaḥ aṅko dhvajo yasyā .) valadevaḥ . ityamaraḥ . 1 . 1 . 25 .. karapatram . śākabhedaḥ . mahālakṣaṇasampannapuruṣaḥ . pustakam . haraḥ . iti hemacandraḥ ..

tālāvacaraḥ, puṃ, (tālena avacarati nṛtyatīti . ava + cara + ac .) naṭaḥ . iti trikāṇḍaśeṣaḥ ..

tāliḥ, strī, (tālayati pratitiṣṭhatyanayeti . tala pratiṣṭhāyām + ṇic + sarvadhātubhya in . uṇāṃ . 4 . 117 . itīn .) bhūmyāmalakī . iti ratnamālā .. (tāḍyate nihanyate matiranayeti . taḍa tāḍane + ṇic + karaṇe in . ḍasya latvam .) tālī . ityamaraṭīkāyāṃ bharataḥ ..

tālikaḥ, puṃ, (talena karatalena nirvṛttaḥ . tala + tena nirvṛttam . 5 . 1 . 79 . iti ṭhak .) prasāritāṅgulipāṇiḥ . tatparyāyaḥ . capeṭaḥ 2 pratalaḥ 3 talaḥ 4 prahastaḥ 5 tālaḥ 6 . iti hemacandraḥ . 3 . 230 .. (yathā, pañcatantre . 2 . 137 .
     yathaikena na hastena tālikaḥ samprapadyate .
     tathodyamaparityaktaṃ na phalaṃ karmaṇaḥ smṛtam ..
) likhitasya nibandhanam . tatparyāyaḥ . kācanī 2 kācanakī 3 . iti śabdaratnāvalī ..

tālikā, strī, (talena nirvṛttā . tala + ṭhak . striyāṃ ṭāp .) capeṭaḥ . tālamūlī . iti śabdaratnāvalī .. tāmravallī . iti rājanirghaṇṭaḥ ..

tālitaṃ, klī, (tāḍyate yaditi . taḍa tāḍane + ṇic + ktaḥ . ḍasya latvam .) vādyabhāṇḍam . tulitapaṭaḥ . guṇaḥ . ityajayaḥ ..

tāliśaḥ, puṃ, (talatīti . tala gatau + iśaḥ kapyarpivaḍibhyastalestu ṇit . 1 . 339 . ityuṇādikoṣaṭīkādhṛtasūtrāt iśaḥ ṇittvāt vṛddhiśca .) parvataḥ . ityuṇādikoṣaḥ ..

tālī, strī, (tāli + kṛdikārāditi vā ṅīṣ .) tāḍī . tāḍiyāt iti bhāṣā . tāmalakī . ityamaraḥ . 2 . 4 . 227 .. bhūṃi āmalā iti bhāṣā .. (asyāḥ paryāyā yathā --
     bahupuṣpī jaḍādhyaṇḍā tālī bhūmyāmalakyapi .
     tāmalakyajaṭā sūkṣmaphalā kṣetrāmalakyapi ..
iti vaidyakaratnamālāyām ..) tuvarikā . iti śabdaratnāvalī .. tālamūlī . iti ratnamālā .. pratitālī . kuñcikāviśeṣaḥ . iti hemacandraḥ .. tāmravallī . iti rājanirghaṇṭaḥ .. surābhedaḥ . iti smṛtiḥ .. tāḍī iti bhāṣā .. (karāsphālanam . yathā, ambāṣṭake . 5 .
     yālībhirātmatanutālī sakṛt priyakapālīṣu khelati bhayavyālīnakulyasitacūlībharā caraṇadhūlīlasanmunivarā ..)

tālīpatraṃ, klī, (tālyāḥ patramiva patramasya .) tālīśapatram . iti rājanirghaṇṭaḥ ..

tālīśaṃ, klī, (tālīva śyati nāśayati rogāniti . śo nāśe + ḍaḥ .) tālīśapatram . iti rājanirghaṇṭaḥ ..

tālīśapatraṃ, klī, (tālīśaṃ roganāśakaṃ patraṃ yasya .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . tālīśam 2 patrākhyam 3 śukodaram 4 dhātrīpatram 5 arkavedham 6 karipatram 7 karicchadam 8 nīlam 9 nīlāmbaram 10 tālam 11 tālīpatram 12 tamāhvayam 13 tālīśapatrakam 14 . asya guṇāḥ . tiktatvam . uṣṇatvam . madhuratvam . kaphavātakāsahikkākṣayaśvāsacchardidoṣanāśitvañca . iti rājanirghaṇṭaḥ .. laghutvam . arucigulmāmavahnimāndyanāśitvañca . iti bhāvaprakāśaḥ .. bhūmyāmalakī . iti medinī . re, 303 ..

tālu, klī, (tarantyanena varṇā iti . tṝ + troraśca laḥ . uṇāṃ . 1 . 5 . iti ñuṇ rasya laśca .) jihvendriyādhiṣṭhānam . yathā, śrībhāgavate .
     mukhatastālu nirbhinnaṃ jihvā tatropajāyate .
     tato nānāraso jajñe jihvayā yo'dhigamyate ..
teluyā iti ṭākarā iti ca bhāṣā .. tatparyāyaḥ . kākudam 2 . ityamaraḥ . 2 . 6 . 91 .. tālukam 3 . iti rājanirghaṇṭaḥ ..

tālujihvaḥ, puṃ, (tālu eva jihvā yasya .) kumbhīraḥ . iti hemacandraḥ . 4 . 415 ..

tālūraḥ, puṃ, (tālayatīti . tala + ṇic + bāhulakāt ūraḥ .) āvartaḥ . iti hemacandraḥ . 4 . 142 ..

tāvakīnaṃ, tri, tava idam . (yuṣmad + yuṣmadasmadoranyatarasyāṃ khañca . 4 . 3 . 1 . iti khañ . tataḥ tavakamamakāvekavacane . 4 . 3 . 3 . iti tavakādeśaḥ .) tvadīyam . iti vyākaraṇam .. tomāra ei iti bhāṣā ..

tāvat, vya, (tat parimāṇasya . taddhitā iti bahuvacanenānye'nuktā api jñāpitāstena ḍāvatupratyayaḥ .) sākalyam . avadhiḥ . mānam . (yathā, kumāre . 5 . 67 .
     tvameva tāvat paricintaya svayaṃ kadācidete yadi yogamarhataḥ .. tāvat iti mānārthe yāvanmātraṃ vicāraṇīyaṃ tāvanmātramityarthaḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..) avadhāraṇam . ityamaraḥ . 3 . 3 . 245 .. (yathā, māghe . 2 . 63 .
     indraprasthagamastāvat kāri mā santu cedayaḥ ..) praśaṃsā . pakṣāntaram . iti śabdaratnāvalī .. (tatparimāṇamasyeti . yattadetebhyaḥ parimāṇe vatup . 5 . 2 . 39 . iti vatup pratyayena tatparimāṇe, tri . yathā, bhāgavate . 3 . 26 . 12 .
     mahābhūtāni pañcaiva bhūrāpo'gnirmarunnabhaḥ .
     tanmātrāṇi ca tāvanti gandhādīni matāni me ..
)

tāvaraṃ, klī, dhanurguṇaḥ . iti bhūriprayogaḥ .

tāviṣaḥ, puṃ, (tavyate gamyate satkarmibhiratra . tava sautro dhātuḥ + taverṇidvā . uṇāṃ . 1 . 49 . iti ṭiṣac sa ca ṇit .) svargaḥ . samudraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

tāviṣī, strī, (tavati saundaryaṃ gacchatīti . tava + ṭiṣac saca ṇit . ṭittvāt ṅīp .) devakanyā . nadī . pṛthivī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

tāvīṣaḥ, puṃ, (tāviṣa + pṛṣodarāditvāt dīrghaḥ .) svargaḥ . ambudhiḥ . kāñcanam . iti medinī . ṣe, 37 ..

[Page 2,615a]
tāvīṣī, strī, (tāviṣī + pṛṣodarāditvāt dīrghaḥ .) candrakanyā . iti medinī . te, 38 .. (indrakanyā . iti kutracit ..)

tāvuriḥ, puṃ, vṛṣarāśiḥ . iti dīpikā ..

tika, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṛ, atitekat . ṅa, tekate . iti durgādāsaḥ ..

tika, na āskande . vadhe . iti kavikalpadrumaḥ .. (svāṃ-paraṃ-sakaṃ-seṭ .) na, tiknoti . iti durgādāsaḥ ..

tiktaṃ, klī, (tejayatīti . tija + bāhulakāt ktaḥ .) parpaṭikauṣadhiḥ . iti hemacandraḥ ..

tiktaḥ, puṃ, (tejayatīti . tija + sāmānyāpekṣajñāpakāt curādīnāṃ ṇijabhāve gatyārthākarmaketi ktaḥ .) rasaviśeṣaḥ . tita iti bhāṣā .. (yathā, suśrute . 1 . 42 .
     yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciñcāpādayati harṣañca sa tiktaḥ ..) sa vāyvākāśaguṇabāhulyāt bhavati . iti śivadāsaḥ .. tasya guṇāḥ . jantukuṣṭhajvarārtikāsadāhanāśitvam . rocanatvam . iti rājanirghaṇṭaḥ .. śītatvam . tṛṣāmūrchāpittakaphaviṣotkleśaraktagadanāśitvam . svayamarociṣṇutvam . kaṇṭhastanyāsyaśodhanatvam . vātalatvam . agnikāritvam . nāsāśoṣaṇatvam . rūkṣatvam . laghutvañca . atiyuktasya tasya guṇāḥ . śiraḥśūlamanyāstambhaśramārtikampamūrchātṛṣākāritvam . balaśukrakṣayapradatvañca . iti bhāvaprakāśaḥ .. * ..
     (tiktākhyo vata vātalo'pi hi nṛṇāṃ kuṣṭhādi doṣāpahaḥ so'ntaḥ sarvarujāpaho bhramaharo rucyo'pi saṃkledahṛt .
     jihvāsphoṭakanāśano'tha bhavati kṣīṇakṣatānāṃ hito vaktrotklāntiharaḥ prakṛṣṭaguṇadhṛt nimbādikānāṃ rasaḥ ..
iti hārīte pramame sthāne saptame'dhyāye ..) sugandhaḥ . iti medinī . te, 21 .. (surabhiḥ . yathā, māghe . 5 . 33 .
     nādātumanyakarimuktamadāmbutiktaṃ dhūtāṅkuśena na vihātumapīcchatāmbhaḥ .. tiktastiktaraso'syāstīti . arśa āditvāt ac .) kuṭajavṛkṣaḥ . iti śabdacandrikā .. varuṇavṛkṣaḥ . iti śabdamālā .. tiktarasayukte, tri . ityamaraḥ . 1 . 5 . 9 ..

tiktakaḥ, puṃ, (tiktena tiktarasena kāyatīti . kai + kaḥ .) paṭolaḥ . ityamaraḥ . 2 . 4 . 155 .. ciratiktaḥ . iti śabdaratnāvalī .. ciratā iti bhāṣā .. (yathā, vābhaṭe cikitsitasthāne . 3 .
     pittakāse tanukaphe trivṛtāṃ madhurairyutām .
     yuñjyāt virekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ ..
) kṛṣṇakhadiraḥ . iti śabdamālā . iṅgudīvṛkṣaḥ . iti bhāvaprakāśaḥ .. (tiktapradhāne, tri . yathā, suśrute . 4 . 24 .
     nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā ..) dravyāṇāṃ gaṇaḥ . yathā cakrapāṇisaṃgrahe jvarādhikāre .
     tṛṣyate salilañcoṣṇaṃ dadyādvātakaphajvare .
     madyotthe paittike vāpi śītalaṃ tiktakaiḥ śṛtam ..

     mustaparpaṭakośīracandanodīcyanāgaraiḥ .
     śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye ..

     tiktakaiḥ śṛtamiti yaduktaṃ tadāha mustetyādi . iti taṭṭīkā ..)

tiktakandikā, strī, (tiktarasapradhānaḥ kando mūlaṃ so'styasyā iti . tiktakanda + ṭhan .) gandhapatrā . iti rājanirghaṇṭaḥ ..

tiktakā, strī, (tiktena rasena kāyatīti . kai + kaḥ .) kaṭutumbī . iti śabdaratnāvalī .. (kaṭutumbīśabde'syā vivaraṇaṃ jñātavyam ..)

tiktagandhikā, strī, (tikto gandho yasyāḥ . kap tataṣṭāp ata itvañca .) varāhakrāntā . iti śabdamālā ..

tiktaguñjā, strī, (guñjeva tiktā . rājadantāditvāt prāṅnipātaḥ .) karañjaḥ . tatparyāyaḥ . kṣudrarasā 2 rasaghā 3 viddhaparkaṭī 4 . iti hārāvalī . 101 ..

tiktataṇḍulā, strī, (tiktastaṇḍulo'ntaḥśasyaṃ yasyāḥ .) pippalī . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
     pippalī capalā śauṇḍī vaidehī māgadhī kaṇā .
     kṛṣṇopakulyā magadhī kolā syāttiktataṇḍulā ..
iti vaidyakaratnamālāyām ..)

tiktatuṇḍī, strī, (tiktatumbī . pṛṣodarāditvāt sādhuḥ .) kaṭutumbīlatā . iti rājanirghaṇṭaḥ ..

tiktatumbī, strī, (tiktā tumbī .) kaṭutumbī . iti ratnamālā ..

tiktadugdhā, strī, (tiktaṃ dugdhaṃ kṣīraṃ yasyāḥ .) kṣīriṇī . ajaśṛṅgī . iti rājanirghaṇṭaḥ ..

tiktadhātuḥ, puṃ, (tiktastiktarasapradhāno dhātuḥ .) pittam . iti rājanirghaṇṭaḥ ..

tiktapatraḥ, puṃ, (tiktāni patrāṇi yasya .) karkoṭakaḥ . iti hemacandraḥ . 4 . 256 .. kākarola iti bhāṣā ..

tiktaparvā, [n] puṃ, (tiktaṃ parva granthiryasya .) dūrvā . iti jaṭādharaḥ .. strī, hilamocī . guḍūcī . yaṣṭimadhu . iti medinī . ne, 237 ..

tiktapuṣpā, strī, (tiktāni puṣpāni yasyāḥ .) pāṭhā . iti rājanirghaṇṭaḥ .. (pāṭhāśabde'syā vivaraṇaṃ jñātavyam ..)

tiktaphalaḥ, puṃ, (tiktāni phalāni yasya .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tiktaphalā, strī, (tiktāni phalāni yasyāḥ .) yavatiktālatā . vārtākī . ṣaḍbhujā . iti rājanirghaṇṭaḥ ..

[Page 2,615c]
tiktabhadrakaḥ, puṃ, (tiktastiktarasapradhāno bhadro hitakārī ceti karmadhārayaḥ . tataḥ svārthe kan .) paṭolaḥ . iti śabdacandrikā ..

tiktamaricaḥ, puṃ, (tikto marica iva .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tiktarohiṇikā, strī, (tiktarohiṇī + svārthe kan ṭāp pūrbahrasvaśca .) kaṭukā . iti ratnamālā ..

tiktarohiṇī, strī, (tiktā satī rohatīti . ruha + ṇiṇiḥ + ṅīp .) kaṭukā . iti rājanirghaṇṭaḥ .. (kaṭurohiṇīśabde'syā vivṛtirjñātavyā ..)

tiktavallī, strī, (tiktā vallī .) mūrvālatā . iti ratnamālā ..

tiktavījā, strī, (tiktaṃ vījamasyāḥ .) kaṭutumbī . iti rājanirghaṇṭaḥ ..

tiktaśākaḥ, puṃ, (tiktaḥ śāko yasya .) khadiravṛkṣaḥ . varuṇavṛkṣaḥ . (asya paryāyā yathā --
     varuṇastiktaśākaśca setuvṛkṣo'mbhasāṃ patiḥ .. iti vaidyakaratnamālāyām ..) patrasundaravṛkṣaḥ . iti medinī . ke, 191 ..

tiktasāraṃ, klī, (tiktaḥ sāro niryāso yasya .) dīrgharohiṣakatṛṇam . iti rājanirghaṇṭaḥ ..

tiktasāraḥ, puṃ, (tiktaḥ sāro niryāso'sya .) khadiravṛkṣaḥ . iti ratnamālā .. (khadiraśabde'sya guṇādayo jñeyāḥ ..)

tiktā, strī, (tiktastiktaraso'styasyāḥ . ac tataṣṭāp .) kaṭurohiṇī . iti medinī . te, 22 .. (yathāsyāḥ paryāyāḥ .
     kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
     aśokā matsyaśakalā cakrāṅgī śakulādanī ..
     matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pāṭhā . iti ratnamālā . yavatiktā latā . ṣaḍbhujā . iti rājanirghaṇṭaḥ .. chikkanī . iti bhāvaprakāśaḥ ..

tiktākhyā, strī, (tiktaḥ ākhyā abhidhānaṃ yasyāḥ .) kaṭutumbī . iti rājanirghaṇṭaḥ ..

tiktāṅgā, strī, (tiktaṃ aṅgaṃ yasyāḥ .) pātālagaruḍīlatā . iti rājanirghaṇṭaḥ ..

tiktikā, strī, (tiktā + svārthe kan . ṭāpi ataitvam .) kaṭutumbī . iti śabdaratnāvalī ..

tiga, na hiṃsāyām . āskande . iti kavikalpadrumaḥ .. (svāṃ-paraṃ-sakaṃ-seṭ .) na, tignoti . āskandaḥ kaiścinna manyate . iti durgādāsaḥ ..

tigmaṃ, klī, (tejayati uttejayatīti . tija + yujirujitijāṃ kuśca . uṇāṃ . 1 . 145 . iti mak kavargaścāntādeśaḥ .) tīkṣṇam . kharam . tadvati, tri . ityamaraḥ . 1 . 4 . 35 .. (yathā, mahābhārate . 1 . 20 . 11 .
     tigmavīryaviṣā hyete dandaśūkā mahābalāḥ .. vajram . iti nighaṇṭuḥ . 2 . 20 .. puṃ, kṣattriyaviśeṣaḥ . yathā, viṣṇupurāṇe . 4 . 21 . 3 .
     tato mṛdustasmāt tigmastigmāt bṛhadrathaḥ .. matsyapurāṇamate tu ayaṃ urvasya sutaḥ . yathā, tatraiva . 50 . 84 .
     urvo bhāvyo sutastasya tigmātmā tasya cātmajaḥ .
     tigmāt bṛhadratho bhāvyo vasudāmā bṛhadrathāt ..
ayaṃ timirityākhyayāpi prasiddhaḥ . iti rājāvalī .. asya rājyapālanakālādikaṃ timiśabde draṣṭavyam ..)

tigmāṃśuḥ, puṃ, (tigmāstīkṣṇā aṃśavaḥ kiraṇāni yasya .) sūryaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 1 . 2 . 139 .
     dhaumyopadeśāt tigmāṃśuprasādādannasambhavaḥ .. agniḥ . yathā, mahābhārate . 1 . 233 . 18 .
     idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam .. tīkṣṇakiraṇe, tri ..)

tigha, na ghātane . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ-seṭ .) na, tighnoti . tigha ghāte iti jaumarāḥ paṭhanti . tena tadarthakalpanamevocitam . tataśca ghātanamiti hantyarthasya pākṣikacurāditvena hanteḥ svārthe ñau rūpam . hananamityarthaḥ . kiñca . hiṃsanapāṭhenaiveṣṭasiddhe ghātanapāṭho hiṃsāpreraṇārthaḥ syānna veti kākadantānveṣaṇavadbiphalaṃ trayāṇāmeva kātantrādyasammatatvāt . iti durgādāsaḥ ..

tija, ka śite . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, tejayati . śitaṃ tīkṣṇīkaraṇam . iti durgādāsaḥ ..

tija, ṅa kṣāntau . niśāne . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) kṣāntiḥ sahanam . ṅa, titikṣate duḥkhaṃ dīnaḥ . tejate . tatra tibādayo na prayujyante . iti ramānāthaḥ . iti durgādāsaḥ ..

tijilaḥ, puṃ, (tejayati tīkṣṇīkaroti . yadvā, tijyate sahyate sarvairiti . tija + gupādibhyaḥ kit . uṇāṃ . 1 . 57 . iti ilac sa ca kit .) candraḥ . ityuṇādikoṣaḥ .. rākṣasaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

tiṇṭī, strī, trivṛt . iti śabdacandrikā .. (trivṛtśabde guṇādirasyā jñātavyaḥ ..)

titauḥ, puṃ, (tanyante bhṛṣṭayavā atreti . tana vistāre + tanoterḍauḥ sanvacca . uṇāṃ . 5 . 52 . iti ḍauḥ sanvacca tena abhyāsasyettvādikāryam .) cālanī . ityamaraḥ . 2 . 9 . 26 .. hemacandraśca . 4 . 84 .. (yathā, ṛgvede . 10 . 71 . 2
     saktumiva titaunā punanto yatra dhīrā manasāvācamakrata .. yathāca --
     śūrpavaddoṣamutsṛjya guṇaṃ gṛhṇanti sādhavaḥ .
     doṣagrāhī guṇatyāgī asādhustitauryathā ..
ityudbhaṭaḥ ..
     kṣudracchidrasamopetaṃ cālanaṃ titau smṛtam .. ityukterasya klīvatvamapi .. chattram . iti ujjvaladattaḥ . 5 . 52 ..)

titikṣā, strī, (tija + svārthe san + a pratyayāt . 3 . 3 . 102 . iti a tataṣṭāp .) kṣāntiḥ . ityamaraḥ . 1 . 7 . 24 .. (parāparādhasahanam . yathā, bhāgavate . 1 . 16 . 26 .
     śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam ..) śītoṣṇādidbandbasahiṣṇutā . iti vedāntasāraḥ .. (yathā, bhāgavate . 4 . 22 . 24 .
     yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca ..)

titikṣitaḥ, tri, (titikṣā sañjātāsya . tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) kṣāntaḥ . iti jaṭādharaḥ ..

titikṣuḥ, tri, (titikṣate iti . tija kṣamāyām + guptijkidbhyaḥ san . 3 . 1 . 5 . iti san . tataḥ titikṣa + sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . ityuḥ .) kṣamāśīlaḥ . kṣāntaḥ . ityamaraḥ . 3 . 1 . 31 .. (yathā, mahābhārate . 1 . 87 . 6 .
     akrodhanaḥ krodhanebhyo viśiṣṭastaṃthā titikṣuratitikṣorviśiṣṭaḥ .. puruvaṃśīyasya mahāmanasaḥ puttraviśeṣaḥ . yathā, harivaṃśe . 31 . 21 .
     mahāmanāstu puttrau dvau janayāmāsa bhārata ! .
     uśīnarañca dharmajñaṃ titikṣuñca mahābalam ..
)

titibhaḥ, puṃ, (titīti śabdena bhaṇatīti . bhaṇa + ḍaḥ .) indragopakīṭaḥ . iti hemacandraḥ . 4 . 275 ..

titilaṃ, klī, (tilati snihyatīti . tila + bāhulakāt kaḥ dbitvañca .) nandakam . nādā iti bhāṣā . taitilakaraṇam . tilapiccaṭam . ityajayaḥ ..

tittiraḥ, puṃ, (titti iti śabdaṃ rāti dadātīti . rā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) tittiripakṣī . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 9 . 38 .
     nikṛtteṣu tatasteṣu niṣkrāmanti śiraḥsvatha .
     kapiñjalāstittirāśca kalaviṅkāśca saṅghaśaḥ ..
asya guṇāḥ . yathā --
     tathaiva tittiro vṛṣyo medhāgnibalavardhanaḥ .
     sarvadoṣaharo balyo lāvakaiḥ samatāguṇaiḥ ..
     kṛṣṇagaurāvabhedāśca śreṣṭho gauraśca tittiraḥ .
     tṛtīyastittiro'nyo'pi sāmānyaguṇalakṣaṇaiḥ .
     savātalo'tibalakṛdghanaḥ kiñcidrasāyanaḥ ..
iti hārīte prathame sthāne 11 adhyāye .. janapadaviśeṣaḥ . taddeśajāte bahuvacanāntaḥ . yathā, mahābhārate . 6 . 47 . 50 . vāhlīkāstittirāścaiva colāḥ pāṇḍyāśca bhārata ..)

tittiriḥ, puṃ, (taratīti . tṝ + tarateḥ sanvattuk cābhyāsasya . uṇāṃ . 4 . 142 . ityatra ujjvaladattadhṛtasūtrāt iḥ sanvatkāryamabhyāsasya . tugāgamaśca .) pakṣiviśeṣaḥ . titiri iti bhāṣā . tatparyāyaḥ . tittiraḥ 2 . iti śabdaratnāvalī .. titiriḥ 3 taitiraḥ 4 yājuṣodaraḥ 5 . asya māṃsasya guṇāḥ . rucyatvam . laghutvam . vīryabalapradatvam . kaṣāyatvam . madhuratvam . śītatvam . tridoṣaśamanatvañca . iti rājanirghaṇṭaḥ ..
     tittiriḥ kṛṣṇavarṇaḥ syāt sa tu gauraḥ kapiñjalaḥ .
     tittirirvarṇado grāhī hikkādoṣatrayāpahaḥ .
     śvāsakāsajvaraharastasmādgauro'dhiko guṇaḥ ..
iti bhāvaprakāśaḥ .. muniviśeṣaḥ . iti viśvaḥ .. (yathā, mahābhārate . 2 . 4 . 12 .
     tittiriryājñavalkyaśca sasuto lomaharṣaṇaḥ ..) taittirīśākhā . ityuṇādikoṣaḥ .. (nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 15 .
     kumudaḥ kumudākṣaśca tittirirhalikastathā .. tathā ca skānde sahyādrikhaṇḍe . 4 . 5 .
     tittirirharibhadraśca jamburudro balāhakaḥ ..)

tithaḥ, puṃ, (tejayatīti . tija + tithapṛṣṭhagūthayūthaprothāḥ . uṇāṃ . 2 . 12 . iti thakpratyayena nipātanāt sādhuḥ .) agniḥ . kāmaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. kālaḥ . iti trikāṇḍaśeṣaḥ .. prāvṛṭkālaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

tithiḥ, strī puṃ, (tanoti vistārayati candrakalāmiti . tanyate candrakalayeti vā . tana + bāhulakāt ithin nādilopaśca . taduktaṃ tanyante kalayā yasmāt tasmāt tāstithayaḥ smṛtāḥ . iti . yadbā, atatīti . ata sātatyagamane + ṛtanyañjīti . uṇāṃ . 4 . 2 . ithin pratyayena atithiriti siddhe bāhulakāt alopaḥ . iti varṇavivekaḥ .) candrakalākriyārūpā . candrakalākriyopalakṣitaḥ kāla iti vā . tasyāḥ svarūpaṃ yathā -- amādipaurṇamāsyantā yā eva śaśinaḥ kalāḥ . tithayastāḥ samākhyātāḥ ṣoḍaśaiva varānane ! .. tatra prathamakalākriyārūpāṃ pratipat evaṃ dbitīyādikalākriyārūpā dvitīyādiḥ . sā ca vṛddhirūpā cet śuklā hrāsarūpā cet kṛṣṇā .. yathā, tatra pakṣāvubhau māse śuklakṛṣṇakrameṇa hi . candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ .. pakṣatyādyāstu tithayaḥ kramāt pañcadaśa smṛtāḥ . darśāntāḥ kṛṣṇapakṣe tāḥ pūrṇimāntāśca śuklake .. gobhiloktāmāvāsyāghaṭakoparyadhobhāvāpannasamasūtrapātanyāyena rāśyekāvacchedena sahāvasthānayuktārkamaṇḍalāccandramaṇḍalasya rāśidvādaśāṃśadvādaśāṃśabhogātmakanirgamarūpaviyogena śuklāyāḥ pratipadāditattattitherutpattiḥ . evaṃ gobhiloktapaurṇamāsīghaṭakasaptamarāśyavasthānarūpaparamaniyogānantaramarkamaṇḍalapraveśāya candramaṇḍalasya rāśidvādaśāṃśadvādaśāṃśabhogātmakapraveśarūpasannikarṣeṇa kṛṣṇāyāstattattitheścotpattiriti . yathā -- arkādbiniḥsṛtaḥ prācīṃ yadyātyaharahaḥ śaśī . bhāgairdbādaśabhistat syāttithiścāndramasaṃ dinam .. triṃśāṃśakastathā rāśerbhāga ityabhidhīyate . ādityādviprakṛṣṭastu bhāgaṃ dbādaśakaṃ yadā .. candramāḥ syāttadā rāma tithirityabhidhīyate .. * .. sā devakṛtye pūrbāhṇayutā grāhyā . ekādaśyupavāsātiriktasthale sarvatra trisandhyavyāpinī grāhyā .. * .. atha pratipat . sā ca kṛṣṇā dvitīyāyutā grāhyā śuklā amāvasyāyutā grāhyā kṛṣṇāpyupavāse dbitīyāyutā na grāhyā . atra tailābhyaṅgaṃ kuṣmāṇḍabhakṣaṇaṃ kṣaurañca na kāryam .. * .. atha dbitīyā . sā ca kṛṣṇā pūrbayutā śuklā parayutā grāhyā . bhrātṛdbitīyā tu aṣṭadhāvibhaktadinapañcamāṃśayutā yāhyā ubhayadine tallābhe parayutā grāhyā . tatra bṛhatībhakṣaṇaṃ na kāryam .. * .. atha tṛtīyā . sā ca rambhāvratetaradevakāryeṣu caturthīyutā grāhyā rambhāvrate tu dbitīyāyutā . tatra māṃsabhakṣaṇaṃ paṭolabhakṣaṇañca na kāryam .. * .. atha caturthī . sā ca pañcamīyutā grāhyā . vināyakavrate tṛtīyāyutā grāhyā . maṅgalavāre śuklā caturthī akṣayā . atra mūlakabhakṣaṇaṃ kṣoraṃ pradoṣe adhyayanañca na kāryam . bhādramāse caturthyāṃ candro na draṣṭavyaḥ . pramādāddṛṣṭvā -- siṃhaḥ prasenamavadhīt siṃho jāmbavatā hataḥ . sukumāraka ! mā rodīstava hyeṣa sya mantakaḥ .. anena mantreṇābhimantritaṃ jalaṃ peyaṃ ācārāt syamantakopākhyānañca śrotavyam .. * .. atha pañcamī . sā ca caturthīyutā grāhyā atra vilvaṃ na bhoktavyam .. * .. atha ṣaṣṭhī . sā saptamīyutā grāhyā . skandaṣaṣṭhī tu pañcamīyutā grāhyā asyāṃ śiro'bhyaṅgo nimbabhakṣaṇañca na kartavyam .. * .. atha saptamī . sā ṣaṣṭhīyutā grāhyā tatra tālaṃ na bhakṣayet . śuklapakṣasya saptamyāṃ yadi ravivāro bhavet sā vijayā saptamī . māghamāsasya śuklasaptamyāṃ divākarā rathamāpuḥ tasmāt sā rathasaptamī .. sā manvādiśca . tasyāṃ adhyayanaṃ na kartavyam .. * .. athāṣṭamī . sā śuklā navamīyutā grāhyā kṛṣṇā saptamīyutā . tatrādhyayanaṃ nārikelabhakṣaṇañca na kartavyam .. śanivāre athavā maṅgalavāre kṛṣṇāṣṭamī puṇyatarā . bṛhaspativāre śuklāṣṭamī akṣayā . dūrvāṣṭamī pūrbaviddhā grāhyā . janmāṣṭamīvyavasthā tacchabde draṣṭavyā .. * .. atha navamī . sā cāṣṭamīyutā grāhyā . tatrālāvubhakṣaṇaṃ na kartavyam . māghasya śuklā navamī mahānandā . rāmanavamīvyavasthā tacchabde draṣṭavyā .. * .. atha daśamī . sā ca śuklā ekādaśyā kṛṣṇā tu navamyā yutā grāhyā . atra kalambībhakṣaṇaṃ na kartavyam .. * .. ekādaśīvyavasthā śrīviṣṇoḥ śayanavyavasthā ca tattacchabde draṣṭavyā .. * .. atha dvādaśī . sā ca ekādaśīyutā grāhyā . atra pūtikābhakṣaṇaṃ na kartavyam . phālgunasya śuklā dbādaśī puṣyanakṣatrayuktā cet govindadvādaśī .. * .. atha trayodaśī . sā ca śuklā dvādaśīyutā kṛṣṇā parayutā grāhyā . atra vārtākībhakṣaṇaṃ na kartavyam .. * .. atha caturdaśī . sā śuklā pūrṇimāyutā kṛṣṇā trayīdaśīyutā grāhyā . tatra māṣo na bhoktavyaḥ . jyaiṣṭhakṛṣṇacaturdaśyāṃ pradoṣe sāvitrīvrataṃ kartavyam . tatra yadā trayodaśī divābhāge daṇḍadbayamātrasattve'pi caturdaśī bhavet taddine vrataṃ kartavyam . pūrbāhe tadvidhatve'pi parāhe trisandhyavyāpitve parāha eva . yadā tu pūrbāparayorna tathāvidhā tadāpi parāha eva . bhādre māsi kṛṣṇā caturdaśī aghorā . māghe kṛṣṇā caturdaśī raṭantī . śivarātrivyavasthā tacchabde draṣṭhavyā .. * .. atha paurṇamāsī . tatra māṃsaṃ na bhoktavyam . sā ca caturdaśīyutā grāhyā . sā tu māsarkṣayutā cet tadā mahatī . kārtikamāse kṛttikānakṣatrayutā paurṇamāsī mahākārtikī evamanyatrāpi . mahājyaiṣṭhīvyavasthā tacchabde draṣṭavyā . kojāgaravyavasthā tacchabde draṣṭavyā .. * .. athāmāvasyā . atra māṃsaṃ na bhoktavyam . sā pratipadyutā grāhyā . maṅgalavāre yadi amāvasyā bhavet tadā aruṇodayamārabhya maunī bhūtvā yo gaṅgāyāṃ snāyāt sa sahasragodānajanyaphalamāpnuyāt . amāvasyāśrāddhavyavasthā śrāddhaśabde draṣṭavyā . pauṣamāghayoramāvāsyā yadi divāravivāravyatīpāta-śravaṇanakṣatrayuktā bhavati tadā ardhodayayogaḥ syāt . ayaṃ koṭisūryagrahatulyaḥ atra tāvajjalaṃ gaṅgodakatulyaṃ yatkiñciddānaṃ setusannibhañca bhavati . iti tithyāditattvam .. tithikṛtyaṃ māsaśabde draṣṭavyam ..

tithikṣayaḥ, puṃ, (tithīnāṃ tithyupalakṣitacandrakalānāṃ kṣayo yatra .) amāvasyā . iti śabdārthakalpataruḥ .. dinakṣayaḥ . tryahasparśaḥ . yathā --
     ekasmin sāvane tvahni tithīnāṃ tritayaṃ yadā .
     tadā dinakṣayaḥ proktastatra sāhasrikaṃ phalam ..
apica .
     śatamindūkṣaye puṇyaṃ sahasrantu dinakṣaye .. iti tithyāditattvam ..

[Page 2,617c]
tithipraṇīḥ, puṃ, (tithiṃ praṇayati hrāsavṛddhirūpakalākriyayeti . pra + nī + kvip ṇatvañca .) candraḥ . iti hemacandraḥ . 3 . 18 ..

tithī, strī, (tithiḥ . kṛdikārāditi vā ṅīṣ .) tithiḥ . iti bharataḥ .. (yathā, mahābhārate . 13 . 87 . 18 .
     kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm .
     śrāddhakarmaṇi tithyastu praśastā na tathetarāḥ ..
)

tināśakaḥ, puṃ, (tiniśa eva . svārthe kan . pṛṣodarāditvāt ātvam .) tiniśavṛkṣaḥ . iti śabdaratnāvalī ..

tiniśaḥ, puṃ, (atiśayena neśatīti . niśa samādhau + igupadheti . 3 . 1 . 115 . iti kaḥ . yadvā, atikrānto niśāḥ atyādaya iti samāsaḥ . pṛṣodarāditvāt sādhuḥ .) vṛkṣaviśeṣaḥ . mathurādau tināśa iti khyātaḥ . kutracit sādana iti khyātaśca . tatparyāyaḥ . syandanaḥ 2 nemī 3 rathadruḥ 4 atimuktakaḥ 5 vañjulaḥ 6 citrakṛt 7 . ityamaraḥ . 2 . 4 . 26 .. cakrī 8 śatāṅgaḥ 9 śakaṭaḥ 10 rathaḥ 11 rathikaḥ 12 bhasmagarbhaḥ 13 meṣī 14 jaladharaḥ 15 . (yathā, suśrute cikitsitasthāne . 19 .
     śallakīvadarīvilvapalāśatiniśatvacaḥ ..) asya guṇāḥ . kaṣāyatvam . uṣṇatvam . kapharaktātīsāravātāmayanāśitvam . grāhakatvam . dāhajanakatvañca . iti rājanirghaṇṭaḥ ..

tintiḍaḥ, puṃ, (timyate klidyate mukhādyaneneti . tima + īkanpratyayena tintiḍīkaḥ . tataḥ pṛṣodarāditvāt sādhuḥ .) ciñcā . vṛkṣāmlaḥ . iti viśvaḥ .. daityabhedaḥ . iti hemacandraḥ ..

tintiḍikā, strī, (tintiḍī + svārthe kan . ṭāp pūrbahrasvaśca .) tintiḍī . iti śabdaratnāvalī ..

tintiḍī, strī, (timyate klidyate mukhābhyantaramaneneti . tima + īkanpratyayena tintiḍīkā . tataḥ pṛṣodarāditvāt sādhuḥ .) vṛkṣaviśeṣaḥ . teṃtul iti bhāṣā .. tatparyāyaḥ . ciñcā 2 amlikā 3 . ityamaraḥ . 2 . 4 . 43 .. tintiḍikaḥ 4 tintiḍīkam 5 tintiḍīkā 6 amlīkā 7 āmlikā 8 āmlīkā 9 . iti taṭṭīkā .. tintilī 10 tintiḍikā 11 ābdikā 12 cukruḥ 13 cukrā 14 cukrikā 15 amlā 16 atyamlā 17 bhuktā 18 bhuktikā 19 cāritrā 20 gurupatrā 21 picchilā 22 yamadūtikā 23 . iti śabdaratnāvalī .. śākacukrikā 24 sucukrikā 25 sutintiḍā 26 . asyā āmaphalasya guṇāḥ . atyamlatvam . kaphapittakāritvañca . iti rājanirghaṇṭaḥ .. vātanāśitvam .. asyāḥ pakvaphalasya guṇāḥ . dīpanatvam . rucikāritvam . bheditvam . uṣṇatvam . kaphavātanāśitvañca . iti rājavallabhaḥ .. viṣṭambhanāśitvam . madhurāmlatvam . pittadāhāsrakaphadoṣaprakopaṇatvañca . pakvaciñcāphalarasaguṇāḥ . madhurāmlatvam . rucipradatvam . śophapākakaratvam . lepe vraṇadoṣanāśitvañca .. asyāḥ patrasya guṇāḥ . śopharaktadoṣavyathānāśitvam . asyāḥ śuṣkatva kkṣārasya guṇaḥ . śūlamandāgnināśitvam . iti rājanirghaṇṭaḥ ..
     amlikāyāḥ phalaṃ pakvaṃ marditaṃ vāriṇā dṛḍham .
     śarkarāmariconmiśraṃ lavaṅgendūsuvāsitam ..
     amlikāphalasambhūtaṃ pānakaṃ vātanāśanam .
     pittaśleṣmakaraṃ kiñcit surucyaṃ vahnibodhakam ..
iti bhāvaprakāśaḥ .. vṛkṣāmlam . iti viśvaḥ ..

tintiḍīkaṃ, klī, (timyate klidyate mukhaṃ yena . tima + pharpharīkādayaśca . uṇāṃ 4 . 20 . iti īkanpratyayena nipātanāt sādhuḥ .) vṛkṣāmlam . ityamaraḥ . 2 . 9 . 35 .. (yathā, tantrasāre puraścaraṇaprakaraṇe .
     rambhāphalaṃ tintiḍīkaṃ kamalā nāgaraṅgakam .
     phalānyetāni bhojyāni ebhyo'nyāni vivarjayet ..
yathāsya paryāyāḥ .
     vṛkṣāmlantintiḍīkañca cukraṃ syādamlavṛkṣakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. āmapakvāvasthayorasya guṇā yathā --
     vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt .
     grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut ..
iti suśrute sūtrasthāne 46 adhyāye ..)

tintiḍīkaḥ, puṃ, (tima + īkan . nipātanāt sādhuḥ .) tintiḍī . ityamaraṭīkāyāṃ bharataḥ ..

tintiḍīdyūtam, klī, (tintiḍībhistintiḍījāta-vījairyaddyūtam .) cuñcurī . iti śabdaratnāvalī .. kāṃivīcira khelā iti bhāṣā ..

tintilikā, strī, (tintiḍikā . ḍasya latvam .) tintiḍī . ityamaraṭīkā ..

tintilī, strī, (tintiḍī . ḍasya latvam .) tintiḍī . iti śabdaratnāvalī ..

tintilīkā, strī, (tintiḍīkā . ḍasya latvam .) tintiḍī . ityamaraṭīkā ..

tindiśaḥ, puṃ, ṭiṇḍiśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tinduḥ, puṃ, (timyati ārdrībhavatīti . tima ārdrībhāve + mṛgayvādayaśca . iti kupratyayena sādhuḥ .) tindukavṛkṣaḥ . iti śabdaratnāvalī ..

tindukaṃ, klī, (tinduriva kāyatīti . kai + kaḥ .) karṣaparimāṇam . iti vaidyakaparibhāṣā .. (yathā, śārṅgadhare pūrbakhaṇḍe 1 adhyāye .
     koladbayañca karṣaḥ syāt sa proktā pāṇimālikā .
     akṣaḥ picuḥ pāṇitalaṃ kiñcipāṇiśca tindukam ..
yathāsya paryāyāḥ .
     vidyāddvau draṃkṣaṇau karṣaṃ suvarṇañcākṣameva ca .
     viḍālapadakantacca picumpāṇitalantathā ..
     tindukañca vijānīyāt kavaḍagrahameva ca ..
iti kalpasthāne dbādaśe'dhyāye carakeṇoktam ..)

tindukaḥ, puṃ, strī, (tindu + svārthe saṃjñāyāṃ vā kan .) vṛkṣaviśeṣaḥ . gāv iti khyātaḥ . ityamaraṭīkāsārasundarī .. kendūkavṛkṣaḥ . iti bharataḥ .. iti rājanirghaṇṭaśca . teṃdu iti bhāṣā .. tatparyāyaḥ . sphurjakaḥ 2 kālaskandhaḥ 3 śitisārakaḥ 4 . ityamaraḥ . 2 . 4 . 38 .. sphūrjakaḥ 5 kenduḥ 6 tinduḥ 7 tindulaḥ 8 tindukiḥ 9 tindukī 10 . iti śabdaratnāvalī .. nīlasāraḥ 11 atimuktakaḥ 12 svaryakaḥ 13 rāmaṇaḥ 14 sphūrjanaḥ 15 spandanāhvayaḥ 16 kālasāraḥ 17 . (yathā, mahābhārate . 3 . 64 . 3 .
     śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ .
     arjunāriṣṭasaṃchannaṃ syandanaiśca saśālmalaiḥ ..
) asya āmaphalasya guṇāḥ . kaṣāyatvam . grāhitvam . vātakāritvam . śītalatvam . laghutvañca . pakvaphalasya guṇāḥ . madhuratvam . snigdhatvam . durjaratvam . śleṣmadatvam . gurutvam . vraṇavātanāśitvam . pittapramehāsrakāritvam . viṣadatvañca . iti rājanirghaṇṭaḥ .. pittapramehāsraśleṣmannāśitvam . iti bhāvaprakāśaḥ .. tatsāraṃ cirarogajit .. viśvatindukamapyevaṃ viśeṣāt grāhi śītalam .. iti rājanirghaṇṭaḥ ..

tindukiḥ, strī, (tindukī . nipātanāt hrasvaḥ .) tindukaḥ . iti śabdaratnāvalī ..

tindukinī, strī, (tindukastadākāraḥ phale'styasyāḥ . tinduka + ini + ṅīp .) āvartakī . iti rājanirghaṇṭaḥ ..

tindukī, strī, (tinduka + gaurāditvāt ṅīṣ .) tindukaḥ . iti śabdaratnāvalī .. (yathā, suśrute cikitsitasthāne 2 adhyāye .
     piyālavījaṃ tindukyāstaruṇāni phalāni ca .
     yathālābhaṃ samāhṛtya tailamebhirvipācayet .
     sadyo vraṇeṣu deyāni tāni vaidyena jānatā ..
asya paryāyā yathā, vaidyakaratnamālāyām .
     kālaskandastindukaśca sphūrjakastindukīti ca ..)

tindulaḥ, puṃ, tindukavṛkṣaḥ . iti śabdaratnāvalī ..

tipa, ū ṛ ṅa cyuti . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-veṭ .) ū, tepiṣyate tepsyate . ṛ, atitepat . ṅa, tepate titipe . cyut kṣaraṇam . iti durgādāsaḥ ..

tima, kledane . ārdrībhāva iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ ..)

tima, ya kledane . iti kavikalpadrumaḥ .. (divāṃparaṃ-akaṃ-seṭ .) ya, timyati . titema . kledanamārdrībhāvaḥ . iti durgādāsaḥ ..

timiḥ, puṃ, (timyatīti . tima kledane + in . yadvā, tāmyati ākāṅkṣatīti . tamu kāṅkṣāyām + kramitamiśatistambhāmata icca . uṇāṃ 4 . 121 . iti in akārasya ikārādeśaśca .) matsyaviśeṣaḥ . ityamaraḥ . 1 . 10 . 19 .. timirmahākāyo matsyaḥ kaścit sāmudraḥ . tathā ca . asti matsyastimirnāma śatayojanavistaraḥ . iti bharataḥ .. (yathā ca raghau . 13 . 10 .
     sasattvamādāya nadīmukhāmbhaḥ saṃmīlayanto vivṛtānanatvāt .
     amī śirobhistimayaḥ sarandhrairūrdhvaṃ vitanvanti jalapravāhān ..
) samudraḥ . iti trikāṇḍaśeṣaḥ .. (rājaviśeṣaḥ . sa tu dūrvasya puttraḥ . yathā, bhāgavate . 9 . 22 . 42 .
     nṛpañjayastato dūrvastimista smājjaniṣyati .. ayaṃ hi navamāsādhikasaptacatvāriṃśatvarṣaṃ yāvat rājyaṃ pālayāmāsa . yathā, rājāvalyām . 1 paricchede .
     timiṃ puttraṃ tato rājye nyasya svargaṃ svayaṃ gataḥ .
     munivedamitān varṣānnavamāsāghikān timiḥ ..
     pālayitvākhilaṃ rājyaṃ bhuktvā bhogamanuttamam .
     puttraṃ bṛhadrathaṃ rājye so'bhiṣicya vanaṃ yayau ..
)

timikoṣaḥ, puṃ, (timeḥ koṣa iva .) samudraḥ . iti trikāṇḍaśeṣaḥ ..

timiṅgilaḥ, puṃ, (timiṃ giratīti . gṝ + kaḥ . rasya laḥ . gile'gilasyeti mum .) matsyaviśeṣaḥ . ityamaraḥ . 1 . 10 . 20 .. (yathā, mahābhārate . 1 . 22 . 3 .
     timiṅgilasamākīrṇaṃ makarairāvṛtaṃ tathā .. dvīpaviśeṣaḥ . taddvīpajāte, tri . yathā, mahābhārate . 2 . 32 . 66 .
     timiṅgilañca sa nṛpaṃ vaśe kṛtvā mahāmatiḥ ..)

timiṅgilagilaḥ, puṃ, (timiṅgilamapi giratīti . gṝ + kaḥ . mum ca .) mahāmatsyaviśeṣaḥ . iti hemacandraḥ . 4 . 414 ..

timitaḥ, tri, (tima + kartari ktaḥ .) niścalaḥ . iti dharaṇiḥ .. (yathā, pañcadaśī . 2 . 35 .
     atastimitagambhīraṃ na tejo na tamastatam ..) klinnaḥ . ityamaraḥ . 3 . 1 . 105 ..

timiraṃ, klī, (timyatīti . tima + iṣimadimudīti . uṇāṃ . 1 . 52 . iti kirac .) andhakāraḥ . ityamaraḥ . 1 . 10 . 3 .. (yathā, rāmāyaṇe . 2 . 28 . 18 .
     atīvavātastimiraṃ bubhukṣā cāsti nityaśaḥ .
     bhayāni ca mahāntyatra ato duḥkhataraṃ vanam ..
) netrarogaviśeṣaḥ . tasya lakṣaṇamāha mādhavakaraḥ .
     timirākhyaḥ sa vai doṣaścaturthaṃ paṭalaṃ gataḥ .
     ruṇaddhi sarvato dṛṣṭiṃ liṅganāśamataḥ param ..
(asya lakṣaṇāni yathā --
     doṣe maṇḍalasaṃsthāne maṇḍalānīva paśyati .
     dvidhaikaṃ dṛṣṭimadhyasthe bahughā bahudhāsthite ..
     dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam .
     nāntikasthamadhaḥsaṃsthe dūragaṃ noparisthitam ..
     pārśve paśyenna pārśvasthe timirākhyo'yamāmayaḥ .
     prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite ..
     tenordhamīkṣate nādhastanucelāvṛtopamam .
     yathā varṇañca rajyeta dṛṣṭirhīyeta ca kramāt ..
     tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ .
     liṅganāśaṃ malaḥ kurvan chādayeddṛṣṭimaṇḍalam ..
     tatra vātena timire vyāviddhamiva paśyati .
     calāvilāruṇābhāsaṃ prasannañcekṣate muhuḥ ..
     jālāni keśān maśakān raśmīṃścopekṣite 'tra ca .
     kācībhūte dṛgaruṇā paśyatyāsyamanāsikam ..
     candradīpādyanekatvaṃ vakramṛjvapi manyate .
     vṛddhaḥ kāco dṛśaṃ kuryādrajodhūmāvṛtāmiva ..
     spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām .
     saliṅganāśo vāte tu saṅkocayati dṛkśirāḥ ..
     dṛṅmaṇḍalaṃ viśatyantargambhīrādṛgasau smṛtā .
     pittaje timire vidyut khadyotadyotadīpitam ..
     śikhitittiripicchābhaṃ prāyo nīlañca paśyati .
     kāce dṛkkācanīlābhā tādṛgeva ca paśyati ..
     arkendupariveṣāgnimarīcīndradhanuṃṣi ca .
     bhṛṅganīlā nirālokā dṛksnigdhā liṅganāśataḥ ..
     dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśanā .
     bhavet pittavidagdhākhyā pītā pītābhadarśanā ..
     kaphena timire prāyaḥ snigdhaṃ śvetañca paśyati .
     śaṅkhendūkundakusumaiḥ kumudairiva cācitam ..
     kāce tu niṣprabhendvarka pradīpādyairivācitam .
     sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate ..
     mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ .
     bindūrjalasyeva calaḥ padminīpuṭasaṃsthitaḥ ..
     uṣṇe saṅkocamāyāti chāyāyāṃ parisarpati .
     śaṅkhakundendūkumudasphaṭikopamaśuklimā ..
     raktena timire raktaṃ tamobhūtañca paśyati .
     kācena raktā kṛṣṇā vā dṛṣṭistādṛk ca paśyati ..
     liṅganāśe'pi tādṛkdṛṅniṣprabhā hatadarśanā .
     saṃsargasannipāteṣu vidyāt saṅkīrṇalakṣaṇān ..
     timirādīnakasmācca taiḥ syādbyaktākulekṣaṇam .
     timiṃre śeṣayordṛṣṭau citro rāgaḥ prajāyate ..
iti vābhaṭenottarasthāne dbādaśe'dhyāye uktam .. asya cikitsā yathā --
     timira kācatāṃ yāti kāco'pyāndhyamupekṣayā .
     netrarogeṣvato ghoraṃ timiraṃ sādhayeddrutam ..
     tulāṃ paceta jīvantyā droṇe'pāṃ pādaśeṣitaiḥ .
     tatkvāthe dviguṇaṃ kṣīraṃ ghṛtaprasthaṃ vipācayet ..
     prapauṇḍarīkakākolī pippalī lodhrasaindhavaiḥ .
     śatāhvā maghukadrākṣā sitādāruphalatrayaiḥ ..
     kārṣikairniśi tat pītaṃ timirāpaharaṃ param ..

     paṭolanimbakaṭukā dārvīsevyavarāvṛṣam .
     sadhanvayāsatrāyantī parpaṭaṃ pālikaṃ pṛthak ..
     prasthamāmalakānāñca kvāthayennalvaṇe'mbhasi .
     tadāḍhake'rdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet ..
     mustabhūnimbaṣaṣṭyāhvakuṭajodīcyacandanaiḥ .
     sapippalīkaistatsarpirghrāṇakarṇāsyarogajit ..
     vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut .
     viśeṣācchukratimiranaktāndhyoṣṇāmladāhanut ..

     triṃśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam .
     śulvatālakayordvau dvau vaṅgasyaiko'ñjanātrayam ..
     andhamūṣīkṛtaṃ dhmātaṃ pakvaṃ vimalamañjanam .
     timirāntakaraṃ loke dvitīya iva bhāskaraḥ ..
     gomūtre chagalarase'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca .
     yattutthaṃ jvalitamanekaśo niṣiktaṃ tatkuryāt garuḍasamaṃ narasya cakṣuḥ ..

     rasendrabhujagau tulyau tayostulyamathāñjanam .
     īṣat karpūrasaṃyuktamañjanaṃ nayanāmṛtam ..

     sāmānyaṃ sādhanamidaṃ pratidoṣamataḥ śṛṇu .
     vātaje timire tatra daśamūlāmbhasā ghṛtam ..
     kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibettataḥ ..

     pittaje timire sarpirjīvanīyaphalatrayaiḥ .
     vipācitaṃ pāyayitvā snigdhasya vyadhayecchirām ..
     śleṣmodbhave'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam .
     vidhyecchirāṃ pītavato dadyāccānuvirecanam ..

     raktaje pittavatsiddhiḥ śītaiścāsraṃ prasādayet .
     dadyāduśīraniryūhacūrṇitaṃ kaṇasaindhavam ..
     tat śṛtaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane pibet .
     śīte cāsmin hitamidaṃ sarvaje timire'ñjanam ..

     cakṣūrakṣāyāṃ sarvakālaṃ manuṣyairyatnaḥ kartavyo jīvite yāvadicchā .
     vyartho loko'yaṃ tulyarātrindivānāṃ puṃsāmandhānāṃ vidyamāne'pi vitte ..
iti cottarasthāne trayodaśe'dhyāye vābhaṭenoktam ..
     sauvīramañjanantutthantāpyo dhāturmanaḥśilā .
     cakṣuṣyaṃ madhukaṃ lohā maṇayaḥ pauṣyamañjanam ..
     saindhavaṃ śaukarīdaṃṣṭrā katakañcāñjanaṃ śubham .
     timirādiṣu cūrṇaṃ vā vartirveyamanuttamā ..

     vadane kṛṣṇasarpasya nihitaṃ māsamañjanam .
     tatastasmāt samuddhṛtya saśuṣkaṃ cūrṇayedbudhaḥ ..
     sumanaḥkṣārakaiḥ śuṣkairardhāṃśaiḥ saindhavena ca .
     etannityāñjanaṃ kāryaṃ timiraghnamanuttamam ..
iti carake cikitsāsthāne 26 adhyāye ..)

timiraḥ, puṃ, (timyati klidyati cakṣuranena . tima + iṣimadimudīti . uṇāṃ . 1 . 52 . iti kirac .) cakṣūrogaviśeṣaḥ . tasya nidānādi yathā . caturthapaṭalagatadoṣamāha . timirākhyaḥ sa yo doṣaścaturthapaṭalaṃ gataḥ . ruṇaddhi sarvato dṛṣṭiṃ liṅganāśa iti kvacit .. asminnapi tamobhūte nātirūḍhe mahāgade . candrādityau sa nakṣatrāvantarīkṣe ca vidyataḥ .. nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati . sa eva liṅganāśastu nīlikākācasaṃjñitaḥ .. yo doṣaḥ doṣo'tra rogaḥ caturthapaṭalaṃ vāhyapaṭalaṃ gataḥ sa timirākhyaḥ . timiradarśanena timiramasyāstīti timiraḥ arśa āditvāt . tasya lakṣaṇamāha ruṇaddhītyādi . sa timirākhyaḥ . sarvataḥ sarvatra . liṅganāśa iti kvacit tantrāntare liṅganāśasaṃjñaḥ . tasya niruktiśca . liṅgyate cihnyate aneneti liṅgaṃ dṛṣṭitejaḥ tasya nāśo'smin iti liṅganāśaḥ . asminnapi timire'pi tamobhūte tamastulye . atra tu bhūtaśabdastulyārthaḥ . bhūtaṃ prāṇyatīte same triṣvityamaravacanāt . nātirūḍhe aprauḍhe . candrādityau nakṣatrāṇi ca paśyati . antarīkṣe antarīkṣasya prakāśamayatvena tamo'bhibhāvāt . tejāṃsi agnyādeḥ . bhrājiṣṇūni ratnasuvarṇādīni . asmin prauḍhe nīraje ca candrādityādīnna paśyatītyanvayaḥ . nīlikākācasaṃjñitaḥ nīlikākāceti nāmāntarābhyāṃ yuktaḥ .. * .. dṛṣṭirogāṇāṃ saṅkhyānāmāni cāha . dṛṣṭyāśrayā ṣaṭ ca ṣaḍeva rogāḥ ṣaḍliṅganāśā hi bhavanti tatra . vātena pittena kaphena sarvairuktāt parimlāyya vidhiśca ṣaṣṭhaḥ .. dṛṣṭyāśrayā ṣaṭ ca ṣaḍeva rogāḥ ṣaṭ ṣaṭ dbādaśetyarthaḥ . tatra liṅganāśāḥ ṣaṭ tān vivṛṇoti vātenetyādi .. * .. tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī . yo hrasvajātyo nakulāndhyasaṃjño gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ .. pittavidagdhadṛṣṭyādayaḥ ṣaṭ . evaṃ dṛṣṭyādayaśca ṣaṭ . evaṃ dṛṣṭyāśrayā dvādaśarogāḥ .. * .. tatra dvāvanyau cāha . tatraivānyau gadau baddhau sanimittānimittakau .. teṣu vātajasya liṅganāśasya lakṣaṇamāha . vātena khalu rūpāṇi bhramantīva ca paśyati . āvilānyaruṇābhāni vyāviddhānīva mānavaḥ .. āvilāni kaluṣāṇi . aruṇāni avyaktalauhityayuktāni . āviddhānīva kuṭilānīva .. * paittikamāha . pittenādityakhadyotaśakracāpataḍidguṇān . nṛtyataścaiva śikhinaḥ sarvaṃ nīlañca paśyati .. ādityādīnāṃ guṇān rūpāṇi .. * .. ślaiṣmikamāha . kaphena paśyedrūpāṇi snigdhāni ca sitāni ca . salilaplāvitānīva jālakānīva mānavaḥ .. * .. sannipātajamāha . sannipātena citrāṇi viparītāni paśyati . bahudhāpi dvighā vāpi sarvāṇyeva samantataḥ .. hīnādhikā sānyathā vā jyotīṃṣyapi ca paśyati .. citrāṇi nānāvarṇāni . viparītāni vaiparītyaṃ vivṛṇoti bahudhetyādi .. * .. raktajamāha . paśyedraktena raktāni tamāṃsi vividhāni ca . haritānyatha kṛṣṇāni pītāśvapi ca mānavaḥ .. * .. parimlāyinamāha . raktena mūrchitaṃ pittaṃ parimlāyinamācaret . tena pītā diśaḥ paśyedudyantamiva bhāskaram .. vikīryamāṇān khadyotairvṛkṣāṃstejāṃsi caiva hi .. vikīryamāṇān vyāpyamānān agnyādibhiriva .. vātādijanitairnetravarṇairapi sa ṣaḍvidhaḥ . liṅganāśo nigadito varṇo vātādito yathā .. rāgāruṇo mārutataḥ pradiṣṭo mlāyī ca nīlaśca tathaiva pittāt . kaphāt sitaḥ śoṇitataḥ saraktaḥ samastadoṣaprabhavo vicitraḥ .. * .. vātādinā hetubhūtena janite netraviṣaye maṇḍale rūpaviśeṣamāha . aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣaṃ tathā . pittato maṇḍalaṃ nīlaṃ kāṃsyābhaṃ vā sapītakam .. śvetaṃ pītaṃ vā kathametat vyādhiprabhāvāt .. śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍaram . calatpadmapalāśasthaśuklo bindurivāmbhasaḥ . mṛdyamāne tu nayane maṇḍalaṃ tadbisarpati .. bahalaṃ sthūlam . maṇḍalaṃ tu bhaveccitraṃ liṅganāśe tridoṣaje . pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakam .. citraṃ vātādivarṇam . raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācāruṇaprabham . parimlāyini roge syāt mlānaṃ nīlamathāpi vā .. doṣakṣayāt svayaṃ tatra kadācit syāttu darśanam .. raktajaṃ pittānugāmiraktajam . sthūlakācāruṇaprabhaṃ sthūlakācasyevāruṇā prabhā yasya tat . etena sthaulyamaruṇatvañca bodhyate . doṣakṣayādityādi . tatra parimlāyini kālāntareṇa doṣakṣayāt kadācit svayameva darśanaṃ syāt .. * .. anuktavyathādāhagauravādidoṣaliṅga-saṃgrahaṇārthamāha . yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi .. * .. pattavidagdhadṛṣṭerlakṣaṇamāha . pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ . pītāni rūpāṇi ca tena paśyet sarvo naraḥ pittavidagdhadṛṣṭiḥ .. pittena gatena dṛṣṭiṃ dṛṣṭāvapi prathamadbitīye paṭale gateneti boddhavyam . tena vyādhinā .. * .. tasminneva pitte dṛṣṭau tṛtīyaṃ paṭalaṃ gate rūpaviśeṣamāha . prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate saḥ . rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvāt sakalāni paśyet .. doṣe'tra pitte .. * .. atha śleṣmavidagdhadṛṣṭilakṣaṇamāha . tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu . atrāpi śleṣmaṇo dṛṣṭau prathamadvitīyapaṭalagatasyaitalliṅgaṃ boddhavyam .. * .. sa eva śleṣmā dṛṣṭau paṭalatrayaṃ gato naktāndhyaṃ karotītyāha . tripu sthito yaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya . divā sa sūryānugṛhītadṛṣṭiḥ paśyettu rūpāṇi kaphālpabhāvāt .. doṣo'tra kaphastasyopakrāntatvāt . naktāndhyasya śleṣmavidagdhadṛṣṭāvantarbhūtatvācca pṛthaggaṇanā .. * .. dhūmadarśinamāha . śokajvarāyāḥ saśiro'bhitāpairavyāhatā yasya narasya dṛṣṭiḥ . dhūmrāṃstu yaḥ paśyati sarvabhāvāt sa dhūmadarśīti naraḥ pradiṣṭaḥ .. śiro'bhitāpaḥ śirasi gharmādinā santāpaḥ . etasya pittadoṣo boddhavyaḥ .. * .. hnasvajātyamāha . yo vāsare paśyati kaṣṭato'tha rūpaṃ mahaccāpi nirīkṣate'lpam . rātrau punaryaḥ prakṛtāni paśyet sa hnasvajātyo munibhiḥ pradiṣṭaḥ .. * .. nakulāndhyamāha . vidyotate yasya narasya dṛṣṭirdoṣābhipannā nakulasya yadvat . citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ .. * .. gambhīrakamāha . dṛṣṭirvirūpā śvasanopasṛṣṭā saṅkucya yābhyantarataḥ prayāti . rujāvagāḍhā ca tamakṣirogaṃ gambhīraketi pravadanti tajjñāḥ .. virūpā vikṛtā . śvasanopasṛṣṭā vātopahatā . rujāvagāḍhā gambhīravedanānvitā .. * .. vāhyau punardvāvapi saṃpradiṣṭau nimittataścāpyanimittataśca . nimittatastasya śiro'bhitāpāt jñeyastvabhiṣyandanidarśanaiḥ saḥ .. vāhyau suśrutoktadbādaśasaṃkhyebhyo'dhikau tatra nimittata āha śiro'bhitāpāt śiro'bhitāpyate yena viṣakusumagandhavahapavanasparśena sa śiro'bhitāpastasmāt . abhiṣyandanidarśanaiḥ raktābhiṣyandaliṅgairiti gadādharaḥ .. sannipātābhiṣyandaliṅgairiti kārtikaḥ .. * .. animittata āha . surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāskarasya . hanyeta dṛṣṭirmanujasya tasya sa liṅganāśastvanimittasaṃjñaḥ .. anupalabhyamānānāṃ surādīnāṃ darśananimittamapyanimittaṃ manyate .. * .. animittato liṅganāśasya lakṣaṇamāha . tatrākṣivispaṣṭamivāvabhāti ṣaidūryavarṇā vimalā ca dṛṣṭiḥ . vispaṣṭaṃ jyotiryuktam . vaidūryavarṇā śyāmā vimalā nirmalā . iti dṛṣṭirogāḥ .. * .. atha timiracikitsā .
     bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣoryadi dīyate .
     acireṇaiva tadvāri timirāṇi vyapohati .. * ..
     śaṅkhanābhirvibhītasya pathyāmajjā manaḥśilā .
     pipyalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam ..
     chāgīkṣīreṇa saṃpiṣya vaṭīṃ kuryādyavonmitām .
     hareṇumātrāṃ saṃghṛṣya jalenāñjanamācaret ..
     timiraṃ māṃsavṛddhiñca kācaṃ paṭalamarvudam .
     rātryandhaṃ vārṣikaṃ puṣpaṃ vaṭī candrodayā haret ..
iti candrodayā vaṭī .. * .. kaṇā salavaṇoṣaṇā saharasāñjanā sāñjanā saritpatikaphaḥ sitā sitapunarnavā sambhavā . rajanyaruṇacandanaṃ madhu ca tutthapathyāśilā ariṣṭadalasāvarasphuṭikaśaṅkhanābhīndavaḥ .. imāni tu vicūrṇayenniviḍavāsasā śodhayettathāyasi vimardayet samadhutāmrakhaṇḍena tat . idaṃ munibhirīritaṃ nayanaśoṇanāmāñjanaṃ karoti timirakṣayaṃ paṭalapuṣpanāśaṃ balāt .. lavaṇaṃ saindhavam . añjanaṃ suramā iti loke . saritpatikaphaḥ samudraphenaḥ . śilā manaḥśilā . sāvaro lodhraḥ . sphuṭikaḥ phaṭkarī . indūḥ karpūraḥ . nayanaśoṇaṃ timire nūtanakusume nūtanapaṭale ca .. * .. harītakī vacā kuṣṭhaṃ pippalī maricāni ca . vibhītakasya majjā ca śaṅkhanābhirmanaḥśilā .. sarvametat samaṃ kṛtvā gavyakṣīreṇa peṣayet . nāśayettimiraṃ kaṇḍuṃ paṭalāṇyarvudāni ca .. api traivārṣikaṃ śukraṃ māsenaikena nāśayet . adhikāni ca māṃsāni rātrāvandhatvameva ca .. candrodayā vaṭī puṣpe timire ca .. * .. rajanī nimbapatrāṇi pippalī maricāni ca . viḍaṅgaṃ bhadramustañca saptamī tvabhayā smṛtā .. ajāmūtreṇa saṃpiṣya chāyāyāṃ śoṣayedbaṭīm . vāriṇā timiraṃ hanti gomūtreṇa tu piṣṭikām .. madhunā paṭalaṃ hanti nārīkṣīreṇa puṣpakam . eṣā candraprabhāvartiḥ svayaṃ rudreṇa nirmitā .. iti candraprabhāvartiḥ .. * .. kaṇā chāgayakṛnmadhye pakvā tadrasapeṣitā . acirāddhanti naktāndhyaṃ tadbat sakṣaudramūṣaṇam .. triphalāyā rasaṃ prasthaṃ prasthaṃ bhṛṅgarajasya ca . vṛṣasya ca rasaṃ prasthaṃ śatāvaryāśca tatsamam .. guḍūcyā āmalakyāśca rasaṃ chāgīpayastathā . prasthaṃ prasthaṃ samāhṛtya sarvairebhirghṛtaṃ pacet .. kalkaḥ kaṇā sitā drākṣā triphalā nīlamutpalam . madhukaṃ kṣīrakākolī madhuparṇī nidigdhikā .. tatsādhusiddhaṃ vijñāya śubhe bhāṇḍe nidhāpayet . ūrdhvaṃ pānamadhaḥpānaṃ madhye pānaṃ praśasyate .. yāvanto netrajā rogāstān pānādapakarṣati . surakte raktaduṣṭe ca rakte vā viśrute tathā .. naktāndhye timire kāce nīlikā paṭalārvude . abhiṣyande'dhimanthe ca yakṣmakope sudāruṇe .. netrarogeṣu sarveṣu doṣatrayakṛteṣvapi . paraṃ hitamidaṃ proktaṃ triphalādyaṃ mahāghṛtam .. bhṛṅgarajaḥ bhṛṅgarājaḥ bhaṅgagarā iti loke . kṣīrakākolyā alābhe aśvagandhāmūlaṃ grāhyam .. madhuparṇyatra jalajaṃ yaṣṭīmadhu cakṣuṣyatvāt . tadalābhe sāmānyaṃ yaṣṭīmadhu grāhyaṃ tūlyaguṇatvāt .. triphalādyaṃ ghṛtam .. * .. śatamekaṃ harītakyā dviguṇañca vibhītakam . caturguṇaṃ tvāmalakaṃ vṛṣamārkavayoḥ samam .. caturguṇodakaṃ dattvā śanairmṛdvagninā pacet . bhāgaṃ caturthaṃ saṃrakṣya kvāthaṃ tamavatārayet .. śarkarā madhukaṃ drākṣā madhuyaṣṭirnidigdhikā . kākolī kṣīrakākolī triphalā nāgakeśaram .. pippalī candanaṃ mustaṃ trāyamāṇāmathotpalam . ghṛtaprasthasamaṃ kṣīraṃ kalkairetaiḥ śanaiḥ pacet .. hanyāt satimiraṃ kācaṃ naktāndhyaṃ śukrameva ca . tathā srāvañca kaṇḍūñca śvayathuñca kaṣāyatām .. kaluṣatvañca netrasya vidharmapaṭalānvitam . bahunātra kimuktena sarvān netrāmayān haret .. yasya copahatā dṛṣṭiḥ sūryāgnibhyāṃ prapaśyataḥ . tasyaitadbheṣajaṃ proktaṃ munibhiḥ paramaṃ hitam .. mārjitaṃ darpaṇaṃ yadvat parāṃ nirmalatāṃ vrajet . tadvadetena pītena netraṃ nirmalatāmiyāt .. vāridroṇadvayaṃ cātra vṛṣamārkavayostule . kākolīyugalālābhe aśvagandhāmūlaṃ grāhyam .. dvitīyaṃ triphalādyaṃ ghṛtam .. * .. vāsāviśvāmṛtādārvīraktacandanacitrakaiḥ . bhūnimbanimbakaṭukāpaṭolatriphalāmbudaiḥ .. niśākaliṅgakuṭajaiḥ kvāthaḥ sarvākṣirogahā . vaisvaryaṃ pīnasaṃ śvāsaṃ kāsaṃ nāśayati dhruvam .. vāsādikvāthaḥ . iti netrarogādhikāraḥ . iti bhāvaprakāśaḥ .. * .. kiñca . gāruḍe 198 adhyāye .
     katakasya phalaṃ śaṅkhaṃ saindhavaṃ tryuṣaṇaṃ vacā .
     pheno rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā ..
     eṣāṃ vartirhanti kāsaṃ timiraṃ paṭalaṃ tathā ..


timiraripuḥ, puṃ, (timirasya andhakārasya ripuḥ .) sūryaḥ . iti halāyudhaḥ ..

timiṣaḥ, puṃ, grāmyakarkaṭī . iti trikāṇḍaśeṣaḥ .. nāṭāmraḥ . iti hārāvalī . 126 ..

timīḥ, puṃ, (timiḥ pṛṣodarāditvāt sādhuḥ .) timimatsyaḥ . iti dvirūpakoṣaḥ .. (timi + vā ṅīṣ . timijātistrī . iti kecit ..)

tiraḥ, [s] vya, (tarati dṛṣṭipathamiti . tṝ + sarvadhātubhyo'sun . uṇāṃ . 4 . 188 . iti asun . kvacidapavādaviṣaye'pyutsargo'bhiniviśate iti guṇaviṣaye ir .) antardhānam . (yathā, bhāgavate . 2 . 6 . 41 .
     yadā tadevāsattarkaistirodhīyeta viplutam ..) tiryagarthaḥ . ityamaraḥ . 3 . 4 . 225 .. tiraskāraḥ . iti taṭṭīkāyāṃ svāmī ..

tiraścī, strī, (tiryakjātiḥ striyāṃ ṅīp .) paśupakṣyādīnāṃ strī . iti mugdhabodham . mādī iti bhāṣā ..

[Page 2,621b]
tiraskariṇī, strī, (tiro'ntardhānaṃ karotīti . tiras + kṛ + nandigrahīti . 3 . 1 . 134 . iti ṇiniḥ . saṃjñāpūrbakavidheranityatvāt vṛddhyabhāvaḥ . tato ṅīp .) vyavadhāyakapaṭaḥ . ityamaraḥ . 2 . 6 . 120 .. kānāt iti bhāṣā .. (yathā, kumāre . 1 . 14 .
     yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kimpuruṣāṅganānām .
     darīgṛhadbāravilambivimbāstiraskariṇyo jaladā bhavanti ..
)

tiraskāraḥ, puṃ, (tiras + kṛ + ghañ .) anādaraḥ . iti halāyudhaḥ .. (yathā, pañcadaśī . 7 . 8 .
     bhramāṃśasya tiraskārāt adhiṣṭhānapradhānatā .
     yadā tadā cidātmāhamasaṅgo'smīti budhyate ..
)

tiraskāriṇī, strī, (tiro'ntardhānaṃ karotīti . tiras + kṛ + ṇiniḥ ṅīp .) tiraskariṇī . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

tiraskṛtaḥ, tri, (tiras + kṛ + ktaḥ .) anādṛtaḥ . kṛtatiraskāraḥ . yathā --
     avivakṣitavācyo yastatra vācyaṃ bhaveddhvanau .
     arthāntare saṃkramitamatyantaṃ vā tiraskṛtam ..
iti bhāvaprakāśaḥ .. (tantrasāroktamantraviśeṣe, puṃ . yathā --
     yasya madhye hakāro'sti kavacaṃ bhūrdhani dvidhā .
     astraṃ tiṣṭhati mantraḥ sa tiraskṛta udīryate ..
)

tiraskriyā, strī, (tiraskaraṇamiti . kṛñaḥ śa ca . 3 . 3 . 100 . iti bhāve śaḥ .) anādaraḥ . tiraskāraḥ . ityamaraḥ . 1 . 7 . 22 .. (yathā, māghe . 1 . 39 .
     hare ! hiraṇyākṣapuraḥsarāsuradbipadbiṣaḥ pratyuta sā tiraskriyā ..)

tiriṭiḥ, puṃ, ikṣugranthiḥ . iti śabdamālā ..

tirimaḥ, puṃ, śālibhedaḥ . iti rājanirghaṇṭaḥ ..

tiriyaḥ, puṃ, śāliviśeṣaḥ . asya guṇāḥ . madhuratvam . snigdhatvam . śītalatvam . dāhapittasarvāmayanāśitvam . tridoṣaśamanatvam . rucyatvam . pathyatvañca . iti rājanirghaṇṭaḥ ..

tirīṭaṃ, klī, (tīryate śirovipado'neneti . tṝ + kṝtṝkṛpibhyaḥ kīṭan . uṇāṃ . 4 . 184 . iti kīṭan .) kirīṭam . ityuṇādikoṣaḥ ..

tirīṭaḥ, puṃ, (tṝ + kīṭan .) lodhraḥ . ityamaraḥ . 2 . 4 . 33 .. (yathā, bhāvaprakāśe arśarogādhikāre .
     samaṅgotpalamocāhvatirīṭatilacandanaiḥ ..)

tirodhānaṃ, klī, (tiras + dhā + bhāve lyuṭ .) antardhānam . ityamaraḥ . 1 . 3 . 13 .. (yathā, bhāgavate . 3 . 21 . 44 .
     siddhān vidyādharāṃścaiva tirodhānena so'sṛjat ..)

tirohitaḥ, tri, (tiras + dhā + ktaḥ .) antarhitaḥ . (yathā, mārkaṇḍeye . 39 . 24 .
     atītānāgatānarthān viprakṛṣṭatirohitān ..) ācchāditaḥ . ityamaraḥ . 2 . 8 . 112 ..

tiryak, [c] vya, vakram . tatparyāyaḥ . sāci 2 tiraḥ 3 . ityamaraḥ . 3 . 1 . 34 . (yathā, rāmāyaṇe . 2 . 23 . 4 .
     tiryagūrdhvaṃ śarīre ca pātayitvā śirodharām ..) tiro'rthaḥ . niruddhārthaḥ . iti śabdaratnāvalī ..

tiryaksrotāḥ, [s] puṃ, (tiryak vakraṃ srota āhārasañcāro yasya . bhuktānnasya tiryaktayā udare sañcārādasya tathātvam .) paśupakṣyādiḥ . (yathā, viṣṇupurāṇe . 1 . 5 . 8 .
     tasyābhidhyāyataḥ sargaṃ tiryaksrotābhyavartata .
     yasmāt tiryakpravṛttaḥ sa tiryaksrotāstataḥ smṛtaḥ ..
) sa brahmaṇo'ṣṭamaḥ sargaḥ . sa tu aṣṭāviṃśadvidhaḥ . yathā --
     tiraścāmaṣṭamaḥ sargaḥ so'ṣṭāviṃśadvidho mataḥ .. teṣāṃ lakṣaṇaṃ yathā --
     avido bhūritamaso ghrāṇajā hṛdyavedinaḥ .. iti śrībhāgavate . 3 . 10 . 21 .. tirañcāṃ tiryaksrotasām . avidaḥ śvastanādijñānaśūnyāḥ . bhūritamasaḥ āhārādimātraniṣṭhāḥ . ghrāṇajā ghrāṇenaiva iṣṭamarthaṃ jānanti . hṛdi avedinaḥ dīrghānusandhānaśūnyāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. aṣṭāviṃśatibhedā yathā --
     gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro gavayo ruruḥ .
     dviśaphāḥ paśavaśceme aviruṣṭraśca sattama ! ..
     kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā .
     ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn ..
     śvā śṛgālo vṛko vyāghro mārjāraḥ śaśaśalyakau .
     siṃhaḥ kapirgajaḥ kūrmo godhā ca makarādayaḥ ..
     kaṅkagṛdhravakaśyenabhāsabhallūkavarhiṇaḥ .
     haṃsasārasacakrāhvakākolūkādayaḥ khagāḥ ..
iti śrībhāgavate . 3 . 10 . 22-23 .. gavādaya uṣṭrāntā dbiśaphā dbikhurā nava . kharādayaścamaryantā ekaśaphāḥ ṣaṭ . śvādayo godhāntāḥ pañcanakhā dbādaśa . ete bhūcarāḥ saptaviṃśatiḥ . makarādayo jalacarāḥ kaṅkādayaḥ khagāḥ abhūcaratvenaikīkṛtya gṛhītā evamaṣṭāviṃśatibhedān vadanti . anyeṣāmapi tiryakprāṇināṃ yathāyathameteṣvantarbhāvaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

tiryagyānaḥ, puṃ, (tiryak vakraṃ yānaṃ gamanaṃ yasya .) kulīraḥ . iti trikāṇḍaśeṣaḥ ..

tiryaṅ, [ñc] puṃ, (tiryagañcatīti . anca + kvip . tirasastiryalope . 6 . 3 . 94 . iti tiriḥ .) vihaṅgādiḥ . iti medinī .. (yathā, mahābhārate . 13 . 111 . 125 .
     pāpāni tu naraḥ kṛtvā tiryag jāyeta bhārata ! .. yathāca manuḥ . 5 . 40 .
     oṣadhyaḥ paśavo vṛkṣāstiryañcaḥ pakṣiṇastathā .. tiryañcaḥ kūrmādayaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) paśuḥ . iti hemacandraḥ . 3 . 108 .. (yathā, pañcatantre . 3 . 119 .
     tiryañcaṃ mānuṣaṃ vāpi yo mṛtaṃ saṃspṛśet kudhīḥ .
     pañcagavyena śuddhiḥ syāt tasya cāndrāyaṇena ca ..
) vakragāmī . iti śabdaratnāvalī ..

tiryañcī, strī, (tiryañca + striyāṃ ṅīp .) tiraścī . strīpaśupakṣyādiḥ . iti mugdhabodham ..

tila, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) hrasvī . telati . iti durgādāsaḥ ..

tila, ka śa snihi . iti kavikalpadrumaḥ .. (curāṃtudāṃ ca-paraṃ-akaṃ-seṭ .) snihi snigdhībhāve . ka, telayati . śa, tilati tailenāṅgam . iti durgādāsaḥ ..

tilaḥ, puṃ, (tilati snihyati tailena pūrṇo bhavatīti . tila + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) svanāmakhyātaśasyam . tatparyāyaḥ . homadhānyam 2 pavitraḥ 3 pitṛtarpaṇaḥ 4 pāpaghnaḥ 5 pūtadhānyam 6 . iti rājanirghaṇṭaḥ .. snehaphalaḥ 7 snehaphalapūraphalaḥ 8 . asya guṇāḥ . rase kaṭutvam . tiktatvam . madhuratvam . tuvaratvam . gurutvam . vipāke kaṭutvam . svādutvam . snigdhatvam . uṣṇatvam . kaphapittakāritvam . balyatvam . keśahitatvam . himasparśatvam . tvacyatvam . stanyatvam . vraṇe hitatvam . dantyatvam . alpamūtrakāritvam . grāhitvam . vātaghnatvam . agnimatipradatvañca . iti bhāvaprakāśaḥ .. varṇakāritvam .. * ..
     kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇāḥkilānye tilāḥ .. iti rājanirghaṇṭaḥ .. api ca . bhāvaprakāśaḥ .
     kṛṣṇaśreṣṭhatamasteṣu śukralo madhyamaḥ sitaḥ .
     anye hīnatarāḥ proktāstajjñairaktādayastilāḥ ..
tattailaguṇāḥ . alaṅkaratvam . keśyatvam . madhuratvam . tiktatvam . kaṣāyatvam . uṣṇatvam . tīkṣṇatvam . balakāritvam . kaphavātajantukharjuvraṇakaṇḍūtināśitvam . kāntidatvam . vastyabhyaṅgapānanasyakarṇākṣipūraṇeṣu hitatvañca . iti rājanirghaṇṭaḥ (tilapratigrahaniṣedho yathā, brahmapurāṇe .
     brāhmaṇaḥ pratigṛhṇīyāt vṛttyarthaṃ sādhutastathā .
     avyaśvamapi mātaṅgatilalauhāṃśca varjayet ..
tiladāne phalamāha viṣṇuḥ .
     tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam .. tathā mahābhārate .
     kalyamutthāya yo vipraḥ snātaḥ śuklena vāsasā .
     tilapātraṃ prayacchan vai sarvapāpaiḥ pramucyate ..
śuddhitattve .
     pretamuddiśya yo dadyāt hemagarbhāṃstilānnṛpa ! .
     yāvantaste tilāḥ svarge tāvatkālaṃ sa modate ..
saptamīṃ navamīṃ parvakālañca tyaktvā tilatailenāṅgāni vimṛkṣya snānaṃ kartavyam . yathā, mārkaṇḍeye .
     sarvakālaṃ tilaiḥ snānaṃ puṇyaṃ vyāso'bravīnmanuḥ .
     śrīkāmaḥ sarvadā snānaṃ kurvītāmalakairnaraḥ .
     saptamīṃ navamīñcaiva parvakālañca varjayet ..
tithitattve janmatithikṛtye .
     tilodvartī tilasnāyī tilahomī tilapradaḥ .
     tilabhuk tilavāpī ca ṣaṭtilī nāvasīdati ..
rātrau tilānvitavastumātraṃ na bhakṣayet . yathā, kāśīkhaṇḍe .
     sarvañca tilasambaddhaṃ nādyādastamite ravau .. tilaistarpaṇaniṣedhastatpratiprasavādikañca tarpaṇaśabde draṣṭavyam ..) tilakālakaḥ . yathā --
     devaguruprasādena jihvāgre me sarasvatī .
     tenāhaṃ nṛpa jānāmi bhānumatyāstilaṃ yathā ..
iti kālidāsaḥ .. (svalpapramāṇam . tilatulyatvādasya tathātvam . yathā, rājataraṅgiṇyām . 4 . 328 .
     tilaṃ tilaṃ taṃ kṛtvā ca cikṣipurdikṣu sarvataḥ .
     nagarānnirgataiḥ sainyairhanyamānāḥ pade pade ..
)

tilakaṃ, klī, (tilati snihyatīti . tila + kvun śilpisaṃjñayoḥ . iti kvun .) kloma . kṛṣṇavarṇasauvarcalam . ityamaraḥ . 2 . 6 . 65 .. sauvarcalam . iti medinī . ke, 100 ..

tilakaḥ, puṃ, (tila iva kāyatīti . kai + kaḥ .) puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . viśeṣakaḥ 2 mukhamaṇḍanakaḥ 3 puṇḍrakaḥ 4 puṇḍraḥ 5 sthirapuṣpī 6 chinnaruhaḥ 7 dagdharuhaḥ 8 mṛtajīvaḥ 9 taruṇīkaṭākṣakāmaḥ 10 vāsantasundaraḥ 11 dugdharuhaḥ 12 bhālavibhūṣaṇasaṃjñaḥ 13 punnāgaḥ 14 reṭhakaḥ 15 . iti rājanirghaṇṭaḥ .. kṣurakaḥ 16 śrīmān 17 puruṣaḥ 18 chatrapuṣpakaḥ 19 . iti bhāvaprakāśaḥ .. (yathā, raghuḥ . 9 . 41 .
     na khalu śobhayati sma vanasthalīṃ na tilakastilakaḥ pramadāmiva ..) asya guṇāḥ . pāke kaṭutvam . vātapittakaphanāśitvam . balapuṣṭimedaḥkāritvam . hṛdyatvam . laghutvañca . tattvagguṇāḥ . kaṣāyatvam . uṣṇatvam . puṃstvadantadoṣakṛmiśophavraṇaraktadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. * .. (tila + svārthe kan .) śarīrasthatilaḥ . tatparyāyaḥ . tilakālakaḥ 2 . ityamaraḥ . 2 . 6 . 49 .. kālakaḥ 3 pipluḥ 4 jaḍulaḥ 5 . iti hemacandraḥ .. * .. maruvakaḥ . iti ratnamālā .. aśvabhedaḥ . rogabhedaḥ . iti medinī . ke, 100 .. śeṣasya nidānalakṣaṇe yathā --
     kṛṣṇāni tilamātrāṇi nīrujāni samāni ca .
     vātapittakaphocchekāt tān vidyāttilakālakān ..
iti mādhavakaraḥ .. pradhāne tri . iti nānārthadhvanimañjarī .. dhruvakabhedaḥ . yathā --
     pañcaviṃśativarṇāṅghritilako dhruvako bhavet .
     iṣṭaścaccatpuṭe tāle rase vīre'dbhute'pi vā ..
iti saṅgītadāmodaraḥ ..

tilakaḥ, puṃ klī, (tilavat tilapuṣpavat kāyatīti . kai + kaḥ .) candanādinā lalāṭādidvādaśāṃṅgakartavyacihnaviśeṣaḥ . tatparyāyaḥ . tamālapatram 2 citrakam 3 viśeṣakam 4 . ityamaraḥ . 2 . 6 . 123 .. (yathā, māghe . 3 . 63 .
     viśeṣako vā viśiśeṣa yasyāḥ śriyaṃ trilokītilakaḥ sa eva ..) atha dvādaśatilakavidhiḥ . padmapurāṇe uttarakhaṇḍe .
     lalāṭe keśavaṃ dhyāyennārāyaṇamathodare .
     vakṣaḥsthale mādhavantu govindaṃ kaṇṭhakūpake ..
     viṣṇuñca dakṣiṇe kukṣau vāhau ca madhusūdanam .
     trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake ..
     śrīdharaṃ vāmabāhau tu hṛṣīkeśantu kandhare .
     pṛṣṭhe tu padmanābhañca kaṭyāṃ dāmodaraṃ nyaset ..
     tatprakṣālanatoyaṃntu vāsudeveti mūrdhani ..
kiñca .
     ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam .
     lalāṭādikrameṇaiva dhāraṇantu vidhīyate .. iti .
     evaṃ nyāsaṃ samācarya sampradāyānusārataḥ .
     nyaset kirīṭamantrañca mūrdhvni sarvārthasiddhaye ..
atha kirīṭamantraḥ . om śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradharaśrīvatsāṅkitavakṣaḥsthalaśrībhūmi-sahitasvātmajyotirdīptikarāya sahasrādityatejase namo namaḥ . iti śrīharibhaktivilāse 4 vilāsaḥ .. tasya dhāraṇaprakāro yathā --
     dvādaśāṅge lalāṭādau tilakaṃ harimandiram .
     snānānte vaiṣṇavaḥ kuryāt pratyekaṃ kṛṣṇanāmabhiḥ ..
     vāme vakṣasi netrānte gaṇḍe'ṃśe śaṅkhacihnitam .
     tathaiva dakṣiṇe kuryāddhareścakrāṅkitaṃ mune ! .. * ..
     lalāṭe keśavaṃ vidyāt kaṇṭhe śrīpuruṣottamam .
     vāmabāhau vāsudevaṃ savye dāmodarantathā ..
     nābhau nārāyaṇañcaiva mādhavaṃ hṛdaye tathā .
     govindaṃ dakṣiṇe pārśve vāme caiva trivikramam ..
     viṣṇuṃ savye karṇamūle dakṣiṇe madhusūdanam .
     śiromadhye hṛṣīkeśaṃ padmanābhañca pṛṣṭhataḥ ..
     harerdvādaśanāmāni paṭhitvā tilakāni tu .
     yaḥ kuryādvaiṣṇavo nityaṃ sa premabhaktimāpnuyāt .. * ..
     ye kaṇṭhalagnatulasībhavakāṣṭhamālā ye dbādaśāṅgaharināmakṛtordhvapuṇḍrāḥ .
     ye kṛṣṇabhaktisudṛḍhā dhṛtaśaṅkhacakrāste vaiṣṇavā bhuvanamāśu pavitrayanti .. * ..
     tilakantūrdhvapuṇḍrākhyaṃ madhyacchidraṃ hi nārada ! .
     yadi kuryāllalāṭe tadbijñeyaṃ harimandiram ..
     ānāsāmūlamāśritya śiromadhyagataṃ mune .
     haripādākṛtaṃ nāsāmūlamārabhya yatnataḥ ..
     harimandiravat sarvaṃ tadrādhāvallabhīyakam .
     śrīrādhāvallabhīyaṃ yattilakaṃ sumanoharam ..
     yaugalaṃ tattu vijñeyaṃ yadi madhyasuraṅgitam .. * ..
     yadūrdhvapuṇḍraṃ tilakaṃ śobhanaṃ tanmanoharam .
     tanmadhyapītarekhañca śrīmadrāmānujaṃ viduḥ .. * ..
     śrīrāmopāsanā yasya tilakaṃ tūrdhvapuṇḍrakam .
     bhravormadhye sabindu syādyadi vipra ! manoharam ..
     hareḥ sarvāvatārāṇāṃ matsyādīnāṃ viśeṣataḥ .
     upāsakānāṃ tilakaṃ kevalaṃ harimandiram .. * ..
     ūrdhvapuṇḍraṃ dbijaḥ kuryāt kṣattriyāṇāṃ tathaiva ca .
     vaiśyānāntu tathā vipra ! śūdrādermaṇḍalākṛtam ..
     acchidramūrdhvapuṇḍrantu ye kurvanti janādhamāḥ .
     teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ ..
     dṛṣṭvā bhāle dvijātīnāmacchidramūrdhvapuṇḍrakam .
     kārṣṇaḥ kṛṣṇasmṛtiṃ kṛtvā vastreṇācchādayenmukham ..
     lalāṭadakṣiṇe brahmā vasedbāme maheśvaraḥ .
     madhye viṣṇurvasennityaṃ tasmānmadhyaṃ na lepayet .. * ..
     vartulaṃ tiryagacchidraṃ hrasvaṃ dīrghaṃ tataṃ na tu .
     ṣaṣṭhalakṣmaṇasaṃyuktaṃ tilakaṃ yannirarthakam ..
     khanitrayaṣṭikukunatriśūlamukurākṛtam .
     tripuṇḍramardhacandrañca tilakaṃ yannirarthakam ..
     pramāṇantūrdhapuṇḍrasya dīrghaṃ syāt kalivardhanam .
     ānāsāmūlamārabhya brahmarandhragataṃ yadi ..
     śūdrasyaikāṅgulaṃ proktamāyataṃ dvyaṅgulaṃ viśi .
     kṣattriye tryaṅgulaṃ tadvadbrāhmaṇe caturaṅgulam ..
     nāsikāyāstribhāgaiko bhāgo mānena yo bhavet .
     bhruvormadhyādadhaḥsthānaṃ mūlamāhurmanīṣiṇaḥ .. * ..
     brahmacārī gṛhasthaśca vānaprastho yatistathā .
     kuryādyadūrdhapuṇḍraṃ tadvaiṣṇavā harimandiram ..
     vaiṣṇavā vipra ! bhūpāścet vaiśyaśūdrāntyajāśramāḥ .
     yadūrdhapuṇḍraṃ vibhṛyustadeva harimandiram ..
     naro vāpyathavā nārī yadi kṛṣṇapathaṃ labhet .
     yannatastulasīmālā sandhāryā harimandiram ..
     madhyacchidraṃ na kuryādyastilakaṃ yadi vaiṣṇavaḥ .
     śvapadaṃ taccitātulyaṃ bhavennārada ! nānyathā .. * ..
     daṇḍākāradbirekhaṃ yattilakaṃ mūlakoṇakam .
     madhyacchidrantu tat prāhurūrdhvapuṇḍraṃ manoharam ..
     adhosukhābjakalikākāraṃ tilakamuttamam .
     madhyacchidraṃ yugmarekhamūrdhvapuṇḍraṃ prakīrtitam .. * ..
     tīrthamṛdyajñakāṣṭhañca vilvo malayasambhavam .
     aśvatthatulasīmūlamṛttikā goṣpadasya ca ..
     jāhravīmṛnmahānimbatulasīkāṣṭhameva ca .
     kastūrī kuṅkumaṃ phalgu sindūraṃ raktacandanam ..
     gorocanā gandhakāṣṭhaṃ jalaṃ cāguru gomayam .
     dhātrīmūlasya mṛdgandho haridrā gogṛhasya ca ..
     snānānte sarvavarṇānāmāśramāṇāntathaiva ca .
     etāni tilakānyāhuḥ sandhyādisarvakarmasu .. * ..
api ca .
     gaṅgāmṛttulasīmūlamṛttikā malayodbhavam .
     sādhoścaraṇasaṃlagnaṃ rajo mṛdgoṣpadasya ca ..
     yāśvatthamūlamṛdgopīcandanaṃ tīrthamṛttikā .
     kuṅkumaṃ tulasīkāṣṭhaṃ vaiṣṇavāhṛtamṛttikā ..
     gorocanā ca kastūrī haridrāgurucandanam .
     valmīkamṛttikā gandhaḥ padmakaṃ haricandanag ..
     gandhakāṣṭhaṃ mahānimbo yamunātīramṛttikā .
     gurupādarajovāriṇī sādhvaṅghrirajojale ..
     kṛtvā pratidinaṃ snānametairgandhamṛdādibhiḥ .
     cāru yattilakaṃ grāhyaṃ tannāmnā vaiṣṇavairdhruvam .. * ..
     kāmyaṃ naimittikaṃ nityaṃ yatkiñcit karma nārada ! .
     varṇāśramāṇāṃ tannāsti snānānte tilakaṃ vinā ..
     karma varṇāśramāṇāṃ syāta daivaṃ paitraṃ na tatphalam .
     snānaṃ sandhyāṃ pañcayajñān paitraṃ homādi karma yaḥ .
     vinā tilakadarbhābhyāṃ kuryāttanniṣphalaṃ bhavet ..
iti pādmottarakhaṇḍam .. * ..
     vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ .
     ūrdhvapuṇḍraṃ mahābhāgaḥ sa yāti paramāṅgatim ..
iti pādme pātālakhaṇḍam .. * ..
     śivāgame dīkṣitaistu dhāryaṃ tiryak tripuṇḍrakam .
     viṣṇvāgame dīkṣitastu ūrdhvapuṇḍraṃ vidhārayet ..
iti nāgojībhaṭṭadhṛtasūtasaṃhitā ..

tilakaṭaḥ, puṃ, tilasya rajaḥ . (tila + alāvūtilomābhaṅgābhyo rajasyupasaṃkhyānam . 5 . 2 . 29 . ityasya vārtikoktyā kaṭac .) tilacūrṇam . iti śabdārthakalpataruḥ vyākaraṇañca ..

tilakā, strī, (tilastilavījakoṣa iva kāyatīti . kai + kaḥ .) hārabhedaḥ . iti jaṭādharaḥ .. (ṣaḍakṣarapādake chandobhede . śabdārthacintāmaṇidhṛtatallakṣaṇādikaṃ yathā --
     sagaṇadvitayaṃ bhavatīha yadā .
     rasavarṇapadā tilaketi tadā ..
udāharaṇam .
     vanamālikathā sakalāli ! vṛthā .
     punareti kathaṃ mama dṛṣṭipatham ..
)

tilakālakaḥ, puṃ, (tila iva kālakaḥ kṛṣṇavarṇaḥ .) śarīrasthatilaḥ . ityamaraḥ . 2 . 6 . 49 .. tallakṣaṇāni yathā --
     kṛṣṇāni tilamātrāṇi nīrujāni samāni ca .
     vātapittakaphodrekāttān vidyāttilakālakān ..
samāni anudgatāni . ayaṃ tila iti loke prasiddhaḥ . taccikitsā yathā --
     carmakīlaṃ jatumaṇiṃ maśakān tilakālakān .
     utkṛtya śastreṇa dahet kṣārāgnibhyāmaśeṣataḥ ..
iti bhāvaprakāśaḥ .. tilayuktaḥ . ityamaraṭīkā ..

tilakāśrayaḥ, puṃ, (tilakasya āśrayaḥ .) lalāṭam . iti śabdārthakalpataruḥ ..

tilakiṭṭaṃ, klī, (tilasya kiṭṭaṃ malam .) tilamalam . (khaila iti bhāṣā ..) tatparyāyaḥ . piṇyākaḥ 2 tilakhaliḥ 3 . asya guṇāḥ . glapanatvam . rūkṣatvam . biṣṭambhitvam . dṛṣṭidūṣaṇatvañca . iti bhāvaprakāśaḥ ..

tilakī, [n] tri, (tilakamastyasyeti . tilaka + iniḥ .) tilakayuktaḥ . yathā . śikhī tilakī karma kuryāt . iti smṛtiḥ ..

[Page 2,623c]
tilacitrapatrakaḥ, puṃ, (tilacitrāṇi tilavaccitra yuktāni patrāṇi yasya . kap .) tailakandaḥ . iti rājanirghaṇṭaḥ ..

tilacūrṇaṃ, klī, (tilasya cūrṇam .) cūrṇīkṛtatilaḥ . tatparyāyaḥ . tilakalkam 2 palalam 3 piṣṭakam 4 . asya guṇāḥ . madhuratvam . rucyatvam . pittāsrabalapuṣṭidatvañca . iti rājanirghaṇṭaḥ .. (yathā, pañcatantre . 2 . 83 .
     tatastilān luṇṭhayitvā tilacūrṇena brāhmaṇaṃ bhojayiṣyāmi ..)

tilataṇḍulakaṃ, klī, (tilasya taṇḍula iva saṃśleṣeṇa kāyatīti . kai + kaḥ . tilataṇḍulavat dṛḍhasaṃśleṣaṇādasya tathātvam .) āliṅganam . iti śabdamālā .. tilamiśritataṇḍulam .. (tilasya śasyañca ..)

tilatailaṃ, klī, (tilasya snehaḥ . tila + snehe tailac . 5 . 2 . 29 . ityasya vārtikoktyā tailac .) tilasnehaḥ . tileṣu tailam . iti vyākaraṇam .. (yathā, suśrute . 1 . 45 . sarvebhyastviha tailebhyastilatailaṃ praśasyate ..) asya guṇāḥ tilaśabde draṣṭavyāḥ .. (apare guṇāśca . yathā, hārīte 1 sthāne navame'dhyāye .
     tacca jñeyaṃ samāsena yathāyogaṃ yathāvidhi .
     kaṣāyānurasaṃ svādu sūkṣmamuṣṇaṃ vyavāyi ca ..
     pittakṛdvātaśamanaṃ śleṣmarogādivardhanam .
     alpaṃ rucikaraṃ medhyaṃ kaṇḍūkuṣṭhavikāranut ..
     vṛṣyaṃ śramāpahaṃ jñeyaṃ tilatailaṃ vidurbudhāḥ .
     chinne bhinne cyute ghṛṣṭe kṣate bhagne'gnidāhake ..
     vātābhiṣyandisphuṭane cābhyaṅge tilatailakam .
     viṣe vyālaśaunasarpye sekābhyaṅgāvagāhane ..
     pāne vastau ca nasye ca tathākarṇaprapūraṇe .
     tilatailaṃ vidheyaṃ syāt sarvaroganivāraṇam ..

     tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapicchitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgabyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāheṣu tilatailaṃ praśasyate .
     tadbastiṣu ca pāne ca nasye karṇākṣipūraṇe .
     annapānavidhau cāpi prayojyaṃ vātaśāntaye ..
iti suśrute sūtrasthāne 45 adhyāye ..)

tiladhenuḥ, strī, (tilairvihitā dhenuḥ . śākapārthivādivat samāsaḥ .) tilanirmitā dhenuḥ . yathā --
     vidhānaṃ tiladhenostvaṃ brūhi śīghraṃ dvijottama ! .
     muniḥ prāha vidhānaṃ yat tacchṛṇuṣba narādhipa ! ..
     ṣoḍaśāḍhamayī dhenuścatubhirvatsako bhavet .
     ikṣudaṇḍamayāḥ pādā dantāḥ puṣpamayāḥ śubhāḥ ..
     nāsā gandhamayī tasyā jihvā guḍamayī tathā .
     sthitāṃ kṛṣṇājine dhenuṃ vāsobhirvāsitāṃ śubhām ..
     sūtreṇa vāsitāṃ kṛtvā pañcaratnasamanvitām .
     sarvauṣadhisamāyuktāṃ mantrapūtāntu dāpayet ..
     annaṃ me jāyatāṃ sadyaḥ pānaṃ saptarasāstathā .
     kāmaṃ sandhāpayāsmākaṃ tiladhenumupārjitām ..
     gṛhṇāmi tvāṃ devi ! bhaktyā kuṭumbārthe viśeṣataḥ .
     kuṭumbakāmaṃ kurutāṃ tiladheno ! namo'stu te ..
     evaṃvidhāṃ naro dattvā tiladhenuṃ nṛpottama ! .
     sarvakāmasamāptintu kurute nātra saṃśayaḥ ..
iti pādme sṛṣṭikhaṇḍam ..

tilaparṇaṃ, klī, (tilasyeva parṇamasya .) candanam . iti rājanirghaṇṭaḥ .. (raktacandanam . yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     raktacandanamākhyātaṃ raktāṅgaṃ kṣudracandanam .
     tilaparṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam ..
tilasya parṇam .) tilavṛkṣapatrañca ..

tilaparṇaḥ, puṃ, (tilasya parṇānīva parṇānyasya .) śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

tilaparṇikā, strī, (tilaparṇī + svārthe kan ṭāp ca .) raktacandanam . iti hemacandraḥ .. (yathā --
     vetrāgraṃ bṛhatī vāsā kuntalī tilaparṇikā .. iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..)

tilaparṇī, strī, (tilasyeva parṇānyasyāḥ . pākakarṇeti ṅīṣ . tilaparṇī nadī ākaro'styasyā iti ac ṅīṣ ca . ityamaraṭīkā .) raktacandanam . ityamaraḥ . 2 . 6 . 132 .. (yathā, suśrute . 1 . 46 .
     citrakastilaparṇī ca kaphaśophaharo laghuḥ .. nadīviśeṣaḥ . ityamaraṭīkā . 2 . 6 . 132 ..)

tilapiccaṭaṃ, klī, (tilasya piṣṭakam . pṛṣodarāditvāt sādhuḥ .) tilapiṣṭakam . iti kecit .. tilakuṭā iti bhāṣā ..

tilapiñjaḥ, puṃ, (niṣphalastilaḥ . tila + tilānniṣphalāt piñjapejau . 4 . 2 . 36 . ityasya vārtikoktyā piñjaḥ .) niṣphalatilavṛkṣaḥ . ityamaraḥ . 2 . 9 . 19 ..

tilapejaḥ, puṃ, (niṣphalastilaḥ . tilānniṣphalāt piñjapejau . 4 . 2 . 26 . asya vārtikoktyā pejaḥ .) niṣphalatilaḥ . ityamaraḥ . 2 . 9 . 19 ..

tilamayūraḥ, puṃ, (tilākṛtivat citrito mayūraḥ . śākapārthivavat samāsaḥ .) mayūraviśeṣaḥ . tatparyāyaḥ . guruṇṭakaḥ 2 . iti trikāṇḍaśeṣaḥ ..

tilarasaḥ, puṃ, (tilasya rasaḥ .) tilatailam . iti śabdārthakalpataruḥ ..

tilasnehaḥ, puṃ, (tilasya snehaḥ .) tilatailam . iti śabdārthakalpataruḥ ..

tilāṅkitadalaḥ, puṃ, (tilavadaṅkitāni dalāni yasya .) tailakandaḥ . iti rājanirghaṇṭaḥ ..

tilāpatyā, strī, (tilavatkṛṣṇaṃ kṣudrañcāpatyaṃ vījamasyāḥ .) kṛṣṇajīrakaḥ . iti śabdacandrikā ..

tilitsaḥ, puṃ, gonasasarpaḥ . ityamaraḥ . 1 . 8 . 5 ..

tilottamā, strī, (tilaiḥ tilapramāṇaiḥ sarvaratnānāmaṃśairuttamā .) svarveśyā . iti śabdacandrikā .. tasyā nāmakāraṇaṃ yathā, mahābhārate . 1 . 212 . 17 .
     tilaṃ tilaṃ samānīya ratnānāṃ yadvinirmitā .
     tilottameti tattasyā nāma cakre pitāmahaḥ ..


[Page 2,624b]
tilaudanaṃ, klī, (tilamiśritaṃ odanam .) kṛśaraḥ . iti hārāvalī . 169 .. (yathā, rāmāyaṇe . 2 . 69 . 10 .
     tatastilaudanaṃ bhuktvā punaḥ punaradhaḥśirāḥ .. tilodanamiti pāṭho'pi dṛśyate ..)

tilyaṃ, klī, (tilānāṃ bhavanaṃ kṣetraṃ vā . tila +
     vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ . 5 . 2 . 4 . iti yat .) tilakṣetram . tatparyāyaḥ . tailīnam 2 . ityamaraḥ . 2 . 9 . 7 .. (tilāya hitam . khalayavamāsatilavṛṣabrahmaṇaśca . 5 . 1 . 7 . iti yat . tilahite, tri ..)

tilla, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ladvayāntaḥ . hrasvī . tillati . iti durgādāsaḥ ..

tilvaḥ, puṃ, (tilatīti . tila + ulvādayaśca . uṇāṃ . 4 . 95 . iti vanapratyayena nipātanāt sādhuḥ .) lodhraḥ . ityamaraḥ . 2 . 4 . 33 .. śvetalodhraḥ . iti taṭṭīkāyāṃ subhūtiḥ .. raktalodhraḥ . iti svāmī ..

tilvakaḥ, puṃ, (tilva + svārthe kan .) lodhraḥ . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     tilvakastu mato lodhro bṛhatpatrastirīṭakaḥ .. asya viśiṣṭavyavahāro yathā --
     tasya mūlatvacaṃ śuṣkāmantarvalkalavajjitām .
     cūrṇayettu tridhā kṛtvā dbau bhāgau ścyotayettataḥ ..
     lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet .
     bhāgaṃ taṃ daśamūlasya punaḥ kvāthena bhāvayet ..
     śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tata ūrdhvaṃ prayojayet .
     dadhitakrasurāmaṇḍamūtrairvadarasīdhunā ..
     rasenāmalakānāṃ vā tataḥ pāṇitalaṃ pibet ..

     tilvakasya kaṣāyeṇa daśakṛtvaḥ subhāvitām .
     mātrāṃ kampillakasyaiva kaṣāyeṇa punaḥ pibet .
     caturaṅgulakalpena leho'nyaḥ kārya eva ca ..

     tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ .
     saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam ..
iti carake kalpasthāne navame'dhyāye ..)

tiṣṭhadguḥ, puṃ, (tiṣṭhanti gāvo yasmin kāle dohāya . gāvo hi rātriprathamanāḍikāyāmatītāyāṃ viśrāntāḥ satyaḥ utthāpya duhyante . iti jayamaṅgalaḥ . tiṣṭhadguprabhṛtīni ca . 2 . 1 . 17 . iti nipātanāt sādhuḥ .) sandhyākālaḥ . yathā, bhaṭṭiḥ . 4 . 14 .
     ātiṣṭhadgu japan sandhyāṃ prakrāntāmāyatīgavam ..

tiṣyaḥ, puṃ, (tuṣyantyasminniti . tuṣa + kyap . nipātanāt sādhuḥ .) puṣyanakṣatram . ityamaraḥ . 1 . 3 . 22 .. (yathā, mahābhārate . 3 . 190 . 87 .
     yadā sūryaśca candraśca tathā tiṣyabṛhaspatī .
     ekarāśau sameṣyanti pravartsyati tadā kṛtam ..
tiṣyaḥ puṣyanakṣatraṃ paurṇamāsyāmastyasyeti . ac .) pauṣamāsaḥ . iti śabdaratnāvalī .. kaliyugam . iti medinī . ye, 28 .. (atra klīve'pi dṛśyate . yathā, mahābhārate . 6 . 10 . 4 .
     catvāri bhārate varṣe yugāni bharatarṣabha ! .
     kṛtaṃ tretā dbāparañca tiṣyañca kuruvardhana ! ..
)

tiṣyakaḥ, puṃ, (tiṣya eva . svārthe kan .) pauṣamāsaḥ . iti śabdaratnāvalī ..

tiṣyapuṣpā, strī, (tiṣye pauṣe puṣpamasyāḥ .) āmalakī . iti śabdacandrikā ..

tiṣyaphalā, strī, (tiṣye pauṣamāse phalamasyāḥ .) āmalakī . ityamaraḥ . 2 . 4 . 57 .. (vivaraṇamasyā āmalakīśabde jñātavyam ..)

tiṣyā, strī, (tiṣyaḥ pauṣamāsaḥ utpattikālatvenāstyasyā iti . ac ṭāp ca .) āmalakī .. iti śabdaratnāvalī .. (asyāḥ paryāyā yathā, vaidyakaratnamālāyām .
     dhātrīkarṣaphalā tiṣyā vayasthāmalakī śivā ..)

tihā, [n] puṃ, vyādhiḥ . brīhiḥ . ghanuḥ . sadbhāvaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

tīkṣṇaṃ, klī, (tejayati tejyate'nena vā . tija niśāne + tijerdīrghaśca . uṇāṃ . 3 . 18 . iti ksnaḥ dīrghaśca .) kharam . viṣam . lauham . (yathāsya paryāyāḥ vaidyakaratnamālāyām .
     kṛṣṇāyasaṃ kālalohaṃ rukmaṃ tattīkṣṇamanyathā ..) yuddham . ityamaraḥ . 3 . 3 . 53 .. maraṇam . śastram . śīghram . iti taṭṭīkāsārasundarī .. sāmudralavaṇam . muṣkakaḥ . iti medinī . ṇe, 15 .. cavyakam . iti rājanirghaṇṭaḥ .. marakam . iti hemacandraḥ .. * .. tīkṣṇavastūni yathā . pratibhā 1 hīrakam 2 kaṭākṣaḥ 3 durvākyam 4 nakhaḥ 5 lavaṇam 6 ravikaraḥ 7 . iti kavikalpalatā ..

tīkṣṇaḥ, puṃ, (tija + ksnaḥ dīrghaśca .) yavakṣāraḥ . iti medinī . ṇe, 15 .. (paryāyā yathā --
     yāvaśūko yavakṣāro yavaśūko yavāgrajaḥ .
     kṣārastīkṣṇastīkṣṇaraso yavajo yavanālajaḥ ..
iti vaidyakaratnamālāyām ..) śvetakuśaḥ . kundurukaḥ . iti rājanirghaṇṭaḥ .. tīkṣṇagaṇo yathā . aśleṣā ārdrā jyeṣṭhā mūlā . iti jyotiṣam ..

tīkṣṇaḥ, tri, (tija + ksnaḥ dīrghaśca .) timmaḥ . (ugraḥ . yathā, manuḥ . 7 . 140 .
     tīkṣṇaścaiva mṛduśca syāt kāryaṃ vīkṣya mahīpatiḥ .. asahyaḥ . yathā, vājasaneyasaṃhitāyām . 16 . 36 . namastīkṣṇeṣave cāyudhine . tīkṣṇā asahyā iṣavo bāṇā yasya sa tīkṣṇeṣustasmai namaḥ . iti mahīdharaḥ ..) ātmatyāgī . iti medinī . ṇe, 15 .. nirālasyaḥ . subuddhiḥ iti dharaṇī .. yogī . ityajayapālaḥ ..

tīkṣṇakaḥ, puṃ, (tīkṣṇa + saṃjñāyāṃ kan .) muṣkakaḥ . gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

tīkṣṇakaṇṭakaḥ, puṃ, (tīkṣṇāni kaṇṭakāni yasya .) dhustūraḥ . iti jaṭādharaḥ .. varvūraḥ . iṅgudī . karīraḥ . iti rājanirghaṇṭaḥ ..

[Page 2,625a]
tīkṣṇakaṇṭakā, strī, (tīkṣṇaṃ kaṇṭakaṃ yasyāḥ .) kanthārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tīkṣṇakandaḥ, puṃ, (tīkṣṇaḥ kando'dhogeṇḍuko'sya .) palāṇḍuḥ . iti rājanirghaṇṭaḥ ..

tīkṣṇakarmā, [n] tri, (tīkṣṇaṃ karmāsya .) tīvrakarmā . tatparyāyaḥ . āyaḥśūlikaḥ 2 . iti trikāṇḍaśeṣaḥ ..

tīkṣṇakalkaḥ, puṃ, (tīkṣṇaḥ kalko yasya .) tumbūruvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tīkṣṇakāntā, strī, (tīkṣṇā ugrā kāntā kamanīyā ca .) maṅgalacaṇḍikāyā rūpabhedaḥ . yathā --
     pīṭhe dikkaravāsinyā dbirūpā ramate śivā .
     tīkṣṇakāntāhvayā tvekā yogratārā prakīrtitā ..
     purā lalitakāntākhyā yā śrīmaṅgalacaṇḍikā .
     tasyāstu satataṃ rūpaṃ tīkṣṇakāntāhvayaṃ nṛpa ! ..
     kṛṣṇā lambodarī yā tu sā syādekajaṭā śivā .
     tena rūpeṇa tāṃ devīṃ satataṃ paripūjayet ..
     aṅgāṅgimantrau rūpañca tasyāḥ prāk pratipāditam .
     trikoṇaṃ maṇḍalaṃ cāsyāḥ kartavyaṃ mantrapūrbakam ..
     ādau rekhe tataḥ paścāt surekheti padaṃ tataḥ .
     tathā padaṃ cādhigatya tiṣṭhantviti padaṃ tataḥ ..
     maṇḍalanyāsamantro'yaṃ tīkṣṇāyāḥ parikīrtitaḥ .
     nava tripuradevādiyamavetāladurdharāḥ ..
     gaṇāśrame'tyantakāntā dvārapālāḥ prakīrtitāḥ .
     etāṃstu pūjayet samyak maṇḍalasyāṣṭadikṣu vai ..
     ādau sambodhanaṃ kṛtvā vajrapuṣpaṃ tataḥ param .
     vahrijāyā tataḥ paścāt mantrameṣāṃ prakīrtitam ..
     pātropakaraṇādīnāṃ sthānanyāsasya sarvataḥ .
     sarvamuttaratantroktaṃ grāhyaṃ rūpadvaye'pi ca ..
     cāmuṇḍā ca karālā ca śubhagā bhīṣaṇā bhagā .
     vikaṭeti ca yoginyaḥ proktāstasyāstu bhūpate ! ..
     he bhagavatyekajaṭe vidmahe padamantataḥ .
     vikaṭadaṃṣṭre dhīmahīti tannastāre pracodayāt ..
     eṣā tu tīkṣṇā gāyattrī pīṭhadevyāḥ prakīrtitā .
     nirmālyadhāriṇī cāsyā devī vikaṭacaṇḍikā ..
     mālā tu mṛṇmayī proktā rudrākṣasambhavāpi vā .
     viśeṣa eṣa devyāstu pūjane parikīrtitaḥ ..
     upacārādikaṃ kṛtyaṃ balidānaṃ japādikam .
     sarvantu pūrbavadgrāhyaṃ kāmākhyāpūjane yathā ..
     pāneṣu madirā śastā naro baliṣu pārthiva ! .
     modako nārikelañca māṃsaṃ vyañjanamaikṣavam ..
     naivedyeṣu priyakarāstīkṣṇāyāḥ parikīrtitāḥ ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

tīkṣṇagandhaḥ, puṃ, (tīkṣṇaḥ pracaṇḍo gandho yasya .) śobhāñjanaḥ . iti rājanirghaṇṭaḥ .. raktatulasī . iti ratnamālā .. kundūrunāmagandhadravyam . iti jaṭādharaḥ ..

tīkṣṇagandhakaḥ, puṃ, (tīkṣṇo gandho'sya . śeṣāt vibhāṣā . 5 . 4 . 154 . iti kap .) śobhāñjanavṛkṣaḥ . ityamaraḥ . 2 . 4 . 31 ..

[Page 2,625b]
tīkṣṇagandhā, strī, (tīkṣṇa ugro gandho yasyāḥ .) śvetavacā . kanthārī . rājikā . iti rājanirghaṇṭaḥ .. (paryāyā yathā --
     rājītu rājikā tīkṣṇagandhā kuñjanikāsurī .
     kṣavaḥ kṣutābhijanakaḥ kṛmikṛtkṛṣṇasarṣapaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vacā . iti medinī . dhe, 46 .. jīvantī . iti śabdacandrikā .. (yathā, suśrute uttaratantre 24 adhyāye .
     ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam ..) sūkṣmailā . iti ratnamālā ..

tīkṣṇataṇḍulā, strī, (tīkṣṇāstaṇḍulā yasyāḥ .) pippalī iti ratnamālā .. (asyāḥ paryāyā yathā,
     pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā .
     upakulyoṣaṇā śauṇḍī kolā syāttīkṣṇataṇḍulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tīkṣṇatailaṃ, klī, (tīkṣṇamugraṃ tailaṃ sneho yasya .) sarjarasaḥ . snuhīkṣīram . surā . iti śabdaratnāvalī ..

tīkṣṇadaṃṣṭraḥ, puṃ, (tīkṣṇā draṃṣṭrā yasya .) vyāghraḥ . iti rājanirghaṇṭaḥ ..

tīkṣṇapatraḥ, puṃ, (tīkṣṇāni patrāṇi yasya .) tumburuvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tīkṣṇapuṣpaṃ, klī, (tīkṣṇāni puṣpāni yasya .) lavaṅgam . iti rājanirghaṇṭaḥ .. (lavaṅgaśabde'sya guṇādayo jñātavyāḥ ..)

tīkṣṇapuṣpā, strī, (tīkṣṇaṃ puṣpaṃ yasyāḥ .) ketakī . iti rājanirghaṇṭaḥ ..

tīkṣṇaphalaḥ, puṃ, (tīkṣṇaṃ phalaṃ yasya .) tumburuvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tīkṣṇamūlaḥ, puṃ, (tīkṣṇaṃ mūlamasya .) śigruḥ . kulañjanaḥ . iti rājanirghaṇṭaḥ .. (śigruśabde vivṛtirasya jñātavyā ..)

tīkṣṇarasaḥ, puṃ, (tīkṣṇo raso'sya .) yavakṣāraḥ . iti ratnamālā ..

tīkṣṇaśūkaḥ, puṃ, (tīkṣṇaḥ śūko'grabhāgo yasya .) yavaḥ . iti hemacandraḥ . 4 . 236 ..

tīkṣṇasārā, strī, (tīkṣṇaḥ kaṭhinaḥ sāro yasyāḥ .) śiṃśapā . iti rājanirghaṇṭaḥ ..

tīkṣṇā, strī, (tīkṣṇa + ṭāp .) vacā . sarpakaṅkālikāvṛkṣaḥ . iti ratnamālā .. kapikacchūḥ . mahājyotiṣmatī . atyamlaparṇī . iti jaṭādharaḥ ..

tīkṣṇāyasaṃ, klī, (aya eva āyasam . tīkṣṇañca tat āyasañceti .) lohaviśeṣaḥ . tīkhā iti iśpāta iti ca bhāṣā .. tatparyāyaḥ . loham 2 śastrāyasam 3 śastram 4 piṇḍā 5 piṇḍāyasam 6 śaṭham 7 āyasam 8 niśitam 9 tīvram 10 khaḍgam 11 muṇḍitam 12 ayaḥ 13 citrāyasam 14 cīnajam 15 . asya guṇāḥ . rūkṣatvam . uṣṇatvam . tiktatvam . vātapittakaphapramehapāṇḍuśūlanāśitvam . tīkṣṇatvam . muṇḍalohādhikatvañca . iti rājanirghaṇṭaḥ .. (vyavahāro'sya yathā, rasendrasārasaṃgrahe śūlādhikāre triphalālauhe, ..
     tīkṣṇāyaścūrṇasaṃyuktaṃ triphalā cūrṇamuttamam .
     kṣīreṇa pāyayeddhīmān sadyaḥ śūlanivāraṇam ..
)

tīma, ya kledane . iti kavikalpadrumaḥ .. (divāṃparaṃ-akaṃ-seṭ .) ya, tīmyati titīma . kledanamārdrībhāvaḥ . iti durgādāsaḥ ..

tīra, t ka karmaṇāṃ samāptau . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) karmaṇāmiti spaṣṭārthaḥ . atitīrat vrataṃ lokaḥ samāpitavānityarthaḥ . iti durgādāsaḥ ..

tīraṃ, klī, (tīrayati samāpayati nadyādikamiti . tīra + ac .) nadīkūlam . ityamaraḥ . 1 . 10 . 7 .. gaṅgātīraṃ yathā --
     sārdhahastaśataṃ yāvat garbhatastīramucyate .
     bhādrakṛṣṇacaturdaśyāṃ yāvadākramate jalam .
     tāvadgarbhaṃ vijānīyāt tadanyattīramucyate ..
iti prāyaścittatattvam .. śāyakaḥ . iti trikāṇḍaśeṣaḥ ..

tīraḥ, puṃ, (tīrayatīti . tīra + pacādyac .) trapu . iti medinī . re, 45 ..

tīrabhuktiḥ, puṃ, (tīre bhuktirasya .) deśaviśeṣaḥ . tīrahot iti bhāṣā .. tatparyāyaḥ . nicchaviḥ 2 videhaḥ 3 . iti trikāṇḍaśeṣaḥ ..

tīritaṃ, klī, (tīra karmaṇāṃ samāptau + bhāve ktaḥ .) karmaṇāṃ samāptiḥ . iti vyākaraṇam ..

tīrṇaḥ, tri, (tṝ plavanataraṇayoḥ + kartari ktaḥ . uttīrṇaḥ . (yathā, vahnipurāṇe kanyādānanāmādhyāye .
     tīrṇastvaṃ sarvaduḥkhebhyaḥ paraṃ svargamavāpsyasi ..) abhibhūtaḥ . plutaḥ . (tṝ + karmaṇi ktaḥ . kṛtottaraṇaḥ . yathā, mahābhārate . 1 . 1 . 192 .
     satyāṃ tīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya sañjaya ! ..)

tīrṇapadī, tālamūlī . iti śabdacandrikā ..

tīrthaṃ, klī, (tarati pāpādikaṃ yasmāt . tṝ + pātṝtudivacīti . uṇāṃ . 2 . 7 . iti thak .) puṇyasthānādi . tīrthatoyasya snāne puṇyatvaṃ yathā --
     nadīdevanikhāteṣu taḍāgeṣu saraḥsu ca .
     snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca ..
     nipānāduddhṛtaṃ puṇyaṃ tataḥ prasravaṇādikam .
     tato'pi sārasaṃ puṇyaṃ tato nādeyamucyate ..
     tīrthatoyaṃ tataḥ puṇyaṃ gaṅgātoyaṃ tato'dhikam ..
ityādye vahnipurāṇe snānavidhirnāma 4 adhyāyaḥ .. jalasamīpasthāratnimātrasthānam . yathā, ādityapurāṇe .
     aratnimātraṃ jalaṃ tyaktvā kuryācchaucamanuddhṛte .
     paścācca śodhayettīrthamanyathā na śucirbhavet ..
     tasmin deśe śaucaṃ kartavyaṃ yasmādaratnimātravyavahitaṃ jalaṃ tat sthalameva tīrthaṃ jalasamīpatvāt .
ityāhnikācāratattvam .. * .. vipracaraṇayostīrthavāsasthānatvaṃ brāhmaṇaśabde draṣṭavyam .. * .. vipradakṣiṇakarṇasya tīrthavāsasthānatvaṃ yathā . parāśaraḥ .
     prabhāsādīni tīrthāni gaṅgādyāḥ saritastathā .
     viprasya dakṣiṇe karṇe vasanti manurabravīt ..
ityāhnikācāratattvam .. hastasthitatīrthāni yathā --
     aṅgulyagre tīrthaṃ daivaṃ svalpāṅgulyormūle kāyam .
     madhye'ṅguṣṭhāṅgulyoḥ paitraṃ mūle hyaṅguṣṭhasya brāhmam ..
ityamaraḥ . 2 . 7 . 51 .. (yathā ca, mārkaṇḍeye . 34 . 103 -- 109 .
     kuryāt karmāṇi tīrthena svena svena yathāvidhi .
     devādīnāṃ tathā kuryād brāhmeṇācamanakriyām ..
     aṅguṣṭhottarato rekhā pāṇeryā dakṣiṇasya tu .
     etadbrāhmamiti khyātaṃ tīrthamācamanāya vai ..
     tarjanyaṅguṣṭhayorantaḥ paitraṃ tīrthamudāhṛtam .
     pitṝṇāṃ tena toyādi dadyānnāndīmukhādṛte ..
     aṅgulyagre tathā daivaṃ tena divyakriyāvidhiḥ .
     tīrthaṃ kaniṣṭhikā mūle kāyaṃ tena prajāpateḥ ..
     evamebhiḥ sadā tīrthairdevānāṃ pitṛbhiḥ saha .
     sadā kāryāṇi kurvīta nānyatīrthana karhicit ..
     brāhmeṇācamanaṃ śastaṃ pitryaṃ paitreṇa sarvadā .
     devatīrthena devānāṃ prājāpatyaṃ nijena ca ..
     nāndīmukhānāṃ kurvīta prājñaḥ piṇḍodakakriyām .
     prājāpatyena tīrthena yacca kiñcit prajāpateḥ ..
) tīrthaṃ trividham . yathā . jaṅgamam 1 mānasam 2 sthāvaram 3 . tathā ca .
     brāhmaṇā jaṅgamaṃ tīrtha nirmalaṃ sārvakāmikam .
     yeṣāṃ vākyodakenaiva śuddhyanti malino janāḥ ..
     agastiruvāca .
     śṛṇu tīrthāni gadato mānasāni mamānaghe ! .
     yeṣu samyak naraḥ snātvā prayāti paramāṃ gatim ..
     satyaṃ tīrthaṃ kṣamā tīrthaṃ tīrthamindrayanigrahaḥ .
     sarvabhūtadayā tīrthaṃ sarvatrārjavameva ca ..
     dānaṃ tīrthaṃ damastīrthaṃ santoṣastīrthamucyate .
     brahmacaryaṃ paraṃ tīrthaṃ tīrthañca priyavāditā ..
     jñānaṃ tīrthaṃ dhṛtistīrthaṃ puṇyaṃ tīrthamudāhṛtam .
     tīrthānāmapi tattīrthaṃ viśuddhirmanasaḥ parā .
     etatte kathitaṃ devi ! mānasaṃ tīrthalakṣaṇam ..
     bhaumānāmapi tīrthānāṃ puṇyatve kāraṇaṃ śṛṇu .
     yathā śarīrasyoddeśāḥ kecinmedhyatamāḥ smṛtāḥ .
     tathā pṛthivyāmuddeśāḥ kecitpuṇyatamāḥ smṛtāḥ ..
     prabhāvādadbhutādbhūmeḥ salilasya ca tejasā .
     parigrahānmunīnāñca tīrthānāṃ puṇyatā smṛtā ..
     tasmādbhaumeṣu tīrtheṣu mānaseṣu ca nityaśaḥ .
     ubhayeṣvapi yaḥ snāti sa yāti paramāṃ gatim ..
tīrthāgamane doṣo yathā --
     anupoṣya trirātrāṇi tīrthānyanabhigamya ca .
     adatvā kāñcanaṃ gāñca daridro nāma jāyate ..
tīthagamane phalaṃ yathā --
     agniṣṭomādibhiryajñairiṣṭā vipuladakṣiṇaiḥ .
     na tatphalamavāpnoti tīrthābhigamanena yat .. * ..
     tīrthānyanusmaran dhīraḥ śraddadhānaḥ samāhitaḥ .
     kṛtapāpo viśudhyeta kiṃ punaḥ śuddhakarmakṛt ..
     tiryagyoniṃ na vai gacchet kudeśe na ca jāyate .
     na duḥkhī syāt svargabhāk ca mokṣopāyañca vindati ..
     tīrthaphalabhāgino yathā -- yasya hastau ca pādau ca manaścaiva susaṃyatam .
     vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute ..
     pratigrahādupāvṛttaḥ santuṣṭo yena kenacit .
     ahaṅkāravimuktaśca sa tīrthaphalamaśnute ..
     adāmbhiko nirārambho laghvāhāro jitendriyaḥ .
     vimuktaḥ sarvasaṅgairyaḥ sa tīrthaphalamaśnute ..
     akopano'malamatiḥ satyavādī dṛḍhavrataḥ .
     ātmopamaśca bhūteṣu sa tīrthaphalamaśnute ..
     aśraddadhānaḥ pāpātmā nāstiko'cchinnasaṃśayaḥ .
     hetuniṣṭhaśca pañcaite na tīrthaphalabhāginaḥ ..
iti kāśīkhaṇḍam .. * .. tīrthayātrāvidhānaṃ yathā --
     yo yaḥ kaścittīrthayātrāntu gacchet susaṃyataḥ sa ca pūrbaṃ gṛhe sve .
     kṛtopavāsaḥ śucirapramattaḥ saṃpūjayedbhaktinamro gaṇeśam ..
     devān pitṝn brāhmaṇāṃścaiva sādhūn dhīmān prīṇayan vittaśaktyā prayatnāt .
     pratyāgataścāpi punastathaiva devān pitṝn brāhmaṇān pūjayecca ..
     evaṃ kurvatastasya tīrthe yaduktaṃ phalaṃ tat syānnātra sandeha eva ..
iti brahmapurāṇam .. * ..
     prayāge tīrthayātrāyāṃ pitṛmātṛviyogataḥ .
     kacānāṃ vapanaṃ kuryāt vṛthā na vikaco bhavet ..
iti bhaviṣyapurāṇam .. * ..
     tīrthayātrāsamārambhe tīrthāt pratyāgame'pi ca .
     vṛddhiśrāddhaṃ prakurvīta bahusarpiḥsamanvitam ..
iti kūrmapurāṇam .. * ..
     aiśvaryalābhamāhātmyāt gacchedyānena yo naraḥ .
     niṣphalaṃ tasya tattīrthaṃ tasmādyānaṃ vivarjayet ..
iti matsyapurāṇam .. * ..
     saṃvatsaraṃ dbimāsonaṃ punastīrthaṃ vrajedyadi .
     muṇḍanañcopavāsañca tadā yatnena kārayet ..
iti gaṅgāvākyāvalī .. * .. tīrthaprāptyānantaravidhānaṃ yathā --
     na parīkṣyo dvijastīrtheṣvannārthī bhojya evahi .
     saktubhiḥ piṇḍadānañca caruṇā pāyasena ca ..
     kartavyamṛṣibhirdṛṣṭaṃ piṇyākena guḍena ca .
     śrāddhaṃ tatra tu kartavyamarghyāvāhanavarjitam ..
     akāle'pyathavā kāle tīrthaśrāddhantu tarpaṇam .
     avilambena kartavyaṃ naiva vighnaṃ samācaret ..
     yadahni tīrthaprāptiḥ syāttato'hnaḥ pūrbavāsare .
     upavāsaśca kartavyaḥ prāpte'hni śrāddhado bhavet ..
     tīrthopavāsaḥ kartavyaḥ śiraso muṇḍanaṃ tathā .
     śirogatāni pāpāni yānti muṇḍanato yataḥ ..
     tīrthaṃ prāpya prasaṅgena snānaṃ tīrthe samācaret .
     snānajaṃ phalamāpnoti tīrthayātrāśritaṃ na tu ..
iti kāśīkhaṇḍam ..
     muṇḍanañcopavāsaśca sarvatīrtheṣvayaṃ vidhiḥ .
     varjayitvā gayāṃ gaṅgāṃ viśālāṃ virajāntathā ..
iti skāndam .. * ..
     ṣoḍaśāṃśaṃ sa labhateṃ yaḥ parārthena gacchati .
     ardhaṃ tīrthaphalaṃ tasya yaḥ prasaṅgena gacchati ..
iti paiṭhīnasiḥ ..
     snāpayet snigdhamitrādīn jñātīṃstīrthe narottamaḥ .
     anyathāpaharantyete balāttīrthabhavaṃ phalam ..
iti skāndam ..
     mātaraṃ pitaraṃ jāyāṃ mrātaraṃ suhṛdaṃ gurum .
     yamuddiśya nimajjeta aṣṭabhāgaṃ labheta saḥ ..
iti prāyaścittatattve mārkaṇḍeyapurāṇam .. * .. kalau tīrthānāṃ pṛthivyāṃ sthitikālo yathā,
     sarasvatī puṇyakṣetramājagāma ca bhāratam .
     gaṅgā śāpena kalayā svayaṃ tasthau hareḥ pade ..
     paścādbhagīrathānītā mahīṃ bhāgīrathī śubhā .
     samājagāma kalayā vāṇī śāpena nārada ! ..
     padmā jagāma kalayā sā ca padmāvatī nadī .
     bhārataṃ bhāratī śāpāt svayaṃ tasthau hareḥ pade kaleḥ pañcasahasrañca varṣaṃ sthitvā ca bhārate .
     jagmustāśca saridrūpaṃ vihāya śrīhareḥ padam ..
     yāni sarvāṇi tīrthāni kāśīṃ vṛndāvanaṃ vinā .
     yāsyanti tābhiḥ sārdhañca vaikuṇṭhamājñayā hareḥ ..
tīrthapratigrahe doṣo yathā --
     tatra nārāyaṇakṣetre kurukṣetre hareḥ pade .
     vārāṇasyāṃ vadaryāñca gaṅgāsāgarasaṅgame ..
     puskare bhāskarakṣetre prabhāse rāsamaṇḍale .
     haridvāre ca kedāre some vadarapācane ..
     sarasvatīnadītīre puṇye vṛndāvane vane .
     godāvaryāñca kauśikyāṃ triveṇyāñca himālaye ..
     eteṣvanyeṣu yo dānaṃ pratigṛhṇāti kāmataḥ .
     sa ca tīrthapratigrāhī kumbhīpākaṃ prayāti ca ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. yānādinā gamane doṣo yathā --
     puṇyārdhaṃ harate yāne tadardhaṃ chatrapāduke .
     tadardhaṃ tailamāṃsābhyāṃ sarvaṃ harati maithune ..
iti karmalocanam .. * .. yugabhede tīrthaviśeṣasya śreṣṭhatvaṃ pādme .
     kṛte tu puṣkaraṃ tīrthaṃ tretāyāṃ naimiṣantathā .
     dbāpare tu kurukṣetraṃ kalau gaṅgāṃ samāśrayet ..
tīrthasaṃkhyā yathā --
     tisraḥ koṭhyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt .
     divi bhuvyantarīkṣe ca tāni te santi jāhnavi ! ..
atha bhūmaṇḍalasya prādakṣiṇyena tīrthāni yathā . puṣkaram 1 tattu brahmaṇaḥ sthānaṃ tīrtharājeti nāmnā khyātaṃ tatra trisandhyaṃ daśakoṭitīrthānyāyānti . tasya phalaṃ aśvamaṃdhatulyaṃbrahmalokagamanañca .. jambūmārgaḥ 2 tasya phalaṃ aśvamedhatulyaṃ viṣṇuprāptiśca .. taṇḍulikāśramaḥ 3 tasya phalaṃ durgativināśaḥ brahmalokaprāptiśca .. agastyasaraḥ 4 tatra trirātropavāsena vājapeyatulyaṃ phalaṃ śākāhāreṇa kaumāralokaprāptiśca .. gharmāraṇyam 5 tattu kaṇvāśramaḥ tasya phalaṃ praveśamātreṇa pāpakṣayaḥ devapitṛpūjanena aśvamedhatulyaṃ phalaṃ vibudhalokaprāptiśca .. yayātipatanam 6 tatra gamanena aśvamedhayajñatulyaṃ phalam .. koṭitīrtham 7 tatra mahākālastiṣṭhati snānena aśvamedhatulyaṃ phalam .. bhadravaṭaḥ 8 tatra umāpatistiṣṭhati taṃ dṛṣṭvā gosahasradānaphalaṃ darśakasya gāṇapatyañca bhavati .. narmadā nadī 9 tatra pitṛdevatarpaṇāt agniṣṭomatulyaṃ phalam . dakṣiṇasindhuḥ 10 tatra brahmacaryeṇa agniṣṭomatulyaṃ phalaṃ tridivaprāptiśca . carmaṇvatī nadī 11 tatrendriyasaṃyamanena jyotiṣṭomaphalam . himavatsutārvudaḥ 12 tatra vaśiṣṭhāśramaḥ tasminnekarātravāsena gosahasradānaphalam . piṅgatīrtham 13 tatrendriyasaṃyamanenasavatsaśatakapilādānaphalam . prabhāsaḥ 14 tatra hutāśanastiṣṭhati tatra snānena agniṣṭomātirātrayoḥ phalam . sarasvatīsāgarasaṅgamaḥ 15 tatra snānena gosahasradānaphalaṃ trirātropavāsena pitṛdevatarpaṇena ca aśvameghaphalam . varadānam 16 yatra viṣṇave durvāsasā varo dattaḥ tatra snānena gosahasradānaphalam . dbāravatyāṃ piṇḍārakatīrtham 17 tatra padmacihnayuktā mudrāḥ śūlacihnitāni padmāni adyāpi dṛśyante mahādevastiṣṭhati snānena bahusuvarṇayajñaphalam . samudrasindhusaṅgamaḥ 18 tatra snānena pitṛdevatarpaṇena ca varuṇalokaprāptiḥ . drimītīrtham 19 tatra mahādevastiṣṭhati tatra snānenāśvameghaphalaṃ mahādevadarśanārcanābhyāṃ sarvapāpanāśaḥ . vasudhārā 20 tasyā darśanena aśvamedhaphalaṃ snānatarpaṇābhyāṃ viṣṇulokaprāptiḥ . sindhūttamam 21 tatra snānena bahusuvarṇayajñaphalam . yadutuṅgam 22 tatra gamanena brahmalokaprāptiḥ . kumārikāśakratīrtham 23 tatra snānena vimalatvaṃ bhavati . pañcanadaḥ 24 tatra pañcayajñaphalam . bhīmāsthānam 25 tatra snātvā naro devīputtro bhavati gosahasradānaphalañca labhate . girikuñjam 26 tatra brahmā tiṣṭhati tasya natyā gosahasradānaphalam . vimalatīrtham 27 adyāpi tatra sauvarṇarājatamatsyā dṛśyante tatra snānapānābhyāṃ vājapeyaphalam . vitastā nadī 28 tatra tarpaṇena vājapeyaphalaṃ svargaprāptiśca . kāśmīre vitastākhyaṃ takṣakanāgasadanam 29 tatra snānena vājapeyaphalaṃ viṣṇulokaprāptiśca . śamaparā 30 tatra sāyaṃsandhyāyāṃ snānena saptārciṣe carunivedanena ca aśvamedhasahasrādhikaphalam . rudrāspadam 31 tatra mahādevadarśanāt aśvamedhaphalam . maṇimān parvataḥ 32 tatra trirātropavāsena jyotiṣṭomaphalam . devikā nadī 33 tatra mahādevasthānam tatra snānamahādevadarśanābhyāṃ mahādevāya carunivedanena ca sarvakāmaprāptirdevalokaprāptiśca . devikāyāṃ rudratīrthaṃ tatra snānāt siddhiprāptiḥ . evaṃ devikāyāṃ yajanayājanabrahmabālukapuṣpanyāsasaṃjñakāni tīrthāni teṣu snānāt maraṇabhayavināśaḥ . dīrghasatram 34 tatra gamanādeva dīrghasatraphalaprāptiḥ rājasūyāśvamedhaphalaprāptiśca . vinaśanam 35 merupṛṣṭhe antarhitā sarasvatī yatra yāti sā camasatīrthe evaṃ śirodbhede nāgodbhede ca dṛśyate camase snānāt vājapeyaphalaṃ nāgodbhede snānāt nāgalokaprāptiḥ . śaśapānatīrtham 36 tatra snānāt śivavaddīptiḥ gosahasradānaphalaprāptiśca . kumārakoṭī 37 tatra snānena pitṛdevapūjanena ca gavāmayayāgaphalaprāptiḥ . rudrakoṭī 38 yatra koṭirṛṣayo militā ahamagre rudraṃ drakṣyāmīti prasthitānāṃ teṣāṃ santoṣārthaṃ eko rudraḥ koṭimūrtayo'bhavat . tatra snānāt aśvamedhaphalaprāptiḥ kuloddharaṇañca . sarasvatīsaṅgamaḥ 39 tatra janārdanastiṣṭhati tatra snānāt bahusuvaṇayāgaphalaprāptiḥ . sayāvasānam 40 tatra gamanāt gosahasradānaphalaprāptiḥ . kurukṣetram 41 tatra gamanāt sarvapāpakṣayaḥ tato macakrukadvārapālasya namaskāreṇa gosahasradānaphalaprāptiḥ . viṣṇusthānaṃ 42 tatra snānāt viṣṇudarśanāt aśvamedhaphalaṃ viṣṇulokaprāptiśca . paripallavam 43 tatra agniṣṭomātirātrayāgaphalaprāptiḥ . pṛthivītīrtham 44 tatra gosahasradānaphalam . śālūkinītīrtham 45 tatra daśāśvamedhike snānāt gosahasradānaphalam . sarpirdarvī 46 sā nāgatīrthaṃ tatra gamanena agniṣṭomaphalaṃ nāgalokaprāptiśca . avarṇakadbārapālaḥ 47 tatraikarātravāsāt gosahasradānaphalaprāptiḥ . pañcanadam 48 tatra koṭitīrthe snānāt aśvamedhaphalam . aśvitīrtham 49 tatra rūpaprāptiḥ . varāhatīrtham 50 yatra varāharūpī viṣṇuḥ sthitaḥ tatra snānāt agniṣṭomaphalaprāptiḥ . jayantyam 51 tatra somatīrthe snānāt rājasūyaphalaprāptiḥ . ekahaṃsatīrtham 52 tatra gosahasradānaphalaprāptiḥ . kṛtaśaucam 53 tatra gamanāt puṇḍarīkayajñaphalaprāptiḥ . muñjāvaṭatīrtham 54 tattu mahādevasthānaṃ tatraikarajanīvāsāt gāṇapatyaprāptiḥ tatraiva viśālākṣīyakṣīdarśanāt sarvakāmaprāptiḥ . jāmadagnyāhṛtapuṣkaratīrtham 55 tatra snānapūjanābhyāṃ hayamedhaphalam . rāmahnadaḥ 56 yatra rāmeṇa kṣāttramutsādya teṣāṃ raktena pañca hradāḥ kṛtāḥ teṣu snānatarpaṇābhyāṃ pitṛgaṇād varaprāptiḥ bahusuvarṇayajñaphalaprāptiśca . vaṃśamūlakam 57 tatra snānāt svakuloddharaṇam . kāyaśodhanam 58 tatra snānāt dehaśuddhiḥ . lokoddhāraḥ 59 tatra snānāt svakīyalokoddhāraḥ . śrītīrtham 60 tatra gamanāt uttamaśrīprāptiḥ . kapilātīrtham 61 tatra snānadevapitṛpūjanābhyāṃ kapilāsahasradānaphalam . sūryatīrtham 62 tatra snānopavāsapitṛpūjanairagniṣṭomaphalaṃ devalokaprāptiśca . gavāṃ bhavanam 63 tatrābhiṣekeṇa gosahasradānaphalam . śaṅkhinītīrtham 64 tatra snānāt uttamavīryaprāptiḥ . brahmāvartaḥ 65 tatra snānāt brahmalokaprāptiḥ . sutīrthakam 66 tatra pitṛdevānāṃ sānnidhyaṃ tatra snānapitṛdevapūjanairaśvamedhaphalaṃ pitṛlokaprāptiśca . ambumatī 67 tatra kāśīśvaratīrthe snānāt sarvaroganāśaḥ brahmalokaprāptiśca tatraiva mātṛtīrthaṃ tatra snānāt santānavṛddhiḥ śrīprāptiśca .. śītavanam 68 tatra keśābhyukṣaṇena pvitratā .. śvānalomāpahaḥ 69 tatra snānāt paramagatiprāptiḥ . daśāśvamedhikam 70 tatra snānāt niścalagatiprāptiḥ .. mānuṣatīrtham 71 tatra vyādhapīḍitāḥ kṛṣṇamṛgā vigāhya mānuṣatvaṃ prāptāḥ tatra snānāt sarvapāpamuktiḥ svargavasatiśca .. āpagānadī 72 tatra devapitruddeśenaikabrāhmaṇabhojanena koṭibrāhmaṇabhojanasiddhiḥ .. plakṣoḍumbaraḥ 73 tatra brahmā tiṣṭhati tatra saptarṣikuṇḍe snānāt sarvapāpanāśo brahmalokaprāptiśca . kapilasya kedāram 74 tatra tapasā sarvapāpanāśaḥ antardhānaprāptiśca . sarakam 75 tatra vṛṣadhvajapraṇāmena sarvakāmaśivalokayoḥ prāptiḥ . ilāspadam 76 tatra snānadevapitṛpūjanābhyāṃ durgativināśaḥ vājapeyaphalaprāptiśca . kindānam 77 tatra snānādaprameyadānaphalam . kiṃjapyam 78 tatra snānāt aprameyajapaphalam .. anājanmatīrtham 79 tat nāradasthānaṃ tatra prāṇatyāgāt anuttamalokaprāptiḥ .. vaitaraṇī nadī 80 tatra snānaśūlapāṇipūjanābhyāṃ sarvapāpamuktiḥ paramapadaprāptiśca . phalakīṃtīrtham 81 phalakīvane devāstapaścaranti .. miśrakam 82 tatra nāradena sarvatīrthāni miśritāni tatra snānāt sarvatīrthasnānaphalam .. madhuvaṭī 83 sā devīsthānaṃ tatra snānadevapitṛpūjanābhyāṃ gosahasradānaphalaprāptiḥ kauśikīdṛṣadvatīsaṅgamaḥ 84 tatra snānāt sarvapāpamuktiḥ . kindattakūpaḥ 85 tatra tilaprasthadānāt ṛṇatrayamuktiḥ paramasiddhiprāptiśca . vedītīrtham 86 tatra snānāt gosahasradānaphalaprāptiḥ .. ahaḥ sudinaṃ tīrthadbayam 87 tayoḥ snānāt sūryalokaprāptiḥ . nṛgadhūmaḥ 88 tatra viṣṇu pade snānāt vāmanapūjanācca sarvapāpamuktiḥ ravilokaprāptiśca .. sarasvatyāstīrthaṃ śrīkuñjam 89 tatra snānāt svargavasatiḥ .. naimiṣakuñjam 90 tasmin snānāt hayamedhaphalaprāptiḥ . kanyātīrtham 91 tatra snānāt jyotiṣṭomaphalaprāptiḥ . brahmasthānam 92 tatra snānāt śūdrasyāpi brāhmaṇatvaṃ brāhmaṇasya paramagatiḥ .. somatīrtham 93 tatra snānāt somayāgaphalaprāptiḥ .. saptasārasvatatīrtham 94 tatra snānajapābhyāṃ brahmalokaprāptiḥ .. auśanasakam 95 tatra trisandhyaṃ kārtikeyasya sannidhānam . kapālamocanam 96 tatra snānāt sarvapāpanāśaḥ .. agnitīrtham 97 tatra snānāt vahnilokaprāptiḥ kuloddharaṇañca . viśvāmitratīrtham 98 tatra snānāt brahmaṇyaprāptiḥ . brahmayoniḥ 99 tatra snānāt brahmaloke vāsaḥ . pṛthūdakam 100 tat kārtikeyasthānaṃ tatrābhiṣekāt aśvamedhaphalaprāptiḥ pāpināmapi svargaprāptiḥ . madhusravam 101 tatra snānāt gosahasradānaphalaprāptiḥ .. sarasvatyaruṇāsaṅgamaḥ 102 tatra trirātropavāsasnānābhyāṃ brahmahatyāpāpanāśaḥ . avakīṇam 103 tat darbhimuninirmitaṃ darbhiṇā catvāraḥ samudrā ānītāḥ tatra snānāt durgativināśaḥ . śatasahasrakam 104 sāhasrakam 105 ubhayatra snānāt gosahasradānaphalaṃ dānopavāsau sahasraguṇau bhavet .. reṇukātīrtham 106 tatrābhiṣekapitṛdevapūjanābhyāṃ sarvapāpanāśaḥ agniṣṭomaphalaprāptiśca . vimocanam 107 tatra snānāt sarvapratigrahakṛtapāpanāśaḥ . pañcavaṭatīrtham 108 tatra gamanāt mahāpuṇyaprāptiḥ svargagamanañca .. taijasam 109 yatra brahmādibhiḥ saināpatye kārtikeyo'bhiṣiktaḥ . kurutīrtham 110 tatra snānāt rudralokaprāptiḥ . svargadvāram 111 tatra gamanāt svargalokāgniṣṭomaphalaprāptiḥ . anarakam 112 tatra snānāt durgatināśaḥ . asthipuram 113 tatra pitṛdevatarpaṇāt agniṣṭomaphalaprāptiḥ . gaṅgāhradakūpaḥ 114 tatra snānāt brahmalokaprāptiḥ . sthāṇuvaṭatīrtham 115 tatra snānaikarātravāsābhyāṃ rudralokaprāptiḥ . vadarīpācanam 116 tattu vaśiṣṭhāśramaḥ tatra trirātropavāsavadarabhakṣaṇābhyāṃ aśvamedhaphalam haralokaprāptiśca . indramārgam 117 tatrāhorātropavāsāt indralokaprāptiḥ . ādityāśramaḥ 118 tatra snānāt sūryalokaprāptiḥ . somatīrtham 119 tatra snānāt somalokaprāptiḥ . kanyāśramaḥ 120 tatra trirātravāsopavāsābhyāṃ kanyāśataprāptiḥ brahmalokagamanañca . dadhīcatīrtham 121 tatra snānāt vājapeyaphalaprāptiḥ . sannihitātīrtham 122 tatra amāvasyāyāṃ sarvāṇi tīrthānyāyānti evaṃ sūryagrahaṇe snānāt śatāśvamedhaphalaprāptiḥ snānadānābhyāṃ svargalokaprāptiśca . tatrāmāvasyāyāṃ sūryagrahaṇe snānaśrāddhābhyāṃ aśvamedhasahasraphalaprāptiḥ . snānamātrāt sarvapāpanāśaḥ brahmalokaprāptiśca .. gaṅgāhnadaḥ 123 tatra snānāt rājasūyāśvameghaphalaprāptiḥ . kurukṣetram 124 tat tarantukārantukayoḥ evaṃ rāmahradamacakrukayorantaraṃ etat syamantapañcakaṃ pitāmahasyottarabediḥ .. dharmatīrtham 125 tatra snānādāsaptamakuloddharaṇam .. kārāpacanam 126 tatra snānāt agniṣṭomaphalaṃ viṣṇulokaprāptiśca . saugaṇikavanam 127 yatra brahmādayo devāḥ pratyahamāyānti tadvanapraveśamātreṇa sarvapāpanāśaḥ .. plakṣasarasvatī 128 tatra snānapitṛdevapūjanābhyāṃ aśvamedhaphalaprāptiḥ . īśānādhyuṣitam 129 tatra śākambharī devī tatra trirātropavāsaśākāhārābhyāṃ dbādaśavarṣaśākāhāṃraphalaprāptiḥ . savarṇākhyam 130 tatra śivastiṣṭhati tasya pūjanāt aśvamedhaphalagāṇapatyayoḥ prāptiḥ . dhūmāvatī 131 tatra trirātropavāsāt manaskāmaprāptiḥ . dhūmāvatī dakṣiṇārdhe rathāvartaḥ 132 tatrārohaṇena mahādevaprasādāt paramagatiprāptiḥ . dhārā 133 tatra snānāt śokanāśaḥ . gaṅgādvāram 134 tatra koṭitīrthe snānāt puṇḍarīkayāgaphalaprāptiḥ kuloddharaṇaṃ ekarātravāsena gosahasradānaphalaprāptiśca . saptagaṅgam 135 trigaṅgam 136 saptāvartaḥ 137 eteṣu pitṛdevatarpaṇāt puṇyalokaprāptiḥ . gaṅgāyamunāsaṅgamaḥ 138 tatra snānāt daśāśvamedhaphalaprāptiḥ kuloddharaṇañca . kanakhalaḥ 139 tatra snānatrirātropavāsābhyāṃ vājimedhaphalabrahmalokayoḥ prāptiḥ .. kapilāvaṭaḥ 140 tatraikarātravāsena gosahasradānaphalaprāptiḥ . kapilanāgarājaḥ 141 tatrābhiṣekāt kapilāsahasradānaphalaprāptiḥ . lalitikā 142 sā śāntanutīrthaṃ tatra snānāt durgativināśaḥ .. sugandhā 143 tatra gamanāt sarvapāpaviśuddhiḥ brahmalokaprāptiśca . rudrāvartaḥ 144 tatra snānāt brahmalokaprāptiḥ .. gaṅkhāsarasvatīsaṅgamaḥ 145 tatra snānāt aśvamedhaphalaprāptiḥ svargagamanañca .. bhadrakarṇahradaḥ 146 tatra snānaśaṅkarapūjanābhyāṃ durgatināśaḥ viṣṇulokaprāptiśca . kubjāmrakam 147 tatra gamanāt svargaprāptiḥ . arundhatīvaṭaḥ 148 tatraikarātravāsāt gosahasradānaphalaprāptiḥ kuloddharaṇañca . sāmudrakam 149 tatra trirātropavāsena gosahasradānaphalaṃ kuloddharaṇañca .. brahmāvartaḥ 150 tatra gamanāt agniṣṭomaphalaṃ brahmalokaprāptiśca . yamunāprabhavaḥ 151 tatra snānāt aśvamedhaphalasvargalokayoḥ prāptiḥ .. darvīsaṃkramaṇam 152 tatra gamanāt vājimedhaphalaprāptiḥ brahmalokagamanañca . sindhuprabhavaḥ 153 tatra pañcarātravāsāt bahusuvarṇayajñaphalaprāptiḥ .. arthavedī 154 tatra gamanāt aśvamedhaphalasvargayoḥ prāptiḥ .. vāśiṣṭhī nadī tatraiva ṛṣikulyā 155 vāśiṣṭhī gamanāt sarvavarṇānāṃ dbijatvaprāptiḥ ṛṣikulyāyāṃ snānaikamāsavāsaśākāhāraiḥ ṛṣilokaprāptiḥ .. bhṛṅgatuṅgam 156 tatra gamanāt vājimedhaphalaprāptiḥ .. vīrapramokṣaḥ 157 tatra gamanāt sarvapāpapraṇāśaḥ .. sandhyā sā vidyātīrtham 158 tatra snānāt yatra tatraiva vidyāprāptiḥ .. mahāśramaḥ 159 tatraikakālanirāhārāt śubhalokaprāptiḥ .. mahālayaḥ 160 tatra ṣaṣṭhakālopavāsenaikamāsavāsāt ātmanā sahaikaviṃśatipuruṣoddhāraḥ tatraiva maheśvaradarśanāt sarvapāpamaraṇabhayayorvināśaḥ bahusuvarṇayāgaphalaprāptiśca .. vetasīkā 161 tatra gamanāt aśvamedhaphalaṃ auśanasagatiprāptiśca .. sundarikā 162 tatra gamanāt rūpaprāptiḥ .. brāhmaṇikā 163 tatra gamanāt brahmalokaprāptiḥ . naimiṣam 164 tatra brahmā tiṣṭhati tatra praveśāt sarvapāpanāśaḥ snānāt gavāmayayāgaphalaprāptiḥ saptakuloddhāraḥ upavāsena prāṇatyāgāt svargaprāptiśca .. gaṅgodbhedaḥ 165 tatra trirātropavāsāt vājimedhaphalaprāptiḥ viṣṇulokavāsaśca .. sarasvatī 166 tatra pitṛdevatarpaṇāt sārasvatalokavāsaḥ .. bāhudā nadī 167 tatraikarātrivāsāt brahmalokaprāptiḥ . gopracāratīrtham 168 tattu sarayūtīraṃ tatra snānāt sarvapāpanāśaḥ devalokaprāptiśca .. gomatyāṃ rāmatīrtham 169 tatra snānāt aśvamedhaphalaprāptiḥ nijakulapāvanañca . sāhasravam 170 tatra gamanāt rājasūyāśvamedhaphalaprāptiḥ . rājagṛham 171 tatra snānāt kuveravadāhlādaprāptiḥ . maṇināgaḥ 172 tatra gamanāt gosahasradānaphalaprāptiḥ evaṃ tat samīpe nityakarmakaraṇāt sarpaviṣabhayanāśaḥ ekarātravāsāt sarvapāpanāśaśca . gotamavanam 173 tatra ahalyāhrade snānāt paramagatiprāptiḥ . śrīdevī 174 tatra gamanāt śrīprāptiḥ . udapānam 175 tatrābhiṣekāt vājimedhaphalaprāptiḥ . janakarājakūpaḥ 176 tatrābhiṣekāt viṣṇulokaprāptiḥ .. vinaśanam 177 tatra gamanāt vājapeyaphalaprāptiḥ . viśalyā 178 sā sarvatīrthajalodbhavā tatra gamanāt vājapeyaphalaprāptiḥ ravilokagamanañca .. tapovanam 179 tatrādhivāsāt guhyakalokavāsaḥ . kampanā nadī 180 sā siddhaniṣevitā tatra gamanāt puṇḍarīkayāgaphalaprāptiḥ . viśalyā nadī 181 tatra gamanāt agniṣṭomaphalaṃ devaloke ciravāsaśca . māheśvarī 182 tatra gamanāt aśvamedhaphalaprāptiḥ svakuloddharaṇañca . divaukaḥpuṣkariṇī 183 tatra gamanāt durgativināśaḥ vājimedhaphalaprāptiśca . rāmapadam 184 tatra gamanāt aśvamedhaphalam . māheśvarapadam 185 tatra snānāt aśvamedhaphalaṃ tatra tīrthakoṭī tatra snānāt puṇḍarīkayāgaphalaprāptiḥ . nārāyaṇasthānam 186 yatra śālagrāmanāmā haristiṣṭhati tatra gamanāt aśvamedhaphalaṃ viṣṇulokagamanañca . tatraiva udapānaṃ yatra catvāraḥ samudrāḥ sannihitāḥ tatra snānāt durgatināśaḥ tatra mahādevastiṣṭhati tatra gamanāt aśvamedhaphalaprāptiḥ indralokavāsaśca .. jātismaraḥ 187 tatra snānāt jātismaratvaprāptiḥ . vaṭeśvarapuram 188 tatra keśavasya darśanapūjanābhyāmupavāsena ca vācchitakāmaprāptiḥ . vāmanatīrtham 189 tatra gamanāt durgativināśaḥ viṣṇulokaprāptiśca . tatra kauśikī tiṣṭhati tasyāḥ sevanāt rājasūyayajñaphalaprāptiḥ . campakāraṇyam 190 tatraikarātravāsāt gosahasradānaphalaprāptiḥ . goṣṭhīnam 191 tatraikarātropavāsāt agniṣṭomaphalaprāptiḥ . tatra devyā saha viśveśvarastiṣṭhati tasya darśanāt mitrāvaruṇalokavāsaḥ .. kanyāsaṃvedyam 192 tatrāhārajayāt manulokaprāptiḥ tatrānnadānamakṣayaṃ bhavati .. niścīrā nadī 193 tatra gamanāt aśvamedhaphalaprāptiḥ svakuloddharaṇañca . niścīrāsaṅgame annadānena brahmalokagamanam . tatra vaśiṣṭhāśramaḥ tatrābhiṣekāt vājapeyaphalaprāptiḥ .. devakūṭam 194 tatra gamanāt vājimedhaphalaprāptiḥ kuloddharaṇañca .. kauśikamunihradaḥ 195 tatra māsavāsāt aśvamedhaphalaprāptiḥ .. sarvatīrthavarahradaḥ 196 tatra vāsāt bahusuvarṇayāgaphalaprāptiḥ durgativināśaśca .. vīrāśramaḥ 197 tatra kumārastiṣṭhati tatra gamanāt aśvamedhaphalaprāptiḥ . agnidhārā 198 tatra gamanāt aśvamedhaphalaprāptiḥ kuloddharaṇañca .. pitāmahasaraḥ 199 tatra śailarājapratiṣṭhitau śivaviṣṇū tiṣṭhataḥ tatrābhiṣekāt agniṣṭomaphalaprāptiḥ . tatraiva kumāradhārā tatra snānāt kṛtārthatā trikālopavāsena brahmahatyānāśaḥ .. gaurīśikharam 200 tatrārohaṇāt śuddhatā tatra kuṇḍe snānapitṛdevārcanābhyāṃ aśvamedhaphalaprāptiḥ svargagamanañca . tāmrāruṇā 201 tatra gamanāt vājimedhaphalaprāptiḥ śakralokagamanañca .. nandinī 202 tatra tridaśasevitaḥ kūpaḥ tatra gamanāt naramedhaphalaprāptiḥ .. kauśikyāruṇasaṅgamaḥ 203 tatra trirātropavāsāt sarvapāpamuktiḥ .. urvaśītīrtham 204 somāśramaḥ 205 kumbhakarṇāśramaḥ 206 teṣu snānāt aśvamedhaphalaprāptiḥ svargagamanañca .. kokāmukham 207 tatra snānāt jātismaratvam .. nandā 208 tatra gamanāt kṛtārthatā sarvapāpanāśaḥ svargagamanañca . ṛṣabhadbīpaḥ 209 tatra krauñcanisūdanasevanāt sarasvatyāṃ snānācca vimāne virājaḥ .. auddālakatīrtham 210 tatrābhiṣekāt sarvapāpanāśaḥ . brahmatīrtham 211 tatra gamanāt vājapeyaphalaprāptiḥ . campā 212 tatra gamanāt gosahasradānaphalaprāptiḥ . naretikā 213 tatra gamanāt vājapeyaphalaṃ vimānaprāptiśca . saṃvidyatīrtham 214 tatra snānāt vidyāprāptiḥ . lauhityam 215 tatra gamanāt bahusuvarṇayāgaphalaprāptiḥ . karatoyā 216 tatra trirātropavāsāt vṛṣabhaikādaśadānaphalaprāptiḥ .. kośalāyāṃ kālatīrtham 217 tatra gamanāt gosahasradānaphalaprāptiḥ svargagamanañca . gaṅgāsāgarasaṅgamaḥ 218 tatra gamanāt śatāśvamedhaphalaprāptiḥ . gaṅgāyāḥ paradvīpaḥ 219 tatra snānatrirātropavāsābhyāṃ sarvakāmaprāptiḥ . vaitaraṇī 220 tatra gamanāt sarvapāpanāśaḥ .. virajam 221 tatra gamanāt candravaddīptiḥ .. prabhavaḥ 222 tatra gamanāt sarvapāpanāśaḥ gosahasradānaphalasvakulapāvanañca . śoṇajyotīrathīsaṅgamaḥ 223 tatra pitṛdevatarpaṇāt agniṣṭomaphalaprāptiḥ .. śoṇprabhavaḥ 224 narmadāprabhavaḥ 225 vaṃśagulmaḥ 226 tatra snānāt vājimedhaphalaprāptiḥ . ṛṣabhaḥ 227 tatra gamanāt gosahasradānaphalaprāptiḥ . puṣpavatī 228 tatra snānatrirātropavāsābhyāṃ gosahasradānaphalaprāptiḥ kuloddharaṇañca .. vadarikam 229 tatra snānāt dīrghāyuṣṭvaprāptiḥ svargagamanañca . mahendraparvataḥ 230 tatra rāmatīrthe snānāt vājimedhaphalaprāptiḥ . mataṅgakedāram 231 tatra snānāt svargalokaprāptiḥ . śrīparvataḥ 232 tatra nadītīre snānāt aśvamedhaphalaṃ paramasiddhiprāptiśca tatra mahādevo devyā saha tiṣṭhati tatra devahrade snānāt aśvamedhaphalaprāptiḥ śivalokagamanañca . pāṇḍyadeśe ṛṣabhaparvataḥ 233 tatra gamanāt vājapeyaphalaprāptiḥ svargagamanañca .. kāverī 234 tatra gamanāt gosahasradānaphalam . samudratīre kanyātīrtham 235 tatra snānāt sarvapāpanāśaḥ . samudramadhye gokarṇatīrtham 236 tatra śivastiṣṭhati tasya pūjanāt trirātropavāsācca daśāśvamedhatulyaphalaṅgāṇapatyaprāptiḥ . dvādaśarātropavāsāt kṛtārthatā ca . tatra gāyattrīsthānaṃ tatra trirātropavāsāt gosahasradānaphalaprāptiḥ brāhmaṇasya gāyattrīpāṭhāt sadā sampannatā abrāhmaṇasya pāṭhāt tasyā vināśaḥ .. sambartavāpī 237 tatra gamanāt rūpasaubhāgyaprāptiḥ . veṇvā 238 tatra pitṛdevatarpaṇāt mayūrahaṃsayuktavimānaprāptiḥ .. godāvarī 239 tatra gamanena gavāmayayajñaphalaprāptiḥ vāyulokagamanañca . veṇvāsaṅgamaḥ 240 tatra snānāt sarvapāpanāśaḥ . varadāsaṅgamaḥ 241 tatra snānāt vājimedhaphalaprāptiḥ . brahmasthūṇā 242 tatra trirātropavāsāt gosahasradānaphalaprāptiḥ svargagamanañca . kuśaplavanam 243 tatra snānatrirātropavāsābhyāṃ candralokaprāptiḥ . devahradaḥ 244 kṛṣṇaveṇvāsamudbhavavanam 245 jyotirmātrahradaḥ 246 kanyāśramaḥ 247 teṣu gamanāt agniṣṭomaphalaprāptiḥ . devahrade snānāt gosahasradānaphalaprāptiḥ . jyotirmātrahrade snānāt jātismaratvam .. payoṣṇī nadī 248 tatra snānatarpaṇābhyāṃ gosahasradānaphalaprāptiḥ . daṇḍakāraṇyam 249 tatra mahārāje jalasparśāt gosahasradānaphalaprāptiḥ . śarabhaṅgāśramaḥ 250 kuśāśramaḥ 251 tatra gamanāt durgatināśaḥ kulapavitratā ca .. sūrpārakam 252 tattu rāmatīrtham tatra snānāt bahusuvarṇayajñaphalaprāptiḥ . saptagodāvaram 253 tatra snānāt mahāpuṇyaprāptiḥ devalokagamanañca . devapatham 254 tatra gamanena devasatraphalaprāptiḥ .. tuṅgakāraṇyam 255 tatra praveśāt sadyaḥ pāpanāśaḥ māsavāsāt svakulasya pavitratā brahmalokagamanañca . medhāvikam 256 tatra pitṛdevatarpaṇāt agniṣṭomaphalasmṛtimeghānāṃ prāptiḥ .. kālañjaraparvataḥ 257 tatra devahrade snānāt sūryalokaprāptiḥ . trikūṭaparvataḥ 258 tatra mandākinyāṃ snānapitṛdevatarpaṇābhyāṃ aśvamedhaphalaprāptiḥ paramagatilābhaśca .. bhartṛsthānam 259 tatra kārtikeyastiṣṭhati tatra gamanāt sarvakāmaprāptiḥ . koṭitīrthe snānāt gosahasradānaphalaprāptiḥ . jyeṣṭhasthānam 260 tatra mahādevastiṣṭhati taddarśanāt candravaddīptiḥ . tatra kūpe catvāraḥ samudrāstiṣṭhanti tatra snānapradakṣiṇābhyāṃ paramagatiprāptiḥ . śṛṅgaverapuram 261 yatra rāmo gaṅgāmuttīrṇaḥ tatra snānāt sarvapāpanāśaḥ viṣṇulokaprāptiśca . muñjāvaṭaḥ 262 tatra mahādevastiṣṭhati tasya pūjanapradakṣiṇābhyāṃ gāṇapatyaprāptiḥ . tattīrthe jāhnavīsnānāt sarvapāpa nāśaḥ .. prayāgaḥ 263 tatra trīṇyagnikuṇḍāni tatra yamunayā gaṅgā saṅgatā yatra brahmādayo devā siddhāḥ pitaraḥ sanatkumāramukhā ṛṣayo nāgasuparṇasiddhakratugandharvāpsarasastiṣṭhanti evaṃ vedā yajñāśca mūrtimantaḥ brahmāṇamupāsate . sa sarvatīrthebhyo'dhikaḥ . tasya nāmasaṅkīrtanaśravaṇamṛttikālabhanaiḥ sarvapāpanāśaḥ tatra snānāt triloke evaṃ vedavidyāsu yat puṇyaṃ tatprāptiḥ rājasūyāśvamedhaphalaprāptiśca tatra vapanaṃ mahat .. bhogavatī nāma vāsukitīrtham 264 tatrābhiṣekāt aśvamedhaphalaprāptiḥ .. * ..
     ayodhyā mathurā māyā kāśī kāñcī avantikā .
     purī dvāravatī caiva saptaitā mokṣadāyikāḥ ..
     tāsu vāsaṃ prakurvanti ye mṛtā vā narāḥ param .
     labhante na punarjanma mātṛgarbheṣu kutracit ..
iti pādme bhūmikhaṇḍam .. śāstram . adhvaraḥ . kṣetram . upāyaḥ . (yathā, mahābhārate . 5 . 125 . 26 .
     vāsudevena tīrthena tāta ! gacchasva saṃśamam .. tīrthena upāyena . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. avasaraḥ . yathā, bhāgavate . 3 . 19 . 4 .
     sa tadā labdhatīrtho'pi na vavādhe nirāyudham .
     mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan ..
) nārīrajaḥ . avatāraḥ . ṛṣijuṣṭāmbu . (yathā, rāmāyaṇe . 1 . 2 . 4 .
     akardamamidaṃ tīrthaṃ bharadbāja ! niśāmaya .
     ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā ..
) pātram . (yathā, manuḥ . 3 . 130 .
     dūrādeva parīkṣeta brāhmaṇaṃ vedapāragam .
     tīrthantaddhavyakavyānāṃ pradāne so'tithiḥ smṛtaḥ ..
) upādhyāyaḥ . (yathā, mahābhārate . 4 . 40 . 18 .
     śikṣito hyasi sārathye tīrthataḥ puruṣarṣabha ! .. tīrthato gurutaḥ . iti nīlakaṇṭhaḥ ..) mantrī . iti medinī . the, 8 .. (mantriprabhṛtyaṣṭādaśarāṣṭrasampat . yathā, mahābhārate . 2 . 5 . 38 .
     kaccidaṣṭādaśānyeṣu svapakṣe daśa pañca ca .
     tribhistribhiravijñātairvetsitīrthāni cārakaiḥ ..
tīrthāni mantriprabhṛtīnyaṣṭādaśa yānyavagāhya rājākṛtakṛtyo bhavati . tāni coktāni nītiśāstre yathā --
     mantrī purohitaścaiva yuvarājaśca bhūpatiḥ .
     pañcamo dbārapālaśca ṣaṣṭho'ntarvaṃśikastathā ..
     kārāgārādhikārī ca dravyasañcayakṛttathā .
     kṛtyākṛtyeṣu cārthānāṃ navamo viniyojakaḥ ..
     pradeṣṭā nagarādhyakṣaḥ kāryanirmāṇakṛttathā .
     dharmādhyakṣaḥ sabhādhyakṣo daṇḍapālastripañcamaḥ ..
     ṣoḍaśo durgapālaśca tathā rāṣṭrāntapālakaḥ .
     aṭavīpālakāntāni tīrthānyaṣṭādaśaiva tu ..
     cārān vicārayettīrthe svātmanaśca parasya ca .
     pāṣaṇḍādīnavijñātānanyonyamitareṣvapi ..
     mantriṇaṃ yuvarājañca hitvā sveṣu purohitam ..
ityeṣāṃ tīrthaśabdavācyatvam .. halāyudhaḥ . yonau jalāvatāre ca mantryādyaṣṭādaśasvapi . puṇyakṣetre tathā pātre tīrthaṃ syāt darśaneṣvapi .. iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..) yoniḥ . darśanam . ghaṭṭaḥ . iti hemacandraḥ .. vipraḥ . āgamaḥ . nidānam . agniḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (puṇyakālaḥ . iti svāmī .. yathā, bhāgavate . 1 . 12 . 14 .
     hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān .
     prādāt svannañca viprebhyaḥ prajātīrthe sa tīrthavit ..
puṃ, sannyāsināmupādhiviśeṣaḥ . yathā, prāṇatoṣiṇyāṃ avadhūtaprakaraṇe .
     triveṇīsaṅgame tīrthe tattvamasyādilakṣaṇe .
     snāyāttattvārthabhāvena tīrthanāmā sa ucyate ..
)

tīrthakaraḥ, puṃ, (karotīti karaḥ . tīrthasya śāstrasya puṇyakṣetrasya vā karaḥ .) jinaḥ . iti hemacandraḥ . 1 . 24 .. (viṣṇuḥ . yathā, mahābhārata . 13 . 149 . 87 .
     manoyavastīrthakaro vasuretā vasupradaḥ .. caturdaśavidyānāṃ bāhyavidyāmayānāñca praṇetā pravaktā ceti tīrthakaraḥ . iti tadbhāṣyam ..)

tīrthakṛt, puṃ, (tīrthaṃ karotīti . kṛ + kvip tugāgamaśca .) jinaḥ . iti dharaṇiḥ ..

tīrthaṅkaraḥ, puṃ, (tīrthaṃ karotīti . kṛ + kha mum ca .) jinaḥ . iti hemacandraḥ . 1 . 24 ..

tīrthayātrā, strī, (tīrthe yātrā gamanama .) tīrthagamanam . tadvidhiniṣedhau yathā -- ṛṣaya ūcuḥ .
     kartavyā tīrthayātrāsmin loke kena kathaṃ dvijaiḥ .
     śrotaṃ na etadicchāmo vada vahnimatān mune ! ..
     sūta uvāca .
     etat śrutvā tataḥ sūtaḥ purāṇo munisattamaḥ .
     provāca tān muniśreṣṭhān svadharmaṃ śṛṇutānaghāḥ ..
     yajñādhikāre ca gate dbijendrāḥ sarvasvanāśe kṣitipo'tha vaiśyaḥ .
     śuśrūṣaṇāyāṃ balavīryahīnaḥ śūdrastu tīrthāni bhajet sudāntaḥ ..
     mumukṣubhistīrthagatirmunīndraiḥ kāryā tathā tatphalakāṅkṣibhiśca .
     tāṃ brahmacārī vidhivat karoti svayaṃ yato guruṇā sanniyuktaḥ ..
     nityaṃ gṛhasthāśramasaṃsthitasya manīṣibhistīrthagatirniṣiddhā mātuḥ piturbhaktimanā gṛhasthaḥ suto na kuryāt khalu tīrthayātrām ..
     gaṅgājalenānudinaṃ manuṣyo mṛdgomayenāpi sadā munīndrāḥ .
     snātīha samyak yadi bhāvaśuddhaḥ phalaṃ tadāpnoti na cānyadetat ..
     sarvāṇi tīrthāni hi yāni tāni svarge'ntarīkṣe'pi punaḥ pṛthivyām .
     tulyāni samyak munayo'gnihotre satyaṃ gṛhasthāśramasaṃśritasya ..
     yasyaha yajñeṣvadhikāritāsti gṛhe'nvahaṃ dānavato munīndrāḥ .
     saṃjuhvataḥ kalkavivarjitasya tīrthe gatiḥ pūrbatarairniṣiddhā ..
iti vahnipurāṇe 1 adhyāyaḥ ..

tīrtharājī, strī, (tīrthānāṃ rājī śreṇiriva . yadvā, tīrtheṣu rājate śobhate iti . rāja + in . tato vāṃ ṅīṣ .) kāśī . iti trikāṇḍaśeṣaḥ ..

tīrthavākaḥ, puṃ, (tīrthasyeva vāko vacanamasya . uttamāṅgasthityāṃ praśaṃsanīyatvādasya tathātvam .) keśaḥ . iti hemacandraḥ . 3 . 231 ..

tīrthasevī, [n] puṃ strī, (tīrthaṃ ghaṭṭādijalaprāntasthānaṃ sevate iti . seva + ṇiniḥ .) vakapakṣī . iti rājanirghaṇṭaḥ .. tīrthavāsini, tri ..

tīva, sthaulye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) tīvati . iti durgādāsaḥ ..

tīvaraḥ, puṃ, (tīryate iti . tṝ plavanataraṇayoḥ + chitvaracchatvareti . uṇāṃ 3 . 1 . iti ṣvaracpratyayena nipātanāt sādhuḥ .) samudraḥ . (tīrayati karmasamāptiṃ karotīti . tīra + ṣvarac . guṇābhāvo rephalopaśca . ityujjvaladattaḥ .) vyādhaḥ . iti medinī . re, 163 .. varṇasaṅkarajātiviśeṣaḥ . teora iti bhāṣā . sa tu rājaputtrastriyāṃ kṣattriyājjātaḥ . iti brahmavaivartam .. cūrṇakabhāryāyāṃ puṇḍrakājjātaḥ . iti parāśarapaddhatiḥ ..

tīvarī, strī, (tīvara + ṣittvāt ṅīp .) vyādhapatnī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

tīvraṃ, klī, (tīva sthaulye + bāhulakāt rak . tija niśāne + bāhulakāt ran . dīrghatvam . jakārasya vakāraḥ . ityujjvaladattaḥ . 2 . 28 ..) atiśayaḥ . ityamaraḥ . 1 . 2 . 70 .. tīram . tīkṣṇam trapu . ityuṇādikoṣaḥ .. loham . iti rājanirghaṇṭaḥ ..

tīvraḥ, tri, (tija + bāhulakāt ran .) dīrghatvādikañca . atyuṣṇaḥ . nitāntaḥ . (yathā, raghuḥ . 9 . 65 .
     tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān ..) kaṭuḥ . ityuṇādikoṣaḥ .. (duḥsahaḥ . yathā, āryāsaptaśatyām . 691 .
     hanta virahaḥ samantājjalayati durvāratīvrasaṃvegaḥ .. tākṣṇam . yathā, tatraiva . 152 .
     kṛtakasvāpa madīyaśvāsadhvanidattakarṇa ! kiṃ tīvraiḥ .
     vidhyasi māṃ niśvāsaiḥ smaraḥ śaraiḥ śabdavedhīva ..
) śive, puṃ . iti śabdaratnāvalī ..

tīvrakaṇṭhaḥ, puṃ, (tīvraḥ kaṇṭho yasmāt . asya bhakṣaṇena hi kaṇṭhadeśe pīḍotpattestathātvam .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..

tīvragandhā, strī, (tīvraḥ kaṭurgandho yasyāḥ .) yavānī . iti rājanirghaṇṭaḥ ..

tīvrajvālā, strī, (tīvraṃ yathā syāt tathā jvālayati uttejayati sevinamiti . jvala + ṇic + ac ṭāp ca .) dhātakī . iti rājanirghaṇṭaḥ ..

tīvravedanā, strī, (tīvrā atyantā vedanā .) yātanā . atiśayavedanā . ityamaraḥ . 1 . 10 . 3 ..

tīvrā, strī, (tīvra + ṭāp .) kaṭurohiṇī . gaṇḍadūrvā . rājikā . iti medinī . re, 45 .. nadīviśeṣaḥ . iti śabdaratnāvalī .. mahājyotiṣmatī . taradīvṛkṣaḥ . tulasī . iti rājanirghaṇṭaḥ ..

tu, la vṛttau . hiṃsāyām . pūrtau . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃ-sakaṃ ca-seṭ .) la, tauti tavīti . iti durgādāsaḥ ..

tu, vya, pādapūraṇam . (yathā, manuḥ . 11 . 207 .
     avagūrya tvabdaśataṃ sahasramabhihatya ca .
     jighāṃsayā brāhmaṇasya narakaṃ pratipadyate ..
) bhedaḥ . avadhāraṇam . ityamaraḥ .. saṃmuccayaḥ . (yathā, manuḥ . 11 . 202 .
     uṣṭrayānaṃ samāruhya kharayānantu kāmataḥ .
     snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati ..
) pakṣāntaram . niyogaḥ . praśaṃsā . vinigrahaḥ . iti śabdaratnāvalī ..

tuk, [j] puṃ, (tuñjyate jīvyate'neneti . tuja prāṇe + kvip .) apatyam . iti hemacandraḥ ..

tukākṣīrī, strī, (tugākṣīrī + pṛṣodarāditvāt gasya kaḥ .) tugākṣīrī . iti hemacandraḥ . 4 . 220 ..

tugā, strī, (tuja + bāhulakāt ghaḥ kicca .) vaṃśalocanā . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     syādvaṃśarocanā vaṃśī tugākṣīrī tugā śubhā .
     tvakkṣīrī vaṃśajā śubhrā vaṃśakṣīrī ca vaiṇavī ..
)

tugākṣīrī, strī, (tugā sā eva kṣīrī .) vaṃśalocanā . iti rājanirghaṇṭaḥ .. vaṃśalocanābhedaḥ . asyā guṇāḥ . kṣayaśvāsakāsanāśitvam . madhuratvam . himatvañca . iti rājavallabhaḥ .. (yathā, bhāvaprakāśe madhyakhaṇḍe 2 bhāge kāśarogādhikāre .
     dviguṇā ca tugākṣīrī sitā sarvacaturguṇā ..)

[Page 2,631a]
tuṅgaḥ, puṃ, (tuji hiṃsāyām + ghañ .) punnāgavṛkṣaḥ . (yathā, vaidyakaratnamālāyām .
     kumbhīkaḥ puruṣastuṅgaḥ punnāgo raktakeśaraḥ ..) parvataḥ . budhagrahaḥ . iti hemacandraḥ . 6 . 64 .. nārikelaḥ . gaṇḍakaḥ . iti rājanirghaṇṭaḥ .. yogabhedaḥ . iti śabdaratnāvalī .. sa tu grahāṇāṃ uccarāśiḥ . yathā --
     sūryādyuccān kriyavṛṣamṛgastrīkulīrāntyayūke digvahnīndradbayatithiśarān saptaviṃśāṃśca viṃśān .
     aṃśānetān vadati javanaścāntyatuṅgān sutuṅgāṃstānevāṃśān madanabhavaneṣvāha nīcān sunīcān ..
iti dīpikā ..
     ādityameṣe vṛṣabhe śaśāṅke kanyāgate jñe ca gurau kulīre mīne ca śukre makare mahīje śanau tulāyāmiti tuṅgagehāḥ .. iti samayāmṛtam .. * .. atha tuṅgasthagrahaphalam .
     tuṅge'rkaḥ śubhasaṃyutaḥ śubhakarairmitraiśca dṛṣṭo yadā daivāt paśyati so'pi vā śubhakarānekaṃ dvikaṃ vā trikam .
     vitteśaḥ prathito vimarditaripuḥ kṣauṇīśamānyo yadā kṣmāpālārcitapādapadmayugalo rājā trikoṇe yadā ..
     tuṅge candramasi prasannavapuṣi bradhnādanaṣṭadyutau prakhyāto'rivimardako'gadatanū rājeśvaro rūpavān .
     kṣmāpālārcitapādapadmayugalo vā dharmaśīlo mahān sau myaireva yuto'thavā priyatamairdṛṣṭe trikoṇe'pi ca ..
     yadi bhavati mṛgastho bhūmiputtrastadā vai na dinakaramayūkhādbhraṣṭaraśmirnarendraḥ .
     agadatanurabhītaḥ śatrudarpāpahārī praṇataripunarendraḥ syāttrikoṇe'pi jātaḥ .
     kanyāsthaḥ śaśalāñchanasya tanayastithyaṃśakaiḥ saṃyuto dṛṣṭo vā yadi saṃyutaḥ śubhakarairjātastadā bhūpatiḥ .
     yātrāyāṃ turagoṣṭramattakariṇāṃ yātairmahī kampate sakṣmābhṛddharaṇīruhā vigalitā yānti trikoṇe'pi ca ..
     tuṅge gurau mitrakhagena dṛṣṭo rājā bhavedindrasamānamūrtiḥ .
     gajāśvanaukānarapūrṇalakṣmīḥ pṛthvīpatiḥ svasya trikoṇage'pi ..
     tuṅge bhṛgo śubhasuhṛtprayute ca dṛṣṭe daivāt punaḥ sa yadi paśyati mitrasaṃghān .
     bhūpādhipo bhavati kīrtikarapradhāno dīrghāyurugrasukhabhugbhṛguje trikoṇe ..
     tuṅge śanau mitrakhagena dṛṣṭe pracaṇḍadaṇḍo nṛpatipradhānaḥ .
     na dṛśyate diggamane ca dhurvī trikoṇage cāpi narendramūrtiḥ ..
     bhavati dharaṇipālo nīcabuddhiḥ pratāpī hayagajadhanapūrṇo jātivarge viraktaḥ .
     kuṭilamatiranīto bhūribhāṇḍārayuktastamasi mithunasaṃsthe jāyate mānavendraḥ ..
     mṛgapativṛṣakanyākarkaṭasthe ca rāhau bhavati vipulalakṣṇī rājarājādhipo vā .
     hayagajanaranaukāmaṇḍitaḥ sārvabhaumo nṛpatiramarapūjyo rāhutuṅgī cirāyuḥ ..
     arinidhanavyayatuṅge kīrtitametat phalaṃ vyartham .
     kendratrikoṇe lābhe vā tuṅgaphalaṃ yathoddiṣṭam ..
iti koṣṭhīpradīpaḥ ..

tuṅgaḥ, tri, (tuji hiṃsāyām + ghañ .) ugraḥ . pradhānam . unnataḥ . iti śabdaratnāvalī .. (yathā, radhuḥ . 6 . 3 .
     śilāvibhaṅgairmṛgarājaśāvastuṅgaṃ nagotsaṅgamivāruroha .. pracuraḥ . yathā, tatraiva . 4 . 70 .
     teṣāṃ sadaśvabhūyiṣṭhāstuṅgā draviṇarāśayaḥ ..) kiñjalke klī . iti rājanirghaṇṭaḥ ..

tuṅgakaḥ, puṃ, (tuṅga + svārthe saṃjñāyāṃ vā kan .) punnāgavṛkṣaḥ . iti śabdaratnāvalī .. (araṇyarūpatīrthaviśeṣe, klī . yathā, mahābhārate . 3 . 85 . 46-54 .
     tuṅgakāraṇyamāsādya brahmacārī jitendriyaḥ .
     vedānadhyāpayat tatra munīn sārasvataḥ purā ..
     tatra vedeṣu naṣṭeṣu muneraṅgirasaḥ sutaḥ .
     ṛṣīṇāmuttarīyeṣu sūpaviṣṭo yathāsukham ..
     oṃkāreṇa yathānyāyaṃ samyaguccāritena ha .
     yena yat pūrbamabhyastaṃ tat sarvaṃ samupasthitam ..
     ṛṣayastatra devāśca varuṇo'gniḥ prajāpatiḥ .
     harirnārāyaṇastatra mahādevastathaiva ca ..
     pitāmahaśca bhagavān devaiḥ saha mahādyutiḥ .
     bhṛguṃ niyojayāmāsa yajanārthaṃ mahādyutim ..
     tataḥ sa cakre bhagavānṛṣīṇāṃ vidhivattadā .
     sarveṣāṃ punarādhānaṃ vidhidṛṣṭena karmaṇā ..
     ājyabhāgena tatrāgniṃ tarpayitvā yathāvidhi .
     devāḥ svabhavanaṃ yātā ṛṣayaśca yathākramam ..
     tadaraṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama ! .
     pāpaṃ praṇaśyatyakhilaṃ striyā vā puruṣasya vā ..
     tatra māsaṃ vaseddhīro niyato niyatāśanaḥ .
     brahmalokaṃ vrajedrājan ! kulañcaiva samuddharet ..
)

tuṅgabhadraḥ, puṃ, (tuṅga ucco'pi bhadraḥ .) madotkaṭahastī . iti medinī . re, 263 ..

tuṅgabhadrā, strī, (tuṅgā pradhānā bhadrā nirmalā ca .) nadīviśeṣaḥ . sā dakṣiṇe prasiddhā . (yathā, matsyapurāṇe . 113 . 29 .
     tuṅgabhadrā suprayogā vāhya kāvarī caiva tu .
     dakṣiṇāpathanadyastāḥ sahyapādādbiniḥsṛtā ..
) tasyā jalasya guṇāḥ . snigdhatvam . nirmalatvam . svādutvam . gurutvam . kaṇḍupittāsradātṛtvam . prāyaḥsātmyatvam . medhākaratvañca . iti rājanirghaṇṭaḥ ..

tuṅgaśekharaḥ, puṃ, (tuṅgānyuccāni śekharāṇi śṛṅgāṇi yasya .) parvataḥ . iti śabdamālā ..

tuṅgā, strī, (tuṅga + ṭāp .) vaṃśalocanā . śamī . iti rājanirghuṇṭaḥ .. (asyāḥ paryāyā yathā --
     śamī śaktuphalā tuṅgā keśahantrī śivā phalā .
     maṅgalyā ca tathā lakṣmīḥ śamīraḥ sālpikā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tuṅginī, strī, (tuṅgo vṛkṣaviśeṣastadvadākṛtirastyasyāḥ . tuṅga + iniḥ . ṅīp .) mahāśatāvarī . iti rājanirghaṇṭaḥ ..

tuṅgī, strī, (tuṅga + gaurāditvāt ṅīṣ .) haridrā . varvarī . iti medinī . ge, 8 .. (asyāḥ paryāyā yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     varvarī tuvarī tuṅgī kharapuṣpājagandhikā .
     parṇāśastatra kṛṣṇe tu kaṭhillakakuṭherakau ..
rātriḥ . iti trikāṇḍaśeṣaḥ ..)

tuṅgī, [n] puṃ, (tuṅgaḥ uccasthānaṃ āśrayatvena astyasya . iniḥ .) tuṅgasthānasthitaḥ . uccasthagrahaḥ . iti jyotiṣam ..

tuṅgīpatiḥ, puṃ, (tuṅgyā niśāyāḥ patiḥ .) candraḥ . iti trikāṇḍaśeṣaḥ ..

tuṅgīśaḥ, puṃ, (tuṅgī sarvapradhāna īśaḥ prabhuśca .) śivaḥ . kṛṣṇaḥ . sūryaḥ . iti śabdaratnāvalī ..

tucchaṃ, klī, (tauti asāratvaṃ gacchatīti . tu +
     cho'dikacibhyāṃ śutubhyāntu kit pīpūṅoḥ svaścā . 2 . 33 . uṇādikoṣaṭīkādhṛtasūtrāt chaḥ sa ca kit .) pulākajam . ityuṇādikoṣaḥ .. bhuṣi iti bhāṣā ..

tucchaḥ, tri, (tud + kvip . tena taṃ vā chyatīti . cho + kaḥ .) śūnyaḥ . ityamaraḥ . 3 . 1 . 56 .. hīnaḥ . ityuṇādikoṣaḥ .. (yathā, bhāgavate . 7 . 7 . 45 .
     kimetairātmanastucchaiḥ saha dehena naśvaraiḥ ..) alpaḥ . iti hemacandraḥ . 6 . 62 ..

tucchadruḥ, puṃ, (tuccho hīno drurvṛkṣaḥ .) eraṇḍavṛkṣaḥ . iti śabdacandrikā ..

tucchadhānyakaṃ, klī, (tucchaṃ dhānyam . alpārthe kan .) pulākaḥ . iti ratnamālā .. āgḍā iti bhāṣā .

tucchā, strī, (tuccha + ṭāp .) tutthā . nīlīvṛkṣaḥ . iti bhāvaprakāśaḥ .. (sūkṣmailā . mujarāṭdeśīyā elācī . asyāḥ paryāyā yathā,
     sūkṣmopakuñcikā tucchā koraṅgī drāviḍī guṭiḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tuja, hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) tojati . iti durgādāsaḥ ..

[Page 2,632a]
tuja, i prāṇe . bale . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-sakaṃ ca-seṭ .) pañcamasvarī . i, tuñjyate . prāṇo jīvanam . hiṃsāyācñāyāmiti kaścit . iti durgādāsaḥ ..

tuja, i ka bhāṣaṭṭārthe . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-sakaṃ ca-seṭ .) pañcamasvarī . i ka, tuñjayati . bhā dīptiḥ . ṣaṭṭārtho niketanahiṃsābaladānāni . iti durgādāsaḥ ..

tuṭa, śi kalahe . iti kavikalpadrumaḥ .. (tudāṃparaṃ-akaṃ-seṭ .) śi, tuṭati atuṭīt nīcaḥ parasparaṃ vacasā . tutoṭa . iti durgādāsaḥ ..

tuṭumaḥ, puṃ, (tuṭati nāśayati dravyajātamiti . tuṭa + bāhulakāt umaḥ .) unduruḥ . iti trikāṇḍaśeṣaḥ ..

tuḍa, i ṅa vadhe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) pañcamasvarī . i, tuṇḍyate . ṅa, tuṇḍate . vadho niṣpīḍanamiti ramānāthaḥ . tuṇḍate pānthaṃ pikaḥ . iti durgādāsaḥ ..

tuḍa, ṛ vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) pañcamasvarī . ṛ, atutoḍat . vadho dbidhākaraṇamiti govindabhaṭṭaḥ . toḍati mallo mallāṅgaṃ bhinattītyarthaḥ . iti durgādāsaḥ ..

tuḍa, śi bhede . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śi, tuḍati atuḍīt tutoḍa . upahanane iti kaścit . iti durgādāsaḥ ..

tuḍḍa, nādare . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) pañcamasvarī ḍadvayāntaḥ . nādaraḥ anādaraḥ . tuḍḍati . phalābhāvānna ṛdanubandhaḥ . iti durgādāsaḥ ..

tuṇa, śa jaihmye . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) jaihmyamiha kuṭilīkaraṇam . śa, tuṇati tṛṇaṃ vāyuḥ . toṇitā . iti durgādāsaḥ ..

tuṇiḥ, puṃ, (tuṇati saṅkocayatīti . tuṇa jaihmye + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in .) kuṇiḥ . tunnavṛkṣaḥ . ityamaraṭīkāyāṃ svāmī .. (asya paryāyā guṇāśca yathā --
     tuṇistunnaka āpīnastuṇikaḥ kacchakastathā .
     kuṭherakaḥ kāntalako nandivṛkṣaśca nandakaḥ ..
     tuṇī raktaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ .
     tikto grāhī himo vṛṣyo vraṇakuṣṭhāsrapittajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tuṇḍaṃ, klī, (tuṇḍate niṣpīḍayati abhyantarasthadravyamiti . tuṇḍa + pacādyac .) mukham . ityamaraḥ . 2 . 6 . 89 .. (cañcuḥ . yathā, devībhāgavate . 2 . 1 . 26 .
     āmiṣaṃ sa tu vijñāya śīghramabhyadravat khagam .
     tuṇḍayuddhamathākāśe tāvubhau samacakratuḥ ..
puṃ mahādevaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 15 . 15 .
     namastuṇḍāya tuṣyāya namastuṭituṭāya ca .. rākṣasaviśeṣaḥ . yathā, mahābhārate . 3 . 284 . 9 .
     tuṇḍena ca nalastatra paṭuśaḥ panasena ca ..)

[Page 2,632b]
tuṇḍakerikā, strī, kārpāsī . iti rājanirghaṇṭaḥ ..

tuṇḍakerī, strī, (praśastaṃ tuṇḍam . praśaṃsāyāṃ kan . tadīrte īrayati vā tattulyaśobhādhāraṇāt . īra + karmaṇyaṇ . striyāṃ ṅīṣ .) vimbikā . ityamaraṭīkāyāṃ bharataḥ .. telākucā iti bhāṣā ..

tuṇḍiḥ, puṃ, (tuṇḍate niṣpīḍayati madhyasthadravyamiti . tuṇḍa + sarvadhātubhya in . uṇāṃ 4 . 117 . itīn .) mukham . cañcuḥ . ityuṇādikoṣaḥ .. nābhau strī . iti śabdaratnāvalī ..

tuṇḍikā, strī, (tuṇḍireva . tuṇḍi + svārthe kan ṭāp ca .) nābhiḥ . vimbikā . iti śabdaratnāvalī .. (asyā guṇā yathā --
     tuṇḍikā cāgnirucikṛdvātapittanivāraṇī .. iti hārīte prathame sthāne daśame'dhyāye ..)

tuṇḍikerī, strī, kārpāsī . vimbikā . ityamaraḥ . 2 . 4 . 116 .. (asyā paryāyāḥ yathā,
     tuṣṭī raktaphalā vimbī tuṇḍikerī ca vimbikā .. iti vaidyakaratnamālāyām ..) asyā rūpāntarāṇi . tuṇḍikerikā tuṇḍikeriḥ tuṇḍakerī tuṇḍikeśī . ityamaraṭīkā ..

tuṇḍikeśī, strī, vimbikā . iti śabdacandrikā ..

tuṇḍibhaḥ, tri, (tuṇḍirvṛddhā nābhirasya . tundivalivaṭerbhaḥ . 5 . 2 . 140 . iti bhaḥ . mūrdhanyopadho'yaṃ tuṇḍiḥ . iti mādhavaḥ .) vṛddhanābhiḥ . bṛhannābhiyuktaḥ . ityamaraḥ . 2 . 6 . 61 ..

tuṇḍilaḥ, strī, (tuṇḍirastyasyeti . sidhmāditvāt ilac .) vṛddhanābhiḥ . ityamaraḥ . 2 . 6 . 61 .. mukharaḥ . ityuṇādikoṣaḥ ..

tuttha, t ka stṛtau . iti kavikalpadrumaḥ .. (adanta curāṃ-paraṃ-sakaṃ-seṭ .) ādye pañcamasvaraḥ śeṣo dantyavargādyayuktasthakāraḥ . tutthayati tutthāpayati . stṛtirācchādanam . iti durgādāsaḥ ..

tutthaṃ, klī, (tudati pīḍayatyanena . tuda + pātṝtudeti . uṇāṃ 2 . 7 . iti thak . yadbā, tuttha ācchādane + ac .) kharparītuttham . upaghātumedaḥ . tutiyā iti bhāṣā . tatparyāyaḥ . nīlāñjanam 2 haritāśmam 3 tutthakam 4 mayūragrīvakam 5 tāmragarbham 6 amṛtodbhavam 7 mayūratūttham 8 śikhikaṇṭham 9 nīlam 10 . iti rājanirghaṇṭaḥ .. tutthāñjanam 11 śikhigrīvam 12 vitunnakam 13 mayūrakam 14 . ityamaraḥ . 2 . 9 . 101 .. tūtakam 15 mṛṣātuttham 16 mṛtāmadam 17 . iti śabda candrikā .. asya guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . śvitranetrāmayanāśitvam . sarvaviṣadoṣaśamanatvam . vāntikārakatvañca . iti rājanirghaṇṭaḥ .. kṣāratvam . nirmalatvam . laghutvam . bhedakatvam . kṛmikaṇḍukuṣṭhakaphanāśitvañca . iti rājavallabhaḥ .. * ..
     tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam .
     tutthaṃ tāmropadhāturhi kiñcittāmreṇa tadbhavet ..
     kiñcittāmraguṇaṃ tasmādbakṣyamāṇaguṇañca tat .
     tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu ..
     lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt .
     viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .. (asya śodhanavidhiryathā --
     otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅgaṇāṅghriyuk .
     tridhā supuṭitaṃ śuddhaṃ vāntibhrāntivivarjitam ..
anyacca .
     gandhakena samaṃ tutthaṃ tutthārdhenārdhayāmakam .
     vāntibhrāntī yadā na stastadā siddhiṃ vinirdiśet ..
śodhitasyāsya guṇā yathā --
     tutthaṃ sakaṭukakṣāraṃ kaṣāyaṃ viśadaṃ laghu .
     lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkrimiviṣāpaham ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) rasāñjanam . grāvā . ityuṇādikoṣaḥ .. agniḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. agnau puṃ . iti hemacandraḥ ..

tutthakaṃ, klī, (tutthameva . svārthe kan .) tuttham . iti śabdacandrikā .. (asya guṇā yathā --
     tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu .
     lekhanambhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt .
     viṣāśmakuṣṭhakaṇḍūghnaṃ kharparañcāpi tadguṇam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tutthā, strī, (tuttha + ṭāp .) nīlīvṛkṣaḥ . kṣudrailā . ityamaraḥ . 2 . 4 . 95 .. mahānīlī . iti rājanirghaṇṭaḥ ..

tutthāñjanaṃ, klī, (tutthayati tutthyate vā . tuttha + ac . tutthañca tadañjanañceti karmadhārayaḥ .) upaghātuviśeṣaḥ . tuttham . ityamaraḥ . 2 . 9 . 101 ..

tuda, ña śa au vyathe . iti kavikalpadrumaḥ .. (tudāṃ-ubhaṃ-sakaṃ-aniṭ .) ña śa, tudati tudate . au, tottā . vyatha iha ñyantasya rūpam . tudoda gadayā cārim . iti bhaṭṭiḥ .. vidhuntudaḥ . iti durgādāsaḥ ..

tundaṃ, klī, (tudatīti . tuda + abdādayaśca . uṇāṃ 4 . 98 . iti dan tudernumca ityukternum tato dasya lopaḥ .) udaram . ityamaraḥ . 2 . 6 . 77 ..

tundakūpikā, strī, (kṣudraḥ kūpaḥ kūpikā . tundasya udarasya kūpikeva .) nābhiḥ . iti hemacandraḥ . 3 . 2 . 70 ..

tundakūpī, strī, (tundasya udarasya kūpī kṣudrakūpa iva .) nābhiḥ . iti trikāṇḍaśeṣaḥ ..

tundaparimārjaḥ, tri, (tundamudaraṃ parimārṣṭīti . pari + mṛja + aṇ .) tundaparimṛjaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (alasādanyatra tundaparimārja eva . iti siddhāntakaumudī . pāṃ 3 . 2 . 5 ..)

[Page 2,633a]
tundaparimṛjaḥ, tri, (tundamudaraṃ parimārṣṭīti . pari + mṛja + tundaśokayoḥ parimṛjāpanudoḥ . 3 . 2 . 5 . ityatra ālasyasukhāharaṇayoriti vaktavyam . iti vārtikoktyā kaḥ .) alasaḥ . ityamaraḥ . 2 . 10 . 18 ..

tundi, klī, (tuda + in bāhulakāt num ca .) udaram . iti hemacandraḥ . 3 . 168 .. gandharvaviśeṣe, puṃ . iti jaṭādharaḥ ..

tundiḥ, strī, (tud + in bāhulakāt num ca .) nābhiḥ . iti trikāṇḍaśeṣaḥ ..

tundikaḥ, tri, (atiśayitaṃ tundamudaramastyasya . tundādibhya ilacca . 5 . 2 . 117 . iti cakārāt ṭhan .) viśālajaṭharo janaḥ . iti śabdaratnāvalī ..

tundikā, strī, (tundamudaraṃ āśrayatvenāstyasyāḥ . tunda + ṭhan ṭāp ca .) nābhiḥ . iti śabdaratnāvalī ..

tunditaḥ, tri, tuṇḍilaḥ . iti bharatasya dvirūpakoṣaḥ ..

tundibhaḥ, tri, (tundirvṛddhā nābhirastyasyeti . tundi + tundivalivaṭerbhaḥ . 5 . 2 . 139 . iti bhaḥ .) tundilaḥ . iti śabdaratnāvalī ..

tundilaḥ, tri, (tundaṃ viśālamudaramastyasyeti . tunda + tundādibhya ilacca . 5 . 2 . 117 . itīlac .) viśālajaṭharo janaḥ . bhuṃḍe iti bhāṣā .. tatparyāyaḥ . piciṇḍilaḥ 2 bṛhatkukṣiḥ 3 tundikaḥ 4 tundibhaḥ 5 tundī 6 . iti śabdaratnāvalī ..

tundilaphalā, strī, (tundilavat phalamasyāḥ .) trapuṣī . iti rājanirghaṇṭaḥ ..

tundī, strī, (tundi + vā ṅīṣ .) nābhiḥ . iti śabdaratnāvalī ..

tundī, [n] tri, (tundaṃ viśālamudaramastyasyeti . tundādibhya ilacca . 5 . 2 . 117 . iti cakārāt iniḥ .) tundilaḥ . iti śabdaratnāvalī amaraśca ..

tunnaḥ, puṃ, (tudyate iti . tuda + ktaḥ .) nandīvṛkṣaḥ . tuṃda iti bhāṣā . ityamaraḥ . 2 . 4 . 127 .. tri, vyathitaḥ . (yathā, rāmāyaṇe . 2 . 14 . 23 .
     sa tunna iva tīkṣṇena pratodena hayottamaḥ .
     rājā pracodito'bhīkṣṇaṃ kaikeyīmidamabravīt ..
chinne . dvidhākṛte ca ..)

tunnavāyaḥ, puṃ, (tunnaṃ chinnaṃ vayatīti . ve + hvāvāmaśca . 3 . 2 . 2 . ityaṇ .) saucikaḥ . ityamaraḥ . 2 . 10 . 6 .. darajī iti bhāṣā .. (yathā, manuḥ . 4 . 214 .
     śailūṣatunnavāyānnaṃ kṛtaghnasyānnameva ca ..)

tunpa, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) tumpati . iti durgādāsaḥ ..

tunpa, śa vadhe . kleśe . iti kavikalpadūmaḥ .. (tudāṃ-sakaṃ-akaṃ ca-seṭ .) śa, tupati tutumpa . tupa pa śa tunpa śa kliśi vadhe ityetābhyāmeva tumpati tupatīti siddhau tunpa vadhe ityasya bhvādau pāṭhastu vede śabantasya śāntasya coccāraṇabhedārthaḥ . iti durgādāsaḥ ..

tunpha, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) tumphati . iti durgādāsaḥ ..

tunpha, śa vadhe . kleśe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-akaṃ ca-seṭ .) śa, tuphati tutumpha . iti durgādāsaḥ ..

tupa, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) topati . iti durgādāsaḥ ..

tupa, i ka ardane . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) pañcamasvarī . i ka, tumpayati . ardanaṃ vadhaḥ . iti durgādāsaḥ ..

tupa, pa śa kleśe . vadhe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-akaṃ-sakaṃ ca-seṭ .) pa śa, tumpati tutopa . iti durgādāsaḥ ..

tupha, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) tophati . iti durgādāsaḥ ..

tupha, pa śa kleśe . vadhe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-akaṃ-sakaṃ ca-seṭ .) pa śa, tumphati tutopha . iti durgādāsaḥ ..

tuba, i ki arde . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) tavargādyādiḥ . pañcamasvarī . i, tumbyate . ki, tumbayati tumbati . ardo vadhaḥ . iti durgādāsaḥ ..

tubha, ḷ ṅa hiṃse . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ḷ, atubhat . ṅa, tobhate . iti durgādāsaḥ ..

tubha, ya ga hiṃse . iti kavikalpadrumaḥ .. (divāṃkryāṃ ca-paraṃ-sakaṃ-seṭ .) ya, tubhyati . ga, tubhnāti . tutobha . iti durgādāsaḥ ..

tumuraḥ, puṃ klī, (tumulaḥ . rasya laḥ .) tumulaḥ .. ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kṣattriyajātiviśeṣaḥ . yathā, mātsye . 113 . 53 .
     tumurāstumbarāścaiva paṅgamā naiṣadhaiḥ saha ..)

tumulaṃ, klī, (tu sautro dhātuḥ + bāhulakāt mulak .) raṇasaṅkulam . saṅkīrṇayuddham . ityamaramedinīkarau .. parasparasambādho raṇasaṃghaṭṭaḥ . iti bharataḥ .. (yathā, devībhāgavate . 5 . 41 . 28 .
     tatrābhūttumulaṃ yuddhaṃ devadānavasainyayoḥ ..)

tumulaḥ, puṃ, (tu + bāhulakāt mulak .) kalivṛkṣaḥ . iti medinī . le, 98 .. vyākulo raṇaḥ . iti trikāṇḍaśeṣaḥ .. (pracaṇḍe ugre saṅkulamātre ca tri . yathā, rājataraṅgiṇyām . 4 . 541 .
     ekasya karuṇākrandaiḥ sainyasyānyasya garjitaiḥ .
     sarittaraṅgaghoṣaiśca babhūvustumulā diśaḥ ..
tathā, mahābhāste . 1 . 53 . 12 .
     vavau gandhaśca tumulo dahyatāmaniśaṃ tadā ..)

tumbaḥ, puṃ strī, (tumbati nāśayatyarucimiti . tumba ardane + ac .) alāvuḥ . ityamaraṭīkāyāṃ bharataḥ .. (alāvoḥ śuṣkatvak . yathā, harivaṃśe . 64 . 5 .
     saśikyatumbakarakau gopaveṇupravādakau ..)

tumbakaḥ, puṃ, (tumbati arucimiti . tumba + ṇvul .) alāvuḥ . iti śabdaratnāvalī .. rājālāvuḥ . iti rājanirghaṇṭaḥ ..

tumbā, strī, (tumba + ṭāp .) alāvuḥ . iti śabdaratnāvalī .. (yathā, ambāṣṭhake . 7 .
     kumbāvatīsamaviḍambā galena navatumbābhavīṇasavidhā śaṃ bāhuleyaśaśivimbābhirāmamukhasaṃvādhitastanabharā ..) gavī . iti trikāṇḍaśeṣaḥ ..

tumbiḥ, strī, (tumbati nāśayatyarucimiti . tubi ardane + sarvadhātubhya in . uṇāṃ 4 . 117 . itīn .) alāvuḥ . iti śabdaratnāvalī .. (alāvuśabde'syā vivaraṇaṃ jñātavyam ..)

tumbikā, strī, (tumba ardane + ṇvul . ṭāpi ata itvam .) alāvuḥ . iti śabdaratnāvalī .. kaṭutumbī . iti rājanirghaṇṭaḥ ..

tumbinī, strī, (tumbati nāśayatyarucimiti . tumba + ṇiniḥ ṅīp .) kaṭutumbī . iti rājanirghaṇṭaḥ ..

tumbī, strī, (tumbi + kṛdikārāditi vā ṅīṣ .) alāvuḥ . ityamaraḥ . 2 . 4 . 156 .. (yathā, śāntiśatake . 3 . 16 .
     are cetomīna ! bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim .
     tanūjālījālaṃ stanayugalatumbīphalayugaṃ manobhūḥ kaivartaḥ kṣipati paritastvāṃ prati muhuḥ ..

     alāvuḥ kathitā tumbī dbidhā dīrghā ca vartulā .
     miṣṭaṃ tumbīphalaṃ hṛdyaṃ pittaśleṣmāpahaṃ guru ..
     vṛṣyaṃ rucikaraṃ proktaṃ dhātupuṣṭivivardhanam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kulikavṛkṣaḥ . iti ratnamālā ..

tumbīpuṣpaṃ, klī, (tumbyāḥ puṣpamiva puṣpamasya .) latāmbujam . alāvupuṣpam . iti hārāvalī . 202 ..

tumbukaṃ, klī, (tumba + bāhulakāt ukaḥ .) alāvuphalam . iti haḍḍacandraḥ ..

tumbukaḥ, puṃ, (tumba + bāhulakāt ukaḥ .) alāvuḥ . iti bharatadhṛtahaḍḍacandraḥ ..

tumburī, strī, (tumbavadākāraṃ rātīti . rā + kaḥ . ṅīp . pṛṣodarāditvādutvam .) kukkurī . dhanyākam . iti medinī . re, 163 ..

tumburu, klī, kustumvuru . ityamaraṭīkāyāṃ bharataḥ .. (yathā, vaidyake .
     tumburubhṛṅgaṣaṣṭhyāhvakandakaṃ kaṭurohiṇī .. asya tailaguṇāḥ .
     tumburutthaṃ karañjotthaṃ jyotiṣmatyudbhavantathā .
     arśakuṣṭhakṛmiśleṣmaśukramedo'nilāpaham ..
iti hārīte prathame sthāne navame 'dhyāye ..)

[Page 2,634a]
tumburuḥ, puṃ klī, gandharvaviśeṣaḥ . svargagāyakaḥ . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 123 . 15 .
     gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ .. tapasviviśeṣaḥ . yathā, harivaṃśe . 126 . 9 .
     arciṣmāṃstumbu ruścaiva bhāriśca vadatāṃ varaḥ .
     netāro devadevānāmete hi tapasānvitāḥ ..
) ahadupāsakaviśeṣaḥ . iti hemacandraḥ .. phalavṛkṣaviśeṣaḥ . tatphalantu tyāptamukhaṃ marīcavat . tat paryāyaḥ . śūlaghnaḥ 2 . iti ratnamālā .. saurajaḥ 3 sauraḥ 4 vanajaḥ 5 sānujaḥ 6 dbijaḥ 7 tīkṣṇakalkaḥ 8 tīkṣṇaphalaḥ 9 tīkṣṇapatraḥ 10 mahāmuniḥ 11 sphuṭalaḥ 12 sugandhiḥ 13 . asya guṇāḥ . madhuratvam . tiktatvam . kaṭutvam . uṣṇatvam . kaphavātaśūlagulmodarādhmānakrimināśitvam . vahnidīpanatvañca . iti rājanirghaṇṭaḥ .. tadvṛkṣaparyāyāstatphalaguṇāśca .
     tumburuḥ saurabhaḥ sauro vanajaḥ sānujo'ndhakaḥ .
     tumbu ru prathitaṃ tiktaṃ kaṭupāke hi tat kaṭu ..
     rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca .
     vātaśleṣmākṣikarṇauṣṭhaśiroruggurutākṛmīn ..
     kuṣṭhaśūlāruttiśvāsaplīhakṛcchrāṇi nāśayet ..
iti bhāvaprakāśaḥ ..

tura, li ra vege . iti kavikalpadrumaḥ .. (hvāṃparaṃ-akaṃ-seṭ .) hrasvī . li, tutorti . ra, vaidikaḥ . vegaḥ śīghragamanam . adādivarjadhātubhyaḥ śapo vidhānenaiva siddhe adādeḥ śapaṃ vidhāya tallukkaraṇaṃ niṣṭhāyāṃ bhāvādiḍhe voduṅo'vvata ityanena guṇārthamiti caturbhujaḥ . tena toritaṃ turitamiti . tanmate ruderapi roditaṃ ruditamiti syāt . iti durgādāsaḥ ..

turaḥ, tri, (tutorti vegena gacchatīti . tura + kaḥ .) vegavān . iti turagaśabdaṭīkāyāṃ bharataḥ .. (yathā, ṛgvede . 7 . 56 . 19 .
     ime turaṃ maruto rāmayantīme sahaḥ sahasa ā namanti .. turaṃ karmasu kṣipravantam . iti sāyanaḥ .. kṣiprastotrakārī . yathā, ṛgvede . 8 . 26 . 4 .
     upastomānturasya darśathaḥ śriye ..
     turasya kṣipraṃ stotraṃ kurvataḥ . iti sāyanaḥ ..)

turagaḥ, puṃ, (tura vege + bhāve ghañarthe kaḥ . tureṇa vegena gacchatīti . gama + anyeṣvapīti ḍaḥ .) cittam . ghoṭakaḥ . iti medinī . ge, 38 .. (yathā, raghuḥ . 3 . 51 .
     tataḥ prahasyāpabhayaḥ purandaraṃ punarvabhāṣe turagasya rakṣitā ..)

turagagandhā, strī, (turagasya gandha iva gandho yasyāḥ .) aśvagandhā . iti ratnamālā .. (aśvagandhāśabde'syā-vivaraṇamākhyātam ..)

turagabrahmacaryakaṃ, klī, (turagasyeva brahmacaryam . tataḥ svārthe kan .) abhāvādaṅganātyāgaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,634b]
turagalīlakaḥ, puṃ, (turagasyeva līlā yasya tataḥ kan .) tālaprabhedaḥ . yathā, saṅgītadāmodaraḥ .
     drutadvandvaṃ virāmāntaṃ laghusturagalīlake ..

turagī [n] tri, (turago ghoṭako vāhanatvenāstyasyeti . turaga + iniḥ .) aśvārohaḥ . iti hemacandraḥ . 3 . 425 ..

turagī, strī, (turagavat gandho'styasyāḥ . arśa āditvāt ac tato gaurāditvāt ṅīṣ .) aśvagandhā . iti medinī . ge, 38 .. aśvastrī . iti vyākaraṇam ..

turaṅgaḥ, puṃ strī, (tureṇa vegena gacchatīti . tura + gam + game supi vācyaḥ . 3 . 2 . 38 . ityasya vārtikoktyā khac . khacca ḍidvā vācyaḥ . iti ḍit . arurdviṣaditi . 6 . 3 . 67 . iti mum .) ghoṭakaḥ . ityamaraḥ . 2 . 8 . 43 .. (yathā, pañcatantre . 1 . 314 .
     mṛgā mṛgaiḥ saṅgamanuvrajanti gāvaśca gobhisturagāsturaṅgaiḥ ..) cittam . iti śabdaratnāvalī ..

turaṅgakaḥ, puṃ, (turaṅga iva kāyatīti . kai + kaḥ .) ghoṣakākṛtiḥ . iti ratnamālā .. hastighoṣā iti khyātaḥ ..

turaṅgadveṣaṇī, strī, (dviṣa bhāve lyuṭ . turaṅgena saha dveṣaṇaṃ śatrutā yasya . tato ṅīp .) ghoṭakena saha svabhāvavairibhāvādevāsyāstathātvam .) mahiṣī . iti rājanirghaṇṭaḥ .. (turaṅgadviṣaṇī turaṅgadveṣiṇī ityapi ca kutracid dṛśyate ..)

turaṅgapriyaḥ, puṃ, (turaṅgāṇāṃ ghoṭakānāṃ priyaḥ .) yavaḥ . iti rājanirghaṇṭaḥ ..

turaṅgamaḥ, puṃ, strī, (tureṇa vegena gacchatīti . gama + khac + mum ca .) ghoṭakaḥ . ityamaraḥ . 2 . 8 . 43 .. (yathā, raghuḥ . 7 . 47 .
     turaṅgamaskandhaniṣaṇṇadehaṃ pratyāśvasantaṃ ripumācakāṅkṣa ..)

turaṅgavaktraḥ, puṃ, (turaṅgasyeva vaktraṃ vadanaṃ yasya .) kinnaraḥ . iti jaṭādharaḥ ..

turaṅgavadanaḥ, puṃ, (turaṅgasyeva vadanaṃ yasya .) kinnaraḥ . ityamaraḥ . 1 . 2 . 74 ..

turaṅgāriḥ, puṃ, (turaṅgasya ariḥ śatraḥ . aśvanāśakatvādasya tathātvam .) karavīraḥ . iti ratnamālā ..

turaṅgikā, strī, (turaṅgavat ākṛtirastyasya phalādau . turaṅga + ṭhan .) devadālīlatā . iti rājanirghaṇṭaḥ .. (guṇādayo'syā devadālīśabde jñātavyāḥ ..)

turaṅgī, strī, (turaṅgastadgandho'styasyāḥ . ac . gaurāditvāt ṅīṣ .) aśvagandhā . iti śabdaratnāvalī .. ghoṭikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

turāyaṇaḥ, tri, (tureṇa vegena ayanaṃ yatra . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) parāyaṇaḥ . ityamaraṭīkāyāṃ svāmī .. (klī, yajñaviśeṣaḥ . iti siddhāntakaumudī .. yathā, kātyāyanaśrautasūtre . 24 . 8 . 1 . 2 .
     turāyaṇaṃ vaiśākhapañcamyām . caitrasya vā .. yathā, mahābhārate . 13 . 103 . 35 . turāyaṇaṃ hi vratamapyadhṛṣyamakrodhano'karavaṃ triṃśato'bdān ..)

turāṣāṭ, [h] puṃ, (turaṃ vegavantaṃ sāhayati abhibhavatīti . saha + ṇic + kvip . saheḥ sāḍaḥ saḥ . 8 . 3 . 56 . iti ṣatvam . anyeṣāmapīti pūrbapadasya dīrghaḥ .) indraḥ . ityamaraḥ . 1 . 1 . 47 .. asya rūpāntaram . turāṣāḍ .. (yathā, devībhāgavate . 1 . 11 . 63 .
     turāṣāḍapi tacchrutvā krodhayukto babhūva ha ..)

turiḥ, strī, (tutorti drutaṃ gacchatīti . tura + in .) turī . iti śabdaratnāvalī ..

turī, strī, (turi + kṛdikārāditi vā ṅīṣ .) tantravāyasya kāṣṭhanirmitopakaraṇaviśeṣaḥ . tatparyāyaḥ . tantrakāṣṭham 2 tuliḥ 3 tulī 4 turiḥ 5 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 443 .
     medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa .
     aśliṣya kairna taruṇaisturīva vasanairvimuktāsi ..
)

turīyaṃ, klī, (caturṇāṃ pūraṇam . caturthasthānasthitatvādasya tathātvam .) brahma . iti vedāntasāraḥ .. ajñānatadupahitacaitanyayorādhārabhūtaṃ anupahitacaitanyam . yathā . vanavṛkṣatadavacchinnākāśayorjalajalāśayatadgataprativimbākāśayorvā ādhārabhūtānupahitākāśavadanayorajñānatadupahitacaitanyayorādhārabhūtaṃ yadanupahitaṃ caitanyaṃ tatturīyamityucyate . śāntaṃ śivamadvaitaṃ caturthaṃ manyante . ityādi śruteḥ . iti vedāntasāraḥ .. (śuklayajurvedāntargatopaniṣadbiśeṣaḥ . yathā, muktikopaniṣadi .
     turīyātītasaṃnyāsaparivrājākṣamālikā ..)

turīyaḥ, tri, (caturṇāṃ pūraṇaḥ . catur + caturaśchayatāvādyakṣaralopaśca . 5 . 2 . 51 . ityasya vārtikoktyā chaḥ . casya lopaśca .) caturthaḥ . iti mugdhabodham .. (yathā, devībhāgavate . 1 . 19 . 8 .
     jāgrat svapnasuṣuptiśca tava rājan ! bhavanti hi .
     avasthāstu yathākālaṃ turīyā tu kathaṃ nṛpa ! ..
tārakaḥ . iti sāyanaḥ .. yathā, ṛgvede . 3 . 4 . 9 .
     tannasturīyamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva ..)

turīyavarṇaḥ, puṃ, (turīyaścaturtho varṇaḥ .) śūdraḥ . iti halāyudhaḥ ..

turuṣkaḥ, puṃ, gandhadravyabhedaḥ . śilārasa iti khyātaḥ . tatparyāyaḥ . yavanaḥ 2 dhūmraḥ 3 dhūmravarṇaḥ 4 sugandhikaḥ 5 sihlakaḥ 6 sihlasāraḥ 7 pītasāraḥ 8 kapiḥ 9 piṇyākaḥ 10 kapijaḥ 11 kalkaḥ 12 piṇḍitaḥ 13 piṇḍitailakaḥ 14 karevaraḥ 15 kṛtrimakaḥ 16 lepanaḥ 17 sihlaḥ 18 kapicañcalaḥ 19 yāvalaḥ 20 tailākhyaḥ 21 piṇḍikaḥ 22 jāvaḥ 23 yāvataḥ 24 . iti śabdaratnāvalī .. * .. asya guṇāḥ . surabhitvam . tiktatvam . kaṭutvam . snigdhatvam . kuṣṭhakaphapittāśmarīkṛcchramūtrāghātajvarārtināśitvañca . iti rājanirghaṇṭaḥ .. anyacca atha śilārasaḥ . sihlakastu turuṣkaḥ syādyato'pavanadeśajaḥ . kapitailañca sa khyātastathā ca kapināmakaḥ .. sihlakaḥ kaṭukaḥ svāduḥ snigdhoṣṇaḥ śukrakāntikṛt . vṛṣyaḥ kaṇḍūsvedakuṣṭhajvaradāhagrahāpahaḥ .. iti bhāvaprakāśaḥ .. (asya śodhanavidhiryathā --
     turuṣko madhunā bhāvyaḥ kāśmīrañcāpi sarpiṣā .. iti vaidyakacakrapāṇisaṃgrahe vātarogādhikāre ..) mlecchajātiviśeṣaḥ . iti medinī . ke, 102 .. turuk iti bhāṣā . deśaviśeṣaḥ . turakstān iti pārasya bhāṣā . tatparyāyaḥ . śākhiḥ 2 . iti hemacandraḥ . 4 . 25 .. śrīvāsavṛkṣaḥ . iti viśvaḥ .. (ghoṭakaviśeṣaḥ . yathā, aśvavaidyake . 6 . 11 .
     turuṣkaḥ kīrtito vājī sthūlavakramukhaśca yaḥ ..)

turyaḥ, tri, (caturṇāṃ pūraṇaḥ . catur + caturaśchayatāvādyakṣaralopaśca . 5 . 2 . 51 . ityasya vārtikoktyā yat casya lopaśca .) caturthaḥ . iti mugdhabodham .. (yathā, bhāgavate . 7 . 9 . 32 .
     yogena mīlitadṛgātmanipītanidrasturye sthito na tu tamo na guṇāṃśca yuṅkṣe ..)

turva, ī hiṃse . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) hrasvī . tūḥ turau turaḥ . ī, tūrṇaḥ . iti durgādāsaḥ ..

turvasuḥ, puṃ, yayātirājaputtraḥ . (ayaṃ hi devayānīgarbhasambhūtaḥ . śāpagrastasya pituryayāterjarāṃ nāsau gṛhītavān .) yathā -- yayātiruvāca .
     yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi .
     tasmāt prajāsamucchedaṃ turvaso ! tava yāsyati ..
     saṃkīrṇācāradharmeṣu pratilomacareṣu ca .
     piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi ..
     gurudāraprayukteṣu tiryagyonigateṣu ca .
     paśudharmeṣu mleccheṣu pāpeṣu ca bhaviṣyasi ..
iti matsyapurāṇam ..

tula, ki unmitau . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) unmitiḥ parimāṇam . ki, tolayati tolati kāñcanaṃ baṇik . tvadīyaṃ saundaryaṃ tuhinagirikanye ! tulayitumiti śaṅkaroktam . tulāṃ karoti iti ñau sādhyam . iti durgādāsaḥ ..

tulasāriṇī, strī, (tulena vegena saratīti . sṛ + ṇini + ṅīp .) tṛṇam . iti śabdamālā ..

tulasī, strī, (tulāṃ sādṛśyaṃ syati nāśayatīti . so + kaḥ . gaurāditvāt ṅīṣ . sarvottamatvādeva sādṛśyābhāvādasyāstathātvam . yaduktaṃ brahmavaivarte prakṛtikhaṇḍe . 15 . 15 .
     narā nāryaśca tāṃ dṛṣṭvā tulanāṃ dātumakṣamāḥ .
     tena nāmnā ca tulasīṃ tāṃ vadanti purāvidaḥ ..
asyā anyāniruktiruktā bṛhaddharmapurāṇe . 7 . 63 .
     takāro maraṇaṃ proktaṃ tadyogaḥ syādukārataḥ .
     mṛtā lasati setyevaṃ tulasītyeva gīyate ..
) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . subhagā 2 tīvrā 3 pāvanī 4 viṣṇuvallabhā 5 surejyā 6 surasā 7 kāyasthā 8 suradundūbhiḥ 9 surabhiḥ 10 bahupatrī 11 mañjarī 12 haripriyā 13 apetarākṣasī 14 śyāmā 15 gaurī 16 tridaśamañjarī 17 bhūtaghnī 18 bhūtapatrī 19 . iti rājanirghaṇṭaḥ .. parṇāsaḥ 20 vṛndā 21 kaṭhiñjaraḥ 22 kuṭherakaḥ 23 . iti śabdaratnāvalī .. vaiṣṇavī 24 puṇyā 25 pavitrā 26 mādhavī 27 amṛtā 28 patrapuṣpā 29 sugandhā 30 gandhahāriṇī 31 . iti bharatadhṛtamadhumitraḥ .. suravallī 32 pretarākṣasī 33 suvahā 34 grāmyā 35 sulabhā 36 bahumañjarī 37 devadundūbhiḥ 38 . iti bhāvaprakāśaḥ .. * .. kṣudrapatratulasyāḥ paryāyaḥ . kharapatraḥ 1 jambīraḥ 2 patrapuṣpaḥ 3 phaṇijjhakaḥ 4 alpapatraḥ 5 samīraṇaḥ 6 . iti ratnamālā .. maruvakaḥ 7 prasthapuṣpaḥ 8 . ityamaraḥ . 2 . 4 . 79 .. * .. gandhatulasyāḥ paryāyaḥ . sugandhakaḥ 1 gandhanāmā 2 tīkṣṇagandhaḥ 3 phaṇijjhakaḥ 4 gandhaphaṇijjhaḥ 5 sugandhaḥ 6 devadundūbhiḥ 7 ete raktatulasyāḥ paryāyāḥ . iti lokavyavahāraḥ .. * .. vilvagandhatulasyāḥ paryāyaḥ . vaikuṇṭhakaḥ 1 vilvagandhaḥ 2 alpamānakaḥ 3 .. * .. śvetatulasyāḥ paryāyaḥ . arjakaḥ 1 śvetaparṇāsaḥ 2 gandhapatraḥ 3 kuṭherakaḥ 4 asrārjakaḥ 5 tīkṣṇaḥ 6 tīkṣṇagandhaḥ 7 sitārjakaḥ 8 .. * .. kṛṣṇatulasyāḥ paryāyaḥ . kṛṣṇārjakaḥ 1 kṛṣṇavarṇī 2 kālamānaḥ 3 karālakaḥ 4 kālaparṇī 5 surabhiḥ 6 mānakaḥ 7 kālamānakaḥ 8 .. * .. varvarītulasyāḥ paryāyaḥ . surabhiḥ 1 tulasīdveṣā 2 surasā 3 apetarākṣasī 4 . iti ratnamālā .. varvarī 5 kavarī 6 tuṅgī 7 kharapuṣpā 8 ajagandhikā 9 . ityamaraḥ . 2 . 4 . 149 .. * .. sāmānyatulasyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . surabhitvam . śleṣmavātajantubhūtakṛmivāntināśitvam . rucikāritvañca . iti rājanirghaṇṭaḥ .. dāhapittakāritvam . dīpanatvam . kuṣṭhakṛcchrāsrapārśvaruṅnāśitvañca . śuklā kṛṣṇā ca tulasī guṇaistulyā . iti bhāvaprakāśaḥ .. * .. asyā utpattiryathā . goloke iyaṃ tulasī gopī śrīkṛṣṇapriyā śrīkṛṣṇena saha asyāḥ krīḍāṃ dṛṣṭvā rādhā śaśāpa tvaṃ mānavīṃ yoniṃ yāhi . tacchrutvā sā khinnā . govindastāmuvāca tvaṃ bhārate tapastaptvā mamāṃśaṃ nārāyaṇaṃ labhiṣyasi . sā pṛthivyāṃ dharmadhvajarājapatnyāṃ mādhavyāṃ kārtikīpūrṇimāyāṃ jātā narā nāryaśca tāṃ dṛṣṭvā tulanāṃ dātumayogyāstena iha loke'pi tulasīti nāmnā khyātā . sā tapastaptuṃ vanaṃ gatā . tadānīṃ rādhāśāpāt sudāmagopālo dānavīṃ yoniṃ prāpya śaṅkhacūḍanāmnā khyātaḥ . so'pi brahmaṇo varāta sarvāvadhyatvaṃ prāptavān parantu yadā tava patnyāḥ satītvanāśo bhaviṣyati tadā mariṣyasīti brahmā tamuktavān . sa tulasīmuvāha devānāmadhikāra jahāra . devāḥ brahmasabhāṃ gatāḥ . brahmā taiḥ sārdhaṃ śivalokaṃ gatavān . śivastaiḥ sārdhaṃ vaikuṇṭhaṃ gatavān . nārāyaṇo brahmāṇamuvāca mama śūlaṃ gṛhītvā śivo yuddhārthaṃ tatra gacchatu ahañca śaṅkhacūḍarūpeṇa tatpatnyāḥ satītvabhaṅgaṃ kariṣyāmīti śrutvā śivastatra jagāma, sa śivena saha yuddhe niyuktastadānīṃ nārāyaṇastatpatnīṃ tadrūpeṇa dharṣitavān . paścāt sā nārāyaṇaṃ jñātvā śaśāpa tvaṃ pāṣāṇo bhava janmāntare ātmānaṃ vismariṣyasi ityuktrā taccaraṇe papāta ruroda ca . tadā nārāyaṇastāmuvāca tvamidaṃ śarīraṃ tyaktvā ramāsadṛśī bhava mayā saha krīḍa iyaṃ tanurgaṇḍakī nadī bhavatu tava keśasamūhastulasīnāmā puṇyavṛkṣo bhavatu tadā tat sarvamabhūt . etadvivaraṇantu brahmavaivarte prakṛtikhaṇḍe 15 adhyāyamārabhya vistaraśo draṣṭavyam .. * .. padmapurāṇamate jalandharapatnīvṛndālāvaṇyadarśanena viṣṇurmugdhaḥ . tanmohavāraṇārthaṃ devā mahādevaśaraṇaṅgatāḥ . mahādevastānuvāca māyāmārādhaya . te māyāṃ tuṣṭuyuḥ māyā tānuvāca ahaṃ rajaḥsatvatamoguṇairgaurīlakṣmīsvadhārūpeṇa tiṣṭhāmi . tā yuṣmākaṃ kāryaṃ vidhāsyanti tacchrutvā devāstāsāṃ samīpamāgatya praṇemuḥ tāstebhyo vījāni dadurvākyāni jagaduśca yatra viṣṇustiṣṭhati tatremāni vījāni vapata devāstathā cakrustadbījebhyastrayo vṛkṣā abhavan dhātrī mālatī tulasī ca dhātrī svadhāṃśabhūtā mālatī lakṣmyaṃśabhūtā tulasī gauryaṃśabhūtā .. * .. tulasyā māhātmyaṃ yathā . brahmovāca .
     tulasyāḥ śṛṇu māhātmyaṃ pāpaghnaṃ sarvakāmadam .
     yat purā viṣṇunā proktaṃ tatte vakṣyāmyaśeṣataḥ ..
     samprāptaṃ kārtikaṃ dṛṣṭvā niyamena janārdanaḥ .
     pūjanīyo mahadbhiśca komalaistulasīdalaiḥ ..
     dṛṣṭā spṛṣṭā tathā dhyātā kārtike namitārcitā .
     ropitā sevitā nityaṃ pāpaṃ hanti yugārjitam ..
     aṣṭadhā tulasī yaistu sevitā dbijasattama ! .
     yugakoṭisahasrāṇi te vasanti harergṛhe ..
     ropitā tulasī yāvat kurute mūlavistṛtam .
     tāvadyugasahasrāṇi tanoti sukṛtaṃ hariḥ ..
     tulasīdalapuvpāṇi yo dadyāddharaye mune ! .
     kārtike sakalaṃ pāpaṃ so'tra janmārjitaṃ dahet ..
     ropitā tulasī yāvat vardhate vasudhātale .
     tāvatkalpasahamgnaṇi viṣṇuloke mahīyate ..
     yat phalaṃ savvaḥ sarvapatreṇa yat phalam .
     tulasyāstaddalārdhena puṇyaṃ syādbiṣṇupūjane ..
     tulasīgandhamādāya yatra gacchati mārutaḥ .
     diśo daśa punātyāśu bhūtagrāmāṃścaturvidhān ..
     tulasīkānanodbhūtā chāyā yatra bhavenmune ! .
     tatra śrāddhaṃ pradātavyaṃ pitṝṇāṃ tṛptihetave ..
     tulasīvījanikaro yasmin patati vai mune ! .
     tat sthānaṃ paramaṃ jñeyaṃ pitṝṇāṃ prītivardhanam ..
     yasmin gṛhe dbijaśreṣṭha ! tulasītalamṛttikā .
     tatraiva nopasarpanti bhūtale yamakiṅkarāḥ ..
     tulasīmṛttikālipto yadi prāṇān parityajet .
     yamena nekṣituṃ śakyo muktaḥ pāpaśatairapi ..
     tulasīmṛttikāliptaṃ lalāṭaṃ yasya dṛśyate .
     kulaṃ spṛśati no tasya kalirmunivarottama ! ..
     yaḥ kaścittulasīmūle kārtike keśavapriyaḥ .
     dīpaṃ dadāti viprendra ! sa labhedvaiṣṇavaṃ padam ..
     tulasīkānanañcaiva gṛhe yasyāvatiṣṭhate .
     tadgṛhaṃ tīrthabhūtaṃ hi nāyānti yamakiṅkarāḥ ..
     darśanaṃ narmadāyāstu gaṅgāsnānaṃ tathaiva ca .
     tulasīvanasaṃ sargaḥ samametattrayaṃ smṛtam ..
     ropaṇāt pālanāt sevāddarśanāt sparśanānnṛṇām .
     tulasī dahate pāpaṃ vāṅmanaḥkāyasañcitam ..
     tulasīmañjarībhiryaḥ kuryāddhariharārcanam .
     na sa garbhagṛhaṃ yāti muktibhāgī bhavennaraḥ ..
     puṣkarādyāni tīrthāni gaṅgādyāḥ saritastathā .
     vāsudevādayo devā vasanti tulasīdale ..
     tulasīmañjarīyukto yastu prāṇān vimuñcati .
     yamo na vīkṣituṃ śakto yuktaḥ pāpaśatairapi ..
iti pādmottarakhaṇḍam .. * ..
     yatraikastulasīvṛkṣastiṣṭhati dvijasattama ! .
     tatraiva tridaśāḥ sarve brahmaviṣṇuśivādayaḥ ..
     keśavaḥ patramadhyeṣu patrāgreṣu prajāpatiḥ .
     patravṛnte śivastiṣṭhet tulasyāḥ sarvadaiva hi ..
     lakṣmīḥ sarasvatī caiva gāyattrī caṇḍikā tathā .
     śacī cānyā devapatnyastatpuṣpeṣu vasanti vai ..
     indro'gniḥ śamanaścaiva nairṛ to varuṇastathā .
     pavanaśca kuveraśca tacchākhāyāṃ vasantyamī ..
     ādityādigrahāḥ sarve viśvedevāśca sarvadā .
     vasavo manavaścaiva tathā devarṣayo'khilāḥ ..
     vidyādharāśca gandharvāḥ siddhāścāpsarasastathā .
     tulasīpatramāśritya sarvadā nivasanti vai ..
     cinvanti tṛṇajātīni tulasīmūlajāni vai .
     taddehasthā brahmahatyāścinoti tatkṣaṇāddhariḥ ..
     grīṣmakāle dvijaśreṣṭha ! sugandhaiḥ śītalairjalaiḥ .
     tulasīsecanaṃ kṛtvā naro nirvāṇamāpnuyāt ..
     candrātapaṃ vā chatraṃ vā tulasyai yastu yacchati .
     viśeyato nidāgheṣu sa muktaḥ sarvapātakaiḥ ..
     vaiśākhe'kṣatadhārābhiradbhiryastulasīṃ janaḥ .
     sanyathet so'śvamedhasya phalaṃ prāpnoti nityaśaḥ ..
     kadācittulasīṃ dugdhaiḥ secayedyo narottamaḥ .
     tasya veśmani viprarṣe ! lakṣmīrbhavati niścalā ..
     gomayaistulasīmūle yaḥ kuryādanulepanam .
     sammārjanañca kurute tasya puṇyaphalaṃ śṛṇu ..
     rajāṃsi tasya yāvanti dūrībhūtāni jaimine ! .
     tāvatkalpasahasrāṇi modate brahmaṇā saha ..
     yaddharmakarma kurute manujaḥ pṛthivyāṃnārāyaṇapriyatamāṃ tulasīṃ vinā ca .
     tat sarvameva viphalaṃ bhavati dvijendra ! padmekṣaṇo'pi na hi tuṣyati devadevaḥ ..
     yasya syāt tulasīpatraṃ mukhe śirasi karṇayoḥ .
     mṛtyukāle dbijaśreṣṭha ! tasya svāmī na bhāskariḥ ..
iti pādme kriyāyogasāraḥ .. * ..
     sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ .
     tulasīpatratoye ca yo'bhiṣekaṃ samācaret ..
     gavāmayutadānena yat phalaṃ labhate naraḥ .
     tulasīpatradānena tat phalaṃ kārtike sati ..
     tulasītoyakaṇikāṃ mṛtyukāle ca yo labhet .
     ratnayānaṃ samāruhya vaikuṇṭhaṃ sa prayāti ca ..
     trikālaṃ tulasīpatraṃ śuddhaṃ paryuṣitaṃ sati .
     śrāddhe vrate vā dāne vā pratiṣṭhāyāṃ surārcane ..
     bhūgataṃ toyapatitaṃ yaddattaṃ viṣṇave sati .
     śuddhantu tulasīpatraṃ kṣālanādanyakarmaṇi .. * ..
tulasīcayananiṣedhakālo yathā --
     pūrṇimāyāmamāyāñca dbādaśyāṃ ravisaṃkrame .
     tailābhyaṅge ca snātena madhyāhne niśisandhyayoḥ ..
     aśauce'śucikāle ca rātrivāsānvite'pi vā .
     tulasīṃ ye ca cinvanti te chindanti hareḥ śiraḥ .. * ..
tulasīsparśanena mithyāpratijñāyāṃ mithyāśapathe ca doṣo yathā --
     tulasīṃ svakare kṛtvā svīkāraṃ yo na rakṣati .
     sa yāti kālasūtrañca yāvaccandradivākarau ..
     karoti mithyāśapathaṃ tulasyā yo hi mānavaḥ .
     sa yāti kumbhīpākañca yāvadindrāścaturdaśa ..
iti brahmavaivarte prakṛtikhaṇḍam . tulasīpatracayane mantrā yathā --
     mātastulasi govindahṛdayānandakāriṇi ! .
     nārāyaṇasya pūjārthaṃ cinomi tvāṃ namo'stu te ..
     kusumaiḥ pārijātādyaiḥ sugandhairapi keśavaḥ .
     tvayā vinā naiva tṛptiṃ cinomi tvāmataḥ śubhe ..
     tvayā vinā mahābhāge samastaṃ karma niṣphalam .
     atastulasi devi ! tvāṃ cinomi varadā bhava ..
     cayanodbhavaduḥkhaṃ yaddevi ! te hṛdi vartate .
     tat kṣamasva jaganmātastulasi ! tvāṃ namāmyaham ..
     kṛtāñjalirimānmantrān paṭhitvā vaiṣṇavo janaḥ .
     karatālatrayaṃ dattvā cinuyāttulasīdalam ..
     śanaiḥ śanaistathākāraiścīyate tulasīdalam .
     yathā na kampate śākhā tulasyā dbijasattama ! ..
     patrāṇāṃ cayane vipra ! bhagnaśākhā yathā bhavet .
     tathā hṛdi vyathā viṣṇordīyate tulasīpateḥ ..
iti pādme kriyāyogasāraḥ .. * .. tulasīkāṣṭhamālāmāhātmyaṃ yathā --
     tulasīkāṣṭhanirmāṇamālāṃ gṛhṇanti ye narāḥ .
     pade pade'śvamedhānāṃ labhate niścitaṃ phalam ..
iti brahmavaivarte prakṛtikhaṇḍam ..
     sātvataistulasīkāṣṭhamālā kuñjasamudbhavā .
     dhāryā nityaṃ prayatnena tvetadbhaktasya lakṣaṇam ..
     haribhaktasya tulasīkuñjakāṣṭhasamudbhavā .
     cihnārthamātmano mālā purā kṛṣṇena darśitā ..
iti pādmottarakhaṇḍam .. * .. gaṇeśapūjane tulasīniṣedho yathā . tulasīṃ prati gaṇeśavākyam .
     puṣpāṇāṃ sārabhūtā tvaṃ bhaviṣyasi manorame ! .
     kalāṃśena mahābhāge ! svayaṃ nārāyaṇapriyā ..
     priyā tvaṃ sarvadevānāṃ kṛṣṇasya ca viśeṣataḥ .
     pūjā vimuktidā nṝṇāṃ mama tyājyā ca sarvadā ..
iti brahmavaivarte gaṇeśakhaṇḍam .. * .. tulasyāḥ stavo yathā -- nārāyaṇa uvāca .
     vṛndāṃ vṛndāvanīṃ viśvapūjitāṃ viśvapāvanīm .
     puṣpasārāṃ nandinīñca tulasīṃ kṛṣṇajīvanīm ..
     etannāmāṣṭakañcaitat stotraṃ nānārthasaṃyutam .
     yaḥ paṭhettāñca saṃpūjya so'śvamedhaphalaṃ labhet ..
iti brahmavaivarte prakṛtikhaṇḍam .. mahādevāya tasyāḥ patradānaphalaṃ yathā --
     gayāśrāddhaphalaṃ dātuḥ pitṝṇāṃ paritoṣadam .
     tatphalaṃ syācchataguṇaṃ tulasīpatradānataḥ ..
iti bṛhaddharmapurāṇe 10 adhyāyaḥ .. * .. tasyāstanmañjaryāśca hariharapūjane muktipradatvaṃ pādme devadūtavikuṇḍalasaṃvāde .
     tulasīmañjarībhiryaḥ kuryāddhariharārcanam .
     na sa garbhagṛhaṃ yāti muktibhāgī bhavennaraḥ ..
iti śrīharibhaktivilāse 7 vilāsaḥ .. * .. tatpatreṇa śaktipūjāvidhiryathā --
     vājidantakapatraiśca puṣpaughairapi caṇḍikām .
     tulasīkusumaiḥ patrairarcayecchrīvivṛddhaye ..
iti śrīkālikāpurāṇe 68 adhyāyaḥ .. * .. atha tulasīgrahaṇavidhiḥ . vāyupurāṇe .
     asnātvā tulasīṃ chittvā yaḥ pūjāṃ kurute naraḥ .
     so'parādhī bhavet satyaṃ tat sarvaṃ niṣphalaṃ bhavet ..
tatrādau mantraḥ . skānde .
     tulasyamṛtajanmāsi sadāṃ tvaṃ keśavapriyā .
     keśavārthe cinomi tvāṃ varadā bhava śobhane ..
     tvadaṅgasambhavaiḥ patraiḥ pūjayāmi yathā harim .
     tathā kuru pavitrāṅgi kalau malavināśini ! ..
gāruḍe ca .
     mokṣaikaheto dharaṇīpraśaste viṣṇoḥ samastasya guroḥ priyeti .
     ārādhanārthaṃ varamañjarīkaṃ lunāmi patraṃ tulasi ! kṣamasva ..
     ityuktvā tulasīṃ natvā citvā dakṣiṇapāṇinā .
     patrāṇyekaikaśo nyasyet satpātre mañjarīrapi ..
tanmāhātmyañca skānde .
     mantreṇānena yaḥ kuryād gṛhītvā tulasīdalam .
     pūjanaṃ vāsudevasya lakṣakoṭiphalaṃ labhet ..
kiñca .
     śālagrāmaśilārcārthaṃ pratyahaṃ talasīkṣitau .
     tulasīṃ ye vicinvanti dhanyāste karapallavāḥ ..
iti .. * ..
     saṃkrāntyādau niṣiddho'pi tulasyavacayaḥ smṛtaḥ .
     paraṃ śrīviṣṇubhaktaistu dvādaśyāmeva neṣyate .. * ..
atha tulasyavacayaniṣedhakālaḥ . viṣṇu dharmottare .
     na chindyāt tulasīṃ viprā dbādaśyāṃ vaiṣṇavaḥ kvacit .. gāruḍe .
     bhānuvāraṃ vinā dūrvāṃ tulasīṃ dvādaśīṃ vinā .
     jīvitasyāvināśāya na vicitvīta dharmavit ..
pādme ca . śrīkṛṣṇasatyāsaṃvādīyakārtikamāhātmye .
     dvādaśyāṃ tulasīpatraṃ dhātrīpatrañca kārtike .
     lunāti sa naro gacchennirayānatigarhitān ..
ataevoktam .
     devārthe tulasīcchedo homārthe samidhāntathā .
     indūkṣaye na duṣyeta gavārthe tu tṛṇasya ca ..
     evaṃ kṛtvā mahāpūjāmaṅgopāṅgādikaṃ prabhoḥ .
     kramādyathā sampradāyaṃ tattatsthāneṣu pūjayet ..
iti śrīharibhaktivilāse 7 ṣilāsaḥ .. * .. atha tulasīvivāhaḥ pratiṣṭhāvidhiśca . śrīvaśiṣṭha uvāca .
     vivāhaṃ saṃpravakṣyāmi tulasyāstu yathāvidhi .
     yathoktaṃ pañcarātre vai brahmaṇā bhāṣitaṃ purā ..
     ādāveva vane'vāpya tulasīṃ svagṛhe'pi vā .
     varṣatrayeṇa pūrṇena tato yajanamārabhet ..
     saumyāyane prakartavyaṃ guruśukrodaye tathā .
     athavā kārtike māsi bhīṣmapañcadineṣu ca ..
     vaivāhikeṣu ṛkṣeṣu pūrṇimāyāṃ viśeṣataḥ .
     maṇḍapaṃ kārayettatra kuṇḍavedīṃ tathā punaḥ ..
     śāntikañca prakartavyaṃ mātṝṇāṃ sthāpanaṃ tathā .
     mātṛśrāddhādikaṃ sarvaṃ vivāhavat samācaret ..
     brāhmaṇāṃśca śucisnātān vedavedāṅgapāragān .
     brahmā cādeśakaścaiva catvāraśca tathartvijaḥ ..
     vaiṣṇavena vidhānena vardhanīkalasaṃ yajet .
     maṇḍapaṃ kārayettatra lakṣmīnārāyaṇaṃ śubham ..
     grahayajñaṃ puraḥ kṛtvā mātaṇāṃ yajanaṃ tathā .
     kṛtvā nāndīmukhaṃ śrāddhaṃ sauvarṇaṃ sthāpayeddharim ..
     kṛtvāropya ca tulasīṃ lagne tvastamite ravau .
     vāsaḥ śatena mantreṇa vastrayugmena veṣṭayet ..
     yadā vadhneti mantreṇa kaṅkaṇaṃ pāṇipallave .
     ko'dāditi ca mantreṇa pāṇigrāho vidhīyate ..
     tataḥ kuṇḍe samāgatya ācāryaḥ sahasā dvijaiḥ .
     ācāryo vedikākuṇḍe juhuyācca navāhutīḥ ..
     vivāhakarmavat sarvaṃ vaiṣṇavaṃ deśikottamaiḥ .
     kartavyaśca tato homo viśeṣādvidhipūrbakam ..
oṃ namo bhagavate keśavāya namaḥ svāhā . nārāyaṇāya svāhā . mādhavāya . govindāya . viṣṇave . madhusūdanāya . trivikramāya . vāmanāya . śrīdharāya . hṛṣīkeśāya . padmanābhāya . dāmodarāya . upendrāya . aniruddhāya . acyutāya . anantāya . gadine . cakriṇe . viṣvaksenāya . vaikuṇṭhāya . janārdanāya . mukundāya . adhokṣajāya svāhā . iti homaḥ .. yajamānaḥ sapatnīko hyanye ye gotrabāndhavāḥ . pradakṣiṇāśca kartavyāścatvāro viṣṇunā saha .. tulasyāḥ pāṇigrahaṇe vedikāyāṃ vibhāvasau . śatakumbhaṃ japet sūktaṃ pāvabhānīṃ viśeṣataḥ .. tathaiva śāntikādhyāyaṃ navasūktaṃ tathaiva ca . jīvasūktaṃ punarjaptā tathā vaiṣṇavasaṃhitām .. śaṅkhajhallarinirghoṣairbherītūryasya nisvanaiḥ . gāyante maṅgalā nāryo māṅgalyaṃ vidhimācaret .. dadyāt pūrṇāhutiṃ paścādabhiṣekavidhiṃ tataḥ . brāhmaṇe vṛṣabhaṃ dadyādācāryaṃ paridhāpya ca .. gāṃ paṭañca tathā śayyāmācāryāya pradāpayet . ṛtvigbhyo dāpayedbastrāṇyeṣāṃ dadyācca dakṣiṇām .. evaṃ pratiṣṭhitāṃ devīṃ viṣṇunā ca samarcayet . ājanmopārjitaṃ pāpaṃ darśanena praṇaśyati .. ropayettulasīṃ yastu sevayecca prayatnataḥ . pratiṣṭhāpya yathoktena viṣṇu nā saha mānavaḥ .. sa mokṣaṃ labhate janturviṣṇu lokaṃ tathākṣayam . prāpnoti vipulān bhogān viṣṇunā saha modate .. pratiṣṭhā śrītulasyāstu likhitā viṣṇa yāmale .. iti śrīharibhaktivilāse 20 vilāsaḥ ..

tulasīdveṣā, strī, (tulasīṃ dveṣṭi tulyagandhatvāt spardhate iti . dviṣa + aṇ . tataṣṭāp .) varvarī . iti ratnamālā .. (varvarīśabde'syā guṇādikaṃ jñeyam ..)

tulā, strī, (tolyate'nayā . tula unmāne bhidādyaṅ . atulopamābhyāmiti nirdeśāt guṇābhāvaḥ .) sādṛśyam . (yathā, raghuḥ . 8 . 15 .
     nabhasā nibhṛtendūnā tulāmuditārkeṇa samāruroha tat ..) mānam . (yathā, pañcatantre . 2 . 84 .
     sakṛdapi dṛṣṭvā puruṣaṃ vibudhā jānanti sāratāṃ tasya .
     hastatulayāpi nipuṇāḥ palaparimāṇaṃ vijānanti ..
) gṛhāṇāṃ dārubandhāya pīṭhikā . palaśatam . (yathā, amarakoṣe . 2 . 9 . 87 .
     tulā striyāṃ palaśataṃ bhāraḥ syāt viṃśatistulā ..) bhāṇḍam . iti medinī . le, 25 .. meṣādidvādaśarāśyantargatasaptamarāśiḥ . tatparyāyaḥ . yūkaḥ 2 yuk 3 dhaṭaḥ 4 taulī 5 tulābhṛt 6 . iti jyotiṣam .. sā citrāśeṣapādadvayasvātīsamudāyayuktaviśākhāprathamapādatrayeṇa bhavati . tadadhiṣṭhātṛdevatā tulādhāripuruṣaḥ . asyāḥ śirasa udayaḥ nānāvarṇa uṣṇasvabhāvaḥ . sā paścimadikasvāminī vāyurāśiḥ snigdhā cikkaṇā niḥśabdā vanacāriṇī alpasantānā alpastrīsaṅgā śūdravarṇā samānāṅgā ca . tatra jātasya phalam . vaktā vidyāvaraḥ strīduḥkhitaḥ . iti jātakam .. janmakālīnacandrāśritaitadrāśiphalam .
     vṛṣaturaṅgagajakrayavikrayo dvijasurārcanadānamanāḥ pumān .
     śaśini tauligate bahudārabhāgvibhavasañcitacitritavikramaḥ ..
iti koṣṭhīpradīpaḥ .. tasyā udaye tannāmakalagnaṃ bhavati . tasya gaṇitaprāptaparimāṇaṃ daśavyaṅgulādhikapañcāṅgulaprabhe deśe vartamānonaviṃśāyanāṃśe ṣaṭtriṃśat palādhikapañcadaṇḍāḥ . iti jyotiṣam .. tatra jātaphalam .
     tulālagne pumān jātaḥ sudhīḥ satkarmatatparaḥ .
     vidbān sarvakalāvijño dhanāḍhyo janapūjitaḥ ..
iti koṣṭhīpradīpaḥ .. * .. parīkṣāviśeṣaḥ . yathā nāradaḥ .
     brāhmaṇasya dhaṭo deyaḥ kṣattriyasya hutāśanaḥ .
     vaiśyasya salilaṃ deyaṃ śūdrasya viṣameva tu ..
     sādhāraṇaḥ samastānāṃ koṣaḥ prokto manīṣibhiḥ .
     viṣavarjaṃ brāhmaṇasya sarveṣāntu tulā smṛtā .. *
atha tasyā utpattividhiḥ . yajñiyaṃ vṛkṣaṃ yūpavanmantrapūrbakaṃ chittvā lokapālebhyaḥ praṇamya paṇḍitaiḥ caturhastā caturasrā ṛjvī tulā kāryā tatra triṣu sthāneṣu balayāni dātavyāni . tatra ṣaḍḍhastau stambhau kṛtvā hastadbayavyavadhānena dakṣiṇottarayordiśorhastadbayanikhananaṃ kṛtvā paṭṭadhārakakīlakāgrastambhayorupari antadvayacchidraṃ madhyaniveśitalauhāṅkuśapaṭṭakaṃ nidhāya tatpaṭṭakasya madhyasthitāṅkuśena tulāmadhyabalayasthalauhaṃ saṃyuñjyāt . evañca sati stambhayorantaratiryak tulādaṇḍastiṣṭhati tulāgrasthitābhyāmāyasakīlakābhyāṃ śikyadvayarajjubandhanaṃ kuryāt . tulāyāḥ pārśvayoḥ prākpratyakdiśostoraṇastambhau tulāto daśāṅgulocchrāyau kāryau toraṇayoruparisūtrasaṃnaddhau mṛṇmayāvadhomukhau dhaṭamastakacumbināvavalambau kāryau . tulādaṇḍaḥ pūrbapaścimayordhāryaḥ . pūrbaśikye śilāṃ tolayet paścime kartāraṃ tulāyā upari jalaṃ deyaṃ yadi jalaṃ na plavate tadā tulā samā jñeyā .. * .. athaitatprayogaḥ . kṛtopavāsaḥ kṛtasnānādiḥ prāḍvivāko brāhmaṇaḥ kāryaṃ pṛcchet niveditaṃ vivecayet . tato'bhiyuktaṃ tolayitvāvatārya dharmāvāhanādikaṃ kuryāt . oṃ tat sadityuccārya brāhmaṇatrayaṃ gandhādinā pūjayitvā tān svastipuṇyāhamṛddhiṃ pratyekaṃ trirvācayitvā divyāṅgabhūtahomārthaṃ brahmacatuṣṭayaṃ ṛtvikcatuṣṭayañca pādyādibhirabhyarcya vṛṇuyāt . aśaktāvekaṃ brahmāṇamekaṃ ṛtvijañca . tatastulāṃ sapatākāṃ dhvajālaṅkṛtāṃ bhūmau nighāya tasyāṃ prāṅmukhaḥ prāḍvivākaḥ puṣpā kṣatamādāya oṃ bhūrbhuvaḥ svarityuccārya . ehyehi bhagavan dharma ! divye hyasmin samāviśa . sahito lokapālaiśca vasvādityamarudgaṇaiḥ .. iti mantreṇa dharmamāvāhya idamarghyaṃ oṃ dharmāya namaḥ ityādiprayogeṇārghyapādyācamanīyamadhuparkācamanīyavastrayajñopavītācamanīyamukuṭakaṭakabhūṣaṇāntaṃ dattvā tathaivārghyādibhūṣaṇāntaṃ praṇavādinamo'ntenasvasvanāmnā pūrbasyāṃ indrāya dakṣiṇasyāṃ yamāya paścime varuṇāya uttarasyāṃ kuverāya āgneyyāṃ agnaye nairṛtyāṃ nirṛtaye vāyavyāṃ vāyave aiśānyāṃ īśānāya . indrasya dakṣiṇapārśva aṣṭavasubhyaḥ pratyekaṃ nāmabhiḥ . tatra dhavāya dhruvāya somāya āpāya anilāya analāya pratyūṣāya prabhāsāya . indreśānayormadhye tathā dbādaśādityebhyaḥ tatra ghātre aryamṇe mitrāya varuṇāya aṃśave bhagāya indrāya vivasvate pūṣṇe parjanyāya tvaṣṭre viṣṇave . agnipaścimabhāge tathaikādaśarudrebhyaḥ tatra vīrabhadrāya śambhave girīśāya ajaikapade ahivradhnāya pinākine aparājitāya bhuvanādhīśvarāyaṃ kapāline sthāṇave bhavāya . yamarakṣasormadhye tathā mātṛbhyaḥ tatra brāhmyai māheśvaryai kaumāryau vaiṣṇavyai vārāhyai māhendryai cāmuṇḍāyai nirṛtyattare gaṇeśāya varuṇottare aṣṭamarudbhyaḥ tatra śvasanāya sparśanāya vāyave anilāya mārutāya prāṇāya prāṇeśāya jīvāya ghaṭottarabhāge durgāyai pādyādibhūṣaṇānta dattvā dharmāya gandhapuṣpadhūpadīpanaivedyāni pūrbavaddattvā indrādidurgāntebhyo gandhādikaṃ dadyāt . tataścaturdrikṣu caturbhirṛtvigbhiścaturo'gnīn aśaktāvekartvijaikamagniṃ prāḍvivākaḥ gṛhyoktavidhinā saṃsthāpya praṇavapuṭitāṃ savyāhṛtikāṃ gāyattrīṃ svāhāntāmuccārya ghṛtena pāyasena samidbhirmilitābhiraṣṭottaraśataṃ aṣṭāviṃśatiṃ aṣṭau vā juhuyāt . tato dakṣiṇāṃ dadyāt . evaṃ havanāntāṃ devapūjāṃ vidhāya śodhyaṃ kṛtopavāsaṃ ārdravāsasaṃ paścimaśikye kṛtvā iṣṭakāṃśca pūrbaśikye kṛtvā uttolya ghaṭopari jaladānena sāmyamavagamya avatārayet . tataḥ prāḍvivākaḥ taddinakajjalamasyā vicchedāṅkādiśūnyāṃ paṅktidvayena samasaṃkhyākṣareṇa ādityacandrāvanilo nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca . ahaśca rātriśca ubhe ca sandhye dharmo'pi jānāti narasya vṛttam .. iti catuścatvāriṃśadakṣaramantrasametārmabhiyuktārthakaraṇākaraṇarūpamidamasmai dattamidamṛṇamasmānmayā na gṛhītamityādirūpāṃ pratijñāṃ lipipatre vilikhya tat patraṃ śodhya śirogataṃ kuryāt . tataḥ prāḍvivāko dhaṭamāmantrayedebhiḥ . tvaṃ ghaṭo brahmaṇā mṛṣṭaḥ parīkṣārthaṃ durātmanām . ghakārāddharmamūrtistvaṃ ṭakārāt kuṭilaṃ naram .. dhṛto ghārayate yasmāddhaṭastenābhidhīyate . tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca .. tvameva deva ! jānīṣe na viduryāni mānavāḥ . vyavahārābhiśasto'yaṃ mānuṣaḥ śuddhimicchati .. tadenaṃ saṃśayādasmāddharmatastrātumarhasi .. tulādhārakañca niyamedanena .
     brahmadhnā ye smṛtā lokā ye lokāḥ kūṭasākṣiṇaḥ .
     tulādhārasya te lokāstulāṃ dhārayato mṛṣā ..
śodhyastu tulāmabhimantrayedanena . tvaṃ tule ! satyadhāmāsi purā devairvinirmitā . tat satyaṃ vada kalyāṇi ! saṃśayānmāṃ vimocaya .. yadyasmin pāpakṛnmātastato māṃ tvamadho naya . śuddhaścedgamayordhvaṃ māṃ sarvaṃ vetsi kṛtākṛtam .. tataḥ prāḍvivākaḥ pūrbānanaṃ taṃ pūrbavaddhaṭamāropayet . āropitaṃ mā kānte pakṣasyānte paryākāśe deśe svāpsīḥ kāntaṃ vaktraṃ vṛttaṃ pūrṇaṃ candraṃ matvā rātrau cet . kṣutkṣāmaḥ prāṭaṃścetaśceto rāhuḥ krūraḥ prādyāttasmāddhvānte harmasyānte śayyaikānte kartavyā ityasya pañcadhā pāṭhakālastatra śuddhāśuddhajñānāya sthāpayet . tataḥ pratimānadravyādūrdhvāvasthāne śuddhaḥ . adho'vasthāne tvaśuddhaḥ . samāvasthāne alpadoṣaḥ . sandehe punaḥparīkṣā deyā . kakṣakīlakaśikyapādākṣādīnāṃ dṛṣṭakāraṇavyatirekeṇa chede bhaṅge vāpyaśuddhimādiśet . tataḥ purohitācāryādīn dakṣiṇādibhistoṣayet . iti divyatattvam ..

tulākoṭiḥ, strī, (tulāṃ sādṛśyaṃ koṭayate iti . kuṭa + in .) nūpuraḥ . (yathā, māghe . 12 . 44 .
     līlācalatstrīcaraṇāruṇotpalaskhalattulākoṭininādakomalaḥ .. tulayā mānena kuṭatīti . kuṭa kauṭilye + in .) mānabhedaḥ .. arvudaḥ . iti hemacandraḥ . 3 . 329 ..

tulākoṭī, strī, (tulākoṭi + kṛdikārāditi vā ṅīṣ .) tulākoṭiḥ . ityamaraṭīkāyāṃ bharataḥ ..

tulākoṣaḥ, puṃ, (tulāyāḥ parimāṇasya koṣa iva .) tulāparīkṣā . iti mitākṣarā ..

tulādhāraḥ, puṃ, (tulāṃ dharati dhārayati vā . tulā + dhṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) tulārāśiḥ . baṇiji, tri . iti medinī . re, 264 .. tulāguṇaḥ . iti hemacandraḥ .. (svanāmakhyāto baṇigdharmā puruṣaviśeṣaḥ . yathā, mahābhārate . 12 . 260 . 8 .
     tulādhāro baṇigdharmā vārāṇasyāṃ mahāyaśāḥ .
     so'pyevaṃ nārhate vaktuṃ yathā tvaṃ dbijasattama ! ..
)

tulāpuruṣadānaṃ, klī, (tulāpuruṣasya tulonmitapuruṣabhārasamaparimitadravyasya dānam . yadvā, tulāpuruṣavidhinā dānam .) ṣoḍaśamahādānāntargatadānaviśeṣaḥ . yathā --
     ādyantu sarvadānānāṃ tulāpuruṣasaṃjñitam .. tasya kālo yathā --
     noktāni yāni guhyāni mahādānāni ṣoḍaśa .
     tāni te saṃpravakṣyāmi yathāvadanupūrbaśaḥ ..
     tulāpuruṣayāgo'yaṃ yeṣāmādau vidhīyate .
     ayane viṣuve caiva vyatīpāte dinakṣaye ..
     yugādiṣūparāgeṣu tathā manvantarādiṣu .
     saṃkrāstyāṃ paurṇamāsyāñca dbādaśīṣvaṣṭakāsu ca ..
     yajñotsavavivāheṣu duḥsvapnādbhutadarśane .
     dravyabrāhmaṇalābho vā śraddhā vā yatra jāyate ..
tasya deśo yathā --
     tīrthe vāyatane goṣṭhakūpārāmasaritsu ca .
     gṛhe vātha vane vāpi taḍāge rucire'thavā ..
     mahādānāni deyāni saṃsārabhayabhīruṇā ..
asya vidhānaṃ yathā --
     puṇyāṃ tithimathāsādya kṛtvā brāhmaṇavācanam .
     maṇḍapaṃ racayedbidbān ṣoḍaśa dbādaśa vā karān ..
     maṇḍapaṃ kārayedbidbāṃścaturbhadrāsanaṃ budhaḥ .
     saptahastā bhavedvedī madhye pañcakarātha vā ..
     tanmadhye toraṇaṃ kuryāt sāradārumayaṃ śubham .
     kuryāt kuṇḍāni catvāri caturdikṣu vicakṣaṇaḥ ..
tulāropaṇaprastāve .
     raśmibhistoraṇāgre tu bandhayecca vidhānataḥ .
     sumekhalāyonisamāyutāni saṃpūrṇakumbhāni sahāsanāni .
     sutāmrakuṇḍadvayasaṃyutāni sayajñapātrāṇi sahasruvāṇi ..
     hastapramāṇāni tilājyapūrapuṣpopahārāṇi suśobhanāni .
     pūrbottare hastamitā ca vedī grahādideveśvarapūjanāya ..
     arghyārcanaṃ brahmaśivācyutānāṃ tatraiva kāryaṃ phalavastramālyaiḥ .
     brahmaśivācyutānāṃ pratimāsu pūjā kāryā itareṣāṃ sthaṇḍile kāryā .
     lokeśavarṇāḥ paritaḥ patākāmadhye dhvajaṃ kiṅkiṇikāyutaṃ syāt ..
     dvāreṣu kāryāṇi ca toraṇāni catvāryapi kṣīravanaspatīnām .
     dbāreṣu kumbhadbayamatra kāryaṃ sraggandhadhūpāmbararatnayuktam .. * ..
     yatpūrbaṃ sāradārumayaṃ kuryādityuktaṃ tasyedānīmanuṣṭhānamāha .
     sāleṅgudīcandanadevadāruśrīparṇivilvapriyakāñcanottham .
     stambhadbayaṃ hastayugāvakhātaṃ kṛtvā dṛḍhaṃ pañcakarocchritaṃ tat ..
     tadantaraṃ hastacatuṣṭayaṃ syādathottarāyāñca tadaṅgameva .. * ..
     caturhastā tulā kāryā pādau kāryau tathāvidhau .
     antarantu tayorhastau bhavedadhyardhameva ca ..
     samānajātiśca tulāvalambyā haimena madhye puruṣeṇa yuktā .
     haimena puruṣeṇeti suvarṇanirmitabāsudevākṛtineti boddhavyam .
     dairghyeṇa sā hastacatuṣṭayaṃ syāt pūrṇatvamasyāstu daśāṅgulī syāt ..
     suvarṇapatrābharaṇā ca kāryā sulohapāśadvayaśṛṅkhalābhiḥ .
     yutā suvarṇena tu ratnamālā vibhūṣitā mālyavilepanāḍhyā ..
     cakraṃ likhedbārijagarbhayuktaṃ nānārajobhirbhuvi kīrṇapuṣpam .
     vitānakañcopari pañcavarṇaṃ saṃsthāpayet pañcapatākaśobham ..
     iti tulānirmāṇamuktam .. * ..
     atha dbijā vedavidaśca kāryāḥ suvāmaveśānvayaśīlayuktāḥ .
     vidhānadakṣāḥ paṭavo'nukūlā ye cāryadeśaprabhavā dvijendrāḥ ..
     guruśca vedāṅgavidāryadeśasamudbhavaḥ śīlakulābhirūpaḥ .
     kāryaḥ purāṇābhirato'tidakṣaḥ prasannagambhīrasarasvatīkaḥ ..
     pūrbeṇa ṛgvedavidau yathāstāṃ yajurvidau dakṣiṇataśca śastau .
     sthāpyau dvijau sāmavidau ca paścādatharvaṇāvuttarataśca kāryau ..
     vināyakādigrahalokapālavasvaṣṭakādityamarudgaṇānām .
     brahmācyuteśānavanaspatīnāṃ svamantrato homacatuṣṭayaṃ syāt ..
     japyāni sūktāni tathaiva caiṣāmanukrameṇāpi yathā svarūpam .
     abhyarcayellokapatīn krameṇa mantrairamībhiryajamānayuktaḥ ..
     ityāvāhya surāndadyādṛtvigbhyo hemabhūṣaṇam .
     kuṇḍalāni ca haimāni sūtrāṇi kaṭakāni ca ..
     dviguṇaṃ gurave dadyādbhūṣaṇācchādanādikam .
     japeyuḥ śāntikādhyāyaṃ jāpakāḥ sarvato diśam ..
     upoṣitāstataḥ sarve kṛtvaivamadhivāsanam .
     ādāvante ca madhye ca kuryādbrāhmaṇavācanam ..
     tato maṅgalaśabdena snāpito vedapuṅgavaiḥ .
     triḥ pradakṣiṇamāvṛtya gṛhītakusumāñjaliḥ ..
     śuklamālyāmbaro bhūtvā tāṃ tulāmabhimantrayet .
     namaste sarvadevānāṃ śaktistvaṃ śaktimāsthitā .
     sākṣībhūtā jagaddhātrā nirmitā viśvayoninā ..
     ekataḥ sarvasatyāni tathā bhūtaśatāni ca .
     dharmādharmakṛtāṃ madhye sthāpitāsi jagaddhite ..
     tvaṃ tule ! sarvabhūtānāṃ pramāṇamiha kīrtitā .
     māṃ tolayantī saṃsārāduddharasva namo'stu te ..
     yo'sya tattvādhipo devaḥ puruṣaḥ pañcaviṃśakaḥ .
     sa evādhiṣṭhito devi ! tvayi tasmānnamo'stute ..
     namo namaste govinda ! tulāpuruṣasaṃjñaka ! .
     tvaṃ hare ! tārayasvāsmānasmāt saṃsārasāgarāt ..
     puṇyaṃ kālamathāsādya kṛtvādhivāsanaṃ punaḥ .
     ṣunaḥ pradakṣiṇaṃ kṛtvā tāṃ tulāmāruhedbudhaḥ ..
     sakhaḍgacarmaḥ kavacī sarvābharaṇabhūṣitaḥ .
     dharmarājamathādāya haimaṃ sūryeṇa saṃyutam ..
     karābhyāṃ mṛdumuṣṭibhyāmāste paśyan harermukham .
     tato'pare tulābhāge nyaseyurdvijapuṅgavāḥ ..
     sā syādabhyadhikaṃ yāvat kāñcanaṃ cātinirmalam puṣṭikāmastu kurvīta bhūmisaṃsthannareśvara ! ..
     kṣaṇamātraṃ tataḥ sthitvā punaretadudīrayet .
     namaste sākṣībhūtānāṃ sākṣībhūte sanātani ! ..
     pitāmahena devi ! tvaṃ nirmitā parameṣṭhinā .
     tvayā dhṛtaṃ jagat sarvaṃ sahasthāvarajaṅgamam ..
     sarvabhūtātmabhūtasthe namaste viśvadhāriṇi .
     tato'vatīrya gurave pūrbamardhaṃ nivedayet ..
     prāpya teṣāmanujñāñca tathānyebhyo'pi dāpayet .
     dīnānāthaviśiṣṭādīn pūjayet brāhmaṇaiḥ saha ..
     na ciraṃ ghārayedgehe hema saṃprokṣitaṃ budhaḥ .
     tiṣṭhadbhayāvahaṃ yasmācchokavyādhikaraṃ nṛṇām ..
     śīghraṃ parasvīkaraṇāt śreyaḥ prāpnoti puṣkalam ..
tasya dravyaviśeṣeṇa phalaṃ yathā --
     aṣṭānāmapi dhātūnāṃ yastulāṃ kurute naraḥ .
     sarvapāpaiḥ pramucyeta manovākkāyasambhavaiḥ ..
     yāvaddhātu sthitaṃ tatra tāvat koṭiśatāni ca .
     modate tatra varṣāṇāṃ svargaloke na saṃśayaḥ ..
     atha mānuṣyamākramya kadācit kālaparyaye .
     dhanadhānyasamṛddho vai jāyate mahatāṃ kule ..
     ātmanastu tulāṃ kṛtvā suvarṇaṃ yaḥ prayacchati .
     sa tārayet pitṛgaṇān daśa pūrbān daśāparān ..
     ātmanastu tathā tadvat phalabhāgjāyate naraḥ .
     janmaprabhṛti yat pāpaṃ mātṛkaṃ paitṛkaṃ tathā ..
     suvarṇadānāt dāridryaṃ na paśyati kadācana .
     rajatasya tulāṃ kṛtvā sukṛtī yaḥ prayacchati ..
     tāvadbarṣapramāṇena nirmalaḥ svargabhāgbhavet .
     anantaraṃ bhavedrājā pṛthivyāṃ nātra saṃśayaḥ ..
     suvarṇahārī kuṣṭhī vā sarvavyādhiyuto'pi vā .
     tāmrasya tu tulāṃ kṛtvā mucyate nātra saṃśayaḥ ..
     sa tu varṣasahasraṃ vai svargaloke mahīyate .
     kāṃsyasya tu tulāṃ kṛtvā viprebhyo yaḥ prayacchati ..
     sa tu indrapadaṃ prāpya ūrvaśyā saha modate .
     āyasasya tulāṃ kṛtvā dātā ratnādhipo bhavet ..
     labhate hyuttamasthānaṃ balavān jāyate sadā .
     raityasya tu tulāṃ kṛtvā yo dadāti dbijātaye ..
     so'psaraḥśatasaṃkīrṇe vimāne divi modate .
     sīsakasya tulāṃ kṛtvā yo dadātīha mānavaḥ ..
     sa gandharvapadaṃ gacchet nānābharaṇabhūṣitaḥ .
     raṅgasya tu tulāṃ kṛtvā viprebhyo yaḥ prayacchati ..
     vimuktaḥ sarvapāpebhyaścandrasāyujyamāpnuyāt .
     ghṛtasya tu tulāṃ kṛtvā ye prayacchanti mānavāḥ ..
     tejasvino'bhijāyante gobhiśca cirajīvinaḥ .
     tailasya tu tulāṃ kṛtvā yo vai dadyād dbijātaye ..
     arāgitvaṃ sukhitvaṃ vai āyuṣmānapi jāyate .
     annadaḥ sarvasaubhāgyaṃ sarvān kāmān madhupradaḥ ..
     anena vidhinā yastu tulāpuruṣamācaret .
     pratilokādhipasthāne pratimanvantaraṃ vaset ..
     vimānenārkavarṇena kiṅkiṇījālamālinā .
     pūjyamāno'psarobhiśca tato viṣṇupuraṃ vrajet ..
     kalpakoṭiśataṃ yāvattasmilloke mahīyate ..
     karmakṣayādiha punarbhuvi rājarājo bhūpālamaulimaṇirājitapādapīṭhaḥ .
     śraddhānvito bhavati yajñasahasrayājī dīptapratāpajitasarvamahīpalokaḥ ..
     yo dīpyamānamapi paśyati tanniyuktaḥ kālāntare smarati vācayatīha loke .
     yo vā śṛṇoti paṭhatīndrasamānarūpaḥ prāpnoti vāsavapuraṃ paradevajuṣṭam ..
iti dānasāgaraḥ ..

tulāvījaṃ, klī, (tulāyāstolanasya vījaṃ mūlam . yadvā, tulāyai parimāṇāya vījam .) guñjā . iti trikāṇḍaśeṣaḥ ..

tuliḥ, strī, (turiḥ . rasya laḥ .) turī . iti śabdaratnāvalī .. tūlikā . ityamaraṭīkāsārasundarī ..

tulikā, strī, (tolayati sādṛśyaṃ gacchatīti . tula + bāhulakāt ikan . sa ca kit .) khañjanikā . iti trikāṇḍaśeṣaḥ ..

tulinī, strī, (tūlamasti phale'syāḥ . tula + iniḥ . ṅīp . pṛṣo hrasvaḥ .) śālmaliḥ . iti ratnamālā ..

tuliphalā, strī, (tūli tūlayuktaṃ phalaṃ yasyāḥ . pṛṣodarāditvāt hrasvaḥ .) śālmaliḥ . iti ratnamālā ..

tulī, strī, (turī + rasya laḥ .) turī . iti śabdaratnāvalī ..

tulyaḥ, tri, (tulayā sammitaḥ . nauvayodharmeti . 4 . 4 . 91 . iti yat .) sādṛśyayuktaḥ . tatparyāyaḥ . samaḥ 2 sadṛkṣaḥ 3 sadṛśaḥ 4 sadṛk 5 sādhāraṇaḥ 6 samānaḥ 7 . ityamaraḥ . 2 . 10 . 37 .. sadharmaḥ 8 sammitaḥ 9 svarūpaḥ 10 . iti jaṭādharaḥ .. (yathā, pañcatantre . 1 . 278 .
     tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam .
     ardharājyaharaṃ bhṛtyaṃ yo na hanyāt sa hanyate ..
) uttarapadasthāstulyavācakā yathā . nibhaḥ 1 saṅkāśaḥ 2 nīkāśaḥ 3 pratīkāśaḥ 4 upamā 5 . ityamaraḥ . 2 . 10 . 38 .. bhūtaḥ 6 rūpaḥ 7 kalpaḥ 8 . iti bharataḥ .. prabhaḥ 9 . iti śabdaratnāvalī .. (puṃ, svanāmakhyāto gandharvaviśeṣaḥ . yathā, mahābhārate . 1 . 101 . 7 .
     gandharvarājo balavāṃstulyanāmābhyayāttadā ..)

tulyapānaṃ, klī, (tulyairātmīyajanaiḥ saha pānam .) ātmīyena janena saha militvā ekakāle kṛtaṃ pānam . tatparyāyaḥ . sapītiḥ 2 . ityamaraḥ . 2 . 9 . 55 ..

tuvaraḥ, puṃ klī, (tavati hinasti rogānini . tu + bāhulakāt ṣvaracpratyayena sādhuḥ .) kaṣāyarasaḥ . ityamaraḥ . 1 . 5 . 9 .. tri, kaṣāyayuktaḥ . (yathā, suśrute 1 . 45 .
     nātisāndradravaṃ takraṃ svādbamlaṃ tuvaraṃ rase ..) śmaśruhīnaḥ . ityuṇādikoṣaḥ ..

tuvarayāvanālaḥ, puṃ, (tuvaraḥ kaṣāyo yāvanālaḥ .) ghānyaviśeṣaḥ . tatparyāyaḥ . tuvaraḥ 2 kaṣāyayāvanālaḥ 3 raktayāvanālaḥ 4 lohitakustumburudhānyam 5 . asya guṇāḥ . kaṣāyatvam . uṣṇatvam . virecakatvam . saṃgrāhitvam . vātaśamanatvam . vidāhitvam . śoṣakāritvañca . iti rājanirghaṇṭaḥ ..

tuvarikā, strī, (tuvaraḥ kaṣāyaraso'styasyāḥ . tuvara + ṭhan .) surāṣṭrajamṛttikā . ityamaraḥ . 2 . 4 . 131 .. (tuvaryeva . tuvarī + svārthe kan hrasvaśca .) āḍhakī . iti bharataḥ ..

tuvarī, strī, (tuvara + ṣittvāt ṅīṣ .) āḍhakī . (yathā, vaidyakaratnamālāyām .
     āḍhakī tuvarī jñeyā .. varvarī tulasī . tatparyāyāśca yathā --
     varvarī tuvarī tuṅgī kharapuṣpājagandhikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) saurāṣṭramṛttikā . tatparyāyaḥ . mṛt 2 saurāṣṭrī 3 mṛtsnā 4 āsaṅgaḥ 5 masī 6 surāṣṭrajā 7 mṛttālakam 8 kālī 9 mṛttikā 10 suramṛttikā 11 stutyā 12 kākṣī 13 sujātā 14 . asyā guṇāḥ . tiktatvam . kaṭutvam . kaṣāyatvam . uṣṇatvam . lekhanatvam . cakṣuṣyatvam . grāhitvam . chardipittajṛmbhānāśitvañca . iti rājanirghaṇṭaḥ ..
     tuvarī grāhiṇī śītā laghvī kaphaviṣāsrajit .
     tīkṣṇoṣṇā vahnidā kaṇḍūkuṣṭhakoṭhakṛmipraṇut ..
iti bhāvaplakāśaḥ ..

tuvarīśimbaḥ, puṃ, (tuvarī āḍhakīva śimbaḥ . tuvarīsadṛśatvāt tathātvam . yadvā, tuvaryā iva śimbā phalatvak yasya .) cakramardakavṛkṣaḥ . iti śabdacandrikā ..

tuviḥ, strī, tumbī . iti śabdamālā .. (bahuśabdārthaḥ . iti nighaṇṭuḥ . 3 . 1 .. tavatirvṛddhyarthaḥ sautro dhātuḥ . aca iḥ . uṇāṃ 4 . 138 . iti iḥ . vṛddhirhi bahuḥ . iti taṭṭīkā .. uru . tuvi . puru . bhūri . śaśvat . viśvam . parīṇasā . vyānaśiḥ . śatam . sahasram . salilam . kuviditi dvādaśa bahunāmāni .. iti nighaṇṭuḥ . 3 . 1 .. yathā, ṛgvede . 3 . 30 .
     tuvikūrmirṛdhāvān ..)

tuṣa, ḷ ya au ñi tuṣṭau . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-aniṭ .) ḷ, atuṣat . ya, tuṣyati . au, toṣṭā . ñi, tuṣṭo'sti . iti durgādāsaḥ ..

tuṣaḥ, puṃ, (tuṣa + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) dhānyatvak . (yathā, prabodhacandrodaye dvitīyāṅke .
     brīhīn jihāsati sitottamataṇḍulāḍhyān ko nāma bhostuṣakaṇopahitān hitārthī ..) vibhītakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 58 ..

tuṣagrahaḥ, puṃ, (tuṣeṇa gṛhyate iti . graha + karmaṇi ap .) agniḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,640b]
tuṣasāraḥ, puṃ, (tuṣaṃ sarati anusaratīti . sṛ + aṇ . tuṣapuñjābhyantare kramaśaḥ sañcārādasya tathātvam .) agniḥ . iti śabdamālā ..

tuṣānalaḥ, puṃ, (tuṣasyānalaḥ .) tuṣāgniḥ . tatparyāyaḥ . kukūlaḥ 2 . iti hemacandraḥ . 4 . 167 .. (yathā, dhūrtasamāgame .
     tuṣānalakaṇaprāyāśca bhūreṇavaḥ ..)

tuṣāraḥ, puṃ, (tuṣyatyanena śasyādiriti . tuṣa tuṣṭau + tuṣārādayaśca . uṇāṃ 3 . 139 . iti āran sa ca kit .) himam . (yathā, ṛtusaṃhāre . 4 . 1 .
     vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgataḥ priye ! .. tauṣāralakṣaṇaguṇāśca yathā --
     api nadyāḥ samudrānte vahnirāpastadudbhavāḥ .
     dhūmāvayavanirmuktāstuṣārākhyāstu tāḥ smṛtāḥ ..
     api nadyāḥ samudrānte vahniḥ nadīmārabhya samudraparyante vahnirāste tadudbhavāḥ . vahnibhavā dhūmāvayavanirmuktā dhūmāṃśarahitāḥ . āpastuṣārākhyāḥ . tuṣa iti loke . tuṣāra iti ca .
     apathyāḥ prāṇināṃ prāyaḥ bhūruhāṇāntu na hitāḥ .
     tuṣārāmbu himaṃ rūkṣaṃ syādvātalamapittalam .
     kaphorustambhakaṇṭhāgnimehagaṇḍādiroganut ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..) deśabhedaḥ . (taddeśodbhave, puṃ bhūsni . yathā, mātsye . 120 . 45 .
     tuṣārān varvarān kārān pahnavān pāradān śakān ..) śīkaraḥ . himabhedaḥ . iti hemacandraḥ . 6 . 21 .. (yathā, māghe . 1 . 15 .
     na yāvadetāvudapaśyadutthitau janastuṣārāñjanaparvatāviva ..) karpūrabhedaḥ . iti rājanirghaṇṭaḥ .. śītale, tri . yathā, naiṣadhe . 3 . 93 .
     apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ svadate tuṣārā ..

tuṣitaḥ, puṃ, (tuṣyatīti . tuṣa tuṣṭau + bāhulakāt kitac . yadvā, tuṣa + kvip . tuṭ santoṣo 'sya jātaḥ . tārakāditvāt itac .) devagaṇaviśeṣaḥ . ityamaraḥ . 1 . 1 . 10 .. te ṣaṭtriṃśat smṛtāḥ . iti bharataḥ .. keṣāñcinmate dvādaśa . te tu manvantarabhede vibhinnanāmānaḥ . yathā --
     prāṇāpānasamānāśca udāno vyāna eva ca .
     cakṣuḥ śrotrarasā ghrāṇasparśau buddhirmanastathā .
     dvādaśaite tu tuṣitā devāḥ svārociṣe'ntare ..
iti sārasundarī .. (yathāca viṣṇupurāṇe . 1 . 15 . 127-133 .
     pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ .
     tuṣitā nāma te'nyonyamūcurvaivasvate'ntare ..
     upasthite'tiyaśasaścākṣuṣasyāntare manoḥ .
     samavāyīkṛtāḥ sarve samāgamya parasparam ..
     āgacchata drutaṃ devā aditiṃ saṃpraviśya vai .
     manvantare prasūyāmastannaḥ śreyo bhaviṣyati ..
     evamuktvā tu te sarve cākṣuṣasyāntare manoḥ .
     mārīcāt kaśyapāt jātāste'dityā dakṣakanyayā .
     tatra viṣṇuśca śakraśca jajñāte punareva ca .
     aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca ..
     vivasvān savitā caiva mitro varuṇa eva ca .
     aṃśo bhagaścāditijā ādityā dvādaśa smṛtāḥ ..
     cākṣuṣaṣyāntare pūrbamāsan ye tuṣitāḥ surāḥ .
     vaivasvate'ntare te vai ādityā dvādaśa smṛtāḥ ..
tathā ca matsyapurāṇe . 6 . 3 -- 4 .
     tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ .
     vaivasvate'ntare caite ādityā dvādaśa smṛtāḥ ..
     indro dhātā bhagastvaṣṭā mitro'tha varuṇo yamaḥ .
     vivasvān savitā pūṣā aṃśumān viṣṇureva ca ..
tathā, bhāgavate . 4 . 1 . 7 .
     toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntiriḍaspatiḥ .
     idhmaḥ kavirvibhuḥ svāhā sudevo rocano dbiṣaṭ .
     tuṣitā nāma te devā āsan sāyambhuvāntare ..
)

tuṣotthaṃ, klī, (tuṣāduttīṣṭhatīti . ut + sthā + kaḥ .) tuṣodakam . iti rājanirghaṇṭaḥ ..

tuṣodakaṃ, klī, (tuṣādutthitamudakam .) kāñjikam . iti hārāvalī . 115 .. kāñjikabhedaḥ . asya lakṣaṇaṃ yathā --
     tuṣodakaṃ yavairāmaiḥ satuṣaiḥ śakalīkṛtaiḥ .. yavairudakasahitaiḥ sandhānavargoktatvāt .. asya guṇāḥ . dīpanatvam hṛdyatvam . pāṇḍukrimigadavastiśūlanāśitvam . tīkṣṇatvam . uṣṇatvam . pācanatvam . pittaraktakāritvañca . iti bhāvaprakāśaḥ .. (yathāca .
     tuṣodakaṃ vātaharaṃ prabhedi prakopayedraktapittaṃ sadaiva .
     vipācanaṃ syājjaraṇaṃ kṛmighnamajīrṇahantṛ kaṭukaṃ vipāke ..
iti hārīte prathame sthāne'ṣṭame'dhyāye ..)

tuṣṭaḥ, tri, (tuṣa + kartari ktaḥ .) toṣaprāptaḥ . yathā, purāṇe .
     tasmiṃstuṣṭe jagattuṣṭaṃ prīṇite prīṇitaṃ jagat .. (yathāca hitopadeśe .
     sarvā evāpadastasya yasya tuṣṭa na mānasam ..)

tuṣṭiḥ, strī, (tuṣa + bhāve ktin .) toṣaḥ . (yathā, manuḥ . 2 . 6 .
     vedo'khilo dharmamūlaṃ smṛtiśīle ca tadbidām .
     ācāraścaiva sādhūnāmātmanastuṣṭireva ca ..
) adhigatārthādanyatra tucchatvabuddhiḥ . iti caṇḍīṭīkāyāṃ nāgojībhaṭṭaḥ .. (sā ca navavidhā . iti sāṃkhyācāryāḥ .. tathācoktam .
     ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ .
     vāhyāviṣayoparamāt pañca nava tuṣṭayo'bhimatāḥ ..
iyameva purāṇamate dakṣasya prajāpateḥ kanyā dharmasya patnī ca . yathā, mārkaṇḍeye . 50 . 19 . 21 .
     prasūtyāñca tathā dakṣaścatasro viṃśatistathā .
     sasarja kanyāstāsāñca samyaṅnāmāni me śṛṇu ..
     śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā .
     buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī ..
     patnyarthe pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ ..
) mātṛkāviśeṣaḥ . iti bhavadevabhaṭṭaḥ .. (śaktiviśeṣaḥ . yathā, devībhāgavate . 1 . 15 . 61 .
     tuṣṭiḥ puṣṭiḥ kṣamā lajjā jṛmbhā tandrā ca śaktayaḥ .
     saṃsthitāḥ sarvataḥ pārśve mahādevyāḥ pṛthak pṛthak ..
)

tuṣṭuḥ, puṃ, (tuṣa + bāhulakāt tuk .) karṇamaṇiḥ . iti śabdacandrikā ..

tusa, dhvāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) toṣati . iti durgādāsaḥ ..

tusaḥ, puṃ, (tuṣaḥ . pṛṣodarāditvāt satvam .) tuṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

tustaṃ, klī, dhūliḥ . iti liṅgādisaṃgrahe bustaśabdaṭīkāyāṃ sārasundarī ..

tuha, ir ardane . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) ir, atuhat atohīt . ardanamiha vadhaḥ . iti durgādāsaḥ ..

tuhinaṃ, klī, (tohati ardati tuhyate'neneti vā . tuha + vepituhyorhrasvaśca . uṇāṃ . 2 . 52 . iti inan guṇe kṛte hrasvaśca .) himam . ityamaraḥ . 1 . 3 . 18 .. (yathā, āryāsaptaśatyām . 632 .
     sā śyāmā tanvaṅgī dahatā śītopacāratīvreṇa .
     viraheṇa pāṇḍimānaṃ nītā tuhinena dūrveva ..
) candratejaḥ . ityuṇādikoṣaḥ .. (yathā, pañcatantre . 2 . 58 .
     kiṃ candanaiḥ sakarparaistuhinaiḥ śītalaiśca kim .
     sarve te mitragātrasya kalāṃ nārhanti ṣoḍaśīm ..
śītale, tri . yathā, āryāsaptaśatyām . 366 .
     prasaratu śarattriyāmā jaganti dhavalayatu dhāma tuhināṃśoḥ .
     pañjaracakorikāṇāṃ kaṇikākalpo'pi na viśeṣaḥ ..
)

tuhināṃśutailaṃ, klī, (tuhināṃśoḥ karpūrasya tailam .) karpūratailam . iti rājanirghaṇṭaḥ ..

tūḍa, ṛ anādare . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) ṣaṣṭhasvarī . ṛ, atutūḍat . iti durgādāsaḥ ..

tūṇa, ka saṅkoce . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) dantyavargādyādiḥ . ka, tūṇayati cakṣuḥ saṅkucitaṃ syādityarthaḥ . iti durgādāsaḥ ..

tūṇa, ka ṅa pūraṇe . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) ka ṅa, tūṇayate . iti durgādāsaḥ ..

tūṇa, t ka saṅkoce . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) dīrghī mūrdhanyopadhaḥ . atutūṇat . iti durgādāsaḥ ..

[Page 2,641b]
tūṇaḥ, puṃ strī, (tūṇyate pūryate bāṇairiti . tūṇa + pūraṇe ghañ .) bāṇādhāraḥ . tatparyāyaḥ . upāsaṅgaḥ 2 tūṇīraḥ 3 niṣaṅgaḥ 4 iṣudhiḥ 5 . ityamaraḥ . 2 . 8 . 88 .. tūṇī 6 . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 17 . 3 .
     tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān ..)

tūṇakaṃ, klī, (tūṇayati saṅkucitaṃ bhavati samānikāpadadvayamiti . tūṇa + ṇvul .) chandoviśeṣaḥ . yathā, chandomañjaryām .
     tūṇakaṃ samānikāpadadvayaṃ vināntimam ..

tūṇī, strī, (tūṇyate pūryate bāṇairiti . tūṇa + karmaṇi ghañ . gaurāditvāt ṅīṣ .) tūṇaḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 9 . 56 .
     tūṇīmukhoddhṛtaśareṇa viśīrṇapaṅkti .. vedanāviśeṣaḥ . yathā, suśrute nidānasthāne 1 adhyāye .
     adho yā vedanā yāti varcomūtrāśayotthitā .
     bhindantīva gudopasthaṃ sā tūṇītyupadiśyate ..
)

tūṇī, [n] puṃ, (tūṇavadākṛtirastyasyeti . tūṇa + iniḥ .) nandīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     tūṇī tunnaka āpīnastuṇikaḥ kacchakastathā .
     kuṭherakaḥ kāntalako nandivṛkṣaśca nandakaḥ ..
guṇāścāsya yathā --
     tuṇī raktaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ .
     tikto grāhī himo vṛṣyo vraṇakuṣṭhāsrapittajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tūṇayukte, tri .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 18 . 35 .
     āruhya bhagavān viṣṇurgaruḍaṃ pakṣipuṅgavam .
     śaṅkhī cakrī gadī khaḍgī śārṅgī tūṇī talatravān ..
)

tūṇīkaḥ, puṃ, (tūṇī tūṇa iva kāyatīti . kai + kaḥ .) nandīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tūṇīraḥ, puṃ, (tūṇyate pūryate bāṇairiti . tūṇa + bāhulakāt īran .) tūṇaḥ . ityamaraḥ . 2 . 8 . 88 .. (yathā, mahābhārate . 7 . 28 . 16 .
     tasya pārtho dhanuśchittvā tūṇīrān sannikṛtya ca .
     tvaramāṇo dvisaptatyā sarvamarmasvatāḍayat ..
klīvaliṅge'pi dṛśyate . yathā, tatraiva . 6 . 51 . 51 .
     tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca ..)

tūtakaṃ, klī, tuttham . itiśabdacandrikā .. tutiyā iti bhāṣā .. (tutthaśabde'sya guṇādikaṃ jñātavyam ..)

tūdaḥ, puṃ, (tudatīti . tuda vyathane + igupadheti . 3 . 1 . 135 . iti kaḥ . pṛṣodarāditvāt dīrghaḥ .) tūlavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tūra, ya ṅa ī hiṃse . vege . iti kavikalpadrumaḥ . (divāṃ-ātmaṃ-sakaṃ-vege akaṃ-seṭ .) ya ṅa, tūryate . ī, tūrṇaḥ . iti durgādāsaḥ ..

[Page 2,641c]
tūraṃ, klī, (tūryate tāḍyate iti . tūra + ghañ .) vādyam . iti hemacandraḥ . 2 . 200 ..

tūrī, strī, (tūraṃ vādyaviśeṣastadākṛtiḥ puṣpādau astyasyeti . tūra + ac . gaurāditvāt ṅīṣ .) dhustūravṛkṣaḥ . iti bhāvaprakāśaḥ ..

tūrṇaṃ, klī, (tvara sambhrame + ktaḥ . pakṣe iḍabhāvaḥ jvaratvareti . 6 . 4 . 20 . ityūṭ . radābhyāṃ niṣṭhāto naḥ pūrbasya ca daḥ . 8 . 2 . 42 . iti tasya naḥ .) śīghram . (yathā, devībhāgavate . 1 . 10 . 31 .
     tāṃ dṛṣṭvā capalāpāṅgīṃ samīpasthāṃ varāpsarām .
     pañcabāṇaparītāṅgastūrṇamāsīddhṛtavrataḥ ..
) tadbati, tri . ityamaraḥ . 1 . 2 . 68 ..

tūrṇiḥ, puṃ, (tvarate tvaraṇaṃ vā . tvara + bahiśriśruyudruglāhātvaribhyo nit . uṇāṃ . 4 . 51 . iti niḥ sa ca nit .) malam . ityuṇādikoṣaḥ . 2 . 141 .. tvarā . iti hemacandraḥ . 2 . 236 .. ślokaḥ . manaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (kṣipre, tri . iti nighaṇṭuḥ . 2 . 15 .. yathā, ṛgvede . 10 . 88 . 6 .
     māyāmū tu yajñiyānāmetāmapo yattūrṇiścarati prajānan .. tūrṇistvaramāṇaḥ . iti sāyanaḥ ..)

tūryaṃ, klī, (tūryate tāḍyate iti . tūr + ṇyat .) vādyam . iti hemacandraḥ . 2 . 286 .. (yathā, mahābhārate . 1 . 113 . 44 .
     sa tūryaśataśaṅkhānāṃ bherīṇāñca mahāsvanaiḥ .
     harṣayan sarvaśaḥ paurān viveśa gajasāhvayam ..
)

tūryakhaṇḍaḥ, puṃ, (tūryasya khaṇḍa iva .) dragaḍavādyam . iti hārāvalī . 222 .. (kvacit tūryagaṇḍo'pi pāṭhaḥ ..)

tūla, ka ṅa pūraṇe . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) dīrghī . ka ṅa, tūlayate . iti durgādāsaḥ ..

tūla, ka niṣkarṣe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) dīrghī . niṣkarṣa iha iyattāparicchedaḥ . ka, tūlayati kāñcanaṃ baṇik . iti durgādāsaḥ .. (kvacit tūla ki niṣkarṣe iti pāṭho'pi dṛśyate . ki, tūlati tūlayati ..)

tūlaṃ, klī, (tūlayate pūrayati sarvaṃ vyāpakatvāt . tūla pūraṇe + kaḥ .) ākāśam . iti medinī . le, 25 .. aśvatthākāravṛkṣaviśeṣaḥ . palāśapipala iti tūta iti ca bhāṣā .. tatparyāyaḥ . tūdaḥ 2 brahmakāṣṭham 3 brāhmaṇeṣṭaḥ 4 pūṣakaḥ 5 brahmadāru 6 supuṣpam 7 surūpam 8 nīlavṛntakam 9 kramukaḥ 10 viprakāṣṭham 11 madasāraḥ 12 . iti rājanirghaṇṭaḥ .. pūgaḥ 13 . tatpakvaphalaguṇāḥ . gurutvam . svādutvam . himatvam . pittānilanāśitvañca . tadāmaphalaguṇāḥ . gurutvam . sārakatvam . amlatvam . uṣṇatvam . raktapittakāritvañca . iti bhāvaprakāśaḥ .. madhurāmlatvam . dāhapraśamanatvam . vṛṣyatvam . kaṣāyatvam . kaphanāśitvañca . iti rājanirghaṇṭaḥ ..

tūlaṃ, klī puṃ, (tūlyate iyattayā paricchidyate iti . tūla + karmaṇi ghañ . yadbā, tūlayate svalpo'pi bahusthānaṃ pūrayatīti . tūla + igupadheti . kaḥ .) kārpāsāditūlaḥ . (iti medinī . le, 26 ..) tatparyāyaḥ . picuḥ 2 . ityamaraḥ . 2 . 9 . 106 .. piculaḥ 3 picutūlaḥ 4 tūlapicuḥ 5 . ityamaraṭīkā .. picutūlam 6 . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 5 . 10 . 36 .
     viparītaṃ yadā daivaṃ tṛṇaṃ vajrasamaṃ bhavet .
     vidhiścet sumukhaḥ kāmaṃ kuliśaṃ tūlavattadā ..
)

tūlakaṃ, klī, (tūla + khārthe kan .) tūlaḥ . iti hemacandraḥ . 4 . 20 . 5 ..

tūlakārmukaṃ, klī, (tūlāya tūlasphoṭanāya kārmukamiva .) tūlasphoṭanārthadhanuḥ . dhunakharā iti bhāṣā . tatparyāyaḥ . piñjalam 2 . iti trikāṇḍaśeṣaḥ ..

tūlacāpaḥ, puṃ, (tūlāya tūlasphoṭanāya cāpa iva .) tūlakārmukam . iti śabdaratnāvalī ..

tūlanālikā, strī, (tūlanirmitā nālikā nālī .) piñjikā . iti trikāṇḍaśeṣaḥ .. pāṃija iti bhāṣā ..

tūlanālī, strī, (tūlanirmitā nālī .) tūlanālikā . iti bhūriprayogaḥ ..

tūlapicuḥ, puṃ, (tūlapradhānaḥ picustūlavṛkṣaḥ .) tūlaḥ . ityamaraṭīkāyāṃ bharataḥ ..

tūlavṛkṣaḥ, puṃ, (tūlasya tūlapradhāno vā vṛkṣaḥ .) śālmalī . iti rājanirghaṇṭaḥ

tūlaśarkarā, strī, (tūlasya śarkareva .) kārpāsavījam . iti śabdamālā ..

tūlasecanaṃ, klī, (tūlasya secanam .) sūtrakartanam . iti śabdamālā .. kāṭanā iti bhāṣā ..

tūlā, strī, (tūlayate pūrayati sthānamiti . tūla + ac + tataḥ striyāṃ ṭāp .) kārpāsī . iti rājanirghaṇṭaḥ .. vartiḥ . iti śabdaratnāvalī ..

tūliḥ, strī, (tūlatīti . tūla niṣkarṣe + igupadhāt kit . uṇāṃ . 4 . 119 . iti in sa ca kit .) svanāmakhyātacitrakaropakaraṇam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

tūlikā, strī, (tūlireva . svārthe kan .) citrakaropakaraṇam . tūlī iti bhāṣā . (yathā, kumāra . 1 . 32 ..
     unmīlitaṃ tūlikayeva citra sūryāṃśubhirbhinnamivāravindam ..) tatparyāyaḥ . īṣikā 2 . ityamaraḥ . 2 . 10 . 33 .. tuliḥ 3 tūlī 4 īṣīkā 5 iṣīkā 6 . vīraṇādiśalākā . ityanye . āvāttatamanāvartitaṃ suvarṇaṃ jñātuṃ yannikṣipyate tatretyanya . āvartitasuvaṇa dravākāraṃ yatra nikṣipyata tatreti kecit . iti bharataḥ .. (tūlamastyasyā iti . tūla + ṭhan .) śayyopakaraṇam . iti medinī . ke, 102 .. toṣak iti bhāṣā . (yathā, kathāsaritsāgare . 26 . 78 .
     praviśya cāntaḥ sadrantaparyaṅke nyastatūlike paṭāvaguṇṭhitatanuṃ śayānāṃ kāñcidaikṣata .. tathā ca kāśīkhaṇḍe . 4 . 97 .
     kañcukaṃ tūlagarbhañca tūlikāṃ sūpavītikām ..) vartiḥ . iti śabdaratnāvalī ..

tūlinī, strī, (tūlo'styasyāḥ . tūla + iniḥ . ṅīp .) lakṣmaṇākandaḥ . iti rājanirghaṇṭaḥ .. śālmalivṛkṣaḥ . iti bhāvaprakāśaḥ .. (tadyathā,
     tāmbūlaṃ kaṭutailamuṣṇabhavanaṃ tūlīpaṭī tūlinī .. iti vaidyakapathyāpathyavidhau śiśirādyācāre ..)

tūliphalā, strī, (tūli tūlayuktaṃ phalamasyāḥ .) śālmaliḥ . iti ratnamālā ..

tūlī, strī, (tūlayatīti . tūla + in kṛdikārāditi vā ṅīp .) nīlī . vartiḥ . iti śabdaratnāvalī .. tūlikā . ityamaraṭīkāyāṃ bharataḥ .. (yathā --
     uccaistūlīvilāsaṃ sulalitaśayanaṃ prāṇināmābhirāmam .. iti vaidyakapathyāpathyavidhau hemantakṛtye ..)

tūvaraḥ, puṃ, (tu sautro dhātuḥ + bāhulakāt ṣvarac dīrghaśca .) kāle ajātaśṛṅgo gauḥ . neḍā garu iti bhāṣā . aśmaśrupuruṣaḥ . ityamaraḥ . 3 . 3 . 164 .. mākundiyā iti bhāṣā . puruṣavyañjanatyaktaḥ . kaṣāyarasaḥ . iti medinī . ve, 164 ..

tūvarikā, strī, (tūvarī + svārthe kan ṭāp pūrbahrasvaśca .) tuvarikā . ityamaraṭīkāyāṃ ramānāthaḥ ..

tūvarī, strī, (tūvara + ṣitvāt ṅīṣ .) āḍhakī . saurāṣṭramṛttikā . ityamaraṭīkāyāṃ bharataḥ ..

tūṣa, tuṣṭau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) ṣaṣṭhasvarī . tūṣanti kuladevatāḥ . iti durgādāsaḥ ..

tūṣṇīṃ, [m] vya, maunam . ityamaraḥ . 3 . 4 . 9 .. (yathā, manuḥ . 8 . 147 .
     yatkiñciddaśavarṣāṇi sannidhau prekṣate dhanī .
     bhujyamānaṃ paraistuṣṇīṃ na sa tallabdhumarhati ..
)

tūṣṇīṃśīlaḥ, tri, (tuṣṇīṃ maunaṃ śīlaṃ svabhāvo yasya .) maunī . tatparyāyaḥ . tūṣṇīkaḥ 2 . ityamaraḥ . 3 . 1 . 39 ..

tūṣṇīkaḥ, tri, (tuṣṇīṃ śīlaṃ yasya . śīle ko malopaśca . 5 . 3 . 73 . ityasya vārtikoktyā kaḥ malopaśca .) tūṣṇīṃśīlaḥ . ityamaraḥ . 3 . 1 . 39 .. (yathā, mahābhārate . 5 . 34 . 23 .
     āsīnamapi tūṣṇīkamanurajyanti taṃ prajāḥ ..)

tūṣṇīkāṃ [m] vya, (tūṣṇīm + akacprakaraṇe tūṣṇīmaḥ kām vaktavyaḥ . iti vārtikoktyā kām . mittvādantyādacaḥ paraḥ .) maunama . ityamaraḥ . 3 . 4 . 9 ..

tūstaṃ, klī, (tusa śabde + bāhulakāt tuserapi tan dīrghaśca . ityajjaladattaḥ . 3 . 86 .) dhūliḥ . (tūstāni vinihanti vitūstayati panthānaṃ vātaḥ . iti mugdhabodham ..) jaṭā . iti medinī . te, 22 .. pāpam . sūkṣmam . iti śabdaratnāvalī ..

tṛkṣa, ityām . iti kavikalpadrumaḥ .. (bhvā-parasakaṃ-seṭ .) saptamasvarī . tṛkṣati . ityāṃ gatau . iti durgādāsaḥ ..

tṛkhaṃ, klī, jātīphalam . iti śabdacandrikā ..

tṛṭ, [ṣ] strī, (tṛṣa + kvip .) icchā . tṛṣṇā . (yathā, ṛtusaṃhāre . 1 . 11 .
     mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ ..) kāmakanyā . iti medinī . ṣe, 13 ..

tṛṇa, da ña u bhakṣe . iti kāvikalpadrumaḥ .. (tanāṃubhaṃ-sakaṃ-seṭ . ktvāveṭ .) da ña, tṛṇoti tarṇoti tṛṇute tarṇute . u, tarṇitvātṛtvā . iti durgādāsaḥ ..

tṛṇaṃ, klī, (tṛṇyate bhakṣyate gavādibhiriti . tṛṇa + ghañ . saṃjñāpūrbakatvāt na guṇaḥ . yadbā, tṛha hiṃsāyām + tṛheḥ kno halopaśca . uṇāṃ 5 . 8 . iti knapratyayo hakāralopaśca .) naḍādi . cinākhaḍa iti khyātam . iti kecit . iti bharataḥ .. tatparyāyaḥ . arjunam 2 . ityamaraḥ . 2 . 5 . 167 .. triṇam 3 khaṭam 4 kheṭṭam 5 haritam 6 tāṇḍavam 7 . iti śabdaratnāvalī .. * .. (yathā, pañcatantre . 1 . 34 .
     jātasya nadīkūle tasya tṛṇasyāpi janma kalyāṇam .
     yat salilamajjanākulajanahastālambanaṃ bhavati ..
) gobhyastṛṇadānaphalaṃ yathā --
     tīrthasnāneṣu yat puṇyaṃ yat puṇyaṃ viprabhojane .
     yat puṇyañca mahādāne yat puṇyaṃ harisevane ..
     sarvavratopavāseṣu sarveṣveva tapaḥsu ca .
     bhuvaḥ paryaṭane yattu satyavākyeṣu yadbhavet ..
     yat puṇyaṃ sarvayajñeṣu dīkṣāyāñca labhennaraḥ .
     tat puṇyaṃ labhate prājño gobhyo dattvā tṛṇāni ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. * .. dhaniṣṭhādipañcanakṣatreṣu gṛhanimittatṛṇakāṣṭhāharaṇe doṣā yathā --
     agnicaurabhayaṃ rogo rājapīḍā dhanakṣatiḥ .
     saṃgrahe tṛṇakāṣṭhānāṃ kṛte vasvādipañcake ..
iti jyotiḥsārasaṃgrahaḥ .. (gandhadravyaviśeṣaḥ . rāmakarpūra iti bhāṣā .. asya paryāyā yathā --
     kutṛṇañca sugandhañca tṛṇaṃ śītaṃ suśītalam .. iti vaidyakaratnamālāyām ..)

tṛṇakuṅkumaṃ, klī, (tṛṇasambhūtaṃ kuṅkumam .) sugandhadravyabhedaḥ . tatparyāyaḥ . tṛṇāsṛk 2 gandhi 3 tṛṇaśoṇitam 4 tṛṇapuṣpam 5 gandhādhikam 6 tṛṇottham 7 tṛṇagauram 8 lohitam 9 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphamārutaśophakaṇḍūtipāmākuṣṭhāmadoṣanāśitvam . paramabhāsvaratvam . iti rājanirghaṇṭaḥ ..

[Page 2,643a]
tṛṇakuṭī, strī, (tṛṇācchāditā kuṭī .) tṛṇācchāditagṛham . tatparyāyaḥ . kāyamānam 2 . iti trikāṇḍaśeṣaḥ .. tṛṇaukaḥ 3 . iti hemacandraḥ ..

tṛṇakūrmaḥ, puṃ, (tṛṇasya kūrma iva .) tumbī . iti śabdamālā ..

tṛṇaketuḥ, puṃ, (tṛṇeṣu keturdhvaja iva .) vaṃśaḥ . iti hārāvalī . 108 ..

tṛṇaketukaḥ, puṃ, (tṛṇaketu + svārthe kan .) vaṃśaḥ . iti rājanirghaṇṭaḥ ..

tṛṇagodhā, strī, (tṛṇasya godheva kṣudratvāt .) citrakolaḥ . kṛkalāsaḥ . iti medinī . dhe, 46 .. tṛṇajalaukā . iti kecit ..

tṛṇagranthiḥ strī, (tṛṇasya granthiriva granthiryasya .) svarṇajīvantī . iti rājanirghaṇṭaḥ ..

tṛṇagrāhī, [n] puṃ, (tṛṇaṃ gṛhṇātīti . graha + ṇiniḥ .) nīlamaṇiḥ . iti rājanirghaṇṭaḥ .. maṇiviśeṣaḥ . iti śabdārthakalpataruḥ .. kāphuradānā iti bhāṣā . tatparyāyaḥ . śūkāpūṭṭaḥ 2 tṛṇamaṇiḥ 3 . iti hārāvalī ..

tṛṇajambhā, [n] tri, (tṛṇaṃ jambho bhakṣyaṃ yasya .
     jambhā suharitatṛṇasomebhyaḥ . 5 . 4 . 125 . iti nipātanāt sādhuḥ .) tṛṇabhakṣakaḥ . (tṛṇamiva jambho danto yasya .) tṛṇavarṇadantayuktaḥ . iti siddhāntakaumudī ..

tṛṇatā, strī, dhanuḥ . (tṛṇasya bhāvaḥ . tṛṇa + bhāve tal .) tṛṇatvam . iti medinī . te, 113 ..

tṛṇadrumaḥ, puṃ, (tṛṇapradhāno drumaḥ . tṛṇamiva drumo vā .) tālaḥ . guvākaḥ . tālī . ketakī . kharjūraḥ . kharjūrī . nārikelaḥ . hintālaḥ . eṣāṃ niryāsaguṇāḥ . śītalatvam . laghutvam . mohanatvam . balakāritvam . hṛdyatvam . tṛṣṇāsantāpanāśitvañca . iti rājanirghaṇṭaḥ ..

tṛṇadhānyaṃ, klī, (tṛṇabahulaṃ dhānyam .) dhānyaviśeṣaḥ . uḍidhāna iti bhāṣā . tatparyāyaḥ . nīvāraḥ 2 . ityamaraḥ . 2 . 9 . 25 ..

tṛṇadhvajaḥ, puṃ, (tṛṇeṣu dhvaja iva dīrdhatvāt .) vaṃśaḥ . ityamaraḥ . 2 . 4 . 160 ..

tṛṇanimbaḥ, puṃ, (tṛṇākāro nimbaḥ .) nepālanimbaḥ . iti rājanirghaṇṭaḥ ..

tṛṇapatrikā, strī, (tṛṇasyeva patramastyasyāḥ . ṭhan ṭāp ca .) ikṣudarbhā . iti rājanirghaṇṭaḥ ..

tṛṇapatrī, strī, (tṛṇamiva patramasyāḥ . ṅīṣ .) guṇḍāśinī . iti rājanirghaṇṭaḥ ..

tṛṇapuṣpaṃ, klī, (tṛṇasya puṣpamiva .) tṛṇakuṅkumam . iti rājanirghaṇṭaḥ ..

tṛṇapuṣpī, strī, (tṛṇamiva puṣpamasyāḥ . ṅīṣ .) sindūrapuṣpīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tṛṇapūlī, strī, (tṛṇasya pūlaḥ saṃhatiryatra . tato gaurāditvāt ṅīṣ . tṛṇanirmitatvādasya tathātvam .) cañcā . iti hārāvalī . 199 .. cāṃca iti bhāṣā ..

[Page 2,643b]
tṛṇamaṇiḥ, puṃ, (tṛṇeṣu maṇiḥ .) tṛṇagrāhī . iti hārāvalī . 216 ..

tṛṇamatkuṇaḥ, puṃ, lagnakaḥ . iti trikāṇḍaśeṣaḥ .. jāmin iti bhāṣā ..

tṛṇarājaḥ, puṃ, (tṛṇeṣu rājate śobhate iti . rāja + ac . tṛṇānāṃ rājā vā samāse ṭac .) tālavṛkṣaḥ . ityamaraḥ . 2 . 5 . 168 .. (yathā, āryāsaptaśatyām . 567 .
     śrīḥ śrīphalena rājyaṃ tṛṇarājenālpasāmyato labdham .
     kucayoḥ samyak sāmyāt gato ghaṭaścakravartitvam ..
) nārikelaḥ . iti rājanirghaṇṭaḥ ..

tṛṇavalvajā, strī, (tṛṇarūpā valvajā .) valvajā . iti rājanirghaṇṭaḥ ..

tṛṇavījaḥ, puṃ, (tṛṇasya vījamiva vījamasya .) śyāmākaḥ . iti ratnamālā ..

tṛṇavījottamaḥ, puṃ, (tṛṇavījeṣu uttamaḥ .) śyāmākaḥ . iti rājanirghaṇṭaḥ ..

tṛṇaśītaṃ, klī, (tṛṇeṣu śītaṃ śītalam .) kattṛṇam . gandhatṛṇam . iti ratnamālā ..

tṛṇaśītā, strī, (tṛṇeṣu śītā śītalā .) jalapippalī . iti rājanirghaṇṭaḥ ..

tṛṇaśūnyaṃ, klī, (tṛṇena śūnyam .) mallikā . ketakīphalam . iti medinī . ye, 119 .. (etadguṇā yathā --
     nīpaṃ sabhārgavaṃ pīlu tṛṇaśūnyaṃ vikaṅkatam .
     prācīnāmalakañcaiva doṣaghnaṅgarahāri ca ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..) tṛṇarahite, tri ..

tṛṇaṣaṭpadaḥ, puṃ, (tṛṇamiva ṣaṭ padā yasya .) varolaḥ . iti hārāvalī . 217 .. boltā iti bhāṣā ..

tṛṇasārā, strī, (tṛṇavat sāro yasyāḥ . asāratvāt tathātvam .) kadalī . iti hārāvalī . 105 ..

tṛṇasiṃhaḥ, puṃ, (tṛṇeṣu siṃha iva tannāśakatvāt .) kuṭhāraḥ . iti śabdārthakalpataruḥ ..

tṛṇaharmyaḥ, puṃ, (tṛṇācchādito harmyaḥ .) tṛṇayuktāṭṭālikā . aṭṭālikopari tṛṇanirmitagṛham . tatparyāyaḥ . mayaṭaḥ 2 . iti hārāvalī . 223 ..

tṛṇāṃhripaḥ, puṃ, (tṛṇarūpo'ṃhripo vṛkṣaḥ .) manthānakatṛṇam . iti rājanirghaṇṭaḥ ..

tṛṇāgniḥ, puṃ, (tṛṇajāto'gniḥ . śākapārthivavat samāsaḥ .) tṛṇajātāgniḥ . tatparyāyaḥ . vatsalaḥ 2 . iti trikāṇḍaśeṣaḥ ..

tṛṇāñjanaḥ, puṃ, (tṛṇamiva añjano jyeṣṭhī . tṛṇavadākṛtitvādasya tathātvam .) kṛkalāsaḥ . iti trikāṇḍaśeṣaḥ ..

tṛṇāḍhyaṃ, klī, (tṛṇeṣu āḍhyaṃ puṣṭatvāt .) parvatatṛṇam . iti rājanirghaṇṭaḥ ..

tṛṇāmlaṃ, klī, (tṛṇeṣu amlam .) lavaṇatṛṇam . iti rājanirghaṇṭaḥ ..

[Page 2,643c]
tṛṇāsṛk, [j] puṃ, (tṛṇeṣu asṛgiva raktavarṇatvāt .) tṛṇakuṅkumam . iti rājanirghaṇṭaḥ ..

tṛṇekṣuḥ, puṃ, (tṛṇeṣu ikṣuriva .) valvajā . iti rājanirghaṇṭaḥ ..

tṛṇottamaḥ, puṃ, (tṛṇeṣu uttamaḥ .) ukharvalatṛṇam . iti rājanirghaṇṭaḥ ..

tṛṇodbhavaḥ, puṃ, (tṛṇaiḥ saha udbhavatīti . ut + bhū + ac .) nīvāraḥ . iti rājanirghaṇṭaḥ ..

tṛṇaukaḥ, [s] klī, (tṛṇanirmitamoko vasatisthānam .) kāyamānam . tṛṇanirmitagṛham . iti hemacandraḥ . 4 . 62 .. khaḍuyā ghara iti bhāṣā ..

tṛṇauṣadhaṃ, klī, (tṛṇātmakaṃ auṣadham .) elabālukākhyagandhadravyam . iti śabdacandrikā ..

tṛṇyā, strī, (tṛṇānāṃ samūhaḥ . pāśādibhyo yaḥ . 4 . 2 . 49 . iti yaḥ .) tṛṇasamūhaḥ . ityamaraḥ . 2 . 5 . 168 ..

tṛtīyaḥ, tri, (trayāṇāṃ pūraṇaḥ . tri + treḥ samprasāraṇañca . 5 . 2 . 55 . iti tīyaḥ samprasāraṇañca .) trayāṇāṃ pūraṇaḥ . iti vyākaraṇam .. tesarā ityādi bhāṣā . (yathā, manuḥ . 2 . 35 .
     cūḍākarma dbijātīnāṃ sarveṣāmeva dharmataḥ .
     prathame'bde tṛtīye vā kartavyaṃ śruticodanāt ..
)

tṛtīyaprakṛtiḥ, strī, tṛtīyā prakṛtiḥ . ityamaraṭīkāyāṃ bharataḥ ..

tṛtīyā, strī, (trayāṇāṃ pūraṇī . tri + treḥ samprasāraṇañca . 5 . 2 . 55 . iti tīyaḥ samprasāraṇañca . tataṣṭāp .) tithiviśeṣaḥ . sā candramaṇḍalasya tṛtīyakalākriyārūpā tatkriyopalakṣitaḥ kālo vā . iti tithyāditattvam .. asyāṃ jātasya phalaṃ yathā --
     sakalaguṇagabhīro bhūmipālānurāgī pavanagaravigāhī sarvalokopakārī .
     paraviṣayanivāsī kautukī satyavādī bhavati nikhilavidyo yastṛtīyāprasūtaḥ ..
iti koṣṭhīpradīpaḥ .. vā vaiśākhasya śuklā akṣayatṛtīyāṃ . yathā, smṛtiḥ .
     vaiśākhe māsi rājendra ! śuklapace tṛtīyikā .
     akṣayā sā tithiḥ proktā kṛttikārohiṇīyutā ..
     tasyā dānādikaṃ puṇyaṃ akṣayaṃ samudāhṛtam ..
bhaviṣye . yā śuklā kuruśārdūla ! vaiśākhe māsi vai tithiḥ . tṛtīyā sākṣayā loke gīrvāṇairabhivanditā .. yo'syāṃ dadāti karakān vārivājasamanvitān . sa yāti puruṣo vīra ! lokān vai hemamālinaḥ .. karakān kumbhān . vājamannam . hemamālinaḥ sūryasya .. brahmapurāṇe .
     yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanacarcitam .
     vaiśākhasya site pakṣe sa yātyacyutamandiram ..
skandapurāṇam .
     vaiśākhasya site pakṣe tṛtīyākṣayasaṃjñitā .
     tatra māṃ lepayedgandhalepanairatiśobhanaiḥ .. * ..
brahmapurāṇam . vaiśākhaśuklapakṣe tu tṛtīyāyāṃ janārdanaḥ . yavānutpādayāmāsa yugañcārabdhavān kṛtam .. brahmalokāttripathagāṃ pṛthivyāmavatārayat . tasyāṃ kāryo yavairhomo yavairviṣṇuṃ samarcayet .. yavān dadyāt dvijātibhyaḥ prayataḥ prāśayedyavān . pūjayet śaṅkaraṃ gaṅgāṃ kailāsañca himālayam .. bhagīrathañca nṛpatiṃ sāgarāṇāṃ sukhāvaham . snānaṃ dānaṃ tapaḥ śrāddhaṃ japahomādikañca yat .. śraddhayā kriyate tatra tadānantyāya kalpyate .. atrānantyaphalaśruteḥ pūrbavacane nakṣatrayogaḥ phalātiśayārthaḥ . iti tithyāditattvam .. * .. pādme śrīvarāhadharaṇīsaṃvāde .
     tretāyugaṃ tṛtīyāyāṃ śuklāyāṃ māsi mādhave .
     pravṛttañca trayīdharmāḥ pravṛttāste pravartitāḥ ..
     akṣayā socyate loke tṛtīyā harivallabhā .
     snāne dāne'rcane śrāddhe jape pūrbajatarpaṇe ..
     ye'rcayanti yavairviṣṇuṃ śrāddhaṃ kurvanti yatnataḥ .
     tasyāṃ dadati dānāni dhanyāste vaiṣṇavā narāḥ ..
iti śrīharibhaktivilāse 14 . 134 ..

tṛtīyākṛtaṃ, tri, (tṛtīyaṃ karṣaṇaṃ kṛtam . kṛño dbitīyatṛtīyaśambavījāt kṛtau . 5 . 4 . 58 . iti ḍāc .) vāratrayakṛṣṭakṣetram . ityamaraḥ . 2 . 9 . 9 .. tinavāra cāṣa deoyā kṣeta iti bhāṣā ..

tṛtīyāprakṛtiḥ, strī, (tṛtīyā prakṛtiḥ . saṃjñāpūraṇyāśca . 6 . 3 . 38 . iti na puṃvadbhāvaḥ .) napuṃsakam . ityamaraḥ . 2 . 6 . 39 ..

tṛda, hiṃse . (bhvāṃ-paraṃ-sakaṃ-seṭ .) tardati . iti durgādāsaḥ ..

tṛda, u ña dha ir . anādare . hiṃse . iti kavikalpadrumaḥ .. (rudhāṃ-ubhaṃ-sakaṃ-seṭ . uditvāt ktvāveṭ .) u, tarditvā tṛttvā . ña dha, tṛṇatti tṛnte . ira, atṛdat atardīt . iti durgādāsaḥ ..

tṛnpa, śa prīṇane . iti kavikalpadrumaḥ .. (tudāṃ paraṃ-sakaṃ-seṭ .) prīṇanamiha prītībhāvaḥ . śa, tṛpati tṛmpati vā lābhāllokaḥ . tatṛmpa . iti durgādāsaḥ ..

tṛnpha, śa prīṇane . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śa, tṛphati tṛmphati . tatṛmpha . iti durgādāsaḥ ..

tṛnha, ū śa hiṃse . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-veṭ .) saptamasvarī . ū, atṛṃhīt atṛṅkṣīt . śa, tṛhati . iti durgādāsaḥ ..

tṛpa, ki sandīpane . prīṇane . iti kavikalpadrumaḥ .. (curāṃ-pakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) ki, tarpayati tarpati . yo'gnitrayaṃ tarpayatīti halāyudhaḥ . iti durgādāsaḥ ..

[Page 2,644b]
tṛpa, na prīṇane . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ-seṭ .) prīṇanaṃ prītīkaraṇam . na, tṛpnoti pitaraṃ puttraḥ . tatarpa . iti durgādāsaḥ ..

tṛpa, pa śa prīṇane . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) pa śa, tṛmpati tatarpa . iti durgādāsaḥ ..

tṛpa, ñi ḷ ya ū prīṇane . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-sakaṃ ca-veṭ .) ñi, tṛpto'sti . ḷ, atṛpat . asya ḷditve'pi kṛṣamṛśaspṛśetyādiviśeṣavidhānāt pakṣe ṭyāṃsistena atārpsīt atrāpsīt atarpīdityapi . ya, tṛpyati . ū, tarpiṣyati tarpsyati . prīṇanamiha prītībhāvaḥ prītīkaraṇañca . syandīni tṛpyatu madhūni pibannivāyamiti śrīharṣaḥ . pitṝnatārpsīnnṛparaktatoyairiti bhaṭṭiḥ . iti durgādāsaḥ ..

tṛpat, puṃ, (tṛpnoti prīṇayatīti . tṛpa + saṃścattṛ padvehat . uṇāṃ 2 . 85 . iti atipratyayena nipātanāt sādhuḥ .) candraḥ . ityuṇādikoṣaḥ .. chatram . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (prīṇayati, tri . yathā, ṛgvede . 2 . 22 . 1 .
     tṛpatsomapibadvitṛnā sutaṃ yathāvaśat . tṛpa prīṇane tudādiḥ . āgamānuśāsanasyānityatvānnumabhāvaḥ tṛpyan indraḥ .. iti sāyanaḥ ..)

tṛpalā, strī, (tṛpyatīti . tṛpa prīṇane + kalastṛpaśca . uṇāṃ 1 . 106 . iti kalaḥ . tataṣṭāp .) latā . ityuṇādikoṣaḥ .. triphalā . iti saṃkṣiptasāre uṇādivṛttiḥ .. (kṣipraprahāriṇi, tri . yathā, ṛgvede . 9 . 97 . 8 .
     prahaṃsāsastṛpalaṃ manyumacchāmādastaṃ vṛṣagaṇāḥ ayāsuḥ .. tṛpalaśabdaḥ kṣipravācī . taduktaṃ yāskena . tṛpalaprabharmā kṣipraprahārīti . kṣipraprahāriṇaṃ manyum . iti sāyanaḥ ..)

tṛptaḥ, tri, (tṛpa prīṇane + ktaḥ .) tṛptiyuktaḥ . ityamaraḥ . 3 . 1 . 103 .. (yathā, naiṣadhe . 3 . 93 .
     śuddhāntasambhoganitāntatuṣṭe na naiṣadhe kāryamidaṃ nigādyam .
     apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ svadate tuṣārā ..
)

tṛptiḥ, strī, (tṛpa prīṇane + bhāve ktin .) bhakṣaṇādinākāṅkṣānivṛttiḥ . tatparyāyaḥ . sauhityam 2 tarpaṇam 3 . ityamaraḥ . 2 . 9 . 56 .. prīṇanam 4 āsitambhavam 5 . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 1 . 20 .
     śrutānyanyāni sarvajña ! tanmukhānniḥsṛtāni ca .
     naiva tṛptiṃ vrajāmo'dya sudhāpāne'marā yathā ..
)

tṛpraḥ, puṃ, (tṛpyatyaneneti . tṛpa + skāyitañcīti . uṇāṃ 2 . 13 . iti rak .) ghṛtam . ityuṇādikoṣaḥ .. puroḍāśaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (tarpake, tri . yathā, ṛgvede . 8 . 2 . 5 . na yaṃ śukro na durāśīrna tṛprā uruvyacasam . apaspṛṇvate suhārdam .. tṛprāstarpakā anye carupuroḍāśādayaśca yamindraṃ nāpaspṛṇvate na na prīṇayanti api tu prīṇayantyeva tamindraṃ stumaḥ iti śeṣaḥ . iti tadbhāṣye sāyanaḥ ..)

tṛpha, pa śa prīṇane . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) pa śa, tṛmphati tatarpha . iti durgādāsaḥ ..

tṛphalā, strī, (tṛmphati prīṇātīti . tṛpha + kalastṛpaśca . uṇāṃ 1 . 106 . iti cakārāt tṛphaterapi kalaḥ .) triphalā . iti trikāṇḍaśeṣaḥ ..

tṛphūḥ, puṃ, (tṛphati pīḍayatīti . tṛpha kleśe + kharjādibhya ūḥ . 1 . 466 . ityuṇādikoṣaṭīkādhṛtasūtreṇa ūḥ . nipātanāt na guṇaḥ .) sarpajātiḥ . ityuṇādikoṣaḥ ..

tṛṣa, ir ya tṛñi ṣi . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-sakaṃ-seṭ .) ir, atṛṣat atarṣīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . ya, tṛṣyati . ñi, tṛṣito'sti . tṛṭ ākāṅkṣā . tathā ca . icchākāṅkṣā spṛhehā tṛṭ vāñchā lipsā manorathaḥ . ityamarasiṃhaḥ . tadupasthitamagrahīdajaḥ piturājñeti na bhogatṛṣṇayeti raghuḥ . tṛṣyati dhanaṃ lokaḥ . tṛṣi pipāsāyāmiti prāñcaḥ . tṛṣyati toyaṃ pānthaḥ . iti ramānāthaḥ . iti durgādāsaḥ ..

tṛṣā, strī, (tṛṣa + kvip pakṣe ṭāp .) tṛṣṇā . (asyāḥ nivāraṇopāyo yathā --
     kāśmaryaṃ padmakośīraṃ drākṣāmadhukacandanam .
     bālakaṃ śarkarāyuktaṃ kvāthaṃ pittatṛṣāpaham ..
     vaṭadrumo rodhrasitā ca candanaṃ sadāḍimaṃ taṇḍuladhāvanena .
     piṣṭaṃ suśītena jalena vāpi pītañca pittotthatṛṣāpahañca ..
iti hārīte cikitsitasthāne caturdaśe'dhyāye .. bhuktodbhavāyāstṛṣāyā heturyathā --
     snigdhaṃ tathāmlaṃ lavaṇañca bhuktaṃ gurvannamevāśu tṛṣāṃ karoti .. iti vaidyakamādhavakarakṛtarugviniścaye tṛṣṇādhikāre ..) icchā . (yathā, hitopadeśe . 1 . 266 .
     lobhena buddhiścalati lobho janayate tṛṣām .
     tṛṣārto duḥkhamāpnoti paratreha ca mānavaḥ ..
) kāmakanyā . iti śabdaratnāvalī .. lāṅgalikīvṛkṣaḥ . iti śabdacandrikā ..

tṛṣābhūḥ, strī, (tṛṣāyā bhūrutpattisthānam .) kloma . iti śabdacandrikā ..

tṛṣāhaṃ, klī, (tṛṣāṃ hantīti . hana + ḍaḥ .) jalam . iti śabdacandrikā ..

tṛṣāhā, strī, (tṛṣāṃ hantīti . hana + ḍaḥ + ṭāp .) madhurikā . iti śabdacandrikā ..

tṛṣitaḥ, tri, (tṛṭ tṛṣā vā sañjātāsya . tārakāditvāt itac .) tṛṣṇāyuktaḥ . tatparyāyaḥ . tarṣitaḥ 2 satṛṭ 3 . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 2 . 8 . 20 .
     tṛṣitaśca pariśrāntaḥ kṣudhitaścottarāsutaḥ .. bhāve ktaḥ .) tṛṣāyām, klī ..

tṛṣitottarā, strī, (tṛṣitaḥ uttaro yasyāḥ .) aśanaparṇī . iti śabdacandrikā ..

tṛṣṇak, [j] tri, (tṛṣyati ākāṅkṣatīti . tṛṣ + svapitṛṣornajiṅ . 3 . 2 . 172 . iti najiṅ .) lubdhaḥ . ityamaraḥ . 3 . 1 . 22 .. (tṛṣitaḥ . yathā, ṛgvede . 1 . 85 . 11 .
     asiñcannutsaṃ gotamāya tṛṣṇaje ..)

tṛṣṇā, strī, (tṛṣa + tṛṣiśuṣirādibhyaḥ kit . uṇāṃ 3 . 12 . iti naḥ sa ca kit .) anātmīyasvīkārecchā . iti caṇḍīṭīkāyāṃ nāgojībhaṭṭaḥ .. sā lipsā . (yathā, raghuḥ . 8 . 2 .
     tadupasthitamagrahīdajaḥ piturājñeti na bhogatṛṣṇayā ..) pānecchā . iti medinī . ṇe, 16 .. tatparyāyaḥ . udanyā 2 pipāsā 3 tṛṭ 4 tarṣaḥ 5 ityamaraḥ . 3 . 3 . 51 .. tṛṣā 6 . iti śabdaratnāvalī .. tarpaṇam 7 . iti jaṭādharaḥ .. * .. rogaviśeṣaḥ . tannidānaṃ yathā --
     vātāt pittāt kaphāt tṛṣṇā sannipātāt dravakṣayāt .
     ṣaṣṭhī syādupasargācca vātapitte tu kāraṇam ..
     sarvāsu tat prakopo hi saumyadhātupraśoṣaṇāt .
     sarvadehe bhramāt kampatāpakṛddāhamohakṛt ..
     jihvāmūlagalaklomatālutoyavahāḥ śirāḥ .
     saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam .. * ..
     mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ .
     kaṇṭhoṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ .
     pralāpaścittavibhraṃśo mṛdgrahoktāstathāmayāḥ .
     marutaḥ kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ ..
     gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ .
     śītāmbuphenavṛddhiśca pittānmūrchāsyatiktatā ..
     raktekṣaṇatvaṃ satataṃ śoṣo dāho'tidhūmakaḥ .
     kaphaṃ ruṇaddhi kupitastoyavāhiṣu mārutaḥ ..
     srotaḥsu sa kaphastena paṅkavacchoṣyate tataḥ .
     śūkairivācitaḥ kaṇṭho nidrāmadhuravaktratā ..
     ātmanaḥ śiraso jāḍyaṃ staimityacchardyarocakā .
     ālasyamavipākaśca yaḥ sa syāt sarvalakṣaṇaḥ ..
     āmodbhavā ca bhakṣyasya saṃrodhādbātapittajā .
     uṣṇakrāntasya sahasā śītāmbho bhajatastṛṣā ..
     tṛṣṇā vordhvaṃ gataṃ koṣṭhaṃ kuryāt pittarujaiva sā .
     yā ca pānātipānotthā tīkṣṇāgneḥ snehapākajā ..
     snigdhakaṭvamlalavaṇabhojanena kaphodbhavā .
     tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā ..
     śoṣamohajvarādyasya dīrgharogopasargataḥ .
     yātṛṣṇā jāyate tīvrā sopasargātmikā smṛtā ..
iti gāruḍe tṛṣṇānidānam 159 adhyāyaḥ .. * .. tadauṣadhaṃ yathā --
     triphalāpippalīcūrṇaṃ bhakṣitaṃ madhunā yutam .
     bhojanādau hi samadhu pipāsāṃ tvaritaṃ haret ..
iti tatraiva 194 adhyāyaḥ .. * .. api ca . atha tṛṣṇādhikāraḥ . tatra tṛṣṇāyā nidānapūrbikāṃ samprāptimāha . bhayaśramābhyāṃ valasaṅkṣayādvā ūrdhvaṃ citaṃ pittavivardhanaiśca . pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayet pipāsām .. srotaḥsvapāṃ vāhiṣu dūṣiteṣu doṣaiśca tṛṭ sambhavatīha jantoḥ . tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca .. bhuktodbhavā saptamiketi tāsāṃ nibodha liṅgānyanupūrbaśastu .. narāṇāṃ citaṃ svasthāna eva sañcitaṃ pittaṃ savātaṃ pittavivardhanaiḥ kaṭvamloṣṇādibhiḥ kupitam . bhayaśramābhyāṃ balasaṅkṣayādupavāsādeśca vātaḥ kupitaḥ . taddvayaṃ ūrdhvaṃ prasaran tāluprapannaṃ sat pipāsāṃ janayet . na kevalaṃ tālunyeva dūṣite tṛṣā bhavati . kintu jalavāhisrotaḥsvapi . ata āha . srotaḥsvityādi . nanvatra bahuvacanaṃ yuktam . yato jalavahe dve srotasī suśrutenokte . ucyate . tayorevānekapratānayogānna doṣaḥ . apāṃ vāhiṣu srotaḥsviti jihvāderapyupalakṣaṇam . yata āha carakaḥ rasavāhinīśca dhamanīrjihvā hṛdayagalatālukloma ca . saṃśoṣya nṝṇāṃ dehe kurutastṛṣṇāmatibalau pittānilāviti .. saṅkhyāmāha . tisra ityādi .. tṛṣṇāyāḥ sāmānyaṃ lakṣaṇamāha . satataṃ yaḥ pibettoyaṃ na tṛptimadhigacchati . muhuḥ kāṅkṣati toyantu taṃ tṛṣṇārditamādiśet .. vātajāyā lakṣaṇamāha . kṣāmāsyatā mārutasambhavāyāṃ todastathā śaṅkhaśiraḥsu cāpi . srotonirodho virasañca vaktraṃ śītābhiradbhiśca vivṛddhameti .. śaṅkhaśiraḥsu śaṅkhayoḥ śirasi ca . srotonirodho rasāmbuvāhidhamanīnirodhaḥ .. * .. pittajāmāha . mūrchrānnavidveṣavilāpadāhā raktekṣaṇatvaṃ pratataśca śoṣaḥ . śītābhinandā mukhatiktatā ca pittātmikāyāṃ paridhūpanañca .. vilāpaḥ pralāpaḥ . pratataśca śoṣaḥ avirataśca śoṣaḥ . śītābhinandā śītecchā . paridhūpanaṃ kaṇṭhāddhūmanirgama iva .. kaphajāmāha . vāspāvarodhāt kaphasaṃvṛte'gnau tṛṣṇā valāsena bhavennarasya . nidrāgurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram .. agnau jaṭharāgnau . kaphasaṃvṛte svakāraṇakupitena kaphenopariṣṭādācchādite . vāspāvarodhāt agneruṣmāvarodhāt . avaruddhānaloṣmaṇāmbuvahasrotaḥśoṣaṇāt valāsena kaphena narasya tṛṣṇā bhavet . tayā tṛṣṇayā arditaḥ pīḍitaḥ . śuṣyati kṛśo bhavati .. * .. kṣatajāmāha . kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu . kṣatasya śastrādikṣatayuktasya . ruk pīḍā .. * .. kṣayajāmāha . rasakṣayādyā kṣayasambhavā sā tayābhibhūtastu niśādineṣu . pepīyate'mbhaḥ sa sukhaṃ na yāti tāṃ sannipātāditi kecidāhuḥ .. rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet . rasakṣayalakṣaṇāni suśrutenoktāni .. rasakṣaye hṛtpīḍā kampaḥ śoṣaḥ śūnyatā tṛṣṇā ceti . vyavasyet jānīyāt .. * .. āmajāmāha . tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādakartrī .. * .. bhuktodbhavāmāha . snigdhaṃ tathāmlaṃ lavaṇañca bhuktaṃ gurvannamevāśu tṛṣāṃ karoti . lavaṇañceti cakārāt kaṭu ca .. * .. upasargajāmāha . kṣīṇasvaraḥ pratāmyan dīnānanahṛdayaśuṣkagalatāluḥ . bhavati khalu sopasargāt tṛṣṇā sā śoṣiṇī kaṣṭā .. śoṣiṇī dhātuśoṣiṇī .. * .. upasargānāha . jvaro mohaḥ kṣayaḥ śvāso vādhiryaṃ kāsa eva ca . vahirnirgatajihvātvaṃ saptaite tadupadravāḥ .. * .. tadyuktāyā ariṣṭatvañcāha . jvaramohakṣayakāsaśvāsādyupasṛṣṭadehānām . sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām .. ghoropadravayuktāstṛṣṇā maraṇāya vijñeyāḥ . ādiśabdādatīsārādīnāṃ grahaṇam . atiprasaktāḥ nirantarāḥ . ghoropadravayuktāḥ atīvamukhaśoṣādiyutāḥ .. * .. atha tṛṣṇāyāścikitsā . vātaghnamannapānaṃ mṛdu laghu śītañca vātatṛṣṇāyām . tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate . svādu tiktaṃ dravaṃ śītaṃ pittatṛṣṇāpahaṃ param .. * .. mustaparpa ṭakodīcyachatrākhyośīracandanaiḥ . śṛtaṃ śītaṃ jalaṃ dadyāt tṛḍdāhajvaraśāntaye .. chatrā dhānyākam . kaściddhātrīñca dadyāt . candanamatra dhavalaṃ dadyāttasyātitṛṣṇāharatvāt . śṛtamardhapakvamatra kartavyam . iti ṣaḍaṅgapānam .. 1 .. lājodakaṃ madhuyutaṃ śītaṃ guḍavimarditam . kāśmarīśarkarāyuktaṃ pibet tṛṣṇārdito naraḥ .. 2 .. āstaraṇamārdravāsaḥ prāvaraṇaṃ cādremeva syāt . tena pipāsā śāmyati dāhaścogro'pi dehināṃ niyatam .. 3 .. gostanīkṣurasakṣīrayaṣṭīmadhumadhūtpalaiḥ . niyataṃ nāsikāpītaistṛṣṇā śāmyati dāruṇā .. 4 .. vaiṣadyaṃ janayatyāsye sandadhāti mukhe jalam . tṛṣṇādāhapraśamanaṃ madhugaṇḍūṣadhāraṇam .. 5 .. jihvātālugalaklomaśoṣe mūrdhani dāpayet . keśaraṃ mātuluṅgasya ghṛtasaindhavasaṃyutam .. 6 .. dāḍimaṃ vadaraṃ lodhraṃ kapitthaṃ vījapūrakam . piṣṭā mūddhāna lepastu pipāsādāhanāśanaḥ .. 7 .. vāri śītaṃ madhuyutamākaṇṭhādbā pipāsitam pāyayedbāmayeccāpi tena tṛṣṇā praśāmyati .. 8 .. prātaḥ saśarkaraḥ peyo himo dhānyākasambhavaḥ . jayet tṛṣṇāṃ tathā dāhaṃ bhavet srotoviśodhanam .. 9 .. āmalaṃ kamalaṃ kuṣṭhaṃ lājāśca vaṭarohakam . etaccūrṇasya madhunā guṭikāṃ dhārayenmukhe .. tṛṣṇāṃ pravṛddhāṃ hantyeṣā mukhaśoṣañca dāruṇam .. 10 .. kṣatodbhavāṃ rugvinivāraṇena jayet kṣatānāmasṛjaśca pātaiḥ . 11 . kṣayotthitāṃ kṣīrajalaṃ nihanyānmāṃsodakaṃ vā madhurodakaṃ vā .. 12 .. āmodbhavāṃ vilvavacāyutānāṃ jayet kaṣāyairatha dīpanānām 13 . guvvannajāmullikhanairjayecca kṣayaṃ vinā sarvakṛtāñca tṛṣṇām .. ullikhanaiḥ lekhanadravyaiḥ .. 14 .. snigdhe'nne bhukte yā tṛṣṇā syāttāṃ guḍāmbunā śamayet . atirogadurbalānāṃ tṛṣṇāṃ śamayennṛṇāmihāśu payaḥ .. payo'tra dugdham .. 15 .. mūrchāccharditṛṣādāhastrīmadyabhṛśakarṣitāḥ . pibeyuḥ śītalaṃ toyaṃ raktapitte madātyaye .. 16 .. sātmyānnapānabhaiṣyajyaistṛṣṇāṃ tasya jayet punaḥ . tasyāṃ jitāyāmanyo'pi vyādhiḥ śakyaścikitsitum .. 17 .. * .. tṛṣyan pūrbāmayakṣīṇo na labheta jala yadi . maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ naraḥ .. tṛṣito mohamāyāti mohāt prāṇān vimuñcati . tasmāt sarvāsvavasthāsu na kvācadbāri vārayet .. annenāpi vinā jantuḥ prāṇān dhārayata ciram . toyābhāvāt pipāsārtaḥ kṣaṇāt prāṇairvimucyate .. iti tṛṣṇādhikāraḥ .. iti bhāvaprakāśaḥ .. (athāsyāḥ pathyāpathyaniyamaḥ .. pathyāni yathā --
     śodhanaṃ śamanaṃ nidrāṃ snānaṃ kavaladhāraṇam .
     jihvādhaḥsirayordāho dīpadagdhaharidrayā ..
     kodravāḥ śālayaḥ peyā vilepī lājaśaktavaḥ .
     annamaṇḍo dhanvarasāḥ śarkarā vāgaṣāḍavau ..
     bhṛṣṭairmudgairmasūrairvā caṇakairvā kṛto rasaḥ .
     rambhāpuṣpaṃ tailakūrcaṃ drākṣāparpaṭapallavāḥ ..
     kapitthaṃ kolamamlīkā kuṣmāṇḍakamupodikā .
     kharjaraṃ dāḍimaṃ dhātrī karkaṭī naladāmbu ca ..
     jambīraṃ karamardañca vījapūraṃ gavāṃ payaḥ .
     madhūkapuṣpaṃ hrīveraṃ tiktāni madhurāṇi ca ..
     bālatālāmbu śītāmbu payaḥ peṭīprapānakam .
     mākṣikaṃ sarasāṃ toyaṃ śatāhvā nāgakeśaram .
     elājātīphalaṃ pathyā kustumburu ca ṭaṅgaṇam .
     ghanasāro gandhasāraḥ kaumudī śiśirānilaḥ candanārdrapriyāśleṣo ratnābharaṇadhāraṇam .
     himānulepanañca syāt pathyametattṛṣāture ..
apathyāni yathā --
     snehāñjanasvedanadhūmapānavyāyāmanasyātapadantakāṣṭham .
     gurvannamamlaṃ lavaṇaṃ kaṣāyaṃ kaṭu striyaṃ duṣṭajalāni tīkṣṇam ..
     etāni sarvāṇi hitābhilāṣī tṛṣṇāturo naiva bhajet kadācit ..
iti vaidyakapathyāpathyavidhigranthe tṛṣṇādhikāre ..)

tṛṣṇākṣayaḥ, puṃ, (tṛṣṇāyā viṣayalipsāyāḥ kṣayo nāśo yatra .) śāntiḥ . iti hemacandraḥ . 2 . 218 .. (yathā, śabdārthacintāmaṇidhṛtavacanam .
     yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham .
     tṛṣṇākṣayasukhasyaiva kalāṃ nārhati ṣoḍaśīm ..
tṛṣṇāyāḥ pipāsāyāḥ kṣayaḥ .) pipāsānāśaśca ..

tṛṣṇāriḥ, puṃ, (tṛṣṇāyāḥ pipāsāyāḥ ariḥ śatruḥ .) parpaṭaḥ . iti rājanirghaṇṭaḥ ..

tṛha, dha ū śa hiṃse . iti kavikalpadrumaḥ .. (rudhāṃtudāṃ ca-paraṃ-sakaṃ-veṭ .) saptamasvarī . dha, tṛṇeḍhi . (yathā, bhaṭṭiḥ .
     tṛṇeṭu rāmaḥ saha lakṣaṇena ..) ū, atarhīt atṛkṣata . śa, tṛhati . iti durgādāsaḥ ..

tṝ, tara . abhibhave . plutyām . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-platau akaṃ-seṭ .) taraḥ . plavanapūrbakadeśāntaragamanam . plutirmajjanābhāvaḥ . tarati nadīṃ bhelayā pānthaḥ . tarati sakaladuḥkhaṃ vāmanaṃ bhāvayadyaḥ . tarati śuṣkakāṣṭhaṃ jale majjati netyarthaḥ .. iti durgādāsaḥ ..

te, vya, tvyā, iti trikāṇḍaśeṣaḥ .. (gaurī . yathā, saṅgītadāmodaraḥ .
     teśabdenocyate gaurī naśabdenocyate haraḥ .
     tana māṅgalikaścāya śabdastena iti smṛtaḥ ..
)

tejaḥ, [s] klī, (tejayati tejyate'nena vā . tija niśāne + sarvadhātubhyo'sun . uṇāṃ . 4 . 188 . iti asun .) dīptiḥ . (yathā, māghe . 2 . 62 .
     anyaducchaṅkhalaṃ sattvamanyacchāstraniyāntritam .
     sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ ..
) prabhāvaḥ . (yathā, mahābhārate . 6 . 14 . 48 .
     tasmānnūnaṃ mahāvīryādbhārgavādyuddhadurmadāt .
     tejovīryabalairbhūyān śikhaṇḍī drupadātmajaḥ ..
) parākramaḥ . (yathā, mahābhārate . 3 . 28 . 6 .
     na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā .
     iti tāta ! vijānīhi dbayametadasaṃśayam ..
) retaḥ . iti medinī . se, 25 .. (yathā, raghuḥ .
     atha nayanasamutthaṃ jyotiratreriva dyauḥ surasaridiva tejo vahniniṣṭhyūtamaiśam ..
     tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādbāyurudīrayati . tatastejo'nilasannipātācchukraṃ cyutaṃ yonimabhipratipadyate saṃsṛjyate cārtavena . tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam .. iti suśrute śārīrasthāne dvitīye'dhyāye .. sāraḥ . yathā, muśrute . 1 . 15 . rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paraṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt ..
     yat paraṃ tejaḥ iti yadutkṛṣṭaṃ sāraḥ . iti taṭṭīkā .. śārīrāgnisambhūtapadārthaviśeṣaḥ . tadyathā --
     tejo'pyāgneyaṃ kramaśaḥ pacyamānānāṃ dhātūnāmabhinirvṛttamantarasthaṃ snehajātaṃ vasākhyaṃ strīṇāṃ viśeṣato bhavāta tena mārdavasaukumāryamṛdvalparomatotsāhadṛṣṭisthitipaktikāntidīptayo bhavanti tat kaṣāyatiktaśītarūkṣaviṣṭambhivegavighātavyavāyavyāyāmavyādhikarṣaṇaiśca vikriyate .. iti ca suśrute sūtrasthāne pañcadaśe'dhyāye ..) tviṭ . (dehajakāntiḥ . yathā, vājasaneyasaṃhitāyām . 1 . 31 .
     tejo'si śukramasyamṛtamasi .
     dhāmanāmāsi priyaṃ devānāmanādhṛṣṭaṃ devayajanamasi ..
he ājya ! tvaṃ tejo'si śarīrakāntihetutvāttejastvam . iti mahīdharaḥ ..) navanītam . agniḥ . iti hemacandraḥ . 2 . 15 .. suvarṇam . majjā . pittam . iti rājanirghaṇṭaḥ .. asahanam . yathā, sāhityadarpaṇe . 3 . 64 .
     adhikṣepāpamānādeḥ prayuktasya pareṇa yat .
     prāṇātyaye'pyasahanaṃ tattejaḥ samudāhṛtam ..
pañcamahābhūtāntargatṛtīyamahābhūtam . yathā --
     tṛtīyaṃ jyotirityāhuścakṣuradhyātmamucyate .
     adhibhūtaṃ tato rūpaṃ sūryastatrādhidaivatam ..
ityāśvamedhikaparva .. asya dharmāḥ rūpam 1 dravatvam 2 pratyakṣayogittvam 3 .. asya guṇāḥ . sparśaḥ 1 saṃkhyā 2 parimāṇam 3 pṛthaktvam 4 saṃyogaḥ 5 vibhāgaḥ 6 paratvam 7 aparatvam 8 rūpam 9 dravaḥ 10 vagaḥ 11 . asya naimittikadravatvam . asya sparśa uṣṇaḥ . rūpaṃ śuklabhāsvaram . idaṃ dbidhā . paramāṇusvarūpaṃ nityam . sāvayavamanityam . anityaṃ tridhā dehaḥ indriyaṃ viṣayaḥ . iti bhāṣāparicchedaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 43 .
     ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ .. śivaḥ . yathā, tatraiva . 13 . 17 . 52 .
     tejo'pahārī balahā mudito'rtho'jito'varaḥ .. drisaptatisādhyamaulikakāyasthānāmanyatamaḥ . tatra akārānto'yam . yathā, kuladīpikāyām .
     khāmaḥ kṣomo ghara vaioṣo vīdastejaścārṇava āśaḥ ..)

tejaḥphalaḥ, puṃ, (tejase balāya tejaḥpradaṃ vā phalamasya .) vṛkṣaviśeṣaḥ . tejaphala iti bhāṣā . tatparyāyaḥ . bahuphalaḥ 2 śālmalīphalaḥ 3 stavakaphalaḥ 4 steyaphalaḥ 5 gandhaphalaḥ 6 kaṇṭavṛkṣaḥ 7 . asya guṇāḥ . kaṭutvam . tīkṣṇatvam . sugandhitvam . dīpanatvam . vātaśleṣmārucināśitvam . bālarakṣākaratvañca . iti rājanirghaṇṭaḥ ..

tejanaḥ, puṃ, (tejayati agnimiti . tija + ṇic + lyuḥ .) vaṃśaḥ . ityamaraḥ . 2 . 4 . 161 .. muñjaḥ . bhadramuñjaḥ . iti rājanirghaṇṭaḥ .. (bāṇādīnāṃ phalake . yathā, manuḥ . 7 . 90 .
     na karṇibhirnāpi digdhairnāgnijvalitatejanaiḥ .. uddīpane, klī . yathā, suśrute cikitsāsthāne . 24 adhyāye .
     sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam ..)

tejanakaḥ, puṃ, (tejayatīti . tija + ṇic + lyuḥ saṃjñāyāṃ kan . yadbā, tejanena phalakena kāyatīti . kai + kaḥ .) śaraḥ . ityamaraḥ . 2 . 4 . 162 ..

tejanī, strī, (tejayatīti . tija + ṇic + lyuḥ . gaurāditvāt ṅīṣ .) mūrvā . ityamaraḥ . 2 . 4 . 83 .. (asyāḥ paryāyā yathā --
     tejanī pilunī devā tiktavallī pṛthaktvacā .
     dhanuḥ śreṇī madhurasā mūrvā nirdahanīti ca ..
iti vaidyakaratnamālāyām . paryāyāntaraṃ yathā --
     mūrvā madhurasā devī moraṭā tejanī sruvā .
     madhūlikā madhuśreṇī gokarṇī pīluparṇyapi ..
iti bhāvaprakāśe pūrbakhaṇḍe prathame bhāge ..) jyotiṣmatī . iti śabdaratnāvalī .. (tejavatī . asyā paryāyāḥ yathā --
     tejasvinī tejavatī tejohvā tejanī tathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tejapatraṃ, klī, (tejayatīti . tija + ṇic + ac . tejaṃ patramasya .) svanāmakhyātavṛkṣaḥ . taja iti tejapāta iti ca bhāṣā . tatparyāyaḥ . gandhajātam 2 patram 3 patrakam 4 . iti śabdaratnāvalī . asya guṇāḥ . kaphavāyvārśohṛllāsārucināśatvam . iti rājavallabhaḥ .. amaroktaparyāyāstvakpatraśabde draṣṭavyāḥ .. tasya nāmaguṇāḥ .
     tvakpatrañca varāṅgaṃ syādbhṛṅgaṃ cocaṃ tathotkaṭam .
     tvacaṃ laghūṣṇaṃ kaṭuka svādu tiktañca rūkṣakam ..
     pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam .
     hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt ..
iti bhāvaprakāśaḥ ..

tejalaḥ, puṃ, (tejati atiśayena pālayati śāvakāniti . teja pālane + bāhulakāt kalac .) kapiñjalapakṣī . iti rājanirghaṇṭaḥ ..

tejaskaraṃ, tri, (tejaḥ karotīti . tajas + kṛ + ṭaḥ .) tejovṛddhikārakadravyam . iti vaidyakam ..

tejasvinī, strī, (tejo vidyate'syāḥ . tajas + viniḥ striyāṃ ṅīp .) jyotiṣmatī . iti śabdaratnāvalī .. mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (tejavalkala iti ca . tatparyāyā yathā --
     tejasvinī tejavatī tejohvā tejanī tathā .. asyā guṇā yathā --
     tejasvinī kaphaśvāsakāśāsyāmayavātahṛt .
     pācanyuṣṇā kaṭustiktā rucivahnipradīpanī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tejasvī, [n] tri, (tejo'styasyeti . viniḥ .) tejoyuktaḥ . yathā --
     mahātapasvī tejasvī brahmacārī ca suvratī .
     yuṣmadbidhoktaṃ śāstrañca paṭhitvānyaśca paṇḍitaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. (indrasya puttraviśeṣaḥ . yathā, mahābhārate . 1 . 198 . 29 .
     śāntiścaturthasteṣāṃ vaitejasvī pañcamaḥ smṛtaḥ ..)

tejitaḥ, tri, (tija + ktaḥ .) tīkṣṇīkṛtaḥ . śāṇāna iti bhāṣā . tatparyāyaḥ . niśitaḥ 2 kṣutaḥ 3 śāṇitaḥ 4 . ityamaraḥ . 3 . 1 . 91 .. śāntaḥ 5 śāṇādimārjitaḥ 6 . iti śabdaratnāvalī .. kṣṇutaḥ 7 niśātaḥ 8 śitaḥ 9 śātaḥ 10 . iti jaṭādharaḥ ..

tejīyān, [s] tri, (tejo vidyate'sya . tejas + īyasun .) tejoyuktaḥ . yathā --
     ajñānī puruṣaḥ śaśvajjaḍitaśca svakarmaṇā .
     tejīyasāṃ na doṣāya vahneḥ sarvabhujo yathā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

tejomanyaḥ, puṃ, (tejo mathnātīti . mantha + karmaṇyaṇ .) gaṇikārikā . iti ratnamālā ..

tejorūpaṃ, klī, (tejaḥ sarvaprakāśakaṃ caitanyaṃ rūpaṃ yasya .) brahma . yathā --
     aśarīraṃ vigrahavadindriyavadatīndriyam .
     yadasākṣi sarvasākṣi tejorūpaṃ namāmyaham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

tejovatī, strī, (tejo'styasyā iti . tejas + matup masya vaḥ .) gajapippalī . iti śabdaratnāvalī .. cavikā . iti ratnamālā .. mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. tejala iti tejavalkala iti ca bhāṣā . tasyāḥ paryāyaguṇāḥ .
     tejasvinī tejavatī tejohvā tejanī tathā .
     tejasvinī kaphaśvāsakāsāsyāmayavātahṛt ..
     pācanyuṣṇā kaṭustiktā rucivahnipradīpanī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. (agnervimānam . yathā, brahmāṇḍe 38 adhyāye .
     mahāvimānaṃ prathitaṃ bhāskaraṃ jātavedasaḥ .
     sā hi tejovatī nāma hutāśasya mahāsamā ..
)

tejovṛkṣaḥ, puṃ, (tejoyukto vṛkṣaḥ . agnyutpādakatvādasya tathātvam .) kṣudrāgnimanthaḥ . iti rājanirghaṇṭaḥ ..

tena, vya, taddhetunā . ityamaraṭīkāyāṃ bharataḥ .. sei nimitte iti bhāṣā ..

tenaḥ, puṃ, (te gaurī na śivo yatra .) gānāṅgaviśeṣaḥ . yathā, saṅgītadāmodare .
     teneti śabdastenaḥ syāt maṅgalānāṃ pradarśakaḥ .
     te śabdenocyate gaurī naśabdenocyate haraḥ ..
     tena māṅgālakaścāyaṃ śabdastena iti smṛtaḥ ..


tepa, ṛ ṅa kampe . cyutau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) ṛ, atitepat . ṅa, tepate vṛkṣaḥ . titepe . iti durgādāsaḥ ..

temaḥ, puṃ, (tima ārdrībhāve + bhāve ghañ .) ārdrībhāvaḥ . ityamaraḥ . 3 . 2 . 29 ..

temanaṃ, klī, (tima + bhāve lyuṭ .) ārdrīkaraṇam . vyañjanam . iti medinī . ne, 72 ..

temanī, strī, (timyate'neneti . tima + lyuṭ + ṅīp .) cullībhedaḥ . iti hemacandraḥ ..

teva, ṛ ṅa devane . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) devanamiha krīḍā . ṛ, atitevat . ṅa, tevate . tevate bālaḥ kandūkairnityamiti halāyudhaḥ . devanamiha rodanamiti bhaṭṭamallaḥ . iti durgādāsaḥ ..

tevanaṃ, klī, (tevyate dīvyate'sminniti . teva krīḍāyām + adhikaraṇe lyuṭ .) kelikānanam . (bhāve lyuṭ .) krīḍā . iti meninī . ne, 71 .. (yathā, śabdārthacintāmaṇidhṛtarāmāyaṇabacanam .
     tevanena vanaṃ gatvā nadīstīrtvā bahūdakāḥ ..)

taikṣṇyaṃ, klī, (tīkṣṇasya bhāvaḥ . tīkṣṇa + ṣyañ .) tīkṣṇatā . iti vyākaraṇam .. (yathā, suśrute . 1 . 5 .
     śauryamāśukriyāśāstrataikṣṇyamasvedavepathū .. kaṭhoratā . yathā, rāmāyaṇe . 2 . 21 . 44 .
     tadetāṃ visṛjānāryāṃ kṣattragharmāśritāṃ matim .
     dharmamāśraya mā taikṣṇyaṃ madbuddhiranugamyatām ..
krūratā . yathā, manuḥ . 4 . 163 .
     dveṣaṃ dambhañca mānañca krodhaṃ taikṣṇyañca varjayet .. mātsaryaṃ dharmānutsāhāmimānakopakrauryāṇityajet . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

taijasaṃ, klī, (tejaso vikāraḥ . tejas + tasya vikāraḥ . 4 . 3 . 134 . ityaṇ .) ghṛtam . iti smṛtiḥ .. dhātudravyam . ityamaraḥ . 2 . 9 . 99 .. (yathā, manuḥ . 5 . 111 .
     taijasānāṃ maṇīnāñca sarvasyāśmamayasya ca .. tīrthaviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 103 .
     taijasaṃ nāma tattīrthaṃ yatra pūrbamapāmpatiḥ .
     abhiṣiktaḥ suragaṇairvaruṇo bharatarṣabha ! ..
tejaḥsambandhini, tri . yathā, raghuḥ . 11 . 43 .
     taijasasya dhanuṣaḥ pravṛttaye toyadāniva sahasralocanaḥ ..)

taijasaḥ, puṃ, (tejaso vikāraḥ . tejas + aṇ .) sūkṣmaśarīravyaṣṭyupahitacaitanyam . yathā -- etadvyaṣṭyupahitaṃ caitanyaṃ taijaso bhavati tejomayāntaḥkaraṇopahitatvāt .. iti vedāntasāraḥ .. (taijasāhaṅkāraviśeṣaḥ . yathā, bhāgavate . 2 . 5 . 24 .
     so'haṅkāra iti prokto vikurvan samabhūttridhā .
     vaikārikastaijasaśca tāmasaśceti yadbhidā ..
ghoṭakaviśeṣaḥ . tallakṣaṇādikaṃ yathā, bhojarājakṛtayuktikalpatarau .
     ye krodhaśīlā bhṛśavegayuktā muktā dināt krośaśataṃ vrajanti .
     te taijasāḥ puṇyavatāṃ pradeśe bhavanti puṇyairapi te milanti ..
sumatiputtraḥ . yathā, brahmāṇḍe 36 adhyāye .
     taijasastatsutaścāpi prajāpatiramitrajit ..)

taijasāvartanī, strī, (āvartate'tra . ā + vṛt + lyuṭ striyāṃ ṅīp . taijasānāṃ dhātudravyānāṃ suvarṇādīnāṃ āvartanī .) mūṣā . ityamaraḥ . 2 . 10 . 33 .. taijasagalānaṃ mūcī iti bhāṣā ..

taitilaṃ, klī, vavādyekādaśakaraṇāntargatacaturthakaraṇam . tatra jātaphalaṃ yathā --
     kalāsu dakṣo lalanābhilāṣī sumūrtisantarjitakāmadevaḥ .
     vaktā guṇajñaḥ kuśalaḥ suśīlaścettaitilākhyaṃ karaṇaṃ prasūtau ..
iti koṣṭhīpradīpaḥ ..

taitilaḥ, puṃ, gaṇḍakaḥ . iti medinī . ne, 99 ..

taittiraṃ, klī, (tittirīṇāṃ pakṣiṇāṃ samūhaḥ . tittiri + anudāttāderañ . 4 . 2 . 44 . iti añ .) tittirigaṇaḥ . ityamaraḥ . 2 . 6 . 43 .. (yathā, goḥ rāmāyaṇe . 2 . 100 . 63 .
     vāpyo maireyapūrṇāśca bhṛṣṭamāṃsacayairvṛtāḥ .
     prataptaiḥ paiṭaraiścaiva mārgamāyūrataittiraiḥ ..
)

taittiraḥ, puṃ, (tittira eva . khārthe aṇ .) tittiripakṣī . iti rājanirghaṇṭaḥ .. (garbhiṇī etanmāṃsāśanādyādṛśaṃ sutaṃ janayet tadyathā,
     nityabhītañca taittirāt .. iti suśrute śārīrasthāne tṛtīyādhyāye ..)

taittirīyakaḥ, puṃ, (taittiraṃ tittiriproktayajurvedīyaśākhāmadhīte vetti vā . chaṇ . tataḥ svārthe kan .) taittirīyī . yajurvedīyaśākhāviśeṣavettā .. (upaniṣadbiśeṣe, kī . tattu kṛṣṇayajurvedāntargatam . iti muktikopaniṣat ..)

taittirīyā, strī, (tittiriṇā proktā . chaṇ .) yajurvedasya śākhāviśeṣaḥ . yathā --
     devarātasutaḥ so'pi charditvā yajuṣāṃ gaṇam .
     tato gato'tha munayo dadṛśustān yajurgaṇān ..
     yajūṃṣi tittirā bhūtvā tallolupatayā daduḥ .
     taittirīyā iti yajuḥśākhā āsan supeśalāḥ ..
iti śrībhāgavatam ..

tairaṇī, strī, (tīre namatīti . nama + ḍaḥ . tataḥ svārthe aṇ . striyāṃ gaurāditvāt ṅīṣ .) kṣupaviśeṣaḥ . tatparyāyaḥ . tairaṇaḥ 2 tairaḥ 3 kunīlī 4 rāgadaḥ 5 . asya guṇāḥ . śiśiraratvam . tiktatvam . vraṇanāśitvam . aruṇaraṅgadatvañca . iti rājanirghaṇṭaḥ ..

tailaṃ, klī, (tailaṃ tailavat sneho'styasyeti . ac .) sihlakaḥ . iti ratnamālā .. (tilasya tatsadṛśasya vā vikāraḥ . tila + tasya vikāraḥ . 4 . 3 . 134 . ityaṇ .) tilādijātasnehaḥ . yathā, bhāvaprakāśe .
     tilādisnigdhavastūnāṃ snehastailamudāhṛtam .. tatparyāyaḥ . mrakṣaṇam 2 snehaḥ 3 abhyañjanam 4 . iti hemacandraḥ . 3 . 81 .. asya guṇāḥ . kaṣāyatvam . madhuratvam . tvacyatvam . uṣṇatvam . vyavāyitvam . pittakāritvam . vaddhavinmūtratvam . śleṣmāvardhakatvam . sarvavātavikāranāśitvam . medhāgnibalavardhanatvañca .
     nāsti tailāt paraṃ kiñcit bheṣajaṃ mārutāpaham .. iti rājanirghaṇṭaḥ .. pakvapurātanatailasya guṇaḥ . mahadguṇatvam . kiñcidgandhahīnatvañca . dravyasaṃyoge saṃskṛtatailasya sarvaroganāśitvam .. avagāhane yuktatailasya guṇaḥ . śarīrabalakāritvam . śiṃrāmukharomakūpadhamanīnāḍīdvārā tṛptikāritvañca . nityaṃ mastake adhikatailadānaguṇāḥ . śiraḥśūlakhālityapālityanāśitvam . keśamūlasya dṛḍhatākāritvam . keśasyāpatanaghanatākṛṣṇatādīrghatākāritvam . indriyaprasannatāgniśuddhikāritvañca .. nityaṃ karṇe tailapūraṇasya guṇāḥ . manyāhanusaṃgrahoccaiḥśrutivādhiryakarṇavātajarogājanakatvam .. mardane tailasya guṇaḥ . ghṛtādaṣṭaguṇagurutvam . iti rājavallabhādiḥ .. * ..
     prātaḥsnāne vrate śrāddhe dvādaśyāṃ grahaṇe tathā .
     madyalepasamaṃ tailaṃ tasmāttailaṃ vivarjayet ..
iti karmalocanam ..
     ghṛtañca sārṣapaṃ tailaṃ yattailaṃ puṣpavāsitam .
     aduṣṭaṃ pakvatailañca tailābhyaṅge ca nityaśaḥ ..
iti tithyāditattvam .. * .. vāraviśeṣe tailagrahaṇaphalaṃ yathā -- ravau hṛdrogaḥ some kīrtilābhaḥ kuje mṛtyuḥ budhe puttrāptiḥ gurau arthahāniḥ śukre śokaḥ śanau dīrghāyuḥ .. * .. atha niṣiddhadine tailagrahaṇadoṣaśāntyarthadeyadravyaniyamaḥ . ravau puṣpaṃ gurau dūrvā kuje bhūmiḥ śukre gomayam . asya pramāṇaṃ yathā --
     arke nūnaṃ dahati hṛdayaṃ kīrtilābhaśca some bhaume mṛtyurbhavati niyataṃ candraje puttralābhaḥ .
     arthaglānirbhavati ca gurau bhārgave śokayuktastailābhyaṅgāttanayamaraṇaṃ sūryaje dīrghamāyuḥ ..
iti jyotiḥsārasaṃgrahaḥ .. vārādiviśeṣe tadabhyaṅge guṇadoṣau yathā --
     santāpaḥ kīrtiralpāyurdhanaṃ nidhanameva ca .
     ārogyaṃ sarvakāmāptirabhyaṅgādbhāskarādiṣu ..
     upoṣitasya vratinaḥ kṛttakeśasya nāpitaiḥ .
     tāvat śrīstiṣṭhati prītā yāvattailaṃ na saṃspṛśet ..
iti gāruḍe 114 adhyāyaḥ .. * .. atha tailavargaḥ . tatra tailasya svarūpanirūpaṇam .
     tilādisnigdhavastūnāṃ snehastailamudāhṛtam .
     tattu vātaharaṃ sarvaṃ viśeṣāttilasambhavam .. * ..
atha tilatailaguṇāḥ .
     tilatailaṃ guru sthairyaṃ balavarṇakaraṃ param .
     vṛṣyaṃ vikāśi viśadaṃ madhuraṃ rasapākayoḥ ..
     sūkṣmaṃ kaṣāyānurasaṃ tiktaṃ vātakaphāpaham .
     vīryeṇoṣṇaṃ himaṃ sparśe bṛṃhaṇaṃ raktapittahṛt ..
     lekhanaṃ baddhavimmūtratvagāmāśayaśodhanam .
     dīpanaṃ buddhidaṃ medhyaṃ vyavāyi vraṇamehanut ..
     śrotrayoniśiraḥśūlanāśanaṃ laghutākaram .
     tvacyaṃ keśyañca cakṣuṣyamabhyaṅge bhojane'nyathā ..
     chinnabhinnacyutotpiṣṭamathitakṣatapiccite .
     bhagnasphuṭitaviddhāgnidagdhāviśliṣṭadārite ..
     tathābhihatanirbhugnamṛgavyāghrādivikṣate .
     vastau pāne'nnasaṃskāre nasye karṇākṣipūraṇe ..
     sekābhyaṅgāvagāheṣu tilatailaṃ praśasyate .. * ..
nanu bṛṃhaṇalekhanayoḥ kathaṃ sāmānādhikaraṇyamityāha .
     rūkṣādiduṣṭapavanaḥ srotaḥ saṅkocayedyadā .
     rase'samyagvahan kārśyaṃ kuryādraktādyavardhanam ..
     teṣu praveṣṭuṃ saratā saukṣmyasnigdhatvamārdavaiḥ .
     tailaṃ kṣamaṃ rasaṃ netuṃ kṛśānāṃ tena bṛṃhaṇam ..
     vyavāyasūkṣmatīkṣṇoṣṇasaratvairmedasaḥ kṣayaḥ .
     śanaiḥ prakurute tailaṃ tena lekhanamīritam ..
     drutaṃ purīṣaṃ badhnāti skhalitaṃ tat pravartayet .
     grāhakaṃ sārakaṃ vāpi tena tailamudīritam ..
     ghṛtamabdāt paraṃ pakvaṃ hīnavīryaṃ prajāyate .
     tailaṃ pakvamapakvaṃ vā cirasthāyi guṇādhikam .. *
atha sariṣabarāitailaguṇāḥ . dīpanaṃ sārṣapaṃ tailaṃ kaṭupākarasaṃ laghu . lekhanaṃ sparśavīryoṣṇaṃ tīkṣṇaṃ pittāsradūṣakam . kaphamedo'nilārśoghnaṃ śiraḥkarṇāmayāpaham . kaṇḍūkoṭhakṛmiśvitrakuṣṭhaduṣṭavraṇapraṇut .. tadvadrājikayostailaṃ viśeṣāmmūtrakṛcchrakṛt . rājikayoḥ kṛṣṇarāi āraktarāi dbayoḥ .. * .. atha torītailaguṇāḥ . tīkṣṇoṣṇaṃ tuvarītailaṃ laghu grāhi kaphāsrajit . vahnikṛdbiṣahṛt kaṇḍūkuṣṭhakoṭhakṛmipraṇut .. medodoṣāpahañcāpi vraṇaśothaharaṃ param .. * .. atha tisītailaguṇāḥ . atasītailamāgneyaṃ snigdhoṣṇaṃ kaphapittakṛt . kaṭupākamacakṣuṣyaṃ balyaṃ vātaharaṃ guru .. malakṛdrasataḥ svādu grāhi tvagdoṣahṛt vraṇam . vastau pāne tathābhyaṅge nasye karṇasya pūraṇe .. anupānavidhau cāpi prayojyaṃ vātaśāntaye .. * .. atha vararaitailaguṇāḥ . kusumbhatailamamlaṃ syāduṣṇaṃ guru vidāhi ca . cakṣurbhyāmahitaṃ balyaṃ raktapittakaphapradam .. * .. atha khākhasavījatailaguṇāḥ . tailaṃ khākhasavījānāṃ balyaṃ vṛṣyaṃ guru smṛtam . vātahṛt kaphakṛcchītaṃ svādupākarasañca tat .. * .. atha eraṇḍatailaguṇāḥ . eraṇḍatailaṃ tīkṣṇoṣṇaṃ dīpanaṃ picchilaṃ guru . vṛṣyaṃ tvacyaṃ vayaḥsthāyi medhākāntibalapradam .. kaṣāyānurasaṃ sūkṣmaṃ yoniśukraviśodhanam . visraṃ svādu rase pāke satiktaṃ kaṭukaṃ saram .. viṣamajvarahṛdrogapṛṣṭhaguhyādiśūlahṛt . hanti vātodarānāhagulmāṣṭhīlākaṭīgrahān .. vātaśoṇitaviḍbandhavradhnaśothāmavidradhīn . āmavātagajendrasya śarīravanacāriṇaḥ . eka eva nihantāyameraṇḍasnehakeśarī .. * .. atha rālatailaguṇāḥ . tailaṃ sarjarasodbhūtaṃ visphoṭavraṇanāśanam . kuṣṭhapāmākṛmiharaṃ vātaśleṣmāmayāpaham .. * .. atha sarvatailaguṇāḥ . tailaṃ svayoniguṇakṛdvāgbhaṭenākhilaṃ matam . ataḥ śeṣasya tailasya guṇā jñeyāḥ svayonivat .. iti bhāvaprakāśe tailavargaḥ .. * .. atha purāṇatailaguṇāḥ .
     yāmaṃ kalkakaṣāyavīryamakhilaṃ cūrṇañca pakṣatrayaṃ ṣaṇmāsān ghṛtamodakau sahaguḍau māsatrayaṃ gugguloḥ .
     siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryantu varṣatrayaṃ kiñcidgandhavivarjitaṃ guṇaparaṃ tailaṃ purāṇaṃ mahat ..
iti nārāyaṇadāsakṛtaparibhāṣā ..

tailakaṃ, klī, (svalpaṃ tailam . alpārthe kan .) alpaparimāṇatailam . iti vyākaraṇam ..

tailakandaḥ, puṃ, (tailapradhānaḥ kandaḥ .) kandaviśeṣaḥ . tatparyāyaḥ . drāvakakandaḥ 2 tilāṅkitadalaḥ 3 karavīrakandasaṃjñaḥ 4 tilacitrapatrakaḥ 5 . asya guṇāḥ . lohadrāvitvam . kaṭutvam . uṣṇatvam . vātāpasmāraviṣaśophanāśitvam . rasasya bandhakāritvam . snehasiddhikāritvañca . iti rājanirghaṇṭaḥ ..

tailakāraḥ, puṃ, (tailaṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) varṇasaṅkarajātiviśeṣaḥ . kalu iti bhāṣā . sa koṭakastrīgarbhe kumbhakārājjātaḥ . iti brahmavaivarte brahmakhaṇḍam .. tatparyāyaḥ . dhūsaraḥ 2 cākrikaḥ 3 tailī 4 . iti hemacandraḥ .. (yathā, āryāsaptaśatyām . 592 .
     snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya .
     cālayati pārthivānapi yaḥ sa kulālaḥ paraṃ cakrī ..
yātrākāle'sya darśanamamaṅgalasūcakam . yathā, brahmavaivarte gaṇapatikhaṇḍe 35 adhyāye .
     dadarśāmaṅgalaṃ rājā puro vartani vartani ..
     kumbhakāraṃ tailakāraṃ vyādhaṃ sarpopajīvinam ..)

tailakiṭṭaṃ, klī, (tailasya kiṭṭaṃ malam .) tailamalam . khali iti khyātam . tatparyāyaḥ . piṇyākaḥ 2 khaliḥ 3 tailakalkajaḥ 4 . asya guṇāḥ . kaṭutvam . gaulyatvam . kaphavātapramehanāśitvañca . iti rājanirghaṇṭaḥ ..

tailaṅgaḥ, puṃ, deśaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, śabdārthacintāmaṇidhṛtavacanam .
     śrīśailantu samārabhya coleśānmadhyabhāgataḥ .
     tailaṅgadeśo deveśi ! dhyānādhyayanatatparaḥ ..
)

tailacaurikā, strī, (tailasya caurikeva . cauravat tailapānādasyāstathātvam .) tailapāyikā . iti śabdaratnāvalī ..

tailadroṇī, strī, (tailapūrṇā droṇī .) kaṇṭhaparyantamajjanārthatailapūrṇakāṣṭhādinirmitapātraviśeṣaḥ . tatrāvasthitiguṇāḥ . vātarogavyākuṇṭharogapaṅguvādhiryaminminagadgadadhanvaṅgastabdhapṛṣṭhapracalitapavanagātrakampakapāṭīgrīvābhaṅgāpatantrakṣayarudhirabhavamūtrakṛcchravastirogeṣu śastatvam . iti rājavallabhaḥ ..

tailaparṇakaṃ, klī, (tailaṃ tailayuktamiva parṇamasya . kap .) granthiparṇavṛkṣaḥ . iti bhāvaprakāśaḥ ..

tailaparṇikaṃ, klī, (tailayuktaṃ parṇamastyasya . yadbā, tilaparṇo vṛkṣa utpattisthānatvenāstyasyeti . ṭhan .) haricandanam . ityamaraḥ . 2 . 6 . 131 .. candanaviśeṣaḥ . tattu tilaparṇavṛkṣajātaṃ dhavalaṃ suśītalam . iti bharataḥ .. (asya paryāya yathā,
     śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ .
     gandhasāro malayajastathā candradyutiśca saḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. vṛkṣaviśeṣe, puṃ . yathā, harivaṃśe . 223 . 68 .
     kadambāścaiva bhavyāśca dāḍimā vījapūrakāḥ .
     kālīyakā dukūlāśca hiṅgavastailaparṇikāḥ ..
)

tailaparṇī, strī, (tilaparṇe vṛkṣe jātaḥ . tatra jātaḥ . 4 . 3 . 25 . ityaṇ tato ṅīp .) candanam . śrīvāsaḥ . (paryāyo'syā yathā --
     tailaparṇī dadhitthākhyaḥ piṇyāko raktaśīrṣakaḥ .
     veṣṭo rasāhvaḥ śrīvāsaḥ śrīpiṣṭasaraladravau ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sihlakaḥ . iti medinī . ṇe, 96 ..

tailapā, strī, (tailaṃ pibatīti . pā pāne + āto 'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) tailapāyikā . iti rājanirghaṇṭaḥ ..

tailapāyikā, strī, (tailaṃ pibatīti . pā + ṇvul . ṭāpi ata itvam .) kīṭaviśeṣaḥ . telāpokā iti āraśulā iti ca bhāṣā . tatparyāyaḥ . payoṣṇī 2 . ityamaraḥ . 2 . 5 . 26 .. tailacaurikā 3 . iti śabdaratnāvalī .. tailapā 4 . iti rājanirghaṇṭaḥ .. tailāmbukā 5 khalādhārā 6 . iti jaṭādharaḥ .. (yathā, mahābhārate . 13 . 104 . 111 .
     gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ .
     gṛheṣvete na pāpāya tathā vai tailapāyikāḥ ..
)

tailapipīlikā, strī, (tailapriyā pipīlikā .) pipīlikābhedaḥ . tatparyāyaḥ . udadyā 2 kapijāṅghikā 3 . iti rājanirghaṇṭaḥ ..

tailaphalaḥ, puṃ, (tailapradhānaṃ phalaṃ yasya .) iṅgudī . vibhītakaḥ . iti rājanirghaṇṭaḥ ..

tailabhāvinī, strī, (tailaṃ bhāvayati saṃdgandhaṃ karotīti . bhū + ṇic + ṇini + ṅīp .) jātīpuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tailamālī, strī, (tailānāṃ mālā samūho yatra . tato gaurāditvāt ṅīṣ .) vartiḥ . iti śabdamālā ..

tailampātā, strī, (tilapāto'syāṃ vartate . ghañaḥ sāsyāṅkriyeti ñaḥ . 4 . 2 . 58 . iti ñaḥ . śyenatilasya pāte ñe . 6 . 3 . 71 . iti mum .) svadhā . tilapāto'syāṃ svadhāyāṃ sā . iti liṅgādisaṃgrahe amarabharatau ..

tailasādhanaṃ, klī, (tailaṃ sādhayati niṣpādayati sugandhīkarotīti . sādha + ṇic + lyuḥ .) gandhadravyaviśeṣaḥ . kākalā iti bhāṣā . tatparyāyaḥ . kākolam 2 kolakam 3 gandhavyākulam 4 kakkolakam 5 koṣaphalam 6 . iti śabdacandrikā ..

tailasphaṭikaḥ, puṃ, (tailāktaḥ sphaṭika iva . svacchatvāt tathātvam .) tṛṇamaṇiḥ . iti hemacandraḥ . 4 . 134 ..

tailāguru, klī, (tailāktamiva aguru .) dāhāguru . iti rājanirghaṇṭaḥ ..

tailāṭī, strī, (tailena tailapradānena aṭati dūrībhavatīti . aṭa gatau + ac + gaurāditvāt ṅīṣ .) varaṭā . iti hemacandraḥ . 4 . 281 ..

tailāmbukā, strī, (tailaṃ ambu jalamiva peyaṃ yasyāḥ . kap . ṭāp ca .) tailapāyikā . iti jaṭādharaḥ ..

tailikaḥ, puṃ, (tailaṃ paṇyatvenāstyasya . taila + ṭhan .) tailakāraḥ . iti vyākaraṇam .. (asya apāṅkteyatvamuktam . yathā, manuḥ . 3 . 158 .
     samudrayāyī vandī ca tailikaḥ kūṭakārakaḥ ..)

tailinī, strī, (tailaṃ bhakṣyatvena āśrayatvena bā astyasyeti . taila + ini + ṅīp .) kīṭabhedaḥ tatparyāyaḥ . tailakīṭaḥ 2 ṣaḍvindhyā 3 dardrunāśinī 4 . iti rājanirghaṇṭaḥ .. daśāvartiḥ . iti śabdamālā ..

tailiśālā, strī, (tailinastilasambandhinastailakārasya vā śālā gṛham .) yantragṛham . iti hemacandraḥ . 4 . 63 .. ghāṇighara iti bhāṣā ..

tailī, [n] puṃ, (tailaṃ niṣpādyatvena paṇyatvena vāstyasyeti . taila + iniḥ .) tailakāraḥ . iti hemacandraḥ . 3 . 581 .. tailasambandhini, tri ..

[Page 2,650a]
tailīnaṃ, klī, (tilānāṃ bhavanaṃ kṣetram . tila + vibhāṣā tilamāṣeti . 5 . 2 . 4 . iti pakṣe khañ .) tilakṣetram . ityamaraḥ . 2 . 9 . 7 .. (yathāca śabdaratnāvalyām .
     tilodbhavocitaṃ yattu tilyaṃ tailīnamityapi ..)

taiṣaḥ, puṃ, (taiṣī tiṣyanakṣatrayuktā paurṇamāsī asminniti . taiṣī + sāsmin paurṇamāsīti . 4 . 2 . 21 . ityaṇ .) pauṣamāsaḥ . ityamaraḥ . 1 . 4 . 15 .. (tiṣyanakṣatrasambandhini, tri . taiṣamahaḥ . taiṣī rātriḥ . iti siddhāntakaumudī ..)

taiṣī, strī, (tiṣyeṇa nakṣatreṇa yuktā . sandhivelādyṛtunakṣatrebhyo'ṇ . 4 . 3 . 1 . ityaṇ .
     tiṣyapuṣyayornakṣatrāni yalopa iti vācyam . iti yalopaḥ . ṅīp .) puṣyanakṣatrayuktā paurṇamāsī . iti mugdhabodham ..

tokaṃ, klī, (tauti pūrayati gṛhamiti . tu pūrtau + bāhulakāt kaḥ .) apatyam . puttro duhitā ca . ityamaraḥ . 2 . 6 . 28 .. (yathā, ṛgvede . 1 . 64 . 14 .
     tokaṃ puṣyema tanayaṃ śataṃ himāḥ .. śiśuḥ . bālakaḥ . yathā, bhāgavate . 2 . 7 . 27 .
     tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo'pavṛttaḥ ..)

tokmaṃ, klī, karṇamalam . iti hemacandraḥ .. meṣaḥ . ityajayapālaḥ ..

tokmaḥ, puṃ, (takanti hasanti ānanditā bhavanti lokā aneneti . taka + bāhulakāt maḥ otvañca .) haridyavaḥ . apakvayavaḥ . ityamaraḥ . 2 . 9 . 16 . (yabāstokmāḥ bhṛṣṭabrīhayo lājāḥ . iti vājasaneyasaṃhitāyāṃ mahīdharaḥ . 19 . 1 .. kvacit klīvaliṅgo'yam . yathā, vājasaneyasaṃhitāyām . 19 . 13 .
     dīkṣāyai rūpaṃ śaṣpāṇi prāyaṇīyasya tokmāni ..) pallavādyaṅkuraḥ . yathā --
     patrapuṣpaphalacchāyāmūlavalkaladārubhiḥ .
     gandhaniryāsabhasmāsthitokmaiḥ kāmān vitanvate ..
iti śrībhāgavate . 10 . 22 . 25 ..
     niryāso ghanarasaḥ tokmāḥ pallavādyaṅkurāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

toṭakaṃ, klī, dvādaśākṣarapādacchandaḥ . iti chandomañjarī .. (asya lakṣaṇādikantu chandaḥśabde draṣṭavyam ..)

toḍa, ṛ nādare . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) ṛ, atutoḍat . nādaro'nādaraḥ . iti durgādāsaḥ ..

tottraṃ, klī, (tudyate tādyate'neneti . tuda + dāmnīśasayuyujastutudeti . 3 . 2 . 182 . iti ṣṭran .) gavāditāḍanadaṇḍaḥ . pāṃcanī iti khyātaḥ . tatparyāyaḥ . prājanam 2 todanam 3 gajasya todanadaṇḍaḥ . tatparyāyaḥ . vaiṇukam 2 . ityamaraḥ . 2 . 8 . 41 .. veṇukam 3 . iti bharataḥ .. (yathā, rāmāyaṇe . 2 . 40 . 41 .
     na hi tatpuruṣavyādhro duḥkhajaṃ darśanaṃ pituḥ .
     mātuśca sahituṃ śaktastottrairnunna iva dvipaḥ ..
)

todaḥ, puṃ, (tuda vyathe + bhāve ghañ .) vyathā . iti ratnamālā .. (yathā, bhāgavate . 3 . 18 . 6 .
     todaṃ mṛṣanniragādambumadhyādgrāhāhataḥ sakareṇuryathebhaḥ .. tudatīti . tuda + ac . pīḍādāyake, tri . yathā, ṛgvede . 4 . 16 . 11 .
     yāsi kutsena sarathamavasyustodo vātasya haryorīśānaḥ .. todastodakaḥ . iti sāyanaḥ ..)

todanaṃ, klī, (tudyate'neneti . tuda + karaṇe lyuṭ .) tottram . ityamaraḥ . 2 . 9 . 12 .. (tuda + bhāve lyuṭ .) vyathā . iti medinī .. ne, 73 .. (yathā, suśrute . 1 . 22 .
     todanabhedanatāḍanacchedanāyamanamanthanetyādi .. vṛkṣaviśeṣaḥ . yathā, tatraiva . 1 . 46 .
     kṣīravṛkṣaphalajāmbavarājādanatodanatindukavakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartivilvavimbīprabhṛtīni ..)

tomaraḥ, puṃ klī, (tumpati hinastīti . tumpa + bāhulakāt arapratyayena sādhuḥ . ityujjvaladattenoktam . 3 . 131 .) astraviśeṣaḥ . śāvalī iti bhāṣā . tatparyāyaḥ . śarvalā 2 . ityamaraḥ . 2 . 8 . 93 .. (yathā, devībhāgavate . 5 . 5 . 29 .
     gadābhiḥ paṭṭiśaiḥ śūlaiścakraiśca śaktitomaraiḥ ..) hastakṣepyasaśalyadaṇḍaḥ . iti mahābhārataṭīkā .. rāyavāṃśa iti bhāṣā .. (asya ākṛtyādikamuktaṃ vaiśampāyanena tadyathā --
     tomaraḥ kāṣṭhakāyaḥ syāt lauhaśīrṣaḥ supucchavān .
     hastatrayonnatāṅgaśca raktavarṇastvavakragaḥ ..
śārṅgadhareṇa tu --
     phaṇavat śīrṣadeśaḥ syāttomarastvāyasastathā .. vaiśampāyanoktānyasya kāryāṇi yathā --
     uddhānaṃ viniyuktiśca vedhanañceti tattrikam .
     valgitaṃ śastratattvajñāḥ kathayanti narādhipāḥ ..
agnipurāṇoktadhanurvedamate'sya kāryāṇi yathā,
     dṛṣṭighātaṃ bhujāghātaṃ pārśvaghātaṃ dvijottama ! .
     ṛjupakṣeṣuṇā pātaṃ tomarasya prakīrtitam ..
janapadaviśeṣaḥ . yathā, mātsye . 120 . 57 .
     tomarān plāvayantī ca haṃsamārgān samūhakān .. navākṣarachandoviśeṣe, klī . śabdārthacintāmaṇidhṛtaṃ tallakṣaṇādikaṃ yathā --
     prathamaṃ sakaṃ vinidhāya jagaṇadbayañca nidhāya .
     kuru tomaraṃ sukhakāri phaṇirājavaktravihāri ..
udāharaṇam --
     sakhi ! mādake madhumāsi vraja satvaraṃ kimihāsi .
     sahate na kiṃ viharāmi kimu pāvakaṃ praviśāmi ..
)

tomaradharaḥ, puṃ, (tomaraṃ dharatīti . dhṛ + ac . yadvā, tomarasya astraviśeṣasya dharaḥ .) agniḥ . iti śabdārthakalpataruḥ ..

tomarikā, strī, (tomara + saṃjñāyāṃ kan . strīliṅgatvāt ṭāp ata itvañca .) tuvarikā . iti śabdaratnāvalī ..

toyaṃ, klī, (tavatervṛddhikarmaṇaḥ + aghnyādayaśca . uṇāṃ 4 . 108 . iti yatpratyayo nipātito draṣṭavyaḥ . vardhate varṣāsu . tudati toyam iti kṣīrasvāmī . tudateḥ pūrbavat yatpratyaye nipātanāt dakāralope guṇaḥ . yadbā, tudiḥ sautra āvaraṇārthaḥ . iti nighaṇṭunirvacane devarājayajvā . 1 . 12 . 92 .) jalam . ityamaraḥ . 1 . 10 . 4 .. (yathā, devībhāgavate . 1 . 6 . 29 .
     tayā tatamidaṃ toyaṃ tadādhārañca tiṣṭhati .. pūrbāṣāḍhānakṣatram . jaladaivatatvādasya tathātvam ..)

toyakāmaḥ, puṃ, (toyaṃ jalaṃ kāmayate iti . kam + aṇ .) parivyādhaḥ . jalavetasaḥ . iti jaṭādharaḥ .. jalābhilāṣiṇi, tri ..

toyakṛcchraṃ, klī, (toyena toyamātrapānena yat kṛcchraṃ vratam .) jalamātrapānarūpavrataviśeṣaḥ . iti mitākṣarā .. (yathā, mārkaṇḍeye .
     mūlakṛcchraṃ smṛtaṃ mūlaistoyakṛcchraṃ jalena tu ..)

toyaḍimbhaḥ, puṃ, (toyasya jalasya ḍimbha iva .) ghanopalaḥ . iti hārāvalī . 58 ..

toyadaḥ, puṃ, (toyaṃ dadātīti . dā + kaḥ .) meghaḥ . (yathā, mahānirvāṇatantre . 4 . 53 .
     yadā kṣauṇī svalpaphalā toyadāḥ stokavarṣiṇaḥ asamyakphalino vṛkṣāstadaiva prabalaḥ kaliḥ ..) mustakam . ghṛte, klī . iti medinī . de, 30 .. jaladātari tri .. (yathā, mahābhārate śāntiparvaṇi .
     toyado manujavyāghra ! svargaṃ gatvā mahādyute ! .
     akṣayān samavāpnoti lokānityabravīn manuḥ ..
)

toyadharaḥ, puṃ, (toyaṃ jalaṃ dharatīti . dhṛ + ac . toyasya dharo vā .) meghaḥ . mustā . suniṣaṇṇakaśākaḥ . iti medinī . re, 265 .. (jalaghāriṇi, tri . yathā, rāmāyaṇe . 2 . 93 . 10 .
     muñcanti kusumānyete nagāḥ parvatasānuṣu .
     nīlā ivātapāpāye toyantoyadharā ghanāḥ ..
)

toyadhiḥ, puṃ, (toyāni dhīyante'tra . dhā + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ . āto lopaḥ .) samudraḥ . iti purāṇam .. (yathā, sūryasiddhānte bhūgolādhyāye . 37 .
     samantāt merumadhyāttu tulyabhāgeṣu toyadheḥ ..)

[Page 2,651a]
toyadhipriyaṃ, klī, (prīṇātīti . prī + igupadheti . 3 . 1 . 135 . iti kaḥ . toyadhiḥ priyo yasya .) lavaṅgam . iti śabdacandrikā ..

toyanidhiḥ, puṃ, (toyāni nidhīyante'tra . ni + dhā + kiḥ . toyānāṃ nidhirvā .) samudraḥ . iti śabdaratnāvalī .. (yathā, kumāre . 1 . 1 .
     pūrbāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ ..)

toyapippalī, strī, (toye jale pippalīva .) kāṃcaḍā iti khyātajalajaśākabhedaḥ . tatparyāyaḥ . lāṅgalī 2 śāradī 3 śakulādanī 4 . ityamaraḥ . 2 . 4 . 111 ..

toyapuṣpī, strī, (toyena bahujalapradānena puṣpāṇi yasyāḥ .) pāṭalāvṛkṣaḥ . iti śabdamālā ..

toyaprasādanaṃ, klī, (prasādayatīti . pra + sad + ṇic + lyuḥ . toyasya prasādanam . asya phalayogena jalasya nirmalatvaṃ bhavatīti tathātvam .) katakam . iti bhūriprayogaḥ ..

toyaprasādanaphalaṃ, klī, (toyaprasādanasya toyaprasādanāya vā phalam .) katakaphalam . iti ratnamālā ..

toyaphalā, strī, (toyapradhānaṃ phalaṃ yasyāḥ .) irvāruḥ . iti rājanirghaṇṭaḥ ..

toyavallī, strī, (toye jalapradhānasthāne vallī latāsantatiryasyāḥ .) kāravellaḥ . iti ratnamālā .. ucche iti bhāṣā ..

toyaśuktikā, strī, (toyajātā śuktikā . śākapārthivādivat samāsaḥ .) jalaśuktiḥ . iti rājanirghaṇṭaḥ ..

toyasūcakaḥ, puṃ, (toyaṃ jalavarṣaṇaṃ sūcayati raveṇeti . sūc + ṇvul .) bhekaḥ . iti śabdārthakalpataruḥ ..

toyādhivāsinī, strī, (toyaṃ jalapradhānasthalaṃ adhivasatīti . adhi + vasa + ṇiniḥ . yadbā, toyena adhivāsa iva saṃskāro'styasyeti . iniḥ .) pāṭalāvṛkṣaḥ . iti ratnamālā .. toyādivāsinyapi pāṭhaḥ .. (pāṭalāśabde'syā vivṛtirjñātavyā ..)

toraṇaṃ, klī, (tolayati unnamayati mastakamiti . tula + lyuḥ . lasya raḥ .) kandharā . kaṇṭhī . iti hārāvalī . 174 ..

toraṇaḥ, puṃ klī, (tutorti tvarayā gacchatyaneneti . tura tvaraṇe + karaṇe lyuṭ .) bahirdvāram . ityamaraḥ . 2 . 3 . 16 .. (yathā, kumāre . 7 . 3 .
     bhāsojjvalatkāñcanatoraṇānāṃ sthānāntaraṃ svarga ivāvabhāse ..) mūladvārādvāhyadvāram . iti kokkaṭādayaḥ .. dvārāgre nikhātastambhayoruparinibaddhaṃ nānāvastraratnādimayaṃ ghanurākāraṃ yallakṣyaṃ tat toraṇamiti bahavaḥ .. uparisragādiyuktastambhādidbayanirmitapurādibahirdvāram . iti sāñjaḥ .. bandhanamāleti khyātaṃ iti kecit . ityamaraṭīkāyāṃ bharataḥ .. (mahādeve, puṃ . yathā, mahābhārate . 13 . 17 . 117 .
     toraṇastāraṇo vātaḥ paridhīpatikhecaraḥ ..)

tolaṃ, klī puṃ, (tulyate parimīyate iti . tula + karmaṇi ghañ .) tolakam . yathā --
     ekatolaṃ dvitolaṃ vā tritolaṃ vedatolakam .
     ito'dhikaṃ naraḥ kṛtvā prāyaścittīyate dhruvam ..
ityāgamaḥ ..

tolakaṃ, klī puṃ, (tolameva + svārthe kan .) śāṇadvayamānam . iti śabdamālā .. aśītiraktiparimāṇam . tattu ṣoḍaśamāsakaḥ ṣaṇṇavatiraktiparimāṇañca . tolā iti bhari iti ca bhāṣā . tatparyāyaḥ . kolam 2 draṅkṣaṇam 3 vaṭakam 4 karṣārdham 5 . iti vaidyakaparibhāṣā . karṣam 6 . iti līlāvatī .. (yathā, vaidyakarasendrasārasaṃgrahe jvarādhikāre bṛhajjvarāntake .
     rasaṃ gandhaṃ tolakañca jātīkoṣaphale tathā .
     kirātatiktakaṃ bālaṃ tolakañca samāharet ..)

toṣaḥ, puṃ, (tuṣa santoṣe + bhāve ghañ .) tuṣṭiḥ . iti dharaṇiḥ .. (yathā --
     devaśca paramaṃ toṣaṃ jagāma ca sahomayā .. iti harivaṃśe . 173 . 13 .. svāyambhuvamanvantaragatatuṣitānāṃdevānāmanyatamaḥ . yathā, bhāgavate . 4 . 1 . 7 .
     toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntiriḍaspatiḥ .
     idhmaḥ kavirvibhuḥ svāhnaḥ sudevo rocano dbiṣaṭ .
     tuṣitā nāma te devā āsan svāyambhuvāntare ..
)

taukṣikaḥ, puṃ, dhanūrāśiḥ . iti dīpikā .. (yathā, dīpikāyām .
     kriyatāvarijittamakulīraleyapātheyayūkakaurpākhyāḥ .
     taukṣika ākokero hṛdrogaścāntyabhaṃ cettham ..
)

tautātikaṃ, klī, (tutātena nirvṛttam . tutāta + tena nirvṛttam . 5 . 1 . 79 . iti ṭhak .) tutātabhaṭṭakṛtaśāstram . yathā --
     naivāśrāvi gurormataṃ na viditaṃ tautātikaṃ darśanam .
     tattvaṃ jñātamaho na śālikagirāṃ vācaspateḥ kā kathā ..
iti prabodhacandrodayaḥ . 2 . 3 ..

tautikaṃ, klī, muktā . iti rājanirghaṇṭaḥ ..

tautikaḥ, puṃ, śuktiḥ . iti rājanirghaṇṭaḥ ..

tauryaṃ, klī, (tūrye murajādau bhavam . tūrya + aṇ .) tūrye murajādau bhavaṃ śabdarūpam . ityamaraṭīkāyāṃ bharataḥ ..

tauryatrikaṃ, klī, (trayo'ṃśā yasya tat . tri +
     saṃkhyāyā atiśadantāyāḥ kan . 5 . 1 . 22 . iti kan . tauryopalakṣitaṃ trikam .) nṛtyagītavādyamidaṃ samuditaṃ trayaṃ nāṭyañca . ityamaraḥ . 1 . 7 . 10 .. naṭasambandhi nṛtyagītavādyamiti trayam . iti taṭṭīkāsārasundarī .. (yathā, manuḥ . 7 . 47 .
     mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ .
     tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ ..
) viṣṇugṛhe gītavādyanṛtyaphalaṃ yathā --
     gāyanaṃ ye prakurvanti mama karmaparāyaṇāḥ .
     teṣāṃ yadyat phalaṃ bhūme ! śṛṇuṣva gadato mama ..
     yāvanti cākṣarāṇyeva gīyamāne yaśāsvini ! .
     tāvadbarṣasahasrāṇi indraloke mahīyate ..
     rūpavān guṇavān siddhaḥ sarvavedavidāṃ varaḥ .
     nityaṃ paśyati vai vajrapāṇiṃ devaṃ na saṃśayaḥ ..
     madbhaktaścaiva jāyeta indralokapathe sthitaḥ .
     sarvakarmaguṇaśreṣṭhastatrāpi mama pūjakaḥ ..
     indralokāt paribhraṣṭo mama gītaparāyaṇaḥ .
     pramuktaḥ sarvasaṃsārānmama lokāya gacchati ..
     yastu gāyati suśroṇi ! kaumudyāñcaiva dbādaśīm .
     sarvasaṅgaṃ parityajya mama lokāya gacchati ..
     yastu gāyati gītāni mama jāgaraṇe sadā .
     sarvasaṅgāt pramukto vai mama lokāya gacchati ..
     etatte kathitaṃ devi ! gāyanasya phalaṃ mahat .
     yasya gītasya śabdena taret saṃsārasāgaram .. * ..
     vāditrasya pravakṣyāmi tat śṛṇuṣva vasundhare ! .
     prāptavānmanujo yena devebhyaḥ samatāṃ svayam ..
     sampatkālaprayogeṇa sannipātena vā punaḥ .
     navavarṣasahasrāṇi navavarṣaśatāni ca ..
     kuverabhavanaṃ gatvā modate vai yadṛcchayā .
     kuverabhavanādbhraṣṭaḥ svacchandagamanālayaḥ ..
     śayyāditālasampātairmama lokāya gacchati .. * ..
     nṛtyamānasya vakṣyāmi tacchṛṇuṣva vasundhare ! .
     manujā yena gacchanti chittvā saṃsārasāgaram ..
     triṃśadvarṣasahasrāṇi triṃśadbarṣaśatāni ca .
     puṣkaradvīpamāsādya svacchandagamanālayaḥ ..
     phalaṃ prāpnoti suśroṇi ! mama karmaparāyaṇaḥ .
     rūpavān guṇavān śūraḥ śīlavān supathe sthitaḥ ..
     madbhaktaścaiva jāyeta saṃsāraparimocitaḥ .. * ..
     yastu jāgarato nityaṃ gītavādyena nartakaḥ .
     jambudvīpaṃ samāsādya rājarājastu jāyate ..
     sarvakarmasamāyukto rakṣitā vai mahīpatiḥ .
     madbhaktaścaiva jāyeta mama karmaparāyaṇaḥ ..
iti varāhapurāṇam ..

taulaṃ, klī, (tulā eva . svārthe aṇ . svārthikā api pratyayāḥ kvacit prakṛtito liṅgavacanānyativartante ityukterasya klīvatvam .) tulā . tulārāśau, puṃ . taulī . iti jyotiṣam ..

taulikaḥ, puṃ, (tulyā tulikayā jīvatīti . tuli + ṭhak .) citrakāraḥ . iti śabdamālā .. (tulānirvṛtte, tri . yathā, suśrute cikitsitasthāne 13 adhyāye .
     śataṃ śataṃ tulāyāntu sahasraṃ daśataulike ..)

taulikikaḥ, puṃ, (tulikayā jīvatīti . tulikā + ṭhak .) citrakāraḥ . tatparyāyaḥ . raṅgājīvaḥ 2 citrakṛt 3 . iti hemacandraḥ . 3 . 585 .. taulikaḥ 4 . iti śabdamālā ..

[Page 2,652a]
tauṣāraṃ, klī, (tuṣārasyedam . tuṣāra + tasyedam . 4 . 3 . 120 . ityaṇ .) tuṣārajalam . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 45 .
     dhāraṃ kāraṃ tauṣāraṃ haimamiti ..)

tyaktaṃ, tri, (tyajyate smeti . tyaja tyāge + ktaḥ .) kṛtatyāgam . tatparyāyaḥ . hīnam 2 vidhutam 3 samujjhitam 4 dhūtam 5 utsṛṣṭam 6 . ityamaraḥ . 3 . 1 . 107 .. vinākṛtam 7 virahitam 8 nirvyūḍham 9 . iti trikāṇḍaśeṣaḥ .. (yathā, rāmāyaṇe . 2 . 37 . 2 .
     tyaktabhogasya me rājan ! vane vanyena jīvataḥ .
     kiṃ kāryamanuyātreṇa tyaktasaṅgasya sarvataḥ ..
)

tyaja, au hānau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-aniṭ .) au, atyākṣīt . hānirvarjanam . tyajati duṣṭalokaṃ janaḥ . iti durgādāsaḥ ..

tyajanaṃ, klī, (tyaja + bhāve lyuṭ .) tyāgaḥ . varjanam ..

tyat, [d] tri, (tyajati saṃsargamiti . tyaj + tyajitaniyajibhyo ḍit . uṇāṃ 1 . 131 . iti adiḥ sa ca ḍit .) tat . sei iti bhāṣā . asya puṃliṅgastrīliṅgayo rūpaṃ syaḥ syā . sarvanāmaśabdo'yam . iti vyākaraṇam .. (yathā, ṛgvede . 1 . 63 . 4 .
     tvaṃ ha tyadindra codīḥ sakhā vṛtraṃ yadbajrin vṛṣakarmannubhnāḥ ..)

tyat, [d] klī, (tyaj + tyajitanīti . uṇāṃ . 1 . 131 . iti adiḥ sa ca ḍit .) vāyuḥ . ākāśaḥ . yathā --
     satyavrataṃ satyaparaṃ trisatyaṃ sattyasya yoniṃ nihitañca sattye .
     sattyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ ..
iti bhāgavate . 10 . 2 . 26 .. satyavratamiti . satyaṃ vrataṃ saṅkalpo yasya tam . satyaparaṃ satyaṃ paraṃ śreṣṭhaṃ prāptisādhanaṃ yasmin tam . trisatyaṃ triṣvapi kāleṣu sṛṣṭeḥ pūrbaṃ pralayānantaraṃ sthitisamaye ca satyaṃ avyabhicāreṇa vartamānam . tadevāhuḥ sattyasya yonimiti . sacchabdena pṛthivyaptejāṃsi tyacchabdena vāyvākāśau evaṃ sacca tyacca sattyaṃ bhūtapañcakam . tat sattyamityācakṣate . iti śruteḥ . tasya yoniṃ kāraṇam . anena sṛṣṭeḥ pūrbaṃ vartamānatoktā . tathā sattye tasminneva nihitaṃ antaryāmitayā sthitam . anena sthitisamaye'pi satyatvamuktam . tathā mattyasya satyaṃ tasyaiva sattyasya satyaṃ pāramārthikaṃ nāśe'pyavaśiṣyamāṇarūpam . anena pralaye'pyavadhitve na satyatvaṃ darśitam . evaṃ trisatyatvamupapāditam . tathā ṛtasatyanetraṃ ṛtaṃ sūnṛtā vāṇī satyaṃ samadarśanam . tathā bhagavatā vyākhyāsya mānatvāt . satyañca samadarśanam . ṛtañca sūnṛtā, vāṇī kavibhiḥ parikīrtitā iti . tayornetraṃ nayanasādhanaṃ netāraṃ pravartakamiti yāvat . evaṃ sarvaprakāreṇa satyātmakaṃ tvāṃ vayaṃ śaraṇaṃ prapannā ityarthaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

tyāgaḥ, puṃ, (tyaj + ghañ .) dānam . ityamaraḥ . 2 . 7 . 29 .. (yathā, raghuḥ . 1 . 7 .
     tyāgāya sambhṛtārthānāṃ satyāya mitabhāṣiṇām ..) varjanam . iti medinī . ge, 8 .. (yathā, manuḥ . 8 . 389 .
     na mātā na pitā na strī na puttrastyāgamarhati ..) vivekipuruṣaḥ . iti śabdaratnāvalī .. sarvakarmaphalavisarjanam . yathā --
     kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ .
     sarvakabhaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ..
     tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ .
     yajñadānatapaḥkarma na tyājyamiti cāpare ..
     niścayaṃ śṛṇu me tatra tyāge bharatasattama ! .
     tyāgo hi puruṣavyāghra ! trividhaḥ saṃprakīrtitaḥ ..
     yajño dānaṃ tapaḥ karma na tyājyaṃ kāryameva tat .
     yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ..
     etānyapi ca karmāṇi saṅgaṃ tyaktvā phalāni ca .
     kartavyānīti me pārtha ! niścitaṃ matamuttamam ..
     niyatasya tu sannyāsaḥ karmaṇo nopapadyate .
     mohāttasya parityāgastāmasaḥ parikīrtitaḥ ..
     duḥkhamityeva yat karma kāyakleśabhayāt tyajet .
     sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ..
     kāryamityeva yat karma niyataṃ kriyate'rjuna ! .
     saṅgaṃ tyaktvā phalañcaiva sa tyāgaḥ sāttviko mataḥ ..
iti śrībhagavadgītāyām . 18 . 2-9 .. (tri, dātā . yathā, ṛgvede . 4 . 24 . 3 .
     mitho yattyāgamubhayāso agman naraḥ stokasya tanayasya sātau ..
     ubhayāsa ubhaye yajamānāḥ stotāraśca tyāgaṃ tthāgakartāraṃ dātāramindraṃ agman upagacchanti .. iti sāyanaḥ ..)

tyāgimaḥ, tri, (tyāgena nirvṛttaḥ . bhāvapratyayatvādimap .) tyaktaḥ . tyāgena niṣpannaḥ . iti vyākaraṇam ..

tyāgī, [n] tri, (tyajatīti . tyaj + sampṛcānurudhāṅyameti . 3 . 2 . 142 . iti ghinuṇ .) dātā . (yathā, pañcatantre . 3 . 259 .
     tyāgini śūre viduṣi ca saṃsargarucirjano guṇī bhavati ..) śūraḥ . iti medinī . ne, 71 .. varjanaśīlaḥ . yathā --
     yastu karmaphalatyāgī sa tyāgītyabhidhīyate .. iti bhagavadgītā . 18 . 11 . karmaphalatyāgavān . yathā --
     na dveṣṭyakuśalaṃ karma kuśalenānuṣajjate .
     tyāgī sattvasamāviṣṭo medhāvī cchinnasaṃśayaḥ ..
     na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ .
     yastu karmaphalatyāgī sa tyāgītyabhidhīyate ..
iti śrībhagavadgītāyāṃ 18 . 10-11 .

tyājyaḥ, tri, (tyajyate iti . tyaja + karmaṇi ṇyat . tyajeśca . iti 7 . 3 . 66 . ityasya vārtikoktyā na kutvam .) tyāgayogyaḥ . varjanīyaḥ . yathā, prāyaścittatattve .
     tīre pratigrahastyājyastyājyo dharmasya vikrayaḥ .. (yathā, ca devībhāgavate . 1 . 11 . 59 .
     tārāmayyanuraktā ca yathā na tu tathā gurau .
     anuraktā kathaṃ tyājyā gharmato nghāyatastathā ..
)

traka, i ṅa gatau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) dantyavargādiḥ . i, traṅkyate . ṅa, traṅkate . iti durgādāsaḥ ..

traga, i gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) i, traṅgyate . iti durgādāsaḥ ..

traṅgaḥ, puṃ strī, (traṅgati śobhādikaṃ gacchatīti . traṅga + ac .) puraviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

trada, i ceṣṭe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) dantyavargādyādiḥ . i, trandyate tatranda . iti durgādāsaḥ ..

trapa, ū ṣa mi ṅa hriyi . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-veṭ .) ū, atrapiṣṭa atrapta . ṣa, trapā . mi, trapayati trāpayati . ṅa, trapate . hriyi lajjāyām . iti durgādāsaḥ ..

trapā, strī puṃ, (trapyate iti . trapa + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . ityaṅ . tataṣṭāp .) lajjā . ityamaraḥ . 1 . 7 . 23 .. (yathā, ratnāvalyām .
     nīcaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapāmantaḥ kañcakikañcukasya viśati trāsādayaṃ vāmanaḥ .. trapate anayā asyāḥ vā . karaṇe apādāne vā aṅ .) kulaṭā . iti medinī . pe, 7 .. kulam . kīrtiḥ . iti śabdaratnāvalī ..

trapākaḥ, puṃ, (trapate lajjate iti . trapa + ākaḥ khajādeḥ . 1 . 219 . iti uṇādikoṣaṭīkādhṛtasūtrāt ākaḥ .) mlecchaviśeṣaḥ . ityuṇādikoṣaḥ ..

trapāraṇḍā, strī, (trapāyāṃ raṇḍeva . lajjāhīnatvādeva tathātvam .) veśyā . iti jaṭādharaḥ ..

trapiṣṭhaḥ, tri, (ayameṣāmatiśayena tṛpraḥ . tṛpra +
     atiśāyane tamabiṣṭhanau . 5 . 3 . 55 . iti iṣṭhan . priyasthireti . 6 . 4 . 157 . iti tṛprasya trap-ādeśaḥ .) atilajjitaḥ . iti mugdhabodham ..

trapīyān, [s] tri, (ayamanayoratiśayena tṛpraḥ . tṛpra + dvivacanavibhajyopapade tarabīyasunau . 5 . 3 . 57 . iti īyasun . priyasthireti . 6 . 4 . 107 . iti tṛprasya trabādeśaḥ .) trapiṣṭhaḥ . iti vyākaraṇam ..

[Page 2,653a]
trapu, klī, (trapate agnisparśena lajjate iva . trapa + śṝsvṛsnihitrapīti . uṇāṃ . 1 . 11 . iti uḥ .) sīsakam . raṅgam . iti medinī . pe, 6 .. (yathā, pañcatantre . 1 . 85 .
     kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate .
     na sa virauti na cāpyupaśobhate bhavati yojayiturvacanīyatā ..
)

trapuḥ, [s] klī, (trapate vahniṃ prāpya lajjate iva . trapa + us syāttapādeḥ sa tu kit . 1 . 460 . iti uṇādikoṣaṭīkādhṛtasūtrāt us .) raṅgam . ityuṇādikoṣaḥ .. (yathā, grahabhāvaprakāśe .
     bhaume trapuḥ śanau lauhaṃ rāhāvaśmāni kīrtayet .. raṅgaśabde'sya vivaraṇaṃ jñātavyam ..)

trapukarkaṭī, strī, (trapuvat śubhrā karkaṭī .) trapuṣī . iti rājanirghaṇṭaḥ ..

trapuṭī, strī, sūkṣmailā . iti ratnamālā ..

trapulaṃ, klī, (trapate vahnisaṃsparśena lajjate iva . trapa + bāhulakāt ulac .) raṅgam . iti bharatakṛtadvirūpakoṣaḥ ..

trapuṣaṃ, klī, (trapa + bāhulakāduṣaḥ .) raṅgam . iti bharatakṛtadvirūpakoṣaḥ .. trapuṣīphalam . śasā iti bhāṣā . tatparyāyaḥ . kaṇṭakiphalam 2 sudhāvāsam 3 suśītalam 4 . tallaghuphalaguṇāḥ . nīlatvam . balatṛḍbhramadāhapittaraktapittanāśitvam . svādutvam . śītatvañca . tatpakvaphalaguṇāḥ . aslatvam . uṣṇatvam . pittalatvam . kaphavātanāśitvañca . tadbṛhatphalaguṇāḥ . mūtralatvam . śītatvam . rūkṣatvam . pittāsrakṛcchranāśitvañca . iti bhāvaprakāśaḥ .. asya sāmānyaguṇāḥ . svādutvam . gurutvam . viṣṭambhitvam . śītalatvam . mukhapriyatvam . rūkṣatvam . atimūtralatvañca . iti rājavallabhaḥ ..

trapuṣī, strī, (trapuṣa + gaurāditvāt ṅīṣ .) karkaṭī . iti hemacandraḥ . 4 . 255 .. (yathā,
     paṭolakairvārutrapuṣyalāvūḥ .. iti hārīte prathamesthāne daśame'dhyāye ..) dantyasānto'pi pāṭhaḥ ..

trapusaṃ, klī, (trapate vahniyogena lajjate iva . trapa + bāhulakāt usaḥ .) raṅgam . iti rājanirghaṇṭaḥ .. karkaṭī . asya guṇā yathā --
     bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam .
     tat pāṇḍukaphakṛjjīrṇamaslaṃ vātakaphāpaham ..
iti suśrute sūtrasthāne 46 adhyāye ..)

trapusī, strī, (trapusa + gaurāditvāt ṅīṣ .) mahendravāruṇī . karkaṭhī . latāviśeṣaḥ . śasā iti kṣīrā iti ca bhāṣā . tatparyāyaḥ . pītapuṣpā 2 kāṇḍāluḥ 3 trapukarkaṭī 4 bahuphalā 5 koṣaphalā 6 tundilaphalā 7 kaṇṭakīlatā 8 sudhāvāsā 9 . asyāḥ phalasya guṇāḥ . rucyatvam . madhuratvam . śiśiratvam . gurutvam . bhramapittavidāhārtivāntināśitvam . bahumūtradatvañca . kāṇḍālurityatra kaṇṭālurapi pāṭhaḥ . iti rājanirghaṇṭaḥ .. (asyā vyavahāro yathā, suśrute uttaratantre 45 adhyāye .
     trapusīmūlakalkaṃ vā sakṣaudraṃ taṇḍulāmbunā .
     pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukameva vā ..
)

trapsyaṃ, klī, (drapsyaṃ nipātanāt dasya taḥ .) drapsyam . ghanetaradadhi . ityamaraṭīkāyāṃ bharatadhṛtavidyāvinodaḥ .. pātalā dai iti bhāṣā ..

trayaṃ, klī, (trayo'vayavā yasya . tri + saṃkhyāyā avayave tayap . 5 . 2 . 42 . iti tayap .
     dbitribhyāṃ tayasyāyajvā . 5 . 2 . 43 . iti tayasyāyac .) tryavayavam . iti mugdhabodham .. tina iti bhāṣā .. (yathā, manuḥ . 2 . 76 .
     akārañcāpyukārañca makārañca prajāpatiḥ .
     vedatrayāt niraduhat bhūrbhuvaḥsvaritīti ca ..
)

trayaḥ, puṃ, (taratīti . tṝ + taraterḍriḥ . uṇāṃ 5 . 66 . iti ḍriḥ .) trisaṃkhyā . tina iti bhāṣā . triśabdasya bahuvacanāntarūpo'yam . asya strīliṅgaklīvaliṅgayo rūpe tisraḥ trīṇi . iti vyākaraṇam .. tadvācakāni yathā -- kālaḥ 1 agniḥ 2 bhuvanam 3 gaṅgāmārgaḥ 4 śivacakṣuḥ 5 guṇaḥ 6 grīvārekhā 7 kālidāsakāvyam 8 valiḥ 9 sandhyā 10 puram 11 puṣkaram 12 rāmaḥ 13 viṣṇuḥ 14 jvarapādaḥ 15 . iti kavikalpalatā .. trisaṃkhyāviśiṣṭe, tri . ityamaraḥ ..
     tisrobhāryā triśālāśca trayo bhṛtyāśca bāndhavāḥ .
     dhruvaṃ vedaviruddhāśca na hyete maṅgalapradāḥ ..
iti brahmavaivarte prakṛtikhaṇḍam ..

trayī, strī, (traya + ṭiḍḍheti . 4 . 1 . 15 . iti ṅīp .) ṛksāmayajurvedā etattritayam . ityamaraḥ . 1 . 6 . 3 .. (yathā, manuḥ . 7 . 43 ..
     traividyebhyastrayīṃvidyāt daṇḍanītiñca śāśvatīm .
     ānvīkṣikīñcātmavidyāṃ vārtārambhāṃśca lokataḥ ..
) purandhrī . sumatiḥ . iti viśvaḥ .. somarājīvṛkṣaḥ . iti śabdacandrikā .. durgā . yathā --
     ṛgyajuḥsāmabhāgena sāṅgavedagatāpi vā .
     trayīti paṭhyate loke dṛṣṭādṛṣṭārthasādhinī ..
iti devīpurāṇe 45 adhyāyaḥ ..

trayītanuḥ, puṃ, (trayī vedā eva tanuḥ śarīraṃ yasya . trayyā vidyayā bhagavantaṃ trayīmayaṃ sūryamātmānaṃ yajante . iti bhāgavatavākyāt . 5 . 20 . 4 . asya tathātvam .) sūryaḥ . iti halāyudhaḥ ..

trayīdharmaḥ, puṃ, (trayyā vedatrayeṇa vihito dharmaḥ .) ṛgyajuḥsāmnāṃ vidhānam . trivedoktakarma . ityamaraḥ . 1 . 6 . 3 .. (yathā, mahābhārate . 3 . 150 . 32 .
     sā ceddharmakṛtā na syāttrayīdharmamṛte bhuvi ..)

[Page 2,653c]
trayīmukhaḥ, puṃ, (trayī vedā mukhe yasya .) brāhmaṇaḥ . iti hemacandraḥ . 3 . 4 . 75 ..

trayodaśa, [n] tri, (tryadhikā daśa iti karmadhārayaḥ . trestrayaḥ . 6 . 3 . 48 . iti trayas .) saṃkhyāviśeṣaḥ . 13 tera iti bhāṣā . bahuvacanānto'yam . (yathā, manuḥ . 9 . 129 .
     dadau sa daśa dharmāya kaśyapāya trayodaśa ..) tatsaṃkhyāyuktaśca . ityamaraḥ .. tadvācakaḥ . tāmbūlaguṇaḥ 1 . iti kavikalpalatā ..

trayodaśaḥ, tri, (trayodaśānāṃ pūraṇaḥ . tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ .) trayodaśānāṃ pūraṇaḥ . iti vyākaraṇam .. terai ityādi bhāṣā . (yathā, rāmāyaṇe . 2 . 77 . 22 ..
     trayodaśo'yaṃ divasaḥ piturvṛttasya te vibho ! .
     sāvaśeṣāsthinicaye kimiha tvaṃ vilambase ..
)

trayodaśī, strī, (trayodaśa + ṭittvāt ṅīp .) tithiviśeṣaḥ . sā candrasya trayodaśakalākriyārūpā trayodaśakalākriyāvacchinnakālarūpā vā . iti tithyāditattvam .. tatra jātasya phalaṃ yathā,
     rūpānvitaḥ sātvikabhāvahīnaḥ sukhī ca bālye jananīpriyaśca .
     sadālasaḥ śilpaguṇaikavettā trayodaśī janmatithiryadi syāt ..
iti koṣṭhīpradīpaḥ .. iyaṃ dharmasya tithiḥ . iti varāhapurāṇam ..

trasa, ka dhṛtau . grahe . niṣedhe . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) etadādyāścatvāro rephayuktādyāḥ . ka, trāsayati mṛgaṃ vyādhaḥ vadhati gṛhṇāti nirākaroti vā ityarthaḥ . iti durgādāsaḥ ..

trasa, i ki bhāsi . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-akaṃ-seṭ .) i, traṃsyate . ki, traṃsayati traṃsati . bhāsi dīptau . iti durgādāsaḥ ..

trasa, ī ṇa bhaye . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ . īditvāt aniḍniṣṭhaḥ .) ī, trastaḥ . ṇa, tresatuḥ tatrasatuḥ . trasati . iti durgādāsaḥ ..

trasa, ya ī bhaye . iti kavikalpadrumaḥ .. (divāṃparaṃ-akaṃ-seṭ . īditvādaniḍniṣṭhaḥ .) ya, trasyati . ī, trastaḥ . iti durgādāsaḥ ..

trasaṃ, klī, (trasyati bibhetyasmin iti . trasabhaye + ghañarthe kaḥ .) vanam . iti trikāṇḍaśeṣaḥ ..

trasaḥ, tri, (trasatīti . trasa bhaye + pacādyac .) jaṅgamaḥ . ityamaraḥ . 3 . 1 . 74 .. (yathā, mahābhārate . 12 . 9 . 19 .
     ṛjuḥ praṇihito gacchaṃstrasasthāvaravarjakaḥ ..)

trasaraḥ, puṃ, (trasanti ghātūnāmanekārthatvāt sūtrāṇi veṣṭayantyaneneti . trasa + bāhulakāt aran .) tantravāyopakaraṇaviśeṣaḥ . tāsanī iti bhāṣā . tatparyāyaḥ . sūtraveṣṭanam 2 . ityamaraḥ . 3 . 2 . 24 .. tasaraḥ 3 . iti bharataḥ ..

[Page 2,654a]
trasareṇuḥ, strī, sūryabhāryāviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

trasareṇuḥ, puṃ, (trasaścañcalatvāt bhīta iva reṇuḥ .) triṃśatparamāṇuparimāṇam . sa gavākṣāntargate sūryakiraṇe dṛśyate . tatparyāyaḥ . dhvaṃsī 2 . yathā, vaidyakaparibhāṣāyām .
     jālāntaragate sūryakare dhvaṃsī vilokyate .
     trasareṇustu vijñeyastriṃśatā paramāṇubhiḥ ..
(dvyaṇukatrayātmakareṇuḥ . yathā, brahmavaivarte .
     paramāṇudvayenāṇustrasareṇustu te trayaḥ .. tathāca manuḥ . 8 . 132 .
     jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ .
     prathamantat pramāṇānāṃ trasareṇuṃ pracakṣate ..
)

trasuraḥ, puṃ, (trasyatīti . trasa bhaye + urac .) bhīrukaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

trastaḥ, tri, (trasa bhaye + ktaḥ .) bhītaḥ . iti jaṭādharaḥ .. (yathā, devībhāgavate . 1 . 5 . 26 .
     pratyañcāyāṃ vimuktāyāṃ muktā koṭistathottarā .
     śabdaḥ samabhavadghorastena trastāḥ surāstadā ..
) śīghre, klī . yathā --
     savirāmaṃ tritālañca ekaṃ śūnyantathāpare .
     śeṣe trastaṃ tritālañca devasāra itīryate ..
iti saṅgītadāmodaraḥ ..

trasnuḥ, tri, (trasyatīti . trasa bhaye + trasigṛdhidhṛṣikṣipeḥ knuḥ . 3 . 2 . 140 . iti knuḥ .) trāsaśīlaḥ . ityamaraḥ . 3 . 1 . 26 .. (yathā, bhaṭṭiḥ . 6 . 7 .
     sītāṃ saumitriṇā tyaktāṃ sadhrīcīṃ trasnumekikām .
     vijñāyāmaṃsta kākutsthaḥ kṣaye kṣemaṃ sudurlabham ..
)

trā, ṅa pālane . iti kavikalpadrubhaḥ .. (bhvāṃātmaṃ-sakaṃ-aniṭ .) trai ṅa pālana ityatra kaiścidadādau trā paṭhyate . iti kramadīśvaraḥ .. iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ ..

trāṇaṃ, klī, (trai + bhāve lyuṭ kto vā . nudavideti pakṣe natvam .) rakṣaṇam . (yathā, śākuntale 1 aṅke .
     ārtatrāṇāya vaḥ śastraṃ na prahartumanāgasi .. trāyate iti kartari lyuḥ . rakṣitā . yathā, mahābhārate . 1 . 23 . 18 .
     tvaṃ prabhāstvamabhipretaṃ tvaṃ nastrāṇamanuttamam .. tathāca raghau . 15 . 3 .
     avekṣya rāmaṃ te tasmin na prajahruḥ svatejasā .
     trāṇābhāve hi śāpāstrāḥ kurvanti tapaso vyayam ..
trāyate'neneti karaṇe lyuṭ . kavacam . astram . yathā, mahābhārate . 3 . 168 . 14 .
     daṃśitā vividhaistrāṇairṣicitrāyudhapāṇayaḥ ..) trāyamāṇālatā . rakṣite, tri . iti medinī . ṇe, 14 ..

trāṇā, strī, (trāyate pālayatīti . trai + lyuḥ . ṭāp .) trāyamāṇā . iti rājanirghaṇṭaḥ ..

[Page 2,654b]
trātaṃ, tri, (trai + ktaḥ nudavideti nattvābhāvaḥ .) rakṣitam . ityamaraḥ . 3 . 1 . 106 .. (yathā, mārkaṇḍeye . 84 . 22 .
     trailokyametadakhilaṃ ripunāśanena trātaṃ tvayā samaramūrdhani te'pi hatvā .
     nītā divaṃ ripugaṇā bhayamapyapāstamasmākamunmadasurāribhavannamaste ..
bhāve ktaḥ .) rakṣaṇe, klī ..

trāpuṣaṃ, tri, (trapuṣeṇa nirvṛttam . trapuṣa + tena nirvṛttam . 4 . 2 . 68 . ityaṇ .) trapuṣanirmitam . iti vyākaraṇam .. (trapuṇo vikāraḥ . trapujatunoḥ ṣuk . 4 . 3 . 138 . ityaṇ ṣugāgamaśca . raṅgasya vikāraḥ . iti siddhāntakaumudī ..)

trāyantī, strī, (trai + sampadāditvāt kvip . trāṃ trāṇaṃ ayatīti . i gatau + śatṛ . yadvā, trai ṅa pālane + kvacit ātmanepadī dhāturapi parasmaipadamichatīti nyāyāt śatṛ . ugitaśca . iti ṅīp .) trāyamāṇā latā . ityamaraḥ . 2 . 4 . 150 .. (yathā --
     trāyantī tu varā tiktā sarā pittakaphāpahā .
     jvarahṛdrogagulmārśobhramaśūlaviṣapraṇut ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) trāṇakartrī ca ..

trāyamāṇaṃ, tri, (trāyate iti . trai + karmaṇi śānac .) rakṣyamāṇam . iti vyākaraṇam .. (yathā, atharvavede . 6 . 4 . 1 .
     tvaṣṭā me daivyaṃ vacaḥ parjanyo brahmaṇaspatiḥ .
     puttrairbhrātṛbhiraditirnu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ ..
)

trāyamāṇā, strī, (trāyate iti . trai + śānac .) balā iti bahulā iti ca khyātā . tatparyāyaḥ . vārṣikam 2 trāyantī 3 balabhadrikā 4 . ityamaraḥ . 2 . 4 . 105 .. kṛtatrā 5 trāyamāṇikā 6 balabhadrā 7 sukāmā 8 vārṣikī 9 girijā 10 anujā 11 māṅgalyārhā 12 devabalā 13 pālinī 14 bhayanāśinī 15 avanī 16 rakṣaṇī 17 trāṇā 18 . iti rājanirghaṇṭaḥ .. subhadrāṇī 19 bhadranāmikā 20 . iti ratnamālā .. asya guṇāḥ . śītatvam . madhuratvam . gulmajvarakaphāsrabhramatṛṣṇākṣayaglāniviṣacchardivināśitvañca . iti rājanirghaṇṭaḥ .. pittanāśitvam . iti rājavallabhaḥ .. (yathā --
     paṭolaṃ picumardañca dārvīṃ kaṭukarohiṇīm .
     ṣaṣṭhyāhvāṃ trāyamāṇāñca dadyādbīsarpaśāntaye ..
iti carake cikitsāsthāne ekādaśe'dhyāye ..)

trāsaḥ, puṃ, (trasa + bhāve ghañ .) bhayam . ityamaraḥ . 1 . 7 . 21 .. (yathā āryāsaptaśatyām . 376 .
     praṇayacalito'pi sakapaṭakopakaṭākṣairbhayāhitastambhaḥ .
     trāsataralo gṛhītaḥ sahāsarabhasaṃ priyaḥ kaṇṭhe ..
) maṇerdoṣaḥ . iti medinī . se, 4 ..

[Page 2,654c]
trāsadāyī, [n] tri, (trāsaṃ bhayaṃ dadātīti . dā + ṇiniḥ .) bhayadātā . tatparyāyaḥ . śaṅkuraḥ 2 . iti hemacandraḥ . 3 . 143 ..

triṃśaḥ, tri, (triṃśat + tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ .) triṃśataḥ pūraṇaḥ . iti vyākaraṇam .. (yathā, tithyāditattve .
     triṃśāṃśakastathā rāśerbhāga ityabhidhīyate ..)

triṃśakaḥ, tri, triṃśatsamūhaḥ . samūhārthe ḍakapratyayaḥ . iti supadmavyākaraṇam .. (triṃśatā krītaḥ . triṃśat + viṃśatitriṃśadbhyāṃ ḍvunnasaṃjñāyām . 5 . 1 . 24 . iti asaṃjñāyāṃ ḍvun . triṃśatsaṃkhyakadravyeṇa krītaḥ . iti siddhāntakaumudī ..)

triṃśat, strī, (trayodaśataḥ parimāṇamasya . paṅktitriṃśaditi . 5 . 1 . 59 . iti nipātanāt sādhuḥ .) saṃkhyāviśeṣaḥ . triśa iti bhāṣā . ekavacanānto'yam . triṃśaddvaye triṃśatau . triṃśato bahutve triṃśataḥ . iti vyākaraṇam .. (yathā, manuḥ . 1 . 22 .
     nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśattu tāḥ kalāḥ .
     triṃśatkalā muhūrtaḥ syādahorātrantu tāvataḥ ..
)

triṃśatpatraṃ, klī, (triṃśatsaṃkhyakāni patrāṇi dalāni yasya .) kumudam . iti śabdamālā ..

trikaṃ, klī, (trayāṇāṃ saṅghaḥ . saṃkhyāyāḥ saṃjñāsaṅghasūtrādhyayaneṣu . 5 . 1 . 58 . iti kan .) pṛṣṭhavaṃśādharaḥ . ityamaraḥ . 2 . 6 . 76 .. (yathā, māghe . 12 . 10 .
     nasyā gṛhīto'pi dhuvanviṣāṇayoryugaṃ sasūtkāravivartitatrikaḥ ..) trayam . iti medinī . ke, 26 .. (yathā, manuḥ . 7 . 51 .
     daṇḍasya pātanañcaiva vākpāruṣyārthadūṣaṇe .
     krodhaje'pi gaṇe vidyāt kaṣṭametattrikaṃ sadā ..
) tripathasaṃsthānam . iti hemacandraḥ . 4 . 52 .. triphalā . trikaṭu . trimadaḥ . yathā, sukhabodhe . guḍūcīsārasaṃyuktāttrikatrayasamanvayāt . vātaraktaṃ nihantyāśu sarvarogaharantvayaḥ .. (tṛtīyena rūpeṇa grahaṇaṃ yasya . tṛtīya +
     tāvatithaṃ grahaṇamiti lugvā . 5 . 2 . 77 . iti kan pūraṇapratyayasya ca luk . tṛtīyake, tri . yathā, manuḥ . 8 . 142 .
     dvikaṃ trikaṃ catuṣkañca pakṣakañca śataṃ samam .
     māsasya vṛddhiṃ gṛhṇīyāt varṇānāmanupūrbaśaḥ ..
)

trikakut, [d] puṃ, (trīṇi kakut-sadṛśāni dhvajatulyāṇi śṛṅgāṇi yasya .) trikūṭaparvataḥ . ityamaraḥ . 2 . 3 . 2 .. (yathā, śatapathabrāhmaṇe . 3 . 1 . 3 . 12 . yatra vā indro vṛtramahaṃstasya yadakṣyāsīttaṃ giriṃ trikakudamakarot .. viṣṇornāmaviśeṣaḥ . yathā, mahābhārate . 12 . 342 . 90 .
     tathaivāsaṃ trikakudo vārāhaṃ rūpamāsthitaḥ .
     trikakuttvena vikhyātaḥ śarīrasya pramāpaṇāt ..
daśarātrasādhyayajñaviśeṣaḥ . yathā, taittirīyasaṃhitāyām . 7 . 2 . 5 . 2 .
     trikakudvā eṣa yajño yaddaśarātraḥ kakutpañcadaśaḥ kakudekaviṃśaḥ kukuttrayastraṃśo ya evaṃ vidvān daśarātreṇa yajate trikakudeva samānānāṃ bhavati ..)

trikaṭaḥ, puṃ, (trīn vātapittaśleṣmadoṣān kaṭati nāśayatīti . kaṭa + ac .) gokṣurakaḥ . iti śabdaratnāvalī ..

trikaṭu, klī, (trayāṇāṃ kaṭūnāṃ śuṇṭhīmarīcapippalīnāṃsamāhāraḥ .) miśritaśuṇṭhīmarīcapippalyaḥ . tatparyāyaḥ . tryuṣaṇam 2 vyoṣam 3 . ityamaraḥ . 2 . 10 . 111 .. kaṭutrayam 4 kaṭutrikam 5 . asya guṇāḥ . dīpanatvam . śvāsakāsatvagāmayagulmamehakaphasthaulyamedaḥślīpadapīnasanāśitvañca . iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ .
     viśvopakulyā maricaṃ trayaṃ trikaṭu kathyate .
     kaṭutrayantu trikaṭu tryuṣaṇaṃ vyoṣamucyate ..
     tryuṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān .
     gulmamehakaphasthaulyamedaḥślīpadapīnasān ..
iti bhāvaprakāśaḥ ..

trikaṇṭaṃ, klī, (trayāṇāṃ kaṇṭānāṃ bṛhatyagnidamanīdusparśārūpāṇāṃ samāhāraḥ .) militabṛhatyagnidamanīdusparśātrayarūpam . tatparyāyaḥ . kaṇṭakārītrayam 2 kaṇṭakatrayam 3 . iti rājanirghaṇṭaḥ ..

trikaṇṭaḥ, puṃ, (trīṇi kaṇṭāni kaṇṭakāni yasya .) gokṣurakaḥ . iti śabdaratnāvalī .. patraguptavṛkṣaḥ . iti śabdacandrikā .. tekāṃṭāsija iti bhāṣā . matsyabhedaḥ . ṭeṅgarā iti bhāṣā . asya guṇāḥ . pittakaphanāśitvam . rūkṣatvam . agnidīpanatvam . laghutvañca . iti rājavallabhaḥ .. (paryāyo'sya yathā, vaidyakaratnamālāyām ..
     trikaṇṭaḥ sthalaśṛṅgāṭo gokaṇṭo'tha trikaṇṭakaḥ .
     tripuṭaḥ kaṇṭakaphalaḥ śvadaṃṣṭrā gokṣuraḥ kṣuraḥ ..
) kaṇṭakaḥ, puṃ, (trīṇi kaṇṭakāni yasya .) laghugargamatsyaḥ . iti trikāṇḍaśeṣaḥ .. gokṣurakavṛkṣaḥ . iti hemacandraḥ . 4 . 222 .. (yathā --
     trikaṇṭaḥ sthalaśṛṅgāṭo gokaṇṭo'tha trikaṇṭakaḥ .. iti vaidyakaratnamālāyām ..)

trikā, strī, (tisro'srayo yasyāḥ . saṃkhyāyāḥ saṃjñāsaṅghasūtrādhyayaneṣu ca . 5 . 1 . 58 . iti kan . tataṣṭāp .) kūpoparisthapaṭṭaprāntabhāgaḥ . bhūmiṣṭhakūpapaṭṭam . ityanye .. kūpasya samīpe rajjudhāraṇārthaṃ tristridāruyantram . iti svāmī .. ityamaraṭīkāyāṃ bharataḥ ..

trikāyaḥ, puṃ, (trikaṃ ādhyātmikādhibhautikādhidaivikaduḥkhatrayaṃ ayati gacchatyasmāditi . aya gatau + apādāne ghañ . yadvā, trikaṃ trikālamayati vettīti . aya + ac .) buddhaḥ . iti hemacandraḥ . 2 . 148 ..

[Page 2,655b]
trikārṣikaṃ, klī, (karṣāya hitam kārṣikam . trayāṇāṃ kārṣikāṇāṃ samāhāraḥ .) militanāgarātiviṣāmustātrayarūpam . iti rājanirghaṇṭaḥ ..

trikālajñaḥ, puṃ, (trikālaṃ vartamānātītabhaviṣyatkālavivaraṇaṃ jānātīti . jñā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) buddhaḥ . iti hemacandraḥ . 2 . 146 .. sarvajñe, tri .. (yathā, bṛhatsaṃhitāyām . 17 . 1 .
     yuddhaṃ yathā yadā vā bhaviṣyadādiśyate trikālajñaiḥ ..)

trikāladarśī, [n] puṃ, (trikālaṃ vartamānātītabhaviṣyadrūpaṃ paśyatīti . dṛśa + ṇiniḥ .) ṛṣiḥ . iti halāyudhaḥ .. bhūtabhaviṣyadvartamānavettari, tri .. (yathā, bṛhasaṃhitāyām . 21 . 4 .
     pradhvaṃsinyapi kāle trikāladarśī kalau bhavati ..)

trikālavit, puṃ, (trikālaṃ vettīti . vid + kvip .) buddhaḥ . iti halāyudhaḥ .. trikālajñe, tri ..

trikūṭaṃ, klī, (trikūṭaḥ parvataḥ utpattisthānatvenāstyasyeti arśa āditvādac .) sindhulavaṇam . sāmudralavaṇam . iti ratnamālā ..

trikūṭaḥ, puṃ, (trīṇi kūṭāni śṛṅgāṇi yasya .) parvataviśeṣaḥ . yasyopari laṅkā . (yathā, rāmāyaṇe . 5 . 2 . 1 .
     sa sāgaramanādhṛṣyamatikramya mahābalaḥ .
     trikūṭasya taṭe laṅkāṃ sthitaḥ svastho dadarśa ha ..
) tatparyāyaḥ . trikakut 2 . ityamaraḥ . 2 . 3 . 2 .. suvelaḥ 3 trimukuṭaḥ 4 . iti hemacandraḥ .. triśṛṅgaḥ 5 . citrakūṭakaḥ 6 . iti śabdaratnāvalī .. (ayantu pīṭhasthānānāmanyatamaḥ . atra bhagavatī rudrasundarīrūpeṇa virājate . yathā, devībhāgavate . 7 . 30 . 66 .
     nārāyaṇī supārśve tu trikūṭe rudrasundarī ..) kṣīrodasamudratīrasthaparvataḥ . yathā --
     sarvaratnamayaḥ śrīmān trikūṭo nāmaḥ parvataḥ .
     sutaḥ parvatarājasya sumerorbhāskaradyuteḥ ..
     kṣīrodajalavīcyā yo dhautāmalaśilātalaḥ .
     utthitaḥ sāgaraṃ bhittvā devarṣigaṇasevitaḥ ..
     apsarobhiḥ parivṛtaḥ śrīmān prasravaṇākulaḥ .
     gandharvaiḥ kinnarairyakṣaiḥ siddhacāraṇapannagaiḥ ..
     vidyādharaiḥ sapatnīkaiḥ saṃyutaistu tapasvibhiḥ .
     mṛgadvīpigajendraiśca vṛtagātro virājate ..
     punnāgaiḥ karṇikāraiśca vilvāmalakapāṭalaiḥ .
     cūtanimbakadambaiśca candanāgurucampakaiḥ ..
     śālaistālaistamālaiśca śaralārjunapippalaiḥ .
     tathānyairvividhairvṛkṣaiḥ sarvataḥ samalaṅkṛtaḥ ..
     nānādhātvaṅkitaiḥ śṛṅgaiḥ prasravadbhiḥ samantataḥ .
     śobhito ruciraprakhyaistribhirvarṇaiśca sānubhiḥ ..
     mṛgaiḥ śākhāmṛgaiḥ siṃhairmātaṅgaiśca sadāmadaiḥ .
     jīvañjīvakasaṃdhuṣṭaiścakoraśikhināditaiḥ ..
     tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaddivākaraḥ .
     nānāpuṣpasamāyuktaṃ nānāgandhādhivāsitam ..
     dvitīyaṃ rājataṃ śṛṅgaṃ sevate yanniśākaraḥ .
     pāṇḍarāmbudasaṃ kāśaṃ tuṣāracayasannibham ..
     vajrendranīlavaidūryyatejobhirbhāsayan diśaḥ .
     tṛtīyaṃ brahmasadanaṃ prakṛṣṭaṃ śṛṅgamuttamam ..
     na tat kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ .
     nātaptatapaso loke ye ca pāpakṛto janāḥ ..
     tasya sānumataḥ pṛṣṭhe saraḥ kāñcanapaṅkajam .
     kāraṇḍavasamākīrṇaṃ rājahaṃsopaśobhitam ..
     gajo hyacalasaṃkāśo madāccalitalocanaḥ .
     tṛṣitaḥ pātukāmo'sāvavatīrṇaśca tajjalam ..
     sa līnaḥ paṅkajavane yūthamadhyagataścaran .
     gṛhītastena raudreṇa grāheṇāvyaktamūrtinā ..
     garuḍastho jagannātho lokādhārastapodhana ! .
     grāhagrastaṃ gajendraṃ taṃ tañca grāhaṃ jalāśayāt ..
     ujjahārāprameyātmā tarasā madhusūdanaḥ .
     sthalasthaṃ dārayāmāsa grāhaṃ cakreṇa mādhavaḥ ..
     mokṣayāmāsa nāgendraṃ pāpebhyaḥ śaraṇāgatam ..
iti vāmanapurāṇam .. (ghoṭakaviśeṣaḥ . yathā, nakulakṛtāśvacikitsite . 4 . 9 .
     trayo yasya lalāṭasthā āvartā adharottarāḥ .
     trikūṭaḥ sa parijñeyo vājivṛddhikaraḥ paraḥ ..
)

trikūṭalavaṇaṃ, klī, (trikūrṭa sāmudramiva lavaṇam .) droṇīlavaṇam . iti rājanirghaṇṭaḥ ..

trikoṇaṃ, klī, (trayaḥ koṇā yasya .) yoniḥ . iti śabdārthakalpataruḥ .. (kāmarūpapīṭhaviśeṣaḥ . yathā, śabdārthacintāmaṇidhṛtavacanam .
     karatoyāṃ samārabhya yāvaddikkaravāsinī .
     śatayojanavistāraṃ trikoṇaṃ sarvasiddhidam ..
) lagnāt navapañcamalagne . iti dīpikā .. (tribhujakṣetrabhedaḥ . iti līlāvatī ..) tryasre, tri . trikoṇavastūni yathā . halaḥ 1 śivacakṣuḥ 2 kāmākhyā 3 vahnimaṇḍalam 4 ekāraḥ 5 vajram 6 śṛṅgāṭam 7 śakaṭādi 8 yoniḥ 9 . iti kaviṃkalpalatā ..

trikoṇaphalaṃ, klī, (trikoṇaṃ tryasraṃ phalaṃ yasya .) śṛṅgāṭakam . iti bhāvaprakāśaḥ ..

trikṣāraṃ, klī, (trayāṇāṃ kṣārāṇāṃ samāhāraḥ .) kṣāratrayam . militasvarjikākṣārayavakṣāraṭaṅkaṇakṣārāṇi . iti rājanirghaṇṭaḥ .. (yathā, vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre .
     sarjikā ṭaṅkaṇañcaiva yavakṣāra udāhṛtaḥ ..)

trikṣuraḥ, puṃ, (trīṇi kṣurāṇīvāgrāṇi yasya .) kokilākṣavṛkṣaḥ . iti ratnamālā .. kulekhārā iti bhāṣā ..

trikhaṃ, klī, trapuṣam . iti śabdacandrikā ..

trikhaṭṭaṃ, klī, tisṛṇāṃ khaṭṭānāṃ samāhāraḥ . khaṭṭātrayam . ityamaraḥ . 3 . 5 . 41 ..

trikhaṭṭī, strī, (tisṛṇāṃ khaṭṭānāṃ samāhāraḥ . dvigoḥ . 4 . 1 . 21 . iti ṅīp .) trikhaṭṭam . ityamaraḥ . 3 . 5 . 41 ..

[Page 2,656a]
trigaṇaḥ, puṃ, (trayāṇāṃ dharmārthakāmānāṃ gaṇo vargaḥ .) trivargaḥ . dharmārthakāmāḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. (yathā, kirātārjunīye . 1 . 11 .
     guṇānurāgādiva sakhyamīyivānna vādhate'sya trigaṇaḥ parasparam ..)

trigartaḥ, puṃ, (trayo gartā yatra .) deśaviśeṣaḥ . lāhorākhyadeśaikabhāgaḥ . tatparyāyaḥ . jālandharaḥ 2 . iti hemacandraḥ . 4 . 24 .. (deśo'yaṃ kūrmavibhāge uttarasyāmuktaḥ . yathā, bṛhatsaṃhitāyām . 14 . 25 . uttarataḥ kailāsaḥ ityupakramya --
     trigartaturagānanāśvamukhāḥ .. ityuktavān ..) taddeśasthe puṃ bhūmni . (yathā, mahābhārate . 2 . 27 . 18 .
     tatastrigartāḥ kaunteyaṃ dārvāḥ kokanadāstathā .
     kṣattriyā bahavo rājannupāvartanta sarvaśaḥ ..
) gaṇitāntaram . iti medinī . te, 113 ..

trigartakaḥ, puṃ, (trigarta eva . svārthe kan .) trigartadeśaḥ . iti trikāṇḍaśeṣaḥ ..

trigartā, strī, (trayo gartā yasyāḥ .) ghurghurikā . (trayo bahavo gartā iva yonidvārāṇi yasyāḥ .) kāmukāṅganā . iti medinī . te, 113 ..

trigartikaḥ, puṃ, (trayo gartāḥ santi yatra . trigarta + bahulavacanāt ṭhan .) trigartadeśaḥ . iti bhūriprayogaḥ ..

triguṇaṃ, klī, (trayāṇāṃ sattvarajastamasāṃ guṇānāṃ samāhāraḥ .) sattvarajastamāṃsi . iti śrībhāgavatam .. (pradhānaḥ . yathā, bhāgavate . 4 . 24 . 28 .
     yaḥ paraṃ rahasaḥ sākṣāttriguṇājjīvasaṃjñitāt . rahasaḥ sūkṣmāt triguṇāt pradhānāt jīvasaṃjñitāt puruṣācca param .. iti taṭṭīkāyāṃ svāmī ..) trayāṇāṃ pūraṇe guṇatrayayukte ca tri .. (yathā, manuḥ . 1 . 15 .
     mahāntameva cātmānaṃ sarvāṇi triguṇāni ca .
     viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca ..
trayo guṇā āvṛttayo yasya . tribhirguṇite . yathā, raghuḥ . 2 . 25 .
     sapta vyatīyustriguṇāni tasya dināni dīnoddharaṇocitasya ..)

triguṇā, strī, (trayo guṇā yasyāḥ .) durgā . yathā, devīpurāṇe 45 adhyāye .
     padaistribhirvalirbaddho rāgāditripadātha vā .
     utpattisthitināśeṣu rajāditriguṇā matā ..
(tathāca devībhāgavate . 12 . 6 . 65 .
     triguṇā tripadā tandrīstulasī taruṇātaruḥ .. svanāmakhyāto bījabhedaḥ . iti tantrasāraḥ ..)

triguṇākṛtaṃ, tri, (triguṇaṃ karṣaṇaṃ kṛtam . triguṇa + kṛtam . saṃkhyāyāśca guṇāntāyāḥ . 5 . 4 . 59 . iti ḍāc .) vāratrayakṛṣṭakṣetram . ityamaraḥ . 2 . 9 . 9 ..

[Page 2,656b]
trijaṭā, strī, (tisro jaṭā yasyāḥ .) rākṣasīviśeṣaḥ . yathā --
     sītāṃ tābhiranāryābhirdṛṣṭvā santarjitāṃ tadā .
     rākṣasī trijaṭā vṛddhā prabuddhā vākyamabravīt ..
iti rāmāyaṇe sundarakāṇḍe 27 adhyāyaḥ .. * .. vilvavṛkṣaḥ . yathā, jñānabhairavatantre 6 paṭole .
     śṛṇu devi ! pravakṣyāmi rahasyaṃ trijaṭottamam .
     patraṃ brahmamayaṃ devi ! adbhutaṃ varavarṇini ! ..
     śrīśailaśikhare jātaḥ śrīphalaḥ śrīniketanaḥ .
     viṣṇuprītikaraścaiva mama prītikaraḥ sadā ..
     brahmaviṣṇuśivāḥ patre vṛntañca śaktirūpiṇī .
     vṛntamūle tu vajraṃ syāt patraṃ brahma tvidaṃ priye ! ..
     ekañca trijaṭāpatrairharaṃ vā harimarcayet .
     kaivalyaṃ tasya tenaiva śaktipūjā viśeṣataḥ ..
anyat vilvaśabde draṣṭavyam .. (bhagavatī . sā ca gāyattrīsvarūpā . yathā, devībhāgavate . 12 . 6 . 72 .
     trijaṭā tittirī tṛṣṇā trividhā taruṇākṛtiḥ ..)

trijātakaṃ, klī, (triguṇitaṃ jātaṃ sugandhidravyarūpam . tataḥ svārthe kan .) militatulyatvagelāpatrāṇi . yathā --
     elāditribhiruddiṣṭaṃ trijātaṃ trisugandhikam .
     cāturjātaṃ sanāgantu dvayaṃ vātakaphāpaham ..
api ca .
     tvagelāpatrakaistulyaistrisugandhi trijātakam .
     nāgakeśarasaṃyuktaṃ cāturjātakamucyate ..
iti srajanirghaṇṭaḥ .. (asya lakṣaṇaparyāyā yathā --
     tvagelāpatrakaistulyaistrisugandhi trijātakam .
     taddvayaṃ recanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt .
     laghupittāgnikṛdbalyaṃ kaphavātaviṣāpaham ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

triṇaṃ, klī, (tṛṇa + pṛṣodarāditvāt sādhuḥ .) tṛṇam . iti śabdaratnāvalī .. (yathā, tṛṇaśabdavyutpattau ujjvaladattaḥ . 5 . 8 . rephekārasaṃyuktamavyutpannaṃ śabdāntaramasti .
     utkṣiptatriṇapatrapāṃśuvihagaḥ saumyasvanaḥ pūjitaḥ . iti varāhaḥ ..)

triṇatā, strī, (triṣu sthāneṣu natā . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) dhanuḥ . iti trikāṇḍaśeṣaḥ .. (yathā, māghe . 19 . 61 .
     svaguṇerāptaphalaprāpterākṛṣya gaṇikā iva .
     kāmukā iva nālīkāṃstriṇatāḥ sahasāmucan ..
triṇasya bhāvaḥ . triṇa + tal .) triṇatvañca . (triṣu sthāneṣu nate, tri . yathā, rāmāyaṇe . 6 . 20 . 28 .
     bhinnamuṣṭiparidhvastaṃ triṇataṃ rukmarañjitam .
     bāṇapātāntare rāmaḥ patitaṃ puruṣarṣabham .
     śayānaṃ lakṣmaṇaṃ dṛṣṭvā nirāśo jīvite'bhavat ..
)

triṇāciketaḥ, puṃ, (trikṛtvaścito nāciketo'gniryena . pūrbapadāditi ṇatvam .) yavurvedaikadeśo granthaḥ . tadvedādhyāyī . (yathā, manuḥ . 3 . 185 .
     triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit .. triṇāciketaḥ adhvaryuvedabhāgastadvratañca tadyogāt puruṣo'pi triṇāciketaḥ .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. nārāyaṇasya nāmaviśeṣaḥ . yathā, mahābhārate 12 . 338 . 4 .
     pañcāgne ! triṇāciketa ! ṣaḍaṅganidhāna ! ..)

tritakṣaṃ, klī strī, trayāṇāṃ takṣāṇāṃ samāhāraḥ . takṣatrayam . ityamaraḥ . 3 . 5 . 41 ..

tritayaṃ, klī, (trayo'vayavā asya . tri +
     saṃkhyāyā avayave tayap . 5 . 2 . 42 . iti tayap .) trayam . iti vyākaraṇam .. (yathā, mahābhārate . 13 . 111 . 18 .
     dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam .
     etattrayamavāptavyamadharmaparivarjitam ..
triprākāre, tri . yathā, pañcadaśyām . 1 . 46 .
     tritayīmapi tāṃ muktrā parasparavirodhinīm .
     akhaṇḍaṃ saccidānandaṃ mahāvākyena lakṣyate ..
)

tridaṇḍaḥ, puṃ, (tridaṇḍaṃ caturaṅgulagobālaveṣṭanādanyonyasambandhaṃ astyasyeti . arśaāditvādac .) sannyāsāśramaḥ . yathā --
     yastvasaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ .
     jñānavairāgyarahitastridaṇḍamupajīvati ..
iti śrībhāgavatam .. (trayāṇāṃ daṇḍānāṃ samāhāraḥ . yatitridaṇḍe, klī . yathā, mahābhārate . 12 . 320 . 155 .
     saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ .
     anyonyaguṇayuktasya kaḥ kena guṇato'dhikaḥ ..
kāyavāṅmanodaṇḍatraye . yathā, manuḥ . 12 . 11 . tridaṇḍametannikṣipya sarvabhūteṣu mānavaḥ . kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati ..
     sattvamātmā śarīrañca trayametattridaṇḍavat .
     lokāstiṣṭhati saṃyogāttatra sarvaṃ pratiṣṭhitam ..
iti carake sūtrasthāne prathame'dhyāye ..)

tridaṇḍī, [n] puṃ, (tridaṇḍamastyasyeti . iniḥ .) tridaṇḍadhāriyatiḥ . (yathā, mahābhārate . 12 . 320 . 8 .
     tayā jagadidaṃ kṛtsnamaṭantyā mithileśvaraḥ .
     tatra tatra śruto mokṣe kathyamānastridaṇḍibhiḥ ..
) kāyavāṅmanodaṇḍayuktaḥ . iti śrībhāgavatam .. (yathā, manuḥ . 12 . 10 .
     vāgdaṇḍo'tha manodaṇḍaḥ kāyadaṇḍastathaiva ca .
     yasyaite nihitā buddhau tridaṇḍīti sa ucyate ..
) yajñopavītam . iti lokaprasiddhiḥ ..

tridalā, strī, (trīṇi trīṇi dalāni patrāṇi yasyāḥ .) godhāpadī latā . iti jaṭādharaḥ ..

tridalikā, strī, (trīṇi dalāni yasyāḥ . kāpi ata itvam .) carmakaṣā . iti śabdacandrikā ..

tridaśaḥ, puṃ, (tṛtīyā yauvanākhyā daśā yasya . triśabdasyātra tribhāgavat tṛtīyārthakatā . yadbā, tiso janmasattvāvināśākhyāḥ na tu martyānāmiva vṛddhipariṇāmakṣayākhyāḥ daśā yasya . yadbā, trīn tāpān daśati nāśayatīti . danśa + mūlavibhujāditvāt kaḥ pṛṣodarāditvāt nalopaḥ . yadbā, tryadhikāstrirāvṛttāśca daśa parimāṇamasya . samāse ḍac . śākapārthivādivat madhyalopaḥ .) devaḥ . ityamaraḥ . 1 . 1 . 7 .. (yathā, mahābhārate . 3 . 85 . 19 .
     nyavasat paramaprīto brāhmā ca tridaśaiḥ saha .. te ca arkā dvādaśa 12 rudrā ekādaśa 11 vasavo'ṣṭau 8 viśvedevau dvau 2 samudāyena trayastriṃśat 33 .. triṃśat parimite, tri . yathā, mahābhārate . 1 . 113 . 21 .
     tataḥ sa kauvaro rājā vihṛtya tridaśā niśāḥ ..)

tridaśadīrghikā, strī, (tridaśānāṃ devānāṃ dīrghikā .) svargaṅgā . iti hemacandraḥ . 4 . 147 ..

tridaśamañjarī, strī, (tridaśapriyā mañjarī yasyāḥ .) tulasī . iti rājanirghaṇṭaḥ .. (tulasīśabde'syā guṇādayo vyākhyātāḥ ..)

tridaśāyudhaṃ, klī, (tridaśānāṃ devānāṃ āyudham .) vajram . iti trikāṇḍaśeṣaḥ ..

tridaśāriḥ, puṃ, (tridaśānāmariḥ śatruḥ .) asuraḥ . iti śabdaratnāvalī ..

tridaśālayaḥ, puṃ, (tridaśānāṃ devānāṃ ālayaḥ .) svargaḥ . ityamaraḥ . 1 . 1 . 6 .. (yathā, mahābhārate . 1 . 76 . 66 .
     guroruṣya sakāśe tu daśavarṣaśatāni saḥ .
     anujñātaḥ kaco gantumiyeṣa tridaśālayam ..
) sumeruparvataḥ . iti halāyudhaḥ ..

tridaśāvāsaḥ, puṃ, (tridaśānāṃ surāṇāṃ āvāso vāsasthānam .) svargaḥ . iti halāyudhaḥ ..

tridaśāhāraḥ, puṃ, (tridaśānāṃ āhāraḥ .) amṛtam . iti halāyudhaḥ ..

tridaśeśvarī, strī, (tridaśānāmindrādidevānāmīśvarī .) durgā . yathā --
     surāṅgāstridaśā devā nandinī dundūbhirmatā .
     teṣāñca vandinī nandī īśatvāt tridaśeśvarī ..
iti devīpurāṇe 45 adhyāyaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 72 .
     tapaṇī tīrthatīrthā ca tripathā tridaśeśvarī ..)

tridinaspṛk, [ś] puṃ, (tridinaṃ cāndradinatrayaṃ spṛśatīti . spṛś + kvip .) tryahasparśaḥ . yathā, tithyantadbayameko dinavāraḥ spṛśati yatra tadbhavatyavamadinam . tridinaspṛk dinatrayasparśanādahnaḥ . iti jyotiṣatattvam ..

tridivaḥ, puṃ, (trayo brahmaviṣṇurudrā dīvyantyatreti . diva + halaśca . 3 . 2 . 121 . iti ghañ . saṃjñāpūrbakatvāt na guṇaḥ . yadvā, dīvyantīti divāḥ . igupadhajñeti kaḥ . trayaḥ sattvarajastamorūpāḥ divāḥ krīḍakā vilāsakā ityarthaḥ yatra .
     tṛtīyā dyaustridivaḥ . ghañarthe kavidhānaṃ vṛttiviṣaye saṃkhyāśabdasya pūraṇārthatvaṃ tribhāgavat . iti śiśupālavadhaṭīkāyāṃ mallināthaḥ . 1 . 36 .) svargaḥ . ityamaraḥ . 1 . 1 . 6 .. (yathā, manuḥ . 9 . 253 .
     rakṣaṇādāryavṛttānāṃ kaṇṭakānāñca śodhanāt .
     narendrāstridivaṃ yānti prajāpālanatatparāḥ ..
) klī, ākāśaḥ . iti hemacandraḥ ..

tridivā, strī, nadībhedaḥ . iti medinī . ve, 37 .. (yathā, matsyapurāṇe . 113 . 31 .
     tribhāmā ṛṣikulyā ca ikṣudā tridivācalā ..)

tridiveśaḥ, puṃ, (tridivasya svargasya īśaḥ .) devaḥ . ityamaraḥ . 1 . 1 . 7 ..

tridivodbhavā, strī, (tridivādudbhavo yasyāḥ .) sthūlailā . iti rājanirghaṇṭaḥ .. (gaṅgā . svargodbhavamātre, tri . iti vyutpattilabdho'rthaḥ ..)

tridṛk, [ś] puṃ, (tisraḥ dṛśo netrāṇi yasya .) śivaḥ . iti hemacandraḥ . 2 . 110 ..

tridoṣaṃ, klī, (trayāṇāṃ doṣānāṃ samāhāraḥ .) doṣatrayam . vātapittakapharūpam . iti rājanirghaṇṭaḥ ..

tridoṣajaḥ, tri, (tridoṣājjāyate iti . jana + pañcamyāmajātau . 3 . 2 . 98 . iti ḍaḥ .) tridoṣajanitaḥ . sannipātarogaḥ . yathā --
     cirajvare vātakapholvaṇe vā tridoṣaje vā daśamūlamiśraḥ .
     kirātatiktādigaṇaḥ prayojyaḥ śuddhyarthine vā trivṛtā vimiśraḥ ..
iti cakrapāṇidattaḥ ..
     (dṛṣṭvā tridoṣajaṃ ghoraṃ jvaraṃ prāṇāpahārakam .
     tasmādādau kaphasyāsya śodhanaṃ parikīrtitam ..
     na kuryāt pittaśamanaṃ yadīcchedātmano yaśaḥ .
     kapho vāto balīyāṃstu sadyo hanti rujāturam ..
     laṅghanaṃ vamanaṃ vāri ṣṭhīvanaṃ syāttridoṣaje .
     trirātraṃ pañcarātraṃ vā saptarātramathāpi vā ..
     laṅghanañca samuddiṣṭaṃ jñātvā doṣabalābalam .
     kaphaṃ viśodhitaṃ jñātvā tato vātanivāraṇam ..
     pittasaṃśamanaṃ kāryaṃ jñātvā pittasya kopanam .
     śodhanīyau vātakaphau na tu pittaṃ vināśayet ..
iti hārīte cikitsitasthāne dbitīye'dhyāye ..)

tridhā, vya, (tri + saṃkhyāyā vidhārthe dhā . 5 . 3 . 42 . iti dhā .) triprakāraḥ . iti mugdhabodham .. yathā, varāhapurāṇe .
     nārāyaṇaḥ paro devaḥ sattvarūpo janārdanaḥ .
     tridhātmānaṃ sa bhagavān sasarja parameśvaraḥ ..
(yathā, mahābhārate . 13 . 141 . 78 .
     dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam .
     kartavyaṃ dharmaparamaṃ mānavena prayatnataḥ ..
)

tridhātuḥ, puṃ, (trīn dharmārthakāmān dadhāti puṣṇātīti . dhā + tun .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ .. (trayāṇāṃ ghātūnāṃ samāhāraḥ .) dhātutraye, klī ..

[Page 2,657c]
tridhāmā, [n] puṃ, (trīṇi bhūrādīni sattvādīni vā dhāmāni sthānāni yasya .) viṣṇuḥ . (yathā, mukundamālāyām . 11 .
     tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṅghākule ca .
     saṃsārākhye mahati jaladhau majjatāṃ nastridhāman ! pādāmbhoje varada ! bhavato bhaktināve prasīda ..
) śivaḥ . agniḥ . mṛtyuḥ . iti śabdārthakalpataruḥ .. (daśamadvāparasya vyāsaḥ . yathā, devībhāgavate . 1 . 3 . 28 .
     svārasvatastu navame tridhāmā daśame tathā ..) dhāmatraye, klī strī ca .. (klī, svargaḥ . yathā, bhāgavate . 3 . 24 . 20 .
     haṃso haṃsena yānena tridhāma paramaṃ yayau .. tridhāma tṛtīyaṃ dhāma svargaḥ tasya parāṃ kāṣṭhāṃ satyalokam .. iti taṭṭīkāyāṃ svāmī ..)

tridhārakaḥ, puṃ, (trisro dhārā yasya . tataḥ svārthe saṃjñāyāṃ vā kan .) guṇḍatṛṇam . iti rājanirghaṇṭaḥ .. (trayāṇāṃ dhārakānāṃ samāhāraḥ .) dhārakatraye, klī ..

tridhārasnuhī, strī, (triṣu bhāgeṣu dhārā yasyāḥ . sā eva snuhī .) snuhīviśeṣaḥ . tatparyāyaḥ . tryasraḥ 2 dhārāsnuhī 3 . iti rājanirghaṇṭaḥ ..

trinayanaḥ, puṃ, (trīṇi candrasūryāgnirūpāṇi nayanāni yasya . kṣubhnādiṣu ca . 8 . 4 . 39 . iti niṣedhāt na ṇatvam .) śivaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 14 . 8 . 27 .
     tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam ..) nayanatraye, strī .. (locanatrayaviśiṣṭe, tri . yathā, mātṛkāsarasvatīdhyāne .
     mudrāmokṣaguṇaṃ sudhāḍhyakalasaṃ vidyāñca hastāmbujairbibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatāmāśraye ..)

trinayanā, strī, (trīṇi nayanāni yasyāḥ . ṭāp .) durgā . yathā, devīpurāṇe 45 adhyāye .
     pakṣiṇāṃ cottaraṃ lokaṃ tathā brahmāyanaṃ param .
     nayaṃ sanmārgadharmatvaṃ dṛṣṭau trinayanā matā ..


trinetraḥ, puṃ, (trīṇi netrāṇi yasya .) śivaḥ . yathā, naiṣadhe . 1 . 6 .
     digīśavṛndāṃśavibhūtirīśitā diśāṃ sa kāmaprasarāvarodhinīm .
     dadhāra śāstrāṇi dṛśaṃ dvayādhikāṃ nijatrinetrāvataratvabodhikām ..
tasya gaṇāḥ . yathā, matsyapurāṇe .
     tataḥ sādhyagaṇānīśastrinetrānasṛjat punaḥ .
     koṭayaścaturāśītirjarāmaraṇavarjitāḥ ..
     vāmaḥ sṛjannamartyāṃstān brahmaṇā vinivāritaḥ .
     naivaṃvidhā bhavet sṛṣṭirjarāmaraṇavarjitā ..


trinetracūḍāmaṇiḥ, puṃ, (trinetrasya mahādevasya cūḍāmaṇiḥ śirobhūṣaṇam .) candraḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,658a]
trinetrā, strī, (trīṇi netrāṇīva śarīre yasyāḥ .) vārāhīkandūḥ . iti rājanirghaṇṭaḥ .. netratrayayuktā ca ..

tripatākaṃ, klī, (tisraḥ patākā iva rekhā yatra .) rekhātrayāṅkitabhālam . iti hārāvalī . 114 .. (tisraḥ patākā iva aṅgulayo yatra . tripatākalakṣaṇānvite haste, puṃ . yathā, sāhityadarpaṇe . 6 . 154 .
     tripatākakareṇānyānapavāryāntarā kathām .
     anyonyāmantraṇaṃ yat syājjanānte tajjanāntikam ..

     yaḥ kaścidartho yasmād gopanīyastasyāntarata ūrdhvaṃ sarvāṅgulināmitānāmikaṃ tripatākalakṣaṇaṃ karaṃ kṛtvānyena saha yanmantryate tatjanāntikam ..)

tripatraṃ, klī, (trīṇi trīṇi patrāṇi yatra .) dalatrayayuktavilvapatram . yathā -- viṣṇuruvāca .
     ūrdhvapatraṃ haro jñeyaḥ patraṃ vāmaṃ vidhiḥ svayam .
     ahaṃ dakṣiṇapatrañca tripatradalamityuta ..
iti bṛhaddharmapurāṇe bilvapatramāhātmye 11 adhyāyaḥ ..

tripatraḥ, puṃ, (trīṇi trīṇi patrāṇi yasya .) bilvaḥ . iti rājanirghaṇṭaḥ .. patratraye, strī ..

tripatrakaḥ, puṃ, (trīṇi trīṇi patrāṇi yasya .) palāśavṛkṣaḥ . iti hemacandraḥ . 4 . 202 .. (trayāṇāṃ patrāṇāṃ samāhāraḥ . tataḥ kan . tulasyādi patratraye, klī . yathā, devīpurāṇe .
     tulasīkundamālūrapatrāṇyāhustripatrakam ..)

tripathaṃ, klī, (trayāṇāṃ pathāṃ samāhāraḥ . ṛkpūriti . 5 . 4 . 74 . ityaḥ .) trimārgam . temāthā patha iti bhāṣā . tatparyāyaḥ . trikam 2 . iti hemacandraḥ . 4 . 52 ..
     śūnyāgāre śmaśāne vā nirjane vā catuṣpathe .
     bilvadhātrīdrumasyāntastripathe vā bhajenniśi .
     sa bhavet sarvasiddhīśaḥ sarvavedavidāṃ varaḥ ..
iti guptasādhanatantram .. (tisṛṇāṃ nāḍīnāṃ panthāḥ . iti vigrahe kapālakuhare, puṃ . yathā, haṭhayogapradīpikāyām . 3 . 37 .
     kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet .
     sā bhavet khecarī mudrā vyomacakraṃ taducyate ..
)

tripathagā, strī, (tripathe svargamartyapātālamārge gacchatīti . gama + ḍaḥ .) gaṅgā . ityamaraḥ . 1 . 10 . 31 .. (asyā niruktiruktā yathā, rāmāyaṇe . 1 . 43 . 6 .
     gaṅgā tripathagā nāma divyā bhāgīrathīti ca .
     trīn patho bhāvayantīti tasmāt tripathagā smṛtā ..
)

tripadā, strī, (trayaḥ pādā mūlāni yasyāḥ . ṭāpi pādasya padbhāvaḥ .) haṃsapadīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā --
     godhāpadī tu suvahā tripadā haṃsapadyapi .. iti vaidyakaratnamālāyām .. (trayaḥ pādāścaraṇāni yasyāḥ . tripādayukte, tri . yathā, manuḥ . 2 . 81 .
     oṅkārapūrvikāstisro mahāvyāhṛtayo'vyayāḥ .
     tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham ..
)

tripadikā, strī, (trayaḥ pādā asyāḥ iti tripadī tataḥ saṃjñāyāṃ kan tataṣṭāp .) arghyārthadhātunirmitatripādayuktaśaṅkhādhāraḥ . iti tantrasāraḥ .. (tatra tripadikāmāropya tadupari śaṅkhaṃ sthāpayet . iti pūjāpaddhatiḥ ..)

tripadī, strī, (trayaḥ pādā asyāḥ . ṅīpi padbhāvaḥ .) godhāpadī . iti ratnamālā .. hastigātrabandhaḥ . iti hemacandraḥ . 4 . 296 .. (hastipādabandhanam . iti yādavaḥ .. yathā, raghuḥ . 4 . 48 .
     nāsrasat kariṇāṃ graivaṃ tripadīcchedināmapi ..) tripādayuktā . padatrayam . iti vyākaraṇam .. bhāṣākavitāyāśchandoviśeṣaḥ . yathā --
     pajjhaṭikāntā yadi yamakāntā dbādaśa pariṇatamātrā .
     kinnaragītiḥ taditi nivītiḥ syārdhasamākṣaragātrā ..
syapādānta udāhṛtaḥ .
     yaiṣā saṅgītake nityaṃ nivītiḥ kinnarākhyikā .
     saiva syāt prākṛte gāne tripadīti pariśrutā ..
iti kāvyodayaḥ .. (triṣu mārgeṣu pādo gamanaṃ yasyāḥ . gaṅgā . yathā, kāśīkhaṇḍe . 29 . 76 .
     trailokyalakṣmīstripadī tathyā timiracandrikā ..)

triparṇaḥ, puṃ, (trīṇi trīṇi parṇāni yasyā .) palāśaḥ . iti rājanirghaṇṭaḥ ..

triparṇikā, strī, (trīṇi trīṇi parṇāni yasyāḥ . saṃjñāyāṃ kan . ṭāpi ata itvañca .) kandaviśeṣaḥ . tatparyāyaḥ . bṛhatpatrā 2 chinnagranthinikā 3 kandāluḥ 4 kandavahulā 5 āmlavallī 6 vināruhā 7 triparṇī 8 . asyā guṇāḥ . madhuratvam . śītatvam . śvāsakāsaviṣavraṇavināśitvam . pittaprakopaśamanatvañca . iti rājanirghaṇṭaḥ ..

triparṇī, strī, (trīṇi trīṇi parṇāni yasyāḥ . gaurāditvāt ṅīṣ .) śālaparṇī . iti bhāvaprakāśaḥ .. (asyā guṇā yathā --
     yātukaḥ śālakalyāṇī triparṇī pīluparṇikā .
     śākaṅguru ca rūkṣañca prāyo viṣṭabhya jīryati .
     madhuraṃ śītavīryañca purīṣasya ca bhedanam ..
iti carake sūtrasthāne 27 adhyāye ..) vanakārpāsī . pṛśniparṇībhedaḥ . iti ratnamālā ..

tripāt, [d] puṃ, (trayaḥ pādā asya . saṃkhyā supūrbasya . 5 . 4 . 140 . iti pādasyāntalopaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (vedādimate saṃsārarahito brahmasvarūpaḥ puruṣaḥ . yathā, ṛgvede . 10 . 90 . 4 .
     tripādūrdhva udait puruṣaḥ pādo'syehābhavat punaḥ .. purāṇādimate vāmanāvatāre tripāt bhūtvā balisakāśāt sarvaṃ rājyādikaṃ gṛhītavānityato'sya tathātvam . tathāca bhāgavate . 8 . 20 . 34 .
     kṣitiṃ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ ..
     padaṃ dvitīyaṃ kramatastriviṣṭapaṃ na vai tṛtīyāya tadīyamaṇvapi .
     urukramasyāṅghriruparyuparyatho maharjanābhyāṃ tapasaḥ paraṃ gataḥ ..
) jvaraḥ . yathā --
     vidrāvite bhūtagaṇe jvarastu triśirāstripāt .. iti śrībhāgavatam ..

tripādikā, strī, (trayaḥ pādāḥ mūlāni yasyāḥ . kap tataṣṭāpi ata itvam .) haṃsapadīlatā . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā --
     haṃsapādī haṃsapadī kīṭamātā tripādikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

tripiṣṭapaṃ, klī, (tridaśānāṃ devānāṃ piṣṭapaṃ vāsasthānam . pṛṣodarāditvāt daśaśabdasya lopaḥ . yadbā, martyapātālāpekṣayā tṛtīyaṃ piṣṭapam bhuvanam . vṛttau triśabdasya tribhāgavat pūraṇārthatā .) svargaḥ . ityamaraḥ . 1 . 1 . 6 .. (yathā, mahābhārate . 1 . 208 . 35 .
     tat tripiṣṭapasaṅkāśamindraprasthaṃ vyarocata ..) ākāśam . iti śabdaratnāvalī ..

tripiṣṭapasat, [d] puṃ, (tripiṣṭape svarge sīdatīti . sada + kvip .) devatā . iti halāyudhaḥ ..

tripuṭaḥ, puṃ, (trīṇi puṭāni yasya .) satīlakaḥ . tīram . iti medinī . ke, 45 . hastabhedaḥ . tālakaḥ . iti śabdaratnāvalī .. gokṣuravṛkṣaḥ .. iti ratnamālā .. (kalāyaviśeṣaḥ . khesārī iti bhāṣā .. asya paryāyā guṇāśca yathā --
     tripuṭaḥ khaṇḍiko'pi syāt kathyante tadguṇā atha .
     tripuṭo madhurastiktastuvaro rūkṣaṇo bhṛśam ..
     kaphapittaharo rucyo grāhakaḥ śītalastathā .
     kintu khañjatvapaṅgutvakārī vātātikopanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     anyāni caiva śastāni kaulatthānyuṣitāni ca .
     masūrāstripuṭā balyāḥ kalāyādyāśca varjitāḥ ..
iti hārīte prathame sthāne navame'dhyāye ..)

tripuṭā, strī, (trīṇi puṭāni dalavṛttayo yasyāḥ .) mallikā . sūkṣmailā . trivṛt . iti medinī . ke, 45 .. karṇasphoṭā . sthūlailā . raktatrivṛt . iti rājanirghaṇṭaḥ .. devīviśeṣaḥ . yathā --
     ṛṣiḥ samnohanaśchando gāyattrī devatā punaḥ .
     tripuṭākhyā dbiruktaistairvījairaṅgāni ṣaṭ kramāt ..
asyā rūpaṃ yathā --
     pārijātavane ramye maṇḍape maṇikuṭṭime .
     ratnasiṃhāsane ramye padme ṣaṭkoṇaśobhite ..
     adhastāt kalpavṛkṣasya niṣaṇṇāṃ devatāṃ smaret .
     cāpaṃ pāśāmbujasarasijānyaṅkuśaṃ puṣpabāṇān saṃbibhrāṇāṃ karasarasijai ratnamauliṃ trinetrām .
     hemābjābhāṃ kucabharanatāṃ ratnamañjīrakāñcīgraiveyādyairvilasitatanuṃ bhāvayecchaktimādyām ..
     cāmarādarśatāmbūlakaraṇḍakasamudgakān .
     vahantībhiḥ kucārtābhirdūtībhiḥ parivāritām ..
     karuṇāmṛtavarṣiṇyā paśyantīṃ sādhakaṃ dṛśā ..
iti tantrasāraḥ ..

tripuṭī, [n] puṃ, (tripuṭa iva ākāro'styasyeti . tripuṭa + iniḥ .) eraṇḍavṛkṣaḥ . iti śabdamālā ..

tripuṭī, strī, (trīṇi puṭāni yasyāḥ . gaurāditvāt ṅīṣ .) trivṛtā . ityamaraṭīkāyāṃ bharataḥ .. (trayāṇāṃ jñātṛjñānajñeyarūpāṇāṃ puṭānāmākārāṇāṃ samāhāraḥ . dvigoḥ . iti ṅīp . jñātṛjñānajñeyarūpapuṭatrayam . yathā, pañcadaśyām . 11 . 14 .
     bhūtotpatteḥ purā bhūmā tripuṭīdvaitavarjanāt .
     jñātṛjñānajñeyarūpā tripuṭī pralaye hi no ..
)

tripuṭīphalaḥ, puṃ, (tripuṭī puṭatrayaṃ phale yasya .) eraṇḍaḥ . iti hārāvalī . 108 ..

tripuṇḍraṃ, klī, (trayāṇāṃ puṇḍrāṇāṃ ikṣuvadākārāṇāṃ samāhāraḥ .) bhasmādikṛtakapālasthatiryagrekhātrayam . yathā --
     vinā bhasmatripuṇḍreṇa vinā rudrākṣamālayā .
     pūjito'pi mahādevo na syāttasya phalapradaḥ ..
     tasmānmṛdāpi kartavyaṃ lalāṭe'pi tripuṇḍrakam ..
iti tithyāditattvam .. brahmāṇḍapurāṇe .
     ūrdhvapuṇḍraṃ mṛdā kuryāt tripuṇḍraṃ bhasmanā sadā .
     tilakaṃ vai dbijaḥ kuryāt candanena yadṛcchayā ..
     ūrdhvapuṇḍraṃ dbijaḥ kuryāt kṣattriyaśca tripuṇḍrakam .
     ardhacandrañca vaiśyaśca vartulaṃ śūdrayonijaḥ ..
ityāhnikācāratattvam ..
     śivāgame dīkṣitaistu dhāryaṃ tiryaktripuṇḍrakam .
     viṣṇvāgame dīkṣitastu ūrdvapuṇḍraṃ vidhārayet ..
iti nāgojībhaṭṭadhṛtasūtasaṃhitā .. (yathā, śabdacintāmaṇidhṛtadevībhāgavatam .
     yeṣāṃ vapurmanuṣyāṇāṃ tripuṇḍreṇa vinā sthitam .
     śmaśānasadṛśaṃ tat syānna prekṣyaṃ puṇyakṛjjanaiḥ ..

     tripuṇḍraṃ ye vinindanti nindanti śivameva te .
     dhārayanti ca ye bhaktyā dhārayanti tameva te ..
     tiryagrekhā pradṛśyante lalāṭe sarvadehinām .
     tathāpi mānavā mūrkhā na kurvanti tripuṇḍrakam ..
)

tripuṇḍrakaṃ, klī, (tripuṇḍrameva . svārthe kaḥ .) tripuṇḍram . yathā --
     vakrā lalāṭagāstrisro bhasmarekhāstripuṇḍrakam .. iti hārāvalī . 62 ..

tripuraṃ, klī, (trayāṇāṃ purāṇāṃ samāhāraḥ . taddhitārtheti samāsaḥ . pātrāditvāt strītvābhāvaḥ .) mayadānavanirmitaṃ puratrayam . (yathā, mahābhārate . 3 . 41 . 38 .
     mahātmanā śaṅkareṇa tripuraṃ nihataṃ yadā .
     tadaitadastraṃ nirmuktaṃ yena dagdhā mahāsurāḥ ..
) purā asurā devairnirjitāḥ santo māyināṃ paramācāryaṃ mayaṃ śaraṇamāyayuḥ . sa gamanāgamane adṛśyā durvitarkyaparicchadā haimī raupyāyasīti tisraḥ puro nirmāya tebhyo dadau te asurāstābhiḥ purībhiralakṣitāḥ pūrbavairamanusmarantaḥ seśvarān trīn lokān nāśayāñcakrustataḥ seśvarā lokā haraṃ upāsāñcakrire . haro mā bhaiṣṭeti surānuccārya dhanuṣi śaraṃ sandhāya pureṣu vyamuñcat . taiḥ śaraiḥ spṛṣṭāḥ puraukaso'surā vyasavaḥ santo nipetuḥ . mahāyogī mayastānasurānānīya tripurasthitasiddhāmṛtarasakūpe'kṣipat te'surāstadrasaṃ psṛṣṭvā dṛḍhaśarīrāḥ santa uttasthustadā viṣṇurgaurbrahmā ca vatso bhūtvā tripuraṃ praviśya rasakūpāmṛtaṃ papau asurā viṣṇumāyayā mohitāḥ santo na nyaṣedhan tadā viṣṇuḥ svābhiḥ śaktibhiḥ śambhoryuddhopakaraṇaṃ rathasārathidhanurbāṇādikaṃ vyadhāt . tataḥ śambhuḥ sannaddho rathamāsthāya śarandhanuṣi sandhāya madhyāhnakāle tripuraṃ dadāha . iti śrībhāgavatam .. (trīṇi purāṇi yasyeti vigrahe tripurāsure, puṃ . yathā, mahābhārate . 7 . 200 . 76 .
     āruhya sa rathaṃ divyaṃ sarvadevamayaṃ śivaḥ .
     tripurasya vadhārthāya sthāṇuḥ praharatāṃ varaḥ ..
)

tripuradahanaḥ, puṃ, (tripuraṃ dahatīti . daha + lyuḥ .) śivaḥ . iti hārāvalī . 8 ..

tripurabhairavī, strī, (tripurā dharmārthakāmānāṃ dātrī . sā cāsau bhairavī ceti .) devīviśeṣaḥ . tanmantrādi yathā --
     vaiṣṇavyā mantramukhyeṣu tripurāyāstataḥ śṛṇu .
     tasyāstu sarvamantrāṇi trayodaśayutāni vai ..
     viṃśatistu sahasrāṇi tatrādyaṃ vāgbhavaṃ smṛtam .
     dbitīyaṃ kāmarājākhyaṃ mohanañca tṛtīyakam ..
     āmreḍitaṃ vāgbhavantu caturthaṃ parikīrtitam .
     netravījaṃ dvitīyantu dviruktaṃ vāgbhavaṃ tathā ..
     ādyaṃ tat pañcamaṃ proktaṃ caturbhirapi cākṣaraiḥ .
     netravījaṃ dvitīyantu prathamaṃ parikīrtitam ..
     dvitīyaṃ kāmarājantu tṛtīyaṃ vāgbhavaṃ tathā .
     ebhistribhiśca yanmantraṃ tat ṣaṣṭhaṃ parikīrtitam ..
     netravījadvitīyena vāgbhavāntena saptamam .
     tadeva vāgbhavādyantu aṣṭamaṃ parikīrtitam ..
     vāgbhavaṃ kāmarājañcetyetābhyāṃ navamaṃ smṛtam .
     kāmarājaṃ tathaivādyaṃ dvitīyañcaiva mohanam ..
     ekādaśamidaṃ proktaṃ tadevādyantu vāgbhavam .
     dvādaśaṃ kīrtitaṃ mantraṃ śeṣatastraipuraṃ mahat ..
     tanmahat traipuraṃ mantraṃ śṛṇuṣvaikamanāstvidam .
     prāntādistasya cāpyādirvahnirvāgbhavasaṃjñitaḥ ..
     ādyaṃ tripurabhairavyā vījamādyaṃ prakīrtitam .
     upāntyaśca tadādiśca vyañjanādyaṃ vṛṣāṇakaḥ ..
     caturthasvaravindvindūyuktaścaitat dvitīyakam .
     upāntyaśca tadādiśca vahniḥ śeṣasvarastathā ..
     samāptirbindusahitā saṃhitāstu tṛtīyakam .
     etattattvaṃ vijānāti yo naro bhuvi bhūmaṇiḥ ..
     siddhavidyādharebhyaśca so'dhiko manmatho mahān .
     etattrayodaśa proktā mantrā mantreṣu cojjvalāḥ ..
     viṃśatestu sahasrebhyaḥ parāścaite prakīrtitāḥ .
     viṃśatestu sahasrāṇāmādyametat prakīrtitam ..
tasyā dhyānaṃ yathā --
     caturbhujāṃ raktavarṇāṃ raktavastravibhūṣitām .
     dakṣiṇordhve srajañcādho bibhratīṃ pustakottamam ..
     abhayaṃ vāmahastābhyāṃ varañca dadhatīṃ tathā .
     sahasrasūryasaṅkāśāṃ trinetrāṃ gajagāminīm ..
     pīnottuṅgastanayugāṃ sitapretāsanasthitām .
     smitaprabhinnavadanāṃ sarvālaṅkārasaṃyutām ..
     tisṛbhirmuṇḍamālābhiḥ śirovakṣaḥkaṭīṣu ca .
     triguṇaṃ triguṇībhūtaiḥ pratyekaṃ paribhūṣitām ..
     madirāghūrṇanayanāṃ raktadantacchadadbayām .
     cintayedvaradāṃ devīmevaṃ tripurabhairavīm ..
iti kālikāpurāṇe 77 adhyāyaḥ ..

tripuramallikā, strī, (trīṇi purāṇi dalāvṛttayo yasyāḥ . sā cāsau mallikā ceti .) puṣpavṛkṣaviśeṣaḥ . tripuramālikā iti khyātā . tatparyāyaḥ . śleṣmaghnā 2 . iti trikāṇḍaśeṣaḥ ..

tripurā, strī, (trīn dharmārthakāmān purati purato dadātīti . puraagragamane atra agradāne + igupadhajñeti . 3 . 1 . 135 . iti kaḥ . tataṣṭāp .) devīviśeṣaḥ . tanmantradhyānādikaṃ yathā --
     śṛṇutaṃ tripurāmūrteḥ kāmākhyāyāstu pūjanam .
     etasyā mūlamantrantu pūrbamuttaratantrake ..
     yuvayoriṣṭayoḥ samyak kramāttu pratipāditam .
     vāgbhavaṃ kāmarājantu ḍāmarañceti tattrayam ..
     sarvadharmārthakāmādisādhanaṃ kuṇḍalīyutam .
     trīn yasmāt purato dadyāt durgā dhyātā maheśvarī ..
     tripureti tataḥ khyātā kāmākhyā kāmarūpiṇī .
     tasyāstu snāpanaṃ yādṛk kāmākhyāyāḥ prakīrtitam ..
     tenaiva snāpanaṃ kuryāt mūlamantreṇa sādhakaḥ .
     trikoṇaṃ maṇḍalaṃ cāsyāstripurantu trirekhakam ..
     mantrantu tryakṣaraṃ jñeyaṃ tathā rūpatrayaṃ punaḥ .
     trividhā kuṇḍalīśaktistridevānāñca sṛṣṭaye ..
     sarvaṃ trayaṃ trayaṃ yasmāt tasmāttu tripurā matā .. * ..
     dahanaṃ plavanaṃ kṛtvā ādyāṃ mūrtiṃ vicintayet .
     tridhāvartyātha hṛdaye tāṃ mūrtiṃ śṛṇu bhairava ! ..
     sindūrapuñjasaṅkāśāṃ trinetrāntu caturbhujām .
     vāmordhve puṣpakodaṇḍaṃ dhṛtvādhaḥ pustakaṃ tathā ..
     dakṣiṇordhve pañcabāṇānakṣamālāṃ dadhātyadhaḥ .
     caturṇāṃ kuṇapānāntu pṛṣṭhe'nyaṃ kuṇapāntaram ..
     nidhāya tasya pṛṣṭhe tu samapādena saṃsthitām .
     jaṭājūṭārdhacandraistu samābaddhaśiroruhām ..
     nagnāṃ trivalibhaṅgena cārumadhyāṃ manoharām .
     sarvālaṅkārasampūrṇāṃ sarvāṅgasundarīṃ śubhām ..
     sravaddraviṇasandohāṃ sarvalakṣaṇasaṃyutām .
     evantu prathamaṃ dhyātyā tridhātmānañca cintayet .. * ..
     dvitīyaṃ tripurārūpaṃ tathaiva tu tṛtīyakam .
     āvāhanārthaṃ devyāstu cintayet yonimudrayā ..
     vandhūkapuṣpasaṅkāśāṃ jaṭājūṭendumaṇḍitām .
     sarvalakṣaṇasampūrṇāṃ sarvālaṅkārabhūṣitām ..
     udyadraviprakhyavastrāṃ padmaparyaṅkasaṃsthitām .
     muktāratnāvalīyuktāṃ pīnonnatapayodharām ..
     balīvibhaṅgacaturāmāsavāmodamoditām .
     netrāhlādakarīṃ śuddhāṃ kṣobhiṇīṃ jagatāṃ tathā ..
     trinetrāṃ yoganidrāṃ yāmīṣaddhāsasamāyutām .
     navayauvanasampannāṃ mṛṇālābhacaturbhujām ..
     vāmordhve pustakaṃ dhatte akṣamālāntu dakṣiṇe .
     vāmenābhayadāṃ devīṃ dakṣiṇādhovarapradām ..
     prasravadraktasūryābhāṃ śiromālāntu bibhratīm .
     āpādalambinīṃ kalpadrumamāsādya saṃsthitām ..
     kadambopavanāntaḥsthāṃ kāmāhlādakarīṃ śubhām .
     dvitīyāṃ tripurāṃ dhyāyedevaṃ rūpāṃ manoharām .. * ..
     tṛtīyaṃ tripurārūpaṃ śṛṇu vetālabhairava ! .
     javākusumasaṅkāśāṃ muktakeśīṃ varānanām ..
     sadāśivaṃ hasantantu pretavadbinidhāya vai .
     hṛdaye tasya devasya hyardhapadmāsanasthitām ..
     raktotpalairmiśritāntu muṇḍamālāṃ padānugām .
     grīvāyāṃ dhārayantīntu pīnonnatapayodharām ..
     caturbhujāṃ tathā nagnāṃ dakṣiṇordhve'kṣamālinīm .
     varadāṃ tadadho vāme jaganmāyāṃ tathābhayam ..
     adhastu pustakaṃ dhatte trinetrāṃ hasitānanām .
     sravaddraviṇabhogārtāṃ tathā sarvāṅgasundarīm ..
     evaṃvidhaṃ tṛtīyantu rūpaṃ dhyāyettu pūjakaḥ .
     ādyantu vāgbhavaṃ rūpaṃ dbitīyaṃ kāmarājakam ..
     ḍāmaraṃ mohanañcāpi tṛtīyaṃ parikīrtitam .
     ekaikantu trirūpāṇi prāgvicintyātha sādhakaḥ ..
     mantratrayeṇa pratyekaṃ hṛdi ṣoḍaśakaistathā .
     pūjayedupacāraistu bahiryadvattathaiva ca ..
iti kālikāpurāṇe 62 adhyāyaḥ .. (asyāḥ vījam . hasaraiṃ hasakalarīṃ hasarauṃ iti mantrakoṣaḥ .. ṛgvedāntargatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi . sahovāca śrīrāmaḥ . aitareyakauṣītakīnādabindvātmaprabodhanirvāṇamudgalākṣamālikātripurāsaubhāgyabahvṛcānāmṛgvedagatānāṃ daśasaṃkhyakānāmupaniṣadāṃ vāṅme manasīti śāntiḥ .. nagarīviśeṣaḥ . yathā, mahābhārate . 3 . 253 . 9 .
     mohanaṃ pattanañcaiva tripurāṃ kośalāṃ tathā .
     etān sarvān vinirjitya karamādāya sarvaśaḥ ..
)

tripurāntakaḥ, puṃ, (tripurasya antakaḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 35 .. (yathā, kāśīkhaṇḍe 100 adhyāye .
     lāṅgalīśamathālokya tatastu tripurāntakam .. tathāca mahāliṅgeśvaratantre śivaśatanāmastotre .
     āśutoṣo mitramadhye śatrūṇāṃ tripurāntakaḥ ..)

tripurī, strī, deśaviśeṣaḥ . tripurā iti khyātā . tatparyāyaḥ . cedinagarī 2 . iti hemacandraḥ . 4 . 41 ..

[Page 2,660b]
tripuṣā, strī, (trīn vātādidoṣatrayān puṣṇātīti . puṣa + kaḥ . tataṣṭāp .) kṛṣṇatrivṛt . iti śabdacandrikā ..

tripṛṣṭhaḥ, puṃ, (trayo vaṃśyāḥ pṛṣṭhe paścimapradeśe'syeti .) rājabhedaḥ . tatparyāyaḥ . prājāpatyaḥ 2 . iti hemacandraḥ . 3 . 359 ..

triphalā, strī, (trayāṇāṃ phalānāṃ samāhāraḥ . ajāditvāt dvigoḥ . 4 . 1 . 21 . iti na ṅīp .) militasamabhāgaharītakīvibhītakāmalakīphalāni . tatparyāyaḥ . triphalī 2 phalatrayam 3 phalatrikam 4 . iti rājanirghaṇṭaḥ .. asyā guṇāḥ . tridoṣanāśitvam . nātyuṣṇatvam . malabheditvañca . iti rājavallabhaḥ .. tannāmaguṇāḥ .
     pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalā samaiḥ .
     phalatrikañca triphalā sā varā ca prakīrtitā ..
     triphalā kaphapittaghnī mehakuṣṭhaharā sarā .
     cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī ..
iti bhāvaprakāśaḥ ..
     (harītakyāścāmalakyā vibhītasya phalantathā .
     triphaletyucyate vaidyairvakṣyāmi bhāganirṇayam ..
     ekabhāgaṃ harītakyā dbau bhāgau ca vibhītakam .
     āmalakyāstribhāgañca sahaikatra prayojayet .
     triphalā kaphapittaghnī mahākuṣṭhavināśinī ..
     āyuṣyā dīpanī caiva cakṣuṣyā vraṇaśodhinī .
     vaṇapradāyinī ghṛṣṭvā viṣamajvaranāśinī ..
     sarvarogapraśamanī medhāsmṛtikarī parā .
     vakṣyāmi yogayuktiñca roge roge pṛthak pṛthak ..
     vāte ghṛtaguḍopetā pitte samadhuśarkarā .
     śleṣmaṇi trikaṭūpetā mehe samadhuvāriṇā ..
     kuṣṭhe ca ghṛtasaṃyuktā saindhavenāgnimāndyahā .
     cakṣurdhāvanake kvātho netraroganivāraṇaḥ ..
     ghṛtena harate kaṇḍūṃ bhātuluṅgarasairvamim .
     gulmārśaḥ śūraṇaguḍaiḥ sadyaḥ syādguṇakārakaḥ ..
     kṣīreṇa rājayakṣmāṇaṃ pāṇḍurogaṃ guḍena ca .
     bhṛṅgarājarasenāpi ghṛtena saha yojitaḥ ..
     balīpalitahantā ca tathā medhākaraḥ smṛtaḥ .
     sakṣīraḥ saguḍaḥ kvātho viṣamajvaranāśanaḥ ..
     saśarkarāghṛtakvāthaḥ sarvajīrṇajvarāpahaḥ ..
     eṣā narāṇāṃ hitakāriṇī ca sarvaprayoge triphalā smṛtā ca .
     sarvāmayānāṃ śamanī tta sadyaḥ satejakāntiṃ pratimāṃ karoti ..
     śothe tathā kāmalapāṇḍuroge tathodare mūtrayutā hitā ca .
     hitātisāre grahaṇīvikāre hitā ca takreṇa phalatrikā ca ..
     kṣīṇendriye yakṣmaṇi jīrṇaroge kṣīreṇa yaktā triphalā hitā ca .
     syānnetraroge ca śirogade ca kuṣṭhe ca kaṇḍūvraṇapīḍite ca .
     mūtragrahe kāmalake'gnimāndye hitā jalena triphalā hi kalkaḥ ..
     sa śītakāle guḍanāgareṇa saśarkarā kṣīrayutā tathoṣṇe .
     varṣāsu śuṇṭhī sahitā narāṇāṃ phalatrikā sarvarujāharā syāt ..
iti maharṣyātreyabhāṣite hārītottare kalpasthāne triphalākalponāma dbitīyo'dhyāyaḥ ..)

triphalī, strī, triphalā . iti rājanirghaṇṭaḥ ..

tribalīkaṃ, klī, (tisro balyo yatra . kap .) pāyuḥ . iti hemacandraḥ . 3 . 276 ..

tribhaṇḍī, strī, (trīn vātādidoṣān bhaṇḍati parihasatīti . bhaṇḍa parihāse + aṇ . tato ṅīp .) trivṛtā . ityamaraḥ . 2 . 4 . 108 .. (paryāyo'syā yathā --
     trivṛdvṛkākṣī suvahā tribhaṇḍī tripuṭā ca sā .
     vyāghrādanī kūṭaraṇā niḥsṛtā trivṛtā kaṇā ..
iti vaidyakaratnamālāyām .. yathāca suśrute cikitsitasthāne . 17 .
     śyāmā tribhaṇḍī triphalā susiddhaṃ haridrayo rodhrakavṛkṣayośca .
     ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt ..
)

tribhadraṃ, klī, (triṣu nakhakṣatadantakṣatamardaneṣvapi bhadraṃ yasmin .) suratam . iti trikāṇḍaśeṣaḥ ..

tribhuvanaṃ, klī, trayāṇāṃ bhuvanānāṃ samāhāraḥ . (taddhitārthetyādinā samāsaḥ . pātrāditvāt na ṅīp . pāṃ 2 . 4 . 17 .) trilokī . iti vyākaraṇam .. (yathā, bhāgavate . 3 . 11 . 30 .
     tāvattribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ .
     plāvayantyutkaṭāṭopacaṇḍavāteritormayaḥ ..
)

trimadaḥ, puṃ, (trayānāṃ madānāṃ sasāhāraḥ . abhidhānāt puṃstvam .) mustācitrakaviḍaṅgāni . iti vaidyakam .. (yathā, vaidyakaparibhāṣāyām . viḍaṅgamustacitrañca trimadaḥ samudāhṛtaḥ .. triguṇito madaḥ . vidyādhanābhijanotpannaṃ garvatrayam . yathā, bhāgavate . 3 . 1 . 43 .
     nūnaṃ nṛpāṇāṃ trimadotpathānāṃ mahīṃ muhuścālayatāṃ camūbhiḥ .
     vadhāt prapannārtijihīrṣayeśo vyupaikṣatāghaṃ bhagavān kurūṇām ..
)

trimadhu, klī, (trayāṇāṃ madhūnāṃ madhurāṇāṃ samāhāraḥ .) militasitāmākṣikasarpīṃṣi . tatparyāyaḥ . madhuratrayam 2 madhutrayam 3 . iti rājanirghaṇṭaḥ ..

trimadhuḥ, puṃ, (madhuvātā ityādayastrayo madhuśabdā yatra .) ṛgvedaikadeśaḥ . (yathā, ṛgvede . 1 . 90 . 6 -- 8 .
     maghuvātā ṛtāyate madhu kṣaranti sindhavaḥ .
     mādhvīrnaḥ santoṣadhīḥ ..
     madhunaktamutoṣaso madhumat pārthivaṃ rajaḥ .
     madhu dyaurastunaḥ pitā ..
     madhumānno vanaspatirmadhumāṃ astu sūryaḥ .
     mādhvīrgāvo bhavantu naḥ ..
) madhuvātādiṛktrayavettā . yathā --
     trināciketastrimadhustrisuvarṇaḥ ṣaḍaṅgavit .. iti paṅktipāvanavarṇane mārkaṇḍeyapurāṇam . 31 . 23 .. tadvratañca . tadvratācaraṇena yastadadhyāyī so'pi . iti vijñāneśvaraḥ .. * .. śrāddhe trivāramadhuśabdoccāraṇavidhiryathā --
     gāyattrīṃ triḥ sakṛdbāpi japedbyāhṛtipūrbikām .
     madhuvātā iti tryṛcaṃ madhvityetat trikaṃ japet ..
iti śrāddhatattve mitākṣarādhṛtapāraskaravacanam ..)

trimārgī, strī, trayāṇāṃ mārgānāṃ samāhāraḥ . tripatham . iti vyākaraṇam ..

trimukuṭaḥ, puṃ, (trīṇi mukuṭānīva śṛṅgānyasya .) trikūṭaparvataḥ . iti hemacandraḥ . 4 . 96 ..

trimukhaḥ, puṃ, (trīṇi mukhāni yasya .) buddhaviśeṣaḥ . iti hemacandraḥ . 1 . 41 ..

trimukhā, strī, (trīṇi mukhāni yasyāḥ .) buddhadevatābhedaḥ . sā māyādevī . tatparyāyaḥ . mārīcī 2 vajrakālikā 3 vikaṭā 4 vajravārāhī 5 gaurī 6 pātrirathā 7 . iti trikāṇḍaśeṣaḥ ..

trimūrtiḥ, puṃ, (tisro mūrtayo yasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ .. tri, brahmaviṣṇuśivākhyamūrtitrayavān . yathā --
     trimūrtiryaḥ sargasthitivilayakarmāṇi tanute . iti gaṅgeśopādhyāyaḥ .. (yathāca kumāre . 2 . 4 .
     namastrimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane ..)

triyaṣṭiḥ, puṃ, (triṣu vātapittakaphātmakeṣu doṣeṣu yaṣṭiriva tannāśakatvāt .) kṣetraparpaṭī . iti ratnamālā ..

triyāmakaṃ, klī, (trīn dharmārthakāmarūpān trivargānapi yamayati nāśayatīti . yama + ṇic + ṇvul .) pāpam . iti śabdamālā ..

triyāmā, strī, (trayo yāmāḥ praharā yasyāḥ .
     triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayam .. iti vacanāt ādyantayorardhayāmayośceṣṭākālatvena dinaprāyatvāt tathātvam .) rātriḥ . (yathā, harivaṃśe . 102 . 29 .
     sa matto balināṃ śreṣṭho rarājāghūrṇitānanaḥ .
     śaiśirīṣu triyāmāsu yathā khedālasaḥ śaśī ..
tripraharānvite, tri . yathā, goḥ rāmāyaṇe . 2 . 10 . 17 .
     triyāmāpi bhṛśārtasya sā rātrirabhavattadā .
     tathā vilapatastasya rājño varṣaśatopamā ..
) haridrā . ityamaraḥ . 2 . 9 . 41 .. yamunā . nīlī . kṛṣṇatrivṛt . ityuṇādikoṣaḥ ..

triyugaḥ, puṃ, (trīṇi yugāni satyatretādbāpararūpāṇi āvirbhāvakālo'sya .) viṣṇuḥ . yathā, bhāgavate . 7 . 9 . 38 .
     ityaṃ nṛtiryagṛṣidevajhaṣāvatārairlokān vibhāvayasi haṃsi jagatpratīpān .
     dharmaṃ mahāpuruṣa ! pāsi yugānuvṛttaṃ channaḥ kalau yadabhavastriyugo'tha sa tvam ..

     ekastameva ityādibhiraṣṭabhiḥ ślokairyaduktaṃ pakṣapātena rakṣaṇaṃ tadbipakṣavadhaśca sattvopādhito na svata iti tadupasaṃharati itthamiti vibhāvayasi pālayasi haṃsi ghātayasi . kalau tu tanna karoṣi yatastadā tvaṃ channo'bhavaḥ yatastriṣveva yugeṣvāvirbhāvāt sa evambhūtastvaṃ triyuga iti prasiddhaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (tathā ca tatraiva . 3 . 24 . 26 .
     sa cāvatīrṇaṃ triyugamājñāya vibudharṣabham .
     vivikta upasaṃgamya praṇamya samabhāṣata ..
vasantaprāvṛṭśaradrūpakālatraye, klī . yathā, vājasaneyasaṃhitāyām . 12 . 75 .
     yā oṣadhīḥ pūrbā jātā devebhyastriyugaṃ purā .. yugaśabdaḥ kālavācī . trayāṇāṃ yugānāṃ samāhārastriyugaṃ trikālaṃ vasante prāvṛṣi śaradi ca . iti tadbhāṣye mahīdharaḥ .. kṛtatretādvāpararūpayugatrayam . iti ṛgvedasya . 10 . 97 . 1 . bhāṣye sāyanaḥ .. ṣaḍaiśvaryaśālini, tri . yathā, mahābhārate . 3 . 86 . 5 .
     triyugau puṇḍarīkākṣau vāsudevadhanañjayau .. triyugau dharmasya bhāryāyāṃ mūrtisaṃjñāyāṃ kṛtayuge'vatīrṇau naranārāyaṇau tāveva dbāparānte keśavārjunau iti purāṇapuruṣāvetau nāsmadādivanmānuṣāviti bhāvaḥ . yadvā, trīṇi yugāni yugalāni ṣaḍaiśvaryāṇi bhagasaṃjñāni vā ṣaḍaṅgāni vā yayostau triyugau .. iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

triyūhaḥ, puṃ, kapilāśvaḥ . iti hemacandraḥ .. (yathā, aśvavaidyake . 3 . 102 .
     nīlo nīlaka evāśvastriyūhaḥ kapilaḥ smṛtaḥ ..)

trirātraṃ, klī, rātritrayam . tisṛṇāṃ rātrīṇāṃ samāhāraḥ . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 4 . 119 .
     upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam .
     aṣṭakāsu tvahorātramṛtvantāsu ca rātriṣu ..
)

trirekhaḥ, puṃ, (tisro rekhā yatra .) śaṅkhaḥ . iti hemacandraḥ . 4 . 272 ..

trilavaṇaṃ, klī, (trayāṇāṃ lavaṇānāṃ samāhāraḥ . pātrāditvāt na ṅīp .) saindhavaṃ viḍaṃ rucakaṃ militaitallavaṇatrayam . iti rājanirghaṇṭaḥ ..
     (sindhusauvarcalañcaiva viḍaṃ sāmudramaudbhidam .
     eka-dbi-tri-catuḥ-pañca lavaṇāni kramādiha ..
iti vaidyakaparibhāṣā ..)

trilokī, strī, trayāṇāṃ lokānāṃ samāhāraḥ . (dvigoḥ . 4 . 1 . 21 . iti ṅīp .) lokatrayam . yathā, bhūrlokaḥ bhuvarlokaḥ svarlokaśca . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. (yathā, bhāgavate . 1 . 5 . 7 .
     tvaṃ paryaṭannarka iva trilokīmantaścaro vāyurivātmasākṣī ..)

trilokeśaḥ, puṃ, (trayāṇāṃ lokānāmīśaḥ .) sūryaḥ . iti śabdacandrikā .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 82 .
     trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ .. trayo lokāstadājñaptāḥ sveṣu sveṣu karmasu vartanta iti trilokeśaḥ .. iti śāṅkarabhāṣyam .. mahādevaḥ . yathā, mahābhārate . 14 . 8 . 27 .
     tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam .. trilokādhipatau, tri . yathā, tatraiva . 3 . 84 . 117 .
     abhigamya trilokeśaṃ varadaṃ viṣṇumavyayam .
     aśvamedhamavāpnoti viṣṇu lokañca gacchati ..
)

trilocanaḥ, puṃ, (trīṇi candrasūryāgnirūpāṇi locanāni yasya .) śivaḥ . ityamaraḥ . 1 . 1 . 34 .. (yathā, kumāre . 5 . 72 .
     vapurvirūpākṣamalakṣyajanmatā digambaratvena niveditaṃ vasu .
     vareṣu yad bālamṛgākṣi ! mṛgyate tadasti kiṃ vyastamapi trilocane ..
locanatrayaviśiṣṭe, tri . yathā, māghe . 1 . 70
     sa bāla āsīdbapuṣā caturbhujo mukhena purṇendunibhastrilocanaḥ ..)

trilocanā, strī, (trīṇi locanāni yasyāḥ .) buddhadevībhedaḥ . iti trikāṇḍaśeṣaḥ . durgā ca .. (sā ca gāyattrīsvarūpiṇī . yathā, devībhāgavate . 12 . 6 . 67 .
     trikālajñānasampannā trivalī ca trilocanā ..)

trilocanāṣṭamī, strī, (trilocanāya tryambakapūjāyai yā aṣṭamī .) gauṇacāndrajyaiṣṭhakṛṣṇāṣṭamī . yathā --
     jyaiṣṭhe māsi nṛpaśreṣṭha ! kṛṣṇāṣṭamyāṃ trilocanam .
     yaḥ pūjayati deveśamīśalokaṃ sa gacchati ..
iti saṃvatsarakaumudīdhṛtabhaviṣyapurāṇavacanam .. api ca .
     jyaiṣṭhe māsyasite pakṣe aṣṭamyāñca maheśvari ! .
     śivārcane ca tallokaṃ labhate nātra saṃśayaḥ ..
ityuttarakāmākhyātantre 11 paṭalaḥ ..

trilocanī, strī, (trīṇi locanāni yasyāḥ .) durgā . iti purāṇam ..

trilohakaṃ, klī, (trayāṇāṃ lohakānāṃ samāhāraḥ .) suvarṇaṃ rajataṃ tāmraṃ etaddhātutrayam . iti rājanirghaṇṭaḥ ..

trilauhī, strī, (trīṇi lauhāni sādhanatvenāstyasyāḥ . ac . gaurāditvāt ṅīṣ .) mudrāviśeṣaḥ . yathā, atha mantriṇāṃ hitarthāya trilauhī mudrā nirūpyate .
     somasūryāgnirūpāḥ syuverṇā lauhatrayaṃ tathā .
     raupyamindūḥ smṛto hema sūryastāmro hutāśanaḥ ..
     lauhabhāgāḥ samuddiṣṭāḥ svarādyakṣarasaṃkhyayā .
     tairlauhaiḥ kārayenmudrāmasaṅkalitasaṅgatām ..
     eṣu svarāḥ smṛtāḥ saumyāḥ sparśāḥ saurāḥ śubhodayāḥ .
     āgneyā vyāpakāḥ sarve somasūryāgnidevatāḥ ..
     svarāḥ ṣoḍaśa vikhyātāḥ sparśāste pañcaviṃśatiḥ .
     vyāpakā daśa te kāmadhanadharmapradāyinaḥ ..
     sāṣṭaṃ sahasraṃ saṃjapya spṛṣṭvā tāṃ juhuyāttataḥ .
     tasyāṃ sampātayenmantrī sarpiṣā pūrbasaṃkhyayā ..
     niḥkṣipya kumbhe tāṃ mudrāmabhiṣekoktavartmanā .
     āvāhya pūjayeddevīmupacārairvidhānataḥ ..
     abhiṣicya vinītāya dadyāttāṃ mudrikāṃ guruḥ .
     iyaṃ mudrā kṣudrarogaviṣajvaravināśinī ..
     vyālacauramṛgādibhyo rakṣāṃ kuryādbiśeṣataḥ .
     yuddhe vijayamāpnoti dhārayan manujeśvaraḥ ..
     mantrasiddhikarī puṃsāṃ caturvargaphalapradā .
     dhārayanmanujo nityaṃ devatulyo bhavedbhuvi ..
iti tantrasāraḥ ..

trivargaḥ, puṃ, (trayānāṃ vargaḥ samūhaḥ .) dharmakāmārthāḥ . ityamaraḥ . 2 . 7 . 58 .. (yathā, mahābhārate . 1 . 181 . 3 .
     yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantumarhati .
     nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum ..
) triphalā . trikaṭu . (yathā, suśrute uttaratantre 41 adhyāye .
     bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhurañca kṛtsnam ..) vṛddhisthānakṣayāḥ . (yathā, mahābhārate . 12 . 69 . 69 .
     trivargaścāpi yaḥ proktastamihaikamanāḥ śṛṇu .
     kṣayaḥ sthānañca vṛddhiśca trivargaḥ paramastathā ..
) sattvarajastamāṃsi . iti medinī . ge, 37 .. sunītiḥ . iti śabdaratnāvalī ..

trivarṇakaṃ, klī, (trayo varṇāḥ santyavayavādau yasya . kap .) gokṣurakaḥ . triphalā . (yathā, suśrute . 1 . 44 .
     trivarṇakatryūṣaṇayuktametad guḍena lihyādanavena cūrṇam ..) trikaṭu . iti medinī . ke, 192 .. (brāhma ṇādivarṇatraye, śyāmaraktapītātmake varṇatraye ca ..)

trivarṣikā, strī, (trīṇi varṣāṇi vayo yasyāḥ sā trivarṣā . tataḥ svārthe kan . ṭāpi ata itvañca .) trihāyaṇī . trivarṣā gauḥ . iti hemacandraḥ . 4 . 338 ..

trivaliḥ, strī, (triguṇitā valistvaktaraṅgaḥ .) jaṭharāvayavaviśeṣaḥ . (yathā, devībhāgavate . 5 . 8 . 71 .
     aindreṇāsyāstathā madhyaṃ jātaṃ trivalisaṃyutam .. kṛdikārāditi pakṣe ṅīpi trivalītyapi .) yathā,
     trivalīvalayopetām .. iti jagaddhātrīdhyānam ..

trivikramaḥ, puṃ, (trīn lokān viśeṣeṇa krāmati vyāpnotīti . vi + kramaṃ + ac . yadbā, triṣu lokeṣu balivañcanārthaṃ bhūvyomasvargeṣu kramaḥ pādanyāso yasya .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 20 .. (yathā, mahābhārate . 13 . 149 . 69 .
     ānando nandano nandaḥ satyadharmastrivikramaḥ .. trayo vikramāstriṣu lokeṣu yasya sa trivikramaḥ . trīṇi padāni vicakrame iti śruteḥ .
     trirityevaṃ trayo lokāḥ kīrtitā munisattamaiḥ .
     vikrāmaṃstu tataḥ sarvāṃstrivikramo'si janārdana ! .
iti harivaṃśe .. iti śāṅkarabhāṣyam ..)

triviṣṭapaṃ, klī, (tṛtīyaṃ viṣṭapaṃ bhuvanam .) tripiṣṭapam . svargaḥ . ityamaraṭīkāyāṃ svāmī .. (yathā, rāmāyaṇe . 2 . 108 . 9 .
     vihara tvamayodhyāyāṃ yathā śakrastriviṣṭape ..) tribhuvanañca ..

triviṣṭapasat, [d] puṃ, (triviṣṭape svarge sīdatīti . sad + kvip .) tripiṣṭapasat . (devaḥ .) iti halāyudhaḥ ..

trivījaḥ, puṃ, (trīṇi trīṇi vījāni yasya .) śyāmākaḥ . iti rājanirghaṇṭaḥ ..

trivṛt, strī, (trīnavayavān vṛṇotīti . vṛ + kvip tuk ca .) latāviśeṣaḥ . teuḍī iti bhāṣā . tatparyāyaḥ . sarvānubhūtiḥ 2 suvahā 3 tripuṭā 4 trivṛtā 5 tribhaṇḍī 6 recanī 7 . ityamaraḥ . 2 . 4 . 108 .. savahā 8 saraṇā 9 sarasā 10 tripuṭī 11 rocanī 12 . ete trivṛtā sāmānye śuklatrivṛtāyāmiti kecit . iti bharataḥ .. mālavikā 13 masūrī 14 śyāmā 15 ardhacandrā 16 vidalā 17 suṣeṇī 18 kāliṅgikam 19 kālameṣī 20 kālī 21 trivelā 22 trivṛttikā 23 . iti rājanirghaṇṭaḥ .. śvetā 24 sārā 25 . iti śabdaratnāvalī .. kṛṣṇāyāḥ paryāyaḥ . śyāmā 1 pālindī 2 muṣeṇikā 3 kālā 4 masūravidalā 5 ardhacandrā 6 kālameṣikā 7 . ityamaraḥ . 2 . 4 . 108 .. pālindhī 8 kālameśikā 9 . iti bharataḥ .. śvetāyāḥ paryāyaḥ . trivṛt 1 vṛkākṣī 2 suvahā 3 tribhaṇḍī 4 tripuṭā 5 .. aruṇāyāḥ paryāyaḥ . vyāghrādanī 1 kuṭaruṇā 2 niḥsṛtā 3 trivṛtā 4 aruṇā 5 . iti ratnamālā .. sāmānyatrivṛtāguṇāḥ . kaṭutvam . uṣṇatvam . kṛmiśleṣmodarārtikuṣṭhakaṇḍuvraṇanāśitvam . virecane praśastatvañca . iti rājanirghaṇṭaḥ .. aruṇavarṇatrivṛdguṇāḥ . svādutvam . kaṣāyatvam . mṛdutvam . recanatvam . rūkṣatvam . kaṭutvam . doṣapāke pittakaphāpahatvañca .. asyāścālpāntaraguṇā vijñeyā trivṛtā sitā . iti rājavallabhaḥ .. śvetatrivṛdguṇāḥ . virecanatvam . svādutvam . uṣṇatvam . vāyukāritvam . rūkṣatvam . pittajvaraśleṣmapittaśophodarāpahatvañca .. kṛṣṇatrivṛtāguṇāḥ . śvetāddhīnaguṇatvam . tīvratvam . virecanatvam . mūrchādāhamadabhrāntikaṇṭhotkarṣaṇakāritvañca . iti bhāvaprakāśaḥ .. (tribhiryukte, tri . yathā, ṛgvede . 1 . 34 . 9 .
     kva trī cakrā trivṛto rathasya .. yathā ca manuḥ . 2 . 42 .
     mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā ..)

trivṛtkaraṇaṃ, klī, (trivṛtastryavayavasya karaṇaṃ miśrīkaraṇam .) kṣityaptejasāṃ miśrīkaraṇam . yathā, tejojalakṣitayaḥ pratyekaṃ dvedhā vibhajya ekasminnardhe svetarayorardhārdhaṃ prakṣipet . iti mokṣadharmaṭīkāyāṃ nīlakaṇṭhaḥ ..

trivṛtparṇī, strī, (trīn doṣān nāśyatvena vṛṇoti prāpnotīti trivṛt tridoṣaghnam . trivṛt parṇaṃ yasyāḥ . ṅīp .) hilamocikā . iti śabdacandrikā .. (hilamocikāśabde vivṛtirasyā jñeyā ..)

trivṛtā, strī, (tribhiravayavairvṛtā .) trivṛt . ityamaraḥ . 2 . 4 . 108 .. (asyāḥ paryāyo yathā --
     tribhaṇḍī trivṛtā śyāmā surabhā koṭarā tathā .
     sarvānubhūtiḥ suvahā śabdaiḥ paryāyavācakaiḥ ..

     tryaṣaṇaṃ triphalā hiṅgu kārṣikaṃ trivṛtāpalam .
     sauvarcalārdhakarṣañca palārdhañcāmlavetasām ..
     taccūrṇaṃ śarkarātulyaṃ madyenāmlena vā pibet .
     gulmapārśvārtinut siddhaṃ jīrṇe cādyādrasaudanam ..

     tulyāmlaṃ trivṛtākalkaṃ siddhaṃ gulmaharaṃ ghṛtam .
     mūlaṃ śyāmātrivṛtayoḥ pacedāmalakaiḥ saha .
     jale tena kaṣāyeṇa paktvā sarpiḥ pibennaraḥ ..
iti carake kalpasthāne saptame'dhyāye ..)

triveṇī, strī, (tisro veṇyaḥ vāripravāhā viyuktāḥ saṃyuktā vā yatra .) sthānaviśeṣaḥ . yatra gaṅgayā yamunāsarasvatyorviyogaḥ . sā dakṣiṇaprayāgaḥ . tasya sīmanirṇayaḥ . yathā --
     pradyumnasya hradāt yāmye sarasvatyāstathottare .
     taddakṣiṇaprayāgastu gaṅgāto yamunā gatā ..
iti prāyaścittatattvam .. iyaṃ muktaveṇīti kathyate . prayāge yuktaveṇī .. (atra gaṅgayā yamunāsarasvatyoḥ saṅgamāt .. * .. haṭhayogokteḍāpiṅgalāsuṣumnārūpapāribhāṣikanadītrayasaṅgamasthānam . yathā, haṭhayogapradīpikāyām . 3 . 24 .
     kālapāśamahābandhavimocanavicakṣaṇaḥ .
     triveṇīsaṅgamaṃ dhatte kedāraṃ prāpayenmanaḥ ..
idantatvādvā ṅībiti triveṇirapi pāṭhaḥ ..)

trivelā, strī, (tisro velā avayavasīmāno yasyāḥ .) trivṛt . iti rājanirghaṇṭaḥ ..

triśaṅkuḥ, puṃ, (trīṇi śaṅkūni vyatikramāṇi yasya .) sūryavaṃśīyarājaviśeṣaḥ . sa tu ikṣvākuvaṃśodbhavapṛthurājaputtraḥ . (asya nāmaniruktiryathā, harivaṃśe . 13 . 19 .
     evaṃ trīṇyasya śaṅkūni tāni dṛṣṭvā mahāyaśāḥ .
     triśaṅkuriti hovāca triśaṅkuriti sa smṛtaḥ ..
) eṣa vaśiṣṭhamāha ahaṃ saśarīreṇa svargaṃ gantuṃ yajeyaṃ vaśiṣṭha etadaśakyamityāha tato rājā tasya puttrānuvāca saśarīro yajñena svargaṃ yathāpnuyāṃ tathā kuruta yadi bhavadbhiḥ parityaktastadānyaṃ gurumupāsiṣye vaśiṣṭhaputtrāstacchrutvā rājānamūcurvaśiṣṭho bhagavān aśakyamiti yat prāha tadasmābhiḥ kathaṃ śakyam . rājovāca yaṣṭumanyāṃ gatiṃ gamiṣyāmi tacchrutvā ṛṣiputtrā rājānaṃ śepuḥ śvaścāṇḍālo bhaviṣyasi . tatastasyāṃ rātryāmatītāyāṃ sa cāṇḍāladarśano bhūtvā viśvāmitraṃ śaraṇamāyayau viśvāmitrastaṃ svīyadravyeṇa yājayāmāsa tasmin yajñe devā bhāgārthaṃ nāgacchan tato viśvāmitraḥ krodhāt rājānamabravīt mayā bālyāt prabhṛti yattapaḥ kṛtaṃ tena tvaṃ divaṃ vraja tadā rājā saśarīro divaṃ yayau . tadā śakrastamuvāca triśaṅko ! tvaṃ bhūmau pata tato'vākśirāḥ patan rājā pāhīti viśvāmitramuvāca viśvāmitrastiṣṭheti tamuktvā svargadakṣiṇamārge'parān saptarṣīn sṛṣṭvāparaṃ nakṣatracakraṃ sraṣṭumupacakrame devāḥ sambhrāntā ṛṣimūcurayaṃ saśarīraḥ svargaṃ gantuṃ nārhati viśvāmitrastānuvāca ahamasya svargārohaṇaṃ pratijñāya kathamanṛtaṃ kariṣyāmi ato yāvallokāḥ sthāsyanti tāvadamūni nakṣatrāṇyatraiva tiṣṭhantu triśaṅkurapyavākśirāstiṣṭhatu . iti rāmāyaṇam .. * .. viḍālaḥ . śalabhaḥ . iti medinī . ke, 101 .. cātakapakṣī . iti śabdaratnāvalī .. khadyotaḥ . iti śabdamālā .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 102 .
     ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ ..)

triśaṅkujaḥ, puṃ, (triśaṅkorjāyate iti . jana + ḍaḥ .) hariścandrarājaḥ . iti hemacandraḥ . 3 . 365 ..

triśaṅkuyājī, [n] puṃ, (triśaṅkuṃ sūryavaṃśīyarājaviśeṣaṃ yājayatīti . yaja + ṇic + ṇiniḥ .) viśvāmitraḥ . iti hemacandraḥ . 3 . 514 ..

triśaraṇaḥ, puṃ, (trīṇi śaraṇānyasyeti .) jinaḥ . iti trikāṇḍaśeṣaḥ ..

triśarkarā, strī, (tribhirguṇitā śarkarā . śākapārthivāditvāt samāsaḥ .) militaguḍotpannā himotthā madhurā . iti rājanirghaṇṭaḥ ..

triśalā, strī, (tisraḥ śālā yasyāḥ . pṛṣodarāditvāt sādhuḥ .) vṛttārhanmātṛviśeṣaḥ . sā vardhamānamātā . iti hemacandraḥ . 1 . 41 ..

triśākhapatraḥ puṃ, (triśākhaṃ tridalaṃ patramasya .) vilvaḥ . iti rājanirghaṇṭaḥ ..

triśikhaṃ, klī, (tisraḥ śikhā yasya .) triśūlam . kirīṭam . iti hemacandraḥ ..

triśikhaḥ, puṃ, (tisraḥ śikhā asya .) rākṣasaviśeṣaḥ . sa rāvaṇaputtraḥ . iti hemacandraḥ .. vilvaḥ . iti rājanirghaṇṭaḥ .. (tāmasamanvantarasya indraḥ . yathā, bhāgavate . 8 . 1 . 28 .
     satyakā harayo vīrā devāstriśikha īśvaraḥ .
     jyotirdhāmādayaḥ sapta ṛṣayastāmase'ntare ..
śikhātrayayukte, tri, . yathā, mahābhārate . 2 . 42 . 11 .
     triśikhāṃ bhrukuṭīñcāsya dadṛśuḥ sarvapārthivāḥ .
     lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagāmiva ..
)

triśikhidalā, strī, (tisraḥ śikhāḥ santyasyeti iniḥ . triśikhi dalaṃ asyāḥ .) mālākandaḥ . iti rājanirghaṇṭaḥ ..

triśirāḥ, [s] puṃ, (trīṇi śirāṃsi mastakāni yasyeti .) kuveraḥ . iti hemacandraḥ . 2 . 103 .. jvaraḥ . yathā --
     triśirāste prasanno'haṃ vyetu te majjvarādbhayam . iti śrībhāgavatam .. rāvaṇaputtraviśeṣaḥ . (yathā, rāmāyaṇe . 6 . 125 . 9 .
     akampanaśca nihato balino'nye ca rākṣasāḥ .
     triśirāścātikāyaśca devāntakanarāntakau ..
) kharasenāpatiḥ . iti rāmāyaṇam .. (yathā, raghuvaṃśe . 12 . 47 .
     taṃ śaraiḥpratijagrāha kharatriśirasau ca saḥ .. svanāmakhyātastvaṣṭuḥ prajāpateḥ puttraḥ . yathā, mahābhārate . 5 . 9 . 2 .
     tvaṣṭā prajāpatirhyāsīddevaśreṣṭho mahātapāḥ .
     saputtraṃ vai triśirasamindradrohāt kilāsṛjat ..
asuraviśeṣaḥ . yathā, tatraiva . 9 . 31 . 12 .
     vātāpirillalaścaiva triśirāśca tathā vibho ! .. śikhātrayaviśiṣṭe, tri . yathā, tatraiva . 23 . 147 . 54 .
     triśirāstasya devasya śātakumbhamayo drumaḥ .
     dhvajastṛṇendro devasya bhaviṣyati rathāśritaḥ ..
)

triśīrṣakaṃ, klī, (trīṇi śīrṣāṇi yasya . kap .) triśūlam . iti hemacandraḥ . 3 . 451 ..

triśūlaṃ, klī, (trīṇi śūlāni iva agrāṇi yasya .) astraviśeṣaḥ . tatryāyaḥ . triśikham 2 . iti medinī . khe, 9 .. śūlam 3 triśīrṣakam 4 . iti hemacandraḥ .. (yathā, mahābhārate . 2 . 30 . 49 .
     cakrāṇi parighāścaiva triśūlāni paraśvadhān ..)

triśūlī, [n] puṃ, (triśūlamastramastyasyeti . triśūla + iniḥ .) śivaḥ . yathā --
     tryakṣo'bhedyastriśūlī ca vṛṣaketurmahābalaḥ .. iti skandapurāṇe nīlakaṇṭhastavaḥ .. (triśūlaghāriṇi, tri . striyāṃ ṅīp . yathā, harivaṃśe . 164 . 11 .
     triśūlinīṃ namasyāmi mahiṣāsuradhātinīm ..)

triśṛṅgaḥ, puṃ, (trīṇi śṛṅgāṇi yasya .) trikūṭaparvataḥ . iti śabdaratnāvalī .. (yathā, brahmāṇḍe . 39 . 12 .
     triśṛṅgo jaruthiścaiva parvatāvuttarau varau ..) trikoṇaḥ . yathā, kuraṅgeṇa hīnastriśṛṅgastadantariti sārasamuccayaḥ ..

triśṛṅgī, [n] puṃ, (trīṇi śṛṅgānīva santyasyeti . triśṛṅga + iniḥ .) rohitamatsyaḥ . iti śabdārthakalpataruḥ ..

[Page 2,663c]
triṣṭup, [bh] strī, (triṣu sthāneṣu stubhyate jaḍīkriyate iti . stubha jaḍīkaraṇe + kvip . ṣatvam .) chandoviśeṣaḥ . iti chandomañjarī .. (yathā, vājasaneyasaṃhitāyām . 9 . 33 . indra ekādaśākṣareṇa triṣṭu bhamudajayattāmujjeṣam ..) asya vivaraṇaṃ chandasśabde draṣṭavyam . asyotpattivivaraṇaṃ yathā, śrībhāgavate . 3 . 12 . 29 .
     tasyoṣṇigāsīllomabhyo gāyattrī ca tvaco vibhoḥ .
     triṣṭup māṃsāt snuto'nuṣṭup jagatyasthnaḥ prajāpateḥ ..
     majjāyāḥ paṅktirutpannā bṛhatī prāṇato'bhavat ..


trisandhiḥ, strī, (trayaḥ sandhayo vikāśakālā yasya .) puṣpaviśeṣaḥ . tatparyāyaḥ . sāndhyakusumā 2 sandhivallī 3 sadāphalā 4 trisandhyakusumā 5 kāntā 6 sukumārā 7 sandhijā 8 . sā trividhā . raktā 1 sitā 2 asitā ca 3 . asyā guṇāḥ . kaphakāsaharatvam . rucyatvam . tridoṣaśamanatvañca . iti rājanirghaṇṭaḥ ..

trisandhyaṃ, klī, (tisṛṇāṃ sandhyānāṃ samāhāraḥ . ābantoveti pākṣikī klīvatā .) pūrbāhṇamadhyāhnāparāhṇakālaḥ . ityamaraḥ . 1 . 4 . 3 .. asya rūpāntaram . trisandhyī . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 3 . 82 . 21 .
     sānnidhyaṃ puṣkare yeṣāṃ trisandhyaṃ kurunandana ! .
     ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ .
     gandharvāpsarasaścaiva nityaṃ sannihitā vibho ! ..
)

trisandhyavyāpinī, strī, (trisandhyaṃ vyāpnotīti . vi + āp + ṇini + ṅīp .) trisandhyaghaṭakībhūtayāvatkṣaṇavyāpinī tithiḥ . yathā --
     trisandhyavyāpinī yā tu saiva pūjyā sadā tithiḥ .
     na tatra yugmādaraṇamanyatra harivāsarāt ..
iti parāśarīyeṇa trisandhyavyāpitvena niyamābhighānaṃ tadapavādakam . iti tithyāditattvam .. tayoryugmasāṃmukhyorapavādakaṃ tadapavādakam . iti taṭṭīkā ..

trisamaṃ, klī, (trīṇi harītakīnāgaraguḍāni samāni yatra .) samatrayam . samaharītukīnāgaraguḍarūpam . iti rājanirghaṇṭaḥ ..

trisaraḥ, puṃ, (tribhiḥ srīyate iti . sṛ + ap .) kṛśaraḥ . iti hemacandraḥ . 3 . 62 ..

trisavanaṃ, klī, (trayāṇāṃ savanānāṃ kālānāṃ samāhāraḥ .) trikālam . iti prāyaścittatattvam ..

trisavanasnāyī, [n] puṃ, (trisavane trikāle snātīti . snā + ṇiniḥ .) trikālasnāyī . iti smṛtiḥ ..

trisitā, strī, (triguṇitā sitā śarkarā .) triśarkarā . iti rājanirghaṇṭaḥ ..

trisītyaṃ, klī, (trivāraṃ sītayā sahitam . nauvayodharmeti . 4 . 4 . 91 . iti yat .) vāratrayakṛṣṭakṣetram . ityamaraḥ . 2 . 9 . 9 ..

[Page 2,664a]
trisugandhi, klī, (trayāṇāṃ sugandhidravyānāṃ samāhāraḥ .) trijātakam . iti rājanirghaṇṭaḥ .. (yathā, aśvavaidyake . 12 . 73 .
     tvagelāpatrasaṃyoge trisugandhi trijātakam .
     nāgakesarasaṃyuktaṃ caturjātakamucyate ..
)

trisuparṇaḥ, puṃ, bahvṛcānāṃ vedabhāgaḥ . tadvratañca . tadyogāt puruṣo'pi trisuparṇaḥ . iti manuṭīkāyāṃ kullūkabhaṭṭaḥ .. (yathā, manuḥ . 3 . 185 .
     triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit ..)

trisrotāḥ, [s] strī, (trīṇi srotāṃsi yasyāḥ . yadvā, triṣu lokeṣu svargamartyapātāleṣu srotāṃsi yasyāḥ .) gaṅgā . (yathā, māghe . 3 . 10 .
     aṅguṣṭhaniṣṭhyūtamivordhamuccaistrisrotasaḥ santatadhāramambhaḥ ..) nadībhedaḥ . iti medinī . se, 54 ..

trihalyaṃ, tri, (trivāraṃ halena kṛṣṭam . hala +
     matajanahalāt karaṇajalpakarṣeṣu . 4 . 4 . 97 . iti yat .) vāratrayakṛṣṭakṣetram . tatparyāyaḥ . triguṇākṛtam 2 tṛtīyākṛtam 3 trisītyam 4 . ityamaraḥ . 2 . 9 . 9 ..

trihāyaṇī, strī, (trayo hāyanā yasyāḥ . dāmahāyanāntācca . 4 . 1 . 27 . iti ṅīp . tricaturbhyāṃ hāyanasya . iti ṇatvam .) trivarṣā gauḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathā, kātyāyanaśrautasūtre . 22 . 9 . 13 . vatsataryaśca trihāyaṇyo'prītāḥ pañcavarṇā rājīva pṛśnayo navanītapṛśnayo'ruṇāḥ piśaṅnyaḥ sāraṅnyaḥ ..) draupadī . yathā --
     kṛte yuge vedavatī tretāyāṃ janakātmajā .
     dvāpare draupadīcchāyā tena kṛṣṇā trihāyaṇī ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. (trivatsare, tri . yathā, mahābhārate . 3 . 239 . 6 .
     atha saṃsmāraṇāṃ kṛtvā lakṣayitvā trihāyaṇān .
     vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ ..
)

truṭa, ka ṅa chidi . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-divāṃ-tudāṃ-paraṃ-avayavadbidhābhāvamātre akaṃ-chedanamātre sakaṃ-seṭ .) dbau dantyavargaprathamādī . ka ṅa, troṭayate . ya, truṭyati troṭiṣyati . tudādyantargaṇasyaiva kuṭāditvamiti . divādipakṣe na kuṭāditvam . śi, truṭati atruṭīt . śeṣastu vidīrṇabhāve'pi . yathā, truṭyadbhīmadhanuḥkaṭhoraninada iti mahānāṭakam . mayūgvanakharatruṭattimirakumbhikumbhasthale . kvacillūnībhāve'pi yathā . āvṛṇute yadi vakṣastruṭyati vāsastadā jaghane ityudbhaṭaḥ . iti durgādāsaḥ ..

truṭa, yaśi chidi . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-divāṃ-tudāṃ-paraṃ-avayavadbidhābhāvamātre akaṃ-chedanamātre sakaṃ-seṭ .) dbau dantyavargaprathamādī . ka ṅa, troṭayate . ya, truṭyati troṭiṣyati . tudādyantargaṇasyaiva kuṭāditvamiti . divādipakṣe na kuṭāditvam . śi, truṭati atruṭīt . śeṣastu vidīrṇabhāve'pi . yathā, truṭyadbhīmadhanuḥkaṭhoraninada iti mahānāṭakam . mayūgvanakharatruṭattimirakumbhikumbhasthale . kvacillūnībhāve'pi yathā . āvṛṇute yadi vakṣastruṭyati vāsastadā jaghane ityudbhaṭaḥ . iti durgādāsaḥ ..

truṭiḥ, strī, (truṭyate iti . truṭ + igupaghāt kit . uṇāṃ . 4 . 218 . iti in saca kit .) nnahailā . (yathā, suśrute . uttaratantre . 52 .
     utukārikāṃ sarpiṣi nāgarāḍhyāṃ pakvā samūlaistruṭikolapatraiḥ .. asyāḥ paryāyo yathā --
     vayasthā tīkṣṇagandhā ca sūkṣmailā tripuṭā truṭiḥ .. iti vaidyakaratnamālāyām ..) alpam . saṃśayaḥ . kālabhedaḥ . sa ca hrasvākṣaracaturbhāgagrahaṇātmakaḥ . ityamaraḥ . 3 . 3 . 37 .. kṣaṇadvayātmakaḥ . iti taṭṭīkāyāṃ svāmī .. yathā, bhāgavate . 3 . 11 . 5 .
     aṇurdvau paramāṇū syāt trasareṇustrayaḥ smṛtaḥ .
     jālārkaraśmyavagataḥ khamevānupatannagāt .
     trasareṇustrikaṃ bhuṅkte yaḥ kālaḥ sā truṭiḥ smṛtā ..
)

truṭivījaḥ, puṃ, (truṭiralpaṃ vījamasya .) kacuḥ . iti śabdamālā ..

truṭī, strī, (truṭi + kṛdikārādaktinaḥ . iti vā ṅīṣ .) truṭiḥ . ityamaraṭīkāyāṃ bharataḥ ..

trunpa, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) trumpati . iti durgādāsaḥ ..

trunpha, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) trumphati . iti durgādāsaḥ ..

trupa, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) tropati . iti durgādāsaḥ ..

trupha, vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) trophati . iti durgādāsaḥ ..

tretā, strī, (trīn bhedān eti prāpnotīti . yadbā, tritvamitā . pṛṣodarāditvāt sādhuḥ . etanniruktiryathā, harivaṃśe . 205 . 5 .
     tridhā praṇīto jvalano munibhirvedapāragaiḥ .
     atastretātvamāpanno yadekastrividhaḥ kṛtaḥ ..
) dakṣiṇāgniḥ gārhapatyaḥ āhavanīyaḥ ekoktyā idamagnitrayam . ityamaraḥ . 2 . 7 . 20 .. (yathā, harivaṃśe . 26 . 45-46 .
     mathitvāgniṃ tridhā kṛtvā ayajat sa narādhipaḥ .
     iṣṭvā yajñairbahuvidhairgatasteṣāṃ salokatām ..
     gandharvebhyo varaṃ labdhā tretāgniṃ samakārayat .
     eko'gniḥ pūrbamevāsīdailastretāmakārayat ..
) dvitīyayugam . tasya parimāṇaṃ yathā --
     tricatvāriṃśallakṣeṇa viṃśatsahasrādhikena ca .
     caturyugaṃ parimitaṃ naramānakrameṇa ca ..
     dbiṣaṭlakṣaparimitaṃ ṣaṇṇavatisahasrakam .
     tretāyugaṃ parimitaṃ kālavidbhiḥ prakīrtitam ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. tasya dharmā yathā --
     tretāyuge samāyāte dharmaḥ pādonatāṃ gataḥ .
     alpakleśānvitā lokāḥ kecit kecit dayāśayāḥ ..
     viṣṇudhyānaratā lokā yajñadānaparāyaṇāḥ .
     varṇāśramācāraratāḥ sukhinaḥ susthacetasaḥ ..
     kṣattrā bhūmispṛśaḥ śūdrāḥ sarve brāhmaṇasevinaḥ .
     brāhmaṇāśca mahātmāno vedavedāṅgapāragāḥ ..
     pratigrahanivṛttāśca satyasandhā jitendriyāḥ .
     tapovrataratā nityaṃ dātāro viṣṇusevinaḥ ..
     kālavarṣī taḍitvāṃśca striyaḥ sarvāḥ pativratāḥ .
     vasundharā ca śasyāḍhyā puttrāśca pitṛsevinaḥ ..
iti pādme kriyāyogasāraḥ ..

tretāyugaṃ, klī, (tretaiva yugam .) dbitīyayugam . tasyotpattyādi yathā --
     kārtikaśuklanavamyāṃ somavāre tretāyugotpattiḥ .
     tatra avatāratrayam . vāmanaparaśurāmaṃśrīrāmacandrāḥ . puṇyaṃ tripādam . pāpamekapādam .
     puṣkaranāmakaṃ tīrtham . sāgniko brāhmaṇaḥ .
     asthigatāḥ prāṇāḥ . caturdaśahastaparimito mānavadehaḥ . daśasahasravarṣaṃ paramāyuḥ . vyavahāryaṃ raupyapātram . tadyugābdāḥ 1296000 .
     tatra rājānaḥ sūryavaṃśīyabāhukasagarāṃśumadasamañjasadilīpabhagīrathājadaśarathaśrīrāmacandrakuśīlavā ete cakravartinaḥ . tallakṣaṇam .
     dānadharmaratā nityaṃ tapasyā tīrthadarśanam .
     agnihotraparā lokā rājāno yajñakāriṇaḥ ..
     tatra tārakabrahmanāma .
     rāmanārāyaṇānanta mukunda madhusūdana .
     kṛṣṇa keśava kaṃsāre hare vaikuṇṭha vāmana ! ..
iti mudrāṅkitapañjikātaḥ saṃgṛhītam ..

tretāyugādyā, strī, (tretāyugasya ādyā prathamā tithiḥ .) tretāyugārambhatithiḥ . sā ca kārtikaśuklanavamī . tatpramāṇaṃ yugādyāśabde draṣṭavyam ..

tredhā, vya, (triprakāram . saṃkhyāyā vidhārthe dhā . 5 . 3 . 42 . iti dhā . edhācca . 5 . 3 . 46 . iti dhā ityetasya edhāc .) tridhā .. iti mugdhabodham .. (yathā, ṛgvede . 1 . 22 . 17 .
     idaṃ viṣṇurvicakrame tredhā nidadhe padam .
     samūLahamasya pāṃsure ..
)

trai, ṅa pālane . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-aniṭ .) dantyavargādyādiḥ . ṅa, trāyate . cakriṃstrāhītyādyau trāhīti trāyate trā vic paścāt trā ivācaratīti kvau sādhyām . kaiścidadādau trā paṭhyate . iti kramadīśvaraḥ . iti durgādāsaḥ ..

traiguṇyaṃ, klī, (triguṇānāṃ bhāvaḥ karma vā . triguṇa + ṣyañ .) triguṇadharmaḥ . satvarajastamastvam . yathā --
     traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna ! . iti śrībhagavadgītā .. śaityasaugandhyamāndyam . yathā --
     traiguṇyalalitaiścārumarudbhirupavījite .. iti śivarātrivratakathā .. tribhiḥ pūraṇañca ..

traidhaṃ, vya, (triprakāramiti tridhā . tataḥ dbitryośca dhamuñ . 5 . 3 . 45 . iti dhā ityasya dhamuñ .) tridhā . iti mugdhabodham .. (yathā, mahābhārate . 3 . 32 . 32 .
     sarvameva haṭhenaike daivenaike vadantyuta .
     puṃsaḥ prayatnajaṃ kiñcit traidhametannirucyate ..
)

[Page 2,665a]
traipuraḥ, puṃ, (tripura eva . svārthe aṇ .) tripuradeśaḥ . tatparyāyaḥ . ḍāhalaḥ 2 caidyaḥ 3 cediḥ 4 . iti hemacandraḥ . 4 . 22 .. (deśo'yaṃ kāmarūpasya sīmāpradeśaḥ . yathā, kāmākhyātantre .
     kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvatam .
     kāmarūpābhidho deśo gaṇeśagirimūrdhani ..
kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvataṃ yāvat .. tripurasya rājā . yathā, mahābhārate . 2 . 31 . 58 .
     mādrīsutastataḥ prāyādvijayī dakṣiṇāṃ diśam .
     traipuraṃ svavaśe kṛtvā rājānamamitaujasam .
     nijagrāha mahābāhustarasā pauraveśvaram ..
taddeśavāsini, puṃbhūmni . yathā, mātsye . 113 . 53 .
     stośalāḥ kosalāścaiva traipurā vaidiśāstathā .. tripurādhiṣṭhitāsurabhede . yathā, harivaṃśe . 129 . 54 .
     yenoddhṛtāstraipurā māyino vai dagdhā ghoreṇa vitathāntāḥ śareṇa ..)

trailokyaṃ, klī, (trilokī eva . caturvarṇāditvāt svārthe ṣyañ .) trilokī . yathā, mārkaṇḍeye .
     trailokyametadakhilaṃ ripunāśanena trātaṃ tvayā samaramūrdhani te'pi hatvā ..

trailokyavijayā, strī, (trailokyasya vijayo yasyāḥ . etasyāḥ sevanena hi trailokyamadhīnamiva pratibhātīti jñānāt tathātvam .) bhaṅgā . iti śabdacandrikā .. bhāṅ iti khyātā ..

traividyaḥ, puṃ, (ṛgvedayajurvedasāmavedarūpāstrisro vidyā yasyeti trividyastataḥ svārtha aṇ . yadbā, tiso vidyā adhīte veda vā . tadadhīte tadveda . 4 . 2 . 59 . iti aṇ .) trivedajñaḥ . trividyāvettā . yathā . manuḥ . 12 . 111 .
     traividyo hetukastarkī nairukto dharmapāṭhakaḥ .
     trayaścāśramiṇaḥ pūrbe pariṣat syāddaśāvarā ..
(vrataviśeṣe, klī . yathā, manuḥ . 2 . 28 .
     svādhyāyena vratairhomaistraividyenejyayā sutaiḥ .
     mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ ..
traividyākhyena ca vratena . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. vedatrayapratipādye, tri . yathā, bhāgavate . 6 . 2 . 24 .
     dharmaṃ bhāgavataṃ śuddhaṃ traivedyañca guṇāśrayam .. traivedyaṃ vedatrayapratipādyaṃ guṇāśrayaṃ yamadūtānāṃ dharmam . iti taṭṭīkāyāṃ svāmī ..)

troṭakī, strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

troṭiḥ, strī, (troṭyate bhidyate'nayeti . troṭi + aca iḥ . uṇāṃ . 4 . 138 . iti iḥ .) cañcuḥ . kaṭphalam . pakṣī . mīnabhedaḥ . iti medinī . ṭe, 18 ..

troṭihastaḥ, puṃ, (troṭiścañcurhasta iva grahaṇasādhanaṃ yasya .) pakṣī . iti śabdacandrikā ..

troṭī, strī, (troṭi + kṛdikārāditi vā ṅīṣ .) troṭiḥ . iti śabdaratnāvalī ..

[Page 2,665b]
trotraṃ, klī, (trāyate śittyate niyamyate'neneti . trai pālane + aśitrādibhya itrotrau . uṇāṃ . 4 . 172 . iti utraḥ .) gavāditāḍanadaṇḍaḥ . pāṃcanī iti khyātaḥ . tatparyāyaḥ . prājanam 2 todanam 3 pravayaṇam 4 . gajasya todanadaṇḍaḥ . tatparyāyaḥ . vaiṇukam 2 veṇukam 3 ityamarabharatau .. astram . iti siddhāntakaumudyāmuṇādivṛttiḥ .. ārūpakriyā . vyādhibhedaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

trauka, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) caturdaśasvarī . rephamadhyaḥ . ṛ, atutraukat . ṅa, traukate . iti durgādāsaḥ ..

tryakṣaḥ, puṃ, (trīṇi akṣīṇi netrāṇi yasya . tataḥ samāsāntaṣapratyayaḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 106 . 11 .
     āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam .. daityaviśeṣaḥ . yathā, bhāgavate . 7 . 2 . 4 .
     bho bho dānavadaiteyā dvimūrdhaṃstryakṣa ! śambara ! .
     śatabāho ! hayagrīva ! namuce ! pāka ! ilvala ! ..
netratrayaviśiṣṭe, tri . yathā, mahābhārate . 2 . 43 . 1 .
     cedirājakule jātastryakṣa eṣa caturbhujaḥ ..)

tryakṣaraḥ, puṃ, (trīṇi akṣarāṇi yatra .) ghaṭakaḥ . iti trikāṇḍaśeṣaḥ .. (trīṇi akārokāramakārātmakāni akṣarāṇi yatra . praṇavādau, tri . yathā, manuḥ . 11 . 266 .
     ādyaṃ yattryakṣaraṃ brahma trayī yasmin pratiṣṭhitā .
     sa guhyo'nyastrivṛdbedo yastaṃ veda sa vedavit ..
chandobhede, klī . yathā, vājasaneyasaṃhitā yām . 9 . 31 .
     viṣṇustryakṣareṇa trīṃllokānudajayattānujjeṣam .. viṣṇu stryakṣareṇākṣaratrayātmakena chandasā tān tādṛśān manuṣyānujjeṣamadhikaṃ jayeyam . iti vedadīpe mahīdharaḥ ..)

tryaṅgaṭaṃ, klī, (tribhiraṅgairaṭyate gamyate iti . tryaṅga + aṭ + ap . śakandhvāditvādalopaḥ .) śikyabhedaḥ . dhautāñjanī . iti medinī . ṭe, 44 ..

tryaṅgaṭaḥ, puṃ, (tribhiraṅgairaṭatīti . aṭ + ac .) dhautāñjanī . śikyabhedaḥ . īśvaraḥ . iti hemacandraḥ ..

tryañjanaṃ, klī, (trayāṇāṃ añjanānāṃ samāhāraḥ .) añjanatrayam . yathā, kālāñjanaṃ puṣpāñjanaṃ rasāñjanam . iti rājanirghaṇṭaḥ ..

tryadhvagā, strī, (triṣu adhvasu mārgeṣu gacchatīti . gama + ḍaḥ .) gaṅgā . iti trikāṇḍaśeṣaḥ ..

tryambakaḥ, puṃ, (trīṇi candrasūryāgnirūpāṇi ambakāni netrāṇi yasya . śivaḥ . ityamaraḥ . 1 . 1 . 35 .. (yathā, ṛgvede . 7 . 59 . 12 .
     tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam .. trayāṇāṃ brahmaviṣṇurudrāṇāmambakaḥ pitā . iti ṛgvedabhāṣye sāyanaḥ .) ekādaśarudrāṇāmanyatamaḥ . yathā, mātsye . 5 . 29 -- 30 .
     ajaikapādahivradhno virūpākṣo'tha raivataḥ .
     haraśca bahurūpaśca tryambakaśca sureśvaraḥ ..
     sāvitraśca jayantaśca pinākī cāparājitaḥ .
     ete rudrāḥ samākhyātā ekādaśagaṇeśvarāḥ ..
) śivāṃśacandraśekharanāmakapauṣyarājaputtraḥ . yathā,
     evaṃ tisṛṇāmambānāṃ garbhe jāto yato haraḥ .
     atastyambakanāmābhūt prathito lokadevayoḥ ..
     sa rājaputtraḥ kaumārāvasthāṃ prāpa yadā tadā .
     sarvaśāstrārthatattvajño jiṣṇostulyo babhūva ha ..
     bale vīrye praharaṇe śāstre śīle ca tatsamaḥ .
     nānyo'bhūnnṛpaśārdūla ! no vā bhūmau bhaviṣyati ..
     abhiṣicyātha taṃ rājā kumāraṃ balavattaram .
     daśapañcaikavarṣīyaṃ sarvarājaguṇairyatam ..
     tisṛbhiḥ saha bhāryābhirvanaṃ pauṣyo viveśa ha .
     vṛddhocitakriyāṃ kartuṃ rājā paramadhārmikaḥ ..
     gate pitari rājā sa vanavāsaṃ mahābalaḥ .
     sarvāṃ kṣitiṃ vaśe cakre'mātyaiḥ sa candraśekharaḥ ..
     sārvabhaumo nṛpo bhūtvā rājabhiḥ pariṣevitaḥ .
     amarairiva devendro vijahāra śriyā yutaḥ ..
     evaṃ pauṣyasuto bhūtvā tryambakaḥ prāpya nirvṛtim .
     brahmāvartāhvaye ramye karavīrāhvaye pure ..
     dṛṣadbatīnadītīre rājā bhūtvā mumoda ha ..
iti kālikāpurāṇe 46 adhyāyaḥ .. * .. anyat candraśekharaśabde draṣṭavyam ..

tryambakasakhaḥ, puṃ, (tryambakasya mahādevasya sakhā bandhuḥ . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) kuveraḥ . ityamaraḥ . 1 . 1 . 71 ..

tryambakā, strī, (trīṇi candrasūryāgnirūpāṇi ambakāni netrāṇi yasyāḥ .) durgā . yathā --
     somasūryānalāstrīṇi yasyā netrāṇi ambikā .
     tena sā tryambakā devī munibhiḥ parikīrtitā ..
) iti devīpurāṇe 45 adhyāyaḥ ..

tryahasparśaḥ, puṃ, (tryahaṃ cāndradinatrayaṃ spṛśatīti . spṛśa + pacādyac .) tridinaspṛk . tithitrayasparśayuktamahaḥ . iti jyotiṣam ..

tryahaspṛśaṃ, klī, (tryahaṃ spṛśatīti . spṛśa + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) tryahasparśaḥ . tathā ca vaśiṣṭhaḥ .
     ekasmin sāvane tvahni tithīnāṃ tritayaṃ yadā .
     tadā dinakṣayaḥ proktastatra sāhasrikaṃ phalam ..
     phalamiti vaidikakarmaparam ..
     adhimāse dinapāte dhanuṣi ravau bhānulaṅghite māsi .
     cakriṇi supte kuryānno māṅgalyaṃ vivāhañca ..
     iti bhīmaparākramaḥ ..
     dinapāte dinakṣaye .
     tryahaspṛśaṃ nāma yadetaduktaṃ tatra prayatnaḥ kṛtibhirvidheyaḥ ..
     vivāhayātrāśubhapuṣṭikarma sarvaṃ na kāryaṃ tridinaspṛśe tu ..
iti jyotistattvam ..

[Page 2,666a]
tryahaihikaḥ, tri, (īhāyāṃ ceṣṭāyāṃ bhavamaihikaṃ ghanam . tatra bhavaḥ . 4 . 3 . 53 . iti ṭhañ . tryahe dinatraye paryāptaṃ aihikaṃ dhanaṃ yasya .) dinatrayanirvāhocitadhanayuktaḥ . yathā,
     kuśūladhānyako vā syāt kumbhīdhānyaka eva vā .
     tryahaihiko ṣāpi bhavedaśvastanika eva vā ..
iti mānave . 4 . 7 .. kuśūladhānyaka iti . kuśūlo vrīhyāgāraṃ syādityābhidhānikāḥ . iṣṭakādinirmitāgāradhānyasañcayo bhavet . atra kālaviśeṣāpekṣāyām . yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye . adhikaṃ vāpi vidyeta sa somaṃ pātumarhati .. iti manūkta eva kālo grāhyaḥ . tena nityanaimittikadharmakṛtyapovyavargasahitasya gṛhiṇo yāvatā dhānyādidhanena varṣatrayaṃ samathikaṃ vā nirvāho bhavati tāvaddhanaḥ kuśūladhānyaka ucyate . vaṣanirvāhocitadhānyādidhanaḥ kumbhīdhānyaḥ . prāk saumikīḥ kriyāḥ kuryāt yasyānnaṃ vārṣikaṃ bhavediti yājñyavalkyena gṛhasthasya vārṣikasañcayābhyanujñānāt . manurapi yadā vānaprasthasyaiva samānicaya eva vetyanena samāsañcayaṃ vakṣyati tadapekṣayā bahupoṣyavargasya gṛhiṇaḥ samucitaḥ saṃvatsarasañcayaḥ . medhātithistu . yāvatā dhānyādidhanena bahubhṛtyadārādimatastrisaṃvatsarasthitirbhavati tāvat suvarṇādidhanavānapi kuśūladhānyaka ityabhidhāya kumbhī uṣṭrikā ṣāṇmāṣikadhānyādinicayaḥ kumbhīdhānyaka iti vyākhyātavān . govindarājastu kuśūladhānyaka ityetadvyācakṣya koṣṭhapramāṇadhānyasañcayo vā syāt dbādaśāhamātraparyāptadhanaḥ . kumbhīdhānyaka ityetadbyācaṣṭe uṣṭrikāpramāṇadhānyādisañcayo vā ṣaḍahamātraparyāptadhanaḥ . dvādaśāhaṃ kuśūlena vṛttiḥ kumbhyā dināni ṣaṭ . imāmamūlāṃ govindarājoktiṃ nānurundhahe . ihā ceṣṭā tasyāṃ bhavaṃ aihikaṃ tryahaparyāptamaihikaṃ dhanaṃ yasya sa tryahaihikaḥ tathā vā syāt dinatrayanirvāhocitadhana ityarthaḥ . śvobhavaṃ śvastanaṃ bhaktaṃ tadasyāstīti matvarthīyamikaṃ kṛtvā nañ samāsaḥ tathā vā bhavet . iti kullūkabhaṭṭaḥ ..

tryārṣeyāḥ, puṃ, (ṛṣerayaṃ ārṣeyaḥ . ṛṣi + ḍhak . traya ārṣeyāḥ ṛṣidharmā netrādīndriyakriyābhāvarūpā yeṣām .) andhavadhiramūkāḥ . yathā . atroktāni vacanāni sarvāṇi tiryagadhikaraṇanyāyamūlāni . tathā hi tiryagadhikaraṇe . tiryakpaṅgutryārṣeyadevatānāmanadhikāra iti yāgamātre uktam . tatra hetavaḥ tiraścāṃ viśiṣṭāntaḥkaraṇavirahāt paṅgoḥ pracaraṇavirahāt tryārṣeyāṇāmandhavadhiramūkānāṃ avekṣaṇaśravaṇoccāraṇavirahāditi śrīcandraśekharavācapsatikṛtacandanadhenu-vidhidhṛtatiryagadhikaraṇam .. (traya ārṣeyā ṛṣayo yatra . tripravaro gotrabhedaḥ ..)

[Page 2,666b]
tryāhikaḥ, tri, (tryahe bhavaḥ . tryaha + ṭhañ .) tṛtīye'hni bhavaḥ . yathā, aikāhikadbyāhikatryāhikacāturthikasatatajvaraviṣamajvara ityādyaparājitāstotram ..
     (aikāhiko dbyāhikaśca tryāhikaśca tathāparaḥ .
     velājvaraścaturtho'pi vijānīyādvicakṣaṇaḥ ..
iti hārīte cikitsitasthāne dbitīye'dhyāye .. asyauṣadhaṃ yathā --
     rasena gandhaṃ śaṅkhañca śikhigrīvañca pādikam .
     gojihvayā jayantyā ca taṇḍulīyaiśca bhāvayet ..
     pratyekaṃ saptasaptātha śuṣkaṃ guñjācatuṣṭayam .
     jaraṇena ghṛtenādyāt tryāhikajvaraśāntaye ..
iti vaidyakarasendrasārasaṃgrahe jvarādhikāre ..)

tryuṣaṇaṃ, klī, (trayāṇāṃ uṣaṇānāṃ samāhāraḥ . pātrāditvāt strītvaṃ na .) militaśuṇṭhīpippalīmaricam . ityamaraḥ . 2 . 10 . 111 . (yathā, gāruḍe 198 adhyāye .
     yamānī citrakaṃ dhānyaṃ tryuṣaṇaṃ jīrakaṃ tathā ..)

tryūṣaṇaṃ, klī, (trayāṇāṃ ūṣaṇānāṃ pippalīmaricaśuṇṭhīnāṃ samāhāraḥ .) tryuṣaṇam . ityamaraṭīkāyāṃ bharataḥ ..
     (pippalīmaricaṃ śuṇṭhītrayametadvimiśritam .
     trikaṭu tryūṣaṇaṃ vyoṣaṃ kaṭutrayamathocyate ..
iti vaidyakaparibhāṣāyām .. asya guṇā yathā --
     tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān .
     gulmamehakaphasthaulyamedaślīpadapīnasān ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) (ghṛtaviśeṣaḥ . yathā, carake cikitsāsthāne 22 adhyādhe .
     tryūṣaṇāṃ triphalāṃ drākṣāṃ kāśmaryāṇi parūṣakam .
     dve pāṭhe saralaṃ vyāghrīṃ svaguptāṃ citrakaṃ śaṭīm ..
     brāhmīṃ tāmalakīṃ medāṃ kākanāsāṃ śatāvarīm .
     trikaṇṭakāṃ vidārīñca piṣṭvā karṣasamaṃ ghṛtāt ..
     prasthaṃ caturguṇaṃ kṣīraṃ siddhaṃ kāsaharaṃ pibet .
     jvaragulbhāruciplīhaśirohṛtpārśvaśūlanut ..
     kāmalārśo'nilāṣṭhīlākṣataśoṣakṣayāpaham .
     tryūṣaṇaṃ nāma vikhyātametadghṛtamanuttamam ..
)

tvaṃ, tri, (yuṣmad + su . tvāhau sau . 7 . 2 . 94 . iti tvādeśaḥ .) bhavān . tumi iti bhāṣā . yuṣmacchabdasya prathamaikavacanāntarūpo'yaṃ liṅgatraye samānaḥ . iti vyākaraṇam ..

tvaḥ, tri, (tanoti vistārayatīti . tana + tanoteranaśca vaḥ . uṇāṃ . 2 . 63 . iti cāt kvip anaśca vaḥ . āgamānityatvāt tugvaikalpikaḥ .) bhinnaḥ . anyaḥ . ityamaraḥ . 3 . 1 . 82 .. (ekaḥ . iti niruktiḥ . 1 . 7 .. yathā, ṛgvede . 10 . 71 . 4 .
     uta tvaḥ paśyanna dadarśa vāttamuta tvaḥ śṛṇvanna śṛṇotyenām .
     uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ ..
tvaśabda ekavācī . ekaḥ . utaśabdo'pyarthe . paśyannapi manasā paryālocayannapi vāyaṃ na dadarśa . darśanaphalābhāvānna paśyati . tva ekaḥ śṛṇvannapyenāṃ vācaṃ na śṛṇoti śravaṇaphalābhāvāt . ityanenārdhenāvidvānabhihitaḥ .. iti tadbhāṣye sāyanaḥ ..)

tvak, [c] strī, (tvacati saṃvṛṇoti medaśoṇitādikamiti . tvaca saṃvaraṇe + kvip . yadvā, tanoti vistārayatīti . tana + tanoteranaśca vaḥ . uṇāṃ . 2 . 63 . iti cik anaśca vaḥ .) indriyaviśeṣaḥ . yathā --
     pūrbavannityatāyuktaṃ dehavyāpi tvagindriyam .
     prāṇādistu mahāvāyuparyanto viṣayo mataḥ ..
udbhūtasparśavaddravyaṃ gocaraḥ so'pi ca tvacaḥ . rūpānyaccakṣuṣo yogyaṃ rūpamatrāpi kāraṇam .. dravyādhyakṣe tvaco yogo manasā jñānakāraṇam .. iti bhāṣāparicchedaḥ .. valkalam . (yathā, raghuḥ . 2 . 37 .
     kaṇḍūyamānena kaṭaṃ kadācit vanyadbipenonmathitā tvagasya ..) guḍatvak . (yathā, bṛhatsaṃhitāyām . 77 . 12 .
     tvaguśīrapatrabhāgaiḥ sūkṣmailārdhena saṃyutaiścūrṇaḥ .
     paṭavāsaḥ pravaro'yaṃ mṛgakarpūraprabodhena ..
) carma . iti medinī . ce, 6 .. asya paryāyaḥ . asṛgdharā 2 . ityamaraḥ .. asṛgvarā 3 . iti taṭṭīkā .. tvacam 4 tvacā 5 carma 6 chalī 7 challī 8 . iti śabdaratnāvalī .. (yathā, raghuḥ . 3 . 31 .
     tvacaṃ sa medhyāṃ paridhāya rauravī maśikṣitāstraṃ pitureva mantravat .
     na kevalaṃ tadgururekapārthivaḥ kṣitāvabhūdekadhanurdharo'pi saḥ ..
kañcukaḥ . yathā, manuḥ . 2 . 79 .
     mahato'pyenaso māsāt tvacevāhirvimucyate ..) tvacam . iti rājanirghaṇṭaḥ .. dāracinī iti bhāṣā ..

tvakkaṇḍuraḥ, puṃ, (kaṇḍuṃ rātīti . rā + kaḥ . tvacaḥ kaṇḍuraḥ .) vraṇaḥ . iti hārāvalī . 156 ..

tvakkṣīrā, strī, (vaṃśatvacaḥ kṣīramastyatra .) vaṃśarocanā . ityamaraḥ . 2 . 9 . 109 .. (vaṃśarokṣanāśabde vivṛtirasyā jñātavyā ..)

tvakkṣīrī, strī, (vaṃśatvacaḥ kṣīramatra . gaurāditvāt ṅīṣ .) tvakkṣīrā . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 44 .
     sitājagandhā tvakkṣīrī vidārī trivṛtaḥ samāḥ .. (paryāyo'syā yathā --
     syādvaṃśarocanā vāṃśī tugākṣīrī tugā śubhā .
     tvakkṣīrī vaṃśalā śubhrā vaṃśakṣīrī ca vaiṇavī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

tvakchadaḥ, puṃ, (tvageva chado yasya .) kṣīrīśavṛkṣaḥ . iti ratnamālā .. kṣīrakañcukī iti bhāṣā ..

[Page 2,667a]
tvakpatraṃ, klī, (tvagiva patrāṇyasya .) guḍatvak . ityamaraḥ . 2 . 4 . 134 .. tejapatram . iti kecit . iti bharataḥ .. tatparyāyaḥ . sūtkaṭam 2 bhṛṅgam 3 tvacam 4 cocam 5 varāṅgakam 6 . ityamaraḥ . 2 . 4 . 134 .. (yathā, mahābhārate . 12 . 170 . 18 .
     candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca .. yathā, suśrute . 1 . 44 .
     recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam ..)

tvakpatrī, strī, (tvakpatra + gaurāditvāt ṅīṣ .) hiṅgupatrī . tatparyāyaḥ . kāravī 2 pṛthvī 3 vāspīkā 4 kavarī 5 pṛthuḥ 6 . ityamaraḥ . 2 . 9 . 40 .. tatpatrī 7 . iti bharataḥ ..

tvakpuṣpaṃ, klī, (tvacaścarmaṇaḥ puṣpamiva .) romāñcaḥ . iti trikāṇḍaśeṣaḥ . kilāsam . iti hemacandraḥ . 3 . 131 ..

tvakpuṣpikā, strī, (tvakpuṣpī + svārthe kan pūrbahrasvaḥ .) kilāsam . iti trikāṇḍaśeṣaḥ .. chulī iti bhāṣā ..

tvakpuṣpī, strī, (tvakpuṣpa + gaurāditvāt ṅīṣ .) kilāsam . iti jaṭādharaḥ ..

tvakṣa, tvacogrāhe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) tvaco grāhaścarmaṇo grahaṇam . tvakṣa tvacane iti prāñcaḥ . tvacanaṃ saṃvaraṇamiti ramānāthaḥ . tvakṣati kāyaṃ varmaṇā bhaṭaḥ . iti durgādāsaḥ ..

tvakṣa, ū kārśye . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-veṭ .) ū, tvakṣiṣyati tvakṣyati . kārśyaṃ kṛśīkaraṇam . tvakṣati kāṣṭhaṃ takṣā . iti durgādāsaḥ ..

tvaksāraḥ, puṃ, (tvaci sāro yasya .) vaṃśaḥ . ityamaraḥ . 2 . 4 . 160 .. (yathā, manuḥ . 10 . 37 .
     caṇḍālāt pāṇḍusopākastvaksāravyavahāravān .. vaṃśasya tvagapi . ceṃ cāḍi iti bhāṣā .. yathā, suśrute . 1 . 8 . anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukāgnikṣāranakhagojīśophālikāśākapatrakarīrabālāṅgulaya iti ..) guḍatvak . iti śabdacandrikā .. śoṇavṛkṣaḥ . randhravaṃśaḥ . iti rājanirghaṇṭaḥ .. (taltāvāṃśa iti bhāṣā .. yathā, māghaḥ . 4 . 61 .
     tyaksārarandhraparipūritalabdhagītirasminnasau mṛditapakṣmalarallakāṅgaḥ ..)

tvaksārabhedinī, strī, (tvacaḥ sāraṃ bhinattīti . bhid + ṇiniḥ + ṅīp .) kṣudracañcuvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

tvaksārā, strī, (tvaksāro vaṃśa utpattikāraṇatvenāstyasyāḥ ac tataṣṭāp .) vaṃśarocanā . iti rājanirghaṇṭaḥ .. (vaṃśarocanāśabde'syā vivaraṇaṃ jñātavyam ..)

tvaksugandhaḥ, puṃ, (tvaci sugandhaḥ sadgandho yasya .) nāraṅgaḥ . iti bhāvaprakāśaḥ ..

[Page 2,667b]
tvaksugandhā, strī, (tvaci sugandho yasyāḥ .) elabālukanāmagandhadravyam . iti jaṭādharaḥ ..

tvaga, i kampe . gatau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-gatau sakaṃ-seṭ ..)

tvagaṅkuraḥ, puṃ, (tvacaścarmaṇaḥ aṅkura iva .) romāścaḥ . iti trikāṇḍaśeṣaḥ ..

tvagākṣīrī, strī, (tyakkṣīrī . pṛṣodarāditvāt sādhuḥ .) tugākṣīrī . vaṃśalocanā . iti jaṭādharaḥ ..

tvaggandhaḥ, puṃ, (tvaci gandho yasya .) nāgaraṅgaḥ . iti rājanirghaṇṭaḥ ..

tvagjaṃ, klī, (tvacaḥ jāyate iti . jana + ḍaḥ .) roma . rudhiram . iti rājanirghaṇṭaḥ ..

tvagdoṣaḥ, puṃ, (tvaco doṣo dūṣaṇaṃ yasmāt .) koṭharogaḥ . iti rājanirdhaṇṭaḥ .. tvagjātarogaḥ . tasyauṣadhaṃ yathā --
     mandoṣṇalodhranīrāmlacūrṇantu kanakasya ca .
     tenodvartitadehasya haredgrīṣmaprasārikām ..
     tvaddoṣaścaiva sekaśca gharmadoṣaśca naśyati ..
iti gāruḍe 194 adhyāyaḥ .. sa tu mahārogaḥ . yathā, mahārogiṇaḥ pāparogāṣṭakānyatamarogavataḥ . te ca unmādastvaddoṣo rājayakṣmā śvāso madhumeho bhagandaraḥ udaro'śmarī ityaṣṭau pāparogā nāradoktāḥ . iti śuddhitattvam ..

tvagdoṣāpahā, strī, (tvagdoṣaṃ rogaviśeṣaṃ apahantīti . hana + ḍaḥ .) vākucī . iti rājanirghaṇṭaḥ ..

tvagdoṣāriḥ, puṃ, (tagdoṣasya rogaviśeṣasya ariḥ śatruḥ . tannāśakatvāt tathātvam .) hastikandaḥ . iti rājanirghaṇṭaḥ ..

tvac, śa vṛtyām . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) vakārayuktaḥ . dantyavargādyādiḥ . śa, tvacatī tvacantī . vṛtiḥ saṃvaraṇam . tvacati kavacena dehaṃ vīraḥ . iti durgādāsaḥ ..

tvacaṃ, klī, (praśastā tvagastyasyeti . arśa āditvāt ac .) vṛkṣaviśeṣaḥ . dāracinī iti bhāṣā .. (yathā, suśrute kalpasthāne 1 adhyāye .
     somavallyamṛtā śvetā padmaṃ kālīyakaṃ tvacam ..) tatparyāyaḥ . tvak 2 valkalam 3 bhṛṅgam 4 varāṅgam 5 mukhaśodhanam 6 śakalam 7 siṃhalam 8 vanyam 9 surasam 10 kāmavallabham 11 utkaṭam 12 bahugandham 13 vijjulam 14 vanapriyam 15 naṭaparṇam 16 gandhavalkam 17 varam 18 śītam 19 . asya guṇāḥ . kaṭutvam . śītalatvam . kaphakāsavināśitvam . śukrāmaśamanatvam . kaṇṭhaśuddhikaratvam . laghutvam . iti rājanirghaṇṭaḥ .. valkalam . carma . (yathā, harivaṃśe . 177 . 136 .
     śrīvatsāṅko'ravindākṣa ūrdhvaromā mṛdutvacaḥ .. kañcukaḥ . kholas iti bhāṣā .. yathā, mahābhārate . 12 . 249 . 11 .
     vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ ..) guḍatvak . iti dharaṇiḥ ..

tvacā, strī, (tvac + pakṣe ṭāp . yadvā, tvacati saṃvṛṇoti sarvaśarīramiti ac tataṣṭāp .) tvak . iti śabdaratnāvalī ..

tvacāpatraṃ, klī, (tvacā tvak patramiva yasya .) tvakpatram . iti śabdaratnāvalī ..

tvaciṣṭhaḥ, tri, (atiśayena tvagvān . tvagvat + iṣṭhan . vinmatorluk . 5 . 3 . 64 . iti matupo luk .) tvacīyān . atiśayatvagviśiṣṭaḥ . iti vyākaraṇam ..

tvacisāraḥ, puṃ, (tvaci sāro yasya . haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . iti saptamyā aluk .) vaṃśaḥ . ityamaraḥ . 2 . 4 . 160 ..

tvacisugandhā, strī, (tvaci sugandho yasyāḥ . saptabhyā aluk .) kṣudrailā . iti hārāvalī . 97 ..

tvat, tri, (tanotīti . tana + tanoteranaśca vaḥ . uṇāṃ 2 . 63 . iti cakārāt kvip tuk anaśca vaḥ .) bhinnaḥ . iti jaṭādharaḥ .. (yuṣmadśabdasya pañcamyekavacanasya rūpam .) bhavataḥ . iti vyākaraṇam .. tomā haite iti bhāṣā ..

tvanca, u itau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ . ktvāveṭ .) vakārayuktādiḥ . u, tvañcitvā tvaktvā . itirgatiḥ . iti durgādāsaḥ ..

tvanca, u dha saṅkoce . iti kavikalpadrumaḥ .. (rudhāṃparaṃ-sakaṃ-seṭ . ktvāveṭ ..)

tvadīyaṃ, tri, (tava idam . yuṣmad + chaḥ . pratyayottarapadayośca . 7 . 2 . 98 . iti maparyantasya tvādeśaḥ .) bhavadīyam . iti vyākaraṇam .. (yathā, raghuḥ . 3 . 50 .
     ato'yamaśvaḥ kapilānukāriṇā pitustvadīyasya mayāpahāritaḥ ..)

tvara, ñi ṣa ma ṅa syade . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) ñi, tvaritaḥ tūrṇo'sti . vā ruṣāmahṛṣatvarasaṃghuṣāsvanibhyo niṣṭhāyāṃ vematve'pi vedeṣūccāraṇabhedārthametadanubandhamanye manyante . ṣa, tvarā . ma, tvarayati . ṅa, tvarate . syada iha śīghramanuṣṭhānam . nānunetumabalāḥ sa tatvare . iti durgādāsaḥ ..

tvaraṇaṃ, klī, (tvara + bhāve lyuṭ .) tvarā . iti vyākaraṇam .. (tvarate śīghraṃ gacchatīti . tvara + lyuḥ . drutagāmini, tri . yathā, atharvavede . 11 . 8 . 28 .
     āsneyīśca vāsteyīśca tvaraṇāḥ kṛpaṇāśca yāḥ ..)

tvarā, strī, (tvaraṇamiti . tvara + ghaṭādayaḥ ṣitaḥ . iti aṅ . tataḥ strīliṅgatvāt ṭāp .) vegaḥ . tatparyāyaḥ . sambhramaḥ 2 . ityamaraḥ . 3 . 2 . 26 .. āvegaḥ 3 tvariḥ 4 tūrṇiḥ 5 saṃvegaḥ 6 . iti hemacandraḥ . 2 . 236 .. (yathā, mahābhārate . 3 . 279 . 27 .
     asakṛttvaṃ mayā pūrbaṃ nirjito jīvitapriyaḥ .
     mukto jñātiriti jñātvā kā tvarā maraṇe punaḥ ..
)

[Page 2,668a]
tvariḥ, strī, (tvaraṇamiti . tvara + bhāve in .) tvarā . iti hemacandraḥ . 2 . 236 ..

tvaritaṃ, klī, (tvara + ktaḥ .) śīghram . (tvarate smeti . tvara + gatyārthākarmaketi kartari ktaḥ . yadbā, tvarā sañjātāsya . tvarā + tārakāditvāt itac .) tadbiśiṣṭe, tri . ityamaraḥ . 1 . 1 . 68 .. (yathā, pañcatantre . 3 . 102 .
     bahvantarāyayuktasya dharmasya tvaritā gatiḥ ..)

tvaritoditaṃ, tri, (tvaritaṃ śīghraṃ yathā tathā uditaṃ kathitam .) śīghroccāritavacaḥ . tatparyāyaḥ . nirastam 2 . ityamaraḥ . 1 . 6 . 20 ..

tvaṣṭaḥ, tri, (tvakṣyate tanūkriyate smeti . tvakṣa tanūkaraṇe + ktaḥ .) tanūkṛtaḥ . cāṃcā cholā ityādi bhāṣā . tatparyāyaḥ . taṣṭaḥ 2 . ityamaraḥ . 3 . 11 . 99 ..

tvaṣṭā, [ṛ] puṃ, (tveṣati dīpyatīti . tviṣa dīptau + naptṛnetṛtvaṣṭṛhotriti . uṇāṃ . 2 . 96 . iti tṛc ito'tvañca .) ādityaviśeṣaḥ . (yathā, mahābhārate . 1 . 65 . 14-15 .
     adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ .
     ye rājannāmatastāṃste kīrtayiṣyāmi bhārata ! ..
     dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca .
     bhago vivasvān pūṣā ca savitā daśamastathā .
     ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate ..
ete tu cākṣuṣasya manorantare tuṣitā nāma devā āsan vaivasvate'ntare tu dvādaśa ādityāḥ . iti viṣṇupurāṇe . 1 . 15 . 131 -- 133 .. tathā mātsye ca . 6 . 3 -- 5 .. tvakṣati tanūkaroti kāṣṭhādikaṃ śilpakāryatvāt . takṣa + tṛc .) viśvakarmā . iti hemacandraḥ . 3 . 581 .. (yathā, māghe . 3 . 35 .
     tvaṣṭuḥ sadābhyāsagṛhītaśilpavijñānasampatprasavasya sībhā .. ayantu māghamāse sūryarathaparibhramaṇādhikāriṇāmanyatamaḥ . yathā, viṣṇupurāṇe . 2 . 10 . 15 .
     tvaṣṭātha jamadagniśca kambalo'tha tilottamā .
     brahmāpeto'tha ṛtajit dhṛtarāṣṭro'tha sattamaḥ .
     māghamāse vasantyete sapta maitreya ! bhāskare ..
viśvakarmaṇaḥ puttraviśeṣaḥ . yathā, viṣṇupurāṇe . 1 . 15 . 122 .
     tasya puttrāstu catvārasteṣāṃ nāmāni me śṛṇu .
     ajaikapādahirvradhnastvaṣṭā rudraśca buddhimān ..
prajāpativiśeṣaḥ . yathā, mahābhārate . 5 . 9 . 3 .
     tvaṣṭā prajāpatirhyāsīt devaśreṣṭho mahātapāḥ .
     sa puttraṃ vai triśirasamindradrohāt kilāsṛjat ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 103 .
     dhātā śakraśca viṣṇu śca mitrakhvaṣṭā dhruvo dharaḥ ..) varṇasaṅkarajātiviśeṣaḥ . ityamaraḥ . 2 . 10 . 9 .. asya paryāyaḥ . kāṣṭhataṭśabde utpattiśca sūtradhāraśabde draṣṭavyā .. (indraḥ . iti ṛgvedabhāṣye sāyanaḥ . 1 . 117 . 22 .. asurabhedaḥ . iti tatraiva sāyanaḥ . 3 . 48 . 4 ..)

[Page 2,668b]
tvācapratyakṣaṃ, klī, (tvācaṃ tvac-sambandhi pratyakṣam .) sparśajñānam . dravyādeḥ sparśadbārā bodhaḥ . yathā, atha jñānamātre tvaṅmanaḥsaṃyogasya yadi kāraṇatvaṃ tadā rāsanacākṣuṣādikāle tvācapratyakṣaṃ syāt . iti siddhāntamuktāvalī ..

tvāṣṭī, strī, durgā . yathā --
     tuṣa tuṣṭau smṛto dhātustasya tuṣṭī nipātane .
     sṛjatyeṣā prajāstuṣṭī tvāṣṭī tena prakīrtitā ..
iti devīpurāṇe 45 adhyāyaḥ ..

tvāṣṭraḥ, puṃ, (tvaṣṭurapatyaṃ pumān . aṇ .) vṛtrāsuraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 5 . 5 . 4 .
     udyamena hatastvāṣṭro namucirbala eva ca .. viśvarūpaḥ . yathā, bhāgavate . 6 . 8 . 3 .
     vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate .. tvaṣṭṛsambandhini, tri . yathā, mārkaṇḍeye . 21 . 85 .
     tato'straṃ tvāṣṭramādāya cikṣepa prati dānavān .. tathā, bhāgavate . 6 . 14 . 27 .
     śrapayitvā caruṃ tvāṣṭraṃ tvaṣṭāramajayadbibhuḥ .. tvaṣṭā adhiṣṭhātrī devatāsyeti aṇ . citrānakṣatram . yathā, bṛhatsaṃhitāyām . 7 . 11 .
     ghorā śravaṇastvāṣṭraṃ vasudevaṃ vāruṇañcaiva ..)

tvāṣṭrī, strī, (tvaṣṭā adhiṣṭhātrī devatāsyāḥ . tvaṣṭṛ + aṇ + ṅīp .) citrānakṣatram . iti hemacandraḥ .. (tvaṣṭurviśvakarmaṇo'patyaṃ strī .) saṃjñānāmasūryapatnī . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 66 . 35 .
     tvāṣṭrī tu saviturbhāryā vaḍavā rūpadhāriṇī .
     asūyata mahābhāgā sāntarīkṣe'śvināvubhau ..
) rathikā . kṣudrarathaḥ . iti trikāṇḍaśeṣaḥ ..

tviṭ, [ṣ] strī, (tviṣa dīptau + sampadāditvāt kvip .) śobhā . (yathā, mahābhārate . 3 . 20 . 2 .
     apaśyaṃ dbārakāñcāhaṃ mahārāja ! hatatviṣam ..) prabhā . (yathā, mādhe . 1 . 3 .
     cayastviṣāmityavadhāritaṃ purastataḥ śarīrīti vibhāvitākṛtim ..) vāk . iti medinī . ṣe, 13 .. vyavasāyaḥ . jigīṣā . iti viśvaḥ .. (dīpyamāne, tri . yathā, ṛgvede . 4 . 17 . 2 .
     tava tviṣo janimanrejata dyaurejadbhūmirbhiyasā svasya manyoḥ .. he indra tviṣo dīpyamānasya tava tvadīye janiman janmani sati . iti tadbhāṣye sāyanaḥ ..)

tviṣa, au ña bhāse . iti kavikalpadrumaḥ .. (bhvāṃubhaṃ-dāne-sakaṃ-anyatra akaṃ-aniṭ .) au, atvikṣat . ña, tveṣati tveṣate . bhāso dīptiḥ . avānnivāse dāne ca tviṣau ña anuvartate . au, avātvikṣat . ña, avatveṣati avatveṣate . jano nivasati dadāti dīpyate vā ityarthaḥ . iti durgādāsaḥ ..

[Page 2,668c]
tviṣā, strī, (tviṣ + halantāt vā ṭāp .) dīptiḥ . iti śabdaratnāvalī ..

tviṣāmpatiḥ, puṃ, (tviṣāṃ prabhāṇāṃ patiḥ . ṣaṣṭhyā aluk .) sūryaḥ . ityamaraḥ . 1 . 3 . 30 ..

tviṣiḥ, strī, (tviṣa dīptau + igupadhāt kit . uṇāṃ 4 . 119 . iti in sa ca kit .) kiraṇam . iti hemacandraḥ . 2 . 14 .. (yathā, ṛgvede . 9 . 71 . 9 .
     ukṣeva yūthā pariyannarāvīdadhi tviṣīradhita sūryasya ..)

tsara, chadmagatau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-sakaṃ ca-seṭ .) dantyavargādyasyādhodantyasakāraḥ . tsarati dhūrtaḥ chalena gacchatītyarthaḥ . iti durgādāsaḥ .. (yathā, atharvavede . 8 . 6 . 8 .
     yastvā svapantīṃ tsarati yastvā dipsati jāgratīm ..)

tsaruḥ, puṃ, (tsarati kauṭilyaṃ gacchatīti . tsara + bhṛmṛśītṝcaritsarīti . uṇāṃ 1 . 7 . iti uḥ .) khaḍgamuṣṭiḥ . ityamaraḥ . 2 . 8 . 90 .. tatparyāyaḥ . muṣṭiḥ 2 tālatalaḥ 3 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 243 .
     jyotsnābhisārasamucitaveśe ! vyākoṣamallikottaṃse ! .
     viśasi mano niśiteva smarasya kumudatsaruccharikā ..
sarpaḥ . yathā, ṛgvede . 5 . 50 . 1 .
     mā māṃ padyena rapasā vidattsaruḥ . tathā tsaruśchadmagāmī jihmagaḥ sarpa ityarthaḥ māṃ padyena pādabhavena rapasā . rapi śabdakarmā . śabdena mā vidat mā jānātu . iti tadbhāṣye sāyanaḥ ..)

tha

tha, thakāraḥ . sa vyañjanasaptadaśavarṇaḥ . tavargadvitīyavarṇaśca . asyoccāraṇasthānaṃ dantaḥ . iti vyākaraṇam .. (yathā, śikṣāyām . 17 .
     syurmūrdhanyā ṛṭurasā dantyā ḷtulasāḥ smṛtāḥ ..) asya svarūpaṃ yathā --
     thakāraṃ cañcalāpāṅgi ! kuṇḍalī mokṣarūpiṇī .
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā ..
     pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā .
     aruṇādityasaṅkāśaṃ thakāraṃ praṇamāmyaham ..
iti kāmadhenutantram .. (vaṅgīyavarṇamālāyām) asya lekhanaprakāro yathā --
     kuñcitā kuṇḍalī bhūtvā vāmāddakṣiṇatastataḥ .
     vāmataḥ kuñcitā bhūtvā dakṣādhodakṣato gatā ..
     ūrdhva ṛjvāyatā rekhā surā gaṅgādayaḥ kramāt .
     vāṇī bhavānī lakṣmīśca dhyānamasya pracakṣate ..
asya dhyānādi yathā --
     nīlavarṇāṃ trinayanāṃ ṣaḍbhujāṃ varadāṃ parām .
     pītavastraparīdhānāṃ sadā siddhipradāyinīm ..
     evaṃ dhyātvā thakārantu tanmantraṃ daśadhā japet .
     pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā ..
     taruṇādityasaṅkāśaṃ thakāraṃ praṇamāmyaham ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā --
     thaḥ sthirāmī mahāgranthirgranthigrāho bhayānakaḥ .
     śilī śirasijo daṇḍī bhadrakālī śiloccayaḥ ..
     kṛṣṇo buddhirvikarmā ca dakṣanāśādhipo'maraḥ .
     varadā bhogadā keśo vāmajānuraso'nalaḥ ..
     lolaujajjayinī guhyaḥ śaraccandravidārakaḥ ..
iti nānātantraśāstram ..

thaṃ, klī, rakṣaṇam . maṅgalam . sādhvasam . iti medinī . the, 1 ..

thaḥ, puṃ, (thuḍa saṃvṛtau + ḍaḥ .) parvataḥ . bhayarakṣakaḥ . iti medinī . the, 1 .. vyādhibhedaḥ . bhayacihnam . bhakṣaṇam . iti śabdaratnāvalī ..

thuḍa, śi saṃvṛtau . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śi, thuḍati . athuḍīt tuthoḍa . iti durgādāsaḥ ..

thutkāraḥ, puṃ, (kṛ + bhāve ghañ . thudityavyaktaśabdasya kāraḥ karaṇaṃ yatra .) niṣṭhīvanatyāgānukaraṇaśabdaḥ ..

thurva, ī vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) pañcamasvarī . thūḥ thurau thuraḥ . ī, thūrṇaḥ . iti durgādāsaḥ ..

thurvaṇaṃ, klī, hananam . thurvadhātorbhāve anaṭi (lyuṭi) niṣpannam ..

thūthū, vya, niṣṭhīvanatyāgānukaraṇaśabdaḥ . yathā -- thūthūkṛtya vamadbhiradhvagajanairiti sūktikaṇāmṛtam ..

thaithai, vya, vādyānukaraṇaśabdaviśeṣaḥ . iti saṅgītadāmodaraḥ ..

thoḍanaṃ, klī, saṃvaraṇam . iti thuṅadhātorbhāve'naṭ pratyayaḥ (lyuṭ) ..

da

da, dakāraḥ . sa vyañjanāṣṭādaśavarṇaḥ tavargatṛtīyavarṇaśca . asyoccāraṇasthānaṃ dantaḥ . iti vyākaraṇam .. (yathā, śikṣāyām . 17 .
     syurmūrdhanyā ṛṭuraṣā dantyā ḷtulasāḥ smṛtāḥ ..) asya svarūpaṃ yathā --
     dakāraṃ śṛṇu cārvaṅgi ! caturvargapradāyakam .
     pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā ..
     triśaktisahitaṃ devi ! trivindusahitaṃ sadā .
     ātmāditattvasaṃyuktaṃ svayaṃ paramakuṇḍalī ..
     raktavidyullatākāraṃ dakāraṃ hṛdi bhāvaya ..
iti kāmadhenutantram .. asya dhyānādi yathā --
     dhyānamasya dakārasya vakṣyate śṛṇu pārvati ! .
     caturbhujāṃ pītavastrāṃ navayauvanasaṃsthitām ..
     anekaratnaghaṭitahāranūpuraśobhitām .
     evaṃ dhyātvā dakārantu tanmantraṃ daśadhā japet ..
asya nāmāni yathā, nānātantraśāstre .
     do'drīśo dhātakirdhātā dātā dalaṃ kalatrakam .
     dīnaṃ jñānañca dānañca bhaktirāhavanī dharā ..
     suṣumnā yoginī sadyaḥ kuṇḍalo vāmagulphakaḥ .
     kātyāyanī śivā durgā laṅghanā nā trikaṇḍakī ..
     svastikaḥ kuṭilārūpaḥ kṛṣṇaścomā jitendriyaḥ .
     dharmahṛdvāmadevaśca bhramā bahusucañcalā ..
     haridrāpuramatrau ca dakṣapāṇistrirekhakaḥ ..


daṃ, klī, (dadāti ānandamiti . dā + bāhulakāt kaḥ .) bhārya . ityekākṣarakoṣaḥ ..

daḥ, puṃ, (dai pa śuddhau vā dā dāne + bāhulakāt kaḥ .) acalaḥ . dattaḥ . dātā . iti medinī de, 1 .. (do cchede + ḍaḥ .) khaṇḍanam . iti śabdaratnāvalī .. (yathā, māghe . 19 . 114 .
     dādadoduddaduddādī dādādodūdadī dadoḥ .
     duddādaṃ dadade dudde dadādada dado'dadaḥ ..
dadyate iti dādodānam . dadadāne karmaṇi ghañ . dādaṃ dadātīti dādado dānapradaḥ . ityādau mallināthakṛtaṭīkāyāmarthaviśeṣā boddhavyāḥ ..)

daṃśaḥ, puṃ, (daśatīti . daṃśa daṃśane + pacādyac .) kīṭaviśeṣaḥ . dāṃśa iti bhāṣā . tatparyāyaḥ . vanamakṣikā 2 . ityamaraḥ . 2 . 5 . 27 .. gomakṣikā 3 araṇyamakṣikā 4 bhambharālikā 5 . iti śabdaratnāvalī .. pāṃśuraḥ 6 daṃśakaḥ 7 . iti hārāvalī .. duṣṭamukhaḥ 8 krūraḥ 9 kṣudrikā 10 . iti rājanirghaṇṭaḥ .. (yathā, manuḥ . 1 . 45 .
     svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam .
     uṣmaṇaścopajāyante yaccānyat kiñcidīdṛśam ..
daśatīva śarīramiti .) varma . (yathā, bhāgavate . 3 . 18 . 9 .
     parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam .. daśa + bhāve dhañ .) daṃśanam . iti medinī . śe, 7 ..
     (suptatā jāyate daṃśe kṛṣṇañcātisravatyasṛk .. iti suśrute kalpasthāne vaṣṭhe'dhyāye ..) dantaḥ . iti hemacandraḥ . 3 . 248 .. khaṇḍanam . (dantakṣatam . yathā, āryāsaptaśatyām . 511 .
     varṇahṛtirna lalāṭe na lulitamaṅgaṃ na cāghare daṃśaḥ .
     utpalamahāri vāri ca na spṛṣṭamupāyacatureṇa ..
) doṣaḥ . marma . sarpakṣatam . iti viśvaḥ .. (yathā,
     sarvairevāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ .
     daṃśasyoparibadhnīyādariṣṭāścaturaṅgule ..
     plotacarmāntavalkānāṃ mṛdunānyatamena ca .
     na gacchati viṣaṃ dehamariṣṭābhirnivāritam ..
iti suśrute kalpasthāne pañcame'dhyāye .. asuraviśeṣaḥ . yathā, mahābhārate . 12 . 3 . 19 .
     so'bravīdahamāṃsaṃ prāk daṃśo nāma mahāsuraḥ .. ayantu bhṛgubhāryāmapaharan tacchāpāt māṃsaśoṇitāśī kīṭo jātaḥ . tataḥ kadācit guroḥ paraśurāmasya nidrāṃ pratipālayituḥ karṇasya ūrudeśaṃ nirbhidya śoṇitaṃ pītavān . tataḥ paraśurāmeṇāyaṃ śāpāt nirmocitaḥ .. etadvivaraṇantu tatraivādhyāye draṣṭavyam ..)

daṃśakaḥ, puṃ, (daśatīti . danśa + ṇvul .) daṃśaḥ . iti hārāvalī . 123 .. (nṛpaviśeṣaḥ . sa tu kampanādeśādhipatiḥ . yathā, rājataraṅgiṇyām . 178 .
     daṃśakaḥ kampanādhīśaḥ pravṛddhe tatra sakrudhi .
     vidruto viṣalāṭāyāṃ nipatya nihataḥ khaśaiḥ ..
) daṃśanakartari, tri ..

daṃśanaṃ, klī, (daśatīva śarīramiti . daśa + lyuḥ .) varma . (yathā, mahābhārate . 3 . 268 . 18 .
     saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni .. danśa + bhāve lyuṭ .) dantādinā khaṇḍanam . iti hemacandraḥ .. kāmaḍāna hulaphuṭāna iti bhāṣā . (yathā, mahābhārate . 8 . 83 . 34 .
     daṃśanañcāhibhiḥ kṛṣṇairdāhaśca jatuveśmani ..)

daṃśabhīruḥ, puṃ strī, (daṃśāt vanamakṣikātaḥ bhīrurbhayaśīlaḥ .) mahiṣaḥ . iti trikāṇḍaśeṣaḥ ..

daṃśamūlaḥ, puṃ, (daṃśavadugraṃ mūlamasya .) śigruḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya śigruśabde jñātavyāḥ ..)

daṃśitaḥ, tri, (daṃśo varma sañjāto'sya parihitatvāditi . daṃśa + tārakāditvāt itac .) varmitaḥ . (yathā, mahābhārate . 2 . 29 . 2 .
     mahatā balacakreṇa pararāṣṭrāvamardinā .
     hastyaśvarathapūrṇena daṃśitena pratāpavān ..
daṃśyate iti . danśa + ṇic + bhāve ktaḥ .) daṣṭaḥ . iti hemacandraḥ .. (bhāsamānaḥ . yathā, mahābhārate . 4 . 40 . 2 .
     vāraṇā yatra sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ .
     supārśvaṃ sugrahañcaiva kasyaitaddhanuruttamam ..
daṃśitā bhāsamānāḥ . iti nīlakaṇṭhaḥ ..)

daṃśī, strī, (kṣudro daṃśaḥ . svalpārthe ṅīṣ . yadvā, daśatīti . daṃśa + ac . gaurāditvāt ṅīṣ .) kṣudradaṃśaḥ . ityamaraḥ . 2 . 5 . 27 . choṭadāṃśa iti bhāṣā ..

daṃṣṭrā, strī, (daśyate'nayeti . danśa + dāmnīśaseti . 3 . 2 . 182 . iti karaṇe ṣṭran . yadvā, sarvadhātubhyaṣṭran . uṇāṃ 4 . 158 . iti ṣṭran . gaurādipāṭhe pitāmahīśabdasya pāṭhāt ṣitāṃ ṅīṣo'nityatvāt ṭāp .) dantaviśeṣaḥ . tatparyāyaḥ . dāḍhā 2 . iti hemacandraḥ . 3 . 247 .. (yathā, sāhityadarpaṇe . 1 . 3 .
     yasyālīyata śalkasīmni jaladhiḥ pṛṣṭhe jaganmaṇḍalam .
     daṃṣṭrāyāṃ dharaṇī nakhe ditisutādhīśaḥ pade rodasī ..
)

daṃṣṭrikā, strī, (daṃṣṭrā vidyate'syāḥ . daṃṣṭrā + brohyādibhyaśca . 5 . 2 . 116 . iti ṭhan .) dāḍhikā . iti hemacandraḥ . 3 . 247 ..

daṃṣṭrī, [n] puṃ strī, (praśastā daṃṣṭrā astyasyeti . daṃṣṭrā + brīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 .. sarpaḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 33 . 23 .
     vilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ .
     tyajantyasmadbhayādbhītā gajāḥ siṃhā vanānyapi ..
) daṃṣṭrāviśiṣṭe, tri . yathā --
     daṃṣṭribhiḥ śṛṅgibhirvāpi hatā mlecchaiśca taskaraiḥ .
     ye svāmyarthe hatā yānti rājan ! svargaṃ na saṃśayaḥ ..
iti śuddhitattve agnipurāṇam ..

dakaṃ, klī, (udaka + pṛṣodarāditvāt sādhuḥ .) jalam . iti trikāṇḍaśeṣaḥ ..

dakṣa, ṅa syade . vṛddhau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) syada iha śīghrakaraṇam . ṅa, dakṣate dhanamudyogī . śīghramutpādayati ityarthaḥ . iti durgādāsaḥ .. (sāmarthye akarmako'yam . yathā, ṛgvede . 2 . 1 . 11 .
     tamiLā śatamihāsi dakṣase .. dakṣase dānāya samarthā bhavasi .. iti tadbhāṣye sāyanaḥ ..)

dakṣa, ṣa ma ṅa hantyarthe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) ma, adakṣi adākṣi . dakṣaṃ dakṣam . dākṣaṃ dākṣam . mānubandhabalādanupadhayorapi dīrghaḥ . svamate tu dīrghavidhirupadhāṃ nāpekṣate . ṣa, dakṣā . semaktāt sarorityanenaiveṣṭasiddhe'sya ṣānubandhastvaraparyantaghaṭādibhyo ṅa iti prācīnamatānuvādārthaḥ . ṅa, dakṣate . hantyarthe gativadhayoḥ . iti durgādāsaḥ ..

dakṣaḥ, puṃ, (dakṣate sṛṣṭipravṛddhaye samartho bhavatīti . dakṣa + ac .) prajāpativiśeṣaḥ . sa brahmaṇo dakṣiṇāṅguṣṭhājjātaḥ . tataḥ prabhṛti maithunena prajā jātāḥ . yathā --
     śarīrānatha vakṣyāmi mātṛhīnān prajāpateḥ .
     aṅguṣṭhāddakṣiṇāddakṣaḥ prajāpatirajāyata ..
iti matsyapurāṇe . 3 . 9 ..
     yathā sasarja caivādau tathaiva śṛṇuta dbijāḥ ! .
     yadā tu sṛjatastasya devarṣigaṇapannagān ..
     na vṛddhimagamallokastadā maithunayogataḥ .
     dakṣaḥ puttrasahasrāṇi pāñcajanyāmajījanat ..
iti ca tatraiva . 5 . 3 -- 4 .. asya bhāryā svāyambhuvamanukanyā prasūtiḥ . asya ṣoḍaśakanyāḥ yathā, śraddhā 1 maitrī 2 dayā 3 śāntiḥ 4 tuṣṭiḥ 5 puṣṭiḥ 6 kriyā 7 unnatiḥ 8 buddhiḥ 9 medhā 10 mūrtiḥ 11 titikṣā 12 hrīḥ 13 svāhā 14 svadhā 15 satī 16 . tasya trisahasraputtrāḥ . dakṣaprajāpatirdvitīyajanmani daśapracetasaḥ suto bhūtvā ṣaṣṭhamanvantare prajāsṛṣṭiñcakāra . sa asiknyāṃ patnyāṃ ṣaṣṭiṃ kanyā janayitvā prajāpatibhyo dattavān . dharmāya daśa . kaśyapāya saptadaśa . candrāya saptaviṃśatiḥ . kṛśāśvāya dve . bhūtāya dve . aṅgirase dve . iti śrībhāgavatam .. * .. tāmracūḍaḥ . (yathā, carake sūtrasthāne 27 adhyāye .
     dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi .
     caṭakānāñca yāni syuraṇḍāni ca hitāni ca ..
) munibhedaḥ . (yathā, brahmavaivarte prakṛtikhaṇḍe . 4 . 67 .
     kaṇādo gautamaḥ kaṇvaḥ pāṇiniḥ śākaṭāyanaḥ .
     granthañcakāra yaddhṛtvā dakṣaḥ kātyāyanaḥ svayam ..
ayaṃ hi dharmaśāstraprayojakānāmanyatamaḥ . yathā, yājñavalkye . 1 . 5 .
     parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
     śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..
) haravṛṣaḥ . drumabhedaḥ . vahniḥ . iti viśvaḥ .. maheśaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 17 . 113 .
     dhṛtimān matimān dakṣaḥ satkṛtaśca yugādhipaḥ .. viṣṇornāmaviśeṣaḥ . yathā, mahābhārate . 13 . 149 . 111 .
     akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ .. balam . iti nighaṇṭuḥ . 2 . 9 . dakṣa śaighrye cakārāt vṛddhau . dakṣa gatihiṃsanayoḥ . dakṣatirutsāhārthaḥ . iti skandasvāmī . asun . śatruvijaye kṣipro bhavatyanena hiṃsyante vānena śatravaḥ protsāhito vā bhavati śatruvijaye . dakṣa iti sakārāntaṃ balanāma akārāntamapi tasyaivamarthāntare draṣṭavyam .. iti taṭṭīkāyāṃ devarājayajvā . yathā, ṛgvede . 1 . 95 . 6 .
     sa dakṣāṇāṃ dakṣapatirbabhūva .. so'gnirdakṣāṇāṃ sarveṣāṃ balānāṃ dakṣapatirbalādhipatirbabhūva . iti tadbhāṣye sāyanaḥ .. garuḍasya puttrāṇāmanyatamaḥ . yathā, mahābhārate . 5 . 101 . 12 .
     meghahṛt kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ ..) tri, paṭuḥ . iti medinī . ṣe, 14 .. asya paryāyaḥ caturaśabde draṣṭavyaḥ .. (yathā, mahābhārate . 1 . 74 . 39 .
     sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī .
     sā bhāryā yā patiprāṇā sā bhāryā yā pativratā ..
samarthaḥ . yathā, ṛgvede . 1 . 59 . 4 .
     bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ .. pravṛddhaḥ . yathā, tatraiva . 1 . 15 . 6 .
     yuvaṃ dakṣaṃ dhṛtavrata mitrāvaraṇa dūLabham .. dakṣaṃ pravṛddham . iti tadbhāṣye sāyanaḥ .. dakṣiṇaḥ . apasavyam . yathā, mahānirvāṇe . 3 . 44 .
     prāṇāyāmaṃ tataḥ kuryān mūlena praṇavena vā .
     madhyamānāmikābhyāñca dakṣahastasya pārvati ! ..
)

dakṣakanyā, strī, (dakṣasya prajāpateḥ kanyā .) durgā . iti trikāṇḍaśeṣaḥ .. dakṣaprajāpateḥ sutā . tāḥ pañcāśatsaṅkhyakāḥ . tāsāṃ nāmāni yathā --
     satī jyotiḥ smṛtiḥ svāhā hyanusūyā svadhā tathā .
     prītiḥ kṣamā ca saṃbhūtiḥ sannatiśca arundhatī ..
     kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhākriyā matiḥ .
     buddhirlajjā vapuḥ śāntistuṣṭiḥ siddhistathā ratiḥ ..
     arundhātī vasuryāmī lavā bhānurmarutvatī .
     saṅkalpā ca muhūrtā ca sādhyā viśvā ca nāmataḥ ..
     aditiśca ditiścaiva danuḥ kālā danāyuṣā .
     siṃhikā surasā kadrurvinatā surabhiḥ svasā ..
     krodhā irā ca provā ca dakṣakanyāḥ prakīrtitāḥ .
     pañcāśat siddhiyoginyaḥ sarvalokasya mātaraḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. (ayaṃ dvitīyajanmani prācetaso bhūtvā ṣaṣṭiṃ kanyā janayāmāsa . yathā, matsyapurāṇe . 5 . 12-14 .
     tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ .
     vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā ..
     prādāt sa daśa dharmāya kaśyapāya trayodaśa .
     saptaviṃśati somāya catasro'riṣṭanemaye ..
     dve caiva bhṛguputtrāya dve kṛśāśvāya dhīmate .
     dve caivāṅgirase tadvattāsāṃ nāmāni vistaraḥ ..
     śṛṇudhvaṃ devamātṝṇāṃ prajāvistaramāditaḥ ..
etāsāṃ nāmāni tatraiva draṣṭavyāni ..)

dakṣajā, strī, (dakṣāt prajāpaterjāyate iti . jana + pañcamyāmajātau . 3 . 2 . 92 . iti ḍaḥ .) durgā . iti hemacandraḥ .. (aśvinyādinakṣatre ca ..)

dakṣajāpatiḥ, puṃ, (dakṣajānāṃ aśvinyādidakṣakanyānāṃ patiḥ .) candraḥ . iti hemacandraḥ .. (dakṣajāyāḥ satyāḥ patiḥ iti vigrahe śivaḥ ..)

dakṣasāvarṇiḥ, puṃ, navamamanuḥ . asmin manvantare ṛṣabhanāmā bhagavadavatāraḥ . śrutanāmā indraḥ . pāramarīcigarbhādyā devāḥ . dyutimadādyāḥ saptarṣayaḥ . bhūketudīptiketuprabhṛtayo manuputtrā bhaviṣyanti . iti śrībhāgavatam .. (asya viśeṣavivṛtistu mārkaṇḍeyapurāṇe 94 adhyāye draṣṭavyā ..)

dakṣā, strī, (dakṣate vardhate bhāradhāraṇe samathāṃ bhavatīti vā . dakṣa + ac . ṭāp .) pṛthivī . iti medinī . ṣe, 15 ..

[Page 2,671a]
dakṣādhvaradhvaṃsakṛt, puṃ, (dakṣādhvarasya dakṣayajñasya dhvaṃsaṃ nāśaṃ karotīti . kṛ + kvip tugāgamaśca .) śivaḥ . iti halāyudhaḥ ..

dakṣāyyaḥ, puṃ, (dakṣate kāryeṣu samartho bhavatīti . dakṣa + śrudakṣispṛhigṛhibhya āyyaḥ . uṇāṃ 3 . 96 . iti āyyaḥ .) garuḍaḥ . gṛdhraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (dakṣa vṛddhau + āyyaḥ . tri, vardhakaḥ . yathā, ṛgvede . 1 . 91 . 3 .
     śuciṣṭvamasi priyo na mitro dakṣāyyo aryamevāsi soma ! .. tvamaryamevāsmābhirdṛśyamānaḥ sūrya iva dakṣāyyo'si sarveṣāṃ vardhako'si . iti sāyanaḥ .. pūjanīyaḥ . yathā, tatraiva . 7 . 1 . 2 .
     dakṣāyyo yo dama āsa nityaḥ .. yo'gnirdame gṛhe dakṣāyyaḥ pūjanīyo havibhiḥ samarghanīyo vā . iti tadbhāṣye sāyanaḥ ..)

dakṣiṇaḥ, tri, (dakṣate iti . dakṣa vṛddhau + drudakṣibhyāminan . uṇāṃ . 2 . 50 . iti inan .) dakṣiṇodbhūtaḥ . (dakṣiṇadigbhavaḥ . yathā, raghuḥ . 4 . 8 .
     sa hi sarvasya lokasya yuktadaṇḍatayā manaḥ .
     ādade nātiśītoṣṇo nabhasvāniva dakṣiṇaḥ ..
dakṣiṇadiksthitaḥ . yathā, manuḥ . 5 . 92 .
     dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet ..) saralaḥ . (yathā, mahābhārate . 4 . 5 . 27 .
     dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ ..) paracchandānuvartī . ārāmaḥ . iti medinī ṇe, 50 ..
     (dakṣiṇaḥ saralāvāmaparacchandānuvartiṣu .
     vācyavaddakṣiṇāvāṭīyajñadānapratiṣṭhayoḥ ..
iti viśvavacanāt . ṇe, 45 ..) dakṣaḥ . apasavyam . iti hemacandraḥ .. ḍāhina iti bhāṣā . (yathā, manuḥ . 2 . 63 .
     uddhṛte dakṣiṇe pāṇāvupavītyucyate dvijaḥ ..) dakṣiṇahastāpradāne doṣo yathā --
     dakṣahastāpradātā ca sarpaśca saptajanmasu .
     tato bhaveddhastahīno mānavaśca tataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. dakṣiṇahaste pratigraho yathā --
     oṃkāramuccaran prājño draviṇaṃ śaktumodakam .
     gṛhṇīyāddakṣiṇe haste tadante svasti kīrtayet ..
ityādityapurāṇam .. (pradakṣiṇaḥ . yathā, bhāgavate . 1 . 14 . 13 .
     śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo'pare .
     vāhāṃśca puruṣavyāghra ! lakṣaye rudato mama ..
) puṃ, caturdhānāyakāntargatanāyakaviśeṣaḥ . tasya lakṣaṇam . (yathā, sāhityadarpaṇe . 3 . 40 .
     eṣu tvanekamahilāsu samarāgo dakṣiṇaḥ kathitaḥ ..) yathā ca sakalanāyikāviṣayasamasahajānurāgaḥ . asyodāharaṇaṃ yathā --
     antaḥpure sphurati padmadṛśāṃ sahasramakṣidvayaṃ kathaya kutra niveśayāmi .
     ityākalayya nayanāmburuhe nimīlya romāñcitena vapuṣā sthitamacyutena ..
iti rasamañjarī .. * .. (tantoktācāraviśeṣe, klī . yathā, kulārṇave 5 khaṇḍe .
     sarvebhyaścottamā vedā vedebhyo vaiṣṇavaṃ mahat .
     vaiṣṇavāduttamaṃ śaivaṃ śaivāddakṣiṇamuttamam ..
     dakṣiṇāduttamaṃ vāmaṃ vāmāt siddhāntamuttamam .
     siddhāntāduttamaṃ kaulaṃ kaulāt parataraṃ na hi ..
)

dakṣiṇakālikā, strī, (dakṣiṇā anukūlā kālikā .) ādyāśaktiḥ . yathā -- ūrdhvaṃ vāme kṛpāṇaṃ karakamalatale chinnamuṇḍaṃ tathādho dakṣe cābhīvarañca trijagadaghahare dakṣiṇe kālike ca . iti tantrasāraḥ ..

dakṣiṇataḥ, vya, (dakṣiṇa + dakṣiṇottarābhyāmatasuc . 5 . 2 . 28 . iti atasuc .) dakṣiṇasyāṃ diśi . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, manuḥ . 3 . 91 .
     pṛṣṭhavāstuni kurvīta valiṃ sarvātmabhūtaye .
     pitṛbhyo valiśeṣantu sarvaṃ dakṣiṇato haret ..
dakṣiṇa + tasil . dakṣiṇabhāge . yathā, mahānirvāṇatantre . 3 . 48 .
     punardakṣiṇataḥ kuryāt pūrbavat surapūjite ..)

dakṣiṇatāraṃ, klī, dakṣiṇatīram . yathā, dikśabdebhyastīrasya tārabhāvo vā . dakṣiṇatāraṃ dakṣiṇatīraṃ uttaratāraṃ uttaratīram . iti siddhāntakaumudyāṃ samāsaprakaraṇam ..

dakṣiṇapūrvā, strī, (dakṣiṇasyāḥ pūrvasyāśca diśo'ntarālam . diṅnāmānyantarāle . 2 . 2 . 26 . iti samāsaḥ .) pūrbadakṣiṇakoṇaḥ . iti vyākaraṇam .. (yathā, bhāgavate . 9 . 19 . 22 .
     diśi dakṣiṇapūrbasyāṃ druhyuṃ dakṣiṇato yadum .. taddigbhāgasthe, tri . yathā, āśvalāyanagṛhyasūtre . 4 . 2 . 11 .
     dakṣiṇapūrba uddhṛtānta āhavanīyaṃ nidadhāti ..)

dakṣiṇasthaḥ, puṃ, (dakṣiṇe bhāge tiṣṭhatīti . sthā + kaḥ .) sārathiḥ . ityamaraḥ . 2 . 8 . 60 .. dakṣiṇasthite, tri .

dakṣiṇā, strī, (dakṣate iti . dakṣa vṛddhau + drudakṣibhyāminan . uṇāṃ . 2 . 50 . iti inan . tataṣṭhāp .) dakṣiṇadiv . tatparyāyaḥ . avācī 2 śāmanī 3 yāmī 4 vaivasvatī 5 . iti rājanirghaṇṭaḥ .. (yathā, kumāre . 3 . 25 .
     dik dakṣiṇā gandhavahaṃ mukhena vyalīkaniśvāsamivotsasarja ..) dakṣiṇavāyuguṇāḥ . ṣaḍrasayuktatvam . cakṣurhitatvam . balavardhanatvam . raktapittapraśamanatvam .. saukhyakāntimatipradatvam . śasyanāśitvam . vidāhitvam . asramārutakopanatvam . gaṇḍūpadādikīṭānāṃ janakatvañca . iti dravyaguṇaḥ .. * .. asyā diśo'dhipatayaḥ vṛṣakanyāmakararāśayaḥ . iti jyotiṣam .. yajñādividhidānam . iti medinī .. pratiṣṭhā . iti hemacandraḥ .. yajñādisampādakatadantavihitadānam . sā yajñapatnī śrīkṛṣṇadakṣiṇāṃśabhūtā . yathā --
     kārtikīpūrṇimāyāntu rāse rādhāmahotsave .
     āvirbhūtādakṣiṇāṃśāt kṛṣṇasya tena dakṣiṇā ..
dakṣiṇāyā adāne tasyā vṛddhiryathā --
     yajño dakṣiṇayā sārdhaṃ puttreṇa ca phalena ca .
     karmiṇāṃ phaladātā cetyevaṃ vedavido viduḥ ..
     kṛtvā karma ca tasyaiva tūrṇaṃ dadyācca dakṣiṇām .
     tatkarmaphalamāpnoti vedairuktamidaṃ mune ! ..
     kartā karmaṇi pūrṇe ca tatkṣaṇaṃ yadi dakṣiṇām .
     na dadyādbrāhmaṇebhyaśca daivenājñānato'tha vā ..
     muhūrte samatīte tu dbiguṇā sā bhaveddhruvam .
     ekarātre vyatīte tu bhavet śataguṇā ca sā ..
     trirātre taddaśaguṇā saptāhe dbiguṇā tataḥ .
     māse lakṣaguṇā proktā brāhmaṇānāñca vardhate ..
     saṃvatsare vyatīte tu sā trikoṭiguṇā bhavat ..
     karma tadyajamānānāṃ sarvañca niṣphalaṃ bhavet .
     sa ca brahmasvāpahārī na karmārho'śucirnaraḥ ..
     daridro vyādhiyuktaśca tena pāpena pātakī .
     tadgṛhādyāti lakṣmīśca śāpaṃ dattvā sudāruṇam ..
     pitaro naiva gṛhṇanti taddattaṃ śrāddhatarpaṇam .
     evaṃ surāśca tatpūjāṃ taddattāmagnirāhutim .. * ..
     dātā na dīyate dānaṃ grahītā ca na yācate .
     ubhau tau narakaṃ yātaśchinnarajjuryathā ghaṭaḥ ..
     nārpayedyajamānaścedyācitārañca dakṣiṇām .
     bhavedbrahmasvāpahārī kumbhīpākaṃ vrajeddhruvam ..
     varṣalakṣaṃ vasettatra yamadūtena tāḍitaḥ .
     tato bhavet sa cāṇḍālo vyādhiyukto daridrakaḥ ..
     pātayet puruṣān sapta pūrbāṃśca saptajanmanaḥ ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. nāyikāviśeṣaḥ . yathā --
     yā gauravaṃ bhayaṃ prema sadbhāvaṃ pūrbanāyake .
     na muñcatyanyasakte'pi sā jñeyā dakṣiṇā budhaiḥ ..
iti viṣṇupurāṇaṭīkāyāṃ svāmī .. (vya, dakṣiṇasyāṃ diśi dakṣiṇā dig vā . dakṣiṇādāc . 5 . 3 . 36 . iti āc . dakṣiṇasyāṃ diśi ..)

dakṣiṇāgniḥ, puṃ, (dakṣiṇaḥ anukūlo'gniḥ .) yajñāgniviśeṣaḥ . ityamaraḥ . 2 . 7 . 19 .. dakṣiṇasyā diśo'gnirdakṣiṇāgniḥ . iti bharataḥ .. asya nāmakaraṇam . yathā --
     dattāsu dakṣiṇāsvādau tṛptirbhūtvā yato'marān .
     nayase dakṣiṇābhāgaṃ dakṣiṇāgnistato'bhavat ..
iti varāhapurāṇam ..

dakṣiṇācalaḥ, puṃ, (dakṣiṇā dakṣiṇasyāṃ diśi dakṣiṇe dakṣiṇapradeśe vā sthito'calaḥ parvataḥ .) malayaparvataḥ . iti hemacandraḥ . 4 . 95 ..

[Page 2,672a]
dakṣiṇācāraḥ, puṃ, (dakṣiṇo'pratikūla ācāraḥ .) ācāraviśeṣaḥ . yathā --
     svadharmanirato bhūtvā pañcatattvena pūjayet .
     sa eva dakṣiṇācāraḥ śivobhūtvā śivāṃ yajet ..
ityācārabhedatantram .. (etadācāroktakarmādikaṃ vāmācāravat kaṭhorataraṃ na . tathāca kāśīrājapraṇītadakṣiṇācāratantre .
     dakṣiṇācāratantroktaṃ karma tacchuddhavaidikam .. dakṣiṇo'nukūlaḥ sādhurācāro vyavahāro yasya . śiṣṭācāraviśiṣṭe, tri . yathā, mahābhārate . 4 . 5 . 27 .
     dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ ..)

dakṣiṇāt, vya, (vasatyāgato ramaṇīyaṃ vā . dakṣiṇasyāṃ diśi dakṣiṇasyā diśaḥ dakṣiṇā vā dik iti . uttarādharadakṣiṇādātiḥ . 5 . 3 . 34 . iti ātiḥ .) dakṣiṇasyāṃ diśi . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

dakṣiṇāpathajanmā, [n] puṃ, (dakṣiṇā dakṣiṇasyāṃ diśi yaḥ panthāḥ tatra janma yasya .) jātiviśeṣaḥ . yathā, mahābhārate . 12 . 207 . 42-45 .
     dakṣiṇāpathajanmānaḥ sarve naravarāndhrakāḥ .
     guhāḥ pulindāḥ śavarāḥ cucukā madrakaiḥ saha ..
     uttarāpathajanmānaḥ kīrtayiṣyāmi tānapi .
     yaunakāmbojagāndhārāḥ kirātā varvaraiḥ saha ..
     ete pāpakṛtastāta ! caranti pṛthivīmimām .
     śvapākavalagṛdhrānāṃ sadharmāṇo narādhipa ! ..
     naite kṛtayuge tāta ! caranti pṛthivīmimām .
     tretāprabhṛti vardhante te janā bharatarṣabha ! ..


dakṣiṇāmukhaḥ, tri, (dakṣiṇā dakṣiṇasyāṃ diśi mukhaṃ yasya .) dakṣiṇadiṅmukhaḥ . yathā --
     amāsnānaṃ gayāśrāddhaṃ dakṣiṇāmukhabhojanam .
     na jīvatpitṛkaḥ kuryāt kṛte ca pitṛhābhavet ..
iti tithyāditattvam ..

dakṣiṇāyanaṃ, klī, (dakṣiṇā dakṣiṇasyāṃ diśi dakṣiṇe gole vā ayanam .) sūryasya dakṣiṇāgatiḥ . sā śrāvaṇādiṣaṭṣu māseṣu bhavati . ityamaraḥ .. * .. yathā --
     karkaṭāvasthite bhānau dakṣiṇāyanamucyate .
     uttarāyaṇamapyuktaṃ makarasthe divākare .. iti .
     ayanasyottarasyādau makaraṃ yāti bhāskaraḥ .
     rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam ..
iti viṣṇupurāṇoktāccūḍādāvayanaparigrahaḥ saureṇa . dinamānādibodhe tu siddhāntādayanaparigrahaḥ . iti .. mṛgasaṃkrāntitaḥ pūrbaṃ paścāttārādināntare . ekavarṣe catuḥpañcapalamānakrameṇa tu .. ṣaṭaṣaṣṭivatmarānekadinaṃ syādayanaṃ raveḥ . evaṃ catuḥpañcadinamayanārambhaṇaṃ kramāt .. vyutkrameṇa ca tadvat syādudagyānaṃ raverdhruvam .. karkisaṃkramaṇe tadradabhitī dakṣiṇāyanam . ayanāṃśakrameṇaiva viṣuvārambhaṇaṃ tathā .. iti ca jyotistattvam .. tatra jātasya phalaṃ yathā --
     yāmyāyane yasya bhavet prasūtiḥ śaṭhaḥ kaṭhoraḥ piśunasvabhāvaḥ .
     catuṣpadāḍhyaḥ kṛṣimānahaṃyurvācāmaśānto manujaḥ pratāpī ..
iti koṣṭhīpradīpaḥ .. * .. karkaṭasaṃkrāntiḥ . yathā --
     mṛgakarkaṭasaṃkrāntī dve tūdagdakṣiṇāyane .
     viṣuvatī tulāmeṣe golamadhye tathāparāḥ ..
iti tithyāditattvam .. * .. ayanacakraṃ yathā --
     cakraṃ sāraṃ vilikhya grahapatirayane saṃkramañcet karoti yasminnṛkṣe tadṛkṣaṃ maraṇabhayakaraṃ śūlamūle nidadhyāt .
     tatpaścādāraśūle vividhabhayakaraṃ śūlapārśve'rthalābhaḥ saukhyaṃ syāccakragarbhe vividhamunimataṃ viddhi vāmakrameṇa ..
iti jyotiṣam ..
     (ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttarañca .
     tayordakṣiṇaṃ varṣāśaraddhemantāsteṣu bhagavānāpyāyyate somo'mlalavaṇamadhurāśca rasā balavanto bhavantyuttarottarañca sarvaprāṇināṃ valamabhivardhate ..
iti suśrute sūtrasthāne ṣaṣṭhe'dhyāye ..)

dakṣiṇāruḥ, [s] puṃ, (dakṣiṇe dakṣiṇabhāge arurvraṇabhasya .) vyādhakartṛkadakṣiṇāṅgavraṇitamṛgaḥ . ityamaraḥ . 2 . 10 . 24 ..

dakṣiṇārhaḥ, tri, (dakṣiṇāmarhatīti . arha + arhaḥ . 3 . 2 . 12 . ityac .) dakṣiṇāyogyaḥ . ṛjvāśaye dakṣiṇāmarhati yaḥ . iti bharataḥ .. tatparyāyaḥ . dakṣiṇīyaḥ 2 dakṣiṇyaḥ 3 . ityamaraḥ . 3 . 1 . 5 ..

dakṣiṇāvartakī, strī, (dakṣiṇe āvartate iti . ā + vṛt + ṇvul . gaurāditvāt ṅīṣ .) vṛścikāliḥ . iti rājanirghaṇṭaḥ ..

dakṣiṇāśāpatiḥ, puṃ, (dakṣiṇāśāyā dakṣiṇasyā diśaḥ adhipatiḥ .) yamaḥ . iti hemacandraḥ . 2 . 98 ..

dakṣiṇīyaḥ, tri, (dakṣiṇāmarhatīti . dakṣiṇā + kaḍaṅkaradakṣiṇāccha ca . 5 . 1 . 69 . iti chaḥ .) dakṣiṇārhaḥ . ityamaraḥ . 3 . 1 . 5 . (yathā, harivaṃśe . 48 . 79 .
     kratavaḥ saṃpravartyantāṃ dakṣiṇīyairdvijātibhiḥ .
     dakṣiṇāścopavartantāṃ yathoktāḥ sarvasatriṇaḥ ..
tathāca atharvavede . 8 . 10 . 4 .
     yajñartodakṣiṇīyo vāsateyo bhavati ya evaṃ veda ..)

[Page 2,672c]
dakṣiṇena, vya, (dakṣiṇa + enabanyatarasyāmadūre 'pañcamyāḥ . 5 . 3 . 35 . iti enap .) dakṣiṇadiśi . iti rāyamukuṭaḥ .. dakṣiṇabhāge . (asya yogena dvitīyā bhavati .) yathā --
     dakṣiṇena hariṃ rudro govindamatineśvaraḥ .
     yeneśaṃ harirīśastvaṃ teneśamabhito'rcakāḥ ..
iti mugdhabodham .. (kvacit dbitīyāprayogābhāvo'pi dṛśyate . yathā, mahābhārate . 3 . 83 . 4 .
     dakṣiṇena sarasvatyā dṛṣadvatyuttareṇa ca .
     ye vasanti kurukṣetre te vasanti tripiṣṭape ..
)

dakṣiṇermā, [n] puṃ, (dakṣiṇe īrmaṃ vraṇaṃ yasya . dakṣiṇermā lubdhayoge . 5 . 4 . 126 . iti anic .) vyādhaśarāghātāt dakṣiṇāṅgavraṇayuktamṛgaḥ . tatparyāyaḥ . dakṣiṇāruḥ 2 . ityamaraḥ . 10 . 24 .. (yathā, bhaṭṭiḥ . 4 . 44 .
     mṛgayumiva mṛgo'tha dakṣiṇermā diśamiva dāhavatīṃ marāvudanyan ..)

dakṣiṇyaḥ, tri, (dakṣiṇāmarhatīti . kaḍaṅkaradakṣiṇāccha ca . 5 . 1 . 69 . iti cakārāt yat .) dakṣiṇārhaḥ . ityamaraḥ . 3 . 1 . 5 .. (yathā, bhaṭṭiḥ . 2 . 29 .
     dakṣiṇyadiṣṭāṃ kṛtamārtijīnaistadyātudhānaiścicite prasarpat ..)

dagdhaṃ, klī, kattṛṇam . iti ratnamālā ..

dagdhaḥ, tri, (dahyate sma iti . daha + ktaḥ .) bhasmīkṛtaḥ . poḍā iti bhāṣā . tatparyāyaḥ . pruṣṭaḥ 2 pluṣṭaḥ 3 uṣitaḥ 4 . ityamaraḥ . 3 . 1 . 99 .. (yathā, manuḥ . 8 . 189 .
     caurairhṛtaṃ jalenoḍhamagninā dagdhameva vā .
     na dadyāt yadi tasmāt sa na saṃharati kiñcana ..
)
     patrāṇāmāmiṣaṃ parṇam .
     gorvarjyamāmiṣaṃ kṣīraṃ phale jambīramāmiṣam .
     āmiṣaṃ raktaśākañca sarvañca dagdhamāmiṣam ..
iti karmalocanam .. (mlānam . yathā, amaruśatake . 24 .
     ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate .. candrāśritarāśibhūlakapāribhāṣikagṛham . yathā, jyotiṣatattve .
     mṛgasiṃhau tṛtīyāyāṃ prathamāyāṃ tulāmṛgau .
     pañcamyāṃ budharāśī dvau saptamyāṃ cāpayantrabhe ..
     navamyāṃ siṃhakoṭākhyāvekādaśyāṃ gurorgṛhe .
     vṛṣamīnau trayodaśyāṃ dagdhasaṃjñāstvamī gṛhāḥ .
     dagdhasadyani yat karma kṛtaṃ sarvaṃ vinaśyati ..
)

dagdhakākaḥ, puṃ, (dagdha iva kṛṣṇavarṇaḥ kākaḥ .) droṇakākaḥ . iti hemacandraḥ . 4 . 389 ..

dagdharathaḥ, puṃ, (dagdho ratho'sya .) citrarathagandharvaḥ . iti mahābhāratam .. (yathā, mahābhārate . 1 . 171 . 39 .
     astrāgninā vicitro'yaṃ dagdho me ratha uttamaḥ .
     so'haṃcitraratho bhūtvā nāmnā dagdharatho'bhavam ..
)

[Page 2,673a]
dagdharuhaḥ, puṃ, (dagdho'pi rohatīti . ruha + kaḥ .) tilakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dagdharuhā, strī, (dagdhāpi rohatīti . ruha + kaḥ ṭāp .) dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dagdhā, strī, (dahyate sma iva yā . daha + ktaḥ . tataṣṭāp .) sthitārkā dik . iti medinī . re, 7 .. vṛkṣaviśeṣaḥ . kuruha iti khyātaḥ .. tatparyāyaḥ . dagdharuhā 2 dagdhikā 3 sthaleruhā 4 romaśā 5 karkaśadalā 6 bhasmarohā 7 sudagdhikā 8 . asyā guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . kaphavātanāśitvam . pittaprakopanatvam . jaṭharānaladīpanatvañca . iti rājanirghaṇṭaḥ .. * .. māsadagdhā yathā -- sauracaitrapauṣayordvitīyā evaṃ jyaiṣṭhaphālgunayoścaturthī vaiśākhaśrāvaṇayoḥ ṣaṣṭhī āṣāḍhāśvinayoraṣṭamī bhādrāgrahāyaṇayordaśamī kārtikamāghayordvādaśī . asyāḥ pramāṇaṃ yathā,
     dvitīyā mīnadhanuṣoścaturthī vṛṣakumbhayoḥ .
     meṣakarkaṭayoḥ ṣaṣṭhī kanyāmithunake'ṣṭamī ..
     daśamī bṛścike siṃhe dvādaśī makare tule .
     ebhiryāto na jīveta yadi śakrasamo bhavet ..
asyāḥ pratiprasavo yathā, vaiśākhe śuklā ṣaṣṭhī jyaiṣṭhe kṛṣṇā caturthī āṣāḍhe śuklāṣṭamī śrāvaṇe kṛṣṇā ṣaṣṭhī bhādre śuklā daśamī āśvine kṛṣṇāṣṭamī kārtike śuklā dvādaśī agrahāyaṇe kṛṣṇā daśamī pauṣe śuklā dvitīyā māghe kṛṣṇā dvādaśī phālgune śuklā caturthī caitre kṛṣṇā dvitīyā . etatpramāṇaṃ yathā --
     meṣe dineśe nṛyuge mṛgendre yūke dhanuḥsthe kalase ca śuklā .
     kulīrakanyālimṛgāsyamīnavṛṣeṣu kṛṣṇāstithayaḥ pradagdhāḥ .. * ..
dinadagdhā yathā -- ravivāre dbādaśī some ekādaśī maṅgale daśamī budhe tṛtīyā bṛhaspatau ṣaṣṭhī śukre pañcadaśī śanau saptamī . etatpramāṇaṃ yathā,
     māsā rudrā diśo rāmāḥ ṣaṭpakṣamunayastathā .
     dahyante tithayaḥ sapta sūryādyaiḥ saptasaptabhiḥ ..
iti jyotiḥsārasaṃgrahaḥ ..

dagdhikā, strī, (kutsitā dagdhā . kutsite . 5 . 3 . 74 . iti kan .) dagdhānnam . poḍā bhāta iti bhāṣā . cāṃcī iti khyātā iti keciditi bharataḥ .. tatparyāyaḥ . bhissaṭā 2 . ityamaraḥ . 2 . 9 . 49 .. bhissiṭā 3 bhiṣmiṭā 4 bhiṣmiṣṭā 5 bhiṣmikā 6 . iti taṭṭīkāsārasundarī .. dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dagdheṣṭakā, strī, (dagdhā iṣṭakā .) jhāmakam . iti hārāvalī . 214 ..

dagha, i tyāge . avane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ sakaṃ-seṭ .) i, daṅghyate . avanaṃ rakṣaṇam . iti durgādāsaḥ ..

dagha, na ghātane . iti kavikalpadrumaḥ .. (svāṃparaṃ-sakaṃ-seṭ .) na, daghnoti . dagha ghāte . iti jaumarāḥ paṭhanti . tena tadarthakalpanamevocitam . tataśca ghātanamiti hantyarthasya pākṣikacurāditvena svārthe ñau rūpaṃ hananamityarthaḥ . kiñca hiṃsanapāṭhenaiveṣṭasiddhe ghātanapāṭho hiṃsāpreraṇārthaḥ syānna veti kākadantānveṣaṇavadbiphalaṃ trayāṇāmeva kātantrādyasammatatvāt . iti durgādāsaḥ ..

daṇḍa, t ka tatpāte . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) tatpātastaddaṇḍapātanam . ka, daṇḍayati daṇḍāpayati aparādhinaṃ rājā . iti durgādāsaḥ ..

daṇḍaḥ, puṃ klī, (daṇḍayati aneneti . daṇḍa + ghañ . yadbā, dāmyatyaneneti . dam + ñamantāt ḍaḥ . uṇāṃ 1 . 113 . iti ḍaḥ .) laguḍaḥ . ityamaraḥ . 3 . 3 . 41 .. (yathā, haṭhayogapradīpikāyām . 3 . 11 .
     yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate ..) tasya dhāraṇaguṇāḥ . skhalataḥ saṃpratiṣṭhānatvam . śatruniṣedhanatvam . avaṣṭambhanatvam . āyuṣyatvam . bhayaghnatvañca . iti rājavallabhaḥ .. (yathā, cikitsitasthāne caturviṃśe'dhyāye suśrutenoktam .
     punaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham .
     śramaskhalanadoṣaghnaṃ sthavire ca praśasyate ..
     sattvotsāhabalasthairyadhairyavīryavivardhanam .
     avaṣṭambhakarañcāpi bhayaghnaṃ daṇḍadhāraṇam ..
) śaraṇāgatarakṣaṇādi . yathā --
     śaraṇāgatasaṃtrāṇaṃ bhūtānāmapyahiṃsanam .
     bahirvedi ca yaddānaṃ daṇḍamityabhidhīyate ..
iti mokṣadharmaḥ .. (daṇḍākāratvāt chattrādīnāmaṅgaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 73 . 4, 6 .
     yuvarājanṛpatipatnyāḥ senāpatidaṇḍanāyakānāñca .
     daṇḍo'rdhapañcahastaḥ samapañcakṛtārdhavistāraḥ ..

     anyeṣāñca narāṇāṃ śītātapavāraṇantu caturasram .
     samavṛttadaṇḍayuktaṃ chattraṃ kāryaṃ tu viprāṇām ..
cāmarādīnāmaṅgaviśeṣaśca . yathā, tatraiva . 72 . 3-4 .
     adhyardhahastapramito'sya daṇḍeḥ hasto'thavāratnisamo'thavānyaḥ .
     kāṣṭhācchubhāt kāñcanarūpyaguptāt ratnairvicitraiśca hitāya rājñām ..
     ṣaṣṭyātapatrāṅkuśavetracāpavitānakuntadhvajacāmarāṇām .
     vyāpītatantrīmadhukṛṣṇavarṇā varṇakrameṇaiva hitāya daṇḍāḥ ..
brahmacāridhāryalaguḍākārapadārthaḥ . yathā, devībhāgavate . 1 . 19 . 31 . śukaṃ prati janakasyoktiḥ .
     daṇḍājinakṛtā cintā yathā tava vane'pi ca .
     tathaiva rājyacintā me cintayānasya vāna vā ..
varṇabhedena tatpramāṇādikamuktam . yathā, manau . 2 . 45-47 .
     brāhmaṇo vailvapālāśau kṣattriyo vaṭakhādirau .
     pailavaudumbarau vaiśvo daṇḍānarhanti dharmataḥ ..
     keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ .
     lalāṭasammitorājñaḥ syāttu nāsāntiko viśaḥ ..
     ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ .
     anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ ..
bāṇanikṣepakālīna sthānaviśeṣe, klī . yathā, āgneyadhanurvede .
     tiryagbhūto bhavedbāmo dakṣiṇe'pi bhavedṛjuḥ .
     gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau ..
     sthānaṃ daṇḍaṃ bhavedetat dvādaśāṅgulamāyatam ..
)

daṇḍaḥ, puṃ, (daṇḍayatyaparādhinamaneneti . daṇḍa + ghañ . yadbā, dāmyati śāntaṃ karotyanena . dama + ḍaḥ .) rājñāṃ caturthopāyaḥ . (yathā, devībhāgavate . 1 . 17 . 3 .
     vinā daṇḍaṃ kathaṃ rājyaṃ karoti janakaḥ kila .
     dharme na vartate loko daṇḍaścenna bhaved yadi ..
) sa ca trividhaḥ . vadhaḥ arthagrahaṇaṃ bandhanatāḍanādiśca . ityamaraṭīkāsārasundarī .. tatparyāyaḥ . sāhasam 2 damaḥ 3 . ityamaraḥ . 2 . 8 . 21 . (daṇḍa + bhāve ghañ . damanam . (yathā, manuḥ . 12 . 10 .
     vāgdaṇḍo'tha manodaṇḍaḥ kāyadaṇḍastathaiva ca .. daṇḍa ivācaratīti . daṇḍa + kvip . tato bhāve ghañ .) ūrdhvasthitiḥ . dāṃḍāna iti bhāṣā . iti sārasundarī .. vyūhabhedaḥ . (asya lakṣaṇabhedādikaṃ yathā, agnipurāṇe 241 adhyāye .
     maṇḍalāsaṃhatau bhāgau daṇḍāste bahudhā śṛṇu .
     tiryagvṛttistu daṇḍaḥ syāt bhogo'nyā vṛttireva ca ..
     maṇḍalaḥ sarvatovṛttiḥ pṛthagvṛttirasaṃhataḥ .
     pradaro dṛḍhako'sahyaścāpo vaikukṣireva ca ..
     pratiṣṭhaḥ supratiṣṭhaśca śyeno vijayasañjayau .
     viśālo vijayaḥ sūcī sthūṇā karṇacamūmukhau ..
     sarpākhyo valayaścaiva daṇḍabhedāśca durjayāḥ .
     atikrāntaḥ pratikrāntaḥ kakṣyābhyāñcaikapakṣataḥ ..
     atikrāntastu pakṣābhyāṃ trayo'nye tadviparyaye .
     pakṣorasyairatikrāntaḥ pratiṣṭho'nyo viparyayaḥ ..
     sthūṇāpakṣo dhanuḥpakṣo dbisthūṇo daṇḍa ūrdhvagaḥ .
     dviguṇo'yantvatikrāntapakṣo'nyasya viparyayaḥ ..
     dvicaturdaṇḍa ityete jñeyā lakṣaṇataḥ kramāt .
     gomūtrikā hi sañcārī śakaṭo makarastathā ..
) prakāṇḍaḥ . aśvaḥ . koṇaḥ . manthānaḥ . sainyam . kālaḥ . ghaḍī iti bhāṣā . mānabhedaḥ . kāṭhā iti bhāṣā . (hastaiścaturbhirbhavatīha daṇḍaḥ . iti līlāvatī ..) caṇḍāṃśoḥ pāripārśvikaḥ . (yathā, mahābhārate . 3 . 3 . 68 .
     ye ca te'nucarāḥ sarve pādopāntaṃ samāśritāḥ .
     māṭharāruṇadaṇḍādyāstāṃstān vande'śanikṣubhān ..
) yamaḥ . abhimānaḥ . iti medinī . ḍe, 16 .. grahabhedaḥ . iti hemacandraḥ .. ikṣvākurājaputtraḥ . iti rāmāyaṇam .. (yathā, harivaṃśe . 10 . 22 .
     dhṛṣṭakaścāmbarīṣaśca daṇḍaśceti sutāstrayaḥ .
     yaścakāra mahātmā vai daṇḍakāraṇyamuttamam ..
krodhahanturasurasyāṃśenāvatīrṇaḥ svanāmakhyātanṛpaviśeṣaḥ . yathā, mahābhārate . 1 . 67 . 46 .
     krodhahanteti yastasya babhūvāvarajo'suraḥ .
     daṇḍa ityabhivikhyātaḥ sa āsīnnṛpatiḥ kṣitau ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 105 .
     dhanurdharo dhanurvedo daṇḍo damayitā damaḥ .. mahādevaḥ . yathā tatraiva . 12 . 284 . 16 .
     śatrundamāya daṇḍāya parṇacīrapaṭāya ca ..) kālabhedadaṇḍasya pramāṇaṃ yathā --
     ṣaṭpalaṃ pātranirmāṇaṃ gabhīraṃ caturaṅgulam .
     svarṇamāṣaiḥ kṛtacchidraṃ kuṇḍaiśca caturaṅgulaiḥ ..
     yāvajjalaplutaṃ pātraṃ tatkālaṃ daṇḍameva ca ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. brāhmaṇaṃ prati daṇḍodyame daṇḍanipātane ca doṣo yathā, prāyaścittatattve . vipradaṇḍodyame kṛcchramatikṛcchraṃ nipātane ..
     kauṭasākṣye daṇḍā yathā -- lobhānmohādbhayānmaitrāt kāmāt krodhāttathaiva ca .
     ajñānādbālabhāvācca sākṣyaṃ vitathamucyate ..
     eṣāmanyatame sthāne yaḥ sākṣyamanṛtaṃ vadet .
     tasya daṇḍaviśeṣāṃstu pravakṣyāmyanupūrbaśaḥ ..
     lobhāt sahasraṃ daṇḍyastu mohāt pūrbantu sāhasam .
     bhayāddvau madhyamau daṇḍau maitrāt pūrbaṃ caturguṇam ..
     kāmāddaśaguṇaṃ pūrbaṃ krodhāttu triguṇaṃ param .
     ajñānāt dve śate pūrṇe cāśiṣyācchatameva tu ..
     etānāhuḥ kauṭasākṣye proktān daṇḍānmanīṣibhiḥ .
     dharmasyāvyabhicārārthamadharmanidhanāya ca ..
     kauṭasākṣyantu kurvāṇān trīn varṇān dhārmiko nṛpaḥ .
     pravāsayeddaṇḍayitvā brāhmaṇantu vivāsayet .. * ..
     daṇḍasya sthānāni yathā -- daśasthānāni daṇḍasya manuḥ svāyambhuvo'bravīt .
     triṣu varṇeṣu yāni syurakṣato brāhmaṇo vrajet ..
     upasthamudaraṃ jihvā hastau pādau ca pañcamam .
     cakṣurnāsā ca karṇau ca dhanaṃ dehantathaiva ca ..
     anubamdhaṃ parijñāya deśakālau ca tattvataḥ .
     sārāparādhau cālokya daṇḍaṃ daṇḍyeṣu pātayet .. * ..
     adharmyadaṇḍeṣu doṣo yathā -- adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam .
     asvargyañca paratrāpi tasmāttat parivarjayet ..
     adaṇḍyān daṇḍayanrājā daṇḍyāṃścaivāpyadaṇḍayan .
     ayaśo mahadāpnoti narakañcaiva gacchati .. * ..
     daṇḍasya paurvāparyeniyamo yathā -- vāgdaṇḍaṃ prathamaṃ kuryāt dhigdaṇḍaṃ tadanantaram ..
     tṛtīyaṃ dhanadaṇḍantu vadhadaṇḍamataḥ param .
     vadhenāpi yadā tvetānnigrahītuṃ na śaknuyāt ..
     tadaiṣu sarvamevaitat prayuñjīta catuṣṭayam ..
     daṇḍasya bhedā yathā -- paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ .
     madhyamaḥ pañca vijñeyaḥ sahasrantveva cottamaḥ ..
     ṛṇe deye pratijñāte pañcakaṃ śatamarhati .
     apahnave taddviguṇaṃ tanmanoranuśāsanam .. * ..
     doṣaviśiṣṭakanyādāne daṇḍo yathā -- yastu doṣavatīṃ kanyāmanākhyāya prayacchati .
     tasya kuryānnṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān ..
     akanyeti ca yaḥ kanyāṃ brūyāddveṣeṇa mānavaḥ .
     sa śataṃ prāpnuyāddaṇḍaṃ tasyā doṣamadarśayan .. * ..
     gavādīnāṃ śasyabhakṣaṇe daṇḍo yathā -- pathi kṣetre parivṛte grāmāntīye'tha vā punaḥ .
     sa pālaḥ śatadaṇḍārho vipālān vārayet paśūn ..
     kṣetrādisīmāvivāde daṇḍā yathā -- kṣetrakūpataḍāgānāmārāmasya gṛhasya ca .
     sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ ..
     sāmantāścenmṛṣā brūyuḥ setau vivadatāṃ nṛṇām .
     sarve pṛthak pṛthagdaṇḍyā rājñā madhyamasāhasam ..
     gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran .
     śatāni pañca daṇḍyaḥ syādajñānāddviśato damaḥ .. * ..
     vākpāruṣye daṇḍā yathā -- śataṃ brāhmaṇamākruśya kṣattriyo daṇḍamarhati .
     vaiśyo'dhyardhaśataṃ dve vā śūdrastu vadhamarhati ..
     pañcāśadbrāhmaṇo daṇḍyaḥ kṣattriyasyābhiśaṃsane .
     vaiśya syādardhapañcāśacchūdre dbādaśako damaḥ ..
     samavarṇe dbijātīnāṃ dbādaśaiva vyatikrame .
     vādeṣvavacanīyeṣu tadeva dbiguṇaṃ bhavet ..
     ekajātirdvijātīṃstu vācā dāruṇayā kṣipan .
     jihvāyāḥ prāpnuyācchedaṃ jaghanyaprabhavo hi saḥ ..
     nāmajātigrahantveṣāmabhidroheṇa kurvataḥ .
     niḥkṣepyo'yomayaḥ śaṅkurjvalannāsye daśāṅgulaḥ ..
     dharmopadeśaṃ darpeṇa viprāṇāmasya kurvataḥ .
     taptamāse cayettailaṃ vaktre śrotre ca pārthivaḥ ..
     śrutaṃ deśañca jātiñca karmaśārīrameva ca .
     vitathena bruvan darpāddāpyaḥ syāddviśataṃ damam ..
     kāṇaṃ vāpyathavā khañjamanyaṃ vāpi tathāvidham .
     tathyenāpi bruvan dāpyo daṇḍaṃ kārṣyāpaṇāvaram ..
     mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum .
     ākṣārayan śataṃ dāpyaḥ panthānaṃ cādadadguroḥ ..
     brāhmaṇakṣattriyābhyāntu daṇḍaḥ kāryo vijānatā .
     brāhmaṇe sāhasaḥ pūrbaḥ kṣattriye tveva madhyamaḥ ..
     viṭśūdrayorevameva svajātiṃ pratitattvataḥ .
     chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ .. * ..
     daṇḍapāruṣye daṇḍā yathā -- yena kenacidaṅgena hiṃsyāccet śreṣṭhamantyajaḥ .
     chettavyaṃ tattadevāsya tanmanoranuśāsanam ..
     pāṇimuddamya daṇḍaṃ vā pāṇicchedanamarhati .
     pādena praharan kopāt pādacchedanamarhati ..
     sahāsanamabhiprepsurutkṛṣṭasyāpakṛṣṭajaḥ .
     kaṭhyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet ..
     avaniṣṭhīvato darpāt dbāvoṣṭhau chedayennṛpaḥ .
     avamūtrayato meḍhramavaśardhayato gudam ..
     keśeṣu gṛhṇato hasto chedayedavicārayan .
     pādayordāḍhikāyāntu grīvāyāṃ vṛṣaṇeṣu ca ..
     tvagbhedakaḥ śataṃ daṇḍyo lohitasya tu darśakaḥ .
     māṃsabhettā tu ṣaṇṇiṣkān pravāsyastvasthibhedakaḥ ..
     vanaspatīnāṃ sarveṣāmupabhogo yathā yathā .
     tathā tathā damaḥ kāryo hiṃsāyāmiti dhāraṇā ..
     manuṣyāṇāṃ paśūnāñca duḥkhāya prahṛte sati .
     yathā yathā mahaddaḥkhaṃ daṇḍaṃ kuryāttathā tathā ..
     aṅgānāṃ pīḍanāyāñca prāṇaśoṇitayostathā .
     samutthānavyayaṃ dāpyaḥ sarvaṃ daṇḍamathāpi vā ..
     dravyāṇi hiṃsyādyo yasya jñānato'jñānato'pi vā .
     sa tasyotpādayettuṣṭiṃ rājño dadyācca tatsamam ..
     carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu ca .
     mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca ..
     yānasyaiva tu yātuśca yānasvāmina eva ca .
     daśātivartanānyāhuḥ śeṣe daṇḍo vidhīyate ..
     chinnanāsye bhinnayuge tiryak pratimukhāgate .
     akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca ..
     chedane caiva yantrāṇāṃ yoktraraśmyostathaiva ca .
     ākrande cāpyapehīti na daṇḍaṃ manurabravīt ..
     yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu .
     tatra svāmī bhaveddaṇḍyo hiṃsāyāṃ dviśataṃ damam ..
     prājakaścedbhavedāptaḥ prājako daṇḍamarhati .
     yugyasthāḥ prājakenāpte sarve daṇḍyāḥ śataṃ śatam ..
     sa cettu pathi saṃruddhaḥ paśubhirvā rathena vā .
     pramāpayet prāṇabhṛtastatra daṇḍo vicāritaḥ ..
     manuṣyamāraṇe kṣipraṃ cauravatkilviṣī bhavet .
     prāṇabhṛtsu mahatsvardhaṃ gogajoṣṭrahayādiṣu ..
     kṣudrakāṇāṃ paśūnāñca hiṃsāyāṃ dbiśato damaḥ .
     pañcāśattu bhaveddaṇḍaḥ śubheṣu mṛgapakṣiṣu ..
     gardabhājāvikānāñca daṇḍaḥ syāt pañcamāṣakaḥ .
     māṣakastu bhaveddaṇḍaḥ śvaśūkaranipātane ..
     bhāryā puttraśca dāsaśca śiṣyo bhrātā ca sodaraḥ .
     prāptāparādhāstāḍyāḥ syū rajjvā veṇudalena vā ..
     pṛṣṭhatastu śarīrasya nottamāṅge kathañcana .
     ato'nyathā tu praharan prāptaḥ syāccaurakilviṣam ..
     caurasya daṇḍavidhiryathā -- yastu rajjuṃ ghaṭaṃ kūpāddharedbhindyācca yaḥ prapām .
     sa daṇḍaṃ prāpnuyānmāṣaṃ tacca tasmin samāharet ..
     dhānyaṃ daśabhyaḥ kumbhebhyo harato'bhyadhikaṃ vadhaḥ .
     śeṣe'pyekādaśaguṇaṃ dāpyastasya ca taddhanam ..
     tathādharimameyānāṃ śatādabhyadhike vadhaḥ .
     suvarṇarajatādīnāmuttamānāñca vāsasām ..
     pañcāśatastvabhyadhike hastacchedanamiṣyate .
     śeṣe'pyekādaśaguṇaṃ mūlyāddaṇḍaṃ prakalpayet ..
     puruṣāṇāṃ kulīnānāṃ nārīṇāñca viśeṣataḥ .
     mukhyānāṃ caiva ratnānāṃ haraṇe vadhamarhati ..
     mahāpaśūnāṃ haraṇe śāstrāṇāmauṣadhasya ca .
     kālamāsādya kāryañca rājā daṇḍaṃ prakalpayet ..
     gosu brāhmaṇasaṃsthāsu chūrikāyāśca bhedane .
     paśūnāṃ haraṇe caiva sadyaḥ kāryo'rdhapādikaḥ ..
     sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca .
     daghnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca ..
     veṇuvaidalabhāṇḍānāṃ lavaṇānāntathaiva ca .
     mṛṇmayānāñca haraṇe mṛdo bhasmana eva ca ..
     matsyānāṃ pakṣiṇāñcaiva tailasya ca ghṛtasya ca .
     māṃsasya madhunaścaiva yaccānyat paśusambhavam ..
     anyeṣāñcaivamādīnāṃ madyānāmodanasya ca .
     pakvānnānāñca sarveṣāṃ tanmūlyāddviguṇo damaḥ ..
     puṣpeṣu harite dhānye gulmavallīnageṣu ca .
     anyeṣvaparipūteṣu daṇḍaḥ syāt pañca kṛṣṇalaḥ .
     paripūteṣu dhānyeṣu śākamūlaphaleṣu ca ..
     niranvaye śataṃ daṇḍaḥ sānvaye'rdhaśataṃ damaḥ .
     syāt sāhasaṃ tvanvayavat prasabhaṃ karma yat kṛtam ..
     niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat .
     yastvetānyupakḷptāni dravyāṇi stenayennaraḥ ..
     tamādyaṃ daṇḍayedrājā yaścāgniṃ corayedgṛhāt .
     yena yena yathāṅgena steno nṛṣu viceṣṭate .
     tattadeva harettasya pratyādeśāya pārthivaḥ .. * ..
paradāraharaṇe daṇḍā yathā -- paradārābhimarṣeṣu pravṛttān nanmahīpatiḥ . udvejanakarairdaṇḍaiścihnayitvā pravāsayet .. parasya patnyā puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ . pūrbamākṣārito doṣaiḥ prāpnuyāt pūrbasāhasam .. parastriyaṃ yo'bhivadet tīrthe'raṇye vane'pi vā . nadīnāmapi saṃbhede sa saṃgrahaṇamāpnuyāt .. upacārakriyā keliḥ sparśo bhūṣaṇavāsasām . sahakhaṭvāsanañcaiva sarvaṃ saṃgrahaṇaṃ tathā .. striyaṃ spṛśedadeśe yaḥ spṛṣṭo vā marṣayettayā . parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam . abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍamarhati .. na sambhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret . niṣiddho bhāṣamāṇastu suvarṇaṃ daṇḍamarhati .. naiṣa cāraṇadāreṣu vidhirnātmopajīviṣu . sajjayanti hi te nārīrnigūḍhāścārayanti ca .. kiñcideva tu dāpyaḥ syāt saṃbhāṣāṃ tābhirācaran . yo'kāmāṃ dūṣayet kanyāṃ sa sadyo vadhamarhati .. sakāmāṃ dūṣayaṃstulyo na vadhaṃ prāpnuyānnaraḥ . kanyāṃ bhajantīmutkṛṣṭaṃ na kiñcidapi dāpayet .. jaghanyaṃ sevamānāntu saṃyatāṃ vāsayedgṛhe . uttamāṃ sevamānastu jaghanyo vadhamarhati .. śulkaṃ dadyāt sevamānaḥ samāmicchet pitā yadi . abhiṣahya tu yaḥ kanyāṃ kuryāddarpeṇa mānavaḥ .. tasyāśu kartye aṅgulyau daṇḍañcārhati ṣaṭśatam . sakāmāṃ dūṣayaṃstulyo nāṅgulicchedamāpnuyāt . dbiśatantu damaṃ dāpyaḥ prasaṅgavinivṛttaye .. kanyaiva kanyāṃ yā kuryāt tasyāḥ syāddviśato damaḥ . śulkañca dbiguṇaṃ dadyācchiphāścaivāpnuyāddaśa .. yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyamarhati . aṅgulyoreva ca cchedaṃ khareṇodvahanaṃ tathā .. bhartāraṃ laṅghayedyā tu strī jñātiguṇadarpitā . tāṃ śvabhiḥ khādayedrājā saṃsthāne bahusaṃsthite .. pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase . abhyādadhyuśca kāṣṭhāni tatra dahyeta pāpakṛt .. saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ . vrātyayā saha saṃvāse cāṇḍālyā tāvadeva tu .. śūdro guptamaguptaṃ vā dvaijātaṃ varṇamāvasan . aguptamaṅga sarvasvairguptaṃ sarveṇa hīyate .. vaiśyaḥ sarvasvadaṇḍyaḥ syāt saṃvatsaranirodhataḥ . sahasraṃ kṣattriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati . brāhmarṇī yadyaguptāntu gacchetāṃ vaiśyapārthivau . vaiśyaṃ pañcaśataṃ kuryāt kṣattriyantu sahasriṇam .. ubhāvapi tu tāveva brāhmaṇyā guptayā saha . viplutau śūdravaddaṇḍyau dagdhavyau vā kaṭāgninā .. sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balādvrajan . śatāni pañca daṇḍyaḥ syādicchantyā saha saṅgataḥ .. mauṇḍyaṃ prāṇāntiko daṇḍo brāhmaṇasya vidhīyate . itareṣāntu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet .. vaiśyaścet kṣattriyāṃ guptāṃ vaiśyāṃ vā kṣattriyo vrajet . yo brāhmaṇyāmaguptāyāṃ tāvubhau daṇḍamarhataḥ .. sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan . śūdrāyāṃ kṣattriyaviśoḥ sāhasro vai bhaveddamaḥ . kṣattriyāyāmaguptāyāṃ vaiśye pañcaśataṃ damaḥ .. mūtreṇa mauṇḍyamṛcchettu kṣattriyo daṇḍameva vā .. agupte kṣattriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan . śatāni pañca daṇḍyaḥ syāt sahasrantvantyajastriyam .. * .. ṛtvijaṃ yastyajedyājyo yājyañcartvik tyajedyadi . śaktaṃ karmaṇyaduṣṭañca tayordaṇḍaḥ śataṃ śatam .. na mātā na pitā na strī na puttrastyāgamarhati . tyajannapatitānetān rājñā daṇḍyaḥ śatāni ṣaṭ .. iti manuḥ .. * .. daṇḍasya phalaṃ yathā, yuktikalpataruḥ .
     daṇḍaḥ saṃrakṣate dharmaṃ tathaivārthaṃ vidhānataḥ .
     kāmaṃ saṃrakṣate yasmāt trivargo daṇḍa ucyate ..
     rājadaṇḍabhayāllokāḥ pāpāḥ pāpaṃ na kurvate .
     yamadaṇḍabhayādeke paralokabhayāttathā ..
     daṇḍaścenna bhavelloke vibhajan sādhvasādhu vā .
     śūle matsyāni vā yakṣan durbalān balavattarāḥ ..
     aparāddheṣu bhūpālo daṇḍaṃ kuryādyathāvidhi .
     anyathākaraṇāttasmāt rājā bhavati kilviṣī ..
     viruddhamapi jalpanto dūtā daṇḍyā na bhūbhṛtā .
     dūtahantā tu narakamāviśet sacivaiḥ saha ..
     vipakṣavacanādanyo bhṛtyo daṇḍaṃ na cārhati .
     vipakṣavacanāddaṇḍaḥ svāminaṃ narakaṃ nayet ..


daṇḍakaḥ, puṃ klī, (daṇḍa iva kāyatīti . kai + kaḥ .) ślokaviśeṣaḥ . chandobhedaḥ . ityamaraṭīkāsārasundarī .. asya vivaraṇaṃ chandaḥśabde draṣṭavyam .. (hrasvo daṇḍaḥ . hrasve . 5 . 3 . 86 . iti kan . kṣudralaguḍaḥ . soṃṭā iti bhāṣā .. puṃ, ikṣākuputtraḥ . yathā, bhāgavate . 9 . 6 . 4 .
     kṣuvatastu manorjajñe ikṣvākurghrāṇataḥ sutaḥ .
     tasya puttraśatajyeṣṭhā vikukṣinimidaṇḍakāḥ ..
etannṛpasanniveśasthānaṃ daṇḍakāraṇyamitikhyātam . yathā, rāmāyaṇe . 1 . 1 . 40 .
     rāmastu punarālakṣya nāgarasya janasya ca .
     tatrāgamanamekāgro daṇḍakān praviveśa ha ..
)

daṇḍakandakaḥ, puṃ, (daṇḍavat kando mūlaṃ yasya . kap .) dharaṇīkandaḥ . iti rājanirghaṇṭaḥ ..

daṇḍakā, strī, (daṇḍaka + strīliṅgatvādatra ṭāp .) janasthānam . daṇḍakāraṇyam . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 2 . 30 . 39 .
     mama sannā matiḥ sīte ! netuṃ tvāṃ daṇḍakāvanam .
     vasiṣyāmīti sā tvaṃ māmanuyātuṃ suniścitā ..
)

daṇḍakākaḥ, puṃ, (daṇḍo yamadaṇḍa iva kākaḥ . aśubhasūcakatvādasya tathātvam .) droṇakākaḥ . iti hemacandraḥ ..

daṇḍaḍhakkā, strī, (daṇḍatāḍyamānā ḍhakkā .) vādyaviśeṣaḥ . dāmāmā iti nāgarā iti ca bhāṣā . tatparyāyaḥ . nālī 2 ghaṭī 3 yāmanālī 4 yamerukā 5 yāmaghoṣaḥ 6 . iti trikāṇḍaśeṣaḥ .. dammamaḥ 7 dundubhiḥ 8 dunduḥ 9 gabhīrikā 10 . iti śabdaratnāvalī ..

daṇḍatāmrī, strī, (daṇḍena tāḍyamānā tāmrī tāmranirmitavādyam .) tāmrīvādyam . iti śabdaratnāvalī ..

daṇḍadharaḥ, puṃ, (daṇḍasya dharaḥ . daṇḍaṃ dhārayati . dhṛñ dhāraṇe + pacādyaci ṇiluk . ityujjvaladattaḥ . 2 . 22 .) yamaḥ . ityamaraḥ . 1 . 1 . 62 .. (yathā, rājataraṅgiṇyām . 4 . 659 .
     brahmadaṇḍakṛtaṃ daṇḍaṃ bhuktvā daṇḍadharādhipaḥ .
     akāṇḍadaṇḍasraṣṭātha yayau daṇḍadharāntikam ..
) rājā . iti jaṭādharaḥ .. (yathā, raghuḥ . 9 . 3 .
     balaniṣūdanamarthapatiñca taṃ śramanudaṃ manudaṇḍadharānvayam ..) tri, laguḍadhārakaḥ .. (śāsakaḥ . yathā, mahābhārate . 12 . 23 . 43 .
     evametanmayā kāryaṃ nāhaṃ daṇḍadharastava .. caturthopāyayuktaḥ . yathā, bhāgavate . 4 . 21 . 22 .
     ahaṃ daṇḍadharo rājā prajānāmiva yojitaḥ ..)

daṇḍadhāraḥ, puṃ, (daṇḍaṃ dharatīti . dhṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) pṛthvīnāthaḥ . (yathā, goḥ rāmāyaṇe . 2 . 88 . 7 .
     udīcyāśca pratīcyāśca dākṣiṇātyāśca keralāḥ .
     daṇḍadhārāśca sāmudrā ratnānyupaharantu te ..
) pretādhipaḥ . iti medinī . re, 266 .. (sanāmakhyātanṛpaviśeṣaḥ . sa tu krodhavardhanasyāsurasyāṃśena jātaḥ . yathā, mahābhārate . 1 . 67 . 47 .
     krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ .
     daṇḍadhāra iti khyātaḥ so'bhavanmanujeśvaraḥ ..
dhṛtarāṣṭraputtrāṇāmekatamaḥ . yathā, tatraiva dhṛtarāṣṭraputtranāmakathane . 1 . 67 . 102 .
     niṣaṅgī kavacī pāśī daṇḍadhāro dhanurgrahaḥ ..) tri, daṇḍadharaḥ .. (śāsakaḥ . yathā, rājataraṅgiṇyām . 4 . 109 .
     daṇḍadhāre tvayi kṣāpa ! kṣitimetāṃ praśāsati .
     ko vairasnehayoḥ pāramanāsādyāvasīdati ..
)

daṇḍanāyakaḥ, puṃ, (daṇḍaṃ rājñāṃ caturthopāyaṃ nayatīti . nī + ṇvul .) senānīḥ . sa caturaṅgabalādhyakṣaḥ . iti hemacandraḥ . 3 . 389 .. (yathā, rājataraṅgiṇyām . 7 . 969 .
     kandarpe koṭabhṛtyānāṃ bhinnānāṃ saṅgrahodyate .
     kudhyan rājapurīṃ rājā vyasṛjaddaṇḍanāyakam ..
)

daṇḍanītiḥ, strī, (daṇḍena nīyate yā . yadbā, daṇḍo nīyate'nayeti . nī + karmaṇi karaṇe vā ktin .) vyaryaśāstram . ityamaraḥ . 1 . 6 . 5 .. tat cāṇakyādipraṇītaṃ nītiśāstram . iti bharataḥ . tasya niruktiryathā -- daṇḍena nīyate cedaṃ daṇḍaṃ nayati vā punaḥ . daṇḍanītiriti khyātā trīlloṃ kānativartate .. tacca brahmakṛtaśatasahasrādhyāyaparimitam . tadyathā --
     tato'dhyāyasahasrāṇāṃ śatañcakre subuddhijam .
     yatra dharmastathaivārthaḥ kāmaścaivābhivarṇitaḥ ..
     trivarga iti vikhyāto gaṇa eṣa svayambhuvā .
     caturtho bhokṣa ityeva pṛthagarthaḥ pṛthagguṇaḥ ..
     mokṣasyāpi trivargo'nyaḥ proktaḥ satvaṃ rajastamaḥ .
     sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ ..
     nātmā deśaśca kālaścāpyupāyāḥ kṛtyameva ca .
     sahāyāḥ kāraṇañcaiva ṣaḍvargo nītijaḥ smṛtaḥ ..
     trayī cānvīkṣikī caiva vārtā ca bharatarṣabha ! .
     daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ ..
     amātyarakṣā praṇidhī rājaputtrasya lakṣaṇam .
     cāraśca vividhopāyaḥ praṇidheyaḥ pṛthagvidhaḥ ..
     sāmabhedapradānañca tato daṇḍaśca pārthiva .
     upekṣā pañcamī cātra kārtsnyena samudāhṛtā ..
     malaśca varṇitaḥ kṛtsnastathā bhedārtha eva ca .
     vibhramaścaiva mantrasya siddhyasiddhyośca yat phalam ..
     sandhiśca vividhābhikhyo hīno madhyastathottamaḥ .
     bhayaṃ satkāravittākhyaṃ kārtsnyena parivarṇitam ..
     yātrākālaśca catvārastrivargasya ca vistaraḥ .
     vijayo dharmayuktaśca tathārthavijayaśca ha ..
     āsuraścaiva vijayastathā kārtsnyena varṇitaḥ .
     lakṣaṇaṃ pañcavargasya trividhañcātra varṇitam ..
     prakāgaścāprakāśaśca daṇḍī'tha pariśabditaḥ .
     prakāśo'ṣṭavidhastatra guhyaśca bahuvistaraḥ ..
     rayā nāgā hayāścaiva pādātāścaiva pāṇḍava ! .
     viṣṭināṃvaścarāśceha deśikā iti cāṣṭamam ..
     aṅgānyetāni kauravya ! prakāśāni balasya ca .
     jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ ..
     arge cābhyavahārye vāpyupāṃśustrividhaḥ smṛtaḥ .
     astirmitramudāmīna ityete'pyanutvarṇitāḥ ..
     kṛtamno mārgaguṇaścaiya tathā bhūmiguṇāśca ha .
     ātmarakṣaṇamāśvāsaḥ sargāṇāṃ cānvavekṣaṇam ..
     kalpanā vividhāścāpi nṛnāgarathavājinām .
     vyūhāśca vividhābhikhyā vividhaṃ yuddhakauśalam ..
     utpātāśca nipātāśca suyuddhaṃ supalāyanam .
     śastrāṇāṃ pālanaṃ jñānaṃ tathaiva bharatarṣabha ! ..
     balavyasananiryuktaṃ tathaiva balaharṣaṇam .
     pīḍā cāpadakālaśca pattijñānañca pāṇḍava ! ..
     tathā khātavidhānañca yogasañcāra eva ca .
     caurairāṭavikaiścograiḥ pararāṣṭrasya pīḍanam ..
     agnidairasadaiścaiva pratirūpakakārakaiḥ .
     śreṇimukhyopajāpena vīrudhaśchedanena ca ..
     dūṣaṇena ca nāgānāṃ āśaṅkājananena ca .
     ārādhanena bhaktasya pratyayopārjanena ca ..
     saptāṅgasya ca rājyasya hrāsavṛddhī samañjasam .
     dūtasāmarthayogāśca rāṣṭrasya ca vivardhanam .
     arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam ..
     avamardaḥ pratīghātastathā caiva balīyasām .
     vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam ..
     śramo vyāyāmayogaśca tyāgo dravyasya saṃgrahaḥ ..
     abhṛtānāñca bharaṇaṃ bhṛtānāñcānnavekṣaṇam .
     arthasya kāle dānañca vyasane cāprasaṅgitā ..
     tathā rājaguṇāścaiva senāpatiguṇāśca ha .
     kāraṇañca trivargasya guṇadoṣāstathaiva ca ..
     duṣṭepsitañca vividhaṃ vṛttiścaivānujīvinām .
     śaṅkitatvañca sarvasya pramādasya ca varjanam ..
     alabdhalābho labdhasya tathaiva ca vivardhanam .
     pradānañca vivṛddhasya pātrebhyo vidhivattadā ..
     visargo'rthasya dharmārthaṃ kāmahetukamucyate .
     caturthaṃ vyasanāghāte taccaivātrānuvarṇitam ..
     krodhajāni tathogrāṇi kāmajāni tathaiva ca .
     daśoktāni kuruśreṣṭha ! vyasanānyatra caiva ha ..
     mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha ! .
     kāmajānyāhurācāryāḥ proktānīha svayambhuvā ..
     vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyameva ca .
     nigraho'thātmanastyāgamarthadūṣaṇameva ca ..
     yantrāṇi vividhānyeva kriyāsteṣāñca varṇitāḥ .
     avamardaḥ pratīghātaḥ ketanānāñca bhañjanam .
     caityadrumāvamardaśca rodhaḥ karmāntanāśanam ..
     upaskāro'tha vasanaṃ tathopāyāśca varṇitāḥ .
     panavānakaśaṅkhānāṃ bherīṇāñca yudhiṣṭhira ! ..
     upārjanañca dravyāṇāṃ parimardaśca tāni ṣaṭ .
     labdhasya ca praśamanaṃ satāñcaivābhipūjanam ..
     vidvadbhirekībhāvaśca dānahomavidhijñatā .
     maṅgalālabhanañcaiva śarīrasya pratikriyā ..
     āhārayojanañcaiva nityamāstikyameva ca .
     ekena ca pathottheyaṃ satyatvaṃ madhurā giraḥ ..
     utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā .
     pratyakṣāśca parokṣāśca sarvādhikaraṇeṣvatha ..
     vṛttirbharataśārdūla ! nityañcaivānvavekṣaṇam .
     adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam ..
     anujīvisvajātibhyo guṇebhyaśca samudbhavaḥ .
     rakṣaṇañcaiva paurāṇāṃ rāṣṭrasya tta vivardhanam ..
     maṇḍalasthā ca yā cintā rājan ! dvādaśarājikā ..
     dvāsaptatividhā caiva śarīrasya pratikriyā .
     deśajātikulānāñca dharmāḥ samanuvarṇitāḥ ..
     dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ .
     upāyaścātra lipsā ca vividhā bhūridakṣiṇa ! ..
     mūlakarmakriyā cātra māyāyogaśca varṇitaḥ .
     dūṣaṇaṃ srotasāñcaiva varṇitañca sthirāmbhasām ..
     yairyairupāyairlokastu na caledāryavartmanaḥ .
     tat sarvaṃ rājaśārdūla ! nītiśāstreṣu varṇitam ..
     etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ .
     devānuvāca saṃhṛṣṭaḥ sarvān śakrapurogamān ..
     upakārāya lokasya trivargasthāpanāya ca .
     navanītaṃ sarasvatyā buddhireṣā prabhāvitā ..
     daṇḍena sahitā hyeṣā lokarakṣaṇakārikā .
     nigrahānugraharatā lokānanucariṣyati ..
iti mahābhārate rājadharmaḥ .. durgā . yathā --
     nayānayagatāloke vikalpa nilayāmalā .
     daṇḍanādgamanādvāpi daṇḍanītiriti smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ ..

daṇḍapāṃśulaḥ, puṃ, (daṇḍena daṇḍadhāraṇena pāṃśulo nīcaḥ .) dbārapālaḥ . iti śabdaratnāvalī ..

daṇḍapāṇiḥ, puṃ, (daṇḍaḥ pāṇau yasya .) yamaḥ . (yathā, bhāgavate . 1 . 17 . 35 .
     parīkṣitaivamādiṣṭaḥ sa kalirjātavepathuḥ .
     tamudyatāsimāhedaṃ daṇḍapāṇimivodyatam ..
) kāśīsthaśivagaṇaviśeṣaḥ . sa pūrṇabhadrayakṣaputtraḥ harikeśanāmā śivamārādhya śivavareṇa kāśyāṃ daṇḍanāyakatvamavāptavān . yathā --
     bhaktasya dhīrasya taponidherdadau haro varāṇāṃ nikaraṃ tadā mudā .
     kṣetrasya yakṣāsya mama priyasya bho bhavādhunā daṇḍadharo varānmama ..
     sthirastvamadyādi durātmadaṇḍakaḥ supālakaḥ puṇyakṛtāñca matupriyaḥ .
     tvaṃ daṇḍapāṇirbhava nāmato'dhunā sarvān gaṇān śādhi mamājñayotkaṭān ..

     tvatsātkṛtakṣetravare'dya yakṣarāṭ kastvāmanārādhya sumuktibhāgjanaḥ .
     sabhājanaṃ prāgata eva te caret tataḥ samarcāṃ mama bhakta ādarāt ..
     madbhaktiyukto'pi vinā tvadīyāṃ bhaktiṃ na kāśīvasatiṃ labheta .
     gaṇeṣu deveṣu hi mānaveṣu tadagramānyo bhava daṇḍapāṇe ! ..
iti kāśīkhaṇḍe 32 adhyāyaḥ . (svanāmakhyātaścandravaṃśīyanṛpaviśeṣaḥ . yathā, mātsye . 50 . 87 .
     vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati .. ayantu māsatrayādhikacatvāriṃśadvarṣaparyantaṃ rājyaṃ cakāra . yathā, rājāvalyām 1 paricchede .
     catvāriṃśat samāścaiva so'pi māsatrayādhikāḥ .
     bubhuje pṛthivīmetāṃ daṇḍapāṇirmahābalaḥ ..
daṇḍadhare, tri . yathā, mahābhārate . 1 . 139 . 28 .
     bhīmaseno mahābāhurdaṇḍapāṇirivāntakaḥ .
     praviveśa mahāsenāṃ makaraḥ sāgaraṃ yathā ..
)

daṇḍapāruṣyaṃ, klī, (daṇḍena yat pāruṣyaṃ paruṣatā . daṇḍyate'neneti daṇḍo dehastena yat pāruṣyaṃ viruddhācaraṇamiti mitākṣarā .) rājñāṃ saptavyasanāntargatavyasanaviśeṣaḥ . iti hemacandraḥ . 3 . 403 .. aṣṭādaśavivādāntargatavivādaviśeṣaḥ . tattu tāḍanādi . iti manuṭīkāyāṃ kullūkabhaṭṭaḥ .. (yathā, manuḥ . 8 . 278 .
     ata ūddhva pravakṣyāmi daṇḍapāruṣyanirṇayam ..)

daṇḍapālaḥ, puṃ, (daṇḍaṃ śarīraṃ pālayatīti . pāli + aṇ .) ardhaśapharamatsyaḥ . dāṃḍikā iti bhāṣā . iti hārāvalī . 190 .. (daṇḍena pālayatīti . pāli + ac .) dvārapālaḥ ..

daṇḍapālakaḥ, puṃ, (daṇḍapālavat kāyatīti . kai + kaḥ .) śakulamatsyaḥ . iti hārāvalī . 191 ..

daṇḍabāladhiḥ, puṃ, (daṇḍa iva bāladhiryasya .) hastī . iti śabdaratnāvalī ..

daṇḍabhṛt, puṃ, (daṇḍaṃ cakrabhrāmaṇārthaṃ laguḍādikaṃ bibhartīti . bhṛ + kvip tugāgamaśca .) kumbhakāraḥ . iti trikāṇḍaśeṣaḥ .. (daṇḍaṃ damanaṃ bibhartīti .) daṇḍadhārake, tri ..

daṇḍayātrā, strī, (daṇḍāya śatrudamanāya yā yātrā prayāṇam .) digvijayaḥ . saṃyānam . varayātrā . iti medinī . re, 265 ..

daṇḍayāmaḥ, puṃ, (daṇḍaṃ yacchatīti . yama + aṇ .) yamaḥ . dinam . agastyaḥ . iti medinī . me, 60 ..

daṇḍarī, strī, ḍaṅgarīphalam . iti rājanirghaṇṭaḥ ..

daṇḍavādī, [n] puṃ, (daṇḍena vadatīti . vada + ṇiniḥ .) darvaṭaḥ . dbārapālaḥ . iti hārāvalī . 128 .. daṇḍavaktari, tri ..

daṇḍavāsī, [n] puṃ, (daṇḍena vasatīti . vasa + ṇiniḥ .) dvārapālaḥ . iti trikāṇḍaśeṣaḥ .. ekagrāmādhikṛtajanaḥ . iti jaṭādharaḥ ..

daṇḍaviṣkambhaḥ, puṃ, (daṇḍaṃ manthānadaṇḍaṃ viṣkabhnāti nibadhnāti yatra . vi + skambha + adhikaraṇe ghañ . veḥ skabhnāternityamiti ṣatvam .) yatra stambhādau ākarṣaṇārthaṃ rajvā daṇḍo nibadhyate saḥ . gholamaoyā khuṃṭī iti bhāṣā . tatparyāyaḥ . kuṭharaḥ 2 . ityamaraḥ . 2 . 9 . 74 ..

daṇḍavṛkṣakaḥ, puṃ, (patravihīnatvāt daṇḍa iva vṛkṣaḥ . tataḥ svārthe kan .) snuhī . iti rājanirghaṇṭaḥ ..

daṇḍahastaṃ, klī, (daṇḍa iva hasto vṛntarūpo yasya .) tagarapuṣpam . iti rājanirghaṇṭaḥ ..

daṇḍājinaṃ, klī, śāṭhyam . iti śabdārthakalpataruḥ .. (kapaṭināṃ bahirdṛśyādikaṃ yatīnāṃ daṇḍājinavat āyyaliṅgatvena pratīyamānatvāt tadartho'tropacaryate . daṇḍañca ajinañca dbayoḥ samāhāraḥ . yatīnāṃ daṇḍaṃ mṛgacarma ca . yathā, devībhāgavate . 1 . 19 . 31 .
     daṇḍājinakṛtā cintā yathā tava vane'pi ca .
     tathaiva rājyacintā me cintayānasya vā na vā ..
)

daṇḍādaṇḍi, vya, (daṇḍaiśca daṇḍaiśca prahṛtya pravṛttaṃ yuddham .
     ic karmavyatihāre . 5 . 4 . 127 . iti ic .) parasparadaṇḍakaraṇakaprahārarūpayuddham . iti vyākaraṇam .. lāṭhālāṭhi iti bhāṣā ..

daṇḍāraḥ, puṃ, (daṇḍaṃ ṛcchatīti . ṛ + aṇ .) vārhanam . mattahastī . śarayantrakam . kumbhakārasya cakram . iti medinī . re, 168 ..

daṇḍāhataṃ, klī, (daṇḍena āhatam .) gholam . ityamaraḥ . 2 . 9 . 53 .. (daṇḍena tāḍite, tri ..)

daṇḍikaḥ, puṃ, (daṇḍo'styasyeti . daṇḍa + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) daṇḍadhārakaḥ . chaḍivaradāra iti āsāvaradāra iti ca bhāṣā . matsyaviśeṣaḥ . ḍānikaṇā mācha iti bhāṣā . asya guṇāḥ . kaphavāyupittanāśitvam . tiktatvam . laghutvañca . iti rājavallabhaḥ .. (daṇḍadātari niyāmake, tri . yathā, mahābhārate . 6 . 11 . 36 .
     na tatra rājā rājendra ! na daṇḍo na ca daṇḍikaḥ .
     svadharmeṇaiva dharmajña ! te rakṣanti parasparam ..
)

daṇḍikā, strī, (daṇḍavadākṛtirastyasyāḥ . daṇḍa + ṭhan + ṭāp .) hāraviśeṣaḥ . iti jaṭādharaḥ .. rajjuḥ . yathā, aṅgulyotkarṣaṃ daṇḍikāṃ chinatti . iti supadmavyākaraṇam .. daṇḍikā rajjuriti taṭṭīkākāraḥ ..

daṇḍitaḥ, tri, (daṇḍaḥ sañjāto'syeti . daṇḍa +
     tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) kṛtadaṇḍaḥ . tatparyāyaḥ . dāpitaḥ 2 sādhitaḥ 3 . iti hemacandraḥ ..

daṇḍī, [n] puṃ, (daṇḍo'styasyeti . daṇḍa + atainiṭhanau . 5 . 2 . 115 . iti iniḥ .) jinaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (sa tu kavīnāmanyatamaḥ kāvyādarśadaśakumāracaritādigranthapraṇetā . śaṅkarācāryasamakālīno'yam . yathā, śaṅkaravijaye . 15 . 140 .
     sa kathābhiravantiṣu prasiddhān vibudhān bāṇamayūradaṇḍimukhyān .
     śithilīkṛtadurmatābhimānān nijabhāṣyaśravaṇotsukāṃścakāra ..
) yathā, kālidāsaḥ .
     jāte jagati vālmīke kavirityabhidhīyate .
     kavī iti tato vyāse kavayastvayi daṇḍini ..
damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. yamaḥ . (yathā, mahābhārate . 1 . 190 . 17 .
     taṃ vṛkṣamādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram ..) dbāḥsthaḥ . caturthāśramī . (asya vyavahārādikaṃ yaduktaṃ manau . 6 . 41-58 .
     āgārādabhiniṣkrāntaḥ pavitropacito muniḥ .
     samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet ..
     eka eva carennityaṃ siddhyarthamasahāyavān .
     siddhimekasya saṃpaśyanna jahāti na hīyate ..
     anagniraniketaḥ syād grāmamannārthamāśrayet .
     upekṣako'saṅkasuko munirbhāvasamāhitaḥ ..
     kapālaṃ vṛkṣamūlāni kucelamasahāyatā .
     samatā caiva sarvasminnetanmuktasya lakṣaṇam ..
     nābhinandeta maraṇaṃ nābhinandeta jīvitam .
     kālameva pratīkṣeta nirdeśaṃ bhṛtako yathā ..
     dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibejjalam .
     satyapūtāṃ vadedbācaṃ manaḥpūtaṃ samācaret ..
     ativādāṃstitikṣeta nāvamanyeta kañcana .
     na cemaṃ dehamāśritya vairaṃ kurvīta kenacit ..
     krudhyantaṃ na pratikrudhyedākruṣṭaḥ kuśalaṃ vadet .
     saptadvārāvakīrṇāñca na vācamanṛtāṃ vadet ..
     adhyātmaratirāsīno nirapekṣo nirāmiṣaḥ .
     ātmanaiva sahāyena sukhārthī vicarediha ..
     na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā .
     nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit ..
     na tāpasairbrāhmaṇairvā vayobhirapi vā śvabhiḥ .
     ākīrṇaṃ bhikṣukairvānyairāgāramupasaṃvrajet ..
     kḷptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān .
     vicarenniyato nityaṃ sarvabhūtānyapīḍayan ..
     ataijasāni pātrāṇi tasya syurnirvraṇāni ca .
     teṣāmadbhiḥ smṛtaṃ śaucaṃ camasānāmivādhvare ..
     alāvuṃ dārupātrañca mṛṇmayaṃ vaidalantathā .
     etāni yatipātrāṇi manuḥ svāyambhuvo'bravīt ..
     ekakālañcaredbhaikṣaṃ na prasajjeta vistare .
     bhaikṣe prasakto hi yatirviṣayeṣvapi sajjati ..
     vidhūme sannamuṣale vyaṅgāre bhuktavajjane .
     vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiścaret ..
     alābhe na viṣādī syāllābhe caiva na harṣayet .
     prāṇayātrikamātraḥ syāt mātrāsaṅgādbinirgataḥ ..
     abhipūjitalābhāṃstu jugupsetaiva sarvaśaḥ .
     abhipūjitalābhaiśca yatirmukto'pi badhyate ..
daṇḍagrahaṇādeva daṇḍī . bhāryādiṣu vidyamāneṣu daṇḍagrahaṇena pratyavāyo jāyate . yaduktaṃ mahānirvāṇatantre 13 paṭale .
     sthitāyāṃ yauvanayutakāntāyāṃ parameśvari ! .
     sarvaṃ hi viphalaṃ tasya yaḥ kuryāddaṇḍadhāraṇam ..
     vidyate pitarau devi ! yaḥ kuryāddaṇḍadhāraṇam .
     sannyāsaṃ viphalaṃ tasya rauravākhyaṃ gamiṣyati ..
     vidyate bālabhāvena yasya kāntā sutastathā .
     sannyāsadhāraṇaṃ tasya vṛthā hi parameśvari ! ..
     saguruścāpi śiṣyaśca rauravākhyaṃ prapadyate ..
adhunātanadaṇḍinastu prāyaśaḥ śaṅkarācāryasampradāyāntargatā atasteṣāṃ nirguṇabrahmopāsanaiva paramo dharmaḥ . ete tu muṇḍinaḥ prāyaśaḥ parihitarañjitavastrā rudrākṣamālādhāriṇaśca . daṇḍinastu dbādaśavarṣaparyantaṃ bhikṣāparyaṭanādikaṃ vidhāya daṇḍān parityajya paramahaṃsāśramamāśrayeyuḥ iti sāmpradāyikāḥ .. eteṣāṃ kāśī eva pradhānatamaṃ vāsasthānam .. * .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 129 .
     muṇḍovirūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ .. yogācāryaviśeṣaḥ . yathā, śivapurāṇe vāyusaṃhitāyām . uttarabhāge . 10 . 5 . śrīkṛṣṇa uvāca .
     yugāvarteṣu sarveṣu yogācāryacchalena tu .
     avatārāṇi śarvasya śiṣyāṃśca bhagavan ! vada ..
upamanyuruvāca .
     mahākālaśca śūlī ca daṇḍī muṇḍī sa eva ca .. dhṛtarāṣṭraputtrāṇāmekatamaḥ . yathā, mahābhārate dhṛtarāṣṭraputtranāmakathane . 1 . 67 . 102 .
     niṣaṅgī kavacī daṇḍī daṇḍadhāro dhanurgrahaḥ .. daṇḍītyatra pāśīti kecit ..) daṇḍayukte tri . iti hemacandraḥ . 3 . 385 .. (yathā, mahābhārate . 13 . 14 . 374 .
     daṇḍī muṇḍī kuśī cīrī ghṛtāktomekhalīkṛtaḥ ..)

daṇḍotpalaṃ, klī, (daṇḍayuktamutpalamiva .) vṛkṣaviśeṣaḥ . ḍānipolā iti ḍānakuni iti ca bhāṣā . asya guṇāḥ . kṣayaśvāsakāsanāśitvam . agnidīpanatvañca . iti rājavallabhaḥ .. tattu pītaraktaśvetapuṣpabhedena trividham . pītasya paryāyaḥ . govandanī 2 gandhavallī 3 sahadevī 4 sahā 5 . raktasya paryāyaḥ . viśvadevā 1 . śvetasya . daṇḍotpalā 1 . iti ratnamālā ..

daṇḍotpalā, strī, (daṇḍotpala + ṭāp .) śvetapuṣpadaṇḍotpalam . iti ratnamālā ..

daṇḍyaḥ, tri, (daṇḍyate iti . daṇḍa + karmaṇi ṇyat . yadvā, daṇḍamarhatīti . daṇḍa + daṇḍādibhyo yat . 5 . 1 . 66 . iti yat .) daṇḍanīyaḥ . daṇḍitavyaḥ . (yathā, mārkaṇḍeye . 28 . 34 .
     yaścollaṅghya svakaṃ dharmaṃ svavarṇāśramasaṃjñitam .
     naro'nyathā pravarteta sa daṇḍyo bhūbhṛto bhavet ..
) tatparyāyaḥ . daṇḍārhaḥ 2 . iti jaṭādharaḥ .. (yathā, raghuḥ . 1 . 25 .
     sthityai daṇḍayato daṇḍyān pariṇetuḥ prasūtaye ..)

dat, puṃ, dantaḥ . iti śabdacandrikā . asya bahuvacane dataḥ ..

dattaṃ, tri, (dīyate iti . dā + ktaḥ .) rakṣitam . kṛtadānam . tatparyāyaḥ . visṛṣṭam 2 . iti trikāṇḍaśeṣaḥ .. viśrāṇitam 3 . iti śabdaratnāvalī .. (yathā, māghe . 1 . 15 .
     svahastadatte munimāsane muniścirantanastāvadabhinyavīviśat .. dā + bhāve ktaḥ .) dāne, klī . tat saptavidhaṃ yathā --
     dattaṃ saptavidhaṃ proktamadattaṃ ṣoḍaśātmakam .
     paṇyamūlyaṃ bhṛtistuṣṭyā snehāt pratyupakārataḥ .
     strīśulkānugrahārthañca dattaṃ dānavido viduḥ ..
     adattantu bhayakrodhaśokāveśaruganvitaiḥ .
     tathotkocaparīhāravyatyāsacchalayogataḥ ..
     bālamūḍhāsvatantrārtamattonmattāpavarjitam .
     kartā mamedaṃ karmeti pratilābhecchayā ca yat ..
     apātre pātramityukte kārye cādharmasaṃhite .
     yaddattaṃ syādavajñānāt tadadattamiti smṛtam ..
iti mitākṣarā ..

dattaḥ, puṃ, rājaviśeṣaḥ . sa agnisiṃhanandanaḥ . iti hemacandraḥ . 3 . 360 .. (sa tu jainaviśeṣaḥ . aparaḥ kṣattriyavaṃśotpanno nṛpaviśeṣaḥ . yathā, mahābhārate . 12 . 296 . 15 .
     āyurmataṅgo dattaśca drupado mātsya eva ca .. yaduvaṃśīyasya rājādhidevasya puttraḥ . yathā, harivaṃśe . 38 . 2 .
     rājādhidevaputtrāstu jajñire vīryavattarāḥ .
     dattātidattau balinau pānaśvaḥ śvetavāhanaḥ ..
) vaiśyasyopādhiviśeṣaḥ . yathā --
     śarmādevaśca viprasya varmā trātā ca bhūbhujaḥ .
     bhūtirdattaśca vaiśyasya dāsaḥ śūdrasya kārayet ..
ityudbāhatattvam .. adhunā kāyasthāderupādhiśca . (yathā, kuladīpikāyām .
     gauḍe'ṣṭau kīrtimantaściravasatikṛtā maulikā ye hi siddhā ste dattāḥ senadāsāḥ karaguhasahitāḥ pālitāḥ siṃhadevāḥ ..) bhagavadavatāraviśeṣaḥ . sa atriputtraḥ dattātreya iti nāmnā khyātaḥ . iti śrībhāgavatam .. (puttraviśeṣaḥ . yathā, devībhāgavate . 1 . 6 . 48 .
     kuṇḍaḥ sahoḍhaḥ kānīnaḥ krītaḥ prāptastathā vane .
     dattaḥ kenāpi cāśaktau dhanagrāhisutāḥ smṛtāḥ ..
tathā, mahābhārate . 1 . 120 . 34 .
     dattaḥ krīta upakrīta upagacchet svayañca yaḥ ..)

dattakaḥ, puṃ, (datta eva . svārthe kan .) dbādaśavidhaputtrāntargataputtraviśeṣaḥ . sapiṇḍadattakasya aśaucavyavasthā . yathā, sāpiṇḍasya puttrīkaraṇe tu sapiṇḍamaraṇādinimittaṃ dattakasya tanmaraṇādinimittaṃ sapiṇḍānā daśarātrameva nirvivādam . iti anantabhaṭṭakṛtadattakadīdhitiḥ .. * .. aurasaputtreṇa saha tasya samabhāgitvam . yathā -- dattaputtre yathājāte kadācittvauraso bhavet . piturvittasya sarvasya bhavetāṃ samabhāginau .. ityapi vacanaṃ śūdraviṣayam . iti dattakacandrikā .. anyat poṣyaputtraśabde draṣṭavyam ..

dattakaputtraḥ, puṃ, (dattaka eva puttraḥ .) dvādaśavidhaputtrāntargataputtraviśeṣaḥ . yathā, yājñavalkye .
     dadyānmātā pitāvā yaṃ sa puttro dattako bhavet .. tatparigrahaṇasya prakāro yathā -- śukraśoṇitasambhavaḥ puttro mātāpitṛnimittakaḥ . tasya pradānavikrayatyāgeṣu mātāpitarau prabhavataḥ .. natvekaṃ puttraṃ dadyāt pratigṛhṇīyādvā sa hi santānāya pūrbeṣām . strī puttraṃ na dadyāt pratigṛhṇīyādvā anyatrānujñānādbhartuḥ .. puttraṃ pratigrahīṣyan bandhūnāhūya rājani nivedya niveśanasya madhye vyāhṛtibhirhutvā pratigṛhṇīyāditi . iti vaśiṣṭhaḥ .. tasya gotradhanaprāptiryathā --
     gotraṛkthe janayiturna hareddattrimaḥ sutaḥ .
     gotraṛkthānugaḥ piṇḍo vyapaiti dadataḥ svaghā ..
     piturgotreṇa yaḥ puttraḥ saṃskṛtaḥ pṛthivīpate ! .
     ācūḍāntaṃ na puttraḥ sa puttratāṃ yāti cānyataḥ ..
     cūḍādyā yadi saṃskārā nijagotreṇa vai kṛtāḥ .
     dattādyāstanayāste syuranyathā dāsa ucyate ..
     ūrdhvantu pañcamādbarṣānna dattādyāḥ sutā nṛpa ! .
     gṛhītvā pañcavarṣīyaputtreṣṭiṃ prathamañcaret ..
ityudvāhatattvam .. dattako dvividhaḥ . kevaladattakaḥ dvyāmuṣyāyaṇadattakaśca . kevaladattako janakena pratigrahītrarthameva dattaḥ tasyaiva puttraḥ . dvyāmuṣyāyaṇastu janakapratigrahītṛbhyāmāvayorayamitisaṃpratipannaḥ sa ubhayorapi puttraḥ . iti mitākṣarā ..

dattāpradānikaṃ, klī, (dattasya āpradānaṃ grahaṇamastyasya . dattāpradāna + ṭhan .) aṣṭādaśavivādapadāntargatavivādapadaviśeṣaḥ . dattasya punarāharaṇaṃ yasmin vivādapade tat . yathā, nāradaḥ .
     dattvā dravyamasamyagyaḥ punarādātumicchati .
     dattāpradānikaṃ nāma vyavahārapadaṃ hi tat ..
asamyagavihitamārgeṇa . iti mitākṣarā ..

dattātmā, [n] puṃ, (dattaḥ ātmā yena .) puttraviśeṣaḥ . yathā -- dattātmā tu svayaṃ dattaḥ . iti kātyāyanaḥ .. asya vivaraṇam . dattātmā tu puttro yo mātāpitṛvihīnastābhyāṃ tyakto vātavāhaṃ puttro bhavāmīti svayaṃ dattatvamupagataḥ . iti mitākṣarā . 2 . 134 .. (viśvadevānāmanyatamaḥ . yathā, mahābhārate . 13 . 92 . 34 .
     somapaḥ sūryasāvitro dattātmā puṇḍarīyakaḥ ..)

dattānapakarma, [n] klī, (dattasya anapakarma ādānaṃ yatra .) dattāpradānikam . iti manuḥ ..

dattiḥ, strī, (dā + bhāve ktin .) dānam . iti śabdaratnāvalī .. (yathā, raghuḥ . 8 . 86 .
     apaśokamanāḥ kuṭumbinīmanugṛhṇīṣva nivāpadattibhiḥ ..)

datteyaḥ, puṃ, (dattāyā apatyaṃ pumān . dattā + ḍhak .) indraḥ . iti trikāṇḍaśeṣaḥ ..

dada, ṅa dāne . dhṛtau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṅa, dadate . iti durgādāsaḥ ..

dadanaṃ, klī, (dada + bhāve lyuṭ .) dānam . iti śabdaratnāvalī ..

dadruḥ, puṃ, kacchapaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (dadāti kaṇḍūmiti . dada + bāhulakāt ruḥ . yadvā, daridrāti durgacchatyaneneti . daridrā + mṛgayvāditvāt kupratyayena sādhuḥ . ityujjvaladattaḥ . 1 . 92 .) rogaviśeṣaḥ . dāda iti bhāṣā . tasya rūpāntarāṇi . dardruḥ 2 dadrūḥ 3 dardrūḥ 4 . iti bharatadhṛtaśabdabhedaḥ .. tasya lakṣaṇaṃ yathā --
     sakaṇḍurāgapiḍakaṃ dadrumavraṇamunnatam .. iti mādhavakaraḥ .. tasyauṣadham yathā --
     viḍaṅgaiḍagajākuṣṭhaniśāsindhūtthasarṣapaiḥ .
     mūtrāmbupiṣṭo lepo'yaṃ dadrakuṣṭhavināśanaḥ ..
     prapunnāḍasya vījāni dhātrī sarjarasaḥ snuhī .
     sauvīrapiṣṭaṃ dadrūṇāmetadudbartanaṃ param ..
     āragvadhasya patrāṇi āranālena peṣayet .
     dadrukiṭṭimakuṣṭhāni hanti sidhmānameva ca ..
iti gāruḍe 175 adhyāyaḥ .. * ..
     ekaśca triphalābhāgastathā bhāgadvayaṃ śiva ! .
     somarājasya vījānāṃ jagdhaṃ pathyā ca dadruṇut ..
     ambutakraṃ sagomūtraṃ kvathitaṃ lavaṇānvitam .
     kāṃsyaghṛṣṭaṃ kharaṃ lepāta kuṣṭhadadruvināśanam ..
     haridrā haritālañca dūrvā gomūtrasaindhavam .
     ayaṃ lepo hanti dadruṃ pāmānaṃ vai garaṃ tathā ..
iti gāruḍe 194 adhyāyaḥ .. * ..
     marīcaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥśilā .
     devadāru haridre dve kuṣṭhaṃ māṃsī ca candanam ..
     viśālā karavīrañca arkakṣīraṃ śakṛtpalam .
     eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavet ..
     prasthaṃ kaṭukatailasya gomūtre'ṣṭaguṇe pacet .
     mṛtpātre lauhapātre vā śanairmṛdvagninā pacet ..
     pāmā vicarcikā caiva dadruvisphoṭakāni ca .
     abhyaṅgena praṇaśyanti komalatvañca jāyate ..
iti ca gāruḍe 198 adhyāyaḥ .. * .. atha dadrucikitsā .
     kuṣṭhakṛmighno dadrughno niśāsaindhavasarṣapāḥ .
     amlapiṣṭaḥ pralepo'yaṃ dadrukuṣṭhanisūdanaḥ ..
     dūrvābhayāsaindhavacakramardakuṭherakāḥ kāñjikatakrapiṣṭāḥ .
     tribhiḥ pralepairapi baddhamūlāṃ dadruñca kuṣṭhañca vināśayanti ..
kuṭherakaḥ mamarī iti loke . loke gaṇḍilakākhyā siddhārthakaśca snuhīkṣīram . trayamiti samabhāgaṃ syādeṣāṃ dbiguṇastu dadrughnaḥ .. aṣṭaguṇe gotakre tāni prakṛtāni saṃdadhyāt . divasatritayādūrdhvaṃ samyak niṣpeṣayettāni .. vanyopalena ghṛṣṭvā dadrūmālepayettena . saptāhāllepo'yaṃ dadrukaṇḍūmavaśyaṃ vināśayati .. iti bhāvaprakāśaḥ ..
     (lākṣākuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrirvyoṣaṃ cakramardasya vījam kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūyukto mūlakādbījayuktaḥ ..
     sindhūdbhūtaṃ cakramardasya vījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam .
     piṣṭo lepo'yaṅkapitthādrasena dadrūntūrṇaṃ nāśayatyeṣa yogaḥ ..
     hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ .
     śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣu prayuktāḥ ..
iti ca suśrute cikitsitasthāne navame'dhyāye ..)

dadrukaḥ, puṃ, (dadrureva . svārthe kan .) dadrurogaḥ . iti śabdaratnāvalī ..

dadrughnaḥ, puṃ, (dadruṃ dadrurogaṃ hantīti . hana + ṭak .) cakramardakaḥ . ityamaraḥ . 2 . 4 . 147 .. (yathā, bhāvaprakāśe kṣudrakuṣṭhacikitsāyām .
     vākucī cātha dadrughnaḥ picumardo harītakī .. asya guṇā yathā --
     dadrughnapatraṃ doṣaghnamamlaṃ vātakaphāpaham .
     kaṇḍūkāsakṛmiśvāsadadrukuṣṭhapraṇullaghu ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

dadruṇaḥ, tri, (dadrurastyasyeti . dadru + lomādipāmādipicchādibhyaḥ śanelacaḥ . 5 . 2 . 100 . iti naḥ .) dadrurogī . ityamaraḥ . 2 . 6 . 59 ..

dadrunāśinī, strī, (dadruṃ nāśayatīti . naśa + ṇica + ṇiniḥ . ṅīp .) tailinīkīṭaḥ . iti rājanirghaṇṭaḥ ..

dadrurogī, [n] tri, (dadrurogo'styasyeti . dadruroga + iniḥ .) dadrurogaviśiṣṭaḥ . deduyā iti bhāṣā . tatparyāyaḥ . dadruṇaḥ 2 . ityamaraḥ . 2 . 6 . 59 ..

dadrūḥ, puṃ, (daridrāti durgacchatyaṅgamaneneti . daridrā + daridrāte ryālopaśca . uṇāṃ 1 . 92 . iti ūḥ rakārekārākārāṇāṃ lopaśca .) dadruḥ . ityamaraṭīkāyāṃ bharataḥ ..

dadrūghnaḥ, puṃ, (dadrūṃ hantīti . hana + ṭak .) dadrughnaḥ . iti śabdaratnāvalī ..

dadrūṇaḥ, tri, (dadrūrastyasyeti . dadrū + pāmāditvāt naḥ .) dadruṇaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

dadha, ṅa dade . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-seṭ .) ṅa, dadhate . dade dānadhṛtyoḥ . ādadhyādandhakāre ratimatiśayinīmiti mayūrabhaṭṭoktam . gaṇakṛtānityāt asyaiva ḍhīparasmaipadasādhyatvamiti ramānāthaḥ . vastutastu ḍu dhāñli dhāraṇe ityasyaiva khyāṃ sādhyam . iti durgādāsaḥ ..

dadhi, klī, (dadhātīti . dhā + bhāṣāyāṃ dhāñkṛsṛgamijaninamibhyaḥ . 3 . 2 . 171 . ityasya vārtikoktyā kiḥ sa ca liḍvat .) śrīvāsaḥ . vasanam . iti śabdaratnāvalī .. kṣīrottarāvasthābhāvaḥ . dai iti bhāṣā . tatparyāyaḥ . kṣīrajam 2 maṅgalyam 3 viralam 4 . iti rājanirghaṇṭaḥ .. payasyam 5 . ghanetarat dadhi drapsyam . ityamaraḥ .. asya guṇāḥ . amlatvam . gurutvam . vātadoṣaśamanatvam . saṃgrāhitvam . mūtrāvahatvam . balyatvam . śophakaphārtyarucyaśamanatvam . vahniśāntikāritvam . kāsaśvāsapīnasaviṣamajvaraśītajvarahitatvam . raktodrekaśukravṛddhikāritvañca . iti rājanirghaṇṭaḥ .. uṣṇatvam . dīpanatvam . snigdhatvam . kaṣāyānurasatvam . pāke'mlatvam . pittamedaḥpradatvam . mūtrakṛcchrapratiśyāyātīsārarucikārśyeṣu śastatvañca . iti bhāvaprakāśaḥ .. svādutvam . hṛdyatvam . rocanatvam . maṅgalyatvam . iti rājavallabhaḥ .. * .. atha pakvadugdhadadhiguṇāḥ . rucyatvam . snigdhatvam . uttamaguṇatvam . pittānilāpahatvam . sarvadhātvagnibalavardhanatvañca .. * ..
     niḥsāradugdhadadhiguṇāḥ . saṃgrāhitvam . śītalatvam . vātalatvam . laghutvam . viṣṭambhitvam . dīpanatvam . rucyatvam . grahaṇīroganāśitvañca .. * ..
     baddhadadhiguṇāḥ . susnigdhatvam . madhuratvam . nātipittakaratvañca .. * ..
     śarkarāsahitadadhiguṇāḥ . śreṣṭhatvam . tṛṣṇāpittāsradāhanāśitvañca .. * ..
     guḍayuktadadhiguṇāḥ . vātanāśitvam . vṛṣyatvam . vṛṃhaṇatvam . tarpaṇatvam . gurutvañca . iti bhāvaprakāśaḥ .. * ..
     vātajatṛṣṇānāśitvam . iti cakradattaḥ .. * .. rātrau dadhisevane viśeṣo yathā, rātrau dadhi na bhuñjīta kintu saghṛtaśarkaraṃ samudgasūpaṃ sakṣaudraṃ uṣṇaṃ sāmalakaṃ bhuñjīta . raktapittakaṃphottheṣu vikāreṣu ca ambughṛtānvitamapi dadhi na hitam .. ṛtuviśeṣe vidhiniṣedhau . hemantaśiśiravarṣāsu dadhi śastaṃ śaradgrīṣmavasanteṣu prāyaśo vigarhitam .. * ..
     avidhinā dadhisevane doṣaḥ . jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramakāmalārogaprāptiḥ .. * ..
     atha godadhiguṇāḥ . viśeṣasvādutvam . balyatvam . rucipradatvam . pavitratvam . dīpanatvam . snigdhatvam . puṣṭikāritvam . vāyunāśitvam . aśeṣadadhimadhye guṇādhikatvañca .. * ..
     māhiṣadadhiguṇāḥ . susnigdhatvam . śleṣmalatvam . vātapittanāśitvam . svādupākitvam . abhiṣyanditvam . gurutvam . raktakaphadūṣaṇatvañca .. * .. chāgīdadhiguṇāḥ . uttamatvam . grāhitvam . tridoṣanāśitvam . śvāsakāsārśaḥkṣayakārśyeṣu śastatvam . dīpanatvañca . iti bhāvaprakāśaḥ .. * ..
     āvikadadhiguṇaḥ . durnāmakaphavyādhiprakopanatvam .. aśvīdadhiguṇāḥ . vātanāśitvam . dīpanatvam . cakṣurhitatvañca .. * ..
     auṣṭrakadadhiguṇāḥ . kṣāratvam . atyamlatvam . kaṭupākitvañca .. * ..
     hastinīdadhiguṇāḥ . vīryoṣṇatvam . kaṣāyatvam . kaphavātanāśitvañca .. * ..
     mānuṣyadaghiguṇāḥ . madhuratvam . balyatvam . snigdhatvam . santarpaṇatvañca . iti rājavallabhaḥ .. * .. atha dadhibhedāḥ .
     ādau mandaṃ tataḥ svādu svādbamlañca tataḥ param .
     amlañcaturthamatyamlaṃ pañcamaṃ dadhi pañcadhā .. * ..
mandādīnāṃ lakṣaṇāni guṇāśca .
     mandaṃ dugdhavadavyaktarasaṃ kiñcidghanaṃ bhavet .
     mandaṃ syāt sṛṣṭaviṇmūtraṃ doṣatrayavidāhakṛt ..
     yat samyag ghanatāṃ yātaṃ vyaktaṃ svādurasaṃ bhavet .
     svādvamlasya guṇā jñeyāḥ sāmānyadadhivajjanaiḥ ..
     yattirohitamādhuryaṃ vyaktāmlatvaṃ tadamlakam .
     amlantu dīpanaṃ pittaraktaśleṣmavivardhanam ..
     tadatyamlaṃ dantaromaharṣakaṇṭhādidāhakṛt .
     atyamlaṃ dīpanaṃ raktapittapuṣṭikaraṃ param ..
iti bhāvaprakāśaḥ .. * ..
     lavaṇamadhurasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitadaśnanti nityam .
     na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe'pi nādyāt ..
     trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharamanilaghnaṃ vahnisandhukṣaṇañca .
     tuhinaśiśirakāle sevitañcātipathyaṃ racayati tanudārḍhyaṃ kāntisatvañca nṝṇām ..
     dadhimadhuramīṣadamlaṃ vāhitañca nātyuṣṇam .
     yāvad yāvanmadhuraṃ doṣaharaṃ tāvaduṣṇamidam ..
iti rājanirghaṇṭaḥ .. * ..
     daghi yat svādu tanmedaḥkaphābhiṣyandakāraṇam .
     dadhyamlamatiyadraktadūṣaṇaṃ kaphapittakṛt ..
     vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt .
     dadhi tvasāraṃ rūkṣantu grāhi viṣṭambhi vātalam ..
     pīnase cātisāre ca śītake viṣamajvare .
     arucau mūtrakṛcchre ca kārśye ca dadhi śasyate ..
iti rājavallabhaḥ .. * .. (ṛtubhede dadhiviśeṣaguṇā yathā --
     śāradaṃ dadhigurvamlaṃ raktapittavivardhanam .
     śophaṃ tṛṣṇāṃ jvaraṃ śūlaṃ karoti viṣamajvaram ..
     iti śāradadadhiguṇāḥ .. * ..
     guru snigdhañca madhuraṃ kaphakṛdbalavardhanam .
     vṛṣyaṃ medhyañca haimantaṃ puṣṭidaṃ tuṣṭivṛddhidam ..
     iti haimantadadhiguṇāḥ .. * ..
     śaiśiraṃ saghanañcāmlaṃ madhuraṃ guru eva ca .
     vṛṣyaṃ balakaraṃ pittaśramāpaharaṇaṃ param .
     iti śaiśiradadhiguṇāḥ .. * ..
     vāsantaṃ madhuraṃ snigdhaṃ kiñcidamlaṃ kaphātmakam .
     balahṛdvīryahā proktaṃ vasante na praśasyate .
     iti vāsantadadhiguṇāḥ .. * ..
     laghu cāmlaṃ bhavedgrīṣme cātyuṣṇaṃ raktapittakṛt .
     śoṣabhramapipāsākṛddadhiyuktaṃ na grīṣmake ..
     iti grīṣmadadhiguṇāḥ .. * ..
     vārṣikaṃ hitakṛt proktaṃ dadhi śastaṃ na doṣalam .
     śoṣavātabhramān hanti śramātīsāranāśanam ..
iti vārṣikadadhiguṇāḥ .. * ..
     hikkāśvāsaplīhārśānāmatisāre bhagandare .
     śastaṃ proktaṃ dadhi hyeṣāṃ lavaṇena vimūrchitam ..
     iti dadhibhojanavidhiḥ .. * ..
iti hārīte prathame sthāne'ṣṭame'dhyāye ..
     rocanaṃ dīpanaṃ vṛṣyaṃ snehanaṃ balavardhanam .
     pāke'mlamuṣṇaṃ vātaghnaṃ maṅgalyaṃ vṛṃhaṇaṃ dadhi ..
     pīnase cātisāre ca śītake viṣamajvare .
     arucau mūtrakṛcchre ca kārśye ca dadhi śasyate ..

     tridoṣaṃ mandakaṃ jātaṃ vātaghnaṃ dadhi śukralam .. iti carake śūtrasthāne 27 adhyāye ..
     dadhi tu madhuramamlamatyamlañceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyaṃ prāṇakaraṃ māṅgalyañca ..
     mahābhiṣyandi madhuraṃ kaphamedovivardhanam .
     kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam ..
     vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt .
     snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam ..
     vātāpahaṃ pavitrañca dadhi gavyaṃ rucipradam .
     dadhyājaṃ kaphapittaghnaṃ laghuvātakṣayāpaham ..
     durnāmaśvāsakāseṣu hitamagneḥ pradīpanam .
     vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam ..
     balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam .
     vipāke kaṭu sakṣāraṃ guru bhedyoṣṭrikaṃ dadhi ..
     vātamarśāṃsi kuṣṭhāni krimīn hantyudarāṇi ca .
     kopanaṃ kaphavātānāṃ durnāmnāñcādhikaṃ dadhi ..
     rase pāke ca madhuramatyabhiṣyandi doṣalam .
     dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam ..
     rūkṣamuṣṇaṃ kaṣāyañca kaphamātrāpahañca tat .
     snigdhaṃ vipāke madhuraṃ balyaṃ santarpaṇaṃ guru ..
     cakṣuṣyamagnyaṃ doṣaghnaṃ dadhi nāryā guṇottaram .
     laghu pāke balāsaghnaṃ vīryoṣṇaṃ pittanāśanam ..
     kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam .
     dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak ..
     vijñeyameṣu sarveṣu gavyameva guṇottaram .
     vātaghnaṃ kaphakṛt snigdhaṃ vṛṃhaṇaṃ na ca pittakṛt ..
     kuryādbhaktābhilāṣañca dadhi yat supariśrutam .
     śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam ..
     vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam .
     daghnaḥ saro gururvṛṣyo vijñeyo'nilanāśanaḥ ..
     vahnervidhamanaścāpi kaphaśukravivardhanaḥ .
     dadhi tvasāraṃ rūkṣañca grāhi viṣṭambhi vātalam ..
     dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam .
     śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam ..
     hemante śiśire caiva varṣāsu dadhi śasyate ..
iti suśrute sūtrasthāne 45 adhyāye ..) dhāraṇakartari, tri . iti mugdhabodham ..

dadhikūrcikā, strī, (dadhijātā kūrcikā .) ardhodakoṣṇadugdhe dadhyamlasaṃyogāt jātā . iti kecit .. uṣṇadugdhe dadhyamlasaṃyogāt jātā ityanye .. chenā iti bhāṣā . asyā guṇāḥ . vātanāśitvam . grāhitvam . rūkṣatvam . durjaratvañca . iti rājavallabhaḥ .. (paryāyo'syā yathā --
     dadhnā saha payaḥ pakvaṃ yat syāttaddadhikūrcikā .. iti vaidyakaratnamālāyām ..)

dadhicāraḥ, puṃ, (dadhiṃ cālayati viloḍayatīti . dadhi + cala + ṇic + aṇ . lasya ratvam .) dadhimathanadaṇḍaḥ . tatparyāyaḥ . vaiśākhaḥ 2 takrāṭaḥ 3 karagharṣaṇaḥ 4 . iti hārāvalī . 34 ..

[Page 2,680c]
dadhijaṃ, klī, (dadhno jāyate iti . jana + pañcamyāmajātau . 3 . 2 . 98 . iti ḍaḥ .) navanītam . iti rājanirghaṇṭaḥ .. (navanītaśabde'sya viśeṣo jñātavyaḥ ..)

dadhitthaḥ, puṃ, (dadhivarṇo dravastiṣṭhatyasminniti . sthā + supisthaḥ . 3 . 2 . 4 . iti kaḥ . pṛṣodarāditvāt sādhuḥ .) kapitthaḥ . ityamaraḥ . 2 . 4 . 21 .. (yathā --
     tadvaddadhitthavilvāmraṃ jambumadhyaiḥ prapañcayet .. iti vābhaṭe cikitsāsthāne navame'dhyāye ..
     dadhitthavilvacāṅgerī takradāḍimasādhitā .
     pācanī grāhiṇī peyā savāte pāñcamūlikā ..
iti carake sūtrasthāne dbitīye'dhyāye ..)

dadhitthākhyaḥ, puṃ, (dadhitthaṃ ākhyāti kapitthadravaṃ anukarotīti . ā + khyā + kaḥ .) śaraladravaḥ . iti ratnamālā .. lovān iti bhāṣā ..

dadhidhenuḥ, strī, (dadhinirmitā dhenuḥ .) dānārthadadhyādinirmitā dhenuḥ . yathā, varāhapurāṇe .
     dadhidhenormahārāja ! vidhānaṃ śṛṇu sāmpratam .
     anulipte mahībhāge gomayena narādhipa ! ..
     gocarmamātre tu punaḥ puṣpaprakaraśobhite .
     kuśairāstīrya vasudhāṃ kṛṣṇājinakuśottarām ..
     dadhikumbhaṃ susaṃsthāpya sadā dhānyacayopari .
     caturthāṃśena vatsantu sauvarṇamukhamaṇḍitam ..
     ācchādya vastrayugmena puṣpagandhaistu pūjitām .
     brāhmaṇāya kulīnāya sādhuvṛttāya dhīmate ..
     kṣamādiguṇayuktāya dadyāttāṃ dadhidhenukām .
     pucchadeśopaviṣṭastu mudrikākarṇamātrakaiḥ ..
     pādukopānahau chatraṃ dattvā mantramanusmaret .
     dadhikrāvnetimantreṇa dadhidhenuṃ pradāpayet ..
     evaṃ dadhimayāṃ dhenuṃ dattvā rājarṣisattama ! .
     ekāhāro dinaṃ tiṣṭheddaghnā ca nṛpanandana ! ..
     yajamāno vasedrājan trirātrañca dbijottama ! .
     dīyamānāṃ prapaśyanti te yānti paramāṃ gatim ..
     yatra kṣīravahā nadyo yatra pāyasakardamāḥ .
     munaya ṛṣayaḥ siddhāstatra gacchanti dhenudāḥ ..
     ya idaṃ śrālayedbhaktyā śṛṇuyādvāpi mānavaḥ .
     so'śvamedhaphalaṃ prāpya viṣṇulokaṃ sa gacchati ..


dadhipuṣpikā strī, (dadhīva śubhraṃ puṣpamasyāḥ . kap . ṭāpi ata itvam .) śvetāparājitā . iti rājanidhaṇṭaḥ ..

dadhipuṣpī, strī, (dadhīva puṣpamasyāḥ . jātitvāt ṅīṣ .) kolaśimbī . iti rājanirghaṇṭaḥ ..

dadhiphalaḥ, puṃ, (dadhīva śubhro dravaḥ phale yasya .) kapitthavṛkṣaḥ . ityamaraḥ . 2 . 4 . 21 ..

dadhimaṇḍaḥ puṃ, (dadhnaḥ maṇḍaḥ .) mastu . iti ratnamālā .. māt iti bhāṣā ..

dadhimaṇḍodaḥ puṃ, (dadhimaṇḍa iva udakaṃ yatra . udakasya udādeśaḥ .) dadhisamudraḥ . (yathā, bhāgavate . 5 . 1 . 33 .
     kṣīrodekṣurasodasurodaghṛtodakṣīrodadadhimaṇḍodaśuddhodāḥ sapta jaladhayaḥ ..)

[Page 2,681a]
dadhimukhaḥ puṃ, (dadhivat śubhraṃ mukhaṃ yasya .) vānaraviśeṣaḥ . sa sugrīvaśvaśuraḥ tasya madhuvanapālakaśca . iti rāmāyaṇam .. (yathā, mahābhārate . 3 . 282 . 7 .
     śrīmān dadhimukho nāma harivṛddho'ti vīryavān .. nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 8 .
     surāmukho dadhisukhastathā vimalapiṇḍakaḥ .. ayantu darvī karāṇāṃ sarpāṇāmanyatamaḥ . iti suśrute kalpasthāne 4 adhyāye ..)

dadhiśoṇaḥ, puṃ, vānaraḥ . iti trikāṇḍaśeṣaḥ ..

dadhisa(śa)ktavaḥ, puṃ, dadhyupasiktāḥ saktavaḥ . karambhaḥ . ityamaraḥ . 2 . 9 . 48 .. daichātu iti bhāṣā .. nityabahuvacanānto'yam .. (yathā, mahābhārate . 13 . 104 . 91 .
     na pāṇau lavaṇaṃ vidbān prāśīyānna ca rātriṣu .
     dadhisaktūn na bhuñjīta vṛthāmāṃsañca varjayet ..
)

dadhisāraṃ, klī, (dadhnaḥ sāram .) navanītam . iti hemacandraḥ . 3 . 72 ..

dadhisnehaḥ, puṃ, (dadhnaḥ snehaḥ .) dadhisaraḥ . tatparyāyaḥ . saraḥ 2 dadhyuttaragam 3 kaṭvaram 4 . iti ratnamālā ..

dadhisvedaḥ, puṃ, (dadhnaḥ sveda iva .) gholam . iti jaṭādharaḥ ..

dadhīcaḥ, puṃ, dadhīcimuniḥ . iti śabdabhedaprakāśaḥ .. (yathā, mahābhārate . 1 . 138 . 12 .
     dathīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam ..)

dadhīciḥ, puṃ, muniviśeṣaḥ . sa atharvamuneraurasāt kardamakanyāyāṃ śāntināmnyāṃ jātaḥ . vṛtravadhārthaṃ devairasyāsthnā vajraṃ nirmitam . iti śrībhāgavatam .. yathā --
     ṛte'sthibhyo dadhīcasya nihantuṃ tridaśadbiṣaḥ .
     tasmāt yatnādṛṣiśreṣṭho yācyatāṃ surasattamāḥ ..
     dadhīce'sthīni dehīti tairvadhiṣyatha dānavān .
     tat śrutvā sahasā devairyācito munibhistathā ..
     dadau cāsthīniṃ devebhyo dadhīciḥ sumanāstadā .
     prāṇāyāmaṃ tataḥ kṛtvā dehaṃ tyaktvā subhāsvarān ..
     sarvalokān kṣayān prāpto yebhyo nāvartanaṃ punaḥ .
     tasyāsthibhiratho śakraḥ prahṛṣṭaḥ sumanāstathā ..
     kārayāmāsa divyāni tāni praharaṇānyuta .
     vajrāsiśūlacakrañca parighā vividhā gadāḥ ..
     viśvakarmā surāṇāntu parighādyāyudhāni ca ..
iti vahnipurāṇe dānāvasthānirṇayanāmādhyāyaḥ ..

dadhīcyasthi, klī, (dadhīcerasthi .) vajram . hīrakam . iti trikāṇḍaśeṣaḥ ..

dadhṛk [ṣ] tri, (dhṛṣṇotīti . dhṛṣa prāgalbhye + ṛtvigdadhṛgiti . 3 . 2 . 59 . iti kvin dvitvādikañca nipātyate .) dhṛṣṭaḥ . iti trikāṇḍaśeṣaḥ .. (dharṣakaḥ . yathā, ṛgvede . 5 . 66 . 3 .
     rātahavyasya suṣṭutiṃ dadhṛkstomairmanāmahe ..)

dadhnaḥ, puṃ, (dadhate jīvebhyaḥ pāpapuṇyaphalāphalaṃ dadātīti . dadha dāne + bāhulakāt naḥ .) yamaḥ . iti śabdaratnāvalī ..

[Page 2,681b]
dadhyākaraḥ, puṃ, (dadhnaḥ ākara iva .) dadhisamudraḥ . iti śabdārthakalpataruḥ ..

dadhyānī, strī, (dadhivat śubhratāṃ ānayatīti . ā + nī + kvip .) sudaśanā . iti ratnamālā .. sudarśanagulañca iti bhāṣā . daekhae iti kecit . purāti iti kecit . madanamasta iti hindī bhāṣā ..

dadhyuttaraṃ, klī, (dadhnaḥ uttaraṃ śeṣajātam .) dadhisnehaḥ . iti śabdacandrikā .. (yathā, harivaṃśe . 78 . 92 .
     payasaḥ sarpiṣaścaiva dadhno dadhyuttarasya ca .
     yathākāmaṃ pradānāya bhojyādiśrayaṇāya ca ..
)

dadhyuttaragaṃ, klī, (daghna uttaraṃ caramāvasthāṃ gacchatīti . gama + ḍaḥ .) dadhisnehaḥ . iti ratnamālā ..

dadhyudaḥ, puṃ, (dadhivadudakaṃ yasya . uttarapadasya ca ityudakasyodādeśaḥ .) dadhisamudraḥ . iti jaṭādharaḥ ..

danuḥ, strī, kaśyapapatnī . sā dakṣakanyā dānavamātā ca . iti trikāṇḍaśeṣaḥ .. (yathā, matsyapurāṇe 6 adhyāye .
     kaśyapasya pravakṣyāmi patnībhyaḥ puttrapauttrakān .
     aditirditirdanuścaiva ariṣṭā surasā tathā ..
     surabhirvinatā tadvat tāmrā krodhavaśā irā .
     kadrūrviśvā munistadvattāsāṃ puttrānnibodhata ..

     danuḥ puttraśataṃ lebhe kaśyapād baladarpitam .
     vipracittiḥ pradhāno'bhūt yeṣāṃ madhye mahābalaḥ ..
     dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ .
     ayomukhaḥ śambaraśca kapilo vāmanastathā ..
     marīcirmeghavāṃścaiva irā garbhaśirāstathā .
     vidrāvaṇaśca ketuśca ketuvīryaḥ śatahradaḥ ..
     indrajit satyajiccaiva vajranābhastathaiva ca .
     ekacakro mahābāhurvajrākṣastārakastathā ..
     asilomā pulomā ca bindurbāṇo mahāsuraḥ .
     svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ ..
dānavaviśeṣe, puṃ . yathā, goḥ rāmāyaṇe kabandhasyoktau . 3 . 75 . 24 .
     śriyomāṃ madhyamaṃ puttraṃ danuṃ nāmnā ca dānavam ..)

danujaḥ, puṃ, (danorjāyate iti . jana + ḍaḥ .) asuraḥ . ityamaraḥ . 1 . 1 . 12 .. (yathā, bhāgavate . 6 . 9 . 40 .
     tavaiva vibhūtayo ditidanujādayaścāpi ..)

danujadviṭ, [ṣ] puṃ, (danujānāṃ asurāṇāṃ dbiṭ śatruḥ . yadbā, danujān dveṣṭīti . dbiṣ + kvip .) devaḥ . iti śabdaratnāvalī .. (dānavaśatrau, tri . yathā, prayogaratnamālāyāṃ śabdaprakaraṇasyādau .
     namo nandakumāra parāya danujadbiṣe ..)

danusūnuḥ, puṃ, (danoḥ sūnuḥ puttraḥ .) asuraḥ . iti jaṭādharaḥ ..

dantaḥ, puṃ, (dama + hasimṛgriṇiti . uṇāṃ . 3 . 86 . iti tan .) adrikaṭakaḥ . kuñjaḥ . iti medinī . te, 23 .. śailaśṛṅgam . iti trikāṇḍaśeṣaḥ .. carvaṇasādhanāsthi . dāṃta iti bhāṣā . garbhasthasya ṣaṣṭhe māsi guhyadantapaṅktirbhavati . iti sukhabodhaḥ .. tatparyāyaḥ . radanaḥ 2 daśanaḥ 3 radaḥ 4 . ityamaraḥ . 2 . 6 . 91 .. dbijaḥ 5 kharuḥ 6 . iti śabdaratnāvalī .. * .. tatśuklakārakauṣadhaṃ yathā -- hariruvāca .
     haritālaṃ yavakṣāraṃ patrāṅgaṃ raktacandanam .
     jātī hiṅgulakaṃ lākṣā pakvatailena peṣayet ..
     harītakīkaṣāyena mṛṣṭvā dantān pralepayet .
     dantāḥ syurlohitāḥ puṃsaḥ śvetā rudra ! na saṃśayaḥ ..
iti gāruḍe 183 adhyāyaḥ .. * ..
     śaṅkhamāmalakīpatraṃ dhātakyāḥ kusumāni ca .
     piṣṭvā tat payasā sārdhaṃ saptāhaṃ dhārayenmukhe ..
     snigdhāḥ śvetāśca dantāśca bhavanti vimalaprabhāḥ ..
iti tatraiva 185 adhyāyaḥ .. * ..
     mūlaṃ gokṣurakasyaiva carvitvā nīlalohita ! .
     dantakīṭavyadhāṃ naśyedandhāsuravimardana ! ..
iti ca gāruḍe 193 adhyāyaḥ .. * .. sadantajātasya śubhāśubhaphalaṃ yathā -- atha jātabhadrādi . tatra dantajanmacintā .
     jātaḥ sadantaḥ pitṛmātṛhantā tātaṃ vihanyāt prathame tu māse .
     ambāṃ dvitīye sahajaṃ tṛtīye māse caturthe śubhakārakaḥ syāt ..
     miṣṭānnabhojī mubhagaḥ sutākhye ṣaṣṭhe sukhī paṇḍitakalpabuddhiḥ .
     tato'dhikaḥ syāt balavān dyunākhye māse'ṣṭame vittasukhairvihīnaḥ ..
     surapratāpī navame mṛtyuśca daśame tathā .
     ekādaśe dvādaśe ca sukhī ca subhago bhavet ..
     aṣṭau puttalikān kṛtvā sugandhairgandhakaistathā .
     srotaḥsu saṃkrame cāpi snāpayet śuklapuṣpakaiḥ ..
     snānaṃ saṃkramaṇasyādhaḥ śambhordarśanamantataḥ .
     homaṃ viprārcanañcaivamaśubhe dantadarśane ..
iti jyotistattvam .. ratikrīḍāyāṃ tasyāghātasthānāni yathā --
     stanayorgaṇḍayoścaiva oṣṭhe caiva tathādhare .
     dantāghātaḥ prakartavyaḥ kāminīnāṃ sukhāvahaḥ ..
iti kāmaśāstram .. * .. atha dantarogāṇāṃ nidānādi yathā --
     śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravartate .
     durgandhīni sakṛṣṇāni prakledīni mṛdūni ca ..
     dantamāṃsāni śīryante pacanti ca parasparam .
     śītādo nāma sa vyādhiḥ kaphaśoṇitasambhavaḥ .. 1 ..
     dantayostriṣu vā yasya śvayathurjāyate mahān .
     dantapuppuṭako nāma sa vyādhiḥ kapharaktajaḥ .. 2 ..
     sravanti pūyarudhiraṃ calā dantā bhavanti ca .
     dantavaṃṣṭaḥ sa vijñeyo duṣṭaśoṇitasambhavaḥ .. 3 ..
     śvayathurdantamūleṣu rujāvān kapharaktajaḥ .
     lālāsrāvī sa vijñeyaḥ śauṣiro nāma nāmataḥ ..
     kaṇḍūmān śaiṣiro gadaḥ . iti ca pāṭhaḥ .. 4 ..
     dantāścalanti veṣṭebhyastālu cāpyavadīryate .
     dantamāṃsāni pacyante mukhañca paritudyate ..
     yasmin sa sarvajo vyādhirmahāśaiśirasaṃjñitaḥ .. 5 ..
     dantamāṃsāni śīryante yasmin ṣṭhīvati cāpyasṛk .
     pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ .. 6 ..
     veṣṭeṣu dāhaḥ pākaśca tābhyāṃ dantāścalanti ca .
     abhyāhatāḥ prasravanti śoṇitaṃ dantavedanā ..
     ādhmāyante srute rakte mukhaṃ pūti ca jāyate .
     yasmin sopakuśo nāma pittaraktakṛto gadaḥ .. 7 ..
     ghṛṣṭeṣu dantamāṃseṣu saṃrambho jāyate mahān .
     bhavanti dantāśca calāḥ sa vaidarbho'bhighātajaḥ .. 8 ..
     mārutenādhiko danto jāyate tīvravedanaḥ .
     khalivardhanasaṃjño'sau jāte ruk ca praśāmyati .. 9 ..
     śanaiḥ śanaiḥ prakurute vāyurdantasamāśritaḥ .
     karālān vikṛtān dantān karālo na sa sidhyati .. 10 ..
     hānavye paścime dante mahān śotho mahārujaḥ .
     lālāsrāvī kaphakṛto vijñeyaḥ so'dhimāṃsakaḥ .. 11 ..
     dantamūlagatā nāḍyaḥ pañca jñayā yatheritāḥ .
     dīryamāṇeṣviva rujā yasya danteṣu jāyate ..
     dālano nāma sa vyādhiḥ sadāgatinimittajaḥ .. 12 ..
     kṛṣṇacchidraścalaḥ srāvī sasaṃrambho mahārujaḥ .
     animittarujo vātāt sa jñeyaḥ kṛmidantakaḥ .. 13 ..
     vaktraṃ vakraṃ bhavedyasya dantabhaṅgaśca jāyate .
     kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ .. 14 ..
     śītarūkṣapravātāmlasparśānāmasahā dvijāḥ .
     pittamārutakopena dantaharṣaḥ sa nāmataḥ .. 15 ..
     (dantamāṃsairmalasrāvairvāhyāntraḥ śvayathurguruḥ .
     sadāharuksravedbhinnaḥ pūyāsraṃ dantavidradhiḥ ..) malo dantagato yastu kaphamārutaśoṣitaḥ .
     śarkareva kharasparśā sā jñeyā dantaśarkarā .. 16 ..
     kapāleṣviva dīryatsu dantānāṃ saiva śarkarā .
     kapāliketi paṭhitā sadā dantavināśinī .. 17 ..
     yo'sṛṅmiśreṇa pittena dagdho dantastvaśeṣataḥ .
     śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ .. 18
iti mādhavakaraḥ ..

dantakaḥ, puṃ, (danta eva . svārthe kan .) parvataśṛṅgam . nāgadantaḥ . iti hemacandraḥ . 4 . 100 .. (dantaḥ . iti vyutpattilabdho'rthaḥ .. tri, danteṣu prasitaḥ . danta + svāṅgebhyaḥ prasite . 5 . 2 . 66 . iti kan ..)

dantakarṣaṇaḥ, puṃ, (dantānkarṣatīva yaḥ . kṛṣ + lyuḥ .) jambīraḥ . iti śabdaratnāvalī ..

dantakāṣṭhaṃ, klī, (dantadhāvanārthaṃ yat kāṣṭham .) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ .. dantadhāvanārthakāṣṭham . tadyathā narasiṃhapurāṇe .
     dantakāṣṭhasya vakṣyāmi samāsena praśastatām .
     sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇaśca yaśasvinaḥ ..
mahābhārate .
     tiktaṃ kaṣāyaṃ kaṭukaṃ sugandhi kaṇṭakānvitam .
     kṣīriṇo vṛkṣagulmādyā bhakṣayeddantadhāvanam ..
niṣiddhakāṣṭhāni yathā --
     guvākatālahintālāstathā tāḍī ca ketakī .
     kharjūranārikelau ca saptaite tṛṇarājakāḥ ..
     tṛṇarājaśirāpatrairyaḥ kuryāddantaghāvanam .
     tāvadbhavati cāṇḍālo yāvadgaṅgāṃ na paśyati ..
tasya sthaulyaṃ parimāṇañcāha viṣṇuḥ .
     kaninyagrasamaṃ sthaulyaṃ sakūrcaṃ dbādaśāṅgulam .
     prātarbhūtvā ca yatavāk bhakṣayeddantadhāvakam ..
marīciḥ .
     dvādaśāṅgulantu viprāṇāṃ kṣattriyāṇāṃ navāṅgulam .
     aṣṭāṅgulañca vaiśyānāṃ śūdrāṇāntu ṣaḍaṅgulam ..
     caturaṅgulamānena nārīṇāṃ vidhirucyate .
     antaraprabhavāṇāñca ṣaḍaṅgulamudāhṛtam ..
ityāhnikatattvam ..

dantakāṣṭhakaṃ, klī, (hrasvaṃ kāṣṭhaṃ kāṣṭhakam . dantadhāvanayogyaṃ kāṣṭhakam .) āhulyavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dantacchadaḥ, puṃ, (dantāśchādyante'neneti . chada saṃvaraṇe + ṇic + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . . 3 . 3 . 118 . iti ghaḥ . chāderghe'dvyupasargasya . 6 . 4 . 96 . iti hrasvaḥ .) oṣṭhaḥ . iti halāyudhaḥ .. (yathā, ṛtusaṃhāre hemantavarṇanāyām . 12 .
     dantacchadairdantavidhātacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ .
     saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām ..
)

dantacchadopamā, strī, (dantacchadasya oṣṭhasya upamā sādṛśyaṃ yatra . yadvā, upamīyate'nayeti upamā . dantacchadasya upamā sādṛśyasthalam .) vimbī . iti rājanirghaṇṭaḥ ..

dantadhāvanaṃ, klī, (dantānāṃ dhāvanam .) dantamārjanam . (dantānāṃ dhāvanaṃ yasmāt .) dantakāṣṭham . yathā, gāruḍe 214 adhyāye .
     uṣaḥkāle tu samprāpte śaucaṃ kṛtvā yathārthavat .
     tataḥ snānaṃ prakurvīta dantadhāvanapūrbakam ..
     mukhe payyuṣite nityaṃ bhavatyaprayato naraḥ .
     tasmāt sarvaprayatnena bhakṣayeddantadhāvanam ..
     kadambavilvakhadirakaravīravaṭārjunāḥ .
     tagaraṃ bṛhatī jātikarañjārkātimuktakāḥ ..
     jambūmaghūkāpāmārgaśirīṣoḍumbarāśanāḥ .
     kṣīrikaṇṭakivṛkṣādyāḥ praśastā dantadhāvane ..
     kaṭutiktakaṣāyāśca dhanārogyasukhapradāḥ .
     prakṣālya bhuktvā ca śucau deśe tyaktvā tadācamet ..
     amāvāsyāṃ tathā ṣaṣṭhyāṃ navamyāṃ pratipadyapi .
     varjayeddantakāṣṭhantu tathaivārkasya vāsare ..
     abhāve dantakāṣṭhasya niṣiddhāyāṃ tathā tithau .
     apāṃ dvādaśagaṇḍūṣaiḥ kurvīta mukhaśodhanam ..
dantaśuddhiḥ . tasya vidhiryathā --
     prātarbhuṅktvā ca mṛdbagraṃ kaṣāyakaṭutiktakam .
     bhakṣayeddantapavanaṃ dantamāṃsānyavādhayan .. * ..
tasya kāṣṭhāni yathā --
     ke'pyatra karavīrāmrakarañjavakulāśanān .
     dantakāṣṭhārthamanye tu sarvān kaṇṭakino'bhyadhuḥ ..
     khadiraśca kadambaśca karañjaśca vaṭastathā .
     tintiḍī veṇupṛṣṭhañca āmranimbau tathaiva ca ..
     apāmārgaśca vilvaśca arkaścoḍumbarastathā .
     ete praśastāḥ kathitā dantadhāvanakarmaṇi .. * ..
tasya niṣiddhakāṣṭhāni yathā --
     guvākatālahintālakharjūraiḥ ketakīyutaiḥ .
     nārikelena tāḍyā ca na kuryāddantadhāvanam .. * ..
tasya digbhedena śubhāśubhaphalaṃ yathā --
     mṛtyuḥ syāddakṣiṇāsyena paścimāsyena cāmayaḥ .
     pūrbāsyenottarāsyena sampado dantadhāvanāt .. * ..
tasya tithiviśeṣe niṣedho yathā --
     pratipaddarśaṣaṣṭhīṣu navamyekādaśīṣu ca .
     dantānāṃ kāṣṭhasaṃyogo dahatyāsaptamaṃ kulam .. * ..
dantadharṣaṇānantaraṃ cakṣuḥsecanaṃ yathā --
     dantānūrdhvamadho ghṛṣṭvā prātaḥ siñcecca locane .
     toyapūrṇamukhastena dṛṣṭirāśu prasīdati .. * ..
rogaviśeṣe dantakāṣṭhavarjanaṃ yathā --
     arditī karṇaśūlī ca dantarogī navajvarī .
     śoṣī kāsī ca mūrchārto dantakāṣṭhaṃ vivarjayet .. * ..
tasya guṇā yathā --
     nihanti vaktravairasyaṃ jihvādantāśritaṃ malam .
     ārogyaṃ rucimādhatte sadyo dantaviśodhanam ..
iti rājavallabhaḥ .. * ..
     kṛtaśaucastataḥ prājñaḥ kuryāddantasya dhāvanam .
     jihvāyā mārjanañcāpi rasālacchadanādibhiḥ ..
     dakṣiṇābhimukho bhūtvā paścimābhimukhastathā .
     na dantadhāvanaṃ kuryāt kuryāccennārakī bhavet ..
     madhyamānāmikābhyāñca vṛddhāṅguṣṭhena ca dbijaḥ .
     dantasya dhāvanaṃ kuryāt tarjanyā na kadācana ..
     aśvatthavaṭavilvānāṃ dhātryāḥ kāṣṭhikayā budhaḥ .
     na dantadhāvanaṃ kuryāttathendrasurasasya ca ..
     nityakriyāphalaṃ prepsustvarayā dantadhāvanam .
     prabhāte kurute prājñaḥ sūryodayavivarjite ..
     sūryodaye dvijaśreṣṭha ! yaḥ kuryāddantadhāvanam .
     nityakriyāphalaṃ tasya sarvameva vinaśyati ..
     yaḥ snānasamaye kuryāt jaimine ! dantadhāvanam .
     nirāśāḥ pitaro yānti tasya devāḥ surarṣayaḥ ..
     dantasya dhāvanaṃ kuryādyo madhyāhnāparāhṇayoḥ .
     tasya puṣpaṃ na gṛhṇanti devatāḥ pitaro jalam ..
     snānakāle puṣkariṇyāṃ yaḥ kuryāddanta dhāvanam .
     tāvajjñeyaḥ sa caṇḍālo yāvadgaṅgāṃ na paśyati ..
     bhagavatyudite sūrye yaḥ kuryāddanta dhāvanam .
     taddantakāṣṭhīṃ pitaro bhuktvā gacchanti duḥkhinaḥ ..
     upavāsadine vipra ! pitṛśrādbadine tathā .
     na kha tatphalamāpnoti dantadhāvanakṛnnaraḥ ..
     prabhāte mārjayeddantān vāsasā rasanāṃ tathā .
     kuryāddvādaśa viprendra ! kalalāni jalairbadhaḥ ..
     upavāse pitṛśrāddhe vidhinānena jaimine ! .
     dantadhāvanakṛnmartyaḥ saṃpūrṇaṃ labhate phalam ..
iti pādme kriyāyogasāraḥ ..

[Page 2,683a]
dantadhāvanaḥ, puṃ, (dhāvayatyaneneti . dhāvi + lyuṭ . dantānāṃ dhāvanaḥ .) khadiravṛkṣaḥ . gucchakarañjaḥ . iti rājanirghaṇṭaḥ .. vakulaḥ . iti śabdacandrikā ..

dantapatraṃ, klī, (dantā iva patrāṇi yasya .) kuṇḍalam . iti śabdaratnāvalī .. (yathā kumāre . 7 . 23 .
     karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukhamunnamayya ..)

dantapatrakaṃ, klī, (danta iva śubhraṃ patraṃ dalaṃ yasya . kap .) kundapuṣpam . iti śabdacandrikā ..

dantapuṣpaṃ, klī, (danta iva śubhraṃ puṣpamasya .) katakaphalam . iti śabdacandrikā ..

dantaphalaṃ, klī, (danta iva śuklaṃ phalamasya .) katakam . iti śabdacandrikā ..

dantaphalaḥ, puṃ, (danta iva śuklaṃ phalamasya .) kapitthaḥ . iti rājanirghaṇṭaḥ ..

dantaphalā, strī, (dantavat śubhraṃ phalaṃ yasyāḥ . ṭāp .) pippalī . iti rājanirghaṇṭaḥ ..

dantabhāgaḥ, puṃ, (dantasahito bhāgaḥ . śākapārthivādivat samāsaḥ .) gajāgrabhāgaḥ . gajasya mukhataḥ skandhaparyanto yo'grabhāgaḥ sa dantasahitaḥ . ityamarabharatau ..

dantamalaṃ, klī, (dantalagnaṃ dantasya vā malam .) dantalagnakledaḥ . tatparyāyaḥ . puṣpikā 2 . iti hārāvalī . 195 ..

dantamūlikā, strī, (danta iva śuklaṃ mūlamasyāḥ . kap + ṭāpi ata itvañca .) dantīvṛkṣaḥ . iti śabdaratnāvalī ..

dantarogaḥ, puṃ, (dantasya rogaḥ .) radanāmayaḥ . tannidānādi dantaśabde draṣṭavyam . tasyauṣadhaṃ yathā,
     kākajaṅghāśigrumūle mukhena vidhṛte śiva ! .
     carvitvā dantarogāṇāṃ vināśo hi bhaveddhara ! ..
dantarogāṇāmityatra dantakīṭānāmiti pustakāntare pāṭhaḥ .. iti gāruḍe 189 adhyāyaḥ .. api ca gāruḍe 198 adhyāye .
     śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram .
     śatapuṣpī vacā kuṣṭhaṃ dāru śigru rasāñjanam ..
     sauvarcalaṃ yavakṣāraṃ sāmudraṃ saindhavaṃ tathā .
     bhujagranthi viḍaṃ mustaṃ madhu śukraṃ caturguṇam ..
     mātuluṅgarasañcaiva kadalīrasameva ca .
     tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param .
     vādhirya karṇanādaśca pūyasrāvaśca dāruṇaḥ .
     pūraṇādasya tailasya kṛmayaḥ karṇayoḥ khilāḥ ..
     kṣipraṃ vināśamāyānti śaśāṅkakṛtaśekhara ! .
     kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham ..
anyacca .
     tailaṃ lākṣārasaṃ kṣīraṃ pṛthak prasthamitaṃ pacet .
     dravyaiḥ palamitairetaiḥ kvāthaiścāpi caturgaṇaiḥ ..
     lodhrakaṭphalamañjiṣṭhāpadmakeśarapadmakaiḥ .
     candanotpalayaṣṭyāhvaistattailaṃ vadane dhṛtam ..
     dālanaṃ dantacālañca dantamokṣaṃ kapālikām .
     śītādaṃ pūtivaktrañca viruciṃ virasāsyatām ..
     hanyādāśu gadānetān kuryāddantānapi sthirān .
     lākṣādikamidaṃ tailaṃ dantarogeṣu pūjitam ..
     iti lākṣādyaṃ tailam .
     jayedvisrāvaṇaiḥ svinnamabalaṃ kṛmidantakam .
     tathā ca pītairvātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ ..
     bhadradārvādivarṣābhūlepaiḥ snigdhaiśca bhojanaiḥ .
     kṛmidantāpahaṃ koṣṇaṃ hiṅgudantāntare sthitam ..
     bṛhatībhūmikadambīpañcāṅgulakaṇṭakārikākvāthaḥ .
     gaṇḍūṣastailayutaḥ kṛmidantakavedanāśamakaḥ ..
     nīlī vāyasajaṅghā kaṭutumbīmūlamekaikam .
     saṃcūrṇya daśanavidhṛtaṃ daśanakṛmipātanaṃ prāhuḥ ..
     snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya ca .
     niryūhāścānilāghnānāṃ dantaharṣapramardanāḥ ..
     traivṛtasya sarpiṣaḥ trivṛtā pakvasya sarpiṣaḥ kavala ityarthaḥ .
     snaihiko'tra hito dhūmo nasyaṃ snaihikameva ca .
     peyā rasayavāgvaśca kṣīrasantānikāghṛtam ..
     śirovastihitaścāpi kramo yaścānilāpahaḥ .
     atra dantaharṣe .
     acchidradantamūlāni śarkarāmuddharedbhiṣak .
     lākṣācūrṇairmadhuyutaistatastān pratisārayet ..
     dantaharṣakriyāṃ cātra kuryānniravaśeṣataḥ .
     kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā ..
     atra dantaśarkarāyām . eṣā kriyā dantaharṣakriyā .
     phalānyamlāni śītāmbu rūkṣānnaṃ dantadhāvanam .
     tathātikaṭhinaṃ bhakṣyaṃ dantarogī vivarjayet ..
iti bhāvaprakāśaḥ ..

dantavastraṃ, klī, (dantānāṃ vastramivācchādakatvāt .) oṣṭhaḥ . iti hemacandraḥ . 3 . 245 ..

dantavāsāḥ [s] puṃ, (dantasya vāso vastramivāvarakatvāt .) oṣṭhaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kumāre . 5 . 34 .
     api tvadāvarjitavārisambhṛtaṃ prabālamāsāmanuvandhi vīrudhām .
     cirojjitālaktakapāṭalena te tulāṃ yadārohati dantavāsasā ..
)

dantavījakaḥ, puṃ, (dantā iva vījāni yasya . tataḥ svārthe kan .) dāḍimaḥ . iti rājanirghaṇṭaḥ ..

dantaśaṭaḥ, puṃ, (danteṣu śaṭa iva mlānijanakatvāt .) dantaśaṭhaḥ . ityamaraṭīkāyāṃ mathurānāthaḥ ..

dantaśaṭhaḥ, puṃ, (danteṣu śaṭha iva glānikārakatvāt .) jambīraḥ . kapitthaḥ . karmaraṅgakaḥ . nāgaraṅgakaḥ . iti medinī . ṭhe, 19 .. (yathā, suśrute . 1 . 46 .
     airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ..) amlaḥ . iti hemacandraḥ . 6 . 24 ..

dantaśaṭhā, strī, (danteṣu śaṭhā .) cāṅgerī . iti medinī . ṭhe, 19 .. (yathā, bhāvaprakāśe .
     cāṅgerī cukrikā dantaśaṭāmbaṣṭhāmlaloṇikā ..) kṣudrāmlikā . iti rājanirghaṇṭaḥ ..

[Page 2,683c]
dantaśarkarā, strī, (dantasya śarkareva .) dantarogaviśeṣaḥ . kaphavāyuśoṣitadantagatamalam . pāthuri iti bhāṣā .. (tasya lakṣaṇaṃ yathāha mādhavakaraḥ .
     malo dantagato yastu kaphamārutaśoṣitaḥ .
     śarkareva kharasparśā sā jñeyā dantaśarkarā ..
yathā ca suśrute nidānasthāne 16 adhyāye .
     śarkareva sthirībhūto malo danteṣu yasya vai .
     sā dantānāṃ guṇaghnī tu vijñeyā dantaśarkarā ..
) tasyauṣadham yathā --
     gorakṣakarkaṭīmūlaṃ piṣṭaṃ vāsyodakena ca .
     pītaṃ dinatrayeṇaiva nāśayet dantaśarkarām ..
iti gāruḍe 190 adhyāyaḥ ..

dantaśāṇaḥ, puṃ, (dantānāṃ śāṇa iva . cikkaṇatājanakatvāt .) niścukkaṇam . iti trikāṇḍaśeṣaḥ .. miṣi iti bhāṣā ..

dantaśirā, strī, (dantānāṃ śirā yatra .) māḍhī . iti śabdaratnāvalī ..

dantaśūlaḥ, puṃ, (dantasya śūla iva . śūlavedhanavadvedanādāyakatvāt .) daśanavedanā . tasyauṣadham .. yathā --
     triphalānimbayaṣṭyāhvaṃ kaṭukāragvadhaiḥ śṛtam .
     pāyayenmadhunā miśraṃ dantaśūlopaśāntaye ..
iti gāruḍe 174 adhyāyaḥ ..

dantaharṣaḥ, puṃ, (dantānāṃ harṣo yasmāt .) dantarogaviśeṣaḥ . iti mādhavakaraḥ .. (asya lakṣaṇaṃ yathā, suśrute nidānasthāne 16 adhyāye .
     daśanāḥ śītamuṣṇañca sahante sparśanaṃ na ca .
     yasya taṃ dantaharṣantu vyādhiṃ vidyāt samīraṇāt ..
dantaglāniḥ . yathā --
     yasya vai snātamātrasya hṛdayaṃ pīḍyate bhṛśam .
     jāyate dantaharṣaśca taṃ gatāyuṣamādiśet ..
iti vāyupurāṇam ..)

dantaharṣakaḥ, puṃ, (dantān harṣayatīti . hṛṣa + ṇic + ṇvul .) jambīraḥ . iti jaṭādharaḥ ..

dantaharṣaṇaḥ, puṃ, (dantān harṣayatīti . hṛṣa + ṇic + lyuḥ .) jambīraḥ . iti trikāṇḍaśeṣaḥ ..

dantāghātaḥ, puṃ, (dantānāhantīti . ā + hana + aṇ .) nimbūkaḥ . iti rājanirghaṇṭaḥ .. daśanāghātaḥ . (yathā, gaṇeśadhyāne .
     dantāghātavidāritārirudhiraiḥ sindūraśobhākaram ..) ratikrīḍāyāṃ tasya sthānāni dantaśabde draṣṭavyāni ..

dantārbudaṃ, klī, puṃ, (dantasya arbudamiva .) dantarogabhedaḥ . tatparyāyaḥ . dantamūlam 2 dantaśophaḥ 3 dvijavraṇaḥ 4 . iti rājanirghaṇṭaḥ ..

dantāyudhaḥ, puṃ, (danta eva āyudhaṃ yasya .) śūkaraḥ . iti trikāṇḍaśeṣaḥ ..

dantālikā, strī, (dantān alati paryāpnotīti . ala + ṇvul . ṭāpi ata itvam .) valgā . iti trikāṇḍaśeṣaḥ ..

dantāvalaḥ, puṃ, (atiśayitau dantau asya . danta + dantaśikhāt saṃjñāyām . 5 . 2 . 113 . iti valac . vale . 6 . 3 . 118 . iti dīrghaḥ .) hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā, manuṭīkāyāṃ kullūkabhaṭṭaḥ . 7 . 106 .
     siṃhaḥ prabalamatisthūlamapi dantāvalaṃ hantumākramati ..)

dantikā, strī, (dantī eva . svārthe kan ṭāp pūrbahrasvaśca .) dantīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 144 ..

dantijā, strī, dantikā . iti śabdaratnāvalī ..

dantinī, strī, (dantastadākāro mūle'styasyāḥ . danta + iniḥ + ṅīp .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dantimadaḥ, puṃ, (dantinī madaḥ .) hastimadaḥ . iti rājanirghaṇṭaḥ ..

dantī, strī, (dāmyatyanayeti . dama + hasimṛgriṇveti . uṇāṃ . 3 . 86 . iti tan . tato gaurāditvāt ṅīṣ .) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . śīghrā 2 śyenaghaṇṭā 3 nikumbhī 4 nāgasphotā 5 dantinī 6 upacitrā 7 bhadrā 8 rūkṣā 9 recanī 10 anukūlā 11 niḥśalyā 12 cakradantī 13 viśalyā 14 madhupuṣpā 15 eraṇḍaphalā 16 taruṇī 17 eraṇḍapatrikā 18 aṇurevatī 19 viśodhanī 20 kumbhī 21 uḍumbaradalā 22 . iti rājanirghaṇṭaḥ .. nikumbhaḥ 23 . dantikā 24 pratyakparṇī 25 udūmbaraparṇī 26 . ityamaraḥ . 2 . 8 . 34 .. asyā guṇāḥ . kaṭutvam . uṣṇatvam . śūlāmatvagdoṣārśovraṇāśmarīśalyaśodhanatvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. aṣṭhīlikādhmānagulmodaranāśitvam . sārakatvañca . iti rājavallabhaḥ .. atha laghudantī .
     laghvī dantī viśalyā ca syāduḍambaraparṇyapi .
     athairaṇḍaphalā śīghrā śyenaghaṇṭā ghuṇapriyā ..
     vārāhāṅgī ca kathitā nikumbhaśca makūlakaḥ ..
atha bṛhaddantī .
     eraṇḍapatraviṭhapā dravantī sambarī vṛṣā .
     citropacitrā nyagrodhī pratyakparṇākhukarṇyapi .. * ..
     dantīdvayaṃ saraṃ pāke rase ca kaṭu dīpanam .
     gudāṅkurāśmaśūlāsrakaṇḍūkuṣṭhavidāhanut ..
     tīkṣṇoṣṇaṃ hanti pittāsrakaphaśothodarakrimīn ..
     laghudantīphalaguṇāḥ .
     kṣudradantīphalaṃ tu syānmaghuraṃ rasapākayoḥ .
     śītalaṃ sṛṣṭaviṇmūtragaraśothakaphāpaham ..
iti bhāvaprakāśaḥ ..

dantī, [n] puṃ, (praśastau dantau staḥ asyeti . danta + iniḥ .) hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā, devībhāgavate . 2 . 9 . 45 .
     mantriputtraḥ sthitastatra sthāpayāmāsa dantinaḥ .. striyāṃ ṅīp . yathā, āryāsaptaśatyām . 652 .
     snehakṣatirjigīṣā samaraḥ prāṇavyayāvadhiḥ kariṇām .
     na vitanute kamanarthaṃ dantini ! tava yauvanodbhedaḥ ..
)

dantīvījaṃ, klī, (dantyā iva vījamasya .) jayapālaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,684b]
danturaḥ, tri, (unnatā dantāḥ santyasyeti . danta unnata urac . 5 . 2 . 106 . iti urac .) unnatadantaḥ . deṃto iti bhāṣā ..
     kadāciddanturo mūrkhaḥ kadācillomaśaḥ sukhī .
     kadācit tundilo duḥkhī kadāciccañcalāsatī ..
iti sāmudrakam .. unnatānataḥ . iti medinī . re, 166 ..

danturacchadaḥ, puṃ, (dantura unnatānataśchado yasya .) bījapūraḥ . iti rājanirghaṇṭaḥ ..

dantolūkhalikaḥ, tri, (danta eva ulūkhalaḥ . so'styasyeti . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) vānaprasthaviśeṣaḥ . dantamātreṇa chittvā yo bhakṣati saḥ . iti śrībhāgavatam .. (yathā, manuḥ . 6 . 17 .
     aśmakuṭṭo bhavedvāpi dantolūkhaliko'pi vā ..)

dantyaḥ, tri, (danteṣu bhavaḥ . danta + śarīrāvayavācca . 4 . 3 . 55 . iti yat .) dantodbhavaḥ . iti vyākaraṇam .. (yathā, śikṣāyām . 17 .
     syurmūrdhanyā ṛṭuraṣā dantyā ḷtulasāḥ smṛtāḥ .. dantebhyohitaḥ . śarīrāvayavādyat . 5 . 1 . 6 . iti yat . dantahitajanakaḥ . yathā, suśrute . 1 . 46 .
     dantyo'gnimedhājanano'lpamūtrastanyo'tha keśyo'nilahā guruśca ..)

dandaśūkaḥ, puṃ, (garhitaṃ daśatīti . danśa + yaṅ + yajajapadaśāṃ yaṅaḥ . 3 . 2 . 166 . iti ūkaḥ .) sarpaḥ . (yathā, vaidyakaratnamālāyām .
     cakṣuḥśravā dandaśūko gūḍhapāt pannagoragāḥ ..) rākṣasaḥ . iti medinī . ke, 193 .. (hiṃsre, tri . yathā, bhaṭṭiḥ . 1 . 26 .
     iṣumati raghusiṃhe dandaśūkān jighāṃsau dhanuraribhirasahyaṃ muṣṭipīḍaṃ dadhāne ..)

danbha, u na damme . iti kavikalpadrumaḥ .. (svāṃparaṃ-akaṃ-seṭ . udittvāt ktvāveṭ .) dambhaḥ paravañcanahetuvyāpāraḥ . u, dambhitvā dabdhvā . na, dabhnoti khalaśchalayati ityarthaḥ . iti durgādāsaḥ ..

danbha, ka ṅa saṃghāte . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) ka ṅa, dambhayate . saṅghāto rāśīkaraṇam . iti durgādāsaḥ ..

danśa, au daṃśane . iti kavikalpadramaḥ .. (bhvāṃparaṃ-sakaṃ-aniṭ .) au, adāṅkṣīt . daśati vimbaphalaṃ śukaśāvakaḥ . daṃśanamityanusvārahīnaṃ paṭhitvā tannirdeśāt anaṭi nakāralopa ityāhuḥ . ataeva daśano dantaḥ . nāhirdaṃśayate kañcidvidyayā garuḍākhyayā . iti halāyughaḥ . bhaṭṭamallamate daṃśanamiha sannāhaḥ . tena adaṃśayannavahitaśauryadaṃśanāstanūrayaṃ naya iti vṛṣṇibhūbhṛtaḥ . iti māghaḥ . tanūḥ kavacavṛtāścakrurityarthaḥ . atra parasmaipadaṃ cintyamiti vallabhaḥ . vastutastu daṃśaṃ pharotīti ñau sādhyam . iti durgādāsaḥ ..

[Page 2,684c]
dabha, i ka node . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) i ka, dambhayati . nodaḥ preraṇam . iti durgādāsaḥ ..

dabha, ka node . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, dābhayati . iti durgādāsaḥ ..

dabhraṃ, tri, (dabhnotīti . danbha dambhe + sphāyitañcīti . uṇāṃ . 2 . 13 . iti rak .) alpam . ityamaraḥ . 3 . 1 . 61 .. (yathā, nighaṇṭuḥ . 3 . 2 . ṛhan . hrasvaḥ . nighṛṣvaḥ . māyukaḥ . pratiṣṭhā . kṛdhu . vamrakaḥ . dabhram . abhakaḥ . kṣullakaḥ . alpa ityekādaśahrasvanāmāni .. yathā, ṛgvede . 1 . 81 . 2 .
     asi dabhrasya cidvṛdhaḥ ..) samudre, puṃ . ityuṇādikoṣaḥ ..

dama, bha ya u ir śame . iti kavikalpadrumaḥ .. (divāṃparaṃ-akaṃ-sakañca-seṭ . uditvāt ktvāveṭ .) bha ya, dāmyati . u, damitvā dāntvā . ir, adamat adamīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . śamaḥ śāntībhāvaḥ . dāmyati muniḥ . śama itipadasya ñyantasyāpi sambhave śāntīkaraṇe'pyayamiti dhātupradīpaḥ . damitvāpyarisaṅghātān . iti durgādāsaḥ ..

damaḥ, puṃ, (damanamiti . dama + bhāve ghañ . nodāttopadeśasyeti . 7 . 3 . 34 . iti vṛddhyabhāvaḥ .) daṇḍaḥ . ityamaraḥ . 2 . 8 . 21 .. daṇḍasya lakṣaṇaṃ yathā --
     damanāddaṇḍanāccaiva tasmāddaṇḍaṃ vidurbudhāḥ .
     yatra śyāmo lohitākṣo daṇḍaścarati nirbhayaḥ .
     prajāstatra na muhyanti netā cet sādhu paśyati ..
iti matsyapurāṇam .. (yathā, manuḥ . 8 . 192 .
     nikṣepasyāpahartāraṃ tatsamaṃ dāpayet damam ..) tapaḥkleśasahiṣṇutā . tatparyāyaḥ . dāntiḥ 2 damathaḥ 3 . ityamaraḥ . 3 . 2 . 3 .. damanam . tattu vāhyendriyanigrahaḥ . iti vedāntasāraḥ .. viṣayādvyāvṛttasya manaso yatheṣṭaviniyogayogyatā . iti kecit .. damasya lakṣaṇaṃ yathā --
     kutsitāt karmaṇo vipra ! yacca cittanivāraṇam .
     sa kīrtito damaḥ prājñaiḥ samastatattvadarśibhiḥ ..
iti pādme kriyāyogasāraḥ .. (yathā, manuḥ . 6 . 92 .
     dhṛtiḥkṣamā damo'steyaṃ śaucamindriyanigrahaḥ .
     dhīrvidyā satyamakrādhā daśakaṃ dharmalakṣaṇam ..
) kardamaḥ . iti medinī . me, 14 .. (gṛham . iti nighaṇṭuḥ . 3 . 4 .. yathā, ṛgvede . 1 . 75 . 5 .
     agne yakṣi svaṃ damam .. maharṣiviśeṣaḥ . yathā, mahābhārate . 13 . 26 . 5 .
     viśvāmitraḥ sthūlaśirāḥ sambartaḥ pramatirdamaḥ .. maruttasya rājñaḥ puttraḥ . yathā, bhāgavate . 9 . 2 . 29 .
     maruttasya damaḥ puttrastasyāsīdrājavardhanaḥ .. maruttasya pauttraḥ . iti mārkaṇḍeyapurāṇam . yathā tatraiva . 134 . 1 -- 5 .
     evaṃ sa rājā dharmātmā nariṣyanto'bhavat purā .
     maruttatanayo vipra ! vikhyātabalapauruṣaḥ ..

     nariṣyantasya tanayo duṣṭāridamano damaḥ .
     śakrasyeva balaṃ tasya dayāśīlaṃ muneriva ..
     vābhravyāmindrasenāyāṃ sa jajñe tasya bhūbhṛtaḥ .
     navavarṣāṇi jaṭhare sthitvā māturmahāyaśāḥ ..
     yadgrāhayāmāsa damaṃ mātaraṃ jaṭhare sthitaḥ .
     damaśīlaśca bhavitā yataścāyaṃ nṛpātmajaḥ ..
     tatastrikālavijñānaḥ sa hi tasya purohitaḥ .
     dama ityakarot nāma nariṣyantasutasya tu ..
     sa damo rājaputtrastu dhanurvedamaśeṣataḥ .
     jagṛhe nararājasya sakāśādvṛṣaparvaṇaḥ ..
asya viśeṣavivaraṇantu tatraivādhyāye viśeṣato draṣṭavyam .. bhīmasya rājñaḥ puttraviśeṣaḥ . yathā, mahābhārate . 3 . 53 . 9 .
     kanyāratnaṃ kumārāṃśca trīnudārān mahāyaśāḥ .
     damayantīṃ damaṃ dāntaṃ damanañca suvarcasam ..
viṣṇuḥ . yathā, tatraiva . 13 . 149 . 105 .
     dhanurdharo dhanurvedo dānto damayitā damaḥ ..)

damakaḥ, tri, (damayatīti . dama + ṇic + ṇvul .) damanakartā . iti vyākaraṇam .. (yathā manuḥ . 3 . 162 .
     hastigo'śvoṣṭradamako nakṣatrairyaśca jīvati ..)

damaghoṣaḥ, pu, candravaṃśīyarājaviśeṣaḥ . sa cedideśapatiḥ śiśupālapitā ca . iti purāṇam .. (yathā, bhāgavate . 9 . 24 . 39 .
     damaghoṣaścedirājaḥ śrutaśravasamagrahīt ..)

damaghoṣasutaḥ, puṃ, (damaghoṣasya sutaḥ .) śiśupālaḥ . iti trikāṇḍaśeṣaḥ ..

damathaḥ, puṃ, (damu upaśame + bāhulakāt dṝśamidamibhyaśca . 3 . 114 . iti athaḥ . ityujjvaladattaḥ .) damaḥ . daṇḍaḥ . ityuṇādikoṣaḥ ..

damanaṃ, klī, (dama + bhāve lyuṭ .) daṇḍaḥ . yathā,
     atyucchritasya damanamucitañca śrutau śrutam .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

damanaḥ, puṃ, (dāmyatīti . dama + lyuḥ .) puṣpaviśeṣaḥ . donā iti bhāṣā . tatparyāyaḥ . puṣpacāmaraḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā,
     damanastu varastikto hṛdyo vṛṣyaḥ sugandhikaḥ .
     grahaṇādviṣakuṣṭhāsrakledakaṇḍūtridoṣajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vīraḥ . upaśāntaḥ . iti śabdaratnāvalī .. kundavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (ṛṣiviśeṣaḥ . yathā, mahābhārate . 3 . 53 . 6 .
     tamabhyacchat brahmarṣirdamano nāma bhārata ! .
     taṃ sa bhīmaḥ prajākāmastoṣayāmāsa dharmavit ..
asya bhīmasya puttraviśeṣaḥ . yathā, tatraiva . 3 . 53 . 9 .
     kanyāratnaṃ kumārāṃśca trīnudārāt mahāyaśāḥ .
     damayantīṃ damaṃ dāntaṃ damanañca suvarcasam ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 34 .
     marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ .. svādhikārāt pramādyantīḥ prajā damayituṃ śīlaṃ yasya vaivasvatādirūpeṇa sa damanaḥ . iti tadbhāṣye śaṅkarācāryaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 136 .
     mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ ..)

damanakaḥ, puṃ, (damana eva . svārthe kan .) vṛkṣaviśeṣaḥ . donā dati bhāṣā . tatparyāyaḥ . damanaḥ 2 dāntaḥ 3 gandhotkaṭā 4 muniḥ 5 jaṭilā 6 daṇḍī 7 pāṇḍurāgaḥ 8 brahmajaṭā 9 puṇḍarīkaḥ 10 tāpasapatrī 11 patrī 12 pavitrakaḥ 13 devaśekharaḥ 14 kulapatraḥ 15 vinītaḥ 16 tapasvipatraḥ 17 . iti rājanirghaṇṭaḥ .. muniputtraḥ 18 tapodhanaḥ 19 gandhotkaṭaḥ 20 brahmajaṭī 21 kulaputtrakaḥ 22 . iti bhāvaprakāśaḥ .. asya guṇāḥ . śītalatvam . tiktatvam . kaṣāyatvam . kaṭutvam . kuṣṭhadoṣadbandbatridoṣaviṣavisphoṭavikāraharatvañca . iti rājanirghaṇṭaḥ .. hṛdyatvam . vṛṣyatvam . sugandhitvam . grahaṇyasrakledakaṇḍūnāśitvañca . iti bhāvaprakāśaḥ .. (klī, ṣaḍakṣaracchandoviśeṣaḥ . yathā, cintāmaṇidhṛtavacanam .
     dviguṇanagaṇamiha vitanu hi .
     damanakamiti gadati śuci hi ..
ekādaśākṣaracchandoviśeṣo'pi . yathā, tatraiva .
     dvijavaragaṇayugamamalaṃ tadanu ca kalaya karatalam .
     phaṇipativaraparigaditaṃ damanakamidamatilalitam ..
)

damanakāropaṇotsavaḥ, puṃ, (damanakasya āropaṇārthaṃ ya utsavaḥ .) śrīkṛṣṇasya damanakārpaṇārthamahāpūjārūpotsavaḥ . yathā --
     caitrasya śukladbādaśyāṃ damanāropaṇotsavam .
     vidadhyāttadbidhirbaudhāyanādyukto'tra likhyate ..
     madhoḥ sitaikādaśyāñca prātaḥkṛtyaṃ samāpya ca .
     gatvā damanakārāmaṃ tatrāśokaṃ smaraṃ yajet ..
     tatra mantraḥ .
     aśokāya namastubhyaṃ kāmastrīśokanāśana ! .
     śīkārtiṃ hara me nityamānandaṃ janayasva me ..
     neṣyāmi kṛṣṇapūjārthaṃ tvāṃ kṛṣṇaprītikārakam .
     iti saṃprārthya natvā ca gṛhṇīyāddamanaṃ śubham ..
     prokṣya tat pañcagavyena prakṣālyādbhiḥ prapūjya ca .
     vastreṇācchādya vedādighoṣeṇa gṛhamānayet .. * ..
     atha damanakādhivāsavidhiḥ .
     kṛṣṇasyāgre samuddhṛtya sarvatobhadramaṇḍalam .
     nighāya damanaṃ tatra rātrau tadadhivāsayet ..
     tatra mantraḥ .
     pūjārthaṃ devadevasya viṣṇorlakṣmīpateḥ prabhoḥ .
     damana ! tvamihāgaccha sānnidhyaṃ kurute namaḥ .. iti sabījaṃ kāmadevañca tathā bhasmaśarīrakam .
     anaṅgaṃ manmathañcaiva vasantasakhameva ca ..
     smaraṃ tathekṣucāpañca puṣpabāṇañca pūjayet .
     prāgādidikṣu ratyāḍhyaṃ vidhivaddamane kramāt ..
     aṣṭottaraśataṃ kāmagāyattryā cābhimantrya tat .
     dattvā puṣpāñjaliṃ kāmadevaṃ vandeta mantravat ..
     mantraścāyam .
     namo'stu puṣpabāṇāya jagadāhlādakāriṇe .
     manmathāya jagannetre ratiprītipradāyine .. iti ..
     āmantrito'si deveśa ! purāṇapuruṣottama ! .
     prātastvāṃ pūjayiṣyāmi sānnidhyaṃ kuru keśava ! ..
     nivedayāmyahaṃ tubhyaṃ prātardamanakaṃ śubham .
     sarvathā sarvadā viṣṇo ! namaste'stu prasīda me ..
     itthamāmantrya deveśaṃ dattvā puṣpāñjaliṃ punaḥ .
     gotanṛtyādinā rātrau kuryājjāgaraṇaṃ mudā .. * ..
     atha damanakārpaṇavidhiḥ .
     prātaḥsnānādi nirvartya nityapūjāṃ vidhāya ca .
     damanāropaṇārthañca mahāpūjāṃ samācaret ..
     tato damanakaṃ bhaktyā pāṇibhyāṃ parigṛhya ca .
     ghaṇṭādivādyaghoṣeṇa śrīkṛṣṇāya samarpayet ..
     tatra mantraḥ .
     devadeva jagannātha vāñchitārthapradāyaka ! .
     kṛtsnān pūraya me kṛṣṇa kāmān kāmeśvarīpriya ! ..
     idaṃ damanakaṃ deva gṛhāṇa madanugrahāt .
     imāṃ sāṃvatsarīṃ pūjāṃ bhagavanniha pūraya .. iti ..
     tato dāmanakīṃ mālāṃ gandhādīni samarpya ca .
     gītādinotsavaṃ kṛtvā śrīkṛṣṇaṃ prārthayedidam ..
     maṇividrumamālābhirmandārakusumādibhiḥ .
     iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja ! ..
     vanamālāṃ yathā deva ! kaustubhaṃ satataṃ hṛdi .
     tadbaddāmanakīṃ mālāṃ pūjāñca hṛdaye vahetyādi ..
     bhagavantaṃ praṇamyātha guruṃ saṃpūjya bhaktitaḥ .
     saṃpūjya brāhmaṇān śaktyā bhūñjīta saha bandhubhiḥ ..
     pāraṇāhe na labhyeta dvādaśī ghaṭikāpi cet .
     tadā trayodaśī grāhyā pavitrā damanārpaṇe ..
     na kṛṣṇe damanāropaḥ syānmadhau vighnato yadi .
     vaiśākhyāṃ śrāvaṇe māsi kartavyaṃ vā tadarpaṇam ..
     ataevoktaṃ brahmaṇā devīpurāṇe .
     caitrādau kārayet pūjāṃ samyagvatsa ! yathāvidhi ..
     gandhadhūpārghyanaivedyairmālyairdamanakodbhavaiḥ .
     sahomaṃ pūjayeddevaṃ sarvān kāmānavāpnuyāt ..
     sarvatīrthābhiṣekasya phalaṃ prāpnoti mānavaḥ ..
iti śrīharibhaktivilāse 14 vilāsaḥ ..

damanī, strī, (damyate'gniranayā . dama + lyuṭ . striyāṃ ṅīp .) agnidamanīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

damayantī, strī, (damayati nāśayati amaṅgalādikamiti . dama + ṇic + śatṛ + ṅīp .) bhadramallikā . iti śabdamālā .. nalarājapatnī . sā vidarbhadeśīyabhīmarājakanyā . (yathā, mahābhārate . 3 . 53 . 5-9 .
     tathaivāsīdvidarbheṣu bhīmo bhīmaparākramaḥ .
     śūraḥ sarvaguṇairyuktaḥ prajākāmaḥ sa cāprajaḥ ..
     sa prajārthe paraṃ yatnamakarot susamāhitaḥ .
     tamabhyagacchadbrahmarṣirdamano nāma bhārata ! ..
     taṃ sa bhīmaḥ prajākāmastoṣayāmāsa dharmavit .
     mahiṣyā saha rājendra ! satkāreṇa suvarcasam ..
     tasmai prasanno damanaḥ sabhāryāya varaṃ dadau .
     kanyāratnaṃ kumārāṃśca trīnudārān mahāyaśāḥ ..
     damayantīṃ damaṃ dāntaṃ damanañca suvarcasam .
     upapannān guṇaiḥ sarvairbhīmān bhīmaparākramān ..
     damayantī tu rūpeṇa tejasā yaśasā śriyā .
     saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā ..
asyā viśeṣavivaraṇantu tamevādhyāyamārabhya vistaraśo draṣṭhavyam ..)

damitaḥ, tri, (damyate sma iti . dama + ktaḥ . vā dāntaśānteti . 7 . 2 . 27 . iti pakṣe iṭ .) dāntaḥ . ityamaraḥ . 3 . 1 . 97 .. (yathā, harivaṃśe . 67 . 56 .
     yatheyaṃ saridambhodā bhavecchivajalāśayā .
     vrajopabhogyā ca yathā nāge vai damite mayā ..
) kleśasahamātram . iti bharataḥ .. bhāravāhanādikleśasahaḥ . iti subhūtiḥ ..

damī, [n] tri, (damo'syāstīti . dama + iniḥ .) damanaviśiṣṭaḥ . (tīrthaviśeṣe, klī . tatpravartaka-ṛṣibhede, puṃ, . yathā, mahābhārate . 3 . 82 . 71 -- 74 .
     pradakṣiṇamupāvṛtya gaccheta bharatarṣabha ! .
     tīrthaṃ kuruvaraśreṣṭha ! triṣu lokeṣu viśrutam ..
     damīti nāmnā vikhyātaṃ sarvapāpapramocanam .
     yatra brahmādayo devā upāsante maheśvaram ..
     tatra snātvārcayitvā ca rudraṃ devagaṇairvṛtam .
     janmaprabhṛti yat pāpaṃ tat snātasya praṇaśyati ..
     damī cātra naraśreṣṭha ! sarvadevairabhiṣṭutaḥ .
     tatra snātvā naraśreṣṭha ! hayamedhamavāpnuyāt ..
damītyatra drimīti kvacit pāṭhaḥ ..)

damunāḥ, [s] puṃ, (dāmyatīti . antarbhūtaṇyarthāt damadhātoḥ + damerunasiḥ . uṇāṃ . 4 . 234 . iti unasiḥ .) agniḥ . ityamaraḥ . 1 . 1 . 59 .. śukrācāryaḥ . ityuṇādikoṣaḥ ..

damūnāḥ, [s] puṃ, (damunas + anyeṣāmapi dṛśyate iti pattre dīrghaḥ . yadvā, damerūnasiriti paṭhitvā ūnasipratyayaḥ .) agniḥ . iti śabdaratnāvalī .. (tri, damanīyaḥ . yathā, ṛgvede . 1 . 141 . 11 .
     asme rayiṃ na svarthaṃ damūnasaṃ bhagaṃ dakṣaṃ na papṛcāsi dharṇasim .. dānamanāḥ . dāntacittaḥ . yathā, tatraiva . 5 . 4 . 5 .
     juṣṭo damūnā atithirduroṇa imaṃ no yajñamupayāhi vidvān ..)

dampatī, puṃ, (jāyā ca patiśca . rājadantādigaṇe pāṭhāt jāyāyā dambhāvo vā nipātyate .) bhāryāpatī . ityamaraḥ . 2 . 6 . 38 .. (yathā, manuḥ . 3 . 116 . bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi . bhuñjoyātāṃ tataḥ paścādavaśiṣṭantu dampatī ..)

dambhaḥ, puṃ, (dabhyate iti . dambha dambhe + ghañ .) kapaṭaḥ . (yathā, pañcatantre . 1 . 222 .
     muguptasyāpi dambhasya brahmāpyantaṃ na gacchati .. ayantu adharmāt mṛṣāgarbhe saṃjotaḥ . yathā, bhāgavate . 4 . 8 . 2 .
     mṛṣā'dharmasya bhāryāsīddambhaṃ māyāñca śatruhan ! .
     asūta mithunaṃ tattu nirṛtirjagṛhe'prajāḥ ..
) kalkam . śāṭopāhaṅkatiḥ . iti śabdaratnāvalī .. (yathā, gītāyām . 16 . 17 .
     ātmasambhāvitā stabdhā dhanamānamadānvitāḥ .
     yajante nāma yajñaiste dambhenāvidhipūrbakam ..
dharmānutsāhaḥ . yathā, manuḥ . 4 . 163 .
     nāstikyaṃ vedanindāñca devatānāñca kutsanam .
     dveṣaṃ dambhañca mānañca krodhaṃ taikṣṇyañca varjayet ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 78 .
     dambho hyadambho vaidambho vaśyo vaśakaraḥ kaliḥ ..)

dambholiḥ, puṃ, (dambha node + bhāve asun . dambhasi preraṇe alati paryāpnotīti . ala + in .) vajram . ityamaraḥ . 1 . 1 . 50 ..

damyaḥ, puṃ, (damyate iti . dama + yat .) vatsataraḥ . sa tu prāptadamanakālo gauḥ . ityamaraḥ . 2 . 9 . 62 .. anaḍvān . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 13 . 66 . 4 .
     śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi ..) damanīye, tri ..

daya, ñi ṅa grahaṇe . gatau . vadhe . dāne . avane . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) avanaṃ pālanam . ñi, dayito'sti . ṅa dayate dīnaṃ dayāluḥ . teṣāṃ dayase na kasmāt . atra karmaṇi ṣaṣṭhī . iti durgādāsaḥ ..

dayaḥ, puṃ, (daya + bāhulakāt apa .) dayā . iti śabdaratnāvalī ..

dayā, strī, (daya + bhidādyaṅ . tataṣṭāp .) karuṇā . asyā lakṣaṇaṃ yathā, pādme kriyāyogasāre .
     yatnādapi parakleśaṃ hartuṃ yā hṛdi jāyate .
     icchā bhūmisuraśreṣṭha ! sā dayā parikīrtitā ..
api ca matsyapurāṇe .
     ātmavat sarbabhūteṣu yo hitāya śubhāya ca .
     vartate satataṃ hṛṣṭaḥ kriyā hyeṣā dayā smṛtā .. * ..

     pare vā bandhuvarge vā mitre dbeṣṭari vā sadā .
     ātmavadvartitavyaṃ hi dayaiṣā parikīrtitā ..
ityekādaśītattvam .. (iyaṃ hi śaktīnāmanyatamā . yathā, devībhāgavate . 1 . 15 . 60 . śraddhā medhā svadhā svāhā kṣudhā nidrā dayā gatiḥ .
     saṃsthitāḥ sarvataḥ pārśve mahādevyāḥ pṛthak pṛthak ..)

dayākūrcyaḥ, puṃ, (dayāyāṃ kūrcyaḥ śīrṣamiva pradhānam .) buddhaḥ . iti hemacandraḥ . 2 . 148 ..

dayāluḥ, tri, (dayate iti . daya + spṛhigṛhīti . 3 . 2 . 158 . iti āluc .) dayāyuktaḥ . tatparyāyaḥ . kāruṇikaḥ 2 kṛpāluḥ 3 sūrataḥ 4 . ityamaraḥ . 3 . 1 . 15 .. (yathā, raghuḥ . 10 . 19 .
     dayālumanaghaspṛ ṣṭaṃ purāṇamajaraṃ viduḥ ..)

[Page 2,686c]
dayitaṃ tri, (dayyate smeti . daya + ktaḥ .) priyam . ityamaraḥ . 3 . 1 . 53 .. (yathā, āryāsaptaśatyām . 288 .
     dṛṣṭamadṛṣṭaprāyaṃ dayitaṃ kṛtvā prakāśitantvanayā .
     hṛdayaṃ kareṇa tāḍitamatha mithyāvyañjitatrapayā ..
yathā ca pañcatantre . 2 . 189 .
     dayitajanaviprayogo vittaviyogaśca kena sahyāḥ syuḥ .
     yadi sumahauṣaghakalpo vayasyajanasaṅgamo na syāt ..
)

dayitaḥ, puṃ, (daya + ktaḥ .) patiḥ . iti jaṭādharaḥ ..

dayitā, strī, (dayita + ṭāp .) bhāryā . iti halāyudhaḥ .. (yathā, raghuḥ . 2 . 3 .
     nivartya rājā dayitāṃ dayālustāṃ saurabheyīṃ surabhiryaśobhiḥ ..)

dara, vya, (dīryate iti . dṝ + ap .) īṣadarthaḥ . iti medinī . re, 47 .. (yathā, āryāsaptaśatyām . 300 .
     daratarale'kṣiṇi vakṣasi daronnate tava mukhe ca darahasite .
     āstāṃ kusumaṃ vīraḥ smaro'dhunā citradhanuṣāpi ..
akṣiṇi netre īṣaccañcale sati . taveṣadunnamite vakṣasi mukhe ca kiñciddhasitavati sati . iti taṭṭīkā ..)

daraṃ, klī, śaṅkhaḥ . yathā . viṣṇuṃ vande darakamalakaumodakīcakrapāṇimiti kramadīpikā ..

daraḥ, puṃ klī, (dīryate vakṣo'nena . dṝ + grahavṛdṝniścigamaśca . 3 . 3 . 58 . iti ap .) bhayam . (yathā, āryāsaptaśatyām . 295 .
     daranidrāṇasyāpi smarasya śilpena nirgatāsūn me .
     mugdhe ! tava dṛṣṭirasāvarjunayantreṣuriva hanti ..
) gartaḥ . ityamaraḥ . 3 . 3 . 184 .. (śaṅkhaḥ . yathā, bhāgavate . 1 . 11 . 2 .
     sa uccakāśe dhavalodaro daro'pyurukramasyādharaśoṇaśoṇimā .
     dādhmāyamānaḥ karakañjasaṃpuṭe yathābjaṣaṇḍe kalahaṃsa utsvanaḥ ..
) kandare, puṃ strī . ityamaraṭīkāyāṃ bharataḥ .. (striyāṃ ṅīp . yathā, ṛtusaṃhāre . 1 . 25 .
     dhvanati pavanaviddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaḥ śuṣkavaṃśasthalīṣu ..)

darakaṇṭikā, strī, (dara īṣat kaṇṭo yasyāḥ kap . ṭāpi ata itvam .) śatāvarī . iti rājanirghaṇṭaḥ ..

daraṇiḥ, puṃ, (dṝ vidāraṇe + dṛṇāterapyaniḥ . 2 . 103 . iti ujjvaladattoktyā aniḥ .) kūlabhaṅgaḥ . bhāṅgana iti bhāṣā . tatparyāyaḥ . kūlahaṇḍaḥ 2 . iti śabdaratnāvalī .. kūlataṇḍulaḥ 3 . iti bhūriprayogaḥ ..

[Page 2,687a]
darat, [d] strī, (dṛṇātīti . dṝ vidāraṇe + śṝdabhaso'diḥ . uṇāṃ . 1 . 129 . iti adiḥ .) prapātaḥ . bhayam . parvataḥ . iti medinī . de, 30 .. mlecchajātiḥ . iti liṅgādisaṃgrahe amaraḥ .. (deśaviśeṣaḥ . yathā, rājataraṅgiṇyām . 157 .
     daratturaskādhipayoryaḥ keśarivarāhayoḥ .
     himavadbindhyayorāsīdāryāvarta ivāntare ..
) hṛt . tīram . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

daradaṃ, klī, (dara īṣat dāyati śudhyatīti . dai + kaḥ .) hiṅgulam . iti rājanirghaṇṭaḥ .. (kvacit puṃliṅge'pi dṛśyate . asya paryāyo yathā --
     raktaṃ markaṭaśīrṣañca hiṅgulaṃ darado rasaḥ .. iti vaidyakaratnamālāyām .. paryāyāntaraṃ yathā --
     hiṅgulandaradaṃ mlecchaṃ citrāṅgañcūṇapāradam .
     daradastrividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ ..
     haṃsapādastṛtīyaḥ syādguṇavānuttarottaram .
     carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ ..
     javākusumasaṅkāśo haṃsapādo mahottamaḥ ..
iti bhāvaprakāśasya pūrbasvaṇḍe prathame bhāge ..
     daradaṃ taṇḍusthūlaṃ kṛtvā mṛtpātrake tridinam .
     bhārñca jambīrarasaiścāṅgeryā vā rasairbahudhā ..
     tataśca jambīravāriṇā cāṅgeryā rasena pariplutam .
     kṛtvā sthālīmadhye nidhāya taduparikaṭhinīghṛṣṭam ..
     cāru śarāvaṃ tatra triṃśadvāraṃ jalaṃ deyaṃ uṣṇe heyaṃ tathaiva tadūrdhvapātanena nirmalaṃ śivajaḥ ..

     hiṅgule hiṅguluryāti daradaḥ śukatuṇḍakaḥ .
     rasagandhakasambhūto hiṅgulo daityaraktakaḥ ..
     amlavargadravaiḥ piṣṭvā darado māhiṣeṇa ca .
     dugdhena saptadhā piṣṭaḥ śuṣkībhūto viśudhyati ..
     anyacca .
     meṣīdugdhena daradamamlavargairvibhāvitam .
     saptavāraṃ prayatnena śuddhimāyāti niścitam ..
     anyamatam .
     daradaṃ dolikāyantre pakvaṃ jambīrajairdravaiḥ .
     saptavāramajāmūtrairbhāvitaṃ śuddhimeti hi ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

daradaḥ, puṃ, (daraṃ bhayaṃ dadātīti . dā + kaḥ .) deśaviśeṣaḥ . bhayam . mlecchajātibhedaḥ . iti śabdaratnāvalī .. (ayantu pūrbaṃ kṣattriya āsīt paścāt kramaśaḥ upanayanādikriyālopāt śūdratvādikaṃ prāptaḥ . yaduktaṃ manau . 10 . 43-44 .
     śanakaistu kriyālopādimāḥ kṣattriyajātayaḥ .
     vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca ..
     pauṇḍrakāścauḍradraviḍāḥ kāmbojā javanāḥ śakāḥ .
     pāradā pahnavāścīnāḥ kirātā daradāḥ khaśāḥ ..
)

dariḥ, strī, (dṝ + in .) darī . iti śabdaratnāvalī .. (takṣakakulotpanne sarpe, puṃ . iti mahābhāratam ..)

[Page 2,687b]
daritaḥ, tri, (daro bhayamasya sañjātaḥ . dara + tārakāditvāt itac .) bhītaḥ . iti hemacandraḥ . 3 . 29 ..

daridraḥ, puṃ, (daridrāti durgacchatīti . daridrā + ac .) nirdhanaḥ . tatparyāyaḥ . nisvaḥ 2 durvidhaḥ 3 dīnaḥ 4 durgataḥ 5 . ityamaraḥ . 3 . 1 . 49 .. kīkaṭaḥ 6 dusthaḥ 7 . iti jaṭādharaḥ .. astamitaḥ 8 . iti dānadharmaḥ . tasya kāraṇaṃ yathā --
     anupoṣya trirātrāṇi tīrthānyanabhigamya ca .
     adattvā hemadhenūśca daridro jāyate naraḥ ..
iti pādme bhūkhaṇḍam ..
     daridro yastvasantuṣṭaḥ kṛpaṇo yo'jitendriyaḥ .. iti śrībhāgavatam ..

daridrā, kṣa lu durgatyām . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃ-seṭ .) durgatirakiñcanībhāvaḥ . kṣa lu, uparyupari paśyantaḥ sarva eva daridrati . iti durgādāsaḥ ..

daridrāyakaḥ, tri, (daridrātīti . daridrā + ṇvul .) daridraḥ . iti mugdhabodham ..

daridritaḥ, tri, (daridrā + kartari ktaḥ .) daridraḥ . dāridryayuktaḥ ..

daridritā, [ṛ] tri, (daridrā + tṛc .) daridrāyakaḥ . daridrādhātoḥ kartari tṛnpratyayaḥ ..

darodaraṃ, klī, (daro bhayaṃ tajjanakaṃ udaraṃ yasya . prāyaśaḥ sarvagrāsakatvādevāsya tathātvam .) durodaram . ityamaraṭīkāyāṃ bharataḥ ..

darodaraḥ, puṃ, (darajanakamudaraṃ yasya .) durodaraḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, uṇādisūtraṭīkāyāṃ ujjvaladattadhṛtagovardanaḥ . 5 . 19 .
     āśritya durgaṃ girikaṃdarodaraṃ krīḍantyamusmin satataṃ darodaram ..)

dardaraḥ, puṃ, parvataḥ . (yathā, rāmāyaṇe . 2 . 91 . 24 .
     malayaṃ dardarañcaiva tataḥ svedanudo nilaḥ .. kvacit darduro'pi pāṭhaḥ ..) īṣadbhagnabhājane, tri . iti medinī . re, 166 ..

dardarāmraḥ, puṃ, vyañjanaviśeṣaḥ . tatparyāyaḥ . mīnāmrīṇaḥ 2 . iti śabdamālā ..

dardarīkaṃ, klī, (dārayatīva karṇau . dṝ + ṇic + pharpharīkādayaśca . uṇāṃ . 4 . 20 . iti īkanpratyayena sādhuḥ .) vādyam . ityuṇādikoṣaḥ ..

dardarīkaḥ, puṃ, (dārayatīva karṇau iti . dṝ + ṇic + pharpharīkādayaśca . uṇāṃ . 4 . 20 . iti īkanpratyayena sādhuḥ .) meghaḥ . vādyabhedaḥ . bhekaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

darduraṃ, klī, grāmajālam . iti medinī . re, 167 ..

darduraḥ, puṃ, (dṛṇāti karṇau śabdeneti . dṝ + makuradardurau . uṇāṃ . 1 . 41 . iti urac pratyayena nipātanāt sādhuḥ .) bhekaḥ . ityamaraḥ . 1 . 10 . 24 .. (yathā --
     bhadraṃ kṛtaṃ kṛtaṃ maunaṃ kokilairjaladāgame .
     dardurā yatra vaktārastatra maunaṃ hi śobhanam ..
ityudbhaṭaḥ ..) meghaḥ . vādyabhāṇḍabhedaḥ . parvataviśeṣaḥ . iti medinī . re, 167 .. (yathā, raghau . 4 . 51 .
     sa nirviśya yathākāmaṃ taṭeṣvālīnacandanau .
     stanāviva diśastasyāḥ śailau malayadardurau ..
) rākṣasaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (abhrakadhātubhedaḥ . yathā, bhāvaprakāśe .
     pinākaṃ darduraṃ nāgaṃ vajrañceti caturvidham ..
     dardaraṃ svagninikṣiptaṃ kurute darduradhvanim .
     golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ ..
)

dardurā, strī, (dṛṇāti dārayati vā asurāniti . dṝ + urac pratyayena nipātanāt sādhuḥ . tataṣṭāp .) caṇḍikā . iti medinī . re, 167 ..

dardūḥ, puṃ, (daridrāti durgacchatyaṅgamaneneti . daridrā + daridrāte ryālopaḥ . uṇāṃ . 1 . 90 . iti ūḥ . rakārekārayakārāṇāṃ lopaśca .) dadrurogaḥ . iti śabdaratnāvalī ..

dardruḥ, puṃ, (daridrā + bāhulakāt uḥ . ryālopaśca .) dadrurogaḥ . ityuṇādikoṣaḥ ..

dardrughnaḥ, puṃ, (dardruṃ hantīti . dardru + han + ṭak .) cakramardakaḥ . iti śabdaratnāvalī ..

dardruṇaḥ, tri, (dardrurasyāstīti . dardru + lomādipāmādipicchilādibhyaḥ śanelacaḥ . 5 . 2 . 100 . iti pāmādiṣu pāṭhāt naḥ . tato ṇatvañca .) dadrurogī . ityamaraṭīkāyāṃ bharataḥ ..

dardrūḥ, puṃ, (daridrā + ūḥ . ryālopaśca .) dadrurogaḥ . ityuṇādikoṣaḥ ..

dardrūṇaḥ, tri, (dardrūrasyāstīti . dardrū + naḥ .) dadrurogī . ityamaraṭīkāyāṃ bharataḥ ..

dardrūrogī, [n] tri, (dardrūrogo'syāstīti . dardrūroga + iniḥ .) dadrurogī . ityamaraṭīkāyāṃ bharataḥ ..

darpaḥ, puṃ, (dṛpyate iti . dṛp + bhāve ghañ .) ucchṛṅkhalatvam . iti nīlakaṇṭhaḥ . kastūrī . iti medinī . pe, 7 .. uṣmā . iti trikāṇḍaśeṣaḥ .. ahaṅkṛtiḥ . tatparyāyaḥ . garvaḥ 2 ahaṅkāraḥ 3 avaliptatā 4 abhimānaḥ 5 mamatā 6 mānaḥ 7 cittonnatiḥ 8 smayaḥ 9 . iti hemacandraḥ . 2 . 231 .. * ..
     ahaṅkāraśca sarveṣāṃ pāpabījamamaṅgalam .
     brahmāṇḍeṣu ca sarveṣāṃ garvaparyantamunnatiḥ ..
     yeṣāṃ yeṣāṃ bhaveddarpo brahmāṇḍeṣu parātpare .
     vijñāya sarvaṃ sarvātmā teṣāṃ śāstāhameva ca ..
     kṣudrāṇāṃ mahatāñcaiva yeṣāṃ garvo bhavet priye ! .
     evaṃvidhamahaṃ teṣāṃ cūrṇībhūtaṃ karomi ca ..
     cakāra darpabhaṅgañca mahāviṣṇoḥ purā vibhuḥ .
     brahmaṇaśca tathā viṣṇoḥ śeṣasya ca śivasya ca ..
     dharmasya ca yamasyāpi śāmbasya candrasūryayoḥ .
     garuḍasya ca vahneśca gurordūrvāsasastathā ..
     dauvārikasya bhaktasya jayasya vijayasya ca .
     surāṇāmasurāṇāñca bhavataḥ kāmaśakrayoḥ ..
     lakṣmaṇasyārjunasyāpi bāṇasya ca bhṛgostathā .
     sumerośca samudrāṇāṃ vāyośca varuṇasya ca ..
     sarasvatyāśca durgāyāḥ padmāyāśca bhuvastathā .
     sāvitryāścaiva gaṅgāyā manasāyāstathaiva ca ..
     prāṇādhiṣṭhātṛdevyāśca priyāyāḥ prāṇato'pi ca .
     prāṇādhikāyā rādhāyā anyeṣāmapi kā kathā .
     hatvā darpañca sarveṣāṃ prasādañca cakāra saḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

darpakaḥ, puṃ, (darpayati harṣayati mohayati veti . dṛpa harṣamohanayoḥ + ṇic + ṇvul .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 23 ..

darpaṇaṃ, klī, (darpayati sandīpayatīti . dṛp + ṇic + lyuḥ) cakṣuḥ . iti jaṭādharaḥ .. (bhāve lyuṭ .) sandīpanam . iti dṛpadhātvarthadarśanāt ..

darpaṇaḥ, puṃ, klī, (darpayati sandīpayatīti . dṛp + ṇic + nandigrahīti . 3 . 1 . 134 . iti lyuḥ .) rūpadarśanādhāraḥ . ārśi iti bhāṣā . tatparyāyaḥ . mukuraḥ 2 ādarśaḥ 3 . ityamaraḥ . 2 . 7 . 140 .. ātmadarśaḥ 4 nandaraḥ 5 darśanam 6 prativimbātam 7 . iti śabdaratnāvalī .. karkaḥ 8 karkaraḥ 9 . dati jaṭādharaḥ .. (yathā, cāṇakye . 109 .
     yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim .
     locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati ..
) asya guṇaḥ . āyuḥśrīkāritvam . pāpanāśitvañca . iti rājavallabhaḥ .. puṃ, parvatabhedaḥ . nadaviśeṣaḥ . yathā -- aurva uvāca .
     tataḥ pūrbaṃ mahārāja ! darpaṇo nāma parvataḥ .
     kuvero yatra vasati dhanapālaiḥ samaṃ sadā .
     yasminnāste madhyabhāge rohiṇo rohitākṛtiḥ .
     yasmiṃllohādikaṃ spṛṣṭaṃ svarṇatāṃ yāti tatkṣaṇāt ..
     yannātidūre sravati darpaṇo nāma vai nadaḥ .
     himādriprabhavo nityaṃ lauhityasadṛśaḥ phale ..
     samutpannaṃ hi lauhityaṃ sarvairdevagaṇairhariḥ .
     sarvatīrthodakaiḥ samyak snāpayāmāsa taṃ sutam ..
     tasya snānasamudbhūtaḥ pāpadarpasya pāṭanaḥ .
     tenāyaṃ darpaṇo nāma purā devagaṇaiḥ kṛtaḥ ..
     tasmin snātvā nadavare yo'rcayeddarpaṇācale .
     kuveraṃ pratipattithyāṃ kārtike śuklapakṣataḥ ..
     sa yāti brahmasadanamiha bhūtiśatairyutaḥ ..
iti kālikāpurāṇe 81 adhyāyaḥ ..

darpārambhaḥ, puṃ, (darpasya ārambhaḥ) ahaṅkārārambhaḥ . tatparyāyaḥ . maṭasphaṭiḥ 2 . iti jaṭādharaḥ ..

darbhaḥ, puṃ, (dṛṇāti vidārayatīti . dṝdalibhyāṃ bhaḥ . uṇāṃ 3 . 151 . iti bhaḥ .) kuśaḥ . ityamaraḥ . 2 . 4 . 166 .. ulapatṛṇam . iti ratnamālā .. kāśaḥ . iti śabdaratnāvalī .. * ..
     (kuśo darbhastathā barhiḥ sūcyagro yajñabhūṣaṇaḥ .
     tato'nyo dodhepatraḥ syāt curapatrastathaiva ca ..
     darbhadvayaṃ tridoṣaghnaṃ madhurantuvaraṃ himam .
     mūtrakṛcchrāśmarītṛṣṇāvastirukapradarāsrajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) haritāḥ sapiñjalāścaiva puṣṭāḥ snigdhāḥ samāhitāḥ . gokarṇamātrāstu kuśāḥ sakṛcchinnāḥ samūlakāḥ .. pitṛtīrthena deyāḥ syurdūrvāśyāmākameva ca . kāśāḥ kuśā balvajāśca tathānye tīkṣṇaromaśāḥ . mauñjāśca śādbalāścaiva ṣaḍdarbhāḥ parikīrtitāḥ .. sapiñjalāḥ sāgrāḥ tīkṣṇaromaśā iti balvajānāṃ viśeṣaṇam . śādvalā iti sarveṣāṃ viśeṣaṇam . tena teṣāmabhāve śūkatṛṇaśaraśīryavalvajanalaśuṇṭhavarjaṃ sarvatṛṇānīti gobhilena tadbyatiriktavalvajānāṃ niṣedho boddhavyaḥ . śūkāni phalapuṣpamañjaryastāni yeṣāṃ tṛṇānāṃ santi tāni śūkatṛṇāni iti bhaṭṭanārāyaṇacaraṇāḥ .. gokarṇamitā vistṛtāṅguṣṭhānāmikāparimāṇāḥ . ratnipramāṇāḥ śastā vai pitṛtīrthena saṃskṛtāḥ . upamūle tathā lūnāḥ prastarārthe kuśottamāḥ .. iti vāyupurāṇam .. * .. vajyapratiprasavamāha hārītaḥ . pathi darbhāścitau darbhā ye darbhā yajñabhūmiṣu . staraṇāsanapiṇḍeṣu ṣaḍdarbhān parivarjayet .. piṇḍārthaṃ ye stṛtā darbhā yaiḥ kṛtaṃ pitṛtarpaṇam . mūtrocchiṣṭapralipte ca tyāgasteṣāṃ vidhīyate .. dhṛtaiḥ kṛte ca viṇmūtre tyāgasteṣāṃ vidhīyate . dhṛtairityupalakṣanena tṛtīyā dhṛtairdarbhairupalakṣitena puruṣeṇa .. nīvīmadhye ca ye darbhā brahmasūtre ca ye dhṛtāḥ . pavitrāṃstān vijānīyādyathā kāyastathā kuśāḥ .. ācamya prayato nityaṃ pavitreṇa dbijottamaḥ . nocchiṣṭantu bhavettattu bhuktaśeṣaṃ vivarjayet .. kṛtaṃ samāpitamityarthaḥ .. * .. darbhavaṭulakṣaṇamāha ratnākare gṛhyasaṃgrahaḥ . ūrdhvakeśo bhavedbrahmā lambakeśastu viṣṭaraḥ . dakṣiṇāvartako brahmā vāmāvartastu viṣṭaraḥ .. śāntidīpikāyām . saptabhirnavabhirvāpi sārdhadbitayaveṣṭitam . oṃkāreṇaiva mantreṇa dbijaḥ kuryāt kuśadbijam .. navabhirityatra pañcabhiriti karmopadeśinyāṃ pāṭhaḥ . darbhasaṃkhyāviśeṣābhidhānaṃ chandogetaraparam . yajñavāstuni muṣṭyāñca stambhe brahmavaṭau tathā . darbhasaṃkhyā na vihitā viṣṭarāstaraṇeṣvapi .. iti gobhilapariśiṣṭīyavacanāt . iti śrāddhatattvam ..

darbhaṭaṃ, klī, (dṛbhyate nibhṛtasthāne viracyate iti . dṛbha granthane + bāhulakāt aṭan .) nibhṛtagṛham . iti trikāṇḍaśeṣaḥ ..

darbhapatraḥ, puṃ, (darbhasya kuśasyeva patrāṇi yasya .) kāśaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,688c]
darbhāhvayaḥ, puṃ, (darbhaṃ āhvayate spardhate sadṛśatvāt . ā + hve + ac .) muñjaḥ . iti rājanirghaṇṭaḥ .. (muñjaśabde'sya vivaraṇaṃ jñātavyam ..)

darvaḥ, puṃ, (dṛṇāti vidārayatīti . dṝ + kṝgṝśṝdṝbhyo vaḥ . uṇāṃ 1 . 155 . iti vaḥ .) rākṣamaḥ . hiṃsraḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (jātiviśeṣaḥ . yathā, mahābhārate . 2 . 51 . 13 .
     kairatā daradā darvāḥ śūrā vaiyāmakāstathā .
     audumbarā durvibhāgāḥ pāradāḥ saha vāhlikaiḥ ..
striyāṃ ṭāp . uśīnarapatnībhedaḥ . yathā, harivaṃśe . 31 . 22 .
     uśīnarasya patnyastu pañca rājaṣivaṃśajāḥ .
     nṛgā kṛmī navā darvā pañcamī ca dṛṣadvatī ..
)

darvarīkaḥ, puṃ, (dṝ vidāre + pharpharīkādayaśca . uṇāṃ . 4 . 20 . iti īkanpratyayena nipānāt sādhuḥ .) indraḥ . vāyuḥ . vādyabhedaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

darvaṭaḥ, puṃ, (darvāya hiṃsāyai aṭatīti . aṭa + ac . śakandhvāditvāt alopaḥ .) daṇḍavādī . iti hārāvalī . 128 ..

darviḥ, strī, (dṛṇāti vidārayatyaneneti . dṝ + vṛdṝbhyāṃ vin . uṇāṃ 4 . 53 . iti vin .) vyañjanādidārakaḥ . hātā iti bhāṣā . tatparyāyaḥ . kambiḥ 2 khajākā 3 . ityamaraḥ . 2 . 9 . 34 .. darvī 4 kambī 5 svajākajaḥ 6 . phaṇā . iti śabdaratnāvalī ..

darvikaḥ, puṃ, (darvi + svārthe kan . abhighānāt puṃstvam .) darvī . iti dvirūpakoṣaḥ ..

darvikā, strī, (darvi + svārthe kan + ṭāp .) dārvikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. khajākā . iti dvirūpakoṣaḥ .. kajjalam . yathā,
     sauvīraṃ jāmbalaṃ tutthaṃ mayūraśrīkaraṃ tathā .
     darvikā meghanīlaśca añjanāni bhavanti ṣaṭ ..
tallakṣaṇam yathā, kālikāpurāṇe 68 adhyāye . sravadrūpantu sauvīraṃ jāmbalaṃ prastaraṃ tathā . mayūraśrīkaraṃ ratnaṃ meghanīlantu taijasam .. ghṛṣṭvā niṣpādya caitāni śilāyāṃ taijase'thavā . pradadyāt sarvadevebhyo devībhyaścāpi puttraka ! .. dhṛtatailādiyogena tāmrādau dīpavahninā . yadañjanaṃ jāyate tu darvikā parikīrtitā ..

darvī, strī, (darvi + vā ṅīṣ .) darviḥ . iti śabdaratnāvalī .. (yathā, uttaragītāyām . 2 . 37 .
     ālocya caturo vedān dharmaśāstrāṇi sarvadā .
     yo'haṃbrahma na jānāti darvī pākarasaṃ yathā ..
)

darvīkaraḥ, puṃ, (darvīṃ phaṇāṃ karotīti kṛ + kṛño hetutācchīlyānulomyeṣu . 3 . 2 . 20 . iti ṭaḥ . yadvā, darvī phaṇā kara ivāsya .) sarpaḥ . ityamaraḥ . 1 . 8 . 8 .. (yathā, suśrute kalpasthāne caturthādhyāye .
     darvīkarā maṇḍalino rājimantaśca pannagāḥ .
     teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ ..

     rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ .
     jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ ..
tatra darvīkarabhedā yathā --
     darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhakī mahāsarpaḥ śaṅkhapālī lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrukuṭīmukho viṣkirāḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti .. etadviṣajanitalakṣaṇādikaṃ yathā -- tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurvalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti .. darvīkaradaṣṭānāṃ viṣavegādikamāha yathā --
     tatra sarveṣāṃ sarpāṇāṃ viṣasya saptavegā bhavanti .
     tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatāmupaiti tena kārṣṇyapipīlikāparisarpaṇamiva cāṅge bhavati . dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇañca . caturthe koṣṭhamanupraviśya kaphapradhānān doṣān dūṣayati . tena tandrā prasekasandhiviśleṣā bhavanti . pañcame asthīnyanupraviśati prāṇamagniñca dūṣayati tena parvabhedo hikkādāhaśca bhavati . ṣaṣṭhe majjānamanupraviśati grahaṇīñcātyarthaṃ dūṣayati . tena gātrāṇāṃ gauravamatisāro hṛtpīḍā mūrchā ca bhavati .
     saptame śukramanupraviśati vyānañcātyathaṃ kopayati .
     kaphañca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭipṛṣṭhabhaṅgaśca sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchāsanirodhaśca bhavati ..
atha darvīkaradaṣṭasya cikitsāmāha tatraiva .
     phaṇināṃ viṣavege tu prathame śoṇitaṃ haret .
     dvitīye madhusarpibhyāṃ pāyayetāgadaṃ bhiṣak ..
     nasya karmāñjane yuñjyāt tṛtīye viṣanāśane .
     vāntaṃ caturthe pūrboktāṃ yavāgūmatha dāpayet ..
     śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ .
     dāpayecchodhanaṃ tīkṣṇaṃ yavāgūñcāpi kīrtitām ..
     saptame tvavapīḍena śīrastīkṣeṇa śodhayet .
     tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhvni ca ..
     kuryāt kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet ..
) khajākākārake, tri ..

darśaḥ, puṃ, (dṛśyete uparyadhomāvāpannasamasūtrapātanyāyena rāśyekāṃśāvacchedena sahāvasthitau candrasūryau yatra . dṛś + adhikaraṇe ghañ .) amāvasyā . ityamaraḥ . 1 . 4 . 8 ..
     anyo'nyaṃ candrasūryau tu darśanāddarśa ucyate .. iti matsyapurāṇam .. (ayaṃ śinīvālyāṃ vidhātṛpatnyāṃ tasmāt jātaḥ . yathā, bhāgavate . 6 . 18 . 3 .
     dhātuḥ kuhūḥ śinīvālī rākā cānumatistathā .
     sāyaṃ darśamatha prātaḥ pūrṇamāsamanukramāt ..
dṛśa + bhāve ghañ .) avalokanam . iti medinī . śe, 7 .. (yathā, mahābhārate . 13 . 144 . 45 .
     durdarśāḥ kecidābhānti narāḥ kāṣṭhamayā iva .
     priyadarśāstathā cānye darśanādeva mānavāḥ ..
) pakṣāntakṛtayāgaviśeṣaḥ . sa yāgatrayātmakaḥ . yathā . āgneyāṣṭākapālaindradadhyaindrapayoyāgāstrayo'māvāsyāyāṃ sa ca yāvajjīvaṃ kartavyaḥ kauṇḍapāyikartavyo māsasādhyaśca . iti malamāsatattvam ..

darśakaḥ, puṃ, (darśayati nṛpādisamīpagamanapathamiti . dṛś + ṇic + ṇvul .) dvārapālaḥ . ityamaraḥ . 2 . 8 . 6 .. (jātiviśeṣaḥ . yathā, mahābhārate . 6 . 9 . 53 .
     kāśmīrā sindhusauvīrā gāndhārā darśakāstathā ..) tri, darśayitā . (yathā, kumāre . 6 . 52 .
     vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ ..) pravīṇaḥ . iti medinī . ke, 103 .. (prakāśakaḥ . yathā, hitopadeśe . 1 . 11 .
     anekasaṃśayocchedi parokṣārthasya darśakam .
     sarvasya locanaṃ śāstraṃ yasya nāstyandha eva saḥ ..
dṛśa + ṇvul . draṣṭā . yathā, mahābhārate . 1 . 141 . 17 .
     ekāgraḥ syādavivṛto nityaṃ vivaradarśakaḥ .
     rājanrājyaṃ sapatneṣu nityodvignaḥ samācaret ..
)

darśataḥ, puṃ, (dṛśyate gaganamārge iti . dṛśa + bhṛmṛdṛśīti . uṇāṃ . 3 . 110 . iti atac .) sūryaḥ . candraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (darśanīye, tri . yathā, ṛgvede . 1 . 144 . 7 .
     yo viśvataḥ pratyaṅṅasi darśato raṇvaḥ saṃdṛṣṭau pitu mā iva kṣayaḥ ..)

darśanaṃ, klī, (dṛśyate'neneti . dṛś + karaṇe lyuṭ .) nayanam . svapnaḥ . buddhiḥ . dharmaḥ . upalabdhiḥ . darpaṇaḥ . (dṛśyate yathārthatattvamaneneti .) śāstram . iti medinī . ne, 73 .. śāstrantu ṣaḍvidham . vaiśeṣikanyāyamīmāṃsāsāṅkhyapātañjalavedāntarūpam . etāni tattvajñānārthaṃ vedān vicārya kaṇādagotamajaiminikapilapatañjalivedavyāsākhyairmuniṣaṭkaiḥ kṛtāni .. ijyā . ityajayaḥ .. varṇaḥ . dati trikāṇḍaśeṣaḥ .. cākṣuṣajñānam . dekhā iti bhāṣā . tatparyāyaḥ . nirvarṇanam 2 nidhyānam 3 ālokanam 4 īkṣaṇam 5 . ityamaraḥ . 3 . 2 . 31 .. nibhālanam 6 . iti jaṭādharaḥ .. * .. (yathā, bhāgavate . 1 . 6 . 34 .
     āhūta iva me śīghraṃ darśanaṃ yāti cetasi ..) puṇyadarśanāni yathā -- nanda uvāca .
     yeṣāñca darśane puṇyaṃ pāpañca yasya darśane .
     tat sarvaṃ vada sarveśa ! śrotuṃ kautūhalaṃ hi me ..
     śrībhagavānuvāca .
     subrāhmaṇānāṃ tīrthānāṃ vaiṣṇavānāñca darśane .
     devatāpratimādarśāt tīrthasnāyī bhavennaraḥ ..
     sūryasya darśane bhaktyā satīnāṃ darśane tathā .
     sannyāsināṃ yatīnāñca tathaiva brahmacāriṇām ..
     bhaktyā gavāñca vahnīnāṃ gurūṇāñca viśeṣataḥ .
     gajendrāṇāñca siṃhānāṃ śvetāśvānāntathaiva ca ..
     śukānāñca pikānāñca khañjanānāntathaiva ca .
     haṃsānāñca mayūrāṇāṃ cāsānāṃ śaṅkhapakṣiṇām .
     vatsaprayuktadhenūnāmaśvatthānāṃ tathaiva ca .
     patiputtravatīnāñca narāṇāṃ tīrthayāyinām ..
     pradīpānāṃ suvarṇānāṃ maṇīnāñca viśeṣataḥ .
     muktānāṃ hīrakāṇāñca māṇikyānāṃ mahāśaya ! ..
     tulasīśuklapuṣpāṇāṃ darśanaṃ pāpanāśanam .
     phalāni śukladhānyāni ghṛtaṃ dadhi madhūni ca ..
     pūrṇakumbhañca lājāñca rājendraṃ darpaṇaṃ jalam .
     mālāñca śuklapuṣpāṇāṃ dṛṣṭvā puṇyaṃ labhennaraḥ ..
     gorocanāñca karpūraṃ rajatañca sarovaram .
     puṣpodyānaṃ puṣpitañca dṛṣṭvā puṇyaṃ labhennaraḥ ..
     devāśritaṃ devaghaṭaṃ sugandhipavanaṃ tathā .
     śaṅkhañca dundvabhiṃ dṛṣṭvā sadyaḥ puṇyaṃ labhennaraḥ ..
     śuklapakṣasya candrasya pīyuṣaṃ candanaṃ tathā .
     kastūrīṃ kuṅkumaṃ dṛṣṭvā nanda ! puṇyaṃ labhennaraḥ ..
     patākāmakṣayavaṭaṃ taruṃ devotthitaṃ śubham .
     devālayaṃ devakhātaṃ dṛṣṭvā puṇyaṃ labhennaraḥ ..
     śuktiṃ pravālaṃ rajataṃ sphāṭikaṃ kuśamūlakam .
     gaṅgāmṛdaṃ kuśaṃ tāmraṃ dṛṣṭvā puṇyaṃ labhennaraḥ ..
     purāṇapustakaṃ śuddhaṃ sabījaṃ viṣṇuyantrakam .
     snigdhadūrvākṣataṃ ratnaṃ dṛṣṭvā puṇyaṃ labhennaraḥ ..
     tapasvinaṃ siddhamantraṃ samudraṃ kṛṣṇasārakam .
     yajñaṃ mahotsavaṃ dṛṣṭvā supuṇyaṃ labhate naraḥ ..
     gomūtraṃ gomayaṃ dugdhaṃ godhūliṃ goṣṭhagospadam .
     pakvaśasyānvitaṃ kṣetraṃ dṛṣṭvā puṇyaṃ labhennaraḥ ..
     rucirāṃ padminīṃ śyāmāṃ nyagrodhaparimaṇḍalām .
     suveśakāṃ suvasanāṃ divyabhūṣaṇabhūṣitām ..
     veśyāṃ kṣemaṅkarīṃ gandhaṃ sadūrvākṣatataṇḍulam ..
     siddhānnaṃ paramānnañca dṛṣṭvā puṇyaṃ labheddhruvam ..
     kārtikīpūrṇimāyāñca rādhikāpratimāṃ śubhām .
     saṃpūjya dṛṣṭvā natvā ca karoti janmakhaṇḍanam ..
     hiṅgulāyāṃ tathāṣṭamyāmiṣe māsi site śubhe .
     śrīdurgāpratimāṃ dṛṣṭvā karoti janmakhaṇḍanam ..
     śivarātrau ca kāśyāñca viśvanāthasya darśanam .
     kṛtvopavāsaṃ pūjāñca karoti janmakhaṇḍanam ..
     janmāṣṭamīdine bhakto dṛṣṭvā māṃ bilvamādhavam .
     praṇamya pūjāṃ kṛtvā ca karoti janmakhaṇḍanam ..
     upoṣya vrajabhūmau ca bhāṇḍīre mālatīvane .
     saṃpūjya rādhāṃ māñcaiva karoti janmakhaṇḍanam ..
     pauṣe māsi śuklarātrau yatra tatra sthale naraḥ .
     padmāyāḥ pratimāṃ dṛṣṭvā karoti janmakhaṇḍanam ..
     saptajanma bhavettasya puttraḥ pauttro dhaneśvaraḥ ..
     upoṣyaikādaśīṃ snātvā prabhāte dbādaśīdine .
     dṛṣṭvā kāśyāmannapūrṇāṃ karoti janmakhaṇḍanam ..
     dattvā viṣṇupade piṇḍaṃ viṣṇuṃ yaśca prapūjayet .
     pitṝṇāṃ svātmanaścaiva karoti janmakhaṇḍanam ..
     prayāge muṇḍanaṃ kṛtvā yaśca pitṝn pratarpayet .
     upoṣya naimiṣāraṇye karoti janmakhaṇḍanam ..
     upoṣya puṣkare snātvā kiṃvā vadarikāśrame .
     saṃpūjya dṛṣṭvā māmeva karoti janmakhaṇḍanam ..
     siddhāṃ kṛtvā ca vadarīṃ bhuṅkte vadarikāśrame .
     dṛṣṭvā matpratimāṃ nanda ! karoti janmakhaṇḍanam ..
     dolāyamānaṃ govindaṃ dṛṣṭvā vṛndāvane ca mām .
     dṛṣṭvā saṃpūjya natvā ca karoti janmakhaṇḍanam ..
     bhādre dṛṣṭvā ca mañcasthaṃ māmeva madhusūdanam .
     saṃpūjya natvā bhaktaśca karoti janmakhaṇḍanam ..
     rathasthañca jagannāthaṃ yo drakṣyati kalau naraḥ .
     saṃpūjja bhaktyā natvā ca karoti janmakhaṇḍanam ..
     uttarāyaṇasaṃkrāntyāṃ prayāge snānamācaret .
     saṃpūjya natvā māmeva karoti janmakhaṇḍanam ..
     kārtikīpūrṇimāyāñca dṛṣṭvā matpratimāṃ śubhām .
     upoṣya pūjāṃ kṛtvā ca karoti janmakhaṇḍanam ..
     candrabhāgāsamīpe ca māghyāñca māṃ nayet śanaiḥ .
     rādhayā saha māṃ dṛṣṭvā karoti janmanaḥ kṣayam ..
     rāmeśvaraṃ setuvandhe āṣāḍhīpūrṇimādine ..
     upoṣya dṛṣṭvā saṃpūjya karoti janmanaḥ kṣayam ..
     dīnanāthaṃ dinakaraṃ lolārke cottarāyaṇe .
     upoṣya dṛṣṭvā saṃpūjya karoti janmanaḥ kṣayam ..
     kṛṣikoṣṭhe suvasane kalaviṅke sugahvare .
     visyandake rājakoṣṭhe nandake puṣpabhadrake ..
     pārvatīpratimāṃ dṛṣṭvā kārtikeyaṃ gaṇeśvaram .
     nandinaṃ śaṅkaraṃ dṛṣṭvā karoti janmanaḥ kṣayam ..
     trikūṭe maṇibhadre ca paścimodadhisannidhau .
     samupoṣya dadhi prāśya māṃ dṛṣṭvā muktimāpnuyāt ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

darśanīyaḥ, tri, (dṛśyate iti . dṛś + anīyar .) manojñaḥ . iti dharaṇiḥ .. (yathā, mahābhārate . 11 . 15 . 30
     aṅgulyagrāṇi dadṛśe devī paṭāntareṇa sā .
     tataḥ sa kunakhībhūto darśanīyanakho nṛpaḥ ..
) darśanayogyaḥ . iti vyākaraṇam .. (yathā, pañcatantre . 4 . 40 .
     śūro'si kṛtavidyo'si darśanīyo'si puttraka ! .
     yasmin kule tvamutpanno gajastatra na hanyate ..
)

darśayāminī, strī, (darśasyāmāvāsyāyā iva yāminī rātriḥ .) tamisrā . andhakārarātriḥ . iti hemacandraḥ . 2 . 57 .. (darśasya yāminī iti vigrahe . amavāsyārātriśca ..)

darśayitā, [ṛ] tri, (darśayatīti . dṛśa + ṇic + ṇvultṛco . 3 . 1 . 133 . iti tṛc .) darśakaḥ . (yathā, mahābhārate . 6 . 3 . 61 .
     prasādaye tvāmatulaprabhāva ! tvaṃ no gatirdaśayitā ca dhīraḥ ..) pratīhāraḥ . iti bharataḥ ..

darśavipat, [d] puṃ, (darśe amāvasyāyāṃ vipat praṇāśo'darśanaṃ yasya .) candraḥ . iti hārāvalī . 13 ..

darśitaḥ, tri, (dṛś + ṇic + ktaḥ .) darśanaṃ kāritaḥ . tatparyāyaḥ . prakāśitaḥ 2 āviṣkṛtaḥ 3 prakaṭitaḥ 4 . iti hemacandraḥ .. (yathā, āryāsaptaśatyām . 289 .
     darśitayamunocchrāye bhrūvibhramabhrāji valati tava nayane .
     kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu ..
)

dala, ka bhede . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, dālayati gātraṃ vāṇaḥ . iti durgādāsaḥ ..

dala, mi bhede . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-akaṃ ca seṭ .) mi, dalayatyaṣṭau kulakṣmābhṛtaḥ . iti murāriḥ . dālayati . bhedo vidāraṇam . dalati kuṭhāraḥ kāṣṭham . kvacidvidīrṇībhāve vikasane cāyam . śrīmadrāghavabāhudaṇḍavidalatkodaṇḍacaṇḍadhvaniriti mahānāṭakam . daravidalitamallīvallicañcatparāgeti jayadevaḥ . iti durgādāsaḥ ..

dalaṃ, klī, (dalatīti . dala + ac .) utsedhaḥ . khaṇḍam . (yathā, manuḥ . 8 . 299 .
     bhāryā puttraśca dāsaśca śiṣyo bhrātā ca sodaraḥ .
     prāptāparādhāstāḍyāḥ syū rajjvā veṇudalena vā ..
) śastrīcchadaḥ . apadravyam . patram . iti medinī . le, 26 .. (yathā, āryāsaptaśatyām . 692 .
     hṛtvā taṭini ! taraṅgairbhramitaścakreṣu nāśaye nihitaḥ .
     phaladalavalkalarahitastvayāntarīkṣe tarustyaktaḥ ..
) ghanam . iti śabdaratnāvalī .. tamālapatram . iti rājanirghaṇṭaḥ .. ardham . iti līlāvatī .. (puṃ, ikṣvākukulotpannaparikṣinnāmarājñaḥ puttraḥ . sa ca maṇḍūkarājakanyāsambhūtaḥ . yathā, mahābhārate . 3 . 192 . 44 .
     atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ sambabhūvuḥ śalo dalo balaśceti .. vṛkṣaviśeṣaḥ . tatparyāyā yathā --
     vātapotaḥ palāśaḥ syādvānaprasthaśca kiṃśukaḥ .
     rājādano brahmavṛkṣo hastikarṇo dalo'paraḥ ..
iti vaidyakaratnamālāyām ..)

dalakoṣaḥ, puṃ, (dalānyeva koṣā yasya . tasya puṣpeṣu koṣābhāvāt tathātvam .) kundapuṣpavṛkṣaḥ . iti śabdamālā ..

dalanirmokaḥ, puṃ, (dalati vidārayatīti dalaṃ valkalam . tadeva nirmoka ivāsya .) bhūrjavṛkṣaḥ . iti śabdamālā ..

dalanī, strī, (dalyate aneneti . dala + karaṇe lyuṭ . ṅīp .) loṣṭam . iti śabdaratnāvalī .. ḍelā iti bhāṣā .. (dalati vidārayatīti . dala + kartari lyuḥ ṅīp ca .) bhedakartari, tri . yathā --
     sā durgā bhavabhītirītiśamanī lokatrayatrāyiṇī bhūyādvaḥ pratipakṣapakṣadalanī vāñchāphalollāsinī .. iti vidvanmodataraṅgiṇī ..

dalapaḥ, puṃ, (dalyate asau dalyate anena vā . dala + uṣikuṭidalikaṭikhajibhyaḥ kapan . uṇāṃ . 3 . 143 . iti kapan .) svarṇam . śastram . ityuṇādikoṣaḥ .. (dalaṃ yūthaṃ pātīti . pā + kaḥ . dalapatiḥ ..)

dalapuṣpā, strī, (dalāni patrānīva puṣpāṇyasyāḥ .) ketakī . iti rājanirghaṇṭaḥ .. (ketakīśabde'syā vivaraṇaṃ vijñeyam ..)

dalasāriṇī, strī, (sāro'styasyā iti . sāra + iniḥ . ṅīp ca . dale patre sāriṇī .) kemukaḥ . iti ratnamālā ..

dalasūciḥ, puṃ, (dalasya sūciriva .) kaṇṭakam . iti hārāvalī . 91 ..

dalasnasā, strī, (dalasya snasā snāyuḥ .) patraśirā . tatparyāyaḥ . māḍhiḥ 2 . iti hemacandraḥ . 4 . 190 ..

dalāḍhakaḥ, puṃ, (dalairāḍhaka iva .) svayaṃ jātatilaḥ . pṛśnī . gairikam . phenaḥ . khātakam . nāgakeśaraḥ . mahattaraḥ . iti medinī . ke, 182 .. kundaḥ . karikarṇaḥ . śirīṣaḥ . vātyā . iti hemacandraḥ ..

dalāḍhyaḥ, puṃ, (dalena bhedena āḍhyaḥ .) paṅkakarvaṭaḥ . iti trikāṇḍaśeṣaḥ .. daladali iti bhāṣā ..

dalāmalaṃ, klī, (dalena amalam .) maruvakavṛkṣaḥ . damanavṛkṣaḥ . iti medinī . le, 155 .. madanavṛkṣaḥ . iti śabdaratnāvalī ..

dalāmlaṃ, klī, (daleṣu amlo raso yasya .) cukram . iti rājanirghaṇṭaḥ ..

daliḥ, strī, puṃ, (dalyate iti . dala + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in .) loṣṭram . iti śabdaratnāvalī .. dalā iti ḍelā iti ca bhāṣā ..

dalikaṃ, klī, (dalyata bhidyate iti . dala + in + saṃjñāyāṃ kan .) kāṣṭham . iti hemacandraḥ . 4 . 188 ..

dalitaṃ, tri, (dalamasya jātam . dala + tārakāditvāt itac . praphullam . iti hemacandraḥ . 4 . 194 .. (dala + kta .) khaṇḍitam . yathā -- dalitāñjanameghapuñjetyādi kramadīpikā .. (yathā ca prabodhacandrodaye . 2 . 35 .
     dalitakucanakhāṅgamaṅgapālīṃ racaya mamāṅkamupetya pīvaroru ! .. vikṣiptam . yathā, āryāsaptaśatyām . 302 .
     dalite palālapuñje vṛṣabhaṃ paribhavati gṛhapatau kupite ..)

[Page 2,691a]
dalegandhiḥ, puṃ, (dale gandho yasya samāsānta it . saptamyā aluk ca .) saptaparṇavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

dalbhaḥ, puṃ, (dalati viśīrṇo bhavatyaneneti . dala + dṛdalibhyāṃ bhaḥ . uṇāṃ . 3 . 151 . iti bhaḥ .) pratāraṇā . pāpam . munibhedaḥ . ityuṇādikoṣaḥ .. cakram . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

dalmiḥ, puṃ, (dalati vidārayati asurāniti . dala + dalmiḥ . uṇāṃ . 4 . 47 . iti miḥ .) indraḥ . iti hemacandraḥ . 2 . 86 .. (dalyate aneneti .) vajram . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

dava, i vraje . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) i, danvyate . vrajo gatiḥ . iti durgādāsaḥ ..

davaḥ, puṃ, (dunoti pīḍayatīti . du + ac .) vanam . vanāgniḥ . ityamaraḥ . 3 . 3 . 205 .. (yathā, bhāgavate . 8 . 6 . 13 .
     dṛṣṭvā gatā nirvṛtimadya sarve gajā davārtā iva gāṅgyamambhaḥ ..) agniḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. (du upatāpe + ṛdorap . 3 . 3 . 57 . ityap .) upatāpaḥ . iti kecit ..

davathuḥ, puṃ, (davanamiti . ṭu du upatāpe + ṭvito'thuc . 3 . 3 . 89 . iti bhāve athuc .) paritāpaḥ . iti jaṭādharaḥ .. (yathā, kāśīkhaṇḍe . 29 . 89 .
     durodaraghnī dāvārcirdravadravyaikaśevadhiḥ .
     dīnasantāpaśamanī dātrī davathuvairiṇī ..
dūyate'neneti . karaṇe athuc .) cakṣurādidāhaḥ . iti rājanirghaṇṭaḥ ..

davāgniḥ, puṃ, (davānāṃ vanānāṃ agniḥ . yadvā, dava evāgniḥ .) dāvānalaḥ . iti dvirūpakoṣaḥ .. (yathā, meghadūte . 55 .
     tañcedbāyau sarati savalaskandhasaṃghaṭṭajanmāvādhetolkā kṣayitacamarī bālabhārodavāgniḥ ..)

daviṣṭhaḥ, tri, (ayameṣāmatiśayena dūra iti . dūra + iṣṭhan . sthūladūrayuveti . 6 . 4 . 156 . iti rasya lup ūkārasya ca guṇaḥ .) sudūraḥ . atyantadūravartī . ityamaraḥ . 3 . 1 . 69 ..

davīyān, [s] tri, (idamanayoratiśayena dūram . dūra + īyasun . sthūladūretyādinā sādhuḥ .) sudūraḥ . ityamaraḥ . 3 . 1 . 69 .. (yathā, pradyumnavijaye . 2 . 16 .
     ko'smin davīyāṃsamapīnduvimbaṃ na veda cūḍāmaṇimindumauleḥ .
     pātāladhāmānamapi pravṛddhaṃ na vāḍavaṃ sundari ! veda ko vā ..
)

daśa, i ka tviṣi . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ . i ka, daṃśayati . tviṣi dīptau . iti durgādāsaḥ ..

[Page 2,691b]
daśa, i ka ṅa darśe . daṃśane . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-sakaṃ-seṭ .) i ka ṅa, daṃśayate . darśo darśanam . iti durgādāsaḥ ..

daśa, [n] tri, (daṃśayati dīpyate iti . danśi + bāhulakāt kanin . danśa daṃśane . na lopaḥ . ityujjvaladattaḥ . 1 . 156 .) saṃkhyāviśeṣaḥ . dviguṇitapañca 10 . (yathā, mahābhārate . 3 . 134 . 17 .
     diśo daśoktāḥ puruṣasya loke sahasramāhurdaśapūrṇaṃ śatāni .
     daśaiva māsān bibhrati garbhavatyo daśairakā daśa dāśā daśārhāḥ ..
) daśavācakāni yathā . hastāṅguliḥ 1 śambhuvāhuḥ 2 rāvaṇamastakam 3 kṛṣṇāvatāraḥ 4 dik 5 viśvadevaḥ 6 avasthā 7 candrāśvaḥ 8 paṃktiḥ 9 . iti kavikalpalatā .. bahuvacanānto'yaṃ śabdaḥ . tatsaṃkhyāviśiṣṭaḥ . ityamaraḥ . 2 . 6 . 91 ..

daśakaṇṭhaḥ, puṃ, (daśa kaṇṭhā galā yasya .) rāvaṇaḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 8 . 29 .
     daśapūrbarathaṃ yamākhyayā daśakaṇṭhāriripuṃ vidurbudhāḥ ..)

daśakandhajit, puṃ, (daśakandhaṃ rāvaṇaṃ jayatīti . ji + kvip tuk ca .) rāmaḥ . iti trikāṇḍaśeṣaḥ ..

daśakandharaḥ, puṃ, (daśa kandharā grīvā yasya .) rāvaṇaḥ . iti hemacandraḥ . 3 . 370 .. (yathā, bhāgavate . 2 . 7 . 23 .
     asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe .
     tiṣṭhan vanaṃ sadayitānuja āviveśa yasmin virudhya daśakandhara ārtimārchat ..


daśagrīvaḥ, puṃ, (daśa grīvā yasya .) rāvaṇaḥ . iti śabdamālā .. (yathā, mahābhārate . 3 . 274 . 10 .
     daśagrīvastu sarveṣāṃ śreṣṭho rākṣasapuṅgavaḥ .
     mahotsāho mahāvīryo mahāsattvaparākramaḥ ..
) ekādaśamanvantarīyavṛṣanāmakendraśatruviśeṣaḥ . yathā --
     rudraputtrasya te puttrān vakṣyāmyekādaśasya tu .
     sarvatragaḥ suśarmā ca devānīkaḥ pururguruḥ ..
     kṣattrabaddhā dṛḍhāyuśca ārdrakaḥ puttrakastathā .
     haviṣmāṃśca haviṣyaśca varuṇo viśvavistaraḥ ..
     viṣṇuścaivāgnitejāśca ṛṣayaḥ sapta kīrtitāḥ .
     vihaṅgamāḥ kāmagamā nirmāṇarucayastathā ..
     ekaikastriṃśakasteṣāṃ gaṇāścendraśca vai vṛṣaḥ .
     daśagrīvo ripustasya strīrūpī ghātayiṣyati ..
iti garuḍe 87 adhyāyaḥ .. (asuraviśeṣaḥ . yathā mahābhārate . 2 . 9 . 14 .
     daśagrīvaśca bālī ca meghavāsā daśāravaḥ .. damaghoṣasya puttraviśeṣaḥ . yathā, harivaṃśe . 116 . 22 .
     damaghoṣasya puttrāstu pañca bhīmaparākramāḥ .
     bhaginyāṃ vāsudevasya śrutaśravasi jajñire .
     śiśupālo daśagrīvoraibhyo'thopadiśo balī ..
)

daśatiḥ, strī, (daśāvṛtyā daśa . nipātanāt sādhuḥ .) śatam . iti mahābhārate dānadharmaḥ .. (yathā, mahābhārate . 1 . 16 . 13 .
     kālena mahatā kadruraṇḍānāṃ daśatīrdaśa .
     janayāmāsa viprendra ! dve cāṇḍe vinatā tathā ..
yathā nava daśāvṛtyā navatistathā daśa daśāvṛtyā daśatiḥ śatamityarthaḥ . daśa daśatīrdaśaśatānītyarthaḥ .. iti tatra nīlakaṇṭhaḥ ..)

daśadhā, vya, (daśānāṃ prakāraḥ . daśa + saṃkhyāyā vidhārthe dhā . 5 . 3 . 42 . iti dhā .) daśa prakāram . iti vyākaraṇam .. (yathā, manuḥ . 9 . 152 .
     sarvaṃ vā rikthajātantu daśadhā parikalpya ca .
     dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit ..
)

daśanaṃ, klī, (daśyate iva śarīramaneneti . danśa + karaṇe lyuṭ . dahadaśeti nirdeśāt kvacidakityapi nalopaḥ .) kavacam . śikhare, puṃ . iti medinī . ne, 74 ..

daśanaḥ, puṃ, klī, (daśyate'neneti . danśa-- lyuṭ . dahadaśeti nirdeśāt atra akityapi nalopaḥ .) dantaḥ . ityamarabharatau .. (yathā, raghuḥ . 5 . 52 .
     uvāca vāgmī daśanaprabhābhiḥ saṃvardhitoraḥsthalatārahāraḥ ..)

daśanavāsaḥ, [s] klī, (daśanānāṃ vāsa iva ācchādakatvāt .) oṣṭhaḥ . ityamaraḥ . 2 . 6 . 90 ..

daśanāḍhyā, strī, (daśanaḥ āḍhyo yasyāḥ . etat sevanena hi dantasya dārḍhyāt asya tathātvam .) cukrikā . iti śabdacandrikā ..

daśanocchiṣṭaḥ, puṃ, niśvāsaḥ . (daśanena ucchiṣṭaḥ .) adharacumbanam . iti medinī . ṭe, 63 . dantatyakte, tri ..

daśapāramitādharaḥ, puṃ, buddhaḥ . iti hemacandraḥ . 2 . 147 ..

daśapuraṃ, klī, (daśa diśaḥ pipartīti . pṝ + kaḥ .) kaivartīmustakam . ityamaraḥ . 2 . 4 . 131 .. (daśa puro yatra . ṛkpūrabdhūḥ pathāmānakṣe . 5 . 4 . 74 . iti aḥ .) deśabhedaḥ . sa mālavadeśaikakhaṇḍaḥ . purabhedaḥ . iti medinī . re, 266 .. (yathā, meghadūte . 49 .
     kundakṣepānugamadhukaraśrīyuṣāmātmavimbaṃ pātrīkurvan daśapurabadhūnetrakautūhalānām ..)

daśapūram klī, (daśa diśaḥ pūrayatīti . pūra + an .) daśapuram . ityamaraṭīkāyāṃ bharataḥ ..

daśabalaḥ, puṃ, (daśasu dikṣu balaṃ yasya . yadvā,
     dānaśīlakṣamāvīryadhyānaprajñā balānica .
     upāyaḥ pranidhirjñānaṃ daśabuddhabalāni ca ..
iti vacanāt daśa balānyasya .) budbaḥ . ityamaraḥ . 1 . 1 . 14 ..

daśabhujā, strī, (daśa bhujā bāhavo yasyāḥ .) durgā . yathā, kālikāpurāṇe 59 adhyāye .
     itivṛttaṃ purākalpe manoḥ svāyambhuve'ntare .
     prādurbhūtā daśabhujā devī devahitāya vai ..
     nṛṇāṃ tretāyugasyādau jagatāṃ hitakāmyayā .
     purākalpe yathā vṛttaṃ pratikalpaṃ tathā tathā ..
     pravartate svayaṃ devī daityānāṃ nāśanāya vai .
     pratikalpaṃ bhavedrāmo rāvaṇaścāpi rākṣasaḥ ..
     tathaiva jāyate yuddhaṃ tathā tridaśasaṅgamaḥ .
     evaṃ rāmasahasrāṇi rāvaṇānāṃ sahasraśaḥ ..
     bhavitavyāni bhūtāni tathā devī pravartate .
     pūjayanti surāḥ sarve balaṃ vīrājayantyapi ..
     tathaiva ca narāḥ sarve kuryuḥ pūjāṃ yathāvidhi ..
(daśabāhuviśiṣṭe, tri . yathā, kātyāyanītantre mahākālyā dhyānam .
     daśavaktrā daśabhujā daśapādāñjanaprabhā .
     viśālayā rājamānā triṃśallocanamālayā ..
)

daśabhūmigaḥ, puṃ, (daśasu bhūmīṣu dānādibaleṣu gacchatīti . gama + ḍaḥ .) buddhaḥ . iti hemacandraḥ . 2 . 147 ..

daśabhūmīśaḥ, puṃ, (daśasu bhūmīṣu dānādyeṣu īṣṭe prabhavatīti . īś + ac .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

daśamaḥ, tri, (daśānāṃ pūraṇaḥ . daśan + tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ . nāntādasasaṃkhyādermaṭ . 5 . 2 . 49 . iti maṭ .) daśasaṃkhyāyāḥ pūraṇaḥ . iti vyākaraṇam .. daśai ityādi bhāṣā . (yathā, ṛgvede . 1 . 158 . 6 .
     dīrghatamā māmateyo jujurvān daśame yuge ..)

daśamī, strī, (daśama + ṅīp .) tithiviśeṣaḥ . sā candrasya daśamakalākriyārūpā tadupalakṣitakālaparā vā . iti tithyāditattvam .. sā sarvāsāṃ diśāmatipriyā . yathā --
     daśamī ca tithistāsāmatīva dayitābhavat .
     tasyāṃ daghnāśano yastu suvratī bhavate naraḥ ..
     tasya pāpakṣayaṃ tāstu kurvantyaharaharnṛpa ! ..
iti varāhapurāṇam .. * .. tatra jātasya phalaṃ yathā, koṣṭhīpradīpe .
     vidyāvinodī dhanaputtrayuktaḥ pralambakaṇṭho madanādhikaśrīḥ .
     udāracittaḥ sumanā dayāluḥ prasūtikāle daśamī yadi syāt ..
vimuktāvasthā . maraṇāvasthā . atiśeṣavayo'vasthā . iti nānārthaṭīkāyāṃ bharataḥ .. (daśasaṃkhyāyāḥ pūraṇī . yathā, manuḥ . 2 . 90 .
     śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī .
     pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā ..
)

[Page 2,692b]
daśamī, [n] tri, (daśama + vayasi pūraṇāt . 5 . 2 . 130 . iti iniḥ .) ativṛddhaḥ . navaterūrdhaṃ daśamo'vasthāviśeṣaḥ sa vidyate'syeti . ityamarabharatau ..

daśamīsthaḥ, tri, (daśamyāmavasthāyāṃ tiṣṭhatīti . sthā + kaḥ .) kṣīṇarāgaḥ . sa naṣṭhabījaḥ maraṇāvasthāprāptaśca . vṛddhaḥ . sa ca ativṛdbho navaterupari vartamānaḥ . ityamarabharatau .. mṛtāśanam . iti hemacandraḥ ..

daśamukhaḥ, puṃ, (daśa mukhāni yasya .) rāvaṇaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, gītagovinde . 1 . 11 .
     vitarasi dikṣu raṇe dikpatikamanīyaṃ daśamukhamaulivaliṃ ramaṇīyam ..)

daśamukhāntakaḥ, puṃ, (daśamukhasya rāvaṇasya antakaḥ .) śrīrāmaḥ . iti śabdaratnāvalī ..

daśamūtrakaṃ, klī, (daśānāṃ mūtrakānāṃ samāhāraḥ .) hastimahiṣoṣṭragavājameṣāśvagardabhamānuṣamānuṣīṇāṃ daśānāṃ mūtram . iti rājanirghaṇṭaḥ .. (etadguṇā yathā, suśute . 1 . 45 . gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇāni kaṭūnyuṣṇāni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ . bhavanti cātra .
     tat sarvaṃ kaṭutīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu .
     śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham ..
     arśojaṭharagulmaghnaṃ śophārocakanāśanam .
     pāṇḍarogaharaṃ bhedi hṛdyaṃ dopanapācanam ..
     gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam .
     laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit ..
     śūlagulmodarānāhavirekāsthāpanādiṣu .
     mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet ..
     durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu .
     ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam ..
     kāsaśbāsāpahaṃ śoṣakāmalāpāṇḍu roganut .
     kaṭutiktānvitaṃ chāgamīṣanmārutakopanam ..
     kāsaplīhodaraśvāsaśoṣavarcograhe hitam .
     sakṣārantiktakaṭukamuṣṇaṃ vātaghnamāvikam ..
     dīpanaṃ kaṭutīkṣṇoṣṇaṃ vātacetovikāranut .
     āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate ..
     satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam .
     tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet .
     garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut .
     dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham ..
     śophakuṣṭhodaronmādamārutakrimināśanam .
     arśoghnaṃ kārabhaṃ mūtraṃ mānuṣantu viṣāpaham ..
)

daśamūlaṃ, klī, (daśānāṃ mūlānāṃ samāhāraḥ . pātrāditvāt na ṅīp .) pācanaviśeṣaḥ . yathā --
     vilvaśyoṇākagambhārīpāṭalāgaṇikārikāḥ .
     dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat ..
     śālaparṇī pṛśniparṇī bṛhatīdbayagokṣuram .
     vātapittaharaṃ vṛṣyaṃ kanīyaḥ pañcamūlakam ..
     ubhayaṃ daśamūlantu sannipātajvarāpaham .
     kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate ..
     pippalīcūrṇasaṃyuktaṃ kaṇṭhahṛdgrahanāśanam ..
iti sukhabodhaḥ ..

daśayogabhaṅgaḥ, puṃ, (daśayogasya bhaṅgaḥ .) saṃskārakarmaṇi nakṣatrabedhaviśeṣaḥ . ayaṃ kharjuravedhaḥ . yathā --
     tithyaṅgavedaikadaśonaviṃśabhaikādaśāṣṭādaśaviṃśasaṃkhyāḥ .
     iṣṭoḍanā sūryayutoḍanā ca yogādamūśceddaśayogabhaṅgaḥ ..
     asyārthaḥ . karmakālīnavivāhādyuktanakṣatrāṅkaravibhuktanakṣatrāṅkayoryoge yadi ete aṅkāḥ syuḥ tadā daśayogabhaṅgaḥ syāt .. asya pratiprasavo yathā -- ādyapāde sthite sūrye turīyāṃśaṃ vivarjayet .
     dvitīyasthe tṛtīyañca viparītamato'nyathā ..
iti jyotistattvam ..

daśarathaḥ, puṃ, (daśasu dikṣu gato ratho yasya .) ikṣākuvaṃśīyarājaviśeṣaḥ . sa ayodhyādhipatiḥ . asyotpattiryathā -- saurāṣṭradeśodbhavabhikṣunāmadbijapatnī kalahā bhartrā saha sarvadā kalahāt mṛtā pretatvaṃ gatā sā kadācita bhramantī dharmadattasaṃjñakaṃ dbijaṃ dṛṣṭvā tatsamīpamāgatya taddhastasthatulasīvārisaṃsargāt pāpabhāvaṃ parityajya tamuvāca he dvija ! mayi kṛpāṃ kuru ahaṃ kathaṃ muktiṃ prayāsyāmi . dharmadattastāmuvāca tīrthadānavratādibhiḥ pāpāni naśyanti . teṣu te nādhikāraḥ tasmādājanmaparyantaṃ yanmayā kārtikavrataṃ kṛtaṃ tasyārdhaṃ dadāmi ityuktvā tulasī miśritajalena tāmasecayat dvādaśākṣaramantramaśrāvayacca . tataḥ sā divyarūpā abhavat . tadā sā divyaṃ vimānamapaśyat viṣṇugaṇapuṇyaśīlasuśīlābhyāṃ sā tadvimāne ārohitā . dharmadattastadvimānaṃ tau gaṇau ca dṛṣṭvā ativismayena bhūmau papāta puṇyaśīlasuśīlau tamutthāpya praśasya ūcatuḥ tvametajjanmānte bhāryābhyāṃ saha vaikuṇṭhaṃ yāsyasi . tatra bahusahasravatsarāṇi sthitvā puṇyakṣaye sūryavaṃśodbhavadaśarathanāmā rājā bhaviṣyasi anayā kalahayā saha bhāryātrayayutaṃ tvāṃ viṣṇuḥ pitṛtvena svīkariṣyati . iti pādme uttarakhaṇḍam ..

daśarūpabhṛt, puṃ, (daśa matsyakūrmavarāhādīni rūpāṇi bibhartīti . bhṛ + kvip tugāgamaśca .) viṣṇuḥ . iti śabdārthakalpataruḥ .. (daśāvatāraśabde'sya viśeṣo draṣṭavyaḥ ..)

daśavājī, [n] puṃ, (daśa vājino rathe yasya .) candraḥ . iti hemacandraḥ . 2 . 18 ..

daśaharā, strī, (daśa adattopādānahiṃsādidaśavidhāni daśajanmakṛtāni vā pāpāni haratīti . hṛ + harateranudyamane'c . 3 . 2 . 9 . ityac . tataṣṭāp .) jyaiṣṭhaśukladaśamī . yathā, brahmapurāṇabrahmavaivartayoḥ . jyaiṣṭhasya śukladaśamī saṃvatsaramukhī smṛtā . tasyāṃ snānaṃ prakurvīta dānañcaiva viśeṣataḥ .. yāṃ kāñcit saritaṃ prāpya dadyāddarbhaistilodakam . mucyate daśabhiḥ pāpaiḥ sumahāpātakopamaiḥ .. atra kevaladaśamyāṃ nadīmātre darbhakaraṇakatilatarpaṇāṅgakasnānāddaśavidhapāpakṣayaḥ phalam . evaṃ dānādāvapi . vastutastu vakṣyamāṇabhaviṣye jāhnavīpadaśravaṇāt hetumannigadasvarasācca brahmavaivarte'pi saritpadaṃ jāhnavīparam . anyathā nānāvidhiḥ syāt . yāṃ kāñciditi tu jāhnavīstāvakam . anyathā kulyāsnāne'pi daśavidhapāpakṣayaḥ syāt . mantraliṅge jāhnavītipadaśravaṇācca . gaṅgāmadhikṛtya brāhmye .
     śuklapakṣasya daśamī jyaiṣṭhe māsi dbijottama ! .
     harate daśa pāpāni tasmāddaśaharā smṛtā ..
atra kevaladaśamyāṃ daśavidhapāpakṣayaḥ phalam . bhaviṣye .
     jyaiṣṭhaśukladaśamyāntu hastayogena jāhnavī .
     harate daśa pāpāni tasmāddaśaharocyate ..
daśapāpānīti daśajanmakṛtānīti . viśeṣaṇīyamāha parāśarabhāṣye yamaḥ .
     jyaiṣṭhe māsi site pakṣe daśamyāṃ hastayogataḥ .
     daśajanmāghahā gaṅgā daśapāpaharā smṛtā ..
atra daśajanmakṛtadaśavidhapāpakṣayaḥ phalam .
     prāpte karmaṇi nāneko vidhātuṃ śakyate guṇaḥ .
     aprāpte tu vidhīyante bahavo'pyekayatnataḥ ..
iti nyāyena hastānakṣatragaṅgārūpaguṇadvayaviśiṣṭadaśamīvidheryasminnahani tallābhastatra snānam . ubhayadine tu tallābhe paradina eva . atrāpi pūrbadine vakṣyamāṇakujavāralābhe tatrāpi snānaṃ vārasyobhayatrālābhāt . tataśca pūrbadine tathāvidhasnānaṃ kṛtvā paradine kevaladaśamyāmapi daśavidhapāpakṣayakāmeṇa snātavyam . śaṅkhaḥ .
     jyaiṣṭhe māsi kṣitisutadine śuklapakṣe daśamyāṃ haste śailānniragamadiyaṃ jāhnavī martyalokam .
     pāpānyasyāṃ harati ca tithau sā daśetyāhurāryāḥ puṇyaṃ dadyādapi śataguṇaṃ vājimedhāyutasya ..
bhaumavārahastānakṣatrayuktadaśamyāṃ gaṅgāsnānāddaśavidhapāpakṣayaśataguṇavājimedhāyutajanyapuṇyasamapuṇyaṃ phalam . rājamārtaṇḍe vālmīkiḥ .
     adattānāmupādānaṃ hiṃsā caivāvidhānataḥ .
     paradāropasevā ca kāyikaṃ trividhaṃ smṛtam ..
     pāruṣyamanṛtañcaiva paiśunyañcāpi sarvaśaḥ .
     asambaddhapralāpaśca vāṅmayaṃ syāccaturvidham ..
     paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam .
     vitathābhiniveśaśca trividhaṃ karma mānasam ..
     etāni daśa pāpāni praśamaṃ yāntu jāhnavi ! .
     snātasya mama te devi ! jale viṣṇupadodbhave ! ..
     viṣṇupādārghasambhūte gaṅge ! tripathagāmini ! .
     dharmadravītivikhyāte pāpaṃ me hara jāhnavi ! ..
atra mantratvena praṇavapūrbakāṇyetāni sāmānyasnānamantrānte majjanasyādau pāṭhyāni . āgantukānāmante abhiniveśa iti nyāyāt mantrānte karmasannipāta iti nyāyāt mantrānte karmādīni sannipātayet ityāpastambīyācca .. * .. hiṃsāpaiśunyādibhedamāha kāmadhenau devalaḥ .
     kāyakleśaṃ manoduḥkhaṃ vadhaṃ vā prāṇināṃ punaḥ .
     yaḥ pravartayati dbeṣāt sā hiṃseti samāsataḥ ..
     yajñārthaṃ brāhmaṇairvadhyāḥ praśastā mṛgapakṣiṇaḥ .
     bhṛtyānāñcaiva vṛttyarthamagastyo hyācarat purā ..
yadyapi paruṣavacanamapavādaḥ paiśunyamanṛtaṃ vṛthālāpo niṣṭhuravacanamiti vāṅmayāni ṣaṭ . pareṣāṃ deśajātikulavidyāśilparūpavṛttyācāraparicchadaśarīrakarmajīvināṃ pratyakṣadoṣavacanaṃ paruṣam .
     yaccānyat krodhasantāpatrāsasaṃjananaṃ vacaḥ .
     paruṣaṃ tacca vijñeyaṃ yaccānyacca tathāvidham ..
     cakṣuṣmanniti luptākṣaṃ caṇḍālaṃ brāhmaṇeti ca .
     praśaṃsānindanaṃ dveṣāt paruṣānna viśiṣyate .. * ..
teṣāmeva paruṣavacanānāṃ parokṣamudāharaṇamapavādaḥ .. * .. gurunṛpatibandhubhrātṛmitrasakāśe arthopaghātārthaṃ doṣopākhyānaṃ paiśunyam .. * .. anṛtaṃ dvividhaṃ asatyamasaṃvādaśceti .. * ..
     deśarāṣṭraprasaṅgācca parārthaparikalpanāt .
     narmahāsaprasaṅgācca bhāṣaṇaṃ vyarthabhāṣaṇam .. * ..
     guhyāṅgāmedhyasaṃjñānāṃ vacanaṃ niṣṭhuraṃ viduḥ .
     yadanyadbā vaco nīcaṃ strīpuṃsormithunāśrayam .. * ..
     ityevaṃ ṣaḍvikalpasya duṣṭavākyasya bhāṣaṇāt .
     iha vāsutra vā krūramanarthaṃ pratipadyate ..
praśaṃsayā nindanaṃ praśaṃsānindanam . tathāpyatra caturvidhaṣaḍvidhayoravirodhaḥ . samakṣatvāsamakṣatvabhedānādareṇa pāruṣyāpavādayoraikyāt niṣṭhurasya paruṣāntarbhāvācca . asambaddhapralāpavyarthabhāṣaṇayoḥ paryāyatvāt nārthāntaram . abhidhyānamapaharaṇārthamiti śeṣaḥ . vitathe asatyabhūte vastuni abhiniveśaḥ punaḥ punaḥ saṅkalpaḥ . iti tithyāditattvam .. * .. api ca . atha jyaiṣṭhaśukladaśamī daśaharā . taduktaṃ hemādrau brāhme . jyaiṣṭhe māsi site pakṣe daśamī hastasaṃyutā . harate daśa pāpāni tasmāddaśaharā smṛteti .. vārāhe'pi .
     daśamī śuklapakṣe tu jyaiṣṭhe māsi kuje'hani ..
     avatīrṇā yataḥ svargāddhastarkṣe ca saridvarā ..
     harate daśa pāpāni tasmāddaśaharā smṛteti .. * ..
skānde tu daśayogā uktāḥ . yathā -- jyaiṣṭhe māsi site pakṣe daśamyāṃ budhahastayoḥ . vyatīpāte garānande kanyācandre vṛṣe ravau .. daśayoge naraḥ snātvā sarvapāpaiḥ pramucyate .. iti . atra budhabhaumayoḥ kalpamedena vyavasthā . iyañca yatraiva yogabāhulyaṃ saiva grāhyā . yogādhikye phalādhikyāt .. * .. jyaiṣṭhe malamāse sati tatraiva daśaharā kāryā na tu śuddhe .
     daśaharāsu notkarṣaścaturṣvapi yugādiṣu . iti hemādrau ṛṣyaśṛṅgokteḥ .. * .. tathā skānde .
     yāṃ kāñcit saritaṃ prāpya dadyādarghyaṃ tilodakam .
     mucyate daśabhiḥ pāpaiḥ sa mahāpātakopamaiḥ ..
atra viśeṣaḥ kāśīkhaṇḍe .
     jyaiṣṭhe māsi site pakṣe prāpya pratipadaṃ tithim .
     daśāśvamedhike snātvā mucyate sarvapātakaiḥ ..
     evaṃ sarvāsu tithiṣu kramasnāyī narottamaḥ .
     āśuklapakṣadaśamīṃ pratijanmāghamutsṛjet ..
tathā .
     liṅgaṃ daśāśvamedheśaṃ dṛṣṭvā daśaharātithau .
     daśajanmārjitaiḥ pāpaistyajyate nātra saṃśayaḥ ..
tathā bhaviṣyottarakāśīkhaṇḍayoḥ .
     niśāyāṃ jāgaraṃ kṛtvā samupoṣya ca bhaktitaḥ .
     puṣpairgandhaiśca naivedyaiḥ phalaiśca daśasaṅkhyayā ..
     tathā dīpaiśca tāmbūlaiḥ pūjayet śraddhayānvitaḥ .
     snātvā bhaktyā tu jāhnavyāṃ daśakṛtvo vidhānataḥ ..
     daśaprasṛtikṛṣṇāṃśca tilān sarpiśca vai jale .
     śaktupiṇḍān guḍapiṇḍān dadyācca daśasaṅkhyayā ..
     tato gaṅgātaṭe ramye hemnā rūpyeṇa vā tathā .
     gaṅgāyāḥ pratimāṃ kṛtvā vakṣyamāṇasvarūpiṇīm ..
     saṃsthāpya pūjayeddevīṃ tadalābhe mṛdāpi vā .
     atha tatrāpyaśaktaścet likhet piṣṭena vai bhuvi ..
     vakṣyamāṇena mantreṇa kuryāt pūjāṃ viśeṣataḥ .
     nārāyaṇaṃ maheśañca brahmāṇaṃ bhāskaraṃ tathā ..
     bhagīrathañca nṛpatiṃ himavantaṃ nageśvaram .
     gandhapuṣpādibhiḥ samyak yathāśakti prapūjayet ..
     daśaprasthān tilān dadyāt daśaviprebhya eva ca .
     daśaprasthān yavān dadyāt daśasaṅkhyagavīstathā ..
prasthāḥ ṣoḍaśapalāni . palantu . muṣṭimātraṃ pasvaṃ smṛtamiti mahārṇave uktam .
     matsyakacchapamaṇḍūkamakarādijalecarān .
     kārayitvā yathāśakti svarṇena rajatena vā ..
     tadalābhe piṣṭamayānabhyarcya kusumādibhiḥ .
     gaṅgāyāṃ prakṣipedājyadīpāṃścaiva pravāhayet ..
     puṣpādyaiḥ pūjayed gaṅgāṃ mantreṇānena bhaktitaḥ .
     oṃ namaḥ śivāyai nārāyaṇyai daśaharāyai gaṅgāyai namo namaḥ .
     iti mantrantu yo martyo dine tasmin divāniśam .
     japet pañcasahasrāṇi daśadharmaphalaṃ labhet .. * ..
kāśīkhaṇḍe tvanyo mantra uktaḥ . namaḥ śivāyai prathamaṃ nārāyaṇyai padaṃ tataḥ . daśaharāyai padamiti gaṅgāyai mantra eṣa vai .. svāhāntaḥ praṇavādiśca bhavedyiṃśākṣaro manuḥ . pūjā dānaṃ japo homastenaiva manunā smṛtaḥ .. iti atra gaṅgāstotrapāṭhamapi daśavāraṃ kuryāt . taduktaṃ bhaviṣye . tasyāṃ daśamyāmetacca stotraṃ gaṅgājale sthitaḥ . yaḥ paṭhet daśakṛtvastu daridro vāpi vākṣamaḥ .. so'pi tatphalamāpnoti gaṅgāṃ saṃpūjya yatnataḥ . iti stotrañca pratipadādidaśamīparyantadinavṛddhisaṃṅkhyayā paṭhanīyamiti śiṣṭāḥ .. atra sarvo'pi vistaraḥ stotrādiśca bhaṭṭakṛtatristhalīsetoravadheyaḥ . vistarabhītestu na likhyate .. * .. evaṃ kurvataḥ phalamuktaṃ kāśīkhaṇḍe .
     evaṃ kṛtvā vidhānena vittaśāṭhyavivarjitaḥ .
     upavāsī vakṣyamāṇairdaśapāpaiḥ pramucyate ..
     sarvān kāmānavāpnoti pretya brahmaṇi līyate ..
iti . asyāṃ setubandharāmeśvarasya pratiṣṭhādinatvāt viśeṣeṇa pūjā kāryā . taduktaṃ skānde setumāhātmye .
     jyaiṣṭhe māsi site pakṣe daśamyāṃ budhahastayoḥ .
     garānande vyatīpāte kanyācandre vṛṣe ravau ..
     daśayoge setumadhye liṅgarūpadharaṃ haram .
     rāmo vai sthāpayāmāsa śivaliṅgamanuttamamiti ..
iti nirṇayasindhudvitīyaparicchede saṃvatsarakṛtyam .. kiñca .
     adya haste tu nakṣatre daśamyāṃ jyaiṣṭhake site .
     daśapāpaharāyāñca adattādānakalmaṣam ..
     viruddhācaraṇaṃ hiṃsā paradāropasevanam .
     pāruṣyānṛtapaiśunyamasambaddhañca bhāṣaṇam ..
     paradravyābhidhyānañca manasāniṣṭacintanam .
     etaddaśāghaghātāya gaṅgāsnānaṃ karomyaham ..
iti gāruḍe 215 adhyāyaḥ .. * .. aparañca .
     jyaiṣṭhe daśaharāyāntu viṣṇoriṣṭiṃ nṛpa ! śṛṇu .
     vena vā vidhinā kāryā seṣṭirviṣṇornṛpaiḥ sadā ..
     pratyabdaṃ pārthivaḥ kuryāt pratimāṃ kāñcanīṃ hareḥ .
     anyatejomayīṃ vāpi dāravīṃ vā śilāmayīm ..
     pratiṣṭhāṃ vidhivattasyāḥ kuryādbipraḥ purohitaḥ .
     tāṃ saṃsthāpya surāgāre svayaṃ vā yatnataḥ kṛte ..
     vāsudevasya vījena pūrboktavidhinā tathā .
     sarvopacārairbhaktyā tu vāsudevaṃ prapūjayet ..
     pūjānte saṃskṛte vahnau kuṇḍamadhye sthito dvijaḥ .
     ājyaiḥ sahasraṃ juhuyādāhutīnāṃ hareḥ kṛte ..
     saṃpūjya vāmudevantu homaṃ kṛtvā tato dvijaḥ .
     nṛpasyānumate tāntu pratimāṃ maṇḍalaṃ nayet ..
     pratimāyāḥ kapolau dvau spṛṣṭvā dakṣiṇapāṇinā .
     prāṇapratiṣṭhāṃ kurvīta tasyāṃ devasya vai hareḥ ..
     kṛtāyāntu pratiṣṭhāyāṃ prāṇānāṃ nṛpasattama ! .
     viṣṇoḥ prāṇāstāṃ pratimāmāyānti niyataṃ svayam ..
     prāṇeṣvathāgateṣu syāddevatvaṃ niyataṃ bhavet .
     akṛtāyāṃ pratiṣṭāyāṃ prāṇānāṃ pratimāsu ca .
     yathā pūrbaṃ tathā bhāvaḥ svarṇādīnāṃ na viṣṇutā ..
     anyeṣāmapi devānāṃ pratimāsvapi pārthiva ! .
     prāṇapratiṣṭā kartavyā tasyā devatvasiddhaye ..
     suvarṇastu suvarṇaṃ syāt śilā dāru tathā śilā .
     anyatha śuddharūpaṃ syāt prāṇasthānamṛte sadā ..
     vāsudevasya vījena tadbiṣṇorityanena ca .
     tathaivāṅgāṅgimantrābhyāṃ pratiṣṭhāmācareddhareḥ ..
     tathaiva hṛdaye'ṅguṣṭaṃ dattvā śaśvacca mantravit .
     ebhirmantraiḥ pratiṣṭhāntu hṛdaye'pi samācaret ..
     asmai prāṇāḥ pratiṣṭhantu asmai prāṇāḥ kṣarantu ca .
     asmai devatvasaṅkhyāyai svāheti yajuruccaran ..
     aṅgamantrairaṅgimantrairvaidikairityanena ca .
     prāṇapratiṣṭhāṃ sarvatra pratimāsu samācaret ..
     pratimāpūjane kuryādātmanyapi ca mantravit .
     prāṇapratiṣṭhāṃ prathamaṃ pūjābhāgaviśuddhaye ..
     asmit prāṇapratiṣṭhāntu pratimāpūjanādṛte .
     na kvacittu budhaḥ kuryāt kṛtvā mṛtyumavāpnuyāt ..
     viṣṇoriṣṭimimāṃ kṛtvā daśamyāṃ pārthivottamaḥ .
     tasyāmeva tu pūrṇāyāṃ pratimāṃ sthāpayettataḥ ..
     evaṃ daśaharāyāntu kṛtveṣṭiṃ pārthivo hareḥ .
     sarvān kāmānavāpnoti nirvighno'pi sa jāyate ..
iti kālikāpurāṇe 89 adhyāyaḥ ..

daśā, strī, (daśatīva . danśa + mūlavibhujāditvāt kaḥ . japajabhadahadaśeti nirdeśāt akityapi nalopaḥ . yadvā, daśyate iti . guroścetyaṅ . tataṣṭāp .) avasthā . (yathā, pañcatantre . 1 . 381 .
     āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu .
     upakṛtya tayorubhayoḥ punarapi jātaṃ naraṃ manye ..
) dīpavartiḥ . (yathā, kumāre . 4 . 30 .
     ahamasya daśeva paśya māmaviṣahyavyasanena dhūmitām ..) vastrānte bahuvacanānto'yaṃ śabdaḥ . iti medinī . śe, 8 .. (yathā, manuḥ . 3 . 44 .
     vasanasya daśā grāhyā śūdrayotkṛṣṭavedane ..) cetaḥ . ityajayapālaḥ .. * .. śarīrasya daśa daśā yathā -- garbhavāsaḥ 1 janma 2 bālyam 3 kaumāram 4 paugaṇḍam 5 yauvanam 6 sthāviryam 7 jarā 8 prāṇarodhaḥ 9 nāśaḥ 10 . iti mokṣadharmaṭīkāyāṃ nīlakaṇḍaḥ .. * .. kāmajadaśadaśā yathā,
     cakṣūrāgastadanu manasaḥ saṅgatirbhāvanā ca vyāvṛttiḥ syāttadanu viṣayagrāmataścetaso'pi .
     nidrācchedastadanu tanutā nistrapatvaṃ tato'nūnmādo mūrchā tadanu maraṇaṃ syurdaśāḥ prakrameṇa ..
ityalaṅkāraśāstram .. * .. kalau narāṇāṃ yathoktāyuṣaḥ sūryādyaṣṭagrahabhogyāṣṭabhāgaviśeṣaḥ . tatra nākṣatrikī daśā yathā --
     ṣaṭ sūryasya daśā jñeyāḥ śaśino daśapañca ca .
     aṣṭāvaṅgārake proktā budhe saptadaśa smṛtāḥ ..
     śanaiścare daśa proktā gurorekonaviṃśatiḥ .
     rāhordbādaśavarṣāṇi bhṛgorapyekaviṃśatiḥ .. * ..
janmakālīnanakṣatraviśeṣaghaṭitagrahāṇāṃ daśāniyamo yathā --
     kṛttikāditraye sūryaḥ śaśī raudracatuṣṭaye .
     maghāditritaye bhaumo budho hastacatuṣṭaye ..
     anurādhātraye śaurirguruḥ pūrbacatuṣṭaye .
     dhaniṣṭhātritaye rāhuḥ śeṣe śukraścatuṣṭaye .. * ..
     sūryopaplavabhaumārkidaśātikaṣṭadā nṛṇām .
     gurucandrajñaśukrāṇāṃ yathepsitaphalapradāḥ ..
daśāphalantu . udbignacittaparikheditavittanāśakleśapravāsagadabhītimahābhighātaiḥ . saṃkṣobhitaṃ svajanabandhuviyogaduḥkhairbhānordaśā bhavati kaṣṭakarī narāṇām .. 1 .. saukhyaṃ bibharti varavāhanayānaratnakīrtipratāpabalavīryaśubhānvitaśca . miṣṭānnapānaśayanāsanabhojanāni candro dadāti dhanakāñcanabhūmisaṃgham .. 2 .. śāstrābhighātavadhabandhanarendrapīḍāṃ cintājvaraṃ vikalatāñca gṛhe karoti . caurāgnidāhabhayabhaṅgavipattirogakīrtipratāpadhanahā ca daśā kujasya .. 3 .. divyāṅganāvadanapaṅkajaṣaṭpadatvaṃ līlāvilāsaśayanāsanabhojanañca . nānāprakāravibhavāgamakoṣavṛddhiḥ kṣipraṃ bhavedbudhadaśāsu hitārthasiddhiḥ .. 4 .. mithyāpavādavadhabandhanakāryahānirmātsaryayukpriyasukhadraviṇairvihīnaḥ .. maitre ca vairamabhivāñchati vairayuktaḥ kaṣṭāsu pāpadadaśāsu śanaiścarasya .. 5 .. ramyaṃ gṛhaṃ vinayasañcayamānavṛddhiṃ prāpnoti saukhyadhanadhānyavibhūtiyuktam . dharmārthakāmasukhabhogabahūpayogaṃ yāvadbṛhaspatidaśā puruṣo hi tāvat .. 6 .. buddhyā vihīnamatināśaviyogaduḥkhanaṣṭārthasiddhibhayabhaṅgaviṣārtirogam . santāpaśokaparadeśagataṃ karoti rāhordaśā bhavati jīvanasaṃ śayāya .. 7 .. mantraprabhāvanipuṇaḥ pramadāvilāsaḥ śvetātapatranṛpapūjitadeśalābhaḥ . hastyaśvalābhadhanapūrṇamanorathaśca śaukrīdaśā bhavati niścitarājalakṣmīḥ .. 8 .. raverantardaśā māsāḥ 4 tasya phalam . udvignacittaparikheditavittanāśakleśapravāsagadabhītimahābhighātān . duḥkhaprayogavadhabandhabhayāni caiva bhānordaśā prakurute khalu rājapīḍām .. 1 .. somasya māsāḥ 10 phalam . gadasaṅkaṭasaṃtrāsaṃ svecchāhāniṃ manaḥkṣatim . kurute rajanīnātho bhānorantardaśāṃ gataḥ .. 2 .. maṅgalasya māsāḥ 5 dinam 10 phalam . sarveṣāṃ tilako bhūtvā maṇiratnapradhānakam . prāpnoti ghanadhānyāni raverantargate kuje .. 3 .. budhasya māsāḥ 11 dinam 10 phalam . vyādhiḥ śatrubhayaṃ nityaṃ sarvagātre vicarcikā . naśyanti sarvakāryāṇi bhānorantargate budhe .. 4 .. śanermāsāḥ 6 dinam 20 phalam . santāpaṃ vittanāśañca bandhunāśaṃ parājayam . sauriḥ karoti vaikalyaṃ bhānorantardaśāṃ gataḥ .. 5 .. gurorvarṣaḥ 1 dinam 20 phalam . dharmārthakāmasaukhyāni dadāti vibudhārcitaḥ . kuṣṭhādivyādhihantā ca bhānoḥ pākadaśāṃ gataḥ .. 6 .. rāhormāsāḥ 8 phalam . aśubhānubhavaṃ dveṣaṃ vyādhibhītisutakṣayān . kurute siṃhikāsūnū ravipākadaśāṃ gataḥ .. 7 .. śukrasya varṣaḥ 1 māsau 2 phalam . koṣṭhagrīvāśirorogajvarān śūlādidāruṇān . śokaṃ karoti bhṛgujaḥ sūryasyāntardaśāṃ gataḥ .. 8 .. evaṃ varṣāḥ 6 .. * .. candrasya sthūladaśāvarṣāḥ 15 tasyaivāntardaśāvarṣau 2 māsaḥ 1 phalam . kuryādbibhūtivaravāhanamātapatrakṣemapratāpabalavīryasamanvitāni . miṣṭānnapānaśayanāsanabhojanāni cāndrī daśā pracurakāñcanabhūmidātrī .. kujasya varṣaḥ 1 bhāsaḥ 1 dināni 10 phalam . pittaśoṇitapīḍāñca caurādīnāṃ bhayantathā . maṅgalaḥ kurute nityaṃ vidhorantardaśāṃ gataḥ .. bughasya varṣau 2 māsāḥ 4 dināni 10 phalam . sarvatra dravyalābhañca gajāśvagodhanāni ca . candrajaḥ kurute saukhyaṃ vidhorantardaśāṅgataḥ .. śanervarṣaḥ 1 māsāḥ 4 dināni 20 phalam . bandhukleśaṃ nṛpādbhītiṃ vyasanaṃ śokasampadam . vināśaṃ kurute sauriścandrasyāntardaśāṅgataḥ .. gurorvarṣau 2 māsāḥ 7 dināni 20 phalam . dānasaukhyāni sambhogaṃ vastrālaṅkārabhūṣaṇam . kurute vibudhācāryo vidhorantardaśāṅgataḥ . rāhorvarṣaḥ 1 māsāḥ 8 phalam .. vahniśatrubhayaṃ duḥkhaṃ śokaṃ bandhudhanakṣayam . kurute rāhuratyarthaṃ candrapākadaśāṅgataḥ .. śukrasya varṣau 2 māsāḥ 11 phalam . sevyate varanārībhirnaro lakṣmīśca vartate . muktāhāramaṇiprāptirvidhorantargate site .. ravermāsāḥ 10 phalam . aiśvaryaṃ bahusaukhyañca vyāghināśamarikṣayam . nṛpatejo raviḥ kuryādvidhoḥ pākadaśāṅgataḥ .. evaṃ varṣāḥ 15 .. * .. kujasya sthūladaśāvarṣāḥ 8 . tasyāntardaśāmāsāḥ 7 dināni 3 . 20 . phalam . krūrābhighātavadhabandhabhayāni dhatte cintājvaraṃ vikalaśūnyagṛhāśramañca . caurāgnibhītidhanahāninarendrapīḍāḥ kuryādbināśanidhanañcadaśā kujasya .. bughasya varṣaḥ 1 . 3 . 3 . 20 . phalam . paramaiśvaryamatulaṃ nānāvidhasukhāśrayam . karoti somaputtraśca kṣitijāntardaśāṅgataḥ .. śanermāsāḥ 8 . 26 . 40 . phalam . ripucaurāgnibhītiñca rogamantarasambhavam . mahājanakṛto dbeṣaḥ kujasyāntargate śanau .. gurorvarṣaḥ 1 . 4 . 23 . 40 . phalam . puṣpaghūpānnavastrādyairdevabrāhmaṇapūjanam . nṛpatulyatvamāpnoti kujasyāntargate gurau .. rāhormāsāḥ 10 . 20 . phalam . ātmakāryārthamudvegaṃ bandhacaurādisādhvasam . kurute siṃhikāputtro bhaumasyāntardaśāṅgataḥ .. śukrasya varṣaḥ 1 . 6 . 20 . phalam . dhanavṛddhiṃ sukhādīṃśca nānāvastraṃ varastriyaḥ . prāpnoti vipulāṃ lakṣmīṃ kujasyāntargate bhṛgau .. ravermāsāḥ 5 . 10 . phalam . nānāratnañca saukhyañca bhūmilābhamathāpi vā . nṛpapūjāmavāpnoti kujasyāntargate ravau .. somasya varṣaḥ 1 . 1 . 10 . phalam . dhanalābhaṃ sukhaṃ bhogaṃ śarīrārogyameva ca . lokānantyamavāpnoti kṣitijāntargate vidhau .. evaṃ varṣāḥ 8 .. * .. budhasya sthūladraśāvarṣāḥ 17 . tasyāntardaśā 2 . 8 . 3 . 20 . phalam . divyāṅganāvadanapaṅkajaṣaṭpadatvaṃ līlāvilāsavarabhogasukhodayañca . nānāprakāravibhavāgamakoṣavṛddhiṃ kṣipraṃ sṛjedbudhadaśā prabalāñca siddhim .. śanervarṣaḥ 1 . 5 . 26 . 40 . phalam . vātaśleṣmakṛtā pīḍā viraho bandhubhiḥ saha . videśagamanañcaiva budhasyāntargate śanau .. gurorvarṣau 2 . 11 . 26 . 40 . phalam . vyādhiśatrubhayatyakto dhanāḍhyo nṛpavallabhaḥ . labhedbhāryāṃ suputtrañca budhasyāntargate gurau .. rāhorvarṣaḥ 1 . 10 . 20 . phalam . bandhunāśaṃ manastāpaṃ deśatyāgañca bandhanam . karoti bahuduḥkhāni budhasyāntargatastamaḥ .. śukrasya varṣāḥ 3 . 3 . 20 . phalam . ghanāḍhyaṃ bandhuputtrañca dharmavattvaṃ dhanāgamam . kurute dānavācāryo budhapākadaśāṅgataḥ .. ravermāsāḥ 11 dināni 10 . phalam . śriyā paramayā yukto gajavājidhanānvitaḥ . prabhākaraḥ karotyāśu budhapākadaśāṅgataḥ .. somasya varṣau 2 . 4 . 10 . phalam . kaṇṭakādipraveśañca śṛṅgibhyo bhayameva ca . niśākaraḥ karotyāśu budhapākadaśāṅgataḥ .. kujasya varṣaḥ 1 . 3 . 3 . 20 . phalam . kaphapittasamudbhūtāṃ śiraḥpīḍāṃ bhayāvahām . māheyaḥ kurute śokaṃ budhasyāntardaśāṅgataḥ .. evaṃ varṣāḥ 17 .. * .. śaneḥ sthūladaśāvarṣāḥ 10 . asyāntardaśāmāsāḥ 11 . 3 . 20 . phalam . mithyāpavādavadhabandhanirāśrayatvaṃ caurādibhūpatibhujaṅgamabhītimugrām . āśānirāśamatha cārjanakāryahāniṃ paṅgordaśā prakurute tiyataṃ narāṇām .. gurorvarṣaḥ 1 . 9 . 3 . 20 . phalam . devatānurataṃ śāntaṃ nānāprāptiṃ karoti ca . tuṅgasaukhyasamāyuktaṃ paṅgorantargato guruḥ .. rāhorvarṣaḥ 1 . 1 . 10 . phalam . nṛpādbhayaṃ jvaraṃ ghoraṃ duḥkhañca prāṇasaṃśayam . ghanakṣayañca kurute śanerantargatastamaḥ .. śukrasya varṣaḥ 1 . 11 . 10 . phalam . suhṛdbandhudhanaiḥ pūrṇo bhāryāvittasamanvitaḥ . svarṇaṃ sukhañca labhate saurasyāntargate site .. ravermāsāḥ 6 . 20 . phalam . paradārābhigamanaṃ karoti kharadīdhitiḥ . jīvanasya ca sandehaṃ śanerantardaśāṅgataḥ .. somasya varṣaḥ 1 . 4 . 20 . phalam . strīnāśaṃ kukṣirogañca kaphapittagadaṃ śaśī . bandhudveṣañca kurute paṅgorantardaśāṅgataḥ .. kujasya māsāḥ 8 . 26 . 40 . phalam . dehakṣaiṇyaṃ mahārogaṃ nānāduḥkhāni bhūmijaḥ . ghananāśañca kurute śanerantardaśāṅgataḥ .. budhasya varṣaḥ 1 . 6 . 26 . 40 . phalam . ārogyaṃ vijayaṃ rājyaṃ bahuvittāni somajaḥ . karoti tvādaraṃ loke śanerantardaśāṅgataḥ .. evaṃ varṣāḥ 10 .. * .. guroḥ sthūladaśāvarṣāḥ 19 . tasyaivāntardaśāvarṣāḥ 3 . 4 . 3 . 20 . phalam . rājyāspadaṃ tanayavittavilāsabhogān paryāptasaukhyadhanadhānyasamāśrayañca . vidyāprasādavararatnasukhārthabhogasiddhiṃ daśā suraguroḥ kurute priyatvam .. rāhorvarṣau 2 . 1 . 10 . phalag . bandhurdbeṣaṃ mṛṣāvādaṃ sthānabhraṃśaṃ nirāśrayam . kalahaṃ kārayedrāhurgurorantardaśāṅgataḥ .. śukrasya varṣāḥ 3 . 8 . 10 . phalam . kalahaṃ bandhubhiḥ sārdhaṃ vittanāśaṃ manaḥkṣatim . strīviyogañca kurute jīvasyāntargataḥ sitaḥ .. ravervarṣaḥ 1 . dināni 20 . phalam . bahumitraṃ bahudhanaṃ saubhāgyaṃ rājavallabham . kurute bhāskaraḥ śāntiṃ gurorantardaśāṅgataḥ .. somasya varṣau 2 . 7 . 20 . phalam . bhogāḍhyo bahubhāryaḥ syādripurogavivarjitaḥ . nṛpatulyo bhaveccaiva gurorantardaśāṅgataḥ .. kujasya varṣaḥ 1 . 4 . 26 . 40 . phalam . tīkṣṇaroṣo riporhantā gajavadbhīmadarśanaḥ . sukhasaubhāgyasaṃyuktaḥ kuje cāntargate guroḥ .. budhasya varṣau 2 . 11 . 26 . 40 . phalam . sustho'susthaḥ sukhī duḥkhī śatruvṛdbhiḥ punaḥ punaḥ . devārcanaparo nityaṃ jīvasyāntargate budhe .. śanervarṣaḥ 1 . 9 . 3 . 20 . phalam . veśyājanāśrayāt saukhyaṃ bhavedbittavivarjitaḥ . luptanītimanā nityaṃ gurorantargate śanau .. evaṃ varṣāḥ 19 .. * .. rāhoḥ sthūladaśāvarṣāḥ 12 . tasyāntardaśāvarṣaḥ 1 . 4 . phalam . bhāryādidūṣaṇa-nidānavivādabandhaśastrābhighātabhayahīnaparākramaśca . aprāptasaukhyadhanakāñcanadīnadeho rāhordaśā bhavati jīvanasaṃśayāya .. śukrasya varṣau 2 . māsāḥ 4 . phalam . śirorogaṃ kudehañca kuryādbhāryāñca cañcalām . bāndhavaiḥ kalaho nityaṃ rāhorantargate bhṛgau .. ravermāsāḥ 8 . phalam . śirerogabhayaṃ ghoraṃ mṛtyuṃ śokañca dāruṇam . bṛhadgnibhayaṃ kuryādrāhorantargato raviḥ .. somasya varṣaḥ 1 . 8 . phalam . strīputtrakalahañcaiva vittanāśaṃ manaḥkṣatim . karoti kleśamatyarthaṃ rāhorantargato vidhuḥ .. kujasya māsāḥ 10 . 20 . phalam . viṣaśastrāgnicaurebhyo niyataṃ dāruṇaṃ bhayam . pātasyāntagataḥ kuryānnarāṇāṃ bhūminandanaḥ .. budhasya varṣaḥ 1 . 10 . 20 . phalam . jvarakṣudagnisaṃpīḍā kalahaṃ svajanaiḥ saha . bhṛtyāpatyeṣu vidveṣaṃ kuryāt pātāntare budhaḥ .. śanervarṣaḥ 1 . 1 . 10 . phalam . strīputtraiḥ kalaho nityaṃ bāndhavaiḥ saha vairitā . bhavettu bahudhā duḥkhaṃ rāhorantargate śanau .. gurorvarṣau 2 . 1 . 10 . phalam . vyādhiduḥkhabhayaistyakto devabrāhmaṇapūjakaḥ . kāryasiddhirbhavediṣṭā rāhorantargate gurau .. evaṃ varṣāḥ 12 .. * .. śukrasya sthūladaśāvarṣāḥ 21 . tasyāntardaśāvarṣāḥ 4 . 1 . phalam . mantrapracārarucirapramadāvilāsasammānadānanṛpapūjanakoṣalābhān . hastyaśvayānaparipūrṇamanorathañca śaukrī daśā sṛjati niścalarājalakṣmīm .. ravervarṣaḥ 1 . phalam . dehastīvravraṇākrāntastīvratāpo jvarānvitaḥ . tyaktaḥ syādbāndhavaiḥ sarvairbhārgavāntargate ravau .. somasya varṣau 2 . 11 . phalam . sammānanāśo rogaśca kāryanāśaśca nityaśaḥ . śukrasyāntargate candre strīnāśo niyataṃ bhavet .. kujasya varṣaḥ 1 . 6 . 20 . phalam . utsāhī dhanadhānyāḍhyaḥ kalyaśca sumanāḥ sudhīḥ . bhūmilābho bhaveccaiva śukrasyāntargate kuje .. budhasya varṣāḥ 3 . 3 . 20 . phalam . sarvatra labhate saukhyaṃ mānasañcayabhūṣaṇam . bhāryā suśīlatāmeti bhārgavāntargate budhe .. śanevarṣaḥ 1 . 11 . 10 . phalam . śatrukṣayamavāpnoti mitravṛddhiśca jāyate . caurādvittasya lābhaḥ syāt śukrasyāntargate śanau .. gurorvarṣāḥ 3 . 8 . 10 . phalam . rājapūjā sukhaṃ prītiḥ kanyājananameva ca . bhārgavāntargate jīve caurānnaṣṭañca labhyate .. rāhorvarṣau 2 . 4 . phalam . bandhanaṃ bandhuputtrādyairbandhunāśo riporbhayam . śarīraṃ denyamāpnoti bhṛgorantargatastamaḥ .. evaṃ varṣāḥ 21 . ityantardaśākathanam .. * .. atha pratyantardaśā . grahāntaraṃ dinaṃ kṛtvā ṣaṣṭilabdhaṃ dhruvaṃ bhavet . dhuvāṇi gaṇayeddhīmān ravyādeḥ kramato yathā .. ravau ca vedā vasavaḥ sudhāṃśau kuje ca bāṇāḥ śaśije tathāṅkāḥ . śanāvṛturdik ca bṛhaspatau syādrāhau turaṅgā bhṛguje ca rudrāḥ .. grahasyāntardaśāmāsān dinīkṛtya guṇāhatān . [...] vijānīyāt pratyantargrahavāsarān .. iti pratyantardaśā .. iti jyotistattvam .. * .. yugabhede daśāviśeṣā yathā --
     satye lagnadaśā caiva tretāyāṃ haragaurikā .
     dbāpare yoginī caiva kalau nākṣatrikī daśā ..
iti samayāmṛtam .. * .. daśadhā daśā yathā -- yoginī 1 vārṣikī 2 nākṣatrikī 3 lāgnikī 4 mukundā 5 viṃśottarā 6 triṃśottarā 7 patākī 8 haragaurī 9 dinadaśā 10 . iti jātaratnam ..

daśākarṣaḥ, puṃ, (daśayā vartyā ākarṣati tailādikamiti . ā + kṛṣ + ac .) pradīpaḥ . iti hemacandraḥ . 3 . 351 ..

daśākarṣī, [n] puṃ, (daśayā ākarṣatīti . daśā + kṛṣ + ṇiniḥ .) pradīpaḥ . iti hārāvalī . 24 ..

daśāṅgulaṃ, klī, (daśa aṅgulaya iva śirācihnāni phalatvagupari santyasyeti . ac .) svarvūram . iti bhāvaprakāśaḥ .. (daśa aṅgulayaḥ parimāṇamasyeti taddhitārthadvigoḥ ṭhañ tasya luk samāsāntaḥ acpratyayaḥ . daśāṅgulaparimite, tri . yathā, manuḥ . 8 . 271 .
     nāmajātigrahaṃ tveṣāmabhidroheṇa kurvataḥ .
     niḥkṣepo'yamayaḥśaṅkurjvalannāsye daśāṅgulaḥ ..
yathā ca ṛgvede . 10 . 90 . 1 .
     sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt .
     sa bhūmiṃ viśvato vṛtvātyatiṣṭhaddaśāṅgulam ..
viśvataḥ sarvato vṛtvā pariveṣṭya daśāṅgulaṃ daśāṅgulaparimitaṃ deśamatyatiṣṭhat . iti tadbhāṣye sāyanaḥ ..)

daśānanaḥ, puṃ, (daśa ānanāni vadanāni yasya .) rāvaṇaḥ . iti śabdaratnāvalī .. (daśa ānanāni iti vigrahe daśavadaneṣvapi, klī . yathā,
     yuṣmat kṛte khañjanagañjanākṣi ! śiro madīyaṃ yadi yāti yātu .
     lūnāni nūnaṃ janakātmajārthe daśānanenāpi daśānanāni ..
ityudbhaṭaḥ ..)

daśānikaḥ, puṃ, (anyate iti bhāve ghañ āno jīvanam . tasmin hitaḥ ānikaḥ . daśāyāṃ avasthāviśeṣe ānikaḥ .) dantīvṛkṣaḥ . iti śabdacandrikā ..

daśāruhā, strī, (daśasu dikṣu ārohati aṅgairvāpnotīti . ā + ruha + kaḥ .) kaivartikā . iti rājanirghaṇṭaḥ ..

daśārṇaḥ, puṃ, (daśa ṛṇāni durgabhūmayo jalādhārā vā yatra . etyedhatyūṭsu . 8 . 4 . 65 . ityasya pravatsatarakambalavasanārṇadaśānāmṛṇe . iti vārtikoktyā vṛddhiḥ .) deśaviśeṣaḥ . sa bindhyaparvatasya pūrbadakṣiṇasyāṃ diśi vartate . (yathā, bṛhatsaṃhitāyām . 14 . 10 .
     kiṣkindhakaṇṭakasthalaniṣādarāṣṭrāṇi purikadaśārṇāḥ .. tadasyābhijanaḥ tasya rājā vā aṇ . taddeśavāsini tannṛpatau ca tri . yathā, mahābhārate . 1 . 113 . 25 .
     pūrbamāgaskṛto gatvā daśārṇāḥ samare jitāḥ .
     pāṇḍunā nārasiṃhena kauravāṇāṃ yaśomṛtā ..
daśa arṇāni varṇāni yatra . daśākṣaramatnaviśeṣaḥ . yathā, gotamīyatantre . 2 adhyāye .
     daśānāmapi tattvānāṃ sākṣī vettā tathākṣaram .
     daśākṣara iti khyāto mantrarājaḥ parātparaḥ ..
     luptabījasvabhāvatvāt daśārṇa iti kathyate ..
) nadīviśeṣe, strī . iti śabdārthakalpataruḥ ..

daśārhaḥ, puṃ, (daśasu dānādibaleṣu arhaḥ .) buddhaḥ . yadudeśaḥ . (kroṣṭṛvaṃśīyarājaputtraviśeṣaḥ . yathā, harivaṃśe . 36 . 25 .
     dhṛṣṭasya jajñire śūrāstrayaḥ paramadhārmikāḥ .
     āvantaśca daśārhaśca balī viṣaharaśca yaḥ ..
) taddeśasthe, puṃ, bhūmni . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 19 . 20 .
     tamarcitaṃ sarvadaśārhapūgairāśīviṣāgnijvalanaprakāśam ..)

daśāvatāraḥ, puṃ, (daśa avatārā yasya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. tasya daśāvatārā yathā -- matsyaḥ 1 kūrmaḥ 2 varāhaḥ 3 nṛsiṃhaḥ 4 vāmanaḥ 5 jāmadagnyaḥ 6 rāmaḥ 7 kṛṣṇaḥ 8 buddhaḥ 9 kalkī 10 . iti varāhapurāṇam .. api ca .
     dharmānnārāyaṇasyāṃśaḥ saṃbhūtaścākṣuṣe'ntare .
     yajñañca vartayāmāsurdevā vaivasvate'ntare ..
     prādurbhāve tatastasya brahmā hyāsīt purohitaḥ .
     yugākhyāyāñca turyāntu āpanneṣu sureṣu vai ..
     saṃbhūtaḥ sa samudrānte hiraṇyakaśiporvadhe .
     dvitīye narasiṃhākhye rudro hyāsīt purohitaḥ ..
     balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati .
     tṛtīye vāmanasyārthe gharmeṇa tu purodhasā ..
     etāstisraḥ smṛtāstasya divyāḥ saṃbhūtayo dvijāḥ .
     mānuṣyāḥ sapta ye'nye tu śāpajāstānnibodhata ..
     tretāyuge tu prathame dattātreyo babhūva ha .
     naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ ..
     pañcamaḥ pañcadaśyāntu tretāyāṃ sambabhūva ha .
     māndhātā cakravartī tu tasyautathyaḥ puraḥsaraḥ ..
     ekonaviṃśyāṃ tretāyāṃ sarvakṣattrāntakṛdvibhuḥ .
     jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ ..
     caturviṃśe yuge rāmo vaśiṣṭhena purodhasā .
     saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ ..
     aṣṭame dbāpare viṣṇuraṣṭāviṃśe parāśarāt .
     vedavyāsastathā jajñe jātūkarṇapuraḥsaraḥ ..
     kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam .
     buddho navamake jajñe tapasā puṣkarekṣaṇaḥ ..
     devakyāṃ vasudevena dbaipāyanapuraḥsaraḥ .
     tasminneva yuge kṣīṇe sandhyāśiṣṭe bhaviṣyati ..
     kalkī viṣṇuyaśā nāma pārāśaryapuraḥsaraḥ .
     daśamo bhāvyasaṃbhūto yājñavalkyapurasaraḥ ..
iti matsyapurāṇam ..

[Page 2,697a]
daśāśvaḥ, puṃ, (daśa aśvā rathe yasya .) candraḥ . iti śabdaratnāvalī .. (yathā, grahayāgatattve somadhyāne .
     daśāśvaṃ śvetapadmasthaṃ vicintyomādhadavatam .
     jalapratyadhidaivañca sūryāśvamāhvayettathā ..
ikṣvākordaśamaputtraḥ . yathā, mahābhārate . 13 . 2 . 6 .
     daśamastasya puttro'bhūd daśāśvo nāma bhārata ! ..)

daśāsyaḥ, puṃ, (daśa āsyāni vadanāni yasya .) rāvaṇaḥ . iti bhūriprayogaḥ .. (yathā, rasikarañjane . 5 .
     akaliyugamakharvamatra hṛdyaṃ vyacaradapāpaghano yataḥ kuṭumbī .
     mama ruciriha lakṣmaṇāgrajena prabhavati śarma daśāsyamardanena ..
)

daśāsyajit, puṃ, (daśāsyaṃ jayatīti . daśāsya + ji + kvip . tugāgamaśca .) śrīrāmaḥ . iti bhūriprayogaḥ ..

daśendhanaḥ, puṃ, (daśā vartikā indhanaṃ kāṣṭhamiva yasya .) pradīpaḥ . iti trikāṇḍaśeṣaḥ ..

daśeraḥ, puṃ, (daśatīti . danśa + patikaṭhikuṭhigaḍiguḍidaṃśibhya erak . uṇāṃ . 1 . 59 . iti erak .) hiṃsraḥ . ityuṇādikoṣaḥ ..

daśerakaḥ, puṃ, (daśati duḥkhaṃ dadātīti . danśa + erak . tataḥ kan .) marudeśaḥ . taddeśasthe, puṃ bhūmni . iti hemacandraḥ .. (yathā, mahābhārate . 7 . 9 . 16 .
     āvantyān dākṣiṇātyāṃśca pārvatīyān daśerakān ..)

daśerukaḥ, puṃ, (daśatiduḥkhāni dadātīti . daśa + bāhulakāt eruk tataḥ svārthe kan .) marudeśaḥ . iti bhūriprayogaḥ ..

dasa, i ka bhāsi . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) i ka, daṃsayati daṃsati . bhāsi dīptau . iti durgādāsaḥ ..

dasa, i ṅa ka dṛśau . daṃśe . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-sakaṃ-seṭ .) dṛśiriti paśyaterauṇādikakipratyaye rūpam . i ṅa ka, daṃsayate phalaṃ śiśuḥ paśyati daśati vetyarthaḥ . bhaṭṭamallamate daṃśa iha sannāhaḥ . iti durgādāsaḥ ..

dasa, ya u ir utkṣepe . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-sakaṃ-seṭ . udittvāt ktvāveṭ .) ya, dasyati dhūliṃ vāyuḥ . u, dasitvā dastvā . ir, adasat adāsīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . iti durgādāsaḥ ..

dasmaḥ, puṃ, (dasyati utkṣipati dakṣiṇādikamiti . dasa + iṣiyudhīndhidasiśyeti . uṇāṃ . 1 . 144 . iti mak .) yajamānaḥ . cauraḥ . hutāśanaḥ . iti medinī . me, 15 .. khalaḥ . iti śabdaratnāvalī .. (tri, upakṣepakaḥ . yathā, ṛgvede . 1 . 148 . 4 .
     purūṇi dasmo ni riṇāti jambhairādrocate vana ā vibhāvā .. dasma upakṣapayitāyamagniḥ . iti tadbhāṣye sāyanaḥ .. darśanīyaḥ . yathā, ṛgvede . 1 . 77 . 3 .
     taṃ medheṣu prathamaṃ devayantīrviśa upabruvate dasmamārīḥ .. dasmaṃ darśanīyaṃ tamagnimārīrgacchantyaḥ . iti tadbhāṣye sāyanaḥ ..)

dasyuḥ, puṃ, (dasyati parasvān nāśayatīti . dasa + yajimaniśundhidasijanibhyo yuc . uṇāṃ . 3 . 20 . iti yuc . bāhulakādanādeśābhāvaḥ .) cauraḥ . (yathā, manuḥ . 7 . 143 .
     vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ .
     saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati ..
) ripuḥ . (yathā, ṛgvede . 2 . 12 . 10 .
     yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyorhantāsa janāsa indraḥ .. dasyorupakṣapayituḥ śatrorhantā ghātakaḥ .. iti tadbhāṣye sāyanaḥ ..) mahāsāhasikaḥ . iti śabdaratnāvalī .. asuraḥ . yathā, tatraiva . 9 . 47 . 2 .
     kṛtānīdasya kartvā cetaṃte dasyutarhaṇā .. dasyutarhaṇā dasyūnāmasurāṇāṃ tarhaṇā .. iti tadbhāṣye sāyanaḥ .. karmavajjite, tri . yathā, ṛgvede . 6 . 24 . 8 .
     na vīLave namate na sthirāya na śardhate dasyujūtāya stavān .. śardhate utsahamānāya dasyujūtāya karmavarjitaiḥ preritāya . iti tadbhāṣye sāyanaḥ ..)

dasraṃ, klī, (daṃsayate tṛṇādīn daśatīti . dasi daṃśe + sphāyitañcivañciśakīti . uṇāṃ . 2 . 13 . iti rak .) śiśiram . iti saṃkṣiptasāre uṇādivṛttiḥ ..

dasraḥ, puṃ, (dasyati utkṣipati pāṃśūniti . dasa utkṣepe + sphāyitañjīti . uṇāṃ . 2 . 13 . iti rak .) kharaḥ . (dasyati rogān kṣipatīti .) aśvinīsutaḥ . iti medinī . re, 47 .. (yathā, harivaṃśe . 9 . 53 .
     nāsatyaścaiva dasraśca smṛtau dvāvaśvinīsutau .. darśanīye, tri . yathā, ṛgvede . 6 . 69 . 7 .
     indrāviṣṇū pivataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām .. dasrā he darśanīyāvindrāviṣṇū .. iti tadbhāṣye sāyanaḥ ..)

dasrau, puṃ, (dasyataḥ kṣipato rogāniti . dasa + sphāyitañcīti . uṇāṃ . 2 . 13 . iti rak .) aśvinau . ityamaraḥ . 1 . 1 . 54 .. dvivacanānto'yaṃ śabdaḥ .. (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . dakṣādadhītya dasrau vitanutaḥ saṃhitāṃ svīyām . sakalacikitsakalokapratipattivivṛddhaye dhanyām ..
     devāsuraraṇe devā daityairye sakṣatāḥ kṛtāḥ .
     akṣatāste kṛtāḥ sadyo dasrābhyāmadbhutaṃ mahat ..
     vajriṇo'bhūdbhujastambhaḥ sa dasrābhyāṃ cikitsitaḥ .
     somānnipatitaścandrastābhyāmeva mukhīkṛtaḥ ..
)

[Page 2,697c]
dasradevatā, strī, (drasrau aśvinau adhiṣṭhātṛdevate yasyāḥ .) aśvinīnakṣatram . iti hemacandraḥ . 2 . 22 ..

dasrasūḥ, strī, (drasrau aśvinau sūte iti . sū prasave + kvip .) saṃjñā . sā sūryapatnī aśvinīkumāramātā ca . iti trikāṇḍaśeṣaḥ ..

daha, au dāhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-aniṭ .) au, adhākṣīt . dāho bhasmīkaraṇam . dahatyagniḥ kāṣṭham . iti durgādāsaḥ ..

daha, i ka dīptau . dāhe . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-dīptau akaṃ-dāhe sakaṃ-seṭ .) i ka, daṃhayati . iti durgādāsaḥ ..

dahanaṃ, klī, (dahau dāhe + bhāve lyuṭ .) dāhaḥ . bhasmīkaraṇam . poḍāna iti bhāṣā .. (yathā, raghuḥ . 8 . 20 .
     itaro dahane svakarmaṇāṃ vavṛte jñānamayena vahninā ..)

dahanaḥ, puṃ, (dahatīti . daha dāhe + lyuḥ .) agniḥ . (yathā, āryāsaptaśatyām . 304 .
     dhūmairaśru nipātaya daha śikhayā dahana ! malinayāṅgāraiḥ .
     jāgarayiṣyati durgatagṛhiṇī tvāṃ tadapi śiśiraniśi ..
tṛtīyasaṃkhyā . yathā, sūryasiddhānte . 12 . 85 .
     khatrayābdhidahanāḥ kakṣā tu himadīdhiteḥ .. kṛttikānakṣatrasya adhiṣṭhātṛdevatvāt kṛttikānakṣatram . yathā, jyotistattve .
     dahanavidhiśatākhyā maitrabhaṃ saumyavāre ..) citrakaḥ . bhallātakaḥ . duṣṭacetasi, tri . iti medinī . ne, 75 .. (dahyate kāmāgninā iti . daha + lyuṭ .) kapotaḥ . iti rājanirghaṇṭaḥ .. (rudraviśeṣaḥ . yathā, mahābhārate . 1 . 66 . 3 .
     dahano'theśvaraścaiva kapālī ca mahādyutiḥ .
     sthāṇurbhagaśca bhagavān rudrā ekādaśa smṛtāḥ ..
skandasyānucaraviśeṣaḥ . yathā tatraiva . 9 . 45 . 33 .
     dahatiṃ dahanañcaiva pracaṇḍau vīryasammatau .
     aṃśo'pyupācaran pañca dadau skandāya dhīmate ..
dāhakamātre, tri . yathā, bhāgavate . 8 . 7 . 21 .
     trāhi naḥ śaraṇāpannāṃstrailokyadahanādbiṣāt ..)

dahanaketanaṃ, klī, (dahanasya ketanaṃ dhvaja iva .) dhūmaḥ . iti hemacandraḥ . 4 . 17 ..

dahanapriyā, strī, (dahanasyāgneḥ priyā .) svāhā . iti trikāṇḍaśeṣaḥ ..

dahanāguru, klī, (dahanāya aguru .) dāhāguru . iti rājanirghaṇṭaḥ ..

dahanārātiḥ puṃ, (dahanasyāgneḥ arātiḥ śatruḥ .) jalam . iti rājanirghaṇṭaḥ ..

dahanīyaḥ, tri, (dahyate iti . daha + karmaṇi anīyar .) dāhyaḥ . dahanārhaḥ ..

dahanopalaḥ, puṃ, (dahanāya vahnyutpādanāya ya upalaḥ prastarakhaṇḍaḥ .) sūryakāntamaṇiḥ . iti hemacandraḥ . 4 . 133 .. dahanopamo'pi pāṭhaḥ ..

[Page 2,698a]
daharaṃ, klī, (daha + bāhulakāt araḥ .) sūkṣmam . yathā, śrībhāgavate . 10 . 87 . 18 .
     udaramupāsate ya ṛṣivartmasu kūrpadṛśaḥ .
     parisarapaddhatiṃ hṛdayamāruṇayo daharam ..
āruṇayastu sākṣāt hṛdayasthaṃ daharaṃ sūkṣmamevopāsate . iti taṭṭīkāyāṃ śrīdharasvāmī ..

daharaḥ, puṃ, (dahati gṛhadravyanāśanena santāpayatīti . daha + araḥ .) mūṣikā . svalpam . bhrātā . bālakaḥ . iti viśvamedinyau ..

dahraḥ, puṃ, (dahatīti . daha + sphāyitañcīti . uṇāṃ 2 . 13 . iti rak .) agniḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. dāvānalaḥ . ityuṇādikoṣaḥ .. narakam . varuṇaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. hṛdayākāśam . yathā, śrībhāgavate . 3 . 12 . 44 .
     ānvīkṣikī trayī vārtā daṇḍanītistathaiva ca .
     evaṃ vyāhṛtayaścāsan praṇavo hyasya dahrataḥ ..
dahrataḥ hṛdayākāśāt . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. jaṭharam . yathā, tatraiva . 4 . 1 . 36 .
     pulastyo'janayat patnyāmagastyañca havirbhuvi .
     so'nyajanmani dahrāgnirviśravāśca mahātapāḥ ..
dahrāgniḥ jaṭharāgniḥ . iti śrīdharasvāmī ..

, dāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃaniṭ .) dā tu dāne dāna dāne prasiddho'yam . asyaiva yacchādeśaḥ . yacchati . iti durgādāsaḥ ..

, ḍu ña li dāne . iti kavikalpadrumaḥ .. (hvāṃubhaṃ-sakaṃ-aniṭ .) ḍu, datrimam . ña li, dadāti datte . iti durgādāsaḥ ..

, la lūnau . iti kavikalpadrumaḥ .. (adāṃparaṃ-sakaṃ-aniṭ .) la, dāti . lūniścchedaḥ . kecittu dāpa lavane iti paṭhitvā pittvāddāsaṃjñābhāve yagādau dāyate ityādi manyante . svamate tu pittvābhāvāddāsaṃjñāyāṃ dīyate ityeva . iti durgādāsaḥ ..

, strī, (dā + kvip .) śodhanam . dānam . chedaḥ . upatāpaḥ . rakṣā . iti medinī . de, 1 ..

dākaḥ, puṃ, (dadāti dakṣiṇāmiti . dā + kṛdādhāvārcikalibhyaḥ kaḥ . uṇāṃ 3 . 40 . iti kaḥ) yajamānaḥ . ityuṇādikoṣaḥ .. dātā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

dākṣakaṃ, klī, (dakṣa + vuñ .) dakṣāṇāṃ samūhaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (dākṣīṇāṃ viṣayodeśaḥ . dākṣi + rājanyādibhyo vuñ . 4 . 2 . 53 . iti vuñ . dākṣerviṣaye . iti vyākaraṇam ..)

dākṣāyaṇī, strī, (dakṣasyāpatyaṃ strī . dakṣa + phiñ . gaurāditvāt ṅīṣ .) aśvinyādayo revatyantāḥ saptaviṃśatistārāḥ . ityamaraḥ . 1 . 3 . 21 .. durgā . iti medinī . ṇe, 96 .. rohiṇīnakṣatram . iti hemacandraḥ .. (dakṣakanyāmātram . yathā, mārkaṇḍeye . 50 . 21 .
     buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī .
     patnyarthe pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ ..
aditiḥ . yathā, mahābhārate . 1 . 75 . 9 .
     trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā .
     mārīcaḥ kaśyapastasyāmādityān samajījanat ..
kadruḥ . vinatā . yathā, tatraiva . 1 . 22 . 5 .
     jagmatuḥ parayā prītyā paraṃ pāraṃ mahodadheḥ .
     kadruśca vinatā caiva dākṣāyaṇyau vihāyasā ..
)
     dakṣañca teṣāmārabhya prajāḥ samyagvivardhitāḥ .
     tatra dākṣāyaṇīputtrāḥ sarve devāḥ savāsavāḥ ..
     vasavo'ṣṭau ca rudrāśca ādityā marutastathā .
     sāpi dakṣāya suśroṇī gaurī dattātha brahmaṇā ..
     duhitṛtve purā yāhi rudreṇoḍhā mahātmanā .
     sā ca dākṣāyaṇī devī punarbhūtvā nṛpottama ! ..
iti varāhapurāṇam .. dantīvṛkṣaḥ . iti ratnamālā .. * ..

dākṣāyaṇīpatiḥ, puṃ, (dākṣāyaṇīnāṃ aśvinyādinakṣatrāṇāṃ patiḥ .) candraḥ . iti trikāṇḍaśeṣaḥ ..

dākṣāyaṇīramaṇaḥ, puṃ, (ramayatīti . rama + lyuḥ . dākṣāyaṇīnāṃ ramaṇaḥ .) candraḥ . iti halāyudhaḥ ..

dākṣāyyaḥ, puṃ, (dakṣāyya eva . svārthe aṇ .) gṛdhraḥ . ityamaraḥ . 2 . 5 . 21 ..

dākṣikanthā, strī, (dākṣīṇāṃ kanthā . saṃjñāyāṃ kanthośīnareṣu . 2 . 4 . 20 . iti uśīnaratvābhāvāt na klīvatā .) vāhlīkeṣu grāmasaṃjñā . iti napuṃsakaliṅgasaṃgrahaṭīkāyāṃ bharataḥ ..

dākṣiṇātyaḥ, tri, (dakṣiṇā dakṣiṇasyāṃ diśi bhavaḥ . dakṣiṇā + dakṣiṇāpaścātpurasastyak . 4 . 2 . 98 . iti tyak .) dakṣiṇadeśodbhavaḥ . iti śabdārthakalpataruḥ .. (yathā, mahābhārate . 3 . 236 . 3 .
     prācyāśca dākṣiṇātyāśca pratīcyodīcyavāsinaḥ ..) nārikelaḥ . iti rājanirghaṇṭaḥ ..

dākṣiṇyaṃ, klī, (dakṣiṇasya bhāvaḥ . dakṣiṇa + ṣyañ .) anukūlatā . iti hemacandraḥ . 6 . 13 .. (saralatā . yathā, āryāsaptaśatyām . 601 .
     saubhāgyaṃ dākṣiṇyānnetyupadiṣṭaṃ hareṇa taruṇīnām .
     vāmārdhameva devyāḥ svavapuḥśilpe niveśayatā ..
paracchandānuvartanam . yathā, raghuḥ . 1 . 31 .
     tasya dākṣiṇyarūḍhena nāmnā magadhavaṃśajā .
     patnī sudakṣiṇetyāsīdadhvarasyeva dakṣiṇā ..
) bhāvaviśeṣaḥ . tattu dakṣiṇācārarūpam . yathā,
     bālāntu vāmadākṣiṇyabhāvābhyāmapi pūjayet .
     śmaśānabhairavīṃ devīmugratārāṃ tathaiva ca ..
api ca .
     ṛṣīn devān pitṝṃścaiva manuṣyān bhūtasañcayān .
     yo yajan pañcabhiryajñairṛṇāni pariśodhayan ..
     vidhivat snānadānābhyāṃ kurvan yadbidhipūjanam .
     kriyate sarahasyantu taddākṣiṇyamihocyate ..
     sarvatra pitṛdevādau yasmādbhavati dakṣiṇaḥ .
     devī ca dakṣiṇā yasmāttasmāddākṣiṇyamucyate ..
iti kālikāpurāṇe 77 adhyāyaḥ .. dākṣiṇārhe, tri . ityamaraḥ . 3 . 1 . 5 .. (dakṣiṇe bhavam . dakṣiṇa + ṣyañ . dakṣiṇabhave . dakṣiṇadiksambandhini ca . yathā, āryāsaptaśatyām . 282 .
     dākṣiṇyāt mradimānaṃ dadhataṃ sā bhānumenamavamaṃsthāḥ ..)

dākṣīputtraḥ, puṃ, (dākṣyāḥ puttraḥ .) pāṇinimuniḥ . iti trikāṇḍaśeṣaḥ .. (yathā, naiṣadhe . 19 . 61 .
     dākṣīputtrasya tantre dhruvamayamabhavat ko'pyadhītī kapotaḥ ..)

dākṣeyaḥ, puṃ, (dākṣyā apatyaṃ pumān . dākṣī + strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) pāṇinimuniḥ . iti hemacandraḥ . 3 . 515 ..

dākṣyaṃ, klī, (dakṣasya bhāvaḥ karma vā . dakṣa + ṣyañ .) dakṣatā . nipuṇatā . dakṣaśabdāt bhāve ṣṇyapratyayaḥ .. (yathā, mahābhārate . 2 . 38 . 20 .
     dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtirbuddhiruttamā .
     sannatiḥ śrīrdhṛtistuṣṭiḥ puṣṭiśca niyatācyute ..
)

dāḍakaḥ, puṃ, (dālayati mukhābhyantarasthadravyaṃ vicūrṇīkarotīti . dala + ṇic + ṇvul . lasya ḍaḥ .) dantaḥ . iti śabdārthakalpataruḥ ..

dāḍimaḥ, tri, (dalanamiti dālaḥ . tena nirvṛttaḥ . bhāvapratyayantādimap . ḍalayorekatvam .) elā . iti medinī me, 44 .. phalavṛkṣaviśeṣaḥ . (yathā, devībhāgavate . 1 . 12 . 8 .
     dāḍimairnārikelaiśca mādhavīmaṇḍapāvṛtam ..) tatparyāyaḥ . karakaḥ 2 . ityamaraḥ . 2 . 4 . 65 .. piṇḍapuṣpaḥ 3 dāḍimbaḥ 4 parvaruk 5 svādbamlaḥ 6 piṇḍīraḥ 7 phalaśāḍavaḥ 8 śukavallabhaḥ 9 . iti trikāṇḍaśeṣaḥ .. raktapuṣpaḥ 10 . iti ratnamālā .. dāḍimīsāraḥ 11 kuṭṭimaḥ 12 phalasāḍavaḥ 13 mūrdhanyaṣamadhyo'pi . raktabījaḥ 14 suphalaḥ 15 dantabījakaḥ 16 madhubījaḥ 17 kucaphalaḥ 18 rocanaḥ 19 maṇibījaḥ 20 kalkaphalaḥ 21 vṛttaphalaḥ 22 sunīlaḥ 23 nīlapatraḥ 24 . asya guṇāḥ . madhurāmlatvam . kaṣāyatvam . kāsavātakaphaśramapittavināśitvam . grāhitvam . dīpanatvam . laghutvam . uṣṇatvam . śītalatvam . rucidātṛtvañca . iti rājanirghaṇṭaḥ .. hṛdyatvam . amlatvam . śvāsārucitṛṣṇānāśitvam . kaṇṭhaśoghanatvam . kaphapittāvirodhitvañca .. * ..
     dbividhaṃ tattu vijñeyaṃ madhurañcāmlameva ca .
     madhuraṃ tat tridoṣaghnamamlaṃ vātakaphāpaham ..
iti rājavallabhaḥ .. tāpahāri madhuraṃ laghu pathyam . iti rājanirghaṇṭaḥ ..
     tatphalaṃ trividhaṃ svādu svādbamlaṃ kevalāmlakam .
     tattu svādu tridoṣaghnaṃ tṛḍdāhajvaranāśanam ..
     hṛtkaṇṭhamukharogaghnaṃ tarpaṇaṃ śukralaṃ laghu .
     kaṣāyānurasaṃ grāhi snigdhaṃ medobalāvaham ..
     svādvamlaṃ dīpanaṃ rucyaṃ kiñcit pittakaraṃ laghu .
     amlantu pittajanakamamlaṃ vātakaphāpaham ..
iti bhāvaprakāśaḥ ..

dāḍimapuṣpakaḥ, puṃ, (dāḍimasya puṣpamiva puṣpaṃ yasya . kan .) rohitakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 49 .. rohaḍā iti khyātaḥ .. (asya paryāyā yathā, vaidyakaratnamālāyām .
     rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ ..)

dāḍimapriyaḥ, puṃ, (dāḍimaphalaṃ priyaṃ yasya .) śukapakṣī . iti śabdaratnāvalī ..

dāḍimabhakṣaṇaḥ, puṃ, (bhakṣayatīti . bhakṣi + lyuḥ . bhakṣaṇo bhakṣakaḥ . dāḍimasya bhakṣaṇaḥ .) kīrapakṣī . iti śabdacandrikā .. (dāḍimabhakṣake, tri ..)

dāḍimīsāraḥ, puṃ, (dāḍimīṃ dāḍimīśabdaṃ sarati prāpnotīti . dāḍimī + sṛ + aṇ .) dāḍimaḥ . iti rājanirghaṇṭaḥ ..

dāḍimbaḥ, puṃ, dāḍimaḥ . iti trikāṇḍaśeṣaḥ .. (dāḍimaśabde'sya viśeṣo jñātavyaḥ ..)

dāḍhā, strī, (daipa śodhane, dā dāne vā + kviṃp . de śuddhyai dānāya vā ḍhaukate iti . ḍhauka + ḍaḥ .) dantaviśeṣaḥ . tatparyāyaḥ . daṃṣṭrā 2 jambhaḥ 3 . iti hemacandraḥ . 3 . 247 .. prārthanā . samūhaḥ . iti śabdārthakalpataruḥ ..

dāḍhikā, strī, (dāḍhāyai keśasamūhāya prabhavatīti . ṭhak tataṣṭāp .) mukhāvayavaviśeṣaḥ . dāḍi iti bhāṣā . (yathā, manuḥ . 8 . 283 .
     pādayordāḍhikāyāñca grīvāyāṃ vṛṣaṇeṣu ca .. dāḍhikāyāṃ śmaśuṇi .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. dāḍhā + svārthe kap kāpi ata itvañca .) daṃṣṭrikā . iti hemacandraḥ . 3 . 247 ..

dāṇḍājinikaḥ, tri, (daṇḍājinena śāṭhyena dambhena vā arthānanvicchatīti . daṇḍājina + ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau . 5 . 2 . 76 . iti ṭhañ .) kuhakaḥ . iti hemacandraḥ . 3 . 41 ..

dātaṃ, tri, (dāyate sma iti . dā lavane + ktaḥ) chinnam . ityamaraḥ . 3 . 1 . 103 .. (daip śodhane kartari ktaḥ . śuddham ..)

dātā, [ṛ] tri, (dadātīti . dā dāne + ṇvultṛcau . 3 . 1 . 133 . iti tṛc .) dānakartā . tatparyāyaḥ . dāruḥ 2 muciraḥ 3 . iti trikāṇḍaśeṣaḥ .. (yathā, ṛgvede . 7 . 20 . 2 .
     kartā sudāse aha vā u lokaṃ dātā vasu muhurādāśuṣe bhūt ..)

dātyūhaḥ, puṃ strī, (dāp lavane + ktin . dātiṃ māraṇaṃ ūhate iti . dāti + ūha + aṇ . yadvā, do avakhaṇḍane ktin . ditiṃ vahatīti . vaha + ka + ūṭ . dityūhaḥ . tataḥ svārthe aṇ . tataḥ
     devikā śiṃśapādityavāhadīrghasatraśreyasāmāt .. 7 . 3 . 1 . iti ātvam .) pakṣiviśeṣaḥ . ḍāuka iti bhāṣā . tatparyāyaḥ . kālakaṇṭhakaḥ 2 . ityamaraḥ . 2 . 5 . 21 .. atyūhaḥ 3 dātyauhaḥ 4 kālakaṇṭhaḥ 5 māsaṅgaḥ 6 śitikaṇṭhaḥ 7 kacāṭuraḥ 8 . iti śabdaratnāvalī .. kākamadguḥ 9 . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 5 . 12 .
     sārasaṃ rajjubālañca dātyūhaṃ śukasārike .. (asya guṇā yathā --
     dātyūho marutaśca nāśanakaro vṛṣyo'tiśukrapradaḥ śreṣṭhaḥ sarvaguṇaḥ śramīpaśamanaḥ tuṣṭiprado vātahā .. iti hārīte prathamesthāne ekādaśe'dhyāye ..)
     prāvṛṭkāle sukhī bhūtvā ko vā kutra na gacchati .
     iti vadati dātyūhaḥ ko vā ko vā kva vā kva vā ..
ityudbhaṭaḥ ..) jalakākaḥ . iti rājanirghaṇṭaḥ .. cātakaḥ . iti medinī . he, 17 .. meghaḥ . iti śabdaratnāvalī ..

dātyauhaḥ, puṃ, strī, (dittyauha + svārthe aṇ . devikāśiṃśapetyādinā ātvam .) dātyūhaḥ . iti śabdaratnāvalī ..

dātraṃ, klī, (dyati dāti vāneneti . do avakhaṇḍane dā lavane vā + dāmnīśaseti . 3 . 2 . 182 . iti ṣṭran . dādibhyaśchandasīti tran vā .) astraviśeṣaḥ . iti bharataḥ .. dā iti kāstyā iti ca bhāṣā . tatparyāyaḥ . lavitram 2 . ityamaraḥ . 2 . 9 . 13 .. khaḍgīkam 3 . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 154 . 7 .
     saśūrpapiṭakāḥ sarve sadātrāṅkuśatomarāḥ .. bhāve tran . dānam . yathā, ṛgvede . 1 . 116 . 6 .
     tad vāṃ dātraṃ mahikīrtenyam . taddātraṃ dānam mahi mahadatigambhīram . iti tadabhāṣye sāyanaḥ .. dānakartari, tri . yathā, vājasaneyasaṃhitāyām . 10 . 6 .
     somasya dātramasi ..)

dātrī, strī, (dadātīti . dā + tṛc + ṅīp .) dānakartrī . iti vyākaraṇam .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 89 . tasyāḥ sahasranāmakīrtane .
     dīnasantāpaśamanī dātrī davathuvairiṇī ..)

dātvaḥ, puṃ, (dadātīti . dā + janidācyusiti . uṇāṃ 4 . 104 . iti tvan .) dātā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (klī, yajñakarma . ityujjvaladattaḥ ..)

dādhikaṃ, tri, (dadhni dadhnā vā saṃskṛtaṃ dadhnā carati dadhi + carati . 4 . 4 . 8 . iti ṭhak . (dadhnā upaṣiktam . vyañjanairupasikte . 4 . 4 . 26 . iti ṭhak vā .) dadhisaṃskṛtavastu . iti hemacandraḥ . 3 . 74 .. (auṣadhaviśeṣe, klī . yathā, suśrute uttaratantre . 42 .
     bījapūrarasopetaṃ sarpirdadhicaturguṇam .
     sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit ..
)

dāna, ña ārjave . chidi . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃ-seṭ .) ṛjuravakrastasya bhāva ārjavaṃ ṛjukaraṇam . ña, dīdāṃsati dīdāṃsate kāṣṭhaṃ vardhakiḥ ṛju karotītyarthaḥ . ṛjubhāvaḥ iti vidyānivāsaḥ . dīdāṃsati sādhuḥ . ṛjuḥ syādityarthaḥ . chede dānati dānate . iti vopadevaḥ . tatra tibādayo na syuriti ramānāthaḥ . iti durgādāsaḥ ..

dānaṃ, klī, (dā dāne do avakhaṇḍane daipa śodhane bhāvādau lyuṭ .) gajamadaḥ . (yathā, māghe . 5 . 37 .
     dānaṃ dadatyapi jalaḥ sahasādhirūḍhe ko vidyamānagatirāsitumutsaheta .. dīyate iti dānaṃ dhanaṃ gajamadaśca . iti taṭṭīkāyāṃ mallināthaḥ ..) pālanam . chedanam . śuddhiḥ . iti medinī . ne, 10 .. vṛkṣakoṭarakīṭajamadhu . asya guṇāḥ . rūkṣatvam . dīpanatvam . kaphacchardimehanāśitvañca . iti rājavallabhaḥ .. devabrāhmaṇādisampradānakadravyamocanam . tatparyāyaḥ . tyāgaḥ 2 vihāpitam 3 utsarjanam 4 visarjanam 5 viśrāṇanam 6 vitaraṇam 7 sparśanam 8 pratipādanam 9 prādeśanam 10 nirvapaṇam 11 apavarjanam 12 aṃhatiḥ 13 . ityamaraḥ . 2 . 7 . 29 .. dāyaḥ 14 . iti trikāṇḍaśeṣaḥ .. pradānam 15 dadanam 16 viśraṇanam 17 dattiḥ 18 aṃhatī 19 utsargaḥ 20 atisarjanam 21 sparśaḥ 22 visargaḥ 23 kṣaṇanam 24 pradeśanam 25 . iti śabdaratnāvalī .. * .. tasya lakṣaṇādi yathā --
     arthānāmudite pātre śraddhayā pratipādanam .
     dānamityabhinirdiṣṭaṃ vyākhyānaṃ tasya vakṣyate ..
     sampradānasvatvāpādakadravyatyāgo dānamiti .. * ..
     dātā pratigrahītā ca śraddhādeyañca dharmayuk .
     deśakālau ca dānānāmaṅgānyetāni ṣaḍviduḥ ..
     manasā pātramuddiśya bhūmau toyaṃ viniḥkṣipet .
     vidyate sāgarasyānto dānasyānto na vidyate ..
     parokṣe kalpitaṃ dānaṃ pātrābhāve kathaṃ bhavet .
     gotrajebhyastathā dadyāt tadabhāve'sya bandhuṣu ..
     yadā tu na sakulyaḥ syānna ca sambandhibāndhavāḥ .
     dadyāt svajātiśiṣyebhyastadabhāve'psu niḥkṣipet ..
     snātvā śuddhe same deśe gomayenopalepite .
     vasitvā vasanaṃ śuddhaṃ dānaṃ dadyāt sadakṣiṇam .. * ..
     ekāṃ gāṃ daśagurdadyāt daśa dadyācca gośatī .
     śataṃ sahasragurdadyāt sahasraṃ bahugodhanaḥ ..
     grāsādardhamapi grāsamarthibhyaḥ kinna dīyate .
     icchānurūpo vibhavaḥ kadā kasya bhaviṣyati ..
     aparāvādhamakleśaṃ prayatnenārjitaṃ dhanam .
     svalpaṃ vā vipulaṃ vāpi deyamityabhidhīyate .. * ..
     vikrayañcaiva dānañca na neyāḥ syuranicchavaḥ .
     dārāḥ puttrāśca sarvasvamātmanyeva ca yojayet ..
     āpatkāle ca kartavyaṃ dānaṃ vikraya eva ca .
     anyathā na pravarteta iti śāstrārthaniścayaḥ .. * ..
     yajño dānaṃ tapo jāpyaṃ śrāddhañca surapūjanam .
     yadgaṅgāyāṃ kṛtaṃ sarvaṃ koṭi koṭi guṇambhavet ..
     śivasya viṣṇoragneśca sannidhau dattamakṣayam .
     śālagrāmaśilā yatra tattīrthaṃ yojanadvayam .
     tatra dānañca homaśca koṭikoṭiguṇambhavet ..
     yadyatra durlabhaṃ dravyaṃ yasmin kāle'pi vā punaḥ .
     dānārhaudeśakālau tau syātāṃ śreṣṭhau na cānyathā ..
     pātrebhyo dīyate nityamanapekṣya prayojanam .
     kevalaṃ dharmabuddhyā yaddharmadānaṃ pracakṣyate ..
     sahasraguṇitaṃ dānaṃ bhaveddattaṃ yugādiṣu .
     karmaśrāddhādikañcaiva tathā manvantarādiṣu .. * ..
     āhāraṃ maithunaṃ nidrāṃ sandhyākāle vivarjayet .
     karma cādhyayanañcaiva tathā dānapratigrahau .. * ..
     tāmasena tu yajñena dānena tapasā tathā .
     devaloke dhruvaṃ vāso devasāyujyameva ca .. * ..
     gatvā yaddīyate dānaṃ tadanantaphalaṃ smṛtam .
     sahasraguṇamāhūya yācite ca tadardhakam ..
     āśāṃ dattvā hyadātāraṃ dānakāle niṣedhakam .
     dattvā santapyate yastu tamāhurbrahmaghātakam ..
     yo'sadbhyaḥ pratigṛhyāpi punaḥ sadbhyaḥ prayacchati .
     ātmānaṃ saṃkramaṃ kṛtvā parāṃstārayate hi saḥ .. * ..
     yasya yaddīyate vastramalaṅkārādi kiñcana .
     teṣāṃ daivatamuccārya kṛtvā prokṣaṇapūjane .
     utsṛjya mūlamantreṇa pratināmnā nivedayet ..
     yo'rcitaḥ pratigṛhṇāti dadyādarcitameva vā .
     tāvubhau gacchataḥ svargaṃ narakañca viparyaye ..
iti śuddhitattyam .. * .. dānaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasañca . sāttvikaṃ yathā -- dātavyamiti yaddānaṃ dīyate'nupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam .. rājasaṃ yathā --
     yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ .
     dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ viduḥ ..
tāmasaṃ yathā --
     ādeśakāle yaddānamapātrebhyaśca dīyate .
     asatkṛtamavajñātaṃ tattāmasamudāhṛtam ..
iti śrībhagavadgītā .. * ..
     hastyaśvaṃ gāmanaḍvāhaṃ maṇimuktādikāñcanam .
     parokṣaṃ harate yastu paścāddānaṃ prayacchati ..
     na sa gacchati vai svargaṃ dātāro yatra bhāginaḥ .
     anena karmaṇā yuktāḥ pacyante narake'dhamāḥ ..
iti matsyapurāṇam .. * .. nityanaimittikādibhedena taccaturvidhaṃ yathā --
     nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate .
     caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam ..
     ahanyahani yat kiñciddīyate'nupakāriṇe .
     anuddiśya phalantat syādbrāhmaṇāya ca nityakam ..
     yattu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare .
     naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuttamam ..
     apatyavijataiśvaryasvargārthaṃ yat pradīyate .
     dānantat kāmyamākhyātamṛṣibhirdharmacintakaiḥ ..
     padīśvaraprīṇanārthaṃ brahmavitsu pradīyate .
     cetasā dharmayuktena dānaṃ tadbimalaṃ śivam ..
iti kūrmapurāṇam .. rogopaśamanāya dānavidhiryathā --
     godānaṃ bhūmidānañca svarṇadānaṃ surārcanam .
     kṛtvā paścāt pratīkāraṃ kuryāt pāṇḍūpaśāntaye ..
     mahāpāpeṣu sarveṣu tadardhaṃ mukhyadoṣaje .
     athavāpi ṣaḍaṣṭāṃśāt kalpyaṃ vyādhibalābalāt ..
     kuryāt sarvaṃ kṛtaṃ karma kuṣṭharogopaśāntaye .
     gobhūhiraṇyadānañca tathāmiṣṭānnabhojanam ..
     caturvidhaṃ dānamidaṃ dattvā kuryāt pratikriyām .
     kadācidapi sidhyeta āyuṣaśca balakriyā ..
     mehe suvarṇadānañca śūle śvāse bhagandare .
     arśobhyastvannadānena śvāsāt kāsādbimucyate ..
     jvareceśvarapūjā ca rudrajāpyaṃ samācaret .
     matidānānnadānañca śāstradānaṃ bhramāture ..
     agnihomañcāgnimāndye kanyādānañca gulmake .
     mehāśmarīvināśāya lavaṇañca pradāpayet ..
     bahubhojanadānena śūlarogādbimucyate .
     ghṛtamadhupradānena raktapittaṃ praśāmyati ..
     caturvidhena dānena sādhyaḥ syād grahaṇīgadaḥ .
     suvarṇadānāt kunakhī śyāvadantaḥ sukhī bhavet ..
     raupyadānācchvitrakuṣṭhaṃ sādhyaṃ vāpi pradṛśyate .
     sidhmale trapudānañca varvare lohadānakam ..
     mukhavraṇe dadennāgaṃ godānaṃ bahumūtrake .
     netraroge ghṛtaṃ dadyāt sugandhaṃ nāsikāgade ..
     tailadānaṃ kaṇḍuroge rasadānañca jihvake .
     uṣṭraṃ dadyāt pittaroge lūtāroge ca devadaḥ ..
iti hārīte dbitīyasthāne prathame'dhyāye ..)

dānakarma, klī, (dānameva karma .) dānakriyā . tatparyāyaḥ . dāti 1 dāśati 2 dāsati 3 rāti 4 rāsati 5 pṛṇakṣi 6 pṛṇāti 7 śikṣati 8 tuñjati 9 mahataḥ 10 . iti daśa dānakarmāṇaḥ . iti devanighaṇṭau 3 adhyāyaḥ ..

dānadharmaḥ, puṃ, (dānākhyo dharmaḥ dānarūpo dharmo vā madhyalopisamāsaḥ .) dānasya phalam . yathā, brahmovāca .
     athātaḥ saṃpravakṣyāmi dānadharmamanuttamam .
     arthānāmucite pātre śraddhayā pratipādanam ..
     dānantu kathitaṃ tajjñairbhuktimuktiphalapradam .
     nyāyenopārjayedvittaṃ dānabhogaphalañca tat ..
     adhyāpanaṃ yājanañca vṛttamāhuḥ pratigraham .
     kusīdaṃ kṛṣibāṇijyaṃ kṣattravṛtto'tha cārjayet ..
     yaddīyate ca pātrebhyastaddānaṃ parikīrtitam .
     nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam ..
     ahanyahani yat kiñciddīyate'nupakāriṇe .
     anuddiśya phalaṃ tat syāt brāhmaṇāya tu nityakam ..
     yattu pāpopaśāntye ca dīyate viduṣāṃ kare .
     naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam ..
     apatyavijayaiśvaryasvargārthaṃ yat pradīyate .
     dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaiḥ ..
     īśvaraprīṇanārthāya brahmavitsu pradīyate .
     cetasā sattvayuktena dānaṃ tat vimalaṃ smṛtam ..
     ikṣubhiḥ santatāṃ bhūmiṃ yavagodhūmaśālinīm .
     dadāti vedaviduṣe sa na bhūyo'bhijāyate .
     bhūmidānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati ..
     vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate .
     dadyādaharahastāntu śraddhayā brahmacāriṇe .
     sarvapāpavinirmukto brahmasthānamavāpnuyāt ..
     vaiśākhyāṃ paurṇamāsyāntu brāhmaṇān sapta pañca ca .
     upoṣyābhyarcayedbidbān madhunā tilakṛṣṇakaiḥ ..
     gandhādibhiḥ samabhyarcya vācayedvā svayaṃ vadet .
     prīyatāṃ dharmarājeti yathā manasi vartate .
     yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     kṛṣṇājine tilān kṛtvā hiraṇyamadhusarpiṣā .
     dadāti yastu viprāya sarvaṃ tarati duṣkṛtam ..
     kṛtānnamudakumbhañca vaiśākhyāñca viśeṣataḥ .
     nirdiśya dharmarājāya viprebhyo mucyate bhayāt ..
     dbādaśyāmarcayedbiṣṇumupoṣyāghapraṇāśinīm .
     sarvapāpavinirmukto naro bhavati niścitam ..
     yo hi yāṃ devatāmicchet samārāghayituṃ naraḥ .
     brāhmaṇān bhojayedyatnādbhogāya toṣitāḥ surāḥ ..
     santatikāmaḥ satataṃ pūjayedbai purandaram .
     brahmavarcasakāmastu brāhmaṇān brahmaniścayāt ..
     ārogyakāmo'tha raviṃ ghanakāmo hutāśanam .
     karmaṇāṃ siddhikāmantu pūjayedbai vināyakam ..
     bhogakāmo hi śaśinaṃ dhanakāmaḥ samīraṇam .
     mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim ..
     akāmaḥ sarvakāmo vā pūjayettu gadādharam .
     vāridastṛptimāpnoti sukhamakṣayyamannadaḥ ..
     tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam .
     bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ ..
     gṛhado'gyrāṇi veśmāni rūpyado rūpamuttamam .
     vāsodaścandrasālokyamaśvisālokyamaśvadaḥ ..
     anaḍuddaḥ śriyaṃ puṣṭāṃ godo vradhnasya piṣṭapam .
     yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ .
     dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam .
     vedavitsu dadaddānaṃ svargaloke mahīyate ..
     gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate .
     indhanānāṃ pradānena dīptāgnirjāyate naraḥ ..
     auṣadhaṃ snehamāhāraṃ rogiṇo rogaśāntaye .
     dadāno rogarahitaḥ mukhī dīrghāyureva ca ..
     asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam .
     tīkṣṇātapañca tarati chatropānatpradānataḥ ..
     yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe .
     tattadguṇavate deyaṃ tadevākṣayamicchatā ..
     ayane viṣuve caiva grahaṇe candrasūryayoḥ .
     saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam ..
     prayāgādiṣu tīrtheṣu gayāyāñca viśeṣataḥ .
     dānadharmāt paro dharmo bhūtānāṃ neha vidyate ..
     svargāyurbhūtikāmena deyaṃ pāpopaśāntaye .
     dīyamānantu yo mohāt goviprāgnisureṣu ca .
     nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ ..
     yastu durbhikṣavelāyāmannādyaṃ na prayacchati .
     mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ ..
iti gāruḍe dānagharmanāma 51 adhyāyaḥ .. * .. anyat mahābhārate śāntiparvaṇi draṣṭavyam ..

dānapatiḥ, puṃ, (dāne patiḥ śreṣṭhaḥ .) satatadātā . iti jaṭādharaḥ .. (yathā, mahābhārate . 5 . 119 . 22 .
     jāto dānapatiḥ puttrastvayā śūrastathāparaḥ ..) akrūraḥ . iti śrībhāgavatam .. (yathā, harivaṃśe . 78 . 84 .
     gaccha dānapate ! kṣipraṃ tāvihānayituṃ vrajāt .
     nandagopañca gopāṃśca karadān mama śāsanāt ..
daityabhedaḥ . yathā, harivaṃśe . 232 . 7 .
     sahasrapādaḥ sumukhaḥ kṛṣṇaścaiva mahāsuraḥ .
     raṇotkaṭo dānapatiḥ śailakampī kulākulaḥ ..
)

dānaphalaṃ, klī, (dānasya phalam) dānajanyaphalam . tadbivaraṇaṃ yathā --
     gatvā yaddīyate dānaṃ bhaktyā pātre vidhānataḥ .
     tadanantaphalaṃ viddhi avasthātritaye nṛpa ! ..
     tamovṛtastu yo dadyāt bhayāt krodhāttathaiva ca .
     nṛpa ! dānantu tat sarvaṃ bhuṅkte garbhastha eva tu ..
     īrṣāmanyumanāścaiva dambhārthaṃ cārthakāraṇāt .
     yo dadāti dvijātibhyaḥ sa bālye tu tadaśnute ..
     vaiśyadevavihīnañca sandhyopāsanavarjitam .
     yaddānaṃ dīyate tasmai vṛddhakāle tadaśnute ..
     vṛthā janmāni catvāri vṛthā dānāni ṣoḍaśa .
     tānyahaṃ saṃpravakṣyāmi yathāvadanupūrbaśaḥ ..
     aputtrasya vṛthā janma dharmavāhyā narāḥ sadā .
     parapākaṃ sadāśnanti paratāparatāśca ye ..
     devapitṛvihīnaṃ yat īśvarebhyaḥ sadoṣataḥ .
     dattvānukīrtanāccaiva vedāgnivratatyāgine ..
     anyāyopārjitaṃ dānaṃ vyarthaṃ brahmahaṇe tathā .
     gurave'nṛtavaktre ca stenāya patitāya ca ..
     kṛtaghnāya ca yaddattaṃ sarvadā brahmavidbiṣe .
     yācakāya ca sarvasya vṛṣalyāḥ pataye tathā ..
     paricārakāya bhṛtyāya sarvatra piśunāya ca .
     ityetāni tu rājendra ! vṛthādānāni ṣoḍaśa ..
ityādye vahnipurāṇe dānāvasthānirṇayanāmādhyāyaḥ ..

dānavaḥ, puṃ, (danorapatyam . danu + tasyāpatyam . 4 . 1 . 12 . iti aṇ .) asuraḥ . ityamaraḥ . 1 . 1 . 12 .. (yathā, ṛgvede . 2 . 11 . 10 .
     ni māyino dānavasya māyā apādayat papivāntsutasya ..) sa dakṣakanyādanugarbhe kaśyapājjāta ekaṣaṣṭisaṃkhyakasteṣvaṣṭādaśa pradhānāsteṣāṃ nāmāni yathā, dbimūrdhā 1 śambaraḥ 2 ariṣṭaḥ 3 hayagrīvaḥ 4 vibhāvasuḥ 5 ayomukhaḥ 6 śaṅkuśirāḥ 7 svarbhānuḥ 8 kapilaḥ 9 aruṇaḥ 10 pulomā 11 vṛṣaparvā 12 ekacakraḥ 13 tāpanaḥ 14 dhūmrakeśaḥ 15 virūpākṣaḥ 16 vipracittiḥ 17 durjayaḥ 18 . iti śrībhāgavatam .. (mahābhārate catvāriṃśatdanoḥ puttrā uktāḥ . yathā, tatraiva . 1 . 65 . 21 -- 22 .
     catvāriṃśaddanoḥ puttrāḥ khyātāḥ sarvatra bhārata ! .
     teṣāṃ prathamajo rājā vipracittirmahāyaśāḥ ..
     śambaro namuciścaiva pulomā cetiviśrutaḥ .
     asilomā ca keśī ca durjayaścaiva dānavaḥ ..
ityārabhya tatraivādhyāye vistaraśo draṣṭavyam ..)

dānavajraḥ, puṃ, (dāne vajra iva .) vaiśyaḥ . iti purāṇam .. (vaiśvajātiko gāndharvo daivaśca aśvaviśeṣaḥ . yathā, mahābhārate . 1 . 171 . 51 .
     vajrapāṇirbrāhmaṇaḥ syāt kṣattraṃ vajrarathaṃ smṛtam .
     vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ ..
)

dānavāriḥ, puṃ, (dānavānāmariḥ .) devatā . ityamaraḥ . 1 . 1 . 9 .. (viṣṇuḥ . yathā, kāśīkhaṇḍe . 29 . 80 .
     darśitānekakutukā duṣṭadurjayaduḥkhahṛt .
     dainyahṛdduritaghnī ca dānavāripadābjajā ..
dānavāripadābjajā viṣṇupādārthyasambhūteti smṛteḥ . iti taṭṭīkā .. dānameva vāri iti vigrahe gajamadajale, klī ..)

dānavidhiḥ, puṃ, (dānasya vidhiḥ .) dānasya vidhānam . yathā --
     atha dānavidhiṃ vakṣye taṃ me śṛṇuta suvratāḥ .
     anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ ..
     brahmavettā ca tebhyo'pi pātraṃ vidyātapo'nvitaḥ .
     gobhūghānyahiraṇyādi pātre dātavyamarcitam ..
     vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ .
     gṛhṇan pradātāramadho nayatyātmānameva ca ..
     dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ .
     yācitenāpi dātavyaṃ śraddhāpūtantu śaktitaḥ ..
     hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā .
     sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā ..
     daśasauvarṇikaṃ śṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam .
     pañcāśatpalikaṃ pātraṃ kāṃsyaṃ vatsaśca kīrtyate ..
     svarṇapippalapātreṇa vatso vā vatsikāpi vā .
     tasyāmapi ca dātavyaṃ apatyaṃ rogavarjitam ..
     dātā svargamavāpnoti vatsarān romasammitān .
     kapilā cettārayate bhūyaścāsaptamaṃ kulam ..
     yāvadvatsasya dbau pādau mukhaṃ yonyāṃ pradṛśyate .
     tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati ..
     yathākathañciddattvā gāṃ dhenuṃ vādhenumeva vā .
     arogāmaparikliṣṭāṃ dātā svarge mahīyate ..
     śrāntasaṃvāhanaṃ rogiparicaryā surārcanam .
     pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat ..
     dbijāya yadabhīṣṭantu dattvā svargamavāpnuyāt .
     bhūdīpāśvānnavastrāmbhastilasarpiḥpratiśrayān ..
     gṛhadhānyacchatramālāyānavṛkṣaghṛtaṃ jalam .
     śayyānulepanaṃ dattvā svargaloke mahīyate ..
     brahmadātā brahmalokaṃ prāpnoti suradurlabham ..
     vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi .
     mūlyenāpi likhitvāpi brahmalokamavāpnuyāt ..
     etanmūlaṃ jagat yasmādasṛjat pūrbamīśvaraḥ .
     tasmāt sarvaprayatnena kāryo vedārthasaṃgrahaḥ ..
     itihāsaṃ purāṇaṃ vā likhitvā yaḥ prayacchati brahmadānasamaṃ puṇyaṃ prāpnoti dbiguṇonnatim .
     lokāyataṃ kutarkaśca prākṛtaṃ mlecchabhāṣitam .
     na śrotavyaṃ dvijenaiva tadadho nayati dbijam ..
     samartho yo na gṛhṇīyāt dātṛlokamavāpnuyāt ..
     kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyaṃ na vāri ca .
     ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ ..
     anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā .
     devātithyarcanakṛte pitṛbhṛtyarthameva ca .
     sarvataḥ pratigṛhṇīyādātmatṛptyarthameva ca ..
iti gāruḍe 98 adhyāyaḥ ..

dānaśīlaḥ, tri, (dāne śīlaṃ svabhāvo yasya . yadvā, dānasya śīlaṃ santatamanuṣṭhānaṃ yasya .) dātā . tatparyāyaḥ . vadānyaḥ 2 vadanyaḥ 3 . iti hemacandraḥ . 3 . 15 .. (yathā, mahābhārate . 5 . 122 . 5 .
     yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam .
     yacca me phalamādhāne tena saṃyujyatāṃ bhavān ..
)

dānaśauṇḍaḥ, tri, (dāneṣu śauṇḍaḥ atidakṣaḥ . saptamī śauṇḍaiḥ . 2 . 1 . 40 . iti samāsaḥ .) bahupradaḥ . ityamaraḥ . 3 . 1 . 6 .. (yathā, māghe . 14 . 46 .
     nirguṇo'pi vimukho na bhūpaterdānaśauṇḍamanasaḥ puro'bhavat ..)

dānasāgaraḥ, puṃ, (dānānāṃ sāgara iva .) ṣoḍaśasaṅkhyakaṣoḍaśaḥ . yathā --
     yaḥ kaścit kurute devi ! grahaṇe dānasāgaram .
     vṛṣotsargaṃ mahādānaṃ yatkiñcit pṛthivītale .
     puraścaraṇaṃ tathā homaṃ yaḥ kuryādbidhibodhitam .
     sarvaṃ tasya vṛthā devi ! śrīgurorarcanaṃ vinā ..
iti śrīkāmadhenutantre āgamasandarbhe jñānadarpaṇe devadevīsaṃvāde 25 paṭalaḥ ..

dānīyaḥ, tri, (dīyate'smai iti . dā dāne + kṛtyalyuṭo bahulam . 3 . 3 . 113 . iti sampradāne anīyar .) sampradānam . iti mugdhabodham .. (yathā, tatraiva kārakaprakaraṇe .
     sarvo'rcyo jīvanaḥ pātā dānīyaḥ prabhavo layaḥ ..)

dānuḥ, tri, (dadātāti . dā + dābhābhyāṃ nuḥ . uṇāṃ . 3 . 32 . iti nuḥ .) dātā . vikrāntaḥ . iti medinī . ne, 10 .. śarma . vāyuḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (puṃ, dānavaḥ . yathā, ṛgvede . 2 . 12 . 11 .
     ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ .. dīyate iti karmaṇi nuḥ . deyaḥ . yathā, ṛgvede . 8 . 25 . 6 .
     saṃ yā dānūni yemathurdivyāḥ pārthivīriṣaḥ ..)

dāntaḥ, tri, (dāmyatīti . dama + kartari ktaḥ .) tapaḥkleśasahaḥ . (yathā, manuḥ . 4 . 35 .
     kḷptakeśanakhaśmaśrurdāntaḥ śuklāmbaraḥ śuciḥ ..) damitaḥ . ityamaraḥ . 2 . 7 . 43 .. (yathā, mahābhārate . 1 . 222 . 46 .
     tathaivāśvatarīṇāñca dāntānāṃ vātaraṃ hasām .. dantena nirvṛttam . danta + tena nirvṛttam . 4 . 2 . 68 . iti aṇ . dantanirmitam . yathā, mahābhārate . 5 . 46 . 5 .
     rucirairāsanaistīrṇāṃ kāñcanairdāravairapi .
     aśmasāramayairdāntaiḥ svāstīrṇaiḥsottaracchadaiḥ ..
) dātā . iti saṃkṣiptasāre uṇādivṛttiḥ .. puṃ, damanakavṛkṣaḥ . śikṣitavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vidarbharājaputtraviśeṣaḥ . yathā, mahābhārate . 3 . 53 . 8 -- 9 .
     tasmai prasanno damanaḥ sabhāryāya varaṃ dadau .
     kanyāratnaṃ kumārāṃśca trīnudārān mahāyaśāḥ ..
     damayantīṃ damaṃ dāntaṃ damanañca suvarcasam ..
strī, apsaroviśeṣaḥ . yathā, mahābhārate . 13 . 19 . 45 .
     vidyutā praśamī dāntā vidyotā ratireva ca ..)

dāntiḥ, strī, (dama + ktin . anunāsikasyeti . 6 . 4 . 15 . iti dīrghaḥ .) tapaḥkleśasahiṣṇutā . tatparyāyaḥ . damathuḥ 2 damaḥ 3 . ityamaraḥ . 3 . 2 . 3 ..

dāpitaḥ, tri, (dāpyate sma iti . dā + ṇic + karmaṇi ktaḥ .) sādhitaḥ . ityamaraḥ . 3 . 1 . 40 .. dhanādinā āyattīkṛtaḥ . iti bharataḥ .. dhutī iti khyātaṃ yasmai dattaṃ sa iti ramānāthaḥ .. daṇḍitaḥ . iti vidyāvinodaḥ .. śodhitadravyam . iti nayanānandaḥ .. dāyita iti pāṭho'pi . iti kāliṅgapuruṣottamau ..

dāma, [n] klī strī, (dīyate iti . dā dāne do avakhaṇḍane vā + sarvadhātubhyo manin . uṇāṃ . 4 . 145 . iti manin .) yatraikasmin bahupragrahayukte anekagāvo badhyante tat . dāṅani iti doṃkā iti ca bhāṣā . tatparyāyaḥ . sandānam 2 . ityamaraḥ . 2 . 9 . 73 .. rajjuḥ . iti dāmodaradarśanāt .. (yathā, bhāgavate . 1 . 8 . 31 .
     gopyādade tvayi kṛtāgasi dāma tāvat yā te daśāśrukalilāñjanasambhramākṣam .
     vaktraṃ nilīya bhayabhāvanayāsthitasya sā māṃ vimohayati bhīrapi yadbibheti ..
mālā . yathā, māghe . 4 . 50 .
     kṣaṇamalaghuvilambipicchadāmnaḥ śikharaśikhāḥ śikhiśekharānamuṣya .. dātari, tri . yathā, ṛgvede . 6 . 44 . 2 .
     yaḥ śagmastuviśagma te rāyo dāmā matīnām .. rāyo dhanasya dāmā dātā bhavati . iti tadbhāṣye sāyanaḥ ..)

dāmanaparva, [n] klī, (damano damanavṛkṣastasyedamityaṇapratyaye dāmanaṃ tadbhañjanasambandhi parva yasmin .) dmanabhañjanatithiḥ . sā caitraśuklacaturdaśī . iti tithyāditattvam ..

[Page 2,702b]
dāmanī, strī, (dāmaiva . dāman + svārthe prajñāditvāt aṇ . an . 6 . 4 . 167 . iti prakṛtibhāvaḥ . ṭiḍḍheti . 4 . 1 . 15 . iti ṅīp .) paśubandhanarajjuḥ . tatparyāyaḥ . paśurajjuḥ 2 . ityamaraḥ . 2 . 9 . 73 .. (yathā, harivaṃśe . 65 . 24 .
     kīlairāropyamāṇaiśca dāmanīpāśapāśitaiḥ ..)

dāmaliptaṃ, klī, tamoliptadeśaḥ . iti hemacandraḥ . 4 . 45 ..

dāmā, strī, (dāman + ḍābubhābhyāmanyatarasyām . 4 . 1 . 13 . iti pakṣe ḍāp .) dāma . iti bharataḥ ..

dāmāñcanaṃ, klī, (dāmāñcalam . pṛṣodarāditvāt lasya naḥ .) aśvādeḥ pādabanṣanarajjuḥ . iti hemacandraḥ . 4 . 317 ..

dāmāñcalaṃ, klī, (dāmnaḥ añcalamiva .) ekaśaphāṅghribandhaḥ . aśvādipādabandhanarajjuḥ . iti hārāvalī . 61 .. (yathā, māghe . 5 . 61 .
     sasruḥ saroṣaparicārakavāryamāṇā dāmāñcalaskhalitalolapadaṃ turaṅgāḥ ..)

dāmodaraḥ, puṃ, (damādisādhanenodārā utkṛṣṭā matiryā tayā gamyate iti dāmodaraḥ . dāmnādāmodaraṃ viduḥ . iti bhagavadbacanāt . yaśodayā dāmnodare baddha iti vā dāmodaraḥ .
     dāmāni lokanāmāni tāni yasyodarāntare .
     tena dāmodaro devaḥ śrīdharastu ramāśritaḥ ..
iti vā . iti viṣṇusahasranāmabhāṣye śaṅkaraḥ .. 53 .. tathā, mahābhārate . 5 . 70 . 8 .
     devānāṃ svaprakāśatvāt damāddāmodaro vibhuḥ ..) viṣṇuḥ . ityamaraḥ . 1 . 1 . 18 .. (dāma rajjurudare yasya . śrīkṛṣṇaḥ . yathā, mahābhārate . 1 . 190 . 19 .
     dāmodaro bhrātaramugravīryaṃ halāyudhaṃ vākyamidaṃ babhāṣe .. yaśodayāsau udaradeśe dāmnā baddha āsīt ato'sya tathā nāma . yathā, harivaṃśe . 63 . 14, 26 .
     dāmnā caivodare baddhvā pratyabandhadudūkhale .
     yadiśakto'si gaccheti tamuktrā karma sākarot ..

     sa ca tenaiva nāmnā tu kṛṣṇo vai dāmabandhanāt .
     goṣṭhe dāmodara iti gopībhiḥ parigīyate ..
) bhūtārhadviśeṣaḥ . iti hemacandraḥ . 2 . 130 .. (śālagrāmamūrtiviśeṣaḥ . tallakṣaṇaṃ yathā, padmapurāṇe .
     sthūlo dāmodaro jñeyaḥ sūkṣmacakro bhavettu saḥ .
     cakre tu madhyadeśe'sya pūjitaḥ sukhadaḥ sadā ..
asya anyadvivaraṇantu śālagrāmaśabde draṣṭavyam .. * .. kāśmīrasya nṛpaviśeṣaḥ . yathā, rājataraṅgiṇyām . 1 . 64 .
     gatiṃ pravīrasulabhāṃ tasmin sukṣattriye gate .
     śrīmān dāmodaro nāma tatsūnurabhṛta kṣitim ..
)

dāmbhikaḥ, puṃ strī, (dambhena caratīti . dambha + carati . 4 . 4 . 8 . iti ṭhak .) vaka pakṣī . iti rājanirghaṇṭaḥ .. dagbhayukte, tri .. (yathā, manuḥ . 3 . 159 .
     pāparogyabhiśastaśca dāmbhiko rasavikrayī ..)

dāya, ṛ ṅa dāne . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) ṛ, adadāyat . ṅa, dāyate . iti durgādāsaḥ ..

dāyaḥ, puṃ, (dīyate iti . dā dāne + ghañ . āto yukciṇkṛtoḥ . 7 . 3 . 33 . iti yuk .) yautukādideyadhanam . (yathā, mahābhārate . 2 . 51 . 1 .
     dāyantu vividhaṃ tasmai śṛṇu me gadato'nagha ! .
     yajñārthaṃ rājabhirdattaṃ mahāntaṃ ghanasañcayam ..
) kanyādānakāle jāmātrādibhyo vratabhikṣādau brāhmaṇādibhyaśca yaddravyaṃ dīyate tat . iti bharataḥ .. tatparyāyaḥ . haraṇam 2 . ityamaraḥ . 2 . 8 . 28 .. solluṇṭhabhāṣaṇam . vibhaktavyapitṛdravyam . (yathā, manuḥ . 9 . 164 .
     auraso vibhajan dāyaṃ pitryaṃ pañcamameva vā .. vibhāgārhadhanamātram . yathā, tatraiva . 9 . 77 .
     saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ .
     ūrdhvaṃ saṃvatsarāttvenāṃ dāyaṃ hṛtvā na saṃvaset ..
dā dāne + bhāve ghañ .) dānam . iti medinī . ye, 30 .. (yathā, manuḥ . 8 . 199 .
     asvāminā kṛto yastu dāyo vikraya eva vā .
     akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ ..
) sthānam . (do chede + ghañ .) khaṇḍanam . iti śabdaratnāvalī .. layaḥ . ityajayapālaḥ .. (dadātīti . dā + śyādbyadheti . 3 . 1 . 141 . iti ṇaḥ . dātari, tri . iti vyākaraṇam ..)

dāyakaḥ, tri, (dadātīti . dā + ṇvul .) dātā . yathā . hatārigatidāyaka iti bhaktirasāmṛtasindhuḥ .. (yathāca mahābhārate . 3 . 193 . 33 .
     tāvatāṃ gosahasrāṇāṃ phalaṃ prāpnoti dāyakaḥ ..)

dāyabandhuḥ, puṃ, (dāye bandhuḥ .) bhrātā . iti śabdaratnāvalī ..

dāyabhāgaḥ, puṃ, (dāyasya bhāgaḥ .) sambandhimātreṇa sambandhidhanavibhāgaḥ . pūrbadravyasvāmisambandhādhīnaṃ tatsvāmyuparame yatra dravye svatvaṃ tatra nirūḍho dāyaśabdastasya vibhāgaḥ . ekadeśagatasyaiva bhūhiraṇyādābutpannasya svatvasya vinigamanāpramāṇābhāvena vaiśeṣikavyavahārānarhatayāvyavasthitasya guṭikāpātādinā vyañjanam . athavā viśeṣeṇa bhajanaṃ svatvajñāpanaṃ vā . yatra caikaṃ dāsīgavādikaṃ bahusādhāraṇaṃ tatrāpi tattatkālaviśeṣavahanadohanaphalena svatvaṃ vyajyate .. * .. atha dāyādhikārakrame puṃdhanādhikāriṇaḥ . tatrādau mṛtadhane aurasaputtrasyādhikāraḥ . tadabhāve pauttrasya . tadabhāve prapauttrasya . mṛtapatṛkapauttramṛtapitāmahakaprapauttrayoḥ puttreṇa saha tulyādhikāraḥ . eṣāmabhāve patnī dhanādhikāriṇī . tatrāyaṃ viśeṣaḥ patnī dhanaṃ bhuñjīta eva na tu tasya dānādhamanavikrayān kartumarhati . kintu bharturaurdhvadehikakriyārthaṃ dānādikamapyanumatam . vartanāśaktau ādhamanamapyanumataṃ tadaśaktau vikrayaṇamapi . bharturaurdhvadehikakriyārthamarthānurūpaṃ bhartṛsapiṇḍabhartṛgurubhartṛdauhitrasantānabhartṛbhāgineyabhartṛmātulebhyo dadyāt . eteṣāmabhāve svapitṛkule dadyāt .. patnyabhāve duhitā . tatrāpi prathamaṃ kumārī . atrāyaṃ viśeṣaḥ kanyā jātādhikārā paścāt pariṇītā satī avidyamānaputtrā yadi mṛtā tadā tatpitṛdāye saputtrāyāḥ sambhāvitaputtrāyā bhaginyāstulyādhikāraḥ . kumāryabhāve coḍhāyāḥ puttravatyāḥ sambhāvitaputtrāyāśca tulyādhikāraḥ . etayorekatarābhāve anyādhikāriṇī . etayorabhāve'pi bandhyāputtrahīnavidhavayornādhikāraḥ . sarvaduhitrabhāve dauhitrasyādhikāraḥ . tadabhāve pituradhikāraḥ . tadabhāve māturadhikāraḥ . tadabhāve sodarasyādhikāraḥ . sodarābhāve sajātīyavaimātreyādhikāraḥ . tadabhāve sodarabhrātṛputtrāṇāmadhikāraḥ . saṃsargyasaṃsargisodarabhrātṛputtreṣu saṃsargibhrātṛputtrasyādhikāraḥ . evaṃ saṃsargyasaṃsargivaimātreyabhrātṛputtre sati saṃsargivaimātreyabhrātṛputtrasyādhikāraḥ . yadā tvasaṃsargī sodarabhrātṛputtraḥ saṃsargī cāsodarabhrātṛputtrastadā tayoryugapadadhikāraḥ . yadā punaḥ sodaravaimātreyabhrātṛputtrau saṃsargiṇāvasaṃsargiṇau vā tadā ubhayathaiva sodarabhrātṛputtrasyādhikāraḥ . bhrātṛputtrābhāve bhrātṛpauttrasyādhikāraḥ . atrāpi sodaravaimātreyabhrātṛputtravat kramo bodhyaḥ . bhrātṛpauttrābhāve pitṛdauhitrasyādhikāraḥ . atra sodarabhaginīputtravaimātreyabhaginīputtrayostulyavadadhikāraḥ . piturdauhitrābhāve pitāmahasyādhikāraḥ . pitāmahābhāve pitāmahyā adhikāraḥ . pitāmahyabhāve pitṛvyasyādhikāraḥ . tadabhāve pitṛvyaputtrasyādhikāraḥ . tadabhāve pitṛvyapauttrasyādhikāraḥ . pitṛvyapauttrābhāve pitāmahadauhitrasyādhikāraḥ . pitāmahadauhittrābhāve pitṛvyadauhittrasyādhikāraḥ . tadabhāve prapitāmahasyādhikāraḥ . tadabhāve prapitāmahyā adhikāraḥ . tataḥ pitāmahabhrātādhikārī . tadabhāve pitāmahabhrātṛputtraḥ . tadabhāve pitāmahabhrātṛpauttraḥ . tataḥ prapitāmahadauhitro'dhikārī . tataḥ pitāmahabhrātṛdauhitro'ghikārī . tadabhāve mātāmahaḥ . tadabhāve mātulaḥ . tadabhāve mātṛṣvasrīyaḥ . tadabhāve mātulaputtraḥ . tadabhāve mātulapauttraḥ . eṣāmabhāve sakulyaḥ . sakulyo'pi dbividhaḥ adhastana ūrdhvatanaśca tatra prapauttraputtrāvadhayo'dhastanāstrayaḥ vṛddhaprapitāmahādritraya ūrdhvatanāstatrāpyādāvadhastanānāṃ sakulyānāṃ krameṇādhikāraḥ . teṣāmabhāve ūrdhvatanānāṃ krameṇādhikāraḥ . evaṃvidhasakulyābhāve samānodakāḥ . tadabhāve ācāryaḥ . tadabhāve śiṣyaḥ tadabhāve sahavedādhyāyibrahmacāriṇaḥ . tadabhāve grāmasthāḥ sagotrāḥ . tadabhāve tathāvidhāḥ samānapravarāḥ . uktaparyantābhāve tadgrāmasthāstraividyatvādiguṇayuktā brāhmaṇā dhanādhikāriṇaḥ . eteṣāmabhāve brāhmaṇadhanavarjaṃ rājādhikārī . brāhmaṇadhanasya tu guṇavadbrāhmaṇaparyantābhāve brāhmaṇāntarasya grāmāntarasthasyāpi adhikāraḥ . vānaprasthayatibrahmacāriṇāṃ dhanaṃ dharmabhrātṛsacchiṣyācāryā gṛhṇīyuḥ . tadabhāve caikatravāsī ekāśramī vā gṛhṇīyāt . brahmacārī ca dbividhaḥ naiṣṭhika upakurvāṇaśca . tatra naiṣṭhikadhane ācāryasyādhikāraḥ . upakurvāṇasya tu dhanaṃ pitrādibhireva grāhyam . iti puṃdhanādhikāriṇaḥ .. * .. atha strīdhanādhikārakramaḥ . tatra kumārīdhane prathamaṃ sodarabhrātādhikārī . tadabhāve mātā tadabhāve pitā . varadattadhane varo'dhikārī .. * ..
     athoḍhāstrīdhanādhikārakramanirūpaṇārthaṃ taddhanaṃ nirūpyate . vivāhakāle labdhaṃ yautukaṃ dhanam 1 bhartṛnīyamānā pitṛmātṛkulāt yaddhanaṃ labhate tat 2 bhartṛdattam 3 bhrātṛdattam 4 pitṛdattam 5 mātṛdattam 6 dbitīyavivāhārthinā pūrbastriyai pāritoṣikaṃ yaddattaṃ tat 7 annācchādanam 8 alaṅkaraṇam 9 gṛhādikarmirūpaśilpisvabhartṛdbāreṇānyeṣāṃ gṛhādiniṣpādanādutkocavidhayānyebhyo yaddhanaṃ labdhaṃ tat 10 puttradattam 11 mātulādidattam 12 vivāhāt parataḥ pitrādinā bhartrādinā ca yaddattam 13 . bhartṛdattasthāvarātiriktānāmeteṣāṃ dhanānāṃ strī dānādikaṃ kartumarhati .. * ..
     tadevaṃ strīdhane nirūpite tasyāṃ mṛtāyāṃ taddhanādhikāro nirūpyate . tatra yautukadhanekumāryāḥ prathamamadhikāraḥ . tadabhāve vāgdattāyāḥ tadabhāve coḍhāyāḥ puttravatyāḥ sambhāvitaputtrāyāśca yugapadadhikāraḥ . tadabhāve bandhyāvidhavayostulyavadadhikāraḥ . tatra kumārī vāgdattā jātādhikārānantaraṃ pariṇītā satī paścādbandhyātvenāvadhṛtā puttramanutpādyaiva vidhavā bhūtā vā tadā tasyāṃ mṛtāyāṃ tatsaṃkrāntamātṛghane tadbhaginyoḥ puttravatīsambhāvitaputtrayorabhāve bandhyāvidhavayorapyadhikāraḥ . sarvaduhitrabhāve puttrasyādhikāraḥ . puttrābhāve dauhitro'dhikārī dauhitrābhāve pauttraḥ . tadabhāve prapauttraḥ . tadabhāve sapatnīputtraḥ . tadabhāve sapatnīpauttraḥ . tadabhāve sapatnīprapauttraḥ . etatparyantābhāve brāhmadaivārṣagāngharvaprājāpatyākhyavivāhapañcakalabdhayautukadhane bhartradhikāraḥ . bharturabhāve bhrātuḥ . tadabhāve mātādhikāriṇī . tadabhāve pitā . sapatnīprapauttraparyantābhāve āsurarākṣasapaiśācākhyavivāhatrikalabdhayautukadhane tu prathamaṃ māturadhikāraḥ . tadabhāve pituḥ . piturabhāve bhartuḥ .. athāyautukastrīdhanādhikārikramaḥ . tatra vivāhapūrbāparakālapitṛdattayautukābhyāmatiriktastrīdhane kanyāputtrayoryugapadadhikāraḥ . tayorekatarābhāve anyatarasya taddhanaṃ tayordbayorabhāve ūḍhāyāḥ puttravatyāḥ sambhāvitaputtrāyāśca tulyavadadhikāraḥ . etayorekatarābhāve anyasyā adhikāraḥ . etayordvayorabhāve pauttraḥ . pauttrābhāve dauhitraḥ . tadabhāve prapauttraḥ . tadabhāve sapatnīputtraḥ tadabhāve sapatnīpauttraḥ . tadabhāve sapatnīprapauttro'dhikārī . tato bandhyā vidhavā ca tulyavadadhikāriṇyau . etayorekatarābhāve cānyatarasyāḥ . bandhyāvidhavāparyantābhāve yautukavat brāhmādivivāhapañcakavivāhitāyā dhane bhartṛ bhrātṛmātṛpitṝṇāṃ kramaśo'dhikāraḥ . vivāhakāle tatpūrbāparakāle vā striyai yaddhanaṃ pitrā dattaṃ tatra dhane prathamaṃ kumāryāḥ . tadanantaramūḍhayoḥ puttravatīsambhāvitaputtrayoḥ . tadanantaraṃ bandhyāvidhavayoścādhikāraḥ . sarvaduhitrabhāve puttrāderyautukadhanāntaravat krameṇādhikāraḥ . tato brāhmādivivāhapañcakalabdhayautukadhaneṣu pitṛparyantābhāve āsurādivivāhatrikalabdhayautukadhaneṣuṃ ca bhartṛ paryantābhāve devarāderadhikāraḥ . tadabhāve devarabhrātṛśvaśurayoḥ sutānāṃ yugapadadhikāraḥ . eteṣāmabhāve asapiṇḍo'pi bhaginīputtraḥ . tadabhāve bhartṛ bhāgineyaḥ . tadabhāve bhrātṛsutaḥ . tadabhāve jāmātā . jāmātṛparyantābhāve sapiṇḍānantaryakrameṇa śuśvarabhrātṛśvaśurādīnāṃ sapiṇḍānāmadhikāraḥ . sapiṇḍābhāve sakulyāḥ samānodakāḥ sagotrāḥ samānapravarāśca puṃdhanavat krameṇādhikāriṇaḥ . etatsarvābhāve brāhmaṇīghane svagrāmaśrotriyāderadhikāraḥ . kṣattriyādidhane rājña evādhikāraḥ . iti strīdhanādhikāriṇaḥ .. * .. atha vibhāgānadhikāriṇaḥ . klīvapatitajātyandhajanmavadhira-unmattajaḍamūkapaṅgupitṛdbiṭnirindriyaupapātikācikitsyarogārtāḥ . patitavarjaṃ ete bharaṇīyāḥ . patitaputtravarjameteṣāṃ puttrā yadi nirdoṣāḥ tadāṃśabhābhinaḥ . klīvādīnāṃ aputtrā bhāryāḥ yadi sadvṛttāstadā bhartavyāḥ . eṣāṃ duhitaro vivāhaparyantaṃ bharaṇīyāḥ .. * .. atha vibhājyāvibhājyadhananirṇayaḥ . tatra paitāmahaṃ pitrarjitaṃ sādhāraṇadhanopaghātenārjitañceti trividhaṃ dhanaṃ sarvaireva vibhājyam . kintu tatrārjakasya dvāvaṃśau anyeṣāmekaikāṃśaḥ sādhāraṇadhanānupaghātena śauryaprāptaṃ dhanaṃ evaṃ sādhāraṇadhanānupaghātenārjitavidyādhanaṃ pitṛpitṛvyādiprasādādinā labdhaṃ dhanaṃ bhāryāprāptikāle labdhaṃ dhanaṃ mitratāprāptaṃ dhanaṃ ārtijyalabdhaṃ etānyavibhājyāni . vidyādhanantu samavidyādhikavidyebhyo deyaṃ evaṃ yadi vidyāmabhyasyato bhrātuḥ kuṭumbamaparo bhrātā svadhanavyayaśarīrāyāsābhyāṃ bibharti tadā tadbidyārjitadhane mūrkhasyāpi aparabhrāturaṃśitvam . svakulāt pitrādito labdhavidyārjitadhane tu sarveṣāṃ mūrkhāmūrkhāṇāmaṃśitvam . vidyādhanaṃ yaghā, yadi bhavān bhadramupanyasyati tadā bhavate etāvaddhanaṃ dātavyaṃ iti paṇitaṃ tatra bhadropanyāsena yat paṇitaṃ dhanaṃ labdhaṃ tat . adhyāpitaśiṣyādyallabdham . ṛtvikkarmakaraṇena yajamānāddakṣiṇādirūpaṃ labdhaṃ dhanam . yatkiñcit vidyāyāḥ praśne kṛte tatra samyaguttareṇa paritoṣādapaṇitameva kiñciddhanaṃ dadāti tat . yo hyasmin śāstrārthe mama saṃśayamapanayati tasmai suvarṇādikamidaṃ dāsyāmītyukte tasya saṃśayamapanīya yallabdham . vādinoḥ kutracidbādaviṣayasandehe nyāyakaraṇārthamāgatayoḥ samyaṅnirūpaṇenayallabdham . śāstrādiṣu svajñānaṃ prakāśya pratigrahādinā yallabdham . tathātyarthaṃvādādbādavicāre vā paraṃ nirjitya yallabdham . ekasmin deye vastuni bahūnāṃ brāhmaṇānāṃ samutthāne yena prakṛṣṭaṃ vedamadhītya yallabdham . citrakarasuvarṇakārādibhiḥ śilpibhirmūlyādadhikaṃ yallabdham . dyūtenāpi paraṃ nirjitya yallabdham . etāni avibhājyāni .. * ..
     kramādabhyāgataṃ dravyamanyena hṛtaṃ yadi dāyādānāmanumatyā teṣāmekatareṇa sādhāraṇadhanānupaghātena itaravyāpāranairapekṣeṇa ca ghanamuddharati tadā taddhanamuddhārakartureva . bhūmistu yadi anyairhṛtā ekenoddhṛtā tadā sa turīyāṃśaṃ gṛhītvā avaśiṣṭabhāgatrayaṃ anyaiḥ saha samaṃ vibhajet . ayaṃ niṣkarṣaḥ vibhaktenāvibhaktena vā sādhāraṇadhanānupaghātenāparavyāpāranairapekṣeṇa yena yadarjitaṃ tadarjakasyaiva na tu tadvibhājyamitaraiḥ . kintu vidyālabdhadhanamātre viśeṣaḥ sa ca prāgevābhihitaḥ . aṅgayojitaṃ vastrālaṅkāraṃ aśvādivāhanaṃ laḍḍukādikūpavāpyādigataṃ pitrādisambandhijalaṃ dāsīvyatiriktā strī gopracāraḥ rathyā etāni nānyadhanavadbibhājyāni kintu svavyāpāreṇa tadgrahītavyaṃ evaṃ svasvavyāpāropayuktaśayanabhojanapātrādi na vibhajanīyaṃ yena yadgṛhītaṃ tattasyaiva . pustakantu mūrkhairna grāhyaṃ kintu paṇḍitena tadantargatasvāṃśatulyadravyāntaraṃ mūlyameva vā dattvā grahītavyaṃ evaṃ śilpināṃ śilpopayuktadravyaṃ nāśilpināṃ tatrāpi pustakavadbyavasthā . pitari jīvati yasmin vāstau yena gṛhodyānādikaṃ kṛtaṃ tasya na vibhāgaḥ yadyapareṇāpi vāstvantare tathā kṛtam .. * ..
     atha saṃsṛṣṭavibhāgakramārthamādau saṃsargo nirūpyate . pitṛbhrātṛpitṛvyāṇāmanyatareṇa saha vibhaktaḥ san punaranyonyecchayā pūrbakṛtavibhāgamapekṣya yattava dhanaṃ tanmama dhanaṃ yanmama tattavāpīti vyavasthayā ekagṛhirūpatayāvasthānaṃ saṃsargaḥ .. atha saṃsṛṣṭavibhāgaḥ . atra bhrātṝṇāṃ anyeṣāṃ tulyasambandhināṃ vā saṃsargyasaṃsargiṇāṃ madhye saṃsargiṇāmeva prathamaṃ mṛtasaṃsargadhane'dhikāraḥ . tadabhāve tathāvidhā saṃsargiṇāmiti kramaḥ .. * .. evaṃ yadā pitā puttrān vibhajya yathāśāstraṃ bhāgaṃ gṛhītvā puttraiḥ sahāsaṃsṛṣṭa eva puttrāntaramutpādya mṛtastadā vibhāgānantarajāta eva taddhanādhikārī na pūrbavibhaktaḥ evaṃ pūrbabhrātṛvibhāge'pi vibhaktajasya nāṃśitvam . yadi tu yena kenacit puttreṇa saṃsṛṣṭaḥ san pitā mṛtaḥ tadā taddhanaṃ saṃsṛṣṭavibhaktajābhyāṃ samaṃ vibhājyaṃ yathā dhane tatharṇe'pi . yadyavijñātagarbhāyāmeva striyāṃ puttrā vibhaktāstadgarbhajāto vibhaktadravyāṇyekīkṛtya punarvibhajya svāṃśaṃ gṛhṇīyāt na tu vibhaktajena saha pitṛdravye'ṃśitvam .. * .. atha pitṛkṛtavibhāgo nirūpyate . yatra pitṛkṛtavibhāgastatra svopārjitadhane pituricchaiva niyāmikā . pitāmahadhane tu mātṛrajonivṛttisahakṛtā tadicchā niyāmikā . svopārjitadhane pitā icchayā dhanaṃ grahītuṃ śaknoti kasmaicidadhikaṃ kasmaicinnyūnaṃ dātumarhati . paitāmahadhanavibhāge tu pitā svayamaṃśadvayaṃ gṛhītvā puttrebhya ekaikāṃśaṃ dadyāt . kintu paitāmahamaṇimuktāpravālādiṣu pituḥ svācchandyaṃ bhūminibandhadvipadānyatame na svācchandyam . svārjitadhanavibhāge pitrā aputtrapatnībhyaḥ puttratulyāṃśo deyaḥ yadi tābhyaḥ strīdhanaṃ na dattaṃ strīdhane datte sati ardhaṃ deyam . puttrakartṛkavibhāge tu vimāturaṃśābhāvaḥ .. * .. śūdrasya dāsīputtro'pi pituricchayā pariṇītastrījātaputtreṇa saha tulyādhikārī mṛte pitari tadaṃśārdhādhikārī . tathāvidhabhrātrabhāve dauhitre cāsati pituḥ sarvadhanādhikārī sati dauhitre tena saha tulyādhikārī .. * .. pitari mṛte mātari jīvantyāṃ puttrāṇāṃ vibhāgo na dharmyaḥ yadi jīvantyāṃ mātari vibhāgaṃ kurvanti tadā mātāpi puttratulyāṃśabhāginī . vimāturaṃśābhāvaḥ kintu sā grāsācchādanādinā bhartavyā . evaṃ pitāmahadhane pauttrairvibhājyamāne pitāmahyaḥ pauttratulyāṃśabhāginyaḥ .. * .. aurasena dattakādīnāṃ vibhāge aurasasya dvyaṃśitvaṃ savarṇadattakāderekaikāṃśitvam . vibhāgastu pitrāderdhaninaḥ ṛṇaṃ pariśodhya tadavaśiṣṭhadhanasya karaṇīyaḥ . uttamarṇecchayā vibhajya vā tadṛṇaṃ pariśodhanīyam . ekena bhrātrādinā bahupoṣyatayā yatrādhikaṃ bhuktaṃ tatra na vibhuktāṃśo vibhāgamadhye praveśanīyaḥ . kintu bhuktāvaśiṣṭasya vidyamānadhanasyaiva vibhāgaḥ kāryaḥ .. * .. asaṃskṛtabhrātṛbhaginīnāṃ paitṛkadhanena saṃskāraḥ kartavyaḥ . vibhāgakāle kenacinnihnutasya paścāt prāptasya samabhāgaḥ kartavyaḥ . bhramādinā kṛtāśāstrīyavibhāgadhanasya punaḥ śāstrīyavibhāgaḥ kāryaḥ .. * .. atha videśāgatasya vibhāgaḥ . vibhaktatādaśāyāṃ deśāntaragatasya cirakālānantarāgatasya saptamapuruṣaparyantaṃ tatsantaterapi maulasāmantādinā vā svajñāpanapūrbakaṃ kramāgatadhanāta yathāśāstramaṃśabhāgitvamiti sthitaṃ eṣā vyavasthā videśāgataviṣayiṇī deśasthaviṣaye tu dhaninaścaturthaparyanta eva taddhanavibhāgārhatā . sādhāraṇadhane'pi svāṃśadānaṃ kartavyam . iti śrīkṛṣṇatarkālaṅkārakṛtakramasaṃgrahaḥ .. * ..
     deśasya jāteḥ saṃghasya dharmo grāmasya yo bhṛguḥ .
     uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet ..
iti dāyatattvam ..

dāyavibhāgaḥ, puṃ, (dāyasya vibhāgaḥ .) dāyabhāgaḥ . yathā . kiṃ dāyasya vibhāgo vibhaktāvayavatvaṃ kiṃvā dāyena saha vibhāgo'saṃyuktatvam . iti jīmūtavāhanaḥ ..

dāyādaḥ, puṃ, (ādatte iti . ā + dā + ātaścopasarge . 3 . 1 . 136 . iti kaḥ . dāyasya ādaḥ grāhakaḥ .) sapiṇḍaḥ . puttraḥ . ityamaraḥ . 3 . 3 . 88 .. (yathā, mahābhārate . 1 . 85 . 2 .
     puruṇā tu kṛtaṃ vākyaṃ mānitañca viśeṣataḥ .
     kanīyān mama dāyādo dhṛtā yena jarā mama ..
)

dāyādī strī, (dāyaṃ attīti . ad + aṇ . striyāṃ ṅīṣ .) kanyā . iti śabdārthakalpataruḥ ..

dāyitaḥ, trī, (dāya dāne + ṇic + ktaḥ .) dāpitaḥ . ityamaraṭīkāyāṃ bharataḥ ..

dārakaḥ, puṃ, (dārayati nāśayati janakasya pitṝṇamiti . dṝ + ṇic + ṇvul .) puttraḥ . iti hemacandraḥ . 3 . 206 .. (yathā, mahābhārate . 1 . 83 . 13 .
     kasyaite dārakā rājan devaputtropamāḥ śubhāḥ .
     varcasā rūpataścaiva sadṛśā me matāstava ..
) bālakaḥ . iti medinī . ke, 103 .. (yathā, mahābhārate . 1 . 83 . 16 .
     śarmiṣṭhāṃ mātarañcaiva tathā cakhyuśca dārakāḥ ..) dārukaḥ . iti śabdārthakalpataruḥ .. grāmyaśūkaraḥ . iti rājanirghaṇṭaḥ ..

dārakaḥ, tri, (dārayatīti . dṝ + ṇic + ṇvul .) bhedakaḥ . iti medinī . ke, 103 .. (yathā --
     aśeṣadurnāmakarogadārakaṃ karoti vṛddhaṃ sahasaiva dārakam .. iti vaidyakacakrapāṇisaṃgrahe'rśo'dhikāre ..)

dārakarma, klī, (dārārthaṃ pantyarthaṃ yat karma .) vivāhaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 1 . 14 . 26 .
     dārakarma tato vyāsaḥ śukasya paryacintayat ..)

dāraṇaṃ, klī, (dārayati nāśayati jalamalamaneneti . dṝ + ṇic + karaṇe lyuṭ .) katakam . iti śabdacandrikā .. (dṝ + ṇic + bhāve lyuṭ .) vidāraṇam . yathā, dārudāraṇapathaiḥ samāhatam . iti līlāvatī .. (vraṇādisphoṭanasampādaka auṣadhaviśeṣaḥ . yathā, suśrute . 1 . 36 .
     ciravilvo'gniko dantī citrako hayamārakaḥ .
     kapotagṛdhrakaṅkānāṃ purīṣāṇi ca dāraṇam ..
     kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param ..
dārayatīti . dṝ + ṇic + kartari lyuḥ . vidārake, tri . yathā, mahābhārate . 8 . 49 . 17 .
     samādhattaśitaṃ vāṇaṃ girīṇāmapi dāraṇam ..

[Page 2,705a]
dāradaḥ, puṃ, (darade deśaviśeṣe bhavaḥ . darada + aṇ .) daradadeśodbhavaviṣabhedaḥ . ityamaraḥ . 1 . 8 . 11 .. pāradaḥ . hiṅgulam . iti medinī . de, 31 .. samudraḥ . iti hārāvalī . 56 ..

dārabalibhuk, puṃ, (dāreṇa cañcvāghātajanyavidāraṇena baliṃ bhuṅkte iti . bhuja + kvip .) vakapakṣī . iti trikāṇḍaśeṣaḥ ..

dārāḥ, puṃ, (dārayanti bhrātṛbandhūniti . dṝ + dārajārau kartari ṇiluk ca . 3 . 3 . 20 . ityasya vārtikoktyā ghañ ṇiluk ca .) bhāryā . bahuvacanānto'yam . ityamaraḥ . 2 . 6 . 6 .. (yathā, mahābhārate . 1 . 159 . 27 .
     āpadarthe dhanaṃ rakṣet dārān rakṣet dhanairapi .
     ātmānaṃ satataṃ rakṣet dārairapi dhanairapi ..
)

dārā, strī, (dārayati jñātibandhūniti . dṝ + ṇic + ac + ṭāp .) dārāḥ . ityamaraṭīkāvāṃ bharataḥ .. (yathā, bhāgavate . 7 . 14 . 11 .
     apyekāmātmano dārāṃ nṛṇāṃ svatvagaho yataḥ ..)

dāriḥ, strī, (dārayatīti . dṝ + ṇic + in .) vidārakaḥ . iti śabdārthakalpataruḥ ..

dārikā, strī, (dāraka + ṭāpi ata itvam .) kanyā . iti jaṭādharaḥ .. (yathā, harivaṃśe . 41 . 159 .
     ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām ..)

dāritaḥ, tri, (dāryate smeti . dṝ + ṇic + ktaḥ .) kṛtadāraṇaḥ . tatparyāyaḥ . bhinnaḥ 2 bheditaḥ 3 . ityamaraḥ . 3 . 1 . 100 .. vidāritaḥ 4 . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 107 . 49 .
     aṃśumānevamuktastu sagareṇa mahātmanā .
     jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī ..
tāḍitaḥ . yathā, kālikāpurāṇe 90 adhyāye .
     tataḥ sudarśano rājā gadayā dārito'patat ..)

dāridryaṃ, klī, (daridrasya bhāvaḥ . daridra + ṣyañ .) daridratā . yathā --
     praṇīya dāridryadaridratāṃ nṛpaḥ . iti naiṣadhe . 1 . 15 .. (yathā, mṛcchakaṭike 1 aṅke .
     dāridryānmaraṇādvā maraṇaṃ mama rocate na dāridryam .
     alpakleśaṃ maraṇaṃ dāridryamanantakaṃ duḥkham ..
) niryakārānto'pyayam ..

dārī, strī, (dārayati padatalamiti . dṝ + ṇic + sarvadhātubhya in . uṇāṃ 4 . 118 . iti in . kṛdikarāditi pakṣe ṅīṣ .) kṣudrarogaviśeṣaḥ . vivāī iti loke . tallakṣaṇam yathā --
     parikramaṇaśīlasya vāyuratyartharūkṣaṇaiḥ .
     pādayoḥ kurute dārīṃ sarujāṃ talasaṃśritām ..
taccikitsā yathā -- pādadāryāṃ śirāṃ prājño mokṣayettalaśodhinīm . snehasvedopapannau ca pādau vā lepayenmuhuḥ .. madhūcchiṣṭavasāmajjāghṛtaiḥ kṣāravimiśritaiḥ .. kṣāro yavakṣāraḥ . sarjāhvasindhūdbhavayoścūrṇaṃ madhughṛtaplutaiḥ . nirmathya kaṭutailāktaṃ hitaṃ pādapramārjane .. madhusikthakagairikaghṛtaguḍamahiṣākṣa-sālaniryāsaiḥ . gairikasahitairlepaḥ pādasphuṭanāpahaḥ siddhaḥ .. madhusikthaka moma . prathamaṃ gairikaṃ śilājatu . dvitīyaṃ gairikaṃ geru iti loke . sālaniryāsa rālaḥ . unmattakasya bījena māṇakakṣāravāriṇā . vipakvaṃ kaṭutailantu hanyāddārīṃ na saṃśayaḥ .. iti ghattūratailam .. iti bhāvaprakāśaḥ ..

dāru, klī, puṃ, (dīryate iti . dṝ + dṝsanijanīti . uṇāṃ . 1 . 3 . iti ñuṇ .) kāṣṭham . ityamarabharatau .. (yathā, mahābhārate . 1 . 145 . 11 .
     śaṇaṃ tailaṃ ghṛtañcaiva jatu dārūṇi caiva hi .
     tasmin veśmani sarvāni nikṣipethāḥ samantataḥ ..
)

dāru, klī, (dṝ + ñuṇ .) devadāru . (yathā, suśrute uttaratantre . 17 .
     dārupadmakaśuṇṭhībhirevameva kṛto'pi vā .. asya paryāyo yathā, vaidyakaratnamālāyām .
     suradāru drukilimaṃ surāhvaṃ bhadradāru ca .
     devakāṣṭhaṃ pītadāru devadāru ca dāru ca ..
) pittalam . iti medinī . re, 47 ..

dāruḥ, kṣi, (dṝ + ñuṇ .) śilpī . dārakaḥ . iti dharaṇī .. (yathā, ṛgvede . 7 . 6 . 1 .
     indrasyevapra tavasaskṛtāni vandedāruṃ vandamāno vivavibha .. dāruṃ purāṃ bhettāraṃ vande . iti tatra sāyanaḥ ..) dātā . iti trikāṇḍaśeṣaḥ ..

dārukaṃ, klī, (dāru + svārthe kan .) devadāru . iti rājanirghaṇṭaḥ ..

dārukaḥ, puṃ, śrīkṛṣṇasārathiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 2 . 2 . 28 .
     dārukeṇa ca sūtena sahito devakīsutaḥ .. yogācāryaviśeṣaḥ . sa tu mahādevasya avatāraviśeṣaḥ . yathā, śivapurāṇe vāyusaṃhitāyām . 2 . 10 . 4 .
     jaṭāmālī cāṭṭahāso dāruko lāṅgalī tathā ..)

dārukadalī, strī, (dāruvat kaṭhinā kadalī .) vanakadalī . iti rājanirghaṇṭaḥ ..

dārukā, strī, (dāruṇā kāṣṭhena kāyatīti . kai + kaḥ . ṭāp .) kāṣṭhamayastrī . kāṭhera putula iti bhāṣā . tatparyāyaḥ . puttrikā 2 dārustrī 3 śālabhañjikā 4 śālabhañjī 5 śālāṅkī 6 . iti śabdaratnāvalī .. dāruputtrikā 7 kuruṇṭī 8 dārugarbhā 9 . iti hārāvalī . 71 ..

dārugandhā, strī, (dāruṇi gandho yasyāḥ .) cīḍānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

dārugarbhā, strī, (dārumayo garbho yasyāḥ .) dārumayastrī . iti hārāvalī . 71 ..

[Page 2,705c]
dārujaḥ, puṃ, (dāruṇo jāyate iti . jana + ḍaḥ .) mardalaḥ . iti śabdaratnāvalī .. kāṣṭhanirmite, tri .. (yathā, kālikāpurāṇe . 67 adhyāye .
     āsanaṃ prathamaṃ dadyāt pauṣpaṃ dārujameva vā ..)

dāruṇaḥ, puṃ, (dārayatīti . dṝ + ṇic + kṝvṛ dāribhya unan . uṇāṃ 3 . 53 . iti unan- . citrakaḥ . iti rājanirghaṇṭaḥ .. bhayānakarasaḥ . (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 74
     sughanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ .. sanmārgavirodhināṃ dāruṇatvāt (khaṇḍakatvāta) dāruṇaḥ . iti tadbhāṣye śaṅkaraḥ ..) bhayahetau, tri . ityamaraḥ . 1 . 7 . 20 .. (yathā, devībhāgavate . 5 . 4 . 27 .
     hāhākāro mahānāsīt samprahārāśca dāruṇaḥ utpapāta tataḥ siṃho nṛpasyopari dāruṇaḥ .. kaṭhoraḥ . yathā, tatraiva . 1 . 4 . 52 .
     dāruṇaṃ dehadamanaṃ sarvalokabhayaṅkaram ..)

dāruṇakaṃ, klī, (dāruṇavat kāyatīti . kai + kaḥ .) mastakajātakṣudrarogaviśeṣaḥ . loke rūsī iti khyātaḥ . tasya lakṣaṇamāha .
     dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prajāyate .
     mārutaśleṣmakopena vidyāddāruṇakantu tat ..
     dāruṇā karkaśā ..
tasya cikitsā yathā --
     kāryo dāruṇake mūrdhni pralepo madhusaṃyutaḥ .
     piyālabījamadhukakuṣṭhamāṣaiḥ sasaindhavaiḥ ..
     āmrabījaṃ tathā yathyā dvayaṃ syāt mātrayā samam .
     dugdhena piṣṭaṃ tallepo dāruṇaṃ hanti dāruṇam ..
     dugdhena khākhasaṃ bījaṃ pralepāddāruṇaṃ haret .
     guñjāphalaiḥ śṛtaṃ tailaṃ bhṛṅgarājarasena ca ..
     kaṇḍudāruṇahṛt kuṣṭhakapālavyādhināśanam ..
iti guñjātailam . iti bhāvaprakāśaḥ .. (atha bhṛṅgarājatailam .
     bhṛṅgarājatriphalotpalaśāri lauhapurīṣasamanvitakāri .
     tailamidaṃ paca dāruṇahāri kuñcitakeśaghanasthitakāri ..
iti vaidyakacakrapāṇisaṃgrahe kṣudrarogādhikāre ..)

dāruniśā, strī, (dārubahulā niśā haridrā .) dāruharidrā . iti ratnamālā .. (asyā guṇā yathā --
     dārvīniśāguṇā kintu netrakarṇāsyaroganut .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

dārupatrī, stvī, (dāruṇaḥ patramiva patramasyāḥ . ṅīṣ .) hiṅgupatrī . iti rājanirghaṇṭaḥ ..

dārupītā, strī, (dāruṇā pīteva . kāṣṭhapradhānatvāt tathātvam .) dāruharidrā . iti rājanirghaṇṭaḥ ..

dāruputtrikā, strī, (dārumayī puttrikā .) dārukā . iti hārāvalī . 71 ..

dārumukhyāhvayā, strī, (dārumukhyamāhvayate spardhate iti . ā + hve + ac .) godhā . iti rājanirghaṇṭaḥ ..

[Page 2,706a]
dārusitā, strī, (dāruṇi sitā śarkareva .) tvak . dārucini iti bhāṣā . tannāmaguṇāḥ .
     tvaksvādbī tu tanutvak syāt tathā dārusitā matā .
     uktā dārusitā svādvī tiktā cānilapittahṛt ..
     surabhiḥ śukralā balyā mukhaśoṣatṛṣāpahā ..
iti bhāvaprakāśaḥ ..

dārustrī, strī, (dārumayī strī .) dārukā . iti trikāṇḍaśeṣaḥ ..

dāruharidrā, strī, (dārupradhānā haridrā .) svanāmakhyātavṛkṣaviśeṣaḥ . tatparyāyaḥ . pītadruḥ 2 kāleyakaḥ 3 haridruḥ 4 dārvī 5 pacampacā 3 parjanī 7 . ityamaraḥ . 2 . 4 . 102 .. pītikā 8 pītadāru 9 sthirarāgā 10 kāminī 11 kaṭaṅkaṭerī 12 parjanyā 13 pītā 14 dāruniśā 15 kālīyakam 16 kāmavatī 17 dārupītā 18 karkaṭinī 19 dāru 20 niśā 21 haridrā 22 . iti śabdaratnāvalī .. asyā guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . vraṇamehakaṇḍuvisarpatvadgāṃṣaviṣakarṇākṣidoṣanāśitvañca . iti rājanirghaṇṭaḥ .. kaphapittaśothanāśitvam . viśeṣeṇa kaphābhiṣyandanāśitvañca . iti rājavallabhaḥ ..

dāruhastakaḥ, puṃ, (hasta dava pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan . dāruṇo hastakaḥ .) kāṣṭhanirmitahastaḥ . kāṭhera hātā iti bhāṣā . tatparyāyaḥ . tardūḥ 2 . ityamaraḥ . 9 . 2 . 34 ..

dārghasatraḥ, tri, (dīrghasatre bhavaḥ . dīrghasatra + aṇ . devikāśiṃśapeti . 7 . 3 . 1 . iti ādyaca āt .) dīrghasatrayāge bhavaḥ . iti siddhāntakaumudī ..

dārḍhyaṃ, klī, (dṛḍhasya bhāvaḥ . dṛḍha + vaṇadṛḍhādibhyaḥ ṣyañ ca . 5 . 1 . 123 . iti ṣyañ .) dṛḍhatā . (yathā, pañcadaśyām . 6 . 104 .
     vākyānyapi yathāprajñaṃ dārḍhyāyodāharanti hi ..)

dārduraṃ, klī, dakṣiṇāvartaśaṅkhaḥ . jatu . jalam . iti śabdārthakalpataruḥ .. darduradharmaśca ..

dārvaṭaṃ, klī, cintāveśma . iti hārāvalī . 168 ..

dārvaṇḍaḥ, puṃ, (dāruvat kaṭhinamaṇḍaṃ yasya .) mayūraḥ . iti śabdakalpataruḥ ..

dārvāghāṭaḥ, puṃ, (dāru kāṣṭhaṃ āhantīti . ā + han + dārāvāhano'ṇantasya ca ṭaḥ saṃjñāyām . 3 . 2 . 49 . ityasya vārtikoktyā aṇa ṭaścāntādeśaḥ .) śatapatrakapakṣī . ityamaraḥ . 2 . 5 . 17 .. kāṭhṭhokrā iti bhāṣā . (yathā, mahābhārate . 10 . 7 . 18 .
     dārvāghāṭamukhāścāpi cāsavaktrāśca bhārata ! ..)

dārvāghātaḥ, puṃ, (dāruṇi āghāto yasmāt .) dārvāghāṭapakṣī . iti śabdaratnāvalī ..

dārvikā, strī, (dārayatīti . dṝ + ulvāditvāt mādhuḥ . dārvī dāruharidrāvikāraḥ . tataḥ svārthe kan ṭāp pūrbahrasvaśca .) kvāthodbhavatuttham . gojihvā . ityamaraḥ . 2 . 4 . 119 ..

dārvipatrikā, strī, (dārvyāḥ patramiva patramasyāḥ . dārvipatrā tataḥ svārthe kan ṭāpi ata itvañca .) gojihvā . iti ratnamālā ..

dārvī, strī, (dārayati . dṝ + ulvādayaśca . uṇāṃ 4 . 97 . iti nipātanāt sādhuḥ .) dāruharidrā . (asyāḥ paryāyo yathā, vaidyakaratnamālāyām .
     kaṭaṅkaṭerī dāvvīṃ syāttathā dāruniśeti ca .
     khyātā dāruharidrā ca parjanī ca pacampacā ..
asyā guṇā yathā --
     dārvī niśāguṇā kintu netrakarṇāsyaroganut .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) gojihvā . iti medinī . ve, 11 .. devadāru . haridrā . iti viśvaḥ ..

dārvīkvāthodbhavaṃ, klī, (dārvyā dāruharidrāyāḥ kvāthādudbhavo yasya .) rasāñjanam . iti rājanirghaṇṭaḥ .. kṛtrimarasāñjanam . iti ratnamālā ..

dārṣadaḥ, tri, (dṛṣadi piṣṭhaḥ . dṛṣad + śeṣe . 4 . 2 . 92 . ityaṇ .) dṛṣadbhavaḥ . iti siddhāntakaumudī ..

dālaṃ, klī, (dalebhyaḥ sañcitam . dala + aṇ . yaduktam --
     saṃsrutya patitaṃ puṣpāt yattu patropari sthitam .
     madhurāmlakaṣāyañca taddālaṃ madhu kīrtitam ..
) vatyamadhu . iti śabdārthakalpataruḥ .. indranīladalākārasūkṣmamakṣikotpannaṃ vṛkṣakoṭarāntarabhavaṃ madhu . asya guṇāḥ . kaṭutvam . kaṣāyatvam . amlatvam . madhuratvam . pittadoṣakāritvañca . iti rājanirghaṇṭaḥ ..

dālaḥ, puṃ, (dale jātam . dala + aṇ .) kodravaḥ . iti hemacandraḥ ..

dālavaḥ, puṃ, sthāvaraviṣabhedaḥ . iti hemacandraḥ . 4 . 266 ..

dālā, strī, (dalyate sthūlamatibhiriti . dala + ghañ + ṭāp .) mahākālaḥ . iti bhāvaprakāśaḥ ..

dālikā, strī, (dālaiva . svārthe kan ṭāp ata itvañca .) mahākālaḥ . iti bhāvaprakāśaḥ ..

dālimaḥ, puṃ, (dāḍimaḥ . ḍasya laḥ .) dāḍimaḥ . ityamaraṭīkāyāṃ bharataḥ ..

dālī, strī, (dālyate iti . dala + ṇic + in . kṛdikārāditi ṅīṣ .) devadālī latā . iti rājanirghaṇṭaḥ ..

dālbhyaḥ, puṃ, (dalbhasya munergotrāpatyam . gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) muniviśeṣaḥ . (yathā, mahābhārate . 2 . 4 . 11 .
     vako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ ..)

dālmiḥ, puṃ, (dālayati asurāniti . dala + ṇic + bāhulakāt miḥ .) indraḥ . iti trikāṇḍaśeṣaḥ ..

[Page 2,706c]
dāvaḥ, puṃ, (dunoti upatāpayatīti . du + dunyoranupasarge . 3 . 1 . 142 . iti ṇaḥ .) vanam . (yathā, mahābhārate . 1 . 224 . 6 .
     idamindraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati ..) vanavahniḥ . ityamaraḥ . 3 . 3 . 205 .. (yathā, mahābhārate . 3 . 66 . 1 .
     utsṛjya damayantī tu nalo rājā viśāṃpate ! .
     dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane ..
) agniḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. upatāpaḥ . iti bharatakṛtadvirūpakoṣaḥ ..

dāvāgniḥ, puṃ, (dāvodbhavo'gniḥ . śākapārthivādivatsamāsaḥ .) vanodbhavāgniḥ . tatparyāyaḥ . davāgniḥ 2 dāvānalaḥ 3 . iti śabdaratnāvalī .. davaḥ 4 dāvaḥ 5 . ityamaraḥ . 3 . 3 . 205 .. (yathā, mahābhārate . 1 . 155 . 15 .
     dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ ..)

dāvānalaḥ, puṃ, (dāvodbhavaḥ analaḥ . dāva evānalo vā .) dāvāgniḥ . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 26 . 69 .
     yaddāvānalataptasya sudhāhradanimajjane ..)

dāvikaḥ, tri, (devikāyāṃ bhavaḥ . aṇ . devikāśiṃśapeti . 7 . 3 . 1 . iti ādyaca āt .) devikānadīsambhavaḥ . ityamaraḥ . 1 . 10 . 36 ..

dāśa, ṛ ṅa ka dāne . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) dbitīyasvarī . ṛ, adadāśat . ka ṅa, dāśayate . iti durgādāsaḥ ..

dāśa, ṛ ña dāne . iti kavikalpadrumaḥ .. (bhvāṃubhaṃ-sakaṃ-seṭ .) ṛ, adadāśat . ña, dāśati dāśate . iti durgādāsaḥ ..

dāśa, na ra hiṃsane . iti kavikalpadrumaḥ .. (svāṃparaṃ-sakaṃ-seṭ .) dvitīyasvarī . na, dāśnoti . ra vaidikaḥ . iti durgādāsaḥ ..

dāśaḥ, puṃ, (dāśyate dīyate bhṛtimūlyamasmai . dāśa dāne + sampradāne ghañ .) bhṛtyaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (daśati hinasti matsyāniti . danśa + daṃśeśca . uṇāṃ 5 . 11 . iti ṭaḥ nasya ācca . dhīvaraḥ . yathā, devībhāgavate . 2 . 1 . 39 .
     matsyagandheti vāmnā vai guṇena samajāyata .
     vivardhamānā dāśasya gṛhe sā vāsavī śubhā ..
)

dāśapuraṃ, klī, (dāśān kaivartān piparti pālayatīti . pṝ + kaḥ . udoṣṭhyapūrbasya . 7 . 1 . 102 . iti utvam .) daśapuram . ityamaraṭīkāyāṃ svāmī ..

dāśarathaḥ, puṃ, (daśarathasya ayam . tasyedamiti pitāputtratvarūpasambandhārthe aṇ .) śrīrāmaḥ . iti śabdaratnāvalī .. (yathā, mahānāṭake .
     pradīyatāṃ dāśarathāya maithilī .. daśarathasambandhini, tri . yathā, bhaṭṭiḥ . 2 . 53 .
     ajīgaṇaddāśarathaṃ na vākyam ..)

dāśarathiḥ, puṃ, (daśarathasya apatyaṃ pumān . ata iñ . 4 . 1 . 95 . itīñ .) śrīrāmaḥ iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 45 . 11 .
     yathā yathā dāśarathirgharmamevāśrito'bhavat .
     tathā tathā prakṛtayo rāmaṃ patimakāmayan ..
)

dāśārhaḥ, puṃ, (dāśa dāne + bhāve ghañ . dāśaṃ dānamarhatīti . arha + ac .) viṣṇuḥ . iti hemacandraḥ .. (yathā, mahābhārate . 13 . 149 . 67 .
     vijayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ ..) daśāhadeśajaśca ..

dāśerakaḥ, puṃ, mālavadeśaḥ . iti trikāṇḍaśeṣaḥ ..

dāśvaḥ, tri, (dāśati dadātīti . dāśa + bāhulakāt van .) dātā . iti jaṭādharaḥ ..

dāśvān, [s] tri, (dāśṛ dāne + dāśvān sāhvān mīḍhvāṃśca . 6 . 1 . 12 . iti kvasupratyayena nipātanāt sādhuḥ .) dattavān . iti mugdhabodham .. (yathā, raghuḥ . 14 . 71 .
     tasmai sunirdohadaliṅgadarśī dāśvān suputtrāśiṣamityuvāca ..)

dāsa, ṛ ña dāne . iti kavikalpadrumaḥ .. (bhvāṃubhaṃ-sakaṃ-seṭ .) ṛ, adadāsat . ña, dāsati dāsate . iti durgādāsaḥ ..

dāsa, ra na vadhe . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ seṭ .) ra vaidikaḥ . na, dāsnoti . iti durgādāsaḥ ..

dāsaḥ, puṃ, (dasatīti . dasi + daṃseṣṭaṭanau na āt . uṇāṃ 5 . 10 . iti ṭaḥ nakārasya cārāraḥ .) śūdraḥ . (yathā, ṛgvede . 2 . 12 . 4 .
     yo dāsaṃ varṇamadharaṃ guhākaḥ .. adhunā kāyasthānāṃ upādhibhedaḥ . sa tu aṣṭasiddhamaulikānāmanyatamaḥ . yathā, kuladīpikāyām .
     gauḍe'ṣṭau kīrtimantaściravasatikṛtā maulikā ye hi siddhāste dattā senadāsāḥ karaguhasahitāḥ pālitāḥ siṃhadevāḥ ..) jñātātmā . dhīvaraḥ . iti medinī . se, 4 .. dānapātram . iti viśvaḥ .. śūdrāṇāṃ nāmāntaprayojyapaddhativiśeṣaḥ . yathā --
     śarmāntaṃ brāhmaṇasyasyāt varmāntaṃ kṣattriyasyaca .
     guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ ..
ityudbāhatattvam .. * .. dāsyate dīyate bhūtimūlyādikaṃ yasmai saḥ . cākara iti bhāṣā . tatparyāyaḥ . bhṛtyaḥ 2 dāseraḥ 3 dāseyaḥ 4 gopyakaḥ 5 ceṭakaḥ 6 niyojyaḥ 7 kiṅkaraḥ 8 praiṣyaḥ 9 bhujiṣyaḥ 10 paricārakaḥ 11 . ityamaraḥ . 2 . 10 . 17 .. preṣyaḥ 12 preṣaḥ 12 praiṣaḥ 14 . iti bharataḥ .. parikarmā 15 paricaraḥ 16 sahāyaḥ 17 upasthātā 18 sevakaḥ 19 abhisaraḥ 20 anugaḥ 21 . sa pañcadaśavidhaḥ . yathā nāradaḥ .
     gṛhajātastathā krīto labdho dāyādupāgataḥ .
     annākālabhṛtastadvadāhitaḥ svāminā ca yaḥ ..
     mokṣito mahataścarṇāt yuddhe prāptaḥ paṇe jitaḥ .
     tavāhamityupagataḥ pravrajyāvasitaḥ kṛtaḥ ..
     bhaktadāsaśca vijñeyastathaiva vaḍavākṛtaḥ .
     vikretā cātmanaḥ śāstre dāsāḥ pañcadaśa smṛtāḥ ..
asyārthaḥ . gṛhajāto dāsyāmutpannaḥ . dāyādupāgataḥ kramāgataḥ . annākālabhṛtaḥ durbhikṣapoṣitaḥ . svāminā āhito bandhakīkṛtaḥ . mokṣitaḥ ṛṇamocanenāṅgīkṛtadāsyaḥ . tavāhamityupagataḥ kasyāpyadāsaḥ san svayaṃ dāsatvena dattarūpaḥ . pravrajyāvasitaḥ sannyāsabhraṣṭaḥ . kṛtaḥ kenacinnimittena etāvatkālaparyantaṃ tavāhaṃ dāsa iti kṛtasamayaḥ . bhaktadāsaḥ subhikṣe'pi bhaktārthamaṅgīkṛtadāsyaḥ . vaḍavākṛtaḥ vaḍavā dāsī tallobhādaṅgīkṛtadāsyaḥ . iti śrīkṛṣṇatarkālaṅkārakṛtakramasaṃgrahaḥ .. tasya karma yathā --
     karmāpi dbividhaṃ jñeyamaśubhaṃ śubhameva ca .
     aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam ..
     gṛhadvārāśucisthānarathyāvaskaraśodhanam .
     guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam ..
     aśubhaṃ karma vijñeyaṃ śubhamanyadataḥ param ..
iti mitākṣarāyāṃ nāradaḥ ..
     viprasya kiṅkarā bhūpo vaiśyo bhūpasya bhūmipa ! .
     sarveṣāṃ kiṅkarāḥ śūdrā brāhmaṇasya viśeṣataḥ ..
iti brahmavaivarte gaṇeśakhaṇḍam ..

dāsanandinī, strī, (dāsasya dhīvarasya nandinī .) satyavatī . iti śabdaratnāvalī ..

dāsapūraṃ, klī, (dāsān dhīvarān pūrayatīti . pūra + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) kevartīmustakam . iti śabdaratnāvalī ..

dāsikā, strī, (dāsati dadāti ātmānamiti . dāsa dāne + ṇvul . ṭāp ata itvañca .) dāsī . ityamaraṭīkāyāṃ bharataḥ ..

dāsī, strī, (dāsati dadātyatmānamiti . dāsa + ac . gaurāditvāt ṅīṣ .) bhujiṣyā . iti medinī . se, 4 .. tatparyāyaḥ . karmakarī 2 . iti mugdhabodham .. dāsaparyāyaśabdāḥ strīliṅge asyāḥ paryāyaśabdā bhavanti .. (yathā, devībhāgavate . 1 . 20 . 72 .
     na gatā ca badhūstatra preṣyā saṃpreṣitā tayā .
     tasyāñca viduro jāto dāsyāṃ dharmāṃśataḥ śubhaḥ ..
) kākajaṅghā . nīlāmlānaḥ . nīlajhiṇṭī . iti rājanirghaṇṭaḥ .. pītajhiṇṭī . iti ratnamālā .. vedī . iti viśvaḥ .. (dāsa + ṅīp .) śūdrapatnī kaivartapatnī ca .. (nadībhedaḥ . yathā, mahābhārate . 6 . 9 . 31 .
     surasāṃ tamasāṃdāsīṃ sāmānyāṃ varaṇāmasīm ..)

dāsīghaṭaḥ, puṃ, (dāsīpādanikṣepyo ghaṭaḥ . madhyapadalopisamāsaḥ .) navamyāṃ mahāpātakinaḥ parityāgārthaṃ sapiṇḍasamānodakaniyuktadakṣiṇābhimukhadāsīpādaniḥkṣepyajalapūrṇakalasaḥ . tadanuṣṭhānaṃ yathā, manuḥ . 11 . 183 -- 185 .
     patitasyodakaṃ kāryaṃ sapiṇḍairbāndhavairbahiḥ .
     nindite'hani sāyāhne jñātyṛtviggurusannidhau ..
     dāsīdhaṭamapāṃ pūrṇaṃ paryasyet pretavat padā .
     ahorātramupāsīrannaśaucaṃ vāndhavaiḥ saha ..
     nivarteraṃśca tasmāttu sambhāṣaṇasahāsane .
     dāyādyasya pradānañca yātrā caiva hi laukilī ..
patitasyeti . mahāpātakino jīvata eva pretasyodakakriyā vakṣyamāṇarītyā sapiṇḍaiḥ samānodakaiśca grāmādbahirgatvā jñātyṛtviggurusannidhāne riktāyāṃ navamyāṃ tithau dinānta kartavyā .. dāsīti . sapiṇḍasamānodakāniyuktā dāsī udakapūrṇaṃ ghaṭaṃ pretavaditi dakṣiṇābhimukhībhūya pādena kṣipet . yathā sa nirudako bhavati tadanu te sapiṇḍāḥ samānodakaiḥ sahāhorātramaśaucamācareyuḥ .. nivarteranniti . tasmāt patitāt sapiṇḍādīnāṃ sambhāṣaṇamekāsanopaveśanañca tasmai ṛkthapradānaṃ sāṃvatsarikādau nimantraṇādirūpo lokavyavahāra etāni nivarteran .. iti kullūkabhaṭṭaḥ ..

dāsīsabhaṃ, klī, (dāsīnāṃ sabhā . aśālā ca . 2 . 4 . 24 . iti klīvatvam .) dāsyāḥ sabhā . ityamaraḥ . 3 . 5 . 27 ..

dāseyaḥ, puṃ, (dāsa + svārthe ḍhak .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 .. kaivartaḥ . iti śabdaratnāvalī .. (dāsasya apatyamiti .) dāsotpanne, tri ..

dāseyī, strī, (dāseya + striyāṃ ṅīp .) satyavatī . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 100 . 49 .
     samīkṣya rājā dāseyīṃ kāmayāmāsa śāntanuḥ ..)

dāseraḥ, puṃ, (dāsyā apatyam . ḍhrak .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 .. kaivartaḥ . iti śabdaratnāvalī .. (dāsa + bāhulakāt erac .) uṣṭraḥ . dāsikāpatye, tri . iti medinī . re, 169 ..

dāserakaḥ, puṃ, (dāsera + svārthe kan .) uṣṭraḥ . iti rājanirghaṇṭaḥ .. (yathā, māghe . 5 . 66 .
     dāserakaḥ sapadi saṃvalitaṃ niṣādairvipraṃ purā patagarāḍiva nirjagāra ..) dāsīsutaḥ . iti hārāvalī . 248 .. (jātibhedaḥ . yathā, mahābhārate . 6 . 47 . 46 .
     daśārṇakāḥ prayāgāśca dāserakagaṇaiḥ saha ..)

dāsyaṃ, klī, dāsasya bhāvaḥ . (dāsa + ṣyañ .) dāsatvam . yathā --
     arcanaṃ vandanaṃ mantrajapaḥ sevanameva ca .
     smaraṇaṃ kīttanaṃ śaśvadguṇaśravaṇamīpsitam ..
     nivedanaṃ svasya dāsyaṃ navadhā bhaktilakṣaṇam ..
iti brahmavaivarte prakṛtikhaṇḍam ..

dāsyamānaḥ, tri, dādhātoḥ karmaṇi syamānapratyayena niṣyannaḥ . bhaviṣyaddānasambandhivastu . iti vyākaraṇam .. api ca ūnaviṃśatidāsyamāna piṇḍasthānāni yathā . iti tithyāditattvam ..

dāhaḥ, puṃ, (daha + bhāve ghañ .) dahanam . bhasmī karaṇam . (yathā, mārkaṇḍeye . 30 . 23 .
     tadabhāve ca nṛpatiḥ kārayet svakuṭumbinā .
     tajjātīyairnaraiḥsamyakdāhādyāḥsakalāḥkriyāḥ ..
) atha śavadāhavidhiryathā -- gatprāṇaṃ jñātvā puttrādiḥ snātvā annaṃ kṛtvā sthāpayet . tato gataprāṇaṃ snāpayitvā vāsasā sarvaṃ śarīramācchādyāstīrṇakuśāyāṃ bhūmau dakṣiṇāśirasaṃ sthāpayet . tato ghṛtenābhyajya, oṃ gayādīni ca tīrthāni ye ca puṇyāḥ śiloccayāḥ . kurukṣetrañca gaṅgāñca yamunāñca saridbarām .. kauśikīṃ candrabhāgāñca sarvapāpapraṇāśinīm . bhadrāvakāśāṃ gaṇḍakyāṃ sarayūṃ panasāṃ tathā .. vaiṇavañca varāhañca tīrthaṃ piṇḍārakaṃ tathā . pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāṃstathā .. iti cintayitvā punaḥ snāpayet . vastrāntaraṃ paridhāpya upavītamuttarīyañca dattvā candanādinopalipya karṇanāsikānetradvayamukhātmakeṣu saptacchidreṣu suptasuvarṇakhaṇḍikāstadabhāve kāṃsyādikhaṇḍikā niḥkṣipet tato vastrāntareṇācchādya vaheyuḥ . vahanakāle āmapātrasthaṃ tadannārdhaṃ vartmārdhe tyajet ardhaṃ piṇḍārthamavaśeṣayet . tato'gnidātā puttrādiścitābhūmau gatvā tadannārdhaṃ tilasahitaṃ piṇḍadānetikartavyatayā utsṛjet . sā yathā -- gomayenopaliptāyāṃ bhūmau pātitavāmajānuḥ prācīnāvītī kuśamūlena oṃ apahatā surā rakṣāṃsi vedisada ityanena dakṣiṇāgrarekhāṃ kuryāt tadupari kuśānāstīrya oṃ ehi prata saumya gammīrebhiḥ pathibhiḥ pūrviṇebhirdehyasmabhyaṃ draviṇeha bhadraṃ rayiñca naḥ sarvavīraṃ niyaccha ityāvāhya satilajalapātraṃ vāmahastāddakṣiṇahastena gṛhītvā oṃ adyāmukagotra pretāmukadevaśarmannavane nikṣva ityavanejayet . oṃ adyāmukagotra pretāmukadevaśarmannetatte'nnamupatiṣṭhatāṃ iti vāmahastagṛhītāmapātrādannaṃ satilaṃ dakṣiṇahastena gṛhītvā kuśopari dadyāt . piṇḍapātraprakṣālanajalena tadupari pratyavanejanaṃ tūṣṇāṃ gandhādidānaṃ sāmagetareṣāntu nāvāhanamiti viśeṣaḥ . tataḥ puttrādiḥ snātvā citāṃ racayitvā tatra dārucayaṃ kuryāt . tadupari vastradbayasahitaṃ dakṣiṇāśirasaṃ sāmagamadhomukhaṃ pumāṃsaṃ nyaset . nāryāstṛttānadehatvaṃ sāmagetareṣāṃ uttarāśirastvam . tato devāścāgnimukhāḥ sarve hutāśanaṃ gṛhītvā enaṃ dahantu iti manasā dhyātvāgniṃ gṛhītvā, oṃ kṛtvā tu duṣkaraṃ karma jānatāvāpyajānatā . mṛtyukālavaśaṃ prāpya naraṃ pañcatvamāgatam .. dharmādharmamamāyuktaṃ lobhamohasamāvṛtam . daheyaṃ sarvagātrāṇi divyān lokān sa gacchatu .. iti paṭhitvā triḥ pradakṣiṇīkṛtya dakṣiṇāmukhaḥ śiraḥ sthāne dadyāt . strīdāhe naramityeva pāṭhaḥ na nārīmityūhaḥ . tato dāhe vṛtte prādeśapramāṇāḥ saptakāṣṭikā gṛhītvā citāgniṃ saptavārān pradakṣiṇīkṛtya saptakāṣṭhikā ekaikakrameṇa citāgnau prakṣipet . tataḥ kuṭhāreṇa kravyādāya namastubhyamiti mantraṃ sakṛt paṭhitvā citāsthajvaladdārūpari saptaprahārā deyāḥ tamagnimapaśyadbhirvāmāvartena snātuṃ nadī gantavyā . nagnaṃ śavaṃ na dahet śavasambandhivastrādi śmaśānavāsicāṇḍālādibhyo dadyāt . sūtikāṃ rajasvalāñca vastrāntarāvṛtāṃ satilapañcagavyaṃ jalapūrṇakumbhaṃ āpohiṣṭīyavāmadevyādibhirabhimantrya snāpayitvā dahediti viśeṣaḥ . garbhavatyāstu garbhaṃ niḥsārya sthānāntare niḥkṣipya tasyā dāhaḥ kāryaḥ . tato jalasamīpaṃ gatvā puttrādayaḥ prayogadānābhijñaṃ śyālakādikaṃ prārthayeyuḥ . udakaṃ kariṣyāma iti tena ca kurudhvaṃ mā caivaṃ punarityaśatavarṣe prete kurudhvamevetarasmin ityuttare datte vṛddhapuraḥsaramavataraṇaṃ jale . tataḥ parihitavastraṃ prakṣālya tadeva paridhāya prācīnāvītino dakṣiṇāsukhāḥ oṃ apanaḥ śośucadathamityanena mantreṇa vāmahastānāmikayā apa āloḍya ekavastrāḥ sakṛnnimajyonmajyācamya dakṣiṇāmukhāstarpayeyuḥ . tataḥ oṃ amukagotraṃ pretamamukadevaśarmāṇaṃ tarpayāmīti sāmagānāṃ prayogaḥ yajurvedināntu amukagotra pretāmukadevaśarmannetatte tilodakaṃ tṛpyasveti ekāñjalidānamāvaśyakaṃ añjalitrayadāne phalātiśayaḥ . tataḥ punaḥ snātvā jalādutthānaṃ bālapuraḥsaraṃ kāryam . tataḥ sādbale upaviśya, mānuṣye kadalīstambhaniḥsāre sāramārgaṇam . yaḥ karoti sa saṃmūḍho jalayudbudasannibhe .. pañcadhā sambhṛtaḥ kāyo yadi pañcatvamāgataḥ . karmabhiḥ svaśarīrotthaistatra kā paridevanā .. gantrī vasumatī nāśamudadhirdaivatāni ca . phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati .. śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato'vaśaḥ . ato na roditavyaṃ hi kriyā kāryā vighānataḥ .. iti cintayitvā gṛhadbāraṃ samāgatya nimbapatrāṇi dantaiḥ khaṇḍayitvā śamī pāpaṃ śamayatviti śamīṃ spṛṣṭvā aśmeva sthiro bhūyāsaṃ ityaśmānaṃ padā spṛṣṭvā agnirnaḥ śarma yacchatu iti agniṃ spṛṣṭvā vṛṣabhacchāgayormadhye sthitvā hyogitimantreṇa dvāvapi spṛṣṭvā gomayamudakaṃ gaurasarṣapāṃśca spṛṣṭvā bālapuraḥsarā gṛhaṃ viśeyuḥ . divā ceddāhastadā rātrau grāmapraveśaḥ rātrau cettadā divase . aśaktau brāhmaṇānumatiṃ gṛhītvā kālapratīkṣaṇaṃ vinā praveṣṭavyam . iti śuddhitattvam ..

dāhakaḥ, puṃ, (dahatīti . daha + ṇvul .) citrakaḥ . raktacitrakaḥ . iti rājanirghaṇṭaḥ .. dāhakartari, tri .. (yathā, yājñavalkye . 2 . 285 .
     kṣetraveśmavanagrāmavivītakhaladāhakāḥ .
     rājapatnābhigāmī ca dagdhavyāstu kaṭāgninā ..
uṣṇaguṇaḥ . yathā, rājanirghaṇṭe .
     kāñjikaṃ dadhitailantu valīpalitanāśanam .
     dāhakaṃ gātraśaithilyaṃ balyaṃ santarpaṇaṃ param ..
)

[Page 2,708c]
dāhajvaraḥ, puṃ, (dāhapradhāno jvaraḥ .) gātrajvālāyuktajvararogaḥ . tasyauṣadham . yathā --
     pītaṃ vṛścikamūlantu paryuṣitajalena vai .
     sārdhaṃ vināśayeddāhajvarañca parameśvara ! ..
iti gāruḍe 193 adhyāyaḥ ..

dāhanaṃ, klī, (daha + ṇic + bhāve lyuṭ .) bhasmīkaraṇapreraṇam . dāhakarāna iti bhāṣā .. (yathā, brahmavaivarte prakṛtikhaṇḍe . 1 . 62 .
     kalau kaluṣaśuṣkedhmadāhanāyāgnirūpiṇī ..)

dāhasaraḥ, puṃ, (dāhārthaṃ siyate gabhyate'sminniti . sṛ + ap .) śmaśānam . iti trikāṇḍaśeṣaḥ ..

dāhaharaṇaṃ, klī, (dāhasya haraṇaṃ yasmāt .) vīraṇamūlam . iti śabdacandrikā ..

dāhāguru, klī, (dāhāya yadaguru .) sugandhidravyaviśeṣaḥ . tatparyāyaḥ . dāhanāguru 2 dāhakāṣṭham 3 dhūpāguru 4 tailāguru 5 pūram 6 vanavallabham 7 . asya guṇāḥ . kaṭutvam . uṣṇatvam . keśavardhanatvam . varṇyatvam . keśadoṣanāśitvam . satatasaugandhyavistārakāritvañca . iti rājanirghaṇṭaḥ ..

dik, [ś] strī, (diśati avakāśaṃ dadāti yā . diśa + ṛtvigdadhṛgiti . 3 . 2 . 59 . iti kvin-pratyayena sādhuḥ .) pūrvapaścimadakṣiṇottarādirūpā . tatparyāyaḥ . kakup 2 kāṣṭhā 3 āśā 4 harit 5 . ityamaraḥ . 1 . 3 . 8 .. nideśinī 6 diśā 7 kakubhaḥ 8 haritaḥ 9 gauḥ 10 . iti śabdaratnāvalī .. api ca . ātāḥ 1 āśāḥ 2 uparāḥ 3 āṣṭhāḥ 4 kāṣṭhāḥ 5 vyomaḥ 6 kakubhaḥ 7 haritaḥ 8 ityaṣṭau diṅāmāni . iti vedanighaṇṭau 1 adhyāyaḥ .. asyā vyutpattiryathā --
     kṛtvaivamavadhiṃ tasmādidaṃ pūrbañca paścimam .
     iti deśo nidiśyeta yayā sā digiti smṛtā ..
tasyā vāyorguṇāḥ .
     viśvagvāyuranāyuṣyaḥ prāṇināṃnaikadoṣakṛt .
     sarvartunindako hantā kṛtyotpātapuraḥsaraḥ ..
iti rājavallabhaḥ .. * .. sā daśadhā yathā . pūrbā 1 āgneyī 2 dakṣiṇā 3 nairṛtī 4 paścimā 5 vāyavī 6 uttarā 7 aiśānī 8 ūrdham 9 adhaḥ 10 .. * .. tāsāṃ utpattiryathā -- mahātapā uvāca .
     śṛṇu rājannavahitaḥ prajāpāla ! kathāmimām .
     yathā diśaḥ samutpannāḥ śrotrebhyaḥ pṛthivīpate ! ..
     brahmaṇaḥ sṛjataḥ sṛṣṭimādisarge samutthite .
     cintābhūnmahatī ko me prajāḥ sṛṣṭā dhariṣyati ..
     evaṃ cintayatastasya avakāśaṃ vrajatviha .
     prādurbabhūṣuḥ śrotrebhyo daśa kanyā mahāprabhāḥ ..
     pūrbā ca dakṣiṇā caiva pratīcī cottarā tathā .
     ūrdhvādha eva ṣaṇmukhyāḥ kanyā hyāsaṃstadā nṛpa ! ..
     tāsāṃ madhye catasrastu kanyāḥ paramaśobhanāḥ .
     yāḥpaśyantyo mahābhāgā gāmbhīryeṇa samanvitāḥ ..
     tā ūcuḥ praṇayāddevaṃ prajāpatimakalmaṣam .
     avakāśantu no dehi devadeva prajāpate ! ..
     yatra tiṣṭhāmahe sarvā bhartṛbhiḥ sahitāḥ sukham .
     patayaśca mahābhāga ! dehi no'vyaktasambhava ! ..
     brahmovāca .
     brahmāṇḍametat suśroṇyaḥ śatakoṭipravistaram .
     tasyānte svecchayā tuṣṭā uṣyatāṃ mā vilambatha ..
     bhartṝṃśca vaḥ prayacchāmi sṛṣṭvā rūpasvino'naghāḥ .
     yatheṣṭaṃ gamyatāṃ deśo yasyā yo rocate'dhunā ..
     evamuktāśca tāḥ sarvā yatheṣṭaṃ prayayustadā .
     brahmā sasarja tūrṇaṃ tān lokapālān mahābalān ..
     dṛṣṭvā tu lokapālāṃstu tāḥ kanyāḥ punarāhvayan .
     vivāhaṃ kārayāmāsa brahmā lokapitāmahaḥ ..
     ekāmindrāya sa prādādagnaye'nyāṃ yamāya ca .
     nirṛ tāya ca devāya varuṇāya mahātmane ..
     vāyave dhanadeśāya īśānāya ca suvrata ! .
     ūrdhaṃ svayamadhiṣṭhāya śeṣāyādhovyavasthitām ..
     evaṃ dattvā punarbrahmā tithiṃ prādāt diśāṃ punaḥ .
     daśamīṃ bhattṛnāmnastu ardhanāmnodanaḥ prabhuḥ ..
     tataḥprabhṛti tāḥ devyaḥ sendryādyāḥ parikīrtitāḥ ..
iti varāhapurāṇam .. * .. nyāyamate asyāḥ sarvagatatvam . paramamahattvaparimāṇam . dūrāntikādidhīhetutvam . nityatvam . ekatve'pi upādhibhedāt prācyādivyapadeśabhāktvam . asyā guṇāḥ . saṃkhyā 1 parimitiḥ 2 pṛthaktvam 3 saṃyogaḥ 4 vibhāgaḥ 5 . iti bhāṣāparicchedaḥ .. (sāmānyam . yathā, suśrute . 1 . 43 .
     vamavadravyayogānāṃ digiyaṃ samprakīrtitā ..)

dikkaḥ, puṃ, (diśi kāyate śabdāyate iti . kai + kaḥ .) karabhaḥ . iti śabdaratnāvalī ..

dikkaraḥ, puṃ, (diśaṃ ādeśaṃ karoti utsāhānvitatvāt . kṛ + ṭaḥ .) yuvā . iti māghaṭīkādhṛtakoṣaḥ .. (mahādevaḥ . yathā, kalikāpurāṇe . 82 adhvāye .
     dikkarastaruṇaḥ proktastathā śambhuśca dikkaraḥ ..)

dikkaravāsinī, strī, (dikkare śambhau vasatīti . vasa + ṇiniḥ + ṅīp .) devīviśeṣaḥ . yathā,
     evaṃ dikkaravāsinyāḥ kathitaḥ pūrbavat kramaḥ .
     yaṃ śrutvā nāśubhaṃ kiñcidāpnoti śravaṇe rataḥ ..
     dikkarastvaruṇaḥ proktastathā śambhuśca dikkaraḥ .
     tasminnadhyuṣitā devī tasmāddikkaravāsinī ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

dikkarikā, strī, (dikkariṇo diggajasya sakāśāt kāyate śobhate iti . dikkarin + kai + kaḥ . tataṣṭāp .) nadīviśeṣaḥ . yathā --
     asti tāṭakaśaile tu saro mānasasannibham .
     yatra sārdhaṃ śailaputtryā jalakrīḍāṃ sadā haraḥ ..
     kurute naraśārdūla ! svarṇapaṅkajaśobhite .
     tasya paścānmadhyapūrbabhāgebhyaśca sarittrayam ..
     avatīrṇaṃ prayātyeva dakṣiṇaṃ sāgaraṃ prati .
     tasya paścimabhāge tu nadī dikkarikāhvayā ..
     diggajakṣetrasaṃjātā tena dikkarikā smṛtā ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

dikkarī, strī, (dikkara + ṅīṣ .) yuvatī . iti hemacandraḥ . 3 . 175 ..

dikpatiḥ, puṃ, (diśāṃ patiḥ .) digadhīśvaraḥ . tadyathā . prācyadhipo raviḥ . agnikoṇādhipaḥ śukraḥ . dakṣiṇādhipaḥ kujaḥ . nairṛtakoṇādhipo rāhuḥ . pratīcyadhipaḥ śaniḥ . vāyukoṇādhipaścandraḥ . uttarādhipo budhaḥ . īśānakoṇādhipo guruḥ . tasya pramāṇaṃ yathā --
     sūryaḥ śukraḥ kṣamāputtraḥ saiṃhikeyaḥ śaniḥ śaśī .
     saumyastridaśamantrī ca prācyādidigadhīśvarāḥ ..
iti jyotistattvam ..

dikpālaḥ, puṃ, (diśaḥ pālayatīti . diś + pāli + aṇ .) pūrbādidaśadiśāṃ pālakaḥ . yathā . pūrbasyāṃ diśi indraḥ . agnikoṇe vahniḥ . dakṣiṇasyāṃ diśi yamaḥ . nairṛtakoṇe nirṛtaḥ . paścimasyāṃ diśi varuṇaḥ . vāyukoṇe marut . uttarasyāṃ diśi kuveraḥ . īśānakoṇe īśaḥ . ūrdhvadiśi brahmā . aghodiśi anantaḥ . iti purāṇam .. yathā, padmapurāṇe .
     yatrārcayanti vidhinā dikpālādīṃstu karmiṇaḥ .
     tatra prapūjayedenaṃ vidhiṃ bhāgavataṃ śukam ..


dikśūlaṃ, klī, (diśi śūlamiva .) digviśeṣagamane niṣiddhavārāḥ . yathā -- paścimāyāṃ śukraravī . uttarasyāṃ budhamaṅalau . pūrbasyāṃ śanisomau . dakṣiṇasyāṃ bṛhaspatiḥ . tathā ca .
     śukrādityadine na vāruṇadiśaṃ na jñe kuje cottarāṃ mandendośca dine na śakrakakubhaṃ yāmyāṃ gurau na vrajet .
     śūlānīti vilaṅghya yānti manujā ye vittalābhāśayā bhraṣṭāśāḥ punarāpatanti yadi te śakreṇa tulyā api ..
iti jyotiḥsārasaṃgrahaḥ .. keṣāñcinmate .
     -- baudhe gurau dakṣiṇām .
     īśāne jvalane caiva nairṛte mārute tathā .
     na gantavyaṃ surācārye pratīcyāṃ raviśukrayoḥ ..
iti sukhabodhaḥ ..

digambaraḥ, puṃ, (digeva ambaraṃ vastraṃ yasya . ulaṅgatvāt tathātvam .) śivaḥ . kṣapaṇaḥ . (sa tu jainaviśeṣaḥ . yathā, pañcadaśyām . 6 . 82 .
     digambarā madhvamatvamāhurāpādamastakam .
     caitanyavyāptisaṃdṛṣṭerānakhāgraśruterapi ..
) tamaḥ . iti medinī . re, 267 .. (nagne, tri . yathā, pañcatantre . 5 . 14 .
     ekākī gṛhasantyaktaḥ pāṇipātro digambaraḥ .
     so'pi saṃvāhyate loke tṛṣṇayā paśya kautukam ..
)

[Page 2,709c]
digambarī, strī, (digambara + ṅīṣ .) durgā . digambarasya patnī . iti kulārṇavaḥ .. nagne, tri . ityamaraḥ . 3 . 1 . 39 .. (yathā, kālodhyāne .
     mahāmeghaprabhāṃ śyāmāṃ tathā caiva digambarīm ..)

diggajaḥ, puṃ, (diśo gajaḥ .) dighastī . yathā --
     airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ .
     puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ ..
ityamaraḥ . 1 . 3 . 4 .. ete krameṇa pūrbādyaṣṭadiśāṃ hastinaḥ ..

digdhaḥ, puṃ, (dihyate lipyate sma viṣādinā iti . diha + ktaḥ .) viṣāktabāṇaḥ . tatparyāyaḥ . liptakaḥ 2 . ityamaraḥ . 2 . 8 . 88 .. (yathā, rāmāyaṇe . 2 . 30 . 23 .
     sā viddhā bahubhirvākyai rdigdhairiva gajāṅganā ..) snehaḥ . agniḥ . iti hemacandraḥ .. pravandhaḥ . ityajayapālaḥ ..

digdhaḥ, tri, (diha + ktaḥ .) liptaḥ . iti medinī . dhe, 7 .. (yathā, bhaṭṭiḥ . 3 . 21 .
     sacandanośīramṛṇāladigdhaḥ śokāgnināgād dyunivāsabhūyam ..)

digvāsāḥ, [s] puṃ, (digeva vāso vastraṃ yasya .) śivaḥ . iti hemacandraḥ . 2 . 112 .. (yathā, mahābhārate . 13 . 17 . 41 .
     gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca ..) nagne, tri .. (yathā, manuḥ . 11 . 202 .
     snātvātuviprodigvāsāḥ prāṇāyāmena śudhyati ..)

digvijayaḥ, puṃ, (diśāṃ diksthitalokānāṃ vijayaḥ .) vidyayā yuddhena vā diśāṃ vijayaḥ . yathā śaṅkaradigvijayaḥ pāṇḍavadigvijaya ityādi ..

diṅkaḥ, puṃ, (sphoṭanakāle diṅ iti kṛtvā kāyati śabdāyate iti . kai + kaḥ .) utkuṇaḍimbhaḥ . iti śabdārthakalpataruḥ ..

ditaṃ, tri, (dīyate smeti . do avakhaṇḍane + ktaḥ dyatisyatīti . 7 . 4 . 40 . iti itvam .) chinnam . ityamaraḥ . 3 . 1 . 103 ..

ditiḥ, strī, daityamātā . sā dakṣakanyā (yathā, mahābhārate . 1 . 65 . 12 .
     aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā ..) iyaṃ kaśyapapatnī ca . (do + bhāve ktin .) khaṇḍanam . iti medinī . te, 24 .. rājaviśeṣe, puṃ . iti śabdārthakalpataruḥ .. (dātari, tri . yathā, ṛgvede . 4 . 2 . 11 .
     rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditisuruṣya .. ditiṃ dātāraṃ ca rāsva dehi . iti tadbhāṣye sāyanaḥ ..)

ditijaḥ, puṃ, (diterjāyate iti . diti + lana + ḍaḥ .) daityaḥ . iti hemacandraḥ . 2 . 152 .. (yathā, mahābhārate . 1 . 231 . 17 .
     ṛtasya kartā ditijāntakastvaṃ jetā ripūṇāṃ pravaraḥ surāṇām ..)

[Page 2,710a]
ditisutaḥ, puṃ, (diteḥ sutaḥ .) daityaḥ . ityamaraḥ . 1 . 1 . 12 .. (yayā, naiṣadhe . 19 . 15 .
     ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavattamaḥ ..)

dityaḥ, puṃ, (ditau bhavaḥ . diti + yat .) daityaḥ . iti śabdārthakalpataruḥ .. (chedanārhe dhānyādau, klī . yathā, vājasaneyasaṃhitāyām . 14 . 10 .
     dityavāḍvayo virāṭ chandaḥ .. do'vakhaṇḍane ktinpratyayaḥ . ditiṃ khaṇḍanamarhati dityaṃ dhānyaṃ vahati dityavāṭ . iti tadbhāṣye mahīdharaḥ ..)

didyut, tri, (dyotate dīpyatīti . dyut + dyutigāmijuhotīnāṃ dve ca . 3 . 2 . 178 . ityasya vārtikoktyā kvipi dbitve dyutisvāpyoḥ samprasāraṇam . 7 . 4 . 67 . ityabhyāsasya sampasāraṇam .) dīptiviśiṣṭaḥ . iti mugdhabodham .. (strī, dīptiḥ . yathā, ṛvede . 2 . 13 . 7 .
     yaścāsmā ajano didyuto divaḥ . asamā viṣamā nānāprakārā didyutaḥ dīptīrajanaḥ ajanayaḥ . iti tadbhāṣye sāyanaḥ .. vajram . iti nighaṇṭuḥ . 2 . 20 .. yathā, ṛgvede . 1 . 66 . 7 .
     asturna didyuttveṣapratīkā ..)

didhiṣāyyaḥ, puṃ, (dadhāti ānandamiti . dhā + didhiṣāyyaḥ . uṇāṃ 3 . 97 . iti āyyaḥ dhātordbitvaṃ itvaṃ ṣuk ca .) āropitabandhuḥ .. iti siddhāntakaumudyāmuṇādivṛttiḥ .. (dhārake, tri . yathā, ṛgvede . 2 . 4 . 1 .
     mitra iva yo didhiṣāyyo bhūddeva ādeve jane jātavedāḥ .. didhiṣāyyo dhārayitā bhūt . iti tadbhāṣye sāyanaḥ .. ujjvaladattastu dadhiṣāyyaḥ iti uṇādisūtraṃ kastyayitvā dadhipūrbāt syaterāyyaḥ ṣatvañca iti vyākhyāya dadhiṣāyyo ghṛtam ityuktavān ..)

didhiṣuḥ, puṃ, (didhiṃ dhairyaṃ syatīti . so + bāhulakāt kuḥ . yadvā, didhiṣūṃ ātmana icchatīti . supa ātmanaḥ kyac . kvip . bāhulakāt hrasvaḥ .) dirūḍhāpatiḥ . ityamaraḥ . 2 . 6 . 23 .. (garbhādhānakartā . yathā, ṛgvede . 10 . 18 . 8 .
     hastagrābhasya didhiṣostavedaṃ patyurjanitvamabhi saṃ babhūtha .. didhiṣorgarbhasya nighātuḥ . iti tadbhāṣye māyanaḥ .. yathā ca bhāgavate . 9 . 9 . 35 .
     brājaṇī vīkṣya didhiṣuṃ pu ruṣādena bhakṣitam .
     śocantyātmānamurvīśamaśapat kupitā satī ..
didhiṣuṃ garbhādhānakartāram . iti śrīdharaḥ ..) dirūḍhāyām, strī . iti śabdaratnāvalī .. (dhārake, tri . yathā, ṛgvede . 10 . 78 . 5 .
     aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ .
     tathā didhiṣavo na vasūnāṃ dhārakā iva . iti tadbhāṣye sāyanaḥ ..)

[Page 2,710b]
didhiṣūḥ, strī, (daghāti pāpaṃ yadbā didhiṃ dhairyaṃ indriyadaurbalyāt syati tyajatīti . dā vā so + andadṛnphūjambviti . uṇāṃ . 1 . 95 . iti kūpratyayena sādhuḥ .) dvirūḍhā . vāradvayavivāhitā strī . tatparyāyaḥ . didhīṣūḥ 2 punarbhūḥ 3 didhiṣuḥ 4 . iti śabdaratnāvalī .. vivāhihitāyāṃ kaniṣṭhāyāṃ satyāṃ avivāhitā jyeṣṭhā bhaginī . yathā, udbāhatattve .
     jyeṣṭhāyāṃ vidyamānāyāṃ kanyāyāmuhyate'nujā .
     sā cāgredidhiṣūrjñeyā pūrbā ca didhiṣūḥ smṛtā ..
(dhārake, tri . yathā, ṛgvede . 1 . 71 . 3 .
     dadhannṛtaṃ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ ..)

didhiṣūpatiḥ, puṃ, didhiṣūrdvirūḍhā tasyāḥ patiḥ svāmī . dbirūḍhāpatiḥ . (yathā, manuḥ . 3 . 173 .
     bhrāturmṛtasya bhāryāyāṃ yo'nurajyeta kāmataḥ .
     dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ ..
)

dinaṃ, klī, (dyati khaṇḍayati mahākālamiti . do chede + bahulamanyatrāpi . uṇāṃ 2 . 49 . iti inac .) kālaviśeṣaḥ . tatparyāyaḥ . ghasaḥ 2 ahaḥ 3 divasaḥ 4 vāsaraḥ 5 . ityamaraḥ . 1 . 4 . 2 .. bhāsvaraḥ 6 divā 7 . iti rājanirghaṇṭaḥ .. vāraḥ 8 aṃśakaḥ 9 dyu 10 aṃśakam 11 . iti śabdaratnāvalī .. (yathā, raghuḥ . 3 . 8 .
     dinesu gacchatsu nitāntapīvaraṃ tadīyamālīnamukhaṃ stanadbayam ..) tattu manuṣyamāne ṣaṣṭidaṇḍātmakam . pitṛmāne gauṇacāndramāsātmakam . devāsuramāne vatsarātmakam . brahmamāne divyadbisahasrayugātmakam . manuṣyamāne brahmaṇo dinasya saṃkhyā . 8,640,000, 000 . iti purāṇam .. tadeva manuṣyāṇāṃ saurasāvanacāndranākṣatrabhedena caturvidham . yathā -- sāvanaṃ daṇḍāḥ ṣaṣṭirahaḥ svalagnakhaguṇāṃśāḍhyāstadainaṃ bhavet . 1 . udayādodayādbhānorbhaumasāvanavāsarāḥ . 2 . tithinaikena divasaścāndramāne prakīrtitaḥ . 3 . āyurdāye smṛtaṃ prājñairnākṣatraṃ ṣaṣṭināḍikam .. 4 .. jīmūtavāhanamate tu sūryakiraṇāvacchinnadaturyāmayuktam ..

dinaṃ, klī, (do chede + inac .) sūryakiraṇāvacchinnakālaḥ . tadvaidikaparyāyaḥ . vastoḥ 1 dyuḥ 2 bhābuḥ 3 vāsaram 4 svasarāṇi 5 ghraṃsaḥ 6 gharmaḥ 7 ghṛṇaḥ 8 dinam 9 divā 10 divedive 11 dyavidyavi 12 . iti dbādaśāharnāmāni . iti vedanighaṇṭau 1 adhyāyaḥ .. * .. siṃhakanyātulāvṛścikakumbhamīnalagnāni . yathā --
     ajagopatiyugmañca karkidhanvimṛgāstathā .
     niśāsaṃjñāḥ smṛtāścaite śeṣāścānye dinātmakāḥ ..
iti jyotistattvam ..

dinakaraḥ, puṃ, (karotīti . kṛ + dyac . dinasya karaḥ .) sūryaḥ . iti hemacandraḥ . 2 . 11 .. (yathā, ṛtusaṃhāre . 1 . 22 .
     dinakaraparitāpāt kṣīṇatoyāḥ samantāt vidadhati bhayamuccairvīkṣamāṇā vanāntāḥ ..)

dinakarātmajā, strī, (dinakarasya sūryasya ātmajā .) yamunā . iti halāyudhaḥ ..

dinakeśaraḥ, puṃ, (dinasya keśara iva .) andhakāraḥ . iti śabdaratnāvalī ..

dinajyotiḥ, [s] klī, (dinasya jyotiḥ .) ātapaḥ . iti rājanirghaṇṭaḥ ..

dinaduḥkhitaḥ, puṃ, strī, (dine divase duḥkhitaḥ . divābhāge viyogitvāttathātvam .) cakravākaḥ . iti śabdaratnāvalī ..

dinapraṇīḥ, puṃ, (dinaṃ praṇayatīti . pra + nī + kvip .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. (arkavṛkṣaḥ . sūryaparyāyatvāt ..)

dinabalaḥ, puṃ, (dine balaṃ yasya .) pañcamaṣaṣṭhasaptamāṣṭamaikādaśadbādaśarāśayaḥ . iti jyotiṣam .. (sūryaguruśukragrahāḥ . iti bṛhajjātakam ..)

dinamaṇiḥ, puṃ, (dinasya maṇiriva .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, gītagovinde . 1 . 18 .
     dinamaṇimaṇḍalamaṇḍana ! bhavakhaṇḍana munijanamānasahaṃsa ! jaya jaya deva hare ! .. arkavṛkṣaḥ . sūryaparyāyatvāt ..)

dinamūrdhā, [n] puṃ, (dinasya mūrdhā mastakamiva . dinasya ādisthānatvādasya tathātvam .) pūrvādriḥ . udayācalaḥ . iti trikāṇḍaśeṣaḥ ..

dināṃśaḥ, puṃ, (dinasya aṃśaḥ .) prāhṇamadhyāhnāparāhṇasāyāhnādiḥ . iti rājanirghaṇṭaḥ ..

dinādiḥ, puṃ, (dinasya ādiḥ .) prabhātam . iti rājanirghaṇṭaḥ ..

dināntaḥ, puṃ, (dinasya antaḥ .) sāyam . divāvasānam . ityamaraḥ . 1 . 4 . 3 . (yathā, ṛtusaṃhāre . 1 . 1 .
     dināntaramyo'bhyupaśāntamanmatho nidāghakālaḥ samupāgataḥ priye ! ..)

dināntakaḥ, puṃ, (dinasya antakaḥ nāśakaḥ .) andhakāraḥ . iti trikāṇḍaśeṣaḥ ..

dināvasānaṃ, klī, (dinasya avasānaṃ yatra .) dināntaḥ . iti hemacandraḥ . 2 . 54 .. (yathā, raghuḥ . 2 . 45 .
     dināvasānotsukabālavatsā visṛjyatāṃ dhenuriyaṃ maharṣeḥ ..)

dinikā, strī, (dinaṃ kṛtyahetutayā astyatreti . dina + ṭhan .) ekadinakṛtakarmamūlyam . iti śabdamālā ..

dinbha, ka ṅa saṃghāte . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) ka ṅa, dimbhayate . saṅghāto rāśīkaraṇam . iti durgādāsaḥ ..

dibha, i ka node . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) i ka, dimbhayati . nodaḥ preraṇam . iti durgādāsaḥ ..

dimpa, ña ka saṃghāte . iti kavikalpadrumaḥ .. (curāṃubhaṃ-sakaṃ-seṭ .) oṣṭhyavargaśeṣopadhaḥ . tṛtīyasvarī . ña ka, dimpayati dimpayate . saṅghāto rāśīkaraṇam . eṣaḥ kaiścinna manyate . iti durgādāsaḥ ..

dilīpaḥ, puṃ, sūryavaṃśīyarājaviśeṣaḥ . sūryavaṃśe dilīpanāmānau dbau nṛpau jātau ekaḥ aṃśumataḥ puttraḥ bhagīrathapitā aparaḥ daśarathaprapitāmahaśca . iti rāmāyaṇam .. (yathā ca harivaṃśe . 15 . 12-14, 23-25 .
     sutaḥ pañcajanasyāsīdaṃśumānnāma vīryavān .
     dilīpastanayastasya khaṭṭāṅga iti viśrutaḥ ..
     yena svargādihāgatya muhūrtaṃ prāpya jīvitam .
     trayo'nusandhitā lokā buddhyā satyena cānagha ! ..
     dilīpasya tu dāyādo mahārājo bhagīrathaḥ .
     yaḥ sa gaṅgāṃ saricchreṣṭhāmavātārayata prabhuḥ ..

     anamitrasya dharmātmā vidbān duliduho'bhavat .
     dilīpastanayastasya rāmasya prapitāmahaḥ ..
     dīrghabāhurdilīpasya raghurnāmnābhavat sutaḥ .
     ayodhyāyāṃ mahārājo raghuścāsīt mahābalaḥ ..
     ajastu raghuto jajñe ajāddaśaratho'bhavat .
     rāmo daśarathāt jajñe dharmātmāṃ sumahāyaśāḥ ..
)

dilīparāṭ, [j] puṃ, (dilīpa eva rāṭ rājā .) dilīparājaḥ . iti trikāṇḍaśeṣaḥ ..

dilīraṃ, klī, śilīndhrakam . iti hārāvalī . 25 ..

diva, i prītau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) i, dinvyate . prītiriha prītīkaraṇam . dinvati lokaḥ pitaram . iti durgādāsaḥ ..

diva, ka arde . iti kavikalpadumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, devayati . arda iha pīḍanamiti maitreyaḥ . yātanaṃ gamanaṃ veti ramānāthaḥ . iti durgādāsaḥ ..

diva, ka ṅa parikūjane . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-akaṃ-seṭ .) ka ṅa, paridevayate kaścittasya rāṣṭre na duḥkhitaḥ . iti halāyudhaḥ . iti durgādāsaḥ ..

diva, ya u jigīṣecchayoḥ . paṇau . dyutau . krīḍāyām . gatau . iti kavikalpadrumaḥ .. (divāṃparaṃ-akaṃ-sakaṃ-ca seṭ . udittvāt ktvāveṭ .) ya, dīvyati . u, devitvā dyutvā . dīvyamānaṃ śitān vāṇān . iti bhaṭṭau tācchīlye śatuḥśānaḥ . paṇirvyavahāraḥ stutiśca . vyavahārastu krayavikrayarūpaḥ . dyutāvevākarmakaḥ . krīḍāyāntu dīvyateḥ karaṇasya nityaṃ karmatvam . tatra tṛtīyāvibhaktireva vibhāṣyate . iti sāmpradāyikam . tena akṣā dīvyante chātreṇa iti karmaṇi pratyayaḥ syāt . akṣairdīvyate chātreṇeti bhāve pratyayo na syāt akṣairdevayati chātreṇa gururityatrāpyañyantasya kartuḥ karmatvaṃ na syāt . tenādudyū ṣayadrāmaṃ mṛgeṇa mṛgalocanā . iti bhaṭṭau tu tenetikaraṇaṃ dudyūṣereva na tu dīvyateḥ . tenākarmakatvāt rāmamityañyantakartuḥ karmatvam . iti durgādāsaḥ ..

[Page 2,711b]
divaṃ, klī, (dīvyantyasminniti . divyu krīḍāyām + ghañarthe aghikaraṇe kaḥ .) svargaḥ . (yathā, devībhāgavate . 5 . 3 . 10 .
     gaccha vīra . mahābāho dūtatvaṃ kuru me'nagha ! .
     brūhi śakraṃ divaṃ gatvā niḥśaṅkaḥ surasannidhau ..
) ākāśam . iti medinī . ve, 11 .. vanam . divā . iti hemacandraḥ . 2 . 52 ..

divasaḥ, puṃ, klī, dīvyantyatreti . diva + divaḥ kit . uṇāṃ . 3 . 121 . iti asac sa ca kit .) dinam . ityamaraḥ . 1 . 4 . 2 .. (yathā, āryāsaptaśatyām . 278 .
     drāghayatā divasāni tvadīyaviraheṇa tīvratāpena .
     grīṣmeṇeva nalinyā jīvanamalpīkṛtaṃ tasyāḥ ..
)

divasakaraḥ, puṃ, (karotīti . kṛ + ac . divasasya karaḥ .) sūryaḥ . iti hemacandraḥ . 2 . 11 .. (yathā, āryāsaptaśatyām . 639 .
     sundara sakhī divasakaravimbe tuhināṃśarekheva ..)

divasamukhaṃ, klī, (divasasya bhukham .) prabhātam . iti halāyughaḥ ..

divaspatiḥ, puṃ, (divaḥ patiḥ . aluksamāsaḥ .) indraḥ . ityamaraḥ . 1 . 1 . 45 .. (yathā, mahābhārate . 5 . 12 . 9 .
     indrāṇīmānayiṣyāmo yathecchasi divaspate ! ..)

divaspṛthivyau, strī, (dyauśca pṛthivī ca . divasaśca pṛthivyām . 6 . 3 . 30 . iti divo divasādeśaḥ .) rodasī . svargabhūmyau . iti hemacandraḥ . 4 . 4 .. dvivacanānto'yam . (yathā, ṛgvede . 2 . 2 . 3 .
     taṃ devā budhne rajasaḥ sudaṃsa saṃdivaspṛthivyoraratiṃ nyerire ..)

divā, vya, dinam . ityamaraḥ . 3 . 4 . 6 .. (yathā, mahābhārate . 2 . 11 . 34 .
     kṣaṇā lavā muhūrtāśca divā rātristathaiva ca ..)

divā, [n] puṃ, (divyatyasminniti . diva + kanin yuvṛṣīti . uṇāṃ . 1 . 156 . iti sūtre bahulavacanāt kevalādapi kanin . iti ujjvaladattoktyā kanin .) dinam . ityuṇādikoṣaḥ ..

divākaraḥ, puṃ, (divā dinaṃ karotīti . kṛ + divāvibheti . 3 . 2 . 21 . iti ṭaḥ .) sūryaḥ . (yathā, devībhāgavate . 2 . 6 . 18 .
     uditaśca tadā bhānustayā dṛṣṭo divākaraḥ ..) arkavṛkṣaḥ . ityamaraḥ .. kākaḥ . puṣpaviśeṣaḥ . iti śabdacandrikā ..

divākīrtiḥ, puṃ, (divā divase eva kīrtiryasya . rātrau kṣaurakarmaniṣedhāt .) nāpitaḥ . caṇḍālaḥ .
     (rātrau na vicareyuste grāmeṣu nagareṣu ca .
     divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ ..
10 . 54 . iti manuvacanāt asya divācaratvāt tathātvam .. yathā, manuḥ . 5 . 85 .
     divākīrtimudakyāñca patitaṃ sūtikantathā .
     śavantat spṛṣṭinañcaiva spṛṣṭvā snānena śudhyati ..
tathāca kāśīkhaṇḍe . 79 . 87 .
     dīkṣito vā divākīrtiḥ paṇḍito vāpapaṇḍitaḥ .
     tulyo me mokṣadīkṣāyāṃ saṃprāpya maṇikarṇikām ..
) ulūkaḥ . iti hemacandraḥ . 3 . 597 ..

divāṭanaḥ, puṃ, (divā aṭatīti . aṭa gatau + lyuḥ .) kākaḥ . iti śabdārthakalpataruḥ .. (cāṇḍālaḥ . dighācareyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ . 10 . 54 . iti manuśāsanāt ..)

divātanaḥ, tri, (divā bhavaḥ . divā + sāyaṃciraṃprāhnepragevyayebhyaṣṭyuṭyulau tuṭ ca . 4 . 3 . 23 . iti ṭyuḥ tuṭ ca .) dinabhavaḥ . yathā, bhaṭṭiḥ . 5 . 65 .
     sāyantanīṃ tithipraṇyaḥ paṅkajānāṃ divātanīm .
     kāntiṃ kāntyā sadātanyā hrepayantī śucismitā ..


divāndhaḥ, puṃ, (divā divase andhaḥ .) pecakaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, pañcatantre . 3 . 75 . yat mayūrahaṃsakokilacakravākaśukakāraṇḍavahārītakasārasādiṣu pakṣipradhāneṣu vidyamāneṣu tasya divāndhasya karālavaktrasyābhiṣekaḥ kriyate naitat mama matam ..) dināndhe, tri . yathā --
     divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare .
     keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ ..
iti caṇḍī ..

divāndhā, strī, (divā divase andhā .) valgulā pakṣī . iti rājanirghaṇṭaḥ ..

divāndhakī, strī, (divā andhakī darśanakriyāvarjitā .) chuchundarī . iti purāṇam ..

divābhītaḥ, puṃ, (divā divase bhītaḥ .) ulūkaḥ . kumudākaraḥ . cauraḥ . iti medinī . te, 197 .. (divasabhīte, tri . yathā, kumāre . 1 . 12 .
     divākarādrakṣati yo guhāsu līnaṃ divābhītamivāndhakāram ..)

divābhītiḥ, strī, (divā divase bhītirbhayaṃ yasya .) pecakaḥ . iti śabdaratnāvalī ..

divāmaṇiḥ, puṃ, (divā dinasya maṇiriva .) sūryaḥ . iti śabdaratnāvalī ..

divāmadhyaṃ, klī, (divā divasasya madhyam .) madhyāhnaḥ . iti hemacandraḥ . 2 . 53 ..

divāsvāpā, strī, (divā divase svāpo nidrā yasyāḥ .) valgulā pakṣī . iti rājanirghaṇṭaḥ ..

diviḥ, puṃ, (dīvyatīti . divyu krīḍāyām + igupadhāt kit . uṇāṃ 4 . 119 . iti in sa ca kit .) cāṣapakṣī . iti śabdamālā ..

divijaḥ, tri, (divi svarge jāyate iti . divi + jana + ḍaḥ . prāvṛṭśaratkāladivāṃ je . 6 . 3 . 15 . iti saptamyā aluk .) svargīyaḥ . iti saṃkṣiptasāraḥ ..

diviṣat, [d] puṃ, (divi sīdatīti . sad + kvip . saptamyā aluk . ṣatvañca .) devaḥ . ityamaraḥ . 1 . 1 . 8 .. (yathā, gītagovinde . 9 . 11 .
     sāndrānandapurandarādidiviṣadbṛndairamandādarādānamrairmukuṭendranīlamaṇibhiḥ sandarśitendīvaram .. svargavāsini, tri . yathā, atharvavede . 18 . 4 . 80 .
     svadhā pitṛbhyo diviṣadbhyaḥ ..)

diviṣṭhaḥ, tri, (divi svarge tiṣṭhatīti . sthā + kaḥ . aluk . ambāmbagobhūmīti . 8 . 3 . 97 . iti ṣatvam .) svargasthaḥ . iti saṃkṣiptasāraḥ ..) (yathā, mahābhārate . 3 . 100 . 24 .
     tato hatāriḥ sagaṇaṃ susvaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ .. kvacit akṛtaṣatvo'pi dṛśyate . yathā, bhāgavate . 4 . 23 . 22 .
     nattvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādam ..)

divī, strī, (diva + in . kṛdikārāditi vā ṅīṣ .) upajihvikākīṭaḥ . iti hārāvalī . 190 ..

divokāḥ, [s] puṃ, (dyauḥ svarga ākāśo vā oko yasya .) devaḥ . cātakaḥ . iti medinī . se, 54 ..

divodāsaḥ, puṃ, (divaḥ svargāt dāso dānaṃ yasme .) kāśīrājaḥ . sa candravaṃśīyabhīmaratharājaputtraḥ . iti padmapurāṇam ..
     (adhītya cāyuṣo vedamindrāddhanvantariḥ purā .
     āgatya pṛthivīṃ kāśyāñjāto bāhujaveśmani ..
     nāmnā tu so'bhavat khyāto divodāsa iti kṣitau ..

     vatsa ! vārāṇasīṃ gacchatvaṃ viśveśvaravallabhām ..
     tatra nāmnā divodāsaḥ kāśirājo'sti bāhujaḥ .
     sa hi dhanvantariḥ sākṣādāyurvedavidāṃvaraḥ ..

     atha dhanvantariṃ sarve vānaprasthāśrame sthitam .
     bhagavantaṃ suraśreṣṭhaṃ munibhirbahubhiḥ stutam ..
     kāśirājaṃ divodāsaṃ te'paśyan vinayānvitāḥ .
     svāgatañca iti smāha divodāso yaśodhanaḥ ..
     kuśalaṃ paripapraccha tathāgamanakāraṇam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     atha khalu bhagavantamamaravaramṛṣigaṇavarivṛtamāśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarimaupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ . iti suśrute sūtrasthāne prathame'dhyāye ..)

divodbhavā, strī, (dive vane udbhavo yasyāḥ .) elā . iti śabdārthakalpataruḥ .. (dive svarge udbhavo yasya .) divijāte, tri ..

divaukāḥ, [s] puṃ, (divaṃ svarga ākāśo vā oko yasya .) devaḥ . ityamaraḥ . 1 . 1 . 7 .. (yathā, mahābhārate . 3 . 84 . 111 .
     divaukasāṃ puṣkariṇīṃ samāsādya narādhipa ! .
     na durgatimavāpnoti vājimedhañca vindati ..
) cātakaḥ . iti medinī . se, 54 .. svargavāsini, tri . yathā, mahābhārate . 1 . 96 . 9 .
     sā tu vidhvastavapuṣaḥ kaśmalābhihatānnṛpa ! .
     dadarśa pathi gacchantī vasūn devān divaukasaḥ ..
)

divyaṃ, klī, (dive vane bhavam . diva + yat .) lavaṅgam . iti medinī . ye, 31 .. haricandanam . iti rājanirghaṇṭaḥ .. śapathaḥ . tadbhedā yathā, divyatattve bṛhaspatiḥ .
     dhaṭo'gnirudakañcaiva viṣaṃ koṣaśca pañcamam .
     ṣaṣṭhañca taṇḍulāḥ proktāḥ saptamaṃ saptamāṣakam ..
     aṣṭamaṃ phalamityuktaṃ navamaṃ dharmajaṃ smṛtam .
     divyānyetāni sarvāṇi nirdiṣṭāni svayambhuvā ..
eṣāṃ vivaraṇaṃ tattacchabde keṣāñcit parīkṣāśabde ca draṣṭavyam .. * .. gaṅgājalasparśapūrbakaśapathastratra mithyākathane doṣaśca yathā --
     brahmaṇo vacanaṃ śrutvā jñāneśo jñānināṃvaraḥ .
     gaṅgātoyaṃ kare kṛtvā svīkārañca cakāra saḥ ..
     gaṅgātoyamupaspṛśya mithyā yadi vadejjanaḥ .
     sa yāti kālasūtrañca yāvadbai brahmaṇo vayaḥ ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. gaṅgājalādisparśapūrbakaśapathe doṣo yathā .
     tathā gaṅgodakaṃ tāmraṃ gomayaṃ gorajastathā .
     satyaṃ vā yadi vāsatyaṃ yadi divyaṃ karoti yaḥ ..
     kartā ca rauravaṃ yāti tathā kārayitā priye ! .
     ubhayoḥ punarāvṛttirnarayoniṣu nāsti vai ..
     tasyāsti punarāvṛttirvyāghraśūkarayoniṣu .
     divyaṃ kartuḥ kārayiturjapapūjā vṛthā yathā ..
     gāyattrīrahitasyāpi narakañcottarottaram ..
iti gāyattrītantre pañcamapaṭalaḥ ..

divyaḥ, tri, (divi bhavaḥ . yat .) manojñaḥ . divi bhavaḥ . iti medinī . ye, 31 .. (yathā, viṣṇupurāṇe . 1 . 9 . 104 .
     divyamālāmbaradharā snātā bhūṣaṇabhūṣitā .
     paśyatāṃ sarvadevānāṃ yayau vakṣaḥsyalaṃ hareḥ ..
)

divyaḥ, puṃ, (dive vane bhavaḥ . diva + yat .) yavaḥ . gugaguluḥ . iti rājanirghaṇṭaḥ .. bhāvaviśeṣaḥ . yathā --
     śṛṇu bhāvatrayaṃ devi ! divyavīrapaśukramāt .
     divyastu devavat prāyo vīraścoddhatamānasaḥ ..
     satyatretārdhaparyantaṃ divyabhāvavinirṇayaḥ .
     tretādvāparaparyantaṃ vīrabhāva itīritam ..
     madyaṃ matsyaṃ tathā māṃsaṃ mudrāṃ maithunameva ca .
     śmaśānasādhanaṃ bhadre ! citāsādhanameva ca ..
     etatte kathitaṃ sarvaṃ divyavīramataṃ priye ! .
     divyavīramataṃ nāsti kalikāle sulocane ! ..
iti kālīvilāsatantram .. nāyakabhedaḥ . yathā -- yattu tāsāṃ divyā adivyā divyādivyābhedena gaṇanayā dbipañcāśadadhikaśatayutasahasraṃ bhedā bhavanti . divyā indrāṇyādayaḥ . adivyā mālatyādayaḥ . divyādivyā draupadyādaya iti vadanti tanna tatra avasthābhedenaiva nāyikānāṃ bhedāt jātibhedena bhedasvīkāre anantanāyikānāmiva nāyakānāmapyānantyaṃ syāt . tathā hi indrādayo divyāḥ . adivyā mādhavādayaḥ . divyādivyā arjunādayaḥ . iti rasamañjarī .. (sātvatasya puttrāṇāmanyatamaḥ . yathā, bhāgavate . 9 . 24 . 6 .
     bhajamāno bhajirdivyo vṛṣṭirdevāvṛdho'ndhakaḥ .
     sātvatasya sutāḥ sapta mahābhojaśca māriṣa ! ..
)

divyakuṇḍaṃ, klī, (divyaṃ puṇyapradatvādatyutkṛṣṭaṃ kuṇḍamiti karmadhārayaḥ .) kāmarūpe kṣobhakaśailapūrbabhāgasthapuṣkariṇīviśeṣaḥ . yathā --
     taddakṣiṇe mahāśailaḥ kṣobhako nāma nāmataḥ .
     tasmin girau śilāpṛṣṭhe vaktre devī vyavasthitā ..
     pañcapuṣkariṇī nāmnā pañcayonisvarūpiṇī .
     ekatra pañcabhirdurgāyonibhiḥ pañcavaktrakam ..
     sthitā ramayituṃ tatra nityameva himādrijā .
     tacchailapūrbabhāgāttu kāntā nāma mahānadī ..
     dakṣiṇaṃ sāgaraṃ yāti prathamā cottarasravā .
     divyakuṇḍaṃ mahākuṇḍaṃ tacchailopatyakāṃ gatā .
     saṃsthitastatra snātvā tu tāṃ devīṃ paripūjayet .
     divyakuṇḍe naraḥ snātvā pañcapuṣkariṇīṃ śivām ..
     yaḥ pūjayenmahābhāgaḥ sa yonau na hi jāyate ..
iti kālikāpurāṇe 81 adhyāyaḥ ..

divyagandhaṃ, klī, (divyo manoharo gandho'sya .) lavaṅgam . iti rājanirghaṇṭaḥ .. (lavaṅgaśabde'syavivaraṇaṃ jñātavyam ..)

divyagandhaḥ, puṃ, (divyaḥ gandho yasya .) gandhakaḥ . iti rājanirghaṇṭaḥ .. (gandhakaśabde'sya vivṛtirvijñeyā ..)

divyagandhā, strī, (divyo gandho'syāḥ .) sthūlailā . mahācañcaśākaḥ . iti rājanirghaṇṭaḥ ..

divyagāyanaḥ, puṃ, (divyaḥ svargīyaḥ gāyanaḥ .) gandharvaḥ . svargagāyakaḥ . iti śabdaratnāvalī ..

divyacakṣuḥ, [s] tri, (divyamalaukikaṃ cakṣuryasya .) jñānacakṣuḥ . yathā, nīlakaṇṭhastotre .
     namastubhyaṃ virūpākṣa ! namaste divyacakṣuṣe . klī, jñānātmakacakṣuḥ . yathā --
     na tu māṃ śakyate draṣṭumanenaiva svacakṣuṣā .
     divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ..
iti śrībhagavadgītāyām . 11 . 8 .. ato divyamalaukikaṃ jñānātmakaṃ cakṣustubhyaṃ dadāmi . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. (divyaṃ svargīyaṃ manojñaṃ vā cakṣuḥ .) svargīyacakṣuḥ . sundaralocanam . upacakṣuḥ . casmā iti bhāṣā . iti lokaprasiddham .. (puṃ, divyaṃ manojñaṃ cakṣuryasya . yadbā, divyaṃ cakṣurjñānanetraṃ yasmāt . ūrṇanābhasya sūtrasarjanagrahaṇamavalokyeśvarasya sarjanasaṃ haraṇaparijñānāt tathātvam .) markaṭaḥ . iti śabdamālā .. sugandhabhedaḥ . tri, (divye ākāśabhūte cakṣuṣā yasya .) andhaḥ . (divye sundara cakṣuṣī yasya .) sulocanaḥ . iti medinī . se, 68 ..

[Page 2,713a]
divyatejāḥ, [s] strī, (divyaṃ svargīyaṃ devatulyaṃ tejo yasyāḥ . asyāḥ sevanena divyatejovattejaādhāyakatvāt tathātvam .) brāhmī . iti rājanirghaṇṭaḥ .. (divyaṃ tejoyasya . alaukikatejaske, tri ..)

divyadohadaṃ, tri, (divyaṃ svargīyaṃ dohadam abhilāṣo yatra .) upayācitam . devadeyavastu . iti trikāṇḍaśeṣaḥ .. yathā, hārāvalī . 21 .. yaddīyate tu devebhyo manorājyasya siddhaye . upayācitakaṃ divyadohadaṃ tadbidurbudhāḥ ..

divyapañcāmṛtaṃ, klī, (pañcānāṃ amṛtānāṃ tattulyasvāduguṇavaddravyānāṃ samāhāraḥ pañcāmṛtam . divyaṃ pañcāmṛtamiti karmaghārayaḥ .) militagavyājyagavyadadhigavyakṣīramākṣikaśarkarārūpam . iti rājanirghaṇṭaḥ ..

divyapuṣpaḥ, puṃ, (divyaṃ manoramaṃ puṣpaṃ yasya .) karavīraḥ . iti rājanirghaṇṭaḥ ..

divyapuṣpā, strī, (divyāni manojñāni puṣpāṇyasyāḥ .) mahādroṇā . iti rājanirghaṇṭaḥ ..

divyapuṣpikā, strī, (divyapuṣpa + saṃjñāyāṃ kan ṭāp ata itvañca .) lohitavarṇārkavṛkṣaḥ . iti ratnamālā ..

divyayamunā, strī, (divyā yamunā tattulyaphalapradatvāt .) kāmarūpe damanikāyā nadyāḥ pūrbabhāgasthasaridbiśeṣaḥ . yathā --
     tasyā nadyāḥ pūrbabhāge gaṅgeva phaladāyinī .
     māghantu sakalaṃ māsaṃ tasyāṃ snātvā narottamaḥ ..
     tathā damanikāyāñca paraṃ nirvāṇamāpnuyāt .
     tataḥ pūrbe parā devī nāmnā sā sariduttamā ..
     mahatī divyayamunā yamunāvat phalapradā .
     dakṣiṇādrisamudbhūtā dakṣiṇodadhigāminī ..
     tasthāntu kārtikaṃ māsaṃ snātvā mokṣamavāpnuyāt ..
iti kālikāpurāṇe 81 adhyāyaḥ ..

divyaratnaṃ, klī, (divyaṃ cintāmātraṃ tadarthapradāyakatvādalaukikaṃ ratnam .) cintāmaṇiḥ . iti śabdārthakalpataruḥ ..

divyarathaḥ, puṃ, (divyaḥ svargīyaḥ antarīkṣacaro vā rathaḥ .) vyomayānam . devavimānaḥ . iti śabdaratnāvalī ..

divyarasaḥ, puṃ, (divyo rasa iti nityakarmaghārayaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ ..

divyalatā, strī, (divyā vanabhavā latā .) mūrvālatā . iti rājanirghaṇṭaḥ ..

divyavastraḥ, puṃ, (divyaṃ vastramiva . abhidhānāt puṃstvam .) sūryaśobhā . iti śabdaratnāvalī .. (divyaṃ sundaraṃ vastramasya .) sundaravastrayukte, tri . (divyaṃ sundaraṃ vastram .) klī, sundaravastram . (diviṃ bhavam . yat . divyaṃ vastramiti karmadhārayaḥ .) divibhavavastram ..

divyasāraḥ, puṃ, (divyo manojñaḥ sāro yasya .) śālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,713b]
divyā, strī, (divi bhavā . manojñatvaguṇavattvāt divyevetyarthaḥ .) dhātrī . iti medinī . ye, 31 .. bandhyā karkoṭakī . śatāvarī . mahāmedā . brāhmī . syūlajīrakaḥ . śvetadūrvā . harītakī . purā . iti rājanirghaṇṭaḥ ..

divyā, strī, (divi bhavā . yat . tataṣṭāp .) nāyikābhedaḥ .. (sā ca indrāṇyādiḥ ..)

divyādivyaḥ, puṃ, (divyaḥ svargīyaḥ adivyaśca .) nāyakabhedaḥ .. (sa ca arjunādiḥ ..)

divyādivyā, strī, (divyā adivyā ca .) nāyikābhedaḥ . asyāḥ pramāṇaṃ divyaśabde draṣṭavyam .. upadevīviśeṣaḥ . iti śabdārthakalpataruḥ ..

divyodakaṃ, klī, (divyamāntarīkṣyamudakam .) ākāśajalam . tatparyāyaḥ . khavāri 2 ākāśasalilam 3 vyomodakam 4 antarīkṣajalam 5 . asya guṇāḥ . tridoṣanāśitvam . madhuratvam . pathyadatvam . paramarucyatvam . agnidatvam . tṛṣṇāśramamehāpahārakatvam . pātrāpekṣiguṇatvañca .. anārtavasya tasya guṇaḥ . sarveṣāṃ dehināṃ tridoṣajanakatvam . sadyobhūmiṣṭhasya tasya guṇaḥ . kaluṣatvam . doṣadāyakatvañca . cirasthitasya guṇāḥ . laghutvam . svacchatvam . pathyatvam . svādutvam . sukhāvahatvañca . iti rājanirghaṇṭaḥ ..

divyopapādukaḥ, tri, (divi bhavaḥ . diva + dyuprāgapāgudakpratīco yat . 4 . 2 . 101 . iti yat . upapadyate iti . upa + pada + laṣapatapadastheti . 3 . 2 . 154 . iti ukañ . tato divyaścāsau upapādukaśceti .) devatā . ityamaraḥ . 3 . 1 . 50 .. (mātṛpitrādidṛṣṭakāraṇanirapekṣā adṛṣṭasahakṛtebhyo jātā ye devāste divyopapādukā ucyante . iti śabdārthacintāmaṇiḥ ..)

divyaughaḥ, puṃ, (divyānāṃ svargīyaguṇānāmoghaḥ samūho yatra .) guruviśeṣaḥ . yathā, śaktiratnākaratantre .
     mahādevo mahākālastripuraścaiva bhairavaḥ .
     divyaughā guravaḥ proktāḥ siddhaughān kathayāmi te ..
api ca .
     atha tārāgurūn vakṣye dṛṣṭādṛṣṭaphalapradān .
     ūrdhakeśo vyomakeśo nīlakaṇṭho vṛṣadhvajaḥ ..
     divyaughān siddhidān vatsa ! śṛṇuṣvāvahito sudā ..
apica .
     śṛṇu vatsa ! mahādeva ! gurūn durgāmanūdbhavān .
     paramātmā parānandaḥ parameṣṭhī śubhodayaḥ ..
     kṛṣṇaḥ kālaḥ kalānātho divyaughā bhairavādikāḥ ..
iti tantrasāraḥ ..

diśa, au ña śa oce . iti kavikalpadrumaḥ .. (tudāṃ-ubhaṃ-sakaṃ-aniṭ .) au, adikṣat . ña śa, diśati diśate . oca iti ucirya samavāyane ityasya ali rūpam . dhātūnāmanekārthatvādoca iha dānamājñāpanaṃ vā . dideśa kautsāya samastameveti raghuḥ . kathane'pyayam . dharmaṃ diśati deśikaḥ . iti durgādāsaḥ ..

diśā, strī, (diś + ṭāp .) dik . iti vyākaraṇam .. (yathā mahābhārate . 4 . 53 . 19 .
     atra madhye yathārkasya raśmayastigmatejasaḥ .
     diśāsu ca tathā rājan ! na saṃkhyātāḥ śarāstadā ..
)

diśāḥ, [s] strī, (diśatīti . diśa + bāhulakāt kasun .) dik . ityamaraṭīkāyāṃ mathurānāthaḥ ..

diśyaṃ, tri, (diśi bhavamiti . diś + digādibhyo yat . 4 . 3 . 54 . iti yat .) digbhavavastu . ityamaraḥ . 1 . 3 . 2 ..

diṣṭaṃ, klī, (diśati iṣṭāniṣṭaphalaṃ dadātīti . diśa + kticktau ca saṃjñāyām . 3 . 3 . 174 . iti ktaḥ .) bhāgyam . ityamaraḥ . 1 . 4 . 28 .. (yathā, mahābhārate . 14 . 53 . 16 .
     tataste nighanaṃ prāptāḥ sarve sasutabāndhavāḥ .
     na diṣṭamatyatikrāntuṃ śakyaṃ buddhyā balena vā ..
diśa + karmaṇi ktaḥ .) upadiṣṭe, tri . iti trikāṇḍaśeṣaḥ .. (kathite ca . yathā, bhaṭṭau . 2 . 32 .
     gādheyadiṣṭaṃ virasaṃ rasantaṃ rāmo'pi māyācanamastracuñcuḥ ..)

diṣṭaḥ, puṃ, (diśatīti . diśa + saṃjñāyāṃ ktaḥ .) kālaḥ . ityamaraḥ . 1 . 4 . 1 .. (vaivasvatamanoḥ puttraviśeṣaḥ . yathā, bhāgavate . 8 . 13 . 2 .
     nariṣyanto'tha nābhāgaḥ saptamo diṣṭaucyate ..) dāruharidrā . iti śabdamālā ..

diṣṭāntaḥ, puṃ, (diṣṭasya bhāgyasya anto yatra .) maraṇam . ityamaraḥ . 2 . 8 . 116 .. (yathā, mahābhārate . 1 . 58 . 27 .
     mokṣayitvā tu bhujagān sarpasatrāddvijottamaḥ .
     jagāma kāle dharmātmā diṣṭāntaṃ puttrapauttravān ..
)

diṣṭiḥ, strī, (diśa + ktin saṃjñāyāṃ ktic vā .) harṣaḥ . parimāṇam . iti medinī . ṭe, 18 ..

diṣṭyā, vya, (diśatīti sampadāditvāt bhāve kvip diśam . deśanaṃ styāyati . styai + kvip . ṣṭutvam . saṃjñāpūrbakatvāt jaśtvaṃ na . yadbāṃ, diśatīti . diśa + aghnyādibhyaśceti . yakpratyayena sādhuḥ .) ānandaḥ . ityamaraḥ . 3 . 4 . 10 .. bhāgyena . yathā --
     diṣṭyāmba ! te kukṣigataḥ paraḥ pumān .. iti śrībhāgavatam ..

diṣṇuḥ, tri, (dadātīti . dā + bāhulakāt giṣṇu .) dātā . ityuṇādikoṣaḥ ..

diha, la ña au lipi . iti kavikalpadrumaḥ .. (adāṃ-ubhaṃ-akaṃ-sakaṃ ca-aniṭ .) diha upacaye iti prāñcaḥ . upacayo vṛddhistatkaraṇañca . la ña, degdhi digdhe dehaḥ pratidinamupacitaḥ syādityarthaḥ . degdhi saudhaṃ sudhayā lepakaḥ . upacitaṃ karotītyarthaḥ . au, adhikṣat iti durgādāsaḥ ..

[Page 2,714a]
, o ṅa ya kṣaye . iti kavikalpadrumaḥ .. (divāṃātmaṃ-akaṃ-seṭ .) o, dīnaḥ . ṅa ya, dīyate . iti durgādāsaḥ ..

dīkṣa, ṅa mauṇḍye . ijyāyām . hyo'rthe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-hyo'rthe akaṃ-sakaṃ ca-seṭ .) mauṇḍyaṃ muṇḍitamastakībhāvaḥ . ijyā yajanam . hyo'rtho niyamavratādeśopanītayaḥ . ṅa, dīkṣate vaṭurmuṇḍitamastakaḥ syādityarthaḥ . dīkṣate jano yajatītyarthaḥ . dīkṣate yājñiko niyamī syādityarthaḥ . dīkṣate paṇḍito janaṃ vratamupadiśatītyarthaḥ . dīkṣate puttraṃ vipraḥ upanayatītyarthaḥ . iti durgādāsaḥ ..

dīkṣaṇīyeṣṭiḥ, strī, (dīkṣaṇīyā iṣṭiḥ .) yajñaviśeṣaḥ . tatparyāyaḥ . saumiko 2 . iti hemacandraḥ . 3 . 487 ..

dīkṣā, strī, (dīkṣa + bhāve a . striyāṃ ṭāp .) yajanam . pūjanam . ityajayapālaḥ .. vratasaṃgrahaḥ . iti hemacandraḥ . 3 . 487 .. gurumukhāt sveṣṭadevamantragrahaṇam . (etanniruktiryathā, gautamīyatantre . 7 . 2 .
     dadāti divyatāṃ tāvat kṣiṇuyāt pāpasantatiḥ .
     tena dīkṣeti vikhyātā munibhistantrapāragaiḥ ..
) yathāca --
     dīyate jñānamatyantaṃ kṣīyate pāpasañcayaḥ .
     tasmāddīkṣeti sā proktā munibhistattvadarśibhiḥ ..
     divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṃkṣayam .
     tasmāddīkṣeti sā proktā munibhistantravedibhiḥ ..
     ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ ..
ityatra guruśiṣyayorlakṣaṇaṃ tattacchabde draṣṭavyam .. yoginītantre .
     piturmantraṃ na gṛhṇīyāt tathā mātāmahasya ca .
     sodarasya kaniṣṭhasya vairipakṣāśritasya ca ..
rudrayāmale .
     na patnīṃ dīkṣayedbhartā na pitā dīkṣayet sutām .
     na puttrañca tathā bhrātā bhrātaraṃ na ca dīkṣayet ..
     siddhamantro yadi patistadā patnīṃ sa dīkṣayet .
     śaktitvena varārohe ! na ca sā kanyakā bhavet ..
tathā gaṇeśavimarṣiṇyām .
     yaterdīkṣā piturdīkṣā dīkṣā ca vanavāsinaḥ .
     viviktrāśramiṇāṃ dīkṣā na sā kalyāṇadāyikā ..
ityādiniṣedhavacanādebhyo mantraṃ na gṛhṇīyādityarthaḥ . iti tu siddhetaraviṣayam . siddhamantro na duṣyatīti vacanāt .. * .. śaktiyāmale .
     tīrthācāravrato mantrī jñānavān susamāhitaḥ .
     nityaniṣṭho yatiḥ khyāto guruḥ syādbhautiko'pi ca ..
siddhayāmale .
     yadi bhāgyavaśenaiva siddhavidyāṃ labhet priye ! .
     tadeva tāntu dīkṣeta tyaktvā guruvicāraṇam ..
gaṇeśavimarṣiṇyām .
     pramādācca tathājñānāt piturdīkṣāṃ samācaran .
     prāyaḥścittaṃ tataḥ kṛtvā punardīkṣāṃ samācaret ..
piturityupalakṣaṇam . mātāmahādīnāmapi . prāyaścittantu ayutasāvitrījapaḥ . sarvatra tathā darśanāt . tathā ca śaṅkhaḥ .
     daśasāhasrajaptena sarvakalmaṣanāśinī . śrīkrame'pi .
     manurvimṛṣya dātavyo jyeṣṭhaputtrāya dhīmate .. matsyasūkte . nirvīryañca piturmantraṃ śaive śākte na duṣyati .. iti kaulikamantradīkṣāparam . yoginītantre śaktyādividyāmadhikṛtya dīkṣāniṣedhāt . yadbā śākte tārādividyāyāṃ matsyasūkte tathā pratipādanāt . tathā ca . kṛtasukṛtasahasrānekajanmaprabhāvairbhavati yadi manuṣyo gurvadhīnaścirāya . kathamapi manumenaṃ prāpya śiṣyaḥ parasmai nijakulatilakāya jyeṣṭhaputtrāya dadyāt .. iti .. mahātīrthe uparāge sati sarvatra na doṣaḥ . tathā ca viṣṇumantramadhikṛtya .
     sādhu pṛṣṭaṃ tvayā brahman ! vakṣyāmi sakalaṃ tava .
     brahmaṇā kathitaṃ pūrbaṃ vaśiṣṭhāya mahātmane ..
     vaśiṣṭho'pi svapauttrāya matpitre dattavān svayam .
     prasannahṛdayaḥ svacchaḥ pitā me karuṇānidhiḥ ..
     kurukṣetre mahātīrthe sūryaparvaṇi dattavān ..
ityādi vaiśampāyanasaṃhitāyāṃ śaunakaṃ prati vyāsavākyam .. * .. yoginītantre .
     nirvīryañca piturmantraṃ tathā mātāmahasya ca .
     svapnalabdhaṃ striyā dattaṃ saṃskāreṇaiva śudhyati ..
yattu .
     sādhvī caiva sadācārā gurubhaktā jitendriyā .
     sarvamantrārthatattvajñā suśīlā pūjane ratā ..
     guruyogyā bhavet sā hi vidhavāparivarjitā .
     striyā dīkṣā śubhā proktā mātuścāṣṭaguṇā smṛtā ..
idantu gurorupāsitamantraparam . tathā ca bhairavītantre .
     svīyamantropadeśe tu na kuryādgurucintanam . māturityupāsite'ṣṭaguṇaṃ anupāsite śubhaphaladamityarthaḥ . siddhamantraviṣayaṃ vā . vastutastu yoginītantre strīpadaṃ vidhavāparam . ekavākyatābalāt .. dīkṣāyāṃ vidhavādīnāmadhikāraṃ viśeṣayati kulārṇave .
     vidhavāyāḥ sutādeśāt kanyāyāḥ piturājñayā .
     nādhikāraḥ svato nāryā bhāryāyā bharturājñayā ..
yoginītantre .
     svapnalabdhe tu kalase guroḥ prāṇaṃ niveśayet .
     vaṭapatre kuṅkumena likhitvā grahaṇaṃ śubham ..
     tataḥ śudbimavāpnoti cānyathā viphalaṃ bhavet ..
idantu sadgurorabhāve tatsatte tasmādeva gṛhṇīyāt svapne tu niyamo na hīti nāradavacanāt .. * .. tathā vidyādharācāryadhṛtajāvālavacanam .
     madhyadeśakurukṣetranāṭakoṅkaṇasambhavāḥ .
     antarvedipratiṣṭhānā āvāntyāśca gurūttamāḥ ..
     gauḍāḥ śālvodbhavāḥ saurā māgadhāḥ keralāstathā .
     koṣalāśca daśārṇāśca guravaḥ sapta madhyamāḥ ..
     karṇāṭanarmadārevākacchātīrodbhavāstathā .
     kāliṅgāśca kalambāśca kāmbojāścādhamā matāḥ .. * ..
tathā .
     vaiṣṇave vaiṣṇavo grāhyaḥ śaive śaivaśca śāktike .
     śaivaḥ śākto'pi sarvatra dīkṣāsvāmī na saṃśayaḥ ..
dīkṣāṃ vinā japasya duṣṭatvāt prathamaṃ sā nirūpyate .
     divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam .
     tasmāddīkṣeti sā proktā munibhistantravedibhiḥ ..
mantralakṣaṇamāha . piṅgalāmate .
     mananaṃ viśvavijñānaṃ trāṇaṃ saṃsārabandhanāt .
     yataḥ karoti saṃsiddhyai mantra ityacyate tataḥ ..
anyacca .
     mananāttrāyate yasmāttasmānmantraḥ prakīrtitaḥ .. sarvāśrameṣu dīkṣāyā āvaśyakatvam . tathā ca .
     dīkṣāmūlaṃ japaṃ sarvaṃ dīkṣāmūlaṃ paraṃ tapaḥ .
     dīkṣāmāśritya nivaset yatra kutrāśrame vasan ..
     adīkṣitā ye kurvanti japapūjādikāḥ kriyāḥ .
     na bhavanti priye ! teṣāṃ śilāyāmuptabījavat ..
     devi ! dīkṣāvihīnasya na siddhirna ca sadgatiḥ .
     tasmāt sarvaprayatnena guruṇā dīkṣito bhavet ..
     adīkṣito'pi maraṇe rauravaṃ narakaṃ vrajet .
     tasmāddīkṣāṃ prayatnena sadā kuryācca tāntrikāt ..
     granthe dṛṣṭvā tu mantraṃ vai yo gṛhṇāti narādhamaḥ .
     manvantarasahaseṣu niṣkṛtirnaiva jāyate ..
     nādīkṣitasya kāryaṃ syāttapobhirniyamavrataiḥ .
     na tīrthagamanenāpi na ca śārīrayantraṇaiḥ ..
matsyasūkte .
     adīkṣitānāṃ martyānāṃ doṣaṃ śṛṇu varānane ! .
     annaṃ viṣṭhāsamaṃ tasya jalaṃ mūtrasamaṃ smṛtam ..
     tatkṛtaṃ tasya vā śrāddhaṃ sarvaṃ yāti hyadhogatim ..
śūdrasya mantraviśeṣaniṣedhamāha .
     praṇavādyaṃ na dātavyaṃ mantraṃ śūdrāya sarvathā .
     ātmamantraṃ gurormantraṃ mantraṃ cājapasaṃjñakam ..
     svāhāpraṇavasaṃyuktaṃ śūdre mantraṃ dadaddvijaḥ .
     śūdro nirayamāpnoti brāhmaṇo yātyadhogatim ..
śrutirapi . sāvitrīṃ praṇavaṃ yajurlakṣmīṃ strīśūdro yadi jānīyāt sa mṛto'dho gacchati . iti .. * .. viśeṣamāha vārāhīye .
     gopālasya manurdeyo maheśasyāpi pādaje .
     tatpatnyāścāpi sūryasya gaṇeśasya manustathā ..
     eṣāṃ dīkṣādhikārī syādanyathā pāpabhāgbhavet ..
iti .. * .. govindavṛndāvane .
     adīkṣitasya maraṇe pretatvaṃ na ca muñcati .. navaratneśvare .
     sarvāsāmapi dīkṣāṇāṃ muktiḥ phalamakhaṇḍitam .
     avirodhāt bhavantyeva prāsaṅgikyastu bhaktayaḥ ..
tathā .
     upapātakalakṣāṇi mahāpātakakoṭayaḥ .
     kṣaṇāt dahati deveśi dīkṣā hi vidhinā kṛtā ..
yāmale .
     āgamoktavidhānena kalau devān yajet sudhīḥ .
     na hi devāḥ prasīdanti kalau cānyavidhānataḥ ..
ataḥ sadgurorāhitadīkṣaḥ sarvakarmāṇi sādhayet . * . tatrāpyanukūlamantraṃ dīkṣeta . tathā ca sāradāyām .
     svatārarāśikoṣṭhānāmanukūlān bhajenmanūn .. tathā vārāhīye .
     tārācakraṃ rāśicakraṃ nāmacakraṃ tathaiva ca .
     atra cet saguṇo mantro nānyaccakraṃ vicārayet ..
iti tu praghānatayā boddhavyam . tathā ca .
     dhanimantraṃ na gṛhṇīyāt akulañca tathaiva ca . ityādidarśanāt tattaccakravicārasya āvaśyakatvāt prathamaṃ tannirūpyate .. * .. tatra siddhasārasvate .
     nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca .
     saṃpiṇḍākṣaramantrāṇāṃ siddhādīnnaiva śodhayet ..
     svapnalabdhe striyā datte mālāmantre ca tryakṣare .
     vaidikeṣu ca mantreṣu siddhādīnnaiva śodhayet .. * ..
mālāmantrastu vārāhīye .
     viṃśatyarṇādhikā mantrā mālāmantrāḥ prakīrtitāḥ .
     napuṃsakasya mantrasya siddhādīnnaiva śodhayet ..
     haṃsasyāṣṭākṣarasyāpi tathā pañcākṣarasya ca .
     ekadvitryādibījasya siddhādīnnaiva śodhayet ..
     tathā ekākṣarasya mantrasya mālāmantrasya pārvati ! .
     vaidikasya ca mantrasya siddhādīnnaiva śodhayet .. * ..
tathā muṇḍamālātantre .
     kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī .
     bhairavī chinnamastā ca vidyā dhūmāvatī tathā ..
     vagalā siddhavidyā ca mātaṅgī kamalātmikā .
     etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ ..
mālinīvijaye .
     atha vakṣyāmyahaṃ yā yā mahāvidyā mahītale .
     doṣajālairasaṃspṛṣṭāstāḥ sarvā hi phalaiḥ saha ..
     kālī nīlā mahādurgā tvaritā chinnamastakā .
     vāgvādinī cānnapūrṇā tathā pratyaṅgirā punaḥ ..
     kāmākhyāvāsinī bālā mātaṅgī śailavāsinī .
     ityādyāḥ sakalā vidyāḥ kalau pūrṇaphalapradāḥ ..
     siddhamantratayā nātra yugasevāpariśramaḥ .
     tathā caitā mahāvidyāḥ kalidoṣānna vādhitāḥ ..
cāmuṇḍātantre .
     kalau kālī tathā tārā bhairavī chinnamastakā .
     trikūṭā tripuṭā durgā tathā mahiṣamardinī ..
     kātyāyanī ca cāmuṇḍā mahāvidyāḥ prakīrtitāḥ .
     nātra siddhādyapekṣāsti na nakṣatravicāraṇā ..
     kālādiśodhanaṃ nāsti na cāmitrādidūṣaṇam .
     siddhavidyātayā nātra yugasevāpariśramaḥ ..
     nāsti kiñcinmahādevi ! duḥkhasādhyaṃ kathañcana ..
ityādivacanādeṣu vicāro nāsti . vastutastu idaṃ praśaṃsāparam . sarvatra vicārasyāvaśyakatvam . duradṛṣṭavaśāt kadācidvairimantrasya svapnādau prāptyā tattaddoṣasya dṛṣṭatvāt . iti tu sāmpradāyikāḥ .. * .. atra kulākulacakram . rāśicakram . nakṣatracakram . akathahacakram . akaḍamacakram . ṛṇidhanicakram . etāni cakraśabde tattacchabde ca draṣṭavyāni .. * .. atha dīkṣākālaniyamaḥ .
     mantrārambhastu caitre syāt samastapuruṣārthadaḥ .
     vaiśākhe ratnalābhaḥ syāt jyaiṣṭhe tu maraṇaṃ bhavet .
     āṣāḍhe bandhunāśaḥ syāt pūrṇārthaḥ śrāvaṇe bhavet .
     prajānāśo bhavedbhādre āśvine ratnasañcayaḥ ..
     kārtike mantrasiddhiḥ syāt mārgaśīrṣe tu tadbhavet .
     pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam ..
     phālgune sarvakāmāḥ syurmalamāsaṃ vivarjayet ..
caitra iti gopālaviṣayam . gautamyuktatvāt . madhumāse bhaveddīkṣā duḥkhāya maraṇāya cetivacanānnānyatra . tathā --
     jyaiṣṭhe mṛtyupradā vidyā āṣāḍhe sukhasampadaḥ . iti yoginīhṛdayādāṣāḍhe śrīvidyāyāṃ na doṣaḥ . atra ca māsaḥ saura eva . saure māsi śubhā dīkṣā na cāndre na ca tārake . iti gautamīyāt 5 adhyāyāt .. vaiśampāyanasaṃhitāyām .
     mantrasyārambhaṇaṃ meṣe dhanadhānyapradaṃ bhavet .
     vṛṣe maraṇamāpnoti mithune'patyanāśanam ..
     karkaṭe sarvasiddhiḥ syāt siṃhe medhāvināśanam .
     kanyālakṣmīpradā nityaṃ tulāyāṃ sarvasiddhayaḥ ..
     vṛścike svarṇalābhaḥ syāt dhanurmānavināśanam .
     makaraḥ puṇyadaḥ proktaḥ kumbho dhanasamṛddhidaḥ ..
     mīno duḥkhaprado nityaṃ evaṃ māsavidhikramaḥ ..
pratiprasavamāha . rudrayāmale .
     kārtikāśvinavaiśākhamāghe'tha mārgaśīrṣake .
     phālgune śrāvaṇe dīkṣā puraścaryā praśasyate ..
atha vāraniyamaḥ .
     ravivāre bhavedvittaṃ some śāntirbhavet kila .
     āyuraṅgārake hanti tatra dīkṣāṃ vivarjayet ..
     budhe saundaryamāpnoti jñānaṃ syāttu bṛhaspatau .
     śukre saubhāgyamāpnoti yaśohāniḥ śanaiścare ..
atha tithinirṇayaḥ . āgamakalpadrume .
     pratipadi kṛtā dīkṣā jñānanāśakarī matā .
     dbitīyāyāṃ bhavejjñānaṃ tṛtīyāyāṃ śucirbhavet ..
     caturthyāṃ vittanāśaḥ syāt pañcamyāṃ buddhivardhanam ..
     ṣaṣṭhyāṃ jñānakṣayaṃ saukhyaṃ labhate saptamīdine ..
     aṣṭamyāṃ buddhināśaḥ syāt navamyāṃ vapuṣaḥ kṣayaḥ .
     daśamyāṃ rājasaubhāgyamekādaśyāṃ śucirbhavet ..
     dvādaśyāṃ sarvasiddhiḥ syāt trayodaśyāṃ daridratā .
     tiryagyoniścaturdaśyāṃ hānirmāsāvasānake ..
     pakṣānte dharmavṛddhiḥ syāt asvādhyāyaṃ vivarjayet .
     sandhyāgarjitanirghoṣabhūkampolkānipātane ..
     etānyanyāṃśca divasān śrutyuktān parivarjayet .
     dvitīyā pañcamī caiva ṣaṣṭī caiva viśeṣataḥ ..
     dvādaśyāmapi kartavyaṃ trayodaśyāmathāpi vā ..
iti yat trayodaśī vidhānaṃ tadbiṣṇuviṣayaṃ rāmārcanacandrikādhṛtatvāt .
     pañcamī saptamī ṣaṣṭhī dbitīyā pūrṇimā sitā .
     trayodaśī tu daśamī praśastā sarvakāmadā ..
iti sanatkumāravacanācca .. * .. śivaviṣaye saptamyorniṣedhamāha .
     śuklapakṣasya daśamī saptamī ca viśeṣataḥ .
     nindyā sadaiva ṣaṣṭhī syāditi śaivāgamāntare ..
atha nakṣatranirṇayaḥ .
     aśvinyāṃ sukhamāpnoti bharaṇyāṃ maraṇaṃ dhruvam .
     kṛttikāyāṃ bhavedduḥkhī rohiṇyāṃ vākpatirbhavet ..
     mṛgaśīrṣe sukhāvāptirārdrāyāṃ bandhunāśanam .
     punarvasau dhanāḍhyaḥ syāt puṣye śatruvināśanam ..
     aśleṣāyāṃ bhavenmṛtyurmaghāyāṃ duḥkhamocanam .
     saundaryaṃ pūrbaphalgunyāṃ prāpnoti ca na saṃśayaḥ ..
     jñānañcottaraphalgunyāṃ hastāyāñca dhanī bhavet .
     citrāyāṃ jñānasiddhiḥ syāt svātyāṃ śatruvināśanam ..
     viśākhāyāṃ sukhañcānurādhāyāṃ bandhuvardhanam .
     jyeṣṭhāyāṃ sutahāniḥ syāt mūlāyāṃ kīrtivaddhanam ..
     pūrbāṣāḍhottarāṣāḍhe bhavetāṃ kīrtidāyike .
     śravaṇāyāṃ bhavedduḥkhī dhaniṣṭhāyāṃ daridratā ..
     buddhiḥ śatabhiṣāyāṃ syāt pūrbabhādre sukhī bhavet .
     saukhyaṃ cottarabhādre ca revatyāṃ kīrtivardhanam ..
ārdrākṛttikayorniṣedhastu śivavahnītaraviṣaye . tathā ca .
     ārdrāyāṃ kṛttikāyāñca mantrārambhaḥ praśasyate .
     yadīśasya kṛśānorvā mantrārambho yathākramam ..
tantrāntare .
     aśvinībharaṇīsvātīviśākhāhastabheṣu ca .
     jyeṣṭhottarātrayeṣvevaṃ kuryānmantrābhiṣecanam ..
iti jyeṣṭhābharaṇyoryadbidhānaṃ tadrāmaviṣayaṃ agastyasaṃhitoktatvāt .. * .. atha yogādinirṇayo viśvasāre .
     śubhaḥ siddhastathāyuṣmān dhruvayogastataḥ param .
     prītiḥ saubhāgyayogaśca vṛddhiyogastataḥ param ..
     harṣaṇaśca tathā yogaḥ sarvamantraśubhāvahaḥ ..
ratnāvalyām .
     yogaśca prītirāyuṣmān saubhāgyaḥ śobhano dhṛtiḥ .
     vṛddhirdhruvaḥ sukarmā ca sādhyaḥ śukraśca harṣaṇaḥ ..
     varīyāṃśca śiṣaḥ siddho brahma indraśca ṣoḍaśa ..
atha karaṇanirṇayaḥ .
     vavavālavakaulavataitilagarabaṇijastadanantaram .
     karaṇāni śubhānyeva sarvatantreṣu bhāvini ! ..
atha lagnanirṇayaḥ .
     vṛṣe siṃhe ca kanyāyāṃ dhanurmīnākhyalagnake .
     candratārānukūle ca kuryāddīkṣāpravartanam ..
tathā --
     sthiralagnaṃ viṣṇumantre śivamantre caraṃ śubham .
     dviḥsvabhāvagataṃ lagnaṃ śaktimantre praśasyate ..
agastyasaṃhitāyām .
     triṣaṣṭhāyagatāḥ pāpāḥ śubhāḥ kendratrikoṇagāḥ .
     dīkṣāyāntu śubhāḥ sarve bandhusthāḥ sarvanāśakāḥ ..
atha pakṣaniyamaḥ .
     śuklapakṣe bhaveddīkṣā kṛṣṇe'pyāpañcamāddināt .
     niṣiddheṣvapi māseṣu viśeṣo munibhedataḥ ..
ratnāvalyām .
     ṣaṣṭhī bhādrapade iṣe tathā kṛṣṇacaturdaśī .
     kārtike navamī śuklā mārge śuklā tṛtīyikā ..
     pauṣe tu navamī śuklā māghe śuklā caturthikā .
     phālgune navamī śuklā caitre kāmacaturdaśī ..
     vaiśākhe cākṣayā caiva jyaiṣṭhe daśaharā tithiḥ .
     āṣāḍhe pañcamī śuklā śrāvaṇe kṛṣṇapañcamī ..
     etāni devaparvāṇi tīthakoṭiphalaṃ labhet .
     atra dīkṣā prakartavyā na māsañca parīkṣayet ..
     na vāraṃ na ca nakṣatraṃ na tithyādikaṭūṣaṇam .
     na yogakaraṇañcaiva śaṅkareṇa ca bhāṣitam ..
anyacca matam .
     caitre trayodaśī śuklā vaiśākhaikādaśī sitā .
     jyaiṣṭhe caturdaśī kṛṣṇā āṣāḍhe nāgapañcamī ..
     śrāvaṇaikādaśī bhādre rohiṇīsahitāṣṭamī .
     āśvine ca mahāpuṇyā mahāṣṭamyapyabhīṣṭadā ..
     kārtike navamī śuklā mārgaśīrṣe site tathā .
     ṣaṣṭhī caturdaśī pauṣe māghe'pyekādaśī sitā ..
     phālgune ca sitā ṣaṣṭhī ceti kālavinirṇayaḥ ..
yominītantre .
     ayane viṣuve caiva grahaṇe candrasūryayāḥ .
     ravisaṃkrāntidivase yugādyāyāṃ sureśvari ! ..
     manvantarāsu sarvāsu mahāpūjādine tathā .
     caturthī pañcamī caiva caturdaśyaṣṭamī tathā ..
     tithayaḥ śubhadāḥ proktā dīkṣāgrahaṇakarmaṇi ..
ityādivacanāt caturdaśyaṣṭamīti śaktiviṣayam . caturthīti gaṇeśaviṣayam . tattatkalpoktatvāt .
     ninditeṣvapi māseṣu dīkṣoktā grahaṇe śubhā .
     sūryagrahaṇakālasya samāno nāsti bhūtale ..
     viśeṣato mahādevi ! dīkṣāgrahaṇakarmaṇi .
     tatra yadyat kṛtaṃ sarvamanantaphaladaṃ bhavet ..
     ravisaṃkramaṇe caiva sūryasya grahaṇe tathā .
     tatra lagnādikaṃ kiñcinna vicāryaṃ kathañcana ..
     ravisaṃkramaṇe caiva nānyadanveṣitaṃ bhavet .
     na vāratithimāsādiśodhanaṃ sūryaparvaṇi ..
evaṃ candragrahaṇe'pi . tathā rudrayāmale .
     na kuryācchāktikīṃ dīkṣāmuparakte vibhāvasau .
     na kuryādvaiṣṇavīṃ tāntu yadi candramaso grahaḥ ..
etacca gopālaśrīvidyetaraviṣayam .
     anyeṣu puṇyayogeṣu grahaṇe candrasūryayoḥ . iti gotamīyāt .
     sūryagrahaṇakāle ca nānyadanyepitaṃ bhavet . iti yoginīhṛdayācca .. * .. tārādau tu viśeṣo yathā --
     dīkṣākālaṃ pravakṣyāmi nīlatantrānusārataḥ .
     kṛṣṇapakṣasya cāṣṭamyāṃ śubhe lagne śubhe kṣaṇe ..
     pūrbabhādrapadā yukte mitratārādisaṃyute .
     athavā anurādhāyāṃ revatyāṃ vā praśasyate ..
     jānīyācchobhanaṅkālaṃ mantrasya grahaṇaṃ prati .
     iṣe caiva viśeṣeṇa kārtike ca viśeṣataḥ ..
yāmale .
     śrīparā kālībījāni lopo daurgaśca yo manuḥ .
     sūryasyopagrahe labdho nṛṇāṃ muktiphalapradaḥ ..
     amāvāsyā somavāre bhaumavāre caturdaśī .
     saptamī ravivāre ca sūryaparvaśataiḥ samā ..
kulārṇave .
     saptamī ravivāre ca some darśastathaiva ca .
     caturthī kujavāre ca aṣṭamī ca bṛhaspatau ..
     devaparvasamā jñeyāstāsu dīkṣāṃ samācaret ..
yāmale .
     puṇyatīrthe kurukṣetre devīpīṭhacatuṣṭaye .
     prayāge śrīgirau kāśyāṃ kālākālaṃ na śodhayet ..
viṣṇuyāmale .
     devībodhaṃ samārabhya yāvat syānnavamī tithiḥ .
     kṛtā tāsu budhairdīkṣā sarvābhīṣṭaphalapradā ..
     śuklapakṣe viśeṣeṇa tatrāpi tithiraṣṭamī .
     tatrāpi śāradī durgā yatra devī gṛhe gṛhe ..
     tatra dīkṣā prakartavyā māsarkṣādīnna śodhayet ..
tathā .
     bodhane caiva durgāyāḥ kālākālaṃ na śodhayet ..
     aśokākhyāṣṭamī yatra rāmākhyā navamī tathā .
     lagne vāpyathavālagne yatra syāttithiraṣṭamī ..
     gurorājñānurūpeṇa dīkṣā kāryā viśeṣataḥ ..
samayācāratantre .
     yugādyāyāṃ janmadine vivāhadivase tathā .
     viṣuvāyanayordvandbe naiva kiñcidbicārayet ..
tathā --
     śiṣyānāhūya guruṇā kṛpayā dīyate yadā .
     tadā lagnādikaṃ kiñcinna vicāryaṃ kathañcana ..
     sarve vārā grahāḥ sarve nakṣatrāṇi ca rāśayaḥ .
     yasminnahani santuṣṭo guruḥ sarve śubhāvahāḥ ..
sārasaṃgrahe yoginītantre ca .
     grahaṇe ca mahātīrthe nāsti kālasya nirṇayaḥ .
     gayāyāṃ bhāskarakṣetre viraje candraparvate ..
     caṭṭale ca mataṅge ca tathā kanyāśrameṣu ca .
     na gṛhṇīyāttato dīkṣāṃ tīrtheṣveteṣu pārvati ! ..
vārāhītantre .
     śukro'sto yadi vā vṛddho gurvādityā bhavedyadi .
     meṣavṛścikasiṃheṣu tadā doṣo na vidyate .. * ..
mahāvidyāsu sarvāsu kālādivicāro nāsti . taduktaṃ muṇḍamālātantre .
     kālādiśodhanaṃ nāsti na cāmitrādidūṣaṇam . atra mālānirṇayo mālāśabde draṣṭavyaḥ . puraścaraṇaṃ tacchabdedraṣṭavyam . kalāvatīdīkṣā kalāvatīśabde draṣṭavyā . atha pañcāyatanīdīkṣā . yāmale .
     bhavānīntu yadā madhye aiśānyāmacyutaṃ yajet .
     āgneyyāṃ pārvatīnāthaṃ nairṛtyāṃ gaṇanāyakam ..
     vāyavyāṃ tapanañcaiva pūjākrama udāhṛtaḥ .
     yadā tu madhye govindaṃ aiśānyāṃ śaṅkaraṃ yajet ..
     āgneyyāṃ gaṇanāthañca nairṛtyāṃ tapanaṃ tathā .
     vāyavyāmambikāñcaiva bhogamokṣaikabhūmikām ..
     śaṅkarañca yadā madhye aiśānyāmacyutaṃ yajet .
     āgneyyāṃ tapanañcaiva nairṛtyāṃ gaṇanāyakam ..
     vāyavyāṃ pārvatīñcaiva svargamokṣapradāyinīm .
     ādityañca yadā madhye aiśānyāṃ śaṅkaraṃ yajet .
     āgneyyāṃ gaṇanāthañca nairṛtyāṃ keśavaṃ yajet ..
     vāyavyāmambikāṃ devīṃ svargasādhanabhūmikām ..
     gaṇanāthaṃ yadā madhye aiśānyāṃ keśavaṃ yajet .
     āgneyyāmīśvarañcaiva nairṛtyāṃ tapanaṃ tathā ..
     vāyavyāmīśvarīñcaiva pūjayenmokṣasādhanīm .
     svasthānavarjitā devā duḥkhaśokabhayapradāḥ ..
tathā ca gaṇeśavimarṣiṇyām .
     śammau madhyagate harīnaharabhūdevyo harau śaṅkare bhāsye nāgasutā ravau haragaṇeśājāmbikāḥ sthāpitāḥ .
     devyāṃ viṣṇuharaikadantaravayo lambodare'jeśvare nāryāḥ śaṅkarabhāgato'tisukhadā vyastāstu te hānidāḥ ..
rāmārcanacandrikāyāṃ gautamīye ca . yadā tu madhye govindaṃ āgneyyāṃ gaṇanāyakam . nairṛtyāṃ haṃsamabhyarcya vāyavyāmarcayecchivām .. aiśānyāṃ śaṅkaraṃ caiva bhogamokṣaphalāptaye .. iti . yadaṅgadevatāyāḥ pūjane āgneyyādau gaṇeśādipūjanamuktaṃ tadrāmagopālaviṣayamiti kecit . vastuto vaikalpikamiti sampradāyaḥ .. eteṣāṃ pūjanantu gautamīye .
     gandhādibhirathābhyarcya ṣaḍaṅgārcanameva ca .
     viṃśakṛtvo japenmantraṃ namaskṛtya samāpayet .. * ..
aṅgadevatāpūjākālastu pīṭhapūjānantaram . tathā ca sanatkumāratantre .
     pīṭhasyārcanamaṅgadevayajanaṃ prāṇapratiṣṭhā tathā āhvānaṃ nijamudrikāviracanaṃ dhyānaṃ prabhoḥ pūjanam . yattu deve puṣpāñjaliṃ dattvā aṅgadevān samarcayet . tattu pratiṣṭhitayantrādiviṣayam .. * .. yantrātiriktādhāre pūjane tu kulābalyām .
     ekapīṭhe pṛthakpūjāṃ vinā yantraṃ karoti yaḥ .
     aṅgāṅgitvaṃ parityajya devatāśāpamāpnuyāt ..
evañca .
     āvāhya devatāmanyāmarcayaṃstvanyadevatām .
     ubhābhyāṃ labhate śāpaṃ mantrī taraladurmatiḥ ..
tadetadatiriktaviṣayam .. * .. sarveṣāmaṅgamantrāṇāṃ siddhādivicāro nāsti . tathā ca,
     siddhādiśodhanaṃ naiṣāṃ aṅgatye sati rājavat .. śyāmādau tu pañcāyatanābhāvaḥ . tathā ca rudrayāmale .
     śyāmāyāṃ bhairavītārācchinnamastāsu bhairave .
     mañjaghoṣe tathā raudre pañcāṅgaṃ neṣyate budhaiḥ ..
     upavidyāsu sarvāsu ṣaṭkarmādiṣu sādhane .
     nātra dīkṣādyapekṣāsti nātrāṅgādiprapūjanam ..
tattvasāre .
     upavidyāsu sarvāsu tathā prayogasādhane .
     dīkṣāṃ vinaiva kartavya upadeśaḥ sadaiva hi .. * ..
atha saṅkṣepadīkṣā .
     muhūrte sarvatobhadre navaṃ kumbhaṃ nidhāya ca .
     sodakaṃ gandhapuṣpābhyāmarcitaṃ vastrasaṃyutam ..
     sarvauṣadhinavaratnapañcapallavasaṃyutam .
     tato devārcanaṃ kṛtvā hunedaṣṭottaraṃ śatam ..
pañcapallavamiti . panasāmrāśvatthavaṭavakulāni . tathā ca vāśiṣṭhe .
     panasāmraṃ tathāśvatthaṃ vaṭaṃ vakulameva ca .
     pañcapallavamityuktaṃ sunibhistantravedibhiḥ .. * ..
navaratnamiti .
     muktāmāṇikyavaidūryaṃ gomedān vajravidrumau .
     padmarāgaṃ marakataṃ nīlañceti yathākramāt .. * ..
nibandhe .
     śiṣyaṃ svalaṅkṛtaṃ vedyāmupāgnimupaveśayet .
     mantritaṃ prokṣaṇītoyaiḥ śāntikumbhajalaistathā ..
     mūlamantreṇāṣṭaśataṃ mantritairabhiṣecayet ..
aṣṭaśatam aṣṭottaraśatam .
     atha sampādayenmantraṃ hastaṃ śirasi ghārayan .
     samo'stvityakṣatān dadyāt tataḥ śiṣyo'rcayedgurum ..
yadvā dīkṣāntaram . śaṅkhamabhyarcya sākṣataṃ tadambunādaṣṭavāraṃ mūlena śirasi karaṃ nidhāya aṣṭau vārān karṇe japet . tathā ca .
     tatrāpyaśaktaḥ kaściccedabjamabhyarcya sākṣatam .
     tadambunābhiṣicyāṣṭavāraṃ mūlena kevalam ..
     nidhāyāṣṭau japet karṇe upadeśe tvayaṃ vidhiḥ ..
iti saṅkṣepadīkṣā .. upadeśāntaramāha . viśvasāre .
     candrasūryagrahe tīrthe siddhakṣetre śivālaye .
     mantramātraprakathanamupadeśaḥ sa ucyate ..
viśvasāre .
     mahādīkṣā tathā dīkṣā upadeśastataḥ param .
     puge yuge ca kartavyā upadeśaḥ kalau yuge ..
iti kṛṣṇānandakṛtatantrasāraḥ .

dīkṣāntaḥ, puṃ, (dīkṣāyāḥ pradhānayajñasya antaḥ antopalakṣito yajñaḥ .) avabhṛthaḥ . ityamaraḥ . 2 . 7 . 27 .. pradhānayāgo dīkṣā tasyāḥ antaḥ samāpako yo'paro yajño nyūnatvādidoṣaśāntyarthaṃ praghānayāgasya pūraṇārthaṃ pratiṣṭhārthaṃ kriyate so'vabhṛtha ucyate . avahīnaṃ bibharti poṣayatīti nāmnīti thak . yajñāvaśeṣe snāne cāvabhṛthaḥ . yajñāvaśeṣe snānaṃ yat tadevāvabhṛthaṃ viduriti trikāṇḍaśeṣaḥ .. yajñānte tamavabhṛthābhiṣekapūtamati raghuḥ . ityamaraṭīkāyāṃ bharataḥ ..

[Page 2,717b]
dīkṣitaḥ, tri, (dīkṣa + kartari ktaḥ . yadbā, dīkṣā sañjātā asyeti . tārakāditvāt itac .) somapānaviśiṣṭayāgakartā . yathā . sa somavati dīkṣitaḥ . ityamaraḥ . 2 . 7 . 8 .. sa vratī somapānavati adhvare yajamānaḥ san dīkṣita ucyate . anyatrāpyupacārāt . dīkṣa mauṇḍyejyopanayanavratādeśeṣu ktaḥ dīkṣāśabdādito vā . iti taṭṭīkāyāṃ bharataḥ .. * .. gurumukhādgṛhītamantraḥ . yathā --
     adīkṣitā ye kurvanti japapūjādikāḥ kriyāḥ .
     na bhavanti priye ! teṣāṃ śilāyāmuptabījavat ..
     devi ! dīkṣāvihīnasya na siddhirna ca sadgatiḥ .
     tasmāt sarvaprayatnena guruṇā dīkṣito bhavet ..
     adīkṣito'pi maraṇe rauravaṃ narakaṃ vrajet ..
iti tantrasāraḥ .. * .. kāmpillanagarasthayajñadattanāmakavrāhmaṇaḥ . yathā,
     āsīt kāmpillanagare somayājikulodbhavaḥ .
     dīkṣito yajñadattākhyo yajñavidyāviśāradāḥ ..
     vedavedāṅgavedārthavedoktācāracañcuraḥ .
     rājamānyo bahughano vadānyaḥ kīrtibhājanaḥ ..
     agniśuśrūṣaṇarato vedādhvayanatatparaḥ ..
iti skānde kāśīkhaṇḍe gandhavatyalakāvarṇanaṃ nāma 13 adhyāyaḥ .. * .. (svīkṛtadīkṣaḥ . yathā, mahābhārate . 2 . 73 . 1 .
     tataḥ parājitāḥ pārthā vanavāsāya dīkṣitāḥ .
     ajinānyuttarīyāṇi jagṛhuśca yathākramam ..
)

dīkṣitā, [ṛ] puṃ, (dīkṣa + sūdadīpadīkṣaśca . 3 . 2 . 153 . iti yucaṃ vādhitvā śīnārthe tṛc .) somayājī . iti kecit .. dīkṣāviśiṣṭaḥ . dīkṣadhātoḥ kartari tṛṇpratyayena niṣpannaḥ ..

dīkṣitāyanī, strī, (dīkṣitaḥ svanāmakhyātabrāhmaṇa eva ayanaṃ gatiryasyāḥ . striyāṃ ṭitvāt ṅīp .) kāmpillanagarasthadīkṣitanāmakabrāhmaṇapatnī . yathā, kāśīkhaṇḍe 13 adhyāye .
     mahāpativratāṃ samyak patnīṃ provāca tāmatha .
     dīkṣitāyani ! kutrāsi kva te guṇanidhiḥ sutaḥ ..
     atha tiṣṭatu kintena kva sā mama śubhormikā .
     aṅgodvartanakāle yā tvayā me'ṅgulikā kṛtā ..
     navaratnamayīṃ śīghraṃ tāmānīya prayaccha me .
     iti śrutvātha tadbākyaṃ bhītā sā dīkṣitāyanī ..


dīdiviḥ, puṃ klī, (divyantyaneneti . diva + divo dve dīrghaścābhyāsasya . uṇāṃ . 4 . 55 . iti kvin abhyāsasya dīrghaśca .) annam . ityamaraḥ . 2 . 9 . 48 .. (divyatīti kvin .) bṛhaspatau, puṃ . iti medinī . ve, 37 .. (svarge bhakṣye ca . ityuṇādivṛttau ujjvaladattaḥ ..)

dīdiviḥ, tri, (div + kvin .) uditaḥ . iti śabdaratnāvalī .. (punapunardyotakaḥ . yathā, ṛgvede . 1 . 1 . 8 ..
     rājantamadhvarāṇāṃ gopāmṛtasya dīdivim ..
     dīdiviṃ paunaḥpunyena bhṛśaṃ vā dyotakam . iti tadbhāṣye sāyanaḥ ..)

[Page 2,717c]
dīdhitiḥ, strī, (dīdhīte dīpyate iti . dīdhī + saṃjñāyāṃ ktic . iṭ . agrahādīnām . iti vārtikasūtrāt yīvarṇayordīdhīvevyoḥ . 3 . 4 . 53 . iti antyasya lopaḥ .) kiraṇaḥ . ityamaraḥ . 1 . 4 . 33 .. (yathā, raghuḥ . 3 . 22 .
     pupoṣa vṛddhiṃ haridaśvadīdhiteranupraveśādiva bālacandramāḥ ..)

dīdhī, ra ṅa lu kṣa devane . dīptau . iti kavikalpadrumaḥ .. (adāṃ-ātmaṃ-akaṃ-seṭ .) dīrghamadhyaḥ . ra vaidikaḥ . ṅa lu, dīdhīte . kṣa, adīdhayuḥ . bahulaṃ brahmaṇīti parasmaipade anussidberiti an us ṇurusyaṭhyāmiti guṇaḥ . iti durgādāsaḥ ..

dīnaṃ, klī, (dīyate sma iti . dī + ktaḥ . tataḥ niṣṭhātasya naḥ .) tagarapuṣpam . iti rājanirghaṇṭaḥ . (asya paryāyo yathā --
     kālānusārivā vakraṃ tagaraṃ kuṭilaṃ śaṭham .
     mahoragaṃ nataṃ jihmaṃ dīnaṃ tagarapādikam ..
iti vaidyakaratnamālāyām ..)

dīnaḥ, tri, (dīyate smeti . o dīṅ kṣaye + gatyarthākarmaketi . 3 . 4 . 72 . iti kartari ktaḥ . oditaśca . 7 . 2 . 45 . iti niṣṭhātasya naḥ . yadvā, dī + iṇṣiñjidīṅuṣyavibhyo nak . uṇāṃ . 3 . 2 . iti nak .) daridraḥ . ityamaraḥ . 3 . 1 . 49 .. (yathā, manau . 9 . 238 .
     careyuḥ pṛthivīṃ dīnāḥ sarvadharmavahiṣkṛtāḥ ..) bhītaḥ . iti medinī . ne, 21 .. (duḥkhitaḥ . yathā, raghuḥ . 2 . 25 .
     sapta vyatīyustriguṇāni tasya dināni dīnoddharaṇocitasya ..)

dīnā, strī, (dīna + ṭāp . satataṃ bhītabhīteva dṛśyatvāt tathātvam .) mūṣikastrī . iti medinī . ne 10 ..

dīnāraḥ, puṃ, (dīyate iti . dī + dīṅo nuṭca . uṇāṃ . 3 . 140 . iti āran nuṭ ca .. svarṇabhūṣā . mudrā . ityuṇādikoṣaḥ .. (yathā, pañcatantra 3 . 136 . atha prātaryāvadetya paśyati tāvaddīnāramekaṃ śarāve dṛṣṭavān ..) niṣkaparimāṇam . ityamaraḥ . 3 . 3 . 14 .. suvarṇakarṣadbayam . iti taṭṭīkāsārasundarī .. samyagvyavahārārthaṃ mānavastu . laukikaḥ . dvātriṃśadrattikāparimitaṃ kāñcanam . iti bharataḥ ..

dīpa, ī ṅa ya ṛ dīpane . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-akaṃ-seṭ .) dīpanamujjvalībhāvaḥ . ī, dīptaḥ . ṅa ya, dīpyate niśi candramāḥ . ṛ, adīdipat adidīpat . iti durgādāsaḥ ..

dīpaḥ, puṃ, (dīpyate dīpayati vā svaṃ parañceti . dīp dīpi vā + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) vartisthajvaladagniśikhā . tatparyāyaḥ . pradīpaḥ 2 snehāśaḥ 3 dīpakaḥ 4 kajjaladhvajaḥ 5 śikhātaruḥ 6 gṛhamaṇiḥ 7 jyotsnāvṛkṣaḥ 8 daśendhanaḥ 9 doṣātilakaḥ 10 doṣāsyaḥ 11 nayanotsavaḥ 12 . iti śabdaratnāvalī .. (yathā, manau . 4 . 229 .
     vāridastṛptimāpnoti sukhamakṣayyamannadaḥ .
     tilapradaṃ prajāmiṣṭāṃ dīpadaścakṣuruttamam ..
) tadarthaṃ snehādiniyamo yathā --
     ghṛtaṃ tailañca dīpārthe snehānyanyāni varjayet . ityādye vahnipurāṇe āhgikataponāmādhyāyaḥ .. anyacca .
     puraścaraṇakṛtyañca dīpaṃ śṛṇviha bhairava ! .
     dīpena lokān jayati dīpastejomayaḥ smṛtaḥ ..
     caturvargaprado dīpastasmāddīpairyajet śriye ..
ityupakramya --
     ghṛtapradīpaḥ prathamastilatailodbhavastataḥ .
     sārṣapaḥ phalaniryāsajāto vā rājikodbhavaḥ ..
     dadhijaścāṇujaścaiva pradīpāḥ sapta kīrtitāḥ .
     padmasūtrabhavā darbhagarbhasūtrabhavāthavā ..
     śaṇajā vādarī vāpi phalakoṣodbhavāthavā .
     vartikā dīpakṛtyeṣu sadā pañcavidhāḥ smṛtāḥ .. * ..
     taijasaṃ dāravaṃ lauhaṃ mārtikyaṃ nārikelajam .
     tṛṇadhvajodbhavaṃ vāpi dīpapātraṃ praśasyate .. * ..
     dīpavṛkṣāśca kartavyāstaijasādyaiśca bhairava ! .
     vṛkṣeṣu dīpo dātavyo na tu bhūmau kadācana ..
     sarvaṃsahā vasumatī sahate na tvidaṃ dbayam .
     akāryapādaghātañca dīpatāpaṃ tathaiva ca ..
     tasmādyathā tu pṛthivī tāpaṃ nāpnoti vai tathā .
     dīpaṃ dadyānmahādevyai anyebhyo'pi ca bhairava ! ..
     kurvantaṃ pṛthivītāpaṃ yo dīpamutsṛjennaraḥ .
     sa tāmratāpaṃ narakamāpnotyeva śataṃ samāḥ ..
     suvṛttavartisasnehapātre'bhagne sudarśane .
     mṛṇmaye vṛkṣakoṭau tu dīpaṃ dadyāt prayatnataḥ ..
     labhyate yasya tāpastu dīpasya caturaṅgulāt .
     na sa dīpa iti khyāto hyoghavahnistu sa smṛtaḥ ..
     netrāhlādakaraḥ svarcirdūratāpavivarjitaḥ .
     suśikhaḥ śabdarahito nirdhūmo nātihrasvakaḥ ..
     dakṣiṇāvartavartistu pradīpaḥ śrīvivṛddhaye .
     dīpavṛkṣasthite pātre śuddhasnahaprapūrite ..
     dakṣiṇāvartavartyā tu cārudīptaḥ pradīpakaḥ .
     uttamaḥ procyate puttra ! sarvatuṣṭipradāyakaḥ ..
     vṛkṣeṇa varjito dīpo madhyamaḥ parikīrtitaḥ .
     vihīnaḥ pātratailābhyāmadhamaḥ parikīrtitaḥ ..
     śāṇaṃ vā vādaraṃ vāstraṃ jīrṇaṃ malinameva vā .
     upayuktantu no dadyāt vartikārthantu sādhakaḥ ..
     upādadyānmūlameva satataṃ śrīvivṛddhaye .. * ..
     koṣajaṃ romajaṃ vastraṃ vartikārthaṃ na cādadet .
     na miśrīkṛtya dadyāttu dīpaṃ snehān ghṛtādikān ..
     kṛtvā miśrīkṛtaṃ snehaṃ tāmisraṃ narakaṃ vrajet .
     vasāmajjāsthiniryāsaiḥ snehaiḥ prāṇyaṅgasambhavaiḥ ..
     pradīpaṃ naiva kuryāttu kṛtvā paṅke viṣīdati .
     asthipātre'thavā gavye dugandhādyupavāsini ..
     naiva dīpaḥ pradātavyo vibudhaḥ śrīvivṛddhaye .
     naiva nirvāpayeddīpaṃ kadācidapi yatnataḥ ..
     satataṃ lakṣaṇopetaṃ devārthamupakalpitam .
     na harejjñānato dīpaṃ tathā lobhādinā naraḥ ..
     dīpahartā bhavedandhaḥ kāṇo nirvāpako bhavet .
     uddīptadīpapratimaḥ kāṣṭhakāṇḍasamudbhavaḥ ..
     vilvedhmodbhavamevātha dīpālābhe nivedayet .
     ulmūkaṃ naiva dīpārthe kadācidati cotsṛjet ..
     prasannārthantu taṃ dadyādupacārādbahiḥkṛtam .
     evaṃ vāṃ kathito dīpo dhūpañca śṛṇutaṃ sutau ..
iti kālikāpurāṇe 68 adhyāyaḥ .. śrāddhe vastravartiyuktadīpaniṣedho yathā --
     dīpaṃ varjet vastravartyā pratyakṣaṃ tailameva ca . iti yoginītantre prathamatame 2 bhāge 5 paṭalaḥ .. kārtikamāse dīpadānasya māhālmyaṃ yathā --
     śṛṇu dīpasya māhālmyaṃ kārtike ca haripriya ! .
     yasya śravaṇamātreṇa dīpadāne matirbhavet ..
     sūryagrahe kurukṣetre narmadāyāṃ śaśigrahe .
     tulādānasya yat puṇyaṃ tadūrje dīpadānataḥ ..
     ghṛtena dīpakaṃ yastu tilatailena vā punaḥ .
     jvālayenmuniśārdūla ! aśvamedhena tasya kim ..
     teneṣṭaṃ kratubhiḥ sarvaṃ kṛtaṃ tīrthāvagāhanam .
     dīpadānaṃ kṛtaṃ yena kārtike keśavāgrataḥ ..
     tāvadgarjanti pāpāni dehe'smin munisattama ! .
     yāvat kārtikamāsena dīpadānaṃ kṛtaṃ bhavet ..
     tāvadgarjanti puṇyāni svarge martye rasātale .
     yāvattu jvalate dīpaḥ kārtike keśavāgrataḥ ..
     śrūyate'trāpi pitṛbhirgāthā gītā mahāmune ! .
     bhaviṣyanti kule'smākaṃ kadācitte sutā bhuvi ..
     kārtike dīpadānairye toṣayiṣyanti keśavam .
     api naste bhaviṣyanti kule sucaritā guṇaiḥ .
     dīpadānaṃ kārtike ye dāsyanti harituṣṭidam ..
     gayāyāṃ piṇḍadānena kṛtaṃ na prīṇanaṃ sutaiḥ .
     yaiścāpi kārtike datto dīpastuṣṭikaro hareḥ ..
     dīpaṃ dāsyanti ye puttrāstuṣṭyarthaṃ cakrapāṇinaḥ .
     kārtike tairmuniśreṣṭha ! narakāduddhṛtā vayam ..
     mantrahīnaṃ kriyāhīnaṃ śuddhihīnaṃ janārdana ! .
     vrataṃ saṃpūrṇatāṃ yātu kārtike dīpadānataḥ ..
     anenaiva hi mantreṇa dīpaṃ saṃkalpayenmune ! .
     madhusūdanatuṣṭyarthaṃ kārtike munipuṅgavaḥ ..
iti pādme uttarakhaṇḍaḥ .. api ca .
     dāsyate devadevāya dīpapuṣpānulepanam .
     api naḥ sa kule bhūyādekādaśyāṃ tithau naraḥ ..
     kariṣyatyupavāsantu sarvapātakahānidam .
     itthaṃ pitṝṇāṃ vacanaṃ śrutvā nṛpatisattamaḥ ..
     dadau ca dīpān vidhivat viṣṇorāyatane baliḥ .
     sugandhatailasaṃpūrṇān dīpān saghṛtataulakān ..
     sarṣapasya sutailena madhukātasisambhavaiḥ .
     dīpapradānānnarakānandhatāmisrasaṃjñakān .
     tīrtvā sabhāryayā brahman . viṣṇulokamagāttataḥ ..
iti vāmanapurāṇam .. dīpaṃ spṛṣṭvā vaidhakarmakaraṇe doṣo yathā --
     dīpaṃ spṛṣṭvā tu yo devi ! mama karmāṇi kārayet .
     tasyāparādhādvai bhūme ! pāpaṃ prāpnoti mānavaḥ .
     tacchṛṇuṣva mahābhāge ! kathyamānaṃ mayānaghe ! ..
     jāyate ṣaṣṭivarṣāṇi kuṣṭhī gātrapariplutaḥ .
     cāṇḍālasya gṛhe tatra evameva na saṃśayaḥ ..
     evaṃ bhūtvā tu tat karma mama kṣetre mṛto yadi .
     madbhaktaścaiva jāyeta śruddhe bhāgavate gṛhe ..
     prāyaścittaṃ pravakṣyāmi dīpasya sparśanādbhuvi .
     taranti manujā yena kaṣṭaṃ cāṇḍālayoniṣu ..
     yasya kasyāpi māsasya śuklapakṣe ca dbādaśī .
     caturthabhaktamāhāramākāśaśayane svapet ..
     dīpaṃ dattvāparādhādbai taranti manujā bhuvi .
     śucirbhūtvā yathānyāyaṃ mama karma pathe sthitaḥ ..
     etatte kathitaṃ devi ! sparśanāt dīpakasya tu .
     saṃsāraśodhanañcaiva yat kṛtvā labhate śubham ..
iti varāhapurāṇam .. * .. puruṣasya dīpanirvāpaṇe doṣo yathā --
     dīpanirvāpaṇāt puṃsaḥ kuṣmāṇḍacchedanāt striyaḥ .
     acireṇaiva kālena vaṃśanāśo bhaveddhruvam .. * ..
     devārthakalpitadīpasya nirvāpaṇe doṣo yathā -- naiva nirvāpayeddīpaṃ devārthamukalpitam .
     dīpahartā bhavedandhaḥ kāṇo nirvāpako bhavet ..
ityekādaśītattve kālikāpurāṇam .. kārtikakṛṣṇacaturdaśyāṃ marakanivṛttaye dīpadānaṃ yathā --
     narakāya pradātavyo dīpaḥ saṃpūjya devatāḥ . iti tithitattvadhṛtaliṅgapurāṇam .. * .. pṛthivyāṃ dīpo na saṃsthāpyaḥ . yathā --
     sarvaṃsahā vasumatī sahate na tvidaṃ dbayam .
     akāryapādaghātañca dīpatāpastathaiva ca ..
ityekādaśītattvadhṛtakālikāpurāṇam ..

dīpakaṃ, klī, (dīpayatīti . dīp + ṇic + ṇvul .) vākyālaṅkāraḥ . dīptikārake, tri . iti medinī . ke, 104 .. kuṅkumam . iti śabdaratnāvalī .. * .. vākyālaṅkārasya lakṣaṇaṃ yathā --
     padārthānāṃ prastutānāmanyeṣāṃ vā yadā bhavet .
     ekadharmābhisambandhaḥ syāttadā tulyayogitā ..
     aprastutaprastutayordīpakantu nigadyate .
     atha kārakamekaṃ syādanekāsu kriyāsu cet ..
     yathā, māghe .
     balāvalepādadhunāpi pūrbavat prasādhyate tena jagajjigīṣuṇā .
     satī ca yoṣit prakṛtiśca niścalā pumāṃsamabhyeti bhavāntareṣvapi ..
iti sāhityadarpaṇe . 10 . 67 .. api ca kāvyacandrikāyām .
     jātikriyāguṇadravyavācakena padena tu .
     ekatra vartinā sarvavākyārtho dīpakambhavet ..
yathā -- bhramadbhramarajhaṅkārapuṃskokilakaladhvaniḥ . mandacandanavāto'pi haranti hṛdayaṃ nṛṇām ..

[Page 2,719a]
dīpakaḥ, puṃ, (dīpayati jaṭharāgnimiti . dīpi + ṇvul .) yamānī . iti ratnamālā .. (guṇāścāsya yamānīśabde jñeyāḥ ..) locamastakaḥ . iti śabdaratnāvalī .. dīpaḥ . (yathā, brahmāṇḍapurāṇe .
     viṣṇuveśmani yo dadyāt kārtike māsi dīpakam .
     agniṣṭomasahasrasya phalamāpnoti mānavaḥ ..
) yena pakṣiṇānye pakṣiṇo gṛhyante saḥ . iti hemacandraḥ . 4 . 408 .. vāj iti śikarā iti ca bhāṣā . rāgaviśeṣaḥ . ayaṃ hanūmanmate ṣaḍrāgeṣu dvitīyarāgaḥ . sūryanetrānnirgataḥ . asya jātiḥ sampūrṇā . gṛhantu ṣaḍjasvaraḥ . gānasamayastu grīṣmartau madhāhnaḥ . asya rūpaṃ yathā . varṇo raktaḥ . vastraṃ pāṭalavarṇam . galabhūṣaṇaṃ bṛhanmuktāmālyam . mattahastyārūḍho'yam . bahustrīparivṛtaśca . kasyacinmate . lajjayā dīpanirvāpaṇenāndhakāramayaṃ gṛhaṃ kṛtvā strībhī ramate . asya rāgiṇyaḥ pañca yathā . deśī 1 kāmod 2 naṭ 3 kedārā 4 kānarā vā karṇāṭī 5 . puttrāścāṣṭau yathā . kuntalaḥ 1 kamalaḥ 2 kaliṅgaḥ vā kalindraḥ 3 campakaḥ 4 kusumbhaḥ vā kusumaḥ 5 rāmaḥ 6 lahilaḥ 7 himālaḥ 8 . bharatamate asya rāgiṇyo yathā . kedārā 1 gaurā 2 gauṇḍa 3 gujjarī 4 rudrāṇī 5 . tanmate puttrā yathā . kusumaḥ 1 ṭaṅkaḥ 2 naṭanārāyaṇaḥ 3 vihāgarāḥ 4 kirodastaḥ 5 rahasamaṅgalā vā rabhasamaṅgalā 6 maṅgalāṣṭakaḥ 7 aḍānuḥ vā āḍānā 8 . iti tahaphatolahindākhyasaṃgītaśāstrasaṃgrahaḥ .. (tālaviśeṣaḥ . yathā, saṅgītadāmodare .
     pluto laghuḥ plutaścaiva tāle dīpakanāmani ..)

dīpakiṭṭaṃ, klī, (dīpasya kiṭṭam .) dīpajātakajjalam . iti śabdārthakalpataruḥ ..

dīpakūpī, strī, (dīpasya kūpīva tailadhārakatvāt .) dīpavartiḥ . śalitā iti bhāṣā . tatparyāyaḥ . tailamālī 2 dīpakhorī 3 vidāhikā 4 . iti śabdamālā ..

dīpakhorī, strī, (dīpaṃ khorayati gatyādhātaṃ karoti sthirīkarotīti . khor gatyāghāte + ṇic + ac . gaurāditvādit ṅīṣ .) dīpakūpī . iti śabdamālā ..

dīpadhvajaḥ, puṃ, klī, (dīpasya dhvaja iva .) kajjalam . iti jaṭādharaḥ ..

dīpanaṃ, klī, (dīpayati vahnimiti . dīpa + ṇic + lyuḥ .) tagaramūlam . iti ratnamālā .. kuṅkumam . iti trikāṇḍaśeṣaḥ .. (mantrasaṃskāraviśeṣaḥ . yathā, śāradātilake .
     mantrāṇāṃ daśa kathyante saṃskārā siddhidāyinaḥ .
     jananaṃ jīvanaṃ paścāttāḍanaṃ bodhanaṃ tathā ..
     athābhiṣeko vimalīkaraṇāpyāyane tathā .
     tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃskriyāḥ ..

     tāramāyāramāyogo manordīpanamucyate ..)

[Page 2,719b]
dīpanaḥ, puṃ, (dīpyate iti . dīpa + lyuḥ .) mayūraśikhā . (dīpa + ṇic + lyuḥ .) śāliñcaśākaḥ . iti śabdacandrikā .. kāsamardaḥ . palāṇḍuḥ . iti rājanirghaṇṭaḥ .. dīpayitari, tri .. (yathā, ṛtusaṃhāre . 1 . 3 .
     suvāsitaṃ harmyatalaṃ manoramaṃ priyāmukhocchāsavikalpitaṃ maghu .
     sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ ..
)

dīpanī, strī, (dīpyate jaṭharavahniranayā . dīpa + ṇic + lyuṭ . striyāṃ ṅīp .) methikā . (asyāḥ paryāyāḥ yathā --
     methikā mithinī methirdīpanī bahupatrikā .
     bodhinī gandhabījā ca jyotirgandhaphalā tathā ..
     vallarī candrikā manthā mitrapuṣpā ca kairavī .
     kuñcikā bahuparṇī ca pītabījā municchadā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pāṭhā . yavānī . iti rājanirghaṇṭaḥ ..

dīpanīyaḥ, puṃ, (dīpyate jaṭharavahniraneneti . dīpa + ṇic + anīyar .) yavānī . iti rājanirghaṇṭaḥ .. dīpanayogye, tri . (yathā suśrute . 1 . 45 .
     dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam ..) auṣadhavargaviśeṣaḥ . yathā --
     pippalī pippalīmūlaṃ cavyacitrakanāgaram .
     dīpanīyaḥ smṛto vargaḥ kaphānilagadāpahaḥ ..
iti cakradattaḥ ..

dīpapādapaḥ, puṃ, (dīpasya pādapa iva .) dīpavṛkṣaḥ . iti śabdārthakalpataruḥ ..

dīpapuṣpaḥ, puṃ, (dīpa iva puṣpaṃ yasya .) campakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dīpavatī, strī, (dīpavat tejasvitvaṃ astyasyā iti . dīpa + matup . masya vaḥ .) kāmākhyāyāṃ nadīviśeṣaḥ . yathā -- aurva uvāca .
     śāśvatī kathitā yā tunadī matsyadhvajā sitā .
     tasyāḥ pūrbe samākhyātā nadī dīpavatī matā ..
     eṣā ca himavajjātā chindantī dīpavattamaḥ .
     tena devamanuṣyeṣu nadī dīpavatī smṛtā ..
     dīpavatyāḥ pūrbatastu śṛṅgāṭo nāma parvataḥ ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

dīpavṛkṣaḥ, puṃ, (dīpasya vṛkṣa iva ādhāraḥ .) dīpādhāraḥ . pilsuj iti delukā iti ca bhāṣā . tatparyāyaḥ . dīpataruḥ 2 jyotsnāvṛkṣaḥ 3 . iti trikāṇḍaśeṣaḥ .. dīpapādapaḥ 4 . iti śabdārthakalpataruḥ .. (yathā, mahābhārate . 12 . 202 . 9 .
     yathā pradīptaḥ purataḥ pradīpaḥ prakāśamanyasya karoti dīpyan .
     tatheha pañcendriyadīpavṛkṣā jñānapradīptāḥ paravanta eva ..
)

dīpaśikhā, strī, (dīpasya śikhā kāraṇatvena astyasyāḥ . ac . ṭāp .) kajjalam . iti śabdārthakalpataruḥ .. (dīpasya śikhā .) pradīpajvālā .. (yathā, raghuḥ . 6 . 67 .
     sañcāriṇī dīpaśikheva rātrau yaṃ yaṃ vyatīyāya patiṃvarā sā ..)

dīpaśṛṅkhalā, strī, (dīpānāṃ śṛṅkhaleva .) dīpālī . iti hārāvalī . 124 .

dīpānvitā, strī, (dīpairanvitā yuktā .) gauṇacāndrakārtikasyāmāvāsyā . yathā, bhaviṣyapurāṇam . yeyaṃ dīpānvitā rājan ! khyātā pañcadaśī bhuvi . tasyāṃ dadyānna ceddattaṃ pitṝṇāṃ vai mahālaye .. pañcadaśī amāvāsyā . amāvāsyāmadhikṛtya . dīpamālāśca kartavyāḥ śaktyā devagṛheṣu ca . rathyāpaṇyaśmaśāneṣu nadīparvatasānuṣu .. iti brahmapurāṇoktanānāsthānadīpadānena dīpānvitā khyātā yeyamiti viśeṣaṇācca . iti śrāddhatattvam .. * .. tatra karmāṇi yathā --
     pradoṣasamaye lakṣmīṃ pūjayitvā yathākramam .
     dīpavṛkṣāstathā kāryā bhaktyā devagṛheṣvapi ..
     catuṣpathe śmaśāneṣu nadīparvatasānuṣu .
     vṛkṣamūleṣu goṣṭheṣu catvareṣu gṛheṣu ca ..
     vastraiḥ puṣpaiḥ śobhitavyāḥ krayavikrayabhūmayaḥ .
     dīpamālāparikṣipte pradoṣe tadanantaram ..
     brāhmaṇān bhojayitvādau vibhajya ca bubhukṣitān .
     alaṅkutena bhoktavyaṃ navavastropaśobhinā ..
     snigdhairmugdhairvidagdhaiśca bāndhavairbhṛtakaiḥ saha ..
iti tithitattvam .. tatra śyāmāpūjāpramāṇaṃ yathā --
     dīpānvitā pārvaṇāya smṛtā kālyarcanāya ca mahāniśi dbitīyaṃ syāt pūrbedyurvyāptyanāptayoḥ mahāniśi vyāptyanāptayoḥ pūrbedyureva dvitīyaṃ kālyarcanaṃ syāt ityarthaḥ . prathamaṃ pārvaṇaṃ dbitīyaṃ kālyarcanamiti dbitīyaśabdasya tātparyārthaḥ . iti smṛtisārasaṃgrahadhṛtavyomakeśatantram .. * .. aparañca .
     dīpotsargacaturdaśyā saṃmiśrā yā bhavet kuhūḥ .
     tasyāṃ yā tāmasī rātriḥ socyate kālarātrikā ..
     tasyāṃ pūjā prakartavyā kālī tārā priyaṅkarī ..
iti kālīkulasadbhāvaḥ ..

dīpālī, strī, (dīpānāṃ ālī śreṇī .) dīpamālā . tatparyāyaḥ . dīpaśṛṅkhalā 2 . iti hārāvalī . 124 .. (dīpānāṃ ālī yatra .) dīpānvitāmāvāsyā . tatparyāyaḥ . yakṣarātriḥ 2 . iti trikāṇḍaśeṣaḥ ..

dīpikā, strī, (dīpayati prakāśayati grahādīniti . dīpa + ṇic + ṇvul . ṭāpi ata itvam .) mahintāpanīyaśrīnivāsakṛtajyotirgranthaviśeṣaḥ . yathā, astaṃ gatavati mihire'timalinadoṣākule ca govibhave . udvāhādiṣu śuddhigrahaṇārthaṃ dīpikā kriyate .. etadbhinnā bhuvanacaṇḍajātakaśuddhyādidīpikāḥ santi .. rāgiṇīviśeṣaḥ . sā hiṇḍolarāgasya patnī . asyā dhyānaṃ yathā --
     pradoṣakāle gṛhasampraviṣṭā pradīpahastāruṇagātravastrā .
     sīmantasindūravirājamānā suraktamālyā kila dīpikeyam ..
tasyā gānakālaḥ sāyāhnaḥ . iti saṅgītadāmodaraḥ .. (pradīpaḥ . yathā, raghuḥ . 9 . 70 .
     sa lalitakusumapravālaśayyāṃ jvalitamahauṣadhidīpikāsanāthām ..) prakāśikāyām, tri ..

dīpitā, [ṛ] tri, (dīpayatīti . dīpa + ṇic + tṛc .) dīptikartā . iti vyākaraṇam ..

dīptaṃ, klī, (dīpī dīptau + ktaḥ . śvīdito niṣṭhāyām . 7 . 2 . 14 . iti neṭ .) svarṇam . hiṅgu . iti rājanirghaṇṭaḥ .. (svarṇaśabde hiṅguśabde ca vivṛtirasya jñeyā ..)

dīptaḥ, puṃ, (dīpa + ktaḥ .) nimbukaḥ . siṃhaḥ . iti rājanirghaṇṭaḥ .. (nāsāgatarogaviśeṣaḥ . yathā, suśrute uttaratantre 22 adhyāye .
     ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ .
     nāsā pradīpteva ca yasya jantorvyādhistu taṃ dīptamudāharanti ..
asya pratiṣedhamāha tatraiva 23 adhyāye .
     dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalañca ..)

dīptaḥ, tri, (dīpa + ktaḥ .) nirbhāsitaḥ . dagdhaḥ . jvalitaḥ . iti medinī . te, 25 .. (yathā, harivaṃśe . 168 . 3 .
     tataḥ śakunayo dīptā mṛgāśca krūrabhāṣiṇaḥ .
     dīptāyāṃ diśi bhāṣanto bhayamāvedayanti me ..
)

dīptakaṃ, klī, (dīptameva . svārthe kan .) svarṇam . iti rājanirghaṇṭaḥ ..

dīptajihvā, strī puṃ, (dīptā jihvā yasyāḥ .) ulkāmukhī śṛgālī . iti hārāvalī . 79 .. (pradīptajihve, tri . yathā, mahābhārate . 1 . 229 . 37 .
     dīptākṣo dīptajihvaśca saṃpradīptamahānanaḥ ..)

dīptapiṅgalaḥ, puṃ, (dīptaḥ piṅgalaśca . dīptaṃ svarṇaṃ tadvat piṅgalo vā .) siṃhaḥ . iti rājanirghaṇṭaḥ ..

dīptarasaḥ, puṃ, (dīpta ḍajjvalo raso yasya .) kiñculukaḥ . iti śabdacandrikā ..

dīptalocanaḥ, puṃ, (dīpte locane netre yasya .) viḍālaḥ . iti rājanirghaṇṭaḥ ..

dīptalohaṃ, klī, (dīptaṃ lohamiva .) kāṃsyam . iti rājanirghaṇṭaḥ ..

dīptā, strī, (dīpta + ṭāp .) lāṅgalikāvṛkṣaḥ . iti ratnamālā .. jyotiṣmatī . sātalā . iti rājanirghaṇṭaḥ ..

dīptākṣaḥ, puṃ, (dīpte akṣiṇī yasya .) viḍālaḥ . iti śabdaratnāvalī .. (pradīptanetre, tri . yathā, mahābhārate . 1 . 229 . 37 .
     doptākṣo dīptajihvaśca saṃpradīptamahānanaḥ ..)

dīptāgniḥ, puṃ, (dīptaḥ agnirjaṭharāgniryasya .) agastyaḥ . iti trikāṇḍaśeṣaḥ .. (pradīpto vahniḥ . yathā, bhaṭṭiḥ . 2 . 2 .
     saghūmadīptāgnirucīni rejustāmrotpalānyākulaṣaṭpadāni ..) tīkṣṇajaṭharānalayukte, tri .. (yathā, suśrute . 1 . 20 .
     sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca ..)

dīptāṅgaḥ, puṃ, (dīptaṃ bhāsitamaṅgamasya .) mayūraḥ . iti śabdaratnāvalī ..

dīptiḥ, strī, (dīpa + ktin .) dīpanam . tatparyāyaḥ . prabhā 2 ruk 3 ruciḥ 4 tviṭ 5 bhā 6 bhāḥ 7 chaviḥ 8 dyutiḥ 9 rociḥ 10 śociḥ 11 . ityamaraḥ . 1 . 4 . 34 .. bāṇavegasya tīvratā . striyā ayatnajaguṇaḥ . iti hemacandraḥ . 2 . 13 ..
     kāntireva vayobhogadeśakālaguṇādibhiḥ .
     uddīpitātivistāraṃ prāptā ceddīptirucyate ..
ityujjvalanīlamaṇiḥ .. (yathā, sāhityadarpaṇe . 3 . 131 .
     kāntirevātivistīrṇā dīptirityabhidhīyate ..) lākṣā . kāṃsyam . iti rājanirghaṇṭaḥ ..

dīptikaḥ, puṃ, (dīptyā kāyatīti . kai + kaḥ .) dugdhapāṣāṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dīptopalaḥ, puṃ, (dīptaḥ sūryakiraṇasamparkāt jvalitaḥ upalaḥ .) sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

dīpyaḥ, puṃ, (dīpāya agnidīpanāya hitamiti . dīpa + tasmai hitam . 5 . 1 . 4 . iti apūpāditvāt pakṣe yat .) yamānī . (asya paryāyo yathā --
     yamānī dīpyako dīpyo bhūtikaśca yamānikā .. iti vaidyakaratnabhālāyām ..) jīrakaḥ . iti rājanirghaṇṭaḥ .. (dīpāya sādhuriti . dīpa + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) mayūraśikhā . rudrajaṭā iti khyātā . ityamaraḥ . 2 . 4 . 111 ..

dīpyakaṃ, klī, (dīpāya hitaṃ sādhuriti vā . dīpa + yat . tataḥ svārthe kan .) ajamodā . yamānī . (yathā bhāvaprakāśe kṣudrarogādhikāre .
     saindhavaṃ candanaṃ kuṣṭhaṃ dīpakañca phalaṃ pṛthak ..) barhicūḍā . iti medinī . ke, 105 ..

dīpyakaḥ, puṃ, (dīpya + saṃjñāyāṃ svārthe vā kan .) alaṅkāraḥ . yamānī . (asya paryāyā yathā --
     yamānī dīpyako dīpyo bhūtikaśca yamānikā .. iti vaidyakaratnamālāyām ..) locamastakaḥ . iti bharatadhṛtarabhasaḥ .. (ajamodā . tatparyāyo yathā --
     ajamodā kharāśvā ca māyūro dīpyakantathā .
     tathā brahmakuśā proktā kāravī locamastakā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

[Page 2,720c]
dīpraḥ, tri, (dīpyate iti . dīpa + namikampismyajasakamahiṃsadīpo raḥ . 3 . 2 . 167 . iti raḥ .) dīptiviśiṣṭaḥ . iti vyākaraṇam .. (yathā kathāsaritsāgare . 25 . 135 .
     kvacit kvaciccitājyotirdīpradīpaprakāśitam ..)

dīyamānaḥ, tri, (dīyate iti . dā + karmaṇi śānac .) vartamānadānasambandhivastu . iti vyākaraṇam . yathā, kṛtyacintāmaṇau .
     vivāhotsavayajñeṣu antarā mṛtasūtake .
     pūrbasaṅkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati ..
iti tithyāditattvam .

dīrghaṃ, tri, (dṛṇātīti . dṝ vidāraṇe + bāhulakāt ghaṅ .) āthatam . ityamaraḥ . 3 . 1 . 69 . (yathā meghadūte . 103 .
     dīrghocchvāsaṃ samadhikatarocchvāsinā dūravartī saṅkalpaiste viśati vidhinā vairiṇā ruddhamārgaḥ ..)

dīrghaḥ, puṃ, (dṝ + bāhulakāt ghaṅ .) latāśālavṛkṣaḥ . (yathā, vaidyakaratnamālāyām .
     tārkṣyo'śvakarṇaḥ kuśiko balyo dīrgho latādrumaḥ ..) itkaṭaḥ . iti ratnamālā .. rāmaśaraḥ . uṣṭraḥ . iti rājanirghaṇṭaḥ .. pañcamaṣaṣṭhasaptamāṣṭamarāśayaḥ . yathā . vṛścikakanyāmṛgapativaṇijo dīrghāḥ . iti jyotiṣatattvam .. dvimātravarṇaḥ . tadyathā . ā ī ū ṝ e ai o au . guruvarṇaḥ . iti vyākaraṇam .. (dīrghalakṣaṇaṃ yathā --
     ekamātro bhaveddhrasvo dbimātro dīrgha ucyate .
     trimātrastu pluto jñeyo vyañjanañcārdhamātrakam ..
)

dīrghakaṇā, strī, (dīrghā kaṇeti nityakarmaghārayaḥ .) gaurajīrakaḥ .. iti rājanirghaṇṭaḥ ..

dīrghakaṇṭakaḥ, puṃ, (dīrghaḥ kaṇṭako'sya .) varvuraḥ . iti rājanirghaṇṭaḥ ..

dīrghakaṇṭhakaḥ, puṃ, (dīrghaḥ kaṇṭho'sya . kap .) vakapakṣī . iti śabdacandrikā ..

dīrghakandakaṃ, klī, (dīrghaḥ kando yasya . kap .) mūlakam . iti rājanirghaṇṭaḥ .. (mūlakaśabde'sya guṇādayo vijñeyāḥ ..)

dīrghakandikā, strī, (dīrghakandaka + ṭāp ata itvañca .) muṣalī . iti rājanirghaṇṭaḥ ..

dīrghakandharaḥ, puṃ, (dīrghaḥ kandharo yasya .) vakaḥ . iti rājanirghaṇṭaḥ ..

dīrghakāṇḍaḥ, puṃ, (dīrghaḥ kāṇḍo yasya .) guṇḍatṛṇam . iti rājanirghaṇṭaḥ ..

dīrghakāṇḍā, strī, (dīrghaḥ kāṇḍo'syāḥ .) pātālagaḍurīlatā . iti rājanirghaṇṭaḥ ..

dīrghakīlaḥ, puṃ, (dīrghaḥ kīlaḥ śākhādaṇḍo yatra .) aṅkoṭhavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dīrghakīlakaḥ, puṃ, (dīrghakīla + svārthe kan .) aṅkoṭhavṛkṣaḥ . iti jaṭādharaḥ ..

dīrghakūrakaṃ klī, (dīrghaṃ kūrakamannam .) rājānnam . iti rājanirghaṇṭaḥ ..

[Page 2,721a]
dīrghakeśaḥ, puṃ, (dīrghāḥ keśā iva lomānyasya .) bhallūkaḥ . iti rājanirghaṇṭaḥ .. (deśabhedaḥ . yathā, vṛhatsaṃhitāyām . 14 . 23 .
     ekavilocanaśūlikadīrghagrīvāsyakeśāśca .. dīrghāḥ keśā yasya .) āyatakace, tri .. (striyāṃ vā ṅīṣ svāṅgatvāt . yathā, mahānāṭake . 191 .
     vimboṣṭhī cārunetrā gajapatigamanā dīrghakeśī sumadhyā ..)

dīrghakośikā, strī, (dīrghaḥ kośo yasyāḥ . tataḥ saṃjñāyāṃ kan ṭāp ata itvañca .) dīrghakoṣikā . ityamaraṭīkāyāṃ bharataḥ ..

dīrghakoṣikā, strī, (dīrghaḥ koṣo'syāḥ . kāpi ata itvam .) jhiṇāyikā . jhiṇuk iti khyātā . tatparyāyaḥ . durnāmā 2 . ityamaraḥ . 1 . 10 . 25 ..

dīrghagatiḥ, puṃ, (dīrghā āyatasthānagrahā gatiḥ pādavikṣepo yasya .) uṣṭraḥ . iti rājanirghaṇṭaḥ ..

dīrghagranthiḥ, puṃ, (dīrgho granthiḥ parvāsya .) gajapippalī . iti rājanirghaṇṭaḥ .. (vivṛtirasya gajapippalīśabde vijñeyā ..)

dīrghagrīvaḥ, puṃ, (dīrghā grīvāsya .) uṣṭraḥ . iti hemacandraḥ . 4 . 329 .. nīlakrauñcaḥ . iti rājanirghaṇṭaḥ .. (deśabhedaḥ . yathā, bṛhatsaṃhitāyām . 14 . 23 .
     ekavilocanaśūlikadīrghagrīvāsyakeśāśca ..)

dīrghaghāṭikaḥ, puṃ, (dīrghā ghāṭāsyāstīti . ṭhan .) uṣṭraḥ . iti śabdaratnāvalī ..

dīrghajaṅgalaḥ, puṃ, (dīrghaṃ yathā tathā jaṅgalo gatiśīlaḥ .) bhaṅgānamatsyaḥ . iti śabdamālā ..

dīrghajaṅghaḥ, puṃ, (dīrghā jaṅghāsya .) vakaḥ . iti trikāṇḍaśeṣaḥ .. uṣṭraḥ . iti jaṭādharaḥ .. āyatajānuyukte, tri ..

dīrghajihvaḥ, puṃ, (dīrghā jihvā yasya .) sarpaḥ . iti hemacandraḥ . 4 . 369 .. (dānavaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 30 .
     gariṣṭhaśca vanāyuśca dīrghajihvaśca dānavaḥ .. striyāṃ ṭāp . rākṣasīviśeṣaḥ . yathā, mahābhārate . 3 . 289 . 44 .
     dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvāmajihvikām ..)

dīrghataruḥ, puṃ, (dīrghaścāsau taruśceti karmadhārayaḥ .) tālaḥ . iti śabdārthakalpataruḥ ..

dīrghatimiṣā, strī, (dīrghastimiṣaḥ . abhidhānāt strītvam .) karkaṭī . iti śabdamālā ..

dīrghatuṇḍā, strī, (dīrghaṃ tuṇḍaṃ yasyāḥ .) chuchundarī . iti koṣāntaram ..

dīrghatṛṇaḥ, puṃ, (dīrghaṃ tṛṇamiti nityakarmadhārayaḥ . abhidhānāt puṃstvam .) pallivāhaḥ . iti rājanirghaṇṭaḥ ..

dīrghadaṇḍaḥ, puṃ, (dīrgho daṇḍa iva kāṇḍāvacchedena .) eraṇḍavṛkṣaḥ . iti bhāvaprakāśaḥ ..

[Page 2,721b]
dīrghadaṇḍakaḥ, puṃ, (dīrghadaṇḍa + svārthe kan .) eraṇḍavṛkṣaḥ . iti jaṭādharaḥ ..

dīrghadaṇḍī, strī, (dīrghadaṇḍa + gaurāditvāt ṅīṣ .) gorakṣī . iti rājanirghaṇṭaḥ ..

dīrghadarśī, [n] puṃ, (dīrghaṃ dīrghāt vā paśyatīti . ṇiniḥ .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 6 .. gṛdhraḥ . iti śabdaratnāvalī .. bhallūkaḥ . iti rājanirghaṇṭaḥ .. dūradarśake, tri .. (yathā, mahābhārate . 2 . 48 . 43 .
     sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam ..)

dīrghadṛṣṭiḥ, puṃ, (dīrghā dṛṣṭirdarśanamasya .) dīrghadarśī . iti halāyudhaḥ ..

dīrghadruḥ, puṃ, (dīrghaścāsau druśceti karmadhārayaḥ .) tālavṛkṣaḥ . iti śabdacandrikā ..

dīrghadrumaḥ, puṃ, (dīrgho druma iti nityakarmadhārayaḥ .) śālmaliḥ . iti rājanirghaṇṭaḥ ..

dīrghanādaḥ, puṃ, (dīrgho dūrago nādo'sya .) śaṅkhaḥ . iti rājanirghaṇṭaḥ ..

dīrghanālaṃ, klī, (dīrghaṃ nālamasya .) dīrgharohiṣakam . iti rājanirghaṇṭaḥ ..

dīrghanālaḥ, puṃ, (dīrghaṃ nālaṃ yasya .) vṛttaguṇḍaḥ . yāvanālaḥ . iti rājanirghaṇṭaḥ ..

dīrghanidrā, strī, (dīrghā nidreti nityakarmadhārayaḥ .) mṛtyuḥ . iti hemacandraḥ . 2 . 238 .. (yathā, mārkaṇḍeye . 7 . 13 .
     so'dya matkārmukākṣepavidīpitadigantaraiḥ .
     śarairvibhinnasarvāṅgo dīrghanidrāṃ pravekṣyati ..
)

dīrghapaṭolikā, strī, (dīrghā paṭolikā .) latāphalaviśeṣaḥ . dhuṃdula iti bhāṣā . asya guṇāḥ . snigdhatvam . kaṭutvam . viṣṭambhitvam . gurutvam . vāyupittaśleṣmarucibhedakāritvam . madhuratvam . śītalatvañca . iti rājavallabhaḥ ..

dīrghapatraḥ, puṃ, (dīrghaṃ patramasya .) rājapalāṇḍuḥ . viṣṇukandaḥ . haridarbhaḥ . kundaraḥ . tālaḥ . iti rājanirghaṇṭaḥ .. kupīluḥ . iti bhāvaprakāśaḥ .. (ikṣubhedaḥ . yathā, suśrute sūtrasthāne 45 aḥ .
     kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ .
     naipālo dīrghapatraśca nīlaporo'tha koṣakṛt ..
)

dīrghapatrakaḥ, puṃ, (dīrghapatra + saṃjñāyāṃ kan .) raktalaśunaḥ . eraṇḍaḥ . hijjalaḥ . vetasaḥ . iti rājanirghaṇṭaḥ .. karīravṛkṣaḥ . iti śabdacandrikā .. jalajamadhūkaḥ . iti jaṭādharaḥ .. laśunaḥ . iti hemacandraḥ . 4 . 253 .. (ikṣubhedaḥ . yathā, suśrute sūtrasthāne 45 aḥ .
     sūcipatro nīlaporo naipālo dīrghapatrakaḥ .
     vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ..
)

dīrghapatrā, strī, (dīrghapatra + ṭāp .) citraparṇikā . cākuliyābhedaḥ . (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     śāliparṇī sthirā saumyā triparṇī pīravī guhā .
     vidārigandhā dīrghāṅgī dīrghapatrāṃśumatyapi ..
) hrasvajambuḥ . iti ratnamālā .. gandhapatrā . ketakī . ḍoḍīkṣupaḥ . iti rājanirghaṇṭaḥ .. (ciñcāparaparyāya udbhidbhedaḥ . yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     ciñcā cañcuścañcukī ca dīrghapatrā satiktakā ..)

dīrghapatrikā, strī, (dīrghapatra + saṃjñāyāṃ kan ṭāp ata itvañca .) śvetavacā . ghṛtakumārī . śālaparṇī . iti rājanirghaṇṭaḥ ..

dīrghapatrī, strī, (dīrghapatra + gaurāditvāt ṅīṣ .) palāśīlatā . mahācañcuśākaḥ . iti rājanirghaṇṭaḥ ..

dīrghaparṇī, strī, (dīrghaṃ parṇamasyāḥ . gaurāditvāt ṅīṣ .) pṛśniparṇī . iti rājanirghaṇṭaḥ .. (pṛśniparṇīśabde'syā vivaraṇaṃ jñātavyam ..)

dīrghapallavaḥ, puṃ, (dīrghaḥ pallavo yasya .) śaṇavṛkṣaḥ . iti rājanirghaṇṭaḥ . āyatacchade, klī . tadbati, tri ..

dīrghapāt, puṃ, (dīrghau pādāvasya . samāse antyalopaḥ .) kaṅkapakṣī . iti śabdaratnāvalī ..

dīrghapādaḥ, puṃ, (dīrghau pādau yasya . samāsāntavidheranityatvāt antyalopābhāvaśca .) kaṅkapakṣī . iti hemacandraḥ . 4 . 400 ..

dīrghapādapaḥ, puṃ, (dīrghaścāsau pādapaśceti nityakarmadhārayaḥ .) tālaḥ . pūgaḥ . iti rājanighaṇṭaḥ ..

dīrghapṛṣṭhaḥ, puṃ, (dīrghaṃ pṛṣṭhaṃ yasya .) sarpaḥ . ityamaraḥ . 1 . 8 . 8 ..

dīrghaphalaḥ, puṃ, (dīrghaṃ phalaṃ yasya .) āragvadhavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     āragvadho rājavṛkṣaḥ sampākaścaturaṅgulaḥ .
     āraveto vyādhighātaḥ kṛtamālaḥ suvarṇakaḥ ..
     kaṇikāro dīrghaphalaḥ svarṇāṅgaḥ svarṇabhūṣaṇaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

dīrghaphalakaḥ, puṃ, (dīrghaphala + saṃjñāyāṃ kan .) agastyavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'syāgastyaśabde vyākhyātāḥ ..)

dīrghaphalā, strī, (dīrghāṇi phalāni yasyāḥ .) kapiladrākṣā . jatukā . iti rājanirghaṇṭaḥ ..

dīrghabālā, strī, (dīrghaḥ bālo yasyāḥ .) camarī . iti rājanirghaṇṭaḥ ..

dīrghamārutaḥ, puṃ, (dīrghaḥ adhikasamayavyāpī māruto niḥśvāsavāyuryasya .) hastī . iti trikāṇḍaśeṣaḥ ..

dīrghamūlaṃ, klī, (dīrghaṃ mūlaṃ yasya .) lāmajjakam . iti rājanirghaṇṭaḥ ..

dīrghamūlaḥ, puṃ, (dīrghaṃ mūlaṃ yasya .) moraṭalatā . vilvāntaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dīrghamūlakaṃ, klī, (dīrghamūla + saṃjñāyāṃ kan .) mūlakam . iti rājanirghaṇṭaḥ ..

dīrghamūlā, strī, (dīrghaṃ mūlaṃ yasyāḥ . ṭāp .) śyāmālatā . śālaparṇī . iti ratnamālā .. (yathā, suśrute . 1 . 38 .
     priyaṅgu samaṅgadhātakī punnāgaraktacandanakucandanamocarasarasāñjanakumbhīkasroto'ñjanapadmakesarayojanavallyo dīrghamūlā ceti ..)

dīrghamūlī, strī, (dīrghaṃ mūlamasyāḥ . ṅīp .) durālabhā . iti śabdamālā ..

dīrgharadaḥ, puṃ, (dīrghau radau dantau yasya .) śūkaraḥ . iti trikāṇḍaśeṣaḥ .. āyatadante, tri ..

dīrgharasanaḥ, puṃ, (dīrghā rasanā jihvā yasya .) sarpaḥ . iti śabdacandrikā ..

dīrgharāgā, strī, (dīrghaḥ adhikakālasthāyī rāgo yasyāḥ .) haridrā . iti rājanirghaṇṭaḥ ..

dīrgharātraṃ, klī, (dīrghāḥ pracurā rātrayaḥ santyatra . arśa āditvāt ac .) cirakālam . iti trikāṇḍaśeṣaḥ .. (puṃ, dīrghā cāsau rātriśceti vigrahe . sarvaikadeśasaṅkhātapuṇyavarṣādīrghādrātreḥ . iti mugdhabodhasūtrāt ṣaḥ . puṃstvamabhidhānāt .) dīrghā niśā ca ..

dīrgharomā, [n] puṃ, (dīrghāṇi romāṇi yasya .) bhallūkaḥ . iti śabdārthakalpataruḥ .. (mahādevasya bhūtānāmanyatamaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 14 . 2 .
     tasyāgre samapadyanta bhūtasaṅghāḥ sahasraśaḥ .
     dīrgharomā dīrghabhujo dīrghabāhurnirañjanaḥ ..)

dīrgharohiṣakaṃ, klī, (dīrghaṃ rohiṣam . tataḥ svārthe saṃjñāyāṃ vā kan .) kattṛṇabhedaḥ . sugandhitṛṇaviśeṣaḥ . vaḍa rohiṣa iti bhāṣā . tatparyāyaḥ . dṛḍhakāṇḍam 2 dṛḍhacchadam 3 yajñeṣṭam 4 dīrghanālam 5 tiktasāram 6 . asya guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . kaphavātabhūtagrahaviṣanāśitvam . vraṇakṣataviropaṇatvañca . iti rājanirghaṇṭaḥ ..

dīrghavaṃśaḥ, puṃ, (dīrgho vaṃśa iva .) nalaḥ . iti rājanirghaṇṭaḥ .. āyate tṛṇadhvaje kule ca ..

dīrghavaktraḥ, puṃ, strī, (dīrghaṃ vaktraṃ mukhaṃ yasya .) hastī . iti śabdamālā .. (lambavadane, tri ..)

dīrghavacchikā, strī, kumbhīraḥ . iti śabdārthakalpataruḥ ..

dīrghavallī, strī, (dīrghā vallī .) mahendravāruṇī . pātālagaruḍī . palāśī . iti rājanirghaṇṭaḥ .. āyatā latā ca ..

dīrghavṛntaḥ, puṃ, (dīrghaṃ vṛntaṃ yasya .) śyoṇākavṛkṣaḥ . ityamaraḥ . 2 . 4 . 57 .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     śyoṇāko bhūtapuṣpaśca pūtivṛkṣo munidrumaḥ .
     dīrghavṛntaśca kaṭvaṅgo bhallūkaṣṭuṇṭako'ruṇuḥ ..
)

dīrghavṛntakaḥ, puṃ, (dīrghavṛnta + svārthe kan .) śyoṇākaḥ . iti śabdamālā .. śyoṇākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (śyonākaśabde'sya vivaraṇaṃ jñātavyam ..)

dīrghavṛntā, strī, (dīrghaṃ vṛntaṃ yasyāḥ .) indracirbhiṭī . iti rājanirghaṇṭaḥ ..

dīrghavṛntikā, strī, (dīrghaṃ vṛntaṃ yasyāḥ . kap . ṭāpi ata ityam .) elāparṇī . iti śabdacandrikā ..

[Page 2,722b]
dīrghaśaraḥ, puṃ, (dīrghaḥ śaraḥ .) yāvanālaḥ . iti rājanirghaṇṭaḥ ..

dīrghaśākhaḥ, puṃ, (dīrghā śākhā yasya .) śaṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śālavṛkṣaḥ . iti śabdacandrikā ..

dīrghaśākhikā, strī, (dīrghā śākhā yasyāḥ . kāpi ata itvam .) nīlāmlīkṣupaḥ . iti rājanirghaṇṭaḥ ..

dīrghaśimbikaḥ, puṃ, (dīrghā śimbiryasya . kap .) kṣavaḥ . iti rājanirghaṇṭaḥ ..

dīrghaśūkakaṃ, klī, (dīrgha śūkaṃ yasya . kap .) rājānnam . iti rājanirghaṇṭaḥ ..

dīrghasakthaṃ, tri, (dīrghe sakthinī yasya . bahuvrīhau sakthyakṣṇoḥ svāṅgāt ṣac . 5 . 4 . 113 . iti ṣac .) dīrghoru . iti vyākaraṇam ..

dīrghasakthi, klī, (dīrghe sakthinī yasya . svāṅgādityukteratra na ṣac .) śakaṭam . iti vyākaraṇam ..

dīrghasatraṃ, klī, (dīrghaṃ bahukālasādhyaṃ satram .) yajñaviśeṣaḥ . (yathā, bhāgavate . 1 . 1 . 21 .
     kalimāgatamājñāya kṣetre'smin vaiṣṇave vayam .
     āsīnā dīrghasatreṇa kathānāṃ srakṣaṇā hareḥ ..
) tīrthaviśeṣaḥ . iti śabdārthakalpataruḥ .. (yathā, mahābhārate . 3 . 82 . 103 -- 104 .
     tato gaccheta rājendra ! dīrghasatraṃ yathākramam .
     tatra brahmādayo devāḥ siddhāśca paramarṣayaḥ .
     dīghasatramupāsante dīkṣitā niyamavratāḥ ..
     gamanādeva rājendra ! dīrghasatramarindama ! .
     rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ ..
)

dīrghasurataḥ, puṃ, (dīrghaṃ bahukālavyāpakaṃ surataṃ maithunaṃ yasya .) kukkuraḥ . iti trikāṇḍaśeṣaḥ ..

dīrghasūtraḥ, tri, (dīrgheṇa bahukālena sūtraṃ kāryārambho yasya .) cirakriyaḥ . ityamaraḥ . 3 . 1 . 17 ..
     adīrghasūtraśca bhavet sarvakarmasu pārthivaḥ .
     dīrghasūtrasya nṛpateḥ karmahānirdhruvaṃ bhavet ..
     rāge dveṣe ca kāme ca drohe pāpe ca karmaṇi .
     apriye caiva kartavye dīrghasūtraśca śasyate ..
iti matsyapurāṇam .. (āyatatantukam . yathā, māghe . 10 . 61 .
     mekhalāguṇavilagnamasūyāṃ dīrghasūtramakarot paridhānam ..) vistṛte tantau, klī ..

dīrghasūtrī, [n] tri, (dīrghasūtraṃ bahukālaṃ vyāpya karmārambho'styasyeti . dīrghasūtra + iniḥ .) dīrghasūtraḥ . iti halāyudhaḥ .. (yathā, gītāyām . 18 . 28 .
     viṣādī dīrghasūtrī ca kartā tāmasa ucyate ..)

dīrghaskandhaḥ, puṃ, (dīrghaḥ skandho yasya .) tālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dīrghā, strī, (dīrgha + ṭāp .) pṛśniparṇī . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
     pṛśniparṇī pṛthakparṇī lāṅgulī kroṣṭupucchikā .
     dhāmaniḥ kalaśī tanvī gūhā kroṣṭukamekhalā ..
     dīrghā śṛgālavinnā sā śrīparṇī siṃhapucchikā .
     dīrghapatrā tvatiluhā ghṛtilā citraparṇikā ..
iti vaidyakaratnamālāyām ..)

dīrghādhvagaḥ, tri, (dīrghamadhvānaṃ gacchatīti . gama + ḍaḥ .) lekhahāraḥ . dhāuḍiyā iti bhāṣā . uṣṭre, puṃ . iti medinī .. ge, 57 ..

dīrghāyuḥ, [s] puṃ, (dīrghaṃ āyuryasya .) śālmalivṛkṣaḥ . kākaḥ . jīvakavṛkṣaḥ . mārkaṇḍeyaḥ . cirajīvini, tri . iti medinī . se, 55 .. (yathā, mahābhārate . 7 . 57 . 14 .
     dīrghāyuṣaḥ prajāḥ sarvā yuvā na mriyate tadā ..)
     tatra mahāpāṇi-pāda-pārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroṣkaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhimanuccairbaddhastanamupacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrbyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayamiti .
     gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ .
     uttarottarasukṣetro yaḥ sa dīrghāyurucyate ..
     garbhāt prabhṛtyarogo yaḥ śanaiḥ samupacīyate .
     śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ ..
iti suśrute sūtrasthāne 35 adhyāye ..)

dīrghāyudhaḥ, puṃ, (dīrgha āyudhaḥ .) kuntāstram . iti trikāṇḍaśeṣaḥ .. (dīrghau āyudhau iva dantau yasya .) śūkaraḥ . iti śabdamālā ..

dīrghāyuṣyaḥ, puṃ, (dīrghaṃ āyuṣyaṃ jīvanaṃ yasya .) śvetamandārakaḥ . iti rājanirghaṇṭaḥ ..

dīrghālarkaḥ, puṃ, (dīrgha alarka iva .) śvetamandārakaḥ . iti rājanirghaṇṭaḥ ..

dīrghikā, strī, (dīrghaiva . dīrghā + saṃjñāyāṃ kan . ṭāpi ata itvam .) triśatadhanuḥparimitajalāśayaḥ . dīghi iti bhāṣā . tatparyāyaḥ . vāpī 2 . ityamaraḥ . 1 . 10 . 28 .. (yathā, raghuḥ . 16 . 13 .
     vanairidānīṃ mahiṣaistadambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām ..) tajjalaguṇāḥ . gurutvam . kaṭutvam . kṣāratvam . pittalatvam . kaphavātanāśitvañca . hiṅgupatrī . iti rājanirghaṇṭaḥ ..

dīrghervāruḥ, puṃ, (dīrghā irvāruḥ .) ḍaṅgarī . iti rājanirghaṇṭaḥ ..

dīrṇaḥ, tri, (dṝ vidāre + ktaḥ .) vidāritaḥ . (yathā, goḥ rāmāyaṇe . 2 . 39 . 29 .
     āyasaṃ hṛdayaṃ nūnaṃ rāmamātuḥ susaṃhatam .
     yanna dīrṇaṃ priye puttre vanavāsāya nirgate ..
) bhītaḥ . iti medinī . ṇe, 16 .. (yathā, mahābhārate . 6 . 3 . 76 .
     eko dīrṇo dārayati senāṃ sumahatīmapi .
     tāṃ dīrṇāmanu dīryante yodhāḥ śūratarā api ..
)

dīviḥ, puṃ, kikīdiviḥ . iti śabdamālā ..

du, gatau . iti kavrikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃaniṭ .) davati . iti durgādāsaḥ ..

[Page 2,723a]
du, ṭu o na upatāpe . iti kavikalpadrumaḥ .. (svāṃ-paraṃ-sakaṃ-akaṃ ca-aniṭ .) ṭu, davathuḥ . o, dūnaḥ . na, dunoti . upatāpa ihopataptībhāvaḥ upataptīkaraṇañca . manmathena dunomīti jayadevaḥ . varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ . iti kālidāsaḥ . iti durgādāsaḥ ..

duḥ, [r] vya, niṣedhaḥ . duḥkham . nindā . avakṣepaṇam . iti durgādāsadhṛtapuruṣottamadevaḥ ..

duḥ, [s] vya, duḥkhabhāvanam . kopaḥ . iti durgādāsadhṛtamedinī ..

duḥkūlaḥ, puṃ, (durduḥkhaṃ tajjanakaṃ kūlaṃ rodho yasmāt . etadutpattyā taṭasya vidhnatvāt asya tathātvam .) coranāmagandhadravyam . iti rājanirghaṇṭaḥ ..

duḥkha, t ka tatkṛtau . iti kavikalpadrumaḥ .. (adanta curāṃ-paraṃ-sakaṃ-seṭ .) visargamadhyaḥ .
     kāle taḍillatājāle ghanapīnapayodhare .
     kāntaḥ sarvaguṇopeto bālenduḥ khe na labhyate ..
iti vinducyutakam . asyārthaḥ . taḍillatāsamūhavati ghanasthūlamedhe kāle kamanīyaḥ sarvaguṇopeto bālenduḥ khe ākāśe na labhyate pakṣe he bāle sarvaguṇopetaḥ kāntaḥ patirduḥkhena labhyate . duḥkhayati duḥkhāpayati . mūrdhanyaṣamadhyaḥ . iti kecit . tatkṛtirduḥkhakaraṇam . iti durgādāsaḥ ..

duḥkhaṃ, klī, (dur duṣṭaṃ khanatīti . khana + ḍaḥ . yadvā, duḥkhayatīti . duḥkha + pacādyac .) saṃsāraḥ . iti trikāṇḍaśeṣaḥ .. (rogaḥ . yathā, bhāvaprakāśe arśorogādhikāre .
     bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ .. duḥkhai rogaiḥ . iti taṭṭīkā ..) manodharmaviśeṣaḥ . nyāyamate ātmaguṇabhedaḥ . tat adharmajanyaṃ sacetasāṃ pratikūlam . iti bhāṣāparicchedaḥ .. tatparyāyaḥ . pīḍā 2 vādhā 3 vyathā 4 amānasyam 5 prasūtijam 6 kaṣṭam 6 kṛcchram 8 ābhīlam 9 . ityamaraḥ . 1 . 10 . 3 .. artiḥ 10 ārtiḥ 11 pīḍanam 12 avādhā 13 vādhanam 14 āmanasyam 15 āmānasyam 16 vivādhanam 17 pīḍitam 18 viheṭhanam 19 . iti śabdaratnāvalī .. * ..
     sukhaṃ duḥkhañca harṣañca śokañca maṅgalālayam .
     mayā dattañca tattvañca yogināmapi durlabham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. * .. (duḥkhantu ādhyātmikādhidaivikādhibhautikabhedāt trividham . yaduktaṃ tattvakaumudyām . duḥkhatrayābhighātāt . iti .
     duḥkhānāṃ trayaṃ duḥkhatrayaṃ tat khalu trividhaṃ ādhyātmikamādhibhautikamādhidaivikañca . tatra ādhyātmikaṃ dvividhaṃ śārīraṃ mānasañca . śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyanimittam . mānasaṃ kāmakrodhalobhamohabhayerṣāviṣādaviṣayāviśeṣādarśananibandhanam . sarvaṃ caitadāntaropāyasādhyatvādādhyātmikaṃ duḥkham . vāhyopāyasādhyañca duḥkhaṃ dvedhā ādhibhautikamādhidaivikañca . tatra ādhibhautikaṃ mānuṣapaśupakṣisarīsṛpasthāvaranimittam .
     ādhidaivikaṃ yakṣarākṣasavināyakagrahāveśanibandhanam . tadetatpratyātmavedanīyaṃ duḥkhaṃ rajaḥpariṇāmabhedī na śakyate pratyākhyātum . tadanena duḥkhatrikeṇāntaḥ karaṇavartinā cetanāśakteḥ pratikūlatayābhisambandho'bhighātaḥ iti . etāvatā pratikūlavedanīyatvaṃ jihāsāheturuktaḥ ..
)
     duḥkhamevaṃ pravakṣyāmi tacchṛṇuṣva vasundhare ! .
     ucitenopacāreṇa duḥkhaṃ mokṣavināśanam ..
     ahaṅkārakṛto nityaṃ naro mohena cāvṛtaḥ .
     ye māṃ naiva prapadyante tato duḥkhatarannu kim ..
     sarvāśī sarvavikretā namaskāravivarjitaḥ .
     ye ca māṃ na prapadyante tato duḥkhatarannu kim ..
     sarvānnāni tu siddhāni pākabhedantu kārayet .
     avaiśvadevaṃ naro'śnanti tatra duḥkhatarannu kim ..
     prāptakāle vaiśvadeve dṛṣṭamatithimāgatam .
     adattvā tasya yo bhuḍkte tatra duḥkhatarannu kim ..
     asantuṣṭastu vaiṣamye paradārābhimardakaḥ .
     paropatāpī mandātmā tatra duḥkhatarannu kim ..
     akṛtvāyurbalaṃ karma gṛhe saṃvasate naraḥ .
     mṛtyukālavaśaṃ prāptastatra duḥkhatarannu kim ..
     hastyaśvarathayānāni gacchamānāni paśyati .
     na vai tasyāgrataḥ pṛṣṭhe tatra duḥkhatarannu kim ..
     aśnanti piśitaṃ kecit ghṛtaśālisamanvitam .
     śuṣkānnaṃ kecidaśnanti tatra duḥkhatarannu kim ..
     varavastrāvṛtāṃ śayyāṃ samāsevanti bhūṣitāḥ ..
     kecit tṛṇeṣu śerante tato duḥkhatarannu kim ..
     vidbān kṛtī guṇajñaśca sarvaśāstraviśāradaḥ .
     kecinmūkātra dṛśyante tatra duḥkhatarannu kim ..
     vidyamāne vane kecit kṛpaṇā bhogavarjitāḥ .
     daridro jāyate dātā tatra duḥkhatarannu kim ..
     puruṣasya dvaye bhārye tayorekāṃ praśaṃsayet .
     ekāpi durbhagā tatra tato duḥkhatarannu kim ..
     labdhvā tu mānuṣīṃ saṃjñāṃ pañcabhūtasamanvitām .
     māmeva na prapadyante tato duḥkhatarannu kim ..
     labdhvā brāhmaṇabhāvantu trayo varṇāḥ sumadhyame ! .
     pāpakarmaratā hyāsaṃstato duḥkhatarannu kim ..
     etatte kathitaṃ bhadre ! duḥkhakarma viniścayam .
     sarvabhūtahitārthāya yattvayā paripṛcchyate ..
iti varāhapurāṇam .. * .. duḥkhadāni yathā -- pāratantryam 1 ādhiḥ 2 vyādhiḥ 3 mānacyutiḥ 4 śatruḥ 5 kubhāryā 6 naiḥsvam 7 kugrāmavāsaḥ 8 kusvāmisevanam 9 bahukanyā 10 vṛddhatvam 11 paragṛhavāsaḥ 12 varṣāpravāsaḥ 13 bhāryādvayam 14 kubhṛtyaḥ 15 durhalakaraṇakakṛṣiḥ 16 . iti kavikalpalatā .. (tadbiśiṣṭe, tri . ityamaraḥ . 1 . 4 . 26 .. yathā, harivaṃśe . 223 . 49 .
     susukhā na ca duḥkhā sā na śītā naca gharmadā ..)

duḥkhadohyā, strī, (duḥkhena duhyate iti . duha + ṛhalorṇyat . 3 . 4 . 124 . iti ṇyat .) durdohagavī . tatparyāyaḥ . karaṭā 2 . iti hemacandraḥ . 4 . 335 ..

duḥkhitaḥ, tri, (duḥkhaṃ sañjātamasyeti tārakāditvāditac .) yadvā, duḥkhadhātoḥ kartari ktapratyayaḥ . duḥkhī . (yathā, manau . 9 . 288 .
     bandhanāni ca sarvāṇi rājamārge niveśayet .
     duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ ..
) bhāve kte, duḥkham . tatra klī ..

duḥkhī, [n] tri, (duḥkhamasyāstīti iniḥ .) duḥkhānvitaḥ . duḥkhitaḥ . yathā --
     duḥkhino'duḥkhino vāpi prāṇino labdhacakṣuṣaḥ .
     ātmavat paripaśyanti te yānti paramāṃ gatim ..
     tyaktvātmasukhabhogecchāṃ sarvasattvasukhaiṣiṇaḥ .
     bhavanti paraduḥkhena sādhavo nityaduḥkhitāḥ ..
iti vahnipurāṇe śiverupākhyānanāmādhyāyaḥ ..)

duḥṣamam, vya, (durduṣṭaṃ samaṃ yatra . tiṣṭhadguprabhṛtīni ca . ityavyayībhāvaḥ . suvinirdubhyaḥ supi . 8 . 3 . 88 . iti ṣatvam .) nindanīyam . tatparyāyaḥ . niḥṣamam 2 garhyam 3 . ityamaraḥ . 3 . 4 . 14 ..

duḥsamam, tri, (duḥṣamam . bāhulakāt ṣatvābhāvaḥ .) asamañjasam . iti trikāṇḍaśeṣaḥ ..

duḥsahā, strī, (duḥkhena sahyate'sau . duḥ + saha + ac . ṭāp ca .) nāgadamanī . iti rājanirghaṇṭaḥ .. (duḥsahye, tri . yathā, raghuḥ . 11 . 20 .
     rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī .
     gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā ..
)

duḥsādhī, [n] puṃ, (durduṣṭaṃ karma sādhayatīti . duḥ + sādhi + ṇiniḥ .) dauvārikaḥ . iti śabdaratnamālā ..

duḥsādhyaḥ, tri, (duḥkhena sādhyate iti . duḥ + sādha + ṇyat .) duḥkhaniṣpādyaḥ . duḥkhena sādhyate niṣpādyate yaḥ .. (yathā, pañcatantre . 1 . 258 .
     tato durgastho duḥsādhyo ripurbhavati ..)

duḥsthaḥ, tri, (durduḥkheṇa duṣṭaṃ vā tiṣṭhatīti . sthā + kaḥ .) durgataḥ . mūrkhaḥ . duḥkhena tiṣṭhati yaḥ . iti medinī . the, 8 .. (yathā, bhāgavate . 1 . 16 . 34 .
     tvāṃ duḥsthamūnapadamātmani pauruṣeṇa sampādayan yaduṣu ramyamabibhradaṅgam ..) lubdhaḥ . iti śabdārthakalpataruḥ ..

duḥsparśaḥ, puṃ, (duḥkhena spṛśyate iti . duḥ + spṛś +
     īṣaddaḥsuṣu kṛcchrākṛcchrārtheṣu khal . 3 . 3 . 126 . iti karmaṇi khal .) durālabhā . ityamaraḥ . 2 . 4 . 91 .. (asya paryāyā yathā --
     yāso yavāso duḥsparśo dhanuryāso durālabhā .. iti vaidyakaratnamālāyām ..) latākarañjaḥ . iti rājanirghaṇṭaḥ .. kharasparśe, tri . iti medinī . se, 21 .. (yathā, bhāgavate . 3 . 17 . 5 .
     ravau vāyuḥ suduḥsparśaḥ phūtkārānīrayan muhuḥ .
     unmūlayannagapatīn vātyānīko rathadhvajaḥ ..
)

duḥsparśā, strī, (duḥkhena spṛśyate iti . spṛś + khal + ṭāp ca .) kapikacchuḥ . ākāśavallī . kaṇṭakārī . (asyāḥ paryāyā yathā --
     kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā .
     kaṇṭhālikā kaṇṭikinī dhāvanī bṛhatī tathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) durālabhā . iti rājanirghaṇṭaḥ ..

duḥsphoṭaḥ, puṃ, (durduṣṭaṃ sphoṭayatīti . sphoṭi + ac .) śastrabhedaḥ . iti hemacandraḥ . 3 . 451 ..

dukūlaṃ, klī, (duṣṭaṃ kūlati āvṛṇotīti . kūla + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ . pṛṣodarāt sādhuḥ . yadvā, du + khajipiñjādibhya urolocau . uṇāṃ . 4 . 90 . iti ūlac . dhātoḥ kuk ca .) kṣaumavastram . (yathā, radhau . 7 . 19 .
     dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītairavarodharakṣaiḥ ..) sūkṣmavastram . iti medinī . le, 99 ..

dugūlam, klī, (dukūlaṃ pṛṣodarāt kasya gaḥ .) dukūlam . paṭṭavastram . iti hemacandraḥ . 3 . 333 ..

dugdham, klī, (duhyate smeti . duha + karmaṇi ktaḥ .) strījātistananiḥsṛtadravadravyaviśeṣaḥ . dugha iti bhāṣā . tatparyāyaḥ . kṣīram 2 pīyūṣam 3 udhasyam 4 stanyam 5 payaḥ 6 amṛtam 7 . iti rājanirghaṇṭaḥ .. bālajīvanam 8 . iti bhāvaprakāśaḥ .. asya sāmānyaguṇāḥ . svādurasatvam . snigdhatvam . ojaḥkāritvam . dhātuvardhanatvam . vātapittaharatvam . vṛṣyatvam . śleṣmalatvam . gurutvam . śītalatvam . piṣṭakādaṣṭaguṇagurutvañca .. * .. godugdhaguṇāḥ . prāṇadha rakatvam . balāyuḥpuruṣatvaśukrakāritvam . medhyatvam . raktapittarogavāyunāśitvam . rasāyanatvañca .. * .. chāgīdugdhaguṇāḥ . madhuratvam . śītatvam . malabandhāgnikāritvam . raktapittavikāraśvāsakāsasarvadoṣanāśitvañca .. * .. meṣīdugdhaguṇāḥ . gurutvam . svādutvam . snigdhatvam . uṣṇatvam . kaphapittanāśitvañca .. * .. māhiṣadugdhaguṇāḥ . atisnigdhatvam . nidrākāritvam . agnināśitvañca .. * .. uṣṭrīdugdhaguṇāḥ . rūkṣatvam . uṣṇatvam . śothavātakaphanāśitvam .. * .. aśvīdugdhaguṇāḥ . salavaṇatvam . madhurāmlarasatvam . laghutvañca .. * .. hastinīdugdhaguṇāḥ . madhuratvam . śukrakāritvam . kaṣāyānurasatvam . gurutvañca .. * .. mānupyadugdhaguṇāḥ . prāṇadhārakatvam . śarīrahitakāritvam . bṛṃhaṇatvam . tṛptijanakatvañca .. * .. pratyūṣakāle godugdhapānaguṇāḥ . gurutvam . viṣṭambhitvam . durjaratvam . tasmāt sūryodayāt paraṃ yāmaṃ yāmārdhameva vā uttārya payo grāhyam . tatpathyaṃ dīpanaṃ laghu .. * vivatsābālavatsānāṃ payaḥ doṣalam . ekavarṇavatsagordugdhaṃ śvetavarṇakṛṣṇavarṇagodugdhañca praśastam .. * .. ikṣubhakṣakamāṣaparṇabhakṣakordhvaśṛṅgagodugdhaṃ pakvamapakvaṃvā hitakārakam .. * .. paryuṣitadugdhaguṇāḥ . gurutvam . viṣṭambhitvam . durjaratvañca .. * .. apakvadugdhaguṇaḥ . prāyo'bhiṣyanditvam . gurutvañca .. * .. śṛtoṣṇaṃ kaphavātanāśanam . śṛtaśītaṃ pittanāśanam . dhāroṣṇadugdhaṃ amṛtatulyam . strīstanyadugdhaṃ vinā sarvamapakvaṃ dugdhaṃ tyājyam . salavaṇadugdhaṃ vigrathitaṃ naṭa iti khyātaṃ dugdhañca tyājyam .. * .. dugdhānnaguṇāḥ . cakṣurhitatvam . balakāritvam . pittanāśitvam . rasāyanatvañca .. * ..
     śākāmlapalapiṇyākakulatthalavaṇāmiṣaiḥ .
     karīradadhimāṣaiśca prāyaḥ kṣīraṃ virudhyate ..
iti rājavallabhaḥ . atha caturvidhakṣīraguṇaḥ .
     ke'pyāvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tvajānāṃ śṛtaśītamāhuḥ .
     dohāntaśītaṃ mahiṣīpayasyaṃ gavyantu dhāroṣṇamidaṃ praśastam ..
     vṛṣyaṃ bṛṃhaṇamagnivardhanakaraṃ pūrbāhṇapītaṃ payo madhyāhre baladāyakaṃ ratikaraṃ kṛcchrasya vicchedanam .
     bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ bārdhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā ..
     kṣīraṃ muhūrtatritayoṣitaṃ yadataptametadvikṛtiṃ prayāti .
     ṣaṇṇāntu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syāduṣitaṃ daśānām ..
     jīrṇajvare kaphe kṣīṇe kṣīraṃ syādamṛtopamam .
     tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam ..
     kṣīrakvāthaguṇaḥ .
     caturthabhāgaṃ salilaṃ nighāya yatnādyadāvartitamuttamaṃ tat .
     sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīramatipraśastam ..
     gavyaṃ pūrbāhṇakāle syādaparāhṇe tu māhiṣam .
     kṣīraṃ saśarkaraṃ pathyaṃ yadbā sātmyañca sarvadā ..
     kṣīraṃ na bhuñjīta kadāpyataptaṃ taptañca naitallavaṇena sārdham .
     piṣṭānnasandhānakamāṣamudgakośātakīkandaphalādikaiśca ..
     tathā ca, matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ .
     śākajāmbavarasādisevitaṃ mārayatyabudhamāśu sarpavat .. * ..
     snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet .
     dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca ..
     nityantīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ .
     puṣyanti dhātavaḥ sarve balapuṣṭivivardhanam ..
     kṣīraṃ gavājakādermadhuraṃ kṣāraṃ navaprasūtānām .
     rūkṣañca pittadāhaṃ karoti raktāmayaṃ kurute .. * ..
     madhuraṃ tridoṣaśamanaṃ kṣīraṃ madhyaprasūtānām .
     lavaṇaṃmadhuraṃ kṣīraṃ vidāhajananaṃ ciraprasūtānām ..
     guṇahīnaṃ niḥsāraṃ kṣīraṃ prathamaprasūtānām .
     madhyamavayasāṃ rasāyanamuktamidaṃ durbalantu vṛddhānām ..
     tāsāṃ māsatrayādūrdhvaṃ gurviṇīnāñca yat payaḥ .
     taddāhi lavaṇaṃ kṣīraṃ madhuraṃ pittaśoṣakṛt .. * ..
     dugdhāmraṃ śītalaṃ svādu vṛṣyaṃ varṇakaraṃ guru .
     vātapittāpahaṃ rucyaṃ bṛṃhaṇaṃ balavardhanam ..
iti rājanirghaṇṭaḥ .. * .. atha bhāvaprakāśoktasāmānyadugdhaguṇāḥ .
     dugdhaṃ sumadhuraṃ snigdhaṃ vātapittaharaṃ saram .
     sadyaḥśukrakaraṃ śītaṃ sātmyaṃ sarvaśarīriṇām ..
     jīvanaṃ bṛṃhaṇaṃ balyaṃ medhyaṃ vājīkaraṃ param .
     vayaḥsthāpakamāyuṣyaṃ sandhikāri rasāyanam ..
     virekavāntivastīnāṃ tulyamojovivardhanam .
     jīrṇajvare manoroge śoṣamūrchābhrameṣu ca ..
     grahaṇyāṃ pāṇḍuroge ca dāhe tṛṣi hṛdāmaye .
     śūlodāvartagulmeṣu vastiroge gudāṅkure ..
     raktapittātisāre ca yoniroge śrame klame .
     garbhasrāve ca satataṃ hitaṃ munivaraiḥ smṛtam ..
     bālavṛddhakṣatakṣīṇāḥ kṣudbyavāyakṛśāśca ye .
     tebhyaḥ sadātiśayitaṃ hitametadudāhṛtam ..
iti bhāvaprakāśaḥ .. (dugdhotpattivivṛtiryathā --
     yad yadāhārajātantu rasaṃ kṣīraśirānugam .
     saraṃ jalañca bhuktañca tathā pittena saṃyutam ..
     pācitaṃ jāṭhare vahnau pittena saha mūrchitam .
     pacyamānaṃ śirāprāptaṃ kṣīraṃ tadbiddhi puttraka ! ..
     tena kṣīramiti khyātamagnisomātmakaṃ payaḥ .
     amṛtaṃ sarvabhūtānāṃ jīvanaṃ balakṛnmatam ..
     hārītaḥ saṃśayāpannaḥ papraccha pitaraṃ punaḥ .
     kathaṃ rasasya sampattiḥ kathaṃ sañcīyate vibho ! ..
     kathaṃ raktasya saṃsthāne kṣīraṃ pāṇḍutvamīyate .
     kathaṃ tatra kumārīṇāṃ bandhyānāṃ na kathaṃ bhavet ..
     evaṃ pṛṣṭo mahācāryaḥ provāca munipuṅgavaḥ .
     ati harṣapradaṃ puttra ! paripṛṣṭaṃ bhiṣagvara ! ..
     sitāsnigdhaṃ tathā raktaṃ pittena pākatāṃ gatam .
     raktaṃ śvetatvamāyāti tathā kṣīraṃ sitaṃ bhavet ..
     kṣīranāḍyaḥ kumārīṇāṃ bandhyānāṃ na kathaṃ bhavet .
     alpadhātubalaṃ yasmāttasmāt kṣīraṃ na jāyate ..
     bandhyānāṃ kṣīranāḍyastu vātena paripūritāḥ .
     kṣīrañca na bhavettasmādārtavañcādhikaṃ yataḥ ..
     prasūtāsu ca nārīṣu balena saha sūyate .
     tena sroto viśuddhiḥ syāt kṣīramāśu pravartate ..
     tasmāt sadyaḥ prasūtāyāṃ jāyate ślaiṣmikaṃ payaḥ .
     tena kāṭhinyamāyāti tasmāttat parivarjayet ..
     payaścāvikṛtaṃ nāryā balakṛddoṣanāśanam ..
iti hārīte prathame sthāne aṣṭame'dhyāye ..) (kattṛṇam . tatparyāyāśca yathā -- kattṛṇaṃ dhyāmakaṃ dugdham . iti ca vaidyakaratnamālāyām ..

[Page 2,725a]
dugdhaḥ, tri, (duha + ktaḥ .) prapūritaḥ . iti medinī . dhe, 8 .. kṛtadohaḥ . (yathā, harivaṃśe . 2 . 25 .
     teneyaṃ gaurmahārāja ! dugdhā śasyāni bhārata ! .. duha + bhāve ktaḥ .) dohane, klī ..

dugdhakūpikā, strī, (dugdhakūpaḥ sādhanatvenāstyasyā iti . dugdhakūpa + ṭhan . ṭāp .) piṣṭakaviśeṣaḥ . yathā --
     taṇḍulacūrṇavimiśritanaṣṭakṣīreṇa sāndrapiṣṭena .
     dṛḍhakūpikāṃ vidadhyāttāñca pacet sarpiṣā samyak ..
     atha tāṃ kauritamadhyāṃ ghanapayasā pūrṇagarbhāñca .
     śaṭṭakamudritavadanāṃ taptaghṛtena pakvavadanāñca .
     atipāṇḍukhaṇḍapāke snapayet karpūravāsite kuśalaḥ ..
asyā guṇāḥ .
     atha dugdhakūpikā sā balyā pittānilāpahā .
     vṛṣyā śītā gurvī śukrakarī tarpaṇī rucyā .
     vidadhāti kāyapuṣṭiṃ dṛṣṭiṃ dūraprasāriṇīram ..
iti bhāvaprakāśasya pūrbakhaṇḍe 2 bhāge ..

dugdhatālīyaṃ, klī, (dugdhasya tālāya pratiṣṭhāyai hitam . dugdhatāla + chaḥ .) dugdhāmram . kṣīraphenaḥ . iti medinī . ye, 133 .. dugdhāgram . iti hemacandraḥ ..

dugdhapācanaṃ, klī, (pacyate'sminniti . paca + adhikaraṇe lyuṭ . dugdhasya pācanaṃ pātram .) dugdhapākapātram . tatparyāyaḥ . vajrakam 2 . iti hārāvalī . 220 ..

dugdhapāṣāṇaḥ, puṃ, (dugdhaṃ kṣīraṃ pāṣāṇa iva kaṭhinaṃ yasya .) vṛkṣaviśeṣaḥ . śiragolā iti bhāṣā . tatparyāyaḥ . dugdhapāṣāṇakaḥ 2 dugdhāśmā 3 kṣīrī 4 gomedasannibhaḥ 5 vajrābhaḥ 6 dīptikaḥ 7 dugdhī 8 kṣīrakṣavaḥ 9 . asya guṇāḥ . rucyatvam . īṣaduṣṇatvam . jvarapittahṛdrogaśūlakāsādhmānavināśitvañca . iti rājanirghaṇṭaḥ ..

dugdhapucchī, strī, (dugdhavat śubhraṃ pucchaṃ mūladeśo yasyāḥ . gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . dugdhapeyā iti khyātā . tatparyāyaḥ . sevakāluḥ 2 niśā 3 bhaṅgā 4 nasaṅkarī 5 . iti śabdacandrikā ..

dugdhaphenaḥ, puṃ, (dugdhasya phena iva pheno yatra .) kṣīrahiṇḍīraḥ . tatparyāyaḥ . śārkaraḥ 2 . iti rājanirghaṇṭaḥ ..

dugdhaphenī, strī, (dugdhavat śubhraḥ pheno yasyāḥ . gaurāditvāt ṅīṣ .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . payaḥphenī 2 phenadugdhā 3 payasvinī 4 lūtāriḥ 5 vraṇaketughnī 6 gojāparṇī 7 . asyā guṇāḥ . kaṭutvat . tiktatvam . śiśiratvam . viṣavraṇanāśitvam . rucyatvam . yuktyā rasāyanatvañca . iti rājanirghaṇṭaḥ ..

dugdhabījā, strī, (dugdhavat śubhraṃ bījaṃ yasyāḥ .) yāvanālādyakṛtātaptataṇḍulacipiṭaḥ . asyā guṇāḥ . sumadhuratvam . durjaratvam . vīryapuṣṭidātṛtvañca . iti rājanirghaṇṭaḥ ..

[Page 2,725b]
dugdhākṣaḥ, puṃ, (dugdhavat śubhraṃ akṣaṃ netraṃ cihnaviśeṣo yasya .) upalaviśeṣaḥ . iti śabdārthakalpataruḥ ..

dugdhābdhitanayā, strī, (dugdhābdeḥ kṣīrasamudrasya tanayā .) lakṣmīḥ . iti kavikalpalatā ..

dugdhāśmā, [n] puṃ, (dugdhaṃ kṣīraṃ aśmā prastara iva kaṭhinaṃ yasya .) dugdhapāṣāṇaḥ . iti rājanirghaṇṭaḥ ..

dugdhikā, strī, (dugdhaṃ niryāso bahulatayā vidyate yasyāḥ . dugdha + ṭhan . ṭāp ca .) vṛkṣaviśeṣaḥ . dudhī iti dudhyākṣīra iti ca bhāṣā . tatparyāyaḥ . svāduparṇī 2 kṣīrāvī 3 kṣīriṇī 4 dugdhī 5 kṣīrī 6 kṣīrātmikā 7 . iti śabdaratnāvalī .. asyā guṇāḥ . uṣṇatvam . gurutvam . rūkṣatvam . vātalatvam . garbhakāritvam . svādukṣīratvam . kaṭutvam . tiktatvam . malamūtropasargakāritvam . paṭutvam . svādutvam . viṣṭambhitvam . vṛṣyatvam . kaphakuṣṭhakṛmināśitvañca . iti bhāvaprakāśaḥ .. vṛkṣabhedaḥ . gandhikā iti khyātā . tatparyāyaḥ . uttamā 2 yugmaphalā 3 uttamaphalinī 4 . iti ratnamālā ..

dugdhinikā, strī, raktāpāmārgaḥ . iti rājanirghaṇṭaḥ ..

dugdhī, strī, (dugdhaṃ kṣīraṃ bahulatayā astyasyā iti . arśa ādyac . tato gaurāditvāt ṅīṣ .) kṣīrāvī . iti medinī . dhe, 8 .. (paryāyo'syā yathā, vaidyakaratnamālāyām .
     uttamādugdhikā dugdhī phalottamā phalinyapi ..) dugdhapāṣāṇaḥ . iti rājanirghaṇṭaḥ ..

ducchakaḥ, puṃ, (du upatāpe + bhāve kvip tuk ca . dut upatāpaḥ . tannirākaraṇe śaknotīti . śaka + pacādyac .) murānāmagandhadravyam . vihārādyavakāśakaḥ . iti medinī . ke, 105 ..

duḍiḥ, strī, (duliḥ + lasya ḍaḥ .) duliḥ . kacchapī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

duṇḍukaḥ, tri, duṣṭacittaḥ . iti śabdārthakalpataruḥ ..

duṇḍubhaḥ, puṃ, (droḍati majjatīti . druḍa majjane +
     ubhaḥ kit kukidraḍibhyāṃ kanṇunau ralopaśca . 1 . 440 . iti uṇādikoṣaṭīkādhṛtasūtrāt ubhaḥ ṇun ralopaśca .) ḍuṇḍubhasarpaḥ . ityuṇādikoṣaḥ .. (yathā, mahābhārate . 6 . 154 . 170 .
     śaramīnāṃ mahāraudrāṃ prāsaśaktyugraduṇḍubhām .
     śoṇitaughavahāṃ ghorāṃ droṇiḥprāvartayannadīm ..)

dudrumaḥ, puṃ, (dur duṣṭo drumaḥ . pṛṣodarāditvāt ralopaḥ .) haritpalāṇḍuḥ . ityamaraḥ .. 2 . 4 . 148 ..

dundamaḥ, puṃ, (dunda ityavyaktaśabdena maṇati śabdāyate iti . maṇa śabde + ḍaḥ .) dundubhiḥ . iti śabdaratnāvalī ..

dunduḥ, puṃ, vasudevaḥ . iti trikāṇḍaśeṣaḥ .. dundubhivādyam . iti śabdaratnāvalī ..

dundubhiḥ, puṃ, (dundu ityavyaktaśabdena bhātīti . bhā + bāhulakāt kiḥ .) bṛhaḍḍhakkā . tatparyāyaḥ . bherī 2 ānakaḥ 3 . ityamaraḥ . 1 . 7 . 6 .. (yathā, mahābhārate . 1 . 123 . 46 .
     ākāśe dundubhīnāñca babhūva tumulaḥ svanaḥ ..) varuṇaḥ . daityabhedaḥ . iti medino . bhe, 16 . (dānavaviśeṣaḥ . yathā, harivaṃśe . 3 . 81 .
     abhavan danuputtrāśca śataṃ tīvraparākramāḥ .
     śaṅkukarṇo vidāraśca gaveṣṭho dundubhistathā ..) rakṣobhedaḥ . vādyabhedaḥ . iti śabdaratnāvalī .. viṣam . iti hemacandraḥ . 2 . 207 .. (kukuravaṃśīyasya andhakasya puttraḥ . yathā, bhāgavate . 9 . 24 . 20 .
     andhakāddundubhistasmādavidyotaḥ punarvasuḥ .. krauñcadbīpādhipaterdyutimataḥ puttrāṇāmanyatamaḥ . krauñcadbīpasya deśabhedaśca yathā, brahmāṇḍe 36 adhyāye .
     muniśca dundubhiścaiva sutā dyutimatastu vai .
     teṣāñca nāmabhirdeśāḥ krauñcadbīpāśrayāḥ smṛtāḥ ..

     munestu munirdeśo vai dundubherdundubhiḥ smṛtaḥ .. parvataviśeṣaḥ . yathā, matsyapurāṇe . 121 . 13 .
     sa eva dundubhirnāma śyāmaparvatasannibhaḥ .
     śabdamṛtyaḥ purā tasmin dundubhistāḍitaḥ suraiḥ ..
asuraviśeṣaḥ . yathā, rāmāyaṇe . 4 . 9 . 4 .
     māyāvī nāma tejasvī pūrbajo dundubheḥ sutaḥ .
     tena tasya mahadbairaṃ balinaḥ strīkṛtaṃ purā ..
)

dundubhiḥ, strī, akṣaḥ . pāśakaḥ . ityamaraḥ . 3 . 3 . 135 .. akṣe pāśakaviṣaye dānaviśeṣo vitti iti khyātaḥ . iti kecit .. akṣavindutrikadvayam . iti rabhasaḥ .. vindvanvitacatuṣpārśvasvarṇaśṛṅgādimayadyūtopakaraṇaṃ pāśaṭī iti khyātā . iti kecit .. iti taṭṭīkāyāṃ bharataḥ ..

dundumāraḥ, puṃ, dhundhumāraḥ . iti śabdārthakalpataruḥ ..

duradṛṣṭaṃ, klī, (durduṣṭamadṛṣṭam .) durbhāgyam . iti smṛtitantre ..

duradhvaḥ, puṃ, (durduṣṭo'dhvā . upasargādadhvanaḥ . 5 . 4 . 85 . iti ac .) kupathaḥ . ityamaraḥ . 2 . 1 . 16 ..

durabhigrahaḥ, puṃ, (durduḥkhena ābhimukhyena gṛhyate'sau iti . dur + abhi + graha + khal .) apāmārgaḥ . iti rājanirghaṇṭaḥ .. (durabhi + graha + karmaṇi khal .) duḥkhagrāhye, tri ..

durabhigrahā, strī, (durabhigraha + ṭāp .) kapikacchuḥ . durālabhā . iti rājanirghaṇṭaḥ ..

durākaḥ, puṃ, (dunotīti . du na upatāpe + ākaḥ . khajādeḥ sa tu kit . 1 . 219 . iti uṇādikoṣaṭīkādhṛtasūtrāt ākapratyayena nipātanāt sādhuḥ .) mlecchabhedaḥ . ityuṇādikoṣaḥ

durācāraḥ, puṃ, (ācaryate iti bhāve ghañ . durduṣṭa ācāraḥ iti prādisamāsaḥ .) viruddhācaraṇam . yathā, adhyātmarāmāyaṇe .
     prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ .
     durācāraratāḥ sarve satyavārtāparāṅmukhāḥ ..
(duṣṭa ācāro yasya .) ninditācāravati, tri .. (yathā, devībhāgavate . 1 . 11 . 16 .
     mahāpātakayuktastvaṃ durācāro'tigarhitaḥ ..)

durādharṣaḥ, puṃ, (duṣṭān yajñavighnakārirākṣasādīn ādharṣati dūrīkarotīti . dhṛṣ + ac .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 22 .
     anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān .
     daityādibhirdharṣayituṃ na śakyate iti durādharṣaḥ . iti tadbhāṣye śaṅkaraḥ .. duḥkhena ā īṣadapi dharṣayitumaśakyaḥ iti . dhṛṣ + īṣadduḥsuṣviti . 3 . 3 . 126 . iti khal .) adharṣaṇīye, tri .. (yathā, mahābhārate . 6 . 19 . 32 .
     bhīmaseno gadāṃ bhīmāṃ pravārṣan parighopamām .
     pracakarṣa mahāsainyaṃ durādharṣo mahāmanāḥ ..
)

durādharṣā, strī, (durādharṣa + striyāṃ ṭāp .) kuṭumbinīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

durāruhaḥ, puṃ, (duḥkhena āruhyate iti . dur + ā + ruha + ghañarthe karmaṇi kaḥ .) vilvaḥ . nārikelaḥ . iti rājanirghaṇṭaḥ .. (duḥkhārohaṇīye, tri . yathā, mahābhārate . 3 . 147 . 91 .
     kva vā tvayādya gantavyaṃ prabrūhi puruṣarṣabha ! .
     ataḥparamagamyo'yaṃ parvataḥ sudurāruhaḥ ..
)

durāruhā, strī, (durāruha + ṭāp .) kharjurī . iti rājanirghaṇṭaḥ ..

durārohaḥ, puṃ strī, (duḥkhena āruhyate iti . ruha + karmaṇi khal .) śaraṭaḥ . iti rājanirghaṇṭaḥ .. duḥkhārohaṇīye, tri .. (yathā, mahābhārate . 4 . 5 . 14 .
     iyaṃ kūṭe manuṣyendra ! gahane mahatī śamī .
     bhīmaśākhā durārohā śmaśānasya samīpataḥ ..
)

durārohā, strī, (durāroha + ṭāp .) śālmalivṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. śrīvallī . iti rājanirghaṇṭaḥ ..

durālabhā, strī, (duḥkhena ālabhyate gṛhyate spṛśyate vāsau . dur + ā + labha + khal + ṭāp . āgamavidheranityatvāt na num .) svanāmakhyātakaṇṭakayuktakṣudravṛkṣaviśeṣaḥ . sa yavāsaprabhedaḥ . hiṅguthā iti khyātā . tatparyāyaḥ . durālambhā 2 dhanvayāsaḥ 3 tāmramūlā 4 kacchurā 5 dusparśā 6 dhanvī 7 dhanvayavāsakaḥ 8 prabodhanī 9 sūkṣmadalā 10 virūpā 11 durabhigrahā 12 durlabhā 13 duḥpradharṣā 14 . iti rājanirghaṇṭaḥ .. yāsaḥ 15 yavāsaḥ 16 dusparśaḥ 17 kunāśakaḥ 18 rodanī 19 anantā 20 samudrāntā 21 . ityamaraḥ . 2 . 4 . 92 .. gāndhārī 22 kāṣāyā 23 . iti bhāvaprakāśaḥ .. dhanuryāsaḥ 24 yuvasaḥ 25 kaccharā 26 . iti śabdaratnāvalī .. vikaṇṭhakaḥ 27 . iti jaṭādharaḥ .. (padmamukhī 28 . iti śabdacandrikā ..) asyā guṇāḥ . sāradatvam . jvaracchardiśleṣmapittavisarpavedanānāśitvañca . iti rājavallabhaḥ .. kaṭutvam . tiktatvam . uṣṇatvam . kṣāratvam . amlatvam . madhuratvam . vātagulmapramehanāśitvañca . iti rājanirghaṇṭaḥ ..
     yavāsasya guṇaistulyā budhairuktā durālabhā .. iti bhāvaprakāśaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 88 .
     dīrghavratā rdīrghadṛṣṭirdīptatoyā durālabhā ..) durālabhanīye, tri ..

durālambhā, strī, (duḥkhena ālabhyate iti . dura + ā + labha + khal + num ca .) durālabhā . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 13 . 98 . 31 .
     tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ .
     raktabhūyiṣṭhavarṇāśca kṛṣṇāścaivopahārayet ..
)

durālāpaḥ, puṃ, (durduṣṭa ālāpaḥ iti prādisamāsaḥ . gāliḥ . iti śabdārthakalpataruḥ ..

durāsadaḥ, tri, (duḥkhena āsadyate iti . dur + ā + sad + īṣadduḥsuṣviti . 3 . 3 . 126 . iti khal .) duṣprāpyaḥ . yathā --
     durāsado durviṣaho bhūtānāṃ sa babhūva ha .. iti śrībhāgavatam .. (yathā ca, devībhāgavate . 1 . 10 . 32 .
     dharmasya purataḥ prāpte kāmabhāve durāsade .. (duṣpraveśaḥ . yathā, māghe . 16 . 10 .
     ghanajālanibhairdurāsadāḥ parito nāgakadambakaistava .
     nagareṣu bhavantu vīthayaḥ parikīrṇā vanajairmṛgādibhiḥ ..
)

duritaṃ, klī, (iṇa bhāve + ktaḥ . duṣṭamitaṃ gamanaṃ narakādidurgatiprāptiryasmāt .) pāpam . ityamaraḥ . 1 . 4 . 23 .. (yathā, raghau . 8 . 2 .
     duritairapi kartumātmasāt prayatante nṛpasūnavo hi yat ..) tadbati, tri ..

duritadamanī, strī, (duritaṃ pāpaṃ damyate yayā iti . dama + karaṇe lyuṭ . ṅīp ca .) śamī . iti rājanirghaṇṭaḥ .. (dama + lyuḥ .) pāpanāśinī ca ..

duriṣṭakṛt, puṃ, (duriṣṭam abhicārayajñaṃ karotīti . duriṣṭa + kṛ + kvip tugāgamaśca .) abhicārakartā . tasya narakaṃ yathā --
     devadbijapitṝn dbeṣṭā ratnadūṣayitā ca yaḥ .
     sa yāti kṛmibhakṣe vai kṛmīśe ca duriṣṭakṛt ..
iti viṣṇupurāṇe . 2 . 6 . 14 .. duriṣṭakṛt abhicārakartā . iti taṭṭīkā ..

duriṣṭhaḥ tri (dur + iṣṭhan .) atimandaḥ . ayamanayoreṣāṃ vā atiśayena duḥ ninditaḥ . iti vyākaraṇam ..

durīṣaṇā, strī, (durduṣṭā īṣaṇā icchābhiśaṃsanam . prādisamāsaḥ .) śāpaḥ . iti śabdārthakalpataruḥ ..

[Page 2,726c]
durūhaḥ, tri, (duḥkhena ūhyate iti . dur + ūha + karmaṇi khal .) durvijñeyaḥ . yathā --
     kāvyaprakāśasya durūhapaṅktīrgadādharo vyākarute prayatnāt . iti gadādharabhaṭṭācāryakṛtakāvyaprakāśaṭīkā ..

durodaraṃ, klī, (durduṣṭamāsamantādudaraṃ yasya . duṣṭamudaramasya vā . pṛṣodarāditvāt sādhuḥ .) dyūtabhedaḥ . pāśakakrīḍā . ityamaraḥ . 3 . 3 . 171 .. (yathā, vakroktipañcāśikāyām . 26 .
     vyarthaṃ kiṃ tanuṣe durodaramidaṃ na svāpateyaṃ tava ..)

durodaraḥ, puṃ, (duṣṭaṃ ā samastāt udaraṃ yasya .) dyūtakṛt . (yathā, mahābhārate . 2 . 56 . 9 .
     durodarā vihitā ye tu tatra mahātmanā dhṛtarāṣṭreṇa rājñā ..) paṇaḥ . iti medinī . re, 267 ..

durgaṃ, klī, (duḥkhena gacchatyatra . dur + gama + suduroradhikaraṇe . 3 . 2 . 48 . itasya vārtikoktyā ḍaḥ .) parvatādibhirdurgamaṃ puram . ityamaraḥ . 2 . 8 . 17 .. gaḍa iti kellā iti ca bhāṣā .. tatparyāyaḥ . koṭṭam 2 . yathā --
     skandhāvāro rājadhānī koṭṭadurge punaḥ same .. iti hemacandraḥ ..
     atha koṭṭo rājadhānī rājadhānakamityapi . iti śabdaratnāvalī .
     puraṃ durgamadhiṣṭhānaṃ koṭṭo'strī rājadhānyapi . iti jaṭādharaḥ .. tattu ṣaḍvidham . yathā --
     tatra durgaṃ nṛpaḥ kuryāt ṣaṇṇāmekatamaṃ budhaḥ .
     dhanvadurgaṃ mahīdurgaṃ naradurgaṃ tathaiva ca ..
     vārkṣañcaivāmbudurgañca giridurgañca pārthiva ! .
     sarveṣāñcaiva durgāṇāṃ giridurgaṃ praśasyate ..
     durgañca parikhopetaṃ vaprāṭṭālakasaṃyutam .
     śataghnīyantramukhyaiśca śataśaśca samāvṛtam ..
iti mātsye 191 adhyāyaḥ .. rājñastatkaraṇāvaśyakatvaṃ tacchubhāśubhalakṣaṇañca yathā --
     durgāṃstu satataṃ kuryāt prākārāṭṭālatoraṇaiḥ .
     dūṣitānnagarādrājā durge durgāśrayaṃ caret ..
     durgaṃ balaṃ nṛpāṇāntu nityaṃ durgaṃ praśasyate .
     śatameko yodhayati durgastho yo dhanurdharaḥ ..
     śataṃ daśa sahasrāṇi tasmāt durgaṃ praśasyate .
     jaladurgaṃ bhūmidurgaṃ vṛkṣadurgaṃ tathaiva ca ..
     araṇyavanadurgañca śailajaṃ parikhodbhavam .
     durgaṃ kāryaṃ nṛpatinā yathāyogyaṃ svadeśataḥ ..
     durgaṃ kurvan puraṃ kuryāt trikoṇaṃ dhanurākṛti ..
     vartulaṃ vā catuṣkoṇaṃ nānyathā nagaraṃ caret .
     mṛdaṅgākṛti durgañca satataṃ kulanāśanam ..
     yathā rākṣasarājasya laṅkādurgā jitā purā ..
     baleḥ purī śoṇitākhyaṃ tejo durge pratiṣṭhitam .
     yatastat vyajanākāramato bhraṣṭaśriyo baliḥ ..
     saubhāgyaṃ śālvarājasya nagaraṃ pañcakoṇakam .
     divi yadvartate rājaṃstacca bhraṣṭaṃ bhaviṣyati ..
     yaccāyodhyāhvayaṃ bhūpa ! puramikṣvākubhūbhujām .
     dhanurākṛti taccāpi tato'bhūdvijayapradam ..
     durgabhūmau yajeddurgāṃ dikpālāṃścaiva dbārataḥ .
     pūjayitvā vidhānena jayaṃ bhūpaḥ samāpnuyāt ..
     ato durgaṃ nṛpaḥ kuryāt satataṃ jayavṛddhaye ..
iti kālikāpurāṇe rājanītiviśeṣaḥ 85 aḥ .. (śailabhedaḥ . yathā, kālikāpurāṇe . 74 aḥ .
     yatra durgāhvayaṃ śailaṃ śivasyāste mahattaram ..)

durgaḥ, puṃ, asurabhedaḥ . yaṃ hatvā caṇḍikāyā durgeti nāmābhūt . iti kāśīkhaṇḍam .. (yathā, harivaṃśe . 164 . 9 .
     bindhyavāsinīṃ durgaghnīṃ raṇadurgāṃ raṇapriyām .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 96 .
     durlabho durgamo durgo durāvāso durārihā ..) gugguluḥ . iti rājanirghaṇṭaḥ .. (duḥkhena gamyate atreti . dur + gam + adhikaraṇe ḍaḥ .) durgage, tri . iti medinī . ge, 9 ..

durgakārakaṃ, klī, (nijakṛtaveṣṭanena durgaṃ karotīti . kṛ + ṇvultṛcau . 3 . 1 . 33 . iti ṇvul .) vṛkṣaviśeṣaḥ . iti śabdamālā . durgakartari, tri ..

durgataḥ, tri, (dur duravasthāṃ gacchati smeti . dur + gam + gatyarthākarmakaśliṣeti . 3 . 4 . 72 . iti kartari ktaḥ .) daridraḥ . ityamaraḥ . 3 . 1 . 49 .. (yathā āryāsaptaśatyām . 296 .
     durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī .
     mugdhā ratābhiyogaṃ na manyate na pratikṣipati ..
)

durgatiḥ, strī, (duṣṭā kleśadāyinī gatiḥ .) narakaḥ . ityamaraḥ . 1 . 9 . 1 .. (yathā, devībhāgavate . 3 . 12 . 68 .
     kṛtvā yajñaṃ vidhānena dattvā puṇyaṃ makhārjitam .
     samuddhara mahārāja ! pitaraṃ durgatiṃ gatam ..
) dāridram . iti medinī . te, 115 .. (yathā, mahābhārate . 13 . 70 . 8 .
     kathaṃ bhavān durgatimīdṛśīṃ gato narendra tadbrūhi kimetadīdṛśam ..)

durgatināśinī, strī, (durgatiṃ nāśayatīti . naśa + ṇic + ṇiniḥ + ṅīp .) durgā . yathā --
     brahmāṇḍavijayasyāsya kavacasya prajāpatiḥ .
     ṛṣiśchandaśca gāyattrī devī durgatināśinī ..
iti brahmavaivarte gaṇeśakhaṇḍam ..

durgandhaṃ, klī, (durduṣṭo gandho yasya .) sauvarcalalavaṇam . iti hemacandraḥ . 6 . 27 ..

durgandhaḥ, puṃ, (duṣṭo gandhaḥ .) duṣṭagandhaḥ . tatparyāyaḥ . pūtigandhiḥ 2 . ityamaraḥ . 1 . 5 . 12 .. (yathā, suśrute . 1 . 30 .
     sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām .
     yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet ..
) āmravṛkṣaḥ . iti śabdacandrikā .. palāṇḍuḥ . iti bhāvaprakāśaḥ .. (durduṣṭo gandho yatra .) duṣṭagandhayukte, tri .. (yathā, mārkaṇḍeye . 8 . 81 .
     athājagāma tvarito dharmaścāṇḍālarūpadhṛk .
     durgandho vikṛto rūkṣaḥ śmaśrulo dunturo ghṛṇī ..
)

durgandhī, [n] tri, (durgandho'styasyeti . durgandha + iniḥ .) durgandhayuktaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, manuḥ . 6 . 76 .
     asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam .
     carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ ..
)

durgapuṣpī, strī, (durgaṃ duṣprāpyaṃ puṣpaṃ yasyāḥ . jātitvāt ṅīṣ .) vṛkṣaviśeṣaḥ . keśapuṣṭā iti khyātā . tatparyāyaḥ . mānasī 2 bālākṣī 3 keśadhāriṇī 4 . iti śabdacandrikā ..

durgamaḥ, tri, (durduḥkhena gamyate iti . dur + gama + īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal . 3 . 3 . 126 . iti khal .) durgaḥ . duḥkhena gamanīyasthānādi . iti śabdamālā .. (yathā, mahābhārate . 6 . 14 . 35 .
     pārśvataḥke'bhyarakṣanta gacchanto durgamāṃ gatim .. durduḥkhena gamyate jñāyate iti . durjñeyaḥ . yathā, gahābhārate . 13 . 14 . 295 .
     namo vṛṣabhavāhāya gajendragamanāya ca .
     durgamāya namastubhyamagamyagamanāya ca ..
puṃ, viṣṇuḥ . yathā, tatraiva . 13 . 149 . 96 . viṣṇusahasranāmakīrtane .
     durlabho durgamo durgo durāvāso durārihā .. asuraviśeṣaḥ . yathā, mārkaṇḍeye . 91 . 44 .
     tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuran .. klī, vanam . saṅkaṭasthalam . yathā, mahābhārate . 1 . 81 . 30 .
     rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt ..)

durgalaṅghanaḥ, puṃ, (durgaṃ durgamasthānaṃ marubhūmyādiṃ laṅghyate'neneti . laṅghi + karaṇe lyuṭ .) uṣṭraḥ . iti hemacandraḥ . 4 . 320 ..

durgasañcaraḥ, puṃ, (durgaṃ durgamasthānaṃ nadyādiparapāraṃ sañcaryate'neneti . sam + cara + puṃsīti ghaḥ .) saṃkramaḥ . ityamaraḥ . 3 . 2 . 25 .. sāṃko iti bhāṣā ..

durgasañcāraḥ, puṃ, (durgaṃ nadyādipāradurgamasthānaṃ sañcaryate gamyate'neneti . sam + cara + ghañ .) durgasañcaraḥ . ityamaraṭīkāyāṃ svāmī ..

durgā, strī, (durduḥkhena gamyate prāpyate'sau . gama + anyatrāpi dṛśyate . iti ḍaḥ . durduḥkhena gamyate'syāmiti . dur + gama + suduroradhikaraṇe . 3 . 2 . 48 . ityasya vārtikoktyā ḍaḥ . tataṣṭāp .) nīlī . iti medinī . ge, 9 .. aparājitā . iti śabdacandrikā .. śyāmāpakṣī . iti rājanirghaṇṭaḥ .. (navavarṣā kumārī . yathā, devībhāgavate . 3 . 26 . 43 .
     navavarṣā bhaveddurgā subhadrā daśavārṣikī .. asyāḥ pūjāphalamāha . tatraiva . 3 . 26 . 50 .
     duḥkhadāridryanāśāya saṃgrāme vijayāya ca .
     krūraśatruvināśārthaṃ tathograkarmasādhane ..
     durgāñca pūjayedbhaktyā paralokasukhāya ca ..
asyāḥ pūjāmantraṃ yathā, tatraiva . 3 . 26 . 60 .
     durgā trāyati bhaktaṃ yā sadā durgārtināśinī .
     durjñeyā sarvadevānāṃ tāṃ durgāṃ pūjayāmyaham ..
) himālayakanyā . sā śivabhāryā gaṇeśakārtikayormātā ca . tatparyāyaḥ . umā 2 katyāyanī 3 gaurī 4 kālī 5 haimavatī 6 īśvarā 7 śivā 8 bhavānī 9 rudrāṇī 10 sarvāṇī 11 sarvamaṅgalā 12 aparṇā 13 pārvatī 14 mṛḍānī 15 caṇḍikā 16 ambikā 17 . ityamaraḥ . 1 . 1 . 38 .. śāradā 18 caṇḍī 19 caṇḍavatī 20 caṇḍā 21 caṇḍanāyikā 22 girijā 23 maṅgalā 24 nārāyaṇī 25 mahāmāyā 26 vaiṣṇavī 27 maheśvarī 28 mahādevī 29 hiṇḍī 30 īśvarī 31 koṭṭavī 32 ṣaṣṭhī 33 mādhavī 34 naganandinī 35 jayantī 36 bhārgavī 37 rambhā 38 siṃharathā 39 satī 40 bhrāmarī 41 dakṣakanyā 42 mahiṣamardinī 43 herambajananī 44 sāvitrī 45 kṛṣṇapiṅgalā 46 vṛṣākapāyī 47 lambā 48 himaśailajā 49 kārtikeyaprasūḥ 50 ādyā 51 nityā 52 vidyā 53 śubhaṅkarī 54 sāttvikī 55 rājasī 56 tāmasī 57 bhīmā 58 nandanandinī 59 mahāmāyī 60 śūladharā 61 sunandā 62 śumbhaghātinī 63 . iti śabdaratnāvalī .. hrīḥ 64 parvatarājatanayā 65 himālayasutā 66 maheśvaravanitā 67 . iti kavikalpalatā .. satyā 68 bhagavatī 69 īśānā 70 sanātanī 71 mahākālī 72 śivānī 73 haravallabhā 74 ugracaṇḍā 75 cāmuṇḍā 76 vidhātrī 77 ānandā 78 mahāmātrā 79 mahāmudrā 80 mākarī 81 bhaumī 82 kalyāṇī 83 kṛṣṇā 84 mānadātrī 85 madālasā 86 māninī 87 cārvaṅgī 88 vāṇī 89 īśā 90 valeśī 91 bhramarī 92 bhūṣyā 93 phālgunī 94 yatī 95 brahmamayī 96 bhāvinī 97 devī 98 acintā 99 trinetrā 100 triśūlā 101 carcikā 102 tīvrā 103 nandinī 104 nandā 105 gharitriṇī 106 mātṛkā 107 cidānandasvarūpiṇī 108 manasvinī 109 mahādevī 110 nidrārūpā 111 bhavānikā 112 tārā 113 nīlasarasvatī 114 kālikā 115 ugratārā 116 kāmeśvarī 117 sundarī 118 bhairavī 119 rājarājeśvarī 120 bhuvaneśī 121 tvaritā 122 mahālakṣmīḥ 123 rājīvalocanī 124 dhanadā 125 vāgīśvarī 126 tripurā 127 jvālāmukhī 128 vagalāmukhī 129 siddhavidyā 130 annapūrṇā 131 viśālākṣī 132 subhagā 133 saṃguṇā 134 nirguṇā 135 dhavalā 136 gītiḥ 137 gītavādyapriyā 138 aṭṭālavāsinī 139 aṭṭaṭṭahāsinī 140 ghorā 141 premā 142 vaṭeśvarī 143 kīrtidā 144 buddhidā 145 avīrā 146 paṇḍitālayavāsinī 147 maṇḍitā 148 saṃvatsarā 149 kṛṣṇarūpā 150 valipriyā 151 tumulā 152 kāminī 153 kāmarūpā 154 puṇyadā 155 viṣṇucakradharā 156 pañcamā 157 vṛndāvanasvarūpiṇī 158 ayodhyārūpiṇī 159 māyāvatī 160 jīmūtavasanā 161 jagannāthasvarūpiṇī 162 kṛttivasanā 163 triyāmā 164 jamalārjunī 165 yāminī 166 yaśodā 167 yādavī 168 jagatī 169 kṛṣṇajāyā 170 satyabhāmā 171 subhadrikā 172 lakṣmaṇā 173 digambarī 174 pṛthukā 175 tīkṣṇā 176 ācārā 177 akrūrā 178 jāhgavī 179 gaṇḍakī 180 dhyeyā 181 jṛmbhaṇī 182 mohanī 183 vikārā 184 akṣaravāsinī 185 aṃśakā 186 patrikā 187 pavitrikā 188 tulasī 189 atulā 190 jānakī 191 vandyā 192 kāmanā 193 nārasiṃhī 194 girīśā 195 sādhvī 196 kalyāṇī 197 kamalā 198 kāntā 199 śāntā 200 kulā 201 vedamātā 202 karmadā 203 sandhyā 204 tripurasundarī 205 rāseśī 206 dakṣayajñavināśinī 207 anantā 208 dharmeśvarī 209 cakreśvarī 210 svañjanā 211 vidagdhā 212 kubjikā 213 citrā 214 sulekhā 215 caturbhujā 216 rākā 217 prajñā 218 ṛddhidā 219 tāpinī 220 tapā 221 sumantrā 222 dūtī 223 . iti tasyāḥ sahasranāmāntargataḥ .. atha durgānāmno vyutpattiryathā --
     durgo daitye mahāvighne bhavabandhe kukarmaṇi .
     śoke duḥkhe ca narake yamadaṇḍe ca janmani ..
     mahābhaye'tiroge cāpyāśabdo hantṛvācakaḥ .
     etān hantyeva yā devī sā durgā parikīrtitā ..
api ca .
     daityanāśārthavacano dakāraḥ parikīrtitaḥ .
     ukāro vighnanāśasya vācako vedasammataḥ ..
     repho rogaghnavacano gaśca pāpaghnavācakaḥ .
     bhayaśatrughnavacanaścākāraḥ parikīrtitaḥ ..
     smṛtyuktiśravaṇādyasyā ete naśyanti niścitam .
     tato durgā hareḥ śaktirhariṇā parikīrtitā ..
     durgeti daityavacano'pyākāro nāśavācakaḥ .
     durgaṃ nāśayati yā nityaṃ sā durgā vā prakīrtitā ..
     vipattivācako durgaścākāro nāśavācakaḥ .
     taṃ nanāśa purā tena budhairdurgā prakīrtitā .. * ..
asyāḥ svarūpaṃ yathā, nandaṃ prati śrīkṛṣṇavākyam .
     ādyā nārāyaṇī śaktiḥ sṛṣṭisthityantakāriṇī .
     karomi ca yayā sṛṣṭiṃ yayā brahmādidevatāḥ ..
     yayā jayati viśvañca yayā sṛṣṭiḥ prajāyate .
     yayā vinā jagannāsti mayā dattā śivāya sā ..
     dayā nidrā ca kṣuttṛptistṛṣṇā śraddhā kṣamā dhṛtiḥ .
     tuṣṭiḥ puṣṭistathā śāntirlajjādhidevatā hi sā ..
     vaikuṇṭe sā mahāsādhvī goloke rādhikā satī .
     martye lakṣmīśca kṣīrode dakṣakanyā satī ca sā ..
     sā durgā menakākanyā dainyadurgatināśinī .
     svargalakṣmīśca durgā sā śakrādīnāṃ gṛhe gṛhe ..
     sā bāṇī sā ca sāvitrī viprādhiṣṭhātṛdevatā .
     vahnau sā dāhikā śaktiḥ prabhāśaktiśca bhāskare ..
     śobhā śaktiḥ pūrṇacandre jale śaktiśca śītalā .
     śasyaprasūtiśaktiśca dhāraṇā ca dharāsu sā ..
     brāhmaṇyaśaktirvipreṣu devaśaktiḥ sureṣu sā .
     tapasvināṃ tapasyā sā gṛhiṇāṃ gṛhadevatā ..
     muktiśaktiśca muktānāṃ māyā sāṃsārikasya sā .
     gadbhaktānāṃ bhaktiśaktirmayi bhaktipradā sadā ..
     nṛpāṇāṃ rājyalakṣmīśca baṇijāṃ labhyarūpiṇī .
     pāre sāṃsārasindhūnāṃ trayī dustaratāriṇī ..
     satsu sadbuddhirūpā ca medhāśaktisvarūpiṇī .
     vyākhyāśaktiḥ śrutau śāstre dātṛśaktiśca dātṛṣu ..
     kṣattrādīnāṃ viprabhaktiḥ patibhaktiḥ satīṣu ca .
     evaṃrūpā ca yā śaktirmayā dattā śivāya sā ..
api ca, śaṅkaraṃ prati pārvatīvākyam .
     vaikuṇṭhe'haṃ mahālakṣmīrgoloke rādhikā svayam ..
     śivāhaṃ śivaloke'pi brahmaloke sarasvatī .
     ahaṃ nihatya daityāṃśca dakṣakanyā satī purā .
     tannindayā purā tyaktvā sā cāhaṃ śailakanyakā .
     raktabījasya yuddhe ca kālī ca mūrtibhedataḥ ..
     sāvitrī vedamātāhaṃ sītā janakakanyakā .
     rukmiṇī dbāravatyāñca bhārate bhīṣmakanyakā ..
     sudāmnaḥ śāpato daivāt vṛṣabhānusutādhunā ..
     dharmapatnī ca kṛṣṇasya puṇye vṛndāvane vane .. * ..
aparañca, kṛṣṇaṃ prati pārvatīvākyam .
     ekāhaṃ rādhikārūpā goloke rāsamaṇḍale .
     rāsaśūnyañca golokaṃ paripūrṇaṃ kuru prabho ! ..
     paripūrṇatamāhañca tava vakṣaḥsthalasthitā .
     tavājñayā mahālakṣmīrahaṃ vaikuṇṭhavāsinī .
     sarasvatī ca tatraiva vāmapārśve harerapi ..
     tavāhaṃ manasā jātā sindhukanyā tavājñayā .
     sāvitrī vedamātāhaṃ kalayā vidhisannidhau ..
     tejaḥsu sarvadevānāṃ purā satye tavājñayā .
     adhiṣṭhānaṃ kṛtaṃ tatra dhṛtaṃ divyaṃ śarīrakam ..
     śumbhādayaśca daityāśca nihatāścāvalīlayā .
     durgaṃ nihatya durgāhaṃ tripurā tripure vadhe ..
     nihatya raktabījañca raktabījavināśinī .
     tavājñayā dakṣakanyā satī satyasvarūpiṇī ..
     yogena tyaktvā dehañca śailajāhaṃ tavājñayā .
     tvayā dattā śaṅkarāya goloke rāsamaṇḍale ..
     viṣṇubhaktirahaṃ tena viṣṇumāyā ca vaiṣṇavī .
     nārāyaṇasya māyāhaṃ tena nārāyaṇī smṛtā ..
     kṛṣṇaprāṇādhikāhañca prāṇādhiṣṭhātṛdevatā .
     mahadviṣṇośca rāse sve jananī rādhikā svayam ..
     tavājñayā pañcadhāhaṃ pañcaprakṛtirūpiṇī .
     kalākalāṃśayāhañca devapatnyo gṛhe gṛhe .. * ..
atha tasyāḥ pūjāprakāśaḥ .
     prathame pūjitā sā ca kṛṣṇena paramātmanā .
     vṛndāvane ca sṛṣṭyādau goloke rāsamaṇḍale ..
     madhukaiṭabhabhītena brahmaṇā sā dbitīyataḥ .
     tripurapreṣitenaiva tṛtīye tripurāriṇā ..
     bhraṣṭaśriyā mahendreṇa śāpāddurvāsasaḥ purā .
     caturthe pūjitā devī bhaktyā bhagavatī sadā ..
     tadā munīndraiḥ siddhendrairdevaiśca manumānavaiḥ .
     pūjitā sarvaviśveṣu babhuva sarvataḥ sadā ..
     tejaḥsu sarvadevānāmāvirbhūtā purā mune ! .
     sarve devā dadustasyai śastrāṇi bhūṣaṇāni ca ..
     durgādayaśca daityāśca nihatā durgayā tayā .
     dattaṃ svārājyaṃ devebhyo varañca yadabhīpsitam ..
     kālāntare pūjitā sā surathena mahātmanā .
     rājñā medhasaśiṣyeṇa mṛṇmayyāñca sarittaṭe ..
     meṣādibhiśca mahiṣaiḥ kṛṣṇasāraiśca gaṇḍakaiḥ .
     chāgairmīnaiśca kuṣmāṇḍaiḥ pakṣibhirbalibhirmune ..
     vedoktāni ca dattvaivamupacārāṇi ṣoḍaśa .
     dhṛtvā ca kavacaṃ dhyātvā saṃpūjya ca vidhānataḥ ..
     rājā kṛtvā parīhāraṃ varaṃ prāpa yathepsitam .
     muktiṃ samprāpa vaiśyaśca saṃpūjya ca sarittaṭe ..
     tuṣṭāva rājā vaiśyaśca sāśrunetraḥ puṭāñjaliḥ .
     visasarja mṛṇmayīntāṃ gabhīre nirmale jale ..
     mṛnmayīṃ tṛṇamayīṃ dṛṣṭvā jaladhautāṃ narādhipaḥ .
     ruroda tatra vaiśyaśca tataḥ sthānāntaraṃ yayau ..
     tyaktrā dehañca vaiśyaśca puṣkare duṣkaraṃ tapaḥ .
     kṛtvā jagāma golokaṃ durgādevīvareṇa ca ..
     rājā yayau svarājyañca pūjyo niṣkaṇṭakaṃ balī .
     bhogañca bubhuje bhūpaḥ ṣaṣṭivarṣasahasrakam ..
     bhāryāṃ svabālaṃ saṃnyasya puttre sa kālayogataḥ .
     manurbabhūva sāvarṇistaptvā ca puṣkare tapaḥ ..
     ityevaṃ kathitaṃ vatsa ! samāsena yathāgamam .
     durgākhyānaṃ muniśreṣṭha ! kiṃ bhūyaḥ śrotumicchasi ..
iti brahmavaivartapurāṇam .. atha durgāpūjāvidhiḥ . śaratkāle mahāpūjā kriyate yā ca vārṣikī . śāradīyā mahāpūjā catuḥkarmamayī śubhā .. tāṃ tithitrayamāsādya kuryādbhaktyā vidhānataḥ .. catuḥkarmamayī snapanapūjanabalidānahomarūpā sā ca prativarṣaṃ kartavyā .
     dbiśarīre care caiva lagne kendragate ravau .
     varṣe varṣe vidhātavyaṃ sthāpanañca visarjanam ..
     yo mohādathavālasyāddevīṃ durgāṃ mahotsave .
     na pūjayati dambhādbā dveṣādbāpyatha bhairava ! ..
     kruddhā bhagavatī tasya kāmāniṣṭān nihanti vai ..
vīpsā akaraṇe pratyavāyaśruteśca sā pūjā nityā vidhisamabhivyāhṛtaphalaśruteḥ kāmyā ca . yathā --
     kṛtvaivaṃ paramāmāpurnirvṛtiṃ tridivaukasaḥ .
     evamanyairapi sadā devyāḥ kāryaṃ prapūjanam ..
     vibhūtimatulāṃ labdhuṃ caturvargapradāyakam .
kāmyatayā pūjane kṛte prasaṅgānnityapūjāsiddhiḥ . tattadvacanāt kṛṣṇanavamyādipratipadādiṣaṣṭhyādisaptamyādimahāṣṭamyādikevalamahāṣṭamīkevalamahānavabhīpūjārūpāḥ kalpā unneyāḥ . tadanantaramaśaucamapi na pratibandhakam .. * .. sā pūjā trividhā . yathā --
     śāradī caṇḍikāpūjā trividhā parigīyate .
     sāttvikī rājasī caiva tāmasī ceti viśrutiḥ ..
     sāttvikī japayajñādyainaivedyaiśca nirāmiṣaiḥ .
     māhātmyaṃ bhagavatyāśca purāṇādiṣu kīrtitam ..
     pāṭhastasya japaḥ proktaḥ paṭheddevīmanāstathā .
     devīsūktajapaścaiva yajño vahniṣu tarpaṇam ..
     rājasī validānaiśca naivedyaiḥ sāmiṣaistathā .
     surāmāṃsādyupāhārairjapayajñairvinā tu yā ..
     vinā mantraistāmasī syāt kirātānāntu sammatā .
     brāhmaṇaiḥ kṣattriyairvaśyaiḥ śūdrairanyaiśca sevakaiḥ ..
     evaṃ nānāmlecchagaṇaiḥ pūjyate sarvadasyubhiḥ .
     svayaṃ vāpyanyato vāpi pūjayet pūjayeta vā ..
     arcakasya tapoyogādarcanasyātiśāyanāt .
     ābhirūpyācca vimbānāṃ devaḥ sānnidhyamṛcchati ..
atha navamyādikalpaḥ .
     ighe māsyasite pakṣe kanyārāśigate ravau .
     navamyāṃ bodhayeddevīṃ krīḍākautukamaṅgalaiḥ ..
     jyeṣṭhānakṣatrayuktāyāṃ ṣaṣṭhyāṃ vilvābhimantraṇam .
     saptamyāṃ mūlayuktāyāṃ patrikāyāḥ praveśanam ..
     pūrbāṣāḍhayutāṣṭamyāṃ pūjāhomādyupoṣaṇam .
     uttareṇa navamyāntu valibhiḥ pūjayecchivām ..
     śravaṇena daśamyāntu praṇipatya visarjayet ..
prativarṣaṃ kanyārke kartavyatvānupapatteḥ siṃhārke'pi bodhanaṃ tulārke'pi sthāpanādikaṃ kriyate cāndrakṛtyatvāt kanyārke malamāse na tadārabhyate yadi pūrbamārabdhaṃ tadā malamāse'pi pūjādevīmāhātmyapāṭhādikaṃ pratyahaṃ kartavyameva .
     yāvadbhūrvāyurākāśaṃ jalaṃ vahniśaśigrahāḥ .
     tāvacca caṇḍikāpūjā bhaviṣyati sadā bhuvi ..
tatra kṛṣṇanavamyāṃ devakṛtyatvena pūrbāhṇe bodhanam . ubhayadine pūrbāhṇe navamīlābhe pūrbadine ārdrānurodhe tu pūrbāhṇaṃ vinā divāmātre yugmādaraṃ vināpi paradine bodhanaṃ ubhayadine pūrbāhṇe navamyārdrālābhe pūrbadine bodhanaṃ yugmāt .
     kanyādimīnaparyantaṃ yatra saṃprāpyate śivaḥ .
     tatra bodhaḥ prakartavyo devyā rājñāṃ śubhapradaḥ ..
bodhanamantro yathā --
     iṣe māsyasite pakṣe navamyāmārdrayogataḥ .
     śrīvṛkṣe bodhayāmi tvāṃ yāvat pūjāṃ karomyaham ..
     aiṃ rāvaṇasya vadhārthāya rāmasyānugrahāya ca .
     akāle brahmaṇā bodho devyāstvayi kṛtaḥ purā ..
     ahamapyāśvine tadvadbodhayāmi sureśvarīm .
     śakreṇāpi ca sambodhya prāptaṃ rājyaṃ surālaye ..
     tasmādahaṃ tvāṃ pratibodhayāmi vibhūtirājyapratipāttahetoḥ ..
     yathaiva rāmeṇa hato daśāsyastathaiva śatrūn vinipātayāmi ..
     ṣaṣṭhībodhane tu ahamapyāśvine ṣaṣṭhyāṃ sāyāhne bodhayāmyata iti paṭhanīyam .. * ..
atha pratipadādikalpaḥ .
     āśvine śuklapakṣe tu kartavyaṃ navarātrakam .
     pratipadādikrameṇaiva yāvacca navamī bhavet ..
pratipadāditattattithiṣu kṛtyamāha bhaviṣye .
     keśasaṃskāradravyāṇi pradadyāt pratipaddine .
     paṭṭaḍoraṃ dvitīyāyāṃ keśasaṃyamahetave .
     darpaṇañca tṛtīyāyāṃ sindūrālaktakaṃ tathā ..
     madhuparkaṃ caturthyāntu tilakaṃ netramaṇḍanam .
     pañcamyāmaṅgarāgañca śaktyālaṅkaraṇāni ca ..
     ṣaṣṭhyāṃ vilvatarau bodhaṃ sāyaṃ sandhyāsu kārayet .
     saptamyāṃ prātarānīya gṛhamadhye prapūjayet ..
     upoṣaṇamathāṣṭamyāmaṣṭaśakteḥ prapūjanam .
     navamyāmugracaṇḍāyāstadbaddevārcanaṃ divā ..
     pūjā ca validānañca tadvanmātṝḥ prapūjayet .
     kumārī pūjanīyā ca bhūṣaṇīyā ca bhūṣaṇaiḥ ..
     saṃpūjya preṣaṇaṃ kuryāt daśamyāṃ śāvarotsavaiḥ .
     anena vidhinā yastu devīṃ prīṇayate naraḥ ..
     skandavat pālayettantu devī sarvāpadi sthitam .
     puttradāradhanardhīnāṃ saṃkhyā tasya na vidyate .
     bhuktveha paramān bhogān pretya devīgaṇo bhavet ..
atha ṣaṣṭhyādikalpaḥ .
     bodhayedbilvaśākhāyāṃ ṣaṣṭhyāṃ devīṃ phaleṣu ca .
     saptamyāṃ vilvaśākhāntāmāhṛtya pratipūjayet ..
     punaḥ pūjāṃ tathāṣṭamyāṃ viśeṣeṇa samācaret .
     jāgarañca svayaṃ kuryāt validānaṃ mahāniśi ..
     prabhūtavalidānañca navamyāṃ vidhivaccaret .
     dhyāyeddaśabhujāṃ devīṃ durgāmantreṇa pūjayet ..
     visajanaṃ daśamyāntu kuryādvai śāvarotsavaiḥ .
     dhūlikardamavikṣepaiḥ krīḍākautukamaṅgalaiḥ ..
     bhagaliṅgābhidhānaiśca bhagaliṅgapragītakaiḥ .
     bhagaliṅgakriyābhiśca kuryācca daśamīdine .. * ..
navamībodhanāsāmarthye ṣaṣṭhyāṃ sāyaṃ bodhanaṃ yathā,
     ṣaṣṭhyāṃ vilvatarau bodhaṃ sāyaṃsandhyāsu kārayet .. ṣaṣṭhyāṃ bodhanāmantraṇakaraṇe'pi patrīpraveśapūrbadine sāyaṃ ṣaṣṭhīlābhe ekādaivobhayakaraṇaṃ yadā tu pūrbadine sāyaṃ ṣaṣṭhīlābhaḥ paradine sāyaṃ vinā ṣaṣṭhīlābhastadā pūrbedyurbodhanaṃ paradine sāyamāmantraṇam . yadā tūbhayadine sāyaṃ ṣaṣṭhīlābhastadā pare'hni ṣaṣṭhyāṃ bodhanam . ubhayadine sāyaṃ ṣaṣṭhyabhāve pūrbāhṇe'pi ṣaṣṭhyāṃ bodhanam . āmantraṇamantrastu .
     merumandarakailāsahimavacchikhare girau .
     jātaḥ śrīphalavṛkṣa tvamambikāyāḥ sadā priyaḥ ..
     śrīśailaśikhare jātaḥ śrīphalaḥ śrīniketanaḥ .
     netavyo'si mayā gaccha pūjyo durgāsvarūpataḥ ..
     sāyaṃ ṣaṣṭhyāntu kartavyaṃ pārvatyā adhivāsanam .
     ṣaṣṭhyabhāve'pi kartavyaṃ saptamyāmapi nārada ! .. * ..
atha saptamyādikalpaḥ . āśvine śuklapakṣe tu saptamyādidinatraye . tatra pūjā viśeṣeṇa kartavyā mama mānavaiḥ .. viśeṣaṃ tatra vakṣyāmi śṛṇu puttraka ! manmatam . saptamyāṃ patrikāpūjā rambhādinavabhiryutā .. mahīmayī ca mūrtirme puttrāyurdhanavṛddhaye . aṣṭamī sā mahāpuṇyā tithiḥ prītikarī mama .. kuryāttatra mahāsnānaṃ pañcagavyayutaistathā . gāyattrībhiḥ kaṣāyaiśca gandhādyaistīrthavāribhiḥ .. oṣadhībhiśca sarvābhirbhṛṅgāraiḥ kalasaistathā puṣparatnāditoyaiśca gandhairmalayajaistathā .. gītavāditranāṭyena snāpayenmāñca bhaktitaḥ . pūjā sadupahāraiśca naivedyaiśca manoharaiḥ .. vilvapatrairghṛtāktaiśca tilaghānyādisaṃyutaiḥ . juhuyājjvalite vahnau tasya puṇyaphalaṃ śṛṇu .. saṃsāre yāni saukhyāni kāmyāni narapuṅgava ! . dīrghamāyuryaśaḥ puttraṃ vipulaṃ dhanadhānyakam .. labhate matprasādena ante mama puraṃ vrajet . valistatra viśeṣeṇa deyo matprītaye naraiḥ .. anena vidhinā yastu navamīmativāhayet . bhuṅkte ca vipulān bhogānante śivapuraṃ vrajet .. tataḥ saptamyāṃ mūlayuktāyāṃ kevalāyāṃ vā pūrbāhṇe patrīpraveśa ubhayatra pūrbāhṇe saptamīlābhe paratra
     yugādyā varṣavṛddhiśca saptamī pārvatīpriyā .
     raverudayamīkṣante na tatra tithiyugmatā ..
pūrbāhṇe navapatrikā śubhakarī sarvārthasiddhipradā ārogyaṃ dhanadā karoti vijayaṃ caṇḍīpraveśe śubhā . madhyāhne janapīḍanakṣayakarī saṃgrāmaghorāvahā sāyāhne vadhabandhanāni kalahaṃ sarpakṣataṃ sarvadā .. saptamyāmastagāyāṃ yadi viśati gṛhaṃ patrikā śrīphalāḍhyā rājñaḥ saptāṅgarājyaṃ janasukhamakhilaṃ hanti mūlānurodhāt . tasmāt sūryodayasthāṃ narapatiśubhadāṃ saptamīṃ prāpya devīṃ bhūpālo veśayettāṃ sakalajanahitāṃ rākṣasarkṣaṃ vihāya .. liṅgasthāṃ pūjayeddevīṃ maṇḍalasthāṃ tathaiva ca .
     pustakasthāṃ mahādevīṃ pāvake pratimāsu ca .
     citre caviśikhe khaḍge jalasthāñcāpi pūjayet ..
snātvā yathāvidhi vidhautakarānanāṅghrirācamya samyagamalāmbarayajñasūtraḥ prāgānano dhanadadigvadano'thavāpi baddhāsano gaṇapatiñca guruñca natvā .
     kanyāsaṃsthe ravāvīśe śuklāṣṭamyāṃ prapūjayet .
     sopavāso niśārdhe tu mahāvibhavavistaraiḥ ..
     pūjāṃ samārabheddevyā nakṣatre vāruṇe'pi vā .
     paśudhātaśca kartavyo gavalājavadhastathā ..
uktavacane paśughātaśca kartavya iti śruteḥ .
     aṣṭamyāṃ rudhirairmāṃsaiḥ kusumaiśca sugandhibhiḥ .
     pūjayedbahujātīyairbalibhirbhojanaiḥ śivām ..
iti kālikāpurāṇācca ..
     aṣṭamyāṃ validānena puttranāśo bhaveddhruvam . iti devīpurāṇīyaṃ sandhipūjāvalidānaparam .. tatpūjāyā ubhayatithikartavyatvena tadvalidānasya navamyāṃ sāvakāśatvāt . tatpūjāvidhānantu kālikāpurāṇe vacanāntaram .
     aṣṭamīnavamīsandhau tṛtīyā khalu kathyate .
     tatra pūjyā tvahaṃ puttra ! yoginīgaṇasaṃyutā ..
     upavāsaṃ mahāṣṭamyāṃ puttravānna samācaret .
     yathā tathaiva pūtātmā vratī devīṃ prapūjayet ..
     mūlena pratipūjayedbhagavatīṃ caṇḍīṃ pracaṇḍākṛtiñcāṣṭamyāmupavāsasaṃyatadhiyā bhaktyā samārādhya ca .
     nānāpāśukamajjamāṃsarudhiraiḥ kṛtvā navamyāṃ valiṃ nakṣatraṃ śravaṇaṃ tithiñca daśamīṃ saṃprāpya saṃpreṣayet ..
     bhagavatyāḥ praveśādivisargāntāśca yāḥ kriyāḥ .
     tithāvudayagāminyāṃ sarvāstāḥ kārayedbudhaḥ ..
atrodayakālīnaghaṭikāmātratithau samyakpūjanāsāmarthye kālikāpurāṇam .
     samyak kalpoditāṃ pūjāṃ yadi kartuṃ na śakyate .
     upacārāṃstadā dātuṃ pañcaitān vitarettadā ..
     gandhaṃ puṣpañca dhūpañca dīpaṃ naivedyameva ca .
     abhāve gandhapuṣpābhyāṃ tadabhāve ca bhaktitaḥ ..
     saṃkṣepapūjā kathitā tathā vastrādikaṃ punaḥ ..
     prātarāvāhayeddevīṃ prātareva praveśayet .
     prātaḥ prātaśca saṃpūjya prātareva visarjayet ..
atra prātaḥpadaṃ pūrbāhṇaparam .
     vratī prapūjayeddevīṃ saptamyādidinatraye .
     dvābhyāṃ caturahobhirvā hrāsavṛddhivaśāttitheḥ ..
aṣṭamyāmupavāsaḥ puttravato gṛhasthasya niṣiddhaḥ . yathā kālikāpurāṇam .
     upavāsaṃ mahāṣṭamyāṃ puttravānna samācaret .
     yathā tathaiva pūtātmā vratī devīṃ prapūjayet ..
     navamyāṃ validānantu kartavyaṃ vai yathāvidhi .
     japaṃ homañca vidhivat kuryāttatra vibhūtaye ..
atra navamyāṃ homaśruteḥ pūrbāṣāḍhāyutāṣṭamyāṃ pūjāhomādyupoṣaṇaṃ iti śruteśca ubhayatra ekatarasmin vā homaḥ śāradyāḥ pūjāyā navamyāmeva dakṣiṇā devā .. * .. athāṣṭamyādikevalamahāṣṭamī kevalamahānavamīkalpā yathā --
     bhadrakālīṃ paṭe kṛtvā tatra saṃpūjayed dbijaḥ .
     āśvine śuklapakṣasya cāṣṭamyāṃ niyatastataḥ ..
     upoṣito dvitīye'hni pūjayet punareva tām ..
iti viṣṇudharmottaram ..
     yastvekasyāmathāṣṭamyāṃ navamyāṃ vātha sādhakaḥ .
     pūjayedvaradāṃ devīṃ śuddhabhāvena cetasā ..
iti kālikāpurāṇam .. * .. durgāyā dhyānaṃ yathā --
     jaṭājūṭasamāyuktāmardhendukṛtaśekharām .
     locanatrayasaṃyuktāṃ pūrṇendusadṛśānanām ..
     atasīpuṣpavarṇābhāṃ supratiṣṭhāṃ sulocanām .
     navayauvanasampannāṃ sarvābharaṇabhūṣitām ..
     sucārudaśanāṃ tadbat pīnonnatapayodharām ..
     tribhaṅgasthānasaṃsthānāṃ mahiṣāsuramardinīm ..
     mṛṇālāyatasaṃsparśadaśabāhusamanvitām .
     triśūlaṃ dakṣiṇe pāṇau khaḍgaṃ cakraṃ kramādadhaḥ ..
     tīkṣṇabāṇaṃ tathā śaktiṃ dakṣiṇe sanniveśayet .
     kheṭakaṃ pūrṇacāpañca pāśamaṅkuśameva ca ..
     ghaṇṭāṃ vā paraśuṃ vāpi vāmataḥ sanniveśayet .
     adhastānmahiṣaṃ tadvadviśiraskaṃ pradarśayet ..
     śiraśchedodbhavaṃ tadbaddānavaṃ khaḍgapāṇinam .
     hṛdi śūlena nirbhinnaṃ niryadantravibhūṣitam ..
     raktaraktīkṛtāṅgañca raktavisphuritekṣaṇam .
     veṣṭitaṃ nāgapāśena bhrukuṭībhīṣaṇānanam ..
     sapāśavāmahastena dhṛtakeśañca durgayā .
     vamadrudhiravaktrañca devyāḥ siṃhaṃ pradarśayet ..
     devyāstu dakṣiṇaṃ pādaṃ samaṃ siṃhoparisthitam .
     kiñcidūrdhvaṃ tathā vāmamaṅguṣṭhaṃ mahiṣopari ..
     śatrukṣayakarīṃ devīṃ daityadānavadarpahām .
     prasannavadanāṃ devīṃ sarvakāmaphalapradām .
     stūyamānañca tadrūpamamaraiḥ sanniveśayet ..
     ugracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā .
     caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā ..
     ābhiḥ śaktibhiraṣṭābhiḥ satataṃ pariveṣṭitām .
     cintayet satataṃ durgāṃ dharmakāmārthamokṣadām ..
iti dhyātvā mahāsnānapūrbakaṣoḍaśopacārādinā balidānādibhiḥ pūjayitvā āvaraṇaṃ pūjayet .. * .. atha daśamīkṛtyam .
     saṃpūjya preṣaṇaṃ kuryāddaśamyāṃ śāvarotsavaiḥ . devīyātrākāle nirmañchanavidhimāha pūjāratnākare devīpurāṇam .
     bhaktyā piṣṭapradīpādyaiścūtāśvatthādipallavaiḥ .
     oṣadhībhiśca medhyābhiḥ sarvabījairyavādibhiḥ ..
     navamyāṃ parvakāle tu yātrākāle viśeṣataḥ .
     yaḥ kuryāt śraddhayā vīra ! devyā nīrājanaṃ naraḥ ..
     śaṅkhabheryādininadairjayaśabdaiśca puṣkalaiḥ .
     yāvato divasān vīra ! devyai nīrājanaṃ kṛtam ..
     tāvatkālasahasrāṇi durgāloke mahīyate .
     yastu kuryāt pradīpena sūryaloke mahīyate .. * ..
taddine aparājitāpūjanam . yathā --
     āśvine śuklapakṣasya daśamyāṃ pūjayettathā .
     ekādaśyāṃ na kurvīta pūjanañcāparājitam ..
taddine rājā yātrāṃ kuryāt . yathā --
     daśamīṃ yaḥ samullaṅghya prasthānaṃ kurute nṛpaḥ .
     tasya saṃvatsaraṃ rājye na kvāpi vijayo bhavet ..
svayamaśaktau khaḍgādiyātrā kartavyā . yathā --
     kāryavaśātsvayamagame bhūbhartuḥ kecidāhurācāryāḥ .
     chattrāyudhādyamiṣṭaṃ vaijayikaṃ nirgame kuryāt .. * ..
khañjanadarśanaphalādiryathā --
     hastāgate tu mitre yayā diśā khañjanaṃ yāntaṃ nṛpaḥ paśyet .
     tayā prayātasya kṣipramarātirvaśamupaiti ..
     kṛtvā nīrājanaṃ rājā balavṛddhyai yathābalam .
     śobhanaṃ khañjanaṃ paśyet jalagogoṣṭhasannidhau ..
     abjeṣu goṣu gajavājimahorageṣu rājyapradaḥ kuśaladaḥ śuciśādvaleṣu .
     bhasmāsthikeśanakhalomatuṣeṣu dṛṣṭo duḥkhaṃ dadāti bahuśaḥ khalu khañjarīṭaḥ ..
     aśubhaṃ khañjanaṃ dṛṣṭvā devabrāhmaṇapūjanam .
     dānaṃ kurvīta kuryācca snānaṃ sarvauṣadhījalaiḥ ..
atha visarjanam .
     nauyānairnarayānairvā nītvā bhagavatīṃ śivām .
     srotojale prakṣipeyuḥ krīḍākautukamaṅgalaiḥ ..
     parairnākṣipyate yastu paraṃ nākṣipate tu yaḥ .
     tasya ruṣṭā bhagavatī śāpaṃ dadyāt sudāruṇam ..
iti tithyāditattvadurgārcātattve .. visarjanamantro yathā --
     durge devi jaganmātaḥ ! svasthānaṃ gaccha pūjite .
     saṃvatsaravyatīte tu punarāgamanāya vai ..
     nimajjāmbhasi devi tvaṃ caṇḍikāpratimā śubhā .
     puttrāyurdhanavṛddhyarthaṃ sthāpitāsi jale mayā .. * ..
visarjanānantaraṃ gṛhamāgatya acchidrāvadhāraṇaṃ kṛtvā ghaṭasthajalena ebhirmantrairyajamānamabhiṣiñcet . yathā --
     oṃ uttiṣṭha brahmaṇaspate devā yajantastvemahe upaprayantu marutaḥ sudānave indraprāyurbhavāsacā ..
     oṃ surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ .
     vāsudevo jagannāthastathā saṅkarṣaṇaḥ prabhuḥ ..
     pradyumnaścāniruddhaśca bhavantu vijayāya te .
     ākhaṇḍalo'gnirbhagavān yamo vai nairṛtastathā .
     varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ ..
     brahmaṇā sahito śeṣo dikpālāḥ pāntu te sadā .
     kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kṣamā matiḥ .
     buddhirlajjā vapuḥ śāntistuṣṭiḥ kāntiśca mātaraḥ ..
     etāstvāmabhiṣiñcantu dharmapālāḥ susaṃyatāḥ .
     ādityaścandramā bhaumo budhajīvasitārkajāḥ ..
     grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ .
     ṛṣayo munayo gāvo devamātara eva ca ..
     devapatnyo'dhvarā nāgā daityāścāpsarasāṃ gaṇāḥ .
     astrāṇi sarvaśastrāṇi rājāno vāhanāni ca ..
     auṣadhāni ca ratnāni kālasyāvayavāśca ye .
     saritaḥ sāgarāḥ śailāstīrthāni jaladā hradāḥ ..
     devadānavagandharvā yakṣarākṣasapannagāḥ .
     ete tvāmabhiṣiñcantu dharmakāmārthasiddhaye ..
iti bṛhannandikeśvarapurāṇapaddhatiḥ .. * .. atha durgānāmamāhātmyam .
     tavargasya tṛtīyo'rṇaḥ pañcamasvarasaṃyutaḥ .
     kavargasya tṛtīyo'rṇo vahnistasyopari sthitaḥ ..
     dbitoyasvarasaṃyuktaṃ nāmedaṃ parikīrtitam .
     ārogyasya ca sampatterjñānasya ca mahodaye ..
     nāmedaṃ paramo heturmuktaye bhavasaṅginām .
     kalikāle viśeṣeṇa mahāpātakināmapi ..
     nistārabījaṃ vijñeyaṃ nāmasaṃsmaraṇaṃ priye ! ..
     paradārarato'pi syāt paradravyāpahārakaḥ .
     so'pi pāpāt pramucyeta yadi syādatipātakī ..
     brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .
     etebhyo'pi vimucyeta yadi nāma smaret sudhīḥ ..
iti rudrayāmalaḥ ..
     durgā durgeti durgeti durgānāma paraṃ manum .
     yo japet satataṃ caṇḍi ! jīvanmuktaḥ sa mānavaḥ ..
     mahotpāte mahāroge mahāvipadi saṅkaṭe .
     mahāduḥkhe mahāśoke mahābhayasasutthite .
     yaḥ smaret satataṃ durgāṃ japet yaḥ paramaṃ manum .
     sa jīvaloko deveśi ! nīlakaṇṭhatvamavāpnuyāt ..
iti muṇḍamālātantram .

durgādhyakṣaḥ, puṃ, (durgasya adhyakṣaḥ .) durgarakṣakaḥ . tasya lakṣaṇaṃ yathā --
     anāhāryaśca śūraśca tathā prājñaḥ kulodgataḥ .
     durgādhyakṣaḥ smṛto rājñastadyuktaḥ sarvakarmasu ..
iti matsyapurāṇam ..

durgānavamī, strī, (durgāyāḥ pūjopalakṣitā navamī .) kārtikaśuklanavamī . sā tretāyugādyā . tatra jagaddhātrīpūjā kartavyā . yathā, yoginītantre . kārtike'malapakṣe tu navamyāñca viśeṣataḥ . pragalbhāñca jagaddhātrīṃ pūjayeddīpamālayā .. tantrāntare .
     trikālaṃ pūjayeddurgāṃ manunaikākṣareṇa ca .
     nānābalividhānena gītavādyapuraḥsaram ..
     kārtikasya site pakṣe navamyāñca viśeṣataḥ .
     kṛtvaivaṃ sādhakaśreṣṭho labhedrājyamakaṇṭakam ..
kubjikātantre .
     kārtike śuklapakṣe tu navamyāṃ jagadambikām .
     durgāṃ prapūjayedbhaktyā dharmakāmārthasiddhaye ..
śaktisaṅgamatantre .
     kārtikasya site pakṣe navamyāṃ jagadīśvarīm .
     trikālamekakālaṃ vā varṣe varṣe prapūjayet ..
     nirmāya pratimāṃ śaktyā jagaddhātryā vidhānataḥ .
     pūjayitvā paradine pratimāṃ tāṃ visarjayet ..
     evaṃ kṛtvā cakravartī bhavet sādhakasattamaḥ .
     puttrapauttradhanaiśvaryasaṃyutāsya bhavet purī ..
     dāsadāsīgaṇairyukto muktaḥ syāt pāpasaṅkaṭāt .
     viśeṣato ṣasuyutāṃ navamīṃ prāpya sādhakaḥ .
     pūjayitvā mṛṇmayīṃ tāṃ labhate vācchitaṃ phalam ..
bhaviṣye .
     māsaiścaturbhiryat puṇyaṃ vidhinā pūjya caṇḍikām .
     tat phalaṃ labhate vīra ! navabhyāṃ kārtikasya ca ..
iti tithitattvam ..

durgāhvaḥ, puṃ, (durgāyā āhvā ākhyā āhvā yasya .) bhūmijagugguluḥ . iti rājanirghaṇṭaḥ ..

durghoṣaḥ, puṃ, (durduṣṭaḥ ghoṣo ninādo yasya .) bhallūkaḥ . iti rājanirghaṇṭaḥ .. ninditaravaḥ . tadvati, tri ..

durjanaḥ, tri, (durduṣṭo janaḥ . kugatiprādayaḥ . 2 . 2 . 18 . iti samāsaḥ .) khalaḥ . ityamaraḥ . 3 . 1 . 47 .. (yathā, cāṇakyaśatake . 24 -- 25 .
     durjanaḥ priyavādī ca naitadbiśvāsakāraṇam .
     madhu tiṣṭhati jihvāgre hṛdaye tu halāhalam ..
     durjanaḥ parihartavyo vidyayālaṅkṛto'pi saḥ .
     maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ ..
)

durjayaḥ, puṃ, (duḥkhena jīyate'sau . ji jaye + khal .) kārtavīryarājavaṃśodbhavānantaputtraḥ . iti kūrmapurāṇam .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 96 .
     samāvarto nivṛttātmā durjayo duratikramaḥ .. dānavaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 22 .
     asilomā ca keśī ca durjayaścaiva dānavaḥ .. rākṣasaviśeṣaḥ . yathā, rāmāyaṇe . 3 . 29 . 30 .
     taṃ dṛṣṭvā niḥsṛtaṃ pūrbaṃ rākṣasā api niḥsṛtāḥ .
     durjayaḥ kālakākhyaśca paruṣaḥ kālikāmukhaḥ ..
) tri, durjeyaḥ . (yathā, devībhāgavate . 5 . 8 . 22 .
     varadānena dhātuḥ sa durjayo madhusūdana ! ..)

durjarā, strī, (durduḥkhena jīryatīti . dur + jṝ + aṅ . tataṣṭāp .) jyotiṣmatī latā . iti rājanirghaṇṭaḥ .. tri, durjaraḥ .. (yathā, suśrute . 1 . 46 .
     svādu pākarasaṃ śākaṃ durjaraṃ harimanthajam .. durjayaḥ . yathā, devībhāgavate . 1 . 18 . 26 .
     durjaraṃ tāsanājālaṃ na śāntimupajāti vai ..)

durjātaṃ, klī, (durduṣṭaṃ yathā tathā jātam . prādisamāsaḥ .) vyasanam . (yathā, raghuḥ . 13 . 72 .
     durjātabandhurayamṛkṣaharīśvaro me paulasta eṣa samareṣu puraḥ prahartā ..) asamañjasam . iti trikāṇḍaśeṣaḥ .. asamyagjāte, tri . iti medinī . te, 114 .. (yathā, mahābhārate . 12 . 224 . 33 .
     dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate ..)

durdāntaḥ, puṃ, (durduḥkhena dānto damitaḥ .) kalahaḥ . vatsataraḥ . iti rājanirghaṇṭaḥ .. aśānte, tri . (yathā, māghe . 12 . 22 .
     durdāntamutplutya nirastasādinaṃ sahāsahākāramalokayajjanaḥ ..)

durdinaṃ, klī, (durduṣṭaṃ dinam .) meghācchannadinam . ityamaraḥ . 1 . 3 . 12 .. (yathā, harivaṃśe . 167 . 18 .
     tumulaṃ durdinañcāsīt savidyutstanayintumat .
     taddurdinatalaṃ bhittvā nāradaḥ pratyadṛśyata ..
ghanāndhakāraḥ . yathā, kumāre . 6 . 43 .
     yatrauṣadhiprakāśena naktaṃ darśitasañcarāḥ .
     anabhijñāstamisrāṇāṃ durdineṣvabhisārikāḥ ..
) vṛṣṭiḥ . yathāha sāñjaḥ .
     ghanāndhakāre vṛṣṭau ca durdinaṃ kavayo viduḥ .. (yathā, raghuḥ . 4 . 41 .
     dbiṣāṃ viṣahya kākutsthastatra nārācadurdinam .
     sanmaṅgalasnāta iva pratipede jayaśriyam ..
kutsitadinam .)
     sudinaṃ durdinañcaiva sarvaṃ karmodbhave bhava .
     tat karma tapasāṃ sādhyaṃ karmaṇāñca śubhāśubham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..
     yadacyutakathālāparasapīyūṣavarjitam .
     taddinaṃ durdinaṃ manye meghācchannaṃ na durdinam ..
ityudbhaṭaḥ .. (durdinaṃ varṣaḥ ghanāndhakāro vā astyasyeti . ac . varṣayukte ghanāndhakāraviśiṣṭe ca, tri . yathā, harivaṃśe . 67 . 66 .
     samprāpte durdine kāle durdinaṃ bhāti vai nabhaḥ .. tathā, mahābhārate . 8 . 91 . 23 .
     jīmūtaiśca diśaḥ sarvāścakre timiradurdināḥ ..)

[Page 2,731c]
durdurūṭaḥ, puṃ, (dolayati utkṣipati āstikatāmiti . doli + bāhulakāt kūṭapratyayena sādhuḥ .) nāstikaḥ . iti jaṭādharaḥ ..

durdritā, strī, latāviśeṣaḥ . iti jaṭādharaḥ ..

durdrumaḥ, puṃ, (durduṣṭo drumaḥ .) haritpalāṇḍuḥ . iti rājanirghaṇṭaḥ ..

durdha(rdha)raḥ, puṃ, (durduḥkhena dhriyate iti . dur + dhṛ +
     īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal . 3 . 3 . 126 . iti khal .) narakaviśeṣaḥ . ṛṣabhauṣadhiḥ . iti medinī . re, 169 .. pāradaḥ . bhallātakaḥ . iti rājanirghaṇṭaḥ .. mahiṣāsurasya senāpativiśeṣaḥ . yathā, mārkaṇḍeye . 83 . 19 .
     durdharaṃ durmukhañcobhau śarairninye yamakṣayam .. (dhṛtarāṣṭraputtrabhedaḥ . yathā, mahābhārate . 7 . 133 . 30 .
     nāmṛṣyanta maheśvāsāḥ sodaryāḥ pañca bhārata ! .
     durmarṣaṇo duḥsahaśca durmado durdharo jayaḥ .
     pāṇḍavaṃ citrasannāhāstaṃ pratīpamupādravan ..
śambarāsurasya mantriviśeṣaḥ . yathā, harivaṃśe . 162 . 18 .
     durdharaḥ ketumālī ca ṇatruhantā pramardanaḥ .
     etaiḥ parivṛto'mātyairyuyutsuḥ prasthito raṇe ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 89 . tasya sahasranāmakathane .
     darpahā darpado dṛpto durdharo'thāparājitaḥ .. na śakyā dhāraṇā yasya praṇidhānādiṣu sarvopādhivinirmuktatvāttathāpi tatprasādādataḥ kiñcidduḥkhena dhāryate janmāntarasahasreṣu bhāvanāt tasmāt durdharaḥ .
     kleśo'dhikatarasteṣāmavyaktāsaktacetasām .
     avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ..
iti bhagavadvacanāt .. iti tadbhāṣye śaṅkaraḥ .. tathā tatraiva . 42 śloke .
     subhujo durgharo vāgmī mahendro vasudo vasuḥ .. pṛthivyādīni dhārakāṇyanyena dhārayitumaśakyatvāt na kenāpi dhārayituṃ śakyate iti durdharaḥ . duḥkhena dhyānasamaye mumukṣubhirhṛdayena dhāryate iti durdharaḥ . iti tadbhāṣyam .. etena vyutpattibhedāt nāmabhedotpattyā na dbiruktiḥ sahasranāmapūrtiśca jātā ..) duḥkhadhārye, tri . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 134 . 98 .
     athābravīnmahātmānaṃ bhāradvājo mahāratham .
     gṛhāṇedaṃ mahābāho ! viśiṣṭamiti durdharam ..
     astraṃ brahmaśiro nāma saprayoganivartanam ..
durjaye ca . yathā, mahābhārate . 7 . 117 . 6 .
     nirjitya durdharaṃ droṇaṃ sapadānugamāhave .
     hārdikyaṃ yodhavaryañca prāptaṃ manye dhanañjayam ..
)

durdha(rdha)rṣā, strī, (durduḥkhena dhṛṣyate'sau . dur + dhṛṣa + khal .) nāgadamanī . kanthārīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (puṃ, dhṛtarāṣṭraputtraviśeṣaḥ . yathā, mahābhārate . 1 . 117 . 3 .
     vindānuvindau durdharṣaḥ subāhurduṣpradharṣaṇaḥ ..) duḥkhadharṣaṇīye, tri .. (yathā, mahābhārate . 6 . 12 . 9 .
     sunāmā nāma durgharṣo dbitīyo hemaparvataḥ .. durjeyaḥ . tathā, tatraiva . 1 . 134 . 87 .
     tataḥ prītamanā droṇo muhūrtādiva taṃ punaḥ .
     pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ mahāratham ..
)

durdhurūṭaḥ, puṃ, (dolayati utkṣipati yuktyādikamiti . dula ka utkṣepe + bāhulakāt kūṭapratyayena sādhuḥ lasya raḥ .) yuktiṃ vinā guruvākyamamanyamānaḥ . iti tattvabodhanī ..

durnāma, [n] klī, (durduṣṭaṃ nāma yasya .) arśorogaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 45 .
     dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham .
     durnāmaśvāsakāseṣu hitamagneḥ pradīpanam ..
pittajaśleṣmajayoranayorheturyathā --
     kaṭvamlalavaṇoṣṇāni vidāhīni bhurūṇi ca .
     sevanānilatoyena śramādvyayāmapīḍayā .
     yānavyāyāmadoṣādvā durnāma pittasambhavam ..
     avyāyāmāttasya śīlādajasraṃ śītādvānyadvātasaṃsevanācca .
     gauṇyātyamlāttailasampicchilena durnāmā sañjāyate śleṣmadoṣāt ..
iti hārīte cikitsitasthāne dvādaśe'dhyāye .. cikitsāsya yathā --
     vyoṣāṇyaruṣkaraviḍaṅgatilābhayānāṃ cūrṇaṃ guḍena sahitantu sadopayojyam .
     durnāmakuṣṭhagaraśothaśakṛdvivandhānagnerjayatyabalatāṃ krimipāṇḍutāñca ..
iti vyoṣādyacūrṇam .. pacedvāricaturdroṇe kaṇṭakāryamṛtāśatam . tatrāgnitriphalāvyoṣapūtikatvakkaliṅgakaiḥ .. sa kāśmaryaviḍaṅgaistu siddhaṃ durnāmamehanut . ghṛtaṃ siṃhyamṛtaṃ nāma bodhisattvena bhāṣitam .. iti siṃhyamṛtaṃ ghṛtam .. iti vaidyakacakrapāṇi saṃgrahe arśo'dhikāre ..
     mṛlliptaṃ śauraṇaṃ kandaṃ paktvāgnau puṭapākavat .
     adyāt satailalavaṇaṃ durnāmavinivṛttaye ..

     cūrṇīkṛtāḥ ṣoḍaśa śūraṇasya bhāgāstato'rdhena ca citrakasya .
     mahauṣadhāddvau maricasya caiko guḍena durnāmajayāya piṇḍī ..
iti śūraṇapiṇḍī .. iti vābhaṭe cikitsāsthāne aṣṭame'dhyāye ..
     māṇaśūraṇabhallātatrivṛddantīsamanvitam .
     trikatrayasamāyuktaṃ lauhaṃ durnāmanāśanam ..
     iti māṇādyaṃ lauham ..
iti vaidyakarasendrasārasaṃgrahe arśo'dhikāre ..
     sarvāḥ syurvalayo yeṣāṃ durnāmabhirupadrutāḥ .
     taistu pratihato vāyurapānaḥ sannivartate ..
     tato vyānena saṅgamya jyotimṛdnāti dehinām ..
iti suśrute nidānasthāne tṛtīye'dhyāye ..)

[Page 2,732b]
durnāmakaṃ, klī, (durnāma + svārthe saṃjñāyāṃ vā kan .) arśorogaḥ . ityamaraḥ . 2 . 6 . 54 .. (yathā --
     sanāgarāruṣkaravṛddhadārakaṃ guḍena yo modakamatyudārakam .
     aśeṣadurnāmakarogadārakaṃ karoti vṛddhaṃ sahasaiva dārakam ..
iti vaidyakacakrapāṇisaṃgrahe'rśo'dhikāre ..)

durnāmā, [n] puṃ, strī, (durninditaṃ nāma yasya .) dīrghakoṣikā . ityamaraḥ . 1 . 10 . 25 .. jhiṇuk iti bhāṣā ..

durnāmāriḥ, puṃ, (durnāmna arśorogasya ariḥ śatruḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..

durnāmnī, strī, (durninditaṃ nāma yasyāḥ . ṅīp .) durnāmā . iti śabdaratnāvalī ..

durbalaḥ, tri, (durninditaṃ balaṃ yasya .) kṛśaḥ . tatparyāyaḥ . amāṃraḥ 2 chātaḥ 3 . ityamaraḥ . 2 . 6 . 44 .. kṣāntaḥ 4 śātaḥ 5 śitaḥ 6 abalaḥ 7 . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 9 . 56 .
     sabalo jayamāpnoti daivājjayati durbalaḥ .. śithilaḥ . yathā, raghuḥ . 5 . 12 .
     svārthopapattiṃ prati durbalāśastamityavocad varatantuśiṣyaḥ .. duścarmā . yathā, manuḥ . 3 . 151 .
     jaṭilañcānadhīyānaṃ durvalaṃ kitavantathā .
     yājayanti ca ye pūgāṃstāṃśca śrāddhena bhojayet ..
)

durbalā, strī, (durduṣṭaṃ svalpamityarthaḥ balaṃ yasyāḥ .) ambuśirīṣikā . iti bhāvaprakāśaḥ ..

durbhagā, strī, (durduṣṭaṃ bhagaṃ bhāgyaṃ yasyāḥ .) patisneharahitā . duyā iti bhāṣā . tatparyāyaḥ . viraktā 2 . iti trikāṇḍaśeṣaḥ .. vivṛktā 3 nisvā 4 saubhāgyarahitā 5 . iti śabdaratnāvalī .. (yathā, bhāgavate . 1 . 17 . 26 .
     śocatyaśrukalā sādhvī durbhagevojjhitāsatī .. bhāgyahīne, tri . yathā, mahābhārate . 1 . 170 . 7 .
     karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata ..)

durbhikṣaṃ, klī, (bhikṣāyā abhāvaḥ .) bhikṣāyā aprāptikālaḥ . akāla iti bhāṣā . yathā, durbhikṣamalpaṃ smaraṇaṃ cirāya . ityudbhaṭaḥ .. bhikṣāyāḥ prāyo niṣphalatvamityavyayībhāvasamāsaḥ . yaddeśe yatkāle taddeśatatkālayogyaśasyādikaṃ na jāyate taddeśe tadā yācyamānadravyālābhāt durbhikṣaṃ jātamiti vyavahriyate sadbhiriti . tatkārakavarṣāṇi yathā --
     rāṣṭrabhaṅgaśca durbhikṣaṃ taskarairupapīḍanam .
     jānīyādbigrahaṃ ghoraṃ pramāthini varānane ! .. 13 ..
     durbhikṣaṃ jāyate ghoraṃ sarvopadravasaṃyutam .
     anāvṛṣṭiḥ samākhyātā vyaye saṃvatsare priye ! .. 20 ..
     kvacidbarṣati parjanyo deśe saṃchinnamaṇḍalaḥ .
     durbhikṣaṃ sarvarīvarṣe vyavahāro viparyayaḥ .. 34 .
     durbhikṣaṃ jāyate sarvā medinī duṣyati priye ! .
     plave plavanti toyāni pīḍitā mānavā bhuvi .. 35 ..
     durbhikṣaṃ jāyate ghoraṃ dhānyauṣadhiprapīḍanam .
     anale ca samākhyātā nātra kāryāvicāraṇā .. 50 deśabhaṅgaḥ sudurbhikṣaṃ samāsāt kathayāmyaham .
     piṅgale cārupadmākṣi ! durbhikṣaṃ narmadātaṭe .. 51 ..
     durbhikṣaṃ madhyamaṃ proktaṃ vyavahāro na vartate .
     bhavedvai madhyamā vṛṣṭirdurmatau samupasthite .. 55 ..
     durbhikṣaṃ maraṇaṃ ghoraṃ dhānyauṣadhiprapīḍanam .
     pāparogo bhaveddevi ! raktākhye'maravandini ! .. 58 ..
     rogo maraṇadurbhikṣaṃ virodhopadravākulam .
     krodhe tu viṣamaṃ sarvaṃ samākhyātaṃ harapriye ! .. 59 ..
     medinī calate devi ! sarvabhūtaṃ carācaram .
     deśabhaṅgaśca durbhikṣaṃ kṣaye saṅkṣīyate prajā ..
     saurāṣṭre mālave deśe dakṣiṇe koṅkaṇe tathā .
     durbhikṣaṃ jāyate ghoraṃ kṣaye saṃvatsare priye ! .. 50 ..
iti jyotistattvadhṛtaṣaṣṭivarṣāntargatavarṣaviśeṣaphalabodhakabhaviṣyapurāṇīyavacanāni .. * .. adbhute'pi durbhikṣaṃ bhavati yathā --
     māṃsāsthinī samādāya śmaśānādgṛghravāyasāḥ .
     śvā śṛgālo'thavā madhye purasya praviśanti cet ..
     vikiranti gṛhādau ca śmaśānaṃ sā mahī bhavet .
     caureṇa hanyate lokaḥ paracakrasamāgamaḥ ..
     saṃgrāmaśca mahāghoro durbhikṣaṃ marakantathā .
     adbhutāni prasūyante tatra deśasya vidravaḥ ..
     akāle phalapuṣpāṇi deśavidravakāraṇam ..
iti jyotistattvam .. * ..
     tatrāśaucibhikṣāgrahaṇe doṣābhāva iti hāralatāprabhṛtayaḥ .. kaurme .
     sadyaḥśaucaṃ samākhyātaṃ durbhikṣe cāpyupaplave .
     ḍimbāhave hatānāñca vidyutā pārthivairdbijaiḥ ..
     sadyaḥśaucaṃ samākhyātaṃ śāpādimaraṇe tathā ..
iti śuddhitattvam .. api ca gāruḍe 226 adhyāye .
     durbhikṣayuktarāṣṭre ca mṛtake sūtake'pi vā .
     niyamāśca na duṣyanti dānadharmaratāstathā ..
     dīkṣitāścābhiṣiktāśca vratatīrthaparāstathā .
     dīkṣākāle vivāhādau devadroṇyāṃ nimantrite ..
     pūrbasaṅkalpite cāpi nāśaucaṃ mṛtasūtake ..


durmanāḥ, [s] tri, (durduṣṭaṃ mano yasya .) cintādivyākulacittaḥ . tatparyāyaḥ . vimanāḥ 2 antarmanāḥ 3 . ityamaraḥ . 3 . 1 . 8 .. (yathā, bhāgavate . 1 . 6 . 19 .
     rūpaṃ bhagavato yattatmanaḥ kāntaṃ śucāpaham .
     apaśyan sahasottasthe vaiklavyāddurmanā iva ..
śatāvaryām, strī . iti rājanirghaṇṭaḥ .. (durduṣṭaṃ manaḥ iti vigrahe . duṣṭacitte, klī . yathā, rāmāyaṇe . 2 . 31 . 20 .
     yadi duḥstho na rakṣeta bharato rājyamuttamam .
     prāpya durmanasā vīra garveṇa ca viśeṣataḥ ..
)

durmarā, strī, (mṛ + bhāve ap . durduḥkhena mara mṛtyuryasyāḥ . chinnāyāmapi punarutpatterasyāstathātvam .) dūrvā . iti jaṭādharaḥ .. śvetadūrvā . iti rājanirghaṇṭaḥ ..

[Page 2,733a]
durmukhaḥ, puṃ, (durninditaṃ mukhaṃ yasya .) vānaraviśeṣaḥ . (yathā, rāmāyaṇe . 4 . 39 . 33 .
     ayutena vṛtaścaiva sahasreṇa śatena ca .
     tato yūthapatirvīro durmukho nāma vānaraḥ ..
) nāgabhedaḥ . iti medinī . khe, 10 .. (yathā, harivaṃśe . 3 . 114 .
     kuharaḥ puṣpadaṃṣṭraśca durmukhaḥ sumukhastathā ..) aśvaḥ . iti hemacandraḥ . 3 . 15 .. (sarpaḥ . iti trikāṇḍaśeṣaḥ . 3 . 3 . 59 ..) mahiṣāsurasenāpativiśeṣaḥ . yathā, mārkaṇḍeye . 83 . 19 .
     durdharaṃ durmukhañcobhau śarairninye yamakṣayam .. (nṛpaviśeṣaḥ . yathā, mahābhārate . 2 . 4 . 21 .
     saṃgrāmajirdurmukhaśca ugrasenaśca vīryavān .. dhṛtarāṣṭrasya puttraviśeṣaḥ . yathā, tatraiva . 1 . 117 . 3 .
     durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca .. rākṣasaviśeṣaḥ . yathā, bhāgavate . 9 . 10 . 18 .
     rakṣaḥpatistadavalokya nikumbhakumbhadhūmrākṣadurmukhasurāntanarāntakādīn .. yakṣaviśeṣaḥ . iti brahmapurāṇam .. gaṇapatergaṇānāmanyatamaḥ . yathā, mahāgaṇapatistotre . 11 .
     ṣaṭkoṇāśriṣu ṣaṭsu ṣaḍgajamukhāḥ pāśāṅkuśābhīravānbibhrāṇāḥ pramadāsakhāḥ pṛthumahāśoṇāśmamuñjatviṣaḥ .
     āmodraḥ purataḥ pramodasumukhau taṃ cābhito durmukhaḥ paścātpārśva gato'sya vighna iti yo yo vighnakarteti ca ..
varṣaviśeṣaḥ . yathā, jyotiṣatattvadhṛtabhaviṣyapurāṇavacanam .
     tuṣadhānyakṣayo devi ! sarvaśasyamahārṣatā .
     vyavahārāśca naśyanti durmukhe durmukhāḥ prajāḥ ..
)

durmukhaḥ, tri, (durduḥkhajanakaṃ mukhaṃ mukhaniḥsṛtavacanādikaṃ yasya .) apriyavādī . tatparyāyaḥ . mukharaḥ 2 abaddhamukhaḥ 3 . ityamaraḥ . 3 . 1 . 36 .. (apriyadarśanam . yathā, kathāsaritsāgare . 12 . 52 .
     cakre vasantakasyāpi rūpaṃ danturadurmukham ..)

durmūlyaṃ, klī, (durduḥsthitaṃ mūlyam . prādisamāsaḥ .) mahārgham . iti lokaprasiddham ..

durmedhāḥ, tri, (durninditā medhā dhāraṇāvatī buddhiryasya . nityamasic prajāmedhayoḥ . 5 . 4 . 122 . iti asic .) mandamedhāḥ . iti vyākaraṇam . (yathā, mahābhārate . 3 . 10 . 29 .
     na kiñciduktvā durmedhāstasthau kiñcidavāṅmukhaḥ ..)

durmohaḥ, puṃ, (durnindito moho yasmāt .) kākatuṇḍī . iti rājanirghaṇṭaḥ ..

duryodhanaḥ, puṃ, (durduḥkhena yudhyate'sā . yudha + bhāṣāyāṃ śāsiyudhīti . yuc .) svanāmakhyātakuruvaṃśabhavarājaviśeṣaḥ . sa dhṛtarāṣṭrajyeṣṭhaputtraḥ kurupāṇḍavayuddhe bhīmena hataḥ . tatparyāyaḥ . kururāṭ 2 gāndhāreyaḥ 3 suyodhanaḥ 4 . iti trikāṇḍaśeṣaḥ .. (ayaṃ kaleraṃśena pṛthivyāmavatīrṇaḥ . yathā, mahābhārate . 1 . 67 . 88-89 .
     kaleraṃśastu saṃjajñe bhuvi duryodhano nṛpaḥ .
     durbuddhirdurmatiścaiva kurūṇāmayaśaskaraḥ ..
     jagato yastu sarvasya vidbiṣṭaḥ kalipuruṣaḥ .
     yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ pṛthivīpate ! ..
)

durlabhaḥ, tri, (durduḥkhena labhyate iti . dur + labha + īṣadduḥsuṣviti . 3 . 3 . 126 . iti khal .) duṣprāpaḥ . iti medinī . bhe, 16 .. yathā --
     durlabhaṃ prākṛtaṃ vākyaṃ durlabhaḥ kṣemakṛt sutaḥ .
     durlabhā sadṛśī bhāryā durlabhaḥ svajanaḥ priyaḥ ..
iti cāṇakye . 54 .. atipraśastaḥ . iti śabdaratnāvalī ..
     sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā .
     haridvāre prayāge ca gaṅgāsāgarasaṅgame ..
iti kūrmapurāṇam .. priyaḥ . iti hemacandraḥ ..

durlabhaḥ, puṃ, (dur + labha + khal .) kaccuraḥ . iti medinī . bhe, 16 .. karcūraḥ . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 96 .
     durlabho durgamo durgo durāvāso durārihā .. durlabhatayā durlabhaḥ .
     janmāntarasahasreṣu tapodānasamādhibhiḥ .
     narāṇāṃ kṣīṇapāpānāṃ kṛṣṇabhaktiḥ prajāyate .
iti vacanāt bhaktyā labhya iti bhagavadbacanācca . iti tatra śāṅkarabhāṣyam ..)

durlabhā, strī, (durlabha + ṭāp .) śvetakaṇṭakārī . durālabhā . iti rājanirghaṇṭaḥ ..

durva, ī vadhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ . īdittvāt niṣṭhāyāmaniṭ .) pañcamasvarī . dūḥ durau duraḥ . ī, dūrṇaḥ . iti durgādāsaḥ ..

durvacaṃ, tri, (durduḥkhena ucyate . dur + vac + khal .) duḥkhakathyam . yathā, bhāraviḥ . 2 . 2 .
     api vāgadhipasya durvacaṃ vacanantadvidadhīta vismayam ..

durvacaḥ, [s] klī, (durninditaṃ vacaḥ .) mandavākyam . yathā --
     asahyaṃ durvaco jñātermeghāntaritaraudravat .. ityudbhaṭaḥ .. (duṣṭavaktari, tri ..)

durvarṇaṃ, klī, (durninditaṃ suvarṇādyapekṣayetyarthaḥ varṇaṃ yasya .) rajatam . ityamaraḥ . 2 . 9 . 96 .. (yathā, māghe . 4 . 28 .
     durvarṇabhittiriha sāndrasudhāsavarṇā ..) elabālukam . iti medinī . ṇe, 52 .. mandavarṇe, tri .. (yathā, bhāgavate . 3 . 14 . 44 .
     yogairhemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ ..)

durvarṇakaṃ, klī, (durvarṇa + syārthe saṃjñāyāṃ vā kan .) rajatam . iti hemacandraḥ ..

[Page 2,733c]
durvāk, [c] tri, (durduṣṭā vāk yasya .) kadvadaḥ . iti hemacandraḥ . 3 . 11 .. (yathā, atharvavede . 4 . 17 . 5 .
     durṇāmnīḥ sarvā durvācastā asmantāśayāmasi ..) durduṣṭā vāk .) duṣṭavākye, strī .. (yathā, mahābhārate . 2 . 74 . 88 ..
     atīva jalpan durvāco bhavatīha viheṭhakaḥ ..)

durvādaḥ, puṃ, (durduṣṭo vādaḥ .) stutipūrbakadurvākyam . iti jaṭādharaḥ .. ninditavākyañca ..

durvāsāḥ, [s] puṃ, (durduṣṭaṃ nigūḍhamityarthaḥ vāsa iva dharmāvaraṇatvaṃ yasya . tathā ca mahābhāratavacanam- .
     nigūḍhaniścayaṃ dhamma yaṃ taṃ durvāsasaṃ viduḥ ..) muniviśeṣaḥ . sa atrimuniputtraḥ śaṅkarāṃśajātaḥ . iti śrībhāgavatam .. (yathā, viṣṇupurāṇe . 1 . 9 . 2 .
     durvāsāḥ śaṅkarasyāṃśaścacāra pṛthivīmimām ..) tatparyāyaḥ . kuśāraṇiḥ 2 . iti trikāṇḍaśeṣaḥ .. tasya bhāryā aurvamunikanyā kandalī . iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 62 . tasya sahasranāmakīrtane .
     sāṅkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ .. durninditaṃ vāso vastraṃ yasya .) mandavastrayukte, tri .. (yathā, ṛgvede . 7 . 1 . 19 .
     mā no agne'vīrate parā dā durvāsase'mataye mā no asyai ..)

durvidhaḥ, tri, (durduṣṭā vidhā yasya .) daridraḥ . ityamaraḥ . 3 . 1 . 49 .. khalaḥ . iti medinī . dhe, 31 .. mūrkhaḥ . iti śabdaratnāvalī .. (yathā, goḥ rāmāyaṇe . 2 . 109 . 30 .
     śāstreṣvanyeṣu mukhyeṣu vidyamāneṣu purvidhāḥ .
     buddhimānvīkṣikīṃ prāpya nirarthān pravadanti te ..
)

durvinītaḥ, puṃ, (vi + nī + bhāve ktaḥ . durduṣṭaṃ vinītaṃ vinayo yasya . yadvā, dur + vi + nī + ktaḥ .) avinītāśvaḥ . tatparyāyaḥ . śūkalaḥ 2 . iti hemacandraḥ . 4 . 301 . avinītamātre, tri .. (yathā, pañcatantre . 5 . 17 .
     kuputtro'pi bhavet puṃsāṃ hṛdayānandakārakaḥ .
     durvinītaḥ kurūpo'pi mūrkho'pi vyasanī khalaḥ ..
)

durvṛttaḥ, tri, (durduṣṭaṃ vṛttaṃ caritraṃ yasya .) durjanaḥ . yathā --
     durvṛttavṛttaśamanaṃ tava devi ! śīlam .. iticaṇḍī .. duścaritre, klī . (yathā, mahābhārate . 1 . 1 . 100 .
     durvṛttaṃ dhārtarāṣṭrāṇāmuktavān magavānṛṣiḥ ..)

durhṛt, [d] tri, (durduṣṭaṃ hṛdayaṃ yasya . suhṛddurhṛdau mitrāmitrayoḥ . 5 . 4 . 150 . iti nipātanāt hṛdayasya hṛdbhāvaḥ .) śatruḥ . ityamaraḥ . 2 . 8 . 10 .. (yathā, mārkaṇḍeye . 26 . 34 .
     mitrāṇāmupakārāya durhṛdāṃ nāśanāya ca ..) duṣṭacitte, tri . (yathā, mahābhārate . 3 . 312 . 12 .
     aśmasāramayaṃ nūnaṃ hyadayaṃ mama durhṛdaḥ .
     yamau yadenau dṛṣṭvādya patitau nāvadīryate ..
)

durhṛdayaḥ, tri, (durduṣṭaṃ hṛdayaṃ yasya . aśatrutvena na hṛdbhāvaḥ .) duṣṭāntaḥkaraṇaḥ . iti śabdārthakalpataruḥ ..

dula, ka utkṣepe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, dolayati dhūliṃ vāyuḥ . iti durgādāsaḥ ..

duliḥ, puṃ, (dolatīti . dula + igupadhāt kit . uṇāṃ 4 . 119 . iti in .) muniviśeṣaḥ . kamaṭhyām strī . iti medinī . le, 26 ..

dulī, strī, (dula + in . vā ṅīṣ .) duliḥ . ityamaraṭīkāyāṃ bharataḥ ..

duścaraḥ, puṃ, (durduḥkhena caratīti . dur + cara + ac .) śambūkaḥ . iti hārāvalī . 112 .. bhallūkaḥ . iti rājanirghaṇṭaḥ .. (durduḥkhena caryate iti . khal .) durgame, tri . (yathā, rāmāyaṇe . 3 . 26 . 7 .
     praviṣṭo sītayā sārdhaṃ duścaraṃ daṇḍakaṃ vanam .. duścaraṇīye, tri . yathā, mahābhārate . 12 . 23 . 6 .
     tvañcarādya vidhiṃ pārtha ! duścaraṃ durbalendriyaiḥ ..)

duścarmā, [n] puṃ, (duṣṭaṃ carma yasya .) aprāvṛtameḍhraḥ . yathā, duścarmā gurutalpagaḥ . iti smṛtiḥ .. tatparyāyaḥ . dbinagnakaḥ 2 caṇḍaḥ 3 śipiviṣṭaḥ 4 . iti hemacandraḥ . 3 . 118 .. koṭharogaḥ . iti rājanirghaṇṭaḥ ..

duścikyaṃ, klī, lagnāt tṛtīyalagnam . yathā --
     khaṃ meṣūraṇamāspadaṃ madanabhe yāmitramastadyune dyūnañcāpi suhṛdgṛhe tu hivukaṃ pātālamambho'pi ca .
     duścikyaṃ sahaje vadanti munayo ripphaṃ tato dvādaśe ṣaṭkoṇaṃ ripumandire navamabhe tryādyaṃ trikoṇaṃ punaḥ ..
iti dīpikā ..

duścyavanaḥ, puṃ, (durduḥkhena cyavanaṃ bahukālānantaraṃ patanaṃ yasya . durduṣṭaścyavanaḥ śivo yasya . śivena abhibhūtatvāt tathātvam . yadvā, durduḥkhena ścūyate iti . ścu ṅa gatau + chandasi gatyarthebhyaḥ . 3 . 3 . 129 . iti yuc .) indraḥ . ityamaraḥ . 1 . 1 . 47 .. (avicālye, tri . yathā, ṛgavede . 10 . 103 . 2 .
     yutkāreṇa duścyavanena dhṛṣṇunā ..)

duṣa, īr ya au vaikṛte . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-aniṭ .) vaikṛtamaśuddhībhāvaḥ .. ir, aduṣat adukṣat . asmāt puṣāditvānnityaṃ ṅa ityanye . ya, duṣyati lokaḥ pāpāt . au, doṣṭā . iti durgādāsaḥ ..

duṣkaraṃ, klī, (durduḥkhena kriyate iti . kṛ + khal .) ākāśam . iti śabdārthakalkaruḥ .. (bhāve khal .) duḥkhena karaṇam . (karmaṇi khal .) duṣkheṇa kriyayāṇe, tri . iti mugdhabodham .. (yathā, devībhāgavate . 5 . 1 . 3 .
     vane gatvā tapastaptaṃ vāsudevena duṣkaram .
     viṣṇoraṃśāvatāreṇa śivasyārādhanaṃ kṛtam ..
)

duṣkarma, [n] klī, (duṣṭaṃ karma .) pāpam . yathā,
     duṣkarmajā nṛṇāṃ rogā yānti caiva kamācchamam .
     japaiḥ surārcanairhomairdānaisteṣāṃ śamo bhavet ..
iti śātātapīyakarmavipākaḥ .. (ninditakarma .. * .. duṣṭaṃ karma asyeti vigrahe . duṣkarmakārake, tri . yathā, mahābhārate . 5 . 132 . 20 .
     tato vasati duṣkarmā narake śāśvatīḥ samāḥ ..)

duṣkulīnaḥ, puṃ, coranāmagandhadravyam . iti śabdaratnāvalī .. (duṣkule bhavaḥ . duṣkula + pakṣe khaḥ . duṣkulodbhave, tri . iti śabdārthakalpataruḥ .. (yathā, mahābhārate . 5 . 39 . 46 .
     duṣkulīnaḥ kulīno vā maryādāṃ yo na laṅghayet ..)

duṣkṛtaṃ, klī, (duṣṭaṃ kṛtam .) pāpam . ityamaraḥ . 1 . 4 . 23 .. tattu tatkarturmaraṇānantaraṃ tena saha gacchati . yathā --
     gṛhādarthā nivartante śmaśānādapi bāndhavāḥ .
     sukṛtaṃ duṣkṛtaṃ loke gacchantamanugacchati ..
     tasmādbittaṃ samāsādya daivādbā pauruṣādatha .
     dadyāt samyak dvijātibhyaḥ kīrtanāni ca kārayet ..
iti vahnipurāṇe yamānuśāsananāmādhyāyaḥ .. (duṣṭakṛte, tri . yathā, mahābhārate . 9 . 43 . 20 .
     yuṣmākañcāprasādena duṣkṛtena ca karmaṇā .
     yat pāpaṃ vardhate'smākaṃ yataḥ smo brahmarākṣasāḥ ..
)

duṣkrītaṃ tri, (durduḥkhena krīyate sma iti . dur + krī + ktaḥ .) mahārgham . yathā --
     krītvā mūlyena yo dravyaṃ duṣkrītaṃ manyate krayī .
     vikretuḥ pratideyantat tasminnevāhnyavikṣatam ..
iti prāyaścittatattve nāradaḥ ..

duṣkhaṃ klī, (duṣṭaṃ khanati āviṣkarotīti . khana + ḍaḥ . iṇaḥ ṣaḥ . 8 . 3 . 39 . iti visargasya ṣaḥ .) duḥkham . ityamaraṭīkāyāṃ bharataḥ ..

duṣkhadiraḥ puṃ, (duṣṭaḥ khadira iti prādisamāsaḥ .) khadiravṛkṣabhedaḥ . tatparyāyaḥ . kāmbojī 2 .) kālaskandhaḥ 3 goraṭaḥ 4 amarajaḥ 5 patrataruḥ 6 bahusāraḥ 7 sārakhadiraḥ 8 mahāsāraḥ 9 kṣudrakhadiraḥ 10 . asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . raktavraṇotthadoṣakaṇḍūtiviṣavīsarpajvarakuṣṭhonmādabhūtanāśitvañca . iti rājanirghaṇṭaḥ ..

duṣṭaṃ, klī, (duṣ + ktaḥ .) kuṣṭham . iti śabda candrikā .. kuḍa iti khyātam ..

duṣṭaḥ, tri, (duṣyatīti + duṣ + kartari ktaḥ .) durbalaḥ . adhamaḥ . iti viśvaḥ .. (yathā, mahābhārate . 3 . 233 . 11 . mahākulīnābhirapāpikābhiḥ strībhiḥ satībhistava sakhyamastu . caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāśca palāśca varjyāḥ ..)

duṣṭavṛṣaḥ, puṃ, (duṣṭo vṛṣa iti karmadhārayaḥ .) śakto 'pyadhurvahaḥ . gaḍyā garu iti bhāṣā . tatparyāyaḥ . galiḥ 2 . iti hemacandraḥ . 4 . 329 ..

duṣṭā, strī, (duṣyati sma yonidoṣeṇeti . duṣ + kta + ṭāp .) puṃścalī . iti śabdaratnāvalī ..

duṣṭhu, vya, (dur ninditaṃ tiṣṭhatīti + dur + sthā + apaduḥsuṣu sthaḥ . uṇāṃ . 1 . 26 . iti kuḥ . suṣamādiṣu ca . 8 . 3 . 98 . iti suṣamāditvāt ṣatvam .) nindā . ityamaraḥ . 3 . 4 . 19 .

duṣṭhuḥ, tri, (durninditastiṣṭhatīti + dura + sthā + kuḥ ṣatvañca .) avinītaḥ . ityuṇādikoṣaḥ ..

duṣpatraḥ, puṃ, (duṣṭāni patrāni yasya .) coranāmagandhadravyam . ityamaraḥ . 2 . 4 . 128 ..

duṣpradharṣaṇī, strī, (durduḥkhena pradhṛṣyate iti . dhṛṣ + karmaṇi lyuṭ striyāṃ ṅīp . yadbā, bhāṣāyāṃ duṣpradharṣatīti yuc .) vārtākī . ityamaraḥ . 2 . 4 . 114 .. (puṃ, dhṛtarāṣṭraputtrabhedaḥ . yathā, mahābhārate . 1 . 67 . 94 .
     vindānuvindau durdharṣaḥ subāhurduṣpradharṣaṇaḥ .. duḥkhena dharṣaṇīye, tri . yathā, rāmāyaṇe . 3 . 18 . 9 .
     praviśya cāgniśaraṇaṃ tamṛṣiṃ duṣpradhaṣaṇam .
     tathetyuktvāśramapadaṃ praviveśa niveditum ..
)

duṣpradharṣā, strī, (duḥkhena pradhṛṣyate iti . pra + dhṛṣa + ac + ṭāp .) durālabhā . kharjūrī . iti rājanirghaṇṭaḥ .. (puṃ, dhṛtarāṣṭraputtrabhedaḥ . yathā, mahābhārate . 6 . 61 . 25 .
     ugro bhīmaratho bhīmo vīrabāhuralolupaḥ .
     durmukho duṣpradharṣaśca vivitsurvikaṭaḥ samaḥ ..
(duḥkhena parābhavanīye, tri . yathā, mahābhārate . 5 . 151 . 46 .
     sāravadbalamasmākaṃ duṣpradharṣaṃ durāsadam ..)

duṣpradharṣiṇī, strī, (paunaḥpunyena duḥkhena dhṛṣyate iti . dhṛṣ + ābhīkṣṇye ṇiniḥ .) duṣpradharṣaṇī . ityamaraṭīkāyāṃ bharataḥ .. kaṇṭakārī . iti rājanirghaṇṭaḥ .. bṛhatī . iti bhāvaprakāśaḥ ..

duṣpraveśā, strī, (duḥkhena praviśyate iti . pra + viś + karmaṇi ac . ṭāp ca .) kanthārīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (duṣpraveśanīye, tri . yathā, rāmāyaṇe . 3 . 6 . 2 .
     kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam .
     duṣpraveśaṃ durālakṣyaṃ sūryamaṇḍalavarcasam ..
)

duṣmantaḥ, puṃ, (duṣ doṣavatīṃ manyate śakuntalāmiti . duṣ + man + ktaḥ . nipātanāt sādhuḥ .) candravaṃśīyarājaviśeṣaḥ . sa aitiputtraḥ . tasya puttro bharatarājacakravartī . patnī śakuntalā . iti śrībhāgavatam .. (yathā, mahābhārate . 1 . 68 . 3 .
     pauravānāṃ vaṃśakaro duṣmanto nāma vīryavān .
     pṛthivyāścaturantāyā goptā bharatasattam ! ..
vivaraṇamasya tadadhyāyāt vistaraśo draṣṭavyam . duṣyanta ityapi pāṭhaḥ ..)

dusparśaḥ, puṃ, (duḥkhena spṛśyate iti . dur + spṛśa + karmaṇi khal . visargasya vā lopaḥ .) darālabhā . ityamaraṭīkāyāṃ bharataḥ .. (paryāyo'sya yathā,
     yāso yavāso dusparśo dhanvayāsaḥ kunāśakaḥ .
     durālabhā durālambhā samudrāntā ca rodinī ..
     gāndhārī kacchurānantā kaṣāyā haravigrahā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) duḥkhaspṛśye, tri ..

dussthaḥ, puṃ, (duḥkhena tiṣṭhatīti . duḥ + sthā + kaḥ .) kukkuraḥ . kukkuṭaḥ . iti śabdārthakalpataruḥ .. (duḥsthite, tri . yathā, bhaṭṭau . 2 . 39 .
     balirbabandhe jaladhirmamanthe jahre'mṛtaṃ daityakulaṃ vijigye .
     kalpāntadussthā vasudhā tathohe yenaiṣa bhāro'ti gururna tasya ..
)

duha, ir ardane . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ .) ir, aduhat adohīta . ardanamiha vadhaḥ . iti durgādāsaḥ ..

duha, la ña au duhi . iti kavikalpadrumaḥ .. (adāṃubhaṃ-sakaṃ-aniṭ .) dhuk dohanam . tacca vyaktīkaraṇamiti dhātupārāyaṇikāḥ . ña la, dogdhi dugdhe gāṃ dugdhaṃ gopaḥ . svayaṃ pradugdhāsya guṇairupasnutā vasūpamānasya vasūni medinīti kirāte vasūnīti karmaṇo vidyamānatayā karmakartṛtvābhāvāt skhalitamityeke . duhāderapradhānakarmaviṣaye karmakartṛtve pradhānakarmaprayogo durni vāraḥ . iti kulacandraḥ .. svamate tu ataevānayorḍhe'pi ḍhavattvamiti vacanāt pacaduhoḥ karmaṇi vidyamāne'pi karmakartṛtvam . iti durgādāsaḥ ..

duhitā, [ṛ] strī, (dogdhi vivāhādikāle dhanādikamākṛṣya gṛhṇātīti . yadbā, dogdhi gā iti . ārṣakāle kanyāsu eva godohanabhārasthitestathātvam . duha + naptṛneṣṭṛtvaṣṭṛhotṛpātṛbhrātṛjāmātṛmātṛpitṛduhitṛ . uṇāṃ . 2 . 96 . iti tṛc . nipātanāt guṇābhāvaḥ .) kanyā . ityamaraḥ . 2 . 6 . 28 .. kanyādānapātrāpātraṃ yathā --
     kṛtvā parīkṣāṃ kāntasya vṛṇoti kāminī varam .
     varāya guṇahīnāya vṛddhāyājñānine tathā ..
     daridrāya ca mūḍhāya yogine kutsitāya ca .
     atyantakopayuktāya cātyantadurmukhāya ca ..
     cāpalāyāṅgahīnāya cāndhāya badhirāya ca .
     jaḍāya caiva mūrkhāya klīvatulyāya pāpine ..
     brahmahatyāṃ labhet so'pi yaḥ svakanyāṃ dadāti ca .
     śāntāya guṇine caiva yūne ca viduṣe'pi ca ..
     vaiṣṇavāya sutāṃ dattvā daśavāpīphalaṃ labhet .. * ..
kanyāvikraye doṣo yathā --
     yaḥ kanyāpālanaṃ kṛtvā karoti vikrayaṃ yadi .
     vipadā dhanalobhena kumbhīpākaṃ sa gacchati ..
     kanyāmūtrapurīṣañca tatra bhakṣati pātakī .
     kṛmibhirdaṃśitaḥ kākairyāvadindrāścaturdaśa ..
     mṛtaśca vyādhayonau ca sa labhejjanma niścitam .
     vikrīṇīte māṃsabhāraṃ vahatyevaṃ divāniśam ..
iti brahmavaivarte prakṛtikhaṇḍam .. kanyādānaphalaṃ yathā --
     daśavāpīsamā kanyā dīyate brāhmaṇāya tat .
     vedajñāya pavitrāya cāpratigrahaśāline ..
     sandhyāyajñavedapāṭhakāriṇe satyavādine .
     asmai pradattā kanyā ca daśavāpīphalapradā ..
     trisandhyākāriṇe satyavādine gṛhaśāline .
     vedajñāya ca viprāya dattārdhaphaladāyinī ..
     pratigrahagṛhītāya sandhyāhīnāya nityaśaḥ .
     mūrkhāya dattā kanyā ca sā catuḥphaladāyinī ..
     paradāragṛhītāya yājakāya dbijāya ca .
     śaṭhāya sandhyāhīnāya vāpyekaphaladā sutā ..
     sarvasandhyāsvagāyattrīvihīnāya śaṭhāya ca .
     viprodbhavāya dattā yā vāpyardhaphaladā sutā ..
     pāpine śūdrajātāya viprakṣetrodbhavāya ca .
     dattā cāṇḍālatulyāya kanyā sā narakapradā ..
     viṣṇubhaktāya viduṣe viprāya satyavādine .
     jitendriyāya dattā yā viṃśadbāpīphalapradā ..
     ṣaṣṭivarṣasahasrāṇi divyarūpaṃ vidhāya ca .
     evambhūtāya dattā ca modate viṣṇumandire ..
     dattvā kanyāṃ suśīlāñca harāya haraye'thavā .
     nārāyaṇasvarūpañca bhavedeva śrutau śrutam ..
     viṣṇubhakto yadā kanyāṃ dadāti viṣṇuprītaye .
     sa labheddharidāsyañca dhruvaṃ viprodbhavāya ca .. * ..
vivāhānantaraṃ kanyāyā bhartṛgṛhagabhanasamaye pitrādīnāṃ rodanaṃ śāstrasiddham . yathā durvāsasā saha aurvakanyāyāḥ kandalyā vivāhe .
     kanyāsamarpaṇaṃ kṛtvā mohāduccai ruroda ca .
     mūrchāmavāpa sa muniḥ svakanyāvirahāturaḥ ..
     apatyabhedaśokaughaḥ svātmārāmaṃ na muñcati .
     kṣaṇena cetanāṃ prāpya bodhayāmāsa kanyakām ..
     mūrchitāṃ tātavicchedādrudantīṃ śokasaṃyutām ..
iti brahmavaivarte prakṛtikhaṇḍaśrīkṛṣṇajanmakhaṇḍe ..

duhituḥpatiḥ, puṃ, (duhituḥ sutāyāḥ patiḥ . vibhāṣāsvasṛpatyoḥ . 6 . 3 . 24 . iti vibhakteraluk .) jāmātā . ityamaraṭīkāsārasundarī ..

duhyaṃ, klī, (duhyate iti . duha + etistu śāsvṛdṛjuṣaḥ kyap . 3 . 1 . 109 . ityatra śaṃsi duhiguhibhyo vā . iti kāśikokteḥ kyap .) dohanayogyam . dohyam . iti vyākaraṇam ..

, o ṅa ya khede . iti kavikalpadrumaḥ .. (divāṃātmaṃ-akaṃ-sakaṃ ca-seṭ .) kheda iha upataptīkaraṇamupataptībhāvaśca . o, dūnaḥ . ṅa ya, dūyate dainyaṃ janam . iti caturbhujaḥ . māṃ kathaṃ paśyanna dūyase iti raghuḥ . iti durgādāsaḥ ..

dūḍabhaḥ, tri, (durduḥkhena dabhyate iti . dur + dabha + khal . duro dāśanāśadabhadhyeṣūtvamuttarapadādeḥ ṣṭutvañca . 6 . 3 . 109 . ityasyeti vārtikyoktyā ūtvaṃ bhasya ḍatvañca .) vyasanaprāptaḥ . vipadyuktaḥ . iti saṃkṣiptasāraḥ .. (durdahaḥ . yathā, ṛgvede . 1 . 15 . 6 .
     yuvaṃ dakṣaṃ dhṛtavratamitrāvaruṇadūLabham .. dūḍabhaṃ durdahaṃ śatrubhirdagdhuṃ vināśayitumaśakyamityarthaḥ . dūḍabhaṃ daha bhasmīkaraṇe duḥkhena dahyate iti durdahaṃ īṣaddaḥsuṣvityādinādurityupapade dagdheḥ khal vyatyayo bahulamityukārasya ūkāro rephasya lopaḥ dakārasya ḍakāro hakārasya ca bhakāraḥ .. iti tadbhāṣye sāyanaḥ ..)

dūḍāśaḥ, tri, (duḥkhena dāśyate yaḥ . dur + dāśi + khal . pṛṣodarāṇi yathopadiṣṭam . 6 . 3 . 109 . ityasya duro dāśanāśeti . vārtikoktyā ūtvaṃ ḍatvañca .) pīḍāyuktaḥ . iti siddhāntakaumudī .. (yathā, atharvavede . 1 . 13 . 1 .
     namaste astvaśmane yenā dūḍāśe asyasi ..) dantyasānto'pi ..

dūḍhyaḥ, tri, (duḥsvena dhyāyatīti . dur + dhyai + khal . duro dāśanāśadamadhyeṣūttaramuttarapapādeḥ ṣṭutvañca . 6 . 3 . 109 . ityasya vārtikoktyā ūtvaṃ ḍhatvañca .) adhamaḥ . iti siddhāntakaumudī ..

dūṇāśaḥ, tri, (duḥkhena nāśyate 'sau . dur + nāśi + khal . duro dāśanāśeti . . 6 . 3 . 109 ityasya vārtikektyā ūtvaṃ ṇatvañca .) duḥkhena naṣṭaḥ . iti siddhāntakaumudī .. (nāśayittumaśakyaḥ . yathā, ṛgvede . 9 . 63 . 11 .
     yo dūṇāśo vanuṣyatā ..)

dūtaḥ, puṃ, (dūyate vārtāvahanādineti . dū + dūtanibhyāṃ dīrghaśca . uṇāṃ . 3 . 90 . iti ktaḥ dīrghaśca .) vārtāharaḥ . tatparyāyaḥ . sandeśaharaḥ 2 . ityamaraḥ . 2 . 8 . 16 .. sandiṣṭakathakaḥ 3 . iti śabdaratnāvalī .. tasya lakṣaṇaṃ yathā --
     yathoktavādī dūtaḥ syāddeśabhāṣāviśāradaḥ .
     śaktaḥ kleśasaho vāgmī deśakālavibhāgavit ..
     vijñātadeśakālaśca dūtaḥ syāt sa mahīkṣitaḥ .
     vaktā nayasya yaḥ kāle sa dūto nṛpaterbhavet ..
iti matsyapurāṇam .. api ca .
     medhāvī vākpaṭuḥ prājñaḥ paracittopalakṣakaḥ .
     dhīro yathoktavādī ca eṣa dūto vidhīyate ..
iti cāṇakye . 106 .. anyacca .
     pareṅgitajñaḥ paravāgvyaṅgyārthasyāpi tattvavit .
     sadotpannamatirghīro dūtaḥ syāt pṛthivīpateḥ ..
     dūtañcaiva prakurvīta sarvaśāstraviśāradam .
     iṅgitajñaṃ tathā sabhyaṃ dakṣaṃ satkulasambhavam ..
     anuraktaḥ śucirdakṣaḥ smṛtimāndeśakālavit .
     vapuṣmān vītabhīrvāgmī dūto rājñaḥ praśasyate ..
     dūta eva hi sammatto bhinattyeva hi saṅgatān .
     vimṛṣyārtho mitārthaśca tathā śāsanahārakaḥ ..
     dūtāstrayo'mātyaguṇaiḥ samaiḥ pādārdhavarjitaiḥ .
     vimṛṣyārthaṃ kāryavaśāt śāsanaṃ na karoti yaḥ ..
     mitārthaḥ kāryamātroktau na kuryāduttarottaram .
     yathoktavādī sandeśahārako lekhahārakaḥ ..
     tatra dūto vrajanneva cintayeduttarottaram .
     vārtāviśeṣaṃ bhūpāya jhaṭicityaṅgaveśmani ..
     dūto hi na likhet kiñcit nirṇetā vinisaṃśayam .
     pṛcchyamāno'pi na brūyāt svāminaḥ kvāpi vaiśasam ..
iti yuktikalpataruḥ .. * .. atha dūte varṇanīyāni . nijaprabhutejaḥ śrīvikramaunnatyakaravākyam 1 śatrukṣobhakaraceṣṭā 2 adharṣaṇīyatā 3 dakṣatā 4 nirbhayatvam 4 . iti kavikalpalatā .. (vaidyakoktadūto yathā --
     āturopakramārthantu dūto yāti bhiṣaggṛhe .
     tasya parīkṣaṇaṃ kāryaṃ yena saṃlakṣyate gadaḥ ..
     khañjāndhamūkaṃ vadhirañca vāmanaṃ striyañca kubjaṃ tṛṣitañca jīrṇam .
     śrāntaṃ kṣudhārtaṃ śramitañca dīnaṃ śastaṃ na vai vedavido vadanti ..

     yaḥ karkaśaḥ krodhanapāśapāṇirbhiṣagvigarhīkṛtaśauvṛtaśca .
     ete na śastāḥ pravadanti dhīrā dūtā vikāraṃ prativardhayanti ..
     yaḥ kāṣṭhahastoddhatapāśapāṇistathāturo dīnavacāhi roditaḥ .
     praklinnanetrogamanotsuko'pi varjyo rujārto'śubhakāridūtaḥ ..

     nakūṭahasto'vaṣṭabhya vakrapādena tiṣṭhati .
     tasmādākuṇṭhavādī yo na śasto vaidyakarmaṇi ..
     yathā gacchati śīghreṇa āviśyotthāya muhyati .
     pādau prasārya viśati mastake vinyaset karam ..
     bhinatti loṣṭrakāṣṭhañca tṛṇaṃ sphoṭayate kvacit .
     athavā spṛśate nāśāṃ stanaṃ vā spṛśate punaḥ ..
     bhūmiṃ likhati pādena rekhāṃ vāpi karoti yaḥ .
     nidrāṃ vā kurute yastu sa dūto'riṣṭakārakaḥ ..
     yaḥ śvetavastrāvṛtapūrṇapāṇiḥ sampūṇatāmbūlamukhaḥ praśastaḥ .
     dvijastathā māṇavakaḥ suśīlaḥ prajñādhikaścāhvayate sukhāya ..

     āgatyodīcyapūrbāmatha varuṇadiśamaiśamāśritya śānto dṛṣṭvā vaidyaṃ prahasya pravadati nipuṇaṃ nātinīcaṃ na coccam .
     uttiṣṭheti prasādaṃ kuru vacanamidaṃ saukhyavārtāṃ tanoti prājñaiḥ svārthaṃ prakṛṣṭaṃ mukhamagadaharaṃ rogiṇāṃ vaidyalābham ..
     parbāṃ diśaṃ samāsādya praśāntaḥ śāntayā girā .
     vadanti vaidyalābhāya rogiṇāñca sukhāvaham ..
     graścāgatyopaviṣṭo'pi ślokaṃ vātha subhāṣitam .
     vadate śāntayā vācā vaidyalābhaśca śāntaye ..
     yo'bhivādyāpi vaidyasya kṣemaṃ saṃpṛcchate punaḥ .
     phalaṃ dadāti puṣpaṃ vā rogiṇāñca sukhāvaham ..
     tasya saukhyaṃ rujāṃ śāntiryasya dūtā idaṃ viduḥ .
     kimatra bahunoktena ramyo dūtaḥ sukhāvahaḥ ..
iti hārīte dvitīyasthāne ṣaṣṭhe'dhyāye ..)

dūtaghnī, strī, (du upatāpe + bhāve auṇādikaktaḥ dīrghaśca . dūtaṃ upatāpaṃ hantīti . hana + ṭak . ṅīp .) kadambapuṣpī . iti śabdacandrikā ..

dūtiḥ, strī, (dūyate nāyakādivārtāharaṇādineti . du + bāhulakāt tiḥ dīrghaśca . ityujjvaladattaḥ . 4 . 179 .) dūtī . iti śabdaratnāvalī .. (yathā, raghuḥ . 18 . 53 .
     pratikṛtiracanābhyo dūtisandarśitābhyaḥ samadhikatararūpāḥ śuddhasantānakāmaiḥ ..)

dūtikā, strī, (dūtireva . svārthe kan . tataṣṭāp .) dūtī . iti śabdaratnāvalī .. (yathā, pañcatantre . 1 . 178 .
     jambuko huḍuyuddhena vayaṃ āṣāḍhabhūtinā .
     dūtikā parakāryeṇa trayo doṣāḥ svayaṃ kṛtāḥ ..
)

dūtī, strī, (dūtiḥ . kṛdikāditi vā ṅīṣ .) sārikā . iti rājanirghaṇṭaḥ .. dautyakarmaṇiniyuktā strī . strīpuṃsoḥ sandeśaprāpikā . tatparyāyaḥ . sañcārikā 2 . ityamaraḥ . 2 . 6 . 17 .. dūtiḥ 3 dūtīkā 4 dūtikā 5 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 280 .
     dayitaprahitāṃ dūtīmālambya kareṇa tamasi gacchantī .
     svedacyutamṛganābhirdūrādgaurāṅgi ! dṛśyāsi ..
) dautyavyāpārapāraṅgamā . tasyāḥ saṃghaṭṭanavirahanivedanādīni karmāṇi . iti rasamañjarī .. (tadbhedaguṇā yathā, sāhityadarpaṇe . 3 . 126127 .
     dūtyaḥ sakhī naṭī dāsī dhātreyī prativeśinī .
     bālā pravrajitā kārūḥ śilpinyādyāḥ svayaṃ tathā ..
     kalākauśalamutsāho bhaktiścittajñatā smṛtiḥ .
     mādhuryaṃ narmavijñānaṃ vāgmitā ceti tadguṇāḥ .
     etā api yathaucityāduttamādhamamadhyamāḥ ..
)

dūtīkā, strī, dūtī . iti śabdaratnāvalī ..

dūtyaṃ, klī, (dūtasya bhāvaḥ karma vā . dūta + dūtabaṇigbhyāñca . 5 . 1 . 126 . ityasyeti vārtikoktyā yaḥ . vaidike tu dūtasya bhāgakarmaṇī . 4 . 4 . 120 . iti yaḥ .) dūtakarma . (yathā, harivaṃśe . 109 . 41 .
     vacanañca yathāsmābhirdūtye naḥ kṛṣṇavigrahe .. tathā ca ṛgvede . 1 . 161 . 1 . kimīyate dūtyam ..) dūtasya bhāvaḥ . ityamaraḥ . 2 . 8 . 16 .. dūtasvabhāvaḥ . iti medinī . ye, 32 ..

dūnaḥ, tri, (o dū ṅa ya khede + ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭātasya naḥ . yadvā, du gatau + ktaḥ . dugvordīrghaśca . iti vārtikoktyā tasya naḥ dīrghaśca .) adhvādinā śrāntaḥ . ityamaraḥ . 3 . 1 . 102 .. upataptaḥ . yathā, naiṣadhe . 3 . 94 .
     pittena dūne rasane sitāpi tiktāyate haṃsakulāvataṃsa ! ..

dūraṃ, tri, (durduḥkheneyate prāpyate iti . dur + in + durīṇī lopaśca . uṇāṃ 2 . 20 . rak dhātorlopaśca .) anikaṭam . asannikṛṣṭam . tatparyāyaḥ . viprakṛṣṭam 2 . ityamaraḥ . 3 . 1 . 68 .. anāsannam 3 . iti śabdaratnāvalī .. (yathā, hitopadeśe . 1 . 43 .
     śarīrasya guṇānāñca dūramatyantamantaram .
     śarīraṃ kṣaṇaviṃdhvasi kalpāntasthāyino guṇāḥ ..
) āke 1 parāke 2 parācaiḥ 3 āre 4 parāvataḥ 5 . iti pañca dūranāmāni . iti vedanighaṇṭhau 3 adhyāyaḥ ..

dūradarśanaḥ, puṃ, (dūre'pi darśanaṃ dṛṣṭiryasya .) gṛdhaḥ . iti rājanirghaṇṭaḥ .. (durlabhe, tri . yathā, bhāgavate . 1 . 11 . 8 .
     aho sanāthā bhavatā sma yadvayaṃ traipiṣṭapānāmapi dūradarśanam .
     premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam ..
)

dūradarśī, [n] puṃ, (dūrāt dūramapi vā paśyatīti . dṛśa + ṇiniḥ .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 6 .. gṛdhraḥ . iti trikāṇḍaśeṣaḥ .. dīrghadarśake, tri ..

dūradṛk, [ś] puṃ, (dūraṃ dūrādbā paśyatīti . dṛś + kvip .) paṇḍitaḥ . iti śabdaratnāvalī .. gṛdhraḥ . iti hemacandraḥ . 4 . 401 .. dīrghadarśake, tri ..

dūramūlaḥ, puṃ, (dūre asannikaṭe mūlaṃ yasya .) muñjatṛṇam . iti rājanirghaṇṭaḥ ..

dūravedhī, [n] tri, (vedho'styasyeti . iniḥ . dūrāt vedhī .) dūrāt lakṣyabhedakaḥ . tatparyāyaḥ . dūrāpātī 2 . iti hemacandraḥ . 3 . 4 . 37 ..

dūreritekṣaṇaḥ, tri, (dūre īrite īkṣaṇe yasya .) kekaraḥ . iti śabdamālā ..

dūryaṃ, klī, (dūre parityājyam . dūra + yat .) viṣṭhā . iti śabdaratnāvalī .. (dūrāya rogadūrīkaraṇāya sādhu iti yat .) śaṭī . iti rājanirghaṇṭaḥ ..

dūrvā, strī, (durvate durvyate vā . durva hiṃsāyām + ac ghañ vā . upadhāyāñca . 8 . 2 . 78 . iti dīrghaḥ .) svanāmakhyātaghāsaḥ . tatparyāyaḥ . śataparvikā 2 sahasravīryā 3 bhārgavī 4 ruhā 5 anantā 6 . ityamaraḥ . 2 . 4 . 558 .. tiktaparvā 7 durmarā 8 . bahuvīryā 9 haritā 10 haritālī 11 kaccharuhā 12 .. śuklāyāḥ paryāyaḥ . śatavīryā 1 gaṇḍālī 2 śakulākṣakaḥ 3 golomī 4 . iti jaṭhādharaḥ .. śataparvā 5 sitadūrvā 6 sitā 7 . iti ratnamālā .. nandā 8 mahāvarā 9 . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 110 . 17 .
     kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūriyam ..) asyā guṇaḥ . raktapittakaṇḍutvagdoṣanāśitvam . iti rājavallabhaḥ ..

dūrvāṣṭamī, strī, (dūrvā tadrūpā gaurī tatpriyā aṣṭamī .) bhādraśuklāṣṭamī . tatra kartavyavratavidhiryathā --
     brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ .
     dūrvāṃ gaurīṃ gaṇeśañca phalākāraṃ śivaṃ yajet ..
     phalavrīhyādibhiḥ sarvaiḥ śambhuṃ namaḥ śivāya ca .
     anagnipakvamaśnīyānmucyate brahmahatyayā ..
iti saṃvatsarakaumudīdhṛtagaruḍapurāṇavacanam .. * tadvrataprayogavidhiryathā -- pūrbadine saṃyamaṃ vidhāya taddine prātaḥ kṛtasnānādiḥ āsane copaviśyācamya brāhmaṇān svastivācya sūryārdhyaṃ dattvā saṅkalpaṃ kuryāt . viṣṇurnamo'dya bhādre māsi śukle pakṣe aṣṭamyāṃ tithāvārabhyāmukagotrā śrīamukī martyalokādhikaraṇakasukhasaubhāgyāvicchinnaputtrapauttrādilābhapūrbakabrahmalokaprāptikāmā śrīviṣṇuprītikāmā vā bhaviṣyapurāṇoktāṣṭāvarṣaniṣpāditadūrvāṣṭamīvratamahaṃ kariṣye . iti saṅkalpya sūktaṃ paṭhitvāsanaśuddhyādikaṃ vidhāya gaṇeśādidevatāḥ saṃpūjya dhyānaṃ kuryāt . * . yathā --
     nīlotpaladalaśyāmaṃ caturbāhuṃ kirīṭinam .
     śaṅkhacakragadāpadmadhāriṇaṃ vanamālinam ..
     śrīvatsalakṣaṇopetaṃ śriyā vāṇyā samanvitam ..
iti dhyātvā svaśirasi puṣpaṃ dattvā mānasairupacāraiḥ saṃpūjyārghasthāpanaṃ kṛtvā punardhyātvāvāhya pādyādibhiḥ pūjayet . etat pādyaṃ oṃ kṛṣṇāya namaḥ . evaṃ krameṇa saṃpūjya āvaraṇadevatāḥ pūjayet . yathā oṃ śacyai namaḥ . evaṃ durgāyai gauryai śriyai sarasvatyai gaṅgāyai dityai adityai suṣeṇāyai arundhatyai mandodaryai subhadrāyai śāṇḍilyai jayāyai vijayāyai ramāyai dīkṣāyai revatyai damayantyai śīlāyai sukeśāyai rambhāyai vāsudevāya devakyai viṣṇave mahādevāya sarvebhyo devebhyaḥ sarvābhyo devībhyaḥ . tato dūrvāṃ dhyāyet . * . oṃ nīlotpaladalaśyāmāṃ sarvadevaśirodhṛtām . viṣṇudehodbhavāṃ puṇyāmamṛtairabhiṣiñcitām .. sarvadaivājarāṃ dūrvāmamarāṃ viṣṇurūpiṇīm . divyasantānasaṃdātrīṃ dharmārthakāmamokṣadām .. evaṃ dhyātvā ṣoḍaśopacāraiḥ pūjayet . idamāsanaṃ oṃ dūrvāyai namaḥ . evaṃ krameṇa saṃpūjya aṣṭagranthiyuktaḍorakaṃ phalāni yajñopavītādikaṃ dattvā praṇamet .
     tvaṃ dūrve'mṛtanāmāsi pūjitāsi surāsuraiḥ .
     saubhāgyasantatiṃ dattvā sarvakāryakarī bhava ..
     yathā śākhāpraśākhābhirvistṛtāsi mahītale .
     tathā mamāpi santānaṃ dehi tvamajarāmaram ..
tato bhojyamutsṛjet . ḍorakaṃ vāmahaste baddhvā kathāṃ śṛṇuyāt .. * .. atha kathā . yudhiṣṭhira uvāca .
     vratamekaṃ samācakṣva vicārya madhusūdana ! .
     yena santativicchedo jāyate na kadācana ..
     śrīkṛṣṇa uvāca .
     māsi bhādrapade'ṣṭamyāṃ śuklapakṣe yudhiṣṭhira ! .
     dūrvāṣṭamīvrataṃ nāma yā karoti pativratā ..
     na tasyāḥ kṣayamāpnoti santānaṃ sāptapauruṣam .
     nandate vardhate nityaṃ yathā dūrvā tathā kulam ..
     yudhiṣṭhira uvāca .
     kathameṣā samutpannā kasmāddūrvā cirāyuṣī .
     kasmādvandyā pavitrā ca loke dhanyā mahītale ..
     kena vā tadvrataṃ deva ! caritaṃ kena hetunā ..
     śrīkṛṣṇa uvāca .
     kṣīrodasāgare pūrbaṃ mathyamāne'mṛtārthinā .
     viṣṇunā bāhujaṅghābhyāṃ vidhṛto mandaro giriḥ ..
     bhramatā tena vegena lomānyāgharṣitāni vai .
     ūrmibhistāni romāṇi cotkṣiptāni taṭāntare ..
     ajāyata śubhā dūrvā ramyā haritaśādbalā .
     evameṣā samutpannā dūrvā viṣṇutanūdbhavā ..
     tasyā upari vinyastaṃ mathitāmṛtamuttamam .
     devadānavagandharvayakṣavidyādharoragaiḥ ..
     tatra ye'mṛtakumbhasya nipeturvāribindavaḥ .
     tairiyaṃ sparśamāsādya dūrvā caivājarāmarā ..
     vandyā pavitrā devaistu sarvadābhyarcitā tathā .
     pūjayettāṃ prayatnena dravyairnānāvidhairapi ..
     aṣṭamyāṃ phalapuṣpaistu guvākairnārikelakaiḥ .
     drākṣāharītakībhiśca mocakairjāyakaistathā ..
     nāgaraṅgaiśca jambīrairbījapūraiśca śobhanaiḥ .
     dadhyakṣataiḥ payobhiśca dhūpanaivedyadīpakaiḥ ..
     mantreṇānena rājendra ! śṛṇuṣva kathitaṃ mayā .
     tvaṃ dūrve'mṛtanāmāsi vanditāsi surāsuraiḥ ..
     saubhāgyaṃ santatiṃ dattvā sarvakāryakarī bhava .
     yathā śākhāpraśākhābhirvistṛtāsi mahītale ..
     tathā mamāpi santānaṃ dehi tvamajarāmaram .
     evameva purā pārtha ! pūjitā tridaśottamaiḥ ..
     teṣāṃ patnībhiraniśaṃ bhaginībhistathaiva ca .
     pūjitā ca tathā gauryā devyā ratyā śriyā tathā ..
     sarasvatyā gaṅgayā ca dityādityā suśīlayā .
     bindumatyā veśavatyā indumatyā suśīlayā ..
     mandodaryā caṇḍikayā māyayā dīkṣayā tathā .
     martyaloke ca revatyā damayantyā suśīlayā ..
     sukeśayā ghṛtācyā ca rambhayā miśrakeśayā .
     majjananyā menakayā tathaiva mānikādibhiḥ ..
     strībhirabhyarcitā dūrvā saubhāgyasukhadāyinī .
     snātābhiḥ śucivastrābhirdūrvā saṃpūjitā janaiḥ ..
     dattvā piṣṭāni viprebhyaḥ phalāni vividhāni ca .
     tilapiṣṭāni godhūmadhānyapiṣṭāni pāyasam ..
     bhojayitvā sahṛnmitraṃ sambandhisvajanaṃ tathā .
     tato bhuñjīta taccheṣaṃ svayaṃ bhaktyā samāhitā ..
     nārī caiva prakurvīta cāṣṭamīvratamuttamam .
     sarvataḥ sukhasaubhāgyaputtrapauttrādibhiryutā ..
     martyaloke ciraṃ sthitvā caturvargaṃ gatā punaḥ .
     vasate ramayā sārdhaṃ yāvaccandradivākarau ..
     meghāvṛte'mbaratale viśade ca pakṣe yāścāṣṭamīvratamado nabhasīha kuryuḥ .
     dūrvāṃ tadakṣatatilaiḥ pratipūjayeyustāḥ prāpnuyuḥ sakalasiddhisamṛddhimṛddhim ..
iti bhaviṣyottare dūrvāṣṭamīvratakathā samāptā ..

dūlikā, strī, (dūlī + svārthe kan . ṭāp pūrbahrasvaśca .) nīlī . iti śabdaratnāvalī ..

dūlī, strī, (dūraṃ dūratvamasyā astīti . dūra + ac . rasya laḥ . gaurāditvāt ṅīṣ .) nīlī . iti śabdaratnāvalī ..

dūśyaṃ, klī, (dūyate iti . bhāve kvip . dūḥ svedastāṃ śyāyate antarbhūtaṇyarthādgamayatīti . dū + śyai + kaḥ .) dūṣyam . vastragṛham . ityamaraṭīkāsārasundarī ..

dūṣakaḥ, tri, (dūṣayatīti . duṣ + ṇic + ṇvultṛcau . 3 . 1 . 133 . iti ṇvul .) doṣotpādakaḥ . tatparyāyaḥ . pāṃsanaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, manau . 9 . 232 .
     kūṭaśāsanakartṛṃśca prakṛtīnāñca dūṣakān .
     strībālabrāhmaṇaghnāṃśca hanyādviṭsevinastathā ..
)

dūṣaṇaḥ, puṃ, (dūṣayatīti . dūṣi + lyuḥ .) rāvaṇabhrātṛkharasenāpatiḥ . iti rāmāyaṇam .. (yathā, raghuḥ . 12 . 46 .
     asajjanena kākusthaḥ prayuktamatha dūṣaṇam .
     na cakṣame śubhācāraḥ sa dūṣaṇamivātmanaḥ ..
dūṣi + bhāve lyuṭ .) doṣe, klī .. (yathā, devībhāgavate . 1 . 17 . 24 .
     vañcito'haṃ svayaṃ pitrā dūṣaṇaṃ kasya dīyata ..)

dūṣaṇāriḥ, puṃ, (dūṣaṇasya rākṣasasya ariḥ .) śrīrāmaḥ . iti śabdaratnāvalī ..

dūṣiḥ, strī, (dūṣayatīti . duṣa + ṇic + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in .) dūṣikā . iti śabdaratnāvalī ..

dūṣikā, strī, (dūṣi + svārthe kan . ṭāp . yadbā, dūṣi + ṇvul + ṭāp ata itvañca .) netramalam . ityamaraḥ . 2 . 6 . 67 .. picuṭi iti bhāṣā .. tatparyāyaḥ . piñcoḍakam 2 dūṣiḥ 3 dūṣī 4 . ityamaraṭīkāyāṃ bharataḥ .. dūṣīkā 5 piñjeṭaḥ 6 pijjaṭaḥ 7 . iti śabdaratnāvalī .. (yathā, manau . 5 . 135 .
     vasāśukramasṛṅmajjāmūtraviṭghrāṇakarṇaviṭ .
     śleṣāśrudūṣikāsvedo dvādaśaite nṛṇāṃ malāḥ ..
) tūlikā . iti medinī . ke, 105 .. (dūṣaṇakartrī strī . yathā, mahābhārate . 12 . 35 . 30 .
     striyāstathāpacāriṇyā niṣkṛtiḥ syādadūṣikā .
     api sā pūyate tena na tu bhartā praduṣyati ..
)

dūṣitaḥ, tri, (duṣ + ṇic + ktaḥ .) prāptadoṣaḥ . (yathā, mahābhārate . 1 . 140 . 26 .
     tato balamiti khyātaṃ vijñāya dṛḍhadhvanvinām .
     dūṣitaḥ sahasā bhāvo dhṛtarāṣṭrasya pāṇḍuṣu ..
) maithunāpavādayuktaḥ . tatparyāyaḥ . abhiśastaḥ 2 vācyaḥ 3 kṣāritaḥ 4 . iti hemacandraḥ . 3 . 100 .. ākṣāritaḥ 5 . iti śabdaratnāvalī ..

dūṣitā, strī, (dūṣita + ṭāp .) dūṣaṇaprāptā kanyā . tatparyāyaḥ . sasvedā 2 dharṣakāriṇī 3 pramādikā 4 . iti śabdaratnāvalī ..

dūṣī, strī, (dūṣi + kṛdikārāditi . vā ṅīṣ .) dūṣikā . ityamaraṭīkāyāṃ bharataḥ ..

dūṣīkā, strī, (dūṣayatīti + dūṣi + kaṣidūṣibhyāmīkan . uṇāṃ 4 . 16 . iti . īkan tataṣṭāp .) dūṣikā . iti śabdaratnāvalī ..

dūṣīviṣaṃ, klī, (dūṣayatīti . dūṣi + bāhulakāt īḥ . tataḥ karmadhārayaḥ .) auṣadhādibhiravīryaṃ viṣam . iti hemacandraḥ . 4 . 380 .. ādipadātdāvāgnivāyuraudraśoṣitaviṣam . svabhāvato guṇahīnaṃ viṣam . asya guṇaḥ . udararogaplīhagulmakuṣṭhapramehanāśitvam . iti rājavallabhaḥ .. yathā --
     jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā dāvāgnivātātapaśoṣitaṃ vā .
     svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatāmupaiti ..
iti mādhavakaraḥ ..

dūṣyaṃ, klī, (dūṣyate iti . duṣ + ṇic + acoyat . 3 . 1 . 97 . iti yat . doṣo ṇau . 6 . 4 . 90 . iti upadhāyā ūtvam .) vastram . vastragṛham . iti medinī . ye, 31 .. pūyam . iti hemacandraḥ . 3 . 288 ..

dūṣyaḥ, tri, (duṣa + ṇic + yat .) dūṣaṇīyaḥ . iti medinī . ye, 31 .. (yathā, mahābhārate . 12 . 165 . 32 .
     strīratnaṃ duṣkulāccāpi viṣādapyamṛtaṃ pibet .
     adūṣyā hi striyo ratnamāpa ityeva dharmataḥ ..
nindyaḥ . iti trikāṇḍaśeṣaḥ . 3 . 3 . 313 .. yathā, kāmandakīyanītisāre . 6 . 9 .
     rājyopaghātaṃ kurvāṇā ye pāpā rājavallabhāḥ .
     ekaikaśaḥ saṃhatā vā dūṣyāṃstān paricakṣate ..
)

dūṣyā, strī, (dūṣyate iti . duṣa + ṇic + yat + ṭāp .) hastikakṣarajjuḥ . kācadaḍi iti bhāṣā .. tatparyāyaḥ . kakṣā 2 varatrā 3 . iti hemacandraḥ . 4 . 298 .. cūṣā 4 . ityamaraḥ . 2 . 8 . 42 ..

dṛ, ṅa śa ādare . iti kavikalpadrumaḥ . (tudāṃātmaṃ-sakaṃ-aniṭ .) ādaraḥ prītyā sambhramaḥ . ṅa śa, driyate guruṃ lokaḥ . mānubandho'yamityeke . iti durgādāsaḥ ..

dṛk, [ś] strī, (paśyatyaneneti . dṛś + karaṇe kvip .) cakṣuḥ . ityamaraḥ . 2 . 6 . 94 . (yathā, sāhityadarpaṇe .
     dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ .
     virūpākṣasya jayinīstāḥ stumo vāmalocanāḥ ..
bhāve kvip .) darśanam . buddhiḥ . iti medinī . śe, 8 .. (yathā, bhāgavate . 2 . 9 . 5 .
     tāṃ nādhyagacchaddṛśamatra sammatāṃ prapañcanirmāṇavidhiryayā bhavet ..)

dṛk, [ś] tri, (paśyatīti . dṛśa + kartari kvin .) vīkṣakaḥ . iti medinī . śe, 8 .. (yathā, bhāgavate . 4 . 22 . 9 .
     yathā sarvadṛśaṃ sarva ātmānaṃ ye'sya hetavaḥ .. jñātā . iti śabdaratnāvalī ..

dṛkaṃ, klī, (dīryate iti . dṝ vidāre + bāhulakāt kak hrasvaśca .) chidram . iti saṃkṣiptasāre uṇādivṛttiḥ ..

dṛkāṇaḥ, puṃ, drekkāṇaḥ . iti jātakaḥ ..

dṛkkarṇaḥ, puṃ, (dṛśau netrāveva karṇau yasya .) sarpaḥ . iti hemacandraḥ . 4 . 369 .. yadāha kaścit .
     dṛkkarṇo maśakaḥ śilā sarasijaṃ bāṇo jalaukāḥ śukaḥ śubhrāṃśurgaṇako kulottamabalī pāntho nabhaścātakaḥ .
     vādī cakracaro vako madhuliho lālāṭiko lampaṭaḥ śrīmadbhoja ! bhavantu viṃśatiramī tvadvairiṇāṃ sevakāḥ ..
)

dṛkkāṇaḥ, puṃ, drekkāṇaḥ . iti jyotiṣam ..

dṛkprasādā, strī, (dṛśau netrau prasādayatīti . dṛś + pra + sad + ṇic + aṇ .) kulatthā . kulatthāñjanam . iti rājanirghaṇṭaḥ ..

dṛkpriyā, strī, (dṛśornetrayoḥ priyā .) śobhā . iti rājanirghaṇṭaḥ ..

dṛkśrutiḥ, puṃ, (dṛśau eva śrutī karṇau yasya .) sarpaḥ . iti halāyudhaḥ ..

dṛgadhyakṣaḥ, puṃ, (dṛśornetrayoradhyakṣaḥ adhiṣṭhātṛdevaḥ .) sūryaḥ . iti śabdārthakalpataruḥ ..

dṛggolaḥ, puṃ, khagolāntargatagolaviśeṣaḥ . yathā, khasvastike cādhaḥ svastike cāntaḥkīlakau kṛtvā tayoḥ protaṃ ślathaṃ dṛṅmaṇḍalaṃ kāryaṃ tat pūrbavṛttabhyaḥ kiñcinnyūnaṃ kāryaṃ yathā khagolāntarbhramati yadyeka eva grahagolastadaikameva dṛṅmaṇḍalam . yo yo graho yatra yatra vartate tasya tasyopari paribhrāmyedameva vinyasya dṛgjyāśaṅkādikaṃ darśanīyam . athavā pṛthak pṛthagaṣṭau dṛṅmaṇḍalāni racayet . tatrāṣṭamaṃ vitribhalagnasya tacca dṛkkṣepamaṇḍalaṃ tasmin khagole dhruvacihnayornalikādbayaṃ baddhvā tannalikādhārameva khagolādbahiraṅgulatrayāntare dṛggolaṃ racayet . kathitaiḥ khagolavṛttairvakṣyamāṇairbhagolavṛttaiḥ krāntimaṇḍalādyairyo nibadhyate sa dṛggolaḥ . yato'grā kujyāsamaśaṅkvādyakṣakṣetrāṇi dvigolajātāni bhagolavṛttāni khagolavṛttamilitāni utpadyante golabandhe samyaṅnopalakṣyata iti dṛggolaḥ kṛtaḥ . iti siddhāntaśiromaṇiḥ ..

dṛgviṣaḥ puṃ, (dṛśi netre viṣaṃ yasya .) nāgaḥ . iti hemacandraḥ . 4 . 378 ..

[Page 2,738c]
dṛḍhaṃ, klī, (dṛha vṛddhau + ktapratyayena nipātanāt sādhuḥ .) lauham . iti śabdacandrikā .. atiśayaḥ . ityamaraḥ . 3 . 1 . 76 ..

dṛḍhaḥ, tri, (dṛha + ktaḥ . nipātanāt sādhuḥ .) sthūlaḥ . atiśayaḥ . pragāḍhaḥ . (yathā, devībhāgavate . 1 . 6 . 31 .
     tadākāśe śrutaṃ tābhyāṃ vāgvījaṃ sumanoharam .
     gṛhītañca tatastābhyāṃ tasyābhyāso dṛḍhaḥ kṛtaḥ ..
) balavān . iti medinī . ḍhe, 2 .. kaṭhinaḥ . ityamaraḥ . 3 . 3 . 44 ..

dṛḍhaḥ, puṃ, rūpakabhedaḥ . yathā --
     dṛḍhaḥ prauḍho'tha khacaro vibhavaścaturakramaḥ .
     niśārukaḥ pratitālaḥ kathitāḥ sapta rūpakāḥ ..
tallakṣaṇaṃ yathā --
     dṛḍhākhyaḥ syāllaghudbandbaṃ tāle ca haṃsalīlake .
     caturdaśākṣarairyuktaḥ śṛṅgāre parikīrtitaḥ ..
iti saṅgītadāmodaraḥ .. (trayodaśamano raucyasya puttraviśeṣaḥ . yathā, harivaṃśe . 7 . 83 .
     sunetraḥ kṣattravṛddhiśca sutapā nirbhayo dṛḍhaḥ .
     raucyasyaite manoḥ puttrā antare tu trayodaśe ..
)

dṛḍhakaṇṭakaḥ, puṃ, (dṛḍhāni kaṭhināni kaṇṭakāni yasya .) kṣudraphalakavṛkṣaḥ . iti śabdacandrikā .. dhalaāṃkaḍā iti bhāṣā ..

dṛḍhakāṇḍaṃ, klī, (dṛḍhaṃ kāṇḍaṃ yasya .) dīrgharohiṣakam . iti rājanirghaṇṭaḥ ..

dṛḍhakāṇḍaḥ, puṃ, (dṛḍhaḥ kaṭhinaḥ kāṇḍo yasya .) vaṃśaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhakāṇḍā, strī, (dṛḍhaḥ kaṭhinaḥ kāṇḍo yasyāḥ .) pātālagaruḍīlatā . iti rājanirghaṇṭaḥ ..

dṛḍhakṣurā, strī, (dṛḍhaḥ kṣura ivāgrabhāgo yasyāḥ . yadvā, dṛḍhaḥ kṣura iva phalamastyasyā iti arśaādibhyo'c tataṣṭāp .) valvajā . iti rājanirghaṇṭaḥ ..

dṛḍhagātrikā, strī, (dṛḍhaṃ gātramasyāḥ . kap . tataṣṭāpi ata itvam .) matsyaṇḍī . iti śabdacandrikā ..

dṛḍhagranthiḥ, puṃ, (dṛḍho granthiryasya .) vaṃśaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhacchadaṃ, klī, (dṛḍhaśchado yasya .) dīrgharohiṣakam . iti rājanirghaṇṭaḥ ..

dṛḍhataruḥ, puṃ, (dṛḍhastarurvṛkṣaḥ .) dhavavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhatṛṇaḥ, puṃ, (dṛḍhaṃ kaṭhinaṃ tṛṇaṃ yasya .) muñjatṛṇam . iti rājanirghaṇṭaḥ ..

dṛḍhatṛṇā, strī, (dṛḍhaṃ tṛṇaṃ yasyāḥ .) valvajā . iti rājanirghaṇṭaḥ ..

dṛḍhatvak, [c] puṃ, (dṛḍhā tvak asya .) yāvanālaśaraḥ . iti rājanirghaṇṭaḥ ..

dṛḍhadaṃśakaḥ, puṃ, (dṛḍhaṃ yathā tathā daśatīti . danśa + ṇvul .) jalajantuviśeṣaḥ . iti śabdārthakalpataruḥ . hāṅgara iti bhāṣā ..

[Page 2,739a]
dṛḍhanīraḥ, puṃ, (dṛḍhaṃ pracuraṃ nīraṃ yasminniti .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhapatraḥ, puṃ, (dṛḍhāni kaṭhināni patrāṇi yasya .) vaṃśaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhapatrī, strī, (dṛḍhāni patrāṇi yasyāḥ . gaurāditvāt ṅīṣ .) valvajā . iti rājanirghaṇṭaḥ ..

dṛḍhapādā, strī, (dṛḍhaḥ pādo mūlaṃ yasyāḥ .) yavatiktā . iti rājanirghaṇṭaḥ ..

dṛḍhapādī, strī, (dṛḍhaḥ kaṭhinaḥ pādo mūlaṃ yasyāḥ .) gaurāditvāt ṅīṣ .) bhūmyāmalī . iti rājanirghaṇṭaḥ ..

dṛḍhaprarohaḥ, puṃ, (dṛḍhaḥ praroho'ṅkuro yasya .) plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhaphalaḥ, puṃ, (dṛḍhaṃ kaṭhinaṃ phalaṃ yasya .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhabandhinī, strī, (dṛḍhaṃ yathā tathā badhnātīti . bandha + ṇiniḥ . ṅīp .) śyāmālatā . iti śabdacandrikā ..

dṛḍhamuṣṭiḥ, puṃ, (dṛḍhā muṣṭirdhāraṇāya yasya .) khaḍgādiḥ . (dṛḍhā dānādyabhāvāt kaṭhinā muṣṭiryasya .) kṛpaṇe, tri . iti viśvaḥ . ṭe, 65 .. (dṛḍhamuṣṭidhārakaḥ . yathā, harivaṃśe . 20 . 98 .
     nigṛhītaḥ kandharāyāṃ śiśunā dṛḍhamuṣṭinā ..)

dṛḍhamūlaḥ, puṃ, (dṛḍhaṃ mūlaṃ yasya .) muñjatṛṇam . manthānakatṛṇam . iti rājanirghaṇṭaḥ .. nārikelaḥ . iti śabdārthakalpataruḥ ..

dṛḍharaṅgā, strī, (dṛḍhaḥ sthiraḥ raṅgo rāgo yasyāḥ .) sphaṭī . iti rājanirghaṇṭaḥ ..

dṛḍhalatā, strī, (dṛḍhā kaṭhinā latā .) pātālagaruḍī . iti rājanirghaṇṭaḥ ..

dṛḍhalomā, [n] puṃ, (dṛḍhāni lomāni yasya .) śūkaraḥ . iti śabdacandrikā .. kaṭhinalomayukte, tri ..

dṛḍhavalkalaḥ, puṃ, (dṛḍhaṃ valkalaṃ tvag yasya .) lakucaḥ . pūgaḥ . iti rājanirghaṇṭaḥ ..

dṛḍhavalkā, strī, (dṛḍhaṃ valkaṃ yasyāḥ .) ambaṣṭhā . iti rājanirghaṇṭaḥ ..

dṛḍhavījaḥ, puṃ, (dṛḍhaṃ vījamasya .) cakramardaḥ . vadaraḥ . varvūraḥ . iti rājanirghaṇṭaḥ ..

dṛḍhasandhiḥ, tri, (dṛḍhaḥ sthūlaḥ sandhiryasya .) niśchidraḥ . tatparyāyaḥ . saṃhataḥ 2 . ityamaraḥ . 3 . 1 . 75 ..

dṛḍhasūtrikā, strī, (sūtramastyasyā iti . sūtra + ṭhan . dṛḍhā kaṭhinā sūtrikā ceti karmadhārayaḥ .) mūrvā . iti śabdacandrikā ..

dṛḍhaskandhaḥ, puṃ, (dṛḍhaḥ skandho yasya .) kṣīrikāvṛkṣaḥ . iti jaṭādharaḥ .. (dṛḍhaskandhaviśiṣṭe, tri ..)

dṛḍhāṅgaṃ, klī, (dṛḍhaṃ aṅgaṃ yasya . taditarapadārthādasya kaṭhinatvāt tathātvam .) hīrakam . iti rājanirghaṇṭaḥ .. (kaṭhināṅgaviśiṣṭe, tri ..)

dṛtaḥ, tri, (dṛ + ktaḥ .) ādṛtaḥ . ādarārthadṛdhātoḥ karmaṇi ktapratyayena niṣpannaḥ ..

[Page 2,739b]
dṛtā, strī, (driyate smeti . dṛ + karmaṇi ktaḥ . ṭāp . bhiṣagbhirbahuvyādhiprayogeṣu kṛtādaratvādasyāḥ tathātvam .) jīrakaḥ . iti śabdacandrikā ..

dṛtiḥ, puṃ, (dṛṇātīti . da vidāre + dṛṇāterhasvaśca . uṇāṃ . 4 . 183 . iti tiḥ hrasvaśca .) carmapuṭakaḥ . asya paryāyaḥ . svallaḥ 2 . iti hemacandraḥ . 4 . 91 .. (yathā, manuḥ . 2 . 99 .
     indriyāṇāntu sarveṣāṃ yadyekaṃ kṣaratīndriyam .
     tenāsya kṣarati prajñā dṛteḥ pātrādivodakam ..
) matsyaḥ . iti medinī . te, 26 .. (galakambalaḥ . yathā, mahābhārate . 13 . 79 . 18 .
     savatasāṃ pīvarīṃ dattvā dṛtikaṇṭhāmalaṅkṛtām .
     vaiśvadevamasaṃvādhaṃ sthānaṃ śreṣṭhaṃ prapadyate ..
dṛtikaṇṭhāṃ pralambagalakambalām . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. meghaḥ . iti nighaṇṭuḥ . 1 . 10 .. yathā, ṛgvede . 7 . 103 . 2 .
     divyā āpo abhi yadenamāyan dṛtiṃ na śuṣkaṃ sarasī śayānam ..)

dṛtidhārakaḥ, puṃ, (dṛtiścarmapuṭakastadākāraṃ dhārayatīti . dhāri + ṇvul tṛcau . 3 . 1 . 133 . iti ṇvul .) vṛkṣaviśeṣaḥ . ākanapātā iti bhāṣā . tatparyāyaḥ . ānandī 2 mūṣikārāvūḥ 3 vāmanaḥ 4 . iti śabdacandrikā ..

dṛtihariḥ, puṃ, (dṛtiṃ carmamayadravyaṃ haratīti . dṛti + hṛ + haraterditināthayoḥ paśau . 3 . 2 . 25 . iti in .) kukkuraḥ . iti mugdhabodhavyākaraṇam ..

dṛn, vya, hiṃsā . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

dṛnpha, pa śa utkleśe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) dantyavargatṛtīyādiḥ . saptamasvarī . pa śa, dṛmphati . śa, dṛphati cauraṃ rājā kliśnātītyarthaḥ . dadṛmpha dadarpha . iti durgādāsaḥ ..

dṛnbhūḥ, strī, (dṛmphatīti . dṛnpha + andūdṛnbhūjambūkambūkaphelūkarkandhūdidhiṣūḥ . uṇāṃ . 1 . 95 . iti kūpratyayānto nipātitaḥ .) sarpaḥ . cakram . iti medinī . bhe, 5 .. (kvacit dṛnphūriti pāṭhopi dṛśyate ..)

dṛnbhūḥ, puṃ, (dṛnpha + kūḥ . nipātanāt sādhuḥ .) vajram . sūryaḥ . iti hemacandraḥ .. rājā . iti śabdaratnāvalī .. antakaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

dṛpa, ki sandīpane . iti kavikalpadrumaḥ .. (curāṃpakṣe-bhvāṃ-paraṃ-sakaṃ-seṭ .) ki, darpayati darpati . iti durgādāsaḥ ..

dṛpa, ña ya ū ir harṣe . garve . iti kavikalpadrumaḥ .. (divāṃ-ubhaṃ-akaṃ-veṭ .) ña, dṛpto'sti . ya, dṛpyati . ū, darpiṣyati darpsyati . ir, adṛpat adrāpsīt adrārpsīt adarpīt . iti durgādāsaḥ ..

[Page 2,739c]
dṛpa, śa vādhane . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) śa, dṛpati darpitā . vādhanaṃ vihatiḥ . iti durgādāsaḥ ..

dṛptaḥ, tri, (dṛpyatīti . dṛp + vartamāne kartari ktaḥ .) garvitaḥ . iti dharaṇiḥ .. (yathā, mahābhārate . 1 . 1 . 162 .
     yadāśrauṣaṃ kālakeyāstataste paulomāno varadānācca dṛptāḥ .
     daivairajeyā nirjitāścārjunena tadā nāśaṃse vijayāya sañjaya ! ..
)

dṛpraḥ, tri, (dṛpati vādhate iti . dṛp + sphāyitañcīti . uṇāṃ . 2 . 13 . iti rak .) dṛptaḥ . ityuṇādikoṣaḥ .. (balavān . ityujjvaladattaḥ ..)

dṛpha, pa śa utkleśe . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ--seṭ .) pa śa, dṛmphati . śa, dṛphati cauraṃ rājā kliśnātītyarthaḥ . dadarpha . iti durgādāsaḥ ..

dṛbdhaḥ, tri, (dṛbhyate grathyate iti . dṛbha + karmaṇi ktaḥ .) grathitaḥ . ityamaraḥ . 3 . 1 . 86 .. (dṛbha + kartari ktaḥ .) bhītaḥ . iti bhayāthadṛbhadhātudarśanāt ..

dṛbha, ī ki bhaye . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-akaṃ-seṭ .) ki, darbhayati darbhati . ī, dṛbdhaḥ . ramānāthastu dṛ bhī iti ghātudvayaṃ matvā dārayati darati bhāyayati bhayati ityāha . iti durgādāsaḥ .

dṛbha, śa ī ki gumphane . iti kavikalpadrumaḥ .. (tudāṃ-curāṃ pakṣe bhvāṃ-sakaṃ-seṭ .) śa, dṛbhati . ī, dṛbdhaḥ . ki, darbhayati darbhati . gumphanaṃ granthanam . iti durgādāsaḥ ..

dṛmpa, ña ka ṅa saṃghāte . iti kavikalpadrumaḥ .. (curāṃ-ubhaṃ-ātmaṃ ca-sakaṃ-seṭ .) oṣṭhyavargaśeṣopadhaḥ . saptamasvarī . ña ka, dṛmpayati dṛmpayate . ṅa, dṛmpayate . saṃghāto rāśīkaraṇam . eṣaḥ kaiścinna manyate . iti durgādāsaḥ ..

dṛmphūḥ, strī, (dṛmphati kliśnātīti . dṛnpha + andūdṛmphūjambviti . uṇāṃ . 1 . 95 . iti kūḥ . nipātanāt sādhuḥ .) sarpaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

dṛmbhūḥ, strī, (dṛmphatīti + dṛnpha + kūḥ . nipātanāt sādhuḥ .) dṛnbhūḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

dṛśa, ir au prekṣe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-aniṭ .) ir, adarśat adrākṣīt . au, draṣṭā . prekṣaścākṣuṣajñānam . paśyati candraṃ lokaḥ . tataḥ sa dadṛśe ca tau iti vyatīhāre ātmanepadam . kadā drakṣye'haṃ parameśvari tripathage bhāgarathi ! svaṃ vapuriti gaṇakṛtānityatvāt . iti durgādāsaḥ ..

dṛśat, [d] strī, (dṛṣat . pṛṣodarāditvāt sādhuḥ .) pāṣāṇaḥ . ityamaraḥ . 2 . 3 . 4 .. niṣpeṣaṇaśilāpaṭṭam . iti medinī . de, 32 ..

[Page 2,740a]
dṛśadvatī, strī, (dṛśat pāṣāṇo'styasyāmiti . dṛśat + matup masya vaḥ .) nadīviśeṣaḥ . sā āryāvartasya pūrbasīmā . (yathā, mahābhārate . 3 . 83 . 4 .
     dakṣiṇena sarasvatyā dṛṣadbatyuttareṇa ca .
     ye vasanti kurukṣetre te vasanti tripiṣṭape ..
) kātyāyanī . iti medinī . te, 198 ..

dṛśā, strī, (dṛś + pākṣikaṭāp .) cakṣuḥ . iti śabdacandrikā ..

dṛśākāṅkṣyaṃ, klī, (dṛśā dṛśayā vā ākākṣyaṃ abhilaṣaṇīyam .) padmam . iti śabdacandrikā ..

dṛśānaṃ, klī, (dṛśyate aneneti . dṛś + ānac .) jyotiḥ . iti medinī . ne, 75 ..

dṛśānaḥ, puṃ, (paśyatīti . dṛś + yudhibudhidṛśaḥ kicca . uṇāṃ . 2 . 90 . iti ānac . sa ca kit .) ācāryaḥ . ityuṇādikoṣaḥ .. lokapālaḥ . brāhmaṇaḥ . upādhyāyaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. virocanaḥ . iti medinī . ne, 75 .. (dṛśyate iti . karmaṇi ānac . dṛśyamāne, tri . yathā, ṛgvede . 10 . 45 . 8 .
     dṛśāno rūkma urviyā vyadyauddurmarṣamāyuḥ śriye rucānaḥ ..)

dṛśiḥ, strī, (dṛśyate'nayeti . dṛś + in . sa ca kit . vā ṅīṣ .) cakṣuḥ . iti śabdaratnāvalī .. (yathā --

dṛśī, strī, (dṛśyate'nayeti . dṛś + in . sa ca kit . vā ṅīṣ .) cakṣuḥ . iti śabdaratnāvalī .. (yathā --
     kiṃ sambhūtaṃ rucirayordvijaśṛṅgayoste madhye kṛśo vahasi yatra dṛśiḥ śritā me .. iti bhāgavate . 5 . 2 . 12 . cetanaḥ puruṣaḥ . yathā, pātañjalasūtram . 2 . 25 .
     tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam . tasyā avidyāyā abhāvāt nāśāt saṃyogābhāvaḥ saṃyogasya nāśo bhavatīti śeṣaḥ . tacca hānaṃ saṃyogavigamaḥ . dṛśeḥ puruṣasya kaivalyaṃ muktiriti cocyate .. dṛkśaktiḥ . yathā, tatraiva . 2 . 20 .
     draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ . dṛśimātra iti dṛkśaktireva viśeṣeṇa parāmṛṣṭetyathaḥ . iti bhāṣyam .. darśanam . yathā, ṛgvede . 5 . 80 . 5 .
     eṣā śudrā na tanvo vidānordhveva snātī dṛśaye no asthāt .. dṛśaye darśanāya iti tadbhāṣye sāyanaḥ ..)

dṛśopamaṃ, klī, (dṛśāyā netrasya upamā yatra .) śvetapadmam . iti śabdacandrikā ..

dṛśyaṃ, tri, (dṛśyate iti . dṛś + karmaṇi kyap .) darśanīyam . draṣṭavyam . iti vyākaraṇam .. (yathā, mahābhārate . 3 . 130 . 5 .
     eṣa vai camamodbhedo yatra dṛśyā sarasvatī .. kāśaviśeṣe, klī . yathā, sāhityadarpaṇe . 6 . 1 .
     dṛśyaśravyatvabhedena punaḥ kāvyaṃ dbidhā matam .
     dṛśyaṃ tatrāmineyaṃ tatrūpāropāttu rūpakam ..
)

[Page 2,740b]
dṛṣat, [d] strī, (dīryate asāviti . da + dṛṇāteḥ ṣug hrasvaśca . uṇāṃ 1 . 131 . iti adiḥ ṣuk hrasvaśca .) pāṣāṇaḥ . (yathā, medhadūte . 57 .
     tatra vyaktaṃ dṛṣadi caraṇanyāsamardhendumauleḥ śaśvatsiddhairupacitabaliṃ bhaktinamraḥ parīyāḥ ..) niṣpeṣaṇaśilā . iti medinī . de, 32 ..
     (māṃsaṃ nirasthi susvinnaṃ punardṛ ṣadi cūrṇitam .. iti suśrute sūtrasthāne 46 aḥ ..)

dṛṣatsāraṃ, klī, (dṛṣadaḥ pāṣāṇasya sāra iva sāro yatra .) muṇḍāyasam . iti rājanirghaṇṭaḥ ..

dṛṣṭaṃ, klī, (dṛṣ + karmaṇi ktaḥ .) svaparacakrajabhayam . ityamaraḥ . 2 . 8 . 30 .. īkṣite, tri . yathā, mārkaṇḍeye .
     dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭacetanaḥ ..

dṛṣṭarajāḥ, [s] strī, (dṛṣṭaṃ rajo yasyāḥ .) prāptarajaskā . tatparyāyaḥ . madhyamā 2 . ityamaraḥ . 2 . 6 . 8 .. prauḍhā . iti rājanirghaṇṭaḥ ..

dṛṣṭāntaḥ, puṃ, (dṛṣṭaḥ anto niścayo yasmin .) udāharaṇam . (yathā, māghe . 2 . 31 .
     tṛptiyogaḥ pareṇāpi mahimnā na mahātmanām .
     pūrṇaścandrodayākāṅkṣī dṛṣṭānto'tra mahārṇavaḥ ..
) śāstram . maraṇam . iti medinī . te, 115 .. (alaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 698 .
     dṛṣṭāntastu sadharmasya vastunaḥ prativimbanam .. sadharmasyeti prativastūpamāvyavacchedaḥ . ayamapi sādharmyavaidharmyābhyāṃ dvidhā . krameṇodāharaṇaṃ yathā -- aviditaguṇāpi satkavibhaṇitiḥ karṇeṣu vamati madhudhārām . anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā ..)

dṛṣṭiḥ, strī, (paśyatyaneneti . dṛś + karaṇe ktin .) cakṣuḥ . ityamaraḥ . 2 . 6 . 93 .. (yathā, sāhityadarpaṇe . 3 . 68 .
     dṛṣṭā dṛṣṭimadhodadāti kurute nālāpamābhāṣitā ..) buddhiḥ . (dṛś + bhāve + ktin .) darśanam . iti medinī . ṭe, 10 .. (yathā, manuḥ . 6 . 46 .
     dṛṣṭipūtaṃ kṣipet pādaṃ vastrapūtaṃ jalaṃ pibet ..) grahāṇāṃ dṛṣṭikathanam . yathā, tṛtīyagṛhe daśamagṛhe ca śaneḥ pūrṇadṛṣṭiranyeṣāṃ pādadṛṣṭiḥ . pañcamagṛhe navamagṛhe ca guroḥ pūrṇadṛṣṭiranyeṣāmardhadṛṣṭiḥ . caturthagṛhe aṣṭamagṛhe ca kujasya pūrṇadṛṣṭiranyeṣāṃ tripādadṛṣṭiḥ . saptamagṛhe sarveṣāṃ pūrṇadṛṣṭiḥ . pañcamagṛhe saptame navame dvādaśe ca rāhoḥ pūrṇadṛṣṭiḥ . dvitīye daśame ca tripādadṛṣṭiḥ . tṛtīye ṣaṣṭhe caturthe aṣṭame cārdhadṛṣṭiḥ .. * .. grahāṇāṃ dṛṣṭyabhāvanirṇayo yathā -- sthitibhavane ekādaśe ca rāhordṛṣṭyabhāvaḥ . sthitibhavane dbitīye ṣaṣṭhe ekādaśe dbādaśe cānyeṣāṃ dṛṣṭyabhāvaḥ .. * .. eṣāṃ pramāṇaṃ yathā --
     tṛtīye daśame caiva pādadṛṣṭirudāhṛtā .
     ardhadṛṣṭiśca navame pañcame ca prakīrtitā ..
     caturthe cāṣṭame caiva pādonā parikīrtitā .
     saptame paripūrṇā ca phalamevaṃ prakalpyate ..
     tṛtīyadaśamāvārkiḥ paśyan pūrṇaphalapradaḥ .
     trikoṇagān guruścaiva caturthāṣṭamagān kujaḥ ..
     sutamadananavāntye pūrṇadṛṣṭiḥ surāreryugaladaśamarāśau dṛṣṭimātrātrayārhaḥ .
     sahajaripucaturtheṣvaṣṭame cārdhadṛṣṭiḥ sthitibhavanamupāntyaṃ naiva dṛśyaṃ hi rāhoḥ ..
     svasthānañca dbitīyañca ṣaṣṭhamekādaśantathā .
     dvādaśākhyaṃ na paśyanti śeṣaṃ paśyanti te grahāḥ ..
iti jyotiṣatattvam ..

dṛṣṭikṛt, klī, (dṛṣṭiṃ dṛṣṭiprasādaṃ karotīti . kṛ + kvip tugāgamaśca . atīvaśobhayā lokānāṃ netrākarṣakatvādasya tathātvam .) sthalapadmam . iti śabdacandrikā .. (darśanakārake, tri ..)

dṛṣṭikṛtaṃ, klī, (dṛṣṭyai darśanāya kṛtamiva . atīvaśobhākaratvāt tathātvam .) sthalapadmam . iti śabdaratnāvalī ..

dṛṣṭiguṇaḥ, puṃ, (dṛṣṭyā guṇyate abhyasyate yatra . guṇat ka abhyāse + ghañ .) bāṇādilakṣyam . iti śabdamālā ..

dṛṣṭibandhuḥ, puṃ, (dṛṣṭeścakṣuṣo bandhuriva .) khadyotaḥ . iti śabdaratnāvalī ..

dṛṣṭivikṣepaḥ, puṃ, (dṛṣṭervikṣepaḥ .) kaṭākṣaḥ . iti halāyudhaḥ ..

dṛha, vṛddhau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) saptamasvarī darhati . iti durgādāsaḥ ..

dṛha, i vṛddhau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) saptamasvarī . i, dṛṃhyate . iti durgādāsaḥ ..

dṛhitaḥ, tri, dṛhadhātoḥ kartari ktena niṣpannaḥ . vṛddhiprāptaḥ ..

dṝ, gi bhiyi . iti kavikalpadrumaḥ .. (kryāṃ-paraṃakaṃ-seṭ .) gi, dṛṇāti dīrṇaḥ dīrṇiḥ . bhiyi bhaye . iti durgādāsaḥ ..

dṝ, ma bhiyi . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) ma, darayati . bhiyi bhaye . iti durgādāsaḥ ..

dṝ, ya gi vidāre . iti kavikalpadrumaḥ .. (divāṃkryāṃ ca-paraṃ-sakaṃ-seṭ .) ya, dīryati . gi, dṛṇāti dīrṇaḥ dīrṇiḥ . iti durgādāsaḥ ..

de, ṅa pālane . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-aniṭ .) ṅa, dīnān yo dayate nityam . iti halāyudhaḥ . iti durgādāsaḥ ..

dedīpyamānaḥ, tri, punaḥpunaratiśayena vā dīpyate yaḥ . (dīpa + yaṅ + śānac .) atiśayadīptiviśiṣṭaḥ . iti vyākaraṇam ..

deyaṃ, tri, (dā + aco yat . 3 . 1 . 97 . iti yat . īdyati . 6 . 4 . 65 . iti īt .) dātavyam . dānīyam . iti vyākaraṇam .. yathā, hitopadeśe . 1 . 36 .
     udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti ..)

deva, ṛ ṅa devane . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) devanamiha krīḍā . ṛ, adidevat . ṅa, devate bālaḥ kandukairnityamiti halāyudhaḥ . devanamiha rodanamiti bhaṭṭamallaḥ . iti durgādāsaḥ ..

devaṃ, klī, (dīvyatyaneneti . diva + karaṇe ghañ .) indriyam . iti medinī . ve, 12 .. (yathā, muṇḍakopaniṣadi . 3 . 1 . 8 .
     na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā .
     jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ ..
)

devaḥ, puṃ, (dīvyati ānandena krīḍatīti . diva + ac .) devatā . (yathā, manuḥ . 3 . 117 .
     devānṛṣīn manuṣyāṃśca pitan gṛhyāśca devatāḥ .
     pūjayitvā tataḥ paścāt gṛhasthaḥ śeṣabhug bhavet ..
) nāṭhyoktau rājā . ityamaraḥ . 1 . 7 . 13 .. rājā . (yathā, kādambarī . 18 .
     sakalabhūtalaratnabhūto'yaṃ vaiśampāyano nāma śukaḥ . sarvaratnānāmudadhiriva devo bhājanamiti kṛtvainamādāyāsmatsvāmiduhitā devapādamūlamāyātā tadayamātmīyaḥ kriyatāmiti ..) meghaḥ . iti medinī . ve, 12 .. (yathā, mahābhārate . 3 . 235 . 23 .
     kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam .. kecittu devaśabdena indra iti vyācakṣate ..) pāradaḥ . iti rājanirghaṇṭaḥ .. brāhmaṇānāmupādhibhedaḥ . yathā, smṛtiḥ .
     devapūrbaṃ narākhyaṃ syāt śarmavarmādisaṃyutam .. (ṛtvik . yathā, ṛgvede . 9 . 96 . 6 .
     brahmā devānāṃ padavīḥ kavīnāmṛṣirviprāṇāṃ mahiṣo mṛgāṇām .. devānāṃ stotrakāriṇāmṛtvijāṃ brahmā brahmākhyartviksthānīyo bhavati . iti tadbhāṣye sāyanaḥ ..) kāyasthādīnāṃ paddhativiśeṣaḥ . tasya vivaraṇaṃ kāyasthaśabde draṣṭavyam .. (tri, dātā . dyotayitā . dīpayitā . yathā, ṛgvede . 1 . 1 . 1 .
     agnimīLe purohitaṃ yajñasya devamṛtvijam .. devaśabdo dānadīpanadyotanānāmanyatamamarthamācaṣṭe . yajñasya dātā dīpayitā dyotayitā yamagnirityuktaṃ bhavati . iti tadbhāṣye sāyanaḥ .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 54 .
     udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ .. dīvyati yat krīḍati sargāditi vijigīṣati asurān vyavaharati sarvabhūteṣvātmatayā dyotate stūyate stutyaiḥ sarvatra gacchati tasmāddevaḥ . ekodeva iti mantravarṇāt .. iti tadbhāṣye śaṅkaraḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 98 .
     paraśvadhāyudho devaḥ anukārī subāndhavaḥ ..)

devakaḥ, puṃ, yaduvaṃśīyarājaviśeṣaḥ . sa śrīkṛṣṇasya mātāmahaḥ . iti śrībhāgavatam .. (ayantu gandharvapateraṃśāvatāraḥ . yathā, mahābhārate . 1 . 67 . 69 .
     yastvāsīddevako nāma devarājasamadyutiḥ .
     sa gandharvapatirmukhyaḥ kṣitau jajñe narādhipaḥ ..
)

devakardamaḥ, puṃ, (devapriyaḥ kardama iva .) sugandhidravyaviśeṣaḥ . sa śrīkhaṇḍāgurukarpūrakuṅkumasaṃmiśritairbhavati . iti rājanirghaṇṭaḥ ..

devakātmajā, strī, (devakasya ātmajā kanyā .) devakī . iti śabdaratnāvalī ..

devakāṣṭhaṃ, klī, (devapriyaṃ kāṣṭham .) devadāru . iti ratnamālā .. devadāruprabhedaḥ . tatparyāyaḥ . pūtikāṣṭham 2 bhadrakāṣṭham 3 sukāṣṭhakam 4 snigdhadārukam 5 kāṣṭhadāru 6 . asya guṇāḥ . tiktatvam . uṣṇatvam . rūkṣatvam . śleṣmānilāpahatvañca . iti rājanirghaṇṭaḥ ..

devakirī, strī, (devaṃ meghaṃ kiratīti . kṝ + igupadhajñeti . 3 . 1 . 135 . iti kaḥ . gaurāditvāt ṅīṣ .) megharāgasya bhāryā . yathā --
     lalitā mālasī gaurī nāṭī devakirī tathā .
     megharāgasya rāgiṇyo bhavantīmāḥ sumadhyamāḥ ..
asyāḥ svarūpaṃ yathā --
     bhramantī nandane śyāmā puṣpapracayatatparā .
     khyātā devakirī hyeṣā karārpitasakhīkarā ..
iti saṅgītadāmodaraḥ ..

devakī, strī, (devaka + ṅīṣ .) devakarājakanyā . sā vasudevapatnī śrīkṛṣṇamātā . tatparyāyaḥ . daivakī 2 kṛṣṇajananī 3 devakātmajā 4 . iti śabdaratnāvalī .. iyaṃ kaśyapapatnī adityaṃśajātā . yathā --
     devakī rohiṇī ceme vasudevasya dhīmataḥ .
     rohiṇī surabhirdevī aditirdevakī hyabhūt ..
api ca .
     kaśyapo vasudevaśca devamātā ca devakī .
     pūrbapuṇyaphalenaiva saṃprāpa śrīhariṃ sutam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

devakīnandanaḥ, puṃ, (devakyā nandanaḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 1 . 8 . 21 .
     kṛṣṇāya vāsudevāya devakīnandanāya ca .
     nandagopakumārāya govindāya namo namaḥ ..
kvacidīkārasya hrasvo'pi dṛśyate . yathā, mahābhārate . 2 . 24 . 31 .
     naitaccitraṃ mahābāho ! tvayi devakinandane ..)

devakīsūnuḥ, puṃ, (devakyāḥ sūnuḥ puttraḥ .) śrīkṛṣṇaḥ . iti hemacandraḥ . 2 . 132 .. (yathā, bhaviṣye .
     tuṣṭyarthaṃ devakīsūnorjayantī saṃjñakaṃ vratam .
     kartavyaṃ cintyamānena bhaktyā bhaktajanaiḥ saha ..
)

devakurumbā, strī, mahādroṇā . iti rājanirghaṇṭaḥ ..

[Page 2,741c]
devakulaṃ, klī, (devāya kolatīti . kula saṅghāte + kaḥ .) vināmukham . iti hārāvalī . 198 .. deula iti bhāṣā .. (yathā, kathāsaritsāgare . 12 . 127 .
     so'haṃ dāridrasantaptastatra nārāyaṇāgrataḥ .
     nirāhāraḥ sthito'kārṣaṃ gatvā devakulaṃ tapaḥ ..
) asya vivaraṇaṃ caityaśabde draṣṭavyam ..

devakusumaṃ, klī, (devapriyaṃ kusumaṃ puṣpaṃ yasya .) lavaṅgam . ityamaraḥ . 2 . 6 . 125 ..

devakhātaṃ, klī, (devena khātam . akṛtrimatvādasya tathātvam .) devakhātakam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 4 . 203 .
     nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca .
     snānaṃ samācarennityaṃ garbhaprasravaṇeṣu ca ..
)

devakhātakaṃ, klī, puṃ, (devakhātameva . svārthe kan .) akṛtrimajalāśayaḥ . apauruṣeyaṃ devakuṇḍamityanye . iti subhūtiḥ .. nāgādikuṇḍamakṛtrimamiti svāmī .. tatparyāyaḥ . ākhātam 2 . iti bharataḥ .. akhātam . ityamaraḥ . 1 . 10 . 27 .. daivavinirmitam 4 . iti śabdaratnāvalī .. guhā . ityamaraṭīkāyāṃ bharataḥ ..

devakhātavilaṃ, klī, (devakhātaṃ akṛtrimaṃ vilam . nityakarmadhārayaḥ .) guhā . ityamaraḥ . 2 . 3 . 6 ..

devagandhā, strī, (devapriyo gandho yasyāḥ .) mahāmedā . iti rājanirghaṇṭaḥ ..

devagāndhārī, strī, śrīrāgasya bhāryā . yathā --
     gāndhārī devagāndhārī mālavaśrīśca sāravī .
     rāmakiryapi rāgiṇyaḥ śrīrāgasya priyā imāḥ ..
iti saṅgītadāmodaraḥ .. asyā gānasamayaḥ śiśira ṛtau tṛtīyapraharāvadhirātryardhaparyantam ..

devagāyanaḥ, puṃ, (devānāṃ gāyanaḥ .) gandharvaḥ . iti hemacandraḥ . 2 . 97 ..

devagirī, strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ .. sā someśvaramate vasantarāgasya bhāryā vasantaṛtau sadā geyā . bharatamate hindolarāgaputtranāgadhvanibhāryā . saṅgītadarpaṇamate tu naṭakalyāṇabhāryā . asyāḥ svarūpaṃ yathā, atyabhirāmaghanaśyāmatanuḥ uttuṅgapīnastanī hārakaṇṭhabhūṣaṇā strīpaṅktimadhyasthā mattacakoranayanā subhaṅgyaṅgī ca . asyā gānasamayaḥ hemante divācaturthapraharāvadhirātryardhaparyantam ..

devaguruḥ, puṃ, (devānāṃ guruḥ .) bṛhaspatiḥ . iti purāṇam .. (devānāṃ guruḥ pitā . kaśyapaḥ . yathā, harivaṃśe . 249 . 8 .
     apaśyan kaśyapaṃ tatra muniṃ dīptataponidhim .
     ādyaṃ devaguruṃ divyaṃ klinnaṃ triṣavaṇāmbubhiḥ ..
)

devagṛhaṃ klī, (devānāṃ sūryādīnāṃ gṛhamiva .) sūryacandrādīnāṃ jyotirmaṇḍalāni . yathā --
     manvantareṣu sarveṣu ṛkṣe sūryagrahāśrayāt .
     tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi ..
iti matsyapurāṇam .. devālayaḥ .. (yathā, kathāsaritsāgare . 4 . 102 .
     śūnye devagṛhe dehamindradattasya rakṣitum ..)

devacikitsakau, puṃ, (devānāṃ cikitsakau .) aśvinīkumārau . iti halāyudhaḥ .. dvivacanānto'yam ..

devacchandaḥ, puṃ, (devaiśchandyate ākāṅkṣyate iti . chanda + ghañ .) hāraviśeṣaḥ . sa śatayaṣṭikaḥ . ityamaraḥ . 2 . 6 . 105 .. aṣṭottaraśatayaṣṭiko'yamiti kecit . iti bharataḥ .. (yathā, bṛhatsaṃhitāyām . 81 . 32 .
     śatamaṣṭayutaṃ hāro devacchando hyaśītirekayutā .
     aṣṭāṣṭako'rdhahāro raśmikalāpaśca navaṣaṭkaḥ ..
)

devajagdhaṃ, klī, (devairadyate iti . ad + ktaḥ . adojagdhirlaptikiti . 2 . 4 . 36 . iti jagdhyādeśaḥ .) devajagdhakam . iti hemacandraḥ . 4 . 257 ..

devajagdhakaṃ, klī, (devajagdha + svārthe kan .) kattṛṇam . ityamaraḥ . 2 . 4 . 166 .

devaṭaḥ, tri, (divyatīti . diva + śakādibhyo'ṭan . uṇāṃ . 4 . 81 . iti aṭan .) śilpī . ityuṇādikoṣaḥ ..

devaṭṭī, strī, (devaṃ devaśabdaṃ aṭṭate atikrāmatīti . aṭṭa + aṇ . śakandhvāditvādalopaḥ . gaurāditvāt ṅīṣ .) gaṅgācillī . iti hārāvalī . 85 ..

devataruḥ, puṃ, (devānāṃ taruḥ .) mandāraḥ . pārijātaḥ . santānaḥ . kalpavṛkṣaḥ . haricandanam . ityamaraḥ . 1 . 1 . 53 .. caityavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

devatā, strī, (deva eva . svārthe tal .) devaṃ dyutiṃ krīḍāṃvā tanoti yā . tatparyāyaḥ . amaraḥ 2 nirjaraḥ 3 devaḥ 4 tridaśaḥ 5 vibudhaḥ 6 suraḥ 7 suparvā 8 sumanāḥ 9 tridiveśaḥ 10 divaukāḥ 11 āditeyaḥ 12 diviṣat 13 lekhaḥ 14 aditinandanaḥ 15 ādityaḥ 16 ṛbhuḥ 17 asvapnaḥ 18 amartyaḥ 19 amṛtāndhāḥ 20 barhirmukhaḥ 21 kratubhuk 22 gīrvāṇaḥ 23 dānavāriḥ 24 vṛndārakaḥ 25 daivatam 26 . ityamaraḥ . 1 . 1 . 9 .. svāhābhuk 27 danujadviṭ 28 dyuṣat 29 dauṣat 30 svargī 31 śaubhaḥ 32 nilimpaḥ 33 sucirāyuḥ 34 sthiraḥ 35 . iti śabdaratnāvalī .. tasyāḥ saṃkhyā trayastriṃśatkoṭayaḥ . yathā --
     sadārā vibudhāḥ sarve svānāṃ svānāṃ gaṇaiḥ saha .
     trailokye tattrayastriṃśatkoṭīsaṃkhyā yathā bhava ..
iti pādmottarakhaṇḍam .. * gaṇadevatā yathā --
     ādityāstuṣitā viśvasādhyābhāsvaramārutāḥ .
     mahārājikarudrāśca vasavo gaṇadevatāḥ ..
     ādityā dvādaśa proktāstuṣitāstriṃśadeva hi .
     viśvedevā daśa proktāḥ sādhyā dvādaśa kīrtitāḥ ..
     ābhāsvarāścatuḥṣaṣṭirvātāḥ pañcāśadūnakāḥ .
     mahārājikanāmāno dve śate viṃśatistathā .
     rudrā ekādaśa proktā vasavo'ṣṭau samīritāḥ ..
iti śabdaratnāvalī .. * .. teṣāṃ catvāro varṇā yathā --
     ādityāḥ kṣattriyāsteṣāṃ viśaśca marutastathā .
     aśvinau ca smṛtau śūdrau tapasyugre samāsthitau ..
     smṛtāstvāṅgirasā devā brāhmaṇā iti niścayaḥ .
     ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam ..
iti mahābhārate mokṣadharmaḥ .. * .. vaiṣṇavānāṃ pañcadevatā yathā --
     yatra yatra surāḥ pūjyā gaṇeśādyāstu karmiṇām .
     viṣṇvarcane tatra tatra vaiṣṇavānāṃ hi vaiṣṇavāḥ ..
     viśvaksenaṃ sasanakaṃ sanātanamataḥparam .
     sanandaṃ sanatkumārañca pañcaivaṃ pūjayettataḥ ..
iti pādme uttarakhaṇḍam .. * .. devaṣaṭkaṃ yathā --
     gaṇeśañca dineśañca vahniṃ viṣṇuṃ śivaṃ śivām .
     devaṣaṭkañca saṃpūjya namaskṛtya vicakṣaṇaḥ ..
iti brahmavaivarte prakṛtikhaṇḍam .. api ca .
     ādityaṃ gaṇanāthañca devīṃ rudraṃ yathākramam .
     nārāyaṇaṃ viśuddhākhyamante ca kuladevatāḥ ..
ityāhnikatattvam .. * .. vyaktiviśeṣasya upāsyadevatā yathā --
     yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā .
     kintu kāryaviśeṣeṇa pūjitā ceṣṭadā nṛṇām ..
     viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ .
     nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ ..
     viprāṇāmagnirādityo brahmā caiva pinākadhṛk .
     devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt ..
     gandharvāṇāṃ tathā sāmo yakṣāṇāmapi kathyate .
     vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavān hariḥ ..
     rakṣasāṃ śaṅkaro rudraḥ kinnarāṇāñca pārvatī .
     ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt ..
     manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ .
     gṛhasthānāñca sarve syurbrahmā vai brahmacāriṇām ..
     vaikhānasāmambikā syādyatīnāñca maheśvaraḥ .
     bhūtānāṃ bhagavān rudraḥ kuṣmāṇḍānāṃ vināyakaḥ ..
     sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ .
     ityevaṃ bhagavān brahmā svayaṃ devo'bhyabhāṣata ..
iti kūrmapurāṇam .. * .. sāmānyadevaghaṭṭanadinaṃ yathā -- tatroktanakṣatrāni . uttaraphalgunyuttarāṣāḍhottarabhādrapadrohiṇī citrānurādhā mṛgaśiro revatī puṣyo'śvinī hastā śatabhiṣā śravaṇā svātī punarvasurdhaniṣṭhā . tatra tithayaḥ śubhāḥ . tatra candrastṛtīyadaśamasaptamajanmaikādaśasthaḥ śobhanaḥ .. atha sāmānyadevapratiṣṭhādinam . tatra māsāḥ . māghaphālgunacaitravaiśākhajyaiṣṭhāḥ hariśayanāt pūrbamāṣāḍhaśca . tatra nakṣatrāṇi dhaniṣṭhāśatabhiṣāśleṣāmadhāpunarvasvaśvinībharaṇīkṛttikāviśākhābhinnāni . tatra tithayaḥ śubhāḥ . tatra lagnāni vṛṣamithunakanyādhanurmīnasaṃjñakāni . tatra candraḥ śobhanaḥ . lagnāpekṣayā bṛhaspatiḥ kendrasthaḥ śobhanaḥ lagnāpekṣayā śukrastṛtīyaṣaṣṭhaikādaśasthaḥ śobhanaḥ . iti jyotiṣam .. (deva + bhāve tal . devatvam . yathā, ṛgavede . 10 . 24 . 6 .
     madhumanme parāyaṇaṃ madhumat punarāyanam .
     tā no devā devatayā yuvaṃ madhumataskṛtam ..
he devā devau dyotamānau tā tau yuvaṃ yuvāṃ no'smān madhumataḥ prītiyuktān kṛtam kurutam . keneti ucyate . devatayā devatvena aṇimādidevataśvaryayogenetyarthaḥ . iti tadbhāṣye sāyanaḥ ..)

devatāḍaḥ, puṃ, (devo dīptastāla iti . lasya ḍaḥ .) vṛkṣaviśeṣaḥ . detāḍā iti khyātaḥ . tatparyāyaḥ . veṇī 2 kharā 3 garī 4 jīmūtaḥ 5 . ityamaraḥ . 2 . 4 . 69 .. agarī 6 kharāgarī 7 garāgarī 8 . iti taṭṭīkāyāṃ bharataḥ .. devatāḍī 9 ākhuviṣahā 10 . iti jaṭādharaḥ .. ākhuḥ 11 viṣajihvaḥ 12 mahācchadaḥ 13 kadambaḥ 14 khujjākaḥ 15 devatāḍakaḥ 16 . iti ratnamālā .. (devau candrārkau tāḍayatīti . tāḍi + karmaṇi aṇ.) rāhuḥ . agniḥ . iti medinī . ḍe, 39 .. ghoṣakalatā . iti viśvaḥ ..

devatāḍakaḥ, puṃ, (devatāḍa + svārthe kan .) devatāḍaḥ . iti ratnamālā ..

devatādhipaḥ, puṃ, (devatānāṃ adhipaḥ .) indraḥ . iti śabdaratnāvalī ..

devatvaṃ, klī, (devasya bhāvaḥ karma vā . tasya bhāvastvatalau . 5 . 1 . 119 . iti tvapratyayaḥ .) devabhūyam . devasāyujyam . ityamaraḥ . 2 . 7 . 52 .. devasya bhāvaḥ karma vā . iti saṃkṣiptasāravyākaraṇam ..

devadaṇḍā, strī, (devāt meghāddaṇḍo'syāḥ .) nāgabalā . iti rājanirghaṇṭaḥ ..

devadattaḥ, puṃ, buddhānujaḥ . iti trikāṇḍaśeṣaḥ . arjanaśaṅkhaḥ . (yathā, mahābhārate . 6 . 24 . 15 .
     pāñcajanyaṃ hṛṣīkeśo devadattaṃ ghanañjayaḥ .
     pauṇḍraṃ daghmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ..
) śarīravāhyapañcavāyvantargatavāyuviśeṣaḥ . iti śabdārthakalpataruḥ .. vijṛmbhaṇe devadattaḥ śuddhasphaṭikasannibhaḥ . iti sāradātilakaṭīkā .. (devā enaṃ deyāsuriti . kticktau ca saṃjñāyām . 3 . 3 . 174 . iti āśiṣi ktaḥ . do daddhoḥ . 7 . 4 . 46 . iti dadādeśaśca .) saṃjñāviśeṣaḥ . yathā, devadattādisaṃjñāśabdasya sarvaliṅgabhājitvābhāvāt jātitvamāyāti . iti durgādāsaḥ .. (nāgabhedaḥ . yathā, bhāgavate . 5 . 24 . 31 . tato'dhastāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣāḥ nivasanti .. devena datte, tri . yathā,
     aśvamāśugamāruhya devadattaṃ jagatpatiḥ .
     asināsādhudamanamaṣṭaiśvaryaguṇānvitaḥ ..
iti kalkipurāṇe'nubhāgavate bhaviṣye kalkijanmopanayane 2 adhyāyaḥ ..)

devadattāgrajaḥ, puṃ, (devadattasya agrajo jyeṣṭhaḥ .) buddhaḥ . iti hemacandraḥ . 2 . 151 .

devadānī, strī, (daipa śodhane + bhāve lyuṭ . devasyeva dānaṃ śuddhiryasyāḥ . gaurāditvāt ṅīṣ .) ghoṣakākṛtiḥ . hastighoṣā iti bhāṣā . iti ratnamālā ..

devadāru, klī, (devānāṃ dāru . teṣāṃ priyatvāt .) vṛkṣaviśeṣaḥ . (yathā, mahābhārate . 3 . 178 . 10 .
     vanāni devadārūṇāṃ meghānāmiva vāgurāḥ ..) tatparyāyaḥ . śakrapādapaḥ 2 paribhadrakaḥ 3 bhadradāru 4 drukilimam 5 pītadāru 6 dāru 7 pūtikāṣṭham 8 . ityamaraḥ . 2 . 4 . 54 .. suradāru 9 dārukam 10 snigdhadāru 11 amaradāru 12 śivadāru 13 śāmbhavam 14 bhūtahāri 15 bhavadāru 16 bhadravat 17 indradāru 18 mastadāru 19 surabhūruhaḥ 20 . iti bhāvaprakāśaḥ .. surāhvam 21 devakāṣṭham 22 . iti ratnamālā .. asya guṇāḥ . tiktatvam . rūkṣatvam . śleṣmānilabhūtadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. laghutvam . snigdhatvam . uṣṇatvam . kaṭupākitvam . vibanghādhmānaśothāmatandrāhikkājvarāsrapramehapīnasaśleṣmaśvāsakāsakaṇḍūsamīranāśitvañca . iti bhāvaprakāśaḥ .. tasya lepanaguṇaḥ . kāntidatvam . āmadoṣavibandhārśaḥpramehajvaranāśitvañca . iti rājanirghaṇṭaḥ .. jvararūkṣatālakṣmīrakṣovighnanāśitvan . iti rājavallabhaḥ ..

devadāruḥ, puṃ, (devapriyaṃ dāru yatra .) svanāmakhyātavṛkṣaḥ . sa ca pārvatīpriyaḥ . yathā --
     amuṃ puraḥ paśyasi devadāruṃ puttrīkṛto'yaṃ vṛṣabhadhvajena .
     yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ ..
iti raghau . 2 . 36 ..

devadālikā, strī, (devadālīva kāyatīti . kai + kaḥ . ṭāp pūrbahrasvaḥ .) mahākālaḥ . iti rājanirghaṇṭaḥ ..

devadālī, strī, (devena meghodayena dālo dalanaṃ yasyāḥ . gaurāditvāt ṅīṣ .) latāviśeṣaḥ . ghagharavela iti sonaiyā iti ca hindībhāṣā . khakhasāvatpuṣpavṛntā . (yathā, suśrute, sūtrasthāne . 49 adhyāye .
     kośātakī saptalā śaṅkhinī devadālīkāravellikā cetyubhayato bhāgaharāṇi ..) tatparyāyaḥ . jīmūtakaḥ 2 kaṇṭaphalā 3 garā 4 garī 5 veṇī 6 mahākoṣaphalā 7 kaṭphalā 8 ghorā 9 kadambī 10 viṣahā 11 karkaṭī 12 sāramūṣikā 13 vṛntakoṣā 14 ākhuviṣahā 15 dālī 16 romaśapatrikā 17 kuraṅgikā 18 sutarkārī 19 devatāḍaḥ 20 .. asyā guṇāḥ . tiktatvam . uṣṇatvam . kaṭutvam . pāṇḍukaphadurnāmaśvāsakāsakāmalābhūtanāśitvañca . tasyāḥ phalasya guṇāḥ . tiktatvam . kṛmiśleṣmagulmaśūlārśovātanāśitvam . sraṃsanatvañca .
     pītā garā kharasparśā viṣaghnī garanāśinī .. iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ . yathā, bhāvaprakāśe .
     devadālī tu veṇī syāt karkaṭī ca garāgarī .
     devatāḍo vṛntakośastathā jīmūta ityapi ..
     pītāparā kharasparśā viṣaghnī garanāśinī .
     devadālī rase tiktā kaphārśaḥśothapāṇḍutāḥ ..
     nāśayedvāmanī tiktā kṣayahikkākṛmijvarān .
     devadālīphalaṃ tiktaṃ kṛmiśleṣmavināśanam ..
     saṃsanaṃ gulmaśūlaghnamarśoghnaṃ vātajit param ..


devadāsī, strī, (devaṃ indriyaṃ dāsnoti hantīti . deva + dās + aṇ . gaurāditvāt ṅīṣ .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ . (devāya krīḍāyai dāsī iva .) veśyā . iti śabdārthakalpataruḥ .. (devaparicārikā ca ..)

devadīpaḥ, puṃ, (devaṃ dīptiśīlaṃ dīpayati prakāśayati buddhisthaṃ karotīti . dīp + ṇic + aṇ . yadbā, deveṣu indriyeṣu dīpaḥ prakāśakaḥ .) locanam . iti śabdaratnāvalī ..

devadundubhiḥ, puṃ, (devānāṃ dundubhiriva harṣajanakatvāt .) gandhaparṇāsaḥ . sa raktatulasī . iti ratnamālā .. devānāṃ dundubhivādyañca ..

devadūtī, strī, (devānindriyāṇi dūyante avasādayantīti . dū ṅa upatāpe + kticktau ca saṃjñāyām . 3 . 3 . 174 . iti ktic tato ṅīṣ .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ ..

devadevaḥ, puṃ, (dīvyatīti . div + ac . devānāṃ deveṣu vā devaḥ śreṣṭhatvāt .) śivaḥ . (yathā, mahābhārate . 1 . 1 . 160 .
     yadāśrauṣamarjunaṃ devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe ..) brahmā . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 5 . 18 .
     sa vamrīṃ sandideśātha devadevaḥ sanātanaḥ .. devadevo brahmeti . taṭṭīkā .. viṣṇuḥ . yathā, devībhāgavate . 1 . 4 . 35 .
     kāraṇaṃ sarvalokānāṃ devadevaṃ jagadgurum .
     vāsudevaṃ jagannāthaṃ tapyamānaṃ mahattapaḥ ..
gaṇeśaḥ . yathā, kathāsaritsāgare . 20 . 55 .
     astīha pramadodyāne tarumaṇḍapamadhyagaḥ .
     dṛṣṭaprabhāvo varadaḥ devadevo vināyakaḥ ..
)

devadroṇī, strī, devayātrā . iti hārāvalī . 129 .. (devānāṃ droṇī droṇyākāratvāt avasthānagahvaram . śivaliṅgādīnāmavasthānagahvaram . yathā, prāyaścittatattve raghunandanadhṛtasambartavacanam .
     devadroṇyāṃ vihāre ca kūpeṣvāyataneṣu ca .
     eṣu goṣu vipannāsu prāyaścittaṃ na vidyate ..

     devadroṇī svayambhūliṅgādyavasthānagahvaram . iti raghunandanaḥ ..)

devadryaṅ, [ñc] tri, (devānañcati pūjayatīti . añcu gatipūjanayoḥ + ṛtvigdadhṛk iti . 3 . 2 . 59 . iti kvin . viṣvagdevayośca ṭeradryañcatāvapratyaye . 6 . 3 . 92 . iti adryādeśaḥ .) devapūjakaḥ . devasamīpagantā . ityamaraḥ . 3 . 1 . 34 ..

devadhānyaṃ, klī, (devayogyaṃ dhānyamiti madhyalopī samāsaḥ .) dhānyaviśeṣaḥ . dedhāna iti bhāṣā . joyāra iti hindībhāṣā . tatparyāyaḥ . yavanālaḥ 2 yonalaḥ 3 jūrṇāhvayaḥ 4 jontālā 5 bījapuṣpikā 6 . iti hemacandraḥ . 4 . 244 ..

devadhūpaḥ, puṃ, (devapriyo dhūpa iti madhyalopī samāsaḥ .) gugguluḥ . iti ratnamālā ..

devanaṃ, klī, (div + bhāve lyuṭ .) vyavahāraḥ . jigīṣā . krīḍā . iti medinī . ne, 76 .. (dīvyati asminniti adhikaraṇe lyuṭ .) līlodyānam . iti trikāṇḍaśeṣaḥ .. (dīvyati aneneti . diva + karaṇe lyuṭ .) padmam . iti śabdacandrikā .. paridevanam . ityamaraṭīkāyāṃ bharataḥ .. dyutiḥ . stutiḥ . kāntiḥ . gatiḥ . śokaḥ . ityamaraṭīkāyāṃ mathureśaḥ .. dyūtam . iti svāmī .. (yathā, manau . 9 . 222 .
     prakāśametat tāskaryaṃ yaddevanasamāhvayau .
     tayornityaṃ pratighāte nṛpatiryatnavān bhavet ..
)

devanaḥ, puṃ, (dīvyatyaneneti . diva + karaṇe lyuṭ .) pāśakaḥ . ityamaraḥ . 2 . 10 . 45 ..

devanandī, [n] puṃ, (devamindraṃ nandayatīti . nandi + ṇiniḥ .) indradbārapālaḥ . iti hemacandraḥ . 2 . 90 ..

devanalaḥ, puṃ, (devaḥ ākāravarṇotkarṣeṇa śreṣṭho nalaḥ .) nalabhedaḥ . tatparyāyaḥ . devanālaḥ 2 mahānalaḥ 3 vanyaḥ 4 nalottamaḥ 5 sthūlanālaḥ 6 sthūladaṇḍaḥ 7 suranālaḥ 8 suradrumaḥ 9 . asya guṇāḥ . atimadhuratvam . vṛṣyatvam . īṣatkaṣāyatvam . nalādadhikavīryatvam . rasakarmaṇi śastatvañca . iti rājanirghaṇṭaḥ ..

devanā, strī, (div + bhāve yuc ṭāp ca .) krīḍā . sevā . iti śabdaratnāvalī ..

devanālaḥ, puṃ, (devo dīptiśīlaḥ śreṣṭho vā nālaḥ .) devanalaḥ . iti rājanirghaṇṭaḥ ..

devapatiḥ, puṃ, (devānāṃ patiḥ .) indraḥ . iti hemacandraḥ . 2 . 87 .. (yathā, mahābhārate . 4 . 21 . 33 .
     satyaṃ bhrātaṃśca dharmañca puraskṛtya bravīmi te .
     kīcakaṃ nihaniṣyāmi vṛtraṃ devapatiryathā ..
)

devapatnī, strī, (devānāṃ patnīva priyadarśanāditvāt .) madhvālukam . iti trikāṇḍaśeṣaḥ . (devānāṃ patnī .) devabhāryā .. (yathā, mahābhārate . 13 . 14 . 393 .
     devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ ..)

[Page 2,744a]
devapathaḥ, puṃ, (devānāṃ panthāḥ . ṛkpūrabdhūḥ pathāmānakṣe . 5 . 4 . 74 . iti aḥ .) devānāṃ panthāḥ . tatparyāyaḥ . chāyāpathaḥ 2 somadhārā 3 nabhaḥsarit 4 . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 148 . 20 .
     divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ .. tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 85 . 45 .
     tato devapathaṃ gatvā niyato niyatāsanaḥ .
     devasatrasya yat puṇyaṃ tadavāpnoti mānavaḥ ..
)

devaparṇaṃ klī, (devānāṃ priyaṃ parṇamasya .) suraparṇam . iti rājanirghaṇṭaḥ ..

devaputtrikā, strī, (devānāṃ puttrikeva priyatvāt .) pṛkkā . iti rājanirghaṇṭaḥ ..

devaputtrī, strī, (devānāṃ puttrīva priyatvāt .) pṛkkā . iti jaṭādharaḥ ..

devapūḥ, [r] strī, (devānāṃ pūḥ purī .) amarāvatī . iti jaṭādharaḥ ..

devapraśnaḥ, puṃ, (devānāṃ grahadevatānāṃ praśnaḥ .) grahanakṣatrādighaṭitajijñāsā . tatparyāyaḥ . upaśrutiḥ 2 . iti hemacandraḥ . 2 . 177 ..

devapriyaḥ, puṃ, (devānāṃ priyaḥ .) pītabhṛṅgarājaḥ . vakapuṣpaḥ . iti rājanirghaṇṭaḥ ..

devabalā, strī, (devapriyā balā .) sahadevī . trāyamāṇā . iti rājanirghaṇṭaḥ ..

devabrahmā, [n] puṃ, (deveṣu brahmā iva . devarṣitvādasya tathātvam .) nāradamuniḥ . iti hemacandraḥ . 3 . 513 ..

devabhavanaṃ, klī, (devānāṃ bhavanaṃ gṛhamiva . devānāṃ āśrayatvādasya tathātvam .) aśvatthaḥ . iti śabdacandrikā .. svargaḥ .. (devapratimā-niketanañca ..)

devabhūḥ, puṃ, (devaṃ devatvaṃ bhavate prāpnotīti . bhūprāptau + kvip .) devaḥ . iti śabdaratnāvalī .. (devānāṃ bhūrnivāsabhūmirutpattirvā yatra .) svargaśca ..

devabhūtiḥ, strī, (devāt devalokāt bhūtirutpattiryasyāḥ .) mandākinī . iti śabdaratnāvalī .. (devānāṃ bhūtiriti vigrahe . devaiśvaryam ..)

devabhūyaṃ, klī, (devasya bhāvaḥ . bhū + bhuvo bhāve . 3 . 1 . 107 . iti kyap .) devatvam . devasāyujyam . ityamaraḥ . 2 . 7 . 52 ..

devamaṇiḥ, puṃ, (deveṣu maṇiriva .) bhargaḥ . (devodyotanaśīlo maṇiḥ .) kaustubhaḥ . aśvaromāvartaḥ . iti medinī . ṇe, 97 .. (yathā, śiśupālavadhe . 5 . 4 .
     āvartinaḥ śubhaphalapradaśuktiyuktāḥ sampannadevamaṇayo bhṛtarandhrabhāgāḥ .
     aśvāḥ pyadhurvasumatīmatirocamānāstūrṇaṃ payodhaya ivormibhirāpatantaḥ ..
) mahāmedā . iti rājanirghaṇṭaḥ ..

devamātā, [ṛ] strī, (devānāṃ mātā .) aditiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 3 . 1 . 33 .
     kaccicchivaṃ devakabhojaputtryā viṣṇuprajāyā iva devamātuḥ .. devamātṛmātram . yathā, mahābhārate . 13 . 14 . 38 .
     devapatnyo devakanyā devamātara eva ca ..)

devamātṛkaḥ, tri, (devo vṛrṣṭirmāteva śasyotpādanena pālakatvāt jananīva yasya . kap .) vṛṣṭyambusampannavrīhipālitadeśaḥ . ityamaraḥ . 2 . 1 . 12 .. (yathā, mahābhārate . 2 . 5 . 78 .
     kaccidrāṣṭre taḍāgāni pūrṇāni ca bṛhanti ca .
     bhāgaśo viniviṣṭāni na kṛṣirdevamātṛkā ..
)

devamānakaḥ, puṃ, (deveṣu māno yasya . kap . saṃjñāyāṃ kan vā .) kaustubhamaṇiḥ . iti śabdaratnāvalī ..

devamāsaḥ, puṃ, (devāya bhrūṇasya krīḍanāya yo māsaḥ . atra hi smṛterojasaśca prādurbhāvāt garbhasya krīḍanāditvāt tathātvam .) garbhasyāṣṭamamāsaḥ . tatparyāyaḥ . garbhāṣṭamaḥ 2 . iti trikāṇḍaśeṣaḥ .. devānāṃ māsaḥ . sa manuṣyamāne triṃśadvarṣātmakaḥ ..

devayajiḥ, puṃ, (devān yajate iti . yaja + sarvaghātubhya in . uṇāṃ 4 . 117 . iti in .) devapūjakaḥ . muniḥ . yathā, bhaṭṭiḥ . 2 . 34 .
     admo dbijān devayajīn nihanmaḥ ..

devayajñaḥ, puṃ, (devānāṃ yajñaḥ .) homaḥ . iti hemacandraḥ . 3 . 485 .. (yathā, manuḥ . 4 . 21 .
     ṛṣiyajñaṃ devayajñaṃ bhūtayajñañca sarvadā ..)

devayātrā, strī, (devānāṃ yātrā .) devagamanam . tatparyāyaḥ . devadroṇī 2 . iti hārāvalī . 129 .. devotsavādi .. (yathā, kathāsaritsāgare . 25 . 121 .
     ekadā devayātrāyāṃ tatra mallasamāgame .
     agādeko mahāmallaḥ khyātimān dakṣiṇāpathāt ..
)

devayānaṃ, klī, (devānāṃ yānam .) devavimānam . devarathaḥ . iti śabdārthakalpataruḥ .. (tri, devaprāpanīyam . yathā, ṛgvede . 1 . 162 . 4 .
     yaddhaviṣyamṛtuśo devayānaṃ trirmānuṣā paryaśvaṃ nayanti .. devaprāpakam . yathā, tatraiva . 7 . 76 . 2 .
     pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ ..)

devayānī, strī, śukrācāryakanyā . sā yayātirājapatnī . iti śrībhāgavatam .. (purā kila bṛhaspatiputtraḥ kaco devakāryārthaṃ sañjīvanavidyārthī asuragurumupāgamat . devayānīyaṃ taṃ yuvānaṃ manoharañcāvalokya tena saṅgatā bhavitumiyeṣa . kacastu gurukanyāmenāṃ jñātvā pāṇimasyā grahītuṃ na svīcakāra . asmādevāsau devayānī prāptavidyaṃtaṃ na te vidyā siddhimeṣā gamiṣyati iti śaśāpa . kacastu niraparādho'pi śāpāhataḥ kruddhaśca ṛṣiputtro na te kaścijjātu pāṇiṃ grahīṣyati ityenāṃ śaptavān . ayamevāsyā brāhmaṇakanyāyā api kṣattriyapatnītve hetuḥ .
     atha kadācit krīḍantīnāṃ kanyānāṃ vastravaiparītyaṃ jātam . devayānī svīyavastragrahaṇena vṛṣaparbaṇo'surarājasya sutāṃ śarmiṣṭhāṃ cukrośa . śarmiṣṭhā tu tadasahamānā tāṃ kūpamadhye prākṣipat . atha gacchati kāle yayātirmṛgayāṃ gatastṛṣārto jalamanviṣyan tatraiva kūpasamīpamāgatya devayānīṃ tanmadhyasthāṃ dṛṣṭvā tasyā dakṣiṇaṃ pāṇiṃ gṛhītvā utthāpayāmāsa . atha devayānī kūpāt muktā pitṛsamīpamāgatya sarvaṃ vijñāpitavatī . atha śukre krodhādasurarājyāt gantumudyate vṛṣaparvāsurarājaḥ svīyakanyāṃ śarmiṣṭhāṃ kanyāsahasraparivṛtāṃ paricārakatvena pradāya svaguruntaṃ devayānīñca prasādayāmāsa . atha kadācit devayānī pitranujñayā nāhuṣaṃ yayātiṃ patitvena svīkṛtya tena saha vijahāra . asyāḥ puttrau dbau yadusturvasuśca . gacchati kāle devayānī rājñā saha vanaṃ gatvā trīnaparān kumārān krīḍatastatra dṛṣṭvā nṛpaurasāt śarmiṣṭhāgarbhe jātāṃśca tān vijñāya krodhaparavaśā pitṛsamīpaṃ prasthitavatī . śukrastu duhitaramavamānitāṃ viditya rājānaṃ jarayā yojayāmāsa .. etadviśeṣavivaraṇavistṛtistu mahābhārate . 1 . 76-83 . adhyāyeṣu jñātavyā .. * ..)

devayuḥ, tri, (devaṃ yāti upāsyatvena prāpnotīti . yā + mṛgayādayaśca . uṇāṃ . 1 . 38 iti kuḥ .) dhārmikaḥ . (yathā, ṛgvede . 1 . 154 . 5 .
     tadasya priyamabhipātho aśyāṃ naro yatra devayavo madanti ..
     devayavo devaṃ dyotenasvabhāvaṃ viṣṇumātmana icchanto yajñadānādibhiḥ prāptumicchanto naraḥ . iti tadbhāṣye sāyanaḥ ..) lokayātrikaḥ . iti medinī . ye, 86 .. deve, puṃ . iti śabdaratnāvalī ..

devayoniḥ, puṃ, strī, deva eva yonirnidānabhūto yasya saḥ . tadyathā, vidyādharāḥ 1 apsarasaḥ 2 yakṣāḥ 3 rākṣasāḥ 4 gandharvāḥ 5 kinnarāḥ 6 piśācāḥ 7 guhyakāḥ 8 siddhāḥ 9 bhūtagaṇaḥ 10 . ityamaraḥ . 1 . 1 . 11 .. (devānāṃ yoniḥ . devasthānam . yathā, mahābhārate . 3 . 114 . 28 .
     anyathā hi kuruśreṣṭha ! devayonirapāṃpatiḥ .
     kuśāgreṇāpi kaunteya ! na praṣṭavyo mahodadhiḥ ..
)

devaraḥ, puṃ, (dīvyatyaneneti . divyu krīḍāyām + artikamibhramīti . uṇāṃ 3 . 132 . iti araḥ .) patyuḥ kaniṣṭhabhrātā . deora iti bhāṣā . (devaraḥ kasmāt dvitīyo vara ucyate . iti nirukteḥ . 3 . 15 ..) tatparyāyaḥ . devā 2 . ityamaraḥ . 2 . 6 . 32 .. devṝḥ 3 devāraḥ 4 devānaḥ 5 . iti jaṭādharaḥ .. turāgāvaḥ 6 devallī 7 . iti śabdaratnāvalī .. (yathā, manuḥ . 9 . 59 .
     devarādvā sapiṇḍādvā striyā samyaṅniyuktayā .
     prajepsitādhigantavyā santānasya parikṣaye ..
) patyurjyeṣṭho bhrātā tu śvaśuraḥ . iti bharataḥ ..

[Page 2,745a]
devarathaḥ, puṃ, (devānāṃ rathaḥ .) devānāṃ vimānaḥ . iti halāyudhaḥ .. sa ca puṣpakādiḥ ..

devarājaḥ, puṃ, (devānāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) indraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 86 . 7 .
     devarājasamo hyāsīt yayātiḥ pṛthivīpatiḥ ..) tasya nāmāni yathā --
     indraḥ surapatiḥ śakro ditijaḥ pavanāgrajaḥ .
     sahasrākṣo bhagāṅkaśca kaśyapāṅgaja eva ca ..
     viḍojāśca sunāsīro marutvān pākaśāsanaḥ .
     jayantajanakaḥ śrīmān śacīśo daityasūdanaḥ ..
     vajrahastaḥ kāmasakhā gautamīvratanāśanaḥ .
     vṛtrahā vāsavaścaiva dadhīcidehabhikṣukaḥ ..
     jiṣṇuśca vāmanabhrātā puruhūtaḥ purandaraḥ .
     divaspatiḥ śatamakhaḥ sūtrāmā gotrajidvibhuḥ ..
     lekharṣabho balārātirjambhabhedī surāśrayaḥ .
     saṃkrandano duścyavanasturāṣāṇmeghavāhanaḥ ..
     ākhaṇḍalo harihayo namuciprāṇanāśanaḥ .
     vṛddhaśravā vṛṣaścaiva daityadarpanisūdanaḥ ..
     ṣaṭcatvāriṃśannāmāni pāpaghnāni viniścitam ..
iti brahmavaivarte janmakhaṇḍam ..

devarātaḥ, puṃ, (rai + ktaḥ . devena śrīkṛṣṇena rātaḥ rakṣitaḥ .) parikṣit rājā . iti śrībhāgavatam .. sārasapakṣiviśeṣaḥ . iti śabdārthakalpataruḥ .. (viśvāmitraputtraḥ . yathā, harivaṃśe . 27 . 47 .
     viśvāmitrasya puttrāstu devarātādayaḥ smṛtāḥ .. etanniruktiryathā bhāgavate . 9 . 16 . 32 .
     yo rāto devayajane devairgādhiṣu tāpasaḥ .
     devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ ..
nimerjyeṣṭhaḥ puttraḥ . yathā, rāmāyaṇe . 1 . 66 . 8 .
     devarāta iti khyāto nimerjyeṣṭho mahīpatiḥ .. yudhiṣṭhirasya sabhāsthakṣattriyāṇāmanyatamaḥ . yathā, mahābhārate . 2 . 4 . 26 .
     cānūro devarātacca bhojo bhāmarathaśca yaḥ ..)

devarṣiḥ, puṃ, (deva ṛṣiśca . devānāṃ ṛṣirvā .) surarṣiḥ . tadyathā . nāradaḥ 1 atriḥ 2 marīciḥ 3 bharadvājaḥ 4 pulastyaḥ 5 pulahaḥ 6 kratuḥ 7 bhṛguḥ 8 vaśiṣṭhaḥ 9 pracetāḥ 10 . ityamaraṭīkāsārasundarī .. (yathā, mahābhārate . 12 . 210 . 21 .
     devarṣicaritaṃ gārmyaḥ kṛṣṇātreyaścikitsitam .. tumburubharatādiḥ . iti taṭṭīkāyāṃ bharataḥ .. kaṇādādiḥ . iti trikāṇḍaśeṣaḥ .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 144 .
     devādidevo devarṣirdevāsuravarapradaḥ ..)

devalaḥ, puṃ, (devaṃ lāti gṛhṇāti nijajīvikārthamiti . deva + lā ādāne + āto'nupeti . 3 . 2 . 3 . iti kaḥ .) devājīvaḥ . jīvikārthaṃ yo devān gṛhītavān . ityamaraḥ . 2 . 10 . 11 .. pūjāri vāmana iti bhāṣā .. devopajīvajīvī . yathā --
     devopajīvajīvī ca devalaśca prakīrtitaḥ .. iti brahmavaivartapurāṇam ..
     cikitsakān devalakān māṃsavikrayiṇastathā .
     vipaṇena ca jīvanto varjyāḥ syurhavyakavyayoḥ ..
iti manuḥ . 3 . 151 .. devalaḥ pratimāparicārakaḥ vartanārthatvenaitat karma kurvato'yaṃ niṣedhaḥ na tu dharmārtham . devakoṣopajīvī ca nāmnā devaloko bhavediti devalavacanāt . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. (dīvyati ānandeneti . diva + vṛṣādibhyaścit . uṇāṃ 1 . 108 . iti kalac .) dhārmikaḥ . ityuṇādikoṣaḥ .. nāradamuniḥ . iti trikāṇḍaśeṣaḥ .. (ralayoraikyāt .) devaraḥ . iti śabdaratnāvalī .. dharmaśāstravaktā muniviśeṣaḥ . iti bhagavadgītā .. sa asitamuniputtraḥ rambhāśāpenāṣṭāvakro babhūva . iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. (ayantu vedavyāsasya śiṣyaḥ . yathā, devībhāgavate . 1 . 20 . 3 .
     asito devalaścaiva vaiśampāyana eva ca .
     jaiminiśca sumantuśca gatāḥ sarve tapodhanāḥ ..
pratyūṣasya ṛṣeḥ puttraḥ . yathā, viṣṇupurāṇe . 1 . 15 . 115 .
     pratyūṣasya viduḥ puttraṃ ṛṣiṃ nāmnātha devalam ..)

devalakaḥ, puṃ, (devala eva . svārthe kan .) devalaḥ . iti jaṭādharaḥ .. (yathā, mahābhārate . 12 . 76 . 6 .
     āhvāyakā devalakā nakṣatragrāmayājakāḥ .
     ete brāhmaṇacāṇḍālā mahāpathikapañcamāḥ ..
)

devalatā, strī, (devapriyā latā .) navamallikā . iti śabdacandrikā ..

devalāṅgulikā, strī, (devayati paridevayatyaneneti . deva + ṇic + ghañ . devaḥ lāṅgulikaḥ śūko yasyāḥ .) vṛścikāliḥ . iti rājanirghaṇṭaḥ ..

devalokaḥ, puṃ, (devānāṃ lokaḥ .) svargaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 5 . 3 . 46 .
     tasmāt sajjā bhavantvadya devalokajayāya vai ..) api ca . matsyapurāṇe .
     bhūrloko'tha bhuvarlokaḥ svarloko'tha maharjanaḥ .
     tapaḥ satyañca saptaite devalokāḥ prakīrtitāḥ ..
)

devavaktraṃ, klī, (devānāṃ vaktram . taddvāreṇaiva yajñādau havyādibhojanāt tathātvam .) agniḥ . iti śabdacandrikā .. devānāṃ mukhañca ..

devavardhakiḥ, puṃ, (devānāṃ vardhakistvaṣṭā .) viśvakarmā . iti hemacandraḥ . 2 . 96 ..

devavallabhaḥ, puṃ, (devānāṃ vallabhaḥ priyaḥ .) punnāgavṛkṣaḥ . ityamaraḥ . 2 . 4 . 25 ..

devavṛkṣaḥ, puṃ, (devapriyo vṛkṣaḥ .) saptaparṇavṛkṣaḥ . mandāravṛkṣaḥ . gugguluḥ . iti medinī . ṣe, 52 .. avaśiṣṭā devataruśabde puṃ draṣṭavyāḥ ..

devavrataḥ, puṃ, (devaṃ aparigrahādirūpatvāt dyotanaśīlaṃ vrataṃ yasya . yadbā, devasyeva vrataṃ sthirapratijñā yasya .) bhīṣmaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 1 . 20 . 19 .
     citrāṅgadaṃ tato rājye sthāpayāmāsa vīryavān .
     svayaṃ na kṛtavān rājyaṃ tasmāddevavrato'bhavat ..
) devānāṃ vratañca ..

devaśekharaḥ, puṃ, (devaḥ krīḍāpradaḥ śekharo yasya .) damanakaḥ . iti rājanirghaṇṭaḥ .. devānāṃ mastakañca ..

devaśrutaḥ, puṃ, (deveṣu śrutaḥ vikhyātaḥ .) īśvaraḥ . śāstram . nāradaḥ . iti śabdārthakalpataruḥ .. (śukasya puttraviśeṣaḥ . yathā, devībhāgavate . 1 . 19 . 41 .
     sa tasyāñjanayāmāsa puttrāṃścatura eva hi .
     kṛṣṇaṃ gauraprabhañcaiva bhūriṃ devaśrutaṃ tathā ..
)

devaśreṇī, strī, (devānāṃ śreṇīva .) mūrvā . iti rājanirghaṇṭaḥ .

devasabhā, strī, (devānāṃ sabhā .) devānāṃ samājaḥ . tatparyāyaḥ . sudharmā 2 . ityamaraḥ . 1 . 1 . 51 .. śubhā 3 . sudharmā [n] 4 . iti śabdaratnāvalī .. sudharmī 5 . ityamaraṭīkāyāṃ bharataḥ ..

devasabhyaḥ, tri, (devasya krīḍāyāḥ sabhā tasyāṃ sīdatīti . yat .) krīḍāsabhāsthaḥ . tatparyāyaḥ . sabhikaḥ 2 . iti trikāṇḍaśeṣaḥ .. devasāmājikaśca ..

devasarṣapaḥ, puṃ, (devapriyaḥ sarṣapaḥ .) vṛkṣaprabhedaḥ . tatparyāyaḥ . aśvākṣaḥ 2 vadaraḥ 3 raktamūlakaḥ 4 surasarṣapakaḥ 5 sūkṣmadalaḥ 6 nirjarasarṣapaḥ 7 kurarāṅghriḥ 8 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphajantudoṣaraktāmayanāśitvam . rucyatvañca . iti rājanirghaṇṭaḥ ..

devasahā, strī, (sahate yā . saha + ac + ṭāp . devasya sahā .) daṇḍotpalauṣadhiḥ . bhikṣāsūtram . iti viśvaḥ ..

devasāt, vya, (devāya deyaṃ devādhīnaṃ vā karotīti . deva + sāt .) sakalajanā devabhāvāśrayāḥ . devādhīnam . devadeyam . yathā -- sākalyādhīnatvadevārtheṣu asasaṃpūrbapadakṛbhūdhātuṣu pareṣu casātpratyayo bhavati . deye'rthe pūrboktadhātuṣu pareṣu trācpratyayo'pi . yathā devāya deyaṃ karoti devatrākaroti . iti mugdhabodhavyākaraṇam .. (yathā, mahābhārate . 7 . 187 . 58 .
     jitvā vā bahubhiryajñairyajadhvaṃ bhūridakṣiṇaḥ .
     hatā vā devasādbhūtvā lokān prāpyatha puṣkalān ..
)

devasāyujyaṃ, klī, (devena sāyujyaṃ saṃmilanam .) devatvam . ityamaraḥ . 2 . 7 . 52 ..

devasṛṣṭā, strī, (devāya krīḍārthaṃ sṛṣṭā .) madyam . iti hemacandraḥ . 3 . 567 ..

devasenā, strī, indrakanyā . iti medinī . na, 187 .. (prajāpateḥ kanyā . iti mahābhāratabh . 3 . 223 . 1 ..) sā ṣaṣṭhī . (yathā, brahmavaivartapurāṇe prakṛtikhaṇḍe . 1 . 73 -- 74 .
     pradhānāṃśasvarūpā yā devasenā ca nārada ! .
     mātṛkāsu pūjyatamā sā ca ṣaṣṭhī prakīrtitā ..
     śiśūnāṃ prativiśveṣu pratipālanakāriṇī .
     tapasvinī viṣṇubhaktā kārtikeyasya kāminī ..
iyaṃ hi yathā yathā kārtikeyasya patnī jātā tadbivaraṇaṃ mahābhārate . 3 . 223 adhyāyamārabhya vistaraśo draṣṭhavyam ..) devānāṃ senā . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 222 . 5 .
     devasenāṃ dānavairyo bhagnāṃ dṛṣṭvā mahābalaḥ .
     pālayedbīryamāśritya sa jñeyaḥ puruṣo mayā ..
)

devasenāpatiḥ, puṃ, (devasenāyāḥ patiḥ .) kārtikeyaḥ . iti śabdaratnāvalī ..

devasvaṃ, klī, (devasya svaṃ dhanam .) devasvattāspadidhanam . yathā --
     brahmasvañca gurordravyaṃ devasvañca harettu yaḥ .
     kanyāṃ dadāti śulkena sa preto jāyate mṛtaḥ ..
iti mahābhārate pañcapretopākhyānam .. (yathā ca manuḥ . 11 . 26 .
     devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ .
     sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati ..
yajñaśīladhanam . yathā, manuḥ . 11 . 20 .
     yaddhanaṃ yajñaśīlānāṃ devasvaṃ tadvidurbudhāḥ ..)

devahūḥ, puṃ, (hve + bhāve kvip . devānāṃ hūrāhvānamaneneti .) vāmakarṇaḥ . yathā,
     āpaṇo vyavahāro'tra citramandho bahūdanam .
     pitṛhūrdakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ ..
iti śrībhāgavate . 4 . 29 . 12 .. (tri, devānāhvayatīti . hve + kartari kvip . devānāṃ āhvātā . yathā, vājasaneyasaṃhitāyām . 17 . 62 .
     devahūryajña ā ca vakṣatsumrahūryajña ā ca vakṣat ..)

devā, [ṛ] puṃ, (dīvyatyaneneti . diva + diverṛḥ . uṇāṃ 2 . 100 . iti ṛḥ .) devaraḥ . ityamaraḥ . 2 . 6 . 32 .. (yathā, ṛgvede . 10 . 85 . 46 .
     nanāndari samrājñī bhava samrājñī adhi devṛṣu ..) raṇḍāpatiḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

devā, strī, (divyate 'nayā . diva + ghañ . tataṣṭāp .) padmacāriṇī . aśanaparṇī . iti śabdacandrikā .. (mūrvā . asyāḥ paryāyā yathā, vaidyakaratnamālāyām .
     tejanī pilunī devā tiktavallī pṛthaktvacā .
     dhanuḥśreṇī madhurasā mūrvā nirdahanīti ca ..
)

devājīvaḥ, tri, (devena devapratimāsevanena ājīvatīti . ā + jīva + ac .) devalaḥ . ityamaraḥ . 2 . 10 . 11 ..

devajīvī, [n] tri, (devena ājīvatīti . ā + jīva + ṇiniḥ .) devalaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

devāṭaḥ, puṃ, (aṭa gatau + bhāve ghañ . devānāṃ āṭo gamanaṃ yatra .) hariharakṣetram . yathā,
     yadā nandī śūlapāṇirgodhanena puraskṛtaḥ .
     sthitavān taddinādeva kṣetraṃ hariharātmakam ..
     devānāmaṭanāccaiva devāṭa itisaṃjñitam ..
iti varāhapurāṇam ..

devātmā, [n] puṃ, (deva ātmā adhiṣṭhātṛdevatā yasya .) aśvatthaḥ . iti śabdacandrikā ..

devānāmpriyaḥ, puṃ strī, (devānāṃ priyaḥ . devānāṃ priya iti ca mūrkhe . 6 . 3 . 21 . ityasyeti vartikoktyā ṣaṣṭhyā aluk . chāgasya paśutvādeva mūrkhatvaṃ bodhyam .) chāgaḥ . iti trikāṇḍaśeṣaḥ .. tri, jālmaḥ . iti hemacandraḥ . 3 . 17 ..

devāpiḥ, puṃ, pratīparājñaḥ puttraḥ . sa sumerusamīpe kalāpagrāme yogī bhūtvā āste sa kalau luptaṃ candravaṃśaṃ punaḥ satyayuge bhāvayiṣyati . iti śrībhāgavatam .. sa ca kuṣṭhī prajābhirapadhyātaḥ . iti matsyapurāṇam .. (yathā, mahābhārate . 1 . 95 . 44--45 .
     pratiśravasaḥ pratīpaḥ pratīpaḥ khalu śaivyāmupayeme sunandāṃ nāma tasyāṃ puttrānutpādayāmāsa devāpiṃ śāntanuṃ bāhvīkañceti . devāpiḥ khalu bāla evāraṇyaṃ viveśa śāntanustu mahīpālo babhūva .. vaidikamate tu ayaṃ ṛṣṭiṣeṇasya puttraḥ . yathā, nirukte . 2 . 10 . devāpiścārṣṭiṣeṇaḥ śantanuśca kauravyau bhrātarau babhūvatuḥ . sa śantanuḥ kanīyānabhiṣecayāñcakre devāpistapaḥ pratipede . tataḥ śantano rājye dvādaśaṃ varṣāṇi devo na vavarṣa . tamūcuḥ brāhmaṇā adharmastvayā carito jyeṣṭhaṃ bhrātaramantarityābhiṣecitaṃ tasmāt te devo na varṣatīti . sa śantanurdevāpiṃ śiśikṣa rājyena . tamuvāca devāpiḥ purohitaste'sāni yājayāni ca tveti . tasyai tadvarṣakāmasūktam .. tathā ca ṛgvede . 10 . 98 . 5 .
     ārṣṭiṣeṇo hotramṛṣirniṣīdan devāpirdevasumatiṃ cikitvān ..)

devābhīṣṭā, strī, (devānāmabhīṣṭā priyā .) tāmbūlī . iti śabdacandrikā ..

devāyatanaṃ, klī, (devānāmāyatanaṃ gṛham .) devālayaḥ . yathā, kūrmapurāṇe .
     na devāyatanaṃ gacchet kadācidvāpradakṣiṇam .
     na pīḍayedbā vastrāṇi na devāyataneṣvapi ..
)

devāyudhaṃ, klī, (devasya indrasya āyudham .) śakradhanuḥ . iti hemacandraḥ . 2 . 93 .. devānāmastrañca ..

devārhaṃ, klī, (devamarhatīti . arha + aṇ .) suraparṇam . iti rājanirghaṇṭaḥ ..

devārhā, strī, (devārha + ṭāp .) sahadevī latā . iti rājanirghaṇṭaḥ ..

devālayaḥ, puṃ, (devānāmālaya āvāsaḥ .) svargaḥ . (yathā, devībhāgavate . 5 . 4 . 4 .
     tyaja devālayaṃ śakra ! yatheṣṭaṃ vraja vāsava ! ..) devagṛham . iti śabdārthakalpataruḥ .. (yathā, sāhityadarpaṇe . 3 . 86 .
     kṣetraṃ vāṭī bhagradevālayo dūtīgṛhaṃ vanam ..)

devālā, strī, (devānapi ālāti svāyattīkarotīti . ā + lā + kaḥ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

devāvāsaḥ, puṃ, (devānāṃ āvāso vāsasthānam .) aśvatthavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

devāśvaḥ, puṃ, (devasya indrasya aśvaḥ .) indraghoṭakaḥ . uccaiḥśravāḥ . iti halāyudhaḥ ..

devikā, strī, (dīvyatīti . diva + ṇvul . ṭāpi ata itvam .) nadīviśeṣaḥ . iti śabdaratnāvalī .. tasyāḥ parimāṇaṃ yathā --
     ardhayojanavistārāṃ pañcayojanamāyatām .
     etāvaddevikāmāhurdevarṣiparisevitām ..
iti pādme bhūmikhaṇḍam .. (iyaṃ himavatpādaniḥsṛtā . iti matsyapurāṇam . 113 . 21 .. anayā saha sarayūḥ saṅgatā . iti kālikāpurāṇam . 23 aḥ .. iyantu tīrthasthānānāmanyatamā . atra naraḥ snātvā mahādevaṃ samabhyarcya yathāśakti caruṃ nivedya ca sarvakāmasamṛddhasya yajñasya phalaṃ labhate . iti mahābhāratam . 3 . 82 . 99 .. iyaṃ hi pīṭhasthānānām anyatamā . atra bhagavatī nandinīrūpeṇa virājate . yathā, devībhāgavate . 7 . 30 . 69 .
     śivakuṇḍe śubhānandā nandinī devikātaṭe .. yudhiṣṭhirasya patnīviśeṣaḥ . yathā, mahābhārate . 1 . 95 . 76 . yudhiṣṭhirastu govāsanasya śaivyasya devikāṃ nāma kanyāṃ svayaṃvarāṃ lebhe . tasyāṃ puttraṃ janayāmāsa yaudheyaṃ nāma ..) dhustūraḥ . iti bhāvaprakāśaḥ .. devasambandhini, tri ..

devilaḥ, tri, (dīvyati ānandeneti . diva + gupādibhyaḥ kit . uṇā 1 . 57 . iti ilac .) ghārmikaḥ . ityuṇādikoṣaḥ ..

devī, strī, (dīvyatīti . diva + ac tato ṅīp .) durgā . iti gharaṇī .. (yathā, mārkaṇḍeye . 84 . 2 .
     devyā yayā tatamidaṃ jagadātmaśaktyā niḥśeṣadevagaṇaśaktisamūhamūrtyā ..) nāṭyoktau kṛtābhiṣekā rājapatnī . ityamaraḥ . 1 . 7 . 13 .. mūrvā . (yathā, bhāvaprakāśe . 1 . 1 .
     mūrvā madhurasā devī moraṭā tejanī sruvā ..) pṛkkā . iti medinī . ve, 12 .. (devānāṃ patnī . ṅīṣ .) sāmānyadevapatnī . yathā, devīnāṃ dakṣiṇāyane iti smṛtiḥ .. brāhmaṇastrīnāmopapadam . yathā, devyantā hi striyo matāḥ . ityudbāhatattvam .. api ca, karmavipāke .
     devyantāśca striyaḥ sarvā dāsyantāḥ śūdrayonayaḥ .. ādityabhaktā . liṅginī . bandhyākarkoṭakī . śāliparṇī . mahādroṇī . pāṭhā . nāgarasustā . mṛgervāruḥ . harītakī . atasī . śyāmānāmapakṣijātiḥ . iti rājanirghaṇṭaḥ .. (upaniṣadviśeṣaḥ . sa tu atharvavedāntargataḥ . yathā, muktikopaniṣadi .
     tripurātāpanaṃ devī tripurākaṭabhāvanā ..)

devīkoṭaḥ, puṃ, (devyāḥ koṭo durgamiva .) bāṇapuram . iti trikāṇḍaśeṣaḥ ..

devejyaḥ, puṃ, (devānāmijyaḥ pūjyaḥ .) bṛhaspatiḥ . iti śabdaratnāvalī ..

deveṣṭaḥ, puṃ, (devānāmiṣṭaḥ priyaḥ .) mahāmedā . gugguluḥ . iti rājanirghaṇṭaḥ .. devavāñchite, tri ..

deveṣṭā, strī, (devānāmiṣṭā .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ ..

devodyānaṃ, klī, (devānāṃ udyānaṃ vanam .) devānāṃ vanam . tadyathā . vaibhrājam . miśrakam . śidhrakāraṇam . caitraratham . iti trikāṇḍaśeṣaḥ ..

deśaḥ, puṃ, (diśyate nirdiśyate iti . diśa nirdeśe + karmaṇi ghañ .) bhūgolabhāgaviśeṣaḥ . iti siddhāntamañjarī .. janapade janapadasamudāye janapadaikadeśe sajalanirjalasthānamātre ca . ityamaraṭīkāyāṃ bharataḥ .. sa trividhaḥ . jāṅgalaḥ anūpaḥ sādhāraṇaśca . tatparyāyaḥ . janapadaḥ 1 nīvṛt 2 viṣayaḥ 3 upavartanam 4 . iti rājanirghaṇṭaḥ .. pradeśaḥ 5 rāṣṭram 6 . iti śabdaratnāvalī .. * .. atha deśe varṇanīyāni . ratnam 1 khaniḥ 2 dravyam 3 paṇyam 4 dhānyam 5 karodbhavaḥ 6 durgagrāmaḥ 7 janādhikyam 8 nadīmātṛkatādi .. * .. atha grāme varṇanīyāni . dhānyam 1 latā 2 vṛkṣaḥ 3 saraḥ 4 paśupuṣṭiḥ 5 kṣetram 6 araghaṭṭaḥ 7 kedāraḥ 8 grāmeyīsukham 9 vibhramaḥ 10 . iti kavikalpalatā .. * .. atha madhyadeśīyajanapadā yathā --
     tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ .
     śūrasenā bhadrakārā bodhakāḥ sapaṭaccarāḥ ..
     matsyāḥ kirātāḥ kulyāśca kuntayaḥ kāntikośalāḥ .
     āvantāśca bhuliṅgāśca lokāścaivāndhakaiḥ saha ..
     madhyadeśyā janapadāḥ prāyaśaḥ parikīrtitāḥ ..
atha udīcyā deśā yathā --
     bāhvīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ .
     parandhrāścaiva śūdrāśca pahravāścātmakhaṇḍikāḥ ..
     gāndhārā javanāścaiva sindhusauvīramadrakāḥ .
     śakā druhyāḥ pulindāśca pāradā hāramūrtikāḥ ..
     rāmaṭhāḥ kaṇṭhakārāśca kekayā deśamānikāḥ .
     kṣattriyopaniveśāśca vaiśyaśūdrakulāni ca ..
     ātreyo'tha bharadvājaḥ prasthalāḥ sadaśerakāḥ .
     lampakāstalagānāśca sainikāḥ saha sāṅgajaiḥ ..
     ete deśā udīcyāstu prācyāndeśānnibodhata ..
atha prācyā deśā yathā --
     aṅgavaṅgā madgurakā antargiribahirgirāḥ .
     tataḥ pravaṅgā mātaṅgā malayā malavartakāḥ ..
     suhmottarāḥ pravijayā bhārgavāṅgeyamālavāḥ .
     prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ ..
     śālvā māgadhagonardāprācyā janapadāḥ smṛtāḥ ..
atha dakṣiṇāpathadeśā yathā --
     tathāpare janapadā dakṣiṇāpathavāsinaḥ .
     pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca ..
     setukā mukhyakāścaiva kupathācāravāsikāḥ .
     navarāṣṭrā māhiṣakā kaliṅgāścaiva sarvaśaḥ ..
     kāverāśca sahaiṣīkairāṭavyāḥ śavarāstathā .
     puliṅgā bindhyamūṣīkā vaidarbhā daṇḍakaiḥ saha ..
     kulīyāśca śirālāśca rūpasāstāpasaiḥ saha .
     tathā taittirakāścaiva sarve kāraskarāstathā ..
     nāsikādyāśca ye cānye ye caivāntaranarmadāḥ .
     bhānukacchāḥ samāheyāḥ saha sārasvataistathā ..
     kacchīyāśca surāṣṭrāśca ānartāścārvudaiḥ saha .
     ityete aparāntāśca śṛṇu ye bindhyavāsinaḥ ..
atha bindhyavāsideśā yathā --
     mālavāśca karūṣāśca mekalāścotkalaiḥ saha .
     uttamāsā daśārṇāśca bhojāḥ kiṣkindhikaiḥ saha ..
     toṣalāḥ kośalāścaiva traipurā vedikāstathā .
     tumurāstumburāścaiva paṭumānniṣadhaiḥ saha ..
     anūpāstuṇḍikerāśca vītihotrā avantayaḥ ..
     ete janapadāḥ khyātā bindhyapṛṣṭhanivāsinaḥ ..
parvatāśrayideśā yathā --
     ato deśān pravakṣyāmi parvatāśrayiṇaśca ye .
     nirdvārā haṃsavarṇāśca kupathā apathāḥ khaśāḥ ..
     kuthaprāvaraṇāścaiva ūrṇā darbhāḥ samūhakāḥ .
     trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha ..
iti matsyapurāṇam .. api ca .
     deśavyavasthā deveśi ! kathyate śṛṇu tatparā .
     vaidyanāthaṃ samārabhya bhuvaneśāntagaṃ śive ! ..
     tāvadaṅgābhidho deśo yātrāyāṃ na hi duṣyati .
     ratnākaraṃ samārabhya brahmaputtrāntagaṃ śive ! .
     vaṅgadeśo mayā proktaḥ sarvasiddhipradarśakaḥ ..
     jagannāthāt pūrbabhāgāt kṛṣṇatīrāntagaṃ śive .
     kaliṅgadeśaḥ saṃprokto vāmamārgaparāyaṇaḥ ..
     kaliṅgadeśamārabhya pañcāṣṭayojanaṃ śive ! .
     dakṣiṇasyāṃ maheśāni ! kāliṅgaḥ parikīrtitaḥ ..
     subrahmaṇyaṃ samārabhya yāvaddevo janārdanaḥ .
     tāvat keraladeśaḥ syāt tanmadhye siddhakeralaḥ ..
     rāmeśvarāt vyaṅkaṭeśāt haṃsakeralanāmakaḥ .
     anantaśailamārabhya yāvat syādavyayaṃ pare ..
     tāvat sarveśanāmā tu keralaḥ parikīrtitaḥ .
     śāradāmaṭhamārabhya kuṅkumādritaṭāntakam ..
     tāvat kāśmīradeśaḥ syāt pañcāśadyojanāntakam ..
     kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvatam ..
     kāmarūpābhidho deśo gaṇeśagirimūrdhani .
     tripañcakaṃ samārabhya madhye cojjayinī śive ! ..
     mārjāratīrthaṃ rājendra ! kolāpuranivāsinī .
     tāvaddeśo mahārāṣṭraḥ karṇāṭasvāmigocaraḥ ..
     jagannāthādūrdhvabhāgamarvāk śrībhramarātmikāt .
     tāvadandhrābhidho deśaḥ saurāṣṭraṃ śṛṇu sādaram ..
     koṅkaṇāt paścimaṃ tīrthaṃ samudraprāntagocaram .
     hiṅgulājāntako devi ! daśayojanadeśataḥ ..
     saurāṣṭradeśo deveśi ! tasmāttu gurjarābhidhaḥ .
     śrīśailantu samārabhya coleśānmadhyabhāgataḥ ..
     tailaṅgadeśo deveśi ! dhyānādhyayanatatparaḥ .
     surāmbikāṃ samārabhya malayādryantagaṃ śive ! ..
     malayālābhidho deśo mantrasiddhipravartakaḥ .
     rāmanāthaṃ samārabhya śrīraṅgāntaṃ vileśvari ! ..
     karṇāṭadeśo deveśi ! sāmrājyabhogadāyakaḥ .
     tāmraparṇīṃ samāsādya śailārdhaśikharordhvataḥ ..
     avantīsaṃjñako deśaḥ kālikā tatra tiṣṭhati .
     bhadrakālīmahāpūrbe rāmadurgācca paścime .
     śrīvidarbhābhidho deśo vaidarbhī tatra tiṣṭhati ..
     gurjarāt pūrbabhāge tu dvārakāto hi dakṣiṇe .
     marudeśo maheśāni ! uṣṭrotpattiparāyaṇaḥ ..
     śrīkoṅkaṇādadhobhāge tāpītaḥ paścime pare .
     ābhīradeśo deveśi ! bindhyaśaile vyavasthitaḥ ..
     avantītaḥ pūrbabhāge godāvaryāstathottare .
     mālavākhyo mahādeśo dhanadhānyaparāyaṇaḥ ..
     draviḍatailaṅgayormadhye coladeśaḥ prakīrtitaḥ .
     lambakarṇāśca te proktāstadbhedo vāntare bhavet ..
     kurukṣetrāt paśvime tu tathā cottarabhāgataḥ .
     indraprasthānmaheśāni ! daśayojanakadvaye ..
     pāñcāladeśo deveśi ! saundaryagarvabhūṣitaḥ .
     pāñcāladeśamārabhya mlecchāddakṣiṇapūrbataḥ ..
     kāmbojadeśo deveśi ! vājirāśiparāyaṇaḥ .
     vaidarbhadeśādūrdhvañca indraprasthācca dakṣiṇe ..
     marudeśāt pūrbabhāge vairāṭaḥ parikīrtitaḥ .
     kāmbojāddakṣabhāge tu indraprasthācca paścime ..
     pāṇḍyadeśo maheśāni ! mahāśūratvakārakaḥ .
     gaṇḍakītīramārabhya campāraṇyāntakaṃ śive ! ..
     videhabhūḥ samākhyātā tairabhuktābhidhaḥ sa tu .
     kāmbojadeśamārabhya mahāmlecchāttu pūrbake .
     bāhvīkadeśo deveśi ! aśvotpattiparāyaṇaḥ ..
     taptakuṇḍaṃ samārabhya rāmakṣetrāntakaṃ śive ! .
     kirātadeśo deveśi ! bindhyaśaile'vatiṣṭhate ..
     karatoyāṃ samārabhya hiṅgulājāntakaṃ śive ! .
     multānadeśo deveśi ! mahāmlecchaparāyaṇaḥ ..
     hiṅgupīṭhaṃ samārabhya makkeśāntaṃ maheśvari ! .
     khurāsānābhidho deśo mlecchamārgaparāyaṇaḥ ..
     tanmadhye cottare devi ! airākaḥ parikīrtitaḥ .
     kāśmīrantu samārabhya kāmarūpāttu paścime .
     bhoṭāntadeśo deveśi ! mānaseśācca dakṣiṇe ..
     mānaseśāddakṣapūrbe cīnadeśaḥ prakīrtitaḥ .
     kailānīraṃ samārabhya sarayūṃ paritaḥ pare ..
     amaragāṃ maheśāni mahācīnābhidho bhavet .
     jaṭeśvaraṃ samārabhya yoginyantaṃ maheśvari ! ..
     nepāladeśo deveśi ! śilahaṭṭhaṃ śṛṇu priye ! .
     gaṇeśvaraṃ samārabhya mahodadhyantagaṃ śive ! ..
     śilahaṭṭābhidho deśaḥ parvate tiṣṭhati priye ! .
     vaṅgadeśaṃ samārabhya bhuvaneśāntagaṃ śive ! ..
     gauḍadeśaḥ samākhyātaḥ sarvavidyāviśāradaḥ .
     gokarṇeśāt pūrbabhāge āryāvartāttu cottare ..
     tairabhuktāt paścime tu mahāpūryāśca sarvataḥ .
     mahākośaladeśaśca sūryavaṃśaparāyaṇaḥ ..
     vyāseśvaraṃ samārabhya taptakuṇḍāntakaṃ śive .
     magadhākhyo mahādeśo yātrāyāṃ na hi duṣyati ..
     dakṣottarakrameṇaiva kramāt kīkaṭamāgadhau .
     caraṇādriṃ samārabhya gṛdhrakūṭāntakaṃ śive ! ..
     tāvat kīkaṭadeśaḥ syāttadantarmāgadho bhavet .
     jagannāthaprāntadeśaścotkalaḥ parikīrtitaḥ ..
     kāmagiriṃ samārabhya dbārakāntaṃ maheśvari ! .
     śrīkuntalābhidho deśo hūnaṃ śṛṇu maheśvari ! ..
     kāmagirerdakṣabhāge marudeśāttathottare .
     hūnadeśaḥ samākhyātaḥ śūrāstatra ramanti ca ..
     athābhyaṅgaṃ samārabhya koṭideśasya madhyage .
     samudraprāntadeśo hi koṅkaṇa parikīrtitaḥ ..
     brahmaputtrāt kāmarūpāt madhyabhāge tu kaikayaḥ .
     māgadhāddakṣabhāge tu bindhyāt paścimataḥ śive ! ..
     saurasenābhidho deśaḥ sūryavaṃśaprakāśakaḥ .
     hastināpuramārabhya kurukṣetrācca dakṣiṇe ..
     pāñcālapūrbabhāge tu kurudeśaḥ prakīrtitaḥ .
     marudeśāt pūrbabhāge kāmādrerdakṣiṇe śive ! ..
     siṃhalākhyo mahādeśaḥ sarvadeśottamottamaḥ .
     śilahaṭṭāt pūrbabhāge kāmarūpāttathottare ..
     pulandhrideśo deveśi ! naranārāyaṇaḥ paraḥ .
     gaṇeśvarāt pūrbabhāge samudrāduttare śive ! ..
     kacchadeśaḥ samākhyātaḥ sudeśaṃ śṛṇu sādaram .
     pulindāduttare bhāge kacchācca paścime śive ! ..
     matsyadeśaḥ samākhyāto matsyabāhulyakārakaḥ .
     vairāṭapāṇḍyayormadhye pūrbadakṣakrameṇa tu ..
     madradeśaḥ samākhyāto mādrīhā tatra tiṣṭhati .
     śūrasenāt pūrbabhāge gaṇḍakyāḥ paścime śive ! ..
     sauvīradeśo deveśi ! sarvadeśādhamādhamaḥ .
     avantītaḥ paścime tu vaidarbhāddakṣiṇottare ..
     nāṭadeśaḥ samākhyāto varvaraṃ śṛṇu pārvati ! .
     māyāpuraṃ samārabhya saptaśṛṅgāttathottare ..
     varvarākhyo mahādeśaḥ saindhavaṃ śṛṇu sādaram .
     laṅkāpradeśamārabhya makkāntaṃ parameśvari ! ..
     saindhavākhyo mahādeśaḥ parvate tiṣṭhati priye ! .
     ete ṣaṭpañcāśaddeśā mayā proktā maheśvari ! ..
     etanmadhye'pi deveśi ! deśabhedā hyanekaśaḥ .
     koṭiśaḥ santi deveśi ! ete mukhyāḥ prakīrtitāḥ ..
     rahasyātirahasyañca goptavyaṃ paśusaṅkaṭe .
     iti saṃkṣepataḥ proktaṃ kimanyat śrotumicchasi ..
iti śaktisaṅgamatantre 7 paṭalaḥ ..

deśakaḥ, tri, (diśatīti . diśa ādeśe + ṇvul tṛcau . 3 . 1 . 133 . iti ṇvul .) śāstā . iti hemacandraḥ . 3 . 152 ..
     tathonmārgapravṛttasya cāstu sanmārgadeśakaḥ .
     santu me'tithayaḥ ślādhyā vittadāne tathākṣaye ..
iti mārkaṇḍeye . 19 . 17 ..

[Page 2,748b]
deśakārī, strī, rāgiṇīviśeṣaḥ . hanūmanmate megharāgasya bhāryā . asyā jātiḥ saṃpūrṇaḥ gṛhaṃ ṣaḍjasvaraḥ gānasamayaḥ varṣattau niśāntaḥ . asyāḥ svarūpaṃ sundarastrī tilayuktānanā kamalapatrākṣī dāḍimastanī gaurāṅgī vimboṣṭhī muktāhārakaṇṭhī karparacandanaliptāṅgī sālaṅkārā nāyakena sahopaviśya hāvabhāvakaṭākṣān kurvatī . saṅgītadarpaṇamate asyā gānasamayaḥ prātarvairāṭīrāgiṇyā saha . asyāḥ svarūpaṃ nāyakena saha kelikautukaratā śyāmakeśabhārā jitaśaratpūrṇacandrānanā anaṅgarājitāṅgī kāñcanakalasadyutihārikucā kamalanayanā mṛdubhāṣiṇī . iti saṅgītaśāstram ..

deśarūpaṃ, klī, (diśyate iti . diś + karmaṇi ghañ . deśasya hetuyuktideśakālapātrādibhirdiśyamānasya rūpam . yadvā, deśasya deśānurūpācārasya rūpam .) ucitam . ityamaraḥ . 2 . 8 . 24 .. (yathā, mahābhārate . 12 . 107 . 5 .
     kṣīṇagrahaṇavṛttiśca yathā dharmaṃ prakīrtitam .
     laghunā deśarūpeṇa granthayogena bhārata ! ..
)

deśākhī, strī, rāgiṇīviśeṣaḥ . hanūmanmate hindolarāgasya dvitīyarāgiṇī . tasyā jātiḥ ṣāḍaṣaḥ gṛhaṃ gāndhārasvaraḥ gānasamayaḥ vasantartau pūrbāhṇaḥ . asyāḥ svarūpam . surūpā nārī candravadanā krodhanā kalahapriyā romaharṣā niṣkoṣakarabālakarā mallavat dhūlyavaguṇṭhitabāhuvakṣāḥ balamarditakakṣasthāpitaśatrupakṣā sarvadā svasamīpasthāpitanāyakā ca . rāgamālāmate tu tasyāḥ svarūpaṃ mallabat parasparamallakrīḍāyāṃ niyuktā . sā krīḍāmallakāṣṭhotkṣepaṇaprastarādyu ttolanabhūmiluṇṭhanādirūpā . kallināthamate vasantarāgasya bhāryā . saṅgītadarpaṇamate asyā jātiḥ saṃpūrṇaḥ . asyāḥ svarūpaṃ karpūrādapi kamanīyāṅgī kamalarājitanayanā harṣayuktā rasikā atidhīrā kiñcitsaṅkucitā dīrghabhujā malladyutimocinī ca . iti saṅgītaśāstram ..

deśāntaraṃ, klī, (anyo deśaḥ . mayūravyaṃsakādivat samāsaḥ .) sumerulaṅkayormadhyarekhāsvarūpadeśasvadeśayorantarayojanam . iti siddhāntarahasyam .. ye udayāntarakarmaṇā laṅkāyāmaudayikā grahā jātāste deśāntarakarmaṇā svapurodayikāḥ syuḥ . tacca dbividhaṃ ekaṃ pūrbāparaṃ dvitīyaṃ yāmyottaraṃ taccarasaṃjñamuktam . yathā --
     ye'nena laṅkodayakālikāste deśāntareṇa supurodaye syuḥ .
     deśāntaraṃ prāgaparaṃ tathānyat yāmyottaraṃ taccarasaṃjñamuktam ..
iti siddhāntaśiromaṇiḥ .. * .. deśāntaraparibhāṣāyāṃ vṛddhamanuḥ .
     vāco yatra vibhidyante girirvā vyavadhāyakaḥ .
     mahānadyantaraṃ yacca taddeśāntaramucyate ..
     deśanāmanadībhedānnikaṭo'pi bhavedyadi .
     tattu deśāntaraṃ proktaṃ svayameva svayambhuvā ..
     daśarātreṇa yā vārtā yatra na śrūyate'thavā ..
     bṛhaspatiḥ .
     deśāntaraṃ vadantyeke ṣaṣṭiyojanamāyatam .
     catvāriṃśadvadantyeke triṃśadeke tathaiva ca ..
ityudvāhatattvam .. munidbayavacanoktavāgādiyojanādibhedasāmañjasyārtham evaṃ vyākhyāyate tritayavaiśiṣṭye triṃśadyojanābhyantare dvitayavaiśiṣṭye tadupari ekavaiśiṣṭye catvāriṃśadyojanopari vāṇīgirimahānadyantaritatvabhedābhāve'piṣaṣṭiyojanopari vaideśyam . iti śuddhicintāmaṇiḥ ..

deśikaḥ, puṃ, (deśe prasitaḥ iti . deśa + ṭhak .) pathikaḥ . iti hemacandraḥ . 3 . 157 .. (yathā, mahābhārate . 7 . 5 . 10 .
     adeśiko yathā sārthaḥ sarvaṃ kṛcchraṃ samṛcchati .
     anāyakā tathā senā sarvāndoṣān samṛcchati ..
) guruḥ . yathā deśiko mūlamantreṇa ityāgamaḥ .. (yathā, mahābhārate . 13 . 147 . 42 .
     dharmāṇāṃ deśikaḥ sākṣāt sa bhaviṣyati dharmabhāk .
     dharmavidbhiḥ sadaiveśo namaskāryaḥ sadodyataiḥ ..
)

deśinī, strī, (diśatīti . diś ādeśe + ṇiniḥ . striyāṃ ṅīp .) tarjanī . iti śabdaratnāvalī .. (yathā, yājñavalkyasaṃhitāyām . 1 . 19 .
     kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca .
     prajāpatipitṛbrahmadevatīrthānyanukramāt ..
)

deśī, strī, rāgiṇīviśeṣaḥ . hanūmanmate dīpakarāgasya bhāryā . asyā jātiḥ ṣāḍavaḥ gṛhaṃ ṛṣabhasvaraḥ gānasamayaḥ grīṣmartau madhyāhraḥ . asyāḥ svarūpaṃ surūpā nārī haridbasanā alaṅkṛtā yauvanamadena kāmāsaktā satī nāyakaśayanāgāramāgatya nidhuvanaratā ca . bharatamate tu megharāgasya patnī . saṅgītadarpaṇamate hindolarāgasya bhāryā . tasyā gānasamayaḥ yāmayugalam . tasyāḥ svarūpam . nidrāyuktanayanā ālasyayuktā priyābhimukhī nāyakasya nidrābhañjanārthaṃ manorañjanatānaṃ gāyantī ramaṇecchayā racitaveśā . bhūṣaṇagaṇaśobhitā gaurāṅgī parihitaharidvarṇaśāṭikā . iti saṅgītaśāstram .. (saṅgītabhedaḥ . yathā, saṅgītadarpaṇe . 1 . 3 -- 6 .
     gītaṃ vādyaṃ nartanañca trayaṃ saṅgītamucyate .
     mārgadeśī vibhāgena saṅgītaṃ dvividhaṃ matam ..
     druhiṇena yadanviṣṭaṃ prayuktaṃ bharatena ca .
     mahādevasya puratastanmārgākhyaṃ vimuktidam ..
     tattaddeśasthayā rītyā yat syāllokānurañjanam .
     deśe deśe tu saṅgītaṃ taddeśītyabhidhīyate ..
)

deśyaṃ, klī, (diśyate iti . diś + karmaṇi ṇyat .) pūrbapakṣaḥ . iti śabdaratnāvalī .. deśārhe, tri .. (deśe bhavaḥ . deśa + digādibhyo yat . 4 . 3 . 54 . iti yat .) deśabhave . yathā, rājataraṅgiṇyām . 3 . 9 .
     bhogāya deśyabhikṣūṇāṃ vallabhāsyāmṛtaprabhā ..)

deṣṇuḥ, tri, (dadātīti . dā + -gādābhyāmiṣṇuc . uṇāṃ 3 . 16 . iti iṣṇuc .) dātā . durdamaḥ . iti hemacandraḥ .. rajakaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

dehaḥ, puṃ klī, (degdhi pratidinam . dih vṛddhau + ac .) śarīram . ityamaraḥ . 2 . 6 . 71 . nyāyamate pṛthivyā dehaṃ yonijam ayonijañca . yonijaṃ jarāyujamaṇḍajañca . ayonijaṃ svedajodbhidādikam . nārakiṇāṃ śarīramapyayonijam . jalīyaṃ dehamayonijaṃ varuṇaloke prasiddham . taijasaṃ dehamayonijaṃ sūryaloke prasiddham . vāyordehamayonijaṃ tadeva piśācādīnām . iti siddhāntamuktāvalī .. * .. atha narakabhogadehavivaraṇam . tatra yamaṃ prati sāvitrīpraśnaḥ .
     svadehe bhasmasādbhūte yānti lokāntaraṃ narāḥ .
     kena dehena vā bhogaṃ bhuñjate ca śubhāśubham ..
     suciraṃ kleśabhogena kathaṃ deho vinaśyati .
     deho vā kiṃvidho brahman ! tanme vyākhyātumarhasi ..
yamasyottaram .
     śṛṇu dehavivaraṇaṃ kathayāmi yathāgamam .
     pṛthivī vāyurākāśastejastoyamiti sphuṭam ..
     dehināṃ dehabījañca sraṣṭuḥ sṛṣṭividhau param .
     pṛthivyādipañcabhūtairyo deho nirmito bhavet ..
     sa kṛtrimo naśvaraśca bhasmasācca bhavediha ..
     vṛddhāṅguṣṭhapramāṇañca yo jīvapuruṣaḥ kṛtaḥ .
     bibharti sūkṣmadehantaṃ tadrūpaṃ bhogahetave ..
     sa deho na bhavedbhasma jvaladagnau yamālaye .
     jale na naṣṭho dehī vā prahāre sucire kṛte ..
     na śastre ca na cāstre ca na tīkṣṇakaṇṭake tathā .
     taptadrave taptalauhe taptapāṣāṇa eva ca ..
     prataptapratimāśleṣe'pyatyūrdhvapatane'pi ca .
     na ca dagdho na bhagnaśca bhuṅkta santāpameva ca ..
     kathitaṃ dehavṛttāntakāraṇañca yathāgamam ..
iti brahmavaivartapurāṇam .. īśvaradehasya pramāṇaṃ yathā --
     yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ .
     praviṣṭā mama sāyujyaṃ labhante yogino'vyayam ..
iti kūrmapurāṇam ..

dehakoṣaḥ, puṃ, (dehasya koṣa iva āvarakatvāt .) pakṣaḥ . iti śabdacandrikā .. pākhā iti bhāṣā ..

dehakṣayaḥ, puṃ, (dehasya kṣayo hāniryasmāt .) rogaḥ . iti śabdacandrikā ..

dehadaḥ, puṃ, (dehaṃ dadāti yadvā dāyati kṣatādeḥ śodhayatīti . dā dāne daipa śodhane vā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ .. (dehadātari, tri ..)

dehadurgandhatā, strī, (dehasya durgandhatā) śarīradaurgandhyam . tannāśakauṣadhaṃ yathā --
     arjunasya ca puṣpāṇi jambupatrayutāni ca .
     salodhrāṇi ca tallepo dehadurgandhatāṃ haret ..
iti gāruḍe 194 adhyāyaḥ ..

dehadhārakaṃ, klī strī, (dehaṃ dhārayatīti . dhāri + ṇvultṛcau . 1 . 3 . 133 . iti ṇvul .) asthi . iti hemacandraḥ . 3 . 290 ..

dehadhiḥ, puṃ, (deho dhīyate asminniti . deha + dhā + ādhāre kiḥ .) pakṣaḥ . iti śabdacandrikā .. pākhā iti bhāṣā ..

dehadhṛk, [j] puṃ, (dehe dharjati sañcaratīti . dhṛj + kvip .) vāyuḥ . iti śabdacandrikā .. (yathā, suśrute . 2 . 1 .
     vāyuryo vaktrasañcārī sa prāṇo nāma dehadhṛk ..)

dehabhṛt, puṃ, (dehaṃ bibhartīti . deha + bhṛ + kvip tugāgamaśca .) jīvaḥ . iti hemacandraḥ . 6 . 2 .. (yathā, raghau . 8 . 51 .
     dhigimāṃ dehabhṛtāmasāratām ..)

dehayātrā, strī, (dehasya yātrā lokāntaragamanam .) yamapurīgamanam . maraṇam . (dehāya deharakṣaṇāya yā yātrā udyamādiḥ .) bhojanam . iti medinī . re, 268 .. (yathā, bhāgavate . 4 . 23 . 20 .
     atīva bharturvra tadharmaniṣṭhayā śuśrūṣayā cāraṣadehayātrayā .
     nāvindatārtiṃ parikarśitāpi sā preyaskarasparśanamānanirvṛtiḥ ..
)

dehalā, strī, (dehaṃ lāti dehasya puṣṭiṃ dadātīti . deha + lā + kaḥ ṭāp . sevanena prathamaṃ puṣṭivarṇādipradānādasyāstathātvam .) madyama . iti śabdacandrikā ..

dehaliḥ, puṃ, (diha + bhāve ghañ . deho lepastaṃ lāti gṛhṇātīti . deha + lā + bāhulakāt kiḥ .) dehalī . iti śabdaratnāvalī ..

dehalī, strī, (dehaṃ lepaṃ lātīti . deha + lā + ātī'nupasarga kaḥ . 3 . 2 . 3 . iti kaḥ . gaurāditvāt ṅīṣ .) gṛhāvagrahaṇī . ityamaraḥ . 2 . 2 . 13 .. dvārapiṇḍikā . dvārāgrasthānam . iti kecit .. hātinā iti khyātā iti kecit .. adha uḍumbaram . tatśilāyā adhodārupāṣāṇo vā . iti svāmī .. ityamaraṭīkāyāṃ bharataḥ .. (yathā, meghadūte . 87 .
     śeṣān māsān gamanadivasasthāpitasyāvadhervā vinyasyantī bhuvi gaṇanayā dehalīmuktapuṣpaiḥ ..)

dehasāraḥ, puṃ, (dehasya sāraḥ .) majjā . iti rājanirghaṇṭaḥ ..

dehātmavādī, [n] tri, (dehamevātmānaṃ parabrahma vadatīti . vad + ṇiniḥ .) cārvākaḥ . tasyedaṃ matam . śarīramevātmā prajvalitagṛhāt svaputtraṃ parityajyāpi svasya nirgamadarśanāt sthūlo'haṃ kṛśo'hamityanubhavācca . atra pramāṇam . dehamātraṃ caitanyaviśiṣṭamātmeti prākṛtāḥ . iti śārīrikasūtrabhāṣyam .. api ca .
     ātmāsti dehādvyatiriktabhūrtirbhoktā sa lokāntaritaḥ phalānām .
     āśeyamākāśataroḥ prasūnāt prathīyasaḥ svāduphalaprasūtau ..
iti prabodhacandrodayaḥ ..

dehikā, strī, (degdhīti . diha vṛddhau + ṇvul . ṭāpi ata itvam .) kīṭaviśeṣaḥ . tatparyāyaḥ . vaṭiḥ 2 upādikaḥ 3 . iti trikāṇḍaśeṣaḥ .. upajihvikā 4 utpādikā 5 uddehikā 6 divī 7 . iti hārāvalī ..

dehī, [n] (deho'styasyeti . deha + iniḥ .) śarīrī . prāṇī . asya guṇā yathā --
     buddhyādiṣaṭkaṃ saṃkhyādipañcakaṃ bhāvanā tathā .
     dharmādharmau guṇā ete ātmanaḥ syuścaturdaśa ..
ayaṃ indriyādyadhiṣṭhātā puṇyapāpāśrayaḥ . jñānasukhādiyogato mānasapratyakṣaviṣayaḥ . paradehādau pravṛttyādinānumeyaḥ . ahamityākārapratyayāśrayaḥ . manomātrasya gocaraḥ . vibhuḥ paramamahattvavān . iti bhāṣāparicchedaḥ .. tathā ca . śrībhagavadgītāyām .
     dehī nityamavadhyo'yaṃ dehe sarvasya bhārata ! .
     tasmāt yuddhāya yujyasva nainaṃ pāpamavāpsyasi ..
api ca .
     dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā .
     tathā dehāntaraprāptirdhīrastatra na muhyati ..


dai, pa śodhane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-aniṭ .) pittvāddāsaṃjñābhāve yagādau dāyate ityādi . śodhanamiha śuddhīkaraṇam . dāyati tāmramamlena lokaḥ . avapūrbaḥ śuklī bhāve (atra akarmakaḥ .) śvindate śvetate trīṇi syuḥ śuklatve'vadāyati . iti bhaṭṭamalaḥ . iti durgādāsaḥ .

daiteyaḥ, puṃ, (diterapatyaṃ pumān . diti + strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) daityaḥ . ityamaraḥ . 1 . 1 . 12 .. (yathā, harivaṃśe . 182 . 76 .
     jaya bāṇaṃ mahābāho ! daiteyaṃ devapūjita ! .
     yadarthamavatīrṇo'si tat karma saphalīkuru ..
)

daityaḥ, puṃ, diterapatyaṃ (dityadityādityapatyuttarapadāṇṇyaḥ . 4 . 1 . 85 . iti ṇyaḥ .) asuraḥ . ityamaraḥ . 1 . 1 . 12 .. (yathā, manuḥ . 12 . 48 .
     tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ .
     nakṣatrāṇi ca daityāśca prathamā sāttvikī gatiḥ ..
) ditisambandhini, tri ..

daityaguruḥ, puṃ, (daityānāṃ guruḥ .) śukraḥ . ityamaraḥ . 1 . 3 . 25 .. (yathā, bṛhatsaṃhitāyām . 104 . 34 .
     ājñārthamānāspadabhūtivastraśatrukṣayān daityagurustṛtīye ..)

daityadevaḥ, puṃ, (daityānāṃ devaḥ .) varuṇaḥ . iti trikāṇḍaśeṣaḥ .. vāyuḥ . iti hemacandraḥ . 4 . 173 ..

[Page 2,750a]
daityanisūdanaḥ, puṃ, (nisūdayatīti . ni + sūdi + lyuḥ . daityānāṃ nisūdanaḥ nāśakaḥ .) viṣṇuḥ . iti purāṇam ..

daityapurodhāḥ, [s] puṃ, (daityānāṃ purodhāḥ purohitaḥ .) śukraḥ . iti hārāvalī . 36 ..

daityamātā, [ṛ] strī, (daityānāṃ mātā .) ditiḥ . iti trikāṇḍaśeṣaḥ .. (daityamātṛmātram . yathā, harivaṃśe . 166 . 12 .
     aditirditirdanuścaiva siṃhikā daityamātaraḥ ..) daityaparimāṇakartari, tri ..

daityamedajaḥ, puṃ, (daityamedāt jāyate iti . daityameda + jan + ḍaḥ .) bhūmijagugguluḥ . iti rājanirghaṇṭaḥ .. pṛthivyām, strī . madhukaiṭabhamedajātatvāt ..

daityayugaṃ, klī, (daityānāṃ yugam .) daityānāṃ yugaviśeṣaḥ . tat devaparimāṇena dvādaśasahasravarṣāṇi . manuṣyamānena caturyugasaṃkhyam . iti śabdārthakalpataruḥ ..

daityā, strī, (diteriyamiti ṇyaḥ . tataṣṭāp .) murānāmagandhadravyam . ityamaraḥ . 2 . 4 . 123 .. caṇḍauṣadhiḥ . iti medinī . ye, 32 .. madyam . iti trikāṇḍaśeṣaḥ .. daityabhāryā ca ..

daityāriḥ, puṃ, (daityānāmariḥ .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 19 .. (yathā, prabodhacandrodaye . 2 . 28 .
     daityāriḥ kamalākapolamakarīlekhāṅkitoraḥsthalaḥ .
     śete'bdhāvitareṣu jantuṣu punaḥ kā nāma śānteḥ kathā ..
) devatā . iti medinī . re, 170 ..

daityāhorātraḥ, puṃ, (daityānāmahorātraḥ .) daityānāṃ divāniśam . sa manuṣyamānena varṣaikasaṃkhyaḥ . iti śabdārthakalpataruḥ ..

dainaṃ, klī, (dīnasya bhāvaḥ . aṇ .) dīnatā . (dinasya divasasya idam . dina + tasyedam . 4 . 3 . 120 . ityaṇ .) dinasambandhini, tri ..

dainandinaṃ, tri, (dinaṃ dinaṃ bhavaṃ ityaṇ nipātanāt sādhuḥ .) dinedine bhavam . (yathā, bhāgavate . 3 . 11 . 26 .
     eṣa dainandinaḥ sargo brāhmastrailokyavartanaḥ .
     tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ ..
) svārthaṣṇe pratidinam . iti nipātanasādhyam ..

dainandinapralayaḥ, puṃ, (dainandinaścāsau pralayaśceti karmadhārayaḥ .) pralayaviśeṣaḥ . yathā --
     caturdaśendrāvacchinne brahmaṇo dinamucyate .
     tāvatī brahmaṇo rātriḥ sā ca brāhmī niśā nṛpa ! ..
     kālarātriśca sā jñeyā vedeṣu parikortitā .
     evaṃ saptakalpajīvī mārkaṇḍeyo mahātapāḥ ..
     brahmalokādadhaḥ sarve lokā dagdhāśca tatra vai .
     utthitenaiva sahasā saṅkarṣaṇamukhāgninā ..
     candryakebrahmaputtrāśca brahmalokaṃ gatā drutam .
     brahmarātre vyatīte tu punaśca sasṛje vidhiḥ ..
     tasya brāhmīniśāyāñca kṣudrapralaya ucyate .
     devāśca munayaścaiva tatra dagdhā narādayaḥ ..
     evaṃ triṃśaddivārātrairbrahmaṇo māsa eva ca .
     varṣaṃ dbādaśamāsaiśca brahmasambandhi caiva hi ..
     evaṃ pañcadaśābde ca gate ca brahmaṇo nṛpa ! .
     dainandinastu pralayo vedeṣu parikīrtitaḥ ..
     aho rātriśca sā proktā vedavidbhiḥ purātanaiḥ .
     tatra sarve pranaṣṭāśca candrārkādidigīśvarāḥ ..
     ādityā vasavo rudrā manvindrā mānavādayaḥ ..
     ṛṣayo munayaścaiva gandharvā rākṣasādayaḥ ..
     mārkaṇḍeyo lomaśaśca pecakaścirajīvinaḥ .
     indradyumnaśca nṛpatiścākūpāraśca kacchapaḥ .
     nāḍījaṅgho vakaścaiva sarve naṣṭāśca tatra vai ..
     brahmalokādadhaḥ sarve lokā nāgālayāstathā .
     brahmalokaṃ yayuḥ sarve brahmalokādayastathā ..
     gate dainandine brahmā lokāṃśca sasṛje punaḥ .
     evaṃ śatāyuḥparyantaṃ paramāyuśca brahmaṇaḥ ..
iti brahmavaivarte prakṛtikhaṇḍam ..

daināraṃ, tri, dīnāramitasvarṇajātavastu . dīnāre bhavaṃ dīnārasyedaṃ veti (aṇ) ṣṇapratyayaḥ ..

dainikī, strī, (dine bhavaḥ . dina + kālāt ṭhañ . 4 . 3 . 11 . iti ṭhañ . gaurāditvāt ṅīṣ .) dinabhṛtiḥ . ekadinakarmamūlyam . iti śabdamālā .. (dinabhave, tri ..)

dainyaṃ, klī, (dīnasya bhāvaḥ . dīna + ṣyañ .) kārpaṇyam . iti hemacandraḥ . 2 . 233 .. dīnatā . yathā,
     yācñādainyaparāñci yasya kalāhāyante mithastvaṃ vṛṇu tvaṃ vṛṇvityabhito mukhāni sa daśagrīvaḥ kathaṃ kathyatām .. iti murārimiśraḥ .. (alaṅkāroktavyabhicāriguṇabhedaḥ . yathā, sāhityadarpaṇe . 3 . 141 .
     daurgatyādyairanaujasyaṃ dainyaṃ malinatādikṛt ..)

daipaṃ, tri, dīpasambandhi . dīpasyedamityarthe (aṇ) ṣṇapratyayaḥ ..

dairghyaṃ, klī, (dīrghasya bhāvaḥ . dīrgha + ṣyañ .) dīrghatvam . tatparyāyaḥ . āyāmaḥ 2 . ārohaḥ 3 . ityamaraḥ . 2 . 6 . 114 .. ārohasthāne ānāha iti bharataḥ .. (yathā, bṛhatsaṃhitāyām . 11 . 33 .
     aparasyāṃ calaketuḥ śikhayā yāmyagrayāṅgulocchritayā .
     gacchedyathā yathodak tathā tathā dairdhyamāyāti ..
)

dailīpiḥ, puṃ, dilīparājaputtro raghuḥ . dilīpasyāpatyamiti ṣṇipratyayaḥ (iñ) ..

daivaṃ, klī, (devasyedam . deva + tasyedam . 4 . 3 . 120 . ityaṇ .) devatīrtham . tat dakṣiṇahastāṅgulyagravarti . ityamaraḥ . 2 . 7 . 51 .. (yathā, manuḥ . 2 . 59 .
     kāthamaṅgulimūle'gre daivaṃ pitryaṃ tayoradhaḥ ..) devasambandhini, tri . yathā --
     pramītau pitarau yasya dehastasyāśucirbhavet .
     nāpi daivaṃ na vā pitryaṃ yāvat pūrṇo na vatsaraḥ ..
iti śuddhitattvam .. vivāhaviśeṣe, puṃ . ityudbāhatattvam .. asya vivaraṇaṃ udvāhaśabde draṣṭavyam . (divi bhavaḥ . div + aṇ .) divibhave, tri ..

daivaṃ, klī, puṃ, (devāt niyatādāgatam . deva + aṇ .) bhāgyam . ityamaraḥ . 1 . 1 . 28 ..
     daivādhīnaṃ jagat sarvaṃ janmakarmaśubhāśubham .
     saṃyogāśca viyogāśca na ca daivāt paraṃ balam ..
     kṛṣṇāyāttañca taddaivaṃ sa devāt paratastataḥ .
     bhajanti satataṃ santaḥ paramātmānamīśvaram ..
     daivaṃ vardhayituṃ śaktaḥ kṣayaṃ kartuṃ svalīlayā .
     na daivabaddhastadbhaktaścāvināśī ca nirguṇaḥ ..
iti brahmavaivarte gaṇeśakhaṇḍam .. * .. manuruvāca .
     daive puruṣakāre ca kiṃ jyāyastadbravītu me .
     atra me saṃśayo deva ! chettumarhasyaśeṣataḥ ..
     matsya uvāca .
     svameva karma daivākhyaṃ viddhi dehāntarārjitam .
     tasmāt pauruṣameveha śreṣṭhamāhurmanīṣiṇaḥ ..
     pratikūlaṃ yathā daivaṃ pauruṣeṇa vihanyate .
     maṅgalācārayuktānāṃ nityamutthānaśīlinām ..
     yeṣāṃ pūrbakṛtaṃ karma sāttvikaṃ manujottam ! .
     pauruṣeṇa vinā teṣāṃ keśāñciddṛśyate phalam ..
     karmaṇā prāpyate loke rājasasya tathā phalam .
     kṛcchreṇa karmaṇā viddhi tāmasasya tathā phalam ..
     pauruṣeṇāpyate rājan ! mārgitavyaṃ phalaṃ naraiḥ .
     daivameva vijānanti narāḥ pauruṣavarjitāḥ ..
     tasmāttrikālasaṃyuktaṃ daivena saphalaṃ bhavet .
     pauruṣaṃ daivasampattyā kāle phalati pārthiva ! ..
     daivaṃ puruṣakāraśca kālaśca manujottama ! .
     trayameva manuṣyasya piṇḍitaṃ syāt phalāvaham .
     kṛṣervṛṣṭisamāyogāt dṛśyante phalasiddhayaḥ .
     tāstu kāle pradṛśyante naivākāle kathañcana ..
     tasmāt sadaiva kartavyaṃ sadharmaṃ pauruṣaṃ nṛbhiḥ .
     evante prāpnuvantīha paraloke phalaṃ dhruvam ..
     nālasāḥ prāpnuvantyarthānna ca daivaparāyaṇāḥ .
     tasmāt sadaiva yatnena pauruṣe yatnamācaret ..
     tyaktālasāndaivaparān manuṣyānutthānayuktān puruṣān hi lakṣmīḥ .
     anviṣya yatnādvṛṇute nṛpendra ! tasmāt sadotthānavatā hi bhāvyam ..
iti matsyapurāṇe 195 adhyāyaḥ ..

daivakī, strī, (devakī eva . svārthe aṇ . tato ṅīṣ .) kṛṣṇamātā . vasudevapatnī . iti śrībhāgavatam ..

daivakīnandanaḥ, puṃ, (daivakyāḥ nandanaḥ puttraḥ .) śrīkṛṣṇaḥ . ityamaraḥ . 1 . 1 . 21 .. (yathā, pādmottarakhaṇḍe 111 adhyāye .
     daivakīnandanaḥ śyāmaḥ śrīśyāmāprāṇavallabhaḥ ..)

[Page 2,751a]
daivakovidā, strī, (daive devanimittaśubhāśubhajñāne kovidā vijñā .) daivajñā . iti śabdaratnāvalī .. daivapaṇḍite, tri ..

daivajñaḥ, tri, (daivaṃ jānātīti . jñā + kaḥ .) gaṇakaḥ . ityamaraḥ . 2 . 8 . 14 .. (yathā, devībhāgavate . 1 . 20 . 34 .
     daivajñān vedaviduṣaḥ paryapṛcchacchabhaṃ dinam ..) asyotpattiryathā, devabrāhmaṇadhanāpahārī dhūmāndhanarakaṃ bhuktvā śatajanmamūṣika-nānāvidhapakṣikṛmivṛkṣabhāryāvaṃśahīnavyādhiyutaśavarasvarṇakārasuvarṇabaṇigyavanaseviviprabrāhmaṇagaṇakā bhūtvā daivajño gaṇanopajīvivipro bhavati .. * .. api ca .
     lākṣālohādivyāpārī rasādivikrayī ca yaḥ .
     sa yāti nāgaveṣṭañca nāgairveṣṭita eva ca ..
     vaset svalomamānābdaṃ tatraiva nāgadaṃśitaḥ .
     tato bhavet sa gaṇako vaidyaśca saptajanmasu ..
     gopaśca carmakāraśca raṅgakārastataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍam ..

daivajñā, strī, (daivaṃ jānātīti . jñā + kaḥ . tataṣṭāp .) daivajñabhāryā . praśnādinā śubhāśubhajñā . lakṣaṇādinā śubhāśubhanirūpiṇī . tatparyāyaḥ . vipraśnikā 2 īkṣaṇikā 3 . ityamaraḥ . 2 . 6 . 20 ..

daivataḥ, puṃ, klī, (devatā eva . svārthe aṇ .) devatā . ityamaraḥ . 1 . 1 . 9 .. (yathā, rāmāyaṇe . 2 . 50 . 2 .
     āpṛcchetvāṃ puriśreṣṭhe ! kākutsthaparipālite ! .
     daivatāni ca yāni tvāṃ pālayantyāvasanti ca ..
devatānāṃ samūhaḥ . devatā + aṇ .) devatāsamūhe, klī . (devatāyā idam . aṇ .) devasambandhini, tri ..

daivadīpaḥ, puṃ, (daivaḥ sūryādhiṣṭhātṛko dīpaḥ . darśanendriyasya sūryādhiṣṭhātṛtvāttathātvam .) cakṣuḥ . iti trikāṇḍaśeṣaḥ . devasambandhipradīpaśca ..

daivaparaḥ, tri, (daivameva paraṃ pradhānaṃ yasya .) daivaniṣṭhaḥ . tatparyāyaḥ . yadbhaviṣyaḥ 2 . iti hemacandraḥ . 3 . 47 .. (yathā, mārkaṇḍeye . 43 . 89 .
     sārdhaṃ na balibhiḥ kuryānna ca nyūnairna ninditaiḥ .
     na sarvaśaṅkibhirnityaṃ na ca daivaparairnaraiḥ .
     kurvīta sādhubhirmaitrīṃ sadācārāvalambibhiḥ ..
)

daivapraśnaḥ, puṃ, (daive devanimittaśubhāśubhaviṣaye yaḥ praśnaḥ .) prāktanaśubhāśubhakarmajijñāsā . tatparyāyaḥ . upaśrutiḥ 2 . iti trikāṇḍaśeṣaḥ .. (daivavāṇī . yaduktaṃ hārāvalyām . 22 .
     naktaṃ nirgatya yatkiñcit śubhāśubhakaraṃ vacaḥ .
     śrūyate tadvidurdhīrā daivapraśnamupaśrutim ..
)

daivayugaṃ, klī, (daivaṃ devasambandhi yugam .) devānāṃ yugam . tacca devamānena dvādaśasahasravarṣam . manuṣyaparimāṇena caturyugamānam . iti śabdārthakalpataruḥ .. (yaduktaṃ manau . 1 . 71 .
     thadetat parisaṃkhyātamādāveva caturyugam .
     etadbādaśasāhasraṃ devānāṃ yugamucyate ..
)

[Page 2,751b]
daivalakaḥ, puṃ, (devala iva kāyatīti . kai + kaḥ . tataḥ svārthe aṇ .) bhautaḥ . bhūtasevakaḥ . iti hārāvalī . 150 .. devalasambandhini, tri ..

daivalekhakaḥ, puṃ, (daivaṃ devanimittaśubhāśubhaṃ likhatīti . likha + ṇvul .) mauhūrtaḥ . gaṇakaḥ . iti trikāṇḍaśeṣaḥ ..

daivavāṇī, strī, (daivī ākāśasambandhinī vāṇī .) ākāśavāṇī . amānuṣī vāk . tatparyāyaḥ . cittoktiḥ 2 puṣpaśakaṭī 3 daivapraśnaḥ 4 upaśrutiḥ 5 . iti trikāṇḍaśeṣaḥ .. saṃskṛtavākyam . yathā, daṇḍī .
     saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ ..
     gīrvāṇavāṇīdhadanaṃ mukundasaṃkīrtanañcetyubhayaṃ hi loke .
     sudurlabhaṃ tacca na mugdhabodhānna labhyate'taḥ paṭhanīyametat ..
iti vopadevaḥ ..

daivākariḥ, puṃ, (divākarasya apatyaṃ pumān . divākara + iñ .) śaniḥ . yamaḥ . yamunāyāṃ, strī . eteṣāmudāharaṇaṃ yathā --
     samprati daivākaritaḥ pāramitāddharitāruṇakaritaḥ .
     nāyaṃ ko'pi viśeṣaḥ svāhitarāśivaśāttanuśeṣaḥ ..
iti kāvyodayadhṛtasaṅgītakam ..

daivāt, vya, haṭhāt . yathā, daivādapāṅgabalanaṃ kila mānavatyāḥ . iti kāvyodayaḥ ..

daivāhorātraḥ, puṃ, (daivaḥ devasambandhī ahorātraḥ .) devānāmekadivasaḥ . sa manuṣyāṇāṃ saṃvatsaraḥ . iti śabdārthakalpataruḥ ..

daivikaḥ, tri, (daivasya ayaṃ daive bhavo vā . daiva + ṭhak .) devasambandhī . (yathā, manuḥ . 1 . 65 .
     ahorātre vibhajate sūryo mānuṣadaivike .
     rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ ..
) daive bhavaḥ . iti vyākaraṇam ..

daivī, strī, (devasya iyam . deva + aṇ añ vā . tato ṅīp .) devasambandhinī . yathā --
     brahmopāsyamiti sphuratyapi hṛdi vyāvartikā vāsanā kā nāmeyamatarkyasetugahanā daivīsatāṃ yātanā . iti śāntiśatake . 7 .. cikitsāviśeṣaḥ . yathā, vaidyake .
     āsurī mānuṣī daivī cikitsā trividhā matā ..

daivyaṃ, klī, (devasya idam . devādyañañau . 4 . 1 . 85 . ityasya vārtikoktyā yañ .) daivam . bhāgyam . ityamaraṭīkāyāṃ bharataḥ .. (devasambaddhe, tri . yathā, ṛgvede . 2 . 30 . 11 .
     taṃ vaḥ śarghaṃ mārutaṃ sumnayurgiropa bruve namasā daivyaṃ janam ..)

daiśikaṃ, tri, (deśe bhavaṃ deśasya idaṃ vā . deśa + ṭhañ .) deśasambandhi . bhavārthe ṣṇikapratyayena siddham . sambandhaviśeṣaḥ . yathā . kālabhāvayoḥ saptamīti sūtraṃ bhāvaḥ sattvaṃ tacca dbividhaṃ kālikaṃ daiśikañceti kārakacakre bhavānandasiddhāntavāgīśaḥ .. deśaniṣṭhaviśeṣaṇatā . iti naiyāyikāḥ ..

daiṣṭikaḥ, puṃ, diṣṭena bhavaḥ . (diṣṭa + ṭhak .) bhāgyādhīnajātaḥ . kālena jātaḥ . iti vyākaraṇam .. (diṣṭaṃ bhāgadheyamiti matiryasya .
     asti nāsti diṣṭaṃ matiḥ . . 4 . 4 . 60 . iti ṭhak . daivaparaḥ . iti siddhāntakaumudī ..)

daihikaṃ, tri, (dehasya idaṃ dehe bhavaṃ vā . deha + ṭhañ .) dehasambandhi . yathā --
     bhīrūṇāṃ bhairavāṇāṃ bhavati suvihitā daihikī gopitārcā . iti kūrcikātantre'ntaryāgaḥ ..

do, ya chede . iti kavikalpadrumaḥ .. (divāṃ-paraṃsakaṃ-seṭ .) ya, śiro'vadyati vidbiṣāṃ yaḥ . iti durgādāsaḥ ..

doḥ, [s] puṃ, (dāmyatyaneneti . damu upaśame + damerḍosiḥ . uṇāṃ 2 . 69 . iti ḍosiḥ .) bāhuḥ . ityamaraḥ . 2 . 6 . 80 .. (yathā, anargharāghave . 2 . 44 .
     dātavyeyamavaśyameva duhitā kasmaicidenāmasau dorlīlāmasṛṇīkṛtatribhuvano laṅkāpatiryācate ..)

doḥśikharaṃ, klī, (doṣṇaḥ śikharam .) skandhaḥ . iti rājanirghaṇṭaḥ ..

doḥsahasrabhṛt, puṃ, (doḥsahasraṃ bāhusahasraṃ bibhartīti . bhṛ + kvip .) kārtavīryārjunaḥ . iti hemacandraḥ . 3 . 366 . bāṇarājā ca ..

dogdhā, [ṛ] puṃ, (dogdhīti . duha + tṛc .) arthopajīvikaviḥ . vatsaḥ . gopālaḥ . iti medinī . dhe, 8 .. dohanakartari, tri .. (yathā, kumāre . 1 . 2 .
     yaṃ sarvaśailāḥ parikalpya vatsaṃ morau sthite dogdhari dohadakṣe ..)

dogdhrī, strī, (dogdhṛ + ṅīp .) gauḥ . iti rājanirghaṇṭaḥ .. (yathā, raghuḥ . 2 . 23 .
     dohāvasāne punareva dogdhrīṃ bheje bhujocchinnaripurniṣaṇṇām ..)

dodulyamānaḥ, tri, (dula + yaṅ + śānac .) punaḥpunaratiśayena vā dolanaviśiṣṭaḥ . iti vyākaraṇam ..

dodhaḥ, puṃ, (dogdhīti . duha + ac . nipātanāt sādhuḥ .) govatsaḥ . yathā --
     deva sadodhakadambatalasthaśrīdhara tārakanāmapadaṃ me .
     kaṇṭhatale'suvinirgamakāle svalpamapi kṣaṇameṣyati yogam ..
iti chandomañjarī ..

dodhakaḥ, puṃ, chandoviśeṣaḥ . yathā, śrutabodhe .
     ādyacaturthamahīnanitambe saptamakaṃ daśamañca tathāntyam .
     yatra guru prakaṭasmararāge tat kathitaṃ tava dodhakavṛttam ..


dodhūyamānaḥ tri, (punaḥ punaratiśayena vā dhūyate . dhu kampane + dhātorekāco halādeḥ kriyāsamabhihāre yaṅ . 3 . 1 . 22 . iti yaṅ . guṇo yaṅlukoḥ . 7 . 4 . 82 . iti abhyāsasya guṇaḥ . tataḥ abhyāsasūtrādyanusāreṇa dodhūyadhātuḥ . yaṅantatvādātmanepadam . tataḥ śānac .) punaḥpunaratiśayena vā kampaviśiṣṭaḥ . yathā --
     nabhasvadāsaṅgabhayeva sādhvī dodhayamānā vaḍabhīpatākā . iti kṛnmañjarī ..
     pralaye'pi dodhūyamānāḥ paramāṇavaḥ tiṣṭhanti . iti śiromaṇiḥ ..

dorakaḥ puṃ, (ḍoraka + nipātanāt ḍasya daḥ .) bīṇātantubandhanarajjuḥ . iti śabdārthakalpataruḥ ..

dorgaḍuḥ, puṃ, (doṣā bāhunā gaḍuḥ kuṇṭhitaḥ .) kuṇṭhitahastaḥ . tatparyāyaḥ . kumpaḥ 2 bāhukuṇṭhaḥ 3 . iti jaṭādharaḥ ..

dorgrahaḥ, tri, (dorgṛhyate aneneti . graha + karaṇe vañ .) balavān . tatparyāyaḥ . kairātaḥ 2 kṣāmaḥ 3 . iti hārāvalī . 127 .. (doṣṇo grahaḥ .) bhujasya grahaṇaṃ tasya vyathā ca ..

dordaṇḍaḥ, puṃ, (dordaṇḍa iva .) bāhurūpadaṇḍaḥ . yathā . dordaṇḍena samo na cāsti bhuvane pratyakṣaviṣṇuḥ svayam . ityudbhaṭaḥ ..

dormadhyaṃ, klī, (doṣṇo madhyam .) bāhumadhyabhāgaḥ . iti śabdārthakalpataruḥ .. vāju iti bhāṣā ..

dormūlaṃ, klī, (doṣo mūlam .) kakṣaḥ . vagala iti bhāṣā . tatparyāyaḥ . bhujakoṭaraḥ 2 khaṇḍikaḥ 3 kakṣā 4 . iti hemacandraḥ . 3 . 253 ..

dolaḥ, puṃ, dolanam . duladhātorbhāve ghañpratyayena niṣpannaḥ . (dolyate asmin kṛṣṇeneti . doli + adhikaraṇe ghañ .) śrīkṛṣṇasya yātrāviśeṣaḥ . asya pramāṇaṃ yathā, pādme pātālakhaṇḍe .
     viśeṣataḥ kaliyuge dolotsavo vidhīyate .
     phālgune ca caturdaśyāmaṣṭame yāmasaṃjñake ..
     athavā paurṇamāsyāntu pratipatsandhisammitau .
     pūjayedbidhivadbhaktyā phalgucūrṇaiścaturvidhaiḥ ..
     sitaraktergaurapītaiḥ karpūrādivimiśritaiḥ .
     haridrākṣārayogācca raṅgaramyairmanoharaiḥ ..
     anyairvā raṅgaramyaiśca prīṇayet parameśvaram .
     ekādaśyāṃ samārabhya pañcamyantaṃ samāpayet ..
     pañcāhāni tryahāṇi syurdolotsavo vidhīyate .
     dakṣiṇābhimukhaṃ kṛṣṇaṃ dālayānaṃ sakṛnnarāḥ ..
     dṛṣṭvāparādhanicayairmuktāste nātra saṃśayaḥ ..
api ca . jaiminiruvāca .
     phālgune māsi kurvīta dolārohaṇamuttamam .
     yatra krauḍati govindo lokānugrahaṇāya vai ..
     pratyarcāṃ devadevasya govindākhyāntu kārayet .
     prāsādaṃ purataḥ kuryāt ṣoḍaśastambhamucchritam ..
     caturasraṃ caturdbāraṃ maṇḍapaṃ vedikānvitam .
     cārucandrātapaṃ mālyacāmaradhvajaśobhitam ..
     bhadrāsanaṃ vedikāyāṃ śrīparṇīkāṣṭhanirmitam .
     phalgūtsavaṃ prakurvīta pañcāhāni tryahāṇi vā ..
     phālgunyāḥ pūrbato viprāścaturdaśyāṃ niśāmukhe .
     vahryatsavaṃ prakurvīta dolamaṇḍapapūrbataḥ ..
     etat sarvaṃ prakurvīta dolamaṇḍapapūrbataḥ .
     govindānugṛhītantu yātrāṅgaṃ tat prakīrtitam ..
     ācāryavaraṇaṃ kṛtvā vahniṃ nirmathanodbhavam .
     bhūmiṃ saṃskṛtya vidhivat tṛṇarāśiṃ mahocchritam ..
     sapaśuṃ kārayitvā tu vahniṃ tatra vinikṣipet .
     pūjayitvā vidhānena kuṣmāṇḍavidhinā hunet ..
     govindaṃ pūjayitvā tu bhrāmayet sapta taṃ vibhum .
     tasmin kāle hariṃ dṛṣṭvā sarvapāpaiḥ pramucyate ..
     yatnāttaṃ rakṣayedbahniṃ yāvadyātrā samāpyate .. * ..
     prāntayāme caturdaśyāṃ govindapratimāṃ śubhām ..
     vāsayitvā hareragre pūjayet puruṣottamam .
     upacārāvaśiṣṭaistu pratyarcāmapi pūjayet ..
     tato varañca vasanaṃ mālāñca dbijasattamāḥ .
     arcāyāṃ vinyasenmantraṃ paraṃ jyotirvibhāvayan ..
     tataśca pnatimā sākṣāt jāyate puruṣottamaḥ .
     ratnāndolikayā tāṃ vai nayet snānasya maṇḍapam ..
     nānātūryaninādaiśca śaṅkhadhvanipuraḥsaram .
     jayaśabdaistathā stotraiḥ puṣpavṛṣṭibhireva ca ..
     chatradhvajapatākābhiścāmaravyajanaistathā .
     nirantaraṃ dīpikābhistathā kuryānmahotsavam ..
     āgacchanti tadā devāḥ pitāmahapurogamāḥ .
     draṣṭumṛṣigaṇaiḥ sārdhaṃ govindasya mahotsavam ..
     bhadrāsane'dhivāsyainaṃ pūjayedupacārakaiḥ ..
     mahāsnānasya vidhinā snapanaṃ tasya kārayet .
     pañcāmṛtaiśca sarvairvai teṣāmanyatamena vā .
     snānānte gandhatoyena śrīsūktenābhiṣecayet ..
     saṃprokṣya bhūṣayeddevaṃ vastrālaṅkāramālyakaiḥ .
     nīrājayitvā saṃpūjya prāsādaṃ pariveṣṭayet ..
     saptakṛtvastato devaṃ dolamaṇḍapamānayet .
     susaṃskṛtāyāṃ rathyāyāṃ patākātoraṇādibhiḥ ..
     adhodeśe maṇḍapaṃ taṃ saptaśo bhrāmayettataḥ .
     ūrdhvadeśe punaḥ saptastambhavedyāntu sapta vai ..
     yātrāvasāne ca punarbhrāmayedekaviṃśatim .
     iyaṃ līlā bhagavataḥ pitāmahamukheritā ..
     rājarṣiṇendradyumne na kāritā pūrbameva hi .
     phalapuṣpāvanamraiśca śākhābhiḥ parikalpite ..
     vṛndāvanāntare ramye mattasārasavāriṇi .
     kokilārāvamadhure nānāpakṣigaṇākule ..
     nānopaśobhāracite kālāgurusudhūpite .
     praphullaketakīṣaṇḍagandhāmodi-digantare ..
     mallikāśokapunnāgacampakairupaśobhite .
     tatkānanāntarghaṭite maṇḍape cārutoraṇe ..
     bhūṣite mālyavasanacāmarairupaśobhite .
     ratnakhaṭvāndolikāyāṃ tanmadhye vāsayet prabhum ..
     anarghyaratnaghaṭitakuṇḍalodbhāsitaśrutim .
     yathāsthānaṃ yathāśobhaṃ divyālaṅkārarañjanam ..
     vikacāmbujamadhyasthaṃ viśvadhātryā śriyā yutam .
     śaṅkhacakragadāpadmadhāriṇaṃ vanamālinam ..
     suprasannaṃ sunāsābhrapīnavakṣaḥsthalojjvalam .
     puro vyomasthitairdevairbrahmādyairnatakandharaiḥ ..
     kṛtāñjalipuṭairbhaktyā jayaśabdairabhiṣṭutam .
     gandharvairapsarobhiśca kinnaraiḥ siddhacāraṇaiḥ ..
     hāhāhūhūprabhṛtibhiḥ satvaraṃ divyagāyanaiḥ .
     ahaṃpūrbikayā nṛtyagītavāditrakāribhiḥ ..
     netrāmbujasahasraiśca pūjyamānaṃ mudānvitaiḥ .
     vikiradbhiḥ sarvadikṣu gandhacandanajaṃ rajaḥ ..
     upaveśyātha govindaṃ pūjayedupacārakaiḥ .
     vallavīvṛndamadhyasthaṃ kadambatarumūlagam ..
     hāvahāsyavilāsaiśca krīḍamānaṃ vanāntare .
     gopībhiścaiva gopālairlīlāndolikayā nagam ..
     cintayitvā jagannāthaṃ vikiredgandhacūrṇakaiḥ .
     sakarpūrai raktapītaśuklairdikṣu samantataḥ ..
     divyairvastrairdivyamālyairdivyagandhaiḥ sudhūpakaiḥ .
     cāmarāndolanairgānaiḥ stutibhiśca samarcitam ..
     āndolayet dolikāsthaṃ saptavārān śanaiḥ śanaiḥ .
     tadā paśyanti ye kṛṣṇaṃ muktisteṣāṃ na saṃśayaḥ ..
     brahmahatyādipāpānāṃ pañcānāṃ saṃkṣayo bhavet .
     trivāraṃ dolayeddevaṃ sarvapāpāpanodanam ..
     bhaktānugrāhakaṃ puṃsāṃ bhuktimuktyekakāraṇam .
     līlāviceṣṭitaṃ yasya kṛtrimaṃ sahajaṃ yathā ..
     aṃhaḥsaṃghakṣayakaraṃ mūlāvidyānivartakam .
     paśyan dbitīyaṃ harati gohatyādyupapātakam ..
     kṣiṇotyaśeṣapāpāni tṛtīyaṃ nātra saṃśayaḥ .
     dṛṣṭvā dolāsthitaṃ devaṃ sarvapāpaiḥ pramucyate ..
     ādhyātmikairādhidaivairādhibhūtairvimucyate .
     imāṃ yātrāṃ kārayitvā cakravartī bhavennṛpaḥ ..
     brāhmaṇastu caturvedī jñānavān jāyate dhruvam ..
iti skānde utkalakhaṇḍe 42 adhyāyaḥ .. * .. tasya saṃkṣepavyavasthā yathā -- yadā aruṇodayakāle paurṇamāsīlābhastatraiva dolayātrā . ubhayadine aruṇodayakāle paurṇamāsīlābhe pūrbadine . saṅgavamadhyāhnakālavyāpitvāt trisandhyavyāpitvena titherbalavattvācca . yadā tithikṣayavaśādaruṇodayakāle na paurṇamāsīlābhastadā kadācit sahāyabhāvena caturdaśyādaraḥ . etena pūrbadine aruṇodayaṃ vinā pūrbāhṇe paurṇamāsīlābhaḥ paradine muhūrtānyūnatithilābhastadā phalgūtsavaḥ pūrbadine yugmavacanānurodhāditi nirastam . ubhayadine karmayogyapraśastakālaprāptatithisandeha eva yugmavacanapravṛtteḥ . evaṃ pañcamīparyantāsu tithiṣu tatkaraṇe anayaiva diśā vyavasthonneyeti . iti dolayātrātattvam .. * .. caitre māsi dolasya pramāṇaṃ gāruḍe .
     caitre māsi site pakṣe dakṣiṇābhimukhaṃ harim .
     dolārūḍhaṃ samabhyarcya māsamāndolayet kalau ..
tannityatā ca padmapurāṇe .
     ūrje rathaṃ madhau dolāṃ śrāvaṇe tantu parva ca .
     caitre madanakāropamakurvāṇo vrajatyadhaḥ ..
     viṣṇuṃ dolāsthitaṃ dṛṣṭvā trailokyasyotsavo bhavet .
     tasmāt kāryaśataṃ tyaktvā dolāhe utsavaṃ kuru ..
atha dolotsavavidhiḥ .
     caitrasya śukladvādaśyāṃ prātaḥkṛtyaṃ samāpya ca .
     nityapūjāṃ vidhāyātha kuryāddolotsavaṃ vratī ..
     tadarthañca viśeṣeṇa naivedyādikamarpayet .
     saṃmānya vaiṣṇavāṃstaiśca gītanṛtyādi kārayet ..
     mahānīrājanaṃ kṛtvā prakṣipedacyutopari .
     gandhānulepacūrṇāni vicitrāṇi vibhāgaśaḥ ..
     santoṣya vaiṣṇavāṃstaiśca gītanṛtyādibhiḥ prabhum .
     natvābhyarthyāpramattaḥ san dolāmārohayecchubhām ..
     nītvā vahirvedikāyāmuttuṅgāyāṃ yathāvidhi .
     abhyarcyāndolayet kṛṣṇaṃ sarvalokāvalokitam ..
     evamabhyarcayan yāme yāme tvāndolayan prabhum .
     mahotsavena gamayeddinaṃ rātriñca yatnataḥ ..
     evaṃ jāgaraṇaṃ kṛtvā vaiṣṇavaiḥ saha vaiṣṇavaḥ .
     praṇamya prārthya nirmañchya kṛṣṇaṃ svālayamānayet ..
     caitre māsi site pakṣe tṛtīyāyāṃ ramāpatim .
     dolārūḍhaṃ samabhyarcye māsamāndolayet kalau ..
     yat phālgunasya rākādāvuttarāphālgunī yadā .
     tadā dolotsavaḥ kāryastacca śrīpuruṣottame ..
iti haribhaktivilāsaḥ ..

dolā, strī, nīlinī . (dolyate asyāmiti . doli + ghañ + ṭāp .) udyānādiṣu krīḍārthaṃ kāṣṭhādimayo hindolakaḥ . heṃdalā iti bhāṣā . vāhyakhaṭvā . ḍulī iti bhāṣā . tatparyāyaḥ . preṅkhā 2 . ityamaraḥ . 2 . 8 . 53 .. dolī 3 khaṭvālā 4 dolikā 5 . iti śabdaratnāvalī .. preṅkhaḥ 6 . iti bharatadhṛtaratnakoṣaḥ .. hindolā 7 . iti hārāvalī . 214 .. (yathā, mahābhārate . 3 . 62 . 27 .
     dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā .
     doleva muhurāyāti yāti caiva sabhāṃ prati ..
) dolādvārābhramaṇaguṇaḥ . vātakopanatvam . aṅgasthairyabalāgnikāritvañca . iti rājavallabhaḥ .. asya vivaraṇaṃ caturdolaśabde draṣṭavyam ..

dolāyamānaḥ, tri, (dolāṃ karotīti . dolā + kyaṅ . tataḥ śānac .) dolanaviśiṣṭaḥ . yathā,
     dolāyamānaṃ govindaṃ mañcasthaṃ madhusūdanam .
     rathasthaṃ vāmanaṃ dṛṣṭvā punajanma na vidyate ..
ityutakalakhaṇḍam ..

dolikā, strī, (dolā + svārthe kan . ṭāpi ata itvam .) hindolā . iti hārāvalī . 181 ..

dolī, strī, (dolyate anayeti . doli + in . kṛdikārāditi vā ṅīṣ .) dolā . iti śabdaratnāvalī .. ḍulī iti bhāṣā ..

doṣaḥ, puṃ, (dūṣyate iti . duṣa vaikṛtye + ṇic + bhāve ghañ .) dūṣaṇam . yathā --
     adātā vaṃśadoṣeṇa karmadoṣāddaridratā .
     unmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā ..
iti cānakyam . 48 .. (duṣyatyaneneti karaṇe ghañ .) pāpam . iti medinī . ṣe, 4 .. vātapittakaphāḥ . iti śabdacandrikā .. (yathā --
     nāsti rogo vinā doṣairyasmāttasmādvicakṣaṇaḥ .
     anuktamapi doṣāṇāṃ liṅgairvyādhimupācaret ..
iti suśrute . 1 . 35 adhyāyaḥ ..) govatsaḥ . iti śabdaratnāvalī .. (duṣyate'ndhakāreṇeti . duṣ + ghañ . pradoṣaḥ . yathā, bhāgavate . 6 . 8 . 19 .
     devo'parāhṇe maghuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām .
     doṣe hṛṣīkeśa utārdharātre niśītha eko'vatu padmanābhaḥ ..
) kāvyaguṇetaraḥ . sa ca rasādyapakarṣakaḥ . yathā,
     mukhyārthahatirdoṣo rasaśca mukhyastadāśrayādvācyaḥ . tatra padadoṣā yathā --
     duṣṭaṃ padaṃ śrutikaṭu cyutasaṃskṛtyaprayuktamasamartham .
     nihatāthamanucitārthaṃ nirarthakamavācakaṃ tridhāślīlam ..
     sandigdhamapratītaṃ grāmyaṃ neyārthamatha bhavet kliṣṭam .
     avimṛṣṭavidheyāṃśaṃ viruddhamatikṛt samāsagatameva ..
vākyadoṣo yathā --
     pratikūlavarṇamupahataluptavisargaṃ visandhi hatavṛttam .
     nyūnādhikakathitapadaṃ patatprakarṣaṃ samāptapunarāttam ..
     ardhāntaraikavācakamabhavanmatayogamanabhihitavācyam .
     apadasthapadasamāsaṃ saṅkīrṇagarbhitaṃ prasiddhihatam ..
     bhagnaprakramamamataparārthañca vākyamevaṃ tathā ..
arthadoṣā yathā --
     artho'puṣṭaḥ kaṣṭo vyāhatapunaruktaduṣkaragrāmyāḥ .
     sandigdho nirhetuḥ prasiddhividyāviruddhaśca ..
     anavīkṛtaḥ saniyamāniyamaviśeṣāviśeṣaparivṛttaḥ .
     sākāṅkṣo'padayuktaḥ sahacarabhinnaḥ prakāśitaviruddhaḥ ..
     ghidhyanubādāyuktastyaktapunaḥsvīkṛto'ślīlaḥ ..
rasadoṣā yathā --
     vyabhicārirasasthāyibhāvānāṃ śabdavācyatā .
     kaṣṭakalpanayā vyaktiranubhāvavibhāvayoḥ ..
     pratikūlavibhāvādigraho dīptiḥ punaḥ punaḥ .
     akāṇḍe prathanacchedāvaṅgasyāpyativistṛtiḥ ..
     aṅgino'nanusandhānaṃ prakṛtīnāṃ viparyayaḥ .
     anaṅgasyābhidhānañca rase doṣāḥ syurīdṛśāḥ ..
uktapadādidoṣāḥ sthānaviśeṣe kvacit guṇā bhavanti . iti kāvyaprakāśaḥ .. * .. doṣaviśeṣā yathā, rājadharme .
     yataḥ prabhavati krodhaḥ kāmo vā bharatarṣabha ! .
     śokamohau vidhitsā ca parāsutvañca tadvada ..
     lobho mātsaryamīrṣyā ca kutsāsūyā kṛpā bhayam ..
ācamanaṃ vinā bhakṣaṇe doṣābhāvo yathā --
     madhuparke ca some ca tāmbūlasya ca bhakṣaṇe .
     phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ ..
iti kūrmapurāṇam .. * .. dbātriṃśatprakārā doṣā yathā --
     yānairvā pādukairvāpi gamanaṃ bhagavatgṛhe .
     devotasavādyasevā ca apraṇāmastadagrataḥ ..
     ucchiṣṭe caiva cāśauce bhagavadvandanādikam .
     ekahastapraṇāmastu tathā caikaṃ pradakṣiṇam ..
     pādaprasāraṇañcāgre tathā paryaṅkabandhanam .
     śayanaṃ bhakṣaṇañcāpi mithyābhāṣaṇameva ca ..
     uccairbhāṣo mithojalpo rodanādi ca vigrahaḥ .
     nigrahānugrahau caiva strīyūthakrūrabhāṣaṇam ..
     kaśmalāvaraṇañcaiva paranindā parastutiḥ .
     gurau maunaṃ nijastotraṃ devatānindanaṃ tathā ..
     aparādhāstathā viṣṇordbātriṃśatparikīrtitāḥ ..
iti pādme pātālakhaṇḍam .. * .. (ātatāyimāraṇe adharmadaṇḍo doṣo na bhavati . yathā, manuḥ . 8 . 351 .
     nātatāyivadhe doṣo hanturbhavati kaścana .
     prakāśaṃ vāprakāśaṃ vā manyustanmanyumṛcchati ..
na kaścidapi adharmadaṇḍaḥ prāyaścittākhyo doṣo vā bhavati . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. aṣṭavasūnāmanyatamaḥ sa ca ṣaṣṭhaḥ . yathā, bhāgavate . 6 . 6 . 11 .
     droṇaḥprāṇo dhruvo'rko'gnirdoṣo vasurvibhāvasuḥ ..)

doṣakaḥ, puṃ, (doṣa eva . svārthe kan .) govatsaḥ . iti śabdaratnāvalī ..

doṣagrāhī, [n] tri, (doṣaṃ gṛhṇātīti . graha + ṇiniḥ .) doṣagrahaṇakartā . tatparyāyaḥ . khalaḥ 2 purobhāgī 3 dvijihvaḥ 4 matsarī 5 . iti halāyudhaḥ ..
     visṛjya śūrpavaddoṣān guṇān gṛhṇanti sādhavaḥ .
     doṣagrāhī guṇatyāgī cālanīva hi durjanaḥ ..
ityudbhaṭaḥ ..

doṣajñaḥ, tri, (doṣaṃ jānātīti . doṣa + jñā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 5 .. (yathā, raghuḥ . 1 . 93 .
     atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim .
     sūnuḥ sūnṛtavāk sraṣṭuḥ visasarjoditaśriyam ..
doṣān vātapittakaphān jānātīti . kaḥ .) cikitsakaḥ . iti hemacandraḥ . 3 . 5 .. doṣaviṣayakajñānayuktaśca ..

doṣatrayaṃ, klī, (doṣānāṃ vātapittakaphānāṃ trayam .) vātapittakaphāḥ . iti rājanirghaṇṭaḥ .. (doṣāṇāṃ trayam . yathāha vyāsaḥ .
     rūpaṃ rūpavivarjitasya bhavato dhyānena yadvarṇitaṃ stutyā nirvacanīyatākhilagurordūrīkṛtaṃ yanmayā .
     vyāpitvañca vināśitaṃ bhagavato yattīrthayātrādinā kṣantavyaṃ jagadīśa ! tat vikalatādoṣatrayaṃ māmakam ..
)

[Page 2,754a]
doṣā, strī, (duṣyate'ndhakāreṇeti . duṣ + ghañ + ṭāp .) rātriḥ . (yathā, āryāsaptaśatyām . 298 .
     dopadaśā kulayuvatirvaidagdhyenaiva malinatāmeti .
     doṣā api bhūṣāyai gaṇikāyāḥ śaśikalāyāśca ..
dāmyatyaneneti . dam + damerḍosiḥ . uṇāṃ . 2 . 69 . iti ḍosiḥ . bhāgurimate ṭāp .) bhujaḥ . iti medinī . ṣe, 15 ..

doṣā, vya, (duṣyatyatreti . duṣ + āḥ samiṇnikaṣibhyām . uṇāṃ . 4 . 174 . ityatra . vāhulakāt dividuṣibhyāñca . ityujjvaladattokteḥ āḥ .) svarādinipātamavyayam . 1 . 1 . 37 . iti svarādipāṭhāt avyayatvam .) naktam . rajanyām ityathaḥ . ityamaraḥ . 3 . 4 . 6 .. (yathā, māghe . 4 . 46 .
     doṣāpi nṛnamahimāṃśurasau kileti vyākośakokanadatāṃ dadhate nalinyaḥ ..) niśāmukham . iti hemacandraḥ ..

doṣākaraḥ, puṃ, (doṣā rātrau karo yasya . yadvā, doṣāṃ karotīti . doṣā + kṛ + bāhulakāt ṭaḥ .) candraḥ . yathā, jyotiṣatattve .
     mūlatrikoṇanijamandirago'tha pūrṇo mitrarkṣasaumyagṛhago'tha tadīkṣito vā .
     yāmitravedhavihitānapahṛtya doṣān doṣākaraḥ sukhamanekavidhaṃ vidhatte ..
(yathā ca, pradyumnavijaye . 6 . 3 .
     doṣākarāṅkamalināmṛtaraśmitā te pañcaprasūnaśaratā ca manobhavasya .
     prāṇatvamasya jagatāñca samīraṇasya manye'dya puṇyajanateva niśācarāṇām ..
) doṣāṇāmākaraśca ..

doṣākleśī, strī, (doṣāṃ bhujaṃ kliśnātīti . kliś + aṇ . gaurāditvāt ṅīṣ .) vanavarvarikā . iti rājanirghaṇṭaḥ ..

doṣātanaḥ, tri, (doṣā rātrau bhavaḥ iti . doṣā +
     sāyaṃciraṃprāhṇeprage'vyayebhyaṣṭyuṭyu lau tuṭca . 4 . 3 . 23 . iti ṭyuḥ tuṭ ca .) rātribhavaḥ . iti vyākaraṇam ..

doṣātilakaḥ, puṃ, (doṣāyā rajanyāstilaka iva .) pradīpaḥ . iti trikāṇḍaśeṣaḥ ..

doṣāsyaḥ, puṃ, (doṣā rātrirāsyamiva yasya . doṣātilakatvādasya tathātvam .) pradīpaḥ . iti śabdacandrikā ..

doṣikaḥ, puṃ, (doṣāḥ vātapittakaphāḥ kāraṇatvena santyasyeti . ṭhan .) rogaḥ . iti śabdacandrikā ..

doṣī, [n] tri, (duṣyatīti . duṣ + saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjeti . 3 . 2 . 142 . iti ghinuṇ .) doṣayuktaḥ . aparādhī . doṣaśabdādastyarthe inipratyayena niṣpannaḥ iti vā ..

doṣaikadṛk, [ś] tri, (doṣe evaikasmin na tu guṇasaṃghe dṛk jñānamasyeti . yadvā, doṣameva ekaṃ kevalaṃ paśyatīti . dṛśa + kvip .) doṣamātradarśī . yo guṇaṃ tyaktvā kevalaṃ doṣameva paśyati saḥ . doṣe ekasminneva jñānaṃ yasya saḥ . iti bharataḥ .. tatparyāyaḥ . purobhāgī 2 . ityamaraḥ . 3 . 1 . 46 ..

dosthaḥ, puṃ, (doṣi haste lakṣaṇayā dorvyāpāre vā tiṣṭhatīti . sthā + kaḥ .) krīḍā . krīḍakaḥ . sevā . sevakaḥ . iti trikāṇḍaśeṣaḥ .. doḥsthite, tri ..

dohaḥ, puṃ, (dogdhi asminniti . duha + ādhāre ghañ .) dohanapātram . iti śabdacandrikā .. (yathā, bhāgavate . 4 . 18 . 27 .
     evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ .
     dohavatsādibhedana kṣīrabhedaṃ kurūdbaha ! ..
duhyate iti . duh + karmaṇi ghañ .) dugdham . (duhyate iti dohaḥ kṣīraṃ hyo godohasya vikāraḥ haiyaṅgavīnam . iti siddhāntakaumudī .. duh + bhāve ghañ .) dohanam .. (yathā, raghuḥ . 2 . 23 .
     dohāvasāne punareva dogdhrīṃ bheje bhujocchinnaripurniṣaṇṇām ..)

dohajaṃ, klī, (dohāt dohanājjāyate iti . doha + jan + ḍaḥ .) dugdham . iti śabdārthakalpataruḥ ..

dohaḍikā, strī, chandoviśeṣaḥ . iti chandomañjarī .. dohā iti bhāṣā . asya vivaraṇaṃ chandaḥśabde draṣṭavyam ..

dohadaṃ, klī, (dohamākarṣaṇaṃ dadātīti . doha + dā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) icchā . ityamaraḥ . 1 . 7 . 27 ..

dohadaḥ, puṃ, klī, (dohamākarṣaṃ dadātīti . dā + kaḥ .) garbhiṇyabhilāṣaḥ . sāda iti bhāṣā . tatparyāyaḥ . daurhṛdam 2 śraddhā 3 lālasā 4 . iti hemacandraḥ . 3 . 205 .. jātujaḥ 5 . iti ratnakoṣaḥ .. (yathā, yājñavalkyasaṃhitāyām . 3 . 79 .
     dohadasyāpradānena garbho doṣamavāpnuyāt .
     vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ ..
) garbhacihnam . iti bharatadhṛtakoṣāntaram .. (puṣpodgamakauṣadham . yathā, raghau . 8 . 62 .
     kusumaṃ kṛtadohadastvayā yadaśoko'yamudīrayiṣyati .
     alakābharaṇaṃ kathaṃ nu tat tava neṣyāmi nivāpamālyatām ..
yathā ca, meghadūte . 78 .
     raktāśokaścalakiśalayaḥ keśarastatra kāntaḥ pratyāsannaḥ kuruvakavṛtermādhavīmaṇḍapasya .
     ekaḥ sakhyāstava saha mayā vāmapādābhilāṣī kāṅkṣatyanyo vadanamadirāṃ dohadacchadmanāsyāḥ ..
atra yasya yo dohadaḥ sa dhṛto mallināthena yathā --
     strīṇāṃ sparśāt priyaṅgarvikasati vakulaḥ śīdhugaṇḍūṣasekāt pādāghātādaśokastilakakuruvakau vīkṣaṇāliṅganābhyām .
     mandāro narmavākyāt paṭumṛduhasanāt campako vaktravātāt cūto gītānnamerurvikasati ca puro nartanāt karṇikāraḥ ..
)

dohadalakṣaṇaṃ, klī, (dohadasya garbhasya lakṣaṇaṃ yatra .) vayaḥsandhiḥ . garbhaḥ . iti medinī . ṇe, 117 ..

dohadavatī, strī, (dohado garbhiṇyabhilāṣo'styasyā iti . dohada + matup masya vaḥ . ṅīp ca .) annapānādidravyaviśeṣābhilāṣavatī garbhavatī . iti bharataḥ .. tatparyāyaḥ . śraddhāluḥ 2 . ityamaraḥ . 2 . 6 . 21 .. * .. garbhiṇīkartavyākartavyaṃ yathā --
     dityāṃ garbhamathādhatta kaśyapaḥ prāha tāṃ punaḥ .
     tvayā yatno vidhātavyaḥ asmin garbhe varānane ! ..
     saṃvatsaraśatantvekamasminneva tapovane .
     sandhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini ! ..
     na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā .
     nopaskareṣūpaviśenmuṣalolūkhalādiṣu ..
     jalañca nāvagāheta śūnyāgārañca varjayet .
     valmīkeṣu na tiṣṭheta na codvignamanā bhavet ..
     vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā .
     na śayāluḥ sadā tiṣṭhedvyāyāmañca vivarjayet ..
     na tuṣāṅgārabhasmāsthikapāleṣu samāviśet .
     varjayet kalahaṃ loke gātrabhaṅgañca varjayet ..
     na muktakeśā tiṣṭheta nāśuciḥ syāt kadācana .
     na śayītottaraśīrā na cāparaśirāḥ kvacit ..
     na vastrahīnā nodbignā na cārdracaraṇā satī .
     nāmāṅgalyāṃ vadedbācaṃ na ca hāsyādhikābhavet ..
     kuryācca guruśuśrūṣāṃ nityamaṅgalatatparā .
     sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret ..
     kṛtarakṣā subhūṣā ca vāstupūjanatatparā .
     tiṣṭhet prasannavadanā bhartuḥ priyahite ratā ..
     dānaśīlā tṛtīyāyāṃ pārvatyā naktamācaret .
     itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī ..
     yastu tasyā bhavet puttraḥ śaṃtāyurbuddhisaṃyutaḥ .
     anyathā garbhapatanamavāpnoti na saṃśayaḥ ..
     tasmāttvamanayā vṛttyā garbhe'smin yatnamācara ..
iti matsyapurāṇam ..

dohadānvitā, strī, (dohadena garbhajanitābhilāṣeṇa anvitā .) dohadavatī . iti hemacandraḥ . 3 . 203 ..

dohanaṃ, klī, (duha + bhāve lyuṭ .) stanāddugdhaniḥsāraṇam . doyā iti bhāṣā . duhadhātorbhāve'naṭpratyayena niṣpannam .. (duhyate'sminniti . duha + ādhāre lyuṭ . dohānapātram . yathā, mahābhārate . 13 . 94 . 41 .
     bālajena nidānena kāṃsyaṃ bhavatu dohanam .
     duhyeta paravatsena yaste harati puṣkaram ..
)

dohanī, strī, (duhyate asyāmiti . duh + ādhāre lyuṭ . ṅīp .) dohanapātram . tataparyāyaḥ . lepanam 2 pārī 3 dohaḥ 4 dohanam 5 . iti śabdaratnāvalī .

dohalaḥ, puṃ, (dohamākarṣaṃ lātīti . lā + āto 'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) dohadaḥ . icchā . iti śabdārthakalpataruḥ .. (yathā, mālavikāgnimitranāṭake . 8 . 47 .
     aśoka ! yadi sadya eva mukulairna sampatsyate mudhā vahasi dohalaṃ lalitakāmisādhāraṇam ..)

dohalavatī, strī, (dohalo'styasyā iti matup . masya vaḥ . ṅīp .) dohadavatī . iti śabdārthakalpataruḥ ..

dohalī, strī, (dohaṃ lātīti . lā + kaḥ . gaurāditvāt ṅīṣ .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (aśokaśabde'syā vivaraṇaṃ jñeyam ..)

dohāpanayaḥ, puṃ, (dohaṃ dohanamapanayati svaniḥsaraṇeneti . apa + nī + ac .) dugdham . iti trikāṇḍaśeṣaḥ ..

dohīyān, [s] tri, (ayamanayoratiśayena dogdhā . tuśchandasi . 5 . 4 . 59 . iti īyasun . turiṣṭhemeyaḥsu . 6 . 4 . 154 . iti tṛśabdasya lopaḥ .) atiśayadohakaḥ ..

dohyaṃ, tri, (duhyate iti . duh + ṇyat .) dohanīyam . duhyam . dogdhavyam . iti vyākaraṇam .. (duhyate'syā iti . gomahiṣyādi . iti mitākṣarā .. yathā, yājñavalkye . 2 . 180 .
     daśaikapañcasaptāhamāsatryahārdhamāsikam .
     bījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam ..
)

dauḥsādhikaḥ, puṃ, (durduṣṭaḥ sādhaḥ karma tatra niyuktaḥ . ṭhak .) dvāḥsthitaḥ . dvārapālaḥ . iti trikāṇḍaśeṣaḥ ..

daukūlaṃ, tri, (dukūlena parivṛto ratha iti . parivṛto rathaḥ . 4 . 2 . 10 . iti aṇ .) dukūlenāvṛtarathādi . ityamaraṭīkāyāṃ bharataḥ ..

dautyaṃ, klī, (dūtasya bhāvaḥ karma vā . ṣyañ .) dūtyam . dūtasya bhāvaḥ . dūtasya karma . ityamaraṭīkāyāṃ bharataḥ .. (yathā, harivaṃśe . 172 . 18 .
     dautyañca tat kṛtaṃ ghore vigrahe janamejaya ! ..)

daurātmyaṃ, klī, durnindita ātmā yatnaḥ dhṛtiḥ buddhiḥ svabhāvaḥ śarīraṃ vā yasya sa durātmā . tasya bhāvakarmārthe ṣṇyapratyayaḥ . (ṣyañ .) durātmano bhāvaḥ . durātmanaḥ karma . (yathā, mahābhārate . 2 . 15 . 7 .
     śaṅkitāḥ sma mahābhāga ! daurātmāt tasya cānagha ! ..)

daurgandhyaṃ, klī, (durduṣṭo gandho'sya durgandhaḥ . tato bhāve ṣyañ .) durgandhatā . (yathā, mahābhārate . 3 . 260 . 13 .
     na saṃsvedo na daurgandhyaṃ purīṣaṃ mūtrameva vā ..) tannāśakatailaṃ yathā --
     candanaṃ kuṅkumaṃ māṃsī karpūro jātipatrikā .
     jātīkakkolapūgānāṃ lavaṅgasya phalāni ca ..
     agurūśīrakāśmaryaḥ kuṣṭhaṃ tagaranālikā .
     gorocanā priyaṅguśca colaṃ madanakaṃ nakham ..
     saralaḥ saptaparṇaśca lākṣā cāmalakī tathā .
     karcūrakaḥ padmakañca etaistailaṃ prasādhitam ..
     prasvedamaladaurgandhyakaṇḍukuṣṭhaharaṃ param ..
iti gāruḍe 198 adhyāyaḥ ..

daurgyaṃ, klī, durgavṛttidharmaḥ . durgasambandhi . durgasya bhāvaḥ durgasyedaṃ vetyarthe ṣṇyapratyayaḥ (ṣyañ) ..

daurjanyaṃ, klī, durjanasya bhāva idaṃ vetyarthe ṣṇyapratyayaḥ (ṣyañ .) durjanatvam . (yathā, mahābhārate . 6 . 18 . 76 .
     tadidaṃ mama daurjanyaṃ bāliśasya mahīyasi .
     kṣantumarhati mātastvaṃ diṣṭyā garbho mṛtotthitaḥ ..
)

daurbalyaṃ, klī, durbalasya bhāva ityarthe ṣṇyapratyayaḥ (ṣyañ) . durbalatā . alpabalatvam . (yathā, manuḥ . 8 . 171 .
     anādeyasya cādānāddeyasya ca vivarjanāt .
     daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati ..
)

daurbhāgineyaḥ, puṃ, (durbhagāyā apatyaṃ pumān . durbhagā + kalyāṇyādīnāminaṅ ca . 4 . 1 . 126 . iti ḍhak inaṅādeśaśca .) durbhagāputtraḥ . iti śabdaratnāvalī .. durbhagāyāḥ kanyā daurbhāgineyī ..

daurbhāgyaṃ, klī, durbhagasya durbhagāyā vā bhāvaḥ . (ṣyañ . hṛdbhagasindhvante pūrbapadasya ca . 7 . 3 . 19 . ityubhayapadabṛddhiḥ .) durbhagatvam . yathā, jyotistattve .
     bhuktrā pitṛgṛhe nārī bhuḍkte svāmigṛhe yadi .
     daurbhāgyaṃ jāyate tasyāḥ śapanti kuladevatāḥ ..
durbhāgyameva daurbhāgyam . iti svārthe ṣṇyapratyayaḥ ..

daurmanasyaṃ, klī, durmanaso bhāvaḥ (ṣyañ) . duḥkhanibandhanacittāvasādaḥ . iti caṇḍīṭīkāyāṃ nāgojībhaṭṭaḥ .. (yathā, mārkaṇḍeye . 81 . 26 .
     teṣāṃ kṛte me niḥśvāsā daurmanasyañca jāyate ..)

daurvīṇaṃ, klī, (dūrvāyā idam . dūrvā + khañ .) iṣṭaparṇam . dūrvārasaḥ . iti medinī . ṇe, 53 ..

daurhṛdaṃ, klī, (durhṛdo bhāvaḥ . yuvāditvāt aṇ . bāhulakāt na dvipadavṛddhiḥ .) icchā . dohadam . iti hemacandraḥ . 3 . 205 .. (labdhadaurhṛdā hi vīryavantaṃ cirāyuṣañca puttraṃ janayati . iti suśrute .. dūṣitahṛdayatvam . yathā, mahābhārate . 5 . 26 . 14 .
     durbhāṣiṇo manyuvaśānugasya kāmātmano daurhṛde bhāvitasya ..)

dauleyaḥ, puṃ, (dulerapatyamiti . itaścāniñaḥ . 4 . 1 . 122 . iti ḍhak .) kacchapaḥ . iti hemacandraḥ . 4 . 415 ..

daulmiḥ, puṃ, (dulmasyāpatyam . dulma + iñ .) indraḥ . iti śabdārthakalpataruḥ ..

dauvārikaḥ, puṃ, (dbāri niyuktaḥ . tatra niyuktaḥ . 4 . 4 . 69 . iti ṭhak . tataḥ dvārādīnāñca . 7 . 3 . 4 . iti na bṛddhiḥ au-āgamaśca .) dvārarakṣakaḥ . (yathā, rājataraṅgiṇyām . 5 . 28 .
     rājadauvārikaḥ śrīmāñchūrasyāsīnmahodayaḥ ..) tatparyāyaḥ . dvāḥsthaḥ 2 kṣattā 3 daṇḍī 4 vetradharaḥ 5 . iti halāyudhaḥ .. pratīhāraḥ 6 pratihāraḥ 7 darśakaḥ 8 dbārī 9 vetālaḥ 10 dvārapālakaḥ 11 dauḥsādhikaḥ 12 vartarūḍhaḥ 13 garvāṭaḥ 14 daṇḍapāṃśulaḥ 15 . iti śabdaratnāvalī .. dbāḥsthitaḥ 16 vetradhārakaḥ 17 vartarūkaḥ 18 daṇḍavāsī 19 . iti trikāṇḍaśeṣaḥ .. tasya lakṣaṇaṃ yathā --
     prāṃśuḥ surūpo dakṣaśca priyavādī na coddhataḥ .
     cittagrāhaśca sarveṣāṃ pratīhāro vidhīyate ..
iti matsyapurāṇam ..
     iṅgitākāratattvajño balavān priyadarśanaḥ .
     apramādī sadā dakṣaḥ pratīhāraḥ sa ucyate ..
iti cāṇakyam . 108 ..

dauṣkuleyaḥ, tri, (duṣkulsyāpatyam . duṣkulāt ḍhak . 4 . 1 . 142 . iti ḍhak .) duṣkulodbhavaḥ . ninditavaṃśajātaḥ . duṣkulaśabdāt bhavārthe vā ṣṇeyapratyayaḥ .. (yathā, mahābhārate . 3 . 193 . 23 .
     kule jātāśca kliśyante dauṣkuleyavaśānugāḥ ..)

dauṣmantiḥ, puṃ, (duṣmantasyāpatyaṃ pumān . duṣmanta + ata iñ . 4 . 1 . 95 . iti iñ .) duṣmantarājaputtraḥ . sa tu bharatarājaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 74 . 2 .
     rūpaudāryaguṇopetaṃ dauṣmantiṃ janamejaya ! ..)

dauhitraḥ, puṃ, strī, (duhitṛ + anṛṣyānantarye vidādibhyo'ñ . 4 . 1 . 104 . iti añ .) duhiturapatyam . iti hemacandraḥ . 3 . 208 .. tatparyāyaḥ . kutupaḥ 2 . iti śabdaratnāvalī ..
     trīṇi śrāddhe pavitrāṇi dauhitraṃ kutupastilāḥ .
     dauhitraṃ khaḍgamityāhurapatyaṃ duhitustilāḥ ..
     kapilāyā ghṛtañcaiva dauhitramiti cocyate ..
iti mārkaṇḍeyapurāṇam ..
     pauttradauhitrayorloke viśeṣo nāsti kaścana .
     tayorhi mātāpitarau sambhūtau tasya dehataḥ ..
iti dāyabhāgaḥ .. dauhitro'pi hyamutrainaṃ santārayati pauttravaditi manuḥ .. tadutapattau kanyāgṛhe piturbhojane doṣābhāvo yathā --
     kanyāyāṃ brahmadeyāyāmabhuñjan sukhamaśnute .
     atha bhuñjati yo mohāt bhuktvā sa narakaṃ vrajet ..
     aprajāyāñca kanyāyāṃ na bhuñjīyāt kadācana .
     dauhitrasya mukhaṃ dṛṣṭvā kimarthamanuśocasi ..
     mahāsattvasamākīrṇāt nāsti te narakādbhayam ..
     tīrṇastvaṃ sarvaduḥkhebhyaḥ paraṃ svargamavāpsyasi .
     dauhitrasya tu dānena nandanti pitaraḥ sadā ..
     yatkiñcit kurute dānaṃ tadānantyāya kalpyate ..
     mātuḥ pituśca vijñeyaṃ tacchubhasyābhigāminaḥ .
     mātuḥ piturhiraṇyasya dauhitro'rdhamavāpnute ..
ityādye vahnipurāṇe kanyādānanāmādhyāyaḥ .. * .. śūdramātrasya dauhitro dattako bhavati . yathā --
     dauhitro bhāgineyaśca śūdraistu kriyate sutaḥ .
     brāhmaṇāditraye nāsti bhāgineyasutaḥ kvacit ..
iti dattakamīmāṃsādhṛtaśaunakavacanam .. tasya mātāmahadhanādhikāritvam . yathā -- duhitrabhāve dauhitraḥ .
     pauttradauhitrayorloke viśeṣo nāsti dharmataḥ .
     tayorhi mātāpitarau sambhūtau tasya dehataḥ ..
iti manuvacane pauttratulyatvābhidhānena yathā puttrābhāve pauttrastathā duhitrabhāve dauhitraḥ . ataeva govindarājadhṛto viṣṇuḥ . aputtrapauttre saṃsāre dauhitrā dhanamāpnuyuḥ . pūrbeṣāṃ hi svadhākāre pauttradauhitrakāḥ samāḥ .. iti dāyatattvam .. api ca, sarvaduhitrabhāve dauhitrasya adhikāraḥ . dauhitro hyakhilaṃ rikthamaputtrasya piturharet . sa eva dadyāt dvau piṇḍau pitre mātāmahāya ca .. ityādivacanāt . aputtrasya iti duhitṛparyantābhāvopalakṣaṇam .. 1 .. bhrātṛpauttrasyābhāve piturdauhitrasyādhikāraḥ . dhanipitrāditrayapiṇḍadātṛtvāt .. 2 .. piturdauhitrābhāve bhrātṛdauhitro'dhikārī . dhanibhogyapitṛpitāmahapiṇḍadātṛtvāt .. 3 .. pitṛvyapauttrābhāve pitāmahadauhitrasya adhikāraḥ dhanibhogyapitāmahaprapitāmahapiṇḍadātṛtvāt .. 4 .. pitāmahadauhitra syābhāve pitṛvyadauhitrasyādhikāraḥ . dhanibhogyatatpitāmahaprapitāmahapiṇḍadbayadātṛtvāt .. 5 .. tadabhāve pitāmahabhrātā tadabhāve pitāmahabhrātṛputtraḥ tadabhāve pitāmahabhrātṛpauttraḥ . teṣāṃ dhanibhogyatatprapitāmahapiṇḍadātṛtvāt . tataḥ prapitāmahadauhitro'dhikārī . dhanibhogyaprapitāmahapiṇḍadātṛtvāt .. 6 .. prapitāmahadauhitrābhāve pitāmahabhrātṛdauhitro'dhikārī . dhanibhogyaprapitāmahapiṇḍadātṛtvāt .. 7 .. pitāmahabhrātṛdauhitrābhāve mātāmahaḥ . tadabhāve mātulaḥ . tadabhāve mātulaputtraḥ . tadabhāve mātulapauttraḥ . tadabhāve mātāmahadauhitro'dhikārī .. 8 .. mātāmahadauhitrābhāve pramātāmahaḥ . tadabhāve pramātāmahaputtraḥ . tadabhāve pramātāmahapauttraḥ . tadabhāve pramātāmahaprapauttraḥ . tadabhāve pramātāmahadauhitro'dhikārī .. 9 .. pramātāmahadauhitrābhāve vṛddhapramātāmaho'dhikārī . tadabhāve vṛddhapramātāmahaputtraḥ . tadabhāve vṛddhapramātāmahapauttraḥ . tadabhāvevṛddhapramātāmahaprapauttraḥ . tadabhāve vṛddhapramātāmahadauhitro'dhikārī .. 10 .. strīdhane tu puttrābhāve dauhitro'dhikārī . puttrādhikārāt prāk duhitradhikāraśruteḥ . tadbādhikāyā duhituḥ puttreṇa vādhyaputtrabādhasyaivanyāyyatvāt .. 11 .. iti śrīkṛṣṇatarkālaṅkārakṛtadāyakramasaṃgrahaḥ .. śrādve dauhitrabhojañjaprāśastyam . yathā --
     vratasthamapi dauhitraṃ śrāddhe yatnena bhojayet .
     kutapañcāsane dadyāttilaiśca vikirenmahīm ..
iti mānave . 3 . 234 ..

dyāvākṣame, strī, (dyauśca kṣamā ca . divo dyāvā . 6 . 3 . 29 . iti dyāvādeśaḥ .) svargapṛthivyau . iti hemacandraḥ . 4 . 4 .. dbivacanānto'yam ..

dyāvāpṛthivyau, strī, (dyauśca pṛthivī ca . divasaśca pṛthivyām . 6 . 3 . 30 . iti cāt divo dyāvā .) svargapṛthīvyau . iti hemacandraḥ . 4 . 4 .. (yathā, manuḥ . 3 . 86 .
     kuhvai caivānumatyai ca prajāpataya eva ca .
     saha dyāvāpṛthivyośca tathā sviṣṭakṛte'ntataḥ ..
) tadvaidikaparyāyaḥ . svadhe 1 purandhī 2 dhiṣaṇe 3 rodasī 4 kṣoṇī 5 ambhasī 6 nabhasī 7 rajasī 8 sadasī 9 sadmanī 10 ghṛtavatī 11 bahule 12 gabhīre 13 gambhīre 14 omṇyau 15 cambau 16 pārśvau 17 mahī 18 ūrvī 19 pṛthvī 20 aditī 21 ahī 22 dūre 23 ante 24 aṇāre 25 are 26 pāre 27 . iti saptaviṃśatirdyāvāpṛthivyornāmadheyāni . iti vedanighaṇṭau 3 aḥ .

dyāvābhūmī, strī, (dyauśca bhūmiśca . divo dyāvā . 6 . 3 . 29 . iti dyāvādeśaḥ .) svargapṛthivyau . iti hemacandraḥ . 4 . 4 .. (yathā, ṛgvede . 4 . 55 . 1 .
     ko vastrātā vasavaḥ ko varūtā dyāvaḥbhūmī adite trāsīthāṃ naḥ ..)

dyu, la abhisarpaṇe . iti kavikalpadrumaḥ .. (adāṃparaṃ-sakaṃ-aniṭ .) abhisarpaṇaṃ ābhimukhyena gamanam . la, dyauti siṃho mṛgāniva . iti durgādāsaḥ ..

dyu, klī, (dyautīti . dyu + kvip .) dinam . gagaṇam . svargaḥ . iti viśvaḥ ..

dyuḥ, puṃ, (dyu + kvip .) agniḥ . iti medinī . ye, 2 ..

dyugaḥ, puṃ, (dyuni gagane gacchatīti . gama + ḍaḥ .) pakṣī . iti rājanirghaṇṭaḥ ..

dyugaṇaḥ puṃ, (dyūnāṃ dinānāṃ gaṇaḥ .) ahargaṇaḥ . tasyānayanamāha .
     kathitakalpagato'rkasamā gaṇā raviguṇo gatamāsasamanvitaḥ .
     khadahanairguṇitastithisaṃyutaḥ pṛthagato'dhikamāsasamāhatāt ..
     ravidināptagatādhikamāsakaiḥ kṛtadibaiḥ sahito dyugaṇo vidhoḥ .
     pṛthagataḥ paṭhitāvamasaṃguṇādbidhudināptagatāvamavarjitaḥ ..
     bhavati bhāskaravāsarapūrbako dinagaṇo ravimadhyamasāvanaḥ .
     adhikamāsadinakṣayaśeṣato dyughaṭakādikamatra na gṛhyate ..
iti siddhāntaśiromaṇiḥ ..

dyut, ḷ ṅa dīptau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ḷ, adyutat . ṅa, dyotate didyute . iti durgādāsaḥ ..

[Page 2,756c]
dyut, puṃ, (dyut dīptau + kvip .) kiraṇaḥ . iti hemacandraḥ . 2 . 14 .. (dyotamāne, tri . yathā, ṛgvede . 10 . 99 . 2 .
     sa hi dyutā vidyutā veti sāma .. dyu la abhisarpaṇe + kvip tugāmaśca . abhigāmini . yathā, bhaṭṭiḥ . 5 . 47 .
     harāmi rāmasaumitrī mṛgo bhūtvā mṛgadyutau ..)

dyutiḥ, strī, (dyotate'nayeti . dyut dīptau + igupadhāt kit . uṇāṃ 4 . 119 . iti in sa ca kit .) dīptiḥ . śobhā . ityamaraḥ . 1 . 3 . 17 .. (yathā, bhāgavate . 8 . 5 . 42 .
     lobho'dharāt prītiruparyabhūddyutirnastaḥ paśavyaḥ sparśena kāmaḥ ..) raśmiḥ . iti medinī . te, 25 .. (puṃ, caturthasya manoḥ ṛṣiviśeṣaḥ . yathā, harivaṃśe . 7 . 75 .
     caturthasya tu sāvarṇerṛṣīn sapta nibodha me .
     dyutirvaśiṣṭhaputtraśca ātreyaḥ sutapāstathā ..
tāmasasya manoḥ puttraviśeṣaḥ . yathā, tatraiva . 7 . 23 .
     puttrāṃścaiva pravakṣyāmi tāmasasya manornṛpaḥ .
     dyutistapasyaḥ sutapāstapomūlastapośanaḥ ..
)

dyutikaraḥ, puṃ, (karotīti . kṛ + ac . dyuteḥ karaḥ .) dhruvaḥ . iti bhūriprayogaḥ . dīptikārake, tri ..

dyutitaṃ, tri, (dyuta + ktaḥ . bāhulakāt na guṇaḥ .) dīptiviśiṣṭam . dyotitam . iti mugdhabodhavyākaraṇam ..

dyunaṃ, klī, lagnāt saptamarāśiḥ . iti jyotiṣatattvam ..

dyuniśaṃ, klī, (dyu ca niśā ca dbayoḥ samāhāraḥ .) ahorātraḥ . iti vyākaraṇam .. yathā --
     bhavati kiṃ dyuniśaṃ dyunivāsinām . iti siddhāntaśiromaṇiḥ ..

dyunivāsī, [n] puṃ, (dyuni svarge nivasatīti . ni + vasa + ṇiniḥ .) devatā . svargavāsī . iti siddhāntaśiromaṇiḥ ..

dyupatiḥ, puṃ, (dyuno dinasya patiḥ .) sūryaḥ . iti hemacandraḥ . 2 . 11 .. (dyuno svargasya patiḥ .) indraḥ ..

dyumaṇiḥ, puṃ, (dyuno gaganasya maṇiriva .) sūryaḥ . (yathā, bhāgavate . 8 . 10 . 38 .
     reṇurdiśaḥ khaṃ dyumaṇiñca chādayan nyavartatāsṛksutibhiḥ pariplutāt ..) arkavṛkṣaḥ . ityamaraḥ .. (pariśodhitatāmram . yathā -- viṣamahauṣaghabhāgamadhikoṣaṇā dyumaṇiraktakamārdrakamarditam .. dyumaṇiḥ māritaṃ tāmram .. iti bhāvaprakāśasya madhyakhaṇḍe 1 bhāge vātajvarādhikāre ..)

dyumayī, strī, viśvakarmakanyā . sā sūryapatnī . iti trikāṇḍaśeṣaḥ ..

[Page 2,757a]
dyumnaṃ, klī, (dyumagniṃ manati abhyasatyasmai iti . mnā + kaḥ . dhanamicchet hutāśanāt . iti vacanāt dhanaphāmānāṃ agnyārādhanādasya tathātvam .) dhanam . ityamaraḥ . 2 . 9 . 90 .. (yathā, ṛgvede . 2 . 2 . 10 .
     asmākaṃ dyumnamadhi pañca kṛṣṭiṣūccā svarṇa śuśucīta duṣṭaram .. dyuṃ tejo manatīti .) balam . iti medinī . ne, 11 .. (balādhāyakatvāt annam . yathā, ṛgvede . 9 . 8 . 8 .
     vṛṣṭiṃ divaḥ pari srava dyumnaṃ pṛthivyā adhi ..)

dyuvā, [n] puṃ, (dyautīti . dyu + kanin yuvṛṣīti . uṇāṃ 1 . 156 . iti kanin .) sūryaḥ . ityuṇādikoṣaḥ .. dyauḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

dyuṣa(sa)t, [d] puṃ, (divi svarge sīdatīti . sad + kvip . chandasi ṣatvam . loke'ṣatvam .) devaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, māghe . 1 . 43 .
     bhayasya pūrbāvatarantarasvinā manaḥsu yena dyusadāṃ nyadhīyata ..) grahaḥ . iti golādhyāyaḥ ..

dyūtaḥ, puṃ, klī, (devanamiti . divyu krīḍāyām + bhāve + ktaḥ . ūṭ ca .) pāśakādikriyā . aprāṇikaraṇakakrīḍā . juyā iti bhāṣā . tatparyāyaḥ . akṣavatī 2 kaitavam 3 paṇaḥ 4 . ityamaraḥ . 2 . 10 . 45 .. (yathā, devībhāgavate . 1 . 18 . 51 .
     dyūtakrīḍā tathā proktā vratāni vividhāni ca ..)
     dyūtaṃ samāhvayañcaiva rājā rāṣṭrānnivartayet .
     rājāntakaraṇāvetau dbau doṣau pṛthivīkṣitām ..
     prakāśametattāskaryaṃ yaddevanasamāhvayau .
     tayornityaṃ pratīghāte nṛpatiryatnavān bhavet ..
     aprāṇibhiryat kriyate talloke dyūtamucyate .
     prāṇibhiḥ kriyate yastu sa vijñeyaḥ samāhvayaḥ ..
     dyūtaṃ samāhvayañcaivra yaḥ kuryāt kārayeta vā .
     tān sarvān ghātayedrājā śūdrāṃśca dbijaliṅginaḥ ..
     dyūtametat purākalpe sṛṣṭaṃ vairakaraṃ mahat .
     tasmāddyūtaṃ na seveta hāsyārthamapi buddhimān ..
iti manuḥ . 9 . 221-227 .. kaṅka uvāca .
     kinte dyūtena rājendra ! bahudoṣeṇa mānada ! .
     devane bahavo doṣāstasmāttat parivarjayet ..
     śrutaste yadi vā dṛṣṭaḥ pāṇḍavo hi yudhiṣṭhiraḥ .
     sa rājyaṃ sumahat sphītaṃ bhrātṛṃśca tridaśopamān ..
     dyūte hāritavān sarvaṃ tasmāddyūtaṃ na rocaye ..
iti mahābhārate . 4 . 66 . 33-35 ..

dyūtakaraḥ, tri, (karotīti . kṛ + ac . dyūtasya karaḥ .) dyūtakartā . juyārī iti bhāṣā . tatparyāyaḥ . dhārtaḥ 2 dhūrtaḥ 3 akṣadhūrtaḥ 4 akṣadevī 5 durodaraḥ 6 dyūtakṛt 7 kitavaḥ 8 kṛṣṇakohalaḥ 9 . iti śabdaratnāvalī ..

[Page 2,757b]
dyūtakāraḥ, tri, (dyūtaṃ kārayatīti . kṛ + ṇic + ac .) dyūtakārayitā . sahiyāra iti khyātaḥ . iti bharataḥ .. tatparyāyaḥ . sabhikaḥ 2 . ityamaraḥ . 2 . 10 . 44 .. sabhīkaḥ 3 . iti śabdaratnāvalī .. (yathā, pañcatantre . 1 . 431 .
     muhurvighnitakarmāṇaṃ dyūtakāraṃ parājitam ..)

dyūtakārakaḥ, tri, (dyūtaṃ kārayatīti . dyūta + kṛ + ṇic + ṇvul .) dyūtakārayitā ..

dyūtakṛt, tri, (dyūtaṃ karotīti . kṛ + kvip tugāgamaśca .) dyūtakaraḥ . akṣakrīḍakaḥ . ityamaraḥ . 2 . 10 . 44 ..

dyūtapūrṇimā, strī, (dyūtāya yā pūrṇimā .) kojāgarapūrṇimā . iti trikāṇḍaśeṣaḥ ..

dyūtapaurṇamāsī, strī, (dyūtāya yā paurṇamāsī .) dyūtapūrṇimā . iti bhūriprayogaḥ ..

dyūtapratipat, [d] strī, (dyūtāya krīḍārthaṃ yā pratipat .) kārtikaśuklapratipat . sā ca kaumudī . yathā --
     tuṣṭyarthaṃ kārtike tasya śuklā yā pratipattithiḥ .
     viṣṇordattā mahī tatra kaumudī sā smṛtā budhaiḥ ..
     kuśabdena mahī jñeyā mudā harṣe ca vai dbija ! .
     dhātujñaiḥ sarvaśabdajñaiḥ sā ca vai kaumudī smṛtā ..
iti pādmottarakhaṇḍam .. * .. atra tithau balidaityapūjādi kāryam . tadyathā,
     vāmanapurāṇe kārtikaśuklapakṣamadhikṛtya balimprati bhagavadvākyam .
     vīrapratipadā nāma tava bhāvī mahotsavaḥ .
     atra tvāṃ naraśārdūla ! hṛṣṭāḥ puṣṭāḥ svalaṅkṛtāḥ ..
     puṣpadīpapradānena pūjayiṣyanti mānavāḥ ..
     atra mantraḥ .
     balirāja ! namastubhyaṃ virocanasuta ! prabho .
     bhaviṣyendra surārāte ! pūjeyaṃ pratigṛhyatām ..
     brahmapurāṇe tu balirājetimantrasya pūrbam .
     mantreṇānena rājendra ! samantrī sapurohitaḥ ..
     ityardham . paścādapi .
     evaṃ pūjāṃ nṛpaḥ kṛtvā rātrau jāgaraṇaṃ caret .
     ityuktam .. punarbrahmapurāṇe .
     śaṅkaraśca purā dyūtaṃ sasarja sumanoharam .
     kārtike śuklapakṣe tu prathame'hani bhūpate ! ..
     jitaśca śaṅkarastatra jayaṃ lebhe ca pārvatī .
     ato'rthācchaṅkaro duḥkhī gaurī nityaṃ sukhoṣitā ..
     tasmāt dyūtaṃ prakartavyaṃ prabhāte tatra mānavaiḥ .
     tasmin dyūte jayo yasya tasya saṃvatsaraḥ śubhaḥ ..
     parājayo viruddhaśca labdhanāśakaro bhavet ..
     bhaviṣyottare .
     yo yo yādṛśabhāvena tiṣṭhatyasyāṃ yudhiṣṭhira ! .
     harṣadainyādinā tena tasya varṣaṃ prayāti hi ..
     mahāpuṇyā tithiriyaṃ balirājyapravardhinī .
     snānaṃ dānaṃ śataguṇaṃ kārtike'syāṃ tithau bhavet ..
iti tithitattvam ..

dyūtabījaṃ, klī, (dyūtasya bījaṃ kāraṇam .) kapardakaḥ . iti trikāṇḍaśeṣaḥ .. dyūtasya kāraṇañca ..

[Page 2,757c]
dyūnaṃ, klī, lagnāt saptamarāśiḥ . yathā --
     dhīsthānaṃ pañcamaṃ jñeyaṃ yāmitraṃ saptamaṃ smṛtam .
     dyunaṃ dyūnaṃ tadhāstākhyaṃ ṣaṭkoṇaṃ ripumandiram ..
iti jyotistattvam .. (div + ktaḥ . divo'vijigīṣāyām . 8 . 2 . 49 . iti niṣṭhātasya naḥ . cchvorityūṭ . kṣīṇe, tri ..)

dyai, nyakvaraṇe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-aniṭ .) antyasthādyayuktaḥ . dyāyati duṣṭaṃ lokaḥ . iti durgādāsaḥ ..

dyotaḥ, puṃ, (dyut + bhāve ghañ .) prakāśaḥ . (yathā, harivaṃśe . 233 . 24 .
     vidyuddyotanikāśena mukuṭenārkavarcasā ..) ātapaḥ . ityamaraḥ . 1 . 4 . 34 ..

dyotanaṃ, klī, (dyut + bhāve lyuṭ .) darśanam . iti hemacandraḥ . 3 . 241 .. prakāśanam .. (dyūt + yuc . dyotamāne, tri . yathā, bhaṭṭiḥ . 7 . 15 .
     vilokya dyotanaṃ candraṃ lakṣaṇaṃ śocano'vadat ..)

dyotanaḥ, puṃ, (dyotatīti . dyuta + bahulamanyatrāpi . uṇāṃ 2 . 78 . iti yuc .) dīpaḥ . ityuṇādikoṣaḥ ..

dyotitaṃ, tri, (dyuta + ktaḥ .) dyutitam . dīptam . iti mugdhabodhavyākaraṇam .. (yathā, rāmāyaṇe . 2 . 82 . 2 .
     vastrāṅgarāgaprabhayā dyotitā sā sabhottamā ..)

dyobhūmiḥ, puṃ, (dyaurākāśaṃ bhūmiriva yasya .) pakṣī . iti śabdacandrikā .. svargapṛthivyoḥ strī . tatra dvivacanāntaḥ ..

dyoṣat, [d] puṃ, (dyavi svarge sīdatīti . sad + kvip .) devaḥ . iti śabdaratnāvalī ..

dyauḥ, [o] strī, (dyotante devā yatra . dyut + bāhulakāt ḍoḥ .) svargaḥ . (yathā, mahābhārate . 1 . 74 . 28 .
     ādityacandrāvanilo'nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca .
     ahaśca rātriśca ubhe ca sandhye dharmaśca jānāti narasya vṛttam ..
) ākāśam . ityamaraḥ . 1 . 1 . 6 .. (puṃ, aṣṭavasūnāmanyatamaḥ . yathā, devībhāgavate . 2 . 3 . 35 .
     pṛthvādīnāṃ vasūnāñca gadhye ko'pi vasūttamaḥ .
     dyaurnāmā tasya bhāryā yā nandinīṃ gāṃ dadarśa ha ..
ayameva vaśiṣṭhaśāpāt pṛthivyāṃ janma parigṛhṇan bhīṣma iti nāmnā vikhyāta āsīt .. asya vivaraṇantu devībhāgavate 2 skandhe 3 adhyāye tathā mahābhārate . 1 . 99 adhyāye draṣṭavyam ..)

dyauttraṃ, klī, (dīvyatyasminniti . diva + dive rdyucca . uṇāṃ 4 . 160 . iti ṣṭran dyudādeśo vṛddhiśca .) jyotiḥ . iti saṃkṣiptasāre uṇādivṛttiḥ ..

dragaḍaḥ, puṃ, vādyaviśeṣaḥ . dagaḍa iti bhāṣā . tatparyāyaḥ . pratipattūryam 2 . iti trikāṇḍaśeṣaḥ ..

[Page 2,758a]
draṅkṣaṇaṃ, klī, (drāṅkṣatyaneneti . drāṅkṣa ākāṅkṣāyām + lyuṭ . pṛṣodarāditvāt hrasvaḥ .) tolakam . iti śabdamālā .. tatparyāyaḥ . kolam 2 vaṭakam 3 karṣārdham 4 . iti vaidyakaparibhāṣā .. (puṃliṅge'pi . yathā --
      -- taddvayaṃ kola ucyate .
     kṣudrako vaṭakaścaiva draṅkṣaṇaḥ sa nigadyate ..
iti pūrbakhaṇḍe prathame'dhyāye śārṅgadhareṇoktam ..)

draṅgaḥ, tri, purī . iti hemacandraḥ . 4 . 37 .. (yathā, rājataraṅgiṇyām . 8 . 2011 .
     tena svanāmnā bhāṇḍeṣu draṅge sindhuramudraṇā ..)

draḍhimā, [n] puṃ, (dṛḍhasya bhāvaḥ . dṛḍha + pṛthvādibhya imanijvā . 5 . 1 . 122 . iti imanic . ra ṛto halāderlaghoḥ . 6 . 4 . 161 . iti ṛkārasya rakāraḥ .) dṛḍhatā .. (yathā, śivaśatake . 43 .
     laghugurutulanātulāprakāṇḍadraḍhimaguṇaḥ sa bhavadguṇatrayasya ..)

draḍhiṣṭhaḥ, tri, ayamanayoreṣāṃ vā atiśayena dṛḍhaḥ . ityarthe iṣṭhapratyayena sādhyaḥ . draḍhīyān ..

drapsyaṃ, klī, (tṛpyantyaneneti . tṛpa + aghnyādayaśca . iti nipātanāt sādhuḥ .) ghanetaradadhi . vayā dai iti bhāṣā . ityamaraḥ . 2 . 9 . 51 .. asya rūpāntarāṇi . drapsam 2 drāpsam 3 trapsyam 4 . iti taṭṭīkāyāṃ bharataḥ .. (śukram . iti viruktam . 5 . 14 .. tri, drutagamanaśīlaḥ . drutahananaśīlaḥ . yathā, ṛgvede . 9 . 69 . 2 .
     pavamānaḥ santaniḥ praghnatāmiva madhumān dapsyaḥ parivāramarṣati ..)

drama, gatau . iti kavikalpadrumaḥ . (bhvāṃ-paraṃ-sakaṃseṭ .) dantyavargatṛtīyādiḥ . dramati . iti durgādāsaḥ ..

dravaḥ, puṃ, (dru + ṛdorap . 3 . 3 . 57 . iti bhāve ap .) parīhāsaḥ . palāyanam . ityamaraḥ . 1 . 7 . 32 .. (yathā, harivaṃśe . 211 . 10 .
     tato daityadravakaraṃ paurāṇaṃ śaṅkhamuttamam ..) rasaḥ . gatiḥ . iti viśvaḥ .. vegaḥ . iti śabdaratnāvalī .. (yathā, harivaṃśe . 193 . 5 .
     tatra śabdagatirbhūtvā mārutadravasambhavaḥ .. dravatvarūpo guṇaviśeṣaḥ . yathā, bhāṣāparicchede . 28 .
     guruṇī dve rasavatī dvayornaimittiko dravaḥ .. ārdre, tri . yathā, raghuḥ . 7 . 7 .
     prasādhikālambitamagrapādamākṣipya kācit dravarāgameva ..)

dravajaḥ, puṃ, (dravāt jāyate iti . jan + ḍaḥ .) guḍaḥ . iti rājanirghaṇṭaḥ .. dravajātavastumātrañca ..

dravaṇaṃ, klī, (dru + bhāve lyuṭ .) gamanam . (yathā, harivaṃśe . 196 . 39 .
     te rudanto dravantaśca bhagavantaṃ pitāmaham .
     rodanāddravaṇāt caiva tato rudrā iti smṛtāḥ ..
) kṣaraṇam . anutāpaḥ .. drudhātorbhāve'naṭ ..

[Page 2,758b]
dravatvaṃ, klī, (drava + tva .) dravasya bhāvaḥ . taddvividham . yathā --
     sāṃsiddhikaṃ dravatvaṃ syāt naimittikamudāhṛtam .
     sāṃsiddhikantu salile dbitīyaṃ kṣititejasoḥ ..
     paramāṇau jale nityamanyato'nityamucyate .
     naimittikaṃ vahniyogāttapanīyaghṛtādiṣu ..
     dravatvaṃ syandane heturnimittaṃ saṃgrahe tu tat ..
iti bhāṣāparicchedaḥ ..

dravatpatrī, strī, (dravat patraṃ yasyāḥ . ṅīṣ .) śimṛḍīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dravantī, strī, (dravatīti . dru + śatṛ + ṅīp .) nadī . iti śabdaratnāvalī .. mūṣikaparṇī . mūṣākāṇī choṭā iti bhoyanī iti ca hindī bhāṣā . tatparyāyaḥ . śambarī 2 citrā 3 nyagrodhī 4 śatamūlikā 5 pratyakśreṇī 6 vṛṣā 7 caṇḍā 8 patraśreṇī 9 ākhukarṇikā 10 mūṣikakarṇī 11 pratiparṇaśiphā 12 sahasramūlī 13 vikrāntā 14 . asya guṇāḥ . madhuratvam . śītatvam . rasabandhakāritvam . jvarakrimināśitvam . śūlaśamanatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ ..

dravarasā, strī, (dravo raso yasyāḥ .) lākṣā . iti rājanirghaṇṭaḥ ..

dravādhāraḥ, puṃ, (dravāṇāṃ dravyāṇāmādhāraḥ .) culukaḥ . iti śabdārthakalpataruḥ .. dravadravyarakṣāpātrañca ..

draviḍī; strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

draviṇaṃ, klī, (dravati gacchati drūyate prāpyate veti . dru + drudakṣibhyāminan . uṇāṃ . 2 . 50 . iti inan .) dhanam . (yathāha kaścit .
     draviṇaṃ parimitamamitavyayinaṃ janamākulīkurute .
     kṣīṇāñcalamiva pīnastanajadhajāyāḥkulīnāyāḥ ..
) kāñcanam . balam . ityamaramedinīkarau .. (yathā, mahābhārate . 1 . 103 . 19 .
     evamuktā tu puttreṇa bhūridraviṇatejasā .
     mātā satyavatī bhīṣmamuvāca tadanantaram ..
puṃ, dharanāmno vasoḥ puttraviśeṣaḥ . yathā, mahābhārate . 1 . 66 . 21 .
     dharasya puttro draviṇo hutahavyavahastathā .. pṛthoḥ puttraviśeṣaśca . yathā, bhāgavate . 4 . 22 . 54 .
     puttrānutpādayāmāsa pañcārciṣyātmasammatān .
     vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam ..
kuśadvīpasthitasīmāgiribhedaḥ . yathā, bhāgavate . 5 . 20 . 15 . teṣāṃ varṣeṣu sīmāgirayo nadyaścābhijñātāḥ saptasaptaiva vabhruścatuḥ śṛṅgaḥ kapilaścitrakūṭo devānīka ūrdhvaromā draviṇa iti .. krauñcadvīpasthavarṣapuruṣaviśeṣaḥ . yathā, bhāgavate . 5 . 20 . 22 .
     yāsāmagbhaḥ pavitramamalamupayuñjānāḥ puruṣarṣabhadraviṇadevakasaṃjñā varṣapuruṣāḥ ..)

draviṇanāśanaḥ, puṃ, (nāśayatīti . nāśi + lyuḥ . draviṇānāṃ nāśanaḥ . tatsevanena dhanavināśāt asya tathātvam .) śobhāñjanavṛkṣaḥ . iti śabdaratnāvalī ..

draviṇodāḥ, [s] puṃ, agniḥ . asya niruktiryathā --
     draviṇaṃ balamityuktaṃ dhanañca draviṇaṃ tataḥ .
     dadāti tadbhavānena draviṇodāstato bhava ..
iti varāhapurāṇam .. (dhanaprade, tri . yathā, ṛgvede . 1 . 15 . 7 .
     draviṇodā draviṇaso grāvahastāso adhvare .. kīdṛśaṃ devaṃ draviṇodāḥ dhanapradam . yadbā, dhanaprado'gniḥ somaṃ pibatviti śeṣaḥ . tametaṃ mantraṃ yāska evaṃ nirvakti -- draviṇodāḥ kasmāt dhanaṃ draviṇamucyate yadenadabhidravanti balaṃ vā draviṇaṃ yadenenābhidravanti tasya dātā draviṇodāstasyaiṣā bhavati draviṇodā draviṇa sa ityādi so'yaṃ yāskokto nirvacanaprapañcaḥ tasminneva granthe'va gantavyaḥ . draviṇodāḥ drudakṣibhyāminan nittvādādyudāttodraviṇaśabdaḥ taddadātīti draviṇodāḥ . kvipceti kvip . pūrbapadasya sakāropajanaśchāndasaḥ . rutvotve . kṛduttarapadaprakṛtisvaratvam . devaviśeṣaṇatvenaikavākyatāpakṣe dvitīyāyāḥ susvādeśaḥ . athavā draviṇamātmana icchanti draviṇasyanti . supa ātmanaḥ kyac sarvaprātipadikebhyo lālasāyāṃ sugvaktavya iti kyaci parataḥ sugāgamaḥ draviṇasyateḥ sampadāditvādbhāve kvip . ato lopaḥ . kvauluptaṃ na sthānivadbhavatīti tasya syānivattvapratiṣedhādyalopaḥ evaṃdraviṇas śabdo dhanecchāvacanaḥ . draviṇecchāndasyati yatheṣṭadhanapradānenopakṣayatītyarthe tasu upakṣaye ityasmādantarbhāvitaṇyarthāt kvipceti kvip . evaṃ draviṇodaḥśabdaḥ sakārānto bhavati . tathā drāviṇodasāḥ pravādā bhavantītinairukto vyavahāra upapadyate atodraviṇodasśabdaḥ bhinnavākyatve svārthe prathamā . ekavākyatve tu vyatyayena dvitīyārtho bhavati draviṇasa ityatrāpi vākyabhedapakṣe draviṇasaḥ somasyetyarthe sakāropajanaśchāndasaḥ . ādyudāttatvantu niyamena sthitam . ṛtvigviśeṣaṇatvenaikavākyatvapakṣetu kyajantāt kvip . ato lopādipūrbavat . atra tu pakṣe kyacaścittvenāntodāttatve prāpte vyatyayenādyudāttam .. iti sāyanaḥ ..)

dravīkaraṇaṃ, klī, adravasya dravakaraṇam . iti cvipratyayena sādhyam .. galāna iti bhāṣā ..

dravyaṃ, klī, (droriva . dru + dravyañca bhavye . 5 . 3 . 104 . iti yatpratyayena nipātanāt sādhuḥ .) vastu . (yathā, manuḥ . 7 . 9 .
     ekameva dahatyagnirnaraṃ durupasarpiṇam .
     kulaṃ dahati rājāgniḥ sapaśudravyasañcayam ..
) tasya kriyāviśeṣe navapurāṇabhedena praśastatvaṃ yathā --
     dravyāṇyabhinavānyeva praśastāni kriyāvidhau .
     ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ ..
iti nārāyaṇadāsakṛtaparibhāṣā ..
     (kecidācāryā bruvate dravyaṃ pradhānaṃ kasmādvyavasthitatvādiha khalu dravyaṃ vyavasthitam . na rasādayo yathā ye phale ye rasādayaste pakve na santi . nityatvācca nityaṃ hi dravyamanityā guṇā yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati . svajātyavasthānācca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi . pañcendriyagrahaṇācca pañcabhirindriyairgṛhyate dravyaṃ na rasādayaḥ . āśrayatvācca dravyamāśritā rasādayo bhavanti . ārambhasāmarthyācca dravyāśrita ārambho yathā vidārigandhādimāhṛtya saṅkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ .
     śāstraprāmāṇyācca śāstre hi dravyaṃ pradhānamupadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau ceti na rasādaya upadiśyante . kramāpekṣitatvācca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti . ekadeśasādhyatvācca dravyāṇāmekadeśenāpi vyādhayaḥsādhyante yathā mahāvṛkṣakṣīreṇeti tasmāddravyaṃ pradhānaṃ dravyalakṣaṇantu kriyāguṇavatsamavāyikāraṇamiti .

     pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt .
     raso nāsti vinā dravyāddravyaṃ śreṣṭhamataḥ smṛtam ..

     vīryasaṃjñā guṇā ye'ṣṭau te'pi dravyāśrayāḥ smṛtāḥ .
     raseṣu na vasantyete nirguṇāstu guṇāḥ smṛtāḥ ..
     dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ .
     śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ ..
iti suśrute . 1 . 40 ..) pittalam . vittam . pṛthivyādi . vilepanam . klīvam . bheṣajam . bhavyam . (drorvikāraḥ . drośca . 4 . 3 . 161 . iti yat .) drumavikāre, tri . iti medinī . ye, 29 .. (drumāvayavaḥ . iti siddhāntakaumudī ..) jatu . vinayaḥ . iti hemacandraḥ .. madyam . yathā -- saśabdaṃ na pibeddravyam . iti kulārṇavatantram .. nyāyamate tannavaviṃdhaṃ yathā --
     kṣityaptejomarudvyomakālā digdehinau manaḥ . teṣāṃ sādharmyādi yathā --
     kṣityādīnāṃ navānāntu dravyatvaguṇayogitā .
     kṣitirjalaṃ tathā tejaḥ pavano mana eva ca ..
     parāparatvamūrtatvakriyāvegāśrayā amī .
     kālakhātmadiśāṃ sarvagatatvaṃ paramaṃ mahat ..
     kṣityādipañcabhūtāni catvāri sparśavanti hi .
     dravyārambhaścaturṣu syādathākāśaśarīriṇām ..
     avyāpyavṛttiḥ kṣaṇiko viśeṣaguṇa iṣyate .
     rupadravatvapratyakṣayogi syāt prathamaṃ trikam ..
     guruṇī dve rasavatī dvayornaimittiko dravaḥ .
     ātmāno bhūtavargāśca viśeṣaguṇayoginaḥ ..
iti bhāṣāparicchedaḥ .. dravyahastabhakṣaṇādidoṣādoṣau yathā --
     uccāvacānnapāneṣu dravyahasto bhavennaraḥ .
     bhūmau niḥkṣipya taddavyamācamyābhyukṣayettu tat ..
     taijasaṃ vai samādāya yadyucchiṣṭo bhaveddbijaḥ .
     bhūmau niḥkṣipya taddravyamācamyābhyukṣayettu tat ..
     yadyaddravyaṃ samādāya bhaveduccheṣaṇānvitaḥ .
     anidhāyetaraddravyamācāntaḥ śucitāmiyāt ..
     vastrādiṣu vikalpaḥ syāttat spṛṣṭvā cācamediha .
     araṇye'nudake rātrau cauravyāghrākule pathi .
     kṛtvā mūtrapurīṣaṃ vā dravyahasto na duṣyati ..
iti kūrmapurāṇam ..

drā, la svapne . palāyane . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃ-aniṭ .) svapno nidrā . nipūrba eva nidrāyāmiti ramānāthaḥ . la, nidrāti nidrāluḥ . drāti cauraḥ palāyate ityarthaḥ . iti durgādāsaḥ ..

drāk, vya, (drātīti . drā + bāhulakāt kuḥ .) drutam . śīghram . ityamaraḥ . 3 . 4 . 2 .. (yathā, naiṣadhe . 3 . 2 .
     ākasmikaḥ pakṣapuṭāhatāyāḥ kṣitestadā yaḥ svana uccacāra .
     drāganyavinyastadṛśaḥ sa tasyāḥ sambhrāntamantaḥkaraṇaṃ cakāra ..
)

drākṣa, i kāṅkṣe . ghorarute . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-akaṃca-seṭ .) rephayuktaḥ . ghorarutamiha tiraścāmeva ghoraśabdaḥ . i, drāṅkṣati kākaḥ . namadhyapāṭhenaiveṣṭasiddhe etasya idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

drākṣā, strī, (drāṅkṣyate kāṅkyate iti . drākṣi kāṅkṣe + ghañ . āgamaśāsanasyānityatvāt na lopaḥ .) phalaviśeṣaḥ . dākha iti kiśmiś iti ca bhāṣā . āṅgūra iti yavanabhāṣā . tatparyāyaḥ . mṛdvīkā 2 gostanī 3 svādvī 4 madhurasā 5 . ityamaraḥ . 2 . 4 . 107 .. cāruphalā 6 kṛṣṇā 7 priyālā 8 tāpasapriyā 9 gucchaphalā 10 rasālā 11 amṛtaphalā 12 kṛṣṇa 13 cāruphalā 14 . iti jaṭādharaḥ .. rasā 15 . iti śabdaratnāvalī .. asya guṇāḥ . atimadhuratvam . amlatvam . śītapittārtidāhamūtradoṣanāśitvam . rucyatvam . vṛṣyatvam . santarpaṇatvañca . iti rājanirghaṇṭaḥ .. snigdhatvam . śītabalakāritvam . hṛdyatvam . tṛṣṇāvāyuraktapittakṣatakṣīṇatānāśitvañca . iti rājavallabhaḥ ..

drākha, ṛ okhārthe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) dantyavargatṛtīyādiḥ . rephayuktaḥ . ṛ, adadrākhat . okhārthe śoṣālamarthayoḥ . iti durgādāsaḥ ..

drāgha, ṛ ṅa śramāyāmaśaktiṣu . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-dīrghīkaraṇe sakaṃ-seṭ .) śramaḥ khedaḥ . āyāmo dīrghīkaraṇam . śaktiḥ sāmarthyam . ṛ, adadrāghat . ṅa, drāghate janaḥ khedyate ityarthaḥ . drāghate vastraṃ jano dīrghaṃ karoti ityarthaḥ . drāghate ghāvituṃ vājī samarthaḥ syādityarthaḥ . iti durgādāsaḥ ..

[Page 2,759c]
drādhimā, [n] puṃ, dīrghasya bhāvaḥ . (dīrgha + imanic . priyasthirasphirorubahuleti . 6 . 4 . 157 . iti drādhādeśaḥ .) dīrghatvam . iti vyākaraṇam .. bhūgolasya dīrghatā . ityādhunikajyotiṣikāḥ ..

drāghiṣṭhaḥ, tri, (atiśayena dīrghaḥ iti . dīrgha + iṣṭhan . dīrghasya drāghādeśaḥ .) atidīrghaḥ . ityamaraḥ . 3 . 1 . 112 ..

drāḍa, ṛ ṅa śīrṇau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) rephayuktaḥ . ṛ, adadrāḍata . ṅa, drāḍate . śīrṇau vibhede . iti durgādāsaḥ ..

drāṇaḥ, tri, (drā + kartari ktaḥ . niṣṭhātasya naḥ . ṇatvañca .) suptaḥ . palāyitaḥ ..

drāpaḥ, puṃ, (drāpayatīti . drā + ṇic . pugāgame drāpi + ac .) paṅkaḥ . ākāśaḥ . kapardī . bhūrkhaḥ . iti śabdārthakalpataruḥ ..

drāmilaḥ, puṃ, (dramilākhyo deśo'bhijano'syeti . aṇ .) cāṇakyamuniḥ . iti hemacandraḥ . 3 . 517 ..

drāvaḥ, puṃ, drudhātorbhāve ghañ pratyayaḥ . gamanam . sravaṇam . anutāpaḥ ..

drāvakaṃ, klī, (dravati drāvayati vā . dru drāvi vā + ṇvu l .) sikthakam . iti rājanirghaṇṭaḥ .. plīharogasya auṣadhaviśeṣaḥ . (yathā --
     sphaṭikārīdbayañcaiva palaṃ dbipalikantathā .
     narasāraṃ palaṃ deyaṃ ṭaṅgaṇañca palārdhakam ..
     kāsīśaṃ śāṇayugmañca pratyekaṃ ślakṣṇacūrṇitam .
     sapañcalavaṇakṣāraṃ karṣamānaṃ pṛthak pṛthak ..
     apāmārgavṛṣasyāpi tathā kuṣmāṇḍakasya ca .
     ragbhāvalkalajaṃ kṣāraṃ pratyekañcārdhaśāṇakam ..
     ślakṣṇacūrṇīkṛtañcaitat limpākasvarase bhuvi .
     sarvametat supiṣyātha raudre dadyādvicakṣaṇaḥ ..
     ānīya kācapātrantu tatra tat pācayet bhiṣak praharārdhaṃ dadau jvālāṃ sālakāṣṭhāgninā mṛdu .
     sutapte kācakumbhe ca tato jvālāṃ nivārayet ..
     śītaṃ gate taduddhṛtya prakṣipecca varāṭakam .
     varāṭe dravatāṃ yāte tataḥ karmasu yojayet ..
     drāvakasya parīkṣeyaṃ nānyathā ca bhavatyalam .
     guñjaikaṃ syāddvayañcāpi cūrṇena māgadhena ca ..
     śarapuṣpeṇa vā deyaṃ toyamuṣṇaṃ pibedanu ..
     pathyametaddrutaṃ deyaṃ duṣṭaśītāmbuvarjitam ..
iti vaidyakakaṣāyaṇasaṃgrahe plīhasarvodarayakṛdadhikāre ..) asya anyad vivaraṇaṃ mahādrāvakaśabde draṣṭavyam ..

drāvakaḥ, puṃ, (dravati candrāṃśusamparkāditi . dru + ṇvul .) prastarabhedaḥ . (drāvayatīti + dru + ṇic + ṇvul .) vidagdhaḥ . (dravati palāyate iti . dru + ṇvul .) moṣakaḥ . iti medinī . ke, 104 .. śiḍgaḥ . iti śabdamālā .. rasabhedaḥ . iti śabdaratnāvalī .. (drāvi + ṇvul .) hṛdayagrāhī . dravakārakaḥ . iti dharaṇiḥ ..

drāvakakandaḥ, puṃ, (drāvakaḥ kando yasya .) tailakandaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,760a]
drāvakaraṃ, klī, (drāvaṃ suvarṇāderdravaṃ karoti svasaṃyogeneti . drāva + kṛ + ṭaḥ .) śvetaṭaṅkaṇam . iti rājanirghaṇṭaḥ ..

drāvaṇaṃ, klī, (drāvayati jalamalaṃ svasamparkeṇeti . dru + ṇic + yuc .) katakaphalam . iti ratnamālā .. nirmalī iti bhāṣā .. (drāvi + lyuṭ .) vidrāvaṇañca .. (drāvayatīti . drāvi + lyuḥ . palāyanakārayitari, tri . yathā, mahābhārate . 8 . 34 . 68 .
     sa devayukto rathasattamo no durādharo drāvaṇaḥ śātravāṇām ..)

drāvikā, strī, (drāvaka + ṭāp . ata itvañca .) lālā . iti śabdaratnāvalī ..

drāviḍaḥ, tri, (drāviḍo deśo'bhijano'syeti . aṇ .) deśaviśeṣajātaḥ . (yathā, mahābhārate . 8 . 12 . 14 .
     sātyakiścekitānaśca drāviḍaiḥ senikaiḥ saha ..) pañcadrāviḍāḥ . yathā, draviḍaḥ 1 karṇāṭaḥ 2 gucarāṭaḥ 3 mahārāṣṭraḥ 4 tailaṅgaḥ 5 . yathā, skandapurāṇe .
     kārṇāṭāścaiva tailaṅgā gujjarā rāṣṭravāsinaḥ .
     āndhrāśca drāviḍāḥ pañca bindhyadakṣiṇavāsinaḥ ..
saṃkhyābhedaḥ . vedhamukhyaḥ . iti medinī . ḍe, 30 .. karcūraḥ . iti rājanirgaṇṭaḥ ..

drāviḍakaṃ, klī, (draviḍe deśe bhavaḥ . aṇ tataḥ saṃjñāyāṃ kan .) viḍlavaṇam . iti rājanirghaṇṭaḥ ..

drāviḍakaḥ, puṃ, (drāviḍa eva . svārthe kan .) vedhamukhyakaḥ . ityamaraḥ . 2 . 4 . 135 . jiṃyaca ṣaṣṭhī iti bhāṣā ..

drāviḍabhūtikaḥ, puṃ, (drāviḍa eva bhūtirutpattisthānaṃ yasya . kap .) drāviḍakaḥ . iti śabdaratnāvalī ..

drāviḍī, strī, (draviḍe bhavā . draviḍa + aṇ . ṅīp .) elā . iti rājanirghaṇṭaḥ .. (iyaṃ elā tu gujarātī iti khyātā .. asyāḥ paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     sūkṣmopakuñcikā tucchā koraṅgī drāviḍī guṭiḥ ..)

drāvyaṃ, tri, (dru + ṇyat .) avaśyagamanīyam . avaśyakṣaraṇīyam . avaśyānutapanīyam . iti drudhātoravaśyambhāvārthe ghyaṇpratyayaḥ ..

drāha, ṛ ṅa jāgare . nikṣepe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) ṛ, adadrāhat . ṅa, drāhate . iti durgādāsaḥ ..

dru, srutau . gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-aniṭ .) dravati . iti durgādāsaḥ ..

dru, ra na upatāpe . iti kavikalpadrumaḥ .. (svāṃparaṃ-akaṃ sakaṃ ca-aniṭ .) ra, vaidikaḥ . na, druṇoti . upatāpa iha upataptībhāvaḥ upataptīkaraṇañca . iti durgādāsaḥ ..

druḥ, puṃ, (dravati ūrdhvaṃ gacchatīti . dru + mitadrvāditvāt ḍuḥ .) vṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 .. (yathā, manuḥ . 7 . 131 .
     ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām ..) gatau, strī . iti śabdaratnāvalī ..

drukilimaṃ, klī, (kilyate'neneti . kila śvaityakrīḍanayoḥ + bāhulakāt kimac . druṣu vṛkṣeṣu kilimam .) devadāruvṛkṣaḥ . ityamaraḥ . 2 . 4 . 53 .. (asya paryāyo yathā vaidyakaratnamālāyām .
     devadārudrukilimaṃ surāhvaṃ bhadradāru ca .
     devakāṣṭhaṃ pītadāru devadāru ca dāru ca ..
)

drughaṇaḥ, puṃ, (drurvṛkṣaḥ hanyate'neneti . hana + karaṇe'yovidruṣu . 3 . 3 . 82 . iti ap ghanādeśaśca . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam . drumamayo ghanaḥ iti vā .) mudgaraḥ . ityamaraḥ . 2 . 8 . 91 .. sūtradhārādimudgarākāralauhamayāstrabhedaḥ . iti bharataḥ .. (vaiśampāyanoktadhanurvedamate'yaṃ paraśuvallauhāstram . yaduktam .
     drughaṇastvāyasāṅgaḥ syāt vakragrīvo bṛhacchirāḥ .
     pañcāśadaṅgulotsedho muṣṭisammitamaṇḍalaḥ ..
asya catasraḥ kriyāḥ . yathā --
     unnāmanaṃ prapātaśca sphoṭanaṃ dāraṇaṃ tathā .
     catvāryetāni drughaṇe valgitāni śritāni vai ..
druḥ saṃsāravṛkṣo hanyate'neneti .) brahmā . kuṭhāraḥ . iti medinī . ṇe, 53 .. bhūmicampakaḥ . iti śabdacandrikā .. dantyanānto'pi ..

druḍa, majjane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) rephayuktaḥ . majjanamiti masjadhāto rūpam . droḍati prastaro jale . dudroḍiṣati . iti durgādāsaḥ ..

druḍa, śi majjane . iti kavikalpadrumaḥ .. (tudāṃparaṃ-akaṃ-seṭ .) śi, druḍati adruḍīt dudroḍa . eṣaḥ kaiśvinna manyate . kramadīśvarastu kuṭādimeva manyate . iti durgādāsaḥ ..

druṇa, śa jaihmye . gatau . vadhe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) dantyavargatṛtīyādiḥ . śa, druṇati dudroṇiṣati . jaihmyaṃ kuṭilīkaraṇam . iti durgādāsaḥ ..

druṇaṃ, klī, (druṇati hinastīti . druṇa + igupadheti . 3 . 1 . 135 . iti kaḥ .) dhanuḥ . khaḍgaḥ . iti hemacandraḥ .. 4 . 277 ..

druṇaḥ, puṃ, (druṇati hinastīti . druṇa + kaḥ .) vṛścikaḥ . bhṛṅgaḥ . iti hemacandraḥ . 4 . 277 .. tri, piśunaḥ . iti śabdamālā ..

druṇasaḥ, tri, (druriva dīrghā nāsikā yasya . añnāsikāyāḥ saṃjñāyāṃ nasaṃ cāsthūlāt . 4 . 4 . 118 . iti ac . nasādeśaśca . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) dīrghanāsikāyuktaḥ . iti sakṣiptasāravyākaraṇam ..

druṇahaḥ, puṃ, (druṇaṃ khaḍgaṃ hanti gacchatīti . han gatau + ḍaḥ .) khaḍgapidhānam . iti hārāvalī . 125 ..

[Page 2,760c]
druṇā, strī, (druṇaṃ dhanurāśrayatvenāstyasyāḥ . ac . ṭāp .) jyā . iti hemacandraḥ . 3 . 439 ..

druṇiḥ, strī, (druṇati jalādikamiti . druṇa gatau + igupadhāt kit . uṇāṃ . 4 . 118 . iti in .) droṇī . ityamaraṭīkāyāṃ bharataḥ ..

druṇī, strī, (druṇa + in . vā ṅīṣ .) karṇajalaukāḥ . kacchapī . iti liṅgādisaṃgrahe amarabharatau .. kāṣṭhāmbuvāhinī . iti droṇīśabdaṭīkāyāṃ bharataḥ ..

drutaṃ, tri, (dravati smeti . dru + gatyartheti kartari ktaḥ .) jātadravībhāvaghṛtasuvarṇādi . tatparyāyaḥ . avadīrṇam 2 vilīnam 3 vidrutam 4 . ityamaraḥ . 3 . 1 . 100 .. śīghram . (yathā, mahābhārate . 13 . 26 . 81 .
     vāyvīritābhiḥ sumanoharābhirdrutābhiratyarthasamutthitābhiḥ .
     gaṅgormibhirbhānumatībhiriddhāḥ sahasraraśmipratimā bhavanti ..
) vidrāvam . palāyitam . iti medinī . te, 25 .. (yathā, raghuḥ . 9 . 59 .
     jagrāha sa drutavarāhakulasya mārgaṃ suvyaktamārdrapadapaṅktibhirāyatābhiḥ ..)

drutaṃ, klī, (dru + ktaḥ .) nṛtyaviṣayakaśīghragamanam . tatparyāyaḥ . oghaḥ 2 . ityamaraḥ 1 . 2 . 68 .. śīghralayaḥ . iti madhuḥ .. nṛtyagītādau dravanti gacchanti samudāyagatipradarśanārthaṃ karādayo'tra . iti bharataḥ .. sāñje .
     drutāmadhyayane vṛttiṃ prayogārthe tu madhyamām .
     śiṣyāṇāmuparodhārthe vilambitāṃ samācaret ..
iti vedavyavasthā .. (kṣipram . yathā, manuḥ . 9 . 172 .
     abhyādhāteṣu madhyasthān śiṣyāccaurāniva drutam .. kriyāviśeṣaṇatvādasya klīvatā ..)

drutaḥ, puṃ, (dravati sma urdhvamiti . dru + ktaḥ .) drumaḥ . iti dharaṇiḥ ..

drunakhaḥ, puṃ, (drorvṛkṣasya nakha iva . asaṃjñātvāt atra ṇatvābhāvaḥ .) kaṇṭakam . iti trikāṇḍaśeṣaḥ ..

drupadaḥ, puṃ, pañcāladeśīyacandravaṃśīyarājaviśeṣaḥ . tasya kanyā draupadī . puttrau śikhaṇḍidhṛṣṭadyumnau . iti mahābhāratam .. (klī, yūpaikadeśaḥ . yathā, ṛgvede . 1 . 24 . 13 .
     śunaḥśepo hyahvadgṛbhītastriṣu ādityaṃ drupadeṣu baddhaḥ . drupadeṣu droḥ kāṣṭhasya yūpasya padeṣu pradeśaviśeṣeṣu baddhaḥ . iti tadbhāṣye sāyanaḥ .. kāṣṭhapādukā . yathā, vājasaneyasaṃhitāyām . 20 . 20 .
     drupadādiva mumucānaḥ svinnaḥ snāto malādiva .. drustarustanmayaṃ padaṃ drupadaṃ pādukā tasmānmumucānaḥ pṛthag bhavan . iti vedadīpaḥ ..)

drupadā, strī, ṛk . sā ca vaidikamantraviśeṣaḥ . yathā, ucchiṣṭasya cāṇḍālādisparśe āpastambaḥ .
     bhuktocchiṣṭastvanācāntaścāṇḍālaiḥ śvapacena vā .
     pramādāt sparśanaṃ gacchet tatra kuryādviśodhanam ..
     gāyattryaṣṭasahasrantu drupadāṃ vā śataṃ japet ..
ityāhnikācāratattvam ..

drumaḥ, puṃ, (samudāye vṛttāḥ śabdā avayaveṣvapi vartante iti nyāyāt druḥ śākhā vidyate'sya . dyudrubhyāṃ maḥ . 5 . 2 . 108 . iti maḥ .) vṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 .. (yathā, manuḥ . 9 . 255 .
     nirbhayantu bhavedyasya rāṣṭraṃ bāhubalāśritam .
     tasya tadbardhate nityaṃ sicyamāna iva drumaḥ ..
) pārijātaḥ . kuveraḥ . iti medinī . me, 15 .. (svanāmakhyātaḥ kimpuruṣeśvaraḥ . yathā, mahābhārate . 2 . 10 . 28 .
     drumaḥ kimpuruṣeśaśca upāste dhanadeśvaram .. sanāmakhyātanṛpaviśeṣaḥ . sa tu śivināmadaityasyāṃśāt jātaḥ . yathā, tatraiva . 1 . 67 . 8 .
     yastu rājan ! śivirnāma daiteyaḥ parikīrtitaḥ .
     druma ityabhivikhyātaḥ sa āsīdbhuvi pārthivaḥ ..
rukmiṇīgarbhajātaḥ kṛṣṇasya puttraviśeṣaḥ . yathā, harivaṃśe . 160 . 6 .
     cārubhadraścārugarbhaḥ sudaṃṣṭro druma eva ca ..)

drumanakhaḥ, puṃ, (drumasya nakha iva .) kaṇṭakam . iti hārāvalī ..

drumaraḥ, puṃ, (drurmriyate'neneti . mṛ + karaṇe ap .) kaṇṭakam . iti hārāvalī . 91 ..

drumavyādhiḥ, puṃ, (drumasya vyādhiriva .) lākṣā . iti rājanirghaṇṭaḥ ..

drumaśīrṣaṃ, klī, (drumasya śīrṣamiva śīrṣaṃ yasya .) kuṭṭimabhedaḥ . yathā --
     kapiśīrṣaṃ drumaśīrṣaṃ tathā cākhoṭaśīrṣakam .
     iti kuṭṭimabhedāḥ syuḥ śābdikaiḥ samudāhṛtāḥ ..
iti śabdaratnāvalī .. (drumasya śīrṣam iti vigrahe vṛkṣāgram ..)

drumaśreṣṭhaḥ, puṃ, (drumeṣu tṛṇavṛkṣeṣu śreṣṭhaḥ .) tālavṛkṣaḥ . iti śabdārthakalpataruḥ .. vṛkṣaśreṣṭhaśca ..

drumāmayaḥ, puṃ, (drumasya āmayo vyādhiḥ .) lākṣā . ityamaraḥ . 2 . 6 . 125 ..

drumāriḥ, puṃ, (drumasya ariḥ . vṛkṣanāśakatvāt tathāttvam .) hastī . iti rājanirghaṇṭaḥ ..

drumāśrayaḥ, puṃ, (drumaḥ āśrayo yasya .) saraṭaḥ . iti rājanirghaṇṭaḥ .. vṛkṣāśritamātreṣu, tri ..

drumeśvaraḥ, puṃ, (drumeṣu īśvaraḥ śreṣṭhaḥ .) tālavṛkṣaḥ . iti śabdārthakalpataruḥ .. (drumāṇāṃ oṣadhīnāmīśvaraḥ .) candraḥ . iti harivaṃśaḥ ..

drumotpalaḥ, puṃ, (drume utpalamiva puṣpaṃ yasya .) karṇikāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 60 ..

druvayaṃ, klī, (drorvṛkṣasya vikārabhūta prasthādiparimāṇam . dru + māne vayaḥ . 4 . 3 . 162 . iti vayaḥ .) parimāṇam . ityamaraḥ . 2 . 9 . 85 .. (puṃliṅge'pi . yathā, atharvavede . 5 . 20 . 2 .
     siṃha ivāstānīddruvayo vibaddhaḥ ..)

[Page 2,761b]
drusallakaḥ, puṃ, (druṣu sallaka iva .) piyālavṛkṣaḥ . iti śabdaratnāvalī ..

druha, ḷ ya ū jighāṃse . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-akaṃ-veṭ .) jighāṃsa ihāniṣṭācaraṇamiti vidyānivāsaḥ . ḷ, adruhat . ya, druhyati khalaḥ sādhave . ū, drohiṣyati dhrokṣyati . iti durgādāsaḥ ..

druhaḥ, puṃ, (druhyati dhanādilābhāśayā pitṛvināśaṃ cintayatīti . druha + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) puttraḥ . iti śabdārthakalpataruḥ .. (drohakārake, tri . yathā, ṛgvede . 7 . 104 . 17 .
     naktamapa druhā tanvaṃ gūhamānā .
     yā rākṣasī naktaṃ rātrau druhā drohena yuktā . iti tadbhāṣye sāyanaḥ ..)

druhaṇaḥ, puṃ, (druṃ saṃsāragatiṃhantīti . han + ac . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) brahmā . iti bharatadvirūpakoṣaḥ ..

druhiṇaḥ, puṃ, (druhyati duṣṭebhya iti . druha + bahulamanyatrāpi . uṇāṃ 2 . 49 . iti inan . guṇābhāvaśca .) brahmā . ityamaraḥ . 1 . 1 . 17 .. (yathā, devībhāgavate . 1 . 8 . 28 .
     druhiṇe sṛṣṭiśaktiśca harau pālanaśaktitā ..)

druhī, strī, (druhyati pitre vivāhakālīnadhanāgrahaṇādinā . druha + kaḥ . tato ṅīṣ .) duhitā . iti śabdārthakalpataruḥ ..

drū, na ga ña vadhe gatau . iti kavikalpadrumaḥ .. (svāṃ-kryāṃ ca-ubhaṃ-sakaṃ-seṭ .) na ña, drūṇoti drūṇute . ga ña, drūṇāti drūṇīte . iti durgādāsaḥ ..

drūḥ, puṃ, (dravati sravatīti . dru + kvip vacipracchīti . uṇāṃ 2 . 57 . iti kvip dīrghaśca .) svarṇam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

drūghaṇaḥ, puṃ, (drughaṇaḥ . pṛṣodarāditvāt dīrghaḥ .) drughaṇaḥ . iti bharatadvirūpakoṣaḥ saṃkṣiptasāraśca ..

drūṇaḥ, puṃ, (druṇaḥ . pṛṣodarāditvāt dīrghaḥ .) druṇaḥ . vṛścikaḥ . iti śabdārthakalpataruḥ ..

dreka, ṛ ṅa svanotsāhe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) tavargatṛtīyādiḥ . rephayuktaḥ . dvāvarthau . utsāho vṛddhiriti candraḥ . aunnatyamiti kṣīrasvāmī . ṛ, adidrekat . ṅa, drekate lokaḥ śabdāyate utsahate vetyarthaḥ . svanenotsāhaḥ svanotsāhaḥ . iti kecit . tanmate śabdenotsahate ityarthaḥ . iti durgādāsaḥ ..

drekkaḥ puṃ, lagnatṛtīyabhāgaikabhāgaḥ . yathā, jyotistattve .

drekkāṇaḥ puṃ, lagnatṛtīyabhāgaikabhāgaḥ . yathā, jyotistattve .
     svapañcanavamānāṃ ye rāśīnāmadhipā grahāḥ .
     te drekkāṇādhipā jñeyā drekkāṇāstraya eva hi ..


drai, svapne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃaniṭ .) drāyati . iti durgādāsaḥ ..

droṇaḥ, puṃ, klī, (dravatīti . drugatau + kṝvṛjṝṣidrupanyanisvapibhyo nit . uṇāṃ 3 . 10 . iti naḥ .) āḍhakaparimāṇam . āḍhakacatuṣṭayam . iti śabdaratnāvalī .. 32 śera iti lākikamānam . tatparyāyaḥ . ghaṭaḥ 2 kalasaḥ 3 unmānam 4 lalvaṇaḥ 5 armaṇaḥ 6 . iti vaidyakaparibhāṣā .. droṇastu khāryāḥ khalu ṣoḍaśāṃśaḥ . iti līlāvatī .. (araṇīkāṣṭham . yathā, ṛgvede . 6 . 2 . 8 .
     kratvā hi droṇe ajyase'gne vājī na kṛtvyaḥ . he agne kratvā karmaṇā manthanarūpeṇa droṇe drume kāṣṭhe'raṇyāṃ vidyamānastamajyase hi . iti tadbhāṣye sāyanaḥ .. kāṣṭhanirmitakalaśaḥ . yathā, tatraiva . 6 . 37 . 2 .
     pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan .. droṇe droṇakalaśa ṛjyanta ṛju gacchanto'bhūvan . iti sāyanaḥ .. drumamayarathaḥ . iti niruktam . 5 . 26 .. yathā, ṛgvede . 6 . 44 . 20 .
     ā te vṛṣan vṛṣaṇo droṇamasthuḥ . droṇaṃ drumamayaṃ rathamasthuḥ . iti sāyanaḥ ..)

droṇaḥ, puṃ, (droṇaḥ kalasa utpattisthānatvenāstyasya . droṇa + ac .) droṇācāryaḥ . (ayaṃ kurupāṇḍavānāṃ ācāryaḥ . asya pitā bharadvājaḥ . asya janmavṛttāntaṃ yaduktaṃ mahābhārate . 1 . 131 . 9-16 .
     gaṅgādvāraṃ prati mahān babhūva bhagavānṛṣiḥ .
     bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ ..
     so'bhiṣektuṃ tato gaṅgāṃ pūrbamevāgamannadīm .
     maharṣibhirbharadvājo havirdhāne caran purā ..
     dadarśāpsarasaṃ sākṣāt ghṛtācīmāplutāmṛṣiḥ .
     rūpayauvanasampannāṃ madadṛptāṃ madālasām ..
     tasyāḥ punarnadītīre vasanaṃ paryavartata .
     vyapakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣiścakame tataḥ ..
     tatra saṃsaktamanaso bharadvājasya dhīmataḥ .
     tato'sya retaścaskanda tadṛṣirdroṇa ādadhe ..
     tataḥ samabhavadroṇaḥ kalase tasya dhīmataḥ .
     adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ ..
     agniveśaṃ mahābhāgaṃ bharadvājaḥ pratāpavān .
     pratyapādayadāgneyamastramastravidāṃvaraḥ ..
     agnestu jātaḥ sa munistato bharatasattama ! .
     bhāradbājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat ..
asya patnī kṛpācāryabhaginī kṛpī puttrastu aśvatthāmā . ayaṃ hi bhāratayuddhe duryodhanasya pakṣamavalambya pañcadaśadinaṃ yāvat yuddhamakarot . tatra pūrbaṃ daśadinaṃ bhīṣmadevasyādhīnatvena sthitvā paścādasya śaraśayyāgrahaṇānantaraṃ ekādaśadināt svayaṃ senāpatirabhavat . tata enaṃ adharmayuddhanirataṃ dṛṣṭvā ṛṣayaḥ samāgatya samprāptaṃ mṛtyukālaṃ vijñāpayāmāsa . yathā, mahābhārate . 7 . 189 . 46-52 .
     ta enamabruvan sarve droṇamāhavaśobhinam .
     adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te ..
     nyasyāyudhaṃ raṇe droṇa ! samīkṣyāsmānavasthitān .
     nātaḥ krūrataraṃ karma punaḥ kartumihārhasi ..
     vedavedāṅgaviduṣaḥ satyadharmaratasya te .
     brāhmaṇasya viśeṣeṇa tavaitannopapadyate ..
     tyajāyudhamamodheṣo ! tiṣṭha vatmani śāśvate .
     paripūrṇaśca kālaste vastuṃ loke hyamānuṣe ..
     brahmāstreṇa tvayā dagdhā anastrajñā narā yudhi .
     yadetadīdṛśaṃ vipra ! kṛtaṃ karma na sādhu tat ..
     nāsyāyudhaṃ raṇe kṣipraṃ droṇa ! mā tvaṃ ciraṃ kṛthāḥ .
     mā pāpiṣṭhataraṃ karma kariṣyasi punardvija ! ..
ayaṃ hi jamadagniprabhṛtibhirukto nyastaśastraśca drupadaputtreṇa dhṛṣṭadyumnena nihataḥ . yathā, tatraiva . 7 . 190 . 22 -- 40 .
     tasya tacchidramājñāya dhṛṣṭadyumnaḥ pratāpavān .
     saśaraṃ taddhanurghoraṃ saṃnyasyātha rathe tataḥ .
     khaḍgī rathādavaplutya sahasā droṇamabhyayāt ..
     hāhākṛtāni bhūtāni mānuṣānītarāṇi ca .
     droṇaṃ tayāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam ..
     hāhākāraṃ bhṛśañcakruraho dhigiti cābruvan .
     droṇo'pi śastrāṇyutsṛjya paramaṃ śāmyamāsthitaḥ ..
     tathoktrā yogamāsthāya jyotirbhūto mahātapāḥ .
     purāṇaṃ puruṣaṃ viṣṇuṃ jagāma manasā param ..
     mukhaṃ kiñcitsamunnāmya viṣṭabhya uramagrataḥ .
     nimīlitākṣaḥ sattvastho nikṣipya hṛdi dhāraṇām ..
     om ityekākṣaraṃ brahma jyotirbhūto mahātapāḥ .
     smaritvā devadeveśamakṣaraṃ paramaṃ vibhum ..
     divamākrāmadācāryaḥ sadbhiḥ saha durākramam .
     dbau sūryāviva no buddhirāsīttasmiṃstathāgate ..
     ekāgramiva cāsīcca jyotirbhiḥ pūritaṃ nabhaḥ .
     samapadyadathārkābhaṃ droṇasya nidhane tathā ..
     nimeṣamātreṇa ca tajjyotirantaradhīyata .
     āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām .
     brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite ..
     vayameva tadādrākṣma pañca mānuṣayonayaḥ .
     yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim ..
     ahaṃ dhanañjayaḥ pārthaḥ kṛpaḥ śāradvatastathā .
     vāsudevaśca vārṣṇeyo dharmaputtraśca pāṇḍavaḥ ..
     anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ .
     mahimānaṃ mahārāja ! yogayuktasya gacchataḥ ..
     brahmalokaṃ mahaddivyaṃ devaguhyaṃ hi tatparam ..
     gatiṃ paramikāṃ prāptamajānanto nṛyonayaḥ .
     nāpaśyan gacchamānaṃ hi taṃ sārdhamṛṣipuṅgavaiḥ .
     ācāryaṃ yogamāsthāya brahmalokamarindamam ..
     vitunnāṅgaṃ śaravrātairnyastāyudhamasṛkkṣaram .
     dhikkṛtaḥ pāṣaitastantu sarvabhūtaiḥ parāmṛśat ..
     tasya mūrdhānamālambya gatasattvasya dehinaḥ .
     kiñcidabvavataḥ kāyādvicakartāsinā śiraḥ ..

     krośamāne'rjune caiva pārthiveṣu ca sarvaśaḥ .
     dhṛṣṭadyumno'vadhīddroṇaṃ rathatalpe nararṣabham ..
     śoṇitena pariklinno rathādbhūmimarindamaḥ .
     lohitāṅga ivādityo durdharṣaḥ samapadyata .. * ..
) dagdhakākaḥ . iti medinī . ṇe, 17 .. (yaduktam .
     ke śavaṃ patitaṃ dṛṣṭvā droṇo harṣamupāgataḥ .
     rudanti pāṇḍavāḥ sarve hāhā ke śava ke śava ..
) vṛścikaḥ . iti rājanirghaṇṭaḥ .. catuḥśatadhanuḥparimitajalāśayaḥ . yathā, śatena dhanurbhiḥ puṣkariṇī . tribhiḥ śatairdīghikā . caturbhirdroṇaḥ . pañcabhistaḍāgaḥ . droṇāddaśaguṇā vāpī . iti jalāśayatattvam .. meghanāyakaḥ . yathā --
     triyute śākavarṣe tu caturbhiḥ śeṣitaḥ kramāt .
     āvartaṃ viddhi sambartaṃ puṣkaraṃ droṇamambudam ..
     āvarto nirjalo meghaḥ sambartaśca bahūdakaḥ .
     puṣkaro duṣkarajalo droṇaḥ śasyaprapūrakaḥ ..
iti jyotistattvam .. śvetavarṇakṣudrapuṣpavṛkṣaviśeṣaḥ . ghalaghasiyā iti halakasiyā iti ca bhāṣā .. yathā --
     brahmaviṣṇuśivādīnāṃ droṇapuṣpaṃ sadā priyam .
     tatte durge ! prayacchāmi pavitrante sureśvari ! ..
iti smārtakṛtadurgārcāprayogaḥ .. (śākadvīpāntargataparvataviśeṣaḥ . yathā, mātsye . 121 . 56 .
     caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau .
     viśalyakaraṇī caiva mṛtasañjīvanī tathā ..
vasuputtraviśeṣaḥ . yathā bhāgavate . 6 . 6 . 11 .
     vasavo'ṣṭau vasoḥ puttrāsteṣāṃ nāmāni me śṛṇu .
     droṇaḥ prāṇo dhruvo'rko'gnirdoṣo vāsturvibhāvasuḥ ..
)

droṇakākaḥ, puṃ, (droṇa eva kākaḥ .) vanakākaḥ . dāṃḍakāka iti bhāṣā . tatparyāyaḥ . kākolaḥ 2 . ityamaraḥ . 2 . 5 . 21 .. droṇaḥ 3 araṇyavāyasaḥ 4 vanavāsī 5 mahāprāṇaḥ 6 krūrarāvī 7 palapriyaḥ 8 . iti rājanirghaṇṭaḥ .. kākalaḥ 9 . iti śabdaratnāvalī ..

droṇagandhikā, strī, (droṇasya droṇapuṣpasya gandha iva gandho yasyāḥ . kap . ṭāpi ata itvam .) rāsnā . iti jaṭādharaḥ ..

droṇaghā, strī, (droṇadudhā . pṛṣodarāditvāt dulopaḥ .) droṇadudhā . iti śabdacandrikā ..

droṇadugdhā, strī, (droṇaparimitaṃ dugdhaṃ yasyāḥ .) droṇakṣīrā . iti hemacandraḥ . 4 . 335 ..

droṇadughā, strī, (droṇaṃ dogdhīti . duha + duhaḥ kap ghaśca . 3 . 2 . 70 . iti kap ghaścāntādeśaḥ .) droṇaparimitadugdhadātrī gavī . tatparyāyaḥ . droṇakṣīrā 2 . ityamaraḥ . 2 . 9 . 72 .. droṇamānā 3 droṇadhā 4 payasvinī 5 . iti śabdacandrikā .. droṇadugdhā 6 . iti hemacandraḥ . 4 . 335 .. droṇamānapayasvinī 7 . iti śabdaratnāvalī ..

droṇapuṣpī, strī, (droṇavat puṣpaṃ yasyāḥ ṅīṣ .) kṣudrakṣupaviśeṣaḥ . gūmā iti khyātā . tatparyāyaḥ . kharvapatrā 2 kumbhayoniḥ 3 kurumbikā 4 citrākṣupaḥ 5 kurumbā 6 supuṣpā 7 citrapatrikā 8 . iti rājanirghaṇṭaḥ .. droṇā 9 phalepuṣpā 10 . iti bhāvaprakāśaḥ .. asyā guṇāḥ . kaṭutvam . uṣṇatvam . rucyatvam . vātakaphāgnimāndyapakṣavātanāśitvañca . iti rājanirghaṇṭaḥ .. gurutvam . svādutvam . rūkṣatvam . vātapittakāritvam . sakṣāralavaṇatvam . svādupākitvam . bhedakatvam . āmakāmalāśothatamakaśvāsajantunāśitvañca . iti bhāvaprakāśaḥ .. gośīrṣakavṛkṣaḥ . iti ratnamālā .. ghalaghasiyā iti bhāṣā . asya guṇaḥ . kaphārśaḥkāmalākrimiśothanāśitvam . iti rājavallabhaḥ ..

droṇamānā, strī, (droṇo mānaṃ dugdhasya yasyāḥ .) droṇadughā . iti śabdacandrikā ..

droṇamukhaṃ, klī, catuḥśatagrāmamadhye manoharagrāmaḥ . iti hārāvalī . 120 ..

droṇampacaḥ, tri, (droṇaṃ droṇaparimitaṃ pacatīti . droṇa + paca + parimāṇe pacaḥ . 3 . 2 . 33 . iti khaś .) droṇaparimitavastupākakartā . iti mugdhabodhavyākaraṇam ..

droṇā, strī, (droṇa + ṭāp .) droṇapuṣpī . iti bhāvaprakāśaḥ ..

droṇācāryaḥ, puṃ, (droṇa eva ācāryaḥ .) bharadvājaputtraḥ . saḥ aśvatthāmapitā kṛpīpatiḥ . pāṇḍavānāmastraśikṣāguruśca . tatparyāyaḥ . droṇaḥ 2 guruḥ 3 ācāryaḥ 4 kīrtibhāk 5 bhāradvājaḥ 6 kumbhayoniḥ 7 droṇācāryakaḥ 8 . iti śabdaratnāvalī .. (viśeṣavivaraṇamasya droṇaśabde draṣṭavyam ..)

droṇiḥ, strī, (dravatīti . dru gatau + vahiśriśruyudrumleti . uṇāṃ 4 . 51 . iti niḥ sa ca nit .) droṇī . ityamaraṭīkāyāṃ bharataḥ .. (puṃ, aśvatthāmā . sa tu aṣṭamamanvantaragatānāṃ ṛṣīṇāmanyatamaḥ . yathā, mārkaṇḍeye . 80 . 4 .
     ṛṣyaśṛṅgastathā droṇistatra saptarṣayo'bhavan ..)

droṇikā, strī, (droṇiriva kāyati prakāśate iti . kai + ka + ṭāp .) nīlīvṛkṣaḥ . iti śabdaratnāvalī ..

droṇī, strī, (droṇi + kṛdikārāditi vā ṅīṣ .) deśaviśeṣaḥ . kāṣṭhāmbuvāhinī . gavādanī . iti medinī . ṇe, 17 .. (kalaśākārapātraviśeṣaḥ . yathā, mahābhārate . 1 . 63 . 103 .
     bharadvājasya ca skannaṃ droṇyāṃ śukramavardhata ..) nīlīvṛkṣaḥ . iti śabdaratnāvalī .. śailabhedaḥ . śailayoḥ sandhiḥ . iti hemacandraḥ . 4 . 100 .. indracirbhiṭī . droṇīlavaṇam . iti rājanirghaṇṭaḥ .. nadīviśeṣaḥ .. ityuṇādikoṣaḥ .. dvisūrpaparimāṇam . 128 śera iti bhāṣā . tatparyāyaḥ . vāhaḥ 2 goṇī 3 . iti vaidyakaparibhāṣā ..

droṇīdalaḥ, puṃ, (droṇyā iva dalaṃ yasya .) ketakīpuṣpaḥ . iti hārāvalī . 92 ..

droṇīmukhaṃ, klī, (droṇīva mukhaṃ yasya .) droṇamukham . iti bhūriprayogaḥ ..

droṇīlavaṇaṃ, klī, (droṇīsambhūtaṃ lavaṇam .) upakarṇāṭadeśaprasiddhalavaṇaviśeṣaḥ . tatparyāyaḥ . droṇeyam 2 vārdheyam 3 droṇījam 4 vārijam 5 vārdhibhavam 6 droṇī 7 trikūṭalavaṇam 8 . asya guṇāḥ . pākenātyuṣṇatvam . avidāhitvam . bhedanatvam . snigdhatvam . śūlanāśitvam . alpapittalatvañca . iti rājanirghaṇṭaḥ ..

drohaḥ, puṃ, (druh + bhāve ghañ .) jighāṃsā . aniṣṭacintanam . tatparyāyaḥ . apakriyā 2 . iti hemacandraḥ . 6 . 151 .. yathā, kūrmapurāṇe .
     devadrohādgurrordrohaḥ koṭikoṭiguṇādhikaḥ .. (chadmavadhaḥ . yathā, manau . 7 . 48 .
     paiśunyaṃ sāhasaṃ droha īrṣāsūyārthadūṣaṇam .
     vāgdaṇḍaścāpi pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ ..
drohaśchadmavadhaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

drohacintanaṃ, klī, (drohasya cintanam .) parāniṣṭacintā . tatparyāyaḥ . vyāpādaḥ 2 . ityamaraḥ . 1 . 5 . 4 ..

drohāṭaḥ, puṃ, (drohāya aṭatīti . aṭ + ac .) gāthāprabhedaḥ . mṛgalubdhakaḥ . vaiḍālavratikaḥ . iti medinī . ṭe, 46 ..

drohī, [n] puṃ, (droho'styasyeti iniḥ . yadvā, druhyatīti ṇiniḥ .) drohakaḥ . parāniṣṭacintakaḥ . yathā --
     mitradrohī kṛtaghnaśca ye ca viśvāsadhātakāḥ .
     te narā narake yānti yāvaccandradivākarau ..
iti sasemiropākhyānam .. (yathā ca, kathāsaritsāgare . 5 . 63 ..
     tacchrutvācintayadrājā nūnaṃ drohī sa eva me ..)

droṇāyanaḥ, puṃ, (droṇasyāpatyam . droṇa + phak .) aśvatthāmā . iti trikāṇḍaśeṣaḥ ..

drauṇiḥ, puṃ, (droṇasyāpatyam . droṇa + iñ .) aśvatthāmā . iti śabdaratnāvalī .. (yathā, mahābhārate . 4 . 56 . 74 .
     āvṛtya tu mahābāhuryato drauṇistato hayān .. aya hi ekonatriṃśaddvāparayugasya vyāsaḥ . yathā, devībhāgavate . 1 . 3 . 23 .
     ekonatriṃśat saṃprāpte drauṇirvyāso bhaviṣyati ..)

drauṇikaḥ, tri, (droṇasya droṇaparimitabījasya vāpaḥ iti . droṇa + tasya vāpaḥ . 5 . 1 . 45 . iti ṭhak .) droṇaparimitabījavapanayogyakṣetram . ityamaraḥ . 2 . 9 . 10 .. (droṇena krītaḥ . niṣkāditvāt ṭhak . droṇakrītaḥ .. droṇaṃ droṇaparimitadravyaṃ pacatīti . droṇa + saṃbhavatyavaharati pacati . 5 . 1 . 52 . iti ṭhañ . droṇapācakaḥ . iti siddhāntakaumudī ..)

draupadī, strī, (drupadasyāpatyaṃ strī . drupada + aṇ . ṅīp .) drupadarājakanyā . tatparyāyaḥ . pāñcālī 2 kṛṣṇā 3 sairindhrī 4 nityayauvanā 5 vedijā 6 yājñasenī 7 . iti hemacandraḥ . 3 . 374 .. asyāḥ pañcasvāmikāraṇaṃ yathā -- vahniruvāca .
     śṛṇu rāma ! mahābhāga ! sītāsaṃgopanaṃ kuru .
     saptāhābhyantare caiva rāvaṇo duṣṭarākṣasaḥ .
     durnivāryaḥ prāktanena jānakīñca hariṣyati ..
     rāma uvāca .
     sītāṃ gṛhītvā tvaṃ gaccha chāyātraiva tu tiṣṭhatu .
     kalatravarjanaṃ karma sarveṣāñca jugupsitam ..
     sītāṃ gṛhītvā prayayau rudantīñca hutāśanaḥ .
     sītāyāḥ sadṛśī chāyā tasthau śrīrāmasannidhau ..
     sā ca chāyā hṛtā pūrbaṃ rāvaṇena balīyasā .
     samuddadhāra tāṃ rāmo nihatya taṃ sabāndhavam ..
     vahrau parīkṣākāle ca chāyā vahnau viveśa ha .
     agniśchāyāñca saṃrakṣya dadau rāmāya jānakīm ..
     sā ca chāyā tapaścakre nārāyaṇasarovare .
     tapaścakāra divyañca śatavarṣañca śūlinaḥ ..
     varaṃ vṛṇuṣva bhadre ! tamuvāca śaṅkaraśca tām .
     uvāca sā śivaṃ vyagrā bharturduḥkhena duḥkhitā ..
     patindehi pañcadhā sā varaṃ vavre trilocanam .
     sarvasampatpradastuṣṭastasyai śarvo varaṃ dadau ..
     mahādeva uvāca .
     sādhvi ! tvaṃ pañcadhā brūhi patindehīti vyākulā .
     pañcendrāśca hareraṃśā bhaviṣyanti priyāstava ..
     te ca sarve ca pañcendrāścādhunā pañca pāṇḍavāḥ .
     sā ca chāyā draupadī ca yajñakuṇḍasamudbhavā ..
     kṛte yuge vedavatī tretāyāṃ janakātmajā .
     dbāpere draupadī chāyā tena kṛṣṇā trihāyaṇī ..
     vaiṣṇavī kṛṣṇabhaktā ca tena kṛṣṇā prakīrtitā .
     svargalakṣmīrmahendrāṇāṃ sā ca paścādbhaviṣyati ..
     rājā dadau phālgunāya kanyāyāśca svayaṃvare .
     papraccha mātaraṃ vīro vastu prāptaṃ mayādhunā ..
     tamuvāca svayaṃ mātā gṛhāṇa bhrātṛbhiḥ saha .
     śambhorvareṇa pūrbañca paratra māturājñayā ..
     draupadyāḥ svāminastena hetunā pañcapāṇḍavāḥ .
     caturdaśānāmindrāṇāṃ pañcendrāḥ pañcapāṇḍavāḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 115 adhyāyaḥ ..

dvandaṃ klī, (dvandvaṃ pṛṣodarāditvāt vasya lopaḥ .) mithunam . iti śabdaratnāvalī ..

dvandvaṃ, klī, (dvau dvau sahābhivyaktau . dvandvaṃ rahasyamaryādāvacana-vyutkramaṇa-yajñapātraprayogābhivyaktiṣu . 8 . 1 . 15 . iti dbiśabdasya dbirvacanaṃ pūrbapadasyāmbhāvo'tvañcottarapadasya napuṃsakatvañca nipātyate .) rahasyam . kalahaḥ . (yathā, hitopateśe . 3 . 32 .
     śataṃ dadyānna vivadediti prājñasya lakṣaṇam .
     vinā hetumapi dbandbametanmūrkhasya lakṣaṇam ..
) mithunam . (yathā, raghuḥ . 1 . 40 .
     parasparākṣisādṛśyamadūrojjhitavartmasu .
     mṛgadbandbeṣu paśyantau syandanābaddhadṛṣṭiṣu ..
) yugmam . iti medinī . ve, 10 .. (yathā, mahābhārate . 1 . 137 . 15 .
     dbandbayuddhañca pārthena kartumicchānyahaṃ prabho ! .. śītoṣṇādi . yathā, māghe . 4 . 64 .
     sarvartunirvṛtikare nivasannupaiti na dbandbaduḥkhamiha kiñcidakiñcano'pi ..) durgam . (atra puṃstvamapi .) atha dbandbayuktiḥ .
     rājño balaṃ na hi balaṃ dbandbameva balaṃ balam .
     apyalpabalavān rājā sthiro dbandbabalādbhavet ..
tathā ca .
     ekaḥ śataṃ yodhayati prākārastho ghanurdharaḥ .
     śataṃ daśasahasrāṇi tasmāddurgaṃ viśiṣyate ..
     akṛtrimaṃ kṛtrimañca tat punardvividhaṃ bhavet .
     yaddaivasūcitaṃ dbandbaṃ girinadyādisaṃśritam .
     akṛtrimamidaṃ jñeyaṃ durlaṅghyamaribhūbhujām ..
     prākāraparikhāraṇyasaṃśrayaṃ yadbhavediha .
     kṛtrimaṃ nāma vijñeyaṃ laṅghyālaṅghyantu vairiṇām ..
tatrākṛtrimadbandbayuktiryathā --
     atyuccavistīrṇaśirā durārohaḥ sakānanaḥ .
     sajalāśayasambhārabhojyadravyasamāśrayaḥ ..
     sukhaniḥsaraṇo dbandbaḥ parvatākhyo mahībhujām .
     nadyo gabhīravistīrṇāścaturdikṣu vyavasthitāḥ ..
     tanmadhye bhūpradeśo yo nadīdbandbaḥ sa ucyate .
     yadanyaccirakālīnaṃ durlaṅghyavipinādikam ..
     tanmadhyaracitā bhūmirdvandbatvenopatiṣṭhate .
     vanadbandbamiti khyātaṃ yathāpūrbaṃ mahattaram .. * ..
kṛtrimadbandbayuktiryathā --
     yasmin rājye girirnāsti nadyo vā gahanodakāḥ .
     tasya madhye mahīpālaḥ kṛtrimaṃ dbandbamārabhet ..
     gajairalaṅghyā vistīrṇā gambhīrāḥ pūrṇavārayaḥ .
     dbandbatvena samādiṣṭāḥ parikhā bahuyādasaḥ ..
     viśālaśālaṃ sudhanaṃ bahukaṇṭakisaṅkaṭam .
     dbandbatvena samādiṣṭaṃ vistīrṇaṃ viṣamaṃ balam ..
     adho'dhovadhyamāno'pi kandaro'lpajalaṃ sravan .
     dvandbatvena samuddiṣṭaḥ sa durlaṅghyo hi bhūbhujām ..
     sarvataḥ parikhāṃ kṛtvā nibandhopari kandaram .
     tajjalaplutadeśatvāt jaladbandbaṃ taducyate ..
     eṣāmabhāve nimnasya bhūpradeśasya bandhanāt .
     varṣāsu plavate vāri jaladbandbaṃ tato bhavet ..
     etayorapi saṃmiśrāt saṃmiśraṃ dbandbamācaret .
     āśritya kṛtrimaṃ dbandbaṃ balavadbairiṇo diśi ..
     anyatra kṛtrimaṃ dbandbaṃ kṛtvā narapatirvaset .
     rathapatiryadā vairī sthaladbandbaṃ tadācaret ..
     gajāśvanāthaścedbairī jaladbandbaṃ tadācaret .
     giridbandbaṃ nṛpaḥ sevet yasya syāddvividho ripuḥ ..
     sarvo hi trividho yuddhaḥ samāsādupadikṣyate .
     pratirājasya rājyānte prakaṭe gupta eva ca ..
     rājyānte sainikān rakṣet prakaṭe nivaset svayam .
     gupte strīkoṣasambhāraṃ saṃrakṣediti niścayaḥ ..
atha sāmānyato guṇāḥ . tathā hi . nītiśāstram .
     sapraveśāpasaraṇaṃ dbandbamuttamamucyate .
     anyatra vandiśāleva na tādṛgbaddhamāśrayet ..
     dhanurdvandbaṃ mahīdbandbaṃ giridbandbaṃ tathaiva ca .
     manuṣyadbandbasaṃsargaṃ varadbandbañca tāni ṣaṭ ..
anye tu .
     na dbandbaṃ dbandbamityāhuryoddhṛdbandbaṃ prakīrtitam .
     yoddhṛśūnyaṃ hi yat dbandbaṃ mṛtakāyasamaṃ hi tat ..
athānyatrāpi .
     yāvat pramāṇaṃ nagaraṃ hi rājñāṃ tato bhaveduttamamadhyamāntyam .
     triṃśattadardhāṣṭaguṇottareṇa trideśajānāṃ dharaṇīpatīnām ..
gargastu .
     yadanyaddvividhaṃ dbandbaṃ procyate dharaṇībhujām .
     tābhyāmevātiricyeta mantradbandbaṃ viśeṣataḥ ..
     anyeṣu daivād bhinneṣu mantradbandbāt jayennṛpaḥ .
     mantradbandbe hi bhinne hi na cānyat kāryakārakam ..
bhojastu .
     yadaiṣa vairidurlaṅghyaṃ vistīrṇaṃ viṣamañca tat .
     sapraveśāpasaraṇaṃ taddvandbamuttamaṃ viduḥ ..
iti bhojarājakṛtayuktikalpataruḥ ..

dvandvaḥ, puṃ, (dvau dvau sahābhivyaktau iti . nipātanāt sādhuḥ . cārthe dbandva iti nirdeśāt puṃstvabh .) rogaviśeṣaḥ . samāsabhedaḥ . iti śabdaratnāvalī .. sa tu bhinnārthānāṃ padānāṃ samāsaḥ . vopadevenāsya casaṃjñā kṛtā . sa itaretarayogasamāhārabhedena dvidhā bhavati . itaretaradvandvo yathā . hariśca haraśca hariharau . atra pratyekapadaprādhānyāt dvitvaṃ bahutvaṃ śeṣaśabdaliṅgabhājitvañca bhavati . samāhāradbandbo yathā . vāk ca tvak ca dvayoḥ samāhāraḥ vāktvacam . atra saṃhaterekatvādekavacanaṃ nityaklīvaliṅgatvañca bhavati . iti mugdhabodham .. (yaduktaṃ --
     dbandvo dbigurapi cāhaṃ madgṛhe nityamavyayībhāvaḥ ..)

dvandvacaraḥ, puṃ, (dvandvena caratīti . cara + ac .) cakravākaḥ . iti hemacandraḥ . 4 . 396 .. (yathā, raghuḥ . 16 . 63 . āvartaśobhā natanābhikānterbhaṅgo bhruvāṃ dbandvacarāḥ stanānām . jātāni rūpāvayavopamānānyadūravartīni vilāsinīnām ..)

dvandvacārī, [n] puṃ, (dvandvena caratīti . cara + ṇiniḥ .) cakravākaḥ . iti trikāṇḍaśeṣaḥ ..

dvandvajaḥ, puṃ, (dvandvāt jāyate iti . jana + ḍaḥ .) dvidoṣajarogaḥ . iti nidānam .. kalahājjāte, tri ..

dvayaṃ, klī, (dvau avayavau yasya . dvi + saṃkhyāyā avayave tayap . 5 . 2 . 42 . iti tayap .
     dbitribhyāntayasyāyajvā . 5 . 2 . 43 . iti tayasyāyac .) dvyātmakam . dui iti bhāṣā . tatparyāyaḥ . ubhau 2 dbau 3 yugalam 4 dvitayam 5 yugam 6 dvaitam 7 yamam 8 dbandvam 9 yaggam 10 yamalam 11 yāmalam 12 . iti hemacandraḥ . 6 . 59 ..

dvayāgniḥ, puṃ, (dvayo dvirūpo'gniryatra .) vṛkṣabhedaḥ . rāṃcitā iti bhāṣā . tatparyāyaḥ . pāṭhī 2 hasvāgniḥ 3 . iti śabdacandrikā ..

[Page 2,764b]
dvayātigaḥ, tri, (dvayaṃ atigacchati atikrāmatīti . ati + gama + ḍaḥ .) rajastamoguṇaśūnyaḥ . sattvaguṇayuktaḥ . ityamaraḥ . 2 . 7 . 45 ..

dvāḥ, [r] strī, (dvārayatīti . dvṛ varaṇe + ṇic + bāhulakāt kvip .) dbāram . ityamaraḥ . 2 . 2 . 13 .. (yathā, bhāgavate . 3 . 5 . 1 .
     dbāri dyunadyā-ṛṣabhaḥ kurūṇāṃ maitreyamāsīnamagādhabodham ..) upāyaḥ . yathā, jñānadbārā bhavenmuktiriti jñānaśāstram ..

dvāḥsthaḥ, puṃ, (dvāri tiṣṭhatīti . sthā + kaḥ .) dvārapālaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 1 . 18 . 34 .
     brāhmaṇaiḥ kṣattrabandhurhi dvārapālo nirūpitaḥ .
     sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktamarhati ..
) nandikeśvaraḥ . iti bhūriprayogaḥ ..

dvāḥsthitaḥ, tri, (dvāri sthitaḥ .) dvārapālaḥ . ityamarakoṣaśabdaratnāvalyau ..

dvāḥsthitadarśakaḥ, tri, (dvāḥsthitaḥ san paśyatīti . dṛś + ṇvul .) dvārapālaḥ . ityamaraṭīkāyāṃ bharataḥ ..

dvāḥsthitadarśī, [n] tri, (dvāri sthitaḥ san paśyatīti . dṛś + ṇiniḥ .) dvārapālaḥ . iti bharatadhṛtarabhasaḥ ramānāthaśca ..

dvācatvāriṃśat, strī, (dvyadhikā catvāriṃśat . dviśabdasya vā ātvam .) dbicatvāriṃśat . iti vyākaraṇam .. 42 veyālliśa iti bhāṣā ..

dvātriṃśat, strī, (dvyadhikā triṃśat . dvyaṣṭanaḥ saṃkhyāyāmiti . 6 . 3 . 47 . iti ātvam .) dvyadhikatriṃśat saṃkhyā . tatsaṃkhyeyāśca . 32 vatriśa iti bhāṣā . yathā, dvātriṃśatprasave nāryāścatustriṃśadgame nṛṇāmityādi jyotistattvam ..

dvātriṃśadakṣarī, [n] puṃ, (dvātriṃśadakṣarāṇi santi atra . bāhulakāt iniḥ .) granthaḥ . iti trikāṇḍaśeṣaḥ ..

dvātriṃśallakṣaṇopetaḥ, puṃ, (dvātriṃśallakṣaṇairupetaḥ .) mahāpuruṣaḥ . iti śabdārthakalpataruḥ .. tallakṣaṇāni yathā --
     rāgaḥ saptasu hanta ṣaṭsvapi śiśoraṅgeṣvalaṃ tuṅgatā vistārastriṣu kharvatā triṣu tathā gambhīratā ca triṣu .
     dairdhyaṃ pañcasu kiñca pañcasu sakhe ! saṃprekṣyate sūkṣmatā dvātriṃśadvarala ṇaḥ kathamasau gopeṣu sambhāvyate ..
iti śrīharibhaktirasāmṛtasindhuḥ .. rāga iti . śrīmadvrajeśvaraṃ prati kasyacit savayaso gopasya vākyamidam . saptasu netrāntapādakaratalatālvadharauṣṭhajihvānakheṣu ṣaṭsu vakṣaḥskandhanakhanāsikākaṭimukheṣu . triṣu kaṭilalāṭavakṣaḥsu . kecit kaṭisthāne śiraḥ paṭhanti . punastriṣu grīvājaṅghāmehaneṣu . punastriṣu nābhisvarasatveṣu . pañcasu nāsābhujanetrahanūjānuṣu . punaḥ pañcasu tvakkeśaromadantāṅguliparvasu . tathaiva mahāpuruṣalakṣaṇe sāmudrakagranthaprasiddheḥ . dvātriṃśadvarāṇi tattallakṣaṇebhyaḥ anyebhyo'pi śreṣṭhāni lakṣaṇāni yasya saḥ gopeṣu kathamiti bhagavadavatārādiṣu apyetādṛśatvāśravaṇāditi bhāvaḥ . iti śrījīvagosvāmiviracitā durgamasaṅgamanīnāmnī ṭīkā ..

dvādaśa, [n] tri, (dvyadhikā daśa . dvyaṣṭana iti . 6 . 3 . 47 . iti ātvam .) dvyadhikā daśa . 12 vāra iti bhāṣā . dvādaśasaṃkhyā tatsaṃkhyeyāśca . ayaṃ nityabahuvacanāntaḥ . triliṅge samānarūpaḥ . iti vyākaraṇam .. dvādaśavācakāni yathā . sūryaḥ 1 māsaḥ 2 rāśiḥ 3 saṃkrāntiḥ 4 guhabāhuḥ 5 sārikoṣṭhaḥ 6 guhanetram 7 rājamaṇḍalam 8 . iti kavikalpalatā ..

dvādaśaḥ, tri, (dvādaśānāṃ pūraṇaḥ . tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ .) dvādaśānāṃ pūraṇaḥ . iti vyākaraṇam .. vārai iti bhāṣā . (yathā, manuḥ .
     garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam .
     garbhādekādaśe rājño garbhācca dbādaśe viśaḥ ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 93 .
     dvādaśastrāśanaścādyo yajño yajñasamāhitaḥ ..)

dvādaśakaraḥ, puṃ, (dvādaśa karā bhujā yasya .) bṛhaspatiḥ . iti trikāṇḍaśeṣaḥ .. kārtikeyaśca ..

dvādaśapatrakaṃ, klī, (dvādaśa akṣarāṇi patrāṇi iva yasya .) yogaviśeṣaḥ . yathā --
     pitāmaho'pi taṃ puttraṃ sādhyaṃ sadvinaye ratam .
     sanatkumāraṃ provāca yogaṃ dvādaśapatrakam ..
     śikhāsaṃsthantu oṃkāraṃ meṣo'sya śirasi sthitaḥ .
     māso vaiśākhanāmā ca prathamaṃ patrakaṃ smṛtam ..
     nakāraḥ śirasi prokto vṛṣo'sya śirasi sthitaḥ .
     jyaiṣṭhamāsaśca tat patraṃ dvitīyaṃ parikīrtitam ..
     mokāro bhujayoryugmaṃ mithunaṃ tatra saṃsthitaḥm māsa āṣāḍhanāmā ca tṛtīyaṃ patrakaṃ smṛtam ..
     bhakāro netrayugalaṃ karkaṭastatra saṃsthitaḥ .
     māsaḥ śrāvaṇa ityuktaścaturthaṃ patrakaṃ smṛtam ..
     gakāro hṛdayaṃ proktaṃ siṃho vasati tatra ca .
     māso bhādrastathā proktaḥ pañcamaṃ patrakaṃ smṛtam .
     vakāraṃ kavacaṃ vidyāt kanyā tatra pratiṣṭhitā .
     māsaścāśvayujo nāma ṣaṣṭhaṃ tatpatrakaṃ smṛtam ..
     tekāramantragrāmaśca tulārāśikṛtāśrayaḥ .
     māsaśca kārtiko nāma saptamaṃ patrakaṃ smṛtam ..
     vākāro nābhisaṃyuktaḥ sthitastatra ca vṛścikaḥ .
     māso mārgaśiro nāma tvaṣṭakaṃ patrakaṃ smṛtam ..
     sukāro jaghanaḥ proktastatrasthaśca dhanurdharaḥ .
     puṣyeti gadito māso navamaṃ parikīrtitam ..
     dekāraścoruyugalaṃ makaro'pyatra saṃsthitaḥ .
     māgho nigadito māsaḥ patrakaṃ daśamaṃ smṛtam ..
     vākāro jānuyugalaṃ kumbhastatrāpi saṃsthitaḥ .
     patrakaṃ phālgunaḥ proktaṃ tadekādaśamuttamam ..
     pādau yakāro mīno hi sa caitre vasate mune ! .
     idantu dbādaśaṃ proktaṃ patraṃ vai keśavasya hi ..
     dvādaśārantathā cakraṃ yannābhidvibhujantathā .
     trivyūhantvekamūrtiśca tathoktaḥ parameśvaraḥ ..
     etattavoktaṃ devasya rūpaṃ dvādaśapatrakam .
     yasmin jñāte muniśreṣṭha ! na bhūyo maraṇaṃ bhavet ..
iti vāmanapurāṇe'ṣṭapañcāśattamo'dhyāyaḥ ..

dvādaśalocanaḥ, puṃ, (dvādaśa locanāni netrāṇi yasya . ṣaḍānanatvādevāsya tathātvam .) kārtikeyaḥ . iti trikāṇḍaśeṣaḥ ..

dvādaśāṃśuḥ, puṃ, (dvādaśa aṃśavaḥ kiraṇāni yasya .) bṛhaspatiḥ . iti bhūriprayogaḥ .. (yaduktaṃ mātsye . 127 . 55 .
     lohito navaraśmistu sthānamāpantu tasya vai .
     bṛhat dvādaśaraśmīkaṃ haridrābhantu vedhasaḥ ..
)

dvādaśākṣaḥ, puṃ, (dvādaśa akṣīṇi yasya .) kārtikeyaḥ . (dbādaśaviṣayeṣu akṣiṇī yasya .) buddhaḥ . iti hemacandraḥ . 2 . 148 .. (kārtikeyasya anucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 56 .
     ekākṣo dvādaśākṣaśca tathaivaikajaṭaḥ prabhuḥ ..)

dvādaśākṣaramantraḥ, puṃ, (dvādaśa akṣarāṇi asya . tādṛśo mantraḥ .) dvādaśavarṇātmakaviṣṇuviṣayakamantraviśeṣaḥ . yathā --
     namo bhagavate vāsudevāyoṅkārapūrbakam .
     mahāmantramimaṃ prāhustattvajñā dvādaśākṣaram ..
iti pādme kriyāyogasāraḥ ..

dvādaśākhyaḥ, puṃ, (dvādaśa jñānakarmādiviṣayān ākhyātīti . khyā kathane + kaḥ .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

dvādaśāṅgulaḥ, puṃ, (dvādaśa aṅgulayaḥ parimāṇamasya . tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ . 5 . 4 . 86 . iti ac .) vitastiḥ . ityamaraḥ . 2 . 6 . 84 ..

dvādaśātmā, [n] puṃ, (dvādaśa ātmāno mūrtayo yasya .) sūryaḥ . (yathā, mahābhārate . 3 . 3 . 26 .
     dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ ..) arkavṛkṣaḥ . ityabharaḥ ..

dvādaśāyuḥ, [s] puṃ, (dvādaśavarṣaparyantaṃ āyuryasya .) kukkuraḥ . iti śabdamālā ..

dvādaśārciḥ, [s] puṃ, (dvādaśa arcīṃṣi kiraṇāni yasya .) bṛhaspatiḥ . iti hemacandraḥ . 2 . 32 ..

dvādaśī, strī, (dvādaśa + ṭittvāt ṅīṣ .) tithiviśeṣaḥ . sā candrasya dvādaśakalākriyārūpā . sā ca viṣṇutithiḥ . yathā --
     trailokyagāminī devī lakṣmīste'stu sadā priyā .
     dvādaśī ca tithiste'stu kāmarūpī ca jāyate ..
     ghṛtāśano bhavedyastu dvādaśyāṃ tatparāyaṇaḥ .
     svargavāsī sa bhavatu pumān strī vā viśeṣataḥ ..
mārgaśīrṣīyā śukladvādaśī matsyadvādaśī 1 pauṣī kūrmadvādaśī 2 māghī varāhadvādaśī 3 phālgunī nṛsiṃhadvādaśī 4 caitrī vāmanadvādaśī 5 vaiśākhī jāmadagnyadvādaśī 6 jyaiṣṭhī rāmadvādaśī 7 āṣāḍhī kṛṣṇadvādaśī 8 śrāvaṇī buddhadvādaśī 9 bhādrī kalkidvādaśī 10 āśvinī padmanābhadvādaśī 11 kārtikī nārāyaṇadvādaśī 12 . etāsāṃ nāma dharaṇīvratam . etatkaraṇe mahāphalam . iti varāhapurāṇam .. atha pipītakadvādaśī . nāradīye .
     vaiśākhe śuklapakṣe tu dvādaśī vaiṣṇavī tithiḥ .
     tasyāṃ śītalatoyena snāpayet keśayaṃ śuciḥ ..
iyaṃ pipītakadvādaśī . atra .
     ṣaṣṭhīsametā kartavyā saptamī nāṣṭamīyutā .
     pataṅgopāsanāyeha ṣaṣṭhyāmāhurupoṣaṇam ..
     ekādaśyāṃ prakurvanti upavāsaṃ manīṣiṇaḥ .
     upāsanāya dvādaśyāṃ viṣṇoryadvadiyaṃ tathā ..
iti bhaviṣyapurāṇena ekādaśyupavāsānantaraṃ dvādaśyāṃ viṣṇūpāsanāyā uktatvāt . atrāpi tathā vyavaharantīti nātra yugmādaraḥ . dvādaśīkṣaye tūpavāsānantaryaṃ vināpi pūjeti . iyaṃ pūrbavacanoktā ṣaṣṭhīyutā saptamī .. āṣāḍhādidvādaśīṣu śayanādikam .. * .. atha śravaṇadvādaśī . sā bhādraśukladvādaśyāmeva sambhavati . bhaviṣyottare .
     dvādaśī śravaṇopetā sarvapāpaharā tithiḥ .
     budhavārasamāyuktā tataḥ śataguṇā bhavet .
     tāmupoṣya samāpnoti dvādaśadvādaśīphalam ..
ubhayadine tallābhe tu ekādaśīyutaiva grāhyā .
     dvādaśī ca prakartavyā ekādaśyanvitā vibho .
     sadā kāryā ca vidvadbhirviṣṇubhaktaiśca mānavaiḥ ..
iti skāndāt .. yadā tvekādaśyāmeva śravaṇā tadā tāmupavaset . tathā ca nāradaḥ .
     yāḥ kāścittithayaḥ proktāḥ puṇyā nakṣatrayogataḥ .
     tāsveva tadvrataṃ kuryāt śravaṇadvādaśīṃ vinā ..
bhaviṣyottare'pi .
     ekādaśī yadā tu syāt śravaṇena samanvitā .
     vijayā sā tadā proktā bhaktānāṃ vijayapradā ..
     tithinakṣatrasaṃyoge upavāso yadā bhavet .
     tāvadeva na bhoktavyaṃ yāvannaikasya saṃkṣayaḥ ..
     viśeṣeṇa mahīpāla ! śravaṇaṃ vardhate yadi .
     tithikṣayeṇa bhoktavyaṃ dvādaśīṃ naiva laṅghayet ..
tithikṣayeṇa ekādaśītithikṣayeṇa bhoktavyaṃ dvādaśyāṃ pārayedityarthaḥ . atra heturdbādaśīmityādi . yadā tvekādaśyupavāsadine śravaṇaṃ nāsti paradine dvādaśyāṃ śravaṇaṃ tadopavāsadvayamāha brahmavaivartaḥ .
     ekādaśīmupoṣyaiva dvādaśīṃ samupoṣayet .
     na cātra vidhilopaḥ syādubhayordevatā hariḥ ..
atra asamāpte vrate pūrbe naiva kuryādvratāntaramiti smṛteḥ .. pāraṇasyākaraṇena pūrbopavāsāsamāptāvupavāsāntarārambhe vidhilopo na bhavedityarthaḥ hetumāha ubhayorityādi . ubhayorupavāsāsāmarthye tu śravasadvādaśyevopoṣyā . tathā ca smṛtiḥ .
     varamekādaśīṃ bhuktvā dbādaśīṃ samupoṣayet .
     pūrbopavāsajaṃ puṇyaṃ sarvaṃ prāpnotyasaṃśayam ..
     upoṣya dbādaśīṃ puṇyāṃ viṣṇuṛkṣeṇa saṃyutām .
     ekādaśyudbhavaṃ puṇyaṃ naraḥ prāpnotyasaṃśayam ..
dvādaśyupavāsaḥ kāmyaḥ . tathā ca mārkaṇḍeyapurāṇam .
     dvādaśyāmupavāsena śuddhātmā nṛpa ! sarvaśaḥ .
     cakravartitvamatulaṃ saṃprāpnotyatulāṃ śriyam ..
kārtikaśukladbādaśī manvantarā . tathā ca bhaviṣyamatsyayoḥ .
     aśvayukśuklanavamī dvādaśī kārtikī tathā . ityādivacanāt . iti tithitattvam .. * .. agrahāyaṇaśukladvādaśī akhaṇḍadvādaśī . tatropoṣya viṣṇupadaprāptikāmo'khaṇḍadvādaśyāṃ viṣṇuṃ pūjayiṣye iti saṃkalpya pañcagavyena snāpayitvā yathāśaktyupacāreṇa saṃpūjya yavabrīhipūrṇapātraṃ gṛhītvā .
     oṃ saptajanmasu yatkiñcinmayā khaṇḍavrataṃ kṛtam .
     bhagavaṃstvatprasādena tadakhaṇḍamihāstu me ..
     yathā khaṇḍaṃ jagat sarvaṃ tvameva puruṣottam ! .
     tato'khilānyakhaṇḍāni vratāni mama santu vai ..
iti prārthya dakṣiṇāṃ dadyāt . iti kṛtyacandrikā .. bhaimīparadvādaśyāṃ ṣaṭtilācaraṇam . yathā viṣṇudharmottare .
     mṛgaśīrṣe śaśadhare māghe māsi prajāpate ! .
     ekādaśyāṃ site pakṣe sopavāso jitendriyaḥ .
     dvādaśyāṃ ṣaṭtilācāraṃ kṛtvā pāpāt pramucyate ..
     tilasnāyī tilodvartī tilahomī tilodakī .
     tilasya dātā bhoktā ca ṣaṭtilī nāvasīdati ..
     sakṛttu ṣaṭtilī bhūtvā sarvapāpaiḥ pramucyate .
     triṃśadvarṣasahasrāṇi svargaloke mahīyate ..
atha govindadvādaśī .
     phālgune śuklapakṣasya puṣyarkṣe dvādaśī yadi .
     govindadvādaśī nāma mahāpātakanāśinī ..
atra gaṅgāyāṃ padmapurāṇīyo mantraḥ .
     mahāpātakasaṃjñāni yāni pāpāni santi me .
     govindadvādaśīṃ prāpya tāni me hara jāhnavi ! ..
iti tithyāditattvam .. atha dvādaśījātaphalam .
     bahuprajaḥ sarvajanānurāgī bhūpālamānyastvatithipriyaḥ syāt .
     cet dvādaśī yasya janasya sūtau pravāsahīno vyavahāradakṣaḥ ..
iti koṣṭhīpradīpaḥ ..

dvāparaḥ, puṃ, (dvayorviṣayayoḥ parastatpara āsaktaḥ ityarthaḥ . pṛṣodarāditvāt sādhuḥ .) sandehaḥ . (dvau satyatretāyugau parau śreṣṭhau yasmāt .) yugaviśeṣaḥ . ityamaraḥ . 3 . 3 . 161 .. tadyugaparimāṇaṃ yathā --
     aṃṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu .
     catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam ..
864, 000 .. tasya dharmo yathā --
     ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ .
     tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate ..
     dvāparādau prajānāntu siddhistretāyuge tu yā .
     parivṛtte yuge tasmiṃstataḥ sā vipraṇaśyati ..
     tataḥ pravartate tāsāṃ prajānāṃ dvāpare punaḥ .
     lobho bhṛtirbaṇigyuddhaṃ tattvānāmaviniścayaḥ ..
     pradhvaṃsaścava varṇānāṃ karmaṇāñca viparyayaḥ .
     yajñe vadhaḥ paśordaṇḍo māno darpaḥ kṣamā balam ..
     tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ .
     ādye kṛte na dharmo'sti sa tretāyāṃ pravartitaḥ ..
     dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ .
     varṇānāṃ dvāpare dhvaṃsaḥ saṃkṣītante tathāśramāḥ ..
     dvaidhamutpadyate caiva yuge tasmin śrutau smṛtau .
     dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate ..
     aniścayo'dhigamanāddharmatattvaṃ na vidyate .
     dharmatattve hyavijñāte matibhedastu jāyate ..
     parasparavibhinnaistairdṛ ṣṭīnāṃ vibhrameṇa tu .
     tato dṛṣṭivibhinnaistaiḥ kṛtaṃ śāstrākulaṃ tvidam ..
     ekaṃ vedaṃ hi vai vyāsaḥ saṃhṛtya tu punaḥ punaḥ .
     saṃkṣepādāyuṣaścaiva dṛśyate dvāpare tviha .
     vedaścaikaścaturdhā tu vyasyate dvāparādiṣu ..
     ṛṣiputtraiḥ punarbhedādbhidyante dṛṣṭivibhramaiḥ .
     mantrabrāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ ..
     saṃhitā ṛgyajuḥsāmnāṃ sahitāstaiḥ śrutarṣibhiḥ .
     sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacit kvacit ..
     brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca .
     anye tu prasthitāste vai kecinna pratyavasthitāḥ ..
     dvāpareṣu pravartante bhinnārthaistaiḥ sudarśanaiḥ .
     evamādhvaryavaṃ pūrbamāsīddvaidhaṃ tataḥ punaḥ ..
     ptāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam .
     ādhvaryavasya prasthānairbahudhā vyākulīkṛtam ..
     tathaivātharvaṇāṃ sāmnāṃ vikalaiḥ svasya saṃkṣayaiḥ .
     vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ ..
     dvāpare sannivṛttāste vedā naśyanti vai kalau .
     teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ ..
     avṛṣṭimaraṇañcaiva tathaiva vyādhyupadravāḥ .
     vāṅmanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ .
     nirvedājjāyate teṣāṃ duḥkhaṃ mokṣavicāraṇā .
     vicāraṇāyāṃ vairāgyaṃ dairāgyāddoṣadarśanam ..
     doṣāṇāṃ darśanāccaiva jñānotpattiśca jāyate .
     teṣāṃ medhāvināṃ pūrbamādye svāyambhuve'ntare .
     utpadyantīha śāstrāṇāṃ dvāpare paripanthinaḥ ..
     āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca .
     arthaśāstavikalpāśca hetuśāstravikalpanam ..
     prakriyākalpasūtrāṇāṃ bhāṣyavidyāvikalpanam .
     smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak ..
     dvāpareṣvabhivartante matibhedāstathā nṛṇām .
     manakā karmaṇā vācā kṛcchrādvārtā prasidhyati ..
     dbāparaḥ sarvabhūtānāṃ kāyakleśapuraskṛtaḥ .
     lobho bhṛtirbaṇigyuddhantattvānāmaviniścayaḥ ..
     vedaśāstrapraṇayanaṃ dharmāṇāṃ saṅkarastathā .
     varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca ..
     pūrṇe varṣasahasre dbe paramāyustadā nṛṇām .
     niḥśeṣe dvāpare tasmin tasya sandhyā tu pādataḥ ..
     guṇahīnāśca tiṣṭhanti dharmasya dvāparasya tu .
     tathaiva sandhyāpādeva aṃśastasya pratiṣṭhitaḥ ..
iti matsyapurāṇe 120 adhyāyaḥ ..

dvāparayugaṃ, klī, (dbāpara eva yugam .) tṛtīyayugam . tasyotpattyādi yathā . bhādrakṛṣṇatrayodaśyāṃ guruvāsare dvāparayugotpattiḥ . tatra avatāradvayam . kṛṣṇabuddhau . puṇyamardham . pāpamardham . naimiṣāraṇyaṃ tīrtham . nāḍīkṣo brāhmaṇaḥ . raktagatāḥ prāṇāḥ . saptahastaparimito mānavadehaḥ . sahasrābdamāyuḥ . tāmrapātre bhojanam . iti dbāparayugasya lakṣaṇam . dvāparayugābdāḥ 864,000 . dvāparayugasya rājānaḥ śālvavirāṭahaṃsadhvajakaṃsadhvajameyūravvajavajravāhanarukmāṅgadajarāsandhaduryodhanayudhiṣṭhirāḥ . dharmādharmarato lokaḥ pralāpī capalaḥ sadā . jñānaniṣṭhaḥ kapaṭavāk dvāpare rājavistaraḥ .. tatra tārakabrahmanāma . hare ! murāre madhukaiṭabhāre gopāla govinda mukunda śaure . yajñeśa nārāyaṇa kṛṣṇa viṣṇo ! nirāśra māṃ jagadīśa ! rakṣa .. iti mudrāṅkitapañjikātaḥ saṃgṛhītam ..

dvāparayugādyā, strī, (dvāparayugasya ādyā ārambhikā tithiḥ .) dvāparayugārambhatithiḥ . sā ca gauṇabhādrakṛṣṇatrayodaśī . tatpramāṇaṃ yugādyāśabde draṣṭavyam ..

dvāraṃ, klī, (dvarati nirgacchati gṛhābhyantarādaneneti . dvṛ + ghañ .) nirgamanam . abhyupāyaḥ . iti medinī . re, 48 .. ādyasya paryāyaḥ . dvāḥ 2 pratīhāraḥ 3 . ityamaraḥ . 2 . 3 . 16 .. vārakam 4 . iti śabdaratnāvalī ..
     gṛhiṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca .
     na madhyadeśe kartavyaṃ kiñcinnyūnādhikaṃ śubham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

dvārakaḥ, puṃ, (dvāreṇa praśastapratīhāreṇa kāyati śobhate iti . kai + kaḥ) dvārakā . iti śabdaratnāvalī ..

dvārakaṇṭakaḥ, puṃ, (dvārasya kaṇṭaka iva .) kavāṭam . iti śabdaratnāvalī ..

dvārakā, strī, (dvāreṇa bahunā praśastena ca pratīhāreṇa kāyatīti . kai + kaḥ . striyāṃ ṭāp .) svanāmakhyātapurī . tatparyāyaḥ . dvārāvatī 2 dvāravatī 3 vanamālinī 4 dvārikā 5 abdhinagarī 6 dvārakaḥ 7 . iti śabdaratnāvalī .. (yathā, harivaṃśe . 132 . 46 .
     satyakaṃ preṣayāmāsa dvārakāṃ dvāramālinīm ..) tasyā nirmāṇaprakāro yathā -- śrīkṛṣṇa uvāca .
     he samudra mahābhāga ! sthalañca śatayojanam .
     dehi me nagarārthañca paścāddāsyāmi niścitam ..
     nagaraṃ kuru he kāro triṣu lokeṣu durlabham .
     ramaṇīyañca sarveṣāṃ kamanīyañca yoṣitām ..
     vāñchitañcāpi bhaktānāṃ vaikuṇṭhasadṛśaṃ param .
     sarveṣāmapi svargāṇāṃ paraṃ paramabhīpsitam ..
     divāniśaṃ khagaśreṣṭha ! sannidhau viśvakarmaṇaḥ .
     sthitiṃ kuru mahābhāga ! yāvannirmāti dvārakām ..
     viśvakāruruvāca .
     dbārakāñca kimākārāṃ karomi jagatāṃ vibho ! .
     kathayasva mahābhāga ! nirmāṇakramamīśvara ! ..
     bhagavānuvāca .
     śatayojanaparyantaṃ nagaraṃ mumanoharam .
     padmarāgairmarakatairindranīlairanuttamaiḥ ..
     rucakaiḥ pāribhadraiśca pālaṅkaiśca syamantakaiḥ .
     gandhakairgālimaiścaiva candrakāntādibhistathā ..
     sūryakāntādibhiścaiva puttraiśca sphaṭikākṛtaiḥ .
     haridvarṇaiśca maṇibhiḥ śyāmairgauramukhaiśca vai ..
     gorocanābhaiḥ pītaiśca dāḍimbabījarūpakaiḥ .
     padmabījanibhaiścaiva nīlaiḥ kamalavarṇakaiḥ ..
     maṇibhiḥ kajjalākārairujjvalaiśca pariṣkṛtaiḥ .
     śvetacampakavarṇābhaistaptakāñcanasannibhaiḥ ..
     svarṇamūlyaśataguṇairīṣadraktaiśca rūpakaiḥ .
     gariṣṭhaiśca variṣṭaiśca maṇiśreṣṭhaiśca pūjitaiḥ ..
     yathāvidhānaṃ yadyogyaṃ yatra yadyuktamīpsitam .
     maṇīnāṃ haraṇañcaiva yakṣasaṃghā himālayāt ..
     divāniśaṃ kariṣyanti yāvannirmāṇapūrbakam .
     yakṣaiśca saptabhirlakṣaiḥ kuverapreritairapi ..
     vetālalakṣaiḥ kuṣmāṇḍalakṣaiḥ śaṅkarayojitaiḥ .
     dānavairbrahmarakṣobhiḥ śailakanyāniyojitaiḥ ..
     kuru divyañca patnīnāṃ sahasrāṇāñca ṣoḍaśa .
     anyapatnījanasyāpi cāṣṭādhikaśatasya ca ..
     śiviraṃ parikhāyuktamuccaiḥ prākāraveṣṭitam .
     yuktaṃ dvādaśasārañca siṃhadbārapuraskṛtam ..
     yuktaṃ citrairvicitraiśca kṛtrimaiśca kavāṭakaiḥ .
     niṣiddhavṛkṣarahitaṃ prasiddhaiśca puraskṛtam ..
     sulakṣaṇaṃ candravedhaṃ prāṅganañca tathaiva ca .
     yadūnāmāśramaṃ divyaṃ kiṅkarāṇāntathaiva ca ..
     sarvaprasiddhaṃ nilayamugrasenasya bhūbhṛtaḥ .
     āśramaṃ sarvatobhadraṃ vasudevasya matpituḥ ..
     kathitaḥ lokaśikṣārthaṃ kuru kāṣṭhaṃ vinā purīm .
     śubhakṣaṇañcāpyadhunā gaccha vatsa ! yathāsukham ..
     viśvakarmā hariṃ natvā jagāma pakṣiṇā saha .
     sumudrasya samīpañca vaṭamūlaṃ manoharam ..
     suṣvāpra tatra naktañca kāruśca pakṣiṇā saha .
     svapne dvāravatīṃ ramyāṃ dadarśa garuḍastathā ..
     yatkiñcit kathitaḥ kāruḥ kṛṣṇena paramātmanā .
     tadeva lakṣaṇaṃ sarvaṃ dadarśa nagare mune ! ..
     kāruṃ hasanti svapne ca sarve te śilpakāriṇaḥ .
     garuḍaṃ garuḍāścānye balavantaśca pakṣiṇaḥ ..
     buddhvā dadarśa maruḍo viśvakarmā ca lajjitaḥ .
     atīva dvārakāṃ ramyāṃ śatayojanavistṛtām ..
     brahmādīnāñca nagaraṃ vijitya ca virājitām .
     tejasācchāditāṃ sūryaṃ ratnānāñca pariṣkṛtām ..
     vāsudeva uvāca .
     paitṛkītīrthatulyā sā kiṃ tīrthaṃ dvārakāparam .
     sarvatīrthaparā śreṣṭhā dvārakā bahupuṇyadā ..
     yasyāḥ praveśamātreṇa narāṇāṃ janmakhaṇḍanam ..
     dānañca dvārakāyāñca śrāddhañca devapūjanam .
     caturguṇañca tīrthānāṃ gaṅgādīnāñca bhūmipa ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..

dvārakeśaḥ, puṃ, (dvārakāyā nagaryā īśaḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī ..

dvāradātuḥ, puṃ, (dvāraṃ dadātīti . dā + tun .) varadātuḥ . bhūmīsahavṛkṣaḥ . iti bhāvaprakāśaḥ ..

dvārapālaḥ, tri, (dvāraṃ pālayatīti . pāli + karmaṇyan . 3 . 2 . 1 . ityaṇ .) dvārarakṣakaḥ . daravān . iti pārasya bhāṣā . tatparyāyaḥ . pratīhāraḥ 2 dvāḥsthaḥ 3 dvāḥsthitaḥ 4 darśakaḥ 5 . ityamaraḥ . 2 . 8 . 6 .. vetradhārakaḥ 6 dvauḥsādhikaḥ 7 vartarūkaḥ 8 garvāṭaḥ 9 daṇḍavāsī 10 . iti trikāṇḍaśeṣaḥ .. dvārasthaḥ 11 kṣattā 12 dvārapālakaḥ 13 dauvārikaḥ 14 vetrī 15 utsārakaḥ 16 daṇḍī 17 . iti hemacandraḥ .. asya vivaraṇaṃ dauvārikaśabde draṣṭavyam ..

dvārapālakaḥ, puṃ, (pālayatīti ṇvul . dvārāṇāṃ pālakaḥ . yadvā, dvārapāla + svārthe kan .) dvārapālaḥ . iti śabdaratnāvalī ..

dvārapiṇḍī, strī, (dvārasya piṇḍī piṇḍikeva .) dehalī . iti jaṭādharaḥ ..

dvārabalibhuk, [j] puṃ, (dvāradattaṃ baliṃ bhuṅkte iti . bhuj + kvip .) vakaḥ . iti trikāṇḍaśeṣaḥ ..

dvārayantraṃ, strī, (dvārabandhakaṃ yantraṃ madhyalopī samāsaḥ .) tālakam . iti hemacandraḥ . 4 . 71 .. tālā iti kulupaṃ iti ca bhāṣā ..

dvāravatī, strī, (dvārāṇi santyatra . yadvā, caturvarṇānāṃ mokṣadvārāṇi santi atreti . dvāra + matup . masya vaḥ .) dvārakā . iti trikāṇḍaśeṣaḥ .. (yathā, harivaṃśe . 10 . 34 .
     kṛtāṃ dvāravatīṃ nāma bahudbārāṃ manoramām .. tathā ca tatraiva --
     caturṇāmapi varṇānāṃ yatra dvārāṇi sarvataḥ .
     ato dvāravatītyuktā vidbadbhistattvavedibhiḥ ..
iyaṃ hi pīṭhasthānānāmanyatamā . atra bhagavatī rukmiṇīrūpeṇa virājate . yathā, devībhāvate . 7 . 30 . 69 .
     rukmiṇī dvāravatyāntu rādhā vṛndāvane vane ..)

dvārasthaḥ, puṃ, (dvāre tiṣṭhatīti . sthā + kaḥ .) dvārapālaḥ . iti hemacandraḥ . 3 . 385 .. (dvārasthite, tri . yathā, kathāsaritsāgare . 18 . 116 .
     supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ ..)

[Page 2,767b]
dvārāvatī, strī, (dvārāṇi praśastabahulapratīhārāḥ santyatra . dvāra + matup masya vaḥ . nipātanāt pūrbadīrghaśca .) dvārakā . iti hemacandraḥ . 4 . 46 ..
     ayodhyā mathurā māyā kāśī kāñcī avantikā .
     purī dvārāvatī caiva saptaitā mokṣadāyikāḥ ..
     etāstu pṛthivīmadhye na gaṇyante kadācana .
     purī dvārāvatī viṣṇoḥ pāñcajanyoparisthitā ..
     muktidā etāḥ sarvāśca ekatra gaṇitāḥ suraiḥ .
     yāni yāni ca kṣetrāṇi kāśīprāptikarāṇi ṣaṭ ..
iti bhūtaśuddhitantram ..

dvārikaḥ, puṃ, (dvāraṃ pālyatvenāstyasyeti ṭhan .) dvārapālaḥ . ityamaraṭīkāsārasundarī .. (yathā, pañcatantre . 3 . 85 .
     yo mūrkhaṃ laulyasampannaṃ rājadvārikamācaret .
     mithyāvādaṃ viśeṣeṇa tasya kāryaṃ na sidhyati ..
)

dvārikā, strī, (praśastāni dvārāṇi santyāsyāmiti . ṭhan ṭāp ca .) dvārakāpurī . iti śabdaratnāvalī ..

dvārī, [n] tri, (dvāraṃ pālyatayāstyasyeti iniḥ .) dvārapālaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 126 . 10 .
     dvāriṇaṃ tāpasā ūcū rājānañca prakāśaya ..)

dvāviṃśatiḥ, strī, (dvyadhikā viṃśatiriti . dvyaṣṭanaḥ saṃkhyāyāmabahubrīhyaśītyoḥ . 6 . 3 . 47 . iti ātpratyayaḥ .) dvyadhikaviṃśatiḥ . iti vyākaraṇam .. vāiśa iti bhāṣā . (yathā, mahābhārate . 7 . 46 . 18 .
     karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa ..)

dvāsaptatiḥ, strī, (dvyadhikā saptatiriti . vibhāṣā catvāriṃśatprabhṛtau sarveṣām . 6 . 3 . 49 . iti pākṣika ātpratyayaḥ .) dvisaptatiḥ . yathā, dvāsaptatiśca bandhyāyāmiti jyotistattvam ..

dvāsthaḥ, puṃ, (dvāri tiṣṭhatīti . sthā + supisthaḥ . 3 . 2 . 4 . iti kaḥ . kharpare śari vā visargalopo vaktavyaḥ . 8 . 3 . 36 . ityasya vārtikoktyā visargasya pākṣikalopaḥ .) dvārapālaḥ . ityamaraṭīkāyāṃ bharataḥ ..

dvāsthitaḥ, puṃ, (dvāri sthitaḥ . visargasya pākṣikalopaḥ .) dvārapālaḥ . ityamaraṭīkāyāṃ bharataḥ ..

dvāsthitadarśakaḥ, puṃ, (paśyatīti . dṛś + ṇvul . dvāsthitaḥ san darśakaḥ .) dauvārikaḥ . ityamaraṭīkāyāṃ bharataḥ ..

dviḥ, vya, dvau vārau, iti sucpratyayeta sādhyam . (yathā, rāmāyaṇe . 2 . 18 . 30
     kariṣye pratijāne ca rāmo dvirnābhibhāṣate ..) sarvanāmāntargatadviśabdasya puṃsi rūpaṃ dvau . striyāṃ klīve ca dve . tadvācakāni yathā, pakṣaḥ 1 nadīkūlam 2 asidhārā 3 rāmaputtraḥ 4 cakṣuḥ 5 hastaḥ 6 stanaḥ 7 . iti kavikalpalatā .. sahacarau yathā, indrāgnī 1 nāradaparvatau 2 aśvinīkumārau 3 bhāryāyatī 4 . iti mahābhārate vanaparva ..

dvikaṃ, klī, (dvābhyāṃ kāyatīti . kai + kaḥ .) dvayam . yathā --
     aśītibhāgaṃ gṛhṇīyānmāsādvārdhuṣikaḥ śatāta .
     dvikaṃ śataṃ vā gṛhṇāno na bhavedarthakilviṣī ..
ityāhnikatattvam .. (dvitīyena rūpeṇa grahaṇamiti . tāvatithaṃ grahaṇamiti lugvā . 5 . 2 . 77 . iti kan pūraṇapratyayasya ca luk . dvitīyake, tri . iti siddhāntakaumudī ..)

dvikaḥ, puṃ, (dvau kau kakāravarṇau yatra .) kākaḥ . kokaḥ . iti medinī . ke, 26 ..

dvikakāraḥ, puṃ, (dvau kakārau yatra .) kākaḥ . iti śabdaratnāvalī ..

dvikakut, [d] puṃ, (dve kakudau yasya .) uṣṭraḥ . iti hemacandraḥ . 4 . 320 ..

dviguḥ, puṃ, ṣaṭsamāsāntargatasamāsaviśeṣaḥ . sa tu saṃkhyāpūrbapadānāṃ samāsaḥ . vopadevenāsya gasaṃjñā kṛtā . sa ca trividhaḥ . taddhitārthaḥ 1 samāhāraḥ 2 uttarapadaparaśca 3 . taddhitārthā'pi dvividhaḥ . taddhitapratyayamātrasya ajāderhasādervā arthe viṣaye ityekaḥ . apatyārthaṣṇyādikaṃ tyaktrā ajādestaddhitasyārthe vācye ityaparaḥ . taddhitārthaviṣayo yathā, dvayormātrorapatyaṃ dvaimāturaḥ . pañcānāṃ nāpitānāmapatyaṃ pāñcanāpitiḥ .. taddhitārthavācyo yathā, pañcabhirgobhiḥ krītaḥ pañcaguḥ .. samahāro yathā, trayāṇāṃ sakhīnāṃ samā hāraḥ trisakham . samāhāre adantānāṃ strītvaṃ pātrādestu klīvatvam .. uttarapadaparo yathā -- pañca gāvo dhanaṃ yasya sa pañcagavadhana ityādi . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (dvau dbe vā gāvau yasya iti vigrahe gauṇatve gośabdasya hrasvaḥ . dvigavasvāmike, tri . yathā --
     dvando dbigurapi cāhaṃ madgehe nityamavyayībhāvaḥ .
     tat puruṣa karma dhāraya yenāhaṃ syāṃ bahuvrīhiḥ ..
ityudbhaṭaḥ ..)

dviguṇaṃ, tri, dvābhyāṃ pūraṇam . aṅkadvayābhyāṃ ghātaḥ . iti līlāvatī .. (yathā, āryāsaptaśatyām . 491 .
     ruddhasvarasaprasavasyālibhiragre nataṃ priyaṃ prati me .
     srotasa iva nimnaṃ pratirāgasya dviguṇa āvegaḥ ..
)

dviguṇākṛtaṃ, tri, (dviguṇaṃ karṣaṇaṃ kṛtam . saṃkhyāyāśca guṇāntāyāḥ . 5 . 4 . 59 . iti ḍāc .) vāradvayakṛṣṭakṣetram . ityamaraḥ . 2 . 9 . 9 .. docasā bhūṃi iti bhāṣā ..

dvijaḥ, puṃ, (dvirjāyate iti . jana + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) saṃskṛtabrāhmaṇaḥ . yathā --
     janmanā brāhmaṇo jñeyaḥ saṃskārairdvija ucyate . iti smṛtiḥ .. sadvṛttabrāhmaṇaḥ . tallakṣaṇaṃ yathā -- ambarīṣa uvāca .
     kīdṛśāya pradātavyaṃ mahādānaṃ dvijātaye .
     viduṣe vā nirādhāre sācāre'viduṣe mune ! ..
     etanme sarvamākhyāhi yathātathyaṃ dvijottama ! .
     uttārayati saṃgṛhya dātāraṃ dānameva hi ..
     vaśiṣṭha uvāca .
     jātyā kulena vṛttena svādhyāyena śutena ca .
     ebhiryukto hi yastiṣṭhet nityaṃ sa dvija ucyate ..
     na jātirna kulaṃ rājan ! na svādhyāyaḥ śrutaṃ na ca .
     kāraṇāni dvijatvasya vṛttameva tu kāraṇam ..
iti vahnipurāṇe pretopākhyānanāmādhyāyaḥ .. kṣattriyaḥ . vaiśyaḥ . iti medinī . je, 10 .. (yathā, yājñavalkye . 1 . 39 .
     māturyadagre jāyante dvitīyaṃ mauñjibandhanāt .
     brāhmaṇakṣattriyaviśastasmādete dvijāḥ smṛtāḥ ..
dantaḥ . (yathā -- na cchitvā dvijairbhakṣayet .. iti carake sūtrasthāne'ṣṭame'dhyāye ..) aṇḍajaḥ . sa pakṣisarpamatsyādiḥ . ityamaraḥ . 3 . 3 . 30 .. (yathā, raghuḥ . 12 . 22 .
     aindriḥ kila nakhaistasyā vidadāra stanaudvijaḥ ..) tumburuvṛkṣaḥ . iti rājanirghaṇṭaḥ .. dvirjāte, tri ..

dvijakutsitaḥ, puṃ, (dvijānāṃ dvijeṣu vā kutsitaḥ . dvijānāṃ tadbhakṣaṇaniṣedhāt tathātvam .) śleṣmāntakavṛkṣaḥ . iti rājanirghaṇṭaḥ śabdamālā ca ..

dvijadāsaḥ, puṃ, (dvijānāṃ dāsaḥ .) śūdraḥ . iti rājanirghaṇṭaḥ .. dvijānāṃ dāse, tri ..

dvijanmā, [n] puṃ, (dve janmanī yasya .) brāhmaṇaḥ . (yathā, devībhāgavate . 5 . 5 . 3 .
     yatīnāṃ bhūṣaṇaṃ jñānaṃ santoṣo hi dvijanmanām ..) dantaḥ . pakṣī . iti śabdaratnāvalī .. kṣattriyaḥ . vaiśyaśca . tri, dbivārajanmayuktaḥ . (dbābhyāṃ jāyamānaḥ . yathā, ṛgvede . 1 . 140 . 2 .
     abhidbijanmā trivṛdannamṛjyate .
     saṃvatsare vāvṛdhe jandhamī punaḥ ..

     dvābhyāmaraṇībhyāṃ jāyamānatvāt yadbā mathanenāghānasaṃskāreṇa cotpannatvāt dvijanmatvam . iti tadbhāṣye sāyanaḥ ..)

dvijapatiḥ, puṃ, (dvijānāṃ patiḥ .) candraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgate . 1 . 11 . 29 .
     krūrāṇi caivamādīni bhāṣaṇāni bṛhaspateḥ .
     śrutvādvijapatiḥ śīghraṃ nirgataṃ sadanādbahiḥ ..
)

dvijaprapā, strī, (dvijānāṃ pakṣiṇāṃ prapā .) ālabālam . tatparyāyaḥ . tallam 2 villam 3 talam 4 . iti trikāṇḍaśeṣaḥ ..

dvijapriyā, strī, (dvijānāṃ yājñikabrāhmaṇādīnāṃ priyā .) somalatā . iti rājanirghaṇṭaḥ .. dvijasya priyavastuni, tri ..

dvijabandhuḥ, puṃ, (dbijasya bandhuriva .) abrāhmaṇaḥ sa bhaṭṭadaivajñādiḥ . yathā --
     strīśūdradvijabandhūnāṃ trayī na śrutigocarā . iti smṛtiḥ ..

[Page 2,768b]
dvijabruvaḥ, puṃ, (ātmānaṃ dvijaṃ brūte iti . brū + kaḥ . brāhmaṇabruvaḥ . sa ca jātimātropajīvī brāhmaṇaḥ . iti hemacandraḥ . 3 . 519 .. yathā --
     samamabrāhmaṇe dānaṃ dbiguṇaṃ brāhmaṇabruve .
     adhīte śatasāhasramanantaṃ vedapārage ..
iti smṛtiḥ ..

dvijarājaḥ, puṃ, (dvijānāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 9 . iti ṭac .) candraḥ . (yathā, devībhāgavate . 1 . 11 . 72 .
     dbijarājastu tacchrutvā bhṛgorvacanamadbhutam .
     dadāvatatpriyāṃ bhāryāṃ gurorgarbhavatīṃ śubhām ..
) karpūraḥ . ityamaraḥ .. anantaḥ . garuḍaḥ . iti medinī . je, 32 ..

dvijaliṅgī, [n] puṃ, (dbijasyaliṅgaṃ cihnamastyasyeti . iniḥ .) kṣattriyaḥ . iti trikāṇḍaśeṣaḥ .. brāhmaṇaveśadhāriṇi, tri .. (yathā, manuḥ . 9 . 224 .
     dyūtaṃ samāhvayañcaiva yaḥ kuryāt kārayeta vā .
     tān sarvān ghātayedrājā śūdrāṃśca dbijaliṅginaḥ ..
)

dvijavraṇaḥ, puṃ, (dvijasya dantasya vraṇaḥ .) dantārvudaḥ . iti rājanirghaṇṭaḥ ..

dvijaśaptaḥ, puṃ, (dvijaiḥ śaptaḥ .) rājamāṣaḥ . iti śabdacandrikā .. varavaṭī iti bhāṣā ..

dvijasevakaḥ, puṃ, (dvijānāṃ sevakaḥ .) śūdraḥ . iti śabdaratnāvalī .. trivarṇasevākartari, tri ..

dvijā, strī, (dvirjāyate iti . jan + ḍaḥ . ṭāp .) reṇukānāmagandhadravyam . ityamaraḥ . 2 . 4 . 120 .. (asyāḥ paryāyo yathā --
     reṇukā rājaputtrī ca nandinī kapilā dvijā .
     bhasmagandhā pāṇḍupatrī smṛtā kauntī hareṇukā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bhārgī . iti medinī . je, 10 .. pālaṅkī . iti śabdacandrikā ..

dvijāṅgī, strī, (dvijasya pakṣiṇo'ṅgamiva aṅgaṃ yasyāḥ . ṅīp .) kaṭukā . iti rājanirghaṇṭaḥ ..

dvijātiḥ, puṃ, (dve jātī yasya .) brāhmaṇaḥ . ityamaraḥ . 2 . 7 . 4 .. (yathā, mahābhārate . 1 . 74 . 61 .
     vedeṣvapi vadantīmaṃ mantrajātaṃ dvijātayaḥ ..) aṇḍajaḥ . iti medinī . te, 114 .. kṣattriyaḥ . vaiśyaḥ . yathā --
     śūdro dvijātibhirjāto na bhūmerbhāgamarhati . iti smṛtiḥ .. (yathā ca manuḥ . 10 . 4 .
     brāhmaṇaḥ kṣattriyo vaiśyastrayo varṇā dvijātayaḥ .
     caturtha ekajātistu śūdro nāsti tu pañcamaḥ ..
)

dvijāyanī, strī, (dvijaḥ ayyate jñāyate'nayeti . aya + karaṇe lyuṭ . striyāṃ ṅīp .) yajñopavītam . iti śabdaratnāvalī ..

dvijālayaḥ, puṃ, (dvijānāṃ pakṣiṇāmālayaḥ .) koṭaram . iti śabdacandrikā .. dvijānāṃ gṛhañca ..

[Page 2,768c]
dvijihvaḥ, puṃ, (dve jihve yasya .) sarpaḥ . (asya paryāyo yathā vaidyakaratnamālāyām .
     vyāḍaścāśīviṣaḥ sarpodvijihvo'hiḥ sarīsṛpaḥ .
     cakṣuḥśravā dandaśūko gūḍhapātpannagoragāḥ ..
) sūcakaḥ . ityamaraḥ . 3 . 3 . 133 .. (yathā, mādhe . 1 . 63 .
     parasya marmāvidhamujjhatāṃ nijaṃ dvijihvatādoṣamajihmagāmibhiḥ ..) khalaḥ . iti medinī . ve, 12 .. cauraḥ . duḥsādhyaḥ . iti śabdaratnāvalī .. (rogaviśeṣaḥ . yathā, suśrute nidānasthāne 14 adhyāye .
     jñeyo dvijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam .. tri, dvijihvāviśiṣṭaḥ . yathā, mahābhārate . 1 . 34 . 24 .
     dbijihvāśca kṛtāḥ sarpā garuḍena mahātmanā ..)

dvijottamaḥ, puṃ, (dvijeṣu uttamaḥ .) brāhmaṇaḥ . iti halāyudhaḥ .. (yathā, manuḥ . 2 . 49 .
     bhavatpūrbaṃ caredbhaikṣamupanīto dvijottamaḥ ..)

dviṭ, [ṣ] puṃ, (dbeṣṭīti . dbiṣ + kvip .) śatruḥ . ityamaraḥ . 2 . 8 . 11 .. (yathā, mahābhārate . 4 . 16 . 7 .
     tasmin jīvati pāpiṣṭhe senāvāhe mama dviṣi .
     tat karma kṛtavatyadya kathaṃ nidrāṃ niṣevase ..
) dbeṣṭari, tri . (yathā, raghau . 3 . 45 .
     trilokanāthena sadā makhadviṣastvayā niyamyā nanu divyacakṣuṣā ..)

dviṭhaḥ, puṃ, vahnijāyā . svāhā . visargaḥ . iti phetkārīyatantram .. ṭhakāradvayam ..

dvitayaṃ, klī, (dvau avayavau asya . dvi + saṃkhyāyā avayave tayap . 5 . 2 . 42 . iti tayap .) dvayam . iti hemacandraḥ . 2 . 50 . 12 .. (yathā, bhāgavate . 5 . 22 . 4 . ata ūrdhvamaṅgārako'pi yojanalakṣadvitaya upalabhyamānastribhistribhiḥ pakṣairekaikaśo rāśīn dvādaśānubhuṅkte .. dvitvasaṃkhyāviśiṣṭe, tri . yathā, raghuḥ . 8 . 90 .
     drumasānumatāṃ kimantaraṃ yadi vāyau dvitaye'pi te'calāḥ ..)

dvitīyaṃ, tri, (dvayoḥ pūraṇam . dvi + dvestīyaḥ . 5 . 2 . 54 . iti tīyaḥ .) dvayam . iti hemacandraḥ . 3 . 177 .. (yathā, raghuḥ . 2 . 49 .
     tathā vidurmo munayaḥ śatakratuṃ dvitīyagāmī na hi śabda eṣa naḥ ..)

dvitīyaḥ, puṃ, (dbayoḥ pūraṇaḥ . ātmano dbitīyatvādevāsya tathātvam .) puttraḥ . iti trikāṇḍaśeṣaḥ ..

dvitīyā, strī, (dvitīya + ṭāp .) gehinī . bhāryā . ityamaraḥ . 2 . 6 . 5 .. tithiviśeṣaḥ . sā candrasya dbitīyakalākriyārūpā . śuklapakṣe 2 kṛṣṇapakṣe 17 etadaṅkabodhitā . iti jyotiṣam .. * .. sā ca aśvinīkumārayorjanmatithiḥ . yathā -- brahmovāca .
     rūpaṃ kāntiranaupamyaṃ bhiṣaktvaṃ sarvavastuṣu .
     somapatvañca lokeṣu sarvametadbhaviṣyati ..
     mahātapā uvāca .
     etat sarvaṃ dvitīyāyāmaśvibhyāṃ brahmaṇā purā .
     dattaṃ yasmāttatasteṣāṃ tithīnāmuttamā tithiḥ ..
     etasyāṃ rūpakāmastu puṣpāhāro bhavennaraḥ .
     saṃvatsaraṃ śucirnityaṃ sukharūpī bhavennaraḥ ..
     aśvibhyāṃ ye guṇāḥ proktāste tasyāpi bhavanti ca ..
iti varāhapurāṇam .. atra jātaphalam .
     nikhilaguṇagabhīro dānaśīlo dayāluḥ svakulakumudacandraḥ svacchacitto'tiśūraḥ .
     nijabhujabalagarvācchāditārātivargo bhavati vipulakīrtiryo dvitīyāprasūtaḥ ..
iti koṣṭhīpradīpaḥ .. atha rathadbitīyā . skandapurāṇe . āṣāḍhasya site pakṣe dvitīyā puṣyasaṃyutā . tasyāṃ rathe samāropya rāmaṃ māṃ bhadrayā saha .. yātrotsavaṃ pravṛtyātha prīṇayecca dvijān bahūn . ṛkṣābhāve tithau kāryā sadā sā prītaye mama .. sā yātrā . māṃ jagannātham .. atha manorathadvitīyā . sā śrāvaṇaśukladvitīyā . matorathadvitīyāyāṃ divā vāsudevārcanaṃ rātrau candrodaye'rghyadānaṃ naktañca bhojanādikam .. yathā viṣṇudharmottare .
     devamabhyarcya puṣpaistu dhūpadīpānulepanaiḥ .
     udgacchataśca bālendordadyādarghyaṃ samāhitaḥ ..
     naktaṃ bhuñjīta ca naro yāvattiṣṭhati candramāḥ .
     astaṃ gate na bhuñjīta vratabhaṅgabhayānnaraḥ ..
atha bhrātṛdvitīyā . liṅgapurāṇe .
     kārtike tu dvitīyāyāṃ śuklāyāṃ bhrātṛpūjanam .
     yā na kuryādvinaśyanti bhrātaraḥ saptajanmani ..
tasyā iti śeṣaḥ .. mahābhārate .
     kārtike śuklapakṣe tu dvitīyāyāṃ yudhiṣṭhira ! .
     yamo yamunayā pūrbaṃ bhojitaḥ svagṛhe svayam ..
     tasyāṃ nijagṛhe pārtha ! na bhoktavyamato budhaiḥ .
     yatnena bhaginīhastādbhoktavyaṃ puṣṭibardhanam ..
     dānāni ca pradeyāni bhaginībhyo viśeṣataḥ ..
tathā .
     yamañca citraguptañca yamadūtāṃśca pūjayet .
     ardhyaścātra pradātavyo yamāya sahajadvayaiḥ ..
sahajadvayerbhaginībhrātṛbhiḥ . arghyamantraḥ . oṃ ehyehi mārtaṇḍaja pāśahasta yamāntakālokadharāmareśa ! . bhrātṛdvitīyākṛtadevapūjāṃ gṛhāṇa cārghyaṃ bhagavannamaste .. praṇāmamantraḥ . oṃ dharmarāja namastubhyaṃ namaste yamunāgraja . pāhi māṃ kiṅkaraiḥ sārdhaṃ sūryaputtra namo'stu te .. yamunāñca saṃpūjya namaskuryāt . oṃ yamasvasarnamaste'stu yamune lokapūjite . varadā bhava me nityaṃ sūryaputtri ! namo'stu te .. annaṃ dattvā paṭhati . bhrātastavānujātāhaṃ bhuṅkṣva bhaktamidaṃ śubham . prītaye yamarājasya yamunāyā viśeṣataḥ .. jyeṣṭhā tavāgrajātāhamiti vadet . tathā yamadvitīyāyāṃ yātrāyāṃ maraṇaṃ bhavet .. anadhyāyadvitīyā yathā . pre-ko-cai-cādvitīyāstāḥ pretapakṣe gate tu yā . yā ca kojāgare jāte caitrāvalyāḥ pare'pi yā .. cāturmāsye samāpte ca dvitīyā yā bhavettithiḥ . parāsvetāsvanadhyāyaḥ purāṇaiḥ parikīrtitaḥ .. iti tithitattvam ..
     pakṣayormāghamāsasya dvitīyāṃ parivarjayet .. iti viṣṇupurāṇam ..

dvitīyākṛtaṃ, tri, (dvitīyaṃ karṣaṇaṃ kṛtamiti . kṛño dvitīyatṛtīyaśambabījāt kṛṣau . 5 . 4 . 58 . iti ḍāc .) vāradbayakṛṣṭakṣetram . ityamaraḥ . 2 . 9 . 9 .. docasā bhūṃi iti bhāṣā ..

dvitīyābhā, strī, (dvitīyā haridrāvat ābhātīti . ā + bhā + kaḥ .) dāruharidrā . iti śabdacandrikā ..

dvitrāḥ, tri, (dvau vā trayo vā . saṃkhyayāvyayāsannādūrādhikasaṃkhyāḥ saṃkhyeye . 2 . 2 . 25 . iti samāsaḥ . bahubrīhau saṃkhyeye ḍajabahugaṇāt . 5 . 4 . 73 . iti ḍac .) dbau vā trayo vā ime . iti saṃkṣiptasāraḥ . nityabahuvacanānto'yam .. (yathā, raghuḥ . 5 . 25 .
     dbitrāṇyahānyarhasi soḍhumarhan yāvad yate sādhayituṃ tadartham ..)

dvidan, [t] tri, (dvau dantau yasya . vayasi dantasya datṛ . 5 . 4 . 141 . iti dantasya datṛ-ādeśaḥ .) dantadvayayuktavṛṣādiḥ . iti hemacandraḥ . 4 . 329 ..

dvidāmnī, strī, (dve dāmanī bandhanarajjū yasyāḥ . dāmahāyanāntācca . 4 . 1 . 27 . iti ṅīp .) rajjudvayayuktāgauḥ . iti mugdhabodhavyākaraṇam ..

dvidehaḥ, puṃ, (dbābhyāṃ deho'syeti . gajānanatvādevāsya tathātvam .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ .. (dvyātmakarāśiḥ . iti jyotiṣam ..)

dvidhā, vya, (dvi + saṃkhyāyā vidhārthe dhā . 5 . 3 . 42 . iti dhā .) dviprakāram . iti mugdhabodham .. (yathā, devībhāgavate . 3 . 6 . 5 .
     yathā dīpastathopādheryogāt sañjāyate dvidhā .
     chāyevādarśamadhye vā prativimbaṃ tathāvayoḥ ..
)

dvidhāgatiḥ, puṃ, (dbidhā dbiprakārā gatiryasya .) kumbhīraḥ . iti hemacandraḥ . 4 . 418 .. dviprakāragatiyukte, tri ..

dvidhātuḥ, puṃ, (dbau dhātū yasya . devagajadehavattvādevāsya tathātvam .) gaṇeśaḥ . iti śabdaratnāvalī .. (dvau dhātū tāmrādidhātudravye yatra .) dhātudvaye, klī ..

dvidhātmakaṃ, klī, (dvidhā ātmā yasya . kap .) jātīkoṣam . iti śabdacandrikā ..

[Page 2,769c]
dvidhālekhyaḥ, puṃ, (dvidhā likhyate yatra . likha + ādhāre ṇyat .) hintālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. dbiprakāralekhanīye, tri ..

dvinagnakaḥ, puṃ, (dbirdvitīyo nagnaka iva .) duścarmā . iti hemacandraḥ ..

dvipaḥ, puṃ, (dvābhyāṃ śuṇḍamukhābhyāṃ pibatīti .) pā + kaḥ .) hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā, māghe . 3 . 67 .
     tejomahadbhistamaseva dīpairdvipairasambādhamayāmbabhūve ..) puṃ, nāśakeśaraḥ . iti ratnamālā ..

dvipathaṃ, klī, (dvayoḥ pathoḥ samāhāraḥ . taddhitārthetyādinā samāsaḥ . ṛkpūrabdhūḥ pathāmānakṣe . 5 . 4 . 74 . iti aḥ .) pathadbayam . domātā patha iti bhāṣā . tatparyāyaḥ . cārupathaḥ 2 . iti hemacandraḥ . 4 . 52 .. dvau panthānau yatretyarthe, tri ..

dvipadaḥ, puṃ, (dbe pade yasya .) manuṣyaḥ . (yathā, mahābhārate . 1 . 74 . 56 .
     brāhmaṇo dvipadāṃ śreṣṭho gaurvariṣṭhaścatuspadām ..) devaḥ . pakṣī . rākṣasaḥ . yathā, praśnasāre .
     dvipade'pi caturbhedā nṛdevapakṣirākṣasāḥ ..

dvipadarāśiḥ, puṃ, (dve pade yasya . sa cāsau rāśiśceti .) mithunam . tulā . kumbhaḥ . kanyā . dhanuṣaḥ pūrbārdham . yathā, jyotistattve .
     mithunatulāghaṭakanyādvipadākhyāścāpapūrbabhāgaśca ..

dvipamadaḥ, puṃ, (dvipasya hastino madaḥ .) hastimadaḥ . iti rājanirghaṇṭaḥ ..

dviparṇī, strī, (dve dbe parṇe yasyāḥ . ṅīp) vanakolī . iti ratnamālā .. parṇadbayayukte, tri ..

dvipāt, [d] tri, dbau pādau yasya saḥ . (pādasya pādbhāvaḥ .) pādadbayayuktaḥ . iti mugdhabodhavyākaraṇam ..

dvipādyaṃ, klī, (dbau pādau parimāṇamasya . paṇapādamāṣaśatād yat . 5 . 1 . 34 . iti yat .) dviguṇadaṇḍaḥ . ityamaraḥ . 2 . 8 . 27 ..

dvipāyī, [n] puṃ, (dbābhyāṃ mukhaśuṇḍābhyāṃ pibatīti . pā + ṇiniḥ .) hastī . iti hārāvalī . 14 ..

dvipṛṣṭhaḥ, puṃ, (dvau pṛṣṭhau yasya .) rājabhedaḥ . tatparyāyaḥ . brahmasambhavaḥ 2 . iti hemacandraḥ . 3 . 359 ..

dvibinduḥ, puṃ, (dbau bindū yatra .) visargavarṇaḥ . yathā, bindudbibindumātrau varṇau kramānnuvī saṃjñau staḥ . iti mugdhabodhavyākaraṇam .. śūnyadbayañca ..

dvimātṛjaḥ, puṃ, (dbābhyāṃ mātṛbhyāṃ jāyate iti . jana + ḍaḥ .) gaṇeśaḥ . iti hemacandraḥ . 3 . 210 ..

dvimukhaḥ, puṃ, (dve mukhe yasya .) rājasarpaḥ . iti halāyudhaḥ .. mukhadvayayukte, tri ..

dvimukhā, strī, (dve mukhe yasyāḥ .) karkarī . iti śabdacandrikā .. gāḍu iti bhāṣā . jalaukāḥ . iti halāyudhaḥ .. joṃka iti bhāṣā .. (yathā, suśrute uttaratantre . 54 adhyāye .
     cūravo dvimukhāścaiva saptaivete purīṣajāḥ ..)

dvimukhāhiḥ, puṃ, (dvimukhaḥ ahiḥ sarpaḥ .) sarpaviśeṣaḥ . śāṃkhinī iti bhāṣā . tatparyāyaḥ . ahīraliḥ 2 rājāhiḥ 3 rājasarpaḥ 4 dvimukhaḥ 5 sarpabhuk 6 . iti halāyudhaḥ ..

dvimukhoragaḥ, puṃ, (dvimukhaḥ uragaḥ sarpaḥ .) rājasarpaḥ . iti jaṭādharaḥ ..

dvimūrdhaḥ, tri, (dvau mūrdhānau yasya . dvitribhyāṃ ṣa mūrdhnaḥ . 5 . 4 . 115 . iti ṣa .) mastakadvayayuktaḥ . iti mugdhabodhavyākaraṇam .. (yathā, bhaṭṭiḥ . 4 . 41 .
     bahumūrdhno dvimūrdhāṃśca trimūrdhāṃścāhatāṃ mṛdhe ..)

dviradaḥ, puṃ strī, (dvau radau dantau pradhānatayā yasya . hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā, mahābhārate . 7 . 26 . 27 .
     kṣobhayantaṃ tathā senāṃ dbiradaṃ nalinīmiva .
     dhanañjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan ..
)

dviradāntakaḥ, puṃ, (dviradānāṃ hastināṃ antakaḥ .) siṃhaḥ . iti rājanirghaṇṭaḥ ..

dviraśanaṃ, klī, (dvirvāramaśanaṃ bhojanam .) vāradvayabhojanam . yathā --
     munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam .
     ahani ca tamasvinyāṃ sārdhapraharayāmāntaḥ ..
iti tithyāditattvam ..

dvirasanaḥ, puṃ, (dve rasane jihve yasya .) sarpaḥ . iti hārāvalī . 15 ..

dvirāgamanaṃ, klī, (dvirvāraṃ vivāhāt paraṃ āgamanaṃ svāmigṛhe ityarthaḥ .) vivāhānantaraṃ badhvāḥ pitṛgehāt patigṛhe punarāgamanam . yathā, nārāyaṇapaddhatau .
     vṛtte pāṇigrahe gehāt pituḥ patigṛhaṃ prati .
     punarāgamanaṃ badhvāstaddvirāgamanaṃ viduḥ ..
tasya śubhakāladinādi yathā . dīpikāyām .
     strīśuddhyālighaṭājasaṃyutaravau kāle viśuddhe bhṛguṃ saṃtyajya pratilomagaṃ śubhadine yātrāpraveśocite .
     tyaktrāhastu niraṃśakaṃ navabadhūyātrāpraveśau patiḥ kuryādekapurādiṣu pratibhṛgornecchanti doṣaṃ budhāḥ ..
     paitrāgāre kucakusumayoḥ sambhavo vā yadi syāt kālaḥ śuddho na bhavati yadā saṃmukho vāpi śukraḥ .
     meṣe kumbhe'lini ca na bhavet bhāskaraścettathāpi svāmī bhadre'hani navabadhūṃ veśayenmandiraṃ svam ..
     bhartargocaraśobhane dinapatau nāstaṃ gate bhārgave sūrye kīṭaghaṭājage śubhadine pakṣe ca kṛṣṇetare .
     hitvā ca pratilomagau budhasitau jīvasya śuddhau tathā cānītā guṇaśālinī navabadhūrnityotsavā modate ..
     ekagrāme catuḥśāle durbhikṣe rāṣṭraviplave .
     patinā nīyamānāyāḥ puraḥ śukro na duṣyati ..
tathā --
     kāśyapeṣu vaśiṣṭhaṣu bhṛgvādityāṅgiraḥsu ca .
     bhāradbājeṣu vātsyeṣu pratiśukro na doṣabhāk ..
śrīpatisaṃhitāyāṃ pracetāḥ .
     puṣyādityasamīraṇāditi vasuṣvapyuttarārevatītārānāyakarohiṇīṣu śubhade meṣālikumbheravau .
     vāreṣvijyasitenduvitsu śubhade tāre praśaste vidhau kanyāmanmathamīnataulimṛgabhe syādaṅganādbyāgamaḥ ..
jyotiḥsārasaṃgrahe .
     vivāhamāsi prathamaṃ badhvā nāgamanaṃ yadi .
     tadā sarvamidaṃ cintyaṃ yugmādyabdaṃ vicakṣaṇaiḥ ..
kṛtyacintāmaṇau .
     śvaśrūṃ hantyaṣṭame varṣe śvaśurañca daśābdike .
     samprāpte dbādaśe varṣe patiṃ hanti dbirāgame ..
matsyasūkte .
     bhuktvā pitṛgṛhe kanyā bhuṅkte svāmigṛhe yadi .
     daurbhāgyaṃ jāyate tasyāḥ śapanti kulanāyikāḥ ..
iti jyotistattvam .. niṣkarṣastu .
     vivāhamāsi prathamamanāgatāyā badhvā aṣṭamadaśamadbādaśetaravarṣe kālaśuddhau vaiśākhamārgaśīrṣaphālgunānyatamamāse raviśuddhau somabudhaguruśukrānyatamavāre candratārānukūle rohiṇīpunarvasumṛgaśiraḥpuṣyottarātrayahastasvātīdhaniṣṭhārevatīṣu viṣṭibhinnakaraṇeṣu niṣiddhetarayogeṣu kanyāmithunatulāmīnalagneṣu dvirāgamanam .
     kasyacinmate budhavāro'pi niṣiddhaḥ .
     dakṣiṇadiṅmukhagamanaṃ gamanamabhinavanārīṇām .
     vyayamapi dhānyādīnāṃ na budho budhavāsare kuryāt ..
iti satkṛtyamuktāvalī ..

dvirāpaḥ, puṃ, (dvirdvivāraṃ mukhaśuṇḍābhyāmityarthaḥ . ā samyak pibatīti . pā + kaḥ .) hastī . iti śabdamālā ..

dvirāṣāḍhaḥ, puṃ, (dviḥ āṣāḍhaḥ .) mithunastharavyārabdhaśuklapratipadādidarśāntamāsadvayam . sa ca āṣāḍhamalamāse bhavati . yathā, jyotiṣe .
     mithunastho yadā bhānuramāvāsyādvayaṃ spṛśet .
     dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe ..
mihiraśca .
     mādhavādiṣu ṣaṭkeṣu māsi darśadvayaṃ yadā .
     dvirāṣāḍhaḥ sa vijñeyaḥ śete tu śrāvaṇe'cyutaḥ ..
iti malamāsatattvam .. anyacca .
     paurṇamāsyā dvayaṃ yatra pūrbāṣāḍhādvayaṃ bhavet .
     dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe ..
iti gāruḍe 60 adhyāyaḥ ..

dviruktaḥ, tri, (dvirdvivāraṃ yathā tathā uktaḥ .) dvivārakathitaḥ . yathā . dviruktayakṣādī dviḥ . iti mugdhabodhalakṣaṇam ..

dviruktiḥ, strī, (vaca + ktin . dvirdvivāraṃ uktiḥ .) dbivārakathanam . iti saṃkṣiptasāraḥ ..

[Page 2,770c]
dvirūḍhaḥ, strī, (uhyate iti . vaha + karmaṇi ktaḥ . dviḥ ūḍhā vivāhitā .) dvivāravivāhitā . tatparyāyaḥ . didhiṣūḥ 2 punarbhūḥ 3 . iti hemacandraḥ . 3 . 189 ..

dvirūpaḥ, puṃ, (dvau rūpau ākārau yatra .) dyvākāraśabdādiḥ . yathā . dbirūpakoṣādiḥ . dbivāragranthāvṛttiḥ . yathā . dbirūpacaṇḍyādipāṭhaḥ . rūpadbayayukte, tri ..

dvirephaḥ, puṃ strī, (dvau rephau rakāravarṇau yasya bhramaranāmni .) bhramaraḥ . (yathā, kumāre . 3 . 27 .
     niveśayāmāsa madhurdvirephān nāmākṣarāṇīva manobhavasya ..) varvare, tri . ityamaraḥ ..

dvivarṣā, strī, (dvau varṣau vayaḥparimāṇamasyāḥ . dvivarṣa + ārhīyaṣṭhak tasya luk ca .) dbihāyanī . dvivarṣavayaskā gauḥ . ityamaraḥ . 2 . 9 . 68 ..

dvivarṣikā, strī, (dvivarṣaiva . svārthe kan . ṭāpi pratyayasthāditi . 7 . 3 . 44 . iti ata itvam .) dvivarṣā gauḥ . iti hemacandraḥ . 4 . 338 ..

dvivarṣīṇaḥ, tri, (dvau varṣau vayaḥparimāṇamasya . dbivarṣa + khaḥ .) dbivārṣikaḥ . dbivarṣavayaskaḥ . iti pāṇinīyavyākaraṇam ..

dvivārṣikaḥ, tri, (dvivarṣe bhavaḥ . ṭhak .) dvivarṣabhavaḥ . vatsaradbayajātaḥ . iti vyākaraṇam ..

dvivāhikā, strī, (dbābhyāṃ pārśvābhyāṃ vāhayatīti . vaha + ṇic + ṇvul . ṭāpi ata itvam .) dolā . iti śabdamālā ..

dvividaḥ, puṃ, vānaraviśeṣaḥ . iti hemacandraḥ .. (ayaṃ hi narakāsurasya mitram . yathā, viṣṇupurāṇe . 5 . 36 . 2 .
     narakasyāsurendrasya devapakṣavirodhinaḥ .
     sakhābhavanmahāvīryo dvivido nāma vānaraḥ ..
sa tu balarāmeṇa hataḥ . yathā, tatraiva . 5 . 36 . 20 .
     tato balena kopena muṣṭhinā mūrdhvni tāḍitaḥ .
     papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ ..
śrīrāmasya sacivavānarāṇāmanyatamaḥ . yathā, mahābhārate . 3 . 279 . 23 .
     maindaśca dvividaścaiva hanūmāṃścānilātmajaḥ .
     jāmbavānṛkṣarājaśca sugrīvaḥ sacivāḥ smṛtāḥ ..
)
     samudrasyottare tīre dbivido nāma vānaraḥ .
     aikāhikajvaraṃ hanti tasya nāmānukīrtanāt ..
iti jyotiṣam ..

dviveśarā, strī, (dvau veśau gamanāvasthānarūpau rāti dadātīti . rā dāne + kaḥ .) laghurathaḥ . tatparyāyaḥ . gantrī 2 laghvī 3 . iti hārāvalī . 162 ..

dviśaḥ, [s] vya, (dvi + saṃkhyaikavacanācca vīpsāyām . 5 . 4 . 43 . iti vīpsāyāṃ śas .) dvau dvau . iti vīpsārthe caśaspratyayaḥ .. (yathā, suśrute . 1 . 41 .
     dviśo vā bahuśo vāpi jñātvā doṣe'vacārayet ..)

[Page 2,771a]
dviśaphaḥ, puṃ, (dvau dvau śaphau yasya .) dvikhurapaśuḥ . yathā, śrībhāgavate . 3 . 10 . 22 .
     gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro gavayo ruruḥ .
     dviśaphāḥ paśavaśceme aviruṣṭraśca saptamaḥ ..


dviṣa, la ña au vaire . iti kavikalpadrumaḥ .. (adāṃubhaṃ-sakaṃ-aniṭ .) la ña, dveṣṭi dviṣṭe . au, advikṣat . dviṣanti mandāścaritaṃ mahātmanām . iti kumāraḥ . iti durgādāsaḥ ..

dviṣatītāpaḥ, tri, (dviṣatīṃ tapati tāpayatīti vā . dviṣatī + tapa + aṇ . tapa + ṇic + ac vā .) strīśatrutāpakaḥ . iti saṃkṣiptasāravyākaraṇam ..

dviṣan, [t] tri, (dveṣṭīti . dviṣa + dviṣo'mitre . 3 . 2 . 131 . iti śatṛ .) śatruḥ . ityamaraḥ . 2 . 8 . 10 .. (yathā, māghe . 2 . 1 .
     yiyakṣamāṇenāhūtaḥ pārthenātha dviṣan muram ..)

dviṣantapaḥ, tri, (dbiṣantaṃ tāpayatīti . tapa + ṇic + dviṣatparayostāpeḥ . 3 . 2 . 39 . iti khac . khaci hrasvaḥ . 6 . 4 . 94 . iti hnasvaḥ . arurdviṣadajantasya mum . 6 . 3 . 67 . iti mum . tataḥ saṃyogāntatakāralopaḥ .) śatruntapaḥ . śatrutāpajanakaḥ . iti saṃkṣiptasāravyākaraṇam ..

dviṣṭaṃ, klī, (dviṣa + ktaḥ .) dbyaṣṭam . tāmram . ityamaraṭīkāsārasundarī .. dbeṣaviṣaye, tri . (yathā, bhāṣāparicchede . 151 .
     nivṛttistu bhaveddveṣāt dviṣṭasādhanatādhiyaḥ .. tathāca .
     acokṣaṃ duṣṭamucchiṣṭaṃ pāṣāṇatṛṇaloṣṭravat .
     dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet ..
iti suśrute sūtrasthāne 46 aḥ ..

dviṣṭhaḥ, tri, dbayostiṣṭhati yaḥ . (dbi + sthā + kaḥ .) ubhayasthaḥ . yathā . saṃyogasya dbiṣṭhatayeti jagadīśaḥ ..

dvisaptatiḥ, strī, (dvyadhikā saptatiḥ . vibhāṣā catvāriṃśatprabhṛtau sarveṣām . 6 . 3 . 49 . iti pakṣe na ātvam .) dvyadhikasaptatiḥ . iti jyotiṣam .. 72 vāoyāttara iti bhāṣā .. (yathā, manusaṃhitāyām . 7 . 157 .
     pratyekaṃ kathitā hyetāḥ saṃkṣepeṇa dvisaptatiḥ ..)

dvisahasrākṣaḥ, puṃ, (dvisahasraṃ akṣīṇi yasya . ṣac samāse .) anantadevaḥ . iti hemacandraḥ ..

dvisītyaṃ, tri, (dvivāraṃ sītayā sahitam . dvisītā + nau vayodharmati . 4 . 4 . 91 . iti yat .) vāradvayakṛṣṭakṣetram . docasā bhūṃi iti bhāṣā . tatparyāyaḥ . dviguṇākṛtam 2 dvitīyākṛtam 3 śambākṛtam 4 sambākṛtam 5 dvihalyam 6 . ityamarabharatau ..

dvissvinnānnaṃ, klī, (dvissinnaṃ dviḥpakvaṃ annaṃ taṇḍulam .) dviḥsiddhataṇḍulam . yathā --
     dvisvinnamannaṃ pṛthukaṃ śuddhaṃ deśaviśeṣake .
     nātyantaśastaṃ viprāṇāṃ bhakṣaṇe ca nivedane ..
     abhakṣyañca yatīnāñca vidhavābrahmacāriṇām .
     tāmbūlañca yathā brahman ! tathaite vastunī dhruvam ..
iti brahmavaivarte brahmakhaṇḍam ..

dvihalyaṃ, tri, (dbivāraṃ halena kṛṣṭam . dvihala + matajanahalāditi . 4 . 4 . 97 . iti yat .) dvidhākṛṣṭakṣetram . ityamaraḥ . 2 . 9 . 9 ..

dvihā, [n] puṃ, (dbābhyāṃ śuṇḍadantābhyāṃ hantīti . hana + kvip .) hastī . iti śabdaratnāvalī ..

dvihāyanī, strī, (dvau hāyanau vatsarau vayaḥkramau yasyāḥ . dāmahāyanāntācca . 4 . 1 . 27 . iti ṅīp .) dvivarṣā gauḥ . ityamaraḥ . 2 . 9 . 68 .. (dvivarṣavayaske tri . yathā, manuḥ . 11 . 134 .
     śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam ..)

dvīndriyagrāhyaḥ, puṃ, (dbābhyāmindriyābhyāṃ grāhyaḥ .) indriyadvayagrahaṇīyaguṇaḥ . sa tu saṃkhyādisaptadravyatvasnehasvarūpaḥ . yathā --
     saṃkhyādiraparatvānto dravatvaṃ sneha eva ca .
     ete tu dvīndriyagrāhyā atha sparśāntaśabdakāḥ ..
iti bhāṣāparicchedaḥ ..

dvīpaṃ, klī, (dvau varṇau īyate iti . i gatau + bāhulakāt paḥ .) vyāghracarma . iti dvīpiśabdaṭīkāyāṃ bharataḥ ..

dvīpaḥ, puṃ klī, (dbirgatā dbayordiśorvā gatā āpo yatra . kākākṣigolakanyāyena dvayorityukte'pi caturdikṣu iti siddhiḥ . ṛkpūrabdhūriti . 5 . 4 . 74 . iti yat . dvyantarupasargebhyo'pa īt . 6 . 3 . 97 . iti īt .) vārimadhyataṭam . jalaveṣṭitabhūmiḥ . tatparyāyaḥ . antarīpam 2 . ityamaraḥ . 1 . 10 . 8 .. dvīpotpattiryathā . sūryaḥ sumeruṃ pradakṣiṇīkurvan ardhāṃ pṛthvīṃ prakāśayati ardhāṃ tamasā āvṛṇoti . tadā bhagavadupāsanopacitātikrāntapuruṣaprabhāvaḥ priyavrato rājā sūryarathasamavegena jyotirmayarathena rajanīmapi dinaṃ kariṣyāmīti pratijñāṃ kṛtvā saptavāraṃ dvitīyasūrya iva sūryamanuparyakrāmat . asya rathacaraṇanemiparikhātāḥ saptasindhava āsan . yaireva sindhubhiḥ pṛthivyāḥ sā dvīpāḥ kṛtāḥ . te jambu 1 plakṣa 2 śālmali 3 kuśa 4 krauñca 5 śāka 6 puṣkara 7 saṃjñakāḥ . teṣāṃ pūrbasya yadvistāramānaṃ uttaratastato dbiguṇena vistāramānena parimāṇam . te sindhubhyo bahiḥsamaṃ racitāḥ . yathā sindhubhyo bahirekaikaśo dbīpāḥ evaṃ dvīpānāmapi bahiḥsindhavaḥ . sa priyavrataḥ barhiṣmatīgarbhajānanugatānātmajān āgnidhredhmajihvayajñabāhuhiraṇyaretoghṛtapṛṣṭamedhātithivītihotrasaṃjñakān yathāsaṃkhyena ekaikasmin dvīpe ekaikamadhipatiṃ vidadhe . iti śrībhāgavatīyapañcamaskandhāt saṃgṛhītam .. * .. api ca .
     manoḥ svāyambhuvasyāsan daśa puttrāstu tatsamāḥ .
     yairiyaṃ pṛthivī sarvā saptadvīpā sapattanā ..
     sasamudrākaravatī prativarṣaṃ niveśitā .
     sāyambhuve'ntare pūrbamādye tretāyuge tadā ..
     priyavratasya puttraistaiḥ pauttraiḥ svāyambhuvasya tu .
     priyavratāt prajāvanto vīrāt kāmyābhyajāyata ..
     kanyā sā tu mahābhāgā kardamasya prajāpateḥ .
     kanye dve daśaputtrāśca samrāṭ kukṣiśca te ubhe ..
     medhāgnibāhumitrāstu trayo yogaparāyaṇāḥ .
     jātismarā mahābhāgā na rājyāya mano dadhuḥ ..
     priyavrato'bhyaṣiñcattān sapta saptasu pārthivān .
     dvīpeṣu teṣu dharmeṇa dbīpāṃstāṃśca nibodha me ..
     jambudvīpe tathāgnīdhraṃ rājānaṃ kṛtavān pitā .
     plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ ..
     śālmale tu vapuṣmantaṃ jyotiṣmantaṃ kuśāhvaye .
     krauścadvīpe dyutimantaṃ havyaṃ śākāhvaye sutam ..
     puṣkarādhipatiñcaiva savanaṃ kṛtavān sutam ..
iti mārkaṇḍeyapurāṇam ..
     bhūmerardhaṃ kṣārasindhorudaksthaṃ jambudvīpaṃ prāhurācāryavaryāḥ .
     ardhe'nyasmit dvīpaṣaṭaksya yāmye kṣārakṣīrādyambudhīnāṃ niveśaḥ ..
     śākaṃ tataḥ śālbhalamatra kauśaṃ krauñcañca gomedakapuṣkare ca .
     dvayordbayorantaramekamekaṃ samudrayordvīpamudāharanti ..
iti siddhāntaśiromaṇiḥ ..

dvīpakarpūrajaḥ, puṃ, (dvīpakarpūravat jāyate iti . jana + ḍaḥ .) cīnakarpūraḥ . iti rājanirghaṇṭaḥ ..

dvīpakharjūraṃ, klī, (dvīpajātam kharjūram .) mahāpārevatam . iti rājanirghaṇṭaḥ ..

dvīpajaṃ, klī, (dvīpāt jāyate iti . jana + ḍaḥ .) mahāpārevatam . iti rājanirghaṇṭaḥ ..

dvīpavatī, strī, (dvīpaḥ astyasyā iti . dvīpa + matup masya vaḥ . ṅīp .) nadī . (yathā, mahābhārate . 1 . 70 . 28 .
     alaṅkṛtaṃ dvīpavatyā mālinyā ramyatīrayā ..) bhūmiḥ . iti medinī . te, 198 ..

dvīpavān, [t] puṃ, (dvīpo'styasya iti . dvīpa + matup masya vaḥ .) samudraḥ . nadaḥ . iti medinī . te, 198 ..

dvīpaśatruḥ, puṃ, (dvīpasya dvīpinaḥ śatruḥ .) śatāvarī . iti rājanirghaṇṭaḥ .. (śatamūlīśabde'sya vivaraṇaṃ jñātavyam ..)

dvīpikā, strī, (dvīpo dvīpī nāśyatayā astyasyā iti . dvīpa + ṭhan .) śatāvarī . iti rājanirghaṇṭaḥ ..

dvīpinakhaḥ, puṃ, (dvīpino vyāghrasya nakhaḥ .) vyālanakhaḥ . iti rājanirghaṇṭaḥ .. (sa tu bālānāṃ kaṇṭhabhūṣaṇaviśeṣaḥ . yathā, adhyātmarāmāyaṇe . 1 . 3 . 48 .
     kaṇṭhe lagnamaṇivrātamadhyadvīpinakhāñcitam ..)

dvīpiśatruḥ, puṃ, (dbīpino vyāghrasya śatruḥ .) śatamūlī . iti jaṭādharaḥ ..

dvīpī, [n] puṃ, (dvīpaṃ carma astyasyeti . dvīpa + ata iti ṭhanau . 5 . 2 . 115 . iti ṭhan .) citrakaḥ . vyāghraḥ . iti rājanirghaṇṭaḥ .. (yathā, rāmāyaṇe . 2 . 94 . 7 .
     nānāmṛgagaṇairdvīpitarakṣavṛkṣagaṇairvṛtaḥ ..)

dvīpyaḥ, tri, dvīpe bhava ityarthe ṣṇyapratyayaḥ .. (tatra bhavaḥ . 4 . 3 . 53 . iti yat .) dvaipyaḥ . (yathā, vājasaneyasaṃhitāyām . 16 . 31 .
     namo nādeyāya ca dīpyāya ca ..)

dvṛ, sthagane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃaniṭ .) vakāropadhaḥ . dvarati . sthaganaṃ saṃvaraṇam . varaṇe iti prāñcaḥ . varaṇaṃ svīkāraḥ sthaganañceti govindabhaṭṭaḥ . iti durgādāsaḥ ..

dvedhā, vya, (dvi + saṃkhyāyā vidhārthe dhā . 5 . 3 . 42 . iti dhā . edhācca . 5 . 3 . 45 . iti tasya edhāc .) dviprakāram . iti vyākaraṇam ..

dveṣaḥ, puṃ, (dviṣa + bhāve ghañ .) śatrutā . tatparyāyaḥ . vairam 2 virodhaḥ 3 vidveṣaḥ 4 dveṣaṇam 5 . iti śabdaratnāvalī .. (yathā, manuḥ . 4 . 163 .
     nāstikyaṃ vedanindāñca devatānāñca kutsanam .
     dveṣaṃ dambhañca mānañca krodhaṃ taikṣṇañca varjayet ..
) asya kāraṇaṃ dviṣṭasādhanatājñānam . iti bhāṣāparicchedaḥ .. sa ca ātmano viśeṣaguṇaḥ . iti siddhāntamuktāvalī .. tadvaśavartitvaniṣedho yathā, śrībhagavadgītāyām . 3 . 34 .
     indriyasyendriyasyārthe rāgadveṣau vyavasyitau .
     tayorna vaśamāgacchet tau hyasya paripanthinau ..
indriyasyendrisyeti vīpsayā sarveṣāmindriyāṇāṃ pratyekamityuktam . arthe svasvaviṣaye anukūle rāgaḥ pratikūle dveṣaḥ ityevaṃ rāgadveṣau vyavasthitau avaśyambhāvinau . iti taṭṭīkāyāṃ śrīdharasvāmī ..

dveṣaṇaṃ, klī, (dviṣa + bhāve lyuṭ .) dveṣaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 91 . 27 .
     akasmāccaiva pārthānāṃ dveṣaṇaṃ nopapadyate ..)

dveṣaṇaḥ, tri, (dbiṣa + krudhamaṇḍārthebhyaśca . 3 . 2 . 151 . iti yuc .) śatruḥ . ityamaraḥ . 2 . 8 . 10 .. (yathā, mahābhārate . 12 . 168 . 15 .
     pānapo dveṣaṇaḥ krodhī nirghṛṇaḥ paruṣastathā ..)

dveṣī, [n] tri, (dveṣṭi tacchīlaḥ . dviṣa + saṃpṛcānurudheti . 3 . 2 . 142 . iti ghinuṇ .) śatruḥ . iti hemacandraḥ . 3 . 393 .. (yathā, raghuḥ . 17 . 73 .
     tathāpi vavṛdhe tasya tatkāridveṣiṇo yaśaḥ ..)

dveṣṭā, [ṛ] tri, (dveṣṭīti . dbiṣa + tṛc .) vidveṣakarcā . iti dviṣadhātostṛnpratyayena sādhyaḥ .. (yathā, mahābhārate . 1 . 49 . 9 .
     dbeṣṭārastasya naivāsan sa ca dveṣṭi na kañcana ..)

dveṣyaḥ, tri, (dbeṣṭumahaḥ . yat .) dbeṣaviṣayaḥ . vidveṣārhaḥ . tatparyāyaḥ . akṣigataḥ 2 . ityamaraḥ . 3 . 1 . 45 .. (yathā, mahābhārate . 4 . 16 . 18 .
     mukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam .
     yathāvat sarvamācakṣva śrutvā dhāsyābhi yatkṣamam ..
dviṣyate'sāviti . dviṣa + ṇyat . śatruḥ . yathā, raghuḥ . 1 . 28 .
     dveṣyo'pi sammataḥ śiṣṭastasyārtasya yathauṣadham .
     tyājyo duṣṭaḥ priyo'pyāsīdaṅgulīvoragakṣatā ..
)

dvaiguṇikaḥ, tri, (dviguṇārthaṃ dravyaṃ dviguṇam . tatprayacchati dviguṇaṃ grahītumekaguṇaṃ dadātītyarthaḥ . dviguṇa + prayacchati garhyam . 4 . 4 . 30 . iti ṭhak .) vṛddhyājīvaḥ . iti hemacandraḥ . 3 . 544 .. dviguṇaṃ gṛhṇāti yaḥ ityarthe ṣṇikapratyayaḥ ..

dvaitaṃ, klī, (dbidhā itaṃ dvītam . tasya bhāvaḥ . yuvādittvāt aṇ . svārthe aṇ vā .) dvayam . iti hemacandraḥ . 6 . 60 .. (yathā, bhāgavate . 1 . 15 . 30 .
     viśoko brahmasampattyā saṃchinnadbaitasaṃśayaḥ .
     līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ ..
) lokādirūpam . ekāyano'sāvitiślokavyākhyāyāṃ śrīdharasvāmī .. (vanaviśeṣaḥ .. gatadvike, tri . yathā, kirāte . 1 . 1 .
     savarṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ ..
     dvaitavane dvaitākhye tapovane . yadvā, dve ite gate yasmāt tat dvītam . dvītava dvaitaṃ tacca tadvanañceti tasmin . śokamohādirahite ityarthaḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..)

dvaitavādī, [n] tri, (dvaitaṃ jīva īśvaraśceti dvayaṃ vadatīti . vada + ṇiniḥ .) jīveśvarayorbhedavādī . īśvarātiriktajīvavaktā . tasya mataṃ yathā, paramātmano jīvātmā pṛthak tanmadhye keṣāñcinmate prakṛtiratiriktā keṣāñcinmate prakṛtiradṛṣṭamātre paryavasitā evaṃ jīvaśca pṛthak . atra pramāṇam . janmakarmamaraṇānāṃ pratiniyamādayugapatpravṛtteśca . puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva .. iti sāṅkhyamatam .. tatreśvaraḥ sarvajñaḥ paramātmā eka eva . jīvaḥ pratiśarīraṃ bhinnaḥ vibhurnityaśca . iti gotamamatam .. iha brahmaṇo jīvetaratvapratipādanāt tayoradvaitaṃ nābhimatam . netaro'nupapatterbhedavyapadeśācca mukto'pyasṛpya vyapadeśādākāśo'rthāntaratvādivyapadeśādbhogamātrasāmyaliṅgācceti sūtrairmokṣe'pi tayordvaitanirūpaṇācca . iti govindabhāṣyamatam .. yato dvaitamate yuktireva pramāṇaṃ yuktyā yat phalati tadeva sarvādhyātmavidyāpratipādakaśrutīnāṃ tātparyam . iti rāmānujamatañca ..

dvaitīyīkaḥ, tri, (dvitīya + tīyādīkak . svārthe vā īkak .) dbitīyaḥ . yathā --
     dbaitīyīkatayā mito'yamagamattasya prabandhe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ .. iti naiṣadham . 2 . 110 ..

dvaidhaṃ, vya, (dvi + saṃkhyāyā vidhārthe dhā . 5 . 3 . 42 . iti dhā . dvitryośca dhamuñ . 5 . 3 . 45 . iti dhā ityasya dhamuñ .) dviprakāram . iti vyākaraṇam .. (yathā, harivaṃśe . 1 . 30 .
     tadaṇḍamakaroddvaidhaṃ divaṃ bhuvamathāpi ca .. klī, dhamuñantāt svārthe ḍadarśanam . iti vārtikoktyā ḍaḥ . rājñāṃ ṣaḍguṇānāmanyatamaḥ . ityamaraḥ . 2 . 8 . 18 ..) ekena sandhirapareṇa vigrahaḥ iti dvau prakārau dvaidhaṃ nipātitam . ityamaraṭīkāyāṃ bharataḥ .. (tacca dvividham . yathā, manuḥ . 7 . 167 .
     balasya svāminaścaiva sthitiḥ kāryārthasiddhaye .
     dvividhaṃ kīrtate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ ..
) vivādaḥ . iti trikāṇḍaśeṣaḥ .. (dviprakāram . yathā, manuḥ . 8 . 73 .
     bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ .
     sameṣu tu guṇotkṛṣṭān guṇadvaidhe dvijottamān ..
tri . yathā, pathi dvedhāni tṛṇāni . iti siddhāntakaumudī ..)

dvaipaḥ, puṃ, (dvīpino vikāraḥ dvaipam . dvīpa + prāṇirajatādibhyo'ñ . 4 . 3 . 154 . iti añ . tena parivṛtaḥ . dvaipavaiyāghrādañ . 4 . 2 . 12 . ityañ .) dvīpicarmāvṛtarathaḥ . ityamaraḥ . 2 . 8 . 53 .. dvīpasambandhini vyāghracarmasambandhini ca tri .. (yathā, suśrute cikitsitasthāne 9 adhyāye .
     dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ ..)

dvaipāyanaḥ, puṃ, (dvīpaṃ ayanaṃ utpattisthānaṃ yasya . sa eva . svārthe prajñāditvāt vā aṇ .) vyāsaḥ . iti hemacandraḥ . 3 . 511 .. (saniruktirasya janmakathā yathā mahābhārate . 1 . 63 . 83 -- 85 .
     iti satyavatī hṛṣṭā labdhvā varamanuttam .
     parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā ..
     jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān .
     sa mātaramanujñāpya tapasyeva mano dadhe ..
     smṛto'haṃ darśayiṣyāmi kṛtyeṣviti ca so'bravīt ..
     evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt .
     nyasto dvīpe sa yadbālastasmāddvaipāyanaḥ smṛtaḥ ..
hradaviśeṣaḥ . atra duryodhanaḥ pāṇḍavabhayāt ātmānaṃ stambhayitvā sthitaḥ . yathā, mahābhārate . 9 . 31 . 2 .
     āsādya ca kuruśreṣṭha ! tadā dvaipāyanaṃ hradam .
     stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam .
     vāsudevamidaṃ vākyamabravīt kurunandanaḥ ..
)

dvaipyaṃ, tri, (dvīpe bhavam dvīpasya idam vā . dvīpa + dvīpādanusamudraṃ yañ . 4 . 3 . 10 . iti yañ .) dvīpasambandhi . dvīpaśabdāt idamarthe ṣṇyapratyayena sādhyam . iti vyākaraṇam .. (yathā, mādhe . 3 . 76 .
     vikrīya diśyāni dhanānyurūṇi dvaipyānasāvuttamalābhabhājaḥ .
     tarīṣu tatratyamaphalgubhāṇḍaṃ sāṃyātrikānāvapato'bhyanandat ..
)

dvaimāturaḥ, puṃ, (dvayormātrorapatyam . dvimātṛ +
     māturutsaṃkhyāsaṃbhadrapūrbāyāḥ . 4 . 1 . 115 . iti aṇ uttvañca .) gaṇeśaḥ . ityamaraḥ . 1 . 1 . 40 .. (asya dvimātṛtvakathā skandapurāṇe gaṇeśakhaṇḍe uktā yathā --
     āvirbhaviṣye sadane vareṇyasya mahīpateḥ .
     trailokyarakṣaṇārthāya vighnasyāsya praśāntaye .
     pālanāya svabhaktānāṃ sādhutrāṇāya bhūsurāḥ ..
     śiva uvāca .
     ityuktrā puṣpakāgarbhaṃ praviveśa tadaiva saḥ .
     āgate navame māsi prāsūta puṣpakā śiśum ..
     caturbāhumibhāsyañca danturaṃ sundarekṣaṇam .
     āyudhāni ca catvāri bibhrataṃ tejasānvitam ..
     dṛṣṭvā sā krandanaṃ cakre'riṣṭametat kimāgatam .
     śrutvā cākrandanaṃ tasyā vareṇyaḥ sagaṇo yayau ..
     dadarśa bālakaṃ so'pi vismitaḥ saha tairgaṇaiḥ .
     uvāca sevakān rājā tyajatainaṃ sarovare ..
     śiśumādāya te yātāḥ pārśvasyaivāśrame śubhe .
     kāsāre taṃ śiśuṃ tyaktrā yayuḥ sarve nijaṃ puram ..
     aparasmin dine pārśvamuniḥ snānāya cāgataḥ .
     tadaiva dadṛśe tena bālako'dbhutadarśanaḥ ..
     āścaryamakarottatra bhayabhītastathābhavat .
     āśrame kena me tyaktamariṣṭasukhadāyinīm ..
     tapasā nu phalaṃ dātumīdṛśīṃ dhṛtavāṃstanum .
     rakṣituṃ sarvalokānāṃ paramātmā nijecchayā ..
     sundaro bālakaḥ kena tyakto'yamīdṛśo bahiḥ .
     nītvā svamāśramaṃ cainaṃ pālayiṣye prayatnataḥ ..
     ityuktrā jagṛhe bālamāliliṅga mudā muniḥ .
     tamānītaṃ muneḥ patnī dadarśa dīpavatsalā .
     uvāca nijabhartāraṃ suprasannānanāmbujā ..
     dīpavatsalovāca .
     kimānītaṃ mahat svāmin bhṛśamāścaryakārakam .
     idaṃ vaināyakaṃ rūpaṃ mamābhāti dvijarṣabha ! ..
     idameva śriyaḥ sthānaṃ idameva tapaḥphalam .
     idameva paraṃ brahma yogidhyeyaṃ sanātanam .
     idameva paraṃ teja āditye yadadhiṣṭhitam .
     idameva hi vedāntā neti neti pracakṣate ..
     śiva uvāca .
     ityuktrā harṣasampannā bharturādāya bālakam .
     stanapānaṃ dadau tasmai tataḥ sā dīpavatsalā .
     dvitīyācandravadbālo vṛddhiṃ yāto dine dine ..
) jarāsandhaḥ . iti medinī . re, 268 .. (asya dvimātṛtvakāraṇaṃ jarāsandhaśabde draṣṭavyam ..) dvimātṛje, tri . iti hemacandraḥ . 3 . 210 .. (yathā, rājataraṅgiṇyām . 4 . 355 .
     bhinnaśīlā tayorbhātrordhīrdvaimāturayoḥ punaḥ ..)

[Page 2,773b]
dvaimātṛkaḥ, puṃ, (dve mātṛke iva yasyāsau dbimātṛkaḥ . sa eva svārthe aṇ .) nadīvṛṣṭijalodbhūtadhānyabhṛto deśaḥ . iti rājanirghaṇṭaḥ ..

dvaiṣaṇīyā, strī, (dveṣaṇaṃ dveṣamarhatīti . chaḥ .) nāgavallībhedaḥ . iti rājanirghaṇṭaḥ ..

dvyakṣaraṃ, klī, (dbayorakṣarayoḥ samāhāraḥ .) varṇadvayam . dbayorakṣaram . (dve akṣareyatra .) akṣaradbayayuktaśabdādau, tri .. (yathā, bhāgavate . 2 . 9 . 6 .
     sa cintayan dvyakṣaramekadāmbhasyupāśṛṇot dbirgaditaṃ vaco vibhuḥ ..)

dvyaṅgulaṃ, tri, (dve aṅgulī pramāṇamasya . tatpuruṣasyāṅguleriti . 5 . 4 . 86 . iti ac .) aṅgulidvayaparimitam . yathā, jyotiṣatattve .
     akāṅgulātha sūcyagrā kāṣṭhī dvyaṅgulamūlikā .
     śaṅkucchāyā bhavettatra tacchāyāṃ parikalpayet ..
dvayoraṅgulyoḥ samāhāraḥ iti vākye aṅgulidvayamātre, klī . iti mugdhabodham .. (dve aṅgulī yasya iti vigrahe . aṅgulerdāruṇi . 5 . 4 . 114 . iti ṣac . dbyaṅgulaṃ dāru .. iti vyākaraṇam ..)

dvyañjalaṃ, tri, (dvāvañjalī parimāṇamasya (dvitribhyāmañjaleḥ . 5 . 4 . 102 . iti ṭac .) añjalidbayaparimitam . dvayorañjalyoḥ samāhāraḥ iti vākye añjalidvayamātre, klī . iti mugdhabodham ..

dvyaṇukaṃ, klī, (dvau aṇū kāraṇe yasya . kap .) paramāṇusramavetadravyam . paramāṇudvayātmakam . tacca pratyakṣādiviṣayam . yathā, bhāṣāparicchede . 38 .
     viṣayo dvyaṇukādistu brahmāṇḍānta udāhṛtaḥ .. tasya parimāṇamanityam . yathā --
     anityaṃ dvyaṇukādau tu saṃkhyājanyamudāhṛtam .. iti bhāṣāparicchede . 111 ..

dvyanyaḥ, tri, dbābhyāmanyaḥ iti pañcamītatpuruṣe kṛte . dbibhinnaḥ .. dve anyeyasya . iti bahuvrīhau . dvibhinnakaḥ . dvayoranyayoḥ samāhāraḥ . iti vākye, klī ..

dvyarthaḥ, tri, (dvau arthau yasya .) arthadvayayuktaśabdādiḥ . asya pramāṇaṃ rāghavapāṇḍavīyādigranthe draṣṭavyam ..

dvyaṣṭaṃ, klī, (hemarūpye dve aśnute iti . aśa + gatyartheti ktaḥ . iḍabhāvaḥ .) tāmram . ityamaraḥ . 2 . 9 . 97 ..

dvyahaḥ, puṃ, ahardvayam . dva ahanī samāhṛte . iti puṃliṅgasaṃgrahe bharataḥ ..

dvyātmakaḥ, puṃ, (dvau rūpau ātmānau yasya .) mithunakanyādhanurmīnarāśayaḥ . yathā, jyotistattve .
     carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..

dvyāhikaḥ, tri, (dvyahe bhavaḥ . ṭhañ . bāhulakāt na aic .) dinadvayabhavaḥ . dvyahe bhava ityarthe ṣṇikapratyayaḥ ..

dha

dha, dhakāraḥ . sa tavargacaturtho varṇo vyañjanonaviṃśaśca . asyoccāraṇasthānaṃ dantaḥ . iti vyākaraṇam .. (yathā, śikṣāyām . 17 . dantyā ḷtulasāḥ smṛtāḥ . iti ..) asya svarūpaṃ yathā --
     dhakāraṃ parameśāni ! kuṇḍalī mokṣarūpiṇī .
     ātmāditattvasaṃyuktaṃ pañcadevamayaṃ sadā ..
     pañcaprāṇamayaṃ devi ! triśaktisahitaṃ sadā .
     tribindusahitaṃ varṇaṃ dhakāraṃ hṛdi bhāvaya ..
     pītavidyullatākāraṃ caturvargapradāyakam ..
iti kāmadhenutantram ..
     trikoṇarūparekhāyāṃ trayo devā vasanti ca .
     viśveśvarī viśvamātā vāmataḥ skandhataḥ sthitā ..
iti varṇoddhāratantram .. asya dhyānaṃ yathā --
     ṣaḍbhujāṃ meghavarṇāñca raktāmbaradharāṃ parām .
     varadāṃ śobhanāṃ ramyāṃ caturvargapradāyinīm ..
     evaṃ dhyātvā dhakārantu tanmantraṃ daśadhā japet ..
asya nāmāni yathā --
     dho dhanārtho ruciḥ sthāṇuḥ sātvato yoginīpriyaḥ .
     mīneśaḥ śaṅkhinī toyaṃ nāgeśo viśvapābanī ..
     dhiṣaṇā dharaṇā cintā netrayugmaṃ priyo matiḥ .
     pītavāsā trivarṇā ca dhātā dharmaplavaṅgamaḥ ..
     sandarśo mohano lajjā vajratuṇḍādharaṃ dharā .
     vāmapādāṅgulermūlaṃ jyeṣṭhā surapuraṃ bhavaḥ ..
     sparśātmā dīrghajaṅghā ca dhaneśo dhanamañcayaḥ ..
iti nānātantraśāstram ..

dhaṃ, klī, (dadhāti sukhamiti . dhā + ḍaḥ .) dhanam . iti medinī . dhe, 1 ..

dhaḥ, puṃ, (dadhāti dharati viśvamiti . dhā + ḍaḥ .) brahmā . (dadhāti nidhimiti .) kuveraḥ . (dadhāti jīvānāṃ śubhāśubhamiti .) dharmaḥ . iti medinī . dhe, 1 ..

dhakka, ka nāśane . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) kopadhaḥ . nāśanaṃ naṣṭīkaraṇam . ka, ghakkayati pāpaṃ gaṅgā . iti durgādāsaḥ ..

dhaṭaḥ, puṃ, (dhaṃ dhanaṃ aṭati gacchati prāpnoti tolyatveneti . dha + aṭ + ac . śakandhvāditvāt sādhuḥ .) tulā . ityamaraḥ . 3 . 5 . 17 .. tarāju iti dhāḍā iti ca bhāṣā . (etanniruktiryathā --
     dhakārāddharmamuddiṣṭaṃ ṭakārāt kuṭilaṃ naram .
     dhṛto dhārayase yasmāddhaṭastenābhidhīyate ..
iti divyatattvadhṛtavacanam ..) tulārāśiḥ . yathā, cyotistattve .
     siṃho vṛpaśca maṣaśca kanyā dhanvī dhaṭo ghaṭaḥ .
     arkādīnāṃ trikoṇāni mūlāni rāśayaḥ kramāt ..
tulāparākṣā . iti parīkṣātattvam .. asya vivaraṇaṃ tulāśabde draṣṭavyam .. (dharmaḥ . iti viṣṇunāradau .. yathā --
     arcayettu dhaṭaṃ pūrbaṃ tataḥ śiṣṭāṃśca pūjayet .. iti divyatattvadhṛtavacanam ..)

dhaṭakaḥ, puṃ, (dhaṭena tulayā kāyatīti . kai + kaḥ .) caturdaśavallaparimāṇam . dbicatvāriṃśadraktikā . iti līlāvatī .. nandivṛkṣaḥ . tatparyāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     dhavo dhaṭo nanditaruḥ sthiro gauro dhurandharaḥ ..

dhaṭaparīkṣā, strī, (dhaṭasya tulāyāḥ parīkṣā .) tulāparīkṣā . tatra dhaṭotpattividhiryathā . pitāmahaḥ .
     chitvā tu yajñiyaṃ vṛkṣaṃ yūpavanmantrapūrbakam .
     praṇamya lokapālebhyastulā kāryā manīṣibhiḥ ..
yūpavaditi yūpacchedanavihitasarvetikartavyatātideśaḥ . sā ca oṃ svadhite mainaṃ hiṃsīriticchedanamantraviśeṣādirūpā iti vyavahārapradīpaḥ ..
     mantraḥ saumyo vānaspatyacchedane japya eva ca .
     caturasrā tulā kāryā dṛḍhā ṛjvī tayaiva ca ..
     kaṭakāni ca deyāni triṣu sthāneṣu cārthavat ..
kaṭakāni balayāni .
     caturhastā tulā kāryā pādau copari tatsamau .. atra sādhāraṇatvena śāradātilakokto hasto grāhyaḥ . yathā --
     caturviṃśatyaṅgulāḍhyaṃ hastaṃ tantravido viduḥ .
     yavānāmaṣṭabhiḥ kḷptaṃ mānāṅgulamitīritam ..
yavānāṃ taṇḍulīkṛtānām .
     yavānāṃ taṇḍulairekamaṅgulaṃ cāṣṭabhirbhavet .
     adīrghayojitairhastaścaturviṃśatiraṅgulaiḥ ..
iti kālikāpurāṇāt .. pramāṇantu pārśvena yavānām . ṣaḍyavāḥ pārśvasanmitāḥ . iti kātyāyanavacanāt .. * .. anayorvyavasthāmāha kāpilapañcarātram .
     aṣṭabhistairbhavejjyeṣṭhaṃ madhyamaṃ saptabhiryavaiḥ .
     kanyasaṃ ṣaḍbhiruddiṣṭamaṅgulaṃ munisattama ! ..
kanyasaṃ kaniṣṭham . pādau stambhau . upari mṛttikopari . tatsamau caturhastāvityarthaḥ . vastutastu uparitatsamau upari tatsamaṃ kāṣṭhāntaraṃ yayoḥ pādayostau .. * .. stambhapramāṇamāha vyāsaḥ .
     hastadvayaṃ nikheyantu proktaṃ muṇḍakayordvayoḥ .
     ṣaḍhastantu tayoḥ proktaṃ pramāṇaṃ parimāṇataḥ ..
muṇḍakayoḥ stambhayoḥ . ṣaḍhastaṃ nikhātahastadvayena samaṃ arthānmṛttikopari hastacatuṣṭayamityarthaḥ .
     antarantu tayorhastau bhavedadhyardhameva vā . tayoḥ stambhayoḥ . hastāvantaraṃ hastadbayaparimitamadhyamityarthaḥ . adhyardhaṃ sārdhahastadbayam . etattu śālavṛkṣodbhavā kāryā pañcahastāyatā tulā . iti viṣṇūktapañcahastāyatatulāviṣayam . vyavahāradīpikāpyevam .. * .. atha dhaṭāropaṇavidhiḥ . pitāmahaḥ .
     hastadvayaṃ nikheyantu pādayorubhayorapi . atra hastadvayaṃ mṛttikābhyantare . hastacatuṣṭayaṃ mṛttikopari . tathā --
     toraṇe ca tathā kārye pārśvayorubhayorapi ..
     dhaṭāduccatare syātāṃ nityaṃ daśabhiraṅgulaiḥ .
     avalambau ca kartavyau toraṇābhyāmadhomukhau ..
     mṛṇmayau sūtrasambaddhau dhaṭamastakacumbinau .
     prāṅmukho niścalaḥ kāryaḥ śucau deśe dhaṭastathā ..
nāradaḥ .
     śikyadvayaṃ samāsādya dhaṭakarkaṭayordṛḍham .
     ekatra śikye puruṣamanyatra tulayecchilām ..
pitāmahaḥ .
     prāṅmukhān kalpayet darbhān śikyayorubhayorapi .
     paścime tolayet kartṝnanyasmin mṛttikāṃ śubhām ..
     piṭakaṃ pūrayettasmin iṣṭakāgrāvapāṃśubhiḥ ..
atra mṛttikeṣṭakāgrāvapāṃśūnāṃ vikalpaḥ .
     parīkṣakā niyoktavyāstulāmānaviśāradāḥ .
     baṇijo hemakārāśca kāṃsyakārāstathaiva ca .
     kāryaḥ parīkṣakairnityamavalambasamo dhaṭaḥ ..
     udakañca pradātavyaṃ dhaṭasyopari paṇḍitaiḥ .
     yasminna plavate toyaṃ sa vijñayaḥ samo dhaṭaḥ ..
     tolayitvā naraṃ pūrbaṃ paścāttamavatārya tu .
     dhaṭastu kārayennityaṃ patākādhvajaśobhitam ..
     tata āvāhayeddevān vidhinānena mantravit .
     vāditratūryaghoṣaiśca gandhamālyānulepanaiḥ ..
     prāṅmukhaḥ prāñjalirbhūtvā prāḍvivākastato vadet ..
prāḍvivākasamākhyā tu pṛcchatīti prāṭ vivecayatīti vivākaḥ . iti vyavahāramātṛkā .. * .. tathā ca bṛhaspatiḥ .
     vivāde pṛcchati praśnaṃ pratipannaṃ tathaiva ca .
     priyapūrbaṃ prāgvadati prāḍvivākastataḥ smṛtaḥ ..
vastutastu prāḍvivākasamākhyāmāha kātyāyanaḥ .
     vyavahārāśritaṃ praśnaṃ pṛcchati prāḍiti sthitiḥ .
     vivecayati yastasmin prāḍvivāka iti smṛtaḥ ..
abhiśastaṃ pṛcchatīti prāṭ tadanurūpaṃ divyaṃ vivinakti iti vivākaḥ . prāṭ cāsau vivākaśceti karmadhārayaḥ .. * .. asya kāmyatvena navagrahapūjāmāha matsyapurāṇam .
     navagrahamakhaṃ kṛtvā tataḥ karma samārabhet .
     anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit ..
tataśca prāḍvivākaḥ pūrbaṃ kāryaṃ pṛcchet niveditañca vivecayet . tato'bhiyuktaṃ tolayitvā avatārya dharmāvāhanādi kuryāt . pitāmahaḥ .
     ehyehi bhagavan dharma divye hyasmin samāviśa .
     sahito lokapālaiśca vasvādityamarudgaṇaiḥ ..
     āvāhya ca dhaṭe dharmaṃ paścādaṅgāni vinyaset ..
aṅgāni parivāradevatāḥ .
     indraṃ pūrbe tu saṃsthāpya preteśaṃ dakṣiṇe tathā .
     varuṇaṃ paścime bhāge kuveraṃ uttare tathā ..
     agnyādilokapālāṃśca koṇabhāgeṣu vinyaset .. * ..
     indraḥ pīto yamaḥ śyāmo varuṇaḥ sphāṭikaprabhaḥ .
     kuveraśca suvarṇābho vahniścāpi suvarṇabhaḥ ..
     tathaiva nirṛtiḥ śyāmo vāyurdhūmraḥ praśasyate .
     īśānastu bhavet śukla anantaḥ śukla eva ca ..
     brahmā caiva bhavedrakta evaṃ dhyāyet kramādimān ..
     indrasya dakṣiṇe pārśve vasūnāvāhayedbudhaḥ .
     dharo dhruvastathā soma āpaścaivānilo'nalaḥ ..
     pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ .. * ..
     deveśeśānayormadhye ādityānāṃ tathāyanam .
     dhātāryamā ca mitraśca varuṇo'ṃśurbhagastathā ..
     indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ .
     tatastvaṣṭā tato viṣṇurajaghanyo jaghanyajaḥ ..
     ityete dvādaśādityā manunā parikīrtitāḥ ..
ajaghanyo jaghanyajaḥ . iti viṣṇorviśeṣaṇam . * .
     agneḥ paścimabhāge tu rudrāṇāmayanaṃ viduḥ .
     vīrabhadraśca śambhuśca giriśaśca mahāyaśāḥ ..
     ajaikapādahibradhnaḥ pinākī cāparājitaḥ .
     bhuvanādhīśvaraścaiva kapālī ca viśāṃpatiḥ ..
     sthāṇurbhavaśca bhagavān rudrāścaikādaśa smṛtāḥ ..
mahāyaśāḥ viśāṃpatirbhagavāṃśceti viśeṣaṇāni ..
     preteśarakṣasormadhye mātṛsthānaṃ prakalpayet .
     brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā .
     vārāhī caiva māhendrī cāmuṇḍā gaṇasaṃyutā ..
gaṇasaṃyuteti viśeṣaṇam .. * ..
     nirṛteruttare bhāge gaṇeśāyatanaṃ viduḥ .
     varuṇasyottare bhāge marutāṃ sthānamucyate ..
     śvasanaḥ sparśano vāyuranilo mārutastathā .
     prāṇaḥ prāṇeśajīvau ca maruto'ṣṭau prakīrtitāḥ ..
     dhaṭasyottarabhāge tu durgāmāvāhayedbudhaḥ .
     etāsāṃ devatānāñca svanāmnā pūjanaṃ viduḥ ..
viśeṣamāha brahmapurāṇam .
     oṅkārādisamāyuktaṃ namaskārāntakīrtitam .
     svanāma sarvasattvānāṃ mantra ityabhidhīyate ..
     anenaiva vidhānena gandhapuṣpe nivedayet .
     ekaikasya prakartavyaṃ yathoddiṣṭaṃ krameṇa tu ..
mantra ityabhidhānādanenaivetyevakāraśruteśca idaṃ dravyaṃ omamukāya namaḥ iti yojyaṃ na tu dharmāyārdhyaṃ prakalpayāmi namaḥ iti mitākṣaroktam . pramāṇābhāvādananvayācca . pitāmahaḥ .
     bhūṣāvasānaṃ dharmāya dattvā cārghyādikaṃ kramāt .
     ardhyādi paścādaṅgānāṃ bhūṣāntamupakalpayet ..
     gandhādikāṃ naivedyāntāṃ paricaryāṃ prakalpayet .
etat sarvaṃ prāḍvivākaḥ kuryāt . yathā --
     prāḍvivākastato vipro vedavedāṅgapāragaḥ .
     śrutavratopapannaśca śāntacitto vimatsaraḥ ..
     satyasandhaḥ śucirdakṣaḥ sarvaprāṇihite rataḥ .
     upoṣitaḥ śuddhavāsāḥ kṛtadantādidhāvanaḥ ..
     sarvāsāṃ devatānāñca pūjāṃ kuryādyathāvidhi ..
raktagandhapuṣpādīnāha nāradaḥ .
     raktairgandhaiśca mālyaiśca dhūpadīpākṣatādibhiḥ .
     arcayettu dhaṭaṃ pūrbaṃ tataḥ śiṣṭāṃśca pūjayet ..
dhaṭaṃ dharmam . tathā ca viṣṇunāradau .
     dharmaparyāyavacanaṃ dhaṭa ityabhidhīyate . śiṣṭhānindrādīn . aviśeṣāt sarvatra raktānvayaḥ . mitākṣarāyāntu dharmapūjana eva raktatvaniyamaḥ . tathā --
     caturdikṣu tato homaḥ kartavyo vedapāragaiḥ .
     ājyena haviṣā caiva samidbhirhomasādhanaiḥ ..
     sāvitryā praṇavenaiva svāhāntenaiva homayet ..
sāvitryā gāyattryā . tena praṇavādikāṃ gāyittrīmuccārya punaḥ svāhākārāntaṃ praṇavamuccārya samidājyacarūn pratyekamaṣṭottaraśataṃ juhuyāditi mitākṣarā . vastutastu gāyattrīhome yogiyājñavaṣkyaḥ .
     praṇavavyāhṛtibhyāñca svāhānte homakarmaṇi .
     tena praṇavādikāṃ savyāhṛtikāṃ gāyattrīmuccārya svāhākārāntaṃ punaḥ praṇavamuccārya ājyapāyasasamidho militvā aṣṭottaraśataṃ juhuyāt lāghavāt . ataeva daivataikye hi dadhipayasostantreṇānuṣṭhānam . aindraṃ dadhyamāvāsyāyāmaindraṃ payo'māvāsyāyāmiti śrāddhavivekaḥ .. * ..
yattu pañcalāṅgalamahādāne .
     parjanyādityarudrebhyaḥ pāyasaṃ nirvapeccarum .
     ekasminneva kuṇḍe ca gururyasmai nivedayet ..
     palāśasamidhastadvadājyaṃ kṛṣṇatilāṃstathā ..
iti matsyapurāṇāt .. caturṇāṃ hotṝṇāṃ madhye yasmai guruḥ parjanyādibhyo homaṃ kurviti ājñāṃ karoti sa eva parjanyāya ādityāya rudrebhyastattanmantraiḥ pāyasaṃ palāśasamidājyakṛṣṇatilāṃśca pratyekaṃ juhuyāditi bhūpālaprabhṛtibhiruktam . tadyuktaṃ tadvaditi tathetyābhyāṃ pratyekadravyeṇa homavidhānāt . ataeva ratnākarakṛdbhiścaruṃ juhuyādityuktrā tadbaditi palāśādi juhuyādityuktam . ataeva vṛṣotsarge vācaspatimiśraprabhṛtibhiragnyādihomaśeṣapāyasapūṣahomaśeṣapiṣṭakābhyāṃ militābhyāṃ sakṛt sviṣṭikṛddhomo vihitaḥ . aśaktau tu .
     homo grahādipūjāyāṃ śatamaṣṭādhikaṃ bhavet .
     aṣṭāviśatiraṣṭau vā śaktyapekṣyamathāpi vā ..
iti devīpurāṇīyādipadadarśanāt atrāpyanyā saṅkhyā unneyā . evaṃ matsyapurāṇe .
     śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ .
     vedyāstu parito gartāratnimātrāstrimekhalāḥ ..
     nava saptāthavā pañca yonivaktrā nṛpātmaja .
iti navādikuṇḍānuktrā --
     svalpe'pyekāgnimatkāryo vittaśāṭhyādṛte nṛbhiḥ .. iti darśanādatrāpi aśaktāvekāgnividhiriti vadanti . atra prāḍvivākagṛhyeṇaiva homaḥ .
     divyeṣu sarvakāryāṇi prāḍvivākaḥ samācaret .
     adhvareṣu yathādhvaryuḥ sopavāso nṛpājñayā ..
iti mitākṣarādhṛtapitāmahavacanāt . adhvaryuryajamānamātram . na cātra bhinnaśākhināmṛtvijāṃ rathakāravadbidyāprayuktikalpaneti vācyam . brāhmaṇamātrasya nānāśākhāpāṭhavidhānena kalpanānupapatteḥ . tathā ca manuḥ . vedānadhītya vedau vā vedaṃ vāpi yathākramam . aviplutabrahmacaryo gṛhasthāśramamācaret .. iti . prāyaścittahomastu sāmagānāṃ mahāvyāhṛtibhiḥ .
     yatra vyāhṛtibhirhomaḥ prāyaścittātmako bhavet .
     catasrastatra kartavyāḥ strīpāṇigrahaṇe yathā ..
     api vājñātamityeṣā prājāpatyāpi vāhutiḥ .
     hotavyā trirvikalpo'yaṃ prāyaścittavidhiḥ smṛtaḥ ..
iti chandogapariśiṣṭāt .. na tu śāṭyāyanahomo bhavadevabhaṭṭoktaḥ . trirvikalpa ityanena tasya nirāsāt . bhaṭṭanārāyaṇādibhirapramāṇīkṛtatvācca .. * .. pitāmahaḥ .
     tolayitvā naraṃ pūrbaṃ tasmāttamavatārya ca .
     prāṅmukhaḥ prāñjalirbhūtvā prāḍvivākastato vadet ..
     ehyehi bhagavan dharma ! divye hyasmin samāviśa .
     sahito lokapālaistvaṃ vasvādityamarudgaṇaiḥ ..
     tañcārthamabhiyuktasya lekhayitvā tu patrake .
     mantreṇānena sahitaṃ kuryāttasya śirogatam ..
     ādityacandrāvanilo'nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca .
     ahaśca rātriśca ubhe ca sandhye dharmo'pi jānāti narasya vṛttam ..
     imaṃ mantravidhiṃ kṛtsnaṃ sarvadivyeṣu yojayet .
     āvāhanañca devānāṃ tathaiva parikalpayet .. * ..
     dhaṭamāmantrayeccaivaṃ vidhinānena mantravit .
     tvaṃ dhaṭo brahmaṇā sṛṣṭaḥ parīkṣārthaṃ durātmanām ..
     dhakārāddharmamuddiṣṭaṃ ṭakārāt kuṭilaṃ naram .
     dhṛto dhārayase yasmāddhaṭastenābhidhīyate ..
     tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca .
     tvameva deva ! jānīṣe na viduryāni mānavāḥ ..
     vyavahārābhiśasto'yaṃ mānuṣaḥ śuddhimicchati .
     tadenaṃ saṃśayādasmāddharmatastrātumarhasi .. * ..
lekhanaprakāramāha nandipurāṇam .
     śubhe nakṣatradivase śubhe rāśidinagrahe .
     lekhayet pūjyadeveśān rudrabrahmajanārdanān ..
     pūrbadigvadano bhūtvā lipijño lekhakottamaḥ .
     nirodho hastabāhvośca masīpatravidhāraṇe ..
matsyapurāṇañca ..
     śīrṣopetān susampannān samaśreṇigatān samān .
     akṣarān lekhayedyastu sa naro lekhakaḥ smṛtaḥ ..
iti dānasāgaraḥ .. dhārayase ityatra bhāvayase iti pāṭho'nupayuktaḥ . tathā hi . kuṭilaṃ pāpinaṃ saṃśayopapannaṃ vā . ādye pāpinamityetāvanmātrābhidhānamanupapannaṃ ūrdhvagatyā śuddhasyāpi jñāpanāt dbitīye pūrbasiddhatvena jñāpanānupapattiḥ . tasmāt kuṭilaṃ vyavahārābhiśastaṃ dhārayase ityevārthaḥ . ataeva upasaṃhāre saṃśayādasmādityuktam . ataeva kālikāpurāṇe'pi . mānuṣastolyate tvayītyuktamiti .. * .. smṛtisamuccayavyavahāradīpikayorviṣṇuḥ . dhaṭañcasamayena gṛhṇīyāt tulādhārakañca .
     dharmaparyāyavacanaṃ dhaṭa ityabhidhīyate .
     tvameva dhaṭa jānīṣe na viduryāni mānavāḥ ..
     vyavahārābhiśasto'yaṃ mānuṣaḥ śuddhimicchati .
     tadenaṃ saṃśayādasmāddharmatastrātumarhasi ..
     brahmaghnā ye smṛtā lokā ye lokāḥ kūṭasākṣiṇaḥ .
     tulādhārasya te lokāstulāṃ dhārayato mṛṣā ..
samayena tvameva dhaṭa ityādiniyamena . dhaṭaṃ gṛhṇīyāt yojayet . tulādhārakañca brahmaghnā ye ityādinā niyamenetyarthaḥ . atra nānāmunipraṇītamantrāṇām ekatarapāṭhyānāṃ samānaprayojanānāṃ yavabrīhivadvikalpa iti granthagauravātte na likhitāḥ . abhiśastaprāḍvivākapāṭhyānāntu dṛṣṭārthānāṃ samuccayaḥ . pitāmahaḥ .
     nityaṃ deyāni divyāni śucaye cārdravāsase . śucaye jananamaraṇāśaucarahitāya . kṣatinaṃ prati yājñavalkyadīpakalikāyāṃ nāradaḥ .
     hastakṣateṣu sarveṣu kuryāddhaṃsapadāni ca .
     tānyeva punarālakṣeddhastau binduvicitritau ..
ityagnividhau hastakṣatinau hastakṣatamalaktādinā cihnitaṃ kṛtvā kṣatāntaraṃ jātaṃ na vā iti jñātavyamiti sutarāṃ kṣatino divyādhikāraḥ . nāradaḥ .
     ahorātrīṣite snāte ārdravāsasi mānave .
     pūrbāhṇe sarvadivyānāṃ pradānamanukīrtitam .. * ..
dhaṭānumantraṇāt prāgapi punastolnamāha kālikāpurāṇam .
     upoṣitaṃ tathā snātaṃ mṛtsamaṃ prathamaṃ tulām .
     santolya kārayedrekhāmavatāryānumantrayet ..
yājñavalkyaḥ .
     tulādhāraṇavidvadbhirabhiyuktastulāśritaḥ .
     pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ ..
     tvaṃ tule satyadhāmāsi purā devairvinirmatā .
     tat satyaṃ vada kalyāṇi ! saṃśayānmāṃ vimocaya ..
     yadyasmin pāpakṛnmātastato māṃ tvamadho naya .
     śuddhaścet gamayordhvaṃ māṃ tulāmityabhimantrayet ..
tulādhāraṇābhijñairbaṇigādibhiḥ pāṣāṇādipratimānasamīkṛtastulādhirūḍhaḥ abhiśasto divyādhikārī . yena sanniveśena pratimānasamīkaraṇadaśāyāṃ yatra pādādayo vyavasthitāḥ śikyarajjavaśca tatra pāṇḍulekhenāṅkayitvā piṭakādavatāritaḥ tvantuleti mantreṇa tulāṃ prārthayet . satyaṃ sandigdhārthasya svarūpaṃ vada darśaya . pāpakṛdasatyavādī śuddhaśca satyavādī . mantraścāyaṃ smārtaḥ paurāṇikatvāt śūbrairapi pāṭhyaḥ . vedamantravarjaṃ śūdrasyeti chandogāhnikadhṛtasmṛtau vedeti viśeṣaṇāt śrāddhaviśvadevādau tu viśeṣato namaskāramantravidhānāt smārtamantro'pi niṣiddhaḥ . prapañcastu tithitattve'nusandheyaḥ . strīparīkṣāyāmaṣi avikṛta eva prayojyaḥ . divyānīha viśuddhaye ityanena sandigvārthasandehanivṛttiphalakatayāviśeṣeṇa strīpuṃkartṛkadivyavidhānena mānuṣaḥ śuddhimicchatītyanena ca prakṛtāvūhāyogāt . ataeva patnīṃ sannahyājyaṃ no dhehīti mantre dvibahupatnīkayajamānakartṛkaprayoge'pi na dvibahuvacanoha ityuktam .. * .. patrasthapratijñeyārthasya śodhyāya tasya svasya bodhāya śrāvaṇamāha nāradaḥ .
     asumarthañca patrasthamabhiyuktaṃ yathārhataḥ .
     saṃśrāvya mūrdhni tasyaiva nyasya deyo yathākramam ..
deyo divyaviśeṣaḥ prāḍvivākeneti śeṣaḥ .. * .. tataḥ śiro'vasthitapatrakaṃ śodhyaṃ naraṃ dhaṭe punarāropayet . punarāropayettasmin śiro'vasthitapatrakamiti smaraṇāt . tulāropitañca naraṃ vināḍīpañcakakālaṃ śatatrayagurvakṣaroccāraṇayogyam .
     mā kānte pakṣasyānte paryākāśe deśe svāpsīḥ .
     kāntaṃ vaktraṃ vṛttaṃ pūrṇaṃ candraṃ matvā rātrau cet .
     kṣutkṣāmaḥ prāṭaṃścetaśceto rāhuḥ krūraḥ prādyāttasmāddhvānte harmyasyānte śayyaikānte kartavyā ..
iti ślokasya pañcadhā pāṭhayogyakālaṃ pañcapalātmakaṃ yāvat tāvat sthāpayet .. yathā, smṛtiḥ .
     jyotirvidbrāhmaṇaḥ śreṣṭhaḥ kuryāt kālaparīkṣaṇam .
     vināḍyaḥ pañca vijñeyāḥ parīkṣākālakovidaiḥ ..
tatkālaśca jyotiṣe .
     daśagurvakṣarāḥ prāṇaḥṣaṭ prāṇāḥ syādvināḍikā .
     tāsāṃ ṣaṣṭyā ghaṭī jñeyāhorātraṃ ghaṭikāstathā ..
tathā ṣaṣṭyā .. * .. pitāmahaḥ .
     sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ .
     jñāninaḥ śucayo'lubdhā niyoktavyā nṛpeṇa tu ..
     śaṃsanti sākṣiṇaḥ sarve śuddhyaśuddhī nṛpe tathā .
     tulito yadi vardheta sa śudbaḥ syānna saṃśayaḥ ..
     samo vā hīyamāno vā na viśuddho bhavennaraḥ .
     alpadoṣaḥ samo jñeyo bahudoṣastu hīyate ..
alpatvaṃ vyabhicāre āliṅganādinā . caurye taddeśagamanādinā .. * .. tatra punastolanamāha bṛhaspatiḥ .
     dhaṭe'bhiyuktastulito hīnaśceddhānimāpnuyāt .
     tatsamastu punastolyo vardhito vijayī bhavet ..
śodhyaḥ svalpadoṣāṅgīkāre'pi pradhānadoṣanirṇayārthaṃ tatraiva punastolanīyaḥ . aṅgavaiguṇyasambhāvanāyāntu prayogāntaramiti . yadā cānupalabhyamānadṛṣṭakāraṇaka eva kakṣādīnāṃ chedanādistadāpyaśuddhiḥ .
     kakṣacchede tulābhaṅge dhaṭakarkaṭayostathā .
     rajjucchede'kṣabhaṅge ca tathaivāśuddhimādiśet ..
iti bṛhaspativacanāt .. kakṣaṃ śikyatalam . dhaṭakarkaṭau tulāntayoḥ śikyādhārāvīṣadbakrāvāyasakīlakau karkaṭaśṛṅganibhau . akṣaḥ pādaḥ . stambhayorupariniviṣṭastulādhārapaṭṭa iti mitākṣarā .. dārḍhyaprayojakaḥ kīlakaḥ . iti halāyudhaḥ .. madhyakaṭakamiti pārijātaḥ .. yadā tu dṛśyamānakāraṇaka evaiṣāṃ bhaṅgastadā punarāropayet . śikyādicchedabhaṅgeṣu punarāropayennaramiti smṛteḥ . tataśca .
     ṛtvikpurohitācāryāndakṣiṇābhiśca toṣayet .
     evaṃ kārayitā rājā bhuktvā bhogān manoramān .
     mahatīṃ kīrtimāpnoti brahmabhūyāya kalpate .. * ..
tadayaṃ saṅkṣepaḥ . prāḍvivāko lokapālādinamaskārapūrbakaṃ yathoktalakṣaṇāṃ tulāṃ kuryāt . tataḥ ṣaḍhastau sudṛḍhau stambhau kṛtvā hastadvayavyavadhānena dakṣiṇottarayordiśorhastadvayanikhananaṃ kṛtvā paṭṭadhārakīlakāgrastambhayorupari madhye pārśvadbaye ca vihitacchidraṃ madhyacchidraniveśitalohāṅkuśapaṭṭakaṃ nidhāya upari kīlakasya tatpaṭṭakasya madhyasthitāṅkuśena tulāmadhyavalayasthalauhāṅkuśaṃ saṃyuñjyāt . evañca madhye stambhayorantarā tiryak tulādaṇḍastiṣṭhati tulāgrasthitābhyāmāyasakīlakābhyāṃ śikyadvayarajjubandhanaṃ kuryāt . tulāyāḥ pārśvayoḥ prākpratyakdiśostoraṇastambhau tulāto daśāṅgulocchrāyau kāryau toraṇayorupari sūtrasambaddhau mṛṇmayāvadhomukhau dhaṭamastakacumbitau avalambau kāryau . yathāvalambaviśleṣābhyāṃ tulāyāmavanatirunnatiśca jñeyā tathā jaladvārāpi . iti divyatattvam .. * .. asya prayogastulāśabde draṣṭavyaḥ ..

dhaṭī, strī, (dhana + ac . nipātanāt nasya ṭaḥ . gaurāditvāt ṅīṣ .) cīravastram . iti medinī . ṭe, 19 .. kaupīnam . iti trikāṇḍaśeṣaḥ ..

dhaṭīdānaṃ, klī, (dhaṭyā cīravastrasya dānam .) garbhādhānānantarastrīsampradānakacīravastradānam . yathā, jyotiḥsārasaṃgrahe .
     mūlaśravaṇahasteṣu puṣyādityuttarāsu ca .
     mṛgapauṣṇe dhaṭī deyā saumyavāre śubhe tithau ..


dhaṇa, dhvāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) dhaṇati mṛdaṅgaḥ . iti durgādāsaḥ ..

dhattūraḥ, puṃ, (dhayati pibatīva prakṛtim . dhe + bāhulakāt urac . pṛṣodarāditvāt sādhuḥ .) dhustūraḥ . iti hemacandraḥ . 4 . 217 .. (yathā, kāśīkhaṇḍe . 29 . 94 .
     dharmādharmaguṇacchettrī dhattūrakusumapriyā ..)

dhana, rave . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) dhanati mṛdaṅgaḥ . iti durgādāsaḥ ..

dhana, li ra dhānye . iti kavikalpadrumaḥ .. (hvāṃparaṃ-akaṃ-seṭ .) dhānyamiha dhānyakriyā . ra, vaidikaḥ . li, dadhanti bhūmirdhānyamutpādayati ityarthaḥ . iti durgādāsaḥ ..

dhanaṃ, klī, (dhanati rautīti . dhana rave + pacādyac .) snehapātram . iti śabdaratnāvalī .. godhanam . iti medimedīnī . ne, 12 .. (yathā, harivaṃśe . 73 . 33 .
     anujagmuśca gopālāḥ kālayanto dhanāni ca ..) jīvanopāyaḥ . (dadhanti dhānyādikamutpādayatīti . dhana + ac . yadvā, dadhāti sukhamiti . dhā + kṝpṝvṛjimandinidhāñaḥ kyuḥ . uṇāṃ 2 . 81 . ityatra bāhulakāt kevalādapi kyuḥ . ityujjvaladattokteḥ kyuḥ .) draviṇam . (yathā, udbhaṭe .
     dhanairniṣkulīnāḥ kulīnā bhavanti dhanairāpadaṃ mānavā nistaranti .
     dhanebhyaḥ paro nāsti bandhurhi loke dhanānyarjayadhvaṃ dhanānyarjayadhvam ..
) tatparyāyaḥ . dravyam 2 vittam 3 svāpateyam 4 riktham 5 ṛktham 6 vasu 7 hiraṇyam 8 draviṇam 9 dyumnam 10 arthaḥ 11 rāḥ 12 vibhavaḥ 13 . ityamaraḥ . 2 . 9 . 90 .. kāñcanam 14 lakṣmīḥ 15 bhogyam 16 sampat 17 vṛddhiḥ 18 śrīḥ 19 vyavahāryam 20 . iti rājanirghaṇṭaḥ .. raiḥ 21 bhogaḥ 22 . iti jaṭādharaḥ .. svam 23 . iti śabdaratnāvalī .. tasya vaidikaparyāyāḥ . magham 1 rekṇaḥ 2 riktham 3 vedaḥ 4 varivaḥ 5 śvātram 6 ratnam 7 rayiḥ 8 kṣatram 9 bhagaḥ 10 mīlum 11 gayaḥ 12 dyumnam 13 indriyam 14 vasu 15 rāyaḥ 16 rādhaḥ 17 bhojanam 18 tanā 19 nṛmṇam 20 bandhuḥ 21 medhāḥ 22 yaśaḥ 23 brahma 24 draviṇam 25 śravaḥ 26 vṛtram 27 vṛtam 28 . ityaṣṭāviṃśatireva dhananāmāni . iti vedanighaṇṭau 2 adhyāyaḥ .. * .. tattrividhaṃ yathā --
     dhanantu trividhaṃ jñeyaṃ śuklaṃ śavalameva ca .
     kṛṣṇañca tasya vijñeyo vibhāgaḥ saptadhā pṛthak ..
     kramāyattaṃ prītidāyaṃ prāptañca saha bhāryayā .
     aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ dhanam ..
     vaiśeṣikaṃ dhanaṃ dṛṣṭaṃ brāhmaṇasya trilakṣaṇam .
     yājanādhyāpane nityaṃ viśuddhācca pratigrahaḥ ..
     trividhaṃ kṣattriyasyāpi prāhurvaiśeṣikaṃ dhanam .
     yuddhārthalabdhaṃ karajaṃ daṇḍyavadhyāpahārataḥ ..
     vaiśeṣikaṃ dhanaṃ dṛṣṭaṃ vaiśyasyāpi trilakṣaṇam .
     kṛṣigorakṣabāṇijyaṃ śūdrasyaibhyastvanugrahāt ..
     kuṣīdakṛṣibāṇijyaṃ prakurvīta svayaṃ kṛtam .
     āpatkāle svayaṃ kurvannainasā yujyate dbijaḥ ..
iti gāruḍe 216 kutracit 210 adhyāyaḥ .. * .. dhanabhāgino dāyaśabde draṣṭavyāḥ . dhanābhāgino yathā --
     kubjavāmanakhañjānāṃ klīvānāṃ śvitriṇāmapi .
     unmattānāṃ tathāndhānāṃ dhanabhāgo na vidyate ..
     śayyāsanasthānamātrañchāyā cānnaṃ bhujikriyā .
     etāvaddīyate daitya nārthabhāgaharā hi te ..
iti vāmanapurāṇe 75 adhyāyaḥ .. * .. adhanā yathā --
     traya evādhanā rājan ! bhāryā dāsastathā sutaḥ .
     yatte samadhigacchanti yasya te tasya taddhanam ..
iti mātsye 31 adhyāyaḥ .. * .. dhanasya prāṇatulyatvamuktaṃ yathā --
     yadetaddraviṇaṃ nāma prāṇā ete bahiścarāḥ .
     sa tasya harate prāṇān yo yasya harate dhanam ..
iti kūrme 29 adhyāyaḥ .. * ..
     aparāvādhamakleśaṃ prayatnenārjitaṃ dhanam .
     svalpaṃ vā vahulaṃ vāpi deyamityabhidhīyate ..
aparāvādhaṃ parapīḍārahitam . akleśaṃ pātrakleśājanakam .. * .. tāmasadhanaṃ yathā --
     pārśvikadyūtacauryārtipratirūpakasāhasaiḥ .
     vyājenopārjitaṃ yattu tat kṛṣṇaṃ samudāhṛtam ..
pārśvikaḥ pātratayā yo'rjayati . ārtyā parapīḍayā . pratirūpeṇa kṛtrimaratnādinā . sāhasena samudrayānagiryārohaṇādinā . vyājena brāhmaṇaveśena śūdrādinā . kṛṣṇaṃ tāmasam .. * .. rājasadhanaṃ yathā --
     kusīdakṛṣibāṇijyaśulkagānānuvṛttibhiḥ .
     kṛtopakārādāptañca rājasaṃ samudāhṛtam ..
anuvṛttyā sevayā .. * .. sāttvikadhanaṃ yathā --
     śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam .
     dhanaṃ saptavidhaṃ śuddhaṃ munibhiḥ samudāhṛtam ..
śrutenādhyayanena . śauryeṇa jayādinā . tapasā japahomadevārcādinā . kanyāgataṃ kanyayā sahāgataṃ śvaśurāderlabdham . śiṣyāgataṃ gurudakṣiṇādinā . yājyāgataṃ ārtvijyalabdham . anvayāgataṃ dāyādebhyo labdham . śuddhaṃ sāttvikam . iti śuddhitattve devalanāradau .. * .. dhanaprayoganakṣatrāṇi yathā, aśvinī . punarvasuḥ . puṣyaḥ . uttaraphalgunī . hastā . pūrbāṣāḍhā . uttarāṣāḍhā . śravaṇā . dhaniṣṭhā . śatabhiṣā . uttarabhādrapat . rohiṇī . iti jyotiṣam .. * .. dhanaprayoganiṣedho yathā,
     ājaṃ yamadvandbamahitrayañca śatrudbayaṃ vātayugaṃ maheśaḥ .
     kāryo na caiteṣu dhanaprayogo mṛdau gaṇe grāhyamṛṇaṃ na deyam ..
iti samayapradīpaḥ .. arthapraśaṃsā yathā -- arthebhyo'tha pravṛddhebhyaḥ saṃvṛttebhyasta tastataḥ . kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ .. arthena hi vimuktasya puruṣasyālpacetasaḥ . vicchidyante kriyāḥ sarvā grīṣme kusaritī yathā .. so'yamarthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ . pāpamācarate kartuṃ tadā doṣaḥ pravartate .. yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ . yasyārthāḥ sa pumān loke yasyārthāḥ sa ca paṇḍitaḥ .. yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān . yasyārthāḥ sa mahābāhuryasyārthāḥ sa guṇādhikaḥ .. arthasyaite parityāge doṣāḥ pravyāhṛtā mayā . rājyamutsṛjatā dhīra ! yena buddhistvayā kṛtā .. yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam . adhanenārthakāmena nārthaḥ śakyo vicinvatā .. harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ . arthādetāni sarvāṇi pravartante narādhipe .. yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām . te'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ .. iti rāmāyaṇeyuddhakāṇḍe śrīrāmaṃ prati śrīlakṣmaṇavākyam .. * .. arthanindā yathā --
     arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukhaleśaḥ satyam .
     puttrādapi dhanabhājāṃ bhītiḥ sarvatraiṣā vihitā nītiḥ ..
ityādi mohamudgare draṣṭavyam .. * .. anugrahārthaṃ bhagavatā dhanaharaṇam . yathā --
     rājan yamanugṛhṇāmi harisye taddhanaṃ śanaiḥ .
     tato'dhanaṃ tyajantyasya svajanā duḥkhaduḥkhitam ..
iti śrībhāgavatam ..

dhanakeliḥ, puṃ, (dhanaiḥ keliḥ krīḍā yasya .) kuberaḥ . iti trikāṇḍaśeṣaḥ ..

dhanacchūḥ, strī, (dhanaṃ chyati nāśayatīti . cho ya lūnau + bāhulakāt ūḥ .) kareṭupakṣī . iti trikāṇḍaśeṣaḥ ..

dhanañjayaḥ, puṃ, (dhanaṃ jayati sampādayatīti . ji + khac + mum . dhanamicchet hutāśanāt . ityukterasya tathātvam .) agniḥ . citrakavṛkṣaḥ . ityamaraḥ . 1 . 1 . 56 .. (dhanaṃ jayati arīn nirjitya arjayatīti . ji + khac + mum ca .) arjunaḥ . (asya niruktiryathā, mahābhārate . 4 . 42 . 13 .
     sarvān janapadān jitvā vittamāśritya kevalam .
     madhye dhanasya tiṣṭhāmi tenāhurmāṃ dhanañjayam ..
) nāgabhedaḥ . sa tu jalāśayādhipatiḥ . (yathā, mahābhārate . 2 . 9 . 9 .
     kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau .
     maṇimān kuṇḍadhāraśca karkoṭakadhanañjayau ..
) dehamārutaḥ . sa ca śarīravāhyapañcavāyvantargataḥ iti medinī . ye, 120 .. (dhanañjayaḥ poṣaṇakaraḥ . iti vedāntasāraḥ . 33 ..
     na jahāti mṛtañcāpi sarvavyāpī dhanañjayaḥ .. iti subodhinī ..)
     dhanañjayastathā ghoṣe mahārajatavarṇakaḥ .
     lalāṭe corasi skandhe hṛdi nābhau tvagasthiṣu ..
iti śāradātilakaṭīkāyāṃ rāghavabhaṭṭaḥ .. arjunavṛkṣaḥ . iti ratnamālā .. * .. (gotraviśeṣaḥ . tadbaṃśīye, tri . yathā, mahābhārate . 2 . 33 . 34 .
     dhanañjayānāmṛṣabhaḥ susāmā sāmago'bhavat .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 83 .
     anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ .. yat digvijaye dhanaṃ prabhūtaṃ ajayattena dhanañjayaḥ . pāṇḍavānāṃ dhanañjayaḥ . iti bhagavadvacanāt . iti śāṅkarabhāṣyam .. ṣoḍaśadvāparasya vyāsaḥ . yathā, devībhāgavate . 1 . 3 . 30 .
     trayyāruṇiḥ pañcadaśe ṣoḍaśe tu dhanañjayaḥ ..)

dhanadaḥ, puṃ, (dhanaṃ dayate pālayatīti . de ṅa pālane + āto'tupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) kuberaḥ . ityamaraḥ . 1 . 1 . 72 .. (yathā, devībhāgavate . 5 . 3 . 40 .
     triviṣṭapaṃ grahīṣyāmi jitvendraṃ varuṇaṃ yamam .
     dhanadaṃ pāvakañcaiva candrasūryau vijitya ca ..
brahmā asya tapasā santuṣṭa enaṃ dhaneśaṃ cakāra . yathā, adhyātmarāmāyaṇe . 7 . 1 . 38 .
     dadau tattapasā tuṣṭo brahmā tasmai varaṃ śubham .
     mano'bhilaṣitaṃ tasya dhaneśatvamakhaṇḍitam ..
) hijjalavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dhanadaḥ āśrayitvenāstyasyeti ac . himavata ekadeśaḥ . yathā, mahābhārate . 13 . 19 . 16 .
     dhanadaṃ samatikramya himavantañca parvatam .. dhanaṃ dadātīti . dā + kaḥ .) dātari, tri . iti medinī . de, 32 .. (yathā, kāmandakīyanītisāre . 3 . 23 .
     udvejayati bhūtānikrūravāk dhanado'pi san ..)

dhanadākṣī, strī, (dhanadasya kuberasya akṣi iva piṅgalaṃ puṣpaṃ yasyāḥ . ṣac samāse . striyāṃ ṅīp .) latākarañjaḥ . iti rājanirghaṇṭaḥ ..

dhanadānujaḥ, puṃ, (dhanadasya kuberasya anujaḥ kaniṣṭhaḥ .) rāvaṇaḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 12 . 53 .
     nigrahāt svasurāptānāṃ vadhācca dhanadānujaḥ .
     rāmeṇa nihitaṃ mene padaṃ daśasu mūrdhasu ..
)

dhanadāyī, [n] puṃ, (dhanaṃ dadāti upāsakāyeti . dā + ṇiniḥ . dhanamicchet hutāśanāt . iti vacanādevāsya tathātvam .) agniḥ . iti śabdaratnāvalī .. dhanadātari, tri ..

dhanandadā, strī, (dhena dhanena nandaṃ ānandaṃ dadātīti . dā + kaḥ .) buddhaśaktibhedaḥ . iti trikāṇḍaśeṣaḥ ..

dhanapatiḥ, puṃ, (dhanānāṃ patiḥ .) kuveraḥ . iti dhanañjayaḥ .. (yathā, mahābhārate . 2 . 12 . 3 .
     tathā dhanapateryakṣā guhyakā rākṣasāstathā ..) asya utpattiryathā -- mahātapā uvāca .
     śṛṇu cānyāṃ vasupaterutpattiṃ pāpanāśinīm .
     yathā vāyuḥ śarīrastho dhanadaḥ sambabhūva ha ..
     ādyaṃ śarīraṃ yattasmin vāyurantasthito'bhavat .
     prayojanānmūrtimattvamādiśan kṣetradevatāḥ ..
     tatrāmūrtasya vāyostu utpattiḥ kīrtyate mayā .
     tāṃ śṛṇuṣva mahābhāga ! kathyamānāṃ mayānagha ! ..
     brahmaṇaḥ sṛjataḥ sṛṣṭiṃ mukhādvāyurviniryayau .
     pracaṇḍaśarkarāvarṣī taṃ brahmā pratyaṣedhayat ..
     mūrto bhavasva śāntaśca tatrokto mūrtimān bhavan .
     sarveṣāñcaiva devānāṃ yadvittaṃ phalameva ca ..
     tat sarvaṃ pāhi noktaṃ tasmāddhanapatirbhavet .
     tasya brahmā dadau tuṣṭastithimekādaśīṃ prabhuḥ ..
     tasyāmanagnipakvāśī yo bhavenniyataḥ śuciḥ .
     tasyāstu dhanado devastuṣṭaḥ sarvaṃ prayacchati ..
     eṣā dhanapatermūrtiḥ sarvakilviṣanāśinī .
     ya etāṃ śṛṇuyādbhaktyā puruṣaḥ paṭhate'pi vā ..
     sarvakāmamavāpnoti svargalokañca gacchati ..
iti varāhapurāṇam ..

dhanapiśācikā, strī, (dhane piśācikeva .) dhanāśā . tatparyāyaḥ . tṛṣṇā 2 . iti hārāvalī . 125 ..

dhanapiśācī, strī, (dhane piśācīva .) tṛṣṇā . dhanalobhaḥ . iti trikāṇḍaśeṣaḥ ..

dhanapriyā, strī, (dhanavat priyā .) kākajambūḥ . iti rājanirghaṇṭaḥ ..

[Page 2,778a]
dhanaphalaṃ, klī, (dhanānāṃ phalam .) dānabhogādi . yathā, agniruvāca .
     agnihotraphalā vedā dattabhuktaphalaṃ dhanam .
     ratiputtraphalā dārāḥ śīlavṛttaphalaṃ śrutam ..
iti vahnipurāṇe dānavidhināmādhyāyaḥ ..

dhanavatī, strī, (dhanamasyā astīti . dhana + matup . masya vaḥ . striyāṃ ṅīp .) dhaniṣṭhānakṣatram . iti jaṭādharaḥ ..

dhanavān, [t] tri, (dhanamastyasyeti . dhana + matup . masya vaḥ .) dhanaviśiṣṭaḥ . dhanī . iti halāyudhaḥ .. (yathā, rāmāyaṇe . 2 . 67 . 18 .
     nārājake janapade dhanavantaḥ surakṣitāḥ .
     śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ ..
)

dhanasyakaḥ, puṃ, gokṣuraḥ . iti śabdacandrikā .. (lālasayā dhanamicchatīti . dhana + kyac . sarvaprātipadikānāṃ kyaci lālasāyāṃ sugamukau . 3 . 1 . 51 . ityasya vārtikoktyā suk . tato dhanasya iti nāmadhātuḥ + ṇvul . lālasayā dhanecchau, tri ..)

dhanaharī, strī, (dhanaṃ haratīti . hṛ + harateranudyamane'c . 3 . 2 . 9 . iti ac . gaurāditvāt ṅīṣ .) coranāmagandhadravyam . tatparyāyaḥ . rākṣasī 2 caṇḍā 3 kṣemaḥ 4 duṣpatraḥ 5 gaṇahāsakaḥ 6 . ityamaraḥ . 2 . 4 . 128 .. duṣkulīnaḥ 7 virodhaḥ 8 krodhamūrchitaḥ 9 . iti śabdaratnāvalī .. kṣemakaḥ 10 kitavaḥ 11 korakaḥ 12 . iti jaṭādharaḥ .. dhanahārake inantaḥ, tri ..

dhanādhipaḥ, puṃ, (dhanānāmadhipaḥ .) kuveraḥ . ityamaraḥ . 1 . 1 . 72 .. (yathā, devībhāgavate . 5 . 7 . 18 .
     saṅgaraṃ samparityajya gate śakre śacīpatau .
     yamo dhanādhipaḥ pāśī jagmuḥ sarve bhayāturāḥ ..
) asya dhyānaṃ yathā --
     kuberañca pravakṣyāmi kuṇḍalābhyāmalaṅkṛtam .
     hārakeyūraracitaṃ sitāmbaradharaṃ śubham ..
     gadādharañca kartavyaṃ varadaṃ mukuṭānvitam .
     varayuktavimānasthaṃ meṣasthaṃ vāpi kārayet ..
     varṇena pītavarṇena guhyakaiḥ parivāritam .
     mahodaraṃ mahākāyaṃ ṛddhyaṣṭakasamanvitam ..
     guhyakairvahubhiryuktaṃ dhanavyagrakaraistathā ..
iti matsyapurāṇam ..

dhanādhyakṣaḥ, puṃ, (dhanānāmadhyakṣaḥ .) kuveraḥ . iti halāyudhaḥ .. (yathā, adhyātmarāmāyaṇe . 7 . 2 . 47 .
     tataḥ krudbo daśagrīvo jagāma dhanadālayam .
     vinirjitya dhanādhyakṣaṃ jahārottamapuṣpakam ..
) dhanādhikṛtaḥ . tahaviladāra iti khājāñci iti ca bhāṣā . tasya lakṣaṇaṃ yathā --
     lohavastrājinādīnāṃ ratnānāñca vidhānavit .
     vijñātā phalagusārāṇāmanāhāryaḥ śuciḥ sadā .
     nipuṇaścāpramattaśca dhanādhyakṣaḥ prakīrtitaḥ ..
     āyadbāreṣu sarveṣu dhanādhyakṣasamā narāḥ .
     vyayadbāreṣu ca tathā kartavyāḥ pṛthivīkṣitā ..
iti matsyapurāṇe 189 aḥ ..

dhanāśā, strī, (dhanānāṃ āśā .) dhanalobhaḥ . yathā, viṣṇupurāṇe tathā harivaṃśe . 30 . 46 .
     jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ .
     dhanāśā jīvitāśā ca jīryato'pi na jīryati ..


dhanāśrīḥ, strī, rāgiṇīviśeṣaḥ . dhānasī iti bhāṣā . hanūmanmate śrīrāgasya tṛtīyabhāryā . asyājātiḥ ṣāḍavaḥ . gṛhaṃ ṣaḍjasvaraḥ . gānasamayaḥ himartau dbitīyapraharaḥ kasyacinmate divāvasānam . rāgamālāyāmasyā rūpaṃ viyoginī ramaṇī raktavasanā vicchedavedanayā durbalā kṛśā ca ekākinī vakulavṛkṣatalopaviṣṭā rudantī . kallināthamate megharāgasya caturthabhāryā . bharatamate mālakoṣaputtragāndhārarāgasya patnī . iti saṅgītaśāstram ..

dhanikaḥ, puṃ, (dhaninā kāyatīti . kai + kaḥ .) dhanyākam . iti medinī . ke, 106 .. asminnarthe klīvamiti rājanirghaṇṭaḥ .. (dhanamastyasyeti . ṭhan .) dhavaḥ . iti hemacandraḥ ..

dhanikaḥ, tri, (dhanaṃ astyasyeti . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) sādhuḥ . dhanī . iti medinī . ke, 106 .. (yathā, kalāvilāse . 1 . 18 .
     dhūrtakarakandukānāṃ vārabadhūcaraṇanūpuramaṇīnām .
     dhanikagṛhotpannānāṃ muktirnāstyeva mugdhānām ..
uttamarṇaḥ . yathā, manuḥ . 8 . 47 .
     adhamarṇārthasiddhyarthamuttamarṇena coditaḥ .
     dāpayeddhanikasyārthamadhamarṇādvibhāvitam ..
)

dhanikā, strī, (dhanika + ṭāp .) sādhunārī . iti medinī . ke, 106 .. badhūḥ . iti hemacandraḥ .. yuvatī . iti śabdaratnāvalī .. priyaṅguvṛkṣaḥ . iti śabdacandrikā ..

dhaniṣṭhā, strī, (atiśayena dhanavatī . dhana + iṣṭhan + ṭāp .) aśvinyādisaptaviṃśatinakṣatrāntargatatrayoviṃśanakṣatram . tatparyāyaḥ . śraviṣṭhā 2 . ityamaraḥ . 1 . 3 . 22 .. vasudaivatā 3 . iti jyotiṣam .. bhūtiḥ 4 nidhānam 5 dhanavatī 6 . iti jaṭādharaḥ .. asyāḥ svarūpaṃ yathā --
     mastakopari samāgate dhane mardalākṛtini pañcatārake .
     yānti kāntimati meṣalagnataḥ sārasākṣirasaghasraliptikāḥ ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. tatra jātasya phalam .
     ācārajātādaracāruśīlo dhanādhiśālī balavān dayāluḥ .
     yasya prasūtau ca bhaveddhaniṣṭhā mahatpratiṣṭhāsahito naraḥ syāt ..
iti koṣṭhīpradīpaḥ ..

[Page 2,778c]
dhanī, [n] tri, (dhanamastyasyeti . dhana + iniḥ .) dhanavān . (yathā, devībhāgavate . 1 . 15 . 13 .
     gatvā ca dhanināṃ kāryā stutiḥ sarvātmanā budhaiḥ ..) tatparyāyaḥ . ibhyaḥ 2 āḍhyaḥ 3 . ityamaraḥ . 3 . 1 . 10 .. yathā, kūrmapurāṇe 120 aḥ .
     āḍhyo vā dīkṣito nāmnā yavīyānapi yo bhavet .
     bho bhavatpūrbakantvenamabhibhāṣeta dharmavit ..

     gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hyāḍhya ucyate .. iti śrībhāgavatam .. (uttamarṇaḥ . yathā, manuḥ . 8 . 61 .
     yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ .
     tādṛśān sampravakṣyāmi yathāvācyamṛtañca taiḥ ..
)

dhanīkā, strī, yuvatī . iti śabdaratnāvalī ..

dhanīyakaṃ, klī, (dhanāya hitam . dhana + chaḥ . saṃjñāyāṃ kan .) dhanyākam . iti śabdaratnāvalī ..

dhanuḥ, puṃ, (dhanatīti . dhana + bhṛmṛśītṝcarīti . uṇāṃ . 1 . 7 . iti uḥ .) cāpaḥ . (yathā, hitopadeśe .
     dhanurvaṃśaviśuddho'pi nirguṇaḥ kiṃ kariṣyati ..) rāśiviśeṣaḥ . piyālavṛkṣaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

dhanuḥ, [s] puṃ, (dhana + artipṝvapīti . uṇāṃ 2 . 118 . iti usiḥ sa ca nit .) piyālavṛkṣaḥ . dhanurdhare, tri . iti medinī . se, 26 ..

dhanuḥ, [s] klī, (dhanatīti . dhana śabde + artipṝvapīti . uṇāṃ 2 . 118 . ini usiḥ sa ca nit .) śaraniḥkṣepayantram . dhanuka iti bhāṣā . tatparyāyaḥ . cāpaḥ 2 dhanva 3 śarāsanam 4 kodaṇḍam 5 kārmukam 6 iṣvāsaḥ 7 . ityamaraḥ . 2 . 8 . 83 .. sthāvaram 8 guṇī 9 śarāvāpaḥ 10 tṛṇatā 11 triṇatā 12 . iti trikāṇḍaśeṣaḥ . astram 13 dhanūḥ 14 . iti jaṭādharaḥ .. tārakam 15 kāṇḍam 16 . iti śabdaratnāvalī .. tasya lakṣaṇaṃ yathā --
     dhanustu dbividhaṃ proktaṃ śārṅgaṃ vāṃśaṃ tathaiva ca .
     komalaṃ varṇavṛḍhatā tayorguṇa udāhṛtaḥ ..
     sukhasampattikaraṇaṃ samamuṣṭyāyataṃ dhanuḥ .
     vipado muṣṭivaiṣamye tadaṅge bhaṅgamāvahet ..
iti yuktikalpataruḥ .. dhanurvidyārambhadinaṃ yathā --
     śanibhaumabudhānyeṣu vāreṣu sutithau harau .
     prabuddhe cāpavidyāyā ārambhaḥ śubhado mataḥ ..
iti jyotiḥsārasaṃgrahaḥ .. vidyārambhoktanakṣatrāṇi tatra śubhāni .. (etadastravidyāṃ brahmā pṛthunāmne mahīpataye prathamaṃ dattavān . asau eva lokeṣu asyāḥ pracāramakarot . yaduktam vaiśamyāyanena .
     asiḥ pūrbaṃ mayā sṛṣṭo duṣṭanigrahakāraṇāt .
     bhavādṛśasamīpastho lokān śikṣan caratyasau ..
     dhanurādyāyudhavyaktau tvamevādiḥ smṛto mayā .
     tasmāt śastrāṇi cāstrāṇi dadāni tava puttraka ! ..
asya pramāṇaṃ yathā, bṛhacchārṅgadhare .
     caturviṃśāṅgulo hastaścaturhastaṃ dhanuḥ smṛtam .
     tadbhavenmānavaṃ cāpaṃ sarvalakṣaṇasaṃyutam ..
tathā āgneyadhanurvede .
     caturhastaṃ dhanuḥ śreṣṭhaṃ tribhiḥ sārdhaistu madhyamam .
     kaniṣṭhantu tribhiḥ proktaṃ nityameva padātinaḥ ..
dhanustu śārṅgavāṃśabhedena dvividham . yathā, yuktikalpatarau .
     dhanustu dvividhaṃ proktaṃ śārṅgaṃ vāṃśaṃ tathaiva ca .. etayoḥ prakāramāha dhanurvede .
     śārṅgikaṃ triṇataṃ proktaṃ vaiṇavaṃ sarvanāmitam .. śārṅgadhanuṣaḥ pramāṇamāha bṛhat-śārṅgadhare .
     śārṅgaṃ punardhanurdivyaṃ tadviṣṇoḥ paramāyudham ..
     vitastisaptamaṃ mānaṃ nirmitaṃ viśvakarmaṇā ..
     na svarge na ca pātāle na bhūmau kasyacit kare .
     taddhanurvaśamāyāti tyaktraikaṃ puruṣottam ..
     pauruṣeyantu yacchārṅgaṃ bahuvatsaraśobhitam .
     vitastibhiḥ sārdhaṣaḍ bhirnimittaṃ dhanuṣo'dhamam ..
     prāyo yojyaṃ dhanuḥ śārṅgaṃ gajayodhāśvasādinām .
     rathināñca padātīnāṃ vāṃśaṃ cāpaṃ prakīrtitam ..
vāṃśadhanuṣaḥ pramāṇamāha tatraiva .
     triparvaṃ pañcaparvaṃ vā saptaparvaṃ prakīrtitam .
     navaparvañca kodaṇḍaṃ caturdhā śubhakāraṇam ..
     catuṣparvañca ṣaṭparvaṃ aṣṭaparvaṃ vivarjayet ..

     atijīrṇamapakvañca jñātighṛṣṭaṃ tathaiva ca .
     dagdhaṃ chidraṃ na kartavyaṃ vāhyābhyantarahastakam ..
     guṇahīnaṃ guṇākrāntaṃ vāstudoṣasamanvitam .
     galagranthirna kartavyā talamadhye tathaiva ca ..

     apakvaṃ bhaṅgamāyāti atijīrṇantu karkaśam .
     jñātighṛṣṭantu sodvegaṃ kalaho bāndhavaiḥ saha ..
     dagdhena dahyate veśma chidraṃ yuddhavināśanam .
     bāhye lakṣyaṃ na labhyeta tathaivābhyare'pi ca ..
     hīne tu sandhite bāṇe saṃgrāme bhaṅgakārakam .
     ākrānte ca punaḥ kvāpi na lakṣyaṃ prāpyate dṛḍham ..

     galagranthitalagranthidhanahānikaraṃ dhanuḥ .
     ebhirdoṣairvinirmuktaṃ sarvakāryakaraṃ smṛtam ..
upalakṣepakadhanuṣaḥ prakāramāha tatraiva .
     upalakṣepakaṃ cāpaṃ vaiṇavaṃ taddvirajjukam .
     trihastotsedhasahitaṃ dbyaṅgulīvistṛtaṃ tu tat ..
āsanaviśeṣaḥ . yathā, haṭhayogapradīpikāyām . 1 . 25 .
     pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi .
     dhanurākarṣaṇaṃ kuryāddhanurāsanamucyate .. * ..
caturhastaparimāṇam . kāṭhā iti bhāṣā . yathā,
     caturviṃśāṅgulo hastastaccatuṣkaṃ dhanuḥ smṛtam .. iti jalāśayatattvam .. meṣādidvādaśarāśyantargatanavamarāśiḥ . tatparyāyaḥ . taukṣikaḥ 2 . iti dīpikā . asya devatā pūrbārdhamanuṣyākāraśeṣārdhāśvākāradhanurdhārī puruṣaḥ . sa mūlāpūrbāṣāḍhāsamudāyottarāṣāḍhaprathamapādena bhavati . sa ca śīrṣodayaḥ pītaḥ svarṇavarṇo vā parvatacaraḥ mahāśabdakaraḥ pūrbadiksvāmī dṛḍhāṅgaḥ rūkṣaḥ kṣattriyavarṇaḥ uṣmaḥ pittaprakṛtirityarthaḥ alpasantānaḥ alpastrīsaṅgaḥ agnirāśiḥ .. * .. etadrāśijātaphalaṃ yathā, krodhī drutavāk puṇyamatiḥ śuciḥ prājñaḥ sukhī sarvalokālāpī ca .. iti jātakacandrikādayaḥ .. * .. api ca .
     bahukalākuśalaḥ prabalo mahān vimalatākalitaḥ saraloktibhāk .
     śaśadhare hi dhanurdharage naro dhanakaro na karoti dhanavyayam ..
tallagnajātaphalaṃ yathā --
     dhanurlagne samutpanno nītimān dhanavān sukhī .
     kulamadhye pradhānaśca prājñaḥ sarvasya poṣakaḥ ..
iti koṣṭhīpradīpaḥ ..

dhanuḥpaṭaḥ, puṃ, (dhanuṣa iva paṭo vistāro yasya .) piyālavṛkṣaḥ . iti śabdacandrikā .. (paryāyo'sya yathā --
     piyālastu kharaskandhaścāro bahulavalkalaḥ .
     rājādanastāpaseṣṭaḥ sannakadrurdhanuḥpaṭaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

dhanuḥśākhā, strī, (dhanuriva śākhā yasyāḥ .) mūrvā . iti śabdacandrikā ..

dhanuḥśreṇī, strī, (dhanuṣaḥ śreṇīva .) mūrvā . mahendravāruṇī . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyo vaidyakaratnamālāyām .
     tejanī pilunī devā tiktavallī pṛthaktvacā .
     dhanuḥśreṇī madhurasā mūrvā nirdahanīti ca ..
)

dhanurguṇā, strī, (dhanuṣo guṇo yasyāḥ .) mūrvā . iti śabdacandrikā .. (mūrvāśabde'syā guṇādayo jñātavyāḥ ..)

dhanurdrumaḥ, puṃ, (dhanuṣo drumaḥ .) vaṃśaḥ . iti rājanirghaṇṭaḥ ..

dhanurdharaḥ, puṃ, (dharatīti . dhṛ + ac . dhanuṣo dharaḥ .) dhanurdhārī . tirandāja iti bhāṣā . tatparyāyaḥ . dhanvī 2 dhanuṣmān 3 dhānuṣkaḥ 4 niṣaṅgī 5 astrī 6 tūṇī 7 dhanurbhṛt 8 . iti hemacandraḥ . 3 . 435 .. (yathā, mahābhārate . 1 . 134 . 27 .
     prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ .
     tatsamo bhavitā loke satyametat bravīmi te ..
svanāmakhyāto dhṛtarāṣṭrasya puttraviśeṣaḥ . yathā, mahābhārate . 1 . 117 . 11 .
     kavacī niṣaṅgī kuṇḍī ca kuṇḍadhāro dhanurdharaḥ ..)

dhanurdhārī, [n] tri, (dhanurdharatīti . dhṛ + ṇiniḥ .) dhanurdharaḥ . tasya lakṣaṇaṃ yathā --
     śūraśca balayuktaśca gajāśvarathakovidaḥ .
     dhanurdhārī bhavedrājñaḥ sarvakleśasahaḥ śuciḥ ..
iti matsyapurāṇe 189 aḥ ..

dhanurbhṛt, puṃ, (dhanurbibhartīti . bhṛ + kvip .) dhanurdharaḥ . iti hemacandraḥ . 3 . 435 .. (yathā, raghuḥ . 9 . 11 .
     avanimekarathena varūthinā jitavataḥ kila tasya dhanurbhṛtaḥ ..)

dhanurmadhyaṃ, klī, (dhanuṣo madhyam .) cāpamadhyabhāgaḥ . tatparyāyaḥ . lastakaḥ 2 . ityamaraḥ . 2 . 8 . 85 ..

dhanurmālā, strī, (dhanuṣo mālā śreṇīva .) mūrvā . iti śabdacandrikā ..

dhanuryāsaḥ, puṃ, (dhanuriva yāsaḥ .) dhanvayāsaḥ . durālabhā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (paryāyo'sya yathā, vaidyakaratnamālāyām .
     yāso yavāso dusparśo dhanuryāso durālabhā ..)

dhanurlatā, strī, (dhanuṣo lateva .) somavallī . iti rājanirghaṇṭaḥ ..

dhanurvṛkṣaḥ, puṃ, (dhanuṣo vṛkṣaḥ .) dhanvanavṛkṣaḥ . (asya paryāyo yathā, vaidyakaratnamālāyām .
     dhanvanaḥ picchilatvak ca dhanurvṛkṣaśca dharmaṇaḥ ..) vaṃśaḥ . bhallātakaḥ . aśvatthaḥ . iti rājanirghaṇṭaḥ ..

dhanurvedaḥ, puṃ, (dhanūṃṣi upalakṣaṇena dhanurādīnyastrāṇi vidyante jñāyante'neneti . vida + karaṇe ghañ .) dhanurvidyābodhakaśāstram . tattu yajurvedasyopavedaḥ . iti caraṇavyūhaḥ .. (yathā, madhusūdanapsarasvatīkṛtaprasthānabhede .
     yajurvedasyopavedo dhanurvedaḥ pādacatuṣṭayātmako viśvāmitrapraṇītaḥ . tatra prathamo dīkṣāpādaḥ .
     dvitīyaḥ saṃgrahapādaḥ . tṛtīyaḥ siddhipādaḥ .
     caturthaḥ prayogapādaḥ . tatra prathame pāde dhanurlakṣaṇamadhikārinirūpaṇañca kṛtam . tatra dhanuḥśabdaścāpe rūḍho'pi caturvidhāyudhavācako vartate . tacca caturvidham . muktamamuktaṃ muktāmuktaṃ yantramuktañca . tatra muktaṃ cakrādi . amuktaṃ khaḍgādi . muktāmuktaṃ śalyāvāntarabhedādi . yantramuktaṃ śarādi . tatramuktamastramityucyate . amuktaṃ śastramityucyate .
     tadapi brāhmavaiṣṇavapāśupataprājāpatyāgneyādibhedādanekavidham . evaṃ sādhidaivateṣu samagreṣu caturvidhāyudheṣu yeṣāmadhikāraḥ kṣattriyakumārāṇāṃ tadanuyāyināñca te sarve caturvidhāḥ . padātirathagajaturagārūḍhāḥ . evaṃ dīkṣābhiṣekaśākunamaṅgalakaraṇādikañca sarvamapi prathame pāde nirūpitam .
     sarveṣāmastraśastraviśeṣāṇāṃ ācāryasya lakṣaṇapūrbakaṃ saṃgrahaṇaṃ saṃgrahapāde dbitīye darśitam .
     gurusampradāyasiddhānāṃ śāstraviśeṣāṇāṃ punaḥ punarabhyāso mantradevatāsiddhikaraṇādikaṃ tṛtīye pāde .
     evaṃ devatārcanābhyāsādibhiḥ siddhānāṃ astraśastraviśeṣāṇāṃ prayogaścaturthe pāde nirūpitaḥ ..
)

dhanuṣkaraḥ, puṃ, (dhanuḥ karotīti . dhanus + kṛ + divāvibheti . 3 . 2 . 21 . iti ṭaḥ .) dhanuḥ kare yasya iti vyadhikaraṇabahubrīhisamāso vā . dhānuṣkaḥ ..

dhanuṣpaṭaḥ, puṃ, (dhanuṣa iva paṭo vistāro yasya .) piyālavṛkṣaḥ . ityamaraḥ . 2 . 4 . 35 ..

dhanuṣmān, [t] puṃ, (dhanurvidyate yasya . dhanus + matup .) dhanurdharaḥ . ityamaraḥ . 2 . 8 . 69 .. (yathā, raghuḥ . 7 . 56 .
     rathī niṣaṅgī kavacī dhanuṣmān dṛptaḥ sa rājanyakamekavīraḥ ..)

dhanūḥ, strī, (dhana dhānye śabde vā + kṛṣicamitanidhanīti . uṇāṃ 1 . 82 . iti ūḥ .) dhanuḥ . iti jaṭādharaḥ .. dhānyasañcaye dhanuṣi ca puṃ . iti saṃkṣiptasāroṇādivṛttiḥ ..

dhaneyakaṃ, klī, dhanyākam . ityamaraṭīkāyāṃ bharataḥ ..

dhaneśvaraḥ, puṃ, (dhanānāmīśvaraḥ .) kuberaḥ . iti hemacandraḥ . 2 . 104 .. (yathā, mahābhārate . 1 . 228 . 32 .
     jagṛhuḥ sarvaśastrāṇi svāni svāni surāstathā .
     kāladaṇḍaṃ yamo rājan ! gadāñcaiva dhaneśvaraḥ ..
viṣṇuḥ . yathā, tatraiva . 13 . 149 . 63 .
     vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ .. mugdhabodhapraṇeturvopadevasya guruḥ . yaduktam .
     vidbaddhaneśvaracchātro bhiṣakkeśavanandanaḥ .
     vopadevaścakāredaṃ vipro vedapadāspadam ..
)

dhanyaḥ, puṃ, (dhanāya hitaḥ . dhana + yat .) aśvakarṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dhanyaḥ, tri, (dhanāya hitaḥ . dhana + yat .) puṇyavān . sukṛtī . ityamaraḥ . 3 . 1 . 3 ..
     svanāmā puruṣo dhanyaḥ pitṛnāmā ca madhyamaḥ .
     adhamo bhrātṛnāmā ca mātṛnāmādhamādhamaḥ ..
iti goyīcandradhṛtapadyam .. dhanyatvakathanaṃ yathā -- sanatkumāra uvāca .
     vistīrṇabālukāmadhye kacchapaḥ śatayojanaḥ .
     bhītaśca kampitastatra dṛṣṭo duḥkhī ca śuṣkitaḥ ..
     niḥsārito rāghaveṇa mīnena ca mahātmanā .
     dhanyo'sīti mayoktaśca nāhaṃ dhanya uvāca saḥ ..
     kṣīrodasāgaro dhanyo jantavo yatra madbidhāḥ .
     bhavān dhanyo'si kṣīroda ! tenokto nāhameva ca ..
     dhanyā vasundharā devī yatraiva sapta sāgarāḥ .
     dhanyāsi vasudhetyuktā nāhamevetyuvāca sā ..
     dhanyo'nanto mamādhāraḥ kṛṣṇāṃśo nāgarāḍvibhuḥ .
     dhanyo'sītyuktaḥ paramo dhanyo nāhamuvāca saḥ ..
     dhanyaśca bhagavān brahmā vidhātā jagatāmapi .
     dhanyo'si tatra dhātā ca dhanyo nāhamuvāca saḥ ..
     dhanyo maheśvaro devo yogīndrāṇāṃ gurorguruḥ .
     dhanyo'sītyuktaḥ śambhuśca dhanyo nāhamuvāca saḥ ..
     dhanyo gaṇeśvaro devo devānāṃ pravaraḥ paraḥ .
     deveṣu dhanyo mānyo'sītyukto gaṇapatirmayā ..
     nāhaṃ dhanyo muniśreṣṭha ! sasmitaścetyuvāca saḥ .
     dhanyā vedāśca catvāraḥ karmāṇi yadvyavasthayā ..
     tasmāddhanyāśca te vedā gaccha tatra manīṣiṇaḥ .
     yūyaṃ dhanyāśca mānyāścetyuktā vedā mayā tataḥ ..
     ūcuste na vayaṃ dhanyā yajñasaṃghaśca sāmpratam .
     vayaṃ vyavasthākartāro yajñaughaḥ phaladaḥ svayam .
     tasmāddhanyaḥ sa evāpi gaccha gaccha mahāmune ! ..
     dhanyo'mi yajñasaṃ gho'sītyuktastatra mayā vibho ! .
     ūcuste na vayaṃ dhatyā ghanyaṃ karma śubhaṃ mune ! ..
     śubhakarmāsi dhanyaṃ tvaṃ nāhaṃ dhanyamuvāca tat .
     śrīkṛṣṇaḥ paramātmā ca dhanyo mānyaśca niścitam ..
     dhanyo'sīti mayoktaśca dakṣiṇābhiḥ saheti ca .
     ityukto bhagavatāpyatra kathitaṃ sarvakāraṇam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 87 aḥ .. (dhanaṃ labdhā . dhana + dhanagaṇaṃ labdhā . 4 . 4 . 84 . iti yat . dhanalabdhā .. puṃ, dhanasya nimittaṃ saṃyogo utpāto vā . godvyaco'saṃkhyā parimāṇāśvāderyat . 5 . 1 . 39 . iti yat ..)

dhanyavrataṃ, klī, (dhanyaṃ dhanajanakaṃ vratam .) dhanajanakavrataviśeṣaḥ . kuveraḥ pūrbaṃ śūdra āsīt etadvrataṃ kṛtvā dhanapatirabhūt . iti varāhapurāṇam ..

dhanyā, strī, (dhanya + ṭāp .) āmalakī . iti medinī . ye, 33 .. dhanyākam . iti hemacandraḥ . 3 . 83 .. manoḥ kanyā . iyameva dhruvasya patnī . yathā, matsyarāṇe . 4 . 38 .
     dhanyā nāma manoḥ kanyā dhruvācchiṣṭamajījanat ..)

dhanyākaṃ, klī, (dhanyate bhakṣārthibhiriti . dhana + pinākādayaśca . uṇāṃ 4 . 15 . ityākapratyayena nipātanāt sādhuḥ .) dhaniyā iti khyātaṃ śasyam . tatparyāyaḥ . chatrā 2 vitunnakam 3 kustumburu 4 . ityamaraḥ . 2 . 9 . 38 .. dhānyakam 5 dhanyam 5 dhanikam 7 dhanīyakam 8 kustumburī 9 dhānyākam 10 tumburu 11 dhanyā 12 tumburī 13 dhaneyakam 14 . iti bharatadhṛtakoṣāntaram .. dhānakam 15 dhānyam 16 dhāneyam 17 dhanikā 18 chatrādhānyam 19 sugandhi 20 śākayogyam 21 sūkṣmapatram 22 janapriyam 23 dhānyabījam 24 vījadhānyam 25 vedhakam 26 . iti rājanirghaṇṭaḥ .. kulaṭī 27 dhenikā 28 dhanyakam 29 dhānā 30 dhāneyakam 31 . iti bhāvaprakāśaḥ .. asya guṇāḥ . madhuratvam . śītatvam . kaṣāyatvam . pittajvarakāsatṛṣācchardikaphanāśitvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. snigdhatvam . vṛṣyatvam . mūtralatvam . laghutvam . tiktatvam . kaṭutvam . vīryakāritvam . pācanatvan . rocanatvam . grāhitvam . svādupākitvam . tridoṣadāhaśvāsāmārśaḥkṛmināśitvañca ..
     ārdrantu tadguṇaṃ svādu viśeṣāt pittanāśanam .. iti bhāvaprakāśaḥ ..
     śilāyāṃ sādhu saṃpiṣṭaṃ dhānyakaṃ vastragālitam .
     śarkarodakasaṃmiśraṃ karpūrādisusaṃskṛtam ..
     navīne mṛṇmaye pātre sthitaṃ pittaharaṃ param ..
rājanirghaṇṭaḥ ..

dhanva, [n] klī, (dhanvyate gamyate durgamādisthale'neneti . dhanva gatau sautro dhātuḥ + kanin .) dhanuḥ . (dhanvyate gamyate'tra iti .) sthalam . iti medinī . ne, 78 .. (yathā --
     caro'nūpajalākāśadhanvādyo bhakṣasaṃvidhiḥ .
     jalajānūpajāścaiva jalānūpacarāśca ye ..
     gurubhakṣyāśca ye sattvāḥ sarve te guravaḥ smṛtāḥ .
     laghubhakṣyāstu laghavo dhanvajā dhanvacāriṇaḥ ..
iti carake sūtrasthāne 27 aḥ ..)

dhanvaṃ, klī, (dhanatīti . dhana śabde + ulvādayaśca . uṇāṃ 4 . 95 . iti vanapratyayena nipātanāt sādhuḥ .) dhanuḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 7 . 200 . 43 .
     dhanurdharāya devāya priyadhanvāya dhanvine .
     dhanvantarāya dhanuṣe dhanvācāryāya te namaḥ ..
)

dhanvaṅgaḥ, puṃ, (dhanordhanuṣa iva aṅgaṃ yasya .) dhanvanavṛkṣaḥ . iti bhāvaprakāśaḥ .. dhāminī iti hindī bhāṣā . tatparyāyaguṇāḥ .
     dhanvaṅgastu dhanurvṛkṣo gotravṛkṣaḥ sutejanaḥ .
     dhanvaṅgaḥ kaphapittāsrakāsahṛttuvaro laghuḥ .
     vṛṃhaṇo balakṛdrūkṣasandhikṛdvraṇaropaṇaḥ ..
iti bhāvaprakāśaḥ .. pustakāntare dhanvago'pi pāṭhaḥ ..

dhanvadurgaṃ, klī, (dhanvanā nirjalasthalena veṣṭitaṃ durgam .) caturdiśaṃ maruveṣṭitapañcayojanaparimitamanudakasthalam . nirjaladeśaḥ . iti mahābhārate rājadharmaḥ .. (yathā, manuḥ . 7 . 70 .
     dhanvadurgaṃ mahīdurgamabdurgaṃ vārkṣameva vā .
     nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram ..
)

dhanvanaḥ, puṃ, (dhanvati dṛḍhatvaṃ gacchatīti . dhanva gatau sautradhātuḥ + lyuḥ .) vṛkṣaviśeṣaḥ . iti ratnamālā .. dhāmani iti bhāṣā . (yathā, rāmāyaṇe . 2 . 94 . 9 .
     vadaryāmalakairnīpairvetradhanvanabījakaiḥ ..) tatparyāyaḥ . raktakusumaḥ 2 dhanuvṛkṣaḥ 3 mahābalaḥ 4 rujāsahaḥ 5 picchilakaḥ 6 rūkṣasvāduphalaḥ 7 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaṣāyatvam . kaphanāśitvam . dāhaśoṣakaratvam . grāhitvam . kaṇṭhāmayaśamanatvañca . iti rājanirghaṇṭaḥ .. (phale, klī . yathā, mahābhārate . 3 . 111 . 13 .
     karūṣakāṇīṅgudadhanvanāni pippalānāṃ kāmakāraṃ kuruṣva ..)

dhanvantariḥ, puṃ, (dhanurupalakṣaṇatvāt śalyādicikitsāśāstraṃ tasya antaṃ ṛcchatīti . ṛ gatau + aca iḥ . uṇāṃ 4 . 138 . iti iḥ .) devavaidyaḥ . sa bhagavadavatāraḥ . yathā --
     dhanvantariśca bhagavān svayameva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti .
     yajñe ca bhāgamamṛtāyuravāvarundha āyuṣyavedamanuśāstyavatīrya loke ..
     sa vai bhagavataḥ sākṣāt viṣṇoraṃśāṃśasambhavaḥ .
     dhanvantaririti khyāta āyurvedadṛgijyabhāk ..
iti śrībhāgavatam .. * ..
     nārāyaṇāṃśo bhagavān svayaṃ dhanvantarirmahān .
     purā samudramathane samuttasthau mahodadheḥ ..
     sarvavedeṣu niṣṇāto mantratantraviśāradaḥ .
     śiṣyo hi vainateyasya śaṅkarasyopaśiṣyakaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 51 adhyāyaḥ .. anyacca . kāśasya kāśirājaḥ tasya dīrghatamāḥ puttro'bhūt . dhanvantaristu dīrghatamaso'bhūt . na hi saṃsiddhakāryakāraṇaḥ sakalasambhūtiṣvaśeṣajñānavit . bhagavatā nārāyaṇena cātītasambhūtau tasmai varo dattaḥ . kāśirājagotre'vatīrya tvamaṣṭadhā samyagāyurvedaṃ kariṣyasi . yajñabhāk tvaṃ bhaviṣyasīti . tasya ca dhanvantareḥ puttraḥ ketumān ketumato bhīmarathaḥ . tasyāpi divodāsaḥ . iti viṣṇupurāṇam . 4 . 8 . 2-5 .. * .. asyārthaḥ . saṃsiddhakāryakāraṇaḥ jarādirahitadehendriyaḥ . saṃyatadehendriya iti vā . sakalasambhūtiṣu sarveṣvapi janmasu . aśeṣajñānavit sarvaśāstravit . atītasambhūtau kṣīrābdhau janmani . aṣṭadhā aṣṭāṅgamāyurvedam taduktaṃ laghuvāgbhaṭe . kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāviṣam . aṣṭāvaṅgāni tasyāhuścikitsā yeṣu saṃsthiteti . iti taṭṭīkāyāṃ svāmī .. * .. divodāsaḥ . iti trikāṇḍaśeṣaḥ .. (dhanvantariprādurbhāvo yathā,
     ekadā devarājasya dṛṣṭirnipatitā bhuvi .
     tatra tena narā dṛṣṭā vyādhibhirbhṛśapīḍitāḥ ..
     tān dṛṣṭvā hṛdayantasya dayayā paripīḍitam .
     dayārdrahṛdayaḥ śakro dhanvantarimuvāca ha ..
     dhanvantare ! suraśreṣṭha ! bhagavan ! kiñciducyate .
     yogyo bhavasi bhūtānāmupakāraparo bhava ..
     upakārāya lokānāṃ kena kinna kṛtaṃ purā .
     trailokyādhipatirviṣṇurabhūnmatsyādirūpavān ..
     tasmāttvaṃ pṛthivīṃ yāhi kāśīmadhye nṛpo bhava .
     pratīkārāya rogāṇāmāyurvedaṃ prakāśaya ..
     ityuktvā suraśārdlaḥ sarvabhūtahitepsayā .
     samastamāyuṣo vedaṃ dhanvantarimupādiśat ..
     adhītya cāyuṣo vedamindrāddhanvantariḥ purā .
     āgatya pṛthivīṃ kāśyāñjāto bāhujaveśmani .
     nāmnā tu so'bhavat khyāto divodāsa iti kṣitau .
     bāla eva virakto'bhūccacāra sumahattapaḥ ..
     yatnena mahatā brahmā taṃ kāśyāmakaronnṛpam .
     tato dhanvantarirlokaiḥ kāśīrājo'bhidhīyate ..
     hitāya dehināṃ svīyā saṃhitā vihitāmunā .
     ayaṃ vidyārthino lokān saṃhitāntāmapāṭhayat ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vikramādityarājasya navaratnāntargataratnaviśeṣaḥ . yathā --
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
iti navaratnam .. (dhanordhanurvedasya antamṛcchatīti . mahādevaḥ . yathā, mahābhārate . 13 . 17 . 103 .
     dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā ..)

dhanvantarigrastā, strī, (dhanvantariṇā grastā .) kaṭukī . iti śabdacandrikā ..

[Page 2,781b]
dhanvayavāsaḥ, puṃ, (dhanvadeśodbhavo yavāsaḥ .) durālabhā . ityamaraṭīkāyāṃ bharataḥ .. (durālabhāśabde'sya vivaraṇaṃ jñātavyam ..)

dhanvayavāsakaḥ, puṃ, (dhanvayavāsa + svārthe kan .) durālabhā . iti rājanirghaṇṭaḥ ..

dhanvayāsaḥ, puṃ, (dhanvadeśodbhavo yāsaḥ yavāsaḥ .) durālabhā . ityamaraḥ . 2 . 4 . 91 ..

dhanvā, [n] puṃ, (dhanvati jalābhāvaṃ gacchatīti . dhanva + kanin yuvṛṣīti . uṇāṃ 1 . 156 . iti kanin .) marudeśaḥ . ityamaraḥ . 2 . 1 . 5 .. (yathā, ṛgvede . 6 . 34 . 4 .
     janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ .. antarikṣam . lakṣaṇāt udakamapi . yathā, ṛgvede . 1 . 168 . 5 .
     dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyonaitaśaḥ .. dhanvacyuto na dhanvanśabdo'ntarikṣasya vacanaḥ tena tatsthamudakaṃ lakṣyate udakasrāviṇo meghā iva . iti tadbhāṣye sāyanaḥ ..)

dhanvī, [n] tri, (dhanuścāpo'styasyeti . vrīhyāditvāt iniḥ .) dhanurdharaḥ . ityamaraḥ . 2 . 8 . 69 .. (yathā, kumāre . 3 . 10 .
     kuryāṃ harasyāpi pinākapāṇerdhairyacyutiṃ ke mama dhanvino'nye ..) vidagdhaḥ . iti viśvaḥ ..

dhanvī, [n] puṃ, (dhanvamastyasyeti . dhanva + iniḥ .) durālabhā . arjunavṛkṣaḥ . (asya paryāyo yathā --
     dhanvī dhanañjayaḥ pārtho nadījaḥ kakubho'rjunaḥ . iti vaidyakaratnamālāyām ..) vakulaḥ . iti rājanirghaṇṭaḥ .. pārthaḥ . iti viśvaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 22 .
     īśvaro vikramo dhanvī medhāvī vikramaḥ kramaḥ .. mahādevaḥ . yathā, tatraiva . 13 . 17 . 42 .
     kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān .. tāmasamanoḥ puttraviśeṣaḥ . yathā, harivaṃśe . 7 . 24 .
     taporatirakalmāṣastanvī dhanvī parantapaḥ .
     tāmasasya manorete daśa puttrā mahābalāḥ ..
)

dhama, dhmāne . dhvāne . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) dhamati . sautradhāturayam . iti durgādāsaḥ ..

dhamaḥ, tri, (dhamatīti . dhama + ac .) agnisaṃyogakartā . śabdakartā . iti dhamadhātoḥ pacāditvādanpratyayena sādhyaḥ ..

dhamakaḥ, puṃ, (dhamatīti . dhmā śabdāgnisaṃyogayoḥ + ghmo dhama ca . uṇāṃ 2 . 35 . iti kvun dhamādeśaśca .) karmakāraḥ . ityuṇādikoṣaḥ ..

dhamanaḥ, puṃ, (dhamyate'gniraneneti . dhama + karaṇe lyuṭ .) nalaḥ . ityamaraḥ . 2 . 4 . 162 .. (asya paryāyo yathā --
     nalaḥ poṭagalaḥ śūnyamadhyaśca dhamanastathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. dhamatīti . dhama + lyuḥ .) bhastrādhmāpake krūre ca tri . iti medinī . ne, 78 ..

dhamaniḥ, strī, (dhamyate iti . dhama + artiśṛdhṛdhamīti . uṇāṃ 2 . 103 . iti aniḥ .) dhamanī . iti śabdaratnāvalī .. (yathā, atharvavede . 6 . 90 . 2 .
     yāste śataṃ dhamanayo'ṅgānyanu viṣṭhitāḥ .. prahrādabhrāturhrādasya patnī . sā tu vātāperilvalasya ca jananī . yathā, bhāgavate . 6 . 18 . 15 .
     hrādasya dhamanirbhāryāsūta vātāpirilvalam .. dhamatirgatikarmā . gatyarthā buddhyarthāḥ . gamyate jñāyate'rtho'nayā . jñāyate vā vidbadbhiḥ sādhvasādhuvibhāgena . yadvā, dhamati iti vadhakarmasvapi paṭhyate dhamati hantyanayā śāpākrośādirūpayeti . vāk . śabdaḥ . iti nighaṇṭuḥ . 1 . 11 .. yathā, ṛgvede . 2 . 11 . 8 .
     dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamaniṃ paprathanni ..)

dhamanī, strī, (dhamani + vā ṅīṣ .) nāḍī . (yathā, mahābhārate . 12 . 214 . 17 .
     daśa vidyāt dhamanyo'tra pañcendriyaguṇāvahāḥ .
     yābhiḥ sūkṣmāḥ prajāyante dhamanyo'nyāḥ sahasraśaḥ ..
yathā --
     ojovahāḥ śarīre vā vidhamyante samantataḥ .
     yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ ..
     yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate .
     yatsāramādau garbhasya yau'sau garbharasādrasaḥ ..
     saṃvartamānaṃ hṛdayaṃ samāviśati yat purā .
     yasya nāśānna nāśo'sti dhāri yaddhṛdayāśritam ..
     yaccharīrabalaṃ dehaḥ prāṇā yatra pratiṣṭhitāḥ .
     tatphalā vividhā vātāḥ phalantīti mahāphalāḥ ..
     dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇāt sirāḥ ..
iti carake sūtrasthāne triṃśe'dhyāye ..
     caturviṃśatirdhamanyo nābhiprabhavā abhihitāḥ .
     tatra kecidāhuḥ sirā dhamanī srotasāmavibhāgaḥ sirāṣikārā eva dhamanyaḥ srotāṃsi ceti .
     tattu na samyak . anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasyādbyañjanānyatvānmūlasanniyamāt karmavaiśeṣyādāgamācca kevalantu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati ..
     tāsāntu nābhiprabhavānāṃ dhamanīnāmūrdhvagā daśadaśa cādhogāminyaścatasrastiryaggāḥ . ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakṣudhitaruditādīnviśeṣānabhivahantyaḥ śarīraṃ dhārayanti . tāstu hṛdayamabhiprapannāstridhā jāyante tāstriṃśat . tāsāntu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhānaṣṭābhirgṛhṇīte . dvābhyāṃ bhāṣate ca dbābhyāṃ ghoṣaṃ karoti dbābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhinyau . dve stanyaṃ striyā vahataḥ stanasaṃśrite . te eva śukraṃ narasya stanābhyāmabhivahataḥ . tāstvetāstriṃśat savibhāgā vyākhyātā etābhirūrdhvaṃ nāmerudarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca ..

     adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti . tāstu pittāśayamabhipratipannāstatrasthamevānnapānarasaṃ vipakvamauṣṇyādvivecayantyo'bhivahantyaḥ śarīraṃ tarpayantyarpayanti cordhvagatānāṃ tiryaggatānāṃ rasasthānañcābhipūrayanti mūtrapurīṣasvedāṃśca virecayantyāmapakvāśayāntare ca tridhā jāyante tāstriṃśat . tāsāntu vātapittakaphaśoṇitarasān dbe dve vahatastā daśa dbe annavāhinyāvantrāśrite toyavahe dbe mūtravastimabhiprapanne mūtravahe dve śukravahe dbe śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñam . dvevarco nirasanyau sthūlāntrapratibaddhe . aṣṭāvanyāstiryaggānāṃ dhamanīnāṃ svedamarpayanti . tāstvetāstriṃśat sa vibhāgā vyākhyātā etābhiradhonābheḥ pakvāśayakaṭīmūtrapurīṣagudavastimeḍhrasakthīni dhāryante yāpyante ca ..
     tiryaggānāntu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhanvante tāstvasaṃkhyeyāstābhiridaṃ śarīraṃ gavākṣitaṃ vibaddhamātatañca .
     tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasañcāpi santarpayantyantarbahiśca taireva cābhyaṅgapariṣekāvagāhālepanavīryāṇyantaḥ śarīramabhipratipadyante tvaci vipakvāni taireva sparśasukhamasukhaṃ vā gṛhṇāti . tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ ..
iti suśrute śarīrasthāne navame'dhyāye .. * ..) haṭṭavilāsinī . ityamaraḥ .. haridrā . grīvā . iti hemacandraḥ . 3 . 295 .. pṛśniparṇī . iti rājanirghaṇṭaḥ .. nalikā . iti bhāvaprakāśaḥ ..

dhammillaḥ, puṃ, (dhamatīti . dhama + vic . milatīti . mila + kaḥ . pṛṣodarāditvāt sādhuḥ . tataḥ karmadhārayaḥ .) saṃyatāḥ kacāḥ . ityamaraḥ . 2 . 6 . 97 .. khopā iti bhāṣā . kusumagarbho mauktikapadmarāgalatikādinā bahiḥsaṃyato baddhaḥ keśakalāpaḥ . iti bharataḥ .. (yathā, gītagovinde . 2 . 21 .
     sākūtasmitamākulākulagaladdhambhillamullāsitabhrūvallīkamalīkadarśitabhujābālārdhahastastanam ..)

dharaḥ, puṃ, (dharati pṛthivīmiti . dhṛ + ac .) parvataḥ . (yathā, māghe . 4 . 18 .
     utkaṃ dharaṃ draṣṭumavekṣya śaurim utkandharaṃdāruka ityuvāca ..) kārpāsatūlakaḥ . kūrmarājaḥ . vasubhedaḥ . iti medinī . re, 48 .. (yathā, harivaṃśe . 3 . 39 .
     āpo dhruvaśca somaśca dharaścaivānilānalau .
     pratyūṣaśca prabhāsaśca vasavo nāmabhiḥ smṛtāḥ ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 103 .
     dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ .. viṣṇuḥ . śrīkṛṣṇaḥ . yathā, tatraiva . 6 . 63 . 33 .
     sarvaśokamayo nityaḥ śāstā dhātā dharo dhruvaḥ .. dhārake, tri .. yathā, kākapakṣadharaḥ ..)

dharaṇaṃ, klī, (dharatīti . dhṛ + lyuḥ .) mānabhedaḥ . sa tu caturviṃśatiraktikārūpaḥ . iti līlāvatī .. paladaśamāṃśaḥ . iti vaidyakam .. (atha madhyamaniṣpāvā vā ekonaviṃśatirdharaṇam .. iti suśrute cikitsitasthāne 31 aḥ .. dhṛ + lyuṭ .) dhāraṇam . iti medinī . ṇe, 54 .. (yathā, kumāre . 1 . 17 .
     yajñāṅgayonitvamavekṣya yasya sāraṃ dharitrīdharaṇakṣamañca ..)

dharaṇaḥ, puṃ, (dhṛ + lyuḥ .) adripatiḥ . lokaḥ . stanaḥ . dhānyam . divākaraḥ . iti hemacandraḥ .. setuḥ . iti trikāṇḍaśeṣaḥ .. (vaidyakamānaviśeṣaḥ . yathā, pūrbakhaṇḍe prathame'dhyāye śārṅgadhareṇoktam .
     māṣaiścaturbhiḥ śāṇaḥ syāddharaṇaḥ sanigadyate ..)

dharaṇiḥ, strī, (dharati jīvādīniti . dhṛ + artisṛdhṛdhamīti . uṇāṃ 2 . 103 . iti iniḥ .) pṛthivī . ityamaraḥ . 2 . 1 . 2 .. (yathā, mahābhārate . 12 . 342 . 4 .
     jyotidharaṇivāyurahite andhe jalaikārṇaveloke ..)

dharaṇidharaḥ, puṃ, (dharatīti . dhṛ + ac . dharaṇyāḥ dharaḥ .) viṣṇuḥ . iti halāyudhaḥ .. (kacchapaḥ . parvataḥ . śeṣaḥ . iti vyutpattilabdho'rthaḥ ..)

dharaṇī, strī, (dharaṇi + vā ṅīṣ .) pṛthivī . iti medinī . ṇe, 54 .. (yathā, viṣṇupurāṇe . 1 . 9 . 141 .
     yadā tu bhārgavo rāmastadābhūddharaṇītviyam ..) śālmalivṛkṣaḥ . iti śabdacandrikā .. nāḍī . kandaviśeṣaḥ . tatparyāyaḥ . dhāraṇīyā 2 dhīrapatrī 3 sukandakaḥ 4 kandāluḥ 5 vanakandaḥ 6 kandāḍhyaḥ 7 daṇḍakandakaḥ 8 . asyā guṇaḥ . madhuratvam . kaphapittāmayaraktadoṣakuṣṭhakaṇḍūtināśitvañca . iti rājanirghaṇṭaḥ ..

dharaṇīkandaḥ, puṃ, (dharaṇī eva kandaḥ .) dharaṇīnāmamūlaviśeṣaḥ . iti rājanirghaṇṭaḥ ..

dharaṇīkīlakaḥ, puṃ, (dharaṇyāḥ pṛthivyāḥ kīlakaḥ iva .) parvataḥ . iti śabdaratnāvalī ..

dharaṇīdharaḥ, puṃ, (dharaṇyā dharaḥ .) viṣṇuḥ . iti hemacandraḥ . 2 . 131 .. (yathā, mahābhārate . 13 . 149 . 38 .
     ahaḥ sambartako vahniranilo dharaṇīdharaḥ ..) kacchapaḥ . iti rājanirghaṇṭaḥ .. parvataḥ . yathā, yo jāto dharaṇīdharendratanayānāthāṅghripāthoruhāsaktaḥ . ityādigopīnāthatarkācāryaḥ .. (pṛthivīdhārake, tri . yathā, harivaṃśe . 53 . 68 .
     devānacodayad brahmā nigrahārthaṃ suradviṣām .
     narañcaiva purāṇarṣiṃ śeṣañca dharaṇīdharam ..
)

dharaṇīpūraḥ, puṃ, (dharaṇīṃ pūrayati plāvayatīti . pūra + aṇ .) samudraḥ . iti śabdaratnāvalī ..

dharaṇīplavaḥ, puṃ, (plu + bhāve ap . dharaṇyāḥ pṛthivyāḥ plavaḥ plāvo yasmāt .) samudraḥ . iti trikāṇḍaśeṣaḥ ..

dharaṇīśvaraḥ, puṃ, (dharaṇyā īśvaraḥ .) śivaḥ . iti śabdaratnāvalī ..

dharaṇīsutā, strī, (dharaṇyāḥ sutā .) sītā . iti hemacandraḥ . 3 . 367 .. (etadutpattikathā yathā, kālikāpurāṇe 37 adhyāye .
     nāradasyopadeśena yajñabhūmiṃ tato nṛpaḥ .
     halena dārayāmāsa yajñavāṭāvadhi svayam ..
     tadbhūmijātasītāyāṃ śubhāṃ kanyāṃ samutthitām .
     lebhe rājā mudā yuktaḥ sarvalakṣaṇasaṃyutām ..
     tasyāntu jātamātrāyāṃ pṛthivyantarhitā svayam .
     jagāda vacanañcedaṃ gautamaṃ nāradaṃ nṛpam ..
     pṛthivyuvāca .
     eṣā sutā mayā dattā tava rājan ! manoharā .
     enāṃ gṛhāṇa subhagāṃ kuladbayaśubhāvahām ..
)

dharā, strī, (dharati jīvasaṃdhāniti . dhṛ + ac . yadvā, dhriyate śeṣeṇa iti . dhṛ + ap . ṭāp .) pṛthivī . ityamaraḥ . 2 . 1 . 2 .. (yathā, devībhāgavate . 3 . 13 . 8 .
     dhāraṇācca dharā proktā pṛthvī vistārayogataḥ ..) garbhāśayaḥ . medaḥ . iti medinī . re, 49 .. nāḍī . iti rājanirghaṇṭaḥ .. mahādānaviśeṣaḥ . tadyathā --
     athātaḥ saṃpravakṣyāmi dharādānamanuttamam .
     pāpakṣayakaraṃ nṝṇāmamaṅgalyavināśanam ..
     kārayet pṛthivīṃ haimīṃ jambudvīpānukāriṇīm .
     maryādāparvatavatīṃ madhye merusamanvitām ..
     lokapālāṣṭakopetāṃ navavarṣasamācitām .
     nadīnadaśatīpetāṃ saptasāgaraveṣṭitām ..
     mahāratnasamākīrṇāṃ vasurudrārkasaṃyutām .
     hemnaḥ palasahasreṇa tadardhenātha śaktitaḥ .
     śatatrayeṇa vā kuryāt dviśatena śatena vā .
     kuryāt pañcapalādūrdhvamaśakto'pi vicakṣaṇaḥ ..
     tulāpuruṣavat kuryāllokeśāvāhanaṃ budhaḥ .
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam ..
     vedyāṃ kṛṣṇājinaṃ kṛtvā tilānupari vinyaset .
     tathāṣṭādaśadhānyani rasāśca lavaṇādayaḥ ..
     tathāṣṭau pūrṇakalasān samantāt parikalpayet .
     vitānakañca kauśeyaṃ phalāni vividhāni ca ..
     tathāṃśukāni ramyāṇi śrīkhaṇḍaśakalāni ca .
     ityevaṃ racayitvā tāmadhivāsanapūrbakam ..
     śuklamālyāmbaradharaḥ śuklābharaṇabhūṣitaḥ .
     pradakṣiṇaṃ tataḥ kṛtvā gṛhītakusumāñjaliḥ ..
     puṇyaṃ kālamathāsādya mantrānte tānudīrayet .
     namaste sarvadevānāṃ tvameva bhavanaṃ yataḥ ..
     dhātrī ca sarvabhūtānāmataḥ pāhi vasundhare ! .
     vasūn dhārayase yasmādbasudhātīva nirmalā ..
     vasundharā tato jātā tasmāt pāhi bhavārṇavāt .
     caturmukho'pi nāgacchettasmādyatra tavācale ..
     anantāyai namastasmāt pāhi saṃsārakardamāt .
     tvameva lakṣmīrgovinde śive gaurīti saṃsthitā ..
     gāyattrī brahmaṇaḥ pārśve jyotsnā candre ravau prabhā .
     buddhirbṛhaspatau khyātā medhā muniṣu saṃsthitā ..
     viśvaṃ vyāpya sthitā yasmāttato viśvambharā sthitā .
     dhṛtiḥ kṣamā sthirā kṣauṇī pṛthvī vasumatī rasā ..
     etābhirmartibhiḥ pāhi devi ! saṃsārakardamāt .
     evamuccārya tāṃ devīṃ brāhmaṇebhyo nivedayet ..
     dharārdhaṃ vā caturbhāgaṃ gurave pratipādayet .
     śeṣañcaivātha ṛtvigbhyaḥ praṇipatya visarjayet ..
     anena vidhinā yastu dadyāddevīṃ dharāṃ budhaḥ .
     puṇyakāle tu saṃprāpte sa padaṃ yāti vaiṣṇavam ..
     vimānenārkavarṇena kiṅkiṇījālamālinā .
     nārāyaṇapuraṃ gatvā kalpatrayamatho vaset ..
     pitṛputtraprapauttrāṃśca tārayedekaviṃśatim ..
     iti paṭhati ya itthaṃ yaḥ śṛṇotīha nityaṃ gatakaluṣavimānairmuktadehaḥ samantāt .
     divamamarabadhūbhiryāti saṃprārthyamānaḥ puramamarasahasraiḥ sevitaṃ candramauleḥ ..
iti matsyapurāṇe 258 aḥ ..

dharākadambaḥ, puṃ, (dharāyāṃ varṣākāle jātaḥ kadambaḥ .) dhārākadambavṛkṣaḥ . iti hārāvalī . 177 ..

dharātmajaḥ, puṃ, (dharāyā ātmajaḥ .) maṅgalagrahaḥ . iti hemacandraḥ .. (narakāsuraḥ . iti kālikāpurāṇe 37 adhyāyaḥ .. striyāṃ ṭāp . sītā ..)

dharādharaḥ, puṃ, (dharāyāḥ dharo dhārakaḥ .) viṣṇuḥ . (yathā, mahābhārate . 13 . 149 . 93 .
     sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ .. aṅgairaśeṣaiḥ śeṣādyairaśeṣāṃ dharāṃ dharatīti dharādharaḥ . iti śāṅkarabhāṣyam ..) parvataḥ . iti medinī . re, 269 .. (yathā, harivaṃśe . 204 . 21 .
     carācarāśca vasudhā dhātāraśca dharādharāḥ .. dharāyā uddhārakartari, tri . yathā, bhāgavate . 4 . 17 . 35 .
     sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi ..)

dharāmaraḥ, puṃ, (dharāyāḥ pṛthivyā amaro devaḥ .) brāhmaṇaḥ . yathā --
     yairna śrutaṃ bhāgavataṃ purāṇaṃ nārādhito yaiḥ puruṣaḥ purāṇaḥ .
     mukhe hutaṃ yairna dharāmarāṇāṃ teṣāṃ vṛthā janma narādhamānām ..
iti paurāṇikāḥ ..

dharitrī, strī, (dharati jīvajātamiti dhriyate śeṣeṇa vā . dhṛ + aśitrādibhya itrotrau . uṇāṃ 4 . 172 . iti itra . gaurāditvāt ṅīṣ .) pṛthivī . ityamaraḥ . 2 . 1 . 2 .. (yathā, raghuḥ . 14 . 54 .
     svamūrtilābhaprakṛtiṃ dharitrīṃ lateva sītā sahasā jagāma ..)

dharimā, [n] puṃ, (dhriyate darśanendriyeṇeti . dhṛ + hṛbhṛdhṛsṛstṛśṝbhya imanic . uṇāṃ 4 . 147 . iti imanic .) rūpam . ityuṇādikoṣaḥ .. tulā . yathā, manuḥ . 8 . 321 .
     tathā dharimameyānāṃ śatādabhyadhike vadhaḥ ..

dharuṇaḥ, puṃ, (dharatīti . dhṛ + bāhulakāt unan . dhṛñ dhāraṇe . hetumati ca iti ṇic . dhārerṇiluk kyunpratyayaḥ . dhārayati jagat . iti devarājayajvā . 1 . 12 . 24 .) brahmā . svargaḥ . nīram . (nighaṇṭumate, klī . yathā, ṛgvede . 10 . 5 . 6 .
     pathāṃ visarge dharuṇeṣu tasthau ..) sammatam . iti medinī . ṇe, 55 .. (agniḥ . yathā, vājasaneyasaṃhitāyām . 8 . 51 .
     upasṛjandharuṇaṃ mātre dharuṇo mātaraṃ dhayan .. dhārake, tri . yathā, ṛgvede . 10 . 111 . 4 .
     dādhāra yo dharuṇaṃ satyatātā .. satye dyuloke dharuṇaṃ dhārakaṃ balaṃ dādhāra adhārayat . iti tadbhāṣye sāyanaḥ ..)

dhartavyaṃ, tri, dhṛdhātoḥkarmaṇi tavyapratyayena sādhyam . dhāraṇīyam . sthātavyam . patanīyam . bhāve, klī ..

dhartraṃ, klī, (dharati dhriyate vā . dhṛ + gṛdhṛvīpacīti . uṇāṃ 4 . 166 . iti traḥ .) gṛham . ityuṇādikoṣaḥ .. kratuḥ . dharmaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (dhārake, tri . yathā, vājasaneyasaṃhitāyām . 1 . 18 .
     dhartramasidivaṃ dṛṃhabrahmavani vadhāya . he kapāla ! tvaṃ dhartraṃ dhārakamasi . iti vedadīpaḥ ..)

dharmaḥ, puṃ klī, (dharati lokān dhriyate puṇyātmabhiriti vā . dhṛ + artistuhusriti . uṇāṃ 1 . 139 . iti man .) śubhādṛṣṭam . (yathā, hitodeśe . 1 . 59 .
     eka eva suhṛddharmo nidhane'pyanuyāti yaḥ .
     śarīreṇa samaṃ nāśaṃ sarvamanyattu gacchati ..
) tatparyāyaḥ . puṇyam 2 śreyaḥ 3 sukṛtam 4 vṛṣaḥ 5 . ityamaraḥ . 1 . 4 . 24 .. nyāyaḥ . svabhāvaḥ . ācāraḥ . upamā . kratuḥ . (yathā, mahābhārate . 14 . 88 . 21 .
     kṛtvā pravargyaṃ dharmākhyaṃ yathāvat dvijasattamāḥ .
     cakruste vidhivadrājaṃstathaivābhiṣavaṃ dbijāḥ ..
) ahiṃsā . upaniṣat . iti medinī . se, 16 . dānādike, klī . iti hemacandraḥ .. (yathā, yogasāre .
     prāṇāyāmastathā dhyānaṃ pratyāhāro'tha dhāraṇā .
     smaraṇañcaiva yoge'smin pañca dharmāḥ prakīrtitāḥ ..
)

dharmaḥ, puṃ, (dhṛ + man .) dhanuḥ . yamaḥ . somapaḥ . iti medinī . me, 16 .. satsaṅgaḥ . arhan . iti hemacandraḥ . 6 . 15 .. devatāviśeṣaḥ . sa brahmaṇo dakṣiṇastanājjātaḥ . (yathā, matsyapurāṇe . 3 . 10 .
     aṅguṣṭhāddakṣiṇāddakṣaḥ prajāpatirajāyat .
     dharmastanāntādabhavat hṛdayāt kusumāyudhaḥ ..
) tasya bhāryā dakṣasya trayodaśakanyāḥ . tasya caturdaśāpatyāni yathā . patnyāṃ śraddhāyāṃ ṛtam 1 maitryāṃ prasādaḥ 2 dayāyāṃ abhayam 3 śāntyāṃ sukham 4 tuṣṭyāṃ mut 5 puṣṭyāṃ garvaḥ 6 kriyāyāṃ yogaḥ 7 unnatau darpaḥ 8 buddhyāṃ arthaḥ 9 medhāyāṃ smṛtiḥ 10 mūrtyāṃ naranārāyaṇau 11 . 12 titikṣāyāṃ kṣemam 13 hrīsaṃjñāyāṃ pracchrayaḥ 14 . iti śrībhāgavatam .. * .. api ca .
     śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā tathā kriyā .
     buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī .
     patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ ..
viṣṇupurāṇamate siddhisthāne ṛddhiranyat tulyam .. tāsāmapatyāni yathā --
     śraddhā kāmañca śrīrdarpaṃ niyamaṃ dhṛtirātmajam .
     santoṣañca tathā tuṣṭirlobhaṃ puṣṭirasūyata ..
     medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayameva ca .
     bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam ..
     vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata .
     sukhaṃ siddhiryaśaḥ kīrtirityete dharmasūnavaḥ ..
     kāmo nandī sutaṃ harṣaṃ dharmapauttramasūyata .. * ..
adharmavaṃśo yathā, mārkaṇḍeyapurāṇe .
     hiṃsā bhāryā tvadharmasya tasyāṃ jajñe tathānṛtam .
     kanyā ca nikṛtistābhyāṃ sutau dbau narakaṃ bhayam ..
     māyā ca vedanā caiva mithunaṃ dvayametayoḥ .
     bhayājjajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam ..
     vedanā svasutañcāpi duḥkhaṃ jajñe'tha rauravāt .
     mṛtyorvyādhirjarāśokatṛṣṇāḥ krodhaśca jajñire ..
     duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ .
     naiṣāṃ bhāryāsti puttro vā sarve te hyūrdhvaretasaḥ ..
dharmotpattiryathā, varāhapurāṇe .
     athotpattiṃ pravakṣyāmi dharmasya mahato nṛpa ! .
     māhātmyañca tithiñcaiva tannibodha narādhipa ! .
     sarvaṃ brahmāvyayaḥ śuddhaparādaparasaṃjñitaḥ .
     sa sisṛkṣuḥ prajāstvādau pālanañca vyacintayat ..
     tasya cintayatastvaṅgāddakṣiṇācchvetakuṇḍalaḥ .
     prādurbabhūva puruṣaḥ śvetamālyānulepanaḥ .
     taṃ dṛṣṭvovāca bhagavāṃścatuṣpāt syāt kṛte yuge .
     tretāyāṃ tripadaścāsau dbipado dbāpare'bhavat ..
     kalāvekena pādena prajāḥ pālayate prabhuḥ .
     ṣaḍgeho brāhmaṇānāṃ sa tridhā kṣattre vyavasthitaḥ ..
     dvidhā viśyekadhā śūdre sthitaḥ sarvagataḥ prabhuḥ .
     guṇadravyakriyājāticatuṣpādaḥ prakīrtitaḥ ..
     triśṛṅgo'sau smato vede sasaṃhitapadakramaḥ .
     tathā ādyanta oṅkāradbiśirāḥ saptahastavān udāttāditribhirbaddha evaṃ dharmo vyavasthitaḥ ..
     brahmovāca .
     adyaprabhṛti te dharma . tithirastu trayodaśī ..
     yastāmupoṣya puruṣo bhavantaṃ samupārjayet .
     kṛtvā pāpasamācāraṃ tasmānmuñcati mānavaḥ ..
tasya puttrā yathā, vāmanapurāṇe .
     dharmasya bhāryā hiṃsākhyā tasyāṃ puttracatuṣṭayam .
     samprāptaṃ muniśārdūla ! yogaśāstravicārakam ..
     jyeṣṭhaḥ sanatkumāro'bhūddbitīyaśca sanātanaḥ .
     tṛtīyaḥ sanako nāma caturthaśca sanandanaḥ ..
     sāṅkhyavettāramaparaṃ kapilaṃ voḍhumāsurim .
     dṛṣṭvā pañcaśikhaṃ śreṣṭhaṃ yogayuktaṃ taponidhim ..
     jñānayogaṃ na te dadyurjyāyāṃso'pi kanīyasām ..
(caturdaśadvāpare vedavyasanādayameva vyāsa āsīt . yathā, devībhāgavate . 1 . 3 . 29 .
     trayodaśe cāntarikṣo dharmaścāpi caturdaśe .. yathā, ca brahmāṇḍe . 27 adhyāye .
     dharmo nārāyaṇo nāma vyāsastu bhavitā yadā .
     tadāpyahaṃ bhaviṣyāmi bhaviṣyāmi mahāmuniḥ ..
     bālakhilyāśrame puṇyaparvate gandhamādane .
     tatrāpi mama te puttrā bhaviṣyati tapodhanāḥ ..
     sudhāmā kavyapaścaiva kaniṣṭhā virajāstathā .
     mama yogabalopetā vimanā hyūrdharetasaḥ ..
     prāpya māheśvaraṃ tejo rudralokāya saṃsthitāḥ ..
kvacit yugasya vaiparītyakathanantu kalpabhedādaviruddhamityadhigantavyam ..) dharmalakṣaṇaṃ yathā --
     pātre dānaṃ matiḥ kṛṣṇe mātāpitrośca pūjanam .
     śraddhā valirgavāṃ grāsaḥ ṣaḍvidhaṃ dharmalakṣaṇam ..
iti pādmottarakhaṇḍam .. * .. dharmāṅgāni yathā, pādmabhūmikhaṇḍe .
     brahmacaryeṇa satyena tapasā ca pravartate .
     dānena niyamenāpi kṣamāśaucena vallabha ! ..
     ahiṃsayā suśāntyā ca asteyenāpi vartate .
     etairdaśabhiraṅgaistu dharmameva prasūcayet ..
dharmamūlaṃ yathā, matsyapurāṇe .
     adrohaścāpyalobhaśca damo bhūtadayātapaḥ .
     brahmacaryaṃ tataḥ satyamanukrośaḥ kṣamā dhṛtiḥ .
     sanātanasya dharmasya mūlametaddurāsadam ..
kalerdaśasahasravarṣānte dharmādayo hareḥ padaṃ gamiṣyanti . yathā --
     śālagrāmo harermūrtirjagannāthaśca bhāratam .
     kalerdaśasahasrānte yayau tyaktrā hareḥ padam ..
     sattvañca dharmaṃ satyañca vedāśca grāmadevatāḥ .
     vrataṃ tapaścānaśanaṃ yayustaiḥ sārdhameva ca ..
iti brahmavaivarte prakṛtikhaṇḍam .. * .. dharmādhārasthānāni yathā --
     yatra sthānaṃ tavādhāro vadāmi śrūyatāṃ vibho ! .
     vaiṣṇaveṣu ca sarveṣu yatiṣu brahmacāriṣu ..
     patibratāsu prājñeṣu vānaprastheṣu bhikṣuṣu .
     nṛpeṣu dharmaśīleṣu satsu sadbaiśyajātiṣu ..
     dvijaseviṣu śūdreṣu satsaṃsargasthiteṣu ca .
     eṣu tvaṃ santataṃ pūrṇo dharmarāja ! virājase ..
     yuge yuge tavādhārā ete puṇyatamā janāḥ ..
api ca . aśvatthavaṭavilveṣu tulasīcandaneṣu ca . devārheṣu ca puṣpeṣu vidyamāno'si śākhiṣu .. devālayeṣu tīrtheṣu satāṃ śaśvadgṛheṣu ca . vedavedāṅgaśravaṇajaneṣu ca sabhāsu ca .. śrīkṛṣṇaguṇanāmoktaśrutigītasthaleṣu ca . vratapūjātaponyāyayajñasākṣisthaleṣu ca .. dīkṣāparīkṣāśapathagoṣṭhagoṣpadabhūmiṣu . gavāṃ gṛheṣu goṣṭheṣu vidyamāno hi paśyasi .. kṛśatā te na bhavitā dharmaiteṣu sthaleṣu ca .. dharmāgamyasthānāni yathā --
     etadanyeṣu kṛśatā yadagamyañca tat śṛṇu .
     puṃścalīṣu tadgṛheṣu gṛheṣu naraghātinām ..
     naraghātiṣu nīceṣu mūrkheṣu ca khaleṣu ca .
     devatāguruvipreṣu pālyānāṃ dhanahāriṣu ..
     asannareṣu dhūrteṣu caureṣu ratibhūmiṣu .
     durodarasurāpānakalahānāṃ sthaleṣu ca ..
     śālagrāmasādhutīrthapurāṇarahiteṣu ca .
     dasyugrasteṣu deveṣu tālacchāyāsu garviṣu ..
     asijīvimasījīvidevalagrāmayājiṣu .
     vṛṣavāhasvarṇakārajīvahiṃsopajīviṣu ..
     bhartṛninditanārīṣu strījiteṣu ca puṃsu ca .
     dīkṣāsandhiviṣṇubhaktivihīneṣu dvijeṣu ca ..
     svāṅgakanyāvikrayiṣu svayoṣidvikrayiṣvatha .
     śālagrāmasuragranthabhūmivikrayiṣu prabho ! ..
     mitradrohikṛtaghneṣu satyaviśvāsaghātiṣu .
     śaraṇāgatahīneṣu āśritaghneṣu teṣu ca ..
     śaśvanmithyoktiśīleṣu tathā sīmāpahāriṣu .
     kāmātkrodhāttathā lobhānmithyāsākṣipravādiṣu ..
     puṇyakarmavihīneṣu puṇyakarmavirodhiṣu .
     sthātumeteṣu nindyeṣu nādhikārastava prabho ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 42 adhyāyaḥ .. devādīnāṃ dharmo yathā -- sukeśiruvāca .
     kiṃlakṣaṇo bhaveddharmaḥ kimācaraṇasatkriyaḥ .
     yamāśritya na sīdanti devādyāstu taducyatām ..
     ṛṣaya ūcuḥ .
     devānāṃ paramo dharmaḥ sadā yajñādikāḥ kriyāḥ .
     svādhyāyavedavettṛtvaṃ viṣṇupūjāratiḥ smṛtiḥ ..
     daityānāṃ bāhuśālitvaṃ mātsaryaṃ yuddhasatkriyā .
     vindanaṃ nītiśāstrāṇāṃ haraśaktirudāhṛtā ..
     siddhānāsudito dharmo yogayuktiranuttamā .
     svādhyāyaṃ brahmavijñānaṃ bhaktirdvābhyāmapi sthirā ..
     utkṛṣṭopāsanaṃ jñeyaṃ nṛtyavādyeṣu vāditā .
     sarasvatyāṃ sthirā bhaktirgāndharvo dharma ucyate ..
     vidyādharatvamatulaṃ vijñānaṃ pauruṣe matiḥ .
     vidyādharāṇāṃ dharmo'tha bhavānyāṃ bhaktireva ca ..
     gāndharvavidyāveditvaṃ bhaktiḥ sthāṇau tathā sthirā .
     kauśalyaṃ sarvaśilpeṣu dharmaḥ kaimpuruṣaḥ smṛtaḥ ..
     brahmacaryamamānitvaṃ yogābhyāsaratirdṛḍhā .
     sarvatra kāmacāritvaṃ dharmo'yaṃ paitṛkaḥ smṛtaḥ ..
     brahmacaryaṃ yatāśitvaṃ japyajñānañca rākṣasa ! .
     niyamā dharmaveditvamārṣaṃ dharmaṃ pracakṣate ..
     svādhyāyaṃ brahmacaryañca dānaṃ yajanameva ca .
     akārpaṇyamanāyāsaṃ dayāhiṃsākṣamādayaḥ ..
     jitendriyatvaṃ śaucañca māṅgalyaṃ bhaktirucyate .
     śaṅkare bhāskare devyāṃ dharmo'yaṃ mānavaḥ smṛtaḥ ..
     dhanādhipatyaṃ bhogāni svādhyāyaṃ śaṅkarārcanam .
     ahaṅkāramaśaucañca dharmo'yaṃ guhyakeṣviti ..
     paradārābhimarṣitvaṃ parārthe'pi ca lolupā .
     svādhyāyastryambake bhaktirdharmo'yaṃ rākṣasaḥ smṛtaḥ ..
     avivekatāthājñānaṃ śaucahānirasatyatā .
     piśācānāmayaṃ dharmaḥ sadā cāmiṣagṛdhnutā ..
     yonayastu dvādaśaitāḥ saha dharmāśca rākṣasa ! .
     brahmaṇā kathitāḥ puṇyā dvādaśaiva gatipradāḥ ..
iti vāmanapurāṇe 11 adhyāyaḥ .. dharmādharmalakṣaṇam . yathā --
     ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā .. iti mahābhāratam ..
     vedapraṇihito dharmo hyadharmastadviryayaḥ .. iti śrībhāgavatam ..
     vihitakriyayā sādhyo dharmaḥ puṃsāṃ guṇo mataḥ .
     pratiṣiddhakriyāsādhyaḥ sa guṇo'dharma ucyate ..
iti dharmadīpikā .. (duhyavaṃśīyanṛpaviśeṣaḥ . yathā, bhāgavate . 9 . 23 . 14 .
     druhyostu tanayo vabhruḥ setustasyātmajastataḥ .
     ārabdastasya gāndhārastasya dharmastato dhṛtaḥ ..
)

dharmakarma, [n] klī, (dharmāya dharmasya vā karma kāryam .) dharmakāryam . śubhādṛṣṭapratipādakakriyā . yathā --
     vedapraṇihitaṃ dharmakarma tanmaṅgalaṃ param .. iti brahmavaivarte prakṛtikhaṇḍam ..

dharmakāyaḥ, puṃ, (dharmāya kāyo deho yasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

dharmakīlaḥ, puṃ, (dharmasya kīla iva .) śāsanam . rājaśāsanam . iti puravarge trikāṇḍaśeṣaḥ ..

dharmakīlakaḥ, puṃ, (dharmakīla + saṃjñāyāṃ kan .) brahmaśāsanam . iti puravarge śabdaratnāvalī ..

dharmaketuḥ, puṃ, (ahiṃsārūpo dharmaḥ keturiva yasya .) buddhaḥ . iti śabdaratnāvalī ..

dharmakṣetraṃ, klī, (dharmasya kṣetram .) kurukṣetram . yathā --
     brahmavediḥ kurukṣetre pañcarāmahradāntaram .
     dharmakṣetraṃ kurukṣetraṃ dbādaśayojanāvadhi ..
iti hemacandraḥ .. api ca .
     tarastakārantukayoryadantaraṃ rāmahnadānāñca macakrukasya ca .
     etat kurukṣetrasamantapañcakaṃ prajāpateruttaravedirucyate ..
iti bhāratapādme .. dharmādhāre, tri ..

dharmaghaṭaḥ, puṃ, (dharmāya ghaṭaḥ sugaṅgodakaparipūrṇakalasaḥ .) sauravaiśākhe pratyahadātavyasugandhodakapūritakalasaḥ . yathā, kāśīkhaṇḍe 12 adhyāye .
     dadyurdharmaghaṭāṃścāpi sugandhodakapūritān .. tadvidhiryathā . atha dharmaghaṭavratam . tatra prathamaṃ svastivācanaṃ kṛtvā sūryaḥ soma iti paṭhitvā saṅkalpaṃ kuryāta . yathā -- adyetyādi vaiśākhe māsi amukapakṣe amukatithau mahāviṣuvasaṃkrāntyāṃ amukagotrā śrīamukī devī yamālayagamananivāraṇapūrbakaśrīviṣṇuprītikāmā adyārabhya varṣacatuṣṭayaṃ yāvat prativarṣīyameṣastharavau pratyahaṃ gaṇapatyādinānādevatāpūjāpūrbaka-śrīviṣṇupūjā-sabhojyaghaṭadānakathāśravaṇa-brāhmaṇabhojanarūpadharmaghaṭavratamahaṃ kariṣye .. * .. vārāntare adyetyādi mahāviṣuvasaṃkrāntyāṃ matsaṃkalpitadharmaghaṭavratakarmaṇi yathāvidhikagaṇapatyādinānādevatāpūjāpūrbakaṃ śrīviṣṇupūjāsabhojyaghaṭadānakathāśravaṇamahaṃ kariṣye . iti saṅkalpya tatsūktaṃ pāṭhayet . tato brāhmaṇaḥ pratinidhībhūtaḥ sāmānyārghyāsanaśuddhibhūtaśuddhyādikaṃ vidhāya śālagrāmādau ghaṭe vā gaṇeśādīn navagrahān dikpālāṃśca saṃpūjya vāṃ hṛdayāya namaḥ ityādyaṅganyāsakaranyāsau kṛtvā oṃ dhyeyaḥ sadā ityādinā viṣṇuṃ dhyātvā svaśirasi puṣpaṃ dattvā mānasopacāraiḥ saṃpūjyārghyaṃ saṃsthāpya punardhyātvāvāhya ṣoḍaśopacāraiḥ oṃ bhagavate viṣṇave nama iti mantreṇa saṃpūjya yathāśakti oṃ viṣṇave nama iti mantraṃ japtvā japaṃ samarpya oṃ namo brahmaṇyadevāyetyādinā praṇamya lakṣmīṃ sarasvatīṃ āvaraṇadevatāśca pūjayet . tataḥ ete gandhapuṣpe oṃ sabhojyavāripūrṇaghaṭāya namaḥ . iti trirabhyarcya --
     oṃ ghaṭatvaṃ dharmarūpo'si brahmaṇā nirmitaḥ purā .
     tvayi lipte santu liptāścandanaiḥ sarvadevatāḥ ..
iti candanenānulipya adyetyādi amukagotrā śrīamukī devī śrīviṣṇuprītikāmā dharmaghaṭavratakarmaṇi imaṃ sabhojyavāripūrṇaghaṭamarcitaṃ śrīviṣṇudaivataṃ yathāsambhavagotranāmne brāhma ṇāyāhaṃ dade . ityutsṛjya kṛtāñjaliḥ paṭhet .
     oṃ dharma tvaṃ dhaṭarūpeṇa brahmaṇā nirmitaḥ purā .
     tvayi datte'kṣayā lokā mama santu nirāmayāḥ ..
     yathā tvaṃ śītalo nityaṃ saṃpūrṇaḥ śītavāriṇā .
     tathā māṃ suraśārdūla ! śītalaṃ kuru dharmarāṭ ..
     eṣa dharmaghaṭo datto brahmaviṣṇuśivātmakaḥ .
     asya pradānāt saphalā mama santu manorathāḥ ..
     pānīyaṃ prāṇināṃ prāṇāḥ pānīyaṃ pāvanaṃ mahat .
     pānīyasya pradānena tṛptirbhavatu śāśvatī ..
iti paṭhitvā dakṣiṇāṃ dattvācchidrāvadhāraṇaṃ kṛtvā kathāṃ śṛṇuyāt .. * .. atha kathā . śrīkṛṣṇa uvāca . śṛṇu rājat ! pravakṣyāmi vratānāṃ vratamuttamam . candraketuriti khyāto rājāsīddhārmikaḥ sudhīḥ .. suśīlā tasya bhāryāsīt mālāvatyativiśrutā . sā sarvaguṇasaṃyuktā sādhvīyaṃ draupadī yathā .. ekasmin samaye rājan ! lomaśasya ca sannidhau . saiṣā puṭāñjalirbhūtvā lomaśaṃ paripṛcchati .. mālāvatyuvāca . śṛṇu tvaṃ muniśārdūla ! sarvadharmaparāyaṇa ! . yamālayaṃ na gacchāmi tadupāyaṃ bravīhi me .. samākhyāhi vrataṃ deva ! saphalaṃ pāpanāśanam .. lomaśa uvāca . śṛṇu rājñi ! mahābhāge ! yena tatra na gacchati . tadupāyaṃ pravakṣyāmi śṛṇu tvaṃ hi samāhitā .. janmajanmakṛtāt pāpānmucyate nātra saṃśayaḥ . viṣṇusmaraṇamātreṇa hanti pāpaṃ purākṛtam .. yena dharmaprasādena tuṣṭo devo janārdanaḥ . pūjayeddevadeveśaṃ sarvakāmaphalapradam .. samāropya tato devaṃ candanena vilepitam . pūjayet parayā bhaktyā gandhapuṣpādibhistathā .. ayane koṭiguṇitaṃ lakṣaṃ viṣṇupadīṣu ca . ṣaḍaśītisahasrantu ṣaḍaśītyāmudāhṛtam .. viṣuve śatasāhasraṃ vrataṃ tatra samācaret .. mālāvatyuvāca . mamaitat kathitaṃ sarvaṃ yadvratañca tvayā prabho ! . kiṃ vidhānaṃ phalaṃ kiṃ vā kaiśca loke kṛtaṃ purā .. lomaśa uvāca . śṛṇu devi ! mahābhāge ! pūrbakālasya yā kathā . viniṣkrānte tataścaitre yadā meṣagato raviḥ .. doṣādirahite kāle caturvarṣaṃ samācaret . tatra nityaṃ ghaṭaṃ dadyāt māsamekaṃ sabhojyakam .. candanena samāliptaṃ dakṣiṇādibhiranvitam . vratametat samākuryāt yāvat varṣacatuṣṭayam .. anenaiva vidhānena yā vratañca samācaret . sarvaṃ kulaṃ samuddhṛtya svargaloke mahīyate .. draupadyācaritaṃ yattat śṛṇu tvaṃ dhyānatatparā . draupadyā tadidaṃ pūrbaṃ na kṛtaṃ vratamuttamam .. mṛtā gatā ca sā sādhvī na labheta divaṃ punaḥ . atha śīghraṃ samāgatya tāmūcuryamakiṅkarāḥ .. viṣuve ca tvayā sādhvi ! na kṛtaṃ tadvrataṃ kila . tato maraṇakāle syāt svargadvāraṃ virodhitam .. yamadūtaiḥ samāsādya gale pāśo niveśitaḥ .. draupadyuvāca . ke yūyamiti tadbrūta kutra vā nīyate'dhunā . kathaṃ pāśo gale dattaḥ kathayasva mama dhruvam .. yamadūtā ūcuḥ . mā bhaiṣīrnīyate devi ! dharmarājasya sannidhau . pṛthivyāṃ yāni tīrthāni vratāni vividhāni ca .. yajñadānavidhānañca tvayā sarvaṃ pratiṣṭhitam . kintvatra na kṛtaṃ pūrbaṃ mādhave māsi suvrate ! .. vrataṃ dharmaghaṭaṃ nāma tena yāsi yamālayam .. draupadyuvāca . yamadūtā mahātmāno nayantu māṃ yamālayam . tatprasādena me śīghraṃ gale pāśo vimuñcatu .. tato vidhṛtya svakare samānītā yamāntikam .. yama uvāca . śṛṇu tvaṃ draupadī sādhvi ! sarvaṃ tvayā pratiṣṭhitam . na kṛto devadevasya vrataṃ dharmaghaṭastvayā .. tathāpi tuṣṭo bhadre'haṃ varaṃ vṛṇu yathepsitam .. draupadyuvāca . varaṃ dadasva me nātha ! gacchāmi punarālayam . kartavyaṃ tadvidhānena vrataṃ tava prasādataḥ .. yama uvāca . vrataṃ dharmaghaṭaṃ devi ! kuru gatvā nijālayam . nāgantavyaṃ tvayā devi ! punarmama purīṃ śubhe ! .. tato gatā ca sā caiva tuṣṭo'bhūdantakastadā . bhūyo bhūmigṛhaṃ prāpya tadeva ca tathā satī .. sā tatra tadvratañcakre dānaṃ homaṃ yathāvidhi . saṃpūrṇe tu vrate tatra pratiṣṭhāmācarat satī .. dadau dvādaśaviprebhyo dānāni dvādaśāni ca . catvāri jalapātrāṇi vastreṇa sahitāni ca .. dānāni ca tato dattvā tatsaṅkhyakaghaṭāstathā . āsanāni ca catvāri pādukāsahitāni ca .. dakṣiṇāntu tato dattvā vastrāṇi vividhāni ca . tadvratañca susampannaṃ viṣṇuhaste'nyasattataḥ .. evaṃ kṛtvā vrataṃ sādhvī draupadī susamāhitā . antakālaṃ samāsādya sā gatā vaiṣṇavaṃ puram .. ityuktā lomaśenātha kanyā mālāvatī tathā . kṛtvā caiva vrataṃ sādhvī devārādhanapūrbakam .. sā nityaṃ gargarīṃ dattvā sabhojyadakṣiṇānvitām . devoddeśena viprāya śraddhayā pratyapādayat .. evaṃ yā kurute nārī puttrapauttrasamanvitā .. pustakāntare .
     evaṃ karoti yā nārī naro vā vratamuttamam . iti vā pāṭhaḥ . āyurārogyamaiśvaryaṃ śriyañca labhate sukham . ante yāti paraṃ sthānaṃ yatra devo nirañjanaḥ .. iti bhaviṣyapurāṇoktā dharmaghaṭavratakathā samāptā .. kvacit kvacit paddhatau viṣṇudharmottarayamapurāṇoktā ca likhitā ..

dharmacakraḥ, puṃ, (dharmasya cakraṃ samūho yatra .) buddhaḥ . iti śabdaratnāvalī (dharmasya cakraṃ samūhaḥ . dharmasamūhe, klī . yathā, mahābhārate . 1 . 109 . 14 .
     bhīṣmeṇa vihitaṃ rāṣṭre dharmacakramavartata .. astraviśeṣaḥ . yathā, harivaṃśe . 226 . 7 .
     dharmacakraṃ mahācakramajitaṃ nāma nāmataḥ ..)

dharmacakrabhṛt, puṃ, (dharmacakraṃ dharmasaṅghaṃ bibhartīti . bhṛ + kvip . tugāgamaśca .) jinaḥ . iti dharaṇiḥ ..

dharmacāriṇī, strī, (dharmaṃ caratīti . cara + ṇini + ṅīp .) jāyā . iti śabdaratnāvalī ..

dharmacintanaṃ, klī, (dharmasya cintanaṃ bhāvanā .) dharmacintā . iti hemacandraḥ . 6 . 17 ..

dharmacintā, strī, (dharmasya cintā bhāvanā .) puṇyabhāvanā . tatparyāyaḥ . upādhiḥ 2 . ityamaraḥ . 1 . 7 . 28 ..

dharmajñaḥ, tri, (dharmaṃ jānātīti . jñā + kaḥ .) dharmajñānaviśiṣṭaḥ . yathā --
     dharmajñaśca kṛtajñaśca hrīniṣevī dṛḍhavrataḥ .. iti virāṭaparva ..

dharmaṇaḥ, puṃ, (dharmeṇeva dhārmikavadityarthaḥ namatīti . nama + anyeṣvapīti ḍaḥ .) vṛkṣabhedaḥ . dhāminiyā iti bhāṣā . (yathāsya paryāyaḥ .
     dhanvanaḥ picchilatvakca dhanurvṛkṣaśca dharmaṇaḥ .. iti vaidyakaratnamālāyām ..) sarpaviśeṣaḥ . iti medinī . ṇe, 53 .. ḍhemanā . iti bhāṣā ..

dharmatvaṃ, klī, (dharmasya bhāvaḥ . dharma + tva .) vṛttimattvam . ādheyatvamiti yāvat . yathā, gaganādervṛttimattvalakṣaṇadharmatvābhāvāditi jagadīśaḥ ..

dharmadānaṃ, klī, (dharmāya dānam .) prayojanamanapekṣya kevaladharmabuddhyā pātrebhyo dānam . yathā, devalaḥ .
     pātrebhyo dīyate nityamanapekṣya prayojanam .
     kevalaṃ dharmabuddhyā yat dharmadānaṃ pracakṣate ..
iti śuddhitattvam ..

dharmadravī, strī, (dharmajanako dravo vārirūpo yasyāḥ . gaurāditvāt ṅīṣ .) gaṅgā . iti trikāṇḍaśeṣaḥ .. (yaduktaṃ gaṅgāstotre .
     viṣṇupādāgrasambhūte gaṅge tripathagāmini ! .
     dharmadravīti vikhyāte pāpaṃ me hara jāhnavi ! ..
)

dharmadhātuḥ, puṃ, (ahiṃsārūpo dharma eva dhātuḥ prakṛtiryasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

dharmadhvajī, [n] tri, (dharmo dhvajaścihnam . sa evāstyasyeti . dharmadhvaja + iniḥ .) jīvikārthajaṭādidhārī na tu paramārthato dharmānuṣṭhānakārī . tatparyāyaḥ . liṅgavṛttiḥ 2 . ityamaraḥ . 2 . 7 . 54 .. (yathā, manuḥ . 4 . 195 .
     dharmadhvajī sadālubdhaśchādmiko lokadambhakaḥ .
     vaiḍālavratiko jñeyo hiṃsraḥ sarvābhisandhakaḥ ..
)

dharmapattanaṃ, klī, (dharmapattane jātam . tatra jātaḥ . 4 . 3 . 25 . ityaṇ . saṃjñāpūrbakatvāt na vṛddhiḥ .) maricam . ityamaraḥ . 1 . 9 . 36 .. (paryāyo'sya yathā --
     reṇukaṃ maricaṃ kṛṣṇamuṣaṇaṃ dharmapattanam .. iti vaidyakaratnamālāyām .. dharmasya pattanam .) dharmapurī . tatparyāyaḥ . śrāvantī 2 . iti trikāṇḍaśeṣaḥ ..

dharmapatraṃ, klī, (dharmāya yajñādikāryārthaṃ patraṃ yasya .) yajñoḍumbaraḥ . iti śabdacandrikā ..

dharmaputtraḥ, puṃ, (dharmasya puttraḥ .) yudhiṣṭhirarājaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 235 . 18 .
     na pāpakaṃ dhāsyati dharmaputtro dhanañjayaścāpyanuvartsyate tam ..) naranārāyaṇāvṛṣī . iti purāṇam .. (yathā, devībhāgavate . 4 . 7 . 19 .
     tāpasau dharmaputtrau dbau suśāntamanasāvubhau ..) dharmataḥ kṛtaputtraḥ . dharamveṭā iti bhāṣā .. yathā --
     yāvaddhurjaṭidharmaputtraparaśukṣuṇākhilakṣattriyaśreṇośoṇitapicchilā vasumatī ko'syāmadhāsyat padam .
     trailokyābhayadānadakṣiṇabhujāvaṣṭambhadivyodayo devo'yaṃ dinakṛtkulaikatilako na prābhaviṣyad yadi ..
iti mahānāṭake . 2 . 25 ..

dharmabāṇijikaḥ, puṃ, (dharme bāṇijika iva . phalakāmanayā dharmācaraṇādevāsya tathātvam .) puṇyakarmaphalakāmī . yathā --
     dharmabāṇijikā mūḍhāḥ phalakāmā narādhamāḥ .
     arcayanti jagannāthaṃ te kāmānāpnuvantyuta ..
iti malamāsatattvadhṛtaviṣṇudharmottaratṛtīyakāṇḍīyavacanam ..

dharmabhāṇakaḥ, puṃ, (dharmārthaṃ bhaṇatīti . bhaṇa + ṇvul .) bhāratādipāṭhakaḥ . iti trikāṇḍaśeṣaḥ ..

dharmamūlaṃ, klī, (dharmasya mūlam .) śubhādṛṣṭakāraṇam . puṇyahetuḥ . yathā --
     itthaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ .
     dānaṃ vibhavato dattvā narāḥ svaryānti dharmiṇaḥ ..
     eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā .
     brahmacaryaṃ sadā satyaṃ anukrośo dhṛtiḥ kṣamā ..
     sanātanasya dharmasya mūlametat samāsataḥ ..
iti vahnipurāṇe snānavidhināmādhyāyaḥ .. (yathā ca manuḥ . 2 . 6 .
     vedo'khilo dharmamūlaṃ smṛtiśīle ca tadbidām .
     ācāraścaiva sādhūnāmātmanastuṣṭireva ca ..
)

dharmayuḥ, tri, (dharmaṃ yāti gacchatīti . yā + mṛgayvāditvāt kuḥ .) dharmaviśiṣṭaḥ . dhārmikaḥ . dharmaśabdādastyarthe yupratyayena niṣpannaḥ iti mugdhabodhaḥ ..

dharmayuk, [j] tri, (dharmaṃ yunaktīti . yuj + kvip .) dharmayuktaḥ . dhārmikaḥ . (yathāha devalaḥ .
     dātā pratigṛhītā ca śraddhādeyañca dharmayuk .
     deśakālau ca dānānāmaṅgānyetāni ṣaḍviduḥ ..
)

dharmarājaḥ, puṃ, (dharmeṇa rājate iti . rāja + ac .) jinaḥ . (dharmaścāsau rājā ceti . samāse ṭac .) yamaḥ . ityamaraḥ . 3 . 3 . 31 .. (yathā, mahābhārate . 3 . 296 . 54 .
     dharmarājaḥ prahṛṣṭātmā srāvitrīmidamabravīt ..) narapatiḥ . yudhiṣṭhiraḥ . iti śabdaratnāvalī .. (yathā, harivaṃśe . 16 . 8 .
     apṛcchat dharmarājo hi śaratalpagataṃ purā .. dharmapradhāne, tri . yathā, mahābhārate . 1 . 55 . 11 .
     dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā varuṇo dharma rājo yamo vā ..)

dharmarājaparīkṣā, strī, (dharmarājasya parīkṣā .) dharmādharma parīkṣaṇam . yathā, atha dharmarājavidhiḥ . bṛhaspatiḥ . patradvaye lekhanīyau dharmādharmau sitāsitau . jīvadānādikairmantrairgāyattryādyaiśca sāmabhiḥ .. āmantrya pūjayedgandhaiḥ kusumaiśca sitāsitaiḥ . abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ .. samau kṛtvā nave kumbhe sthāpyau cānupalakṣitau . tataḥ kumbhāt piṇḍamekaṃ gṛhṇīyādavilambitaḥ .. gharme gṛhīte śuddhaḥ syāt saṃpūjyaśca parīkṣakaiḥ .. jīvadānamantrastu śāradāyām .
     pāśāṅkuśapuṭā śaktirvāyurvinduvibhūṣitaḥ .
     yādyāḥ saptasakārāntā vyomasatyendusaṃyutam ..
     tadante haṃsamantraḥ syāt tato'muṣya padaṃ vadet .
     prāṇā iti vadet paścādiha prāṇāstataḥparam ..
     amuṣya jīva iha sthitastato'muṣya padaṃ vadet .
     sarvendriyāṇyamuṣyānte vāṅmanaścakṣurantataḥ ..
     śrotraghrāṇapade prāṇā ihāgatya sukhaṃ ciram .
     tiṣṭhantvagnibadhūrante prāṇamantro'yamīritaḥ ..
     pratyamuṣya padāt pūrbaṃ pāśādyāni prayojayet .
     prayogeṣu samākhyātaḥ prāṇamantro manīṣibhiḥ ..
pāśāṅkuśapuṭā śaktirityanena prathamaṃ pāśabījaṃ ām . tataḥ śaktibījaṃ hrīṃ . tato'ṅkuśabījaṃ krom . vāyuryakāro binduvibhūṣitaḥ . tena yaṃ . yādyāḥ saptasakārāntā uddhṛtayakāramādāya sapta . aṅkuśavāyvanalāvanī varuṇabījānītyanyatrokteḥ . atra vāyorekasya pūrbaṃ pṛthagupanyāsaḥ saptānāṃ sabindutvārthaḥ . ataevānyatra bījānītyuktam . vyomasatyendusaṃyutam . vyoma hakāraḥ . satyaṃ okāraḥ . indurvinduḥ . tena hoṃ . amuṣya iti ṣaṣṭhyantadevatānāmopalakṣaṇam .
     adaḥ padaṃ hi yadrūpaṃ yatra mantre pradṛśyate .
     sādhyābhidhānaṃ tadrūpaṃ tatra sthāne niyojayet ..
iti nārāyaṇīyāt . agnibadhūḥ svāhā .. * .. gāyattryādisāmājñāne tu sapraṇavavyāhṛti gāyattrīmātraṃ paṭhitavyam . japahomādi yatkiñcit kṛtsnoktaṃ sambhavenna cet sarvaṃ vyāhṛtibhiḥ kuryāt gāyattryā praṇavena ca .. iti mitākṣarādhṛtaṣaṭtriṃśanmatavacanadarśanāt atrāpi tathā kalpyate .. * .. pitāmahaḥ .
     adhunā saṃpravakṣyāmi dharmādharmaparīkṣaṇam .
     hantṝṇāṃ yācamānānāṃ prāyaścittārthināṃ nṛṇām .
     rājataṃ kārayeddharmamadharmaṃ sīsakāyasam .
     likhedbhūrje paṭe vāpi dharmādharmau sitāsitau ..
     abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet .
     sitapuṣpastu dharmaḥ syāt adharmo'sitapuṣpakaḥ ..
     evaṃ vidhāyopalikhya piṇḍayostau nidhāpayet .
     gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ ..
     mṛdbhāṇḍake'nupahate sthāpyau cānupalakṣitau .
     upalipte śucau deśe devabrāhmaṇasannidhau ..
     āvāhayettato devān lokapālāṃśca pūrbavat .
     dharmāvāhanapūrbantu pratijñāpatrakaṃ likhet ..
     yadi pāpaviyukto'haṃ dharmastrāyācca me karam .
     abhiyuktastayoścaikaṃ pragṛhṇītāvilambitaḥ ..
     dharme gṛhīte śuddhaḥ syādadharme sa tu hīyate .
     evaṃ samāsataḥ proktaṃ dharmādharmaparīkṣaṇam ..
hantṝṇāmiti sāhasābhiyogeṣu . yācamānānāmiti atyantārthābhiyogeṣu . prāyaścittārthināmiti pātakābhiyogeṣu .. * .. tatra prayogaḥ . patradbaye śuklaṃ dharmaṃ kṛṣṇamadharmaṃ puttalakadvayarūpaṃ nidhāya oma āṃ hīṃ kroṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ hoṃ haṃsaḥ dharmasya prāṇā iha prāṇāḥ . punaḥ āmityādi dharmasya jīva iha sthitaḥ . punaḥ āmityādi dharmasya sarvendriyāṇi . punaḥ āmityādi dharmasya vāṅmanaścakṣuḥśrotraghrāṇaprāṇāḥ ihāgatya sukhaṃ ciraṃ tiṣṭhantu svāhā . ityanena jīvadānaṃ dharmapratimāyāṃ evamadharma pratimāyāṃ kṛtvā gāyattryādisāmajñāne tenaiva no cet sapravaṇavyāhṛtigāyattrīṃ paṭhitvā dharmasyāvāhanādi kṛtvā yathākramaṃ śuklakṛṣṇapuṣpābhyāṃ dharmādharmau saṃpūjya praṇavena pañcagavyamupādāyābhyukṣya śuklapuṣpayuktaṃ dharmaṃ kṛṣṇapuṣpayuktamadharmaṃ mṛtpiṇḍadvaye kṛtvā nave kumbhe sthāpayet . prāḍvivākastato devabrāhmaṇasannidhau dharmāvāhanādihavanāntaṃ karma kṛtvā dakṣiṇāṃ dattvā samantrakapratijñāpatraṃ likhitvā śodhyasirasi dadyāt . śodhyastu om yadi pāpaviyukto'haṃ dharmastrāyācca me karaṃ ityuccārya kumbhāttayorekaṃ gṛhṇīyāt . dharme gṛhīte śuddhaḥ anyathā aśuddhaḥ . iti divyatattvam ..

dharmavān [t] tri, (dharmo'styasyeti . dharma + matup . masya vaḥ .) dharmaviśiṣṭaḥ . puṇyavān . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 104 . 29 .
     janena dharmajñatamena dharmavānupopaviṣṭo bharatastadāgrajam ..)

dharmavāsaraḥ, puṃ, (dharmasya dharmācaraṇasya vāsaraḥ . paurṇamāsī . iti trikāṇḍaśeṣaḥ ..

dharmavāhanaḥ, puṃ, (dharmaṃ vāhayatīti . vaha + ṇic + lyuḥ . yadvā, dharmovṛṣo vāhanaṃ yasya . dharmasya vṛṣarūpatvādeva tathātvam .) śivaḥ . iti trikāṇḍaśeṣaḥ .. dharmasya yāne, klī ..

dharmavaitaṃsikaḥ, puṃ, (dharme vaitaṃsika iva . ātmano dhārmikatvavijñāpanāya pāśikaḥ kapaṭācārī vetyarthaḥ .) pāṃpakarmaṇā dhanamāsādyātmano dhārmikatvakhyāpanāya dānakartā . tatpāpaphalaṃ yathā --
     dharmavaitaṃsiko yastu pāpātmā puruṣastathā .
     dadāti dānaṃ viprebhyo lokaviśvāsakāraṇam ..
     pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ .
     rāgamohānvito'śāntaḥ kaluṣīṃ yonimāpnuyāt ..
iti vahnipurāṇe snānavidhināmādhyāyaḥ ..

dharmavyādhaḥ, puṃ, (dharmapradhāno vyādhaḥ . śākapārthivādivat madhyapadalopisamāsaḥ .) pāpapuruṣaviśeṣaḥ . sa tu kāśmīradeśādhipavasunāmanṛpadehanirgatavyādharūpibrahmahatyātmakaḥ . tasya rājño vareṇa tasya dharmavyādha iti saṃjñābhūt . yathā --
     tataḥ puttraṃ vivasvantaṃ śreṣṭhaṃ bhrātṛśatasya ha .
     abhiṣicya svake rājye tapovanamupāgamat ..
     puṣkaraṃ nāma tīrthānāṃ pravaraṃ yatra keśavaḥ .
     puṇḍarīkākṣanāmā tu pūjyate tatparāyaṇaiḥ ..
     tatra gatvā sa rājarṣiḥ kāśmīrādhi patirvasuḥ .
     atitīvreṇa tapasā svaśarīramaśoṣayat ..
     puṇḍarīkākṣapāraṃ tu stavaṃ bhaktyā japan budhaḥ .
     namaste puṇḍarīkākṣa namaste madhusūdana ! .
     namaste sarvalokeśa ! namaste tigmacakriṇe ..
ityādi .
     evantu vadatastasya mūrtimān puruṣaḥ kila .
     nirgatya dehānnīlābho ghanacaṇḍo bhayaṅkaraḥ ..
     uvāca prāñjalirbhūtvā kiṃ karomi narādhipa ! ..
     rājovāca .
     ko'si kiṃ kāryamiha te kasmādāgatavānasi .
     etanme kathaya vyādha ! etadicchāmi veditum ..
     vyādha uvāca .
     pūrbaṃ kaliyuge rājan ! rājā tvaṃ dakṣiṇāmukhe .
     araṇyamāgato hantuṃ śvāpadāni viśeṣataḥ ..
     tatra tvayānyakāmena mṛgaveśadharo muniḥ .
     daṇḍayugmena dūre tu pātito dharaṇītale ..
     tatastvayā mahārāja ! sakṛnnārāyaṇaṃ prabhum .
     saṃcintya dvādaśī śuddhātvayā rājan ! upoṣitā ..
     gaurdattā vidhinā sadyo mṛto'syudaraśūlataḥ .
     ahañca tava dehasthaḥ sarvaṃ jānāmi cākṣayam ..
     svagasthasyāpirājendra ! sthito'haṃ svena tejasā .
     idānīmādisṛṣṭau tu kṛte nṛpatisattama ! ..
     sambhūtastvaṃ mahārāja ! rājñaḥ sumanaso gṛhe .
     idānīṃ yat tvayā stotraṃ puṇḍarīkākṣapāragam ..
     paṭhitaṃ tatprabhāveṇa vihāyāṅgaruhāṇyaham .
     ekībhūtaḥ punarjāto vyādharūpo nṛpottama ! ..
     etat śrutvā vaco rājā paraṃ vismayamāgataḥ .
     vareṇa chandayāmāsa taṃ vyādhaṃ rājasattamaḥ ..
     rājovāca .
     smārito'smi mahāvyādha ! tvayā janmāntaraṃ gatam .
     tathā tvaṃ matprasādena dharmavyādho bhaviṣyasi ..
iti vārāhe ādikṛtavṛttāntanāmādhyāyaḥ .. (aparo dhārmiko vyādhaviśeṣaḥ . asya vivaraṇantu mahābhārate . 3 . 206 adhyāyamārabhya viśeṣato draṣṭavyam ..)

dharmaśāstraṃ, klī, (dharmasya dharmāya vā śāstram .) manvādipraṇītaśāstram . tatparyāyaḥ . smṛtiḥ 2 dharmasaṃhitā 3 . iti hemacandraḥ .. dharmaśāstraprayojakā yathā, yājñavalkye . 1 . 5-6 .
     manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ .
     yamāpastambasambartāḥ kātyāyanavṛhaspatī ..
     parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
     śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..
ete pradhānāni anye'pi santi .. raghunandanadhṛtadharmaśāstrāṇi yathā --
     malimluce dāyabhāge saṃskāre śuddhinirṇaye .
     prāyaścitte vivāhe ca tithau janmāṣṭamīvrate ..
     durgotsave vyavahṛtāvekādaśyādinirṇaye .
     taḍāgabhavanotsarge vṛṣotsargatraye vrate ..
     pratiṣṭhāyāṃ parīkṣāyāṃ jyotiṣe vāstusaṃjñake .
     dīkṣāyāmāhnike kṛtye kṣetre śrīpuruṣottame ..
     sāmaśrāddhe yajuḥśrāddhe śūdrakṛtyavicāraṇe .
     ityaṣṭāviṃśatisthāne tattvaṃ vakṣyāmi yatnataḥ ..
iti raghunandanabhaṭṭācāryaḥ ..

dharmaśīlaḥ, tri, (dharme dharmācaraṇe śīlaṃ svabhāvo yasya .) dhārmikaḥ . yathā, virāṭaparvaṇi .
     dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ ..

dharmasaṃhitā, strī, (dharmasya saṃhitā .) smṛtiśāstram . ityamaraḥ . 1 . 6 . 6 ..

dharmasāvarṇiḥ, puṃ, (dharma eva sāvarṇiḥ sūryaputtrī manuḥ .) ekādaśo manuḥ . asminmanvantare dharmaseturavatāraḥ . vaidhṛta indraḥ . vihaḍgamakāmagamādyā devāḥ . aruṇādayaḥ saptarṣayaḥ . satyadharmādayo manuputtrā bhaviṣyanti . iti śrībhāgavatam .. * ..
     bhaviṣyadharmaputtrasya sāvarṇasyāntaraṃ śṛṇu .
     vihaṅgamāḥ kāmagamā nirmāṇaratayastathā ..
     triprakārā bhaviṣyanti ekaikastriṃśako gaṇaḥ .
     māsartudivasā ye tu nirmāṇaratayastu te ..
     vihaṅgamā rātrayo'tha muhūrtāḥ kāmago gaṇaḥ .
     indro vṛṣākhyo bhavitā teṣāṃ prakhyātavikramāḥ ..
     haviṣmāṃśca dhaniṣṭhaśca ṛṣiranyastathāruṇiḥ .
     niścaraścānaghaścaiva vṛṣṇiścānyo mahāmuniḥ ..
     saptarṣayo'ntare tasminnagnitejāśca saptamaḥ ..
     sarvānugaḥ suśarmā ca devānīkaḥ purūdbahaḥ ..
     hemadhanvā dṛḍhāyuśca vibhānustatsutā nṛpāḥ ..
iti mārkaṇḍeyapurāṇam ..

dharmasāraḥ, puṃ, (dharmasya sāraḥ .) śreṣṭhapuṇyakarma . yathā . brahmovāca .
     dharmasāramahaṃ vakṣye saṅkṣepācchṛṇu śaṅkara ! .
     bhuktimuktipradaṃ sūkṣmaṃ sarvapāpavināśanam ..
     śrutaṃ brahma balaṃ dhairyaṃ sukhamutsāhameva ca .
     śīko harati vai nṝṇāṃ tasmācchokaṃ parityajet ..
     karmadevāḥ karmalokāḥ karmasambandhibāndhavāḥ .
     karmāṇi prerayantīha puruṣaṃ sukhaduḥkhayoḥ ..
     dānameva paro dharmo dānāt sarvamavāpyate .
     dānānmuktiñca rājyañca dadyāddānaṃ tato naraḥ ..
     ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ .
     ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam ..
     tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ .
     gatintu labhate janturgaṅgāṃ saṃsevya yāṃ labhet ..
     aśraddhā paramaṃ pāpaṃ śraddhā pāpapraṇāśinī .
     jahāti pāpaṃ śraddhāvān jīrṇāṃ tvacamivoragaḥ ..
     na purākṛtapuṇyānāṃ narāṇāmiha śaṅkara ! .
     trīṇyetāni prapadyante śraddhādātavyamarthinaḥ ..
     dūrādatithayo yasya gṛhamāyāntyavāritāḥ .
     sa gṛhastha iti proktaḥ śeṣāstu gṛharakṣakāḥ ..
     na cintayanti ye viṣṇuṃ nārcayanti ca ye narāḥ .
     dharmasya nāśakā ye ca te vai nirayagāminaḥ ..
     ye ca homajapasnānadevatārcanatatparāḥ .
     satyakṣāntidayāyuktāste narāḥ svargagāminaḥ ..
     na dātā sukhaduḥkhānāṃ na ca hartāsti kaścana .
     svakṛtānyeva bhujyante duḥkhāni ca sukhāni ca ..
     dharmārthaṃ jīvitaṃ yeṣāṃ santānārthañca maithunam .
     devārthaṃ tarpaṇaṃ yeṣāṃ durgāṇyabhitaranti te ..
     santuṣṭaḥ ko na śaknoti phalamūlaiśca jīvitum .
     sarva eva hi sāmyena śaṅkaṭānyavagāhate ..
     lobhāt krodhaḥ prabhavati lobhāddrohaḥ pravartate .
     lobhānmohaśca māyā ca māno matsara eva ca ..
     rāgadve ṣānṛtakrodhalobhamohamadojjhitaḥ .
     yaḥ sa śāntaḥ paraṃ lokaṃ yāti pāpavivarjitaḥ ..
     devatā munayo nāgā gandharvā guhyakā narāḥ .
     dhārmikaṃ pūjayantīha na dhanāḍhyaṃ na kāminam ..
     na mantrabalavīryeṇa prajñayā pauruṣeṇa vā .
     alabhyaṃ labhate martyastatra kā paridevanā ..
     yathāmiṣaṃ jale matsyairbhakṣyate śvāpadarbhavi .
     ākāśe pakṣibhirnityaṃ tathā sarvatra vittavān ..
     sarvasattvadayālutvaṃ sarvendriyavinigrahaḥ .
     sarvatrānityabuddhitvaṃ śreyaḥ paramidaṃ smṛtam ..
     paśyannivāgrato mṛtyuṃ yo dharmaṃ nācarennaraḥ .
     ajāgalastanasyeva tasya janma nirarthakam ..
     bhraṇahā brahmahā goghnaḥ pitṛhā gurutalpagaḥ .
     bhūmiṃ sarvaguṇopetāṃ dattvā pāpaiḥ pramucyate ..
     na godānāt paraṃ dānaṃ kiñcidastīti me matiḥ .
     sā gaurnyāyārjitā dattvā kṛtsnaṃ tārayate kulam ..
     nānnadānāt paraṃ dānaṃ kiñcidasti vṛṣadhvaja ! .
     annena dhāryate sarvaṃ carācaramidaṃ jagat ..
     kanyādānaṃ vṛṣotsargaṃ japastīrthaṃ śrutaṃ tathā .
     hastyaśvarathadānāni maṇiratnavasundharāḥ ..
     annadānasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm .
     annāt prāṇo balaṃ tejaścānnādvīryaṃ dhṛtiḥ smṛtiḥ ..
     kūpavāpītaḍāgādi ārāmāṇi ca kārayet .
     triḥsaptakulamuddhṛtya viṣṇuloke mahīyate ..
     sādhūnāṃ darśanaṃ puṇyaṃ tīrthādapi viśiṣyate .
     kālena phalate tīrthaṃ sadyaḥ sādhusamāgamaḥ ..
     satyaṃ damastapaḥ śaucaṃ santoṣaḥ kṣāntirārjavam .
     jñānaṃ śamo dayā dānameṣa dharmaḥ sanātanaḥ ..
iti gāruḍe 225 adhyāyaḥ ..

dharmasutaḥ, puṃ, (dharmasya sutaḥ .) yudhiṣṭhirarājaḥ . iti śabdaratnāvalī .. (yathā, devībhāgavate . 2 . 7 . 19 .
     ekānte vidureṇokto rājā dharmasutaḥ śuciḥ .. naranārāyaṇamunī . yathā, devībhāgavate . 4 . 7 . 12 .
     iti sañcintyamānaṃ taṃ bhrātaraṃ dīnamānasam .
     uvāca vacanaṃ tathyaṃ naro dharmasuto'nujaḥ ..
)

dharmasūḥ, puṃ, (dharmaṃ sūte iti . sū + kvip .) dhṛmyāṭapakṣī . iti śabdaratnāvalī .. (dharmaprerake, tri . yathā, taittirīyabrāhmaṇe . 1 . 7 . 8 . 3 .
     somo rājā varuṇaḥ . devā dharmasuvaśca ye ..)

dharmātmā, [n] puṃ, (dharme ātmā svabhāvo yasya . kumārapālaḥ . sa tu ārhataviśeṣaḥ . iti hemacandraḥ . 3 . 377 ..) tri, dharmaśīlaḥ . yathā --
     maharṣirbhagavān vyāmaḥ kṛtvemāṃ saṃhitāṃ purā .
     ślokaiścaturbhirdharmātmā puttramadhyāpayat śukam ..
iti mahābhāratam ..

[Page 2,788b]
dharmādharmaparīkṣaṇaṃ, klī, (dharmaśca adharmaśca tayoḥ parīkṣaṇam .) parīkṣāviśeṣaḥ . yathā --
     adhunā saṃpravakṣyāmi dharmādharmaparīkṣaṇam .
     hantṝṇāṃ yācamānānāṃ prāyaścittārthināṃ nṛṇām ..
     rājataṃ kārayet dharmamadharmaṃ sīsakāyasam .
     likhet bhūrje paṭe vāpi dharmādharmau sitāsitau ..
     abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet .
     sitapuṣpastu dharmaḥ syādadharmo'sitapuṣpadhṛk ..
     evaṃ vidhāyopalikhya piṇḍayostau nidhāpayet .
     gomayena mṛdā vāpi piṇḍau kāryau samantataḥ ..
     mṛdbhāṇḍaka upahṛte sthāpyau cānupalakṣitau .
     upalipte śucau deśe devabrāhmaṇasannidhau ..
     āvāhayet tato devān lokapālāṃśca pūrbavat ..
     dharmāvāhanapūrbantu pratijñāpatrakaṃ likhet .
     yadi pāpavimukto'haṃ dharmastvāyātu me kare ..
     aśuddhaścenmama kare pāpamāyātu dharmataḥ .
     abhiyuktastayoścaikaṃ pragṛhṇītāvilambitaḥ ..
     dharme gṛhīte śuddhaḥ syādadharme tu sa hīyate .
     evaṃ samāsataḥ proktaṃ dharmādharmaparīkṣaṇam ..
iti mitākṣarā ..

dharmādhikaraṇaṃ, klī, (adhikriyate asminniti . adhi + kṛ + adhikaraṇe lyuṭ . dharmasya adhikaraṇam .) rājño vicārasthānam . yathā --
     dharmaśāstrānusāreṇa arthaśāstranirūpaṇam .
     yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat ..
iti vīramitrodaye kātyāyanavacanam .. * ..
     puruṣāntaratattvajñāḥ prāṃśavaścāpyalolupāḥ .
     dharmādhikaraṇe kāryā janāhvānakarā narāḥ ..
iti matsyapurāṇe 189 adhyāyaḥ ..

dharmādhikaraṇaḥ, puṃ, (dharmādhikaraṇaṃ āśrayatvenāstyasyeti . ac .) dharmādhyakṣaḥ . tasya lakṣaṇam . yathā, matsyapurāṇe 189 adhyāye .
     samaḥ śatrau ca mitre ca sarvaśāstraviśāradaḥ .
     vipramukhyaḥ kulīnaśca dharmādhikaraṇo bhavet ..


dharmādhikaraṇī, [n] puṃ, (dharmādhikaraṇaṃ vicāryasthānatvenāstyasyeti . dharmādhikaraṇa + iniḥ .) dharmādhikaraṇaviśiṣṭaḥ . jaj iti iṃrājī bhāṣā . tatparyāyaḥ . dharmādhyakṣaḥ 2 dhārmikaḥ 3 . iti hemacandraḥ . 3 . 389 .. prāḍvivākaḥ 4 akṣadarśakaḥ 5 . ityamaraḥ . 2 . 8 . 5 ..

dharmādhyakṣaḥ, puṃ, (dharme dharmādhikaraṇe adhyakṣaḥ .) dharmādhikaraṇī . iti hemacandraḥ . 3 . 388 ..
     kulaśīlaguṇopetaḥ sarvadharmaparāyaṇaḥ .
     pravīṇaḥ preṣaṇādhyakṣo dharmādhyakṣo vidhīyate ..
iti cāṇakye . 102 .. (viṣṇuḥ yathā, mahābhārate . 13 . 149 . 28 .
     lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ .. dharmādharmo sākṣādīkṣate anurūpaṃ phalaṃ dātum . tasmāddharmādhyakṣaḥ . iti śāṅkarabhāṣyam ..)

dharmāraṇyaṃ, klī, (dharmāya dharmasya vā yadaraṇyam .) puṇyavanaviśeṣaḥ . tasya nāmakāraṇaṃ yathā --
     sa dharmaḥ pīḍitaḥ sarvaṃ somenādbhutakarmaṇā .
     tārāṃ jighṛkṣatā patnīṃ mrāturāṅgirasasya ca ..
     so'pyayādbhīṣitastena balinā krūrakarmaṇā .
     araṇyaṃ gahanaṃ ghoraṃ praviveśa tadā prabhuḥ ..
     brahmovāca .
     yaccāraṇyamidaṃ dharma ! tvayā vyāptaṃ ciraṃ vibho ! .
     nāmnā bhaviṣyati hyetaddharmāraṇyamiti prabho ! ..
iti varāhapurāṇam .. (gayāsthatīrthaviśeṣaḥ . yathā, vāyupurāṇe gayāmāhātmye .
     prathame'hni vidhiḥ prokto dvitīyadivase vrajet .
     dharmāraṇyaṃ tatra dharmo yasmādyajñamakārayat ..
)

dharmāsanaṃ, klī, (dharmāya vyavahārakāryasādhanāya yadāsanam .) vicārāsanam . veñc iti iṃrājībhāṣā . yathā --
     dharmāsanamadhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ .
     praṇamya lokapālebhyaḥ kāryadarśanamārabhet ..
iti manuḥ . 8 . 23 ..

dharmiṇī, strī, (dharmo'syā astīti . iniḥ . ṅīp .) reṇukā . iti rājanirghaṇṭaḥ ..

dharmī, [n] (tri, dharmo'syāstīti . dharma + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) dharmavān . puṇyaśīlaḥ . iti śabdaratnāvalī .. (puṃ, viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 64 .
     dharmagup dharmakṛddharmī sadasatkṣaramakṣaram .. dharmādhāratayā dharmī . iti śāṅkarabhāṣyam ..)

dharmopadeśakaḥ, puṃ, (dharmamupadiśatīti . upa + diśa + ṇvul .) guruḥ . iti hemacandraḥ . 1 . 77 ..

dharmyaḥ, tri, (dharma + dharmapathyarthanyāyādanapete . 4 . 4 . 92 . iti yat .) dharmādanapetaḥ . dharmayuktaḥ . yathā, śrībhagavadgītāyām .
     dharmyāddhi yuddhāt śreyo'nyat kṣattriyasya na vidyate ..
     nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ .. iti dāyabhāgaḥ .. (dharmeṇa prāpyaḥ . nauvayodharmeti . 4 . 4 . 91 . iti yat dharmalabhyaḥ . iti siddhāntakaumudī ..)

dharmyavivāhaḥ, puṃ, (dharmyaḥ dharmārho vivāhaḥ .) vivāhaviśeṣaḥ . sa ca pañcavidhaḥ . brāhmadaivārṣagāndharvaprājāpatyarūpaḥ . adharmyavivāhastrividhaḥ . asurarākṣasapaiśācarūpaḥ . yathā,
     dharmyeṣveva vivāheṣu kālaparīkṣaṇaṃ nādharmyeṣu .. ityudvāhatattvam .. (yasya varṇasya yo vivāho dharmyaḥ sa ukto yathā, manau . 3 . 21 -- 26 .
     brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ .
     gāndharvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ ..
     yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau .
     tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān ..
     ṣaḍānupūrbyā viprasya kṣattrasya caturo'ravān .
     viṭśūdrayostu tāneva vidyāddharmyānna rākṣasān ..
     caturo brāhmaṇasyādyān praśastān kavayo viduḥ .
     rākṣasaṃ kṣattriyasyaikamāsuraṃ vaiśyaśūdrayoḥ ..
     pañcānāntu trayo dharmyā dvāvadharmau smṛtāviha .
     paiśācaścāsuraścaiva na kartavyau kadācana ..
     pṛthak pṛthagvā miśrau vā vivāhau pūrbacoditau .
     gāndharvorākṣasaścaiva dharmyau kṣattrasya tau smṛtau ..
)

dharṣaḥ, puṃ, (dharṣaṇamiti . dhṛṣ + bhāve ghañ .) prāgalbhyam . (yathā, mahābhārate . 1 . 189 . 7 .
     yadyeṣa darpād dharṣādvāpyatha brāhmaṇacāpalāt .
     prasthito dhanurāyantuṃ vāryatāṃ sādhu māgamat ..
) amarṣaḥ . śaktibandhanam . saṃhatiḥ . hiṃsā . iti dhṛṣadhātorbhāve'lpratyayena sādhyaḥ ..

dharṣakaḥ, puṃ, (dhṛṣṇoti pragalbho bhavatīti . dhṛṣ + ṇvul .) naṭaḥ . iti śabdaratnāvalī .. (abhibhavakartari, tri . yathā, harivaṃśe . 153 . 24 .
     vidhārya sarve gṛhyantāṃ mamaite gṛhadharṣakāḥ ..)

dharṣakāriṇī, strī, (dharṣaṃ kuladūṣaṇaṃ karotīti . kṛ + ṇini + ṅīp .) dūṣitā kanyā . iti śabdaratnāvalī ..

dharṣaṇaṃ, klī, (dhṛṣ + lyuṭ .) paribhavaḥ . (yathā, mahābhārate . 1 . 214 . 19 .
     sarvamanyat parihṛtaṃ dharṣaṇantu mahīpateḥ ..) ratiḥ . iti medinī . ṇe, 54 .. dharṣaśabdārtho'pyatra ..

dharṣaṇiḥ, strī, (karṣatīti . kṛṣa + kṛṣerādeśca dhaḥ . uṇāṃ . 2 . 105 . iti aniḥ ādeśca dhaḥ .) bandhakī . vṛṣalaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

dharṣaṇī, strī, (dharṣaṇi + kṛdikārāditi vā ṅīṣ .) dharṣiṇī . asatī . ityamaraṭīkāyāṃ bharataḥ ..

dharṣiṇī, strī, (dharṣati hinasti kulamiti . dhṛṣa + ṇini + ṅīp .) puṃścalī . ityamaraḥ . 2 . 6 . 10 ..

dharṣitaṃ, klī, (dhṛṣyate'neneti . dhṛṣa + ktaḥ .) ratiḥ . maithunam . iti trikāṇḍaśeṣaḥ .. (dhṛṣa + karmaṇi ktaḥ .) kṛtadharṣaṇe, tri .. (abhibhūtaḥ . yathā, mahābhārate . 3 . 55 . 15 .
     āsanebhyaḥ samutpetustejasā tasya dharṣitāḥ ..)

dharṣitā, strī, (dhṛṣyate'sau . dhṛṣa + ktaḥ . ṭāp .) asatī . iti śabdaratnāvalī ..

dhalaṇḍaḥ, puṃ, (dadhātīti . dhā + ḍaḥ . dhaṃ dhārakaṃ laṇḍati utkṣipatīti . laṇḍa utkṣepe + ac . kaṇṭakānvitatvādasya tathātvam .) dṛḍhakaṇṭakavṛkṣaḥ . iti śabdacandrikā .. dhalaāṃkḍā iti bhāṣā ..

dhava, i vraje . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) i, dhanvyate . vrajo gatiḥ . iti durgādāsaḥ ..

dhavaḥ, puṃ, (dhunoti dhavatīti vā . dhu dhū vā + ac .) patiḥ . (yathā, harivaṃśe bhaviṣyaparvaṇi . 16 . 45 .
     mā vidyā ca hareḥ proktā tasyā īśo yato bhavān .
     tasmānmādhavanāmāsi dhavaḥ svāmīti śabditaḥ ..
) naraḥ . ityamaraḥ . 3 . 3 . 205 .. (yathā -- pañcatantre . 2 . 109 .
     śaucaviśiṣṭayāpyasti kiñcit kāryaṃ kvacinmṛdā .
     nirdhanena dhaveneha na tu kiñcit prayojanam ..
) dhūrtaḥ . iti medinī . ve, 13 .. svanāmakhyātavṛkṣaḥ . (yathā, mahābhārate . 1 . 69 . 17 .
     vilvārkakhadirākīrṇaṃ kapitthadhavasaṅkulam ..) tatparyāyaḥ . dhurandharaḥ 2 śākaṭākhyaḥ 3 . iti ratnamālā .. dṛḍhataruḥ 4 gauraḥ 5 kaṣāyaḥ 6 madhuratvak 7 śuṣkavṛkṣaḥ 8 pāṇḍutaruḥ 9 dhavalaḥ 10 pāṇḍuraḥ 11 . asya guṇāḥ . kaṣāyatvam . kaṭutvam . kaphānilanāśitvam . pittaprakopaṇatvam . rucyatvam . dīpanatvañca . anyacca . śītatvam . pramehārśaḥpāṇḍupittakaphāpahatvam . madhuratvam . tuvaratvam . tiktatvañca . tannāmaguṇāḥ .
     dhavo ghaṭo nanditaruḥ sthiro dhauro dhurandharaḥ .
     dhavaḥ śītapramehārśaḥpāṇḍupittakaphāpahaḥ ..
     madhurastuvarastasya phalañca madhuraṃ manāk ..
iti bhāvaprakāśaḥ .. tatphalaṃ īṣanmadhuram . iti rājanirghaṇṭaḥ .. (dhu kampane + ṛdorap . 3 . 3 . 57 . iti bhāve ap . kampanam ..)

dhavalaḥ, puṃ, (dhāvatīti . dhāva ñ javamṛjoḥ +
     dhāvaterbāhulakāt hrasvatvañca . 1 . 108 . ityujjvaladattoktyā kalaḥ hrasvaśca .) dhavavṛkṣaḥ . cīnakarpūraḥ . iti rājanirghaṇṭaḥ .. rāgaviśeṣaḥ . bharatamate hindolarāgasyāṣṭamaputtraḥ . iti saṅgītaśāstram .. vṛṣaśreṣṭhaḥ . śuklaḥ . sundare, tri . ityuṇādikoṣaḥ .. śvetaguṇayukte, tri . ityamaraḥ . 1 . 5 . 13 .. (yathā, āryāsaptasatyām . 306 .
     dhavalanakhalakṣma durbalamakalitanepathyamalakapihitākṣyāḥ ..) śvetamarice, klī . iti rājanirghaṇṭaḥ ..

dhavalapakṣaḥ, puṃ, (dhavalau śuklau pakṣau yasya .) haṃsaḥ . iti rājanirghaṇṭaḥ .. (dhavalaḥ śuklaḥ pakṣaḥ .) śuklapakṣaśca .. (śuklapakṣaviśiṣṭe, tri . yathā, māghe .
     dhavalapakṣavihaṅgamakūjitaiḥ ..)

dhavalapāṭalī, strī, (dhavalā pāṭalī .) sitapāṭalikā . iti rājanirghaṇṭaḥ ..

dhavalamṛttikā, strī, (dhavalā mṛttikā .) khaṭinī . iti rājanirghaṇṭaḥ ..

dhavalayāvanālaḥ, puṃ, (dhavalo yāvanālaḥ .) yāvanālaviśeṣaḥ . tatparyāyaḥ . pāṇḍuraḥ 2 tārataṇḍulaḥ 3 nakṣatrakāntivistāraḥ 4 vṛttaḥ 5 mauktikataṇḍulaḥ 6 . asya guṇāḥ . gaulyatvam . balyatvam . vṛṣyatvam . rucyapradatvam . pathyatvam . tridoṣārśogulmavraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

dhavalā, strī, (dhāvatīti . dhāva + kalaḥ hrasvaśca . anudāttatvābhāvāt na ṅīṣ .) śuklā gauḥ . ityamaraḥ . 2 . 9 . 67 ..

[Page 2,789c]
dhavalī, strī, (dhavala + gaurāditvāt ṅīṣ .) śuklā gauḥ .. ityamaraḥ . 2 . 9 . 67 ..

dhavalotpalaṃ, klī, (dhavalamutpalam .) kumudam . iti rājanirghaṇṭaḥ ..

dhavāṇakaḥ, puṃ, (dhunāti kampayati vṛkṣādīnīti . dhū + āṇako lūdhūśindhidhāñbhyaḥ . uṇāṃ 3 . 83 . iti āṇakaḥ .) vāyuḥ . ityuṇādikoṣaḥ ..

dhavitraṃ, klī, (dhūyate'neneti . dhū + artilūdhūsūkhanasahacara itraḥ . 3 . 2 . 184 . iti itraḥ .) mṛgacarmaracitavyajanam . ityamaraḥ . 2 . 7 . 23 ..

dhā, ḍu ña li dhāraṇe . puṣṭau . dāne . iti kavikalpadrumaḥ .. (hvāṃ-ubhaṃ-sakaṃ-aniṭ .) ḍu, hitrimam . ña li, dadhāti dhatte . dhāraṇaṃ dharaṇam . dāne, dviṣatā vihitaṃ tvayāthaveti kirāte vihitaṃ dattamityarthaḥ . iti durgādāsaḥ ..

dhāḥ, puṃ, (dadhātīti . dhā + kvip .) brahmā . dhārakaḥ . iti medinī . dhe, 1 .. bṛhaspatiḥ . ityekākṣarakoṣaḥ ..

dhākaḥ, puṃ, (dadhātīti . dhā + kṛdādhārārcikalibhyaḥ kaḥ . uṇāṃ 3 . 40 . iti kaḥ .) vṛṣaḥ . āhāraḥ . ityuṇādikoṣaḥ .. annam . stambhaḥ . iti saṃkṣiptasāre uṇādivṛttiḥ .. (ādhāraḥ . ityujjvaladattaḥ ..)

dhāṭī, strī, śatrusammukhagamanam . tatparyāyaḥ . prapātaḥ 2 abhyavaskandaḥ 3 abhyāsādanam 4 . iti hemacandraḥ . 3 . 464 ..

dhāṇakaḥ, puṃ, (dadhātīti . dhā + āṇako lūdhūśindhidhāñbhyaḥ . uṇāṃ 3 . 83 . iti āṇakaḥ .) dīnārabhāgaḥ . ityuṇādikoṣaḥ ..

dhātakī, strī, (dhātuṃ karotīti . dhā + tatkarotīti ṇic . ṭilopaḥ . tataḥ kvun . tataḥ pippalyāditvāt ṅīṣ .) puṣpaviśeṣaḥ . dhāiphul iti bhāṣā . tatparyāyaḥ . vahnipuṣpī 2 tāmrapuṣpī 3 dhāvanī 4 agnijvālā 5 subhikṣā 6 pārvatī 7 bahupuṣpikā 8 kumudā 9 sīdhupuṣpī 10 kuñjarā 11 madyavāsinī 12 gucchapuṣpī 13 saṃdhapuṣpī 14 rodhrapuṣpiṇī 15 tīvrajvālā 16 vahniśikhā 17 madyapuṣpā 18 . iti rājanirghaṇṭaḥ .. dhātṛpuṣpī 19 dhātupuṣpī 20 dhātṛpuṣpikā 21 dhātrī 22 dhātupuṣpikā 23 . iti śabdaratnāvalī .. asyā guṇāḥ . kaṭutvam . uṣṇatvam . madakāritvam . viṣapravāhikātisāravisarpavraṇanāśitvañca . iti rājanirghaṇṭaḥ .. śītatvam . raktapittanāśitvañca . iti rājavallabhaḥ ..

dhātā, [ṛ] puṃ, (dadhātīti . dhā + tṛc .) brahmā . ityamaraḥ . 1 . 1 . 17 .. (yathā, raghuḥ . 10 . 43 .
     dhātāraṃ tapasā prītaṃ yayāce sa hi rākṣasaḥ .
     daivāt sargādavadhyatvaṃ martyeṣvāsthāparāṅmukhaḥ ..
) viṣṇuḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 13 . 149 . 115 .
     ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ .. saṃhārasamaye sarvāḥ prajā dhayati pibatīti vā dhātā . dheṭ pāne iti dhātuḥ . iti śāṅkarabhāṣyam .. mahādevaḥ . yathā, tatraiva . 33 . 17 . 103 .
     dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ ..) bhṛgumuniputtraḥ . tasya bhāryā merukanyā āyatiḥ . tasya sutaḥ mṛkaṇḍuḥ tasya ca mārkaṇḍeyaḥ . iti śrībhāgavatam .. ūnapañcāśadvāyvantargatavāyuviśeṣaḥ . yathā, vahnipurāṇe gaṇabhedanāmādhyāye .
     dhātā durgo dhitirbhīmastvabhiyuktastvapātsahaḥ .
     dyutirghapuranāpyothavāsaḥ kāmo jayo virāṭ ..
     ityekonāśca ṣañcāśanmarutaḥ pūrbasambhavāḥ ..
(ādityaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 14-15 .
     adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ .
     ye rājan ! nāmatastāṃste kīrtayiṣyāmi bhārata ! ..
     dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca ..
brahmaṇaḥ puttraviśeṣaḥ . yathā, mahābhārate . 1 . 66 . 51 .
     dvau puttrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam .
     loke dhātā vidhātā ca yau sthitau manunā saha ..
) pālake, tri . iti medinī . te, 27 .. dhārakaḥ . iti dharaṇiḥ ..

dhātuḥ, puṃ, (dhīyate sarvamasminniti . dhā + sitanigamīti . uṇāṃ 1 . 70 . iti tun .) śarīradhārakavastūni . tadyathā . kaphaḥ . vātaḥ . pittam .
     śarīradūṣaṇāddoṣā malinīkaraṇānmalāḥ .
     dhāraṇāddhātavaste syurvātapittakaphāstrayaḥ ..
iti vaidyakam ..
     (rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ .
     sapta dūṣyāḥ malāmūtraśakṛtsvedādayo'pi ca ..
iti vābhaṭe sūtrasthāne prathame'dhyāye .. dhātuśabdenātra śukrārtave apyucyete tad yathā . tathāhi puṣpamukulastho gandho na śakyamihāstīti vaktuṃ naiva nāstītyathavāsti satāṃ bhāvānāṃ abhivyaktiriti kṛtvā kevalaṃ saukṣmyānnābhivyajyate sa eva gandho vivṛtapatrakeśaraiḥ kālāntareṇābhivyaktiṃ gacchatyevaṃ bālānāmapi vayaḥ pariṇāmāt śukraprādurbhāvo bhavati romarājyādayothārtavādayaśca viśeṣā nārīṇāṃ rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati . sa evānnaraso vṛddhānāṃ jarāpakvaśarīratvānna prīṇano bhavati . ta ete śarīradhāraṇāddhātava ityucyante .. iti suśrute sūtrasthāne 14 adhyāyaḥ .. atha dhātuśabdasya niruktimāha .
     ete sapta svayaṃ sthitvā dehandadhati yannṛṇām .
     rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ ..
atha dhātūnāṃ karmānyāha .
     prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇapūraṇe .
     garbhotpādaśca karmāṇi dhātūnāṃ kathitāni hi ..
iti ca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) rasaḥ . raktam . māṃsam . medaḥ . asthi . majjā . śukram . mahābhūtāni . tadyathā . pṛthivī . jalam . tejaḥ . vāyuḥ . ākāśaḥ . tadguṇāḥ yathā . gandhaḥ . rasaḥ . rūpam . sparśaḥ . śabdaḥ . indriyāṇi yathā . cakṣuḥ . śrotram . ghrāṇam . jihvā . tvak .. aśmavikṛtiḥ . sā tu gairikamanaḥśilādi . (yathā, kumāre . 1 . 4 .
     akālasandhyāmiva dhātumattām ..) śabdayoniḥ . sā ca sādhuśabdaprakṛtiḥ . bhūpacapaṭhaprabhṛtiḥ . svarṇādiḥ . ityamarabharatau .. * .. yathā, śabdamālāyām .
     suvarṇarūpyamāṇikyaharitālamanaḥśilāḥ .
     gairikāñjanakāsīsasīsalohāḥ sahiṅgulāḥ ..
     gandhako'bhrakamityādyā dhātavo girisambhavāḥ ..
nava dhātavo yathā, sukhabodhe .
     hematārāranāgāśca tāmravaṅge ca tīkṣṇakam .
     kāṃsyakaṃ kāntalauhaśca dhātavo nava kīrtitāḥ ..
aṣṭadhātavo yathā, dānasāgare .
     hiraṇyaṃ rajataṃ kāṃsyaṃ tāmraṃ sīsakameva ca .
     raṅgamāyasaraityañca dhātavo'ṣṭau prakīrtitāḥ ..
api ca vaidyake .
     suvarṇaṃ rajataṃ tāmraṃ lauhaṃ kupyañca pāradam .
     vaṅgañca sīsakañcaiva ityaṣṭau devasambhavāḥ ..
saptadhātavo yathā, bhāvaprakāśe .
     svarṇaṃ rūpyañca tāmrañca raṅgaṃ yaśodameva ca .
     sīsaṃ lauhañca saptaite dhātavo girisambhavāḥ ..
tāmrādyutpattiryathā --
     śṛṇu tattvena me bhūme ! kathyamānaṃ mayānaghe ! .
     ekāgraṃ cittamādhāya yena tāmraṃ mama priyam ..
     pūrbaṃ kamalapatrākṣi ! guḍākeśo mahāsuraḥ .
     tāmrarūpaṃ samādāya mamaivārādhane rataḥ ..
     tañca dṛṣṭvā mayā proktaṃ prasannenāntarātmanā .
     guḍākeśa ! mahābhāga brūhi kiṃ karavāṇi te ..
     cakreṇa vadhamicchāmi tvayā muktena keśava ! .
     vaiśākhasya tu māsasya śuklapakṣe tu dbādaśīm ..
     mama tejomayaṃ cakraṃ vādhayiṣyatyasaṃśayam .
     tadeva cakreṇa vipāṭito'sau prāpto'pi māṃ bhāgavatapradhānaḥ ..
     tāmrantu tanmāṃsamasṛksuvarṇamasthīni rūpyaṃ bahudhātavaśca .
     raṅgañca sīsaṃ trapudhātusaṃsthaṃ kāṃsyañca rītiśca malastu teṣām ..
     etadbhāgavataiḥ kāryaṃ mama priyakaraiḥ sadā .
     evaṃ tāmraṃ samutpannamiti me rocate hi tat ..
iti varāhapurāṇam .. * ..
     haritālaṃ harervīryaṃ lakṣmīvīryaṃ manaḥśilā .
     pāradaṃ śivavīryaṃ syāt gandhakaṃ pārvatīrajaḥ ..
iti vaidyakam .. * .. saptopadhātavo yathā --
     mākṣikaṃ tutthikābhre ca nīlāñjanaśilālakāḥ .
     rasakaśceti vijñeyā ete saptopadhātavaḥ .. * ..
śarīrasthasaptadhātubhavasaptopadhātavo yathā --
     stanyaṃ rajaśca nārīṇāṃ kāle bhavati gacchati .
     śuddhamāṃsabhavaḥ sneho yaḥ sā saṃkīrtyate vasā ..
     svedo dantāstathā keśāstathaivojaśca saptamam .
     iti dhātubhavā jñeyā ete saptopadhātavaḥ ..
iti sukhabodhaḥ ..

dhātukāsīsaṃ, klī, (dhāturūpaṃ kāsīsam .) kāsīsam . iti hemacandraḥ . 4 . 122 .. (paryāyo'sya yathā, vaidyakaratnamālāyām .
     kāsīsaṃ dhātukāsīsaṃ haritaṃ tacca lohitam ..)

dhātughnaṃ, klī, (dhātuṃ svarṇādikaṃ hantīti . hana + ṭak .) kāñjikam . iti hemacandraḥ . 3 . 90 ..

dhātunāśanaṃ, klī, (dhātuṃ svarṇādikaṃ nāśayatīti . naś + ṇic + lyuḥ .) kāñjikam . iti trikāṇḍaśeṣaḥ ..

dhātupaḥ, puṃ, (dhātuṃ asthimajjāmāṃsotpādakapadārthaviśeṣaṃ pāti rakṣatīti . pā + kaḥ .) śarīrasthaprathamadhātuḥ . rasa iti khyātaḥ . iti śabdacandrikā ..

dhātupuṣpikā, strī, (dhāturiva puṣpaṃ yasyāḥ . jātau ṅīṣ . svārthe kan pūrbahrasvaḥ . yadbā kap . ṭāpi ata itvam .) dhātṛpuṣpikā . iti śabdaratnāvalī . dhāiphul iti bhāṣā ..

dhātupuṣpī, strī, (dhāturiva puṣpamasyāḥ . jātitvāt ṅīṣ .) dhātakī . iti bhāvaprakāśaḥ ..

dhātubhṛt, puṃ, (dhātuṃ gairikādikaṃ bibhartīti . bhṛ + kvip . tugāgamaśca .) parvataḥ . iti śabdaratnāvalī .. dhātupoṣake, tri ..

dhātumākṣikaṃ, klī, (dhāturūpaṃ mākṣikam .) mākṣikam . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā, vaidyakaratnamālāyām .
     mākṣikaṃdhātumākṣikaṃ tāpyaṃ tāpyutthasaṃjñakam ..)

dhātumāriṇī, strī, (dhātuṃ suvarṇādikaṃ mārayatīti . mṛ + ṇic + ṇini + ṅīp .) sarjikā . iti śabdacandrikā . sohāgā iti bhāṣā ..

dhāturājakaṃ, klī, (dhātuṣu rājate iti . rāja + ṇvul . yadbā, dhātūnāṃ rājā iti samāmānta ṭac . tataḥ svārthe kan .) retaḥ . iti śabdacandrikā ..

dhātuvallabhaṃ, klī, (dhātuṣu vallabham .) ṭaṅkaṇam . iti rājanirghaṇṭaḥ .. (ṭaṅkaṇaśabde'sya guṇādikaṃ jñeyam ..)

dhātuvādī, [n] puṃ, (dhātuṃ vadati upāyāntareṇa kartuṃ kathayatīti . vada + ṇiniḥ .) kārandhamī . iti hārāvalī . 195 ..

dhātuvairī, [n] puṃ, (dhātūnāṃ vairīva dūṣakatvāt .) gandhakaḥ . iti śabdacandrikā ..

dhātuśekharaṃ, klī, (dhātūnāmupadhātūnāṃ śekharamiva śreṣṭhatvāt .) kāsīsam . iti hemacandraḥ . 4 . 122 ..

[Page 2,791a]
dhātūpalaḥ, puṃ, (dhātuḥ upadhāturūpa upalaḥ pāṣāṇaḥ .) kaṭhinikā . iti hārāvalī . 212 ..

dhātṛputtraḥ, puṃ, (dhāturbrahmaṇaḥ puttraḥ .) sanatkumāraḥ . iti śabdaratnāvalī .. brahmaṇaḥ sutamātrañca ..

dhātṛpuṣpikā, strī, (dhātṛpuṣpī . svārthe kan pūrbahrasvaḥ . yadbā, kap . ṭāpi ata itvam .) dhātakī . ityamaraḥ . 2 . 4 . 124 ..

dhātṛpuṣpī, strī, (dhātṛ puṣṭikartṛ puṣpamasyāḥ . ṅīp .) dhātakī . iti śabdaratnāvalī ..

dhātraṃ, klī, (dhīyate annādyatreti . dhā + ādhāre ṣṭran .) bhājanam . iti saṃptikṣasāroṇādivṛttiḥ ..

dhātrikā, strī, (dhātrī . svārthe kan ṭāp pūrbahrasvaśca .) āmalakī . iti rājanirghaṇṭaḥ ..

dhātrī, strī, (dhīyate pīyate iti . dheṭa pāne + sarvadhātubhyaḥ ṣṭran . uṇāṃ 4 . 158 . iti karmaṇi ṣṭran . ṣitvāt ṅīṣ . asyā stanadugdhapānāttathātvam . yadvā, dadhāti dharatīti . dhā + tṛc + ṅīp .) mātā . (yathā, yājñavalkyasahitāyām . 3 . 82 .
     punardhātrīṃ punargarbhamojastasya pradhāvati .
     aṣṭame māsyato garbho jātaḥ prāṇairvimucyate ..
) upamātā . (yathā, raghuḥ . 10 . 78 .
     kumārāḥ kṛtasaṃskārāste dhātrīstanapāyinaḥ .
     āndanenāgrajeneva samaṃ vavṛdhire pituḥ ..
(kumārarakṣākartrī . dhāi iti bhāṣā .. tasyā parīkṣā yathā, ato dhātrīparīkṣāmupadekṣyāmaḥ . atha brūyāt dhātrīmānayeti samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturāmavyaṅgāmavyasanāmavirūpāmajugupsitāṃ deśajātīyāmakṣudrāṃ akṣudrakarmiṇīṃ kule jātāṃ vatsalāṃ jīvavatsāṃ puṃvatsāṃ dogdhrīmapramattāmaśāyinīmanuccāraśāyinīmanantāvaśāyinīṃ kuśalopacārāṃ śucimaśucidveṣiṇīṃ stanyasampadupetāmiti . dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīyyā sahasravīryāṃ modhāmavyathāṃ śivāmariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāmiti bibhratyauṣadhīḥ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayediti dhātrīkarma . iti carake śārīrasthāne'ṣṭame'dhyāye .. * .. (dadhāti dhārayati sarvamiti . dhā + tṛc + ṅīp .) kṣitiḥ . (gāyattrīsvarūpiṇī bhagavatī . yathā, devībhāgavate . 12 . 6 . 78 .
     dhātrīdhanurdharā dhenurdhāriṇī dharmacāriṇī .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 92 .
     dharmormivāhinī dhuryā dhātrī dhātrīvibhūṣaṇam ..) āmalakīvṛkṣaḥ . iti medinī . re, 49 .. (asyāḥ paryāyā yathā, vaidyakaratnamālāyām .
     dhātrī karṣaphalā tiṣyā vayasthāmalakī śivā ..) atha dhātryādyutpattikāraṇam . vṛndāmaraṇānmugdhasya viṣṇormohāpanodāya rudravākyādādyāṃ śaktiṃ stuvato devān prati sā āha .
     ahametattridhā bhinnā tiṣṭhāmi trividhairguṇaiḥ .
     gaurī lakṣmīḥ svadhā ceti rajaḥsattvatamoguṇaiḥ ..
     tatra gatvā tathā kāryaṃ vidhāsyante ca tāḥ surāḥ .
     tāstathā tān surān dṛṣṭvā praṇatān bhaktavatsalāḥ ..
     bījāni pradadustebhyo vākyāni jagadustadā .
     imāni devā bījāni viṣṇuryatrāvatiṣṭhate ..
     nirvapadhvaṃ tataḥ kāryaṃ bhavatāṃ siddhimeṣyati .
     kṣiptebhyastatra bījebhyo vanaspatyaḥ striyo'bhavan ..
     dhātrī ca mālatī caiva tulasī ca nṛpottama ! .
     dhātryudbhavā smṛtā dhātrī mābhavā mālatī smṛtā ..
     gaurībhavā ca tulasī tamaḥsattvarajoguṇāḥ .
     strīrūpiṇyo vanaspatyo dṛṣṭvā viṣṇustadā nṛpa ! ..
     uttasthau sambhramādvṛndārūpātiśayavibhramāt ..
asyā māhātmyaṃ yathā --
     śṛṇuṣva dhātrīmāhātmyaṃ sarvapāpaharaṃ śubham .
     yat purā hariṇā proktaṃ vaśiṣṭhaṃ prati nārada ! ..
     dhātrī vatsa ! nṛṇāṃ dhātrī mātṛvat kurute kṛpām .
     dadyādāyuḥ payaḥ pānaṃ snānādvai dharmasañcayam ..
     alakṣmīnāśanaṃ sadyo'pyante nirvāṇamevaca .
     vighnāni naiva jāyante dhātrīsnānena vai nṛṇām ..
     tasmāt tvaṃ kuru viprendra ! dhātrīsnānaṃ hi yatnataḥ .
     prayāsyasi harerdhāma devatvaṃ prāpya nārada ! ..
     yatra yatra muniśreṣṭha ! dhātrīsnānaṃ samācaret .
     tīrthe vāpi gṛhe vāpi tatra tatra śriyaḥ sthitāḥ ..
     dhātrīsnātāni divase yasyāsthīni kalevare .
     prakṣālitāni viprendra ! na sa syādgarbhasambhavaḥ ..
     dhātrīphalena viprendra ! yeṣāṃ keśāśca rañjitāḥ .
     te narāḥ keśavaṃ yānti nāśayitvā kalermalam ..
     dhātrīphalaṃ mahāpuṇyaṃ snāne puṇyataraṃ smṛtam .
     puṇyāt puṇyataraṃ vatsa ! bhakṣaṇe munipuṅgava ! ..
     na gaṅgā na gayā puṇyā na kāśī na ca puṣkaram .
     ekaiva ca yathā puṇyā dhātrī mādhavavāsare ..
     kārtike māsi viprendra ! dhātrīsnānaṃ samācaret .
     yaśca tajjalamaśnīyāt so'śvamedhamavāpnuyāt ..
     dhātrīphalaṃ smaredyastu sadaiva munisattama ! .
     prāgjanmani kṛtāt pāpāt mucyate nātra saṃśayaḥ .
     saṃsmaredyastu dhātrīṃ tāmahanyahani mānavaḥ ..
     mucyate pātakaiḥ sarvairmanovākkāyasambhavaiḥ ..
     dhātrīphalānyamāvāsyāmaṣṭamīnavamīṣu ca .
     ravivāre ca saṃkrāntau saṃsmarenmunipuṅgava ! ..
     yasya gehe muniśreṣṭha ! dhātrī tiṣṭhati sarvadā .
     tasya gehaṃ na gacchanti pretakuṣmāṇḍarākṣasāḥ ..
     dhātrīsnāne harernāmni jāgare harivāsare .
     janmabandho vinaśyeta hayamedhāyutaṃ phalam ..
     snāyādāmalakairyastu kārtike harivatsala ! .
     paritoṣaṃ samāyāti tasya vai mādhavaḥ svayam ..
     dhātrīcchāyāṃ samāsādya kuryāt śrāddhastu yo mune ! .
     muktiṃ prayānti pitaraḥ prasādāttasya vai hareḥ ..
     mūrdhni pāṇau mukhe kaṇṭhe dehe ca munisattama ! .
     dhatte dhātrīphalaṃ yastu sa mahātmā sa puṇyabhāk ..
     dhātrīphalaviliptāṅgo dhātrīphalavibhūṣitaḥ .
     dhātrīphalakṛtāhāro naro nārāyaṇo bhavet ..
     yaḥ kaścidvaiṣṇavo loke dhatte dhātrīphalaṃ mune ! .
     priyo bhavati viṣṇoḥ sa manuṣyāṇāñca kā kathā ..
     dhātrīphalāni yo nityaṃ vahate karasaṃpuṭe .
     tasya nārāyaṇo devo varamekaṃ prayacchati ..
     dhātrīphalaṃ na moktavyaṃ kadācit karasaṃpuṭāt .
     ya icchedvipulān bhogānante yo muktimicchati ..
     dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahenna hi .
     sa vaiṣṇavo na vijñeyo viṣṇubhaktiparo'pi ca ..
     na tyājyā tulasīmālā dhātrīmālā viśeṣataḥ .
     tathā rudrākṣamālāpi dharmakāmārthamicchatā ..
     yāvalluṭhati kaṇṭhasthā dhātrīmālā narasya hi .
     tāvanmanasi hṛtstho'pi sadā luṭhati keśavaḥ ..
     yāvaddināni vahate dhātrīmālāṃ kare naraḥ .
     tāvadyugasahasrāṇi vaikuṇṭhe vasatirbhavet ..
     sarvadevamayī dhātrī vāsudevamanaḥpriyā .
     āropaṇīyā sevyā ca secanīyā sadā budhaiḥ ..
     etatte sarvamākhyātaṃ dhātryā māhātmyamuttamam .
     śrotavyañca sadā sadbhiścaturvargaphalapradam ..
iti pādmottarakhaṇḍe 127 adhyāyaḥ .. api ca .
     tulasīvṛkṣamāśritya yā yāstiṣṭhanti devatāḥ .
     āmalakyā api prājña ! tāstā eva vasanti ca ..
     aśubhaṃ vā śubhaṃ vāpi yat karmāmalakītale .
     kriyate mānavairvipra ! bhavettat sarvamakṣayam ..
     pavitrairnūtanaiḥ patrairdhātryā yaḥ pūjayeddharim .
     sa muktaḥ pāpajālena sāyujyaṃ labhate hareḥ ..
     dhātrī ca tulasī devī na tiṣṭhedyatra jaimine ! .
     sthānaṃ tadapavitraṃ syānna ca puṇyakriyā phalet ..
     dhātryā hīnaṃ tulasyā ca nilayaṃ yasya bhūsura ! .
     alakṣmīḥ pātakaṃ sarvaṃ kaliśca tena toṣitaḥ ..
     dhātrīkāṣṭhasya mālāñca yo vahenmatimānnaraḥ .
     tat sarvamakṣayaṃ proktaṃ śubhaṃ vāśubhameva vā ..
     yastu dhātrīphalaṃ bhuṅkte mānavo'khilatattvavit .
     taddehābhyantarasthāyi sarvaṃ pāpaṃ vinaśyati ..
     dhātrīphalamayīṃ mālāṃ vahate dvijasattamaḥ .
     bravīmi śṛṇu māhātmyaṃ sarvapāpaharaṃ śubham ..
     śmaśāne'pi yadā mṛtyustasya syāddaivayogataḥ .
     gaṅgāmaraṇajaṃ puṇyaṃ sa prāpnoti na saṃśayaḥ ..
     nityaṃ gṛhṇāti yo dhātrītulasīmūlakardamam .
     dine dine labhet puṇyaṃ so'śvamedhaśatodbhavam ..
     dhātrītaruñca yo hanti sarvadevagaṇāśrayam .
     sa dadāti hareraṅge dhātaṃ nāstyatra saṃśayaḥ ..
     sarvadevamayī dhātrī viśeṣāt keśavapriyā .
     samyagvaktuṃ guṇaṃ tasyā brahmaṇāpi na śakyate ..
iti kriyāyogasāre 23 adhyāyaḥ .. yathā skānde .
     na dhātrī saphalā yatra na viṣṇostulasīdalam .
     taṃ mlecchadeśaṃ jānīyāt yatra nāyānti vaiṣṇavāḥ ..
) ityekādaśītattvam .. aya dhātrīsecanaphalam . pitā pitāmahāścānye aputtrā ye ca gotriṇaḥ . vṛkṣayoniṃ gatā ye ca ye ca kīṭatvamāgatāḥ .. raurave narake ye ca mahārauravasaṃjñake . viyoniñca gatā ye ca ye ca brahmāṇḍamadhyagāḥ .. piśācatvaṃ gatā ye ca ye ca pretatvamāgatāḥ .. te pibantu mayā dattaṃ dhātrīmūle sadā payaḥ .. te sarve tṛptimāyāntu dhātrīmūlaniṣecanāt .. iti dhātrīṃ cābhiṣicya vārānaṣṭottaraṃ śatam . tāñca pradakṣiṇīkṛtya kuryājjāgaraṇaṃ vratī .. jāgaraṇantu prakrāntavrataviṣayam . iti śrīharibhaktivilāse 13 vilāsaḥ ..

dhātrīpatraṃ, klī, (dhātrīpatramiva patramasya .) tālīśapatram . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     tālīśaṃ muttampatrāḍhyaṃ dhātrīpatrañca tat smṛtam .. dhātryāḥ patram .) āmalakīdalañca ..

dhātrīputtraḥ, puṃ, (dhātryā upamātuḥ puttraḥ .) naṭaḥ . iti hemacandraḥ . 2 . 242 . upamātṛsutaśca ..

dhātrīphalaṃ, klī, (dhātryā āmalakyāḥ phalam .) āmalakī . iti jaṭādharaḥ .. (vivaraṇamāmalakīśabde'sya jñātavyam ..)

dhātreyikā, strī, (dhātreyī + svārthe kan ṭāp . pūrbahrasvaśca .) dhātrī . dhāi iti bhāṣā . yathā, tithitattve caturthīprakaraṇe .
     paṭheddhātreyikāvākyaṃ prāṅgyukho vāpyudaṅmukhaḥ ..

dhātreyī, strī, dhātrīśabdāt ṣṇeye (ḍhak) īp (ṅīp)pratyayena niṣpannā .. dhātreyikā . (yathā, devībhāgavate . 2 . 6 . 32 .
     kare dhṛtvātha dhātreyī tāmuvāca sulajjitām .
     kāṃ cintāṃ karabhoru ! tvamādhatse'dya sthitāsmyaham ..
)

dhānakaṃ, klī, (dhanyākaṃ pṛṣodarāditvāt sādhuḥ .) dhanyākam . iti rājanirghaṇṭaḥ .. (asya viṣayo yathā vābhaṭe cikitsāsthāne navame'dhyāye .
     śleṣmātisāravātoktaṃ viśeṣādāmapācanam .
     kartavyamanubandhasya pibet paktvāgnidīpanam ..
     vilvakakaṭikāmustaprāṇadā viśvabheṣajam .
     vacāviḍaṅgabhūtīkadhānakāmaradāru vā ..
)

dhānā, strī, (dhīyate iti . dhā + dhāpavasyajyatibhyo naḥ . uṇāṃ . 3 . 6 . iti naḥ ṭāp ca .) bhṛṣṭayavaḥ . dhānyakam . (paryāyā yathā,
     dhānyakaṃ dhānakaṃ dhānyaṃ dhānā dhāneyakantathā .
     kunaṭī dhenukācchatrā kustumburu vitunnakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) anibhavaḥ . aṅkuraḥ . bhinnaḥ . cūrṇasaktavaḥ . iti medinīhemacandrau ..

dhānāḥ, strī, (dhīyante iti . yā + dhāpavasyajyatibhyo naḥ . uṇāṃ . 3 . 6 . iti naḥ ṭāp ca .) bhṛṣṭayavaḥ . bahuvacanānto'yaṃ śabdaḥ . ityamaraḥ . 2 . 9 . 47 .. (yathā, ṛgvede . 3 . 35 . 3 .
     grasetāmaśvā vi muceha śoṇā dive divesa dṛśīraddhi dhānāḥ .. tvantu sadṛśīrekarūpān dhānā bhṛṣṭayavān dive dive pratidivasamadvi bhakṣaya . iti tadbhāṣye muyinaḥ .)
     yavāstu nistuṣā bhṛṣṭāḥ smṛtā dhānā iti striyām .
     dhānāḥ syurdurjarā rūkṣāstṛṭpradā guravaśca tāḥ ..
     tathā medaḥkaphacchardināśanyaḥ saṃprakīrtitāḥ ..
iti rājanirghaṇṭaḥ ..
     (dhānāsaṃjñāstu me bhakṣyāḥ prāyaste lekhanātmakāḥ .
     śuṣkatvāttarṣaṇā caiva viṣṭambitvācca durjarāḥ ..
     virūḍhadhānāḥ śaṣkulyo madhukroḍāḥ sapiṇḍakāḥ .
     sūpāḥ pūpulikādyāśca guravaḥ paiṣṭikāḥ param ..

     dhānā parpaṭapūpādyāstān buddhvā nirdiśettathā .. iti carake sūtrasthāne 27 adhyāyaḥ ..)

dhānākāḥ, strī, (dhānā + svārthe kan ṭāp .) dhānāḥ . nityabahuvacanānto'yaṃ śabdaḥ . iti śabdaratnāvalī ..

dhānācūrṇaṃ, klī, (dhānānāṃ cūrṇam .) bhṛṣṭayavacūrṇam . saktavaḥ . iti hemacandraḥ . 3 . 65 ..

dhānī, strī, (dhīyate dhāryate'tra . dhā + ādhāre lyuṭ . ṭitvātṅīp .) ādhāraḥ . yathā, matsyadhānī rājadhānī . ityādi bharataḥ .. pīluvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dhānuṣkaḥ, tri, (dhanuḥ praharaṇamasyeti . dhanuḥ + tadasya ityadhikṛtya praharaṇam . 4 . 4 . 57 . iti ṭhak . yadbā, dhanuṣā jīvatīti . vetanādibhyo jīvati . 4 . 4 . 12 . iti ṭhak . isusuktāntāt kaḥ . 7 . 3 . 51 . iti ṭhasya kaḥ .) dhanurdharaḥ . ityamaraḥ . 2 . 8 . 69 .. (yathā, mahābhārate . 6 . 20 . 17 .
     aśve'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ .
     evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata ! ..
)

dhānuṣkā, strī, (dhanuriva avayavo'syā iti ṭhak ṭāp ca .) apāmārgavṛkṣaḥ . iti śabdacandrikā . (apāmārgaśabde'syā vivaraṇaṃ vyākhyātam ..)

dhānuṣyaḥ, puṃ, (dhanuṣi sādhuriti . dhanuṣ + ṣyañ .) vaṃśaḥ . iti rājanirghaṇṭaḥ ..

dhāneyaṃ, klī, (dhānā eva . svārthe ḍhak .) dhanyākam . iti rājanirghaṇṭaḥ ..

dhāneyakaṃ, klī, (dhāneya + svārthe kan .) dhanyākam . iti jaṭādharaḥ ..

dhāndhā, strī, pṛthvīkā . iti śabdacandrikā .. elāica iti bhāṣā ..

dhānyaṃ, klī, catustilaparimāṇam . iti śubhaṅkaraḥ . dhanyākam . dhanīyā iti yasya bhāṣā . tatparyāyo yathā, vaidyakaratnamālāyām .
     dhanyākaṃ dhānyakaṃ dhānyaṃ kustumburudhanīyakam .
     dhanyā kustumburī cānyā veṣalogrā vitunnakam ..
) paripelam . (dhāne poṣaṇe sādhu iti . dhāna + tatra sādhuḥ . 4 . 4 . 18 . iti yat . yadbā, dadhātīti . dhā + dadhāteryan nuṭ ca . uṇāṃ . 5 . 48 . iti yan nuṭ ca .) satuṣataṇḍulādi . dhāna iti bhāṣā .. tatparyāyaḥ . bhogyam 2 bhogārham 3 annam 4 adyam 5 jīvasādhanam 6 stambakariḥ 7 brīhiḥ 8 . (yathā, ṛgvede . 6 . 13 . 4 .
     viśvaṃ sa deva prati vāramagne dhatte dhānyaṃ patyate vasavyaiḥ ..) tatra śūkadhānyaguṇaḥ . tridoṣaśamanatvam . tejovalātiśayavīryavṛddhidātṛtvañca .. * .. śamīdhānyaguṇāḥ . gurutvam . himatvam . vibandhadātṛtvañca .. * .. tṛṇadhānyaguṇaḥ . vātātmakatvam . śiśiratvañca . iti rājanirghaṇṭaḥ .. * .. dhānyaṃ trividham . hemantodbhavaḥ śāliḥ 1 grīṣmajaḥ ṣaṣṭikaḥ 2 prāvṛṭ kālabhava āśuḥ 3 . eteṣāṃ guṇāstattat śabde draṣṭavyāḥ .. * .. vāpitadhānyaguṇaḥ . gurutvam .. avāpitadhānyaguṇaḥ . vāpitadhānyaguṇāt kiñciddhīnaḥ .. * .. ropyātiropyadhānyaguṇāḥ . laghutvam . śīdhrapākitvam . guṇottaratvam . adāhitvam . doṣaharatvam . balyatvam . mūtravivardhanatvañca .. * .. navaṃ dhānyaṃ abhiṣyandi . saṃvatsarotthitaṃ dhānyaṃ laghu . saṃvatsaradvayādūrdhaṃ dhānyaṃ vātaprakopaṇaṃ rūkṣaṃ laghutaraṃ puṃstvaghāti . śūkadhānyaṃ śamīdhānyañca vatsarādūrdhvaṃ praśastam . śamīdhānyaṃ varṣādatītaṃ vātakṛt rūkṣam . abhinavaṃ tatprāyeṇa guru . navā yavagodhūmamāṣatilā hitāḥ . purāṇā virasā rūkṣā na tathārthakarāḥ .. anārtavaṃ vyādhihataṃ aparyāgataṃ abhūmijaṃ navañca dhānyaṃ na guṇavat .. akālajātaṃ dhānyaṃ virasaṃ sarvadhātupradūṣaṇañca . iti rājavallabhaḥ .. * .. vratādau annatyāge varjanīyadhānyāni yathā --
     ekādaśyāṃ viśeṣeṇa hyannamātraṃ parityajet .
     phalaṃ mūlaṃ jalādīni kiñcidbhakṣyaṃ prakalpayet ..
     annantu dhānyasambhūtaṃ girije yadi jāyate .
     dhānyāni vividhānīha jagatyāṃ śṛṇu yatnataḥ ..
     śyāmamāṣamasūrāśca dhānyakodravasarṣapāḥ .
     muṣṭako rājamāṣāśca tumuro jumarastathā ..
     yavagodhūmamudgāśca tilakaṅgukulatthakāḥ .
     gavedhukāśca nīvārā ātakaśca kalāyakāḥ ..
     māṇḍuko vajrakoraṅkaḥ kīcako vaḍakastathā .
     tilakāścaṇakādyāśca dhānyāni kathitāni vai ..
     eḍakānyasamudbhūtamannaṃ bhavati śobhane ! .
     annatyāge vrate bhakṣyametadeva vivarjayet ..
iti pādmottarakhaṇḍam .. * .. atha dhānyacchedanadinam . tatra tithayaḥ riktātiriktāḥ . vārāḥ raviśukrasomabudhabṛhaspatīnām . nakṣatrāṇi kṛttikā bharaṇī aśleṣā pūrbabhādrapat dhaniṣṭhā pūrbāṣāḍhā jyeṣṭhā citrā uttaraphalgunī uttarāṣāḍhā uttarabhādrapat etāni . tatra candraḥ śobhanaḥ . lagnāni vṛṣasiṃhavṛścikakumbhamithunatulākanyādhanuḥpūrbārdhasvakīyajanmalagnamakarasaṃjñakāni .. * .. atha dhānyasthāpanadinam . tatra nakṣatrāṇi . bharaṇyaśleṣārdrākṛttikāviśākhāpūrbaphalgunīpūrbāṣāḍhāpūrbabhādrapajjyeṣṭhāmaghābhinnāni . tatra vārāḥ śubhagrahāṇām . lagnāni makaravṛṣasiṃhavṛścikakumbhamithunakanyādhanurmīnasaṃjñakāni .. * .. atha dhānyādivṛddhidānadinam . tatra nakṣatrāṇi śravaṇā dhaniṣṭhā śatabhiṣā viśākhā uttaraphalgunī uttarāṣāḍhā uttarabhādrapat rohiṇī revatī punarvasuḥ puṣyaḥ aśvinī jyeṣṭhā etāni . vārāḥ budhabhinnāḥ . iti jyotiṣam ..

dhānyakaṃ, klī, (dhānyamiva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) dhānyākam . iti rājanirghaṇṭaḥ .. (yathā, suśute cikitsitasthāne 5 adhyāye . laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni .. asya guṇā yathā --
     dhānyakañcājagandhā ca sumukhāśceti rocanāḥ .
     sugandhā nātikaṭukā doṣānutkleśayanti tu ..
iti carake sūtrasthāne saptaviṃśe'dhyāye .. dhānyameva svārthe kan . dhānyam . puṃ, kṣattriyanṛpativiśeṣaḥ . yathā, rājataraṅgiṇyām . 8 . 1085 .
     rājanyāvicchiṭakulodbhūtāvudayadhānyakau ..)

dhānyakoṣṭhakaṃ, klī, (dhānyāya dhānyarakṣaṇāya yat koṣṭhakaṃ gṛham .) dhānyarakṣārthagṛham . iti halāyudhaḥ .. golā iti bhāṣā ..

dhānyacamasaḥ, puṃ, (camyate bhakṣyate iti . cama + asan . dhānyaṃ svinnadhānyameva camasaḥ .) cipiṭakaḥ . iti trikāṇḍaśeṣaḥ ..

dhānyadhenuḥ, strī, (dhānyanirmitā dhenuḥ .) dānārthadhānyanirmitadhenuḥ . yathā --
     viṣuve cāyane vāpi kārtikyāntu viśeṣataḥ .
     tadidānīṃ pravakṣyāmi dhānyadhenuvidhiṃ param ..
     yāṃ dattvā sarvapāpebhyaḥ śaśāṅka iva rāhutaḥ ..
     daśadhenupradānena yat phalaṃ rājasattama ! .
     tat sarvamevamāpnoti vrīhidhenuprado naraḥ ..
     kṛṣṇājinaṃ tataḥ kṛtvā prāgvadvat saṃnyasedbudhaḥ .
     gomayenānuliptāyāṃ śobhanāṃ vastrasaṃyutām ..
     pūjayedvedimadhye tu vedanirghoṣamaṅgalaiḥ ..
     uttamā dhānyadhenuḥ syāddroṇaścāpi catuṣṭayaiḥ .
     madhyamā ca tadardhena vittaśāṭhyaṃ na kārayet ..
     caturthāṃśena dhenvā vai vatsantu parikalpayet .
     kartavye rukmaśṛṅge tu rājatakṣurasaṃyutā ..
     gorudhaḥ pūrbavadghrāṇamaguruñcandanantathā .
     muktāphalamayā dantā ghṛtakṣaudramayaṃ mukham ..
     praśastapatraśravaṇā kāṃsyadohanakānvitā .
     ikṣuyaṣṭimayāḥ pādāḥ kṣaumapucchasamanvitā ..
     nānāphalasamopetā ratnagarbhasamanvitā .
     pādukopānahau chatre bhājanaṃ tarpaṇaṃ tathā ..
     ityevaṃ racayitvā tāṃ kṛtvā dīpārcanādikam .
     puṇyakālañca saṃprāpya snātaḥ śuklāmbaro gṛhī .
     triḥ pradakṣiṇamāvṛtya mantreṇānena kīrtayet ..
     tava vipra ! mahābhāga ! vedavedāṅgapāraga ! .
     yāmetāñca mayā dattāṃ gṛhṇīṣva tvaṃ dvijottama ! .
     prīyatāṃ mama deveśo bhagavānmadhusūdanaḥ ..
     tvamekā lakṣmīrgovinde svāhā yā ca vibhāvasau .
     śakre śacīti vikhyātā medhā muniṣu sattama ! ..
     tasmāt sarvamayī devī dhānyarūpeṇa saṃsthitā .
     evamuccārya tāṃ dhenuṃ brāhmaṇāya nivedayet ..
     dattvā pradakṣiṇaṃ kṛtvā taṃ samāpya dvijottamam .
     yāvacca pṛthivī sarvā vasuratnāni bhūpate ! .
     tāvat puṇyaṃ samādhikyaṃ vrīhidhenośca tat phalam ..
     tasmānnarendra ! dātavyā bhuktimuktiphalapradā .
     iha loke ca saubhāgyamāyurārogyavardhanam ..
     vimānenārkavarṇena kiṅkiṇīratnamālinā .
     stūyamāno'psarobhiśca prayāti śivamandiram ..
     yāvacca smarate janma tāvat svarge mahīyate .
     tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet ..
     evaṃ hareṇa codgīrṇaṃ śrutvā vākyaṃ narottama .
     sarvapāpaviśuddhātmā rudraloke mahīyate ..
iti varāhapurāṇam ..

dhānyabījaṃ, klī, (dhānyasya bījamiva bījaṃ yasya .) dhanyākam . iti rājanirghaṇṭaḥ ..

dhānyamāyaḥ, puṃ, (dhānyaṃ mātīti . mā + hvāvāmaśca . 3 . 2 . 2 . iti aṇ .) dhānyavikrayī . iti saṃkṣiptasāravyākaraṇam ..

dhānyarājaḥ, puṃ, (dhānyānāṃ rājā . ṭac samāse . yadvā, dhānyeṣu rājate iti . rāja dīptau + ac .) yavaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya yavaśabde jñātavyāḥ ..)

dhānyavardhanaṃ, klī, (dhānyasya vaddhanaṃ vṛddhiryasmāt .) vārdhuṣyam . iti trikāṇḍaśeṣaḥ .. dhānera vāḍī iti bhāṣā ..

dhānyavīraḥ, puṃ, (dhānyeṣu vīra iva balādhāyakatvāt .) māṣaḥ . iti rājanirghaṇṭaḥ ..

dhānyaśīrṣakaṃ, klī, (dhānyasya śīrṣakaṃ agrabhāgaḥ .) dhānyamañjarī . iti jaṭādharaḥ .. dhānera śīṣa iti bhāṣā ..

dhānyākaṃ, klī, (dhānyamakati sādṛśyatvena prāpnotīti . aka gatau + aṇ .) dhanyākam . iti hemacandraḥ . 3 . 83 ..

dhānyācalaḥ, puṃ, (dhānyanirmito'calaḥ parvataḥ .) dānārthadhānyanirmitaparvataḥ . tasya vidhānaṃ yathā --
     prathamo dhānyaśailaḥ syāddvitīyo lavaṇācalaḥ .
     guḍācalastṛtīyastu caturtho hemaparvataḥ ..
     pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ .
     saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ ..
     rājato navamastadbaddaśamaḥ śarkarācalaḥ .
     vakṣye vidhānameteṣāṃ yathāvadanupūrbaśaḥ ..
     ayane viṣuve puṇye vyatīpāte dinakṣaye .
     śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye ..
     vivāhotsavayajñeṣu dvādaśyāmathavā punaḥ .
     śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ ..
     dhānyaśailādayo ye'pi deyāḥ śāstraṃ vijānatā .
     tīrthe vāyatane vāpi goṣṭhe vā bhavanāṅgane ..
     maṇḍapaṃ kārayedbhaktyā caturasramudaṅmukham .
     prāgudakplavanaṃ tadbat prāṅmukhañca vidhānataḥ ..
     gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān .
     tanmadhye parvataṃ kuryādviṣkambhaparvatānvitam ..
     dhānyadroṇasahasreṇa bhavedgiririhottamaḥ .
     madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāttribhiḥ śataiḥ ..
     merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt .
     pūrbeṇa muktāphalavajrayukto yāmye ca gomedakapuṣparāgaiḥ ..
     paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ .
     śrīkhaṇḍakhaṇḍairabhitaḥ pravālalatānvitaḥ śuktiśilātalaḥ syāt ..
     brahmātha viṣṇurbhagavān purārirdivākaro'pyatra hiraṇmayaḥ syāt .
     mūrdhavyavasthāgatamatsareṇa kāryāstvaneke ca punardvijaughāḥ ..
     catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt .
     tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaśca dikṣu ..
     śuklāmbarāṇyambudharāvalī syāt pūrbeṇa nīlāni ca dakṣiṇena .
     vāsāṃsi paścādatha karvurāṇi raktāni caivottarato ghanālī ..
     raupyānmahendrapramukhānathāṣṭau saṃsthāpya lokādhipatīn krameṇa .
     nānāphalālī ca samantataḥ syā nmanoramaṃ mālyavilepanañca ..
     vitānakañcopari pañcavarṇamamlānapuṣpābharaṇaṃ sitañca .
     itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa ..
     turīyabhāgena caturdiśañca saṃsthāpayet puṣpavilepanāḍhyān ..
     pūrbeṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ .
     kāmena kāñcanamayena virājamānamākārayet kusumavastravilepanāḍhyam ..
     kṣīrāruṇodasarasātha vanena caiva raupyeṇa śaktighaṭitena virājamānam .
     yāmyena gandhamadanaśca niveśanīyo godhūmasañcayamayaḥ kaladhautajo vā ..
     haimena yakṣapatināhṛtamāsanena vastraiśca rājatavanena ca saṃyutaḥ syāt ..
     paścāttilācalamanekasugandhipuṣpaṃ sauvarṇapippalahiraṇmayahaṃsayuktam .
     ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasarastathāgre ..
     saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram puṣpaiśca hemavaṭapādapaśekharantamākārayet kanakadhenuvirājamānam ..
     mākṣīkabhadrasarasā ca vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya .
     homaścaturbhiratha vedapurāṇavidbhirdāntairanindyacaritākṛtibhirdvijendraiḥ ..
     pūrbeṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca .
     rātrau ca jāgaramanuddhatagītatūryairāvāhanañca kathayāmi śiloccayānām ..
     tvaṃ sarvadevagaṇaghāmanidhe ! viruddhamasmadgṛheṣvamaraparvata nāśayāśu .
     kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ saṃpūjitaḥ paramabhaktimatā mayā hi ..
     tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ .
     mūrtāmūrtajagadbīja ! tvaṃ naḥ pāhi sanātanaḥ ..
     yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram .
     rudrādityavasūnāñca tasmācchāntiṃ prayaccha me ..
     yasmādaśūnya mamarairnārībhiśca śivastava .
     tasmānmāmuddharāśeṣaduḥkhasaṃsārasāgarāt ..
     evamabhyarcya taṃ meruṃ mandarañcābhipūjayet .
     yasmāccaitrarathena tvaṃ bhadrāśvena viśeṣataḥ ..
     śobhase mandara ! kṣipramatastuṣṭikaro bhava ..
     yasmāccūḍāmaṇirjambudvīpe tvaṃ gandhamādana ! .
     gandharvavanaśobhādānataḥ kīrtirdṛḍhāstu me ..
     yasmāttvaṃ ketumālena vaibhrājena vanena vā .
     hiraṇmayāśvatthaśirastasmāt puṣṭirdhruvāstu me ..
     uttaraiḥ kurubhiryasmāt sāvitreṇa vanena ca .
     supārśva ! rājase nityamataḥ śrīrakṣayāstu me ..
     evamāmantrya tān sarvān prabhāte vimale punaḥ .
     snātvātha gurave dadyānmadhyamaṃ parvatottamam ..
     viṣkambhaparvatān dadyādṛtvigbhyaḥ kramaśo mune ! ..
     gāśca dadyāccaturviṃśadathavā daśa nārada ! .
     śaktitaḥ sapta vāṣṭau vā pañca dadyādaśaktimān ..
     ekāpi gurave deyā kapilātha payasvinī .
     parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ ..
     ta eva pūjane mantrāsta evopaskarā matāḥ .
     grahāṇāṃ lokapālānāṃ brahmādīnāñca sarvadā ..
     svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate ..
     upavāsī bhavennityamaśaktau naktamiṣyate .
     vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada ! ..
     dānakāle ca ye mantrāḥ parvateṣu ca yatphalam .
     annaṃ brahma yataḥ proktamannaṃ prāṇāḥ prakīrtitāḥ ..
     annādbhavanti bhūtāni jagadannana vartate .
     annameva tato lakṣmīrannameva janārdanaḥ ..
     dhānyaparvatarūpeṇa pāhi tasmānnagottama ! .
     anena vidhinā yastu dadyāddhānyamayaṃ girim ..
     manvantaraśataṃ sāgraṃ devaloke mahīyate .
     amarogaṇagandharvairākīrṇena virājatā ..
     vimānena divaḥ pṛṣṭhamāyāti surasevitaḥ .
     tataḥ karmakṣaye rājyamāpnotīha na saṃśayaḥ ..
iti matsyapurāṇam ..

dhānyāmlaṃ, klī, (dhānyāt dhānyavikārāt jātaṃ amlam .) kāñjikam . ityamaraḥ . 2 . 9 . 39 ..
     dhānyāmlaṃ śālicūrṇānāṃ kodravādikṛtaṃ bhavet .
     dhānyāmlaṃ dhānyayonitvāt prīṇanaṃ laghu dīpanam ..
     arucau vātarogeṣu sarveṣvāsthāpane hitam ..
iti bhāvaprakāśaḥ ..
     (dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam .
     bhramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut .
     śastamāsthāpane hṛdyaṃ laghuvātakaphāpaham ..
iti vābhaṭe sūtrasthāne pañcame'dhyāye ..)

dhānyāriḥ, puṃ, (dhānyasya ariḥ .) mūṣikaḥ . iti rājanirghaṇṭaḥ .. tri, dhānyasya śatruśca ..

dhānyottamaḥ, puṃ, (dhānyeṣu uttamaḥ .) śālidhānyam . iti rājanirghaṇṭaḥ ..

dhāma, [n] klī, (dadhāti gṛhasthādikaṃ dhīyate dravyajātamasminniti vā . dhā + sarvabhātubhyo manin . uṇāṃ 4 . 144 . iti manin .) gṛham . (yathā, meghadūte . 35 .
     bhartuḥ kaṇṭhacchaviriti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyāstribhuvanagurordhāma caṇḍeśvarasya ..) dehaḥ . tviṭ . prabhāvaḥ . ityamaraḥ . 3 . 3 . 123 .. (yathā, kirāte . 2 . 47 .
     sahate na jano'pyadhaḥkriyāṃ kimu lokādhikadhāma rājakam ..) raśmiḥ . (yathā, māghe . 1 . 2 .
     patatyadho dhāma visāri sarvataḥ kimetadityākulamīkṣitaṃ janaiḥ ..) sthānam . (yathā, pañcadaśyām . 7 . 214 .
     triṣu dhāmasu yadbhogyaṃ bhoktā bhogaśca yadbhavet .
     tebhyo vilakṣaṇaḥ sākṣī cinmātro'haṃ sadāśivaḥ ..
) janma . iti medinī . ne, 80 .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 36 .
     gururgurutaro dhāma satyaḥ satyaparākramaḥ .. dhāma jyotiḥ nārāyaṇaḥ paraṃ jyotiriti mantravarṇāt . sarvalokānāmāspadatvāt vā dhāma . paraṃ brahma paraṃ dhāma iti śruteḥ .. iti tadbhāṣyam ..

dhāmakaḥ, puṃ, māṣakaparimāṇam . iti vaidyakaparibhāṣā ..

dhāmanidhiḥ, puṃ, (dhāmāni kiraṇāni nidhīyante 'tra . ni + dhā + kiḥ .) sūryaḥ . iti jaṭādharaḥ ..

dhāmanī, strī, (dhamanyeva . dhamanī + svārthe aṇ . tato ṅīṣ .) dhamanī . iti śabdacandrikā ..

dhāmārgavaḥ puṃ, (dhāmno mārgaṃ panthānaṃ vātīti . vā gatau + kaḥ .) apāmārgaḥ . ityamaraḥ . 2 . 4 . 88 .. (raktāpāmārgo'yam . asya paryāyo yathā --
     rakto'nyo vasiro vṛttaphalo dhāmārgavo'pi ca .
     pratyakparṇī keśaparṇī kathitā kapipippalī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) ghoṣakaḥ . iti medinī . ve, 59 .. (asya paryāyo yathā --
     mahākoṣātakī proktā hastighoṣā mahāphalā .
     dhāmārgavo ghoṣakaśca hastiparṇaśca sa smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pītaghoṣā . iti ratnamālā ..

dhāyaḥ, tri, (dadhāti dhārayatīti . dhā + śyādbyadheti . 3 . 1 . 141 . iti ṇaḥ .) dhāraṇakartā . iti mugdhabodhavyākaraṇam .. (yathā, bhaṭṭiḥ . 6 . 79 .
     dadai rduḥkhasya mādṛgbhyo dhāyairāmodamuttamam ..)

dhāyāḥ, [s] tri, (dadhātīti . dhā + vahihādhāñbhyaśchandasi . uṇāṃ 4 . 220 . ityasun bāhulakāt yuk .) dhāraṇakartā . poṣaṇakartā . yathā, vājasaneyasaṃhitāyām . 13 . 18 .
     bhūrasi bhūmirasyaditirasi viśvasya dhāyāḥ ..

dhāyyaḥ, puṃ, (dhīyate āśriyate maṅgalārthamiti . dhā + karmaṇi ṇyat tato yuk .) purohitaḥ iti mugdhabodhavyākaraṇam ..

dhāyyā, strī, (dhīyate'nayā samit . dhā + karaṇe ṇyat .) agnisamindhanārthaṃ ṛk . agniprajvālanamantraḥ . ityamaraḥ . 2 . 7 . 22 ..

dhāraṃ, klī, (dhārāyā idam . dhārā + tasyedam . 4 . 3 . 120 . ityaṇ .) varṣodbhavaṃ jalam . taddvividham . gāṅgam 1 sāmudrañca 2 . yathā --
     yadā syādāśvine māsi sūryaḥ svātīviśākhayoḥ .
     tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ ..
     anyadā mṛgaśīrṣādinakṣatreṣu yadambudaiḥ .
     abhivṛṣṭamidaṃ toyaṃ sāmudramiti saṃjñitam ..
tayorguṇāḥ . yathā -- gāṅgaṃ jalaṃ svādu suśītalañca rucipradaṃ pittakaphāpahañca . nirdoṣamiṣṭaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītamāhuḥ .. sāmudrasalilaṃ śītaṃ kaphavātakaraṃ guru . citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet .. patitaṃ bhuvi tattoyaṃ gāṅgaṃ sāmudrameva vā . svasvāśrayavaśādgacchedanyadanyadrasādikam .. iti rājanirghaṇṭaḥ ..

dhāraḥ, puṃ, (dhāryate iti . dhṛ + ṇic + ghañ .) grāvāntaram . ṛṇam . iti medinī . re, 51 .. jaladharāsāravarṣaṇam . iti hemacandraḥ .. prāntaḥ . gambhīraḥ . iti śabdaratnāvalī ..

dhārakaḥ, puṃ, (dharati jalādikamiti . dhṛ + ṇvul .) kalasaḥ . tasyotpattyādi yathā -- brahmovāca .
     utpattiṃ lakṣaṇaṃ mānaṃ kathayāmi mahāmune ! .
     dhārakāḥ kalasāścaiva yena loke prakīrtitāḥ ..
     amṛte mathyamāne tu sarvadevaiḥ sadānavaiḥ .
     manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim ..
     utpannamamṛtaṃ tatra mahāvīryaparākramam .
     tasyāyaṃ dhāraṇārthāya kalasaḥ parikīrtritaḥ ..
     kalāṃ kalāṃ gṛhītvā vai devānāṃ viśvakarmaṇā .
     nirmito'yaṃ surairyasmāt kalasastena ucyate ..
     kalasasya mukhe brahmā grīvāyāntu maheśvaraḥ .
     mūle tu saṃsthito viṣṇurmadhye mātṛgaṇāḥ sthitāḥ ..
     śeṣāstu devatāḥ sarvā veṣṭayanti caturdiśam .
     kukṣau tu sāgarāḥ sapta sapta dbīpāstu saṃśritāḥ ..
     nakṣatrāṇi grahāḥ sarve tathaiva kulaparvatāḥ .
     himavān hemakūṭaśca niṣadho merureva ca ..
     rohito mālyavantaśca sūryakāntiśca parvatāḥ .
     gaṅgā sarasvatī sindhuḥ subhagā yamunā nadī ..
     airāvatī śatahradā tathā vaitaraṇī nadī .
     godāvarī narmadā ca mahī nāma mahānadī ..
     kurukṣetraṃ prayāgaśca ekahaṃsaṃ pṛthūdakam .
     amareśvaraḥ puṇḍarīkaṃ gaṅgāsāgara eva ca ..
     pṛthivyāṃ yāni tīrthāni kalase nivasanti te .
     grahāḥ śāntiśca puṣṭiśca prītirgāyattrireva ca ..
     ṛgvedo'tha yajurvedaḥ sāmavedastathaiva ca .
     atharvavedasahitāḥ sarve kalasasaṃsthitāḥ ..
     navaiva kalasāḥ puṇyāḥ śambhumūrtisamudbhavāḥ .
     gobhyopagobhyo marutaḥ svasvadaśca tathā paraḥ ..
     manoharaḥ khalurbhadraḥ pañcamaḥ parikīrtitaḥ .
     virajastanudūṣaśca ṣaṣṭhasaptamakāvubhau ..
     aṣṭamastvindriyopeto navamo vijayaḥ smṛtaḥ .
     navaiva kalasāḥ khyātā adhidevaṃ nibodhata ..
     śṛṇu vatsa ! yathā teṣāṃ diśāṃ nyāso vyavasthitaḥ .
     navamo yaḥ samākhyāto vijayo nāma nāmataḥ ..
     śivastatra sthitaḥ sākṣāt sarvapāpaharaḥ śubhaḥ .
     kṣitīndro jyeṣṭhakalaso dbitīyo jalasambhavaḥ ..
     tṛtīyaḥ pavanaścaiva caturthastu hutāśanaḥ .
     pañcamo yajamānastu ṣaṣṭhastvākāśasambhavaḥ ..
     somastu saptamaḥ prokta ādityaśca tathāṣṭamaḥ .
     ete cotpāditā devyā śivenādhiṣṭhitāḥ purā ..
     indrasya mūrtayaścāṣṭau sūryāntā navamaḥ śivaḥ .
     kṣitīndraḥ pūrbato nyāsyaḥ paścime jalasambhavaḥ ..
     vāyavye vāyavo nyāsya āgneye agnisambhavaḥ .
     nairṛte yajamānastu aiśānyākāśasambhavaḥ ..
     saumyamuttarato yojyaṃ sauraṃ dakṣiṇato nyaset .
     nyasyaivaṃ kalasānāntu pūrbarūpaṃ vicintayet ..
     kalasānāṃ mukhe brahmā grīvāyāṃ viṣṇureva hi .
     madhye mātṛgaṇāḥ sarve sendrā devāśca pannagāḥ ..
     kukṣau tu sāgarāsteṣāṃ saptadbīpā ca medinī .
     śriyā caiva tathomā ca gandharvā ṛṣayastathā ..
     pañcabhūtāstathā dhārāsteṣāmavakṛtāḥ sthitāḥ .
     pūrṇāḥ pūtena toyena siddhāstvekāntato mune ! ..
     saritsaraḥsakhātena taḍāgena jalena vā .
     vāpīkūpoḍhadivyena sāmudreṇa sukhāvahāḥ ..
     sarvamaṅgalamāṅgalyāḥ sarvakilviṣanāśakāḥ .
     abhiṣeke sadā grāhyāḥ kalasā īdṛśāḥ śubhāḥ ..
     yātrāvivāhakāle vā pratiṣṭhāyajñakarmaṇi .
     yojanīyā viśeṣeṇa sarvakāmaprasādhakāḥ ..
     grahān dhārayate yasmānmātarā vividhāstathā .
     duritāṃśca mahādhorāṃstena te dhārakāḥ smṛtāḥ ..
     ekaikāntu kalāṃ mūrtau kṣityādīnāṃ yathākramam .
     saṃhṛtya saṃsthitā yasmāttena te kalasāḥ smṛtāḥ ..
     haimarājatatāmrā vā mṛṇmayā lakṣaṇānvitāḥ .
     pañcamāṅgulavaipulyamutsedhaḥ ṣoḍaśāṅgulaḥ ..
     kalasānāṃ pramāṇantu mukhamaṣṭāṅgulaṃ bhavet ..
iti devīpurāṇam .. dhāraṇakartari, tri .. (yathā, pañcatantre . 2 . 175 .
     apriyāṇyapi pathyāni ye vadanti nṛṇāmiha .
     ta eva suhṛdaḥ proktā anye syurnāmadhārakāḥ ..
)

dhāraṇaṃ, klī, (dhṛ + ṇic + bhāve lyuṭ .) vidhāraṇam . iti medinī . ṇe, 56 .. dharaṇa iti bhāṣā .. (yathā, suśrute . 1 . 46 .
     taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt .. puṃ, kaśyapaputtro nāgaviśeṣaḥ . yathā, mahābhārate . 5 . 103 . 16 .
     virajā dhāraṇaścaiva subāhurmukharo jayaḥ .. dhārayatīti . dhṛ + ṇic + lyuḥ . dhārake, tri . yathā, mahābhārate . 12 . 335 . 54 .
     jagmuryathepsitaṃ deśaṃ tapase kṛtaniścayāḥ .
     dhāraṇāḥ sarvalokānāṃ sarvadharmapravartakāḥ ..
)

dhāraṇā, strī, (dhāryate yā sā . dhṛ + ṇic + yuc . ṭāp .) buddhiḥ . iti rājanirghaṇṭaḥ .. (yathā, yājñavalkye . 3 . 73 .
     indriyāṇi manaḥ prāṇo jñānamāyuḥ sukhaṃ dhṛtiḥ .
     dhāraṇā preraṇaṃ duḥkhamicchāhaṅkāra eva ca ..
) nyāyyapathasthitiḥ . tatparyāyaḥ . saṃsthā 2 maryādā 3 sthitiḥ 4 . ityamaraḥ . 2 . 8 . 26 .. (yathā, manuḥ . 4 . 38 .
     na laṅghyayet vatsatantrīṃ na pradhāvecca varṣati .
     na codake nirīkṣeta svaṃ rūpamiti dhāraṇā ..
) yogāṅgaviśeṣaḥ . iti medinī . ṇe, 56 .. sa tu adbitīyavastunyantarendriyadhāraṇam . iti vedāntasāraḥ .. dhyeye cittasya sthirabandhanam . iti hemacandraḥ ..
     tasmāt samastaśaktīnāmādhāre tatra cetasaḥ .
     kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā ..
iti viṣṇupurāṇe . 6 . 7 . 74 .. brahmaṇi manodhāraṇam . yathā --
     brahmātmacintā dhyānaṃ syāt dhāraṇā manaso dhṛtiḥ .
     ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ ..
iti gāruḍe 49 adhyāyaḥ .. aṣṭādaśaprāṇāyāmādirūpadhāraṇā yathā --
     prāṇāyāmā daśāṣṭau ca dhāraṇā sābhidhīyate .
     dve dhāraṇe smṛto yogo munibhistattvadarśibhiḥ ..
     prāṅnābhyāṃ hṛdaye cātra tṛtīyā ca tathorasi .
     kaṇṭhe mukhe nāsikāgre netrabhrūmadhyamurdhasu .
     kiñcittasmāt parasmiṃśca dhāraṇāḥ paramāḥ smṛtāḥ .
     daśaitā dhāraṇāḥ prāpya prāpnotyakṣarasāmyatām ..
iti gāruḍe 230 adhyāyaḥ .. api ca .
     prāṇāyāmairdvādaśabhiryāvatkālo hṛto bhavet .
     yastāvatkālaparyantaṃ mano brahmaṇi dhārayet .
     tasyaiva brahmaṇā proktaṃ dhyānaṃ dvādaśadhāraṇāḥ ..
     dbādaśadhyānaparyantaṃ mano brahmaṇi yo naraḥ .
     tuṣṭe tu sa yato muktaḥ samādhiḥ so'bhidhīyate ..
     dhyeyānna calate yasya mano'bhidhyāyato bhṛśam .
     prāpyāvadhi kṛtaṃ kālaṃ yāvat sā dhāraṇā smṛtā ..
iti ca gāruḍe 240 adhyāyaḥ ..

dhāraṇī, strī, (dhāryate śarīramanayā . dhṛ + ṇic + lyuṭ . striyāṃ ṅīp .) nāḍikā . buddhoktamantrabhedaḥ . iti medinī . ṇe, 55 .. śreṇī . iti hemacandraḥ ..

dhāraṇīyā, strī, (dhāryate'sāviti . dhṛ + ṇic + anīyar .) dharaṇīkandaḥ . iti rājanirghaṇṭaḥ .. dhārye, tri ..

dhārayitrī, strī, (dhārayati sarvamiti . dhṛ + ṇic + tṛc . striyāṃ ṅīp .) pṛthivī . iti śabdaratnāvalī .. (dhārake, tri . yathā, mahābhārate . 5 . 95 . 8 .
     tvaṃ hi dhārayitā śreṣṭhaḥ kurūṇāṃ kurusattama ! ..)

dhārā, strī, (dhāryante aśvā yayā . dhṛ + ṇic + aṅ . striyāṃ ṭāp .) aśvānāṃ pañcadhāgatiḥ . tadyathā . āskanditam 1 dhauritakam 2 recitam 3 valgitam 4 plutam 5 . ityamaraḥ . 2 . 8 . 49 .. (yathā, māghe . 5 . 60 .
     avyākulaṃ prakṛtamuttaradheyakarma dhārāḥ prasādhayitumavyatikīrṇarūpāḥ .
     siddhaṃ mukhe navasu vīthiṣu kaścidaśvaṃ valgāvibhāgakuśalo gamayāmbabhūva ..
avyatikīrṇarūpā asaṃkīrṇarūpā dhārā gatibhedāḥ .
     aśvānāntu gatirdhārā vibhinnā sā ca pañcadhā .
     āskanditaṃ dhoritakaṃ recitaṃ valgitaṃ plutam ..
iti vaijayantī .. gatayo'mūḥ pañca dhārāḥ . ityamaraśca .. aśvaśāstre tu saṃjñāntareṇoktāḥ .
     gatiḥ pulā catuṣkā ca tadvanmadhyajaghā parā .
     pūrṇavegā tathā cānyā pañca dhārāḥ prakīrtitāḥ ..
     ekaikā trividhā dhārā hayaśikṣāvidhau matā .
     ladhvī madhyā tathā dīrghā jñātvaitā yojayet kramāt ..
tathā ca paścadaśāvabhedā bhavanti . tāḥ pañca dhārāḥ prasādhayituṃ paricetuṃ navasu vīthiṣu sañcārasthāneṣu gamayāmbabhūva .. iti taṭṭīkāyāṃ mallināthaḥ ..) sainyāgrimaskandhaḥ . ghaṭādicchidram . santatiḥ . (yathā, mahābhārate . 6 . 118 . 24 .
     utpapāta tato dhārā vāriṇo vimalā śubhā ..) dravasya prapātaḥ . (yathā, mahābhārate . 1 . 224 . 59 .
     tvayā dbādaśa varṣāṇi vasordhārāhutaṃ haviḥ .
     upayuktaṃ mahābhāga ! tena tvāṃ glānirāviśat ..
) khaḍgāderniśitamukham . iti medinī . re, 50 .. (yathā, śākuntale 1 aṅke .
     dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati ..) utkarṣaḥ . rathacakram . iti hemacandraḥ . 3 . 419 .. (yathā, radhuḥ . 13 . 15 .
     ābhāti velā lavaṇāmburāśerdhārānibaddheva kalaṅkarekhā ..) yaśaḥ . ativṛṣṭiḥ . (yathā, pañcatantre . 2 . 62 .
     parjanyasya yathā dhārā yathā ca divi tārakāḥ .
     sikatāreṇavo yadbat saṃkhyayā parivarjitāḥ .
     guṇāḥ saṃkhyāparityaktāstadvadasya mahātmanaḥ ..
) samūhaḥ . iti śabdaratnāvalī .. ghanāsāravarṣaṇam . sadṛśaḥ . iti viśvaḥ .. (pravāhaḥ . yathā, yājñavalkye . 1 . 280 .
     sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam .
     tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te ..
) dakṣiṇadeśasthapurīviśeṣaḥ . iti vikramacaritam .. * .. (tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 84 . 23 .
     pradakṣiṇamupāvṛtya gaccheta bharatarṣabha ! .
     dhārāṃ nāma mahāprājña ! sarvapāpapramocanīm .
     tatra snātvā naravyāghra ! na śocati narādhipa ! ..
) atha jvarādiśāntyarthaṃ śrīnarasiṃhādimūrdhni jaladhārāpātanavidhiḥ . yathā, nṛsiṃhapurāṇe .
     tathā mahājvaragraste dhārāṃ devasya mūrdhani .
     santatāṃ nārasiṃhasya kuryādbā kārayet dbijaiḥ ..
     homañca bhojanañcaiva tasya doṣaḥ praśāmyati ..


dhārākadambaḥ, puṃ, (dhārā kālopalakṣitaḥ kadambaḥ . varṣākāle jāyamānatvādasya tathātvam .) kadambavṛkṣaprabhedaḥ . kelikadam iti bhāṣā .. tatparyāyaḥ . prāvṛṣyaḥ 2 pulakī 3 bhṛṅgavallabhaḥ 4 medhābhaḥ 5 priyakaḥ 6 nīpaḥ 7 prāvṛṣeṇyaḥ 8 kalambakaḥ 9 . iti rājanirghaṇṭaḥ .. dhārākadambakaḥ 10 . iti trikāṇḍaśeṣaḥ ..

dhārāṅkuraḥ, puṃ, (dhārāyā vṛṣṭeḥ aṅkura iva .) śīkaraḥ . ghanopalaḥ . nāśīraḥ . iti medinī . re, 269 ..

dhārāṅgaḥ, puṃ, (dhārā utkarṣa eva aṅgaṃ yasya . śreṣṭhatvādasya tathātvam .) tīrtham . (dhārānvitamaṅgamasya .) khaḍgaḥ . iti hemacandraḥ ..

dhārāṭaḥ, puṃ, (dhārāyai vṛṣṭyarthaṃ aṭatīti . aṭa + ac .) cātakaḥ . (dhārāmaṭati varṣaṇīyatvena prāpnotīti .) meghaḥ . (dhārāṃ gatiṃ aṭatīti .) turaṅgaḥ . mattahastī . iti śabdaratnāvalī ..

dhārādharaḥ, puṃ, (dharatīti . dhṛ + ac . dhārāyā dharaḥ .) medhaḥ . (yathā, uttaracātakāṣṭake . 4 .
     re dhārādhara ! dhīranīranikaraireṣā rasā nīrasā śeṣā pūṣakarotkarairatikharairāpūri bhūri tvayā .
     ekāntena bhavantamantaragataṃ svāntena sañcintayan āścaryaṃ paripīḍito'bhiramate yaccātakastṛṣṇayā ..
khaḍagaḥ . iti medinī . re, 269 ..

[Page 2,796b]
dhārāphalaḥ, puṃ, (dhārā phale yasya .) madanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (madanaśabde'sya guṇaparyāyā jñātavyāḥ ..)

dhārāvaniḥ, puṃ, (dhārāyā vṛṣṭeḥ avaniḥ pṛthvīva . abhidhānāt puṃstvam .) vāyuḥ . iti trikāṇḍaśeṣaḥ ..

dhārāviṣaḥ, puṃ, (dhārā eva viṣamiva yasya prāṇanāśakatvāt .) khaḍgaḥ . iti trikāṇḍaśeṣaḥ ..

dhārāsampātaḥ, puṃ, (dhārāṇāṃ sam samyak pāto yatra .) mahāvṛṣṭiḥ . tatparyāyaḥ . dhārā 1 sampātaḥ 2 āsāraḥ 3 . yathā --
     dhārā sampāta āsārastritayañcāpi kutracit .. iti śabdaratnāvalī .. (yathā, prabodhacandrodaye 5 aṅke .
     tato devi ! parasparaṃ karituragarathapadātīnāṃ nirantara-śara kara-dhārāsampātopadarśitadurdinānāṃ teṣāmasmākaṃ ca yodhānāṃ tumulaḥ samprahāraḥ prāvartata ..)

dhārāsnuhī, strī, (dhārānvitā snuhī .) tridhārasnuhī . iti rājanirghaṇṭaḥ .. tekāṃṭāsija iti bhāṣā ..

dhāriṇī, strī (dharatīti . dhṛ + ṇiniḥ + ṅīp .) dharaṇī . iti śabdaratnāvalī .. śālmalivṛkṣaḥ . iti śabdacandrikā .. caturdaśadevayoṣidgaṇaḥ . yathā --
     śacī vanaspatī gārgī dhūmrorṇā rucirākṛtiḥ .
     sinīvālī kuhū rākā tathā cānumatiḥ śubhā ..
     āyatirniyatiḥ prajñā selā velā ca nāmataḥ .
     etāścaturdaśa proktā dhāriṇyo devayoṣitaḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. (dhāraṇakartrī . yathā, viṣṇupurāṇe . 1 . 13 . 88 .
     prāṇapradānāt sa pṛthuryasmāt bhūmerabhūt pitā .
     tatastu pṛthivīsaṃ jñāmavāpākhiladhāriṇī ..
ādhārasvarūpā . yathā, tatraiva . 1 . 13 . 91 .
     saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā .
     sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā ..
dhātrī mātā vidhātrī kartrī dhāriṇī ādhāraḥ poṣaṇī poṣaṇakartrī . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

dhārī, [n] puṃ, (dharatīti . dhṛ + ṇiniḥ .) pīluvṛkṣaḥ . iti jaṭādharaḥ .. tri, dhāraviśiṣṭaḥ .. (dhārakaḥ . yathā, mahābhārate . 5 . 31 . 11 .
     tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam .. granthatātparyajñaḥ . yathā, manuḥ . 12 . 103 .
     ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ .
     dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ ..
)

dhāruḥ, tri, (dhayati pibatīti . dhe ṭa pāne + dādheṭsiśadasado ruḥ . 3 . 2 . 159 . iti ruḥ .) pānakartā . iti jaṭādharaḥ .. (yathā, atharvavede . 4 . 18 . 2 .
     vatso dhāruriva mātaraṃ taṃ pratpagupapadyatām ..)

dhāroṣṇaṃ, klī, (dhārāyāṃ dohanaprapāte uṣṇam .) dohanenoṣṇadhārayā patitadugdham . tasya guṇāḥ .
     dhāroṣṇantvamṛtaṃ payo bhramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇamagnivardhanamatisvādu tridoṣāpaham .. iti rājanirghaṇṭaḥ ..
     (dhāroṣṇaṃ gopayo balyaṃ laghu śītaṃ sudhāsamam .
     dīpanañca tridoṣaghnaṃ taddhārāśiśiraṃ tyajet ..
     dhāroṣṇaṃ śasyate gavyaṃ dhārāśītantu māhiṣam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..)

dhārtarāṣṭraḥ, puṃ, kṛṣṇavarṇacañcucaraṇayuktahaṃsaḥ . geḍi hāṃsa iti bhāṣā .. ityamaraḥ . 2 . 5 . 24 .. (yathā, veṇīsaṃhāre 1 aṅke sūtradhārasya śaradvarṇanāyām .
     satpakṣā madhuragiraḥ prasādhitāśā madoddhatārambhāḥ .
     nipatanti dhārtarāṣṭrāḥ kālavaśānmedinīpṛṣṭhe ..
) sarpaviśeṣaḥ . dhṛtarāṣṭraputtraḥ . iti medinī . re, 270 .. (yathā, veṇīsaṃhāre 1 aṅke .
     lākṣāgṛhānalaviṣānnasabhāpraveśaiḥ prāṇeṣu vittanivaheṣu ca naḥ prahṛtya .
     ākṛṣṭapāṇḍavabadhūparidhānakeśāḥ svasthā bhavanti mayi jīvati dhārtarāṣṭrāḥ ..
)

dhārtarāṣṭrapadī, strī, (dhārtarāṣṭrasya pāda iva pādo mūlaṃ yasyāḥ . ṅīṣ padbhāvaḥ .) haṃsapadī . iti rājanirghaṇṭaḥ .. (vivṛtiviśeṣo haṃsapadīśabde jñātavyaḥ ..)

dhārmikaḥ, tri, (dharmaṃ caratīti . dharma + dharmaṃ carati . 4 . 4 . 41 . iti ṭhak . yadvā, dharmamadhīte veda vā . kratūkthādisūtrāntāt ṭhak . 4 . 2 . 60 . iti ṭhak .) dharmaśīlaḥ . tatparyāyaḥ . devayuḥ 2 . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 122 . 41 .
     dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ ..)

dhāryaṃ, tri, (dhriyate iti . dhṛ + ṇyat .) dhāraṇīyam . yathā --
     dhātānurādhavasupuṣyaviśākhahastācitrottarāśvipavanāditirevatīṣu .
     janmarkṣajīvabudhaśukradinotsavādau dhāryaṃ navaṃ vasanamīśvaravipratuṣṭau ..
iti samayapradīpaḥ .. (dhriyate paridhīyate iti . vastre, klī . yathā, bhāgavate . 9 . 18 . 14 .
     vayaṃ tatrāpi bhṛgavaḥ śiṣyo'syā naḥ pitāsuraḥ .
     asmaddhāryaṃ dhṛtavatī śūdro vedamivāsatī ..
)

dhāva, u ña jave . mṛji . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-akaṃ-śuddhīkaraṇe sakaṃ-seṭ . uditvāt ktāveṭ .) u, dhāvitvā dhautvā . ña, dhāvati dhāvate . javaḥ śīghragatiḥ . pāśapāṇiḥ punastatra yamadūto'pi dhāvatīti halāyudhaḥ . mṛṭ śuddhibhāvaḥ śuddhīkaraṇañca . dhāvati tāmramamlena śudhyatītyarthaḥ .
     dadhāvadbhistataścakṣuḥ sugrīvasya vibhīṣaṇaḥ . asya jave niṣṭhāyā aprayogaḥ . dhautaṃ vāsaḥ . iti durgādāsaḥ ..

[Page 2,797a]
dhāvakaḥ, tri, (dhāvati śīghraṃ gacchatīti . dhāva + ṇvul .) dhāvanakartā . śīghragamanakartā . dhāuḍiyā iti bhāṣā . dhāvadhātorṇakapratyayena niṣpannaḥ .. (yathā, goḥ rāmāyaṇe . 2 . 32 . 22 .
     saṃvāhakāḥ saliladāḥ purato dhāvakāśca ye .
     teṣāṃ niṣkasahasaṃ tvaṃ vṛttyarthamupakalpaya ..
)

dhāvanaṃ, klī, (dhāva + bhāve lyuṭ .) gamanam . (yathā, rājataraṅgiṇyām . 1 . 114 .
     grāme grāme sthitairaśvairdhāvanaṃ pratiṣiddhavān ..) śuddhiḥ . iti medinī . ne, 79 .. (yathā, suśrute cikitsitasthāne . 22 .
     paṭolatriphalānimbakaṣāyāścātra dhāvane ..
     pākaṃ gate vraṇe vāpi gambhīre saruje'thavā .
     sarandhre śodhanaṃ kāryaṃ dhāvanantu bhiṣagvaraiḥ ..
iti hārīte cikitsitasthāne 35 adhyāyaḥ ..)

dhāvaniḥ, strī, (dhāva + bāhulakāt aniḥ .) pṛśniparṇī . ityamaraḥ . 2 . 4 . 93 .. (paryāyo'syā yathā,
     pṛśniparṇī pṛthakparṇī citraparṇyahiparṇyapi .
     kroṣṭuvinnā siṃhapucchī kalaśī dhāvanirguhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. kaṇṭakārī . iti rājanirghaṇṭaḥ ..)

dhāvanikā, strī, (dhāvaniriva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan . yadvā, svārthe kan .) kaṇṭakārikā . iti ratnamālā ..

dhāvanī, strī, (dhāvani + kṛdikārāditi vā ṅīṣ .) pṛśniparṇī . iti medinī . ne, 79 .. kaṇṭakārī . dhātakī . iti rājanirghaṇṭaḥ ..

dhāvitaḥ, tri, (dhāva + ktaḥ .) gataḥ . (yathā, kathāsaritsāgare . 3 . 52 .
     evamastviti tau mūḍhau dhāvitau so'pi pāduke .
     adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane ..
) mārjitaḥ ..

dhāsāḥ, [s] puṃ, (dadhāti pṛthivīmiti . dhā + vahihādhāñaśchandasi . uṇāṃ . 4 . 220 . iti asun tasya suṭ ca .) parvataḥ . iti vaidikaprayogaḥ ..

dhi, śa dhṛtau . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-aniṭ .) śa, dhiyati . iti durgādāsaḥ ..

dhik, vya, nirbhartsanam . nindā . ityamaraḥ . 3 . 3 . 239 .. (yathā, viṣṇupurāṇe . 1 . 15 . 35 .
     dhiṅmāṃ dhiṅmāmatīvetthaṃ ninindātmānamātmanā ..)

dhikkāraḥ, puṃ, (dhik ityasya kāraḥ karaṇam .) dhik . tatparyāyaḥ . nīkāraḥ 2 avahelam 3 amānanam 4 kṣepaḥ 5 nikāraḥ 6 anādaraḥ 7 . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 14 . 13 .
     lokadhikkārasandagdhaṃ dahiṣyāmaḥ svatejasā ..)

dhikkṛtaḥ, tri, (dhik + kṛ + karmaṇi ktaḥ .) nirbhartasitaḥ . asatkaraṇādinā dhigityasya karaṇaṃ dhikkāro nindā dhigitaḥ dhikkṛtaḥ dhik tvāṃ iti bhartsito dhikkṛta iti yāvat . iti bharataḥ .. tatparyāyaḥ . apadhvastaḥ 2 . iti prāṇivarge amaraḥ . 3 . 1 . 39 .. (yathā, bhāgavate . 7 . 8 . 53 .
     vayaṃ kimpuruṣāstvantu mahāpuruṣa īśvaraḥ .
     ayaṃ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiḥ sadā ..
) ninditamātram . kṛtadhikkārasya prāṇivargoktasya paryāyāntaramidam aprāṇiviṣayārtham . dhigastu tvāṃ iti kṛtaḥ śabdito dhikkṛtaḥ . iti bharataḥ .. tatparyāyaḥ . avarīṇaḥ 2 . iti viśeṣyanighnavarge amaraḥ . 3 . 1 . 94 ..

dhikkriyā, strī, (dhigityuccāraṇameva kriyā .) nindā . iti hemacandraḥ . 2 . 185 ..

dhikṣa, ṅa sandīpe . kleśe . jīve . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) tṛtīyasvarī . ṅa, dhikṣate vahniḥ sandīpyate ityarthaḥ . janaḥ kliśyati jīvatīti vā arthaḥ . iti durgādāsaḥ ..

dhigvaṇaḥ, puṃ, varṇasaṅkaraviśeṣaḥ . tasya carmakāryaṃ vṛttiḥ . sa tu brāhmaṇādāyogavyāṃ jātaḥ . iti manuḥ ..

dhiyāmpatiḥ, puṃ, (dhiyāṃ buddhīnāṃ patiḥ . aluk samāsaḥ .) pūrbajinaviśeṣaḥ . mañjaghoṣa iti khyātaḥ . iti trikāṇḍaśeṣaḥ . ātmā . dhyāta eva dhiyāmpatiriti prayogadarśanāt ..

dhiva, i na prītau . gatau . iti kavikalpadrumaḥ .. (svāṃ-paraṃ-sakaṃ-seṭ .) prītiriha prītīkaraṇam . i, dhinvyate . na, dhinoti havyena hiraṇyaretasamiti kirāte . gatiḥ kaiścinna manyate . iti durgādāsaḥ ..

dhiṣa, ra li rave . iti kavikalpadrumaḥ .. (hvāṃparaṃ-akaṃ-seṭ .) ra, vaidikaḥ . li, didheṣṭi . ravaḥ śabdaḥ . iti durgādāsaḥ ..

dhiṣaṇaḥ, puṃ, (dhṛṣṇoti prāgalbhyaṃ dadātīti . dhṛṣ + dhṛṣedhiṣa ca saṃjñāyām . uṇāṃ 2 . 82 . iti kyuḥ .) bṛhaspatiḥ . ityamaraḥ . 1 . 3 . 24 ..

dhiṣaṇā, strī, (dhṛṣṇotyanayeti . dhṛṣa prāgalbhye + kyuḥ . dhiṣādeśaśca .) buddhiḥ . ityamaraḥ . 1 . 5 . 1 .. (yathā, ṛgvede . 3 . 32 . 14 .
     viveṣa yanmā dhiṣaṇā jajāna stavaiḥ purā pāryādindramahūḥ .. stutiḥ . yathā, ṛgvede . 8 . 15 . 7 .
     tava tyadindriyaṃ bṛhattava śuṣmamuta kratum .
     vajraṃ śiśāti dhiṣaṇā vareṇyam ..
dhiṣaṇā stutiḥ . iti tadbhāṣye sāyanaḥ .. vāk . yathā, ṛgvede . 3 . 49 . 4 .
     kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ bhāgaṃ dhiṣaṇeva vājam .. dhiṣaṇeva . yathāḍhyānāṃ vāk asyedamiti vibhāgaṃ karoti tadbat . iti tadbhāṣye sāyanaḥ .. prastaraḥ . yathā, ṛgvede . 9 . 59 . 2 .
     pavasva dhiṣaṇābhyaḥ . kiñca dhiṣaṇābhyo grāvabhyaḥ pavasva kṣara .. iti tadbhāṣye sāyanaḥ .. dhārayitrī . dyāvāpṛthivyoḥ dbivacanāntaḥ . yathā, ṛgvede . 3 . 49 . 1 .
     yaṃ sukrataṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrānāṃ janayanta devāḥ .. dhiṣaṇe devamanuṣyādīnāṃ dhārayitryau . yadvā pragalbhye samarthe svāśritān rakṣitumiti dhiṣaṇe dyāvāpṛthivyau .. iti tadbhāṣye sāyanaḥ .. * .. havirdhānasya patnī . yathā, mātsye . 4 . 45 .
     havirdhānāt ṣaḍāgneyī dhiṣaṇā janayat sutān .
     prācīnavarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham ..
klī . sthānam . yathā, bhāgavate . 3 . 16 . 32 .
     tadā vikuṇṭhadhiṣaṇāt tayornipatamānayoḥ .
     hāhākāro mahānāsīdvimānāgreṣu puttrakāḥ ..
vikuṇṭhasya dhiṣaṇāt sthānāt . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

dhiṣṭyaṃ, klī, (dhiṣṇya + nipātanāt ṇasya ṭaḥ .) sthānam . gṛham . nakṣatram . agniḥ . ityamaraḥ . 3 . 3 . 154 .. śaktiḥ . iti medinī ..

dhiṣṭyaḥ, puṃ, (dhṛṣṇoti pragalbho bhavatīti . dhṛṣa + ṇyaḥ . nipātanāt sādhuḥ .) agniḥ . śukrācāryaḥ . iti puṃskāṇḍe'maradattaḥ ..

dhiṣṇyaṃ, klī, (dhṛṣṇoti pragalbho bhavatīti . dhṛṣ + sānasivarṇasiparṇasīti . uṇāṃ . 4 . 107 . iti ṇyapratyayaḥ nipātanāt ṛkārasya ca ikāraḥ . sthānam . (yathā, bhāgavate . 2 . 1 . 30 .
     dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca .
     tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyamāpo'sya tālū rasa eva jihvā ..
parameṣṭhidhiṣṇyaṃ brahmapadam .. iti taṭṭīkāyāṃ svāmī .. gṛham . (yathā, mahābhārate . 17 . 3 . 10 .
     svarge loke śvavatāṃ nāsti dhiṣṇyamiṣṭāpūrtaṃ krodhavaśā haranti ..) nakṣatram . (yathā, sūryasiddhānte . 11 . 21 .
     sārpendrapauṣṇyadhiṣṇyānāmantyāḥ pādāḥ bhasandhayaḥ ..) agniḥ . ityamaraḥ . 3 . 3 . 154 .. (yathā atharvavede . 2 . 35 . 1 .
     ye bhakṣayanto na vasūnyānṛdhuryānagnayo anvatapyanta dhiṣṇyāḥ ..) śaktiḥ . iti medinī . ye, 34 .. (ulkābhedaḥ . yathā, bṛhatsaṃhitāyām . 33 . 1 .
     divibhuktaśubhaphalānāṃ patatāṃ rūpāṇi yāni tānyulkāḥ .
     dhiṣṇyolkāśanividyuttārā iti pañcadhā bhinnāḥ ..
prāṇābhimānī devaḥ . yathā, ṛgvede . 3 . 22 . 3 .
     agne ! divo arṇamacchā jigāsyacchā devā ūciṣe dhiṣṇyā ye ..
     dhiyaṃ buddhyupahitaṃ dehaṃ uṣṇanti uṣṇīkurvantīti dhiṣṇyāḥ prāṇābhimānino devāḥ . iti tadbhāṣye sāyanaḥ ..)

[Page 2,798a]
dhī, o ṅa ya ārādhe . nādare . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-sakaṃ-aniṭ .) anādara iti kātantrādau . o, dhīnaḥ . ṅa ya, dhīyate khalaṃ lokaḥ . iti durgādāsaḥ ..

dhīḥ, strī, (dhyai cintane + bhāve kvip . samprasāraṇañca .) buddhiḥ . ityamaraḥ . 1 . 5 . 1 .. (yathā, manau . 6 . 92 .
     dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ .
     dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam ..
)

dhītaḥ, tri, pītaḥ . iti dhedhātoḥ ktapratyayena niṣpannaḥ ..

dhītiḥ, strī, (dheṭa pāne + ktin .) pipāsā . iti hemacandraḥ . 3 . 58 ..

dhīdā, strī, (dhiyaṃ dadātīti . dā + kaḥ . striyāṃ ṭāp .) kanyā . manīṣā . iti hemacandraḥ ..

dhīndriyaṃ, klī, (dhījanakamindriyam .) jñānendriyam . tadyathā . manaḥ 1 netram 2 śrotram 3 tvak 4 rasanā 5 ghrāṇam 6 . ityamaraḥ . 1 . 5 . 8 ..

dhīmān, [t] puṃ, (dhīrasyāstīti . dhī + matup .) bṛhaspatiḥ . paṇḍite, tri . iti medinī . te, 115 .. (yathā, manuḥ . 1 . 102 .
     tasya karmavivekārthaṃ śeṣāṇāmanupūrbaśaḥ .
     svāyambhuvo manurdhīmānidaṃ śāstramakalpayat ..
naraputtrasya virājaḥ puttraḥ . yathā --
     naro gayasya tanayaḥ tatputtro'bhūt virāṭ tataḥ .
     tasya puttro mahāvīryo dhīmāṃstasmādajāyata ..
iti viṣṇupurāṇe . 2 . 39 . purūravasaḥ urvaśīgarbhajātaḥ puttraviśeṣaḥ . yathā, mahābhārate . 1 . 75 . 24 .
     ṣaṭsutā jajñire'thailādāyurdhīmānamāvasuḥ .
     dṛḍhāyuśca vanāyuśca śatāyuścorvaśīsutāḥ ..
)

dhīmatī, strī, (dhīmat + striyāṃ ṅīp .) buddhimatī . ityamaraḥ . 2 . 6 . 12 ..

dhīraṃ, klī, (dhiyaṃ rātīti . rā + kaḥ .) kuṅkumam . iti medinī . re, 51 .. (paryāyo'sya yathā bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam .
     saṅkocaṃ piśunandhīraṃ bāhlīkaṃ śoṇitābhidham ..
)

dhīraḥ, puṃ, (dhiyaṃ rāti dadāti gṛhṇātīti vā . rā + kaḥ .) ṛṣabhauṣadhiḥ . iti rājanirghaṇṭaḥ .. valirājaḥ . iti śabdaratnāvalī ..

dhīraḥ, tri, (dhiyaṃ īrayatīti . īra + aṇ . yadbā, dhiyaṃ rātīti . rā + kaḥ .) dhairyānvitaḥ . sveraḥ . paṇḍitaḥ . iti medinī . re, 51 .. (yathā, bhāgavate . 3 . 6 . 45 .
     tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām .
     tvāmeva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syānna tu sevayā te ..
balayutaḥ . iti śabdaratnāvalī .. mandaḥ . iti trikāṇḍaśeṣaḥ .. (yathā --
     dehe samīhe bhavato vidhātuṃ dhīraṃ samīraṃ nalinīdalena .. iti rasamañjaryām .) vinītaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (gambhīraḥ . yathā, raghuḥ . 3 . 44 .
     avocadenaṃ gaganaspṛśā raghuḥ svareṇa dhīreṇa nivartayanniva ..)

dhīratvaṃ, klī, (dhīrasya bhāvaḥ . dhīra + tva .) dhīratā . yathā --
     prāgalbhyaudāryamādhuryaśobhādhīratvakāntayaḥ .
     dīptiścāyatnajā bhāvahāvahelāḥ striyo'ṅgajāḥ ..
iti hemacandraḥ . 3 . 173 ..

dhīrapatrī, strī, (dhīraṃ manoharaṃ patramasyāḥ . striyāṃ ṅīṣ .) dharaṇīkandaḥ . iti rājanirghaṇṭaḥ ..

dhīraskandhaḥ, puṃ, (dhīraḥ acañcalaḥ bhārasaha iti yāvat skandho yasya .) mahiṣaḥ . iti hemacandraḥ . 4 . 348 ..

dhīrā, strī, (dhīra + ṭāp .) kākolī . mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (guḍūcī . asyāḥ paryāyā yathā --
     guḍūcī madhuparṇī syādamṛtāmṛtavallarī .
     chinnā chinnaruhā chinnodbhavā vatsādanīti ca ..
     jīvantī tantrikā somā somavallī ca kuṇḍalī .
     cakralakṣaṇikā dhīrā viśalyā ca rasāyanī ..
     candrahāsī vayasthā ca maṇḍalī devanirmitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mānāvasthāyāṃ madhyāpragalbhānāyikābhedaḥ . asyā lakṣaṇam . vyaṅgyakopaprakāśā dhīrā . madhyāyā dhīrāyāḥ kopavyañjikā gīḥ . prauḍhādhīrāyāstu ratāvaudāsyam . sā dvividhā . jyeṣṭhā kaniṣṭhā ca . madhyā dhīrā yathā -- lolālipuñje vrajato nikuñje sphārā babhūvuḥ śramavāridhārā . dehe samīhe bhavato vidhātuṃ dhīraṃ samīraṃ nalinīdalena .. prauḍhā dhīrā yathā --
     no talpaṃ bhajase na jalpasi sudhādhārānukārā giro dṛkpātaṃ kuruṣe na vā parijane kopaprakāśacchalāt .
     itthaṃ ketakagarbhagauri ! dayite kopasya saṃgopanaṃ kiṃ syādeva na cet punaḥ sahacarī kurvīta sācismitam ..
iti rasamañjarī ..

dhīrādhīrā, strī, (dhīrā adhīrā ca .) mānāvasthāyāṃ madhyāpragalbhā nāyikābhedaḥ . asyā lakṣaṇam . vyaṅgyāvyaṅgyakopaprakāśā . madhyāyā dhīrādhīrāyāḥ kopavyañjike vacanarudite . prauḍhādhīrādhīrāyā ratāvaudāsyaṃ tarjanatāḍanādi ca kopasya prakāśakam . sā dvividhā . jyeṣṭhā kaniṣṭhā ca . madhyādhīrādhīrā yathā -- kāntānurāgacaturo'si manoharo'si nātho'si kiñca navayauvanabhūṣito'si . itthaṃ nigadya sudṛśā vadane priyasya niḥśvasya vāspalulitā nihitā dṛgantāḥ .. prauḍhādhīrādhīrā yathā --
     talpopāntamupeyuṣi priyatame sācīkṛtagrīvayā kākuvyākulavācisācihasitasphurjatkapolaśriyā .
     hastanyastakare punarmṛgadṛśā lākṣārasakṣālitaprauṣṭhī preṣṭhamayūkhamāṃsalaruco visphāritā dṛṣṭayaḥ ..
iti rasamañjarī ..

dhīlaṭiḥ, strī, (dhiyā buddhyā laṭati bāloktyā mohayatīti . laṭ + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) duhitā . iti hārāvalī .. 219 ..

dhīvā, [n] puṃ, strī, (dhyāyatīti . dhyai + dhyāpyoḥ saṃprasāraṇañca . uṇāṃ . 4 . 115 . iti kvanip . saṃprasāraṇañca .) dhīvaraḥ . yathā, bahudhīvarī bahudhīvā . iti mugdhabodham ..

dhīvaraḥ, puṃ, (dadhāti matsyāniti . dhā + chitvaracchatvaradhīvarapīvareti . uṇāṃ . 3 . 1 . iti ṣvarac pratyayena nipātanāt sādhuḥ .) kaivartaḥ . ityamaraḥ . 1 . 10 . 15 .. (yathā, mahābhārate . 2 . 20 . 17 .
     yato hi nimnaṃ bhavati nayanti hi tato jalam .
     yataśchidraṃ tataścāpi nayante dhīvarā jalam ..
)

dhīvarī, strī, (dhīvara + ṅīṣ .) dhīvarapatnī . kaivartī . iti mugdhabodham .. matsyavedhinī . ityuṇādikoṣaḥ ..

dhīśaktiḥ, strī, (dhiyaḥ śaktiḥ .) buddhisāmarthyam . tatparyāyaḥ . niṣkramaḥ 2 . ityamaraḥ . 3 . 2 . 25 .. sā cāṣṭadhā . yathā --
     śuśrūṣā śravaṇañcaiva grahaṇaṃ dhāraṇaṃ tathā .
     ūhāpohārthavijñānaṃ tattvajñānañca dhīguṇāḥ ..
iti bharataḥ ..

dhīsakhaḥ, puṃ, (dhiyaḥ sakhā sahāyaḥ . rājāhaḥsakhibhyaṣṭac . iti ṭac .) mantrī . iti hemacandraḥ . 3 . 383 ..

dhīsacivaḥ, puṃ, (dhiyi buddhau mantraṇādau sacivaḥ sahāyaḥ .) mantrī . ityamaraḥ . 2 . 8 . 4 ..

dhu, ña na kampe . iti kavikalpadrumaḥ .. (svāṃ-ubhaṃsakaṃ-aniṭ .) ña na, dhunoti dhunute . kampa iha ñyantasya rūpam . dhunoti campakavanāni dhunotyaśokaṃ vāyuriti halāyudhaḥ . iti durgādāsaḥ ..

dhuḥ, strī, (dhavanamiti . dhu kampane + bhāve ḍuḥ .) kampanam . ityekākṣarakoṣaḥ ..

dhukṣa, ṅa sandīpane . kleśe . jīve . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) pañcamasvarī . ṅa, dhukṣate vahniḥ sandīpyate ityarthaḥ . dhukṣate janaḥ kliśyati jīvati vetyarthaḥ . iti durgādāsaḥ ..

[Page 2,799a]
dhutaḥ, tri, (dhu + ktaḥ .) tyaktaḥ . vidhūtaḥ . iti medinī . te, 28 .. (yathā, raghuḥ . 11 . 16 .
     tīvravegadhutamārgavṛkṣayā pretacīvaravasā svanograyā .
     abhyabhāvi bharatāgrajastayā vātyayeva pitṛkānanotthayā ..
)

dhuniḥ, strī, (dhunoti vetasādinadījātavṛkṣāniti . dhu kampane + vahulavacanāt niḥ sa ca kit .) nadī . ityamaraṭīkāyāṃ bharataḥ .. (yathā, ṛgvede . 2 . 30 . 2 .
     pathodarantīranujoṣamasmai dive dive dhunayo yantyartham .. puṃ, jalapratirodhako'suraviśeṣaḥ . yathā, tatraiva . 1 . 174 . 9 .
     tvaṃ dhunirindradhunimatīrṛṇorapaḥ sīrānasravantīḥ .. he indra tvaṃ dhuniḥ kampayitā śatrūṇāmasi ato dhunimatīḥ kampanopetataraṅgavatīḥ athavā dhunirnāmajalapratirodhakāryasuraḥ sa eva pratibandhakatayā yāsāṃ tādṛśīrapaḥ .. iti tadbhāṣye sāyanaḥ . dhūnayati kampayati śatrūniti . marudbiśeṣaḥ . yathā, vājasaneyasaṃhitāyām . 39 . 7 .
     ugraśca bhīmaśca dhvāntaśca dhuniśca .. kampayitari, tri . yathā, ṛgvede . 1 . 79 . 1 .
     hiraṇyakeśo rajasovisārehirdhunirvāta iva dhrajīmān ..)

dhunī, strī, (dhuni + kṛdikārāditi vā ṅīṣ .) nadī . ityamaraḥ . 1 . 10 . 30 .. (yathā, bhāgavate . 4 . 29 . 55 .
     satvaṃ vicakṣya mṛgaceṣṭitamātmano'ntaścittaṃ niyaccha hṛdi karṇadhunīñca citte ..)

dhunīnāthaḥ, puṃ, (dhunīnāṃ nadīnāṃ nāthaḥ .) samudraḥ . iti rājanirghaṇṭaḥ ..

dhundhumāraḥ, puṃ, (dhundhuṃ tannāmakaṃ rākṣasaṃ mārayatīti . māri + aṇ .) kuvalayāśvarājaḥ . sa tu bṛhadaśvaputtraḥ . iti padmapurāṇam .. (asya dhandhumāraṇakathā yathā, harivaṃśe . 11 . 39 -- 55 .
     sa evamukto rājarṣirutaṅkena mahātmanā .
     kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunivāraṇe ..
     bṛhadaśva uvāca .
     bhagavan ! nyastaśastro'hamayantu tanayo mama .
     bhaviṣyati dvijaśreṣṭha ! dhundhumāro na saṃśayaḥ ..
     sa taṃ vyādiśya tanayaṃ rājarṣirdhundhumāraṇe .
     jagāma parvatāyaiva tapase saṃśitavrataḥ ..
     kuvalāśvastu puttrāṇāṃ śatena saha pārthiva ! .
     prāyādutaṅkasahito dhundhostasya parigrahe ..
     tamāviśacadā viṣṇurbhagavāṃstejasā vibhuḥ .
     utaṅkasya niyogādvai lokānāṃ hitakāmyayā ..
     tasmina prayāte durdharṣe divi śabdo mahānabhūt .
     eṣa śrīmānnṛpasuto dhundhumāro bhaviṣyati ..
     divyairmālyaiśca taṃ devāḥ samantāt samavākiran .
     devadundubhayaścāpi praṇedurbharatarṣabha ! ..
     sa gatvā jayatāṃ śreṣṭhastanayaiḥ saha vīryavān .
     samudraṃ khānayāmāsa bālukārṇavamavyayam ..
     nārāyaṇena kauravya ! tejasāpyāyitaḥ sa vai .
     babhūva sumahātejā bhūyo balasamanvitaḥ ..
     tasya puttraiḥ khanadbhistu bālukāntarhitastadā .
     dhundhurāsādito rājan ! diśamāśritya paścimām ..
     mukhajenāgninā krodhāllokānudvartayanniva .
     vāri susrāva vegena mahodadhirivodaye ..
     somasya bharataśreṣṭha ! dhārormikalilaṃ mahat .
     tasya puttraśataṃ dagdhaṃ tribhirūṇantu rakṣasā ..
     tataḥ sa rājā kauravya ! rākṣasaṃ taṃ mahābalam .
     āsasāda mahādejā dhundhuṃ dhundhunivarhaṇaḥ ..
     tasya vārimayaṃ vegamāpīya sa narādhipaḥ .
     yogī yogena vahniñca śamayāmāsa vāriṇā ..
     nihatya taṃ mahākāyaṃ balenodakarākṣasam .
     utaṅkaṃ darśayāmāsa kṛtakarmā mahāyaśāḥ ..
     utaṅkastu varaṃ prādāt tasmai rājñe mahātmane .
     adadāccākṣayaṃ vittaṃ śatrubhiścāparājayam ..
     dharme ratiñca satataṃ svarge vāsaṃ tathākṣayam .
     puttrāṇāñcākṣayālloṃkān svarge ye rākṣasā hatāḥ .. * ..
) śakragopaḥ . gṛhadhūmaḥ . padālikaḥ . iti medinī . re, 270 ..

dhurandharaḥ, puṃ, dhavavṛkṣaḥ . iti ratnamālā .. (paryāyo'sya yathā --
     dhavo dhaṭo nanditaruḥ sthiro gauro dhurandharaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. dhuraṃ dharatīti . dhṛ + khac + mum .) rathalāṅgalādibhāravoḍhā . tatparyāyaḥ . dhurvahaḥ 2 dhuryaḥ 3 dhaureyaḥ 4 dhurīṇaḥ 5 . ityamaraḥ . 2 . 9 . 65 .. yathā --
     dhurandharo dhurīṇaśca dhaureyadhuryadhurvahāḥ .
     yatra kāmyarathasyāpi lāṅgalasyāpi vā dhuram ..
     vahatyekadhurīṇaḥ syāttathā caikadhuro'pi ca .
     sa tu sarvadhurīṇaḥ syāt sarvā vahati yo dhuraḥ ..
iti śabdaratnāvalī .. (ādityanṛpasya mantrī . sa tu kauśalena rājānaṃ hatvā svayayeva rājyamakarot .. yathā, rājāvalyām 2 paricchede .
     ādityasya tadā mantrī adūrānvayasambhavaḥ .
     dhurandharābhidho dhīro balabuddhiniketanaḥ ..
     senāpatīn vaśīcakre dhanamānapradānataḥ .
     ekadā sa tamādityamādityasamavarcasam ..
     ekānte nṛpamāsīnaṃ hatvā hatamatistadā .
     tadāsanaṃ samāruhya rājyaṃ prāśāddhurandharaḥ ..
     bhūmivedamitānvarṣānbhuktvā bhogānanuttamān .
     senoddhataṃ sutaṃ rājye sthāpayitvā layaṃ gataḥ ..
rākṣasaviśeṣaḥ . sa tu prahastasya sacivaviśeṣaḥ . yathā, goḥ rāmāyaṇe . 6 . 32 . 15 .
     etasminnantare śūrāḥ prahastasya vaśānugāḥ .
     dhurandharaḥ kumbhahanurmahānādaḥ samunnadaḥ .
     ete prahastasacivāḥ sarve jagmurvanaukasaḥ ..
) dhurvāhakamātre, tri .. (yathā, mahābhārate . 3 186 . 10 .
     anaḍvāhaṃ suvrataṃ yo dadāti halasya voḍhāramanantavīryam .
     dhurandharaṃ balavantaṃ yuvānaṃ prāpnoti lokān daśadhenudasya ..
śreṣṭhaḥ . yathā, tatraiva . 13 . 137 . 31 .
     dattvā tu satataṃ taistu kauravānāṃ dhurandhara ! .
     dānayajñakriyāyuktā buddhirdharmopacāyinī ..
)

dhurā, strī, (dhur + pakṣe ṭāp .) dhūḥ . bhāraḥ . ityamaraṭīkāyāṃ bharataḥ ..

dhurīṇaḥ, tri, (dhuraṃ vahatīti . khaḥ sarvadhurāt . 4 . 4 . 78 . ityatra yogavibhāgavat khaḥ .) bhāravāhaḥ . ityamaraḥ . 2 . 9 . 65 .. (śreṣṭhaḥ . yathā, pañcatantre . 3 . 207 .
     he brahmavratadharāṇāṃ dhurīṇa ! tvayāpi mayyupakṛtamityādyuktrā skandhāduttārya yatra yatra svajanagṛhadvārādiṣu babhrāma ..)

dhurīyaḥ, puṃ, (dhuramarhatīti . chaḥ .) anaḍvān . iti rājanirghaṇṭaḥ .. bhārayogye, tri ..

dhuryaḥ, tri, (dhuraṃ vahatīti . dhur + dhuro yaḍḍhakau . 4 . 4 . 77 . iti yat . na bhakucchurām . 8 . 2 . 79 . iti na dīrghaḥ .) dhurandharaḥ . ityamaraḥ . 2 . 9 . 65 .. (yathā, raghuḥ . 5 . 66 .
     tāmekatastava bibharti gururvinidrastasyā bhavānaparadhuryapadāvalambī .. śreṣṭhaḥ . yathā, bhāgavate . 4 . 22 . 49 .
     vaṇyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā .. ṛṣabhauṣadhau anaḍuhi ca puṃ . iti rājanirghaṇṭaḥ .. (aśvādirapi . yathā, mahābhārate . 3 . 197 . 12 . punarapi cānyo'pyaśvārthī brāhmaṇa āgacchat . tvarito'tha tasmai apanahya vāmaṃ dhuryamadadat atha prāyāt ..)

dhurva, ī hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) hrasvī . dhūḥ dhurau dhuraḥ . ī, dhūrṇaḥ . kitave vācya dhūrtaḥ . iti manīṣāditvānnipātyaḥ . iti durgādāsaḥ ..

dhuvakā, strī, (dhavati punaḥ punaruccāraṇena gītaṃ kampayatīveti . dhū kampane + kvun śilpi saṃjñayorapūrbasyāpi . uṇāṃ 2 . 32 . iti kvun . tataṣṭāp .) dhruvakā . ityuṇādikoṣaḥ .. dhūyā iti bhāṣā ..

dhuvanaḥ, puṃ, (dhavatīti . dhū + bhūsūdhūbhrasjibhyaśchandasi . uṇāṃ 2 . 80 . iti kyun .) agniḥ . iti siddhāntakaumudī .. (yathā, śatapathabrāhmaṇe . 13 . 2 . 8 . 5 .
     ye yajñe dhuvanaṃ tanvate ..)

dhuvitraṃ, klī, (dhūyate'neneti . dhū + itra .) yajñāgnijvālanārthamṛgacarmaracitavyajanam . ityamaraḥ . 2 . 7 . 23 ..

dhusturaḥ, puṃ, dhustūraḥ . ityamaraṭīkāyāṃ bharataḥ ..

[Page 2,800a]
dhustūraḥ, puṃ, (dhunoti kampayati cittaṃ sevanena . dhu kampane + kharjipiñjādibhya urolacau . uṇāṃ 4 . 90 . iti ūraḥ . dhunoteḥ stuṭ ca . ityujjvaladattoktyā stuṭ .) kṣupaviśeṣaḥ . dhuturā . iti bhāṣā . tatparyāyaḥ . unmattaḥ 2 kitavaḥ 3 dhūrtaḥ 4 kanakāhvayaḥ 5 mātulaḥ 6 madanaḥ 7 . ityamaraḥ . 2 . 4 . 77 .. dhattūraḥ 8 . iti hemacandraḥ .. śaṭhaḥ 9 mātulakaḥ 10 śyāmaḥ 11 śivaśekharaḥ 12 kharjūghnaḥ 13 kāhalāpuṣpaḥ 14 khalaḥ 15 kaṇṭaphalaḥ 16 mohanaḥ 17 kṛlabhaḥ 18 mattaḥ 19 śaivaḥ 20 . iti rājanirghaṇṭaḥ .. devikā 21 tūrī 22 mahāmohī 23 śivapriyaḥ 24 dhusturaḥ 25 dhutturaḥ 26 . iti śabdaratnāvalī .. asya guṇāḥ .. madavarṇāgnivātakāritvam . jvarakuṣṭhayūkālikṣāvraṇaśleṣmakaṇḍūkṛmiviṣanāśitvam . kaṣāyatvam . madhuratvam . tiktatvam . uṣṇatvam . gurutvañca . iti bhāvaprakāśaḥ .. kaṭutvam . kāntikāritvam . tvagdoṣakharjūbhramanāśitvañca . iti rājanirghaṇṭaḥ .. mūrchākāritvam . vahnipittanāśitvañca . iti rājavallabhaḥ .. (upaviṣaviśeṣo'yam . tadyathā --
     arkakṣīraṃ snuhīkṣīraṃ tathaiva kālahārikā .
     karavīrakadhustūrau pañca copaviṣāṇi tat ..
     arkakṣīraṃ snuhīkṣīraṃ lāṅgalīkaravīrakam .
     guñjāhiphenadhustūrau saptopaviṣajātayaḥ ..
iti vaidyakabhaiṣajyadhanvantarigranthe viṣādhikāre ..)

dhū, ña kampe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃsakaṃ-veṭ .) sa cehāpi kampapreraṇameva . ña, dhavati dhavate . dhavati candanamañjarīśceti halāyudhaḥ . iti durgādāsaḥ ..

dhū, na ña gi kampe . iti kavikalpadrumaḥ .. (svāṃ-kryāṃ ca-ubhaṃ-sakaṃ-veṭ .) sa cehāpi kampapreraṇam . na ña, dhūnoti dhūnute . gi ña, dhunāti dhunīte . dhūnaḥ dhūniḥ . dhūnoti campakavanānīti halāyudhaḥ . dhunāti vāyuraśvattham . dhunīte bandhūkaṃ tilakusumajanmā hi pavanaḥ . iti durgādāsaḥ ..

dhū, śi ka kampe . iti kavikalpadrumaḥ .. (tudāṃcurāṃ-ca-sakaṃ-seṭ .) kampa iha ñyantasya rūpam . śi, dhuvati māruto mālatīlatām . adhuvīt . ka, dhāvayati . vāyurvidhūnayati keśarapuṣpareṇūniti curādau halāyudhaḥ . prīghūñornan vā ityatra dhūñagrahaṇādasya kathaṃ nanniti cenna . svārthavihitasya ñerñakāreṇa sambandhasya vācyatvāt . anyathā kampapreraṇe dhūnayati ityādiprayogā na syuḥ . dhūnotītyādīnāṃ sādhyā iti cet svabhāvāt kampapreraṇārthāṇāṃ teṣāṃ ñau kṛte kampapreraṇasya preraṇamevārthaḥ syāt . kiñca kampanāyāṃ dhūnayatītyādīnāmāvaśyakatvāt tatsūtre ñakāraḥ prācīnamatānuvādārtha eva . iti durgādāsaḥ ..

[Page 2,800b]
dhūḥ, [r] strī, (dhurvatīti . dhurva + kvip .) yānamukham . rathāderagrabhāgaḥ . ityamaraḥ . 2 . 8 . 55 .. (yathā, mahābhārate . 1 . 136 . 21 .
     kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ ..) bhāraḥ . (yathā, raghuḥ . 1 . 34 .
     tena dhūrjagato gurvī saciveṣu nicikṣipe ..) cintā . ityekākṣarakoṣaḥ .. (agram . yathā, raghuḥ . 2 . 2 .
     apāṃśulānāṃ dhuri kīrtanīyā .. hiṃsake, tri . yathā, ṛgvede . 10 . 94 . 7 .
     daśadhuro daśayuktā vahadbhyaḥ .. daśabhirdhuro dhūrbhirhiṃsitṛbhiḥ . tṛtīyārthe prathamā . iti tadbhāṣye sāyanaḥ ..)

dhūkaḥ, puṃ, (dhūnoti kampayatīti . dhū + ajiyudhūnībhyo dīrghaśca . uṇāṃ 3 . 47 . iti kan .) vāyuḥ . ityuṇādikoṣaḥ .. dhūrtaḥ . kālaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

dhūtaḥ, tri, (dhū + ktaḥ .) kampitaḥ . (yathā, meghadūte . 35 .
     dhūtodyānaṃ kuvalayarajogandhibhirgandhavatyāstoyakrīḍāviratayuvatisnānatiktairmarudbhiḥ ..) bhartsitaḥ . iti medinī . te, 28 .. tyaktaḥ . ityamaraḥ . 3 . 1 . 107 .. tarkitaḥ . iti dharaṇiḥ ..

dhūnaḥ, tri, (dhū + lvādibhyaḥ . 8 . 2 . 44 . iti niṣṭhātasya naḥ .) kampitaḥ . dhūdhātoḥ ktaḥ lvāditvāttasya nādeśaḥ . iti saṃkṣiptasāravyākaraṇam ..

dhūnakaḥ, puṃ, (dhūnayati saṃdhukṣayati agnimiti . dhū + ṇic + ṇvul .) vahnivallabhaḥ . iti trikāṇḍaśeṣaḥ .. dhūnā iti bhāṣā ..

dhūnanaṃ klī, (dhū + ṇic + lyuṭ .) kampanam . kāṃpāna . iti bhāṣā . iti ñyantadhūdhātoranaṭā sādhyam .. (yathā, rājataraṅgiṇyām . 6 . 12 .
     kurvāṇā bhaktiśīlaśrīniṣedhaṃ mūrdhadhūnanaiḥ ..)

dhūniḥ, strī, kampanam . dhūdhātoḥ ktisthāne lvāditvānniḥ . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ ..

dhūpa, tāpe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) ṣaṣṭhasvarī . dhūpāyati dhūpāyate . āyantatvādubhayapadamiti vopadevaḥ . are tu āyasyāprāptipakṣe parasmaipadameva . adhūpīt dudhūpa ityādi . tāpaḥ santaptīkaraṇam . iti durgādāsaḥ ..

dhūpa, ka dīptau . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) ka, dhūpayati . iti durgādāsaḥ ..

dhūpaḥ, puṃ, (dhūpayati svagandhena prīṇayitvādīpyatīti . dhūpa + ac .) gandhadravyaviśeṣotthadhūmastadvartiśca . tatparyāyaḥ . gandhapiśācikā 2 . iti hemacandraḥ . 3 . 313 .. * .. yathā --
     evaṃ vāṃ kathito dīpo dhūpañca śṛṇutaṃ sutau .
     nāsākṣirandhrasukhadaḥ sugandho'timanoharaḥ ..
     dahyamānasya kāṣṭhasya prayatasyetarasya vā .
     parāgasyāthavā dhūmo nistāpo yasya jāyate ..
     sa dhūpa iti vijñeyo devānāṃ tuṣṭidāyakaḥ .
     rāśīkṛtairna caikatra tairdravyaiḥ paridhūpayet ..
     odhāgnivattathā kṛtvā na tatphalamavāpnuyāt .
     śrīcandanañca saralaḥ sālaḥ kālāgurustathā ..
     udayaḥ surathaḥ kandī raktavidruma eva ca .
     pītasālaḥ parimalo vimardīkāsanastathā ..
     namerurdevadāruśca vilvasāro'tha khādiraḥ .
     santānaḥ pārijātaśca haricandanavallabhau ..
     vṛkṣeṣu dhūpāḥ sarveṣāṃ prītidāḥ parikīrtitāḥ .
     arālaḥ saha sūtreṇa śrīvāsaḥ paṭavāsakaḥ ..
     karpūraḥ śrīkaraścaiva parāgaḥ śrīharāmalau .
     sarvauṣadhirajojāto vārāhaścūrṇa utkalaḥ ..
     jātīkoṣasva cūrṇañca gandhaḥ kastūrikā tathā .
     kṣode vṛtte ca gaditā dhūpā ete udāhṛtāḥ ..
     yakṣadhūpo vṛkadhūpaḥ śrīpiṣṭo'gurujharjharaḥ .
     patrivāhaḥ piṇḍadhūpaḥ sugolaḥ kaṇṭha eva ca ..
     anyonyayoganiryāsā dhūpā ete prakīrtitāḥ .
     etairvidhūpayeddevān dhūmibhiḥ kṛṣṇavartmanā ..
     yeṣāṃ dhūpodbhavairghrāṇaistuṣṭiṃ gacchanti jantavaḥ .
     niryāsaśca parāgaśca kāṣṭhaṃ gandhaṃ tathaiva ca ..
     kṛtrimaśceti pañcaite dhūpāḥ prītikarā matāḥ .
     na yakṣadhūmaṃ vitaret mādhavāya kadācana ..
     na raktavidrumaṃ mahyaṃ surathaṃ skandinaṃ tathā .
     yakṣadhūpaḥ patrivāhaḥ piṇḍadhūpaḥ sugolakaḥ ..
     kṛṣṇāguruḥ sakarpūro mahāmāyāpriyaḥ smṛtaḥ .
     yakṣadhūpena vā devīṃ mahāmāyāṃ prapūjayet ..
     yakṣadhūpenetyatra vṛkadhūpeneti ca pāṭhaḥ ..
     medomajjāsamāyuktān na dhūpān vinivedayet .
     parakīyāṃstathā ghrātān stenīkratyābhimardvitān ..
     puṣpaṃ dhūpañca gandhañca upacārāṃstathāparān .
     ghrātānnivedya devebhyo naro narakamāpnuyāt ..
     na bhūmau vitaret dhūpaṃ nāsane na ghaṭe tathā .
     yathā tathādhāragataṃ kṛtvā tadbinivedayet ..
     raktavidrumaśālau ca surathaḥ saralastathā .
     santānako nameruśca kālāgurusamanvitaḥ ..
     jātīkoṣādyasaṃyukto dhūpaḥ kāmeśvarīpriyaḥ .
     tripurāyāstathaivāyaṃ mātṝṇāmapi nityaśaḥ ..
     sarveṣāṃ pīṭhadevānāṃ kāntādīnāñca puttraka ! .
     eṣa vāṃ kathito dhūpaḥ śṛṇu taṃ netrarañjanam ..
iti kālikāpurāṇe 68 adhyāyaḥ .. api ca .
     puṣpāṇi ca sugandhīni dhūpañca ghṛtasaṃyutam .
     gugguluṃ kunduruṃ caiva devadāru turuṣkakam ..
     sihlakaṃ candanaṃ kāṣṭhaṃ śrīvāsaṃ cāguruṃ tathā .
     sarjarasaṃ nakhaṃ caiva daive paitre ca karmaṇi ..
iti vahnipurāṇe bhojanavidhānanāmādhyāyaḥ .. * .. roganāśakadhūpo yathā --
     kūrmamatsyākhumahiṣagośṛgālāśvavānarāḥ .
     viḍālabarhikākāśca varāholūkakukkuṭāḥ ..
     haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā roma śoṇitam dhūpaṃ dadyājjvarārtasya unmattebhyaśca śāntaye ..
     etānyauṣaghajātāni dhūpitāni maheśvara ! .
     nighnanti rogajātāni vṛkṣamindrāśaniryathā ..
iti gāruḍe 199 adhyāyaḥ .. (yathā --
     puradhyāmavacāsarjanimbārkāgurudārubhiḥ .
     sarvajvaraharo ghūpaḥ kāryo'yamaparājitaḥ ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) ṣaḍaṅgadhūpo yathā --
     guggulvaguruuśīraśarkarāmadhucandanaiḥ .
     dhūpayedājyasaṃmiśrairnīcairdevasya deśikaḥ ..
anyaśca .
     sitājyamadhusaṃmiśraṃ guggulvagurucandanam .
     ṣaḍaṅgadhūpametattu sarvadevapriyaṃ sadā ..
daśāṅgo yathā --
     rogarogaharorogadakeśāḥ suratarujatulaghupatraviśeṣāḥ .
     vakravivarjitavārijamudrā dhūpavartiriha sundari ! bhadrā ..
anyaśca .
     madhu mustaṃ ghṛtaṃ gandho guggulāguruśailajam .
     saralaṃ sihlasiddhārthaṃ daśāṅgo dhūpa ucyate ..
ṣoḍaśāṅgo yathā --
     gulguluṃ saralaṃ dāru patraṃ malayasambhavam .
     hrīveramaguruṃ kuṣṭhaṃ guḍaṃ sarjarasaṃ ghanam ..
     harītakīṃ nakhīṃ lākṣāṃ jaṭāmāṃsīñca śailajam .
     ṣoḍaśāṅgaṃ vidurdhūpaṃ daive pitrye ca karmaṇi ..
iti tantrasrāraḥ .. * .. keśavārcāyāṃ ṣoḍaśāṅgadhūpo yathā --
     sustakaṃ gugguluḥ kuṣṭhaṃ karpūraṃ malayodbhavam .
     devadāru jaṭāmāṃsī jātīkoṣañca vālakam ..
     surā māṃsī hyagurukaṃ tvaguśīrañca keśaram .
     elā tathā tejapatraṃ sarvametadghṛtāktakam ..
     dhūpo'yaṃ ṣoḍaśāṅgaḥ syādgovindaprītikārakaḥ ..
dbādaśāṅgo yathā --
     gugguluścandanaṃ patraṃ kuṣṭhañcāguru kuṅkumam .
     jātīkoṣañca karpūraṃ jaṭāmāṃsī ca vālakam .
     tvaguśīrañca dhūpo'sau dvādaśāṅgaḥ prakīrtitaḥ ..
daśāṅgo yathā --
     karpūraṃ kuṣṭhamaguru guggulurmalayodbhavam .
     keśaraṃ vālakaṃ patraṃ tvagjātīkoṣamuttamam ..
     sarvametadghṛtayutaṃ daśāṅgo dhūpa īritaḥ ..
aṣṭāṅgo yathā --
     guggulvagurukaṃ tejapatraṃ malayasambhavam .
     karpūraṃ vālakaṃ kuṣṭhaṃ nūtanaṃ kuṅkurma tathā ..
     aṣṭāṅgaḥ kathito dhūpo govindaprītidaḥ śubhaḥ ..
pañcāṅgo yathā --
     candanaṃ kuṅkumaṃ nūtnaṃ karpūraṃ guggulo'guru .
     dhūpo'yaṃ ghṛtasaṃyuktaḥ pañcāṅgaḥ samudāhṛtaḥ ..
mukundaghūpe varjanīyadravyam . yathā --
     aikṣavaṃ śālaniryāsaṃ padmakaṃ saralañca tu .
     vacā madhurikā tailaṃ gandhakāṣṭhaṃ kalambakam ..
     gandhakaṃ ṭaṅkaṇaṃ tālaṃ hiṅgulañca manaḥśilā .
     kakkolamūṣaraṃ dārvī gandhamādrī rasāñjanam ..
     aṣṭavargaḥ śaṭī methī śilājidgandhacandanam .
     kundurū reṇukaṃ rāsnājamodā śatapuṣpikā ..
     haridrā jīrakaṃ vṛkṣakṣīrañca raktacandanam .
     karcūrakaṃ maruvakaṃ yavānī granthikantathā ..
     śailajaṃ dhātakīpuṣpaṃ nakhī mocarasādikam .
     mukundadhūpe devarṣe ! sarvametadvivarjayet ..
iti pādmottarasvaṇḍam .. dhūpadānavidhiryathā --
     madhyamānāmikābhyāntu madhyaparvaṇi deśikaḥ .
     aṅguṣṭhāgreṇa deveśi ! dhṛtvā dhūpaṃ nivedayet ..
     dhūpasthānaṃ samabhyarcya tarjanyā vāmayāspṛśan .
     dhūpabhājanamantreṇa prokṣyābhyarcya hṛdāṇunā uttīrya dṛṣṭiparyantaṃ ghaṇṭāṃ vāmadiśi sthitām ..
     vādayan vāmahastena dakṣahastena cārpayet ..
iti tantrasāraḥ .. gandhamālyamadattvā dhūpadāne doṣo yathā --
     adattvā gandhamālyāni yo me dhūpaṃ prayacchati .
     kūṇapo jāyate bhūme yātudhāno na saṃśayaḥ ..
     varṣāṇi caikaviṃśāni ayaskāranivāsakaḥ .
     tiṣṭhate'tra mahābhāge ! evametanna saṃśayaḥ ..
iti varāhapurāṇam .. * .. viṣaghnadhūpo yathā --
     saktuḥ sarjarasopetaḥ sarṣapā elabālukaiḥ .
     suvarṇā taskarataroḥ kusumairarjunasya tu ..
     dhūpo vāsagṛhe hanti viṣaṃ sthāvarajaṅgamam .
     na tatra kīṭā na viṣaṃ na dardurasarīsṛpāḥ ..
     na kṛtyā karmaṇastatra dhūpo'yaṃ yatra dahyate .. * ..
sarpanirmocanadhūpo yathā --
     kārpāsāsthibhujaṅgasya yathā nirmocanaṃ bhavet .
     sarpanirmocano dhūpaḥ praśastaḥ satataṃ gṛhe ..
iti matsyapurāṇe 192 adhyāyaḥ ..

dhūpanaḥ, puṃ, (dhūpayati saṃdhukṣayati vahnimiti . dhūpa + lyuḥ .) śālavṛkṣaniryāsaḥ . dhūnā iti bhāṣā . tatparyāyaḥ . śālaveṣṭaḥ 2 sarjarasaḥ 3 vahnivallabhaḥ 4 . iti śabdamālā .. (yathā, manuḥ . 7 . 219 .
     parīkṣitāḥ striyaścainaṃ vyajanodakadhūpanaiḥ .
     veṣārambhanasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ ..
klī, dhūpa + lyuṭ . dhūpādinā sandhukṣaṇam . yathā, mahābhārate . 13 . 99 . 7 .
     agnikāryāṇi samidhaḥ kuśāḥ sumanasastathā .
     balayaścānnalājābhirdhūpanaṃ dīpakarma ca ..
)

dhūpavṛkṣaḥ, puṃ, (dhūpotpādako vṛkṣaḥ .) saralavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (saralaśabde'sya vivaraṇaṃ jñātavyam ..)

dhūpavṛkṣakaḥ, puṃ, (dhūpavṛkṣa + svārthe kan .) saralavṛkṣaḥ . iti śabdaratnāvalī ..

dhūpāguru, klī, (dhūpāya sandhukṣaṇāya yadagaru .) dāhāguru . iti rājanirghaṇṭaḥ ..

dhūpāṅgaḥ, puṃ, (dhūpasādhanamaṅgaṃ yasya .) śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,801c]
dhūpāyitaḥ, tri, (dhūpyate smeti . dhūpa santāpe +
     āyādaya ādhadhātuke vā . 3 . 1 . 31 . iti āyaḥ . tataḥ ktaḥ .) santaptaḥ . adhvādinā śrāntaḥ . ityamarabharatau .. dattadhūpagṛhādi . yathā, tantrapramode .
     pradīpaparidīpite vividhadhūpadhūpāyite ..

dhūpārhaṃ, klī, (dhūpāya arhyate pūjyate iti . arha pūjāyām + ghañ .) kṛṣṇāguru . iti rājanirghaṇṭaḥ .. dhūpayogye, tri ..

dhūpitaḥ, tri, (dhūpyate smeti . dhūpa + ktaḥ .) santāpitaḥ . (yathā, haribhaktivilāse .
     tato gandhapavitrañca gṛhītvā dhūpitaṃ budhaḥ .
     bhagavantaṃ namaskṛtya bhaktyā saṃprārthayedidam ..
) adhvādinā śrāntaḥ . ityamarabharatau .. dattadhūpaḥ . yathā --
     yavādinā dohadadhūpito drumaḥ . iti vṛkṣāyurvedaḥ ..

dhūmaḥ, puṃ, (dhūnoti dhūyate vāṃ . dhū na kampe + iṣiyudhīndhīti . uṇāṃ 1 . 144 . iti mak .) ārdrendhanaprabhavaḥ . dhūṃyā iti bhāṣā . tatparyāyaḥ . bhambhaḥ 2 marudbāhaḥ 3 khatamālaḥ 4 śikhidhvajaḥ 5 agnivāhaḥ 6 tarī 7 . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 7 . 26 .
     haviḥśamīpallavalājagandhī puṇyaḥ kṛśānorudiyāya dhūmaḥ ..) asya guṇaḥ . vātapittavṛddhikāritvam . iti rājavallabhaḥ .. sa ca meghāñjanayorjanakaḥ .. (yathā, meghadūte . 5 .
     dhūmajyotiḥsalilamarutāṃ sannipātaḥ kva seghaḥ .. bhīmādivaduttarapadalope dhūmaketuḥ . yathā, gargaḥ .
     ulkāpāte ca tridinaṃ dhūme pañcadināni ca .. udgārajavāyuviśeṣaḥ . coṃyā ḍheṃkura iti bhāṣā .. yathā, āhnikatattvadhṛtavacanam .
     dhūmodgāre tathā vānte kṣurakarmaṇi maithune .. cikitsāviśeṣaḥ . yathā --
     śvetā jyotiṣmatī caiva haritālaṃ manaḥśilā .
     gandhāścāgurupatrādyā dhūmo mūrdhavirecanam ..
     gauravaṃ śirasaḥ śūlaṃ pīnasārdhāvabhedakau .
     karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ ..
     dantadaurbalyamāsrāvaḥ srotoghrāṇākṣidoṣajaḥ .
     pūtighrāṇāsyagandhaśca dantaśūlamarocakaḥ ..
     hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe .
     śleṣmapraseko vaisvaryaṃ galaśuṇṭhyupajihvikā ..
     khālityaṃ piñjaratvañca keśānāṃ patanantathā .
     kṣavathuścātitandrā ca buddhermoho'tinidratā ..
     dhūmapānāt praśāmyanti balaṃ bhavati cādhikam .
     śiroruhakapālānāmindriyāṇāṃ svarasya ca ..

     snātvā bhuktvā samullikhya kṣuttvā dantān vighṛṣya ca .
     nāvanāñjananidrānte cātmavān dhūmapo bhavet ..
     tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ .
     rogāstasya tu peyāḥ syurāpānāstristrayastrayaḥ ..
     paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān .
     prayoge snaihike tvekaṃ vairecyaṃ triścatuḥpibet ..
     hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ .
     yatheritānāṃ doṣāṇāṃ samyak pītasya lakṣaṇam ..
     vyādhiryamāndyaṃ mūkatvaṃ raktapittaṃ śirobhramam .
     akāle cātipītaśca dhūmaḥ kuryādupadravān ..

     na viriktaḥ pibeddhūmaṃ na kṛte vastikarmaṇi .
     na raktī na viṣeṇārto na śocī na ca garbhiṇī ..
     na śrame na made nāme na pitte na prajāgare .
     na mūrchā bhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate ..
     na madyadugdhe pītvā ca na snehaṃ naca mākṣikam .
     dhūmaṃ na bhuktvā dadhnā ca na rukṣaḥ kruddha eva ca ..
     na tāluśoṣe timire śirasyabhihate na ca .
     na śaṅkhake na rohiṇyāṃ na mehe na madātyaye ..
     eṣu dhūmamakāleṣu mohāt pibati yo naraḥ .
     rogāstasya pravardhante dāruṇā dhūmavibhramāt ..
iti carake sūtrasthāne pañcame'dhyāye ..
     dhūmaḥ pañcavidho bhavati tadyathā, prāyogikaḥ snehano vairecanaḥ kāsaghno vāmanīyaśceti .
     tatrailādinā kuṣṭhatagaravargeṇa ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike . snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snehane . śirovirecanadravyairvairecane . bṛhatīkaṇṭakārikātrikaṭukakāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne . snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhirvāmanīyaiśca vāmanīye ..

     mukhena taṃ pibet pūrbaṃ nāsikābhyāṃ tataḥ pibet .
     mukhapītaṃ mukhenaiva vamet pītañca nāsayā ..
     mukhena dhūmamādāya nāsikābhyāṃ na nirharet .
     tena hi pratilomena dṛṣṭistatra vihanyate ..

     akālapītaḥ kurute bhramamūrchāśirorujaḥ .
     ghrāṇaśrotrākṣijihvānāmupaghātañca dāruṇam ..

     tatra snehano vātaṃ śamayati snehādupalepācca .
     vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇādauṣṇyādvaiṣadyācca . prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati sādhāraṇatvāt pūrbābhyāmiti ..

     naro dhūmopayogācca prasannendriyavāṅmanāḥ .
     dṛḍhakeśadbijaśmaśrusugandhiviśadānanaḥ ..
prāyogikaṃ trīṃstrīnucchvāsānādadīta . mukhanāsikābhyāñca paryāyāṃstrīṃścaturo veti .. snaihikaṃ yāvadaśrupravṛttiḥ vairecanikamādoṣadarśanāt . tilataṇḍulayavāgū pītena pātavyo vāmanīyaḥ grāsāntareṣu kāsaghna iti . iti suśrute cikitsitasthāne 40 adhyāyaḥ ..

dhūmaketanaḥ, puṃ, (dhūmaḥ ketanaṃ dhvajaścihnaṃ yasya .) agniḥ . (yathā, raghuḥ . 11 . 81 .
     niṣprabhaśca ripurāsa bhūbhṛtāṃ dhūmaśeṣa iva dhūmaketanaḥ ..) ketugrahaḥ . iti medinī . ne, 238 .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 82 .
     vṛṣaṇaḥ śaṅkaro nityaṃ varcasvī dhūmaketanaḥ ..)

dhūmaketuḥ, puṃ, (dhūmaḥ ketuścihnaṃ yasya .) agniḥ . (yathā, mahābhārate . 1 . 103 . 17 .
     prabhāṃ samutsṛjedarko dhūmaketustathoṣmatām ..) utpātaviśeṣaḥ . sa dhūmābhā tārakā . ityamarabharatau .. (yathā, kumāre . 2 . 32 .
     bhavallabdhavarodīrṇastārakākṣo mahāsuraḥ .
     upaplavāya lokānāṃ dhūmaketurivotthitaḥ ..
) grahabhedaḥ . iti viśvaḥ .. * .. ketavaśca śikhāvanti jyotīṃṣi sthirāṇyutpātarūpāṇi . tadudaye kālāśuddhiryathā --
     dhūmaketau samutpanne grahaṇe candrasūryayoḥ .
     grahāṇāṃ saṅgare caiva na kuryānmaṅgalakriyām ..
     ulkāpāte ca tridinaṃ dhūme pañca dināni ca .
     vajrapāte dinañcaikaṃ varjayet sarvakarmasu ..
iti gargavacanam .. bhojarājaḥ .
     grahe ravīndordharaṇīprakampe ketūdgamolkāpatanādidoṣe .
     vrate daśāhāni vadanti tajjñāstrayodaśāhāni vadanti kecit ..
vajraketūdgamotpāte grahaṇe candrasūryayoḥ . prayāṇantu tyajet kṣattraḥ saptarātramataḥparam .. brāhmaṇaḥ kṣattriyo vaiśyastyajet karma trirātrakam . śūdrastyaktvā caikarātraṃ sarvakarma samācaret .. iti malamāsatattvam .. atha ketūnāṃ saṃsthānam .
     śatamekādhikameke sahasamapare vadanti ketūnām .
     bahurūpamekameva prāha munirnāradaḥ ketum ..
tathā ca parāśaraḥ . śatamekottaraṃ ketūnāṃ bhavanti teṣāṃ ṣoḍaśa mṛtyuniśvāsajāḥ . dvādaśādityasambhavāḥ . daśa dakṣamakhavilayane rudrakrodhajāḥ . sapta paitāmahāḥ . pañcadaśa varṣe vauddālikasya puttrāḥ . saptadaśa marīcikaśyapalalāṭajāḥ . pañca ca prājāpatisahajāḥ . trayo vibhāvasujāḥ . dhūmodbhavaścaikaḥ . caturdaśa mathyamāne'mṛte somena saha sambhūtāḥ . ekastu brahmakopajaḥ .. * .. gargādayaḥ sahasraṃ vadanti . tathā ca gargaḥ .
     amityodayacārāṇāmaśubhānāñca darśanam .
     āgantṝṇāṃ sahasraṃ syādgrahāṇāṃ saṃnibodha me ..
nāradākhyo munirekameva ketuṃ bahurūpaṃ prāha . yathā --
     divyāntarīkṣabhaumastha ekaḥ ketuḥ prakīrtitaḥ .
     śubhāśubhaphalaṃ loke dadātyastamayodaye ..
tatra dhūmaketulakṣaṇam .
     uktaviparītarūpo na śubhakaro dhūmaketurutpannaḥ .
     indrāyudhānukārī viśeṣato dvitricūlo vā ..
hrasvatanuḥ prasanna ityasmāduktāt yo viparīto viśeṣataḥ śakracāparūpaketurutpannaḥ sa dhūmaketuḥ sa ca na śubhakaraḥ pāpaṃ karotītyarthaḥ indradhanuḥsadṛśo na śubhakara eva tathā dbiśikhastriśikhaśca viśeṣataḥ pāpaphaladaḥ . tathā ca samayasaṃhitāyām . acirasthito'tivṛṣṭastvastamitaḥ snigdhamūrtirudaguditaḥ . hnasvatanuḥ prasannaḥ keturlokasyābhāvāya na śubho viparītoḥ viśeṣataḥ śakracāpasaṅkāśaḥ . dvitricatuścūlo vā dakṣiṇasaṃsthaśca mṛtyukaraḥ . iti bhaṭṭotpalakṛtavarāhasaṃhitāṭīkā .. (aśvaviśeṣaḥ . yathā, nakulakṛtāśvavaidyake . 4 . 26 .
     pucchadeśe yadāvarto vājinaḥ saṃpradṛśyate .
     dhūmaketuriti khyātaḥ sa tyājyo dūrato nṛpaiḥ ..
tathāca yuktikalpatarau .
     pṛṣṭhavaṃśe yadāvarta ekaḥ saṃparilakṣyate .
     dhūmaketuriti khyātaḥ sa tyājyo dūrato nṛpaiḥ ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 103 .
     dhanvantarirdhūmaketuskando vaiśravaṇastathā ..)

dhūmagandhikaṃ, klī, (dhūmasyeva gandho yasya . samāse it . tataḥ svārthe kan .) rohiṣatṛṇam . iti bhāvaprakāśaḥ ..

dhūmajāṅgajaṃ, klī, (dhūmajasya meghasya aṅgam dhūmajāṅgaṃ vajraṃ tasmājjāyate iti . jana + ḍaḥ .) vajrakṣāram . iti rājanirghaṇṭaḥ ..

dhūmadhvajaḥ, puṃ, (dhūmaḥ dhvajaścihraṃ yasya .) apiḥ . iti hemacandraḥ . 4 . 163 .. (yathā, sarvadarśanasaṃgrahe cārvākadarśane .
     kathamatyathā dhūmopalambhānantaraṃ dhūmadhvaje prekṣāvatāṃ pravṛttirupapadyeta ..)

dhūmaprabhā, strī, (dhūmasya prabhā iva prabhā yasyāḥ .) dhūmāndhakāranarakaḥ . iti hemacandraḥ . 5 . 3 ..

dhūmamahiṣī, strī, (dhūmasya mahiṣīva .) kujjhaṭī . iti trikāṇḍaśeṣaḥ ..

dhūmayoniḥ, puṃ, (dhūma eva yonirutpattikāraṇaṃ yasya .) meghaḥ . (dhūmaviśeṣodbhavameghaphalaṃ yathoktaṃ cintāmaṇidhṛtavacane .
     yajñadhūmodbhavaṃ tbabhraṃ dbijānāñca hitaṃ smṛtam .
     dāvāgnidhūmasambhūtamabhraṃ vanahitaṃ smṛtam ..
     mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati .
     abhicārāgnidhūmotthaṃ bhūtanāśāya vai dbijāḥ ..
) sustakaḥ . ityamaraḥ ..

dhūmalaḥ, puṃ, (dhūmavadvarṇaṃ lātīti . lā + kaḥ .) kṛṣṇalohitavarṇaḥ . (yathā, naiṣaghe . 19 . 5 .
     api madhukarī kāliṃmanyā virājati dhūmalacchaviriva raverlākṣālakṣmīṃ karairatipātukaiḥ ..) tadyukte, tri . ityamaraḥ . 1 . 5 . 16 ..

dhūmasaṃhatiḥ, strī, (dhūmasya saṃhatiḥ samūhaḥ .) dhūmasamūhaḥ . iti halāyudhaḥ ..

dhūmasī, strī, roṭikāviśeṣaḥ . yathā, bhāvaprakāśe .
     māyānāṃ dālayastoye sthāpitāstyaktakañcukā .
     ātape śoṣitāḥ pātre piṣṭāstā dhūmasī smṛtā ..
     dhūmasī racitā saiva proktā bhurbhurikā budhaiḥ .
     bhurbhurī kaphapittaghnī kiñcidvātakarī smṛtā ..


[Page 2,803a]
dhūmābhaḥ, puṃ, (dhūmasya ābhā iva ābhā yasya .) dhūmravarṇaḥ . iti śabdamālā .. tadvati, tri ..

dhūmāvatī, strī, daśamahāvidyāntargatavidyāviśeṣaḥ . asyā dhyānaṃ yathā --
     vivarṇā cañcalā duṣṭā dīrghā ca malināmbarā .
     vimuktakuntalā rūkṣā vidhavā viraladbijā .
     kākadhvajarathārūḍhā vilambitapayodharā ..
     sūrpahastātirukṣākṣā dhūtahastavarānvitā .
     pravṛddhaghoṇā tu bhṛśaṃ kuṭilā kuṭilekṣaṇā ..
     kṣutpipāsārditā nityaṃ bhayadā kalahāspadā .
     japet kṛṣṇatraturdaśyāṃ puraścaraṇasiddhaye ..
iti tantrasāraḥ .. (asyā mantro yathā, mantrakoṣe .
     dāntāvarghīśabindvantau tato dhūmāvatādviṭhaḥ .
     dhūmāvatī manuḥ prokto vairinigrahakārakaḥ ..
dhūṃ dhūṃ dhūmāvatī svāhā ..)

dhūmikā, strī, (dhūma iva jalīyapadārtho'styasyā iti . dhūma + ṭhan . striyāṃ ṭāp .) kujjhaṭikā . iti trikāṇḍaśeṣaḥ .. (pakṣiviśeṣaḥ . phiṅgā iti khyātā . tadyathā --
     śaśaghnī bhāsakuraragṛdhrolūkakuliṅgakāḥ .
     dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ ..
iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..)

dhūmotthaṃ, klī, (dhūmāduttiṣṭhati paramparāsambandheneti . dhūma + sthā + kaḥ . dhūmayonimeghotpannavajrajātatvād paramparāsambandhatvam .) vajrakṣāram . iti rājanirghaṇṭaḥ .. (dhūmotthite, tri ..)

dhūmorṇā, strī, yamapatnī . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 13 . 165 . 11 .
     śakraḥ śacīpatirdevo yamo dhūmorṇayā saha .
     varuṇaḥ saha gauryā ca sahardhyā ca dhaneśvaraḥ ..
)

dhūmorṇāpatiḥ, puṃ, (dhūmorṇāyāḥ patiḥ .) yamaḥ . iti hārāvalī . 57 ..

dhūmyā, strī, (dhūmānāṃ samūhaḥ iti . dhūma + pāśāditvāt yaḥ .) dhūmasamūhaḥ . ityamaraḥ . 3 . 3 . 43 ..

dhūmyāṭaḥ, puṃ, (dhūmyā iva aṭatīti . aṭa + ac .) pakṣiviśeṣaḥ . phiṅgā iti bhāṣā . tatparyāyaḥ . kaliṅgaḥ 2 bhṛṅgaḥ 2 . ityamaraḥ . 2 . 5 . 16 ..

dhūmraḥ, puṃ, (dhūmaṃ dhūmavarṇaṃ rātīti . rā + kaḥ . pṛṣodarāditvāt sādhuḥ .) śyāmaraktamiśritavarṇaḥ . tatparyāyaḥ . dhūmalaḥ 2 kṛṣṇalohitaḥ 3 . tadvati, tri . ityamaraḥ . 1 . 5 . 16 .. (yathā, raghau . 15 . 16 .
     dhamadhamro vasāgandho jvālāvabhruśiroruhaḥ .
     kravyādgaṇaparīvāraścitāgniriva jaṅgamaḥ ..
) turuskaḥ . iti rājanirghaṇṭaḥ .. (asuraviśeṣaḥ . yathā harivaṃśe . 232 . 8 .
     samudro rabhasaścaṇḍo dhūmraścaiva mahāsuraḥ .. skandasya sainikaviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 62 .
     śṛṇu nāmāni vāpyeṣāṃ ye'mye skandasya sainikāḥ .
     dhūmnaḥ śvetakaliṅgaśca siddhārtho varadastathā ..)

[Page 2,803b]
dhūmrakaḥ, puṃ, (dhūbhravarṇena kāyatīti . kaiḥ + kaḥ .) uṣṭraḥ . iti jaṭādharaḥ ..

dhūmrapatrā, strī, (dhūmraṃ dhūbhravarṇaṃ patraṃ yasyāḥ . ajāderākṛtigaṇatvāt ṭāp .) kṣupaviśeṣaḥ . tatparyāyaḥ . dhūmrāhvā 2 sulabhā 3 svayambhuvā 4 gṛdhrapatrā 5 gṛdhrāṇī 6 kṛmighnī 7 śrīmalāpahā 8 . asyā guṇāḥ . rase tiktatvam . śophakṛmikāsanāśitvam . uṣṇatvam . rucyatvam . agnidīpanakāritvañca . iti rājanirghaṇṭaḥ ..

dhūmramūlikā, strī, (dhūmraṃ mūlamasyāḥ . kap . ṭāpi ata itvam .) śūlītṛṇam . iti rājanirghaṇṭaḥ ..

dhūmralocanaḥ, puṃ, (dhūmre locane yasya) kapotaḥ . iti rājanirghaṇṭaḥ .. śumbhāsurasenāpatiḥ . yathā, mārkaṇḍeyapurāṇe . 86 . 3 .
     he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ .
     tāmānaya balāddaṣṭāṃ keśākarṣaṇavihvalām ..


dhūmravarṇaḥ, puṃ, (dhūmraṃ varṇamasya .) turuṣkaḥ . iti rājanirghaṇṭaḥ .. (parvataviśeṣaḥ . yathā, harivaṃśe . 228 . 73 .
     devāvṛtparvataścaiva tathā vai vāluko giriḥ .
     krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ ..
) kṛṣṇalohitavarṇayukte, tri .. (yathā, mahābhārate . 3 . 283 . 26 .
     ṛkṣāṇāṃ dhūmravarṇānāṃ tisraḥ koṭyo vyavasthitāḥ ..)

dhūmravarṇā, strī, (dhūmraṃ varṇamasyāḥ ṭāp .) agneḥ saptajihvāntargatajihvāviśeṣaḥ . iti jaṭādharaḥ .. (yaduktaṃ muṇḍakopaniṣadi . 2 . 4 .
     kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā .
     sphuliṅginī viśvarūpī ca devī lelāyamānā iti sapta jihvāḥ ..
)

dhūmrā, strī, (dhūmra + ṭāp .) śaśāṇḍulī . iti rājanirghaṇṭaḥ .. (dharanāmavasormātā yathā, mahābhārate . 1 . 66 . 19 .
     dhūmrāyāstu dharaḥ puttro brahmavidyo dhruvastathā ..)

dhūmrikā, strī, śiṃśapāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dhūra, ī ṅa ya vaghe . gatau . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-sakaṃ-seṭ .) dīrghī . ī, dhūrṇaḥ . ṅa ya, dhūryate . iti durgādāsaḥ ..

dhūrjaṭiḥ, puṃ, (dhūr bhārabhūtā jaṭiryasya . yadbā, jaṭa saṃdhāte + in . dhūrgaṅgā jaṭiṣvasyeti . dhurastrailokyacintāyā jaṭiḥ saṃghāto yatra vā .) śivaḥ . ityamaraḥ . 1 . 1 . 35 .. (yathā, bhāgavate . 4 . 5 . 2 .
     kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭirjaṭāṃ taḍidvahnisaṭograrociṣam ..)

dhūrtaṃ, klī, (dhūrvatīti . dhūrva + hasimṛgriti . uṇāṃ 3 . 86 . iti tan .) viḍlavaṇam . iti rājanirghaṇṭaḥ .. lauhakiṭṭam . iti hemacandraḥ . 3 . 40 ..

[Page 2,803c]
dhūrtaḥ, puṃ, (dhūrvati hantīti . dhūrva + tan .) dhustūravṛkṣaḥ . iti medinī . te, 28 .. corakaḥ . iti rājanirghaṇṭaḥ .. (khaṇḍalavaṇam . iti viśvaḥ . te, 22 ..)

dhūrtaḥ, tri, (dhūrvati hinastīti . dhūrva + hasimṛgriṇvāmidamilūpūdhūrvibhyastan . uṇāṃ . 3 . 86 . iti tan .) dyūtakṛt . vañcakaḥ . śeṣasya paryāyaḥ . māyī 2 . iti hemacandraḥ . 3 . 149 .. viṭaḥ 3 . iti medinī . te, 28 .. (yathā, mahābhārate . 4 . 6 . 12 .
     priyā hi dhūrtā mama devinaḥ sadā bhavāṃśca devopama ! rājyamarhati .. yathā ca pañcatantre . 3 . 73 .
     narāṇāṃ nāpito dhūrtaḥ pakṣiṇāṃ caiva vāyasaḥ .
     daṃṣṭriṇāñca śṛgālaśca śvetabhikṣustapasvinām ..


dhūrtakaḥ, puṃ, (dhūrta + kan svārthe .) śṛgālaḥ . iti śabdaratnāvalī .. dhūrtaśca .. (nāgabhedaḥ . yathā, mahābhārate . 1 . 57 . 13 .
     bāhukaḥ śṛṅgaveraśca dhūrtakaḥ prātarātakau .
     kauravyakulajāstvete praviṣṭā havyavāhanam ..
)

dhūrtakṛt, puṃ, (dhūrva + bhāve tan . dhūrvanaṃ hiṃsanaṃ karotīti . kṛ + kvip . tugāgamaśca . dhustūraḥ . iti śabdamālā .. vañcakaṃkārake, tri ..

dhūrtajantuḥ, puṃ, (dhūrtaścāsau jantuśceti .) mānuṣaḥ . iti śabdacandrikā ..

dhūrtamānuṣā, strī, (dhūrto hiṃsito mānuṣo'nayeti .) rāsnā . iti śabdacandrikā ..

dhūrdharaḥ, puṃ, (dharatīti . dhṛ + ac . dhurāṃ dharaḥ . pṛṣodarāditvāt dīrghaḥ .) dhurandharaḥ . ityamaraṭīkāyāṃ ramānāyaḥ ..

dhūrvahaḥ, tri, (vahatīti . vah + ac . dhurāṃ vahaḥ . pṛṣodarāditvāt dīrghaḥ .) dhurandharaḥ . ityamaraḥ . 2 . 9 . 65 ..

dhūrvī, strī, (dhuraṃ ajatīti . aja + kvip . tataḥ ajo vībhāvaḥ .) rathāgrabhāgaḥ . tatparyāyaḥ . yānamukham 2 vadhūḥ 3 . iti hemacandraḥ . 3 . 421 ..

dhūlakaṃ, klī, (dhū + bāhulakāt lakaḥ .) viṣam . iti śabdacandrikā ..

dhūliḥ, strī, (dhuvati dhūyate veti . dhū + bāhulakāt liḥ .) pārthivacūrṇam . dhūlā iti bhāṣā .. (yathā, bhāgavate . 3 . 14 . 24 .
     śmaśānacakrāniladhūlidhūmravikīrṇavidyotajaṭākalāpaḥ .
     bhasmāvaguṇṭhāmalarukmadeho devastribhiḥ paśyati devaraste ..
) tatparyāyaḥ . reṇuḥ 2 pāṃśuḥ 3 rajaḥ 4 . ityamaraḥ . 2 . 8 . 98 .. dhūlī 5 pāṃsuḥ 6 . iti bharataḥ .. kṣitikaṇaḥ 7 kṣaudraḥ 8 cūrṇam 9 tūstam 10 mahīdravaḥ 11 vātaketuḥ 12 nabhaḥketuḥ 13 kaṇā 14 kṣitikaṇā 15 . iti śabdaratnābalī .. * .. dīpakhaṭvātanucchāyāchinnakeśanakhādikam . ajamārjārareṇuśca hanti puṇyaṃ purākṛtam .. iti karmalocanaḥ ..
     ajarajaḥ svararajastathā sammārjanīrajaḥ .
     striyaḥ pādarajo rājan ! śakrādapi haret śriyam ..
iti lakṣmīcaritram ..

dhūlikā, strī, (dhūliriva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan . ṭāp .) kujjhaṭikā . iti śabdaratnāvalī .. (nīhāraḥ . yathā, nīhāre bāṇaśabde ceti ityatra nīhāre dhūlikāyāmiti manuṭīkāyāṃ kullukabhaṭṭaḥ ..)

dhūlikedāraḥ, puṃ, (dhūlipradhānaḥ kedāraḥ . iti madhyalopisamāsaḥ .) vapraḥ . kṣetram . iti trikāṇḍaśeṣaḥ ..

dhūligucchakaḥ, puṃ, (dhūlīnāṃ gucchaka iva . ivārthe kan .) paṭavāsakaḥ . phalgucūrṇam . iti trikāṇḍaśeṣaḥ ..

dhūlidhvajaḥ, puṃ, (dhūlireva dhvajo yasya .) pavanaḥ . iti trikāṇḍaśeṣaḥ ..

dhūlipuṣpikā, strī, (dhūliḥ parāgastatpracuraṃ puṣpaṃ yasyāḥ . kāpi ata itvam .) ketakī . iti rājanirghaṇṭaḥ ..

dhūlīkadambaḥ, puṃ, (dhūlīnāṃ kadambamatra .) nīpaḥ . tiniśaḥ . varuṇavṛkṣaḥ . iti medinī . be, 17 .. (dhūlisamūhe, klī ..)

dhūlīkadambakaḥ, puṃ, (dhūlīkandamba + svārthe kan .) nīpaḥ . iti jaṭādharaḥ ..

dhūlīpaṭalaḥ, puṃ, (dhūlīnāṃ paṭalaṃ yatra .) uḍḍīyamānadhūlīsamūhaḥ . yathā, dhūlīpaṭale dhūmatvabhrame tatrāsatā dhūmatvena . ityādi sāmānyalakṣanāyāṃ śiromaṇiḥ .. (dhūlīsamūhe, klī ..)

dhūśa, ka kāntikṛtau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭa .) ṣaṣṭhasvarī . kāntikṛtiḥ śobhitakaraṇam . candano dhūśayatyaṅgam . iti durgādāsaḥ ..

dhūṣa, ka dhūśe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ṣaṣṭhasvarī . dhūśaḥ kāntikṛtiḥ . candano dhūṣayatyaṅgam . iti durgādāsaḥ ..

dhūsa, ka dhūśe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ṣaṣṭhasvarī . dhūśaḥ kāntikṛtiḥ . ka, dhūsayatyaṅgaṃ candanaḥ . mahiṣadhūsaritaḥ saritastaṭamiti jānakīharaṇayamakāddantyānta evāyamiti ramānāthaḥ . svamate tālavyamūrdhanyānto'pyayam . iti durgādāsaḥ ..

dhūsaraḥ, puṃ, (dhunātīti . dhū + kṛdhūmadibhyaḥ kit . uṇāṃ 3 . 73 . iti saran . sa ca kit .) īṣatpāṇḍuvarṇaḥ . tadvati, tri . ityamaraḥ . 1 . 5 . 13 .. (yathā, raghau . 11 . 60 .
     śyenapakṣiparidhūsarālakāḥ sāndhyamegharudhirārdravāsasaḥ ..) uṣṭaḥ . gardabhaḥ . kapotaḥ . iti rājanirghaṇṭaḥ .. telakāraḥ . iti hemacandraḥ . 6 . 29 .. * .. dhūsaravastūni yathā . dhūliḥ 1 lūtā 2 karabhaḥ 3 gṛhagodhikā 4 kapotaḥ 5 dhūṣikaḥ 6 raṅgam 7 kākakaṇṭhaḥ 8 kharādiḥ 9 . iti kavikalpalatā ..

dhūsaracchadā, strī, (dhūsara īṣat pāṇḍuvarṇaśchado yasyāḥ .) śvetavuhgnā . iti ratnamālā ..

dhūsarapatrikā, strī, (dhūsaraṃ patramasyāḥ . ṅīp . svārthe kan . ṭāpi pūrbahrasvaḥ .) hastiśuṇḍīkṣupaḥ . iti rājanirghaṇṭaḥ ..

dhūsarā, strī, (dhūsara + ṭāp .) pāṇḍuraphalīkṣupaḥ . iti rājanirghaṇṭaḥ ..

dhūsarī, strī, (dhūsara + ṅīp .) kinnarībhedaḥ . iti medinī . re, 170 ..

dhūstūraḥ, puṃ, (dhūs kāntikaraṇe + bhāve kvip . taṃ tūryate hinastīti . tūra hiṃse + igupadhajñeti . 3 . 1 . 35 . iti kaḥ .) dhūstūravṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

dhṛ, ka ghṛtyām . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-aniṭ .) ka, dhārayati . iti durgādāsaḥ ..

dhṛ, ṅa avadhvaṃse . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-aniṭ .) avadhvaṃsaḥ patanam . ṅa, dharate patraṃ vṛkṣāt . govindabhaṭṭastu avidhvaṃsane iti paṭhitvā vidhvaṃsanaṃ dhvaṃsanaṃ tasyābhāvo'vidhvaṃsanaṃ sthāpanamiti vyākhyāti . iti durgādāsaḥ ..

dhṛ, ṅa śa sthitau . dhṛtau . iti kavikalpadrumaḥ .. (tudāṃ-ātmaṃ-sthitau akaṃ-dhṛtau sakaṃ-aniṭ .) ṅa śa, dhriyate . iti durgādāsaḥ ..

dhṛ, ña dhṛtyām . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃaniṭ .) ña, dharati dharate . iti durgādāsaḥ ..

dhṛja, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) dharjati . iti durgādāsaḥ ..

dhṛja, i gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . idit .) saptamasvarī . i, dhṛñjyate . iti durgādāsaḥ ..

dhṛtaḥ, tri, dhṛdhātoḥ karmaṇi kartari ca ktapratyayena niṣpannaḥ .. dhāraṇaviśiṣṭaḥ . dharā iti bhāṣā . (yathā, mahābhārate . 1 . 74 . 103 .
     aśvamedhasahasrañca satyañca tulayā dhṛtam .
     aśvamedhasahasrāddhi satyameva viśiṣyate ..
) avadhvastaḥ . patita iti yāvat . sthitaḥ . (sthirīkṛtaḥ . niścitaḥ . yathā, mahābhārate . 7 . 16 . 28 .
     dhṛtāṃ dhanañjayavadhe pratijñāñcāpi cakrire .. puṃ, trayodaśamano raucyasya puttraviśeṣaḥ . yathā, harivaṃśe . 7 . 82 .
     citraseno vicitraśca nayo gharmabhṛto dhṛtaḥ .
     sunetraḥ kṣattravṛddhiśca sutapā nirbhayo dṛḍhaḥ .
     raucyasyaite manoḥ puttrā antare tu trayodaśe ..
druhyuvaṃśīyadharmasya puttraḥ . yathā, bhāgavate . 9 . 23 . 14 .
     druhyośca tanayo vabhruḥ setustasyātmajastataḥ .
     ārabdhastasya gāndhārastasya dharmastato dhṛtaḥ ..
)

dhṛtarāṣṭraḥ, puṃ, (dhṛtaṃ rāṣṭraṃ yena .) duryodhanapitā . sa janmāndhaḥ śāntanuputtraḥ vicitravīryakṣetre vyāsājjātaḥ . iti mahābhārate . 1 . 95 . 55 .. (ayaṃ hi gandharvapaterhaṃsasya aṃśāvatāraḥ . yathā, mahābhārate . 1 . 67 . 84 .
     ariṣṭāyāstu yaḥ puttro haṃsa ityabhiviśrutaḥ .
     sa gandharvapatirjajñe kuruvaṃśavivardhanaḥ ..
) surājā . nāgabhedaḥ . iti medinī . re, 271 .. (yathā, mahābhārate . 2 . 9 . 9 .
     kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau ..) pakṣibhedaḥ . iti viśvahemacandrau .. (gandharvaviśeṣaḥ . yathā, viṣṇupurāṇe . 2 . 10 . 15 .
     brahmāpeto'tha ṛtajit dhṛtarāṣṭro'tha saptamaḥ .. balirājasya puttraviśeṣaḥ . yathā, harivaṃśe . 3 . 74 .
     baleḥ puttraśatañcāsīdbāṇajyeṣṭhaṃ narādhipa ! .
     dhṛtarāṣṭraśca sūryaśca candramāścendratāpanaḥ ..
janamejayasya jyeṣṭhaputtraḥ . yathā, mahābhārate . 1 . 94 . 54 .
     janamejayasya tanayā bhuvi khyātā mahābalāḥ .
     dhṛtarāṣṭraḥ prathamajaḥ pāṇḍurvāhlīka eva ca ..
)

dhṛtarāṣṭrī, strī, (dhṛtarāṣṭrasya patnī . ṅīṣ .) haṃsapatnī . iti medinī . re, 272 .. (yathā, mahābhārate . 1 . 66 . 57, 59 .
     kākīṃ śyenīṃ tathā bhāsīṃ dhṛtarāṣṭrīṃ tathā śrukīm .
     tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ ..

     dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāśca sarvaśaḥ .
     cakravākāṃśca bhadraṃ te janayāmāsa saiva tu ..
haṃsapadīlatā . iti hemacandraḥ ..)

dhṛtiḥ, puṃ, (dhriyate iti . dhṛ + ktin . abhidhānāt puṃstvam .) iṣṭiḥ . iti medinī . te, 29 .. (viśvedevaviśeṣaḥ . yathā, mahābhārate . 13 . 91 . 30 .
     valaṃ dhṛtirvipāpmā ca puṇyakṛt pāvanastathā .. candravaṃśīyanṛpaviśeṣasya vijayasya puttraḥ . yathā, harivaṃśe . 31 . 55 .
     vijayasya dhṛtiḥ puttrastasya puttro dhṛtavrataḥ .. nimivaṃśīyānāmekatamaḥ . yathā, bhāgavate . 9 . 13 . 26 .
     śunakastatsuto jajñe vītahavyo dhṛtistataḥ .. yaduvaṃśīyavabhroḥ puttraḥ . iti viṣṇupurāṇe . 4 . 12 . 15 . romapādādvabhruḥ vabhroḥ puttro dhṛtiḥ ..)

dhṛtiḥ, strī, (dhṛ + ktin .) tuṣṭiḥ . (yathā, manuḥ . 6 . 92 .
     dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ .
     dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam ..
) yogabhedaḥ . dhairyam . (yathā, vājasaneyasaṃhitāyām . 34 . 3 .
     yatprajñānamuta ceto dhṛtiśca yajjyotirantaramṛtaṃ prajāsu ..) dhāraṇam . iti medinī . te, 29 .. sukham . iti hemacandraḥ . 2 . 222 .. (kratuḥ . yathā, kātyāyanaśrautasūtre . 20 . 2 . 8 .
     rājanyo dhṛtiṣu yuddhajapayuktāḥ ..) ṣoḍaśamātṛkāntargatatrayodaśamātṛkā . iti bhavadevaḥ .. aṣṭādaśākṣarāvṛtticchandomātram . iti chandīmañjarī .. * .. dhṛtiyogajātaphalaṃ yathā --
     dhṛtiyogasamutpannaḥ prājñaḥ saṃhṛṣṭamānasaḥ .
     vāvadūkaḥ sabhāyāñca suśīlo vinayānvitaḥ ..
iti koṣṭhīpradīpaḥ .. dhāraṇā . sā tridhā . yathā --
     dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ .
     yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ..
     yayā tu dharmakāmārthān dhṛtyā dhārayate'rjuna ! .
     prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha ! rājasī ..
     yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca .
     na vimuñcati durmedhā dhṛtiḥ sā tāmasī matā ..
iti śrībhagavadgītāyām . 18 . 33-35 ..

dhṛtvarī, strī, (dhṛtvan + vano raca . 4 . 1 . 77 . iti ṅīp raścāntādeśaḥ .) bhūmiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

dhṛtvā, [n] puṃ, (dharatīti . dhṛ + śīṅkruśiruhijikṣīti . uṇāṃ 4 . 113 . iti kvanip .) dharmaḥ . vipraḥ . samudraḥ . antarīkṣam . medhāvī . viṣṇuḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

dhṛṣa, ā ki amarṣe . krodha iti yāvat . iti kavikalpadrumaḥ .. (curāṃ-pakṣe bhvāṃ-paraṃ-sakaṃ-seṭ .) ā, dharṣitaṃ dhṛṣṭaṃ tena . ki, dharṣayati dharṣati . amarṣa iha abhibhavaḥ . iti bhaṭṭamallaḥ . na dharṣati nijāḥ prajāḥ . tameva dharṣayatyekaṃ yastāsu pratikūlatīti halāyudhaḥ . iti durgādāsaḥ ..

dhṛṣa, u saṃhatau . hiṃse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-saṃhatau akaṃ-hiṃse sakaṃ-seṭ . uditvāt ktrāveṭ .) u, dharṣitvā dhṛṣṭvā . saṃhatiḥ . samūhaḥ . iti durgādāsaḥ ..

dhṛṣa, ka ṅa śaktibandhe . iti kavikalpadrumaḥ .. (curāṃ-ātmaṃ-sakaṃ-seṭ .) śakterbandhanaṃ śaktibandhaḥ . ka ṅa, dharṣayate vahniṃ payaḥ . iti durgādāsaḥ ..

dhṛṣa, ñi ā na prāgalbhye . iti kavikalpadrumaḥ .. (svāṃ-paraṃ-akaṃ-seṭ .) ñi, dhṛṣṭo'sti . ā, dharṣitaṃ dhṛṣṭaṃ tena . na, dhṛṣṇoti guroragre yaḥ . iti halāyudhaḥ . iti durgādāsaḥ ..

dhṛṣuḥ, puṃ, (dhṛṣṇotīti . dhṛṣ + pṝbhidivyadhīti . uṇāṃ 1 . 24 . iti kuḥ .) dakṣaḥ . ityuṇādikoṣaḥ .. saṃghātaḥ . pragalbhaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

dhṛṣṭaḥ, tri, (dhṛṣa + ktaḥ .) pragalbhaḥ . iti mugdhabodhavyākaraṇṇam .. (yathā, bhāgavate . 5 . 12 . 7 .
     janasya goptāsi vikatthamāno na śobhase vṛddhasabhāsu dhṛṣṭaḥ ..) nirlajjaḥ . tatparyāyaḥ . dhṛṣṇak 2 viyātaḥ 3 . ityamaraḥ . 3 . 1 . 25 .. dhṛṣṇuḥ 4 dadhṛk 5 . iti trikāṇḍaśeṣaḥ . dharṣitaḥ 6 . iti śabdaratnāvalī .. caturvidhapatyantargatapativiśeṣe, puṃ . tasya lakṣaṇaṃ yathā, bhūyo niḥśaṅkaḥ kṛtadoṣo'pi bhūyo nivārito'pi bhūyaḥ praśrayaparāyaṇaḥ . iti rasamañjarī .. (cedivaṃśīyakunteḥ puttraḥ . yathā, harivaṃśe . 36 . 24 .
     kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān .. saptamamanoḥ puttraviśeṣaḥ . yathā, bhāgavate . 8 . 13 . 2 .
     manurvivasvataḥ puttraḥ śrāddhadeva iti śrutaḥ .
     saptamo vartamāno yastadapatyāni me śṛṇu ..
     ikṣākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca ..
dhṛṣṇuriti kutrāpi dṛśyate ..)

dhṛṣṭā, strī, (dhṛvyate smeti . dhṛṣ śaktibandhe + ktaḥ . ṭāp .) asatī . iti śabdaratnāvalī ..

dhṛṣṇak, [j] tri, (dhṛṣṇotīti . dhṛṣa prāgalbhye + svapitṛṣornajiṅ . 3 . 2 . 172 . ityatra dhṛṣeśca . iti kāśikoktenaṃ jiṅ .) nirlajjaḥ . ityamaraḥ . 3 . 1 . 25 ..

dhṛṣṇiḥ, puṃ, (dharṣati abhibhavati andhakāramiti . dhṛṣ amarṣe + bāhulakāt niḥ . sa ca kit .) kiraṇaḥ . ityamaraḥ . 1 . 4 . 33 ..

dhṛṣṇuḥ, tri, (dhṛṣṇotīti . dhṛṣ + trasigṛdhidhṛṣikṣipeḥ knuḥ . 3 . 2 . 140 . iti knuḥ .) dhṛṣṭaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, ṛgvede . 6 . 25 . 5 .
     na hi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha ..) puṃ, kañcikā . iti śabdacandrikā .. (vaivasvatamanuputtraḥ . yathā, harivaṃśe . 10 . 1 .
     manorvaivasvatasyāsan puttrā vai nava tatsamāḥ .
     ikṣākuścaiva nābhāgo dhṛṣṇuḥ śaryātireva ca ..
sāvarṇasya manoḥ puttraviśeṣaḥ . yathā, tatraiva . 7 . 60 .
     variṣṇurāryo dhṛṣṇuśca rājaḥ sumatireva ca .
     sāvarṇasya manoḥ puttrā bhaviṣyā daśa bhārata ! ..
candravaṃśodbhavakukurarājasya sutaḥ . yathā, tatraiva 37 . 18 .
     kukurasya suto dhṛṣṇurdhṛṣṇostu tanayastathā .
     kapotaromā tasyātha taittiristanayo'bhavat ..
kaveḥ puttraviśeṣaḥ . yathā, mahābhārate . 13 . 85 . 133 .
     kaviḥ kāvyaśca dhṛṣṇuśca buddhimānuśanāstathā .
     bhṛguśca virajāścaiva kāśī cograśca dharmavit ..
     aṣṭau kavisutā hyete sarvamebhirjagattatam ..
)

dhe, ṭa pāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃaniṭ .) dhayati . ṭaḥ striyāmībarthaḥ . stanandhayī . iti durgādāsaḥ ..

[Page 2,805c]
dhenaḥ, puṃ, (dhīyate iti dhayatyasmāditi vā . dheṭa pāne + dheṭa icca . uṇāṃ 3 . 11 . iti na iścāntādeśaḥ .) samudraḥ . iti hemacandraḥ .. nadaḥ . iti medinī ..

dhenā, strī, (dhena + ṭāp . ṭittve'pi khacyeva ṅīp . iti haradattokterna ṅīp . iti kecit .) nadī . (dadhāterlaṭaḥ śānaci vyatya yena etvābhyāsalopau dadhānā svamabhidheyaṃ varṣapradānena laukikāya vā . yadvā, dheṭa pāne dheṭa icca iti napratyayaḥ ikārāścāntādeśaḥ guṇaḥ . dhayanti tāmiti dhenā . pānamatra svīkāraḥ . yadvā, āsvādaḥ . dhīyate pīyate āsvādyate vānena dhayanti prāṇamiti dhenā . iti devarājayajvā . 1 . 11 . 39 .) bhāratībhedaḥ . iti hemacandraḥ .. (yathā, ṛgvede . 3 . 1 . 9 .
     vyasya dhārā asṛjadvi dhenāḥ . dhenā mādhyamikā vācaśca visṛjati . iti tadbhāṣye sāyanaḥ ..)

dhenikā, strī, (dheno nadaḥ . lakṣaṇayā jalasamīpasthānam . sa utpattisthānatvenāstyasyā iti . dhena + ṭhan . ṭāp .) dhanyākam . iti bhāvaprakāśaḥ ..

dhenuḥ, strī, (dhayati leḍhi sutān dhīyate vatsairiti vā . dheṭa pāne + gheṭa icca . uṇāṃ 3 . 34 . iti nuḥ iścāntādeśaḥ .) navaprasūtā gauḥ . tatparyāyaḥ . navasūtikā 2 . ityamaraḥ . 2 . 9 . 71 .. navaprasūtikā 3 . iti śabdaratnāvalī .. dānīyadaśadhenavo yathā --
     yāstu pāpavināśinyaḥ paṭhyante daśadhenavaḥ .
     tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca dhanādhipa ! ..
     prathamā guḍadhenuḥ syādghṛtadhenurathāpi vā .
     tiladhenustṛtīyā ca caturthī jalasaṃjñikā ..
     kṣīradhenuśca vikhyātā madhudhenurathāpi vā .
     saptamī śarkarādhenurdadhidhenurathāṣṭamī ..
     rasadhenuśca navamī daśamī syāt svarūpataḥ ..
     kumbhāḥ syurdravadhenūnāmitarāsāntu rāśayaḥ .
     suvarṇadhenumapyatra kecidicchanti mānavāḥ ..
     navanītena tailena tathānye tu maharṣayaḥ .
     etadeva vidhānaṃ syātta evopaskarāḥ smṛtāḥ ..
     mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi .
     yathāśrāddhaṃ pradātavyā bhuktimuktiphalapradāḥ ..
     guḍadhenuprasaṅgena sarvāstava mayoditāḥ .
     aśeṣayajñaphaladāḥ sarvapāpaharāḥ śubhāḥ ..
     vratānāmuttamā yasmādbiśokadvādaśīvratam .
     tadaṅgatvena caiṣātra guḍadhenuḥ praśasyate ..
     ayane viṣuve puṇye vyatīpāte'thavā punaḥ .
     guḍadhenvādayo deyāstūparāgādiparvasu ..
iti matsyapurāṇe 76 adhyāyaḥ .. pūrboktadhenūnāṃ dānavidhayastattacchabde draṣṭavyāḥ .. * .. atha kapilādhenudānādiphalam . hotovāca .
     athātaḥ saṃpravakṣyāmi kapilādhenumuttamām .
     yatpradānānnaro yāti viṣṇulokamanuttamam ..
     pūrboktena vidhānena dadyāddhenuṃ savatsakām .
     sarvālaṅkārasaṃyuktāṃ sarvaratnasamanvitām ..
     kapilāyāḥ śirogrīve sarvatīrthāni bhāmini ! .
     pitāmahaniyogācca nivasanti hi nityaśaḥ ..
     prātarutthāya yo martyaḥ kapilāgalamastakāt .
     cyutantu bhaktyā pānīyaṃ śirasā vandate śuciḥ ..
     sa tena puṇyatoyena tatkṣaṇāddagdhakilviṣaḥ .
     triṃśadbarṣakṛtaṃ pāpaṃ dahatyagnirivendhanam ..
     kalyamutthāya yo martyaḥ kuryāttāsāṃ pradakṣiṇam .
     pradakṣiṇīkṛtā tena pṛthivī syāt vasundhare ! ..
     pradakṣiṇena caikena śraddhāyuktena tatkṣaṇāt .
     daśajanmakṛtaṃ pāpaṃ tasya naśyatyasaṃśayam ..
     kapilāyāstu mūtreṇa snātvā caiva śucivrataḥ .
     sa gaṅgādiṣu tīrtheṣu snāto bhavati mānavaḥ ..
     tena snānena caikena bhāvayuktena vai naraḥ .
     yāvajjīvakṛtāt pāpāt mucyate nātra saṃśayaḥ ..
     gosahasrantu yo dadyādekāñca kapilāṃ naraḥ .
     samametat purā prāha brahmā lokapitāmahaḥ ..
     gavāmasthi na laṅgheta mṛte gandhe na dūṣayet .
     yāvajjighrati taṃ gandhaṃ tāvat puṇyaistu pūryate ..
     gavāṃ kaṇḍūyanaṃ śreṣṭhaṃ tathā ca paripālanam .
     tulyaṃ gośatadānasya bhayarogādipālane ..
     tṛṇodakāni yo dadyāt kṣudhitānāṃ gavāhnikam .
     so'śvamedhaphalaṃ divyaṃ labhate mānavottamaḥ ..
     vimānairvividhairdivyaiḥ kanyābhirabhirarcitaiḥ .
     sevyamānastu gandharvairdīpyamāno yathāgnayaḥ .. * ..
ekādaśaprakārakapilālakṣaṇaṃ yathā --
     suvarṇakapilā pūrbaṃ dvitīyā gaurapiṅgalā .
     tṛtīyā caiva raktākṣī caturthī guḍapiṅgalā ..
     pañcamī bahuvarṇā syāt ṣaṣṭhī ca śvetapiṅgalā .
     saptamī śvetapiṅgākṣī aṣṭamī kṛṣṇapiṅgalā ..
     navamī pāṭalā jñeyā daśamī pucchapiṅgalā .
     ekādaśī khuraśvetā etāsāṃ sarvalakṣaṇā ..
     sarvalakṣaṇasaṃyuktā sarvālaṅkārasundarī .
     brāhmaṇāya ca dātavyā sarvamuktipradāyinī .
     bhuktimuktipradā teṣāṃ viṣṇumārgapradāyinī ..
iti kapilāmāhātmyam .. * .. athobhayamukhīdhenudānādividhānam . hotā uvāca .
     ataḥparaṃ mahārājobhayamukhyāḥ samāsataḥ .
     vidhānaṃ yadbarārohe ! dharaṇyāḥ kathitaṃ purā .
     tadahaṃ saṃpravakṣyāmi tava puṇyaphalañca yat ..
     dharaṇyuvāca .
     yattvayā kapilā nāma pūrbamutpāditā prabho ! .
     homadhenuḥ sadā puṇyā sā jñeyā katilakṣaṇā .
     kiyantyaḥ kapilāḥ proktāḥ svayameva svayambhuvā ..
     prasūyamānā dānena kiṃ puṇyaṃ syācca mādhava ! .
     etadicchāmyahaṃ śrotuṃ vistareṇa jagadguro ! ..
     śrīvarāha uvāca .
     śṛṇuṣva bhadre ! tattvena pavitraṃ pāpanāśanam .
     yaṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ ..
     kapilā agnihotrārthe yajñārthe ca varānane ! .
     uddhṛtya sarvatejāṃsi brahmaṇā nirmitā purā ..
     pavitrāṇāṃ pavitrañca maṅgalānāñca maṅgalam .
     puṇyānāṃ paramaṃ puṇyaṃ kapilā ca vasundhare ! ..
     tapasastapa evāgryaṃ vratānāṃ vratamuttamam .
     dānānāmuttamaṃ dānaṃ nidhīnāṃ hyatadakṣayam ..
     pṛthivyāṃ yāni tīrthāni guhyānyāyatanāni ca .
     pavitrāṇāñca puṇyāni sarvalokeṣu sundari ! ..
     hotavyānyagnihotrāṇi sāyaṃ prātardvijātibhiḥ .
     kapilāyā ghṛteneha dadhnā kṣīreṇa vā punaḥ ..
     juhute hyagnihotrāṇi mantraiśca vividhaiḥ sadā .
     pūjayannatithīṃścaiva parāṃ bhaktimupāgatāḥ ..
     te yāntyādityavarṇaiśca vimānairdvijasattamāḥ .
     sūryamaṇḍalamadhye ca brahmaṇā nirmitā purā ..
     kapilā yā piṅgalākṣī sarvasaukhyapradāyinī .
     siddhibuddhikarī devī kapilānantarūpiṇī ..
     pūrboktā yāstu kapilāḥ sarvalakṣaṇalakṣitāḥ .
     etādṛśyaḥ samākhyātāḥ kapilāste varānane ! ..
     sarvā hyetā mahābhāgāstārayanti na saṃśayaḥ .
     saṅgameṣu praśastā ca sarvapāpapraṇāśinī ..
     agnipucchā agnimukhī agnilomānalaprabhā .
     tathāgneyī sadā devī suvarṇākhyā pravartate .. * ..
śūdrāt kapilāpratigrahe doṣo yathā --
     gṛhītvā kapilāṃ śūdrāt kāmataḥ sadṛśo bhavet .
     patitaḥ sa dvijātīnāṃ cāṇḍālasadṛśo hi saḥ ..
     na tasmāt pratigṛhṇīyāt śūdrādvipraḥ pratigraham .
     dūrātte pratihartavyāḥ śvabhistulyā ivādhvare ..
     sarvakāle hi sarve vai varjitāḥ pitṛdaivataiḥ .
     asambhāṣyāpratigrāhyāḥ śūdrāste pāpakarmiṇaḥ ..
     pibanti yāvat kapilāṃ tāvatteṣāṃ pitāmahāḥ .
     bhūmermalaṃ samaśnanti jāyante viḍbhujaściram .. *
śūdrasya kapilākṣīrādipāne doṣo yathā --
     tāsāṃ kṣīraṃ ghṛtaṃ vāpi navanītamathāpi vā .
     upajīvanti ye śūdrāsteṣāṃ gatimatho śṛṇu ..
     kapilājīvinaḥ śūdrāḥ krūrā gacchanti rauravam .
     raurave tu mahāraudre varṣakoṭiśataṃ dhare ! ..
     tato'pi muktāḥ kālena śvānayonyāṃ vrajanti te .
     śvānayonyā vimuktastu viṣṭhāyāṃ jāyate krimiḥ ..
     viṣṭhāsthāneṣu pāpiṣṭhā durgandhiṣu ca nityaśaḥ .
     bhūyo bhūyo jāyamānāstatrottāraṃ na vindati ..
     brāhmaṇaścaiva yo vidvān kuryātteṣāṃ pratigraham .
     tataḥprabhṛtyamedhyāntaḥ pitarastasya śerate ..
     na taṃ viprantu sambhāṣenna caivaikāsanaṃ viśet .
     sa nityaṃ varjanīyo hi dūrāttu brāhmaṇo'dhvare ..
     yastena saha saṃbhāṣettathā caikāsanaṃ vrajet ..
     prājāpatyaṃ caret kṛcchraṃ tena śudhyati sa dvijaḥ ..
athāsannaprasavakapilādānaphalādi .
     ekasya gopradānasya sahasreṇa tu pūryate ..
     kimanyairbahubhirdānaiḥ koṭisaṃkhyātavistaraiḥ .
     śrotriyāya daridrāya suvṛttāyāhitāgnaye ..
     āsannaprasavāṃ dhenuṃ dānārthaṃ pratipālayet .
     kapilārdhaprasūtā vai dātavyā ca dvijanmane ..
     jāyamānasya vatsasya mukhaṃ yonyā pradṛśyate .
     tāvat sā pṛthivī jñeyā yāvadgarbhaṃ na muñcati ..
     dhenvā yāvanti romāṇi savatsāyā vasundhare ! ..
     tāvatyo varṣakoṭyastu brahmavādibhirarcitāḥ .
     vasanti brahmaloke vai ye ca vai kapilāpradāḥ ..
     suvarṇaśṛṅgīṃ yaḥ kṛtvā raupyamuktākhurāntathā .
     brāhmaṇasya kare dattvā suvarṇaṃ raupyameva ca ..
     kapilāyāstadā pucchaṃ brāhmaṇasya kare nyaset .
     udakañca kare dadyādvācayā śuddhayādite ..
     sasamudrāvṛtā tena saśailavanakānanā .
     ratnapūrṇā bhaveddattā pṛthivī nātra saṃśayaḥ ..
     pṛthivīdānatulyena dānenaitena vai naraḥ .
     nandito yāti pitṛbhirviṣṇvākhyaṃ paramaṃ padam ..
     brahmasvahārī goghnaśca bhruṇahā pāpadehakaḥ .
     mahāpātakayukto'pi vañcako brahmadūṣakaḥ ..
     nindako brāhmaṇānāñca tathā karmopadūṣakaḥ .
     etaiḥ pātakayukto'pi gavāṃ dānena śudhyati ..
     yaścobhayamukhīṃ dadyāt prabhūtakanakānvitām .
     taddinaṃ payasāhāraḥ pāyasenāpi vā bhavet ..
     suvarṇasya sahasreṇa tadardhenāpi bhāmini ! .
     tasyāpyardhaśatenāpi pañcāśacca tadardhakam ..
     yathāśakti pradātavyā vittaśāṭhyaṃ vivarjayet ..
     imāṃ gṛhṇobhayamukhīmubhayatra śamo'stu vai .
     mama vaṃśavivṛddhyarthaṃ sadā svastikarī bhava ..
gośarīre devatāniveśo yathā --
     danteṣu maruto devā jihvāyāntu sarasvatī .
     khuramadhye tu gandharvāḥ khurāgreṣu tu pannagāḥ ..
     sarvasandhiṣu sādhyāśca candrādityau tu locane .
     kakudi sarvanakṣatraṃ lāṅgūle dharma āśritaḥ ..
     apāne sarvatīrthāni prasrāve jāhnavī nadī .
     nānādvīpasamākīrṇāścatvāraḥ sāgarāstathā ..
     ṛṣayo romakūpeṣu gomaye padmadhāriṇī .
     romasu santi vidyāśca tvakkeśeṣvayanadvayam ..
     dhairyaṃ dhṛtiśca kṣāntiśca puṣṭirvṛddhistathaiva ca .
     smṛtirmedhā tathā lajjā vapuḥ kīrtistathaiva ca ..
     vidyā śāntirmatiścaiva santatiḥ paramā tathā .
     gacchantīmanugacchanti etā gāṃ vai na saṃśayaḥ ..
     yatra gāvo jagattatra devadevapurogamāḥ .
     yatra gāvastatra lakṣmīḥ sāṃkhyadharmaśca śāśvataḥ ..
     sarvarūpeṣu tā gāvastiṣṭhantyabhimatāḥ sadā ..
     gāvaḥ pavitrā maṅgalyā devānāmapi devatāḥ .
     yastāḥ śuśrūṣate bhaktyā sa pāpebhyaḥ pramucyate ..
iti varāhapurāṇam ..

dhenukaḥ, puṃ, (dhenuriva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) asuraviśeṣaḥ . sa balarāmeṇa hataḥ . iti śrībhāgavate 15 adhyāyaḥ .. (ayantu gardabharūpī govardhana syottarapārśvasthatālavanavāsī . yathā, harivaśe . 69 . 2 -- 23 .
     ājagmatustau sahitau godhanaiḥ sahagāminau .
     giriṃ govardhanaṃ ramyaṃ vasudevasutāyubhau ..
     govardhanasyottarato yamunātīramāśritam .
     dadṛśāte'tha tau vīrau ramyaṃ tālavanaṃ mahat ..
     tau tālaparṇaprakare ramye tālavane ratau .
     ceratuḥ paramaprītau vṛkṣapotāvivodgatau ..
     sa tu deśaḥ samaḥ snigdhaḥ sumahān kṛṣṇamṛttikaḥ .
     darbhaprāyasthalībhūto loṣṭapāṣāṇavarjitaḥ ..
     tālaistairvipulaskandhairucchritaiḥ śyāmaparvabhiḥ .
     phalāgraśākhibhirbhāti nāgahastarivocchritaiḥ ..
     tatra dāmodaro vākyamuvāca vadatāṃvaraḥ .
     aho tālaphalaiḥ pakvairvāsiteyaṃ vanasthalī ..
     svādūnyārya ! sugandhīni śyāmāni rasavanti ca .
     pakvatālāni sahitau pātayāmo laghukramau ..
     yadyeṣāmīdṛśo gandho mādhuryaghrāṇatarpaṇaḥ .
     rasenāmṛtakalpena bhavitavyañca me matiḥ ..
     dāmodaravacaḥ śrutvā rauhiṇeyo hasanniva .
     pātayan pakvatālāni cālayāmāsa tāṃstarūn ..
     tattu tālavanaṃ naṇāmasevyaṃ duratikramam .
     nirmāṇabhūtamīriṇaṃ puruṣādālayopamam ..
     dāruṇo dhenuko nāma daityo gaddabharūpadhṛk .
     kharayūthena mahatā vṛtaḥ samanuvartate ..
     sa tattālavanaṃ ghoraṃ gardabhaḥ parirakṣati .
     nṛpakṣiśvāpadagaṇāṃstrāsayānaḥ sudurmatiḥ ..
     tālaśabdaṃ sa taṃ śrutvā saṃghuṣṭaṃ phalapātanāt .
     nāmarṣayata saṃkraddhastālasvanamiva dbipaḥ ..
     śabdānusārī saṃkruddho darpāviddhasaṭānanaḥ .
     stabdhākṣo heṣitapaṭuḥ khurairnirdārayanmahīm ..
     āviddhapuccho hṛṣito vyāttānana ivāntakaḥ .
     āpatanneva dadṛśe rauhiṇeyamupasthitam ..
     tālānāṃ tamadho dṛṣṭvā sadhvajākāramavyayam .
     rauhiṇeyaṃ kharo duṣṭaḥ so'daśaddaśanāyudhaḥ ..
     padbhyāmubhābhyāñca punaḥ paścimābhyāṃ parāṅmukhaḥ .
     jaghānorasi daityendro rauhiṇeyaṃ nirāyudham ..
     tābhyāmeva sa jagrāha padbhyāṃ taṃ daityagardabham .
     āvarjitamukhaskandhaṃ prerayaṃstālamūrdhani ..
     sa bhagnorukaṭigrīvo bhagnapṛṣṭho durākṛtiḥ .
     kharastālaphalaiḥ sārdhaṃ papāta dharaṇītale ..
     taṃ gatāsuṃ gataśrīkaṃ patitaṃ vīkṣya gardabham .
     jñātīṃstathāparāṃstasya tṛṇarājani so'kṣipat ..
     sā bhūrgardabhadehaiśca tālaiḥ pakvaiśca pātitaiḥ .
     vabhāse channajaladā dyaurivāvyaktaśāradī ..
     tasmin gardabhadaitye tu sānuge vinipātite .
     ramyaṃ tālavanaṃ taddhi bhūyo ramyataraṃ babhau ..
tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 84 . 81 -- 83 .
     tato gaccheta rājendra ! dhenukaṃ lākaviśrutam .
     ekarātroṣito rājan ! prayacchettiladhenukām ..
     sarvapāpaviśuddhātmā somalokaṃ vrajeddhruvam .
     tatra cihnaṃ mahārāja ! adyāpi hi na saṃśayaḥ .
     kapilā saha vatsā vai parvate vicaratyuta ..
     savatsāyāḥ padānyasyā dṛśyante'dyāpi bhārata ! .
     teṣūpaspṛśya rājendra ! padeṣu nṛpasattama ! .
     yat kiñcidaśubhaṃ pāpaṃ tat praṇaśyati bhārata ! ..
) ṣoḍaśaratibandhāntargatadbādaśabandhaḥ . yathā --
     suptāṃ striyaṃ samāliṅgya svayaṃ supto ramet punaḥ .
     laghuliṅga cālayedyo bandho'yaṃ dhenukaḥ smṛtaḥ ..
iti ratimañjarī .. (aparavidhalakṣaṇaṃ yathā --
     nyastahastayugalā nije pade yoṣideti kaṭirūḍhavallabhā .
     agrato yadi śanairadhomukhī dhenukaṃ vṛṣavadunnate priye ! ..
)

dhenukasūdanaḥ, puṃ, (dhenukaṃ govardhanottarapārśvasthatālavanavāsinamasuraṃ nisūdayati balarāmadbāreti . sūda + ṇic + lyuḥ .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ .. (balarāmaḥ . iti purāṇam ..)

dhenukā, strī, (dhenuriva pratikṛtiḥ . dhenu + kan . ṭāp .) hastinī . (dhenureva . svārthe kan .) gauḥ . iti medinī . ke, 106 .. (yathā, mahābhārate . 7 . 76 . 18 .
     imāṃ te taraṇīṃ bhāryāṃ tvadādhibhirabhiplutām .
     kathaṃ sandhārayiṣyāmi vivatsāmiva dhenukām ..
)

dhenudugdhaṃ, klī, (dhenordugdhamiva śubhraṃ phalamasya .) cirbhiṭaḥ . iti rājanirghaṇṭaḥ .. (dhenordugdham .) gokṣīram ..

dhenudugdhakaraḥ, puṃ, (karoti vardhayatīti . kṛ + ac . dhenordugdhantasya karaḥ . etadbhakṣaṇena dhenudugdhavardhanādasya tathātvam .) garjaraḥ . iti rājanirghaṇṭaḥ ..

dhenuṣyā, strī, (dhenu + saṃjñāyāṃ dhenuṣyā . 4 . 4 . 89 . iti ṣugāgamo yatpratyayaśca nipātyate .) bandhake sthitā gauḥ . ityamaraḥ . 2 . 9 . 72 .. yāṃ bandhakena dattvā arthaṃ nītavān sā . rgaurmahiṣī vā yā dugdhabandhake sthitā sā dhenuṣyati bṛddhāḥ . iti bharataḥ ..

dhainukaṃ, klī, (dhenūnāṃ samūhaḥ . acittahastidhenoṣṭhak . 4 . 2 . 47 . iti ṭhak .) dhenusamūhaḥ . ityamaraḥ . 2 . 9 . 60 .. (strīṇāṃ karaṇabhedaḥ . iti medinī . ke, 106 ..)

dhairyaṃ, klī, (dhīrasya bhāvaḥ karma vā . dhīra + vyañ .) dhīratā . dhīrasya bhāva ityarthe ṣṇyapratyayaḥ .. tasya lakṣaṇaṃ yathā --
     sthiracittonnatiryā tu taddhairyamiti kīrtyate .. ityujjvalanīlamaṇiḥ .. (idaṃ nāyakasattvajaguṇānāmanyatamaḥ . yathā, sāhityadarpaṇe . 3 . 58 .
     śobhā vilāso mādhuryaṃ gāmbhīryaṃ dhairyatejasī .
     lalitaudāryamityaṣṭau sattvajāḥ pauruṣā guṇāḥ ..
tallakṣaṇaṃ yathā, tatraiva . 3 . 63 .
     vyavasāyādacalanaṃ dhairyaṃ vighne mahatyapi .. udāharaṇaṃ yathā --
     śrutāpsarogītirapi kṣaṇe'smin haraḥ prasaṅkhyānaparo babhūva .
     vyātme śvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti ..
)

[Page 2,807c]
dhaivataḥ, puṃ, (dhīmatāmayam . dhīmat + aṇ . pṛṣo darāditvāt masya vatvam .) saptasvarāntargataṣaṣṭhasvaraḥ . sa tu nāradamate aśvasvaratulyaḥ . (aśvastu dhaivataṃ rautīti vacanāt ..) tānasenamate bhekasvaratulyaḥ . asyāccāraṇasthānaṃ lalāṭam . vyākaraṇamate dantaḥ . ayaṃ kṣattriyavarṇaḥ . asya jātiḥ ṣāḍavaḥ . asya tānam 720 pratyekatānam 48 samudāyena 34,560 bhavanti . iti saṃgītaśāstram ..
     gatvā nābheradhobhāgaṃ vastiṃ prāpyordhvagaḥ punaḥ .
     dhāvanniva ca yo yāti kaṇṭadeśaṃ sa dhaivataḥ ..
asya śrutayastisraḥ . iti saṃgītadāmodaraḥ .. (yathā ca saṅgītadarpaṇe . 1 . 55 .
     madantī rohiṇī ramyetyetā dhaivatasaṃśrayāḥ .. asya ṛṣikule udbhavaḥ . kṣattriyo jātiḥ . pīto varṇaḥ . śvetadvīpe janma . ṛṣistumburuḥ . gaṇeśo devatā . uṣṇik chandaḥ . vībhatsabhayānakarasayorūpayogitvam . iti saṅgītadarpaṇam ..)

dhoḍaḥ, puṃ, (dhorati cāturyeṇa gacchatīti . dhora gaticāturye + ac . rasya ḍatvam .) sarpaviśeṣaḥ . dhoḍā iti bhāṣā . tatparyāyaḥ . rājilaḥ 2 ḍuṇḍubhaḥ 3 duṇḍubhaḥ 4 . iti śabdaratnāvalī ..

dhora, ṛ gaticāturye . iti kavikalpadrumaḥ .. (bhvāṃ paraṃ-sakaṃ-seṭ .) ṛ, adudhorat . gatau cāturyaṃ gaticāturyam . dhorantyā dhoraṇākrāntā vinītā yasya vāraṇāḥ . iti durgādāsaḥ ..

dhoraṇaṃ, klī, (dhorati gacchatyaneneti . dhora + karaṇe lyuṭ .) sarvavāhanam . hastyaśvarathadolādi . ityamaraḥ . 2 . 8 . 58 .. (dhora + bhāve lyuṭ .) aśvaprathamagatiḥ . tatparyāyaḥ . dhauritakam 2 dhauryam 3 dhoritam 4 . iti hemacandraḥ . 4 . 312 ..

dhoraṇiḥ, strī, (dhorati kramaśaḥ prāpnotīti . dhora + aniḥ .) paramparā . iti jaṭādharaḥ ..

dhoritaṃ, klī, (dhora + ktaḥ .) dhoraṇam . aśvaprathamagatiḥ . iti hemacandraḥ . 4 . 312 ..

dhoritakaṃ, klī, (dhoritamaśvaprathamagatistena kāyatīti . kai + kaḥ .) dhauritakam . ityamaraṭīkāyāṃ ramānāthaḥ ..

dhautaṃ, tri, (dhāvyate smeti . dhāva + karmaṇi ktaḥ .) mārjitam . dhoyā iti bhāṣā . tatparyāyaḥ . nirniktam 2 śodhitam 3 mṛṣṭam 4 kṣālitam 5 . iti hemacandraḥ . 6 . 73 .. * ..
     īṣaddhautaṃ striyā dhautaṃ yaddhautaṃ rajakena ca .
     adhautaṃ tadvijānīyāddaśā dakṣiṇapaścime ..
iti karmalocanam ..

dhautaṃ, klī, (dhāva + ktaḥ .) rūpyam . iti rājanirghaṇṭaḥ ..

dhautakaṭaḥ, puṃ, (dhautaḥ kaṭaḥ . nityakarmadhārayaḥ .) sūtraracitabhāṇḍam . dhokaḍā iti khyātaḥ . tata paryāyaḥ . syonaḥ 2 syūtaḥ 3 prasevakaḥ 4 . iti jaṭādharaḥ .. syūnaḥ 5 syātaḥ 6 . iti bharatadhṛtakoṣāntaram ..

dhautakoṣajaṃ, klī, (koṣājjāyate iti . koṣa + jana + ḍaḥ . dhautaṃ koṣajam .) patrorṇam . iti śabdaratnāvalī ..

dhautakauṣe(śe)yaṃ, klī, (dhautaṃ kṣālitaṃ kauṣeyam .) patrorṇam . ityamaraḥ . 2 . 6 . 113 .. kauṣeyameva dhautaṃ prakṣālitaṃ patrorṇākhyaṃ vaṭalakucādipatreṣu krimibhirūrṇāyāḥ kṛtatvāt patrasambandhinī ūrṇā atreti patrorṇam . iti bharataḥ ..

dhautaśilaṃ, klī, (dhauteva śilā yasya .) sphāṭikam . iti trikāṇḍaśeṣaḥ ..

dhaumakaḥ, puṃ, (dhūme dhūmapradhānadeśe bhavaḥ . dhūma + dhūmādibhyaśca . 4 . 2 . 127 . iti vuñ .) deśaviśeṣaḥ . iti kecit ..

dhauraḥ, puṃ, dhavavṛkṣaḥ . iti bhāvaprakāśaḥ ..

dhauritakaṃ, klī, (dhoritaka + prajñāditvādaṇ .) aśvānāṃ pañcavidhagatyantargatagativiśeṣaḥ . ityamaraḥ . 2 . 8 . 48 .. tatra samyak gatirāskanditaṃ gāma iti khyātaṃ tato'dhikā caturā gatiḥ . iti bharataḥ ..

dhaureyaḥ, tri, (dhuraṃ vahatīti . dhuro yaḍḍhakau . 4 . 4 . 77 . iti ḍhak .) rathalāṅgalādibhāravoḍhā . ityamaraḥ . 2 . 9 . 65 .. anaḍuhi, puṃ . iti rājanirghaṇṭaḥ ..

dhaurtikaṃ, tri, dhūrtasyedam . dhūrtasya bhāvaḥ . iti dhūrtaśabdāt ṣṇikapratyayena niṣpannam ..

dhauryaṃ, klī, (dhuryasya karma . dhurya + ṣyañ .) aśvasya prathamagatiḥ . iti hemacandraḥ . 4 . 312 ..

dhmā, agniyutau . dhvanau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-aniṭ .) yutiriti vāhulyānna dīrghaḥ . agniyutiragnisaṃyogaḥ . dhvaniḥ śabdotpattihetubhāvaḥ . dhamati suvarṇaṃ baṇik agnisaṃyuktaṃ karotītyarthaḥ . dhamati śaṅkhaṃ janaḥ saśabdaṃ karotītyathaḥ . agniphutkṛtau ca . mukhenaiva dhamedagnim . iti durgādāsaḥ ..

dhmākāraḥ, puṃ, (dhmā agnisaṃyogastaṃ karotīti . kṛ + aṇ .) lohakārakaḥ . iti halāyudhaḥ ..

dhmāmā, [n] puṃ, (dhmā + nāmansomanniti . uṇāṃ 4 . 150 . iti maninpratyayena nipātanāt sādhuḥ . ujjvaladattastu dhyāyatermanin ityuktvā dhyāman iti śabdamicchati .) parimāṇam . ālokaḥ . dhyānam . iti siddhāntakaumudyāsuṇādivṛttiḥ ..

dhyātaṃ, tri, (dhyai cintane + ktaḥ .) cintitam . yathā, śāntiśatake . 9 .
     dhyātaṃ vittamaharniśaṃ na ca punarviṣṇoḥ padaṃ śāśvatam ..

dhyānaṃ, klī, (dhyai + bhāve lyuṭ .) cintanam . (yathā, manuḥ . 1 . 12 .
     tasminnaṇḍe sa bhagavānuṣitvā parivatsaram .
     svayamevātmano dhyānāttadaṇḍamakaroddvidhā ..
) dhāraṇāviṣaye ekapratyayasantatiḥ . iti hemacandraḥ . 2 . 234 .. adbitīyavastuni vicchidya vicchidyāntarendriyavṛttipravāhaḥ . iti vedāntasāraḥ .. * .. yathā, viṣṇupurāṇe .
     tadrūpapratyayaivaikasantatiścānyanispṛhā .
     taddhyānaṃ prathamairaṅgaiḥ ṣaḍbhirniṣpādyate nṛpa ! ..
asyārthaḥ . tadrūpasya dhāraṇāsiddhasya vastunaḥ pratyayā yasyāṃ santatau sā ekāvacchinnā santatiḥ . anyanispṛhā viṣayāntareṇāvyavadhīyamānā . vijātīyapratyayāntaritaḥ sajātīyapratyayapravāho dhyānamityarthaḥ . tacca prathamairyamādibhirdhāraṇāntaiḥ ṣaḍbhiraṅgairniṣpādyate . iti taṭṭīkā .. * .. śrīkṛṣṇa uvāca .
     sarve devāḥ prākṛtikā yāvanto mūrtidhāriṇaḥ .
     ahamātmā nityadehī bhaktadhyānānurodhataḥ ..
iti brahmavaivarte janmakhaṇḍam .. brahmacintā . yathā, gāruḍe 49 adhyāye .
     brahmātmacintā dhyānaṃ syāt dhāraṇā manaso dhṛtiḥ .
     ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ ..
api ca .
     prāṇāyāmairdvādaśabhiryāvatkālo hṛto bhavet .
     yastāvatkālaparyantaṃ mano brahmaṇi dhārayet .
     tasyaiva brahmaṇā proktaṃ dhyānaṃ dvādaśa dhāraṇāḥ ..
     dvādśadhyānaparyantaṃ mano brahmaṇi yo naraḥ .
     tuṣṭe tu sa yato muktaḥ samādhiḥ so'bhidhīyate ..
     dhyeyānna calate yasya mano'bhidhyāyato bhṛśam .
     prāpyāvadhikṛtaṃ kālaṃ yāvat sā dhāraṇā smṛtā ..
     dhyeye saktaṃ mano yasya dhyeyamevānupaśyati .
     nānyaṃ padārthaṃ jānāti dhyānametat prakīrtitam ..
     dhyeye manoniścalatāṃ yāti dhyeyaṃ vicintayan .
     yattaddhyānaṃ paraṃ proktaṃ munibhirdhyānacintakaiḥ ..
     dhyeyameva hi sarvatra dhyātā tallabatāṃ gataḥ .
     paśyati dvaitarahitaṃ samādhiḥ so'bhidhīyate ..
iti gāruḍe 240 adhyāyaḥ ..

dhyānayogaḥ, puṃ, (dhyānameva yogaḥ .) dhyānarūpayogaḥ . yathā --
     viviktasevī laghvāśī yatavākkāyamānasaḥ .
     dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ..
iti śrībhagavadgītāyāṃ 18 adhyāyaḥ ..

dhyāmaṃ, klī, (dhyāyate paśubhiriti . dhyai cintane + bāhulakāt mak .) damanakavṛkṣaḥ . gandhatṛṇam . (yathā, suśrute . 1 . 28 .
     dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ ..) śyāmale, tri . iti medinī . me, 17 ..

dhyāmakaṃ, klī, (dhyāmamiva pratikṛtiḥ . dhyāma + ive pratikratau . 5 . 3 . 96 . iti kan .) rohiṣatṛṇam . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 38 .
     elātagarakuṣṭhamāṃsīdhyāmakatvagpatranāgapuṣpapriyaṅguhareṇukā-vyāghranakha-śukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālakaguggulusarjarasaturaṣkakundurukāguruspṛkkośīrabhadradārukuṅkumāni punnāgakeśarañceti ..)

dhyāmā, [n] puṃ, (dhyai + nāmansomanniti . uṇāṃ 4 . 150 . iti maninpratyayena nipātanāt sādhuḥ .) pariṇāmaḥ . cintāyām, klī . ityuṇādikoṣaḥ ..

dhyeyaḥ, tri, (dhyāyate iti . dhye + yat .) dhyātavyaḥ . dhyānīyaḥ . cintanīyaḥ . yathā --
     dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ .. iti śrīnārāyaṇadhyānam ..

dhyai, cintane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-aniṭ .) dhyāyati viṣṇuṃ vaiṣṇavaḥ . iti durgādāsaḥ ..

dhraja, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) dhrajati . iti durgādāsaḥ ..

dhraja, i gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ . idit .) i, dhrañjyate . iti durgādāsaḥ ..

dhraṇa, dhvāne . iti kavikalpadrumaḥ . (bhvāṃ-paraṃakaṃ-seṭ .) dhraṇati mṛdaṅgaḥ . iti durgādāsaḥ ..

dhrasa, ka utkṣepe . uñche . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) ka, dhrāsayati . iti durgādāsaḥ ..

dhrasa, ga u uñche . iti kavikalpadrumaḥ .. (kryāṃparaṃ-sakaṃ-seṭ . udittvāt ktrāveṭ .) ga, dhrasnāti śasyaṃ dīnaḥ . u, dhrasitvā dhrastvā . iti durgādāsaḥ ..

dhrākṣa, i kāṅkṣe . ghorarute . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) rephayuktaḥ . ghorarutamiha tiraścāmeva ghoraśabdaḥ . i, dhrāṅkṣati pakṣī . namadhyapāṭhenaiveṣṭasiddhe asya idanubandho vedeṣaccāraṇabhedārthaḥ . iti durgādāsaḥ ..

dhrākha, ṛ okhārthe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ seṭ .) rephayuktaḥ . ṛ, adadrākhat . okhārthe śoṣālamarthayoḥ . iti durgādāsaḥ ..

dhrāgha, ṅa ṛ śaktau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ṅa, dhrāghate . ṛ, adadhrāghat . iti durgādāsaḥ ..

dhrājiḥ, strī, (dhrājayatīti . dhraja gatau + ṇic + in .) vātāliḥ . ityuṇādikoṣaḥ .. ghūraṇa vātāsa iti bhāṣā .. (dhrāji + bhāve in . gatiḥ . yathā, ṛgvede . 10 . 136 . 2 .
     munayo vātaraśanāḥ piśaṅgā vasate malā .
     vātasyānu dhrājiṃ yanti yaddevāso avikṣata ..
vātasya vāyordhrājiṃ gatimanuyanti anugacchanti .. iti tadbhāṣye sāyanaḥ ..)

dhrāḍa, ṛ ṅa śīrṇau . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ .) rephayuktaḥ . ṛ, adadhrāḍat ṅa, dhrāḍate . śīrṇiḥ vibhedaḥ . iti durgādāsaḥ

[Page 2,809a]
dhrāḍiḥ, puṃ, (dhrāḍate śīrṇo bhavatīti . dhrāḍa + sarṣvadhātubhya in . uṇāṃ . 4 . 18 . iti in .) puvyacayaḥ . ityuṇādikoṣaḥ ..

dhrija, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) dhrejati . iti durgādāsaḥ ..

dhru, ñi sthairye . sarpaṇe . iti kavikalpadrumaḥ .. (bhvāṃ-tudāṃ ca-sthairye akaṃ-sarpaṇe sakaṃparaṃ-aniṭ .) dvau rephayuktau . ādyo dīrghānta iti kaścit . ñi, dhruto'sti . śi, dhruvati adhruvīt . dhruvati śailaḥ . iti durgādāsaḥ ..

dhru, śi sthirye . sarpaṇe . iti kavikalpadrumaḥ .. (bhvāṃ-tudāṃ ca-sthairye akaṃ-sarpaṇe sakaṃparaṃ-aniṭ .) dvau rephayuktau . ādyo dīrghānta iti kaścit . ñi, dhruto'sti . śi, dhruvati adhruvīt . dhruvati śailaḥ . iti durgādāsaḥ ..

dhruvaṃ, klī, (dhruvati sthirībhavatīti . dhru + sruvaḥ kaḥ . uṇāṃ . 2 . 61 . ityatra . bāhulakāt dhru sthairye ato'pi kaḥ . ityujjvaladattoktyā kaḥ .) niścitam . (yathā, śākuntale 1 aṅke .
     dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ cchettumṛṣirvyavasyati ..) tarkaḥ . iti medinī . ve, 13 .. ākāśam . iti hemacandraḥ ..

dhruvaṃ, tri, (dhru gatisthairye + bāhulakāt kaḥ .) santatam . śāśvatam . iti medinī . ve, 13 .. sthiram . niścitam . iti hemacandraḥ . 6 . 89 .. (yathā, cāṇakyaśatake . 63 .
     yo dhruvāṇi parityajya adhruvāṇi niṣevate .
     dhruvāṇi tasya naśyanti adhruvaṃ naṣṭameva hi ..
)

dhruvaḥ, puṃ, (dhruvati sthirībhavatīti . dhru + bāhulakāt kaḥ .) śaṅkuḥ . haraḥ . (yathā, mahābhārate . 13 . 17 . 103 .
     ghātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ ..) viṣṇuḥ . (yathā, mahābhārate . 13 . 149 . 19 .
     viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ ..) vaṭaḥ . uttānapādajaḥ . (asya vivaraṇantu paścāt draṣṭavyam ..) vasubhedaḥ . (yathā, mātsye . 5 . 21 .
     āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ .
     pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ ..
) yogabhedaḥ . iti medinī . ve, 13 .. (yathā, jyotiṣe .
     gaṇḍo vṛddhirdhruvaścaiva vyāghāto harṣaṇastathā ..) sthāṇuḥ . ityamaraḥ . 2 . 4 . 8 .. śarāripakṣī . iti trikāṇḍaśeṣaḥ .. dhruvakaḥ . iti saṅgītadāmodaraḥ .. * .. (rohiṇīgarbhe vasudevājjātaḥ puttraviśeṣaḥ . yathā, bhāgavate . 9 . 24 . 46 .
     balaṃ gadaṃ sāraṇañca durmadaṃ vipulaṃ dhruvam .
     vasudevastu rohiṇyāṃ kṛtādīnudapādayat ..
pāṇḍavapakṣīyaḥ kaścit kṣattriyavīraḥ . iti mahābhārate . 7 . 156 . 37 .. nahuṣasya puttraviśeṣaḥ . yathā, mahābhārate . 1 . 75 . 30 .
     yatiṃ yayātiṃ saṃyātimāyātimayatiṃ dhruvam .
     nahuṣo janayāmāsa ṣaṭ sutān priyavāsasi ..
puruvaṃśīyarantināvasya puttraviśeṣaḥ . yathā, bhāgavate . 9 . 20 . 6 .
     ṛteyo rantināvo'bhūt trayastasyātmajā nṛpa ! .
     sumatirdhruvo'pratirathaḥ kaṇvo'pratirathātmajaḥ ..
romāvartaviśeṣaḥ . yathā, śabdārthacintāmaṇau .
     āvartasāmyādāvarto romasaṃsthānamaṅginām .. te ca daśadhā yathā --
     dvāvurasyau śirasyau dvau dbau dvau randhroparandhrayoḥ .
     eko bhāle hyapāne ca daśāvartā dhruvāḥ smṛtāḥ ..
yajñīyagrahapātraviśeṣaḥ . yathā, kātyāyanaśrautasūtre . 9 . 5 . 17 .
     yajamānastato grahagrahaṇamā dhruvāt ..) nāsāgram . tattu āsannamṛtyurna paśyati . yathā,
     arundhatīṃ dhruvañcaiva viṣṇostrīṇi padāni ca .
     āsannamṛtyurno paśyeccaturthaṃ mātṛmaṇḍalam ..
     arundhatī bhavejjihvā dhruvo nāsāgramucyate .
     viṣṇoḥ padāni bhrūmadhye netrayormātṛmaṇḍalam ..
iti kāśīkhaṇḍe . 12 . 13 -- 14 .. dhruvalokotpattiryathā --
     priyavratottānapādau manoḥ svāyambhuvasya tu .
     dvau puttrau sumahāvīryau dharmajñau kathitau tava ..
     tayoruttānapādasya surucyāmuttamaḥ sutaḥ .
     abhīṣṭāyāmabhūdbrahman ! pituratyantavallabhaḥ ..
     sunītirnāma yā rājñastasyābhūnmahiṣī dbija ! .
     sa nātiprītimāṃstasyāṃ tasyāścābhūddhruvaḥ sutaḥ ..
     rājāsanasthitasyāṅkaṃ piturbhrātaramāśritam .
     dṛṣṭvottamaṃ dhruvaścakre tamāroḍhuṃ manoratham ..
     sapatnītanayaṃ dṛṣṭvā tamaṅkārohaṇotsukam .
     puttraṃ pitustathārūḍhaṃ surucirvākyamabravīt ..
     etadrājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam .
     yogyaṃ mamaiva puttrasya kimātmā kliśyate tvayā ..
     utsṛjya pitaraṃ bālastat śrutvā mātṛbhāṣitam .
     jagāma kupito māturnijāyā dvija ! mandiram ..
     taṃ dṛṣṭvā kupitaṃ puttramīṣatprasphuritādharam .
     sunītiraṅkamāropya maitreyedamabhāṣata ..
     vatsa ! kaḥ kopahetuste kaśca tvāṃ nābhinandati .
     ko'vajānāti pitaraṃ tava yaste'parādhyati ..
     ityuktaḥ sakalaṃ mātre kathayāmāsa tadyathā .
     suruciḥ prāha bhūpālapratyakṣamatigarvitā ..
     sunītiruvāca .
     suruciḥ satyamāhedaṃ svalpabhāgyo'si puttraka ! .
     na hi puṇyavatāṃ vatsa ! sapatnairevamucyate ..
     yadi cedduḥkhamatyarthaṃ surucyā vacanāttava .
     tat puṇyopacaye yatnaṃ kuru sarvaphalaprade ..
     parāśara uvāca .
     nirjagāma gṛhānmāturityuktrā mātaraṃ dhruvaḥ .
     purācca nirgamya tatastadbāhyopavanaṃ yayau ..
     sa dadarśa munīṃstatra sapta pūrbāgatān dhruvaḥ .
     nirjagāma vanāttasmāt praṇipatya sa tānṛṣīn ..
     madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam .
     yatraiva devadevasya sānnidhyaṃ harimedhasaḥ ..
     sarvapāpahare tasmin tapastīrthe cakāra saḥ .
     padāṅguṣṭhena saṃpīḍya yadā ca vasudhāṃ sthitaḥ .
     tadā samastavasudhā cacāla saha parvataiḥ ..
     bhagavānapi sarvātmā tanmayatvena toṣitaḥ .
     gatvā dhruvamuvācedaṃ caturbhujavapurhariḥ ..
     auttānapāde bhadrante tapasā paritoṣitaḥ .
     varado'hamanuprāpto varaṃ varaya suvrata ! ..
     dhruva uvāca .
     bhagavan sarvabhūteśa ! sarvasyāste bhavān hṛdi .
     kimajñātaṃ tava svāmin ! manasā yanmayepsitam ..
     naitadrājāsanaṃ yomyamajātasya mamodarāt .
     iti garvādavocanmāṃ sapatnī māturuccakaiḥ ..
     ādhārabhūtaṃ jagataḥ sarveṣāmuttamottamam .
     prārthayāmi prabho ! sthānaṃ tvatprasādādato'vyayam ..
     śrībhagavānuvāca .
     trailokyādadhike sthāne sarvatārāgrahāśrayaḥ .
     bhaviṣyati na sandeho matprasādādbhavān dhruva ! ..
     sūryāt somāt tathā bhaumāt somaputtrādbṛhaspateḥ .
     sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruvam ..
     saptarṣīṇāmaśeṣāṇāṃ ye ca vaimānikāḥ surāḥ .
     sarveṣāmupari sthānaṃ tava dattaṃ mayā dhruva ! ..
iti viṣṇupurāṇe 1 aṃśe 11 adhyāyaḥ .. * .. dhruvayogajātaphalaṃ yathā --
     narīnarti vāṇī sadā vaktrapadme carīkarti kāvyaṃ barībharti bandhūn .
     dhruvākhye prasūtirdhruvā tasya kīrtirdigante nitāntaṃ bhaveccārumūrtiḥ ..
iti koṣṭhīpradīpaḥ .. * .. dhruvagaṇo yathā . uttaraphalgunī 1 uttarāṣāḍhā 2 uttarabhādrapad 3 rohiṇī 4 . iti jyotiṣam .. * .. tārāviśeṣaḥ . yathā --
     merorubhayato madhye dhruvatāre nabhaḥsthite .
     nirakṣadeśasaṃsthānāmubhaye kṣitijāśrite ..
     bhacakraṃ dhruvayorbaddhamākṣiptaṃ pravahānilaiḥ .
     paryetyajasraṃ tannaddhā grahakakṣā yathākramam ..
iti sūryasiddhānte 12 adhyāyaḥ ..

dhruvakaḥ, puṃ, (dhruva + svārthe kan .) sthāṇuḥ . iti hemacandraḥ . 4 . 188 .. gītāṅgaviśeṣaḥ . dhayā iti bhāṣā . tasya lakṣaṇaṃ yathā --
     uttamaḥ ṣaṭpadaḥ prokto madhyamaḥ paścamaḥ smṛtaḥ .
     kaniṣṭhaśca caturbhiḥ syāddhruvako'yaṃ mayoditaḥ ..
     uktaṃ dvikhaṇḍamudgrāhe dvikhaṇḍaṃ dhruvake matam .
     tato dbikhaṇḍamābhoge tālamānarasaiḥ saha ..
     ābhoge kavināma syāttathā nāyakanāma ca .
     udgrāhaṃ prathamaṃ gītvā dhravaṃ gāyettataḥ param ..
     tato'ntarā dhruvastasmādābhogadhruvakau tataḥ .
     udgrāhaḥ prathamaḥ pādaḥ kathitaḥ pūrbasūribhiḥ ..
     gītvā pūrbapadaṃ nyāso yatra sa dhruvako mataḥ .
     yatraiva kavināma syāt sa ābhoga itīritaḥ ..
     dhruvakādipu sarveṣu bhavedevaṃvidhaḥ kramaḥ ..
sa tu ṣoḍaśavidhaḥ . yathā --
     jayantaḥ śekharotsāhau madhuro nirmalastathā .
     kuntalaḥ kamalaścaiva sānandaścandraśekharaḥ ..
     sukhadaḥ kumudo jāyī kandarpo jayamaṅgalaḥ .
     tilako lalitaśceti dhruvakāḥ ṣoḍaśa smṛtāḥ ..
     ekādaśākṣarapadādekaikākṣaravardhitaiḥ .
     khaṇḍairdhravāḥ ṣoḍaśa syuḥ ṣaḍviṃśatyakṣarāvadhi ..
     dviguṇairakṣaraireva padamekamiheṣyate .
     udgrāhadhruvakābhogairitthaṃ ṣaṭpadanirṇayaḥ ..
     pañcapāde tu dhruvake padenaikena taddhruvaḥ .
     catuṣpāde tu dhruvake pṛthaṅnāstyeva taddhruvaḥ ..
iti saṅgītadāmodaraḥ ..

dhruvakā, strī, (dhruvaka + ṭāp .) dhuvakā . dhuyā iti bhāṣā . saṃjñā . ityuṇādikoṣaḥ ..

dhruvā, strī, (dhruvatyanayeti . dhru sthairye + bāhulakāt kaḥ . tataṣṭāp .) juhūḥ . vaṭapatrākṛtiyajñapātram . ityamaraḥ . 2 . 7 . 25 .. mūrvā . āḍhī . śālaparṇī . gītabhedaḥ . iti medinī . ve, 14 .. dhuyā iti bhāṣā .. sādhvī strī . iti śabdaratnāvalī ..

dhreka, ṛ ṅa svane . utsāhe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ .) rephamadhyaḥ . dvāvarthau . utsāho vṛddhiriti candraḥ . aunnatyamiti kṣīrasvāmī . ṛ, adidhrekat . ṅa, dhrekate lokaḥ śabdāyate utsahate vetyarthaḥ . svanenotsāhaḥ svanotsāhaḥ . iti kecit . tanmate svanenotsahate ityarthaḥ . iti durgādāsaḥ ..

dhrai, tṛptau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃaniṭ .) rephopadhaḥ . dhrāyati lābhāllokaḥ prītaḥ syādityarthaḥ . iti durgādāsaḥ ..

dhvaṃsaḥ, puṃ, (dhvansa + bhāve ghañ .) nāśaḥ . yathā -- janyābhāvatvaṃ dhvaṃsatvamiti siddhāntamuktāvalī .. (yathā, pañcatantre . 1 . 117 .
     darśitabhaye'pi dhātari dhairyadhvaṃso bhavenna vīrāṇām .
     śoṣitasarasi nidāghe nitarāmevoddhataḥ sindhuḥ ..
)

dhvaṃsanaṃ, klī, (dhvaṃsa + bhāve lyuṭ .) dhvaṃsaḥ . (yathā, bhāgavate . 5 . 1 . 23 . iti ha vāva sa jagatīpatirīśvarecchayādhiniveśitakarmādhikāro'khilajagadbandhadhvaṃsanāparānubhāvasya bhagavataḥ iti ..) gamanam . adhaḥpatanam . iti dhvansadhātorbhāve'naṭpratyayaḥ .. (dhvaṃsayatīti . dhvaṃsa + ṇic + lyuḥ . dhvaṃsake, tri . yathā, mahābhārate . 5 . 156 . 3 .
     prajāpatimivaudārye tejasā bhāskaropamam .
     mahendramiva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ ..
)

dhvaṃsī, [n] puṃ, (dhvaṃsate vinaśyatīti . dhvansa + ṇiniḥ .) parvatasambhavapīluvṛkṣaḥ . iti śabdaratnāvalī .. (dhvaṃso'syāstīti . dhvaṃsa + iniḥ .) dhvaṃsaviśiṣṭe, tri .. yathā --
     jālāntaragate sūryakare dhvaṃsī vilokyate .
     trasareṇustu vijñeyastriṃśatā paramāṇubhiḥ .. .
iti vaidyakaparibhāṣā ..

[Page 2,810b]
dhvaja, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) vakārayuktaḥ . dhvajati . iti durgādāsaḥ ..

dhvaja, i gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ sakaṃ-seṭ . idit .) vakārayuktaḥ . i, dhvañjyate . iti durgādāsaḥ ..

dhvajaḥ, puṃ, (dhvajo'styasyeti . dhvaja + arśaāditvādac .) śauṇḍikaḥ . iti medinī . je, 10 .. (yathā, manuḥ . 4 . 85 .
     daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ .
     daśadhvajasamo veśo daśaveśasamo nṛpaḥ ..
)

dhvajaḥ, puṃ klī, (dhvajati ucchrito bhavatīti . dhvaja + pacādyac .) patakā . (yathā, pañcatantre . 1 . 32 .
     kiṃ tena jātu jātena māturyauvanahāriṇā .
     ārohati nayaḥ svasya vaṃśasyāgre dhvajo yathā ..
) khaṭvāṅgam . meḍhram . (yathā, suśrute cikitsitasthāne 19 adhyāye .
     vidagdhaistu sirāsnāyutvaṅrmāsaiḥ kṣīyate dhvajaḥ ..) cihnam . iti medinī . je, 11 .. (yathā, mahābhārate . 1 . 33 . 17 .
     taṃ vavre vāhanaṃ viṣṇurgarutmantaṃ mahābalam .
     dhvajañca cakre bhagavānupari sthāsyatīti tam ..
) garvaḥ . darpaḥ . iti śabdaratnāvalī .. pūrbadiśo gṛham . iti hemacandraḥ .. patākādaṇḍaḥ . tatparyāyaḥ . ketanam 2 . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 7 . 27 . 6 .
     tato'rjunaḥ suśarmāṇaṃ viddhvā saptabhirāśugaiḥ .
     dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata ..
) dhvajayuktiryathā --
     senācihnaṃ kṣitīśānāṃ daṇḍo dhvaja iti smṛtaḥ .
     sapatāko niṣpatākaḥ sa jñeyo dbividho budhaiḥ ..
     patākā sārdhadairghyeṇa daṇḍastu pṛthivībhujām .
     sapatākadhvajasyāgre yadā hastaṃ parinyaset ..
     jayahasto dhvajo nāma nainaṃ sāmānyamarhati .
     vaṃśo'tha vākulaḥ śālaḥ pālāśaścāmpakastathā ..
     naipo naimbo'thavā daṇḍastathā vairājavāraṇaḥ .
     avaddhādikasaṃjñānāṃ varṇarūpaprakāśitaḥ ..
     sarveṣāñcaiva vaṃśastu daṇḍaḥ sampattikārakaḥ ..
a ka ca ṭa ta pa ya śāḥ ..
     pratāpāya patākāstu aṣṭāveva prakāśitāḥ .
     pañcahastāyatā hastapariṇāhā jayābhidhā ..
     jayā ca vijayā bhīmā capalā vaijayantikā .
     dīrdhā viśālā lolā ca jñeyā hastaikavṛddhitaḥ ..
     pariṇāhe pādavṛddhiratha varṇasya nirṇayaḥ .
     raktaḥ śveto'ruṇaḥ pītaścitro nīlo'tha karvuraḥ ..
     kṛṣṇaśceti patākānāṃ varṇarūpaprakāśitaḥ .
     avaddhādikasaṃjñānāmaṣṭānāmaṣṭakatrayam ..
     kalaso darpaṇaścandraḥ padmakoṣo yathākramam .
     brahmakṣattriyaviṭśūdrajātīnāṃ saṃprakāśitaḥ ..
     gajādiyuktā sā proktā jayantī sarvamaṅgalā .
     gajaḥ siṃho hayo dbīpī caturṇāṃ pṛthivībhujām ..
     haṃsādiyuktā vijñeyā rājñāṃ saivāṣṭamaṅgalā .
     haṃsaḥ kekī śukaścāso brahmādīnāṃ yathākramam ..
     cāmarādisamāyuktā sā jñeyā sarvabuddhidā .
     cāmaraścāsapakṣāṇi citravastraṃ tathā sitam ..
     caturṇāṃ vedanayanapakṣendugaṇitakramāt .
     tadagre yadi vinyastaṃ patākādvitayaṃ bhavet ..
     iyaṃ hi sarvato bhadrā patākā cakravartinaḥ .
     tadbarṇaḥ pūrbavajjñeyaḥ pramāṇaṃ vidhibodhitam ..
     kānakaṃ rājataṃ tāmraṃ nānādhātumayaṃ kramāt .
     kumbhādikaṃ praśaṃsanti patākāgre mahībhujām ..
     tatrāpi ratnavinyāso vidheyo rājatakramaḥ .
     caturbhirmakarāsyādyairyuktā cet sarvasiddhidā .
     tadā śreyaskarī nāma sā patākā vijāyate ..
     makaro'tha gajaḥ siṃho vyāghro vājī mṛgaḥ śukaḥ .
     śuciśceti samuddiṣṭamādityādidaśā bhuvām ..
     iti proktaḥ patākānāṃ nirṇayaḥ pṛthivībhujām ..
atha niṣpatākadhvajaḥ .
     pūrbavaddaṇḍaniyamastatra dairghye viśeṣaṇam .
     daṇḍaḥ pakṣāṇi padmañca kumbhaśca vihago maṇiḥ ..
     niṣpatāko dhvajo rājñāṃ ṣaḍbhiretaiḥ susaṃsthitaiḥ .
     jayaḥ kapālo vijayaḥ kṣetrantatra śivaḥ kramāt ..
     rājñaḥ puruṣamānena daṇḍamānaṃ prakīrtitam .
     ūrdhvādhaḥkramayogena taddaṇḍādikamucyate ..
     kekī cāso matsyaraṅkastrividhānāṃ mahībhujām .
     dhvajāgreṣu vidheyāni pakṣāṇi śriyamicchatām ..
     padmaḥ kumbhaśca vihago maṇiścava yathākramāt .
     uparyuparito dheyo niṣpatāke mahībhujām ..
     aṣṭa ṣoḍaśa dghātriṃśaccatuḥṣaṣṭidalāmbujam .
     vṛttāṣṭadigdalaiścāḍhyaḥ kumbhaḥ sampattikārakaḥ ..
     haṃsaścāsaḥ śukaḥ kekī pakṣiṇaśca yathākramam .
     vajrañca padmarāgacca nīlo vaidūryameva ca ..
     brahmakṣattriyaviṭśūdrajātīnāṃ syāt yathākramam .
     kanakaṃ rajataṃ yugmaṃ dbividhānāṃ mahībhujām ..
     niṣpatākadhvajābjādinirmāṇe yoga iṣyate .
     patākā yadihāstyekā sarvāgre yogyavarṇinī ..
     ayaṃ dhvajo viśālākhyo vijñeyaścakravartinaḥ .
     tatraiva cāmare yogye vijñeyāḥ sarvasampadaḥ ..
     iti rājñāṃ samuddiṣṭamanyeṣāṃ dhvaja ucyate .
     nordhvaṃ viṃśatihastebhyo na cārvāk daśahastakāt ..
     hastahastaikasaṃvṛddhyā dhvajo daśavidho mataḥ .
     sahasrādhipamārabhya yāvat syādayutādhipaḥ ..
     na sahasrādhipānnyūno dhvajadhāraṇamarhati .
     api koṭipaterjñeyo dhvajo viṃśatihastakaḥ ..
     tatrāpi vastravarṇādinirṇayaḥ pūrbavanmataḥ .
     sthiratā citratā ceti niṣpatākadhvaje guṇau ..
     yadetadubhayaṃ cihnamubhayoḥ saṃprakāśitam .
     tatpramāṇadhvaje jñeyamapradhāne na nirṇayaḥ ..
     niṣpatākadhvajoddeśaḥ prokto'yaṃ bhojabhūbhujā .
     etadvimṛṣya matimān ciraṃ sukhamavāpnuyāt ..
     yo dambhādathavājñānādvilaṅghayati mānavaḥ .
     sa viṣīdati naśyeta tasya kīrtiḥ kulaṃ balam ..
iti yuktikalpataruḥ .. * .. mātsye .
     ghaṇṭāvitānavaratoraṇacitrayuktaṃ nityotsavapramuditena janena sārdham .
     yaḥ kārayet suragṛhaṃ vidhivaddhvajāṅkaṃ śrīstaṃ na muñcati sadā divi pūjyate ca ..
dhvajayaṣṭyādimānamāha hayaśīrṣapañcarātram .
     dhvajavaṃśaḥ prakartavyo nirvraṇaḥ saguṇo dṛḍhaḥ .
     tadūrdhaṃ tāmrajaṃ cakraṃ sūkṣmaṃ kuryāddvijottama ! ..
     prāsādasya ca vistāro mānaṃ daṇḍasya kīrtitam .
     dhvajayaṣṭirdevagṛhe aiśānyāṃ diśi deśikaiḥ ..
     sthāpanīyātha vāyavye sāmprataṃ dhvajamucyate .
     paṭṭakārpāsakṣaumādyairdhvajaṃ kuryāt suśobhanam ..
     ekavarṇaṃ vicitraṃ vā ghaṇṭācāmarabhūṣitam .
     kiṅkiṇījālakopetaṃ varhipatravibhūṣitam .
     śuklādivarṇairviprādiḥ kramādbā kārayet dhvajam ..
     daṇḍāgrāddharaṇīṃ yāvat hastaikaṃ vistareṇa tu .
     mahādhvajantu vikhyātaṃ sarvakāmapradaṃ śubham ..
     dhvajena rahito vipra prāsādastu vṛthā bhavet .
     pūjāhomādikaṃ sarvaṃ japādyaṃ yat kṛtaṃ naraiḥ ..
śivasarvasve .
     devebhyaśca gṛhaṃ dadyād vāhanairupaśobhitam .
     turaṅgameṇa sūryasya harasya vṛṣacihnitam ..
     viṣṇave garuḍāṅkantu durgāyai siṃhacihnitam .
     kāryaṃ dhvajapatākāḍhyamanyathā na kathañcana ..
garuḍalakṣaṇamāha nāradapañcarātre .
     upendrasyāgrataḥ pakṣī guḍākeśaḥ kṛtāñjaliḥ .
     savyajānugato bhūmau mūrdhādau maṇimaṇḍitaḥ ..
     pakṣijaṅgho narāṅghriśca tuṅganāso narāṅgakaḥ .
     dvibāhuḥ pakṣayuktaśca kartavyo vinatāsutaḥ ..
viṣṇudharmottare .
     pratipādya dbijo dadyāt dhvajaṃ tridaśaveśmanaḥ .
     nirdahatyāśu pāpāni mahāpātakajānyapi ..
iti pratiṣṭhātattvam .. * .. atha dhvajacihnavidhiḥ .
     siṃhārūḍhā dhvaje yasya nṛpasya ripuhā umā .
     dvārasthā pūjyate vatsa ! na tasya ripujaṃ bhayam ..
     kapisaṃsthā mahāmāyā sarvaśatruvināśinī .
     vṛṣe yathepsitaṃ dadyāt kalase śreya uttamam ..
     haṃse vidyārthakāmantu varhiṇe sutamiṣṭadā .
     garutmagā mahāmāyā sarvarogavināśinī ..
     mahiṣasthā mahāmārīḥ śamayet dhvajasaṃsthitā .
     karigā sarvakāryeṣu nṛpaiḥ kāryā triśūlinī ..
     padmasthā carcikā raupyā dharmakāmārthamokṣadā .
     pretasthā sarvabhayahā nityaṃ paśunipātanāt ..
     pūjitā devarājendranīlotpalakarāvarā .
     bhavate siddhakāmasya cihnāgre saṃvyavasthitā ..
     gandhapuṣpārcitaṃ kṛtvā vastrahemasucarcitam .
     phalaśāliyavasūcibardhamānaṣibhūṣitam ..
     śobhane ucchrayellagne patākāṃ vā manoramām ..
     cāmaraṃ kalasaṃ śaṅkhamātapatraṃ vitānakam .
     bhavate siddhakāmasya nṛpasya phaladāyakam ..
     namo viśveśvari durge ! cāmuṇḍe caṇḍahāriṇi ! .
     dhvajaṃ samucchrayiṣyāmi vasordhārāṃ sukhāvahām ..
atha dhvajadānavidhiḥ . viśveśvara uvāca .
     yadyevaṃ sā mahābhāgā brahmaviṣṇuparāparā .
     tadahaṃ śrotumicchāmi dhvajadānaṃ vidhānataḥ ..
     agastya uvāca .
     yathā tvaṃ pṛcchase vatsa ! tathā śukreṇa brahmaṇi .
     pṛṣṭaḥ pūrbaṃ tathā tena śambhugītaṃ prakāśitam ..
     śukrasya bhāvayuktasya tadahante mahātmanaḥ .
     kathayāmi yathānyāyaṃ dhvajadānaṃ mahāphalam ..
     śukra uvāca .
     devyā dhvajapramāṇantu vidhidattasya lāñchanam .
     dīyate ca yathā nātha ! tadaśeṣaṃ bravīhi naḥ ..
     īśvara uvāca .
     aṇḍajaṃ kṛmijaṃ vāpi dhvajaṃ keśavivarjitam .
     navaṃ samañca ślakṣṇañca prāsādāddaṇḍavardhitam ..
     samaṃ ślakṣṇaṃ mṛduṃ śubhraṃ śailaṃ vā dhātujaṃ hi vā ..
     tasmin paṭe likhet siṃhaṃ sarvalakṣaṇalakṣitam .
     rocanā saha candreṇa hemalekhādyadūrvayā ..
     prāsādāddolamānantu kṣitiṃ vistarataḥ karam .
     dhvajāpādena kartavyā darśayeddikṣu devatāḥ ..
     sarvā vāhanalāñchena lāñchitāḥ sahajena ca .
     kiṅkiṇīcāmaropetā ghaṇṭādarpaṇaśobhitāḥ ..
     hutahomo mahāprājñaḥ sahakāradalānvitān .
     mahāmaṅgalaśabdena devyāḥ kumbhān prapūjayet ..
     sugandhapuṣpanaivedyayathāvibhavavistaraiḥ .
     kanyakā brāhmaṇān bhojya dadhipāyasaśarkaraiḥ ..
     bhūtānāntu valiṃ dattvā tathā tamuparohayet ..
     sarvakāmānavāpnoti vidyādharapatirbhavet .
     modate vividhān bhogān sarvavidyārthapāragaḥ ..
     athavā haimaṃ raupyaṃ vā vārkṣaṃ pārthivaśailajam .
     kārayenmṛgarājantu mahākarimadāpaham ..
     mahānakhakarotkhātamuktāphalapadapradam .
     evaṃvidhaṃ tataḥ kṛtvā navamyāṃ pūjayecchivām ..
     sopavāsaḥ śucirdakṣaḥ sarvasaṅgavivarjitaḥ .
     kanyakāḥ pūjayitvā tu viprān vedavidastataḥ ..
     devyā bhaktāḥ sadācārāstrikālahavane ratāḥ .
     te yathāśaktitastoṣpā dhvajārohaṇakarmaṇi ..
     kanyā devyā svayaṃ proktāḥ kanyārūpā tuśūlinī .
     yāvadakṣatayoniḥ syāttāvaddevī surārihā ..
     dvijo brahmā śivo viṣṇuḥ svakīyavratapālakaḥ .
     pūjitaistaiḥ sadā śukra sarvadevāstu pūjitāḥ ..
     dīnāndhakṛpaṇānāntu annaṃ deyantu śaktitaḥ .
     yathā sarvagatā devī taduddiśyākṣayaṃ bhavet ..
     nānābhaktākṣatadadhidūrvātatkaṇikānvitam .
     valiṃ vai sarvabhūtebhyo daśadikṣu nivedayet ..
     vajraghoṇā tathā japtvā aṣṭaviṃśākṣarāpi vā .
     siṃhaṃ stambhe samāropya sarvamaṅgalaśabditam ..
     vedadhvanimahāmantrakālikācaṇḍikāparam .
     nyasya siṃhaṃ paraṃ dhyāyedyādṛśaṃ pūrbakalpitam ..
     evantu vastrasaṃvītaṃ sarvābharaṇabhūṣitam .
     devyā mahādhvajaṃ nyasya śeṣāṇāmapi vinyaset ..
     brahmaviṣṇvindrarudrāṇāṃ somasūryadivaukasām .
     dhvajadānaṃ mahādānaṃ sarvadānottamaṃ matam ..
     yāvanno dīyate śukra ! dhvajaḥ prāsādamūrdhani .
     tāvattu na bhavedbatsa ! prāsādo devavāñchitaḥ ..
     śūnyadhvajaṃ sadā bhūtā nānāgandharvarākṣasāḥ .
     vidravanti mahātmāno nānāvādhāñca kurvate ..
     tasmāddevagṛhadvārapuraparṣvatapattane .
     ucchritāḥ śāntikāmāya dhvajāḥ śukra ! sadā hitāḥ ..
     na hi cānyaddhvajadānāduttamaṃ bhārate kvacit .
     dānamiṣṭañca puṣṭañca devyā dīpantathaiva ca ..
     anena vidhinā yastu dhvajaṃ śukra ! nivedayet .
     sarvakāmānavāpnoti sa naraḥ śivatāṃ vrajet ..
     tasya darśanasambhāṣādapi pāparatā narāḥ .
     vimuktāḥ sarvapāpebhyo divaṃ yānti na saṃśayaḥ ..
     rājñā cānena vidhinā devīlāñchanarañjitām .
     śaṅkhacakravṛṣabhārkṣahaṃsavarhiṇavāraṇaiḥ .
     sācāro bhaktimāsthāya dhvajayaṣṭiṃ samucchrayet .
     na tasya saṅgare śukra ! vyādhayo na ca vairiṇaḥ .
     naiva śastravraṇapīḍā bhavecchāṃ sa samucchrayet ..
iti devīpurāṇam ..

dhvajadrumaḥ, puṃ, (dhvaja iva unnato drumaḥ . dīrghatvāt tathātvam .) tālavṛkṣaḥ . māḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

dhvajapraharaṇaḥ, puṃ, (dhvajaṃ praharati nāśayati bhanaktīti . pra + hṛ + lyuḥ . dhvajasya praharaṇo vā .) vāyuḥ . iti śabdaratnāvalī ..

dhvajabhaṅgaḥ, puṃ, (dhvajasya meḍhrasya bhaṅgaḥ .) klīvatvajanakarogaviśeṣaḥ . tasya nidānaṃ yathā --
     atyamlalavaṇakṣāraviruddhāśanabhojanāt .
     tathāmbupānādbiṣamāt piṣṭānnagurubhojanāt ..
     dadhikṣīrānūpamāṃsasevanādbyādhikarṣaṇāt .
     kalyāṇīgamanāccāpi viyonigamanādapi ..
     dīrgharomnīṃ cirotsṛṣṭāṃ tathaiva ca rajasvalām .
     durgandhāṃ duṣṭayoniñca tathaiva ca parisutām ..
     īdṛśīṃ pramadāṃ mohāt yadi gacchati mānavaḥ catuḥpadābhigamanācchephasaścābhighātataḥ .
     adhāvanācca meḍhrasya śastradantanakhakṣatāt ..
     kāṣṭhaprahāraniṣpeṣaśūkānāñca niṣevaṇāt .
     retasaśca pratīghātāt dhvajabhaṅgaḥ pravartate ..
iti carakaḥ .. * .. tasya cihnaṃ yathā --
     śukre cirāt prasicyeta śukraṃ śoṇitameva vā .
     todo'tyarthaṃ vṛṣaṇayormeḍhraṃ dhūpāyatīva ca ..
iti vābhaṭaḥ .. * .. api ca . taistairbhāvairahṛdyaiśca riraṃsormanasi kṣate . dhvajaḥ patatyadho nṝṇāṃ klaivyaṃ sadyaḥ prajāyate .. bhakṣyairamloṣṇalavaṇairatimātropasevitaiḥ . saumyadhātukṣayādduṣṭaḥ klaivyaṃ tadaparaṃ smṛtam .. ativyavāyaśīlo yo na ca vājikriyārataḥ . dhvajabhaṅgamavāpnoti sa śukrakṣayahetukam .. asādhyaṃ sahajaṃ klaivyaṃ marmacchedodbhavañca yat . asādhyānāṃ viśiṣṭānāṃ kāryo vājikaro vidhiḥ .. tasya cikitsā yathā, vaidyake .
     suvarṇāsuvatsāśubhādhenudhanyāghṛtaṃ yogayoge praśastaṃ saprastham .
     mṛdau vā darāgnau pacet pākaśūrastadā tejapatraṃ haridrāsupiṣṭam ..
     vidhau śuddhihetau samustaṃ supiṣṭaṃ vidheyaṃ sugandhāya vṛddhopadeśāt .
     samūlāśvagandhāsaprasthaṃ vicūrṇaṃ śubhaṃ vāri dattvā guṇaṃ vedayuktam ..
     yadā śeṣabhūtaṃ tadā yogayoge pacet pākavijño bhṛśaṃ darvicālāt .
     pacedgāvidugdhaṃ ghṛtasyāpi tulyaṃ vidārīṃ saprasthāṃ tathā tena vaidyaḥ ..
     tathā śālmalītoyadattaṃ saprasthaṃ vitāryāvatiṣṭhedghṛtaṃ yogarājaḥ ..


dhvajavān, [t] tri, (dhvajo'syāstīti . dhvaja + matup . masya vaḥ .) ketanayuktaḥ . brāhmaṇo brāhmaṇaṃ ghātayitvā tasyaiva śiraḥkapālamādāya tīrthānyanusañcaret . yathā -- śiraḥkapālī dhvajavān bhikṣārthī karma vedayan . brahmahā dbādaśābdāni mitabhuk śuddhimāpnuyāt .. dhvajavān kṛtvā śavaśirodhvajamiti manusmaraṇāt anyacchiraḥkapālandaṇḍāgrasamāropitadhvajaśabdavācyaṃ gṛhṇīyāt .. iti mitākṣarā .. (dhvajaḥ śauṇḍikavipaṇipatākā vidyate'syeti . śauṇḍikaḥ . yathā, manuḥ . 4 . 84 .
     na rājñaḥ pratigṛhṇīyādarājanyaprasūtitaḥ .
     sūnācakradhvajavatāṃ veśenaiva ca jīvatām ..
)

dhvajinī, strī, (dhvajo'styasyāḥ . dhvaja + iniḥ . ṅīp .) senā . ityamaraḥ . 2 . 8 . 78 .. (yathā, raghuḥ . 7 . 40 .
     matsyadhvajā vāyuvaśādvidīrṇairmukhaiḥ pravṛddhadhvajinīrajāṃsi .
     babhuḥ pibantaḥ paramārthamatsyāḥ paryāvilānīva navodakāni ..
)

dhvajī, [n] puṃ, (dhvajo'styasyeti . dhvaja + ata iniṭhanau . 5 . 2 . 115 .. iti iniḥ .) brāhmaṇaḥ . parvataḥ . rathaḥ . sarpaḥ . ghoṭakaḥ . iti medinī . ne, 77 .. mayūraḥ . iti rājanirghaṇṭaḥ .. śauṇḍikaḥ . iti hemacandraḥ .. (yathā, yājñavalkye . 1 . 141 .
     pratigrahe sūnicakridhvajiveśyānarādhipāḥ .. dhvajaviśiṣṭe, tri . yathā, mahābhārate . 1 . 226 . 28 .
     kṛtāstrau śastrasampannau rathinau dhvajināvapi .. cihnayukte ca . yathā, manuḥ . 11 . 93 .
     surāpānāpanutyarthaṃ bālavāsā jaṭī dhvajī ..)

dhvajotthānaṃ, klī, (dhvajasya indradhvajasya utthānam .) śakrotsavaḥ . iti trikāṇḍaśeṣaḥ .. etav bhādraśukladbādaśyāṃ bhavati . iti smṛtiḥ ..

[Page 2,812b]
dhvaṇa, dhvāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) vakārayuktaḥ . dhvaṇati mṛdaṅgaḥ . iti durgādāsaḥ ..

dhvana, t ka śabde . iti kavikalpadrumaḥ .. (adantacurāṃ paraṃ-akaṃ-seṭ .) dantyopadhaḥ . bhāṣavacādīnāṃ prayogādanyatra śabde dhvanāvityādi yatra śrūyate prāyeṇa tatrāvyaktaśabde iti bodhyam . dhvanayati mṛdaṅgaḥ . iti durgādāsaḥ ..

dhvana, mi rave . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) vakārayuktaḥ . mi, dhvanayati dhvānayati mṛdaṅgaḥ . iti durgādāsaḥ ..

dhvanaḥ, puṃ, (dhvana dhvāne + bhāve bāhulakāt ap .) śabdaḥ . iti bharatadvirūpakoṣaḥ ..

dhvanamodī, [n] puṃ, (dhvanena śabdena modayatīti . muda + ṇiniḥ .) bhramaraḥ . iti śabdaratnāvalī ..

dhvaniḥ, puṃ, (dhvananamiti . dhvana + khanikaṣyañjyasīti . uṇāṃ 4 . 139 . iti iḥ .) śabdaḥ . ityamaraḥ . 1 . 7 . 22 .. mṛdaṅgādiśabdaḥ . yathā --
     śabdo dhvaniñca varṇaśca mṛdaṅgādibhavadhvaniḥ .
     kaṇṭhasaṃyogajanmāno varṇāste kādayo matāḥ ..
iti bhāṣāparicchedaḥ .. (dhanyate'sminniti . dhvana + adhikaraṇe iḥ .) uttamakāvyam . yathā --
     idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ .. iti kāvyaprakāśaḥ .. (yathāca sāhityadarpaṇe . 4 . 2 -- 3 .
     vācyātiśayini vyaṅgye dhvanistat kāvyamuttamam .
     vācyādadhikacamatkāriṇi vyaṅgyārthe dhanyate'sminniti vyutpattyā dhvanirnāmottamaṃ kāvyam ..
     bhedau dhvanerapi dvāvudīritau lakṣaṇābhidhāmūlau .
     avivakṣitavācyo'nyo vivakṣitānyaparavācyaśca ..
     tatrāvivakṣitavācyo nāma lakṣaṇāmūlo dhvaniḥ .
     lakṣaṇāmūlatvādevātra vācyamavivakṣitaṃ vādhitasvarūpam . vivakṣitānyaparavācyastvabhidhāmūlaḥ .
     ataevātra vācyaṃ vivakṣitam . anyaparaṃ vyaṅgyaniṣṭham . atra hi vācyo'rthaḥ svarūpaṃ prakāśayannava vyaṅgyārthasya prakāśakaḥ . yathā pradīpo ghaṭasya .
     abhidhāmūlasya bahuviṣayatayā paścānnirdeśaḥ ..
asya bahavo bhedāḥ santi . te tu tatraiva caturthaparicchede vistaraśo draṣṭavyāḥ ..)

dhvanigrahaḥ, puṃ, (graha + bhāve ap . dhvaneḥ śabdasya graho grahaṇaṃ yasmāt .) śrotram . iti trikāṇḍaśeṣaḥ .. śabdajñānañca ..

dhvanitaḥ, tri, (dhvanyate smeti . dhvana + ktaḥ .) śabditaḥ . kṛtasvanamṛdaṅgādiḥ . iti bharataḥ .. tatparyāyaḥ . svanitaḥ 2 . ityamaraḥ . 3 . 1 . 94 .. (yathā, rājataraṅgiṇyām . 2 . 89 .
     samīraṇasamākīrṇamuṇḍarandhrāgranirgataiḥ .
     dhvanitairanuśocantamivāvasthāṃ tathāvidhām ..
) dhvanikāvyayuktavākyādiśca ..

[Page 2,812c]
dhvaninālā, strī, (dhvanyutpādakaṃ nālaṃ yasyāḥ .) vīṇā . veṇuḥ . kāhalaḥ . iti medinī . le, 155 ..

dhvanivikāraḥ, puṃ, (dhvanervikāraḥ .) kākuḥ . śokabhayādinā śabdavikṛtiḥ . iti hemacandraḥ . 6 . 46 ..

dhvansa, u ḷ ṅa gatau . bhraṃśe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-gatau sakaṃ-bhraṃśe akaṃ-seṭ . uditvāt ktrāveṭ .) u, dhvaṃsitvā dhvastvā . ḷ, adhvasat . ṅa, dhvaṃsate . bhraṃśaḥ adhaḥpatanam . iti durgādāsaḥ ..

dhvastaṃ, tri, (dhasyate smeti . dhansa bhraṃśe + ktaḥ .) cyutam . galitam . ityamaraḥ . 3 . 1 . 104 .. (yathā, bhāgavate . 7 . 2 . 30 .
     prakīrṇakeśaṃ dhvastākṣaṃ rabhasā daṣṭadacchadam ..) naṣṭam . (yathā, pañcadaśyām . 7 . 141 .
     kṣudhayā pīḍyamāno'pi na viṣaṃ hyattumicchati .
     miṣṭānnadhvastatṛḍjānannāmūḍhastajjighatsati ..
)

dhvā(dhmā)kṣa, i kāṅkṣe . ghorarute . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-akaṃ-ca seṭ .) ghorarutamiha tiraścāmeva ghoraśabdaḥ . i, dhvā(dhmā)ṅkṣati kākaḥ . namadhyapāṭhenaiva siddhe asyedanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

dhvā(dhmā)ṅkṣaḥ, puṃ, (dhvā(dhmā)ṅkṣati uccaiḥ rautīti . dhvā(dhmā)kṣi ghorarute + ac .) kākaḥ . (yathā, mṛcchakaṭike 9 aṅke .
     śuṣkavṛkṣasthito dhvā(dhmā)ṅkṣa ādityābhimukhastathā .
     mayi codayate vāmaṃ cakṣurghoramaśaṃśayam ..
) matsyabhakṣakapakṣī . ityamaraḥ . 3 . 3 . 218 .. takṣakaḥ . bhikṣukaḥ . iti medinī . ṣe, 16 ..

dhvāṅkṣajaṅghā, strī, (dhvāṅkṣasya jaṅgheva ākṛtiryasyāḥ .) kākajaṅghā . iti rājanirghaṇṭaḥ ..

dhvāṅkṣajambūḥ, strī, (dhvāṅkṣaḥ kākastadbat kṛṣṇavarṇā jambūḥ . yadbā, dhvāṅkṣapriyā jambūḥ .) kākajambūḥ . iti rājanirghaṇṭaḥ ..

dhvāṅkṣatuṇḍī, strī, (dhvāṅkṣasya tuṇḍamivākṛtiḥ phale'styasyāḥ . dhvāṅkṣatuṇḍa + ac . tato ṅīṣ .) kākanāsālatā . iti rājanirghaṇṭaḥ ..

dhvāṅkṣadantī, strī, (dhvāṅkṣasya danta ivākṛtirastyasyāḥ . ac . ṅīṣ .) kākatuṇḍī . iti rājanirghaṇṭaḥ ..

dhvāṅkṣanakhī, strī, (dhvāṅkṣasya nakhamivākṛtirastyasyāḥ . ac . ṅīṣ .) kākatuṇḍī . iti rājanirghaṇṭaḥ ..

dhvāṅkṣanāmnī, strī, (dhvāṅkṣasya nāma nāma yasyāḥ .) kākodumbarikā . iti rājanirghaṇṭaḥ ..

dhvāṅkṣanāśinī, strī, (dhvāṅkṣaṃ nāśayatīti . naśa + ṇini . ṅīp .) hapuṣā . iti bhāvaprakāśaḥ ..

dhvāṅkṣanāsā, strī, (dhvāṅkṣasya nāsā iva phalamasyāḥ .) kākanāsālatā . iti rājanirghaṇṭaḥ ..

[Page 2,813a]
dhvāṅkṣanāsikā, strī, (dhvāṅkṣasya nāsikā iva phalamasyāḥ .) kākanāsālatā . iti rājanirghaṇṭaḥ ..

dhvāṅkṣapuṣṭaḥ, puṃ, (dhvāṅkṣeṇa kākena puṣṭaḥ pratipālitaḥ .) kokilaḥ . iti hārāvalī . 44 ..

dhvāṅkṣamācī, strī, (dhvāṅkṣān kākān mañcate pūjayati phaladāneneti . mañca pūjāyām + aṇ . gaurāditvāt ṅīṣ .) kākamācī . iti rājanirghaṇṭaḥ ..

dhvāṅkṣavallī, strī, (dhvāṅkṣavat vallī latā .) kākanāsā . iti rājanirghaṇṭaḥ ..

dhvāṅkṣādanī, strī, (adyate bhakṣyate yā sā . ada + lyuṭ . striyāṃ ṅīp . dhvāṅkṣāṇāṃ kākānāmadanī .) kākatuṇḍī . iti rājanirghaṇṭaḥ ..

dhvāṅkṣārātiḥ, puṃ, (dhvāṅkṣāṇāmarātiḥ śatruḥ .) pecakaḥ . iti halāyudhaḥ ..

dhvāṅkṣī, strī, (dhvāṅkṣavadākṛtirastyasyāḥ . ac . ṅīṣ .) kakkolikā . iti medinī . ṣe, 16 ..

dhvāṅkṣolī, strī, kākolī . iti rājanirghaṇṭaḥ ..

dhvānaḥ, puṃ, (dhvana + bhāve dhañ .) śabdaḥ . ityamaraḥ . 1 . 7 . 22 .. (yathā, rājataraṅgiṇyām . 3 . 18 .
     śaśāmākranditadhvāno na ca cauro vyabhāvyata ..)

dhvāntaṃ, klī, (dhvana + kṣubdhasvāntadhvānteti . 7 . 2 . 18 . iti ktapratyayena nipātanāt sādhuḥ .) andhakāraḥ . ityamaraḥ . 1 . 8 . 3 .. (yathā, bhāgavate . 3 . 8 . 24 .
     phaṇātapatrāyutamūrdharatnadyubhirhatadhvāntayugāntatoye ..)

dhvāntavittaḥ, puṃ, (dhvānte andhakāre vittaḥ prathitaḥ .) khadyotaḥ . iti śabdaratnāralī ..

dhvāntaśātravaḥ, puṃ, (dhvāntasya śātravaḥ .) śyoṇākavṛkṣaḥ . iti śabdacandrikā .. sūryacandrāgnayaśca ..

dhvāntārātiḥ, puṃ, (dhvāntasya arātiḥ .) sūryaḥ . iti hemacandraḥ . 2 . 10 .. candrāgnī ca ..

dhvāntonmeṣaḥ, puṃ, (dhvānte unmeṣaḥ prakāśo yasya .) khadyotaḥ . iti trikāṇḍaśeṣaḥ ..

dhvṛ, kauṭilye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-aniṭ .) vakāropadhaḥ . kauṭilyamiha kuṭilīkaraṇam . dhvarati tṛṇaṃ vāyuḥ . iti durgādāsaḥ ..

na

na, nakāraḥ . tavargapañcamavarṇaḥ vyañjanaviṃśavarṇaśca . asyoccāraṇasthānaṃ dantaḥ . iti vyākaraṇam .. (yathā, śikṣāyām . 17 . dantyā ḷtulasāḥ smṛtāḥ ..) tatparyāyaḥ . meṣaḥ 2 dīrghī 3 sauriḥ 4 . iti bījābhidhānam .. tatsvarūpam . yathā --
     nakāraṃ śṛṇu cārvaṅgi ! koṭividyullatākṛtim .
     pañcadevamayaṃ varṇaṃ svayaṃ paramakuṇḍalī ..
     pañcaprāṇātmakaṃ varṇaṃ hṛdi bhāvaya pārvati ! ..
iti kāmadhenutantram ..
     vāmataḥ kuṇḍalī rekhā ūrdhvādhaḥkramataḥ sthitā .
     candrasūryāgnirūpā sā mātrā vāṇī prakīrtitā ..
tasya dhyānaṃ yathā, varṇoddhāratantre .
     dhyānamasya nakārasya vakṣyate śṛṇu bhāvini ! .
     dalitāñjanavarṇābhāṃ lalajjihvāṃ sulocanām ..
     caturbhujāṃ koṭarākṣīṃ cārucandanacarcitām .
     kṛṣṇāmbaraparīdhānāmīṣaddhāsyamukhīṃ sadā ..
     evaṃ dhyātvā nakārantu tanmantraṃ daśadhā japet ..
asya nāmāni yathā --
     no garjinī kṣamā saurirvāruṇī viśvapāvanī .
     meṣaśca savitā netraṃ danturo nārado'ñjanaḥ ..
     ūrdhvacāmī dviraṇḍaśca vāmapādāṅgulermukham .
     vainateyastutirvartmastaraṇirvālirāgamaḥ ..
     vāmano jvālinī dīrgho nirīhaḥ sugatirviyat .
     śabdātmā dīrghaghoṇā ca hastināpuramecakau ..
     girināyakanīlau ca śivo'nādirmahāmatiḥ ..
iti nānātantraśāstram .. (anubandhaviśeṣaḥ . yathā, kavikalpadrume . naḥ svādiḥ po mucādiḥ . iti .. kāvyādau asya prathamaprayoge phalaṃ yathā, vṛtraratnākaraṭīkāyām .
     do dhaḥ saukhyaṃ mudaṃ naḥ sukhabhayamaraṇakleśaduḥkhaṃ pavargaḥ ..)

na, vya, niṣedhaḥ . (yathā, manuḥ . 6 . 47 .
     ativādāṃstitikṣeta nāvamanyeta kañcana .
     nacemaṃ dehamāśritya vairaṃ kurvīta kenacit ..
) upamā . iti medinī . ne 1 .. ādyasya paryāyaḥ . nahi 2 a 3 no 4 abhāvaḥ 5 . ityamaraḥ . 3 . 4 . 11 .. anā 6 nā 7 . iti bharataḥ .. nañarthaśca ..

naṃśukaḥ, tri, (naśyatīti . naśa + pacinaśyorṇukankanumau ca . uṇāṃ 2 . 30 . iti ṇukan numāgamaśca .) nāśakaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

naṃṣṭā, [ṛ] tri, (naśa + tṛc . masjinaśorjhali . 7 . 1 . 60 . iti num .) nāśāśrayaḥ . iti naśadhātostṛṇi nunāgamaniṣpannaḥ ..

naḥ, puṃ, (namatīti . nama + anyeṣvapīti ḍaḥ .) sugataḥ . bandhaḥ . dbiraṇḍaḥ . stutaḥ . iti medinī . ne, 1 .. ratnam . ityekākṣarakoṣaḥ .. dvitīyācaturthīṣaṣṭhībahuvacanāntasyāsmacchabdasya sāntarūpo'yañca .. (yathā, mugdhabodhe .
     puṣṇātu vo no'pi harirghanaṃ vo dadātu no hantvaśubhāni vo naḥ ..)

naḥkṣudraḥ, tri, (nasā nāsikayā kṣudraḥ .) kṣudranāsikaḥ . iti hemacandraḥ . 3 . 115 ..

nakuṭaṃ, klī, nāsikā . iti śabdamālā ..

nakulaḥ, puṃ, (nāsti kulaṃ yasya . nabhrāṇnapāditi . 6 . 3 . 75 . iti naño na lopādi .) jantuviśeṣaḥ . neula . iti vejī iti ca bhāṣā . tatparyāyaḥ . piṅgalaḥ 2 sarpahā 3 babhruḥ 4 . iti hemacandraḥ . 4 . 368 .. sūcīvadanaḥ 5 sarpāriḥ 6 lohitānanaḥ 7 . (yathā, mahābhārate . 12 . 15 . 20 .
     sattvaiḥ sattvā hi jīvanti durbalairbalavattarāḥ .
     nakulo mūṣikānatti viḍālo nakulantathā .
     viḍālamatti śvā rājan ! śvānaṃ vyālamṛgastathā ..
) tasya māṃsaguṇāḥ . picchilatvam . vātanāśitvam . śleṣmapittakāritvañca . iti rājanirghaṇṭaḥ .. pāṇḍurājasya caturthaputtraḥ sa mādrīgarbhe aśvinīkumārābhyāṃ jātaḥ . iti mahābhāratam .. puttraḥ . iti śabdamālā .. śivaḥ . thathā, vidagdhamukhamaṇḍane .
     yudhiṣṭhirasya yā kanyā nakulena vivāhitā .
     pūjitā sahadevena sā kanyā varadā bhavet ..
kularahite, tri ..

nakulāḍhyā, strī, (nakulena nakulagandhena āḍhyā pracurā .) gandhanākulī . iti rājanirghaṇṭaḥ ..

nakulī, strī, (nakula + ṅīṣ .) kukkuṭī . māṃsī . iti medinī . le, 100 .. śaṅkhinī . iti dharaṇiḥ .. kuṅkumam . iti hemacandraḥ .. hakāraḥ . iti bījābhidhānam .. nakulasya bhāryā ca ..

nakulīśaḥ, puṃ, (nakulyā īśaḥ .) bhairavaviśeṣaḥ . yathā, pīṭhamālāyām .
     nakulīśaḥ kālipīṭhe dakṣapādāṅgulī mama .. hakāraḥ . yathā --
     hakāro nakulīśo'pi haṃsaḥ prāṇo'ṅkuśaḥ priye ! .
     maheśo nakulī caiva varāho gaganaṃ raviḥ ..
     liṅgaṃ śūnyo mahāśūnyaḥ prāṇaśca parameśvari ! ..
iti hakāraparyāye bījābhidhānam ..

nakuleṣṭā, strī, (nakulānāmiṣṭā priyā .) rāsnā . ityamaraḥ . 2 . 4 . 115 .. bhedanārha iti bhāṣā . etatparyāyo yathā --
     nākulī surasā nāgasugandhā gandhanākulī .
     nakuleṣṭā bhujaṅgākṣī sarpāṅgī viṣanāśinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nakva, ka nāśane . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) kopadhaḥ . nāśanaṃ naṣṭīkaraṇam . ka, nakvayati pāpaṃ gaṅgā . iti durgādāsaḥ ..

naktaṃ, [m] vya, rajanau . ityamaraḥ . 3 . 4 . 6 .. (yathā, māghe . 1 . 21 .
     rathāṅgapāṇeḥ paṭalena rociṣāmṛṣitviṣaḥ saṃvalitā virejire .
     calatpalāśāntaragocarāstarostuṣāramūrteriva naktamaṃśavaḥ ..
)

naktaṃ, klī, (naja + ktaḥ .) rātriḥ . lakṣaṇayā naktavratam . yathā --
     upavāsāt paraṃ bhaikṣaṃ bhaikṣāt paramayācitam .
     ayācitāt paraṃ naktaṃ tasmānnaktena vartayet ..
     devaistu bhuktaṃ pūrbāhṇe madhyāhne ṛṣibhistathā .
     aparāhṇe pitṛbhirbhuktaṃ sandhyāyāṃ guhyakādibhiḥ ..
     sarvavelāmatikramya nakte bhuktamabhojanam .
     vāmācāro mahādevo naktenaivoddharennṛṇām ..
iti devīpurāṇam .. vrataviśeṣaḥ . yathā --
     daśamyāñcaikabhaktantu śuddhacitto dṛḍhavrataḥ .
     naktaṃ vāpi tathā kṛtvā daśamyāṃ niyataḥ sadā ..
     kriyate cāsamarthena naktamekādaśīdine .
     nakte cāpi vidhiḥ proktaḥ phalāhāre tathaiva ca ..
     divasasyāṣṭame bhāge mandībhūte divākare .
     naktaṃ tacca vijānīyāt na naktaṃ niśi bhojanam ..
     nakṣatradarśanānnaktaṃ gṛhasthena vidhīyate .
     yaterdināṣṭame bhāge rātrau tasya niṣedhanam ..
iti mātsye ekādaśīmāhātmyam .. * .. atha naktavratam . tathā ca skandapurāṇe .
     pradoṣavyāpinī grāhyā sadā naktadrate tithiḥ .
     udayāttu tadā pūjyā harernaktavrate tithiḥ ..
niyamaśca sāmānyavratadharmatvenoktaḥ .
     brahmacaryaṃ tathā śaucaṃ satyamāmiṣavarjanam .. ityādirgrāhyaḥ .. naktalakṣaṇañca bhaviṣyadevīpurāṇayoḥ .
     haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam .
     agnikāryamadhaḥśayyāṃ naktabhojī sadācaret ..
evaṃ naktavratasya gurutvena prāguktavāyupurāṇavacane naktamiti haviṣyānnādibhojanasya kālaparaṃ na tu naktavrataparaṃ tathātve uttarottaraguruvratopadeśaprastāve tadanantaraṃ kevalaṃ haviṣyānnopadeśānupapatteḥ . smṛtiḥ .
     naktaṃ niśāyāṃ kurvīta gṛhastho vidhisaṃyutaḥ .
     yatiśca vidhavā caiva kuryāttat sadivākaram ..
     sadivākarantu tat proktamantime ghaṭikādvaye .
     niśānaktantu vijñeyaṃ yāmārdhe prathame sadā ..
mārkaṇḍeyaḥ .
     ekabhaktena naktena tathaivāyācitena ca .
     upavāsena dānena naivādbādaśiko bhavet ..
atra viṣṇupūjāpāraṇayoraṅgāntarāpekṣayā prādhānyamavagamyate . ānukalpike'pi āvaśyakatvāt . ityekādaśītattvam .. * .. sauranaktakālo yathā --
     kuśamūlaṃ yavamātraṃ svacchāyādviguṇe kṣaṇe .
     bhakṣyaṃ mitaudanaṃ naktaṃ śuddhopavasanaṃ tathā ..
iti vidhānasaptamīprakaraṇe tithyāditattvam .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 93 .
     naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ .. puṃ, pṛthoḥ puttraḥ . yathā, brahmāṇḍe . 36 .
     pṛthoścāpi suto nakto naktasyāpi gayaḥ smṛtaḥ ..)

naktakaḥ, puṃ, (naktamiva kāyati malinatayeti . kai + kaḥ . yadvā, naja + kta . tataḥ svārthe kan .) karpaṭaḥ . ityamaraṭīkāyāṃ bharataḥ .. nyākḍā iti bhāṣā ..

naktacārī, [n] puṃ, (nakte rātrau caratīti . cara + ṇiniḥ .) viḍālaḥ . pecakaḥ . iti trikāṇḍaśeṣaḥ .. rākṣasaḥ .. rātricaramātre, tri ..

naktañcaraḥ, puṃ, (naktaṃ caratīti . cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ .) rākṣasaḥ . iti halāyudhaḥ .. gugguluḥ . iti jaṭādharaḥ .. cauraḥ . pecakaḥ . (rātricaramātre, tri . yathā, mārkaṇḍeyapurāṇe . 29 . 20 .
     naktañcarebhyo bhūtebhyo balimākāśato haret ..)

naktamālaḥ, puṃ, (naktaṃ rātrau ā samyakprakāreṇa alati paryāpnotīti . ā + ala + ac .) karañjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 47 .. (yathā, raghuḥ . 5 . 42 .
     sa narmadārodhasi sīkarārdrairmarudbhirānartitanaktamāle ..)

naktamukhā, strī, (naktaṃ naktavratāṅgaṃ mukhaṃ ādibhāgo yasyāḥ .) rātriḥ . iti halāyudhaḥ ..

naktavrataṃ, klī, (nakte rātrau bhojanarūpaṃ yadvratam .) divābhojanābhāvaviśiṣṭarātribhojanam . yathā,
     haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam .
     agnikāryamadhaḥśayyāṃ naktabhojī ṣaḍācaret ..
iti bhaviṣyapurāṇam ..

naktā, strī, (aniṣṭakāritvāt naktavat malinatvamastyasyeti . ac . ṭāp .) kalikārī . iti rājanirghaṇṭaḥ .. īśalāṅgalā iti bhāṣā .. (kalikārīśabde'syā vivaraṇaṃ jñātavyam ..)

nakraṃ, klī, (nakravat ākṛtirastyasyeti . ac .) agradāru . jhāṇakāṭha iti bhāṣā . nāsikā . iti medinī . re, 52 ..

nakraḥ, puṃ, (na krāmati dūrasthalamiti . krama + anyeṣvapīti ḍaḥ . nabhrāḍiti nalopo na .) kumbhīraḥ . ityamaraḥ . 1 . 10 . 21 .. (yathā, pañcatantre . 3 . 43 .
     nakraḥ svasthānamāsādya gajendramapi karṣati .
     sa eva pracyutaḥ sthānāt śunāpi paribhūyate ..
makaraḥ . thayā, kādambaryām . tathā cennācareyaṃ nayeta nakraketanaḥ kṣaṇenaikenākīrtanīyāṃ daśāṃ janaṃ cainam .. grāhaḥ . yathā, raghuḥ . 16 . 55 .
     sa tīrabhūmau vihitopakāryāmānāyibhistāmapakṛṣṭanakrām ..)

nakrarājaḥ, puṃ, (nakrāṇāṃ kumbhīrādīnāṃ rājā śreṣṭhatvāt . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) jalajantuviśeṣaḥ . hāṅgara iti bhāṣā . tatparyāyaḥ . grāhaḥ 2 jalakirāṭaḥ 3 jalāṭakaḥ 4 . iti hārāvalī . 77 ..

nakrā, strī, (nakravadākṛtirastyasyā iti ac . ṭāp .) nāsikā . iti śabdaratnāvalī ..

nakṣatraṃ, klī, (nakṣati śobhāṃ gacchati sthānāt sthānāntaraṃ gacchati vā . nakṣa gatau + aminakṣiyajivadhipatibhyo'tran . uṇāṃ . 3 . 105 . iti atran .) muktā . iti rājanirghaṇṭaḥ . tārā . tatparyāyaḥ . ṛkṣam2 bham3 tārā4 tārakā5 uḍu 6 . ityamaraḥ . 1 . 3 . 21 . tārakam 7 . iti śāśvataḥ .. tāraḥ 8 . iti vyāḍiḥ .. dākṣāyaṇyaḥ . tāstu aśvinī 1 bharaṇī 2 kṛttikā 3 rohiṇī 4 mṛgaśiraḥ 5 ārdrā 6 punarvasuḥ 7 puṣyaḥ 8 aśleṣā 9 maghā 10 pūrbaphalgunī 11 uttaraphalgunī 12 hastā 13 citrā 14 svātiḥ 15 viśākhā 16 anurādhā 17 jyeṣṭhā 18 mūlā 19 pūrbāṣāḍhā 20 uttarāṣāḍhā 21 śravaṇā 22 dhaniṣṭhā 23 śatabhiṣā 24 pūrbabhādrapadā 25 uttarabhādrapadā 26 revatī 27 ityamaraḥ jyotiṣaśca .. etā abhijitā saha aṣṭāviṃśatinakṣatrāṇi bhavanti .. * .. āsāṃ krameṇādhidevatā yathā . aśvi-1 yama-2 dahana-3 kamalaja-4 śaśi-5 śūlabhṛt-6 aditi-7 jīva-8 phaṇi-9 pitaraḥ-10 . yonya-11 ryyama-12 dinakṛt-13 tvaṣṭṛ-14 pavana-15 śakrāgni-16 mitrāśca 17 .. śakro 18 nirṛti 19 stoyam 20 viśvaviriñcī 21 hari-22 rvasu-23 rvaruṇaḥ-24 . ajapado 25 'hibradhnaḥ 26 pūṣā 27 cetīśvarā bhānām .. * .. āsāṃ gaṇā yathā .
     ugraḥ pūrbamaghāntakāḥ 11 . 20 . 25 . 10 .
     2 . dhruvagaṇastrīṇyuttarāṇi svabhū-12 . 21 . 26 .
     4 . rvātādityaharitrayaṃ caragaṇaḥ 15 . 7 . 12 .
     23 . 24 . puṣyāśvihastā 8 . 1 . 13 . laghuḥ .
     citrāmitramṛgāntyabham 14 . 17 . 5 . 27 .
     mṛdugaṇastīkṣṇo'hirudrendrayuk 9 . 6 . 18 . 19 .
     miśro'gniḥ saviśākhabhaḥ . 3 . 16 . śubhaphalāḥ sarve svakṛtye gaṇāḥ .. * ..
adhomukhanakṣatrāṇi yathā .
     aśleṣa-9 vahni-3 yama-2 pitrya-10 viśākha-16 yuktam pūrbātrayam 11 . 20 . 25 śatabhiṣā 24 ca navāpyuḍūni .
     etānyadhomukhagaṇāni śivāni nityaṃ vidyārghyabhūmikhananeṣu ca bhūṣitāni .. * ..
svanakṣatrāvadhinakṣatrāṇāṃ janmasampadādikathanaṃ yathā -- janma sampadvipat kṣemaḥ pratyariḥ sādhako vadhaḥ . mitraṃ paramamitrañca janmabhācca punaḥ punaḥ .. sarvamaṅgalakāryāṇi triṣu janmasu kārayet . vivādaśrāddhabhaiṣajyayātrākṣaurāṇi varjayet .. yātrāyāṃ pathi bandhanaṃ kṛṣi vidhau sarvārthanāśo bhavet bhaiṣajye maraṇaṃ tathā suniyataṃ dāho gṛhārambhaṇe . kṣaure rogasamāgamo bahuvidhaḥ śrāddhe'rthanāśastathā vāde buddhivināśanantvaribhayaṃ prāpnotyasau janmabhe .. nakṣatrotpannarogeṣu bhogādi yathā --
     janmādhāne nidhanabhe pratyarau ca vipatkare .
     yadi vyādhiḥ samutpannaḥ kleśāya maraṇāya vā ..
     kṛttikāsu yadā vyādhirnṛṇāñca pratipadyate .
     navarātraṃ bhavet pīḍā trirātraṃ rohiṇīṣu ca ..
     mṛgaśīrṣe pañcarātramārdrāyāṃ mucyate'subhiḥ ..
     punarvasau tathā puṣye saptarātraṃ vidhīyate .
     navarātraṃ tathāśleṣe māsamekaṃ maghāsu ca ..
     dbau māsau pūrbaphalgunyāmuttarāsu tripañcakam .
     hasteṣu saptame mokṣaścitrāyāmardhamāsakam ..
     māsadbayaṃ tathā svātyāṃ viśākhe dinaviṃśatim .
     maitre caiva daśāhāni jyeṣṭhāyāmardhamāsakam ..
     mūle na jāyate mokṣaḥ pūrbāṣāḍhe tripañcakam .
     uttarā dinaviṃśatyā śravaṇe dvau ca māsakau ..
     dhaniṣṭhāyāmardhamāsaṃ vāruṇyāñca daśāhakam .
     na ca bhādrapade mokṣa uttarāsu tripañcakam ..
     revatyāṃ dinaviṃśatyā cāhorātraṃ tathāśvinī .
     prāṇairvimucyate nityaṃ bharaṇyāṃ nātra saṃśayaḥ ..
     kauśikena sadādiṣṭā nakṣatravyādhisambhavāḥ .
     nakṣatre pratikartavyaṃ nakṣatrapathajānatā ..
nakṣatracaturbhāgabodhakāni catvāri nāmādyakṣarāṇi yathā . a i u e 3 . o va vi vu 4 . ve vo ka ki 5 . ku gha ṅa cha 6 . ke ko ha hi 7 . hu he ho ḍa 8 . ḍi ḍu ḍe ḍo 9 . ma mi mu me 10 . mo ṭa ṭi ṭu 11 . ṭe ṭo pa pi 12 . pu ṣa ṇa ṭha 13 . pe po ra ri 14 . ru re ro ta 15 . ti tu te to 16 . na ni nu ne 17 . no ya yi yu 18 . ye yo bha bhi 19 . bhu dha pha ḍha 20 . bhe bho ja ji 21 . ju je jo kha . ° abhijit . khi khu khe kho 22 . ga gi gu ge 23 . go śa śi śu 24 . śe śo da di 25 . du tha jha ña 26 . de do ca ci 27 . cu ce co la 1 . li lu le lo 2 . ṛ ḷ yuktaścākārayuktena jñeyaḥ . hnasvena dīrgho jñeyaḥ . tālavyaśakāreṇa dantyasakāro jñeyaḥ . iti jyotistattvam ..

nakṣatrakāntivistāraḥ, puṃ, (nakṣatrāṇāṃ kāntistasyā vistāro yatra .) dhavalayāvanālaḥ . iti rājanirghaṇṭaḥ ..

nakṣatracakraṃ, klī, (nakṣatrāṇāṃ cakraṃ yatra .) mantragrahaṇoktaṣaṭcakrāntargatacakraviśeṣaḥ . tathā ca bṛhacchrīkrame .
     uttarāddakṣiṇāgrāntu rekhāṃ kuryāccatuṣṭayīm .
     daśa rekhāḥ paścimāgrāḥ kartavyā vīravandite ! ..
     akārādikṣakārāntān dvicandravahnivedakān .
     bhūmīndunetracandrāṃśca aśleṣāntaṃ khagau priye ! ..
     dvibhūnetranetrayugmāṃścendunetrāgnicandrakān .
     maghādijyeṣṭhaparyantaṃ dbitīyaṃ navatārakam ..
     vahnibhūmīnducandrāṃśca yugmendunetravahnikān .
     vedena bheditā varṇā revatyaṃśagatāḥ kramāt ..
nibandhe .
     pūrbottarātrayañcaiva bharaṇyārdrā ca rohiṇī .
     imāni mānuṣāṇyāhurnakṣatrāṇi manīṣiṇaḥ ..
     jyeṣṭhā śatabhiṣāmūlādhaniṣṭhāśleṣakṛttikāḥ .
     citrāmaghāviśākhāḥ syustārā rākṣasadevatāḥ ..
     aśvinī revatī puṣyaḥ svātī hastaḥ punarvasuḥ .
     anurādhā mṛgaśiraḥ śravaṇā devatārakāḥ ..
tathā .
     svajātau paramā prītirmadhyamā bhinnajātiṣu .
     rakṣomānuṣayornāśo vairaṃ dānavadevayoḥ ..
gaṇāpavādamāha gavākṣatantre .
     praṇavastryakṣarī māyā vyomavyāpī ṣaḍakṣaraḥ .
     prāsādo bahurūpī ca sapta sādhāraṇāḥ smṛtāḥ ..
śāradāyām .
     janma sampat vipat kṣemaḥ pratyariḥ sādhako vadhaḥ .
     mitraṃ paramamitrañca janmādīni punaḥ punaḥ ..
janmatripañcasaptāni varjanīyāni nakṣatrāṇi . tathā ca rāghavabhaṭṭaḥ . rasāṣṭanavabhadrāṇi yugayugmagatānyapi . itarāṇi na bhadrāṇi nakṣatrāṇi .. svanakṣatrādevanakṣatraṃ gaṇanīyam . tadajñāne svanāmādyakṣarasambandhinakṣatrādgaṇanīyam . tathā ca .
     prādakṣiṇyena gaṇayet sādhakādyakṣarāt sudhīḥ .. iti tantrasāraḥ ..

nakṣatranemiḥ puṃ, (nakṣatrasya nakṣatracakrasya nemiriva .) viṣṇuḥ . yathā, (mahābhārate . 13 . 149 . 60 .
     nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ .. nakṣatraistārakaiḥ sārdhaṃ candrasūryādayo grahāḥ . vāyvākāśamayairbaddhairnibaddhā dhruvasaṃjñitaiḥ .. sa jyotiṣāṃ cakraṃ bhrāmayaṃstārāmayasya śiśumārasya pucchadeśe dhruvastasya śiśumārasya hṛdaye jyotiścakrasya nemivat pravartakaḥ sthito viṣṇuriti nakṣatranemiḥ śiśumāravarṇane viṣṇuhṛdayamiti śruteḥ .. iti śāṅkarabhāṣyam ..) candraḥ . dhruvaḥ . revatyāṃ strī . iti medinī . me, 63 ..

nakṣatrapaḥ, puṃ, uḍupaḥ . candraḥ . nakṣatraṃ pātīti vyutpattyā . (nakṣatra + pā + kaḥ ..)

nakṣatrapuruṣaḥ, puṃ, (nakṣatraiḥ puruṣa iva .) vrataviśeṣaḥ . yathā --
     śrūyatāṃ kathayiṣyāmi nakṣatrapuruṣavratam .
     nakṣatrāṅgāṇi devasya yāni yānīha nārada ! ..
     mūlarkṣaṃ caraṇau viṣṇorjaṅghe dve rohiṇī sthitā .
     dve jānunī tathāśvinyau saṃsthite rūpadhāriṇaḥ ..
     āṣāḍhe dve tathā corū guhyasthaṃ phalgunīdvayam .
     kaṭisthāḥ kṛttikāścaiva vāsudevasya saṃsthitāḥ ..
     proṣṭhapadyadvayaṃ pārśvaṃ kukṣibhyāṃ revatī sthitā .
     uraḥsaṃsthā tvanurādhā śraviṣṭhā pṛṣṭhasaṃsthitā ..
     viśākhā bhujayorhastaḥ karadbayamudāhṛtam .
     punarvasurathāṅgulyo nakhāḥ sarvaṃ tathocyate ..
     grīvāsthitā tathā jyeṣṭhā śravaṇaḥ karṇayoḥ sthitaḥ .
     mukhasaṃsthastathā puṣyaḥ svātirdantāḥ prakīrtitāḥ ..
     hanū dve vāruṇaścokto nāsā paitryamudāhṛtam .
     prājāpatyañca netrābhyāṃ rūpadyāmnaḥ pratiṣṭhitam ..
     śiro raudrastathā caiva nakṣatrāṅgamidaṃ hareḥ .
     vidhānaṃ saṃpravakṣyāmi yathāyogena nārada ! ..
     saṃpūjito hariḥ kāmān vidadhāti yathepsitān .
     caitre māsyasitāṣṭamyāṃ yadā mūlagataḥ śaśī ..
     bhagavantaṃ saha lakṣmyā pūjayecca vidhānataḥ .
     nakṣatrasannidhau dadyādbiprendrāya ca bhojanam ..
     jānunī cāśvinīyoge pūjayedatha bhaktitaḥ .
     dohade ca haviṣyānnaṃ pūrbavaddbijabhojanam ..
     āṣāḍhābhyāṃ tathā dbābhyāṃ dvāvūrū pūjayedbudhaḥ .
     salilaṃ śiśiraṃ tatra dohade ca prakīrtitam ..
     phalgunīdvitaye guhyaṃ pūjanīyaṃ vicakṣaṇaḥ .
     dohade ca payo gavyaṃ deyañca dvijabhojanam ..
     kṛttikāsu kaṭiḥ pūjyā sopahārairjitendriyaiḥ .
     deyañca dohade viṣṇoḥ sugandhikusumodakam ..
     pārśve bhādrapadāyugme pūjayitvā vidhānataḥ .
     guḍaṃ saśālikaṃ dadyāddohade devaprītidam ..
     dbe kukṣī revatīyoge dohade śuddhamodakam .
     anurādhāsu jaṭharaṃ kulatthāṃstatra dohade ..
     śraviṣṭhāyāṃ tathā pṛṣṭhaṃ śālibhaktañca dohade .
     puṣye mukhaṃ pūjayeta dohade ghṛtapāyasam ..
     svātiyoge ca daśanān dohade tilaśaktunī .
     bhujayugmaṃ viśākhāsu dohade paramodanam ..
     haste hastau tathā pūjyau yāvakaṃ dohade smṛtam .
     punarvasāvaṅgulīśca paṭolaṃ tatra dohade ..
     dātavyaṃ keśavaprītyai brāhmaṇasya ca bhojanam .
     hanū śatabhiṣāyāṃ vai pūjayettu prayatnataḥ ..
     priyaṅguraktaśālyannaṃ dohadañca madhudviṣaḥ .
     maghāsu nāsikā pūjyā madhu dadyācca bhojanam mṛgottamāṅge nayane mṛgamāṃsañca dohade .
     citrāyoge lalāṭañca dohade cāru bhojanam ..
     bharaṇīṣu śiraḥ pūjyaṃ cāru bhaktañca dohade .
     sampūjanīyā vidbadbhirārdrāyoge śiroruhāḥ ..
     viprāṃśca bhojayedbhaktyā dohade ca guḍārdrakam .
     nakṣatrayogeṣveteṣu saṃpūjya jagataḥ patim ..
     tatastu dakṣiṇāṃ dadyāt strīpuṃsoścāru vāsasam chatropānadyugañcaiva sapta dhānyāni kāñcanam ..
     ghṛtapātrañca gāṃ dogdhrīṃ brāhmaṇāya nivedayet .
     pratinakṣatrayogena pūjanīyā dvijātayaḥ ..
     nakṣatrajñāya viprāya pṛthagdadyācca dakṣiṇām .
     nakṣatrapuruṣākhyaṃ hi vratānāṃ vratamuttamam ..
     evaṃ vidhānato brahman ! nakṣatrāṅgo janārdanaḥ .
     pūjito rūpadhārī yaistaiḥ prāptā ca sukāmitā ..
     etattavoktaṃ paramaṃ pavitraṃ dhanyaṃ yaśasyaṃ śubharūpadāyi .
     nakṣatrapuṃsaḥ paramaṃ vidhānaṃ śṛṇuṣva puṇyāmiha tīrthayātrām ..
iti vāmanapurāṇe 77 adhyāyaḥ ..

nakṣatramālā, strī, (nakṣatrasaṃkhyikā mālā .) saptaviṃśatimauktikakṛtahāraḥ . ityamaraḥ . 2 . 6 . 106 .
     saptaviṃśatirūpāḍhyai rūpakai rūparūpakaiḥ .
     nṛtye nakṣatramālā syānmuktāvalirivojvalā ..
iti saṅgītadāmodaraḥ .. (nakṣatrāṇāṃ mālā samūhaḥ .) nakṣatraśreṇī . (yathā, bṛhatsaṃhitāyām . 105 . 13 .
     yāvannakṣatramālā vicarati gagane bhūṣayantīha bhāsā tāvannakṣatrabhūto vicarati saha tairbrahmaṇo 'hno'vaśeṣam ..)

nakṣatreśaḥ, puṃ, (nakṣatrāṇāmīśaḥ .) candraḥ . (yathā, sāhityadarpaṇe . 2 . 20 .
     nakṣatreśakṛtekṣaṇo girigurorgāḍhāṃ ruciṃ dhārayan gāmākramya vibhūtibhūṣitatanū rājatyumāvallabhaḥ ..) karpūraḥ . ityamaraḥ . 2 . 6 . 130 ..

nakha, sarpaṇe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) praṇakhati . iti durgādāsaḥ ..

nakhaṃ, klī, puṃ, (nahyate iva śarīre . naha bandhe + naherhalopaśca . uṇāṃ 5 . 23 . iti khaḥ halopaśca .) aṅgulīkaṇṭakaḥ . naha iti hindī bhāṣā . tattu upadhātuviśeṣaḥ garbhasthabālakasya ṣaṣṭhamāse bhavati . iti sukhabodhaḥ .. tatparyāyaḥ . punarbhavaḥ 2 kararuhaḥ 3 nakharaḥ 4 ityamaraḥ . 2 . 6 . 83 .. kāmāṅkuśaḥ 5 karajaḥ 6 pāṇijaḥ 7 aṅgulīsambhūtaḥ 8 punarnavaḥ 9 . iti rājanirghaṇṭaḥ .. karāgrajaḥ 10 karakaṇṭakaḥ 11 smarāṅkuśaḥ 12 ratirathaḥ 13 karacandraḥ 14 karāṅkuśaḥ 15 . iti śabdaratnāvalī .. * .. ratikrīḍāyāṃ nakhāghātasthānāni yathā --
     nakhāghātaḥ pradātavyo yathāsthānāni karmasu .
     pārśvayoḥ stanayoścaiva ūrau caiva nitambake ..
     kakṣasthale ca karṇānte kapāle bāhumūlake .
     grīvāyāṃ kaṇṭhadeśe ca nakhāghātaṃ samācaret ..
     tathā sarvaśarīreṣu nakhaṃ dadyāt śanaiḥ śanaiḥ ..
iti kāmaśāstram ..
     na nakhairvilikhedbhūmiṃ gāñca sadveśayennahi .
     na svāṅge nakhavādyaṃ vai kuryānnāñjalinā pibet ..
iti kūrme upavibhāge 15 adhyāyaḥ ..

nakhaṃ, klī, strī, (nakhamiva ākṛtirastyasyeti . ac .) nakhīnāmagandhadravyam . nakhī iti khyātaḥ . tatparyāyaḥ . śuktiḥ 2 śaṅkhaḥ 3 khuraḥ 4 koladalam 5 . ityamaraḥ . 2 . 4 . 130 .. karajākhyaḥ 6 aśvakhuraḥ 7 nakhaḥ 8 vyāghranakhaḥ 9 nakhī 10 .
     dvidhā śaṅkhanakhākhyo'nyaḥ śuktyākhyo vadarīcchadaḥ . iti ratnamālāyām . 144 .. kararuhaḥ 11 simbī 12 śaphaḥ 13 calaḥ 14 kośī 15 karajaḥ 16 hanuḥ 17 nāgahanuḥ 18 pāṇijaḥ 19 vadarīpatraḥ 20 rūpyaḥ 21 paṇyavilāsinī 22 sandhinālaḥ 23 pāṇiruhaḥ 24 . iti rājanirghaṇṭhaḥ .. vyāghrāyudham 25 cakrakārakam 26 śaṅkhanakhaḥ 27 nakharī 28 . iti śabdaratnāvalī .. api ca . atha nakhanakhīgandhadravyam .
     nakhaṃ vyāghranakhaṃ vyāghrāyudhaṃ tañcakrakārakam .
     nakhaṃ svalpaṃ nakhī prīktā hanurhaṭṭavilāsinī ..
     nakhadvayaṃ grahaśleṣmavātāsrajvarakuṣṭhahṛt .
     laghūṣṇaṃ śukralaṃ varṇyaṃ svāduvraṇaviṣāpaham ..
     alakṣmīmukhadaurgandhyaṃ hṛtpākarasayoḥ kaṭuḥ ..
iti bhāvaprakāśaḥ .. svalpanakhasya paryāyaḥ . nakhī 1 hanuḥ 2 haṭṭavilāsinī 3 . tayorguṇāḥ . grahaśleṣmavātāsrajvarakuṣṭhanāśitvam . laghutvam . uṣṇatvam . śukralatvam . varṇyatvam . svādutvam . vraṇaviṣālakṣmīmukhadaurgandhyanāśitvam . pākarasayoḥ kaṭutvañca . iti bhāvaprakāśaḥ .. kaṇḍubhūtavināśitvam . iti rājanirghaṇṭaḥ .. rakṣoghnatvam . iti rājavallabhaḥ .. * ..
     śailaruhaṃ vyāghranakhaṃ hanuhaṭṭavilāsinī .
     śuṣirāñjanakeśī ca kapotāṅghrirnalī khuraḥ ..
     svalpapatrastvasau śuktirnakharī vadarīcchadā .
     mahāṃstvasau śaṅkhanakhaḥ śaṅkhākhyo gandhasāraṇaḥ ..
iti bharatadhṛtavācaspatiḥ ..

nakhaḥ, puṃ, (nahyate'neneti . naha + khaḥ . hasya lopaḥ .) khaṇḍam . iti hemacandraḥ . 3 . 258 .. (nakhīnāmagandhadravyam . iti rājanirghaṇṭaḥ ..)

nakhakuṭṭaḥ, puṃ, (nakhaṃ kuṭṭayati chinattīti . kuṭṭa + aṇ .) nāpitaḥ . iti trikāṇḍaśeṣaḥ ..

nakhaniṣpāvaḥ, puṃ, (nakhaṃ niṣpavate phalasādṛśyena anukarotīti . nir + pū + aṇ . yadvā, nakhavat niṣpāvaḥ śimbī yasya .) niṣpāvībhedaḥ . tatparyāyaḥ . aṅguliphalā 2 vṛttaniṣpāvikā 3 grāmyā 4 nakhagucchaphalā 5 grāmajaniṣpāvī 6 nakhaphalinī 7 . asyā guṇāḥ . kaṣāyatvam . madhuratvam . kaṇṭhaśuddhikaratvam . medhyatvam . dīpanatvam . rucikāritvañca . iti rājanirghaṇṭaḥ ..

nakhaparṇī, strī, (nakha iva parṇamasyāḥ . ṅīṣ .) vṛścikākṣupaḥ . iti rājanirghaṇṭaḥ ..

nakhapuṣpī, strī, (nakha iva puṣpamasyāḥ . ṅīṣ .) pṛkkā . iti rājanirghaṇṭaḥ ..

nakhamucaṃ, klī, (nakhaṃ muñcatīti . muca + kaprakaraṇe mūlavibhujādibhya upasaṃkhyānam . 3 . 2 . 5 . ityasya vārtikoktyā kaḥ .) dhanuḥ . iti saṃkṣiptasāravyākaraṇam .. nakhasya mocake, tri ..

nakharaḥ, puṃ, klī, (nakhaṃ rātīti . rā + kaḥ .) nakhaḥ . ityamaraḥ . 2 . 6 . 83 .. (yathā, sāhityadapaṃṇe .
     kiṃ punaralaṅkṛtastvaṃ samprati nakharakṣataistasyāḥ .. astraviśeṣaḥ . yathā, mahābhārate . 7 . 29 . 17 .
     sakampanarṣṭinakharā muṣalāni paraśvadhāḥ .. tathā, tatraiva . 6 . 18 . 17 .
     pādātāścāgrato'gacchan dhanuścarmāsipāṇayaḥ .
     anekaśatasāhasrā nakharaprāsayodhinaḥ ..
)

nakharañjanī, strī, (rajyate'nayeti . rañja + lyuṭ . ṅīp . nakhasya rañjanī .) nakhacchedanāstraviśeṣaḥ . naruṇa iti bhāṣā . yathā --
     anantacaraṇopāntacāriṇī malahāriṇī .
     punarbhavacchedakarī gaṅgeva nakharañjanī ..
iti dbyarthodbhaṭaḥ ..

nakharāyudhaḥ, puṃ, (nakharameva āyudhaṃ yasya .) siṃhaḥ . vyāghraḥ . kukkuṭaḥ . iti rājanirghaṇṭaḥ ..

nakharāhvaḥ, puṃ, (nakharaṃ āhvayate spardhate iti . ā + hve + kaḥ .) karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nakharī, strī, (nakharaḥ ākṛtisādṛśyenāstyasyā iti . ac . gaurāditvāt ṅīṣ .) nakhī . iti śabdamālā .. kṣudranakhī . iti kācidratnamālā ..

nakhavṛkṣaḥ, puṃ, (nakha sarpaṇe + ac . nakho vṛkṣaḥ . iti nityakarmadhārayaḥ .) nīlavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (nīlavṛkṣaśabde'sya vivaraṇaṃ jñātavyam ..)

nakhaśaṅkhaḥ, puṃ, (nakha iva śaṅkhaḥ .) kṣudraśaṅkhaḥ . iti śabdaratnāvalī ..

nakhāṅkaṃ, klī, (nakhamiva aṅkaṃ yasya .) vyāghranakhī . iti śabdaratnāvalī ..

nakhāṅgaṃ, klī, (nakhasya aṅgamiva aṅgaṃ yasya .) nakhī . iti kācidratnamālā ..

nakhāyudhaḥ, puṃ, (nakhameva āyudhaṃ yasya .) vyāghraḥ . iti rājanirghaṇṭaḥ .. siṃhakukkuṭau ca ..

nakhāliḥ, puṃ, (nakhamiva alatīti . ala paryāptau + in .) kṣudraśaṅkhaḥ . iti śabdacandrikā .. (nakhasya āliḥ .) nakhaśreṇī ca ..

nakhāluḥ, puṃ, (nakhatīti . nakha sarpaṇe + āluc .) nīlavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nakhāśī, [n] puṃ, (nakhamaśnātīti . aśa bhojane + ṇiniḥ .) pecakaḥ . iti trikāṇḍaśeṣaḥ .. nakhabhakṣakamātre, tri ..

nakhī, strī, (nakha + gaurāditvāt ṅīṣ .) nakhanāmagandhadravyam . ityamaraḥ . 2 . 4 . 130 .. (asyāḥ paryāyo yathā, vaidyakaratnamālāyām .
     karajākhyaścāśvakhuro nakho vyāghranakho nakhī ..)

nakhī, [n] puṃ, (nakhamastyasyeti . nakha + iniḥ .) siṃhaḥ . iti rājanirghaṇṭaḥ .. vidāraṇakṣamanakhayuktapaśumātram . yathā, cāṇakye . 27 .
     nakhināñca nadīnāñca śṛṅgiṇāṃ śastrapāṇinām .
     viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca ..


nagaḥ, puṃ, (na gacchatīti . na + gam + ḍaḥ . yadvā, dahyate iti . daha + dahergo lopo daśca naḥ . uṇāṃ . 5 . 61 . iti gaḥ . dhātorantalopaḥ . dasya ca naḥ .) parvataḥ . (yathā, kumāre . 7 . 72 .
     nave dukūle ca nagopanītaṃ pratyagrahīt sarvamamantravarjam ..) vṛkṣaḥ . ityamaraḥ . 3 . 3 . 19 .. (yathā, mahābhārate . 1 . 43 . 6 .
     taṃ dagdhvā sa nagaṃ nāgaḥ kaśyapaṃ punarabravīt .
     kuru yatnaṃ dbijaśreṣṭha ! jīvayainaṃ vanaspatim ..
sthāvaramātram . yathā, viṣṇupurāṇe . 1 . 5 . 6 .
     mukhyā nagā yataścoktā mukhyasargastatastvayam . nagāḥ sthāvarāḥ . iti taṭṭīkāyāṃ svāmī ..)

[Page 2,817a]
nagajaḥ, puṃ, (nage parvate jāyate iti . jana + ḍaḥ .) hastī . ityamaraṭīkāsārasundarī .. parvatajātavastumātre, tri ..

nagajā, strī, (nage jāyate yā . jana + ḍaḥ . ṭāp .) kṣudrapāṣāṇabhedā . iti rājanirghaṇṭaḥ ..

nagaṇā, strī, (nāsti gaṇo yasyāḥ .) latāviśeṣaḥ . nayāphaṭkī iti bhāṣā . tatparyāyaḥ . pārāvatapadī 2 piṇyā 3 sphuṭabandhanī 4 jyotiṣmatī 5 pūtitailā 6 iṅgudī 7 . iti ratnamālā ..

naganandinī, strī, (nagasya himālayasya nandinī . durgā . iti śabdaratnāvalī ..

nagapatiḥ, puṃ, (nagānāṃ patiḥ .) himālayaparvataḥ . iti trikāṇḍaśeṣaḥ .. (nagānāṃ oṣadhīnāṃ patiḥ .) candraḥ ..

nagabhit, puṃ, (nagaṃ bhinattīti . bhid + kvip .) pāṣāṇabhedanaḥ . iti rājanirghaṇṭaḥ .. indraśca ..

nagabhūḥ, puṃ, (nage bhūrutpattiryasya .) kṣudrapāṣāṇabhedā . iti rājanirghaṇṭaḥ .. parvatajāte, tri ..

nagaraṃ, klī, nagā iva prāsādādayaḥ santi yatra . (nagapāṃsupāṇḍubhyaśca . 5 . 2 . 107 . ityasya vārtikoktyā raḥ .) bahulokavāsasthānam . śahara iti bhāṣā . tatparyāyaḥ . pūḥ 2 purī 3 puriḥ 4 puram 5 nagarī 6 pattanam 7 paṭṭanam 8 paṭṭanī 9 puṭabhedanam 10 paṭabhedanam 11 sthānīyam 12 nigamaḥ 13 ityamarabharatau .. kaṭakam 14 paṭṭam 15 . iti śabdaratnāvalī .. kecittu nagarapattanasthānīyānāṃ bhedamāhuḥ . tatra purāditrayaṃ pure . pattanādidvayaṃ pattane . sthānīyādidbayaṃ sthānīye . iti manyante . yatrāṣṭaśatagrāmīyavyavahārasthānaṃ madhyavarti tat nagaram . yatra rājā tatparicārakāśca tiṣṭhanti tat pattanam . prākārādinā durgaṃ yojanavistīrṇaṃ nagaraṃ sthānīyam . kecittu puranagarayorapi bhedamāhuḥ . bahugrāmīyavyavahārasthānaṃ puram . tatra pradhānabhūtaṃ nagaram . iti bharataḥ .. * .. atha nagaranirmāṇakālaḥ .
     sthirarāśigate bhānau candre ca sthirabhodaye .
     śuddhe kāle dine caiva nagaraṃ kārayennṛpaḥ .. * ..
tasya lakṣaṇaṃ bhaviṣyottare .
     dīrghaṃ vā caturasraṃ vā nagaraṃ kārayennṛpaḥ .
     tattryasraṃ vartulaṃ vāpi kadācidapi kārayet ..
     dīrghaṃ pādaikaprasarañcaturasraṃ samocitam .
     tribhiḥ pādaiḥ samaṃ tryasraṃ vartulaṃ balayākṛti ..
     dīrghaṃ syāddīrghakālāya sukhasampattihetave .
     caturasraṃ caturvargaphalāya pṛthivībhujaḥ ..
     tryasraṃ triśaktināśāya vartulaṃ bahurogakṛt .
     rājñaḥ svahastairdaśabhī rājahasta udāhṛtaḥ ..
     rājahastaiśca daśabhī rājadaṇḍa udāhṛtaḥ .
     rājadaṇḍaiśca daśabhī rājacchatramudāhṛtam ..
     rājacchatraiśca daśabhī rājakāṇḍa udāhṛtaḥ .
     rājakāṇḍaiśca daśabhī rājapūruṣa ucyate ..
     rājadhānī tu kathitā daśabhī rājapūruṣaiḥ .
     rājadhānī daśaguṇā rājakṣetramudāhṛtam ..
     saptaiva parimāṇāni proktāni purapattane .
     bhayatrābhogasampattimartyakīrtisukhārthinām .
     rājakṣetreṇa nṛpatiḥ pūrapattanamārabhet ..
     lakṣmīrjayaḥ kṣamā saukhyaṃ pañcatvaṃ bhaṅga ekatā .
     samṛddhivittaṃ nāśaśca maṅgalañca balaṃ kṣayaḥ .
     sāmrājyaṃ bhogasampattiriti ṣoḍaśa kīrtitāḥ ..
     yathārthasaṃjñā nagarā muninā tattvavedinā ..
iti yuktikalpataruḥ .. * .. api ca .
     nṛpāvāsaḥ purī proktā viśāmpuramapīṣyate .
     ekato yatra tu grāmo nagarañcaikataḥ sthitam ..
     miśrantu kharvaṭaṃ nāma nadīgirisamāśrayam .
     viprāśca viprabhṛtyāśca yatra caiva vasanti hi ..
     sa tu grāma iti proktaḥ śūdrāṇāṃ vāsa eva ca .
     paṇyakriyādinipuṇaiścāturvarṇyajanairyutam ..
     anekajātisambandhaṃ naikaśilpasamākulam .
     sarvadaivatasambandhaṃ nagarantvabhidhīyate ..
iti viṣṇupurāṇaṭīkāryā śrīdharasvāmidhṛtabhṛguvacanam .. * .. anyacca .
     nagaraṃ sarvatobhadraṃ kartavyaṃ rodhakaṃ hi vā .
     svastikaṃ madhyagaṃ kāryaṃ kumārīpurameva vā ..
     catuṣpathacaturyuktaṃ sarvakāmasukhāvaham .
     chinnakarṇaṃ vināsañca duḥsthitaṃ kṛśadurbalam ..
     nagaraṃ na praśaṃsanti gartaviddhaṃ vibheditam .
     agrataḥ svalpaprāsādaṃ chinnaghrāṇaṃ vidurbudhāḥ ..
     dbimukhaṃ karṇahīnantu kṛśamadhyaṃ kṛśaṃ viduḥ .
     duḥsthitaṃ nimnayāmyantu nairṛtaṃ dhanadurbalam ..
     saumyaṃ sarvasukhāhlādapūritaṃ vāruṇaṃ vaśam .
     yāmyamāyuḥpradaṃ pūrṇanagaraṃ prītivardhanam ..
     īśavāsavasaṃpūrṇaṃ sarvārogyasukhapradam .
     madhyañcatuṣpathopetaṃ na ca taṃ pīḍayet kvacit ..
     brahmasthānaṃ hi taṃ vipra śivastatra sadā sthitaḥ .
     caturviṃśatināḍyastu hastānyaṣṭaśataṃ param ..
     atra madhyaṃ praśaṃsanti hrasvotkṛṣṭavivarjitam .
     atha kiṣkuśatānyaṣṭau prāhurmukhyaṃ niveśanam ..
     nagarārdhañca viṣkambhaṃ kheṭaṃ grāmaṃ tato'rdhataḥ .
     nagarādyojanaṃ kheṭaṃ kheṭādgrāmo'rdhayojanaḥ ..
     dvikrośaṃ paramā sīmā kṣetrasīmā caturdhanuḥ .
     triṃśaddhanūṃṣi vistīrṇo deśo mārgastu taiḥ kṛtaḥ ..
     viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu .
     dhanūṃṣi daśa vistīrṇaḥ śrīmānrājapathaḥ kṛtaḥ ..
     nṛvājirathanāgānāmasambādhaḥ susañcaraḥ .
     dhanūṃṣi caiva catvāri śākhārathyāstu nirmitāḥ ..
     trikarāścoparathyāstu dvikarāpyuparathyikā .
     jaṅghāpathaścatuṣpādastripādasya gṛhāntaram ..
     vṛtīpādastvardhapādaḥ prāgvaṃśapādakaḥ smṛtaḥ ..
iti devīpurāṇam ..

nagarakīrtanaṃ, puṃ, (nagare kīrtanaṃ nagaraparibhramaṇena harināmasaṃghoṣaṇam .) nagarādibhramaṇakaraṇakaharisaṅkīrtanam . yathā --
     nācāro nādhikārī ca na sthānaniyamastathā .
     grāme vā nagare sādhurvane vā kīrtayeddharim ..
iti harināmamāhātmyam ..

nagaraghātaḥ, puṃ, (nagaraṃ hantīti . hana + aṇ .) hastī . iti saṃkṣiptasāravyākaraṇam ..

nagarī, strī klī, (nagara + ṅīṣ .) nagaram . ityamaraḥ . 2 . 1 . 1 .. (yathā, mahābhārate . 12 . 5 . 6 .
     prītyā dadau sa karṇāya mālinīṃ nagarīmatha .
     aṅgeṣu naraśārdūla ! sa rājāsīt sapatnajit ..
)

nagarīvakaḥ, puṃ, (nagaryā vaka iva .) kākaḥ . iti trikāṇḍaśeṣaḥ ..

nagarotthā, strī, (nagarāduttiṣṭhatīti . ut + sthā + kaḥ . ṭāp .) nagaramustā . iti rājanirghaṇṭaḥ ..

nagarauṣadhiḥ, strī, (nagarajātā oṣadhiḥ phalapākāntavṛkṣaḥ .) kadalī . iti śabdacandrikā ..

nagāṭanaḥ, puṃ, (nage vṛkṣe aṭati bhramatīti . aṭa + lyuḥ .) vānaraḥ . iti trikāṇḍaśeṣaḥ .. (parvatacāriṇi, tri ..)

nagādhipaḥ, puṃ, (nagānāṃ parvatānāmadhipaḥ .) himālayaparvataḥ . iti jaṭādharaḥ ..

nagāśrayaḥ, puṃ, (nagaḥ parvataḥ āśraya utpattisthānaṃ yasya .) hastikandaḥ . iti rājanirghaṇṭaḥ .. nagavāsini, tri ..

nagaukāḥ, [s] puṃ, (nago vṛkṣaḥ parvato vā oka āśrayasthānaṃ yasya .) pakṣī . ityamaraḥ . 2 . 5 . 33 .. sarabhaḥ . siṃhaḥ . iti medinī . se, 56 .. kākaḥ . iti śabdacandrikā .. nagaravāsini, tri ..

nagnaḥ, tri, (najate smeti . o naja hniyi + akarmakatvāt kartari ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭhātasya naḥ .) vivastraḥ . neṃṭo iti bhāṣā .. tatparyāyaḥ . avāsāḥ 2 digambaraḥ 3 . ityamaraḥ . 3 . 1 . 39 .. tathā ca bhṛguḥ . vikakṣā'nuttarīyaśca nagnaścāvastra eva vā . śrautaṃ smārtaṃ tathā karma na nagnaścintayedapi .. vikakṣaḥ paridhānāsaṃvṛtakacchaḥ . tathā ca yogiyājñavalkyaḥ .
     paridhānādvahiḥkakṣā nibaddhā hyāsurī bhavet .. smṛtiḥ .
     vāme pṛṣṭhe tathā nābhau kakṣatrayamudāhṛtam .
     ebhiḥ kakṣaiḥ parīdhatte yo vipraḥ sa śuciḥsmṛtaḥ ..
baudhāyanaḥ .
     nābhau dhṛtañca yadbastramācchādayati jānunī .
     antarīyaṃ praśastaṃ tadācchannamubhayostayoḥ ..
ācāracandrikāyām .
     dvikacchaḥ kacchaśeṣaśca muktakacchastathaiva ca .
     ekavāsā avāsāśca nagnaḥ pañcavidhaḥ smṛtaḥ ..
ityāhnikatattvam ..
     na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana .
     na ca mūtraṃ purīṣaṃ vā na vai saṃspṛṣṭamaithunam ..
     nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret .
     na gacchenna paṭhedbāpi na caiva svaśiraḥ spṛśet ..
iti kūrmapurāṇe uparibhāge 15 adhyāyaḥ .. pāribhāṣikanagnā yathā --
     yeṣāṃ kule na vedo'sti na śāstraṃ naiva ca vratam .
     te nagnāḥ kīrtitāḥ sadbhisteṣāmannaṃ vigarhitam ..
iti mārkaṇḍeyapurāṇe sadācārādhyāyaḥ ..
     ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija ! .
     etāmujajhati yo mohāt sa nagnaḥ pātakī smṛtaḥ ..
     yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate .
     parivrāḍapi maitreya ! sa nagnaḥ pāpakṛnnaraḥ ..
iti viṣṇupurāṇe 18 adhyāyaḥ ..

nagnaḥ, puṃ, (naja + ktaḥ . niṣṭhātasya naḥ .) vandī . (yathā, naiṣadhe . 19 . 21 .
     ratiratipatidvaitaśrīkau dhuraṃ bibhṛmastarāṃ priyavacasi yannagnācāryā vadāmatamāṃ tataḥ ..) kṣapaṇakaḥ . iti viśvamedinyau .. śeṣasya paryāyaḥ . nagnāṭakaḥ 2 nirgranthakaḥ 3 bhadantaḥ 4 digambarakaḥ 5 . iti hārāvalī . 115 ..

nagnakaḥ puṃ, (nagna eva . svārthe kan .) nagnaḥ . najate lajjate iti nagnakaḥ o naja ḍī hriyi ityasmāt ktaḥ sulvādyodiditi naḥ manīṣāditvāt jasya gaḥ svārthe kaḥ . iti vyākaraṇam ..

nagnajit, puṃ, rājaviśeṣaḥ . sa ca śrīkṛṣṇapatnyā nāgnajityā janakaḥ . yathā, śrībhāgavate . 10 . 58 . 23 .
     nagnajinnāma kauśalya āsīdrājātighārmikaḥ .
     tasya satyābhavat kanyā devī nāgnajitī nṛpa ! ..


nagnahu, [ū] klī, (nagnaṃ hvayati spardhate aneneti . hve + karaṇe kvip .) nagnahūḥ . iti bharatadhṛtāmaramālā .. (bāhulakātkupratyaye kṛte puṃliṅge'pi dṛśyate . yathā, vājasaneyasaṃhitāyām . 19 . 14 .
     ātithyarūpaṃ māsaraṃ mahāvīrasya nagnahuḥ .. sarjatvaktriphalāśuṇṭhīpunarnavācaturjātakapippalīgajapippalīvaṃśāvakābṛhacchatrācitrakendravāruṇyaśvagandhādhānyakayavānījīrakadvayaharidrādbayavirūḍhayavavrīhaya ekīkṛtā nagnahuḥ .. iti . 19 . 1 . mantraṭīkāyāṃ vedadīpaḥ ..)

nagnahūḥ, puṃ, (nagnaṃ hvayati spardhate yeneti . hve + kvip .) nānādravyakṛtasurābījam . vākhara iti khyātam . iti bharataḥ .. tatparyāyaḥ . kviṇvam 2 ityamaraḥ . 2 . 10 . 42 .. kaṇvam 3 nagnahu 4 iti taṭṭīkā ..

nagnā, strī, (nagna + ṭāp .) vivastrā nārī . tatparyāyaḥ . koṭṭavī 2 koṭavī 3 nagnikā 4 nagnayoṣit 5 . iti śabdaratnāvalī .. (anudbhinnakucā kanyā . yathā, pañcatantre . 3 . 217 .
     ṛtumatyāntu tiṣṭhantyāṃ svecchādānantu dīyate .
     tasmādudvāhayet nagnāṃ manuḥ svāyambhuvo'bravīt ..
)

nagnāṭaḥ, puṃ, (nagnaḥ san aṭatīti . aṭ + ac .) digambaraḥ . iti halāyudhaḥ ..

[Page 2,818b]
nagnāṭakaḥ, puṃ, (nagnāṭa eva . svārthe kan .) digambarayogī . iti hārāvalī . 115 ..

nagnikā, strī, (nagnaiva . svārthe kan . ṭāpi ata itvam .) vivastrā . tatparyāyaḥ . kīṭṭavī 2 koṭavī 3 koṭarī 4 . aprāptarajaskā . tatparyāyaḥ . gaurī 2 anāgatārtavā 3 . ityamarastaṭṭīkā ca . gaurikā 4 . iti śabdaratnāvalī .. (ajātakucā kanyā . yathā, pañcatantre . 3 . 213 .
     avyañjanā bhavet kanyā kucahīnā tu nagnikā ..)

naṅgaḥ, puṃ, (naṃ natiṃ gacchatīti . gama + ḍaḥ . bāhulakāt mum .) jāraḥ . iti jaṭadharaḥ .. nāṃ iti bhāṣā ..

naja, o ī ṅa hriyi . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃ-seṭ . īditvāt niṣṭhāyāmaniṭ .) o ī, nagnaḥ . ṅa, najate . hriyi lajjāyām . iti durgādāsaḥ ..

nañ, vya, abhāvasaṃjñakam . samāse sthitasyāsya sthāne svare pare'n vyañjane pare akāro vikalpena bhavati . yathā . anantaḥ nāntaḥ . acyutaḥ nacyutaḥ . asyārthāḥ ṣaṭ . sādṛśyam 1 yathā abrāhmaṇaḥ .. abhāvaḥ 2 yathā apāpam .. anyatvam 3 yathā aghaṭaḥ paṭaḥ .. alpatvam 4 yathā anudarī kanyā .. aprāśastyam 5 yathā akeśī .. virodhaḥ 6 yathā asuraḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. yathā, medinī .
     nañabhāve niṣedhe ca svarūpārthe'pyatikrame .
     īṣadarthe ca sādṛśye tadviruddhatadanyayoḥ ..
nakāraśca ..

naṭa, nṛtye . hiṃse ! iti kavikalpadrumaḥ .. (bhvāṃparaṃ-nṛtye akaṃ-hiṃse sakaṃ-seṭ .) naṭati . iti durgādāsaḥ ..

naṭa, ka bhraṃśe . tviṣi . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-seṭ .) bhraṃśo'dhaḥpatanam . spandanārtho'yamiti rāmaḥ . ka, nāṭayati . iti durgādāsaḥ ..

naṭa, ma nṛtau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) ma, praṇaṭayati . iti durgādāsaḥ ..

naṭaḥ, puṃ, (namatīti . nama + janidācyusriti . uṇāṃ 4 . 104 . iti ḍaṭaḥ .) śyoṇākavṛkṣaḥ . (naṭati nṛtyatīti . naṭa + ac . yadvā, namatīti . nama + ḍaṭaḥ) nartakaḥ . neṭuyā iti bhāṣā . (yathā, devībhāgavate . 1 . 7 . 42 .
     taṃ krīḍase nijavinirmitamohajāle nāṭyo yathā viharate svakṛte naṭo vai ..) tatparyāyaḥ . śailālī 2 śailūṣaḥ 3 jāyājīvaḥ 4 kṛśāśvī 5 bharataḥ 6 . ityamaraḥ . 2 . 10 . 12 .. sarvaveśī 7 bharataputtrakaḥ 8 dhātrīputtraḥ 9 raṅgajībaḥ 10 raṅgāvatārakaḥ 11 . iti hemacandraḥ . 2 . 242 .. aśokavṛkṣaḥ . iti medinī . ṭe, 20 .. kiṣkuparvā . iti jaṭādharaḥ .. nala iti bhāṣā .. (madanaphalam . tatparyāyo yathā --
     madanaśchardanaḥ piṇḍī naṭaḥ piṇḍītakastathā .
     karahāṭo maruvakaḥ śalyako viṣapuṣpakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. aśokaḥ . asya paryāyo yathā --
     aśoko hemapuṣpaśca vañjulastāmrapallavaḥ .
     kaṅkeliḥ piṇḍapuṣpaśca gandhapuṣpo naṭastathā ..
) varṇasaṅkarajātiviśeṣaḥ . yathā, parāśarapaddhatau .
     śaucikyāṃ śauṇḍikājjāto naṭo varuḍa eva ca . vrātyāyāṃ kṣattriyājjātaḥ . (yathā, manuḥ . 10 . 22 .
     jhallo mallaśca rājanyāt vrātyānnicchivireva ca .
     naṭaśca karaṇaścaiva khaso draviḍa eva ca ..
hanūmanmate dīpakarāgasya rāgiṇī . asyā jātiḥ saṃpūrṇā . gṛhaṃ ṣaḍjasvaraḥ . grīṣmartau divasānto gānasamayaḥ . rāgamālāyāmasyāḥ svarūpaṃ raktavarṇā nārī navayauvanā sālaṅkṛtā aśvārūḍhā puruṣavat parihitavasranā niṣkoṣakaravālaṃ dhṛtvā śatrūnākramamāṇā . iti saṅgītaśāstram .. nāradapurāṇamate śrīrāgasya puttraḥ ..

naṭanaṃ, klī, (naṭa + bhāve lyuṭ .) nṛtyaṃm . itya maraḥ . 1 . 7 . 10 .. (yathā, pañcatantre . 3 . 237 .
     kiṃ gāṇḍīvasphuragurughanāsphālanakrūrapāṇirnāsīllīlānaṭanavilasanmekhalī savyasācī ..)

naṭanārāyaṇaḥ, puṃ, (naṭānāṃ nārāyaṇa iva .) rāgaviśeṣaḥ . hanūmanmate megharāgasya tṛtīyaputtraḥ . bharatamate dīpakarāgasya tṛtīyaputtraḥ . someśvaramate kallināthamate ca ṣaḍrāgāṇāṃ śeṣarāgaḥ . tasya bhāryāḥ ṣaṭ . yathā, troṭakī 1 tribhaṅgī 2 pūrbī 3 gāndhārī 4 varābhā 5 srindhumallārī 6 . someśvaramate tasya rāgiṇyo yathā . kāmadā 1 kalyāṇī 2 ābhīrī 3 nāṭakī 4 sāraṅgī 5 naṭahamīrī 6 . rāgiṇībhiḥ sahāsya himartau gānasamayaḥ . iti saṅgītaśāstram ..

naṭabhūṣaṇaṃ, klī, (naṭānāṃ bhūṣaṇaṃ maṇḍanaṃ yasmāt .) haritālam . iti ratnamālā ..

naṭamaṇḍanaṃ, klī, (naṭānāṃ maṇḍanaṃ yasmāt .) haritālam . iti hemacandraḥ . 4 . 125 ..

naṭavaraḥ, puṃ, (naṭeṣu varaḥ śreṣṭhaḥ .) naṭaśreṣṭhaḥ . yathā,
     varhāpīḍaṃ naṭavaravapuḥ karṇayoḥ karṇikāram .. iti śrībhāgavatam ..

naṭasaṃjñakaḥ, puṃ, (naṭasya saṃjñā saṃjñā yasya . kap .) godantākhyaharitālam . iti trikāṇḍaśeṣaḥ .. (svārthe kan) naṭaśca ..

naṭāntikā, strī, (antayati nāśayatīti . anta + ṇvul + ṭāpi ata itvam . naṭasya naṭakāryasya antikā .) lajjā . iti hārāvalī . 153 ..

naṭī, strī, (naṭati śobhate iti . naṭ + ac . ṅīṣ .) nalīnāmagandhadravyam . ityamaraḥ . 2 . 4 . 129 .. (naṭati nṛtyatīti . naṭ + ac . ṅīṣ .) veśyā . iti śabdaratnāvalī .. naṭapatnī ca .. (yathā bhāgavate . 8 . 8 . 12 .
     jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ .. iyaṃ hi pañcamakārapūjyakulanāyikāntargatā . yathā, tantrasāre .
     naṭī kāpālinī veśyā rajakī nāpitāṅganā .
     brāhmaṇī śūdrakanyā ca tathā gopālakanyakā .
     mālākārasya kanyā ca nava kanyāḥ prakīrtitāḥ ..
)

naṭeśvaraḥ, puṃ, (naṭānāmīśvaraḥ . nṛtyapriyatvāt tathātvam .) śivaḥ . iti hemacandraḥ . 2 . 112 ..

naḍa, ka bhraṃśe . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) ka, nāḍayati . bhraṃśo'dhaḥpatanam . iti durgādāsaḥ ..

naḍaḥ, puṃ, (nalatīti . nala + ac . lasya ḍatvam .) nalatṛṇam . ityamaraḥ . 2 . 4 . 165 .. (yathā, vede . 6 . 138 . 5 .
     yathā naḍaṃ kaśipune striyo bhindantyaśmanā ..) jātibhedaḥ . iti puṃnapuṃsakasaṃgrahaṭīkāyāṃ mathuatharvareśaḥ ..

naḍakīyaḥ, tri, (naḍāḥ santyatra . naḍa + naḍādīnāṃ kuk ca . 4 . 2 . 91 . iti chaḥ kugāgamaśca .) nalasamūhadeśaḥ . iti hemacandraḥ . 4 . 20 ..

naḍaprāyaḥ, tri, (naḍaḥ prāyeṇa yatra .) nalabahuladeśaḥ . tatparyāyaḥ . naḍakīyaḥ 2 naḍvān 3 naḍvalaḥ 4 . iti hemacandraḥ . 4 . 20 ..

naḍamīnaḥ, puṃ, (nalasthito mīnaḥ . lasya ḍatvam .) cilicimamatsyaḥ . nalamīna ityamaradarśanāt ḍalayoraikyam ..

naḍasaṃhatiḥ, strī, (naḍānāṃ saṃhatiḥ samūhaḥ .) naḍasamūhaḥ . tatparyāyaḥ . naḍyā 2 . ityamaraḥ . 2 . 5 . 168 .. naḍasañcayaḥ 3 . iti śabdaratnāvalī ..

naḍahaḥ, tri, (naḍaṃ apariskṛtasthānaṃ hantīti . hana + ḍaḥ .) kāntaḥ . lalitaḥ . iti bhūriprayogaḥ ..

naḍyā, strī, (naḍānāṃ samūhaḥ . pāśādibhyo yaḥ . 4 . 2 . 49 . iti yaḥ .) naḍasamūhaḥ . ityamaraḥ . 2 . 5 . 168 ..

naḍvalaḥ, tri, (naḍāḥ santyatra . naḍa + naḍaśādāt ḍvalac . 4 . 2 . 88 . iti ḍvalac .) nalabahuladeśaḥ . ityamaraḥ . 2 . 1 . 9 .. (yathā, raghuḥ . 18 . 5 .
     yo naḍvalānīva gajaḥ pareṣāṃ balānyamṛdnānnalinābhabaktraḥ ..)

naḍvān, [t] tri, (naḍāḥ santyatra . naḍa + kumudanaḍavetasebhyo ḍmatup . 4 . 2 . 87 . iti ḍmatup . ḍittvāt ṭilopaḥ . masya vaḥ .) nalabahuladeśaḥ . ityamaraḥ . 2 . 1 . 9 ..

naḍvābhūḥ, strī, kuṭṭimaḥ . iti bhūriprayogaḥ ..

nataṃ, klī, (nama + ktaḥ .) tagarapādī . tagaramūlam . iti medinī . te, 29 .. (paryāyo'sya yathā --
     kālānuśārivāvakraṃ tagaraṃ kuṭilaṃ śaṭham .
     mahoragaṃ nataṃ jihmaṃ dīnaṃ tagarapādikam ..
iti vaidyakaratnamālāyām ..)

nataḥ, puṃ, (namati smeti . nama + ktaḥ .) janmanāḍikāviśeṣaḥ . tadyathā --
     asakṛtkarmaṇā yena yānti dṛktulyatāṃ divi .
     natonnatau tataḥ sādhyau bhāvāḥ kheṭabalāni ṣaṭ ..
     dinārdhāntaritā janmanāḍikā natanāḍikā .
     pūrbāparārdhe jātasya prākparākhyā dine bhavet ..
     rātrergataghaṭīśeṣaghaṭīdinārdhasaṃyutā .
     parapūrbābhidhā jñeyā rajanyāṃ natanāḍikā ..
iti koṃṣṭhīpradīpaḥ ..

nataḥ, tri, (nama + ktaḥ .) kuṭilaḥ . namraḥ . iti medinī . te, 29 .. (yathā, harivaṃśe . 201 . 39 .
     patanti yugapat sarve pādayormūrdhabhirnatāḥ ..)

natadrumaḥ, puṃ, (nato drumaḥ .) latāśālaḥ . iti ratnamālā ..

natanāsikaḥ, tri, (natā nāsikā yasya .) alpanāsikāyuktaḥ . khāṃdā iti bhāṣā . tatparyāyaḥ . avaṭīṭaḥ 2 avanāṭaḥ 3 avabhraṭaḥ 4 . ityamaraḥ . 2 . 6 . 45 ..

natāṅgī, strī, (natamaṅgamasyāḥ . ṅīṣ .) nārī . iti rājanirghaṇṭaḥ ..

natiḥ, strī, (nama + bhāve ktin .) namanam . namratā . yathā --
     nītirbhūmibhujāṃ natirguṇavatāṃ hrīraṅganānāṃ dhṛtirdampyatyoḥ śiśavo gṛhasya kavitā buddheḥ prasādo girām .
     lāvaṇyaṃ vapuṣaḥ smṛtiḥ sumanasaḥ śāntirdbijasya kṣamā śaktasya draviṇaṃ gṛhāśramavatāṃ svāsthaṃ satāṃ maṇḍanam ..
iti navaratnam .. (natilakṣaṇādikantu namaskāraśabde draṣṭavyam ..)

nada, ṭu i saṃvṛdhi . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-seṭ .) ṭu, nandathuḥ . i, nandyate . saṃvṛdhi ānandayuktabhāve . nananda pāriplavanetrayā nṛpaḥ . nandate ca kulaṃ puṃsām . iti gaṇakṛtānityatvāt . iti durgādāsaḥ ..

nadaḥ, puṃ, (nadati pravāhavegena śabdāyate iti . nada + aca .) puṃvācakākṛtrimakhātāvacchinnajalapravāhaḥ . (yathā, manuḥ . 6 . 90 .
     yathā nadīnadāḥ sarve sāgare yānti saṃsthitim .
     tathaivāśraminaḥ sarve gṛhasthe yānti saṃsthitim ..
) sa ca sindhubhairavaśoṇadāmodarabrahmaputtrādiḥ . tatparyāyaḥ . punarvahaḥ 2 bhidyaḥ 3 udyaḥ 4 sarasvān 5 . iti hemacandraḥ . 4 . 156 ..
     aṣṭaṣaṣṭistu tīrthāni nadāśca daśakoṭayaḥ .. iti pādme bhūkhaṇḍe 85 adhyāyaḥ ..

nadanuḥ, puṃ, (nadatīti . nada + anuṅ nadeśca . uṇāṃ 3 . 52 . iti anuṅ .) meghaḥ . ityuṇādikoṣaḥ .. (yathā ṛgvede . 8 . 21 . 14 .
     yadā kṛṇoṣi nadanaṃ samūhasyādit piteva hūyase ..) siṃhaḥ . iti śabdamālā .. (nada + bhāve anuṅ . śabdaḥ . yathā, ṛgvede . 6 . 18 . 2
     sa yudhmaḥ satvā khajakṛtsamadvā tuvimrakṣo nadanumāṃ ṛjīṣī ..)

nadī, strī, (nadatīti . nada + aca . pacādigaṇe nadaṭ iti nirdeśāt ṭiḍḍheḍi ṅīp .) aṣṭasahasradhanuranyūnavyāptatoyā . sā ca gaṅgāyamunāsarasvatīkāverīgodāvarīprabhṛtiḥ . tasyā lakṣaṇamāha chandogapariśiṣṭam .
     dhanuḥsahasrāṇyaṣṭau ca gatiryāsāṃ na vidyate .
     na tā nadīśabdavahā gartāstāḥ parikīrtitāḥ ..
iti tithitattvam .. tatparyāyaḥ . sarit 2 taraṅgiṇī 3 śaivalinī 4 taṭinī 5 hradinī 6 dhunī 7 srotasvatī 8 dvīpavatī 9 sravantī 10 nimragā 11 āpagā 12 . ityamaraḥ . 1 . 10 . 30 .. hrādinī 13 dhuniḥ 14 srotasvinī 15 srotovahā 16 sāgaragāminī 17 apagā 18 . iti bharataḥ .. nirjhariṇī 19 sarasvatī 20 samudragā 21 kūlaṅkaṣā 22 kūlavatī 23 śaivālinī 24 sindhuḥ 25 samudrakāntā 26 sāgaragā 27 kṛṣṇā 28 rodhovatī 29 vāhinī 30 . tajjalaguṇāḥ . svacchatvam . laghutvam . dīpanatvam . pācanatvam . rucyatvam . tṛṣṇāpahatvam . pathyatvam . madhuratvam . īṣaduṣṇatvañca .. * ..
     sarvā gurvī prāṅmukhī vāhinī syāllaghvī paścādvāhinī niścayena .
     deśe deśe tadguṇā sā viśeṣānnaiṣā dhatte gauravaṃ lāghavañca ..
     prāyo mṛduvahā gurvo laghvyaḥ śīghravahāḥ smṛtāḥ .
     nadyaḥ pāṣāṇasikatāvāhinyo vimalodakāḥ ..
     himavatprabhavā yāśca jalaṃ tāsvamṛtopamam ..
     vindhyāt prācī prācyavācī pratīcī yā codīcī syānnadī sā krameṇa .
     vātārogyaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākañca dhatte ..
     pāripātrabhavā yāśca vindhyākhyaprabhavāśca yāḥ .
     śirohṛdrogakuṣṭhānāṃ tā hetuḥ ślīpadasya ca ..
iti rājanirghaṇṭaḥ .. (yathā ca .
     tathā prācyāṃ gamāścānyāḥ paścimānugamāstathā .
     sasaikatā sapāṣāṇā dbividhā cāmbuvāhinī .
     evaṃ caturvighā nadyo vātapittakaphātmikāḥ ..
     sadāvahāyāstvanavadyamuṣṇaṃ marutkaphānāṃ śamanañca tasyāḥ .
     nīraṃ vasante hitakṛdviśeṣāt nadībhavaṃ naiva himāgame ca ..
     ghanavimalaśilānāṃ sphālanājjātaphenaṃ bahulasajalavīcicchannasaṃkṣobhadṛptam .
     nanu laghu ca suśītaṃ naiva coṣṇaṃ ghanañca harati pavanapittaṃ śleṣmakṛdvāri samyak ..
     iti pāṣāṇanadīvāriguṇāḥ .. * ..
     sughanavimalatoyaṃ saikatāyāḥ pravāhaṃ na ca bhavati laghutvaṃ śleṣmakṛddhanti pittam .
     bhavati madhuramevaṃ kiñciduṣṇaṃ kaṣāyaṃ bhavati ca sukhakṛttacchoṣamūrchāṃ nihanti ..
     iti sabātukānadīvāriguṇāḥ .. * ..
     himavatprabhavā nadyaḥ puṇyā devarṣisevitāḥ .
     ghanapāṣāṇasikatāvāhinyo vimalodakāḥ ..
     hanti vātakaphaṃ toyaṃ śramaśoṣavināśanam .
     kiñcit karoti vā pittaṃ tridoṣaśamanañjalam ..
     malayaprabhavā nadyaḥ śītatoyāmṛtopamāḥ .
     hanti vātañca pittañca bhramaśoṣaśramāpaham ..
     gaṅgā sarasvatī śonaṃ yamunā sarayūḥ sacī .
     veṇā irāvatī nīlā uttarāt pūrbavāhinī ..
     himavatprabhavā hyetā himasambhavaśītalāḥ .
     samāḥ sarvaguṇairnadyo vātaśleṣmaharā nṛṇām ..
     āsāṃ navaśatairyuktā gaṅgā pūrbasamudragā .
     tathā carmanvatī vetravatī pārāvatī tathā ..
     siprā mahāpradīptā ca ṛṣikulyā payasvinī .
     śevantī śaivalinyaśca sindhuyuktāḥ samudragāḥ ..
     vātapittaharaṃ nīraṃ tridoṣaghnamataḥparam .
     śramamlāniharaṃ vṛṣyaṃ uttarāśānugāminī ..
     iti nadya uttarānugāḥ .. * ..
     tāpī tāpā ca golomī gomatī śālitā mahī .
     sarasvatīyutā nadyo narmadā paścimānugāḥ ..
     āsāṃ jalaṃ ghanaṃ śītaṃ pittaghnaṃ kaphakṛttathā .
     vātadoṣaharaṃ hṛdyaṃ kaṇḍūkuṣṭhavināśanam ..
     paścimādrisamudbhūtā gautamī puṇyabhāvanā .
     asyāḥ śītaṃ jalaṃ vāpi kaphavātavikārakṛt ..
     pittapraśamanaṃ balyaṃ mūtradoṣavikārakṛt .
     puṇyā payasvinī vetā praṇītā ca varānanā ..
     droṇā govardhanī cānyā gautamyānugatā imāḥ .
     āsāṃ jalaṃ ghanaṃ nātivātaśleṣmavikārakṛt ..
     pūrbasāgaragāścaiva nadyo navaśatairyutāḥ ..
     kāverī vīrakāntā ca bhīmā caiva payoṣṇikā .
     vibhāvarī viśālā ca gaurīdā madanasvasā ..
     pārvatī cāparā nadyo dakṣiṇādrigamā himāḥ .
     pratyekaśo na seveta yuktāyāśca pṛthak pṛthak ..
     sarvāsāṃ parisaṅkhyā ca śatānāñcaikaviṃśatiḥ .
     krośaṃ krośaṃ bhavet kulyā yojane yojane nadī ..
     yojanaddayato jñeyā mahānīrā budhairnadī ..
iti hārīte prathame sthāne saptame'dhyāye ..
     paścimodadhigāḥ śīghravahā yāścāmalodakāḥ .
     pathyāḥ samāsāttā nadyo viparītāstvato'nyathā .
     upalāsphālanākṣepavicchedaiḥ kheditodakāḥ ..
     himavanmalayodbhūtāḥ pathyāstā eva ca sthirāḥ .
     kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate ..
     pracyāvantyā parāntotthā durnāmānimatendrajāḥ .
     udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ ..
     kuṣṭhapāṇḍuśirorogān doṣaghnāḥ pāripātrajāḥ .
     balapauruṣakāriṇyaḥ -- ..
iti vābhaṭe sūtrasthāne pañcame'dhyāye ..
     tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt .
     pūrbābhimukhāstu na praśasyante gurūdakatvāt .
     dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt .

     prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ .
     īṣatkaṣāyā madhurā laghupākā bale hitāḥ ..
iti suśrute sūtrasthāne 45 adhyāye ..
     vasudhā kīṭasarpākhumalasandūṣitodakāḥ .
     varṣājalavahā nadyaḥ sarvadoṣasamīraṇāḥ ..
iti carake sūtrasthāne 27 adhyāye ..) bhāratavarṣe nadyo yathā . gaṅgā sindhuḥ sarasvatī śatadruḥ vitastā vipāśā candrabhāgā sarayūḥ yamunā rāvatī devikā kuhūḥ gomatī dhūtapāpā bāhudā dṛṣadvatī kauśikī nisvīrā gaṇḍakī cakṣuṣmatī lohitā . ityetā himavatpādanirgatāḥ .. vedasmṛtī vedavatī sindhuḥ aparṇā candanā sadācarā rohipārā carmaṇvatī vidiśā vetravatī vayantī . ityetāḥ pāripātrodbhavāḥ .. śoṇā jyotīrathā narmadā surasā mandākinī daśārṇā citrakūṭā tamasā pippalā karatoyā piśācikā citrotpalā viśālā vañjukā bālukā vāhinī bhuktimatī virajā paṅkinī rivī . ityetā ṛkṣaprasūtāḥ .. maṇijālā śubhā tāpī payoṣṇī śīghrodā veṣṇā pāśā vaitaraṇī vedī pālā kumudbatī toyā durgā antyā girā . etā vindhyapādodbhavāḥ .. godāvarī bhīmarathī kṛṣṇā veṇā vañjulā tuṅgabhadrā suprayogā brahmakāverī śatamālā tāmraparṇī puṣyāvatī utpalāvatī . ityetā malayajāḥ .. triyāmā ṛṣikulyā ikṣurā trividālā mūlinī vaṃśavarā mahendratanayā ṛṣikā luṣatī mandagāminī palāśinī . ityetāḥ śuktimatprabhavāḥ . etāḥ prādhānyena kulaparvatanadyaḥ . śeṣāḥ kṣudranadyaḥ . iti varāhapurāṇam .. * ..
     kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham .
     mandodakaṃ nāma saraḥ payastu dadhisannibham ..
     tasmāt prabhavate divyā nadī mandākinī śubhā .
     divyañca candanantatra tasyāstīre mahadvanam ..
     prāguttareṇa kailāsāt divyaṃ saugandhikaṃ girim .
     sarvadhātumayaṃ divyaṃ śavalaṃ parvataṃ prati ..
     candraprabho nāma giriḥ saśukro ratnasannibhaḥ .
     tatsamīpe saro divyamacchodannāma viśrutam ..
     tasmāt prabhavate divyā nadī hyacchodakā śubhā .
     tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham ..
     tasmin girau nivasati maṇibhadraḥ sahānugaḥ .
     yakṣaḥ senāpati krūrairguhyakaiḥ parivāritaḥ ..
     puṇyā mandākinī caiva nadī hyacchodakā śubhā .
     mahīmaṇḍalamadhye tu praviṣṭe te mahodadhim ..
     kailāsāddakṣiṇaprācyāṃ śivaṃ sarvauṣadhiṃ girim manaḥśilāmayaṃ divyaṃ śavalaṃ parvataṃ prati ..
     lohito hemaśṛṅgastu giriḥ sūryaprabho mahān .
     tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ ..
     tasmāt prabhavate puṇyo lohitaśca nado mahān .
     devāraṇyaṃ viśokañca tasya tīre mahadvanam ..
     tasmin girau nivasati yakṣo maṇidharo balī .
     saumyaiḥ sadhārmikaiścaiva guhyakaiḥ parivāritaḥ ..
     kailāsāt paścimodīcyāṃ kakudmānoṣadhīgiriḥ .
     kakudmati ca rudrasya utpattistrikakudmataḥ ..
     tadañjanantraikakudaṃ śailaṃ trikakudaṃ prati .
     sarvadhātumayastatra sumahadbaidyuto giriḥ ..
     tasya pāde mahaddvivyaṃ mānasaṃ siddhasevitam .
     yasmāt prabhavate puṇyā sarayūrlokapāvanī ..
     kailāsāt paścimāmāśāṃ divyaḥ sarvauṣadhirgiriḥ .
     aruṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ ..
     bhavasya dayitaḥ śrīmān parvato hemasannibhaḥ .
     tasya pāde mahaddivyaṃ saraḥ kāñcanabālukam ..
     tasya pādāt prabhavati śailodaṃ nāma tat saraḥ .
     tasmāt prabhavate puṇyā nadī śailodakā śubhā ..
     sā vaṅkṣuśītayormadhye praviṣṭā paścimodadhim .
     abhyuttareṇa kailāsaṃ śivaṃ sarvauṣadhiṃ girim ..
     gaurantu parvataśreṣṭhaṃ haritālamayaṃ prati .
     hiraṇyaśṛṅgaḥ sumahān divyauṣadhimayo giriḥ ..
     tasya pāde mahaddivyaṃ saraḥ kāñcanabālukam .
     ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ ..
     gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ .
     tatra tripathagā devī prathamantu pratiṣṭhitā ..
     somapādāt prasūtā sā saptadhā pratibhajyate .
     bhavasya sāṅge patitā saṃruddhā yogamāyayā ..
     tato visarjayāmāsa sapta srotāṃsi gaṅgayā .
     trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva ca ..
     srotāṃsi tripathāyāstu pratyapadyanta saptadhā .
     nalinī hrādinī caiva pāvanī caiva prācyagā ..
     śītā vaṅkṣuśca sindhuśca tisrastā vai pratīcyagā .
     saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham ..
     tasmādbhāgīrathī sāpi praviṣṭā dakṣiṇodadhim .
     saptaitāḥ plāvayanti sma varṣantaddhimamāhvayam ..
     prasūtāḥ sapta nadyastu śubhā bindusarodbhavāḥ .
     tān deśān plāvayanti sma mlecchaprāyāṃśca sarvaśaḥ ..
     salilān kusturāṃścīnān varvarān yavanān khaśān .
     sūtkulāṃśca kulatthāṃśca aṅgalaukyāvarāṃśca yān ..
     kṛtvā dbidhā himavantaṃ praviṣṭā dakṣiṇīdadhim .
     atha cīnamarūṃścaiva kālakāṃścaiva cūlakān ..
     tuṣārān varvarān kārān pahlavān pāradān śakān .
     etān janapadān vaṅkṣaḥ plāvayantyudadhiṃ gatā ..
     varadān kūṭajāṃścaiva gāndhārānaurasān kuhūn .
     śivasaurānindramarūn vasātīn samatejasā ..
     saindhavāraṭṭakāverān kupathān bhīmaraurukān .
     śunāmukhāṃścordhamarūn sindhuretānniṣevate ..
     gandharvān kinnarān yakṣān rakṣovidyādharoragān .
     kalāpagrāmakāṃścaiva tathā kiṃpuruṣānnarān ..
     kirātāṃśca pulindāṃśca kurūn vai bharatānapi .
     pāñcālakauśikān matsyānmāgadhāṅgāṃstathaiva ca ..
     brahmottarāṃśca vaṅgāṃśca tāmaliptāṃstathaiva ca .
     etān janapadānāryān gaṅgā tārayate śubhā ..
     tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadhim .
     tatastu hrādinī puṇyā prācīmabhimukhā yayau ..
     plāvayantyapakāṃścaiva niṣādānapi sarvaśaḥ .
     dhīvarānṛṣikāṃścaiva tathā līnamukhānapi ..
     kekarānekavarṇāṃśca kirātānapi caiva hi .
     kālandarān vivarṇāṃśca kuśikān svargabhūmikān ..
     sā maṇḍale samudrasya tirobhūtvā tu sarvaśaḥ .
     tatastu pāvanī caiva prācīmeva diśaṃ yayau ..
     kupathān plāvayantī sā indradyumnasarāṃsyapi .
     tathā kharapadān deśān vetraśaṅkupathānapi ..
     madhye cojjānakamarūn kuthaprāvaraṇānapi .
     indradvīpāt samudraṃ sā praviṣṭā lavaṇodadhim ..
     tatastu pāvanī prāyāt prācīmāśāṃ javena tu .
     tomarān plāvayantī sā haṃsamārgān samṛddhakān ..
     pūrṇān darbhāṃśca sevantī bhittvā sā bahudhā girim .
     karṇaprāvaraṇān prāpya gatā sāśvamukhānapi ..
     sikatāparvatamarūn gatvā vidyādharān yayau .
     vāmimaṇḍalakoṣṭhantu sā praviṣṭā mahat saraḥ ..
     tāsāṃ nadyupanadyaśca śataśo'tha sahasraśaḥ .
     upagacchanti tā nadyo yato varṣati vāsavaḥ ..
     hemakūṭasya pṛṣṭhe tu sarpāṇāmutsavaḥ smṛtaḥ .
     sarasvatī prabhavati tasmāt jyotiṣmatī tu yā ..
     avagāhetobhayataḥ samudrau pūrbapaścimau .
     saro viṣṇupadaṃ nāma niṣadhe parvatottame ..
     tasmāt dbayaṃ prabhavati gandharvī nakulā ca teṃ .
     meroḥ pārśvāt prabhavati hradaścandraprabho mahān ..
     jambuścaiva nadī puṇyā yasyāṃ jāmbunadaṃ smṛtam .
     payodastu hrado nīlaḥ sa śubhaḥ puṇḍarīkavān ..
     puṇḍarīkā payodā ca tasmādvai saṃprasūyate .
     sarastu sarasaścaiva smṛtamuttaramānasam ..
     mṛgyā ca mṛgakāntā ca tasmādva saṃprasūyate .
     hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ ..
     nāmnā te vijayā nāma dvādaśodadhisannibhāḥ .
     tebhyaḥ śāntā ca mādhvī ca dve nadyau saṃprasūyataḥ ..
iti matsyapurāṇe 101 adhyāyaḥ .. * .. atha siprādisaptanadyutpattikāraṇam .
     evaṃ vivāhya vidhivat sauvarṇe mānasācale .
     arundhatī vaśiṣṭhastu modamāpa tayā saha ..
     tatra yat patitaṃ toyaṃ mānasācalakandare .
     vivāhāvabhṛthārthāya śāntyarthaṃ vasudhākṛtam ..
     brahmaviṣṇumahādevapāṇibhiḥ samudīritam .
     tattoyaṃ saptadhā bhūtvā patitaṃ mānasācalāt ..
     hemādreḥ kandare sānau sarasyāñca pṛthak pṛthak .
     tattoyaṃ patitaṃ sipre devabhogye sarovare ..
     tena siprā nadī jātā viṣṇunā preritā kṣitim .
     mahākoṣīprapāte ca yadvāri patitantu taiḥ ..
     kauṣikī nāma sā jātā viśvāmitrāvatāritā .
     umākṣetre yat ṣatitaṃ toyaṃ tena mahānadī ..
     kāverī nāma sā jātā tadā kāverasaṃsṛtā .
     mahākāle saraḥśreṣṭhe patitaṃ tajjalaṃ gireḥ ..
     himādreḥ pārśvabhāge tu dakṣiṇe śambhusannidhau .
     gomanti nāma tairjātā nadī gomatyudīritā ..
     maināko nāma yaḥ puttraḥ śailarājasya ca priyaḥ .
     yastu tasmin samutpanno menakodarataḥ purā ..
     tattatra patitaṃ toyaṃ tasmājjātā mahānadī .
     devikākhyā mahādevapreritā sāgaraṃ prati ..
     tattoyaṃ saṅgataṃ kuryāddhaṃsā vaḍavasannidhau .
     tenābhūt sarayūrnāmnā nadī puṇyatamā śubhā ..
     yānyambhāṃsi mahāpārśve khāṇḍavāraṇyasannidhau .
     himavatkandare yāmye irāvaddhradamanyataḥ .
     irāvatī nāma nadī taistu jātā saridvarā ..
     etāḥ sarvāḥ snānapānāt smaraṇairjāhnavī yathā .
     phalaṃ dadati martyānāṃ dakṣiṇodadhigāḥ sadā ..
     dharmārthakāmamokṣāṇāṃ bījabhūtāḥ sanātanāḥ .
     mahānadyastu saptaitāḥ sarvadā devabhogadāḥ ..
     evaṃ nadyaḥ sapta jātāḥ sadā puṇyatamodakāḥ .
     arundhatyā vaśiṣṭhasya vivāhe devasannidhau ..
iti kālikāpurāṇe 23 adhyāyaḥ .. * .. nadyādīnāṃ rūpadvayaṃ yathā --
     nadyaśca parvatāḥ sarve dvirūpāśca svabhāvataḥ .
     toyaṃ nadīnāṃ rūpantu śarīramaparantathā ..
     sthāvaraṃ parvatānāntu rūpaṃ kāyastathāparaḥ .
     śuktīnāmatha kambūnāṃ tathaivāntargatā tanūḥ ..
     bahirasthisvarūpantu sarvadaiva pravartate .
     evaṃ jalaṃ sthāvaraśca nadīparvatayostathā ..
     antarvasati kāyastu satataṃ nopapadyate .
     āpyāyyate sthāvareṇa śarīraṃ parvatasya tu ..
     tathā nadīnāṃ kāyastu toyenāpyāyyate sadā .
     nadīnāṃ kāmarūpitvaṃ parvatānāntathaiva ca .
     jagatsthitya purā viṣṇuḥ kalpayāmāsa yatnataḥ ..
     toyahānau nadīduḥkhaṃ jāyate satataṃ dvijāḥ .
     viśīrṇe sthāvare duḥkhaṃ jāyate girikāyagam ..
iti kālikāpurāṇe 22 adhyāyaḥ .. tasyā vaidikaparyāyaḥ . avanayaḥ 1 yahvya 2 khāḥ 3 sīrāḥ 4 srotyāḥ 5 enyaḥ 6 dhunayaḥ 7 rujānāḥ 8 vakṣaṇāḥ 9 svādoarṇāḥ 10 rodhacakrāḥ 11 haritaḥ 12 saritaḥ 13 agruvaḥ 14 nabhanvaḥ 15 vadhvaḥ 16 hiraṇyavarṇāḥ 17 rohitaḥ 18 sasutaḥ 19 arṇāḥ 20 sindhavaḥ 21 kulyāḥ 22 varyaḥ 23 urvyaḥ 24 irāvatyaḥ 25 pārvatyaḥ 26 sravantyaḥ 27 ūrjasvatyaḥ 28 payasvatyaḥ 29 sarasvatyaḥ 30 tarasvatyaḥ 31 harasvatyaḥ 32 rodhasvatyaḥ 33 bhāsvatyaḥ 34 ajirāḥ 35 mātaraḥ 36 nadyaḥ 37 . iti saptatriṃśannadīnāmāni . iti vedanighaṇṭau . 1 . 13 .. (caturdaśākṣaravṛttiviśeṣaḥ . tallakṣaṇaṃ yathā --
     nanatajagurugaiḥ saptayatirnadī syāt ..)

[Page 2,821c]
nadīkadambaḥ, puṃ, (nadīnāṃ kadambaṃ samūho yatra .) mahāśrāvaṇikā . iti rājanirghaṇṭaḥ .. (nadīnāṃ kadambam .) nadīsamūhe, klī ..

nadīkāntaḥ, puṃ, (nadīnāṃ kāntaḥ patiḥ .) samudraḥ . (nadī kāntā priyā yasya .) hijjalavṛkṣaḥ . sindhuvārakaḥ . iti medinī . te, 200 ..

nadīkāntā, strī, (nadī kāntā yasyāḥ .) jambuvṛkṣaḥ . kākajaṅghauṣadhiḥ . iti medinī . te, 201 .. (asyāḥ paryāyo yathā --
     kākajaṅghā nadīkāntā kākatiktā sulomaśā .
     pārāvatapadī dāsī kākā cāpi prakīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) latā . iti hemacandraḥ ..

nadīkūlapriyaḥ, puṃ, (nadīkūlaṃ priyaṃ yasya . nadīkūlajātatvādasya tathātvam .) jalabetasaḥ . iti jaṭādharaḥ ..

nadījaṃ, klī, (nadyā jāyate iti . jana + ḍaḥ .) sroto'ñjanam . iti hemacandraḥ .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     sroto'ñjanaṃ nadījañca kṛṣṇaṃ srotojalāñjanam ..)

nadījaḥ, puṃ, (nadyā jāyate iti . jana + ḍaḥ .) ajjunavṛkṣaḥ . iti ratnamālā .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     dhanvī dhanañjayaḥ pārtho nadījaḥ kakubho'rjunaḥ ..) yāvanālaśaraḥ . hijjalavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (viṭamākṣikaḥ . iti hemacandraḥ . 4 . 121 .. yathā, suśrute uttaratantre . 17 .
     nadījaśimbīkaṭukānyathāñjanaṃ manaḥśilā dve ca niśe yakṛdrase .. nṛpativiśeṣaḥ . yathā, mahābhārate . 5 . 4 . 19 .
     surāriśca nadījaśca karṇaveṣṭaśca pārthivaḥ .. bhīṣmaḥ . gaṅgāgarbhajātatvāt tathātvam . yathā, tatraiva . 5 . 148 . 32 .
     ayantu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ ..) nadījāte, tri .. (yathā, mahābhārate . 7 . 102 . 8 .
     pārvatīyairnadījaiśca saindhavaiśca mahāhayaiḥ ..)

nadījā, strī, (nadyā jāyate yā sā . jana + ḍaḥ + ṭāp .) agnimanthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nadītarasthānaṃ, klī, (nadyāstarasthānamavataraṇasthalam .) ghaṭṭaḥ . iti bhūriprayogaḥ .. (nadyā itarasthānam .) nadībhinnasthānam ..

nadīnaḥ, puṃ, (nadīnāṃ inaḥ patiḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ .. varuṇaḥ . yathā . ayaṃ nadīna ityādyuttaranaiṣadhaḥ .. (anenovaṃśīyasya sahadevasya puttraḥ . yathā, harivaṃśe . 29 . 4 .
     sahadevasya dharmātmā nadīna iti viśrutaḥ .
     nadīnasya jayatseno jayatsenasya satkṛtiḥ ..
na dīnaḥ iti nañsamāse daridrabhinne, tri ..)

nadīniṣpāvaḥ, puṃ, (nadīsammukhajāto niṣpāvaḥ .) dhānyabhedaḥ . tatparyāyaḥ . kaṭaniṣpāvaḥ 2 karvuraḥ 3 nadījaḥ 4 . asya guṇāḥ . tiktatvam . kaṭutvam . asrapradatvam . gurutvam . vātalatvam . kaphadatvam . rūkṣatvam . kāṣāyatvam . viṣadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

nadīmātṛkaḥ, tri, (nadī māteva poṣikā yasya . kap .) nadyambusampannavrīhipālitadeśaḥ . ityamaraḥ . 2 . 1 . 12 ..

nadīvaṅkaḥ, puṃ, (nadyā vaṅkaḥ .) vaṅkuraḥ . iti śabda mālā .. vāṃka iti bhāṣā ..

nadīvaṭaḥ, puṃ, (nadīsamīpajāto vaṭaḥ .) vaṭīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nadīṣṇaḥ, tri, (nadyāṃ snātīti . snā + supi sthaḥ . 3 . 2 . 4 . iti kaḥ . ninadībhyāṃ snāteḥ kauśale . 8 . 3 . 89 . iti ṣatvam .) nadyavagāhanadakṣaḥ . nadīsnānakuśalaḥ . iti bhaṭṭiṭīkāyāṃ puṇḍarīkākṣaḥ .. nadījñaḥ . iti puruṣottamaḥ .. yathā --
     tato nadīṣṇān pathikān girijñān .. iti bhaṭṭiḥ ..

nadīsarjaḥ, puṃ, (nadyāḥ sarja iva . nadītīrajātatvādasya tathātvam .) arjunavṛkṣaḥ . ityamaraḥ . 2 . 4 . 45 .. (paryāyo'sya yathā --
     kakubho'rjunanāmākhyo nadīsarjaśca kīrtitaḥ .
     indradrurnīravṛkṣaśca vīraśca ghavalaḥ smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nadeyī, strī, (nadyāṃ bhavā . nadyādibhyo ḍhak . 4 . 2 . 97 . iti ḍhak . pṛṣodarāditvāt hrasvaḥ .) nādeyī . bhūmijambuḥ . iti śabdacandrikā ..

naddhaḥ, tri, (nahyate smeti . naha + ktaḥ .) baddhaḥ . (yathā, harivaṃśe . 232 . 17 .
     divyaiśca kavacairnaddhā divyaiścaivocchritairdhvajaiḥ ..) udvṛttaḥ . iti medinī . dhe, 9 ..

naddhrī, strī, (nahyate'nayā . naha + dāmnīti ṣṭran . tato ṅīp .) carmarajjuḥ . ityamaraḥ . 2 . 10 . 32 .. (yathā, pradyumnavijaye caturthāṅke .
     atrāpi dhigjanuṣi puttrakalatramitranaddhyāvanaddhahṛdayo na ca taṃ smarāmi ..)

nadyāmraḥ, puṃ, (nadyā āmra iva .) samaṣṭhilāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nadyutsṛṣṭaḥ, tri, (nadyā utsṛṣṭaḥ .) nadīkartṛkatyaktavastu . tadrūpabhūkhaṇḍasya cara iti caḍā iti ca bhāṣā .. nadyutsṛṣṭā bhūmistu yasyāghikāre jātā tasyaiva bhavati . yathā --
     nadyutsṛṣṭā rājadattā yasya tasyaiva sā mahī .
     anyathā na bhavellābho narāṇāṃ rājadaivikaḥ ..
     kṣayodayau jīvanañca daivarājavaśānnṛṇām .
     tasmāt sarveṣu kāryeṣu tatkṛtaṃ na vicālayet ..
iti vivādacintāmaṇivivādaratnākaravīramitrodayaprabhṛtigranthadhṛtavacanam ..

nanandā, [ṛ] strī, (na nandati tuṣyati seva yāpi . nañ + nanda + nañi ca nandeḥ . uṇāṃ 2 . 99 . iti ṛn . keṣāñcinmatena vṛddhyabhāvaḥ .) bhartṛbhagibī . nanada iti bhāṣā .. tatparyāyaḥ . nanāndā 2 nandinī 3 nandā 4 patisvasā 5 . iti śabdaratnāvalī ..

nanāndā, [ṛ] strī, (na nandati savayāpi . nanda + nañi ca nandeḥ . uṇāṃ 2 . 99 . iti ṛn vṛddhiśca .) nanandā . iti śabdaratnāvalī .. (yathā, ṛgvede . 10 . 85 . 46 .
     samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava .
     nanāndari samrājñī bhava samrājñī adhi devṛṣu ..
)

nanu, vya, (na nudati prerayatīti . nud + mitadrvāditvāt ḍuḥ .) praśnaḥ . pṛcchā . avadhāraṇam . (yathā, raghuḥ . 1 . 60 .
     upapannaṃ nanu śivaṃ saptasvaṅgeṣu yasya me .
     daivīnāṃ mānuṣīṇāñca pratihartā tvamāpadām ..
) niścayaḥ . (yathā, mahābhārate . 13 . 6 . 19 .
     loko daivaṃ samālokya udāsīno bhavennanu ..) anujñā . (yathā, śiśupālavaghe . 9 . 61 .
     nanu sandiśeti sudṛśoditayā trapayā na kiñcana kilābhidadhe ..) anumatiḥ . anunayaḥ . sāntvanam . āmantraṇam . sambodhanam . (yathā, kumāre . 4 . 32 .
     vidhurāṃ jvalanātisarjanāt nanu māṃ prāpaya patyurantikam ..) eṣāmudāharaṇāni yathā -- praśne nanvadhyeṣyāmahe . avadhāraṇe nanu gacchāmaḥ . anujñāyāṃ sarvairnanu jñāyatām . anunaye nanu caṇḍi ! prasīda . āmantraṇe nanu caitra . virodhoktiḥ . ityamarabharatau .. vinigrahaḥ . anupraśnaḥ . parakṛtiḥ . adhikāraḥ . sambhramaḥ . iti medinī . ne, 44 .. ākṣepaḥ . pratyuktiḥ . vākyārambhaḥ . iti hemacandraḥ . 6 . 178 .. utprekṣālaṅkāravyañjakam . yathā --
     manye śaṅke dhruvaṃ nūnaṃ kiṃvā prāyo'nuvedmi ca .
     nanu nāma hi jānāmi utprekṣāvyañjakāni ca ..
iti kāvyacandrikā ..

nanuca, vya, virodhoktiḥ . ityamaraḥ . 3 . 4 . 14 .. nanuceti samuditaṃ virodhavacane nanuśabdo virodhoktau cakārāt nanuceti vā . iti bharataḥ ..

nandaḥ, puṃ, (nandatīti . nanda + pacādyac .) viṣṇuḥ . yathā . ānando nandano nandaḥ . iti mahābhārate . 13 . 149 . 69 .. narapatibhedaḥ . sa tu mahānandisutaḥ kṣattriyavaṃśāntaḥ . (yathā, bhāgavate . 12 . 1 . 7 -- 11 .
     mahānandisuto rājan ! śūdrāgarbhodbhavo balī .
     mahāpadmapatiḥ kaścinnandaḥ kṣattravināśakṛt .
     tato nṛpā bhaviṣyanti śūdraprāyāstvadhārmikāḥ ..
     sa ekacchatrāṃ pṛthivīmanullaṅghitaśāsanaḥ .
     śāsiṣyati mahāpadgo dvitīya iva bhārgavaḥ ..
     tasya cāṣṭau bhaviṣyanti sumālyapramukhāḥ sutāḥ .
     ya imāṃ bhokṣyanti mahīṃ rājānaśca śataṃ samāḥ ..
     nava nandān dvijaḥ kaścit prapannābuddhariṣyati .
     teṣāmabhāve jagatīṃ mauryā bhakṣyanti vai kalau ..
) ānandaḥ . nidhiviśeṣaḥ . iti purāṇaśabdaratnāvalyau .. gopabhedaḥ . sa ca śrīkṛṣṇapitā . nandaḥ purā droṇanāmā vasurāsīt . yathā --
     droṇo vasūnāṃ pravaro dharayā saha bhāryayā .
     kariṣyamāṇa ādeśān brahmaṇastamuvāca ha ..
     jātayornau mahādeve bhuvi viśveśvare harau .
     bhaktiḥ syāt paramā loko yayāñjo durgatintaret ..
     svastītyuktaḥ sa bhagavān vraje droṇo mahāyaśāḥ .
     jajñe nanda iti khyāto yaśodā sā dharābhavat ..
iti śrībhāgavate . 10 . 8 . 48-50 .. veṇuviśeṣaḥ . yathā --
     mahānandastathā nando vijayo'tha jayastathā .
     catvāra uttamā vaṃśā mātaṅgamunisammatāḥ ..
     daśāṅgulo mahānando nanda ekādaśāṅgulaḥ ..
iti saṅgītadāmodaraḥ .. (mṛdaṅgaviśeṣaḥ . yathā, mahābhārate . 7 . 22 . 85 .
     mṛdaṅgau cātra vipulau divyau nandopanandakau .. skandasyānucaraviśeṣaḥ . iti mahābhārate . 9 . 45 . 61 .. nāgaviśeṣaḥ . iti mahābhārate . 5 . 103 . 12 .. yajñeśvarasyānucaraviśeṣaḥ . yathā, bhāgavate . 4 . 7 . 22 .
     dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum .
     sunandanandādyanugairvṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ ..
dhṛtarāṣṭrasya puttrāṇāmanyatamaḥ . iti mahāmāratam . 1 . 67 . 96 . madirāgarbhajāto vasudevasya puttraviśeṣaḥ . iti bhāgavatam . 9 . 24 . 48 .. krauñcadvīpasya varṣaparvataviśeṣaḥ . iti bhāgavatam . 5 . 20 . 21 .. svanāmakhyāto dattakamīmāṃsāgranthapraṇetā . yathā --
     abhivandya jagadbandyapadadbandvavināyakam .
     puttrīkaraṇamīmāṃsāṃ kurute nandapaṇḍitaḥ ..
)

nandakaḥ, puṃ, (nandayatīti . nanda + ṇvul .) viṣṇukhaḍgaḥ . ityamaraḥ . 1 . 1 . 30 .. (yathā, harivaṃśe . 127 . 44 .
     rathāṅgenātha śārṅgeṇa gadayā nandakena ca .
     praharāruhya garuḍaṃ dṛḍho bhūtvā janārdana ! ..
) bhekaḥ . iti trikāṇḍaśeṣaḥ .. harṣake kulapālake ca tri . iti medinī . ke, 109 .. kṛṣṇapitā ānandaḥ . ānandakārakaśca .. (nāgaviśeṣaḥ iti mahābhāratam . 5 . 103 . 11 .. skandasyānucaraviśeṣaḥ . iti mahābhāratam . 9 . 45 . 66 .. dhṛtarāṣṭrasya puttraviśeṣaḥ . iti mahābhāratam . 1 . 187 . 3 ..)

nandakiḥ, strī, pippalī . iti śabdacandrikā ..

nandakī, [n] puṃ, (nandrakaḥ khaḍgo'styasyeti . nandaka + iniḥ .) viṣṇuḥ . yathā --
     śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ .. iti mahābhārate śāntiparva ..

nandagopitā, strī, (nandāya harṣāya gopitā rakṣitā .) rāsnā . iti śabdacandrikā .. (nandagopaḥ asyā jātaḥ . tārakāditvāt itac .) nandagopajanmabhūmyādiḥ ..

nandathuḥ, puṃ, (nandanamiti . nanda + ṭvito'thuc . 3 . 3 . 89 . iti athuc .) ānandaḥ . iti śabdaratnāvalī ..

nandanaṃ, klī, (nandayatīti . nanda + nandigrahipacādibhyo lyaṇinyacaḥ . 3 . 1 . 134 . iti lyuḥ .) indravanam . ityamaraḥ . 1 . 1 . 48 .. (yathā, kumāre . 2 . 41 .
     abhijñāśchedapātānāṃ kriyante nandanadrumāḥ .. aṣṭādaśākṣaravṛttiviśeṣaḥ . asya vivaraṇantu chandaḥśabde draṣṭavyam .. ānandaḥ . yathā, mahābhārate . 2 . 25 . 6 .
     svastivācyārhato viprān prayāhi bharatarṣabha ! .
     durhṛdāmapraharṣāya suhṛdāṃ nandanāya ca ..
) harṣake, tri . iti medinī . ne, 80 .. (yathā, mahābhārate . 3 . 146 . 5 .
     paśya divyaṃ suruciraṃ bhīma puṣpamanuttamam .
     gandhasaṃsthānasampannaṃ manaso mama nandanam ..
)

nandanaḥ, puṃ, (nandayatīti . nanda + lyuḥ .) parvatabhedaḥ . yathā, kālikāpurāṇe 75 adhyāye .
     tīre tu candrakuṇḍasya nandano nāma vai giriḥ tasmin vasati śakrastu kāmākhyāsevane rataḥ ..
     martyabhāvaṃ samāsādya sarvadeveśvaro hariḥ .
     sevituṃ tridaśeśānīṃ satataṃ vartate nataḥ ..
     candrakūṭasya tu girernandanasya tathā gireḥ .
     pratidarśaṃ tathā candraṃ pradakṣiṇayati tridhā ..
     candrakuṇḍajale snātvā samāruhya ca nandanam .
     ārādhya śakraṃ lokeśaṃ mahāphalamavāpnuyāt ..
(viṣaviśeṣaḥ . iti hemacandraḥ . 4 . 263 .. atrārthe, puṃ, klī, iti vācaspatiḥ .. yathā, suśrute kalpasthāne 2 adhyāye .
     antrapācakakartarīyasaurīyakakaraghāṭakarambhanandanavarāṭakāni sapta tvaksāraniryāsaviṣāṇi .. skandasyānucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 36 .
     bardhanaṃ nandanañcaiva sarvavidyāviśāradau .
     skandāya dadatuḥ prītāvaśvinau bharatarṣabha ! ..
siddhapuruṣaviśeṣaḥ . yathā, bhāgavate . 4 . 6 . 33 .
     sa nandanādyairmahāsiddhaiḥ śāntaiḥ saṃśāntavigraham .
     upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām ..
jinabalaviśeṣaḥ . iti hemacandraḥ . 3 . 362 .. vatsaraviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 8 . 38 .
     nandano'tha vijayo jayastathā manmatho'tha parataśca durmukhaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 75 .
     nandīśvaraśca nandī ca nandano nandivardhanaḥ ..) viṣṇuḥ . yathā, ānando nandano nandaḥ . iti mahābhārate . 13 . 149 . 69 ..

nandanaḥ, puṃ, strī, (nandayatīti . nanda + lyuḥ .) sutaḥ . iti medinī . ne, 80 .. (yathā, raghuḥ . 3 . 41 .
     atīndriyeṣvapyupapannadarśano babhūva bhāveṣu dilīpanandanaḥ ..) bhekaḥ . iti śabdaratnāvalī ..

nandanajaṃ, klī, (nandane jāyate iti . jana + ḍaḥ .) haricandanam . iti rājanirghaṇṭaḥ .. (nandanāt ānandājjāyate iti .) harṣajāte, tri .. (pauttraśca ..)

nandanandanaḥ, puṃ, (nandasya nandanaḥ sutaḥ ānandajanako vā .) śrīkṛṣṇaḥ . iti śabdaratnāvalī .. tasya līlāsaṃvaraṇānte tanmahiṣīṇāṃ dasyuhastagatatvakāraṇaṃ yathā -- vyāsa uvāca .
     kaḥ śraddadhyāt sagāṅgeyān hanyāstvaṃ sarvakauravān .
     ābhīrebhyaśca bhavataḥ kaḥ śraddadhyāt parābhavam ..
     pārthaitat sarvabhūtasya harerlīlāviceṣṭitam .
     tvayā yat kauravā dhvastā yadābhīrairbhavān jitaḥ ..
     gṛhītā dasyubhiryāśca bhavatā śocitāḥ striyaḥ .
     tadapyahaṃ yathāvṛttaṃ kathayāmi tavārjuna ! ..
     aṣṭāvakraḥ purā vipro jalavāsarato'bhavat .
     bahūnabdagaṇān pārtha ! gṛṇan brahma sanātanam ..
     jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ .
     babhuva tatra gacchantyo dadṛśustaṃ varastriyaḥ ..
     rambhātilottamādyāstu śataśo'tha sahasraśaḥ .
     tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuśca pāṇḍava ! ..
     ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim .
     vinayāvanatāścainaṃ praṇemuḥ stotratatparāḥ ..
     yathā yathā prasanno'sau tuṣṭuvustaṃ tathā tathā .
     sarvāstāḥ kauravaśreṣṭha ! variṣṭhantaṃ dvijanmanām ..
     śrīaṣṭāvakra uvāca .
     prasanno'haṃ mahābhāgā bhavatīnāṃ yadīsyate .
     mattastadvriyatāṃ sarvaṃ pradāsyāmyatidurlabham ..
     śrīparāśara uvāca .
     rambhātilottamādyāstaṃ vaidikyo'psaraso'bruvan .
     prasanne tvayyasaṃprāptaṃ kimasmākamiti dvija ! ..
     itarāstvabruvan vipra ! prasanno bhagavān yadi .
     tadicchāmaḥ patiṃ prāptuṃ viprendra ! puruṣottamam ..
     śrīvyāsa uvāca .
     evaṃ bhaviṣyatītyuktvā prottatāra jalānmuniḥ .
     tamuttīrṇañca dadṛśurvirūpaṃ vakramaṣṭadhā ..
     tabdṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo'bhavat .
     tāḥ śaśāpa muniḥ kopamavāpya kurunandana ! ..
     śrīaṣṭāvakra uvāca .
     yasmādbirūparūpaṃ māṃ matvā hāsāvamānanā .
     bhavatībhiḥ kṛtā tasmādeṣa śāpaṃ dadāmi vaḥ ..
     matprasādena bhartāraṃ labdhvā tu puruṣottamam .
     macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha ..
evantasya muneḥ śāpādaṣṭāvakrasya keśavam . bhartāraṃ prāpya tā yātā dasyuhastaṃ varāṅganāḥ .. tattvayā nātra kartavyaḥ śoko'lpo'pi hi pāṇḍava ! . tenaivākhilanāthena sarvantadupasaṃhṛtam iti viṣṇupurāṇe . 5 . 38 . 68 -- 85 ..

[Page 2,823c]
nandanandinī, strī, (nandasya nandinī kanyā .) nandagopagṛhe jātā yaśodāgarbhasambhavā . iti mārkaṇḍeyapurāṇoktadevīvacanāt tathātvam .) durgā . iti śabdaratnāvalī ..

nandanamālā, strī, (nandanā ānandajanikā mālā .) kṛṣṇaprītikṛnmālikāviśeṣaḥ . yathā,
     bhūpa nandanamālāntu kurute kṛṣṇaveśmani .
     devakanyāvṛtailakṣaiḥ sevyate suranāyakaiḥ ..
iti dvārakāmāhātmye haribhaktivilāsadhṛtaviṣṇudharmottaram ..

nandanā, strī, (nandayatīti . nandi + lyuḥ . ṭāp .) duhitā . iti jaṭādharaḥ ..

nandantaḥ, puṃ, (nandatyaneneti . nanda + ruhinandijīviprāṇibhyaḥ ṣidāśiṣi . uṇāṃ 3 . 127 . iti jhac saca ṣit .) puttraḥ . rājā . mitram . iti saṃkṣiptasāroṇādivṛttiḥ ..

nandapālaḥ, puṃ, (nandaṃ ānandaṃ nidhiviśeṣaṃ vā pālayatīti . pāli + ac .) varuṇaḥ . iti śabdaratnāvalī ..

nandaputtrī, strī, (nandasya puttrī .) durgā . iti trikāṇḍaśeṣaḥ ..

nandayantaḥ, tri, (nandayatīti . nandi + tṝbhūvahīti . uṇāṃ 3 . 128 . iti jhac saca ṣit .) ānandajanakaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

nandā, strī, (nandayatīti . nandi + ac + ṭāp .) gaurī . aliñjaraḥ . nādā iti bhāṣā . tithiviśeṣaḥ . tāśca ubhayapakṣayoḥ pratipatṣaṣṭhyekādaśyaḥ . iti medinī . de, 6 .. (yathā --
     nandā bhadrā jayā riktāpūrṇā pratipadaḥ kramāt .. iti jyotiṣam ..) nanāndā . iti śabdaratnāvalī .. sampat . iti hemacandraḥ .. * .. durgāyā nandānāmakāraṇaṃ yathā --
     evamuktrā bhavaṃ brahmā punardevīṃ sa cābravīt .
     tvayā devi ! mahat kāryaṃ kartavyañcānyadasti naḥ ..
     bhaviṣyaṃ mahiṣākhyasya asurasya vināśanam .
     evamuktvā tato brahmā sarve devāśca pārthiva ! ..
     yathāgatāstato jagmurdevīṃ sthāpya hime girau .
     saṃsthāpya nanditā yasmāttasmānnandā tu sā bhavet ..
iti varāhapurāṇam .. * .. api ca .
     nandate suralokeṣu nandane vasate'thavā .
     himācale mahāpuṇye nandā devī tataḥ smṛtā ..
tasyā māhātmyādi yathā --
     yathā gaṅgā nadīnāntu uttamatve vyavasthitā .
     tadbadbhagavatī nandā uttamatvena saṃsthitā ..
     māse bhādrapade devi ! śuklapakṣe vrajet sadā .
     tasyecchā śrāvaṇāṣāḍhe anyathā na kadācana ..
     teṣāñca candranāgastu pīḍāṃ kuryāt sulocane .
     na gacchanti surāḥ siddhāḥ kiṃ punarmānuṣādayaḥ ..
     viṣavātahatāḥ kecit viṣavātaprapīḍitāḥ .
     vimuhyante narā devi yānti devyāḥ prasādataḥ ..
iti devīpurāṇam .. (kāmadhenuviśeṣaḥ . yathā, vahnipurāṇe kāmadhenupradānanāmādhyāye .
     nandā sunandā surabhī suśīlā sumanāstathā .
     nirgatā mathyamāne'bdhau uṣaḥsnānaṃ śubhapradam ..
asyā dānavidhistu kāmadhenuśabde draṣṭavyaḥ .. dharmaputtrasya harṣasya patnī . ānandasvarūpatayā evāsyāstathātvam . yathā, mahābhārate . 1 . 66 . 33 .
     nandā tu bhāryā harṣasya yāsu lokāḥ pratiṣṭhitāḥ .. śākadbīpāntargatanadīviśeṣaḥ . yathā, mātsye . 121 . 31 .
     nandā ca pāvanī caiva tṛtīyā parikīrtitā ..
     etāḥ saptamahābhāgāḥ prativarṣaṃ śivodakam .
     bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam ..
dbiśālagṛhaviśeṣaḥ . yathā, viśvakarmaprakāśe 2 adhyāye . nandākhyaṃ taddviśālañca dhanadaṃ śobhanaṃ smṛtam ..)

nandātmajaḥ, puṃ, (nandasya ātmajaḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī .. (yathā, pādmottarakhaṇḍe 111 adhyāye .
     purāṇapuruṣo nandātmajaḥ śrīvatsalāñchanaḥ ..) durgāyām, strī ..

nandiḥ, puṃ, klī, (nandayatīti . nandi + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) dyūtāṅgam . (bhāve in .) ānandaḥ . (yathā, mahābhārate . 2 . 18 . 11 .
     so'vardhata mahātejā magadhādhipateḥ sutaḥ .
     mātāpitrornandikaraḥ śuklapakṣe yathā śaśī ..
etadarthe strīliṅge'pi dṛśyate . yathā, tatraiva . 5 . 135 . 20 .
     ato me bhūyasī nandiryadevamanupaśyasi ..) nandikeśvare, puṃ . iti medinī . de, 6 .. (yathā, mahābhārate . 13 . 14 . 275 .
     purastāccaiva devasya nandiṃ paśyāmyavasthitam .
     śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyamiva śaṅkaram ..
) viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 79 .
     svakṣaḥ svaḍgaḥ śatānando nandirjyotirgaṇeśvaraḥ .. (mahādevaḥ . yathā, tatraiva . 13 . 17 . 74 .
     nimittastho nimittañca nandirnandikaro hariḥ ..)

nandikaḥ, puṃ, (nanda ānandaḥ hetutayāstyasyeti . nanda + ṭhan .) nandīvṛkṣaḥ . iti śabdaratnāvalī .. (nandireva . svārthe kan .) ānandaḥ ..

nandikā, strī (nanda ānanda astyasyāmiti . ṭhan .) indrakrīḍāsthānam . iti śabdamālā .. (nandā + svārtha kan . ṭāpi ata itvam .) aliñjaraḥ . iti śabdaratnāvalī .. ṣaṣṭhītithiḥ . yathā, tithitattve .
     kanyāsaṃsthe ravau śakra śuklāmārabhya nandikām .. pratipadekādaśyau ca ..

[Page 2,824b]
nandikeśvaraḥ, puṃ, (nandika īśvaraśca .) śivadvārapālaḥ . tatparyāyaḥ . nandī 2 śālaṅkāyanaḥ 3 tāṇḍavatālikaḥ 4 . iti trikāṇḍaśeṣaḥ .. nandīśvaraḥ 5 taṇḍuḥ 6 . iti hemacandraḥ .. (yathā, harivaṃśe . 182 . 86 .
     tato nandiṃ mahādevaḥ prāha gambhīrayā girā .
     nandikeśvara ! saṃyāhi yato vāṇo raṇe sthitaḥ ..
) upapurāṇaviśeṣaśca ..

nandighoṣaḥ, puṃ, (nandirānandajanako ghoṣo yasya .) arjunasya rathaghoṣaḥ . vandijanaghoṣaḥ . iti medinī . ṣe, 53 .. maṅgalaghoṣaṇā ca .. (harṣaghoṣayukte, tri . yathā, mahābhārate . 13 . 107 . 105 -- 108 .
     pañcaviṃśe tu divase yaḥ prāśedekabhojanam .
     sadā dvādaśamāsāṃstu puskalaṃ yānamāruhet ..
     siṃhavyāghraprayuktaistu meghaniśvananāditaiḥ .
     sa rathairnandighoṣaiśca pṛṣṭhato'hyanugamyate ..
     devakanyāsamārūḍhaiḥ kāñcanairvimalaiḥ śubhaiḥ .
     vimānamuttamaṃ divyamāsthāya sumanoharam ..
     tatra kalpasahasraṃ vai vasate strīśatāvṛte .
     sudhārasañcopajīvannamṛtopamamuttamam ..
)

nanditaruḥ, puṃ, (nandirānandajanakastaruḥ .) dhavavṛkṣaḥ . iti bhāvaprakāśaḥ ..

nandinī, strī, (nandayatīti . nandi + ṇirniḥ . ṅīp .) reṇukā . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā, bhāvaprakāśe .
     reṇukā rājaputtrī ca nandinī kapilā dvijā .. jaṭāmāṃsī . tatparyāyo yathā, vaidyakaratnamālāyām .
     naladaṃ nandinī peṣī māṃsī kṛṣṇajaṭā jaṭī .
     kirātinī ca jaṭilā lomaśā tu tapasvinī ..
) umā . gaṅgā . nanāndā . vaśiṣṭhadhenuḥ . iti medinī . ne, 81 .. sā ca dhenuḥ surabhikanyā . yathā, dilīpaṃ prati vaśiṣṭhavākyam .
     purā śakramupasthāya tavorvīṃ prati yāsyataḥ .
     āsīt kalpatarucchāyāmāśritā surabhiḥ pathi ..
     imāṃ devīmṛtusnātāṃ śrutvā sapadi satvaraḥ .
     pradakṣiṇakriyārhāyāṃ tasyāṃ tvaṃ sādhunācaraḥ ..
     avajānāsi māṃ yasmādataste na bhaviṣyati .
     matprasūtimanārādhya prajeti tvāṃ śaśāpa sā ..

     iti vādina evāsya hoturāhutisādhanam .
     anindyā nandinī nāma dhenurāvavṛte vanāt ..
iti raghuḥ . 1 . 75-82 .. imāmevārādhya labdhavaro dilīpo raghunāmānaṃ vaṃśatilakaṃ puttraṃ labdhavān .. * .. dyonāmā vasuḥ patnīvākyāt enāṃ hṛtvā vaśiṣṭhaśāpataḥ pṛthivyāṃ bhīṣmanāmnā vikhyāta āsīt . etatkathā yathā, mahābhārate . 1 . 99 . 11-39 .
     atha tadvanamājagmuḥ kadācidbharatarṣabha ! .
     pṛthvādyā vasavaḥ sarve devā devarṣisevitam ..
     te sadārā vanaṃ tacca sañcarantaḥ samantataḥ .
     remire ramaṇīyeṣu parvateṣu vaneṣu ca ..
     tatraikasyātha bhāryā tu vasorvāsavavikrama ! .
     sañcarantī vane tasmin gāṃ dadarśa sumadhyamā ..
     nandinīṃ nāma rājendra ! sarvakāmadhuguttamām ..
     sā vismayasamāviṣṭā śīladraviṇasampadā .
     dyave vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇām ..
     svāpīnāñca sudogdhrīñca subāladhikhurāṃ śubhām .
     upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca ..
     evaṃ guṇasamāyuktāṃ vasave vasunandinī .
     darśayāmāsa rājendra purā pauravanandana ! ..
     dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama ! .
     uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan ..
     eṣā gauruttamā devī vāruṇerasitekṣaṇā .
     ṛṣestasya varārohe ! yasyedaṃ vanamuttamam ..
     asyāḥ kṣīraṃ pibenmartyaḥ svādu yo vai sumadhyame ! .
     daśavarṣasahasrāṇi sa jīvet sthirayauvanaḥ ..
     etat śratvā tu sā devī nṛpottama ! sumadhyamā .
     tamuvācānavadyāṅgī bhartāraṃ dīptatejasam ..
     asti me mānuṣe loke naradevātmajā sakhī .
     nāmnā jitavatī nāma rūpayauvanaśālinī ..
     uśīnarasya rājarṣeḥ satyasandhasya dhīmataḥ .
     duhitā prathitā loke mānuṣe rūpasampadā ..
     tasyā hetormahābhāga ! savatsāṃ gāṃ mamepsitām .
     ānayasvāmaraśreṣṭha ! tvaritaṃ pūṇyavardhana ! ..
     yāvadasyāḥ payaḥ pītvā sā sakhī mama mānada ! .
     mānuṣeṣu bhavatvekā jarārogavivarjitā ..
     etanmama mahābhāga kartumarhasyanindita .
     priyaṃ priyataraṃ hyasmānnāsti me'nyat kathaścana ..
     etat śrutvā vacastasyā devyāḥ priyacikīrṣayā .
     pṛthvādyairbhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām ..
     tayā kamalapatrākṣyā niyukto dyaustadā nṛpa ! .
     ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum .
     hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ ..
     athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ .
     na cāpaśyat sa gāṃ tatra savatsāṃ kānanottame ..
     tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ .
     nādhyagacchacca mṛgayaṃstāṃ gāṃ munirudāradhīḥ ..
     jñātvā tathāpanītāṃ tāṃ vasubhirdivyadarśanaḥ .
     yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā ..
     yasmānme vasavo jahrurgāṃ vai dogdhrīṃ subāladhim .
     tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ ..
     evaṃ śaśāpa bhagavān vasūṃstān bharatarṣabha ! .
     vaśaṃ krodhasya saṃprāpta āpavo munisattamaḥ .
     śaptvā ca tān mahābhāgastapasyeva mano dadhe ..
     evaṃ sa śaptavān rājan ! vasūnaṣṭau tapodhanaḥ .
     mahāprabhāvo brahmarṣirdevān krodhasamanvitaḥ ..
     athāśramapadaṃ prāptāste vai bhūyo mahātmanaḥ .
     śaptāḥ sma iti jānanta ṛṣiṃ tamupacakramuḥ ..
     prasādayantastamṛṣiṃ vasavaḥ pārthivarṣabha ! .
     lebhire na ca tasmātte prasādamṛṣisattamāt .
     āpavāt puruṣavyāghra ! sarvadharmaviśāradāt ..
     uvāca ca sa dharmātmā śaptā yūyaṃ dharādayaḥ .
     anusaṃvatsarāt sarve śāpamokṣamavāpsyatha ..
     ayantu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati .
     dyaustato mānuṣe loke dīrghakālaṃ svakarmaṇā ..
     nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yadabruvam .
     na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ ..
     bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ .
     pituḥ priyahite yuktaḥ strībhogān varjayiṣyati ..
) tasyāḥ prabhāvo yathā --
     vaśiṣṭhasyāśramapadaṃ brahmasthānamanuttamam .
     apaśyajjayatāṃ śreṣṭho viśvāmitro mahāmanāḥ ..
     tato vaśiṣṭho bhagavān kathānte munisattamaḥ .
     viśvāmitramidaṃ vākyamuvāca prahasanniva ..
     ātithyaṃ kartamicchāmi balasyāsya mahābalaḥ .
     tava caivāprameyasya yathārhaṃ pratigṛhyatām ..
     vāḍhamityeva gādheyo vaśiṣṭhaṃ pratyuvāca ha .
     evamukto mahātejā vaśiṣṭho japatāṃ varaḥ ..
     ājuhāva tataḥ prītaḥ kalmāṣīṃ dhutakalmaṣām .
     bhojanena mahārheṇa satkāraṃ tadbidhatsva me ..
     evamuktā vaśiṣṭhena śabalā śatrusūdana ! .
     vidadhe vividhān kāmān yasya yasya yathepsitān ..
     sāntaḥpurajano rājā sabrāhmaṇapurohitaḥ .
     yuktaḥ paramaharṣeṇa vaśiṣṭhamidavabravīt ..
     gavāṃ śatasahaseṇa dīyatāṃ śabalā mama .
     evamuktastu bhagavān vaśiṣṭho munisattamaḥ ..
     viśvāmitreṇa dharmātmā pratyuvāca mahīpatim .
     kāraṇairbahubhī rājanna dāsye nandinīṃ tava ..
     kāmadhenuṃ vaśiṣṭho'sau na tatyāja yadā muniḥ .
     tato'sya śabalāṃ rājā viśvāmitrastadāharat ..
     tasyā hambāravājjātāḥ kāmbojā ravisannibhāḥ .
     ūdhasaścābhisaṃjātāḥ pahnavāḥ śastrapāṇayaḥ ..
     yonideśācca yavanāḥ śakṛddeśācchakāstathā .
     romakūpeṣu ca mlecchāstathā rāmakirātakāḥ ..
     taistannisūditaṃ sainyaṃ viśvāmitrasya tatkṣaṇāt .
     sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana ! ..
iti rāmāyaṇe ādikāṇḍam .. (etadvivaraṇaṃ mahābhārate . 1 . 177 . adhyāye ca vistaraśo draṣṭavyam .. kanyā yathā, harivaṃśe . 176 . 7 .
     medhyāṃ gokulasambhūtāṃ nandagopasya nandinīm .. ānandajananāt patnyapi . yathā, mahābhārate . 1 . 99 . 16 .
     evaṃ guṇasamāyuktāṃ vasave vasunandinī .
     darśayāmāsa rājendra ! purā pauravanandanaḥ ..
vasunandinī vasupriyā . iti nīlakaṇṭhaḥ .. skandānucaramātṛgaṇaviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 5 .
     śṛṇu mātṛgaṇān rājan ! kumārānucarānimān ..
     vasudāmā sudāmā ca viśokā nandinī tathā .. tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 84 . 145 .
     nandinyāñca samāsādya kūpaṃ devaniṣevitam .
     naramedhasya yat puṇyaṃ tadāpnoti narādhipa ! ..
vyāḍimunimātā . iti hemacandraḥ . 3 . 516 .. trayodaśākṣaravṛttiviśeṣaḥ . asya vivaraṇaṃ chandaḥśabde draṣṭavyam . durgā . iyantu devikātaṭe pīṭhasthāne virājate . yathā, devībhāgavate . 7 . 33 . 69 .
     śivakuṇḍe śubhā nandā nandinī devikātaṭe ..)

nandinītanayaḥ, puṃ, (nandinyāstanayaḥ .) vyāḍimuniḥ . sa ca abhidhānakārakaḥ . iti hemacandraḥ . 3 . 516 ..

nandinīsutaḥ, puṃ, (nandinyāḥ sutaḥ .) vyāḍimuniḥ . iti jaṭādharaḥ ..

nandivardhanaḥ, puṃ, (nandiṃ vardhayatīti . vṛdh + ṇic + lyuḥ .) śivaḥ . (nandiṃ ānandaṃ vardhayatīti .) pakṣāntaḥ . puttraḥ . iti medinī . ne, 238 .. (yathā, goḥ rāmāyaṇe . 2 . 99 . 14 .
     suṣuve yamamitraghnaṃ kauśalyā nandivardhanam ..) mitram . iti śabdaratnāvalī .. (vimānaviśeṣaḥ . yathā, viśvakarmaprakāśe . 6 adhyāye .
     vimānaṃ chandakaṃ tadbadanekaśikharātataḥ .
     sa cāṣṭabhūmikastadbat saptatirnandivardhanaḥ ..
nimivaṃśīyaviśeṣaḥ . iti bhāgavatam . 9 . 13 . 14 ..) ānandavardhake, tri .. (yathā, harivaṃśe . 68 . 29 .
     kṛṣṇa kṛṣṇa mahābāho gopānāṃ nandivardhana ! .
     damyatāmeṣa vai kṣipraṃ sarparājo viṣāyudhaḥ ..
)

nandivṛkṣaḥ, puṃ, (nandirānandastajjanako vṛkṣaḥ . yadbā, nanda + in . tasyāḥ vṛkṣaḥ .) nandīvṛkṣaḥ . iti śabdaratnāvalī .. (paryāyo'sya yathā, vaidyakaratnamālāyām .
     nandivṛkṣo meṣaśṛṅgī tathā meṣavidhānikā .
     cakṣurvahanacakṣuśca meḍhaśṛṅgī grahadrumā ..
)

nandī, strī, durgā . yathā, devīpurāṇe .
     surāḥ syustridaśā devā nandinī dundubhirmatā .
     teṣāñca vādinī nandī īśātvāt tridaśeśvarī ..


nandī, [n] puṃ, (nanda ānando'syāstīti . iniḥ .) gardabhāṇḍavṛkṣaḥ . (yathā --
     karīraṃ kulakaṃ nandī kuttelā śakulādanī .
     kaṭhillaṃ kembukaṃ śītaṃ sakośātakakarkaśam ..
     tiktaṃ pāke kaṭugrāhī vātalaṃ kaphapittajit ..
iti vābhaṭe . 1 . 6 adhyāye ..) vaṭavṛkṣaḥ . itiṃ medinī . ne, 81 .. śivagaṇaviśeṣaḥ . sa ca trividhaḥ . yathā --
     ādyaḥ kanakanandī ca girikākhyo dbitīyakaḥ .
     somanandī tṛtīyastu vijñeyā nandinastrayaḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. śivadvārapālaḥ . sa śivāṃśaḥ śālaṅkāyanamuniputtraḥ . yathā --
     anyacca te pravakṣyāmi paraṃ guhyaṃ vasundhare ! .
     tapyatastasya tu munerīśvareṇa samaṃ sutam ..
     taṃ prāpsyāmi paraṃ bhāvaṃ jñātvā devo maheśvaraḥ .
     sundarantvaparaṃ rūpaṃ ghṛtvā dṛṣṭisukhāvaham ..
     śālaṅkāyanaputtratvaṃ yogamāyāmupāśritaḥ .
     prāpnoti taṃ na jānāti dakṣiṇaṃ pārśvamāsthitaḥ ..
     māyāyogabalopetastryakṣo vai śūlapāṇidhṛk .
     rūpavān guṇavāṃścaiva vapuṣādityasannibhaḥ ..
     sa taṃ na jñāyate jātaṃ mamaivārādhane sthitaḥ .
     atha nandī prahasyāha mahādevājñayā munim ..
     uttiṣṭha muniśārdūla ! saphalaste manorathaḥ .
     tvaddakṣiṇāṅgājjāto'smi puttraste śādhi māṃ prabho ! ..
     tvayā tapaḥ samārabdhamīśvareṇa samaṃ sutam .
     prāpsyāmīti tato mahyaṃ sadṛśo'nyo na kaścana ..
     vicāryeti tadāhaṃ vai jāto'smi svayameva hi ..
iti ṣarāhapurāṇam .. sa eva kalpāntare śivāṃśajaśilādamuneḥ puttraḥ . yathā --
     jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ .
     prītastasya mahādevo devyā saha pinākadhṛk ..
     dattvā cātmasamānatvaṃ mṛtyuvañcanameva ca .
     abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit ..
     ārādhayan mahādevaṃ puttrārthaṃ vṛṣabhadhvajam .
     tasya varṣasahasrānte tapyamānasya viśvakṛt ..
     śarvaḥ somaughavidhṛto varado'smītyabhāṣata .
     sa vavre varamīśānaṃ vareṇyaṃ girijāpatim ..
     ayonijaṃ mṛtyubhītaṃ tayā caivomayā samam .
     tathāstvityāha bhagavān devyā saha maheśvaraḥ ..
     paśyatastasya viprarṣerantardhānaṃ gato vibhuḥ .
     tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ ..
     cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ .
     sambartakānalaprakhyaḥ kumāraḥ prahasanniva ..
     rūpalāvaṇyasampannastejasā bhāsayan diśam .
     kumāratulyo'pratimo meghagambhīrayā girā ..
     śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ .
     taṃ dṛṣṭvā nandinaṃ jātaṃ śilādaḥ pariṣasvaje ..
     munibhyo darśayāmāsa ye tadāśramavāsinaḥ ..
iti kūrme 40 adhyāyaḥ .. (dvisaptatisādhyamaulikakāyasthānāmanyatamaḥ . yathā, ghaṭakakārikāyām .
     guiḥ kīrtiryaśaḥ kuṇḍurnandī śīlo dhanurguṇaḥ ..)

nandīmukhī, strī, (nandī mukhe yasyāḥ . ṅīṣ .) tandrā . iti hemacandraḥ . 2 . 227 ..

nandīvṛkṣaḥ, puṃ, (nandi + vā ṅīṣ . nandyāḥ vṛkṣaḥ . nandījanako vṛkṣovā .) koṅkaṇadeśaprasiddhasugandhivṛkṣaviśeṣaḥ . tatparyāyaḥ . tūṇīkaḥ 2 tūṇikaḥ 3 tūṇī 4 pītakaḥ 5 kacchapaḥ 6 nandī 7 kuṭherakaḥ 8 kāntaḥ 9 . asya guṇāḥ . kaṭutvam . tiktatvam . śītatvam . pittaraktadāhaśiro'rtisvedakuṣṭhanāśitvam . sugandhitvam . puṣṭivīryadātṛtvañca . iti rājanirghaṇṭaḥ .. * .. aśvatthākāraḥ kṣīravān svanāmaprasiddho vṛkṣaḥ . iti bharataḥ .. tuṃd iti khyāto vṛkṣa iti kecit .. tatparyāyaḥ . tunnaḥ 2 kuverakaḥ 3 kuṇiḥ 4 kacchaḥ 5 kāntalakaḥ 6 . ityamaraḥ . 2 . 4 . 128 .. tuṇiḥ 7 . iti bharataḥ .. nandivṛkṣaḥ 8 kūṇiḥ 9 tundaḥ 10 nandikaḥ 11 nandivṛkṣakaḥ 12 . iti śabdaratnāvalī .. * .. meṣaśṛṅgīvṛkṣaḥ . iti ratnamālā .. sthālīvṛkṣaḥ . iti bhāvaprakāśaḥ ..

nandīśaḥ, puṃ, (nandī īśaśca .) nandī . iti hemacandraḥ . 2 . 124 .. bharatoktatālaprabhedaḥ . yathā --
     siṃhanandananandīśacandravimbadbitīyakāḥ .. tasya lakṣaṇaṃ yathā --
     go laghurgaurlaghuḥ plutastāle nandīśvare matāḥ . iti saṅgītadāmodaraḥ .. (nandino nandigaṇasya īśaḥ . iti vigrahe śivaḥ ..)

nandīśvaraḥ, puṃ, (nandino gaṇaviśeṣasya īśvaraḥ .) śivaḥ . iti śabdaratnāvalī .. nandīśatālaḥ . iti saṅgītadāmodaraḥ .. (nandī īśvaraśca .) śivadvārapālaḥ . tasya śivapārśvadatvakāraṇaṃ yathā --
     tatastretāyuge kāle nandī nāma mahāmuniḥ .
     ārirādhayiṣuḥ śarvaṃ tapastepe sudāruṇam ..
     tatastu bhagavān prītastasmai viprāya śaṅkaraḥ .
     uvāca ca vacaḥ sākṣāttamṛṣiṃ varadaḥ prabhuḥ ..
     varān vṛṇīṣva viprendra ! yānicchasi mahāmune ! .
     tāṃste sarvān prayacchāmi durlabhānapi māriṣa ..
     ityukto'sau bhagavatā śarveṇa sunipuṅgava .
     provāca varadaṃ devaṃ prahṛṣṭenāntarātmanā ..
     yadi prīto'si bhagavan ! anukrośatayā mama .
     anugrāhyo hyahaṃ deva tvayāvaśyaṃ surādhipaṃ ! ..
     yathā nānye bhavedbhaktistvayi nityaṃ maheśvara ! .
     tathāhaṃ bhaktimicchāmi sarvabhūtāśaye tvayi ..
     etattu vacanaṃ śrutvā nandinaḥ sa maheśvaraḥ .
     prahasyovāca taṃ prītyā tato madhurayā girā ..
     madrūpadhārī mattejāstryakṣaḥ sarvaguṇottamaḥ .
     bhaviṣyasi na sandeho devadānavapūjitaḥ ..
     anenaiva śarīreṇa jarāmaraṇavarjitaḥ .
     duṣprāpyeyamavāpyā te devairgāṇeśvarī gatiḥ ..
     pārśvadānāṃ variṣṭhaśca māmakānāṃ dvijottama ! .
     nandīśvara iti khyāto bhaviṣyasi na saṃśayaḥ ..
     adyaprabhṛti devāgrya ! devakāryeṣu sarvataḥ .
     tvaṃ prabhurbhavitā loke matprasādānmunīśvara ! ..
     tvāmevābhyarcayiṣyanti sarvabhūtāni sarvataḥ .
     mattaḥ samabhivāñchantaḥ prasādaṃ pārśvadādhipa ! ..
     yastvāṃ dveṣṭi sa māṃ dbeṣṭi yastvāmanu sa māmanu .
     nāvayorantaraṃ kiñcidambarānilayoriva ..
     dbāre tu dakṣiṇe nityaṃ tvayā stheyaṃ gaṇādhipa ! .
     vāmena vibhunā vāpi mahākālena sarvadā ..
iti varāhapurāṇam ..

nandīsaraḥ, [s] klī, (nanda + in + vā ṅīṣ . nandyai ānandārthaṃ yat saraḥ .) indrasarovaraḥ . iti śabdamālā ..

nandyāvartaḥ, puṃ, (nandijanaka āvarto yatra .) īśvarasadmaviśeṣaḥ . ityamaraḥ . 2 . 2 . 10 .. tasya lakṣaṇaṃ yathā --
     dakṣiṇāṃnugatālindatrayaṃ yat paścimāmukham .
     pūjanīyottaracchrāyaṃ nandyāvartaṃ vadanti tat ..
iti bharatadhṛtasāñjaḥ .. tagaradrumaḥ . iti viśvaḥ .. matsyabhedaḥ . tasya guṇaḥ . saṃgrāhitvam . kaphapittavināśitvañca . iti rājavallabhaḥ ..

napuṃsakaṃ, klī, (na strī na pumān . nabhrāṇnapāditi . 6 . 3 . 75 . iti nipātanāt strīpuṃsayoḥ puṃsaka-ādeśaḥ .) klīvam . ityamaraḥ . 2 . 6 . 39 .. hijiḍā iti bhāṣā .. tasya kāraṇaṃ yathā --
     ubhayorbījasāmānye jāyate vai napuṃsakam .. iti sukhabodhaḥ .. * .. (napuṃsako bhavediti bhāṣyaprayogāt puṃliṅgo'pi bhavati . tathā, ca pañcatantre . 1 . 364 .
     paradeśabhayādbhitā bahumāyā napuṃsakāḥ .
     svadeśe nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ ..
) napuṃsakagarbhasya cihnaṃ yathā --
     napuṃsakaṃ yadā garbho bhavedgarbho'rvudākṛtiḥ .
     unnate bhavataḥ pārśve purastadudaraṃ mahat .. * ..
napuṃsakaviśeṣānāha .
     āsekyaśca sugandhiśca kumbhīkaścerṣakastathā .
     amī saśukrā boddhavyā aśukro bhrūṇasaṃjñakaḥ ..
teṣāṃ lakṣaṇānyāha .
     pitrostu svalpavīryatvādāsekyaḥ puruṣo bhavet .
     sa śukraṃ prāśya labhate dhvajonnatimasaṃśayam ..
     yaḥ pūtiyonau jāyeta sa hi saugandhiko bhavet .
     sve gude'brahmacaryādyaḥ strīṣu puṃvat pravartate .
     sa kumbhīka iti jñeyo gudayonistu sa smṛtaḥ ..
     dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate .
     īrṣakaḥ sa tu vijñeyo dṛṣṭiyoniśca sa smṛtaḥ ..
     yo bhāryāyāmṛtau mohādaṅganeva pravartate .
     tatra strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñakaḥ ..
iti bhāvaprakāśaḥ .. (asya vivṛtiryathā --
     samavīryarajastvena naraḥ strīprakṛtirbhavet .
     napuṃsakamiti khyātaṃ na strī na puruṣo vadet ..

     samadoṣabalenāpi prakṛtyā vikṛterapi .
     samo bhavedasṛk śukro napuṃsakasamudbhavaḥ ..
iti hārīte śārīrasthāne prathame'dhyāye ..)

naptā, [ṛ] puṃ, (na patanti pitaro yeneti . pata + naptṛneṣṭṛtvaṣṭriti . uṇāṃ 2 . 96 . iti tṛcpratyayena nipātanāt sādhuḥ .) puttrakanyayoḥ puttraḥ . nāti iti bhāṣā . tatparyāyaḥ . pauttraḥ 2 sutasya sutaḥ 3 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 85 . 20 .
     kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho ! .
     jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyati ..
)

naptrī, strī, (naptṛ + ṛnnebhyo ṅīp . 4 . 1 . 5 . iti ṅīp .) puttrakanyayoḥ puttrī . nātinī iti bhāṣā . tatparyāyaḥ . pauttrī 2 sutātmajā 3 . ityamaraḥ . 2 . 6 . 29 .. naptā 4 pauttrikā 5 . iri rabhasaḥ .. sutasya sutāyāścātmajāyāṃ naptrī puttrasya puttryāścāpatyaṃ pauttrī ataeva pauttro'pi naptā . ityamaraṭīkāyāṃ bharataḥ ..

nabhaḥ, puṃ, (nabhati hinasti kīṭādīniti . nabha hiṃsāyām + pacādyac .) śrāvaṇamāsaḥ . iti śabdaratnāvalī .. (dvitīyamanoḥ svārociṣasya puttraviśeṣaḥ . iti harivaṃśe . 7 . 14 .. tṛtīyamanvantaradevaviśeṣaḥ . iti ca tatraiva . 7 . 19 .. kuśaprapauttranalasya puttraṃ . iti ca harivaṃśe . 15 . 27 ..)

nabhaḥ, [s] klī, (nahyate meghairiti . naha bandhane + naherdivi bhaśca . uṇāṃ 4 . 210 . iti asun bhaścāntādeśaḥ .) ākāśam . ityamaraḥ . 1 . 2 . 1 .. (yathā, manuḥ . 4 . 37 .
     nekṣetodyantamādityaṃ nāstaṃ yāntaṃ kadācana .
     nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam ..
)

nabhaḥkrāntī, [n] puṃ, (nabhaḥkrāntaṃ gaganākramaṇamastyasyeti . iniḥ .) siṃhaḥ . iti śabdamālā ..

nabhaḥprāṇaḥ, puṃ, (nabhasaḥ prāṇa iva .) pavanaḥ . iti trikāṇḍaśeṣaḥ ..

nabhaḥsat, [d] puṃ, (nabhasi sīdatīti . sad + kvip .) devaḥ . iti trikāṇḍaśeṣaḥ ..

nabhaḥsarit, strī, (nabhasaḥ sarit nadī .) svargaṅgā . iti trikāṇḍaśeṣaḥ ..

nabhaḥsthitaḥ, puṃ, (nabhasi sthitaḥ .) narakaviśeṣaḥ . iti hemacandraḥ . 5 . 2 .. ākāśasthite, tri ..

nabhaścakṣuḥ, puṃ, (nabhasaścakṣuriva .) sūryaḥ . iti śabdamālā ..

nabhaścamasaḥ, puṃ, (nabhasaścamasa iva .) candraḥ . citrāpūpaḥ . indrajālam . iti medinī . se, 38 ..

nabhaścaraḥ, puṃ, (nabhasi caratīti . cara + ṭaḥ .) pakṣī . vidyādharaḥ . (gandharvādiḥ . yathā, raghuḥ . 18 . 6 .
     nabhaścarairgītayaśāḥ sa lebhe nabhastalaśyāmatanuṃ tanūjam ..) meghaḥ . vāyuḥ . iti medinī . re, 272 .. (ākāśacāriṇi, tri . yathā, kumāre . 5 . 23 .
     nikāmataptā vividhena vahninā nabhaścareṇendhanasambhṛtena sā ..)

nabhasaṃ, klī, (nabhate vyāpnotīti . nabha + atyavicamitamīti . uṇāṃ . 3 . 117 . iti asac .) ākāśam . yathā . nabhasaṃ khaṃ meghavartma vihāyasamiti nigamaḥ .. (puṃ, daśamamanvantarīyasaptarṣīṇāmanyatamaḥ . yathā, harivaṃśe . 7 . 67 .
     aṅgirā nabhasaḥ satyaṃ saptaiva paramarṣayaḥ ..)

nabhasaṅgamaḥ, puṃ, (nabhasaṃ gacchatīti . gama + gameḥ supīti khac . tato mum .) pakṣī . ityamaraḥ . 2 . 4 . 34 ..

[Page 2,827a]
nabhastalaṃ, puṃ klī, (nabhasastalam .) gaganamaṇḍalam . yathā, naiṣadhe . 2 . 69 .
     tanudīdhitidhārayā rayādgatayā lokavilokanāmasau .
     chadahemakaṣannivālasat kaṣapāṣāṇanibhe nabhastale ..


nabhasyaḥ, puṃ, (nabhase medhāya sādhuḥ . nabhas + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) bhādramāsaḥ . ityamaraḥ . 1 . 4 . 17 .. (yathā, harivaṃśe . 152 . 1 .
     nabho nabhasye'tha nirīkṣya māsi kāmastadā toyadavṛndakīrṇam ..)

nabhasvān, [t] puṃ, (ākāśādbāyuriti śruteḥ nabhaḥ utpattikāraṇatvenāstyasyeti . nabhas + matup masya vaḥ .) vāyuḥ . ityamaraḥ . 1 . 1 . 66 .. (yathā, raghuḥ . 4 . 8 .
     sa hi sarvasya lokasya yuktadaṇḍatayā manaḥ .
     ādade nātiśītoṣṇo nabhasvāniva dakṣiṇaḥ ..
)

nabhāḥ, [s] puṃ, (nabhati hinasti kīṭādīniti . nabha + sarvadhātubhyo'sun . uṇāṃ 4 . 188 . iti asun .) śrāvaṇamāsaḥ . (yathā, raghuḥ . 12 . 29 .
     sa jahāra tayormadhye maithilīṃ lokaśoṣaṇaḥ .
     nabhonabhasyayorvṛṣṭimavagraha ivāntare ..
) meghaḥ . ghrāṇam . varṣāḥ . visatantuḥ . patadgrahaḥ . iti medinī . se, 26 .. palitaśīrṣam . iti dharaṇī ..

nabhākaṃ, klī, (nabhnāti vyāpnotīti . nabha + pinākādayaśca . uṇāṃ . 4 . 15 . iti ākaḥ .) tamaḥ . ityuṇādikoṣaḥ ..

nabhogajaḥ, puṃ, (nabhasi ākāśe gaja iva .) meghaḥ . iti trikāṇḍaśeṣaḥ ..

nabhogatiḥ, strī, (nabhasi gatirgamanam .) ākāśagamanam . yathā --
     praḍīnoḍḍīnasaṇḍīnaḍayanāni nabhogatau .. iti hemacandraḥ . 4 . 384 ..

nabhoduhaḥ, puṃ, (nabhasaḥ dogdhi prapūrayati nadyādikamiti . duha prapūraṇe + kaḥ .) meghaḥ . iti śabdamālā ..

nabhodvīpaḥ, puṃ, (nabhasi dvīpa iva .) meghaḥ . iti śabdamālā ..

nabhodhūmaḥ, puṃ, (nabhasi dhūma iva .) meghaḥ . iti śabdamālā ..

nabhonadī, strī, (nabhaso nadī .) svargaṅgā . iti bhūriprayogaḥ ..

nabhomaṇiḥ, puṃ, (nabhaso maṇiriva .) sūryaḥ . iti hemacandraḥ . 2 . 8 ..

nabhomaṇḍaladīpaḥ, puṃ, (nabhomaṇḍale dīpa iva .) candraḥ . yathā, tithyāditattve .
     nabhomaṇḍaladīpāya śiroratnāya dhūrjaṭe .
     kalābhirvardhamānāya namaścandrāya cārave ..


nabho'mbupaḥ, puṃ, (nabhasaḥ ambu jalaṃ pibatīti . pā + kaḥ .) cātakapakṣī . iti hemacandraḥ . 4 . 395 ..

[Page 2,827b]
nabhorajaḥ, [s] klī, (nabhaso raja iva .) andhakāraḥ . iti śabdamālā ..

nabhoreṇuḥ, strī, (nabhasi reṇuriva .) kujjhaṭikā . iti trikāṇḍaśeṣaḥ ..

nabholayaḥ, puṃ, (nabhasi layo yasya .) dhūmaḥ . iti śabdaratnāvalī ..

nabhyaṃ, tri, nabhasyedamityarthe ṣyañpratyayaḥ . nabhasambandhi . (nābhaye hitam . nābhi + ugavādibhyo yat . 5 . 1 . 2 . iti yat . nābhi nabhañca . iti nabhādeśaḥ . rathāṅgam . nabhyo'kṣaḥ . nabhyamañjanam . rathanābhāvevedam .. iti siddhāntakaumudī ..)

nabhrāṭ, [j] puṃ, (na bhrājate iti . bhrāja dīptau + kvip .) meghaḥ . iti hemacandraḥ . 2 . 78 ..

namaḥ, [s] vya, (nama śabdanatyoḥ + bhāve asun .) natiḥ . ityamaraḥ . 3 . 4 . 18 .. (yathā, mārkaṇḍeye .
     namastasyai namastasyai namastasyai namo namaḥ .. klīvaliṅge'pi dṛśyate . yathā, bhāgavate . 3 . 13 . 42 .
     vidhema cāsyai namasā saha tvayā yasyāṃ svatejo'gnimivāraṇāvadhāḥ ..) tyāgaḥ . rutam . ityuṇādikoṣaḥ .. (klī, annam . iti nighaṇṭuḥ . 2 . 7 .. vajram . iti nighaṇṭuḥ . 2 . 20 .. stotram . yathā, ṛgvede . 7 . 16 . 1 .
     enā vo agniṃ namasorjo napātamā huve ..)

namataḥ, puṃ, (namyate iti . nama + bhṛmṛdṛśiyajīti . uṇāṃ . 3 . 110 . iti atac .) prabhuḥ . dhūmaḥ . naṭaḥ . ityuṇādikoṣaḥ ..

namasaḥ, puṃ, (namatīti . nama + atyavicamitamīti . uṇāṃ . 3 . 117 . iti asac .) anukūlaḥ . ityuṇādikoṣaḥ ..

namasitaḥ, tri, (namaḥ kṛtamiti . namas + namovarivaḥ . 3 . 1 . 19 . iti kyac . ktaḥ . kyasya vibhāṣā . 6 . 4 . 50 . iti vā yalopaḥ .) kṛtanamaskāraḥ . pūjitaḥ . tatparyāyaḥ . namasyitaḥ 2 arhitaḥ 3 apacāyitaḥ 4 arcitaḥ 5 apacitaḥ 6 . ityamaraḥ . 3 . 1 . 101 ..

namaskāraḥ, puṃ, (namaḥ śabdasya kāraḥ karaṇaṃ yatra .) viṣabhedaḥ . iti śabdacandrikā .. (namaḥ karaḥ ṇam . namas + kṛ + ghañ .) natiḥ . sa ca trividhaḥ . kāyikaḥ vācikaḥ mānasikaśca . yathā --
     kāyiko vāgbhavaścaiva mānasastrividhaḥ smṛtaḥ .
     namaskārastu tattvajñairuttamādhamamadhyamaḥ ..
kāyikādirapi trividho yathā --
     prasārya pādau hastau ca patitvā daṇḍavat kṣitau .
     jānubhyāṃ dharaṇīṃ gatvā śirasā spṛśya medinīm ..
     kriyate yo namaskāra uttamaḥ kāyikastu saḥ ..
     jānubhyāñca kṣitiṃ spṛṣṭvā śirasā spṛśya medinīm .
     kriyate yo namaskāro madhyamaḥ kāyikastu saḥ ..
     puṭīkṛtya karau śīrṣe dīyate yadyathā tathā .
     aspṛṣṭvā jānuśīrṣābhyāṃ kṣitiṃ so'dhama ucyate ..
     yā svayaṃ gadyapadyābhyāṃ ghaṭitābhyāṃ namaskṛtiḥ .
     kriyate bhaktiyuktairvā vācikastūttabhaḥ smṛtaḥ ..
     paurāṇikairvedikairvā mantrairyā kriyate natiḥ .
     madhyamo'sau namaskāro bhavedvācanikaḥ sadā ..
     yattu mānuṣavākyena namanaṃ kriyate sadā .
     sa vāciko'dhamo jñeyo namaskāreṣu puttrakau ..
     iṣṭamadhyāniṣṭagatairmanobhistrividhaṃ punaḥ .
     namanaṃ mānasaṃ proktasuttamādhamamadhyamam ..
     trividhe caṃ namaskāre kāyikaścottamaḥ smṛtaḥ .
     kāyikaistu namaskārairdevāstuṣyanti nityaśaḥ ..
     ayameva namaskāro daṇḍādipratipattibhiḥ .
     praṇāma iti vijñeyaḥ sa pūrbapratipāditaḥ ..
iti kālikāpurāṇe 70 adhyāyaḥ .. * .. rātrau tanniṣedho yathā --
     rātrau naiva namaskuryāttenāśīrabhicārikā .
     ataḥ prātaḥpadaṃ dattvā prayoktavye ca te ubhe ..
iti mahābhāratamiti kecit .. natikaraṇam . tattu karaśiraḥsaṃyogādi . svāpakarṣabodhakavyāpāraviśeṣaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..
     sarve cāpi namaskuryuḥ sarvāvasthāsu sarvadā .. abhivādayedityanuvṛttau śaṅkhaḥ . nāprayatāyāprayataśca . iti śuddhitattvam ..
     striyo namasyā vṛddhāśca vayasā patyureva tāḥ .. iti smṛtyarthasāraḥ .. * ..
     devaṃ vipraṃ guruṃ dṛṣṭvā na namedyastu sambhramāt .
     sa kālasūtraṃ vrajati yāvaccandradivākarau ..
     brāhmaṇañca guruṃ dṛṣṭvā na namedyo narādhamaḥ .
     yāvajjīvanaparyantamaśuciryavano bhavet ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam ..
     devatāyatanaṃ dṛṣṭvā dṛṣṭvā tu daṇḍinantathā .
     namaskāraṃ na kuryādyaḥ prāyaścittī bhavennaraḥ ..
     sabhāyāṃ yajñaśālāyāṃ devatāyataneṣu ca .
     pratyekantu namaskāro hanti puṇyaṃ purākṛtam ..
     upaviśya namet śūdro dīrghāyurbrāhmaṇo vadet .
     sa śūdro narakaṃ yāti brāhmaṇo yātyadhogatim ..
     dūrasthaṃ jalamadhyasthaṃ dhāvantaṃ madagarvitam .
     krodhavantaṃ vijānīyāt namaskārañca varjayet ..
     puṣpahasto vārihastastailābhyaṅgo jalasthitaḥ .
     āśīḥkartā namaskartā ubhayornarakaṃ bhavet ..
iti karmalocanam .. * ..
     mātuḥ pituḥ kanīyāṃsaṃ na namedbayasādhikaḥ .
     namaskuryādguroḥ patnīṃ bhrātṛjāyāṃ vimātaram ..
yamaḥ .
     abhivādayataḥ pūrbamāśiṣaṃ na prayacchati .
     yadduṣkṛtaṃ bhavettasya tasmādbhāgaṃ prapadyate ..
     svastīti brāhmaṇe brūyāt āyuṣmāniti rājani .
     vardhatāmiti vaiśyeṣu śūdre tvārogyameva ca ..
iti malamāsatattvam .. * ..
     gurupatnīntu yuvatīṃ nābhivādyeta pādayoḥ .
     kurvīta vandanaṃ bhūyo bhago vo'hamiti bruvan ..
     viproṣya pādagrahaṇamanvahañcābhivādanam .
     gurudāreṣu kurvīta satāṃ dharmamanusmaran ..
     abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ .
     asāvahambho nāmeti samyak praṇatipūrbakam ..
     āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ .
     āyuṣmān bhava saumyeti vācyo vipro'bhivādane ..
     akāraścāsya nāmno'nte vācyaḥ pūrbākṣaraḥ plutaḥ .
     yo na vettyabhivādasya dvijaḥ pratyabhivādanam .
     nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ ..
     savyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ .
     savyena savyaḥ praṣṭavyo dakṣiṇena tu dakṣiṇaḥ ..
     laukikaṃ vaidikañcāpi tathādhyātmikameva vā .
     ādadīta yato jñānaṃ taṃ pūrbamabhivādayet ..
     brāhmaṇaṃ kuśalaṃ pṛcchet kṣattrabandhumanāmayam .
     vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu .. * ..
abhivādanīyā guravo yathā --
     upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ .
     mātulaḥ śvaśurastrātā mātāmahapitāmahau .
     vandhujyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ ..
     mātā mātāmahī gurbī piturmātuśca sodarāḥ .
     śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ striyām .
     ityukto guruvargo'yaṃ mātṛtaḥ pitṛto dbijāḥ ..
     anuvartanameteṣāṃ manovākkāyakarmabhiḥ .
     gurūn dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ ..
iti kūrmapurāṇe 11 adhyāyaḥ .. * .. atha saptadhā natilakṣaṇāni .
     trikoṇamatha ṣaṭkoṇamardhacandraṃ pradakṣiṇam .
     daṇḍamaṣṭāṅgamugrañca saptadhā natilakṣaṇam ..
     aiśānī vātha kauverī dik kāmākhyāprapūjane .
     praśastā sthaṇḍilādau ca sarvamūrtestu sarvataḥ ..
     trikoṇādivyavasthāñca yadi pūrbamukho yajet .
     paścimāt śāmbhavīṃ gatvā vyavasthāṃ nirdiśettadā ..
     yadottarāmukhaḥ kuryāt sādhako devapūjanam .
     tadā yāmyāttu vāyavyāṃ gatvā kuryāttu saṃsthitim ..
     dakṣiṇādvāyavīṃ gatvā diśaṃ tasmācca śāmbhavīm .
     tato'pi dakṣiṇaṃ gatvā namaskārastrikoṇavat .
     trikoṇo yo namaskārastripurāprītidāyakaḥ .. 1 ..
     dakṣiṇādvāyavīṃ gatvā vāyavyāt śāmbhavīṃ tataḥ .
     tato'pi dakṣiṇaṃ gatvā tāṃ tyaktvāgnau praviśya ca ..
     agnito rākṣasīṃ gatvā tataścāpyuttarāṃ diśam .
     uttarācca tathāgneyīṃ bhramaṇaṃ dbitrikoṇavat .
     ṣaṭkoṇo yo namaskāraḥ prītidaḥ śivadurgayoḥ .. 2 ..
     dakṣiṇādbāyavīṃ gatvā tasmādbyāvṛtya dakṣiṇam .
     gatvā yo'sau namaskāraḥ so'rdhacandraḥ prakīrtitaḥ .. 3 ..
     sakṛt pradakṣiṇaṃ kṛtvā vartulākṛtisādhakaḥ .
     namaskāraḥ kathyate'sau pradakṣiṇa iti dvijaiḥ .. 4 ..
     tyaktrā svamānanasthānaṃ paścādgatyā namaskṛtiḥ .
     pradakṣiṇaṃ vinā yā tu nipatya bhuvi daṇḍavat .
     daṇḍa ityacyate devaiḥ sarvadevaughamodadaḥ .. 5 ..
     pūrbavaddaṇḍavadbhūmau nipatya hṛdayena tu .
     civukena mukhenātha nāsayā tvalikena ca ..
     brahmarandhreṇa karṇābhyāṃ yadbhūmisparśanaṃ kramāt .
     tadaṣṭāṅga iti prokto namaskāro manīṣibhiḥ .. 6 ..
     pradakṣiṇatrayaṃ kṛtvā sādhako vartulākṛtiḥ .
     brahmarandhreṇa saṃsparśaḥ kṣiteryaḥ syānnamaskṛtau .
     sa ugra iti devīghairucyate viṣṇutuṣṭidaḥ .. 7 ..
     nadānāṃ sāgaro yādṛgdvipadāṃ brāhmaṇo yathā .
     nadīnāṃ jāhnavī yādṛgdevānāmiva cakradhṛk .
     namaskāreṣu sarveṣu tathaivograḥ praśasyate ..
     trikoṇādyairnamaskāraiḥ kṛtaireva tu bhaktitaḥ .
     caturvargaṃ labhedbhakto na cirādeva sādhakaḥ ..
     namaskāro mahāyajñaḥ prītidaḥ sarvataḥ sadā .
     sarveṣāmapi devānāmanyeṣāmapi bhairava ! ..
     yo'sāvugro namaskāraḥ prītidaḥ satataṃ hareḥ .
     mahāmāyāprītikaraḥ sa namaskaraṇottamaḥ ..
iti kālīpurāṇam ..

namaskārī, strī, (namaskārastadañjaliriva patrasaṅkoco'styasyā iti . ac . gaurāditvāt ṅīṣ .) khadirikāśākaḥ . lājālu iti khyāta iti kecit .. kintu rabhasena varāhakrāntā lajjāluḥ samaṅgā jalakāriketi khadirikāyām . saṅkocapatrī lajjāluriti lajjālukāyāṃ paṭhitam . añjalirūpapatratvādañjalernamaskāravyañjakatvāt namaskāraśīleva namaskārī . ityamaraṭīkāyāṃ bharataḥ .. (yathāsyāḥ paryāyo vaidyakaratnamālāyām .
     gaṇḍakālīnamaskārī samaṅgā khadirī kvacit ..)

namasyaḥ, tri, (namasya nāmadhātuḥ + karmaṇi yat .) namaskārayogyaḥ . yathā --
     striyo namasyā vṛddhāśca vayasā patyureva tāḥ .. iti malamāsatattvam ..

namasyā, strī, (namasya + bhāve aḥ . striyāṃ ṭāp .) pūjā . ityamaraḥ . 2 . 7 . 35 ..

namasyitaḥ, tri, (namaḥkṛtamiti . namas + namovarivaḥ iti . 3 . 1 . 19 . iti kyac .) pūjitaḥ . ityamaraḥ . 3 . 1 . 101 ..

namitaḥ, tri, namo'sya jāta ityarthe itacpratyayaniṣpannaḥ . jātanamaskāraḥ . nāmitaḥ . yathā --
     apaḥ śālagrāmāplavanagarimodgārasarasāḥ sudhīḥ ko vā kaupīrapi namitamūrdhā na pibati .. iti vidagdhamādhavanāṭakam ..

namuciḥ, puṃ, (na muñcatīti . muca + in . sa ca kit .) kandarpaḥ . daityabhedaḥ . iti medinī . ce, 14 .. yathā --
     kaśyapasya danurnāma bhāryāsīddvijasattama ! .
     tasyāntu dvau sutāvāstāṃ sahasrākṣādbalādhikau ..
     jyeṣṭhaḥ śumbha iti khyāto niśumbhaścāparo'suraḥ .
     tṛtīyo namucirnāma mahābalasamanvitaḥ ..
iti vāmane 52 adhyāyaḥ .. (indra enaṃ nihatavān . yathā, mahābhārate . 9 . 43 . 33 -- 36 .
     namucirvāsavādbhītaḥ sūryaraśmiṃ samāviśat .
     tenendraḥ sakhyamakarot samayañcedamabravīt ..
     na cārdreṇa na śuṣkeṇa na rātrau nāpi cāhani .
     vadhiṣyāmyasuraśreṣṭha ! sakhe ! satyena te śape ..
     evaṃ sa samayaṃ kṛtvā dṛṣṭvā nīhāramīśvaraḥ .
     cicchedāsya śiṃro rājannapāṃ phenena vāsavaḥ ..
     tacchiro namuceśchinnaṃ pṛṣṭhataḥ śakramanvayāt .
     bho mitrahana ! pāpeti bruvāṇaṃ śakramantikāt ..
)

namucidviṭ, [ṣ] puṃ, (namuciṃ dveṣṭīti . dbiṣ + satsūdbiṣeti . 3 . 2 . 61 . iti kvip .) indraḥ . yathā, māghe . 1 . 51 .
     vigṛhya cakre namucidviṣā balī ya itthamasvāsthyamahardivaṃ divaḥ ..

namucisūdanaḥ, puṃ, (namuciṃ daityaviśeṣaṃ sūdayatīti . sūdi + lyuḥ .) indraḥ . ityamaraḥ . 1 . 1 . 46 ..

nameruḥ, puṃ, (namyate iti . nama + bāhulakāt eruḥ .) rudrākṣaḥ . iti bhūriprayogaḥ .. surapunnāgaḥ . iti rājanirghaṇṭaḥ .. (yathā, raghuḥ . 4 . 74 .
     viśaśramurnamerūṇāṃ chāyāsvadhyāsya sainikāḥ ..)

namoguruḥ, puṃ, (namaskaraṇīyo guruḥ .) namaskārairguruḥ . brāhmaṇaḥ . iti kācit śabdaratnāvalī ..

namba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) oṣṭhyavargaśeṣopadhaḥ . nambati . iti durgādāsaḥ ..

namraḥ, tri, (namatīti . nama + namikampīti . 3 . 2 . 167 . iti raḥ .) nataḥ . iti halāyudhaḥ .. (yathā, pañcatantre . 2 . 189 .
     yannamraṃ saralañcāpi taccāpatsu na sīdati .
     dhanurmitraṃ kalatrañca durlabhaṃ śuddhavaṃśajam ..
)

namrakaḥ, puṃ, (namra iva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) vetasaḥ . iti bhāvaprakāśaḥ .. (namra eva . svārthe kan . nate, tri ..)

naya, ṅa gatau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-seṭ .) ṅa, nayate . iti durgādāsaḥ ..

nayaḥ, puṃ, (nīyate'neneti . nī + erac . 3 . 3 . 56 . ityac .) nītiḥ . tatparyāyaḥ . nāyaḥ 2 ityamaraḥ . 3 . 2 . 9 .. (yathā, pañcatantre . 1 . 385 .
     kathañcinna vikalpante vidbadbhiścintitā nayāḥ ..) dyūtaviśeṣaḥ . iti medinī . ye, 34 .. naigamādiḥ . iti hemacandraḥ .. nyāyye netari ca tri . iti śabdaratnāvalī ..

nayanaṃ, klī, (nīyate dṛṣṭiviṣayo'neneti . nī + karaṇe lyuṭ .) cakṣuḥ . ityamaraḥ . 2 . 6 . 93 .. (yathā, mārkaṇḍeye . 18 . 40 .
     nīlotpalābhanayanāṃ pīnaśroṇipayodharām ..) nī ña prāpaṇe ityasmādbhāve lyuṭpratyayaḥ .. prāpaṇam . (ānayanam . yathā, harivaṃśe . 127 . 11 .
     tattvaṃ hitañca deveśa ! śrūyatāṃ vadato mama .
     nayanaṃ pārijātasya dvārakāṃ mama rocate ..
)

[Page 2,829a]
nayanī, strī, (nīyate'nayeti . nī + karaṇe lyuṭ + ṅīp .) kanīnī . iti śabdacandrikā ..

nayanotsavaḥ, puṃ, (nayanayorutsavo yasmāt .) pradīpaḥ . iti śabdaratnāvalī .. cakṣurutsavaśca ..

nayanopāntaḥ, puṃ, (nayanayorupāntaḥ prāntabhāgaḥ .) apāṅgaḥ . iti rājanirghaṇṭaḥ ..

nayanauṣadhaṃ, klī, (nayanayorauṣadham .) puṣpakāsīsam . iti hemacandraḥ . 4 . 123 ..

nayapīṭhī, strī, (nayasya pīṭhīva .) aṣṭakāṅgam . iti trikāṇḍaśeṣaḥ .. chak iti bhāṣā ..

nayaviśāradaḥ, puṃ, (naye nītau viśārado vijñaḥ .) nītiśāstrajñaḥ . yathā --
     ṣāḍguṇyavidhitattvajño deśabhāṣāviśāradaḥ .
     sāndhivigrahikaḥ kāryo rājñā nayaviśāradaḥ ..
iti mātsye 89 adhyāyaḥ ..

naraṃ, klī, (nṛṇāti prāpayati ānandamiti . nṝ prāpaṇe + ac .) rāmakarpūratṛṇam . iti medinī . re, 52 ..

naraḥ, puṃ, (nṛṇātīti . nṝ + ac .) manuṣyaḥ . ityamaraḥ . 2 . 6 . 1 .. (yathā, manuḥ . 1 . 96 .
     buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ ..) puruṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, devībhāgavate . 5 . 2 . 14 .
     yadā kadāpi daityendra ! nāryāste maraṇaṃ dhruvam .
     na narebhyo mahābhāga ! mṛtiste mahiṣāsura ! ..
) viṣṇuḥ . (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 115 .
     gāndhāraśca suvāsaśca tapaḥsakto ratirnaraḥ ..) arjunaḥ . iti medinī . re, 52 .. (naramuneraṃśajātatvādasya tathātvam ..) śaṅkuḥ . iti līlāvatī .. * .. atha narajanmakāraṇam . pituḥ śukrottaro naraḥ .. anyacca . sukhabodhe .
     viṣamāyāṃ tithau kṣiptaṃ kuryādbījantu kanyakām .
     samāyāṃ puruṣaṃ nūnaṃ kecidāhurmanīṣiṇaḥ ..
     caturaśītilakṣānte gojanmā tatparaṃ naraḥ .
     tatastu brāhmaṇaśca syādabhayaṃ nātra saṃśayaḥ ..
iti pādmottarakhaṇḍe 15 adhyāyaḥ .. (svanāmakhyāto hareraṃśabhūto dharmaputtraḥṛṣiḥ . yathā, devībhāgavate . 4 . 5 . 15 .
     hareraṃśau sthitau tatra naranārāyaṇāvṛṣī .
     pūrṇaṃ varṣasahasrantu cakrāte tapa uttamam ..
asya vivaraṇantu tatraiva viśeṣato draṣṭavyam .. * .. devayoniviśeṣaḥ . yathā, viṣṇupurāṇe . 1 . 5 . 58 .
     narakinnararakṣāṃsi vayaḥpaśumṛgoragān ..)

narakaḥ, puṃ, (nṛṇāti kleśaṃ prāpayatīti . nṝ + kṛñādibhyaḥ saṃjñāyāṃ vun . uṇāṃ . 5 . 35 . iti vun .) devarātriprabhedaḥ . ityuṇādikoṣaḥ .. (narasya manuṣyasya kaṃ śiro yatra .) daityaviśeṣaḥ . sa pṛthivyā garbhe varāhadevājjātaḥ . yathā --
     rajasvalāyā gotrāyā garbhe vīryeṇa potriṇaḥ .
     yato jātastato bhūto devputtro'pi so'suraḥ ..
tasya nāmakāraṇaṃ yathā --
     mānuṣasya śirastatra mṛtasya prāpya bālakaḥ .
     svaśirastatra vinyasya rudaṃstasthau kṣaṇaṃ tadā ..
     narasya śīrṣe svaśiro nidhāya sthitavān yataḥ .
     tasmāttasya muniśreṣṭho narakaṃ nāma vai vyadhāt ..
tasya rājyaṃ yathā -- śrībhagavānuvāca .
     karatoyā satyagaṅgā pūrbabhāgāvadhiśritā .
     yāvallalitakāntāsti tāvaddeśaṃ puraṃ tadā ..
     atra devī mahāmāyā yoganidrā jagatprasūḥ .
     kāmākhyārūpamādāya sadā tiṣṭhati śobhanā ..
     atrāsti nadarājo'yaṃ lauhityo brahmaṇaḥ sutaḥ .
     atraiva daśadikpālāḥ sve sve pīṭhe vyavasthitāḥ ..
     atra svayaṃ mahādevo brahmā cāhañca sarvadā .
     candraḥ sūryaśca satataṃ vasate'traiva puttraka ! ..
     sarve krīḍārthamāyātā rahasyaṃ deśamuttamam .
     atra śrīḥ sarvatobhadrā bhogyamatra sadā bahu ..
     atraiva hi sthito brahmā prāṅnakṣatraṃ sasarja ha .
     tataḥ prāgjyotiṣākhyeyaṃ purī śakrapurīsamā ..
     atra tvaṃ vasa bhadrante hyabhiṣikto mayā svayam .
     kṛtadāraḥ sahāmātyai rājā bhūtvā mahābala ! ..
tasya mahiṣī māyā yathā --
     tato vidarbharājasya puttrīṃ māyāhvayāṃ hariḥ .
     puttrārthe varayāmāsa narakasya samāṃ guṇaiḥ ..
     tāmudbāhya hṛṣīkeśastasmin puravare svayam .
     tayā samaṃ svatanayaṃ rājatvenābhyaṣecayat ..
tasya puttrā yathā --
     ṛtumatyāñca jāyāyāṃ kālena narakaḥ kramāt .
     bhagadattaṃ mahāśīrṣaṃ madavantaṃ sumālinam ..
     caturo janayāmāsa puttrāṃstāṃśca kṣiteḥ sutaḥ .
     mahāsattvān mahāvīryān devairanyairdurāsadān ..
iti kālīpurāṇe 39 adhyāyaḥ .. pāpināṃ yātanāsthānam . tatsaṅkhyā yathā --
     pātālānāñca saptānāṃ lokānāñca yadantaram .
     suciraṃ tāni kathyante bhuvanāni caturdaśa ..
     aṣṭāviṃśati vikhyātāstato narakakoṭayaḥ .
     narakāṇāmadhastāttu dhūmaḥ kālāgnisambhavaḥ ..
     tasyādhastādanantākhyo rudraḥ sarvamayo mahān .
     tadadho dharmacakrantu yenedaṃ dhāryate jagat ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. tatparyāyaḥ . nārakaḥ 2 nirayaḥ 3 durgatiḥ 4 . ityamaraḥ . 1 . 9 . 1 .. * .. narakasaṃkhyā yathā --
     uṣmordhva narakāḥ śakra ! koṭyaḥ pañcāśamānataḥ .
     catvāriṃśanmitaṃ teṣāṃ pradhānaṃ tannibodhata ..
uṣmordhe pātāle kālāgnirudrasya purordhva .
     avīciḥ kṛmibhakṣyaśca tathā vaitaraṇī mahān .
     kūṭaśālmalirucchvāsayugmaparvatarauravam ..
     nirucchvāsaḥ pūtimāṃsastaptalākṣāsthitaṃ jalam .
     krakacchedastathā paṅkaṃ kaṇṭhāyasamutāpibam ..
     pūtipūrṇastathā medastambhaśca rudhiraṃ vasā .
     tāmisrastvapatuṇḍaśca tīkṣṇāsiśca napuṃsakaḥ .
     lauhataptastriyo bhīmā aṅgārarāśikopari .
     kumbhīpākaḥ kṣurasyevyaḥ sañjīvanasutāpanam ..
     kālasūtraṃ mahāpaṅkaṃ śītoṣṇaṃ kṣurameva ca .
     ambarīṣaṃ tathā ghoraṃ mahārauravasaṃjñakaḥ ..
     sūcīmukhekṣuyantraśca tailaṃ taptatrapustathā .
     asipatraṃ tathā śāstraṃ bhūmirvāgapahārikā ..
iti devīpurāṇam .. narakāgāmino yathā -- yama uvāca .
     na gacchanti narā ghorān bahavo'dharmanirmitān .
     vadhāṃśca subahūṃstatra prāpnuvanti tapodhana ! ..
     vistareṇa tu tat sarvaṃ bravīmi munisattama ! .
     śrūyatāṃ tanmahābhāga ! śrutvā caivopadhāraya ..
     nāgnicinnarakaṃ yāti na satputtrī na bhūmidaḥ .
     śūraśca śatavarṣī ca vedānāñcaiva pāragaḥ ..
     pativratā na gacchanti satyavākyāśca ye narāḥ .
     ajitāścāśaṭhāścaiva svāmibhaktāśca ye narāḥ ..
     tilaṃ gāśca hiraṇyañca pṛthivīñcāpi śāśvatīm .
     brāhmaṇebhyaḥ prayacchanti na gacchanti na saṃśayaḥ ..
     svadāraniratā dāntāḥ paradāravivarjakāḥ .
     sarvabhūtātmabhūtāśca sarvabhūtānukampakaḥ ..
     na gacchanti tu taṃ deśaṃ pāpiṣṭhaṃ tamasāvṛtam .
     yātanāsthānasaṃpūrṇaṃ hāhāpratibhayasvanam ..
     jñānavanto dvijā ye ca ye ca vidyāparaṃ gatāḥ .
     udāsīnā na gacchanti svāmyarthe ca hatā narāḥ ..
     na gacchantyatra dātāraḥ sarvabhūtahite ratāḥ .
     śuśrūṣakā mātṛpitrorna gacchanti na saṃśayaḥ ..
     ahiṃsakā na gacchanti brahmacaryavyavasthitāḥ .
     pativratā dānavanto dvijabhaktāśca ye narāḥ ..
     yathoktaṃ yajamānāśca satrayājina eva ca .
     cāturmāsyakarā ye ca ye dvijā āhitāgnaya gurucittānupālāśca kṛtino maunayantritāḥ .
     nityasvādhyāyino dāntāḥ sadā sabhyāśca ye narāḥ mānavān pūjayanto vai ātmabhāvena bhāvitāḥ .
     aparvamaithunā ye ca na gacchanti dbijottamāḥ ..
     brāhmaṇā amaratvañca prāpnuvanti na saṃśayaḥ ..
     nirāśāḥ sarvakāmebhyo nirāśāḥ sujitendriyāḥ .
     na gacchanti hi taṃ ghoraṃ yatra te pāpakarmiṇaḥ ..
iti varāhapurāṇam .. * .. narakagāmino yathā -- nārada uvāca .
     duṣkarmāṇyapi vakṣyāmi narakaṃyaiḥ prayānti hi .
     sarveṣveva tu kāryeṣu devapūrbeṣu bhūmipa ! ..
     hanti puttrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ .
     gurvarthaṃ vā bhayārtaṃ vā varjayitvā mahīpate ! .
     ye'nṛtaṃ kathayanti sma te vai nirayagāminaḥ ..
     prapāṇāñca sabhānāñca saṃkramāṇāñca māriṣa .
     āgārāṇāñca bhettāro narā nirayagāminaḥ ..
     ye parasvāpahartāraḥ parasvānāñca nāśakāḥ .
     sūcakāśca pareṣāṃ hi te narā narakānugāḥ ..
     sūcakāḥ sandhibhettāraḥ paravṛttyupajīvinaḥ .
     akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ ..
     pāṣaṇḍā dūṣakāścaiva samayānāñca dūṣakāḥ .
     ye pratyavasthitāścaiva te vai nirayagāminaḥ ..
     vṛtticchedaṃ gṛhacchedaṃ dānacchedañca pārthiva ! .
     mitracchadaṃ tathāśāyāḥ kṛtvā narakagāminaḥ ..
     viṣamavyavahārāśca viṣamāścaiva buddhiṣu .
     lābheṣu viṣamāścaiva narā nirayagāminaḥ ..
     kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam .
     bhedairye vyavakarṣanti te vai nirayagāminaḥ ..
     dyūtasaṃvyavahārāśca niṣparīkṣāśca mānavāḥ .
     prāṇihiṃsāpravṛttāśca te vai nirayagāminaḥ ..
     vedavikrayiṇaścaiva vedānāñcaiva dūṣakāḥ .
     vedānāṃ lekhakāścaiva te vai nirayagāminaḥ ..
     keśavikrāyakā rājan ! viṣavikrāyakāśca ye .
     kṣīravikrāyakāścaiva te vai nirayagāminaḥ ..
     cāturāśramyavāhyāśca śrutivāhyāśca ye narāḥ .
     vikarmabhiśca jīvanti te vai nirayagāminaḥ ..
     brāhmaṇānāṃ gavāñcaiva kanyānāñca mahāmate ! .
     ye'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ ..
     śāstravikrāyakāścaiva kartāraśca mahīpate ! .
     śalyānāṃ dhanuṣāñcaiva te vai nirayagāminaḥ ..
     śilābhiḥ śaṅkubhirvāpi śvabhrairvā manujarṣabha ! .
     ye mārgamanurundhanti te vai nirayagāminaḥ ..
     agoptāraśca rājāno baliṣaḍbhāgataskarāḥ .
     samarthāścāpyadātāraste vai nirayagāminaḥ ..
     śāntān dāntānatha prajñān dīrghakālasahoṣitān .
     tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ ..
     bālānāmatha vṛddhānāṃ dāsānāñcaiva ye narāḥ .
     adattvā bhakṣayantyagre te vai nirayagāminaḥ ..
     ityetat kathitaṃ rājan ! dharmādharmavinirṇayam .
     vimṛṣya puruṣaḥ karma dharmameva samācaret ..
iti pādme svargakhaṇḍe 34 adhyāyaḥ .. narakaviśeṣagāmipāpino yathā -- kūṭasākṣī tathā samyak pakṣapātena yo vadet . yaścānyadanṛtaṃ vakti sa naro yāti rauravam .. bhrūṇahā purahartā ca goghnaśca munisattama ! . yānti te narake rodhe yaścocchvāsanirodhakaḥ .. surāpo brahmahā hartā suvarṇasya ca śūkare . prayāti narake yaśca taiḥ saṃsargamupaiti vai .. rājanyavaiśyahā tāle tathaiva gurutalpagaḥ . taptakumbhe svasṛgāmī hanti rājabhaṭāṃśca yaḥ .. sādhvīvikrayakṛdbadhyapālaḥ keśarivikrayī . taptalauhe tu pacyante yaśca bhaktaṃ parityajet ..
     keśarī aśvaḥ . snuṣāṃ sutāñcāpi gatvā mahājvāle nipātyate . avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ .. vedadūṣayitā yaśca vedavikrāyakaśca yaḥ . agabhyāgāmī yaśca syātte yānti lavaṇaṃ dbija ! .. cauro vimohe patati maryādādūṣakastathā . devadbijapitṝn dbeṣṭā ratnadūṣayitā ca yaḥ .. sa yāti kṛmibhakṣe vai kṛmīśe ca duriṣṭakṛt .. pitṛdevātithīn yastu paryaśnāti narādhamaḥ . lālābhakṣe sa yātyugre śarakartā ca rodhake ..
     paryaśnāti parityajya ādau bhuṅkte . karoti karṇino yastu yastu khaḍgādikṛnnaraḥ .. prayānti te viśasane narake bhṛśadāruṇe . asatpratigrahītāro narake yāntyadhomukhe .. ayājyayājakastatra tathā nakṣatrasūcakaḥ . vegī pūyavahañcaiko yāti miṣṭānnabhuṅnaraḥ ..
     vegī sāhasakārī . puttrādīn varjayitvā eka eva miṣṭānnabhuk . lākṣāmāṃsarasānāñca tilānāṃ lavaṇasya ca . vikretā brāhmaṇo yāti tameva narakaṃ dvija ! .. mārjārakukkuṭacchāgān śvavarāhavihaṅgamān . pālayannarakaṃ yāti tameva dvijasattama ! .. raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā . sūcī māhiṣakaścaiva parvakārī ca yo dbijaḥ ..
     patyau jīvati jārājjātaḥ kuṇḍaḥ tadannabhojī māhiṣo mahiṣopajīvī . yadbā -- mahiṣītyucyate bhāryā bhagenopārjitaṃ dhanam .
     upajīvati yastasyāḥ sa vai māhiṣakaḥ smṛtaḥ ..
     iti smṛtiḥ ..
     parvakārī dhanādilobhenāparvasu amāvāsyādikriyāpravartakaḥ .
agāradāhī mitraghnaḥ śākunirgrāmayājakaḥ . rudhirāndhe patantyete somaṃ vikrīṇate ca ye .. madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ . retaḥpānādikartāro maryādābhedinaśca ye .. te kṛṣṇa yāntyaśaucāśca kuhakājāvinaśca ye . asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ .. aurabhriko mṛgavyādho vahnijvāle patanti vai . yāntyete dbija ! tatraiva yaścāpākeṣu vahnidaḥ .. vrateṣu lopako yaśca svāśramādbicyataśca yaḥ . sandaṃśayātanāmadhye patatastāvubhāvapi .. divāsvapneṣu skaṃndanti ye narā brahmacāriṇaḥ . puttrairadhyāpitā ye ca te patanti śvabhojane .. ete cānye ca narakāḥ śataśo'tha sahasraśaḥ . yeṣu duṣphṛtakarmāṇaḥ pacyante yātanāgatāḥ .. tathaiva pāpānyetāni tathānyāni sahasraśaḥ . bhujyante yāni puruṣairnarakāntaragocaraiḥ .. varṇāśramaviruddhañca karma kurvanti ye narāḥ . karmaṇā manasā vācā nirayeṣu patanti vai .. adhaḥśirobhirdṛśyante nārakairdivi devatāḥ . devāścādhomukhān sarvānadhaḥpaśyanti nārakān .. sthāvarāḥ kṛmayo'bjāśca pakṣiṇaḥ paśavo narāḥ . dhārmikāstridaśāstadvanmokṣiṇaśca yathākramam .. sahasrabhāgāḥ prathamā dvitīyānukramāstathā . sarve hyete mahābhāga ! yāvanmuktisamāśrayāḥ .. yāvanto jantavaḥ svarge tāvanto narakaukasaḥ . pāpakṛdyāti narakaṃ prāyaścittaparāṅmukhaḥ .. iti viṣṇupurāṇe . 2 . 6 . 7 -- 32 .. api ca .
     kathayāmi vicitrāṇāṃ karmaṇāṃ vividhā gatīḥ .
     tāḥ śṛṇuṣva mahārāja ! yāḥ śrutvā mokṣamāpnuyāt ..
     paravittaṃ parāpatyaṃ kalatraṃ pārakañca yaḥ .
     harate buddhimohena so'nte mṛtyuvaśaṃ gataḥ ..
     kālapāśena saṃbaddho yamadūtairmahābalaiḥ .
     tāmisre pātyate tāvat yāvadbarṣasahasrakam ..
     tatra tāḍanamuddhūtāḥ kurvanti yamakiṅkarāḥ .
     pāpabhogena sammattastato yonintu śaukarīm ..
     tatra bhuktvā mahāduḥkhaṃ mānuṣatvaṃ gamiṣyati .
     rogādicihnitaṃ tatra duryaśojñāpakaṃ svakam ..
     bhūtadrohaṃ vidhāyaivaṃ kevalaṃ sakuṭumbakam .
     puṣṇāti ṣāpanirataḥ so'ndhatāmisrake patet ..
     ye narā iha jantūnāṃ vadhaṃ kurvanti vai mṛṣā .
     te raurave nipātyante khādyante rurubhiryataḥ ..
     yaḥ svādarārthaṃ bhūtānāṃ vadhamācarati sphuṭam .
     mahārauravasaṃjñe tu pātyate sa yamājñayā ..
     yo vai nijantu janakaṃ brāhmaṇaṃ dveṣṭi pāpakṛt .
     kālasūtre mahāduṣṭe yojanāyatavistṛte ..
     yāvanti paśuromāṇi gavāṃ dveṣaṃ karoti yaḥ .
     tāvadbaṣasahasrāṇi pacyate yamakiṅkaraiḥ ..
     yo bhūmau bhūpatirbhūtvā daṇḍāyogyantu daṇḍayet .
     karoti brāhmaṇasyāpi dehadaṇḍaṃ vilolupaḥ .
     sa śūkaramukhairduṣṭaiḥ pīḍyate yamakiṅkaraiḥ ..
     paścāddaṣṭāsu yonīṣu jāyate pāpabhuktaye .
     brāhmaṇānāṃ gavāṃ ye tu dravyaṃ vittaṃ tathālpakam ..
     vṛttiṃ vā gṛhṇate mohāllampanti svabalānnarāḥ .
     te paratrāndhakūpe ca pātyante ca mahārditāḥ ..
     yo'rthaṃ svayamupāhṛtya madhurañcātti lolupaḥ .
     na devāya na suhṛde dadāti rasanāturaḥ ..
     sa patatyeva narake kṛmibhojanasaṃjñake .
     anāpadi naro yastu hiraṇyādīnapāharet ..
     brahmasvaṃ vā mahāduṣṭaḥ sa daṃśe narake pacet .
     yaḥ svadehaṃ prapuṣṇāti nānyaṃ jānātiṃ mūḍhadhīḥ ..
     manasā kalpitaṃ dravyaṃ viduṣe yo dadāti na .
     sa pumānnarakaṃ yāti yāvadindrāścaturdaśa ..
     paścāddaṣṭāsu yonīṣu jāyate varṇasaṅkaraḥ .
     dānāni vāḍave dattvā punaḥ śuddho bhaviṣyati ..
     vācā dattaṃ manodattamiti sāhaṃ vadedyadi .
     kampante pitarastasya narakāya samutsukāḥ ..
     vācā dattaṃ manodattaṃ dattaṃ pāṇikuśodakam .
     etaddattamadattaṃ syāt jihvāmutpāṭayedyamaḥ ..
     sa yātyate tailatapte kumbhīpāke'tidāruṇe ..
     yo nagamyāṃ striyaṃ mohādyoṣidbhāvācca kāmayet .
     taṃ tayā kiṅkarāḥ śūrmyā paribaddhañca kurvate ..
     ye balādvedamaryādāṃ lumpanti svabaloddhatāḥ .
     te vaitaraṇyāṃ patitā māṃsaśoṇitabhakṣakāḥ ..
     vṛṣalīṃ yaḥ striyaṃ kṛtvā tayā gārhasthyamācaret .
     pūyode nipatatyeva mahāduḥkhasamanvitaḥ ..
     ye dambhānāśrayante vai dhūrtā lokasya vañcane .
     vaiśase narake mūḍhāḥ patanti yamatāḍitāḥ ..
     ye savarṇāṃ striyaṃ mūḍhāḥ pāyayanti svaretasam .
     retaḥkulyāsu te pātyā retaḥpāneṣu tatparāḥ ..
     ye caurā vahninā duṣṭā garadā grāmaluṇṭhakāḥ .
     sārameyādane te vai pātyante pātakānvitāḥ ..
     kūṭasākṣyaṃ vadatyaddhā puruṣaḥ pāpasambhṛtaḥ .
     pārakīyantu dravyaṃ yo rakṣati prasabhaṃ balī ..
     sa vīcinarake pāpe hyavāgvaktraḥ patatyadhaḥ .
     tatra duḥkhaṃ mahadbhuktvā pāpiṣṭhāṃ yonimāvrajet ..
     yo naro rasanāsvādāt surāṃ pibati mūḍhadhīḥ .
     tampāyayati lohasya rasaṃ dharmasya kiṅkarāḥ ..
     yo gurūnavamanyeta svavidyācāradarpitaḥ .
     sa mṛtaḥ pātyate kṣārasaṃjñake'dhomukhaḥ pumān ..
     viśvāsaghātaṃ kurvanti ye narā dharmaniṣkutāḥ .
     śūlaprote tu narake pātyante bahuyātanāḥ ..
     yairna śrutā rāmakathā na paropakṛtiḥ kṛtā .
     teṣāṃ sarvāṇi duḥkhāni bhavanti narakāntare ..
     atra yasya sukhaṃ bhūyastasya svarga itīryate .
     ye duḥkhino rogayutā narakādāgatāstu te ..
iti pādme pātālakhaṇḍe 48 adhyāyaḥ .. (atha mahārauravādinarakākhyānam . yathā, mārkaṇḍeye . 12 . 3-39 . puttra uvāca .
     rauravaste samākhyātaḥ prathamaṃ narako mayā .
     mahārauravasajñantu śṛṇuṣva narakaṃ pitaḥ ! ..
     yojanānāṃ sahasrāṇi sapta pañca samantataḥ .
     tatra tāmramayī bhūmiradhastasya hutāśanaḥ ..
     tattāpataptā sarvāśā prodyadindusamaprabhā .
     vibhātyati mahāraudrā darśanasparśanādiṣu ..
     tasyāṃ baddhaḥ karābhyāñca padbhyāñcaiva yamānugaiḥ .
     mucyate pāpakṛmmadhye luṭhamānaḥ sa gacchati ..
     kākairvakairvṛkolūkairvṛścikairmaśakaistathā .
     bhakṣyamāṇastathā gṛdhrairdrutaṃ mārge vikṛṣyate ..
     dahyamānaḥ pitarmātarbhrātastāteti cākulaḥ .
     vadatyasakṛdudbigno na śāntimadhigacchati ..
     evaṃ tasmānnarairmokṣo hyatikrāntairavāpyate .
     varṣāyutāyutaiḥ pāpaṃ yaiḥ kṛtaṃ duṣṭabuddhibhiḥ ..
     tathānyastu tamo nāma so'tiśītaḥ svabhāvataḥ .
     mahārauravavaddīrghastathā sa tamasā vṛtaḥ ..
     śītārtāstatra dhāvanto narāstamasi dāruṇe .
     parasparaṃ samāsādya parirabhyāśrayanti ca ..
     dantāsteṣāñca bhajyante śītārtiparikampitāḥ .
     kṣuttṛṣṇā prabalā tatra tathaivānye'pyupadravāḥ ..
     himakhaṇḍavaho vāyurbhinattyasthīni dāruṇaḥ .
     majjāsṛggalitantasmādaśnuvanti kṣudhānvitāḥ ..
     lelihyamānā bhrāmyante parasparasamāgame .
     evaṃ tatrāpi sumahān kleśastamasi mānavaiḥ ..
     prāpyate brāhmaṇaśreṣṭha ! yāvadduṣkṛtasaṃkṣayaḥ ..
     nikṛntana iti khyātastato'nyo narakottamaḥ .
     tasmin kulālacakrāṇi bhrāmyantyavirataṃ pitaḥ ! .
     teṣvāropya nikṛtyante kālasūtreṇa mānavāḥ ..
     yamānugāṅgulisthena āpādatalamastakam .
     nacaiṣāṃ jīvitabhraṃśo jāyate dbijasattama ! ..
     chinnāni teṣāṃ śataśaḥ khaṇḍānyaikyaṃ vrajanti ca .
     evaṃ varṣasahasrāṇi chidyante pāpakarmiṇaḥ ..
     tāvadyāvadaśeṣaṃ vai tatpāpaṃ hi kṣayaṃ gatam .
     apratiṣṭhañca narakaṃ śṛṇuṣva gadato mama ..
     yatrasthairnārakairduḥkhamasahyamanubhūyate .
     tānyeva tatra cakrāṇi ghaṭīyantrāṇi cānyataḥ ..
     duḥkhasya hetubhūtāni pāpakarmakṛtāṃ nṛṇām .
     cakreṣvāropitāḥ kecidbhrāmyante tatra mānavāḥ ..
     yāvadvarṣasahasrāṇi na teṣāṃ sthitirantarā .
     ghaṭīyantreṣu caivānyo baddhastoye yathā ghaṭī ..
     bhrāmyante mānavā raktamudgirantaḥ punaḥ punaḥ .
     asrairmukhaviniṣkrāntairnetrairasruvilambibhiḥ ..
     duḥkhāni te prāpnuvanti yānyasahyāni jantubhiḥ ..
     asipatravanaṃ nāma narakaṃ śṛṇu cāparam .
     yojanānāṃ sahasraṃ yo jvaladagnyāstṛtāvaniḥ ..
     taptāḥ sūryakaraiścaṇḍairyatrātīva sudāruṇaiḥ .
     prapatanti sadā tatra prāṇino narakaukasaḥ ..
     tanmadhye ca vanaṃ ramyaṃ snigdhapatraṃ vibhāvyate .
     patrāṇi tatra khaḍgānāṃ phalāni dvijasattama ! ..
     śvānaśca tatra sabalāḥ svanantyayutaśobhitāḥ .
     mahāvaktrā mahādaṃṣṭrā vyāghrā iva bhayānakāḥ ..
     tatastadbanamālokya śiśiracchāyamagrataḥ .
     prayānti prāṇinastatra tīvratṛṭparipīḍitāḥ ..
     hā mātarhā tāta ! iti krandanto'tīva duḥkhitāḥ .
     dahyamānāṅghriyugalā dharaṇīsthena vahninā ..
     teṣāṃ gatānāṃ tatrāsipatrapātīsamīraṇaḥ .
     pravāti tena pātyante teṣāṃ khaḍgānyathopari ..
     tataḥ patanti te bhūmau jvalatpāvakasañcaye .
     lelihyamāne cānyatra vyāptāśeṣamahītale ..
     sārameyāstataḥ śīghraṃ ghātayanti śarīrataḥ .
     teṣāmaṅgāni rudatāmanekānyatibhīṣaṇāḥ ..
     asipatravanaṃ tāta ! mayaitat kīrtitaṃ tava .
     ataḥ paraṃ bhīmataraṃ taptakumbhaṃ nibodha me ..
     samantatastaptakumbhā vahnijvālāsamāvṛtāḥ .
     jvaladagnicayodvṛttatailāyaścūrṇapūritāḥ .
     teṣu duṣkṛtakarmāṇo yāmyaiḥ kṣiptā hyadhomukhāḥ ..
     kvāthyante visphuṭadgātragalanmajjajalāvilāḥ .
     sphuṭatkapālanetrāsthichidyamānā vibhīṣaṇaiḥ ..
     gṛdhrairutpāṭya mucyante punasteṣveva vegitaiḥ .
     punaḥsimasimāyantre tailenaikyaṃ vrajanti ca ..
     dravībhūtaiḥ śirogātrasnāyumāṃsatvagasthibhiḥ .
     tato yāmyairnarairāśu darvyā ghaṭṭanaghaṭṭitāḥ ..
     kṛtāvarte mahātaile mathyante pāpakarmiṇaḥ .
     eṣa te vistareṇoktastaptakumbho mayā pitaḥ ! ..
)

[Page 2,831]
narakakuṇḍaṃ, klī, (narakasya kuṇḍam .) yātanāsthānam . tadyathā, yama uvāca . narakāṇāñca kuṇḍāni santi nānāvidhāni ca . nānāpurāṇabhedena nāmabhedāni tāni ca .. vistṛtāni gabhīrāṇi kleśadāni ca jīvinām . bhayaṅkarāṇi ghorāṇi he vatse ! kutsitāni ca .. ṣaḍaśītiśca kuṇḍāni saṃyamanyāñca santi ca . nibodha teṣāṃ nāmāni prasiddhvāni śrutau sati .. iti brahmavaivarte prakṛtikhaṇḍe . 27 . 28 adhyāyau ..

tatra narakakuṇḍanāmāni | pāpabhedāt kuṇḍaviśeṣagāminaḥ
     vahnikuṇḍam 1 | kaṭuvācā bāndhavadagdhakṛt 1
     taptakuṇḍam 2 | brāhmaṇātithibhojanāpradaḥ 2
     kṣārakuṇḍam 3 | niṣiddhadine vastre kṣārasaṃyojakaḥ 3
     viṭkuṇḍam 4 | brahmavṛttyapahārakaḥ 4
     mūtrakuṇḍam 5 | parataḍāgaṃ khanitvotsarjakaḥ 5
     śleṣmakuṇḍam 6 | ekākī miṣṭabhojī 6
     garakuṇḍam 7 | pitṛmātṛgurubhāryādyapoṣakaḥ 7
     dūṣikākuṇḍam 8 | atithiṃ dṛṣṭvā vakracakṣuḥkārī 8
     vasākuṇḍam 9 | viprāya dattvā taddravyamanyasmai dātā 9
     śukrakuṇḍam 10 | parastrīgāmī parapuṃgāminī ca 10
     asṛkkuṇḍam 11 | gurvāditāḍakastadraktapātakārakaśca 11
     aśrukuṇḍam 12 | harisaṅgītarudadgāyadgadgadabhaktopahāsakṛt 12
     gātramalakuṇḍam 13 | śaśvadśuddhacittaḥ khalatākārī ca 13
     karṇaviṭkuṇḍam 14 | vadhiropahāsakṛt 14
     majjakuṇḍam 15 | lobhāt svabhojanārthaṃ jīvahantā 15

narakakuṇḍanāmāni | pāpabhedāt kuṇḍaviśeṣagāminaḥ
     māṃsakuṇḍam 16 | arthalobhāt kanyāvikrāyakaḥ 16
     nakhakuṇḍam 17 | śrāddhopavāsādiṣu saṃyamatyāgī 17
     lomakuṇḍam 18 | śrāddhopavāsādiṣu saṃyamatyāgī 18
     keśakuṇḍam 19 | sakeśapārthivaśivaliṅgārcakaḥ 19
     asthikuṇḍam 20 | viṣṇupade pitṛpiṇḍādātā 20
     tāmrakuṇḍam 21 | gurviṇīgāmī 21
     lauhakuṇḍam 22 | ṛtusnātāvīrayorannabhuk 22
     tīkṣṇakaṇṭakakuṇḍam 23 | kaṭuvācā svāmitāḍikā 23
     viṣakuṇḍam 24 | viṣeṇa jīvanahantā 24
     gharmakuṇḍam 25 | sagharmahastena devadravyasparśakṛt 25
     taptasurākuṇḍam 26 | śūdrānujñātaḥ śūdrānnabhojī 26
     prataptatailakuṇḍam 27 | daṇḍena vṛṣatāḍakaḥ 27
     kuntakuṇḍam 28 | kuntalauhavaḍiśairjīvahantā 28
     kṛmikuṇḍam 29 | matsyābhugvipro vṛthāmāṃsabhuk harinaivedyābhuk ca 29

narakakuṇḍanāmāni | pāpabhedāt kuṇḍaviśeṣagāminaḥ
     pūyakuṇḍam 30 | śūdrayājī tatśrāddhabhuk tacchavadāhī ca brāhmaṇaḥ 30
     sarpakuṇḍam 31 | śrīkṛṣṇapadacihnamastakasya sarpasya hantā 31
     maśakuṇḍam 32 | vidhiṃ dattvā kṣudrajantuhantā 32
     daṃśakuṇḍam 33 | vidhiṃ dattvā jīvahantā 33
     garalakuṇḍam 34 | makṣikāṃ hatvā madhugrāhī 34
     vajradaṃṣṭrakuṇḍam 35 | adaṇḍaviprayordaṇḍakṛt 35
     vṛścikakuṇḍam 36 | arthalobhāt prajādaṇḍakṛt 36
     śarakuṇḍam 37 | śastradhārī dhāvakaḥ sandhyāharibhaktihīnaśca brāhmaṇaḥ 37
     śūlakuṇḍam 38 | śastradhārī dhāvakaḥ sandhyāharibhaktihīnaśca brāhmaṇaḥ 38
     khaḍgakuṇḍam 39 | śastradhārī dhāvakaḥ sandhyāharibhaktihīnaśca brāhmaṇaḥ 39
     golakuṇḍam 40 | alpadoṣeṇa kārāyāṃ prajābandhanakṛt 40
     nakrakuṇḍam 41 | jalādutthitanakrādi hantā 41
     kākakuṇḍam 42 | kāmena parastrīvakṣaḥśroṇyāsyadraṣṭā 42
     sañcānakuṇḍam 43 | svarṇacauraḥ 43
     vājakuṇḍam 44 | tāmralauhacauraḥ 44
     vajrakuṇḍam 45 | deva-devadravyayoścauraḥ 45
     taptapāṣāṇakuṇḍam 46 | deva-dvijayo raupya-go-vastrāṇāṃ cauraḥ 46
     tīkṣṇapāṣāṇa-
     kuṇḍam 47 | deva-dvijayoḥ pittala-kāṃsyapātracauraḥ 47
     lālākuṇḍam 48 | veśyānnabhuk tadvṛttijīvī ca 48
     masīkuṇḍam 49 | mlecchasevī masījīvī ca brāhmaṇaḥ 49
     cūrṇakuṇḍam 50 | deva-dvijayoḥ śasyatāmbūlāsanacauraḥ 50
     cakrakuṇḍam 51 | vipradravyaṃ hṛtvā cakrakārī 51
     vakrakuṇḍam 52 | vipra-bāndhavayorvakratākārī 52
     kūrmakuṇḍam 53 | hariśayane kūrmamāṃsabhuk brāhmaṇaḥ 53
     jvālākuṇḍam 54 | devadbijayorghṛtatailādihṛt 54
     bhasmakuṇḍam 55 | devadbijayorghṛtatailādihṛt 55
     dagdhakuṇḍam 56 | devadvijayordhātrīgandhatailadravyāṇāmapahartā 56
     taptaśūrmīkuṇḍam 57 | balakhalatvādinā parabhūmiharaḥ 57
     asipatrakuṇḍam 58 | arthalobhāt khaḍgena jīvicchedī naraghātī ca 58
     kṣuradhārakuṇḍam 59 | grāmanagarādidāhakṛt 59

     narakakuṇḍanāmāni | pāpabhedāt kuṇḍaviśeṣagāminaḥ
     sūcīmukhakuṇḍam 60 | parakarṇe mukhaṃ dattvā paranindakaḥ paradoṣaślāghī vedabrāhmaṇanindakaśca 60
     godhāmukhakuṇḍam 61 | gṛhaṃ bhittvā vastugocchāgameṣacauraḥ 61
     nakramukhakuṇḍam 62 | sāmānyadravyacauraḥ 62
     gajadaṃśakuṇḍam 63 | gajaturaganaracauraḥ 63
     gomukhakuṇḍam 64 | jalapibadgovārakaḥ 64
     kumbhīpākakuṇḍam 65 | go-strī-bhikṣu-bhrūṇa-brahmahā agamyāgāmī dīkṣāsandhyāhīnastīrthapratigrāhī grāmayājī devalaḥ śūdrasūpakāro vṛṣalīpatiśca 65
     kālasūtrakuṇḍam 66 | veśyānnabhuk tatsaṃsargī ca 66
     avaṭodakuṇḍam 67 | kulaṭādiṣaḍveśyāgāmī dvijaḥ 67
     aruntudakuṇḍam 68 | candrasūryagrahaṇe niṣiddhakālabhojī 68
     pāṃśubhojakuṇḍam 69 | ekasmai vākpradattakanyāyā anyasmai dātā 69
     pāśaveṣṭakuṇḍam 70 | dattāpahārī 70
     śūlapotakuṇḍam 71 | abhaktyā śivaliṅgapūjakaḥ 71
     prakampanakuṇḍam 72 | vipradaṇḍakṛt tatkampakṛdbhayadāyī ca 72
     ulkāmukhakuṇḍam 73 | sakopavadanā svāmini kaṭuvādinī 73
     akūpakuṇḍam 74 | śūdrabhogyā brāhmaṇī 74
     vedhanakuṇḍam 75 | veśyā . sā ca pañcaṣaṭpuṃgamanādbhavati 75
     daṇḍatāḍanakuṇḍam 76 | yuṅgī . sā ca saptāṣṭapuṃgamanādbhavati 76
     jālabaddhakuṇḍam 77 | mahāveśyā . sācāṣṭādhikapuṃgamanādbhavati 77
     dehacūrṇakuṇḍam 78 | kulaṭā . sā ca puṃdvayagamanādbhavati 78
     dalanakuṇḍam 79 | svairiṇī . vṛṣalī . sā catuḥpuṃgamanādbhavati 79
     śoṣaṇakuṇḍam 80 | dhṛṣṭā . puṃścalī . sā ca tripuṃgamanādbhavati 80
     kaṣakuṇḍam 81 | savarṇaparadārī 81
     sūrpakuṇḍam 82 | brāhmaṇīgāmī kṣattriyo vaiśyaśca 82
     jvālāmukhakuṇḍam 83 | kare tulasīgaṅgājaladevaśilāśca kṛtvā pratijñākṛttadapālako mithyāśapathī mitradrohī viśvāsaghātī mithyāsākṣyadaśca 83
     jihmakuṇḍam 84 | nityakriyāhīno devavāganāstiko mandopahāsī ca 84
     dhūmāndhakuṇḍam 85 | devaviprayordhanahārī 85
     nāgaveṣṭanakuṇḍam 86 | vaidyadaivajñavṛttikārī lākṣālohavyāpārī rasādivikrayī ca brāhmaṇaḥ 86

[Page 2,832]
narakajit, puṃ, (narakaṃ tannāmnā vikhyātamasuraṃ jayatīti . ji + kvip . tuk ca .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

narakadevatā, strī, (narakasya adhiṣṭhātrī devatā .) nirayadevī . tatparyāyaḥ . alakṣmīḥ 2 nirṛtiḥ 3 kālaparṇī 4 . iti śabdaratnāvalī ..

narakamuktaḥ, tri, (narakāt muktaḥ .) narakāgataḥ . yathā --
     narakāt pratimuktastu pāpayoniṣu jāyate .
     patitāt pratigṛhyātha kharayoniṃ vrajedbudhaḥ ..
     narakāt pratimuktastu kṛmirbhavati pātakī .
     upādhyāyaṃ vyalīkantu kṛtvā śvā bhavati dvijaḥ ..
     tajjāyāṃ manasā vāñchaṃstaddravyaṃ vāpyasaṃśayam .
     gardabho jāyate janturmitrasyaivāpamānakṛt ..
     śatroritaramākruśya śārikā saṃprajāyate .
     pitarau pīḍayitvā tu kacchapatvañca jāyate ..
     bhartuḥ piṇḍamupāśranto hitvānyāni ca sevayet .
     so'pi mohasamāpanno jāyate vānaro mṛtaḥ ..
     nyāsāpahartā narakāt vimukto jāyate kṛmiḥ .
     asūyakaśca narakānmukto bhavati rākṣasaḥ ..
     viśvāsahartā ca naro mīnayonau prajāyate .
     yavadhānyāni hṛtvā tu jāyate mūṣiko mṛtaḥ ..
     paradārābhimarṣāttu vṛko ghoro'bhijāyate .
     bhrātṛbhāryāprasaṅgatve kokilo jāyate naraḥ ..
     gurvādibhāryāgamanācchūkaro jāyate naraḥ .
     yajñadānavivāhānāṃ vighnakartā bhavet kṛmiḥ ..
     devatāpitṛviprāṇāmadatvā yo'nnamaśnute .
     pramukto narakādvāpi vāyasaḥ sa prajāyate ..
     jyeṣṭhabhrātravamānāccaḥ krauñcayonau prajāyate .
     śūdraśca brāhmaṇīṃ gatvā kṛmiyonau prajāyate ..
     tasyāmapatyamutpādya kāṣṭhāntaḥkīṭako bhavet .
     kṛtaghnaḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā ..
     aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ .
     kṛmiḥ strīvadhakartā ca bālahantāvajāyate ..
     bhojanaṃ corayitvā tu makṣikā jāyate naraḥ .
     hṛtvānnañcaiva mārjārastilahṛccaiva mūṣikaḥ ..
     ghṛtaṃ hṛtvā ca nakulaḥ kāko madguramāmiṣam .
     madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlakaḥ ..
     apo hṛtvā tu pāpātmā vāyasaḥ saṃprajāyate .
     hṛte kāṃsye ca hārītaḥ kapoto vā prajāyate ..
     hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate .
     kārpāsike hṛte krauñco vahnihartā vakastathā ..
     mayūro varṇakaṃ hṛtvā śākaṃ patrañca jāyate .
     jīvañjīvakatāṃ yāti raktavastrāpahṛnnaraḥ ..
     chucchunduriḥ śubhān gandhān vaṃśaṃ hṛtvā śaśo bhavet .
     ṣaṇḍaḥ kalāpaharaṇe kāṣṭhahṛt kāṣṭhakīṭakaḥ ..
     puṣpāpahṛddaridrastu paṅguryavāpahṛnnaraḥ .
     śākahartā ca hārītastoyahartā ca cātakaḥ ..
     gṛhahṛnnarakān gatvā rauravādīn sudāruṇān .
     tṛṇagulmalatāvallītvaksāratarutāṃ vrajet ..
     eṣa eva kramo dṛṣṭo gosuvarṇādihāriṇām .
     vidyāpahārī mūkaśca gatvā ca narakān bahūn ..
     asamiddhe'gnau hute ca mandāgniḥ saṃprajāyate .
     paranindākṛtaghnatvaṃ paramarmāvaghātanam .
     naiṣṭhuryaṃ nirghṛṇatvañca paradāropasevanam .
     parasvaharaṇāśaucaṃ devatānāñca kutsanam ..
     nikṛtya vañcanaṃ naṇāṃ kārpaṇyañca nṛṇāṃ budhaḥ .
     upalakṣaṇādi jānīyāt muktānāṃ narakādanu ..
prasaṅgāt svargāgatalakṣaṇamapyāha .
     dayā bhūteṣu saṃvādaḥ paralokaṃ pratikriyā .
     satyaṃ bhūtahitā coktirvedaprāmāṇyadarśanam ..
     gurudevarṣipūjā ca kevalaṃ sādhusaṅgamaḥ .
     satkriyābhyasanaṃ maitrī svargiṇāṃ lakṣaṇaṃ viduḥ ..
     aṣṭāṅgayogavijñānāt prāpnotyātyantikaṃ layam ..
iti gāruḍe karmavipākaḥ 229 adhyāyaḥ ..

narakasthā, strī, (narake tiṣṭhatīti . sthā + supi sthaḥ . 3 . 2 . 4 . iti kaḥ .) vaitaraṇī nadī . iti hemacandraḥ . 4 . 152 .. nirayasthite, tri . yathā,
     narakastho'pi dehaṃ vai na punastyaktumicchati .. iti śrībhāgavatam ..

narakāntakaḥ, puṃ, (narakasya tannāmnā khyātasyāsurasya antakaḥ .) viṣṇuḥ . iti purāṇam .. (yathā, mukundamālāyām . 7 .
     divi vā bhuvi vā samāstu vāso narake vā narakāntaka ! prakāmam .
     avadhīritaśāradāravindau caraṇau te maraṇe'pi cintayāmi ..
)

narakāmayaḥ, puṃ, (narakaḥ āmaya iva yasya .) pretaḥ . iti śabdaratnāvalī .. (narakarūpa āmayaḥ .) nirayarogaśca ..

narakīlakaḥ, puṃ, (nareṣu kīlaka iva nindyatvāt .) gurughnaḥ . tatparyāyaḥ . guruhā 2 . iti hemacandraḥ . 3 . 522 ..

naragaṇaḥ, puṃ, (narasya gaṇo yasmāt .) navanakṣatraviśeṣaḥ . tajjātajanaḥ . yathā --
     hastāsvātimṛgāśvinīhariguruḥ pauṣṇānurādhāditiścārdrā rohiṇi cottarāṇi bharaṇī pūrbāṇi bhāni trayam .
     jyeṣṭhāśleṣaviśākhamūlavaruṇāvasvagnicitrāmaghāḥ kathyante munibhiryathāknamavaśāddevā narā rākṣasāḥ ..
iti dīpikā .. asya phalam . yathā, koṣṭhīpradīpe .
     mānuṣye mṛdukarmasaṅgatamanāḥ śīlānvito dhīyutaḥ .. (narāṇāṃ gaṇaḥ .) narasamūhaḥ ..

naraṅgaḥ, puṃ, (nṛṇāti prāpayatīti . nṝ + patāderaṅgac . iti uṇādikoṣaṭīkādhṛtasūtrāt aṅgac .) varaṇḍakaḥ . nārāṅgā iti bhāṣā .. (nuḥ puruṣasya aṅgam .) mehane, klī . ityuṇādikoṣaḥ ..

[Page 2,833b]
naradevaḥ, puṃ, (naro deva iva .) rājā . iti halāyudhaḥ .. (yathā, harivaṃśe . 32 . 12 .
     retodhāḥ puttra unnayati naradeva ! yamakṣayāt ..)

naranārāyaṇau, puṃ, (naraśca nārāyaṇaśca tau .) ṛṣiviśeṣau . tāveva śrīkṛṣṇārjunau sambhūtau . iti mahābhāratam .. (yathā, devībhāgavate . 4 . 5 . 13 .
     naranārāyaṇau caiva ceratustapa uttamam .
     prāleyādriṃ samāgatya tīrthe vadarikāśrame ..
) tayorutpattiryathā --
     atha cintayatastasya svāntaṃ gatvā janārdanaḥ .
     tat sarvaṃ jñāpayāmāsa varāhavapuṣo hitam ..
     tato dehaparityāgaṃ kartuṃ samabhavadyadā .
     tadā daṃṣṭrāgraghātena narasiṃhaṃ mahābalam ..
     sarabho bhagavān bhargo dbidhā madhye cakāra ha .
     narasiṃhe dbidhābhūte narabhāgena tasya tu ..
     nara eva samutpanno divyarūpī mahānṛṣiḥ .
     tasya pañcāsyabhāgena nārāyaṇa iti śrutaḥ ..
     abhavat sa mahātejā munirūpo janārdanaḥ .
     naro nārāyaṇaścobhau sṛṣṭihetū mahāmatī ..
     yayoḥ prabhāvo durdharṣaḥ śāstre vede tapaḥsu ca ..
iti kālikāpurāṇe 29 adhyāyaḥ .. kalpabhede tau dharmaputtrau . yathā --
     dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatpaḥprabhāvaḥ .
     dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ ..
iti śrībhāgavate . 2 . 7 . 6 .. (anayorviśeṣavivaraṇantu devībhāgavate 4 skandhasya 5 adhyāyamārabhya draṣṭavyam ..)

narapatiḥ, puṃ, (narān pātīti . pā + ḍatiḥ . narāṇāṃ patirvā .) rājā . iti śabdaratnāvalī .. (yathā, raghuḥ . 2 . 75 .
     narapatikulabhūtyai garbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ ..)

narapriyaḥ, puṃ, (narāṇāṃ priyaḥ .) nīlavṛkṣaḥ . iti rājanirghaṇṭaḥ .. narasya priyavastuni, tri ..

narabhūḥ, strī, (narāṇāṃ manuṣyāṇāṃ bhūrbhūmiḥ .) bhāratavarṣaḥ . iti trikāṇḍaśeṣaḥ .. narotpattiśca ..

narabhūmiḥ, strī, (narāṇāṃ manuṣyāṇāṃ bhūmiḥ .) bhāratavarṣaḥ . iti śabdaratnāvalī ..

naramāninī, strī, (naraṃ puruṣamiva manyate iti . mana + ṇiniḥ + ṅīp .) śmaśruyuktanārī . iti trikāṇḍaśeṣaḥ ..

naramānikā, strī, (naraṃ manyate yā . mana + ṇvul . ṭāpi at itvam .) naramāninī . iti śabdaratnāvalī ..

naramālā, strī, (narāṇāṃ tanmuṇḍānāṃ mālā .) manuṣyamuṇḍamālā . yathā, mārkaṇḍeye . 87 . 6 .
     vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā ..

naramālinī, strī, (narasyeva mālā keśasamūho mukhe'styasyā iti . iniḥ + ṅīp . yadbā, naramāninī prayogānurodhāt nipātanena nasya latvam .) śmaśruyuktanārī . iti hemacandraḥ . 3 . 195 .. (narasya tanmuṇḍasya mālāstyasyā iti .) naramālāyuktā ..

naramedhaḥ, puṃ, (midha hiṃsāyām + bhāve ghañ . narāṇāṃ puruṣāṇāṃ medho hiṃsanaṃ yatra .) naravadhātmakayajñaviśeṣaḥ .. (yajño'yaṃ vājasaneyasaṃhitāyām 30 -- 31 adhyāyayordarśitaḥ . tatra adhikāryādikaṃ 30 adhyāye vedadīpe uktam . yathā -- brāhmaṇarājanyayoratiṣṭhākāmayoḥ puruṣamedhasaṃjñko yajño bhavati . sarvabhūtānyatikramya sthānamatiṣṭhā . caitraśukladaśamyāmārambhaḥ . atra trayoviṃśatirdīkṣā bhavanti dvādaśopasadaḥ pañca sutyā iti catvāriṃśaddinaiḥ sidhyati . atra yūpaikādaśinī bhavati ekādaśāgniṣomīyāḥ paśavo bhavanti teṣāñca pratiyūpaṃ madhyame vā yūpe yathecchaṃ niyojanam . ājyena sakṛdgṛhītena deva savitariti pratyṛcaṃ tisra āhutīrāhavanīye juhoti ..) sa tu kalau varjanīyaḥ . yathā --
     samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam .
     dbijānāmasavarṇāsu kanyāsūpayamastathā ..
     devareṇa sutotpattirmadhuparke paśorvadhaḥ .
     māṃsādanaṃ tathā śrāddhe vānaprasthāśramastathā ..
     dattāyāścaiva kanyāyāḥ punardānaṃ varasya ca .
     dīrghakālaṃ brahmacaryaṃ naramedhāśvamedhakau ..
     mahāprasthānagamanaṃ gomedhaśca tathā makhaḥ .
     imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ ..
ityudbāhatattve bṛhannāradīyam ..

naravāhanaḥ, puṃ, (naro vāhanaṃ yasya . kṣubhnādiṣu ca . 8 . 4 . 39 . iti na ṇatvam .) kuveraḥ . ityamaraḥ . 1 . 2 . 72 .. (yathā, raghuḥ . 9 . 11 .
     vijayadundubhitāṃ yayurarṇavā ghanaravā naravāhanasampadaḥ .. nṛpativiśeṣaḥ . yathā, rājataraṅgiṇyām . 5 . 213 .
     so'nugaiḥ saha nirdrohaṃ jaghāna drohaśaṅkayā .
     śūraṃ dārvābhisāreśaṃ śarvaryāṃ naravāhanam ..
) puruṣayānaviśeṣṭe, tri .. (yathā, mahābhārate . 3 . 89 . 5 .
     jajñe dhanapatiryatra kuvero naravāhanaḥ ..)

naraviṣvaṇaḥ, puṃ, (naraṃ viṣvaṇati bhakṣayatīti . vi + svana + ac .) rākṣasaḥ . iti trikāṇḍaśeṣaḥ ..

narasāraḥ, puṃ, (naravat śuddhaḥ sāro yatra .) baṇigdravyaviśeṣaḥ . nausādara iti niśādala iti ca bhāṣā . tasya paryāyaḥ . yathā, ratnamālāyām .
     dvidalo gopakaḥ piṇḍo volo gandharaso rasaḥ .. tasya śuddhiryathā --
     narasāro bhavecchuddhaścūrṇatoye vipācitaḥ .
     dolāyantreṇa yatnena bhiṣagbhiryogasiddhaye ..
iti sāracandrikā sa tu dravyāntarayogena mahādrāvako bhavati yathā,
     narasārayavakṣārasphaṭikārita eva kācavakayantraiḥ .
     bahuśaḥ pātyaṃ sattvaṃ taddhi mahādrāvakaṃ nāma ..
iti ratnāvalī .. yathāca vaidyakabhaiṣajyadhanvantarigranthe yakṛtplīhādhikāre .
     vṛṣaścitramapāmārgaṃ ciñcā kuṣmāṇḍanāḍikā .
     snuhī tālasya puṣpāṇi varṣābhūrvetasantathā ..
     eteṣāṃ kṣāramāhṛtya limpākasvarasena ca .
     kṣālayitvā kṣāratoyaṃ vastrapūtañca kārayet ..
     caṇḍātapena saṃśoṣya grāhyantaddravaṇocitam .
     etasya dvipalaṃ grāhyaṃ yavakṣārapaladbayam ..
     sphaṭikāripalañcaiva narasārapalantathā .
     palārdhaṃ saindhavaṃ grāhyaṃ ṭaṅganaṃ tolakadvayam ..
     kāsīsaṃ tolakañcaiva mudrāśaṅkhañca tolakam .
     dārumocaṃ karṣakañca tolaṃ samudraphenakam ..
     sarvamekatra sañcūrṇya vakayantreṇa sādhayet .
     mahādrāvakametaddhi yojyañca rasajāraṇe ..
     hanti gulmādikān rogān yakṛtplīhodarāṇi ca ..
)

narasiṃhaḥ, puṃ, (nara iva siṃha iva ca ākṛtiryasya .) viṣṇuḥ . iti śabdaratnāvalī .. sa tu hiraṇyakaśipuvadhārthaṃ bhagavaddaśāvatārāntargataścaturthaḥ pūrṇāvatāraḥ . iti varāhapurāṇam .. (nareṣu siṃhaḥ . naraḥ siṃha iva ityupamitasamāso vā .) naraśreṣṭhaḥ . yaduktam .
     syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ .
     siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ ..
iti viśeṣyanighne amaraḥ .. (yathā, mahābhārate . 10 . 10 . 16 .
     kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ .
     ye vyamuñcanta karṇasya pramādātta ime hatāḥ ..
)

narahariḥ, puṃ, (naraḥ iva hariḥ siṃha iva ca ākṛtiryasya .) nṛsiṃhāvatāraḥ . yathā --
     keśava dhṛtanaraharirūpa jaya jagadīśa hare .. iti gītagovinde . 1 . 8 ..

narādhipaḥ, puṃ, (narāṇāmadhipaḥ .) narādhipatiḥ . rājā . yathā, narāṇāñca narādhipaḥ . iti śrībhagavadgītā .. (vṛkṣaviśeṣaḥ . yathā, suśrute cikitsitasthāne 37 adhyāye .
     kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ ..)

narāntakaḥ, puṃ, (narāṇāṃ antako nāśakaḥ .) rākṣasaviśeṣaḥ . sa tu rāvaṇaputtraḥ . iti rāmāyaṇam .. (yathā, bhāgavate . 9 . 10 . 18 .
     rakṣaḥpatistadavalokya nikumbhakumbhadhūmrākṣadurmukhasurāntanarāntakādīn ..)

narāyaṇaḥ, puṃ, (narāṇāṃ jīvānāṃ ayanaṃ āśrayasthānam .) śrīnārāyaṇaḥ . iti śabdaratnāvalī ..

narī, strī, (narasya patnī . ṅīṣ .) nārī . iti jaṭādharaḥ ..

narendraḥ, puṃ, (nara indra iṣa narāṇāmindro vā .) rājā . (yathā, manuḥ . 9 . 253 .
     rakṣaṇādāryavṛttānāṃ kaṇṭakānāñca śodhanāt .
     narendrāstridivaṃ yānti prajāpālanatatparāḥ ..
) viṣavaidyaḥ . iti medinī . re, 171 .. (yathā, māghe . 2 . 88 .
     sunigrahā narendreṇa phaṇīndrā iva śatravaḥ .. vṛkṣaviśeṣaḥ . yathā, suśrute cikitsitasthāne . 9 adhyāye .
     pūtīkārkasnugnarendradrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāḥ saumanāśca .. ekaviṃśatyakṣaravṛttiviśeṣaḥ . iti cintāmaṇiḥ .. yathā --
     cāmararatnarajjuvaraparigatavipragaṇāhitaśobhaḥ pāṇivirājipuṣpayugaviracitakaṅkaṇasaṅgatagandhaḥ .
     cārusuvarṇakuṇḍalayugalakṛtarociralaṅkṛtavarṇaḥ piṅgalapannageśa iti nigadati rājati vṛttanarendraḥ ..
)

narkuṭakaṃ, klī, nāsikā . iti hemacandraḥ ..

nartakaḥ, puṃ, (nṛtyatīti . nṛt + śilpini ṣvun . 3 . 1 . 145 . iti ṣvun .) naṭaḥ . poṭagalaḥ . cāraṇaḥ . kelakaḥ . naṭaparyāyaḥ . sarvaveśī 2 layālambaḥ 3 tālarecanakaḥ . iti śabdaratnāvalī .. dvipaḥ . iti hemacandraḥ .. nṛtyakarturlakṣaṇaṃ yathā --
     yādṛśaṃ nṛtyapātraṃ syādgītaṃ yojyañca tādṛśam .
     nṛtyasya dhāraṇāt pātraṃ nartakaḥ parikīrtitaḥ ..
api ca .
     asambaddhapralāpī ca sadā bhrūkuṭitatparaḥ .
     hāsaprahāsacaturo vācālo nṛtyakovidaḥ ..
iti saṅgītadāmodaraḥ .. (nartayatīti . nṛt + ṇic + ṇvul . nṛtyakārake, tri . yathā, sāhityadarpaṇe 3 paricchede .
     tarko vicāraḥ sandehāt bhrūśiro'ṅgulinartakaḥ ..)

nartakī, strī, (nṛtyatīti . nṛt + ṣvun . ṣittvāt ṅīṣ .) nṛtyakāriṇī . vāi iti bhāṣā .. tatparyāyaḥ . lāsikā 2 . ityamaraḥ . 1 . 7 . 8 .. layaputtrī 3 naṭī 4 lasyā 5 . iti śabdaratnāvalī .. (yathā, raghuḥ . 19 . 14 .
     nartakīrabhinayātilaṅghinīḥ pārśvavartiṣu guruṣvalajjayat ..) kareṇuḥ . iti medinī . ke, 108 .. nalikānāmasugandhidravyam . iti rājanirghaṇṭaḥ ..

nartanaṃ, klī, (nṛt + bhāve lyuṭ .) nṛtyam . ityamaraḥ . 1 . 7 . 10 .. (yathā, manuḥ . 2 . 178 .
     kāmaṃ krodhañca lobhañca nartanaṃ gītavādanam .. nṛtyatīti . nṛt + lyuḥ . nartake, tri . yathā, mahābhārate . 4 . 35 . 22 .
     gāyano nartano vāpi vādano vā punarbhava .
     kṣipraṃ me rathamāsthāya nigṛhṇīṣva hayottamān ..
)

narda, śabde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) nardati . iti durgādāsaḥ ..

narda, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ ..)

[Page 2,834c]
nardaṭakaṃ, klī, chandoviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     yadi bhavato najau bhajajalā gururnardaṭakam .. iti chandomañjarī ..

narba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ paraṃ-sakaṃseṭ .) rephopadhaḥ . narbati . iti durgādāsaḥ ..

narma, [n] klī, (nṝ naye + sarvadhātubhyo manin . uṇāṃ 4 . 146 . iti manin .) parīhāsaḥ . ityamaraḥ . 1 . 7 . 32 .. (yathā, mahābhārate . 1 . 82 . 17 .
     na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle .
     prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni ..
)

narmakīlaḥ, puṃ, (narmaṇaḥ parīhāsasya kīla iva .) patiḥ . iti trikāṇḍaśeṣaḥ ..

narmaṭaḥ, puṃ, (narmaṇeva aṭati gacchatīti . aṭa + ac . śakandhvāditvāt sādhuḥ .) kharparaḥ . sūryaḥ . iti hārāvalī .. 254 ..

narmaṭhaḥ, puṃ, (narmaṇi kuśalaḥ . narma + aṭhan .) cūcukam . ṣiḍgaḥ . parīhāsarataḥ . iti śabdaratnāvalī ..

narmadaḥ, puṃ, (narma dadātīti . dā + kaḥ .) kelisacivaḥ . iti medinī . de, 33 ..

narmadā, strī, (narma dadātīti . dā + kaḥ . striyāṃ ṭāp .) pṛkkā . iti hemacandraḥ . 4 . 149 .. nadīviśeṣaḥ . sā vindhyaparvatānniḥsṛtā paścime tamasānadyāṃ praviṣṭā . tasyāḥ paryāyaḥ . revā 2 mekalakanyā 3 somasutā 4 . asyā jalaguṇāḥ . laghutvam . śītalatvam . supathyatvam . dāhapittaśamanatvam . vātadātṛtvañca . iti rājanirghaṇṭaḥ .. * .. tasyā jalaṃ daśabhirmāsairjīryati . yathā --
     tribhiḥ sārasvataṃ toyaṃ saptabhistvatha yāmunam .
     nārmadaṃ daśabhirmāsairgāṅgaṃ varṣeṇa jīryati ..
iti prāyaścittatattvam .. tasyā utpattimāhātmye yathā --
     narmadā saritāṃ śreṣṭhā rudradehādviniḥsṛtā .
     tārayet sarvabhūtāni sthāvarāṇi carāṇi ca ..
     sarvapāpaharā nityaṃ sarvadevanamaskṛtā .
     saṃstutā devagandharvairapsarobhistathaiva ca .. * ..
tasyāḥ stavo yathā --
     namaḥ puṇyajale ! ādye ! namaḥ sāgaragāmini ! .
     namaste pāpaśamani ! namo devi ! varānane ! ..
     namo'stu te ṛṣigaṇasaṃghasevite ! namo'stu te śaṅkaradehaniḥsṛte ! .
     namo'stu te dharmabhṛtāṃ varaprade ! namo'stu te sarvapavitrapāvane ! ..
     yastvidaṃ paṭhate stotraṃ nityaṃ śuddhamanā naraḥ .
     brāhmaṇo vedamāpnoti kṣattriyo vijayī bhavet ..
     vaiśyastu labhate lābhaṃ śūdraścaiva śubhāṃ gatim .
     annārthī labhate hyannaṃ smaraṇādeva nityaśaḥ ..
     narmadāṃ sevate nityaṃ svayandevo maheśvaraḥ .
     tena puṇyā nadī jñeyā brahmahatyāpahāriṇī ..
     narmadāyā jalaṃ pītvā arcayitvā vṛṣadhvajam .
     durgatiñca na paśyanti tasya tīrthaprabhāvataḥ ..
     etattīrthaṃ samāsādya yastu prāṇān parityajet .
     sarvapāpaviśuddhātmā vrajate rudramandiram ..
     jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa ! .
     haṃsayuktena yānena rudralokaṃ sa gacchati ..
     yāvaccandraśca sūryaśca himavāṃśca mahodadhiḥ .
     gaṅgādyāḥ sarito yāvattāvat svarge mahīyate ..
     anaśanantu yaḥ kuryāttasmiṃstīrthe narādhipa ! .
     garbhavāse tu rājendra ! na punarjāyate naraḥ ..
iti mātsye 165 . 169 adhyāyau .. sā ca purukutsabhāryā . tasyāḥ smaraṇe viṣanāśo bhavati . yathā, sakalapannagapatayaśca narmadāyai varaṃ daduḥ . yaste'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣaṃ bhaviṣyatīti . atra ca .
     narmadāyai namaḥ prātanarmadāyai namo niśi .
     namo'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ ..
iti viṣṇupurāṇe . 4 . 3 . 9 -- 10 ..

nala, ja bandhe . iti nalaśabdasya vyutpattau bharataḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ ..)

nalaṃ, klī, (nalatīti . nala + ac .) padmam . iti rājanirghaṇṭaḥ ..

nalaḥ, puṃ, (nala bandhe + pacādyac .) tṛṇaviśeṣaḥ . tatparyāyaḥ . dhamanaḥ 2 poṭagalaḥ 3 . ityamaraḥ . 2 . 4 . 162 .. nālaḥ 4 naḍaḥ 5 kukṣirandhraḥ 6 kīcakaḥ 7 dīrghavaṃśaḥ 8 śūnyamadhyaḥ 9 vibhīṣaṇaḥ 10 chidrāntaḥ 11 mṛdupatraḥ 12 vaṃśapatraḥ 13 mṛducchadaḥ 14 nālavaṃśaḥ 15 . asya guṇāḥ . śītatvam . kaṣāyatvam . madhuratvam . rucikāritvam . raktapittapraśamanatvam . dīpanatvam . vīryavṛddhidatvañca . iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ .
     nalaḥ poṭagalaḥ śūnyamadhyaśca dhamanastathā .
     nalastu madhurastiktaḥ kaṣāyaḥ kapharaktajit ..
     uṣṇo hṛdbastiyonyartidāhapittavisarpahṛt ..
iti bhāvaprakāśaḥ .. sūryavaṃśīyaniṣadharājaputtraḥ . yathā --
     atithistu kuśājjajñe niṣadhastasya cātmajaḥ .
     nalastu naiṣadhastasmānnabhastasmādajāyata ..
vīrasenarājaputtraḥ . yathā, mātsye 12 adhyāye .
     nalau dbāveva vikhyātau vaṃśe kaśyapasambhave .
     vīrasenasutastadvannaiṣadhaśca narādhipaḥ ..
(tathā, harivaṃśe . 15 . 34 .
     nalau dvaveva vikhyātau purāṇe bharatarṣabha ! .
     vīrasenātmajaścaiva yaścaikṣvākukulodbahaḥ ..
etau dvāveva sūryavaṃśīyau ..) candravaṃśīyaniṣadharājaputtraḥ . (ayantu damayantīpatiḥ .) yathā, damayantīṃ prati nalavākyam .
     sudhāṃśuvaṃśasya karīrameva māṃ niśamya kinnāsi phalegrahi grahā .. iti naiṣadhaḥ .. (yathā, mahābhārate . 3 . 53 . 1 .
     āsīdrājā nalo nāma vīrasenasuto balī .
     upapanno guṇairiṣṭai rūpavānaśvakovidaḥ ..
ayaṃ vīrasenastu sūryavaṃśīyavīrasenādbhinna evetyavagantavyam .. * .. āsīt purā niṣadhādhipatiścandrabaṃśīyo nalo nāma rājā . gacchati kāle sa hi haṃsamukhāt vidarbheśvarabhīmarājakanyāṃ damayantīṃ tribhuvanaikasundarīmākarṇya haṃsamukhādevāvagatanalasaundaryāṃ tanmanaskāṃ damayantīṃ svayaṃvaravidhinā indrādidevasannidhāveva upayeme . asya indrasenanāmā puttra āsīt . damayantīpariṇayakāmukaḥ kalistu damayantīmalabhamāna enaṃ prati ruṣṭaḥ sañjātaḥ . atha kalipraviṣṭaśarīro'yaṃ bhrātrā puṣkareṇa saha dyūtakrīḍanāt sarvasvamahārayat . tataḥ sa rājyacyuto damayantyā saha vanaṃ gatavān . kalistu asya damayantīsahavāsasukhamasahiṣṇuḥ damayantyā saha enaṃ viyojayitumiyeṣa . atha kadācit kalyāveśitacitto'yaṃ nalaḥ suptāṃ damayantīṃ niṣṭhuravat parityajya palāyāñcakre . damayantī tu prabudhya bahu vilapya ca pathikasārthavāhena saha mātṛśvasṛgṛhaṃ gatavatī . nānāvidhakleśāt śīrṇadehā sā mātṛśvasrāpi avijñātā tadbhavane tasthau . atha damayantīpitā bhīmanṛpatirdamayantyā anveṣaṇāya dūtān niyojayāmāsa . dūtāstu cihnaviśeṣairdamayantīṃ parijñāya bhīmāya nyavedayan . bhīmastu tāṃ svagṛhamānayat . nalastu damayantīṃ parityajya gacchan dāvānalamadhyagataṃ karkoṭakanāgaṃ vipada ujjahāra . karkoṭakastu nalasya pratyupakartumicchan śarīrasthamasya kaliṃ daṣṭvā kalimeva bhṛśaṃ santāpayāmāsa . nalastu kevalaṃ rūpāntaratvamāptavān . tato'sau ṛtuparṇasya rājñaḥ sārathye niyukta āsīt . atha gacchati kāle damayantī pitṛgehasthā nalānveṣaṇāya brāhmaṇān saṃpreṣya kathañcit ṛtuparṇasārathiṃ nalatvenāvagamya punaḥ svayaṃvaramiṣeṇa sasārathiṃ ṛtuparṇaṃ pitṛveśmani ānayāmāsa . damayantī tu pākādikauśalenānyajanāvedyena ṛtuparṇasārathiṃ nalaṃ vijñāya svasamīpamānayāmāsa . atha kaliparityaktena nalena svasaundarye gṛhīte bhaimyā saha melanaṃ sañjātam . bhīmanṛpatistu etat sarvamākarṇyātiśayasantoṣamavāptavān preṣayāmāsa ca taṃ bahusamāroheṇa niṣadhadeśān prati . tato'yaṃ svadeśamāgamya bhrātaraṃ puṣkaraṃ punardyūtāya āhūya parājitya ca taṃ punarlabdharājyo damayantyā saha sukhamuvāsa . etadvivaraṇavistṛtistu mahābhārate vanaparvaṇi 53 -- 79 adhyāyeṣu viśeṣato draṣṭavyā .. * ..) vānaraviśeṣaḥ . sa tu ṛtadhvajamuniśāpāt vānararūpaviśvakarmaṇa aurasena ghṛtācyapsarasogarbhe godāvarītīre jātaḥ . iti vāmane 62 adhyāyaḥ .. (ayantu rāmavākyena samudramadhye setuṃ babandha . yathā, adhyātmarāmāyaṇe . 6 . 3 . 84 -- 86 .
     tato'bravīt raghuśreṣṭhaṃ sāgaro vinayānvitaḥ .
     nalaḥ setuṃ karotyasmin jale me viśvakarmaṇaḥ ..
     suto dhīmān samartho'smin kārye labdhavaro hariḥ .
     kīrtiṃ jānantu te lokāḥ sarvalokamalāpahām ..
     ityuktrā rāghavaṃ natvā yayau sindhuradṛśyatām .
     tato rāmastu sugrīvalakṣmaṇābhyāṃ samanvitaḥ .
     nalamājñāpayacchīghraṃ vānaraiḥ setubandhane ..
) pitṛdevaḥ . iti medinī . le, 27 .. daityaviśeṣaḥ . yathā --
     daityadānavasaṃyogājjātāstīvraparākramāḥ .
     saiṃhikāyā iti khyātāstrayodaśa mahābalāḥ ..
     vaṃśyaḥ śalyaśca balavān nalaścaiva tathā balaḥ .
     vātāpirnamuciścaiva ilvalaḥ svasṛmastathā ..
     añjako narakaścaiva kālanābhastathaiva ca .
     savamānastathā caiva surakalpaśca vīryavān ..
iti brahmapurāṇe 2 adhyāyaḥ ..

nalakaṃ, klī, (nala iva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 69 . iti kan .) śākhāsthi . iti hemacandraḥ . 3 . 291 .. (yathā, suśrute nidānasthāne 15 adhyāye .
     taruṇāsthīni namyante bhajyante nalakāni tu ..)

nalakinī, strī, (nalakāni santyasyāḥ . nalaka + iniḥ . ṅīp .) jaṅghā . iti hemacandraḥ . 3 . 278 ..

nalakīlaḥ, puṃ, (nalavat kīlo yatra .) jānuḥ . iti hemacandraḥ . 3 . 278 ..

nalakūvaraḥ, puṃ, kuveraputtraḥ . ityamaraḥ . 1 . 1 . 73 .. (yathā, rājendrakarṇapūre . 69 .
     vilokanakathāpi me na nalakūvare na smare kimanyadamṛtadyuterapi na darśanaṃ prārthaye .
     ayaṃ nayanagocaraṃ vrajati ceddṛśāmutsavaḥ samagraramaṇīmano madhupamādhavaḥ kṣmādhavaḥ ..
) sa bhrātrā maṇigrīveṇa saha vāruṇīṃ pītvā kailāsopavane gaṅgāyāṃ strījanaiḥ krīḍitavān . asaṃvṛtavastrau tau dṛṣṭvā nāradaḥ śaśāpa . tacchāpena tau yamalārjunau bhūtvā śrīvṛndāvane āsatuḥ . tato dāmodareṇa śāpanirmuktau taṃ nutvā svagṛhaṃ jagmatuḥ . iti śrībhāgavatīyadaśamaskandhaḥ ..

naladaṃ, klī, (nalaṃ dyati avakhaṇḍayatīti . do + kaḥ .) puṣparasaḥ . uśīram . (yathā, kirāte . 5 . 25 .
     iha sindhavaśca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ ..) jaṭāmāṃsī . iti medinī . de, 33 .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     naladaṃ nandinī peṣī māṃsī kṛṣṇajaṭā jaṭī .
     kirātinī ca jaṭilā lomaśā tu tapasvinī ..
nalaṃ dadātīti . dā + āto'nupeti kaḥ .) naladātari, tri, ..

[Page 2,836a]
naladambuḥ, puṃ, nimbavṛkṣaḥ . iti bhūriprayogaḥ ..

naladā, strī, (nalada + ṭāp .) jaṭāmāṃsī . iti hemacandraḥ ..

nalapaṭṭikā, strī, (nalanirmitā paṭṭikā .) talācī . iti hārāvalī . 177 .. daramā iti bhāṣā ..

nalamīnaḥ, puṃ, (nalāśrayo mīnaḥ .) cilicimamatsyaḥ . ityamaraḥ . 1 . 10 . 18 .. (nalamīnaḥ kaphātmakaḥ . iti hārīte prathame sthāne 11 adhyāye ..)

nalikā, strī, (nala iva ākāro'styasyā iti . nala + ṭhan .) nāḍī . nalī iti khyātaḥ . sā ca uttarāpathe prasiddhā sugandhā pravālākṛtiḥ pravālīti kvacit prasiddhā . paṃṭhārī iti kvacit prasiddhā . tatparyāyaḥ . vidrumalatikā 2 kapotaṣāṇā 3 nalinī 4 nirmathyā 5 śuṣirā 6 ādhmānī 7 stutyā 8 raktadalā 9 nartakī 10 naṭī 11 . asyā guṇāḥ . tiktatvam . kaṭutvam . tīkṣṇatvam . madhuratvam . kṛmivātodarārtyarśaḥśūlanāśitvam . malaśodhanatvañca . iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ .
     nalikā vidrumalatā kapotacaraṇā naṭī .
     dhamanyañjanakeśī ca nirmadhyā śuṣirā nalī ..
     nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt .
     kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍujvarāpahā ..
iti bhāvaprakāśaḥ .. (astraviśeṣaḥ . yathā, āryāsaptaśatyām . 437 .
     madhumathanavadanavinihitavaṃśīsuṣirānusāriṇo rāgāḥ .
     hanta haranti mano mama nalikāviśikhāḥ smarasyeva ..
iyaṃ hi ākṛtikriyādinā ādhunikanalāstrasya vanduka iti khyātasya sādṛśyaṃ gacchati . yathā, vaiśampāyanoktadhanurvede .
     nalikā ṛjudehā syāttanvaṅgī madhyarandhrikā .
     marmacchedakarī nīlā -- ..

     grahaṇaṃ dhmāpanañcaiva syūtañceti gatitrayam .
     tāmāśritaṃ viditvā tu jetāsannān ripūn yudhi ..
asyā viśeṣavivaraṇantu nālikaśabde draṣṭavyam .. kalpitajalanirgamapathaḥ . yathā, yantravidhiśatake 1 adhyāye .
     vedāṅgulaṃ mastakordhaṃ kāryaṃ toyasya dhāraṇe .
     samarthāṃ tatra nalikāṃ kuryāttoyavimocanīm ..
)

nalitaḥ, puṃ, (nalyate iti . nala ja bandhe + ktaḥ .) śākaviśeṣaḥ . nālitā iti bhāṣā .. asya guṇāḥ . madhuratvam . pittanāśitvam . śukravaddhakatvañca . iti dravyaguṇaḥ ..

nalinaṃ klī, (nalyate iti . nala bandhe + bahulamanyatrāpi . uṇāṃ . 2 . 49 . iti inac .) padmam . ityamaraḥ . 1 . 10 . 39 .. (yathā, bhāgavate . 2 . 6 . 22 .
     yadāsya nābhyāmnalinādahamāsaṃ mahātmanaḥ .
     nāvidaṃ yajñasambhārān puruṣāvayavānṛte ..
) nīlikā . jalam . iti hemacandraḥ . 4 . 226 ..

nalinaḥ, puṃ, (nala + inac .) sārasapakṣī . ityamaraḥ . 1 . 10 . 40 .. kṛṣṇapākaphalaḥ . iti śabdacandrikā .. pānīāmalā iti bhāṣā ..

nalinī, strī, (nalāni padmāni santyatra . nala + puskarādibhyo deśe . 5 . 2 . 135 . iti iniḥ . ṅīp .) padmayuktadeśaḥ . (nalānāṃ padmānāṃ samūhaḥ . khalādibhyaḥ inirvaktavyaḥ . 4 . 2 . 51 . ityasya vārtikoktyā iniḥ .) padmasamūhaḥ . padmalatā . iti bharataḥ .. (asyāḥ paryāyo yathā --
     nalinī syāt paṅkajinī viśinī ca sarojinī .
     padminīti ca paryāyaḥ padmaṣaṇḍe tadākare ..
iti vaidyakaratnamālāyām ..) padmamātra . iti rāyamukuṭādayaḥ .. tatparyāyaḥ . visinī 2 padminī 3 . ityamaraḥ . 1 . 10 . 39 .. (yathā, bhramarāṣṭake . 8 .
     rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam .
     itthaṃ vicintayati koṣagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra ..
) vyomanimnagā . (iyantu gaṅgāyāḥ pūrbadiggataśāsvānāmanyatamā . yathā, mātsye . 120 . 40 .
     trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva ca .
     srotāṃsi tripathagāyāstu pratyapadyanta saptadhā ..
     nalinī hlādinī caiva pāvanī caiva prācyagā ..
) kamalākaraḥ . iti medinī . ne, 82 .. nalikā . iti rājanirghaṇṭaḥ .. nārikelasurā . iti trikāṇḍaśeṣaḥ .. (vāmanāsikā . yathā, bhāgavate . 4 . 25 . 48 .
     nalinī nālinī ca prāgdvārāvekatra nirmite .. nalanālaśabdau chidravacanau tadbatī nalinī nālinī ca vāmadakṣiṇanāsike .. iti taṭṭīkāyāṃ svāmī ..)

nalinīruhaṃ, klī, (nalinyāṃ rohatīti . ruha + kaḥ .) mṛṇālam . iti rājanirghaṇṭaḥ .. brahmaṇi, puṃ, ..

nalineśayaḥ, puṃ, (nalime śete iti . śī + ac .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

nalī, strī, (nala + ac . gaurādittvāt ṅīṣ .) manaḥśilā . iti viśvaḥ .. nalikā . iti bhāvaprakāśaḥ .. tatparyāyaḥ . śuṣirā 2 vidrumalatā 3 kapotāṅghriḥ 4 naṭī 5 . ityamaraḥ . 2 . 4 . 129 .. (etadguṇā manaḥśilānalikāśabdayoḥ jñātavyāḥ ..)

nalottamaḥ, puṃ, (naleṣu uttamaḥ .) devanalaḥ . iti rājanirghaṇṭaḥ ..

nalvaḥ, puṃ, (nalyate iti . nala + ulvādayaśceti vaḥ .) kiṣkucatuḥśatam . catuḥśatahastaparimitadeśaḥ . ityamarabharatau .. (yathā, harivaṃśe . 224 . 1 .
     tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā .
     āsīna āsane citre nalvamātre pramāṇataḥ ..
)

nalvavartmagā, strī, (nalvaparimitaṃ vartma gacchatīti . gam + ḍaḥ .) kākāṅgī . iti śabdacandrikā .. nalvaparimitapathagāmini, tri ..

nava, [n] tri, (nūyate stūyate pradhānasaṃkhyāvācakatvena . nu stavane + bāhulakāt kaṇin guṇaśca . ityujjvaladattaḥ . 1 . 156 .) saṃkhyāviśeṣaḥ . 9 naya iti bhāṣā . bahuvacanānto'yam . iti vyākaraṇam .. (yathā, raghruḥ . 3 . 69 .
     iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ ..) navavācakā yathā . aṅgadvāram 1 bhūkhaṇḍam 2 kṛttarāvaṇamastakaḥ 3 sudhākuṇḍam 4 vyāghrīstanaḥ 5 seṣadhiḥ 6 aṅkam 7 rasaḥ 8 grahaḥ 9 . iti kavikalpalatā .. (tadvati, tri . yathā, manuḥ . 3 . 269 .
     ṣaṇmāsān chāgamāṃsena pārṣatena ca sapta vai .
     aṣṭāveṇasya māṃsena rauraveṇa navaiva tu ..
)

navaḥ, puṃ, (nu śi stavane + ṛdorap . 3 . 3 . 57 . iti bhāve ap .) stavaḥ . iti medinī . ve, 15 .. raktapunarnavā . iti rājanirghaṇṭaḥ ..

navaḥ, tri, (nūyate stūyate iti . nu stutau + ṛdorap . 3 . 3 . 57 . iti ap .) nūtanaḥ . ityamaraḥ . 3 . 1 . 77 .. (yathā, hitopadeśe . 1 . 234 .
     na strīṇāmapriyaḥ kaścit priyo vāpi na vidyate .
     gāvastṛṇamivāraṇye prārthayanti navaṃ navam ..
) abhinavānyauṣadhāni praśastāni . yathā --
     dravyāṇyabhinavānyena praśastāni kriyāvidhau .
     ṛte ghṛtaguḍakṣaudradhānyakṛṣṇāviḍaṅgataḥ ..
iti nārāyaṇadāsakṛtavaidyaparibhāṣā .. tadvaidikaparyāyaḥ . navam 1 nūtam 2 nūtanam 3 navyam 4 idā 5 idānīm 6 . ṣaṭ navanāmāni . iti vedanighaṇṭau 3 vyadhyāyaḥ ..

navakārikā, strī, (navaṃ karotīti . kṛ + ṇvul . ṭāpi ata itvam .) navoḍhā . iti śabdamālā .. nūtanaḥ saṃkṣipto vivaraṇaślokaḥ . navīnakartrī ca ..

navakālikā, strī, (navaṃ kalati prāpnotīti . kala + ṇvul . ṭāp . ata itvam .) navīnaḥ . iti hārāvalī . 176 ..

navagrahāḥ, puṃ, (nava grahāḥ .) sūryādayo nava . yathā, tithitattve .
     navagrahamakhaṃ kṛtvā tataḥ karma samārabhet .
     anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit ..
(yathā ca --
     sūryaścandro maṅgalaśca budhaścāpi bṛhaspatiḥ .
     śukraḥ śanaiścaro rāhuḥ ketuśceti navagrahāḥ ..
) teṣāṃ saṃsthānam . yathā --
     bhūmeryojanalakṣe tu sauraṃ maitreya ! maṇḍalam .
     lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam ..
     pūrṇe śatasahasre tu yojanānāṃ niśākarāt .
     nakṣatramaṇḍalaṃ kṛtsnamupariṣṭāt prakāśate ..
     dvilakṣe cottare brahman ! budho nakṣatramaṇḍalāt .
     tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ ..
     aṅgārako'pi śukrasya tatpramāṇe vyavasthitaḥ .
     lakṣadbaye tu bhaumasya sthito devapurohitaḥ ..
     sauribṛhaspateścordhvaṃ dbilakṣe samavasthitaḥ ..
iti viṣṇupurāṇe . 2 . 7 adhyāyaḥ .. teṣāṃ rathādi yathā --
     yojanānāṃ sahasrāṇi bhāskarasya ratho nava .
     īṣādaṇḍastathaivāsya dbiguṇo munisattama ! ..
     sārdhakoṭistathā saptaniyutānyadhikāni vai .
     yojanānāntu tasyākṣaścakraṃ yatra pratiṣṭhitam ..
     catvāriṃśatsahasrāṇi dvitīyo'kṣo vyavasthitaḥ .
     pañcānyāni tu sārdhāni syandanasya mahāmate ..
     akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ .
     hasvo'kṣastadyugārdhena dhruvādhāro rathasya vai .
     dbitīye'kṣe tu taccakraṃ saṃsthitaṃ mānasācale ..
     hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu .
     gāyattrī ca bṛhatyuṣṇigjagatī triṣṭubeva ca ..
     anuṣṭup paṃktirityuktāśchandāṃsi harayo raveḥ .
     sa ratho'dhiṣṭhito devairādityairṛṣibhistathā .
     gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ ..
     stuvanti munayaḥ sūryaṃ gandharvairgīyate puraḥ .
     nṛtyantyapsaraso yānti sūryasyānu niśācarāḥ ..
     vahanti pannagā yakṣaiḥ kriyate bhīṣu saṃgrahaḥ .
     vālakhilyāstathaivainaṃ parivārya samāsate ..
     so'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama ! .
     himoṣṇavārivṛṣṭīnāṃ hetutvaṃ samupāgataḥ ..
     rathastricakraḥ somasya kundābhāstasya vājinaḥ .
     vāmadakṣiṇato yuktā daśa tena caratyasau .. * ..
     vāyvagnidravyasambhūto rathaścandrasutasya ca .
     piśaṅgaisturagairyuktaḥ so'ṣṭābhirvāyuvegibhiḥ .. * ..
     savarūthaḥ sānukarṣo yukto bhūsambhavairhayaiḥ .
     sopāsaṅgapatākastu śukrasyāpi ratho mahān .. * ..
     aṣṭāsraḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān .
     padmarāgāruṇairaśvaiḥ saṃyukto vahrisambhavaiḥ .. * ..
     aṣṭābhiḥ pāṇḍarairyukte vājibhiḥ kāñcane rathe .
     tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ ..
     ākāśasambhavairaśvaiḥ śavalaiḥ syandanaṃ yutam .
     samāruhya śanairyāti mandagāmī śanaiścaraḥ .. * ..
     svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham .
     sakṛdyuktāstu maitreya ! vahantyavirataṃ sadā .. * ..
     tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ .
     palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ .. * ..
     ete mayā grahāṇāṃ vai tavākhyātā rathā nava .
     sarve dhruve mahābhāga ! prabaddhā vāyuraśmibhiḥ ..
iti viṣṇupurāṇe 2 aṃśe 8 . 10 . 12 adhyāyāḥ .. grahāṇāmaśubhapratīkāraḥ . rājamārtaṇḍe .
     doṣo na syādgrahāṇāmaśiśirakiraṇe tāmramindau ca śaṅkhaṃ pṛthvīputtre pravālaṃ śaśadharatanaye śātakumbhaṃ bhujena .
     devācārye ca muktāṃ maṇimasuragurau sīsakaṃ sūryasūnau rāhau lauhaṃ tvaniṣṭe kamalajatanaye rājapaṭṭaṃ vibhartuḥ ..
śātakambhaṃ suvarṇam . rājapaṭṭaṃ karpūrāṇīti khyātam . api ca . buddhiprakāśe .
     triśūlīṃ kṣīrikāmūlaṃ gojihvāṃ vṛddhadārakam .
     brahmayaṣṭiṃ siṃhapucchīṃ vāṭyālaṃ candanaṃ sitam .
     aśvagandhāṃ kramāt sūryāddadyāddoṣopaśāntaye ..
iti jyotiṣatattvam .. svajanmarāśyavadhinavagrahaśuddhiryathā --
     ketūpaplavabhaumamandagatayaḥ ṣaṣṭāstrisaṃsthāḥ śubhāścandrārkāvapi te ca tau ca daśamau candraḥ punaḥ saptamaḥ .
     jīvaḥ saptanavadvipañcamagato yugmeṣu somātmajaḥ śukraḥ ṣaḍdaśasaptavarjamitare sarve'pyupānteśubhāḥ ..
iti dīpikā .. raviḥ 3 . 6 . 10 . 11 . rāśayaḥ . somaḥ 3 . 6 . 7 . 10 . 11 śuklapakṣe 2 . 5 . 9 . janmarkṣavarjitajanmacandraḥ śubhaḥ . maṅgalaḥ 3 . 6 . 10 . 11 . budhaḥ 2 . 4 . 6 . 8 . 10 . 11 . 12 . bṛhaspatiḥ 2 . 5 . 7 . 9 . 11 . śukraḥ 1 . 2 . 3 . 4 . 5 . 8 . 9 . 11 . 12 . śaniḥ 3 . 6 . 10 . 11 . rāhuḥ 3 . 6 . 10 . 11 . ketuḥ 3 . 6 . 10 . 11 rāśayaḥ .. grahāṇāṃ rāśibhoganirṇayaḥ . yathā --
     ravirmāsaṃ niśānāthaḥ sapādadivasadvayam .
     pakṣatrayaṃ bhūmiputtro budho'ṣṭādaśavāsarān ..
     varṣamekaṃ surācāryaścāṣṭāviṃśadinaṃ bhṛguḥ .
     śaniḥ sārdhadvayaṃ varṣaṃ svarbhānuḥ sārdhavatsaram ..
raviḥ 1 māsaḥ . somaḥ 2 . ° dinam . kujaḥ 45 dinam . budhaḥ 18 dinam . bṛhaspatiḥ 1 vatsaraḥ . śukraḥ 28 dinam . śaniḥ 2 .. ° vatsaraḥ . rāhuḥ 1 .. ° vatsaraḥ . ketuḥ 1 .. ° vatsaraḥ . iti jyotiṣam .. * .. atha candrādiṣaḍgrahāṇāmastodayajñanam . yathā --
     athodayāstamayayoḥ parijñānaṃ prakīrtyate .
     divākarakarākrāntamūrtīnāmalpatejasām ..
     sūryādapyadhikāḥ paścādastaṃ jīvakujārkajāḥ .
     ūnāḥ prāgudayaṃ yānti śukrajñau vakriṇau tathā ..
     alpā vivasvataḥ prācyāmastaṃ candrajñabhārgavāḥ .
     vrajantyabhyadhikāḥ paścādudayaṃ śīghrayāyinaḥ .. * ..
eṣāṃ kālāṃśā yathā --
     ekādaśāmarejyasya tithisaṃkhyārkajasya ca .
     astāṃśā bhūmiputtrasya daśasaptādhikāstataḥ ..
     paścādastamayo'ṣṭābhirudayaḥ prāṅmahattayā .
     prāgasta udayaḥ paścādastatvāddaśabhirbhṛgoḥ ..
     evaṃ budho dbādaśabhiścaturdaśabhiraṃśakaiḥ .
     vakraśīghragatī cārkāt karotyastamayodayau ..
     eṣyādhikaiḥ kālabhāgairdṛśyā nyūnairadarśanāḥ .
     bhavanti loke khacarā bhānubhāgrastamūrtayaḥ ..
iti sūryasiddhāntaḥ .. teṣāmastodayadinasaṃkhyājñānam . yathā --
     bhujākṣicandrā-122 stridaśāśca 33 dantā 32 vedācalā 47 rāmakṛte 43 krameṇa .
     bhaumādikasyāstadināni vakre budhasya bhūpā 16 daśa bhārgavasya ..
eṣāṃ ekasmādastamayādudayādbā abhyudayāstajñānam . yathā --
     tathāstavakrāt kujato'stavakre jātya-22 bdhi-4 viśvai-13 rdigi-10 naiśca 12 māsaiḥ .
     mahāstavakrāstavidhī sitasya krameṇa vakrastu navendumāsaiḥ 19 ..
gurorudayasya prāk paścāt śukrasya tu udayavakramahāstonāṃ prāk paścāt bālyavṛddhadinajñānam . yathā --
     vṛddhaḥ purastādudayasya paścāt bālaśca pakṣaṃ 15 vacasāṃ patiḥ syāt .
     evaṃ sitaḥ pañcadināni vṛddhvo bālo bhavettrīṇi dināni vakre ..
     vṛddhastu pakṣaṃ 15 bhṛgujo mahāste bālaḥ punastatra daśāhameva ..
iti siddhāntamañjarī .. atha navagrahastotram .
     javākusumasaṅkāśaṃ kāśyapeyaṃ mahādyutim .
     dhvāntāriṃ sarvapāpaghnaṃ praṇato'smi divākaram divyaśaṅkhatuṣārābhaṃ kṣīrodārṇavasambhavam .
     namāmi śaśinaṃ bhaktyā śambhormukuṭabhūṣaṇam ..
     dharaṇīgarbhasambhūtaṃ vidyutpuñjasamaprabham .
     kumāraṃ śaktihastañca lohitāṅgaṃ namāmyaham priyaṅgukalikāśyāmaṃ rūpeṇāpratimaṃ budham .
     saumyaṃ sarvaguṇopetaṃ namāmi śaśinaḥ sutam ..
     devatānāmṛṣīṇāñca guruṃ kanakasannibham .
     vandyabhūtaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ..
     himakundamṛṇālābhaṃ daityānāṃ paramaṃ gurum .
     sarvaśāstrapravaktāraṃ bhārgavaṃ praṇamāmyaham ..
     nīlāñjanacayaprakhyaṃ ravisūnuṃ mahāgraham .
     chāyāyā garbhasambhūtaṃ vande bhaktyā śanaiścaram ..
     ardhakāyaṃ mahāghoraṃ candrādityavimardakam .
     siṃhikāyāḥ sutaṃ raudraṃ taṃ rāhuṃ praṇamāmyaham ..
     palāladhūmasaṅkāśaṃ tārāgrahavimardakam .
     raudraṃ rudrātmajaṃ krūraṃ taṃ ketuṃ praṇamāmyaham ..
     vyāsenoktamidaṃ stotraṃ yaḥ paṭhet prayataḥ śuciḥ .
     divā vā yadi vā rātrau śāntistasya na saṃśayaḥ ..
     aiśvaryamatulañcāpi ārogyaṃ puṣṭivardhanam .
     naranārīpriyatvañca nityaṃ tasyopajāyate ..
     takṣako'gniryamo vāyurye cānye grahapīḍakāḥ .
     te sarve praśamaṃ yānti vyāso brūyānna saṃśayaḥ ..
iti śrīvyāsabhāṣitaṃ navagrahastotraṃ samāptam .. (grahāṇāmanyadvivavaraṇantu grahaśabde draṣṭavyam .. * .. navaṃ nūtanaṃ graho grahaṇaṃ yasyeti vigrahe navabaddhe, tri . yathā, rāmāyaṇe . 2 . 58 . 3 .
     vṛddhaṃ paramasantaptaṃ navagrahamiva dvipam ..)

[Page 2,838a]
navacchātraḥ, puṃ, (navo nūtanaśchātraḥ .) prathamamadhyayane pravṛttaḥ . navīnavidyārthī . tatparyāyaḥ . kriyākāraḥ 2 . iti trikāṇḍaśeṣaḥ ..

navataḥ, puṃ, (nūyate stūyate iti . nu + bāhulakāt atac .) kuthaḥ . karikambalaḥ . iti hemacandraḥ . 3 . 344 ..

navatiḥ, strī, (nava daśataḥ parimāṇamasya . paṅktiviṃśatitriṃśaditi . 5 . 1 . 59 . iti nipātanāt sādhuḥ .) saṃkhyāviśeṣaḥ . iti śabdaratnāvalī .. 90 navvai iti bhāṣā .. (yathā, raghuḥ . 3 . 69 .
     iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ .
     samārurukṣurdivamāyuṣaḥ kṣaye tatāna sopānaparamparāmiva ..
navatisaṃkhyānvite ca . yathā, manuḥ . 3 . 177 .
     vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭheḥ śvitrī śatasya tu .
     pāparogī sahasrasya dāturnāśayate phalam ..
)

navatikā, strī, (navaṃ nūtanaṃ tekate karotīti . tika + kaḥ . ṭāp .) tūlikā . iti hārāvalī . 137 .. (navatireva . svārthe kaḥ . tataṣṭāp . navatisaṃkhyā ..)

navatiśaḥ, [s] vya, bahunavati . navati navatīti vīpsāyāṃ caśaspratyayaḥ ..

navatī, strī, (navatiḥ + kṛdikārāditi vā ṅīṣ .) navatiḥ . iti śabdaratnāvalī ..

navadaṇḍaṃ, klī, (navo daṇḍo nava daṇḍā vā yatra .) rājñāṃ chatraviśeṣaḥ . yathā, yuktikalpataruḥ .
     manoharaṃ trikanakadaṇḍañca navadaṇḍakam .
     chatrañcatrividhaṃ jñeyaṃ trividhānāṃ mahībhujām ..
asya vivaraṇaṃ chatraśabde draṣṭavyam ..

navadalaṃ, klī, (navaṃ dalamiti karmadhārayaḥ .) padmasya keśarasamīpasthadalam . padmādīnāṃ jaṭikākāranavapatram . tatparyāyaḥ . saṃvartikā 2 . ityamaraḥ . 1 . 10 . 43 .. saṃvartiḥ 3 saṃvartī 4 . iti bharataḥ .. sāmānyanūtanapatram . iti haḍḍacandraḥ .. dalamātram . iti madhuḥ ..

navadīdhitiḥ, puṃ, (nava dīdhitayaḥ kiraṇāni yasya .) maṅgalagrahaḥ . iti jaṭādharaḥ ..

navadurgā, strī, (navasaṃkhyānvitā durgā .) navapatrikā . (yaduktam .
     kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacu .
     vilvāśokau jayantī ca vijñeyā navapatrikā ..
) yathā, bṛhannandikeśvarapurāṇe .
     patrike navadurge tvaṃ mahādevamanorame .
     pūjāṃ samastāṃ saṃgṛhya rakṣa māṃ tridaśeśvari ! ..
kumārikā 1 trimūrtiḥ 2 kalyāṇī 3 rohiṇī 4 kālī 5 caṇḍikā 6 śāmbhavī 7 durgā 8 bhadrā 9 iti navanāmikā kanyā . yathā --
     mantrākṣaramayīṃ lakṣmīṃ mātṝṇāṃ rūpadhāriṇīm .
     navadurgātmikāṃ sākṣāt kanyāmāvāhayāmyaham ..
iti nirṇayasindhuḥ ..

[Page 2,838b]
navadolā, strī, (navā nūtanā dolā .) nūtanapreṅkhā . asyā vivaraṇaṃ caturdolaśabde draṣṭavyam .. tadārohaṇadinaṃ yathā --
     ugrendumūlāhiśivāgnivarjaṃ śastendutārātithilagnayoge .
     viṣṭikṣamāputtrayamāhavarjaṃ dolādikārohaṇamādyamiṣṭam ..
iti samayapradīpaḥ ..

navadhā, vya, (nava + prakāre dhāc .) navaprakāraḥ . yathā --
     ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam .
     niṣṭhā vṛttistapo dānaṃ navadhā kulalakṣaṇam ..


navanāḍīcakraṃ, klī, (navanakṣatrayuktaṃ nāḍīcakram .) rājño navanakṣatrayuktavakrarekhātrayātmakacakram . yathā, jyotiṣatattve .
     janmādyaṃ karma tato'pi daśamaṃ sāṃghātikaṃ ṣoḍaśabham .
     samudayamaṣṭhādaśabhaṃ vināśasaṃjñaṃ trayoviṃśam ..
     nāḍyaḥ syuḥ pañcaviṃśaṃ mānasamevaṃ naraḥ ṣaḍṛkṣaḥ syāt .
     navanakṣatro nṛpatiḥ svajātideśābhiṣekarkṣaiḥ ..


navanī, strī, (navaṃ nīyate iti . nī + ḍaḥ . gaurāditvāt ṅīṣ .) navanītam . yathā --
     aho haiyaṅgavīnānāṃ navanīnāṃ paraṃ mudā .
     laḍḍukānāṃ śarkarāṇāṃ svastikānāñca yatnataḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 45 adhyāyaḥ ..

navanītaṃ, klī, (navaṃ nīyate'neneti . nī + ktaḥ .) gavyaviśeṣaḥ . mākhan iti nanī iti ca bhāṣā . tatparyāyaḥ . navoddhṛtam 2 . ityamaraḥ . 2 . 9 . 52 .. sarajam 3 manthajam 4 haiyaṅgavīnam 5 . iti ratnamālā .. dadhijam 6 sāram 7 haiyaṅgavīnakam 8 . asya sāmānyaguṇāḥ . śītatvam . varṇabalāvahatvam . sumadhuratvam . vṛṣyatvam . saṃgrāhakatvam . kapharucikārakatvam . vātasarvāṅgaśūlakāśaśramanāśitvam . sukhakaratvam . kānti puṣṭipradatvam . cakṣuṣyatvam . sarvadoṣāpaharatvañca .. * .. navodbhavagavyamāhiṣanavanītaguṇāḥ . bālavṛddhānāṃ praśastatvam . balakāritvam . vātabardhanatvañca .. * .. māhiṣanavanītaguṇāḥ . kaṣāyatvam . madhuratvam . śītatvam . vṛṣyatvam . balyatvam . grāhitvam . pittaghnatvam . tundadatvañca .. * .. chāganavanītaguṇāḥ . kṣayakāśanetrāmayakaphanāśitvam . balyatvam . dīpanatvañca .. * .. āvikanavanītaguṇāḥ . himatvam . laghutvam . yoniśūle kaphe vāte gudaśūle hitatvañca .. * .. aiḍakanavanītaguṇāḥ . kliṣṭagandhatvam . śītalatvam . medhānāśitvam . gurutvam . puṣṭisthaulyakāritvam . mandāgnidīpanatvañca .. * .. hastinīnavanītaguṇāḥ . kaṣāyatvam . śītalatvam . laghutvam . tiktatvam . viṣṭambhitvam . jantupittakaphakṛmināśitvañca .. * .. aśvīnavanītaguṇāḥ . kaṣāyatvam . kaphavātanāśitvam . cakṣuṣyatvam . kaṭutvam . uṣṇatvam . īṣadvātāpahārakatvañca .. gardabhīnavanītaguṇāḥ . kaṣāyatvam . kaphavātanāśitvam . balyatvam . dīpanatvam . pāke laghutvam . mūtradoṣanāśitvañca .. * .. auṣṭranavanītaguṇāḥ . pāke śītalatvam . vraṇakrimikaphāsravātanāśitvaphva .. * .. nārīnavanītaguṇāḥ . rucyatvam . pāke laghutvam . cakṣuṣyatvam . dīpanatvam . sarvarogaviṣanāśitvaśca .. * .. atha sādhāraṇanavanītaguṇāḥ .
     śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyañca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphaharaṃ saṃgrāhi śūlāpaham .
     balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ santāpavicchedanaṃ cakṣuvyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit ..
     ekāhādhyuṣitaṃ proktamuttarottaragandhadam .
     arucyaṃ sarvarogāḍhyaṃ dadhijaṃ taddhitaṃ smṛtam ..
iti rājanirghaṇṭaḥ .. api ca . gavyanatanītaguṇāḥ .
     navanīnaṃ hitaṃ gavyaṃ vṛṣyaṃ varṇamalāgnikṛt .
     saṃgrāhi vātapittāsṛk kṣayārśo'rditakāsahṛt ..
     taddhitaṃ bālake vṛddhe viśeṣādamṛtaṃ śiśoḥ .. * ..
māhiṣanavanītaguṇāḥ .
     navanītaṃ mahiṣyāstu vātaśleṣmakaraṃ guru .
     dāhapittaśramaharaṃ medaḥśukravivardhanam ..
atha payaso navanītasya guṇāḥ .
     dugdhotthaṃ navanītantu cakṣuṣyaṃ raktapittanut .
     vṛṣyaṃ balyamatisnigdhaṃ madhuraṃ grāhi śītalam ..
atha sadyaḥsamuddhṛtanavanītaguṇāḥ .
     navanītañca sadyaskaṃ svādu grāhi himaṃ laghu .
     medhyaṃ kiñcit kaṣāyāmlamīṣattakrāṃśasaṃkramāt ..
atha cirantananavanītaguṇāḥ .
     sakṣārakaṭukāmlatvācchardyarśaḥkuṣṭakārakam .
     śleṣmalaṃ gurumedasyaṃ navanītaṃ cirantanam ..
iti bhāvaprakāśaḥ ..
     navanītaṃ navaṃ vṛṣyaṃ grāhi varṇabalāgnikṛt .
     cakṣuṣyaṃ bṛṃhaṇaṃ snigdhaṃ grahaṇyarśovikāranut ..
     kṣīrotthitaṃ himaṃ grāhi raktapittākṣiroganut ..
iti rājavallabhaḥ ..

navanītakaṃ, klī, (navanītāt kāyati prakāśate iti . kai + kaḥ .) ghṛtam . iti rājanirghaṇṭaḥ .. (navanīta + svārthe kan . navabītam . yathā, hārīte cikitṛsitasthāne 10 adhyāye .
     sarpiḥ prayuktaṃ navanītakañca .. paryāyo'sya yathā --
     mṛkṣaṇaṃ sarajaṃ haiyaṅgavīnaṃ navanītakam .. iti bhāvaprakāśasya pūrbasvaṇḍe dvitīye bhāge ..)

navanītadhenuḥ, strī, (navanītena kṛtā dhenuḥ . madhyapadalopikarmadhārayaḥ .) dānārthakṛtanavanītamayadhenuviśeṣaḥ . yathā --
     nabanītamayīṃ dhenuṃ śṛṇu rājan ! prayatnataḥ .
     yāṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ ..
     gomayenānuliptāyāṃ bhūmau gocarmamātrataḥ .
     kṛṣṇacarmamṛgasyaiva tasyopari ca dhārayet ..
     kumbhantu navanītasya prasthamātrasya dhārayet .
     vatsaṃ caturthabhāgasya tasyā uttarato nyaset ..
     kṛtvā vidhānena ca rājasiṃhasuvarṇaśṛṅgī sumukhī ca kāryā .
     netre ca tasyā maṇimauktikaistu kṛtvā tathānyacca guḍena jihvām ..
     oṣṭhau ca puṣpaiśca phalaiśca dantāḥ prakalpya sāsnāñca sitaiśca sūtraiḥ ..
     navanītastanīṃ rājannikṣupādāṃ prakalpayet .
     tāmrapṛṣṭhīṃ kāṃsyadohāṃ darbharomakṛtacchavīm ..
     svarṇaśṛṅgīṃ raupyakhurām pañcaratnasamanvitām .
     caturbhistilapātraistu saṃyutāṃ sarvato diśaḥ ..
     ācchādya vastrayugmena gandhapuṣpairalaṅkṛtam .
     dikṣu dīpāṃśca prajvālya brāhmaṇāya nivedayet ..
     vedavedāṅgaviduṣe āhitāgnirjitātmavān .
     mantrāsta eva japtavyāḥ sarvadhenuṣu ye smṛtāḥ ..
     purā devāsuraiḥ sarvaiḥ sāgarasya tu manthane .
     utpannaṃ divyamamṛtaṃ navanītamidaṃ śubham ..
     āpyāyanañca bhūtānāṃ navanīta ! namo'stu te .
     evamuccārya tāṃ dadyāt brāhmaṇāya kuṭumbine ..
     ghenuñca dattvā sumudāṃ sopadhānāṃ nayedgṛhaṃ vipravaryasya bhūyaḥ .
     haviṣyameva sarasañcopabhuktvā tiṣṭheddinaṃ dhenudastrīṇi vipraḥ ..
     yaḥ prapaśyati tāṃ dhenuṃ dīyamānāṃ narottama .
     sarvapāpavinirmuktaḥ śivasāyujyatāṃ vrajet ..
     pitṛbhiḥ pūrbajaiḥ sārdhaṃ bhaviṣyadbhiśca mānavaḥ .
     viṣṇulokaṃ vrajatyāśu yāvadāhūtasaṃplavam ..
     ya idaṃ śṛṇuyādbhaktyā śrāvayedbāpi mānavaḥ .
     sarvapāpaviśuddhātmā viṣṇuloke mahīyate ..
iti varāhapurāṇam ..

navapāṭhakaḥ, puṃ, (navo nūtanaḥ pāṭhako'dhyāpakaḥ .) nūtanādhyāpakaḥ . iti siddhāntakaumudī ..

navaphalikā, strī, (navaṃ phalaṃ yasyāḥ . kāpi ata itvam .) navyam . navajātarajo'ṅganā . iti medinī . ke, 230 ..

navamaḥ, tri, (navan + tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ . tato nāntādasaṃkhyādermaṭ . 5 . 2 . 49 . iti ḍaṭo maṭ .) navānāṃ pūraṇaḥ . iti vyākaraṇam .. nayai ityādi bhāṣā ..

navamallikā, strī, (navā nūtanā stutyā vā mallikā .) navamālikā . iti śabdaratnāvalī .. (yathā, prabodhacandrodaye . 1 . 12 .
     ramyaṃ harmyatalaṃ navāḥ sunayanā guñjaddvirephā latāḥ .
     pronmīlannavamallikāḥ surabhayo vātāḥ sacandrā niśāḥ ..
)

navamālikā, strī, (navā nūtanā mālikā mallikāpuṣpam .) navamallikāpuṣpam . vāsantī nevārī iti loke . neyāli iti neoyāra iti ca bhāṣā . tatparyāyaḥ . atimodā 2 graiṣmī 3 grīṣmodbhavā 4 saptalā 5 sukumārī 6 surabhiḥ 7 śucimallikā 8 sugandhā 9 śikhariṇī 10 navālī 11 . iti rājanirghaṇṭaḥ .. bhadravarmā 12 devalatā 13 . iti śabdacandrikā .. gandhanilayā 14 mālikā 15 navamallikā 13 . iti śabdaratnāvalī .. tasyā guṇāḥ . atiśaityatvam . surabhitvam . sarvarogaharatvañca . iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ .
     nepālī kathitā tajjñaiḥ saptalā navamālikā .
     vāsantī śītalā laghvī tiktā doṣatrayāśrajit ..
iti bhāvaprakāśaḥ ..

navamī, strī, (navama + ṭittvāt ṅīp .) tithiviśeṣaḥ . sā candrasya navamakalākriyārūpā . śuklapakṣe 9 kṛṣṇapakṣe 24 pañjikākārasaṅketena etadaṅkabodhitā .. atha navamīvyavasthā . sā cāṣṭamīyutā grāhyā yugmāt . bhaviṣye .
     māsaiścaturbhiryat puṇyaṃ vidhinā pūjya caṇḍikām .
     tat phalaṃ labhate vīra navamyāṃ kārtikasya ca ..
tathā bhaviṣye .
     māghe māsi tu yā śuklā navamī lokapūjitā .
     mahānandeti sā proktā sadānandakarī nṛṇām ..
     snānaṃ dānaṃ japo homo devārcanamupoṣaṇam .
     sarvaṃ tadakṣayaṃ proktaṃ yadasyāṃ kriyate naraiḥ ..
tathā kālikāpurāṇam .
     navamyāṃ navavarṣāṇi rājan ! piṣṭāśano bhavet .
     tasya tuṣṭā bhavedgaurī sarvakāmapradā śubhā ..
adyetyādi navamyāntithāvārabhya nava varṣāṇi yāvat pratiśuklanamyāṃ piṣṭetarabhojananivṛttivratamiti saṅkalpe viśeṣaḥ . sarvakāmapradagaurītoṣaḥ phalam . iti tithitattvam .. śrīrāmanavamīvyavasthā tacchabde draṣṭavyā .. * .. iyaṃ durgātithiḥ . tatra tasyāḥ pūjā kartavyā . yathā -- brahmovāca .
     iyaṃ devī varārohā yātu śailaṃ himācalam .
     tatra yūyaṃ surāḥ sarve gatvā nandata māciram ..
     navamyāñca sadā pūjyā iyaṃ devī samādhinā .
     varadā sarvalokānāṃ bhaviṣyati na saṃśayaḥ ..
     navamyāṃ yaśca piṣṭāśī bhaviṣyati hi mānavaḥ .
     nārī vā tasya sampannaṃ bhaviṣyati manogatam ..
iti varāhapurāṇam .. kārtikaśuklanavamyāṃ jagaddhātrīpūjāpramāṇāni yathā --
     prapūjayejjagaddhātrīṃ kārtike śuklapakṣake .
     dinodaye ca madhyāhne sāyāhne navame'hani ..
iti māyātantre 17 paṭalaḥ ..
     kumbharāśigate candre navamyāṃ kārtikasya ca .
     uṣasyardhodito bhānurdurgāmārādhya yatnavān ..
     puttrārogyadhanaṃ lebhe lokasākṣitvameva ca .
     tāṃ tithiṃ prāpya manujaḥ śanibhaumadine yadi .
     prapūjayenmahādurgāṃ dharmakāmārthamokṣadām ..
iti kātyāyanītantre 78 paṭalaḥ ..
     kārtike śuklapakṣe tu tretāyāḥ prathame'hani .
     trisandhyaṃ pūjayeddevīṃ durgāṃ sampatpravṛddhaye ..
ityuttarakāmākhyātantre 11 paṭalaḥ .. atha navamījātaphalam . yathā, koṣṭhīpradīpe .
     virodhakartā sujanairagamyaḥ parāpakārārthamatiḥ kuśīlaḥ .
     ācārahīnaḥ kṛpaṇaḥ kaṭhoraḥ prasūtikāle navamī yadi syāt ..


navayauvanā, strī, (navaṃ yauvanaṃ yasyāḥ .) yuvatī . tatparyāyaḥ . dikkarī 2 . iti hārāvalī . 154 .. tālunī 3 kuhelī 4 . iti śabdamālā ..

navaraṅgaṃ, klī, (nava raṅgā yasmāt .) kāyasthamukhyakulīnānāṃ pañcadānacaturgrahaṇātmakakulaviśeṣaḥ . tadyathā --
     samāne prathamaṃ dānaṃ dbitīyañca kaniṣṭhake .
     ṣaḍbhrātari tṛtīyañca madhyaśreṣṭe caturthakam ..
     teoje pañcamaṃ dānaṃ kuryādetadvidhānataḥ .
     grahaṇaṃ janmani same kaniṣṭhe ca dbitīyakam ..
     tṛtīyaṃ janmamadhyāṃśe teoje'pi caturthakam .
     navaraṅgamiti proktaṃ mukhyānāṃ hi mahāguṇam ..
iti kulācāryakārikā ..

navaratnaṃ, klī, (navānāṃ ratnānāṃ samāhāraḥ .) navaprakāramaṇayaḥ . tadyathā --
     muktāmāṇikyavaidūryagomedān vajravidrumau .
     padmarāgaṃ marakataṃ nīlañceti yathākramāt ..
iti tantrasāraḥ .. (yathā ca --
     vajrañca mauktikañcaiva māṇikyaṃ nīlameva ca .
     tathā marakataṃ jñeyaṃ mahāratnāni pañcadhā ..
     gomedaḥ padmarāgañca vaidūryañca pravālakam .
     catvāri uparatnāni navaratnamidaṃ smṛtam ..
ratnaṃ gārutmataṃ puṣpaṃ rāgo māṇikyameva ca . indranīlaśca gomedastathā vaidūryamityapi .. mauktikaṃ vidrumaśceti ratnānyuktāni vai nava .. ratnaṃ hīrā . gārutmataṃ pānnā . māṇikyaṃ padmarāgaḥ . indranīlaḥ nīlā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) navagrahadoṣaśāntyai dhāryāṇi nava ratnāni yathā --
     vaidūryaṃ dhārayet sūrye nīlañca mṛgalāñchane .
     āvaneye'pi māṇikyaṃ padmarāgaṃ śaśāṅkaje ..
     gurau muktāṃ bhṛgau vajraṃ śanau nīlaṃ vidurbudhāḥ .
     rāhau gomedakaṃ dhāryaṃ ketau marakatantathā ..
iti dīpikā .. vikramādityarājasabhāsthanavasaṃkhyakapaṇḍitāḥ . yathā --
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭadhaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
iti navaratnam .. nava ślokāḥ . yathā -- mitramarthī tathā nītirdharmakārpaṇyamūrkhakāḥ . strīṇāṃ vidvān tathotkhātān navaratnamidaṃ kramāt .. mitraṃ svacchatayā ripuṃ nayabalairlubdhaṃ dhanairīśvaraṃ kāryeṇa dvijamādareṇa yuvatīṃ premṇā samairbāndhavān . atyugraṃ stutibhirguruṃ praṇatibhirmūrkhaṃ kathābhirbudhaṃ vidyābhī rasikaṃ rasena sakalaṃ śīlena kuryādvaśam .. 1 .. arthī lāghavamucchrito nipatanaṃ kāmāturo lāñchanaṃ lubdho'kīrtimasaṅgaraḥ paribhavaṃ duṣṭo'nya doṣe ratim . niḥsvo vañcanamunmanā vikalatāṃ śokākulaḥ saṃśayaṃ durvāgapriyatāṃ durodaravaśaḥ prāpnoti kaṣṭaṃ muhuḥ .. 2 .. nītirbhūmibhujāṃ natirguṇavatāṃ hnīraṅganānāṃ dhṛtirdampatyoḥ śiśavo gṛhasya kavitā buddheḥ prasādo girām . lāvaṇyaṃ vapuṣaḥ smṛtiḥ sumanasāṃ śāntirdvijasya kṣamā śaktasya draviṇaṃ gṛhāśramavatāṃ svāsthyaṃ satāṃ maṇḍanam .. 3 .. dharmaḥ prāgeva cintyaḥ sacivamatigatirbhāvanīyā sadaiva jñeyaṃ lokānuvṛttaṃ varacaranayanairmaṇḍalaṃ vīkṣaṇīyam . pracchādyau rāgaroṣau mṛduparuṣaguṇau yojanīyau ca kāle ātmā yatnena rakṣyo raṇaśirasi punaḥ so'pi nāpekṣaṇīyaḥ .. 4 .. kārpaṇyena yaśaḥ krudhā guṇacayo dambhena satyaṃ kṣudhā maryādā vyasanairdhanāni vipadā sthairyaṃ pramādairdvijaḥ . paiśunyena kulaṃ madena vinayo duśceṣṭayā pauruṣaṃ dāridryeṇa janādaro mamatayā cātmaprakāśo hataḥ .. 5 .. mūrkho śāntastapasvī kṣitipatiralaso matsaro dharmaśīlo duḥstho mānī gṛhasthaḥ prabhuratikṛpaṇaḥ śāstraviddharmahīnaḥ . ājñāhīno narendraḥ śucirapi satataṃ yaḥ parānnopabhogī vṛddho rogī daridraḥ sa ca yuvatipatirdhigviḍambaprakāram .. 6 .. strīṇāṃ yauvanamarthināmanugamo rājñāṃ pratāpaḥ satāṃ satyaṃ svalpadhanasya sañcitirasadvṛttasya vāgḍambaraḥ . sācārasya manodamaḥ pariṇatervidyā kulasyaikatā sevāyā dhanamunnaterguṇacayaḥ śānterviveko balam .. 7 .. vidbān saṃsadi pākṣikaḥ paravaśo mānī daridro gṛhī vittāḍhyaḥ kṛpaṇaḥ sukhī paravaśo vṛddho na tīrthāśritaḥ . rājā duḥsacivaḥ priyaḥ kulabhavo mūrkhaḥ pumāṃstrījitaḥ vedāntī hatasatkriyaḥ kimaparaṃ hāsyāspadaṃ bhūtale .. 8 .. utkhātān pratiropayan kusumitāṃścinvan śiśūn vardhayan prottuṅgān namayan natān samudayan viśleṣayan saṃhatān . tīvrān kaṇṭakino bahirniyamayan glānān mudduḥ secayan mālākāra iva prayoganipuṇo rājā ciraṃ nandatu .. 9 ..)

navarātraṃ, klī, (navānāṃ rātrīṇāṃ samāhāraḥ . tat sādhanatvenāstyasyeti ac .) āśvinaśuklapratipadādinavamīparyantanavadinakartavyadurgāvrataviśeṣaḥ . tasyārambhaḥ . devīpurāṇe ḍāmaratantre ca devīvacaḥ .
     amāyuktā na kartavyā pratipat pūjane mama .
     muhūrtamātrā kartavyā dvitīyādiguṇānvitā ..
mārkaṇḍeyadevīpurāṇayoḥ .
     pūrbaviddhā tu yā śuklā bhavet pratipadāśvinī .
     navarātravrataṃ tasyāṃ na kāryaṃ śubhamicchatā ..
atropavāsādikamuktaṃ hemādrau bhaviṣye .
     evañca vindhyavāsinyāṃ navarātropavāsataḥ .
     ekabhaktena naktena tathaivāyācitena ca ..
     pūjanīyā janairdevī sthāne sthāne pure pure .
     snātaiḥ samuditairhṛṣṭairbrāhmaṇaiḥ kṣattriyairnṛpaiḥ ..
     vaiśyaiḥ śūdrairbhaktiyuktairmlecchairanyaiśca mānavaiḥ ..
madanaratne devīpurāṇe'pi .
     kanyāsaṃsthe ravau śakra ! śuklāmārabhya nandikām .
     apāśī hyathavaikāśī naktāśī vātha vāyvadaḥ ..
     bhūmau śayīta cāmantrya kumārīrbhojayenmudā .
     vastrālaṅkāradānaiśca santoṣyāḥ prativāsaram ..
     baliñca pratyahaṃ dadyādodanaṃ māṃsamāṣavat .
     trikālaṃ pūjayeddevīṃ japastotraparāyaṇaḥ ..
skānde .
     māsi cāśvayuje śukle navarātre viśeṣataḥ .
     saṃpūjya navadurgāñca naktaṃ kuryāt samāhitaḥ ..
     navarātrābhidhaṃ karma naktavratamidaṃ smṛtam .
     tithivṛddhvau tithihrāse navarātramapārthakam ..
     aṣṭarātre na doṣo'yaṃ navarātratithikṣayaḥ .. * ..
tatra pūjāvidhiḥ . sā ca jayantītyādimantreṇa navākṣareṇa vā kāryā . yathā . saṅkalpaṃ vidhāya ghaṭaṃ saṃsthāpya tatra devīmāvāhya ṣoḍaśopacāraiḥ pūjayitvā māṣabhaktavaliṃ kuṣmāṇḍādibaliṃ vā nivedayet .. * .. tataḥ kumārīpūjā . yaduktaṃ hemādrau skānde .
     ekaikāṃ pūjayet kanyāmekavṛddhyā tathaiva ca .
     dviguṇaṃ triguṇaṃ vāpi pratyekaṃ navakantu vā ..
tathā --
     navabhirlabhate bhūmimaiśvaryaṃ dviguṇena tu .
     ekavṛddhyā labhet kṣemamekaikena śriyaṃ labhet ..
atha kumārīnirṇayaḥ .
     ekavarṣā tu yā kanyā pūjārthe tāṃ vivarjayet .
     gandhapuṣpaphalādīnāṃ prītistasyā na vidyate ..
tena dvivarṣamārabhya daśavarṣaparyantam . kumārikā 1 trimūrtiḥ 2 kalyāṇī 3 rohiṇī 4 kālī 5 caṇḍikā 6 śāmbhavī 7 durgā 8 subhadrā 9 iti navanāmabhistāḥ pūjanīyāḥ . āsāmāvāhanamantraḥ . yathā --
     mantrākṣaramayīṃ lakṣmīṃ mātṝṇāṃ rūpadhāriṇīm .
     navadurgātmikāṃ sākṣāt kanyāmāvāhayāmyaham ..
     evamabhyarcanaṃ kuryāt kumārīṇāṃ prayatnataḥ .
     kañcukaiścaiva vastraiśca gandhapuṣpākṣatādibhiḥ ..
     nānāvidhairbhakṣyabhojyairbhojayet pāyasādibhiḥ ..
tāsāṃ tyājyatvamāha .
     granthisphuṭitaśīrṇāṅgīṃ raktapūyavraṇāṅkitām .
     jātyandhāṃ kekarāṃ kāṇīṃ kurūpāṃ tanuromaśām .
     santyajedrogiṇīṃ kanyāṃ dāsīgarbhasamudbhavām ..
tāsāṃ jātiviśeṣe phalaviśeṣo yathā --
     brāhmaṇīṃ sarvakārye ca jayārthe nṛpavaṃśajām .
     lābhārthe vaiśyavaṃśotthāṃ sutārthe śūdravaṃśajām ..
     dāruṇe cāntyajātānāṃ pūjayedvidhinā naraḥ ..
atra vedacaṇḍīpāṭha uktaḥ . rudrayāmale .
     evaṃ caturvedavido viprān sarvān prasādayet .
     teṣāñca varaṇaṃ kāryaṃ vedapārāyaṇāya vai ..
tathā --
     ekottarābhivṛddhyā tu navamīṃ yāvadeva hi .
     caṇḍīpāṭhaṃ japeccaiva jāpayedvā vidhānataḥ .. * ..
atrāśvavato'śvapūjanamuktam . madanaratne devīpurāṇe .
     aśvayukśuklapratipatsvātiyoge śubhe dine .
     pūrbamuccaiḥśravā nāma prathamaṃ śriyamāharat ..
     tasmāt sāśvairnaraistatra pūjyo'sau śraddhayā saha .
     pūjanīyāśca turagā navamīṃ yāvadeva hi ..
     śāntiḥ svastyayanaṃ kāryaṃ tathā teṣāṃ dine dine .
     dhānyaṃ bhallātakaṃ kuṣṭhaṃ vacā siddhārthakāstathā ..
     pañcavarṇena sūtreṇa granthinteṣāntu bandhayet .
     vāyavyairvāruṇaiḥ sauraiḥ śākraimaintraiḥ savaiṣṇavaiḥ ..
     vaiśvadevaistathāgneyairhomaḥ kāryo dine dine ..
tatra gajapūjāpi . kalpatarau .
     jyeṣṭhāyoge purā tatra gajāścāṣṭau mahābalāḥ .
     pṛthivīmavahan pūrbaṃ saśailavanakānanām ..
     kumudairāvatau padmaḥ puṣpadanto'tha vāmanaḥ .
     supratīko'ñjano nīlastasmāttāṃstatra pūjayet ..
atha pratipadādiṣu viśeṣo durgābhaktitaraṅgiṇyāṃ bhaviṣye .
     keśasaṃskāradravyāṇi pradadyāt pratipaddine .
     pakvatailaṃ dvitīyāyāṃ keśasaṃyamahetave ..
     darpaṇañca tṛtīyāyāṃ sindūrālaktakantathā .
     madhuparkaṃ caturthyāntu tilakaṃ netramaṇḍanam ..
     pañcamyāmaṅgarāgañca śaktyālaṅkaraṇāni ca .
     ṣaṣṭhyāṃ vilvatarau bodhaṃ sāyaṃsandhyāsu kārayet ..
     saptamyāṃ prātarānīya gṛhamadhye praveśayet .
     upoṣaṇamathāṣṭamyāmātmyaśaktyā tu pūjanam ..
     navamyāmugracaṇḍāyāḥ pūjāṃ kuryādbalintathā .
     saṃpūjyopoṣaṇaṃ kuryāt daśamyāṃ śāvarotsavaiḥ ..
     anena vidhinā yastu devīṃ prīṇayate naraḥ .
     skandavat pālayeddevī taṃ puttradhanakīrtibhiḥ ..
āśvinaśuklapakṣe mūlanakṣatre sarasvatīsthāpanam . yathoktaṃ nirṇayāmṛte devīpurāṇe .
     mūleṣu sthāpanaṃ devyāḥ pūrbāṣāḍhāsu pūjanam .
     uttarāsu baliṃ dadyāt śravaṇena visarjayet ..
rudrayāmale'pi .
     mūlaṛkṣe surādhīśa pūjanīyāṃ sarasvatīm .
     pūjayet pratyahaṃ deva yāvadvaiṣṇavamṛkṣakam ..
     nādhyāpayenna ca likhennādhīyīta kadācana .
     pustake sthāpite devi ! vidyākāmo dbijottamaḥ ..
strīṇāñca navarātre tāmbūlacarvaṇādikaṃ na niṣiddham . taduktaṃ vratahemādrau gāruḍe .
     gandhālaṅkāratāmbūlapuṣpamālānulepanam .
     upavāse na duṣyanti dantadhāvanamañjanam ..
etat sabhartṛkopavāsaviṣayam .. * .. hemādrau . āśvinamāghacaitraśrāvaṇamāsacatuṣṭaye kṛṣṇāṣṭamyādipañcadaśarātravratamabhidhāya . athavā navarātrañca saptapañcatrikaṃ divā . ityaktam . devīpurāṇe .
     navarātravrate'śaktastrirātrañcaikarātrakam .
     vratañcarati yo bhaktastasmai dāsyāmi vāñchitam .. *
(yathāca devībhāgavate . 3 . 26 -- 27 .
     śṛṇu rājan ! pravakṣyāmi navarātravrataṃ śubham .
     śaratkāle viśeṣeṇa kartavyaṃ vidhipūrbakam ..
     vasante ca prakartavyaṃ tathaiva premapūrbakam .
     dbāvṛtū yamadaṃṣṭrākhyau nūnaṃ sarvajaneṣu vai ..
     śaradvasantanāmānau durgamau prāṇināmiha .
     tasmādyatnādidaṃ kāryaṃ sarvatra śubhamicchatā ..
     dvāveva sumahāghorāvṛtū rogakarau nṛṇām .
     vasantaśaradāveva jananāśakarāvubhau ..
     tasmāttatra prakartavyaṃ caṇḍikāpūjanaṃ budhaiḥ .
     caitrāśvine śubhe māse bhaktipūrbaṃ narādhipa ! ..
     amāvasyāñca samprāpya sambhāraṃ kalpayecchubham .
     haviṣyañcāśanaṃ kāryamekabhuktantu taddine ..
     maṇḍapastu prakartavyaḥ same deśe śubhe sthale .
     hastaṣoḍaśamānena stambhadhvajasamanvitaḥ ..
     gauramṛdgomayābhyāñca lepanaṃ kārayettataḥ .
     tanmadhye vedikā śubhrā kartavyā ca samā sthirā ..
     caturhastā ca hastocchrā pīṭhārthaṃ sthānamuttamam .
     toraṇāni vicitrāṇi vitānañca prakalpayet ..
     rātrau dbijānathāmantrya devītattvaviśāradān .
     ācāraniratān dāntān vedavedāṅgapāragān ..
     pratipaddivase kāryaṃ prātaḥsnānaṃ vidhānataḥ .
     nadyāṃ nade taḍāge vā vāpyāṃ kūpe gṛhe'tha vā ..
     prātarnityaṃ puraḥ kṛtvā dvijānāṃ varaṇaṃ tataḥ .
     ardhyapādyādikaṃ sarvaṃ kartavyaṃ madhupūrbakam ..
     vastrālaṅkaraṇādīni deyāni ca svaśaktitaḥ .
     vittaśāṭhyaṃ na kartavyaṃ vibhave sati karhicit ..
     vipraiḥ santoṣitaiḥ kāryaṃ sampūrṇaṃ sarvathā bhavet .
     nava pañca trayaścaiko devyāḥ pāṭhe dvijāḥ smṛtāḥ ..
     varayedbrāhmaṇaṃ śāntaṃ pārāyaṇakṛte tadā .
     svastivācanakaṃ kāryaṃ vedamantravidhānataḥ ..
     vedyāṃ siṃhāsanaṃ sthāpya kṣaumavastrasamanvitam .
     tatra sthāpyāmbikā devī caturhastāyudhānvitā ..
     ratnabhūṣaṇasaṃyuktā muktāhāravirājitā .
     divyāmbaradharā saumyā sarvalakṣaṇasaṃyutā ..
     śaṅkhacakragadāpadmadharā siṃhe sthitā śivā .
     aṣṭādaśabhujā vāpi pratiṣṭhāpyā sanātanī ..
     arcābhāve tathā yantraṃ navārṇamantrasaṃyutam .
     sthāpayet pīṭhapūjārthaṃ kalasaṃ tatra pārśvataḥ ..
     pañcapallavasaṃyuktaṃ vedamantraiḥ susaṃskṛtam .
     sutīrthajalasampūrṇaṃ hemaratnaiḥ samanvitam ..
     pārśve pūjārthasambhārān parikalpya samantataḥ .
     gītavāditranirghoṣān kārayenmaṅgalāya vai ..
     tithau hastānvitāyāñca nandāyāṃ pūjanaṃ varam .
     prathame divase rājan ! vidhivat kāmadaṃ nṛṇām ..
     niyamaṃ prathamaṃ kṛtvā paścāt pūjāṃ samācaret .
     upavāsena naktena caikabhaktena vā punaḥ ..
     kariṣyāmi vrataṃ mātarnavarātramanuttamam .
     sāhāyyaṃ kuru me devi ! jagadamba ! mamākhilam ..
     yathāśakti prakartavyo niyamo vratahetave .
     paścāt pūjā prakartavyā vidhivanmantrapūrbakam ..
     candanāgurukarpūraiḥ kusumaiśca sugandhibhiḥ .
     mandārakarajāśokacampakaiḥ karavīrakaiḥ ..
     mālatībrahmakāpuṣpaistathābilvadalaiḥ śubhaiḥ .
     pūjayejjagatāṃ dhātrīṃ dhūpairdīpairvidhānataḥ ..
     phalairnānāvidhairarghyaṃ pradātavyañca tatra vai .
     nārikelairmātuliṅgairdāḍimīkadalīphalaiḥ ..
     nāraṅgaiḥ panasaiścaiva tathā pūrṇaphalaiḥ śubhaiḥ .
     annadānaṃ prakartavyaṃ bhaktipūrbaṃ narādhipa ! ..
     naivedyāni vicitrāṇi sarvānnasaṃyutāni ca .
     odanaṃ pāyasañcaiva pūpāṃśca vaṭakāṃstathā ..
     māṃsāśanaṃ ye kurvanti taiḥ kāryaṃ paśuhiṃsanam .
     mahiṣājavarāhāṇāṃ balidānaṃ viśiṣyate ..
     devyagre nihatā yānti paśavaḥ svargamavyayam .
     na hiṃsā paśujā tatra nighnatāṃ tatkṛte'nagha ! ..
     ahiṃsā yājñikī proktā sarvaśāstravinirṇaye .
     devatārthe visṛṣṭānāṃ paśūnāṃ svargatirdhruvā ..
     homārthañcaiva kartavyaṃ kuṇḍañcaiva trikoṇakam .
     sthaṇḍilaṃ vā prakartavyaṃ trikoṇaṃ mānataḥ śubham ..
     trikālaṃ pūjanaṃ nityaṃ nānādravyairmanoharaiḥ .
     gītavāditranṛtyaiśca kartavyaśca mahotsavaḥ ..
     nityaṃ bhūmau ca śayanaṃ kumārīṇāñca pūjanam .
     vastrālaṅkaraṇairdivyairbhojanaiśca sudhāmayaiḥ ..
     ekaikāṃ pūjayennityamekavṛddhyā tathā punaḥ .
     dbiguṇaṃ triguṇaṃ vāpi pratyekaṃ navakañca vā ..
     vibhavasyānusāreṇa kartavyaṃ pūjanaṃ kila .
     vittaśāvyaṃ na kartavyaṃ rājañchaktimakhe sadā ..
     ekavarṣā na kartavyā kanyā pūjāvidhau nṛpa ! .
     paramajñā tu bhogānāṃ gandhādīnāñca bālikā ..
     kumārikā tu sā proktā dbivarṣā yā bhavediha .
     trimūrtiśca trivarṣā ca kalyāṇī caturabdikā ..
     rohiṇī pañcavarṣā ca ṣaḍvarṣā kālikā smṛtā .
     caṇḍikā saptavarṣā syādaṣṭhavarṣā ca śāmbhavī ..
     navavarṣā bhaveddurgā subhadrā daśavārṣikī .
     ata ūrdhvaṃ na kartavyā sarvakāryavigarhitā ..
     ebhiśca nāmabhiḥ pūjā kartavyā vidhisaṃyutā .
     tāsāṃ phalāni vakṣyāmi navānāṃ pūjane sadā ..
     kumārī pūjitā kuryādduḥkhadāridryanāśanam .
     śatrukṣayaṃ dhanāyuṣyabalavṛddhiṃ karoti vai .
     trimūrtipūjanādāyustrivargasya phalaṃ bhavet .
     dhanadhānyāgamaścaiva puttrapauttrādivṛddhayaḥ ..
     vidyārthī vijayārthī ca rājyārthī yaśca pārthivaḥ .
     sukhārthī pūjayennūnaṃ kalyāṇīṃ sarvakāmadām ..
     rohiṇīṃ roganāśāya pūjayedbidhivannaraḥ .
     kālikāṃ śatrunāśārthaṃ pūjayedbhaktipūrbakam ..
     aiśvaryadhanakāmaśca caṇḍikāṃ paripūjayet .
     pūjayecchāmbhavīṃ nityaṃ nṛpa ! saṃmohanāya ca ..
     duḥkhadāridryanāśāya saṃgrāme vijayāya ca .
     krūraśatruvināśārthaṃ tathograkarmasādhane ..
     durgāñca pūjayedbhaktyā paralokasukhāya ca .
     vāñchitārthasya siddhyarthaṃ subhadrāṃ pūjayet sadā ..
     śrīrastviti ca mantreṇa pūjayedbhaktitatparaḥ .
     śrīyuktamantrairathavā bījamantrairathāpi vā ..
     kumārasya ca tattvāni yā sṛjatyapi līlayā .
     kādīnapi ca devāṃstāṃ kumārrāṃ pūjayāmyaham ..
     sattvādibhistrimūrtiryā tairhi nānāsvarūpiṇī .
     trikālavyāpinī śaktistrimūrtiṃ pūjayāmyaham ..
     kalyāṇakāriṇī nityaṃ bhaktānāṃ pūjitāniśam .
     pūjayāmi ca tāṃ bhaktyā kalyāṇīṃ sarvakāmadām ..
     rohayantī ca bījāni prāgjanmasañcitāni vai .
     yā devī sarvabhūtānāṃ rohiṇīṃ pūjayāmyaham ..
     kālī kālayate sarvaṃ brahmāṇḍaṃ sacarācaram .
     kalpāntasamaye yā tāṃ kālikāṃ pūjayāmyaham ..
     caṇḍikāṃ caṇḍarūpāñca caṇḍamuṇḍavināśinīm .
     tāṃ caṇḍapāpahariṇīṃ caṇḍikāṃ pūjayāmyaham ..
     akāraṇāt samutpattiryanmayaiḥ parikīrtitā .
     yasyāstāṃ sukhadāṃ devīṃ śāmbhavīṃ pūjayāmyaham ..
     durgā trāyati bhaktaṃ yā sadā durgārtināśinī .
     durjñeyā sarvadevānāṃ tāṃ durgāṃ pūjayāmyaham ..
     subhadrāṇi ca bhaktānāṃ kurute pūjitā sadā .
     abhadranāśinīṃ devīṃ subhadrāṃ pūjayāmyaham ..
     ebhirmantraiḥ pūjanīyāḥ kanyakāḥ sarvadā budhaiḥ .
     vastrālaṅkaraṇairmālyairgandhairuccāvacairapi ..

     hīnāṅgīṃ varjayet kanyāṃ kuṣṭhayuktāṃ vraṇāṅkitām .
     gandhasphuritahīnāṅgīṃ vilāsakulasambhavām ..
     jātyandhāṃ kekarāṃ kāṇīṃ kurūpāṃ bahuromaśām .
     santyajedrogiṇīṃ kanyāṃ raktapuṣpādināṅkitām ..
     dāsīgarbhasamudbhūtāṃ golakāṃ kanyakodbhavām .
     varjanīyāḥ sadā caitāḥ sarvapūjādikarmasu ..
     arogiṇīṃ surūpāṅgīṃ sundarīṃ vraṇavarjitām .
     ekavaṃśasamudbhūtāṃ kanyāṃ samyak prapūjayet ..
     brāhmaṇī sarvakāryeṣu jayārthe nṛpavaṃśajā .
     lābhārbhe vaiśyavaṃśotthā kṣeme ca śūdravaṃśajā ..
     brāhmaṇairbrahmajāḥ pūjyāḥ rājanyairbrahmakṣattrajāḥ .
     vaiśyaistrivargajāḥ pūjyāścatasraḥ pādasambhavaiḥ ..
     kāṃrubhiścaiva vaṃśotthā yathāyogyaṃ prapūjayet .
     navarātravidhānena bhaktipūrbaṃ sadaiva hi ..
     aśakto niyataṃ pūjāṃ kartuṃ cennavarātrake .
     aṣṭamyāñca viśeṣeṇa kartavyaṃ pūjanaṃ sadā ..
     purāṣṭamyāṃ bhadrakālī dakṣayajñavināśinī .
     prādurbhūtā mahāghorā yoginīkoṭibhiḥ saha ..
     ato'ṣṭamyāṃ viśeṣeṇa kartavyaṃ pūjanaṃ sadā .
     nānāvidhopahāraiśca gandhamālyānulepanaiḥ ..
     pāyasairāmiṣairhomairbrāhmaṇānāñca bhojanaiḥ .
     phalapuṣpopahāraiśca toṣayejjagadambikām ..
     upavāse hyaśaktānāṃ navarātravrate punaḥ .
     upoṣaṇatrayaṃ proktaṃ yathoktaṃ phaladaṃ nṛpa ! ..
     saptamyāñca tathāṣṭamyāṃ navamyāṃ bhaktibhāvataḥ .
     trirātrakaraṇāt sarvaṃ phalaṃ bhavati pūjanāt ..
     sampūrṇaṃ tadvrataṃ proktaṃ viprāṇāñcaiva bhojanaiḥ .
     vratāni yāni cānyāni dānāni vividhāni ca ..
     navarātravratasyāsya naiva tulyāni bhūtale .
     dhanadhānyapradaṃ nityaṃ sukhasantānavṛddhidam ..
     āyurārogyadañcaiva svargadaṃ mokṣadaṃ tathā .
     vidyārthī vā dhanārthī vā puttrārthī vā bhavennaraḥ .
     tenedaṃ vidhivat kāryaṃ vrataṃ saubhāgyadaṃ śivam ..
     vidyārthī sarvavidyāṃ vai prāpnoti vratasādhanāt .
     rājyabhraṣṭo nṛpo rājyaṃ samavāpnoti sarvathā ..
     pūrbajanmani yairnūnaṃ na kṛtaṃ vratamuttamam .
     te vyādhino daridrāśca bhavanti puttravarjitāḥ ..
     bandhyā ca yā bhavennārī vidhavā dhanavarjitā .
     anumā tatra kartavyā neyaṃ kṛtavatī vratam ..
     navarātravrataṃ proktaṃ na kṛtaṃ yena bhūtale .
     sa kathaṃ vibhavaṃ prāpya modate'tra tathā divi ..
     raktacandanasaṃmiśraiḥ komalairvilvapatrakaiḥ .
     bhavānī pūjitā yena sa bhavennṛpatiḥ kṣitau .. * ..
) atha navarātrapāraṇānirṇayaḥ . sā ca daśamyāṃ kāryā .. * .. daśamyāṃ viśeṣastu bhārgavārcanadīpikāyāṃ bhaviṣye .
     śamīyuktaṃ jagannāthaṃ bhaktānāmabhayaṅkaram .
     arcayitvā śamīvṛkṣamarcayecca tataḥ punaḥ ..
śamīmantraḥ . skānde hemādrau gopathabrāhmaṇe .
     amaṅgalānāṃ śamanīṃ śamanīṃ duṣkṛtasya ca .
     duḥsvapnanāśinīṃ dhanyāṃ prapadye'haṃ śamīṃ śubhām ..
tathā bhaviṣye .
     śamī śamayate pāpaṃ śamī śatruvināśinī .
     arjunasya dhanurdhārī rāmasya priyavādinī ..
     karipyamāṇā yā yātrā yathākālaṃ sukhaṃ mayā .
     tatra nirvivnakatrīṃ tvaṃ bhava śrīrāmapūjite ..
atha balanīrājanam . kalparatne . tatra mantraḥ .
     caturaṅgaṃ balaṃ mahyaṃ niraniṣṭaṃ vrajatviha .
     sarvatra vijayo me'stu tvatprasādāt sureśvari ! ..
gauḍanibandhe jyotiṣe .
     kṛtvā nīrājanaṃ rājā balavṛddhyai yathākramam .
     śobhanaṃ khañjanaṃ paśyet jalagoṣṭhasya sannidhau ..
iti nirṇayasindhuḥ ..

navarātrikaṃ, klī, (navarātreṇa nirvṛttam . navarātra + tena nirvṛttam . 5 . 1 . 79 . iti ṭhak .) navarātram . yathā, bhaviṣyottare .
     āśvine śuklapakṣe tu kartavyaṃ navarātrikam .
     pratipadādikrameṇaiva yāvacca navamī bhavet ..


navavadhūḥ, strī, (navā nūtanā vadhūḥ .) navoḍhā . navīnā bhāryā . yathā --
     asambhavadghanarasā śatāligaṇasevitā .
     karaṃ na sahate rājan ! bhūmirnavavadhūriva ..
iti dvyarthakāvyam .. * .. navavadhvāgamanadinaṃ yathā . tatra aṣṭamadaśamadbādaśaṣaṣṭhacaturthavarṣāṇi niṣiddhāni . (yaduktaṃ jyotiṣe .
     śvaśruṃ hantyaṣṭame varṣe śvaśurañca daśābdike .
     saṃprāpteṃ dvādaśe varṣe patiṃ hanti dvirāgame ..
     vivāhamāsi prathamaṃ vadhvā nāgamanaṃ yadi .
     tadā sarvamidaṃ cintyaṃ yugmābdādi vicakṣaṇaiḥ ..
) māsā mārgaphālgunavaiśākhā vihitāḥ . pakṣaḥ śuklaḥ . vihitanakṣatrāṇi puṣyasvātīhastādhaniṣṭhottarāṣāḍhottaraphalgunyuttarabhādrapadārevatīmṛgaśirorohiṇīpunarvasupūrbāṣāḍhāḥ . vārāḥ bṛhaspatibudhaśukrasomānām . tithayo yātrāprakaraṇoktāḥ . tryahasparśavāravelādikśūlādīn parityajya tārācandraśuddhau kālaśucau ca kāryam .. iti jyotiṣam .. api ca .
     svātīmūlapunarvasūttarakarāścitrānurāthāśvinī rohiṇyaḥ śravaṇā dbirāgamavidhau puṣyā dhaniṣṭhā tathā .
     bharturgocaraśobhane dinapatau kāle punaḥ śobhane kumbhājāliravau śubhe śubhatithau vārādiyātrodite ..
     vaiśākhe mārgaśīrṣe hi phālgune hi śubhe ravau .
     navavadhvāgamaṃ kuryādanyamāse vivarjayet ..
iti mathureśacakravartikṛtasārasaṃgrahaḥ .. (anyaddvirāgamanaśabde draṣṭavyam ..)

navavadhvāgamanaṃ, klī, (navavadhvā āgamanam .) navoḍhāyāḥ prathamapatigṛhagamanam . taddinaṃ yathā,
     strīśuddhyājaghaṭālisaṃyutaraghau kāle viśuddhe bhṛguṃ santyajya pratilomagaṃ śubhadine yātrāpraveśocite .
     tyaktvāhastu niraṃśakaṃ navavadhūyātrāpraveśau patiḥ kuryādekapurādiṣu pratibhṛgornecchanti doṣaṃ budhāḥ ..
     ekagrāme catuḥśāle durbhikṣe rāṣṭraviplave .
     patinā nīyamānāyāḥ puraḥ śukro na duṣyati ..
iti dīpikā .. anyat navavadhūśabde draṣṭavyam ..

[Page 2,842c]
navavarikā, strī, (navo varo'styasyā iti . navavara + ṭhan .) navoḍhā . iti hārāvalī . 154 ..

navavallabhaṃ, klī, (navānāṃ navīnānāṃ vallabham .) dāhāguru . iti rājanirghaṇṭaḥ .. (navo vallabho yasya .) navīnapriye, tri ..

navavastraṃ, klī, (navaṃ vastram .) navīnavasanam . nūtana kāpaḍa iti bhāṣā .. tatparyāyaḥ . anāhatam 2 āhatam 3 ahatam 4 tantrakam 5 niṣpravāṇi 6 . iti śabdaratnāvalī .. navāmbaram 7 ityamaraḥ . 2 . 6 . 112 .. atha navavastraparidhānadinam . tatra vārāḥ budhabṛhaspatiśukrāṇām . nakṣatrāṇi rohiṇīmṛgaśiromaghānurādhādhaniṣṭhāpuṣyaviśākhāhastācitrottaraphalgunyuttarāṣāḍhottarabhādrapadāśvinīsvātīpunarvasurevatyaḥ ..
     ghaniṣṭhā rohiṇī hastāviśākhā cottarāsu ca .
     jyeṣṭhā punarvasusvātī citrāśvinī ca revatī ..
iti sārasaṃgrahaḥ .. api ca .
     dhātānurādhavasupuṣyaviśākhahastācitrottarāśvipavanāditirevatīṣu .
     janmarkṣajīvabudhaśukradinotsavādau dhāryaṃ navaṃ vasanamīśvaravipratuṣṭau ..
     śīrṇaṃ ravau satatamambubhirārdramindau bhaume śucaṃ budhadine ca bhaveddhanāya .
     jñānāya mantriṇi bhṛgau priyasaṅgamāya mande marāya ca navāmbaradhāraṇaṃ syāt ..
iti samayapradīpaḥ ..

navaśāyakaḥ, puṃ, (navavidhaḥ śāyaka iva .) navadhā gopādijātiviśeṣaḥ . navaśāka iti bhāṣā .. yathā, parāśarasaṃhitāyām .
     gopamālī tathā tailī tantrī modakavārajī .
     kulālaḥ karmakāraśca nāpito navaśāyakāḥ ..


navasūtikā, strī, (navā sūtiḥ prasavo yasyāḥ . kap .) dhenuḥ . ityamaraḥ . 2 . 9 . 71 .. nūtanaprasavāyāñca ..

navāṃśaḥ, puṃ, (navamo'ṃśaḥ .) meṣādidbādaśalagnānāṃ navabhāgaḥ . yathā, dīpikāyām .
     carāṇāṃ satrikoṇānāṃ taccarādyā navāṃśakāḥ ..
     meṣakeśaridhanuṣāṃ meṣādyāstu navāṃśakāḥ .
     vṛṣakanyāmṛgāṇāñca makarādinavāṃśakāḥ ..
     tulāmithunakumbhānāṃ tūlādyāḥ samudāhṛtāḥ .
     karkivṛścikamīnānāṃ karkaṭādyā navāṃśakāḥ ..
     svanavāṃśastu rāśīnāṃ vargottama iti smṛtaḥ ..
iti jyotistattvam .. (navabhāgamātram ..)

navāṅgā, strī, (navamiva aṅgaṃ yasyāḥ . ṭāp .) karkaṭaśṛṅgī . iti rājanirghaṇṭaḥ .. (navavidhena draṃvyeṇa aṅgaṃ yasyeti vigrahe .) pācanaviśeṣe, klī . yathā, vaidyake .
     viśvāmṛtābdabhūnimbaiḥ pañcamūlīsamanvitaiḥ .
     kṛtaḥ kaṣāyo hantyāśu vātapittodbhavaṃ jvaram ..


[Page 2,843a]
navānnaṃ, klī, (navaṃ nūtanaṃ annam .) nūtanānnam . tannimittaśrāddham . yathā -- varāha uvāca .
     akṛtvā yo navānnāni mama karmaparāyaṇaḥ .
     bhuñjanti ye navānnāni paraiḥ śaktāni kena ha ..
     nāhaṃ lobhena cecchāmi punarbhogena sundari ! .
     avaśyameva kartavyaṃ mama karmaparāyaṇaiḥ ..
     tato bhāgavato bhūtvā navānnaṃ yo na kārayet .
     pitarastasya nāśnanti varṣāṇi daśa pañca ca ..
     adattvā yastu bhuñjīta navānnāni kathañcana .
     na tasya dharmo vidyeta evametanna saṃśayaḥ ..
     anyacca te pravakṣyāmi yena tatra pramucyate .
     prāyaścittaṃ mahābhāge ! mama bhaktasukhāvaham ..
     upavāsaṃ trirātrantu tata ekena vā punaḥ .
     ākāśaśayanaṃ kṛtvā caturthe'hani śudhyati ..
     evaṃ tatra vidhiṃ kṛtvā udite ca divākare .
     pañcagavyaṃ tataḥ pītvā śīdhraṃ sucyeta kilviṣāt ..
     ya etena vidhānena prāyaścittaṃ samācaret .
     sarvasaṅgān ṣarityajya mama lokāya gacchati ..
iti navānnabhokṣaṇāparādhaprāyaścittam .. iti varāhapurāṇam .. * .. tasya niṣiddhadinaṃ yathā --
     sūrye caiva viśākhage smaratithau pāpe trijanmānvite nandāmandamahījakāvyadivase pauṣe madhau kārtike .
     bheṣūgrāhiśiveṣu viṣṇuśayane kṛṣṇe śaśinyaṣṭame śrāddhaṃ bhojanakaṃ navānnavihitaṃ puttrārthanāśapradam ..
sūrye caiva viśākhage mārgaśīrṣasya viṃśatidaṇḍādhikaprathamadinatrayāvasthite sūrye . smaratithau trayodaśyām . pāpe pañcamatārātraye . ugraḥ pūrbātrayamaghābharaṇyaḥ . ahiraśleṣā . śiva ārdrā .
     jyeṣṭhāśeṣārdhage sūrye mṛganetraniśātmake .
     navānnairbhojanaṃ śrāddhaṃ janmacandre tithau na ca ..
     aśleṣākṛttikājyeṣṭhāmūlājapadakeṣu ca .
     bhṛgubhaumadine riktatithau nādyānnavaudanam ..
tasya vidhiryathā --
     prāśnīyāddadhisaṃyuktaṃ navaṃ viprābhimantritam .. dīpikāyām .
     bheṣūgrāhiśivānyeṣu vibhaumaśanivāsare .
     annaprāśanavat kuryānnavānnaphalabhakṣaṇam ..
adhikantu .
     hastā svātipunarvasū mṛgaśiraḥpuṣyānurādhā tathā mūlāyāṃ śravaṇe ca revatidhane citrāmale vāruṇe .
     brāhme śakraviśākhayośca turage saumyendujīvāhake candre śobhanatārake ca śubhadaṃ śrāddhaṃ navānnaiḥ kṛtam ..
bhojarājaḥ .
     brahmā viṣṇubṛhaspatī śaśadharo mārtaṇḍapauṣṇāditī maitre caiva viśākhavāyudhanabhe mūlāśvivahnau tathā .
     śakre vāruṇa ṛkṣake śubhadine śrāddhaṃ navaṃ śasyate nandābhārgavabhūmijeṣu na bhavecchrāddhaṃ navānnodbhavam ..
iti jyotistattvam .. āśviṃnādhikāre .
     śuklapakṣe navaṃ dhānyaṃ jñātvā pakvaṃ suśobhanam .
     gacchet kṣetrī vidhānena gītavādyapuraḥsaraḥ ..
ityādinā brahmapurāṇena śrāddhavidhānāt .. api ca .
     śaradvasantayoḥ kecinnavayajñaṃ pracakṣate .
     dhānyapākavaśādanye śyāmāko vaninaḥ smṛtaḥ ..
iti malamāsatattvam ..

navāmbaraṃ, klī, (navaṃ nūtanamambaraṃ vastram .) nūtanavastram . ityamaraḥ . 2 . 6 . 112 .. (yathā, samayapradīpe .
     śīrṇaṃ ravau satatamambubhirārdramindau bhaume śucaṃ budhadine ca bhaveddhanāya .
     jñānāya mantriṇi bhṛgau priyasaṅgamāya mande marāya ca navāmbaradhāraṇaṃ syāt ..
)

navārciḥ, [s] puṃ, (nava arcīṃṣi yasya .) maṅgalagrahaḥ . iti trikāṇḍaśeṣaḥ .. (klī, navaṃ nūtanaṃ arciḥ .) navaśikhā .. (nava arcīṃṣi iti vigraheṇa tu navasaṃkhyakakiraṇārthe bahuvacanam ..)

navāhaḥ, puṃ, (navaṃ ahaḥ . samāse ṭac .) navadinam . pratipattithiḥ . iti viśvaḥ ..

navikā, strī, (navo'styasyā iti . nava + ṭhan + ṭāp . naviṃ navaṃ kāyati iti vā .) navaśabdayuktā . iti strītyaprakaraṇe durgādāsaḥ ..

navīnaṃ, tri, (navameva . nava + navasya nvādeśotnaptanapkhāśca pratyayā vaktavyāḥ . 5 . 4 . 25 . ityasya vārtikoktyā khaḥ nvādeśaśca .) nūtanam . ityamaraḥ . 3 . 1 . 77 .. (yathāha gadādharaḥ .
     gadādharavinirmitā vividhadurgatarkāṭabī navīnapadavīmudaṃ vitanutāṃ satāṃ dhīmatām ..)

navoḍhā, strī, (navā nūtanā ūḍhā) navavivāhitā . tatparyāyaḥ . vadhūḥ 2 janī 3 . iti jaṭādharaḥ .. navavarikā 4 dikkarī 5 navayauvanā 6 . iti hārāvalī . 154 .. mugdhānāyikābhedaḥ . tasyā lakṣaṇaṃ yathā . lajjābhayaparādhīnaratirnavoḍhā .. tasyā udāharaṇaṃ yathā, rasamañjaryām .
     balānnītā pārśvaṃ mukhamanumukhaṃ naiva kurute dhunānāmūrdhānaṃ kṣipati vadanaṃ cumbanavidhau .
     hṛdi nyastaṃ hastaṃ kṣipati gamanāropitamanā navoḍhā voḍhāraṃ ramayati ca santāpayati ca ..


navodakaṃ, klī, (navamudakam .) nūtanajalam . yathā, mitākṣarāyāṃ smṛtiḥ .
     kāle navodakaṃ śuddhaṃ na pātavyañca tat tryaham .
     akāle tu daśāhāni pītvā nādyādaharniśam ..
iti śuddhitattvam .. tannimittakaṃ śrāddhaṃ kartavyam . yathā, śātātapaḥ . navodake navānne ca gṛhapracchādane tathā . pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca .. tasmāddadyāt sadā yukto vidbatsu brāhmaṇeṣu ca .. navodake varṣopakrame . ārdrāgate ravāviti yāvat .
     ārdrādito viśākhāntaṃ ravicāreṇa varṣati . iti navyavardhamānadhṛtāt ..
     prāviṭkāle samāyāte raudraṛkṣagate ravau .
     nāḍīvedhasamāyoge jalayogaṃ vadāmyaham ..
iti rudrayāmalācca .. raudramārdrā .. * .. navodakaśrāddhasya sāvakāśatvāt trayodaśyādikaniṣedhamāha dīpikāyām .
     trayodaśīṃ janmadinañca nandāṃ janmarkṣatārāṃ sitavāsarañca .
     tyaktvā harījyendukarāntyamaitradhruveṣu ca śrāddhavidhānamiṣṭam ..
sitavāsaraṃ śukravāram . ṛkṣaṃ rāśiḥ . haryādayaḥ śravaṇapuṣyamṛgaśirohastārevatyanurādhottarātritayarohiṇyaḥ . kṛṣṇapakṣe cennavodakaśrāddhakālastadobhayoḥ śrāddhayostantrāt siddhiḥ . iti tithyāditattvam ..

navoddhṛtaṃ, klī, (navamuddhṛtam .) navanītam . ityamaraḥ . 2 . 9 . 52 .. nūtanotthite, tri ..

navyaṃ, tri, (nūyate stūyate iti . nu stutau + aco yat . 3 . 1 . 97 . iti yat . yadvā, navameva . śākhādibhyo yat . 5 . 3 . 103 . iti svārthe yat .) nūtanam . ityamaraḥ . 3 . 1 . 77 .. (yathā, ṛgvede . 3 . 55 . 16 .
     navyā navyā yuvatayo bhavantīrmahaddevānāmasuratvamekam .. stutyam . yathā, ṛgvede . 5 . 13 . 3 .
     kayā no agna ṛtayannṛtena bhuvo navedā ucathasya navyaḥ ..) klī, stutiḥ . nu la stutau bhāve al navaśabdāt svārthe ye niṣpannaḥ ..

navyaḥ, puṃ, (nūyate iti . nu + yat .) raktapunarnavā . iti rājanirghaṇṭaḥ ..

naśākaḥ, puṃ, (naśyatīti . naśa nāśe + ākaḥ khajādeḥ sa tu kit . 1 . 223 . iti uṇādikoṣaṭīkādhṛtasūtrāt ākaḥ .) kākabhedaḥ . ityuṇādikoṣaḥ ..

naśitā, [ṛ] tri, nāśāśrayaḥ . iti naśadhātoḥ kartari tṛcpratyayaniṣpannaḥ ..

naśyatprasūtikā, strī, (naśyantī prasūtiḥ santatiryasyāḥ . kap . tataṣṭāp .) mṛtavatsā . tatparyāyaḥ . nanduḥ 2 mṛtaputtrikā 3 . iti hemacandraḥ . 3 . 195 ..

naśvaraḥ, tri, (naśyatīti . naśa + iṇnaśajisartibhyaḥ kvarap . 3 . 2 . 163 . iti kvarap .) nāśapratiyogī . dhvaṃsayogyaḥ . iti naśadhātoḥ kartari varapratyayaniṣpannaḥ .. (yathā, bhāgavate . 5 . 18 . 4 .
     vadanti viśvaṃ kavayaḥ sma naśvaraṃ paśyanti cādhyātmavido vipaścitaḥ .
     tathāpi muhyanti tavāja māyayā suvismitaṃ kṛtyamajaṃ nato'smi tam ..
)

naṣṭaḥ, tri, (naśa + ktaḥ .) adarśanaviśiṣṭaḥ . tatparyāyaḥ . tirohitaḥ 2 . ityamaraḥ . 2 . 8 . 112 .. (yathā, pañcatantre . 1 . 378 .
     naṣṭaṃ mṛtamatikrāntaṃ nānu śocanti paṇḍitāḥ .
     paṇḍitānāñca mūrkhāṇāṃ viśeṣo'yaṃ yataḥ smṛtaḥ ..
adhamaḥ . yathā, cāṇakye . 80 .
     asantuṣṭā dvijā naṣṭāḥ santuṣṭā iva pārthivāḥ .
     salajjā gaṇikā naṣṭā nirlajjāstu kulastriyaḥ ..
pracalitaḥ . yathā, harivaṃśe . 174 . 123 .
     tṛtīye tu muhūrte sā naṣṭā bāṇapurāt tadā .
     sakhīpriyaṃ cikīrṣantī pūjayantī tapodhanān ..
palāyitaḥ . yathā, ratnāvalyām .
     naṣṭaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapām .. niṣphalaḥ . yathā, manuḥ . 3 . 180 .
     naṣṭaṃ devalake dattaṃ apratiṣṭhantu bārdhuṣau ..) nāśāśrayaḥ . yathā . yogo naṣṭaḥ parantapaḥ .. iti śrībhagavadgītā .. nāśe, klī ..

naṣṭacandraḥ, puṃ, (naṣṭo duṣṭaścandraḥ .) saurabhādrasyobhayapakṣe caturthyāmuditaścandraḥ . yathā -- naṣṭaścandro na dṛśyaśca bhādre māsi sitāsite . caturthyāmudito'śuddhaḥ pratiṣiddho manīṣibhiḥ .. candrastārāpaharaṇaṃ kalaṅkamatiduṣkaram . tasmai dadāti he nanda ! kāmato yadi paśyati .. akāmato naro dṛṣṭvā mantrapūtaṃ jalaṃ pibet . tadā śuddho bhavet sadyo niṣkalaṅkī mahītale ..
     siṃhaḥ prasenamavadhīt siṃho jāmbavatā hataḥ .
     sukumāraka ! mārodīstava hyeṣa syamantakaḥ ..
iti mantreṇa pūtaśca jalaṃ sādhuḥ pibeddhruvam .. purā tārā guroḥ patnī navayauvanasaṃyutā . ratnabhūṣaṇabhūṣāḍhyā ratnasūkṣmāmbarā satī .. suśroṇī susmitā ramyā sundarī sumanāharā . atīvakavarīramyā mālatīmālyabhūṣitā .. sindūravindunā sākaṃ cārucandanavindubhiḥ . kastūrīvindunādhaśca bhālamadhyasthalojjvalā .. ratnendrasāranirmāṇakvaṇanmañjīrarañjitā . suvakralocanā śyāmā sucārukajjalojjvalā .. sucārucārumuktābhadantapaṅktimanoharā . ratnakuṇḍalayugmena cārugaṇḍasthalojjvalā .. kāminīṣvatulā bālā gajendramandagāminī . sukomalā candramukhī kāmādhārā ca kāmukī .. svargamandākinītīre snātā snigdhāmbarā varā . dhyāyantī gurupādaṃ sā svagṛhaṃ gamanonmukhī .. dṛṣṭvā tasyāśca sarvāṅgamanaṅgavāṇapīḍitaḥ . bhādre caturthyāñcandraśca jahāra cetanaṃ vraja ! .. jñānaṃ kṣaṇena saṃprāpya rathastho rasiko balī . rathamārohayāmāsa kare dhṛtvā ca tārakām .. kāmonmattaḥ kāminīntāṃ samāśliṣya cucumba saḥ . śṛṅgāraṃ kartumudyanta tamuvāca gurupriyā .. tārakovāca . tyaja māṃ tyaja māṃ candra ! sureṣu kulapāṃsaka ! . gurupatnīṃ brāhmaṇīñca pativrataparāyaṇām .. gurupatnīsaṅgamane brahmahatyāśataṃ labhet . puttrastvaṃ tava mātāhaṃ dhairyaṃ kuru sureśvara ! .. dhik tāṃ śrutvā suragururbhasmībhūtaṃ kariṣyati . gurupatnī viprapatnī yadi sā ca pativratā .. brahmahatyāsahasrañca tasyāḥ saṅgamane labhet . puttrādhikaśca śiṣyaśca priyomatsvāmino bhavān .. svadharmaṃ rakṣa pāpiṣṭha ! māmeva mātaraṃ tyaja . dāsyāmi strīvadhaṃ tubhyaṃ yadi māṃ saṃgrahīṣyasi .. vilaṅghya tārāvacanaṃ tāñca sambhoktumudyatam . śaśāpa tārā kopena niṣkāmā sā pativratā .. rāhugrasto ghanagrastaḥ pāpayukto bhavān bhava . kalaṅkī yakṣmaṇā grasto bhaviṣyasi na saṃśayaḥ .. candramevaṃ tadā tūrṇaṃ kāmadevaṃ śaśāpa sā . tejasvinā kenacittvaṃ bhasmībhūto bhaviṣyasi .. candrastārāṃ gṛhītvā ca kṛtvā ca ramaṇaṃ vraja ! . kroḍe nidhāya prayayau rudantīṃ tāṃ śucismitām .. nirjane nirjane ramye śaile śaile manohare . tatra dṛṣṭvāsuraguruṃ baligehāt samāgatam .. praṇamyaṃ sarvamuktvā ca candrastaṃ śaraṇaṃ yayau . śukrastaṃ bodhayāmāsa vacanaṃ nītiyuktitaḥ .. śukra uvāca . śṛṇu vatsa ! pravakṣyāmi gurave dehi tārakām . gurupatnīṃ mātṛparāṃ tyaja madbacanādvidho ! .. kuru pāpakṣayopāyaṃ nivṛttistu mahāphalā . satīnāṃ gurupatnīnāṃ grahaṇena balena ca .. brahmahatyāsahasrāṇāṃ pātakaṃ labhate janaḥ . kumbhīpāke pacyate ca yāvadbai brahmaṇaḥ śatam .. bṛhaspatiśca tejasvī tvāṃ bhasmīkartumīśvaraḥ . na cakāra kṛpāluścet priyaśiṣyeṇa hetunā .. utathyapatnīṃ dṛṣṭvā sa purā reme sakāmataḥ . tatpateḥ śāpato'syaiva paragrastā priyā satī ..
     etasminnantare brahmā bodhayitvā kaviṃ vibhuḥ .
     samānīya niśānāthaṃ tārakāsahitaṃ vraja ! .
     śambhośca caraṇāmbhoje cakāra ca samarpaṇam ..
     śambhustaṃ prītiyuktaśca vāsayāmāsa vakṣasi ..
     dattvā tasmai pādareṇuṃ niṣpāpañca cakāra saḥ .
     dattvā tanmastake hastaṃ kṛpālurabhayaṃ dadau ..
     kṣīrode sthāpayitvā ca prāyaścittena śaṅkaraḥ .
     cakāra candraṃ niṣpāpaṃ brahmaṇā sahitaḥ śucim ..
     yogena candraṃ yogīndro dbikhaṇḍañca cakāra saḥ .
     rarakṣārdhaṃ lalāṭe ca so'pyardhaṃ brahmaṇaḥ puraḥ ..
     ataeva mahādevo babhūva candraśekharaḥ .
     mṛgāṅko lajjitastatra kalaṅkī devasaṃsadi ..
     lajjayā ca svayogena dehatyāgañcakāra saḥ .
     taccharīrañca kṣīrode brahmaṇā ca samarpitam ..
     rurodātriśca kṛpayā śucā kṣīrodadhestaṭe .
     atreścakṣurjalaṃ tasya papāta ca jale vraja ! ..
     bhasmādbabhūva candraśca niṣpāpo devasaṃsadi .
     brahmā ca bhagavān śambhurabhiṣekañcakāra tam ..
     uvāca ca mahādevo nirbhayaṃ devasaṃsadi ..
     mahādeva uvāca .
     svasthānaṃ gaccha puttra ! tvaṃ kuru svaviṣayaṃ mudā .
     paścāt śvaśuraśāpena yakṣmagrasto bhaviṣyasi ..
     vyarthaṃ pativratāśāpaṃ kartumīśaśca ko bhuvi .
     mamāśiṣā yakṣmaṇaśca pratikāro maviṣyati ..
     yasmādbhādracaturthyāntu gurupatnī kṣatā kṛtā .
     tasmāttasmindine vatsa ! pāpadṛśyo yuge yuge ..
     mā bhuktaṃ kṣīyate karma kalpakoṭiśatairapi .
     avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham ..
     dehatyāgena he vatsa ! karmabhogo na naśyati .
     prāyaścittānna sandeho hyastameva bhaviṣyati ..
     tārāpaharaṇaṃ vatsa ! kalaṅkaścandramaṇḍale .
     mṛgākṛtaṃ vilagnañca maviṣyati yuge yuge ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 80-81 aḥ ..

naṣṭaceṣṭatā, strī, (naṣṭā ceṣṭā yasya . tasya bhāvaḥ . tal .) pralayaḥ . ityamaraḥ . 1 . 7 . 33 .. śokādinā parispandanāśo naṣṭaceṣṭatā tatra pralayaḥ pralīyate'nena pralayaḥ lī ṅa ṣa o śliṣi al . pralayaḥ sāttviko bhāvaḥ mūrchetyarthaḥ . iti sarvasvam .. harṣaśokādibhiraśeṣaceṣṭānāśaḥ pralaya ityarthaḥ . iti bharataḥ .. īhāśūnyatā ca ..

naṣṭāgniḥ, puṃ, (naṣṭaḥ pramādāt nirvāṇamāptaḥ agniryasya .) yasyāgnihotriṇaḥ pramādādinā kāraṇāntareṇa vā agnirnaṣṭo nirvāṇaḥ syāt saḥ . tatparyāyaḥ . vīrahā 2 . ityamaraḥ . 2 . 7 . 53 ..

naṣṭāptisūtraṃ, klī, (naṣṭasya caureṇāpahṛtasya vastuna āptiḥ tasyāḥ sūtramiva .) kiñcitprāptacauranītadravyam . tatparyāyaḥ . loptram 2 . iti hārāvalī . 158 ..

naṣṭendukalā, strī, (naṣṭā indukalā yasyām .) kuhūḥ . ityamaraḥ . 1 . 4 . 9 ..

nasā, strī, (nas + vā ṭāp . yadvā, nasate kuṭilatāṃ prakāśayatīti . nasa kauṭilye + ac . ṭāp .) nāsikā . iti trikāṇḍaśeṣaḥ ..

nastaḥ, puṃ, (nasate kuṭilatāṃ prakāśayatyaneneti . nas + ktaḥ . bāhulakāt iḍabhāvaḥ .) nāsikā . iti śabdamālā .. (yathā, mahābhārate . 5 . 131 . 10 .
     netrābhyāṃ nastataścaiva śrotrābhyāñca samantataḥ .
     prādurāsan mahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ ..
) nasye, klī . iti ratnamālā .. pañcavidhanastakarmāṇi yathā --
     pratimarṣo'vapīḍaśca nasyaṃ pradhamanantathā .
     śirovirecanañcaiva nasta karma tu pañcadhā ..
     īṣaducchvasanāt sneho yāvān vaktaṃ prapadyate .
     naste niṣiktastaṃ vidyāt pratimarṣaṃ pramāṇataḥ ..
     pratimarṣaśca nasyārthaṃ karoti ca na doṣabhāk .
     śodhanaḥ stambhanastu syādavapīḍo dbidhā mataḥ ..
     avapīḍya dīyate yasmādavapīḍastataḥ smṛtaḥ .
     snehārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ tathā ..
     balārthaṃ dīyate sneho nastaśabdo'tra vartate .
     nasyasya snaihikasyātra deyāstvaṣṭau tu vindavaḥ ..
     pratyekaśo nastakayornṛṇāmiti viniścayaḥ ..
iti vaidyakaparibhāṣā ..
     śuktiśca pāṇiśuktiśca mātrāstisaḥ prakīrtitāḥ .
     dvātriṃśadbindavaścātra śuktirityabhidhīyate ..
     dviśuktī pāṇiśuktiśca deyāstu kuśalairnaraiḥ .
     tailaṃ kaphe ca vāte ca kevale pavane vasām ..
     dadyānnasyaṃ sadā pitte sarpirmajjāṃ samārute .
     dhmāpanaṃ recanaṃ cūrṇaṃ yuñjyāttaṃ mukhavāyunā ..
     ṣaḍaṅguladbimukhayā nāḍyā bheṣajagarbhayā .
     sa hi bhūritaraṃ doṣaṃ cūrṇatvādapakarṣati ..
     śirovirecanadravyaiḥ snehairvātaiḥ prasādhitaiḥ .
     śirovirecanaṃ dadyāt rogeṣveteṣu buddhimān ..
     gaurave śirasaḥ śūle jāḍye syande galāmaye .
     śothagaṇḍakrimigranthikuṣṭhāpasmārapīnase ..
     toyamadyagarasnehapītānāṃ pātumicchatām .
     bhuktabhaktaśiraḥ snātasnātukāmasutāsṛjām ..
     navapīnasarogārtasūtikāśvāsakāsinām .
     śuddhānāṃ dattavastīnāṃ tathā nārtavadurdine ..
     anyatrātyayike vyādhau naiṣāṃ nasyaṃ prayojayet .
     na nasyaṃ nyūnasaptābde nātītāśītivatsare .
     na conadbādaśe dhūmaḥ kavaḍo nonapañcame ..
     na śuddhirnyūnanavame na cātikrāntasaptatau .
     ājanmamaraṇaṃ śastaṃ pratimarṣantu vastivat ..
iti sārakaumudī ..

nastā, strī, (nasta + ṭāp .) nāsākṛtaṃ chidram . iti nastitaśabdaṭīkāyāṃ bharataḥ ..
     nastābhedanadāhābhyāṃ karṇadāhādibhedanaiḥ .
     atidāhātivāhābhyāṃ vadhe cāndrāyaṇañcaret ..
iti smṛtiḥ ..

nastitaḥ, puṃ, (nastā nāsācchidraṃ jātā asya . tārakāditvāditac .) nāsānihitarajjuvalīvardādi . nākphoṃ ḍā valada iti bhāṣā . tatparyāyaḥ . nasyotaḥ 2 . ityamaraḥ . 2 . 9 . 63 ..

nastotaḥ, puṃ, (ve ña tantusantāne + bhāve ktaḥ . naste nāsikāyāṃ ūtaṃ vayanaṃ yasya .) nastitaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

nasyaṃ, klī, (nāsikāyai hitam . nāsikā + yat . nasādeśaśca .) nāsikādeyacūrṇādi . tatparyāyaḥ . nastam 2 lāvaṇam 3 . iti ratnamālā .. yathā, vaidyakaparibhāṣāyām .
     vamanaṃ recanaṃ nasyaṃ nirūhaścānuvāsanam .
     jñeyaṃ pañcavidhaṃ karma mātrā tasya pravakṣyate ..
nāsādvārā deyauṣadhaviśeṣaḥ . yathā --
     prasthe dve gaṇḍamālānāṃ kvāthayet droṇamambhasām .
     caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet ..
     kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet .
     punarnavāṃ gokṣurakaṃ saindhavaṃ tryuṣaṇaṃ vacā ..
     saralaṃ suradāruśca bṛhatī kaṇṭakārikā .
     nasyapānāddharatyeva karṇaśūlaṃ hanugraham ..
iti gāruḍe 198 adhyāyaḥ .. api ca .
     siddhārthakavacāhiṅgukarañjaṃ devadāru ca .
     mañjiṣṭhā triphalā śvetā śirīṣo rajanīdbayam ..
     priyaṅgunimbatrikaṭu gomūtreṇāvagharṣitam .
     nasyamālepanañcaiva snānamudbartanaṃ tathā ..
     apasmāraviṣonmādaśoṣālakṣmījvarāpaham .
     bhūtebhyaśca bhayaṃ hanti rājadvāre ca śāsanam ..
iti gāruḍe 199 adhyāyaḥ .. (yathāṃ ca .
     nasyantat kathyate dhīrairnāsāgrāhyaṃ tadauṣadham .
     nāvanaṃ nasyakarmeti tasya nāmadvayaṃ matam ..
     nasyabhedo dbidhā prokto recanaṃ snehanantathā .
     recanaṃ karṣaṇaṃ proktaṃ snehanaṃ bṛṃhaṇaṃ matam ..
     kaphapittāniladhvaṃse pūrbamadhyāparāhṇake .
     dinasya gṛhyate nasyaṃ rātrau vāpyutkaṭe gade ..
     nasyaṃ tyajedbhojanānte durdine cāpi tarpaṇe .
     tathā navapratiśyāyī garbhiṇī garadūṣitaḥ ..
     ajīrṇī dattavastiśca pītasnehodakāsavaḥ .
     kruddhaḥ śokābhibhūtaśca tṛṣārto vṛddhabālakau ..
     vegāvarodhī tāpī ca snātukāmaśca varjayet .
     aṣṭavarṣasya bālasya nasyakarma samācaret ..
     aśītivarṣādūrdhañca nāvanaṃ naiva dīyate .
     atha vairecanaṃ nasyaṃ grāhyaṃ tailaiḥ sutīkṣṇakaiḥ ..
     tīkṣṇabhejasasiddhairvā snehaiḥ kvāthai rasaistathā .
     nāsikārandhrayoraṣṭau ṣaṭ catvāraśca vindavaḥ ..
     pratyekaṃ recane yojyā mukhyamadhyāntamātrayā .
     nasyakarmaṇi dātavyaṃ śāṇaikaṃ tīkṣṇamauṣadham ..
     hiṅguḥ syādyavamātrastu māṣaikaṃ saindhavaṃ matam .
     kṣīrañcaivāṣṭaśāṇaṃ syāt pānīyañca trikārṣikam ..
     kārṣikaṃ madhuraṃ dravyaṃ nasyakarmaṇi yojayet ..
     avapīḍaḥ pradhamanaṃ dvau bhedāvaparau smṛtau .
     śiro virecanasthāne tau tu deyau yathāyatham ..
     kalkīkṛtādauṣadhādyaḥ pīḍito niḥsṛto rasaḥ .
     so'vapītaḥ samuddiṣṭastīkṣṇadravyasamudbhavaḥ ..
     ṣaḍaṅgulā dvivaktrāyā nāḍīcūrṇantayā dhamet .
     tīkṣṇaṅkolamitaṃ vaktravātaiḥ pradhamanaṃ hitam ..
     ūrdhvajatrugate roge kaphaje svarasaṃkṣaye .
     arocake pratiśyāye śiraḥśūle ca pīnase ..
     śophāpasmārakuṣṭheṣu nasyaṃ vairecanaṃ hitam .
     bhīrustrīkṛśabālānāṃ nasyaṃ snehena śasyate ..
     galaroge sannipāte nidrāyāṃ viṣamajvare .
     manovikāre kramiṣu yujyate cāvapīḍanam ..
     atyantotkaṭadoṣeṣu visaṃjñeṣu ca dīyate .
     carṇaṃ pradhamanandhīraistaddhi tīkṣṇataraṃ yataḥ ..
     nasyaṃ syādguḍaśuṇṭhībhyāmpippalyā saindhavena ca .
     jalapiṣṭena tenākṣikarṇanāsāśirogadāḥ ..
     hanumanyāgalodbhūtā naśyanti bhujapṛṣṭhajāḥ .
     madhūkasārakṛṣṇābhyāṃ vacā maricasaindhavaiḥ ..
     nasyaṅkoṣṇajale piṣṭaṃ dadyāt saṃjñā prabodhanam ..
     apasmāre tathonmāde sannipāte'patantrake ..
iti madhyakhaṇḍe viṃśe'dhyāye śārṅgadhareṇoktam ..
     nasyakarma yathākālaṃ yo yathoktaṃ niṣevate .
     na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate ..
     na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ .
     na ca keśāḥ praluṭyante vardhante ca viśeṣataḥ .
     manyāstambhaḥśiraḥśūlamarditaṃ hanusaṃgrahaḥ ..
     pīnasārdhāvabhedau ca śiraḥkampaśca śāmyati .
     sirāḥ śiraḥkapālānāṃ sandhayaḥ snāyukaṇḍarāḥ ..
     nāvanaprīṇitāścāsya labhante'bhyadhikaṃ balam ..
     mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān .
     sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam ..
     na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ .
     jīryataścottamāṅge ca jarā na labhate balam ..
iti carake sūtrasthāne pañcame'dhyāye ..
     auṣadhamauṣadhasiddho vā sneho vā nāsikābhyāṃ dīyata iti nasyaṃ taddvividhaṃ śirovirecanaṃ snehanañca . taddvividhamapi pañcadhā . tadyathā . nasyaṃ śirovirecanaṃ pratimarśo'vapīḍaḥ pradhamanañca . teṣu nasyaṃ pradhānaṃ śirovirecanañca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo'vapīḍaḥ pradhamanañca . tato nasyaśabdaḥ pañcadhā nipātitaḥ . tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ . tattu nasyaṃ deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogasya śoṣāpabāhukākālajavalīpalitaprādurbhāvadāruṇapravādheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti ..
     tatraitaddvividhamabhuktavato'nnakāle pūrbāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇāmaparāhṇe vātarogiṇām .. iti suśrute cikitsitasthāne 40 adhyāye ..) nāsāyā hite tatsambandhini ca, tri . pragrahe, puṃ . iti saṃkṣiptasāravyākaraṇam ..

nasyā, strī, (nāsikāyai hitā . nāsikā + śarīrāvayavāt yat . 5 . 1 . 6 . iti yat tato nasādeśaḥ .) nāsikā . yathā --
     ghrāṇaṃ gandhavahā nāsānasā nasyā ca nāsikā .. iti bharataghṛtasāhasāṅkaḥ .. (nāsākṛtachidram . iti kaścit .)

nasyotaḥ, puṃ, (nasyayā nāsārajjvā ūtaḥ .) nastitaḥ . ityamaraḥ . 2 . 9 . 63 .. (yathā, mahābhārate . 3 . 30 . 26 .
     maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ ..)

nahi, vya, niṣedhaḥ . (yathā --
     iyaṃ sandhyā dūrādupagato hanta malayāt tadekāṃ tvadgehe vinayavati ! neṣyāmi rajanīm .
     samīreṇoktvaivaṃ navakusumitā cūtalatikā dhūnānā mūrdhānaṃ nahi nahi nahītyeva kurute ..
ityudbhaṭaḥ ..) abhāvaḥ . tatparyāyaḥ . a 2 no 3 na 4 . ityamaraḥ .. ana 5 anā 6 nā 7 . iti bharataḥ .. (yathā, mahābhārate . 4 . 24 . 13 . nahi vidmo gatiṃ teṣāṃ vāsaṃ hi narasattama ! ..)

nahuṣaḥ, puṃ, (nahyate iti . naha + pṝnahikalibhya uṣac . uṇāṃ . 4 . 75 . iti kartari karmaṇi vā uṣac .) nāgabhedaḥ . (yathā, mahābhārate . 1 . 35 . 9 .
     āptaḥ karoṭakaścaiva śaṅkho bāliśikhastathā .
     niṣṭhānako hemaguho nahuṣaḥ piṅgalastathā ..
) candravaṃśīyarājabhedaḥ . iti medinī . ṣe, 38 .. sa ca purūravaso jyeṣṭhaputtrasyāyuṣaḥ sutaḥ . iti purāṇam .. (ayaṃ hi agastyaśāpāt ajāgaratvamāpto vanamadhye bahukālaṃ sthitavān tataḥ kadācit bhīmaṃ pragṛhya yudhiṣṭhirāt muktimāpa . etadviṣaraṇaṃ yathā, mahābhārate . 3 . 181 . 33 -- 45 .
     ahaṃ hi divi divyena vimānena caran purā .
     abhimānena mattaḥ san kiñcinnānyadacintayam ..
     brahmarṣidevagandharvayakṣarākṣasapannagāḥ .
     karānmama prayacchanti sarve trailokyavāsinaḥ ..
     cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīśvara ! .
     tasya tejo harāmyāśu taddhi dṛṣṭairbalaṃ mama ..
     brahmarṣīṇāṃ sahasraṃ hi uvāha śivikāṃ mama .
     sa māmapanayo rājan ! bhraṃśayāmāsa vai śriyaḥ ..
     tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ .
     agastyena tato'smyukto dhvaṃsa sarpeti vai ruṣā ..
     tatastasmādvimānāgrāt pracyutaścyutabhūṣaṇaḥ .
     prapatan bubudhetmānaṃ vyālībhūtamadhomukham ..
     ayācantamahaṃ vipraṃ śāpasyānto bhavediti .
     pramādāt saṃpramūḍhasya bhagavan ! kṣantumarhasi ..
     tataḥ sa māmuvācedaṃ prapatantaṃ kṛpānvitaḥ .
     yudhiṣṭhiro dharmarājaḥ śāpāttvāṃ mokṣayiṣyati ..
     abhimānasya ghorasya pāpasya ca narādhipa ! .
     phale kṣīṇe mahārāja ! phalaṃ puṇyamavāpsyasi ..
     tato me vismayo jātastaddṛṣṭvā taṣaso balam .
     brahma ca brāhmaṇatvañca yena tvāhamacūcudam ..
     satyaṃ damastapo dānamahiṃsā dharmanityatā .
     sādhakāni sadā puṃsāṃ na jātirna kulaṃ nṛpa ! ..
     ariṣṭa eṣa te bhrātā bhīmaseno mahābalaḥ .
     svasti te'stu mahārāja ! gamiṣyāmi divaṃ punaḥ ..
     vaiśampāyana uvāca .
     ityuktvājagaraṃ dehaṃ muktvā sa nahuṣo nṛpaḥ .
     divya vapuḥ samāsthāya gatastridivameva hi .. * ..
(nahyati sarvāṇi bhūtāni māyayeti . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 47 .
     iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ ..)

nahuṣākhyaṃ, klī, (nahuṣa ākhyā yasya .) tagarapuṣpam . iti rājanirghaṇṭaḥ ..

nahuṣātmajaḥ, puṃ, (nahuṣasya ātmajaḥ .) yayātirājā . iti purāṇam .. (vācyaliṅge'pi dṛśyate . tathāhi mahābhārate . 1 . 78 . 14 .
     atha taṃ deśamabhyāgādyayātirnahuṣātmajaḥ ..)

, vya, (naha bandhe + bāhulakāt ḍā .) nahi . abhāvaḥ . ityamaraṭīkāyāṃ bharataḥ ..

, [ṛ] puṃ, (nayati nīyate vā . nī prāpaṇe + nayaterḍicca . uṇāṃ 2 . 101 . iti ṛ pratyayaḥ . sa ca ḍit .) puruṣaḥ . ityamaraḥ . 2 . 6 . 1 .. (yathā, māghaḥ . 2 . 42 .
     vidhāya vairaṃ sāmarṣe naro'rau ya udāsate .
     prakṣipyodarciṣaṃ kakṣe śerate te'bhimārutam ..
)

nākaḥ, puṃ, (na kaṃ sukhamiti akaṃ duḥkham . tannāstyatreti .) svargaḥ . ityamaraḥ . 1 . 1 . 6 .. (yathā, bhaṭṭiḥ . 1 . 4 .
     santarpaṇo nākasadāṃ vareṇyaḥ .. nabhaḥ . iti nighaṇṭuḥ . 1 . 4 .. yathā, mahābhārate . 1 . 172 . 6 .
     ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā .. klī, astrajātiviśeṣaḥ . yathā, mahābhārate . 5 . 96 . 40 .
     kākudīkaṃ śukaṃ nākamakṣisantajjanaṃ tathā .
     santānaṃ nartakaṃ ghoramāsyamādakamaṣṭamam ..
     etairviddhāḥ sarva eva maraṇa yānti mānavāḥ ..
kṣattriyajātiviśeṣaḥ . yathā, vāyupurāṇe .
     nava nākāstu bhokṣyanti purīṃ campāvatīṃ nṛpāḥ ..)

nākanāthaḥ, puṃ, (nākasya svargasya nāthaḥ .) indraḥ . iti trikāṇḍaśeṣaḥ ..

nākanāyakaḥ, puṃ, (nākasya nāyakaḥ .) indraḥ . yathā, naiṣadhe 5 sargaḥ .
     sa vyatītya viyadantaragādhaṃ nākanāyakaniketanamāpa ..

nākanāyakapurohitaḥ, puṃ, (nākanāyakasya indrasya purohitaḥ .) bṛhaspatiḥ . yathā --
     svīyadharmatanayadyunasthito nākanāyakapurohitaḥ śubhaḥ .. iti jyotiṣatattvam ..

nākī, [n] puṃ, (nākaḥ svargo vāsasthānatvenāstyasyeti . nāka + iniḥ .) devatā . iti hemacandraḥ .. (yathā, rājendrakarṇapūre . 9 .
     devākarṇaya nākināṃ puri nṛṇāṃ loke pure bhoginām ..)

nākuḥ, puṃ, (namyate'neneti . nama + phalipāṭinamimanijanāṃ gukpaṭinākidhataśca . uṇāṃ 1 . 19 . iti uḥ dhātornākiḥ . ikāra uccāraṇārthaḥ .) valmīkaḥ . ityamaraḥ . 2 . 1 . 14 .. muniviśeṣaḥ . parvataḥ . iti medinī ke, 27 ..

nākulaḥ, puṃ, (nakulasya gotrāpatyam . nakula +
     ṛṣyandhakavṛṣṇikurubhyaśca . 4 . 1 . 114 . ityaṇ .) nakulaputtraḥ . iti siddhāntakaumudī .. (yathā, mahābhārate . 6 . 47 . 51 .
     śavarāḥ kuṇḍalāścaiva vatsāśca saha nākulaiḥ .
     nakulaḥ sahadevaśca vāmaṃ pakṣaṃ samāśritāḥ ..
tantraviśeṣe, klī . yathā, kūrmapurāṇe .
     evaṃ sambodhito rudro mādhavena murāriṇā .
     cakāra mohaśāstrāṇi keśavo'pi śiveritaḥ kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrbapaścimam .
     pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ ..
nakulasyedam . tasyedamityaṇ .) nakulasambandhini, tri .. (na ākulaḥ iti vigrahe . anākulaśca ..)

nākulī, strī, (nakulena dṛṣṭā pītā vā . nakala + aṇ + ṅīp .) kukkuṭīkandaḥ . rāsnā . cavikā . iti medinī . le, 101 .. yavatiktā . śvetakaṇṭakārī . kandaviśeṣaḥ . nāi iti khyātā .. tatparyāyaḥ . sarpagandhā 2 sugandhā 3 raktapatrikā 4 īśvarī 5 nāgagandhā 6 ahibhuk 7 sarasā 8 sarpādanī 9 vyālagandhā 10 . asyā guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . tridoṣānekaviṣanāśitvañca . iti rājanirghaṇṭaḥ ..

nākṣatraṃ, klī (nakṣatrasyedamiti . nakṣatra + tasyedam . 4 . 3 . 120 . iti aṇ .) nakṣatrasambandhi . (yathā, sūryasiddhānte . 14 . 15 .
     bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinamucyate .
     nakṣatranāmnā māsāstu jñeyāḥ parvāntayogataḥ ..
) māsaviśeṣe, puṃ . sa ca dvividhaḥ . saptaviṃśatinakṣatrātmaka ekaḥ . yathā, viṣṇudharmottare .
     nakṣatrasatrāṇyayanāni cendormānena kuryādbhagaṇātmakena . saptaviṃśatinakṣatrātmakena .
     sarvarkṣaparivartaiśca nākṣatra iha cocyate . saptaviṃśatinakṣatrāvacchinno nākṣatraḥ . asya prayojanaṃ nakṣatrasatrādau . janmanakṣatre śanibhaumavārayoge manoduḥkhadāne ca . yathā, dīpikāyām .
     janmanyarkṣe yadi syātāṃ vārau bhaumaśanaiścarau .
     sa māsaḥ kalmaso nāma manoduḥkhapradāyakaḥ ..
dvitīyaḥ ṣaṣṭidaṇḍātmakanakṣatrabhogakālarūpadinatriṃśadātmakaḥ . yathā, sūryasiddhānte . 1 . 12 .
     nāḍīṣaṣṭyā tu nākṣatramahorātraṃ pracakṣate .
     tattriṃśatā bhavenmāsaḥ sāvano'rkodayaistathā ..
dvitīyasya prayojanaṃ āyurgaṇanāyām . yathā,
     āyurdāye smṛtaṃ prājñairnākṣatraṃ ṣaṣṭināḍikam .. iti malamāsatattvam ..

nākṣatrikaḥ, puṃ, (nakṣatrādāgataḥ . nakṣatra + ṭhañ .) nākṣatramāsaḥ . yathā, śabdaratnāvalyām .
     nakṣatragaṇanenaiva nākṣatrika udāhṛtaḥ ..

nākṣatrikī, strī, (nākṣatrika + ṅīṣ .) nakṣatradaśā . yathā . kalau nākṣatrikī daśā . iti jyotiṣam . asyā vivaraṇaṃ daśāśabde draṣṭavyam .. nakṣatrasambandhini, tri ..

nāgaṃ, klī, (nage parvate bhavam . naga + aṇ .) raṅgam . sīsakam . (asya paryāyo yathā --
     nāgaṃ mahābalaṃ cīnaṃ piṣṭaṃ yogeṣṭasīsakam .. iti vaidyakaratnamālāyām ..) karaṇaviśeṣaḥ . iti medinī . ge, 9 .. nāgakaraṇajātaphalam . tathā --
     nāgodbhavo nāgadhanābhilāṣī vakroktijālo nitarāṃ kuśīlaḥ .
     krodhāgnisantāpitabandhuvargo bhargopamaḥ syāt kila raṅgabhūmau ..
iti koṣṭhīpradīpaḥ .. raṅgasīsakārthe kvacit puṃliṅgo'pi dṛśyate . pākahīnayostayordoṣo yathā --
     pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau .
     mehapāṇḍukarau vātakaphamṛtyukarau punaḥ ..
tayormāraṇaṃ yathā --
     aśvatthaciñcātvakcūrṇaṃ caturthāṃśena niḥkṣipet .
     mṛtpātre vidrute nāge lauhadarvyā ca cālayet ..
     yāmaikena bhavedbhasma tattulyāñca manaḥśilām .
     kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca ..
     svāṅgaśītaṃ punaḥ pṛṣṭvā śilayā kāñjike na ca ..
     punaḥ puṭeccharāvābhyāmevaṃ ṣaḍbhiḥ puṭairmṛtiḥ ..
nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt . satiktamadhuro nāgo mṛto bhavati bhasmasāt .. āyuḥkīrtiṃ vīryavṛddhiṃ karoti sevanāt sadā . rogān hanti mṛto nāgo vaṅgavadguṇakārakaḥ .. iti sukhabodhaḥ ..

nāgaḥ, puṃ, (nage bhavaḥ . naga + aṇ . yadbā, dahatyasmāt viṣāgnineti . daha + dahergo lopodaśca naḥ . uṇāṃ 5 . 61 . gaḥ . antalopaḥ . dasya naḥ . bāhulakāt nakārasya nā .) pannagaḥ . (yathā, viṣṇupurāṇe . 1 . 9 . 96 .
     jagṛhuśca viṣaṃ nāgāḥ kṣīrodācca samutthitam ..) hastī . (yathā, raghuḥ . 4 . 83 .
     bheje bhinnakaṭairnāgairanyānuparurodha yaiḥ ..) krūracārī . meghaḥ . nāgakeśaraḥ . punnāgaḥ . nāgadantakaḥ . mustakaḥ . dehānilaprabhedaḥ .
     udgāre nāga ityukto nīlajīmūtasannibhaḥ .. iti śāradātilakaṭīkā .. uttarapadasthite śreṣṭhaḥ . iti medinī . ge, 10 .. (sīsakam . asyotpattirnāmāni guṇāśca . yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat .
     vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām ..

     nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti .
     vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuñca nāśayati santatasevitaḥ saḥ ..
     pākena hīnau kilavaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān .
     kaṇḍūṃ pramehānilasādaśothaḥ bhagandarādīn kurutaḥ prayuktau ..
) tāmbūlī . deśabhedaḥ . iti nānārthaṭīkāyāṃ bharataḥ .. parvataviśeṣaḥ . (yathā, viṣṇupurāṇe . 2 . 2 . 28 .
     śaṅkhakūṭo'tha ṛṣabho haṃṣo nāgastathāparaḥ .
     kālāñjarādyāśca tathā uttare kesarācalāḥ ..
) nage girau candanāditarau vā bhavaḥ . na gacchatīti agaḥ na agaḥ nāgaḥ iti vā . takṣakakarkoṭaprabhṛtirdevayonirmanuṣyākāraḥ phaṇālāṅgulayuktaḥ . iti bharataḥ .. tatparyāyaḥ . kādraveyaḥ . 2 . ityamaraḥ . 1 . 8 . 4 .. nāgotpattiryathā --
     sṛjatā brahmaṇā sṛṣṭiṃ marīciḥ sūtikāraṇam .
     prathamaṃ manasā dhyātastasya puttrastu kaśyapaḥ ..
     tasya dākṣāyaṇī bhāryā kadrurnāma śucismitā .
     mārīco janayāmāsa tasyāṃ puttrānmahābalān ..
     anantaṃ vāsukiñcaiva kambalañca mahābalam .
     karkoṭakañca rājendra ! padmaṃ cānyaṃ sarīsṛpam ..
     mahāpadmaṃ tathā śaṅkhaṃ kulikañcāparājitam .
     ete kaśyapadāyādāḥ pradhānāḥ parikīrtitāḥ .
     eteṣāntu prasūtyā tu idamāpūritaṃ jagat ..
     kuṭilā hīnakarmāṇastīkṣṇāsyotthaviṣolvaṇāḥ .
     dṛṣṭyā saṃdṛśya manujān bhasma kuryaḥ kṣaṇāddhruvam ..
     śabdagāmī yathā sparśo manuṣyāṇāṃ narādhipa ! .
     ahanyahani jāyeta kṣayaḥ paramadāruṇaḥ ..
     ātmanastu kṣayaṃ dṛṣṭvā prajāḥ sarvāḥ samantataḥ .
     jagmuḥ śaraṇyaṃ śaraṇaṃ parantu parameśvaram ..
     imaṃ sevārthamuddiśya prajāḥ sarvā mahīpate ! .
     ūcuḥ kamalajaṃ devaṃ purāṇaṃ brahmasaṃjñitam ..
     devā ūcuḥ .
     deva deveśa lokānāṃ prasūtiḥ parameśvara .
     trāhi nastīkṣṇadaṃṣṭrebhyo bhujaṅgānau mahātmanām ..
     ahanyahani ye deva ! paśyeyururagā dṛśā .
     manuṣyaṃ mṛgayūthaṃ vā tat sarvaṃ bhasmasādbhavet ..
     tvayā sṛṣṭiḥ kṛtā deva nīyate sā bhujaṅgamaiḥ .
     etajajñātvā tu durvṛttaṃ tat kuruṣva mahāmate ..
     brahmovāca .
     ahaṃ rakṣāṃ vidhāsyāmi bhavatīnāṃ na saṃśayaḥ .
     vrajadhvaṃ svāni dhiṣṭyāni prajāpālāḥ sasādhvasāḥ ..
     evamuktāḥ prajāstena brahmaṇāvyaktamūrtinā .
     āgatāsu prajāsvādyastānāhūya bhujaṅgamān ..
     śaśāpa paramakruddho vāsukipramukhāṃstathā .
     brahmovāca .
     yato matprabhavānnityaṃ kṣayaṃ nayata mānuṣān ..
     bhavāntare tathānyasminmātuḥ śāpāt sudāruṇāt .
     bhavitātikṣayo ghāro nūnaṃ svāyambhuvāntare ..
     evamuktāstu vepanto brahmaṇā bhujagottamāḥ .
     nipatya pādayostasya idamūcurvacastadā ..
     nāgā ūcuḥ .
     bhagavan ! kuṭilā jātirasmākaṃ bhavatā kṛtā .
     viṣolvaṇatvaṃ krūratvaṃ dṛkśastratvañca nastathā ..
     sampāditaṃ tvayā deva idānīṃ śamayācyuta ! ..
     brahmovāca .
     yadi nāma mayā sṛṣṭā bhavantaḥ kuṭilāśayāḥ .
     tataḥ kiṃ manujānnityaṃ bhakṣayadhvaṃ gatavyathāḥ ..
     nāgā ūcuḥ .
     maryādāṃ kuru deveśa ! sthānañcaiva pṛthak pṛthak .
     nāgānāṃ vacanaṃ śrutvā devo vacanamabravīt ..
     ahaṃ karomi vo nāgāḥ samayaṃ manujaiḥ saha .
     tadekamanasaḥ sarve śṛṇudhvaṃ mama śāsanam ..
     pātālaṃ vitalañcaiva sutalākhyaṃ tṛtīyakam .
     dattaṃ vai vastukāmānāṃ gṛhaṃ tatra gamiṣyatha ..
     tatra bhogān bahuvidhān bhuñjadhvaṃ mama śāsanāt .
     tiṣṭhadhvaṃ saptamaṃ yāvadrātryantante punaḥ punaḥ ..
     tato vaivasvatasyādau kāśyapeyā bhaviṣyatha .
     dāyādāḥ sarvadevānāṃ saparṇasya ca dhīmataḥ ..
     tadā prasūtirvaḥ sarvā bhokṣyate citrabhānunā .
     bhavatāṃ naiva doṣo'yaṃ bhaviṣmati na saṃśayaḥ ..
     ye vai krūrā bhogino durvinītāsteṣāmanto bhavitā nānyathaitat .
     kālaṃ prāptaṃ bhakṣayadhvaṃ daśadhvaṃ tathā parān cāpakṛto manuṣyān ..
     mantrauṣadhairgāruḍamaṇḍalaiśca baddhairdṛṣṭā mānavā ye caranti .
     teṣāṃ bhītairvartitavyaṃ nacānyaccintyaṃ kāryaṃ cānyathā vo vināśaḥ ..
     itīrite brahmaṇā te bhuṅgajā jagmuḥ sthānaṃ kṣmātalākhyaṃ hi sarve .
     tasthurbhogān bhuñjamānāḥ samagrān rasātale līlayā saṃsthitāste ..
     evaṃ śāpaṃ te tu labdhvā prasādañca caturmukhāt .
     tasthuḥ pātālanilaye muditenāntarātmanā ..
     etat sarvañca pañcamyāṃ teṣāṃ jātaṃ mahātmanām .
     atastviyaṃ tithirdhanyā sarvapāpaharā śubhā ..
     etasyāṃ saṃyato yastu amlantu parivarjayet .
     kṣīreṇa snāpayennāgāṃstasya yāsyanti mitratām ..
iti varāhapurāṇam .. eṣāṃ śivabhūṣaṇapramāṇaṃ yathā --
     vāsukyādyāśca ye sarpā yathāsthānañca te haram .
     bhūṣayāñcakrurudgamya śirobāhvādiṣu drutam ..
iti kālikāpurāṇe śivavivāhe 18 aḥ . kambalāśvataranāgayoḥ sarasvatyā gānavaraprāptivivaraṇaṃ yathā --
     evaṃ stutā tadā devī viṣṇorjihvā sarasvatī .
     pratyuvāca mahātmānaṃ nāgamaśvataraṃ tataḥ ..
     sarasvatyuvāca .
     varante kambalabhrātaḥ ! prayacchāmyuragādhipa ! .
     taducyatāṃ pradāsyāmi yatte manasi vartate ..
     aśvatara uvāca .
     sahāyaṃ dehi devi ! tvaṃ pūrbaṃ kambalameva me .
     samastasvarasambadbamubhayoḥ saṃprayaccha ca ..
     sarasvatyuvāca .
     sapta svarā grāmarāgāḥ sapta pannagasattama ! .
     gītakāni ca saptaiva tāvatyaścāpi mūrchanāḥ ..
     tānāścaikonapañcāśattathā grāmatrayañca yat .
     etat sarvaṃ bhavān gātā kambalaścaiva te sakhā ..
     jñāsyate matprasādena bhujaṅgendra parantathā .
     caturvidhaṃ padaṃ tālaṃ triprakāraṃ layatrayam ..
     yatitrayaṃ tathā todyaṃ mayā dattaṃ caturvidham ..
     etadbhavān matprasādāt pannagendrāparañca yat .
     asyāntargatamāpannaṃ svaravyañjanayośca yat ..
     tadaśeṣaṃ mayā dattaṃ bhavataḥ kambalasya ca .
     yathā nānyasya bhūrloke pātāle vāpi pannaga ! ..
     praṇetārau bhavantau ca sarvasyāsya bhaviṣyataḥ .
     pātāle devaloke ca bhūrloke caiva pannagau ..
     ityuktā sā tadā devī sarvajihvā sarasvatī .
     jagāmādarśanaṃ sadyo nāgasya kamalekṣaṇā ..
iti mārkaṇḍeyapurāṇam .. kāliyavaṃśanāgahanane doṣo yathā --
     tadvaṃśajātān sarpāṃśca hanti yo mānavādhamaḥ .
     brahmahatyāsamaṃ pāpaṃ bhavitā tasya niścitam ..
     matpādapadmacihne yaḥ karoti daṇḍatāḍanam .
     dbiguṇaṃ brahmahatyāyā bhavitā tasya kilviṣam ..
     lakṣmīryāsyati tadgehāt śāpaṃ dattvā sudāruṇam .
     vaṃśāyuryaśasāṃ hānirbhavitā tasya niścitam ..
     dhravaṃ varṣaśataṃ kālasūtraṃ yāsyati madbhiyā ..
iti brahmavaivartapurāṇe śrīkṛṣṇajanmakhaṇḍe 19 aḥ .. vāstunāgaśuddhiryathā --
     vāstupramāṇena tu gātrakeṇa vāmena śete khalu nityakālam .
     tribhistu māsaiḥ parivṛtya pārśvaṃ taṃ vāstunāgaṃ pravadanti siddhāḥ ..
     bhādrādike vāsavadikśirāḥ syānmārgādikeṣu triṣu yāmyamūrdhā .
     pratyakśirāḥ syāt khalu phālgunādau jyaiṣṭādikauveraśirāḥ sa nāgaḥ ..
     mūrdhniṃ ghāte bhavenmṛtyuḥ pṛṣṭhe syāt puttrabhāryayoḥ .
     jaghane'rthakṣayaṃ vidyāt sarvasampattathodare ..
     ekaṃ nāgoḍusaṃśuddhau dve ceddakṣiṇapaścime .
     triśālaṃ pūrbato hīnaṃ kuryādbā saumyavarjitam ..
     keciddakṣiṇabhāge tu vadantyekaṃ gṛhaṃ budhāḥ .
     na koṇeṣu gṛhaṃ kuryānnāpyantye nāpi madhyataḥ ..
     koṇe ca dhanahāniḥ syādante ripubhayaṃ bhavet .
     madhye ca sarvanāśaḥ syāttasmādetadvivarjayet ..
iti jyotistattvam ..

nāgakandaḥ, puṃ, (nāga iva kandaṃ mūlaṃ yasya . bṛhanmūlatvādeva tathātvam .) hastikandaḥ . iti rājanirghaṇṭaḥ ..

nāgakarṇaḥ, puṃ, (nāgakarṇa iva ākṛtiḥ parṇe'styasyeti . ac .) raktairaṇḍaḥ . iti rājanirghaṇṭaḥ ..

nāgakiñjalkaṃ, klī, (nāgasyeva kiñjalko yasya .) nāgakeśarapuṣpam . iti rājanirghaṇṭaḥ ..

nāgakumārikā, strī, (nāgasya kumārīva . kan ṭāp pūrbahrasvaśca .) guḍacī . mañjiṣṭhā . iti rājanirghaṇṭaḥ ..

nāgakeśaraḥ, puṃ, (nāgasyeva keśaro'sya .) nāgakesaravṛkṣaḥ . iti bharataḥ .. (yathā, hārīte cikitsitasyāne 10 adhyāye .
     nalaśaileyakaṃ pṛkkā padmakaṃ nāgakeśaram ..)

nāgakesaraḥ, puṃ, (nāgasyeva kesaro yasya .) puṣpavṛkṣaviśeṣaḥ . nāgeśvara iti bhāṣā .. tatparyāyaḥ . cāmpeyaḥ 2 kesaraḥ 3 kāñcanāhvayaḥ 4 . ityamaraḥ . 2 . 4 . 65 .. keśaraḥ 5 nāgakeśasaraḥ 6 . iti bharataḥ .. kiñjalkaḥ 7 nāgakiñjalkaḥ 8 nāgīyaḥ 9 kāñcanam 10 suvarṇam 11 hemakiñjalkaḥ 12 rukmam 13 hema 14 piñjaraḥ 15 phaṇikesaraḥ 16 pannagakesaraḥ 17 . tatpuṣpaguṇāḥ . alpoṣṇatvam . laghutvam . tiktatvam . kaphavastivātāmayakaṇṭhaśīrṣaroganāśitvañca . iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ .
     nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ .
     cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ ..
     nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapācanam .
     khurakaṇḍutṛṣāsvedacchardihṛllāsanāśanam ..
     daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham ..
trijātakaṃ nāgakeśarasaṃyuktaṃ caturjātakaṃ bhavati yathā --
     tvagelāpatrakaistulyaistrisugandhistrijātakam .
     nāgakeśarasaṃyuktaṃ caturjātakamucyate ..
     taddbayaṃ rocakaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt .
     laghu pittāgnikṛdvarṇyaṃ kaphavātaviṣāpaham ..
iti bhāvaprakāśaḥ ..

nāgagandhā, strī, (nāgasya gandha iva gandho yasyāḥ .) nākulīkandaḥ . iti rājanirghaṇṭaḥ .. (nākulīśabde'syā viśeṣo jñātavyaḥ ..)

nāgagarbhaṃ, klī, (nāgaḥ sīsakaṃ garbha utpattikāraṇaṃ yasya .) sindūram . iti rājanirghaṇṭaḥ ..

nāgacchatrā, strī, (nāgasya phaṇeva chatraṃ chādanaṃ patre yasyāḥ .) nāgadantī . iti rājanirghaṇṭaḥ ..

nāgajaṃ, klī, (nāgāt sīsakāt jāyate iti . jana + ḍaḥ .) sindūram . iti rājanirghaṇṭaḥ .. raṅgam . iti hemacandraḥ . 4 . 108 .. nāgajāte, tri ..

nāgajihvā, strī, (nāgasya sarpasya jihveva .) śārivā . anantamūlam . iti ratnamālā ..

nāgajihvikā, strī, (nāgasya jihveva raktatā yasyāḥ . kap . ṭāpi ata itvam .) manaḥśilā . ityamaraḥ . 2 . 9 . 108 .. (yathāsyāḥ paryāyaḥ .
     manaḥśilā manoguptā manohvā nāgajihvikā .
     naipālī kanaṭī golā śilā divyauṣadhiḥ smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nāgajīvanaṃ, klī, (nāgaḥ sīsakaṃ jīvanaṃ yasya .) vaṅgam . iti hemacandraḥ . 4 . 108 ..

nāgadantaḥ, puṃ, (nāgasya gajasya dantaḥ .) hastidantaḥ . (yathā, mahābhārate . 12 . 98 . 19 .
     dvīpicarmāvanaddhaśca nāgadantakṛtatsaruḥ .. nāgadantaḥ sādhanatvenāstyasyeti ac .) gṛhāntargatadāru . iti medinī . te, 201 .. dāṃtiyā iti dāṇḍā iti ca bhāṣā ..

nāgadantakaḥ, puṃ, (nāgadanta + svārthe kan .) nāgadantaḥ . (nāgadantena kāyatīti . kai + kaḥ .) bhittidārudbayam . tatparyāyaḥ . niryūhaḥ 2 . iti jaṭādharaḥ ..

[Page 2,848c]
nāgadantikā, strī, (nāgasya sarpasya danta iva pīḍādāyakaṃ patraṃ yasyāḥ . kāpi ata itvam .) vṛścikālī . iti ratnamālā .. vichiṭī iti bhāṣā ..

nāgadantī, strī, (nāgasya gajasya danta iva phalādyākāre yasyāḥ . ṅīṣ .) kumbhā . śrīhastinī . iti medinī . te, 201 .. hāti śuṇḍā iti bhāṣā .. śeṣasya paryāyaḥ . viśalyā 2 parvapuṣpī 3 viṣauṣadhī 4 śuklapuṣpā 5 ibhadantāhvā 6 kāṇḍerī 7 kāmadūtikā 8 . iti ratnamālā .. śvetapuṣpā 9 madhupuṣpā 10 viśodhinī 11 nāgasphotā 12 viśālākṣī 13 nāgacchatrā 14 vicakṣaṇā 15 sarpapuṣpī 16 śuklapuṣpī 17 svādukā 18 śatadantikā 19 sitapuṣpī 20 sarpadantī 21 nāginī 22 . asyā guṇāḥ . kaṭutvam . tiktatvam . rūkṣatvam . vātakaphagulmaśūlodaravyādhikaṇṭhadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

nāgadamanī, strī, (nāgo damyate'nayeti . dama + lyuṭ + ṅīp .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . jambūḥ 2 jāmbavatī 3 vṛkkā 4 raktapuṣpā 5 jāmbavī 6 malaghnī 7 durdharṣā 8 duḥsahā 9 . asyā guṇāḥ . tiktatvam . uṣṇatvam . kaṭutvam . tridoṣodarādhmānadoṣanāśitvam . koṣṭhaśodhanakāritvañca . iti rājanirghaṇṭaḥ .. * .. tannāmaguṇāḥ .
     vijñeyā nāgadamanī balā moṭā viṣāpahā .
     nāgapuṣpī nāgapatrā mahāyogeśvarīti ca ..
     balā moṭā kaṭustiktā laghuḥ pittakaphāpahā .
     mūtrakṛcchravraṇānrakṣo nāśayejjālagardabham ..
     sarvagrahapraśamanī niḥśeṣaviṣanāśinī .
     jayaṃ sarvatra kurute dhanadā sumatipradā ..
iti bhāvaprakāśaḥ ..

nāgadalopamaṃ, klī, (nāgadalasya tāmbūlyā upamā yatra .) parūṣaphalam . iti ratnamālā .. (parūṣaśabde'sya guṇādayo jñātavyāḥ ..)

nāgadruḥ, puṃ, (nāgapriyo drurvṛkṣaḥ .) samantadugdhā . iti śabdacandrikā .. sija iti bhāṣā ..

nāganiryūhaḥ, puṃ, (nāga iva niryūho nāgadantaḥ .) nāgadantakaḥ . iti jaṭādharaḥ ..

nāgapañcamī, strī, (nāgapriyā pañcamī . śākapārthivādivat samāsaḥ .) āṣāḍhī kṛṣṇā pañcamī . tatra manasāpūjā kartavyā . yathā -- devīpurāṇe .
     supte janārdane kṛṣṇe pañcamyāṃ bhavanāṅgane .
     pūjayenmanasādevīṃ snuhīviṭapasaṃsthitām ..
     padmanābhe gate śayyāṃ devaiḥ sarvairanantaram .
     pañcamyāmasite pakṣe samuttiṣṭhati pannagī ..
manasādevīṃ viṣaharīm . snuhī sijavṛkṣaḥ . devairiti sahārthe tṛtīyā .
     devīṃ sampūjya natvā ca na sarpabhayamāpnuyāt .
     pañcamyāṃ pūjayennāgānanantādyān mahoragān ..
     kṣīraṃ sarpistu naivedyaṃ deyaṃ sarpaviṣāpaham ..
manasādhyānam . yathā, padmapurāṇe .
     devīmambāmahīnāṃ śaśadharavadanāṃ cārukāntiṃ vadānyāṃ haṃsārūḍhāmudārāmaruṇitavasanāṃ sarvadāṃ sarvadaiva .
     smerāsyāṃ maṇḍitāṅgīṃ kanakamaṇigaṇairnāgaratnairanekairvande'haṃ sāṣṭanāgāmurukucayugalāṃ bhoginīṃ kāmarūpām ..
purāṇāntare .
     ananto vāsukiḥ padmo mahāpadmo'tha takṣakaḥ .
     kulīraḥ karkaṭaḥ śaṅkho hyaṣṭau nāgāḥ prakīrtitāḥ ..
     śeṣaḥ padmo mahāpadmaḥ kulikaḥ śaṅkhapālakaḥ .
     vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ ..
     airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau ..
gāruḍe'pi .
     anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca .
     tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭrañca śaṅkhakam ..
     kālīyaṃ takṣakañcāpi piṅgalaṃ maṇibhadrakam .
     yajettānasitānnāgān daṣṭamukto divaṃ vrajet ..
atra ca .
     yo'sau cānantarūpeṇa brahmāṇḍaṃ sacarācaram .
     puṣpavadhārayenmūrdhni tasmai nityaṃ namo namaḥ ..
ityanena praṇavapūrbeṇa matsyapurāṇoktenānantaṃ pūjayet .. ratnākare .
     picumardasya patrāṇi sthāpayedbhavanodare .
     svayañcāpi tadaśnīyāt brāhmaṇāṃścaiva bhojayet ..
picumardasya nimbasya .. iti tithyāditattvam ..

nāgapatrā, strī, (nāgadamanaṃ patraṃ yasyāḥ . ṭāp .) nāgadamanī . iti bhāvaprakāśaḥ ..

nāgapatrī, strī, (nāgavat patraṃ yasyāḥ . ṅīṣ .) lakṣaṇā . iti rājanirghaṇṭaḥ ..

nāgapadaḥ, puṃ, (nāgavat padaṃ sthānaṃ yasya .) ṣoḍaśaratibandhāntargatadvitīyabandhaḥ . tasya lakṣaṇaṃ yathā --
     pādau skandhe tathā hasta . kṣapāllaṅgaṃ bhage laghu .
     kāmayet kāmuko nārīṃ bandho nāgapado mataḥ ..
iti ratimañjarī ..

nāgapāśaḥ, puṃ, (nāgapāśa iva ākṛtirastyasyeti . ac .) strīṇāṃ karaṇam . (nāgaḥ pāśa iva .) varuṇāyughaḥ . iti medinī . śe, 35 ..
     sārdhadbayāvartanāttu nāgapāśa iti smṛtaḥ .
     brahmagranthimatho dadyānnāgapāśamathāpi vā ..
ityāgamaḥ ..
     veṣṭitaṃ nāgapāśena bhrukuṭībhīṣaṇānanam .. iti devīpurāṇīyadurgādhyānam ..

nāgapāśakaḥ, puṃ, (nāgapāśa iva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan . yadbā, nāgapāśa iva kāyatīti . kai + kaḥ .) ratibandhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     svajaṅghādvayamadhyasthāṃ hastābhyāṃ dhārayet kucau .
     ramenniḥśaṅkitaḥ kāmī bandho'yaṃ nāgapāśakaḥ ..
iti ratimañjarī ..

nāgapuraṃ, klī, (nāganāmakaṃ puram . śākapārthivādivat samāsaḥ .) deśaviśeṣaḥ . tadvivaraṇaṃ yathā --
     jaṭājūṭāt papātordhve merostasmāttato'gamat .
     devaiḥ parivṛtā gaṅgā hemakūṭañca parvatam ..
     mandarañcaiva kailāsaṃ himavantañca parvatam .
     tāmāyāntīntu rodhāya svalīlo nāma dānavaḥ ..
     pārvataṃ rūpamāsthāya varṣāṇāntu śatairdbijāḥ .
     tato bhagīratho rājārādhayāmāsa kauśikam ..
     sa tuṣṭaḥ pradadau nāgaṃ vāhanaṃ taṃ bhagīrathaḥ .
     samāruhyāgamattatra yatra ruddhā bhagīrathī ..
     tena nāgena taṃ daityaṃ saṃvidārya sa saṅgataḥ .
     śatadhā taṃ samādhāya mūrdhanyairāvato gajaḥ ..
     mahītalaṃ samāpede sa yāvannāgasāhvayam ..
     tasmāt vyāghaṭanādbiprā abhūnnāgapuraṃ varam ..
iti vahnipurāṇe gaṅgāvataraṇanāmādhyāyaḥ ..

nāgapuṣpaḥ, puṃ, (nāgasya hastino madagandhayuktaṃ puṣpaṃ yasya .) punnāgavṛkṣaḥ . nāgakeśaraḥ . (yathā, mahābhārate . 1 . 208 . 40 .
     punnāgairnāgapuṣpaiśca lakucaiḥ panasaistathā ..) campakaḥ . iti medinī . pe, 25 .. (punnāgapuṣpe tu klī . tatra guṇā yathā --
     nāgapuṣpaṃ kaṣāyoṣṇaṃ rukṣaṃ laghvāmapācanam .
     jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam ..
     daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nāgapuṣpaphalā, strī, (nāgasya nāgakeśarasyeva puṣpaphale yasyāḥ .) kuṣmāṇḍī . iti rājanirghaṇṭaḥ ..

nāgapuṣpikā, strī, (nāgasya puṣpamiva puṣpaṃ yasyāḥ . kap . ṭāpi ata itvam .) svarṇayūthī . iti rājanirghaṇṭaḥ ..

nāgapuṣpī, strī, (nāgasya nāgakeśarasya puṣpamiva puṣpaṃ yasyāḥ . ṅīṣ .) nāgadamanī . iti bhāvaprakāśaḥ .. (paryāyo'syā yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     nāgapuṣpī śvetapuṣpā nāginī rāmadūtikā .. asyā guṇā . yathā --
     nāginī rocanī tiktā tīkṣṇoṣṇā kaphapittanut ..)

nāgaphalaḥ, puṃ, (nāgasya punnāgasyeva phalaṃ yasya .) paṭolaḥ . iti rājanirghaṇṭaḥ ..

nāgabandhuḥ, puṃ, (nāgānāṃ hastināṃ bandhuriva priyatvāt .) aśvatthavṛkṣaḥ . iti śabdacandrikā .. nāgānāṃ bāndhavaśca ..

nāgabalaḥ, puṃ, (nāgānāmiva balaṃ yasya .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ .. (asya nāgabalāptikathā . yathā, mahābhārate . 1 . 128 . 65 -- 70 .
     evamuktastadā nāgo vāsukiṃ pratyabhāṣata .
     yadi nāgendra ! tuṣṭo'si kimasya dhanasañcayaiḥ ..
     rasaṃ pibet kumāro'yaṃ tvayi prīte mahābalaḥ .
     balaṃ nāgasahasrasya yasmin kuṇḍe pratiṣṭhitam ..
     yāvat pibati bālo'yaṃ tāvadasmai pradīyatām .
     evamastviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata ..
     tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ .
     prāṅmukhaścopaviṣṭaḥ sa rasaṃ pibati pāṇḍavaḥ ..
     ekocchvāsāttataḥ kuṇḍaṃ pibati sma mahābalaḥ .
     evamaṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ ..
     tatastu śayane divye nāgadatte mahābhujaḥ .
     aśeta bhīmasenastu yathāsukhamarindamaḥ ..
tathā ca tatraiva . 1 . 129 . 19 -- 21 .
     tato'ṣṭhame tu divase pratyabudhyata pāṇḍavaḥ .
     tasmiṃstadā rase jīrṇe so'prameyabalo balī ..
     taṃ dṛṣṭvā pratibudhyantaṃ pāṇḍavaṃ te bhujaṅgamāḥ .
     sāntvayāmāsuravyagrā vacanañcedamabruvan ..
     yatte pīto mahābāho ! raso'yaṃ vīryasaṃbhṛtaḥ .
     tasmānnāgāyutabalo raṇe'dhṛṣyo bhaviṣyati ..
) hastitulyabalavati, tri ..

nāgabalā, (nāgasyeva balaṃ yasyāḥ .) balāprabhedaḥ . gorak cāuliyā iti gulaśakarī iti kakahī iti ca bhāṣā .. (yathā, gāruḍe 179 adhyāye .
     jagdhvā nāgabalā cūrṇaṃ śvāsakāsādinudbhavet ..) tatparyāyaḥ . gāṅgerukī 2 jhasā 3 hrasvagavedhukā 4 . ityamaraḥ . 2 . 4 . 117 .. gāṅgeruhī 5 gorakṣataṇḍulā 6 . iti bharataḥ .. bhadrodanī 7 kharagandhā 8 catuḥpalā 9 mahodayā 10 mahāpatrā 11 mahāśākhā 12 mahāphalā 13 viśvadevā 14 aniṣṭā 15 devadaṇḍā 16 mahāgandhā 17 ghaṇṭā 18 . asyā guṇāḥ . madhurāmlatvam . kaṣāyatvam . uṣṇatvam . gurutvam . kaṇḍū tikuṣṭhavātavraṇapittanāśitvañca . iti rājanirghaṇṭaḥ .. snigdhatvam . āyuṣyatvam . vṛṣyatvam . grāhitvam . kṛcchrakṣīṇakṣayarogeṣu hitatvañca . iti rājavallabhaḥ ..

nāgabhṛt, puṃ, (nāgaḥ krūracārī san vibharti ātmānamiti . bhṛ + kvip .) ḍuṇḍusarpaḥ . iti trikāṇḍaśeṣaḥ ..

nāgamallaḥ, puṃ, (nāgeṣu hastiṣu mallaḥ .) airāvataḥ . iti śabdaratnāvalī ..

nāgamātā, [ṛ] strī, (nāgānāṃ hasthināṃ māteva bhūṣakatvāt .) manaḥśilā . iti hemacandraḥ . 4 . 126 .. (nāgānāṃ sarpāṇāṃ mātā .) manasādevī . iti śabdaratnāvalī .. (yathā, brahmavaivarte . 2 . 1 . 67 .
     nāgeśvarasyānantasya bhaginī nāgapūjitā .
     nāgeśvarī nāgamātā sundarī nāgavāhinī ..
surasā . iyaṃ hi sāgarollaṅghanasamaye hanumataḥ parīkṣārthaṃ devairādiṣṭā tasya vighnamācarituṃ gatā tena vañcitā ca . yathā, rāmāyaṇe . 6 . 1 . 139 .
     tato devāḥ sagandharvāḥ sidbāśca paramarṣayaḥ .
     abruvan sūryasaṅkāśāṃ surasāṃ nāgamātaram ..
yathā, ca adhyātmarāmāyaṇe . 6 . 1 . 8 -- 24 .
     dṛṣṭvānilasutaṃ devā gacchantaṃ vāyuvegataḥ .
     parīkṣaṇārthaṃ sattvasya vānarasyedamabruvan ..
     gacchatyeṣa mahāsattvo vānaro vāyuvikramaḥ .
     laṅkāṃ praveṣṭuṃ śakto vā na vā jānīmahe balam ..
     evaṃ vicārya nāgānāṃ mātaraṃ surasābhidhām .
     abravīddevatāvṛndaḥ kautūhalasamanvitaḥ ..
     gaccha tvaṃ vānarendrasya kiñcidvighnaṃ samācara .
     jñātvā tasya balaṃ buddhiṃ punarehi tvarānvitā ..
     ityuktā sā yayau śīghraṃ hanumadvighnakāraṇāt .
     āvṛtya mārgaṃ purataḥ sthitvā vānaramabravīt ..
     ehi me vadanaṃ śīghraṃ praviśasva mahāmate ! .
     devaistvaṃ kalpito bhakṣyaḥ kṣudhāsampīḍitātmanaḥ ..
     tāmāha hanumān mātarahaṃ rāmasya śāsanāt .
     gacchāmi jānakīṃ draṣṭuṃ punarāgamya satvaraḥ ..
     rāmāya kuśalaṃ tasyāḥ kathayitvā tvadānanam .
     nivekṣye dehi me mārgaṃ surasāyai namo'stu te ..
     ityuktā punarevāha surasā kṣudhitāsmyaham .
     praviśya gaccha me vaktraṃ nocet tvāṃ bhakṣayāmyaham ..
     ityukto hanumānāha mukhaṃ śīghraṃ vidāraya .
     praviśya vadanaṃ te'dya gacchāmi tvarayānvitaḥ ..
     ityuktā yojanāyāmadeho bhūtvā puraḥ sthitaḥ .
     dṛṣṭvā hanumato rūpaṃ surasā pañcayojanam .
     mukhaṃ cakāra hanumān dbiguṇaṃ rūpamādadhat ..
     tataścakāra surasā yojanānāñca viṃśatim .
     vaktraṃ cakāra hanumāṃstriṃśadyojanasammitam ..
     tataścakāra surasā pañcāśadyojanāyatam .
     vaktvaṃ tadā hanūmāṃstu babhūvāṅguṣṭhasannibhaḥ ..
     praviśya vadanaṃ tasyāḥ punaretya puraḥ sthitaḥ .
     praviṣṭo nirgato'haṃ te vadanaṃ devi ! te namaḥ ..
     evaṃ vadantaṃ dṛṣṭvā sā hanumantamathābravīt .
     gaccha sādhaya rāmasya kāryaṃ buddhimatāṃ vara ! ..
     devaiḥ sampreṣitāhaṃ te balaṃ jijñāsubhiḥ kape ! .
     dṛṣṭvā sītāṃ punargatvā rāmaṃ drakṣyasi gaccha bho ..
kadruḥ . iti mahābhāratam ..)

nāgamāraḥ, puṃ, (nāgaṃ mārayatīti . nṛ + ṇic + aṇ .) keśarājaḥ . iti trikāṇḍaśeṣaḥ .. hastimārake sarpamārake ca tri ..

nāgayaṣṭiḥ, strī, (nāgādhiṣṭhitā yaṣṭiḥ .) puṣkariṇyādisthitakāṣṭhaviśeṣaḥ . raikāṭha iti bhāṣā .. tatparyāyaḥ . nāgāñcalā 2 . iti jaṭādharaḥ .. (yathā, hayaśīrṣe .
     vaiṇavaṃ vāruṇañcaiva punnāgaṃ nāgakeśaram .
     vakulaṃ campakañcaiva vilvañcaivātha khādiram ..
     eteṣāmeva dārūṇāṃ nāgayaṣṭiḥ prakīrtitā .
     savakrakoṭaraṃ tyaktvā tasmāt kuryāt yathepsitam ..
)

nāgaraṃ, klī, (nagare bhavam . nagara + aṇ .) śuṇṭhī . ityamaraḥ . 2 . 9 . 38 .. (asya guṇā yathā --
     nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut .
     rucyaṃ laghu svādupākaṃ snigdhoṣṇaṃ kaphavātajit ..
iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye .. yathā ca gāruḍe . 186 adhyāye .
     muṇḍītakavacāyuktaṃ marīcaṃ nāgaraṃ tathā .
     carvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet ..
) mustā . iti medinī . re, 172 .. ratabandhaḥ . iti viśvaḥ .. (kvacit puṃ .) nāgaradeśīyākṣarañca ..

nāgaraḥ, puṃ, (nāgaro vidagdhastadbadbhāvo'styasyeti . ac .) devaraḥ . iti trikāṇḍaśeṣaḥ .. nāgaraṅgaḥ . iti śabdaratnāvalī .. tri, (nagare bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ .) vidagdhaḥ . (yathā, āryāsaptaśatyām . 323 .
     nāgara gītirivāsau grāmasthityāpi bhūṣitā sutanuḥ .
     kastūrī na mṛgodaravāsavaśādbisratāmeti ..
) nagarodbhavaḥ . iti medinī . re, 172 .. (yathā, devībhāgavate . 2 . 6 . 66 .
     nāgarā dhṛtarāṣṭrasya sarve tatra samāyayuḥ .. nagarahitaśca . yathā, mahābhārate . 2 . 5 . 122 .
     dhanurvedasya sūtraṃ vai yantrasūtrañca nāgaram ..)

nāgarakaḥ, puṃ, (nāgara eva . svārthe kan . yadvā, nāgareṇa kāyatīti . kai + kaḥ .) ratibandhaviśeṣaḥ . yathā --
     ūrumūṃlopari sthitvā yoṣidūrudbayaṃ yadi .
     grīvāṃ dhṛtvā karābhyāñca bandho nāgarako mataḥ ..
iti ratimañjarī ..

nāgaraktaṃ, klī, (nāgakṛtaṃ raktam .) sindūram . iti hemacandraḥ . 4 . 127 .. nāgasya śoṇitañca ..

nāgaraghanaḥ, puṃ, (nāgara eva ghano mustā .) nāgaramustā . iti rājanirghaṇṭaḥ .. (nāgaramustāśabde'sya vivṛtirjñātavyā ..)

nāgaraṅgaḥ, puṃ, (nāgasya nāgasambhūtasya sindūrasyeva raṅgo yasya .) vṛkṣaviśeṣaḥ . nāraṅgīlevura gācha iti bhāṣā .. ityamaraḥ . 2 . 4 . 38 .. tatparyāyaḥ . nāraṅgaḥ 2 nāryaṅgaḥ 3 nāgaraḥ 4 airāvataḥ 5 nāgarukaḥ 6 cakrādhivāsī 7 . iti śabdaratnāvalī .. tatphalaguṇāḥ . surabhitvam . vipāke gurutvam . durjaratvam . atyamlatvam . īṣanmadhuratvam . vṛṣyatvam . vātavināśitvañca . tatkeśaraguṇaḥ . rucyatvam . vātaharatvañca . iti rājavallabhaḥ ..

nāgaramustā, strī, (nāgara iva mustā .) mustāprabhedaḥ . nāgaramutā iti bhāṣā .. tatparyāyaḥ . nāgarotthā 2 nāgarādighanasaṃjñakā 3 cakrāṅkā 4 nādeyī 5 cūḍālā 6 piṇḍamustā 7 śiśirā 8 vṛṣadhmāṅkṣī 9 kaccharuhā 10 cārukesarā 11 uccaṭā 12 pūrṇakoṣṭhasaṃjñā 13 kalāpinī 14 . asyā guṇāḥ . tiktatvam . kaṭutvam . kaṣāyatvam . śītalatvam . kaphapittajvarātisārārucitṛṣṇādāhabhramanāśitvañca . iti rājanirghaṇṭaḥ ..

nāgarājaḥ, puṃ, (nāgānāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) śeṣaḥ . anantaḥ . yathā, kavikalpadrume .
     pātāle nāgarājaṃ bhujagayuvatayo yasya gāyanti kīrtim ..

nāgarāhvaṃ, klī, (nāgaramiti āhvā ākhyā yasya .) śuṇṭhī . iti rājanirghaṇṭaḥ .. (vivṛtirasyā śuṇṭhīśabde jñātavyā ..)

nāgarī, strī, (nagare bhavā . nagara + aṇ + ṅīp .) struhī . iti śabdacandrikā .. vidagdhā nārī . yathā, uddhadūtaḥ .
     hantābhīrīḥ smaratu sa kathaṃ saṃvṛto nāgarībhiḥ .. nāgarapatnī . nagarabhave, tri ..

nāgarukaḥ, puṃ, (nāgaṃ ravate sādṛśyena prāpnotīti . ru gatau + bāhulakāt kapratyayena sādhuḥ .) nāgaraṅgaḥ . iti śabdaratnāvalī ..

nāgareṇuḥ, puṃ, (nāgasya sīsakasya reṇuḥ .) sindūram . iti rājanirghaṇṭaḥ ..

nāgareyakaḥ, tri, (nagare bhavaḥ nagarasyāyaṃ vā . kattryādibhyo ḍhakañ . 4 . 2 . 95 . iti ḍhakañ .) nagarasambandhī . nagarasyāyamiti ṣṇeyapratyayāntāt svārthe kaḥ ..

nāgalatā, strī, (nāgaḥ sarpastadbat latā .) liṅgam . iti trikāṇḍaśeṣaḥ ..

nāgalokaḥ, puṃ, (nāgānāṃ lokaḥ .) pātālam . ityamaraḥ . 1 . 8 . 1 .. (yathā, harivaṃśe . 82 . 84 .
     rasātale sa dadṛśe nāgalokamimaṃ yathā ..)

nāgavallarī, strī, (nāga iva dīrghā vallarī .) nāgavallī . iti bhāvaprakāśaḥ ..

nāgavallikā, strī, (nāgavalli + svārthe kan .) nāgavallī . iti ratnamālā ..

nāgavallī, strī, (nāga iva dīrdhā vallī latā .) tāmbūlī . ityamaraḥ . 2 . 4 . 120 .. asyāḥ paryāyāstāmbūlavallīśabde guṇāśca tāmbūlaśabde draṣṭavyāḥ . sā ca śrīvāṭāmlavāṭādinānāgrāmasthasthānabhedādeva bhinnā .
     ekāpyeṣā deśamṛtsnāvaśaṣānnānākāraṃ yāti kāye guṇe ca ..
     śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā .
     rasāḍhyā ca rasā rucyā vipāke śiśirā smṛtā ..
     syādamlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī .
     vidāhapittāsavikopanī ca viṣṭambhadā vātanivarhaṇī ca ..
     saptamī madhurā tīkṣṇā kaṭuruṣṇā ca pācanī .
     gulmodarāghmānaharā rucikṛddīpanī parā ..
anyacca .
     guhāgare saptaśirā prasiddhā tatparṇacūrṇātirasātirucyā .
     sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarā ca balyā ..
     virecanī vaktrasugandhikāriṇī .
     nāmnā yāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharāsudīpanakarī balyāmukhāmodinī .
     strīsaubhāgyavivardhinī madakarī jñeyā sadā vallabhā gulmādhmānavibandhajicca kathitā sā mālave tu sthitā ..
     andhri puṣkalikā nāma kaṣāyoṣṇā kaṭustathā .
     malāpakarṣā kaṇṭhasya pittahṛdbātanāśinī ..
     dvaiṣaṇīyā kaṭustīkṣṇā hṛdyā dīrghadalā ca sā .
     kaphavātaharā rucyā kaṭudīpanapācanī ..
iti rājanirghaṇṭaḥ ..

nāgavārikaḥ, puṃ, (nāgānāṃ hastināṃ vāro vāraṇam . sa kāryatvenāstyasyeti . nāgavāra + ṭhan .) rājakuñjaraḥ . hastipaḥ . gaṇastharājaḥ . (nāgānāṃ sarpāṇāṃ vāro vāraṇamastyasyeti .) garuḍaḥ . mayūraḥ . iti medinī . ke, 230 ..

nāgavīṭaḥ, puṃ, (nāga iva viśeṣeṇa eṭati itastato bhramatīti . vi + iṭa gatau + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) ṭāṅkaraḥ . iti trikāṇḍaśeṣaḥ .. ḍyākarā iti khyātaḥ ..

nāgavīthī, strī, (nāgasyeva vīthī panthāḥ .) aśvinyādinakṣatratrayaghaṭitagrahasthānatrayāntargatottarasthānasthapathaviśeṣaḥ . yathā --
     sarvagrahāṇāṃ trīṇyeva sthānāni dvijasattamāḥ .
     sthānaṃ jāradgavaṃ madhyaṃ tathairāvatamuttaram .
     vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ ..
     tadeva madhyamottaradakṣiṇamārgatrayaṃ pratyekaṃ vīthītrayeṇa tridhā bhidyate . tathāhi tribhistribhiraśvinyādinakṣatrairnāgavīthī gajavīthī airāvatī cetyuttaramārge vīthītrayam . tathācoktam .
     aśvinī kṛttikā yāmyā nāgavīthīti śabditā ..
iti viṣṇupurāṇe . 2 . 8 . 79 ślokaṭīkāyāṃ śrīdharasvāmī .. kaśyapāpatyaviśeṣaḥ . yathā -- nāgavīthī ca yāminyām . iti brahmapurāṇe dvitīyo'dhyāyaḥ .. (dharmasya yāmipatnīgarbhajātā kanyā . yathā, matsyapurāṇe . 5 . 18 .
     lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā ..)

nāgaśuṇḍī, strī, (nāgasya śuṇḍavat ākṛtirastyasyeti . ac . tato gaurāditvāt ṅīṣ .) ḍaṅgarīphalam . iti rājanirghaṇṭaḥ ..

nāgasambhavaṃ, klī, (nāgāt sīsakāt sambhavo yasya .) sindūram . ityamaraḥ . 2 . 9 . 105 ..

nāgasugandhā, strī, (nāgasyeva su śobhano gandho yasyāḥ .) bhujaṅgākṣī . sarpasugandhā . iti bharatadhṛtasvāmī .. (rāsnābhedaḥ . tatparyāyo yathā --
     nākulī sarasā nāgasugandhā gandhanākulī .
     bakuleṣṭā bhujaṅgākṣī sarpāṅgī viṣanāśinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nāgastokakaṃ, klī, (nāgasya nāgaviṣasya stokaḥ svalpatā yatra . kap . sthāvaraviṣatvādevāsya tathātvam .) vatsanābhaḥ . iti rājanirghaṇṭaḥ ..

nāgasphotā, strī, (nāga iva sphotā .) dantī . nāgadantī . iti rājanirghaṇṭaḥ ..

[Page 2,851b]
nāgahanuḥ, puṃ, (nāgasya hastino hanuriva .) nakhanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

nāgahantrī, strī, (nāgān hantīti . hana + tṛc + ṅīp .) vandhyākarkoṭakī . iti rājanirghaṇṭaḥ ..

nāgākhyaḥ, puṃ, (nāga eva ākhyā yasya .) nāgakeśaraḥ . iti trikāṇḍaśeṣaḥ ..

nāgāñcalā, strī, nāgayaṣṭiḥ . iti jaṭādharaḥ ..

nāgāñjanā, strī, hastinī . (nāgasyeva añjanaṃ kṛṣṇavarṇatvaṃ yasyāḥ .) nāgayaṣṭiḥ . iti medinī . ne, 188 ..

nāgādhipaḥ, puṃ, (nāgānāṃ adhipaḥ .) anantaḥ . iti hemacandraḥ . 4 . 373 ..

nāgāntakaḥ, puṃ, (nāgānāṃ antako vināśakaḥ .) garuḍaḥ . ityamaraḥ . 1 . 1 . 31 ..

nāgārātiḥ, puṃ, (nāgānāṃ arātiḥ śatruḥ .) vandhyākarkoṭakī . iti rājanirghaṇṭaḥ ..

nāgālāvuḥ, strī, (nāga iva alāvuḥ .) kumbhatumbī . iti rājanirghaṇṭaḥ ..

nāgāśanaḥ, puṃ, (aśnātīti . aśa + lyuḥ . nāgānāṃ aśano bhakṣakaḥ .) garuḍaḥ . iti hārāvalī . 10 ..

nāgāhvaṃ, klī, (nāgasya āhvā nāma āhvā yasya .) hastināpuram . iti trikāṇḍaśeṣaḥ ..

nāgāhvā, strī, (nāgaṃ nāgakeśaraṃ āhvayate spardhate iti . ā + hve + ac . ṭāp .) lakṣmaṇākandaḥ . iti rājanirghaṇṭaḥ ..

nāgī, strī, (nāgasya sthūlā patnī . nāga + jānapadeti sthaulyārthe ṅīṣ .) nāgapatnī . iti mugdhabodham .. (asyāḥ dadhiguṇā yathā --
     laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam .
     kaṣāyānurasaṃ nāgyā dadhi varco vivardhanam ..
iti suśrute sūtrasthāne 45 adhyāye ..)

nāgodaṃ, klī, (nāgavadudaraṃ yasmāt . pṛṣodarāditvāt ralopaḥ .) udaratrāṇam . iti hemacandraḥ . 3 . 432 ..

nāgodaraṃ, klī, (nāgavat bṛhadudaraṃ yasmāt .) urastrāṇam . iti hārāvalī . 198 .. (garbhiṇyā garbhopadravaviśeṣaḥ . yathā, suśrute śarīrasthāne . 10 adhyāye .
     śukraśoṇitaṃ vāyunābhiprapannamavakrāntajīvamādhmāpayatyudaraṃ tat kadādit yadṛcchayā upaśāntaṃ naigameṣāpahṛtamiti bhāṣante . tameva kadācit pralīyamānaṃ nāgodaramityāhuḥ . tatrāpi līnavat pratīkāraḥ ..)

nāciketaḥ, puṃ, nacikatāḥ . agniḥ . yathā --
     sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam .
     svargalokā amṛtatvaṃ bhajanta etaddvitīyena vṛṇe vareṇa ..
     pra te bravīmi tadu me nibodha svargyamagniṃ naciketaḥ prajānan .
     anantalokāptimatho pratiṣṭhāṃ viddhi tvamenaṃ nihitaṃ guhāyām ..
     lokādimagniṃ tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā .
     sa cāpi tatpratyavadadyathoktamathāsya mṛtyuḥ punarāha tuṣṭaḥ .
     tamabravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ .
     tavaiva nāmnā bhavitāyamagniḥ sṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa ..
     triṇāciketastribhiretya sandhiṃ trikarmakṛttarati janmamṛtyū .
     brahmayajñaṃ devamīḍyaṃ viditvā nicāyyemāṃ śāntimatyantameti ..
     triṇāciketastrayametadviditvā ya evaṃ vidvāṃ ścinute nāciketam .
     sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke ..
iti kaṭhopaniṣadi prathamā vallī . 13-18 .. (ṛṣiviśeṣaḥ . asya vivaraṇaṃ yathā, mahābhārate . 13 . 71 . 2 -- 21 .
     atrāpyudāharantīmamitihāsaṃ purātanam .
     ṛṣeruddālakervākyaṃ nāciketasya cobhayoḥ ..
     ṛṣiruddālakirdhīmānupagamya tataḥ sutam .
     tvaṃ māmupacarasveti nāciketamabhāṣata ..
     samāpte niyame tasmin maharṣiḥ puttramabravīt .
     upasparśanaśaktasya svādhyāyābhiratasya ca ..
     idhmā darbhāḥ sumanasaḥ kalasaścātibhojanam .
     vismṛtaṃ me tadādāya nadītīrādihāvraja ..
     gatvānavāpya tat sarvaṃ nadīvegasamāplutam .
     na paśyāmi tadityeva pitaraṃ so'bravīnmuniḥ ..
     kṣutpipāsāśramāviṣṭa ṛṣiruddālakistadā .
     yamaṃ paśyeti taṃ puttramaśapat sa mahātapāḥ ..
     tathā sa pitrābhihito vāgvajreṇa kṛtāñjaliḥ .
     prasīdeti bruvanneva gatasattvo'patadbhuvi ..
     nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ .
     kiṃ mayā kṛtamityuktvā nipatāta mahītale ..
     tasya duḥkhaparītasya svaṃ puttramanuśocataḥ .
     vyatītaṃ tadahaḥśeṣaṃ sā cogrā tatra śarvarī ..
     pitrenāśruprapātena nāciketaḥ kurūdbaha .
     prāspandacchayane kauśye vṛṣṭyā śasyamivāplutam ..
     sa paryapṛcchattaṃ puttraṃ kṣīṇaṃ paryāgataṃ punaḥ .
     divyairgandhaiḥ samādigdhaṃ kṣīṇasvapnamivotthitam ..
     api puttra jitā lokāḥ śubhāste svena karmaṇā .
     diṣṭyā cāsi punaḥ prāpto nahi te mānuṣaṃ vapuḥ ..
     pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā .
     sa tāṃ vārtāṃ piturmadhye maharṣīṇāṃ nyavedayat ..
     kurvan bhavacchāsanamāśu yāto hyahaṃ viśālāṃ ruciraprabhāvām .
     vaivasvatīṃ prāpya sabhāmapaśyaṃ sahasraśo yojanahemabhāsam ..
     dṛṣṭvai va māmabhimukhamāpatantaṃ dehīti sa hyāsanamādideśa .
     vaivasvato'rdhyādibhirarhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ ..
     tatastvahaṃ taṃ śanakairavocaṃ vṛtaḥ sadasyairabhipūjyamānaḥ .
     prāpto'smi te viṣayaṃ dharmarāja ! lokānarheyānahaṃ tān vidhatsva ..
     yamo'bravīnmāṃ na mato'si saumya yamaṃ paśyetyāha sa tvāntapasvī .
     pitā pradīptāgnisamānatejā na tacchakyamanṛtaṃ viprakartum ..
     dṛṣṭaste'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā .
     dadāni kiñcāpi manaḥpraṇītaṃ prithātithestava kāmān vṛṇīṣva ..
     tenaivamuktastamahaṃ pratyavocaṃ prāpto'smi te viṣayaṃ durnivartyam .
     icchāmyahaṃ puṇyakṛtāṃ samṛddhān lokān draṣṭuṃ yadi te'haṃ varārhaḥ ..
     yānaṃ samāropya tu māṃ sa devo vāhairyuktaṃ suprabhaṃ bhānumattat .
     sandarśayāmāsa tadātmalokān sarvāṃstathā puṇyakṛtāṃ dvijendra ! ..
)

nāciketuḥ, puṃ, agniḥ . iti trikāṇḍaśeṣaḥ ..

nāṭaḥ, puṃ, (naṭa + bhāve ghañ .) nṛtyam . deśaviśeṣaḥ . karṇāṭaka iti khyātaḥ . iti śabdaratnāvalī .. (taddeśavāsini, tri . yathā, rājataraṅgiṇyām . 1 . 302 .
     vyāvṛtya colakarṇāṭanāṭādīṃśca nareśvarān ..)

nāṭakaṃ, klī, (nāṭayatīti . naṭa + ṇic + ṇvul .) gadyapadyaprākṛtabhāṣādimayagranthaviśeṣaḥ . tatparyāyaḥ . mahārūpakam 2 . iti trikāṇḍaśeṣaḥ .. tasya lakṣaṇaṃ yathā --
     nāṭakaṃ khyātavṛttaṃ syāt pañcasandhisamanvitam .
     vilāsardhyādiguṇavat yuktaṃ nānāvibhūtibhiḥ ..
     sukhaduḥkhasamudbhūtinānārasasamanvitam .
     pañcādikā daśaparāstatrāṅkāḥ parikīrtitāḥ ..
     prakhyātavaṃśo rājarṣirdhīrodāttaḥ pratāpavān .
     divyo'tha divyādivyo vā gaṇavānnāyako mataḥ ..
     eka eva bhavedaṅgī śṛṅgāro vīra eva vā .
     aṅgamanye rasāḥ sarve kāryaṃ nirvahaṇe'dbhutam ..
     catvāraḥ pañca vā mukhyāḥ kāryavyāpṛtapūruṣāḥ .
     gopucchāgrasamāgrantu bandhanaṃ tasya kīrtitam ..
iti sāhityadarpaṇe . 6 . 277 .. api ca .
     nāṭakaṃ syāt prakaraṇaṃ vyāyogo'ṅkastathā ḍimaḥ .
     īhāmṛgaḥ prahasanaṃ bhānaḥ samarakārakaḥ ..
     vīthīti bharataḥ prāha nāṭyeṣu daśarūpakam .
     nāṭikā prekṣaṇañcaiva troṭakaṃ śākaṭaṃ tathā ..
     goṣṭīsaṃlāpaśilpāni bhānīhallīśarāsakau .
     ullāpakaṃ śrīgaditaṃ prasthānaṃ nāṭyarāsakam ..
     durmallikā lāsikā ca kāvyañcetyuparūpakam .
     syāta saptadaśa saṃkhyantu lakṣaṇastatra kathyate ..
     prakhyātottamanāyakaṃ rasamayaṃ rājarṣivaṃśodbhavaṃ sāṅkaṃ bhaṅgajayānvitaṃ layamayaṃ tattatpurāṇāśrayam .
     bhāṣāvaibhavasundaraṃ pravilasannānāvilāsaṃ baladvṛttivyāptamaśeṣasandhisahitaṃ saptāṅgavannāṭakam ..
anye tu . devatānāṃ manuṣyāṇāṃ rājñāṃ loke mahātmanām . pūrbavṛttānucaritaṃ prakhyātodāttanāyakam .. praveśakaviviṣkambhādibhiḥ sandhibhiranvitam . itihāsakathodbhūtaṃ sukhaduḥkhodayairyutam .. ṣaṭpañcadaśasaptāṣṭanavāṅkairanubhūṣitam . nānāvilāsalīlābhiḥ sarvasiddhibhiranvitam .. nānābhāvarasairāḍhyaṃ nāṭakaṃ sūrayo viduḥ . kiñcidaṅgavihīnantu na tyājyaṃ nāṭakaṃ kvacit .. ārambhaśca prayatnaśca prāptiḥ sambhava eva ca . niyatā ca phalaprāptiḥ phalayogastathāparaḥ .. ityavasthāpa kaṃ syāt nāṭake kāryavastunaḥ . saṃskṛtaṃ prākṛtaṃ bhūtabhāṣāprabhraṃśikā giraḥ . nāṭake niyatāḥ śastā eṣā bhāṣā rasāvahā .. bhāṣāvibhāṣābhedena prākṛtantu caturdaśa .. māgadhyāvantikā prācyā śaurasenyardhamāgadhī . vāhlīkā dākṣiṇātyāśca bhāṣāḥ sapta ca prākṛte .. śakārābhīracāṇḍālaśavaradraviḍauḍrajāḥ . vanaukasīvijrātīnāṃ vibhāṣāḥ sapta kīrtitāḥ .. kaikeyī śaurasenī ca kāñcī pāñcālamāgadhī . drāviḍī pāṇḍudeśī ca bhūtabhāṣā prakīrtitāḥ .. vaidarbhī māgadhī nāṭī kāmbojī copanāgarī . pāñcālī ṣaḍapabhraṃśabhāṣā syurdeśabhedataḥ .. devatādarśanāntañca kartavyaṃ nāṭakaṃ budhaiḥ . rājarṣidarśanāntaṃ yā te'pi devaiḥ samā matāḥ .. udāharaṇam . murārikaveranargharāghavaṃ bhavabhūteruttararāmacaritaṃ kālidāsasyābhijñānaśakuntalañcetyādi . iti nāṭakalakṣaṇam . iti saṅgītadāmodaraḥ ..

nāṭakaḥ, puṃ, (naṭyate nṛtyate devayonibhiratra . naṭa + ghañ . tataḥ svārthe kan . yadbā, nāṭayatīti naṭa + ṇic + ṇvul .) kāmākhyāsthaparvatabhedaḥ . yathā --
     aiśānyāṃ nāṭake śaile śaṅkarasya mahāśramam .
     nityaṃ vasati tatreśastadadhīnā tu pārvatī ..
iti kālikāpurāṇam .. (nāṭakaśālā . yathā, rāmāyaṇe . 1 . 5 . 12 .
     badhūnāṭakasaṅghaiśca saṃyuktāṃ sarvataḥ purīm .. naṭatīti . naṭa + ṇvul .) nartake, tri . iti vyākaraṇam ..

nāṭāmraḥ, puṃ, tarambujaḥ . tatparyāyaḥ . celālaḥ 2 citraphalaḥ 3 sukhāśaḥ 4 rājatemiṣaḥ 5 latāpanasaḥ 6 seduḥ 7 . iti trikāṇḍaśeṣaḥ ..

nāṭāraḥ, puṃ, (naṭyā naṭasya vā apatyam . āragudīcām . 4 . 1 . 130 . iti ārak .) naṭyā apavyam . iti mugdhabodhavyākaraṇam ..

nāṭikā, strī, (nāṭaka + ṭāpi ata itvam .) nāṭakaviśeṣaḥ . yathā -- kaiśikīvṛttisaṃyuktā nārīparijanojjvalā . caturthasandhihīnā ca nāṭikā nṛpanāyikā .. iyaṃ śṛṅgārabahulā tataḥ syāt kaiśikīmayī . mṛdbīyaṃ kaiśikīvṛttirna syādanyarasāśrayā .. na kuñjarakarāghātamātraṃ śaknoti kandalī . lāsyāṃ viṭaḥ pīṭhamardaḥ sañcayo vādyasañcayaḥ .. antaḥpuracaro rājña īṣadvidyo vidūṣakaḥ . atra bhāryājito rājā nibhṛtaḥ kāmamācaret .. antaḥpuragatāṃ kanyāṃ devīguptāṃ yiyāsati . mantriṇi nyastarājyastu sukhasaṃsthāpitaḥ prabhuḥ .. yuvā bhūmipatiḥ prāyo nibhṛtaḥ kāmamācaret .. kanyāmiha pariṇayaviṣayāṃ devīguptāṃ mahiṣīṃ jñānaviraheṇa .. eke tu . caturbhiraṅkairutpādyantisṛbhirnṛ panāyakam . yat kaiśikīrasaprāyaṃ nāṭakaṃ saiva nāṭikā .. pūrbakramānnāṭakakramādratnāvalī nāṭikā . evamanyaścedboddhavyaḥ . iti saṅgītadāmodaraḥ .. (asyā lakṣaṇaṃ yathā, sāhityadarpaṇe . 6 . 539 .
     nāṭikā kaḷptavṛttā syāt strīprāyā caturaṅkikā .
     prakhyāto dhīralalitastatra syānnāyako nṛpaḥ ..
     syādantaḥpurasambandhā saṅgītavyāpṛtāthavā .
     navānurāgā kanyātra nāyikā nṛpavaṃśajā ..
     sampravarteta netāsyāṃ devyāstrāsena śaṅkitaḥ .
     devī punarbhavejjyeṣṭhā pragalbhā nṛpavaṃśajā ..
     pade pade mānavatī tadvaśaḥ saṅgamo dvayoḥ .
     vṛttiḥ syāt kauśikī svalpavimarṣāḥ sandhayaḥ punaḥ ..
)

nāṭeyaḥ, puṃ, (naṭyā apatyam . naṭī + ḍhak .) naṭīsutaḥ ! iti mugdhabodhavyākaraṇam ..

nāṭeraḥ, puṃ, (naṭyā apatyamiti . naṭī + ḍhrak .) naṭīsutaḥ . iti hemacandraḥ . 3 . 212 ..

nāṭyaṃ, klī, (naṭānāṃ kāryam . naṭa + chandogaukthikayājñikabahvṛcanaṭāt ñyaḥ . 4 . 3 . 129 . iti ñyaḥ .) nṛtyagītavādyam . tatparyāyaḥ . tauryatrikam 2 . ityamaraḥ . 1 . 7 . 10 .. (yathā, devībhāgavate . 1 . 7 . 30 .
     nāṭyaṃ tanoṣi saguṇā vividhaprakāraṃ no vetti ko'pi tava kṛtyavidhānayogam ..) naṭānāṃ samūhaḥ . iti vyākaraṇam .. nāṭyārambhanakṣatrāṇi yathā . anurādhā 17 dhaniṣṭhā 23 puṣyaḥ 8 hastā 13 citrā 14 svātī 15 jyeṣṭhā 18 śatabhiṣā 24 revatī 27 .. iti jyotiṣam .. * .. nāṭyaphalaṃ yathā --
     devarṣikṣitipālapūrbacaritānyālokya dharmādayastatstāvāśritabhūmikābhinayane syādarthasiddhiḥ parā .
     saṃgītāyutacittavṛttibharaṇā vaśyā bhavantyaṅganā jñānaṃ śaṅkarasevayeti kathitaṃ nāṭyaṃ caturvargadam ..
     yo yasya dayito bhāvaḥ sa taṃ nāṭye nirīkṣate .
     ataḥ sarvamanohāri nāṭyaṃ kasya na rañjakam ..
nāṭyotpattiryathā --
     ihānuśrūyate brahmā śakreṇābhyarthitaḥ purā .
     cakārākṛṣya vedebhyo nāṭyavedantu pañcamam ..
     upavedo'tha vedāśca catvāraḥ kathitāḥ smṛtau .
     tatropavedo gāndharvaḥ śivenoktaḥ svayambhuve ..
     tenāpi bharatāyoktastena martye pracāritaḥ .
     śivābjayonibharatāstasmādasya prayojakāḥ ..
iti saṅgītadāmodaraḥ ..

nāṭyadharmikā, strī, (nāṭyadharmo'styasyāḥ kriyāyā iti ṭhan .) darśanārthaśāstroktanāṭyam . yathā, hemacandraḥ .
     gītavādyanṛtyatrayaṃ nāṭyaṃ tauryatrikañca tat .
     saṃgītaṃ prekṣaṇārthe'smin śāstrokte nāṭyadharmikā ..


nāṭyapriyaḥ, puṃ, (nāṭyaṃ priyaṃ yasya .) śivaḥ . iti hemacandraḥ . 2 . 112 ..

nāṭyaśālā, strī, (nāṭyasya nṛtyagītādeḥ śālā gṛham .) prāsādadvārasamīpagṛham . nāṭamandira iti bhāṣā . yathā --
     nāṭyaśālā ca kartavyā dvāradeśasamāśrayā .. iti garuḍapurāṇam ..

nāṭyālaṅkāraḥ, puṃ, (nāṭyasya alaṅkāraḥ .) nāṭyabhūṣaṇahetuḥ . sa tu aṣṭaṣaṣṭhiprakāraḥ . yathā --
     siddhirmanoratho'bhreśo niruktiśca viśeṣaṇam .
     guṇābhipāta uddiṣṭavicāraprāptinītayaḥ ..
     abhiprāyaḥ parīhāro garhaṇānunayau tathā .
     arthāpattiḥ prasiddhiśca dākṣiṇyaṃ priyabhāṣaṇam ..
     abhimānākhyānagarvā harṣakṣobhodyamāśrayāḥ .
     paścāttāpaḥ spṛhākrandau kapaṭañca pravartanam ..
     uttejanañca dṛṣṭāntaḥ śobhodāharaṇe api .
     saṃśayo'kṣarasaṃghāto vimaloktiḥ padoccayaḥ ..
     parīvādo'nuktasiddhirakṣamādhyavasāyakau .
     protsāhanaṃ tulyatarka upapattyanutarkaṇe ..
     nivedanañca sāhāyyaṃ yācñā pṛcchā viśoṣaṇam .
     abhijñānañca svārūpyaṃ guṇakīrtanamuktayaḥ ..
     viparyayaścātiśayo bhūṣāhetunidarśanam .
     mānāleśaśca saṃkṣepasamīhāśrīvisarpakāḥ ..
     ullekha upadiṣṭī cetyaṣṭaṣaṣṭimitā amī .
     alaṅkārā matā nityaṃ nāṭakādiṣu sūribhiḥ ..
iti saṅgītadāmodaraḥ .. (sāhityadarpaṇamate trayastriṃśat nāṭyālaṅkārāḥ . yathā, tatraiva . 6 . 200 -- 232 .
     āśīrākrandakapaṭākṣamāgarvodyamāśrayāḥ .
     utprāsanaṃ spṛhākṣobhapaścāttāpopapattayaḥ ..
     āśaṃsādhyavasāyau ca visarpollekhasaṅjñitau .
     uttejanaṃ parīvādo nītirarthaviśeṣaṇam ..
     protsāhanañca sāhāyyamabhimāno'nuvartanam .
     utkīrtanaṃ tathā yācñā parīhāro nivedanam ..
     pravartanākhyānayuktipraharṣāścopadeśanam .
     iti nāṭyālaṅkṛtayo nāṭyabhūṣaṇahetavaḥ ..
     āśīriṣṭajanāśaṃsākrandaḥ pralapitaṃ śucā .
     kapaṭaṃ māyayā yatra rūpamanyadvibhāvyate ..
     akṣamā sā paribhavaḥ svalpo'pi nābhisahyate .
     garvo'valepajaṃ vākyaṃ kāryasyārambha udyamaḥ ..
     grahaṇaṃ guṇavatkāryahetorāśraya ucyate .
     utprāsanantūpahāso yo'sādhau sādhumānini ..
     ākāṅkṣā ramaṇīyatvādvastuno yā spṛhā tu sā .
     adhikṣepavacaḥkārī kṣobhaḥ proktaḥ sa eva tu ..
     mohāvadhīritārthasya paścāttāpaḥ sa eva tu .
     upapattirmatā hetorupanyāso'rthasiddhaye ..
     āśasanaṃ syādāśaṃsā pratijñādhyavasāyakaḥ .
     visarpī yatsamārabdhaṃ karmāniṣṭaphalapradam ..
     kāryagrahaṇamullekha uttejanamitīṣyate .
     svakāryasiddhaye'nyasya preraṇāya kaṭhoravāk ..
     rbhatsanā tu parīvādo nītiḥ śāstreṇa vartanam ..
     uktasyārthasya yattu syādutkīrtanamanekadhā .
     upālambhasvarūpeṇa tat syādathaviśeṣaṇam ..
     protsāhanaṃ syādutsāhagirā kasyāpi yojanam .
     sāhāyyaṃ saṅkaṭe yat syāt sānukūlyaṃ parasya ca ..
     abhimānaḥ sa eva syāt praśrayādanuvattanam .
     anuvṛttirbhūtakāryākhyānamutkīrtanaṃ matam ..
     yācñā tu kvāpi yācñāyāḥ svayaṃ dūtamukhena vā .
     parīhāra iti proktaḥ kṛtānucitamārjanam ..
     avadhīritakartavyakathanantu nivedanam .
     pravartanantu kāryasya yat syāt sādhupravartanam ..
     ākhyānaṃ pūrbavṛttoktiḥ yuktirarthāvadhāraṇam .
     praharṣaḥ pramadādhikyaṃ śikṣā syādupadeśanam ..
eteṣāmudāharaṇantu tatraiva draṣṭavyam ..)

nāṭyoktiḥ, strī, (nāṭye nṛtyagītādau yā uktiḥ .) nāṭakaviṣayakavacaḥ . naṭānāṃ karma nāṭyaṃ tatroktiḥ nāṭyoktiḥ . iti bharataḥ .. tadyathā . āryeti brāhmaṇam . kṣattriyaṃ mahārājeti . sakhīṃ haleti . nīcaṃ haṇḍe iti . ceṭīṃ hañje iti . svāminamāryaputtreti . rājaśyālaṃ rāṣṭriyeti . samānaṃ haṃho iti . rājānaṃ deveti . sārvabhaumaṃ bhaṭṭeti . bhaginīpatimāvutteti sambodhayet . iti saṅgītadāmodaraḥ .. gaṇikāyāṃ ajjukā . vidvati bhāvaḥ . janake āvukaḥ . kumāre yuṣarājabhartṛdārakau .. rājñi devabhaṭṭārakau . rājasutāyāṃ bhartṛdārikā . kṛtābhiṣekāyāṃ rājñyāṃ devī . itarāsu rājñīṣu bhaṭṭinī . avadhyoktau abrahmaṇyam . mātari ambā . bālāyāṃ vāsūḥ . ārye māriṣaḥ . jyeṣṭhābhaginyāṃ antikā . niṣṭhāyāṃ nirvahaṇam . ityamaraḥ . 1 . 7 . 11 -- 15 .. (yathāca sāhityadarpaṇe . 6 . 154 -- 160 .
     aśrāvyaṃ khalu yadvastu tadiha svagataṃ matam .
     sarvaśrāvyaṃ prakāśaṃ syāttadbhavedapavāritam ..
     rahasyantu yadanyasya parāvṛtya prakāśyate .
     tripatākakareṇānyānapavāryāntarā kathām ..
     anyonyāmantraṇaṃ yatsyājjanānte tajjanāntikam .
     kiṃ bravīṣīti yat nāṭye vinā pātraṃ prayujyate ..
     śrutvevānuktamapyarthaṃ tat syādākāśabhāṣitam ..
     dattāṃ siddhāñca senāñca veśyānāṃ nāma darśayet .
     dattaprāyāṇi baṇijāṃ ceṭaceṭyostathā punaḥ ..
     vasantādiṣu varṇyasya vastuno nāma yadbhavet ..
     nāma kāryaṃ nāṭakasya garbhitārthaprakāśakam .
     nāyikānāyakākhyānāṃ saṃjñāprakaraṇādiṣu ..
     nāṭikāsaṭṭakādīnāṃ nāyikābhirviśeṣaṇam .
     prāyeṇa ṇyantakaḥ sādhirgameḥ sthāne prayujyate ..
     rājā svāmīti deveti bhṛtyairbhaṭṭeti cādhamaiḥ .
     rājarṣibhirvayasyeti tathā vidūṣakeṇa ca ..
     rājannityṛṣibhirvācyaḥ so'patyapratyayena ca .
     svecchayā nāmabhirṣiprairṣipra āryeti cetaraiḥ ..
     vayasyetyathavā nāmnā vācyo rājñā vidūṣakaḥ .
     vācyau naṭīsūtradhārāvāryanāmnā parasparam ..
     sūtradhāraṃ vadedbhāva iti vai pāripārśvikaḥ .
     sūtradhāro māriṣeti haṇḍe ityadhamaiḥ samāḥ ..
     vayasyetyuttamairhaṃho madhyairāryeti cāgrajaḥ .
     bhagavanniti vaktavyāḥ sarvairdevarṣiliṅginaḥ ..
     vadedrājñīñca ceṭīñca bhavatīti vidūṣakaḥ .
     āyuṣmanrathinaṃ sūto vṛddha tāteti cetaraiḥ ..
     vatsa puttraka tāteti nāmnā gotreṇa vā sutaḥ .
     śiṣyo'nujaśca vaktavyo'mātya āryeti cādhamaiḥ ..
     viprairayamamātyeti saciveti ca bhaṇyate .
     sādho iti tapasvī ca praśāntaścocyate budhaiḥ ..
     agṛhītābhidhaḥ pūjyaḥ śiṣyādyairvinigadyate .
     upādhyāyeti cācāryo mahārājeti bhūpatiḥ ..
     svāmīti yuvarājastu kumāro bhartṛdārakaḥ .
     saumya bhadramukhetyevamadhamaistu kumārakaḥ ..
     vācyā prakṛtibhī rājñaḥ kumārī bhartṛdārikā ..
     patiryathā tathā vācyā jyeṣṭhamadhyādhamaistriyaḥ .
     haleti sadṛśī preṣyā hañje veśyā'ñjakā tathā ..
     kuṭṭinyambetyanugataiḥ pūjyā ca jaratījanaiḥ .
     āmantraṇaiśca pāṣaṇḍā vācyāḥ svasamayāgataiḥ ..
     śakādayaśca sambhāṣyā bhadradattādināmabhiḥ .
     yasya yat karma śilpaṃ vā vidyā vā jātireva vā ..
     tenaiva nāmnā vācyo'sau jñeyāścānye yathocitam ..
)

nāḍiḥ, strī, (nāḍayatīti . naḍa bhraṃśe + ṇic + in .) nāḍī . ityamaraṭīkāyāṃ bharataḥ ..

nāḍikaṃ, klī, (nāḍiriva pratikṛtiḥ . nāḍi + ive pratikṛtau . 5 . 3 . 96 . iti kan .) kālaśākam . iti bhāvaprakāśaḥ ..

nāḍikā, strī, (nāḍī eva . svārthe kan .) ṣaṭkṣaṇaḥ . ghaḍi iti bhāṣā . tatparyāyaḥ . sādhārikā 2 ghaṭikā 3 . iti hemacandraḥ . 2 . 51 .. ghaṭikājñānopāyo yathā --
     nimeṣo mānuṣo yo'yaṃ mātrāmātrapramāṇakaḥ .
     taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhāstathā kalā ..
     nāḍikā tu pramāṇena kalā daśa ca pañca ca .
     unmānenāmbhasaḥ sā tu palānyardhatrayodaśa ..
     hemamāṣaiḥ kṛtacchidrā caturbhiścaturaṅgulaiḥ .
     māgadhena pramāṇena yakṣaprasthastu saṃsmṛtaḥ ..
iti viṣṇupurāṇam ..
     naimittikalayaṃ prapañcayiṣyannimeṣādikrameṇa prathamāṃśoktameva kalpapramāṇamanusmārayati nimeṣa iti saptabhiḥ . mātraiva mātraṃ pramāṇaṃ yasya . ekamātralaghvakṣaroccāraṇakālasaṃmito hi nimeṣaḥ .
     nimeṣakālatulyā hi mātrā laghvakṣarañca yaditi brahmāṇḍokteḥ . nāḍikājñānopāyamāha .
     unmāneneti sārdhena . ambhasa unmānena unmīyate anenetyunmānaṃ pātram . ardhena yoge trayodaśasārdhadvādaśetyarthaḥ . unmānarūpeṇa ghaṭitāni sārdhadbādaśapalāni sā nāḍikā . sārdhadvādaśapalatāmranirmitapātreṇa sā nāḍikā jñātavyetyarthaḥ . kiṃ pramāṇaṃ tat pātraṃ kāryaṃ tadāha māgadhena pramāṇena jalaprasthastu saṃsmṛta iti .
     sārdhadbādaśapalajalena hi bhāgadhadeśaprasthaḥ pūryate .
     tatpramāṇaṃ pātraṃ kāryamityarthāt siddham . nanu tathāpi pātreṇa kathaṃ nāḍikājñānaṃ kriyāparicchedyatvāt kālasyetyāśaṅkya kriyāsiddhaye ..
     prasthādi viśinaṣṭi hemeti . māṣaḥ pañcaguñjaḥ .
     hemno māṣaiścaturbhiścaturaṅgulena śalākārūpeṇa racitaiḥ kṛtacchidrā . etaduktaṃ bhavati sārdhadvādaśapalatāmramayaṃ māgadhaprasthasaṃmitamūrdhāyataṃ pātraṃ caturmāṣacaturaṅgulahemaśalākayā kṛtādhaśchidraṃ jale sthāpitaṃ tena chidreṇa yāvatā kālena pūryate tāvān kālo nāḍiketi . tathā ca śukaḥ .
     dvādaśārdhapalonmānaṃ caturbhiścaturaṅgulaiḥ .
     svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutamiti ..
) iti taṭṭīkāyāṃ śrīdharasvāmī .. (yathā, sūryasiddhānte . 1 . 11 .
     ṣaḍbhiḥ prāṇairvināḍī syāt tat ṣaṣṭyā nāḍikā smṛtā ..
     ṣaḍbhiriti . ṣaṭpramāṇairanubhiḥ pānīyapalaṃ bhavati palānāṃ ṣaṣṭyā ghaṭikoktā kālatattvajñaiḥ .. iti taṭṭīkā ..)

nāḍikelaḥ, klī, (nārikelaḥ . rasya ḍatvam .) nārikelaḥ . ityamaraṭīkāyāṃ bharataḥ ..

nāḍicīraṃ, klī, (nāḍiriva cīraṃ yatra .) nirveṣṭanam . iti hārāvalī . 214 .. nalī iti bhāṣā ..

nāḍindhamaḥ, puṃ, (nāḍīṃ vaṃśanalīṃ dhamatīti . dhmā śabdāgnisaṃyogayoḥ + nāḍīmuṣṭyośca . 3 . 2 . 30 . iti khaś . pāghrādhmāstheti . 7 . 3 . 78 . iti dhamādeśaḥ . khityanavyayasya . 6 . 3 . 66 . iti pūrbapadasya hrasvaḥ .) svarṇakāraḥ . ityamaraḥ . 2 . 10 . 8 .. (uccanīcādhirohaṇāt muhurmuhurniśvāsairnāḍīṃ dhamati upatāpayatīti . śvāsakārake, tri . yathā, bhaṭṭiḥ . 6 . 94 .
     satvamejayasiṃhāḍhyān stanandhavasamatviṣau .
     kathaṃ nāḍindhamān mārgānāgatau viṣamopalān ..
)

nāḍindhayaḥ, tri, (nāḍīṃ ghayatīti . dheṭa pāne + nāḍīmuṣṭyośca . 3 . 2 . 30 . iti khaś . khityanavyayasya . 6 . 3 . 66 . iti hrasvaḥ .) nāḍīpānakartā . iti mugdhabodhavyākaraṇam ..

nāḍipatraṃ, klī, (nāḍiriva patraṃ yasya .) nāḍīcam . iti śabdamālā ..

nāḍī, strī, (nāḍi + kṛdikārādaktinaḥ . iti vā ṅīṣ .) nālam . vraṇāntaram . (nālī ghā iti bhāṣā . yathā, suśrute nidānasthāne 10 adhyāye .
     tasyātimātragamanādgatirityataśca nāḍīva yadvahati tena matā tu nāḍī .. dantamūlagatā nālyo yathā, tatraiva 16 adhyāye .
     nālāsrāvī kaphakṛto vijñeyaḥ so'dhimāṃsakaḥ .
     dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ ..
) śirā . gaṇḍadūrvā . kuhanacaryā . ṣaṭkṣaṇakālaḥ . iti medinī . ḍe, 16 .. śirārthe paryāyaḥ . dhamaniḥ 2 sirā 3 . ityamaraḥ . 2 . 6 . 65 .. nāḍiḥ 4 nāliḥ 5 nālī 6 dhamanī 7 śirā 8 . iti bharataḥ .. dharaṇī 9 dharā 10 tantukī 11 jīvitajñā 12 siṃhā 13 . iti rājanirghaṇṭaḥ .. * .. kāyanāḍī trividhā . ekā vāyuvahā . aparā mūtraviḍasthirasavāhinī . aparā āhāravāhinī . iti bharataḥ .. sā tu garbhasthabālakasya saptabhirmāsairbhavati . iti sukhabodhaḥ .. (yathā, toḍalatantre 8 ullāse . śrīdevyuvāca .
     sārdhatrikoṭināḍīnāmālayañca kaletaram .
     krameṇa śrotumicchāmi tadbadasva mayi pramo ! ..
     śrīśiva uvāca .
     lomni kūpe sapādārdhakoṭayaścaiva sundari ! .
     hastāsye ca tathā pāde'gnilakṣanāḍayaḥ sthitāḥ ..
     udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ .
     hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ ..
     atha pārśve tathā carme tathaiva sarvasandhiṣu .
     rudrānyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye ! ..
     īḍā ca piṅgalā caiva suṣumnā citriṇī tathā .
     brahmanāḍī ca yanmadhye pañca nāḍyaḥ prakīrtitāḥ ..
     kuhūśca śaṅkhinī caiva gāndhārī hastijihvikā .
     nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā ..
     etā nāḍyaḥ pareśāni ! suṣumnāyāḥ prajāyate ..
) nāḍīkramamāha .
     sārdhatrikoṭyo nāḍyo hi sthūlāḥ sūkṣmāśca dehinām .
     nābhikandanibaddhāstāstiryagūrdhvamadhaḥsthitāḥ ..
     dvisaptatisahasrantu tāsāṃ sthūlāḥ prakīrtitāḥ .
     dehe dhamanyo dhanyāstāḥ pañcendriyaguṇāvahāḥ ..
     tāsāñca sūkṣmaśuṣirāṇi śatāni sapta syustāni yairasakṛdannarasaṃ vahadbhiḥ .
     āpyāyyate vapuridaṃ hi nṛṇāmamīṣāmambhaḥsravadbhiriva sindhuśataiḥ samudraḥ ..
     āpādataḥ pratatagātramaśeṣameṣāmāmastakādapi ca nātipuraḥsthitena .
     etanmṛdaṅga iva carmacayena naddhaṃ kāyaṃ nṛṇāmiha śirāśatasaptakena ..
     saptaśatānāṃ madhye caturadhikā viṃśatiḥ sphuṭā tāsāṃ ekā parīkṣaṇīyā yā dakṣiṇakaracaraṇavinyastā . caturadhiketi taduktam .
     tiryak kūrmo dehināṃ nābhideśe vāme vaktraṃ tasya pucchañca yāmye .
     ūrdhve bhāge hastapādau ca vāmau tasyādhastāt saṃsthitau dakṣiṇau tau ..
     vaktre nāḍīdvayaṃ tasya pucche nāḍīdvayantathā .
     pañca pañca kare pāde vāmadakṣiṇabhāgayoḥ ..
     tāsāṃ madhye eketi ekasyā eva pādādūrdhvagamanāt dakṣiṇeti prādhānye puruṣāśrayā . yaduktam .
     vāme bhāge striyā yojyā nāḍī puṃsastu dakṣiṇe .
     iti prokto mayā devi ! sarvadeheṣu dehinām ..
napuṃsakasya tu strīpuṃsayoranyatarākāraprakaṭatāmapekṣya parīkṣā . sāmyantu na syādeva . kṛtrimasya tu prakṛtisthatā . caraṇeti vāmasya tu dakṣiṇagranthipaścāt pārśvasthā dakṣiṇasya tu vāmagranthipaścāt pārśvasthaiva sadupadeśāt . karasthā tu vakṣyate .. * .. parīkṣāprakāramāha . savyena rogadhṛtikurparabhāgabhājā pīḍyātha dakṣiṇakarāṅgulikātrayeṇa . aṅguṣṭhamūlamadhipaścimabhāgamadhye nāḍīṃ prabhañjanagatiṃ satataṃ parīkṣet .. savyena kareṇa . rogadhṛtirgadadhāraṇamityāpīḍane hetuḥ . rogāṇāṃ vātādipiśunavāyūnāṃ dhāraṇaṃ yathā syāttathā pīḍyeti kaścit . bhāga iti samuditakaphoṇiparaṃ bhājeti parīkṣākāle'pi tatra hastasthitaye . āpīḍyetyarthānnāḍīṃ etaccāpīḍanaṃ vātādipaurbāparyabodhanāya . athetyāpīḍanānantaraṃ na tu parīkṣākāle'pyāpīḍanasthitiḥ . dakṣiṇeti prāyikaṃ svaparīkṣāyāmanyathātvāt . trayeti yogyatayā tarjanīmadhyamānāmikāgrahaṇam . paścimetyaṅguṣṭhasyādhobhāgaḥ . mūleti taduktam . aṅguṣṭhasya tu mūle yā dhamanī jīvasākṣiṇī . tasyā gativaśādvidyāt sukhaṃ duḥkhañca dehinām .. prabhañjanagatiryatreti nāḍyantaranirāsaḥ . satatamiti susthadaśāyāmapi . taduktam . bhāvirogābhibodhāya susthanāḍīparīkṣaṇamiti .. * .. parīkṣaṇīyamāha . vātaṃ pittaṃ kaphaṃ dbandaṃ sannipātantathaiva ca . sādhyāsādhyavivekañca sarvaṃ nāḍī prakāśayet .. sannipātamiti sāmānyataḥ . sādhyāsādhyamiti viśeṣataścetyarthaḥ . sarvamityetadanyañca rogādikamityupasaṃhāraḥ . iti nāḍīprakāśe prathamodyotaḥ .. * .. atha nāḍījñānasamayamāha . prātaḥ kṛtasamācāraḥ kṛtācāraparigraham . sukhāśīnaḥ sukhāsīnaṃ parīkṣārthamupāttaret .. prātariti prāyikaṃ madhyāhne uṣṇatā ityukteḥ .. * .. niṣiddhakālamāha . sadyaḥ snātasya bhuktasya kṣuttṛṣṇātapasevinaḥ . vyāyāmākrāntadehasya samyaṅnāḍī na budhyate .. tailābhyaṅge ca supte ca tathā ca bhojanāntare . tathā na jñāyate nāḍī yathā durgatarā nadī .. supte nidrākāle bhojanāntare bhojanamadhye bhojanāvasānamātre ca . vātamūrchādikṣaṇikaroge nāyaṃ vidhiḥ .. * .. atha vātādisvabhāvakramamāha . ādau ca vahate vāto madhye pittaṃ tathaiva ca . ante ca vahate śleṣmā nāḍikātrayalakṣaṇam .. ādāviti kaphoṇipīḍitadvitīyakṣaṇe . na tu tarjanīniveśasthale sthānabhedasya kutrāpyavakṣyamāṇatvāt .. * .. susthatājñānārthamāha . bhūlatāgamanaprāyā svacchā svāsthyamayī śirā . prāyeti bāhulyena . svacchā parito jāḍyarahitā . svāsthyamayī susthatāvyañjikā ca . tathā . prātaḥ snigdhamayī nāḍī madhyāhne coṣṇatānvitā . sāyāhne dhāvamānā ca cirādrogavivarjitā .. cirāditi atītānāgatayordvayorapyuktiḥ pathyāśitānāmeva .. * .. vātādīnāṃ krameṇa gatimāha . vātādbakragatā nāḍī capalā pittavāhinī . sthirā śleṣmavatī jñeyā miśrite miśritā bhavet .. vakreti vāyostiryaggamanāttiro vahantīti . evaṃ tatprakopādinā vārtādigatirapi jñātavyā . capaleti vahrerurdhvajvalanādūrdhvacañcalā . sthireti jalasya nīcagamanādanulvaṇā . miśrite miśracihnā bhavati . tena dvidoṣaje ubhayacihnā . sarvaje sarvacihneti . capalatā sthiratayoḥ samayabhedenāvirodhaḥ .. * .. uktavakrādisāmānyasya krameṇa viśeṣamāha . sarpajalaukādigatiṃ vadanti vibudhāḥ prabhañjanena nāḍīm . pitte ca kākalāvakabhekādigatiṃ viduḥ sudhiyaḥ .. rājahaṃsamayūrāṇāṃ pārāvatakapotayoḥ . kukkuṭādigatiṃ dhatte dhamanī kaphasaṃvṛtā .. ādinā vāte vṛścikagatirdolāyitā . ādiśabdena pitte kaliṅgakalaviṅkādigatiḥ . kaphe gajavarāṅganādigatiḥ .. * .. dbandvajasyāpi krameṇaiva bhedānāha . muhuḥ sarpagatiṃ nāḍīṃ muhurbhekagatiṃ tathā . vātapittadvayodbhūtāṃ pravadanti vicakṣaṇāḥ .. bhujagādigatiñcaiva rājahaṃsagatiṃ dharām . vātaśleṣmasamudbhūtāṃ bhāṣante tadvido janāḥ .. maṇḍūkādigatiṃ nāḍīṃ mayūrādigatiṃ tathā . pittaśleṣmasamudbhūtāṃ pravadanti mahādhiyaḥ .. tridoṣajāmapyāha . uragādilāvakādihaṃsādīnāñca bibhratī gamanam . vātādīnāñca samaṃ dhamanīsambandhamādhatte .. samamiti nyūnādhikatānirāsaḥ .. kramagatyā tu nāsādhyatvam . tathā -- lāvatittirivārtākagamanaṃ sannipātataḥ . kadācinmandagā nāḍī kadācicchīghragā bhavet .. tridoṣaprabhave roge vijñeyā hi bhiṣagvaraiḥ . pittakramatayā kṛcchrasādhyatvamasādhyatvañca .. * .. sāmānyataḥ sukhasādhyatvamāha . yadāyaṃ dhātumāpnoti tadā nāḍī tathā gatiḥ . tathāhi sukhasādhyatvaṃ nāḍījñānena budhyate .. ayamarthaḥ . aparāhṇādau nāḍī vātolvaṇā prathamaṃ vātagatyaiva vahati tato yathāyathaṃ pittādigatyā na tu pittolvaṇatve vātādigatyā tadā sukhasādhyatvaṃ vyatirekeṇa vyatirekaḥ . taduktamanyaiḥ . nāḍī yathākālagatistrayāṇāṃ prakopaśāntyādibhireva bhūyaḥ .. * .. tathāsādhyarūpamāha . mandaṃ mandaṃ śithilaśithilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśañca sūkṣmā . nityaṃ sthānāt skhalati punarapyaṅguliṃ saṃspṛśedvā bhāvairevaṃ bahuvidhavidhaiḥ sannipātādasādhyā .. mandaṃ mandaṃ muhuranudbhaṭaṃ aprakharamiti yāvat . śithileti skhaladgatirūpam . vyākuleti trastavaditastataḥ . vāśabdaḥ samuccaye . sthitvā sthitvetyāvṛttyā ca tadrūpaiva gatiḥ . nāśamadarśanam . gacchati kadācinnāḍīspando'pi na sambhāvyate ityarthaḥ . sūkṣmeti yadi labhyate tadā tathaivānityaṃ prāyaḥ sthānamaṅguṣṭhamūlaṃ tasmāt skhalati kadāpi tatra na spandata ityarthaḥ . taduktam . hanti ca sthānavicyuteti kiñcit sphuratī kutrāpi . punarapīti kiyadvilambana aṅgulīmaṅgulīmūlamevamityavaṃrūparbahubhirbhāvairdharmaiḥ . uktañcānyatra . mahātāpe'pi śītatvaṃ śītatve tāpitā śirā . nānāvidhagatiryasya tasya mṛtyurna saṃśayaḥ .. mahetyāśayākṛṣṭapittādikṛtatāpanirāsaḥ śītatva ityatrāpi maheti sambadhyate . tathā -- tridoṣe spandate nāḍī mṛtyukāle'pi niścalā . niścalā spandasāmānyābhāvavatī . atīsārādau hastapādādisvedādinā spandopalambhāt . tathā . pūrbaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇamābibhratīṃ santānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva . tīvratvaṃ dadhatīṃ kalāpi gatikāṃ sūkṣmatvamātanvatīṃ no'sādhyāṃ dhamanīṃ vadanti sudhiyo nāḍīgatijñāninaḥ .. ayamarthaḥ . pūrbamiti kramaviparyaye pittādigatimatīṃ vāraṃ vāramevaṃ krameṇa cakroparibhrāmyamāṇāmiva . tathā tīvratvamatiśayavegaṃ evañca kadācinmayūravadgamanām . tathottarottaraṃ kṛśatāmāpādayantīti viśiṣṭo hetuḥ . tathā cānyatra .
     yātyuñcā ca sthirātyantā yā ceyaṃ māṃsavāhinī .
     yā ca sūkṣmā ca vakrā ca tāmasādhyāṃ vidurbudhāḥ ..
     atyuccā sahajato'pyuccatarā pṛthagivodgatā vā kadāciditi sthirā praṇidhānenaiva gamyamānaspandā ca . māṃsavāhinī māṃsāhāra iva gatimatī laguḍaprāyeti . taduktaṃ māṃsena laguḍākṛtiḥ . māṃsena samaṃ vahatīti na yuktaṃ tadrūpaparijñāpakaprakārasyānuktatvāt . iyamapi viśiṣṭabodhanāya . yā ca sūkṣmā ca vakrā ceti pṛthagiva vākyāntaramiti .. * ..
     asādhyatvāpavādamāha .
     bhārapravāhamūrchābhayaśokapramukhakāraṇānnāḍī .
     saṃmūrchitāpi gāḍaṃ punarapi sā jīvitaṃ dhatte ..
     ciratarabahulabhārodbahanena vā viṣavegadhārāvāhirudhiradarśanādijanitamūrchayā vā rākṣasādisandarśanādibhayena vā puttrādivirahajanitaśokātirekeṇa vā saṃmūrchitāpi atinispandāpi . gāḍhamiti sutarāṃ kārśyādiyoge'pītyarthaḥ . punariti sādhyatāṃ yātītyarthaḥ .
     bhāvānāṃ ratyādīnāṃ pravāha iti na yuktaṃ bhayaśokayoḥ pṛthagvidhānāt . pramukhetyanena hetvantarābhidhānam . taduktam .
     patitaḥ sandhito bhedī naṣṭaśukraśca yo naraḥ .
     śāmyate vismayastasya na kiñcinmṛtyukāraṇam ..
     patitaḥ uccāditaḥ sandhitaḥ asthyādisandhānena saṃhitaḥ bhedī atīsāravān naṣṭaśukro yakṣmādinātiramaṇena vā śukrakṣayavān . vismayo'sādhyatvānumānaṃ śāmyati nāvatarati . kāraṇaṃ prāguktaṃ tattadeva . anyatrāpi .
     tathā bhūtābhisaṅge'pi tridoṣavadupasthitā .
     samāṅgā vahate nāḍī tathā ca na kramaṃ gatā ..
     apamṛtyuna rogāṅgā nāḍī tatsannipātavat .
     bhūtābhiṣaṅge tathā bhūtasāmānyābhiṣaṅge ca devajuṣṭādāṃ nāḍī sannipātadharmaśālinī upasthitā . āpātata eva bhavati na tu tatphalapradā . bhedamāha . sameti vātapittakaphasvabhāvakramavatī tathākramaṃ vyatikramaṃ na gatā . tasmādeva apamṛtyuḥ apagato mṛtyuryasyāḥ sā tathā .
     paramārthataḥ sannipātavadapi sannipātajanyā na syāt iti . taduktam .
     svasthānahīne śoke ca himākrānte ca nirgadāḥ .
     bhavanti niścalā nāḍyo na kiñcittatra dūṣaṇamiti ..
     svasthānahīna uccāditaḥ patane . aṅguṣṭhamūlataścaraṇa iti tulyārthaḥ . nirgadā ityasaṅgatiḥ nirgadā api niścalā bhavanti . dūṣaṇamasādhyatvabhramaḥ . anye tvāhuḥ .
     stokaṃ vātakaphaṃ duṣṭaṃ pittaṃ vahati dāruṇam .
     pittasthānaṃ vijānīyāt bheṣajaṃ tasya kārayediti ..
     ayamarthaḥ . vātakaphābhyāṃ nāḍī kiñcidbahati duṣṭaṃ kṣīṇatvādhikatvābhyāmapi viśeṣādulvaṇaṃ pittaṃ viṣamavegena vahati tadā tatpratikārārthaṃ bheṣajaṃ kuryāt . asādhyatā na syāditi yāvat .
     atra kaścit .
     svasthānacyavanaṃ yāvaddhamanyā nopajāyate .
     tāvaccikitsāsattve'pi nāsādhyatvamiti sthitiriti .
     tacca prāyikaṃ bahudhā vyabhicāradarśanāt . hanti ca sthānavicyutetyatra cakārasyāyogavyavacchedakatvamityarthaḥ .. * .. prasaṅgāt kālanirṇayamāha .
     bhūlatābhujagākārā nāḍī dehasya saṃkramāt .
     viśīrṇā kṣīṇatāṃ yāti māsānte maraṇaṃ bhavet ..
     kadācit mahīlatāvat kṛśā tadgativadatimasṛṇavakragamanā ca . kadācit sarpavat paripuṣṭā tadgativadbalavattaravakragamanā ca iti vaiśiṣṭyena susthadaśāto bhedaḥ . itthañca kadācidalakṣyatāmatikṛśatāñca yadā gacchati . dehe'tidehakramamapekṣya tena deho'pi yadā sthūlaḥ śothādinā kadācicca kṛśaḥ syāt tadā dbitīye māsi mriyata iti . tathā -- kṣaṇādgacchati vegena śāntatāṃ labhate kṣaṇāt .
     saptāhānmaraṇaṃ tasya yadyaṅge śothavarjitaḥ ..
     kṣaṇāditi drutaṃdrutaṃ na tu kadāciditi . śāntatāmanupalabhyamānatvam . śotheti tanmātrasambandhe tu nāciraṃ maraṇāya ciramevetyarthaḥ . tathā -- himavadbiśadā nāḍī jvaradāhena tāpinām .
     tridoṣasparśabhajatāṃ tadā mṛtyurdinatrayāt ..
     yadā nirantaraṃ jvaradāhatāpau śaityañca nāḍyāḥ .
     tridoṣeti . sannipātalakṣaṇasattva eva bhavati ..
     tadā -- nirīkṣyā dakṣiṇe pāde tadā caiṣā viśeṣataḥ .
     mukhe nāḍī vahennityaṃ tatastu dinatūryakam ..
     gatintu mramarasyeva vahedekadinena tu .
     kandena spandate nityaṃ punarlagati cāṅgulau ..
     madhye dvādaśayāmānāṃ mṛtyurbhavati niścitam .
     dakṣiṇa iti pusaḥ . striyāstu vāma eva tatheti karasthaiva viśeṣato viśeṣajñānārtham . yadi cobhayanāḍyapi mukhe purobhāge nityaṃ sadā vahati tadā dinacatuṣṭayaṃ prāpya bhramarasya paribhramaṇarūpaṃ gamanamiva mukha eva yadi vahati tadaikadinena . kande mūle spandanasthāne kadācit na spandate svalpaṃ spandata iti sambhāvyate . nityaṃ prāyaḥ punaścāṅgulau tanmūle kadāpi lagati tadā tasmādārabhya dvādaśapraharamadhya eva mṛtyuriti .
     tathā -- sthitvā nāḍī mukhe yasya vidyuddyotirivekṣyate .
     dinaikaṃ jīvitaṃ tasya dbitīye mriyate dhruvam ..
     sthitvetyāvṛttyā sthitvā sthitvā vidyutsphuraṇamiva lakṣyate dvitīya ityaṣṭapraharādūrdhvamityarthaḥ .
     tathā -- svasthānavicyutā nāḍī yadā vahati vāna vā .
     jvālā ca hṛdaye tīvrā tadā jvālāvadhisthitiḥ ..
     na veti sthitvā sthitvetyarthaḥ . itthañca yadasādhyalakṣaṇamuktamavasthānādapavādavirahe sati tasyārthapraveśo yathāyathamāryamatibhiravagantavya iti neha pratanyate granthagauravabhayāt . mandaṃ mandamiti anena na ca bhūlatāgamanākāreti virudhyate tasya tātkālikamaraṇaviṣayatvāt . sarvamidaṃ sarvaroga eva veditavyaṃ jvaramātre tu bhrama eveti .
iti nāḍīprakāśe dvitīyodyotaḥ .. * .. atha rogeṣu nirūpaṇīyeṣu pradhānatayā prathamaṃ jvaranirūpaṇamāha . tatra jvarapūrbarūpe .
     aṅgagraheṇa nāḍīnāṃ bhavanti mantharāḥ plavāḥ .
     plavaḥ prabalatāṃ yāti jvaradāho'bhibhūtaye ..
     sānnipātikarūpeṇa bhavanti sarvavedanāḥ ..
     jvararūpamāha .
     jvarakope ca dhamanī soṣṇā vegavatī bhavet .
     uṣṇā pittādṛte nāsti jvaro nāstyuṣmaṇā vinā ..
     uṣṇā vegadharā nāḍī jvarakope prajāyate ..
     anyatra ca .
     jvare ca vakrā dhāvantī tathā ca marutaḥ plave .
     ramaṇānte niśi prātastaptā dīpaśikhā yathā ..
     tatrāpi viśeṣamāha .
     saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā .
     sthūlā ca kaṭhinā śīghrā spandate tīvramārute ..
     drutā ca saralā śīghrā dīrghā pittajvare bhavet .
     śīghramāhananaṃ nāḍyāḥ kāṭhinyācca calā tathā ..
     malājīrṇenātitarāṃ spandanañca prakīrtitam .
     nāḍī tantusamā mandā śītalā śleṣmadoṣajā ..
     dvandvajamāha .
     cañcalā taralā sthūlā kaṭhinā vātapittajā .
     īṣacca dṛśyate tūṣṇā mandā syāt śleṣmavātajā ..
     nirantaraṃ kharaṃ rūkṣaṃ mandaśleṣmātivātalam .
     rūkṣavātabhave tasya nāḍī syāt pittasannibhā ..
     sūkṣmā śītā sthirā nāḍī pittaśleṣmasamudbhavā ..
     prasaṅgādāha .
     madhye kare vahennāḍī yadi santāpitā dhruvam .
     tadā nūnaṃ manuṣyasya rudhirāpūritā malāḥ ..
     āgantukarūpabhedamāha .
     bhūtajvare seka ivātivegā dhāvanti nāḍyo hi yathābdhigāmāḥ .
     tathā -- aikāhikena kvacana pradūre kṣaṇāntagāmā viṣamajvareṇa .
     dvitīyake vāpi tṛyīyatūrye gacchanti taptā bhramivat krameṇa ..
     anyatrāpi .
     uṣṇā vegadharā nāḍī jvarakope prajāyate .
     udvegakrodhakāmeṣu bhayacintāśrameṣu ca ..
     bhavet kṣīṇagatirnāḍī jñātavyā vaidyasattamaiḥ ..
     prasaṅgādāha .
     vyāyāme bhramaṇe caiva cintāyāṃ śramaśokataḥ .
     nānāprabhāvagamanā śirā gacchati vijvare ..
     ajīrṇarūpamāha .
     ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā .
     prasannā ca drutā śuddhā tvaritā ca pravartate ..
     tatra viśeṣamāha .
     pakvājīrṇe puṣṭihīnā mandaṃ mandaṃ vahejjaḍā .
     asṛkpūrṇā bhavet koṣṇā gurvī sāmā garīyasī ..
     prasaṅgādbhakṣaṇajñānamāha .
     puṣṭistailaguḍāhāre māṃse ca laguḍākṛtiḥ .
     kṣīre ca stimitā vegā madhure bhekavadgatiḥ ..
     rambhāguḍavaṭāhāre rūkṣaśuṣkādibhojane .
     vātapittārtirūpeṇa nāḍī vahati niṣkramam ..
     atha rasajñānam .
     madhure varhigamanā tikte syādbhūlatāgatiḥ .
     amle koṣṇā plavagatiḥ kaṭuke bhṛṅgasannibhā ..
     kaṣāye kaṭhinā mlānā lavaṇe saralā drutā .
     evaṃ dbitricaturyoge nānādharmavatī dharā ..
     tathā -- drave'tikaṭhinā nāḍī komalā kaṭhināśane .
     dravadravyasya kāṭhinye komalā kaṭhināpi ca ..
     kṣaudre pṛthaggranthileva piṣṭe puṣṭaiva jāyate ..
     agnimāndyadhātukṣayalakṣaṇamāha .
     mandāgneḥ kṣīṇadhātośca nāḍī mandatarā bhavet ..
     taduktam .
     kṣīṇadhātau ca mandāgnau nāḍī kṣīṇatamā dhruvam ..
     tathā -- mande'gnau kṣīṇatāṃ yāti nāḍī haṃsākṛtistatheti ..
     anye tu .
     āmāśraye puṣṭhivivardhanena bhavanti nāḍyo'grabhujābhivṛttāḥ .
     āhāramāndyādupavāsato vā tathaiva nāḍyo bhujagāgramānāḥ ..
     prasaṅgāddīptāgnijñānamāha .
     laghvī bhavati dīptāgnestathā vegavatī matā .
     prasaṅgādgrahaṇīmapyāha .
     pāde ca haṃsagamanā kare maṇḍukasaṃplavā .
     tasyāgnermandatā dehe tvathavā grahaṇīgade ..
     tathā -- bhedena śāntā grahaṇīgadena nivīryarūpā tvatisārabhede .
     vilambikāyāṃ plavagā kadācidāmātisāre pṛthutā jaḍā ca .. * ..
     atha visūcikājñānam .
     nirodhe mūtraśakṛtorviḍgrahe tvitarāśritāḥ .
     visūcikābhibhūte ca bhavanti bhekavat kramāḥ .. * ..
     prasaṅgādānāhamūtrakṛcchrajñānamāha .
     ānāhe mūtrakṛcchre ca bhavennāḍī gariṣṭhatā .. * ..
     śūlajñānamāha .
     vātena śūlena marutplavena sadaiva vakrā hi śirā vahantī .
     jvālāmayī pittaviceṣṭitena sādhyā na śūle na ca puṣṭarūpā .. * ..
     atha pramehajñānam .
     pramehe granthirūpā sā sutaptā tvāmadūṣaṇe .. * ..
     viṣaviṣṭambhagulmajñānamāha .
     utpitsurūpā viṣariṣṭikāyāṃ viṣṭambhagulmena ca vakrarūpā .
     atyarthavātena adhaḥ sphurantī uttānabhedinyasamāptikāle .. * ..
     gulme viśeṣamāha kaścit .
     gulmena kampo'tha parākrameṇa pārāvatasyeva gatiṃ karoti .. * ..
     atha bhagandarajñānam .
     vraṇārthaṃ kaṭhine dehe prayāti paittikaṃ kramam .
     bhagandarānurūpeṇa nāḍīvraṇanivedane .
     prayāti vātikaṃ rūpaṃ nāḍī pāvakarūpiṇī ..
     atha vāntādijñānam .
     vāntasya śalyābhihatasya jantorvegāvarodhākulitasya bhūyaḥ .
     gatiṃ vidhatte dhamanī gajendramarālamāneva kapholvaṇena ..
     strīrogādikamapi raktādijñānakrameṇa jñātavyam .
     kvacitprakaraṇollekhāt kvacidaucityamātrataḥ .
     kvaciddeśāt kvacit kālāt saṅkīrṇagadanirṇayaḥ ..
     nāḍīparicayajñānaṃ prāyaśo naiva dṛśyate .
     tena dhārṣṭyā mayoktaṃ yattat samādheyamuttamaiḥ ..
iti śrīśaṅkarasenakavirājakṛte nāḍīprakāśe tṛtīyodyotaḥ ..

nāḍīkaḥ, puṃ, (nāḍīva kāyatīti . kai + kaḥ .) śākaviśeṣaḥ . pāṭśāka iti nālitāśāka iti ca bhāṣā .. tatparyāyaḥ . paṭṭaśākaḥ 2 nāḍīśākaḥ 3 . asya guṇāḥ . raktapittanāśitvam . viṣṭambhitvam . vātakopanatvañca . iti bhāvaprakāśaḥ ..

nāḍīkalāpakaḥ, puṃ, (nāḍīnāṃ nāḍīvannālānāṃ kalāpaḥ samūho yatra . kap .) sarpākṣī . iti bhāvaprakāśaḥ ..

nāḍīkelaḥ, puṃ, (nārikelaḥ . pṛṣodarāditvāt sādhuḥ .) nārikelaḥ . iti śabdaratnāvalī ..

nāḍīcaḥ, puṃ, (nāḍyā cīyate iti . ci + bāhulakāt ḍaḥ .) śākaviśeṣaḥ . nālitā iti bhāṣā . tatparyāyaḥ . kecukam 2 peculī 3 pecuḥ 4 viśvarocanaḥ 5 . iti trikāṇḍaśeṣaḥ ..
     nāḍīcaśākaṃ dbividhaṃ tiktaṃ madhurameva ca .
     raktapittaharaṃ tiktaṃ krimikuṣṭhavināśanam .
     madhuraṃ picchilaṃ śītaṃ viṣṭambhi kaphavātakṛt ..
iti rājavallabhaḥ ..

nāḍīcaraṇaḥ, puṃ, (nāḍīvaccaraṇau yasya .) pakṣī . iti trikāṇḍaśeṣaḥ ..

nāḍījaṅghaḥ, puṃ, (nāḍīvat jaṅghā yasya .) kākaḥ . iti trikāṇḍaśeṣaḥ .. muniviśeṣaḥ . yathā .
     nāḍījaṅghaḥ suragurumunirvakti vṛṣṭerakālau māsāvetau na śubhaphaladau pauṣamāghau na śeṣān . iti malamāsatattvam .. ṣakaviśeṣaḥ . yathā, mahābhārate . 12 . 169 . 19 -- 20 .
     tato'staṃ bhāskare yāte sandhyākāla upasthite .
     ājagāma svabhavanaṃ brahmalokāt khagottamaḥ ..
     nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā .
     vakarājo mahāprājñaḥ kaśyapasyātmasambhavaḥ ..


nāḍītaraṅgaḥ, puṃ, (nāḍyāṃ nālāyāṃ taraṅgo yatra .) kākolaḥ . hiṇḍakaḥ . ratahiṇḍakaḥ . iti medinī . ge, 59 ..

nāḍītiktaḥ, puṃ, (nāḍyā tiktaḥ .) nepālanimbaḥ . iti rājanirghaṇṭaḥ .. (nepālanimbaśabde'sya viśeṣo jñeyaḥ ..)

nāḍīdehaḥ, puṃ, (nāḍīsāro deho yasya . kṛśatvāt tathātvam .) bhṛṅgī . iti trikāṇḍaśeṣaḥ ..

nāḍīnakṣatraṃ, klī, (nāḍīsthitaṃ nakṣatram .) narasya janmadaśamaṣoḍaśāṣṭādaśatrayoviṃśapañcaviṃśanakṣatrāṇi . rājñaḥ pūrboktāni jātideśābhiṣekanakṣatrāṇi ca . yathā --
     janmādyaṃ karma tato'pi daśamaṃ sāṅghātikaṃ ṣoḍaśabham .
     samudayamaṣṭādaśabhaṃ vināśasaṃjñaṃ trayoviṃśam ..
     ādyāttu pañcaviṃśaṃ mānasamevaṃ naraḥ ṣaḍṛkṣaḥ syāt .
     navanakṣatro nṛpatiḥ svajātideśābhiṣekarkṣaiḥ .. * ..
jātyṛkṣantu .
     pūrbātrayaṃ sānalamagrajānāṃ rājñāntu pauṣṇena sahottarāṇi .
     sapauṣṇamitraṃ pitṛdaivatañca prajāpaterbhañca kṛṣībalānām ..
     ādityahastābhijidaśvibhāni tānyantyajāteḥ prabhaviṣṇutāyām .
     deśabhaṃ deśanāmarkṣam . nāḍīnakṣatrāṇi .. * ..
     īhā dehārthahāniḥ syājjanmarkṣa upatāpite .
     karmarkṣe karmaṇāṃ hāniḥ pīḍā manasi mānase ..
     mūrtidraviṇavandhūnāṃ hāniḥ sāṅghātike tathā .
     santapte sāmudāyike mitrabhṛtyārthasaṅkṣayaḥ .
     vaināśike vināśaḥ syāddehadraviṇasampadām ..
     nāḍīnakṣatraphalam .. * ..
     jātibhe kulanāśaḥ syādbandhanañcābhiṣekabhe .
     deśabhe deśabhaṅgaḥ syāt krūrairevaṃ śubhaiḥ śubham ..
     yasmin rājābhiṣeko bhavati tadābhiṣecanikabham . a i u e kṛttikā . o va vi vu rohiṇītyādi deśabham .
     sarveṣāṃ pīḍāyāṃ dinamevamupoṣito'nalaṃ juhuyāt .
     sāvitryā kṣīrataroḥ samidbhiramaradbijānurataḥ ..
iti jyotistattvam ..

nāḍīvigrahaḥ, puṃ, (nāḍīsāro vigraho yasya . atikṛśatvāt tathātvam .) bhṛṅgī . iti hemacandraḥ . 2 . 124 ..

[Page 2,857c]
nāḍīvraṇaḥ, puṃ, (nāḍīsaṃlagno vraṇaḥ .) sarvadāgaladvraṇaḥ . nālī ghā iti bhāṣā . ityamaraḥ . 2 . 6 . 54 .. tasya nidānaṃ yathā --
     yaḥ śothamāmabhiti pakvamupekṣate'jño yo vā vraṇaṃ pracurapūyamasādhuvṛttaḥ .
     abhyantaraṃ praviśati pravidārya tasya sthānāni pūrbavihitāni tataḥ sapūyaḥ ..
     tasyātimātragamanādgatiriṣyate tu nāḍīva yadvahati tena matā tu nāḍī .. * ..
vātādidoṣabhedena tasya rūpāṇi yathā --
     doṣaistribhirbhavati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato'nyā .
     tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāsu ..
     pittāttṛṣājvarakarī paridāhayuktā pītaṃ sravatyadhikamuṣṇamahaḥsu cāpi .
     jñeyā kaphādbahughanārjunapicchilāsrā stabdhā sakaṇḍurarujā rajanīpravṛddhā ..
     dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni .
     tāmādiśet pavanapittakaphaprakopāt ghorāmasukṣayakarīmiva kālarātrim ..
     doṣadbayābhihatalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt ..
śalyanimittalakṣaṇaṃ yathā --
     naṣṭaṃ kathañcidanumārgamudīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti .
     sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ karoti sahasā sarujañca nityam ..
asādhyakṛcchrasādhyayorlakṣaṇaṃ yathā --
     nāḍī tridoṣaprabhavā na sidhyet śeṣāścatasraḥ khalu yatnasādhyāḥ .. iti mādhavakaraḥ .. * ..
     viḍaṅgatriphalā kṛṣṇācūrṇaṃ līḍhaṃ samākṣikam .
     hanti kuṣṭhaṃ kṛmīnmehanāḍīvraṇabhagandarān ..
iti garuḍapurāṇam .. (asya cikitsāntaraṃ yathā --
     nāḍīnāṃ gatimanviṣya śastreṇāpāṭya karmavit .
     sarvavraṇakramaṃ kuryāt śoghanaṃ ropaṇādikam ..
     nāḍīṃ vātakṛtāṃ sādhu pāṭitāṃ lepayedbhiṣak .
     pratyak puṣpīphalayutaistilaiḥ piṣṭaiḥ pralepayet ..
     paittikīṃ tilamañjiṣṭhānāgadantīniśāyugaiḥ .
     ślaiṣmikīṃ tilayaṣṭyāhvanikumbhāriṣṭasaindhavaiḥ ..
     śalyajāṃ tilamadhvājyairlepayecchinnaśodhitām .
     āragvadhaniśākālāccūrṇājyakṣaudrasaṃyutā .
     sṛtravartirvraṇe yojyā śodhanī gatināśanī ..
     ghoṇṭāphalatvaṅmadanāt phalāni pūgasya ca tvak lavaṇañca mukhyam .
     snuhyarkadugdhena sahaiṣa kalko vartīkṛto hantyacireṇa nāḍīm ..
     vartīkṛtaṃ mākṣikasaṃprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā .
     duṣṭavraṇe yadbihitañca tailaṃ tat secyamānaṃ gatimāśu hanti ..
     jātyarkasampākakarañjadantīsindhūtthasauvarcalayāvaśūkaiḥ .
     vartiḥ kṛtā hantyacireṇa nāḍīṃ snukkṣīrapiṣṭā saha citrakeṇa ..
     mahiṣadadhikodravānnamiśraṃ harati ciravirūḍhāñca .
     bhuktaṃ kaṅkunikāmūlacūrṇamatidāruṇāṃ hanti ..
     kṛśadurbalabhīrūṇāṃ gatirmarmāśritā ca yā .
     kṣārasūtreṇa tāṃ bhindyānna śastreṇa kadācana ..
     eṣaṇyā gatimanviṣya kṣārasūtrānusāriṇīm .
     sūcīṃ vidadhyādgatyante connamyāśu ca nirharet ..
     sūtrasyāntaṃ samānīya gāḍhabandhanamācaret .
     tataḥ kṣārabalaṃ vīkṣya sūtramanyat praveśayet ..
     kṣārāktaṃ matimān vaidyo yāvanna cchidyate gatiḥ .
     bhagandare'pyeṣa vidhiḥ kāryo vaidyena jānatā ..
     guggulustriphalāvyoṣaiḥ samāṃśairājyayojitaḥ .
     nāḍīduṣṭavraṇaṃ śūla-bhagandaravināśanaḥ ..
     iti saptāṅgagugguluḥ ..
     svarjikā sindhudantyagnirūpikānalanīlikā .
     kharamañjarībījeṣu tailaṃ gomūtrapācitam ..
     duṣṭavraṇapraśamanaṃ kaphanāḍīvraṇāpaham ..
     iti svarjikādyaṃ tailam ..
     samūlapatrāṃ nirguṇḍīṃ pīḍayitvā rasena tu .
     tena siddhaṃ samaṃ tailaṃ nāḍīduṣṭavraṇāpaham ..
     hitaṃ pāmāpacīnāntu pānābhyañjananāvanaiḥ .
     vividheṣu ca sphoṭeṣu tathā sarvavraṇeṣu ca ..
     iti nirguṇḍītailam .
     haṃsapādyariṣṭapatraṃ jātīpatraṃ tato rasaiḥ .
     tatkalkaiśca pacettailaṃ nāḍīvraṇaviśodhanam ..
     iti haṃsapādāditailam ..
iti vaidyakacakrapāṇisaṃgrahe nāḍīvraṇādhikāraḥ ..)

nāḍīśākaḥ, puṃ, (nāḍīpradhānaḥ śākaḥ .) nāḍīkaḥ . iti bhāvaprakāśaḥ .. pāṭśāka iti bhāṣā ..

nāḍīsnehaḥ, puṃ, (nāḍyāmeva sneho yasya . nāḍīsāratvādevāsya tathātvam .) bhṛṅgī . iti śabdaratnāvalī ..

nāḍīhiṅgu, klī, (nāḍīpradhānaṃ hiṅgu .) hiṅgubhedaḥ . kalaḥpatihiṅgu iti hindībhāṣā . tatparyāyaḥ . palāśākṣaḥ 2 jantukā 3 rāmaṭhī 4 vaṃśapatrī 5 piṇḍāhvā 6 suvīryā 7 hiṅgunāḍikā 8 . (yathāca vaidyakaratnamālāyām .
     hiṅguparṇī veṇupatrī nāḍīhiṅgu śivāṭikā ..) asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātārtiśāntikāritvam . viṣṭhāvibandhadoṣānāhāmayanāśitvañca . iti rājanirghaṇṭaḥ ..

nāṇakaṃ, klī, (aṇati śabdāyate iti . aṇa śabde + ṇvul . na āṇakam .) mudrācihnitaniṣkādi . yathā --
     tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca .
     ebhiśca vyavahartā yaḥ sa dāpyo daṇḍamuttamam ..
iti mitākṣarāyāṃ sāhasaprakaraṇīyayājñavalkyavacanam ..

nātraṃ, klī, (namyate ākhyāyate praśasyate sarvairiti . nama + ṣṭran . bāhulakāt antalopa ātvañca .) vicitram . prajñaḥ . śivaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

nātha, ṛ ṅa āśiṣi . davaiśye'rthe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-ātmaṃ ca-sakaṃ-aiśye akaṃseṭ .) dantyādirayam . ṛ, ananāthat . ṅa, praṇāthate pranāthate . dava upatāpaḥ . āśīriṣṭārthāśaṃsanam . ṅittve'pi śapathāśīrgatyanukāre iti niyamādābhyāmāśiṣo'nyatra parasmaipadam . nāthati śatruṃ balī upatāpayatītyarthaḥ . nāthate śriyaṃ lokaḥ āśaṃsate ityarthaḥ . nāthati dhanī īśvaraḥ syādityarthaḥ . nāthati bhūpaṃ bhūmiṃ vipraḥ prārthayatītyarthaḥ . mārgaṇairatha tava prayojanaṃ nāthase kimu na bhūbhṛtaḥ patimiti bhāravau yācanamapyāśaṃsāviśeṣaḥ . āśiṣi nityamātmanepadamanyatra vibhāṣayeti kecit . iti durgādāsaḥ ..

nāthaḥ, puṃ, (nāthati īśvaro bhavatīti . nātha aiśye + ac .) aiśyayuktaḥ . tatparyāyaḥ . adhipaḥ 2 īśaḥ 3 netā 4 parivṛḍhaḥ 5 adhibhūḥ 6 patiḥ 7 indraḥ 8 svāmī 9 āryaḥ 10 prabhuḥ 11 bhartā 12 īśvaraḥ 13 vibhuḥ 14 īśitā 15 inaḥ 16 nāyakaḥ 17 . iti hemacandraḥ . 3 . 23 .. (yathā, rāmāyaṇe . 2 . 48 . 17 .
     sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam ..)

nāthavān, [t] tri, (nātho vidyate'syeti . nātha + matup . masya vaḥ .) parādhīnaḥ . ityamaraḥ . 3 . 1 . 16 .. prabhuviśiṣṭaḥ .. (rakṣakavān . yathā, rāmāyaṇe . 1 . 62 . 12 .
     nāthavāṃśca śunaḥśepho yajñaścāvighnato bhavet .. striyāṃ ṅīp . yathā, rāmāyaṇe . 2 . 38 . 1 .
     tasyāṃ cīraṃ vasānāyāṃ nāthavatyāmanāthavat .
     pracukrośa janaḥ sarvo dhik tvāṃ daśarathantviti ..
)

nāthahariḥ, puṃ, (nāthaṃ harati sthānāt sthānāntaraṃ nayatīti . nātha + hṛ + haraterdṛ tināthayoḥ paśau . 3 . 2 . 25 . iti in .) paśuḥ . iti mugdhabodhavyākaraṇam ..

nādaḥ, puṃ, (nada śabde + bhāve ghañ .) śabdaḥ . ityamaraḥ . 1 . 7 . 23 .. (yathā, harivaṃśe . 235 . 56 .
     vibhānti te devavarāḥ sasādhyāḥ pradhmātaśaṅkhasvanasiṃhanādāḥ ..) ardhacandrākṛtivarṇaḥ . sa cānusvāravaduccāryaḥ . yathā ardhacandro'nusvāraḥ . iti bhuvaneśvarīmantre kṛṣṇānandaḥ .. tatparyāyaḥ . ardhenduḥ 2 ardhamātrā 3 kalārāśī 4 sadāśivaḥ 5 anuccāryā 6 turīyā 7 viśvamātṛkalā 8 parā 9 . iti bījavarṇābhidhānam .. brahmasvarūpaghoṣaviśeṣaḥ . yathā --
     saccidānandavibhavāt sakalāt parameśvarāt .
     āsīcchaktistato nādastasmādbindusamudbhavaḥ ..
     nādo binduśca bījañca sa eva trivigho mataḥ .
     bhidyamānāt parādbindorubhayātmā ravo'bhavat ..
     sa ravaḥ śrutisampannaḥ śabdo brahmābhavat param ..
     sakalāditi mūrtāt . nādo ghoṣaḥ . binduḥ praṇavaḥ sa ca bījañca sarvavarṇaprabhavatvāt . tathā ca .
     samāhitātmano brahman ! brahmaṇaḥ parameṣṭhinaḥ ..
     hṛdyākāśādabhūnnādo vṛttirodhādvibhāvyate ..
     tato'bhūttrividoṅkāro yo'vyaktaḥ prabhavaḥ svarāṭ .
     ityārabhya tato'kṣarasamāmnāyamasṛjadbhagavānajaḥ ..
     iti śrībhāgavatam ..
ityalaṅkārakaustubhasya dbitīyastavakaḥ .. * ..
     nābherūrdhvaṃ hṛdi sthānānmārutaḥ prāṇasaṃjñakaḥ .
     nadati brahmarandhrānte tena nādaḥ prakīrtitaḥ ..
     api ca .
     ākāśāgnimarujjāto nābherūrdhvaṃ samuccaran .
     mukhe'tivyaktamāyāti yaḥ sa nāda itīritaḥ ..
     sa ca prāṇibhavo'prāṇibhavaścobhayasambhavaḥ ..
     ādyaḥ kāyabhavo vīṇādibhavastu dvitīyakaḥ .
     tṛtīyo'pi ca vaṃśādibhava itthaṃ tridhā mataḥ ..
     yaduktaṃ brahmaṇaḥ sthānaṃ brahmagranthiśca yo mataḥ .
     tanmadhye saṃsthitaḥ prāṇaḥ prāṇādvahrisamudbhavaḥ .
     vahnimārutasaṃyogānnādaḥ samupajāyate ..
     na nādena vinā gītaṃ na nādena vinā svaraḥ .
     na nādena vinā rāgastasmānnādātmakaṃ jagat ..
     na nādena vinā jñānaṃ na nādena vinā śivaḥ .
     nādarūpaṃ paraṃ jyotirnādarūpī paraṃ hariḥ ..
iti saṅgītadāmodaraḥ .. (yathā ca saṅgītadarpaṇe .
     gītaṃ nādātmakaṃ vādyaṃ nādavyaktyā praśasyate .
     taddbayānugataṃ nṛtyaṃ nādādhīnamatastrayam ..
     nādena vyajyate varṇaḥ padaṃ varṇāt padādvacaḥ .
     vacaso vyavahāro'yaṃ nādādhīnamato jagat ..
     āhato'nāhataśceti dvidhā nādo nigadyate ..
     so'yaṃ prakāśate piṇḍe tasmāt piṇḍo'bhidhīyate ..
     tatrānāhatanādantu munayaḥ samupāsate .
     gurūpadiṣṭamārgeṇa muktidaṃ na tu rañjakam ..
     sa nādastvāhato loke rañjako bhavabhañjakaḥ .
     śrutyādidbāratastasmāttadutpattirnirūpyate ..
kiñca --
     dharmārthakāmamokṣāṇāmidamevaikasādhanam ..
     nādavidyāṃ parāṃ labdhā sarasvatyāḥ prasādataḥ .
     kambalāśvatarau nāgau śambhoḥ kuṇḍalatāṃ gatau ..
     paśuḥ śiśurmṛgo vāpi nādena parituṣyati .
     ato nādasya māhātmyaṃ vyākhyātuṃ kena śakyate ..
āñjaneyaḥ .
     nādābdestu paraṃ pāraṃ na jānāti sarasvatī .
     adyāpi majjanabhayāttumbaṃ vahati vakṣasi ..
atha nādotpattiprakāraḥ .
     ātmanā preritaṃ cittaṃ vahnimāhanti dehajam .
     brahmagranthisthitaṃ prāṇaṃ sa prerayati pāvakaḥ ..
     pāvakapreritaḥ so'tha kramādūrdhvapathe caran .
     atisūkṣmadhvaniṃ nābhau hṛdi sūkṣmaṃ gale punaḥ ..
     puṣṭaṃ śīrṣe tvapuṣṭañca kṛtrimaṃ vadane tathā .
     āvirbhāvayatītyevaṃ pañcadhā kīrtyate budhaiḥ ..

     nakāraṃ prāṇanāmānaṃ dakāramanalaṃ viduḥ .
     jātaḥ prāṇāgnisaṃyogāttena nādo'bhidhīyate ..
ayantu yogisaṃvedya eva . asya avasthādikaṃ yaduktaṃ haṭhayogapradīpikāyām . 4 . 65-107 .
     aśakyatattvabodhānāṃ mūḍhānāmapi saṃmatam .
     proktaṃ gorakṣanāthena nādopāsanamucyate ..
     śrīādināthena sapādakoṭilayaprakārāḥ kathitā jayanti .
     nādānusandhānakamekameva manyāmahe mukhyatamaṃ layānām ..
     muktāsane sthito yogī mudrāṃ sandhāya śāmbhavīm .
     śṛṇuyāddakṣiṇe karṇe nādamantaḥsthamekadhīḥ ..
     śravaṇapuṭanayanayugalaghrāṇamukhānāṃ nirodhanaṃ kāryam .
     śuddhasuṣumnāsaraṇau sphuṭamamalaḥ śrūyate nādaḥ ..
     ārammaśca ghaṭaścaiva tathā paricayo'pi ca ..
     niṣpattiḥ sarvayogeṣu syādāvasthācatuṣṭayam .
     athārambhāvasthā .
     brahmagrantherbhavedbhedo hyānandaḥ śūnyasambhavaḥ .
     vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ ..
     divyadehaśca tejasvī divyagandhastvarogavān .
     saṃpūrṇahṛdayaḥ śūnya ārambho yogavān bhavet ..
     atha ghaṭāvasthā .
     dbitīyāyāṃ ghaṭīkṛtya vāyurbhavati madhyagaḥ .
     dṛḍhāsano bhavedyogī jñānī devasamastadā ..
     viṣṇugranthestato bhedāt paramānandasūcakaḥ .
     atiśūnye vimardaśca bherīśabdastathā bhavet ..
     tṛtīyāyāṃ tu vijñeyo vihāyomardaladhvaniḥ .
     mahāśūnyaṃ tadā yāti sarvasiddhisamāśrayam ..
     cittānandaṃ tadā jitvā sahajānandasammavaḥ .
     doṣaduḥkhajarāvyādhikṣudhānidrāvivarjitaḥ ..
     rudragranthiṃ yadā bhitvā śarvapīṭhagato'nilaḥ .
     niṣpattau vaiṇavaḥ śabdaḥ kvaṇadbīṇākvaṇo bhavet ..
     ekībhūtaṃ tadā cittaṃ rājayogābhidhānakam .
     sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet ..
     astu vā māstu vā muktiratraivākhaṇḍitaṃ sukham .
     layodbhavamidaṃ saukhyaṃ rājayogādavāpyate ..
     rājayogamajānantaḥ kevalaṃ haṭhakarmiṇaḥ .
     etānabhyāsino manye prayāsaphalavarjitān ..
     unmanyavāptaye śīghraṃ bhrūdhyānaṃ mama saṃmatam .
     rājayogapadaṃ prāptaṃ sukhopāyo'lpacetasām ..
     sadyaḥ pratyayasandhāyī jāyate nādajo layaḥ ..
     nādānusandhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam .
     ānandamekaṃ vacasāmagamyaṃ jānāti taṃ śrīgurunātha ekaḥ ..
     karṇau pidhāya hastābhyāṃ yaṃ śṛṇoti dhvaniṃ muniḥ .
     tatra cittaṃ sthirīkuryādyāvatsthirapadaṃ vrajet ..
     abhyasyamāno nādo'yaṃ bāhyamāvṛṇute ghvanim .
     pakṣādvikṣepamakhilaṃ jitvā yogī sukhī bhavet ..
     śrūyate prathamābhyāse nādo nānāvidho mahān .
     tato'bhyāse vardhamāne śrūyate sūkṣmasūkṣmakaḥ ..
     ādau jaladhijīmūtabherījharjharasambhavāḥ .
     madhye mardalaśaṅkhotthā ghaṇṭākāhalajāstathā ..
     ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ .
     iti nānāvidhā nādāḥ śrūyante dehamadhyagāḥ ..
     mahati śrūyamāṇe'pi meghabheryādike dhvanau .
     tatra sūkṣmāt sūkṣmataraṃ nādameva parāmṛśet ..
     ghanamutsṛjya vā sūkṣme sūkṣmamutsṛjya vā ghane .
     ramamāṇamapi kṣiptaṃ mano nānyatra cālayet ..
     yatra kutrāpi vā nāde lagati prathamaṃ manaḥ .
     tatraiva susthirībhūya tena sārdhaṃ vilīyate ..
     makarandaṃ piban bhṛṅgo gandhaṃ nāpekṣate yathā .
     nādāsaktaṃ tathā cittaṃ viṣayānna hi kāṅkṣate ..
     manomattagajendrasya viṣayodyānacāriṇaḥ .
     niyamane samartho'yaṃ ninādaniśitāṅkuśaḥ ..
     baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam .
     prayāti sutarāṃ sthairyaṃ chinnapakṣaḥ khago yathā ..
     sarvacintāṃ parityajya sāvadhānena cetasā .
     nāda evānusandheyo yogasāmrājyamicchatā ..
     nādo'ntaraṅgasāraṅgabandhane vāgurāyate .
     antaraṅgakuraṅgasya vadhe vyādhāyate'pi ca ..
     antaraṅgasya yamino vājinaḥ parighāyate .
     nādopāstirato nityamavadhāryā hi yoginā ..
     baddhaṃ vimuktacāñcalyaṃ nādagandhakajāraṇāt .
     manaḥ pāradamāpnoti nirālambākhyakhe'ṭanam ..
     nādaśravaṇataḥ kṣipramantaraṅgabhujaṅgamaḥ .
     vismṛtya sarvamekāgraḥ kutracinnahi dhāvati ..
     kāṣṭhe pravartito vahniḥ kāṣṭena saha śāmyati .
     nāde pravartitaṃ cittaṃ nādena saha līyate ..
     ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya .
     praharaṇamapi sukaraṃ śarasandhānapravīṇaścet ..
     anāhatasya śabdasya dhvanirya upalabhyate .
     dhvanerantargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ .
     manastatra layaṃ yāti tadbiṣṇoḥ paramaṃ padam ..
     tāvadākāśasaṅkalpo yāvacchabdaḥ pravartate .
     niḥśabdaṃ tatparaṃ brahma paramātmeti gīyate ..
     yatkiñcinnādarūpeṇa śrūyate śaktireva sā .
     yastattvānto nirākāraḥ sa eva parameśvaraḥ ..
     sarve haṣṭhalayopāyā rājayogasya siddhaye .
     rājayogasamārūḍhaḥ puruṣaḥ kālavañcakaḥ ..
     tattvaṃ bījaṃ haṭhaḥ kṣetramaudāsīnyaṃ jalaṃ tribhiḥ .
     unmanī kalpalatikā sadya eva pravartate ..
     sadā nādānusandhānāt kṣīyante pāpasañcayāḥ .
     nirañjane vilīyete niścitaṃ cittamārutau ..
     śaṅkhadundubhinādañca na śṛṇoti kadācana .
     kāṣṭhavajjāyate deha unmanyāvasthayā dhruvam ..
     sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ .
     mṛtavattiṣṭhate yogī sa mukto nātra saṃśayaḥ .. * ..
svanāmakhyātamuniviśeṣaḥ . ayantu īśvaramuneḥ puttraḥ . nyāyatattvayogarahasyayoḥ praṇetā . asya vāsasthānaṃ dākṣiṇātyapradeśaḥ ..)

nādeyaṃ, klī, (nadyā nadasya vā idaṃ tatra bhavaṃ vā . nadī vā nada + ḍhak .) saindhavalavaṇam . iti ratnamālā .. sauvīrāñjanam . iti rājanirghaṇṭaḥ .. nadīnadasambandhijalādau, tri . yathā --
     (nādeyaṃ nādeyaṃ śaradi vasante ca nādeyam .
     pānīyaṃ pānīyaṃ śaradi vasante ca pānīyam ..
iti vaidyakarājavallabhīyadravyaguṇe ..)
     nadyā nadasya vā nīraṃ nādeyamiti kīrtitam .. asya guṇāḥ . yathā, bhāvaprakāśe .
     nādeyamudakaṃ rūkṣaṃ vātalaṃ laghu dīpanam .
     anabhiṣyandi viśadaṃ kaṭukaṃ kaphapittanut ..
(na ādeyamiti vigrahe agrāhye, tri . yathā --
     saugandhyahīnaṃ nādeyaṃ puṣpaṃ kāntamapi kvacit ..)

nādeyaḥ, puṃ, (nadyāṃ bhavaḥ . nadī + ḍhak .) kāśatṛṇam . vānīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nādeyī, strī, (nadyāṃ bhavā . nadyādibhyo ḍhak .. 4 . 2 . 97 . iti ḍhak tato ṅīṣ .) ambuvetasaḥ . bhūmijambukā . vaijayantikā . ityamaraḥ . 2 . 4 . 65 .. nāgaraṅgaḥ . javā . dyaṅguṣṭhaḥ . iti medinī . ye, 86 .. agnimanthaḥ . (asyāḥ paryāyo yathā,
     agnimantho jayaḥ sa syācchrīparṇī gaṇikārikā .
     jayā jayantī tarkārī nādeyī vaijayantikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kākajambūḥ . iti rājanirghaṇṭaḥ ..

nādha, ṛ ṅa nāthe . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ aiśye akaṃ-seṭ .) ṛ, ananādhat . ṅa, nādhate . nātho davāśīraiśyārthanāni . iti durgādāsaḥ ..

nānā, vya, (na + vinañbhyāṃ nānāñau na saha . 5 . 2 . 27 . iti nāñpratyayaḥ .) anekārtham . (yathā, manuḥ . 9 . 148 .
     bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata ..) ubhayārtham . vinārtham . iti medinī . ne, 45 .. (yathā, mugdhabodhe .
     na nānā śambhunā rāmāt varṣeṇāgho'kṣajovaraḥ ..)

nānākandaḥ, puṃ, (nānā bahavo kandā yasya .) piṇḍāluḥ . iti rājanirghaṇṭaḥ .. bahumūlañca .. (bahumūlayukte, tri ..)

nānādhvaniḥ, puṃ, (nānā dhvaniryatra . nānāvidho dhvanirvā .) kāhalāveṇuvīṇādiśabdaḥ . iti hārāvalī . 249 ..

nānārūpaḥ, tri, (nānā rūpāṇi yasya .) anekaprakāraḥ . tatparyāya . vividhaḥ 2 bahuvidhaḥ 3 pṛthagvidhaḥ 4 . ityamaraḥ . 3 . 1 . 93 .. (yathā, manuḥ . 9 . 38 .
     bhūmāvapyekakedāre kāloptāni kṛṣībalaiḥ .
     nānārūpāṇi jāyante bījānīha svabhāvataḥ ..
nānā rūpāṇi iti vigrahe . vahuvidharūpe klī . yathā, goḥ rāmāyaṇe . 3 . 1 . 21 .
     nānārūpairvirūpāste rūkṣairaṇubhadarśanāḥ ..)

[Page 2,860a]
nānāvarṇaḥ, puṃ, (nānāvidho varṇaḥ .) bahuvidhaśuklādivarṇaḥ . iti bharataḥ .. tatparyāyaḥ . citram 2 kirmīraḥ 3 kalmāṣaḥ 4 śavalaḥ 5 etaḥ 6 karvuraḥ 7 . ityamaraḥ . 1 . 5 . 17 .. vicitram 8 śāraṅgam 9 kambaraḥ 10 karmāraḥ 11 citralaḥ 12 . iti śabdaratnāvalī .. brāhmaṇakṣattriyādiśca .. (nānāvidho varṇo yasyeti . vicitravarṇayukte, tri . yathā, suśrute . 1 . 38 .
     nānāvarṇā laghvaśmavatī praviralālpapāṇḍavṛkṣaprarohāgniguṇabhūyiṣṭhā ..)

nānāvidhaḥ, tri, (nānā vidhāḥ prakārā yasya .) anekaprakāraḥ . vividhaḥ . yathā --
     tathā nānāvidhaiḥ puṣpairdradyairvīrakrayāhṛtaiḥ .. iti haribhaktivilāse 16 vilāsaḥ ..

nānuṣṭheyaṃ, tri, (na anuṣṭheyap .) ananuṣṭheyam . akartavyam . iti vyākaraṇam ..

nāntraṃ, klī, (namatyaneneti . nama + bhrasjigaminamihaniviśyaśāṃ vṛddhiśca . uṇāṃ . 4 . 159 . iti ṣṭran vṛddhiśca .) stotram . ityuṇādikoṣaḥ ..

nāndikaraḥ, puṃ, (karotīti . kṛ + ac . nāndyāḥ nāndīślokasya karaḥ pāṭhakaḥ . ṅyāpoḥ saṃjñāchandasorbahulam . 6 . 3 . 63 . iti hrasvaḥ .) nāndīkaraḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

nāndī, strī, (nandantyanayeti . nanda + ghañ . nipātanāt dīrghaḥ . tato ṅīp .) nāṭakādyādau maṅgalārthā devadbijādīnāmāśīḥ . yathā -- āśīrvacanasaṃyuktā stutiryasmāt pravartate . devadvijanṛpādīnāṃ tasmānnāndīti sā smṛtā .. kecittu . bherīprāyā nāndī . ityamaraṭīkāyāṃ bharataḥ .. * .. nāṭake vighnavighātāyādau nāndī kāryā . yadāha bharataḥ .
     yadyapyaṅgāni bhūyāṃsi pūrbaraṅgasya nāṭake .
     tathāpyavaśyaṃ kartavyā nāndī vighnapraśāntaye ..
     devadvijanṛpādīnāmāśīrvādaparāyaṇā .
     nandanti devatā yasmāttasmānnāndī prakīrtitā ..
anyacca .
     devadvijanṛpādīnāmāśīrvandanapūrbikā .
     nāndī kāryā budhairyatnānnamaskāreṇa saṃyutā ..
     gaṅgā nāgapatiḥ somaḥ sudhā nandā jayāśiṣaḥ .
     ebhirnāmapadaiḥ kāryā nāndī dhārābhiraṅkitā ..
     praśastapadavinyāsā candrasaṃkīrtanānvitā .
     āśīrvādaparā nāndī yojyeyaṃ maṅgalātmikā ..
     kāciddaśapadā nāndī kācidaṣṭapadrā tathā .
     sūtradhāraḥ paṭhennāndī madhyamasvaramāśritaḥ ..
iti mālatīmādhavaṭīkā .. samṛddhiḥ . yathā . nāndī samṛddhiriti kathyate . ityudvāhatattve brahmapurāṇam ..

nāndīkaḥ, puṃ, (nāndyai nāndyarthaṃ kāyatīti . kai + kaḥ .) toraṇastambhaḥ . iti trikāṇḍaśeṣaḥ ..

nāndīkaraḥ, tri, (nāndīṃ karotīti . kṛ + divāvibheti . 3 . 2 . 21 . iti ṭaḥ .) nāndīślokapāṭhakārī . tatparyāyaḥ . nāndīvādī 2 . ityamaraḥ . 3 . 1 . 38 .. kecittu bherīprāyā nāndī tadbādanaśīlaḥ atra vadikṛñau vādanārthāvityāhuḥ . iti bharataḥ ..

nāndīpaṭaḥ, puṃ, (nāndyai vṛddhyarthaṃ paṭo yatra .) kūpādimukhabandhanam . tatparyāyaḥ . nāndīmukhaḥ 2 vīnāhaḥ 3 . iti hemacandraḥ . 4 . 158 ..

nāndīmukhaḥ, puṃ, (nāndyai vṛddhyarthaṃ mukhaṃ yasya .) kūpādimukhabandhanam . iti hemacandraḥ . 4 . 158 .. vṛddhiśrāddhabhuk pitṛgaṇaḥ . yathā --
     nāndīmukhaṃ pitṛgaṇaṃ pūjayet prayato gṛhī .. iti viṣṇupurāṇam .. sa ca pitrāditrikaṃ mātāmahāditrikañca . iti gobhilasūtram .. (nāndyā vṛddhermukham .) vṛddhiśrāddhe, klī . yathā -- nāndīmukhe vivāhe ca prapitāmahapūrbakam . atra nāndīmukhapadasya śrāddhaparatve ityudvāhatattvalekhanādanyatra śrāddhaparatvam . taditikartavyatā yathā . tatra gobhilaḥ . athābhyudāyakaśrāddhe yugmānāsādayet pradakṣiṇamupacāraḥ ṛjavo darbhāḥ yavaistilārthaḥ sampannamiti tṛptipraśnaḥ dadhivadarākṣatājyamiśrāḥ piṇḍāḥ nāndīmukhāḥ pitaraḥ prīyantāmiti daive vācayitvā nāndīmukhebhyaḥ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyaḥ mātāmahebhyaḥ pramātāmahebhyo vṛddhapramātāmahebhyaśca prīyantāmiti na svadhāñca prayuñjīteti .. api ca . svadhayetipadasthāne puṣṭyāśabdaṃ vadediha . pitṝnitipadāt pūrbaṃ vadennāndīmukhāniti .. karmādiṣu ca sarveṣu mātaraḥ svagaṇādhipāḥ . pūjanīyāḥ prayatnena pūjitāḥ pūjayanti tāḥ .. pratimāsu ca śubhrāsu likhitā vā paṭādiṣu . api vākṣatapuñjeṣu naivedyaiśca pṛthagvidhaiḥ .. kuḍyalagnāṃ vasordhārāṃ saptavārān ghṛtena tu . kārayet pañca vārān vā nātinīcāṃ na cocchritām .. āyuṣyāṇi ca śāntyarthaṃ japtvā tatra samāhitaḥ . ṣaḍbhyaḥ pitṛbhyastadanu śrāddhadānamupakramet .. vaśiṣṭhokto vidhiḥ kṛtsno draṣṭavyo'tra nirāmiṣaḥ . ataḥ paraṃ pravakṣyāmi viśeṣa iha yo bhavet .. prātarāmantritān viprān yugmānubhayatastathā . upaveśya kuśān dadyādṛjunaiva hi pāṇinā .. nipāto na hi savyasya jānuno vidyate kvacit . sadā paricaredbhaktyā pitṝnapyatra devavat .. pitṛbhya iti datteṣu upaveśya kuśeṣu tān . gotranāmabhirāmatrya pitṝnarghyaṃ pradāpayet .. nātrāpasavyakaraṇaṃ na pitryaṃ tīrthamiṣyate . pātrāṇāṃ pūraṇādīni daive naiva tu kārayet .. jyeṣṭhottarakarān yugmān karāgrāgrapavicakān . kṛtvārghyaṃ sampradātavyaṃ naikaikasyātra dīyate .. madhu madhviti yastatra trirjapo'śitumicchatām . gāyattryanantaraṃ so'tra madhumantravivarjitaḥ .. na cāśnatsu japedatra kadācit pitṛsaṃhitām . anya eva japaḥ kāryaḥ somasāmādikaḥ śubhaḥ .. yastatra prakaronnasya tilavadyavavattathā . ucchiṣṭasannidhau so'tra tṛpteṣu viparītakaḥ .. sampannamiti tṛptāḥ stha praśnasthāne vidhīyate . susampannamiti prokte śeṣamannaṃ nivedayet .. prāgagreṣvatha darbheṣu ādyamāmantrya pūrbavat . apaḥ kṣipenmūladeśe'vanenikṣveti nistilāḥ .. dvitīyañca tṛtīyañca madhyadeśāgradeśayoḥ . mātāmahaprabhṛtīṃstu eteṣāmeva vāmataḥ .. sarvasmādannamuddhutya vyañjanairupasicya ca . saṃyojya yavakarkandhudadhibhiḥ prāṅmukhastataḥ .. avanejanavat piṇḍān dattvā vilvapramāṇakān . tatpātrakṣālanenātha punarapyavanejayet .. uttarottaradānena pittānāmuttarottaram . bhavedadhaścācaraṇādadho'dhaḥ śrāddhakarmasu .. tasmāt śrāddheṣu sarveṣu vṛddhimatsvitareṣu ca . mūlamadhyāgradeśeṣu īṣatsaktāṃśca nirvapet .. gandhādīnnikṣipettūṣṇīṃ tata ācāmayet dbijān ..
     athāgrabhūmimāsiñcet su suprokṣitamastviti .
     śivā āpaḥ santviti ca yugmānevodakena ca .
     saumanasyamastviti ca puṣpādānamanantaram ..
     akṣatañcāriṣṭañcāstvityakṣatānapi dāpayet .
     akṣayyodakadānantu arghyadānaghadiṣyate ..
     ṣaṣṭhyaiva nityaṃ tat kuryānna caturthyā kadācana .
     prārthanāsu pratiprokte sarvāsveva dvijottamaiḥ ..
     pavitrāntarhitān piṇḍān siñceduttānapātrakṛt .
     yugmāneva svastivācyānaṅguṣṭhagrahaṇaṃ sadā ..
     kṛtvā dhūryasya viprasya praṇamyānuvrajettataḥ .. * ..
tannimittāni yathā, viṣṇupurāṇe .
     kanyāputtravivāhe ca praveśe navaveśmanaḥ .
     nāmakarmaṇi bālānāṃ cūḍākarmādike tathā ..
     sīmantonnayane caiva puttrādimukhadarśane .
     nāndīmukhaṃ pitṛgaṇaṃ pūjayet prayato gṛhī ..
matsyapurāṇe .
     annaprāśe ca sīmante puttrotpattinimittake .
     puṃsavane niṣeke ca navaveśmapraveśane ..
     devavṛkṣajalādīnāṃ pratiṣṭhāyāṃ viśeṣataḥ .
     tīrthayātrāvṛṣotsarge vṛddhiśrāddhaṃ prakīrtitam ..
kūrmapurāṇe .
     tīrthayātrāsamārambhe tīrthapratyāgameṣu ca .
     vṛddhiśrāddhaṃ prakurvīta bahusarpiḥsamanvitam ..
iti śrāddhatattvam ..

nāndīmukhī, strī, (nāndyai vṛddhyarthaṃ mukhaṃ yasyāḥ . ṅīp .) sāmagetaravṛddhiśrāddhabhuṅmātṛgaṇaḥ . iti yajurvedīyavṛddhiśrāddhapaddhatiḥ .. (kudhānyaviśeṣaḥ . yathā, suśrute sūtrasthāne 46 adhyāye . koradūṣakaśyāmākanīvāraśāntanutuvarakoddālakapriyaṅgumadhulikānāndīmukhīkuruvindagavedhukavarutakodaparṇīmukundakareṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ .. caturdaśākṣaravṛttiviśeṣaḥ . asya lakṣaṇādikantu chandaḥśabde draṣṭavyam .. * .. nāndīmukhaṃ kariṣyamāṇatvenāstyasyeti . ac . abhyudayaprārambhayukte, tri . yathā, rāmāyaṇe . 2 . 81 . 1 .
     tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ .
     tuṣṭuvuḥ saviśeṣajñāstavairmaṅgalasaṃstavaiḥ ..
)

nāndīvādī, [n] tri, (nāndīṃ vadatīti . vada + ṇiniḥ .) nāndīślokapāṭhakārī . nāndīvadanaśīlaḥ . bherīvādanaśīlaḥ . ityamaraṭīkāyāṃ bharataḥ ..

nāpitaḥ, puṃ, (na āpnoti saralatāmiti . na + āp + nañyāpa iṭ ca . uṇāṃ 3 . 87 . iti tan iṭ ca .) varṇasaṅkarajātiviśeṣaḥ . sa tu paṭṭikāryāṃ kuveriṇo jātaḥ . iti parāśarapaddhatiḥ .. śūdrāyāṃ kṣattriyājjātaḥ . iti vivādārṇavasetuḥ .. tasya kṣauraṃ karma . tatparyāyaḥ . kṣurī 2 muṇḍī 3 divākīrtiḥ 4 antāvasāyī 5 . ityamaraḥ . 2 . 10 . 10 .. chatrī 6 vātsīsutaḥ 7 nakhakuṭṭaḥ 8 grāmaṇīḥ 9 . iti śabdaratnāvalī .. candrilaḥ 10 muṇḍaḥ 11 bhāṇḍapuṭaḥ 12 . iti jaṭādharaḥ .. (yathā, pañcatantre . 3 . 73 .
     narāṇāṃ nāpito dhūrtaḥ pakṣiṇāñcaiva vāyasaḥ .
     daṃṣṭriṇāñca śṛgālastu śvetabhikṣustapasvinām ..
)

nāpitaśālikā, strī, (nāpitasya śālikā gṛham .) nāpitaśālā .. nāpitagṛham . tatparyāyaḥ . kharakūṭī 2 . iti trikāṇḍaśeṣaḥ ..

nābhiḥ, puṃ, (nahyate badhnāti vipakṣādīniti . naha bandhe + naho bhaśca . uṇāṃ 4 . 125 . iti iñ bhaścāntādeśaḥ .) mukhyanṛpaḥ . cakramadhyam . (yathā, pañcatantre . 1 . 93 .
     araiḥ sandhāryate nābhirnābhau cārāḥ pratiṣṭhitāḥ .
     svāmisevakayorevaṃ vṛtticakraṃ pravartate ..
) kṣattriyaḥ . iti medinī . bhe, 5 .. priyavratarājapauttraḥ . (agnīdhrasya puttraḥ . yathā, brahmāṇḍe . 35 adhyāye .
     tasya puttrā babhūbustu prajāpatisamā nava .
     jyeṣṭho nābhiriti khyātastasya kiṃpuruṣo'nujaḥ ..

     nābhaye dakṣiṇaṃ varṣaṃ himavantaṃ pitā dadau ..) gotram . iti saṃkṣiptasāroṇādivṛttiḥ .. (pradhānam . iti viśvaḥ .. yathā, raghuḥ . 18 . 20 .
     suto'bhavat paṅkajanābhakalpaṃ kṛtsnasya nābhirnṛ pamaṇḍalasya .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 92 .
     nābhirnandikaro bhāvaḥ puṣkaraḥ sthapatiḥ sthiraḥ ..)

nābhiḥ, puṃ strī, (naha bandhe + iñ bhaścāntādeśaḥ .) prāṇyaṅgam . iti medinī . bhe, 6 .. nāi iti bhāṣā . tatparyāyaḥ . nābhī 2 tundakūpī 3 . iti śabdaratnāvalī .. udarāvartaḥ 4 . iti rājanirghaṇṭaḥ .. (yathā, pañcadaśyām . 6 . 117 .
     viṣṇurnābheḥ samudbhūto vedhāḥ kamalajastataḥ .
     viṣṇureveśa ityāhurloke bhāgavatā janāḥ ..
) sa ca garbhasthasya saptabhirmāsairbhavati . iti sukhabodhaḥ .. (tasya cennābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgudāruharidrākalkasiddhena tailenābhyajyādeṣāmevatailauṣadhānāṃ cūrṇenāvacūrṇayedeṣanāḍīkalpanavidhiruktaḥ samyak .. iti carake śarīrasthāne aṣṭame'dhyāye ..) asmin sthāne maṇipuranāmadaśadalapadmamasti . yathā --
     tadūrdhve nābhideśe tu maṇipūraṃ mahatprabham .
     meghābhaṃ vidyudābhañca bahutejomayaṃ tataḥ ..
     maṇivadbhinnaṃ tat padmaṃ maṇipūraṃ tathocyate .
     daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam .
     śivenādhiṣṭhitaṃ padmaṃ viśvālokanakāraṇam ..
iti tantram .. kastūrikāmade, strī . iti medinī . bhe, 6 ..

nābhikaṇṭakaḥ, puṃ, (nābheḥ kaṇṭaka iva .) āvartaḥ . iti śabdaratnāvalī .. goṃḍa iti bhāṣā ..

nābhikā, strī, (nābhiriva kāyatīti . kai + kaḥ .) kaṭabhīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nābhiguḍakaḥ, puṃ, (nābhau guḍako golaḥ .) sphītanābhiḥ . goṃḍa iti bhāṣā . tatparyāyaḥ . garbhaṇḍaḥ 2 . iti trikāṇḍaśeṣaḥ .. nābhikaṇṭakaḥ 3 āvartaḥ 4 . iti śabdaratnāvalī . goṇḍaḥ 5 nābhigolakaḥ 6 . iti jaṭādharaḥ ..

nābhigolakaḥ, puṃ, (nābhau golakaḥ .) nābhiguḍakaḥ . iti jaṭādharaḥ ..

nābhijaḥ, puṃ, (nābhau jāyate iti . jan + ḍaḥ .) brahmā . iti dharaṇiḥ ..

nābhijanmā, [n] puṃ, (nābhau janma yasya .) brahmā . iti trikāṇḍaśeṣaḥ ..

nābhinālā, strī, (nābhisthitā nālā nāḍī .) nābhisambandhinī nāḍī . tatparyāyaḥ . amalā 2 . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 5 . 7 .
     tadaṅkaśayyācyutanābhinālā kaccit mṛgīnāmanaghā prasūtiḥ ..)

nābhibhūḥ, puṃ, (nābhau bhūrutpattiryasya .) brahmā . iti hemacandraḥ . 1 . 127 ..

nābhivarṣaḥ, puṃ, (nābheragnīdhraputtrasya varṣaḥ .) bhāratavarṣaḥ . yathā, yo'sau manuputtraḥ priyavrato nāma saptadvīpādhipatirbabhūva tasya cāgnīdhrādayo daśa puttrā babhūvuḥ trayaḥ pravrajitāḥ śiṣṭānāṃ saptānāṃ sapta dvīpāḥ pitrā dattāḥ . tatra jambadvīpādhipateścāgnīdhrasya nava puttrā babhūvuḥ . nābhiḥ kiṃpuruṣaścaiva harivarṣa ilāvṛtaḥ . ramyo hiraṇmayaścaiva kururbhadrāśvaketumān .. nava varṣāṇi tebhyaḥ pitrā dattāni vanaṃ praviśatā cāgnīdhreṇa . himālayasyādhipaternābherṛṣabhaḥ puttro babhūva ṛṣabhādbharataḥ bharatena cirakālaṃ dharmeṇa śāsitatvādidaṃ bhārataṃ varṣamabhūta . iti nārasiṃhe 30 adhyāyaḥ ..

nābhī, strī, (nābhi + vā ṅīṣ .) nābhiḥ . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 608 .
     sanakhapadamadhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā .
     anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ ..
)

nābhīlaṃ, klī, (nābhīṃ lātīti . lā + kaḥ .) nāryā vaṅkṣaṇaḥ . kṛcchram . garbhāṇḍam . iti medinī . le, 101 .. nābhigāmbhīryam . iti hemacandraḥ ..

nābhyaṃ, tri, (nābheridamiti . nābhi + yat .) nābhisambandhi . iti vyākaraṇam .. (yathā, bhāgavate . 3 . 4 . 13 .
     purā mayā proktamajāya nābhye padme niṣaṇṇāya mamādisarge .. nābhaye hitam . śarīrāvayavāt yat . 5 . 1 . 6 . iti yat . nābhi nabhaśca . 5 . 1 . 2 . ityasya vārtikoktyā nābhernabhādeśastu na bhavati . asya gavāditayā sanniyogaśiṣṭatvāt rathanābhāveva pravṛtteḥ . nāmihite ca .. mahādeve, puṃ . yathā, mahābhārate . 12 . 184 . 19 .
     namo nābhāya nābhyāya namaḥ kaṭakaṭāya ca ..)

nāma, vya, (nāmayatīti nāmyate'nena vā . nama + ṇic + bāhulakāt ḍaḥ .) prākāśyam . sambhāvanā . krodhaḥ . upagamaḥ . kutsanam . ityamaraḥ . 3 . 3 . 250 .. prakāśye yathā . himālayo nāma nagādhirājaḥ . himālayaḥ prakāśo'tiprasiddha ityarthaḥ .. sambhāvye sambhāvanānām iha nāma sītā bhaviṣyati .. krodhe mamāpi nāma daśānanasya parairabhibhavaḥ .. upagamaḥ sāsūyo'ṅgīkāraḥ evaṃ nāmāstu .. kutsane ko nāmāyaṃ saviturudaye svāpamevaṃ vidhatte .. vismaye ca . andho nāma girimārohati .. iti taṭṭīkāyāṃ bharataḥ .. smaraṇam . vikalpaḥ . iti medinī . me, 53 ..

nāma, [n] klī, mnāyate abhyasyate yat tat . (mnā abhyāse + nāman soman vyomanniti . uṇāṃ 4 . 150 . iti maninpratyayena nipātanāt sādhuḥ .) saṃjñā . tatparyāyaḥ . ākhyā 2 āhvā 2 abhidhānam 4 nāmadheyam 5 . ityaptaraḥ . 1 . 6 . 8 .. āhvānam 6 lakṣaṇam 7 vyapadeśaḥ 8 āhvayaḥ 9 saṃjñā 10 gotram 11 abhikhyā 12 . iti śabdaratnāvalī .. liṅgam . tacca syādivimakyarhaḥ śabdaḥ . tattu pañcavidhaṃ yathā --
     uṇādyantaṃ kṛdantañca taddhitāntaṃ samāsajam .
     śabdānukaraṇañcaiva nāma pañcavidhaṃ smṛtam ..
iti goyīcandraḥ .. avaktavyanāmāni yathā --
     ātmanāma gurornāma nāmāni kṛpaṇasya ca .
     prāṇānte'pi na vaktavyaṃ jyeṣṭhaputtrakalatrayoḥ ..
iti karmalocanam ..

nāmakaraṇaṃ, klī, (nāmnaḥ karaṇaṃ yatra .) saṃskāraviśeṣaḥ . tatroktanakṣatrāṇi yathā . aśvinī 1 rohiṇī 4 mṛgaśirāḥ 5 punarvasuḥ 7 uttaraphalgunī 12 svātī 15 anurādhā 17 uttarāṣāḍhā 21 śravaṇā 22 dhaniṣṭhā 23 śatabhiṣā 24 uttarabhādrapadā 26 revatī 27 .. tatra lagnaṃ yathā . yallagnasya prathamacaturthasaptamadaśamasthāne śubhagrahā stiṣṭhanti tallagne nāmakaraṇaṃ kāryam .. tatra dinaniyamaḥ . daśa 10 ekādaśa 11 dbādaśa 12 śata 100 dināni . iti jyotiḥsārasaṃgrahaḥ .. saṃvatsare veti gobhilaḥ .. etacca praśastataratamaparaparakālakarmetaraparam . ekādaśāha iti mukhyaḥ kalpa iti raghunandanamatam .. * .. tadanuṣṭhānaṃ yathā . janmagṛhābhyantare candradarśanāt prāk mātā śucinā vastreṇa kumāramācchādya bharturdakṣiṇataḥ sthitvā prayacchatyudakśirasaṃ paścimadeśaṃ gatvā uttarata udagreṣu kuśeṣu upaviśati ataḥ pitaivādhikārī . atha juhoti prajāpataye kumārasya tithaye nakṣatrāya . tithinakṣatrayordevatāyai tāśca brahmatvaṣṭṛviṣṇuyamasomakumāramunivasupiśācadharmarudravāyumanmathayakṣapitaraḥ paurṇamāsyāṃ viśvedevāḥ . eṣāṃ home viśeṣamāha chandogapariśiṣṭam .
     nāmadheye munivasupiśācā bahuvat sadā .
     yakṣāśca pitaro devā yaṣṭavyāstithidevatāḥ ..
tena munyādayo bahuvacanāntā hotavyāḥ . śeṣā ekavacanāntā hotavyāḥ . nakṣatrāṇi aśvinyādīni . taddevatāśca jyotiṣe . aśviyametyādayaḥ . nakṣatrahome chandogapari śiṣṭam .
     āgneyādve'tha sarpādve viśākhādve tathaiva ca .
     āṣāḍhādve dhaniṣṭhādve aśvinyādve tathaiva ca ..
     dbandvānyatāni bahuvadṛkṣāṇāṃ juhuyāt sadā .
     dbandvadvayaṃ dbivaccheṣamavaśiṣṭānyathaikavat ..
taddevatāhome viśeṣaḥ .
     devatā api hūyante bahuvat sarpavasvapaḥ .
     devāśca pitaraścaiva dbivadvadhnāśvinau tathā ..
devāḥ viśvedevāḥ . kavargādipañcatṛtīyādivarṇānyatamavarṇādyantarasthaṃ yaralavādyanyatamavarṇamadhyaṃ viśvambharādavat kṛdantaṃ sambodhanāntaṃ dīrghavisargāntaṃ ca nāma kuryāt . etacca svagṛhyoktatvāt praśastaparam . kuladevatānakṣatrābhisambandhaṃ ca nāma kuryāt . tatra śaṅkhalikhitavacanānnāmāntarakaraṇavyavahāraḥ . atra nakṣatrasambandhena nāmakaraṇaṃ śatapadacakrānurodhāt svanakṣatrapādānusāreṇa . tataśca kumārasya mukhabhavān prāṇanirgamopāyabhūtān chidraviśeṣān sapta mukhamakṣiṇī nāsike karṇāviti ābhimukhyena spṛśan ko'si katamo'sīti mantraṃ japet .. tacca nāma śarmavarmādyupapadāntatvena kartavyam . yathā --
     tatastu nāma kurvīta pitaiva daśame'hani .
     devapūrbaṃ narākhyaṃ hi śarmavarmādisaṃyutam ..
     śarmeti brāhmaṇasyoktaṃ varmeti kṣattrasaṃśrayam .
     guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ ..
     nāryahonaṃ na cāśastaṃ nāpaśabdayutaṃ tathā .
     nāmāṅgalyaṃ jugupsyaṃ vā nāma kuryāt samākṣaram ..
     nātidīrghaṃ nātihrasvaṃ nātigurvakṣarānvitam .
     sukhoccāryākṣaraṃ nāma kuryācca pravaṇākṣaram ..
iti viṣṇupurāṇe 3 aṃśe 10 adhyāyaḥ .. pravaṇākṣaraṃ laghūttarākṣaram . iti taṭṭīkākāraḥ .. gobhilaḥ . ayugmakadāntaṃ tathā strīṇām . ayugmakam ayugakṣaram . dāntaṃ dakārāntam . yathā yaśodetyādi .. * .. tasya śrīpūrbakatvaṃ yathā --
     devaṃ guruṃ gurusthānaṃ kṣetraṃ kṣetrādhidevatām .
     siddhaṃ siddhādhikārāṃśca śrīpūrbaṃ samudīrayet ..
iti rāghavabhaṭṭadhṛtaprayogadarśanāt svargakāmitvādinā siddho'dhikāro yeṣāṃ narāṇāmityanena jīvatāṃ śrīśabdāditvaṃ nāmno na mṛtānāṃ tatheti śiṣṭācāraḥ .. * .. gobhilaḥ . mātre cainaṃ prathamaṃ nāmadheyamākhyāya yathārthamudīcyaṃ vāmadevyagānāntaṃ kuryāt gaurdakṣiṇā . iti saṃskāratattvam ..

nāmadvādaśī, strī, (nāmnaḥ dvādaśī .) vrataviśeṣaḥ . yathā -- gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī . maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt . mārgatṛtīyāmārabhya pūrboktaṃ labhate phalam .. pūrboktaṃ phalaṃ mārgādidbādaśamāse kṛṣṇāṣṭamīvrataphalam . ardhanārīśvaraṃ rudramathavā umaśaṅkaram .. pūjayedvidhivannārī na viyogamavāpnuyāt . athavā viṣṇurūpeṇa pūjayecceśvaraṃ sadā .. śaṅkaraṃ vāmabhāgasthaṃ sarvakāmamavāpnuyāt . mārgaśirādye keśavanārāyaṇamādhavān pūjayet . dhūpasragdīpādyairupoṣya saṃpūjya dakṣiṇābhiśca nāmabhiḥ . aśvamedhanṛpasūyavājapeyamatirātranaktamathāgniṣṭomopavāsameva . puruṣamevasautrāmaṇiṃ pañcayajñahomagolakṣaṃ sarvamathāsthāpyānte nityaṃ staraṇārcanāttannāmnā . ityādye nāmadbādaśī . iti devīpurāṇam ..

nāmadheyaṃ, klī, (nāmaiva . nāma + bhāgarūpanāmabhyo dheyaḥ . 5 . 4 . 25 . ityasya vārtikoktyā dheyaḥ .) nāma . ityamaraḥ . 1 . 6 . 8 .. (yathā, manuḥ . 2 . 30 .
     nāmadheyaṃ daśamyāntu dvādaśyāṃ vāsya kārayet .
     puṇye tithau muhūrte vā nakṣatre vā guṇānvite ..
)

nāmaśeṣaḥ, tri, (nāmnaḥ śeṣo yasya . nāma ākhyā eva śeṣo yasyeti vā .) mṛtaḥ . iti hemacandraḥ . 3 . 38 .. maraṇe, puṃ .

nāmāparādhaḥ, puṃ, (nāmni nāmaviṣaye aparādhaḥ . nāmnaḥ sakāśāt aparādho vā .) sādhunindādirūpaduradṛṣṭajanakavyāpāraviśeṣaḥ . yathā -- śrīnārada uvāca .
     ke te'parādhā viprendra ! nāmno bhagavataḥ kṛtāḥ .
     vivindanti nṛṇāṃ kṛtyaṃ prākṛtaṃ hyānayanti ca ..
     tat kathyatāṃ mahābhāgāparādhaṃ nāmni keśave .
     kena kena prakāreṇa bhavedvai tajjanādiṣu ..
     sanatkumāra uvāca .
     satāṃ nindā nāmnaḥ paramamaparādhaṃ vitanute yataḥ khyātiṃ yātastamupahasate garhayati ca .
     tathā viṣṇoriṣṭaṃ ya iha guṇanāmādi sakalaṃ dhiyā bhinnaṃ paśyet sa khalu harināmāhitakaraḥ ..
     guroravajñā śrutiśāstranindanaṃ tathārthavādo harināmni kalpanam .
     nāmnāṃ balādyasya hi pāpabuddhirna vidyate tasya śaṭhasya śuddhiḥ ..
     divaukasāṃ guroḥ pitrorbhūsurāṇāñca garhanam .
     nāmāparādhaṃ yattat syādvaiṣṇavānāṃ tathā nṛṇām ..
     go'śvatthatulasīdhātrīrnṛpānnindanti nārada ! .
     nāmāparādhī sa bhavennāma govindavaiṣṇavān ..
     sarvatīrthāni kṣetrāṇi cāvamanyati nindati .
     gaṅgāsarasvatīyāmīścāparādhī bhavennaraḥ ..
     śrīmadbhāgavataṃ mahābhārataṃ brāhmaṇān gurum .
     mantraṃ mahāprasādañca yo'vamanyati nārakī ..
     avatārān harestattannāmabhaktāṃśca nindati .
     avamanyati devarṣe nārakī sa jano'dhamaḥ ..
     govindasyārcanaṃ kuryādavamanyati vaiṣṇavān .
     nindatīha ca nāmāni sa nāmno'pyaparādhakṛt ..
     varṇāśramānantyajāṃśca jātibuddhyāvamanyati .
     vaiṣṇavān kurute nindāmaparādhī narādhamaḥ ..
     dbijabandhuṃ striyaṃ śūdraṃ jātibhedena vaiṣṇavam .
     ye'vamanyanti nindanti te vai nirayagāminaḥ ..
     arce viṣṇoḥ śilādhīrguruṣu naramatirvaiṣṇave jātibuddhirviṣṇorvā vaiṣṇavānāṃ kalimalamathane pādatīrthe'mbubuddhiḥ .
     viṣṇornirmālyanāmnoḥ kaluṣadahanayoranyasāmānyabuddhirviṣṇau sarveśvareśe taditarasamadhīryasya vā nārakī saḥ ..
     pūjyate devasāmānyaṃ kṛtvā nārāyaṇaṃ naraḥ .
     nāmāparādhī sa bhavedvaiṣṇavān yo na sevate ..
     nārada uvāca .
     nāmāparādhā hyaparāḥ kati santi tapodhana ! .
     tat kathyatāṃ me sakalaṃ yadi yogyo bhavāmi te ..
     sanatkumāra uvāca .
     vaiṣṇave śaṭhatāṃ viṣṇau gurau pitrośca bhūsure .
     nindāṃ yaḥ kurute mohādaparādhī sa nārakī ..
iti pādmottarakhaṇḍe . 102 -- 103 adhyāyau .. api ca .
     dharmavratatyāgahutādisarvaśubhakriyāsāmyamapi pramādaḥ .
     aśraddadhāne visukhe'pyaśṛṇvati yaścopadeśaḥ śivanāmāparādhaḥ ..
     śrutvāpi nāmamāhātmyaṃ yaḥ prītirahito naraḥ .
     ahaṃ mamādi paramo nāmni so'pyaparādhakṛt ..
aparādhabhañjanamāha .
     jāte nāmāparādhe'pi pramādena kathañcana .
     sadā saṃkīrtayennāma tadekaśaraṇo bhavet ..
     nāmāparādhayuktānāṃ nāmānyeva harantyagham .
     aviśrāntaprayuktāni tānyevārthakarāṇi ca ..
     nāmaikaṃ yasya vāci smaraṇapathagataṃ śrotramūlaṃ gataṃ vā śuddhaṃ vāśuddhavarṇaṃ vyavahitarahitaṃ tārayatyeva satyam .
     tacceddehadraviṇajanatālobhapāṣaṇḍamadhye nikṣiptaṃ syānna phalajanakaṃ śīghramevātra vipra ! ..
iti śrīharibhaktivilāsaḥ ..

nāmāparādhī, [n] tri, (nāmāparādho'styasyeti . iniḥ .) nāmāparādhakṛt . yathā --
     nāmno janārdanasyāparādhān yaḥ kurute'niśam .
     nāmāparādhakṛlloko yāti satyamadhogatim ..
     vināśayati nāmastho'parādhaṃ nāmato janaḥ .
     nāmāparādhī kṛṣṇe syādātmanaśceti nārakī ..
     pāṣaṇḍo durjanaḥ pāpī bhavennāmno hareḥ khalaḥ .
     nāmāparādhī manujo mune ! bhavati nārakī ..
     aparādhānmukundasya vidūrayati nāmabhiḥ .
     nāmnīha lokaḥ kurvaṃstānmahāpāpyadhamādhamaḥ ..
iti pādmottarakhaṇḍe 102 adhyāyaḥ ..

nāyaḥ, puṃ, (nīyate'neneti . nī + śriṇībhuvo 'nupasarge . 3 . 3 . 24 . iti karaṇe ghañ .) nayaḥ . nītiḥ . ityamaraḥ . 3 . 2 . 9 .. (yathā, bhaṭṭiḥ . 7 . 36 .
     yāta yūyaṃ yamaśrāyaṃ diśaṃ nāyena dakṣiṇām .. nī + bhāve ghañ .) prāpaṇam . iti nīdhātudarśanāt .. (nayati prāpayatīti . nī + dunyoranupasarge . 3 . 1 . 142 . iti ṇaḥ . upāyaḥ . yathā, bhaṭṭiḥ . 6 . 82 .
     nāyaḥ ko'tra sa yena syāṃ vatāhaṃ vigatajvaraḥ .. netari, tri . yathā, ṛgvede . 6 . 24 . 10 .
     sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ ..)

nāyakaḥ, puṃ, (nayati prāpayatīti . nī + ṇvul .) netā . (yathā, gītāyām . 1 . 7 .
     nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te ..) śreṣṭhaḥ . (yathā, bhāgavate . 4 . 7 . 19 .
     tamupāgatamālakṣya sarve suragaṇādayaḥ .
     praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ ..
) hāramadhyamaṇiḥ . iti medinī . ke, 110 .. agre sarikaḥ . senāpatiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 222 . 4 .
     vadhyamānaṃ balaṃ dṛṣṭvā bahuśastaiḥ purandaraḥ .
     svasainyanāyakārthāya cintāmāpa bhṛśaṃ tadā ..
) śṛṅgārasādhakaḥ . sa ca trividhaḥ . patirupapatirvaiśikaśceti . vidhivat pāṇigrāhakaḥ patiḥ . anukūladakṣiṇadhṛṣṭaśaṭhabhedāt patiścaturdhā . sārvakālikaparāṅganāparāṅmukhatve sati sarvakālamanurakto'nukūlaḥ . sakalanāyikāviṣayasamasahajānurāgo dakṣiṇaḥ . bhūyo niḥśaṅkaḥ kṛtadoṣo'pi bhūyo nivārito'pi bhūyaḥ praśrayaparāyaṇo dhṛṣṭaḥ . kāminīviṣayakapaṭapaṭuḥ śaṭhaḥ . ācārahānihetuḥ patirupapatiḥ . bahulaveśyābhogoparasiko vaiśikaḥ . vaiśikastūttamamadhyamādhamabhedāt trividhaḥ . dayitāśramaprakope'pi upacāraparāyaṇa uttamaḥ . priyāyāḥ prakope yaḥ prakopamanurāgaṃ vā na prakaṭayati ceṣṭayā manobhāvaṃ gṛhṇāti sa madhyamaḥ . bhayakṛpālajjāśūnyaḥ kāmakrīḍāyāmakṛtakṛtyākṛtyavicāro'dhamaḥ .. * .. mānī caturaśca śaṭha evāntarbhavati . vākceṣṭāvyaṅgyasamāgamaścaturaḥ . proṣitapatirupapatirvaiśikaśca bhavati . anabhijñanāyako nāyakābhāsa eva . teṣāñca narmasacivapīṭhamardaviṭaceṭakavidūṣakabhedāccaturdhā . kupitastrīprasādakaḥ pīṭhamardaḥ . narmasacivo'pyayameva . kāmatantrakalākovido viṭaḥ . sandhānacaturaśceṭakaḥ . aṅgādivaikṛtyairhāsakārī vidūṣakaḥ .. * .. teṣāmaṣṭasāttvikaguṇāḥ . yathā --
     svedaḥ stambho'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ .
     vaivarṇyamaśrupraṇayāvityaṣṭau sāttvikā guṇāḥ .. * ..
teṣāṃ daśāvasthā yathā --
     abhilāṣastathā cintā smṛtiśca guṇakīrtanam .
     udvegaśca pralāpaśca unmādo vyādhireva ca .
     jaḍatā nidhanānyeva daśāvasthāḥ prakīrtitāḥ ..
iti rasamañjarī .. (asya lakṣaṇabhedādikaṃ yathā, sāhityadarpaṇe . 3 . 33 -- 38 .
     tyāgī kṛtī kulīnaḥ suśrīko rūpayauvanotsāhī .
     dakṣo'nuraktalokastejovaidagdhyaśīlavān netā ..
     dhīrodātto dhīroddhatastathā dhīralalitaśca .
     dhīrapraśānta ityayamuktaḥ prathamaścaturbhedaḥ ..
     avikatthanaḥ kṣamāvānatigambhīro mahāsattvaḥ .
     stheyān nigūḍhamāno dhīrodāttodṛḍhavrataḥ kathitaḥ ..
     māyāparaḥ pracaṇḍaścapalo'haṅkāradarpabhūyiṣṭhaḥ .
     ātmaślāghānirato dhīrairdhīroddhataḥ kathitaḥ ..
     niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāt .
     sāmānyaguṇairbhūyān dbijādiko dhīrapraśāntaḥ syāt ..
eṣāñca śṛṅgārirūpatve bhedānāha tatraiva . 3 . 39 -- 44 .
     ebhirdakṣiṇadhṛṣṭānukūlaśaṭharūpibhistu ṣoḍaśadhā .
     eṣu tvanekamahilāsu samarāgo dakṣiṇaḥ kathitaḥ ..
     kṛtāgā api niḥśaṅkastarjito'pi na lajjitaḥ .
     dṛṣṭadoṣo'pi mithyāvāk kathito dhṛṣṭanāyakaḥ ..
     anukūla ekanirataḥ śaṭho'yamekatra vaddhabhāvo yaḥ .
     darśitavahiranurāgo vipriyamanyatra gūḍhamācarati ..
     eṣāñca traividhyāt sarveṣāmuttamamadhyādhamatvena .
     uktā nāyakabhedāścatvāriṃśattathā'ṣṭau ca ..
eṣāmudāharaṇādikaṃ tatraiva draṣṭavyam ..)

nāyakādhipaḥ, puṃ, (nāyakānāṃ netṝṇāṃ senāpatīnāṃ vā adhipaḥ .) narendraḥ . rājā . iti śabdaratnāvalī ..

[Page 2,863c]
nāyikā, strī, (nayati yā . nī + ṇvul . ṭāp ata itvañca .) durgāśaktiḥ . sā aṣṭadhā . yathā --
     tato'ṣṭanāyikā devyā yatnataḥ paripūjayet ..
     ugracaṇḍāṃ pracaṇḍāñca caṇḍogrāṃ caṇḍanāyikām .
     aticaṇḍāñca cāmuṇḍāṃ caṇḍāṃ caṇḍavatīntathā ..
     padme cāṣṭadale caitāḥ prāgādikramatastathā .
     pañcopacāraiḥ saṃpūjya bhairavānmadhyadeśataḥ ..
iti prakṛtikhaṇḍe 61 adhyāyaḥ .. śṛṅgārarasālambanavibhāvarūpā nārī . sā ca trividhā . svīyā parakīyā sāmānyavanitā ceti . tatra svāminyevānuraktā svīyā . svīyāpi trividhā . mugdhā madhyā pragalmā ca . tathā aṅkuritayauvanā mugdhā . sā ca jñātayauvanā ajñātayauvanā ca . saiva kramaśo lajjābhayaparādhīnaratirnavoḍhā . saiva kramaśo jātapraśrayā viśrabdhanavoḍhā . samānalajjāmadanā madhyā . eṣaiva cātipraśrayādativiśrabdhanavoḍhā . patimātraviṣayakelikalāpakovidā pragalbhā . madhyāpragalme mānāvasthāyāṃ pratyekaṃ trividhe . dhīrā adhīrā dhīrādhīrā ceti . vyaṅgyakopaprakāśā dhīrā . avyaṅgyakopaprakāśā adhīrā . vyaṅgyāvyaṅgyakopaprakāśā dhīrādhīrā . ete dhīrādayastrayo bhedā dbidhā bhavanti . jyeṣṭhā kaniṣṭhā ca . pariṇītatve sati bharturadhikasnehā jyeṣṭhā . pariṇītatve sati bharturnyūnasnehā kaniṣṭhā .. aprakaṭaparapuruṣānurāgā parakīyā . sā ca dvividhā . paroḍhā kanyakā ca . guptā vidagdhā lakṣitā kulaṭā anuśayānāmuditāprabhṛtīnāṃ parakīyāyāmevāntarbhāvaḥ . guptā trividhā . vṛttasuratagopanā ca . vartiṣyamāṇasuratagopanā . vartamānasuratagopanā ca . vidagdhā dvividhā . vāgvidagdhā kriyāvidagdhā ceti . anuśayānā trividhā . vartamānasthānavighaṭṭanena bhāvisyānābhāvaśaṅkayā svānadhiṣṭhitasaṅketasthale bharturgamanānumānena .. * .. vittamātropādhikasakalapuruṣābhilāṣā sāmānyavanitā . etā anyasambhogaduḥkhitā . vakroktigarvitā mānavatyaśca tisro bhavanti . vakroktigarvitā dbividhā . premagarvitā saundaryagarvitā ca . mānavatī yathā . priyāparādhasūcikā ceṣṭā mānaḥ . sa ca laghurmadhyamo guruśceti . alpāpaneyo laghuḥ . kaṣṭāpaneyo madhyamaḥ . kaṣṭatamāpaneyo guruḥ .. * .. etāḥ ṣoḍaśa aṣṭābhiravasthābhiḥ pratyekamaṣṭavidhā . proṣitabhartṛkā khaṇḍitā utkaṇṭhitā kalahāntaritā vipralabdhā vāsakasajjā svādhīnapatikā abhisārikā ceti gaṇanādaṣṭāviṃśatyadhikaṃ śataṃ bhedā bhavanti . tāsāmuttamamadhyamādhamagaṇanayā caturadhikāśītiśatatrayaṃ bhedā bhavanti . tatrāsāṃ divya-adivya-divyādivyabhedena gaṇanayā dvipañcāśadadhikaśatayutasahasraṃ bhedā bhavanti . iti rasamañjarī .. * .. (yathā ca sāhityadarpaṇe . 3 . 65 -- 93 .
     atha nāyikā trividhā svā'nyā sādhāraṇastrīti .
     nāyakasāmānyaguṇairbhavati yathāsambhavairyuktā ..
     vinayārjavādiyuktā gṛhakarmaparā pativratā svīyā .
     sāpi kathitā trividhā mugdhā madhyā pragalbheti ..
     prathamāvatīrṇayauvanamadanavikārā ratau vāmā .
     kathitā mṛduśca māne samadhikalajjāvatī mugdhā ..
     madhyā vicitrasuratā prarūḍhasmarayauvanā .
     iṣatpragalbhavacanā madhyamavrīḍitā matā ..
     smarāndhā gāḍhatāruṇyā samastaratakovidā .
     bhāvonnatā daravrīḍā pragalbhākrāntanāyakā ..
     te dhīrā cāpyadhīrā ca dhīrādhīreti ṣaḍvidhe .
     priyaṃ sotprāsavakroktyā madhyādhīrā dahedruṣā ..
     dhīrādhīrā tu ruditairadhīrā paruṣoktibhiḥ .
     pragalbhā yadi dhīrā syācchannakopākṛtistadā ..
     udāste surate tatra darśayantyādarān bahiḥ .
     dhīrādhīrā tu solluṇṭhabhāṣitaiḥ khedayedamum ..
     tarjayettāḍayedanyā pratyekaṃ tā api dvidhā .
     kaniṣṭhajyeṣṭharūpatvānnāyakapraṇayaṃ prati ..
     madhyāpragalbhayorbhedāstasmād dbādaśa kīrtitāḥ .
     mugdhā tvekaiva tena syuḥ svīyābhedāstrayodaśa ..
     parakīyā dbidhā proktā paroḍhā kanyakā tathā .
     yātrādiniratā'nyoḍhā kulaṭā galitatrapā ..
     kanyā tvajātopayamā salajjā navayauvanā .
     dhīrā kalāpragalbhā syādveśyā sāmānyanāyikā ..
     nirguṇānapi na dveṣṭi na rajyati guṇiṣvapi .
     vittamātraṃ samālokya sā rāgaṃ darśayed bahiḥ ..
     kāmamaṅgīkṛtamapi parikṣīṇadhanaṃ naram .
     mātrā niṣkrāmayedeṣā punaḥ sandhānakāṅkṣayā ..
     taskarāḥ paṇḍrakā mūrkhāḥ sukhaprāptadhanāstathā .
     liṅginaśchannakāmādyā āsāṃ prāyeṇa vallabhāḥ ..
     eṣāpi madanāyattā kvāpi satyānurāgiṇī .
     raktāyāṃ vā viraktāyāṃ ratamasyāṃ sudurlabham .
     avasthābhirbhavantyaṣṭāvetāḥ ṣoḍaṣabheditāḥ .
     svādhīnabhartṛkā tadvat khaṇḍitā'thābhisārikā ..
     kalahāntaritā vipralabdhā proṣitabhartṛkā .
     anyā vāsakasajjā syādbirahotkaṇṭhitā tathā ..
     kānto ratiguṇākṛṣṭo na jahāti yadantikam .
     vicitravibhramāsaktā sā syāt svādhīnabhartṛkā ..
     pārśvameti priyo yasyā anyamambhogacihnitaḥ .
     sā khaṇḍiteti kathitā dhīrairīrṣyākaṣāyitā ..
     abhisārayate kāntaṃ yā manmathavaśaṃvadā .
     svayaṃ vā'bhisaratyeṣā dhīrairuktā'bhisārikā ..
     saṃlīnā sveṣu gātreṣu mūkīkṛtavibhūṣaṇā .
     avaguṇṭhanasaṃvītā kulajā'bhisaret yadi ..
     vicitrojjvalaveśā tu balannūpuranisvanā .
     pramodasmeravadanā syād veśyā'bhisaret yadi ..
     madaskhalitasaṃlāpā vibhramatphullalocanā .
     āviddhagatisañcārā syāt preṣyābhisared yadi .. * prasaṅgādabhisārasthānāni kathyante .
     kṣetraṃ vāṭī bhagnadevālayo dūtīgṛhaṃ vanam .
     mālayañca śmaśānañca nadyādīnāṃ taṭī tathā ..
     evaṃ kṛtābhisārāṇāṃ puṃścalīnāṃ vinodane .
     sthānānyaṣṭau tathā dhvāntacchanneṣu kvacidāśrayaḥ .. * ..
     cāṭukāramapi prāṇanāthaṃ roṣādapāsya yā .
     paścāttāpamavāpnoti kalahāntaritā tu sā ..
     priyaḥ kṛtvāpi saṅketaṃ yasyā nāyāti sannidhim .
     vipralabdhā tu sā jñeyā nitāntamavamānitā ..
     nānākāryavaśād yasyā dūradeśaṃ gataḥ patiḥ .
     sā manobhavaduḥkhārtā bhavet proṣitabhartṛkā ..
     kurute maṇḍanaṃ yasyāḥ sajjite vāsaveśmani .
     sā tu vāsakasajjā syādviditapriyasaṅgamā ..
     āgantuṃ kṛtacitto'pi daivānnāyāti yatpriyaḥ .
     tadanāgamaduḥkhārtā virahotkaṇṭhitā tu sā ..
     iti sāṣṭāviṃśatiśatamuttamamadhyamādhamasvarūpataḥ .
     caturadhikāśītiyutaṃ śatatrayaṃ nāyikābhedānāṃ syāt ..
     kvacidanyonyasāṅkyaryamāsāṃ lakṣyeṣu dṛśyate .
     itarā apyasaṃkhyāstā noktā vistaraśaṅkṣayā ..
etāsāmudāharaṇāni tatraiva vistaraśo draṣṭavyāni .. athāsāmalaṅkārāḥ . yathā, tatraiva . 3 . 94 .
     yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ .
     alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ ..
     śobhā kāṃntiśca dīptiśca mādhuryañca pragalbhatā .
     audāryaṃ dhairyamityete saptaiva syurayatnajāḥ ..
     līlāvilāsau vicchittirvivvokaḥ kilakiñcitam .
     moṭṭāyitaṃ kuṭṭamitaṃ vibhramo lalitaṃ madaḥ ..
     vikṛtaṃ tapanaṃ maugdhyaṃ vikṣepaśca kutūhalam .
     hasitaṃ cakitaṃ kelirityaṣṭādaśasaṃkhyakāḥ .
     svabhāvajāśca bhāvādyā daśa puṃsāṃ bhavantyapi ..
atha mugdhākanyayoranurāgeṅgitāni . yathā, tatraiva . 3 . 123 .
     dṛṣṭā darśayati vrīḍāṃ sammukhaṃ naiva paśyati .
     pracchannaṃ vā bhramantaṃ vā tiryak taṃ paśyati priyam ..
     bahudhā pṛcchyamānāpi mandamandamadhomukhī .
     sagadgadasvaraṃ kiñcit priyaṃ prāyeṇa bhāṣate ..
     anyaiḥ pravartitāṃ śaśvat sāvadhānā ca tatkathām .
     śṛṇotyanyatra dattākṣī priye bālānurāgiṇī ..
atha sakalānāmapi nāyikānāmanurāgeṅgitāni . yathā, tatraiva . 3 . 124 -- 125 .
     cirāya savidhe sthānaṃ priyasya bahu manyate .
     vilocanapathañcāsya na gacchatyanalaṅkṛtā ..
     kāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ .
     bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam ..
     ācchādayati vāgādyaiḥ priyasya paricārakān .
     viśvasityasya bhitreṣu bahumānaṃ karoti ca ..
     sakhīmadhye guṇān brūte svadhanaṃ pradadāti ca .
     supte svapiti duḥkhasya duḥkhaṃ dhatte sukhe sukham ..
     sthitā dṛṣṭipathe śaśvat priye paśyati dūrataḥ .
     ābhāṣate parijanaṃ sammukhe smaravikriyam ..
     yat kiñcidapi saṃvīkṣya kurute hasitaṃ mudhā .
     karṇakaṇḍūyanaṃ tadbat kavarīmokṣasaṃyamau ..
     jṛmmate sphoṭayatyaṅgaṃ bālamāśliṣya cumbati .
     bhāle tathā vayasyāyā ārabhet tilakakriyām ..
     aṅguṣṭhāgreṇa likhati sakaṭākṣaṃ nirīkṣate .
     daśati svādharaṃ cāpi brūte priyamadhomukhī ..
     na muñcati ca taṃ deśaṃ nāyako yatra dṛśyate .
     āgacchati gṛhaṃ cāsya kāryavyājena kenacit ..
     dattaṃ kimapi kāntena dhṛtvāṅge muhurīkṣate .
     nityaṃ hṛṣyati tadyoge viyoge malinā kṛśā ..
     manyate bahu tacchīlaṃ tatpriyaṃ manyate priyam .
     prārthayate'lpamūlyāni suptā na parivartate ..
     vikārān sāttvikānasya sammukhī nādhigacchati .
     bhāṣate sūnṛtaṃ snigdhamanuraktā nitambinī ..
     eteṣvadhikalajjāni ceṣṭitāni navastriyāḥ .
     madhyavrīḍāni madhyāyāḥ sraṃsamānatrapāṇi tu ..
     anyastriyāḥ pragalbhāyāstathā syurvārayoṣitaḥ ..
     lekhyaprasthāpanaiḥ snigdhairvīkṣitairmṛdubhāṣitaiḥ .
     dūtīsampreṣaṇairnāryā bhāvābhivyaktiriṣyate .. * ..
) kastūrīviśeṣaḥ . yathā, rājanirghaṇṭe .
     cūrṇākṛtistu kharikā tilakā tilābhā kaulatthavījasadṛśī ca kulatthikākhyā .
     sthūlā yataḥ kiyadiyaṃ kila piṇḍikā syāttasyāśca kiñcidadhikāpi ca nāyikaiṣā ..


nāraṃ, klī, (narāṇāṃ samūhaḥ . nara + samūhe aṇ .) narasamūhaḥ . iti vyākaraṇam .. (narasyedamiti . nara + tasyedam . 4 . 3 . 120 . ityaṇ .) narasambandhini, tri . yathā --
     malamūtrapurīṣāsthinirgataṃ hyaśuci smṛtam .
     nāraṃ spṛṣṭvā tu sasnehaṃ sacelo jalamāviśet ..
iti sāmānyaniruktau jagadīśadhṛtasmṛtivacanam ..

nāraḥ, puṃ, (narasyāyamiti . brara + aṇ .) tarṇakaḥ . jalam . iti medinī . re, 53 ..

nārakaḥ, puṃ, (naraka eva . prajñādyaṇ .) narakaḥ . (narake bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ .) narakasthaprāṇini, tri . ityamaraḥ . 1 . 9 . 1 .. (yathā, mārkaṇḍeye . 15 . 73 .
     anukampāmimāmadya nārakeṣviha kurvataḥ .
     tadeva śatasāhasraṃ saṃkhyāmupagataṃ tava ..
)

nārakī, [n] tri, (narako bhogyatayā astyasyeti . naraka + iniḥ .) narakasthaḥ . yathā --
     pareṇa vihitaṃ karma svakarmeti vadecca yaḥ .
     sa ucyate brahmaghātī mahānārakinārakī ..
iti bṛhaddharmapurāṇe uttarakhaṇḍe 78 adhyāyaḥ ..

nārakīṭaḥ, puṃ, aśmakīṭaḥ . (nāreṣu narasamūheṣu kīṭa iva ghṛṇārhatvāt .) svadattāśāvihantā . iti medinī . ṭe, 63 ..

nāraṅgaṃ, klī, (nṛṇātīti . nṝ naye + bāhulakāt aṅgac dhātorvṛddhiśca . ityujjaladattaḥ . 1 . 121 .) garjaram . iti rājanirghaṇṭaḥ ..

nāraṅgaḥ, puṃ, (nṝ naye + aṅgac . vṛddhiśca .) pippalīrasaḥ . yamajaprāṇī . viṭaḥ . iti medinī . me, 39 .. phalavṛkṣaviśeṣaḥ . nāraṅgī iti bhāṣā .. tatparyāyaḥ . nāgaraṅgaḥ 2 suraṅgaḥ 3 tvaggandhaḥ 4 airāvataḥ 5 vaktravāsaḥ 6 yogāraṅgaḥ 7 yogaraṅgaḥ 8 saraṅgaḥ 9 gandhāḍhyaḥ 10 gandhapatraḥ 11 variṣṭhaḥ 12 . asya guṇāḥ . madhuratvam . amlatvam . gurutvam . uṣṇatvam . rocanatvam . vātāmakṛmiśūlaśramanāśitvam . balyatvam . rucyatvañca . iti rājanirghaṇṭaḥ .. tatkeśaraguṇāḥ .
     atyamlamīṣanmadhuraṃ vṛṣyaṃ vātavināśanam .
     rucyaṃ vātaharañcaiva nāgaraṅgasya keśaram ..
iti rājavallabhaḥ ..

nāradaḥ, puṃ, (nāraṃ paramātmaviṣayakaṃ jñānaṃ dadātīti . dā + kaḥ . yadvā, nāraṃ narasamūhaṃ dyati khaṇḍayati kalaheneti . do + kaḥ . nāraṃ jalaṃ dadāti pitṛbhya iti vā . taduktam --
     nāraṃ pānīyamityuktaṃ tat pitṛbhyaḥ sadā bhavān .
     dadāti tena te nāma nāradeti bhaviṣyati ..
) devarṣiviśeṣaḥ . sa tu bhogāśī brahmaśāpādupavarhaṇanāmā gandharvo bhūtvā punarbrahmavīryāt śūdrapatnyāṃ jātaḥ . yathā -- śaunaka uvāca .
     brahmavīryācchūdrapatnyāṃ gandharvaścopavarhaṇaḥ .
     jātaḥ kena prakāreṇa tadbhavān vaktumarhati ..
     sautiruvāca .
     kānyakubje ca deśe ca drumilo goparājakaḥ .
     kalāvatī tasya patnī bandhyā cāpi pativratā ..
     svāmidoṣeṇa sā bandhyā kāle ca bharturājñayā .
     upasthitaṃ vane ghore nāradaṃ kāśyapaṃ munim ..
     krośamānañca śrīkṛṣṇaṃ jvalantaṃ brahmavarcasā .
     tasthau suveśaṃ kṛtvā sā dhyānāntañca muneḥ puraḥ ..
     uvāca vinayenaiva kṛtvā ca śrīhariṃ hṛdi .
     gopikāhaṃ dvijaśreṣṭha ! drumilasya ca kāminī .
     puttrārthinī cāgatāhaṃ tanmūlaṃ bharturājñayā ..
     vīryādhānaṃ kuru mayi ! strī nopekṣyā hyapasthitā .
     tejīyasāṃ na doṣāya vahneḥ sarvabhujo yathā ..
     vṛṣalīvacanaṃ śrutvā cukopa munipuṅgavaḥ .
     vṛṣalī tatpurastasthau śuṣkakaṇṭhauṣṭhatālukā ..
     etasminnantare tena pathā yāsyati menakā .
     tasyā ūrusthalaṃ dṛṣṭvā munivīryaṃ papāta ha ..
     ṛtusnātā ca vṛṣalī kṛtvā tadbhakṣaṇaṃ mudā .
     sā vipra ! gehe sādhvī ca suṣuve tanayaṃ varam ..
     taptakāñcanavarṇābhaṃ jvalantaṃ brahmatejasā .
     anāvṛṣṭhyavaśeṣe ca kāle bālo babhuva ha ..
     nāraṃ dadau janmakāle tenāyaṃ nāradābhidhaḥ ..
     dadāti nāraṃ jñānañca bālakebhyaśca bālakaḥ .
     jātismaro mahājñānī tenāyaṃ nāradābhidhaḥ ..
     vīryeṇa nāradasyaiva babhūva bālako mune ! .
     munīndrasya vareṇaiva tenāyaṃ nāradābhidhaḥ ..
     kalpāntare brahmakaṇṭhādbabhūvurbahavo narāḥ .
     narāndadau tatkaṇṭhañca tena tannāradaḥ smṛtaḥ ..
     tato babhūva kālaśca nāradāt kaṇṭhadeśataḥ .
     tato brahmā nāma cakre nāradaśceti maṅgalam ..
     etasminnantare viprā āyayurvipra mandiram .
     śiśavaḥ pañcavarṣīyā mahātejasvino yathā ..
     caturṣveko munistasmai brāhmaṇāśca kṛpālavaḥ .
     brahmaputtraṃ śiśuṃ jñātvā viṣṇumantraṃ dadau mudā ..
     mahājñānī śiśustasthau gaṅgātīre manohare .
     tatra snātvā vipradattaṃ viṣṇumantraṃ jajāpa saḥ ..
     divyaṃ varṣasahasrañca nirāhāraḥ kṛśodaraḥ .
     dadarśa bālako dhyāne divyaṃ lokañca bālakam ..
     dbibhujaṃ muralīhastañcandanena vicarcitam .
     virarāma ca śokārto yadā yaddraṣṭumakṣamaḥ ..
     rurodāśvatthamūle ca na dṛṣṭvā bālakaṃ śiśuḥ .
     babhūvākāśavāṇīti rudantaṃ bālakaṃ prati ..
     sakṛdyaddarśitaṃ rūpaṃ tadeva nādhunā punaḥ .
     punardrakṣasi govindaṃ janmamṛtyuharaṃ harim ..
     iti śrutvā bālakaśca virarāma mudānvitaḥ .
     kāle tatyāja tīrthe ca tanuṃ kṛṣṇaṃ hṛdi smaran ..
     babhūva śāpamuktiśca nāradasya mahāmune ! .
     tanuṃ tyaktvā sa jīvaśca vilīno brahmavigrahe ..
     katikalpāntare'tīte sraṣṭuṃ sṛṣṭividhau punaḥ .
     marīcimiśrairmunibhiḥ sārdhaṃ kaṇṭādbabhūva saḥ ..
     nāradaśceti vikhyāto munīndrastena hetunā ..
iti brahmavaivarte brahmakhaṇḍe 21 -- 22 adhyāyau .. tasya sarvadā bhramaṇakāraṇaṃ yathā --
     tāṃścāpi naṣṭān vijñāya puttrān dakṣaprajāpatiḥ .
     krodhañcakre mahābhāga ! nāradaṃ sa śaśāpa ca ..
nāradaśāpaśca śrībhāgavatoktaḥ .
     tasmāllokeṣu te mūḍha na bhavedbhramataḥ padam . iti viṣṇupurāṇe 1 aṃśe 15 adhyāyastaṭṭīkā ca .. (pañcaviṃśatisahasraślokātmaka upapurāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 9 .
     ṣoḍaśaiva sahasrāṇi purāṇañcāgnisaṃjñitam .
     pañcaviṃśatisāhasraṃ nāradaṃ paramaṃ matam ..
śākadvīpasya parvataviśeṣaḥ . yathā, mātsye . 121 . 11 .
     nārado nāma caivokto durgaśailo mahācitaḥ .
     tatrācale samutpannau pūrbaṃ nāradaparvatau ..
viśvāmitraputtraviśeṣaḥ . yathā, mahābhārate . 13 . 4 . 58 .
     urjayonirudāpekṣī nāradaśca mahānṛṣiḥ .
     viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ ..
)

nārā; strī, (narasya muneriyam . nara + tasyedam . 4 . 3 . 120 . iti aṇ . tataṣṭāp . yadyapi aṇi kṛte ṅīppratyayaḥ prāptastathāpi chāndasalakṣaṇairapi smṛtiṣu vyavahārāt sarve vidhayaśchandasi vikalpante iti pākṣiko ṅīp pratyayaḥ . tasyābhāvapakṣe sāmānyalakṣaṇaprāpte ṭāpi kṛte nārā iti rūpasiddhiḥ . iti manusaṃhitāṭīkāyāṃ kullūkabhaṭṭaḥ . 1 . 10 .) jalam . iti śabdaratnāvalī .. (yathā, manuḥ . 1 . 10 .
     āpo nārā iti proktā āpo vai narasūnavaḥ .
     tā yadasyāyanaṃ pūrbaṃ tena nārāyaṇaḥ smṛtaḥ ..
)

nārācaḥ, puṃ, (nāraṃ narasamūhaṃ ācāmatīti . camu adane + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) samudāyalauhamayabāṇaḥ . tatparyāyaḥ . prakṣveḍanaḥ 2 . ityamaraḥ . 2 . 8 . 87 .. lohanālaḥ 3 . iti śabdaratnāvalī .. (yathā, bṛhatśārṅgadhare .
     sarvalauhāstu ye bāṇā nārācāste prakīrtitāḥ .
     pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti kasyacit ..
) durdinam . iti śabdamālā .. (aṣṭādaśākṣaravṛttiviśeṣaḥ . iti chandomañjarī .. asya lakṣaṇādikaṃ chandaḥśabde draṣṭavyam .. vaidyakoktaghṛtaviśeṣaḥ . yathā, bhāvaprakāśe udararogādhikāre .
     snukkṣīradantītriphalāviḍaṅgasiṃhītrivṛccitrakasūryakalkaiḥ .
     ghṛtaṃ vipakvaṃ kuḍavapramāṇaṃ toyena tasyākṣasamena karṣam ..
     pītoṣṇamambho'nupibedvirephe peyaṃ rasaṃ vā prapibedbidhijñaḥ .
     nārācamenaṃ jaṭharāmayānāmuktaṃ prayuktaṃ pravadanti santaḥ ..
iti nārācaghṛtam .. * ..)

nārācikā, strī, (nārācastadākāro'styasyā iti . nārāca + ṭhan . ṭāp .) nārācī . iti śabdaratnāvalī .. (aṣṭākṣaravṛttiviśeṣaḥ . tallakṣaṇaṃ yathā --
     nārācikā tarau lagau ..)

nārācī, strī, (nārācavadākṛtirastyasyā iti . ac . gaurāditvāt ṅīṣ .) svarṇakārādīnāṃ nārācākṛtilauhatulā . nikti iti bhāṣā . tatparyāyaḥ . nārācikā 2 eṣaṇikā 3 eṣaṇī 4 . iti śabdaratnāvalī ..

nārāyaṇaḥ, puṃ, (nārā jalaṃ ayanaṃ sthānaṃ yasya . aya gatau + bhāve lyuṭ . sarmve gatyarthāḥ prāptyarthāśca iti niyamāt nārasya jñānasya muktervā ayanaṃ prāptiryasmāt iti vā . narāṇāṃ samūho nāraṃ tatrāyanaṃ sthānaṃ yasya nārāyaṇaḥ rephāt paranakārasya ṇatvavidhānāt sarvaprāṇibuddhiguhānivāsācchuddhacaitanyamityarthaḥ . iti śaṅkaravijaye navamaprakaraṇam .) viṣṇuḥ . tasya catvāro vyūhāḥ . vāsudevasaṅkarṣaṇapradyumnāniruddhākhyāḥ . iti mahābhāratam .. vedāntamate . śuddhāntaryāmisūtravirāḍākhyāḥ .. tannāmavyutpattiryathā --
     sārūpyamuktivacano nāreti ca vidurbudhāḥ .
     yo devo'pyayanaṃ tasya sa ca nārāyaṇaḥ smṛtaḥ ..
     nārāśca kṛtapāpāścāpyayanaṃ gamanaṃ smṛtam .
     yato hi gamanaṃ teṣāṃ so'yaṃ nārāyaṇaḥ smṛtaḥ ..
     nārañca mokṣaṇaṃ puṇyamayanaṃ jñānamīpsitam .
     tayorjñānaṃ bhavedyasmāt so'yaṃ nārāyaṇaḥ smṛtaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 109 aḥ ..
     āpo nārā iti proktā āpo vai narasūnavaḥ .
     ayanaṃ tasya tāḥ pūrbaṃ tena nārāyaṇaḥ smṛtaḥ ..
iti viṣṇupurāṇam .. yadvā .
     nārājātāni tattvāni nārāṇīti vidubudhāḥ .
     tānyeva cāyanaṃ tasya tena nārāyaṇaḥ smṛtaḥ ..
tathā .
     yacca kiñcijjagat sarvaṃ dṛśyate śrūyate'pi vā .
     antarbahiśca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ ..
tathā .
     prakṛteḥ para evānyaḥ sa naraḥ pañcaviṃśakaḥ .
     tasyemāni ca bhūtāni nārāṇīti pracakṣate ..
     teṣāmapyayanaṃ yasmāttasmānnārāyaṇaḥ smṛtaḥ ..
kvacinmanvantare naranāmaṛṣerapatyatāṃ gataḥ iti nārāyaṇaḥ .. ityamaraṭīkāyāṃ bharataḥ .. * ..
     (narāṇāmayanāccāpi tato nārāyaṇaḥ smṛtaḥ .. iti mahābhārate . 5 . 70 . 10 ..) asya svarūpo yathā --
     śrīkṛṣṇaśca dvidhārūpo dbibhujaśca caturbhujaḥ .
     caturbhujaśca vaikuṇṭhe goloke dvibhujaḥ svayam ..
     caturbhujasya patnī ca mahālakṣmīḥ sarasvatī .
     gaṅgā ca tulasī caiva devī nārāyaṇapriyā ..
iti brahmavaivarte prakṛtikhaṇḍe 64 adhyāyaḥ .. tasya dhyānaṃ yathā --
     dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ .
     keyūravān kanakakuṇḍaṇavān kiriṭī hārī hiraṇmayavapurdhṛtaśaṅkhacakraḥ ..
ityādityahṛdayam .. api ca .
     śaṅkhacakragadāpadmadharaṃ kamalalocanam .
     śuddhasphaṭikasaṅkāśaṃ kvacinnīlāmbujacchavim ..
     garuḍopariśuklābjapadmāsanagataṃ harim .
     śrīvatsavakṣasaṃ śāntaṃ vanamālādharaṃ param ..
     keyūrakuṇḍaladharaṃ kirīṭamukuṭojjvalam .
     nirākāraṃ jñānagamyaṃ sākāraṃ dehadhāriṇam ..
     nityānandaṃ nirānandaṃ sūryamaṇḍalamadhyagam .
     mantreṇānena deveśaṃ viṣṇuṃ bhaja śubhānane ! ..
iti kālikāpurāṇe 22 adhyāyaḥ .. tannāmamāhātmyaṃ yathā --
     nārāyaṇācyutānantavāsudeveti yo naraḥ .
     satataṃ kīrtayet bhūme ! yāti mallayatāṃ priye ! ..
iti varāhapurāṇam ..
     sakṛnnārāyaṇetyuktvā pumān kalpaśatatrayam .
     gaṅgādisarvatīrtheṣu snāto bhavati niścitam ..
iti śrīkṛṣṇajanmakhaṇḍe 109 adhyāyaḥ ..
     nārāyaṇeti śabdo'sti vāgasti vaśavartinī .
     tathāpi narake mūḍhāḥ patantīha kimadbhutam ..
iti mahābhāratam .. tasya tuṣṭijanakakarmāṇi yathā -- śrīkṛṣṇa uvāca .
     karmaṇā yena viprendra ! tuṣṭirme hṛdi jāyate .
     krodhaśca tat samastaṃ te kathayāmi samāsataḥ ..
     yo dayālurdvijaśreṣṭa ! sarvabhūteṣu sarvadā .
     ahaṅkāreṇa hīnaśca tasya tuṣṭo'smyahaṃ sadā ..
     karma kuryānmadarthaṃ yo dharmaṃ bhaktisamanvitaḥ .
     vrate yathārthaṃ pṛcchantaṃ tasya tuṣṭo'smyahaṃ sadā ..
     miṣṭaṃ vastu samāsādya dattvā me yo'tti mānavaḥ .
     mānāpamānasadṛśastasya tuṣṭo'smyahaṃ sadā ..
     sarvabhūtaśarīrasthaṃ yo māṃ jānāti mānavaḥ .
     parahiṃsāvihīno yastasya tuṣṭo'smyahaṃ sadā ..
     karmāṇi kurute yastu suvicārya punaḥ punaḥ .
     gobrāhmaṇahitaiṣī ca tasya tuṣṭhosmyahaṃ sadā ..
     svayaṃ niruktaṃ vacanaṃ yatnād yaḥ paripālayet .
     prapannaṃ pāti yatnādyastasya tuṣṭosmyahaṃ sadā ..
     dānānyanupakāribhyo yo dadāti dvijottama ! .
     mayi cittaṃ sadā yasya tasya tuṣṭo'smyahaṃ sadā ..
     karmaṇā yena tuṣṭo'smi niruktaṃ tat samāsataḥ ..
tasya roṣajanakakarmāṇi yathā --
     ruṣṭo'smi karmaṇā yena vipra ! vacmi śṛṇuṣva tat ..
     parahiṃsārato yastu nirdayaḥ sarvajantuṣu .
     ahaṃyuḥ sarvadā kruddhaḥ sa māṃ nayati śatrutām ..
     asatyabhāṣī krūraśca paranindāparastu yaḥ .
     paravartanavidhvaṃsī sa māṃ nayati śatrutām ..
     adṛṣṭadoṣau pitarau strībhrātṛbhaginīstathā .
     mohāttyajati mūḍho yaḥ sa māṃ nayati śatrutām ..
     pitṛnirbhartsanaṃ yastu kurute mūḍhadhīrnaraḥ .
     gurvavajñāñca viprendra ! sa māṃ nayati śatrutām ..
     dampatyorbhedanaṃ yastu hetumātreṇa kenacit .
     kurute brāhmaṇaśreṣṭha ! sa māṃ nayati śatrutām ..
     viprasvaṃ devatādravyaṃ paradravyañca mānavaḥ .
     harate yastu viprendra ! sa māṃ nayati śatrutām .
     ārāmacchedino ye ca jalāśayavilopinaḥ .
     grāmanāśakarā ye ca teṣāṃ ruṣṭo'smyahaṃ sadā ..
     parastriyaṃ samālokya viṣādaṃ yānti ye janāḥ .
     śṛṇvanti pāpacarcāṃ ye teṣāṃ ruṣṭo'smyahaṃ sadā ..
     dbiṣantyanāthaṃ ye mūḍhā anāthasvaṃ haranti ye .
     viśvāsaghātino ye ca teṣāṃ ruṣṭo'smyahaṃ sadā ..
     ye ca govīryahantāro vṛṣalīpatayaśca ye .
     aśvatthaghātino ye ca teṣāṃ ruṣṭo'smyahaṃ sadā ..
     brahmaviṣṇumaheśānāṃ madhye ye bhedakāriṇaḥ .
     vedanindākarā ye ca teṣāṃ ruṣṭo'smyahaṃ sadā ..
     ekādaśyāṃ bhuñjate ye mohāt pāpadhiyo narāḥ .
     paradārānuraktā ye teṣāṃ ruṣṭo'smyahaṃ sadā ..
     pāpabuddhipradā ye ca ye ca mitradruho dvija ! .
     dhātrītaruñca ye ghnanti teṣāṃ ruṣṭo'smyahaṃ sadā ..
     divase maithunaṃ ye ca kurvate kāmamohitāḥ .
     rajasvalāṃ striyaṃ yānti teṣāṃ ruṣṭo'smyahaṃ sadā ..
     ye ca dṛṣṭvāturāṃ nārīṃ mohādgacchanti sattama ! .
     vratakhyāñca sadā te māṃ nayanti śatrutāṃ bhuvi ..
     amāvāsyātithau ye ca kurvate niśibhojanam .
     bhojanadbayamekārke teṣāṃ ruṣṭo'smyahaṃ sadā ..
     āmiṣaṃ maithunaṃ tailamamāvāsyādine dvijāḥ .
     na ye tyajanti viprendra ! teṣāṃ ruṣṭo'smyahaṃ sadā ..
     bahunātra kimuktena saṃkṣepātte vadāmyaham .
     nindanti vaiṣṇavān ye ca teṣāṃ ruṣṭo'smyahaṃ sadā ..
iti kriyāyogasāre 18 adhyāyaḥ .. ajāmilaputtraḥ . yathā --
     kānyakubje dbijaḥ kaściddāsīpatirajāmilaḥ .
     nāmnā naṣṭasadācāro dāsyāḥ saṃsargadūṣitaḥ ..
     tasya pravayasaḥ puttrā daśa teṣāntu yo'vamaḥ .
     bālo nārāyaṇo nāmnā pitrośca dayito bhṛśam ..
     dūre krīḍanakāsaktaṃ puttraṃ nārāyaṇāhvayam .
     plāvitena svareṇoccairājuhāvākulendriyaḥ ..
     niśamya mriyamāṇasya mukhato harikīrtanam .
     bharturnāma mahārāja ! pārśvadāḥ sahasāpatan ..
     vikarṣato'ntarhṛdayāddāsīpatimajāmilam .
     yamapreṣyān viṣṇudūtā vārayāmāsurojasā ..
iti śrībhāgavate ṣaṣṭhaskandhe prathamādhyāyaḥ .. sainyaviśeṣaḥ . yathā --
     matsaṃhananatulyānāṃ gopānāmarvudaṃ mahat .
     nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ ..

     duryodhanaśca tat sainyaṃ sarvamāvārayattataḥ .
     sahasrāṇāṃ sahasrañca yodhānāṃ prāpya bhārata ! ..
iti mahābhārate . 5 . 7 adhyāyaḥ .. dharmaputtrarṣiviśeṣaḥ . yathā --
     dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ .. iti śrībhāgavate . 2 . 7 . 6 ..
     daṇḍagrahaṇamātreṇa naro nārāyaṇo bhavet .. iti yatidharmaḥ .. (kṛṣṇayajurvedāntargatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi .
     garbho nārāyaṇo haṃso bindurnādaśiraḥśikhā .. cūrṇauṣadhiviśeṣaḥ . yathā, bhāvaprakāśe udararogādhikāre .
     yavānī hapuṣā dhānyaṃ triphalā copakuñcikā .
     kāravī pippalīmūlamajagandhā śaṭī vacā ..
     śatāhvā jīrako vyoṣaṃ svarṇakṣīrī ca citrakam .
     dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam ..
     viḍaṅgañca samāṃsāni daṇḍyā bhāgatrayaṃ bhavet .
     trivṛdbiśāle dbiguṇe sātalā syāccaturguṇā ..
     eṣa nārāyaṇo nāmnā cūrṇo roga gaṇāpahaḥ .
     enaṃ prāpya nivartante rogā viṣṇumivāsurāḥ ..
     takreṇodarabhiḥ peyo gulmibhirvādarāmbunā .
     ānaddhavāte surayā vātaroge prasannayā ..
     dadhimaṇḍena viḍbandhe dāḍimāmbubhirarśase .
     parikarteṣu vṛkṣāmlairuṣṇāmbubhirajīrṇake ..
     bhagandare pāṇḍuroge kāse śvāse galagrahe .
     hṛdroge grahaṇīroge kuṣṭhe mande'nale jvare ..
     daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime viṣe .
     yathārhaṃ snigdhakoṣṇena peyametadvirecanam ..
)

nārāyaṇakṣetraṃ, klī, (nārāyaṇasya kṣetraṃ sthānam .) gaṅgāpravāhāvadhihastacatuṣṭayamitanārāyaṇasvāmikasthānam . yathā, brahmapurāṇe .
     pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam .
     atra nārāyaṇaḥ svāmī nānyaḥ svāmī kadācana ..

     atra kiñcinna dadyāñca sākṣāt pātrāya puṇyavān .
     atra pratigrahe rājan ! vikrītā jāhravī bhavet ..
     vikrītāyāñca jāhnavyāṃ vikrīto'bhūjjanārdanaḥ .
     janārdane ca vikrīte vikrītaṃ bhuvanatrayam ..
     ko'pi na trāṇakartāsya niḥsambandhaprasaṅgataḥ ..
tatra kartavyāni yathā --
     dīkṣāñca devapūjāñca japaṃ gaṅgātaṭe caret .
     śuṣkavāsaḥ pidhāyāpi sāvitrījapamācaret ..
     śrāddhañca tarpaṇañcaiva paropakārakarma ca .
     paroddeśañca manasā tyaktadravyasya dāpane .
     stavapāṭhañca maunañca nīcālāpavivarjanam ..
     kevalaṃ vāripānañca kartavyaṃ brahmabhāvataḥ .
     etāni kila karmāṇi kṣetre nārāyaṇe caret ..
iti bṛhaddharmapurāṇe 45 adhyāyaḥ .. avaśiṣṭaṃ gaṅgāśabde draṣṭavyam ..

nārāyaṇatailaṃ, klī, (nārāyaṇākhyaṃ tailam .) auṣadhapakvatailaprabhedaḥ . tattrividham . svalpaṃ bṛhat mahacca . yathā --
     vilvāgnimanthaśyonākapāṭalāpāribhadrakāḥ .
     prasāraṇyaśvagandhā ca bṛhatī kaṇṭakārikā ..
     balā cātibalā caiva śvadaṃṣṭrā sapunarnavā .
     eṣāṃ daśapalān bhāgān caturdroṇe'mbhasaḥ pacet ..
     pādaśeṣaṃ parisrāvya tailapātraṃ pradāpayet .
     śatapuṣpā devadāru māṃsī śaileyakaṃ vacā ..
     candanaṃ tagataṃ kuṣṭhaṃ elāparṇī catuṣṭayam .
     rāsnā turagagandhā ca saindhavaṃ sapunarnavam ..
     eṣāṃ dbipalikān bhāgān peṣayitvā viniḥkṣipet .
     śatāvarī rasañcaiva tailatulyaṃ pradāpayet ..
     ājaṃ vā yadi vā gavyaṃ kṣīraṃ dattā caturguṇam ..
     pāne vastau tathābhyaṅge bhojye caiva praśasyate .
     aśvo vā vātasaṃbhagno gajo vā yadi vā naraḥ ..
     paṅgulaḥ pīṭhasarpī ca tailenānena sidhyati .
     adhobhāge ca ye vātāḥ śiromadhyagatāśca ye .
     dantaśūle hanustambhe manyāstambhe galagrahe ..
     yasya śuṣyati caikāṅgaṃ gatiryasya ca vihvalā .
     kṣīṇendriyā naṣṭaśukrā jvarakṣīṇāśca ye narāḥ ..
     vadhirā lallajihvāśca mandamedhasa eva ca .
     alpaprajā ca yā nārī yā ca garbhaṃ na vindati ..
     vātārtau vṛṣaṇau yeṣāmantravṛddhiśca dāruṇā .
     etattailavaraṃ teṣāṃ nāmnā nārāyaṇaṃ smṛtam ..
iti svalpanārāyaṇatailam .. 1 .. * ..
     śatāvarī cāṃśumatī pṛśniparṇī śaṭī balā .
     eraṇḍasya ca mūlāni bṛhatyoḥ pūtikasya ca ..
     gavedhukasya mūlāni tathā sahacarasya ca .
     eṣāṃ daśapalān bhāgān jaladroṇe vipācayet ..
     pādaśeṣe rase pūte garbhaṃ cainaṃ samāvapet .
     punarnavā vacā dāru śatāhvā nandanāguru ..
     śaileyaṃ tagaraṃ kuṣṭaṃ elā māṃsī sthirā balā .
     aśvāhvā saindhavaṃ rāsnā palārdhāni ca peṣayet .
     gavyājapayasaḥ prasthau dbau dvāvatra pradāpayet ..
     śatāvarīrasaprasthaṃ tailaprasthaṃ vipācayet .
     asya tailasya siddhasya śṛṇu vīryamataḥparam ..
     aśvānāṃ vātabhagnānāṃ kuñjarāṇāṃ tathā nṛṇām .
     tailametat prayoktavyaṃ sarvavātanivāraṇam ..
     āyuṣmāṃśca naraḥ pītvā niścayena dṛḍho bhavet .
     garbhamaśvatarī vindyāt kiṃ punarmānuṣī tathā ..
     hṛcchūlaṃ pārśvaśūlañca tathaivārdhāvabhedakam .
     apacīṃ gaṇḍamālāñca vātaraktaṃ hanugraham ..
     kāmalāṃ pāṇḍurogañca aśmarīñcāpi nāśayet .
     tailametadbhagavatā viṣṇunā parikīrtitam .
     nārāyaṇamiti khyātaṃ vātāntakaraṇaṃ śubham ..
iti bṛhannārāyaṇatailam .. 2 .. * ..
     vilvāśvagandhā bṛhatī śvadaṃṣṭrā śyonākavāṭyālakapāribhadram .
     kṣudrā kaṭhinyātibalāgnimanthaṃ mūlāni caiṣāṃ saralīyutānām ..
     mūlaṃ vidadyādatha pāṭalīnāṃ pratyekameṣāṃ pravadanti tajjñāḥ .
     sapādaprasthaṃ vidhinoddhṛtāñca droṇairapāmaṣṭabhireva paktvā ..
     pādāvaśeṣeṇa rasena tena tailāḍhakābhyāṃ samameva dugdham .
     chāgasya māṃsadravameva tulyamekatra samyagvivacet subuddhiḥ ..
     dadyādrasañcaiva śatāvarīṇāṃ tailena tulyaṃ punareva tatra .
     rāsnāśvagandhā drumadāru kuṣṭhaṃ parṇī catuṣkāgurukeśarāṇi ..
     sindhūtthamāṃsī rajanīdvayañca śaileyakaṃ candanapuṣkarāṇi .
     elā sayaṣṭī tagarābdapatraṃ bhṛṅgāṣṭavargāstu vacā palāśam ..
     sthauṇeyavṛścīrakacorakākhyamebhiḥ samastairdhipalapramāṇaiḥ .
     karpūrakāśmīramṛgāṇḍajānāṃ dadyāt sugandhāya vadanti kecit ..
     prasvedadaurgandhyanivāraṇārthaṃ cūrṇīkṛtānāṃ dbipalapramāṇam .
     āloḍya samyagvidhivadvipakvaṃ nārāyaṇaṃ nāma mahacca tailam .. * ..
     sarvaiḥ prakārairvidhivat prayojyamaśvasya puṃsāṃ pavanārditānām .
     ye paṅgavaḥ pīṭhavisarpaṇāśca ekāṅgahīnārditavepamānāḥ .
     vādhiryaśukrakṣayapīḍitāśca manyāhanustambhaśirogadārtāḥ .
     muktā narāste balavarṇayuktāḥ saṃsevya tailaṃ sahasā bhavanti ..
     bandhyā ca nārī labhate ca puttraṃ vīropamaṃ sarvaguṇopapannam .
     śākhāśrite koṣṭhagate ca vāte vṛddhau vidheyaṃ pavanārditānām ..
     jihvānile dantagate ca śūle aunmādakaubje jvarakarṣitānām .
     prāpnoti lakṣmīṃ pramadāpriyatvaṃ jīvecciraṃ cāpi bhavedyuveva ..
     devāsure yuddhavare samīkṣya snāyvasthibhagnānasuraiḥ surāṃśca .
     nārāyaṇenāpi svabṛṃhaṇārthaṃ svanāmatailaṃ vihitantu teṣām ..
iti mahānārāyaṇatailam .. 3 .. iti sukhabodhaḥ ..

nārāyaṇapriyaḥ, puṃ, (nārāyaṇasya priyaḥ . nārāyaṇaḥ priyo yasya iti vā .) śivaḥ . yathā --
     nārāyaṇapriyamanaṅgamadāpahāraṃ vārāṇasīpurapatiṃ bhaja viśvanātham .. iti śivastrotram ..

nārāyaṇabaliḥ, puṃ, (nārāyaṇāya nārāyaṇamuddiśya deyo baliḥ .) mṛtapatitādīnāṃ prāyaścittātmakakarmaviśeṣaḥ . yathā . nārāyaṇabalistu hemādryādyanusāreṇocyate . tatrādau kriyānibandhe gāruḍe tarpaṇamuktam .
     kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi .
     dakṣiṇābhimukho bhūtvā pretaṃ viṣṇumiti smaran ..
     anādinidhano devaḥ śaṅkhacakragadādharaḥ .
     akṣayaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhava ..
iti śuklaikādaśyāṃ deśakālau saṅkīrtya amukagotrasyāmukasya durmaraṇātmaghātajadoṣanāśārthaṃ aurdhvadehike saṃpradānatvayogyatāsiddhyarthaṃ nārāyaṇabaliṃ kariṣye . iti saṅkalpya brahmāṇaṃ viṣṇuṃ śivaṃ yamaṃ pretaṃ pañcakumbheṣu sthāpayet . viṣṇuḥ svarṇamayaḥ kāryo rudrastāmramayastathā . brahmā raupyamayastatra yamo lauhamayo bhavet .. preto darbhamayaḥ kāryaḥ . iti gāruḍoktāsu sarvāsu haimīṣu vā pratimāsu ṣoḍaśopacāraiḥ puruṣasūktenābhyarcyāgniṃ pratiṣṭhāpya caruṃ puruṣasūktena pratṛyacaṃ nārāyaṇāyedamiti hutvā devānāmagne dakṣiṇāgradarbheṣu viṣṇurūpaṃ pretaṃ smaran nāmagotrābhyāṃ madhughṛtatilayutān daśapiṇḍān yajñopavītyeva amukagotra amukaśarman preta viṣṇurūpāya te piṇḍa upatiṣṭhatāmiti dattvā kuśaiḥ puruṣasūktenābhimantrya yatte yamamiti sūktena piṇḍānanumantrya śaṅkhodakena cābhiṣicyābhyarcyāmukaśarmāṇamamukagotraṃ viṣṇurūpaṃ pretaṃ tarpayā mīti puruṣasūktena pratṛyacaṃ tarpayitvā ekamāmānnaṃ brahmādipañcabhyo dadyāt . mantrastu .
     brahmaviṣṇumahādevā yamaścaiva sakiṅkaraḥ .
     baliṃ gṛhītvā kurvantu pretasya ca śubhāṃ gatimiti ..
mitākṣarāyāntu homabalyādinā uktam . tataḥ pratidaivataṃ trividhaṃ phalaṃ śarkarāmadhuguḍaghṛtāni ca nivedya piṇḍānabhyarcya nadyāṃ kṣiptvā rātrau nava sapta pañca vā viprānnimantryopoṣitena jāgaraṇaṃ kṛtvā śvobhūte punarviṣṇuṃ yamaṃ saṃpūjyaikoddiṣṭavidhinā śrāddhapañcakaṃ kariṣye ityuktvā brahmaviṣṇuśivayamapretān smaran viprān upaviśya pretasthāne caikaṃ viṣṇuṃ smaran āvāhanādyarghyayutaṃ tṛptipraśnāntaṃ kṛtvollekhanādi kṛtvānnaśeṣeṇa brahmaṇe viṣṇave śivāya yamāya saparivārāya caturaḥ piṇḍān dattvā pretanāmagotre smṛtvā viṣṇunāmnā pañcamaṃ dattvābhyarcyācāntebhyo dakṣiṇāṃ dattvaikaṃ pretaṃ smṛtvā viśeṣataḥ saṃtoṣya vipraiḥ pretāyedaṃ tilodakamupatiṣṭhatāmiti satilamudakaṃ dāpayitvā bhuñjīteti . atra viśeṣāntaraṃ bhaṭṭakṛtāntyeṣṭipaddhatau jñeyam .. * .. sarpahate tu varṣaparyantaṃ pūrbe hyekabhaktapūrbaṃ śuklapañcamyāmupavāsaṃ naktaṃ vā kṛtvā piṣṭamayaṃ nāgamanantavāsukiśaṅkhapadmakambalakarkoṭakāśvataradhṛtarāṣṭraśaṅkhapālakāliyatakṣakakapileti nāmabhiḥ pratimāsaṃ saṃpūjya pāyasena viprān saṃbhojya vatsarānte haimaṃ nāgaṃ gāñca pratyakṣāñca dattvā nārāyaṇabaliṃ kuryāt . mūlantu hemādrau jñeyam .. * .. baudhāyanasūtre sarpamṛtānāṃ namo'stu sarpebhya iti tisra āhutīrhutvodake mṛtānāṃ samudrāya varuṇāya hutveti kriyāṃ kuryāditi śeṣaḥ . vyāsaḥ .
     sauvarṇabhāraniṣpannaṃ nāgaṃ kṛtvā tathaiva gām .
     vyāsāya dattvā vidhivat piturānṛṇyamāptavān ..
hemādrau bhaviṣye .
     pañcamyāṃ pannagaṃ haimaṃ svarṇenaikena kārayet .
     kṣīrājyapātramadhyasthaṃ pūjyaviprāya dāpayet ..
     prāyaścittamidaṃ proktaṃ nāgadaṣṭasya śambhuneti ..
aparārkasmṛtyantare .
     tadaiva śudhyati preto nārāyaṇabalau kṛte .
     yo dadāti kriyāpiṇḍaṃ tasmai pretāya vai sutaḥ .
     tasyaivāśaucamuddiṣṭaṃ tryahameva na saṃśayaḥ ..
     viṣṇuśrāddhasamāptau tu trayodaśyāṃ dinatrayam .
     aśaucaṃ piṇḍadaḥ kuryānna tu tadbandhugotrajāḥ ..
     yasya vai mṛtyukāle tu vyucchinnā santatirbhavet .
     sa vasennarake nityaṃ paṅkamagnaḥ karī yathā ..
ityupakramya --
     baliṃ nārāyaṇaṃ kuryāttasyoddeśena bhaktimān .. iti gāruḍokteraputtrasyāpi patnyādyaiḥ kārya ityuktaṃ devayājñikena . iti nirṇayasindhau 5 paricchedaḥ ..

nārāyaṇāstraṃ, klī, (nārāyaṇasyāstram .) viṣṇorastrabhedaḥ . tatsvarūpaṃ yathā, devīpurāṇe .
     tadā dānavanāthena yuktaṃ nārāyaṇaṃ śaram .
     śaṅkhacakragadāhastaṃ khaḍgapṛṣṭhavyavasthitam ..
api ca .
     tato hariharaṃ yuddhamabhavadromaharṣaṇam .
     rudraḥ pāśupatāstreṇa vivyādha harimojasā ..
     harirnārāyaṇāstreṇa rudraṃ vivyādha kopavān .
     nārāyaṇaṃ pāśupatamubhe'stre vyomni roṣite ..
     puyudhāte bhṛśaṃ divyaṃ parasparajighāṃsayā .
     divyaṃ varṣasahasrantu tayoryuddhamabhūttadā ..
     tatraikaṃ mukuṭodbaddhaṃ mūrdhanyajaṭajālakam .
     ekaṃ pradhmāpayacchaṅkhamanyaṃ ḍamarukaṃ śubham ..
     ekaṃ khaḍgadharaṃ tatra tathānyaṃ daṇḍadhāriṇam .
     ekaṃ kaustabhabhīmāṅgamanyaṃ bhūtivibhūtikam ..
     ekaṃ gadāṃ bhrāmayantaṃ dvitīyaṃ daṇḍameva ca .
     ekaḥ śobhati kaṇṭhasthairmaṇibhistvasthibhiḥ paraḥ .
     ekaṃ pītāmbaraṃ tatra dbitīyaṃ sarpamekhalam ..
     evantau spardhināvastrau rudranārāyaṇātmakau .
     anyonyātiśayopetau tadā lokapitāmahaḥ ..
     uvāca śāmyatāmastre svasvabhāvena suvrate .
     evante brahmaṇā cokte śāntabhāvaṃ prajagmatuḥ ..
     tathā viṣṇuharau brahmā vākyametaduvāca ha .
     ubhau hariharau devau loke khyātiṃ gamiṣyataḥ ..
iti varāhapurāṇam ..

nārāyaṇī, strī, (nārāyaṇasyeyamiti . nārāyaṇa + aṇ + ṅīp .) durgā . (yathā, mārkaṇḍeye . 91 . 9 .
     sarvamaṅgalamaṅgalye śive sarvārthasādhike .
     śaraṇye tryambake gauri nārāyaṇi ! namo'stu te ..
iyaṃ supārśvākhyapīṭhasthāne etammūrtyā virājate . yathā, devībhāgavate . 7 . 30 . 66 .
     nārāyaṇī supārśve tu trikūṭe rudrasundarī ..) lakṣmīḥ . śatāvarī . iti hemacandraḥ .. * .. tasyā niruktiryathā --
     yaśasā tejasā rūpairnārāyaṇasamā guṇaiḥ .
     śaktirnārāyaṇasyeyaṃ tena nārāyaṇī smṛtā ..
iti brahmavaivarte prakṛtikhaṇḍe 45 adhyāyaḥ .. api ca .
     nārāyaṇārdhāṅgabhūtā tena tulyā ca tejasā .
     tadā tasya śarīrasthā tena nārāyaṇī smṛtā ..
iti tatraiva śrīkṛṣṇajanmakhaṇḍe 27 adhyāyaḥ .. * .. gaṅgā . yathā, tanmantre .
     gaṅgāyai viśva mukhyāyai śivāmṛtāyai nārāyaṇyai namaḥ .. (yathā ca kāśīkhaṇḍe . 29 . 97 .
     nabho'ṅganacarī nūtirnamyā nārāyaṇī nutā ..) mudgalamunipatnī . iti purāṇam .. (svanāmakhyātā śrīkṛṣṇasambandhinī senā . iyaṃ hi bhāratayuddhe duryodhanapakṣamāśritavatī ..)

nārikeraḥ, puṃ, (nārikelaḥ + lasya raḥ .) nārikelaḥ . iti śabdaratnāvalī ..

nārikelaḥ, puṃ, (kila śvaitye krīḍane ca + bhāve ghañ . nāryā ramaṇyāḥ kela iva sukhadāyī kelo yasya . pṛṣodarāditvāt hrasvaḥ .) svanāmaprasiddhaphalavṛkṣaviśeṣaḥ . tatparyāyaḥ . lāṅgalī 2 . ityamaraḥ . 2 . 4 . 168 .. nārikeraḥ 3 nāḍikelaḥ 4 nārīkelaḥ 5 nārīkelī 6 nārikerī 7 . ityādi bharataḥ . nārikeliḥ 8 sadāpuṣpaḥ 9 śiraḥphalaḥ 10 . iti śabdamālā .. nālikeraḥ 11 rasaphalaḥ 12 sutuṅgaḥ 13 kūrcaśekharaḥ 14 dṛḍhanīlaḥ 15 nīlataruḥ 16 maṅgalyaḥ 17 uccataruḥ 18 tṛṇarājaḥ 19 skandhataruḥ 20 dākṣiṇātyaḥ 21 durāruhaḥ 22 tryambakaphalaḥ 23 dṛḍhaphalaḥ 24 . iti rājanirghaṇṭaḥ .. kūrcaśīrṣakaḥ 25 tuṅgaḥ 26 skandhaphalaḥ 27 uccaḥ 28 sadāphalaḥ 29 . iti bhāvaprakāśaḥ .. śirāphalaḥ 30 karakāmbhāḥ 31 payodharaḥ 32 matkuṇaḥ 33 kauṣikaphalaḥ 34 phalamuṇḍaḥ 35 caṭāphalaḥ 36 muṇḍaphalaḥ 37 viśvāmitrapriyaḥ 38 . iti śabdaratnāvalī .. nārakeraḥ 39 subhaṅgaḥ 40 phalakesaraḥ 41 . iti jaṭādharaḥ .. asya guṇāḥ . gurutvam . snigdhatvam . śītatvam . pittanāśitvañca .. * .. ardhapakvasya tasya guṇau . tṛṣāśoṣaśamanatvam . durjaratvañca .. * .. bālanārikelajalaguṇāḥ . laghutvam . śītalatvam . rasapāke madhuratvam . pittapīnasatṛṣāsravidāhabhrāntiśoṣaśamanatvam . sukhadāyitvañca .. * .. pakvanārikelajalaguṇāḥ . kiñcitpittakāritvam . rucidatvam . madhuratvam . dīpanatvam . balakaratvam . gurutvam . vṛṣyatvam . vīryavardhanatvañca . iti rājanirghaṇṭaḥ .. * ..
     nārikelaphalaṃ śītaṃ durjaraṃ vastiśodhanam .
     viṣṭambhi vṛṃhaṇaṃ balyaṃ vātapittāsradāhanut ..
     viśeṣataḥ komalanārikelaṃ nihanti pittajvaramūtradoṣān .
     tadeva jīrṇaṃ guru pittakāri vidāhi viṣṭambhi mataṃ bhiṣagbhiḥ ..
     tasyāmbhaḥ śītalaṃ hṛdyaṃ dīpanaṃ śukralaṃ laghu .
     pipāsāpittajit svādu vastiśuddhikaraṃ param ..
tasya mastiṣkaguṇāḥ .
     nārikelasya tālasya kharjūrasya śirāṃsi tu .
     kaṣāyasnigdhamadhuravṛṃhaṇāni gurūṇi ca ..
iti bhāvaprakāśaḥ .. * ..
     bālasya nārikelasya jalaṃ prāyo virecanam .. iti rājavallabhaḥ .. * .. kāṃsyapātre tajjalaṃ madyatulyam . yathā --
     nārikelodakaṃ kāṃsye tāmrapātre sthitaṃ madhu .
     gavyañca tāmrapātrasthaṃ madyatulyaṃ ghṛtaṃ vinā ..
iti karmalocanam ..

nārikelakṣīrī, strī, (nārikelodbhavā kṣīrī .) sitāgavyājyasaṃyuktagodugdhapakvasūkṣmīkṛtanārikelakhaṇḍam . yathā --
     nārikelaṃ tanūkṛtya chinnaṃ payasi goḥ kṣipet .
     sitāgavyājyasaṃyuktaṃ tatpacenmṛdunāgninā ..
tasyā guṇāḥ .
     nārikelodbhavā kṣīrī snigdhā śītātipuṣṭidā .
     gurvī sumadhurā vṛṣyā raktapittānilāpahā ..
iti bhāvaprakāśaḥ ..

nārī, strī, (nurnarasya vā dharmyā . nṛ + ṛto'ñ . 4 . 4 . 49 . iti añ . nara + narācceti vaktavyam . iti vārtikoktyā añ . śārṅgaravādyaño ṅīn . 4 . 1 . 73 . iti ṅīn .) nurnarasya vā dharmācāro'syām . nurnarasya veyam . naradharmācārayuktā . tatparyāyaḥ .. strī 2 yoṣit 3 abalā 4 yoṣā 5 sīmantinī 6 vadhūḥ 7 pratīpadarśinī 8 vāmā 9 vanitā 10 mahilā 11 . ityamaraḥ . 2 . 6 . 2 .. priyā 12 rāmā 13 janiḥ 14 janī 15 yoṣitā 16 joṣit 17 joṣā 18 joṣitā 19 dhanikā 20 mahelikā 21 mahelā 22 . iti śabdaratnāvalī .. śarvarī 23 yoṣīt 24 sindūratilakā 25 subhrūḥ 26 . iti jaṭādharaḥ .. asyā utpattikāraṇaṃ yathā -- mātṛraktottarā nārī . anyacca .
     viṣamāyāṃ tithau kṣiptaṃ kuryādbījantu kanyakām .. iti sukhabodhaḥ .. tasyāścatasro jātayaḥ . yathā --
     padminī citriṇī caiva śaṅkhinī hastinī tathā .
     catasro jātayo nāryā ratau jñeyā viśeṣataḥ ..
iti rasamañjarī .. (āsāṃ lakṣaṇādikaṃ yaduktaṃ ratimañjaryām . 4 -- 13 .
     bhavati kamalanetrā nāsikā kṣudrarandhrā aviralakucayugmā cārukeśī keśāṅgī .
     mṛduvacanaśuśīlā gītavādyānuraktā sakalatanusuveśā padminī padmagandhā ..
     bhavati ratirasajñā nātikharvā na dīrghā tilakusumasunāsā snigdhanīlotpalākṣī .
     ghanakaṭhinakucāḍhyā sundarī baddhaśīlā sakalaguṇasametā citriṇī citravaktrā ..
     dīrghātidīrghanayanā varasundarī yā kāmopabhogarasikā guṇaśīlayuktā .
     rekhātrayeṇa ca vibhūṣitakaṇṭhadeśā sambhogakelirasikā kila śaṅkhinī sā ..
     sthūlādharā sthūlanitambabhāgā sthūlāṅgulī sthūlakucā suśīlā .
     kāmotsukā gāḍharatipriyā yā nitāntabhoktrī kariṇī matā sā ..
     śaśake padminī tuṣṭā citriṇī ramate mṛgam .
     vṛṣabhe śaṅkhinī tuṣṭā hastinī ramate hayam ..
     padminī padmagandhā ca mīnagandhā ca citriṇī .
     śaṅkhinī kṣāragandhā ca madagandhā ca hastinī ..
     bālā ca taruṇī prauḍhā vṛddhā bhavati nāyikā .
     guṇayogena rantavyā nārī vaśyā bhavettadā ..
     ā ṣoḍaśād bhavedbālā taruṇī triṃśakā matā .
     pañcapañcāśakā prauḍhā bhavedvṛddhā tataḥ param ..
     phalamūlādibhirbālā taruṇī ratiyogataḥ .
     premadānādibhiḥ prauḍhā vṛddhā ca dṛḍhatāḍanāt ..
     bālā tu prāṇadā proktā taruṇī prāṇahāriṇī .
     prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇamādiśet ..
) sā trividhā yathā --
     yoṣitastrividhā brahman ! gṛhiṇāṃ mūḍhacetasām .
     sādhvī bhogyā ca kulaṭā tāḥ sarvāḥ svārthatatparāḥ .
     paralokabhayāt sādhvī tatheha yaśasātmanaḥ .
     kāmasnehācca kurute bhartuḥ sevāñca santatam .. 1 ..
     bhogyā bhogyārthinī śaśvat kāmasnehe'tha kevalam .
     kurute patisevāñca na ca bhogyā dṛḍhekṣaṇam ..
     vastrālaṅkārasambhogaṃ susnigdhāhāramuttamam .
     yāvat prāpnoti sā bhogyā tāvacca vaśagā priyā .. 2 ..
     kulāṅgārasamā nārī kulaṭā kulakāminī .
     kapaṭāt kurute sevāṃ svāmino na ca bhaktitaḥ ..
     sadā puṃyogamāśaṃsurmanasā madanāturā .
     āhārādadhikaṃ jāraṃ prārthayantī navaṃ navam ..
     jārārthe svapatiṃ tāta ! hantumicchati puṃścalī .
     tasyāṃ yo viśvasenmūḍho jīvanantasya niṣphalam ..
     kathitā yoṣitaḥ sarvā uttamādhamamadhyamāḥ .
     svātmārāmā vijānanti manasā tāṃ na paṇḍitāḥ .. 3 ..
tasyāḥ svabhāvo yathā --
     hṛdayaṃ kṣuradhārābhaṃ śaratpadmotsavaṃ mukham .
     sudhopamaṃ sumadhuraṃ vacanaṃ svārthasiddhaye ..
     prakope viṣatulyaṃ tadanūhaṃ śīlakutsitam .
     durjñeyaṃ tadabhiprāyaṃ nigūḍhaṃ karma kevalam ..
     tadā tāsāmavinayaṃ prabalaṃ sāhasaṃ param .
     dadau kāryacchalāt kāryaṃ śaśvanmāyā dūratyayā ..
     puṃsaścāṣṭaguṇaḥ kāmaḥ śaśvatkāmo jagadguro ! .
     āhāro dbiguṇo nityaṃ naiṣṭhuryañca caturguṇam .
     kopaḥ puṃsaḥ ṣaḍguṇaśca vyavasāyaśca niścitam ..
     yatreme doṣanivahāḥ kāsthā tatra pitāmaha ! .
     kā krīḍā kiṃ sukhaṃ puṃso viṇmūtrāśrayaveśmani ..
     tejaḥ pranaṣṭaṃ sambhoge divālāpe yaśaḥkṣayaḥ .
     dhanakṣayastvatiprītau ratyāsaktau vapuḥkṣayaḥ ..
     sāhitye pauruṣaṃ naṣṭaṃ kalahe mānanāśanam .
     sarvanāśaśca viśvāse brahmannārīṣu kiṃ sukham ..
     yāvaddhanī ca tejasvī saśrīko yogyatāparaḥ .
     pumānnārīṃ vaśīkartuṃ samarthastāvadeva hi ..
     rogiṇaṃ nirguṇaṃ vṛddhaṃ yoṣinnāpekṣate priyam .
     lokācāratayā tasmai dadātyāhāramalpakam ..
iti brahmavaivartapurāṇe brahmakhaṇḍe 23 adhyāyaḥ .. (nārīcaritradūṣaṇakāraṇāni yathā, hitopadeśe . 1 . 131 -- 132 .
     svātantryaṃ pitṛmandire nivasatiryātrītsave saṅgatiḥ goṣṭhī pūruṣasannidhāvaniyamo vāso videśe tathā .
     saṃsargaḥ saha puṃścalībhirasakṛt vṛtternijāyāḥ kṣatiḥ patyurvārddhakamīrṣitaṃ pravasanaṃ nāśasya hetuḥ striyāḥ ..
aparañca --
     pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam .
     svapnaścānyagṛhe vāso nārīrṇā dūṣaṇāni ṣaṭ ..
iyantu yathāniyamaṃ pratipālitā kalyāṇakarī śrīvṛddhikāriṇī ca . yaduktaṃ manau . 3 . 55 -- 60 .
     pitṛbhirbhrātṛbhiścaitāḥ patibhirdevaraistathā .
     pūjyā bhūṣayitavyāśca bahukalyāṇamīpsubhiḥ ..
     yatra nāryastu pūjyante ramante tatra devatāḥ .
     yatraitāstu na pūjyante sarvāstatrāphalāḥ kriyāḥ ..
     śocanti jāmayo yatra vinaśyatyāśu tat kulam .
     na śocanti tu yatraitā vardhate taddhi sarvadā ..
     jāmayo yāni gehāni śapantyapratipūjitāḥ .
     tāni kṛtyāhatānīva vinaśyanti samantataḥ ..
     tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ .
     bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca .
     santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca .
     yasminneva kule nityaṃ kalyāṇaṃ tatra vai dhruvam ..
) agamyā nāryo yathā --
     mātā mātṛṣvasā śvaśrūrmātulānī pitṛṣvasā .
     pitṛvyasakhiśiṣyastrī bhaginī tatsakhī tathā ..
     bhāgineyī tathā caiva rājapatnī tathaiva ca .
     tathā pravrajitā nārī varṇotkṛṣṭhā tathaiva ca ..
     ityagamyāstu nirdiṣṭāstāsāntu gamane naraḥ .
     śiśnasyotkartanaṃ kṛtvā tatastu vadhamarhati ..
iti matsyapurāṇe 201 adhyāyaḥ .. tasyāḥ śubhalakṣaṇaṃ yathā --
     nigūḍhagulphau patitau padmakāntitalau śubhau .
     asvedinau mṛdutalau matsyāṅkamakarānvitau ..
     vajrābjahalacihnau ca dāsyāḥ pādau tato'nyathā .
     jaṅghe tta romarahite suvṛtte viśire śubhe ..
     anulvaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham .
     ūrū karikarākārāvaromau ca samau śubhau ..
     aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam .
     śroṇīlalāṭakaṃ strīṇāmuru kūrmonnataṃ śubham ..
     gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ .
     vistīrṇamāṃsopacitā gambhīrā vipulā śubhā ..
     nābhiḥ pradakṣiṇāvartā madhyaṃ trivaliśobhanam .
     aromaśau stanau pīnau ghanāvaviṣamau śubhau ..
     kaṭhināvaroma uro mṛdugrīvā ca kambutā .
     āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham ..
     kundapuṣpasamā dantā bhāṣitaṃ kokilāsamam .
     dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham ..
     nāsā samā samapuṭā strīṇāntu rucirā śubhā .
     nīlotpalanibhaṃ cakṣurnāsaṃlagnau na lambakau ..
     na pṛthū bālendunibhe bhruvau cātha lalāṭakam .
     śubhamardhendusaṃsthānamatuṅgaṃ syādalomaśam ..
     amāṃsalaṃ karṇayugaṃ samaṃ mṛdu samāhitam .
     snigdhā nīlāśca mṛdavo mūrdhajāḥ kuñcitaikajāḥ ..
     strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale tathā .
     vājikuñjaraśrīvṛkṣayūpeṣu yavatomaraiḥ ..
     dhvajacāmaramālābhiḥ śailakuṇḍalavedibhiḥ .
     śaṅkhātapatrapadmaiśca matsyasvastikasadrathaiḥ .
     lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ ..
     nigūḍhamaṇivandhau ca padmagarbhopamau karau .
     na nimnaṃ nonnataṃ strīṇāṃ bhavet karatalaṃ śubham ..
     rekhānvitāntvavidhavāṃ kuryāt sambhoginīṃ striyam .
     rekhā yā maṇibandhotthā gatā madhyāṅgulīṃ kare ..
     gatā pāṇitale yā ca yordhvā pādatale sthitā .
     strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca susvāya ca ..
     kaniṣṭhikā mūlarekhā kuryāccaiva śatāyuṣam .
     pradeśinīmadhyamābhyāmantarālagatā satī ..
     ūnā ūnāyuṣaṃ kuryāhekhā cāṅguṣṭhamūlagā .
     bṛhatyaḥ puttrāstanvyastu pramadāḥ parikīrtitāḥ ..
     alpāyuṣe laghu chinnā dīrghā chinnā mahāyuṣe .
     śubhantu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā .. * ..
tasyā aśubhalakṣaṇaṃ yathā --
     kaniṣṭhikānāmikā vā yasyā na spṛśate mahīm .
     aṅguṣṭhaṃ vā gatau yasyāstarjanī kulaṭā ca sā ..
     ūrdhvadbābhyāṃ piṇḍikābhyāṃ jaṅghe cātiśirālake .
     romaśe cātimāṃse ca kumbhākāraṃ tathodaram ..
     vāmāvartaṃ nimnamalpaṃ duḥkhitānāñca guhyakam .
     grīvayā hnasvayā nisvā dīrghayā ca kulakṣayaḥ ..
     pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ .
     kekare piṅgale netre śyāve lolekṣaṇāsatī ..
     site kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī .
     pralambini lalāṭe ca devaraṃ hanti cāṅganā ..
     udare śvaśuraṃ hanti patiṃ hanti sphicordhvayoḥ .
     yā tu romottarauṣṭhī syānna śubhā bhartureva hi ..
     stanau saromāvaśubhau karṇau ca viṣamau tathā .
     karālaviṣamā dantāḥ kleśāya ca bhayāya ca ..
     cauryāya kṛṣṭamāṃsāśca dīrghā bhartuśca mṛtyave .
     kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ ..
     sirālairviṣamaiḥ śuṣkairvittahīnā bhavanti hi .
     samunnatottaroṣṭhī yā kalahe rūkṣakeśinī ..
     strīṣu doṣā virūpākṣa ! yatrākāro guṇastataḥ ..
iti garuḍapurāṇam .. (tryakṣaravṛttiviśeṣaḥ . iti chandomañjarī ..)

nārīkavacaḥ, puṃ, (nāryaḥ kavacaḥ sannāha iva yasya .) sūryavaṃśīyamūlakarājaḥ . sa ca aśmakaputtraḥ . saudāsapauttraśca . yo'sau niḥkṣattre kṣmātale'smin kriyamāṇe strībhirvivastrābhiḥ parivārya rakṣitaḥ . tatastaṃ nārīkavacamudāharanti . iti viṣṇupurāṇe . 4 . 4 . 38 ..

nārīkelaḥ, puṃ, (kila krīḍane + bhāve ghañ . nāryā kela iva kelo sammodo yatra .) nārikelaḥ . iti śabdaratnāvalī ..

nārīkelī, strī, (nārīkela + gaurāditvāt ṅīṣ .) nārikelaḥ . iti śabdaratnāvalī ..

nārīcaṃ, klī, (nāḍīca + ḍasya ratvam .) śākaviśeṣaḥ . nālitā iti bhāṣā .. taddvividhaṃ tiktaṃ madhurañca . tiktasya guṇaḥ . raktapittaharatvam . kṛmikuṣṭhavināśitvañca . madhurasya guṇāḥ . picchilatvam . śītatvam . viṣṭambhikaphavātakāritvañca . iti rājavallabhaḥ ..

nārītaraṅgakaḥ, puṃ, (nārīṃ taraṅgayati cañcalacittāṃ karotīti . taraṅga + kṛtau ṇic + ṇvul .) ṣiḍgaḥ . iti śabdamālā ..

nārīdūṣaṇaṃ, klī, (nārīṇāṃ dūṣaṇam .) strīṇāṃ doṣaḥ . sa ca ṣaḍvidhaḥ . yathā --
     pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam .
     svapno'nyagehavāsaśca nārīṇāṃ dūṣaṇāni ṣaṭ ..
iti manuḥ ..

nārīṣṭā, strī, (nārīṇāṃ iṣṭā priyā .) mallikā . iti rājanirghaṇṭaḥ ..

[Page 2,870b]
nāryaṅgaḥ, puṃ, (nārīṇāmaṅgamiva śobhanaṃ aṅgaṃ yasya .) nāgaraṅgaḥ . iti śabdaratnāvalī .. (nāryā aṅge, klī ..)

nālaṃ, klī, (nalatīti . nala bandhe + jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti ṇaḥ .) utpalādidaṇḍaḥ . tatparyāyaḥ . nālā 2 . ityamaraḥ . 2 . 9 . 22 .. nālī 3 nālikā 4 . iti bharataḥ .. (yathā, raghuḥ . 6 . 13 .
     kaścit karābhyāmupagūḍhanālamālolapatrābhihatadbirepham .
     rajobhirantaḥpariveṣabandhi līlāravindaṃ bhramayāñcakāra ..
ardharcāditvāt puṃliṅgo'pi ..) haritālam . iti svāmī .. nale, puṃ . iti rājanirghaṇṭaḥ ..

nālavaṃśaḥ, puṃ, (nālo vaṃśa iva .) nalaḥ . iti rājanirghaṇṭaḥ ..

nālā, strī, (nala bandhe + ṇaḥ . tataṣṭāp .) nālam . ityamarabharatau .. ḍāṃṭā iti nāḍā iti ca bhāṣā . (nalati jalādirnirgacchatyanayeti . nala + karaṇe ghañ . jalanirgamamārgaḥ . yathā, mārkaṇḍeye . 3 . 43 .
     yathā toyārthinastoyaṃ yantranālādibhiḥ śanaiḥ .
     āpibeyustathā vāyuṃ pibedyogī jitaśramaḥ ..
)

nāliḥ, strī, (nālayatīti . nala + ṇic + in .) nāḍī ! sirā . iti dbirūpakoṣaḥ ..

nālikaḥ, puṃ, (nala eva nālastṛṇaviśeṣaḥ . sa bhoktavyatvenāstyasyeti ṭhan .) mahiṣaḥ . iti trikāṇḍaśeṣaḥ .. klī, (nālamastyasyeti .) padmam . iti śabdaratnāvalī .. (nālaḥ kāryasādhanatvenāstyasyeti . nāla + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan . astraviśeṣaḥ . tattu ākṛtikāryādinā adhunātanasya vanduka iti khyātasya astrasya sādṛśyaṃ labhate . asya ākṛtyādikantu śukranītau uktam . tadyathā --
     astrantu dvividhaṃ jñeyaṃ nālikaṃ māntrikaṃ tathā .
     yadā tu māntrikaṃ nāsti nālikaṃ tatra dhārayet ..
     nālikaṃ dbividhaṃ jñeyaṃ bṛhatkṣudraprabhedataḥ .
     tiryagūrdhvacchidramūlaṃ nālaṃ pañcavitastikam ..
     mūlāgrayorlakṣyabhedi tilabinduyutaṃ sadā .
     yantrāghātāgnikṛt grāvacūrṇadhṛk karṇamūlakam ..
     sukāṣṭhopāṅgayudhnañca maghyāṅgulavilāntaram .
     svāgne'gnicūrṇasandhātṛ śalākāsaṃyutaṃ dṛḍham ..
     laghunālikamapyetat pradhāryaṃ pattisādibhiḥ .
     yathā yathā tu tvaksāraṃ yathā sthūlavilāntaram ..
     yathā dīrghaṃ bṛhat golaṃ dūrabhedi tathā tathā .
     mūlakīlabhramāt lakṣyasamasandhānabhāji yat ..
     bṛhannālikasaṃjñantat kāṣṭhabudhnavivarjitam .
     pravāhyaṃ śakaṭādyaistu suyuktaṃ vijayapradam ..
asya kāryaṃ yathā --
     nālāstraṃ śodhayedādau dadyāttatrāgnicūrṇakam .
     niveśayettu daṇḍena nālamūle yathādṛḍham ..
     tataḥ sugolakaṃ dadyāt tataḥ karṇe'gnicūrṇakam .
     yantracūrṇāgnidānena golaṃ lakṣye nipātayet ..
     lakṣyabhedo yathā bāṇo dhanurjyāviniyogataḥ .
     bhavettathā tu sandhāya -- ..
)

nālikā, strī, (nālā eva . svārthe kan . ṭāpi ata itvam .) nālā . iti śabdaratnāvalī .. nālitāśākaḥ . iti śabdamālā .. (yathā, suśrute . 1 . 46 .
     vātalaṃ nālikāśākaṃ pittaghnaṃ madhurañca tat ..) carmakaṣā . iti jaṭādharaḥ .. hastikarṇavedhanikā . iti hārāvalī . 30 .. (yathā, māghe . 17 . 35 .
     gajāḥ sakṛtkaratalalolanālikā hatā muhuḥ praṇaditaghaṇṭamāyayuḥ ..)

nālikeraḥ, puṃ, (nārikelaḥ . ralayoraikyāt rasya laḥ . lasya raśca .) nārikelaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (kvacit klīve'pi dṛśyate . yathāsya guṇāḥ .
     nālikeraṃ sumadhuraṃ gurusnigdhañca śītalam .
     hṛdyaṃ saṃbṛṃhaṇaṃ vastiśodhanaṃ raktapittanut ..
     viṣṭambhi pakvaṃ matimannapakvaṃ kaphavātalam .
     bṛṃhaṇaṃ śītalaṃ vṛṣyaṃ nālikeraphalaṃ viduḥ ..
iti hārīte prathame sthāne daśame'dhyāye .. asya toyaguṇā yathā --
     nālikerodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu .
     tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam ..
iti vābhaṭe sūtrasthāne pañcame'dhyāye ..)

nālijaṅghaḥ, puṃ, droṇakārakaḥ . iti hārāvalī . 84 ..

nālitā, strī, (nālamitā prāptā .) svanāmakhyātaśākaḥ . yathā --
     nālitā paṭṭaśākañca miṣṭapatre tu nālikā .. iti śabdamālā .. asya guṇāḥ nārīcaśabde draṣṭavyāḥ ..

nālī, strī, (nāli + vā ṅīṣ .) śākakaḍambakaḥ . ḍāṃṭā iti māṣā . iti medinī . le, 28 .. hastikarṇavedhanī . ghaṭī . iti trikāṇḍaśeṣaḥ .. nāḍī . ityamaraṭīkāyāṃ bharataḥ .. (yathā --
     rasavāhinīśca nālīrjihvāmūlagalatāluklāmnaḥ .
     saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau .
     pītaṃ pītaṃ hi jalaṃ śodhayatastamato na yāti śamam ..
iti carake cikitsāsthāne caturviṃśe'dhyāye ..) padmam . iti śabdaratnyavalī ..

nālīkaḥ, puṃ, (nālyā nalayantrāt kāyati śabdāyate iti . kai + kaḥ . ghoraśabdena nirgamanādevāsya tathātvam .) śaraḥ . (yathā, mahābhārate . 3 . 310 . 17 .
     karṇinālīkanārācānutsṛjanto mahārathāḥ .
     nāvidhyan pāṇḍavāstatra paśyanto mṛgamantikāt ..
tathā ca śārṅgadharasaṃgṛhītadhanurvede .
     nālīkā laghavo bāṇā nalayantreṇa noditāḥ .
     atyuccadarapāteṣu durgayuddheṣu te matāḥ ..
) śalyāṅgam . abjaṣaṇḍe, klī . iti medinī . ke, 110 .. (na alīkamiti . satyam . yathā, vakroktipañcāśikāyām . 42 .
     nālīkāśrayametadatra vacanaṃ bāṇāśrayaṃ kiṃ vacaḥ ..)

nālīkinī, strī, (nālīkamastyasyā iti . nālīka + iniḥ . ṅīp .) padmasamūhaḥ . iti śabdaratnāvalī ..

nālīvraṇaḥ, puṃ, (nālīgato vraṇaḥ .) nāḍīvraṇaḥ . iti śabdaratnāvalī ..

nāvikaḥ, puṃ, (nāvā taratīti . nau + naudvyacaṣṭhan . 4 . 4 . 7 . iti ṭhan . naurastyasyeti . vrīhyādibhyaśca . 5 . 2 . 116 . iti ṭhan vā .) karṇadhāraḥ . ityamaraḥ . 1 . 10 . 12 .. (yathā, mahābhārate . 8 . 77 . 75 .
     bhinnanaukā yathā rājan ! dbīpamāsādya nirvṛtāḥ .
     bhajanti puruṣavyāghra ! nāvikāḥ kālaparyaye ..
)

nāvyaṃ, tri, (nāvā tāryam . nau + nauvayodharmeti . 4 . 4 . 91 . iti yat .) naukāgamyadeśādi . ityamaraḥ . 1 . 10 . 10 .. (yathā, raghuḥ . 4 . 31 .
     marupṛṣṭhānyudambhāṃsi nāvyāḥ supratarā nadīḥ .
     vipināni prakāśāni śaktimattvāccakāra saḥ ..
navasya bhāvaḥ . nava + ṣyañ .) navatvañca ..

nāśaḥ, puṃ, (naśa + bhāve ghañ .) palāyanam . nidhanam . (yathā, mahābhārate . 1 . 120 . 16 .
     pitryādṛṇādanirmuktastena tapye tapodhanāḥ .
     dehanāśe dhruvo nāśaḥ pitṝṇāmeṣa niścayaḥ ..
) anupalambhaḥ . adarśanam . iti medinī . śe, 9 .. paridhvastiḥ . iti hemacandraḥ . 2 . 238 .. jīvānāṃ nāśaheturyathā --
     saṅgāt saṃjāyate kāmaḥ kāmāt krodho'bhijāyate .
     krodhādbhavati sammohaḥ sammohāt smṛtivibhramaḥ ..
     smṛtibhraṃśādbuddhināśo buddhināśāt praṇaśyati ..
iti śrībhagavadgītā .. kulanāśakāraṇaṃ yathā --
     anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt .
     aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam ..
     aśrotriye vedadānāt vṛṣaleṣu tathaiva ca .
     vihitācārahīneṣu kṣipraṃ naśyati vai kulam ..
iti kaurme upavibhāge 15 adhyāyaḥ .. naśyatāṃ pūrbarūpāṇi yathā -- atriruvāca .
     naśyatāṃ pūrbarūpāṇi janānāṃ kathayasva me .
     nagarāṇāṃ tathā rājñāṃ tvaṃ hi sarvaṃ vadiṣyasi ..
     garga uvāca .
     puruṣācāraniyamāt parityajati devatā .
     tato'parāgāddevānāmupasargaḥ pravartate ..
     divyāntarīkṣe bhaumañca trividhaṃ parikīrtitam .
     graharkṣavaikṛtaṃ divyamantarīkṣaṃ nibodha me ..
     ulkāpāto diśāṃ dāhaḥ pariveśastathaiva ca .
     gandharvanagarañcaiva vṛṣṭiśca vikṛtā ca yā .
     evamādīni loke'smin nākeśānāṃ vinirdiśet ..
     caraḥ sthirastu bhūmau ca bhūkampaścāpi bhūmijaḥ .
     jalāśayānāṃ vaikṛtyaṃ bhaumaṃ tadapi kīrtitam ..
iti mātsye 203 adhyāyaḥ ..

nāśī, [n] tri, (nāśo'styasyeti . nāśa + iniḥ .) nāśaviśiṣṭaḥ . nāśaśabdādastyarthe inpratyayaniṣpannaḥ ..

nāsatyau, puṃ, (nāsti asatyaṃ yayostau . nabhrāṇnapāditi . 6 . 3 . 75 . iti nañaḥ prakṛtibhāvaḥ .) aśvinīkumārau . nityadbivacanānto'yam . ityamaraḥ . 1 . 1 . 54 .. etau śūdrau . yathā,
     ādityāḥ kṣattriyāsteṣāṃ viśaśca marutastathā .
     aśvinau ca smṛtau śūdrau tapasyugre samāsthitau ..
     smṛtāstvāṅgirasā devā brāhmaṇā iti niścayaḥ ..
iti mahābhārate mokṣadharmaḥ ..
     (sandṛśya dasrayorindraḥ karmāṇyetāni yatnavān .
     āyurvedaṃ nirudvegaṃ tau yayāce śacīpatiḥ ..
     nāsatyau satyasandhena śakreṇa kila yācitau .
     āyurvedaṃ yathādhītaṃ dadatuḥ śatamanyave ..
     nāsatyābhyāmadhītyaiṣa āyurvedaṃ śatakratuḥ .
     adhyāpayāmāsa bahūnātreyapramukhān munīn ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nāsā, strī, (nāsate śabdāyate iti . nāsa śabde + gurośca halaḥ . 3 . 3 . 103 . iti aḥ . tataṣṭāp . nāsyate'nayeti . nāsa + karaṇe ghañ vā .) nāsikā . nāk iti bhāṣā . sā ca garbhasthabālakasya pañcabhirmāsairbhavati . iti sukhabodhaḥ .. tasyāḥ śubhāśubhalakṣaṇaṃ yathā --
     śukanāsaḥ sukhī syācca śuṣkanāse'tijīvanam .
     chinnāgrarūpanāsaḥ syādagamyāgamane rataḥ ..
     dīrghanāse ca saubhāgyaṃ caura ākuñcitendriyaḥ .
     strīmṛtyuścipiṭanāsa ṛjurbhāgyavatāṃ bhavet ..
     alpacchidrā supuṭā ca avakrā ca nṛpeśvare .
     krūre dakṣiṇavakrā syāddhanināñca kṣutaṃ sakṛt ..
iti garuḍapurāṇam .. dvāroparisthitadāru . jhān kāṭha iti kapāli iti ca bhāṣā . ityamaraḥ . 2 . 2 . 13 .. vāsakavṛkṣaḥ . iti rajanirghaṇṭaḥ ..

nāsācchinnī, strī, (chida + bhāve ktaḥ . nāsāyāṃ chinnaṃ chedo yasyāḥ . ṅīṣ .) pūrṇikāpakṣī . iti trikāṇḍaśeṣaḥ ..

nāsādāru, klī, (nāsāyai yaddāru . nāsaiva dāru iti vā .) dvārordhvasthitakāṣṭham . ityamaraṭīkāyāṃ svāmī .. kapāli iti bhāṣā ..

nāsārogaḥ, puṃ, (nāsāyā rogaḥ .) nāsikāvyādhiḥ . atha nāsārogādhikāraḥ . tatra nāsārogāṇāṃ nāmāni saṃkhyāñcāha . ādau ca pīnasaḥ proktaḥ pūtinasyastataḥ param . nāsāpāko'tra gaṇitaḥ pūyaśoṇitameva ca .. kṣavathurbhraṃśathurdīptiḥ pratīnāhaḥ parisravaḥ . nāsāśoṣaḥ pratiśyāyāḥ pañca saptārvudāni ca .. catvāryarśāṃsi catvāraḥ śothāścatvāritāni ca . raktapittāni nāsāyāṃ catustriṃśadgadāḥ smṛtāḥ .. teṣu pīnasasya lakṣaṇamāha . ānahyate śuṣyati yasya nāsā prakledamāyāti ca dhūpyate ca . na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyediha pīnasena .. ānahyate śvāsaṃśoṣitakaphenāvadhyate avaruddhata iti yāvat . prakledaṃ ārdratām . dhūpyate santāpyate . gandharasān gandhān surabhīnasurabhīṃśca na vetti . nāsāyā ānaddhatvaṃ tatra hetuḥ . tathā rasān madhurādīṃśca na vetti . nāsārogārambhakadoṣeṇa rasanāyā api duṣṭeḥ . vyavasyet jānīyāt . apīnasapīnasau dbāvapi śabdau staḥ .. * .. anuktasaṃgrahārthamāha . tañcānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam . taṃ vikāraṃ pīnasaṃ pratiśyāyasamānaliṅgaṃ vātaśleṣmakapratiśyāyatulyalakṣaṇam .. pūtinasyamāha . doṣairvidagdhairgalatālumūle sandūṣito yasya samīraṇastu . nireti pūtirmukhanāsikābhyāṃ taṃ pūtinasyaṃ pravadanti rogam .. doṣaiḥ pittakapharaktaiḥ . atra raktasyāpi doṣatvaṃ doṣasāhacaryāt . vidagdhairdvuṣṭaiḥ . saṃdūṣitaḥ pūtibhāvaṃ nītaḥ . pūtinasyaṃ nāsāyāṃ bhavo nasyo vāyuḥ pūtirnasyo yatra sa pūtinasyastam .. * .. nāsāpākamāha . ghrāṇāśritaṃ pittamarūṃṣi kuryāt yasmin vikāre balavāṃśca pākaḥ . taṃ nāsikāpākamiti vyavasyet vikledakothāvathavāpi yatra .. vikleda ārdratā . kothaḥ pūtibhāvaḥ .. * .. pūyaraktamāha . doṣairvidagdhairathavāpi jantorlalāṭadeśe'bhihatasya taistaiḥ . nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam .. kṣavathumāha . ghrāṇāśrite marmaṇi saṃpraduṣṭo yasyānilo nāsikayā nireti kaphānujāto bahuśo'tiśabdastaṃ rogamāhuḥ kṣavathuṃ gadajñāḥ .. ghrāṇāśrite marmaṇi śṛṅgāṭake .. * .. doṣajaṃ kṣavathumabhidhāyāgantujaṃ kṣavathumāha . tīkṣṇopayogādtijighrato vā bhāvān kaṭūnarkanirīkṣaṇādbā . sūtrādibhirvā taruṇāsthimarmaṇyuddharvite'nyaḥ kṣavathurnireti .. tīkṣṇopayogāt rājikādibhakṣaṇāt . arkanirīkṣaṇāt sūryadarśanāt tena kaphavilepanāt . taruṇāsthi nāsāvaṃśāsthi . marmaṇi śṛṅgāṭake . dvandrenaikatvam . anyaḥ āgantujaḥ .. * .. bhraṃśathumāha . prabhraṃśate nāsikayā tu yasya sāndro vidagdho lavaṇaḥ kaphastu . prāk sañcito mūrdhani pittatapte taṃ bhraṃśathuṃ vyādhimudāharanti .. dīptimāha . ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsaret dhūma iveha vāyuḥ . nāsāpradīpteva ca yasya jantorvyādhintu dīptiṃ tamudāharanti .. pradīpteva prajvaliteva .. * .. pratīnāhamāha . ucchvāsamārgantu kaphaḥ savāto rundhyāt pratīnāhamudāharettam .. sāvamāha . ghrāṇādghanaḥ pītasitastanurvā doṣaḥ sravet srāvamudāharettam .. nāsāśoṣamāha . ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca . kṛcchrācchvasityūrdhvamadhaśca janturyasmin sa nāsāpariśoṣa uktaḥ .. pratiśyāyamāha . tasya nidānaṃ dvividham . ekaṃ sadyojanakaṃ tadbala vattvena cayaṃ nāpekṣate . yata uktam . na kevalaṃ cayaṃ prāpya doṣāḥ kupyanti dehinām . anyadāpi hi kupyanti hetubāhulyatoraṇāt .. hetūnāṃ bāhulyena tvarākaraṇāt . aparaṃ cayādikrameṇa janakam . cayādikramo yathā . nidānāt sañcayaḥ sañcayāt prakopaḥ prakopāt prasaraḥ prasarāt sthānasaṃśrayaḥ . tato vyaktiḥ . tato bheda iti .. * .. tatra pratiśyāyasya sadyojanakanidānapūrbikāṃ saṃprāptimāha . saṃdhāraṇā jīrṇarajo'ti bhāvāt krodhartuvaiṣamyaśiro'bhitāpaiḥ . saṃjāgarātisvapanāmbuśītāvaśyāyakairmaithunavāspasekaiḥ .. saṃsyātadoṣaiḥ śirasi pravṛddho vāyuḥ pratiśyāyamudīrayettu . sandhāraṇā mūtrapurīṣadhāraṇā . rajo dhūliḥ . tacca nāsāpraviṣṭaṃ hetuḥ . ṛtuvaiṣamyaṃ ṛtucaryāviparītācaraṇam . śiro'bhitāpaḥ śiraso'bhitāpo yena dhūmādinā saḥ . avaśyāyastuṣāraḥ . vāspaseko rodanam . saṃstyānadoṣaiḥ śirasi saṃhatakaphaiḥ .. * .. cayādikramajanakanidānapūrbikāṃ saṃprāptimāha . cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam . prakopyamāṇā vividhaiḥ prakopaṇaistataḥ pratiśyāyakarā bhavanti ha .. pūrbarūpamāha . kṣavapravṛttiḥ śiraso'bhipūrṇatā stambho'ṅgamardaḥ parihṛṣṭaromatā . upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ .. śiraso'bhipūrṇatā śiraso bhāreṇeva vyāptiḥ . apare pṛthagvidhāḥ ghrāṇadhūmāyanatāluvidāraṇanāsāmukhasrāvādayo videhoktā boddhavyāḥ .. * .. vātikasya pratiśyāyasya lakṣaṇamāha . ānaddhāpihitā nāsā tanusrāvaprasekinī . galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā .. kṣavapravṛttiratyarthaṃ vaktravairaśyameva ca . bhavet svaropaghātaśca pratiśyāye'nilātmake .. ānaddhāstabdhā . apihitā na pihitā . ataeva tanusrāvaprasekinī .. * .. paittikamāha . uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike . kṛśo'tipāṇḍuḥ santapto bhaveduṣmābhipīḍitaḥ . nāsayā tu sadhūmāgniṃ vamatīva sa mānavaḥ .. sapītakaḥ īṣatpītakaḥ .. * .. ślaiṣmikamāha .. ghrāṇāt kaphakṛte śvetaḥ kaphaḥ śītaḥ sravedbahuḥ . śuklāvabhāsaḥ sūnākṣo bhavedguruśirā naraḥ .. galatālvoṣṭhaśirasāṃ kaṇḍūbhiratipīḍitaḥ .. * .. sānnipātikamāha . bhūtvā bhūtvā pratiśyāyo yo'kasmāt sannivartate . saṃpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ .. atra yadyapi doṣatrayaliṅgāni noktāni tathāpi tāni jñeyāni tridoṣajatvāt . ayamasādhyaḥ . ataevāha . nṛṇāṃ duṣṭaḥ pratiśyāyaḥ sarvajaśca na sidhyati .. duṣṭapratiśyāyaliṅgamāha . praklidyati muhurnāsā punaśca pariśuṣyati . punarānahyate vāpi punarvivriyate tathā .. niḥśvāso vāti durgandho naro gandhān na vetti ca . evaṃ duṣṭaṃ pratiśyāyaṃ jānīyāt kṛcchrasādhanam .. ānahyate vibaddhā bhavati . vivriyata avivaddhā syāt . kledaśoṣavivandhā naikakālaṃ bhavanti kintu yadā yadā yadyat doṣādhikyaṃ bhavati tadā tadā tattaddoṣakṛtaḥ sa sa boddhavyaḥ iti na virodhaḥ . kṛcchrasādhanaṃ asādhyaṃ kaṣṭasādhyañca .. * .. raktajamāha . raktaje tu pratiśyāye raktasrāvaḥ pravartate . pittapratiśyāyakṛtairliṅgaiścāpi samanvitaḥ .. tāmrākṣaśca bhavet jantururoghātaprapīḍitaḥ . durgandhocchvāsavaktraśca gandhānapi na vetti saḥ .. ūroghātaprapīḍitaḥ ūroghāteneva prapīḍitaḥ .. apratīkāreṇa kālāntare sarva eva pratiśyāyā asādhyā bhavantītyāha . sarva eva pratiśyāyā narasyāpratikāriṇaḥ . duṣṭatāṃ yānti kālena tadāsādhyā bhavanti hi .. pratiśyāyeṣu kṛmayo'pi bhavantītyāha . mūrchanti kṛmayaścātra śvetāḥ snigdhāstathāṇavaḥ . kṛmito yaḥ śirorogastulyaṃ tenātra lakṣaṇam .. atra eṣu pratiśyāyeṣu kaphasya prādhānyāt sarveṣu pratiśyāyeṣu kaphajā eva kṛmayo bhavantīti .. * .. śvetāḥ snigdhāśca vṛddhāḥ pratiśyāyā aparānapi vikārān kurvanti tānāha . vādhiryamāndhyamaghratvaṃ ghorāṃñca nayanāmayān . śoṣāgnimāndyakāsāṃśca vṛddhāḥ kurvanti pīnasam .. ghorāṃśca nayanāmayān iti vacane'pyāndhyagrahaṇaṃ viśeṣārtham . aghratvaṃ na jighratītyaghrastrasya bhāvaḥ aghratvam .. * .. catustriṃśatsaṃkhyāpūraṇāyāha . arvudaṃ saptadhā śothāścatvāro'rśaścaturvidham . caturvidhaṃ raktapittamuktaṃ ghrāṇe'pi tadviduḥ .. arvudāni sapta vātapittakaphasannipātaraktamāṃsamedojāni . śothāścatvāro vātapittaśleṣmasannipātajāḥ . arśāṃsi catvāri vātapittaśleṣmasannipātajāni . raktapittāni catvāri vātapittaśleṣmasannipātajāni . etāni yathoktaliṅgāni ghrāṇe'pi sambhavanti .. * .. cikitsābhedāt pīnasasyāmasya lakṣaṇamāha . śirogurutvamarucirnāsāsrāvastanusvaraḥ . kṣāmaḥ ṣṭhīvati cābhīkṣṇamāmapīnasalakṣaṇam .. nāsāsrāvastanusvaraḥ kṣāma ityanvayaḥ .. * .. atha pakvasya pīnasasya lakṣaṇamāha . āmaliṅgānvitaḥ śleṣmā ghanaḥ kheṣu nimajjati . svaravarṇaviśuddhiśca pakvapīnasalakṣaṇam .. āmaliṅgānvitaḥ śleṣmā āmaliṅgaiḥ śirogurutvādibhiryuktaḥ paścāt ghanaḥ niviḍaḥ athaca kheṣu nāsārandhreṣu nimajjati sakto bhavati . varṇaviśuddhiḥ śleṣmaṇaḥ prakṛtivarṇatā .. * .. atha nāsārogāṇāṃ cikitsā . sarveṣu sarvakālaṃ pīnasarogeṣu jātamātreṣu . maricaṃ guḍena dadhnā bhuñjīta naraḥ sukhaṃ labhate .. 1 .. kaṭphalaṃ pauṣkaraṃ śṛṅgī vyoṣaṃ yāsaśca kāravī . eṣāṃ cūrṇaṃ kaṣāyaṃ vā dadyādārdrakajai rasaiḥ .. pīnase svarabhede ca nāsāsrāve halīmake . sannipāte kaphe vāte kāse śvāse ca śasyate .. 2 .. kaliṅgahiṅgumaricalākṣāsvarasakaṭphalaiḥ . kuṣṭhogrāśigrujantughnairavapīḍaḥ praśasyate .. pīnasādiṣu .. 3 .. vyoṣacitrakatālīśatintiḍīkāmlavetasam . sacavyājājitulyāṃśamelātvakpatrapādikam .. vyoṣādikamidaṃ cūrṇaṃ purāṇaguḍamiśritam . pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param .. iti vyoṣādivaṭī .. 4 .. vyāghrīdantīvacāśigrusurasāvyopasindhujaiḥ . siddhaṃ tailaṃ nasi kṣiptaṃ pūtinasyagadāpaham .. iti vyāghrītailam .. 5 .. śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ . vilvapatrarasaiḥ siddhaṃ tailaṃ syāt pūtinasyanut .. nikumbhā dantī . pūtinasyanut nasyāt . iti śigrutailam .. 6 .. ghṛtaguggulumiśrasya sikthakasya prayatnataḥ . dhūmaṃ kṣavathurogaghnaṃ bhraṃśathughnañca nirdiśet .. 7 .. śuṇṭhīkuṣṭhakaṇāvilvadrākṣākalkakaṣāyavat . tailaṃ pakvamathājyaṃ vā na syāt kṣavathunāśanam .. 8 .. nasyaṃ hitaṃ nimbarasāñjanābhyāṃ dīpte śiraḥsvedanamalpaśastu . nasye kṛte kṣīrajalāvasekān śaṃsanti bhuñjīta ca mudgayūṣaiḥ .. * .. nāsāsrāve ghrāṇayoścūrṇamuktaṃ nāḍyā deyaṃ ye ca pīḍāśca pathyāḥ . tīkṣṇā dhūmā devadārvagnikābhyāṃ māṃsaṃ tvājaṃ pathyamatrādiśanti .. 10 .. pratiśyāyeṣu sarveṣu gṛhaṃ vātavivarjitam . vastraṇa vāruṇotthena śiraso veṣṭanaṃ hitam .. 11 .. viḍaṅgaṃ saindhavaṃ hiṅgugugguluḥ samanaḥśilā . vacaitaccūrṇamāghrātaṃ pratiśyāyaṃ vināśayet .. 12 .. ghṛtatailasamāyuktaṃ śaktudhūmaṃ pibennaraḥ . sadhūmaḥ syātpratiśyāyakāsahikkāharaḥ paraḥ .. 13 .. pratiśyāyeṣu sarveṣu śītalaṃ paramauṣadham . pratiśyāye pibeddhūmaṃ sarvagandhasamāyutam .. 14 .. cāturyātakacarṇaṃ vā ghreyaṃ vā kṛṣṇajīrakam . kṛṣṇajīrakamatra kalaujī .. 15 .. puṭapakvaṃ jayāpatraṃ tailasaindhavasaṃyutam . pratiśyāyeṣu sarveṣu śīlitaṃ paramauṣadham .. jayātra vijayā bhaṅgeti yāvat . śilitaṃ bhuktam .. 16 .. pippalyaḥ śigrubījāni viḍaṅgamaricāni ca . avapīḍaḥ praśasto'yaṃ pratiśyāyanivāraṇe .. 17 .. śiraso'bhyañjanaiḥ svedairnasyairmandoṣṇabhojanaiḥ . vamanairghṛtapānaiśca nānyathā samupācaret .. 18 .. kṛmighnā ye kramāḥ proktāstān vai kṛmiṣu yojayet . lāvaṇāni kṛmighnāni bheṣajāni ca buddhimān .. 19 .. raktapittāni śothāśca tathārśāṃsyarvudāni ca . nāsikāyāṃ syureteṣāṃ svaṃ svaṃ kuryāt cikitsitam .. gṛhadhūmakaṇādārukṣīranaktāhvasaindhavaiḥ . siddhaṃ śikharibījaiśca tailaṃ nāsārśasāṃ hitam .. iti bhāvaprakāśe madhyakhaṇḍe caturthabhāgaḥ .. (athāto nāsārogavijñānīyamadhyāyaṃ vyākhyāmaḥ .
     avaśyāyānilarajo bhāṣyātisvapnajāgaraiḥ .
     nīcātyuccopadhānena pītenānyena vāriṇā ..
     atyambupānaramaṇacchardivāṣpagrahādibhiḥ .
     kruddhā vātolvaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ ..
     janayanti pratiśyāyaṃ vardhamānaṃ kṣayapradam .
     tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṃ kṣavaḥ ..
     ghrāṇoparodhanistodadantaśaṅkhaśirovyathāḥ .
     kīṭakā iva sarpanti manyate parito bhruvau ..
     svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ .
     pittāttṛṣṇājvaraghrāṇapiṭikāsambhavabhramāḥ ..
     nāsāgrapāko rukṣoṣṇastāmrapītakaphasrutiḥ .
     kaphāt kāso'ruciḥ śvāso vamathurgātragauravam ..
     mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklaghanā srutiḥ .
     sarvajo lakṣaṇaiḥ sarvairakasmādvṛddhiśāntimān ..
     duṣṭaṃ nāsā śirāḥ prāpya pratiśyāyaṃ karotyasṛk .
     urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā ..
     kaṇḍūḥ śrotrākṣināsāsu pittoktaścātra lakṣaṇam .
     sarva eva pratiśyāyā duṣṭatāṃ yāntyupekṣitāḥ ..
     yathoktopadravādhikyāt sasarvendriyatāpanaḥ .
     sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ ..
     kupyatyakasmādbahuśo mukhadaurgandhyaśophakṛt .
     nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ ..
     pūyopamā sitāraktagrathitā śleṣmasaṃsrutiḥ .
     mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ ..
     pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ .
     śleṣmā sacikvaṇaḥ pīto jñānañca rasagandhayoḥ ..
     tīkṣṇaghrāṇopayogārkaraśmisūtratṛṇādibhiḥ .
     vātakopibhiranyairvā nāsikā taruṇāsthani ..
     vighaṭṭite'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet .
     nivṛttaḥ kurute'tyarthaṃ kṣavathuṃ sa bhṛśaṃ kṣavaḥ ..
     śoṣayannāsikāsrotaḥ kaphañca kurute'nilaḥ .
     śūkapūrṇābhanāsātvaṃ kṛcchrāducchvasanantataḥ ..
     smṛto'sau nāsikāśoṣo nāsānāhe tu jāyate .
     naddhatvamiva nāsāyāḥ śleṣmaruddhena vāyunā ..
     niḥśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva .
     pacennāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat ..
     saghrāṇapākaḥ srāvastu tatsaṃjñaḥ śleṣmasambhavaḥ .
     acchojalopamo'jasraṃ viśeṣānniśi jāyate ..
     kaphaḥ pravṛddho nāsāyāṃ ruddhā srotāṃsyapīnasam .
     kuryāt saghurghuraṃ śvāsaṃ pīnasādhikavedanam ..
     averiva sravatyasya praklinnā tena nāsikā .
     ajasraṃ picchalaṃ pītaṃ pakvaṃ siṅghāṇakaṃ ghanam ..
     raktena nāsādagdhena vāhyāntaḥsparśanāsahā .
     bhaveddhvūmopamocchvāsā sā dīptirdahatīva ca ..
     tālumūle malaiduṣṭairmāruto mukhanāsikāt .
     śleṣmā ca pūtirnirgacchet pūtināsaṃ vadanti tam ..
     nicayādabhighātādvā pūyāsṛṅnāsikā sravet .
     tat pūyaraktamākhyātaṃ śirodāharujākaram ..
     pittaśleṣmāvaruddho'ntarnāsāyāṃ śoṣayenmarut .
     kaphaṃ sa śuṣkapuṭatāṃ prāpnoti puṭakantu tat ..
     arśo'rvudāni vibhajet doṣaliṅgairyathāyatham .
     sarveṣu kṛcchrācchvasanaṃ pīnasaḥ pratataṃ kṣavaḥ ..
     sānunāsikavāditvaṃ pūtināsaḥ śirīvyathā .
     aṣṭādaśānāmityeṣāṃ yāpayedduṣṭapīnasam ..
ityuttarasthāne ekonaviṃśe'dhyāye vābhaṭenoktam ..
     śuddhasūtaṃ samādāya gandhabhāgadvayaṃ tataḥ .
     tribhāgaṃ ṭaṅgaṇañcāpi vidhabhāgacatuṣṭayam ..
     pañcabhāgaṃ yathā deyaṃ maricasya prayatnataḥ .
     śṛṅgaverarasaiḥ piṣṭvā guḍikā pañcaraktikā ..
     anupānaṃ hitaṃ yojyaṃ sarvarogapraśāntaye .
     jaladoṣodbhave roge mahatyugre jalodare ..
     sannipāteṣu rogeṣu nāsāvyādhau sapīnase .
     vraṇaśothe vraṇe caiva upadaṃśe bhagandare ..
     nīḍīvraṇe jvare caiva nakhadantavighātake .
     pañcāmṛtaraso yojyaḥ sarvarogapraśāntaye ..
     iti pañcāmṛto rasaḥ ..
iti vaidyakarasendrasārasaṃgrahe nāsārogādhikāraḥ ..)

nāsāluḥ, puṃ, (nāsāyai alatīti . ala + uṇ .) kaṭphalavṛkṣaḥ . iti śabdacandrikā .. (kaṭphalaśabde vivaraṇamasya jñātavyam ..)

nāsāsaṃvedanaḥ, puṃ, (saṃvidyate'neneti . saṃ + vid + lyuṭ . nāsāyāḥ saṃvedanaḥ pīḍādāyakaḥ .) kāṇḍīralatā . iti rājanirghaṇṭaḥ ..

nāsikandhamaḥ, tri, (nāsikāṃ dhamati śabdāyamānāṃ karotīti . nāsikā + dhmā + nāsikāstanayordhmādheṭoḥ . 3 . 2 . 29 . iti khaś . khityanavyayasya . 6 . 3 . 66 . iti pūrbapadasya hrasvaḥ . tato mum .) nāsikāṃ śabdāyamānāṃ karoti yaḥ . nāsikayā śabdakartā ca . nāsikopapadāt dhmādhātoḥ khaśpratyaye dhamādeśaniṣpannaḥ . iti vyākaraṇam ..

nāsikandhayaḥ, tri, (nāsikāṃ nāsāsthajalaṃ dhayati pibatīti . nāsikā + dhe ṭa pāne + nāsikāstanayordhmādheṭoḥ . 3 . 2 . 29 . iti khaś . tato pūrbapadasya hrasvastato mum ca .) nāsikayā pibati yaḥ . nāsikayā pānakartā . nāsikopapadāddheṭadhātoḥ khaśpratyayena niṣpannaḥ . iti vyākaraṇam ..

nāsikā, strī, (nāsate śabdāyate iti . nāsa śabde + ṇvultṛcau . 3 . 1 . 133 . iti ṇvul . ṭāpi ata itvam .) ghrāṇendriyam . nāk iti bhāṣā . tatparyāyaḥ . ghrāṇam 2 gandhavahā 3 ghoṇā 4 nāsā 5 . ityamaraḥ . 2 . 6 . 89 .. śiṅghiṇī 6 . iti rājanirghaṇṭaḥ .. nāsikyam 7 nasyā 8 gandhanālī 9 gandhavandhā 10 nakrā 11 . iti śabdaratnāvalī .. (yathā, manuḥ . 2 . 90 .
     śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī .
     pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā ..
) tasyāḥ śabdo ghotkāraḥ . yathā --
     śayānaṃ rāvaṇaṃ dṛṣṭvā talpe mahati vānaraḥ .
     nāsāyūthaistu ghotkārairviśadbhirvāyusevakaiḥ ..
iti nārasiṃhe 45 adhyāyaḥ ..

nāsikāmalaṃ, klī, (nāsikāyā malam .) nāsāsthitamalam . śikni iti bhāṣā . tatparyāyaḥ . śiṅghāṇakam 2 śiṅghāṇam 3 śiṅghaṇam 4 . iti śabdaratnāvalī .. siṃhānam 5 . iti bharataḥ ..

nāsikyaṃ, klī, (nāsikā eva . nāsikā + svārthe ṣyañ .) nāsikā . iti trikāṇḍaśeṣaḥ .. (tri, nāsikā + vuñchaṇketi . 4 . 2 . 80 . iti saṃkāśāditvātṇyaḥ . nāsikānivṛttādau . nāsikāyāṃ bhavam . śarīrāvayavāt yat . 5 . 1 . 6 . iti yat . nāsābhave ca ..)

[Page 2,874a]
nāsikyakaṃ, klī, (nāsikyameva . nāsikya + svārthe kan .) nāsikā . iti śabdamālā ..

nāsikyau, puṃ, (nāsikāyāṃ bhavau . nāsikā + śarīrāvayavāt yat . 5 . 1 . 6 . iti yat .) aśvinīkumārau . dvivacanānto'yam . iti hemacandraḥ . 2 . 96 ..

nāsīraṃ, klī, (nās śabde + bhāve kvip . nāsā śabdena īrte gacchatīti . īra gatau + kaḥ . jayaśabdādyuccāraṇena gamanādevāsya tathātvam .) nāyakasyāgresārikā senā . (yathā, śrīkaṇṭhacarite . 21 . 44 .
     nāsīrapārṣadabhaṭeṣu tataḥ pratolīṃ lolīkṛtāsiṣu haṭhādadhirūḍhavatsu .
     vāmabhruvaḥ purapureṣvabhavannakāṇḍe magnā bhiyeva nijavāṣpajalahradeṣu ..
tathā ca, rājendrakarṇapūre . 39 .
     nāsīraprasaranti dikparisare bhūmaṇḍale mauktikaprastāranti sudhākaranti gaganotsaṅge bhavatkīrtayaḥ ..) agrasare, puṃ . iti śabdaratnāvalī ..

nāsti, vya, astitvābhāvavat . avidyamānatā . iti nāstikatāśabdaṭīkāyāṃ bharataḥ .. nāi iti bhāṣā . yathā, cāṇakye .
     atithirbālakaścaiva rājā bhāryā tathaiva ca .
     asti nāsti na jānanti dehi dehi punaḥ punaḥ ..


nāstikaḥ, puṃ, (nāsti paraloka īśvaro veti matiryasya . astināstidiṣṭaṃ matiḥ . 4 . 4 . 60 . iti ṭhak . yadbā, nāsti paraloko yajñādiphalaṃ īśvaro vetyādivākyena kāyati śabdāyate iti . kai śabde + ḍaḥ .) pāṣaṇḍaḥ . īśvaranāstitvavādī . vedāprāmāṇyavādī . (yathā, manuḥ . 2 . 11 .
     yo'vamanyata te mūle hetuśāstrāśrayāddvijaḥ .
     sa sādhubhirbahiṣkāryo nāstiko vedanindakaḥ ..
tathā ca tatraiva . 3 . 150 .
     ye stenapatitaklīvā ye ca nāstikavṛttayaḥ .
     tān havyakavyayorviprānanarhānmanurabravīt ..
tathāca tatraiva . 8 . 22, 309 .
     yadrāṣṭaṃ śūdrabhūyiṣṭaṃ nāstikākrāntamadbijam .
     vinaśyatyāśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam ..

     anapekṣitamaryādaṃ nāstikaṃ vipralumpakam .
     arakṣitāramattāraṃ nṛpaṃ vidyādadhogatim ..
) tatparyāyaḥ . bārhaspatyaḥ 2 cārvākaḥ 3 laukāyatikaḥ 4 . iti hemacandraḥ . 3 . 526 .. sa ca ṣaḍvidhaḥ . mādhyamikaḥ 1 yogācāraḥ 2 sautrāntikaḥ 3 vaibhāṣikaḥ 4 cārvākaḥ 5 digambaraḥ 6 ..

nāstikatā, strī, (nāstikasya bhāvaḥ . nāstika + tal .) karmaphalāpavādakajñānam . tatparyāyaḥ . mithyādṛṣṭiḥ 2 . ityamaraḥ . 1 . 5 . 4 .. nāsti yajñaphathaṃ nāsti paraloka ityādikaṃ kāyati nāstikaḥ . sadasattve asti nāstītyavyayaṃ kai śabde ḍaḥ . nāstīti manyate iti ṣṇiko vā tasya bhāvo nāstikatā tvatau bhāve iti taḥ . nāsti sukṛtaṃ nāsti paraloka iti buddhirnāstikatā . iti bharataḥ .. (yathā, mahābhārate . 12 . 123 . 15 .
     prajñānāśātmako mohastathā dharmārthanāśakaḥ .
     tasmānnāstikatā caiva durācāraśca jāyate ..
)

nāstidaḥ, puṃ, āmravṛkṣaḥ . iti śabdacandrikā ..

nāsyaṃ, tri, nāsāyāṃ bhavam . (nāsā + śarīrāvayavāt yat . 5 . 1 . 6 . iti yat .) nāsābhavam . yathā, manuḥ . 8 . 291 .
     chinnanāsye bhinnayuge tiryakprātamukhāgate .
     akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca ..


nāhaḥ, puṃ, (naha bandhane + bhāve ghañ .) bandhanam . kūṭam . iti medinī . he, 5 ..

nāhalaḥ, puṃ, (nāhaṃ parvataśikharādikaṃ lāti āśrayatvana gṛhṇātīti . lā + kaḥ .) mlecchajātiviśeṣaḥ . iti hemacandraḥ . 3 . 598 ..

nāhuṣiḥ, puṃ, (nahuṣasya apatyaṃ pumāniti . nahuṣa + ata iñ . 4 . 1 . 95 . iti iñ .) yayātirājaḥ . iti bhūriprayogaḥ ..

ni, vya, upasargaviśeṣaḥ . asyārthā yathā . niṣedhaḥ . niścayaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. niveśaḥ . bhṛśārthaḥ . nityārthaḥ . saṃśayaḥ . kṣepaḥ . kauśalam . uparamaḥ . sāmīpyam . āśrayaḥ . dānam . mokṣaḥ . antarbhāvaḥ . bandhanam . rāśyadhobhāvaḥ . vinyāsaḥ . iti medinī . ne, 40 ..

niḥ, [r] vya, (nṛṇātīti . nṝ naye + kvip . ṛta iddhātoḥ . 7 . 1 . 100 . iti dhātoraṅgasya it .) nirṇayaḥ . niṣedhaḥ . iti medinī . re, 66 .. (abhāvaḥ . yathā, harivaṃśe . bhaviṣyaparvaṇi . 8 . 87 .
     nāsikāgraṃ samālokya paṭhan brahma sanātanam .
     nirvātastho yathā dīpaḥ proccaret praṇavaṃ sadā ..
)

niḥ, [s] vya, niścayaḥ . niṣedhaḥ . sākalyam . atītam . iti medinī . se, 80 ..

niḥkāsitaḥ, tri, (nir vā nis + kas + ṇic + ktaḥ .) niṣkāsitaḥ . bahiṣkṛtaḥ . se tu kakhapaphe veti vibhāṣayā visargasya sakārābhāvaḥ . iti vyākaraṇam ..

niḥkrāmitaḥ, tri, (nir vā nis + krama + ṇic + ktaḥ .) niṣkrāmitaḥ . ityamaraṭīkāsārasundarī ..

niḥkṣattraḥ, tri, (nirnāsti kṣattraḥ kṣattriyo yatra .) kṣattriyaśūnyadeśādi . yathā --
     avatāre ṣoḍaśame paśyan brahmadruho nṛpān .
     triḥsaptakṛtvaḥ kupito niḥkṣattrāmakaronmahīm ..
iti śrībhāgavataprathamaskandhaḥ ..

niḥprabhaḥ, tri, niṣprabhaḥ . nirnāsti prabhā yasyeti samāse se tu kakhapaphe veti vibhāṣayā visargasya sakārābhāvaḥ . iti vyākaraṇam ..

[Page 2,874c]
niḥśabdaḥ, tri, (nirgataḥ śabdo yasmāt .) śabdarahitaḥ . cup iti bhāṣā .. yathā, mārkaṇḍeyapurāṇe .
     niḥśabdaṃ kārayitvā tatsadaḥprāha mahāmune ! .. (yathā ca haṭhayogapradīpikāyām . 4 . 101 .
     tāvadākāśasaṃkalpo yāvacchabdaḥ pravartate .
     niḥśabdaṃ tat paraṃ brahma paramātmeti gīyate ..
)

niḥśalākaḥ, tri, (nirgatā śalākā yasmāt śalākāyā nirgato vā .) rahaḥ . nirjanam . ityamaraḥ . 2 . 8 . 22 ..

niḥśalyā, strī, (nirgataṃ śalyaṃ yasyāḥ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

niḥśūkaḥ, puṃ, (nirnāsti śūko yasya .) muṇḍaśāliḥ . iti rājanirghaṇṭaḥ ..

niḥśeṣaṃ, tri, (nirgataḥ śeṣo yasmāt .) samastam . sampūrṇam . ityamaraḥ . 3 . 1 . 65 .. (yathā, haṭhayogapradīpikāyām . 4 . 32 .
     ucchinnasarvasaṅkalpo niḥśeṣāśeṣaceṣṭitaḥ .
     svāvagamyo layaḥ ko'pi jāyate vāgagocaraḥ ..
) śeṣarahitañca ..

niḥśodhyaṃ, tri, (nirgataṃ śodhyaṃ yasmāt . śodhyānnirgatamiti vā . nirādaya iti samāsaḥ .) śodhitam . mṛṣṭam . ityamaraḥ . 3 . ° . 56 ..

niḥśrayaṇī, strī, (nirniścitaṃ śrīyate āśrīyate 'nayeti . śri + karaṇe lyuṭ . ṭittvāt ṅīp .) kāṣṭhaghaṭitasopānam . kāṭhera siḍī iti bhāṣā . tatparyāyaḥ . niḥśreṇiḥ 2 adhirohiṇī 3 niḥśreṇī 4 niḥśrayiṇī 5 . iti śabdaratnāvalī ..

niḥśrayiṇī, strī, (niḥśrayati āśrayati prāṅganādisthānamiti . śri + ṇini + ṅīp .) niḥśrayaṇī . iti śabdaratnāvalī ..

niḥśreṇiḥ, strī, (nirniścitā śreṇiḥ sopānapaṅktiḥ yatra .) adhirohiṇī . (yathā, raghuḥ . 15 . 100 .
     cakre tridivaniḥśreṇiḥ sarayūranuyāyinām ..) kharjurīvṛkṣaḥ . iti medinī . ṇe, 57 .. (puṃ, ghoṭakaviśeṣaḥ . yathā, nakulakṛtāśvacikitsite 4 adhyāye .
     uparyupari yasya syurāvartā alike trayaḥ .
     niḥśreṇiḥ sa tu vijñeyo rāṣṭravṛddhikaraḥ paraḥ ..
)

niḥśreṇikā, strī, (niḥśreṇiriva kāyatīti . kai + kaḥ . ṭāp .) tṛṇaviśeṣaḥ . niḥśreṇī iti kokaṇe prasiddhā . tatparyāyaḥ . śreṇibalā 2 nirasā 3 vanavallarī 4 . asyā guṇāḥ . nīrasatvam . uṣṇatvam . paśūnāmabalapradatvañca . iti rājanirghaṇṭaḥ .. (niśreṇireva . svārthe kan . adhirohiṇī . yathā, devībhāgavate . 4 . 13 . 40 .
     mānuṣyaṃ durlabhaṃ prāpya sevitā na maheśvarī .
     niḥśreṇikāgrāt patitā adha ityeva vidmahe ..
)

niḥśreṇī, strī, (niḥśreṇi + kṛdikārāditi vā ṅīṣ .) niḥśrayaṇī . iti śabdaratnāvatī ..

[Page 2,875a]
niḥśreyasaṃ, klī, (nirniścitaṃ śreyaḥ . acaturavicatureti . 5 . 4 . 77 . iti nipātanāt sādhuḥ .) śubham . (yathā, bhāgavate . 1 . 3 . 40 .
     idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam .
     uttamaḥślokacaritaṃ cakāra bhagavānṛṣiḥ .
     niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ param ..
) mokṣaḥ . (yathā, manuḥ . 12 . 83 .
     vedābhyāsastapojñānamindriyāṇāñca saṃyamaḥ .
     ahiṃsā gurusevā ca niḥśreyasakaraṃ param ..
) vidyā . anubhāvaḥ . bhaktiḥ . iti śabdaratnāvalī ..

niḥśreyasaḥ, puṃ, (nirniścitaṃ śreyo maṅgalaṃ yasmāt .) śaṅkaraḥ . iti medinī . se, 56 ..

niḥṣamaṃ, vya, (nirgataṃ samaṃ yatra . tiṣṭhadguprabhṛtīni ca . 2 . 1 . 17 . ityavyayībhāvatvam . suvinirdurbhyaḥ iti ṣatvam .) nindā . tatparyāyaḥ . garhyam . duḥṣamam 3 . ityamaraḥ . 3 . 4 . 14 .. śokaḥ . iti śabdaratnāvalī ..

niḥsaṅgaḥ, tri, (nirnāsti saṅgo yatra .) melanarahitaḥ . yathā, viṣṇupurāṇe . 4 . 2 . 51 .
     matsyasya saṅgādabhavacca yo me sutādirogo muṣito'smi tena .
     niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgādaśeṣāḥ prabhavanti doṣāḥ ..
phalānabhiniveśavān . yathā --
     vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare .
     naiṣkamyasiddhiṃ labhate rocanārthā phalaśrutiḥ ..
iti malamāsatattve śrībhāgavataikādaśaskandhavacanam ..

niḥsandhiḥ, tri, (nirnāsti sandhiryatra .) dṛḍhaḥ . iti trikāṇḍaśeṣaḥ .. sandhirahitaśca ..

niḥsampātaḥ, puṃ, (nirnāsti sampāto gamanāgamanaṃ yatra .) niśīthaḥ . iti trikāṇḍaśeṣaḥ .. (gamanāgamanapariśūnye, tri . yathā, harivaṃśe . 80 . 13 -- 14 .
     tena duṣṭapracāreṇa dūṣitaṃ tadbanaṃ mahat .
     na nṛbhirgodhanairvāpi sevyate vanavṛttibhiḥ .
     niḥsampātaḥ kṛtaḥ panthāstena tadviṣayāśrayaḥ ..
)

niḥsaraṇaṃ, klī, (nir + sṛ + lyuṭ .) maraṇam . upāyaḥ . gehādimukham . nirvāṇam . nirgamaḥ . iti hemacandraḥ .. (yathā, devībhāgavate . 4 . 2 . 28
     garbhavāse mahadduḥkhaṃ daśamāsraṃnivāsanam .
     tathā niḥsaraṇe duḥkhaṃ yoniyantre'tidāruṇe ..
)

niḥsāraḥ, puṃ, (nirgataḥ sāro yasmāt .) śākhoṭavṛkṣaḥ . iti śabdacandrikā .. śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. sārarahite, tri . yathā --
     mānuṣye kadalīstambaniḥsāre sāramārgaṇam .
     yaḥ karoti sa saṃmūḍho jalabudbudasannibhe ..
iti śuddhitattvam ..
     jagat sarvantu niḥsāramanityaṃ duḥkhabhājanam .
     utpadyate kṣaṇādetat kṣaṇādetadbipadyate ..
     yathaivotpadyate sārānniḥsāraṃ jagadañjasā .
     punastasmin nilīyante mahāpralayasaṅgame ..
     utpattipralayābhyāntu jaganniḥsāratāṃ hariḥ .
     śambhave darśayāmāsa bhāvena jagatāṃ patiḥ ..
iti kālikāpurāṇe 27 adhyāyaḥ ..

niḥsāraṇaṃ, klī, (nir + sṛ + ṇic + bhāve lyuṭ .) niḥsaraṇam . (niḥsāryate'neneti . nir + sṛ + ṇic + karaṇe lyaṭ .) gṛhādīnāṃ praveśanirgamādipathaḥ . iti śabdaratnāvalī ..

niḥsārā, strī, (nirnāsti sāro yasyāḥ .) kadalīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

niḥsāritaḥ, tri, (nir + sṛ + ṇic + karmaṇi ktaḥ .) bahiṣkṛtaḥ . tatparyāyaḥ . avakṛṣṭaḥ 2 niṣkāsitaḥ 3 . iti jaṭādharaḥ .. sārābhāvavāṃśca ..

niḥsnehaḥ, tri, (nirnāsti sneho yasya .) snehaśūnyaḥ . yathā . niḥsnehaṃ kīṭadūṣitamityādi smṛtiḥ .. (yathā, rāmāyaṇe . 2 . 49 . 7 .
     aho daśaratho rājā niḥsnehaḥ svasutaṃ prati .. rasahīnaḥ . yathā, manuḥ . 5 . 87 .
     nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati .
     ācamyaiva tu niḥsnehaṃ gāmālabhyārkamīkṣya vā ..
tailavihīnaḥ . yathā, pañcatantre . 1 . 94 .
     śirasā vidhṛtā nityaṃ snehena paripālitāḥ .
     keśā api virajyante niḥsnehāḥ kiṃ na sevakāḥ ..
)

niḥsnehā, strī, (nirgataḥ snehaḥ raso yasyāḥ .) atasī . iti trikāṇḍaśeṣaḥ .. (anurāgarahite, tri . yathā, pañcatantre . 4 . 47 .
     yadarthe svakulaṃ tyaktaṃ jīvitārdhañca hāritam .
     sā māṃ tyajati niḥsnehā kaḥ strīṇāṃ viśvasennaraḥ ..
)

niḥsrāvaḥ, puṃ, (niḥsravatīti . nir + sru + ṇaḥ .) bhaktarasaḥ . bhaktasamudbhavamaṇḍaḥ . māḍ iti phen iti ca bhāṣā .. tatparyāyaḥ . ācāmaḥ 2 māsaraḥ 3 . ityamarahemacandrau ..

niḥsvaḥ, tri, (nirnāsti svaṃ dhanaṃ yasya .) daridraḥ . ityamaraḥ . 3 . 1 . 49 .. tasya lakṣaṇaṃ yathā --
     sūrpākārau virūkṣau ca vakrau pādauśirālakau .
     saṃśuṣkau pāṇḍaranakhau niḥsvasya viralāṅgulī ..
iti gāruḍe sāmudrakam .. jñātirahitaśca ..

nikaṭaṃ, tri, (ni samīpe kaṭatīti . ni + kaṭa + ac .) adūram . tatparyāyaḥ . samīpam 2 āsannam 3 sannikṛṣṭam 4 sanīḍam 5 . ityamaraḥ . 3 . 1 . 66 .. abhyāsaḥ 6 saveśaḥ 7 antaḥ 8 antikaḥ 9 samaryādaḥ 10 sadeśaḥ 11 abhyasraḥ 12 abhyarṇaḥ 13 savidhā 14 upakaṇṭhaḥ 15 abhitaḥ 16 . iti śabdaratnāvalī .. (yathā, śāntiśatake . 3 . 2 .
     divasarajanīkūlacchedaiḥ patadbhiranārataṃ vahati nikaṭe kālaḥ srotaḥsamastabhayāvaham .
     iha hi patatāṃ nāstyālambo na cāpi nivartanaṃ tadiha mahatāṃ koyaṃ moho yadeṣa madāvilaḥ ..
tadvaidikaparyāyaḥ . talit 1 āsāt 2 ambaram 3 orvase 4 astamīke 5 āke 6 upāke 7 arvāke 8 antamānām 9 avame 10 upame 11 . ityekādaśāntikanāmāni . iti vedanighaṇṭau 2 adhyāyaḥ ..

nikaraḥ, puṃ, (nikaroti vyāpnotīti . ni + kṛ + ac .) samūhaḥ . ityamaraḥ . 2 . 5 . 39 .. (yathā, kalāvilāse . 2 . 16 .
     ityādimugdhabuddherasamañjasavarṇanaṃ rahaḥ kṛtvā .
     gṛhṇāti kanakanikaraṃ nṛtyaṃstattanmanorathaiḥ pāpaḥ ..
) sāraḥ . nyāyadeyadhanam . nidhiḥ . iti medinī . re, 172 ..

nikarṣaṇaṃ, klī, (nirnāsti karṣaṇaṃ yatra .) sanniveśaḥ . ityamaraḥ . 2 . 3 . 19 .. pattanādiṣu digādiparicchinnapradeśaḥ . iti bharataḥ .. pūrbadigādyavacchinnagṛhāṇāmapīti kaliṅgaḥ .. purāderbahirviharaṇabhūmiḥ . iti svāmyādayaḥ .. prāṅgaṇādisanniveśaḥ . iti sārasundarī ..

nikaṣaḥ, puṃ, (nikaṣati pinaṣṭi svarṇādikaṃ yatreti . ni + kaṣa + gocarasañcareti . 3 . 3 . 119 . iti cakārāt ghaḥ .) śāṇaḥ . ityamaraḥ . 2 . 10 . 32 .. kaṣṭipātara iti bhāṣā) (yathā, raghuḥ . 17 . 46 .
     nikaṣe hemarekheva śrīrāsīdanapāyinī ..)

nikaṣā, strī, (nikaṣati hinastīti . kaṣa hiṃse + padādyac . tataṣṭāp .) rākṣasamātā . ityamaraḥ .. sā sumālikanyā viśravaso bhāryā ca . iti rāmāyaṇam ..

nikaṣā, vya, (ni + kaṣa gatau + āḥ saminnikaṣibhyām . uṇāṃ . 4 . 174 . iti āḥ .) nikaṭam . ityamaraḥ . 3 . 4 . 19 .. (yathā, māghe . 1 . 68 .
     payodhimābaddhacalajjalāvilāṃ vilaṅghya laṅkāṃ nikaṣā haniṣyati ..) madhyam . iti medinī . ṣe, 79 ..

nikaṣātmajaḥ, puṃ, (nikaṣāyā ātmajaḥ .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 63 ..

nikasaḥ, puṃ, (nikasati pinaṣṭi svarṇādikaṃ yatra . ni + kasa + ghaḥ .) nikaṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

nikāmaṃ, klī, (ni + kama icchāyām + ghañ .) iṣṭam . yathepsitam . ityamaraḥ . 2 . 9 . 57 .. (yathā, devībhāgavate . 1 . 7 . 40 .
     kurvanti devi ! bhajanaṃ sakalaṃ nikāmaṃ jñātvā samastajananīṃ kila kāmadhenum ..)

nikāyaḥ, puṃ, (nicīyate iti . ni + ci + saṅghe cānauttarādharye . 3 . 3 . 42 . iti ghañ . ādeśca kaḥ .) lakṣyam . sadharmiprāṇisaṃhatiḥ . (yathā, mahābhārate . 1 . 123 . 45 .
     tathā devanikāyānāṃ sendrāṇāñca divaukasām ..) saṃhatānāṃ samuccayaḥ . (yathā, śrīkaṇṭhacarite . 6 . 18 .
     nīrandhraniryatsumanonikāyakāṣāyapaṭṭapraṇayādaśokaḥ ..) nilayaḥ . (yathā, manuḥ . 1 . 36 .
     ete manūṃstu saptānyānasṛjan bhūritejasaḥ .
     devān devanikāyāṃśca maharṣīṃ ścāmitaujasaḥ ..
) paramātmā . iti medinī . ye, 87 ..

nikāyyaḥ, puṃ, (nicīyata'smin dhānyādikamiti . ni + ci + pāyyasāṃnāyyanikāyyeti . 3 . 1 . 129 . iti ṇyatpratyayena nipātanāt sādhuḥ .) gṛham . ityamaraḥ . 2 . 2 . 5 .. (yathā, bhaṭṭiḥ . 6 . 66 .
     na praṇāyyo janaḥ kaccinnikāyyaṃ te'dhitiṣṭhati .
     devakāryavighātāya dharmadrohī mahodaye ..
)

nikāraḥ, puṃ, (ni + kṛ + ghañ .) viprakāraḥ . apakāraḥ . utkāraḥ . dhānyasyordhvakṣepaṇam . ityamarabharatau .. khalīkāraḥ . iti svāmī .. dhikkāraḥ . iti śabdamālā ..

nikāraṇaṃ, klī, (nikārayati kliśnātyaneneti . ni + kṛ + ṇic + lyuṭ .) māraṇam . vadhaḥ . ityamaraḥ . 2 . 8 . 112 ..

nikāsaḥ, tri, (nikāsate śobhate'nena iti . kāsa dīptau + karaṇe lyuṭ .) nīkāśaḥ . ityamaraṭīkā .. (tālavyaśakārānto'pi dṛśyate ..)

nikuñcakaḥ, puṃ, (nikuñcatīti . ni + kunca kauṭilye + ṇvul .) parimāṇaviśeṣaḥ . kuḍavapādaḥ . sa ca prasṛta iti khyātaḥ . iti bharatadhṛtasarvasvam .. vānīravṛkṣaḥ . iti bhāvaprakāśaḥ .. (jalavetasaḥ . tatparyāyo yathā --
     nikuñcakaḥ parivyādho nādeyo jalavetasaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nikuñcitaṃ, klī, (ni + kuñca + ktaḥ .) aṅgahārāntargataśiroviśeṣaḥ . yathā --
     ākampitaṃ kampitañca dhutaṃ vidhutameva ca .
     parivāhitamādhūtamavadhūtaṃ tathāñcitam ..
     ākuñcitaṃ parāvṛttamutkṣiptañcāpyadhogatam .
     lolitaṃ prakṛtañceti caturdaśavidhaṃ śiraḥ ..
iti saṅgītadāmodaraḥ ..

nikuñjaṃ, puṃ klī, (nitarāṃ kau pṛthivyāṃ jāyate iti . jan + ḍaḥ . pṛṣodarāditvāt mumāgame sādhuḥ .) kuñjam . ityamaraḥ . 2 . 3 . 8 .. (yathā, āryāsaptaśatyām . 493 .
     racite nikuñjapatrairbhikṣukapātre dadāti sāvajñam .
     paryusitamapi sutīkṣṇaśvāsakaduṣṇaṃ vadhūrannam ..
)

nikuñjikāmlā, strī, (nikuñjikā kuñjodbhavā amlā .) kuñjikāvṛkṣaprabhedaḥ . tatparyāyaḥ . kuñjikā 2 kuñjavallarī 3 . iyaṃ guṇaiḥ śrīvallīsadṛśī . iti rājanirghaṇṭaḥ ..

nikumbhaḥ, puṃ, kumbhakarṇaputtraḥ . (yathā, rāmāyaṇe . 6 . 75 . 46 .
     sa kumbhañca nikumbhañca kumbhakarṇātmajāvubhau .
     preṣayāmāsa saṃkruvvo rākṣasairbahubhiḥ saha ..
) dantikāvṛkṣaḥ . iti medinī . bhe, 17 .. (asya paryāyo yathā --
     citrādantī niphumbhaḥ syādupacitrā mukūlakaḥ .
     dākṣāyaṇī viśalyā ca tathoḍumbaraparṇyapi ..
iti vaidyakaratnamālāyām ..) (prahlādasya puttraviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 19 .
     prahlādasya trayaḥ puttrāḥ khyātāḥ sarvatra bhārata ! .
     virocanaśca kumbhaśca nikumbhaśceti bhārata ! ..
danoḥ puttrāṇāmanyatamaḥ . yathā, tatraiva . 1 . 65 . 25 .
     nicandraśca nikumbhaśca kupaṭaḥ kapaṭastathā .
     śarabhaḥ śalabhaścaiva sūryācandramasau tathā .
     ete khyātā danorvaṃśe dānavāḥ parikīrtitāḥ ..
svanāmakhyātaḥ kṣattriyaviśeṣaḥ . iti sahyādrikhaṇḍe . 34 . 44 .. mahādevasya pārśvānucaraviśeṣaḥ . yathā, harivaṃśe . 29 . 45 .
     pārśve tiṣṭhantamāhūya nikumbhamidamabravīt .
     gaṇeśvarapurīṃ gatvā śūnyāṃ vārāṇasoṃ kuru ..
tathā ca raghuḥ . 2 . 35 .
     avehi māṃ kiṅkaramaṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram .. skandasya sainikaviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 53 .
     śṛṇu nāmāni cāpyeṣāṃ ye'nye skandasya sainikāḥ .
     vividhāyudhasampannāścitrābharaṇavarmiṇaḥ .
     śaṅkukarṇo nikumbhaśca padmaḥ kumuda eva ca ..
haryaśvaputtraviśeṣaḥ . yathā, harivaṃśe . 12 . 2 .
     dhaundhumārirdṛḍhāśvastu haryaśvastasya cātmajaḥ .
     haryaśvasya nikumbho'bhūt kṣattradharmarataḥ sadā ..
)

nikumbhākhyavījaṃ, klī, (nikumbhākhyasya dantikāvṛkṣasya bījavat bījaṃ yasya .) jayapālaḥ . iti rājanirghaṇṭaḥ .. (jayapālaśabde'sya guṇādikaṃ jñeyam ..)

nikumbhitaṃ, klī, nṛtyaviṣayakāṣṭottaraśatakaraṇāntargatakaraṇaviśeṣaḥ . yathā, saṅgītadāmodare .
     karaṇānāntu sarveṣāṃ sāmānyaṃ lakṣaṇantvidam .
     prāyo vāmakaro vakṣaḥsthito'nyaḥ purato'nugaḥ ..
     pādābhyāṃ karaṇaṃ jñeyaṃ tadihāṣṭottaraṃ śatam .
     nikumbhitaṃ pārśvakrāntamatikrāntaṃ vivartakam ..
     vidyudbhrāntaṃ gajakrīḍaṃ krāntañca garuḍaplutam ..


nikumbhī, strī, (nikumbha + gaurāditvāt ṅīṣ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nikurambaṃ, klī, (nikuratīti . ni + kura + bāhulakāt ambac .) samūhaḥ . ityamaraḥ . 2 . . 40 .. (puṃliṅge'pi dṛśyate . yathā, śrīkaṇṭhacarite . 18 . 40 .
     āraktagaṇḍarucividrumadaṇḍabhājo yasyāsti phenanikuramba ivāṭṭahāsaḥ ..)

[Page 2,876c]
nikṛtaḥ, tri, (ni + kṛ + ktaḥ .) pratyākhyātaḥ . śaṭhaḥ . ityamaraḥ . 3 . 1 . 46 .. vañcitaḥ . nīcaḥ . iti medinī . te, 116 ..

nikṛtiḥ, strī, (ni + kṛ + ktin .) bhartsanam . kṣepaḥ . śaṭhaḥ . śāṭhyam . iti medinī . te, 119 .. (yathā, kirāte . 1 . 45 .
     na samayaparirakṣaṇaṃ kṣamante nikṛtipareṣu pareṣu bhūridhāmnaḥ ..) dainyam . iti śabdaratnāvalī ..

nikṛṣṭaḥ, tri, (ni + kṛṣa + ktaḥ .) adhamaḥ . ityamaraḥ . 3 . 1 . 54 .. jātyācārādininditaḥ . iti bharataḥ ..

niketaḥ, puṃ, (niketati nivasatyasminniti . ni + kita nivāse + adhikaraṇe ghañ .) niketanam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, devībhāgavate . 4 . 11 . 12 .
     tadadya vinayaṃ kṛtvā sāmapūrbaṃ chalena vai .
     tiṣṭhadhvaṃ svaniketeṣu madāgamanakāḍkṣayā ..
)

niketanaṃ, klī, (niketati nivasatya sminniti . ni + kita + adhikaraṇe lyuṭ .) gṛham . ityamaraḥ . 2 . 2 . 4 .. (yathā, devībhāgavate . 1 . 20 . 42 .
     visarjitātha sā tena gatā śālvaniketanam .
     uvāca taṃ varārohā rājānaṃ manasepsitam ..
) palāṇḍau, puṃ . iti śabdacandrikā ..

nikocakaḥ, puṃ, (nikocati śabdāyate . ni + kuca śabde + vun .) aṅkoṭhavṛkṣaḥ . ityamaraḥ . 2 . 4 . 29 .. (yathā, suśrute . 1 . 46 . vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni .. kvacit klīvaliṅge'pi dṛśyate . yathā --
     bātāmākṣoḍābhiṣukaṃ mukūlakanikocakam .
     urumāṇaṃ priyālañca bṛṃhaṇaṃ guruśītalam ..
iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..)

nikoṭhakaḥ, puṃ, (nikocakaḥ + pṛṣodarāditvāt casya ṭhaḥ .) nikocakaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā --
     tilaḥ piyālābhiṣukau vibhītakāścitrābhayairaṇḍamadhūkasarṣapāḥ .
     kusumbhavilvārukamūlakātasīnikoṭhakākṣoḍakarañjaśigrujāḥ ..
     snehāśayāsthāvarasaṃjñitāstathāsyurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ ..
iti carake sūtrasthāne trayodaśe'dhyāye ..)

nikvaṇaḥ, puṃ, (ni + kvaṇa śabde + kvaṇo vīṇāyāñca . 3 . 3 . 65 . iti ap .) vīṇāyā anyasya ca kinnarādeḥ śabdaḥ . tatparyāyaḥ . nikvāṇaḥ 2 kvāṇaḥ 3 kvaṇaḥ 4 kvaṇanam 5 . ityamaraḥ . 1 . 7 . 24 .. prāderapyupasargāduttarasya kvaṇadhātoḥ prakvāṇaḥ 6 prakvaṇaḥ 7 ityādayaḥ prayogā bhavanti . ādinā sukvāṇaḥ sukvaṇaḥ upakvāṇaḥ upakvaṇaḥ ityādayaḥ . iti bharataḥ ..

[Page 2,877a]
nikvāṇaḥ, puṃ, (ni + kvaṇa śabde + pakṣe ghañ .) nikvaṇaḥ . ityamaraḥ . 1 . 7 . 24 ..

nikharbaṃ, klī, (nikharbati bahulasaṃkhyāṃ gacchatīti . ni + kharba gatau + pacādyac .) daśakharbasaṃkhyā . daśasahasrakoṭayaḥ . iti līlāvatī hemacandraśca .. (yathā, mahābhārate . 2 . 61 . 3 .
     śaṅkhañcaiva mahāpadmaṃ nikharbaṃ koṭireva ca ..) puṃliṅgo'pyayam . yathā . vṛndaḥ kharbo nikharbaścetyādi ..

nikharbaḥ, tri, (nitarāṃ kharbaḥ .) vāmanaḥ . iti hemacandraḥ . 3 . 118 ..

nikhilaṃ, tri, (nivṛttaṃ khilaṃ śeṣo yasmāt .) samastam . ityamaraḥ . 3 . 1 . 65 .. (yathā, devībhāgavate . 1 . 2 . 40 .
     nikhilamalagaṇānāṃ nāśakṛt kāmakandaṃ prakaṭaya bhagavatyā nāmayuktaṃ purāṇam ..)

nigaḍaḥ, puṃ klī, (nigalati badhnātīti . ni + gala + ac . lasya ḍatvam .) hastināṃ lohamayapādabandhopakaraṇam . iti bharataḥ .. āṃdu iti dāṃḍukā iti ca khyātaḥ .. tatparyāyaḥ . śṛṅkhalaḥ 2 andukaḥ 3 . ityamaraḥ . 2 . 8 . 41 .. hiñjīraḥ 4 andhuḥ 5 . iti śabdaratnāvalī .. (yathā, māghe . 5 . 48 .
     baddhāparāṇi parito nigaḍānyalāvīt svātantryamujajvalamavāpa kareṇurājaḥ ..)

nigaḍitaḥ, tri, (ni + gala + ktaḥ . lasya ḍatvam . yadvā, nigaḍo jāto'syeti . tārakādityāt itac .) baddhaḥ . iti hemacandraḥ . 3 . 103 ..

nigaṇaḥ, puṃ, homadhūmaḥ . iti trikāṇḍaśeṣaḥ ..

nigadaḥ, puṃ, (ni + gada bhāṣe + nau gadanadapaṭhasvanaḥ . 3 . 3 . 64 . iti ap .) bhāṣaṇam . kathanam . tatparyāyaḥ . nigādaḥ 2 . ityamaraḥ . 3 . 2 . 12 .. (yathā, bhāgavate . 5 . 3 . 16 . iti nigadenābhiṣṭūyamāno bhagavānanimiṣarṣabho varṣadhavābhivāditābhivanditacaraṇaḥ sadayamidamāha ..) uccairjapaḥ . yathā . nigadastu janairvedya ityāgamaḥ ..

nigamaḥ, puṃ, (nigame puryāṃ bhavaḥ . nigama + tatra bhavaḥ . 4 . 3 . 53 . ityaṇ . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ .) bāṇijaḥ . (nigabhyate'treti . ni + gama + gocarasañcareti . 3 . 3 . 119 . iti dhapratyayena sādhuḥ .) purī . kaṭaḥ . (nigamyate jñāyate'neneti .) vedaḥ . (yathā, devībhāgavate . 1 . 5 . 61 .
     kathaṅkāraṃ vācyaḥ sakalanigamāgocaraguṇaprabhāvaḥ svaṃ yasmāt svayamapi na jānāsi paramam ..) baṇikpathaḥ . haṭṭa iti yāvat . iti medinī . me, 45 .. niścayaḥ . (yathā, tasyā eva pratijñāyā hetubhirdṛṣṭāntopanayanigamaiḥ sthāpanā .. iti carake vimānasthāne'ṣṭame'dhyāye ..) adhvā . iti hemacandraḥ . 4 . 38 .. (upadeśaḥ . yathā, bhāgavate . 1 . 5 . 39 .
     imaṃ svanigamaṃ brahmannavetya madanuṣṭhitam .
     adānme jñānamaiśvaryaṃ svasmin bhāvañca keśavaḥ ..
)

nigaraḥ, puṃ, (ni + gṝ + ṛdorap . 3 . 3 . 57 . iti bhāve ap .) bhojanam . iti rājanirghaṇṭaḥ ..

nigaraṇaṃ, klī, (ni + gṝ bhakṣaṇe + bhāve lyuṭ .) bhakṣaṇam . iti medinī . ṇe, 98 ..

nigaraṇaḥ, puṃ, (nigīryate bhakṣyate'neneti . ni + gṝ + karaṇe lyuṭ .) galaḥ . iti medinī . ṇe, 98 .. homadhūmaḥ . iti śabdaratnāvalī ..

nigādaḥ, puṃ, (ni + gada bhāṣe + patte ghañ .) kathanam . ityamaraḥ . 3 . 2 . 12 ..

nigāraḥ, puṃ, (ni + gṝ bhakṣaṇe + bhāve ghañ .) nigaraṇam . bhakṣaṇam . ityamaraḥ . 3 . 2 . 37 ..

nigālaḥ, puṃ, (nigalati bhakṣayatyaneneti . ni + gala bhakṣaṇe + karaṇe ghañ .) aśvagaloddeśaḥ . ityagaraḥ . 2 . 8 . 48 .. (yathā, aśvavaidyake . 2 . 14 .
     ghaṇṭābandhasamīpastho nigālaḥ parikīrtitaḥ .
     adhastācca nigālasya galamāhurmaṇīṣiṇaḥ ..
)

nigālavān, puṃ, (nigālo'styasyeti . nigāla + matup masya vaḥ .) aśvaḥ . iti śabdacandrikā ..

niguḥ, puṃ, (nigamyate vidyate'neneti . ni + gama + bāhulakāt ḍuḥ .) manaḥ . iti trikāṇḍaśeṣaḥ .. malam . mūlam . manojñam . citrakarma . iti saṃkṣiptasāroṇādivṛttiḥ ..

nigūḍhaḥ, puṃ, (niguhyate saṃvriyate iti . ni + guha + ktaḥ . yasya vibhāṣā . 7 . 2 . 15 . iti . neṭ .) vanamudgaḥ . iti hemacandraḥ . 4 . 239 .. gupte, tri . yathā --
     āste vidhuḥ paramanirvṛta eva maulau śambhoriti trijagatījanacittavṛttiḥ .
     antarnigūḍhanayanānaladāhaduḥkhaṃ jānāni kaḥ svayamṛte vata śītaraśmeḥ ..
ityudbhaṭaḥ ..

nigrahaḥ, puṃ, (niyamena grahaṇamiti . ni + graha + grahavṛdriti . 3 . 3 . 58 . iti ap .) anugrahābhāvaḥ . ityamaraḥ . 3 . 2 . 31 .. (yathā, manuḥ . 7 . 175 .
     nigrahaṃ prakṛtīnāñca kuryād yo'ribalasya ca .
     upaseveta taṃ nityaṃ sarvayatnairguruṃ yathā ..
) bandhanam . (yathā, mahābhārate . 1 . 1 . 174 .
     yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya ..) bhartsanam . sīmā . iti medinīkarahemacandrau .. (nirākaraṇam . yathā, raghuḥ . 9 . 25 .
     dinamukhāni ravirhimanigrahairvimalayan malayannagamatyajat .. daṇḍaḥ . yathā, raghuḥ . 11 . 55 .
     te caturthasahitāstrayo babhuḥ sūnavo navabadhaparigrahāt .
     sāmadānavidhibhedanigrahāḥ siddhimanta iva tasya bhūpateḥ ..
) cikitsā . iti rājanirghaṇṭaḥ .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 94 .
     pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ .. (sarvaṃ pralaye nigṛhṇātīti nigrahaḥ . iti śāṅkarabhāṣyam .. mahādevaḥ . iti mahābhāratam . 13 . 17 . 64 ..)

nigrāhaḥ, puṃ, (ni + graha + ākrośe'vanyorgrahaḥ . 3 . 3 . 45 . iti ghañ .) nigrahaḥ . ākrośaḥ . yathā . nigrāhaste bhūyāt . iti saṃkṣiptasāravyākaraṇam .. (yathā ca bhaṭṭiḥ . 7 . 43 .
     saṃdṛṣṭāyāntu vaidehyāṃ nigrāho vo'rthavānareḥ ..)

nighaḥ, puṃ, (niyamitaṃ nirviśeṣeṇa vā hanyate jñāyate iti . ni + hana + nigho nimitam . 3 . 3 . 87 . nipātanāt sādhuḥ .) viṣvaksamaḥ . samantāt tulyārohapariṇāhaḥ . ityamarabharatau ..

nighaṇṭikā, strī, gulañcakandaḥ . iti rājanirghaṇṭaḥ ..

nighaṇṭuḥ, puṃ, (nighaṇṭati śobhate iti . ghaṇṭadīptau + mṛgayvādayaśca . uṇāṃ . 1 . 38 . iti kupratyayena sādhuḥ .) nāmasaṃgrahaḥ . iti hemacandraḥ . 2 . 172 ..

nighasaḥ, puṃ, (nyadanamiti . ni + ad bhakṣaṇe + nau ṇa ca . 3 . 3 . 60 . iti ap . ghañapośca . 2 . 4 . 38 . iti ghaslādeśaḥ .) āhāraḥ . ityamaraḥ . 2 . 9 . 56 ..

nighātiḥ, strī, (nihanyate'nayeti . ni + vasivapiyajīti . uṇāṃ . 4 . 124 . iti iñ tataḥ kutvam .) lohaghānī . lauhamayadaṇḍaḥ . ityuṇādikoṣaḥ ..

nighuṣṭaṃ, klī, (nighuṣyate smeti . ni + ghuṣ + bhāve ktaḥ .) ghuṣṭam . ghoṣaṇam . iti śabdaratnāvalī ..

nighṛṣvaḥ, puṃ, (ni + ghṛṣu saṃgharṣe + sarvanighṛṣvariṣveti . uṇāṃ . 1 . 153 . iti vanpratyayena nipātanāt sādhuḥ .) khuraḥ . ityuṇadikoṣaḥ .. vāyuḥ . kharaḥ . mārgaḥ . varāhaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (hrasvaḥ . iti nighaṇṭuḥ . 3 . 2 ..)

nighnaḥ, tri, (nihanyate nigṛhyate iti . ni + hana + ghañarthe kaḥ . niyamyatvādevāsya tathātvam .) adhīnaḥ . ityamaraḥ . 3 . 1 . 16 .. (yathā, raghuvaṃśe . 14 . 58 .
     āśvāsya rāmāvarajaḥ satīṃ tāmākhyātavālmīkiniketamārgaḥ .
     nighnasya me bhartṛnideśaraukṣyaṃ devi ! kṣamasveti babhūva namraḥ ..
) aṅkapūraṇam . iti līlāvatī .. (yathā, sūryasiddhānte . 3 . 29 .
     punardbādaśanighnācca labhyate yat phalaṃ budhaiḥ .. puṃ . sūryavaṃśīyanṛpabhedaḥ . yathā, harivaṃśe 15 . 22 .
     anaraṇyasuto nighno nighnaputrau babhūvatuḥ ..)

nicayaḥ puṃ, (ni + ci + erac . 3 . 3 . 56 . ityac .) samūhaḥ . (yathā, mahābhārate . 4 . 2 . 3 .
     āhariṣyāmi dārūṇāṃ nicayān mahato'pi ca ..) niścayaḥ . iti śabdaratnāvalī ..

nicikī, strī, (nicinā kāyati śobhate iti . kai + ka . gaurāditvāt ṅīṣ .) naicikī . uttamā gauḥ . ityamaraṭīkāyāṃ bharataḥ ..

nicitaṃ, tri, (nicīyate smeti . ni + ci + kta .) pūritam . vyāptam . iti hemacandraḥ . 6 . 109 .. (yathā, mahābhārate . 3 . 129 . 4 .
     paśya nānāvidhākārairagnibhirnicitāṃ mahīm .. sañcitam . yathā, bhāvaprakāśe atisārādhikāre .
     vāyuḥ pravṛddho nicitaṃ banāśaṃ nudatyadhastādahitāśanasya .. nadībhede, strī . yathā, mahābhārate . 6 . 9 . 18 .
     kauśikīṃ tridivāṃ kṛtyāṃ nicitāṃ rohitāraṇīm ..)

niculaḥ, puṃ, (nicolati samucchrayatīti . ni + cula + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) ijjalavṛkṣaḥ . ityamaraḥ . 2 . 4 . 61 .. (paryāyo'sya yathā --
     ijjalo hijjalaścāpi niculaścāmbujastathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vetasavṛkṣaḥ . iti rājanirghaṇṭaḥ .. nicolaḥ . iti hemacandraḥ . 4 . 211 ..

niculakaṃ, klī, (nicula iva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) nicolakam . iti hārāvalī . 192 ..

nicolaḥ, puṃ, (nicolyata iti . ni + cula + ghañ .) yena syutenāsyutena vā vastrāntaramācchādyate . ityamarabharatau .. pāchuḍi iti khyātaḥ . tatparyāyaḥ . niculaḥ 2 . uttaracchadaḥ 3 pracchadapaṭaḥ 4 .. iti hemacandraḥ . 3 . 340 .. (yathā, rājataraṅgiṇyām . 3 . 169 .
     santamadhvāntamiṣatastīvraśītavaśīkṛtāḥ .
     āśāścakāśire nīlanicolācchāditā iva ..
)

nicolakaḥ, puṃ, (nicola iva kāyatīti . kai + ka .) bhaṭātaścolākṛtisannāhaḥ . tatparyāyaḥ . kurpāsaḥ 2 vāravāṇaḥ 3 kañcukaḥ 4 . iti hemacandraḥ . 3 . 431 ..

nicchaviḥ, strī, (nikṛṣṭā chaviḥ sādṛśya yatra .) tīrabhuktideśaḥ . iti trikāṇḍaśeṣaḥ .. trihuta iti bhāṣā ..

nicchiviḥ, puṃ, varṇasaṅkarajātibhedaḥ . iti jaṭādharaḥ .. yathā --
     jhalo mallaśca rājanyādvrātyāt nicchivireva ca .
     naṭaśca karaṇaścaiva khaso draviḍa eva ca ..
iti manuḥ . 10 . 22 ..

[Page 2,878b]
nijaṃ, tri, (niścayena jāyata iti . ni + jana + ḍaḥ .) svakīyam . (yathā, hitopadeśe .
     ayaṃ nijaḥ paro veti gaṇanā laghucetasām ..) nityam . ityamaraḥ . 3 . 3 . 32 ..

niṭ, [ś] strī, (nitarāṃ śyati tanūkaroti vyāpārāniti . śo + kaḥ . pṛṣodarāditvāt sādhuḥ .) niśā . yathā --
     vāstavoṣā niśākhyā ca vāsateyī tamāniśau .. iti rātriparyāye trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 9 . 60 .
     vidhavāyāṃ niyuktastu ghṛtākto vāgyato niśi .
     ekamutpādayet puttraṃ na dvitīyaṃ kathañcana ..
)

niḍīnaṃ, klī, (nīcairḍīnaṃ patanamastyasmin .) pakṣigativiśeṣaḥ . (yathā, mahābhārate . 8 . 41 . 26 .
     niḍīnamatha saṃḍīnaṃ tiryagḍīnagatāni ca ..) śanairyānam . iti jaṭādharaḥ ..

niṇḍikā, strī, kalāyaviśeṣaḥ . teoḍā iti bhāṣā .. tatparyāyaḥ . satīlā 2 tiṇṭī 3 . iti śabdacandrikā ..

nitambaḥ, puṃ, (nibhṛtaṃ tamyate ākāṅkṣyate kāmukairiti . tamu ākāṅkṣāyām + ulvādayaśceti sādhuḥ . yadbā, nitambati pīḍayati nāyakacittamiti . ni + tamba hiṃsāyām + ac .) strīkaṭyāḥ paścādbhāgaḥ . ityamaraḥ . 2 . 6 . 74 .. pāchā iti bhāṣā .. (yathā, māghe . 11 . 5 .
     vipulataranitambābhogaruddhe ramaṇyāḥ śayitumanadhigacchan jīviteśo'vakāśam ..) skandhaḥ . rodhaḥ . kaṭakaḥ . (yathā, bhaṭṭīkāvye . 2 . 8 .
     girernitamba marutā vibhinnaṃ toyāvaśeṣeṇa himābhamamram ..) kaṭimātram . iti medinī . be, 12 .. (yathā, vidagdhamukhamaṇḍane .
     taruṇyāliṅgitaḥ kaṇṭhe nitambasthānamāśritaḥ .
     gurūṇāṃ sannidhāne'pi kaḥ kūjati muhurmuhuḥ ..
)

nitambinī, strī, (atiśayito nitambo'styasyā iti . nitamba + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ striyāṃ ṅīp .) praśastanitambaviśiṣṭā . ityamaraḥ . 2 . 6 . 3 .. (yathā, āryāsaptaśatyām . 554 .
     vaiguṇye'pi mahatā vinirmitaṃ bhavati karma śobhāyai .
     durvahanitambamantharamapi harati nitambinīnṛtyam ..
) strīmātram . iti rājanirghaṇṭaḥ .. (yathā, kumārasambhave . 3 . 7 .
     nitambinīmicchasi muktalajjāṃ kaṇṭhe svayaṃ grāhaniṣiktabāhum .. nitambaviśiṣṭe, tri . yathā, raghuḥ . 19 . 26 .
     lobhyamānanayanaḥ ślathāṃśukairmekhalāguṇapadairnitambibhiḥ ..)

[Page 2,878c]
nitarāṃ, [m] vya, (ni + tarap + kimettiṅavyayeti . 5 . 4 . 11 . amupratyayaḥ .) sutarām . yathā --
     nāgodbhavo nāgadhanābhilāṣī vakroktijālo nitarāṃ kuśīlaḥ .. iti koṣṭīpradīpaḥ ..

nitalaṃ, klī, (nitarāṃ talamadhobhāgo yasmin .) saptapātālāntargatapātālaviśeṣaḥ . iti śabdaratnāvalī ..

nitāntaṃ, klī, (nitāmyatīti . tama + kartari ktaḥ . anunāsikasyeti . 6 . 4 . 15 . iti dīrghaḥ .) atiśayaḥ . (yathā, kumārasambhave . 3 . 4 .
     kenābhyasūyā padakāṅkṣiṇā te nitāntadīghairjanitā tapobhiḥ ..) tadbati, tri . ityamaraḥ . 1 . 1 . 70 ..

nityaṃ, klī, (niyamena bhavam . ni + avyayāt tyap . 4 . 2 . 104 . iti tyap .) nirantarakriyāvacanam . tatparyāyaḥ . satatam 2 anāratam 3 aśrāntam 4 santatam 5 aviratam 6 aniśam 7 anavaratam 8 ajasram 9 . ityamaraḥ . 1 . 1 . 69 .. prasaktam 10 āsaktam 11 aladdham 12 . iti jaṭādharaḥ .. tadbati, tri . ityamaraḥ .. pratyavāyajanakībhūtābhāvapratiyogi . yathā ekādaśyāmupoṣaṇaṃ nityam . dhvaṃsaprāgabhāvāpratiyogi . yathā, gaganaṃ nityam . aharaharjāyamānam . yathā, nityaṃ krīḍanti kumārāḥ . aharahaḥkriyamāṇatvena vidhibodhitam . yathā, snānatarpaṇādikaṃ nityam . anavacchinnaparamparākaḥ . yathā, varṇā nityāḥ ..

nityaḥ, tri, (niyamena bhavaḥ . ni + avyayāt tyap . 4 . 2 . 104 . ityatra tyap nerghruva iti vaktavyam . iti vārtikoktyā tyap .) kālatrayavyāpī . tatparyāyaḥ . śāśvataḥ 2 dhruvaḥ 3 sadātanaḥ 4 sanātanaḥ 5 . ityamaraḥ . 3 . 1 . 72 .. (yathā, mahābhārate . 1 . 100 . 2 .
     damo dānaṃ kṣamā buddhirhrīrdhṛtisteja uttamam .
     nityānyāsan mahāsattve śāntanau puruṣarṣabhe ..
) samudre, puṃ . iti rājanirghaṇṭaḥ ..

nityakarma, [n] klī, (nityaṃ karma .) pratyavāyajanakābhāvapratiyogikāryam . iti smṛtiḥ .. tadyathā --
     nityaṃ naimittikañcaiva nityanaimittikantathā .
     gṛhasthasya tridhā karma tanniśāmaya puttraka ! ..
     pañcayajñāśritaṃ nityaṃ yadetat kathitaṃ tava .
     naimittikaṃ tathā cānyat puttrajanmakriyādikam ..
     nityanaimittikaṃ jñeyaṃ parvaśrāddhādi paṇḍitaiḥ ..
iti mārkaṇḍeyapurāṇam .. * .. tattyāge doṣo yathā --
     nityānāṃ karmaṇāṃ vipra ! tasya hāniraharniśam .
     akurvan vihitaṃ karma śaktaḥ patati taddine ..
     prāyaścittena mahatā śuddhimāpnotyanāpadi .
     pakṣaṃ nityakriyāhāneḥ kartā maitreya ! mānavaḥ ..
     saṃvatsaraṃ kriyāhāniryasya puṃso'bhijāyate .
     tasyāvalokanāt sūryo nirīkṣyaḥ sādhubhiḥ sadā ..
     spṛṣṭe snānaṃ sacelasya śuddhiheturmahāmune ! .
     puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ ..
iti viṣṇupurāṇe 3 aṃśe 18 adhyāyaḥ .. * .. kṣatādau nityakarmakaraṇaniṣedho yathā --
     jānūrdhve kṣataje jāte nityakarma na cācaret .
     naimittikañca tadadhaḥsravadrakto na cācaret ..
     sūtake ca samutpanne kṣurakarmaṇi maithune .
     ghūmodgāre tathā vāntau nityakarmāṇi saṃtyajet ..
     dravye bhukte tvajīrṇe ca naiva bhuktvā ca kiñcana .
     karma kuryānnaro nityaṃ sūtake mṛtake tathā ..
     patraṃ puṣpañca tāmbūlaṃ bheṣajatvena kalpitam .
     kaṇādipippalyantañca phalaṃ bhuktvā na cācaret ..
     jalasyāpi naraśreṣṭha ! bhojanādbheṣajādṛte .
     nityakriyā nivarteta saha naimittikaiḥ sadā ..
     jalaukāṃ gūḍhapādañca kṛmigaṇḍūpadādikam .
     kāmāddambhena saṃspṛśya nityakarmāṇi saṃtyajet ..
     viśeṣataḥ śivāpūjāṃ pramītapitṛkī dvijaḥ .
     yāvadvatsaravaparyantaṃ manasāpi na cācaret ..
     mahāgurunipāte tu kāmyaṃ kiñcinna cācaret .
     ārtvijyaṃ brahmayajñañca śrāddhaṃ devayutañca yat ..
     gurumākṣipya viprañca prakṛtyaiva ca pāṇinā .
     na kuryānnityakarmāṇi retaḥpāte ca bhairava ! ..
iti kālikāpurāṇe 54 adhyāyaḥ ..

nityakṣauraṃ, klī, (nityaṃ kālākālābhāvato rāgaprāptatvāt sadātanaṃ kṣauram .) vaidhetarakṣauram . rāgaprāptakeśacchedanam . yathā --
     cūḍodite tithāvṛkṣe budhendvordivase naraḥ .
     nityakṣauraṃ prakurvīta janmamāse na tu kvacit ..
iti jyotiḥsāgarasāraḥ .. * .. rājamārtaṇḍe tu .
     na snānamātragamanotsukabhūṣitānāmabhyaktabhuktaraṇakālanivāsanānām .
     sandhyā niśāśanikujārkadineṣu rikte kṣauraṃ hitaṃ pratipadahni na cāpi viṣṭyām ..
iti jyotistattvam .. * .. tatra māsāḥ saurāḥ bhādrapauṣacaitrā niṣiddhāḥ janmamāso'pi niṣiddhaḥ taditare vihitāḥ . vārastu budhasomayorvihitaḥ . sāmagānāṃ maṅgalavāro'pi . tithayastu nandāriktāpūrṇimāmāvāsyāṣṭamībhinnā vihitāḥ . nakṣatrāṇi revatyaśvinī puṣyaḥ dhaniṣṭhā jyeṣṭhā śravaṇā svātī hastā mṛgaśiraḥ śatabhiṣā punarvasuḥ citrā . rājādeśe dvijādeśe vivāhe mṛtasūtakāśauce bandhamokṣe yajñakarmaṇi parīkṣāyāṃ nisiddhamāsādiṣvapi kāryam . aśaktaścenniṣiddhe'pi dine .
     keśavamānartapuraṃ pāṭaliputtraṃ purīmahīcchatrām .
     ditimaditiñca smaratāṃ kṣauravidhau bhavati kalyāṇam ..
ityuccārya kāryam . iti jyotiṣam ..

[Page 2,879b]
nityagatiḥ, puṃ, (nityaṃ gatirasyeti .) vāyuḥ . iti hemacandraḥ . 4 . 172 .. (yathā, mahābhārate . 7 . 45 . 22 .
     yathā vāyurnityagatirjaladān śataśo'mbare ..)

nityadā, vya, (nitya + dāc .) sarvadā . yathā --
     puṇyaṃ madhuvanaṃ tatra sānnidhyaṃ nityadā hareḥ .. iti śrībhāgavate 4 skandhaḥ ..

nityadānaṃ, klī, (nityaṃ dainandinaṃ dānam .) pratidinakartavyadānam . yathā, garuḍapurāṇe .
     nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam .
     ahanyahani yat kiñciddīyate'nupakāriṇe ..
     anuddiśya phalaṃ tat syādbrāhmaṇāya tu nityakam ..


nityapralayaḥ, puṃ, (nityaḥ pralayaḥ .) caturvidhapralayāntargatapralayaviśeṣaḥ . yathā --
     nityaḥ sadaiva jātānāṃ yo vināśo divāniśam .. iti viṣṇupurāṇe 1 aṃśe 7 adhyāyaḥ .. sadaiva dīpajvālāvat sātatyena jātānāṃ divāniśaṃ yo vināśaḥ sa nityaḥ .. iti taṭṭīkāyāṃ svāmī ..

nityayauvanā, strī, (nityaṃ sthiraṃ yauvanaṃ yasyāḥ .) draupadī . iti hemacandraḥ . 3 . 374 .. (nityaṃ yauvanaṃ yasyeti .) sthirayauvane, tri ..

nityavaikuṇṭhaḥ, puṃ, (nityaḥ sanātano vaikuṇṭhaḥ .) viṣṇāḥ sthānaviśeṣaḥ . yathā --
     ūrdhvaṃ nabhasi saṃviṣṭho nityavaikuṇṭha eva ca .
     ātmākāśasamo nityo vistataścandravimbavat ..
     īśvarecchāsamudbhūto nilakṣyaśca nirāśrayaḥ .
     ākāśavat suvistāraścāmūlyaratnanirmitaḥ ..
     tatra nārāyaṇaḥ śrīmān vanamālī caturbhujaḥ .
     lakṣmīsarasvatīgaṅgātulasīpatirīśvaraḥ ..
     sunandanandakumudapārśvadādibhiranvitaḥ .
     sarveśaḥ sarvasiddheśo bhaktānugrahakārakaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 15 adhyāyaḥ ..

nityā, strī, (nitya + ṭāp .) pārvatī (yathā, mārkaṇḍeye . 85 . 8 .
     raudrāyai namo nityāyai gauryai dhātrai namo namaḥ ..) manasā devī . iti śabdaratnāvalī .. śaktiviśeṣaḥ . asyā mantro yathā --
     vāgbhavaṃ kāmavījañca nityaklinne madau punaḥ .
     drave vahnibadhūrmantro dvādaśārṇo'yamīritaḥ ..
dhyānaṃ yathā --
     ardhendumaulimaruṇāmamarābhibandyāmambhojapāśasṛṇipūrṇakapālahastām .
     raktāṅgarāgarasanābharaṇāṃ trinetrāṃ dhyāyecchivasya vanitāṃ madavihvalāṅgīm ..
iti tantrasāraḥ .. (tantraviśeṣaḥ . yathā, mahāsiddhasārasvate .
     gaṇeśavivarṣiṇītantraṃ nityātantraṃ śivāgamam ..)

nityānadhyāyaḥ, puṃ, (nityaṃ sarvathā yathā tathā anadhyāyaḥ adhyayanābhāvaḥ .) sarvathā varjanīyavedapāṭhakālādiḥ . yathā --
     imānnityamanadhyāyānadhīyāno vivajjayet .
     adhyāpanañca kurvāṇaḥ śiṣyānāṃ vidhipūrbakam ..
     karṇasrave'nile rātrau divā pāṃśusamūhane .
     etau varṣāsvanadhyāyāvadhyāyajñāḥ pracakṣate ..
     vidyutstanitavarṣeṣu maholkānāñca saṃplave .
     ākālikamanadhyāyameteṣu manurabravīt ..
     etāṃstvabhyuditān vidyāt yadā prāduṣkṛtāmiṣu .
     tadā vidyādanadhyāyamanṛtau cābhradarśane ..
     nirghāte bhūmicalane jyotiṣāñcopasarjane .
     etānākālikān vidyādanadhyāyānṛtāvapi ..
     prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane .
     sajyotiḥ syādanadhyāyaḥ śeṣe rātrau yathā divā ..
     nityānadhyāya eva syādgrāmeṣu nagareṣu ca .
     dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā ..
     antargataśave grāme vṛṣalasya ca sannidhau .
     anadhyāyo rudyamāne samavāye janasya ca ..
     udake madhyārātre ca viṇmūtrasya visarjane .
     ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet ..
     pratigṛhya dbijo vidvānekoddiṣṭasya ketanam .
     tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake ..
     yāvadekānudiṣṭasya gandho lepaśca tiṣṭhati .
     viprasya viduṣo dehe tāvadbrahma na kīrtayet ..
     śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām .
     nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca ..
     nīhāre bāṇaśabde ca sandhyayoreva cobhayoḥ .
     amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca ..
     amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī .
     brahmāṣṭakāpaurṇamāsyau tasmāttāḥ parivarjayet ..
     pāṃśuvarṣe diśāṃ dāhe gomāyuvirute tathā .
     śvakharoṣṭre ca ruvati paṅktau ca na paṭheddvijaḥ ..
     nādhīyīta śmaśānānte grāmānte govraje'pi vā .
     vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca ..
     prāṇi vā yadi vāprāṇi yat kiñcit śrāddhikaṃ bhavet .
     tadālabhyāpyanadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ ..
     caurairupaplute grāme sambhrame cāgnikārite .
     ākālikamanadhyāyaṃ vidyāt sarvādbhuteṣu ca ..
     upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam .
     aṣṭakāsu tvahorātramṛtvantāsu ca rātriṣu ..
     nādhīyītāśvamārūḍho na vṛkṣaṃ na ca hastinam .
     na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ ..
     na vivāde na kalahe na senāyāṃ na saṅgare .
     na bhuktamātre nājīrṇe na vamitvā na sūtake ..
     atithiñcānanujñāpya mārute vāti vā bhṛśam .
     rudhire ca srute gātrācchastreṇa ca parikṣate ..
     sāmadhvanāvṛgyajuṣī nādhīyīta kadācana .
     vedasyādhītya vāpyantamāraṇyakamadhītya ca ..
     ṛgvedo devadaivatyo yajurvedastu mānuṣaḥ .
     sāmavedaḥ smṛtaḥ pitryastasmāttasyāśucirdhvaniḥ ..
     etadvidanto vidbāṃsastrayīniṣkarṣamanvaham .
     kramataḥ pūrbamabhyasya paścādbedamadhīyate ..
     paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ .
     antarāgamane vidyādanadhyāyamaharniśam ..
     dvāveva varjayennityamanadhyāyau prayatnataḥ .
     svādhyāyabhūbhiñcāśuddhāmātmānañcāśuciṃ dbijaḥ ..
iti mānave . 4 . 101 -- 127 ..

nityānityavastuvivekaḥ, puṃ, (nityānitye vastunī tayorvivekaḥ vivecanam .) brahmaiva nityaṃ vastu tato'nyadakhilamanityamiti vivecanam . iti vedāntasāraḥ ..

nityābhairavī, strī, (nityā tadākhyayā prasiddhā bhairavī .) bhairavīviśeṣaḥ . asyā dhyānādikaṃ ṣaṭkūṭābhairavīdhyānādivat .. dhyānaṃ yathā --
     bālasūryaprabhāṃ devīṃ javākusumasannibhām .
     muṇḍamālāvalīramyāṃ bālasūryasamāṃśukām ..
     suvarṇakalasākārapīnonnatapayodharām .
     pāśāṅkuśau pustakañca tathā ca japamālikām ..
dadhatīmiti śeṣaḥ . iti tantrasāraḥ .. (asyā bījaṃ yathā, hasakalaraḍaiṃ hasakalaraḍīṃ
     hasakalaraḍauṃ ..)

nidaṃ, klī, (nedatīti . nida kutsāyām + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) viṣam . iti śabdacandrikā ..

nidadruḥ, puṃ, (nidāt viṣāt drāti palāyate iti . drā + mṛgayvāditvāt kupratyayena sādhuḥ .) manuṣyaḥ . iti śabdacandrikā .. (nirnāsti dadruryasyeti vigrahe . dadrurogarahite, tri ..)

nidarśanaṃ, klī, (nidṛśyate'neneti . ni + dṛś + lyuṭ .) dṛṣṭāntaḥ . udāharaṇam . yathā --
     vyaktaḥ prājñe'pi dṛṣṭāntāvubhe śāstranidarśane .. iti nānārthaṭīkāyāṃ bharataḥ .. (dṛṣṭāntenārthaḥ prasādhyate yatra tannidarśanam .. yathāgnirvāyunāsahitaḥ koṣṭhe vṛddhiṅgacchati tathā vātapittakaphaduṣṭo vraṇa iti .. ityuttaratantre pañcaṣaṣṭitame'dhyāye suśrutenoktam ..)

nidarśanā, strī, (nidarśayatīti . ni + dṛś + ṇic + lyuḥ . ṭāp .) kāvyālaṅkāraviśeṣaḥ . tasya lakṣaṇam .
     arthāntarapravṛttena kiñcittatsadṛśaṃ phalam .
     sadasattvānnidarśyeta yadi sā syānnidarśanā ..
udāharaṇaṃ yathā, daṇḍī .
     udayanneva savitā padmeṣvarpayati śriyam .
     vibhāvayitumṛddhīnāṃ phalaṃ muhṛdanugraham ..
(yathā ca sāhityadarpaṇe . 10 . 70 . sambhavan vastusambandho'sambhavan vāpi kutracit . yatra vimbānuvimbatvaṃ vodhayet sā nidarśanā .. atra sambhavadbastusambandhanidarśanā . yathā --
     ko'tra bhūmibalaye janān mudhā tāpayan mucirameti sampadam .
     vedayanniti dinena bhānubhānāmamāda caramācalaṃ tataḥ ..
atra raverīdṛśārthavedanakriyāyāṃ kartṛtvenānvayaḥ sambhatatyeva dedṛśāyaṃjāoabasanartgaramācasaprāptirūpadharmavattvāt . sa ca raverastācalagamanasya paratāpināṃ vipatprāpteśca vimbaprativimbabhāvaṃ bodhayati . asambhavadvastusambandhanidarśanā tvekavākyānekavākyagatatvena dvividhā . tatraikavākyagā yathā --
     kalayati kuvalayamālālalitaṃ kuṭilaḥ kaṭākṣavijñepaḥ .
     adharaḥ kisalayalīlāmānanamasyāḥ kalānidhervilāsam ..
atrānyasya dharmaṃ kathamanyo vahatviti kaṭākṣavikṣepādīnāṃ kuvalayamālādigatalalitādīnāṃ kalanamasambhavat tallalitādisadṛśaṃ lalitādikamavagamayat kaṭākṣavikṣepādeḥ kuvalayamālādeśca vimbaprativimbabhāvaṃ bodhayati . yathā vā .
     prayāṇe tava rājendra ! muktā vairīmṛgīdṛśām .
     rājahaṃsagatiḥ padbhyāmānanena śaśidyutiḥ ..

     atra pādābhyāmasambaddharājahaṃsagatestyāgo'nupapanna iti tayostatsambandhaḥ kalpyate . sa cāsambhavan rājahaṃsagatimiva gatiṃ bodhayati . anekavākyagā yathā --
     idaṃ kilāvyājamanoharaṃ vapustapaḥ kṣamaṃ sādhayituṃ ya icchati .
     dhruvaṃ sa nīnotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati ..
atra yattacchabdanirdiṣṭavākyārthayorabhedenānvayo'nupapadyamānastādṛśavapuṣastapaḥ kṣamatvasādhanecchā nīlotpalapatradhārayā śamīlatāchedaneccheveti vimbaprativimbabhāve paryavasyati . yathā vā .
     janmedaṃ bandhyatāṃ nītaṃ bhavabhogopalipsayā .
     kācamūlyena vikrīto hanta cintāmaṇirmayā ..

     atra bhavabhogalobhena janmano vyarthatānayanaṃ kācamūlyena cintāmaṇivikraya iveti paryavasānam . evam .
     kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ .
     titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram ..

     atra manmatyā sūryavaṃśavarṇanamuḍupena sāgarataraṇamiveti paryavasānam . iyaṃ kvacidupameyavṛttasyopamāne'sambhave'pi bhavati . yathā --
     yo'nubhūtaḥ kuraṅgākṣyāstasyā madhurimādhare .
     samāsvādi sa mṛdvīkārase rasaviśāradaiḥ ..
atra prakṛtasyādharasya madhurimadharmasya drākṣārase'sambhavāt . pūrbavat sāmye paryavasānam . mālārūpāpi yathā mama .
     kṣipasi śukaṃ vṛṣadaṃśakavadane mṛgamarpayasi mṛgādanaradane .
     vitarasi turagaṃ mahiṣaviṣāṇe nidadhacceto bhogavitāne ..
iha vimbaprativimbatākṣepaṃ vinā vākyārthāparyavasānam . dṛṣṭānte tu paryavasitena vākyārthena sāmarthyādvimbaprativimbatāpratyāyanam . nāpīyamarthāpattistatra hāro'yaṃ hariṇākṣīṇām . ityādau sādṛśyaparyavasānābhāvāt ..)

[Page 2,880c]
nidāghaḥ, puṃ, (nitarāṃ dahyate'tra anena vā . ni + daha + ghañ . nyaṅkvāditvāt kutvam .) grīṣmakālaḥ . (yathā, raghuḥ . 10 . 83 .
     te prajānāṃ prajānāthāstejasā praśrayeṇa ca .
     mano jahrurnidāghānte śyāmābhrā divasā iva ..
) uṣṇaḥ . gharmaḥ . ityamaramedinīkarau .. (yathā, raghuḥ . 12 . 32 .
     rāvaṇāvarajā tatra rāghavaṃ madanāturā .
     abhipede nidāghārtā vyālīva malayadrumam ..
) nidāghe varṇanīyāni yathā . pāṭalapuṣpam 1 gnallikāpuṣpam 2 tāpaḥ 3 saraḥ 4 pathikaśoṣaḥ 5 vāyuḥ 6 sekaḥ 7 śaktuḥ 8 prapā 9 strī 10 mṛgatṛṣṇā 11 āmrādiphalapākaḥ 12 . iti kavikalpalatā .. (tā evauṣadhayo nidāghe niḥsārā rukṣā atimātraṃ laghvyo bhavantyāpaśca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyācca vāyoḥ sañcayamāpādayanti sa sañcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyārdhān janayati .. iti suśrute sūtrasthāne ṣaṣṭhe'dhyāye ..
     nidāghopacitañcaiva prakupyantaṃ samīraṇam .
     nihanyādanilaghnena vidhinā vidhikovidaḥ .
     nadījalaṃ rukṣamuṣṇamudamanthaṃ tathātapam ..
     vyāyāmañca divāsvapnaṃ vyavāyañcātra varjayet ..
iti cottaratantre catuḥṣaṣṭitame'dhyāye suśrute noktam ..)

nidāghakaraḥ, puṃ, (nidāghā uṣṇāḥ karā kiraṇāni yasya . nidāghasya uṣṇasya karo vā .) sūryaḥ . iti hārāvalī . 11 ..

nidāghakālaḥ, puṃ, (nidāgha eva kālaḥ . nidāghasya kālo vā .) grīṣmartuḥ . sa tu jyaiṣṭhāṣāḍhamāsau . yathā --
     pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisañcayaḥ .
     dināntaramyo'bhyupaśāntamanmatho nidāghakālaḥ samupāgataḥ priye ! ..
iti ṛtusaṃhāre . 1 . 1 ..

nidānaṃ, klī, (ni niścayaṃ dīyate'neneti . ni + dā + karaṇe lyuṭ .) ādikāraṇam . ityamaraḥ . 1 . 4 . 28 .. (yathā, raghuḥ . 3 . 1 .
     nidānamikṣvākukulasya santateḥ sudakṣiṇā dorhṛdalakṣaṇaṃ dadhau ..) kāraṇam . vatsadāmādi . (yathā, ṛgvede . 6 . 32 . 2 .
     uduśriyāṇāmasṛjannidānam .. ni + do chede + bhāve lyuṭ .) kāraṇakṣayaḥ . iti medinī . ne, 83 .. (ni + dai pa śodhane + bhāve lyuṭ .) śuddhiḥ . tapaḥphalayācanam . avasānam . iti hemacandraḥ . 6 . 150 .. roganirṇayaḥ . iti viśvaḥ .. tatparyāyaḥ . rogalakṣaṇam 2 ādānam 3 rogahetuḥ 4 . iti rājanirghaṇṭaḥ .. * ..
     nidānaṃ pūrbarūpāṇi rūpāṇyupaśayastathā .
     samprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam ..
     nimittahetvāyatanapratyayotthānakāraṇaiḥ .
     nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate ..
iti mādhavakaraḥ ..
     (seti kartavyatāko rogotpādakaheturnidānam . iti rugviniścayavyākhyāne vijayenoktam .. iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānamityanarthāntaram . tattrividhaṃ asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaścetyatastrividhavikalpā vyādhayaḥ prādurbhavantyāgneyasaumyavāyavyāḥ . iti nidānasthāne prathame'dhyāye carakeṇoktam .. pailamunikṛtacikitsāgranthaviśeṣaḥ . yathā, brahmavaivarte . 1 . 16 . 21 .
     pailo nidānaṃ karathastantraṃ sarvadharaṃ param .
     dvaidhanirṇayatantrañca cakāra kumbhasambhavaḥ ..
)

nidigdhaṃ, tri, (nidihyate smeti . diha upacaye + ktaḥ .) lepādinā vardhitam . tatparyāyaḥ . upacitam 2 . ityamaraḥ . 3 . 1 . 89 ..

nidigdhā, strī, (nidigdha + ṭāp .) elā . iti śabdacandrikā .. (vivṛtirasyā elāśabde jñātavyā ..)

nidigdhikā, strī, (nidigdhā + svārthe saṃjñāyāṃ vā kan . kāpi ata itvam .) elā . iti śabdacandrikā .. (yathā, suśrute . 3 . 17 .
     kapitthabṛhatīvilvapaṭoleṣu nidigdhikāḥ ..) kaṇṭakārikā . ityamaraḥ . 2 . 4 . 93 .. (asyāḥ paryāyo yathā --
     anākrāntā spṛhī vyāghrī bhaṇḍākī ca nidigdhikā .
     siṃhī dhāmanikā kṣudrā bṛhatī kaṇṭakārikā ..
iti vaidyakaratnamālāyām ..)

nididhyāsanaṃ, klī, (punaḥ punaratiśayena vā nidhyāyatīti . ni + dhyai + san . tato bhāve lyuṭ .) punaḥpunaḥsmaraṇam .. adbitīyavastani tadākārākāritāyā buddheḥ svajātīyapravāhaḥ . iti vedāntasāraḥ ..

nideśaḥ, puṃ, (ni + diśa + ghañ .) ājñā . ityamaraḥ . 2 . 8 . 25 .. (yathā, devībhāgavate . 2 . 10 . 49 .
     pratyūcustān dbijān bhatvā nideśaṃ bhūpateryathā ..) kathanam . upāntam . iti medinī . śe, 23 .. (yathā, manuḥ . 2 . 197 .
     parāṅmukhasyābhimukho dūrasthasyetya cāntikam .
     praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ ..
) bhājanam . iti dharaṇiḥ ..

nideśinī, strī, (nidiśatīti . ni + diśa + ṇini ṅīp .) dik . iti rājanirghaṇṭaḥ ..

[Page 2,881b]
nideṣṭā, [ṛ] tri, (nidiśatīti . ni + diśa + tṛc .) nideśakartā . nidiśati iti vyutpattyā tṛṇā niṣpannaḥ . iti mugdhabodhamatam ..

nidrā, strī, (nindyate iti . nidi kutsāyām + nindernalopaśca . uṇāṃ . 2 . 17 . iti rak nalopaśca .) medhyāmanaḥsaṃyogaḥ . iti jagadīśaḥ .. suṣuptyavasthāsvanyāvasthā . iti caṇḍīṭīkāyāṃ nāgabhaṭṭaḥ . ghuma iti bhāṣā .. tatparyāyaḥ . śayanam 2 svāpaḥ 3 svapnaḥ 4 saṃveśaḥ 5 . ityamaraḥ . 2 . 7 . 36 .. suptiḥ 6 svapanam 7 . iti śabdaratnāvalī .. yathākāle sevitanidrāguṇāḥ . dhātusāmyatvam . atandritatvam . puṣṭivarṇabalotsāhāgnidīptikāritvañca .. * .. divāsvapnaguṇaḥ . snigdhatvam . tṛṭśūlahikkājīrṇātisāriṇāṃ hitatvañca .. * .. āsīnapracalāyitasya upaviśya nidrāvaśāddolāyamānasya guṇaḥ . arūkṣatvam . anabhiṣyanditvañca .. * .. nidrā sātmyīkṛtānāṃ divā rātrau ca svapatāṃ jāgratāṃ vā doṣo na bhavati . iti rājavallabhaḥ .. * .. nidrārahitā yathā --
     kuto nidrā daridrasya parapreṣyakarasya ca .
     paranārīprasaktasya paradravyaharasya ca .. * ..
sukhasuptā yathā --
     sukhaṃ svapityanṛṇavān vyādhimuktaśca yo naraḥ .
     sāvakāśastu yo bhuṅkte yastu dārairna śaṅkitaḥ ..
iti gāruḍe nītisāraḥ ..
     (sattvācca tama eva syāt jāgrate svapate prabhuḥ .
     tamasā prāvṛto dehī vyomnā ca śūnyatāṅgataḥ ..
     dehaṃ viśramate yasmāttasmānnidrā prakīrtitā .
     nāsārdhe ca bhruvormadhye līyate cāntarātmanā ..
     tasmācceto bhavettatra nidrāvyālīyate nṛṇām ..
iti śārīrasthāne prathame'dhyāye hārītenoktam ..
     nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam .
     vṛṣatā klīvatā jñānamajñānaṃ jīvitaṃ na ca ..
     akāle'tiprasaṅgācca na ca nidrā niṣevitā .
     sukhāyuṣī parākuryāt kālarātririvāparā ..
iti vābhaṭe sūtrasthāne saptame'dhyāye ..
     puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham .
     jāgratastadvikaśati svapataśca nimīlati ..
     nidrāntu vaiṣṇavīṃ pāpmānamupadiśanti sā svabhāvata eva sarvaprāṇino'bhispṛśati .. tatra yadā saṃjñāvahāni srotāṃsi tamo bhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā sambhavatyanavabodhinī sā pralayakāle . tamobhūyiṣṭhānāmahaḥsu niśāsu ca bhavati . rajo bhūyiṣṭhānāmanimittam . sattvabhūyiṣṭhānāmardharātre . kṣīṇaśleṣmaṇāmanilabahulānāṃ manaḥśarīrābhitāpavatāñca naiva sā vaikārikī bhavati ..
     hṛdayañcetanāsthānamuktaṃ suśruta ! dehinām .
     tamo'bhibhūte tasmiṃstu nidrā viśati dehinām ..
     nidrāhetustamaḥ sattvaṃ bodhane heturucyate .
     svabhāva eva vā heturgarīyān parikīrtate ..
     pūrbadehānubhūtāṃstu bhūtātmā svapataḥ prabhuḥ .
     rajoyuktena manasā gṛhṇātyarthān śubhāśubhān ..
     karaṇānāntu vaikalye tamasābhipravardhite .
     asvapannapi bhūtātmā prasupta iva cocyate ..
     sarvartuṣu divāsvāpaḥ pratiṣiddho'nyatra grīṣmāt ..
iti suśrute śārīrasthāne caturthe'dhyāye ..)

nidrāṇaḥ, tri, (ni + drā + ktaḥ . saṃyogāderāto dhātoryaṇvataḥ . 8 . 2 . 43 . iti tasya naḥ .) nidrāgataḥ . tatparyāyaḥ . śayitaḥ 2 . ityamaraḥ . 3 . 1 . 33 .. (yathā, āryāsaptaśatyām . 526 .
     vihitavividhānubandho mānonnatayāvadhīrito mānī .
     labhate kutaḥ prabodhaṃ sa jāgaritvaiva nidrāṇaḥ ..
)

nidrāluḥ, tri, (nidrātīti . ni + drā + spṛhigṛhīti . 3 . 2 . 158 . iti āluc .) nidrāśīlaḥ . nidrā vidyate asya gotṛṇetyādinā āluḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . svapnak 2 śayāluḥ 3 . ityamaraḥ . 3 . 1 . 33 .. tandrāluḥ 4 . iti jaṭādharaḥ .. (yathā, pañcatantre . 5 . 41 .
     kāśī vivarjayeccauryaṃ nidrāluścarmacaurikām .
     jihvālaulyañca rogāḍhyo jīvitaṃ yo'tra vāñchati ..
)

nidrāluḥ, strī, (nidrā deyatvenāstyasyā iti . nidrā + bāhulakāt āluḥ .) vārtākī . vanavarvarikā . iti rājanirghaṇṭaḥ .. nalīnāmagandhadravyam . iti śabdacandrikā ..

nidrāvṛkṣaḥ, puṃ, (nidrāyā vṛkṣa iva .) andhakāraḥ . iti śabdamālā ..

nidrāsaṃjananaṃ, klī, (nidrāṃ saṃjanayatīti . saṃ + jana + ṇic + lyuḥ .) śleṣmā . iti śabdamālā ..

nidhanaṃ, klī, (ni + dhā + kṝpṝvṛjimandini dhāñaḥ kyuḥ . uṇāṃ . 2 . 81 . iti kyuḥ .) nāśaḥ . tat tu adarśanaṃ maraṇañca . (yathā, viṣṇupurāṇe . 1 . 13 . 73 .
     ekasmin yatra nidhanaṃ prāpite duṣṭakāriṇi ! .
     bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ ..
) kulam . tattu kulasthānaṃ kulamukhyaśca . ityamarabharatau ..

nidhanaṃ, puṃ klī, (ni + dhā + kyuḥ .) maraṇam . ityamaraḥ . 2 . 8 . 16 .. vadhatārā . sā tu janmanakṣatratvāt saptamī tārā . yathā, janma sampadvipat kṣemaḥ pratyariḥ sādhako vaṣa ityādi . pratyarau lavaṇaṃ dadyānnidhane tilakāñcanam . iti jyotistattvas .. (nivṛttaṃ dhanaṃ yasya .) dhanahīne, tri ..

nidhānaṃ, klī, (nidhīyate'treti . ni + dhā + ādhāre lyuṭ .) nidhiḥ . iti hemacandraḥ . 2 . 106 .. (yathā, pañcatantre . 2 . 164 .
     kandaiḥ phalairmunivarā gamayanti kālaṃ santoṣa eva puruṣasya paraṃ nidhānam ..) ādhāraḥ . yathā --
     nidhānabhagataṃ sadyaḥ sarvaṃ samadhigacchati . ityāgamaḥ .. (yathā, devībhāgavate . 1 . 16 . 34 .
     brahmavidyānidhānantu saṃsārārṇavatārakam ..) kāryāvasāne praveśasthānam . yathā --
     etannānāvatārāṇāṃ nidhānaṃ bījamavyayam .. iti śrībhāgavatam ..

nidhiḥ, puṃ, (nidhīyate'treti . ni + dhā + kiḥ .) nalikānāmagandhadravyam . samudraḥ . iti rājanirghaṇṭaḥ .. (yathā, devībhāgavate . 3 . 22 . 10 .
     kanyāṃ sukeśīṃ nidhikanyakāsamāṃ mene tadātmānamanuttamañca ..) jīvakauṣadhiḥ . iti śabdacandrikā .. ādhāraḥ . yathā . guṇanidhiḥ . jalanidhiḥ . ityādayaḥ .. cirapranaṣṭasvāmikabhūjātadhanaviśeṣaḥ . iti prāñcaḥ .. ajñātasvāmikaciranikhātasvarṇādi . yathā . adhunā bhūmau ciranikhātasya suvarṇādernidhiśabdavācyasyādhigame vidhimāha .
     rājā labdhvā nidhiṃ dadyāt dbijebhyo'rdhaṃ dbijaḥ punaḥ .
     vidvānaśeṣamādadyāt sarvasyāsau prabhuryataḥ ..
     itareṇa nidhau labdhe rājā ṣaṣṭāṃśamāharet .
     aniveditavijñāto dāpyastaṃ daṇḍameva ca ..
uktalakṣaṇaṃ nidhiṃ rājā labdhārdhaṃ brāhmaṇebhyo dattvā śeṣaṃ koṣe niveśayet . brāhmaṇastu vidbān śrutādhyayanasampannaḥ sadācāro yadi nidhiṃ labheta tadā sarvameva gṛhṇīyāt . yasmādasau sarvasya jagataḥ prabhuḥ . itareṇa tu rājavidbadbrāhmaṇavyatiriktenāvidvadbrāhmaṇakṣattriyādinā nidhau labdhe rājā ṣaṣṭhāṃśamadhigantre dattvā śeṣaṃ nidhiṃ svayamāharet . yathāha vaśiṣṭhaḥ . aprajñāyamānaṃ vittaṃ yo'dhigacchet rājā taddharedadhigantre ṣaṣṭhamāṃśaṃ pradadyāt iti . gautamo'pi nidhyadhigamo rājadhanaṃ na brāhmaṇasyābhirupasyābrahmaṇo'pyākhyātā ṣaṣṭhaṃ aṃśaṃ labhetetyeka iti . anivedita iti kartari niṣṭhā . aniveditaścāsau vijñātaśca rājā ityaniveditavijñātaḥ . yaḥ kaścinnidhiṃ labdhvā rājñe na niveditavān vijñātaśca rājā sa sarvaṃ nidhiṃ dāpyo raṇḍyaśca śaktyapekṣayā . atha nidherapi svāmyāgatyarūpasaṅkhyādibhiḥ svatvaṃ bhāvayati tadā tasmai rājā nidhiṃ dattvā ṣaṣṭhaṃ dvādaśaṃ vāṃśaṃ svayamāharet . yathāha manuḥ .
     mamāyamiti yo brūyānnidhiṃ satyena mānavaḥ .
     tasyādadīta ṣaḍbhāgaṃ rājā dvādaśameva veti ..
     aṃśavikalpastu varṇakālādyapekṣayā veditavyaḥ .
iti mitākṣarāyāṃ vyavahārādhyāyaḥ .. kuverasya navadhā ratnaviśeṣaḥ . tatparyāyaḥ . śevadhiḥ 2 . ityamaraḥ . 1 . 1 . 74 .. sevadhiḥ 3 . iti bharataḥ .. tadbhedā yathā --
     padmo'striyāṃ mahāpadmaḥ śaṅkho makarakacchapau .
     mukundakundanīlāśca varco'pi nidhayo nava ..
iti hārāvalī .. mārkaṇḍeyapurāṇe tu varca iti hitvā aṣṭāveva uktāḥ . iti bharataḥ .. * .. tallakṣaṇaṃ yathā --
     padminī nāma yā vidyā lakṣmīstasyādhidevatā .
     tadādhārāśca nidhayastānme nigadataḥ śṛṇu ..
     tatra padmamahāpadmau tathā makarakacchapau .
     mukundanīlau nandaśca śaṅkhaścaivāṣṭamo nidhiḥ ..
     satyāmṛddhyāṃ bhavantyete sadbhiḥ saha bhavantyamī .
     ete hyaṣṭau samākhyātā nidhayastava kroṣṭuke ! ..
     ebhirālokitaṃ cittaṃ manuṣyasya mahāmate ! .
     yādṛk svarūpaṃ bhavati tanme nigadataḥ śṛṇu ..
     padmo nāma nidhiḥ pūrbaḥ sa yasya bhavati dvija ! .
     sa tasya tatsutānāñca tatprauttrāṇāñca nānyagaḥ ..
     dākṣiṇyasāraḥ puruṣastena cādhiṣṭhito bhavet .
     sattvādhāro mahābhāgo yato'sau sāttviko nidhiḥ ..
     suvarṇaraupyatāmrādidhātūnāñca parigraham .
     karotyatitarāṃ so'tha teṣāñca krayavikrayam ..
     karoti ca yathā yajñān yajvināñca prayacchati .
     sampādayati kāmāṃśca sarvāneva yathākramam ..
     sabhādevaniketāṃśca sa kārayati tanmanāḥ . * .
     sattvādhāro nidhiścānyo mahāpadma iti śrutaḥ ..
     sattvapradhāno bhavati tena cādhiṣṭhito naraḥ .
     karoti padmarāgādiratnānāñca parigraham ..
     samauktikaprabālānāṃ teṣāñca krayavikrayam .
     dadāti yogaśīlebhyasteṣāmāvasathāṃstathā ..
     sa kārayati tacchīlaḥ svayameva ca jāyate .
     tatprasūtāstathāśīlāḥ puttrapauttrakrameṇa ca ..
     pūrbardhimātraḥ saptāsau puruṣāṃśca na muñcati .
     mahāpadmastu viprāṇāṃ yajñe samupajāyate .. * ..
     tāmaso makaro nāma nidhistenāvalokitaḥ .
     puruṣo'tha tamaḥprāyaḥ suśīlo'pi hi jāyate ..
     bāṇakhaḍgarṣṭidhanuṣāṃ carmaṇāñca parigraham .
     daṃśanānāñca kurute yāti maitrīñca rājabhiḥ ..
     dadāti śauryavṛttīnāṃ bhūbhujāṃ ye ca tatpriyāḥ .
     krayavikrayañca śastrāṇāṃ nānyatra prītimeti ca ..
     ekasyaiva bhavatyeṣa narasya na sutānugaḥ .
     dravyārthaṃ dasyuto nāśaṃ saṃgrāme vāpi saṃvrajet .. * ..
     kacchapākhyo nidhiryo'nyo narastenābhivīkṣitaḥ .
     tamaḥpradhāno bhavati yato'sau tāmaso nidhiḥ ..
     vyavahārā na śiṣṭaiśca paṇyajātaṃ karoti ca .
     karmāntānakhilāṃścaiva na viśvasiti kasyacit ..
     samastāni yathāṅgāni nigṛhyānte hi kacchapaḥ .
     tathāvaṣṭabhya ratnāni tiṣṭhatyākulamānasaḥ ..
     na dadāti na vā bhuṅkte tadvināśabhayākulaḥ .
     nidhānamurvyāṃ kurute nidhiḥ so'pyekapuruṣaḥ .. * ..
     rajoguṇamayaścānyo mukundo nāma yo nidhiḥ .
     naro'valokitastena tadguṇo bhavati dvija ! ..
     vīṇāveṇumṛdaṅgādigītavādyaparigraham .
     karoti vādyatāṃ vittaṃ nṛtyatāñca prayacchati ..
     vandimāgadhasūtānāṃ viṭānāṃ lāsyapāṭhinām .
     dadātyaharniśaṃ bhogān bhuṅkte taistu samaṃ dbija ! ..
     kulaṭāsu ratiścāsya bhavatyanyaiśca tadbidhaiḥ .
     prayāti saṅgamekañca sa nidhirbhajate naram .. * ..
     rajaḥsattvamayaścānyo nando nāma mahānidhiḥ .
     upaiti stambhamadhikaṃ narastenāvalokitaḥ ..
     samastadhāturatnānāṃ paṇyavādyādikasya ca .
     pratigrahaṃ karotyeṣa tathaiva krayavikrayam ..
     ādhāraḥ svajanānāñca āgatābhyāgatasya ca .
     sahate nāvamānoktiṃ svalpāmapi mahāmune ! ..
     stūyamānaśca mahatīṃ prītiṃ vadhnāti yacchati .
     yaṃ yamicchati vai kāmaṃ mṛdutvamupayāti ca ..
     bahvyo bhāryā bhavantyasya sūtimatyo'tiśobhanāḥ .
     santatau sapta ca narānnidhirnando'nuvartate ..
     prabardhamāno'nu naramaṣṭabhāgena sattama ! .
     dīrghāyuṣyañca sarveṣāṃ puruṣāṇāṃ prayacchati ..
     bandhūnāmeva bhramaṇaṃ ye ca dūrādupāgatāḥ .
     teṣāṃ karoti vai nandaḥ paraloke na cādṛtaḥ .. * ..
     bhavatyasya na ca snehaḥ sahavāsiṣu jāyate .
     pūrbamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca ..
     tathaiva sattvarajasī yo bibharti mahānidhiḥ .
     sa nīlasaṃjñastatsaṅgī narastacchīlabhāgbhavet ..
     vastrakārpāsadhānyādiphalapuṣpaparigraham .
     muktāvidrumaśaṅkhānāṃ śuktyādīnāṃ mahāmune ! ..
     kāṣṭhādīnāṃ karotyeṣa yaccānyajjalasambhavam .
     krayavikrayamapyeṣāṃ nānyatra ramate manaḥ ..
     taḍāgān puṣkariṇyaśca tathārāmān karoti ca .
     bandhañca saritāṃ vṛkṣāṃstathā ropayate naraḥ ..
     anulepanapuṣpādibhogabhuk vāpi jāyate .
     tripauruṣaścāpi nidhirnīlo nāmeti viśrutaḥ ..
     rajastamomayaścānyaḥ śaṅkhasaṃjño hi yo nidhiḥ .
     tenāpi nīyate vipra ! tadguṇatvaṃ nidhīśvaraḥ ..
     ekasyaiva bhavatyeṣa naraṃ nānyamupaiti ca .
     yasya śaṅkho nidhistasya svarūpaṃ kroṣṭuke ! śṛṇu ..
     eka evātmanā sṛṣṭamannaṃ bhuṅkte tathāmbaram .
     kadannabhuk parijano na ca śobhanavastrabhṛt ..
     na dadāti suhṛdbhāryāsutapauttrasnuṣādiṣu .
     svapoṣaṇaparaḥ śaṅkhī naro bhavati sarvadā ..
     ityete nidhayaḥ khyātā narāṇāmarthadevatāḥ ..
     miśrāvalokino miśrasvabhāvaphaladāyinaḥ .
     yathākhyātaḥ svabhāvastu bhavatyekavilokanāt .
     sarveṣāmādhipatye ca śrīreṣāṃ dvija padminī ..
iti mārkaṇḍeyapurāṇe 68 adhyāye nidhilakṣaṇam .. (pauravavaṃśīyanṛpaviśeṣaḥ . ayaṃ hi daṇḍapāṇeḥ puttraḥ . matsyapurāṇādimate nirāmitranāmnā vikhyātaḥ . 50 . 87 .. yathā, rājāvalyāṃ prathamaparicchede .
     bubhuje pṛthivīmenāṃ daṇḍapāṇirmahābalaḥ .
     rājāsane tataḥ so'pi sthāpayitvā nidhiṃ sutam ..
     smarannārāyaṇaṃ devaṃ tapase sa vanaṃ yayau .
     nighistu vidhivadrājyaṃ cakāra nītipaṇḍitaḥ ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 17 .
     sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ..
     pralayakāle'smin sarvaṃ nidhīyate iti nidhiḥ . iti tadbhāṣye śaṅkaraḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 43 .
     śruvahastaḥ surūpaśca tejastejaskaro nidhiḥ ..)

nidhināthaḥ, puṃ, (nidhīnāṃ nāthaḥ .) kuveraḥ . iti trikāṇḍaśeṣaḥ .. nidhīśaḥ . nidhīśvaraḥ . nidhiprabhuḥ . ityādayaḥ ..

nidhuvanaṃ, klī, (nitarāṃ dhuvanaṃ hastapadādikampanaṃ yatra .) maithunam . ityamaraḥ . 2 . 7 . 57 .. (yathā, śiśupālavadhe . 11 . 18 .
     animiṣamavirāmārāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya .
     idamudavasitānāmasphuṭālokasampat nayanamiva sanidraṃ dhūrṇate daipamarciḥ ..
) narma . keliḥ . iti śabdaratnāvalī .. (nitarāṃ dhuvanaṃ kampanam .) kampaḥ . iti medinī . ne, 188 ..

nidhyānaṃ, klī, (ni + dhyai + lyuṭ .) darśanam . ityamaraḥ . 3 . 2 . 31 ..

nidhvānaḥ, puṃ, (ni + dhvana śabde + ghañ .) śabdaḥ . iti śabdaratnāvalī ..

ninadaḥ, puṃ, (ni + nada + nau gadanadapaṭhasvanaḥ . 3 . 3 . 64 . iti ap .) śabdaḥ . ityamaraḥ . 1 . 6 . 22 .. (yathā, devībhāgavate . 3 . 22 . 37 .
     śṛṇvantu tūryaninadān kila vādyamānān ..)

ninādaḥ, puṃ, (ni + nada + pakṣe ghañ .) śabdaḥ . ityamaraḥ . 1 . 6 . 22 .. (yathā, rāmāyaṇe . 2 . 34 . 19 .
     strīsahasraninādaśca saṃjajñe rājaveśmani ..)

nindakaḥ, tri, (nindati tacchīlaḥ . nidi kutsāyām + nidihiṃseti . 3 . 2 . 146 . iti vuñ .) nindākārakaḥ . yathā --
     na bhārāḥ parvatā bhārā na bhārāḥ saptasāgarāḥ .
     nindakā hi mahābhārā bhārā viśvāsaghātakāḥ ..
iti karmalocanam ..

nindatalaḥ, tri, (nindaṃ nindārhaṃ talaṃ hastatalaṃ yasya .) ninditahastaḥ . iti śabdaratnāvalī ..

nindanaṃ, klī, (nidi kutsāyām + bhāve lyuṭ .) nindā . iti śabdaratnāvalī ..

nindā, strī, (nindanamiti . nidi + gurośca halaḥ . 3 . 3 . 103 . iti striyāṃ aḥ .) apavādaḥ . duṣkṛtiḥ . iti śabdaratnāvalī .. nindanam . tatparyāyaḥ . avarṇaḥ 2 ākṣepaḥ 3 nirvādaḥ 4 parīvādaḥ 5 apavādaḥ 6 upakrośaḥ 7 jugupsā 8 kutsā 9 garhaṇam 10 . ityamaraḥ .. garhā 11 kutsanam 12 parivādaḥ 13 jugupsanam 14 apakrośaḥ 15 bhartsanam 16 avavādaḥ 17 . iti śabdaratnāvalī .. garhaṇā 18 dhikkriyā 19 . iti hemacandraḥ .. (yathā, manuḥ . 2 . 200 .
     guroryatra parīvādo nindā vāpi pravartate .
     karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ ..
) harakeśavabhaktādinindāyāṃ doṣo yathā --
     harakeśavayorbhaktaṃ ye ca nindanti pāpinaḥ .
     bhūdevān brāhmaṇāṃścaiva svagurūṃśca pativratāḥ ..
     yatibhikṣukabrahmacārisṛṣṭibījān surāṃstathā .
     pacyante kālasūtre te yāvaccandradivākarau ..
     śleṣmamūtrapurīṣeṣu śerate te divāniśam .
     bhakṣitāḥ kīṭanikaraiḥ śabdaṃ kurvanti kātarāḥ ..
     ye nindanti ca brahmāṇaṃ sraṣṭāraṃ jagatāṃ gurum .
     śivaṃ surāṇāṃ pravaraṃ durgāṃ lakṣmīṃ sarasvatīm ..
     sītāñca tulasīṃ gaṅgāṃ vedāṃśca vedamātaram .
     vrataṃ tapasyāṃ pūjāñca mantraṃ mantrapradaṃ gurum ..
     te pacyante'ndhakūpe vai cāyuṣo'rdhaṃ vidheraho .
     bhakṣitāḥ sarpasaṃghaiśca śabdaṃ kurvanti santatam ..
     yo nindanti hṛṣīkeśaṃ devasāmyaṃ vidhāya ca .
     viṣṇubhaktipradañcaiva purāṇañca śruteḥ param ..
     rādhāṃ tadaṅgajā gopīrbrāhmaṇāṃśca sadāccitān .
     te pacyante'vaṭe deva ! vidhāturāyuṣā samam ..
     adhomukhā ūrdhvajaṅghā sarpasaṃghaiśca veṣṭitāḥ .
     bhakṣitā vikṛtākāraiḥ kīṭaiḥ sarpaiḥ samāhṛtaiḥ ..
     atīvakātarā bhītāḥ śabdaṃ kurvanti santatam .
     śleṣmamūtrapurīṣāṇi dhruvaṃ bhakṣanti kṣobhitāḥ ..
     ulkāṃ dadati ruṣṭāśca tanmukhe yamakiṅkarāḥ .
     trisandhyaṃ tarjanaṃ kṛtvā kurvanti daṇḍatāḍanam ..
     kurvanti mūtrapānañca prahāraistṛṣitā bhiyā .
     tadā kalpāntare sraṣṭuṃ sṛṣṭeśca prathame punaḥ ..
     teṣāṃ bhavet pratīkāra ityāha kamalodbhavaḥ .
     paranindā vināśāya svanindā yaśase param ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 40 . 41 aḥ ..
     vedanindāratān martyān devanindāratāṃstathā .
     dvijanindāratāṃścaiva manasāpi na cintayet ..
     na cātmānaṃ praśaṃsedbā paranindāñca varjayet .
     vedanindāṃ devanindāṃ prayatnena vivarjayet ..
     yastu devānṛṣīṃścaiva vedaṃ yā nindati dvijaḥ .
     na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ ! ..
     nindayedvai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam .
     kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ ..
     tūṣṇīmāsīta nindāyāṃ na brūyāt kiñciduttaram .
     karṇau pidhāya gantavyaṃ na cainānavalokayet ..
     varjayedvai pareṣāntu gṛheṣu garhaṇāṃ budhaḥ .
     na nindedyoginaḥ siddhān vratino vā yatīṃstathā ..
     devatāyatanaṃ prājño devānāmākṛtintathā ..
iti kaurme upavibhāge 15 adhyāyaḥ ..

nindāstutiḥ, strī, (nindayā stutiḥ .) vyājastutiḥ . yathā --
     nindāstutibhyāṃ vācyābhyāṃ gamyatve stutinindayoḥ . nindayā stutirgamyatve vyājena stutiriti ca vyutpattyā vyājastutiḥ . iti sāhityadarpaṇaḥ . api ca .
     yadi nindanniva stauti vyājastutirasau matā . udāharaṇam .
     tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī .
     tvayā rājñāpi saiveyaṃ jitā mābhūnmadastava ..
iti daṇḍī .. kathamavanipa ! darpo yanniśātāsidhārādalanagalitamūrdhnāṃ vidbiṣāṃ svīkṛtā śrīḥ . nanu tava nihatārerapyasau kinna nītā tridivamapagatāṅgairvallabhā kīrtirebhiḥ .. ityādau nindāstutivapuṣā svarūpasya . iti kāvyaprakāśaḥ ..

ninditaḥ, tri, (nindāsya jāteti . nindā +
     tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 6 . iti itac .) nindāyuktaḥ . tatparyāyaḥ . dhikkṛtaḥ 2 apadhvastaḥ 3 nirbhartsitaḥ 4 . iti jaṭādharaḥ .. (yathā, devībhāgavate . 4 . 7 . 49 .
     madhu paśyati mūḍhātmā prapātaṃ naiva paśyati .
     karoti ninditaṃ karma narakānna bibheti ca ..
)

ninduḥ, strī, nindyate'prajastvenāsau . nidi kutsāyāmityādau auṇādika upratyayaḥ . mṛtavatsā . iti hemacandraḥ . 3 . 195 ..

nipaḥ, puṃ klī, (niyataṃ pibatyaneneti . ni + pā + ghañarthe kaḥ .) kalasaḥ . ityamaraḥ . 2 . 9 . 32 .. kadambavṛkṣe, puṃ . iti śabdacandrikā ..

nipaṭhaḥ, puṃ, (nipaṭhanamiti . ni + paṭha + nau gadanadapaṭhasvanaḥ . 3 . 3 . 64 . iti ap .) pāṭhaḥ . ityamaraḥ . 3 . 2 . 29 ..

nipatyā, strī, (nipatatyasyāmiti . ni + pata +
     saṃjñāyāṃ samajaniṣadanipateti . 3 . 3 . 99 . iti kyap . tataṣṭāp .) yuddhabhūmiḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (picchilā bhūmiḥ . iti siddhāntakaumudī ..)

nipākaḥ, puṃ, (niyamena pacanamiti . ni + paca + ghañ .) pākaḥ . iti śabdaratnāvalī ..

nipāṭhaḥ, puṃ, (ni + paṭha + pakṣe ghañ .) paṭhanam . ityamaraḥ . 3 . 2 . 29 ..

nipātaḥ, puṃ, (nitarāṃ patanamiti . ni + pata + ghañ .) mṛtyuḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 5 . 122 . 9 .
     saṅgareṣu nipāteṣu tathāpadvyasaneṣu ca ..) patanam . yathā, ānandalaharyām . 57 .
     vane vā harmye bā samakaranipāto himakaraḥ ..

nipātanaṃ, klī, (nipātyate'neneti . ni + pata + ṇic + karaṇe lyuṭ .) khalīkāraḥ . iti bharataḥ .. adhonayanam . iti sarvasvam . tatparyāyaḥ . avanāyaḥ 2 . ityamaraḥ . 3 . 2 . 29 .. niyātanam 3 . iti nayanānandaḥ .. vyākaraṇalakṣaṇānutpannapadasādhanam . yathā, nipātanādiṣṭasiddhiḥ . yallakṣaṇenānutpannaṃ tat sarvaṃ nipātanāt siddhamiti bhāṣyam .. nipātalakṣaṇaṃ yathā, varṇāgamo varṇaviparyayaśca dvau cāparau varṇavikāranāśau . dhātostadarthātiśayena yogastaducyate pañcavidhaṃ niruktam .. iti prāñcaḥ . iti durgādāsaḥ .. tadyathā --
     varṇāgamo gavendrādau siṃhe varṇaviparyayaḥ .
     ṣoḍaśādau vikāraḥ syāt varṇanāśaḥ pṛṣodare ..
iti kalāpapañjī ..

nipānaṃ, klī, (nipīyate asminniti . ni + pā + ādhāre lyuṭ .) kūpasamīpaśilādinibaddhapaśupānārthakṛtakūpoddhṛtāmbusthānam . iti bharataḥ .. tatparyāyaḥ . āhāvaḥ . ityamaraḥ . 1 . 10 . 26 .. nipānakam 3 . iti śabdaratnāvalī .. godohanapātram . iti trikāṇḍaśeṣaḥ .. (jalāśayamātram . yathā, viṣṇusaṃhitāyām . 64 . 1 .
     paranipāneṣu na snānamācaret ..)

nipuṇaḥ, tri, (ni + puṇaṃ rāśīkaraṇe + ka .) kāryakṣamaḥ . (yathā, nāgānande sūtradhāroktiḥ .
     śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī .. anyacca, devībhāgavate . 1 . 5 . 59 .
     na te rūpaṃ vettuṃ sakalabhuvane ko'pi nipuṇo na nāmnāṃ saṃkhyāṃ te kathitumiha yogyo'sti puruṣaḥ ..) tatparyāyaḥ . pravīṇaḥ 2 abhijñaḥ 3 vijñaḥ 4 niṣṇātaḥ 5 śikṣitaḥ 6 vaijñānikaḥ 7 kṛtamukhaḥ 8 kṛtī 9 kuśalaḥ 10 . ityamaraḥ . 3 . 1 . 4 .. saṃkhyāvān 11 matimān 12 kuśāgrīyamatiḥ 13 kṛṣṭiḥ 14 viduraḥ 15 budhaḥ 16 dakṣaḥ 17 nediṣṭhaḥ 18 kṛtadhīḥ 19 sudhīḥ 20 vidvān 21 kṛtakarmā 22 vicakṣaṇaḥ 23 vidagdhaḥ 24 caturaḥ 25 prauḍhaḥ 26 boddhā 27 viśāradaḥ 28 sumedhāḥ 29 sumatiḥ 30 tīkṣṇaḥ 31 prekṣāvān 32 vibudhaḥ 33 vidan 34 . iti rājanirghaṇṭaḥ .. vijñānikaḥ 35 kuśalī 36 . iti śabdaratnāvalī ..

niphalā, strī, (nivṛttaṃ phalaṃ yasyāḥ .) jyotiṣmatī . iti bhāvaprakāśaḥ .. (jyotiṣmatīśabde'syā guṇādayo vyākhyātāḥ ..)

niphenaṃ, klī, (nivṛttaḥ pheno yasmāditi .) aphenam . iti rājanirghaṇṭaḥ ..

nibandhaṃ, klī, (nitarāṃ bandhaḥ tānalayādisahitabandhanaṃ yatra .) gītam . iti śabdaratnāvalī ..

nibandhaḥ, puṃ, (nivadhnātīti . ni + bandha ghañ .) ānāharogaḥ . granthasya vṛttiḥ . iti hemacandraḥ .. nimbavṛkṣaḥ . iti jaṭādharaḥ .. bandhanam . yathā --
     daivī sampadvimokṣāya nibandhāyāsurī matā .. iti śrībhagavadgītā .. (yathā, bhāgavate . 6 . 2 . 46 .
     nātaḥparaṃ karmanibandhakṛntanaṃ mumukṣatāṃ tīrthapadānukīrtanāt ..)

nibandhanaṃ, klī, (nivadhyate'nenāsmin vā . ni + bandha lyuṭ .) hetuḥ . iti hemacandraḥ .. upanāhaḥ . sa tu vīṇātantrīnibandhanordhvabhāgaḥ . ityamaraḥ . 1 . 7 . 7 .. (ni + bandha + bhāve lyuṭ .) bandhanañca ..

[Page 2,884b]
nibandhā, [ṛ] puṃ, nibandhakartā . granthakartā . iti vyākaraṇam ..

nibandhitaḥ, tri, baddhaḥ . nibandho'sya jātaḥ ityatha itattpratyayaniṣpannaḥ ..

nibarhaṇaṃ, klī, (nibarhate iti . ni + barha + lyuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 112 .. (yathā, mākaṇḍayapurāṇe . 92 . 22 .
     yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam ..)

nibhaḥ, tri, (niyataṃ bhātīti . ni + bhā + ka .) sadṛśaḥ . ityamaraḥ . 2 . 10 . 38 .. (yathā, raghuvaṃśe . 10 . 9 .
     prabuddhapuṇḍarīkākṣaṃ bālātapanibhāṃśukam .
     divasaṃ śāradamiva prārambhasukhadarśanam ..
) prakāśaḥ . vyāje, puṃ . iti śabdaratnāvalī ..

nibhālanaṃ, klī, (ni + bhala + ṇic + bhāve lyuṭ .) darśanam . iti trikāṇḍaśeṣaḥ ..

nibhūtaṃ, tri, (ni + bhū + kta .) atītam . bhūtakālaḥ . iti rājanirghaṇṭaḥ ..

nibhṛtaḥ, tri, (ni + bhṛ + kta .) vinītaḥ . nirjanaḥ . yathā --
     nibhṛtanikuñjagṛhaṃ gatayā niśi rahasi nilīya vasantam . iti śrījayadevaḥ . 2 . 11 .. (astamayāsannaḥ . yathā, raghuvaṃśe . 8 . 15 .
     nabhasā nibhṛtendunā tulāmuditārkeṇa samāruroha tat ..)

nimajjathuḥ, puṃ, (ni + masja + athuc .) śayanam . yathā, bhaṭṭiḥ .
     talpe kāntāntaraiḥ sārdhaṃ manye'haṃ dhiṅnimajjathum ..

nimajjanaṃ, klī, (nimajjyate'neneti . ni + masja + bhāve lyuṭ .) snānam . avagāhanam . yathā,
     nāsti janyajanakavyatibhedaḥ satyamannajanito janadehaḥ .
     vīkṣya vaḥ khalu tanumamṛtādāṃ dṛṅnimajvanamavaimi sudhāyām ..
iti naiṣadhe pañcamasargaḥ ..

nimantraṇaṃ, klī, (nimantryate iti . ni + mantra + lyuṭ .) niyojanaviśeṣaḥ . atra yasyākaraṇe pratyavāyastannimantraṇam . yathā, iha bhuñjīta bhavān . yasyākaraṇe pratyavāyo na syāt tadāmantraṇam . yathā, iha śayīta bhavān . iti nimantraṇāmantraṇayorbhedaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

nimayaḥ, puṃ, (nimīyate'neneti . ni + mi + erac . 3 . 3 . 56 . ityac .) vinimayaḥ . ityamaraḥ . 2 . 1 . 90 .. (yathā, mahābhārate . 12 . 78 . 7 .
     pakvenāmasya nimavaṃ na praśaṃsanti sādhavaḥ .
     nimayet bhakvamāmena bhojanārthāya bhārata ! ..
)

nimiḥ, puṃ, ikṣvākurājaputtraḥ . tasya nimeṣe sthitikāraṇaṃ yathā --
     nimirnāma nṛpaḥ strībhiḥ purā dyūtamadīvyata .
     tatrāntare'bhyājagāma vaśiṣṭho brahmasambhavaḥ ..
     tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam .
     viretāstvaṃ bhavasveti śaptastenāpyasau punaḥ ..
     anyonyaśāpācca tayorviśarīre vicetasī .
     jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim ..
     atha brahmaṇa ādeśāllocaneṣu vasannimiḥ .
     nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada ..
iti matsyapurāṇe 55 adhyāyaḥ .. * .. matāntaraṃ yathā -- nimiḥ sahasrasaṃvatsaraṃ satramārebhe . vaśiṣṭhañca hotāraṃ varayāmāsa . tamāha vaśiṣṭhaḥ . ahamindreṇa pañcavarṣaśataṃ yāgārthaṃ prathamataraṃ vṛtaḥ . āgatastavāpi ṛtvig bhaviṣyāmītyukte so'pi tatkālamevānyairgotamādibhiryāgamakarot . samāpte cāmarapatiyāge tvarāvān vaśiṣṭha ājagāma . tatkarmakartṛtvaṃ gotamasya dṛṣṭvā ayaṃ videho bhaviṣyatīti śāpaṃ dadau . nimeḥ śarīraṃ sadyo mṛtamiva tasthau . yajñasamāptau bhāgagrahaṇāyāgatān devān ṛtvija ūcuḥ . yajamānāya varo dīyatāmiti . devaiśca chandito nimirāha . nahyetāvati jagatyanyadduḥkhamasti yaccharīrātmanorviyoge bhavati . tadahamicchāmi sakalalocaneṣu vastum . na punaḥ śarīragrahaṇaṃ kartumityevamukte devairasāvaśeṣabhūtānāṃ netreṣvāsāṃ kāritaḥ . tato bhūtānyunmeṣanimeṣaṃ cakruḥ . iti viṣṇupurāṇe 4 aṃśe 5 adhyāyaḥ ..

nimittaṃ, klī, (ni + mid + kta . saṃjñāpūrbakatvānna natvam .) hetuḥ . (yathā, devībhāgavate . 1 . 18 . 5 .
     kiṃ nimittaṃ mahābhāga ! niḥspṛhasya ca māṃ prati .
     jātaṃ hyāgamanaṃ brūhi kāryaṃ tanmunisattama ! ..
) cihnam . ityamaraḥ . 3 . 3 . 76 .. śakunaḥ . yathā, nimittāni ca paśyāmi viparītāni keśava ! . iti śrībhagavadgītā ..

nimittakaṃ, klī, (nimitta + saṃjñāyāṃ kan .) nimittaniścayādāgatam . cumbanam . iti śabdamālā .. nimittañca ..

nimittakāraṇaṃ, klī, (nimittaṃ kāraṇam .) samavāyikāraṇāsamavāyikāraṇābhyāṃ bhinnam . tṛtīyakāraṇam . yathā . ghaṭaṃ prati kulāladaṇḍacakrasalilasūtrādi . iti bhāṣāparicchedasiddhāntamuktāvalyau ..

nimittakṛt, puṃ, (nimittaṃ svarutena śubhāśubhaśakunaṃ karotīti . kṛ + kvip .) kākaḥ . iti rājanirghaṇṭaḥ ..

nimittavit, [d] puṃ, (nimittaṃ śubhāśubhalakṣaṇaṃ vettīti . vid + kvip .) daivajñaḥ . gaṇakaḥ . iti hemacandraḥ . 3 . 146 ..

nimiṣaḥ, puṃ, viṣṇuḥ . yathā, mahābhārate . 1 . 149 . 36 .
     nimiṣo'nimiṣaḥ śragvī vācaspatirudāradhīḥ .. (nimiṣatīti . ni + miṣa + igupadheti . 3 . 1 . 135 . iti kaḥ .) kālaviśeṣaḥ . cakṣurnimīlanam . iti medinī . ṣe, 39 .. (yathā, mahābhārate . 1 . 189 . 19 .
     sajyañca cakre nimiṣāntareṇa śarāṃśca jagrāha daśārdhasaṃṅkhyān .. vartmagatarogaviśeṣaḥ . yathā, suśrute uttaratantre 3 adhyāye .
     nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ .
     cālayedativartmāni nimiṣaḥ sa gado mataḥ ..
)

nimīlanaṃ, klī, (nimīlatyaneneti . ni + mīla + karaṇe lyuṭ .) maraṇam . (ni + mīla + bhāve lyuṭ .) nimeṣaḥ . iti hemacandraḥ . 3 . 242 .. (yathā, kalāvilāse . 1 . 47 .
     nayananimīlanamūlaḥ suciraṃ snānārdracūlajalasiktaḥ .
     dambhataruḥ śucikusumaḥ sukhaśataśākhāśataiḥ phalitaḥ ..
kālaviśeṣaḥ . yathā, sūryasiddhānte . 4 . 17 .
     tadvadeva vimardārdhanāḍikāhīnasaṃyute .
     nimīlanonmīlanākhye bhavetāṃ sakalagrahe ..
)

nimīlikā, strī, (nimīlayatīti . ni + mīla + ṇic + ṇvul . ṭāpi ata itvam .) vyājaḥ . iti śabdaratnāvalī .. (yathā, rājataraṅgiṇyām . 6 . 73 .
     nītasya maṇḍaleśatvaṃ velāvittasya bhūbhujā .
     devīḥ kāmayamānasya cakre gajanimīlikā ..
) nimīlanañca ..

nimeyaḥ, puṃ, (nimīyate parimīyate iti . ni + mā māne + aco yat . 3 . 1 . 97 . iti yat . īt yati . 6 . 4 . 65 . iti īt .) naimeyaḥ . parīvartaḥ . ityamaraṭīkāyāṃ bharataḥ .. (parivartanīye, tri . yathā, mahābhārate . 13 . 51 . 9 .
     nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha ! .
     dīyatāṃ sadṛśaṃ mūlyamamātyaiḥ saha cintaya ..
)

nimeṣaḥ, puṃ, (ni + miṣa + bhāve ghañ .) pakṣmaspandanakālaḥ . palak iti bhāṣā .. tatparyāyaḥ . nimiṣaḥ 2 dṛṣṭinimīnalam 3 . iti śabdaratnāvalī .. puṃso yāvatkālamakṛtrimanetravikāśānantaraṃ pakṣmākuñcanaṃ jāyate sa nimeṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. * ..
     akṣipakṣmaparikṣepo nimeṣaḥ parikīrtitaḥ .
     dbau nimeṣau truṭirnāma dve truṭī tu lavaḥ smṛtaḥ ..
ityagnipurāṇam .. (pakṣmaspandanam . yathā, raghuḥ . 2 . 19 .
     papau nimeṣālasapakṣmapaṅktirupoṣitābhyāmiva locanābhyām .. rogaviśeṣaḥ . yathā, suśrute cikitsitasthāne . 39 adhyāye .
     netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ kāsaṃ prajāgaram .
     labhate dantacālañca tāṃstāṃścānyānupadravān ..
svanāmakhyātayakṣaviśeṣaḥ . iti nīlakaṇṭhaḥ .. yathā, mahābhārate . 1 . 32 . 19 .
     ulūkaśvasanābhyāñca nimeṣeṇa ca pakṣirāṭ .
     prarujena ca saṃgrāmaṃ cakāra pulinena ca ..
)

nimeṣakṛt, strī, (nimeṣaṃ karotīti . kṛ + kvip . yadvā, kṛ + bhāve kvip . nimeṣe nimeṣamātrakāle kṛt sphuraṇakāryaṃ yasyāḥ .) vidyut . iti śabdamālā ..

nimeṣaruk, [c] puṃ, (nimeṣeṇa nimeṣakālaṃ vyāpyetyarthaḥ rocate dīpyate iti . ruc dīptau + kvip .) khadyotaḥ . iti trikāṇḍaśeṣaḥ ..

nimnaṃ, tri, nikṛṣṭā mnā abhyāsaḥ śīlamatra . (yadvā, nikṛṣṭaṃ mnātīti . mnā + kaḥ .) nīcam . nicu iti nāvāla iti ca bhāṣā .. tatparyāyaḥ . gabhīram 2 gambhīram 3 . ityamaraḥ . 1 . 10 . 15 .. gabhīrakam 4 . iti śabdaratnāvalī .. (yathā, kumāre . 5 . 5 .
     ka īpsitārthasthiraniścayaṃ manaḥ payaśca nimnābhimukhaṃ pratīpayet .. puṃ, anamitraputtraḥ . sa tu satrājitaprasenayoḥ pitā . yathā, bhāgavate . 9 . 24 . 12 .
     śinistasyānamitraśca nimno'bhūdanamitrataḥ .
     satrājitaḥ prasenaśca nimnasyāthāsatuḥ sutau ..
)

nimnagā, strī, (nimnaṃ gacchatīti . gama + ḍa . ṭāp .) nadī . ityamaraḥ . 1 . 10 . 30 .. (yathā, manuḥ . 9 . 22 .
     yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi .
     tādṛgguṇā sā bhavati samudreṇeva nimnagā ..
) nīcagāmini, tri ..

nimbaḥ, puṃ, (nimbati svāsthyaṃ dadātīti . nimba + ac .) vṛkṣaviśeṣaḥ . nim iti bhāṣā . tatparyāyaḥ . ariṣṭaḥ 2 sarvatobhadraḥ 3 hiṅguniryāsaḥ 4 mālakaḥ 5 picumardaḥ 6 . ityamaraḥ . 2 . 4 . 62 .. arkapādapaḥ 7 . iti hemacandraḥ .. kaiṭaryaḥ 8 varatvacaḥ 9 chardighnaḥ 10 . iti ratnamālā .. prabhadraḥ 11 pāribhadrakaḥ 12 kākaphalaḥ 13 kīreṣṭaḥ 14 netā 15 sumanāḥ 16 viśīrṇaparṇaḥ 17 yavaneṣṭaḥ 18 pītasārakaḥ 19 śītaḥ 20 . iti rājanirghaṇṭaḥ .. picumandaḥ 21 tiktakaḥ 22 . iti bhāvaprakāśaḥ .. kokaṭaḥ 23 śūkamālakaḥ 24 . iti jaṭādharaḥ .. asya guṇāḥ . śītatvam . tiktatvam . kaphavraṇakrimivamiśophaśāntikāritvam . balāsabahuvidhapittadoṣahṛdayavidāhanāśitvañca . iti rājanirghaṇṭaḥ .. laghutvam . bhrāhitvam . kaṭupākitvam . agnivātakāritvam . ahṛdyatvam . bhramatṛṭkāsajvarārucicchardikuṣṭhahṛllāsamehanāśitvañca . tatpatraguṇāḥ . netrahitakāritvam . kṛmipittaviṣasarvārocakakuṣṭhanāśitvam . vātalatvam . kaṭupākitvañca . tatphalaguṇāḥ . rase tiktatvam . pāke kaṭutvam . bhedanatvam . snigdhatvam . laghutvam . uṣṇatvam . kuṣṭhagulmārśaḥkṛmimehanāśitvañca .
     nimbaḥ śīto laghurgrāhī kaṭupāko'gnivātanut .
     ahṛdyaḥ śramatṛṭkāsajvarārucikṛmipraṇut ..
     vraṇapittakaphacchardikuṣṭhahṛllāsamehanut .
     nimbapatraṃ smṛtaṃ netryaṃ kṛmipittaviṣapraṇut ..
     vātalaṃ kaṭupākañca sarvārocakakuṣṭhanut .
     naimbaṃ phalaṃ rase tiktaṃ pāke tu kaṭu bhedanam ..
     snigdhaṃ laghūṣṇaṃ kuṣṭaghnaṃ gulmārśaḥkṛmimehanut ..
iti bhāvaprakāśaḥ .. * .. tattailaguṇāḥ . nātyuṣṇatvam . kṛmikuṣṭhakaphatvagdoṣavraṇakaṇḍūtiśophahāritvam . pittalatvañca . iti rājanirghaṇṭaḥ .. * ..
     nimbaṃ pittakaphacchardivraṇahṛllāsakuṣṭhanut . nimbapatraṃ iti vā pāṭhaḥ .. * ..
     karañjanimbajaphalaṃ kṛmikuṣṭhapramehajit .
     nimbatailantu kuṣṭhaghnaṃ tiktaṃ kṛmiharaṃ param ..
iti rājavallabhaḥ .. atha mahānimbaḥ . vakāīna iti hindībhāṣā .. tatparyāyaguṇāḥ . yathā, bhāvaprakāśe .
     mahānimbaḥ smṛto drekā ramyako viṣamuṣṭikaḥ .
     keśamuṣṭirnimbarakaḥ kāmukaḥ kṣīra ityapi ..
     mahānimbo himo rūkṣastikto grāhī kaṣāyakaḥ .
     kaphapittakṛmicchardikuṣṭhahṛllāsaraktajit ..
     pramehaśvāsagulmārśomūṣikāviṣanāśanaḥ ..
(ṣaṣṭhyāṃ tithau tadbhakṣaṇe tiryakyonitvaṃ syāt . iti tithitattvam ..)

nimbakaḥ, puṃ, (nimba eva . svārthe kan .) nimbavṛkṣaḥ . iti bhūriprayogaḥ .. (ṣaṣṭhyāṃ tadbhakṣaṇaniṣedho yathā, tithitattve .
     kalaṅkī jāyate vilve tiryagyoniśca nimbake ..)

nimbataruḥ, puṃ, (nimba iva tarurvṛkṣaḥ .) mandāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 26 ..

nimbabījaḥ, puṃ, (nimbasya bījamiva bījaṃ yasya .) rājādanīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ni(mbu)mbūkaṃ, klī, (nimbati siñcatīva raseneti . nimba secane + bāhulakāt ūḥ pākṣiko hrasvaśca . tataḥ kan .) vṛkṣaviśeṣaḥ . kāgjī levu iti bhāṣā .. tatparyāyaḥ . amlajambīraḥ 2 vahniḥ 3 dīptaḥ 4 vahnibījaḥ 5 amlasāraḥ 6 dantāghātaḥ 7 śodhanaḥ 8 jantumārī 9 nimbūḥ 10 rocanaḥ 11 . (yathā, bhāvaprakāśe pūrbakhaṇḍe 1 bhāge .
     nimbaḥ strī nimbakaṃ klīve nimbūkamapi kīrti tam ..) tatphalaguṇāḥ . amlarasatvam . kaṭutvam . uṣṇatvam . gulmāmavātakāsakaphārtikaṇṭhavicchardiharatvam . āgnavṛddhikāritvam . cakṣuṣyatvam . paripakve atīva rucyatvañca . iti rājanirghaṇṭaḥ .. pācanatvam . laghutvam . kṛmisamūhodaragrahanāśitvam . tīkṣṇatvam . vātapittakaphaśūlino hitatvam . kaṣṭanaṣṭarucirocanatvam . tridoṣavahnikṣayavātaroganipīḍitānāṃ viṣavihvalānāṃ malagrahe baddhagude visūcikāyāñca pradeyam . iti bhāvaprakāśaḥ .. * ..
     bhāgaikaṃ nimbujaṃ toyaṃ ṣaḍbhāgaṃ śarkarodakam .
     laṃvaṅgamariconmiśraṃ pānakaṃ pānakottamam ..
     nimbūphalabhavaṃ pānamatyamlaṃ vātanāśanam .
     vahnidīptikaraṃ rucyaṃ samastāhārapācakam ..
iti rājanirghaṇṭaḥ ..

niyataḥ, tri, (ni + yama + ktaḥ .) saṃyataḥ . yathā,
     kārtike śuklapakṣasya dvitīyāyāṃ narādhipa ! .
     puṣpāhāro varṣamekaṃ tatraiva niyatātmavān ..
iti bhaviṣyapurāṇe dbitīyakalpaḥ .. (sevāparaḥ . yathā, rāmāyaṇe . 1 . 2 . 7 .
     prāyacchata munestasya valkalaṃ niyato guroḥ ..) nityaḥ . yathā --
     anyathāsiddhiśūnyasya niyatā pūrbavartitā .
     kāraṇatvaṃ bhavettasya traividhyaṃ parikīrtitam ..
iti bhāṣāparicchede . 16 .. (yathā ca kaścit .
     candre lakṣmīḥ prabhā sūrye gatirvāyau bhuvi kṣamā .
     etattu niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ ..
nipūrbayamadhātorbaddhārthakatvāt baddho'pi . yathā, niyatāñjaliḥ .. saṃyuktaḥ . vāsaktaḥ . yathā, mahābhārate . 1 . 134 . 59 .
     pratijñāmātmano rakṣan satye ca niyataḥ sadā ..)

niyatiḥ, strī, (niyamyate ātmā anayeti . ni + yama + karaṇe ktin .) bhāgyam . daivam . ityamaraḥ . 1 . 4 . 28 .. (yathā, māghe . 4 . 34 .
     āsāditasya tamasā niyaterniyogādākāṅkṣataḥ punarapakramaṇena kālam ..) niyamaḥ . iti medinī . te, 120 .. (caturdaśadhāriṇīdevayoṣidgaṇānāmanyatamā . iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ ..)

niyatī, strī, (niyamyate kālo yayā . ni + yama + ktic . vā ṅīṣ .) durgā . yathā --
     smṛtiḥ saṃsmaraṇāddevī niyatī ca niyāmatā .. iti devīpurāṇe niruktādhyāyaḥ ..

niyatendriyaḥ, tri, (niyatāni saṃyatāni indriyāṇi yena .) saṃyatendriyaḥ . indriyadamanaśīlaḥ . yathā, mārkaṇḍeye . 84 . 8 .
     abhyasyase suniyatendriyatattvasāraiḥ ..

niyantā, [ṛ] puṃ, (niyacchati aśvādīniti . ni + yama + tṛc .) sārathiḥ . ityamaraḥ . 2 . 8 . 59 .. (yathā, mahābhārate . 7 . 13 . 22 .
     sa niyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 105 .
     aparājitaḥ sarvasaho niyantā niyamo yamaḥ ..) tri, śāstā . yathā, raghuḥ . 1 . 17 .
     rekhāmātramapi kṣugpādāmanorvatma naḥ param .
     na vyatīyaḥ prajāstasya niyanturnemivṛttayaḥ ..


niyantritaḥ, tri, (ni + yantri + ktaḥ .) abādhaḥ . anargalaḥ . iti hemacandraḥ .. (yathā, devībhāgavate . 2 . 6 . 52 .
     āgacchet sarvathā so vai mama pārśve niyantritaḥ ..)

[Page 2,886b]
niyamaḥ, puṃ, (niyamanamiti . ni + yama + yamaḥ samupaniviṣu ca . 3 . 3 . 63 . iti ap .) śaucaṃ santoṣaḥ tapaḥ svādhyāyaḥ īśvarapraṇidhānañca . iti vedāntasāraḥ .. pratijñā . aṅgīkāra iti yāvat . vratam . taccopavāsādi . anityamāgantusādhanaṃ karma . ityamaraḥ . 2 . 7 . 38 .. (saṅkalpaḥ . yathā, devībhāgavate . 3 . 26 . 25 .
     niyamaṃ prathamaṃ kṛtvā paścāt pūjāṃ samācaret .. bandhanam . yathā, manuḥ . 8 . 122 .
     dharmasyāvyabhicārārthamadharmaniyamāya ca ..) mantraṇā . niścayaḥ . iti medinī . me, 46 .. * ..
     niyamāḥ pañca satyādyā bāhyamābhyantaraṃ dbidhā .
     śaucaṃ tuṣṭiśca santoṣastapaścendriyanigrahaḥ ..
     snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ .
     tapaḥ krodho gurau bhaktiḥ śaucañca niyamāḥ smṛtāḥ ..
     yamāḥ pañcātha niyamāḥ śaucaṃ dvividhamīritam .
     santoṣastapasāṃ japyaṃ vāsudevārcanaṃ damaḥ ..
iti garuḍapurāṇam ..
     brahmacaryamahiṃsāñca satyāsteyāparigrahān .
     seveta yogī niṣkāmo yogyatāṃ svaṃ mano nayan ..
     svādhyāyaśaucasantoṣatapāṃsi niyatātmavān .
     kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ .
     ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ ..
iti viṣṇupurāṇe 6 aṃśe 7 adhyāyaḥ .. * ..
     tapaḥ santoṣa āstikyaṃ dānaṃ devasya pūjanam .
     siddhāntaśravaṇañcaiva hnīrmatiśca japo hutam .
     daśaite niyamāḥ proktā yogaśāstraviśāradaiḥ ..
iti tantrasāre (haṭhayogapradīpikāyāñca . 1 . 17 .. kavitāniyamāḥ . yathā --
     varṇayenna sadapyetanniyamo'tha pradarśyate .
     bhūrjatvagghimavatyeva malaye hyeva candanam ..
     sāmānyavarṇane śaulkyaṃ chatrāmbhaḥpuṣpavāsasām .
     kṛṣṇatvaṃ keśakākāhipayonidhipayomucām ..
     raktatvaṃ ratnabandhūkavidyāmbhojaviṣasvatām .
     tathā vasanta evānyapuṣṭānāṃ kalakūjitam ..
     varṣāsveva mayūrāṇāṃ rutaṃ nṛtyañca varṇayet .
     niyamasya viśeṣo'tha punaḥ kaścit prakāśyate ..
     kamalāsampadoḥ kṛṣṇaharitornāgasarpayoḥ .
     pītalohitayoḥ svarṇaparāgāgniśikhādriṣu ..
     candreśaśailayoḥ kāmadhvaje makaramatsyayoḥ .
     dānavāsuradatyānāmaikyamevābhisammatam ..
     bahukālajanmano'pi śivacandrasya bālatā .
     bhānavā maulito varṇyā devāścaraṇataḥ punaḥ ..
iti kavikalpalatāyām 1 stavake varṇyasthitirnāma tṛtīyaṃ kusumam .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 30 .
     atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ .. mahādevaḥ . yathā, tatraiva tasya sahasranāmakīrtane . 13 . 17 . 35 .
     pavitraśca mahāṃścaiva niyamo niyamāśritaḥ ..)

niyamanaṃ, klī, (ni + yama + bhāve lyuṭ .) niyamaḥ . yathā . na tatrābhidhāniyamanāttasyāḥ . iti kāvyaprakāśe dbitīyollāsaḥ .. bandhanam . yathā . balerniyamanamityudbhaṭaḥ .. (nigrahaḥ . yathā, raghuḥ . 9 . 6 .
     samatayā vasuvṛṣṭivisarjanairniyamanādasatāñca narādhipaḥ .. niyacchatīti . ni + yama + lyuḥ . niyāmake, tri . yathā, harivaṃśe . 181 . 53 .
     dakṣayajñavināśāya balerniyamanāya ca ..)

niyamasevā, strī, (niyamena bhagavataḥ sevā .) kārtikamāse niyamapūrbakabhagavadārādhanā . yathā,
     akṛtvā niyamaṃ viṣṇoḥ kārtikaṃ yaḥ kṣipennaraḥ .
     janmārjitasya puṇyasya phalaṃ nāpnoti nārada ! ..
kiñca .
     niyamena vinā caiva yo nayet kārtikaṃ mune ! .
     cāturmāsyaṃ tathā caiva brahmahā sa kulādhamaḥ ..
tatropakramakālaścoktaḥ śrīkṛṣṇasatyāsaṃvādīyakārtikamāhātmye .
     āśvinasya tu māsasya yā śuklaikādaśī bhavet .
     kārtikasya vratānīha tasyāṃ kuryādatandritaḥ ..
iti śrīharibhaktivilāse 16 vilāsaḥ .. anyat kārtikaśabde draṣṭavyam ..

niyamitaḥ, tri, (ni + yama + ṇic + ktaḥ .) kṛtaniyamaḥ . baddhaḥ . yathā --
     kṣudrāḥ santrāsamete vijahatu harayaḥ kṣuṇṇaśakrebhakumbhā yuṣmaddeheṣu lajjāṃ dadhati paramamī śāyakā niṣpatantaḥ .
     saumitre ! tiṣṭha pātraṃ tvamapi na hi ruṣāṃ nanvahaṃ meghanādaḥ kiñcidbhrūbhaṅgalīlāniyamitajaladhiṃ rāmamanveṣayāmi ..
iti mahānāṭakam ..

niyātanaṃ, klī, (ni + yata + ṇic + lyuṭ .) nipātanam . ityamaraṭīkāyāṃ nayanānandaḥ ..

niyāmaḥ, puṃ, (ni + yama + pakṣe ghañ .) niyamaḥ . iti śabdaratnāvalī ..

niyāmakaḥ, puṃ, (niyāmayatīti . ni + yama + ṇic + ṇvul .) potavāhaḥ . ityamaraḥ . 1 . 10 . 12 .. tri, . niyantā . iti medinī . ke, 194 .. (yathā, mahābhārate . 3 . 271 . 34 .
     tato'gniṃ nāśayāmāsuḥ sambartāgniniyāmakāḥ ..)

niyuktaḥ, tri, (ni + yuja + ktaḥ .) niyogaviśiṣṭaḥ . (yathā, manuḥ . 9 . 60 .
     vidhavāyāṃ niyuktastu ghṛtākto vāgyato niśi .
     ekamutpādayet puttraṃ na dbitīyaṃ kathañcana ..
) avadhāritaḥ . ājñaptaḥ . yathā --
     jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ .
     tvayā hṛṣīkeśa ! hṛdisthitena yathā niyukto'smi tathā karomi ..
ityāhnikatattvam ..

[Page 2,887a]
niyutaṃ, klī, (niyūyate bahusaṃkhyā prāpyate'neneti . ni + yu + kta .) lakṣam . ityamaraḥ . 3 . 5 . 24 .. yathā . dhenūnāṃ niyute prādāditi niyute lakṣe . iti śrīdharasvāmī .. śataṃ mahasramayutaṃ niyutaṃ prayutaṃ matam . strī koṭirarvudamiti kramāddaśaguṇottaram .. iti ratnakoṣaḥ . iti bharataḥ .. daśalakṣam . yathā --
     ekaṃ daśa śatañcaiva sahasramayutantathā .
     lakṣañca niyutañcaiva koṭirarvuda eva ca ..
     vṛndaḥ kharbo nikharbaśca śaṅkhapadmau ca sāgaraḥ .
     antyaṃ madhyaṃ parārdhañca daśavṛddhyā yathottaram ..
iti purāṇam ..

niyuddhaṃ, klī, (ni + yudh + kta .) bāhuyuddham . ityamaraḥ . 2 . 8 . 106 .. (yathā, harivaṃśe . 142 . 71 .
     niyuddhakuśalān mallān devo mallapriyastadā .
     yodhayitvā dadau bhūri vittaṃ vastrāṇi cātmavān ..
)

niyogaḥ, puṃ, (ni + yuj + ghañ .) avadhāraṇam . iti durgādāsaḥ .. (niścayaḥ . yathā, raghuḥ . 17 . 49 .
     tat siṣeve niyogena sa vikalpaparāṅmukhaḥ ..) ājñā . iti hemacandraḥ . 2 . 190 .. (yathā, rāmāyaṇe . 2 . 21 . 49 .
     tvayā mayā ca vaidehyā lakṣmaṇena sumitrayā .
     piturniyoge sthātavyameṣa gharmaḥ sanātanaḥ ..
aputtrabhrātṛpatnīputtrārthaṃ niyojanam . yathā, manuḥ . 9 . 62 .
     vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi .
     guruvacca snuṣāvacca varteyātāṃ parasparam ..
)

niyogī, [n] tri, (niyogo'syāstīti . niyoga + iniḥ .) niyogaviśiṣṭaḥ . niyuktaḥ . tatparyāyaḥ . karmasacivaḥ 2 āyuktaḥ 3 vyāpṛtaḥ 4 . iti hemacandraḥ . 3 . 383 .. (yathā, rājataraṅgiṇyām . 6 . 8 .
     kṛṣyadhyakṣatvamutsṛjya kṛtyaṃ nānyanniyoginām ..)

niyogyaḥ, tri, (niyoktumarhaḥ . ni + yuja + ṇyat .) niyogārhaḥ . prabhuḥ . iti mugdhabodhavyākaraṇam .. (yathā, pradyumnavijaye . 5 aṅke .
     ete vayaṃ niyojyā niyojayatu niyogyaḥ ..)

niyojanaṃ, klī, (ni + yuja + lyuṭ .) niyogaḥ . (yathā, mahābhārate . 12 . 364 . 2 .
     smaraṇīyo'smi bhavatā saṃpreṣaṇaniyojanaiḥ ..) preraṇam . yathā . tvayaitat kriyatāmiti kriyāsu niyojanaṃ preraṇam . iti durgādāsaḥ ..

niyojyaḥ, tri, (niyoktuṃ śakyaḥ . ni + yuja +
     prayojyaniyojyau śakyārthe . 7 . 3 . 68 . iti ṇyatpratyayena nipātanāt sādhuḥ .) preṣyaḥ . kiṅkaraḥ . ityamaraḥ . 2 . 10 . 17 .. (yathā, bhāgavate . 4 . 12 . 28 .
     niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ .. niyojanīye, tri . yathā, mahābhārate . 12 . 327 . 46 .
     na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye ..)

niyoddhā, [ṛ] puṃ, (niyudhyate iti . ni + yudha + tṛc .) kukkuṭaḥ . iti rājanirghaṇṭaḥ .. bāhuyuddhakārī ca ..

nirakṣadeśaḥ, puṃ, (nirakṣo deśaḥ .) vyakṣadeśaḥ . palabhāśūnyasthānam . sa tu pūrbe bhadrāśvavarṣe yamakoṭiḥ . dakṣiṇe bhāratavarṣe laṅkā . paścime ketumālavarṣe romakaḥ . uttare kuruvarṣe siddhapurī . etāḥ bhūvṛttapādavivarāḥ anyo'nyaṃ pratiṣṭhitāḥ . tāsāmuparito viṣuvastho divākaro yāti . tāsu viṣuvacchāyā dhruvasyonnatiśca na dṛśyate . tatra divāmānaṃ rātrimānañca triṃśannāḍikāḥ . iti sūryasiddhāntamatam .. (yathā, siddhāntaśiromaṇau golādhyāye . 15 .
     nirakṣadeśāt kṣitiṣoḍaśāṃśe bhavedavantī gaṇitena yasmāt ..)

niraṅkuśaḥ, tri, (nirnāsti aṅkuśa iva pratibandhako yasya .) anivāryaḥ . bādhāśūnyaḥ . iti jaṭādharaḥ .. (yathā, bhāgavate . 1 . 17 . 15 .
     anāgaḥsviha bhūteṣu ya āgaskṛnniraṅkuśaḥ .
     āhartāsmi bhujaṃ sākṣādamartasyāpi sāṅgadam ..
)

nirañjanā, strī, (nirnāsti añjanamiva andhakāro yatra .) pūrṇimā . iti śabdamālā .. (nirnāsti añjanaṃ yatra .) añjanaśūnye, tri .. (nirgataṃ añjanamivājñānaṃ yatra . ajñānarahite ca . yathā, devībhāgavate . 1 . 18 . 36 .
     sa kathaṃ vadhyate brahmannirvikāro nirañjanaḥ .. puṃ, yogiviśeṣaḥ . yathā, haṭhayogapradīpikāyām . 7 .
     kānerī pūjyapādaśca nityanātho nirañjanaḥ .. mahādevaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 14 . 2 .
     dīrgharomā dīrghabhujo dīrghabāhurnirañjanaḥ ..)

nirataṃ, tri, (ni + rama + ktaḥ .) niyuktam . yathā . dānaratnākare devalaḥ .
     ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya ca .
     ṣaṭkarmanirato vipraḥ śrotriyo nāma dharmavit ..
iti vyavahāratattvam ..

nirantaraṃ, tri, (nirnāsti antaraṃ yasmin yasmādvā .) niviḍam . ghanam . ityamaraḥ . 3 . 1 . 66 .. anavakāśaḥ . (yathā, āryāsaptasatyām . 438 .
     sajjanayoḥ stanayoriva nirantaraṃ saṅgataṃ bhavati ..) anavadhiḥ . aparidhānam . anantardhānam . abhedaḥ . atādarthyam . acchidram . (yathā, kumārasambhave . 5 . 25 .
     śilāśayāntāmaniketavāsinīṃ nirantarāsvantaravātavṛṣṭiṣu ..) avinā . abahiḥ . anātmīyam . anavasaraḥ . amadhyam . anantarātmā . ete nirupasargapūrbakāntaraśabdārthāḥ ..

nirantarābhyāsaḥ, puṃ, (nirantaraḥ satato'bhyāso yatra .) svādhyāyaḥ . iti trikāṇḍaśeṣaḥ . satatāvṛttiśca ..

nirapatrapaḥ, tri, (nirgatā apatrapā lajjā yasyeti .) dhṛṣṭaḥ . nirlajjaḥ . iti jaṭādharaḥ .. (yathā, bhāgavate . 3 . 20 . 24 .
     tato hasan sa bhagavānasurairnirapatrapaiḥ .
     anvīyamānastarasā kraddho bhītaḥ parāpatat ..
)

nirapekṣaḥ tri, (nirgatā apekṣā yasya .) anapekṣaḥ . yathā, malamāsatattve .
     abhidhātuṃ pade'nyasmin nirapekṣaravā śrutiḥ .. (yathā, rāmāyaṇe . 6 . 99 . 42 .
     kalatranirapekṣaiśca ceṣṭitairasya dāruṇaiḥ ..)

nirayaḥ, puṃ, (nikṛṣṭaḥ ayo gamanaṃ yatra .) narakaḥ . ityamaraḥ . 1 . 8 . 1 .. (yathā, harivaṃśe . 16 . 16 .
     kathañca śaktāste dātuṃ nirayasthāḥ phalaṃ punaḥ ..)

nirargalaḥ, tri, (nirnāsti argalamiva pratibandhako yatra .) anargalaḥ . abādhaḥ . ityamaraḥ . 3 . 1 . 83 .. (yathā, mahābhārate . 7 . 9 . 62 .
     daśāśvamedhānājahre svannapānāptadakṣiṇān .
     nirargalān sarvamedhān puttravat pālayan prajāḥ ..
)

nirarthakaṃ, tri, (nirgato'rtho yasmāt . kap .) niṣphalam . tatparyāyaḥ . mogham 2 . ityamaraḥ . 3 . 1 . 81 .. viphalam 3 . iti jaṭādharaḥ .. (yathā, bhāgavate . 4 . 16 . 19 .
     ayantu sākṣādbhagavāṃstryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ .
     yasminnavidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam ..
)

niravaḥ, puṃ, (ni + ru + ṛdorap . 3 . 3 . 57 . iti bhāve ap .) nīravaḥ . ravābhāvaḥ . iti nipūrbarudhātorali niṣpannaḥ . apālanañca .. (nirgatarakṣakaḥ . yathā, ṛksaṃhitāyām . 1 . 122 . 11 .
     nabho juvo yanniravasya rādhaḥ . niravasya nirgatarakṣakasya . iti tadbhāṣye sāyanaḥ ..)

niravagrahaḥ, puṃ, (nirgato'vagrahaḥ pratibandho yasmāt .) svatantraḥ . ityamaraḥ . 3 . 1 . 15 . (yathā, harivaṃśe . 80 . 9 .
     durdamaḥ kāmacārī ca sa keśī niravagrahaḥ ..) vṛṣṭhipratibandhābhāvaśca .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 82 .
     nīlastathāṅgalubdhaśca śobhano niravagrahaḥ ..)

niravahālikā, strī, (nir + ava + hala + ṇvul . ṭāpi ata itvam .) prācīram . iti śabdamālā ..

[Page 2,888a]
niraśanaṃ, klī, (nir + aśa + lyuṭ .) bhojanābhāvaḥ . anaśanam . (nirgataṃ aśanaṃ bhojanādikaṃ yasmāt . bhojanarahite tri ..)

nirasaḥ, tri, (nivṛtto raso yasmāt .) nīrasaḥ . puṃ, rasābhāṃvaḥ . rasasya abhāvaḥ iti tatpuruṣasamāsaniṣpannaḥ ..

nirasanaṃ, klī, (nirasyate kṣipyate iti . nir + asa + lyuṭ .) pratyākhyānam . ityamaraḥ . 3 . 2 . 31 .. (yathā, mahābhārate . 14 . 4 . 10 .
     sa piturvikriyāṃ dṛṣṭvā rājyānnirasanañca tat .
     niyato vartayāmāsa prajāhitacikīṣayā ..
) vadhaḥ . niṣṭhīvanam . iti medinī . ne, 191 ..

nirasā, strī, (nivṛtto raso yasyāḥ .) niḥśreṇikātṛṇam . iti rājanirghaṇṭaḥ ..

nirastaḥ, tri, (nir + as + ktaḥ .) prahitabāṇaḥ . tyaktaśaraḥ . tvaritoditam . śīghroccāritavacaḥ . nirākaraṇaviśiṣṭaḥ . tatparyāyaḥ . pratyādiṣṭaḥ 2 pratyākhyātaḥ 3 nirākṛtaḥ 4 nikṛtaḥ 5 viprakṛtaḥ 6 . ityamaraḥ . 3 . 1 . 40 .. pratikṣiptam 7 apaviddham 8 . iti hemacandraḥ .. niṣṭhyūtaḥ . preṣitaḥ . saṃtyaktaḥ . pratihataḥ . iti medinī . te, 117 .. (yathā, hitopadeśe . 1 . 48 .
     yatra vidvajjano nāsti ślāghyastatrālpadhīrapi .
     nirastapādape deśe eraṇḍo'pi drumāyate ..
yathāca mārkaṇḍeyapurāṇe . 89 . 23 .
     āyāntī vahnikūṭābhā sā nirastā maholkayā ..)

nirākaraṇaṃ, klī, (nir + ā + kṛ + lyuṭ .) nivāraṇam . nirasanam . iti nirākariṣṇuśabdaṭīkāyāṃ bharataḥ ..

nirākariṣṇuḥ, tri, (nirākaroti tacchīlaḥ . nira + ā + kṛ + alaṃkṛñnirākṛñiti . 3 . 2 . 136 . iti iṣṇuc .) nirākaraṇaśīlaḥ . tatparyāyaḥ . kṣipnuḥ 2 . ityamaraḥ . 3 . 1 . 30 .. (yathā, bhaṭṭikāvye . 5 . 1 .
     nirākariṣṇurvartiṣṇurvardhiṣṇuḥ parito raṇam ..)

nirākāraḥ, puṃ, (nirgata ākāro dehādidṛśyasvarūpaṃ yasmāditi . nirādaya iti samāsaḥ .) parameśvaraḥ . brahma . yathā --
     sākārañca nirākaraṃ saguṇaṃ nirguṇaṃ prabhum .
     sarvādhārañca sarvañca svecchārūpaṃ namāmyaham ..
api ca .
     tejaḥsvarūpo bhagavān nirākāro nirāśrayaḥ .
     nilipto nirguṇaḥ sākṣī svātmārāmaḥ parātparaḥ ..
     dhyāyanti yoginastejastvadīyamaśarīriṇam .
     vaiṣṇavāścaiva sākāraṃ kamanīyaṃ manoharam ..
     keciccaturbhujaṃ śāntaṃ lakṣmīkāntaṃ manoharam .
     śaptracakragadāpadmadharaṃ pītāmbaraṃ param ..
     dvibhujaṃ kamanīyañca kiśoraṃ śyāmasundaram .
     śāntaṃ gopāṅganākāntaṃ ratnabhūyaṇabhūṣitam ..
     eṣaṃ tejasvinaṃ bhaktyā sevante satataṃ mudā .
     dhyāyanti yogino yattu kutastejasvinaṃ vinā ..
api ca .
     yonirguṇaḥ sa nirliptaḥ śaktibhyo nahi saṃyutaḥ .
     sisṛkṣurāśritaḥ śaktau nirguṇaḥ saguṇo bhavet ..
     yāvanti ca śarīrāṇi bhogārhāṇi mahāmune ! .
     prākṛtāni ca sarvāṇi śrīkṛṣṇavigrahaṃ vinā ..
     dhyāyanti yoginastañca śuddhaṃ jyotiḥsvarūpiṇam .
     hastapādādirahitaṃ nirguṇaṃ prakṛteḥ param ..
     vaiṣṇavāstaṃ na manyante tadbhaktāḥ sūkṣmadarśinaḥ .
     kuto babhūva tajjyotiraho tejasvinaṃ vinā ..
     jyotirabhyantare nityaṃ śarīraṃ śyāmasundaram .
     atīvāmūlyasadratnabhūṣaṇena vibhūṣitam ..
     evaṃ bhaktāśca dhyāyanti śaśvaccaraṇasevinaḥ .
     yogino yogarūpañca kāle bhaktibipākataḥ ..
     jyotirabhyantare mūrtiṃ paśyanti kṛpayā prabhoḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe . 32 . 7 . 42 aḥ .. tasya dbicatvāriṃśannāmāni yathā --
     jagadyonirayonistvamananto'vyaya eva ca .
     jyotiḥsvarūpo hyanaghaḥ saguṇo nirguṇo mahān ..
     bhaktānurodhāt sākāro nirākāro niraṅkuśaḥ .
     nirvyūho nikhilādhāro niḥśaṅko nirupadravaḥ ..
     nirupādhiśca nirlipto nirīho nidhanāntakaḥ .
     svātmārāmaḥ pūrṇakāmo'nimeṣo nitya eva ca ..
     subhago durbhago vāgmī durārādhyo duratyayaḥ .
     vedahetuśca vedāśca vedāṅgo vedavidbibhuḥ ..
     dvicatvāriṃśannāmāni prātarutthāya yaḥ paṭhet .
     dṛḍhāṃ bhaktiṃ harerdāsye labhate vāñchitañca yat ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 7 adhyāyaḥ .. ākāraśūnye, tri ..

nirākṛtaḥ, tri, (nir + ā + kṛ + ktaḥ .) pratyākhyātaḥ . nirastaḥ . ityamaraḥ . 3 . 1 . 40 ..

nirākṛtiḥ, strī, (nir + ā + kṛ + ktin .) nirasanam . nirākaraṇam . ityamaraḥ . 3 . 2 . 31 .. (nirgatā ākṛtiryasmāditi .) anākāre asvādhyāye ca tri . iti medinī . te, 203 .. (puṃ, pañcamahāyajñānuṣṭhānarahitaḥ . yathā, manuḥ . 3 . 154 .
     yakṣmī ca paśupālaśca parivettā nirākṛtiḥ ..
     nirākṛtiḥ pañcamahāyajñānuṣṭhānarahitaḥ .
     tathā ca chandogapariśiṣṭam .
     nirākartāmarādīnāṃ sa vijñeyo nirākṛtiḥ ..
iti kullūkabhaṭṭaḥ .. nirākṛtiḥ satyadhikāre mahāyajñānuṣṭhānarahitaḥ . anaddhā nirākṛtirucyate . evaṃ hi śatapathe . yo na devānarcati na pitṝn na manuṣyāniti . yaistu paṭhyate asvādhyāyaśrutadhanairnirākṛtirudāhṛtaḥ . iti medhātithiḥ .. * .. rohitamanuputtraḥ . yathā, harivaṃśe . 7 . 63 .
     dakṣaputtrasya puttrāste rohitasya prajāpateḥ .
     manoḥ puttro dhṛṣṭaketuḥ pañcahotro nirākṛtiḥ ..
)

nirācāraḥ, tri, nirna vidyate ācāro yasya saḥ . anācāraḥ . ācāraśūnyaḥ ..

[Page 2,888c]
nirātapā, strī, (nirgata ātapo yasyāḥ .) rātriḥ . iti śabdacandrikā .. ātapaśūnye, tri ..

nirābādhaḥ, tri, (nirgatā ābādhā pratibandho yasmāt .) pakṣābhāsaviśeṣaḥ . yathā -- aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam . asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet .. nirāvādhaṃ asmadgṛhapradīpaprakāśenāyaṃ svagṛhe vyavaharati . iti mitākṣarā ..

nirāmayaḥ, tri, (nirgata āmayo vyādhiryasmāt .) rogarahitaḥ . tatparyāyaḥ . vārtaḥ 2 kalyaḥ 3 . ityamaraḥ . 2 . 6 . 57 .. nīrujaḥ 4 paṭuḥ 5 ullāghaḥ 6 laghuḥ 7 agadaḥ 8 nirātaṅkaḥ 9 . anātaṅko'pi pāṭhaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 46 .
     nirāmayāṇāṃ citrantu bhaktamadhye prakīrtitam .. upadravādiśūnyaḥ . yathā, mahābhārate . 1 . 157 . 11 .
     idaṃ nagaramabhyāse ramaṇīyaṃ nirāmayam .
     vasateha praticchannā mamāgamanakāṅkṣiṇaḥ ..
roganāśakaḥ . yathā, mukundamālāyām . 21 .
     kimauṣadhaiḥ kliśyasi mūḍha durmate ! nirāmayaṃ kṛṣṇarasāyanaṃ piba ..)

nirāmayaḥ, puṃ, (nirgataḥ āmayo yasmāt .) iḍikkaḥ . vanacchagalaḥ . iti medinī . ye, 121 .. śūkaraḥ . iti śabdamālā .. (nṛpaviśeṣaḥ . yathā, mahābhārate . 1 . 1 . 234 .
     dhṛṣṭaketurbṛhatketurdīptaketurnirāmayaḥ .. mahādevaḥ . iti mahābhāratam . 13 . 17 . 148 .. klī, kuśalam . yathā, tatraiva . 5 . 78 . 8 .
     kurūṇāṃ pāṇḍavānāñca pratipatsva nirāmayam ..)

nirāmāluḥ, puṃ, (nitarāṃ ramate'neneti . ni + rama + bāhulakāt ālu dīrghaśca .) kapitthaḥ . iti śabdacandrikā .. (vivaraṇamasya kapitthaśabde jñātavyam ..)

nirālambā, strī, (nirnāsti ālambo yasyāḥ .) ākāśamāṃsī . iti rājanirghaṇṭaḥ .. (śuklayajurvedāntargatopaniṣadbiśeṣaḥ . iti muktikopaniṣat .. avalambanaśūnye, tri . yathā, haṭhayogapradīpikāyām . 3 . 54 .
     eko devo nirālamba ekāvasthā manonmanī ..)

nirāśaḥ, tri, (nirgatā āśā yasmāditi .) āśāśūnyaḥ . yathā, tithitattve .
     bhūtāhe ye prakurvanti ulkāgrahamacetasaḥ .
     nirāśāḥ pitaro yānti śāpaṃ dattvā sudāruṇam ..


nirāsanaṃ, klī, (nir + āsa + lyuṭ .) nirasanam . (nirgataṃ āsanaṃ yasmāt .) āsanābhāvaviśeṣṭe, tri ..

nirāhāraḥ, tri, (nirgata āhāro yasya .) āhārarahitaḥ . yathā --
     nirāhārāśca ye jīvāḥ pāpe dharme ratāśca ye . iti tarpaṇaprakaraṇīyāhnikācāradhṛtavacanam ..

[Page 2,889a]
niriṅgiṇī, strī, (nirnibhṛtaṃ janaṃ iṅgati prāpnotīti . nir + iṅga + ṇiniḥ tato ṅīp .) tiraṣkariṇī . tatparyāyaḥ . avaguṇṭhikā 2 paṭī 3 yavanikā 4 . iti trikāṇḍaśeṣaḥ ..

nirindriyaḥ, tri, (nirgatāni indriyāṇi yasmāt .) indriyaśūnyaḥ . yathā, manuḥ . 9 . 201 .
     anaṃśau klīvapatitau jātyandhavadhirau tathā .
     unmattajaḍamūkāśca ye ca kecinnirindriyāḥ ..


nirīkṣaṇaṃ, klī, (nir + īkṣa + bhāve lyuṭ .) darśanam . yathā --
     dravāttathānnānniśi sevitācca viṇmūtraghātakramanigrahācca .
     vāspagrahāt sūryanirīkṣaṇācca netre vikārān janayanti doṣāḥ ..
iti mādhavakaraḥ .. (nirīkṣate iti . nir + īkṣa + lyuḥ . darśake, tri . yathā, bhāgavate . 7 . 15 . 32 .
     prāṇāpānau saṃnirundhyāt pūrakumbhakarecakaiḥ .
     yāvat manastyajet kāmān svanāsāgranirīkṣaṇaḥ ..
)

nirīkṣitaṃ, tri, (nir + īkṣa + ktaḥ .) avalokitam . yathā --
     nirīkṣitaṃ cāṅgamavīkṣitañca dṛśā pibantī rabhasena tasya .
     samānamāvandamiyaṃ dadhānā viveda bhedaṃ na vidarmasubhrūḥ ..
iti naiṣadhaḥ ..

nirīśaṃ, klī, (nirgatāṃ īśā yasmāt .) phālaḥ . ityamaraḥ . 2 . 9 . 13 .. (nirnāsti īśa īśvaro yasya .) īśaśūnye nāstike ca tri ..

nirīṣaṃ, klī, (nirgatā īṣā yasmāt . nirādaya iti samāsaḥ .) nirīśam . ityamaraṭīkāyāṃ bharataḥ ..

nirīhaḥ, puṃ, (nirgatā īhā ceṣṭā yasmāt .) viṣṇuḥ . yathā --
     nirupādhiśca nirlipto nirīho nidhanāntakaḥ .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe catvāriśannāmakathane 7 adhyāyaḥ .. īhāśūnye, tri .. (yathā, devībhāgavate . 4 . 10 . 11 .
     nirīhaḥ puruṣaḥ kasmāt prakuryād yuddhamīdṛśam ..)

niruktaṃ, klī, (nirniścayena uktam .) vedavedāṅgaśāstraviśeṣaḥ . yathā --
     śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣantathā .
     chandaśceti ṣaḍaṅgāni vedānāṃ vaidikā viduḥ ..
iti śabdaratnāvalī .. (tathāhi --
     varṇāgamo varṇaviparyayaśca dvau cāparau varṇavikāranāśau .
     dhātostadarthātiśayena yogastaducyate pañcavidhaṃ niruktam ..
yaduktaṃ devarājayajvanā nirvacane, tadyathā --
     ata uktādhyayanavidheruktacchandaḥpravibhāgasyoktaviniyogasyopalakṣitakarmāṅgabhūtakālasyopadarśitalakṣaṇasyaitairaṅgairvedasyārthaparijñānaviṣaye niruktaṃ nāmedamaṅgamārabhyate . pradhānañcedamitarebhyo'ṅgebhyaḥ sarvaśāstrebhyaścārthaparijñānābhiniveśāt .
     artho hi pradhānam . tadguṇaḥ śabdaḥ . sa cetareṣu vyākaraṇādiṣu cintyate . kalpe khalvapi viniyogaścintyate . sa ca punararthābhidhānavaśena mantrāṇām . yo yamarthamabhidhānena saṃskartuṃ samartho mantraḥ sa tatra viniyujyate . taduktaṃ arthābhidhānasaṃyogānmantreṣu śeṣabhāvaḥ syāt iti . na ca niruktādṛte'nyadaṅgamanyadvā bāhyaṃ śāstramasti tātparyeṇa yadaśeṣān śabdān nirbrūyāt . yadapi ca kvacit kvacidanyaśāstre śabdanirvacanam .
     ataeva tadityupalakṣyam . yathā śabdalakṣaṇaparijñānaṃ sarvaśāstreṣu vyākaraṇāt evaṃ śabdārthanirvacanaparijñānaṃ niruktāt . vastumātrameva hi itareṣu śāstreṣu svābhimatabuddhiviṣayameva kiñciccintyate brāhmaṇamapi ca vidhyarthavādarūpamaśeṣamantrārthaśeṣabhūtameva . mantrabrāhmaṇārthaparijñānabaddhaścādhyātmādhidaivādhibhūtaparijñānadbāreṇa dharmārthakāmamokṣākhyo'khilapuruṣārthaḥ . na cānirukto mantrārtho vyākhyātavya iti . tasmādarthaparijñānābhiniveśādidameva pradhānamityupapannam . athāsyaivamakhilapuruṣārthopakāravṛttisamarthasya saṃgrahaḥ .
     tadyathā -- nāmākhyātopasarganipātalakṣaṇam . bhāvavikāralakṣaṇam . nāmānyākhyātajāni sarvāṇi ca yathopanyasya pakṣapratipakṣato vicāryāvadhāraṇam .
     sarvāṇyākhyātajāni kānicidevāneka-dhātujānyapīti mantrāṇāmarthavattvānarthavattve vicārya śāstrārambhaprayojanadbāreṇārthavattāvadhāraṇam .
     padavibhāgaparijñānapratijñānabodhāvalambipradarśanāya ādimadhyāntānekadaivataliṅgasaṅkaṭeṣu mantreṣu yājñikaparijñānadvāreṇa devatāparijñānapratijñā .
     arthajñapraśaṃsā . anarthajñāvadhāraṇam . vedavedāṅgavyūhaḥ . saprayojananighaṇṭusamāmnāyaviracanam .
     prakaraṇatrayavibhāgena naighaṇṭukapradhānadevatābhidhānapravibhāgalakṣaṇam . nirvacanalakṣaṇadvāreṇa śabdavṛttiviṣayopadeśaḥ . arthaprādhānyāt lopopadhāvikāravarṇalopaviparyayopadeśena sāmarthyopapradarśanāyādimadhyāntalopopadhāvikāravarṇalopavipayayādyantavarṇavyāpattivarṇopajanodāharaṇacintā . antasthāntardhātunimittena samprasāryāsamprasāryobhayaprakṛtidhātunirvacanopadeśaḥ . bhāṣikaprāyovṛttibhyo naigamaśabdārthaprasiddhiḥ . naigamaprāyovṛttibhyo bhāṣikaśabdārthaprasiddhiḥ . deśavyavasthayā śabdarūpavyapadeśaḥ . taddhitasamāsanāmanirvacanalakṣaṇam . śiṣyalakṣaṇam . viśeṣeṇa vyākhyayā tattvaparyāyabhedasaṅkhyāsandigdhodāharaṇānnirvacanavyavasthayā nāmākhyātopasarganipātānāṃ vibhāgena naighaṇṭukaprakaraṇānukramaṇam . anekārthānavagatasaṃskārānukramaṇam . parokṣakṛtādhyātmikamantralakṣaṇam . stutyāśīḥśapathābhiśāpābhikhyāparidevanānindāpraśaṃsādibhirmantrābhivyaktihetūpadeśaḥ . nidānaparijñānavyākhyāpanāyānādiṣṭadevatopaparīkṣaṇāyādhyātmopadeśaprakṛtibhūmatvam . itaretarajanmatvam . sthānatrayabhedataḥ tisṛṇāmekaikasyā māhābhāgyakṛto'nekanāmadheyapratilambhaḥ . pṛthagabhidhānantūtpattisambandhādbā . devatānāmākāracintanam . bhaktisāhacaryasaṃstavakarmasūktabhāktvahavirbhāktvavyañjanabhāktvāni .
     pṛthivyantarikṣadyusthānadevatānāmabhidheyābhidhānavyutpattiprādhānyaśrutyudāharaṇam . tannirvacanavicāropapatyavadhāraṇānukrameṇa vyākhyāya daivataprakaraṇanirṇayaḥ . vidyāpāraprāptyupāyopadeśaḥ .
     mantrārthanirvacanadvāreṇa devatābhidhānanirvacanaphalaṃ devatātādbhāvyam . ityeṣa samāsato niruktaśāstracintāviṣayaḥ .. * ..
varṇāgamo varṇaviparyayaśca ityādinā niścayenoktaṃ niruktam . ityamaraṭīkāyāṃ bharataḥ .. padabhañjanam . yathā --
     prastāvastu prakaraṇaṃ niruktaṃ padabhañjanam .. iti hemacandraḥ .. kathite, tri . yathā . niruktā prakṛtirdvedhā . iti jagadīśaḥ ..

niruddhaḥ, tri, (ni + rudha + ktaḥ .) saṃruddhaḥ . rodhaviśiṣṭaḥ . iti aniruddhaśabdaṭīkāyāṃ bharataḥ .. (yathā, devībhāgavate . 3 . 29 . 15 .
     mayā niruddhaḥ pāpātmā patito'haṃ mṛdhe punaḥ ..)

niruddhapraka(kā)śaḥ, puṃ, meḍhrajātakṣudrarogaviśeṣaḥ . tallakṣaṇamāha . vātopasṛṣṭe meḍhre tu carma saṃśrayate maṇim . maṇiścarmopanaddhaśca mūtrasroto ruṇaddhi ca .. niruddhaprakaśe tasminmandadhāramavedanam . mūtraṃ pravartate jantormaṇirvivriyate na ca .. niruddhaprakaśaṃ vindyāt sarujaṃ vātasambhavam . niruddhaprakāśa ityasya sthāne niruddhaprakaśapadamārṣatvāt .. * .. atha tasya cikitsyā .
     niruddhaprakaśe nāḍīṃ lauhīmubhayatomukhīm .
     dāravīṃ vā jatukṛtāṃ ghṛtāktāṃ saṃpraveśayet ..
     pariṣiñcedbasāṃ majjāṃ śiśumāravarāhayoḥ .
     cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam ..
     tryahāt sthūlatarāṃ samyak nāḍīṃ garbhe praveśayet .
     sroto vivardhayedeva snigdhamannañca bhojayet ..
     bhittvā vā sevanīṃ muktvā sadyaḥ kṣatavadācaret ..
iti bhāvaprakāśaḥ ..

nirudyogaḥ, tri, (nirnāsti udyogo yasya .) nirudyamaḥ . udyogābhāvaviśiṣṭaḥ . (yathā, bhāgavate . 8 . 8 . 29 .
     niḥsattvā lolupā rājan ! nirudyogāgatatrapāḥ .
     yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ ..
)

[Page 2,890a]
nirupadravaḥ, tri, (nirgata upadravo yasmāditi .) utpātarahitaḥ . yathā --
     jāyante sarvaśasyāni subhikṣaṃ nirupadravam .
     saumyadṛṣṭirbhavedrājā vikale ca śubhaṃ vadet ..
iti jyotistattvam ..

nirupamaḥ, tri, (nirgatā upamā sādṛśyaṃ yasmāt .) upamārahitaḥ . anupamaḥ . yathā --
     gauḍaṃ rāṣṭramanuttamaṃ nirupamā tatrāpi rāḍhā purī . iti prabodhacandrodayaḥ ..

nirupekṣaḥ, tri, (nirgatā upekṣā yasmāt .) yadvā nirnāsti upekṣā yasya saḥ . anupekṣaḥ . upekṣāśūnyaḥ ..

nirūḍhaḥ, puṃ, (ni + ruha + ktaḥ .) nirūḍhalakṣaṇākaḥ śabdaḥ . yathā -- pūrbasvāmisambandhādhīnaṃ tatsvāmyuparame yatra dravye svatvaṃ tatra nirūḍho dāyaśabdaḥ . iti dāyabhāgaḥ ..

nirūḍhalakṣaṇā, strī, (nirūḍhā lakṣaṇā .) śaktitulyalakṣaṇā . yathā,
     nirūḍhalakṣaṇāḥkāścit kāścinnaiva tvaśaktitaḥ . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ ..

nirūḍhā, strī, (nirūḍha + striyāṃ ṭāp .) lakṣaṇāviśeṣaḥ . yathā . kācit lakṣatāvacchedakībhūtatattadrūpeṇa pūrbapūrbaṃ pratyāyakatvāt nirūḍhā . yathā āruṇyādiprakāreṇa tadāśrayadravyānubhāvakatvādaruṇādipadasya . iti śabdaśaktiprakāśikā ..

nirūpaṇaṃ, klī, (ni + rūpa + ṇic + lyuṭ .) ālokaḥ . vicāraḥ . nidarśanam . iti medinī . ṇe, 99 .. (yathā, mahābhārate . 3 . 71 . 31 .
     pracchannā hi mahātmānaścaranti pṛthivīmimām .
     daivena vidhinā yuktāḥ śāstroktaiśca nirūpaṇaiḥ ..
nirūpayatīti . ni + rūpa + ṇic + lyuḥ . nirūpake, tri . yathā, mārkaṇḍeye . 16 . 69 .
     ete devā sahendreṇa māmupāgamya duḥkhitāḥ .
     tadbākyāpāstasatkarmadinanaktaṃ nirūpaṇāḥ ..
     yācante'harniśaṃ saṃsthāṃ yathāvadavikhaṇḍitām ..
)

nirūpitaḥ, tri, (ni + rūpa + ṇic + ktaḥ .) kṛtanirūpaṇaḥ . niyuktaḥ . iti śrīdharasvāmī .. yathā, śrībhāgavate . 1 . 5 . 23 .
     nirūpito bālaka eva yogināṃ suśrūṣaṇe prāvṛṣi nirvivikṣatām ..

nirūhaḥ, puṃ, (nir + ūha śūnye + ghañ .) vastibhedaḥ . yathā --
     vastirdvidhānuvāsākhyo nirūhaścetisaṃjñitaḥ .
     yaḥ snehairdīyate sa syādanuvāsananāmakaḥ .
     kaṣāyakṣīratailairyo nirūhaḥ sa nigadyate ..
iti sārakaumudī .. atha nirūhavastikarmavidhiḥ . ātreya uvāca . caturaṅgulāṃ veṇumayīṃ nāḍīṃ pratilakṣaṇaṃ kṛtvā tathā vastipratikarma kuryāt . nāticoṣṇe ca kāle ca na śīte naca bhojite . na nidrādau na mūtrārte viṣṭhārte naca vedabhāk .. vastikarmanirūhañca kārayettaṃ nirasya ca . ādau mūtraviṣṭhotsargaṃ kṛtvā gudaṃ prakṣālya nātiśithilaśayyāyāṃ śāyayitvā vāmāṅge vāmapādaṃ dakṣiṇāṅge dakṣiṇapādañca saṅkocya jaṅghopari saṃsthāpya gudābhyantare dvyaṅgulamātrāṃ nāḍīṃ sudhīḥ sañcārayet . tataḥ śanaiḥ śanaiḥ vastiṃ niṣpīḍya dbipalaparimitatailena nirūhaṃ kuryāt . nirūhānantaraṃ śanaiḥ śanairuttānaṃ śāyayitvorḍghīkṛtya ca paścāt saṅkocya pāṇibhiḥ pañcavārān sphikpiṇḍān troṭayet . tataḥ svasthaṃ kṛtvā kṣaṇenāpyāmāśayaṃ malasthānaṃ bodhayati . vastyudaravātān doṣān nivārayati . paṇḍitāstaṃ vastinirūhaṃ tadvastikarma ca viduḥ . iti hārītottare sūtrasthāne tṛtīyo'dhyāyaḥ ..
     naro viriktastu nirūhadānaṃ vivarjayet saptadinānyavaśyam .
     śuddho virekeṇa nirūhadānaṃ taddhyasya śūnyaṃ vikṛṣeccharīram ..

     viśvaksthitaṃ doṣacayaṃ nirasya sarvān vikārān śamayennirūhaḥ .
     dehe nirūheṇa viśuddhamārge sasnehanaṃ varṇavalapradaśca ..
iti siddhisthāne prathame'dhyāye ..
     sasaindhavakṣaudrayutaḥ satailo deyo nirūho balavarṇakārī .
     ānāhapārśvāmayayonidoṣān gulmānudāvartarujañca hanyāt ..
     yaṣṭyāhvamūlāṣṭapalena siddhaṃ payaḥ śatāhvāphalapippalībhiḥ .
     yuktaṃ sasarpirmadhuvātaraktaḥ vaisvaryavīsarpahito nirūhaḥ ..
iti siddhisthāne tṛtīye'dhyāye carakeṇoktam ..) ūhaśūnyaḥ . niścitam . iti medinī . he, 18 .. nigrahaḥ . tarkaḥ . iti hemacandraḥ ..

nirṛtiḥ, strī, (nirniyatā ṛtirghṛṇā aśubhaṃ vā yatra .) alakṣmīḥ . ityamaraḥ . 1 . 8 . 2 .. (yathā, mahābhārate . 1 . 87 . 9 .
     aruntudaṃ paruṣaṃ tīkṣṇavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān .
     vidyādalakṣmīkatamaṃ janānāṃ sukhe nibaddhāṃ nirṛtiṃ vahantam ..
) asyā upākhyānaṃ yathā --
     samudramathanādyāni ratnānyāpuḥ surottamāḥ .
     śreṣṭhañca kaustubhaṃ teṣu viṣṇave pradaduḥ surāḥ ..
     yāvadaṅgīcakārāsau lakṣmīṃ bhāryārthamātmanaḥ .
     tāvadvijñāpayāmāsa lakṣmīstaṃ cakrapāṇinam ..
     lakṣmīruvāca .
     asaṃskṛtya kathaṃ jyeṣṭhāṃ kaniṣṭhā pariṇīyate .
     tasmānmamāgrajāmetāmalakṣmīṃ madhusūdana ! ..
     vivāhyodvaha māṃ paścādeṣa dharmaḥ sanātanaḥ .
     tasmāddharmavyatikrāmaṃ na kuryā madhusūdana ! ..
     sūta uvāca .
     iti tadvacanaṃ śrutvā sa viṣṇurlokabhāvanaḥ .
     uddālakāya munaye mudīrghatapase tadā .
     āptavākyānurodhena tāmalakṣmīṃ dadau kila ..
     sthūloṣṭhīṃ śuṣkavadanāṃ virūpāṃ bibhratīṃ tanum .
     sravadāraktanayanāṃ rūkṣapiṅgaśiroruhām ..
     sa munirviṣṇuvākyāttāmaṅgīkṛtya svamāśramam .
     vedadhvanisamāyuktamānayāmāsa dharmavit ..
     homadhūpasugandhāḍhyaṃ vedaghoṣeṇa nāditam .
     āśramaṃ taṃ vilokyātha vyathitā sābravīdidam ..
     jyeṣṭhovāca .
     nahi vāsānurūpo'yaṃ vedadhvaniyuto mama .
     nātrāgamiṣye bho brahman ! nayasvānyatra māṃ dhruvam ..
     uddālaka uvāca .
     kathaṃ nāyāsi kiñcātra vartate svamataṃ tava .
     tava yogyā ca vasatiḥ kā bhavet tadvadasva mām ..
     jyeṣṭhovāca .
     vedadhvanirbhavedyasminnatithīnāñca pūjanam .
     yajñadānādikaṃ yatra naiva tatra vasāmyaham ..
     parasparānurāgeṇa dāmpatyaṃ yatra vidyate .
     pitṛdevārcanaṃ yatra tatra naiva vasāmyaham ..
     dānaśauce na vidyete paradravyāpahāriṇaḥ .
     paradāraratā yatra tatra sthāne ratirmama ..
     vṛddhasajjanaviprāṇāṃ yatra syādapamānanam .
     niṣṭhuraṃ bhāṣaṇaṃ yatra tatra samyagvasāmyaham ..
     sūta uvāca .
     iti tadvacanaṃ śrutvā viṣaṇṇavadano'bhavat .
     uddālakastato vākyaṃ tāmalakṣmīmuvāca ha ..
     uddālaka uvāca .
     aśvatthavṛkṣamūle'sminnalakṣmi śramyatāṃ kṣaṇam .
     āśramasthānamālokya yāvadāyāmyahaṃ punaḥ ..
     sūta uvāca .
     iti tāṃ tatra saṃsthāpya jagāmoddālako muniḥ .
     pratīkṣantī ciraṃ tatra yadā taṃ na dadarśa sā ..
     tadā ruroda karuṇaṃ bhartustyāgena duḥkhitā .
     tattasyāḥ kranditaṃ lakṣmīrvaikuṇṭhabhavane'śṛṇot ..
     tadā vijñāpayāmāsa viṣṇumudbignamānasā ..
     lakṣmīruvāca .
     svāminmadbhaginī jyeṣṭhā svāmityāgena duḥkhitā .
     tāmāśvāsayituṃ yāhi kṛpālo ! yadyahaṃ priyā ..
     sūta uvāca .
     lakṣmyā saha tato viṣṇustatrāgāt kṛpayānvitaḥ .
     āśvāsayannalakṣmīṃ tāmidaṃ vākyamathābravīt ..
     viṣṇuruvāca .
     aśvatthavṛkṣamāsādya sadālakṣmīḥ sthirā bhava .
     mamāṃśasambhavo hyeṣa āvāsaste mayā kṛtaḥ ..
     mandavāre sadā nūnaṃ lakṣmīratrāgamiṣyati .
     aspṛśyo'sau bhavettasmānmandavāraṃ vinā kila ..
     pratyabdamarcayiṣyanti tāṃ jyeṣṭhāṃ gṛhadharmiṇaḥ .
     teṣviyaṃ śrīḥ kaniṣṭhā te sadā tiṣṭhatvanāmayā ..
iti pādmottarakhaṇḍe 161 adhyāyaḥ .. (pāpadevatā . yathā, ṛgvede . 10 . 165 . 1 .
     dūto nirṛtyā idamājagāma . nirṛtyāḥ pāpadevatāyā dūto'nucaraḥ . iti tadbhāṣye sāyanaḥ ..)

nirṛtiḥ, tri, (nirgatā ṛtiraśubhaṃ yasmāt .) nirupadravaḥ . iti dharaṇiḥ .. dikpālaviśeṣe, puṃ . iti medinī . te, 116 .. sa tu nairṛtakoṇādhipatiḥ . tasya vivaraṇaṃ yathā --
     pūrbasyāntu sukāntasya rakṣakūṭāhvayo giriḥ .
     yatrāste satataṃ devo nirṛtī rākṣaseśvaraḥ ..
     khaḍgahasto mahākāyo vāme carmadharastathā .
     jaṭājūṭasamāyuktaḥ prāṃśukṛṣṇācalopamaḥ ..
     dvibhujaḥ kṛṣṇavastrastu gardabhoparisaṃsthitaḥ .
     prāntopāntau vindusargasahitau vādireva ca ..
     nairṛtyaṃ kathitaṃ bījaṃ tena taṃ paripūjayet .
     rakṣakūṭaṃ samāruhya nirṛtiṃ rākṣaseśvaram ..
     yaḥ pūjayedvidhānena caṇḍikāṃ rākṣaseśvarīm .
     na tasya rākṣasebhyo'sti bhayaṃ vāpi kadāttana ..
     rākṣasāśca piśācāśca vetālā gaṇanāyakāḥ .
     taṃ dṛṣṭvā puruṣaṃ rājan ! sarvadaiva prabibhyati ..
iti kālikāpurāṇe 81 adhyāyaḥ .. (rākṣasaḥ . yathā, ṛgvede . 8 . 24 . 24 .
     vetthā hi nirṛtīnāṃ vajrahastaparivṛjam .. mṛtyuḥ . yathā, bhāgavate . 1 . 19 . 4 .
     sa cintayannitthamathāśṛṇodyathā muneḥ sutokto nirṛ tistakṣakākhyaḥ ..)

nirṛthaḥ, puṃ, (nirantaraṃ ṛcchatīti . nir + ṛ gatau + arterniri . uṇāṃ 2 . 8 . iti thak .) sāmavedaḥ . ityuṇādikoṣaḥ . 2 . 108 .. (hiṃsā . yathā, ṛgvede . 7 . 104 . 14 .
     kimasmabhyaṃ jātavedo hṛṇīṣe droghavācaste nirṛthaṃ sacantām . droghavāco'nṛcavāco rākṣasāste tava nirṛtham . niḥpūrbo'rtirhiṃsāyāṃ vartate . nirṛthaṃ niḥśeṣeṇārtiṃ hiṃsāṃ sacantāṃ sevantām . iti tadbhāṣye sāyanaḥ ..)

niroddhavyaṃ, tri, (ni + rudha + tavya .) rakṣaṇīyam . (yathā, mahābhārate . 12 . 86 . 15 .
     āśayāścopadānāśca prabhūtasalilākarāḥ .
     niroddhavyāḥ sadārājñā kṣīriṇaśca mahīruhāḥ ..


nirodhaḥ, puṃ, (ni + rudha + ghañ .) nāśaḥ . (yathā, harivaṃśe . 2 . 54 .
     utpattiśca nirodhaśca nityaṃ bhūteṣu pārthiva ! .
     ṛṣayo'tra na muhyanti vidbāṃsaścaiva ye narāḥ ..
) rodhaḥ . iti medinī . dhe, 32 .. (yathā, pañcatantre . 2 . 167 .
     nirodhāccetaso'kṣāṇi niruddhānyakhilānyapi .
     ācchādite varau meghairācchannāḥ syurgabhastayaḥ ..
) nigrahaḥ . iti hemacandraḥ . 6 . 144 .. (yathā, manuḥ . 6 . 60 .
     indriyāṇāṃ nirodhena rāgadbeṣakṣayeṇa ca .
     ahiṃsayā ca bhūtānāmamṛtatvāya kalpate ..
)

[Page 2,891b]
nirgaḥ, puṃ, (nirantaraṃ gacchatyatreti . nir + gama + anyatrāpi dṛśyate iti vaktavyam . iti ḍaḥ .) deśaḥ . iti hemacandraḥ . 4 . 13 ..

nirgataḥ, tri, niḥśeṣeṇa gataḥ . bahiḥprāptaḥ . yathā, mārkaṇḍeye . 82 . 10 .
     nirgataṃ sumahattejastaccaikyaṃ samagacchata ..

nirgandhaṃ, tri, (nirnāsti gandho yatra .) gandhaśūnyam . yathā, cāṇakye . 7 .
     rūpayauvanasampannā viśālakulasambhavāḥ .
     vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ ..


nirgandhanaṃ, klī, (nir + gandha ardane + bhāve lyuṭ .) nirgranthanam . māraṇam . ityamaraṭīkāyāṃ svāmī .

nirgandhapuṣpī, strī, (nirgandhaṃ gandhaśūnyaṃ puṣpaṃ yasyāḥ . ṅīṣ .) śālmalivṛkṣaḥ . iti śabdacandrikā .. (śālmaliśabde'syā vivṛtirjñātavyā ..)

nirguṇaḥ, puṃ, (nirgatā guṇā yasmāt .) sattvarajastamoguṇātītaḥ . parameśvaraḥ . yathā --
     sākārañca nirākāraṃ saguṇaṃ nirguṇaṃ prabhum .
     sarvādhārañca sarvañca svecchārūpaṃ namāmyaham ..
iti brahmavaivarte gaṇeśakhaṇḍe 13 adhyāyaḥ .. guṇabhṛnnirguṇo mahān . iti mahābhārate . 13 . 149 . 103 .. vidyādiśūnye, tri, . yathā --
     saguṇo nirguṇo vāpi sahāyo balavattaraḥ .
     tuṣeṇāpi paribhraṣṭastaṇḍulo nāṅkurāyate ..
ityudbhaṭaḥ .. (jyārahite . yathā, nirguṇaṃ dhanuḥ ..)

nirguṇṭhī, strī, (nirgatā guṇṭhāt guṇḍanāt . gaurāditvāt ṅīṣ .) nirguṇḍī . ityamaraṭīkāyāṃ madhuḥ . 2 . 4 . 68 ..

nirguṇḍī, strī, (nirgataṃ guṇḍaṃ veṣṭanaṃ yasyāḥ . ṅīṣ .) nīlaśephālikā . tatparyāyaḥ . śephālikā 2 śephālī 3 nīlikā 4 malikā 5 suvahā 6 rajanīhāsā 7 niśipuṣpikā 8 . iti śabdaratnāvalī .. vṛkṣaviśeṣaḥ . nisindā iti bhāṣā .. tatparyāyaḥ . sindukaḥ 2 sinduvāraḥ 3 indrasuriṣaḥ 4 indrāṇikā 5 . ityamaraḥ . 2 . 4 . 68 .. sindhukaḥ 6 sindhuvāraḥ 7 indrasurasaḥ 8 nirguṇṭhī 9 . iti bharataḥ .. indrāṇī 10 . iti sāñjaḥ .. paulomī 11 śakrāṇī 12 kāsanāśinī 13 . iti ratnakoṣaḥ .. visundhakaḥ 14 sindhakam 15 surasaḥ 16 sindhuvāritaḥ 17 surasā 18 sindhuvārakaḥ 19 . iti ca śabdaratnāvalī .. karahāṭaḥ . iti viśvaḥ . ḍa, 36 ..

nirgūḍhaḥ, puṃ, (nirniścayena guhyate saṃvriyate ātmā atreti . nir + guha + adhikaraṇe ktaḥ .) vṛkṣakoṭaram . iti śabdaratnāvalī .. (saṃvṛte tri ..)

nirgranthaḥ, puṃ, (granthebhyaḥ śrutyādiniyamabhyā nirgataḥ .) nagnakaḥ . nisvaḥ . bāliśaḥ . iti medinī . the, 20 .. muniḥ . iti hemacandraḥ .. 1 . 76 .. dyūtakāraḥ . iti jaṭādharaḥ .. tri, granthebhyo nirgataḥ . nivṛttahṛdayagranthiḥ . yathā, bhāgavate . 1 . 7 . 10 .
     ātmārāmāśca munayo nirgranthā apyurukrame .. (nirgranthāḥ granthebhyo nirgatāḥ . taduktaṃgītāsu .
     yadā te mohakalilaṃ buddhirvyatitariṣyati .
     tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ..
iti . yadvā, granthireva granthaḥ nivṛttaḥ krodhāhaṅkārarūpo granthiryeṣāṃ te nivṛttahṛdayagranthaya ityarthaḥ . iti taṭṭīkāyāṃ svāmī ..)

nirgranthakaḥ, puṃ, (nirgrantha eva . svārthe kan .) kṣapaṇaḥ . niṣphalaḥ . aparicchadaḥ . iti medinī .. ke, 195 ..

nirgranthanaṃ, klī, (nir + grathi kauṭilye + bhāve lyuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 113 ..

nirgranthikaḥ, puṃ, (nirgato granthirhṛdayagranthiryasya . kap .) kṣapaṇaḥ . nipuṇe hīne ca tri . iti śabdaratnāvalī ..

nirghaṭaṃ, klī, bahumānuṣasaṅkīrṇahaṭṭam . iti hārāvalī . 70 .. karaśūnyahaṭṭam . iti śabdaratnāvalī .. dhaṭaśūnyañca .. (nirgato ghaṭo yasmāditi vigrahe . ghaṭaśūnyadeśādau, tri ..)

nirghaṇṭaḥ, puṃ, (nir + ghaṇṭa dīptau + ghañ .) nirghaṇṭanam . nighaṇṭuḥ . gaṇasaṃgrahaḥ . granthānāṃ sūcīti khyātaḥ . yathā --
     dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣamaśeṣarājān .
     ālokya lokaviditāṃśca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ ..
     nirdaśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ .
     so'dhītya yat sakalamenamavaiti sarvaṃ tasmādayaṃ jagati bhāti nighaṇṭurājaḥ ..
iti rājanirghaṇṭaḥ ..

nirghātaḥ, puṃ, (nir + hana + ghañ .) vāyvabhihatavāyuprapatanajanyaśabdaviśeṣaḥ . yathā --
     vāyunābhihate vāyau gaganācca patatyadhaḥ .
     pracaṇḍaghoranirghoṣo nirghāta iti kathyate ..
iti śabdamālā .. api ca .
     yadāntarīkṣe balavān māruto marutāhataḥ .
     patatyadhaḥ sa nirghāto jāyate vāyusambhavaḥ ..
iti jyotiṣam .. (etasya lakṣaṇādikaṃ yathā, bṛhatsaṃhitāyāṃ 39 adhyāye .
     pavanaḥ pavanābhihato gaganādavanau yadā samāpatati .
     bhavati tadā nirghātaḥ sa ca pāpo dīptavihagarutaḥ ..
     arkodaye'dhikaraṇikanṛpadhaniyodhāṅganābaṇigveśyāḥ .
     āpraharāṃśe'jāvikamupahanyācchūdrapaurāṃśca ..
     āmadhyāhnādrājopasevino brāhmaṇāṃśca pīḍayati .
     vaiśvajaladāṃstṛtīye caurān prahare caturthe ca ..
     astaṃ yāte nīcān prathame yāme nihanti śasyāni .
     rātrau dvitīyayāme piśācamaṅghānnipīḍayati ..
     turagakariṇastṛtīye vinihanyādyāyinaścaturthe ca .
     bhairavajarjaraśabde yāti yatastāṃ diśaṃ hanti ..
)

nirghoṣaḥ, puṃ, (nir + ghuṣa śabde + ghañ .) śabdamātram . ityamaraḥ . 1 . 6 . 23 .. (yathā, raghuḥ . 1 . 36 .
     snigdhagambhīranirghoṣamekaṃ syandanamāsthitau .. nirnāsti ghoṣo yatreti . śabdaśūnye, tri . yathā, mahābhārate . 14 . 19 . 36 .
     saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vage .
     kāyamabhyantaraṃ kṛtsnamevāgraḥ paricintayet ..
)

nirjanaḥ, tri, (nirgato jano yasmāt .) janaśūnyasthānādiḥ . vijanaḥ . iti viviktādiśabdaṭīkāyāṃ sārasundarī .. (yathā, devībhāgavate . 2 . 6 . 59 .
     ekasmin samaye pāṇḍurmādrīṃ dṛṣṭvātha nirjane .
     āśrame cātikāmārto jagrāhāgatavaiśasaḥ ..
)

nirjaraḥ, puṃ, (jarāyā niṣkrāntaḥ . nirādayaḥ jhāntādyarthe pañcamyā iti sabhāsaḥ .) devaḥ . ityamaraḥ . 1 . 1 . 7 .. (yathā, devībhāgavate . 5 . 8 . 18 .
     viśanta nirjarāḥ sarve kuśalaṃ kathayantu vaḥ ..) jarārahite, tri . iti medinī . re, 173 .. sudhāyām, klī . iti śabdaratnāvalī ..

nirjarasarṣapaḥ, puṃ, (nirjarapriyaḥ sarṣapaḥ . śākayārthivavat samāsaḥ .) devasaṣapavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nirjarā, strī, (nirjara + ṭāp .) guḍūcī . tālaparṇī . iti medinī . re, 173 ..

nirjalaḥ, tri, (nirgataṃ jalaṃ yasmāt .) jalaśūnyadeśādiḥ . iti maruśabdaṭīkāyāṃ bharataḥ . 2 . 1 . 5 .. yadaktam . sampāptā daśamadhvajādyagatinā saṃmūrchitā nirjale turyadbādaśavaddvitīyamatimannekādaśābhastanī . sā ṣaṣṭhī nṛpapañcamasya navamabhrūḥ saptamīvarjitā prāpnotyaṣṭamavedanāṃ prathama he tasyāstṛtīyo bhava .. iti vallālasenaḥ ..

nirjalaikādaśī, strī, (nirjalā ekādaśī .) jyaiṣṭhamāsīyaśuklaikādaśī . yathā, pādme . śrībhīmasena uvāca .
     pitāmaha ! hyaśakto'hamupavāse karomi kim .
     ato bahuphalaṃ brūhi vratamekamapi prabho ! ..
     śrīvyāsa uvāca .
     vṛṣasthe mithunasthe'rke śuklā hyekādaśī hi yā .
     jyeṣṭhe māsi prayatnena sopoṣyā jalavarjitā ..
     snāne cācamane caiva varjayitvodakaṃ budhaḥ .
     upayuñjīta naivānyadvratabhaṅgo'nyathā bhavet ..
     udyādadayaṃ yāvadvarjayitvā jalaṃ budhaḥ .
     aprayatnādavāpnoti dvādaśadvādaśīphalam ..
     tataḥ prabhāte vimale dvādaśyāṃ snānamācaret .
     jalaṃ suvarṇaṃ dattvā tu dvijātibhyo yathāvidhi ..
     bhuñjīta kṛtakṛtyastu brāhmaṇaiḥ sahito vaśī .
     evaṃ kṛte tu yat puṇyaṃ bhīmasena ! śṛṇuṣva tat ..
     saṃvatsarasya yā madhye ekādaśyo bhavanti hi .
     tāsāṃ phalamavāpnoti puttra ! me nātra saṃśayaḥ ..
     iti māṃ keśavaḥ prāha śaṅkhacakragadādharaḥ ..
kiñca .
     dhanadhānyavahā puṇyā puttrabhāgyasukhapradā .
     upoṣitā naravyāghra ! iti satyaṃ bravīmi te ..
     yamadūtā mahākāyāḥ karālāḥ kāmarūpiṇaḥ .
     daṇḍapāśadharā raudrā nopasarpanti taṃ naram ..
     pītāmbaradharāḥ śaṅkhacakrahastā manojavāḥ .
     antakāle nayantyenaṃ vaiṣṇavā vaiṣṇavīṃ purīm ..
kiñca .
     toyasya niyamaṃ yastu kurute vaiṣṇavottamaḥ .
     palakoṭisuvarṇasya yāme yāme sa puṇyabhāk ..
     snāga dānaṃ japaṃ homaṃ yadasyāṃ kurute naraḥ .
     tat sarvañcākṣayaṃ prāptametat kṛṣṇasya bhāṣitam ..
     kiṃvāpareṇa dharmeṇa nirjalaikādaśīṃ nṛpa ! .
     upoṣya samyagvidhinā vaiṣṇavaṃ padamāpnuyāt ..
kiñca .
     yaiḥ kṛtā bhīmasenaiṣā nirjalaikādaśī śubhā .
     svakulaṃ tāritaṃ sarvaṃ kulātītaṃ tathā śatam ..
     ātmanā saha tairnītaṃ vāsudevasya mandire ..
kiñca .
     ātmadrohaḥ kṛtastastu yaireṣā nahyupoṣitā .
     pāpātmāno durācārā duṣṭāste nātra saṃśayaḥ ..
kiñca .
     yaścemāṃ śṛṇuyādbhaktyā yaścāpi parikīrtayet .
     ubhau tau svargamāptau hi nātra kāryā vicāraṇā ..
atha nirjalavatavidhiḥ . yathā -- yathāprāglikhitaṃ kṛtvā saṅkalpaniyamaṃ vrate . jalamādāya gṛhṇīyānmantreṇānena vaiṣṇavaḥ .. ekādaśyāṃ nirāhāro varjayiṣyāmi vai jalam . keśavaprīṇanārthāya pratyantadamanena ca .. iti ..
     varjayeccāmbvahorātraṃ vinā cācamanārthakam .
     vinā ca prāśanaṃ pādodakasyātyantapāvanam ..
     ekādaśyāṃ niśāyāntu nityapūjāṃ vidhāya hi .
     haimīṃ traivikramīṃ mūrtiṃ snāpayet payaādibhiḥ ..
     vastrādikaṃ samarpyāthābhyarcya gandhādibhiśca tām .
     praṇamya jāgaraṃ kuryāt tadagre nartanādinā ..
     prātaḥsnānādi nirvatya taṃ trivikramamarcayet .
     śaktyāmbukumbhān viprebhyo dadyāt gandhādyalaṅkṛtān ..
tatra mantraḥ .
     devadeva hṛṣīkeśa saṃsārārṇavatāraka ! .
     jalakumbhapradānena yāsyāmi paramāṅgatimiti ..
     dadyācca kanakaṃ chatraṃ vastrayugmamupānahau .
     jalapātrāṇi divyāni vibhave sati vaiṣṇavaḥ ..
     śaktyā viprān bhojayitvā pītvā bhrātṛkarājjalam .
     svayaṃ vānīya maunī san bhuñjīta saha bandhubhiḥ ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

nirjitaḥ, tri, (nir + ji jaye + ktaḥ .) prāptaparājayaḥ . tatparyāyaḥ . parājitaḥ 2 parābhūtaḥ 3 vijitaḥ 4 jitaḥ 5 . iti śabdaratnāvalī .. vaśīkṛtaḥ . yathā --
     dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā . iti śrībhāgavate . 1 . 6 . adhyāyaṭīkāyāṃ syāmī ..

nirjitendriyagrāmaḥ, tri, (nirjitaḥ parājita indriyagrāma indriyasamūho yena .) yatiḥ . ityamaraḥ . 2 . 7 . 44 ..

nirjīvaḥ, tri, (nirgato jīvo jīvātmā yasmāt .) jīvātmarahitaḥ . prāṇiprūnyaḥ . yathā --
     citā cintā dbayormadhye cintā eva garīyasī .
     citā dahati nirjīvaṃ cindā dahati jīvitam ..
iti prāñcaḥ ..

nirjharaḥ, puṃ, (nirjhṛṇāti jīrṇībhavati uccasthānapatanāditi . nir + jhṝ + ac .) parvatāvatīrṇajalapravāhaḥ . iti bharataḥ .. rutvā anyathā vā girau jalapravāhaḥ . iti madhuḥ .. parvatādvegena patajjalaṃ jhorā iti khyātam . iti kokkaṭaḥ .. tatparyāyaḥ . jharaḥ 2 . ityamaraḥ . 2 . 3 . 5 .. nirjharī 3 . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 64 . 8 .
     sarito nirjharāṃścaiva dadarśādbhutadarśanān ..) tajjalaguṇāḥ . laghutvam . payyatvam . dīpanatvam . kaphanāśitvañca . iti rājavadhmabhaḥ .. * .. (yathā ca .
     śailasānusavadvāri pravāhe nirjharo jharaḥ .
     sa tu prasravaṇaścāpi tatratyaṃ nairjharaṃ jalam ..
     nairjharaṃ rucikṛnnīraṃ kaphaghnaṃ dīpanaṃ laghu .
     madhuraṃ kaṭupākañca vātaṃ syādatipittalam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) sūryaghoṭakaḥ . tupānalaḥ . iti medinī . re, 17 ..

nirjharī, strī, (nirjhṛṇāti uccasthānapātāt jīrṇībhavatīti . nir + jhṝ + ant . gaurāditvāt ṅīṣ .) nirjharaḥ . iti śabdaratnāvalī .. (nirjhara utpattikāraṇatvenāstyasyā iti . ac . ṅīṣ .) nadī . yathā --
     jaṭākaṭāhasambhramabhramannilimpanirjharīvilolavīcivallarīvirājamānardhani .
     dhagaddhugaddhagaj jvatrallalāṭapaṭṭapāvake kaśoracandraśekhare ratiḥ pratikṣaṇaṃ mama ..
iti rāvaṇakṛtaśivastotram ..

nirjharī, [n] puṃ (nirjharo'styasyeti . nirjhara + iniḥ .) parvataḥ . iti trikāṇḍaśeṣaḥ ..

nirjhariṇī, strī, (nirjhara utpattikāraṇatvenāstyasyā iti . iniḥ . ṅīp .) nadī . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 17 . 7 .
     so'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ .
     yadra prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat ..
)

nirṇayaḥ, puṃ, (nirṇayanamiti . nir + nī + erac . 3 . 3 . 56 . iti bhāve ac .) avadhāraṇam . tatparyāyaḥ . niścayaḥ 2 . ityamaraḥ . 1 . 5 . 3 .. nirṇayanam 3 nicayaḥ 4 . iti śabdaratnāvalī .. (yathā, manuḥ . 12 . 2 .
     sa tānuvāca dharmātmā maharṣīn mānavo bhṛguḥ .
     asya sarvasya śṛṇuta karmayogasya nirṇayam ..
) vicāraḥ . tatparyāyaḥ . tarkaḥ 2 guñjā 3 carcā 4 . iti yikāṇḍaśeṣaḥ .. virodhaparihāraḥ . iti mitākṣarā .. catuṣpādavyavahārāntargataśeṣapādaḥ . phaysalā iti āravīyabhāṣā .. ḍikrī iti iṅgarejīyabhāṣā .. tadbivaraṇaṃ yathā . atha nirṇayaḥ . tatra nāradaḥ . yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet . andhathāvādino yasya dhruvastasya parājayaḥ .. svayamabhyupapanno'pi svacaryāvasito'pi san . kriyāvasanno'pyarheta paraṃ sabhyāvadhāraṇam .. sabhyairavadhṛtaḥ paścāt rājñā śāsyaḥ sa śāstrataḥ .. yasya vādinaḥ prativādino vā sākṣiṇa ityupalakṣaṇam . sākṣilikhitabhuktiśapathānāṃ madhye'nyatamapramāṇaṃ yasya pratijñāyāḥ satyatvapratipādakaṃ sa eva jayī anyathā parājita iti pratyetavyam . svayamabhyupapannaḥ ātmanaivāṅgīkṛtasvaparājayaḥ . svacaryāvasitaḥ kampasvedavaivarṇyādinā parājitatvenāvadhṛtaḥ . kriyāvasannaḥ sākṣādinā prāptaparājayaḥ . paramanantaram . sabhyāvadhāraṇaṃ sabhāsadāṃ militānāmayaṃ parājitaḥ iti nirṇayaṃ arheta . sa śāstravidhinā śāsyaḥ .. * .. nirṇayasya phalamāha bṛhaspatiḥ .
     pratijñābhāvanādvādī prāḍvivākādipūjanāt .
     jayapatrasya cādānāt jayī loke nigadyate ..
jayapatrasya lekhanaprakāramāha sa eva .
     yadvṛttaṃ vyavahāreṣu pūrbapakṣottarādikam .
     kriyāvadhāraṇopetaṃ jayapatre'khilaṃ likhet ..
     pūrbottarakriyāyuktaṃ nirṇayāntaṃ yadā nṛpaḥ .
     pradadyājjayine patraṃ jayapratraṃ tadupyate ..
kātyāyanaḥ .
     arthipratyarthivākyāni pratisākṣivacastathā .
     nirṇayaśca tathā tasya yathā cāvadhṛtaṃ svayam ..
     etadyathākṣaraṃ lekhyaṃ yathāpūrbaṃ niveśayet .
     sabhāsadaśca ye tatra gharmaśāstravidastathā ..
tavaśca bhārottare kriyā ca patrasākṣādikaṃ nirṇayo jayaparājayāvadhāraṇaṃ nirṇayakālāvasthitamadhyasthāśca ityādikaṃ sarvaṃ lekhanīyaṃ nirūpaṇasya sanyaktvapradarśanārtham . tathāhi bhāṣotralesvanaṃ hetvantareṇa punarnyāyapratyavasthānaniṣedhārtham . bahi na gṛhītamiti mithyottareṇa parājitasya punaḥ pariśodhitaṃ mayeti pratyavasthānaṃ sambhavati . pramāṇalekhanantu punaḥ pramāṇāntaropanyāsanirāsārtham . tadāha kātyāyanaḥ .
     kriyāṃ balavatīṃ tyaktvā durbalāṃ yo'valambate .
     sa jaye'vadhṛte sabhyaiḥ punastāṃ nāpnuyāt kriyām ..
     nirṇīte vyavahāre tu pramāṇamaphalaṃ bhavet .
     likhitaṃ sākṣiṇo vāpi pūrbamāveditaṃ na cet ..
     yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ .
     nirṇītavyavahārāṇāṃ pramāṇamaphalantathā ..
nirṇayottarakṛnyamāha manuḥ .
     arthe tvamanyamānantu kāraṇena vibhāvitam .
     dāpayeddhanikasyārthaṃ daṇḍaleśañca śaktitaḥ ..
amanyamānaṃ apalapantam . kāraṇena sākṣyādipramāṇena . yājñavalkyaḥ .
     jñātvāparādhaṃ deśañca kālaṃ balamayāpi vā .
     vayaḥ karma ca vittañca daṇḍaṃ daṇḍyeṣu dāpayet .. * ..
manuḥ .
     tīritaṃ cānuśiṣṭañca yatra kvacana sambhavet .
     kṛtaṃ taddharmato vidyāt na tadbhūyo nivartayet ..
anuśiṣṭaṃ sākṣyādinirṇītam . ataeva tīritaṃ prāḍvivākādibhiḥ samāpitam . tadbivādapadaṃ punanaṃ nivartayedityarthaḥ .. yatra tu tīritānuśiṣṭayorapyadharmakṛtatvammatvā parājayī punardviguṇadaṇḍamaṅgīkṛtya pratyavatiṣṭhate tatra punarnyāyadarśanamāha nāradaḥ .
     tīritaṃ cānuśiṣṭañca yo manyeta vidharmataḥ .
     dviguṇaṃ daṇḍamādāya tat kāryaṃ punaruddharet ..
asadbicāre tu vicārāntaramāha sa eva .
     asākṣikantu yaddṛṣṭaṃ vimārgeṇa ca tīritam .
     asammatamatairdṛṣṭaṃ punardarśanamarhati ..
asākṣikamityapramāṇopalakṣaṇam .. * .. yājñavalkyaḥ .
     durdṛṣṭāṃstu punardṛṣṭvā vyavahārān nṛpeṇa tu .
     sabhyāḥ sajayino daṇḍyā vivādāddviguṇaṃ damam ..
     sākṣisabhyāvasavnāgāṃ dūṣaṇe darśanaṃ punaḥ .
     svacaryāvasitānāntu nāsti paunarbhavo vidhiḥ ..
sākṣivacanena sabhyāvadhāritena ca prāptāvasādānāṃ dovadarśane punarnyāyadarśanam . svavyāpāreṇa viruddhabhāṣādinā prāptāvasādānāntu nāsti punarnyāyaḥ .. bṛhaspatirapi .
     palāyanānuttaratvādanyapakṣāśrayeṇa ca .
     hīnasya gṛhyate vādo na svavākyajitasya ca ..
manuḥ .
     balāddattaṃ balādbhuktaṃ balādvā likhitañca yat .
     sarvān balakṛtānarthānakṛtān manurabravīt ..
yājñavalkyaḥ .
     balopādhivinirvṛttān vyavahārānnivartayet .
     strīnaktamantarāgārabahirgrāmakṛtāṃstathā ..
     mattonmattārtavyasanibālabhītādiyojitaḥ .
     asambandhakṛtaścaiva vyavahāro na sidhyati ..
upādhiśchalamiti śūlapāṇiḥ . upādhirbhayādiriti vijñāneśvaraḥ . tanmate bhītādiyojitaḥ ityuktavacanenana paunaruktam . bahirgrāmaḥ bahirdeśaḥ . matto madyādinā . unmatto vātādinā . vyasanī dyūtādyāsaktaḥ . asambandho vāditanniyuktavyatirikta udāsīnaḥ . ādipadādasvatandhadāsaputtrādergrahaṇam . tathā ca nāradaḥ .
     svatantro'pi hi yatkāryaṃ kuryāccāprakṛtiṃ gataḥ .
     tadapyakṛtamevāhurasvātantryasya hetutaḥ ..
     kāmakrodhābhibhūtā ye bhayavyasanapīḍitāḥ .
     rāgadveṣaparītāśca jñeyāstvaprakṛtiṃ gatāḥ ..
     tathā dāsakṛtaṃ kāryamakṛtaṃ paricakṣate .
     anyatra svāmisandeśānna dāsaḥ prabhurātanaḥ ..
     puttreṇa ca kṛtaṃ kāryaṃ yat syādacchandataḥ pituḥ .
     tadapyakṛtamevāhurdāsaputtrau ca tau samau ..
etacca kuṭumbabharaṇātiriktaviṣayam .
     kuṭumbārthe'dhyadhīno'pi vyavahāraṃ yamācaret ..
     svadeśe vā videśe vā taṃ jyāyānna vicālayet ..
iti manuvacanāt . kuṭumbamavaśyaṃ bharaṇīyam . adhyadhīnaḥ paratantraḥ puttradāsādiḥ . vyavahāramṛṇādikam . jyāyān svatantraḥ . na vicālayet anumanyetetyarthaḥ . tathā ca nāradaḥ .
     svātantryantu smṛtaṃ jyeṣṭhe jyaiṣṭhaṃ guṇavayaḥkṛtam .
     asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ ..
     asvatantraḥ smṛtaḥ śiṣya ācāryasya svatantratā .
     asvatantrāḥ striyaḥ sarvāḥ puttrā dāsāḥ parigrahāḥ ..
     svatantrastatra tu gṛhī yasya tat syāt kramāgatam .
     garbhasthaiḥ sadṛśo jñeyaḥ aṣṭamādbatsarācchiśuḥ ..
     bāla āṣoḍaśādbarṣāt paugaṇḍo'pi nigadyate .
     parato vyavahārajñaḥ svatantra pitarāvṛte ..
     trīvatorna svatantraḥ syājjarayāpi samanvitaḥ .
     tayorapi pitā śreyān bījaprādhānyadarśanāt ..
     abhāve bījino mātā tadabhāve ca pūrbajaḥ ..
parigrahāḥ anujīviprabhṛtayaḥ . tathā ca vṛhaspatiḥ .
     pitṛvyabhrātṛputtrastrīdāsaśiṣyānujīvibhiḥ .
     yadgṛhītaṃ kuṭumbārthe tadgṛhī dātumarhati ..
kātyāyanaḥ .
     kuṭumbārthamaśaktau tu gṛhītaṃ vyādhite'thavā .
     upaplavanimittañca vidyādāpatkṛtantu tat ..
     kanyāvaivāhikañcaiva pretakārye ca yat kṛtam .
     etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ ..
prabhoriti kartari ṣaṣṭhī tena prabhuṇā dātavyamiti ratnākaraḥ .. bṛhaspatiḥ .
     yaḥ svāminā niyukto'pi dhanāya vyayapālane .
     kuṣīdakṛṣibāṇijye nisṛṣṭārthastu sammataḥ ..
     pramāṇaṃ tatkṛtaṃ sarvaṃ lābhālābhavyayodayam .
     svadeśe vā videśe vā svāmī tanna disaṃvadet ..
sammatastasya svāmina ityarthaḥ . iti vyavahāratattvam .. adhikaraṇaviśeṣaḥ . yathā --
     viṣayī viṣayaścaiva pūrbapakṣastathottaram .
     nirṇayaśceti pañcāṅgaṃ śāstre'dyakaraṇaṃ smṛtam ..
iti smṛtimīmāṃsā .. nyāyamate tadabhāvāprakārakatve sati tatprakārakajñānam . yathā . vahnimān parvata ityādibodhaḥ . iti bhāṣāparicchedaḥ .. taddharmāvacchinnaprakāratvānyaprakāratvānirūpitapakṣatāvacchedakāvacchinnaviśeṣyatāśālijñānam . iti jagadīśaḥ ..

nirṇayanaṃ, klī, (nir + nī + bhāve lyuṭ .) nirṇayaḥ . iti śabdaratnāvalī ..

nirṇayapādaḥ, puṃ, (nirṇayātmakaḥ pādo bhāgaviśeṣaḥ .) catuṣpādavyavahārāntargatavyavahāraviśeṣaḥ . tasya rūpam . militānāṃ sabhāsadāṃ parājito'yamityavadhāraṇam . iti vyavahāratattvam ..

nirṇāyanaṃ, klī, (nir + nī + ṇic + lyuṭ .) mātaṅgāpāṅgadeśaḥ . tatparyāyaḥ . niryāṇam 2 . iti śabdaratnāvalī ..

nirṇiktaṃ, tri, (nirṇijyate śudhyate smeti . nir + ṇij + ktaḥ .) apanītamalam . śodhitam . ityamaraḥ . 3 . 1 . 56 .. (yathā, cintāmaṇidhṛtasmṛtivacanam .
     jaladevagṛhañcaiva śmaśānaṃ godvijālayam .
     nirṇiktapādaḥ praviśennānirṇiktaḥ kadācana ..
)

nirṇītaṃ, tri, (nir + nī + ktaḥ .) kṛtanirṇayaḥ . niścayīkṛtaḥ . yathā --
     nirṇīte vyavahāre tu pramāṇamaphalaṃ bhavet .
     likhitaṃ sākṣiṇo vāpi pūrbamāveditaṃ na cet ..
     yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ .
     nirṇītavyavahārāṇāṃ pramāṇamaphalaṃ tathā ..
iti vyavahāratattvam .. tadvaidikaparyāyaḥ . niṇyam 1 sasvaḥ 2 sanutaḥ 3 hiruk 4 pratīcyam 5 apīcyam 6 . iti ṣaninarṇītāntarhitanāmadheyāni . iti vedanighaṇṭau . 3 . 25 ..

nirṇejakaḥ, puṃ, (nirṇenekti nirmalīkaroti vastramiti . nir + ṇija śauce + ṇvul .) rajakaḥ . ityamaraḥ . 2 . 10 . 10 .. (yathā, manuḥ . 4 . 219 .
     kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca .
     gaṇānnaṃ gaṇikānnañca lokebhyaḥ parikṛntati ..
)

nirdaṭaḥ, tri, parāpavādaraktaḥ . dayāśūnyaḥ . tīvraḥ . mattaḥ . niṣprayojanaḥ . iti śabdaratnāvalī ..

nirdayaḥ, tri, (nirgatā dayā yasmāt .) dayāśūnyaḥ . iti jaṭādharaḥ .. (yathā, raghuḥ . 11 . 84 .
     na prahartumalamasmi nirdayaṃ vipra ityabhibhavatyapi tvayi .. nirgatā dayā yasma yamuddiśya dayā tirohitā ityarthaḥ . adayāhaḥ . yathā, manuḥ . 9 . 239 .
     jñātisambandhibhistvete tyaktavyāḥ kṛtala kṣaṇāḥ .
     nirdayā binnemaskārāstanmanoranuśāsanam ..
)

nirdaraṃ, klī, (nir + dṝ + ap .) nirbharam . (nigato daraśchidraṃ yasmāt .) sāram . tri, kaṭhimam . (yathā, rāmāyaṇe . 2 . 85 . 19 .
     dhyānanirdaraśailena viniḥśvasitadhātunā ..) apatrape ca tri . iti medinī . re, 175 .. (nirdīryati vidīryati patanasthalamiti . nir + dṝ vidāre + ac . nirjharaḥ . iti kaścit .. nirnāsti daro bhayo yasyeti nirbhaye, tri ..)

nirdahanaḥ, puṃ, (nitarāṃ dahatīti . nir + daha + lyuḥ .) bhallātakaḥ . iti rājanirṣaṇṭaḥ .. (bhallātakaśabde'sya guṇādikaṃ jñātavyam .. nirnāsti dahano vahniryatra .) agniśūnyaśca ..

nirdahanī, strī, (nirgataṃ dahanaṃ yasyāḥ . striyāṃ ṅīp .) mūrvālatā . iti ratnamālā .. (yathā,
     mustaṃ vacā tiktakarohiṇīñca tathābhayāṃ nirdahanīñca tulyām .
     pibecca gomūtrayutāṃ kaphotthe śūle tathāmasya ca pācanārtham ..
iti vaidyakacakrapāṇisaṃgrahe śūlādhikāre ..)

nirdigdhaḥ, tri, (nir + diha + ktaḥ .) balī . māṃsalaḥ . iti hemacandraḥ . 3 . 113 ..

nirdiṣṭaḥ, tri, (nir + diśa + ktaḥ .) niścitaḥ . yathā --
     nirdiṣṭaviṣayaṃ kiñcidupāttaviṣayantathā .
     apekṣitakriyañcaiva tridhāpādānamiṣyate ..
iti rāmatarkavāgīśaḥ .. (ādiṣṭaḥ . yathā, raghuḥ . 1 . 95 .
     nirdiṣṭāṃ kulapatinā sa parṇaśālāmadhyāsya prayataparigrahadvitīyaḥ ..

nirdeśaḥ, puṃ, (nir + diśa + bhāve ghañ .) ājñā . ityamaraḥ . 2 . 8 . 15 .. (yathā, bhāgavate . 6 . 1 . 38 ..
     yūyaṃ vai dharmarājasya yadi nirdeśakāriṇaḥ .
     brūta dharmasya nastattvaṃ yacca dharmasya lakṣaṇam ..
) kathanam . (yathā, gītāyām . 17 . 23 .
     oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ ..) upāntaḥ . iti medinī . śe, 23 ..

nirdeṣṭā, [ṛ] tri, (nirdiśatīti . nir + diśa + tṛc .) nirdeśakartā . yathā, tathāhi arthī nāma sādhyasya arthasya nirdeṣṭā tatpratipakṣastadabhāvavādī pratyarthī . iti mitākṣarāyāṃ vyavahārādhyāye sākṣīprakaraṇam ..

nirdoṣaḥ, tri, (nirgato doṣo yasmāt .) doṣarahitaḥ . yathā --
     nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati .
     sa mūlyāddviguṇaṃ dāpyo vinayaṃ tāvadeva tu ..
iti mitākṣarā ..

nirdhanaḥ, puṃ, (nirgataṃ dhanaṃ yasmāt .) jaradgavaḥ . iti śabdacandrikā .. dhanaśūnye, tri . yathā --
     brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ ghanam .
     śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate ..
iti cāṇakye . 82 ..

nirdharmaḥ, tri, (nirgato dharmo yasmāt .) dharmarahitaḥ . yathā --
     mahāparādhe nirdharme kṛtaghne klīvakutsite .
     nāstikavrātyadāseṣu kośapānaṃ vivarjayet ..
iti mitākṣarā ..

[Page 2,894c]
nirdhāraḥ, puṃ, (nidhriyate'neneti . nir + dhṛ + ghañ .) niścayaḥ . jātiguṇakriyāṇāṃ utkarṣeṇāpakarṣeṇa vā sajātīyāt pṛthakkaraṇam . yathā . manuṣyāṇāṃ brāhmaṇaḥ śreṣṭhaḥ . gavāṃ kṛṣṇā bahukṣīrā . adhvagānāṃ dhāvantaḥ śīdhratamāḥ . iti durgādāsaḥ .. dhārarahitaśca ..

nirdhāraṇaṃ, klī, (nirdhāryate iti . nir + dhṛ + ṇic + bhāve lyuṭ .) niścayaḥ . nirdhāraḥ . yathā, nirdhāraṇe ṣaṣṭyāḥ samāso na syāditi durgādāsaḥ ..

nirdhāritaṃ, tri, (nirdhāryate sthirīkriyate iti . nir + dhṛ + ṇic + karmaṇi ktaḥ .) kṛtaniścayaḥ . yathā . kintvanirdhāritaikatvānekatvaviśeṣasya . iti vijayarakṣitaḥ ..

nirdhāryaṃ, tri, (nirdhriyate iti . nir + dhṛ + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat . dhāri + ṇyat vā .) nirdhāraṇīyam . nirdhāritavyam . nirbhayakarmakartā . iti viśeṣyanighne nirvāryaśabdaṭīkāyāṃ ramānāthaḥ ..

nirdhūtaṃ, tri, (nir + dhū + ktaḥ .) svaṇḍitam . (yathā, mārkaṇḍeye . 85 . 74 .
     keśākarṣaṇanirdhūtagauravā mā gamiṣyasi ..) parityaktam . yathā, jyotiṣatattve .
     nityaṃ nirdhūtabuddhiṃ prabalaripubhayaṃ vittanāśañca jīvaḥ .. (nirastam . yathā, adhyātmarāmāyaṇe . 1 . 3 .
     paṭhanti ye nityamananyacetasaḥ śṛṇvanti cādhyātmakasaṃjñitaṃ śubham .
     rāmāyaṇaṃ sarvapurāṇasammataṃ nirdhūtapāpā harimeva yānti te ..
) bhartsitam . yathā, ramāyaṇe . 4 . 8 . 32 .
     purāhaṃ vālinā rāma ! rājyāt svādavaropitaḥ .
     paruṣāṇi ca saṃśrāvya nirdhato'smi balīyasā ..
)

nirdhautaṃ, tri, (nir + dhāva + karmaṇi ktaḥ . cchvoḥ śūḍanunāsike ca . 6 . 4 . 19 . iti vakārasyoṭhādeśaḥ . etyedhatyūṭhsu . 6 . 1 . 89 . iti vṛddhiḥ .) prakṣālitam . yathā --
     tasyāḥ pāṭalapāṇijāṅkitamuronidrākaṣāye dṛśau nirdhauto'dharaśoṇimā vilulitasrastasṛjo mūrdhajāḥ .. iti śrījayadevaḥ ..

nirbandhaḥ, puṃ, (nir + bandha + bhāve ghañ .) abhiniveśaḥ . nibandho'pi pāṭhaḥ . iti hemacandraḥ . 6 . 136 .. (yathā, bhāgavate . 3 . 14 . 29 .
     sa viditvātha bhāryāyāstaṃ nirvandhaṃ vikarmaṇi .
     natvā diṣṭāya rahasi tayāthopaviveśa ha ..
) abhilaṣitaprāptau bhūyo yatnaḥ . (yathā, ca kumārasambhave . 5 . 66 .
     avastunirbandhapare kathaṃ nu te karo'yamāmuktavivāhakautukaḥ ..) yathā śiśugrahaḥ . śiśūnāṃ svecchāviśeṣaḥ . ākhaṭi iti khyātaḥ . iti kecit . iti grahaśabdaṭīkāyāṃ bharataḥ ..

nirbarhaṇaṃ, klī, (nir + barha + bhāve lyuṭ .) nivarhaṇam . māraṇam . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

nirbhaṭaḥ, tri, (nir + bhaṭ + ac .) dṛḍhaḥ . iti trikāṇḍaśeṣaḥ ..

nirbhayaḥ, tri, (nirgataṃ bhayaṃ yasya yasmādbā .) bhayarahitaḥ . tatparyāyaḥ . ajāneyaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, harivaṃśe . 83 . 11 .
     rajakaḥ sa tu tau prāha yuvāṃ kasya vanecarau .
     rājño vāsāṃsi yau mauḍhyādyācete nirbhayāvubhau ..
puṃ, raucyamanuputtre . yathā, harivaṃśe . 7 . 83 .
     sunetraḥ kṣattravṛddhiśca sutapā nirbhayo dṛḍhaḥ .
     raucyasyaite manoḥ puttrā antare tu trayodaśe ..
)

nirbharaṃ, klī, (niḥśeṣeṇa bharo bharaṇaṃ yatra .) atiśayaḥ . (yathā, gītagovinde . 1 . 49 .
     rāsollāsabhareṇa vibhramabhṛtāmābhīravāmabhruvāmabhyarṇe parirabhya nirbharamuraḥ premāndhayā rādhayā .
     sādhu tadbadanaṃ sudhāmayamiti vyāhṛtya gītastutivyājādudbhaṭacumbitaḥ smitamanohārī hariḥ pātu vaḥ ..
) tadvati, tri . ityamaraḥ . 3 . 4 . 2 .. (yathā, bhāgavate . 9 . 18 . 20 .
     taṃ vīramāhauśanasī premanirbharayā girā ..)

nirbhartsanaṃ, klī, (nitarāṃ bhartsanam . nir + bhartsa + lyuṭ .) khalīkāraḥ . alaktakam . iti medinī . ne, 189 .. bhartsanañca .. (yathā, mahābhārate . 3 . 304 . 5 .
     nirbhartsanāpavādaiśca tathaivāpriyayā girā .
     brāhmaṇasya pṛthārājan ! na cakārāpriyantadā ..
)

nirbhartsitaṃ, tri, (nir + bhartsa + kta .) kṛtanirbhartsanaḥ . tatparyāyaḥ . ninditaḥ 2 dhikkṛtaḥ 3 apadhvastaḥ 4 . iti jaṭādharaḥ .. (yathā, kumārasambhave . 3 . 53 .
     aśokanirbhartsitapadmarāgam ..)

nirbhāgyaḥ, tri, (nikṛṣṭaṃ bhāgyaṃ yasya .) bhāgyarahitaḥ . yathā, mūḍhālpāpaṭunirbhāgyā mandāḥ syuḥ . ityamaraḥ . 3 . 3 . 14 ..

nirmadaḥ, puṃ, (nirgato mado dānavāri garvo vā yasmāt .) kālavaśānnirgalitamadahastī . tatparyāyaḥ . udvāntaḥ 2 . ityamaraḥ . 2 . 8 . 36 .. madaśūnye, tri .. (yathā, mahābhārate . 3 . 99 . 66 .
     tataḥ saṃvatsare'tīte hṛtaujasamavasthitam .
     nirmadaṃ duḥkhitaṃ dṛṣṭvā pitaro rāmamabruvan ..
)

nirmadhyā, strī, (nirgataṃ madhyaṃ yasyāḥ . śūnyamadhyatvādevāsyāstathātvam .) nalikā . iti bhāvaprakāśaḥ .. (nalikāśabde'syā vivṛtiviśeṣo jñātavyaḥ ..)

[Page 2,895b]
nirmanthyadāru, klī, (nirmanthyaṃ yajñārthaṃ gharṣaṇīyaṃ dāru .) araṇiḥ . yajñe agnyutthāpanārthaṃ gharṣaṇīyakāṣṭham . ityamaraḥ . 2 . 7 . 19 ..

nirmalaṃ, klī, (nirgataṃ malamasmāt .) nirmālyam . abhrakam . tri, malahīne . iti medinī . le, 102 .. (yathā, mahābhārate . 3 . 65 . 4 .
     nirmalasvādusalilaṃ manohāri suśītalam .. niṣpāpe . yathā, manuḥ . 8 . 318 .
     rājanirdhūtadaṇḍāstu kṛtvā pāpāni mānavāḥ .
     nirmalāḥ svargamāyānti santaḥsukṛtino yathā ..
yathā, devībhāgavate . 1 . 18 . 37 .
     manastu sukhaduḥkhānāṃ mahatāṃ kāraṇaṃ dvija ! .
     jāte tu nirmale hyasmin sarvaṃ bhavati nirmalam ..
)

nirmalopalaḥ, puṃ, (nirmalaḥ viśuddhaḥ upalaḥ .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..

nirmāṇaṃ, klī, (nirmīyate iti . nir + mā lyuṭ .) nirmitiḥ . (yathā, bhāgavate . 2 . 5 . 32 .
     yadaite'saṅgatā bhāvā bhūtendriyamanoguṇāḥ .
     yadāyatananirmāṇe na śekurbrahmavittama ! ..
) sāraḥ . samañjasam . iti medinī . ṇe, 58 ..

nirmālyaṃ, klī, (nir + mala + ṇyat .) devocchiṣṭadravyam . devasvatvanivṛttiviśiṣṭaṃ devadattaṃ vastu . yathā --
     arvāk visarjanāddravyaṃ naivedyaṃ sarvamucyate .
     visarjite jagannāthe nirmālpaṃ bhavati kṣaṇāt ..
iti garuḍapurāṇam .. * .. tasya sthāpanaṃ kṣepaṇañca yathā . aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyaśeṣaṃ dadyāditi . vaiṣṇave tu oṃ viśvaksenāya namaḥ . śaktau tu oṃśeṣikāyai namaḥ . śive oṃcaṇḍeśvarāya namaḥ . sūrye oṃ tejaścaṇḍāya namaḥ . gaṇeśe oṃucchiṣṭagaṇeśāya namaḥ . kālikādau oṃucchiṣṭacāṇḍālinyai namaḥ . tathā ca vidyānandanibandhe .
     sūrye gaṇapatāvugre śākte śaive'tha vaiṣṇave .
     tejaścaṇḍamathocchiṣṭasojamucchiṣṭapūrbikām ..
     cāṇḍālīṃ śeṣikāṃ caṇḍaṃ viśvaksenaṃ kramādyajet ..
sojo gaṇeśaḥ .
     hṛdaye ca bahirdevīṃ samarpya vidhivattataḥ .
     nirmālyañca śucau deśe naivedyaṃ bhakṣayet sudhīḥ ..
tantrāntare . nirmālyaṃ śirasā dhāryaṃ sarvāṅge cānulepanam . naivedyañcopabhuñjīta dattvā tadbhaktaśāline .. iti tantrasāraḥ .. * ..
     udake tarumūle vā nirmālyaṃ tatra saṃtyajet .. iti kālikāpurāṇe 55 adhyāyaḥ .. nirmālyakālo yathā --
     maṇimuktāsuvarṇānāṃ devadattāni yāni ca .
     na nirmālyaṃ dbādaśābdaṃ tāmrapātraṃ tathaiva ca ..
     paṭī śāṭī ca ṣaṇmāsaṃ naivedyaṃ dattamātrataḥ .
     modakaṃ kṛśarañcaiva yāmārdhena maheśvari ! ..
     paṭṭavastraṃ trimāsañca yajñasūtrantvahaḥ smṛtam yāvadannaṃ bhaveduṣṇaṃ paramānnantathaiva ca ..
ityekādaśītattve yoginītantram .. śivanirmālye viśeṣo yathā, skānde .
     nirmālyaṃ yo hi me bhaktyā śirasā dhārayiṣyati .
     aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ .
     narake pacyate ghore tiryagyonau ca jāyate ..
     brahmahāpi śucirbhūtvā nirmālyaṃ yastu dhārayet .
     tasya pāpaṃ mahacchrīghraṃ nāśayiṣye mahāvrate ! ..
     śuciḥ snānādineti śeṣaḥ . evañca spṛṣṭvā rudrasya nirmālyaṃ savāsā āplutaḥ śuciriti kālikāpurāṇaṃ aśuciviṣayam .. anupanītaviṣayamiti śrīdattaḥ . bahvṛcagṛhyapariśiṣṭam .
     agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalam .
     śālagrāmaśilāsparśāt sarvaṃ yāti pavitratām ..
iti tithitattvam .. tasya uttāraṇakālo yathā -- atha nirmālyottāraṇam . atrismṛtau .
     prātaḥkāle sadā kuryānnirmālyottāraṇaṃ budhaḥ .
     tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā ..
     devatā ca sanirmālyā hanti puṇyaṃ purākṛtam ..
     nārasiṃhe śrīyamoktau .
     devamālyāpanayanaṃ devāgāre samūhanam .
     snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam ..
     nāradapañcarātre .
     yaḥ prātarutthāya vidhāya nityaṃ nirmālyamīśasya nirākaroti .
     na tasya duḥkhaṃ na daridratā ca nākālamṛtyurna ca rogamātram ..
     aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet .
     prātastu syānmahāśalyaṃ ghaṭikāmātrayogataḥ ..
     atiśalyaṃ vijānīyāttato vajraprahāravat .
     aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ ..
     ghaṭikāyāmatikrāntau kṣudraṃ pātakamāvahet .
     muhūrte samatikrānte pūrṇaṃ pātakamucyate ..
     atipātakameva syāt ghaṭikānāṃ catuṣṭaye .
     muhūrtatritaye pūrṇe mahāpātakamucyate ..
     tataḥ paraṃ brahmavadho mahāpātakapañcakam .
     prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi ..
     nirmālyasya vilambe tu prāyaścittamathocyate .
     atikrānte muhūrtārdhe sahasraṃ japamācaret ..
     pūrṇe muhūrte sañjāte sahasraṃ sārdhamucyate ..
     sahasradvitayaṃ kuryāt ghaṭikānāṃ catuṣṭaye .
     muhūrtatritaye'tīte ayutaṃ japamācaret ..
     prahare pūrṇatāṃ yāte puraścaraṇamucyate .
     prahare samatikrānte prāyaścittaṃ na vidyate ..
iti śrīharibhaktivilāse 3 vilāsaḥ ..

nirmālyā, strī, (nirmalyate iti . nir + mal + ṇyat . tataṣṭāp .) pṛkkā . iti śabdaratnāvalī ..

nirmitaṃ, tri, (nir + mā + ktaḥ .) kṛtanirmāṇam . gaṭhitam . racitam . yathā, siddhāntamuktāvalyām .
     nijanirmitakārikāvalīmatisaṃkṣiptacirantanoktibhiḥ .
     viśadīkaravāṇi kautukāt nanu rājīvadayāvaśaṃvadaḥ ..


nirmitiḥ, strī, (nir + mā + ktin .) nirmāṇam . gaṭhanam . racanam . yathā --
     niyatikṛtaniyamarahitāṃ hvādaikamayīmananyaparatantrām .
     navarasarucirāṃ nirmitimādadhatī bhāratī kaverjayati ..
iti kāvyaprakāśaḥ ..

nirmuktaḥ, puṃ, (nir + muc + ktaḥ .) muktakañcukaḥ . acirāt tyaktatvak sarpaḥ . ityamaraḥ . 1 . 8 . 6 .. tyaktasaṃyoge, tri . iti medinī . te, 117 .. (yathā, devībhāgavate . 3 . 8 . 20 .
     rāgadveṣānna nirmuktaḥ kāmakrodhasamāvṛtaḥ .
     punareva gṛhaṃ prāpto yathā pūrbaṃ tathā sthitaḥ ..
)

nirmuṭaṃ, klī, (nirmuṭati ākṣipatīti . nir + muṭa āttepe + kaḥ .) karaśūnyahaṭṭaḥ . tatparyāyaḥ . paṇyājiram 2 kacaṅganam 3 . iti śabdaratnāvalītrikāṇḍaśeṣau ..

nirmuṭaḥ, puṃ, (nir + muṭa + igupadheti . 3 . 1 . 135 . iti kaḥ .) vanaspatiḥ . apuṣpavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. sūryaḥ . kharparaḥ . iti hārāvalī . 255 ..

nirmokaḥ, puṃ, (nitarāṃ mucyate iti . nir + muc + ghañ .) sarpatvak . tatparyāyaḥ . ahikoṣaḥ 2 nirlva yanī 3 kañcukaḥ 4 . iti hemacandraḥ . 4 . 381 .. (yathā, āryāsaptaśatyām . 328 .
     nijagātranirviśeṣasthāpitamapi sāramakhilamādāya .
     nirmokañca bhujaṅgī muñcati puruṣañca vāravadhūḥ ..
tvakmātram . yathā, mahābhārate . 13 . 141 . 101 .
     mṛganirmokavasanāścīravalkalavāsasaḥ .
     nirdvandvāḥ satpathaṃ prāptā vālikhilyāstapodhanāḥ ..
bhāve ghañ .) mocanam . ākāśaḥ . sannāhaḥ . iti medinī . ke, 111 .. (sāvarṇimanoḥ puttraviśeṣaḥ . yathā, bhāgavate . 8 . 13 . 11 .
     aṣṭame'ntara āyāte sāvarṇirbhavitā manuḥ .
     nirmokavirajaskādyāḥ sāvarṇitanayā nṛpa ! ..
)

nirmokṣaḥ, puṃ, (nitarāṃ mokṣaḥ .) tyāgaḥ . iti nānārthasargaśabdārthe amaraḥ .. (yathā, raghuḥ . 10 . 2 .
     na copalebhe pūrbeṣāmṛṇanirmokṣasādhanam .
     sutābhidhānaṃ sa jyotiḥ sadyaḥ śokatamo'paham ..
)

niryantraṇaṃ, tri, (nir + yantra + lyuṭ .) abādham . nirargalam . ucchadkhalam . iti jaṭādharaḥ .. (yantraṇāśūyam . yathā, suśrute . 1 . 44 .
     tataḥ svādeduṣṇatoyasevī niryantraṇāstvime ..)

[Page 2,896b]
niryāṇaṃ, klī, (niryāti nirgacchati mado'neneti .) nir + yā + karaṇe lyuṭ .) gajāpāṅgadeśaḥ . (yathā, māghe . 5 . 41 .
     pratyanyadantiniśitāṅkuśadūrabhinnaniryāṇaniryadasṛjaṃ calitaṃ niṣādī ..) mokṣaḥ . adhvanirgamaḥ . iti medinī . ṇe, 57 .. (yathā, mahābhārate . 13 . 55 . 6 .
     niryāṇañca rathenāśu sahasā yat kṛtaṃ tvayā .. paśupādabandhanarajjuḥ . iti vaijayantī .. yathā, māghe . 12 . 41 .
     niryāṇahastasya puro dudhukṣataḥ ..)

niryātanaṃ, klī, (nir + yata + ṇic + lyuṭ .) vairaśuddhiḥ . śatrupratīkāraḥ . (yathā, harivaṃśe . 177 . 47 .
     tatrāniruddhaharaṇaṃ kṛtaṃ maghavatā svayam .
     na hyanyasya bhavecchaktirvairaniryātanaṃ prati ..
) dānam . tyāgaḥ . nyāsārpaṇam . nyastadravyasya samarpaṇam . ityamaraḥ . 3 . 3 . 119 .. ṛṇādiśuddhiḥ . iti bharataḥ .. māraṇam . iti hemacandraḥ . 3 . 468 ..

niryāmaḥ, puṃ, (niryamyate'neneti . nir + yama + ghañ .) potavāhaḥ . iti hemacandraḥ . 3 . 540 ..

niryāsaḥ, puṃ, (nir + yasa + ghañ .) kaṣāyaḥ . kvāthaḥ . iti śabdamālā .. vṛkṣādikṣīram . āṭā iti bhāṣā .. tatparyāyaḥ . veṣṭakaḥ 2 . iti ratnamālā .. (yathā, manuḥ . 5 . 6 .
     lohitān vṛkṣaniryāsān vraścanaprabhavāṃstathā .
     śeluṃ gavyañca peyūṣaṃ prayatnena vivarjayet ..
ardharcāditvāt klīve'pi dṛśyate .. * .. kvacit svaraso'pi vācyaḥ . yathā, vaidyakacikitsāsaṃgrahe dalīkandaghṛte .
     kadalīkandaniryāse tatprasūnatulāṃ pacet .
     caturbhāgāvaśeṣe'smin ghṛtaprasthaṃ vipācayet ..
)

niryuktikaṃ, tri, (nirgatā yuktiryasmāt . kap .) yuktirahitam . yathā . nahi kriyārahitaṃ vākyamastīti prācāṃ pravādo niryuktikatvādaśraddheyaḥ . iti śabdaśaktiprakāśikā ..

niryūṣaḥ, puṃ, (nitarāṃ yūṣaḥ .) niryāsaḥ . iti śabdamālā ..

niryūhaḥ, puṃ, śekharam . āpīḍam . dbāram . niryāsaḥ . kvātharasaḥ . (yathāsya paryāyo vaidyakaratnamālāyām .. kvāthaḥ kaṣāyo niryūhaḥ ..) nāgadantaḥ . avalambanārthaṃ gehādibhittinirgataṃ kāṣṭhadbayam . ityamaramedinīkarau ..

nirlakṣaṇaḥ, tri, (nirgataṃ lakṣaṇaṃ yasmāt .) lakṣaṇahīnaḥ . tatparyāyaḥ . pāṇḍurapṛṣṭhaḥ 2 . iti hemacandraḥ . 3 . 101 .. (yathā, goḥ rāmāyaṇe . 2 . 118 . 5 .
     nirlakṣaṇo lakṣaṇavān duḥśīlaḥ śīlavānapi ..)

nirliptaḥ, puṃ, (nir + lipa + ktaḥ .) śrīkṛṣṇaḥ . yathā, brahmavaivatte śrīkṛṣṇajanmakhaṇḍe 7 adhyāye .
     nirupādhiśca nirlipto nirīho nidhanāntakaḥ .. leparahite, tri .. (yathā, brahmavaivarte . 2 . 1 . 46 .
     nirguṇā ca nirākārā nirliptātmasvarūpiṇī ..)

nirlepaḥ, tri, (nirgato lepo yasmāt .) lepaśūnyaḥ . āsaṅgarahitaḥ . yathā --
     nirlepaḥ kucamaṇḍalo mṛgadṛśāṃ hārāvalī nirguṇā netrāmbhoruhamañjanena rahitaṃ nīrāgamoṣṭhādharam .. ityānandacanpūgranthe viṃśatistavakaḥ .. pāpaśūnyaḥ . yathā, lokavedaviruddhairapi nirlepaḥ svatantraśceti mahāpāśupatāḥ . iti kusumāñjaliḥ ..

nirlvayanī, strī, (nitarāṃ līyate saṃlīno bhavati ahirasyāmiti . nir + lī + lyuṭ . pṛṣodarāditvāt vāgamaḥ .) kahvukaḥ . sarpatvak . iti hemacanndraḥ . 4 . 381 ..

nirvacanaṃ, klī, (nir + vaca + bhāve lyuṭ .) niruktiḥ . niścayakathanam . yathā, śrībhāgavate . 9 . 20 . 37 .
     nāmanirvacanaṃ tasya ślokamekaṃ surā jaguḥ .. (praśaṃsā . yathā, mahābhārate . 1 . 109 . 23 .
     pranaṣṭaṃ śāntanorvaṃśaṃ samīkṣya punaruddhṛtam .
     tato nirvacanaṃ loke sarvarāṣṭreṣvavartata ..
nirgataṃ vacanaṃ yatra . tūṣṇīm . yathā, kumāre . 7 . 19 .
     patyuḥ śiraścandrakalāmanena spṛśeti sakhyā parihāsapūrbam .
     sā rañjayitvā caraṇau kṛtāśīrmālyena tāṃ nirvacanaṃ jaghāna ..
vākyātīte, tri, . yathā, mahābhārate . 3 . 199 . 36 .
     yeṣāṃ taḍāgāni mahodakāni vāpyaśca kūpyāśca pratiśrayāśca .
     annasya dānaṃ madhurā ca vāṇī yamasya te nirvacanā bhavanti ..
)

nirvapaṇaṃ, klī, (nir + vapa + bhāve lyuṭ .) dānam . ityamaraḥ . 2 . 7 . 30 .. (yathā, manuḥ . 3 . 248 .
     anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ .. piṇḍadānam . yathā, tatraiva . 3 . 260 .
     evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃstāṃstadanantaram .
     gāṃ vipramajamagniṃ vā prāśayesu vā kṣipet ..
yathā ca goḥ rāmāyaṇe . 6 . 108 . 42 .
     eṣā mandākinī puṇyā nadī suvimalodakā .
     piturnirvapaṇaṃ yatra mayā mūlaphalaiḥ kṛtam ..
piṇḍaḥ . yathā, mahābhārate . 13 . 84 . 14 .
     tat samāpya yathoddiṣṭaṃ pūrbakarma samāhitaḥ .
     dātuṃ nirvapaṇaṃ samyak yathāvadahamārabham ..
annādisaṃvibhāgaḥ . iti śrīdharasvāmī .. yathā, bhāgavate . 5 . 12 . 12 .
     rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā ..)

[Page 2,897a]
nirvarṇanaṃ, klī, (nir + varṇa + satyāpapāśeti . 3 . 1 . 25 . iti ṇic + bhāve lyuṭ .) darśanam . ityamaraḥ . 3 . 2 . 31 ..

nirvahaṇaṃ, klī strī, (nir + vaha + bhāve lyuṭ .) niṣṭhā . ityamaraḥ . 1 . 7 . 15 .. tattu prakrāntābhinayanirvāhaḥ . kiṃvā nāṭake pañca sandhayo bhavanti . yathā --
     mukha pratimukhañcaiva garbho vimarṣa eva ca .
     tathā nirvahaṇañceti nāṭake pañca sandhayaḥ ..
tatra pañcamasya sandheḥ saṃjñādvayamidam . iti bharataḥ .. mukuṭastvāha dbe pañcamasandhisamāptau . prastutakathāsamāptāviti yāvat . yathaitadanuvṛttau śabdārṇavaḥ . nirvahaṇantu niṣṭhā strī saṃhāraśca samāpane . prakrāntakathānirvāhaḥ . iti madhumādhavādayaḥ ..

nirvāṇaṃ, klī, (nir + vā gamane + ktaḥ . tasya naḥ .) astagamanam . nirvṛtiḥ . gajamajjanam . (yathā, raghuḥ . 1 . 71 .
     asahyapīḍaṃ bhagavannṛṇamantyamavehi me .
     aruntudamivālānamanirvāṇasya dantinaḥ ..
) saṅgamaḥ . apavargaḥ . iti medinī . ṇe, 58 .. (yathā, bhāgavate . 3 . 28 . 35 .
     muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ nirvāṇamṛcchati manaḥ sahasā yathārciḥ ..) viśrāntiḥ . iti hemacandraḥ .. (samāptiḥ . yathā bhāgavate . 1 . 6 . 29 .
     ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ ..) niścalam . śūnyam . vidyopadeśanam . iti śabdaratnāvalī .. nābhideśe japyapraṇavapuṭitamātṛkāpuṭitamūlamantram . yathā --
     kullukāṃ mūrdhni saṃjapya hṛdi setuṃ vicintayet .
     mahāsetuṃ viśuddhe tu ṣoḍaśāre samuddharet ..
     ptaṇipure tu nirvāṇaṃ mahākuṇḍa linīmadhaḥ .
     svādhiṣṭhāne kāmabījaṃ rākiṇī mūrdhni saṃsthitam .
     vicintya vidhivaddevi ! mūlādhārāntikācchive ! ..
     viśuddhāntaṃ smareddevi ! viśatantutanīyasīm .
     devīsthānaṃ dvijihvāntaṃ mantramūlāvṛtaṃ muhuḥ ..
nirvāṇaṃ yathā --
     atha vakṣyāmi nirvāṇaṃ śṛṇu sāvahitānadhe ! .
     praṇavaṃ pūrbamuccārya mātṛkādyaṃ samuccaret ..
     mātṛkārṇāṃ samastāñca punaḥ praṇavamuccaret .
     evaṃ puṭitamūlantu prajapenmaṇipūrake ..
     evaṃ nirvāṇamīśāni ! yo na jānāti pāmaraḥ .
     kalpakoṭisahasreṣu tasya siddhirna jāyate ..
ityāgamatattvavilāsaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 75 .
     trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak ..)

nirvāṇaḥ, tri, (nir + vā + ktaḥ . nirvāṇo'vāte . 8 . 2 . 50 . iti niṣṭhātasya naḥ .) muktaḥ . yathā . nirvāṇo muniḥ . naṣṭaḥ . yathā . nirvāṇo vahriḥ . (yathā, kumāre . 3 . 52 .
     nirvāṇabhūyiṣṭhamathāsya vīryaṃ sandhukṣayantīva vapurguṇena ..) nimagnaḥ . yathā . nirvāṇo hastī . iti viśeṣyanidhne amaraḥ . 3 . 1 . 96 .. vāṇaśūnyaśca ..

nirvātaḥ, tri, (nirgato vāto vāyuryasmāt .) vāyurahitaḥ . ityamaraḥ . 3 . 1 . 96 . (yathā, mahābhārate . 2 . 36 . 28 .
     asūryamiva sūryeṇa nirvātamiva vāyunā .
     bhāsitaṃ hlāditañcaiva kṛṣṇenedaṃ sado hi naḥ ..
nirvāti smeti . nir + vā + gatyartheti ktaḥ . nirvāṇo'vāte . 8 . 2 . 50 . iti niṣṭhātasya na naḥ .) gate vāyau, puṃ ..

nirvādaḥ, puṃ, (nirvadanamiti . nir + vad + bhāve ghañ .) parīvādaḥ . janavādaḥ . ityamaraḥ . 3 . 3 . 89 .. (yathā, raghuḥ . 14 . 34 .
     kimātmanirvādakathāmupekṣe jāyāmadoṣāmuta santyajāmi ..) avajñā . (nirniścitaṃ vādaḥ kathanam .) niścitavādaḥ . vādābhāvaḥ . iti bharataḥ ..

nirvāpaḥ, puṃ, (nirvapaṇamiti . nir + vapa + ghañ .) nivāpaḥ . pretabhinnamṛtapitruddeśyakadānam . ityamaraṭīkāyāṃ tarkavāgīśaḥ .. (yathā, devībhāgavate . 2 . 7 . 16 .
     puttrebhyo'haṃ dadāmyadya nirvāpaṃ vidhipūrbakam .. bhikṣārthadānam . yathā, pañcatantre . 5 . 20 . etasminnavasare brāhmaṇo'pi kutaścit gṛhītanirvāpaḥ paribhramya yāvadāgataḥ paśyati tāvat puttraśokābhibhūtā brāhmaṇī vilapati .. bhakṣaṇam . iti rāmānujaḥ .. yathā, rāmāyaṇe . 2 . 91 . 80 . nīlavaidūryavarṇāṃśca mṛdūn yavasasañcayān . nirvāpārthaṃ paśūnāṃ te dadṛśustatra sarvaśaḥ ..)

nirvāpaṇaṃ, klī, (nir + vapa + ṇic + lyuṭ .) vadhaḥ . ityamaraḥ . 2 . 8 . 114 .. dānam . iti halāyudhaḥ . 2 . 323 .. (nirvāṇatāsampādanam . nivāna iti bhāṣā .. yathā, tithitattve .
     dīpanirvāpaṇāt puṃsaḥ kuṣmāṇḍacchedanāt striyaḥ .. svārthe ṇic . vapanam . yathā, pañcatantre . 1 . 405 . mayā tāvannītibījanirvāpaṇaṃ kṛtam . paratastaddaivaparyāyāyattam ..)

nirvāryaḥ, tri, (niścayena vriyate iti . nir + vṛ + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) satvasampadā sampatan kāryakartā . ityamaraḥ . 3 . 1 . 13 .. bhayavikramavyasanābhyudayādau nirvikāraṃ manaḥ satvaṃ tatsampadā sampatan udyamaṃ kurvan yo niḥśaṅko bhūtvā karma kurute sa nirvārya ucyate . iti bharataḥ .. avāraṇīyaśca ..

nirvāsanaṃ, klī, (nir + vasa + ṇic + lyuṭ .) vadhaḥ . ityamaraḥ . 2 . 8 . 113 .. nagarāderbahiṣkaraṇam . iti medinī . ne, 189 .. (yathā, mahābhārate . 5 . 90 . 58 .
     nirvāsanañca nagarāt pravrajyā ca parantapa ! .
     nānāvidhānāṃ duḥkhānāmabhijñāsmi janārdana ! ..
)

nirvāhaḥ, puṃ, (nir + vaha + ghañ .) niṣpattiḥ . samāptiḥ . yathā . svatithyā karmānirvāhe sahāyabhāvenānyatithyanupraveśādupavāsādyācaraṇañca . iti tithitattvam .. api ca .
     yāvatā syāt svanirvāhaḥ svīkuryāttāvadarthavit .
     ādhikye nyūnatāyāñca cyavate paramārthataḥ ..
iti bhaktirasāmṛtasindhau nāradīyapurāṇam ..

nirvāhaṇaṃ, klī, (nir + vaha + svārthe ṇic + lyuṭ .) nirvahaṇam . nāṭyoktau prastutakathāsamāptiḥ . ityamaraṭīkāyāṃ bharataḥ ..

nirvikalpakaṃ, klī, (nirgato vikalpo nānāvidhakalpanā yasmāt . kap .) prakāratāviśeṣyatānāpannasambandhānavagāhyatīndriyajñānam . yathā --
     tatpramāṇāpramāṇāpi jñānaṃ yannirvikalpakam .
     prakāratādiśūnyaṃ hi sambandhānavagāhi yat ..

     jñānaṃ yannirvikalpākhyaṃ tadatīndriyamiṣyate .. iti ca bhāṣāparicchedaḥ ..

nirvikalpasamādhiḥ, puṃ, (nirvikalpaḥ samādhiḥ .) jñātṛjñānādibhedalaye adbitīyavastuni tadākārākāritāyā buddhivṛtteratitarābhekībhāvenāvasthānam . iti vedāntasāraḥ ..

nirvikāraḥ, tri, (nirgato vikāro vikṛtiryasmāt .) vikāraśūnyaḥ . yathā --
     rāmaṃ viddhi paraṃ brahma saccidānandamadvayam .
     ānandaṃ nirmalaṃ śāntaṃ nirvikāraṃ nirañjanam ..
ityadhyātmarāmāyaṇam ..

nirviṇṇaḥ, tri, (nir + vida + ktaḥ . nirviṇṇasyopasaṃkhyānāt parasya ṇatvam pūrbasya ṣṭutvam .) nirvittiviśiṣṭaḥ . nirvedayuktaḥ . yathā --
     yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān .
     na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ ..
iti bhaktirasāmṛtasindhuḥ ..

nirvindhyā, strī, (nirgatā vindhyāditi nityatatpuruṣaḥ .) vindhyaparvataniḥsṛtanadīviśeṣaḥ . iti śrībhāgavate . 5 . 19 aḥ .. (yathā, meghadūte . 30 .
     nirvindhyāyāḥ pathi bhava rasābhyantaraṃ sannipatya ..)

nirviṣā, strī, (nirgataṃ viṣaṃ yasyāḥ .) tṛṇaviśeṣaḥ . nirviṣī iti bhāṣā . tatparyāyaḥ . apaviṣā 2 nirviṣī 3 viṣahā 4 viṣāpahā 5 viṣahantrī 6 viṣābhāvā 7 aviṣā 8 viṣavairiṇī 9 . asyā guṇāḥ . kaṭutvam . śītatvam . kaphavātāsradoṣanāśitvam . anekaviṣahantṛtvam . vraṇanirmūlakāritvañca . iti rājanirghaṇṭaḥ ..

nirviṣṭaḥ, tri, (nir + viśa + ktaḥ .) kṛtanirveśaḥ . prāptaḥ . yathā, śrībhāgavate .
     yatra nirviṣṭamaraṇaṃ kṛtānto nābhimanyate .. sthitaḥ . yathā, bhāgavate . 1 . 2 . 33 .
     svanirmiteṣu nirviṣṭo bhuḍkte bhūteṣu tadguṇān .. vivāhitaḥ . kṛtāgnihotraḥ . yathā . jyeṣṭhe'nirviṣṭe kanīyān nirviśan parivettā bhavati . ityudvāhatattvam ..

nirvījā, strī, (nirgataṃ vījaṃ yasyāḥ .) kākalīdrākṣā . iti rājanirghaṇṭaḥ ..

nirvīraṃ, tri, (nirgato vīro yasmāt .) vīraśūnyam . yathā --
     nākṛṣṭaṃ na ca ṭaṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ kenāpīdamaho mahaddhanurato nirvīramurvītalam .. iti mahānāṭakam ..

nirvīrā, strī, (nirgato vīravat patiḥ puttro vā yasyāḥ .) avīrā . patiputtravihīnā . iti hemacandraḥ . 3 . 194 ..

nirvṛtiḥ, strī, (nir + vṛ + ktin .) susthitiḥ . astaṅgamanam . sukham . iti medinī . te, 120 .. (yathā, devībhāgavate . 1 . 19 . 39 .
     janakasya daśāṃ dṛṣṭvā rājyasthasya mahātmanaḥ .
     sa nirvṛtiṃ parāṃ prāpya piturāśramasaṃsthitaḥ ..
) mokṣaḥ . mṛtyuḥ . iti hemacandraḥ . 1 . 75 .. (śāntiḥ . yathā, suśrute . 1 . 41 .
     bhūtejovārijairdravyaiḥ śamaṃ yāti samīraṇaḥ .
     bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim ..
vidarbhavaṃśīyavṛṣṇeḥ puttre, puṃ . yathā, bhāgavate . 9 . 24 . 3 .
     krathasya kuntiḥ puttro'bhūt vṛṣṇistasyātha nirvṛtiḥ ..)

nirvṛttaḥ, tri, (nir + vṛt + ktaḥ .) niṣpannaḥ . ityamaraḥ . 3 . 1 . 100 .. (yathā, raghuḥ . 17 . 18 .
     sā tasya karmanirvṛttairdūraṃ paścāt kṛtā phalaiḥ ..)

nirvṛttiḥ, strī, (nir + vṛt + ktin .) niṣpādaḥ . tathā ca .
     yathā duṣṭena doṣeṇa yathā cānuvisarpatā .
     nirvṛttirāmayasyāsau saṃprāptirjātirāgatiḥ ..
iti mādhavakaraḥ .. (nirgatā vṛttiryasmāditi .) vṛttirahite, tri ..

nirvedaḥ, puṃ, (nir + vid + ghañ .) svāvamānanam . iti hemacandraḥ .. (yathā, devībhāgavate . 3 . 10 . 37 .
     devairyuddhaṃ kṛtaṃ cograṃ prahlādastu parājitaḥ .
     nirvedaṃ paramaṃ prāpto jñātvā dharmaṃ sanātanam ..
) sa tu trayastriṃśadbyabhicāribhāvānāmādimaḥ . śāntarasasya sthāyibhāvaśca . yathā --
     nirvedaḥsthāyibhāvo'sti śānto'pi navamo rasaḥ .. iti kāvyaprakāśaḥ .. tasya lakṣaṇaṃ yathā --
     tattvajñānāpadīryādernirvedaḥ svāvamānanam .. tadudāharaṇam . yathā --
     mṛtpiṇḍabālukārandhrapidhānaracanārthinā .
     dakṣiṇāvartaśaṅkho'yaṃ hanta cūrṇīkṛto mayā ..
iti sāhityadarpaṇam .. paravairāgyam . yathā --
     tataḥ kadācinnirvedānnirākārāśritena ca .
     lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā ..
iti mokṣadharmaḥ .. vairāgyam . yathā, śrībhagavadgītāyām .
     tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca .. (nirgato vedo yasmāditi .) vedarahite, tri ..

nirveśaḥ, puṃ, (nir + viś + bhāve ghañ .) bhṛtiḥ . bhogaḥ . ityamaraḥ . 3 . 3 . 214 ..
     bhṛtirvetanaṃ bhogaḥ sukhaṃ pālanamabhyavahāro vā . iti bharataḥ .. (yathā, bhāgavate . 6 . 2 . 7 .
     ayaṃ hi kṛtanirveśo janmakoṭyaṃhasāmapi .
     yadbyājahāra vivaśo nāma svastyayanaṃ hareḥ ..
) mūrchanam . iti medinī . śe, 22 .. vivāhaḥ . nirpūrbaviśadhāturvivāhārthaḥ . iti smṛtiḥ ..

nirveṣṭanaṃ, klī, (nitarāṃ veṣṭanamatra .) nāḍicīram . iti hārāvalī . 214 .. (nirgataṃ veṣṭanaṃ yasmāt .) veṣṭanarahite, tri ..

nirvyathanaṃ, klī, (nir + vyatha + bhāve lyuṭ .) chidram . ityamaraḥ . 1 . 8 . 2 .. vyathābhāvaḥ . niścayena vyathanañca ..

nirvyūḍhaṃ, tri, (nir + vi + vaha + ktaḥ .) tyaktam . iti trikāṇḍaśeṣaḥ .. samāptam . yathā --
     avadānantu yat karma nirvyūḍhamatiśobhanam .. iti jaṭādharaḥ .. (sthiram . yathā, strīṇāṃ patiputtrādidhane na nirvyūḍhaṃ svatvaṃ puṃsāntu tannirvyūḍhaṃ apratibandhakatayā yatheṣṭaviniyogārhatvāt .. tathā, ca rājataraṅgiṇyām . 3 . 472 .
     sa eva bhūpatirbhūtvā bhuvaṃ varṣaśatatrayam .
     nirvāṇaślāghyanirvyūḍhapātāleśvaramāsadat ..
)

nirharaṇaṃ, klī, (niścayena haraṇam . nir + hṛ + lyuṭ .) śavadāhaḥ . yathā, śuddhitattve .
     tasya nirharaṇādīni samparetasya bhārgava ! .
     yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito'bhavat ..
(dahanam . yathā, bhāgavate . 7 . 7 . 28 .
     bījanirharaṇaṃ yogaḥ pravāhoparamo dhiyaḥ ..) niḥśeṣeṇa haraṇañca ..

nirhāraḥ, puṃ, (nir + hṛ + ghañ .) śalyāderutpāṭanam . iti bharataḥ .. tatparyāyaḥ . abhyavakarṣaṇam 2 . ityamaraḥ . 3 . 2 . 17 .. malamūtrādityāgaḥ . yathā, āhnikatattve .
     āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryā .. dāhaḥ . iti smṛtiḥ .. (dāhārthaṃ nayanam . iti svāmī .. yathā, bhāgavate . 7 . 2 . 35 .
     evaṃ vilapatīnāṃ vai parigṛhya gṛtaṃ patim .
     anicchatīnāṃ nirhāramarko'sta saṃnyavartata ..
) yatheṣṭaviniyogaḥ . yathā --
     na nirhāraṃ striyaḥ kuryuḥ kuṭumbā bahumadhyagāt .
     svakādapi ca vṛttāddhi svasya bharturanājñayā ..
iti manuḥ ..

nirhārī, [n] tri, (niḥśeṣeṇa harati dūraṃ gacchatīti . nir + hṛ + ṇini .) dūragāmigandhaḥ . ityamaraḥ . 1 . 5 . 11 .. (yathā, mahābhārate . 12 . 184 . 28 .
     iṣṭaścāniṣṭagandhaścaṃ madhuraḥ kaṭureva ca .
     nirhārī saṃhataḥ snigdho rūkṣo viṣada eva vā ..
)

nirhrādaḥ, puṃ, (nir + hrāda avyaktaśabde + ghañ .) dhvaniḥ . ityamaraḥ . 1 . 3 . 23 .. (yathā, raghuvaṃśe . 1 . 41 .
     śreṇībandhādvitanvadbhiḥ astambhāṃ toraṇaśrajam .
     sārasaiḥ kalanirhrādaiḥ kvacidunnamitānanau ..
)

nilayaḥ, puṃ, (nilīyate asminniti . ni + lī + erac . 3 . 3 . 66 . iti adhikaraṇe ac .) gṛham . ityamaraḥ . 2 . 2 . 5 .. (yathā, raghuvaṃśe . 2 . 15 .
     sañcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum .. āśrayasthānam . yathā, bhāgavate . 8 . 1 . 11 .
     taṃ bhūtanilayaṃ devaṃ suparṇamupadhāvata ..)

nilimpaḥ, puṃ, (nilimpatīti . ni + lip + nau limpervācyaḥ . 3 . 1 . 138 . ityasya vārtikoktyā śaḥ . mucāditvānnum .) devaḥ . iti trikāṇḍaśeṣaḥ ..

nilimpanirjharī, strī, (nilimpānāṃ devānāṃ nirjharī nadī .) gaṅgā . yathā --
     jaṭākaṭāhasambhramadbhramannilimpanirjharī .. ityādirāvaṇakṛtaśivastotram ..

nilimpā, strī, (ni + lipa + śa . mucāditvānnum . striyāṃ ṭāp .) strīgavī . iti trikāṇḍaśeṣaḥ ..

nilimpikā, strī, (nilimpā eva . svārthe kan ṭāpi ata itvam .) saurabheyī . iti hemacandraḥ . 4 . 332 ..

nilīnaṃ, tri, (niḥśeṣeṇa līnaṃ saṃlagnam . ni + lī + ktaḥ .) niḥśeṣeṇa līnam . saṃlagnam . (yathā, bhaṭṭiḥ . 2 . 5 .
     vanāni toyāni ca netrakalpaiḥ puṣpaiḥ sarojaiśca nilīnabhṛṅgaiḥ .
     parasparaṃ vismayavanti lakṣmīmālokayāñcakrurivādareṇa ..


nivapanaṃ, klī, (ni + vapa + bhāve lyuṭ .) pitruddeśyakadānam . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 92 . 2 .
     ṛṣayo dharmanityāstu kṛtvā nivapanānyuta .
     tarpaṇañcāpyakurvanta tīrthāmbhobhiryatavratāḥ ..
)

nivarā, strī, (nitarāṃ vriyata iti . ni + vṛ + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti karmaṇyap . tataṣṭāp .) kumārī . avivāhitā . iti mitākṣarā ..

[Page 2,899a]
nivasatiḥ, strī, (nivasatyatreti . ni + vas + vahivasyartibhyaścit . uṇāṃ 4 . 60 . iti atic .) gṛham . iti śabdaratnāvalī ..

nivasathaḥ, puṃ, (nivasatyatreti . ni + vas ādhāre ayac .) grāmaḥ . iti hemacandraḥ . 4 . 23 ..

nivasanaṃ, klī, (nyuṣyate'tra . ni + vas + ādhāre lyuṭ .) gṛham . iti śabdaratnāvalī .. vastram . iti halāyudhaḥ .. (yathā, goḥ rāmāyaṇe . 2 . 37 .
     dbitīyaṃ ca parīdadhau cīramādāya maithilī .
     cīrasyākuśalā devī samyagnivasane śubhā ..
)

nivahaḥ, puṃ, (nitarāmuhyate iti . ni + vaha + puṃsīti ghaḥ .) samūhaḥ . ityamaraḥ . 2 . 5 . 39 .. (yathā, pañcatantre . 5 . 8 .
     mukulaṃ kuśalaṃ sujanaṃ vihāya kulakuśalaśīlavikale'pi .
     āḍhye kalpatarāviva nityaṃ rajyanti jananivahāḥ ..
nitarāṃ vahatīti . ni + vaha + pacādyac .) saptavāyvantargatavāyuviśeṣaḥ . yathā --
     nivaho yatra vāteśaḥ keṣāñcinna sukhapradaḥ .
     na pracaṇḍo na ca mṛduḥ pramādī ca prabhañjanaḥ ..
iti jyotiṣam ..

nivātaḥ, tri, (nitarāṃ vāti gacchatyatra . ni + vā + adhikaraṇe ktaḥ .) āśrayaḥ . nivāsaḥ . (nivṛtto vāto yasmin .) avātaḥ . vātaśūnyaḥ . (yathā, raghuvaṃśe . 3 . 17 .
     nivātapadmastimitena cakṣuṣā nṛpasya kāntaṃ pibataḥ sutānanam .
     mahodadheḥ pūra ivendudarśanāt guruḥ praharṣaḥ prababhūva nātmani ..
) śastrābhedyaṃ varma . śastreṇa na bhidyate yat varma kavacam . ityamarabharatau . 3 . 3 . 84 ..

nivātakavacaḥ, puṃ, daityaviśeṣaḥ . sa tu hiraṇyakasipoḥ pauttraḥ saṃhrādaputtraḥ . ityagnipurāṇam .. (nivātaṃ śastrābhedyaṃ kavacaṃ yeṣāmiti . dānavaviśeṣe, puṃliṅgo bahuvacanāntaḥ . te tu indrādiṣṭenārjunena nihatāḥ . yathā, mahābhārate . 3 . 168 . 70 -- 72 .
     tato māmabravīdrājan ! prahasya balavṛtrahā .
     nāviṣahyantavāstīti triṣu lokeṣu kiñcana ..
     nivātakavacā nāma dānavā devaśatravaḥ .
     samudrakukṣimāśritya durge prativasatyuta ..
     tisraḥ koṭyaḥ samākhyātā stulyarūpabalaprabhāḥ .
     tāṃstatrajahi kaunteya ! gurvarthaste bhaviṣyati ..
etadbivaraṇavistṛtistu tatraiva viśeṣato draṣṭavyā ..)

nivāpaḥ, puṃ, (nitarāmupyate iti . ni + vapa + ghañ .) mṛtoddeśyakadānam . tatparyāyaḥ . pitṛdānam 2 . ityamaraḥ . 2 . 7 . 31 .. pitṛtarpaṇam 3 . iti hemacandraḥ . 3 . 40 .. nivapanam 4 pitṛdānakam 5 . iti śabdaratnāvalī .. (yathā, raghuvaṃśe . 8 . 86 .
     apaśokamanāḥ kuṭumbinīṃ anugṛhṇīṣva nivāpadattibhiḥ ..) dānamātram . yathā . yebhyo nivāpāñjalayaḥ pitṝṇām . iti bharataḥ .. (nyupyate vījamasminiti . kṣetram . iti nīlakaṇṭhaḥ .. yathā, mahābhārate . 3 . 309 . 6 .
     avaniṃ pramadā gāśca nivāpaṃ bahuvārṣikam .
     tatte vipra ! pradāsyāmi na tu varma sakuṇḍalam ..
)

nivāraḥ, puṃ, nivāraṇam . iti nipūrbavṛdhātorbhāve ghañpratyayaniṣpannaḥ ..

nivāraṇaṃ, klī, (ni + vṛ + ṇic + karaṇe lyuṭ .) niścayena vāraṇam . nirākaraṇam . yathā --
     yadvākyato dharma itītarasthito na manyate tasya nivāraṇaṃ janaḥ .. iti śrībhāgavate prathamaskandhaḥ ..

nivāritaḥ, tri, (ni + vṛ + ṇic + ktaḥ .) kṛtanivāraṇaḥ . yathā --
     nivāritāstena mahītale'khile nirītibhāvaṃ gamite'tivṛṣṭayaḥ .. iti naiṣadhe . 1 . 11 ..

nivāsa, t ka stṛtyām . iti kavikalpadrumaḥ .. (adanta curāṃ-paraṃ-sakaṃ-seṭ .) aninivāsat . stṛtirācchādanam . nivāsayati yaścitraṃ cīnāṃśukamiti halāyudhaḥ . iti durgādāsaḥ ..

nivāsaḥ, puṃ, (nivasati asmin . ni + vas + adhikaraṇe ghañ .) gṛham . iti hemacandraḥ . 4 . 57 .. (yathā, viṣṇupurāṇe . 1 . 13 . 84 .
     tatra tatra prajānāṃ hi nivāsaṃ samarocayat .. āśrayasthānam . yathā, bhāgavate . 1 . 11 . 27 .
     śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām .
     bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam ..
vastram . yathā, harivaṃśe . 181 . 48 .
     namaścarmanivāsāya namaste pītavāsase .. bhāve ghañ . vāsaḥ . yathā, mahābhārate . 1 . 186 . 6 .
     kumbhakārasya śālāyāṃ nivāsaṃ cakrire tadā ..)

nivāsī, [n] tri, (nivasatīti . ni + vas + ṇini .) nivāsaviśiṣṭaḥ . nivāsakartā . yathā --
     te tu kāsaramaśnanti devaraḥ patirutkale .
     dhanyāḥ kālīnadītīre kānyakubjanivāsinaḥ ..
iti kāvyodayaḥ ..

niviḍaṃ, tri, (nitarāṃ viḍatīti . ni + viḍa ākrośe + ka .) niravakāśam . tatparyāyaḥ . nirantaram 2 nivirīṣam 3 ghanam 4 . sāndram 5 nīrandhram 6 bahulam 7 dṛḍham 8 gāḍham 9 aviralam 10 . iti hemacandraḥ . 6 . 82 .. (yathā, āryāsaptaśatyām . 320 .
     niviḍaghaṭitoruyugalāṃ śvāsottabdhastanārpitavyajanām .. yathā, ca raghuvaṃśe . 9 . 58 .
     tasyāpareṣvapi mṛgeṣu śarān mumukṣoḥ karṇāntametya bibhide niviḍo'pi muṣṭiḥ .. nāsikāyā natam . ni + nerviḍacvirīsacau . 5 . 2 . 32 . iti viḍac . avaṭīṭam . tadyogāt nāsikā niviḍā . iti siddhāntakaumudī ..)

nivirīsaṃ, tri, (ni natā nāsikā yasya . nerviḍacvirīsacau . 5 . 2 . 32 . iti virīsac . avaṭīṭaḥ . iti vyākaraṇam ..) niviḍam . iti jaṭādharaḥ .. (yathā, māghe . 7 . 20 .
     urunivirīsanitambabhārakhedi ..)

niviṣṭaṃ, tri, (ni + viśa + ktaḥ .) niveśayuktam . (yathā, kumārasambhave . 5 . 31 .
     bhavanti sāmye'pi niviṣṭacetasāṃ vapurviśeṣeṣvatigauravāḥ kriyāḥ ..) āviṣṭam . praviṣṭam . yathā --
     uḍugaṇaparivāro nāyako'pyoṣadhīnāmamṛtamayaśarīraḥ kāntiyukto'pi candraḥ .
     bhavati vikalamūrtirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti ..
ityudbhaṭaḥ .. (ābaddham . yathā, devībhāgavate . 1 . 15 . 45 .
     baddho'hamiti me buddhirnāpasarpati cittataḥ .
     saṃsāravāsanājāle niviṣṭā vṛddhagāminī ..
sthitam . yathā, rāmāyaṇe . 1 . 5 . 5 .
     kośalo nāma muditaḥ sphīto janapado mahān .
     niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān ..
)

nivītaṃ, tri, (nivīyate smeti . ni + vye ācchādane + ktaḥ . samprasāraṇam .) ācchādanavastram . uḍanī iti bhāṣā .. tatparyāyaḥ . prāvṛtam 2 . kaṇṭhalambitayajñasūtre, klī . ityamaraḥ . 1 . 7 . 50 .. yathā --
     upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjanam .. iti kurmapurāṇam ..

nivītī, [n] puṃ, (nivītamasyāstīti .) nivītayuktaḥ . kaṇṭhalambitayajñasūtraviśiṣṭaḥ . yathā --
     kṛtopavītī devebhyo nivītī ca bhavettataḥ .
     manuṣyāṃstarpayedbhaktyā ṛṣiputtrānṛṣīṃstathā ..
ityāhnikatattvam ..

nivṛtaṃ, tri, (nivriyate ācchādyate smeti . ni + vṛ + ktaḥ .) nivītam . uḍanī iti bhāṣā .. ityamaraṭīkāyāṃ svāmī .. pariveṣṭitam . iti hemacandraḥ ..

nivṛttaḥ, tri, (ni + vṛt + ktaḥ .) nivṛttiviśiṣṭaḥ . virataḥ . yathā, śrībhāgavate . 10 . 1 . 4 .
     nivṛttatarṣairupagīyamānādbhavauṣadhācchrotramano'bhirāmāt .
     ka uttamaślokaguṇānuvādāt pumān virajyeta vinā paśughnāt ..


nivṛttātmā, [n] puṃ, (śarīrabandhanāt nivṛtta ātmā svarūpaṃ yasyeti .) viṣṇuḥ . (yathā, mahābhārate . 13 . 149 . 38 .
     āvartano nivṛttātmā saṃvṛtaḥ saṃpratardanaḥ ..)

nivṛttiḥ, strī, (ni + vṛt + ktin .) nirvṛttiḥ . apravṛttiḥ . tatparyāyaḥ . uparamaḥ 2 viratiḥ 3 aparatiḥ 4 uparatiḥ 5 āratiḥ 6 . iti hemacandraḥ .. (yathā, garuḍapurāṇe 196 adhyāye .
     vāsyodakañca samadhu pītamantargatasya vai .
     pāparogasya santāpanivṛttiṃ kurute śivaḥ ..
) pravṛttiprāgabhāvaḥ . yathā, pravṛttyupādhinā vināśaṃ prāpsyan prāgabhāva eva svanivṛttinirākaraṇāt sādhyamāno nivṛttirucyate . ityekādaśītattve kalañjādhikaraṇavicāraḥ ..

nivedanaṃ, klī, (nividyate vijñāpyate'neneti . ni + vid + lyuṭ .) āvedanam . vijñāpanam . samarpaṇam . yathā --
     śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam .
     arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam ..
     iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā ..
iti śrībhāgavatam . 7 . 5 . 23 ..

niveditaṃ, tri, (ni + vid + karmaṇi ktaḥ .) kṛtanivedanam . yathā, nandikeśvarapurāṇe .
     mayā niveditaṃ bhaktyā gṛhāṇa parameśvari ! ..

niveśaḥ, puṃ, (ni + viś + ghañ .) vinyāsaḥ . (niviśatyasminniti . adhikaraṇe ghañ .) śiviram . (yathā, mahābhārate . 5 . 8 . 2 .
     tasya senāniveśo'bhūdadhyardhamiva yojanam ..) udvāhaḥ . iti medinī . śe, 21 .. (yathā, mahābhārate . 1 . 14 . 1 .
     tato niveśāya tadā sa vipraḥ saṃśitavrataḥ .
     mahīñcacāra dārārthī na ca dārānavindata ..
) niveśanam . iti śabdaratnāvalī .. (yathā, devībhāgavate . 3 . 19 . 44 .
     niveśārthaṃ gṛhaṃ dattamannapānādikaṃ tathā .
     sevakaṃ samanujñāpya paricaryārthameva ca ..
)

niveśanaṃ, klī, (niviśatyasminniti . ni + viś + adhikaraṇe lyuṭ .) gṛham . iti jaṭā dharaḥ .. (yathā, devībhāgavate . 3 . 24 . 49 .
     striyopasaṃyutaḥ so'tha prāpyāyodhyāṃ sudarśanaḥ .
     sammānya sarvalokāṃśca yayau rājā niveśanam ..
) nagaram . iti hemacandraḥ .. (yathā, rāmāyaṇe . 7 . 75 . 18 .
     yo hi vaṃśaṃ samutpādya pārthivasya niveśane .
     na vidhatte nṛpaṃ tatra narakaṃ sa hi gacchati ..
) praveśaḥ . niveśanamasya vyāhṛtibhirhutveti smṛtiḥ .. (ni + viśa + ṇic + bhāve lyuṭ . sthāpanam . yathā, rāmāyaṇe . 7 . 75 . 17 .
     niveśaya mahābāho bharataṃ yadyapekṣase .
     śūrastaṃ kṛtavidyaśca samarthaśca niveśane ..
praveśake, tri .. yathā, harivaṃśe bhaviṣyaparvaṇi . 18 . 13 .
     ākāśe'vasthitaḥ śabdaḥ sarvaśrotraniveśanaḥ .
     namaste bhagavan ! viṣṇo tubhyaṃ śabdātmane namaḥ ..
)

niveśanīyaḥ, tri, (ni + viśa + anīyar .) niveśanārhaḥ . yathā . tatpuruṣīyasādhāraṇyādiśarīre niveśanīya iti nāyaṃ doṣaḥ . iti savyabhicāre gadādharaḥ ..

[Page 2,900b]
niveśyaḥ, tri, (ni + viśa + ṇyat .) niveśanīyaḥ . yathā, vādhaṭīkāyāṃ gadādharaḥ . pratibandhakatāyāṃ niveśyatvāditi śaṅkyate .. (yathā, harivaṃśe . 115 . 28 .
     tadiyaṃ pūḥ prakāśārthaṃ niveśyā mayi suvrata ! .. śodhanīyaḥ . yathā, mahābhārate . 3 . 36 . 16 .
     avaśyaṃ rājapiṇḍastairniveśya iti me matiḥ .. niveśyaḥ ānṛṇyārthaṃ śodhanīyaḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. vivāhārhaḥ . yathā, mahābhārate . 1 . 192 . 9 .
     bhavānniveśyaḥ prathamaṃ tato'yaṃ bhīmo mahābāhuracintyakarmā .. niveśyaḥ vivāhyaḥ . iti tatra nīlakaṇṭhaḥ ..)

niśaṭhaḥ, puṃ, baladevaputtraḥ . yathā, baladevo'pi revatyāṃ niśaṭholmukau puttrāvajanayat . iti viṣṇupurāṇe . 4 aṃśe 15 adhyāyaḥ ..

niśamanaṃ, klī, (ni + śama + ṇic + lyuṭ .) darśanam . śravaṇam . iti medinī . ne, 190 ..

niśā, strī, (nitarāṃ śyati tanūkaroti vyāpārāniti . ni + śo + kaḥ . ṭāp .) rātriḥ . tatparyāyaḥ . rātrī 2 rakṣojananī 3 śatvarī 4 cakrabhedinī 5 ghorā 6 śyāmā 7 yāmyā 8 doṣā 9 tuṅgī 10 bhautī 11 śatākṣī 12 vāstavā 13 uṣā 14 vāsateyī 15 tamā 16 niṭ 17 . iti trikāṇḍaśeṣaḥ .. avaśiṣṭo rātriśabde draṣṭavyaḥ .. (yathā, ṛtusaṃhāre . 1 . 9 .
     siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ .
     vilokya niryantraṇamutsukaściraṃ niśākṣaye yāti hriyaiva pāṇḍutām ..
) haridrā . dāruharidrā . iti medinī . śe, 9 .. (asyāḥ paryāyo yathā --
     haridrā pītikā gaurī kāñcanī rajanī niśā .
     mehaghnī rañjanī pītā varṇinī rātrināmikā ..
iti vaidyakaratnamālāyām ..) meṣavṛṣamithunakarkaṭadhanurmakaralagnāni . yathā --
     ajagopatiyugmañca karkidhanvimṛgāstathā .
     niśāsaṃjñāḥ smṛtāścaite śeṣāścānye dinātmakāḥ ..
iti jyotistattvam ..

niśākaraḥ, puṃ, (niśāṃ karotīti . niśā + kṛ + divāvibhāniśeti . 3 . 2 . 21 . iti ṭaḥ .) candraḥ . ityamaraṭīkā .. (yathā, pañcatantre . 2 . 20 .
     raviniśākarayorgrahapīḍanaṃ gajabhujaṅgavihaṅgamabandhanam .
     matimatāñca nirīkṣya daridratāṃ vidhiraho balavāniti me matiḥ ..
) kukkuṭaḥ . iti śabdaratnāvalī .. (niśākaraścandraḥ śirodeśe'styasyeti . ac . mahādevaḥ . yathā, mahābhārate . 13 . 17 . 77 .
     itihāsaḥ sakalpaśca gautamo'tha niśākaraḥ ..)

[Page 2,900c]
niśāgaṇaḥ, puṃ, (niśānāṃ rātrīnāṃ gaṇaḥ .) rātrisamūhaḥ . tatparyāyaḥ . gaṇarātram 2 . iti hemacandraḥ ..

niśācaraḥ, puṃ, (niśāyāṃ rātrau caratīti . niśā + cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ .) rākṣasaḥ . (yathā, raghuḥ . 10 . 45 .
     acirāt yajvabhirbhāgaṃ kalpitaṃ vidhivat punaḥ .
     māyāvibhiranālīḍhamādāsyadhve niśācaraiḥ ..
) śṛgālaḥ . pecakaḥ . sarpaḥ . iti medinī . re, 272 .. cakravākaḥ . iti śabdaratnāvalī .. bhūtaḥ . iti dharaṇiḥ .. corakaḥ . iti rājanirghaṇṭaḥ .. (ayantu granthiparṇasya bhedaḥ . bhaṭe ura iti nepāladeśe bhavati .
     niśācaro dhanaharaḥ kitavo gaṇahāsakaḥ .
     rocako madhurastiktaḥ kaṭupāke kaṭurlaghuḥ ..
     tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān .
     rakṣāśrīsvedamedo'srajvaragandhaviṣavraṇān ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 67 .
     vasuvego mahāvego manovego niśācaraḥ ..) rātricaramātre, tri ..

niśācarī, strī, (niśāyāṃ caratīti . cara + ṭaḥ . striyāṃ ṅīp .) kulaṭā . iti medinī . re, 273 .. keśinīnāmagandhadravyam . iti jaṭādharaḥ .. rākṣasī . yathā --
     anirvṛtiniśācarī mama gṛhāntarāle sthitā nihanti nigamāgamasmṛtipurāṇaśāstroditām .
     kriyāṃ tadanugā sakhī hṛdaya eva cintāviśattayordamanakāraṇaṃ tvamasi kevalaṃ bhūpate ..
ityudbhaṭaḥ .. (yathā ca raghuḥ . 11 . 20 .
     rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī .
     gandhavadrudhiracandranokṣitā jītiteśavasatiṃ jagāma sā ..
atra tāḍakāyāḥ abhisārikayā samādhirabhidhīyate rāmeti . niśāsu caratīti niśācarī rākṣasī abhisārikā ca . iti tatra mallināthaḥ ..)

niśācarma, [n] klī, (niśāyāñcarmava āvarakatvāt .) andhakāraḥ . iti trikāṇḍaśeṣaḥ ..

niśājalaṃ, klī, (niśodbhavaṃ jalam . madhyapadalopisamāsaḥ .) himam . iti trikāṇḍaśeṣaḥ ..

niśāṭaḥ, puṃ, (niśāyāṃ rātrau aṭatīti . aṭa + ac .) pecakaḥ . iti hemacandraḥ . 4 . 390 .. niśācare, tri ..

niśāṭakaḥ, puṃ, (niśāyāṃ aṭati niśāvat kṛṣṇatvaṃ aṭatīti vā . aṭ + ṇvul .) gugguluḥ . iti rājanirghaṇṭaḥ .. (rātricare, tri ..)

niśāṭanaḥ, puṃ, (niśāyāṃ aṭatīti . aṭa gatau + lyuḥ .) pecakaḥ . iti halāyudhaḥ .. niśācare, tri ..

[Page 2,901a]
niśātaḥ, tri, (ni + śo niśāne + ktaḥ . śācchoranyatarasyām . 7 . 4 . 41 . iti pakṣe itvābhāvaḥ .) śāṇitaḥ . iti hemacandraḥ ..

niśādaḥ, puṃ, (niśāyāṃ attibhakṣayatīti . ad + ac .) niṣādaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. tri, niśābhuk ..

niśādiḥ, strī, (niśāyā ādiryatra .) sandhyā . iti rājanirghaṇṭaḥ ..

niśāntaṃ, klī, (niśamyate viśramyate'sminniti . ni + śama + adhikaraṇe ktaḥ .) gṛham . ityamaraḥ . 2 . 2 . 5 .. (yathā, raghuḥ . 16 . 40 .
     tasyāḥ sa rājopapadaṃ niśāntaṃ kāmīva kāntāhṛdayaṃ praviśya .. niśāyā anto yatra .) uṣā . (yathā, manuḥ . 4 . 99 .
     na niśānte pariśrānto brahmādhītya punaḥ svapet ..) śānte, tri . iti medinī . te, 119 ..

niśāndhā, strī, (niśāyāṃ andhayati upasaṃharati ātmānamiti . andha upasaṃhāre + ac + ṭāp .) jatukālatā . iti rājanirghaṇṭaḥ .. (niśāyāṃ andhaḥ .) rātryandhe, tri ..

niśāpatiḥ, puṃ, (niśāyāḥ patiḥ .) candraḥ . (yathā, sūryasiddhānte . 2 . 47 .
     svamandabhuktisaṃśuddhā madhyamuktirniśāpateḥ .
     dorjyāntarādikaṃ kṛtvā bhuktāvṛṇadhanaṃ bhavet ..
) karpūraḥ . ityamaraḥ .. (niśāyāmeva patiriti vigrahe kvacit vyañjanāśaktyā upapatirapi . yathā, āryāsaptaśatyām . 352 .
     prāṅgaṇakoṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati .
     yadi māṃ rajanijvara iva sakhi ! sa na niruṇaddhi gehapatiḥ ..
)

niśāpuṣpaṃ, klī, (niśāyāṃ rātrau puṣpyati vikasatīti . puṣpa vikāse + ac .) utpalam . iti rājanirghaṇṭaḥ ..

niśābalaḥ, puṃ, (niśāyāṃ rātrau balaṃ yasya .) meṣavṛṣamithunakarkaṭadhanurmakararāśayaḥ . iti jyotiṣam ..

niśābhaṅgā, strī, (niśā haridrā tadbat bhaṅgo yasyāḥ .) dugdhapucchī . iti śabdacandrikā .. dugdhapeyā iti bhāṣā ..

niśāmaṇiḥ, puṃ, (niśāyā maṇiriva .) candraḥ . iti trikāṇḍaśeṣaḥ ..

niśāmanaṃ, klī, (ni + śama + ṇic + lyuṭ .) darśanam . ālocanam . iti medinī . ne, 190 .. śravaṇam . iti hemacandraḥ . 3 . 240 ..

niśāmṛgaḥ, puṃ, (niśācaro mṛgaḥ paśuḥ .) śṛgālaḥ . iti śabdaratnāvalī ..

niśāraṇaṃ, klī, (ni + śṛ gi hiṃse + ṇic + lyuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 112 .. (niśāyā raṇam .) rātriyuddham .. (niśāyā raṇaḥ śabdaḥ .) rātriśabde, puṃ ..

[Page 2,901b]
niśāratnaṃ, klī, (niśāya niśāyāṃ vā ratnamiva .) candraḥ . iti hemacandraḥ . 2 . 19 ..

niśārukaḥ, puṃ, rūpakabhedaḥ . yathā --
     dṛḍhaḥ prauḍho'tha khacaro vibhavaścaturakramaḥ .
     niśārukaḥ pratitālaḥ kathitāḥ sapta rūpakāḥ ..
tasya lakṣaṇaṃ yathā --
     laghudbandvaṃ gurudbandvaṃ tannyāsatālakaḥ smṛtaḥ .
     caturviṃśativarṇaistu rase hāsye niśārukaḥ ..
tālaviśeṣaḥ . yathā --
     praviśya nartako raṅgaṃ vikīrya kusumādikam .
     niśārukeṇa tālena komalaṃ nṛtyamācaret ..
iti saṅgītadāmodaraḥ ..

niśāvanaḥ, puṃ, (niśāvat andhakārajanakaṃ vanaṃ yatra .) śaṇaḥ . iti rājanirghaṇṭaḥ ..

niśāvṛndaṃ, klī, (niśānāṃ vṛndaṃ samūhaḥ .) rātrigaṇaḥ . bahuniśāḥ . iti śabdaratnāvalī ..

niśāvedī, [n] puṃ, (niśāṃ niśāparimāṇaṃ vetti vedayati vā . vid vā vedi + ṇiniḥ .) kukkuṭaḥ . iti hemacandraḥ . 4 . 390 ..

niśāhasaḥ, puṃ, (niśāyāṃ rātrau haso hāso vikāso yasya .) kumudam . iti trikāṇḍaśeṣaḥ .

niśāhvā, strī, (niśāyā āhvā ākhyā āhvā yasyāḥ .) haridrā . ityamaraḥ . 2 . 9 . 41 ..

niśitaṃ, klī, (ni + śo + ktaḥ . śācchoranyatarasyām . 7 . 4 . 41 . iti itvam .) lauham . iti rājanirghaṇṭaḥ ..

niśitaḥ, tri, (ni + śo + ktaḥ .) śāṇitaḥ . ityamaraḥ . 3 . 1 . 91 .. (yathā, mahābhārate . 1 . 134 . 95 .
     tadbākyasamakālantu vībhasuniśitaiḥ śaraiḥ .
     avāryaiḥ pañcabhirgrāhaṃ magnamambhasyatāḍayat ..
)

niśipuṣpā, strī, (niśi puṣpyati vikāśate iti . puṣpa + ac . ṭāp .) śephālikā . iti trikāṇḍaśeṣaḥ ..

niśipuṣpikā, strī, (niśipuṣpā + svārthe kan .) śephālikā . iti śabdaratnāvalī ..

niśipuṣpī, strī, śephālikā . niśi rātrau vikaśitaṃ puṣpamasyā iti vyutpattyā madhyapadalopaḥ saptamyā aluk ca tato jāterata iti īp ..

niśīthaḥ (nitarāṃ śete'treti . ni + śī + niśīthagopīthāvagathāḥ . uṇāṃ . 2 . 9 . iti thakpratyayena nipātanāt sādhuḥ .) ardharātraḥ . ityamaraḥ . 1 . 4 . 6 .. (yathā, raghuḥ . 3 . 15 .
     niśīthadīpāḥ sahasā hatatviṣā babhūvurālekhyasamarpitā iva ..) rātrimātram . iti medinī . the, 20 .. (yathā, ṛtusaṃhāre . 1 . 3 .
     sutantrīgītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ ..)

niśīthinī, strī, (niśītho'styasyā iti . iniḥ . ṅīp .) rātriḥ . ityamaraḥ . 1 . 4 . 4 ..

[Page 2,901c]
niśīthinīnāthaḥ, puṃ, (niśīthinyā nāthaḥ .) candraḥ . iti halāyudhaḥ ..

niśīthyā, strī, rātriḥ . iti bhūriprayogaḥ ..

niśumbhaḥ, puṃ, (ni + śunbha hiṃsāyām + bhāve ghañ .) vadhaḥ . iti hemacandraḥ . 3 . 363 .. dānavaviśeṣaḥ . yathā --
     kaśyapasya danurnāma bhāryāsīddvijasattama ! .
     tasyāsta dbau sutāvāstāṃ sahasrākṣādbalādhikau ..
     jyeṣṭhaḥ śumbha iti khyāto niśumbhaścāparāsuraḥ .
     tṛtīyo namucirnāma mahābalasamanvitaḥ ..
iti vāmanapurāṇe 52 adhyāyaḥ .. (ayaṃ hi bhagavatyā nihataḥ . iti mārkaṇḍeyapurāṇam .. aparo'suraviśeṣaḥ . yaduktaṃ mārkaṇḍeye . 91 . 36 -- 37 .
     vaivasvate'ntare prāpte'ṣṭāviṃśati me yuge .
     śumbho niśumbhaścaivānyāvutpatsyete mahāsurau ..
     nandgopagṛhe jātā yaśodāgarbhasambhavā .
     tatastau nāśayiṣyāmi vindhyācalanivāsinī ..
)

niśumbhanaṃ, klī, (ni + śumbha hiṃsāyām + bhāve lyuṭ .) māraṇam . iti halāyudhaḥ ..

niśumbhamardinī, strī, (niśumbhaṃ mardayatīti . mṛd + ṇiniḥ . ṅīp .) durgā . iti hemacandraḥ ..

niśumbhaśumbhamathanī, strī, (niśumbhaṃ śumbhañca mathnātīti . mantha viloḍane + lyuḥ . nalopaḥ . tato ṅīṣ .) durgā . yathā, devīpurāṇe .
     niśumbhaśumbhamathanī devī vedeṣu gīyate ..

niśumbhī, [n] puṃ, (niśumbho mohanāśo'styasyeti . iniḥ .) buddhaviśeṣaḥ . tatparyāyaḥ . herambaḥ 2 herukaḥ 3 cakrasambaraḥ 4 devaḥ 5 vajrakapālī 6 śaśiśekharaḥ 7 vajraṭīkaḥ 8 . iti trikāṇḍaśeṣaḥ ..

niśaitaḥ, puṃ, (niśāyāmapi etaṃ īṣadgamanaṃ yasya .) vakaḥ . iti trikāṇḍaśeṣaḥ ..

niścayaḥ, puṃ, (niścīyate'neneti . nir + ci + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) niḥsaṃśayajñānam . tatparyāyaḥ . nirṇayaḥ 2 . ityamaraḥ . 1 . 5 . 3 .. nirṇayanam 3 nicayaḥ 4 . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 19 . 35 .
     deho'yaṃ mama bandho'yaṃ na mameti ca muktatā .
     tathā dhanaṃ gṛhaṃ rājyaṃ na mameti ca niścayaḥ ..
)
     tadabhāvā prakārā dhīstatprakārā tu nirṇayaḥ .. iti bhāṣāparicchedaḥ .. (arthālaṅkāraviśeṣaḥ . tallakṣaṇādikaṃ yathā, sāhityadarpaṇe . 10 . 56 .
     anyanniṣidhya prakṛtasthāpanaṃ niścayaḥ punaḥ .. udāharaṇaṃ yathā --
     vadanamidaṃ na sarojaṃ nayane nendīvare ete .
     iha savidhe mugdhadṛśo madhukara ! na mudhā paribhrāmya ..
)

niścalā, strī, (niścalatīti . nir + cala + ac . ṭāp .) śālaparṇī . iti rājanirghaṇṭaḥ .. pṛthivī .. (nadīviśeṣaḥ . yathā, mātsye . 113 . 22 .
     kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā .
     ikṣurlauhitamityetā himavatpārśvaniḥ sṛtāḥ ..
) acale, tri . yathā --
     nivasatu tava gehe niścalā sindhuputtrī .. ityādyudbhaṭaḥ ..

niścalāṅgaḥ, puṃ, (niścalavat aṅgaṃ yasya .) vakaḥ . iti rājanirghaṇṭaḥ .. parvatādiḥ . spandarahite, tri ..

niścāyakaḥ, tri, (niścinotīti . nir + ci + ṇvul .) niñcayakartā . nirṇāyakaḥ . yathā, anupādhitvaniścāyakadarśanatve na hetutvamiti vyāptigrahamāthurī ..

niścārakaḥ, puṃ, (niścaratīti . nir + cara + ṇvul .) purīṣakṣayaḥ . vāyuḥ . svacchandam . iti medinī . ke, 195 ..

niścintaḥ, tri, (nirgatā cintā yasmāt .) cintārahitaḥ . yathāha kaścit .
     mūrkhatvaṃ sulabhaṃ bhajasva kumate ! mūrkhasya cāṣṭau guṇā niścinto bahubhojako'timukharo rātrindivā svapnabhāk .
     kāryākāryavicāraṇādirahito mānāpamāne same dattvā sarvajanasya mūrdhni caraṇau mūrkhaściraṃ jīvatu ..


niścīyamānaḥ, tri, (nir + ci + karmaṇi śānac .) niścayaviṣayaḥ . yathā . nanu tathāpi evakārasya niścīyamānasyaiva sārthakatvābhāvāt kutaḥ prakṛtitvāmiti śabdaśaktiprakāśikāṭīkāyāṃ rāmabhadraḥ ..

niścukkaṇaṃ, klī, (niḥśeṣeṇa cukkaṇam .) dantaśāṇam . iti trikāṇḍaśeṣaḥ .. misī iti bhāṣā ..

niśceṣṭaḥ, tri, (nirgatā ceṣṭā yasmāt .) ceṣṭārahitaḥ . niśceṣṭitaḥ . yathā --
     galagrahaṇaniśceṣṭo daityo nirgatalocanaḥ .
     avyaktarāvo nyapatat sahavālo vyasurvraje ..
iti śrībhāgavate daśamaḥ ..

niśvāsaḥ, puṃ, (ni + śvasa + bhāve ghañ .) bahirmukhaśvāsaḥ . tatparyāyaḥ . pānaḥ 2 etanaḥ 3 . iti hemacandraḥ .. (yathā, brahmavaivarte . 2 . 1 . 89 .
     saṃhartuṃ sarvavrahmāṇḍaṃ śaktā niḥśvāsamātrataḥ ..)

niśvāsasaṃhitā strī, (niśvāsākhyā saṃhitā .) śivapraṇītaśāstraviśeṣaḥ . yathā --
     evamabhyarthitastaistu purāhaṃ dbijasattamāḥ .
     vedakriyāsamāyuktāṃ kṛtavānasmi saṃhitām ..
     niśvāsākhyāṃ tatastasyāṃ līnā vābhravyaśāṇḍilāḥ .
     niśvāmahaṃhitāyāṃ hi lakṣamātrapramāṇataḥ ..
     saiva pāśupatī dīkṣā yogaḥ pāśupatasya hi .
     etasmādvedamārgāddhi yadanyadiha jāyate ..
     tat kṣudrakarma vijñeyaṃ raudraṃ śaucavivarjitam ..
iti varāhapurāṇam ..

[Page 2,902b]
niṣaṅgaḥ, puṃ, (nitarāṃ sajanti śarā yatra . ni + sanja + adhikaraṇe ghañ .) tūṇīraḥ . ityamaraḥ . 2 . 8 . 88 .. (yathā, raghuḥ . 2 . 30 .
     tato mṛgendrasya mṛgendragāmī vadhāya vadhyasya śaraṃ śaraṇyaḥ .
     jātābhiṣaṅgo nṛpatirniṣaṅgāduddhartumaicchat prasabhoddhṛtāriḥ ..
) saṅgaḥ . iti medinī . ge, 40 ..

niṣaṅgathiḥ, puṃ, (ni + sanja + nau ṣanjerghathin . uṇāṃ . 4 . 87 . iti bhāve ghathin . ghittvāt kutvam . tataḥ ṣatvam .) samāliṅgaḥ . āliṅganam . ityuṇādikoṣaḥ . 1 . 161 .. dhanvī . rathaḥ . skandhaḥ . tṛṇam . sārathiḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (āliṅgake, tri . ityujjvaladattaḥ ..)

niṣaṅgī, [n] puṃ klī, (niṣaṅgo'styasyeti . niṣaṅga + iniḥ .) dhanurdharaḥ . ityamaraḥ . 2 . 8 . 69 .. (yathā, raghuḥ . 7 . 56 .
     rathī niṣaṅgī kavacī dhanuṣmān dṛptaḥ sa rājanyakamekavīraḥ .. svanāmakhyāto dhṛtarāṣṭraputtraḥ . iti mahābhāratam . 1 . 117 . 11 ..)

niṣaṇṇaḥ, tri, (niṣīdati smeti . ni + sad + gatyartheti ktaḥ . radābhyāṃ niṣṭhāto naḥ pūrbasya ca daḥ . 8 . 2 . 42 . iti niṣṭhātasya dhātordakārasya ca naḥ .) upaviṣṭaḥ . yathā --
     pādāvamuñcayantī śrīrdevakyāścaraṇāntike .
     niṣaṇṇā paṅkaje pūjyā namo devyai śriyā iti ..
iti tithyāditattvam ..

niṣaṇṇakaṃ, klī, (niṣaṇṇa + saṃjñāyāṃ kan .) suniṣaṇṇakam . iti śabdaratnāvalī ..

niṣadaḥ, puṃ, (niṣīdanti ṣaḍjādayaḥ svarā yatra . ni + sad + bāhulakāt ap .) niṣādasvaraḥ . ityamaraṭīkāyāṃ svāmī .. (svanāmakhyātanṛpaviśeṣaḥ . yathā, mahābhārate . 2 . 9 . 15 .
     bhaṅgāsuriḥ sunīthaśca niṣado'tha vahīnaraḥ ..)

niṣadyā, strī, (niṣīdatyasyāmiti . ni + sada +
     saṃjñāyāṃ samajaniṣadeti . 3 . 3 . 99 . iti adhikaraṇe kyap .) paṇyavikrayaśālā . ityamaraḥ . 2 . 2 . 2 .. haṭṭaḥ . ityanye . iti bharataḥ .. kṣudrakhaṭvā . iti trikāṇḍaśeṣaḥ ..

niṣadvaraḥ, puṃ, (niṣīdanti viṣaṇṇā bhavanti janā atreti . ni + sada viṣāde gatau + nau sadeḥ . uṇāṃ . 2 . 124 . iti ṣvarac . sadiraprateḥ . 8 . 3 . 66 . iti ṣatvam .) kardamaḥ . ityamaraḥ . 1 . 10 . 9 ..

niṣadvarī, strī, (ni + sada viṣāde + adhikaraṇe ṣvarac . ṣittvāt ṅīp .) rātriḥ . iti medinī . re, 273 ..

niṣadhaḥ, puṃ, parvataviśeṣaḥ . ityamaraḥ . 2 . 3 . 3 .. sa tu ilāvṛtasya dakṣiṇe harivarṣasya sīmāparvataḥ . prāgāyataḥ . ayutayojanotsedhaḥ . dvisahasayojanavistīrṇaḥ . iti śrībhāgavate 5 skandhe 16 adhyāyaḥ .. kaṭhinam . deśaviśeṣaḥ . (yathā, mahābhārate . 3 . 53 . 3 .
     brahmaṇyo vedavit śūro niṣadheṣu mahīpatiḥ ..) taddeśīyarājaḥ . iti medinī . dhe, 33 .. niṣādasvaraḥ . iti hemacandraḥ . 6 . 37 .. (rāmaprapauttre sūryavaṃśīyanṛpabhede . yathā, harivaṃśe . 15 . 26 .
     rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ .
     atithistu kuśājjajñe niṣadhastasya cātmajaḥ ..
)

niṣādaḥ, puṃ, (niṣadyate grāmaśeṣasīmāyām . yadvā, niṣīdati pāpamatra . ni + sad + karmaṇi adhikaraṇe vā ghañ .) caṇḍālaḥ . ityamaraḥ . 2 . 10 . 20 .. veṇaśarīrodbhavajātiviśeṣaḥ . yathā, agnipurāṇe .
     mathyamāne tato rājñastasminnūrau prajajñivān .
     hrasvo'tiparuṣaḥ kṛṣṇastadbhayāt prāñjaliḥ sthitaḥ ..
     te mantrairvihvalaṃ dṛṣṭvā niṣīdetyabruvaṃstadā .
     niṣādavaṃśakartā sa babhūva munisattamāḥ ! ..
     dhīvarānasṛjan vāpi veṇakalmaṣasambhavān .
     ye cānye vindhyanilayāḥ śavarā nāhalādayaḥ ..
     adharmarucayo ye ca vittainān veṇasambhavān ..
pāribhāṣikacaṇḍālo yathā, mārkaṇḍeyapurāṇe .
     āśākartustvadātā ca dātuśca pratiṣedhakaḥ .
     śaraṇāgataṃ yastyajati sa caṇḍālo'dhamo naraḥ ..
dhīvaraviśeṣaḥ . iti medinī . de, 34 .. (niṣīdanti ṣaḍjādayaḥ svarā yatra . ni + sad + ghañ .) saptasvarāntargataśeṣasvaraḥ . sa tu nāradamate hastisvaratulyasvaraḥ . asyoccāraṇasthānaṃ lalāṭam . vyākaraṇamate dantaḥ . ayaṃ vaiśyavarṇaḥ . sarvasvarāṇāṃ madhye uccaḥ . asya jātiḥ sampūrṇā . asya kūṭatānāḥ 5040 . pratyekatānam 56 samudāyena 282240 bhavanti . asya svarūpaḥ gaṇeśatulyaḥ . kṛṣṇaśvetavarṇaḥ . sthānaṃ puṣkaradvīpaḥ . devatā sūryaḥ . vāraḥ śaniḥ . samayaḥ niśānte 8 daṇḍa -- 34 palāni . asya śrutiḥ ugrā śobhinī ca . mūrchanā mandarasthāne sakhā . madhyasthāne ahaṅkṛtā . tārasthāne locanā ca . niṣādavarjitā rāgiṇī āsāvarī mallārī ca . nādapurāṇamate . niḥsantāno'yam bīṇāyāṃ dhaivatāvadhiṣaḍjasthānaparyantaṃ prathamasaptakatṛtīyāṃśasya śeṣasamudāyabīṇātantrīniṣādasthānaṃ bhavati . iti saṅgītaśāstram .. * ..
     ṣaḍjādayaḥ ṣaḍete'tra svarāḥ sarve manoharāḥ niṣīdanti yato loke niṣādastena kathyate ..
     catasraḥ pañcame ṣaḍje madhyame śrutayo matāḥ .
     ṛṣabhe dhaivate tisro dve gāndhāraniṣādake ..
iti saṅgītadāmodaraḥ .. (asya asuravaṃśe utpattiḥ . vaiśyo jātiḥ . vicitro varṇaḥ . puṣkaradbīpe janma . ṛṣistumburuḥ . sūryo devatā . jagatī chandaḥ . karuṇe upayogitvam .. iti saṅgītadarpaṇam ..)

[Page 2,903a]
niṣādī, [n] puṃ, (niṣīdatyavaśyamiti . ni + sad + āvaśyake ṇiniḥ .) hastyārohaḥ . ityamaraḥ . 2 . 8 . 51 .. māhut iti khyātaḥ .. (yathā, māghe . 5 . 41 .
     pratyanyadantiniśitāṅkuśadūrabhinnaniryāṇaniryadasṛjaṃ calitaṃ niṣādī .. upaviṣṭe, tri . yathā, raghuḥ . 1 . 52 .
     ātapātyayasaṃkṣiptanīvārāsu niṣādibhiḥ .
     mṛgairvartitaromanthamuṭajāṅganabhūmiṣu ..
)

niṣiddhaṃ, tri, (niṣidhyate smeti . ni + sidha + ktaḥ .) niṣedhaviṣayam . yathā --
     tīrthe tithiviśeṣe ca gaṅgāyāṃ pretapakṣake .
     niṣiddhe'pi dine kuryāttarpaṇaṃ tilamiśritam ..
iti tithitattvam .. niṣiddhakarmāṇi yathā -- māndhātovāca .
     brūhi karmān sukhopāyān madbidhānāṃ sukhāvahān .
     niṣiddhamapi yadyeṣāṃ tadeva prathamaṃ vada ..
     nārada uvāca .
     jyākarṣaṇaṃ śatrunivarhaṇañca kṛṣirbaṇijyā paśupālanañca .
     śuśrūṣaṇañcāpi tathārthahetorakāryametat paramaṃ brāhmaṇasya ..
     rājapraiṣyaṃ kṛṣidhanaṃ jīvanañca baṇijyayā .
     kauṭilpaṃ kaulaṭīyañca kuṣīdañca vivarjayet ..
     śūdro rājan ! sa bhavati dharmāpeto durācaraḥ .
     vṛṣalīṃ ramate yastu piśuno nartanastathā ..
     grāmapreṣyo vikarmā ca yo dvijaścaritāccyutaḥ .
     vedānapi japan śūdraiḥ samaḥ sa parikīrtitaḥ .
     kṛtyeṣa varjanīyo'sau vaidike tāntrike'pi ca ..
     nirmaryāde cāśucau krūravṛtte hiṃsātmake tyaktadharme śvavṛtte .
     havyañca kavyañca na deyameva dānañca dattaṃ viphalaṃ narendra ! ..
     rājanyānāṃ karādānaṃ vinā vaivāhikañca yaḥ .
     pratigrahaḥ sa nindyo'tra paratra cāsukhapradaḥ ..
     yuddhe palāyanañcaiva tathā kātaratārthiṣu .
     apālanaṃ prajānāñca dāne dharme viraktatā ..
     anavekṣā svarāṣṭrasya brāhmaṇānāmanādaraḥ .
     amātyānāmasammānaṃ teṣāṃ karmānavekṣaṇam ..
     bhṛtyānāñca parīhāso niṣiddhaḥ kṣattrajanmanām ..
     vaiśyānāṃ dhanalobhena mithyāmūlyaprakāśanam .
     apālanaṃ paśūnāñca anijyā vibhave sati ..
     śūdrāṇāñca mahārāja ! vṛthaiva dhanasañcayaḥ .
     śuśrūṣoḥ kṛtakāryasya kṛtasantānakarmaṇaḥ ..
     abhyanujñātarājyasya śūdrasya jagatīpate ! .
     alpāntaragatasyāpi daśadharmagatasya ca ..
     āśramā vihitāḥ sarve varjayitvā nirāśiṣam ..
iti pādme svargakhaṇḍe 27 adhyāyaḥ .. api ca .
     yastu bhāgavatān dṛṣṭvā bhūtvā bhāgavataḥ śuciḥ .
     abhyutthānaṃ na kurvīta ahaṃ tenāpi hiṃsitaḥ ..
     yaśca kanyāṃ pitā dattvā na prayacchati tāṃ punaḥ .
     aṣṭau pitṛgaṇāstena hiṃsitā nātra saṃśayaḥ ..
     bhāryāṃ priyasakhīṃ ye tu sādhvīṃ hiṃsanti nirghṛṇāḥ .
     na te nṛtāṃ prāpnuvanti hiṃsakā duṣṭayonijāḥ ..
     brahmaghnaśca kṛtaghnaśca goghnaśca kṛtapāpakāḥ .
     etān śiṣyān vivarjeta uktā ye cānyapātakāḥ ..
     śālapatre na bhoktavyaṃ na cchettavyaṃ kadācana .
     aśvattho vaṭavṛkṣaśca na cchettavyau kadācana ..
     na cchettavyo vilvavṛkṣa uḍumbaraśca kadācana .
     karmaṇyāścaiva ye vṛkṣā na cchettavyāḥ kadācana ..
     yadīcchet paramāṃ siddhiṃ mokṣadharmaṃ sanātanam .
     bhakṣyābhakṣyañca te śiṣya veditavyaṃ tadantare ..
     karīrasya vadhaḥ śastaḥ phalānyauḍumbarasya ca .
     sadyobhakṣī bhavettena abhakṣyāḥ pūtivāsikāḥ ..
     na bhakṣaṇīyaṃ vārāhaṃ māṃsaṃ matsyasya sarvaśaḥ .
     abhakṣyā brāhmaṇairhyetairdīkṣitarhi na saṃśayaḥ ..
     parivādaṃ na kurvīta na hiṃsā vā kadācana .
     paiśunyañca na kartavyaṃ stainyaṃ vāpi kadācana ..
     atithiñcāgataṃ dṛṣṭvā dūrādhvānāgamaṃ kvacit .
     saṃvimāgastu kartavyo yena kenāpi puttraka ! ..
     gurupatnī rājapatnī brāhmaṇī vā kadācana .
     manasāpi na gantavyā evaṃ viṣṇuḥ prabhāṣate ..
     kanakādīni ratnāni yauvanasthā ca kāminī .
     tatra cittaṃ na kartavyamevaṃ viṣṇuḥ prabhāṣate ..
     dṛṣṭvā parasya bhāgyāni ātmano vyasanantathā .
     tatra manyurna kartavya evaṃ dharmaḥ sanātanaḥ ..
iti varāhapurāṇam .. (nivāritam . yathā, devībhāgavate . 2 . 6 . 60 .
     mā mā mā meti bahudhāniṣiddho'pi tathābhṛśam .
     āliliṅga priyāṃ daivāt papāta dharaṇītale ..
)

niṣekaḥ, puṃ, (niṣicyate prakṣipyata iti . ni + sic + ghañ .) garbhādhānam . iti niṣekādikṛtśabdaṭīkāyāṃ bharataḥ .. * ..
     niṣekāllabhate patnī gururbhartā śubhāśubham .
     mantraśilpamapatyañca sarvametanna yatnataḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 33 adhyāyaḥ .. (yathā, manuḥ . 2 . 16 .
     niṣekādiśmaśānānto mantrairyasyodito vidhiḥ .
     tasya śāstre'dhikāro'smin jñeyo nānyasya kasyacit ..
klī, retaḥ . yathā, manuḥ . 4 . 151 .
     dūrādāvasathānmūtraṃ dūrāt pādāvasecanam .
     ucchiṣṭānnaṃ niṣekañca dūrādeva samācaret ..

     niṣicyata iti niṣekaṃ retaścotsṛjet . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. (kṣaraṇam . yathā, raghuḥ . 8 . 38 .
     nanu tailaniṣekavindunā saha dīpārcirupaiti medinīm ..)

[Page 2,903c]
niṣekādikṛt, puṃ, (niṣekādiṃ garbhādhānādikaṃ karotīti . niṣekādi + kṛ + kvip .) garbhādhānādikartā . ādinā sīmantonnayanādermantravidyādānādeśca grahaṇaṃ tatkartā pitrādirgaruḥ syāt . ityamarabharatau ..

niṣedhaḥ, puṃ, (ni + sidh + ghañ .) pratiṣedhaḥ . nivṛttiḥ . vidhiviparītaḥ . yathā --
     tithīnāṃ pūjyatā nāma karmānuṣṭhānato matā .
     niṣedhastu nivṛttātmā kālamātramapekṣate ..
iti tithitattvam ..

niṣevaṇaṃ, klī, (ni + seva + bhāve lyuṭa .) sevā . yathā, bhāgavate . 1 . 2 . 16 .
     śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ .
     syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt ..


niṣevyaḥ, tri, (ni + seva + bhāve ṇyat .) sevanīyaḥ . yathā, bhāgavate . 1 . 12 . 22 .
     mṛgendra iva vikrānto niṣevyo himavāniva ..

niṣka, ka ṅa māne . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) mūrdhanyaṣamadhyaḥ . ka ṅa, niṣkayate svarṇaṃ baṇik . iti durgādāsaḥ ..

niṣkaḥ, puṃ klī, (niścayena kāyati śobhate iti . nis + kai + ātaśceti kaḥ .) catvāraḥ suvarṇāḥ . cāri mohara iti bhāṣā .. yathā, manuḥ . 8 . 137 .
     dharaṇāni daśa jñeyaḥ śatamānastu rājataḥ .
     catuḥsauvarṇiko niṣko vijñeyastu pramāṇataḥ ..
sāṣṭaśatasuvarṇaḥ . hema . urobhūṣaṇam . (yathā, rāmāyaṇe . 1 . 6 . 11 .
     nāmṛṣṭabhojī nādātā nāpyanaṅgadaniṣkadhṛk ..) palam . dīnāraḥ . ityamaraḥ . 3 . 3 . 14 .. asya ṭīkā yathā . śāstrīyaṣoḍaśamāṣakaparimitaṃ svarṇaṃ suvarṇaṃ teṣāṃ suvarṇānāṃ aṣṭādhikaśatam . hema svarṇamātram . urobhūṣaṇaṃ vakṣo'laṅkāraḥ . palaṃ śāstrīyamānaviśeṣaḥ . urobhūṣaṇaṃ palañca hemna eveti kecit . dīnāraḥ samyagvyavahārārthaṃ mānavastu eṣu niṣkaḥ . kecittu dīnāra iti pala ityasya viśeṣaṇam . dīnāre pale laukikapale na tu śāstrīye ityāhuḥ .. smārtāstu dvātriṃśadraktikāparimitaṃ kāñcanaṃ dīnāraḥ . tathāhi .
     dīnāro ropakairaṣṭāviṃśatyā parikīrtitaḥ .
     suvarṇaṃsaptatitamo bhāgo ropaka ucyate ..
iti viṣṇuguptaḥ .. suvarṇo'śītiraktikāparimitaṃ kāñcanaṃ tasya saptatitamo bhāgaḥ saptamāṃśādhikahemaraktikāyāṃ ropakaḥ tadaṣṭāviṃśatyā dbātriṃśadraktikāparimitaṃ hema dīnāra iti paryavasyatītyāhuḥ . iti bharataḥ .. * .. svarṇakarṣaḥ . svarṇapalam . iti hemacandraḥ .. kaṇṭhabhūṣā . iti jaṭādharaḥ .. māṣakacatuṣṭayam . iti vaidyakaparibhāṣā .. (yathā,
     syāccaturmāṣakaiḥ śāṇaḥ sa niṣkaṣṭaṅka eva ca .. iti pūrbakhaṇḍe prathame'dhyāye śārṅgadhareṇoktam ..) ṣoḍaśadramyaḥ . ṣola kāhana iti bhāṣā .. (yathā, līlāvatyām . 2 .
     varāṭakānāṃ daśakadbayaṃ yat sā kākinīṃ tāśca paṇaścatasraḥ .
     te ṣoḍaśadramya ihāvagamyo dramyaistathā ṣoḍaśabhiśca niṣkaḥ ..
)

niṣkaṇṭhaḥ, puṃ, (nirgataḥ kaṇṭhaḥ skandho yasya .) varuṇavṛkṣaḥ . iti śabdacandrikā ..

niṣkarṣaḥ, puṃ, (nir vā nis + kṛṣ + bhāve ghañ .) niścayaḥ . yathā, atrāyaṃ niṣkarṣa ityādyāparāhrikaśrāddhādivyavasthāyāṃ mūrkhahā .. (karārthaṃ prajāpīḍanam . iti nīlakaṇṭhaḥ .. yathā, mahābhārate . 2 . 13 . 13 .
     anukaṣañca niṣkarṣaṃ vyādhipāvakamūrchanam .
     sarvameva na tatrāsīddharmanitye yudhiṣṭhire ..
)

niṣkalaṃ, tri, (nirgatā kalā yasmāt .) kalāśūnyam . (yathā, mahābhārate . 3 . 208 . 9 .
     saṃyatāścāpi dakṣāśca matimantaśca mānavāḥ .
     dṛśyante niṣkalāḥ sapta prahīṇāḥ svasvakarmabhiḥ ..
) naṣṭavīryam . iti medinī . le, 103 .. brahma . yathā --
     cinmayasyādbitīyasya niṣkalasyāśarīriṇaḥ .
     upāsakānāṃ kāryārthaṃ brahmaṇo rūpakalpanā ..
ityekādaśītattve jāmadagnyavacanam .. ādhāre, puṃ . iti śabdacandrikā ..

niṣkalā, strī, (nirgatā kalā yasyāḥ .) vigatārtavā . iti śabdaratnāvalī .. bṛddhā . iti rājanirghaṇṭaḥ ..

niṣkalī, strī, (niṣkala + ṅīṣ .) ṛtuhīnā . nivṛttarajaskā . iti śabdaratnāvalī ..

niṣkālakaḥ, puṃ, (niṣkālayatīti . nir + kāli + ṇvul .) muṇḍitalomā ghṛtābhyaktaḥ prāyaścittārhaḥ . yathā . muṇḍitalomakeśena ghṛtābhyaktena ca kartavyam . niṣkālako ghṛtābhyaktastaptāṃ śūrmīṃ pariṣvajya maraṇāt pūto bhavatīti vijñāyate . iti vaśiṣṭhasmaraṇāt . iti mitākṣarā ..

niṣkāśaḥ, puṃ, (nitarāṃ kāśate śobhate prāsādādāviti . nir + kāśa + ac .) prāsādādyupasthānam . iti mahābhārate rājadharmaḥ .. sājā iti vārāṇḍā iti ca bhāṣā ..

niṣkāśitaḥ, tri, (vir vā nis + kāśa + ṇic ktaḥ .) niṣkāsitaḥ . ityamaraṭīkāyāṃ bharataḥ ..

niṣkāsitaḥ, tri, (nis + kasa + ṇic + ktaḥ .) bahiṣkṛtaḥ . dūrīkṛtaḥ . tatparyāyaḥ . avakṛṣṭaḥ 2 . ityamaraḥ . 3 . 1 . 39 .. niḥsāritaḥ 3 . iti jaṭādharaḥ .. nirgamitaḥ . āhitaḥ . adhikṛtaḥ . iti medinī . te, 202 ..

niṣkuṭaḥ, puṃ, (kuṭāt gṛhāt niṣkrāntaḥ .) gṛhasamīpopavanam . ityamaraḥ . 2 . 3 . 1 .. (kvacit klīve'pi dṛśyate . yathā, mahābhārate . 12 . 69 . 55 .
     parikhāścaiva kauravya ! pratolīrniṣkuṭāni ca .
     najātvanyaḥ prapaśyeta guhyametadyudhiṣṭhira ! ..
) kṣetram . (yathā, mahābhārate . 2 . 50 . 9 .
     indrakṛṣṭairvartayanti dhānyairye ca nadīmusvaiḥ .
     samudraniṣkuṭe jātāḥ pāresindhu ca mānavāḥ ..
) kapāṭaḥ . iti medinī . ṭe, 48 .. patnyāṭaḥ . iti hārāvalī .. jānānāmahala iti pārasyabhāṣā ..

niṣkuṭiḥ, strī, (kuṭa kauṭilye + igupadhāt kit . uṇāṃ 4 . 119 . iti in . nirgatā kuṭiḥ kauṭilyaṃ yasyāḥ .) elā . ityamaraḥ . 2 . 4 . 125 .. (paryāyo'syā yathā --
     elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca .
     bhadrailā bṛhadelā ca candrabālā ca niṣkuṭiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

niṣkuṭī, strī, (niṣkuṭi + kṛdikārāditi vā ṅīṣ .) niṣkuṭiḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 125 ..

niṣkumbhaḥ, puṃ, (nis + kumbha + ac .) dantīvṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (nirgataḥ kumbho yasmāt .) kumbhaśūnye, tri ..

niṣkuśitaḥ, tri, (nis + kuśa + ktaḥ .) niṣkāsitaḥ . yathā --
     kākairniṣkuśitaṃ śvabhiḥ kavalitaṃ vīcībhirāndolitam .. ityādi vālmīkikṛtagaṅgāstotram ..

niṣkuhaḥ puṃ, (nitarāṃ kuhayate iti . kuha vismāpane + pacādyac .) vṛkṣakoṭaram . ityamaraḥ . 2 . 4 . 13 ..

niṣkṛtiḥ, strī, (nir + kṛ + ktin .) nirmuktiḥ . nistāraḥ . yathā --
     brahmaghne caiva mitraghne surāpe gurutalpage .
     sarvatra vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ ..
iti prāyaścittatattvam .. (agniviśeṣe, puṃ . yathā, mahābhārate . 3 . 218 . 14
     ākrośatāntu bhūtānāṃ yaḥ karotīha niṣkṛtim .
     agniḥ sa niṣkṛtirnāma śobhayatyabhisevitaḥ ..
)

niṣkramaḥ, puṃ, (niṣkramyate'neneti . nis + krama + ghañ . nodāttopadeśasyeti . 7 . 3 . 34 . iti na vṛddhiḥ .) dhīśaktiḥ . ityamaraḥ . 3 . 2 . 25 .. nirgamaḥ . (yathā, kathāsaritsāgare . 25 . 43 .
     kañcit kālaṃ pratīkṣe ca prāṇāyāmasya niṣkramam .
     tṛtīye'hi gate'pyādya yāntyaitasya hi nāsavaḥ ..
) duṣkulaḥ . iti medinī . me, 45 .. niṣkramaṇasaṃskāraḥ .
     ahanyekādaśe nāma caturthe bhāsi niṣkramaḥ .. iti yājñavalkyaḥ . 1 . 12 .. (kramarahite, tri . yathā, padmapurāṇe pātālakhaṇḍe .
     niṣkalaṃ niṣkramaṃ śāntaṃ saccidānandavigraham ..)

niṣkramaṇaṃ, klī, (nis + krama + bhāve lyuṭ .) daśasaṃskārāntargatasaṃskāraviśeṣaḥ . tadanuṣṭhānaṃ yathā, jāte kumāre janmavāsarādyastṛtīyaḥ śuklapakṣastasya tṛtīyāyāṃ tithau prātaḥ kumāraṃ snāpayitvā sāyaṃ sandhyāyāmatītāyāṃ candrābhimukhaḥ kṛtāñjaliḥ pitā tiṣṭhet . atha mātā śucinā vastreṇa kumāramācchādya dakṣiṇasyāṃ diśi bharturvāmapārśve paścimābhimukhībhūya uttaraśirasaṃ kumāraṃ pitre samarpayati . tato mātā bhartuḥ pṛṣṭhadeśena uttarasyāṃ diśi gatvā candrābhimukhībhūya bharturdakṣiṇapārśve tiṣṭhati . atha pitā japati prajāpatirṛṣiranuṣṭup chandaścandro devatā kumārasya candradarśane viniyogaḥ . oṃ yatte suṣīme hṛdayaṃ hitamantaḥ prajāpatau vedāhaṃ manye tadbrahmamāhaṃ pauttramaghaṃ nigām . tataḥ prajāpatirṛṣiranuṣṭup chandaścandro devatā kumārasya candradarśane viniyogaḥ . oṃ yat pṛthivyā anāmṛtaṃ divi candramasi śritaṃ vedamṛtasyāhaṃ nāmamāhaṃ pottramaghaṃ ṛṣam . tataḥ prajāpatirṛṣiranuṣṭupchanda indrāgnī devate kumārasya candradarśane viniyogaḥ . oṃ indrāgnī śarma yacchataṃ prajāyai me prajāpatī yathāyaṃ na pramīyeta puttro anitryā adhi . iti mantratrayaṃ japtvā kumāraṃ candraṃ darśayati . pitā candrāya arghyaṃ dadāti ca . tataḥ pitā tathābhūtameva kumāramuttaraśirasaṃ mātre dattvā vāmadevyagānāntaṃ karma kṛtvācchidramavadhārya gṛhaṃ praviśediti . ata ūrdhamaparaśuklapakṣatraye'pi tṛtīyāyāṃ tithau sāyaṃsandhyāmatikramya candrābhimukhaḥ pitā jalāñjaliṃ gṛhītvā prajāpatirṛṣiranuṣṭupchandaścandro devatā kumārasya candradarśane viniyogaḥ . oṃ yadadaścandramasi kṛṣṇaṃ pṛthivyā hṛdayaṃ śritaṃ tadahaṃ vidbāṃstat paśyanmāhaṃ pauttramaghaṃ rudamiti paṭhitvā jalāñjaliṃ tyajet . vāradvayaṃ tūṣṇīm . tato vāmadevyaṃ gītvācchidramavadhārya gṛhaṃ praviśediti . etacca niṣkramaṇakarmāṅgabhūtamudīcyaṃ karma patnī puttropādānavirahāt pravāsināpi kartavyameva . iti niṣkramaṇam .. iti bhavadevabhaṭṭaḥ .. * .. tatra vihitadinaṃ yathā . riktātiriktāstithayaḥ . śanimaṅgalavāsaretare vārāḥ . ārdrāśleṣmākṛttikābharaṇīmaghāviśākhāpūrbaphalgunīpūrbāṣāḍhāpūrbabhādrapatśatabhiṣābhinnāni nakṣatrāṇi . kanyātulākumbhasiṃhasaṃjñakāni lagnāni . bālakasya caturthe māsi tṛtīye vā candrādiśobhane kartavyam . iti jyotiṣam ..

niṣkrayaḥ, puṃ, (niṣkrīyate vinimīyate'neneti . nira + krī + erac . 3 . 3 . 56 . iti karaṇe ac .) bhṛtiḥ . vetanam . iti hemacandraḥ . 6 . 26 .. buddhiyogaḥ . sāmarthyam . nirgatiḥ . iti mādhaṭīkādhṛtavaijayantī .. pratyupakāraḥ . vinimayaḥ . yathā, māghe . 1 . 50 .
     samutkṣipan yaḥ pṛthivībhṛtāmbaraṃ varapradānasya cakāra śūlinaḥ .
     trasattuṣārādrisutāsasambhramasvayaṃgrahāśleṣasukhena niṣkrayam ..
(vikrayaḥ . yathā, manuḥ . 9 . 46 .
     na niṣkrayavisargābhyāṃ bharturbhāryā vimucyate ..)

niṣkrāntaḥ, tri, (nir + krama + ktaḥ .) nirgataḥ . yathā, mārkaṇḍeye . 87 . 5 .
     bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam .
     kālī karālavadanā viniṣkrāntāsipāśinī ..
(yathāca, mahābhārate . 13 . 2 . 45 .
     niṣkrānte mayi kalyāṇi tathā sannihite'naghe .
     nātithiste'vamantavyaḥ pramāṇaṃ yadyahaṃ tava ..
)

niṣkriyaṃ, klī, (nirgatā kriyā yasya .) brahma . yathā, vedāntasūtrabhāṣyam .
     niṣkriyaṃ nirguṇaṃ śāntaṃ nirapekṣaṃ nirañjanam .. kriyāśūnye, tri . yathāha kaścit .
     bandhanāni yadi santi bahūni premarajjukṛtabandhanamanyat .
     dārubhedanipuṇo'pi ṣaḍaṅghrirniṣkriyo bhavati paṅkajabaddhaḥ ..


niṣkvāthaḥ, puṃ, (niḥsṛtaḥ kvātho yatra .) māṃsādikvāthaḥ . jhola iti bhāṣā . tatparyāyaḥ . rasakaḥ 2 . iti hemacandraḥ . 3 . 77 ..

niṣṭyaḥ, puṃ, (varṇāśramādibhyo nirgataḥ . nis + avyayāt tyap . 4 . 2 . 104 . ityasya niso gate . iti vārtikoktyā tyap . hrasvāttādau taddhite . 8 . 3 . 101 . iti ṣatvam .) mlecchajātiviśeṣaḥ . iti hemacandraḥ . 5 . 598 .. (puttrādiḥ . iti mahīdharaḥ . yathā, vājasaneyasaṃhitāyām . 5 . 23 .
     yaṃ me niṣṭyo yamamātyo nicakhāna .. ṣṭyai styai śabdasaṃghātayoḥ . nitarāṃ styāyati saṃghātarūpeṇa saha vartata iti niṣṭyaḥ . yadvā, nirgatya śarīrāt styāyati vistīrṇo bhavatīti niṣṭyaḥ puttrādiḥ . yadvā, nirgato varṇāśramebhyo niṣṭyaścaṇḍālādiḥ . niso gate iti vārtikena nisa upasargādgatārthe tyap iti kāśikāyām . iti tatra vedadīpaḥ ..)

niṣṭhaḥ, tri, (nitarāṃ tiṣṭhatīti . ni + sthā + kaḥ .) sthitaḥ . nitiṣṭhatīti sthāghātorḍapratyayaniṣpannaḥ ..

niṣṭhā, strī, (nitarāṃ tiṣṭhatīti . ni + sthā + ātaścopasarge . 3 . 1 . 135 . iti kaḥ . upasargāditi . 8 . 3 . 65 . iti ṣatvam tasaṣṭāp .) niṣpattiḥ . nāśaḥ . (yathā, bhāgavate . 5 . 12 . 8 .
     yadā kṣitāveva carācarasya vidāma niṣṭhāṃ prabhavañca nityam ..) antaḥ . nirvahaṇam . ityamaraḥ . 3 . 6 . 40 .. yācñā . iti medinī . ṭhe, 6 .. ktaktavatū pratyayau . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ .. (yathā, ktaktavatū niṣṭhā . 1 . 1 . 26 . etau niṣṭhāsaṃjñau staḥ . iti siddhāntakaumudī ..) dharmādau śraddhā . yathā --
     niṣṭhayā hi pratiṣṭhā syādaniṣṭhasya kutaḥ kulam .
     śaknoti naiṣṭhikaḥ svīyaṃ dharmaṃ trātuṃ na cetaraḥ ..
     ekasya devasya vihāya mantramekaṃ parañcedbhajate'pi tasya .
     tadā bhavenmṛtyuranaiṣṭhikatvānniṣṭhāvihīnasya na kāpi siddhiḥ ..
iti vaidyakulatattve maratamallikaḥ .. prāpyam . yathā --
     bhagavantaṃ hariṃ prāyo na bhajantyātmavittamāḥ .
     teṣāmaśāntakāmānāṃ kā niṣṭhā vijitātmanām ..
) iti śrībhāgavataikādaśaskandhapañcamādhyāyaślokaṭīkāvyākhyāyāṃ śrīdharasvāmī .. (ni + sthā + kvip . sthitiḥ . yathā, ṛgvede . 3 . 31 . 10 .
     jāte niṣṭhāmadadhurgoṣu vīrān .. niṣṭhāṃ pūrbaṃ yathāsthitim . iti sāyanaḥ ..)

niṣṭhānaṃ, klī, (ni + sthā + karaṇe lyuṭ .) vyañjanam . ityamaraḥ . 3 . 3 . 115 .. (yathā, rāmāyaṇe . 2 . 91 . 67 .
     ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ .
     phalaniryūhasaṃsiddhaiḥ sūpairgandharasānvitaiḥ ..
)

niṣṭhitaṃ, tri, (ni + sthā + ktaḥ .) nitarāṃ sthitam . yathā, bhāgavate . 2 . 7 . 36 .
     devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhiradṛśyatūrbhiḥ .
     lokān ghnatāṃ mativimohamatipralobhaṃ veśaṃ vidhāya bahubhāṣyata aupadharmyam ..
devadviṣāṃ daityānāṃ niṣṭhitānāṃ nitarāṃ sthitānām . iti śrīdharasvāmī .. (niṣṭhā jātāsyeti . tārakāditvāditac .) niṣṭhāviśiṣṭaḥ . niścayena sthitaśca .. (samyakjñātā . yathā, rāmāyaṇe . 1 . 1 . 14 .
     rakṣitā svasya dharmasya svajanasya ca rakṣitā .
     vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ ..
)

niṣṭhīvaḥ, puṃ, (ni + ṣṭhiva + bhāve ghañ . pṛṣodarāditvāt dīrghaḥ .) niṣṭhīvanam . iti dvirūpakoṣaḥ .. (yathāha vābhaṭaḥ .
     niṣṭhīvaḥ pāśvato yāyādekasyākṣṇo nimīlanam ..)

niṣṭhīvanaṃ, klī, (ni + ṣṭhiva + bhāve lyuṭ . ṣṭhivusivyorlyuṭi dīrgho veti svāmī . pṛṣodarāditvāditi mukuṭaḥ .) śleṣmādīnāṃ mukhena vamanam . chepa iti thuthu iti ca bhāṣā .. tatparyāyaḥ . niṣṭhevaḥ 2 niṣṭhūtiḥ 3 niṣṭhevanam 4 . ityamaraḥ . 3 . 2 . 68 .. niṣṭhevā 5 . niṣṭhevam 6 . iti taṭṭīkā .. (yathā, mārkaṇḍeyapurāṇe . 34 . 70 .
     kṣute'valīḍhe vānte ca tathā niṣṭhīvanādiṣu .
     kuryādācamanaṃ sparśaṃ gopṛṣṭhasyārkadarśanam ..
)

niṣṭhuraṃ, tri, (ni + sthā + madgurādayaśceti urac .) paruṣam . kaṭhinam . ityamaraḥ . 3 . 1 . 76 .. (yathā, māghe . 5 . 49 .
     jajñe janairmukulitākṣamanādadāne saṃrabdhahastipakaniṣṭhuracodanābhiḥ ..)

niṣṭhyūtaṃ, tri, (ni + ṣṭhiv + ktaḥ . cchvoḥ śūḍiti . 6 . 4 . 19 . ityūṭh .) kṣiptam . ityamaraḥ . 3 . 1 . 87 ..

niṣṭhyūtiḥ, strī, (ni + ṣṭhiv + ktin . cchvoḥ śūḍiti . 6 . 4 . 19 . ityūṭh .) niṣṭhīvanam . ityamaraḥ . 3 . 2 . 38 ..

niṣṭhevaḥ, tri, (ni + ṣṭhiv + ghañ .) niṣṭhīvanam . ityamaraḥ . 3 . 2 . 38 ..

niṣṭhevanaṃ, klī, (ni + ṣṭhiv + bhāve lyuṭ .) niṣṭhīvanam . ityamaraḥ . 3 . 2 . 38 ..

niṣṇātaḥ, tri, (nitarāṃ snāti smeti . ni + snā + ktaḥ . ninadībhyāṃ snāteḥ kauśale . 8 . 3 . 89 . iti ṣatvam .) vijñaḥ . nipuṇaḥ . ityamaraḥ . 3 . 1 . 4 .. (yathā, suśrute sūtrasthāne tṛtīye'dhyāye .
     yastu karmasu niṣṇāto dhārṣṭyācchātrabahiṣkṛtaḥ .
     sa satsu pūjāṃ nāpnoti vadhañcārhati rājataḥ ..
) pāraṃ gataḥ . yathā, bhāgavate 1 . 4 . 21 .
     vaiśampāyana evaiko niṣṇāto yajuṣāmuta ..

niṣpakvaṃ, tri, (nitarāṃ pakvam .) atipakvavyañjanadaśamūlādi . iti bharataḥ .. tatparyāyaḥ . kvathitam 2 . ityamaraḥ . 3 . 1 . 95 .. pakvatāśūnyañca ..

niṣpatākadhvajaḥ, puṃ strī, rājñāṃ patākāśūnyadaṇḍaviśeṣaḥ . iti yuktikalpataruḥ .. tadvivaraṇaṃ dhvajaśabde draṣṭavyam ..

niṣpattiḥ, strī, (nir + pada + ktin .) samāptiḥ . siddhiḥ . yathā --
     kriyāyāḥ pariniṣpattiryadvyāpārādanantaram .
     vivakṣate yadā tatra karaṇatvaṃ tadā smṛtam ..
iti rāmatarkavāgīśadhṛtakārikā .. (nādasyāvasthāviśeṣaḥ . yathā, haṭhayogapradīpikāyām . 4 . 69 .
     ārambhaśca ghaṭaścaiva tathā paricayo'pi ca .
     niṣpattiḥ sarvayogeṣu syādavasthācatuṣṭayam ..
tathā, tatraiva . 4 . 76 .
     rudragranthiṃ yadā bhitvā sarvapīṭhagato'nilaḥ .
     niṣpattau vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet ..
)

niṣpatrākṛtiḥ, strī, (niṣpatra + kṛ + bhāve ktin + ḍāc .) sapatrākṛtiḥ . atyantapīḍā . iti hemacandraḥ . 6 . 8 ..

niṣpatrikā, strī, (niṣpatramasyā astīti . ṭhan .) karīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

niṣpadayānaṃ, klī, (niṣpadaṃ padarahitaṃ yānam .) padarahitavāhanam . tacca naukādikam . iti yuktikalpataruḥ .. tallakṣaṇādi naukāśabde draṣṭavyam ..

niṣpannaḥ, tri, (nir + pad + ktaḥ .) niṣpattiviśiṣṭaḥ . sampannaḥ . tatparyāyaḥ . siddhaḥ 2 nirvṛttaḥ 3 . ityamaraḥ . 3 . 1 . 100 .. (yathā, devībhāgavate . 3 . 8 . 22 .
     niṣpāpatvaṃ phalaṃ viddhi tīrthasya munisattam ! .
     kṛṣeḥ phalaṃ yathā loke niṣpannānnasya bhakṣaṇam ..
)

niṣpādanaṃ, klī, (nir + pad + ṇic + lyuṭ .) niṣpattiḥ . niṣpattiniyuktiḥ . yathā, dhātvarthatāvacchedakaphalaniṣpādakatayā dadasvetyanumatiprakāśanena karturicchāmutpādya dānaniṣpādanena veti kārakacakre bhavānandasiddhāntavāgīśaḥ ..

niṣpādanā, strī, (nir + pada + ṇic + yuc . striyāṃ ṭāp .) niṣpattipreraṇam . yathā --
     yadā niṣpādanāthakṛdhustadā caitraḥ kaṭaṃ karoti .
     yadā niṣpattyarthastadā kriyate kaṭaḥ svayameveti .
iti rāmatarkavāgīśaḥ ..

niṣpāditaṃ, tri, (nir + pada + ṇic + ktaḥ .) kṛtaniṣpādanam . yathā --
     niṣpāditaṃ daivakṛtyamavaśeṣaṃ pratīkṣate .. iti bhāgavate . 1 . 13 . 50 ..

niṣpādyaṃ, tri, (nir niścayena pādyate samāpyate iti . nir + pad + ṇic + ṇyat .) niṣpādanīyam . (yathā, rājataraṅgiṇyām . 2 . 158 .
     kṛtye bahūni niṣpādye śramāt kausīdyamāśrayan .
     prāvṛṣīvādhvago diṣṭyā mohito'smi na nidrayā ..
) sādhyam . yathā, ceṣṭāvyāpāreṇa chedanāderniṣpādyatvāt sādhanatvamiti rāmatarkavāgīśaḥ ..

niṣpāvaḥ, puṃ, (niṣpūyate tuṣādyapanayanena śodhyate iti . nir + pū + ṇic + ghañ .) dhānyādīnāṃ nistuṣīkaraṇam . bahulīkaraṇam . tatparyāyaḥ . pavanam 2 pavaḥ 3 . ityamaraḥ . 3 . 2 . 24 .. pūtīkaraṇam 4 . yathā --
     dhānyādinistuṣīkāryabahulīkaraṇādiṣu .
     tathā ca pūtīkaraṇe niṣpāvaḥ pavanaṃ pavaḥ ..
iti śabdaratnāvalī .. rājaśimbībījam . bhaṭavāsu iti bhṛṣṭavāṃsu iti vā hindībhāṣā .. tatparyāyaguṇāḥ .
     niṣpāvo rājaśimbī syādballakaḥ śvetaśimbikaḥ .
     niṣpāvo madhuro rūkṣo vipāke'mlo guruḥ saraḥ ..
     kaṣāyastanyapittāsramūtavātavibandhakṛt .
     vidāhyuṣmo viṣaśleṣmaśothahṛcchukranāśanaḥ ..
iti bhāvaprakāśaḥ .. (niṣpūyate'neneti . karaṇe ghañ .) sūrpavāyuḥ . rājamāṣaḥ . (yathā, mārkaṇḍeyapurāṇe . 15 . 24 .
     madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlikaḥ .
     corayitvā tu niṣpāvān jāyate gṛhagolakaḥ ..
) kaḍaṅgaraḥ . samīraṇaḥ . śimbikā . nirvikalpe, tri . iti medinī . ve, 38 .. śvetaśimbī . iti ratnamālā .. (yathā --
     kṣārātitīkṣṇoṣṇavidāhitailaniṣpāvapiṇyākakulatthayūṣaiḥ .. iti mādhavakṛtarugviniścaye śūlādhikāre ..)

niṣpāvakaḥ, puṃ, (niṣpāva eva . svārthe kan .) śvetaśimbī . asya bhraṣṭaphalaguṇaḥ . malabandhakāritvam . gurutvañca . iti rājavallabhaḥ .. (asya guṇā yathā --
     niṣpāvako vaiṣavalāsaśophaśukrāntako rūkṣaguṇo vidāhī .
     kaṣāyakaḥ syānmadhuro guruśca stanyāsrapittañca karoti vātam ..
iti hārīte prathamasthāne daśame'dhyāye ..)

niṣpāvī, strī, (niṣpāva + striyāṃ ṅīṣ .) śimbīviśeṣaḥ . voḍā iti bhāṣā .. sā dbidhā . tatra haridvarṇāyāḥ paryāyaḥ . grāmajā 2 phalinī 3 nakhapūrbikā 4 maṇḍapī 5 phalikā 6 śimbī 7 gucchaphalā 8 viśālaphalikā 9 niṣpāviḥ 10 cipiṭā 11 .. śubhrāyāḥ paryāyaḥ . aṅguliphalā 1 nakhaniṣpāvikā 2 vṛntaniṣpāvikā 3 grāmyā 4 nakhapuñjaphalā 5 aśanā 6 . etayorguṇāḥ . kaṣāyatvam . madhurarasatvam . kaṇṭhaśuddhikaratvam . medhyatvam . dīpanatvam . rucikāritvañca . iti rājanirghaṇṭaḥ ..

niṣpratibhaḥ, tri, (nirnāsti pratibhā buddhiryasya .) ajñaḥ . jaḍaḥ . iti jaṭādharaḥ .. (nirgatā pratibhā dīptirasyeti . dīptiśūnyaḥ . yathā, harivaṃśe . 82 . 34 .
     kṣīṇākārāsu tārāsu suptaniṣpratibhāsu ca .
     naiśamantardadhe rūpamudagacchaddivākaraḥ ..
)

niṣpratyūhaḥ, tri, (nirgataḥ pratyūho bādhā asyeti .) nirvighnaḥ . yathā --
     niṣpratyūhamupāsmahe bhagavataḥ kaumodakīlakṣmaṇaḥ .. iti murāriḥ .. (strī, gaṅgā . yathā, kāśīkhaṇḍe . 29 . 103 .
     niṣpratthūhā nākanadī nirayārṇavadīrghanauḥ ..)

niṣprabhaḥ, tri, (nirgatā prabhā asyeti .) prabhāśūnyaḥ . dīptirahitaḥ . tatparyāyaḥ . vigataḥ 2 arokaḥ 3 . ityamaraḥ . 3 . 1 . 100 .. (yathā, raghuvaṃśe . 11 . 81 .
     niṣprabhaśca ripurāsa bhūbhṛtāṃ dhūmaśeṣa iva dhūmaketanaḥ ..)

niṣprayojanaṃ, tri, (nirnāsti prayojanaṃ yasminniti .) prayojanarahitam .
     anyathā hi mahābāho laghūnāmupadeśataḥ .
     gurūṇāmupadeśo hi niṣprayojanatāṃ vrajet ..
iti prāyaścittatattvam .. (yathā, harivaṃśe . 64 . 15 .
     nirānandaṃ nirāsvādaṃ niṣprayojanamārutam ..)

niṣpravāṇaṃ, tri, (nitarāṃ prakarṣeṇa ūyate iti . nir + pra + ve + karaṇe lyuṭ .) tantravimuktavāsaḥ . nūtanavastram . iti hārāvalī . 69 ..

niṣpravāṇi, tri, (nirgatā pravāṇī tantuvāyaśalākā asmādasya vā . niṣpravāṇiśca . 5 . 4 . 160 . iti kapo'bhāvo nipātyate .) nūtanavastram . tatparyāyaḥ . anāhatam 2 tantrakam 3 navāmbaram 4 . ityamaraḥ . 2 . 6 . 112 .. āhatam 5 ahatam 6 navavastram 7 . iti śabdaratnāvalī ..

niṣphalaḥ, tri, (nirgataṃ phalaṃ yasmāt .) phalaśūnyaḥ . yathā, palālo'strī sa niṣphalaḥ . ityamaraḥ . 2 . 9 . 22 .. (yathā, devībhāgavate . 3 . 8 . 25
     kṛte tīrthe yadaitāni dehānna nirgatāni cet .
     niṣphalaḥ śrama evaikaḥ karṣakasya yathā tathā ..
)

niṣphalā, strī, (nivṛttaṃ phalaṃ yasyā iti .) pañcapañcāśadabdebhya ūrdhvaṃ gatarajaskā . ityamaraḥ .. tatparyāyaḥ . niṣphalī 2 niṣkalī 3 niṣkalā 4 vikalī 5 vikalā 6 ṛtuhīnā 7 . iti śabdaratnāvalī .. virajāḥ 8 vigatārtavā 9 . iti jaṭādharaḥ ..

niṣphalī, strī, (nivṛttaṃ phalaṃ yasyāḥ . ṅīṣ .) niṣphalā . iti śabdaratnāvalī ..

nisampātaḥ, puṃ, (nivṛttaḥ sampāto yatra .) niśīthaḥ . niḥsampātaḥ . iti śabdaratnāvalī ..

nisargaḥ, puṃ, (ni + sṛj + ghañ .) svabhāvaḥ . ityamaraḥ . 1 . 7 . 38 .. (yathā, kirātārjunīye . 1 . 6 .
     nisargadurbodhamabodhaviklavāḥ kva bhūpatīnāñcaritaṃ kva jantavaḥ ..) rūpam . sargaḥ . iti medinī . ge, 40 .. (yathā, mahābhārate . 13 . 85 . 123 .
     nisargādbrahmaṇaścāpi varuṇo yādasāṃ patiḥ .. dānam .. yathā, manuḥ . 8 . 143 .
     na tvevādhau sopaka re kauśīdīṃ vṛddhimāpnuyāt .
     na cādheḥ kālasaṃrodhānnisargo'sti na vikrayaḥ ..
)

nisindhuḥ, puṃ, vṛkṣaviśeṣaḥ . nisindhā iti bhāṣā . tatparyāyaḥ . sindhukaḥ 2 sindhuḥ 3 tāpiñjaḥ 4 śuklapṛṣṭhakaḥ 5 sindhuvāraḥ 6 indrasuriṣaḥ 7 nirguṇḍī 8 indrāṇikā 9 . iti śabdacandrikā ..

nisūdanaṃ, klī, (ni + sūd + bhāve lyuṭ .) nihiṃsanam . vadhaḥ . ityamaraḥ . 2 . 8 . 113 .. (yathā, pravāsanaṃ nisūdanaṃ nihiṃsanamiti vadhaparyāyaṃ pravāsanaśabdaṃ paṭhantyābhidhānikāḥ . iti . 9 . 242 manuślokaṭīkāyāṃ kullūkabhaṭṭaḥ .. tri, ni + sūda + lyuḥ . vināśakaḥ . yathā, raghuvaṃśe . 9 . 3 .
     ubhayameva vadanti manīṣiṇaḥ samayaṃvarṣitayā kṛtakarmaṇām .
     balanisūdanamarthapatiñca taṃ śramanudaṃ manudaṇḍadharānvayam ..
)

nisṛtā, strī, (nitarāṃ sṛtā . ni + sṛ + ktaḥ .) trivṛtā . iti ratnamālā .. teuḍi iti bhāṣā .. (trivṛtāśabde'syā guṇādayo jñātavyāḥ ..)

nisṛṣṭaṃ, tri, (ni + sṛj + ktaḥ .) nyastam . ityamaraḥ . 3 . 1 . 88 .. (yathā, manuḥ . 8 . 414 .
     na svāminā nisṛṣṭo'pi śūdro dāsyādbimucyate .
     nisargajaṃ hi tattasya kastasmāttadapohati ..
) madhyastham . iti trikāṇḍaśeṣaḥ ..

nisṛṣṭārthaḥ, puṃ, (nisṛṣṭo nyasto'rthaḥ prayojanaṃ yasminniti .) dūtaviśeṣaḥ . yathā --
     nisṛṣṭārtho mitārthaśca tathā sandeśahārakaḥ .
     kāryapreṣyastridhā dūto dūtyaścāpi tathā tridhā ..
tallakṣaṇaṃ yathā --
     ubhayorbhāvamunnīya svathaṃ vadati cottaram .
     suśliṣṭaṃ kurute karma nisṛṣṭārthastu sa smṛtaḥ ..
iti sāhityadarpaṇe 3 paricchedaḥ .. dhanāyavyayapālanādau niyuktaḥ . yathā bṛhaspatiḥ .
     yaḥ svāminā niyukto'pi dhanāyavyayapālane .
     kaṣīdakṛṣibāṇijye nisṛṣṭārthastu sa smṛtaḥ ..
iti vyavahāratattvam .. puruṣaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     dhīraḥ sthiramatiḥ śūraḥ svāmikāryavidhāyakaḥ .
     svapauruṣaprakāśī ca nisṛṣṭārtheḥ sa ucyate ..
iti saṅgītadāmodaraḥ ..

nistanī, strī, (nitarāṃ stanavadākāro'styasyā iti . ac . gaurāditvāt ṅīṣ .) vaṭikā . iti śabdacandrikā .. vaḍi iti bhāṣā .. (nirgatau stanau yasyā iti .) stanahīnā ca ..

nistaraṇaṃ, klī, (nistīryate'neneti . nir + tṝ + karaṇe lyuṭ .) upāyaḥ . nistāraḥ . taraṇam . iti medinī . ṇe, 99 .. nirgamaḥ . iti viśvaḥ ..

nistarhaṇaṃ, klī, (nir + tṛh hiṃsāyām + bhāve lyuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 114 ..

nistalaṃ, tri, (nirastaṃ talaṃ svarūpamasyeti .) vartulam . ityamaraḥ . 3 . 1 . 69 .. (yathā, kumārasambhave . 1 . 42 .
     kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya ..) calam . iti medinī . le, 103 .. (nitarāṃ talam .) talam . iti hemacandraḥ ..

nistāraḥ, puṃ, (nir + tṝ + ghañ .) nistaraṇam . uddhāraḥ . (yathā, śṛṅgāraśatake . 71 .
     saṃsāra tava nistārapadavī na davīyasī .
     antarā dustarā na syuryadi re madirekṣaṇāḥ ..
)

nistārabījaṃ, klī, (nistārasya saṃsārasamudrasamuttaraṇasya bījam .) saṃsārataraṇakāraṇam . tadyathā --
     smaraṇaṃ kīrtanaṃ viṣṇorarcanaṃ pādasevanam .
     vandanaṃ stavanaṃ nityaṃ bhaktyā naivedyabhakṣaṇam ..
     caraṇodakapānañca tanmantrajapanaṃ tathā .
     idaṃ nistārabījañca sarveṣāmīpsitaṃ bhavet ..
iti brahmavaivarte prakṛtikhaṇḍe 33 adhyāyaḥ .. (api ca . mahānirvāṇatantre .
     kalau pāpayuge ghore tapohīne'ti dustare .
     nistārabījametāvad brahmamantrasya sādhanam ..
     sādhanāni bahūktāni nānātantrāgamādiṣu .
     kalau durbalajīvānāmasādhyāni maheśvari ! ..
uddhārakāraṇamātram . yathā --
     jīrṇā tariḥ saridatīvagabhīranīrā vālā vayaṃ sakalamitthamanarthahetuḥ .
     nistārabījamidameva kṛśodarīṇāṃ yanmādhava tvamasi samprati karṇadhāraḥ ..
ityudbhaṭaḥ ..)

nistitīrṣat, tri, (nir + tṝ + san + śatṛ .) nistaritumicchat . yathā --
     tannaḥ sandarśito dhātrā dustaraṃ nistitīrṣatām .. iti śrībhāgavate . 1 . 1 . 22 ..

nistuṣakṣīraḥ, puṃ, (nistuṣaṃ pariṣkṛtaṃ kṣīraṃ yasyeti .) godhūmaḥ . iti rājanirghaṇṭaḥ ..

nistuṣaratnaṃ, klī, (nistuṣaṃ nirmalaṃ ratnam .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..

nistuṣitaṃ, tri, (nistuṣa + kṛtau ṇic + ktaḥ .) tvagvihīnam . tyaktam . laghūkṛtam . iti medinī . te, 202 ..

nistejāḥ, [s] tri, (nirgataṃ tejo yasmāditi .) tejorahitaḥ . yathā --
     idaṃ kavacamajñātvā kavacānyaṃ paṭhettu yaḥ .
     sarvaṃ tasya vṛthā devi ! nistejo na ca siddhidam ..
iti brahmajāmalīyagāyattrīkavacadhṛtam .. (yathā ca devībhāgavate . 2 . 8 . 11 .
     kṛṣṇapatnyastadā mārge caurābhīraiśca luṇṭhitāḥ .
     dhanaṃ sarvaṃ gṛhītañca nistejāścārjuno'bhavat ..
)

nistriṃśaḥ, puṃ, (nirgatastriṃśadbhyo'ṅgulibhya iti . nirādaya iti samāsaḥ . saṃkhyāyāstatpuruṣasya ḍajvācyaḥ . 5 . 4 . 113 . ityasya vārtikoktyā ḍac .) khaḍgaḥ . ityamaraḥ . 2 . 8 . 89 .. (yathā, mahābhārate . 4 . 41 . 24 .
     nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ ..) nirdaye, tri . iti medinī . śe, 21 .. (yathā, amaruśatake . 5 .
     datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivādadya kila tvameva kṛtavānasyā navaṃ vipriyam .
     manyurduḥsaha eṣa yātyupaśamaṃ no śāntavādaiḥ sphuṭam .
     he nistraṃśa ! vimuktakaṇṭhakaruṇaṃ tāvat sakhī roditu ..
) triṃśatśūnyaḥ . iti vyākaraṇam ..

nistriṃśadhārī, [n] tri, (nistriṃśaṃ dharatīti . nistriṃśa + dhṛ + ṇini .) khaḍgadhārī . tallakṣaṇaṃ yathā, mātsye 189 adhyāyaḥ .
     surūpastaruṇaḥ prāṃśurdṛḍhabhaktiḥ kulocitaḥ .
     śūraḥ kleśasahaścaiva khaḍgadhārī prakīrtitaḥ ..


nistriṃśapatrikā, strī, (nistriṃśaḥ khaḍga iva patramasyā astīti . ṭhan .) snuhīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nistraiṇapuṣpikaḥ, puṃ, rājadhattūrakaḥ . iti rājanirghaṇṭaḥ ..

[Page 2,907c]
nisnehaphalā, strī, (nisnehaṃ tailavihīnaṃ phalaṃ yasyāḥ .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

nispandaḥ, puṃ, (ni + spanda + bhāve ghañ .) spandanam . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 12 . 335 . 9 .
     meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhaṃ kavibhirniruktaḥ .
     anindriyāścānaśanāśca tatra nispandahīnāḥ susugandhinaste ..
)

nispandaḥ, tri, (nivṛttaḥ spandaścakṣupalakādispandanaṃ yasmāt .) spandarahitaḥ . īṣatkampaśūnyaḥ . yathā,
     kāverītīrabhūmīruhabhujagavadhūbhuktamuktāvaśiṣṭaḥ kārṇāṭīcīnapīnastanavasanadaśāndolanispandamandaḥ .. iti vikramādityarājasabhāyāṃ rākṣasapadyam ..

nispandataraṃ, tri, (nispanda + tarap .) ekāntaspandarahitam . yathā, naiṣadhe . 8 . 13 .
     sūkṣme ghane naiṣadhakeśapāśe nipatya nispandatarī bhavadbhyām .
     tasyānubandhaṃ na vimocya gantumapāri tallocanakhañjanābhyām ..


nistṛhaḥ, tri, (nirgatā spṛhā dṛṣṭādṛṣṭaviṣayavāsanā yasyeti .) spṛhāśūnyaḥ . yathā --
     nispṛhaḥ sarvakāmebhyo yukta ityucyate tadā .. iti śrībhagavadgītāyām . 6 . 18 ..

nispṛhā, strī, agniśisvāvṛkṣaḥ . yathā --
     amūlā nispṛhā cāpi mālinī viṣṇuvallabhā .. iti śabdacandrikā .. spṛhāyā abhāvaśca .. (atrāvyayībhāvaḥ ..)

nisya(ṣya)ndaḥ, puṃ, (ni + syandū ṅa kṣaraṇe + bhāve ghañ . anuviparyabhinibhyaḥ syandateraprāṇiṣu . 8 . 3 . 72 . iti vā ṣatvam .) syandanam . kṣaraṇam . yathā --
     mākandarasanisyandasundarodgārakāriṇau .
     śravaṇānandināvetau vandināviva rājataḥ ..
iti prasannarāghavanāṭake pakṣadharamiśraḥ .. (yathā ca rāmāyaṇe . 2 . 94 . 13 .
     jalaprapātairudbhedairniṣyandaiśca kvacit kvacit .
     sravadbhirbhātyayaṃ śailaḥ sravanmada iva dvipaḥ ..
nisyandate iti kartari ac . kṣaraṇaśīle, tri . yathā, raghuḥ . 3 . 41 .
     tadaṅganisyandajalena locane pramṛjya puṇyena puraskṛtaḥ satām .
     atīndriyeṣvapyupapannadarśano babhūva bhāveṣu dilīpanandanaḥ ..
)

nisrāvaḥ, puṃ, (nisrāvyate iti . ni + sru + ṇic + ghañ .) bhaktasamudbhavamaṇḍam . phena iti māḍa iti ca bhāṣā . tatparyāyaḥ . māsaraḥ 2 ācāmaḥ 3 . ityamaraḥ . 2 . 9 . 49 .. (ni + sru + ghañ . dravaḥ . yathā, harivaṃśe . 96 . 9 .
     dhātunisrāvadigdhāṅgaṃ sānuprasravabhūṣitam ..)

[Page 2,908a]
nisvanaḥ, puṃ, (ni + svana + nau gadanadapaṭhasvanaḥ . 3 . 3 . 64 . iti ap .) śabdaḥ . ityamaraḥ . 1 . 6 . 23 .. (yathā, mahābhārate . 7 . 26 . 3 .
     yathā prāgjyotiṣo rājā gajena madhusūdana .
     tvaramāṇo'bhiniṣkrānto dhruvaṃ tasyaiṣa nisvanaḥ ..
)

nisvānaḥ, puṃ, (ni + svana + pakṣe ghañ .) śabdaḥ . ityamaraḥ . 1 . 6 . 23 ..

nihananaṃ, klī, (ni + hana + lyuṭ .) māraṇam . vadhaḥ . ityamaraḥ . 2 . 8 . 114 ..

nihantā, [ṛ] tri, (ni + hana + tṛc .) hananakartā . yathā, bhaṭṭiḥ .
     nihantā vairakārāṇāṃ satāṃ bahukaraḥ sadā .
     pāraśvadhikarāmasya śakterantakaro raṇe ..
(mahādeve, puṃ . yathā, mahābhārate . 13 . 17 . 75 .
     bhagahārī nihantā ca kālo brahmā pitāmahaḥ ..)

nihākā, strī, (niyataṃ jahāti bhuvamiti . ni + hā tyāge + nau haḥ . uṇāṃ 3 . 44 . iti kan .) godhikā . ityamaraḥ . 1 . 10 . 22 .. (yathā, ṛgvede . 10 . 97 . 13 .
     sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā ..)

nihāraḥ, puṃ, (nitarāṃ hriyante padārthā yena . ni + hṛ + ghañ .) nīhāraḥ . iti śabdaratnāvalī ..

nihitaṃ, tri, (ni + dhā + kta . dadhāterhiḥ . 7 . 4 . 42 . iti hiḥ .) sthāpitam . iti halāyudhaḥ .. yathā, mahābhārate . 3 . 312 . 112 .
     dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ ..

nihiṃsanaṃ, klī, (ni + hinsa + bhāve lyuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 113 ..

nihīnaḥ, tri, (nitarāṃ hīnaḥ . kugatīti samāsaḥ .) nīcaḥ . pāmaraḥ . ityamaraḥ . 2 . 10 . 16 .. (yathā, mahābhārate . 3 . 12 . 119 .
     ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ .
     nihīnaiḥ parikliśyantīṃ samupekṣanti māṃkatham ..
)

nihnavaḥ, puṃ, (nihrūyate satyavākyamaneneti . ni + hna + ṛdorap . 3 . 3 . 57 . iti ap .) apalāpaḥ . yena vacanaṃ nihnūyate saḥ . yathā, dhārayanneva na dhārayāmīti . ityamarabharatau .. tatparyāyaḥ . nihrutiḥ 2 apahrutiḥ 3 apahravaḥ 4 . iti śabdaratnāvalī .. (yathā, yājñavalke . 2 . 11 .
     nihnave bhāvito dadyāddhanaṃ rājñe ca tatsamam ..) nikṛtiḥ . aviśvāsaḥ . iti medinī . ve, 39 .. (yathā, mahābhārate . 5 . 37 . 30 .
     na nihnavaṃ mantragatasya gacchet saṃsṛṣṭamantrasya kusaṅgatasya ..) guptaḥ . iti śabdaratnāvalī .. (śuddhiḥ . yathā, manuḥ . 9 . 21 .
     dhyāyatyaniṣṭaṃ yat kiñcit prāṇigrāhasya cetasā .
     tasyaiṣa vyabhicārasya nihnavaḥ samyagucyate ..
)

nihnutiḥ, strī, (ni + hru + ktin .) nihravaḥ . iti śabdaratnāvalī ..

[Page 2,908b]
nihrādaḥ, puṃ, (ni + hrāda avyaktaśabde + ghañ .) śabdaḥ . ityamaraḥ . 1 . 6 . 23 .. (yathā, raghuḥ . 1 . 41 .
     sārasaiḥ kalanihrādaiḥ kvacidunnamitānanau ..)

nikṣaṇaṃ, klī, (nikṣa cumbane + bhāve lyuṭ .) cumbanam ..

nikṣā, strī, (nikṣati cumbatīva bhastakamiti . nikṣa + ac + ṭāp .) likhyā . yūkaḥ . ityuṇādikoṣaḥ .. nikī iti bhāṣā ..

nikṣiptaṃ, tri, (nikṣipyate smeti . ni + kṣipa + ktaḥ .) tyaktam . tatparyāyaḥ . parikṣiptam 2 nivṛtam 3 parītam 4 pariveṣṭitam 5 nyastam 6 nisṛṣṭam 7 . iti jaṭādharaḥ .. sthāpitadhanādi . yathā --
     nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca .
     rājā vinirṇayaṃ kuryādakṣiṇvannyāsadhāriṇam ..
iti manuḥ . 8 . 196 ..

nikṣepaḥ, puṃ, (ni + kṣip + ghañ .) kṣepaṇam . tyāgaḥ . samarpitavastu . gacchitadravya iti bhāṣā . tatparyāyaḥ . upanidhiḥ 2 nyāsaḥ 3 . iti hemacandraḥ .. yathā --
     svadravyaṃ yatra viśrambhānnikṣipatyaviśaṅkitaḥ .
     nikṣepo nāma tat proktaṃ vyavahārapadaṃ budhaiḥ ..
     asaṃkhyātamavijñātaṃ samudraṃ yannidhīyate .
     tajjānīyādupanidhiṃ nikṣepaṃ gaṇitaṃ viduḥ ..
     nikṣepaṃ vṛddhiśeṣañca krayaṃ vikrayameva ca .
     yācyamāno na ceddadyādvardhate pañcakaṃ śatam ..
iti mitākṣarāyāṃ nāradaḥ .. * ..
     kulaje vṛttasampanne dharmajñe satyavādini .
     gahāpakṣe dhaninyārye nikṣepaṃ nikṣipedbudhaḥ ..
     ādhiḥ sīmā bāladhanaṃ nikṣepopanidhī striyaḥ .
     rājasvaṃ śrotriyasvañca na bhogena praṇaśyati ..
     svayameva tu yo dadyānmṛtasya pratyanantare .
     na sa rājñābhiyoktavyo na nikṣeptuśca bandhubhiḥ ..
     yo nikṣepaṃ nārpayati yaścānikṣipya yācate .
     tāvubhau cauravacchāsyau dāpyau vā tatsamaṃ damam ..
iti manuḥ . 8 adhyāye ..

nīkaḥ, puṃ, (nīyate iti . nī prāpaṇe + ajiyudhūnībhyo dīrghaśca . uṇāṃ 3 . 47 . iti kan .) vṛkṣaviśeṣaḥ . ityuṇādikoṣaḥ ..

nīkāraḥ, puṃ, (ni + kṛ + ghañ . upasargasya ghañyamanuṣye bahulam . 6 . 3 . 122 . iti upasargasya dīrghaḥ .) nyakkāraḥ . iti śabdaratnāvalī ..

nīkāśaḥ, tri, (nitarāṃ kāśate iti . ni + kāśa + ac . ikaḥ kāśe . 6 . 3 . 123 . iti upasargasya dīrghaḥ .) tulyaḥ . upamā . ityamaraḥ . 2 . 10 . 38 .. (yathā, mahābhārate . 3 . 182 . 13 .
     ākāśanīkāśataṭāṃ tīravānīrasaṅkulām .
     babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm ..
) niścaye, puṃ . iti medinī . śe, 23 ..

nīcaḥ, tri, (nikṛṣṭāmīṃ lakṣmīṃ śobhāṃ cinotīti . ci + anyebhyo'pi dṛśyate . iti ḍaḥ .) hīnajātikarmā . varvaraḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . vivarṇaḥ 2 pāmaraḥ 3 prākṛtaḥ 4 pṛthagjanaḥ 5 nihīnaḥ 6 apasadaḥ 7 jālmaḥ 8 kṣullakaḥ 9 itaraḥ 10 . ityamaraḥ . 2 . 10 . 16 .. apaśadaḥ 11 khullakaḥ 12 . iti bharataḥ .. hīnaḥ 13 kṣullaḥ 14 kṣuṇṇaḥ 15 vetakaḥ 16 . iti śabdaratnāvalī .. nīcasaṅgadoṣo yathā --
     na prāpnoti sukhaṃ kiñcinnīcasaṅgānmahānapi .
     pretasaṅgānmahādevo nagno bhasmavibhūṣitaḥ ..
     praviśya nilayaṃ nīcaḥ strīdhanādikamiṣyate .
     svayaṃ netuṃ na śaknoti tadā nāyayati dhruvam ..
     sthite guṇe'pi nīcastu yatnāddoṣaṃ prapadyate .
     kiñcittu saṅgamāsādya taduktaṃ syāt sanātanam ..
     satāṃ śrutvā guṇaṃ nīcaḥ śrotumāyāti bandhuvat .
     tataḥ samayamāsādya prakāśayati taddhasan ..
     manasyekaṃ vacasyekaṃ karmaṇyekaṃ mahātmanām .
     manasyanyadbacasyanyat karmaṇyanyaddurātmanām ..
iti pādme kriyāyogasāre 5 adhyāyaḥ .. api ca .
     buddhiśca hīyate puṃsāṃ nīcaiḥ saha samāgamāt .
     madhyame madhyatāṃ yāti śreṣṭhatāṃ yāti vittame ..
iti śāntiparva .. * .. anuccaḥ . tatparyāyaḥ . vāmanaḥ 2 nyaṅ 3 kharvaḥ 4 hrasvaḥ 5 . ityamaraḥ . 3 . 1 . 70 .. (yathā --
     nīcaromanakhaśmaśunirmalāṅghrimalāyanaḥ .
     snānaśīlaḥ sasurabhiḥ suveṣo'nulvaṇojjvalaḥ .
     dhārayet satataṃ ratnasiddhamantramahauṣadhīḥ ..
iti vābhaṭe sūtrasthāne dvitīye'dhyāye ..) nimnaḥ . yathā --
     śaityaṃ nāma guṇastavaiva sahajaḥ svābhāvikī svacchatā kiṃ brūmaḥ śucitāṃ bhavanti śucayaḥ sparśena yasyāpare .
     kiñcānyat kathayāmi te stutipadaṃ tvaṃ jīvināṃ jīvanaṃ tvañcennīcapathena gacchasi payaḥ kastvāṃ niṣeddhuṃ kṣamaḥ ..
iti lakṣmaṇasenaḥ .. * .. corakanāmagandhadravye, puṃ . iti rājanirghaṇṭaḥ ..

nīcakaḥ, tri, (nīca eva . nīca + svārthe kan .) vāmanaḥ . kharvaḥ . iti śabdaratnāvalī ..

nīcakā, strī, (nikṛṣṭāmīṃ śobhāṃ cakati pratihantīti . caka pratighāte + ac . ṭāp .) naicikī . uttamagavī . ityamaraṭīkāyāṃ bharataḥ ..

nīcakī, [n] puṃ, uccaḥ . uparibhāgaḥ . iti halāyudhaḥ .. uttamagavīmāṃśca ..

nīcakaiḥ, [s] vya, (nīcais + avyayasarvanāmnāmakac prāk ṭeḥ . 5 . 3 . 71 . iti ṭeḥ prāgakac .) nīcaiḥ . nīcaiḥ śabdasya ṭeḥ pūrbakṛtenākā niṣpannaḥ . yathā, uccakairityādi ..

nīcagaṃ, klī, (nīcaṃ nimnadeśaṃ gacchatīti . gama + ḍaḥ .) jalam . iti koṣāntaram .. pāmare, tri .. yathā, bhūtaḍāmaratantre .
     nīcagāmaṅganāṃ prāpya candanairmaṇḍalaṃ likhet .. (nimnage ca . yathā, bṛhatsaṃhitāyām . 19 . 22 .
     aṇurapaṭumayūkho nīcago'nyairjito vā na sakalaphaladātā puṣṭido'to'nyathā yaḥ ..)

nīcagā, strī, (nīcaṃ nimnaṃ gacchatīti . gama + ḍa . ṭāp .) nimnagā . nadī . yathā --
     nīcagā tu nadī nīco nīcago nīcagaṃ jale . iti koṣaḥ .. api ca .
     saṅgamayati vidyaiva nīcagāpi naraṃ sarit .
     samadramiva durdharṣaṃ nṛpaṃ bhāgyamataḥ param ..
iti hitopadeśaḥ ..

nīcabhojyaḥ, puṃ, (nīcairyavanādibhirbhojyaḥ .) palāṇḍuḥ . iti śabdacandrikā .. pāmarabhakṣye, tri ..

nīcavajraṃ, klī, (nīcamanutkṛṣṭaṃ vajram .) vaikrāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

nīcikī, strī, naicikī . ityamaraṭīkāyāṃ bharataḥ ..

nīcaiḥ, [s] vya, (ni + ci + nau dīrghaśca . uṇāṃ . 5 . 13 . iti ḍaisiḥ niśabdasya dīrghaśca .) alpam . anuccam . ityamaraḥ .. (yathā, meghadūte . 108 .
     nīcairgacchatyupari ca daśā cakranemikrameṇa ..)

nīḍaḥ, puṃ klī, (nitarāṃ īḍyate stūyate sudṛśyatvāditi . ni + īḍa stutau + ghañ .) pakṣivāsasthānam . pākhīravāsā iti bhāṣā .. tatparyāyaḥ . kulāyaḥ 2 . ityamaraḥ . 2 . 5 . 37 .. (yathā, bhāgavate . 3 . 5 . 39 .
     mārganti yatte mukhapadmanīḍaiśchandaḥsuparṇairṛṣayo vivikte ..) sthānam . iti medinī . ḍe, 17 .. (rathyadhiṣṭhānasthānam . yathā, rāmāyaṇe . 5 . 48 . 32 .
     sa bhagnanīḍaḥ parivṛttakūvaraḥ papāta bhūmau hatavājirambarāt ..)

nīḍajaḥ, puṃ, (nīḍe jāyate iti . jana + ḍaḥ .) pakṣī . iti hemacandraḥ . 4 . 383 ..

nīḍajendraḥ, puṃ, (nīḍajānāṃ pakṣiṇāmindraḥ .) garuḍaḥ . yathā --
     anaḍuhi jitanīḍajendravege kṛtaniviḍāsanamujjhatāghapīḍe .
     smaraśamanataḍitkaḍāradṛṣṭiṃ mṛḍamuḍurāḍiva śobhicūḍamīḍe ..
iti prācīnaśivastutiḥ ..

nīḍodbhavaḥ, puṃ, (nīḍe kulāye udbhava utpattiryasya .) pakṣī . ityamaraḥ . 2 . 5 . 34 ..

nītaṃ, tri, (nī + ktaḥ .) prāptam . neoyā iti bhāṣā .. yathā --
     nītaṃ yadi navanītaṃ nītaṃ nītaṃ kimetena .
     ātapatāpitabhūmau mādhava ! mā ghāva mā dhāva ..
ityudbhaṭaḥ ..

nītiḥ, strī, (nīyante saṃlabhyante upāyādaya aihikāmuṣmikārthā vāsyāmanayā vā . nī + adhikaraṇe karaṇe vā ktin .) nayaḥ . (nī + bhāve ktin .) prāpaṇam . iti medinī . te, 30 .. atha nītiśāstraṃ likhyate .
     nayasya vinayo mūlaṃ vinayaḥ śāstraniścayaḥ .
     vinayo hīndriyajayastadyuktaśāstramicchati ..
     ātmānaṃ prathamaṃ rājā vinayenopapādayet .
     tato'mātyān tato bhṛtyāṃstataḥ puttrāṃstataḥ prajāḥ ..
     sadānuraktaprakṛtiḥ prajāpālanatatparaḥ .
     vinītātmā hi nṛpatirbhūyasīṃ śriyamaśnute ..
     evaṃkaraṇasāmarthyāt saṃyamyātmānamātmanā .
     nayānayanavidrājā kurvīta hitamātmanaḥ ..
     jitendriyasya nṛpaternītiśāstrānusāriṇaḥ .
     bhavantyujjvalitā lakṣmyaḥ rkīttayaśca nabhaspṛśaḥ ..
iti nītimayūkhadvitīyaprayāgaḥ .. sagara uvāca .
     yayā nītyā prayoktavyaḥ suta ātmā priyā tathā .
     teṣāṃ viśeṣaiḥ sahitaṃ sadācāraṃ vadasva me ..
aurva uvāca . krameṇa śṛṇu rājendra ! yayā nītyā niyujyate . ātmā suto vā bhāryā vā tadviśeṣaṃ śṛṇuṣva me .. jñānavṛddhāṃstapovṛddhān vayovṛddhān sudakṣiṇān . seveta prathamaṃ viprānasūyāparivarjitān .. tebhyaśca śṛṇuyānnityaṃ vedaśāstravinirṇayam . yadūcuste ca tat kāryaṃ prājñaiścaitannṛpaścaret .. pañcendriyāṇi pañcāśvāḥ śarīraṃ ratha ucyate . ātmā rathī kaśā jñānaṃ sārathirmana ucyate .. aśvān sudāntān kurvīta sārathiṃ cātmano vaśam . kaśā bhūpa ! dṛḍhā kāryā śarīrasthiratā tathā .. adāntāṃstu samāruhya saindhavān syandanī yathā . aśvānāmicchayā gacchannutpathaṃ pratipadyate .. yatrāvaśaḥ sārathistu svecchayā prerayan hayān . nayet paravaśaṃ samyak prathitaṃ vīramapyuta .. yathendriyāṇi nṛpatirviṣayāṇāṃ parigrahe . svavaśyāni prakurvīta manojñānaṃ dṛḍhaṃ tathā .. jñāne dṛḍhe kaśāyāṃ vā dṛḍhāyāṃ nṛpasattama ! . sārathiḥ svavaśo dānto'nīśaḥ prarayituṃ hayān .. ato nṛpaḥ svendriyāṇi vaśe kṛtvā manastathā . jñānamārgamadhiṣṭhāya prakurvītātmano hitam .. bhoktavyaṃ svecchayā bhūpo na kuryādutpathe ratim . draṣṭavyāmāti draṣṭavyaṃ na draṣṭavyañca svecchayā .. śrotavyamiti śrotavyaṃ nādhikaṃ śravaṇe caret . śāstratattvamṛte dhīraḥ śrutivaśyo bhavennahi .. evaṃ ghrāṇaṃ tvacaṃ vāpi vaśīkṛtyecchayā nṛpaḥ . svecchayaivopabhuñjīta noddāmaṃ viṣayaṃ vrajet .. evaṃ yadi bhavedrājā tadā sa syājjitendriyaḥ . jitendriyatve hetuśca śāstravṛddhopasevanam .. avṛddhasevyaśāstrajño nṛpaḥ śatruvaśo bhavet . tasmācchāstramadhiṣṭhāya bhavedrājā jitendriyaḥ .. dhṛtiḥ prāgalmyamutsāho vākpaṭutvaṃ vivecanam . dakṣatvaṃ dhārayiṣṇutvaṃ dānaṃ maitrī kṛtajñatā .. dṛḍhaśāsanatā satyaṃ śaucaṃ mativiniścayaḥ . parābhiprāyaveditvaṃ cāritvaṃ dhairyamāpadi .. kleśadhāraṇaśaktiśca gurudevadvijārcanam . anasūyā hyakopitvaṃ guṇānetānnṛpo'bhyaset .. kāryākāryavibhāgañca dharmārthau kāmameva ca . dānasya viṣaye sāmayogamevopalakṣate .. satataṃ pratibudhyeta kuryādavasare'pi tat . sāma dānañca bhedaśca daṇḍaśceti catuṣṭayam .. jñātvopāyāṃstu tatsthāne tānupāyān prayojayet . sāmnastu viṣaye bhedo yadhyamaḥ parikīrtitaḥ .. dānasya viṣaye daṇḍo hyadhamaḥ parikīrtitaḥ . daṇḍasya viṣaye dānaṃ tadapyadhamamucyate .. sāmnastu gocare daṇḍo hyadhamādadhamaḥ smṛtaḥ . saujanyaṃ satataṃ jñeyaṃ bhṛbhṛto bhedadaṇḍayoḥ .. sāmno dānasya ca tathā saujanyaṃ yāti gocare .. kāmaḥ krodhaśca lobhaśca harṣo mānamadau tathā . etānatiśayānrājā śatrūniva viśātayet .. sevyāḥ kāleṣu yuktyaite lobhagarvau vivarjayet . teja eva nṛpāṇāntu tīvraṃ sūryasya vai yathā .. tatra garvaṃ rogayuktakāyavattantu saṃtyajet . ākheṭakākṣau strīsevā pānañcaivātmadūṣaṇam .. vāgdaṇḍayośca pāruṣyaṃ saptaitāni vivarjayet . parastrīṣu viraktāsu sevāmekāntatastyajet .. satīṣu nijanārīṣu premṇā kuryācca sevanam . ratiputtraphalā dārāstāṃstu naikāntatastyajet .. tayoḥ siddhyai striyaḥ sevyā varjayitvātisaktatām . mṛgayāntu pramādānāṃ sthānaṃ nityaṃ vivarjayet .. akṣāṃstathā na kurvīta satkāryāsaktināśanān . anyaiḥ kṛtaṃ kadācittu seveta nātmanācaret .. akāryakaraṇe bījaṃ kṛtyānāñca vivarjanam . varjayet satataṃ pānaṃ śaucamāṅgalyanāśanam . arthakṣayakaraṃ nityaṃ yajeccaivātmadūṣaṇam .. abhiśasteṣu caureṣu ghātakeṣvātatāyiṣu . satataṃ pṛthivīpālo daṇḍapāruṣyamācaret .. nānyatra daṇḍapāruṣyaṃ kuryānnṛpatisattamaḥ . vākpāruṣyantu sarvatra naiva kuryāt kadācana .. rakṣaṇīyaṃ sadā satyaṃ satyamekaṃ parāyaṇam . kṣamāṃ tejasvitāñcaiva prastāvānnṛpa ācaret .. yānnāsanāśrayadvaidhasandhayo vigrahastathā . abhyaset ṣaḍguṇānetāna teṣāṃ sthānañca śāśvatam .. yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye . koṣe janapade daṇḍe na sa rājye'vatiṣṭhate .. koṣe janapade daṇḍe caikaikatra trayaṃ trayam . prastāvādviniyuñjīta rakṣennaikāntatastvimān .. mitre śatrābudāsīne prabhāvaṃ triṣvapīrayet . utasāho vijigīṣāyāṃ dharmakṛtye'ṣṭavargake .. śarīrayātrānirvāhe kriyeta satataṃ nṛpaiḥ . mantraniścayasambhūtāṃ buddhiṃ sarvatra yojayet .. amātye śātrave rājye puttreṣvantaḥpureṣu ca .. * .. kṛṣidurgañca bāṇiṣyaṃ khalyānāṃ karasādhanam . ādānaṃ sainyakarayorbandhanaṃ gajavājinoḥ .. śūnyasadmamukhānāñca yojanaṃ satataṃ janaiḥ . prapāṇāgārasetūnāṃ rakṣaṇañceti cāṣṭamam .. etadaṣṭāsu vargeṣu cārān samyak prayojayet .. kāryākāryavibhāgāya cāṣṭavargādhikāriṇām . aṣṭau cārānniyuñjīyādaṣṭavargeṣu pārthivaḥ .. daśasvanyeṣu yuñjīta kramataḥ śṛṇu tāni me . svāmisacivarāṣṭrāṇi mitraṃ koṣo balantathā .. durgantu saptamaṃ jñeyaṃ rājyāṅgaṃ gurubhāṣitam . durgayuktañcāṣṭavarge cāraṃ nātmani yojayet .. tasmādimāni śeṣāṇi pañca cārapadāni tu . śuddhānteṣveva puttreṣu srakpūpādau mahānase .. śatrūdāsīnayoścaiva balābalaviniścaye . ādau daśasu caiteṣu cārānrājā prayojayet .. na yat prakāśaṃ jānīyāt tattu cārairnirūpayet . nirūpya tatpratīkāramavaśyaṃ chidrataścaret .. yathā niyogameteṣāṃ yo yo yatrānyathācaret . jñātvā tatra nṛpaścārairdaṇḍayedvā niyojayet .. cārāṃstu mantriṇā sārdhaṃ rahasye saṃsthito nṛpaḥ . pradoṣasamaye pṛcchettadānīmeva sādhayet .. svaputtre cātha śuddhānte ye tu cārā mahānase . niyuktāstān madhyarātrau pṛcchedyaścāpi mantriṇi .. etān cārān svayaṃ paśyennṛpatirmantriṇā vinā . anyāṃśca mantriṇā sārdhaṃ nirūpya pradiśet phalam .. naikaveśadharaścāro naiko notsāhavarjitaḥ . saṃstuto nahi sarvatra nātidīrgho na vāmanaḥ .. satataṃ na divācārī na rogī nāpyabuddhimān . na vittavibhavairhīno na bhāryāputtravarjitaḥ .. kāryaścāro nṛpatinā guhyatattvavinirṇaye . anekaveśagrahaṇakṣamaṃ bhāryāsutairyutam .. bahudeśavaco'bhijñaṃ parābhiprāyavedakam . dṛḍhabhaktaṃ prakurvīta cāraṃ śaktamasādhvasam .. adhitiṣṭhet svayaṃ rājā kṛṣimātmasamaistathā . baṇikpathe ca durgādau teṣu śaktānniyojayet .. antaḥpure pitustulyān dhīmān vṛddhānniyojayet . ṣaṇḍāna paṇḍāṃstathā vṛddhān striyo yā buddhitatparāḥ .. * .. śuddhāntadbāri yuñjīyāt striyo vṛddhā manīṣiṇīḥ . naikaḥ svapet kadācittu naiko bhuñjīta pārthivaḥ .. naikākinīntu mahīṣīṃ vrajenmaitrāya naikakaḥ . amātyānupadhāśuddhān bhāryāḥ puttrāṃstathaiva ca .. prakuryāt satataṃ bhūpaḥ svaprasādaṃ samācaran . dharmārthakāmamokṣaiśca pratyekapariśodhanaiḥ .. upetya dhīyate yasmādupadhā parikīrtitā . atha kāmopadhābhyāntu bhāryāḥ puttrāṃstu śodhayet .. dharmāpadhābhirviprāṃstu sarvābhiḥ sacivān punaḥ . ebhiryajñaistathā dānairihaiva nṛpatā bhavet .. * .. tasmādbhavāṃstu rājyārthī dharmamevaṃ samācaret . anenaivābhicāreṇa yajñairvā pārthivo hyayam . prāṇāṃstyakṣyati rājā tvaṃ bhaviṣyasi na saṃśayaḥ .. iti dharmo nṛpasyaiva aśvamedhādikañca yat . svayaṃ na kurute bhūpastasmāttvaṃ kuru sattama ! .. evaṃ mantrairmantrayitvā nṛpaḥ kārtāntikān dvijān . tairjñātān svayaṃ jñātvā gṛhṇīyāttasya tairmanaḥ .. yadi rājyābhilāṣeṇa sacivo dharmamācaret . nṛpatau vādhikaṃ kuryāddharmaṃ taṃ hīnatāṃ nayet .. ābhicārikamatyarthaṃ kurvāṇantu vighātayet . pravāsayedbrāhmaṇantu pārthivo hyābhicārikam .. eṣāṃ dharmopadhā jñeyā tairamātyān sadā caret . etādṛśīṃ tathaivānyāmupadhāṃ dharmataścaret .. * .. koṣādhyakṣān samāmantrya rājāmātyān pratīrayet . puttrānanyān prati tathāmantrya saṃvaraṇakṣamān .. ayaṃ hi pracuraḥ koṣo sadāyatto narottama . ānaye tava sammatyā tadyadi tvaṃ pratīcchasi .. tavānnalabdhādasmākaṃ jīvanañca bhaviṣyati . tvañcāpi pracuraiḥ koṣaiḥ kiṃ kiṃ no vā kariṣyasi . evamanyaiḥ koṣagatairupāyainṛpasattama .. puttrāmātyādikān sarvān satataṃ pariśodhayet . koṣadoṣakarān hanyāddhartumicchūnnivārayet .. dvaidhacittān vimanyeta kuryādvai koṣarakṣaṇam .. * .. dāsīśca śilpinīrvṛddhā medhādhṛtimatīḥ striyaḥ .. antarbahiśca yā yānti viditā sacivādibhiḥ . tā rājā rahasi sthitvā bhāryādibhiralakṣitaḥ .. abhimantryātha saṃmantrya prerayet sacivān prati . tā gatvā hṛdayaṃ buddhvā striyo vai jñānatatparāḥ .. mahiṣīpramukhā rājñastvāṃ vai kāmayate śubhāḥ . tatrāhaṃ yojayiṣyāmi yadi te vartate spṛhā .. sacivastvāṃ kāmayate tvadyogyo varavarṇini ! . taṃ saṅgamayituṃ śaktā yadi śraddhā tavāstyaham .. ityanena prakāreṇa nānopāyaistathetaraiḥ . bhāryāḥ puttrīrduhitṝśca snuṣāśca prasnuṣāstathā .. śodhayet sacivān puttrān pauttrādīn sevakāṃstathā . kāmopadhāviśuddhāṃstu ghātayedavicārayan .. striyaśca daṇḍyā yogyena brāhmaṇāṃstu pravāsayet . mokṣamārgāvasaktantu hiṃsāpaiśunyavarjitam . kṣamaikasāraṃ nṛpatiḥ sacivaṃ parivarjayet .. mokṣamārgāvasaktāṃstu daṇḍyānapi na daṇḍayet . samabuddhistu sarvatra tasmāttaṃ parivarjayet .. * .. iti sūtraṃ copadhānāmupadhāṃ bahudhā punaḥ . vivecitā cośanasā tacchāstre tatra bodhayet .. vigrahaṃ satataṃ rājā parairna samyagācaret . bhūvittamitralābheṣu niściteṣveva vigrahaḥ .. saptāṅgeṣvapramādaśca sadā kāryo nṛpottamaiḥ . koṣasya sañcayaṃ rakṣāṃ satataṃ samyagācaret .. * .. mantriṇastu nṛpaḥ kuryādbiprān vidyāviśāradān . viṣayajñān kulīnāṃśca dharmārthakulajānṛjūn .. mantrayettaiḥ samaṃ kāle nātyarthaṃ bahubhiścaret . ekaikenaiva kartavyaṃ mantrasya tu viniścayam .. vyastaiścaiva samastaiśca dhānyasya vyapadeśataḥ . samuddhṛtaṃ mantragṛhaṃ sthalamāruhya mantrayet .. araṇye niḥśalāke vā na yāminyāṃ kadācana . śiśūn śākhāmṛgān paṇḍān śukān vai śārikāstathā .. varjayenmantrageheṣu manuṣyānuddhatāṃstathā . dūṣaṇaṃ mantrabhedeṣu nṛpāṇāṃ yatra jāyate .. na tacchakyaṃ samādhātuṃ dakṣairnṛpaśatairapi . daṇḍyāṃstu daṇḍayeddaṇḍairadaṇḍyān daṇḍayennahi .. adaṇḍayannṛpo daṇḍyānadaṇḍyāṃścāpi daṇḍayan . nṛpatirvācyatāṃ prāpya caurakilviṣamāpnuyāt .. * .. durgantu satataṃ kuryāt prākārāṭṭālatoraṇaiḥ . dūṣitānnagarādrājā dūre durgāśrayaṃ caret .. durgaṃ balaṃ nṛpāṇāntu nityaṃ durgaṃ praśasyate . śatameko yodhayati durgastho yo dhanurdharaḥ .. śataṃ daśasahasrāṇi tasmāddurgaṃ praśasyate .. jaladurgaṃ bhūmidurgaṃ vṛkṣadurgaṃ tathaiva ca . araṇyavanadurgañca śailajaṃ parikhodbhavam . durgaṃ kāryaṃ nṛpatinā yathāyogyaṃ svadeśataḥ .. durgaṅkurvan puraṅkuryāttrikoṇaṃ dhanurākṛti . vartulaṃ vā catuṣkoṇaṃ nānyathā nagarañcaret .. mṛdaṅgākṛtidurgañca satataṃ kulanāśanam . yathā rākṣasarājasya laṅkā durgā jitā purā .. baleḥ puraṃ śoṇitākhyaṃ tejo durge pratiṣṭhitam . yatastadvyajanākāramato bhraṣṭaḥ śriyā baliḥ .. saubhākhyaṃ śālbarājasya nagaraṃ pañcakoṇakam . divi yadbartate rājaṃstacca bhraṣṭaṃ bhaviṣyati .. yaccāyodhyāhvayaṃ bhūpa ! puramikṣvākubhūbhujām . dhanurākṛti taccāpi tato bhūrijayapradam .. durgabhūmau yajeddurgāṃ dikpālāṃścaiva dbārataḥ . pūjayitvā vidhānena jayaṃ bhūpaḥ samāpnuyāt . tato durgaṃ nṛpaḥ kuryāt satataṃ jayavṛddhaye .. * .. na brāhmaṇān sadā rājā kadācidavamanyate . avamatya nṛpo viprān pretyeha duḥkhamāgbhavet .. na virodhastu taiḥ kāryaḥ svāni teṣāṃ na cādadet . kṛtyakāleṣu satataṃ tāneva paripūjayet . naiṣāṃ nindāṃ prakurvīta nābhyasūyāṃ tathācaret .. evaṃ nṛpo mahābuddhistadbhūmaṇḍalasaṃyataḥ . apramādī cāracakṣurguṇavān supriyaṃvadaḥ .. pretyeha mahatīṃ siddhiṃ prāpnoti sukhabhogavān . yairguṇairyojitaścātmā taiḥ puttrānapi yojayet .. nṛpasya ca svatantratvaṃ satataṃ svaṃ vināśayet . svatantro bhūpatanayo vikāraṃ yāti niścayam .. nirvikārāya satataṃ tamuccaiḥ paripūjayet . bhojane śayane pāne puruṣāṇāñca vīkṣaṇe .. niyojayet sadācārān bhūpaḥ kāmaviceṣṭane . asvatantrāḥ striyo nityaṃ hānaye saṃbhavanti hi .. tasmāt kumāraṃ mahiṣīmupadhābhirmanoharaiḥ .. śodhayitvā niyuñjīta yauvarājyāvarodhayoḥ antaḥpurapraveśe tu svatantratvaṃ niṣedhayet .. bhūpaputtrasya bhāryāyā bahiḥsāre tathaiva ca . ayaṃ viśeṣaḥ saṃkṣepānnṛpadharmo mayoditaḥ .. puttrāṇāṃ guṇavinyāso bhāryāṇāmapi bhūpate . uśanā rājanītīnāṃ tantrāṇi ca bṛhaspatiḥ .. cakārānyān viśeṣāṃstu tayostantreṣu śodhayet . evaṃ rājā mahābhāgo rājanītau viśeṣatām . kurvanna sīdati sadā bhūyasīṃ śriyamaśnute .. iti kālikāpurāṇe rājanītiviśeṣe 85 adhyāyaḥ .. * .. anyattu auśanasasūtrakāmandakapañcatantranītimayūkhahitopadeśacāṇakyabhāratīya-rājadharmādau draṣṭavyam ..

nītighoṣaḥ, puṃ, (nītireva nītyātmako vā ghoṣo rabo yasyeti .) bṛhaspatirathaḥ . iti trikāṇḍaśeṣaḥ .. (nīternayasya ghoṣaḥ .) nayaṣvaniśca ..

nītisāraḥ, puṃ, (nītireva sāro yasyeti .) indraṃ prati bṛhaspatyuktanītiśāstraviśeṣaḥ . ayaṃ cāṇakyasaṃgrahamūlam . garuḍapurāṇe aṣṭāsvadhyāyeṣvasti . bāhulyabhiyā tat samudāyaṃ na likhitvā aṣṭānāmadhyāyānāṃ prāthamikāṣṭaślokā likhyante . yathā --
     sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ .
     nāsadbhiriha lokāya paralokāya vā hitam .. 1 ..
     āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi .
     ātmānaṃ satataṃ rakṣeddārairapi dhanairapi .. 2 ..
     yo dhruvāṇi parityajya adhruvāṇi ca sevate .
     dhruvāṇi tasya naśyanti adhravaṃ naṣṭameva ca .. 3 ..
     rājyaṃ pālayate nityaṃ satyadharmaparāyaṇaḥ .
     nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet .. 4 ..
     bhṛtyā bahuvidhā jñeyā uttamādhamamadhyamāḥ .
     niyoktavyā yathārtheṣu trividheṣveva karmasu .. 5 ..
     guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet .
     paṇḍite ca guṇāḥ sarve mūrkhe doṣāśca kevalam .. 6 ..
     na kaścit kasyacinmitraṃ na kaścit kasyacidripuḥ .
     kāraṇādeva jāyante mitrāṇi ripavastathā .. 7 ..
     kubhāryāñca kumitrañca kurājānaṃ kusauhṛdam .
     kubandhuñca kudeśañca dūrataḥ parivarjayet .. 8 ..
iti gāruḍe ..

nīthaḥ, puṃ, (nayati prāpayatīti . nī + hanikuṣinīramikāśibhyaḥ kthan . uṇāṃ 2 . 2 . iti kthan .) niyantā . prāpayitā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (nī + bhāve kthan . nayanam . iti ujjvaladattaḥ .. yathā, ṛgvede . 1 . 100 . 12 .
     sahasracetāḥ śatanītha ṛbhvā .. stotram . yathā, ṛgvede . 3 . 12 . 5 .
     nīthāvido jaritāraḥ .. nīthāvidastotrābhijñāḥ . iti tadbhāṣye sāyanaḥ ..) jale, klī . iti saṃkṣiptasāroṇādivṛttiḥ .. (nīyate'neneti . karaṇe + kthan . prāpaṇahetubhūte, tri . yathā, ṛgvede . 1 . 104 . 5 .
     prati yatsyā nīthādarśi .. yadyadā nīthā nayanahetubhūtā syā sā padavī pratyadarśa . iti tadbhāṣye sāyanaḥ ..)

nīdhraṃ, klī, (nitarāṃ dhriyata iti . ni + dhṛ + mūlavibhujāditvāt kaḥ .) valīkam . vanam . nemiḥ . candraḥ . revatīnakṣatram . iti hemacandraḥ .. nīvramapi pāṭhaḥ ..

nīpaḥ, puṃ, (nī + pānīviṣibhyaḥ paḥ . uṇāṃ 3 . 23 . iti paḥ . bāhulakāt guṇābhāvaḥ .) kadambavṛkṣaḥ . ityamaraḥ . 2 . 4 . 42 .. (yathā, ṛtusaṃhāre . 3 . 13 .
     tyaktvā kadambakūṭajārjunasarjanīpān saptacchadānupagatā kusumodgamaśrīḥ .. kvacit klī . yathā --
     nīpaṃ sabhārgakaṃ pīlu tṛṇaśūnyaṃ vikaṅkatam .
     prācīnāmalakañcaiva doṣaghnaṅgarahāri ca ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..
     garadoṣaharaṃ nīpaṃ prācīnāmalakantathā .. iti suśrute sūtrasthāne 46 adhyāye ..) dhārākadambaḥ . iti rājanirghaṇṭaḥ .. bandhūkavṛkṣaḥ . nīlāśokavṛkṣaḥ . iti medinī . pe, 8 ..

nīyamānaṃ, tri, (nīyate iti . nī + karmaṇi śānac .) prāpyamāṇam . yathā, kālikāpurāṇe .
     nīyamāno na gaccheccenmahiṣīmaraṇaṃ tadā ..

nīraṃ, klī, (nayati prāpayati sthānāt sthānāntaramiti . nī prāpaṇe + sphāritañcīti . uṇāṃ 2 . 13 . iti rak . yadvā, agnerāpaḥ . iti śruteḥ nirgataṃ rādagneriti, adbhyo'gnirbrahmaṇaḥ kṣattram . iti smṛteḥ nirgato ro'gniryasmāditi vā . ḍhralope pūrbasya dīrgho'ṇaḥ . 6 . 3 . 111 . iti ralope pūrbadīrghaḥ .) jalam . ityamaraḥ . 1 . 10 . 4 .. (yathā, gītagovinde . 1 . 9 .
     chalayasi vikramaṇe valimadbhutavāmana padanakhanīrajanitajanapāvana .
     keśava dhṛtavāmanarūpa jaya jagadīśa hare ..
) rasaḥ . ityuṇādikoṣaḥ .. nīre akṣepaṇīyāni yathā, garuḍapurāṇe .
     niṣṭhīvāsṛkśakṛnmūtraviṣāṇyapsu na saṃkṣipet .. (asya pānavidheyatā vidhīyate yathā --
     ṣāpyudbhavantat pravadanti dhīrā nīraṃ samāsena nigadyate'tra .
     yat śrīmatāñcaiva mahāyatīnāṃ balapradaṃ pathyataraṃ pradiṣṭam ..

     viṇmūtre tṛṇanīlikā viṣayutaṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyamanārtavaṃ hi salilaṃ durgandhi vai garhitam .
     nānājīvavimiśritaṃ gurutaraṃ varṇaughapaṅkāvilañcandrārkāṃśusugopitaṃ na ca pibennīraṃ sudoṣānvitam ..
iti hārīte prathamasthāne saptame'dhyāye ..)

nīrajaṃ, klī, (nīre jale jāyate iti . jana + ḍaḥ .) kuṣṭhauṣadhiḥ . (yathā, suśrute cikitsitaṣṭhāne . 25 .
     phalatrayaṃ lauharajo'ñjanañca yaṣṭyāhvayaṃ nīrajasārive ca ..) padmam . iti medinī . je, 24 .. (yathā, bhramarāṣṭake . 4 .
     nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā ..) muktā . iti rājanirghaṇṭaḥ .. jalajāte, tri ..

[Page 2,911c]
nīrajaḥ, puṃ, (nīre jāyate iti . jana + ḍaḥ .) udrajantuḥ . iti śabdaratnāvalī .. uśīrī . iti rājanirghaṇṭaḥ .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 146 .
     udbhittrivikramo vaidyo virajo nīrajo'maraḥ ..)

nīrajaḥ, [s] tri, (nirnāsti rajo dhūliḥ kusumaparāgādirvā yatra .) nirdhūlideśapūṣyādi . (yathā, mahābhārate . 13 . 81 . 20 .
     sarvā maṇimayī bhūmiḥ sarvakāñcanavālukā .
     sarvartusukhasaṃsparśā niṣpaṅkā nīrajāḥ śubhā ..
) arajaskāyām strī ..

nīrataḥ, stri, (nirgataṃ rataṃ ramaṇaṃ yasmāt .) virataḥ . ramaṇābhāvavān . yathā --
     diśi diśi nīrataraṅgo nīrataraṅgo mamāpi hṛdayeśaḥ .
     āyātāḥ sakhi varṣā varṣādapi yāsu vāsaro dīrghaḥ ..
ityudbhaṭadvyarthapadyam ..

nīradaḥ, puṃ, (nīraṃ jalaṃ dadātīti . nīra + dā + kaḥ .) meghaḥ . yathāha ghaṭakarparaḥ .
     nicitaṃ khamupetya nīradaiḥ priyahīnā hṛdayāvanīradaiḥ . mustakam . iti rājanirghaṇṭaḥ .. (nirnāsti rado danto yasya .) radaśūnye, tri .. yathā --
     āsvādya niravaśeṣaṃ virahivadhūnāṃ mṛdūni māṃsāni .
     karakāmiṣeṇa manye niṣṭhīvati nīrado'sthīni ..
ityudbhaṭaḥ ..

nīradhiḥ, puṃ, (nīrāṇi dhīyante'sminniti . nīra + dhā + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ .) samudraḥ . iti śabdaratnāvalī ..

nīranidhiḥ, puṃ, (nīrāṇi nidhīyante'treti . nīra + ni + dhā + kiḥ .) samudraḥ . iti śabdaratnāvalī .. (yathā, māghe . 3 . 70 .
     pāre jalaṃ nīranidherapaśyanmurārirānīlapalāśarāśīḥ ..)

nīrandhraṃ, tri, (nirnāsti randhraṃ chidraṃ yasmin .) ghanam . iti hemacandraḥ . 6 . 83 .. (yathā, māghe . 8 . 3 .
     nīrandhradrumaśiśirāṃ bhuvaṃ vrajantīḥ sāśaṅkaṃ muhuriva kautukāt karaistāḥ .
     pasparśa kṣaṇamalinākulīkṛtānāṃ śākhānāmatuhinaraśmirantarālaiḥ ..
) chidrarahitam . yathā --
     śrīmannātha tavārjitorjitayaśaḥsaṃśuddhamuktāvalīmādāyaiva vidhirvidhitsuramalaṃ hāraṃ tvadīyairguṇaiḥ .
     nīrandhrāmavalīkya tāmapi tato nāntaṃ guṇānāmaho utpitsurgaganāntare samakirattāstāstatastārakāḥ ..
iti kālīdāsaḥ ..

[Page 2,912a]
nīrasaḥ, puṃ, (nitarāṃ raso yatra .) dāḍimaḥ . iti hārāvalī .. (nirnāsti raso yatra .) rasaśūnye, tri . yathā --
     śṛṅgārī cet kaviḥ kāvye jātaṃ rasamayaṃ sagat .
     sa eva cedaśṛṅgārī nīrasaṃ sarvameva tat ..
iti prāñcaḥ ..

nīrākhuḥ, puṃ, (nīrasya ākhuḥ .) udraḥ . udbiḍāla iti bhāṣā .. tatparyāyaḥ . jalanakulaḥ 2 jalaviḍālaḥ 3 jalaplavaḥ 4 . iti hārāvalī . 76 .. urdraḥ 5 jalākhuḥ 6 nīrajaḥ 7 nakulaḥ 8 . iti śabdaratnāvalī ..

nīrājanaṃ, klī, (rāja dīptau + lyuṭ . nitarāṃ rājanaṃ yatra .. nir + rāj + ṇic + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti bhāve yuc .) vāhanāyudhāderniḥśeṣeṇa rājanaṃ yatra sā nīrājanā . nīrasya śāntyudakasya ajanaṃ kṣepo yatra sā nīrājanā vā . ityamaraṭīkāyāṃ bharataḥ .. * ..

nīrājanā, strī, (rāja dīptau + lyuṭ . nitarāṃ rājanaṃ yatra .. nir + rāj + ṇic + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti bhāve yuc .) vāhanāyudhāderniḥśeṣeṇa rājanaṃ yatra sā nīrājanā . nīrasya śāntyudakasya ajanaṃ kṣepo yatra sā nīrājanā vā . ityamaraṭīkāyāṃ bharataḥ .. * .. tadbidhānaṃ yathā --
     śaratkāle mahāṣṭamyāṃ durgāyāḥ paripūjanam .
     nīrājanaṃ daśamyāntu kuryādvai balavṛddhaye ..
     vidhiṃ nīrājanasya tvaṃ śṛṇu pārthivasattama ! .
     kṛtena yena cāśvānāṃ gajānāmapi ceṣṭanam ..
     āśvine śuklapakṣe yā tṛtīyā svātiyoginī .
     aiśānyāṃ svapurasyaiva gṛhṇīyāt sthānamuttamam ..
     nīrājanaṃ tataḥ kuryāt saṃprāpte divase'ṣṭame .
     nīrājanasya kālastu pūrbamuktastu te mayā ..
     vidhānamatra śṛṇu me kṛtakṛtyo bhaviṣyasi .
     ekaṃ hayaṃ mahāsatvaṃ sumanoharameva vā ..
     pūjayet saptadivasān gandhapuṣpādikāṃśubhiḥ .
     tṛtīyādau pūjayitvā nayettaṃ yajñamaṇḍapam ..
     ceṣṭāṃ nirūpayaṃstasya jānīyācca śubhāśubham .
     pararāṣṭravimardaḥ syādaśvo yadi palāyate ..
     mriyate rājaputtrastu yadi cāśrūṇi muñcati .
     nīyamāno na gaccheccenmahiṣīmaraṇaṃ tadā ..
     tathaiva mukhanāsākṣiśabdaṃ kuryāddhayo yadi .
     yatkāṣṭhābhimukhaḥ kuryāttatkāṣṭhāyāṃ jayedripūn ..
     utkṣipya dakṣiṇāgrantu padamaśvo bhavet purā .
     tadā jayet samastāṃśca nṛpatirvijayedripūn ..
     prātarnīrājanaṃ kuryāddaśamyāṃ nṛpasattama ! .
     tadaprāptau tu dvādaśyāṃ tasyāmeva samācaret ..
     kārtike pañcadaśyāṃ vā tatrābhāve tu pārthivaḥ .
     aiśānyāṃ svapurasyoccairhastamānena ṣoḍaśa ..
     daśahastantu vipulaṃ kuryādvai tatra toraṇam .
     dvātriṃśaddhastamātrantu hastaṣoḍaśavistṛtam ..
     yajñārthaṃ maṇḍapaṃ kuryāt madhye vediṃ vinirṇayet .
     vedyāścottarataścāśvavediṃ kuryādanuttamām ..
     yatra saṃsthāpya cāśvaśca pūjitavyaḥ purohitaiḥ .
     sajjaḍimbaraśākhānāmarjunasyāthavā nṛpaḥ ..
     matsvaśaṅkhāṅkitaiścakrairdhvajaiścāpi vibhūṣayet .
     toraṇaṃ kanakai ratnaistathā nānāvidhairmataiḥ ..
     bhallātakaṃ śālikuṣṭhaṃ siddhārthaṃ saindhavasya tu .
     kaṇṭhadeśe nibadhnīyāt puṣṭiśāntyarthameva ca ..
     vaiṣṇavaṃ maṇḍalaṃ kṛtvā dikpālāṃśca navagrahān .
     viśvedevāṃstu mantreṇa viṣṇumukhyān prapūjayet ..
     ājyaistilaiśca puṣpaiśca miśrīkṛtya purohitaḥ .
     ravestu varuṇasyaiva prajeśasya tathaiva ca ..
     puruhūtasya viṣṇośca homaṃ saptāhamācaret .
     ekaikasya sahasraṃ vā aṣṭottaraśatañca vā ..
     kuryāttu pratyahaṃ homaṃ caturvargasya siddhaye .
     samidhaścāpi hotavyāḥ palāśaṃ khadiraṃ tathā ..
     auḍumbarañca kāśmaryamaśvatthañca purohitaḥ .
     sauvarṇān rājatān vāpi mārtikān vā yathecchayā ..
     kuryāttu kalasānaṣṭau phalapallavayojitān .
     kṣipetteṣu ghaṭeṣveva samaṅgāṃ haritālakam ..
     candanañca tathā kuṣṭhaṃ priyaṅguñca manaḥśilām .
     añjanañca haridrāñca śvetāṃ dantīṃ tathaiva ca ..
     bhallātakaṃ pūrṇakoṣaṃ sahadevāṃ śatāvarīm .
     vacāṃ sanāgakusumāṃ somarājīṃ svaguptikām ..
     tutthañca karavīrañca tulasīdalameva ca .
     etāni niḥkṣipenmadhye kalasānāṃ purohitaḥ ..
     kanakairambujairyajñadārubhiḥ sruksruvau tathā .
     kartavyau śāntikāmena nīrājanavidhau nṛpa ! ..
     evaṃ saptāhaparyantaṃ pūjābhirhavanaistathā .
     pūrboktān pūjayitvā tu nṛpaḥ saptāhamācaret ..
     yāvannīrājanaṃ kuryāttāvadrājā vasedgṛhe .
     rātrau na yajñabhūmau tu nivasecchāntimicchukaḥ ..
     nārohayettu turagaṃ gajaṃ vā tatra pārthivaḥ .
     yāvat saptāhaparyantaṃ yānenānyena vai vrajet ..
     bhakṣyairnānāvidhaiścaiva madhupāyasayāvakaiḥ .
     modakairvā baliṃ kuryāccānnavyañjanasambhavaiḥ ..
     pūrboktānāntu devānāṃ saptāhaṃ yāvaduttamam .
     saptame'hni tu remantaṃ pūjayettoraṇāntare ..
     sūryaputtraṃ mahābāhuṃ dvibhujaṃ kavacojvalam .
     jvalantaṃ śuklavastreṇa keśānudgrathya vāsasā ..
     kaśāṃ vāmakare bibhraddakṣiṇantu karaṃ punaḥ .
     sakhaḍgaṃ nyasya valgāyāṃ sitasaindhavasaṃsthitam ..
     evaṃvidhantu remantaṃ pratimāyāṃ ghaṭe'pi vā .
     sūryapūjāvidhānena pūjayettoraṇāntare .. * ..
     pūjayitvā tu remantaṃ dviradaṃ turagantathā .
     āhatāmbarasaṃvītaṃ srakcandanasamanvilam ..
     suvarṇābaddhanistriṃśaṃ vicitrakavacādibhiḥ .
     yuktantu homakuṇḍasya aiśānyāmaśvavedikām ..
     pūrba kṛtvā nayedaśvagajapālaḥ pṛthak pṛthak .
     nīyamāne gaje cāśve pūrboktañca nimittakam .
     yatnādvīkṣeta nṛpatiḥ phalaṃ caivāvadhārayet .
     homakuṇḍasyottarasyāṃ vaiyāghre carmaṇi syitaḥ ..
     daivavidā cāśvavidā sahito vīkṣya saindhavam .
     nītāya turagāyāśu bhaktapiḍīṃ sugandhinīm ..
     dadyāt purohitastatra saṃmantrya śāntimantrakaiḥ .
     tatkṣaṇādyadi jighrettadaśnīyādbā hayaḥ sa ca ..
     tadā syāt sarvakalyāṇaṃ viparītamato'nyathā ..
     śākhāmauḍambarīmābhrīṃ sakuśāñca ghaṭodake .
     āplāvyāplāvya turagān gajān bhūpañca sainikān .
     rathāṃśca saṃspṛśenmantraiḥ śāntikaiḥ pauṣṭikaistathā ..
     secayan sahitairvipraiścaturaṅgaṃ purohitaḥ .
     dikpālānāṃ grahāṇāñca mantraiścaiva savaiṣṇavaiḥ ..
     bahudhā cābhiṣicyātha tataḥ sauvarṇadarpaṇam .
     vīkṣayitvā nṛpañcartvik tato mantriṇameva ca ..
     rājaputtrāṃstathāmātyānanyānapi ca pauravān .
     kalpayan dbijaśārdūlaḥ sarvāneva tu darśayet .. * ..
     caturaṅgabalasyāpi kṛtvaivaṃ śāntipauṣṭike .
     mṛṇmayaṃ śātravaṃ kṛtvā hyabhicārakamantrakaiḥ ..
     hṛdi śūlena viddhvā taṃ śiraḥ khaḍgena chedayet ..
     ācāryaḥ kavikāṃ paścādabhimantrya hayāya vai ..
     aindraiḥ prābhākarairmantrairdavyādvaktre svayaṃ punaḥ .
     tamanena tu mantreṇa samāruhya nṛpastadā ..
     gaccheduttarapūrbāntu diśaṃ sarvabalairyutaḥ .
     ṛtvikpurohitācāryāḥ sarva eva nṛpantathā ..
     anugaccheyuravyagrā nimittāni vyalokayan .
     vāditraghauṣaistumulairātapatrairvṛtastathā ..
     gacchennīrājane rājā dārayanniva medinīm .
     maṇividrumamuktādasvarṇaratnairalaṅkutaḥ .
     krośamātraṃ tato gatvā pūrbadbāreṇa pārthivaḥ ..
     svapuraṃ praviśedviprairyajñaṃ yāyāt purohitaḥ .
     tatra gatvā dakṣiṇāntu hiraṇyaṃ gāṃ tathā tilam .
     datvā paścāddvijebhyastu dadyāddānāni śaktitaḥ ..
     evaṃ nīrājanaṃ kṛtvā balānāñca mahīkṣitaḥ .
     pretyeha ca sthitāṃ lakṣmīṃ nṛpatiḥ prāpnuyāttathā ..
     tvamaśvāmṛtasaṃjāta sāgarodbhava saindhava .
     yena satyena vahase śakraṃ teneha māṃ vaha ..
     yena satyena remantaṃ yena satyena bhāskaram .
     vahasaṃ tena satyena vijayāya vahasva mām ..
     ābhyāntu nṛpamantrābhyāmaśvārohaṇamācaret .
     āruhyāgre mahiṣyāstu śuddhānte lambayettataḥ ..
     mahiṣī ca tato bhūpaṃ paryaṅkoparisaṃsthitam .
     dūrvākṣataḥ sasiddhārthaiḥ strībhiḥ saha samarcayet ..
     kṛte tu bhūmigrahaṇe tṛtīyāyāṃ nīrājane .
     sūtakaṃ yadi jāyeta tanna duṣyati kevalam ..
     sūtake mṛtake vāpi pārthivastu yathā tathā .
     balaṃ nīrājanaṃ kuryāttanmācañca viśeṣataḥ ..
     sadyaḥśaucaṃ bhavedrājñāṃ vyavahāravilokane .
     tathā vivāsite yajñe pararāṣṭravimardane .
     ayante kathito rājannīrājanakramo mayā ..
iti kālikāpurāṇe 86 adhyāyaḥ .. * .. (nir + rāja + bhāve lyuṭ .) nirmañchanam . ārati iti bhāṣā .. tatra pañcanīrājanaṃ yathā,
     pañcanīrājanaṃ kuryāt prathamaṃ dīpamālayā .
     dbitīyaṃ sodakābjena tṛtīyaṃ dhautavāsasā ..
     cūtāśvatthādipatraiśca caturthaṃ parikīrtitam .
     pañcamaṃ praṇipātena sāṣṭāṅgena yathāvidhi ..
iti kālottaratantram .. tasya vartikādipramāṇaṃ yathā --
     kuṅkumāgurukarpūraghṛtacandabanirmitāḥ .
     vartikāḥ sapta vā pañca kṛtvā vandāpanīyakam ..
     kuryāt saptapradīpena śaṅkhaghaṇṭādivādyakaiḥ .
     hareḥ pañcapradīpena vahuśo bhaktitatparaḥ ..
iti pādmottarakhaṇḍe 107 adhyāyaḥ .. * .. atha nīrājanamāhātmyam . skānde brahmanāradasaṃvāde .
     vahuvartisamāyuktaṃ jvalantaṃ keśavopari .
     kuryādārātrikaṃ yastu kalpakoṭiṃ vaseddivi ..
     karpūreṇa tu yaḥ kuryādbhaktyā keśavamūrdhani .
     ārātrikaṃ muniśreṣṭha ! praviśedbiṣṇumavyayam ..
tadevānyatra .
     dīptimantaṃ sakarpūraṃ karotyārātrikaṃ nṛpa ! .
     kṛṣṇasya vasate loke saptakalpāni mānavaḥ ..
tatraiva śivomāsaṃvāde .
     mantrahīnaṃ kriyāhīnaṃ yat kṛtaṃ pūjanaṃ hareḥ .
     sarvaṃ sampūrṇatāmeti kṛte nīrājane śive ! ..
haribhaktisudhodaye .
     kṛtvā nīratjanaṃ viṣṇordīpāvalyā sudṛśyayā .
     tamovikāraṃ jayati jite tasmiṃśca ko bhavaḥ ..
anyatra ca .
     koṭayo brahmahatyānāmagamyāgamakoṭayaḥ .
     dahatyālokamātreṇa viṣṇoḥ sārātrikaṃ mukham ..
     yacca dīpasya māhātmyaṃ pūrbaṃ likhitamasti tat .
     draṣṭavyaṃ sarvamatrāpi prāyeṇābhedato'nayoḥ ..
     ataḥ sādaramutthāya mahānīrājanantvidam .
     draṣṭavyaṃ dīpavat sarvairvandyamārātrikañca yat ..
taduktaṃ śrīpulastyena viṣṇudharme .
     dhūpaṃ cārātrikaṃ paśyet karābhyāñca pravandate .
     kulakoṭiṃ samuddhṛtya yāti viṣṇoḥ paraṃ padam ..
mūlāgame ca .
     nīrājanañca yaḥ paśyet devadevasya cakriṇaḥ .
     saptajanmani vipraḥ syādante ca paramaṃ padam ..
iti haribhaktivilāsaḥ .. avaśiṣṭaṃ ārātrikaśabde draṣṭavyam ..

nīrinduḥ, puṃ, (ni + īr kampane + bhāve kvip . nīrā nitarāṃ kampanena indati subhagena śobhate iti . iti paramaiśvarye + un .) aśvaśākhoṭavṛkṣaḥ . iti śabdacandrikā .. āśveoḍā iti bhāṣā ..

nīruk, [j] puṃ strī, (nir + ruja + bhāve kvip .) rogābhāvaḥ . tatparyāyaḥ . svāsthyam 2 vārtam 3 anāmayam 4 ārogyam 5 . (ruj + bhāve kvip . nirnāsti ruk rogo yasya .) rogaśūnye, tri . tatparyāyaḥ . paṭuḥ 2 ullāghaḥ 3 vārtaḥ 4 kalyaḥ 5 . iti hemacandraḥ . 1 . 138 .. (yathā, suśrute cikitsitasthāne 25 adhyāye .
     etena pālyā vardhante nīrujo nirupadravāḥ ..)

nīrujaṃ, klī, (nirgatā rujā rogo yasmāt .) kuṣṭhaupadhiḥ . iti jaṭādharaḥ ..

nīrujaḥ, tri, (nirgatā rujā rogo yasya .) rogābhāvavān . yathā, śāmbapurāṇe .
     śāmbo'pi stavarājena stutvā saptāśvavāhanam .
     pūtātmā nīrujaḥ śrīmāṃstasmādrogādvimuktavān ..


[Page 2,913b]
nīrūpaṃ, tri, (nirnāsti rūpamasyeti .) rūpābhāvaviśiṣṭam . yathā . nīrūpasyāpi kālasya indriyavedyatvābhyupagameneti vedāntaparibhāṣā ..

nīreṇukaḥ, tri, (nirgato reṇuḥ pāṃśuryasmāt . kap .) dhūliśūnyabhūmyādiḥ . yathā . nīreṇukabhūrabhūditi satpadyaratnākaraḥ ..

nīlaṃ, klī, (nīlatīti . nīla + ac .) nīlī . iti medinī . le, 33 .. kācalavaṇam . tālīśapatram . viṣam . sauvīrāñjanam . (paryāyo'sya yathā, vaidyakaratnamālāyām .
     suvīrakaṃ pārvateyaṃ sauvīraṃ nīlamañjanam ..) tuttham . iti rājanirghaṇṭaḥ .. nṛtyāṅgāṣṭottaraśatakaraṇāntargatakaraṇaviśeṣaḥ . iti saṅgītadāmodaraḥ ..

nīlaḥ, puṃ, parvataviśeṣaḥ . sa tu ilāvṛtasyottarato ramyakavarṣasya sīmāparvataḥ . prāgāyata ubhayataḥ kṣīrodāvadhi dbisahasrayojanapṛthuḥ . ayutayojanotsedhaḥ . iti śrībhāgavate 5 skandhe 16 adhyāyaḥ .. (tathāca viṣṇupurāṇe . 2 . 2 . 10 .
     nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ .
     lakṣapramāṇau dvau madhyau daśahīnāstathāpare ..
lakṣapramāṇau dvau prākpaścimato dairdhyeṇa niṣadhanīlau . yadyapi jambudvīpasya maṇḍalākārasya lakṣayojanapramāṇatvāt tanmadhye rekhāyāmeva mukhyalakṣapramāṇatvaṃ niṣadhanīlau tu tanmadhyarekhāto dakṣiṇaścottaraśca salakṣayojanasahasrāntaritatvādīṣannyanau tathāpi sthūladṛṣṭyā lakṣapramāṇāvityuktam .. iti taṭṭīkāyāṃ svāmī .. * .. (nīlāsanavṛkṣaḥ . tatparyāyo yathā --
     nīlaḥ syānnīlapatrikā .. iti vaidyakaratnamālāyām ..) maṇiviśeṣaḥ . nīlam iti pārasyabhāṣā .. asyādhiṣṭhātṛdevatā śaniḥ . yathā --
     māṇikyamuktāphalavidrumāṇi gārutmataṃ puṣpakavajranīlam .
     gomedavaidūryakamarkataḥ syū ratnānyatho'jñasya mude suvarṇam ..
iti muhūrtacintāmaṇiḥ .. tatparyāyaḥ . sauriratnam 2 nīlāśmā 3 nīlotpalaḥ 4 tṛṇagrāhī 5 mahānīlaḥ 6 sunīlakaḥ 7 . asya guṇāḥ . tiktatvam . uṣṇatvam . kaphapittānilāpahatvam . śarīre dhṛte saurirmaṅgalado bhavati . iti rājanirghaṇṭaḥ .. * atha indranīlamaṇerutpattiparīkṣādi yathā --
     tatraiva siṃhalavadhūkarapallavāgravyālūnabālalavanīkusumapravāle .
     deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyutinetrayugmam ..
     tatpratyayādubhayaśobhanavīcibhāsā vistāriṇī jalanidherupakacchabhūmiḥ .
     prodbhinnaketakavanapratibaddhalekhā sāndrendranīlamaṇiratnavatī vibhāti ..
     tatrāsitābjahalabhṛddhasanāsibhṛṅgaśārṅgāyudhābhaharakaṇṭhakalāyapuṣpaiḥ .
     śukletaraiśca kusumairgirikarṇikāyāstasmin bhavanti maṇayaḥ sadṛśāvabhāsaḥ ..
     anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigalapratimāstathānye .
     nīlīrasaprabhavavudvudabhāśca kecit kecittathā samadakokilakaṇṭhabhāsaḥ ..
     ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ .
     jāyante maṇayastasmin indranīlā mahāguṇāḥ ..
     mṛtpāṣāṇaśilāvajrakarkarābhāsasaṃyutāḥ .
     abbhrikāpaṭalacchāyāvarṇadoṣaiśca dūṣitāḥ ..
     tata eva hi jāyante maṇayastatra bhūrayaḥ .
     śāstrasaṃbodhitadhiyastān praśaṃsanti sūrayaḥ ..
     dhāryamāṇasya ye dṛṣṭāḥ padmarāgamaṇerguṇāḥ .
     dhāraṇādindranīlasya tānevāpnoti mānabaḥ ..
     yathā ca padmarāgāṇāṃ jātukartṛbhayaṃ bhavet .
     indranīleṣvapi tathā draṣṭavyamaviśeṣataḥ ..
     parīkṣāpratyayairyaiśca padmarāgaḥ parīkṣyate .
     ta eva pratyayā dṛṣṭā indranīlamaṇerapi ..
     yāvantañca kramedagniṃ padmarāgaḥ payogataḥ .
     indranīlamaṇistasmāt krameta sumahattaram ..
     tathāpi na parīkṣārthaṃ guṇānāmativṛddhaye .
     maṇiragnau samādheyaḥ kathañcidapi kaścana ..
     agnimātrāparijñāne dāhadoṣaiśca dūṣitaḥ .
     so'narthāya bhavedbhartuḥ kartuḥ kārayitustathā ..
     kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ .
     kathitā vijātaya ime sadṛśāṃ maṇinendranīlena ..
     gurubhāvakaṭhinabhāvāveteṣāṃ nityameva vijñeyau .
     kācādyathāvaduttaravivardhamānau viśeṣeṇa ..
     indranīlo yadā kaścit vibhartyātāmravarṇatām .
     rakṣaṇīyau tathā tāmrau karavīrotpalāvubhau .
     yasya madhyagatā bhāti nīlasyendrāyudhaprabhā ..
     tadindranīlamityāhurmahārghaṃ bhuvi durlabham ..
     yastu varṇasya bhūyastvāt kṣīre śataguṇe sthitaḥ .
     nīlatāṃ tannayet sarvaṃ mahānīlaḥ sa ucyate ..
     yat padmarāgasya mahāguṇasya mūlyaṃ bhavenmāsasamutthitasya .
     tadindranīlasya mahāguṇasya savarṇasaṃkhyātulitasya mūlyam ..
iti garuḍapurāṇe indranīlaparīkṣā .. * .. vānarāntaraḥ . iti medinī . ne, 29 .. nīlavarṇaḥ . nīlauṣadhiḥ . nidhiviśeṣaḥ . lāñchanam . iti hemacandraḥ .. mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ .. vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ .. nīlavarṇayukte, tri . ityamaraḥ .. (yathā, devībhāgavate . 5 . 8 . 38 .
     nīlaṃ sattvaguṇopetaṃ prādurāsa mahādyuti ..) nīlavarṇavastūni yathā . śukaḥ 1 śaivālam 2 dūrvā 3 bālatṛṇam 4 budhaḥ 5 vaṃśāṅkuraḥ marakataḥ 7 indranīlamaṇiḥ 8 sūryāśvādīni 9 iti kavikalpalatā .. ajamīḍhasya rājñaḥ nīlinyāṃ patnyāṃ jātaḥ puttraḥ . yathā . ajamīḍhasya nīlinī nāma patnī tasyāṃ nīlasaṃjñaḥ puttro'bhavat . iti viṣṇupurāṇe 4 aṃśe 19 adhyāyaḥ .. (māhiṣmatīvāsī nṛpativiśeṣaḥ . agnistu asya duhitaramupasaṃgṛhya vareṇainaṃ chandayāmāsa paranṛpādabhayañcāsmai dattavān . gacchati kāle pāṇḍavaḥ sahadevastu digvijayakrameṇa asya nagaramavarodhya vaiśvānarāt mahadbhayamavāptavān . tato havyavāhanaṃ stutvā śāntimalabhata . etadbivaraṇaṃ mahābhārate . 2 . 31 . adhyāye vistarato draṣṭavyam .. * .. nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 7 .
     nīlānīlau tathā nāgau kalmāṣaśavalau tathā ..

nīlakaṃ, klī, (nīlameva . svārthe kan .) kācalavaṇam . vartaloham . asanavṛkṣe, puṃ, . iti rājanirghaṇṭaḥ ..

nīlakaṇṭhaḥ, puṃ, (nīlaḥ nīlavarṇaḥ kaṇṭho yasya .) śivaḥ . (yathā, mahābhārate . 1 . 18 . 43 -- 44 .
     trailokyaṃ mohitaṃ yasya gandhamādhrāya tadbiṣam .
     prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ ..
     dadhāra bhagavān kaṇṭhe mantramūrtirmaheśvaraḥ .
     tadā prabhṛti devastu nīlakaṇṭha iti śrutaḥ ..
) mayūraḥ . ityamaraḥ . 3 . 3 . 39 .. (yathā, meghadūte . 79 .
     yāmadhyāste divasavigame nīlakaṇṭhaḥ suhṛdbaḥ ..) pītasāraḥ . dātyūhaḥ . grāmacaṭakaḥ . khañjarīṭaḥ . iti hemacandraḥ .. mūlake, klī . iti rājanirghaṇṭaḥ .. * .. vijayadaśamyāṃ nīlakaṇṭhadarśanavidhiryathā --
     kṛtvā nīrājanaṃ rājā balavṛddhau yathābalam .
     śobhanaṃ khañjanaṃ paśyet jalagogoṣṭhasannidhau ..
darśanānantaraṃ namaskāramantro yathā --
     nīlagrīva śubhagrīva sarvakāmaphalaprada .
     pṛthivyāmavatīrṇo'si khañjarīṭa ! namo'stu te ..
     tvaṃ yogayukto muniputtrakastvamadṛśyatāmeṣi śikhodgamena .
     tvaṃ dṛśyase prāvṛṣi nirgatāyāṃ tvaṃ khañjanāścaryamayo namaste ..
dravyaviśeṣoparisthitasya tasya darśanaphalaṃ yathā --
     abjeṣu goṣu gajavājimahorageṣu rājyapradaḥ kuśaladaḥ śuciśādvaleṣu .
     bhasmāsthikeśanakhalomatuṣeṣu dṛṣṭo duḥkhaṃ dadāti bahuśaḥ khalu khañjarīṭaḥ ..
digviśeṣe phalaṃ yathā --
     vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayaṃ yāmyāmagnibhayaṃ suradviṣi kalirlābhaḥ samudrālaye .
     vāyavyāṃ varavastragandhasalilaṃ divyāṅganā cottare aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane ..
aśubhakhañjanadarśanaprāyaścittaṃ yathā --
     aśubhaṃ khañjanaṃ dṛṣṭvā devabrāhmaṇapūjanam .
     dānaṃ kurvīta kuryācca snānaṃ sarvauṣadhījalaiḥ ..
iti tithyāditattve durgotsavatattvam .. (pītaśālavṛkṣaḥ . asya paryāyo yathā --
     nīlakaṇṭhaḥ pītaśālaḥ pītakaḥ priyako'sanaḥ .. iti vaidyakaratnamālāyām ..)

nīlakaṇṭhākṣaṃ, klī, (nīlakaṇṭho mahādevastatpriyo'kṣo yatra .) rudrākṣam . iti rājanirghaṇṭaḥ .. (nīlakaṇṭhaḥ khañjanastasya akṣiṇīva akṣiṇī yasya . ṣac samāse .) khañjanākṣe, tri ..

nīlakandaḥ, puṃ, (nīlaḥ kando mūlaṃ yasya .) mahiṣakandabhedaḥ . tatparyāyaḥ . sarpākhyaḥ 2 vanavāsī 3 viṣakandaḥ 4 mahiṣīkandaḥ 5 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātāmayamukhajāḍyanāśitvam . rucyatvam . sitasya tasya mahāsiddhikaratvañca . iti rājanirghaṇṭaḥ .. nīlavarṇamūlañca ..

nīlakamalaṃ, klī, (nīlaṃ kamalaṃ padmam .) nīlavarṇapadmam . tatparyāyaḥ . utpalam 2 nīlapaṅkajam 3 nīlapadmam 4 nīlābjam 5 . asya guṇāḥ . śītalatvam . svādutvam . sugandhitvam . pittanāśitvam . rucyatvam . rasāyane śreṣṭhatvam . dehadārḍhyakaiśyadañca . iti rājanirghaṇṭaḥ .. nīlavarṇajalañca ..

nīlakuntalā, strī, (nīlā nīlavarṇāḥ kuntalā yasyāḥ .) gauryāḥ sakhīviśeṣaḥ . yathā --
     sakhī ratnamukhī nāma jagādaivaṃ śucismitā .
     tāṃ nivāryāparā prāha sakhī sā nīlakuntalā ..
iti bṛhaddharmapurāṇe 34 adhyāyaḥ ..

nīlakuraṇṭakaḥ, puṃ, (nīlaḥ kuraṇṭakaḥ .) nīlajhiṇṭī . iti ratnamālā .. (vivṛtirasya nīlajhiṇṭīśabde jñātavyā ..)

nīlakrāntā, strī, (nīlena nīlavarṇena krāntā .) viṣṇukrāntā . iti rājanirghaṇṭaḥ ..

nīlakrauñcaḥ, puṃ, (nīlaḥ krauñcaḥ .) nīlavakaḥ . tatparyāyaḥ . nīlāṅgaḥ 2 dīrghagrīvaḥ 3 atijāgaraḥ 4 . iti rājanirghaṇṭaḥ ..

nīlagaṇeśaḥ, puṃ, (nīlo nīlavarṇo gaṇeśaḥ .) nīlavarṇagaṇapatiḥ . iti bhūtaḍāmaraḥ .. api ca .
     līlāgalalulallolakālavyālavilāsine .
     gaṇeśāya namo nīlakamalāmalakāntaye ..
iti līlāvatī ..

nīlagrīvaḥ, puṃ, (nīlā nīlavarṇā grīvā yasya .) mahādevaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 3 . 39 . 74 .
     devadeva mahādeva nīlagrīva jaṭādhara ..) nīlavarṇagrīvāyukte, tri ..

nīlaṅguḥ, puṃ, (nilaṅgati gacchatīti . ni + lagi gatau + kharuśaṅkupīyunīlaṅguligu . uṇāṃ . 1 . 37 . iti kupratyayena nipātanāt pūrbadīrghe sādhuḥ .) atikṣudrajantumātram . ityamaraṭīkāyāṃ bharataḥ .. krimibhedaḥ . śṛgālaḥ . iti siddhānta kaumudyāmuṇādivṛttiḥ .. (bhramarālī . prasūnam . iti viśvaḥ . ge, 50 ..)

nīlacarma, [n] klī, (nīlaṃ carma phalatvag yasya .) parūṣakam . iti rājanirghaṇṭaḥ .. (nīlañca tat carma ceti .) nīlavarṇājinañca .. (nīlacarmaviśiṣṭe, tri ..)

nīlajaṃ, klī, (nīlāt jāyate iti . jana + ḍaḥ .) vartaloham . iti rājanirghaṇṭaḥ .. nīlajāte, tri .. (strī, nīlāt nīlaparvatāt jāyate iti . vitastā nadī . yathā, rājataraṅgiṇyām . 5 . 96 .
     pāṣāṇasetubandhena suyyenādbhutakarmaṇā .
     saptāhamabhavadbaddhā nikhilā nīlajā sarit ..
)

nīlajhiṇṭī, strī, (nīlā nīlavarṇā jhiṇṭī .) nīlavarṇajhiṇṭīpuṣpavṛkṣaḥ . tatparyāyaḥ . nīlakuraṇṭaḥ 2 nīlakusumā 3 bālā 8 vāṇā 5 dāsī 6 kaṇṭārtagalā 7 . asyā guṇāḥ . kaṭutvam . tiktatvam . dantāmayaśūlavātakaphakāsatvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

nīlataruḥ, puṃ, (nīlastaruḥ .) nārikelaḥ . iti rājanirghaṇṭaḥ ..

nīlatālaḥ, puṃ, (nīlastālaḥ .) hintālaḥ . tamālaḥ . iti rājanirghaṇṭaḥ ..

nīladūrvā, strī, (nīlā dūrvā .) haritadūrvā . tatparyāyaḥ . haritā 2 śāmbhavī 3 śyāmā 4 śītā 5 śataparvikā 6 amṛtā 7 pūtā 8 śatagranthiḥ 9 anuṣṇavallikā 10 śivā 11 śiveṣṭā 12 maṅgalā 13 jayā 14 subhagā 15 bhūtahantrī 16 śatamūlā 17 mahauṣadhī 18 vijayā 19 gaurī 20 śāntā 21 .. (yathā nighaṇṭau dhanvantariḥ .
     nīladūrvā smṛtā śasyaṃ śādbalaṃ haritaṃ tathā .
     śataparvā śītakumbī śītalā vāmanī tathā ..
) tasyā guṇāḥ . himatvam . tiktatvam . madhuratvam . tuvaratvam . laghutvam . raktapittātisārakaphavāntijvaranāśitvañca . pustakāntare rocanatvam . vātāpahatvañca . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyāntaraṃ guṇāntarañca yathā --
     nīladūrvāruhānantā bhārgavī śataparvikā .
     śaṣpaṃ sahasravīryā ca śatavallī ca kīrtitā nīladūrvā himā tiktā madhurā tuvarā haret .
     kaphapittāsravīsarpatṛṣṇādāhatvagāmayān ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nīladhvajaḥ, puṃ, (nīlaḥ nīlavarṇaḥ dhvaja iva .) tamālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (nīlo dhvajo yasya .) rājaviśeṣaḥ . asya purī māhiṣmatī . bhāryājvālā . kanyā svāhā lakṣmīśāpājjātā .
     arjunasya hayo rājan ! purīṃ māhiṣmatīṃ yayau .
     nīladhvajena vīreṇa rakṣitāṃ durgamaṇḍitām ..
     nīladhvajasya mahiṣī jvālānāmnī sumadhyamā .
     svāhāṃ kanyāṃ prasūtā sā sundarīṃ dharmatatparā ..
iti jaiminibhārate āśvamedhike parvaṇi 15 adhyāyaḥ .. nīladhvajāviśeṣṭe, tri ..

nīlanirguṇḍī, strī, (nīlā nirguṇḍī .) nīlasindhuvāraḥ . iti rājanirghaṇṭaḥ ..

nīlaniryāsakaḥ, puṃ, (nīlaḥ niryāso yasya . kap .) nīlāsanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. kṛṣṇavarṇaniryāsaśca ..

nīlapaṅkaṃ, klī, (nīlaṃ paṅkamiva .) andhakāraḥ . iti trikāṇḍaśeṣaḥ .. kṛṣṇavarṇakardamaśca ..

nīlapatraṃ, klī, (nīlaṃ patraṃ puṣpadalaṃ yasya .) indīvaram . iti śabdacandrikā .. nīlavarṇapatrayukte, tri ..

nīlapatraḥ, puṃ, (nīlāni patrāṇi yasya .) guṇḍatṛṇam . aśmantakavṛkṣaḥ . nīlāsanavṛkṣaḥ . dāḍimaḥ . iti rājanirghaṇṭaḥ ..

nīlapadmaṃ, klī, (nīlaṃ padmam .) nīlakamalam . iti śabdacandrikā .. (nīlakamalaśabde'sya vivaraṇaṃ jñātavyam ..)

nīlapiṅgalā, strī, (nīlā piṅgalā ceti karmadhārayaḥ .) gojātiviśeṣaḥ . yathā --
     gavāṃ jātintu vakṣyāmi śṛṇuṣvaikamanā dvija ! .
     prathamā gaurakapilā dbitīyā gaurapiṅgalā ..
     tṛtīyā raktakapilā caturthī nīlapiṅgalā .
     pañcamī śuklapiṅgākṣī ṣaṣṭhī tu śuklapiṅgalā ..
     saptamī citrapiṅgākṣī aṣṭamī vabhrurohiṇī .
     navamī śvetapiṅgākṣī daśamī śvetapiṅgalā ..
     tādṛśāste'pyanaḍvāhaḥ kapilāstu prakīrtitāḥ ..
iti bṛhaddharmapurāṇe uttarakhaṇḍe 15 adhyāyaḥ ..

nīlapicchaḥ, puṃ, (nīlaṃ picchaṃ yasya .) śyenapakṣī . iti rājanirghaṇṭaḥ ..

nīlapunarnavā, strī, (nīlā punarnavā .) kṛṣṇavarṇapunarnavāśākam . nīlagadapaḍoyā iti hindī bhāṣā .. tatparyāyaḥ . nīlā 2 śyāmā 3 kṛṣṇākhyā 4 nīlavarṣābhūḥ 5 . asyā guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . rasāyanatvam . hṛdrogapāṇḍuśvayathuśvāsavātakaphanāśitvañca . iti rājanirghaṇṭaḥ ..

nīlapuṣpaṃ, klī, (nīlaṃ puṣpamasya .) granthiparṇam . iti bhāvaprakāśaḥ .. (nīlañca tat puṣpañceti .) nīlavarṇakusumañca ..

nīlapuṣpaḥ, puṃ, (nīlaṃ puṣpaṃ yasya .) nīlabhṛṅgarājaḥ . nīlāmlānaḥ . iti rājanirghaṇṭaḥ ..

nīlapuṣpā, strī, (nīlaṃ puṣpaṃ yasyāḥ .) viṣṇukrāntā . iti rājanirghaṇṭaḥ ..

nīlapuṣpikā, strī, (nīlaṃ puṣpaṃ yasyāḥ . kap . kāpi ata itvam .) asatī . iti rājanirghaṇṭaḥ .. nīlī . iti ratnamālā ..

nīlapuṣpī, strī, (nīlaṃ puṣpaṃ yasyāḥ . ṅīṣ .) nīlavuhnā . iti ratnamālā .. (śephālikā . tatparyāyo yathā --
     nīlapuṣpī tu nirguṇḍī śephālī suvahā ca sā .. atasī . tasyāḥ paryāyo yathā --
     atasī nīlapuṣpī ca pārvatī syādumākṣamā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

nīlaphalā, strī, (nīlaṃ phalaṃ yasyāḥ .) jambūḥ . iti rājanirghaṇṭaḥ ..

nīlabhṛṅgarājaḥ, puṃ, (nīlo bhṛṅgarājaḥ .) nīlavarṇabhṛṅgarājaḥ . nīlakeśariyā iti nīlabhegariyā iti ca bhāṣā . tatparyāyaḥ . mahābhṛṅgaḥ 2 mahānīlaḥ 3 sunīlakaḥ 4 nīlapuṣpaḥ 5 śyāmalaḥ 6 . asya guṇāḥ . tiktatvam . uṣṇatvam . cakṣuṣyatvam . keśarañjanatvam . kaphāmaśophaśvitranāśitvam . rasāyanatvañca . iti rājanirghaṇṭaḥ ..

nīlamaṇiḥ, puṃ, (nīlo maṇiḥ .) svanāmakhyātamaṇiḥ . tatparyāyaḥ . masāraḥ 2 . iti hārāvalī . 145 .. asya vivaraṇaṃ nīlaśabde draṣṭavyam ..

nīlamādhavaḥ, puṃ, (nīlo nīlavarṇo mādhavaḥ . nīlaparvatastho mādhavo vā .) viṣṇuḥ . jagannāthaḥ . yathā --
     preṣito'haṃ hariṃ draṣṭumatrasthaṃ nīlamādhavam .
     dṛṣṭvā yāvat supatitaṃ vārtāṃ neṣyāmi so'pyaham ..
ityutkalakhaṇḍe 7 adhyāyaḥ ..

nīlamāsaḥ, puṃ, (nīlo nīlavarṇo māsaḥ .) rājamāsaḥ ! iti rājanirghaṇṭaḥ ..

nīlamīlikaḥ, puṃ, (nīlamīlaṃ nīlavarṇanimīlanamastyasyeti . nīlamīla + ṭhan .) khadyotaḥ . iti śabdamālā ..

nīlamṛttikā, strī, (nīlā nīlavarṇā mṛttikeva .) puṣpakāsīsam . iti rājanirghaṇṭaḥ .. kṛṣṇavarṇamṛcca ..

nīlalohaṃ, klī, (nīlaṃ nīlavarṇaṃ loham .) vartaloham .) iti rājanirghaṇṭaḥ ..

nīlalohitaḥ, puṃ, (nīlaścāsau lohitaśceti . varṇo varṇena . 2 . 1 . 69 . iti samāsaḥ . nīlaḥ kaṇṭhe lohitaśca keśeṣviti svāmī .) śivaḥ . ityamaraḥ . 1 . 1 . 35 .. (yathā, kumāre . 2 . 57 .
     saṃyuge sāṃyugīnaṃ tamudyantaṃ prasaheta kaḥ .
     aṃśādṛte niṣiktasya nīlalohitaretasaḥ ..
) caitre māsi tasya vratavidhānaṃ yathā --
     caitre śivotsavaṃ kuryānnṛtyagītamahotsavaiḥ .
     snātvā trisandhyaṃ rātrau ca haviṣyāśī jitendriyaḥ ..
     kimalabhyaṃ bhagavati prasanne nīlalohite .
     upoṣya hutvā saṃkrāntyāṃ vratametat samarpayet ..
iti māsakṛtye bṛhaddharmapurāṇam .. kalpaviśeṣaḥ . iti mahābhāratam .. asya vivaraṇaṃ kalpaśabde draṣṭavyam ..) nīlaraktamiśritavarṇaśca ..

nīlalohitā, strī, (nīlā lohitā ca .) bhūmijambuḥ . iti śabdacandrikā . śivā ca ..

nīlavarṣābhūḥ, strī, (nīlā nīlavarṇā varṣābhūḥ .) nīlapunarnavā . iti rājanirghaṇṭaḥ .. kṛṣṇabheke, puṃ ..

[Page 2,915c]
nīlavallī, strī, (nīlā nīlavarṇā vallī .) vandākam . iti ratnamālā ..

nīlavasanaḥ, puṃ, (nīlaṃ vasanaṃ vastraṃ yasya .) śanaiścaraḥ . iti hārāvalī . 12 .. (balarāmaḥ . paridheyanīlavastratvādasya tathātvam ..) nīlavastrayukte, tri ..

nīlavastraḥ, puṃ, (nīlaṃ vastraṃ yasya .) balarāmaḥ . iti hemacandraḥ . 2 . 139 .. (nīlaṃ vastram .) nīlavarṇavasane, klī . yathā --
     strīkrīḍāśayanīyādau nīlavastraṃ na duṣyati .
     nīlīvastraṃ na spṛśecca nīlīmanirayaṃ vrajet ..
iti gāruḍe prāyaścittādhyāyaḥ .. tasya dhāraṇaprāyaścittādi yathā . yatra bhaviṣyapurāṇam . śṛṇuṣveti mahāvāho ! nīlīraktasya dhāraṇāt . vāsaso gaṇaśārdūla ! gadato mama kṛtsnaśaḥ .. pālanādvikrayāccaiva udvṛttairupajīvanāt . patitastu bhavedviprastribhiḥ kṛcchrairviśudhyati .. nīlīraktena vastreṇa yat karma kurute dbijaḥ . snānaṃ dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam .. vṛthā tasya mahāyajño nīlīvastrasya dhāraṇāt . nīlīraktaṃ yadā vastraṃ kacidviprastu dhārayet . ahorātroṣito bhūtvā pañcagavyena śudhyati .. idamajñāne . jñāne tu dvaiguṇyam . atrāpavādaḥ . nīlītyanuvṛttāvāpastambaḥ . strīṇāṃ krīḍārthasaṃyoge śayanīye na duṣyati .. iti prāyaścittavivekaḥ ..

nīlavāsāḥ, puṃ, (nīlaṃ vāso vastraṃ yasya .) śanigrahaḥ . iti trikāṇḍaśeṣaḥ .. (nīlavastrayukte, tri . yathā, harivaṃśe . 82 . 43 .
     śrīmatsvastikamūrdhānaṃ praṇamiṣyāmi bhoginam .
     sahasraśirasaṃ devamanantaṃ nīlavāsasam ..
)

nīlavuhnā, strī, (nīlā nīlavarṇā vuhnā .) nīlavṛdhnā . nīlavarṇavonā iti bhāṣā .. tatparyāyaḥ . ajāntrī 2 nīlapuṣpī 3 atilomaśā 4 . iti ratnamālā .. (yathā --
     nīlavuhnārasastailasindhukāñjikasaṃyutaḥ .
     kaduṣṇaṃ pūraṇāt karṇe niḥśeṣakrimipātanaḥ ..
iti vaidyakacakrapāṇisaṃgrahe karṇarogādhikāre ..)

nīlavṛkṣaḥ, puṃ, (nīlo vṛkṣaḥ .) vṛkṣaprabhedaḥ . tatparyāyaḥ . nīlaḥ 2 vātāriḥ 3 śophanāśanaḥ 4 naranāmā 5 nakhavṛkṣaḥ 6 nakhāluḥ 7 narapriyaḥ 8 . asya guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . laghutvam . vātāmayanānāśvayathunāśitvañca . iti rājanirghaṇṭaḥ ..

nīlavṛntakaṃ, klī, (nīlavarṇaṃ vṛntaṃ yasya . kap .) tūlam . iti rājanirghaṇṭaḥ ..

nīlavṛṣaḥ, puṃ, kṛṣṇavarṇavṛṣaḥ . vṛṣaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     lohito yastu varṇena mukhe pucche ca pāṇḍaraḥ .
     śvetaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate ..
iti śuddhitattvam .. api ca .
     lohito yastu varṇena śaṅkhavarṇaḥ khuro vṛṣaḥ .
     lāṅgūlaśirasoścaiva sa vai nīlavṛṣaḥ smṛtaḥ ..
tasyotsarge gayāśrāddhāditulyaphalaṃ yathā --
     jāyeran bahavaḥ puttrā yadyeko'pi gayāṃ vrajet .
     yajedvā aśvamedhena nīlaṃ vā vṛṣamutsṛjet ..
iti devīpurāṇam ..

nīlavṛṣā, strī, (nīlaṃ nīlavarṇaṃ puṣpaphalādikaṃ varṣati prasūte iti . vṛṣa + igupadheti kaḥ . tataṣṭāp .) vārtākī . iti rājanirghaṇṭaḥ .. (vārtākīśabde'syā guṇāḥ paryāyāśca jñeyāḥ ..)

nīlavrataṃ, klī, vrataviśeṣaḥ . yathā --
     yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam .
     ekāntaritanaktāśī samānte vṛṣabhaṃ yutam .
     vaiṣṇavaṃ sa padaṃ yāti nīlavratamidaṃ smṛtam ..
iti mātsye 83 adhyāyaḥ .. nīlalohitavratañca ..

nīlaśigruḥ, puṃ, (nīlaḥ śigruḥ .) śobhāñjanaḥ . iti rājanirghaṇṭaḥ ..

nīlasāraḥ, puṃ, (nīlaḥ sāro 'sya .) tindukavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nīlasinduvāraḥ, puṃ, (nīlaḥ sinduvāraḥ .) kṛṣṇavarṇasinduvāravṛkṣaḥ . nīlasinduyāra iti bhāṣā . tatparyāyaḥ . śītasahā 2 nirguṇḍī 3 nīlasindukaḥ 4 sindukaḥ 5 kapikā 6 bhūtakeśī 7 indrāṇī 8 nīlikā 9 nīlanirguṇḍī 10 . asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . rūkṣatvam . kāsaśleṣmaśophasamīraṇārtipradarādhmānanāśitvañca . iti rājanirghaṇṭaḥ ..

nīlā, strī, (nīlo nīlavarṇo'styasyā iti . ac . tataṣṭāp .) nīlavarṇamakṣikā . ityamaraḥ . 2 . 5 . 26 .. nīlapunarnavā . nīlī . iti rājanirghaṇṭaḥ .. (kubjakaḥ . tatparyāyo yathā --
     kubjako bhadrataraṇirbṛhatpuṣpo'tikesaraḥ .
     mahāsahā kaṇṭakāṭyā nīlālikulasaṅkulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. nīlānāmauṣadhistu nīlakṣīrā nīlapuṣpīlatā pratāṇabahulā . iti carake cikitsitasthāne . 1 adhyāyaḥ .. nadīviśeṣaḥ . yathā --
     veṇā irāvatī nīlā uttarāt pūrbavāhinī .. iti hārīte prathamasthāne saptame'dhyāye .. yathā ca mahābhārate . 6 . 9 . 31 .
     nīlāṃ dhṛtikaroñcaiva parṇāsāñca mahānadīm ..) mallārarāgasya strī . iti bṛhaddharmapurāṇe 44 aḥ ..

nīlāṅgaḥ, puṃ, (nīlamaṅgaṃ yasya .) sārasapakṣī . cāsapakṣī . iti rājanirghaṇṭaḥ ..

nīlāṅguḥ, puṃ, (nitarāṃ liṅgatīti . ni + ligi gato + kuḥ . kecit dhātūpasargayordīrghamāhuḥ . ityujjvaladttoktyā dhātūpasargayordīrghatvam .) kṛmiḥ . ityamaraḥ . 2 . 5 . 13 .. bhramarālyāṃ strī . iti medinī . ge, 40 .. śuṣiram . iti viśvaḥ ..

[Page 2,916b]
nīlāñjanaṃ, klī, (nīlamañjanam .) sauvīrāñjanam . (yathā, navagrahastotre śanaiścarapraṇāmamantram .
     nīlāñjanacayaprakhyaṃ ravisūnuṃ mahāgraham .
     chāyāyā garbhasagbhūtaṃ vande bhaktyā śanaiścaram ..
) tattu upadhātuviśeṣaḥ . tasya guṇāḥ . kaṭutvam . śleṣmamukharoganetrarogavraṇadāhanāśitvam . uṣṇatvam . rasāyanatvam . tiktatvam . bhedakatvañca . iti rājavallabhaḥ .. (asya śodhanavidhiryathā --
     nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam .
     dinaikamātape śuddhaṃ bhavet kāryeṣu yojayet ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) tuttham . iti rājanirghaṇṭaḥ ..

nīlāñjanā, strī, (nīlaṃ meghaṃ añjayatīti . añja + ṇic + lyuḥ .) vidyut . iti jaṭādharaḥ ..

nīlāñjanī, strī, (nīlavat añjyate'nayeti . añja + karaṇe lyuṭ . tato ṅīṣ .) kālāñjanīkṣupaḥ . iti rājanirghaṇṭaḥ ..

nīlāñjasā, stvī, apsarobhedaḥ . nadīviśeṣaḥ . vidyut . iti medinī . se, 57 ..

nīlāparājitā, strī, (nīlā aparājitā .) nīlavarṇāparājitālatā . tatparyāyaḥ . nīlapuṣpī 2 mahānīlī 3 nīlagirikarṇikā 4 gavādanī 5 vyaktagandhā 6 nīlasandhyā 7 nīlādrikarṇī 8 . asyā guṇāḥ . śiśiratvam . tiktatvam . raktātisārajvaradāhacchardyunmādamadaśramārtiśvāsātikāsāmayanāśitvañca . iti rājanirghaṇṭaḥ ..

nīlābjaṃ, klī, (nīlamabjamiti karmadhārayaḥ .) nīlotpalam . iti ratnamālā .. (nīlotpalaśabde'sya viśeṣo jñeyaḥ ..)

nīlāmbaraṃ, klī, (nīlamambaramiva . nīlamambatīti vā . abi + araṇ .) tālīśapatram . iti rājanirghaṇṭaḥ .. (nīlañca tadambarañceti . nīlavastrañca ..)

nīlāmbaraḥ, puṃ, (nīlamambaraṃ yasyeti .) baladevaḥ . rākṣasaḥ . śanaiścaraḥ . iti medinī . re, 274 .. nīlavastrayukte, tri ..

nīlāmbujanma, [n] klī, (ambuni janmāsya . tataḥ nīlavarṇaṃ ambujanmeti .) nīlotapalam . ityamaraḥ . 1 . 10 . 37 ..

nīlāmlānaḥ, puṃ, (āmlāyati yathākālamiti . ā + mlā + lyuḥ . nīlo nīlavarṇa āmlānaḥ .) puṣpavṛkṣabhedaḥ . kālā korāṭhā iti hindī bhāṣā .. tatparyāyaḥ . dāsī 2 chādanaḥ 3 bālā 4 ārtagalā 5 nīlapuṣpaḥ 6 . asya guṇāḥ . kaṭutvam . tiktatvam . kaphamārutaśūlakaṇḍūkuṣṭhavraṇaśophatvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

nīlāmlī, strī, (nīlā amlī .) kṣupabhedaḥ . nallavulaguḍa iti hindī bhāṣā .. tatparyāyaḥ . nīlapiṣṭoḍī 2 śyāmāmlī 3 dīrghaśākhikā 4 . asyā guṇāḥ . madhuratvam . rūkṣatvam . kaphavātaharatvañca . iti rājanirghaṇṭaḥ ..

[Page 2,916c]
nīlāluḥ, puṃ, (nīlavarṇa āluriti karmadhārayaḥ .) kandabhedaḥ . tatparyāyaḥ . asitāluḥ 2 śyāmalā lukaḥ 3 . asya guṇāḥ . madhuratvam . śītatvam pittadāhaśramanāśitvañca . iti rājanirghaṇṭaḥ ..

nīlāśmā, [n] puṃ, (nīlavarṇaḥ aśmā prastarabhedaḥ .) nīlamaṇiḥ . iti rājanirghaṇṭaḥ ..

nīlāsanaḥ, puṃ, (nīlavarṇaḥ asano vṛkṣabhedaḥ .) asanavṛkṣaviśeṣaḥ . piyāśālaprabhedaḥ . tatparyāyaḥ . nīlabījaḥ 2 nīlapatraḥ 3 sunīlakaḥ 4 nīladrumaḥ 5 nīlasāraḥ 6 nīlaniryāsakaḥ 7 . asya guṇāḥ . kaṭutvam . śītatvam . kaṣāyatvam . kuṣṭhakaṇḍūdadrunāśitvam . sārakatvam . tatra sitasya śreṣṭhatvañca . iti rājanirghaṇṭaḥ .. ratibandhaviśeṣaḥ . yathā --
     liṅgoparisthitā nārī śayyāṃ kṛtvā padadvayam .
     hṛdaye dattahastā ca bandho nīlāsano mataḥ ..
iti smaradīpikā ..

nīlikā, strī, (nīlaka + ṭāp . kāpi ata itvam . nīlīva ivārthe kan ṭāp pūrbahrasvaḥ . iti kecit .) nīlasinduvāraḥ . iti rājanirghaṇṭaḥ .. nīlinī . (paryāyo'syā yathā --
     nīlī tu nīlinī tūlī kāladolā ca nīlikā .
     rañjanī śrīphalī tucchā grāmīṇā madhuparṇikā ..
     klītakā kālakeśī ca nīlapuṣpā ca sā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śephālikā . iti medinī . ke, 111 .. netrarogaviśeṣaḥ . yathā --
     doṣe dṛṣṭyāśrite tiryagekaṃ vai manyaṃte dbidhā .
     timirākhyaḥ sa vai doṣaścaturthapaṭalaṃ gataḥ ..
     ruṇaddhi sarvato dṛṣṭiṃ liṅganāśamataḥ param .
     asminnapi tamobhūte nātirūḍhe mahāgade ..
     candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ .
     nirmatāni ca tejāṃsi bhrājiṣṇūni ca paśyati .
     sa eva liṅganāśastu nīlikākācasaṃjñitaḥ ..
kṣudrarogabhedaḥ . yathā --
     krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ .
     mukhamāgatya sahasā maṇḍalaṃ visṛjatyataḥ ..
     nīrujaṃ tanukaṃ śyāvaṃ taṃ vyaṅgamiti nirdiśet .
     kṛṣṇamevaṃ guṇaṃ gātre mukhe vā nīlikāṃ viduḥ ..
iti mādhavakaraḥ .. jalasya jvaraḥ . yathā, bhūmerūṣarā vṛkṣasya koṭaraḥ jalasya nīlikā ityādi . iti jvaraprakaraṇe vijayarakṣitaḥ .. kṣudrarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     kṛṣṇamevaṃ guṇaṃ vaktre gātre vā nīlikāṃ viduḥ . evaṃ guṇaṃ nīrujaṃ tanukaṃ maṇḍalam .. taccikitsā yathā -- śirāvedhaiḥ pralepaiśca tathābhyaṅgairupācaret . vyaṅgañca nīlikāṃ vāpi nyacchañca tilakālakam .. vaṭāṅkurā masūrāśca pralepādvyaṅganāśanāḥ . vyaṅge mañjiṣṭhayā lepaḥ praśasto madhuyuktayā .. athavā lepanaṃ śastaṃ śaśasya rudhireṇa ca . vyaṅgahṛdvaruṇatvak syādajāmūtreṇa peṣitā .. jātīphalasya lepastu haredvyaṅgañca nīlikām . arkakṣīraharidrābhyāṃ mardayitvā pralepanāt .. mukhakārṣṇyaṃ samaṃ yāti cirakālodbhavaṃ dhruvam . masūraiḥ kṣīrasaṃpiṣṭairliptamāsyaṃ ghṛtānvitaiḥ .. saptarātrāt bhavet satyaṃ puṇḍarīkadalopamam . vaṭasya pāṇḍupatrāṇi mālatī raktacandanam .. kuṣṭhaṃ kālīyakaṃ lodhramebhirlepaṃ prayojayet .. yuvānapiḍakānāntu vyaṅgānāñca vināśanam . syādetena mukhañcāpi varjitaṃ nīlikādibhiḥ .. kālīyakaṃ kalambaka iti loke . yuvānapiḍakā yuvānanaṃ tatra piḍakā pṛṣodarāditvānnakāralopaḥ . kuṅkumaṃ candanaṃ lodhraṃ pattaṅgaṃ raktacandanam . kālīyakamuśīrañca mañjiṣṭhā madhuyaṣṭikā .. patrakaṃ padmakaṃ kuṣṭhaṃ padmaṃ gorocanā niśā . lākṣā dāruharidrā ca gairikaṃ nāgakeśaram .. palāśakusumañcāpi priyaṅguśca vaṭāṅkurāḥ . mālatī ca madhūcchiṣṭaṃ sarṣapāḥ surabhirvacā .. caturguṇapayaḥpiṣṭairetairakṣamitaiḥ pṛthak . pacenmandāgninā vaidyastailaṃ prasthadbayonmitam .. vadanābhyañjanādetadvyaṅgaṃ nīlikayā saha . tilakaṃ māṣakaṃ nyacchaṃ nāśayenmukhadūṣikām .. padminīkaṇṭakaṃ vāpi harejjatumaṇiṃ tathā . vidadhyādbadanaṃ pūrṇacandramaṇḍalasundaram .. pattaṅgaṃ vakam iti loke . kālīyakaṃ kalamba iti loke . surabhirvacā mahābharī iti loke . kuṅkumādyaṃ tailam . iti bhāvaprakāśaḥ ..

nīlinī, strī, (nīlaḥ praśastatayāstyasyā iti . iniḥ . tato ṅīp .) nīlīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 95 .. (paryāyo'syā yathā, vaidyakaratnamālāyām .
     nīlinīcchagalāntrī syādantaḥkoṭarapuṣpyapi .
     ajājī nīlabuhnā syānnīlapuṣpyatilomaśā ..
yathā ca .
     nīlī tu nīlinī tūlī kāladolā ca nīlikā .
     rañjanī śrīphalī tutthā grāmīṇā madhuparṇikā ..
     klītakā kālakeśī ca nīlapuṣpā ca sā smṛtā .
     nīlinī recanī tiktā keśyā mohabhramāpahā ..
     uṣṇā hantyudaraplīhavātaraktakaphānilān .
     āmavātamudāvartaṃ mandañca viṣamuddhṛtam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śyāmatripuṭā . iti śabdaratnāvalī .. ajamīḍhasya patnī . iti viṣṇupurāṇe 4 aṃśe 19 adhyāyaḥ .. (tathā ca harivaṃśe . 32 . 45 .
     ajamīḍhasya patnyastu tisro rūpasamanvitāḥ .
     nalinī keśinī caiva dhūmanī ca varāṅganā ..
)

nīlī, strī, (nīlo niṣpādyatvenāstyasyāḥ iti . nīla + ac tato ṅīṣ .) vṛkṣabhedaḥ . nīlera gācha iti bhāṣā .. tatparyāyaḥ . kālā 2 klītakikā 3 grāmīṇā 4 madhuparṇikā 5 rañjanī 6 śrīphalī 7 tutthā 8 tūṇī 9 dolā 10 nīlinī 11 . ityamaraḥ . 2 . 4 . 94 .. nīlā 12 tūlī 13 droṇī 14 melā 15 . iti bharataḥ .. nīlapatrī 16 rājñī 17 nīlikā 18 nīlapuṣpī 19 kālī 20 śyāmā 21 śodhanī 22 śrīphalā 23 grāmyā 24 bhadrā 25 bhāravāhī 26 mocā 27 kṛṣṇā 28 vyañjanakeśī 29 mahāphalā 30 asitā 31 klītanī 32 keśī 33 cāraṭikā 34 gandhapuṣpā 35 śyāmalikā 36 raṅgapatrī 37 mahābalā 38 sthiraraṅgā 39 raṅgapuṣpī 40 dūlī 41 dūlikā 42 droṇikā 43 . iti śabdaratnāvalī .. asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . keśyatvam . kāsakaphamarudviṣodaravyādhigulmajantuvraṇanāśitvañca . iti rājanirghaṇṭaḥ .. nīlikārogaḥ . iti medinī . le, 29 ..

nīlīrāgaḥ, puṃ, sthirapremapuruṣaḥ . tatparyāyaḥ . sthirasauhṛdaḥ 2 . iti hemacandraḥ . 1 . 140 .. (nīlīsañjāto rāgaḥ .) nīlavarṇaḥ . iti nīlaśabdasya nānārthe śabdaratnāvalī .. nāyakanāyikayoḥ pūrbarāgaviśeṣaḥ . yathā --
     nīlīkusumbhamañjiṣṭhāḥ pūrbarāgo'pi ca tridhā . tallakṣaṇodāharaṇe .
     na cātiśobhate yannāpaiti prema manogatam .
     nīlīrāmaḥ sa vijñeyo yathā śrīrāmasītayoḥ ..
iti sāhityadarpaṇam ..

nīlotpalaṃ klī, (nīlaṃ nīlavarṇamutpalamiti .) nīlavarṇotpalam . nīlaśāṃpalā iti bhāṣā . tatparyāyaḥ . utpalakam 2 kuvalayam 3 indīvaram 4 kandottham 5 saugandhikam 6 sugandham 7 kuḍmalakam 8 asitotpalam 9 .. (yathā, bhāgavate . 5 . 24 . 10 .
     jhaṣakulollaṅghanakṣubhitanīranīrajakumudakuvalayakahlāranīlotpalalohitaśatapatrādivaneṣu ..) asya guṇāḥ . atisvādutvam . śītatvam . surabhilam . saukhyakāritvam . pāke atyantatiktatvam . raktapittaharatvañca . iti rājanirghaṇṭaḥ ..

nīlotpalī, [n] puṃ, (nīlotpalaṃ nīlotpalabījaṃ manoharaśiñjanāya dhāryatvenāstyasya iti iniḥ .) mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ ..

nīvaraḥ, puṃ, (nayatyātmānaṃ yatra kutracit dehayātrāniṣpādanāyeti . nī + chitvaracchatvareti . uṇāṃ 3 . 1 . iti ṣvaracpratyayena nipātanāt guṇābhāvāt sādhuḥ .) bhikṣuḥ . ityuṇādikoṣaḥ .. baṇijakam . vāstavyam . iti medinī . re, 175 .. parivrāṭ . paṅkaḥ . jale, klī . iti saṃkṣiptasāroṇādivṛttiḥ ..

nīvākaḥ, puṃ, (nirantaraṃ niyataṃ vā ucyate iti . ni + vac + ghañ kutvaṃ upasargasya dīrghatvaṃ ca .) mahārghahetordhānyādiṣu janānāmādarātiśayaḥ . tulādharaṇādhikyam . kramākramādaraḥ . mūlyādhikyahetorniścayena paricchedanam . iti bharataḥ .. tatparyāyaḥ . prayāmaḥ 2 . ityamaraḥ . 3 . 2 . 23 ..

[Page 2,917c]
nīvāraḥ, puṃ, (ni + vṛ + ghañ upasargasya dīrghatvaṃ ca .) tṛṇadhānyabhedaḥ . ityamaraḥ . 2 . 9 . 25 .. uḍīdhāna iti vaṅgabhāṣā . tīnī iti hindībhāṣā . tatparyāyaḥ . aruṇyadhānyam 2 munidhānyam 3 tṛṇodbhavam 4 araṇyaśāliḥ 5 . (yathā, śākuntale . 1 aṅke .
     nīvārāḥ śukakoṭarārbhakamukhabhraṣṭāstarūṇāmadhaḥ ..) asya guṇāḥ . madhuratvam . snigdhatvam . pavitratvam . pathyatvam . laghutvañca . iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ
     prasādhikā tu nīvārastṛṇāntamiti ca smṛtam .
     nīvāraḥ śītalo grāhī pittaghnaḥ kaphavātakṛt ..
iti bhāṣaprakāśaḥ ..

nīviḥ, strī, (nivyayati nivīyate vā . ni + vyeñ + nau vyo yalopaḥ pūrbasya ca dīrghaḥ . uṇāṃ . 4 . 135 . iti iñ yalāpaḥ niśabdasya dīrghatvañca . tataḥ kṛdikārāditi vā ṅīṣ .) paripaṇam . baṇijāṃ mūladhanam . rājaputtrāderbandhakaḥ . iti subhūtiḥ .. strīkaṭīvastrabandhaḥ . koṃcaḍī iti bhāṣā . (yathā, mahābhārate . 2 . 63 . 19 .

nīvī, strī, (nivyayati nivīyate vā . ni + vyeñ + nau vyo yalopaḥ pūrbasya ca dīrghaḥ . uṇāṃ . 4 . 135 . iti iñ yalāpaḥ niśabdasya dīrghatvañca . tataḥ kṛdikārāditi vā ṅīṣ .) paripaṇam . baṇijāṃ mūladhanam . rājaputtrāderbandhakaḥ . iti subhūtiḥ .. strīkaṭīvastrabandhaḥ . koṃcaḍī iti bhāṣā . (yathā, mahābhārate . 2 . 63 . 19 .
     ekavastrā tvadhonīvī rodamānā rajasvalā ..) strītyupalakṣaṇaṃ puṃskaṭīvastrabandhe'pi . ityamaraṭīkāyāṃ bharataḥ . tathā ca . nīvīṃ visraṃsya parihitavastrasya ṣāmāṅgagranthiṃ procayitvā ācamanamāha baudhāyanaḥ . iti yajurvediśrāddhatattvam .. śūdrasya pitrādiśrāddhe moṭakabandhanam . iti mathureśaḥ ..

nīvṛt, puṃ, (niyataṃ vartate vasatyatra janasamūha iti . ni + vṛt + adhikaraṇe kvip . nahivṛtivṛṣivyadhirucisahitaniṣu kau . 6 . 3 . 116 . iti pūrbapadasya dīrghaḥ .) janapadaḥ . itthamaraḥ . 2 . 1 . 8 .. dveaṅgavaṅgakaliṅgapañcālamagadhakośalādau maṇḍalatvena khyāte grāmasamūhe . iti bharataḥ ..

nīvraṃ, klī, (nitarāṃ vriyate iti . ni + vṛ + bāhulakāt kapratyayena sādhuḥ .) chadiprāntabhāgaḥ . chāṃci iti bhāṣā . tatparyāyaḥ . valīkam 2 paṭalaprāntam 3 . ityamaraḥ .. nīdhram . iti bharataḥ .. nemiḥ . candraḥ . revatīnakṣatram . vanam . iti medinī . re, 53 ..

nīśāraḥ, puṃ, (niḥśeṣeṇa nitarāṃ vā śīryante himavāyvādayo'nena asmādatra vā . śṝ + ghañ . upasargasya dīrghatvañca .) himānilanivāraṇaprāvaraṇam . ityamaraḥ . 2 . 6 . 118 .. himānilaprāvaraṇaṃ ghanaṃ mahadbastram . iti ramānāthaḥ .. kāṇḍāraḥ . iti nayanānandaḥ .. maśāri iti kaścit . kāṇḍapaṭaḥ . kānāt iti kaścit . iti bharataḥ .. (yathā --
     gaurivākṛtanīśāraḥ prāyeṇa śiśire kṛśaḥ .. iti siddhāntakausadyām . 3 . 3 . 21 . ityasya vṛttau ..)

[Page 2,918a]
nīhāraḥ, puṃ, (nirhriyate iti . ni + hṛ + ghañ . upasargasya ghañīti dīrghatvam .) ghanībhūtaśiśiram . tatparyāyaḥ . avaśyāyaḥ 2 tuṣāraḥ 3 tuhinam 4 himam 5 prāleyam 6 mahikā 7 . ityamaraḥ . 1 . 3 . 18 .. khajalam 8 niśājalam 9 . iti trikāṇḍaśeṣaḥ .. nihāraḥ 10 mihikā 11 . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 228 . 2 .
     khāṇḍavañca vanaṃ sarvaṃ pāṇḍavo bahubhiḥ śaraiḥ .
     prācchādayadameyātmā nīhāreṇeva candramāḥ ..
) asya guṇaḥ . kaphavāyuvardhakatvam . iti rājavallabhaḥ ..

nu, vya, (nauti nudati vā . nu nuda vā + yathāyathaṃ kartaryādiṣu mitadrvāditvāt ḍuḥ .) vitarkaḥ . (yathā, śākuntale . 1 .
     niṣkampacāmaraśikhāścyutakarṇabhaṅgāḥ dhāvanti vartmani taranti nu vājinaste ..) apamānaḥ . vikarapaḥ . (yathā, mahābhārate . 5 . 175 . 3 .
     kiṃ nu garhāmyathātmānamatha bhīṣmaṃ durāsadam ..) anunayaḥ . atītaḥ . praśvaḥ . (yathā, mahābhārate . 3 . 63 . 12 .
     kathaṃ nu rājaṃstṛṣitaḥ kṣudhitaḥ śramakarṣitaḥ ..) hetuḥ . apadeśaḥ . iti medinī . avyaye, 41 ..

nuḥ, puṃ, anusvāraḥ . iti vopadevaḥ . yathā --
     nuvī pūrbeṇa sambaddhau munyau tu paragāminau . iti durgādāsaḥ ..

nuḍa, śi vadhe . iti kavikalpadrumaḥ .. (tudāṃ-kuṭāṃparaṃ-sakaṃ-seṭ .) śi, nuḍati anuḍīt nunoḍa . iti durgādāsaḥ ..

nutaṃ, tri (nu la stutau + ktaḥ .) stutam . yathā --
     taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ carmāmbaraṃ suramunīndranutaṃ kavīndram .
     kṛṣṇatviṣaṃ kanakapiṅgajaṭākalāpaṃ vyāsaṃ namāmi śirasā tilakaṃ munīnām ..
iti purāṇam ..

nutiḥ, strī, (nu + bhāve ktin .) stutiḥ . ityamaraḥ . 1 . 6 . 11 .. (yathā, bhartuhariḥ .
     paraguṇanutibhiḥ svān guṇān khyāpayantaḥ ..) pūjā . iti śabdaratnāvalī ..

nuttaḥ, tri, (nud + ktaḥ . nudavideti . 8 . 2 . 56 . iti pākṣiko natvābhāvaḥ .) kṣiptaḥ . preritaḥ . ityamaraḥ . 3 . 1 . 87 ..

nunnaḥ, tri, (nuda + ktaḥ . niṣṭhātasya pūrbadasya ca natvam .) nuttaḥ . ityamaraḥ . 3 . 1 . 87 .. (yathā, māye . 1 . 27 .
     prasahya tejomirasaṅkhyatāṃ gatairadastvayā nunnamanuttamaṃ tamaḥ ..)

nūtaḥ, tri, nū śi stavane + karmaṇi ktapratyayaḥ . stutaḥ . iti vyākaraṇam ..

nūtanaḥ, tri, (nava eva . navasya nūrādeśo tnaptanapasvāgra pratyayā vaktavyāḥ . 5 . 4 . 25 . ityasya vārtikoktyā tanap navasya nūrādeśaśca .) apurātanam . tatparyāyaḥ . pratyagraḥ 2 abhinavaḥ 3 navyaḥ 4 nabīnaḥ 5 navaḥ 6 nūtnaḥ 7 . ityamaraḥ . 3 . 1 . 77 .. sadyaskaḥ 8 ajīrṇaḥ 9 . iti hemacandraḥ . 6 . 84 .. abhyagraḥ 10 pratinavaḥ 11 . iti jaṭādharaḥ .. (yathā, raghau . 8 . 15 .
     praśamasthitapūrbapārthivaṃ kulamabhyudyatanūtaneśvaram ..)

nūtnaḥ, tri, (nava eva . nava + tnap nūrādeśaśca .) nūtanaḥ . ityamaraḥ . 3 . 1 . 78 .. (yathā, ṛgvede . 7 . 18 . 20 .
     na ta indra sumatayo na rāyaḥ saṃ cakṣe pūrbā uṣaso na nūtnāḥ .. na nūtnā nūtanāśca . iti sāyanabhāṣyam ..)

nūdaḥ, puṃ, (nudati rogādyaniṣṭamiti . nuda + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ . pṛṣodarāddīrghaḥ .) brahmadāruvṛkṣaḥ . ityamaraḥ . 2 . 4 . 42 .. (brahmadāruśabde'viśeṣo'sya jñātavyaḥ ..)

nūnaṃ, vya, (nu ūnayatīti . ūna parihāṇe + am .) tarkaḥ . ūhaḥ . yathā, ojasāpi khalu nūnamanūnam . arthaniścayaḥ . (yathā, devībhāgavate . 1 . 10 . 36 .
     svargadañca tathā proktaṃ jñānināṃ mokṣadaṃ tathā .
     na bhaviṣyati tannūnamanayā devakanyayā ..
) avadhāraṇam . yathā, nūnaṃ hanti sma rāvaṇam . ityamarabharatau .. smaraṇam . vākyapūraṇam . iti medinī ..

nūpuraṃ, puṃ, klī, (nū + kvip . nuvi purati iti . pura agragamane + igupadheti . 3 . 1 . 135 . iti kaḥ .) svanāmakhyātapādabhūṣaṇam . nepura iti bhāṣā . tatparyāyaḥ . pādāṅgadam 2 tulākoṭiḥ 3 mañjīraḥ 4 haṃsakaḥ 5 pādakaṭakaḥ 6 . ityamaraḥ .. padāṅgadam 7 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 82 . 25 .
     nūpurau vimalau tadvadgraiveyakamanuttamam .. guṇavānapi maukharyāt pāde luṭhati nūpuraḥ . hārastu mūkabhāvena kaṇṭavallabhatāṃ gataḥ .. ityudbhaṭaḥ ..)

nṛkeśarī, [n] puṃ, (keśaraḥ prācuryeṇāstyasyeti iniḥ . nā cāsau keśarī ceti .) narasiṃhāvatāraḥ . iti purāṇam .. (nā keśarīveti upamitisamāse kṛte siṃhaśārdalanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ . ityamarokteḥ . puraṣaśreṣṭhaḥ ..)

nṛgaḥ, puṃ, rājaviśeṣaḥ . yathā, śrībhāgavate .
     nṛgo nāma narendro'hamikṣvākutanayaḥ prabho .. (asya rājapravarasya kadācid godānapramādajanitapāpāt kṛkalāsatvaprāptirvṛṣṇikumāragaṇānuruddhena punarbhagavatā vāsudevenoddhārādikathā ca mahābhārate . 13 . 60 . adhyāyasya prathamaślokādāsramāpterdraṣṭavyā .. nṝn jīvān gacchati prāpnoti jānāti veti vyutpattyā paramātmā ..)

[Page 2,918c]
nṛcakṣāḥ [s] puṃ, (nan caṣṭe bhakṣyatvena paśyatīti . cakṣa ṅ darśane + sarvadhātubhyo'sun uṇāṃ 4 . 188 . ityasun . yadvā, cakṣerbahulaṃ śicca . uṇāṃ . 4 . 232 . ityasiḥ . asanayośceti na khyāñādeśaḥ .) rākṣasaḥ . iti hemacandraḥ . 2 . 101 .. (nṝn caṣṭe paśyatīti nṝn śubhāśubhakartṝn caṣṭe paśyati jānātītyarthaḥ . devaḥ . yathā, ṛgvede . 10 . 107 . 4 .
     śatadhāraṃ vāyumarkaṃ svarvidaṃ nṛcakṣasaste abhicakṣate haviḥ ..
     nṛcakṣasaḥ nṝṇāṃ draṣṭṝnanyānindrādīn devāṃśca . iti bhāṣyakṛtsāyanaḥ .. nṝṇāṃ karmaṇetṝṇāmadhvaryādīnāmupadraṣṭā . yathā, ṛgvede . 3 . 53 . 9 .
     astabhnāt sindhumarṇavaṃ nṛcakṣāḥ ..)

nṛcakṣuḥ, [s] puṃ, (nṝṇāṃ prajājanānāṃ cakṣuriva .) sunītharājaputtraḥ . iti mahābhāratam .. (yathā, bhāgavate . 9 . 22 . 41 .
     sunīthastasya bhavitā nṛcakṣuryat sukhīnalaḥ .. viṣṇupurāṇe tu . 4 . 21 . 3 .
     tasmādapi sunīthaḥ sunīthādṛcaḥ tato nṛcakṣuḥ ..)

nṛta, ya narte . iti kavikalpadrumaḥ .. (divāṃ-paraṃakaṃ-seṭ .) ya, nṛtyati nartakaḥ . iti durgādāsaḥ ..

nṛtiḥ, strī, (nṛt nartane + igupadhāt kit . uṇāṃ 4 . 119 . iti in sa ca kit .) nartanam . iti śabdaratnāvalī .. (yathā, ṛgvede . 10 . 18 . 3 .
     prāñco agāya nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ ..)

nṛtuḥ, puṃ, (nṛtyatīti . nṛt + bāhulakāt kuḥ .) nartakaḥ . ityuṇādikoṣaḥ .. (yathā, ṛgvede . 8 . 24 . 9 .
     indra yathā hyasti te'parītaṃ nṛto śavaḥ .. nṛtyatyatreti . adhikaraṇe kuḥ .) bhūmiḥ . dīrghaḥ . krimiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

nṛttaṃ, klī, (nṛt + bhāve ktaḥ .) nṛtyam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, bṛhatsaṃhitāyām . 5 . 73 .
     nṛttajñaśasyapravarāṅganānāṃ dhanuṣkarakṣattratapasvināñca ..)

nṛtyaṃ, klī, (nṛt + ṛdupadhāccākḷpicṛteḥ . 2 . 1 . 110 . iti kyap .) tālamānarasāśrayasavilāsāṅgavikṣepaḥ . nāca iti bhāṣā . tatparyāyaḥ . tāṇḍavam 2 naṭanam 3 nāṭyam 4 lāsyam 5 nartanam 6 . ityamaraḥ . 4 . 7 . 10 .. nṛttam 7 . uddhṛtaṃ nṛtyaṃ tāṇḍavam . sukumārantu lāsyam . bhāvāśrayaṃ nṛttam . tālalayāśrayaṃ nṛtyamiti bhedo'tra nādṛtaḥ . iti bharataḥ .. nāṭaḥ 8 lāsaḥ 9 lāsyakam 10 nṛtiḥ 11 iti śabdaratnāvalī .. * .. tasya lakṣaṇādi yathā --
     devarucyā pratīto yastālamānarasāśrayaḥ .
     savilāso'ṅgavikṣepo nṛtyamityucyate budhaiḥ .. * ..
     tāṇḍavañca tathā lāsyaṃ dbividhaṃ nṛtyamucyate .
     pevalirbahurūpañca tāṇḍavaṃ dbividhaṃ matam ..
     aṅgavikṣepabāhulyaṃ tathābhinayaśūnyatā .
     yatra sā pevalistasyāḥ saṅgādeśīti lokataḥ ..
     chedanaṃ bhedanaṃ yatra bahurūpā mukhāvalī .
     tāṇḍava bahurūpantadbāruṇāgalamudbatam .. * ..
     charitaṃ yauvatañceti lāsyaṃ dvividhamucyate .
     yatrābhinayādyairbhāvai rasairāśleṣacumbanaiḥ ..
     nāyikānāyakau raṅga nṛtyataśchuritaṃ hi tat ..
     madhuraṃ baddhalīlābhirnaṭībhiryatra nṛtyate .
     vaśīkaraṇavidyābhaṃ tallāsyaṃ yauvataṃ matam .. * ..
     geyāduttiṣṭhate vādyaṃ vādyāduttiṣṭhate layaḥ .
     layatālasamārabdhaṃ tato nṛtyaṃ pravartate ..
iti saṅgītadāmodaraḥ .. arūpasya nṛtyaṃ vyartham . yathā --
     nṛtyenālamarūpeṇa siddhirnāṭyasya rūpataḥ .
     cārvadhiṣṭhānavannṛtyaṃ nṛtyamanyadviḍambanā ..
iti mārkaṇḍeyapurāṇam .. viṣṇugṛhe nṛtyaphalaṃ yathā --
     nṛtyamānasya vakṣyāmi tacchṛṇuṣva vasundhare ! .
     manujā yena gacchanti chitvā saṃsārasāgaram ..
     triṃśadvarṣasahasrāṇi triṃśadbarṣaśatāni ca .
     puṣkaradvīpamāsādya modate vai yadṛcchayā ..
     puṣkarācca paribhraṣṭaḥ svacchandagamanālayaḥ .
     phalaṃ prāpnoti suśroṇi ! mama karmaparāyaṇaḥ ..
     rūpavān guṇavān śūraḥ śīlavān supathe sthitaḥ .
     madbhaktaścaiva jāyeta saṃsāraparimocitaḥ ..
iti vārāhe śaukaramāhātmyam ..
     dṛṣṭvā saṃpūjitaṃ devaṃ nṛtyamāno'numodayet .
     asaṃśayamatiḥ śuddhaḥ paraṃ brahma sa gacchati ..
ityagnipurāṇam .. api ca . dbārakāmāhātmye śrībhāgavate .
     yo nṛtyati prahṛṣṭātmā bhāvairbahusubhaktitaḥ .
     sa nirdahati pāpāni janmāntaraśateṣvapi ..
haribhaktisudhodaye .
     bahudhotsāryate harṣādviṣṇubhaktasya nṛtyataḥ .
     padbhyāṃ bhūmerdiśo'kṣibhyāṃ dorbhyāñcāmaṅgalaṃ divaḥ ..
viṣṇudharmottare .
     nṛtyaṃ dattvā tathāpnoti rudralokamasaṃśayam .
     svayaṃ nṛtyena saṃpūjya tasyaivānuttaro bhavet ..
anyatra ca nāradoktau .
     nṛtyatāṃ śrīpateragre tālikāvādanairbhṛśam .
     uḍḍīyante śarīrasthāḥ sarve pātakapakṣiṇaḥ ..
iti haribhaktivilāsaḥ ..

nṛdevaḥ, puṃ, (nṛdhu nareṣu madhye devaḥ . nā deva iva ityupamitasamāso vā .) rājā . yathā, naiṣadhe . 10 . 33 .
     amlānamālāvipulātapatrairdevā nṛdevāśca bhidāṃ na bhejuḥ ..

nṛdharmā, [n] puṃ, (nurnarasya iva dharmo yasya . dharmādanic kevalāt . 5 . 4 . 124 . iti anic .) kuveraḥ . iti hemacandraḥ . 2 . 103 .. naradharmayukte, tri ..

nṛpaḥ, puṃ, (nṝn narān pāti rakṣatīti . nṛ + pā rakṣaṇe + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) narapatiḥ . ityamaraḥ . 2 . 8 . 1 . tasya lakṣaṇaṃ yathā --
     caturyojanaparyantamadhikārī nṛpasya ca .
     yo rājā tacchataguṇaḥ sa eva maṇḍaleśvaraḥ .
     tattaddaśaguṇo rājā rājendraḥ parikīrtitaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 86 aḥ .. tatpramāṇaṃ yathā --
     aputtrasya nṛpaḥ puttro nirdhanasya dhanaṃ nṛpaḥ .
     amāturjananī rājā atātasya pitā nṛpaḥ ..
     anāthasya nṛpo nātho hyabhartuḥ pārthivaḥ patiḥ .
     abhṛtyasya nṛpo bhṛtyo nṛpa eva nṛṇāṃ sakhā ..
     sarvadevamayo rājā tasmāttvāmarthaye nṛpa ! ..
iti kālikāpurāṇe 50 adhyāyaḥ .. nṛpadarśanadinaṃ yathā . tatra tithayaḥ śubhāḥ . vārāḥ śanimaṅgalabhinnāḥ . nakṣatrāṇi uttaraphalgunyuttarāṣāḍhottarabhādrapadrohiṇīpuṣyāśvinīhastācitrānurādhāmṛgaśirorevatījyeṣṭhāśravaṇāḥ . lagnāni mithunakanyādhanurmīnavṛṣabhasiṃhasaṃjñakāni . tatra candraḥ śobhanaḥ . iti jyotiṣam ..

nṛpakandaḥ, puṃ, (nṛpapriyaḥ kandaḥ . kandānāṃ nṛpaḥ śreṣṭho vā . rājadantādivat samasaḥ .) rājapalāṇḍuḥ . iti rājanirghaṇṭaḥ ..

nṛpatiḥ, puṃ, (nṝn pātīti . pā rakṣaṇe + ḍatiḥ . yadvā, nṛṇāṃ patiḥ .) rājā . (yathā, manuḥ . 7 . 34 .
     atastu viparītaśca nṛpaterajitātmanaḥ .
     saṃkṣipyate yaśo loke ghṛtavindurivāmbhasi ..
) kuveraḥ . iti śabdaratnāvalī ..

nṛpativallabhaḥ, puṃ, (nṛpatīnāṃ vallabhaḥ priyaḥ .) auṣadhaviśeṣaḥ . nṛpavallabha iti khyātaḥ . yathā,
     jātīphalaṃ lavaṅgābdatvagelāṭaṅgarāmaṭham .
     jīrakañca yamānī ca viśvasaindhavapatrakam ..
     lauhamabhraṃ rasaṃ gandhaṃ tāmraṃ pratyekaśaḥ palam .
     maricaṃ tripalaṃ dattvā chāgīdugdhena peṣayet ..
     dhātrīrasena vā piṣṭvā vaṭikāṃ kuru yatnataḥ .
     śrīmadgahananāthena vicintya parinirmitaḥ ..
     sūryavattejasā cāyaṃ raso nṛpativallabhaḥ .
     aṣṭāddaśavaṭīṃ khādet pavitraḥ sūryadarśakaḥ ..
     hanti mandānalaṃ sarvamāmadoṣaṃ visūcikām .
     plīhagulmodarāṣṭhīlāyakṛtpāṇḍuhalīmakam ..
     hṛtśūlaṃ kaṇṭhaśūlañca cakṣuḥśūlañca kāmalām .
     śiraḥśūlaṃ kaṭīśūlamānāhamoṣṭhaśūlakam ..
     kāsaśvāsāmavātañca ślīpadaṃ śothamarvudam .
     galagaṇḍaṃ gaṇḍamālāmamlapittañca gardabhīm ..
     krimikuṣṭhāni dadrūṇi vātaraktaṃ bhagandaram .
     upadaṃśamatīsāraṃ grahaṇyarśaḥpramehakam ..
     aśmarīṃ mūtrakṛcchrañca mūtrāghātamasṛgdaram .
     jvaraṃ jīrṇajvaraṃ kaṇḍuṃ tandrālasyaṃ vamiṃ bhramim ..
     dāhavidradhihikkāśca jaḍagadgadamūkatāḥ .
     vādhiryaṃ svarabhedañca vṛdhnavṛddhivisarpakān ..
     ūrustambhaṃ raktapittaṃ gudabhraṃśāruciṃ tṛṣām .
     karṇanāsānuśothāṃśca dantarogañca pīnasam ..
     sthaulyañca śītapittañca sthāvarāṇi viṣāṇi ca .
     vātapittakaphotthāṃśca dvandbajān sānnipātikān ..
     sarvarogacayān hanti caṇḍāṃśuriva pāpahā .
     balavarṇakaro hyeṣa āyuṣyo vīryavardhanaḥ ..
     paraṃ vājīkaraḥ śreṣṭhaḥ paṭutāmantrasiddhidaḥ .
     arogīdīrghajīvī syāt rogī rogaṃ vimuñcati .
     rasasyāsya prasādena subuddhirjāyate naraḥ ..
iti ratnāvalī ..

nṛpadrumaḥ, puṃ, (nṛpapriyo drumo vṛkṣaḥ .) āragbadhaḥ . rājādanīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nṛpapriyaḥ, puṃ, (nṛpāṇāṃ priyaḥ .) veṣṭavaṃśaḥ . iti śabdacandrikā . veḍa vāṃśa iti bhāṣā .. rājapalāṇḍuḥ . rāmaśaraḥ . śālidhānyam . āmram . iti rājanirghaṇṭaḥ ..

nṛpapriyaphalā, strī, (nṛpapriyaṃ phalaṃ yasyāḥ .) vārtākī . iti rājanirghaṇṭaḥ ..

nṛpapriyā, strī, (nṛpāṇāṃ priyā .) ketakī . rājakharjūrī . iti rājanirghaṇṭaḥ ..

nṛpabadaraḥ, puṃ, (nṛpapriyo badaraḥ .) rājabadaravṛkṣaḥ . tatphale klī . iti rājanirghaṇṭaḥ ..

nṛpamandiraṃ, klī, (nṛpasya mandiram .) rājasadanam . tatparyāyaḥ . saudham 2 . iti hemacandraḥ . 4 . 52 ..

nṛpamāṅgalyakaṃ, klī, (nṛpasya māṅgalyaṃ maṅgalaṃ yasmāditi . kap .) āhulyavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

nṛpalakṣma, [n] klī, (nṛpasya lakṣma cihnam .) rājacchatram . ityamaraḥ . 2 . 8 . 32 .. rājacihnañca ..

nṛpaliṅgadharaḥ, puṃ, (dharatīti . dhṛ + ac . nṛpaliṅgasya dharaḥ .) rājaveśadhārī . yathā --
     nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā .. iti śrībhāgavate . 1 . 15 ..

nṛpavallabhaḥ, puṃ, (nṛpāṇāṃ vallabhaḥ priyaḥ .) rājāmraḥ . iti rājanirghaṇṭaḥ .. rājapriye, tri ..

nṛpavallabhā, strī, (nṛpasya vallabhā .) kevikapuṣpam . iti rājanirghaṇṭaḥ .. rājamahiṣī ca ..

nṛpasabhaṃ, klī, (nṛpāṇāṃ sabhā . sabhā rājāmanuṣyapūrbā . 2 . 4 . 23 . iti klīvatvam .) nṛpāṇāṃ śālā saṃhatirvā . ityamarabharatau ..

nṛpātmajā, strī, (nṛpasya ātmajeva . sudṛśyatvāt tathātvam .) kaṭutumbī . iti ratnamālā .. (nṛpasya ātmajā kanyā .) rājakanyā . yathā,
     svayambaraṃ bhīmanṛpātmajāyā diśaḥ patirna praviveśa śeṣaḥ .. iti naiṣadhe 10 sargaḥ ..

[Page 2,920a]
nṛpādhvaraḥ, puṃ, (nṛpāṇāmadhvaro yajñaḥ .) rājasūyayajñaḥ . iti trikāṇḍaśeṣaḥ ..

nṛpānnaṃ, klī, (nṛpapriyaṃ annam .) rājānnanāmadhānyam . iti rājanirghaṇṭaḥ .. rājña odanañca ..

nṛpābhīraṃ, klī, (abhīrayati sūcayati bhojanakālamiti . abhi + īr + kaḥ . nṛpasya abhīraṃ bhojanakālasūcakavādyaviśeṣaḥ .) bhaktatūryam . rājabhojanakālīnavādyaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

nṛpāmayaḥ, puṃ, (āmayānāṃ nṛpaḥ . rājadantādivat pūrbanipātaḥ .) rājayakṣmā . kṣayarogaḥ . iti rājanirghaṇṭaḥ .. (nṛpasya āmayo vyādhiḥ .) rājño rogaśca ..

nṛpāvartaṃ, klī, (nṛpa iva āvartate iti . ā + vṛt + ac .) rājāvartaratnam . iti rājanirghaṇṭaḥ ..

nṛpāsanaṃ, klī, (nṛpasya āsanam .) rājāsanam . tatparyāyaḥ . bhadrāsanam 2 siṃhāsanam 3 . ityamaraḥ . 2 . 8 . 31 .. (yathā, bhāgavate . 3 . 1 . 28 .
     yamabhyaṣiñcacchatapatranetro nṛpāsanāśāṃ parihṛtya dūrāt ..)

nṛpāhvayaḥ, puṃ, (nṛpaṃ āhvayate gandheneti . ā + hve + ac .) rājapalāṇḍuḥ . iti rājanirghaṇṭaḥ .. nṛpanāmā ca ..

nṛpocitaḥ, puṃ, (nṛpāṇāmucito yomyaḥ .) rājamāṣaḥ . iti rājanirghaṇṭaḥ . rājayogye, tri ..

nṛyajñaḥ, puṃ, (nā manuṣyastadartho yo yajñaḥ .) atithisevā . yathā, manuḥ . 7 . 70 .
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo balirbhauto nṛyajño'tithipūjanam ..


nṛvarāhaḥ, puṃ, (nā cāsau varāhaśceti .) varāharūpadhṛgbhagavadavatāraḥ . yathā --
     nṛvarāhasya vasatirmaharloke pratiṣṭhitā .
     nṛsiṃhasya tathā proktā janaloke mahātmanaḥ ..
sa eva balerdbārī . yathā --
     śaukaraṃ rūpamāsthāya dbāryasya ca durātmanaḥ .
     bhaviṣyāmi na sandeho vraja śakra ! tyarānvitaḥ ..
iti pādme sṛṣṭikhaṇḍe 28 adhyāyaḥ .. api ca .
     daityastato'sau nṛvarāhamāhave nipātayāmāsa ruṣā jvalantīm .
     śaktiṃ yathā vidyutamāśu kuñje pravarṣamāṇo'pi giriṃ sumeghaḥ ..
     sa hanyamāno gadayāprameyaḥ provāca daityaṃ nṛvarāhamūrtiḥ .
     prajāpateḥ setumimaṃ nihatya vrajecca kaḥ svasti yathāsurendra ..
ityagnipurāṇam ..

nṛśaṃsaḥ, tri, (nṝn narān śaṃsati hinastīti . nṛ + śansa hiṃsāyām + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) krūraḥ . paradrohī . ityamaraḥ . 3 . 1 . 47 .. (yathā, pañcatantre . 3 . 142 .
     ye nṛśaṃsā durātmānaḥ prāṇināṃ prāṇanāśakāḥ .
     udvejanīyā bhūtānāṃ vyālā iva bhavanti te ..
)

nṛsiṃhaḥ, puṃ, (nā cāsau siṃhaśceti . narasiṃhamūrtidharatvādevāsya tathātvam .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. viṣṇordaśāvatārāṇāṃ madhye caturthaḥ pūrṇāvatāraḥ . tasya rūpaṃ yathā --
     siṃhasya kṛtvā vadanaṃ murāriḥ sadā karālañca suraktanetram .
     ardhaṃ vapurvai manujasya kṛtvā yayau sabhāṃ daityapateḥ purastāt ..
ityagnipurāṇam .. mahāviṣṇuḥ . tanmantrādi yathā -- atha nṛsiṃhamantrāḥ . nibandhe . ugraṃ vīraṃ vadet pūrbaṃ mahāviṣṇumanantaram . jvalantaṃ padamābhāṣya sarvatomukhamīrayet .. nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ vadettataḥ . namāmyahamiti prokto mantrarājasuradrumaḥ .. ayaṃ mantro māyāpuṭito'pi bhavati tadā sarvaphalapradaḥ . tathā ca nibandhe .
     hṛllekhāpuṭitaścet syāt sarvakāmaphalapradaḥ . asya pūjā prātaḥkṛtyādivaiṣṇavoktapīṭhamanvantaṃ vidhāya ṛṣyādinyāsaṃ kuryāt . śirasi brahmaṇe ṛṣaye namaḥ . mukhe'nuṣṭupchandase namaḥ . hṛdi nṛsiṃhāya devatāyai namaḥ .. tataḥ karāṅganyāsau .
     caturbhirhṛdayaṃ varṇaiḥ śirastāvadbhirakṣaraiḥ .
     śikhāṣṭābhiḥsamuddiṣṭā ṣaḍbhiḥ kavacamīritam ..
     tāvadbhirnayanaṃ proktaṃ astraṃ syāt karaṇākṣaraiḥ ..
tato mantranyāsaḥ .
     śirolalāṭanetreṣu mukhabāhvaṅghrisandhiṣu .
     sāgreṣu kukṣau hṛdaye gale pārśvadvaye punaḥ ..
     aparāṅge ca kakudi nyasedbarṇān yathākramam ..
dhyānantu . māṇiktyādrisamaprabhaṃ nijarucā saṃtrastarakṣogaṇaṃ jānunyastakarāmbujaṃ trinayanaṃ ratnollasadbhūṣaṇam . bāhubhyāṃ dhṛtaśaṅkhacakramaniśaṃ daṃṣṭvogravaktrollasajjvālājihvamudārakeśaracayaṃ vande nṛsiṃhaṃ vibhum .. evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kṛtvā vaiṣṇavoktapīṭhapūjāṃ kṛtvā punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāmārabheta . keśareṣvagnyādikoṇeṣu madhye dikṣu ca aṅgāni pūjayet . yathā ugraṃ vīraṃ hṛdayāya namaḥ . mahāviṣṇuṃ śirase svāhā . jvalantaṃ sarvatomukhaṃ śikhāyai vaṣaṭ . nṛsiṃhaṃ bhīṣaṇaṃ kavacāya hūṃ . bhadraṃ mṛtyumṛtyuṃ netratrayāya vauṣaṭ . namāmyahaṃ astrāya phaṭ . tataḥ pūrbādidaleṣu garuḍaṃ śaṅkaraṃ śeṣaṃ brahmāṇañca prapūjayet . vidigdaleṣu śriyaṃ hriyaṃ dhṛtiṃ puṣṭiñca praṇavādinamo'ntena pūjayet . tadbahiḥ indrādīn vajrādīṃśca saṃpūjya dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ dbātriṃśallakṣajapaḥ . tathā ca .
     varṇalakṣaṃ japenmantraṃ tatsahasraṃ ghṛtaplutaiḥ .
     pāyasānnaiḥ prajuhuyādvidhivat pūjite'nale ..
mantrāntaraṃ yathā --
     pāśaḥ śaktirnarahariraṅkuśo varmaphaṭ manuḥ .
     ṣaḍakṣaro narahareḥ kathitaḥ sarvakāmadaḥ ..
asya pūjā prātaḥkṛtyādivaiṣṇavoktapīṭhanyāsānta pīṭhamanvantaṃ vidhāya ṛṣyādinyāsaṃ kuryāt . śirasi brahmaṇe ṛṣaye namaḥ . mukhe paṅkticchandase namaḥ . hṛdi nṛsiṃhāya devatāyai namaḥ . tataḥ karāṅganyāsau . āṃ aṅguṣṭhābhyāṃ namaḥ . hrīṃ tarjanībhyāṃ svāhā . kṣrauṃ madhyamābhyāṃ vaṣaṭ . kro anāmikābhyāṃ hūm . hūṃ kaniṣṭhābhyāṃ vauṣaṭ . phaṭ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tato dhyānam .
     kopādālolajihvaṃ vivṛtanijamukhaṃ somasūryāgninettraṃ pādādānābhiraktaprabhamuparisitaṃ bhinnadaityendragātram .
     śaṅkhaṃ cakrāsipāśāṅkuśakuliśagadādāraṇānyudbahantaṃ bhīmaṃ tīkṣṇogradaṃṣṭraṃ maṇimayavividhākalpamīḍe nṛsiṃham ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kṛtvā vaiṣṇavoktapīṭhapūjāṃ kṛtvā punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāmārabheta . keśareṣvagnyādikoṇeṣu madhye dikṣu ca āṃ hṛdayāya namaḥ . ityādinā ṣaḍaṅgāni pūjayet . tataḥ patreṣu pūrbādiṣu śaṅkhaṃ cakraṃ pāśaṃ aṅguśaṃ vajraṃ gadāṃ khaḍgaṃ kheṭakañca praṇavādinamo'ntena pūjayet . tathā ca nibandhe .
     aṅgāvṛtairbahiścakraṃ śaṅkhaṃ pāśāṅkuśau punaḥ .
     vajraṃ kaumodakīṃ khaḍgakheṭau patreṣu pūjayet ..
tata indrādīn vajrādīṃśca sampūjya dhūpādivisarjanāntaṃ karma samāpayet .. asya puraścaraṇaṃ ṣaḍlakṣajapaḥ . tathā ca .
     ṛtulakṣaṃ japenmantraṃ ghṛtena jahayāttataḥ .
     tatsahasraṃ samiddhe'gnau toṣayedvaganā gurum ..
mantrāntaraṃ yathā --
     kṣakāro vahnimārūḍho manubindusamanvitaḥ .
     ekākṣaro manuḥ proktaḥ sarvakāmaphalapradaḥ ..
asya pūjā prātaḥkṛtyādivaiṣṇavoktadhyānārcanādikaṃ sarvaṃ mantrarājavat . viśeṣastu ṛṣistvatrirgāyattrī chando nṛsiṃho devatā kṣakāro bījaṃ aukāraḥ śaktiḥ ṣaḍdīrghabhājā bījenāṅgakalpanā . asya puraścaraṇamaṣṭalakṣajapaḥ . tathā ca . aṣṭalakṣaṃ japenmantramityādi .. * .. mantrāntaraṃ yathā . kalpe . jayadvayaṃ samuccārya śrīpūrbo nṛsiṃhetyapi . aṣṭākṣaro manuḥ prokto bhajatāṃ kāmado maṇiḥ .. asya brahmā ṛṣirgāyattrī chando nṛsiṃho devatā ṣaḍdīrghayuktavījenāṅgakalpanā . dhyānārcanaṃ mantrarājavat . asya puraścaraṇamaṣṭalakṣajapaḥ . vasulakṣaṃ japenmantramityādivacanāt . iti tantrasāraḥ .. * .. ṣoḍaśaratibandhāntargatanavamabandhaḥ . tasya lakṣaṇaṃ yathā, ratimañjaryām .
     pādau saṃpīḍya yonau ca haṭhālliṅgapraveśanam .
     hastayorveṣṭayedgātraṃ bandho nṛsiṃhasaṃjñakaḥ ..
(svanāmakhyātanṛpaviśeṣaḥ . yathā, sahyādrikhaṇḍe . 31 . 40 .
     nāgāt nṛsiṃhabhūpālastatsuto gāḍhabhāṣaṇaḥ .. nā siṃha iva ityupamitasamāsaḥ .) naraśreṣṭhaḥ .. (yathā, mahābhārate . 9 . 53 . 24 .
     iṣṭvā mahārhaiḥ kratubhirnṛsiṃhāḥ santyajya dehān sugatiṃ prapannāḥ ..)

nṛsiṃhacaturdaśī, strī, (nṛsiṃhapriyā nṛsiṃhavratopalakṣitā vā caturdaśī .) vaiśākhaśuklacaturdaśī . tatra vratavidhiryathā --
     vaiśākhasya caturdaśyāṃ śuklāyāṃ śrīnṛkeśarī .
     jātastadasyāṃ tatpūjotsavaṃ kurvīta savratam ..
atha śrīnṛsiṃhacaturdaśīvratanityatā . bṛhannārasiṃhapurāṇe śrībhagavannṛsiṃhaprahlādasaṃvāde vratavidhikathane .
     varṣe varṣe tu kartavyaṃ mama santuṣṭikāraṇam .
     mahāguhyamidaṃ śreṣṭhaṃ mānavairbhavabhīrubhiḥ ..
kiñca
     vijñāya maddinaṃ yastu laṅghayet sa tu pāpabhāk .
     evaṃ jñātvā prakartavyaṃ maddine vratamuttamam .
     anyathā narakaṃ yāti yāvaccandradivākarau .. * ..
tatrādhikārinirṇayaḥ . tatraiva .
     sarveṣāmeva lokānāmadhikāro'sti madvrate .
     madbhaktaistu viśeṣeṇa praṇeyaṃ matparāyaṇaiḥ .. * ..
atha tanmāhātmyam . tatraiva . śrīprahlāda uvāca .
     namaste bhagavan viṣṇo nṛsiṃhavapuṣe namaḥ .
     tvadbhakto'haṃ mureśaikaṃ tvāṃ pṛcchāmi ca tattvataḥ ..
     svāmiṃstvayi mamotpannā bhaktirbahuvidhā katham .
     kathaṃ te supriyo jātaḥ kāraṇaṃ vada me prabho ! ..
     śrīnṛsiṃha uvāca .
     kathayāmi mahāprājña śṛṇuṣvaikāgramānasaḥ .
     bharkteryat kāraṇaṃ vatsa ! priyatvasya ca tat punaḥ ..
     purākalpe hyabhūrvipraḥ kiñcittvaṃ nāpyadhītavān .
     nāmnā ca vasudevo hi veśyāyāṃ tatparo hyabhūḥ ..
     tasmin janmani naiva tvaṃ cakartha sukṛtaṃ kiyat .
     muktvā tu madvrataṃ caikaṃ veśyāsaṅgatilālasaḥ ..
     madvratasya prabhāveṇa bhaktirjātā tavedṛśī .
     śrīprahlāda uvāca .
     śrīnṛsiṃhācyuta svāmin kasya puttreṇa kiṃ kṛtam .
     veśyāyāṃ vartamānena kathaṃ taddhi kṛtaṃ mayā ..
     ākhyānaṃ vistareṇedaṃ vaktumarhasi sāmpratam .
     śrīnṛsiṃha uvāca .
     purāvantīpure hyāsīdbrāhmaṇo vedapāragaḥ .
     tannāma vasuśarmeti sarvalokeṣu viśrutam ..
     nityaṃ homakriyāmeṣa karoti dbijasattamaḥ .
     brahmakriyāsu satataṃ sarvāsu kila tatparaḥ ..
     agniṣṭomādibhiryajñairiṣṭāḥ sarve surottamāḥ .
     tenāpi vidyamānena na kṛtaṃ duṣkṛtaṃ kiyat ..
     tasya bhāryā suśīlābhūdvikhyātā bhuvanatraye .
     pativratā sadācārā patibhaktiparāyaṇā ..
     jajñire ca sutāḥ pañca tasyāṃ dbijavarāttataḥ .
     sadācārāḥ suvidbāṃsaḥ pitṛbhaktiparāyaṇāḥ ..
     teṣāṃ madhye kaniṣṭhastvaṃ veśyāyāṃ tatparaḥ sadā .
     tāṃ sanniveśamānena surāpānaṃ kṛtaṃ tvayā ..
     sadā pāparatastvaṃ hi nākṛthādhyayanaṃ bhṛśam .
     vilāsinīgṛhe nityaṃ vasatirhyabhavattava ..
     ekadā tadgṛhe hyāsīttayā saha mahān kaliḥ .
     tataḥ kalahabhāvena bhojanaṃ na kṛtaṃ tvayā ..
     ajñānānmadvrataṃ cakre vratānāmuttamaṃ vratam .
     tayā saha vivādena rātrau jāgaraṇaṃ kṛtam ..
     veśyāyā api tat sarvaṃ prajātaṃ tu tvayā samam .
     rātrau jāgaraṇe tasyāḥ sañjātaṃ kāyaśodhanam ..
     yuvayormadvrataṃ jātamajñānādbahupuṇyadam .
     yena cīrṇavratenādya modante divi devatāḥ ..
     sṛṣṭyarthantu tato brahmā cakre madvratamuttamam .
     madvratasya prabhāveṇa nirmitaṃ sacarācaram ..
     īśvareṇāpi taccīrṇaṃ vadhārthaṃ tripurasya ca .
     mahimnaiva vratasyāsya tripuraṃ saṃnipātitam ..
     anyaiśca bahubhirdevairṛṣibhiśca purātanaiḥ .
     rājabhiśca mahāprājñairvihitaṃ vratamuttamam ..
     etadvrataprabhāveṇa sarve siddhimupāgatāḥ ..
     veśyāpi matpriyā jātā trailokye sukhacāriṇī .
     īdṛśaṃ madvrataṃ vatsa ! trailokye caiva viśrutam ..
     dhūrtāyāśca vilāsinyā vratametadupasthitam .
     prahlāda ! tena te bhaktirmayi jātā hyanuttamā .
     sā veśyā tvapsarā jātā divi bhogānanekaśaḥ .
     bhuktvā kāmaṃ vilīnā tu tvaṃ prahlāda viviṣṭa mām ..
     kāryārthamavatāraste maccharīrāt pṛthak tvasau .
     vidhāya sarvakāryāṇi śīghraṃ mayi gamiṣyasi ..
     ya idaṃ vratamagryantu pravidhāsyanti mānavāḥ .
     na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi ..
     aputtro labhate puttrānmadbhaktāṃśca suvarcasaḥ .
     daridro labhate lakṣmīṃ dhanadasya ca yādṛśī ..
     tejaskāmo labhettejo rājyepsū rājyamuttamam .
     āyuskāmo labhettvāyuryādṛśantu śivasya ca ..
     strīṇāṃ vratamidaṃ sādhu puttradaṃ bhāgyadaṃ tathā .
     avaidhavyakaraṃ tāsāṃ puttraśokavināśanam ..
     dhanadhānyaphalañcaiva patipriyakaraṃ sukham .
     sārvabhaumasukhaṃ tāsāṃ divyasaukhyaṃ bhavettataḥ ..
     striyo vā puruṣā vāpi kurvanti vratamuttamam .
     tebhyo dadāmyahaṃ saukhyaṃ bhuktimuktiphalaṃ tathā ..
     bahunoktena kiṃ vatsa ! vratasyāsya phalasya hi .
     yadvratasya phalaṃ vaktuṃ nāhaṃ śakto na śaṅkaraḥ .
     brahmā caturbhirvaktaiśca nālaṃ syājjīvitāvadhi ..
kiñca tatraiva vratavidhikathane .
     yathā yathā pravṛttiḥ syāt pātakasya kalau yuge .
     tathā tathā vidhāsyanti madvrataṃ viralaṃ janāḥ ..
     madvratasya vidhāne ca matirva syāt durātmanām .
     sadā pāparatānāntu puruṣāṇāṃ vikarmaṇi ..
     vicāryaivaṃ prakartavyaṃ mādhave māsi madvratam .
     prāpte bhūtadine vatsa ! sarvakalmaṣanāśanam ..
     yenaiva kriyamāṇena sahasradvādaśīphalam .
     jāyate na mṛṣā vacmi mānuṣāṇāṃ mahātmanām ..
tadante ca . ya iddaṃ śṛṇuyādbhaktyā vrataṃ pāpapraṇāśanam . tasya śravaṇamātreṇa brahmahatyāṃ vyapohati .. pavitraṃ paramaṃ guhyaṃ kīrtayet yastu mānavaḥ . sarvān kāmānavāpnoti vratasyāsya phalaṃ labhet .. atha tadvratadinanirṇayaḥ . āgame .
     vaiśākhe śuklapakṣe ca caturdaśyāṃ mahātithau .
     sāyaṃ prahlādadhikkāramasahiṣṇuḥ paro hariḥ ..
     sadyaḥ kaṭakaṭāśabdavismāpitasabhājanaḥ .
     līlayā stambhagarbhāntādudbhūtaḥ śabdabhīṣaṇaḥ ..
     nṛhareravatārāttāṃ yatnataḥ samupoṣayet .
     mahāpuṇyatamāyāñca sāyaṃ viṣṇuṃ prapūjayet ..
bṛhannārasiṃhe .
     vaiśākhaśuklapakṣasya caturdaśyāṃ samācaret .
     majjanmasambhavaṃ puṇyaṃ vrataṃ pāpapraṇāśanam ..
kiñca .
     svātīnakṣatrayoge tu śanivāre hi madvratam .
     siddhayogasya yoge ca labhyate daivayogataḥ ..
     sarvairetaistu saṃyuktairhatyākoṭivināśanam .
     kevalañca prakartavyaṃ maddinaṃ phalakāṅkṣibhiḥ .
     vaiṣṇavairna tu kartavyā smaraviddhā caturdaśī ..
atha tadvratavidhiḥ . tatraiva .
     prātarutthāya kurvīta niyamaṃ manasā smaran .
     māmeva maddine vatsa ! dantadhāvanapūrbakam ..
niyamamantram .
     śrīnṛsiṃha mahograstvaṃ dayāṃ kuru mamopari .
     adyāhaṃ te vidhāsyāmi vrataṃ nirvighnatāṃ nayeti ..
     vratasthena na vaktavyaṃ maddine pāpibhiḥ saha .
     mithyālāpo na kartavyaḥ samagraphalakāṅkṣibhiḥ ..
     striyaṃ dūtaṃ vihāyoccairvratasthena mahātmanā .
     smartavyaṃ mama rūpañca maddine sakale śubhe ..
     tato madhyāhnavelāyāṃ nadyādau vimale jale .
     gṛhe vā devakhāte vā taḍāge vātiśobhane ..
     vaidikena ca mantreṇa snānaṃ kuryādvicakṣaṇaḥ .
     mṛttikāgomayenaiva tathā dhātrīphalena vā ..
     tilairvā sarvapāpaghnaiḥ snānaṃ kṛtvā mahātmabhiḥ .
     paridhāya śucirvastre nityakarma samācaret ..
     tato gṛhaṃ samāgatya smaran māṃ bhaktiyogataḥ .
     gomayena vilipyātha kuryādaṣṭadalāmbujam ..
     kalasaṃ tatra saṃsthāpya tāmraratnasamanvitam .
     tasyopari nyaset pātraṃ taṇḍulaiḥ paripūritam ..
     haimī mūrtistu tatraiva sthāpyā lakṣmīstathaiva ca .
     palena ca tadardhena tadardhārdhena vā punaḥ ..
     yathāśakti tathā kārye vittaśāṭhyavivarjitaiḥ .
     pañcāmṛtena te snāpya pūjanantu samācaret ..
     tato brāhmaṇamāhūya tamācāryamalolupam .
     kuryācchāstrasamāyuktaṃ śāntaṃ dāntaṃ jitendriyam ..
     tenaiva kārayet pūjāṃ dṛṣṭvā śāstrānusārataḥ .
     ācāryavacanāddhīmān pūjāṃ kuryāccaran vratam ..
tatrāgre prahlādaḥ pūjanīyaḥ . tathā cāgame .
     prahlādakleśanāśāya yā hi puṇyā caturdaśī .
     pūjayettatra yatnena hareḥ prahlādamagrataḥ ..
bṛhannārasiṃhe .
     maṇḍapaṃ kārayettatra puṣpastavakaśobhitam .
     ṛtukālodbhavaiḥ puṣpaiḥ pūjyo'hañca yathāvidhi ..
     upacāraiḥ ṣoḍaśabhirmanmantrairnāmabhistathā .
     tataḥ paurāṇikairmantraiḥ pūjanīyo viśeṣataḥ ..
tatra candanamantraḥ .
     candanaṃ śītalaṃ divyaṃ candrakuṅkumamiśritam .
     dadāmi te pratuṣṭyarthaṃ nṛsiṃha parameśvareti ..
puṣpamantraḥ .
     kālodbhavāni puṣpāṇi tulasyādīni vai prabho ! .
     pūjayāmi nṛsiṃheśa ! lakṣmyā saha namo'stu te ..
dhūpamantraḥ .
     kālāgurumayaṃ dhūpaṃ sarvadevasuvallabham .
     karomi te mahāviṣṇo ! sarvakāmasamṛddhaye ..
dvīpamantraḥ .
     dīpaḥ pāpaharaḥ proktastamasāṃ rāśināśanaḥ .
     dīpena labhate tejastasmāddīpaṃ dadāmi te ..
naivedyamantraḥ .
     naivedyaṃ saukhyadaṃ cāstu bhakṣyabhojyasamanvitam .
     dadāmi te ramākānta sarvapāpakṣayaṃ kuru ..
arghamantraḥ .
     nṛsiṃhācyuta deveśa lakṣmīkānta jagatpate .
     anenārghyapradānena saphalāḥ syurmanorathāḥ ..
pūjāmantraḥ .
     pītāmbara mahāviṣṇo prahlādabhayanāśakṛt .
     yathā bhūtārcane nātha yathoktaphalado bhaveti ..
     rātrau jāgaraṇaṃ kuryāt gītavāditranartanaiḥ .
     purāṇapaṭhanaṃ nṛtyaṃ śrotavyaṃ matkathānakam ..
     tataḥ prabhātasamaye snānaṃ kṛtvā hyatandritaḥ .
     pūrboktena vidhānena pūjayenmāṃ prayatnataḥ ..
kiñca .
     madvaṃśe ye narā jātā ye janiṣyanti matpuraḥ .
     tāṃstvamuddhara deveśa ! duḥsahāt bhavasāgarāt ..
     pātakārṇavamagnasya vyādhiduḥkhāmburāśibhiḥ .
     tīvraistu paribhūtasya mahāduḥkhagatasya me ..
     karāvalambanaṃ dehi śeṣaśāyin jagatpate .
     śrīnṛsiṃha ramākānta bhaktānāṃ bhayanāśana ..
     kṣīrāmbudhinivāsa tvaṃ prīyamāṇo janārdana .
     vratenānena me deva bhuktimuktiprado bhava ..
     evaṃ prārthya tato devaṃ visarjya ca yathāvidhi .
     upahārādikaṃ sarvamācāryāya nivedayet ..
     dakṣiṇābhiḥ susantoṣya brāhmaṇāṃśca visarjayet .
     mama dhyānasamāsakto bhuñjīta saha bandhubhiriti ..
iti śrīharibhaktivilāse 14 vilāsaḥ ..

nṛsenaṃ, klī strī, (naṇāṃ senā . vibhāṣā seneti . 2 . 4 . 25 . iti pākṣikaṃ klīvatvam .) nṝṇāṃ senā . ityamaraḥ . 3 . 5 . 40 ..

[Page 2,922b]
nṛsomaḥ, puṃ, (nā somaścandra iva . ityupamitisamāsaḥ .) naraśreṣṭhaḥ . yathā, raghau . 5 . 59 .
     tathetyupaspṛśya payaḥ pavitraṃ somodbhavāyāḥ sarito nṛsomaḥ .
     udaṅmukhaḥ so'stravidastramastraṃ jagrāha tasmānnigṛhītaśāpāt ..


nṛhariḥ, puṃ, (nā cāsau hariśceti .) nṛsiṃhāvatāraḥ . yathāha vopadevaḥ .
     śete sa cittaśayane mama mīnakūrmakolo'bhavannṛharivāmanayāmadagnyaḥ .
     yo'bhūdbabhūva bharatāgrajakṛṣṇabuddhaḥ kalkī satāñca bhavitā prahariṣyate'rīn ..
(yathā ca bhāgavate . 7 . 8 . 27 .
     taṃ manyamāno nijavīryaśaṅkitaṃ yaddhastamukto nṛhariṃ mahāsuraḥ ..)

nṝ, gi nītau . kavikalpadrumaḥ .. (kryāṃ-pvāṃ-paraṃsakaṃ-seṭ .) gi, nṛṇāti nīrṇaḥ nīrṇiḥ . nītiḥ prāpaṇā . iti durgādāsaḥ ..

nṝ, ma nītau . iti kavikalpadrumaḥ .. (svāṃ-ṇici ghaṭāṃ-sakaṃ-seṭ .) ma, narayati . nītiḥ prāpaṇā . iti durgādāsaḥ ..

nejakaḥ, puṃ, (nija śuddhau + ṇvul .) nirnejakaḥ . rajakaḥ . (yathā, manau . 8 . 396 .
     śālmale phalake ślakṣṇe nenijyānnejakaḥśanaiḥ .
     na ca vāsāṃsi vāsobhirnirharenna ca vāsayet ..
(śodhake, tri ..)

netā, [ṛ] puṃ, (nayatīti . nī + tṛc .) prabhuḥ . ityamaraḥ . 3 . 1 . 11 .. (yathā, raghau . 4 . 75 .
     āsannoṣadhayo neturnaktamasnehadīpikāḥ ..) nimbavṛkṣaḥ . iti rājanirghaṇṭaḥ .. prāpake, tri . (yathā, mahābhārate . 3 . 66 . 6 .
     tiṣṭha tvaṃ sthāvara iva yāvadeva nalaḥ kvacit .
     ito netā hi tatra tvaṃ śāpānmokṣyasi yatkṛtāt ..
)

netraṃ, klī, (nīyate nayati vāneneti . dāmnīśaseti . 3 . 2 . 182 . iti karaṇe ṣṭran .) cakṣuḥ . (yathā, manuḥ . 4 . 44 .
     nāñjayantīṃ svake netre nacābhyaktāmanāvṛtām .
     na paśyet prasavantīñca tejaskāmo dvijottamaḥ ..
) jaṭā . aṃśukam . ityamaraḥ . 2 . 6 . 93, 3 . 3 . 179 .. manthaguṇaḥ . (yathā, mahābhārate . 1 . 18 . 13 .
     manthānaṃ mandaraṃ kṛtvā tathā netrañca vāsukim .
     devā mathitumārabdhāḥ samudraṃ nidhimambhasām ..
) vṛkṣamūlam . rathaḥ . netari, tri . iti medinī . re, 54 .. (yathā, mahābhārate . 2 . 60 . 4 .
     nāvaṃ samudra iva bālanetrāmāruhya ghore vyasane nimajjet ..) nāḍī . iti viśvaḥ .. vastiśalākā . iti rājanirghaṇṭaḥ ..

[Page 2,922c]
netracchadaḥ, puṃ, (netre chādyete'neneti . chada + ṇic + kaḥ . tato hrasvaḥ .) netrapidhāyakacarmapuṭaḥ . cakṣura pātā iti bhāṣā . iti vartmaśabdasya nānārthe amaraḥ . 3 . 3 . 121 ..

netraparyantaḥ, puṃ, (netrayoḥ paryantaḥ antaḥ .) apāṅgaḥ . iti rājanirghaṇṭaḥ .. nayanāvadhike, tri ..

netrapiṇḍaḥ, puṃ, (netre netraṃ vā piṇḍa ivāsya iti .) viḍālaḥ . iti hārāvalī . 83 .. cakṣurgolakaśca ..

netrapuṣkarā, strī, (netrayoḥ puṣkaraṃ jalaṃ yasyāḥ yat sevanādityarthaḥ .) rudrajaṭā . iti rājanirghaṇṭaḥ ..

netramīnā, strī, (netrayormilā melanaṃ mudraṇaṃ yasyāḥ . tataḥ pṛṣodarāditvāt lasya natvam . kvacit netramilā iti vā pāṭhaḥ .) yavatiktālatā . iti rājanirghaṇṭaḥ ..

netrayoniḥ, puṃ (netrāṇi yonibhirjātāni asya . sahasrayonaya eva sahasranetrāṇi jātāni atastannāmnā viśrutaḥ . netrāṇi yonaya ivāsyeti vā .) indraḥ . iti śabdamālā .. (netraṃ atrilocanaṃ yonirutpatikāraṇaṃ yasya .) atrinetrodbhavatvāt candraḥ ..

netrarañjanaṃ, klī, (rajyate'neneti . ranja + karaṇe lyuṭ . netrasya rañjanam .) kajjalam . yathā --
     eṣa nau kathito dhūpaḥ śṛṇutāṃ netrarañjanam .
     yena tuṣyati kāmākhyā tripurā vaiṣṇavī tathā ..
     sauvīraṃ jāmbalaṃ tutthaṃ mayūraśrīkaraṃ tathā .
     darvikā meghanīlaśca añjanāni bhavanti ṣaṭ ..
     sravadrūpantu sauvīraṃ jāmbalaṃ prastarantathā .
     mayūraśrīkaraṃ ratnaṃ mevanīlantu taijasam ..
     ghṛṣṭvā nigāhya caitāni śilāyāṃ taijase'thavā .
     pradadyāt sarvadevebhyo devībhyaścāpi puttraka ..
     ghṛtatailādiyogena tāmrādau dīpavahninā .
     yadañjanaṃ jāyate tu darvikā parikīrtitā ..
     sarvābhāve tu taddadyāddevībhyo darvikāñjanam .
     mahāmāyā jagaddhātrī kāmākhyā tripurā tathā ..
     āpnuvanti mahātoṣaṃ ṣaḍbhirebhiḥ sadāñjanaiḥ .
     vidhavā nāñjanaṃ kuryānmahāmāyārthamuttamam ..
     nādatte tvañjanaṃ devī vaiṣṇavī vidhavākṛtam .
     na mṛtpātre yojayettu sādhako netrarañjanam ..
     na pūjāphalamāpnoti mṛtpātravihitāñjanaiḥ ..
     caturvargaprado dhūpaḥ kāmadaṃ netrarañjanam .
     tasmāddvayamidaṃ dadyāddevebhyo bhaktito naraḥ ..
     iti nau kathito dhūpastathoktaṃ netrarañjanam ..
iti kālikāpurāṇe 68 adhyāyaḥ ..

netrarogaḥ, puṃ, (netrasya cakṣuṣo rogaḥ .) cakṣūrogaḥ . tasya nidānaṃ yathā --
     uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca .
     svedāddrajodhūmaniṣevaṇācca chardervighātādbamanātiyogāt ..
     dravāttathānnānniśi sevitācca viṇmūtravātakramanigrahācca .
     prasaktasaṃrodanaśokakopācchiro'bhighātādatimadyapānāt ..
     tathā ṛtūnāñca viparyayeṇa kleśābhighātādatimaithunācca .
     vāspagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ ..
     vātāt pittāt kaphādraktādabhisyandaścaturvidhaḥ .
     prāyeṇa jāyate ghoraḥ sarvanetrāmayākaraḥ ..
tasya samprāptiryathā --
     nistodanastambhanaromaharṣasaṃgharṣapāruṣyaśiro'bhitāpāḥ .
     viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti ..
     dāhaprapākau śiśirābhinandā dhūmāyanaṃ vāspasamucchrayaśca .
     uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti ..
     uṣṇābhinandā gurutākṣiśothaḥ kaṇḍūpadehāvatiśītatā ca .
     srāvo bahuḥ picchila eva cāpi kaphābhipanne nayane bhavanti ..
     tāmrāśrutā lohitanetratā ca bāhyaḥ samantādatilohitaśca .
     pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti ..
iti mādhavakaraḥ .. (asya nidānādipūrbakaṃ lakṣaṇaṃ cikitsā ca yathā --
     uṣṇātikṣārakaṭukairabhighātena vā punaḥ .
     sūkṣmavastvīkṣaṇenāpi doṣāḥ kupyanti netrajāḥ ..
     sahajā ye parā jñeyā vakṣyāmi śṛṇu lakṣaṇam .
     rūkṣaḥ kaṇḍūśca todaśca śuṣkaśītāsrasantatiḥ .
     vātikaṃ taṃ vijānīyāt paittikaṃ śṛṇvataḥ param ..
     saraktadāhe netre ca uṣṇasrāvaśca paittike .
     śophakaṇḍūḥ sannipāte śītajāḍye kaphātmake ..
     dvandvajo miśraliṅgaiśca sarvaistaiḥ sānnipātikaḥ .
     etaddhi lakṣaṇaṃ jñātvā copacāraṃ śṛṇuṣva me ..
     śuṇṭhī surāhvasurasāḥ saha kāñjikena coṣṇena dhāvanamidaṃ sahapaittike ca .
     śleṣmodbhave triphalakalkamidaṃ samūtramanyaistathā kathitamatrabhiṣagvaraistat ..
     śuṇṭhī śaṭhī ca rajanī triphalā sanimbā patrāṇi saindhavayutāni tuṣāmlakena .
     śastaṃ vadanti nayane ca sasannipāte raktodbhave ca saruje ca tathā praśastam ..
     phalatrikaṃ dāru niśāsu dhūmo vacāsu varṣābhavasaindhavena .
     pralepanaṃ śleṣmabhave vikāre savātike vā hitameva śastam ..
     śuṇṭhī saindhavatakreṇa tāmrabhāṇḍe vigharṣitam .
     apāmārgasya mūlaṃ vā mūlaṃ dhūstūrakasya vā ..
     añjanañca hitaṃ teṣāṃ vātanetrāmayāpaham ..
     dugdhotpannaṃ navanītaṃ yaṣṭīnimbastilāśca saṃyojyāḥ .
     triphalā guḍasaṃyuktā lepanaṃ kaphanetrajarogaghnam ..
     śuṇṭhī saindhavatulyaṃ māgadhikā tāmrabhājane ghṛṣṭam .
     dadhnā dhṛtenāñjanakaṃ nihanti sarvāṃśca netragadān ..
     vātapittakaphadoṣasambhavān netrayorbahupīḍanaṃ kṣaṇāt .
     eka eva harati prayojitaḥ śiśupallavarasaḥ samākṣikaḥ ..
iti hārīte cikitsitasthāne 44 adhyāyaḥ ..)

netrarogahā, [n] puṃ, (netrarogaṃ hantīti . han + kvip .) vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. cakṣūroganāśake, tri ..

netrāmayaḥ, puṃ, (netrasya āmayo rogaḥ .) cakṣūrogaḥ . tasya nidānaṃ yathā --
     vātāt pittāt kaphādraktādabhiṣyandaścaturvidhaḥ .
     prāyeṇa jāyate ghoraḥ sarvanetrāmayākaraḥ ..
iti mādhavakaraḥ .. (asya lakṣaṇaṃ yathā --
     alpāsrurāgā'nupadehatā ca praspandatodātirujaśca vātāt .
     pittāttu dāhārti rujo'tirāgāḥ pīto'tidehaḥ subhṛśoṣṇamasru ..
     śuklopadeho bahupicchilāsru netraṃ kaphāt syāt gurutā sakaṇḍūḥ .
     sarvāṇi rūpāṇi tu sannipātā netrāmayāḥ ṣaṇṇavatistu bhedāt ..
     teṣāmabhivyaktirabhipradiṣṭā śālākyatantreṣu cikitsitañca .
     parādhikāre tu na vistaroktiḥ śasteti tenātra na naḥ prayāsaḥ ..
iti cikitsitasthāne ṣaḍviṃśatitame'dhyāye carakenoktam ..)

netrāmbu, klī, (netrasya ambu jalam .) aśru . ityamaraḥ . 2 . 6 . 93 ..

netrāriḥ, puṃ, (netrasya ariḥ śatruḥ .) sehuṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

netrī, strī, (nīyate'nayeti . nī + dāmnīśaseti . 3 . 2 . 182 . iti karaṇe ṣṭran . ṣitvāt ṅīṣ .) lakṣmīḥ . nāḍī . iti śabdaratnāvalī .. nadī . iti medinī . re, 54 .. (nayatīti . nī + tṛc + ṅīp .) prāpaṇakartrī .. (śikṣayitrī . iti nīlakaṇṭhaḥ .. yathā, mahābhārate . 5 . 136 . 13 .
     yasya me bhavatī netrī bhaviṣyadbhūtidarśinī ..)

netropamaphalaḥ, puṃ, (netropamaṃ nayanatulyaṃ phalaṃ yasya .) vātādaḥ . iti bhāvaprakāśaḥ .. vādāma iti bhāṣā ..

netrauṣadhaṃ, klī, (netrasya auṣadham .) puṣpakāsīsam . iti rājanirghaṇṭaḥ .. cakṣūrogauṣadhamātrañca ..

netrauṣadhī, strī, (netrasya auṣadhī .) ajaśṛṅgī . iti ratnamālā .. koṃgā iti bhāṣā ..

[Page 2,923c]
nediṣṭhaṃ, tri, (ayameṣāmatiśayenāntikaḥ . antika + atiśāyane tamabiṣṭanau . 5 . 3 . 55 . iti iṣṭhan . antikavāḍhayornedasādhau . 5 . 3 . 63 . iti nedādeśaḥ .) antikatamam . atinikaṭam . ityamaraḥ . 3 . 1 . 68 .. (yathā, ṛgvede . 4 . 1 . 5 .
     sa tvaṃ no agne'vamo bhavotī nedeṣṭo asyā uṣaso vyuṣṭau .. yathāca, uddhavasandeno . 3 .
     sotkaṇṭho'bhūdabhimatakathāṃ saṃśituṃ kaṃsabhedī nediṣṭhāya praṇayalaharī baddhavāguddhavāya ..) nipuṇam . iti rājanirghaṇṭaḥ .. aṅkoṭhavṛkṣe puṃ . iti jaṭādharaḥ ..

nedīyān, [s] tri, (ayamanayoratiśayenāntikaḥ . antika + iyasun . nedādeśaḥ .) nediṣṭhaḥ . atyantasamīpaḥ . iti jaṭādharaḥ .. (yathā, sarvadarśanasaṃgrahe ārhatadarśane .
     na cedamiṣṭāpādanameṣṭavyaṃ davīyān mahīdharo nedīyān dīrgho bāhuriti vyavahārasya nirābādhaṃ jāgarukatvāt ..)

nepaḥ, puṃ, (nayati prāpayati śubhamiti . nī + pānīviṣibhyaḥ paḥ . uṇāṃ . 3 . 23 . iti paḥ .) purohitaḥ . udakam . iti saṃkṣiptasāroṇādivṛttiḥ ..

nepathyaṃ, klī, (nī + vic + guṇaḥ . neḥ netā tasya pathyam .) veśaḥ . ityamaraḥ . 2 . 6 . 99 .. (yathā, raghuḥ . 14 . 9 .
     rājendranepathyavidhānaśobhā tasyoditāsīt punaruktadoṣā ..) alaṅkāraḥ . raṅgabhūmiḥ . iti medinī . ye, 88 .. (yathāha bharataḥ .
     vākyasyārthatayā yatra pātraṃ naiva praveśyate .
     nepathyamiti prākāśye prayojyaṃ tatra nāṭake ..
)

nepālaḥ, puṃ, svanāmaprasiddhadeśaḥ . iti jaṭādharaḥ .. (yathā, śaktisaṅgamatantre .
     jaṭeśvaraṃ samārabhya yogeśāntaṃ maheśvari ! .
     nepāladeśo deveśi ! sādhakānāṃ susiddhidaḥ ..
)

nepālanimbaḥ, puṃ, (nepālodbhavo nimbaḥ .) nepāladeśodbhavanimbaḥ . tatparyāyaḥ . naipālaḥ 2 tṛṇanimbaḥ 3 jvarāntakaḥ 4 nāḍītiktaḥ 5 nidrāriḥ 6 sannipātaripuḥ 7 . asya guṇāḥ . śītatvam . uṣṇatvam . yogavāhitvam . laghutvam . tiktatvam . atikaphapittāsraśophatṛṣṇājvarāpahatvañca . iti rājanirghaṇṭaḥ ..

nepālikā, strī, (nepālaḥ utpattisthānatvenāstyasyā iti . nepāla + ṭhan + ṭāp .) manaḥśilā . iti rājanirghaṇṭaḥ ..

nemaḥ, puṃ, (nayatīti . nī + artistusuhviti . uṇāṃ . 1 . 139 . iti man .) kālaḥ . avadhiḥ . khaṇḍam . prākāraḥ . kaitavam . iti medinī . me, 18 .. ardham . gartaḥ . iti hemacandraḥ . 6 . 70 .. nāṭyādiḥ . anyaḥ . iti śabdaratnāvalī .. sāyaṃkālaḥ . mūlam . ūrdhvam . iti saṃkṣiptasāroṇādivṛttiḥ ..

nemiḥ, strī, (nayati cakramiti . nī + niyo miḥ . uṇāṃ . 4 . 43 . iti miḥ .) cakraparidhiḥ . rathacakrasya bhūmisparśibhāgaḥ . tatparyāyaḥ . pradhiḥ 2 . ityamaraḥ . 2 . 8 . 56 .. nemī 3 . iti bharataḥ .. (yathā, raghuḥ . 1 . 39 .
     mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ .
     ṣaḍjasaṃvādinīḥ kekā dvidhā bhinnāḥ śikhaṇḍibhiḥ ..
) kūpoparisthapaṭṭaprāntabhāgaḥ . iti bharataḥ .. (prāntabhāgaḥ . yathā, raghuḥ . 9 . 10 .
     ajayadekarathena sa medinīmudadhinemimadhijyaśarāsanaḥ ..) bhūmisthakūpapaṭṭaḥ . ityanye . kūpasya samīpe rajjudhāraṇārthaṃ tridāruyantram . iti svāmī .. tatparyāyaḥ . trikā 2 . ityamaraḥ . 1 . 10 . 27 .. kūpanikaṭasamānasthānam . yathā --
     nemirnemītikā ca syāt kūpāntikasamasthale .. iti śabdaratnāvalī ..

nemiḥ, puṃ, jinaviśeṣaḥ . iti hemacandraḥ . 1 . 28 .. tiniśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 26 .. mathurādau tināśa iti khyātaḥ .. (daityaviśeṣaḥ . yathā, bhāgavate . 8 . 21 . 19 .
     he vipracitte he rāho he neme śrūyatāṃ vacaḥ .
     mā yudhyata nivartadhvaṃ na naḥ kālo'yamarthakṛt ..
nayati śatrūn vināśamiti . nī + niyo miḥ . uṇāṃ 4 . 43 . iti miḥ . vajraḥ . iti nighaṇṭuḥ . 2 . 20 ..)

nemicakraḥ, puṃ, parīkṣidvaṃśajaḥ asīmakṛṣṇasya puttraḥ . sa hastinānagare nadyā hṛte kauśāmbyāṃ puryāṃ rājāsīt . iti śrībhāgavate . 9 . 22 . 39 .. (asyaiva rājyaśāsanasamayanirṇayo yathā, rājāvalyām 1 paricchede .
     gajāhvaye hṛte nadyā kośambyāṃ nivasan mudā .
     ṣaṭsaptatimitān varṣān tathā māsatrayādhikān .
     bhuktvā bhogān gataḥ svargaṃ suptaṃ rājye'bhiṣicya ca ..
)

nemī, [n] puṃ, (nema ūrdhvamasyāstīti . nema + iniḥ .) tiniśavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

nemī, strī, (nemi + vā ṅīṣ .) nemiḥ . ityamaraṭīkāyāṃ bharataḥ .. (tiniśavṛkṣaḥ . paryāyo'syā yathā --
     syandanastiniśo nemī -- .. iti vaidyakaratnamālāyām ..)

neṣṭā, [ṛ] puṃ, (nayati śubhamiti . nī + naptṛneṣṭṛtvaṣṭriti . uṇāṃ 2 . 96 . iti tṛnpratyayena sādhuḥ .) ṛtvik . iti saṃkṣiptasāroṇādivṛttirbhūriprayogaśca .. (tvaṣṭṛdevaḥ . iti sāyanaḥ .. yathā ṛgvede . 1 . 15 . 3 .
     abhiyajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā ..

naikaṭikaḥ, tri, (nikaṭa + nikaṭe vasati . 4 . 4 . 73 . iti ṭhak .) nikaṭavartī yathā --
     vrātīnavyāladīprāstraḥ sutvanaḥ paripūjayan .
     parṣadvalānmahābrahmairāṭanaikaṭikāśramān ..
iti bhaṭṭiḥ . 4 . 12 ..

naikaṭyaṃ, klī, nikaṭasya bhāva ityarthe ṣṇyapratyayaniṣpannam . nikaṭatvam .. (yathā, kathāsaritsāgare . 15 . 125 .
     bādhate tañca naikaṭyāt sarvaṃ sa magadheśvaraḥ .
     tattatra rakṣāhetośca vinodāya ca gamyatām ..
) nikaṭabhave, tri ..

naikabhedaḥ, tri, (na eko bhedo'treti .) uccāvacam . anekaprakāraḥ . ityamaraḥ . 3 . 1 . 83 ..

naikaṣeyaḥ, puṃ, (nikaṣāyā apatyamiti . nikaṣā + ḍhak .) nikaṣāputtraḥ . rākṣasaḥ . iti halāyudhaḥ ..

naigamaḥ, puṃ, (nigama eva . svārthe aṇ .) upaniṣat . baṇik . (yathā, rāmāyaṇe . 1 . 77 . 23 .
     evaṃ daśarathaḥ prīto brāhmaṇā naigamāstathā .. naigamā baṇijaḥ . iti taṭṭīkāyāṃ rāmānujaḥ ..) nāgaraḥ . iti medinīśabdaratnāvalyau .. nayaḥ . (yathā, mahābhārate . 12 . 100 . 4 .
     teṣāṃ praṃtivighātārthaṃ pravakṣyāmyatha naigamam ..) ṛtiḥ . iti hemacandraḥ . 3 . 531 .. tri nigamasambandhini, .. (nigamaśāstravettari . yathā, mahābhārate . 13 . 167 . 4 .
     dvijebhyo balamukhyebhyo naigamebhyaśca nityaśaḥ ..)

naicikaṃ, klī, (nīca + ṭhak .) goḥ śirodeśaḥ . iti hemacandraḥ . 4 . 336 ..

naicikī, strī, (nīcaiścaratīti ṭhak . yadvā niciḥ karṇaśirodeśaḥ . tataḥ svārthe kan . praśastaṃ nicikamasyāḥ . tato jyotsnādibhya ityaṇ tato ṅīp .) uttamā gauḥ . ityamaraḥ . 2 . 67 . 9 ..

naijaṃ, tri, (nijasyedamiti . nija + aṇ .) nijasambandhi . svīyam . yathā --
     brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam .
     āgneyasya ca pārjanyaṃ naijaṃ pāśupatasya ca ..
iti śrībhāgavate 10 skandhe vāṇayuddhe .. (yathā ca harivaṃśe bhaviṣye . 33 . 9 .
     sa dadau darśanaṃ naijaṃ vyāghracarmāmbaro haraḥ ..)

naityaṃ, klī, nityatvam . nityasya bhāva ityarthe ṣṇyapratyayaniṣpannam .. (nityasambandhi . nityakaraṇīyaṃ vā ..)

naipālaḥ, puṃ, (nepāle nepālākhyadeśe bhavaḥ aṇ .) nepālanimbaḥ . iti rājanirghaṇṭaḥ .. nepāladeśasambandhini, tri .. (bhūnimbaviśeṣaḥ . yathā, bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .
     kirātako'nyo naipālaḥ so'rdhatikto jvarāntakaḥ .. ikṣujātibhedaḥ . yathā tatraiva 2 bhāge . atha sūcīpatranaipālīdīrghapatranīlaporāṇāṃ guṇāḥ ..
     sūcīpatro nīlaporo naipālo dīrghapatrakaḥ .
     vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ..
)

[Page 2,924c]
naipālikaṃ, strī, (nepāle nepālākhyadeśe bhavam . iti ṭhak .) tāmram . iti rājanirghaṇṭaḥ .. (tāmraśabde'sya guṇādikaṃ vyākhyātam ..)

naipālī, strī, (nepāle bhavā ityaṇ ṅīp ca .) navamallikā . (nevāri iti loke . yathāsyāḥ paryāyaḥ .
     naipālī kathitā tajjñaiḥ saptalā navamallikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) manaḥśilā . (asyāḥ paryāyo yathā --
     manaḥśilā manoguptā manohvā nāgajihvikā .
     naipālī kunaṭī golā śilādivyauṣadhiḥ smṛtā ..
iti bhāprakāśaḥ . 1 . 1 ..) śephālikā . iti medinī . le, 104 .. nīlī . iti śabdaratnāvalī ..

naipuṇaṃ, klī, (nipuṇasya bhāvaḥ karma vā iti .
     hāyanāntayuvādibhyo'ṇ . 5 . 1 . 30 . ityaṇ .) naipuṇyam . yathā, māghe . 16 sargaḥ .
     prakaṭānyapi naipuṇaṃ mahat paravācyāni cirāya gopitum .
     viparītamathātmano guṇān bhṛśamākauśalamāryacetasā ..
(yathā, mahābhārate . 13 . 18 . 81 .
     vaiśyo lābhaṃ prāpnuyānnaipuṇañca śūdro gatiṃ pretya tathā sukhañca ..)

naipuṇyaṃ, klī, (nipuṇasya bhāvaḥ karma vā . guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca . 5 . 1 . 124 . iti ṣyañ .) nipuṇatā . nipuṇasya bhāva ityarthe ṣṇyapratyayaniṣpannam . yathā --
     aśakyaḥ sahasā rājan bhāvo boddhuṃ parasya vai .
     antaḥsvabhāvairgītaistairnaipuṇyaṃ paśyatā bhṛśam ..
iti rāmāyaṇe laṅkākāṇḍe 17 sargaḥ ..

naimittikaṃ, tri, (nimittādāgataṃ nimittabhavaṃ vā . iti ṭhak .) nimittajanyam . yathā --
     naimittikāni kāmyāni nipatanti yathā yathā .
     tathā tathaiva kāryāṇi nātra kālaṃ vicārayet ..
iti grahayāgatattvam .. māsasaṃvatsarādiviśeṣa niyama-śūnyāvaśyakartavyakādācitkanimittotpannaṃ puttrajanmādinimittakaśrāddhādi . yathā --
     nityanaimittike kuryāt prayataḥ san malimluce .
     tīrthasnānaṃ gajacchāyāṃ pretaśrāddhaṃ tathaiva ca ..
iti malamāsatattvam .. (nimittaṃ vetti nimittabodhakagranthamadhīte vā iti ṭhak . nimittaśāstrābhijñe tadadhyayanakartari ca ..)

naimittikakriyā, strī, (nainittikī cāsau kriyāceti nimittajanyā kriyetyarthaḥ .) nimittaniścayavadadhikārikartavyakarma . yathā --
     nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ .
     samākhyāhi dvijaśreṣṭha sarvajño hyasi me mataḥ ..
     urva uvāca .
     yadetaduktaṃ bhavatā nityanaimittikāśritam .
     tadahaṃ kathayiṣyāmi śṛṇuṣvaikamanā mama ..
     jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ .
     puttrasya kurvīta pitā śrāddhañcābhyudayātmakam ..
iti viṣṇupurāṇe 3 aṃśe 9 adhyāyaḥ .. (yathā, mārkaṇḍeye . 30 . 1 .
     nityaṃ naimittikañcaiva nityanaimittikantathā .
     gṛhasthasya tu yat karma tanniśāmaya puttraka ! ..
)

naimittikadānaṃ, klī, (nimittamāśritya dīyate iti dā + bhāve lyuṭ . asya niruktirthathā .) nimittaniścayavadadhikārikartavyadānam . yathā --
     yattu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare .
     naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam ..
iti garuḍapurāṇam ..

naimittikalayaḥ, puṃ, (naimittikaḥ brahmaṇo divāvasānanimittavaśāt yo layaḥ .) pralayaviśeṣaḥ . yathā --
     caturyugasahasrānte brāhmo nairmittiko layaḥ .
     anāvṛṣṭiśca kalpānte jāyate śatavārṣikī ..
     uttiṣṭhanti tadā raudrā divi sapta divākarāḥ .
     te tu pītvā jalaṃ sarvaṃ śoṣayanti jagattrayam ..
     bhūrbhuvaḥsvarmaharlokasaṃsthā yānti janaṃ janāḥ .
     rudro bhūtvā tvasau viṣṇuḥ pātālāni dahatyadhaḥ ..
     viṣṇurdahettrilokañca mukhānmeghān sṛjatyalam .
     varṣante ca varṣaśataṃ nānāvarṇā mahāghanāḥ ..
     viṣṇvāsyajaḥ śataṃ vāti varṣāṇāṃ vāyurūrjitaḥ ..
     viṣṇurekārṇave pītvā savva brahmasvarūpadhṛk .
     śete'nantāsane viṣṇurnaṣṭe sthāvarajaṅgame .
     suptvā yugasahasraṃ sa jagadbhūyo'sṛjaddhariḥ ..
iti garuḍapurāṇam .. (tathā ca bhāgavate . 8 . 24 . 7 .
     āsīdatītakalpānte brāhmo naimittiko layaḥ ..)

naimittikasnānaṃ, klī, (naimittikañca tat snānañceti . nimittavaśāt nimittamāśritya vidheyaṃ snānamityeke .) nimittaniścayavadadhikārikartavyasnānam . yathā --
     cāṇḍālaśavayūpādi spṛṣṭvā snātāṃ rajasvalām .
     snānārhastu yadā snāti snānaṃ naimittikaṃ hi tat ..
iti garuḍapurāṇam ..

naimiṣāraṇyaṃ, klī, (nimiṣāntaramātreṇa nihataṃ āsuraṃ balaṃ yatra tatastat naimiṣaṃ araṇyamiti .) araṇyaviśeṣaḥ . tasyotpattiryathā --
     tena cakreṇa tatsainyamāsuraṃ daurjayaṃ kṣaṇāt .
     nimiṣāntaramātreṇa bhasmavadbahudhā kṛtam ..
     evaṃ kṛtvā tato devo muniṃ gauramukhaṃ tadā .
     uvāca nimiṣeṇedaṃ nihataṃ dānavaṃ balam ..
     araṇye'smiṃstvatastvevannaimiṣāraṇyasaṃjñakam .
     bhaviṣyati yathārthaṃ vai brāhmaṇānāṃ viṇeṣataḥ ..
iti varāhapurāṇe gauramukhaṃ prati bhagavad vākyam .. api ca .
     deśaṃ vaḥ saṃpravakṣyāmi yasmindeśe cariṣyatha .
     uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha ..
     kṣiptametanmayā cakramanuvrajata māciram .
     yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabha ..
     tato mumoca taccakraṃ te ca tat samanuvrajan .
     tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata ..
     naimiṣaṃ tat smṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam .
     siddhacāraṇasaṅkīrṇaṃ yakṣagandharvasevitam ..
     sthānaṃ bhagavataḥ śambhoretannaimiṣamuttam .
     atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ .
     tapastaptvā purā devā lebhire pracurān bhagān ..
iti kaurme 40 adhyāye ṣaṭkulīyān prati brāhmavākyam .. (kvaci ttālavyaśānto'pi pāṭho dṛśyate tatra tu brahmaṇā visṛṣṭasya manomayacakrasya nemiḥ śīryate yatreti vyutpattryā nemiśaṃ nemiśameva naimiśaṃ tadākhyamaraṇyamiti bodhyam . tathā ca vāyavīye .
     etanmanomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate .
     yatrāsya śīryate nemiḥ sa deśaḥ tapasaḥ śubhaḥ ..
     ityuktrā sūryasaṅkāśaṃ cakraṃ sṛṣṭvā manomayam .
     praṇipatya mahādevaṃ visasarja pitāmahaḥ ..
     te'pi hṛṣṭatamā viprāḥ praṇamya jagatāṃ prabhum .
     prayayustasya cakrasya yatra nemirvyaśīryata ..
     tadbanaṃ tena vikhyātaṃ naimiśaṃ munipūjitam ..
tathā ca devībhāgavate . 1 . 2 . 28-32 .
     kalikālavibhītāḥ smo naimiśāraṇyavāsinaḥ .
     brahmaṇātra samādiṣṭāścakraṃ dattvā manomayam ..
     kathitaṃ tena naḥ sarvān gacchantvetasya pṛṣṭhataḥ .
     nemiḥ saṃśīryate yatra sa deśaḥ pāvanaḥ smṛtaḥ ..
     kalestatra praveśo na kadācit saṃbhaviṣyati .
     tāvat tiṣṭhantu tatraiva yāvat satyayugaṃ punaḥ ..
     tacchrutvā vacanaṃ tasya gṛhītvā tatkathānakam .
     cālayannirgatastūrṇaṃ sarvadeśadidṛkṣayā ..
     pretyātra cālayaṃścakraṃ nemiḥ śīrṇo'tra paśyataḥ .
     tenedaṃ naimiśaṃ prīktaṃ kṣetraṃ paramapāvanam ..
)

naimeyaḥ, puṃ, (ni + meṅ praṇidāne + aco yat iti yat . tataḥ svārthe prajñādyaṇ . midhātunā niṣpannamiti kecit .) parivartaḥ . vinimayaḥ . ityamaraḥ . 2 . 9 . 80 ..

naiyagrodhaṃ, klī, (nyagrodhasya vikāraḥ tataḥplakṣādibhyo'ṇ . 4 . 3 . 164 . ityaṇ . tasya vidhānasāmarthyāt phale na luk . nyagrodhasya ca kevalasya . 7 . 3 . 5 . iti na vṛddhiraijāgamaśca .) nyagrodhaphalam . ityamaraḥ . 2 . 4 . 18 .. nyagrodhajātacamasādi . iti vopadevarāmatarkavāgīśau ..

naiyaṅkavaṃ, tri, (nyaṅkorvikāra iti . prāṇirajatādibhyo'ñ . 4 . 3 . 154 . iti vikāre'ñ .) nyaṅkumṛgajātavastracarmādi . iti vopadevarāmatarkarāgīśau ..

naiyatyaṃ, klī, (niyatasyedaṃ iti . niyata + ṣyañ .) niyatatvam . niyatasya bhāva ityarthe ṣṇyapratyayaniṣpannam ..

naiyāyikaḥ, puṃ, (nyāyaṃ gotamādipraṇītaṃ tarkaśāstraviśeṣaṃ adhīte, vetti vā . nyāya + kratūkthādisūtrāṭṭhak . 4 . 2 . 60 . iti ṭhak .) nyāyavettā . nyāyādhyetā . tatparyāyaḥ . svākṣapādaḥ 2 sāmbādikaḥ 2 ārhitaḥ 4 . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 2 . 169 .
     naiyāyikānāṃ mukhyena varuṇasyātmajena ca .
     parājito yatra bandī vivādena mahātmanā ..
)

nairantaryaṃ, klī, (nirantarasya bhāva iti . nirantara + ṣyañ .) nirantaratvam . nirantarasya bhāva ityarthe ṣṇyapratyayaniṣprannam .. (yathā manau . 9 . 271 ślokasya ṭīkāyāṃ kullūkabhaṭṭaḥ .
     ye ca dadati tānapi nairantaryādyaparādhagocarā pekṣayā ghātayet ..)

nairāśyaṃ, klī, (nirāśasya nirabhilāṣasya bhāvaḥ iti . nirāśa + ṣyañ .) āśāyā abhāvaḥ . yathā --
     āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham .
     āśayā piṅgalā veśyā kṛtvā janma nirarthakam ..
iti brahmavaivartīyaśrīkṛṣṇajanmakhaṇḍe 97 aḥ . (yathā, mahābhārate . 1 . 225 . 1 .
     sa tu nairāśyamāpannaḥ sadā glānisamanvitaḥ .
     pitāmahamupāgacchat saṃkruddho havyavāhanaḥ ..
)

nairuktaṃ, tri, (niruktasyedaṃ niruktau bhavaṃ vā . aṇṛgayanādibhyaḥ . 4 . 3 . 73 . iti aṇ .) niruktasambandhi . yathā, ṣaṣṭhetyatra ṣṭubhiṣṭeti thasya ṭhaḥ na ḍaḥ iti nairuktam .. iti rāmatarkavāgīśaḥ .. (niruktaṃ granthaviśeṣaṃ vetti adhīte vā . niruktavettā . yathā, manuḥ . 12 . 111 .
     traividyo haitukastarkī nairukto dharmapāṭhakaḥ ..)

nairṛtaḥ, puṃ, (nirṛterapatyam . ityaṇ .) rākṣasaḥ . (yathā, mahābhārate . 1 . 66 . 55 .
     tasyāpi nirṛ tirbhāryā nairṛtā yena rākṣasāḥ ..) paścimadakṣiṇakoṇādhipatiḥ . ityamaraḥ . 1 . 1 . 63, 1 . 3 . 2 .. jyotiṣamate tatkoṇādhipatī rāhuḥ . yathā --
     sūryaḥ śukraḥ kṣamāputtraḥ saiṃhikeyaḥ śaniḥ śaśī .
     saumyastridaśamantrī ca prāgādidigadhīśvarāḥ ..
iti jyotistattvam ..

nairṛtī, strī, (nirṛteriyamiti . nirṛto'dhiṣṭhātā yasyāṃ vā . aṇ ṅīp ca .) abācīpratīcyormadhyā dik . nairṛtakoṇaḥ . iti rājanirghaṇṭaḥ jaṭādharaśca .. (yathā, manuḥ . 11 . 105 .
     svayaṃ vā śiśnavṛṣaṇābutkṛtyādhāya cāñjalau .
     nairṛtīṃ diśamātiṣṭhedānipātādajihmagaḥ ..
)

nairguṇyaṃ, klī, (nirguṇasya bhāvaḥ karma vā . nirguṇa + ṣyañ .) nirguṇatvam . yathā, śrībhāgavate . 2 . 1 . 9 .
     pariniṣṭhito'pi nairguṃṇye uttamaślākalīlayā .
     gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān ..
(yathā, mahābhārate . 2 . 16 . 15 . guṇānniḥ saṃśayādrājan nairguṇyaṃ manyase katham .. na santi prakṛteḥ sattvādi guṇā yatra jñānayoge . tattvajñānayogaḥ . yathā, bhāgavate . 3 . 32 . 32 .
     jñānayogaśca manniṣṭho nairguṇyo bhaktilakṣaṇaḥ ..)

nairmalyaṃ, klī, (nirmalasya bhāvaḥ . iti ṣyañ .) nirmalatvam . (tathā ca hārītenoktam .
     jihvākledaṃ janayati tathā netranairmalyakārī ..) viṣayavairāgyam . yathā --
     viṣayeṣvatisaṃrāgo mānaso mala ucyate .
     teṣveva hi virāgastu nairmalyaṃ samudāhṛtam ..
iti prāyaścittatattvam ..

nailyaṃ, klī, (nīlasya bhāvaḥ . ṣyañ .) nīlimā . iti mugdhabodhaṭīkāyāṃ rāmatarkavāgīśaḥ ..

naiviḍyaṃ, klī, vaṃśaphutkāraguṇaviśeṣaḥ . yathā --
     naiviḍyaṃ prauḍhatā cāpi susvaratvañca śīghratā .
     mādhuryamiti pañcāmī phutkṛteṣu guṇāḥ smṛtāḥ ..
iti saṅgītadāmodaraḥ .. (niviḍasya bhāvaḥ . niviḍa + ṣyañ .) niviḍatā ca ..

naivedyaṃ, klī, (nivedaṃ nivedanamarhatīti . niveda + ṣyañ .) devāya nivedanīyadravyam . tasya niruktiryathā --
     caturvidhaṃ kuleśāni dravyaṃ te ṣaḍrasānvitam .
     nivedanāt bhavettṛptirnaivedyaṃ tadudāhṛtam ..
iti kulārṇave 17 ullāsaḥ .. taddravyāṇi yathā --
     sasitena suśuddhena pāyasena sasarpiṣā .
     sitodanaṃ sakadalidadhyādyaiśca nivedayet ..
iti prapañcasāraḥ .. tat pañcavidham . yathā --
     nivedanīyaṃ yaddravyaṃ praśastaṃ prayataṃ tathā .
     tadbhakṣyārhaṃ pañcavidhaṃ naivedyamiti kathyate ..
     bhakṣyaṃ bhojyañca lehyañca peyaṃ cūṣyañca pañcamam .
     sarvatra caitannaivedyamārādhyāsyai nivedayet .. * ..
tat pātraṃ yathā --
     taijaseṣu ca pātreṣu sauvarṇe rājate tathā .
     tāmre vā prastare vāpi padmapatre'thavā punaḥ ..
     yajñadārumaye vāpi naivedyaṃ sthāpayedbudhaḥ .
     sarvābhāve ca māheye svahastaghaṭite yadi ..
iti tantrasāraḥ .. * .. taddānaphalaṃ yathā --
     naibedyena bhavet svargo naivedyenāmṛtaṃ bhavet .
     dharmārthakāmamokṣāśca naivedyeṣu pratiṣṭhitāḥ ..
     sarvayajñaphalaṃ nityaṃ naivedyaṃ srarvatuṣṭidam .
     jñānadaṃ mānadaṃ puṇyaṃ sarvabhogyamayaṃ tathā ..
     manasāpi mahādevyai naivedyaṃ dātumicchati .
     yo naro bhaktiyuktaḥ san dīrghāyuḥ sa sukhī bhavet ..
     mahāmāyāṃ kadā devīmarcayiṣyāmi śaktitaḥ .
     nānāvidhaistu naivedyairiti cintākulastu yaḥ .
     sa sarvakāmān saṃprāpya mama loke mahīyate ..
iti kālikāpurāṇe . 169 . 170 . adhyāyaḥ .. tatkālo yathā --
     arvāk visarjanāddravyaṃ naivedyaṃ sarvamucyate .
     visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt ..
     pañcarātravido mukhyā naivedyaṃ bhuñjate sukham ..
iti garuḍapurāṇam .. tasya sthāpanakramo yathā -- gautamīye .
     naivedyaṃ dakṣiṇe bhāge purato vā na pṛṣṭhataḥ ..
     dakṣiṇabhāgastu devatāyā eva na tu sādhakasya .
     pakvañca devatāvāme āmānnañcaiva dakṣiṇe ..
     puraścaraṇacandrikāyām .
     dakṣiṇantu parityajya vāme caiva nidhāpayet .
     abhojyaṃ tadbhavedannaṃ pānīyañca suropamam ..
iti tantrasāraḥ .. tanmudrā yathā --
     naivedyamudrāmaṅguṣṭhakaniṣṭhābhyāṃ pradarśayet .
     kaniṣṭhānāmikāṅguṣṭhairmudrā prāṇasya kīrtitā ..
     tarjanīmadhyamāṅguṣṭhairapānasya tu mudrikā .
     anāmāmadhyamāṅguṣṭhairudānasya tu sā smṛtā ..
     tarjanyanāmāmadhyābhiḥ sāṅguṣṭhābhiścaturthikā .
     sarvābhiḥ sā samānasya prāṇādyanneṣu yojitā ..
     tārapūrbāṃ japenmudrāṃ prāṇādīnāṃ pradarśayet ..
iti yāmalaḥ .. brāhmaṇāya tatsamarpaṇaṃ yathā --
     sākṣāt khādati naivedyaṃ viprarūpī janārdanaḥ .
     brāhmaṇe parituṣṭe ca santuṣṭāḥ sarvadevatāḥ ..
     devāya dattvā naivedyaṃ dbijāya na prayacchati .
     bhasmībhūtañca naivedyaṃ pūjanaṃ niṣphalaṃ bhavet ..
     devadattaṃ na bhoktavyaṃ naivedyañca vinā hareḥ .
     praśastaṃ sarvadeveṣu viṣṇornaivedyabhojanam ..
śūdasya tadbhakṣaṇavidhiryathā -- śūdraśceddharibhaktaśca naivedyabhojanotsukaḥ . āmānnaṃ haraye dattvā pākaṃ kṛtvā ca khādati .. iti śrīkṛṣṇajanmakhaṇḍe 21 adhyāyaḥ .. * .. viṣṇunaivedyabhojanaphalādi skānde .
     kṛtvā caivopavāsantu bhoktavyaṃ dvādaśīdine .
     naivedyaṃ tulasīmiśraṃ hatyākoṭivināśanam ..
     pādme .
     hṛdi rūpaṃ mukhe nāma naivedyamudare hareḥ .
     pādodakañca nirmālyaṃ mastake yasya so'cyutaḥ ..
     skānde .
     agniṣṭomasahasraiśca vājapeyaśataistathā .
     tulyaṃ phalaṃ bhaveddevi ! viṣṇornaivedyabhakṣaṇāt ..
     pādodakañca nirmālyaṃ naivedyañca viśeṣataḥ .
     mahāprasāda ityuktvā grāhyaṃ viṣṇoḥ prayatnataḥ ..
     vahvṛcagṛhyapariśiṣṭe .
     pavitraṃ viṣṇunaivedyaṃ surasiddharṣibhiḥ smṛtam .
     anyadevasya naivedyaṃ bhuktvā cāndrāyaṇañcaret ..
     svadattamiti viśeṣaṇīyam .. smṛtau .
     brahmacārigṛhasthaiśca vanasthayatibhistathā .
     bhoktavyaṃ viṣṇanaivedyaṃ nātra kāryā vicāraṇā ..
ityekādaśītattvam .. api ca .
     viṣṇorniveditaṃ puṣpaṃ naivedya vā phalaṃ jalam .
     prāptimātreṇa bhoktavyaṃ tyāgena brahmahā janaḥ ..
     bhraṣṭaśrīrbhraṣṭabuddhiśca bhraṣṭajñāno bhavennaraḥ .
     yastyajedviṣṇunaivedyaṃ bhāgyenopasthitaṃ śubham ..
     prāptimātreṇa yo bhuṅkte bhaktyā viṣṇuniveditam .
     puṃsāṃ śataṃ samuddhṛtya jīvanmuktaḥ svayaṃ bhavet ..
     viṣṇunaivedyabhojī yo nityaṃ vā praṇameddharim .
     pūjayet stauti vā bhaktyā sa viṣṇusadṛśo bhavet ..
     puṃścalyannamavīrānnaṃ śūdraśrāddhānnameva ca .
     yaddhareranivedyañca vṛthāmāṃsamabhakṣaṇam ..
     śivaliṅgapradattānnaṃ yadannaṃ śūdrayājinām .
     cikitsakadbijānnañca devalānnaṃ tathaiva ca ..
     kanyāvikrayiṇāmannaṃ yadannaṃ yonijīvinām .
     aśuddhānnaṃ paryuṣitaṃ sarvabhakṣyāvaśeṣakam ..
     śūdrāpatidbijānnañca vṛṣavāhadvijānnakam .
     adīkṣitadvijānāñca yadannaṃ śavadāhinām ..
     agamyāgāmināñcaiva dvijānāmannameva ca .
     mitradruhāṃ kṛtaghnānāmannaṃ viśvāsaghātinām ..
     mithyāsākṣyapradānāñca brāhmaṇānāntathaiva ca .
     etat sarvaṃ viśudhyeta viṣṇornaivedyabhakṣaṇāt ..
iti brahmavaivarte prakṛtikhaṇḍe 30 adhyāyaḥ .. *
     viṣṇorniveditānnena yaṣṭavyāḥ sarvadevatāḥ .
     pitaro'tithayaścaivamiti vedeṣu viśrutam ..
     amṛtaṃ sarvavastūnāṃ miṣṭaṃ sāraṃ sudurlabham .
     viṣṇorniveditānnasya kalāṃ nārhanti ṣoḍaśīm ..
     yadṛcchayā tannaivedyaṃ yo bhuṅkte sādhusaṅgataḥ .
     ṣaṣṭivarṣasahasrāṇāṃ prāpnoti tapasāṃ phalam ..
     yo nivedya hariṃ bhuṅkte bhaktyā bhuktaśca nityaśaḥ .
     kiṃ vā tapasyā sutarāṃ sa harestejasā samaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 37 adhyāyaḥ .. śivanaivedye viśeṣo yathā, bahvṛcagṛhyapariśiṣṭe . agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalam . śālagrāmaśilāsparśāt sarvaṃ yāti pavitratām .. śālagrāmaśilāyāṃ śivapūjane tadgrāhyam . ityāhnikatattvam .. kālikāpurāṇe .
     yo yaddevārcanarataḥ sa tannaivedyabhakṣakaḥ .
     kevalaṃ sauraśaive tu vaiṣṇavo naiva bhakṣayet ..
vaiṣṇavapadamanyadevopāsakaparam .
     samānantvanyanaivedyaṃ bhakṣayedanyadaivataḥ . etadanyotsṛṣṭaparam . nandikeśvarapurāṇe .
     dattvā naivedyavastrādi nādadīta kathañcana .
     tyaktavyaṃ śivamuddiśya tadādāne na tatphalam ..
iti śivadatte viśeṣaḥ . ityekādaśītattvam .. svadattaśivanaivedyasyāpi bhaktyā bhakṣyatvamuktaṃ yathā,
     rogaṃ harati nirmālyaṃ śokantu caraṇādakam .
     aśeṣaṃ pātakaṃ hanti śambhornaivedyabhakṣaṇam ..
iti śāktānandataraṅgiṇī .. śivanaivedyasyāgrāhyatvakāraṇaṃ yathā -- rādhikovāca .
     evambhūtasya ca vibho ! sarveśasya mahātmanaḥ .
     na śastaṃ kathamucchiṣṭaṃ brūhi sandehabhañjana ! ..
     śrīkṛṣṇa uvāca .
     śṛṇu devi ! pravakṣye'hamitihāsaṃ purātanam .
     pāpendhanānāṃ dahane jvaladagniśikhopamam ..
     sanatkumāro vaikuṇṭhamekadā ca jagāma ha .
     dadarśa bhuktavantañca nāthaṃ nārāyaṇaṃ dbijaḥ ..
     tuṣṭāva gūḍhaiḥ stotraiśca graṇamya bhaktito mudā .
     avaśeṣaṃ dadau tasmai santuṣṭho bhaktavatsalaḥ ..
     prāptamātreṇa tatraiva bhuktaṃ tenaiba kiñcana .
     kiñcidrarakṣa bandhūnāṃ bhakṣaṇāya ca durlabham ..
     siddhāśrame ca taddattaṃ gurave śūlapāṇine .
     bhaktyudrekācca tat sarvaṃ bhuktañca prāptimātrataḥ ..
     bhuktvā sudurlabhaṃ vastu nanarta premavihvalaḥ .
     pulakāñcitasarvāṅgaḥ sāśrunetro mudānvitaḥ ..
     gāyanmama guṇaṃ bhaktyā sukaṇṭhaḥ pañcavaktrataḥ .
     rāgabhedaikatānena tālamānena sundaram ..
     papāta ḍamarurhastāt śūlañca vyāghracarma ca .
     svayaṃ nipatya paścācca rudanmūrchāmavāpa ca ..
     atīvakamanīyaitadrūpadhyānaikamānasaḥ .
     sahasradalamadhyasthaṃ māṃ paśyan hṛtsaroruhe ..
     etasminnantare devī durgā durgatināśinī .
     mudā jagāma śīghraṃ tat prasannavadanekṣaṇā ..
     rudantaṃ mūrchitaṃ dṛṣṭvā nipatantañca bhaktitaḥ .
     prahasya vārtāṃ papraccha kumāraṃ śūlapāṇinaḥ .
     sarvaṃ tāṃ kathayāmāsa kumāraḥ saṃpuṭāñjaliḥ .
     śrutvā cukopa sā devī śivaṃ prasphuritādharā ..
     tāṃ śaptumudyatāṃ devīmutthāya ca trilocanaḥ .
     bodhayāmāsa vividhaṃ tuṣṭāva saṃpuṭāñjaliḥ ..
     śrutvā manoharaṃ stotraṃ na śaśāpa śivaṃ śivā .
     duṣṭañcakre taducchiṣṭamabhakṣyaṃ viduṣāmapi ..
     pārvatyuvāca .
     sucirañca tapastaptvā mayā labdhastvamīśvaraḥ .
     tvayā viṣṇoḥ prasādena vañcitāhaṃ kathaṃ vibho .
     yato na dattannaivedyaṃ viṣṇormahyaṃ tvayādhunā .
     ato matto gṛhāṇaitat phalameva maheśvara ! adyaprabhṛti ye lokā naivedyaṃ bhuñjate tava .
     te janmaikaṃ sārameyā bhaviṣyantyeva bhārate ..
     ityaktvā pārvatī mānādruroda purato vibhoḥ .
     dṛṣṭiḥ papāta tatkaṇṭhe nīlakaṇṭho babhūva saḥ ..
     tadā śivaḥ śivāṃ bhaktyā kṛtvā vakṣasi sādaram .
     tanmānabhaṅgaṃ stotreṇa vinayena cakāra ha ..
     kareṇa cakṣuṣornīraṃ saṃmṛjya ca punaḥ punaḥ .
     bodhayāmāsa vividhairnītivākyairmanoharaiḥ ..
     parituṣṭā ca sā devī bhartāraṃ samuvāca ha .
     kalevarañca tyakṣyāmi naivedyena vinā hareḥ ..
     vibharmi dehaṃ satataṃ tava saubhāgyavardhitam .
     kathaṃ vahāmi saubhāgyarahitañca kalevaram ..
     apūrbaṃ tava naivedyaṃ janmamṛtyujarāharam .
     kṛtaṃ duṣṭaṃ yatastasmāt paśya dehaṃ tyajāmi ca ..
     liṅgopari ca yaddattaṃ tadevāgrāhyamīśvara ! .
     supavitraṃ bhavettatra viṣṇornaivedyamiśritam ..
     ityevamuktvā sā devī dehaṃ tyaktuṃ samudyatā .
     trasto harastatpurataḥ stutvā ca svīcakāra ha ..
iti brahmavaivarte śrīkṛṣṇa janmakhaṇḍe 37 aḥ .. tatkāraṇāntaraṃ yathā -- śrīdevyuvāca .
     durlabhaṃ tava nirmālyaṃ brahmādīnāṃ kṛpānidhe ! .
     tat kathaṃ parameśāna ! nirmālyaṃ tava dūṣitam ..
     īśvara uvāca .
     mābhairmārbhairmahādevi ! jñānasāraṃ śṛṇu priye .
     etajjñānaṃ mahādevi ! sārātsāraṃ parātparam ..
     pañcabhūtātmakaṃ devi mukhaṃ me parikīrtitam .
     madhyasthānaṃ sthitaṃ tattu tanmukhaṃ parameśvari ! ..
     śyāmalaṃ tattu īśānaṃ sadā ūrdhaṃ sucismite ! .
     kālāgnirūpiṇaṃ tattu sarvaśaktimayaṃ sadā .
     tejomayaṃ maheśāni mukhamūrdhvaṃ varānane ! ..
     kṣīrodamanthane devi utthitaṃ garalaṃ viṣam .
     utthitaṃ garalaṃ yattu brahmāṇḍanāśakārakam ..
     tadeva garalaṃ devi haste kṛtvā tu tadbiṣam .
     kṛṣṇāñjananibhaṃ divyaṃ garalaṃ jalavattadā ..
     mama haste maheśāni āvirāsīt śucismite .
     tataḥ karatalīkṛtya tadbiṣaṃ parameśvari ..
     nipīya tadbiṣaṃ sūkṣmaṃ tīkṣṇaṃ brahmāṇḍanāśakam .
     tataḥ śyāmamukhe devi na pītvā tadbiṣaṃ priye ..
     tadviṣaṃ kaṇṭhadeśe tu sthitaṃ hi sarvadā mama .
     tataḥprabhṛti deveśi mukhaṃ jvālāyate sadā ..
     kaṇṭhe tu kaluṣaṃ bhūtvā sadā tiṣṭhati kāmini .
     tataḥprabhṛti deveśi nīlakaṇṭhatvamāpnuyām ..
     īśānaṃ manmukhaṃ devi paraṃ brahma varānane .
     pratyaṅgirāmayaṃ devi manmukhaṃ kamalānane ..
     sākṣāt jyotirmayī devī sadā me mukhasaṃsthitā .
     patraṃ vā yadi vā puṣpaṃ jalaṃ vā varavarṇini ..
     anyaṃ hi parameśāni upacāraṃ manoharam .
     yo dadyāt parameśāni manmukhopari pārvati ..
     agrāhyaṃ tattu nirmālyaṃ sākṣādbrahmamayaṃ tataḥ .
     etattu parameśāni nirmālyaṃ yastu dhārayet ..
     sa bhraṣṭo jāyate devi niṣkṛtirnāsti tatra vai .
     agrāhyaṃ mama nirmālyaṃ ataeva varānane ..
     yaddattaṃ manmukhe devi puṣpaṃ vā patramuttamam .
     tannirmālyaṃ maheśāni ! gṛhṇīyāt śirasā sadā ..
     sa brahmatejasā tasya samatāṃ yāti sundari ! .
     na dadyādyadi deveśi ! upacāraṃ śucismite ! ..
     liṅgāpari varārohe ! yaśca tasya śucismite .
     nigadāmi śṛṇu prauḍhe vacanaṃ mama kāmini ..
     sa eva nārakī bhūtvā narakaṃ sarvadāpnuyāt .
     aśeṣanarakaṃ bhuktvā aśeṣayonimāvrajet ..
     aśeṣasthāvaraṃ devi jaṅgamañca tathā priye .
     bhuktvā tu sarvapāpān sa aśeṣakrimitāṃ vrajet ..
     śṛṇu devi pravakṣyāmi ucchiṣṭaṃ mama pārvati .
     upacāraṃ sthāpayitvā pūtaṃ pātrāntare priye ..
     kṛtvā tu mantrapūtaṃ hi upacāraṃ nivedayet .
     vāmadevādi deveśi mukheṣu varavarṇini ..
     bhakṣaṇaṃ mama deveśi brahmāṇḍasṛṣṭikārakam .
     etaddhi parameśāni ! brahmādīnāṃ sudurlabham ..
     aśucirvā śucirvāpi ucchiṣṭaṃ bhakṣayedyadi .
     sa eva paramārādhyaḥ sākṣādbrahma śucismite ..
     ucchiṣṭabhakṣaṇe kāmī sa eva śrīsadāśivaḥ .
     nirmālyaṃ dṛḍhabhaktitvādgṛhṇīyādyastu pārvati ..
     prathamaṃ viṣṇave dattvā viṣṇumantreṇa sundari .
     nirmālyaṃ mama deveśi viṣṇorgrāhyaṃ varānane ..
     devāsuramanuṣyāśca gandharvāḥ kinnarādayaḥ .
     te sarve parameśāni varākāḥ kṣudrabuddhayaḥ ..
     nirmālyeṣu ca deveśi ! adhikārī kathaṃ bhavet ..
iti liṅgārcanatantre . 13 . 14 . paṭalaḥ ..

naiveśikaṃ, klo, (niveśāya gārhasthāya hitam . niveśa + ṭhak .) niveśanārthaṃ gārhasthāya yat kanyā dīyate tat . iti mitākṣarā .. yathā, yājñavalkyaḥ . 1 . 210 . bhūdīpāṃścānnavastrāmbhastilasarpiḥpratiśrayān . naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate .. niveśasambandhini, tri ..

naiśaṃ, tri, (niśāyāidam . niśā + tasyedam . 4 . 3 . 120 . iti aṇ .) niśāsambandhi . (yathā, bṛhatsaṃhitāyām . 4 . 2 .
     salilamaye śaśini raverdīdhitayo mūrchitāstamo naiśam .
     kṣapayanti darpaṇodaranihitā iva mandirasyāntaḥ .. * ..
niśāyāṃ bhavam . niśā + niśāpradoṣābhyāñca . 4 . 3 . 14 . iti pakṣe aṇ .) niśābhavam . iti siddhāntakaumudī .. (yathā, manuḥ . 2 . 102 .
     pūrbāṃ sandhyāṃ japaṃstiṣṭhannaiśameno vyapohati .
     paścimāntu samāsīno malaṃ hanti divākṛtam ..
)

naiśikaṃ, tri, (niśāyāṃ bhavam . niśā + niśāpradoṣābhyāñca . 4 . 3 . 14 . iti ṭhañ .) niśābhavam . iti siddhāntakīmudī .. (niśāvyāpakam .. striyāṃ ṅīp . yathā, manuḥ . 5 . 67 .
     nṛṇāmakṛtacūḍāṇāṃ viśuddhirnaiśikī smṛtā ..)

naiścityaṃ, tri, niścitatvam . niścitasya bhāva ityarthe ṣṇyapratyayaniṣpannam ..

naiṣadhaḥ, puṃ, (niṣadhānāṃ rājā . niṣadha + aṇ .) nalarājā . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 53 . 16 .
     tasyāḥ samīpe tu nalaṃ praśasaṃsuḥkutūhalāt .
     naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ ..
niṣadhadeśādhipatiḥ . yathā, raghuḥ . 18 . 1 .
     sa naiṣadhasyārthapateḥ sutāyāmutpādayāmāsa niṣiddhaśatruḥ .. varṣaviśeṣaḥ . jambudvīpeśvaro'gnīdhrastu svaputtrāya harivarṣāya varṣametaddattavān . yathā, viṣṇupurāṇe . 2 . 1 . 20 .
     tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān .. naiṣadhaṃ nalamadhikṛtya kṛto granthaḥ . naiṣadha + aṇ . svanāmakhyāto harṣadevaviracito dvāviṃśasargātmakaḥ kāvyagranthaviśeṣaḥ . yathā --
     udite naiṣadhekāvye kva māghaḥ kvaca bhāraviḥ .. * .. niṣadhānāmayamiti . tasyedam . 4 . 3 . 120 . ityaṇ .) niṣadhasambandhini, tri ..

[Page 2,928a]
naiṣkikaḥ, puṃ, (niṣke svarṇe dīnāre tadāgāre vā niyuktaḥ . niṣka + tatra niyuktaḥ . 4 . 4 . 69 . iti ṭhak .) rūpyādhyakṣaḥ . ityamaraḥ . 2 . 8 . 7 .. ṭaṅkakapatiḥ . puruṣāśvādirūpaṃ gaṭhitaṃ rajataṃ rūpyaṃ tasyādhyakṣaḥ . iti bharataḥ .. (tri, niṣkeṇa krītaṃ niṣkasya vikāro vā . krītavat parimāṇāt . 4 . 3 . 156 . ityabhideśāt asamāse niskādibhyaḥ . 5 . 1 . 20 . iti ṭhak . niṣkakrīte . niṣkavikāre ..)

naiṣṭhikaḥ, tri, (niṣṭhā vidyate'syeti . niṣṭhā + matvarthīyaṣṭhak .) brahmacaryaṃ kṛtvā yāvajvīvaṃ
     gurukule yo vasati saḥ . yathā -- naiṣṭhiko brahmacārī ca vasedācāryasannidhau .
     tadabhāve'sya tanaye patnyāṃ vaiśvānare'pi vā ..
     anena vidhinā dehaṃ sādhayedvijitendriyaḥ .
     brahmalokamavāpnoti na ceha jāyate punaḥ ..
iti garuḍapurāṇam .. (yathā, mahābhārate . 3 . 282 . 27 .
     śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ .
     krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ ..
)

naisargikaḥ, tri, (nisargādāgataḥ . nisarga + ṭhak .) svābhāvikaḥ . (yathā, raghuḥ . 5 . 37 .
     rūpaṃ tadojasvi tadeva vīryaṃ tadeva naisargikamunnatatvam ..) yathāca kalkipurāṇe 26 adhyāye .
     pṛcchāmastvāmiyaṃ bhaktiḥ kva labdhā paramātmanaḥ .
     kasya vā śikṣitā rājan kiṃvā naisargikī tava ..


naistriṃśikaḥ, tri, (nistriṃśaḥ khaḍgaḥ praharaṇamasya . nistriṃśa + praharaṇam . 4 . 4 . 57 . iti ṭhak .) khaḍgadhārī . nistriṃśena praharati yaḥ . tatparyāyaḥ . asihetiḥ 2 . ityamaraḥ . 2 . 8 . 70 .. asihetikaḥ 3 . iti śabdaratnāvalī ..

no, vya, (naha + ḍo .) nahi . abhāvaḥ . ityamaraḥ . 3 . 4 . 11 .. (yathā, aparādhabhañjanastotre . 7 .
     no śakyaṃ smārtakarma pratidinagahanaṃ pratyavāyākulākhyam ..)

nodhāḥ, [s] puṃ, (nūyate stūyate iti . nu + nuvo dhuṭ ca . uṇāṃ 4 . 225 . iti asiḥ dhuṭ ca . yadvā, navaṃ dadhātīti . nava + dhā + asun . navaśabdasya nobhāvaśca . iti yāskaḥ .) ṛṣibhedaḥ . ityuṇādikoṣaḥ .. (yathā, ṛgvede . 1 . 61 . 14 .
     upo venasya joguvāna oṇiṃ sadyo bhuvadvīryāya nodhāḥ ..)

nopasthātā, [ṛ] tri, (na upa samīpe tiṣṭhatīti . sthā + tṛc .) dūrasthaḥ . na upa samīpe tiṣṭhati yaḥ saḥ .. hīnārthiviśeṣaḥ . yathā --
     anyavādī kriyādveṣī nopasthātā niruttaraḥ .
     āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ ..
iti mitākṣarāyāṃ vyavahāramātṛkā ..

[Page 2,928b]
nauḥ, strī, (nudyate'nayeti . nuda preraṇe + glānudibhyāṃ ḍauḥ . uṇāṃ 2 . 64 . iti ḍauḥ .) naukā . ityamaraḥ . 1 . 10 . 10 .. yathā, mahābhārate . 1 . 150 . 4 -- 5 .
     tataḥ sa preṣito vidvān vidureṇa narastadā .
     pārthānāṃ darśayāmāsa manomārutagāminīm ..
     sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm .
     śive bhāgīrathītīre narairviśrambhibhiḥ kṛtām ..
etena yantravāhitā naukā pratīyate . kalera naukā iti iṣṭimboṭ iti ca yasyāḥ prasiddhiḥ ..

naukā, strī, (naureva . nau + svārthe kan .) nadyādisantaraṇārthakāṣṭhādinirmitayānaviśeṣaḥ . vārirathaḥ . iti trikāṇḍaśeṣaḥ .. tatparyāyaḥ . nauḥ 2 tarikā 3 taraṇiḥ 4 taraṇī 5 tariḥ 6 tarī 7 taraṇḍī 8 taraṇḍaḥ 9 pādālindā 10 utplavā 11 hoḍaḥ 12 vādhūḥ 12 vārvaṭaḥ 14 vahitram 15 potaḥ 16 . iti śabdaratnāvalī .. vahanam 17 . iti jaṭādharaḥ .. * .. atha niṣpadayānoddeśaḥ .
     naukādyaṃ niṣpadaṃ yānaṃ tasya lakṣaṇamucyate .
     aśvādikantu yadyānaṃ sthale sarvaṃ pratiṣṭhitam ..
     jale naukaiva yānaṃ syādatastāṃ yatnato vahet ..
atha kālaḥ .
     suvāravelātithicandrayoge care vilagne makarādiṣaṭke .
     ṛkṣe'ntyasaptaṣvatirekato'nye vradanti naukāghaṭanādi karma .. * ..
     aśvikharāṃśusudhānidhipūrbāmitraghanācyutabhe śubhalagne .
     tārakayogatithīnduviśuddhau naugamanaṃ śubhadaṃ śubhavāre .. * ..

     vṛkṣāyurvedagaditā vṛkṣajātiścaturvidhā .
     samāsenaiva gaditaṃ teṣāṃ kāṣṭhaṃ caturvigham ..
tadyathā --
     laghu yat komalaṃ kāṣṭhaṃ sughaṭaṃ brahmajāti tat .
     dṛḍhāṅgaṃ ladhu yat kāṣṭhamaghaṭaṃ kṣattrajāti tat ..
     komalaṃ guru yat kāṣṭhaṃ vaiśyajāti taducyate .
     dṛḍhāṅgaṃ guru yat kāṣṭhaṃ śūdrajāti taducyate ..
     lakṣaṇadbayayogena dvijātiḥ kāṣṭhasaṃgrahaḥ ..
     kṣattriyakāṣṭhairghaṭitā bhojamate sukhasampadaṃ naukā anye laghubhiḥ sudṛḍhairvidadhati jaladuṣpade naukām ..
     vibhinnajātidvayakāṣṭhajātā na śreyase nāpi sukhāya naukā .
     naiṣā ciraṃ tiṣṭhati pacyate ca vibhidyate vāriṇi majjate ca ..
     na sindhugādyārhati lauhabandhaṃ tallohakāntairhriyate hi lauham .
     vipadyate tena jaleṣu naukā guṇena bandhaṃ nijagāda bhojaḥ ..
atha lakṣaṇāni .
     sāmānyañca viśeṣaśca naukāyā lakṣaṇadvayam .. atra sāmānyam .
     rājahastamitāyāmā tatpādapariṇāhinī .
     tāvadevonnatā naukā kṣudreti gaditā budhaiḥ ..
     ataḥ sārdhamitāyāmā tadardhapariṇāhinī .
     tribhāgeṇotthitā naukā madhyameti pracakṣyate ..
     kṣudrātha madhyamā bhīmā capalā paṭalābhayā .
     dīrghā patrapuṭā caiva garbharā mantharā tathā ..
     naukādaśakamityaktaṃ rājahastairanukramam .
     ekaikavṛddhaiḥ sārdhaiśca vijānīyāt dvayaṃ dbayam ..
     unnatiśca pravīṇā ca hastādardhāṃśasammitā .
     atra bhīmābhayā caiva garbharā cāśubhapradā ..
     mantharāparato yāstu tāsāmevāmbudhau gatiḥ .
     tāsāṃ guṇastu saṃkṣepāt dṛḍhatā ca prakīrṇatā ..
atha viśeṣaḥ .
     dīrghā caivonnatā ceti viśeṣe dbividhā bhidā .. tatra dīrghā yathā --
     rājahastadbayāyāmā aṣṭāṃśapariṇāhinī .
     naukeyaṃ dīrghikā nāma daśāṅgenonnatāpi ca ..
     dīrghikā taraṇirlolā gatvarā gāminī tariḥ .
     jaṅghālā plāvinī caiva dhāriṇī veginī tathā ..
     rājahastaikaikavṛddhyā naukānāmāni vai daśa .
     unnatiḥ pariṇāhaśca daśāṣṭāṃśamitau kramāt ..
     atra lolā gāminī ca plāvinī duḥkhadā bhavet .
     lolāyā mānamārabhya yāvadbhavati gatvarā ..
     lolāyāḥ phalamādhatte evaṃ sarvāsu nirṇayaḥ .
     veginyāḥ parato yā tu sā śivāyottarā yathā ..
bhojo'pi .
     naukādīrghaṃ yathecchaṃ syāttatratāni vivarjayet .
     hastasaṃkhyā parityājyā vasuvedagrahottare ..
     ṣaṣṭyuttaramitā naukā kulaṃ hanti balaṃ dhanam .
     navateruttare yāpi yā catvāriṃśateḥ parā ..
     etena catvāriṃśatiṣaṣṭinavatisaṃkhyā tatparato'pi .
     yāvadaparadaśakaṃ tāvadeva tatphalamiti .
iti dīrghā . athonnatā .
     rājahastadbayamitā tāvat prasaraṇonnatā .
     iyamūrdhvābhidhā naukā kṣemāya pṛthivībhujām ..
     ūrdhvānūrdhvā svarṇamukhī garbhiṇī mantharā tathā .
     rājahastaikaikavṛddhyā nāma pañcatrayaṃ bhavet ..
     atrānūrdhvā garbhiṇī ca ninditaṃ nāmayugmakam .
     mantharāyāḥ parā yāstu tāḥ śubhāya yathodbhavam ..
bhojo'pi .
     bāṇāgnyuttarato mānaṃ naukānāmaśubhaṃ vahet .
     pañcāśadūrdhādullāsaṃ dhananāśaṃ trayordhvataḥ ..
ityunnatā .. * ..
     dhātvādīnāmato vakṣyaṃ nirṇayaṃ tarisaṃśrayam .
     kanakaṃ rajataṃ tāmraṃ tritayaṃ vā yathākramam ..
     brahmādibhiḥ parinyasya naukācitraṇakarmaṇi .
     catuḥśṛṅgā triśṛṅgābhā dbiśṛṅgā caikaśṛṅgiṇī ..
     sitaraktāpītanīlavarṇāndadyādyathākramam .
     keśarī mahiṣo nāgo dbirado vyāghna eva ca ..
     pakṣī bheko manuṣyaśca eteṣāṃ vadanāṣṭakam .
     nāvāṃ mukhe parinyasya ādityādidaśā bhuvām ..
     kalaso darpaṇaścandrastraidaśānāṃ mahībhujām .
     haṃsaḥ kekī śukaḥ siṃho gajo'hirvyāghraṣaṭpadau ..
     ādityādidaśājātanaukopari parinyaset .. * ..
     naukāsu maṇivinyāso vijñeyo navadaṇḍavat .
     muktāstavakairyuktā naukā syāt sarvato bhadrā .
     tatsaṃkhyā cedatha rasavedadvayasammitā kramaśaḥ ..
     kanakādīnāṃ mālā jayamāleti gadyate sadbhiḥ .
     brahmakṣattre dbitaye ekaike vaiśyaśūdrayonī .. * ..
     nirgṛhaṃ sagṛhaṃ vātha tat sarvaṃ dvividhaṃ bhavet .
     nirgṛhaṃ pūrbamuddiṣṭaṃ sagṛhāṇi yathā śṛṇu ..
     sagṛhā trividhā proktā sarvamadhyāgramandirā .
     sarvato mandiraṃ yatra sā jñeyā sarvamandirā ..
     rājñāṃ kośāśvanārīṇāṃ yānamatra praśasyate .
     madhyato mandiraṃ yatra sā jñeyā madhyamandirā ..
     rājñāṃ vilāsayātrādi varṣāsu ca praśasyate .
     agrato mandiraṃ yatra sā jñeyā tvagramandirā ..
     cirapravāsayātrāyāṃ raṇe kāle ghanātyaye ..
     mandiramānaṃ naukāprasarata evārdhabhāgato nyūnam .
     bhojastu .
     dīrghavṛttavasuṣaṭdivākarānekadiṅnavamitā yathākramam .
     rājapañcabhujasammitonnatirmandire tarigate mahībhujām ..
     bhāskarādikadaśā bhuvāṃ punardhātunirṇayanamatra navadaṇḍavat ..
     kāṣṭhajaṃ dhātujañceti mandiraṃ dbividhaṃ bhavet .
     kāṣṭhajaṃ sukhasampattyai vilāse dhātujaṃ matam ..
     atra śayyāsanādīnāṃ mantharollocayorapi .
     anyeṣāñcaiva munibhinirṇayaḥ pūrbavanmataḥ ..
     diṅmātramidamudiṣṭaṃ naukālakṣaṇamagrajam .
     pradhāneṣveva niyamaḥ apradhāne na nirṇayaḥ ..
     laghutā dṛḍhatā caiva gāmitācchidratā tathā .
     samateti guṇoddeśo naukānāṃ saṃprakāśitaḥ ..
     evaṃ vicintya yo rājā naukāyānaṃ karoti ca .
     sa ciraṃ sukhamāpnoti vijayaṃ samare śriyam ..
     yo'jñānādanyathā yānaṃ naukāvāṃ kurute nṛpaḥ .
     tasyaitāni vinaśyanti yaśo vīryaṃ balaṃ dhanam ..
iti niṣpadayānoddeśe naukāyānam .. * .. jaghanyajalayānāni yathā --
     naukānyato jale yānaṃ jaghanyamiti gadyate .
     taddehā bahavaste tu pāścātyānāṃ prakīrtitāḥ ..
     droṇīrūpantu yadyānaṃ droṇīyānantaducyate .
     ghaṭībhirghaṭitaṃ yānaṃ ghaṭīnauketi gadyate ..
     tumbyādyaistu phalairyānaṃ phalayānaṃ pracakṣyate .
     carmabhistūlapūrṇairyaccarmayānaṃ taducyate ..
     yānaṃ yallaghubhirvṛkṣarvṛkṣayānantaducyate .
     jantubhiḥ salile yānaṃ jantuyānaṃ pracakṣyate ..
     bāhubhyāṃ santaredvāri jaghanyeṣu na nirṇayaḥ ..
iti yuktikalpatarau niṣpadayānoddeśaḥ ..

[Page 2,929b]
naukādaṇḍaḥ, puṃ, (naukāyāḥ paricālanārthaṃ yo daṇḍaḥ .) kṣepaṇī . ityamaraḥ . 1 . 10 . 13 .. cāiḍa iti dhvajī iti nagī iti ca bhāṣā ..

nautāryaṃ, tri, (nāvā naukayā tāryaṃ taraṇīyam .) nāvyam . naukāgamyadeśādi . ityamaraḥ . 1 . 10 . 10 .

nyakārukā, strī, (nyak kriyate'sau pṛṣodarāt kalope sādhuḥ . śakṛtkīṭaḥ . viṣṭhākrimiḥ . iti hārāvalī . 163 .. (kvacit anyakārakā iti pāṭhaḥ ..)

nyakkāraḥ, puṃ, (nyak kriyate iti . kṛ + ghañ .) nyakvaraṇam . tatparyāyaḥ . avajñā 2 parīhāraḥ 3 parihāraḥ 4 parābhavaḥ 5 apamānam 6 paribhavaḥ 7 tiraskāraḥ 8 tiraskiyā 9 avahelā 10 helā 11 avahelanam 12 helanam 13 anādaraḥ 14 abhibhavaḥ 15 sūkṣaṇaṃ 16 sūrkṣaṇam 17 rīḍhā 18 abhibhūtiḥ 19 nikṛtiḥ 20 asūkṣaṇam 21 asūrkṣaṇam 22 nīkāraḥ 23 avahelam 24 amānanam 25 kṣepaḥ 26 nikāraḥ 27 dhikkāraḥ 28 . iti śabdaratnāvalī .. vimānanā . iti kālidāsaḥ .. (yathā, mahānāṭake . 9 . 14 .
     nyakvāro hyayameva me yadarayastatrāpyasau tāpasaḥ so'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ ..)

nyakṣaṃ, klī, kārt snyam . tṛṇam . nikṛṣṭe, tri . iti medinī . ṣe, 16 ..

nyakṣaḥ, puṃ, (nīyate akṣiṇī yasya . ṣac samāse .) mahiṣaḥ . iti medinī . ṣe, 16 .. jāmadagnyaḥ .. iti hemacandraḥ ..

nyagrodhaḥ, puṃ, (nyak ruṇaddhi iti . ruya + ac .) vaṭavṛkṣaḥ . (yathā, bhāgavate . 4 . 6 . 16 .
     panasoḍumbarāśvatthaplakṣanyagrodhahiṅgubhiḥ ..) vyāmaparimāṇam . ityamaraḥ . 2 . 4 . 32, 3 . 3 . 95 .. śamīvṛkṣaḥ . iti medinī . dhe, 32 .. viṣaparṇī . mohanākhyauṣadhiḥ . iti viśvaḥ .. (ugrasenanṛpaputtrāṇāmanyatamaḥ . yathā, harivaṃśe . 37 . 30 .
     navograsenasya sutāsteṣāṃ kaṃsastu pūrbajaḥ .
     nyagrodhaśca sunāmā ca kalkaḥ śalkaḥ subhūmipaḥ ..
)

nyagrodhaparimaṇḍalaḥ, puṃ, (nyagrodhaḥ vyāmaḥ parimaṇḍalaṃ pariṇāho yasya .) vyāmaparimitocchrayaparīṇāhaḥ puruṣaḥ . etādṛśāḥ puruṣāstretāyuge cakravartina āsan . yathā mātsye 118 aḥ .
     mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ .
     sarvalakṣaṇasampannā nyagrodhaparimaṇḍalāḥ ..
     nyagrodhau tu smṛtau bāhū vyāmo nyagrodha uṭyate .
     vyāmena ucchrayo yasya adha ūrdhvañca dehinaḥ .
     samocchrayaparīṇāho nyagrodhaparimaṇḍalaḥ ..
(apica . bhaṭṭiṭīkāyāṃ bharatamallikadhṛtāgnipurāṇavacanam .
     prasāritabhujasyeha madhyabhāgadvayāntaram .
     ucchrāyeṇa samaṃ yasya nyagrodhaparimaṇḍalaḥ ..
)

[Page 2,929c]
nyagrodhaparimaṇḍalā, strī, (nyakruṇaddhi iti nyagrodhaṃ adhaḥprasūtaṃ parito maṇḍalaṃ nitambamaṇḍalarūṃ yasyāḥ . yadvā nyagrodhasya vaṭasya iva parimaṇḍalaṃ pariṇāho nitambabhāge yasyāḥ .) aṅganāviśeṣaḥ . yathā --
     stanau sukaṭhinau yasyā nitambe ca viśālatā .
     madhye kṣīṇā bhavedyā sā nyagrobhaparimaṇḍalā ..
iti śabdamālā .. (tathāca bhaṭṭiḥ . 4 . 18 .
     yoṣidvṛndārikā tasya dayitā haṃsanādinī .
     dūrvākāṇḍamiva śyāmā nyagrodhaparimaṇḍalā ..
)

nyagrodhā, strī, (nyakruṇaddhīti . rudh + ac . ṭāp .) nyagrodhī . iti śabdaratnāvalī .. (paryāyo'syā yathā --
     dantyudumbaraparṇī syānnikumbho'tha mukūlakaḥ .
     dravantī nāmataścitrā nyagrodhā mūṣikāhvayā ..
iti carake kalpasthāne dvādaśe'dhyāye ..)

nyagrodhī, strī, (nyak ruṇaddhīti . rudh + ac . gaurāditvāt ṅīṣ iti prāñcaḥ .) upacitrā . ityamarabharatau .. indurakānī iti bhāṣā . thulakuṃḍī iti kecit .

nyaṅ, [c] tri, (nitarāmañcatīti . añcu + kvip .) nīcaḥ . kharvaḥ ityamaraḥ . 3 . 1 . 10 .. nimnaḥ . iti medinī . ce, 56 .. kārtsnyam . iti viśvaḥ ..

nyaṅkuḥ, puṃ, (nitarāṃ añcati gacchatīti . añcu gatau + nāvanceḥ . uṇāṃ . 1 . 18 . iti uḥ . nyaṅkvādīnāñca . 7 . 3 . 53 . iti kutvam .) mṛgabhedaḥ . ityamaraḥ . 2 . 5 . 10 .. (yathā, harivaṃśe . 121 . 41 .
     nyaṅkubhiśca varāhaiśca rurubhiśca niṣevitam ..) muniviśeṣaḥ . iti medinī . ke, 27 ..

nyaṅkubhūruhaḥ, puṃ, (nyaṅkuriva bhūruhaḥ .) śoṇakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (śoṇakaśabde'sya vivaraṇaṃ jñātavyam ..)

nyacchaṃ, klī, (nitarāmaccham .) kṣudrarogaviśeṣaḥ . mecetā iti bhāṣā .. tallakṣaṇaṃ yathā --
     maṇḍalaṃ mahadalpaṃ vā śyāvaṃ vā yadi vā sitam .
     sahajaṃ nīrujaṃ gātre nyacchaṃ tadabhidhīyate ..
taccikitsā yathā -- śirāvedhaiḥ pralepaiśca tathābhyaṅgairupācaret . nyacchaṃ limpet payaḥpiṣṭaiḥ kalpaiḥ kṣīritarūdbhavaiḥ .. tribhuvanavijayāpatraṃ mūlaṃ sthavirasya śiṃśapā caibhiḥ . udbartanaṃ viracitaṃ nyacchavyaṅgāpahaṃ siddham .. sthavirasya vṛddhadāroḥ . iti bhāvaprakāśaḥ ..

nyañcitaṃ, tri, (ni + añca + ṇic + ktaḥ .) adhaḥkṣiptam . iti jaṭādharaḥ ..

nyayaḥ, puṃ, (ni + i + erac . 3 . 3 . 56 ityac .) apacayaḥ . iti kecit ..

nyastaṃ, tri, (ni + asa + kta .) nihitam . sthāpitam . tatparyāyaḥ . nisṛṣṭam 2 . ityamaraḥ . 3 . 1 . 88 .. asya paryāyāntaraṃ nikṣiptaśabde draṣṭavyam ..

nyastaśastraḥ, puṃ, (nyastaṃ śastraṃ yena . yuddhādiviratatvāt tathātvam .) pitṛlokaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 3 . 192 .
     akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ .
     nyastaśastrā mahābhāgāḥ pitaraḥ pūrbadevatāḥ ..
) tyaktaśastre, tri . yathā --
     nyastaśastraṃ dilīpañca tañca śuśruvuṣāṃ prabhum .
     rājñāmuddhṛtanārāce hṛdi śalyamivārpitam ..
iti raghuḥ ..

nyākyaṃ, klī, (nitarāmakyate iti . ni + aka + ṇyat .) bhṛṣṭataṇḍulam . muḍī iti bhāṣā .. tatparyāyaḥ . bhṛṣṭānnam 2 kuhavam 3 . iti śabdacandrikā ..

nyādaḥ, puṃ, (nyadanamiti . ni + ada bhakṣaṇe + nau ṇa ca . 3 . 3 . 60 . iti ṇaḥ .) āhāraḥ . ityamaraḥ . 2 . 9 . 56 ..

nyāyaḥ, puṃ, viṣṇuḥ . yathā,
     agraṇīrgrāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ . iti tasya sahasranāmamadhye gaṇitaḥ .. * .. (niyamena īyate iti . ni + iṇ + parinyornīṇordyūtābhreṣayoḥ . 3 . 3 . 37 . iti ghañ .) ucitaḥ . tatparyāyaḥ . abhreṣaḥ 2 kvalpaḥ 3 deśarūpam 4 samañjasam 5 . ityamaraḥ . 2 . 8 . 24 .. * .. (nīyante prāpyante vivakṣitārthā yeneti . nī + adhyāyanyāyodyāvasaṃhārāśca . 3 . 3 . 122 . iti ghañpratyayena nipātanāt sādhuḥ . nītiḥ . jayopāyaḥ . bhogaḥ . yuktiḥ . iti cintāmaṇiḥ ..) pratijñāhetūdāharaṇopanayanigamanātmakapañcāvayavavākyam . tallakṣaṇaṃ yathā . anumiticaramakāraṇaliṅgaparāmarśaprayojakaśābdajñānajanakavākyatvam . iti cintāmaṇiḥ .. ucitānupūrbikapratijñādipañcakasamudāyatvam . iti śiromaṇiḥ .. tallakṣyaṃ yathā . parvato vahnimān dhūmāt yo yo dhūmavān sra vahrimān yathā mahānasaṃ vahrivyāpyadhūmavāṃścāyaṃ tasmādbahrimān . iti jagadīśaḥ .. * .. (pañcāṅgamadhikaraṇam . yathā, mahābhārate . 2 . 5 . 3 .
     nyāyaviddharmatattvajñaḥ ṣaḍaṅgavidanuttamaḥ . nyāyaḥ pañcāṅgamadhikaraṇam . yathā --
     viṣayo viṣayaścaiva pūrbapakṣastathottaraḥ .
     pakṣadvayaphalañcaiva śāstre'dhikaraṇaṃ viduḥ ..
atra, yūpasya svaruṃ karoti iti vākyaṃ viṣayaḥ . tatra ṣaṣṭhī yūpasambandhikartavyatā lakṣaṇārthā uta yūpāvayavalakṣaṇārthā iti sandeho viṣayaḥ . etāveva pūrbottarapakṣau jñeyau . kalpanā lāghavānugrahāduttaraḥ pakṣaḥ siddhāntaḥ . phalaṃ anuṣṭhānabhedaḥ . pūrbapakṣe takṣaṇāṣṭāsrī karaṇādinā kāṣṭhāntaraṃ yūpasadṛśaṃ nirmātavyam . siddhānte ekadeśasya pṛthak karaṇamātramiti . idameva pañcakaṃ mokṣadharmeṣūktam .
     sūkṣmaṃ sāṃkhyakramau cobhau nirṇayaḥ saprayojanaḥ .
     pañcaitānyanujānīhi vākyamityucyate budhaiḥ ..
sūkṣmaṃ gahanārthatvādbiṣayaḥ . sāṃkhyaḥ evamevaṃ veti vicāraḥ . kramaḥ atikramaḥ siddhāntasya pūrbaḥ pakṣa ityarthaḥ . nirṇayaḥ siddhāntaḥ . prayojanaṃ phalam . iti vākyaṃ vākyārthanirṇayopāyaḥ evaṃ pūrbottaramīmāṃsādhikaraṇāni nyāyastadbit .. iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. * ..) ṣaḍdarśanāntargatadarśanaviśeṣaḥ . tatparyāyaḥ . tarkavidyā 2 ānvīkṣikī 3 . ityamarabharatau .. etaddarśanamate nityecchākṛtimatisahitaḥ paramātmā īśvaraḥ sa tu brahmapadārtho jīvātiriktaḥ . etacchāstraprayojanaṃ cārvākādimatanirākaraṇapūrbakaṃ jagatkāraṇatayā īśvarasaṃsthāpanaṃ saṃśayādinirūpaṇena vedārthanirṇayaśca . nyāyadarśanakāro gotamaḥ . tatsūtre pramāṇādiṣoḍaśapadārthanirūpaṇam . teṣāṃ tattvajñānānniśreyasam . tasya bhāṣyakāro vātsyāyanaḥ . tadvārtikakāraḥ kātyāyanaḥ . taṭṭīkākāro vācaspatimiśraḥ . tacchātra udayanācāryaḥkusumāñjaliprabhṛtigranthakāraḥ . kusumāñjaliṭīkākārau haridāsarāmabhadrau . gaṅgeśopādhyāyaḥ pratyakṣānumānopamānaśabdākhyakhaṇḍacatuṣṭayātmakacintāmaṇikāraḥ . tatsuto vardhamānopādhyāyastayośchātrau maṇimiśrayajñapatyupādhyāyau maṇiprabhākarau . yajñapatyupādhyāyacchātraḥ pakṣadharamiśraścintāmaṇerālokakāraḥ . pakṣadharamiśracchātro raghunāthaśiromaṇiścintāmaṇerdīdhitikāraḥ . tacchātro mathurānāthatarkavāgīśaścintāmaṇidīdhityoṣṭīkākāraḥ . tacchātro bhavānandasiddhāntavāgīśo dīdhiteṣṭīkākāraḥ . tacchātrau jagadīśatarkālaṅkāragadādharabhaṭṭācāryau dīdhitiṭīkākārau . etadatiriktā vādārthakārā bahavaḥ paṇḍitā āsan .. tarkaśāstram . yathā, śabdaratnāvalyām .
     nyāyavaiśeṣikādiḥ syāt tarkavidyā pratiṣṭhitā .
     tasyāmānvīkṣikī jñeyā tatrātmajñānamunnayet ..
atha nyāyaprathamasūtraṃ likhyate pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānāṃ tattvajñānānniśreyasādhigamaḥ . eṣāṃ lakṣaṇāni yathā . pratyakṣānumānopamānaśabdāḥ prāmāṇāni . 1 . ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāstu prameyam 2 . samānānekadharmopapattervipratipatterupalabdhyanupalabdhyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ . 3 . yamarthamadhikṛtya pravartate tat prayojanam . 4 . laukikaparīkṣakāṇāṃ yasminnarthe buddhisāmānyaṃ sa dṛṣṭāntaḥ . 5 . tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ . 6 . pratijñāhetūdāharaṇopanayanigamanānyavayavāḥ . 7 . avijñātatattve'rthe kāraṇopapattitastattvajñānārthamūhastarkaḥ . 8 . vimṛśyapakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇayaḥ . 9 . pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāṣayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ . 10 . yathopapannacchalajātinigrahasthānopālambho jalpaḥ 11 . satpratipakṣasthāpanāhīno vitaṇḍā . 12 . savyabhicāraviruddhaprakaraṇasamasādhyasamakālātyayāpadiṣṭā hetvābhāsāḥ . 13 . vacanavighāto'rthavikalpopapattyā chalam . 14 . sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ . 15 . vipratipattirapratipattiśca nigrahasthānam . 16 . iti gotamasūtram .. * .. nyāyaśāstrañca pañcādhyāyātmakam . tatra pratyadhyāyasyāhrikadbayam . tatra prathamādhyayasya prathamāhrike bhagavatā gautabhena pramāṇādipadārthanavakalakṣaṇanirūpaṇaṃ vidhāya dbitīye vādādisaptapadārthalakṣaṇanirūpaṇam . 1 . dbitīyasya tu prathame saṃśayaparīkṣaṇaṃ pramāṇacatuṣṭayāprāmāṇyaśaṅkānirākaraṇañca . dvitīye arthāpattyāderantarbhāvanirūpaṇam . 2 . tṛtīyasya prathame ātmaśarīrendriyārthaparīkṣaṇam . dvitīye buddhimanaḥparīkṣaṇam . 3 . caturthasya prathame pravṛttidoṣapretyabhāvaphaladuḥkhāpavargaparīkṣaṇam . dvitīye doṣanimittakatvanirūpaṇaṃ avayavādinirūpaṇañca . 4 . pañcamasyasya prathame jātibhedanirūpaṇam . dbitīye nigrahasthānabhedanirūpaṇam . 5 . iti sarvadarśananasaṃgrahaḥ .. * .. yuktimūlakadṛṣṭāntaviśeṣaḥ . sa ca bahuvidhaḥ . teṣāṃ madhye prasiddhānāṃ nāmalakṣaṇapramāṇāni likhyante ..

nyāyanāmāni
     andhagolāṅgūlanyāyaḥ 1 .

tallakṣaṇāni
     kaścidduṣṭātmā mahāraṇyamārge patitamandhaṃ svabandhunagaraṃ jigamiṣuṃ vabhāṣe kimatrāyuṣmatā duḥkhitena sthīyata iti sa cāndhaḥ sukhavāṇīmākarṇya tamāptaṃ matvovāca aho madbhāgadheyaṃ yadatrabhavān dīnaṃ māṃ svābhīṣṭanagara prāptyasamarthaṃ bhāṣata iti sa ca vipralipsurduṣṭo goyuvānamānīya tadīya

tatpramāṇāni
     hetvābhāsamathurānāthaṭīkādayaḥ 1 .

nyāyanāmāni
     andhapaṅgunyāyaḥ 2 .
     andhahastinyāyaḥ 3 .
     aśokavanikānyāyaḥ 4 .
     uṣṭrakaṇṭakabhojanamyāyaḥ 5 .
     kadambagolakanyāyaḥ 6 .
     karakaṅkaṇanyāyaḥ 7 .
     kākākṣigolakanyāyaḥ 8 .
     kūrmāṅganyāyaḥ 9 .
     kaisutikanyāyaḥ 10 .
     khalekapotanyāyaḥ 11 .
     guḍajihvikānyāyaḥ 12 .
     gobalīvardanyāyaḥ 13 .
     cālanīnyāyaḥ 14 .
     tṛṇāraṇimaṇinyāyaḥ 15 .
     dagdhapatranyāyaḥ 16 .
     daṇḍacakrādinyāyaḥ 17 .
     daṇḍāpūpanyāyaḥ 18 .
     paṅkaprakṣālananyāyaḥ 19 .
     maṇimantrādinyāyaḥ 20 .
     rājapurapraveśanyāyaḥ 21 .
     lūtātantunyāyaḥ 22 .
     viśeṣyaviśeṣaṇanyāyaḥ 23 .
     vīcītaraṅganyāyaḥ 24 .
     bījāṅkuranyāyaḥ 25 .
     śaṅkhavelānyāyaḥ 26 .
     śatapatrabhedanyāyaḥ 27 .
     śṛṅgagrāhitānyāyaḥ 28 .

tallakṣaṇāni
     lāṅgūlamandhaṃ grāhayāmāsa upadideśa cainamandhameṣa goyuvā tvāṃ nagaraṃ neṣyati mā tyaja lāṅgūlamiti sa cāndhaḥ śraddhālutayā tadatyajan svābhīṣṭamaprāpyānarthaparamparāmprāptaḥ . 1 .
     andhaskandhārūḍhaḥ paṅguryathā andhasya padbhyāṃ aghvātikramasamarthastathā sa cāndhaḥ paṅgodṛgbhyāṃ cakṣuṣmāniva bhavati . 2 .
     bahavo'ndhā hastinirūpaṇārthaṃ pravṛttāḥ kenacit caraṇaṃ spṛṣṭvā stambhākāratvena kenāpi lāṅgūlaṃ spṛṣṭvā rajjvākāratvena pareṇa śrotraṃ spṛṣṭvā sūrpākāratvenāpareṇa śuṇḍaṃ spṛṣṭvā sarpākāratvena gajo nirṇītaḥ . 3 .
     tulyaguṇādiśālināmaśokādinānāvanānāmaśokavanagamane satyanyavanagamanāpekṣā na . api ca . tulyaguṇaśālini vane satyapi rāvaṇenāśokavane sītā sthāpitā tatra vanāntare sthāpanānapekṣā . 4 .
     uṣṭrasya śamīkaṇṭakakṣatajanyabahuduḥkhasahanapūrbakaṃ kiñcitsukhajanakasapatraśamīkaṇṭakabhakṣaṇam . 5 .
     kadambagolakasya sarvāvayaveṣu yugapadeva puṣpāṇāmutpattiḥ . 6 .
     kaṅkaṇaśabdenaiva karabhūṣaṇaviśeṣabodhasambhave'pi karaśabdapūrvakakaṅkaṇaśabdaḥ karasaṃlagnakaṅkaṇabodhārthakaḥ . 7 .
     ekameva cakṣurgolakamubhayacakṣuḥsambandhisadubhayacakṣuḥkāryakārakam . 8 .
     kūrmaḥsvecchayā aṅgāni prasārayati saṃkocayati tadbat . 9 .
     yadbhāravahanaṃ durbalasyāpi sādhyaṃ tadbhāravahanaṃ sutarāṃ sabalasya sādhyam . 10 .
     vṛddhā yuvānaḥ śiśavaḥ kapotāḥ khale yathāmī yugapat patanti . tathaiva sarve yugapat padārthāḥ paraspareṇānvayino bhavanti . 11 .
     guḍajihvāsambandhe rasāsvādanameva phalam . 12 .
     balīvardaśabdena mahokṣabodhasambhave'pi gośabdapūrbakabalīvardaśabdo jhaṭiti bodhārthakaḥ . 13 .
     cālanībhrāmaṇena taṇḍulādeḥ sthānāntarapatanaṃ tadvat . 14 .
     tṛṇāraṇimaṇīnāmekamātrajanyavahnau vyabhicārabhiyā naikadharmāvacchinnaṃ prati kāraṇatvaṃ kintu vahniniṣṭhakāryatāvacchedakatrayamavalambya kāryakāraṇabhāvatrayam . 15 .
     patrāṇāṃ dagdhānāmapi pūrbākāreṇāvasthānajñānamātraṃ na tu vastutaḥ patratvam . 16 .
     ghaṭatvādyekadharmāvacchinnaṃ prati daṇḍacakrādīnāṃ kāraṇatvam . 17 .
     ākhubhaksitaikadeśaṃ daṇḍaṃ paśyatastadekadeśasaṃlagnapiṣṭakabhakṣaṇabuddhiḥ . 18 .
     paṅkalepanapūrbakakṣālanamapekṣya paṅkasyālepanaṃ śreyaḥ . 19 .
     dāhaṃ prati jalasya pratibandhakatvaṃ vahnināśakatayā yauktikaṃ maṇimantrādīnāntu tadvilakṣaṇapratibandhakatvaṃ svātantryeṇa . 20 .
     viśṛṅkhalagamanāsahiṣṇurakṣakasaṅkule rājapure janānāṃ śreṇīrūpeṇa praveśaḥ . 21 .
     lūtā sūtramutpādya jālaṃ racayati saṃharati ca tadbat . 22 .
     bhūtale ādau kevalaghaṭo viśeṣaṇaṃ tatastatra ghaṭe jalaṃ viśeṣaṇaṃ na tu jalaviśiṣṭaghaṭa evādau viśeṣaṇam . 23 .
     vīcījanitastaraṅgastajjanito'pi taraṅga iti krameṇa taraṅgotpattiḥ . 24 .
     ādau bījaṃ tato'ṅguraḥ kimādāvaṅkurastato bījamityanirṇayena bījāṅkurapravāho'nādiḥ . 25 .
     kasyacit śaṅkhaśabdenaiva velāviśeṣanirṇayaḥ . 26 .
     uparyuparisthitaśatasaṃkhyakapatrāṇāṃ sūcyā yugapadbhedabhramaviṣayāṇāmapi vastuta ekabhedānantaramaparabhedaḥ . 27 .
     durvṛttavṛṣabhādeḥ prathamataḥ kauśalenaikaśṛṅgagrahaṇaṃ paścādaparaśṛṅgagrahaṇam . 28 .

tatpramāṇāni
     kāvyaprakāśe caṇḍīdāsaṭīkā 2 .
     bhāgavatādayaḥ 3 .
     bhāṣyasaptamasūtravyākhyā 4 .
     vedāntaśaṅkarabhāṣyaṭīkā 5 .
     bhāṣāparicchedādayaḥ 6 .
     kāvyaprakāśaṭīkādayaḥ 7 .
     amarakoṣaṭīkādayaḥ 8 .
     pañcadaśīṭīkā 9 .
     vyadhikaraṇadharmāvacchinnābhāvajagadīśaṭīkā 10 .
     sāmānyalakṣaṇājagadīśaṭīkā 11 .
     bhāṣyaratnaprabhā 12 .
     sāhityadarpaṇādayaḥ 13 .
     vyāptipañcake jagadīśaḥ 14 .
     bādhagranthaṭīkā 15 .
     vedāntabhāṣyarṭīkā 16 .
     parāmarśamathurānāthaṭīkā 17 .
     dāyabhāgādayaḥ 18 .
     avayavasya gādādharī ṭīkā 19 .
     pakṣatājagadīśaṭīkā 20 .
nyāyaśabdakhaṇḍamathurānāthaṭīkā 21
     vedāntasāraṭīkā 22 .
     sāmānyalakṣaṇāmathurānāthaṭīkā 23 .
     bhāṣāparicchedaḥ 24 .
     kumumāñjaliṭīkādayaḥ 25 .
     malamāsatattvādayaḥ 26 .
     pratyakṣakhaṇḍamathurānāthaṭīkā 27 .
     avacchedakatvanirukterjāgadīśī ṭīkā 28 .
     sandaṃśaprāpitanyāyaḥ 29 .
     sarvāpekṣānyāyaḥ 30 .
     sūcīkaṭāhanyāyaḥ 31 .
     sthaviralaguḍanyāyaḥ . 32 .
     sandaṃśaḥ sāṃḍāśī yasya prasiddhiḥ . yathā tenobhayapārśvadhāraṇena vastuprāptistathā . tathā hi . ayodhyā mathurā māyā kāśī kāñcī avantikā . purī dvāravatī caiva saptaitā mokṣadāyikāḥ .. ityatra kāśyāḥ puratrayapāṭhānantaraṃ puratrayapāṭapūrbañca paṭhitatvena taditaraṣaṭpurāṇi kāśīprāpakāṇi . 29 .
     bahuṣu nimantriteṣu ekasminnāgate'pi bhojyaṃ na dīyate sarvānapekṣate tadvat . 30 .
     svalpaśramasādhyasūcīnirmāṇānantaraṃ bahuśramasādhyakaṭāhanirmāṇam . 31 .
     bṛddhahastasthayaṣṭiḥ sahasā lakṣyasthāne kvacit patati kvacinna patati tadvat . 32 .
     kāśīkhaṇḍaṭīkā 29 .
     bhāṣyaratnaprabhā 30 .
     kalāpavyākaraṇānandalaharīṭīkādayaḥ 31 .
     kalāpaṭīkā . 32 .

(yadi ca nyāyavedāntasāṅkhyapātañjalaprabhṛtyāstikadarśanānāṃ sākṣātpāramparyeṇaikamātrānantaviśvabrahmāṇḍasyodayasthitilayakāraṇaṃ eko'dbitīyaḥ sarvapuṣārthasvarūpaḥ sanātanapuruṣaḥ sarvaśaktimān parameśvaraḥ paramātmaiva pratipādyaḥ tatrāpi cārvākādivipakṣamatanirākaraṇena jagatkāraṇatayeśvarasya saṃsthāpanāt nyāyadarśanasyaiva sarvaprādhānyasiddhiḥ . ātmatattvajñānotpādanāya sākṣādupayogitayā samastaśrutimīmāṃsitatayā ca purāṇādiśāstreṣu vedāntasya bhūyasīpraśaṃsādarśanācca tasyaiva darśanasya mukhyatvamāyāti cet na atīvasūkṣmatamabrahmatattvanirūpakajagatpūjyavedāntaśāstre kadāpi kasyāpi viṣayabhogakaluṣitabuddhiparimārjakanyāyadarśanabodhādṛte praveśānadhikārāt . ato nitarāmeva sarvebhyo'syaiva gauravamabhyupajagmire tārkikāḥ . vastutastu sarve ṣvāstikadarśaneṣu nyāyadarśanameva sarvocchrayasiṃhāsanamāroḍhumarhatīti sarveṣāṃ prekṣāvatāṃ parāmarśaḥ . viśeṣataḥ cārvākādiduṣṭamatakhaṇḍanapūrbaka mokṣasvarūpasthāpanāyeśvarasattāsaṃsthāpanāya caikamātranyāyadarśanamevālaṃ natvanyat . etacca satyaṃ naveti pratipādanāya śrīmanmādhavācāryasaṅkalita sarvadarśanasārasaṃgrahagranthāntargatākṣapādadarśanaśāstrādeva samuddhṛtya darśayiṣyāmaḥ . tatra prathamataḥ īśvarasaṃsthāpanaṃ yathā -- nanvīśvarasadbhāve kiṃ pramāṇaṃ pratyakṣamanumānamāgamo vā na tāvadatra pratyakṣaṃ kramate rūpādirahitatvenātīndriyatvāt nāpyanumānaṃ tadbyāptiliṅgābhāvāt nāgamaḥ vikalpāsahatvāt kiṃ nityo'vagamayatyanityo vā . ādye apasiddhāntāpātaḥ dbitīye parasparāśrayāpātaḥ . upamānādikamaśakyaśaṅkaṃ niyataviṣayatvāt . tasmādīśvaraḥ śaśaviṣāṇāyate iti cettadetanna caturacetasāṃ cetasi camatkāramāviṣkaroti . vivādāspadaṃ nagamāgarādikaṃ sakartṛkaṃ kāryatvāt kumbhavat . na cāyamasiṃdvo hetuḥ sāvayavatvena tasya susādhanatvāt . nanu kimidaṃ sāvayavatvaṃ avayavasaṃ yogitvaṃ avayavasamavāyitvaṃ vā nādyaḥ gaganādau vyabhicārāt na dvitīyaḥ tantutvādāvanaikāntyāt . tasmādanupapannamiti cenmaivaṃ vādīḥ samavetadravyatvaṃ sāvayavatvamiti niruktervaktaṃ śakyatvāt . avāntaramahattvena vā kāryatvānumānasya sukaratvāt . nāpi viruddho hetuḥ sādhyaviparyayavyāpterabhāvāt nāpyanaikāntikaḥ pakṣādanyatra vṛtteradarśanāt nāpi kālātyayopadiṣṭaḥ bādhakānupalambhāt nāpi satpratipakṣaḥ pratibhaṭādarśanāt . nanu nagādikamakartṛkaṃ śarīrājanyatvāt gaganavaditi cennaitat parīkṣākṣamamīkṣyate nahi kaṭhorakaṇṭhīravasya kuraṅgaśāvaḥ pratibhaṭo bhavati ajanyatvasyaiva samarthatayā śarīraviśeṣaṇavaiyarthyāta . tarhyajanyatvameva sādhanamiti cennāsiddheḥ nāpi sopādhikatvaśaṅkākalaṅkāṅkuraḥ sambhavo anukūlatarkasambhavāt yadyayamakartṛkaḥ syāt kāryamapi na syādiha jagati nāstyeva tatkāryaṃ nāma yatkārakacakramavadhīryātmānamāsādayedityetadavivādam . tacca sarvaṃ kartṛviśeṣopahitamaryādaṃ kartṛtvaṃ cetarakārakāprayojyatve sati sakalakārakaprayoktutvalakṣaṇaṃ jñānacikīrṣāprayatnādhāratvam . evañca kartṛvyāvṛttestadupahitasamastakārakavyāvṛttāvakāraṇakakāryotpādaprasaṅga iti sthūlaḥ pramādaḥ . tathā niruṭaṅki śaṅkarakiṅkareṇa . anukūlena tarkeṇa sanāthe sati sādhane . sādhyavyāpakatābhaṅgāt pakṣe nopādhisambhava iti . yadīśvaraḥ kartā syāttarhi śarīrī syādityādipratikūlatarkajātaṃ jāgartīti cedīśvarasiddhyasiddhibhyāṃ vyāghātāt . taduditamudayanena .
     āgamādeḥ pramāṇatve bādhanādaniṣedhanam .
     abhāsatve tu saiva syādāśrayāsiddhiruddhateti ..
na ca viśeṣavirodhaḥ śakyaśaṅkaḥ jñātatvājñātatvavikalpaparāhataḥ syāt . tadetat parameśvarasya jagavrirmāṇe pravṛttiḥ kimarthā svārthā parārthā vā ādye'pīṣṭaprāptyarthā aniṣṭaparihārārthā vā nādyaḥ avāptasakalakāmasya tadanupa patteḥ ataeva na dbitīyaḥ . dvitīye pravṛttyanupapattiḥ kaḥ khalu parārthaṃ pravartamānaṃ prekṣāvānityācakṣīta . atha karuṇayā pravṛttyupapattirityācakṣīta kaścittaṃ pratyācakṣīta tarhi sarvān prāṇinaḥ sukhina eva sṛjedīśvaraḥ na duḥkhaśavalān karuṇāvirodhāt svārthamanapekṣya paraduḥkhaprahāṇecchā hi kāruṇyaṃ tasmādīśvarasya jagatsarjanaṃ na yujyate . taduktaṃ bhaṭṭācāryaiḥ --
     prayojanamanuddiśya na mando hi pravartate .
     jagaccāsṛjatastasya kiṃ nāma na kṛtaṃ bhavediti .
nāstikaśiromaṇe ! tāvadīrṣyākaṣāyite cakṣuṣī nimīlya paribhāvayatu bhavān karuṇayāpravṛttirastyeva na ca nisargataḥ sukhamayasargaprasaṅgaḥ sṛjyaprāṇikṛtasukṛtaduṣkṛtaparipākaviśeṣādvaiṣamyopapatteḥ na ca svātantryabhaṅgaḥ śaṅkanīyaḥ svāṅgaṃ svavyavadhāyakaṃ na bhavatīti nyāyena pratyuta tannirvāhāt eka eva rudro na dbitīyāya tasthe ityādirāgamastatra pramāṇam . yadyevaṃ tarhi parasparāśrayabādhavyādhiṃ samādhatsveti cet tasthānutthānāt kimutpattau parasparāśrayaḥ śaṅkyate jñaptau vā . nādyaḥ āgamasyeśvarādhīnotpattikatve'pi parameśvarasya nityatvenotpatteranupapatteḥ nāpi jñaptau parameśvarasya āgamādhīnajñapti katve'pi tasyānyato'vagamāt nāpi tadanitya tyajñaptau āgamānityatvasya tīvrādidharmopetatvādinā sugamatvāt .. dvitīye mokṣasvarūpasaṃsthāpanaṃ yathā -- nanu duḥkhātyantocchedo'pavarga ityetadadyāpi kaphoṇiguḍāyitaṃ vartate tatkathaṃ siddhavatkṛtya vyava hriyata iti cenmaivaṃ sarveṣāṃ mokṣavādināmapavargadaśāyāmātyantikī duḥkhanivṛttirastītyasyārthasya sarvatantrasiddhāntasiddhatayā ghaṇṭāpathatvāt nahyapravṛttasya duḥkhaṃ pratyāpadyate iti kaścita prapadyate tathā hi ātmacchedo mokṣa iti mādhyamikamate duḥkhocchedo'stītyetāvattāvadavivādram . atha manyethāḥ śarīrādivadātmāpi duḥkhahetutvāducchedya iti tanna saṅgacchate vikalpānupapatteḥ kimātmā jñānasantāno vivakṣitaḥ tadati rikto vā prathame na vipratipattiḥ kaḥ khalvanukūlamācarati pratikūlamācaret dvitīye tasya nityatve nivṛttiraśakyavidhānaiva pravṛttyanupapatiścādhikaṃ dūṣaṇaṃ na khalu kaścit prekṣāvānātmanastu kāmāya sarvaṃ priyaṃ bhavatīti sarvataḥ priyatamasyātmanaḥ samucchedāya prayatate sarvo hi prāṇī mukta iti vyavaharati . nanu dharminivṛttau nirmalajñānodayo mahodaya iti vijñānavādivāde sāmagryabhāvaḥ sāmānādhikaraṇyānupapattiśca bhāvanācatuṣṭayaṃ hi tasya kāraṇamabhīṣṭaṃ tacca kṣaṇabhaṅgapakṣe sthiraikādhārāsambhavāt laṅghanābhyāsādivadanāsāditaprakarṣaṃ na sphaṭamabhijñānamabhijanayituṃ prabhavati sīpaplavasya jñānasantānasya baddhatve nirupaplavasya ca muktatve yo baddhaḥ sa eva mukta iti sāmānādhikaraṇyaṃ na saṅgacchate . āvaraṇamuktirmuktiriti jainajanābhimato'pi māgo na nirgato nirargalaḥ aṅga bhavān pṛṣṭo vyācaṣṭāṃ kimāvaraṇaṃ dharmādharmabhrāntaya iti cet iṣṭameva . atha dehamevāvaraṇaṃ tathāca tannivṛttau pañjarānmuktasya śukasyevātmanaḥ satatordhvagamanaṃ muktiriti cettadā vaktavyaṃ kimayamātmā mūrto'mūrto vā . prathame niravayavaḥ sāvayavo vā niravayavatve niravayavo mūrtaḥ paramāṇuriti paramāṇulakṣaṇāpattyā paramāṇudharmavadātmadharmāṇāmatīndriyatvaṃ prasajet . sāvayavatve yat sāvayavaṃ tadanityamiti pratibandhabalenānityatvāpattau kṛtapraṇāśākṛtābhyāgamau niṣpratibandhau prasaretām . amūrtatve gamanamanupapannameva calanātmikāyāḥ kriyāyāḥ mūrtapratibandhāt pāratantryaṃ bandhaḥ svātantryaṃ mokṣa iti cārvākapakṣe'pi svātantryaṃ duḥkhanivṛttiścedavivāda aiśvaryaṃ cet sātiśayatayā sadṛkṣatayā ca prekṣāvatāṃ nābhimatam . prakṛtipuruṣānyatvakhyātau prakṛtyuparame puruṣasya svarūpeṇāvasthānaṃ muktiriti sāṅkhyākhyāte'pi pakṣe duḥkhocchedo'bhyupeyate vivekajñānaṃ puruṣāśrayaṃ veti etāvadavaśiṣyate tatra puruṣāśrayamiti na śliṣyate puruṣasya kauṭasthyāt sthānanirodhāpātānnāpi prakṛtyāśrayaḥ acetanatvāt tasyāḥ . kiñca ṣakṛtiḥ pravṛttisvabhāvā nivṛttisvabhāvā vā ādye anirmokṣaḥ svabhāvasyānapāyāt dvitīye samprati saṃsāro'stamiyāt . nityaniratiśayamukhābhivyaktirmuktiriti bhaṭṭasarvajñādyabhimate'pi duḥkhanivṛttirabhimataiva parantu nityasukhaṃ na pramāṇapaddhatimadhyāste . śrutistatra pramāṇamiti cenna yogyānupalabdhibādhite tadanavakāśādavakāśe vā grāvaplavepi tathā bhāvaprasaṅgāt . nanu sukhābhivyaktirmuktiriti pakṣaṃ parityajya duḥkhanivṛttireva muktiriti svīkāraḥ kṣīraṃ vihāyārocakagrastasya sauvīrarucimanubhavatīti cettadetannāṭakapakṣapatitaṃ tvadvaca ityupekṣyate . sukhasya sātiśayatayā pratyakṣatayā bahupratyanīkākrāntatayā sādhanaprārthanāparikliṣṭatayā ca duḥkhāvinābhūtatvena viṣānuṣaktamadhuvat duḥkhapakṣanikṣepāt . nanvekamanusandhitsato'paraṃ pracyavate iti nyāyena duḥkhavat sukhamityucchidyata iti akāmyo'yaṃ pakṣa iti cenmaivaṃ maṃsthāḥ sukhasampādane duḥkhasādhanabāhulyānuṣaṅginiyamena taptāyaḥpiṇḍe tapanīyabuddhyā prabartamānena sāmyāpātāt tathā hi myāyopārjiteṣu viṣayeṣu kiyantaḥ sukhakhadyotāḥ kiyanti duḥkhadurdināni anyāyopārjiteṣu tu yadbhaviṣyati tanmanasāpi cintayituṃ na śakyamityetat svānubhavamapracchādayantaḥ santo vidāṅkurvantu vidāṃvarā bhavantaḥ . tasmāt pariśeṣāt parameśvarānugrahavaśācchravaṇādikrameṇātmatattvasākṣātkāravataḥ puruṣadhaureyasya duḥkhanivṛttirātyantikī niśreyasamiti niravadyamiti .. * .. nyāyadarśanantu pūrbottaravibhāgabhedena dvividham . pūrbabhāgo bhagavatā maharṣigotamena praṇītaḥ uttarabhāgastu bhagavatā maharṣikaṇabhujaiva praṇītaḥ pūrbabhāge bhagavān gotamaḥ jīvaniśreyasādhigamāya ṣoḍaśapadārthān nirūpitavān teṣāṃ ṣoḍaśapadārthānāṃ tattvajñānādeva niḥśreyasādhigama ityupadideśeti . parabhāge tu bhagavān kaṇādaḥ dravyādiṣaṇṇāṃ padārthānāṃ tattvajñānādeva niḥśreyasaṃ syādityupadiṣṭavān . tadyathā, dharmaviśeṣasūtād dravyaguṇakarmasāmānyaviśeṣasamavāyānāṃ sādharmyavaidharmyābhyāṃ tattvajñānānniḥśreyasamiti . paraṃ eṣveva ṣaṭpadārtheṣu bhagavatā gotamenopadiṣṭāḥ ṣoḍaśapadārthāḥ sarva evārntaniveśitā bhagavatā kaṇabhujā . iha punarviśeṣapadārthasvīkaraṇāt loke vaiśeṣikamityākhyāntareṇaiva prasiddhametaddarśanamiti bodhyam .. atiriktanyāyanāmāni yathā -- 1 agnyātapananyāyaḥ . 2 ajākṛpāṇīyanyāyaḥ . 3 ajātaputtranāmakaraṇanyāyaḥ . 4 aṇḍakukkuṭīnyāyaḥ . 5 atyantaṃ balavanto'pi paurajānapadā janā itinyāyaḥ . 6 adagdhadahananyāyaḥ . 7 adhyāropāpavādanyāyaḥ . 8 anadhīte mahābhāṣye itinyāyaḥ . 9 anantarasya vidhirvā bhavati pratiṣedho vetinyāyaḥ . 10 ante yā matiḥ sā gatiritinyāyaḥ . 11 anteraṇḍāvivāhaścedādāveva kuto na sa itinyāyaḥ . 12 andhagajanyāyaḥ . 13 andhacaṭakanyāyaḥ . 14 andhadarpaṇanyāyaḥ . 15 andhasyevāndhalagnasya vinipātaḥ pade pade itinyāyaḥ . 16 anyabhuktanyāyaḥ . 17 aparāhṇacchāyānyāyaḥ . 18 apasāritāgnibhūtalanyāyaḥ . 19 apasthānaṃ tu gacchantaṃ sodaro'pi vimuñcati itinyāyaḥ . 20 avbhakṣakanyāyaḥ . 21 abhāṇḍalābhanyāyaḥ . 22 araṇyarodananyāyaḥ . 23 arke cenmadhu vindeta kimarthaṃ parvataṃ vrajeditinyāyaḥ . 24 ardhajaratīnyāyaḥ . 25 ardhaṃ tyajati paṇḍitanyāyaḥ . 26 ardhavaiśasanyāyaḥ . 27 avaśyāpekṣitānape kṣitayoritinyāyaḥ . 28 aśmaloṣṭranyāyaḥ . 29 aśvatarīgarbhanyāyaḥ . 30 aśvabhṛtyanyāyaḥ . 31 asnehadīpanyāyaḥ . 32 ahikuṇḍalanyāyaḥ . 33 ahitriputtra itinyāyaḥ . 34 ahinakulanyāyaḥ . 35 ahimukkaivartanyāyaḥ . 36 ākāśāparicchannatvanyāyaḥ . 37 ādāvante vetinyāyaḥ . 38 ābhāṇakanyāyaḥ . 39 āyurghṛtamitinyāyaḥ . 40 āṣāḍhavātanyāyaḥ . 41 ikṣurasanyāyaḥ . 42 ikṣuvikāranyāyaḥ . 43 iccheṣyamāṇayoḥ samabhivyāhāre iṣyamāṇasyaiva prādhānyamitinyāyaḥ . 44 iṣuvegakṣayanyāyaḥ . 45 utpāṭitadantanāganyāyaḥ . 46 udakanimajjananyāyaḥ . 47 upajaniṣyamāṇanimitto'pyapavādo jātanimittamapyutsargaṃ bādhate itinyāyaḥ . 48 upajīvyopajīvakanyāyaḥ . 49 upapannadhammo vikaroti hi dharmiṇamitinyāyaḥ . 50 upaṣāsādvaraṃ bhikṣetinyāyaḥ . 51 ubhayataḥ pāśarajjunyāyaḥ . 52 uṣaravṛṣṭinyāyaḥ . 53 uṣṭralaguḍanyāyaḥ . 54 ṛjumārgeṇa sidhyato'rthasya vakreṇa sādhanāyoga itinyāyaḥ . 55 ekatra nirṇītaḥ śāstrārthaḥ anyatrāpi tathetinyāyaḥ . 56 ekadeśavikṛtamananyavaditinyāyaḥ . 57 ekasandhitsato'paraṃ pracyavate itinyāyaḥ . 58 ekākinī pratijñetinyāyaḥ . 59 ekāmasiddhiṃ pariharato dbitīyā āpadyate itinyāyaḥ . 60 kaṇṭakanyāyaḥ . 61 kaṇṭhacāmīkaranyāyaḥ . 62 kadambakusumanyāyaḥ . 63 karasthavilvanyāyaḥ . 64 karivṛṃ hitanyāyaḥ . 65 kāṃsyabhojinyāyaḥ . 66 kākatālīyanyāyaḥ . 67 kākadadhighātakanyāyaḥ . 68 kākadantaparīkṣānyāyaḥ . 69 kākākṣinyāyaḥ . 70 kāmanāgocaratvena śabdabodha eva śabdasādhanatānvaya itinyāyaḥ . 71 kāraṇaguṇakramanyāyaḥ . 72 kāryeṇa kāraṇasaṃpratyayaḥ itinyāyaḥ . 73 kālanāśe kāryanāśanyāyaḥ . 74 kimajñānasya duṣkaramitinyāyaḥ . 75 kīṭabhṛṅganyāyaḥ . 76 kukkuṭadhvaninyāyaḥ . 77 kumbhīdhānyanyāyaḥ . 78 kuśakāśāvalambananyāyaḥ . 79 kūpakhānakanyāyaḥ . 80 kūpanyāyaḥ . 81 kūpamaṇḍūkanyāyaḥ . 82 kṛtākṛtaprasaṅgo yo vidhiḥ sa nitya itinyāyaḥ . 83 kṛte kārye kiṃ muhūrtapraśnena itinyāyaḥ . 84 kṛdabhihito bhāvo dravyavat prakāśate itinyāyaḥ . 85 koptapālanyāyaḥ . 86 kauṇḍinyanyāyaḥ . 87 kaunteyarādheyanyāyaḥ . 88 kriyā hi vikalpyate na vastvitinyāyaḥ . 89 khalamaitrīnyāyaḥ . 90 khādakaghātakanyāyaḥ . 91 gajaghaṭānyāyaḥ . 92 gajabhuktakapitthanyāyaḥ . 93 gaḍḍalikāpravāhanyāyaḥ . 94 gaṇapatinyāyaḥ . 95 gardabhārāmagaṇanānyāyaḥ . 96 gale pādukānyāyaḥ . 97 guṇopasaṃhāranyāyaḥ . 98 gokṣīraṃ śvadantairdhṛtamitinyāyaḥ . 99 gobalīvardanyāyaḥ . 100 gomayapāyasanyāyaḥ . 101 gomahiṣādinyāyaḥ . 102 ghaṭakuṭīprapātanyāyaḥ . 103 ghaṭapradīpanyāyaḥ . 104 ghuṇākṣaranyāyaḥ . 105 cakraamaṇanyāyaḥ . 106 caturvedavinnyāyaḥ . 107 campakapaṭavāsanyāyaḥ . 108 carmatantau mahiṣīṃ hantītinyāyaḥ . 109 citāmṛtanyāyaḥ . 110 citrapaṭanyāyaḥ . 111 citrāṅganānyāyaḥ . 112 citrānalanyāyaḥ . 113 cintāmaṇiṃ parityajya kācamaṇigrahaṇanyāyaḥ . 114 caurāparādhāt māṇḍavyanigrahanyāyaḥ . 115 jalatumbikānyāyaḥ . 116 jalamanthananyāyaḥ . 117 jalānayananyāyaḥ . 118 jalaukānyāyaḥ . 119 jāmātrarthaṃ kliptasya sūpāderatithyupakārakatvabhiti nyāyaḥ . 120 jñānadharmiṇyabhrāntaprakāre tu viparyaya iti nyāyaḥ . 121 jñānāderniṣkarṣavadutkaṣo'pyaṅgīkārya itinyāyaḥ . 122 jyotirnyāyaḥ . 123 taṇḍulanyāyaḥ . 124 tattādṛgavagamyate itinyāyaḥ . 125 tadabhinnatvamitinyāyaḥ . 126 tadāgame'pi dṛśyate itinyāyaḥ . 127 taptamāṣakoddharaṇanyāyaḥ . 128 tamaḥprakāśanyāyaḥ . 129 taratamabhāvāpannamitinyāyaḥ . 130 tāmasaṃ parivarjayeditinyāyaḥ . 131 tālasarpanyāyaḥ . 132 tiryagadhikaraṇanyāyaḥ . 133 tulonnamananyāyaḥ . 134 tuṣyatu durjana itinyāyaḥ . 135 tyajedekaṃ kulasyārthe itinyāyaḥ . 136 tyajyā dustaṭinītinyāyaḥ . 137 dagdharasanānyāyaḥ . 138 dagdhendhanavahrinyāyaḥ . 139 daṇḍasarpamāraṇanyāyaḥ . 140 dadhipayasi pratyakṣo jvara itinyāyaḥ . 141 dantaparīkṣānyāyaḥ . 142 dānavyālakaṭanyāyaḥ . 143 dāhakadāhyanyāyaḥ . 144 durbalairapi bādhyante puruṣaiḥ pārthivāśritairitinyāyaḥ . 145 devatādhikaraṇanyāyaḥ . 146 devadattahantṛhatanyāyaḥ . 147 devadattāputtranyāyaḥ . 148 dehalīdīpanyāyaḥ . 149 dehādhomukhatvanyāyaḥ . 150 dhaṭārohaṇanyāyaḥ . 151 dharmakalpanānyāyaḥ . 152 dharmādharmanyāyaḥ . 153 dharmikalpanānyāyaḥ . 154 dhānyapalalanyāyaḥ . 155 naṣṭāśvadagdharathanyāyaḥ . 156 na hi karakaṅkaṇadarśanāya ādarśāpekṣetinyāyaḥ . 157 na hi duṣṭe anupapannaṃ nāmetinyāyaḥ . 158 na hi nindā nindituṃ pravartate api tu vidheyaṃ stotumitinyāyaḥ . 159 na hi pratyabhijñāmātreṇa arthasiddhiritinyāyaḥ . 160 na hi bhikṣuko bhikṣukamitinyāyaḥ . 161 na hi vivāhānantaraṃ varaparīkṣā kriyate itinyāyaḥ . 162 na hi śābdamaśābdenānvetītinyāyaḥ . 163 na hi sutīkṣṇāpyasidhārā svayameva chettumāhitavyāpārā bhavatītinyāyaḥ . 164 nāgoṣṭrapatinyāyaḥ . 165 nājñātaviśeṣaṇā viśiṣṭabuddhiḥ viśeṣyaṃ saṃkrāmatītinyāyaḥ . 166 nārikelaphalāmbunyāyaḥ . 167 nimnagāpravāhanyāyaḥ . 168 nīrakṣīranyāyaḥ . 169 nīlendīvaranyāyaḥ . 170 nṛpanāpitaputtranyāyaḥ . 171 naunāvikanyāyaḥ . 172 pañjaracālananyāyaḥ . 173 paṭanyāyaḥ . 174 paṭe pakṣinyāyaḥ . 175 patantamanudhāvato baddho'pi gata itinyāyaḥ . 176 padamapyadhikābhāvāt smārakāt na viśiṣyata itinyāyaḥ . 177 paraśugrahaṇanyāyaḥ . 178 pariṣanyāyaḥ . 179 parvatādhityakānyāyaḥ . 180 parvatopatyakānyāyaḥ . 181 pāṣāṇeṣṭikānyāyaḥ . 182 piñjaramuktapakṣinyāyaḥ . 183 piṇḍaṃ hitvā karaṃ leḍhītinyāyaḥ . 184 piṣṭapeṣaṇanyāyaḥ . 185 puttralipsayā daivaṃ bhajantyā bhartā'pi naṣṭa itinyāyaḥ . 186 purastādapavādā anantarān vidhin bādhate netarānitinyāyaḥ . 187 puṣṭalaguḍanyāyaḥ . 188 pūrbamapavādā niviśante paścādutsargā itinyāyaḥ . 189 pūrbāt parabalīyastvanyāyaḥ . 190 prakalpyāpavādaviṣayaṃ paścādutsargo'bhiniviśate itinyāyaḥ . 191 prakāśāśrayanyāyaḥ . 192 prakṛtipratyayārthayoḥ pratyayārthasya prādhānyamitinyāyaḥ . 193 prakṣālanāddhi paṅkasya dūrādasparśanamitinyāyaḥ . 194 pradīpanyāyaḥ . 195 pradhānamallanivarhaṇanyāyaḥ . 196 pramāṇavantyadṛṣṭāni kalpyāni subahūnyapītinyāyaḥ . 197 prayojanamanuddiśya na mando'pi pravartate itinyāyaḥ . 198 prasaṅgapaṭhitanyāyaḥ . 199 prāsādavāsinyāyaḥ . 200 phalavatsahakāranyāyaḥ . 201 badhyaghātakanyāyaḥ . 202 bahucchidravaṭapradīpanyāyaḥ . 203 bahuvṛkākṛṣṭanyāyaḥ . 204 bahurājakapuranyāyaḥ . 205 bahūnāmanugraho nyāyya itinyāyaḥ . 206 brāhmaṇaparivrājakanyāyaḥ . 207 brāhmaṇavasiṣṭhanyāyaḥ . 208 brāhmaṇaśramaṇanyāyaḥ . 209 bhakṣite'pi laśune na śānto vyādhiritinyāyaḥ . 210 bhacchunyāyaḥ . 211 bhāmatīnyāyaḥ . 212 bhāvapradhānamākhyātamitinyāyaḥ . 213 bhvādinyāyaḥ . 214 bhikṣupādaprasāraṇanyāyaḥ . 215 bhūliṅgapakṣinyāyaḥ . 216 bhūśaityoṣṇanyāyaḥ . 217 bhairavanyāyaḥ . 218 bhramaranyāyaḥ . 219 makṣikānyāyaḥ . 220 majjanonmajjananyāyaḥ . 221 maṇḍūkaplutinyāyaḥ . 222 matsyakaṇṭakanyāyaḥ . 223 maraṇādbaro vyādhiritinyāyaḥ . 224 mallagrāmanyāyaḥ . 225 mahiṣīprasavonmukhītinyāyaḥ . 226 mātsyanyāyaḥ . 227 muñjādiṣvikānyāyaḥ . 228 mūkabhayena kathātyāganyāyaḥ . 229 mūrkhasevananyāyaḥ . 230 bhūṣāsiktatāmranyāyaḥ . 231 mṛgabhayena śasyānāśrayaṇanyāyaḥ . 232 mṛgavāgurānyāyaḥ . 233 mṛtamāraṇanyāyaḥ .. 234 yaḥ kārayati sa karotyevetinyāyaḥ . 235 yaḥ kurute sa bhuṅkte itinyāyaḥ . 236 yat kṛtakaṃ tadanityamitinyāyaḥ . 237 yatparaḥ śabdaḥ sa śabdārtha itinyāyaḥ . 238 yatprāyaḥ śrūyate yādṛk tattādṛgavagamyate itinyāyaḥ . 239 yatrobhayoḥ samo doṣa itinyāyaḥ . 240 yathāsaṃkhyanyāyaḥ . 241 yadarthā pravṛttiḥ tadarthaḥ . pratiṣedha itinyāyaḥ . 242 yadvivāhagītagānamitinyāyaḥ . 243 yādṛśaṃ mukhaṃ tādṛśaṃ capeṭamitinyāyaḥ . 244 yādṛśo yakṣastādṛśo baliritinyāyaḥ . 245 yasyājñānaṃ bhramastasya bhrātaḥ samyak ca veda sa itinyāyaḥ . 246 yāvacchirastāvacchirovyathetinyāyaḥ . 247 yena utkramyate yena ca upasaṃhriyate sa vākyārtha itinyāyaḥ . 248 yena cāprāptena yo vidhirārabhyate sa tasya bādhako bhavati itinyāyaḥ . 249 yojanaprāpyāyāṃ kāveryāṃ mallabandhananyāyaḥ . 250 raktapaṭanyāyaḥ . 251 rajjasarpanyāyaḥ . 252 rathavaḍavāmyāyaḥ . 253 raśmitṛṇādinyāyaḥ . 254 rājaputtravyādhanyāyaḥ . 255 rājasaṃ tāmasañcetinyāyaḥ . 256 rāsabharaṭitanyāyaḥ . 257 rūḍhiryogamapaharatītinyāyaḥ . 258 rekhāgavayanyāyaḥ . 259 roginyāyaḥ . 260 lakṣaṇapramāṇābhyāṃ hi vastusiddhiritinyāyaḥ . 261 lāṅgaljīvanamitinyāyaḥ . 262 lohacumbakanyāyaḥ . 263 lauhāgninyāyaḥ . 264 vakabandhananyāyaḥ . 265 varagoṣṭhīnyāyaḥ . 266 varaghātāya kanyāvaraṇamitinyāyaḥ . 267 vastūni mānānyapekṣya prayojanānītinyāyaḥ . 268 vahridhumanyāyaḥ . 269 vahninyāyaḥ . 270 vājimandurānyāyaḥ . 271 vātādinyāyaḥ . 272 vāyubhakṣakanyāyaḥ . 273 vāyuśaityoṣṇa myāyaḥ . 274 vidhiniṣedhau sati viśeṣabādhe viśeṣaṇamupasaṃkrāmeta itinyāyaḥ . 275 vidheyaṃ hi stūyate vastvitinyāyaḥ . 276 viparītaṃ balābalamitinyāyaḥ . 277 vilvakhallāṭanyāyaḥ . 278 vivāha pravṛttabhṛtyanyāyaḥ . 279 viśiṣṭavṛtteritinyāyaḥ . 280 viśiṣṭasya vaiśiṣṭyamitinyāyaḥ . 281 viṣaṃ mṛtyuritinyāyaḥ . 282 viṣabhakṣaṇanyāyaḥ . 283 viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāmpratamitinyāyaḥ . 284 vṛkṣaprakampananyāyaḥ . 285 vṛddhakumārīvākyanyāyaḥ . 286 vṛddhimiṣṭavato mūlaṃ vinaṣṭamitinyāyaḥ . 287 vṛścikīgarbhanyāyaḥ . 288 vaiśeṣyāttu tadvāda itinyāyaḥ . 289 vyañjakavyaṅganyāyaḥ . 290 vyāghrīkṣīranyāyaḥ . 291 vraṇaśodhanāya śastragrahaṇamitinyāyaḥ . 292 vrīhibījanyāyaḥ . 293 śaktiḥ sahakāriṇīti nyāyaḥ . 294 śavodbartananyāyaḥ . 295 śākhācandranyāyaḥ . 296 śālisamṛddhau kodravanāśananyāyaḥ . 297 śābdī hyākāṅkṣā śabdenaiva pūraṇīyetinyāyaḥ . 298 śiroveṣṭanena nāsikāsparśa itinyāyaḥ . 299 śailuṣīnyāyaḥ . 300 śyālaśunakanyāyaḥ . 301 śvaḥkartavyamadya kurvitimyāyaḥ . 302 śvapucchonnāmananyāyaḥ . 303 sacchidraghaṭāmbunyāyaḥ . 304 sati bodhe na jānātītinyāyaḥ . 305 sandigdhasya sandigdhaṃ sa prayojanaṃ cet vicāramarhatītinyāyaḥ . 306 samudravṛṣṭinyāyaḥ . 307 sambhavatyekavākyatve vākyabhedo na ceṣyate itinyāyaḥ . 308 sarvaṃ vākyaṃ sādhāraṇamitinyāyaḥ . 309 sarvaṃ kāryaṃ sakāraṇakamitinyāyaḥ . 310 sarvaviśeṣaṇaṃ sādhāraṇamitinyāyaḥ . 311 sarvaśāstrāpratyayamekaṃ karmetinyāyaḥ . 312 sākṣātprakṛtamitinyāyaḥ . 313 sādhumaitrīnyāyaḥ . 314 sārvajanīnatulyāyavyayanyāyaḥ . 315 sāvakāśaniravakāśayorniravakāśo balīyānitinyāyaḥ . 316 siṃhamṛganyāyaḥ . 317 siṃhāvalokanyāyaḥ . 318 sutajanimṛtinyāyaḥ . 119 subhagābhikṣukanyāyaḥ . 320 sundopasundanyāyaḥ . 321 sūtrasāṭikānyāyaḥ . 322 sopānārohaṇanyāyaḥ . 323 stanandhayanyāyaḥ . 324 sthālīpulākanyāyaḥ . 325 sthāvarajaṅgamaviṣanyāyaḥ . 326 sthūṇānikhananyāyaḥ . 327 sthūlārundhatīnyāyaḥ . 328 sphaṭikalauhityanyāyaḥ . 329 svakarakucanyāyaḥ . 330 svapakṣahānikartṛtvāt svakulāṅgāratāṃ gata itinyāyaḥ . 331 svapnavyāghranyāyaḥ . 332 svaśiśumapi cumbantamiti nyāyaḥ . 333 svāmibhṛtyanyāyaḥ . 334 hastāmalakanyāyaḥ . iti śrīrāmadayāluśiṣyaraghunāthena viracito laukikanyāyasaṃgrahaḥ ..)

nyāyasāriṇī, strī, (nyāyaṃ saratīti . sṛ + ṇini + ṅīp .) yuktipūrbakakarmakāriṇī tatparyāyaḥ . luṇṭhī 2 . iti trikāṇḍaśeṣaḥ ..

nyāyī, [n] tri, (nyāyo'syāstīti . nyāya + iniḥ .) nyāyavān . nyāyo'syāstītyarthe inpratyayaniṣpannaḥ ..

nyāyyaṃ, tri, (nyāyādanapetam . nyāya + dharmapathyarthanyāyādanapete . 4 . 4 . 92 . iti yat .) nyāyādanapetam . (nyāye bhavaḥ . nyāyādāgato vā . digādibhyo yat . 4 . 3 . 54 . iti yat .) nyāyāgatadhanādiḥ . iti bharataḥ .. tatparyāyaḥ . yuktam 2 aupayikam 3 labhyam 4 bhajamānam 5 abhinītam 6 . ityamaraḥ . 2 . 8 . 25 .. kramocitam 7 . iti śabdaratnāvalī .. (yathā, manuḥ . 2 . 152 .
     devāścaitān sametyocurnāyyaṃ vaḥ śiśuruktavān ..)

nyāsaḥ, puṃ, (nyasyata iti . ni + asa + ghañ .) upanidhiḥ . sthāpyadravyam . ityamaraḥ . 2 . 9 . 89 .. asya vivaraṇaṃ nikṣepaśabde draṣṭavyam .. * .. vinyāsaḥ . arpaṇam . yadāha kālidāsaḥ .
     padanyāsairāsīt kamalaparipūrṇā vamumatī dṛgāndolairindīvaramayamabhūdambaratalam .
     idaṃ yāce kiñcidviracaya vacaḥ smeramadhuraṃ dharāyāmapyāstāṃ vidhumukhi ! sudhāyāḥ paricayaḥ ..
tyāgaḥ . yathā, śrībhagavadgītāyāṃ 18 adhyāye .
     kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ .
     sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ..
kāśikākhyapāṇinisūtravyākhyānagranthaviśeṣaḥ . yathā, māghe . 2 . 112 .
     anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā .
     śabdavidyeva no bhāti rājanītirapaspaśā ..
sannyāsaḥ . yathā --
     vakṣye vividiṣānyāsaṃ vidvannyāsañca bhedataḥ .
     hetū videhamukteśca jīvanmukteśca tau kramāt ..
iti jīvanmuktiprathamavivekaḥ .. * .. pūjājapādeḥ prāgvighnanāśamantrasiddhyādyarthaṃdehāntarbahirvarṇādivinyāsaḥ . tatra nyāsakālo yathā,
     prātaḥkāle'thavā pūjāsamaye homakarmaṇi .
     japakāle'pi vā teṣāṃ viniyogaḥ pṛthak pṛthak .
     pūjākāle samastaṃ vā kuryāt sādhakasattamaḥ ..
iti yoginīhṛdayam .. * .. atha mātṛkānyāsaḥ . asya mātṛkāmantrasya brahmaṛṣirgāyattrī chando mātṛkāsarasvatī devatā halo bījāni svarāḥ śaktayo lipinyāse viniyogaḥ . śirasi oṃ brahmaṇe ṛṣaye namaḥ . mukhe oṃ gāyattrīcchandase namaḥ . hṛdi oṃ mātṛkāsarasvatyai devatāyai namaḥ . guhye oṃ vyañjanebhyo bījebhyo namaḥ . pādayoḥ svarebhyaḥ śaktibhyo namaḥ . tathā ca jñānārṇave . mātṛkāṃ śṛṇu deveśi ! nyaset pāpanikṛntanīm . ṛṣirbrahmāsya mantrasya gāyattrī chanda ucyate .. devatā bhātṛkādevī bījaṃ vyañjanasañcayam . śaktayastu svarā devi ! ṣaḍaṅganyāsamācaret .. tataḥ ṣaḍaṅganyāsau . aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ aṅguṣṭhābhyāṃ namaḥ . iṃ caṃ chaṃ jaṃ jhaṃ ñaṃ īṃ tarjanībhyāṃ svāhā . uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ madhyamābhyāṃ vaṣaṭ . eṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ anāmikābhyāṃ hum . oṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ kaniṣṭhābhyāṃ vauṣaṭ . aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ aḥ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . aṃ kaṃ khaṃ ghaṃ ṅaṃ āṃ hṛdayāya namaḥ . ityādi . tathā ca jñānārṇave . aṃ āṃ madhye kavargantu iṃ īṃ madhye cavargakam . uṃ ūṃ madhye ṭavargantu eṃ aiṃ madhye tavargakam .. oṃ auṃ madhye pavargantu binduyuktaṃ nyaset priye . anusvāravisargāntaryaśavargau salakṣakau .. hṛdayantu śiro devi ! śikhā kavacakaṃ tathā . netramantraṃ nyaset ṅe'ntaṃ namaḥsvāhā krameṇa tu .. vaṣaṭ huṃ vauṣaḍantañca phaḍantaṃ yojayet priye ! . ṣaḍaṅgo'yaṃ mātṛkāyāḥ sarvapāpaharaḥ smṛtaḥ .. athāntarmātṛkānyāsaḥ . akārādiṣoḍaśasvarān sabindūn ṣoḍaśadalakamale kaṇṭhamūle nyaset . kakārādidbādaśavarṇān sabindūn dvādaśadalakamale hṛdaye nyaset . ḍakārādidaśavarṇān sabindūn daśadalakamale nābhau nyaset . vakārādiṣaḍ varṇān sabindūn ṣaḍdalakamale liṅgamūle nyaset . vakārādicaturo varṇān sabindūn caturdalakamale mūlādhāre nyaset . hakṣavarṇadvayaṃ sabinduṃ dbidalakamale bhramadhe nyamet . tathā ca jñānārṇave .
     dbyaṣṭapatrāmbuje kaṇṭhe svarān ṣoḍaśa vinyaset .
     dbādaśacchadahṛtpadme kādīn dvādaśa yinya setu ..
     daśapatrāmbuje nābhau ḍakārādīnnyaseddaśa .
     ṣaṭpatramadhye liṅgasthe vakārādīnnyasecca ṣaṭ ..
     ādhāre caturo varṇān nyasedvādīn caturdale ..
     hakṣau bhrūmadhyage padme dvidale vinyaset priye ..
agastyasaṃhitāyām .
     ekaikavarṇamekaikapatrānte vinyaset priye .
     evamantaḥ pravinyasya manasāto vahirnyaset ..
vaiṣṇave tu .
     ekaikavarṇamuccārya mūlādhārācchiro'ntakam .
     namo'ntamiti vinyāsa āntaraḥ parikīrtitaḥ ..
     athāntarmātṛkānyāso mūlādhāre caturdale .
     suvarṇābhe vaśaṣasacaturvarṇavibhūṣite ..
     ṣaḍdale vaidyutanibhe svādhiṣṭhāne'nalatviṣi .
     babhamairyavalairyukte varṇaiḥ ṣaḍbhiśca suvrate .
     maṇipūre daśadale nīlajīmūtasannibhe .
     ḍādiphāntadalairyukte bindūdbhāṣitamastakaiḥ ..
     anāhate dvādaśāre pravālarucisannibhe .
     kādiṭhāntadalairyukte yogināṃ hṛdayaṅgame ..
     viśuddhe ṣoḍaśadale dhūmrābhe svarabhūṣite .
     ājñācakre tu candrābhe dvidale hakṣalāñchite ..
     sahasrāre himanibhe sarvavarṇavibhūṣite .
     akathāditrirekhātmahalakṣatrayabhūṣite ..
     tanmadhye paravinduñca sṛṣṭisthitilayātmakam .
     evaṃ samāhitamanā dhyāyennyāso'yamāntaraḥ .. * ..
atha vāhyamātṛkānyāsaḥ . asyā dhyānaṃ yathā --
     pañcāśallipibhirvibhaktamukhadoḥpanmadhyavakṣaḥsthalāṃ bhāsvanmaulinibaddhacandrasakalāmāpīnatuṅgastanīm .
     mudrāmakṣaguṇaṃ sudhāḍhyakalasaṃ vidyāñca hastāmbujairvibhrāṇāṃ viṣadaprabhāṃ trinayanāṃ vāgdevatāmāśraye ..
evaṃ dhyātvā nyaset . tatrāṅguliniyamastantre .
     lalāṭe nāsikāmadhye vinyasenmukhapaṅkaje .
     tarjanī madhyamānāmā vṛddhānāme ca netrayoḥ ..
     aṅguṣṭhaṃ karṇayornyasya kaniṣṭhāṅguṣṭhakau nasoḥ .
     madhyāstisro gaṇḍayośca madhyamāñcoṣṭhayornyaset ..
     anāmāṃ dantayornyasya madhyamāmuttamāṅgake .
     mukhe'nāmāṃ madhyamāñca hastapādeṣu pārśvayoḥ ..
     kaniṣṭhānāmikāmadhyāstāstu pṛṣṭhe ca vinyaset .
     tāḥ sāṅguṣṭhā nābhideśe sarvāḥ kukṣau ca vinyaset ..
     hṛdaye ca talaṃ sarvamaṃsayośca kakutsthale .
     hṛtpūrbaṃ hastapatkukṣimukheṣu talameva ca ..
     etāstu mātṛkāmudrāḥ krameṇa parikīrtitāḥ .
     ajñātvā vinyasedyastu nyāsaḥ syāttasya niṣphalaḥ ..
gautamīye .
     lalāṭamukhavṛttākṣiśrutighrāṇeṣu gaṇḍayoḥ .
     oṣṭhadantottamāṅgāsyadoḥpatsandhyagrakeṣu ca ..
     pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃśake .
     kakudyaṃśe ca hṛtpūrbaṃ pāṇipādayuge tathā ..
     jaṭharānanayornyasyenmātṛkārṇān yathākramāt ..
tadyathā . aṃ namo lalāṭe . āṃ namo mukhe . iṃ īṃ cakṣuṣoḥ . uṃ ūṃ karṇayoḥ . ṛṃ ṝṃ nasoḥ . ḷṃ ḹṃ gaṇḍayoḥ . eṃ oṣṭhe . aiṃ adhare . oṃ ūrdhvadante . auṃ adhodante . aṃ brahmarandhre . aḥ mukhe . kaṃ dakṣabāhumūle . khaṃ kurpare . gaṃ maṇibandhe . ghaṃ aṅgulimūle . ṅaṃ aṅgulyagre . evaṃ caṃ 5 vāmabāhumūlasandhyagrakeṣu . evaṃ ṭaṃ 5 dakṣiṇapādamūlasandhyagrakeṣu . evaṃ taṃ 5 vāmapādamūlasandhyagrakeṣu . paṃ dakṣiṇapārśve . phaṃ vāmapārśve . baṃ pṛṣṭhe . bhaṃ nābhau . maṃ udare . yaṃ hṛdi . raṃ dakṣabāhumūle . laṃ kakudi . vaṃ vāmabāhumūle . śaṃ hṛdādidakṣahaste . ṣa hṛdādivāmahaste . saṃ hṛdādidakṣapāde . haṃ hṛdādivāmapāde . laṃ hṛdādyudare . kṣaṃ hṛdādimukhe . sarvatra namo'ntena nyaset . tathā ca .
     omādyanto namo'nto vā savindurvinduvarjitaḥ .
     pañcāśadbarṇavinyāsaḥ kramādukto manīṣibhiḥ ..
iti bhaṭṭaḥ .. atha saṃhāramātṛkānyāsaḥ . tasyā dhyānaṃ yathā --
     akṣasrajaṃ hariṇapotamudagraṭaṅkavidyāḥ karairavirataṃ dadhatīṃ trinetrām .
     ardhendumaulimaruṇāmaravindarāmāṃ varṇeśvarīṃ praṇamatastanabhāranamrām ..
nyāsastu kṣakrārādyakārāntaḥ . yathā . kṣaṃ namo hṛdādimukhe ityādi .. * .. aparañca .
     caturdhā mātṛkā proktā kevalā vindusaṃyutā .
     savisargā sobhayā ca rahasyaṃ śṛṇu kathyate ..
     vidyākarī kevalā ca sobhayā bhuktidāyinī .
     puttradā savisargā tu savindurvittadāyinī ..
viśuddheśvare .
     vāgbhavādyā ca vāksiddhyai ramādyā śrīpravṛddhaye .
     hṛllekhādyā sarvasiddhyai kāmādyā lokavaśyadā ..
     śrīkaṇṭhādyānimān nyasyet sarvamantraḥ prasīdati ..
śrīvidyātvaṣaye navaratneśvare .
     vāgbhavādyā namo'ntāśca nyastavyā mātṛkākṣarāḥ .
     śrīvidyāviṣaye mantrī vāgbhavādyaṣṭasiddhaye ..
yāmale .
     bhūtaśuddhilipinyāsau vinā vastu prapūjayet .
     viparītaphalaṃ dadyādabhaktyā pūjanaṃ yathā ..
sāmānyanyāse aṅguliniyamo gautamīye .
     manasā vinyasennyāsān puṣpeṇaivāthavā mune .
     aṅguṣṭhānāmikābhyāṃ vā cānyathā viphalaṃ bhavet ..
viśeṣanyāse tu nāyaṃ niyamaḥ .. * .. atha pīṭhanyāsaḥ . oṃ ādhāraśaktaye namaḥ oṃ prakṛtaye namaḥ oṃ kūrmāya namaḥ oṃ anantāya namaḥ oṃ pṛthivyai namaḥ oṃ kṣīrasamudrāya namaḥ oṃ śbetadvīpāya namaḥ evaṃ maṇimaṇḍapāya kalpavṛkṣāya maṇivedikāyai ratnasiṃhāsanāya etat sarvantu hṛdi . tato dakṣiṇaskandhe oṃ dharmāya namaḥ . vāmaskandhe oṃ jñānāya namaḥ . evaṃ vāmorau vairāgyāya . dakṣiṇorau aiśvaryāya . mukhe adharmāya . vāmapārśve ajñānāya . nābhau avairāgyāya . dakṣiṇapārśve anaiśvaryāya . sarvatra praṇavādinamo'ntena nyaset . tathā ca śāradāyām .
     aṃsoruyugmayorvidbān prādakṣiṇyena sādhakaḥ .
     dharmaṃ jñānañca vairāgyamaiśvaryaṃ kramaśaḥ sudhīḥ ..
     mukhapārśvanābhipārśveṣvadharmādīn prakalpayet ..
punarhṛdi . oṃ anantāya namaḥ . evaṃ padmāya namaḥ . aṃ sūryamaṇḍalāya dvādaśakalātmane namaḥ . uṃ somamaṇḍalāya ṣoḍaśakalātmane namaḥ . maṃ vahnimaṇḍalāya daśakalātmane namaḥ . saṃ sattvāya namaḥ . raṃ rajase namaḥ . taṃ tamase namaḥ . āṃ ātmane namaḥ . aṃ antarātmane namaḥ . paṃ paramātmane namaḥ . hrīṃ jñānātmane namaḥ . ityantaṃ vinyasya hṛtpadmasya pūrbādikeśareṣu tattatkalpoktapīṭhaśaktīrmadhye pīṭhamanuñca nyaset . yathā śāradāyām . anantaṃ hṛdaye padmaṃ tasmin sūryendupāvakān . eṣu svasvakalāṃ nyasya nāmādyakṣarapūrbataḥ .. sattvādīn triguṇān nyasya tathaivātra gurūttamaḥ .
     ātmānamantarātmānaṃ paramātmānameva ca .
     jñānātmānaṃ pravinyasya nyaset pīṭhamanuṃ tataḥ ..
atha ṛṣyādinyāsaḥ . ṛṣistu .
     maheśvaramukhājjñātvā yaḥ sākṣāttapasā manum .
     saṃsādhayati śuddhātmā sa tasya ṛṣirīritaḥ ..
     gurutvānmastake cāsya nyāsastu parikīrtitaḥ .
     sarveṣāṃ mantratattvānāṃ chādanācchanda ucyate ..
     akṣaratvāt padatvācca mukhe chandaḥ samīritam .
     sarveṣāmeva jantūnāṃ bhāṣaṇāt preraṇāttathā ..
     hṛdayāmbhojamadhyasthā devatā tatra tāṃ nyaset .
     ṛṣicchando'parijñānānna mantraphalabhāgbhavet ..
     daurbalyaṃ yāti mantrāṇāṃ viniyogamajānatām ..
tantrāntare .
     ṛṣiṃ nyasenmūrdhni deśe chandastu mukhapaṅkaje .
     devatāṃ hṛdaye caiva bījantu guhyadeśake ..
     śaktiñca pādayoścaiva sarvāṅge kīlakaṃ nyaset ..
athāṅganyāsaḥ . tatrāṅguliniyamaḥ . tridbyekadaśakadvitrisaṃkhyayā śailasambhave . aṅgulīnāmiti vacanāditi sarvasādhāraṇam .. yāmale .
     hṛdayaṃ madhyamānāmātarjanībhiḥ smṛtaṃ śiraḥ .
     madhyamātarjanībhyāṃ syādaṅguṣṭhena śikhā smṛtā ..
     daśabhiḥ kavacaṃ proktaṃ tisṛbhirnetramīritam .
     proktāṅgulībhyāmastraṃ syādaṅgakḷptiriyaṃ matā ..
     tisṛbhistarjanīmadhyamānāmābhiḥ ..
     tarjanīmadhyamānāmā proktā netratraye kramāt .
     yadi netradbayaṃ proktaṃ tadā tarjanimadhyame ..
iti bhaṭṭadhṛtavacanāt ..
     hṛdayādiṣu vinyasyedaṅgamantrāṃstataḥ sudhīḥ .
     hṛdayāya namaḥ pūrbaṃ śirase vahnivallabhā ..
     śikhāyai vaṣaḍityuktaṃ kavacāya humīritam .
     netratrayāya vauṣaṭ syādastrāya phaḍitikramāt ..
     ṣaḍaṅgamantrānityuktān ṣaḍaṅgeṣu niyojayet .
     pañcāṅgāni manoryatra tatra netramanuṃ tyajet ..
iti śāradāvacanam .. vaiṣṇave tu .
     anaṅguṣṭhā ṛjavo hastaśākhā bhavenmudrā hṛdaye śīrṣake ca .
     adho'ṅguṣṭhā khalu muṣṭiḥ śikhāyāṃ karadvandvāṅgulayo varmaṇi syuḥ ..
     nārācamuṣṭyuddhṛtabāhuyugmakāṅguṣṭhatarjanyudito dhvanistu .
     viśvagviśaktā kathitāstramudrā yatrākṣiṇī tarjanimadhyame ca ..
śāradāyām .
     nyāsakrameṇa deheṣu dharmādīn pūjayettataḥ .
     puṣpādyaiḥ pīṭhamanvantaṃ tasmiṃśca paradevatām ..
iti darśanāt śarīre pīṭhapūjā .
     aṅgahīnasya mantrasya svenaivāṅgāni kalpayet .. tathā brahmayāmale .
     svanāmādyakṣaraṃ bījaṃ sarveṣāmabhidhīyate .. atha vyāpakanyāsaḥ . navadhā saptadhā vāpi mūlena pañcadhā tridheti bhairavatantravacanāt . navadhākaraṇe śirastaḥ pādāntaṃ pādataḥ śiro'ntam . evaṃ caturdhā . saptadhākaraṇe tādṛśaṃ tridhā . pañcadhākaraṇe tādṛśaṃ dbidhā . tridhākaraṇe'pi tādṛśamekadhā . hṛdādimukhāntantu śeṣe ekadhā sarvatraiva . śatadhākaraṇe tu tādṛśaṃ pañcāśadvāraṃ hṛdādimukhāntaṃ nāstīti vyāpakanyāsaḥ . ityāgamatattvavilāsraḥ .. * .. nityaṃ myāsakaraṇaphalaṃ yathā --
     āgamoktana vidhinā nityaṃ nyāsaṃ karoti yaḥ .
     devatābhāvamāpnoti mantrasiddhiḥ prajāyate ..
     yo nyāsakavacacchando mantraṃ japati taṃ priye .
     vighnā dṛṣṭvā palāyante siṃhaṃ dṛṣṭvā yathā gajāḥ ..
nyāsākaraṇe doṣo yathā --
     akṛtvā nyāsajālaṃ yo mūḍhatvāt prajapenmanum .
     sarvavighnaiḥ sa bādhyaḥ syādvyāghrairmṛgaśiśuryathā ..
iti tantrasāraḥ .. * .. ete nyāsāḥ sāmānyapūjāprakaraṇoktāḥ . anye ca devatāviśeṣe bahavaḥ santi bāhulyabhiyā teṣāṃ pramāṇādikamalikhitvā kevalaṃ tatra viṣṇuviṣaye keśavakīrtyādi 1 mūrtipañjara 2 tattva 3 bhūtipañjara 4 daśāṅga 5 pañcāṅga 6 nyāsāḥ . śivaviṣaye śrīkaṇṭhādi 1 īśānādipañcamūrti 2 mantra 3 mūrti 4 golaka 5 subhagādi 6 bhūṣaṇa 7 nyāsāḥ . annapūrṇāviṣaye padanyāsaḥ 1 . śrīvidyāviṣaye vaśinyādi 1 navayonyātmaka 2 pīṭha 3 tattva 4 pañcadaśī 5 ṣoḍaśī 6 saṃhāra 7 sthiti 8 sṛṣṭi 9 nāda 10 ṣoḍhā 11 gaṇeśa 12 graha 13 nakṣatra 14 yoginī 15 rāśi 16 tripurā 17 ṣoḍaśanityā 18 kāmarati 19 sṛṣṭisthiti 20 prakaṭayoginī 21 āyudha 22 nyāsāḥ . tārāviṣaye rudra 1 graha 2 lokapāla 3 nyāsāḥ . eteṣāṃ pramāṇāni tantrasārādau draṣṭavyāni ..

nyuṅkhaḥ, puṃ, (nyuṅkhyate iti . ni + uṅkha gatau + ghañ .) sāmavede niyatapraṇavaṣaṭkam . dīrghavānayamiti nayanānandaḥ . ityamarabharatau .. samyak . manojñaḥ . iti medinī . khe, 2 ..

nyubjaṃ, klī, (nyubjati adhomukhībhavatīti . ni + ubja + ac .) karmaraṅgaphalam . iti medinī . je, 12 .. śrāddhādipātrabhedaḥ . iti śabdaratnāvalī .. tathā ca gobhilaḥ . prathame pātre saṃsravān samavanīya pātraṃ nyubjaṃ kuryāt pitṛbhyaḥ sthānamasīti . prathame pātre pitṛpātre . saṃsravān pitāmahādipañcārghapātrasthaśeṣajalāni . samavanīya krameṇa sthāpayitvā tatpātrasya prapitāmahapātreṇācchādanamāha śaunakaḥ . prapitāmahapātreṇa pidhāya pratiṣṭhāpayatīti . yājñavalkyenāpi tatpātrasyādhaḥsthatvābhidhānāt pātrāntareṇa pidhānamākṣiptam . tathā ca yājñavalkyaḥ .
     dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ .
     pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ ..
vidhānataḥ yathāpūrbaṃ sthāpitaṃ krameṇa . tena prapitāmahapātreṇādhaḥkṛtaṃ pitṛpātraṃ ūrdhvamukhamavasthitaṃ nyubjaṃ karoti . tannyāsaśca . pitṛpātre nidhāyātha nyubjamuttarato nyaset . iti matsyapurāṇavacane nyasedityatrākhyātopasthāpitakarturvāmapārśve kartavyaḥ . iti śrāddhatattvam ..

nyubjaḥ, puṃ, (ni + ubja + ac .) darbhamayasruk . iti medinī . je, 11 .. (yathā --
     śayanāsanayānānāmuttānānāntu darśanam .
     nyubjānāmitareṣāñca pātrādīnāmaśobhanam ..
iti vābhaṭe śārīrasthāne . 6 . 23 ..) kuśaḥ . sruk . iti hemacandraḥ ..

nyubjaḥ, tri, (nyubjati adhomukhībhavatīti . ni + ubja + ac .) kubjaḥ . adhomukhaḥ . iti medinī . je, 12 .. (yathā, harivaṃśe . 61 . 6 .
     sa tatraikena pādena śakaṭaṃ paryavartayat .
     nyubjaṃ payodharākāṅkṣī cakāra ca ruroda ca ..
) rujā bhugnaḥ . ityamaraḥ . 2 . 6 . 61 .. rogeṇa vakrīkṛtapṛṣṭhādhomukhapuruṣādiḥ . iti bharataḥ ..

nyubjakhaḍgaḥ, puṃ, (nyubjaḥ khaḍgaḥ .) kubjakhaḍgaḥ . vāṃkā taravāra iti bhāṣā .. tatparyāyaḥ . kaṭītalaḥ 2 . iti trikāṇḍaśeṣaḥ ..

nyūnaṃ, tri, (nyūnayati . ni + ūna parihāṇe + ac .) garhyam . (yathā, mahābhārate . 13 . 143 . 46 .
     etaiḥ karmaphalairdevi ! nyūnajātikulodbhavaḥ .
     śūdro'pyāgamasampanno dbijo bhavati saṃskṛtaḥ ..
) ūnam . ityamaraḥ . 3 . 3 . 127 .. (yathā, manuḥ . 8 . 203 .
     nānyadanyena saṃsṛṣṭarūpaṃ vikrayamarhati .
     na cāsāraṃ na ca nyūnaṃ na dūre na tirohitam ..
)

nyūnapañcāśadbhāvaḥ, puṃ, (nyūnapañcāśataḥ ūnapañcāśabdāyūnāṃ bhāvo yatra .) ūnapañcāśadbhāvaḥ . pāgala ityarthaḥ . yathā --
     udīritendriyo dhātā vīkṣāñcakreyadātmajām .
     tadaiva nyūnapañcāśadbhāvā jātāḥ śarīrataḥ ..
iti kālikāpurāṇe dbitīyādhyāyaḥ ..

nrasthimālī, [n] puṃ, (nṝṇāmasthimālā nrasthimālā sā astyasyeti . iniḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ .. narāsthimālāviśiṣṭe, tri ..

śabdakalpadrumaḥ . tṛtīyakāṇḍam .

pa

pa, pakāraḥ . sa tu pañcamavargasya prathamo vyañjanasyaikaviṃśatitamo varṇaḥ . asyoccāraṇasthānaṃ oṣṭhaḥ . iti vyākaraṇam .. (tathā ca śikṣāyām .
     kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū .. asyoccāraṇe ābhyantaraprayatnaḥ . oṣṭhena saha jihvāgrasya sparśaḥ ..) tatparyāyaḥ . lohitaḥ 2 pārśvaḥ 3 śūraḥ 4 . iti rudrayāmale varṇābhidhānam .. asya tattvaṃ yathā --
     ataḥ paraṃ pravakṣyāmi pakārākṣaramavyayam .
     caturvargapradaṃ varṇaṃ śaraccandrasamaprabham ..
     pañcadevamayaṃ varṇaṃ svayaṃ paramakuṇḍalī .
     pañcaprāṇamayaṃ varṇaṃ triśaktisahitaṃ sadā ..
     triguṇāvahitaṃ varṇamātmāditattvasaṃyutam .
     mahāmokṣapradaṃ varṇaṃ hṛdi bhāvaya pārvati ! ..
iti kāmadhenutantre 5 paṭalaḥ .. (vaṅgabhāṣāyāṃ) asya lekhanakramo yathā --
     kuñcitā vāmarekhāyāḥ koṇāddakṣiṇato'parā .
     kuñcitā sāpi vijñeyā mātrā vāmodgatā tathā ..
     śambhubrahmā bhagavatī kramaśastāsu tiṣṭhati ..
iti varṇoddhāratantram .. asyotpattiprakāro yathā --
     ṛṭurephaṣakārañca mūrdhago dantagastathā .
     ḷtavargalasānoṣṭhyānupūpadhmānasraṃjñakān ..
iti prapañcasāraḥ .. tasya dhyānaṃ yathā --
     vicitravasanāṃ devīṃ dvibhujāṃ paṅkajekṣaṇām .
     raktacandanaliptāṅgīṃ padmamālāvibhūṣitām ..
     maṇiratnādikeyūrahārabhūṣitavigrahāma .
     caturvargapradāṃ nityāṃ nityānandamayīṃ parām ..
     evaṃ dhyātvā pakārantu tanmantraṃ daśadhā japet ..
iti varṇodghāratantram .. * .. tasya nāmāni yathā .
     paḥ pūrapriyatā tīkṣṇā lohitaḥ pañcamo ramā .
     guhyakartā nidhiḥ śeṣaḥ kālarātriḥ suvāhitā ..
     tapanaḥ pālanaḥ pātā padmareṇurnirañjanaḥ .
     sāvitrī pātinī pānaṃ vīratattvo dhanurdharaḥ ..
     dakṣapārśvaśca senānī marīciḥ pavanaḥ śaniḥ .
     uḍḍīśaṃ jayinī kumbho'lasaṃ rekhā ca mohaka ..
     mūlādvitīyamindrāṇī lokākṣī mana ātmanaḥ ..
iti nānātantraśāstram .. (anubandhaviśeṣaḥ . yathā kavikalapadrume .
     naḥ svādiḥ po mucādirmaḥ śamādirmo ṇicīṇṇamoḥ . tena muca ḷ śa pa ñau mokṣa ityasya laṭi muñcati ..)

paḥ, puṃ, (pātayati vegena vṛkṣādīn . pat + kartari ḍaḥ . antarṇic .) pavanaḥ . (patati vṛkṣāt . pat + kartari ḍaḥ .) parṇam . (pīyate iti .) pānama . pātā . ityekākṣarakoṣaḥ .. (yathā, manuḥ . 2 . 139 .
     rājasnātakayoścaiva srātako nṛpamānabhāk ..)

pakkaṇaḥ, puṃ klīṃ, (pacati śvādinikṛṣṭamāṃsamiti . pac + kvip . pak śavaraḥ tasya kaṇaḥ kalahaśabdaḥ kolāhalaśabdo vā yatra .) śavarālayaḥ . ityamaraḥ .. 2 . 2 . 20 .. (yaduktam .
     madhyevindhyāṭavi purā pakvaṇasthajanāgraṇīḥ .
     pallīpatirabhūdugraḥ piṅgākṣa iti viśrutaḥ ..
)

paktapauḍaḥ, puṃ, vṛkṣaviśeṣaḥ . pakhauḍā iti hindī bhāṣā . tatparyāyaḥ . pañcakṛtyaḥ 2 vardhanaḥ 3 pañcarakṣakaḥ 4 . asya guṇāḥ . dṛṣṭyañjanavighau śastatvam . kaṭutvam . jīrṇajvarāpahatvañca . iti rājanirghaṇṭaḥ ..

paktā, [ṛ] tri, (pacatīti . paca pāke + ṇvultṛcau . 3 . 1 . 133 . iti tṛc .) pākakartā . (yathā atharvavede . 10 . 9 . 7 .
     ye te devi ! śamitāraḥ paktāro ye ca tejanāḥ ..) agnau puṃ . yathā . āgneye 2 adhyāyaḥ ..
     annasraṣṭā ca paktā ca pacabhoktā pace namaḥ ..

paktiḥ, strī, (pacyate pariṇamyate iti . bhāve ktin .) gauravam . pākaḥ . iti medinī .. (yathā, manuḥ . 3 . 67 .
     vaivāhike'gnau kurvīta gṛhyaṃ karma yathāvidhi .
     pañcayajñavidhānañca paktiñcānvāhikīṃ gṛhī ..
)

paktiśūlaṃ, klī, (paktau bhuktasyānnādikasya pariṇāme jāyate yat śūlaṃ rogaviśeṣaḥ .) pariṇāmaśūlam . tatparyāyaḥ . pākajam 2 pariṇāmajam 3 . iti rājanirghaṇṭaḥ ..

paktraṃ, klī, (pacyate'nena . pac gṛdhṛvīpacivacīti . ūṇāṃ 4 . 166 . iti traḥ .) gārhapatyāgniḥ . ityuṇādikoṣaḥ ..

paktrimaṃ, tri, (pākena nirvṛttam . ḍu paca pāke + ḍvitaḥ ktriḥ . 3 . 3 . 88 . iti ktriḥ . ktrermam nityam . iti mam .) pākimam . pākājjātam . iti trikāṇḍaśeṣaḥ ..

pakvaṃ, klī, (pacyate sma . paca + kta . paco vaḥ . 8 . 2 . 52 . iti niṣṭhātasya vaḥ .) svinnataṇḍulādi . tatra pākasya vidhiniṣedhādiryathā --
     pūrbāśābhimukho bhūtvā uttarāśāmukhena vā .
     pacedannañca madhyāhne sāyāhne ca vivarjayet ..
     agnyāśābhimukhe paktvā amṛtānnaṃ nibodha ca .
     pūrbamukho dharmakāmaḥ śokahāniśca dakṣiṇe ..
     śrīkāmaścottaramukho patikāmaśca paścime .
     aiśānyābhimukhe paktvā daridro jāyate naraḥ .. * ..

     yadā tu āyase pātre pakvamaśnāti vai dbijaḥ .
     sa pāpiṣṭho'pi bhuṅkte'nnaṃ raurave paripacyate ..
     tāmre paktvā cakṣurhānirmaṇau bhavati vai kṣayam .
     svarṇapātre tu yat pakvaṃ amṛtaṃ tadaṃpi smṛtam .. * ..

     pitṛbhyāṃ pakvamannañca pitṛvyeṇa yaśasvini ! .
     puṇḍarīkasya yajñasya labhate phalamīpsitam ..
     vātulena tu yat pakvaṃ bhaginyā ca kaniṣṭhayā .
     asagotreṇa yata pakvaṃ śoṇitaṃ tadapi smṛtam ..
     abhaktena ca yat pakvaṃ striyā pakvaṃ tathaiva ca .
     pakvapātre ca yat pakvaṃ tat sarvaṃ niṣphalaṃ bhavet .. * ..

     uḍumbareṇa kāṣṭhena kadambasya dalena ca .
     śālena karamardena udarāvartakena ca ..
     pakvānnaṃ naiva bhuñjīta bhuktvā rātrimupāvaset .
     garhitānnamavīrānnaṃ bhuktvā kṛcchraṃ samācaret ..
     aprajā yātu vanitā nāśnīyādeva tadgṛhe ..

     śālakāṣṭhasya pakvānnaṃ śirīṣakasya caiva hi .
     kalicaṇḍātakasyaiva vajrāvāruṇakasya ca .
     bheraṇḍaśālmalairvāpi pakvānnaṃ garhitaṃ smṛtam .. * ..

     yadā mṛṇmayapātre tu pakvaṃ vai sārvakālikam .
     māse pakṣe tathāṣṭau ca tat pātraṃ visṛjedgṛhī .. *

     dhanuḥpāke tathā siṃhe mithune vā varānane .
     yaḥ kuryādbhojanaṃ devi ! kṛcchreṇaiva viśudhyati .. * ..

     ekadā tu jalaṃ dadyāt dvivāraṃ na pradāpayet .
     tribhāgaṃ pūrayet pātraṃ paścāttoyaṃ na dāpayet ..
iti .. * ..
     modakaṃ kandupakvañca gavyāḍhyaṃ ghṛtasaṃyutam .
     punaḥ punarbhojane ca punarannaṃ na duṣyati ..
iti ca matsyasūkte mahātantre 42 paṭalaḥ ..

pakvaṃ, tri, (pacyate sma yat iti . paca + karmaṇi ktaḥ . paco vaḥ . 8 . 2 . 52 . iti niṣṭhātasya vaḥ .) pariṇatam . pākā iti bhāṣā .. (yathā, manuḥ . 6 . 17 .
     agnipakvāśano vā syātā kālapakvabhugeva vā ..) niṣṭhāṃ prāptam . sudṛḍhamiti yāvat . yathā pariṇatā buddhiḥ . vināśonmusvam . pratyāsannavināśam . atipakvavyañjanadaśamūlādau niṣpakvaṃ kathitañca . kṣīrājyapayasāṃ pāke śṛtam . īṣatpakve āpakvam . ityamarabharatau .. (bhāve ktaḥ . pākaḥ . pariṇāmaḥ ..)

pakvakṛt, puṃ, (pakvaṃ karoti vedanānvitasthalaṃ pariṇamayati niṣpiṣṭapatratvagādibhiriti . kṛ + kvip tatastuk .) nimbavṛkṣaḥ . iti śabdacandrikā .. (pakvaṃ karoti pacatyannādikamityarthaḥ .) pākakartari tri ..

pakvarasaḥ, puṃ, (pakvasya guḍānnādeḥ rasaḥ .) madyam . iti śabdaratnāvalī ..

pakvavāri, klī, (pakvasyānnādervāri yadvā, pakvaṃ vāri svinnasalilamiti yāvat .) kāñjikam . iti śabdacandrikā .. paṅkavāri ityapi pāṭhaḥ . pakvajalañca ..

pakvānnaṃ, tri, (pakvamannam .) kṛtapākataṇḍulādi . yathāāmaṃ śūdrasya pakvānnaṃ pakvamutsṛṣṭamucyate . iti tithitattvam ..
     (yatī ca brahmacārī ca pakvānnasvāmināvubhau . iti sadācāraḥ ..)

pakvāśayaḥ, puṃ, (pakvasya āmāderāśayaḥ ādhānam . yadvā pakvaṃ āmādikaṃ āśete'tra . pakva + ā + śīṅ + ādhāre + ap .) nābhyadhobhāgaḥ . iti rājanirghaṇṭaḥ ..
     pakvāśayastvadho nābherūrdhamāmāśayaḥ smṛtaḥ . iti vaidyakam ..

pakṣa, ka parigrahe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, pakṣayati . iti durgādāsaḥ ..

pakṣa, t ka parigrahe . iti kavikalpadrumaḥ .. (adanta curāṃ-paraṃ-sakaṃ-seṭ .) pakṣayati pakṣāpayati . iti durgādāsaḥ ..

pakṣaḥ, puṃ, (pakṣyate parigṛhyate devapitṛkāryārthaṃ yaḥ . yadvā, pakṣyate candrasya pañcadaśānāṃ kalānāmāpūraṇaṃ kṣayo vā yena . pakṣa + ghañ . yadvā, paṇate iti . paṇa stutyādau gṛdhipaṇyordakauca . uṇāṃ 3 . 69 . iti saḥ kaścāntādeśaḥ .) pañcadaśāhorātrāḥ . sa ca dvividhaḥ . śuklapakṣaḥ pūrbasaṃjñaḥ kṛṣṇapakṣo'parasaṃjñaḥ . tadbhedena vyavasthā yathā .
     śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ .
     kṛṣṇapakṣe tithirgrāhyā yasyāmastamito raviḥ ..
atrāmāvāsyāvattithikṣayavṛddhibhyāṃ na vyavasthā kintu raverudayāstamayasambandhācchuklakṛṣṇapakṣābhyāṃ vyavasthā sā ca yugmādyanāghrātatithikarmaparā sāmānyaviśeṣanyāyāt . iti tithyāditattvam .. pakṣiṇāmavayavaviśeṣaḥ . pākhā iti bhāṣā . tatparyāyaḥ . garut 2 chadaḥ 3 patram 4 patatram 5 tanūruham 6 .. śarapakṣaḥ . tīrera pākhā iti bhāṣā . tatparyāyaḥ . vājaḥ 2 . sahāyaḥ . kacāt pare samūhārthaḥ . yathā keśapakṣaḥ . ityamaraḥ .. (mahākālaḥ śivaḥ . kālopādhibhedāt pakṣasya tathātvam . yathā mahābhārate . 13 . śivasahasranāmakīrtane . 17 . 139 .
     ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyā samāpanaḥ ..) pārśvaḥ . gṛham . sādhyam . (sandigdhasādhyavān padārthaḥ . yathā, bhāṣāparicchede . 70 . 71 .
     siṣādhayiṣayā śūnyā siddhiryatra na vidyate .
     sa pakṣastatra vṛttitvajñānādanumitirbhavet ..
) virodhaḥ . balam . (yathā, pañcatantre . 3 . 66 .
     yastīrthāni nije pakṣe parapakṣe viśeṣataḥ .
     guptaiścarairnṛpo vetti na sa durgatimāpnuyāt ..
) sakhā . cullīrandhram . rājakuñjaraḥ . iti medinī .. vihagaḥ . valayam . śuddhaḥ . iti śabdaratnāvalī .. vargaḥ . (sajātīyavṛndam . yathā, goḥ rāmāyaṇe . 2 . 18 . 13 .
     bharatasyāpi vā pakṣaṃ yo gṛhṇīyādacetanaḥ .
     taṃ pāpamahamadyaiva preṣayāmi yamakṣayam ..
) piccham . dehāṅgam . iti hemacandraḥ ..

pakṣaḥ, [s] klī, (pacatīti . pacivacibhyāṃ suṭ ca . uṇāṃ . 4 . 219 . iti asun suṭ ca .) garut . yathā . pakṣasī ca smṛtau pakṣau . iti bharatadhṛtaśubhāṅkaḥ ..

pakṣakaḥ, puṃ, (pakṣa iva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) pakṣadvāram . pārśvadvāram . ityamaraḥ . 2 . 2 . 14 .. khaḍakīdvāra iti bhāṣā . pāśbamātram . iti medinī .. sahāyaḥ . iti śabdaratnāvalī ..

pakṣaghātaḥ puṃ, (pakṣasya dehāddhasya ghātaṃ vināśanaṃ yasmāt yatra vā .) svanāmakhyātavātarogaviśeṣaḥ . tallakṣaṇādi yathā --

pakṣāghātaḥ puṃ, (pakṣasya dehāddhasya ghātaṃ vināśanaṃ yasmāt yatra vā .) svanāmakhyātavātarogaviśeṣaḥ . tallakṣaṇādi yathā --
     gṛhītvārdhaṃ tato vāyuḥ śirāsnāyū viśoṣya ca .
     pakṣamanyatamaṃ hanti sandhibandhān vimokṣayan ..
     kṛtsno'rdhakāyastasya syādakarmaṇyo vicetanaḥ .
     ekāṅgavātaṃ taṃ kecidanye pakṣavadhaṃ viduḥ ..
ardhaṃ ardhanārīśvaravat . pakṣaṃ bāhupārśvorujaṅghādibhāgam . anyatamaṃ vāmaṃ dakṣiṇaṃ vā . vimokṣayan śithilīkurvan . akarmaṇyaḥ karmāsamarthaḥ . vicetanaḥ īṣatrspaśādijñānayuktaḥ .. * .. asya sādhyāsādhyajñānārthamāha .
     dāhasantāpamūrchāḥ syurvāyau pittasamanvita .
     śaityaśothagurutvāni tasminneva kaphāvṛte ..
dāho vāhyaḥ . santāpaḥ ābhyantaraḥ . etacca lakṣaṇamanyatrāpi vātavyādhau boddhavyam . sāmānyato vāyāviti nirdiṣṭatvāt .. * .. pakṣāghātasya sādhyatvādikamāha .
     śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ .
     sādhyamanyena saṃyuktamasādhyaṃ kṣayahetukam ..
śuddhaḥ kevalaḥ . anyena pittena kaphena vā . kṣayahetukaṃ kṣayo dhātukṣayaḥ . tatkupitaṃ vātanimittakam .. * .. aparamasādhyalakṣaṇamāha .
     garbhiṇīsūtikābālavṛddhakṣīṇeṣvasṛkkṣaye .
     pakṣāghātaṃ pariharet vedanārahito yadi ..
vedanārahito yadīti bhinnamasādhyalakṣaṇam .. * .. atha tasya cikitsā .
     māṣātmaguptāvātārivāṭyālakajaṭāśṛtam .
     hiṅgusaindhavasaṃyuktaṃ pakṣāghātaṃ vināśayet .
     māṣike hiṅgusindhūtthe jaraṇādyāstu śāṇikāḥ ..
iti māṣādikvāthaḥ .. 1 ..
     granthikāgnikaṇāśuṇṭhīrāsnāsaindhavakalkitam .
     māṣakvāthaśṛtaṃ tailaṃ pakṣāghātaṃ vyapohati ..
iti granthikāditailam .. 2 ..
     māṣātmaguptātiviṣāruvūkarāsnāśatāhvālavaṇaiḥ supiṣṭaiḥ .
     caturguṇe māṣavalākaṣāye tailaṃ śṛtaṃ hanti hi pakṣaghātam ..
iti māṣāditailam .. 3 .. iti bhāvaprakāśaḥ .. * .. pakṣāghātastu janmāntarīyamahāpātakaśeṣapāpacihnaviśeṣaḥ . yathā --
     pūrbajanmakṛtaṃ pāpaṃ narakasya parikṣaye .
     bādhate vyādhirūpeṇa tasya kṛcchrādibhiḥ śamaḥ ..
     kuṣṭhañca rājayakṣmā ca prameho grahaṇī tathā .
     mūtrakṛcchrāśmarīkāśā atisārabhagandarau ..
     duṣṭavraṇaṃ gaṇḍamālā pakṣāghāto'kṣināśanam .
     ityevamādayo rogā mahāpāpodbhavā gadāḥ .. * ..
tatprāyaścittaṃ yathā --
     lakṣamuccāvacaṃ puṣpaṃ pradadyāt keśavārcane .
     dadyāt dvijasahasrāya miṣṭānnaṃ dbijabhojane ..
iti malamāsatattvam .. kiñca . kunakhī śyāvadantaścadvādaśarātraṃ kṛcchraṃ caritvā uddhareyātāṃ taddantanakhāviti . atra dvādaśarātraṃ parākarūpam . tatra pañca dhenavaḥ . na tu prājāpatyaṃ taddāhakarturyaticāndrāyaṇena viṣamaśiṣṭatvāt . atra bahūnāmekadharmāṇāmiti vacanādākāṅkṣitatvāt kuṣṭhyādīnāmapi prāyaścittam . ataeva prāyaścittaviveke'pyuktam . evaṃ duścarmādiṣvapyūhyam . iti śuddhitattvam ..

pakṣacaraḥ, puṃ, (pakṣe śuklapakṣe caratīti . cara + ṭaḥ .) candraḥ . pṛthakcārigajaḥ . iti medinī ..

pakṣajaḥ, puṃ, (pakṣe śuklapakṣe jāyate iti . pakṣa + jan + ḍa .) candraḥ . iti trikāṇḍaśeṣaḥ ..

pakṣajanmā, [n] puṃ, (pakṣe śuklapakṣe janma utpattiryasya .) candraḥ . iti śabdaratnāvalī .. pakṣajāte tri ..

pakṣatā, strī, (pakṣasya bhāvaḥ .) anumitsāvirahaviśiṣṭasiddhyabhāvaḥ . ityamanumitikāraṇam . tacca parvate vahnyanumitau anumitsāvirahaviśiṣṭaparvatadharmikavahniniścayābhāvaḥ . yathā --
     sisādhayiṣayā śūnyā siddhiryatra na vidyate .
     sa pakṣastatra vṛttitvajñānādanumitirbhavet ..
iti bhāṣāparicchede . 71 ..

pakṣatiḥ, strī, (pakṣasya mūlam . paikṣāttiḥ . 5 . 2 . 25 . iti tiḥ .) pratipattithiḥ . (yaduktaṃ tithitattve .
     pakṣatyādyāstu tithayaḥ kramātpañcadaśa smṛtāḥ ..) pakṣamūlam . ityamaraḥ . 3 . 3 . 72 .. ḍānak iti bhāṣā ..

pakṣadvāraṃ, klī, (pakṣe pārśve sthitaṃ dvāram .) pārśvadvāram . ityamaraḥ . 2 . 2 . 14 .. khaḍakīdvāra iti bhāṣā ..

pakṣadharaḥ, puṃ, (pakṣaṃ dharati dhārayatīti vā . dhṛ + ac .) candraḥ . iti jaṭādharaḥ .. pakṣadhāraṇakartari, tri ..

pakṣapātaḥ, puṃ, (pakṣe anyāyyasāhāyye pātaḥ abhiniveśaḥ . snehasambandhādyanurodhata ekasminneva varge ānukūlyaprayogacikīrṣetibhāvaḥ .) anyāyyasāhāyyakaraṇam . (yathā goḥ rāmāyaṇe 2 . 109 . 57 .
     kvaccidvivadato'rtheṣu balino durbalasya ca .
     apakṣapātāt paśyanti kāryeṣvadhikṛtā narāḥ ..
) gaṇatākaraṇam . yathā . īśvaratvaviṣaye vipaścitāṃ pakṣapātakaraṇe na kāraṇam . ityuttaramīmāṃsāyāṃ saṃkṣepaśārīram .. (pakṣāṇāṃ garutāṃ pātaḥ patanaṃ yatra .) pakṣiṇāṃ jvaraḥ . yaduktaṃ pakṣapātaḥ pataṅgānām . iti vijayarakṣitaḥ ..

pakṣapātitā, strī, (pakṣapātinaḥ sāhāyyakāriṇo bhāvaḥ . pakṣapātin + tal .) sahāyatā . yathā --
     na suvarṇamayī tanuḥ paraṃ nanu kiṃ vāgapi tāvakī tathā .
     na paraṃ pathi pakṣapātitā 'navalambe kimu mādṛśe'pi sā ..
iti naiṣadhe . 2 . 52 .. (pakṣayoḥ pāto vidyate'sya iti pakṣapātī khagastasya bhāvaḥ . pakṣapātanañca ..)

pakṣapāliḥ, puṃ, (pakṣasya gṛhasya pāliriva .) khaḍakkikā . iti śabdaratnāvalī . khaḍakīdvāra iti bhāṣā ..

pakṣabhāgaḥ, puṃ, (pakṣasya pārśvasya pakṣa eva vā bhāgaḥ .) hastipārśvabhāgaḥ . ityamaraḥ . 2 . 8 . 40 ..

pakṣamūlaṃ, klī, (pakṣasya mūlam .) pakṣatiḥ . ityamaraḥ . 2 . 5 . 36 . ḍānak iti bhāṣā ..

pakṣavāhanaḥ, puṃ, (pakṣau vāhanamiva yasya .) pakṣī . iti śabdacandrikā ..

pakṣasundaraḥ, puṃ, (pakṣe dehāṅge kusume sundaraḥ .) lodhraḥ . iti hārāvalī ..

[Page 3,003b]
pakṣāntaḥ, puṃ, (pakṣasya anto yatra kāle .) amāvasyā . pūrṇimā . tatparyāyaḥ . pañcadaśī 2 . ityamaraḥ . 1 . 4 . 7 .. arkenduviśleṣaḥ 3 parṣva 4 . iti rājanirghaṇṭaḥ .. pakṣāvasaraḥ 5 . iti śabdaratnāvalī .. (asmin yātrā niṣphalā bhavati . yaduktaṃ jyotistattve .
     pakṣānte niṣphalā yātrā māsānte maraṇaṃ dhruvam ..)

pakṣāluḥ, puṃ, (pakṣau vidyete yasya . pakṣa + astyarthe āluc .) pakṣī . iti śabdacandrikā ..

pakṣāvasaraḥ, puṃ, (pakṣasyāvasaro'pasaraṇaṃ yatra kāle .) pūrṇimā . amāvasyā . iti śabdaratnāvalī ..

pakṣiṇī, strī, (pakṣau iva pūrbāparadine vidyete yasyāḥ . pakṣa + iti ṅīp ca .) āgāmivartamānāharyuktā rātriḥ . ityamaraḥ . 1 . 4 . 5 .. yathā, śuddhitattve .
     dvāvahnāvekarātriśca pakṣiṇītyabhidhīyate .. pūrṇimā .. (pakṣau vidyete yasyāḥ . iti ṅīp .) vihagī . śākinībhedaḥ . iti medinī ..

pakṣipānīyaśālikā, strī, (pakṣiṇāṃ pānīyasya pānārthajalasya śālikā śālā .) cuṇṭīvṛtālavālam . pakṣijalapānasthānam . iti bhūriprayogaḥ ..

pakṣilaḥ, puṃ, (pakṣayati tattvajñānaṃ parigṛhṇātīti . pakṣa + bāhulakādilac .) vātsyāyanamuniḥ . iti trikāṇḍaśeṣaḥ .. (ayaṃ hi gautamasūtrabhāṣyaṃ kṛtavān ..)

pakṣiśālā, strī, (pakṣiṇāṃ śālā gṛham .) nīḍam . tatparyāyaḥ . kulāyikā 2 . iti trikāṇḍaśeṣaḥ ..

pakṣisiṃhaḥ, puṃ, (pakṣī siṃha iva . upamitasamāsaḥ . yadvā, pakṣiṣu siṃhaḥ śreṣṭhaḥ . siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ . ityamaroktestathātvam .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

pakṣisvāmī, [n] puṃ, (pakṣiṇāṃ svāmī prabhuḥ .) garuḍaḥ . iti hemacandraḥ ..

pakṣī, [n] puṃ, (pakṣāḥ kaṅkādīnāṃ patrāṇi santyasya . ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) vāṇaḥ . iti dharaṇiḥ ..

pakṣī, [n] puṃ strī, pakṣau vidyete yasya . (pakṣa + iniḥ .) vihaṅgamaḥ .. pākhī iti ciḍiyā iti ca bhāṣā .. tatparyāyaḥ . khagaḥ 2 vihaṅgaḥ 3 vihagaḥ 4 vihaṅgamaḥ 5 vihāyāḥ 6 śakuntiḥ 7 śakuniḥ 8 śakuntaḥ 9 śakunaḥ 10 dvijaḥ 11 patatrī 12 patrī 13 patagaḥ 14 patan 15 patrarathaḥ 16 aṇḍajaḥ 17 nagaukāḥ 18 vājī 19 vikiraḥ 20 viḥ 21 viṣkiraḥ 22 patitriḥ 23 nīḍodbhavaḥ 24 garutmān 25 picchan 26 nabhasaṅgamaḥ 27 . ityamaraḥ . 2 . 5 . 34 .. nāḍīcaraṇaḥ 28 kaṇḍāgniḥ 29 pataṅgaḥ 30 agaukāḥ 31 cañcubhṛt 32 churaṇḍaḥ 33 saraṇḍaḥ 34 . iti śabdaratnāvalī .. pipatiṣuḥ 35 patravāhaḥ 36 dyugaḥ 37 . iti rājanirghaṇṭaḥ .. * .. gurubhakṣabahubhakṣasthūlakāyapakṣiṇāṃ pūrbārdhasya śreṣṭhatvaṃ yathā --
     gurubhakṣā bahubhujo ye copacitamedasaḥ .
     ekadehe'pi pūrbārdhaṃ mṛgāṇāṃ pakṣiṇāṃ param .. * ..
pakṣiṇāmaṅgādīnāmuttarottaraṃ gurutvaṃ yathā --
     sarveṣāñca śiraḥskandhaplīhacarmayakṛdgudam .
     pādapucchāntramastiṣkamuṣkakroḍāḥ samehanāḥ .
     dhātavaḥ śoṇitādyāśca guravaḥsyuḥ parasparam ..
asyāṇḍaguṇāḥ .
     matsyakūrmakhagāṇḍāni svāduvājīkarāṇi ca .
     kaṭupākāni rucyāni vātaśleṣmaharāṇi ca ..
iti rājavallabhaḥ .. * .. teṣāmutpattiryathā --
     aruṇasya bhāryā śyenī vīryavantau mahābalau .
     sampātiśca jaṭāyuśca prasūtau pakṣisattamau ..
     sampātirjanayan gṛdhrān kākāḥ puttrā jaṭāyuṣaḥ .
     bhāryā garutmataścāpi bhāsī krauñcī śunī śukī ..
     dhṛtarāṣṭrī garutmāṃstu śunyāṃ jajñe ca ṣaṭ sutāna .
     triśikhañca sunetrañca sumukhaṃ sunasantathā ..
     surūpantu suparvāṇaṃ teṣāṃ puttrā anantakāḥ .
     caturdaśasahasrāṇi krūrāṇāṃ pannagāśinām ..
     saptadvīpeṣvime santi gāruḍāste mahābalāḥ .
     bhāsīputtrāstathā bhāsā ulūkāḥ kākakukkuṭāḥ ..
     mayūrāḥ kalaviṅkāśca kapotī caiva tittirī .
     krauñcyāṃ vādhrīṇasā āsan kurarāḥ sārasā vakāḥ ..
     dhṛtarāṣṭrī kalahaṃsān dhārtarāṣṭrāṃśca bhāminī .
     cakravākāṃśca vihagān saśyenānaudakān dbijān ..
     anyānapi dvijān jajñe puttrapauttrānanantakāna ..
ityagnipurāṇe kāśyapīyavaṃśaḥ .. (mahādevaḥ . yathā, mahābhārate 13 . śivanāmakīrtane . 17 . 69 .
     pakṣī ca pakṣarūpaśca atidīpto viśāmpatiḥ ..)

pakṣṇuḥ, tri, pākakartā . paca + glāmlāsthākṣipacaparimṛjaḥ snuḥ . iti snupratyayaniṣpannaḥ . iti mugdhabodhavyākaraṇam ..

pakṣma, [n] klī, (pakṣyate parigṛhyate ātapatāpādikamanena . pakṣa + karaṇe manin .) akṣiloma . netracchadaroma . (yathā, bhāgavate . 3 . 1 . 39 .
     yamāyutasvit tanayau pṛthāyāḥ pārthairvṛtau pakṣmabhirakṣiṇīva ..) kiñjalkaḥ . keśaraḥ . tantvāderaṇīyān . sūtrāderatyalpabhāgaḥ . ityamarabharatau .. garut . pakṣaḥ . ityamaramālā ..

paṅkaḥ, puṃ, klī, (pacyatre vyāpyate klidyate vā'nena . pac + ghañ kutvaṃ ca .) kardamaḥ . pāṃk iti bhāṣā . (yathā, hitopadeśe . 1 . 62 .
     kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare .
     vṛddhavyāghreṇa saṃprāptaḥ pathikaḥ saṃmṛto yathā ..
pacyate vyaktīkriyate duḥkhamanena . paci vistāre vyaktīkaraṇeca . pacadhātoriditvāt num . halaśceti . 3 . 3 . 121 . karaṇe ghañ tato ghittvāt casya kutvam .) pāpam . ityamaraḥ . 1 . 4 . 23 .. (yathā, ambāṣṭake . 6 . nyaṅkākare vapuṣi kaṅkādiraktapuṣi kaṅkādipakṣiviṣaye tvaṃ kāmanāmayasi kiṃ kāraṇaṃ hṛdaya ! paṅkārimehi girijām ..) pūrbasya guṇāḥ . pittāsadāhanāśitvam . bhagnakṣayahitatvam . himatvañca . itirājavallabhaḥ .. śothaghnatvam . saratvañca . iti bhāvaprakāśaḥ ..

paṅkakarvaṭaḥ, puṃ, (paṅkeṣu karvaṭo manoharaḥ .) jalayuktapaṅkam . yathā --
     culuko ghanajambāle dalāḍhye paṅkakarvaṭaḥ . iti trikāṇḍaśeṣaḥ ..

paṅkakīraḥ, puṃ, (paṅkapriyaḥ kīraḥ pakṣiviśeṣaḥ .) koyaṣṭipakṣī . iti trikāṇḍaśeṣaḥ .. (kādākhoṃcā iti bhāṣā ..)

paṅkakrīḍaḥ, puṃ, (paṅke paṅkena vā krīḍati yaḥ . paṅka + krīḍa + ac .) śūkaraḥ . iti kaścit . kardamakhelake, tri ..

paṅkagaḍakaḥ, puṃ, (paṅke sthito gaḍakaḥ .) matsyaviśeṣaḥ . pāṃkāla iti bhāṣā . tatparyāyaḥ . brahmī 2 . iti trikāṇḍaśeṣaḥ ..

paṅkagatiḥ, strī, (paṅke gatirasya .) paṅkagaḍakamatsyaḥ . iti śabdamālā ..

paṅkagrāhaḥ, puṃ, (paṅkesthito grāhaḥ jalajantubhedaḥ .) makaraḥ . iti hārāvalī ..

paṅkajaṃ, klī, (paṅke paṅkāt vā jāyate iti . paṅka + jana + kartari + ḍaḥ .) padmam . iti rājanirghaṇṭaḥ .. (yathā raghuḥ . 3 . 8 .
     tiraścakāra bhramarābhilīnayoḥ sujātayoḥ paṅkajakoṣayoḥ śriyam .. ayaṃ hi yogarūḍhaśabdaḥ . yaduktam .
     rūḍhā gaṣmadayaḥ proktā yaugikāḥ pācakādayaḥ .
     yogarūḍhāśca vijñeyāḥ paṅkajādyā manīṣibhiḥ ..
)

paṅkajanma, [n] klī, (paṅke janma yasya .) padmam . iti trikāṇḍaśeṣaḥ ..

paṅkajinī, strī, (paṅkajāni santyasyām . puṣvarādibhyo deśe . 5 . 2 . 135 . iti iniḥ .) padmākaraḥ . (yathā, mārkaṇḍeye . 75 . 24 .
     tasyarkṣarsya tu yā kāntirjātā paṅkajinīsaraḥ ..) padmasamūhaḥ . iti ratnamālā hemacandraśca ..

paṅkaṇaḥ, puṃ, (paṅke māṃsādinimittake pāpācārakarmaṇi kaṇaḥ (kalaho yasya saḥ . pṛṣodarāditvāt sādhuḥ .) pakvaṇaḥ . śavarālayaḥ . iti śabdaratnāvalī ..

paṅkaprabhā, strī, (paṅkasya prabhā prakāśo yasyām .) kardamayuktanarakaviśeṣaḥ . iti hemacandraḥ ..

paṅkamaṇḍūkaḥ, puṃ, (paṅke maṇḍūka iva) śambūkaḥ . iti hārāvalī ..

paṅkaruṭ [h] klī, (paṅke rohatīti . paṅka + ruha + kvip .) padmam . iti rājanirghaṇṭaḥ ..

paṅkaruhaṃ, klī, (paṅke rohatīti . paṅka + ruh +
     igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) padmama . iti rājanirghaṇṭaḥ ..

paṅkavāmaḥ, puṃ, (parṅke vāso yasya saḥ .) karkaṭaḥ . iti rājanirghaṇṭaḥ .. (matsyādayo'pyatra ..)

[Page 3,004b]
paṅkaśuktiḥ, strī, (paṅke sthitā yā śuktiḥ .) durnāmā . iti hārāvalī .. jhinuk iti bhāṣā ..

paṅkaśūraṇaḥ, puṃ, (paṅke śūraṇa iva .) śālūkaḥ . iti trikāṇḍaśeṣaḥ ..

paṅkāraḥ, puṃ, (paṅkamṛcchati paṅkaṃ prāpya vardhate iti yāvat . paṅka + ṝ + upapade karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) śaivalaḥ . setuḥ . sopānam . jalakubjakaḥ . iti medinī ..

paṅkilaḥ, tri, (paṅko'styasmin . lomādipāmādipicchādibhyaḥ śanelacaḥ . 5 . 2 . 100 . iti ilac .) sakardamaḥ . tatparyāyaḥ . sajambālaḥ 2 . ityamaraḥ . 2 . 1 . 10 .. paṅkayuktaḥ 3 . iti śabdaratnāvalī .. kardamānvitaḥ 4 . iti jaṭādharaḥ .. (lakṣaṇayā vyāptyarthe'pi . yathā mahābhārate 8 parvaṇi . māṃsamajjāsthipaṅkilā mahī ..)

paṅkejaṃ, klī, (paṅke jāyate iti . saptamyāṃ janerḍaḥ . 3 . 2 . 97 . iti ḍaḥ . tatpuruṣe kṛtīti . 6 . 3 . 14 . iti saptamyā aluk .) padmam . iti trikāṇḍaśeṣaḥ ..

paṅkeruhaṃ, klī, (paṅkerohatīti . paṅka + ruha + igupadheti . 3 . 1 . 135 . iti kaḥ . tatpuruṣe kṛti bahulam . 6 . 3 . 14 . iti saptamyā aluk .) padmam . ityamaraḥ .. 1 . 10 . 40 .. (yathā, bhāgavate . 7 . 15 . 68 . yatpādapaṅkeruhasevayā bhavānahāraṣīnnirjitadiggajaḥ kratūn ..) sārasapakṣiṇi, puṃ ..

paṅktiḥ, strī, (pacyate vyaktīkriyate śreṇīviśeṣeṇeti yāvat . paci + vyaktīkaraṇe + bhāve + ktin . iditvānnum . yadvā, pañcayati vistārayati jātisaṃsthānaviśeṣamiti . paci + vistāre + kartari + ktic .) sajātīyasaṃsthānaviśeṣaḥ . śāri iti pāṃti iti ca bhāṣā . tatparyāyaḥ . vothī 2 āliḥ 3 āvaliḥ 4 śreṇī 5 . ityamaraḥ . 2 . 4 . 4 .. vīthiḥ 6 ālī 7 āvalī 8 paṅktī 9 śreṇiḥ 10 . iti bharataḥ .. śaraṇiḥ 11 santatiḥ 12 . iti jaṭādharaḥ .. viñjolī 13 pāliḥ 14 pālī 15 vīthikā 16 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 43 . 39 .
     vilokyā viśadā caiṣāṃ phalapaṅktiḥ subhīṣaṇā ..) pañcākṣarapādacchandoviśeṣaḥ . tasya lakṣaṇaṃ yathā . bhgaugiti paṅktiḥ .. 1 .. udāharaṇaṃ yathā --
     kṛṣṇasanāthā tarṇakapaṅktiḥ .
     yāmunakacche cāru cacāra ..
iti chandomañjarī .. (paṅkticchandasa utpattisthānaṃ yathā, bhāgavate . 3 . 12 . 46 .
     majjāyāḥ paṅktirutpannāvṛhatī prāṇato'bhavat .. pañcakadvayaṃ parimāṇamasya iti . paṅktiviṃśatitriṃśaditi . 5 . 1 . 59 . nipātanāt prakṛteḥ pañcanśabdasya ṭilopaḥ tipratyayaśca .) daśākṣarapādacchandaḥ . daśasaṃkhyā . iti medinī .. (yathā, raghuḥ . 12 . 99 .
     tena mantraprayuktena nimeṣārdhādapātayat .
     sa rāvaṇaśiraḥpaṅktimajñātavraṇavedanām ..
) pṛthivī . iti śabdamālā .. gauravam . pākaḥ . iti hemacandraḥ .. * .. atha paṅktisāṅkaryadoṣāḥ yathā --
     na saṃvasecca patitairna cāṇḍālairna pukkaśaiḥ .
     na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ ..
     ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam .
     yājanādhyāpane yonistathaiva saha bhojanam ..
     sahādhyāyastu daśamaḥ sahayājanameva ca .
     ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṅgitāḥ ..
     samīpe cāpyavasthānāt pāpaṃ saṃkramate nṛṇāṃ .
     tasmāt sarvaprayatnena sāṅkaryaṃparivarjayet .. * ..
paṅktisāṅkaryadoṣanivāraṇopāyā yathā --
     ekapaṅktyupaviṣṭā ye na spṛśanti parasparam .
     bhasmanā kramamaryādā na teṣāṃ saṅkaro bhavet ..
     agninā bhasmanā caiva ṣaḍbhiḥ paṅktirvibhidyate ..
iti kūrme 15 adhyāyaḥ ..

paṅktigrīvaḥ, puṃ, (paṅktiḥ daśasaṅkhyikā grīvā yasya .) rāvaṇaḥ . iti śabdaratnāvalī ..

paṅkticaraḥ, puṃ, (paṅktyā śreṇībaddhaḥ san caratīti . paṅkti + car + ṭaḥ .) kurarapakṣī . iti rājanirghaṇṭaḥ ..

paṅktidūṣakaḥ, puṃ, (śrāddhakāle bhojanārthamupaviṣṭānāṃ vratasnātānāṃ brāhmaṇānāṃ paṅktiṃ śreṇīṃ dūṣayati yaḥ . paṅkti + dūṣ + kartari ṇvul .) apāṅkteyaḥ . śrāddhabhojanānarhabrāhmaṇaḥ . yathā --
     apāṅkteyāstuyerājan ! kīrtayiṣyāmi tān śṛṇu .
     kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ ..
     grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī .
     agāradāhī garadaḥ kuṇḍāśī somavikrayī ..
     sāmudriko rājadūtastailikaḥ kūṭakārakaḥ .
     pitrā vivadamānaśca yasya copapatirgṛhe ..
     abhiśastastathā stenaḥ śilpaṃ yaścopajīvati .
     parvakāraśca sūcī ca mitradhruk pāradārikaḥ ..
     avratānāmupādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca .
     śvabhiśca yaḥ parikrāmet yaḥ śunā daṣṭa eva ca ..
     parivṛttistu yaśca syādduścarmā gurutalpagaḥ .
     kuśīlavo devalako nakṣatrairyaśca jīvati ..
     īdṛśā brāhmaṇā ye ca apāṅkteyāstu te matāḥ .
     rakṣāṃsi gacchate havyaṃ yadeṣāntu pradīyate .. * ..

     śrāddhe bhuktrā mahārāja ! duścarmā gurutalpagaḥ .
     śrāddhaṃ nāśayate tasya pitaro'pi na bhuñjate ..
     somavikrayiṇe dattaṃ viṣṭhātulyaṃ bhavennṛpa ! bhiṣaje śoṇitasamaṃ naṣṭaṃ devalake tathā ..
     apratiṣṭhaṃ vārdhuṣike niṣphalaṃ parikīrtitam .
     bahuvāṇijake dattaṃ neha nāmutra tadbhavet ..
     bhasmanīva hutaṃ havyaṃ tathā paunarbhave dvije .
     ye tu dharmavyapeteṣu caritrāpagateṣu ca ..
     havyaṃ kavyaṃ prayacchanti teṣāṃ tat parinaśyati .
     jñānapūrbantu ye tebhyaḥ prayacchantyalpabuddhayaḥ ..
     purīṣaṃ bhuñjate tasya pitaraḥ pretya niñcitam .
     etānviddhi mahābāho apāṅkteyān dbijādhamān .
     śūdrāṇāmupadeśantu ye kurvantyalpabuddhayaḥ ..
     ṣaṣṭiṃ kāṇaḥ śataṃ khañjaḥ śvitrī yāvat prapaśyati .
     paṅktyāṃ samupaviṣṭāyāṃ tāvaddūṣayate nṛpa ! ..
     yadveṣṭitaśirā bhuṅkte yadbhaṅkte dakṣiṇāmukhaḥ .
     sopānatkaśca yadbhuṅkte sarvaṃ vidyāttadāsuram ..
     asūyate ca yaddattaṃ yacca śraddhādivarjitam .
     sarvaṃ tadasurendrāya brahmā bhāgamakalpayat ..
     śvānaśca paṅktidūṣāśca nāvekṣeran kathañcana .. * ..

     tasmāt parivṛte dadyāttilāṃścānne vikīrayet .
     tilairvirahitaṃ śrāddhaṃ kṛtaṃ krodhavaśena ca ..
     yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ .
     apāṅkteyānataḥ paṅktyāṃ bhuñjāno nanu paśyati .
     tāvat phalādbhraṃśayati dātāraṃ tasya vā'niśam ..
iti pādme svargakhaṇḍe 35 adhyāyaḥ ..

paṅktipāvanaḥ, puṃ, (paṅktiṃ śrāddhopalakṣe bhojanāyopaviṣṭānāṃ vedavidyāviśāradānāṃ brāhmaṇānāṃ śreṇīṃ punāti pāvayati vā svopaveśaneneti . paṅkti + pāvi + lyuḥ .) śreṇipavitrakartā . śrāddhabhojanārhabrāhmaṇaḥ . yathā --
     ime hi manujaśreṣṭha ! vijñeyāḥ paṅktipāvanāḥ .
     vidyāvedavratasnātā brāhmaṇāḥ sarva eva hi ..
     sadācāraparāścaiva vijñeyāḥ paṅktipāvanāḥ .
     mātāpitroryaśca vaśyaḥ śrotriyo daśa pūruṣaḥ ..
     ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā .
     vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta ..
     atharvaśiraso'dhyetā brahmacārī yatavrataḥ .
     satravādī dharmaśīlaḥ svakarmanirataśca yaḥ ..
     ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ .
     makheṣu ca samasteṣu bhavantyavabhṛthaplutāḥ ..
     akrodhanā hyacapalāḥ kṣāntā dāntā jitendriyāḥ .
     sarvabhūtahitā ye ca śrāddheṣvetān nimantrayet ..
     eteṣu dattamakṣayyamete vai paṅktipāvanāḥ .
     yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ ..
     ye cetihāsaṃ prayatāḥ śrāvayanti dbijottamān .
     ye ca bhāṣyavidaḥ kecidye ca vyākaraṇe ratāḥ ..
     adhīyate purāṇaṃ ye dharmaśāstrāṇi cāpyuta .
     adhītya ca yathānyāyaṃ vidhivattasya kāriṇaḥ ..
     upapanno gurukule satyavādī sahasradaḥ .
     agyrāḥ sarveṣu vedeṣu sarvapravacaneṣu ca ..
     yāvadete prapaśyanti paṅktyāṃ tāvat punanti ca .
     tato hipāvanāt paṅktyā ucyante paṅktipāvanāḥ ..
     anṛtviganupādhyāyaḥ sa cedagryāsanaṃ vrajet .
     ṛtvigbhirananujñātaḥ paṅktyā harati duṣkṛtam ..
     atha cedvedavit sarvaiḥ paṅktidoṣairvivarjitaḥ .
     na ca syāt patito rājan ! paṅktipāvana ucyate ..
iti pādme svargakhaṇḍe 35 adhyāyaḥ .. (pañcāgnirgṛ hasthaḥ . yathāha hārītaḥ .
     pavanaḥ pāvanastretā yasya pañcāgnayo gṛhe .
     sāyaṃ prātaḥ pradīpyante sa vipraḥ paṅktipāvanaḥ ..
)

paṅktirathaḥ, puṃ, (paṅktiṣu daśasu dikṣu gato ratho yasya .) daśaratharājaḥ . iti śabdaratnāvalī .. tathā ca .
     ayodhyāyāṃ mahārājaḥ purā paṅktiratho balī .
     tasyātmajo rāmacandraḥ sarvaśūraśiromaṇiḥ ..
iti pādme pātālakhaṇḍam .. (tathā, raghuḥ . 9 . 74 .
     nṛpateḥ pratiṣiddhameva tat kṛtavān paṅktiratho vilaṅghya yat ..)

paṅktivījaḥ, puṃ, (paṅktibhūtāni vījāni yasya saḥ .) varvūravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

paṅguḥ, puṃ, (khañjati gativaikalyaṃ prāpnotīti . khaji gativaikalye . bāhulakāt kuḥ . khajayoḥ pagau numāgamaśca . uṇāṃ . 1 . 37 . iti pagau numāgamaśca . asya kakṣāyā atyuccatayā bahukālena rāśibhāgādibhogāt mandagatitvādasya tathātvam .) śanaiścaraḥ . iti śabdamālā .. (parivrāṭ . yathoktaṃ cintāmaṇau .
     bhikṣārthaṃ gamanaṃ yasya viṇmūtrakaraṇāya ca .
     yojanānna paraṃ yāti sarvathā paṅgureva saḥ ..
)

paṅguḥ, tri, (khaji gativaikalye . bāhulakāt kuḥ . khasya patve jasya gādeśaḥ num ca . uṇāṃ 1 . 37 .) jaṅghāvaikalyena calanākṣamaḥ . tatparyāyaḥ . śroṇaḥ 2 . ityamaraḥ . 2 . 6 . 48 .. jaṅghāhīnaḥ 3 . iti śabdaratnāvalī .. (yathā, mahābhārate 2 . 5 . 125 .
     kañcidanghāṃśca mūkāṃśca paṅgūn vyaṅgānabāndhavān .
     piteva pāsi dharmajña ! tathā pravrajitānapi ..
yānaharaṇenaiva lokaḥ paṅgurbhavati . yathā, mārkaṇḍeye . 15 . 31 .
     puṣpāpahṛddaridraśca paṅguryānāpahṛnnaraḥ ..) asya lakṣaṇaṃ khañjaśabde draṣṭavyam ..

paṅgulaḥ, puṃ, sitakācābhaghoṭakaḥ . iti hemacandraḥ ..

paṅgulyahāriṇī, strī, (sevanena paṅgulyaṃ paṅgutvaṃ harati yā . paṅgulya + hṛ + ṇini + ṅīp .) śimṛḍīkṣupaḥ . iti rājanirghaṇṭaḥ ..

paca, i ka tatau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ . idit .) tatiriha vistāravacanam . i ka, pañcayati dhīro granthārtham . iti durgādāsaḥ .. (yathā, gītagovinde . 10 . 13 .
     vyathayati vṛthā maunaṃ tanvi ! prapañcaya pañcamam .
     taruṇi ! madhurālāpaistāpaṃ vinodaya dṛṣṭibhiḥ ..
)

paca, i ṅa vyaktīkāre . (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) i, karmaṇi pañcyate . ṅa, pañcate svaguṇaṃ bhikṣukaḥ . iti durgādāsaḥ ..

paca, ṅa au vyaktīkāre . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-aniṭ .) au, paktā . ṅa, pacate svaguṇaṃ bhikṣukaḥ . iti durgādāsaḥ ..

paca, ḍu ña au ṣa pāke . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-dvikaṃ-aniṭ .) pāko viklityanukūlavyāpāraḥ . ḍu, paktrimam . ña, pacati pacate taṇḍulānodanaṃ lokaḥ . au, paktā . ṣa, pacā . iti durgādāsaḥ ..

pacaḥ, tri, pacati yaḥ . (pac + nandigrahipattādibhyo lyuṇinyacaḥ . 3 . 1 . 134 . iti ac .) pākakartā . iti vyākaraṇam .. svārthe kani pacakaśca ..

pacataḥ puṃ, (pacatīti . bhṛmṛdṛśiyajiparvipacyamitaminamiharyo'tac . uṇāṃ . 3 . 110 . iti atac .) sūryaḥ . agniḥ . indraḥ . ityuṇādikoṣaḥ .. (paripakve, tri . yathā, ṛgvede . 1 . 61 . 7 . pacataṃ sahīyān vidhyadbarāhaṃ tiro adrimastā ..)

pacatikalpaṃ klī, (īṣadūnaṃ pacatīti tiṅantāt kalpap .) īṣadūnasya pākasya kartā . iti vyākaraṇam ..

pacatpuṭaḥ, puṃ, (pacat puṭamasya .) sūryamaṇivṛkṣaḥ . iti śabdacandrikā ..

pacan, [t] tri, (pacati yaḥ . laṭaḥ śatriti . 2 . 2 . 124 . iti śatṛpratyayaḥ .) pākakartā . iti vyākaraṇam ..

pacanaṃ, klī, (pacyate iti . pac + bhāve lyuṭ .) pākaḥ . (yathā, bhāgavate . 3 . 26 . 40 .
     dyotanaṃ pacanaṃ pānamadanaṃ himamardanam .. pacyate'nen iti paceḥ karaṇe lyuṭ . pākasādhanam . yathā, ṝgvede . 1 . 162 . 6 . ye cārvate pacanaṃ saṃbharantyuto teṣāmabhigūtirna invatu ..)

pacanaḥ, puṃ, (pacatyasau iti . pac + kartari lyuḥ .) agniḥ . iti śabdacandrikā .. pākakartari, tri ..

pacanī, strī, (bhuktamajīrṇādikaṃ pacyate'nayā . pac + karaṇe lyuṭ striyāṃ ṅīp .) vanavījapūrakaḥ . iti rājanirghaṇṭaḥ ..

pacantī, strī, (odanādīn pacati yā . pac + śatṛ + striyāṃ ṅīp .) pākakartrī . iti vyākaraṇam ..

pacamānaḥ, tri, (pacate'sau iti . laṭaḥ śatṛśānacau . 2 . 2 . 124 . iti śānac .) pākakartā . iti vyākaraṇam .. (puṃ, vahniḥ ..)

pacampacā, strī, (pacaṃ pacyaṃ pacati . paceḥ khaśa tato mum . striyāṃ ṭāp .) dāruharidrā . ityamaraḥ . 2 . 4 . 102 ..

pacā, strī, (pacyate iti paceḥ ṣitvādaṅ tataṣṭāp .) pākaḥ . ityamaraḥ . 3 . 2 . 8 .. (pacatyasau iti pacādyac striyāṃ ṭāp . pākakartrī ..)

paciḥ, puṃ, (pacatīti . pac + sarvadhātubhyaḥ in . uṇāṃ . 4 . 117 . iti in .) agniḥ . iti trikāṇḍaśeṣaḥ .. pacanam . iti saṃkṣiptasāravyākaraṇam ..

pacelimaḥ, puṃ, (pacatyasau iti . paca elimac . uṇāṃ . 4 . 37 . iti elimac .) sūryaḥ . agniḥ . ityuṇādikoṣaḥ .. karturanāyāsena svayaṃ pakvaṃ tri . (svayameva pacyate pacaḥ karmakartari kelimapratyayaḥ .) yathā pacīlimāstaṇḍulāḥ . iti mugdhabodhavyākaraṇam .. (yathā ca manau . 4 . 172 . ślokasya ṭīkāyāṃ kullūkabhaṭṭaḥ . yathā bhūmiruptavījamātrā tadaiva pracurapacelimaphalavrīhistavakasambalitā na bhavati ..)

pacelukaḥ puṃ, (pacatyodanādīn . paco bāhulakādelukaḥ .) sūdaḥ . pācakaḥ . iti trikāṇḍaśeṣaḥ ..

pacchaḥ, [s] vya, (vīpsārthe pādaṃ pādamiti padbhāvaḥ tataḥ śas .) pādaṃ pādam . iti saṃkṣiptasāravyākaraṇam ..

pacyamānaḥ, tri, (pacyate'sau iti . pac + karmaṇi śānac .) vartamānapacanakarmatāśrayaḥ . vartamānapākaviśiṣṭataṇḍulādi . iti vyākaraṇam ..

paja, i rodhe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ-idit .) rodha āvaraṇam . pañjaraḥ . sautradhāturayam . iti durgādāsaḥ ..

pajjaḥ, puṃ, (padbhyāṃ jātaḥ . pad + jan + kartari ḍaḥ .) śūdraḥ . iti hemacandraḥ .. (śūdrasya padajātatvamuktaṃ śutau yathā --
     brāhmaṇo'sya mukhamāsīt bāhū rājanyaḥ kṛtaḥ .
     urū tadasya yat vaiśyaḥ padbhyāṃ śūdro vyajāyata ..
)

pajjhaṭikā, strī, (chandoviśeṣaḥ . tallakṣaṇaṃ yathā,
     pratipadayamakitaṣoḍaśamātrā navamagurutvavibhūṣitagātrā .
     pajjhaṭikā punaratra vivekaḥ kvāpi na madhyagururgaṇa ekaḥ ..
udāharaṇaṃ yathā --
     taralavataṃsāśliṣṭaskandhaścalatarapajjhaṭikākaṭibandhaḥ .
     maulicapalaśikhicandrakavṛndaḥ kāliyaśirasi nanarta mukundaḥ ..
iti chandomañjaryāṃ mātrāvṛttākhyaḥ 5 stavakaḥ .. (tathā ca bhagavacchaṅkarācāryakṛtamohamudgare 4 .
     mā kuru dhanajanayauvanagarvam harati nimeṣāt kālaḥ sarvam .
     māyāmayamidamakhilaṃ hitvā brahmapadaṃ praviśāśu viditvā .. * ..
) kṣudraghaṇṭikā . iti chandomañjarīṭīkā ..

pañca, [n] tri, saṃkhyāviśeṣaḥ . pāṃca iti bhāṣā . bahuvacanānto'yam . ityuṇādikoṣaḥ .. (yathā, manuḥ . 11 . 165 .
     puṣpamūlaphalānāñca pañcagavyaṃ viśodhanam ..) tadvācakāni yathā . pāṇḍavaḥ 1 śivāsyam 2 indriyam 3 svargaḥ 4 vratāgniḥ 5 mahāpāpam 6 mahābhūtam 7 mahākāvyam 8 mahāmakhaḥ 9 purāṇalakṣaṇam 10 aṅgam 11 prāṇāḥ 12 vargaḥ 13 indriyārthaḥ 14 vāṇaḥ 15 . iti kavikalpalatā .. pañcasaṃkhyāviśiṣṭe, tri . yaduktam . saṃkhyāsaṃkhyeye hyādaśa triṣu . ityamaraḥ . 2 . 9 . 83 ..

pañcakaṃ, tri, (pañcaiva iti svārthe kan .) pañca . yathā, bhāṣāparicchede . 33 . saṃkhyādipañcakaṃ kāladiśoḥ śabdaśca te ca khe . iti .. (pañca saṃkhyāparimāṇamasya . tadasya parimāṇam . 5 . 1 . 57 . ityanuvṛttau saṃkhyāyāḥ saṃjñā saṃṅghasūtrādhyayaneṣu . 5 . 1 . 58 . iti pañcasaṅkhyāparimiti saṃghārthe kan pratyayaḥ . dhaniṣṭhādi pañcanakṣatram . yathāha cintāmaṇiḥ .
     agnicaurabhayaṃ rogo rājapīḍā dhanakṣatiḥ .
     saṃgrahe tṛṇakāṣṭhānāṃ kṛte vasvādipañcake ..
pañcabhiḥ krītam . saṃkhyāyā atiśadantāyāḥ kan . 5 . 1 . 12 . iti kan . pañcabhiḥ krīte dravyaviśeṣe ..)

pañcakapālaḥ, puṃ, pañcasu kapāleṣu saṃskṛtaḥ puroḍāśaḥ . (saṃskṛtaṃ bhakṣāḥ . 4 . 2 . 16 . ityaṇ tato dvigorluganapatye . 4 . 1 . 88 . ityaṇo luk .) sa tu yajñaviśeṣaḥ . yathā . parā vā eṣa yajñaṃ paśūn vapati yo'gnimudvāsayate pañcakapālaḥ puroḍāśo bhavati . ityādi yajurvedīyaśrutiḥ .. (pañcānāṃ kapālānāṃ samāhāraḥ . paranipātaḥ .) kapālapañcake, klī ..

pañcakarma, [n] klī, (pañcānāṃ karmaṇāṃ samāhāraḥ .) pañcaprakāraśārīrikacikitsāviśeṣaḥ . yathā --
     vamanaṃ recanaṃ nasyaṃ nirūhaścānuvāsanam .
     pañcakarmedabhanyacca kara utkṣepaṇādikam ..
iti śabdacandrikā .. (bhāṣāparicchedoktāni pañcakarmāṇi . yathā, tatraiva 6 .
     utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
     prasāraṇañca gamanaṃ karmāṇyetāni pañca ca ..
)

pañcakaṣāyaḥ, puṃ, (pañcavidhaḥ kaṣāyaḥ . athavā pañcānāṃ vṛkṣāṇāṃ kaṣāyaḥ valkalarasaḥ . kvacittvayaṃ bahuvacanānto'pi dṛśyate . tatra tu pañca ca te kaṣāyāśceti evameva .) mahāsnānīyapañcaprakārakaṣāyadravyam . yathā --
     jamvuśālmalivāṭyālaṃ vakulaṃ vadaraṃ tathā .
     kaṣāyāḥ pañca vijñeyā devyāḥ prītikarāḥ śubhāḥ ..
iti durgotsavapaddhatiḥ ..

pañcakṛtyaḥ, puṃ, (pañcaṃ vistṛtaṃ kṛtyaṃ śākhāpallavādikaṃ yatra .) paktapauḍavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (klī, pañcaṃ prapañcitaṃ kṛtyaṃ kāryaṃ sṛṣṭyādikam . sṛṣṭisthitidhvaṃsavidhānānugrahātmakaṃ kāryam iti bhāvaḥ . yathāha cintāmaṇiḥ .
     yasmin sṛṣṭisthitidhvaṃsavidhānānugrahātmakam .
     kṛtyaṃ pañcavidhaṃ śaśvadbhāsate taṃ numaḥ śivam ..
)

pañcakolaṃ, klī, pācanaviśeṣaḥ . yathā --
     pañcakolaṃ kaṇāmūlaṃ kṛṣṇācavyāgnināgaraiḥ . iti śabdacandrikā .. asya guṇāḥ .
     pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam .
     tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut .
     gulmaplīhodarānāhaśūlaghnaṃ pittakopanam ..
iti bhāvaprakāśaḥ .. api ca .
     pippalī pippalīmūlaṃ cavyacitrakanāgaram .
     dīpanīyaḥ śṛto vargaḥ kaphānilagadāpahaḥ ..
iti cakrapāṇidattaḥ .. (pañcakolaghṛtamuktaṃ carake cikitsitasthāne 18 adhyāye .
     pippalīpippalīmūlacavyacitrakanāgaraiḥ .
     sakṣārairardhapalikairdviḥ prasthaṃ sarpiṣaḥ pacet ..
     kalkairdbipañcamūlasya tulārdhasya rasena ca .
     dadhimaṇḍātakopetaṃ tatsarpirjaṭharāpaham .
     śvayathuṃ vātaviṣṭambhaṃ gulmārśāṃsi ca nāśayet ..
)

pañcakoṣāḥ, puṃ, (pañca ca te koṣāśceti .) koṣā ivātmācchādakatvena koṣāḥ . te ca pañcavidhāḥ . yathā . annavikāratvāt sthūlaśarīraṃ annamayakoṣaḥ 1 .. pañcakarmendriyasahitaprāṇapañcakaṃ prāṇamayakoṣaḥ 2 .. pañcajñānendriyasahitaṃ manaḥ manomayakoṣaḥ 3 .. pañcajñānendriyasahitā buddhiḥ vijñānamayakoṣaḥ 4 .. ahaṅkārātmako'vidyātmako vā ānandamayakoṣaḥ 5 .. iti śivagītāmatam .. * .. api ca .
     pitṛbhuktānnajādvīryājjāto'nnenaiva vaddhate .
     dehaḥ so'nnamayo nātmā prāk cordhvaṃ tadabhāvataḥ ..
ityannamayakoṣaḥ 1 ..
     pūrṇo dehe valaṃ yacchannakṣāṇāṃ yaḥ pravartakaḥ .
     vāyuḥ prāṇamayo nāsāvātmā caitanyavarjanāt ..
iti prāṇamayakoṣaḥ 2 ..
     ahantāṃ mamatāṃ dehe gṛhādau ca karoti yaḥ .
     kāmādyavasthayā bhrānto nāsāvātmā manomayaḥ ..
iti manomayakoṣaḥ 3 ..
     līnā suptau vapurbodhe vyāpnuyādānakhāgragā .
     cicchāyopetadhīrnātmā vijñānamayaśabdabhāk ..
iti vijñānamayakoṣaḥ 4 ..
     kācidantarmukhāvṛttirānandaprativimbabhāk .
     puṇyabhoge bhogaśāntau nidrārūpeṇa līyate ..
     kādācitkatvato nātmā syādānandamayo'pyayam ..
ityānandamayakoṣaḥ 5 .. iti pañcadaśī ..

pañcakṣāragaṇaḥ, puṃ, (pañcānāṃ kṣārāṇāṃ gaṇaḥ .) kṣārapañcakam . pañcalabaṇam . yathā --
     kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ .
     kācasaindhavasāmudraviṭsauvarcalakaiḥ samaiḥ ..
     syāt pañcalavaṇaṃ tacca mṛjjopetaṃ ṣaḍāhvayam ..
iti rājanirghaṇṭaḥ ..

pañcakhaṭvaṃ, klī strī, (pañcānāṃ khaṭvānāṃ samāhāraḥ .) pañcakhaṭvāḥ samāhṛtāḥ . iti vyākaraṇam ..

pañcagaṇayogaḥ, puṃ, (pañcānāṃ gaṇo yatra sa eva yogaḥ .) vidārī gandhā vṛhatī pṛśniparṇī nidigdhikā śvadaṃṣṭrā etā militāḥ . iti rājanirghaṇṭaḥ ..

pañcagavaṃ, klī strī, pañcānāṃ gavāṃ samāhāraḥ .. (samāse ṭac .) pañcagāvaḥ samāhṛtāḥ . iti vyākaraṇam ..

pañcagavadhanaḥ, tri, pañca gāvo dhanaṃ yasya . iti mugdhabodhavyākaraṇam ..

pañcagavyaṃ, klī, (gorvikāraḥ gavyam . pañcaguṇitaṃ gavyam .) gosambandhipañcaprakāradravyam . (yathā, manuḥ . 11 . 165 .
     bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca .
     puṣpamūlaphalānāñca pañcagavyaṃ viśodhanam ..
) tattu gomayagomūtradugdhadadhighṛtarūpam . yathā -- pañcagavyaṃ dadhikṣīraghṛtagomūtragomayaiḥ . iti śabdacandrikā .. * .. tatparimāṇaṃ yathā --
     palamātraṃ dugdhabhāgaṃ gomūtraṃ tāvadiṣyate .
     ghṛtañca palamātraṃ syāt gomayaṃ tolakatrayam ..
     dadhi prasṛtamātraṃ syāt pañcagavyamidaṃ smṛtam .
     athavā pañcagavyānāṃ samāno bhāga iṣyate ..
iti gautamīyatantram .. * .. api ca .
     gośakṛddviguṇaṃ mūtraṃ payaḥ syāttaccaturguṇam .
     ghṛtaṃ taddviguṇaṃ proktaṃ pañcagavyaṃ tathā dadhi .. * ..
tasya pānaphalaṃ yathā --
     pañcagavyena pūtantu vājimedhaphalaṃ labhet .
     gavyantu paramaṃ medhyaṃ gavyādanyanna vidyate ..
     saumye muhūrte saṃyukte pañcagavyantu yaḥ pibet .
     yāvajjīvakṛtāt pāpāt tatkṣaṇādeva mucyate ..
gavyānāṃ devaprītikaratvaṃ yathā --
     dadhnā hi tridaśāḥ sarve kṣīreṇa ca maheśvaraḥ .
     ghṛtena pāvako nityaṃ pāyasena pitāmahaḥ ..
     sakṛddattena prīyante varṣāṇāñca trayodaśa .
     tāṃ dattvā caiva pītvā ca preto medhyastu jāyate ..
iti varāhapurāṇam .. * .. tasya viśeṣo yathā --
     payaḥ kāñcanavarṇāyāḥ śbetavarṇotthagomayam .
     gomūtraṃ tāmravarṇāyā nīlavarṇābhavaṃ ghṛtam ..
     dadhi syāt kṛṣṇavarṇāyā darbhodakasamāyutam .
     gomūtramāṣakāṇyaṣṭau gomayasya catuṣṭayam ..
     kṣīrasya dbādaśa proktā dadhnastu daśa ucyate .
     ghṛtasya māṣakāḥ pañca pañcagavyaṃ malāpaham ..
iti gāruḍe prāyaścittaprakaraṇam ..

pañcaguḥ, tri, pañcabhirgobhiḥ krītaḥ . iti mugdhabodhavyākaraṇe dbigusamāsaḥ ..

pañcaguptaḥ, puṃ, (pañcānāmindriyāṇāṃ cāpalyaṃ guptaṃ yatra . yadvā pañcānāṃ padārthānāṃ guptaḥ gopanaṃ yatra .) cārvākadarśanam . (karau caraṇau śiraśceti pañcāṅgāni guptāni asya .) kacchapaḥ . iti medinī ..

pañcaguptirasā, strī, (pañcadhā guptau raso'syāḥ .) spṛkkā . iti rājanirghaṇṭaḥ ..

pañcacāmaraṃ, klī, ṣoḍaśākṣarapādacchandoviśeṣaḥ . yathā --
     pramāṇikāpadadvayaṃ vadanti pañcacāmaram .. iti chandomañjarī .. 4 .. (asyodāharaṇamāha tatraiva .
     suradrumūlamaṇḍape vicitraratnanirmite lasadvitānabhūṣite salīlavibhramālasam ..
     surāṅganābhavallavīkaraprapañcacāmarasphuratsamīravījitaṃ sadācyutaṃ bhajāmi tam ..
)

pañcacīraḥ, puṃ, (pañca cīrāṇyasya . bauddhadharmāvalambi-jinabhedaḥ . pañca cīrāṇi svarabhedā asya .) mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ ..

pañcacūḍā, strī, (pañcasaṅkhakāḥ cūḍāḥ śiroratnāni yasyāḥ .) apsaroviśeṣaḥ . iti purāṇam .. (yathā, rāmāyaṇe . 6 . 92 . 71 .
     urvaśī menakā rambhā pañcacūḍā tilottamā .
     upānṛtyaṃstu kākutsthaṃ prahṛṣṭā rakṣaso vadhāt ..
)

pañcajanaḥ, puṃ, (pañcabhirbhūtairjanyate'sau . pañca + jan + karmaṇi ghañ . janivadhyośca . 7 . 3 . 35 . iti na vṛddhiḥ .) puruṣaḥ . ityamaraḥ . 2 . 6 . 1 .. (yathā, rājataraṅgiṇyām . 3 . 355 .
     sadbhāvaśryādikā devyastena śrīśabdalāñchitāḥ .
     pañca pañcajanendreṇa pure tasmin niveśitāḥ ..
) daityaviśeṣaḥ . sa ca saṃhrādasya kṛtau patnyāṃ jātaḥ . (yathā, śrībhāgavate . 6 . 18 . 14 .
     saṃhrādasya kṛtirbhāryā'sūta pañcajanaṃ tataḥ .. aparo daityabhedaḥ . śrīkṛṣṇaḥ enaṃ hatvā sāndīpanimunaye asya mṛtaṃ puttraṃ gurudakṣiṇāsvarūpaṃ dadau . yathā, bhāgavate . 3 . 3 . 2 .
     sāndīpaneḥ sakṛt proktaṃ brahmādhītya savistaram .
     tasmai prādāt varaṃ puttraṃ mṛtaṃ pañcajanodarāt ..
) asyāsthnā pāñcajanyanāmā śaṅkho jātaḥ . saca śrīkṛṣṇasya . yathā --
     pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ .. ityādi śrībhagavadgītāyām . 1 . 15 .. (prajāpatiḥ . yathā, bhāgavate . 6 . 4 . 51 .
     eṣā pañcajanasyāṅga ! duhitā vai prajāpateḥ .
     asiknī nāma patnītve prajeśa ! pratigṛhyatām ..
sagararājaputtraḥ . yathā, harivaṃśe . 15 . 6 .
     keśinyasūta sagarādasamañjasamātmajam .
     rājā pañcajano nāma babhūva sa mahābalaḥ ..
gandharbāḥ pitaro devā asurā rakṣāṃsi pañcajanapadavācyāni bhavanti . iti cintāmaṇiḥ ..)

pañcajanī, strī, pañcānāṃ janānāṃ samāhāraḥ tato ṅīp . iti vyākaraṇam .. (viśvarūpakanyā . yathā, bhāgavate . 5 . 7 . 1 . tadanuśāsanaparaḥ pañcajanīṃ viśvarūpaduhitaramupayeme ..)

pañcajanīnaḥ, puṃ, (pañcasu janeṣu vyāpṛtaḥ . diksaṃkhye saṃjñāyāmiti samāsaḥ . pañcajane hitam . pañcajanādupasaṅkhyānamitikhaḥ . pāṃ . 5 . 1 . 9 . vārtike .) bhaṇḍaḥ . iti halāyudhaḥ .. pañcajanasambandhini pañcajanyāḥ prabhau ca tri ..

pañcajñānaḥ, puṃ, (pañcānāṃ padārthānāṃ jñānamasya .) buddhaḥ . iti hemacandraḥ ..

pañcatakṣaṃ, klī, strī, pañcānāṃ takṣṇāṃ samaāhāraḥ . iti vyākaraṇam ..

pañcatattvaṃ, klī, (pañcānāṃ tattvānāṃ samāhāraḥ .) pañcabhūtam . iti svarodayaḥ .. pañcamakāraḥ . madyamāṃsamatsyamudrāmaithunarūpam . yathā --
     madyaṃ māṃsaṃ tathā matsyaṃ mudrāṃ maithunameva ca .
     pañcatattvamidaṃ devi ! nirvāṇamuktihetave ..
     makārapañcakaṃ devi ! devānāmapi durlabham ..
iti kaivalyatantre prathamapaṭalaḥ .. vaiṣṇavānāṃ yathā --
     tattvajñānamidaṃ proktaṃ vaiṣṇave śṛṇu yatnataḥ .
     gurutattvaṃ mantratattvaṃ manastauttvaṃ sureśvari ! ..
     devatattvaṃ dhyānatattvaṃ pañcatattvaṃ varānane ! .
     tatrādau śrīgurostattvaṃ snehādvakṣyāmi pārvati ! ..
     satailaṃ vartikāyuktaṃ dehasthaṃ brahmatejasam .
     guruṇā mantradānena tatsūtraṃ dīpitaṃ bhavet ..
     devatāyāḥ śarīraṃ hi mantrādutpadyate dhruvam .
     ata eva hi tasyātmā devarūpo na saṃśayaḥ ..
     īśvarasya tu yadbīryaṃ tadeva akṣayātmakam .
     tena varṇātmakaṃ dehaṃ jantoreva na saṃśayaḥ ..
     mantravarṇe sarvavarṇamayāste parameśvari ! .
     varṇatattvamidaṃ devi ! sarvasvaṃ mama yadbhavet ..
     svayaṃ devo na cānyo'smi nirmalo devarūpakaḥ .
     sarvatra devatāṃ dhyāyet tṛṇagulmalatādiṣu ..
     dhyānena labhate sarvaṃ dhyānena viṣṇurūpakaḥ .
     dhyānena siddhimāpnoti vinā dhyānaṃ na sidhyati ..
     iti te kathitaṃ tattvaṃ vaiṣṇavasya sureśvari ! .
     yajjñānādamaratvañca viṣṇurūpo bhavennaraḥ ..
     te narā nahi gacchanti kadācidyamamandiram ..
iti nirvāṇatantre 12 paṭalaḥ ..

pañcatapāḥ, [s] tri, (agnyādibhiḥ pañcabhistejaḥpadārthaistapati yaḥ . pañca + tap + asun .) agnicatuṣṭayasūryapañcakasādhyatapoviśiṣṭaḥ . yathā,
     tejasvimadhye tejasvī davīyānapi gaṇyate .
     pañcamaḥ pañcatapasastapano jātavedasām ..
iti māghe . 2 . 52 ..

pañcatayaṃ, tri, (pañca avayavā yasya . avayave tayap .) pañcāvayavam . iti vyākaraṇam ..

pañcatanmātraṃ, klī, (pañcaguṇitaṃ śabdādibhūtasūkṣmātmakaṃ tanmātram .) tāmasāhaṅkārotpannamahābhūtopādānakāraṇaśabdasparśarūparasagandhāḥ . tadāśrayadravyāṇi ca . iti sāṃkhyabhāṣyam ..

pañcatā, strī, (pañcānāṃ bhūtānāṃ bhāvaḥ . pāñcabhautikasya śarīrasya pañcadhābhāve ārambhakāṇāṃ bhūtānāṃ tadbhāvāpattau satyāṃ aupacārikatvāt .) mṛtyuḥ . ityamaraḥ . 2 . 8 . 116 .. (yathā, bhāgavate . 7 . 8 . 52 .
     sa tu janaparitāpaṃ tatkṛtaṃ jānatā te ! .
     narahara upanītaḥ pañcatāṃ pañcaviṃśa ..
) dehārambhakāṇāṃ pṛṃthivyādipañcamahābhūtānāṃ svāṃśasaṃkramaṇāt pṛthaktvam . iti bharataḥ .. pañcabhāvaḥ . iti medinī .. (yathā, manuḥ . 8 . 151 .
     dhānyesadelave vāhye nātikrāmati pañcatām ..)

pañcatiktaṃ, klī, (pañcaguṇitaṃ tiktam .) tiktadravyapañcakam . yathā . nimbāmṛtāvṛṣapaṭolanidigdhikāḥ . ityādi cakrapāṇidattaḥ ..

pañcatīrthī, strī, (pañcānāṃ tīrthānāṃ samahāraḥ . ṅīp .) tīrthapañcakam . yathā . viṣuvaddivase prāpte pañcatīrthīvidhānataḥ . iti tithitattvam . pañcatīrthānyāha . (tāni ca bhinnadeśe bhinnarūpāṇi, tatra kāśīsthāni . yathā, kāśīkhaṇḍe . 100 . 39 -- 40 .
     jñānavāpīmupaspṛśya nandikeśaṃ tato'rcayet .
     tārakeśaṃ tato'bhyarcya mahākāleśvaraṃ tataḥ ..
     tataḥ punardaṇḍapāṇimityeṣā pañcatīrthikā ..
) puruṣottamasthāni yathā --
     mārkaṇḍeye vaṭe kṛṣṇe rauhiṇeye mahodadhau .
     indradyumnasaraḥ snātvā punarjanma na vidyate ..
iti tīrthatattvam .. * .. api ca . nānāsthānasthāni yathā --
     pṛthivyāṃ yāni tīrthāni sarvāṇyevābhiṣecanāt .
     tatpañcatīrthasnānena samaṃ nāstyatra saṃśayaḥ ..
     ekādaśyāñca viśrāntau dvādaśyāṃ śaukare tathā .
     trayodaśyāṃ naimiṣe ca prayāge ca caturdaśī ..
     kārtikyāṃ puṣkare caiva kārtikasya sitāsite .
     kāleṣveṣu naraḥ snātvā sarvaṃ pāpaṃ vyapohati ..
iti varāhapurāṇam ..

pañcatvaṃ, klī, (pañcānāṃ kṣityādibhūtānāṃ bhāvaḥ .) maraṇam . pañcānāṃ bhāvaḥ . iti hemacandraḥ ..
     (pañcadhāsambhṛtaḥ kāyo yadi pañcatvamāmataḥ .
     pañcabhiḥ svaśarīrotthaistatra kā parivedanā ..
tathā, bhāgavate . 1 . 15 . 41 .
     mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt ..)

pañcadaśaḥ, tri, pañcadaśānāṃ pūraṇaḥ . (pūraṇe ḍaṭ . pañcādhikā daśa yatra vā .) ponera ityādi bhāṣā . tatsaṃkhyāmātravācitve nāntabahuvacanānto'yam . iti vyākaraṇam .. tadvācakaśabdaḥ . (yathā, atharvavede . 11 . 1 . 19 . pitāmahāḥ pitaraḥ prajopajāhaṃ paktvā pañcadaśaste asmi ..) tithiḥ . iti kavikalpalatā ..

pañcadaśī, strī, (pañcadaśānāṃ pūraṇī . ḍaṭ . ṅīp .) pūrṇimā . amāvāsyā . iti medinī .. (yathāha yājñavalkyaḥ . 1 . 146 .
     pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake .
     ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca ..
(pañcadaśaprakaraṇāni santyasyām .) śrīmadbhāratītīrthavidyāraṇyamunīśvarakṛto vedāntagranthaviśeṣaḥ ..

pañcadīrghaṃ, klī, (śarīrasya smṛtiśāstroktalakṣaṇakapañcasthalaṃ dīrghaṃ pañcasu avayaveṣu dīrghalakṣaṇakamityarthaḥ .) śarīrapañcāvayavalakṣaṇaviśeṣaḥ . yathā --
     bāhū netradbayaṃ kukṣirdve tu nāse tathaiva ca .
     stanayorantarañcaiva pañcadīrghaṃ praśasyate ..
iti sāmudrakam ..

pañcadhā, vya, (pañcan + saṃkhyāyāvidhārthe dhā . 5 . 3 . 42 . iti dhā .) pañcaprakāram . iti vyākaraṇam .. (yathā, bhāgavate . 8 . 19 . 37 .
     dharmāya yaśase'rthāya kāmāya svajanāya ca .
     pañcadhā vibhajan vittamihāmutra ca modate ..
)

pañcanakhaḥ, puṃ, (pañca nakhā yasya .) hastī . kūrmaḥ . iti hemacandraḥ .. vyāghraḥ . iti rājanirghaṇṭaḥ .. * .. bhakṣaṇīyapañcanakhā yathā --
     śaśakaḥ śallakī godhā khaḍgī kūrmaśca pañcamaḥ .. iti smṛtiḥ .. (tathāca yājñavalkyaḥ . 1 . 177 .
     bhakṣyāḥ pañcanakhāḥ seghāgodhākacchapaśallakāḥ .
     śaśaśca matasyeyvapi hi siṃhatuṇḍakarohitāḥ ..
)
     pañca pañcanakhā bhakṣyā ye proktāḥ kṛtajairdvijaiḥ .
     kauśalyāja ! śaśādīnāṃ teṣāṃ naiko'pyahaṃ kapiḥ ..
iti bhaṭṭiḥ . 6 . 131 ..

pañcanadaḥ, puṃ, (pañca pañcasaṅkhyākāḥ nadyaḥ santyatra . samāse ṭac .) pañcanadīyuktadeśaviśeṣaḥ . pañjāva iti pārasyabhāṣā . tasyanāmāntaram . vāhlīkaḥ madradeśaśca . tā nadyo yathā . śatadruḥ 1 vipāśā 2 irāvatī 3 candrabhāgā 4 vitastā 5 . iti purāṇam .. (yathā, rājataraṅgiṇyām . 4 . 248 .
     ruddhaḥ pañcanade jātu dustaraiḥ sindhusaṅgamaiḥ ..) pañcānāṃ nadīnāṃ samāhāre klī .. (yathā, rāmāyaṇe . 3 . 43 . 21 .
     tataḥ pañcanadaṃ kṛtsnaṃ vicetavyaṃ samantataḥ .. tacca kāśīsthanadīpañcakarūpaṃ tīrtham . yathā, kāśīkhaṇḍe . 59 . 113 -- 116 .
     kiraṇādhūtapāpe ca tasmin dharmanade śubhe .
     sravantyau pāpasaṃhartryau vārāṇasyāṃ śubhadrave ..
     tato bhāgīrathī prāptā tena dailīpinā saha .
     bhāgīrathī samāyātā yamunā ca sarasvatī ..
     kiraṇādhūtapāpā ca puṇyatoyā sarasvatī .
     gaṅgā ca yamunā caiva pañcanadyo'tra kīrtitāḥ .
     ataḥ pañcanadaṃ nāma tīrthaṃ trailokyaviśutam ..
tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 82 . 79 .
     atha pañcanadaṃ gatvā niyato niyatāśanaḥ .
     pañcayajñānavāpnoti kramaśo ye'nukīrtitāḥ ..
asurabhedaḥ . yathā, harivaṃśe . 120 . 88 .
     hatvā pañcanadaṃ nāma narakasya mahāsuram ..)

pañcanimbaṃ, klī, (pañcānāṃ svīyapuṣpamūlādirūpāṇāṃ nimbānāṃ samāhāraḥ .) nimbavṛkṣasyapatratvakpuṣpaphalamūlāni . iti rājanirghaṇṭaḥ ..
     pañcanimbantu tatpuṣpamūlavalkaphalacchadaiḥ .. iti śabdacandrikā ..

pañcanī, strī, (pañcyate prapañcyate pāśakrīḍāniyamo yatra . paci vistāre + lyuṭ striyāṃ ṅīp .) śāriśṛṅkhalā . iti śabdaratnāvalī .. (pāśāra chak iti bhāṣā ..)

pañcanīrājanaṃ, klī, pañcānāṃ nīrājanānāṃ samāhāraḥ . pañcaprakārārātrikam . iti kālottaratantram .. asya vivaraṇaṃ nīrājanaśabde draṣṭavyam ..

pañcapakṣī, [n] puṃ, (akārādi-okārāntāḥ aiueorūpāḥ pañcasvarāḥ pakṣiṇaḥ pakṣisvarūpā yatra .) pāribhāṣikapakṣipañcakadvārā trikālabodhakapraśnagranthaḥ . yathā --
     praṇamya śrīmahādebaṃ sarvaśāstraviśāradam .
     bhaviṣyadarthabodhāya papracchurmunayo mudā ..
     teṣāṃ vacanamākarṇya nijagāda maheśvaraḥ .
     trikālajñānabodhārthaṃ pañcapakṣī pradarśyate ..
     anena śāstrasāreṇa lokaiḥ kālatrayaṃ prati .
     balābalāni dṛśyante sarvakāryeṣu niścitaḥ ..
     āgataṃ pracchakaṃ dṛṣṭvā daivajñaḥ sāvadhānataḥ .
     yadyat karoti karmāṇi tasmāt sarvaṃ vicārayet ..
     ūrdhvāvalokane jīvastvadhodṛṣṭau tu mūlakam .
     samadṛṣṭau bhaveddhvāturetāścintāprabhedataḥ ..
tatra .
     lalāṭe puttracintā syāt kāmacintā ca kaṇṭhake .
     bāhubhyāṃ vastucintā ca vyādhicintā tathodare ..
     kaṭau vicchedacintā ca śatrucintā ca guhyake .
     duḥkhacintā bhavet pāde ete cintāprabhedakāḥ .. * ..
aparañca .
     akṣaraṃ pakṣibhuktañca digdaivatadināni ca .
     kālaṃ varṇaṃ balaṃ mitraṃ dhātumūlādikaṃ kramāt ..
     ārūḍhapraśnalagnebhyaḥ prathamākṣarato'pi vā .
     pracchakasya vacaḥ śutvā gryāhyo varṇaḥ svarastathā .. * ..
     svareṇa kalpayedavāraṃ vārāt pakṣī prajāyate .
     pakṣiṇo jāyate vākyaṃ vākyācca phalasambhavaḥ .. * ..

     akārādiokārāntāḥ svarāḥ pañca prakīrkṣitāḥ .
     bhuktyarthaṃ kalpayedrūpaṃ svarāste pakṣirūpiṇaḥ ..
     akāraḥ śyena ākhyāta ikāraḥ piṅgalastathā .
     ukāro vāyasaścaiva ekārastāmraśekharaḥ .
     okāro nīlakaṇṭhaśca svarāste pakṣisaṃjñakāḥ ..
     akāraḥ pūrbadigbhāge ikāraścaiva dakṣiṇe .
     ukāraḥ paścime jñeya ekāraścottare tathā ..
     śeṣasthāneṣu sarveṣu okārastu prakīrtitaḥ .
     śakunānāṃ kriyāgatyā dyūte yuddhe jayājayau ..
     prākśyenaḥ piṅgaloyāmye paścime kāka ucyate .
     uttare tāmracūḍaśca kalāpī madhyagaḥ smṛtaḥ ..
     ṅañaṇākṣarakairhīnān kakārādīṃstu vinyaset .
     akārādiṣu hāntāṃstānekaikaṃ ṣaṭ parikramāt ..
     asvare kachaḍā varṇā dhabhavāśca bhavanti hi .
     khajaḍhā namaśā varṇā ikāre parikīrtitāḥ .
     gajhatāḥ payaṣā varṇā usvare syuryathākramam ..
     ghaṭathāḥ pharasā ete varṇā esvaramātragāḥ .
     caṭhadā valahā varṇā osvare parikīrtitāḥ .. * ..
     prathame ravibhaumau ca dvitīye candracandrajau .
     tṛtīye jīvavāraśca caturthe bhṛguvāsaraḥ ..
     pañcame mandavāraśca pakṣiṇāṃ kramaśo likhet .
     nandā bhadrā jayā riktā pūrṇā ca tithayaḥ kramāt ..
     akāre meṣasiṃhāliḥ iḥ kanyāyugmakarkarṭāḥ .
     ukāre cāpamīnau ca ekāre ca tulāvṛṣau ..
     okāre mṛgakumbhau ca evaṃ rāśiñca saṃlikhet .
     svarādhaḥ sthāpayet kheṭān rāśeryoyasya nāyakaḥ ..
     akāre sapta ṛkṣāṇi revatyādikrameṇa ca .
     pañca pañca ikārādāvevamṛkṣaṃ svarodaye .. * ..
     prathame cāśvinī pūrbaṃ pañcanakṣatramucyate .
     ataḥ kramāt dbiṣaṭcaiva pañca pañca ca tārakāḥ .. * svarāṇāñca krameṇaiva devatāḥ parikīrtitāḥ .
     īśvaraḥ pavanaścaiva indrākāśaḥ sadāśivaḥ .. * ..
     prācyāṃ pṛthvī guruścaiva yāmyāṃ śukro jalaṃ tathā .
     aṅgārakaḥ paścime'gnirbudho vāyustathottare ..
     sūryaputtrastathākāśe ūrdhvamevaṃ likhettataḥ .
     kṣitau brahmā jale viṣṇustathā rudro hutāśane ..
     īśvaraḥ pavane caiva tathākāśe sadāśivaḥ .
     bhūto mayūraḥ kubjaśca kukkuṭo vartamānakaḥ ..
     balibhukśyenakau khyātau bhaviṣyantau suniścitam .
     śyeno hiraṇyavarṇaśca piṅgalaḥ śuklavarṇakaḥ ..
     kāko rakto'sitaścitraḥ kukkuṭaḥ śyāmalaḥ śikhī .
     kāko balīyān sarvebhyastasmāt śyeno hi durbalaḥ ..
     kukkuṭo durbalastābhyāṃ piṅgalastebhya ūnakaḥ .
     sarvebhyo durbalaḥ pakṣī nīlakaṇṭho na saṃśayaḥ ..
     balī mayūrāt kubjastu tāmracūḍastayorbalī .
     etebhyo balavān śyenaścaturṇāṃ vāyaso balī .. * ..
     mitraṃ mayūraḥ śyenasya mayūrasya ca piṅgalaḥ .
     tāmracūḍasya suhṛdau mayūrapiṅgalau tathā ..
     vāyasasyāpi mitraṃ syāt śikhī bhavati sarvadā .
     suhṛdau piṅgalaśyenau mayūrāruṇaśekharau .. * ..
     kākakukkuṭaśyenāśca piṅgalasya ca vidviṣaḥ .
     mayūrasya ripū nityaṃ sarvadā śyenavāyasau ..
     bhavataḥ śyenakākau dbau tāmracūḍasya vidbiṣau .
     kākasya śatravo nityaṃ piṅgalaśyenakukkuṭāḥ .. * ..
     ūrdhvadṛṣṭirbhavet jīvo hyadhodṛṣṭistu mūlakam .
     samadṛṣṭirbhaveddhāturete cintāprabhedakāḥ .. * ..
     śyeno mūlaṃ tathā kubjo jīvo dhātuśca vāyasaḥ .
     kukkuṭo mūlajīvau ca mūladhātū śikhaṇḍyapi .. * ..
     śyeno naro badhūḥ kubjaḥ puruṣo vāyasastathā .
     kukkuṭaḥ strī pumāṃścaiva śikhī napuṃsakastathā .. * ..
     śyenakubjau dvijaśreṣṭhau mahīpālastu vāyasaḥ .
     tāmracūḍo vaṇik śūdro nīlakaṇṭhastathāntyajaḥ .. * ..
     catuṣpāt piṅgalo jñeyo dbipadau śyenavāyasau .
     tāmracūḍo nakhī śṛṅgī śikhaṇḍī pakṣijīvakaḥ .. * ..
     śyeno mukhaṃ kaṇṭhabāhū kubjo vakṣastu vāyasaḥ .
     kukkuṭaḥ pṛṣṭhabhāgaḥ syāt śikhī pādayugaṃ kramāt .. * śyeno bhūmyāṃ dhanaṃ jñeyaṃ piṅgalo jalapaṅkayuk .
     vāyasastṛṇasaṅghāte kukkuṭo bhasmanāvṛtam ..
     śyenaḥ śikhī gṛhānarthaṃ bandhusthāneṣu niścitam .
     svagrāme śyenakubjau tu vāyaso bandhumāpnuyāt ..
     kukkuṭaḥ paradeśe ca paragrāme tathā śikhī .
     kubjastu daśahaste ca tvardhakrośe tu kukkuṭaḥ ..
     dvikrośe tu tathā kākaḥ śyenaḥ krośe tu pūrbataḥ .
     mayūro yojane ceti tathaivaṃ dūraniścayaḥ .. * ..
     bhuktau ca māso gamane ca pakṣo rājye dināni tvayanantu supte .
     mṛte ca varṣaṃ śakunasya caryā kālapramāṇaṃ munayo vadanti ..
     śukre candre gulmavallī latākandau budhe tathā .
     patraṃ gurau phalaṃ sūrye mūlañca ravije kuje .. * ..
     śukre candre bhavedraupyaṃ budhe svarṇamudāhṛtam .
     gurau ratnayutaṃ hema sūrye mauktikameva ca ..
     bhaume tāmraṃ śanau lauhaṃ rāhāvasthīni kīrtayet .
     eteṣāṃ dhātubhedañca vārāṇāmudayakramāt .. * ..
     śukre candre jalādhāro devatāvasatirgurau .
     ravau catuṣpadasthānamiṣṭakānilayo budhe ..
     dagdhasthānaṃ kuje proktaṃ śanau rāhau ca vāhyabhūḥ .
     amībhirhivuke sthāne naṣṭabhūmiṃ vilokayet .. * ..
     ravau bhaume ca bheruṇḍo mayūro vāyasaḥ śanau .
     pādāyudhaḥ śikhī śukre kāka kubjau gurau tathā ..
     kubjakukkuṭāvindujñau kramo'yaṃ śuklakṛṣṇayoḥ .
     yasya vārasya yaḥ pakṣī tadādiṃ gaṇayedbudhaḥ ..
     dinapakṣī kāryarūpī praśnapakṣī phalapradaḥ .
     dineṣu śuklapakṣe yat kṛṣṇe rātriṣu tattathā ..
     kṛṣṇe dineṣu yadyattat śukle rātriṣu yojayet .
     bālaḥ kumārastaruṇo vṛddho mṛta iti kramāt ..
     ghaṭikā ṣaṭ ṣaḍevaṃ hi phalameṣāmudīritam .
     kiñcillābhakaro bālaḥ kumārastvardhalābhadaḥ ..
     taruṇo rājyado vṛddho hānido mṛtyudo mṛtaḥ .
     bhojanaṃ gamanaṃ rājyaṃ nidrā maraṇameva ca ..
     ekāntare bhavet kṛṣṇe śukle syāt kramaśo viduḥ .
     pakṣiṇāṃ kramaśo jñātvā phalaṃ brūyāt yathā tathā ..
     gaṇayet pañcapakṣyādau jātabhūtagaṇādyapi ..
śuklapakṣe .. * .. tataḥ kṛṣṇapakṣe .
     bhojanaṃ maraṇañcaiva nidrā rājyaṃ tathaiva ca .
     gamanaṃ pañcapakṣāṇāṃ kṛṣṇapakṣe kramo divā .. * ..
     rājyaṃ subhikṣyamakṣobhaṃ naṣṭalābhaṃ sadā jayam .
     rogamuktaṃ mahālābhaṃ pakṣiṇāṃ bhuktilakṣaṇam .. * ..
     anāyāsena dṛṣṭiḥ syādadṛṣṭadhanasañcayaḥ .
     bhūlābho roganāśaśca yātrāsiddhvī raṇe jayaḥ ..
     dūrādāgamanaṃ yogaḥ prayāṇe pakṣilakṣaṇam .
     rājyodaye yadi praśno lābhārthe svalpalābhadaḥ ..
     rujānāṃ cirarogaḥ syāt yāne hāniḥ kṣayo raṇe .
     puragrāmapraveśañca gamanaṃ kalahaṃ tathā .
     manaścañcalamārogyaṃ gamaneṣu vicārayet .. * .
     rājyalābho jayaṃ saukhyamakṣobhaṃ roganāśanam .
     subhikṣaṃ bahuvṛṣṭiśca pakṣiṇāṃ rājyalakṣaṇam .. * ..
     yātrāhāniranāvṛṣṭiḥ kāryahāniradarśanam .
     vyādhiśca dīrgharogaśca pakṣiṇāṃ suptilakṣaṇam ..
     apamṛtyubhayañcaiva sarvakāryavināśanam .
     etadeva phalaṃ brūyāt pakṣiṇāṃ mṛtyulakṣaṇam .. * ..
     śyene bhoktari kākastu pāntho rājā bhujaṅgabhuk .
     svapnāvasthāṃ gataḥ kubjaḥ parāsustāmraśekharaḥ .. * ..
     kāke bhoktari kekī tu pānthaḥ syāt piṅgalo nṛpaḥ .
     tāmracūḍastathā svāpī śyenaḥ kālavaśaṃ gataḥ .. * ..
     mayūre bhoktari tathā kubjo yātrāvaśaṃ gataḥ .
     mahīpaḥ kukkuṭaḥ śyenaḥ svāpī kāko vaśaṃ gataḥ ..
     kubje bhoktari pānthastu kukkuṭaḥ śyenako nṛpaḥ .
     kāko nidrāvaśaṃ yāto mayūro maraṇaṃ gataḥ .. * ..
     kukkuṭe bhoktari śyenaḥ pāntho rājā tu vāyasaḥ .
     śikhī nidrāvaśaṃ yātaḥ piṅgalaḥ kālamāpnuyāt ..
iti kṛṣṇapakṣasya divākramaḥ śuklapakṣasya rātrikramaśca .. svaro'pi yathā . anumodite . unmoditena . omityevāyuḥ . ityeva juho . evamukto'si .. * ..
     śyene bhoktari kubjaḥ syāt pānthaḥ kākomahīpatiḥ .
     tāmracūḍo nidritaśca śikhī kālavaśaṃ gataḥ .. * ..
     mayūre bhoktari śyenaḥ pānthaḥ kubjomahīpatiḥ .
     svapnāvasthāṃ gataḥ kākastāmracūḍo mṛtastathā .. * ..
     kukkuṭe bhoktari śikhī sadā gamanamāpnuyāt .
     śyeno mahīpatiḥ kubjaḥ svāpī kāko mṛtiṃ gataḥ .. * ..
     kāke bhoktari yātrāyāṃ tāmracūḍaḥ śikhī nṛpaḥ .
     nidrāyāṃ ramate śyenaḥ kubjaḥ kālavaśaṃ gataḥ .. * ..
     kubje bhoktari yātrāyāṃ vāyasaḥ kukkuṭo nṛpaḥ .
     nīlakaṇṭhastathā svāpī śyeno mṛtyuvaśaṃ gataḥ ..
iti śuklapakṣasya divākramaḥ kṛṣṇapakṣasya rātrikramaśca .. * .. svaro'pi yathā . ahipurebhoḥ . gokaripure . ekonaripuḥ . upendro hariḥ . viṣṇuste lokaḥ .. * ..
     ityuktaṃ pakṣiṇāṃ kāryaṃ lābhālābhaṃ śubhāśubham .
     yena vijñānamātreṇa trikālajño bhavennaraḥ ..
     tāvadgarjanti śāstrāṇi śakunānāmanekaśaḥ .
     yāvanna śrūyate pakṣiśakunaṃ śaṅkaroditam ..
iti śrīmahādevaviracitaṃ pañcapakṣiśākunaṃ samāptam ..

pañcaparṇikā, strī, (pañca pañca parṇānyasyāḥ . tataḥ kap kāpi ataḥ itvam .) gorakṣīkṣupaḥ . iti rājanirghaṇṭaḥ ..

pañcapallavaṃ, klī, (pañcānāṃ pallavānāṃ samāhāraḥ .) āmrādipatrapañcakam . yathā --
     āmrajamvūkapitthānāṃ bījapūrakavilvayoḥ .
     gandhakarmaṇi sarvatra patrāṇi pañcapallavam ..
iti śabdacandrikā .. vaidikakarmaṇi ghaṭoparideyapañcapallavaṃ yathā -- āmrāśvatthavaṭaparkaṭīyajñoḍumbarāṇi . tāntrika-ḥ karmaṇi pañcapallavaṃ yathā --
     panasāmraṃ tathāśvatthaṃ vaṭaṃ vakulameva ca .
     pañcapallavamuktañca munibhistantravedibhiḥ ..
iti tantrasāraḥ ..

pañcapātraṃ, klī, pañcānāṃ pātrāṇāṃ samāhāraḥ . iti vyākaraṇam .. pañcapātrakaraṇakapārvaṇavidhikaśrāddham . tattu anvaṣṭakāśrāddham . amāvasyāmṛtapretapakṣamṛtasāmbatsarikaṃ sapiṇḍīkaraṇañca . iti lokaprasiddham ..

pañcapittaṃ, klī, (pañcavidhaṃ pittam .) pittapañcakam . yathā --
     varāhacchāgamahiṣamatsyamāyūrapittakam .
     pañcapittamiti khyātaṃ sarveṣveva hi karmasu ..
iti vaidyakam ..

pañcapradīpaḥ, puṃ, (pañcasaṃkhyakāḥ pradīpā yatra .) pañcadīpayuktārātrikam . yathā --
     kuryāt saptapradīpena śaṅkhaghaṇṭādivādyakaiḥ .
     hareḥ pañcapradīpena bahuśo bhaktitatparaḥ ..
iti pādmottarakhaṇḍe 107 adhyāyaḥ ..

pañcaprāsādaḥ, puṃ, (prasīdanti manāṃsi atra . pra + sada + adhikaraṇe ghañ . upasargasya dīrghatvaṃ kvipghañādau kvacidbhavet . iti vacanāt dīrghaḥ . pañcacūḍānvitaḥ prāsādaḥ . madhyapadalopikarmadhārayaḥ .) devagṛhaviśeṣaḥ . pañcaratna iti khyātaḥ . yathā --
     pakveṣṭakacitaṃ ramyaṃ pañcaprāsādasaṃyutam .
     kārayitvā harerdhāma dhūtapāpo vrajeddivam ..
ityagnipurāṇam ..

[Page 3,010a]
pañcabandhaḥ, puṃ, (pañcamaḥ vandhaḥ bhāgo yatra .) naṣṭadracyasya pañcamāṃśadaṇḍaḥ . yathā --
     āṃgamenopabhogena naṣṭaṃ bhāvyamato'nyathā .
     pañcanandho damastasya rājñe tenāvibhāvite ..
āgamena rikthakrayādinā . upabhogena ca madīyamidaṃ dravyaṃ taccaivaṃ naṣṭamapahṛtaṃ vetyapi . bhāvyaṃ sādhanīyaṃ tat svāminā . ato'nyathā tena svāminā avibhāvite . pañcabandho naṣṭadravyasya pañcamāṃśo damo nāṣṭikena rājñaṃ deyaḥ . iti mitākṣarā ..

pañcabhadraḥ, puṃ, (pañcasu aṅgabhedeṣu bhadraḥ śubhaḥ puṣpitatvāt .) pañcasthāneṣu puṣpito'śvaviśeṣaḥ . yathā --
     pañcabhadrastu hṛtpṛṣṭhamukhapārśveṣu puṣpitaḥ .. iti hemacandraḥ .. pācanaviśeṣaḥ . yathā --
     chinnodbhavāparpaṭavārivāhabhūnimbaśuṇṭhījanitaḥ kaṣāyaḥ .
     samīrapittajvarajarjarāṇāṃ karoti bhadraṃ khalu pañcabhadraḥ ..
iti śārṅgadharaḥ ..

pañcabhūtaṃ, klī, pañcānāṃ bhūtānāṃ kṣityaptejomarudvyomnāṃ samāhāraḥ . (kecittu saṃjñāprayuktatvāt pañca ca tāni bhūtāni ceti karmadhārayasamāsamāhustatra tu ekavacanañcintanīyam .) asyotpattiryathā .
     abhūttasmādahaṅkārastrividhaḥ sṛṣṭibhedataḥ .
     vaikārikādahaṅkārāddevā vaikārikā daśa ..
     digvātārkapraceto'śvivahnīndropendramitrakāḥ .
     taijasādindriyāṇyāsaṃstanmātrā kramayogataḥ .
     bhūtādikādahaṅkārāt pañcabhūtāni jajñire ..
iti śāradāyāṃ prathamapaṭalaḥ .. * ..
     so'haṅkārastribhedaḥ syāt sattvādiguṇayogataḥ .
     vaikāraḥ sāttviko nāma taijaso rājasaḥ smṛtaḥ ..
     bhūtādistāmasaste ca pṛthaktattvādyavāsṛjan .
     vaikārikāddigādyāśca candreṇaikādaśa smṛtāḥ ..
     indriyāṇāmadhiṣṭhātṛdevāste parikīrtitāḥ .
     yaccāparaṃ manastattvaṃ sasaṅkalpavikalpakam ..
     taijasādeva tajjātamindriyāṇi tathā daśa .
     bhūtādeḥ pañcatanmātrāṇyāsan bhūtamataḥ param ..
iti rāghavabhaṭṭadhṛtam .. * ..
     śabdādvyomasparśatastena vāyustābhyāṃ rūpādvahniretai rasācca .
     ambhāṃsyetairgandhato bhūrdharādyā bhūtāḥ pañca syurguṇonāḥ krameṇa ..
iti prapañcasāre prathamapaṭalaḥ .. * ..
     ākāśājjāyate vāyurvāyorutpadyate raviḥ .
     raverutpadyate toyaṃ toyādutpadyate mahī ..
(tathā ca śrutiḥ .
     tasmādetasmādākāśaḥ sambhūtaḥ . ākāśādvāyuḥ vāyoragniragnerāpo'dbhyaḥ pṛthvī samajāyata .. etacchru tyavalambanena manunāpyuktam . 1 . 20 . yathā --
     ādyādyasya guṇantveṣāmavāpnoti paraḥparaḥ .
     yo yo yāvatithaścaiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ ..
atra kullūkabhaṭṭaḥ . ādyādyasyākāśāderguṇaṃ śabdādikaṃ vāyvādiḥ paraḥ paraḥ prāpnoti . etadeva spaṣṭayati yo yaḥ iti yeṣāṃ madhye yo yo yāvatāṃ pūraṇā yāvatithaḥ vatorithuk sa sa dbitīyādiḥ dbitīyo dviguṇaḥ tṛtīyastriguṇaḥ ityevamādirmanvādibhiḥ smṛtaḥ . etenaitaduktaṃ bhavati . ākāśasya śabdo guṇaḥ vāyoḥ śabdasparśau tejasaḥ śabdasparśarūpāṇi apāṃ śabdasparśarūparasāḥ bhūmeḥ śabdasparśarūparasagandhā iti ..) tasya layaprakāro yathā --
     mahī saṃlīyate toye toyaṃ saṃlīyate ravau .
     raviḥ saṃlīyate vāyau vāyurnabhasi līyate .
     pañcatattvādbhavet sṛṣṭistattve tattvaṃ vilīyate ..
iti brahmajñānatantranirbāṇatantre .. * .. tadudbhavāsthyādi yathā --
     asthimāṃsanakhāścaiva nāḍī tvak ceti pañcamaḥ .
     pṛthvīpañcaguṇāḥ proktā brahmajñānena bhāṣitam ..
     malaṃ mūtraṃ tathā śukraṃ śleṣmā śoṇitameva ca .
     toyapañcaguṇāḥ proktā brahmajñānena bhāṣitam ..
     hāso nidrā kṣudhā caiva bhrāntirālasyameva ca .
     tejaḥpañcaguṇāḥ proktā brahmajñānena bhāṣitam ..
     dhāraṇaṃ cālanaṃ kṣepaḥ saṅkocaḥ prasarastathā .
     vāyupañcaguṇāḥ proktā brahmajñānena bhāṣitam ..
     kāmakrodhastathā lobhastrapā mohaśca paścamaḥ .
     nabhaḥpañcaguṇāḥ proktā brahmajñānena bhāṣitam ..
iti brahmajñānatantre prathamapaṭalaḥ .. * .. pañcabhūtanakṣatrāṇi yathā --
     dhaniṣṭhā revatī jyeṣṭhānurādhā śravaṇā tathā .
     abhijiccottarāṣāḍhā pṛthvītattvamudāhṛtam ..
     pūrbāṣāḍhā tathāśleṣā mūlārdrā caiva rohiṇī .
     uttarabhādrapadā toyaṃ āpastattvantvabhīṣṭadam ..
     bharaṇī kṛttikā puṣyā maghā pūrbā ca phalgunī .
     pūrbabhādrapadā svātī tejastattvamiti priye ..
     viśākhottaraphalgunyau hastā citrā punarvasuḥ .
     aśvinī mṛgaśīrṣā ca vāyustattvamudāhṛtam ..
iti sūkṣmasvarodayaḥ ..

pañcamaṃ, klī, maithunam . yathā --
     bhagaliṅgasya yogena maithunaṃ yadbhavet priye .
     tasya nāma bhaveddevi pañcamaṃ parikīrtitam ..
iti samāyācāratantre dvitīyapaṭalaḥ ..

pañcamaḥ, tri, pañcānāṃ pūraṇaḥ . (pūraṇe ḍaṭa tataḥ nāntāditi maṭ .) pāṃca ityādi bhāṣā . iti medinī .. (yathā, manuḥ . 8 . 125 .
     upasthamudaraṃ jihvā hastau pādau ca pañcamam .
     cakṣurnāsā ca karṇau ca dhanaṃ dehastathaiva ca ..
) ruciraḥ . dakṣaḥ . iti hemacandraḥ ..

pañcamaḥ, puṃ, pañcānāṃ svarāṇāṃ pūraṇaḥ . tantrīkaṇṭhotthitasvaraviśeṣaḥ . ityamaraḥ .. sa tu ṣaḍjādisaptasvarāṇāṃ pañcamaḥ svaraḥ . tasyotpattiryathā --
     vāyuḥ samudgato nābherurohṛtkaṇṭhamūrdhasu .
     vicaran pañcamasthānaprāptyā pañcama ucyate ..
iti taṭṭīkāyāṃ bharataḥ .. api ca .
     prāṇo'pānaḥ samānaśca udāno vyāna eva ca .
     eteṣāṃ samavāyena jāyate pañcamaḥ svaraḥ ..
iti saṅgītadāmodaraḥ .. asya jātiḥ auḍavaḥ . pañcasvaramilita iti yāvat . asya kūṭatānāḥ viṃśatyadhikaśatam 120 pratyekatāne catvāriṃśat 40 . samudāyena catuḥsahasrāṣṭaśatāni 4800 tānā bhavanti . asyoccāraṇajātiḥ pikaḥ . uccāraṇasthānaṃ uraḥ galaḥ śiraśca . vyākaraṇamate adharaḥ . ayaṃ vipravarṇaḥ . iti śuddhatānavivekalakṣaṇam .. asya rūpaṃ indrarūpatulyam . varṇaḥ śyāmaḥ . sthānaṃ krauñcadvīpam . devatā mahādevaḥ . vāro bṛhaspateḥ . samayaścatustriṃśatpalādhikāṣṭau ghaṭikāḥ . śrutayaścatvāraḥ kṣitiḥ raktā sandīpanī ālāpinī ca . mūrchanāstisraḥ yamalī nirmalī komalī ca . iti nādapurāṇam .. * .. rāgabhedaḥ . iti medinī .. ayaṃ kallināthamate someśvaramate ca ṣaḍrāgāṇāṃ madhye tṛtīyarāgaḥ . someśvaramate asya gānasamayaḥ śaradṛtuḥ prātaḥkālaśca . kallināthamate asya rāgiṇyaḥ ṣaṭ . yathā, triveṇī 1 stambhatīrthā 2 ābhīrī 3 kukabh 4 varārī 5 sāvīrī 6 . someśvaramate tu vibhāsā 1 bhūpālī 2 kārṇāṭī 3 vaḍahaṃsikā 4 mālaśrīḥ 5 paṭamañjarī 6 . asminrāge gāndhārasvarastīvraḥ . ṝṣabhapañcamau svarau luptau . ṣaḍjasvaraḥ gṛhāṃśanyāsāḥ . sa ca hanūmanmate bharatamate ca bhairavarāgasyāṣṭamaputtraḥ . iti saṅgītaśāstram ..

pañcamakāraṃ, klī, (pañcasaṃkhyakaṃ makāraṃ tattvaṃ yatra . madyaṃ māṃsamityādiṣu ādau makārasthitestathātvam .) makārapañcakam . pañcatattvam . tattu mudrāmaithunamadyamāṃsamatsyarūpam . yathā --
     madyaṃ māṃsaṃ tathā matsyo mudrā maithunameva ca .
     pañcatattvamidaṃ devi ! nirvāṇamuktihetave .
     makārapañcakaṃ devi ! devānāmapi durlabham ..
iti guptasādhanatantre 7 paṭalaḥ .. * ..
     madyairmāṃsaistathā matsyairmudrābhirmaithunairapi .
     strībhiḥ sārdhaṃ mahāsādhurarcayedjagadambikām ..
     anyathā ca mahānindā gīyate paṇḍitaiḥ suraiḥ .
     kāyena manasā vācā tasmāttattvaparo bhavet ..
iti kāmākhyātantre 5 paṭalaḥ .. * ..
     yā surā sarvakāryeṣu kathitā bhuvi muktidā .
     tasyā nāma bhaveddevi ! tīrthaṃ pānaṃ sudurlabham ..
     śūdrāṇāṃ bhakṣyayogyānāṃ yanmāṃsaṃ devanirmitama .
     vedamantreṇa vidhivat proktā sā śuddhiruttamā ..
     bhakṣyayogyāśca kathitā ye ye matsyā varānane ! .
     te rahasye mayā proktā mīnāḥ siddhipradāyakāḥ ..
     pṛthukāstaṇḍulā bhṛṣṭā godhūmacaṇakādayaḥ .
     tasya nāma bhaveddevi ! mudrā muktipradāyinī ..
     bhagaliṅgasya yogena maithunaṃ yadbhavet priye ! .
     tasya nāma bhaveddevi ! pañcamaṃ parikīrtitam ..
     prathamantu bhavenmadyaṃ māṃsañcaiva dbitīyakam .
     matsyaścaiva tṛtīyaṃ syānmudrā caiva caturthikā ..
     pañcamaṃ pañcamaṃ vidyāt pañca te nāmataḥ smṛtāḥ ..
iti samayācāratantre 2 paṭalaḥ .. * .. atha matsyādivyutpattiḥ .
     māyāmalādiśamanānmokṣamārganirūpaṇāt .
     aṣṭaduḥkhādivirahānmatsyeti parikīrtitaḥ ..
     māṅgalyajananāddevi ! sambidānandadānataḥ .
     sarvadevapriyatvācca māṃsa ityabhidhīyate ..
     pañcamaṃ devi ! sarveṣu mama prāṇapriyaṃ bhavet .
     pañcamena vinā devi ! caṇḍīmantraṃ kathaṃ japet ..
     yadi pañcamakāreṣu bhrāntiñcet kurute priye ! .
     tasya siddhiḥ kathaṃ devi ! caṇḍīmantraṃ kathaṃ japet ..
     ānandaṃ paramaṃ brahma makārāstasya sūcakāḥ ..
iti kulārṇavatantre pañcamakhaṇḍe 17 ullāsaḥ .. * .. teṣāṃ śodhanādikaṃ bāhulyabhiyā lokamohabhayācca noktam ..

pañcamahāyajñāḥ, puṃ, (pañcavidhā mahāyajñāḥ .) gṛhasthakartavyapañcaprakāranityakarmāṇi . yathā --
     pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ valiḥ .
     etaiḥ pañca mahāyajñā brahmayajñādināmakaiḥ ..
ityamaraḥ . 2 . 7 . 14 .. (tathā ca manuḥ . 3 . 68-70 .
     pañcasūnā gṛhasthasya cūllīpeṣaṇyupaskaraḥ .
     kaṇḍanī codakumbhaśca badhyate yāstu vāhayan ..
     tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ mahātmabhiḥ .
     pañcakḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām ..
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo valirbhauto nṛyajño'tithipūjanam ..
)

pañcamāraḥ, puṃ, (pañcasu indriyeṣu mriyate āsakto bhavatīti . pañca + mṛ + kartari ghañ .) baladevaputtraḥ . iti śabdamālā ..

pañcamāsyaḥ, puṃ, (pañcamo rāgaḥ svaro vā āsye yasya . kokilo pañcamaṃ vadet . ityukterasya tathātvam .) kokilaḥ . iti śabdaratnāvalī ..

pañcamī, strī, (pañcānāṃ pāṇḍavānāṃ iyam . athavā pañca patīn minoti sevāsnehādibhirbadhnāti yā . pañca + mī + kvip . mīdhāturatra bandhārthaḥ .) pāṇḍavapatnī . draupadī . iti medinī .. (pañcānāṃ pūraṇī ḍaṭ tato maṭ striyāṃ ṅīp .) śāriśṛṅkhalā . pāśāra chak iti bhāṣā . iti bhūriprayogaḥ .. * .. tithiviśeṣaḥ . sā ca candrasya pañcamakalākriyārūpā tadupalakṣitakālaśca . pañjikākārasaṅketena śuklapakṣe 5 kṛṣṇapakṣe 20 etadaṅkabodhitā .. * .. atha pañcamīvyavasthā . sā ca caturthīyutā grāhyā yugmāt .
     pañcamī ca prakartavyā caturthīsahitā vibho ! .. iti skandapurāṇācca .. * .. atha nāgapañcamī . yathā -- devīpurāṇe .
     supte janārdane kṛṣṇe pañcamyāṃ bhavanāṅgane .
     pūjayenmanasādevīṃ snuhīviṭapasaṃsthitām ..
     padmanābhe gate śayyāṃ devaiḥ sarvairanantaram .
     pañcamyāmasite pakṣe samuttiṣṭhati pannagī ..
devairiti sahārthe tṛtīyā . tathā --
     devīṃ saṃpūjya natvā ca na sarpabhayamāpnuyāt .
     pañcamyāmpūjayennāgānanantādyānmahoragān .
     kṣīraṃ sarpistu naivedyaṃ deyaṃ sarvaviṣāpaham ..
evaṃ gāruḍe tathaiva nāgānāha .
     anantaṃ vāsukiṃ padmaṃ śaṅkhaṃ kambalameva ca .
     tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭrañca śaṅkhakam ..
     kālīyaṃ takṣakañcaiva piṅgalaṃ māsi māsi ca .
     yajettānasite nāgān daṣṭamukto divaṃ vrajet ..
purāṇāntare'pi .
     ananto vāsukiḥ padmo mahāpadmo'tha takṣakaḥ .
     kulikaḥ karkaṭaḥ śaṅkho hyaṣṭau nāgāḥ prakīrtitāḥ ..
purāṇāntare'pi .
     śeṣaḥ padmo mahāpadmaḥ kulīraḥ śaṅkhapālakaḥ .
     vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ .
     airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau ..
atra ca .
     yo'sau cānantarūpeṇa brahmāṇḍaṃ sacarācaram .
     puṣpavaddhārayenmūrdhni tasmai nityaṃ namo namaḥ ..
ityanena oṃkārapūrbeṇa matsyapurāṇoktenānantaṃ pūjayet . ratnākare .
     picumardasya patrāṇi sthāpayedbhavanodare .
     svayañcāpi tadaśnīyādbrāhmaṇāṃścaiva bhojayet .. * ..
atha śrīpañcamī . bhaviṣyottare . māghaśuklapakṣamadhikṛtya --
     caturthī varadā nāma tasyāṃ gaurī prapūjitā .
     saubhāgyamatulaṃ kuryāt pañcamyāṃ śrīrapi śriyam ..
sambatsarapradīpe .
     pañcamyāṃ pūjayellakṣmīṃ puṣpadhūpānnavāribhiḥ .
     masyādhāraṃ lekhanīñca pūjayenna likhettataḥ ..
     māghe māsi site pakṣe pañcamī yā śriyaḥ priyā .
     tasyāḥ pūrbāhṇa eveha kāryaḥ sārasvatotsavaḥ ..
ityupādānāt śriyaḥ svarasatyāḥ . tathā ca vyāḍiḥ .
     lakṣmīsarasvatīdhītrivargasampadvibhūtiśobhāsu .
     upakaraṇaveśaracanāvidhāsu ca śrīritiprathitā ..
dhyānaṃ yathā --
     taruṇaśakalamindorbribhratī śubhrakāntiḥ kucabharanamitāṅgī sanniṣaṇṇā sitābje .
     nijakarakamalodyallekhanīpustakaśrīḥ sakalavibhavasiddhvyai pātu vāgdevatā naḥ ..
iti śāradoktaṃ dhyāyet . pādyādibhiḥ pūjayitvā .
     bhadrakālyai namo nityaṃ sarasvatyai namo namaḥ .
     vedavedāntavedāṅgavidyāsthānebhya eva ca ..
svāheti brahmapurāṇīyena triḥ pūjayet . matsyasūkte . bandhujīvañca droṇañca sarasvatyai na dāpayet . sarasvatīṃ saṃpūjya --
     yathā na devo bhagavān brahmā lokapitāmahaḥ .
     tvāṃ parityajya santiṣṭhettathā bhava varapradā ..
     vedāḥ śāstrāṇi sarvāṇi nṛtyagītādikañca yat .
     na vihīnaṃ tvayā devi ! tathā me santu siddhayaḥ ..
     lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā dhṛtiḥ .
     etābhiḥ pāhi tanubhiraṣṭābhirmāṃ sarasvati ! ..
iti matsyapurāṇīyaiḥ prārthayet .. * .. atha pañcamīvratam . tacca śuddhakāle māghaśuklapañcamyāmārabhya ṣaḍvarṣaparyantaṃ pratimāsīyaśuklapañcamyāṃ kāryam . yathā --
     kṣīrode ca purā suptaṃ lakṣmīsamanvitaṃ harim .
     praṇamya paripapraccha nārado munisattamaḥ ..
     nārada uvāca .
     kenopāyena deveśa ! nārīṇāñca sukhaṃ bhavet .
     saubhāgyamatulaṃ yāti tanme tvaṃ vaktumarhasi ..
     śrutvā tadvacanaṃ devo nāradasya mahātmanaḥ .
     saṃprekṣya kamalāṃ savye brūhi devi śubhānane ! ..
     iṅgitaṃ patyurālokya padmapatrākṣavallabhā .
     vallabhaṃ taṃ puraskṛtya prītyā vratamuvāca ha ..
     devyuvāca .
     asti śrīpañcamīnāma vrataṃ paramadurlabham .
     yat kṛtvā prāpyate lokaiḥ sukhaṃ saubhāgyamuttamam ..
tatra māṃ pūjayedbhaktyā mādhavañca prayatnataḥ . gandhaiḥ puṣpaiśca vastraiśca dhūpairnānāvidhaiḥ phalaiḥ .. śraddhayā pūjayedbhaktyā māghādau pañcamīdine . imāṃ brahmapurāṇoktāṃ yā karoti ca pañcamīm .. lakṣmīsamā bhavennārī iha loke paratra ca . vidhānaṃ śṛṇu dharmajña ! yādṛśī pañcamī mama .. varṣāṇi ṣaṭ prakartavyā paramaprītimānasā . śuddhakāle tu saṃprāpte pañcamī yā śubhā bhavet .. tasyāmārabhya kartavyaṃ vrataṃ pāpapraṇāśanam . svayaṃ yatātmā bhūtvā ca ārabhedvratamuttamam .. ādyadvayamalavaṇena haviṣyeṇa dvayaṃ tathā . phalenaikantu kartavyamupavāsaiḥ pratiṣṭhayet .. pratiṣṭhāyā vidhirayaṃ kāñcanasya śriyaṃ harim . brāhmaṇañca sapatnīkaṃ pūrbedyu radhivāsayet .. pañcamyāmṛtvijaṃ vipramācāryañca ddhijottamam . pūjā ca vividhā kāryā mūlamantreṇa bhaktitaḥ .. homañca tilalājānāṃ śataṃ kuryāt pṛthak pṛthak . naivedyaṃ vividhaṃ kuryāt laḍḍuka pūpamuttamam .. āsanaṃ pādyamardhyañca tathāpyācamanīyakam . vāsau yajñopavītañca gandhapuṣpaphalaṃ tathā .. chatraṃ dhūpaḥ pradīpaśca tāmvūlaṃ phalameva ca . gauḥ śayyā kambalañcaiva hiraṇyaṃ rajataṃ tathā .. brāhmaṇebhyaḥ pradeyāni dakṣiṇāsaṃyutāni ca . yathoktena vidhānena yā kuryāt pañcamīvratam .. āsaptakulamuddhṛtya viṣṇulokamavāpnuyāt . śacīva puruhūtasya ratīva madanasya ca .. śaṅkarasya yathā gaurī tathā bhavati sā śubhā . māsi māsi site pakṣe pañcamī yā prakīrtitā .. tasyāṃ pūjyā sadā devī bhaktitaḥ kamalodbhavā . lakṣmīsamā bhavennārī ṣaṭpañcamīvratena vai .. śrīpañcamīvrataṃ ramyaṃ yā karoti pativratā . tasyāhaṃ sthiratāṃ yāmi yathā nārāyaṇe sthirā .. matprasādānmuniśreṣṭha ! sarvasaubhāgyamāpnuyāt .. iti brahmapurāṇoktaṣaṭpañcamīvratakathā samāptā .. atha pañcamījātaphalaṃ yathā .
     bhūpālamānyo manujaḥ sugātraḥ kṛpāsameto viduṣāṃ vareṇyaḥ .
     vāgmī guṇī bandhujanaikamānyaḥ prasūtikāle yadi pañcamī syāt ..
iti koṣṭhīpradīpaḥ .. vidyāviśeṣaḥ . tadvivaraṇaṃ yathā --
     kāmaṃ viṣṇuyutaṃ devi ! śaktibhāyendrameva ca .
     mahāmāyāṃ tataḥ paścāt vāgbhavaṃ bījamuddharet ..
viṣṇuyutaṃ akārayuktamityarthaḥ . śaktirekāraḥ . māyā īkāraḥ .
     viyaccandrastataḥ paścāt kalau nakulireva ca .
     māyāsvareṇa saṃyuktaṃ nādabindukalānvitam ..
     prathamaṃ kāmarājasya bījaṃ paramadurlabham .
     viyadviṣṇuyutaṃ kāmo haṃsaḥ śakrastataḥ param ..
     mahāmāyā tataḥ paścāt svapnāvatīti kathyate ..
haṃso hakāraḥ . etaddvitīyaṃ kāmakūṭam .. * ..
     mādanaṃ śivavījañca vāyubījaṃ tataḥ param .
     indrabījaṃ tataḥ paścāt mahāmāyāṃ samuddharet ..
iti tṛtīyam . iyaṃ madhumatī .. * ..
     śivabījaṃ tathā kāmaṃ indraṃ devīṃ niyojayet .
     mahāmāyāṃ tataḥ paścāt śaktikūṭaṃ samuddharet ..
depīṃ sakāram .
     vāgbhabaṃ prathamaṃ kūṭaṃ śaktikūṭantu pañcamam .
     madhyakūṭatrayaṃ devi ! kāmarājaṃ manoharam .
     kathitā pañcamī vidyā trailokyasubhagodayā .. * ..
īśvara uvāca .
     śṛṇu devi ! mahābhāge śaktikūṭaṃ sudurlabham .
     vāgbhavaṃ prathamaṃ kūṭaṃ kāmarājaṃ trikūṭakam ..
     śaktikūṭaṃ pravakṣyāmi tava snehāt viśeṣataḥ .
     jīvaprāṇau mahādevi ! mādanaṃ tadanantaram ..
     indrabījaṃ tataḥ paścāt bhuvaneśī tu pañcamam ..
jīvaḥ sakāraḥ . prāṇo hakāraḥ . iti vā śaktikūṭam .. * ..
     athavā devadeveśi ! saubhāgyāyāśca vāgbhavam .
     kūṭatrayaṃ kāmarājaṃ śaktibījañca pūrbavat .
     eṣā śāktā mahādevi ! pañcamī parameśbarī ..
asyā vāgbhavaṃ kūṭaṃ hitvā saubhāgyāyāḥ prathamakūṭaṃ vāgbhavaṃ kūṭamityarthaḥ . kāmarājakūṭatrayaṃ pañcamyā eva .
     vāmanetrādikūṭaṃ vā bhagādikūṭameva vā .
     arihā siddhidā vidyā sarvadoṣavivarjitā ..
bhaga ekāraḥ . etenāṣṭadhā pañcamī vāmbhavaśaktikūṭabhedena .. * .. yāmale .
     dvividhā pañcamī vidyā pañcapañcākṣarī parā .
     madhye ṣaḍakṣarī caiva śaktiśca caturakṣarī ..
ṣaḍiti kāmarājavidyāyā madhyakūṭamityarthaḥ . śaktiriti kāmarājasya śaktikūṭamityarthaḥ . eṣā caturdhā vāgbhavakūṭamedāt . etayoḥ kāmarājasya tṛtīyakūṭantu tatraiva .. * ..
     kāmabījaṃ maheśāni ! śivabījaṃ tataḥ param .
     tadadho haṃsabījantu indrabījaṃ vicintayet ..
     mahāmāyāṃ tataḥ paścāt kūṭaṃ paramadurlabham ..
eṣā pūrbavadaṣṭadhā . anyā caturdhā .. * .. tathā tattvabodhe .
     kāmākāśaparā śakra saṃsthānakṛtarūpiṇī .. parā sakāraḥ . saṃsthānakṛtarūpiṇī mahāmāyā .. * .. tathā ca tantre .
     kāmabījaṃ maheśāni ! śambhubījaṃ tataḥ param .
     tadadhaścandrabījantu pṛthvībījaṃ tato likhet .
     tadante ca mahāmāyā kūṭaṃ paramadurlabham ..
eṣā pūrbavadaṣṭadhā . anyā caturdhā . tena ṣaṭtriṃśadrūpiṇī pañcamī .. * .. haṃsamāheśvare .
     vāmakeśvaravidyāyāḥ kūṭaṃ vāgbhavamuttamam .
     ekārādi vāgabhavantu kūṭaṃ vāgbhavamuttamam ..
     ekārādi vāgbhavantu saubhāgyāyāśca vāgbhavam .
     eṣā ca pañcamī vidyā trailokyavaśakāriṇī .. * ..
śrīkrame .
     etāsāṃ caiva vidyānāṃ prāṇaṃ śṛṇu varānane ! .
     ramāṃ māyāṃ haṃsabījaṃ vāgbhavādye niyojayet ..
     śaktyante tu mahādevi ! haṃsaṃ māyāṃ ramāṃ tathā .
     ebhiryuktena deveśi ! vidyājapanamācaret ..
japaśca saptavārameva dīpanyāṃ tathā darśanāt . etāsāṃ pūrboktaśrīkramoktavidyānām .. * .. pañcamyāntu viśeṣo yathā .
     ramāṃ māyāṃ haṃsabījaṃ vāgbhavādye niyojayet .
     śaktyante tu maheśāni ! haṃsaṃ māyāṃ ramāṃ tathā ..
     kāmarājatraye devi ! kakāraṃ śakrasaṃyutam .
     māyābindvīśvarayutaṃ sūryakoṭisamaprabhama ..
     prathamaṃ kāmakūṭasya cādye niyojayedidam ..
     vāntaṃ vahniṃsamāyuktaṃ vāmanetravibhūṣitam ..
     nādabindusamāyuktaṃ śriyo bījamudāhṛtam .
     dvitīyaṃ kāmabījantu japeduktvā ca sundari ! ..
     gaganaṃ vahnisaṃyuktaṃ vāmanetravibhūṣitam .
     nādabindusamāyuktaṃ māyābījaṃ prakīrtitam ..
     madhumatīṃ japeccāpi sarvakāmaphalapradām ..
iti tantrasāraḥ .. * .. * .. rāgiṇīviśeṣaḥ . sā ca vasantarāgasya priyā . yathā --
     vasantī pañcamī daulī vahārī rūpamañjarī .
     rāgiṇya ṛturājasya vasantasya priyā imāḥ ..
asyā dhyānaṃ yathā --
     saṅgītagoṣṭhīṣu gariṣṭhabhāvaṃ samāśritā gāyanasampradāyaiḥ .
     kharvāṅgiṇī nūpurapādapadmā sā pañcamī pañcamavedavettrī ..
iti saṅgītadarpaṇaḥ .. (nadīviśeśaḥ . yathā, mahābhārate . 6 . 9 . 26 .
     varāṃ vīrakarāñcāpi pañcamīñcamahānadīm ..)

pañcamīvrataṃ, klī, (pañcamyāṃ māghaśuklapañcamīmārabhya ṣaḍvarṣaṃ yāvat pratimāsīyaśuklapañcamyāṃ striyā kartavyaṃ vratam niyamaviśeṣaḥ .) māghaśuklapañcamī mārabhya ṣaḍvarṣaparyantaṃ pratimāsīyaśuklapañcamyāṃ strīkartavyaniyamaviśeṣaḥ . tatprayogo yathā, tatrādau kṛtanityakriyā yajamānā kuśahastācamya svastivācanapūrbakaṃ saṅkalpaṃ kuryāt . viṣṇurnamo'dya māghe māsi śukle pakṣe pañcamyāṃ tithau amukagotrā śrīamukī puttrapauttrādyanavacchinnasantatimahadaiśvaryasaubhāgyārogyasaundaryāvaidhacyaprāptipūrbakaviṣṇulokaprāptikāmā adyārabhya ṣaḍvarṣaparyantaṃ pratimāsīyaśuklapañcamyāṃ gaṇapatyādinānādevatāsalakṣmīkavāsudevapūjāpūrbakabhaviṣyapurāṇoktakathāśravaṇarūpaṣaṭpañcamīvratamahaṃ kariṣye . iti saṅkalpya sūktaṃ pāṭhayet . tataḥ sāmānyārghyādi āsanaśuddhibhūtaśuddhimātṛkānyāsakarāṅganyāsāntaṃ kṛtvā gaṇeśādīn saṃpūjya lakṣmīṃ nārāyaṇañca yathāśakti pūjayet . tato bhojyotsargaṃ kṛtvā praṇamet .. * .. atha kathā .
     śeṣaśayyāsamāsīnaṃ lakṣmīdhṛtapadāmvujam .
     yoganidrānvitaṃ kṛṣṇaṃ nāradaḥ paripṛcchati ..
     kenopāyena bhagavannārī duḥkhaṃ na vindati .
     sau bhāgyārogyasaundaryaputtrapauttrādikaṃ labhet ..
     ityukto mādhavaścakre lakṣmīmukhanirīkṣaṇam .
     iṅgitākāratattvajñā padmā padmākṣavallabhā .
     vallabhājñāṃ puraskṛtya prītā vacanamabravīt ..
     śrīruvāca .
     ṣaṭpañcamīvrataṃ samyak śrūyatāṃ pāpanāśanam .
     saubhāgyārogyasaundaryaputtrapauttradhanapradam ..
     māghe māsi site pakṣe pañcamī yā śubhā bhavet .
     tasyāmārabhya kartavyaṃ ṣaḍabdaṃ vratamuttamam ..
     pratimāsi ca pañcamyāṃ lakṣmīṃ saṃpūjya keśavam .
     pūjayedgandhapuṣpādyairnyaivedyaiśca pṛthagvidhaiḥ ..
     kuryāddhomañca vidhivat gaṇeśasya grahasya ca .
     viṣṇorlakṣmyāśca vāgdevyā durgāyā vibhavakramāt ..
     anyeṣāñca yathāśakti tilājyayavadhānyakaiḥ .
     tato'śnīyādalavaṇamādau saṃvatsaradvayam ..
     tṛtīye ca caturthe ca haviṣyānnañca bhojayet .
     pañcame phalamaśnīyāt ṣaṣṭhekuryādupoṣaṇam .
     ṣaṣṭhe pratiṣṭhā kartavyā bhojayeddvādaśa dbijān ..
     tatra ṣoḍaśadānāni hemaśṛṅgīmalaṅkṛtām .
     dakṣiṇāsahitāṃ dadyādācāryāya munīśvara ! ..
     tataḥ ṣaḍḍallakaṃ dadyāt sarvālaṅkārabhūṣitam .
     kāñcanapratimāyugmalakṣmīnārāyaṇānvitam ..
     vidhinānena yā kuryāt pañcamīvratamuttamam .
     svavaṃśāṃstu samuddhṛtya viṣṇulokamavāpnuyāt ..
     etatte kathitaṃ vipra ! martyaloke prakāśitam .
     śokasantāpahāniśca vṛthāduḥkhaṃ na jāyate ..
     dharmyaṃ yaśasyamāyuṣyamaiśvaryañcāpi vardhayet .
     yāśca kurvanti bhūrloke tāsāṃ sarvaṃ ṣukhāvaham ..
     śrīruvāca .
     śṛṇu satyaṃ muniśreṣṭha ! devyā yat kathitaṃ mayi .
     tadanuṣṭhānasarvantu pratiṣṭhāñca dbijottam ! ..
     yā karoti vrataṃ sādhvī sarvakāmaphalaṃ labhet .
     tasyāḥ śrīrniścalā gehe satyaṃ satyaṃ hi nārada ! ..
     yathendrāṇī mahendrasya lakṣmīrlakṣmīpateryathā .
     śaṅkarasya yathā gaurī sāpi bharturbhavettathā ..
     yā pañcamīvrataṃ kuryāt sā bhavecca pativratā .
     yathoktavidhinā yā tu kurvīta vratamuttamam ..
     puttrapauttradhanaiśvaryaṃ pañcamīkaraṇādapi .
     etatte kathitaṃ sarvaṃ tattvaṃ kamalalocana ! ..
     nārada uvāca .
     kenāpi kathitaṃ pūrbaṃ kṛtaṃ kenāpi vā punaḥ .
     prāptaṃ kutra tvayā devi ! śrotumicchāmi tadbada ..
     śrīruvāca .
     māghe māsi site pakṣe pañcamyāñca mahāmune ! .
     niśāvasānasamaye candrabhāgāṃ mahānadīm ..
     haṃsasaṅghaiḥ samākīrṇāṃ nalinīpulinojjvalām .
     tatra gaurī śacī medhā sāvitrī corvaśī parā ..
     nārāyaṇaṃ samāropya kurvanti vratamuttamam .
     kāmyavratamidaṃ padme ! labhate phalamuttamam ..
     harṣavatīñca tāṃ vīkṣya provāca kamalālayā .
     puṣpañca dehi me dhūpaṃ dīpaṃ naivedyaḍallakam ..
     mayā tava prasādena kriyate vratamuttamam .
     tatastāsāṃ phalaiḥ puṣpairnaivedyaiśca vrataṃ kṛtam ..
     tatastāsāṃ prasādena vallabhāhaṃ janārdana ! .
     tvayi deva jagannātha ! naranārīgaṇena ca ..
     bhaktyā mayā te kathitaṃ martyaloke prakāśitam .
     yā karoti vrataṃ hyetat yathāvidhividhānataḥ ..
     iha loke sukhaṃ bhuktvā nārāyaṇapuraṃ vrajet .
     śrutvā vratasya māhātmyaṃ vratametat caranti yāḥ ..
     na kiñcidduṣkṛtaṃ loke tāsāṃ satyaṃ vadāmyaham .
     haranti tāsāṃ pāpāni yāśca śṛṇvantyaharniśam ..
     nārāyaṇaṃ namaskṛtya prapūjya ca visarjayet ..
iti bhaviṣyapurāṇoktā ṣaṭpañcamīvratakathā samāptā ..

pañcamukhaḥ, puṃ, (pañcaṃ vistṛtaṃ mukhaṃ yasya saḥ .) siṃhaḥ . iti rājanirghaṇṭaḥ .. (pañca mukhāni yasya saḥ .) śivaḥ . iti hemacandraḥ .. tasya nāmavarṇādi yathā, devīpurāṇe . śivastatra sthitaḥ sākṣāt sarvapāpaharaḥ śubhaḥ . sa tu pañcamukhaḥ khyāto loke sarvārthasādhakaḥ . pañcabrahmātmako yasmāttena pañcamukhaḥ smṛtaḥ .. paścime tu mukhe sadyo vāmadevastathottare . pūrbe tatpuruṣaṃ vidyādaghorañcāpi dakṣiṇe .. īśānaḥ pañcamo madhye sarveṣāmupari sthitaḥ . ete pañca mukhā vatsa ! pāpaghnā grahanāśanāḥ .. sadyojātaṃ bhavecchuklaṃ vāmadevantu pītakam . raktastatpuruṣo jñeyo'ghoraḥ kṛṣṇaḥ sa eva ca .. īśānaḥ paścimasteṣāṃ sarvavarṇasamanvitaḥ . kāmadaḥ kāmarūpī syāt jñānādhāraḥ śivātmakaḥ .. (rudrākṣaviśeṣaḥ . asya dhāraṇataḥ śubhaṃ bhavati .. pañca mukhāni yasya iti vigrahe vācyaliṅgatvam . yathā, rāmāyaṇe . 5 . 41 . 23 .
     tasya pañcāyasāṃstīkṣṇān śitān pañcamukhān tataḥ .
     śirasyutpalapatrābhān durdharṣaḥ saṃnyaveśayat ..
)

[Page 3,013b]
pañcamukhī, strī, (pañcamukhānīva santyasyāḥ .) vāsakaḥ . iti rājanirghaṇṭaḥ .. javāpuṣpaviśeṣaśca .. (pañcaṃ vistṛtaṃ mukhamasyāḥ . siṃhastrī .. sṛṣṭikāle pañcamahābhūtānyeva pañcamukhānīva yasyāḥ śakterityarthaḥ . śivapatnī . iti śabdāmbudhiḥ ..)

pañcamudrā, strī, (pañcavidhā mudrā .) pūjāyāṃ kartavyā pañcaprakāramudrā . tasyā anuṣṭhānaṃ yathā --
     samyak prapūritaḥ puṣpaiḥ karābhyāṃ kalpito'ñjaliḥ .
     āvāhanī samākhyātā mudrā deśikasattamaiḥ .. 1 ..
     adhomukhī tviyañcet syāt sthāpanī mudrikā bhavet . 2 .
     ucchritāṅguṣṭhamuṣṭyo stu saṃyogāt sannidhāpanī .. 3 ..
     antaḥpraveśitāṅguṣṭhā saiva sambodhanī matā . 4 .
     uttānamuṣṭiyugalā saṃmukhī karaṇī matā .. 5 ..
iti pūjāpradīpaḥ ..

pañcamūtraṃ, klī, (pañcavidhaṃ mūtram .) gavājāmeṣīmahiṣīgardabhīmūtram . iti rājanirghaṇṭaḥ ..

pañcamūlaṃ, klī, (pañcaprakāraṃ pañcaguṇitaṃ vā mūlam .) svanāmakhyātapācanam . tat trividhaṃ vṛhat svalpaṃ tṛṇākhyañca . ādyaṃ yathā --
     vilvaśyoṇākagāmbhārīpāṭalā gaṇikārikā .
     kaphavātaharaṃ śreṣṭhaṃ pañcamūlamidaṃ mahat ..
dvitīyaṃ yathā --
     śālaparṇī pṛśniparṇī bṛhatīdvayagokṣuram .
     vātapittaharaṃ vṛṣyaṃ kanīyaḥ pañcamūlakam ..
tṛtīyaṃ yathā --
     kuśaḥ kāśaḥ śaro darbha ikṣuśceti tṛṇodbhavaḥ . iti cakrapāṇidattaḥ .. api ca .
     vilvāgnimanthaśyoṇākakāśmaryaḥ pāṭalā tathā .
     jñeyaṃ bṛhat pañcamūlaṃ pañcamūlamiti smṛtam ..
     śarekṣadarbha kāśānāṃ nalasya mūlameva ca .
     sauśrutañcārakañcaiva tṛṇākhyaṃ pañcamūlakam ..
iti śabdacandrikā .. (pañcānāṃ mūlānāṃ samāhāraḥ . iti vigrahe mūlapañcakam ..)

pañcamūlī, strī, (pañcānāṃ mūlānāṃ samāhāraḥ . dvigoḥ . 4 . 1 . 21 . iti ṅīp .) svalpapañcamūlapācanam . yathā --
     śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā .
     tathā gokṣurakañcaiva pañcamūlī kanīyasī ..
iti śabdacandrikā ..

pañcayajñāḥ, puṃ, (pañcavidhā yajñāḥ .) gṛhasthakartavyapañcaprakārayajñaviśeṣāḥ . yathā --
     brahmayajño nṛyajñaśca daivayajñaśca sattama ! .
     pitṛyajño bhūtayajñaḥ pañcayajñāḥ prakīrtitāḥ ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. śūdramadhikṛtya --
     namaskāreṇa mantreṇa pañcayajñānna hāpayet . iti tithyāditattvam .. asya vivaraṇaṃ pañcamahāyajñaśabde draṣṭavyam ..

pañcarakṣakaḥ, puṃ, (pañcaguṇitāni rakṣakā iva kaṇṭakāni yasmin .) paktapauḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pañcaratnaṃ, klī, pañcānāṃ ratnānāṃ samāhāraḥ . (yadbā pañcavidhaṃ pañcaguṇitaṃ vā ratnam .) tadyathā, kanakam 1 hīrakam 2 nīlamaṇiḥ 3 padmarāgaḥ 4 muktā 5 . yathā --
     kanakaṃ hīrakaṃ nīlaṃ padmarāgañca mauktikam .
     pañcaratnamidaṃ proktamṛṣibhiḥ pūrbadarśibhiḥ ..
     ratnānāñcāpyabhāve tu svarṇaṃ karṣārdhameva vā .
     suvarṇasyāpyabhāve tu ājyaṃ jñeyaṃ vicakṣaṇaiḥ ..
iti hemādriḥ .. kanakarajatapravālamauktikarājapaṭṭātmakamiti gauḍāḥ ..

pañcarasā, strī, (pañcaḥ vistīrṇo raso'syām .) āmalakī . iti hārāvalī śabdamālā ca ..

pañcarātraṃ, klī, (pañcavidhāni rātrāṇi jñānāni yatra . samāse ac .) granthaviśeṣaḥ . yathā --
     rātrañca jñānavacanaṃ jñānaṃ pañcavidhaṃ smṛtam .
     tenedaṃ pañcarātrañca pravadanti manīṣiṇaḥ ..
     prathamaṃ sātvikaṃ jñānaṃ dvitīyantu tadeva ca .
     nairguṇyañca tṛtīyañca jñānañca sarvataḥ param ..
     caturthañca rājasikaṃ bhaktasta nnābhivāñchati .
     pañcamaṃ tāmasaṃ jñānaṃ vidvāṃstannābhivāñchati ..
     jñānaṃ pañcavidhaṃ proktaṃ pañcarātraṃ vidurbadhāḥ ..
tat saptavidhaṃ yathā --
     pañcarātraṃ saptavidhaṃ jñānināṃ jñānadaṃ param .
     brāhmaṃ śaivañca kaumāraṃ vāśiṣṭhaṃ kāpilaṃ param ..
     gautamīyaṃ nāradīyamidaṃ saptavidhaṃ smṛtam ..
iti nāradapañcarātre prathamarātram .. api ca .
     pañcakaṃ pañcarātrāṇāṃ kṛṣṇamāhātmyapūrbakam .
     vāśiṣṭhaṃ nāradīyañca kāpilaṃ gautamīyakam .
     paraṃ sanatakumārīyaṃ pañcarātrañca pañcakam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 132 adhyāyaḥ .. etadatiriktānihayaśīrṣapṛthudhruvādipañcarātrāṇisanti .. (pañcānāṃ rātrīṇāṃ samāhāraḥ .) pañca niśāḥ . yathāha cakrapāṇidattaḥ .
     trirātraṃ pañcarātraṃ vā daśarātramathāpi vā .
     laṅghanaṃ sannipāteṣu kuryādārāgyadarśanāt ..


pañcalakṣaṇaṃ, klī, (sargādi pañcavidhāni lakṣaṇāni yatra .) purāṇam . yathā --
     sargaśca pratisargaśca vaṃśo manvantarāṇi ca .
     vaṃśānucaritañcaiva purāṇaṃ pañcalakṣaṇam ..
ityamarabharatau .. (pañcānāṃ lakṣaṇānāṃ samāhāraḥ . iti vigrahe paścalakṣaṇāni ..)

pañcalavaṇaṃ, klī, pañcānāṃ lavaṇānāṃ samāhāraḥ . (pañcaguṇitaṃ lavaṇamiti kecit .) tadyathā -- kācam . saindhavam . sāmudram . viḍam . sauvarcalam . iti rājanirghaṇṭaḥ ..

pañcalāṅgalakaṃ, klī, (muktādivibhūṣitadaśavṛṣayuktāni sāradārunirmitāni pañca lāṅgalakāni yasmin .) mahādānabhedaḥ . yathā --
     athātaḥ saṃpravakṣyāmi mahādānamanuttam .
     pañcalāṅgalakaṃ nāma mahāpātakanāśanamam ..
     puṇyāṃ tithiṃ samāsādya yugādigrahaṇādikam .
     bhūmidānaṃ tato dadyāt pañcalāṅgalakānvitam ..
     karvaṭaṃ kheṭakañcāpi grāmaṃ vā śasyaśālinam .
     nivartanaśataṃ vāpi tadardhvaṃ vāpi śaktitaḥ ..
     sāradārumayān kṛtvā halān pañca vicakṣaṇaḥ .
     sarvopakaraṇairyuktānanyān pañca ca kāñcanān ..
     vṛṣalakṣaṇasaṃyuktān daśaiva tu dhurandharān .
     suvarṇaśṛṅgābharaṇān muktālāṅgūlabhūṣitān ..
     raupyapādāgratilakānraktakauśeyabhūṣaṇān .
     sragdāmacandanayutān śālāyāmadhivāsayet ..
     parjanyādityarudrebhyaḥ pāyasaṃ nirvapet carum .
     ekasminneva kuṇḍe tu gururyasminnivedayet ..
     pālāśāḥ samidhastadvadājyaṃ kṛṣṇatilāṃstathā .
     tulāpuruṣavat kuryāt lokeśāvāhanaṃ budhaḥ ..
     tato maṅgalaśabdena yuktamālyāmbaro budhaḥ .
     āhūya dvijadāmpatyaṃ hemasūtrāṅgarīyakaiḥ ..
     kauśeyavastrakaṭakairmaṇibhiścāpi pūjayet .
     śayyāṃ sopaskarāṃ tadbaddhenumekāṃ payasvinīm ..
     tathāṣṭādaśa dhānyāni samantādadhivāsayet .
     tataḥ pradakṣiṇaṃ kṛtvā gṛhītakusumāñjaliḥ ..
     imamuccārayenmantramatha sarvaṃ nivedayet .
     yasmāddevagaṇāḥ sarve sthāvarāṇi carāṇi ca ..
     dhurandharāṅge tiṣṭhanti tasmādbhaktiḥ śive'stu me .
     yasmācca bhūmidānasya kalāṃ nārhanti ṣoḍaśīm ..
     dānānyanyāni me bhaktirdharma eva dṛḍhā bhavet .
     daṇḍana saptahastena triṃśaddaṇḍānnivartanam ..
     tribhāgahīnaṃ gocarmamānamāha prajāpatiḥ .
     mānenānena yo dadyāt nivartanaśataṃ budhaḥ ..
     vidhinānena tasyāśu kṣīyate pāpasaṃhatiḥ .
     tadardhamathavā dadyādapi gocarmamātrakam .
     bhavanasthānamātraṃ vā so'pi pāpaiḥ pramucyate ..
     yāvanti lāṅgalakamārgamukhāni bhūmestāsāṃ patirduhituraṅgajaromakāṇi .
     tāvanti śaṅkarapure varṣāṇi tiṣṭhedbhūmipradānamatha yaḥ kurute manuṣyaḥ ..
     gandharvakinnarasurāsurasiddhasaṃghairādhūtacāmaramupetya mahādbamānam .
     sampūjyate pitṛpitāmahabandhuyuktaḥ śambhoḥ puraṃ vrajati cāmaranāyakaḥ san ..
     indratvamapyadhigataṃ kṣayamabhyupaiti gobhūmilāṅgaladhurandharasaṃpradānāt .
     tasmādaghaughapaṭalakṣayakāribhūmerdānaṃ vidheyamiti bhūtibhavābhavāya ..
iti mātsye 257 adhyāyaḥ ..

pañcalohaṃ, klī, (pañcaṃ vistīrṇaṃ loham .) saurāṣṭrakaloham . iti hemacandraḥ .. (pañcaguṇitaṃ loham . suvarṇarajatatāmrasīsakaraṅgāṇi ..)

pañcalohakaṃ, klī, pañcānāṃ lohakānāṃ dhātūnāṃ samāhāraḥ . tadyathā . suvarṇarajatatāmraraṅganāgāni . iti rājanirghaṇṭaḥ ..

pañcavaktraḥ, puṃ, (pañca vaktrāṇi yasya .) śivaḥ . (viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram .. iti śivadhyānam ..) asya mantrā yathā --
     samastānāṃ svarāṇāntu dīrghāḥ śeṣāḥ sabindukāḥ .
     ṝnṝkaśūnyāḥ sārdhacandrā upānte nābhisaṃhitāḥ ..
     ebhiḥ pañcākṣarairmantraṃ pañcavaktrasya kīrtitam .
     kramāt sammadasandohamādagauravasaṃjñakāḥ ..
     prāsādantu bhavet śeṣaṃ pañcamantrāḥ prakīrtitāḥ .
     ekaikena tathaivaikaṃ vaktraṃ mantreṇa pūjayet ..
     ekaṃ samuditaṃ kṛtvā pañcabhirvā prapūjayet .
     prāsādenāthavā pañcavaktraṃ devaṃ prapūjayet ..
     sammadādiṣu mantreṣu prāsādantu praśasyate .
     śambhoḥ prasādanenaiva yasmādavṛttastu mantrakaḥ ..
     tena prāsādasaṃjño'yaṃ kathyate munipuṅgavaiḥ .
     tasmāt sarveṣu mantreṣu prāsādaḥ prītidaḥ prabhoḥ ..
     āmodakārakaḥ śambhormantraḥ sammada ucyate .
     manaḥprapūraṇaścāpi sandohaḥ parikīrtitaḥ ..
     ākarṣako bhavenmādo gurutvādgauravāhvayaḥ .
     etadvyastaṃ samastañca mantraṃ śambhoḥ prakīrtitam ..
     pañcākṣarañca yanmantraṃ pañcavaktrasya kīrtitam .
     svayantenaiva mantreṇa ārādhayatamīśvaram .. * ..
     dhyānañca śṛṇu vakṣyāmi samyagvetālabharavau .
     pañcavaktraṃ mahākāyaṃ jaṭājūṭavibhūṣitam ..
     cārucandrakalāyuktaṃ mūrdhni vyālaughasaṃgatam .
     bāhubhirdaśabhiryuktaṃ vyāghracarmāsvarāmbaram ..
     kālakūṭadharaṃ kaṇṭhe nāgahāropaśābhitam .
     koṭīrabandhanaṃ bāhubhūṣaṇañca bhujaṅgamāḥ ..
     vibhūtiṃ sarvagātreṣu jyotsnārpitasvarociṣam .
     bhūtisaṃliptasarvāṅgamekaikatra tribhistribhiḥ ..
     netraistu pañcadaśabhirjyotiṣmadbhirvibhūṣitam .
     vṛṣabhopari saṃsthantu gajakṛttiparicchadam ..
     sadyojātaṃ vāmadevamaghorañca tataḥ param .
     tatpuruṣaṃ yatheśānaṃ pañcavaktraṃ prakīrtitam ..
     sadyojātaṃ bhavedbaktraṃ śuddhasphaṭikasannibham .
     pītavarṇaṃ tathā saumyaṃ vāmadevaṃ manoharam ..
     nīlavarṇamaghorantu daṃṣṭrābhītivivardhanam .
     raktaṃ tatpuruṣaṃ devaṃ divyamūrtiṃ manoharam ..
     śyāmalañca tatheśānaṃ sarvadaiva śivātmakam .
     cintayet paścime tvādyaṃ dvitīyañca tathottare ..
     aghoraṃ dakṣiṇe devaṃ pūrbe tatpuruṣantathā .
     īśānaṃ madhyato dhyeyaṃ cintayedbhaktitatparaḥ ..
     śaktitriśūlakhaṭvāṅgavaradābhayadaṃ śivam .
     dakṣiṇeṣvatha hasteṣu vāmeṣvapi tataḥ śṛṇu ..
     akṣasūtraṃ bījapūraṃ bhujagaṃ ḍamarūtpalam .
     aṣṭaiśvaryasamāyuktaṃ dhyāyettu hṛdgataṃ śivam ..
iti kālikāpurāṇe 50 adhyāyaḥ .. * .. pañcamukharudrākṣaḥ . yathā skāndre --
     pañcavaktraḥ svayaṃ rudraḥ kālāgnirnāma nāmataḥ .
     agamyāgamanāccaiva abhakṣyasya ca bhakṣaṇāt .
     mucyate sarbapāpebhyaḥ pañcavaktrasya dhāraṇāt ..
iti tithitattvam .. (pañcaṃ vistṛtaṃ vaktraṃ vadanaṃ yasya . iti vigrahe . siṃhaḥ ..)

pañcavaṭaḥ, puṃ, (pañco vistīrṇo vaṭaḥ .) uraskaṭaḥ . tatparyāyaḥ . joṭiṅgaḥ 2 mahāvratī 3 bālayajñopavītakam 4 . iti trikāṇḍaśeṣaḥ .. (pañcasaṃkhyakā vaṭā aśbatthavilvavaṭadhāttrya śokarūpā vṛkṣā yasmin . pañcavaṭīvanam . yathā rāmāyaṇe . 1 . 3 . 13 .
     samāgamaṃ virādhena vāsaṃ pañcavaṭe tathā ..)

pañcavaṭī, strī, (pañcānāṃ vaṭānāṃ samāhāraḥ . taddhitārtheti tatpuruṣaḥ saṃkhyāpūrbodbigururiti dvigusaṃjñāyāṃ dvigoḥ . 4 . 1 . 21 . iti ṅīṣ . dvigurekavacanamiti ekavacanam .) pañcaprakāravṛkṣaviśeṣaḥ . yathā --
     aśvatthavilvavṛkṣañca vaṭadhātrīaśokakam .
     vaṭīpañcakamityuktaṃ sthāpayet paścadikṣu ca ..
     aśvatthaṃ sthāpayet prāci vilvamuttarabhāgataḥ .
     vaṭaṃ paścimabhāge tu dhātrīṃ dakṣiṇatastathā ..
     aśokaṃ vahnidiksthāpyaṃ tapasyārthaṃ sureśvari .
     madhye vedīṃ caturhastāṃ sundarīṃ sumanoharām ..
     pratiṣṭhāṃ kārayettasyāḥ pañcavarṣottaraṃ śive ! .
     anantaphaladātrī sā tapasyāphaladāyinī .. * ..
     iyaṃ pañcavatī proktā bṛhatpañcavaṭīṃ śṛṇu .
     vilvavṛkṣaṃ madhyabhāge caturdikṣu catuṣṭayam ..
     vaṭavṛkṣaṃ catuṣkoṇe vedasaṃkhyaṃ praropayet .
     aśokaṃ vattulākāraṃ pañcaviṃśatisammitam ..
     digvidikṣvāmalakīñcaiva ekaikaṃ parameśvari .
     aśvatthañca caturdikṣu bṛhatpañcavaṭī bhavet ..
     yaḥ karoti maheśāni ! sākṣādindrasamī bhavet .
     iha loke mantrasiddhiḥ pare ca paramā gatiḥ ..
iti hemādrīyavratakhaṇḍadhṛtaskandapurāṇavacanāni .. (svanāmakhyātaḥ pradeśaviśeṣaḥ . yathā, rāmāyaṇe . 1 . 1 . 45 .
     deśaḥ pañcavaṭīnāma tatra vāsaṃ sa kalpayat ..)

pañcavalkalaṃ, klī, (pañcānāṃ valkalānāṃ samāhāraḥ .) valkalapañcakam . yathā --
     nyagrodhoḍumbarāśvatthaplakṣavetasavalkalaiḥ .
     sarvairekatra saṃyuktaiḥ pañcavalkalamucyate ..
api ca .
     nyagrodhoḍumbarāśvatthaplakṣapippalapītanāḥ .
     kṣīrivṛkṣāśca pañcaiṣāṃ valkalaṃ pañcavalkalam ..
iti śabdacandrikā .. asya guṇāḥ .
     pañcaite kṣīriṇo vṛkṣāsteṣāṃ tvak pañcalakṣaṇam .
     tvakpañcakaṃ himaṃ grāhi vraṇaśothavisarpajit ..
iti rājanirghaṇṭaḥ ..

pañcavāṇaḥ, puṃ, (pañca vāṇāḥ śarā yasya saḥ .) kāmadevaḥ . iti hemacandraḥ .. pañcānāṃ vāṇānāṃ samāhāre klī . (kāmasya pañca vāṇā yathā --
     dravaṇaṃ śoṣaṇaṃ vāṇaṃ tāpanaṃ mohanābhidham .
     unmādanañca kāmasya vāṇāḥ pañca prakīrtitāḥ ..
pañcapuṣpavāṇā yathā --
     aravindamaśokañca cūtañca navamallikā .
     nīlotpalañca pañcaite pañcavāṇasya sāyakāḥ ..
) pañcavāṇaviśiṣṭe tri ..

pañcaśaraḥ, puṃ, (pañca śarā yasya saḥ .) kandarpaḥ . ityamaraḥ . 1 . 1 . 26 .. asya pañca śarāṇi yathā, brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 32 adhyāye .
     sammohanaṃ samudvegabījaṃ stambhanakāraṇam .
     unmattabījaṃ jvalanaṃ śaśvaccetanahārakam ..
api ca .
     sammohanonmādanau ca śoṣaṇastāpanastathā .
     stambhanaśceti kāmasya pañca vāṇāḥ prakīrtitāḥ ..
pañca indriyārthāḥ śarā asyetyanye . iti bharataḥ .. (yathā, kumāre . 7 . 92 .
     śāpāvasāne pratipannamūrteryayācire pañcaśarasya sevām ..)

pañcaśasyaṃ, klī, (pañcānāṃ śasyānāṃ samāhāraḥ .) śasyapañcakam . tattu dhānyamudgatilayavaśvetasarṣaparūpam . sarṣapasthāne māṣo'pi . iti durgotsavapaddhatiḥ ..

pañcaśākhaḥ, puṃ, (pañca śākhā ivāṅgulayo yasya .) hastaḥ . ityamaraḥ . 2 . 6 . 81 .. pañcānāṃ śākhānāṃ samāhāre klī . pañcaśākhāviśiṣṭetri ..

pañcaśikhaḥ, puṃ, (pañcā vistīrṇā śikhā keśarādiryasya .) siṃhaḥ . iti hemacandraḥ .. dharmasya hiṃsābhāryāyāṃ jāto muniviśeṣaḥ . yathā --
     dharmasya bhāryā hiṃsākhyā tasyāṃ puttracatuṣṭayam .
     samprāptaṃ muniśārdūla ! yogaśāstravicārakam ..
     jyeṣṭhaḥ sanatkumāro'bhūddvirtīyaśca sanātanaḥ .
     tṛtīyaḥ sanako nāma caturthaśca sanandanaḥ ..
     sāṃkhyavettāramaparaṃ kapilaṃ voḍhumāsurim .
     dṛṣṭvā pañcaśikhaṃ śreṣṭhaṃ yogayuktaṃ taponidhim ..
     jñānayogaṃ na te dadyurjyāyāṃso'pi kanīyasām ..
iti vāmane 50 adhyāyaḥ .. (asya anyaprakārotpattirnāmaniruktiśca uktā mahābhārate . 12 . 218 . 6 -- 19 .
     tatra pañcaśikho nāma kāpileyo mahāmuniḥ .
     paridhāvan mahīṃ kṛtsnāṃ jagāma mithilāmatha ..
     sarvasannyāsadharmāṇāṃ tattvajñānaviniścaye .
     suparyavasitārthaśca nirdvandvo naṣṭasaṃśayaḥ ..
     ṛṣīṇāmāhurekaṃ yaṃ kāmādavasitaṃ nṛṣu .
     śāśvataṃ sukhamatyantamanvicchantaṃ sudurlabham ..
     yamāhuḥ kapilaṃ sāṃkhyāḥ paramarṣi prajāpatim .
     sa manye tena rūpeṇa vismāpayati hi svayam ..
     āsureḥ prathamaṃ śiṣyaṃ yamāhuścirajīvinam .
     pañcasrotasi yaḥ rātramāste varṣasahasrikam ..
     yatra cāsīnamāgamya kāpilaṃ maṇḍalaṃ mahat .
     puruṣāvasthamavyaktaṃ paramārthaṃ nyavedayat ..
     iṣṭasatreṇa saṃpṛṣṭho bhūyaśca tapasāsuriḥ .
     kṣetrakṣetrajñayorvyaktiṃ bubadhe devadarśanaḥ ..
     yattadekākṣaraṃ brahma nānārūpaṃ pradṛśyate .
     āsurirmaṇḍale tasmin pratipede tadavyayam ..
     tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ ..
     brāhmaṇī kapilā nāma kācidāsīt kuṭumbinī .
     tasyāḥ puttratvamāgamya striyāḥ sa pibati stanau ..
     tataḥ sa kāpileyatvaṃ lebhe buddhiñca naiṣṭhikīm .
     etatte bhagavānāha kāpileyasya sambhavam ..
     tasya tat kāpileyatvaṃ sarvavittvamanuttamam ..
     sāmānyaṃ janakaṃ jñātvā dharmajño jñānamuttamam .
     upetya śatamācāryānmohayāmāsa hetubhiḥ ..
     janakastvabhisaṃraktaḥ kāpileyānudarśanāt .
     utsṛjya śatamācāryān pṛṣṭhato'nujagāma tam ..
     pañcasrotasi niṣṇātaḥ pañcarātraviśāradaḥ .
     pañcajñaḥ pañcakṛt pañcaguṇaḥ pañcaśikhaḥ smṛtaḥ ..
gāyatrīsvarūpāyāṃ śaktyāṃ strī . yathā, devībhāgavate . 12 . 6 . 105 .
     pānapriyā pañcaśikhā pannagopariśāyinī ..)

pañcaśūraṇaḥ, puṃ, (pañca śūraṇā yatra .) pañcaprakāraśūraṇaḥ . tadyathā . atyamlaparṇī kāṇḍīraḥ mālākandaḥ śūraṇaḥ śbetaśūraṇaśca . tathāhi .
     atyamlaparṇīkāṇḍīramālākandadbiśūraṇaiḥ .
     kḷpto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ ..
iti rājanirghaṇṭaḥ ..

pañcaśairīṣakaṃ, klī, (śirīṣavṛkṣasya idam śairīṣakam . pañcasaṃkhyakaṃ śairīṣakam .) śirīṣavṛkṣasya kusumamūlaphalapatratvacaḥ . iti rājanirghaṇṭaḥ ..

pañcaṣāḥ, tri, pañca vā ṣaḍvā parimāṇaṃ yeṣāṃ te . bahuvacanānto'yaṃ śabdaḥ . iti mugdhabodhavyākaraṇam ..

pañcasiddhauṣadhiḥ, puṃ, (pañca siddhā auṣadhayo yasmin .) pañcaprakārauṣadhiviśeṣaḥ . yathā --
     tailakandasudhākandakroḍakandarudantikāḥ .
     sarpanetrayutāḥ pañcasiddhauṣadhikasaṃjñakaḥ ..
iti rājanirghaṇṭaḥ ..

pañcasugandhakaṃ, klī, (pañca sugandhā yatra . tataḥ kap .) pañcaprakāramugandhidravyam . yathā --
     kusumāni lavaṅgasya tathā kakkolakāṇḍayoḥ .
     jātīphalāni karpūrametat pañcasugandhakam ..
iti śabdacandrikā .. api ca .
     karpūrakakkolalavaṅgapuṣpaguvākajātīphalapañcakena .
     samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhakaṃ syāt ..
iti rājanirghaṇṭaḥ ..

pañcasūnā, strī, (pañcaguṇitā sūnā prāṇivadhasthānam .) pañcaprakāraprāṇivadhasthānam . yathā --
     pañcasūnā gṛhasthasya cullī peṣaṇyupaskaraḥ .
     kaṇḍanī codakumbhaśca badhyate yāśca vāhayan ..
iti śuddhitattvam .. tajjanyapāpaṃ gṛhasthasya pratidinaṃ bhavati tasya prāyaścittaṃ vaiśyadevaḥ . yathā --
     laukike vaidike vāpi hutocchiṣṭe jale kṣitau .
     vaiśvadevantu kurvīta pañcasūnāpanuttaye ..
iti āhnikatattvadhṛtaśātātapavacanam .. aśaucakālotpannapañcasūnādijanyapāpasya dānādināśyatvaṃ yathā --
     daśāhāttuparaṃ samyak vipro'dhīyīta dharmavit .
     dānañca vidhinā deyamaśubhāttārakaṃ hi tat ..
iti śuddhitattvadhṛtasambartavacanam ..

pañcasvarā, strī, (pañca svarā yatra .) prajāpatidāsavaidyakṛtaśiśuriṣṭamātṛriṣṭapitṛriṣṭastrīpuṃna- . puṃsakajñānasukhaduḥkhariṣṭacchedādiyogamṛtyujñānanirṇaya iti saptādhyāyātmakajyotirgranthaviśeṣaḥ yathā . tatraiva .
     pañcasvarābhidhānañca granthaṃ nidānasammatam .
     kiñciduddeśagamyañca svalyaṃ vakṣyāmi śāśvatam ..


pañcasvarodayaḥ, puṃ, (pañcānāṃ svarāṇāmudayo yatra .) jyotiḥśāstraviśeṣaḥ . yathā --
     kālaṃ vakṣyāmi saṃsiddhyau rudra pañcasvarodayāt .
     rājā mājā udāsā ca pīḍā mṛtyustathaiva ca ..
     ā i ū ai au svarāśca likhet pañcāgnikoṣṭhake .
     ūrdhatiryaggatairekhaiḥ ṣaḍvahnikramamāgataiḥ ..
     tithī ekāgnikoṣṭheṣu trayo rājātha mājayā .
     udāsā pīḍā mṛtyuśca kujaḥ somasutaḥ kramāt ..
     guruśukraśanaiścararavicandrā yathoditam .
     revatyādiśivāntāśca ṝkṣāśca prathamāḥ kalāḥ ..
     pañcapañcānyatra bhāni caitrādya udayastathā .
     dvādaśāhā dvayo māsā nāmna ādyakṣaraṃ tathā ..
     kalā liṅgañca yā tiṣṭhet pañcamastasya vaimṛtiḥ .
     lakā tithistathā vāranakṣatraṃ māsameva ca ..
     nāmodayasya pūrbañca tathā bhavati nānyathā ..
iti garuḍapurāṇam ..

pañcāgni, klī, pañcānāmagnīnāṃ samāhāraḥ . asya viṃvaraṇaṃ pañcātapāśabde draṣṭavyam .. śarīrasthapañcāgnayo yathā --
     udare gārhapatyāgnirmadhyadeśe tu dakṣiṇaḥ .
     āsya āhavano'gniśca satyaḥ parvā ca mūrdhani .
     yaḥ pañcāgnīnimān veda āhitāgniḥ sa ucyate ..
iti garuḍapurāṇam .. (pañcāgnayo gṛhe yasya . iti vigrahe vācyaliṅgatvam . yathā manuḥ . 3 . 185 .
     triṇāciketaḥ pañcāgnistrisuparṇaṣaḍaṅgavit ..)

pañcāṅgaṃ, klī, pañcānāṃ aṅgānāṃ ekavṛkṣasya tvakpatrapuṣpamūlaphalānāṃ samāhāraḥ . yathā --
     tvakpatrakusumaṃ mūlaṃ phalamekasya śākhinaḥ .
     ekatra militañcaitat pañcāṅgamiti saṃjñitam ..
iti rājanirghaṇṭaḥ .. puraścaraṇaviśeṣaḥ . yathā --
     japahomau tarpaṇañcābhiṣeko viprabhājanam .
     pañcāṅgopāsanaṃ loke puraścaraṇamiṣyate ..
iti tantrasāraḥ .. vāratithinakṣatrayogakaraṇātmakapañjikā . yathā --
     tithirvāraśca nakṣatraṃ yogaḥ karaṇameva ca .
     pañcāṅgasya phalaṃ śrutvā gaṅgāsnānaphalaṃ labhet ..
iti jyotiṣam ..

pañcāṅgaḥ, puṃ, (pañcāṅgāṇi yasya .) kamaṭhaḥ . iti śabdamālā .. aśvaviśeṣaḥ . tatparyāyaḥ . pañcabhadraḥ 2 puṣpitaturaṅgamaḥ 3 . iti śabdaratnāvalī .. praṇāmaviśeṣaḥ . yathā --
     bāhubhyāñcaiva jānubhyāṃ śirasā vacasā dṛśā .
     pañcāṅgo'yaṃpraṇāmaḥ syāt pūjāsu pravarāvimau ..
iti tantrasāraḥ .. (rājanayaḥ . yaduktam .
     sahāyāḥ sādhanopāyā vibhāgo deśakālayoḥ .
     vinipātapratīkāraḥ siddhiḥ pañcāṅga iṣyate ..
)

pañcāṅgaguptaḥ, puṃ, (pañcasaṃkhyakāni aṅgāni guptāni yasya .) kacchapaḥ . iti trikāṇḍaśeṣaḥ ..

pañcāṅgulaḥ, puṃ, (pañca aṅgulaya iva patrāṇi yasya .) eraṇḍavṛkṣaḥ . ityamaraḥ . 2 . 4 . 51 . pañcāṅgulaparimāṇayukte tri ..

pañcāṅguliḥ, tri, pañcāṅgulayo yasya saḥ . iti vyākaraṇam ..

pañcāṅgulī, strī, takrāhvākṣupaḥ . iti rājanirghaṇṭaḥ ..

pañcātapā, strī, (pañcabhiragnisūryairātapyate iti . āṅ + tap + ac . tataḥ ṭāp .) tapasyāviśeṣaḥ . yathā --
     caryā pañcātapācintā śāmbhavī śāmbhavo japaḥ .
     yajñiyairdārubhiḥ śuṣkaiścaturdikṣu catuṣkṛtam ..
     vahnisaṃsthāpanaṃ grīṣme tīvrāṃśustatra pañcamaḥ .
     hastāntare caturvahnīn kṛtvā vaiśvānareṣṭinā ..
     tanmadhyasthā sūryavimbaṃ vīkṣantī bahulāṃśukā .
iti kālikāpurāṇe 42 adhyāyaḥ ..

pañcānanaḥ, puṃ, (pañca ānanāni yasya .) śivaḥ . (pañcaṃ vistṛtaṃ ānanaṃ yasya .) siṃhaḥ . iti medinī .. atyugraḥ . iti śabdaratnāvalī .. (jyotiṣoktasiṃharāśiḥ . yathāha smṛtiḥ .
     pañcānanagate bhānau pakṣayorubhayorapi .
     caturthyāmuditaścandro nekṣitavyaḥ kadācana ..
rudrākṣaviśeṣaḥ . taddhāraṇe mahacchubhaṃ bhavati ..)

pañcāmarāḥ, strī, (pañca amarāḥ . saṃjñātvātkarmadhārayaḥ .) pañcaprakārāmaralatādi . yathā --
     ekā tu amarā dūrvā tasyā granthiṃ samānayet .
     anyā tu vijayā devī siddhirūpā sarasvatī ..
     anyā tu vilvapatrasthā śivasantoṣakāriṇī .
     anyā tu yogasiddhyarthe nirguṇḍī cāmarā latā ..
     anyā tu kālatulasī śrīviṣṇoḥ priyatoṣiṇī .
     etāḥ pañcāmarā jñeyā yogasādhanakarmaṇi ..
iti rudrayāmalottarakhaṇḍe 36 paṭalaḥ ..

pañcāmṛtaṃ, klī, (pañcānāmamṛtānāṃ samāhāraḥ . śarkarādugdhaghṛtadadhimadhughaṭitam . yathā --
     dugdhaṃ saśarkarañcaiva ghṛtaṃ dadhi tathā madhu .
     pañcāmṛtāmadaṃ proktaṃ vidheyaṃ sarvakarmasu ..
garbhavatībhyastaddānasya dinaṃ yathā --
     revatyaśvipunarvasudvayamarunmralānurādhāmaghāhastāsūttaraphalgunīṣu bhṛguje jīvārkavāre tathā .
     lagnarkṣoḍupaśobhaneṣu niyataṃ santyajya riktāṃ tithiṃ deyaṃ māsi ca pañcameṣu karaṇe pañcāmṛtaṃ yoṣitām ..
iti jyotistattvam ..

pañcāmṛtayogaḥ, puṃ, (pañcānāmamṛtānāṃ guḍucyādīnāṃ yogaḥ .) guḍucīgokṣuramuśalīmuṇḍikāśatāvarīrṇā saṃyogaḥ . yaduktaṃ rājanirghaṇṭe .
     guḍūcī gokṣurañcaiva muśalī muṇḍikā tathā .
     śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ ..


pañcāmnāyaḥ, puṃ, (pañcasaṃkhyakaḥ āmnāyaḥ .) śivasya pañcavaktravinirgatastantraśāstraviśeṣaḥ . yathā --
     pūrbāmnāyaḥ pūrbamukhaḥ paścimaḥ paścimāmukhaḥ .
     dakṣiṇo dakṣiṇastadvaduttaraścottaraḥ paraḥ ..
     niruttaraṃ tathā cordhvaṃ siddhāntāgamarūpiṇam .
     ūrdhvāmnāyaparijñānaṃ nālpasya tapasaḥ phalam ..
anyatra .
     pūrbāmnāyaḥ śabdarūpo dakṣiṇaḥ karṇarūpakaḥ .
     paścimaḥ praśnarūpaḥ syāduttaraścottarastathā ..
     ūrdhvāmnāyastattvabodhaḥ kevalānubhavātmakaḥ ..
ityādi . iti bhairavatantram .. mama pañcamukhebhyaśca pañcāmnāyāḥ samudgatā . iti kulārṇavatantram .. * ..
     vibhāvya mukhapadmaṃ hi śivasya varavarṇini .
     sadyojātaṃ vāmadevamaghorasya tataḥ param ..
     tatpuruṣaṃ tatheśānaṃ pañcavaktraṃ prakīrtitam ..
     sadyojātasya vai śuklaṃ śuddhasphaṭikasannibham .
     pītavarṇaṃ tathā saumyaṃ vāmadevaṃ manoharam ..
     kṛṣṇavarṇamaghorasya samaṃ bhīmavivardhanam .
     raktaṃ tatpuruṣaṃ devi ! divyamūrti manoharam ..
     śyāmalasya tatheśānaṃ sarvadevaśivātmakam .
     cintayet paścime cādyaṃ dvitīyasya tathottare ..
     aghoraṃ dakṣiṇe devaṃ pūrbe tatpuruṣaṃ tathā .
     īśānaṃ madhyato jñeyaṃ cintayedbhaktitatparaḥ ..
iti nirvāṇatantre 6 paṭalaḥ .. * .. anyat ṣaḍāmnāyaśabde draṣṭavyam ..

pañcāmraṃ, klī, (amanti rasāni prāpnuvantīti . amagatyādiṣu + amitamyordīrdhaśca . uṇāṃ 2 . 16 . iti rak dīrghaścopadhāyāḥ iti āmrā vṛkṣāḥ . pañcānāṃ āmrāṇāmaśvatthādivṛkṣāṇāṃ samāhāraḥ .) vṛkṣaviśeṣāṇāṃ samāhāraḥ . yathā --
     aśvatthamekaṃ picumardamekaṃ nyagrodhamekaṃ daśa puṣpajātīḥ .
     dve dve tathā dāḍimamātulaṅge pañcāmravāpī narakaṃ na yāti ..
iti varāhapurām .. api ca .
     aśvattha ekaḥ picumarda eko dvau campakau trīṇi ca keśarāṇi .
     sraptātha tālā nava nārikelāḥ pañcāmraropī narakaṃ na yāti ..
iti tithitattvam ..

pañcāmlaṃ, klī, (pañcānāmamlānāṃ kolādīnāṃ samāhāraḥ .) amlapañcakam . yathā --
     koladāḍimavṛkṣāmlairamlavetasasaṃyutaiḥ .
     caturamlañca pañcāmlaṃ mātulaṅgasamanvitam ..
iti śabdacandrikā ..

pañcārī, strī, (pañcapañcasaṃkhyāmṛcchatīti . ṛ gatau karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . gaurāditvāt ṅīṣ .) śāriśṛṅkhalā . iti śabdamālā .. (pāṣāra chak iti bhāṣā ..)

pañcārciḥ, [s] puṃ, (pañca arciṃṣi yasya saḥ .) budhagrahaḥ . iti trikāṇḍaśeṣaḥ ..

pañcālaḥ, puṃ (pacivistāravacane + tamiviśiviḍyimṛṇikulīti . uṇāṃ 1 . 117 . iti kālan .) deśaviśeṣaḥ . ityuṇādikoṣaḥ .. tasya vyutpattiryathā . haryaśvānmudgalasṛñjayabṛhadiṣuyavīnarakāmpilvasaṃjñāḥ . pañcānāmeteṣāṃ viṣayāṇāṃ rakṣaṇāyālamete matputtrā iti pitrābhihitā iti pañcālāḥ . iti viṣṇupurāṇe 4 aṃśe 19 adhyāyaḥ .. (asya sthitinirṇaya uktastantraśāstre yathā --
     kurukṣetrāt paścimeṣu tathācottarabhāgataḥ .
     indraprasthānmaheśāni ! daśayojanakadvaye .
     pañcāladeśo deveśi ! saundaryagarvabhūṣitaḥ ..
)

pañcālāḥ, puṃ, (pañcālāḥ kṣattriyāsteṣāṃ nivāsojanapadaḥ . nivāse'ṇo janapade lup .) nīvṛdaviśeṣaḥ . bahuvacanānto'yam . iti medinī ..

pañcālikā, strī, (pañcabhirvarṇairalati iti . ā + al bhūṣaṇe + ac . ṭāp svārthe kan itvañca .) puttalī . ityamaraṭīkāyāṃ bharataḥ ..

pañcālī, strī, (pañcabhirvarṇairalati . ā + al bhūṣaṇe + ac . gaurāditvāt ṅīṣ .) vastrādikṛtaputtrikā . kānira putula iti bhāṣā .. gītaviśeṣaḥ . iti medinī .. pāṃcālī iti bhāṣā .. (pañcārī rasya latve siddham .) śāriśṛṅkhalā . iti trikāṇḍaśeṣaḥ .. chak iti bhāṣā ..

pañcāvaṭaṃ, klī, (pañca vistṛtamuraḥsthalaṃ āvaṭati veṣṭate iti . ā + vaṭ + ac .) uraskaṭam . bālopavītam . iti hārāvalī .. (pañcānāṃ vaṭānāṃ vaṭādivṛkṣāṇāṃ samāhāraḥ . nipātanāt sādhuḥ . pañcavaṭī . yathā, goḥ rāmāyaṇe . 3 . 20 . 38 .
     viveśa pañcāvaṭamugrasevitam ripūn didhakṣuḥ śalabhānivājyabhuk ..)

pañcāvasthaḥ, puṃ, (pañcasu bhūteṣu avasthā yasya . tasya dehārambhakasvasvakāraṇeṣu layatvāttathātvam .. śavaḥ . iti trikāṇḍaśeṣaḥ .. pañcāvasthāyukte tri ..

pañcāśat, tri, (pañcadaśataḥ parimāṇamasya .) paṅktiviṃśatitriṃśaditi . 5 . 1 . 59 . nipā . tanāt sādhuḥ .) saṃkhyāviśeṣaḥ . iti jyotiṣam .. pañcāśa iti bhāṣā .. (yathā, stutipañcāśati . 51 .
     pañcāśallipibhiḥ purā bhagavati ! stavyā yadaṅgīkṛtaṃ tatrāhaṃ saphalo'ghunāpi vimatistatpādapadmasmṛteḥ ..)

pañcāsyaḥ, puṃ, (pañcaṃ vistṛtaṃ āsyaṃ yasya .) siṃhaḥ . ityamaraḥ . 2 . 5 . 10 .. (pañcāni āsyāni yasya . śivaḥ .. pañcamukhaviśiṣṭe, tri . yathā, goḥ rāmāyaṇe . 5 . 74 . 23 .
     lakṣiteyaṃ viśālākṣī mayā śokaparāyaṇā .
     ādāyetāṃ na jānīṣe pañcāsyāmiva bhoginīm ..
)

pañcīkaraṇaṃ, klī, pañcabhūtānāṃ bhāgaviśeṣeṇa miśrīkaraṇam . yathā . pañcīkaraṇantu ākāśādipañcasvekaikaṃ dvidhā samaṃ vibhajya teṣu daśasu bhāgeṣu madhye prāthamikān pañcabhāgān pratyekaṃ caturdhā samaṃ vibhajya teṣāṃ caturṇāṃ bhāgānāṃ svasvadvitīyārdhabhāgaṃ parityajya bhāgāntareṣu saṃyojanam . taduktam . dvidhā vidhāya caikaikaṃ caturdhā prathamaṃ punaḥ . svasvetaradvitīyāṃśairyojanāt pañca pañca te .. iti .. asyāprāmāṇyaṃ nāśaṅkanīyaṃ trivṛtkaraṇaśruteḥ pañcīkaraṇasyāpyupalakṣaṇārthatvāt . pañcānāṃ pañcātmakatve samāne'pi teṣu ca vaiśiṣṭyāttu tadbādastadvāda iti nyāyena ākāśādivyapadeśaḥ sambhavati . tadānīmākāśe śabdo'bhivyajyate . vāyau śabdasparśau . agnau śabdasparśarūpāṇi . apsu śabdasparśarūparasāḥ . pṛthivyāṃ śabdasparśarūparasagandhāśca . etebhyaḥ pañcīkṛtebhyo bhūtebhyaḥ bhūrbhuvaḥ svarmaharjanastapaḥ satyamityetannāmakānāmuparyupari vidyamānānāṃ atalavitalasutalarasātalatalātalamahātalapātālanāmakānāṃ adho'dho vidyamānānāṃ lokānāṃ brahmāṇḍasya tadantargatacaturvidhasthūlaśarīrāṇāmannapānādīnāñcotpattirbhavati .. iti vedāntasāraḥ . 39-42 ..

pañcendriyaṃ, klī, pañcānāṃ jñānendriyāṇāṃ samāhāraḥ . yathā . śrotratvaṅnetrarasanaghrāṇaṃ pañcendriyāṇi ca . iti śabdacandrikā .. pañcakarmendriyañca ..

pañceṣuḥ, puṃ, (pañca iṣavo yasya .) kāmadevaḥ . iti halāyudhaḥ ..

pañcopaviṣaṃ, klī, (pañcasaṃkhyakaṃ upaviṣam .) upaviṣapañcakam . yathā, rājanirghaṇṭe .
     snuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā .
     etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ ..


pañcoṣmāṇaḥ, puṃ, (pañca uṣmāṇaḥ .) āhārapācakaśarīrasthapañcāgnayaḥ . yathā, sārakaumudyāma .
     bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ .
     pañcāhāraguṇānsvānsvān pārthivādīn pacantyanu .
     pārthivāḥ pārthivāneva śeṣāḥ śeṣāṃśadehagān ..


pañjaraṃ, klī, (pañjyate rudhyate udarayantramanena . pajirodhe + aran .) kāyāsthivṛndam . śarīrāsthipañjaram . (yathā, pañcadaśī . 6 . 173 .
     dehādipañjaraṃ yantraṃ tadāroho'bhimānitā .
     vihitapratiṣiddheṣu pravṛttirbhramaṇaṃ bhavet ..
pañjyate rudhyate pakṣyādiratra .) pakṣyādibandhagṛham . ityamarabharatau . piṃjrā iti bhāṣā . tatparyāyaḥ . śālāram 2 . iti jaṭādharaḥ .. (yathā, heḥ rāmāyaṇe . 2 . 65 . 5 .
     tena śabdena vihagāḥ pratibuddhāśca sasvanuḥ .
     śākhāsthāḥ pañjarasthāśca ye rājakulagocarāḥ ..
)

pañjaraḥ, puṃ, (pañjyate rudhyate ātmā yasmin . pajirodhe + aran .) śarīram . iti trikāṇḍaśeṣaḥ .. (yathā, haṭhayogadīpikāyām . 4 . 18 .
     dvāsaptatisahasrāṇi nāḍīdbārāṇi pañjare .
     suṣumnā śāmbhavī śaktiḥ śeṣāstveva nirarthakāḥ ..
pañjare pañjaravacchirāsthibhirbaddhe śarīre . iti taṭṭīkā ..) dehāsthisamūhaḥ . tatparyāyaḥ . kaṅkālaḥ 2 dehabandhāsthi 3 . iti jaṭādharaḥ .. kaliyugam . gavāṃ nīrājanāvidhiḥ . iti sārasvatābhidhānam ..

pañjarākheṭaḥ, puṃ, (pañjareṇeva yantreṇa ākheṭo mṛgayā yasmāt .) matsyamāraṇopāyayantram . polo iti bhāṣā . tatparyāyaḥ . plavaḥ 2 palavaḥ 3 . iti trikāṇḍaśeṣaḥ ..

pañjalaḥ, puṃ, (pañja + alac .) kolakandaḥ . iti rājanirghaṇṭaḥ ..

pañjiḥ, strī, (pañja + in .) sūtranālikā . iti śabdamālā . pāṃija iti bhāṣā . pañjikā ca ..

pañjikā, strī, (pañji + svārthe kan ṭāp .) tūlanālikā . iti hārāvalī .. pāṃija iti bhāṣā .. ṭīkāviśeṣaḥ . yathāha hemacandraḥ .
     ṭīkā nirantaravyākhyā pañjikā padabhañjikā .. agrasandhānī . iti trikāṇḍaśeṣaḥ .. pañcāṅgam . pāṃji iti bhāṣā . tatśravaṇaphalaṃ yathā --
     vāro harati duḥsvapnaṃ nakṣatraṃ pāpanāśanam .
     tithirbhavati gaṅgāyā yogaḥ sāgarasaṅgamaḥ .
     karaṇaṃ sarvatīrthāni śrūyate dinapañjikā ..
iti daivajñāḥ .. api ca jyotistattve varāhavacanam .
     duḥsvapnanāśako vāro nakṣatraṃ pāpanāśanam .
     tithirāyuṣkarī proktā yogo buddhivivardhakaḥ ..
     candraḥ karoti saubhāgyamaṃśakaḥ śubhadāyakaḥ .
     karaṇāllabhate lakṣmīṃ yaḥ śṛṇoti dine dine ..
niḥśeṣapadavyākhyātrī . tithivārādijñāpikā . āyavyayalikhanārthā ca . ityamaraṭīkāyāṃ bharataḥ ..

pañjikārakaḥ, puṃ, (pañjiṃ karotīti . kṛ + ṇvul .) kāyasthajātiḥ . yathāha jaṭādharaḥ .
     atha kāyasthaḥ karaṇaḥ pañjikārakaḥ .. (asya pañjikaraṇakathā kāyasthaśabde draṣṭavyam ..) pañjikākāraśca ..

pañjī, strī, (pañji + vā ṅīp .) pañjiḥ . nālikā . iti śabdamālā .. pañjikā . pāṃji iti bhāṣā . yathoktaṃ daivajñaiḥ .
     daivajñavaktreṇa śṛṇoti pañjīṃ śatrukṣayaṃ yāti śaśīva kṛṣṇe .. granthaviśeṣaḥ . yathāha dhruvānandamiśraḥ .
     praṇamya vighneśvarapādamādau sarasvatīṃ tāṃ kuladevatāñca .
     śiśuprabodhāya kulasya pañjī vivicyate śrīyutamiśrakeṇa ..


pañjīkaraḥ, puṃ, (pañjīṃ pañjikāṃ karotīti . kṛ + ṭaḥ .) kāyasthaḥ . yathā . kāyasthe kūṭakṛtpañjīkarau . iti trikāṇḍaśeṣaḥ ..

paṭa, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) paṭati . iti durgādāsaḥ ..

paṭa, ka tviṣi . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) ka, pāṭayati . tviṣi dīptau . iti durgādāsaḥ ..

paṭa, t kaveṣṭane . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) granthane . ityanye . paṭayati mālāṃ mālikaḥ . iti durgādāsaḥ ..

paṭaṃ, klī, (paṭatīti . paṭ + pacādyac .) chadiḥ . cālam . iti paṭalaśabdaṭīkāyāṃ bharataḥ ..

paṭaḥ, puṃ, klī, (paṭayatyanena . paṭa veṣṭane ghañarthe kaḥ .) śobhanavastram . tatparyāyaḥ . sucelakaḥ 2 . ityamaraḥ . 2 . 6 . 116 .. (yathā, pañcadaśī . 6 . 2 .
     yathā dhauto ghaṭṭitaśca lāñchito rañjitaḥ paṭaḥ .
     cidantaryāmisūtrāṇi virāṭ cātmā tatharyate ..
) citrapaṭaḥ . iti medinī .. tasya lakṣaṇaṃ yathā --
     paṭasya lakṣaṇaṃ vakṣye yathā sidhyanti sādhakāḥ .
     granthikeśavihīne tu ajīrṇe samatantuke ..
     asphāṭite acchidre tu sthalenaiva samālikhet .
     yoginī rūpiṇī kāryā jayādyaiḥ parivāritā ..
     vṛddhena ca bhavedbṛddho vyādhite vyādhito bhavet .
     kurūpeṇa kurūpastu mūrkheṇa tu na pūjyate ..
     lekhakasya tu yadrūpaṃ citre bhavati tādṛśam ..
iti devīpurāṇam ..

paṭaḥ, puṃ, piyālavṛkṣaḥ . iti medinī .. puraskṛtaḥ . iti viśvaḥ ..

paṭakaḥ, puṃ, (paṭena chadanena kāyati prakāśate iti . kai + kaḥ .) śiviram . iti śabdamālā ..

paṭakāraḥ, puṃ, (paṭaṃ śobhanavastraṃ citraṃ vā karoti yaḥ . paṭ + kṛ + aṇ .) tantravāyaḥ . citrakaraḥ ..

paṭakuṭī, strī, (paṭasya paṭanirmitā vā kuṭī .) vastraveśma . tāṃvu iti bhāṣā . tataparyāyaḥ . keṇikā 2 guṇālayanikā 3 . iti hemacandraḥ ..

paṭaccaraṃ, klī, (bhūtapūrbaṃ paṭat . bhūtapūrbe caraṭa . yadvā paṭadityavyaktaṃ śabdaṃ caratīti . paṭat + cara + ac .) jīrṇabastram . ityamaraḥ . 2 . 6 . 115 .. (paṭyate āveṣṭyate iti . paṭ + bāhulakāt at . paṭadiva carati yaḥ . car + ac .) caure puṃ ityamaraṭīkāyāṃ ramānāthaḥ ..

paṭamaṇḍapaḥ, puṃ, (paṭānāṃ vastrāṇāṃ maṇḍapaḥ .) paṭakuṭī . iti śabdacandrikā ..

paṭamayaṃ, klī, (paṭa + mayaṭ .) vastragṛham . yathā --
     paṭavāpaḥ paṭamayaṃ dūṣyaṃ vastragṛhaṃ sthalam .. iti trikāṇḍaśeṣaḥ .. śāṭī . yathā, śabdaratnāvalyām .
     paṭavāsaḥ paṭamayaṃ śāṭī śāṭaka ityapi ..

[Page 3,018a]
paṭarakaḥ, puṃ, (paṭara + svārthe kan .) gundravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

paṭalaṃ, klī, (paṭaṃ vistṛtaṃ lāti . paṭ + lā + ātonupeti . 3 . 2 . 3 . kaḥ . yadbā paṭatīti . paṭa + kṛṣādibhyaścit . uṇāṃ . 1 . 108 . iti kalac .) chadiḥ . cāla iti bhāṣā . netrarogaḥ . ityamaraḥ . 3 . 3 . 200 .. piṭakaḥ . paricchadaḥ . tilakaḥ . (yathā, kalāvilāse . 1 . 25 .
     astamite divasakare timirabharadviradasaṃsaktā .
     sindūrapaṭalapāṭalakāntirivāgre babhau sandhyā ..
) samūhe klī strī . iti medinī .. (yathā, bhāgavate . 3 . 14 . 26 .
     yasyānavadyācaritaṃ manīṣiṇo gṛṇantyavidyāpaṭalaṃ bibhitsavaḥ .
     nirastasāmyātiśayo'pi yat svayaṃ piśācacaryāmacarat gatiḥ satām ..
) dṛṣṭerāvarakam . cakṣura paradā iti bhāṣā . yathāha mādhavakaraḥ .
     prathame paṭale doṣo yasya dṛṣṭyā vyavasthitaḥ .
     avyaktāni sarūpāṇi kadācidatha paśyati ..
dṛṣṭyāṃ catvāri paṭalāni . rasaraktāśrayaṃ vāhyaṃ dvitīyaṃ māsasaṃśrayaṃ tṛtīyaṃ medaḥsaṃśritaṃ caturthaṃ kālakāsthisaṃśritam . tathā ca suśrutaḥ .
     tejojalāśritaṃ vāhyaṃ teṣvanyat piśitāśritam .
     medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam .
     pañcamāśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate ..
iti . atra tejaḥśabdena raktaṃ jalaśabdena raso vyākhyātaḥ . teṣu paṭaleṣu vāhyādibhedenādhiṣṭhānaviśaṣaprabhāvāt doṣāṇāṃ liṅgaviśeṣamāha prathame paṭale ityādi . prathame paṭale sarvābhyantare na tu vāhye . iti vijayarakṣitaḥ ..

paṭalaḥ, puṃ, strī, (pāṭayati dīpyate yaḥ . paṭ + kalac .) granthaḥ . vṛkṣaḥ . iti śabdaratnāvalī .. vṛkṣasthāne vṛnto'pi pāṭhaḥ ..

paṭalaprāntaṃ, klī, (paṭalasya chadisaḥ prāntam .) gṛhacālikāntabhāgaḥ . chāṃci iti bhāṣā . tatparyāyaḥ . valīkam 2 nīvram 3 . ityamaraḥ . 2 . 2 . 14 ..

paṭalī, strī, (paṭala + ṅīṣ .) chadiḥ . iti bharatahemacandrau .. cāla iti bhāṣā ..

paṭavāpaḥ, puṃ, (paṭa upyate prācuryeṇa dīyate yatra . paṭa + vap + ghañ .) vastragṛham . iti trikāṇḍaśeṣaḥ ..

paṭavāsaḥ, puṃ, (paṭasya paṭanirmito vā vāsaḥ gṛham .) vastragṛham . śāṭī . iti śabdaratnāvalī ..

paṭavāsakaḥ, puṃ, paṭo vāsyate'neneti ghañi paṭavāsaḥ tataḥ svārthe kan . paṭavāsacūrṇam . tatparyāyaḥ . piṣṭātaḥ 2 . piṣṭena kuṅkumacūrṇādinā atatīti piṣṭātaḥ pacādyan . ityamarabharatau ..

paṭahaṃ, klī, puṃ, (paṭena hanyate iti . paṭa + han + ḍa .) paṭatśabdaṃ jahāti paṭahaḥ ḍaḥ nipātanāt talopaḥ . iti bharataḥ .. ānakavādyam . ityamaraḥ . 1 . 7 . 6 ..

[Page 3,018b]
paṭahaḥ, puṃ, (paṭa ityaṣphuṭaṃ śabdaṃ jahāti tyajatīti . paṭa + hā + ḍa .) pāṭayati gamayati yodhān yuddhāya utsāhavardhakatvāt paṭa gatau nāmnīti ahaḥ . iti bharataḥ .. yuddhe vādyamānaḍhakkā . tatparyāyaḥ . āḍambaraḥ 2 . ityamaraḥ . 2 . 8 . 108 .. samārambhaḥ . hiṃsanam . iti śabdaratnāvalī ..

paṭākaḥ, puṃ, (paṭati gacchatīti . paṭ + nipātanāt ākaḥ .) pakṣiviśeṣaḥ . ityuṇādikoṣaḥ ..

paṭākā, strī, (paṭāka + ṭāp .) patākā . iti śabdaratnāvalī ..

paṭālukā, strī, (paṭa iva alatīti . paṭ + bāhulakāt ukaḥ tataṣṭāp .) jalaukā . iti trikāṇḍaśeṣaḥ ..

paṭiḥ, strī, (paṭa + in .) paṭabhedaḥ . vāguliḥ . kumbhikādrumaḥ . iti medinī ..

paṭikā, strī, (paṭi + svārthe kan tataḥ ṭāp .) paṭiḥ . vastram . yathā, līlāvatī .
     vistāre trikarāḥ karāṣṭakamitā dairghye vicitrāścacedrūpairutkaṭapaṭṭasūtrapaṭikā aṣṭau labhante śatam .
     dairghye sārdhakaratrayā parapaṭī hastārdhavistāriṇī tādṛkkiṃ labhatedrutaṃ vada vaṇik vāṇijyakaṃvetsi cet ..


paṭiṣṭhaḥ, tri, (ayameṣāmatiśayena paṭuḥ . paṭa + atiśāyane tamabiṣṭhanau . 5 . 3 . 55 . iti iṣṭhan .) atiśayapaṭuḥ . iti vyākaraṇam ..

paṭī, strī, (paṭa + in . vā ṅīp .) vastrabhedaḥ . iti śabdaratnāvalī . yavanikā . iti trikāṇḍaśeṣaḥ ..

paṭīyān, [s] tri, (ayameṣāmatiśayena paṭuḥ . paṭu + dvivacanavibhajyopapade tarabiyasunau . 5 . 3 . 57 . iti iyasun .) atiśayapaṭuḥ . iti vyākaraṇam ..

paṭīraṃ, klī, (paṭatīti . paṭa gatau . śṝ pṝkaṭipaṭiśauṭibhya īran . uṇāṃ . 4 . 30 . iti īran .) titauḥ . tuṅgam . mūlakam . kedāraḥ . vāridaḥ . veṇusāraḥ . vātikaḥ . candanam . iti śabdaratnāvalī .. khadiram . udaram . kandarpaḥ . haraṇīyam . iti saṃkṣiptasāroṇādivṛttiḥ ..

paṭu, klī, (pāṭayati . paṭa gatau ṇyantaḥ . phalipāṭīti . uṇāṃ . 1 . 19 . iti uḥ paṭādeśaśca .) chatrā . lavaṇam . iti medinī .. pāṃśulavaṇam . iti ratnamālā ..

paṭuḥ, puṃ, (pāṭayatīti . paṭ + ṇic + phalipāṭīti . uṇāṃ . 1 . 19 . iti uḥ paṭādeśaśca .) paṭolaḥ . ityamaraḥ . 2 . 4 . 155 .. paṭolapatram . iti viśvaḥ .. kāṇḍīralatā . kāravellaḥ . corakaḥ . iti rājanirghaṇṭaḥ ..

paṭuḥ, tri, (pāṭayatīti . paṭa gatau . ṇyantaḥ . phalipāṭīti . uṇāṃ . 1 . 19 . iti uḥ paṭādeśaśca .) dakṣaḥ . (yathā, raghuḥ . 9 . 46 .
     anubhavan navadolamṛtūtsavaṃ paṭurapi priyakaṇṭhajighṛkṣayā .
     anayadāsanarajjuparigrahe bhujalatāṃ jaḍatāmabalājanaḥ ..
) nīrogaḥ . caturaḥ . iti medinī .. (madhuraḥ . yathā, raghuḥ . 9 . 73 .
     kumbhapūraṇabhavaḥ paṭuruccairuccacāra ninado'mbhasi tasyāḥ ..) tīkṣṇaḥ . sphuṭaḥ . iti hemacandraḥ .. niṣṭhuraḥ . iti jaṭādharaḥ .. dhūrtaḥ . iti trikāṇḍaśeṣaḥ ..

paṭukaḥ, puṃ, (paṭu + svārthe kan .) paṭolaḥ . iti śabdaratnāvalī ..

paṭukalpaḥ, tri, īṣadūnaḥ paṭuḥ . (paṭu + kalpap .) iti vyākaraṇam ..

paṭujātīyaḥ, tri, paṭuprakāraḥ . (paṭu + jātīyar .) iti vyākaraṇam ..

paṭutṛṇakaṃ, klī, (paṭu lavaṇaṃ tatpracuraṃ tṛṇam . tataḥ kan .) lavaṇatṛṇam . iti rājanirghaṇṭaḥ ..

paṭupatrikā, strī, (paṭu patramasyāḥ kap . ṭāpi ata itvam .) kṣudracañcukṣupaḥ . iti rājanirghaṇṭaḥ ..

paṭuparṇikā, strī, (paṭu parṇamasyāḥ . kap ṭāpa ata itvañca .) kṣīriṇīvṛkṣaḥ . iti rājanighaṇṭaḥ ..

paṭuparṇī, strī, (paṭuparṇa + pākakarṇaparṇapuṣpaphaleti . 4 . 1 . 64 . iti ṅīṣ .) svarṇakṣīrī . ityamaraḥ . 2 . 4 . 138 ..

paṭarūpaḥ, tri, (praśastaḥ paṭuḥ . paṭu + rūpap .) atiśayapaṭuḥ . iti vyākaraṇam ..

paṭoṭajaṃ, klī, (paṭasya chadisaḥ uṭe tṛṇādau jāyate yat . saptamyāṃ janerḍaḥ . 3 . 2 . 97 . iti ḍaḥ .) chatrākaḥ . iti śabdaratnāvalī ..

paṭolaṃ, klī, (paṭa gatau + kapigaḍigaṇḍīti . uṇāṃ . 1 . 67 . iti olac .) vastrabhedaḥ . iti medinī .. tattu gujjaradeśīyavicitrapaṭṭavastram ..

paṭolaḥ, puṃ, (paṭati bahuguṇān prāpnotīti . paṭagatau + kapigaḍigaṇḍīti . uṇāṃ 1 . 67 . iti olac .) svanāmaprasiddhalatikāphalam . palaval iti hindī bhāṣā .. (yathā, pañcatantre 1 . 409 .
     sāmnaiva yatra siddhirna tatra daṇḍo budhena viniyojyaḥ .
     pittaṃ yadi śarkarayā śāmyati ko'thaḥ paṭolena ..
) tatparyāyaḥ . kulakam 2 tiktakaḥ 3 paṭuḥ 4 . ityamaraḥ . 2 . 4 . 155 .. karkaśadalaḥ 5 kulajaḥ 6 vājimān 7 latāphalaḥ 8 rājaphalaḥ 9 varatiktaḥ 10 amṛtāphalaḥ 11 . iti ratnamālā .. kaṭuphalaḥ 12 kaṭukaḥ 13 karkaśacchadaḥ 14 rājanāmā 15 amṛtaphalaḥ 16 pāṇḍuḥ 17 pāṇḍuphalaḥ 18 bījagarbhaḥ 19 nāgaphalaḥ 20 kuṣṭhāriḥ 21 kāsamardanaḥ 22 pañjaraḥ 23 ājīphalaḥ 24 jyotsnī 25 kacchughnī 26 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . sārakatvam . pittavalāśakaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśitvañca . iti rājanirghaṇṭaḥ .. api ca . pācanatvam . hṛdyatvam . vṛṣyatvam . laghutvam . agnidīpanatvam . snigdhatvam . kāsadoṣatrayakrimināśitvañca . tasya mūlādiguṇāḥ .
     paṭolasya bhavenmūlaṃ virecanakaraṃ sukhāt .
     nālaṃ śleṣmaharaṃ patraṃ pittahāri phalaṃ punaḥ ..
     doṣatrayaharaṃ proktaṃ tadvattiktā paṭolikā ..
iti bhāvaprakāśaḥ .. api ca rājavallabhaḥ .
     paṭolaṃ kaphapittāsṛgjvarakuṣṭhavraṇāpaham .
     visarpanayanavyādhitridoṣagaranāśinau .
     paṭolaphalakañceti kiñcidguṇāntarāvubhau ..


paṭolakaḥ, puṃ, (paṭola iva kāyati prakāśate iti kai + kaḥ .) śuktiḥ . iti śabdamālā ..

paṭolikā, strī, (paṭola + kan + ṭāp + ata itvañca .) phalaviśeṣaḥ . jhiṅgā iti bhāṣā . porali iti khyātā . iti kecit . iti bharataḥ .. tatparyāyaḥ . jyotsnī 2 jālī 3 . ityamaraḥ . 2 . 4 . 118 .. jyotsnā 4 . iti svāmī ..

paṭolī, strī, (paṭola + jātitvāt ṅīṣ .) jyotsnī . iti medinī .. (jhiṅgā iti bhāṣā .. yathā, gāruḍe 198 adhyāye .
     paṭolīmustakābhyāñca vāsakena ca nāśayet ..)

paṭṭaṃ, klī, (paṭ gatau + ktaḥ . naiṭ .) nagaram . iti śabdaratnāvalī ..

paṭṭaḥ, puṃ, (paṭ + ktaḥ . neṭ .) peṣaṇapāṣāṇaḥ . śil iti bhāṣā .. (yathā, raghuḥ . 18 . 17 .
     tasyābhavat sūnurudāraśīlaḥ śilaḥ śilāpaṭṭaviśālavakṣāḥ ..) vraṇādīnāṃ bandhanam . paṭī iti bhāṣā .. catuṣpathaḥ . caumātā rāstā iti bhāṣā .. rājādiśāsanāntaram . pāṭṭā iti bhāṣā .. (yathā, mārkaṇḍeye . 36 . 8 .
     tadāsmāt puttra ! niṣkṛṣya maddattādaṅgulīyakāt .
     vācyante śāsanaṃ paṭṭe sūkṣmākṣaraniveśitam ..
) pīṭhaḥ . iti medinī .. piḍi iti bhāṣā .. phalakaḥ . iti trikāṇḍaśeṣaḥ .. ḍhāla iti bhāṣā .. uṣṇīṣādiḥ . iti svāmī .. pāg ityādi bhāṣā .. uttarīyādiḥ . iti subhūtiḥ .. eka pāṭṭā iti bhāṣā .. (yathā, bhaṭṭiḥ . 10 . 60 .
     galitamiva bhuvo vilokya rāmaṃ dharaṇidharastanaśuklapaṭṭacīnam ..) kauṣeyaḥ . iti mukuṭaḥ .. pāṭ reśam iti ca bhāṣā . lohitakauṣeyamuṣṇīṣādi . iti bharataḥ .. rāṅgā reśamī pāg ityādi bhāṣā .. (nṛpādīnāṃ kirīṭaviśeṣasvarūpapaṭṭalakṣaṇaṃ bṛhatsaṃhitāyāṃ 49 adhyāye uktam . tadyathā --
     vistaraśo nirdiṣṭaṃ paṭṭānāṃ lakṣaṇaṃ yadācāryaiḥ .
     tat saṃkṣepaḥ kriyate mayātra sakalārthasampannaḥ ..
     paṭṭaḥ śubhado rājñāṃ madhye'ṣṭāvaṅgulāni vistīrṇaḥ .
     saptanarendramahiṣyāḥ ṣaḍyuvarājasya nirdiṣṭaḥ ..
     caturaṅgalavistāraḥ paṭṭaḥ senāpaterbhavati madhye .
     dve ca prasādapaṭṭaḥ pañca te kīrtitāḥ paṭṭāḥ ..
     sarve dviguṇāyāmā madhyādardhena pārśbavistīrṇāḥ .
     sarve ca śuddhakāñcanavinirmitāḥ śreyaso vṛddhyai ..
     pañcaśikho bhūmipatestriśikho yuvarājapārthivamahiṣyoḥ .
     ekaśikhaḥ sainyapateḥ prasādapaṭṭo vinā śikhayā ..
     kriyamāṇaṃ yadi patraṃ sukhena vistārameti paṭṭasya .
     vṛddhijayau bhūmipatestathā prajānāñca sukhasampat ..
     jīvitarājyavināśaṃ karoti madhye vraṇaḥ samutpannaḥ .
     madhyesphuṭitastyājyo vighnakaraḥ pārśvayoḥ sphuṭitaḥ ..
     aśubhanimittotpattau śāstrajñaḥ śāntimādiśedrājñaḥ .
     śastanimittaḥ paṭṭo nṛparāṣṭravivṛddhaye bhavati ..
)

paṭṭakaḥ, puṃ, paṭṭa eva ityarthe svārthe kan . paṭṭaḥ ..

paṭṭajaṃ, klī, (paṭṭāt kauṣeyāt jāyate iti . paṭṭa + jan + ḍa .) vastrabhedaḥ . paṭṭavastram . iti jaṭādharaḥ .. (yathā, mahābhārate . 2 . 50 . 23 .
     aurṇañca rāṅkavañcaiva paṭṭajaṃ kīṭajantathā .
     kuṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ ..
)

paṭṭadevī, strī, (paṭṭā siṃhāsanārhā devī .) mahādevī . iti rājanirghaṇṭaḥ .. pāṭarāṇī iti bhāṣā ..

paṭṭanaṃ, klī, (paṭanti gacchanti vaṇijo yatra . paṭa gatau + bāhulakāt tanan .) pattanam . iti dvirūpakoṣaḥ ..

paṭṭanī, strī, (paṭṭana + gaurāditvāt ṅīṣ .) pattanam . iti dbirūpakoṣaḥ ..

paṭṭaraṅgaṃ, klī, (paṭṭaṃ vastraṃ rajyate'nena . paṭṭa + rañja + ghañ .) pattaraṅgam . iti rājanirghaṇṭaḥ .. vakam iti bhāṣā ..

paṭṭarañjanakaṃ, klī, (paṭṭānāṃ vastrāṇāṃ rañjanam . tataḥ kan .) pattaraṅgam . iti rājanirghaṇṭaḥ ..

paṭṭaśākaṃ, klī puṃ, (paṭṭasya paṭṭavṛkṣasya śākam .) nālitāśākam . iti śabdamālā bhāvaprakāśaśca .. asya guṇāḥ nāḍīcaśabde draṣṭavyāḥ ..

paṭṭārhā, strī, (paṭṭe nṛpāsane arhā yogyā .) mahādevī . iti rājanirghaṇṭaḥ .. pāṭarāṇī iti bhāṣā ..

paṭṭikā, strī, (paṭṭiriva kāyati prakāśate iti . paṭṭi + kai + kaḥ . striyāṃ ṭāp .) paṭṭikākhyalodhraḥ . ityamaraṭīkāyāṃ vācaspatiḥ .. (kṣudraḥ paṭṭaḥ . hrasvārthe kan . striyāṃ ṭāp itvañca . vitastivistāraṃ vastram . iti cintāmaṇiḥ .. paṭṭaḥ . pāṭā iti bhāṣā . yathā, naiṣadhe . 19 . 61 .
     sarvaṃ vismṛtya daivāt smṛtimuṣasi gatāṃ ghoṣayan yo dhasaṃjñāṃ prāk saṃskāreṇa sampratyapi dhuvati śiraḥ paṭṭikāpāṭhanena ..)

paṭṭikākhyaḥ, puṃ, (paṭṭikā ākhyā yasya .) raktalodhraḥ . pāṭiyālodha iti bhāṣā . tatparyāyaḥ . kramukaḥ 2 paṭṭī 3 lākṣāprasādanaḥ 4 . ityamaraḥ . 2 . 4 . 41 ..

[Page 3,019c]
paṭṭikālodhraḥ, puṃ, (paṭṭikā eva lodhraḥ .) raktalodhraḥ . pāṭiyā lodha iti bhāṣā . tatparyāyaḥ . kramukaḥ 2 valkalodhraḥ 3 bṛhaddalaḥ 4 jīrṇavudhnaḥ 5 bṛhadvalkaḥ 6 śīrṇapatraḥ 7 akṣibheṣajaḥ 8 śāvaraḥ 9 śvetalodhraḥ 10 gālavaḥ 11 bṛhattvacaḥ 12 paṭṭī 13 lākṣāprasādaḥ 14 valkaḥ 15 . iti rājanirghaṇṭaḥ .. sthūlavalkalaḥ 16 jīrṇapatraḥ 17 bṛhatpatraḥ 18 . iti bhāvaprakāśaḥ .. lodhradvayaguṇāḥ . kaṣāyatvam . śītatvam . vātakaphāsraviṣanāśitvam . cakṣuṣyatvam . tatra valkalodhrakoviśiṣṭaḥ . iti rājanirghaṇṭaḥ .. grāhitvam . laghutvam . pittaraktapittātīsāraśothanāśitvañca . iti bhāvaprakāśaḥ ..

paṭṭilaḥ, puṃ, (paṭṭo vidyate'sya . paṭṭa + astyarthe ilac .) pūtikarajaḥ . iti jaṭādharaḥ ..

paṭṭilodhraḥ, puṃ, (paṭṭireva lodhraḥ .) paṭṭikālodhraḥ . iti śabdaratnāvalī ..

paṭṭilodhrakaḥ, puṃ, (paṭṭilodhra + svārthe kan .) paṭṭikālodhraḥ . iti śabdaratnāvalī ..

paṭṭiśaḥ, puṃ, (paṭ gatau + bāhulakāt ṭiśa(sa) c .) astraviśeṣaḥ . yathā --

paṭṭisaḥ puṃ, (paṭ gautau + bāhulakāt ṭiśa(sa) c .) astraviśeṣaḥ . yathā --
     paraśuḥ paṭṭiso nāma sa eva ca paraśvadhaḥ .. ityamaraṭīkāyāṃ bharataḥ .. (yathā, bhāgavate . 8 . 10 . 36 .
     bhuśuṇḍibhiścakragadārṣṭipaṭṭiśaiḥ śaktyulmukaiḥ prāsaparaśvadhairapi .
     nistriṃśabhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiśca śirāṃsi cicchiduḥ ..
)

paṭṭī, strī, (paṭṭi + vā ṅīp .) paṭṭikālodhraḥ . iti rājanirghaṇṭaḥ .. lalāṭabhūṣā . iti viśvaḥ .. talasārakam . aśvavakṣaḥsthalabandhanarajjuḥ . iti śabdamālā ..

paṭṭī, [n] puṃ, (paṭṭo'syāstīti . iniḥ .) raktalodhraḥ . iti svāmī .. ityamaraṭīkāyāṃ bharataḥ ..

paṭṭolikā, strī (paṭṭaṃ paṭṭākhyaṃ ulati prāpnotīti . ula gatau + ṇvul ṭāpi itvam .) kḷprakīlā . vyavasthāpatraṃ iti kecit . pāṭṭā . iti ca kecit . iti trikāṇḍaśeṣaḥ ..

paṭha, vāci . iti kavikalpadrumaḥ . (bhvāṃ-paraṃ-sakaṃseṭ .) paṭhati ślokaṃ dhīraḥ . iti durgādāsaḥ ..

paṭhanaṃ, klī, (paṭh + bhāve lyuṭ .) vācanam . paḍan iti bhāṣā . yathā, mārkaṇḍeye . 92 . 18 .
     bhūtapretapiśācānāṃ paṭhanādeva nāśanam ..

paṭhamañjarī, strī, śrīrāgasya caturtharāgiṇī . tasyā nyāsāṃśagṛhāḥ pañcamaḥ . gānasamayastu ekapraharadivasottaram . iti saṅgītadarpaṇaḥ .. lakṣaṇaṃ yathā, saṅgītadāmodare .
     viyoginī kāntavitīrṇapuṣpāṃ srajaṃ vahantī vapuṣātimugdhā .
     āśvāsyamānā priyayā ca sakhyā vidhūsarāṅgī paṭhamañjarīyam ..


paṭhasamañjarī, strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

[Page 3,020a]
paṭhiḥ, strī, (paṭha + sarvadhātubhya in . uṇāṃ . 4 . 117 . iti in .) paṭhanam . pāṭhaḥ . iti śabdaratnāvalī ..

paṭhitaḥ, tri, (paṭh + kta .) vācitaḥ . kṛtapāṭhaḥ . adhītaḥ . uccaritaḥ . yathā, hāsyārṇave .
     mayā na paṭhitā caṇḍī tvayā nāpi cikitsitam .
     akasmānnagaropānte kathaṃ dhūmāyate citā ..


paṭhitavyaṃ, tri, (paṭh + tavyattavyānīyaraḥ . 3 . 1 . 96 . iti tavya .) paṭhanīyam . pāṭhyam . yathā, mārkaṇḍeye devīmāhātmye . 92 . 6 .
     tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ samāhitaiḥ ..

paḍa, i k saṃhatau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ . idit .) i k, paṇḍayati . saṃhatī rāśīkaraṇam . iti durgādāsaḥ ..

paḍa, i ṅa gatyām . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-sakaṃ-seṭ . idit .) i, paṇḍyate . ṅa, paṇḍate . iti durgādāsaḥ ..

paṇa, ṅa vyavahṛtau . stutau . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-sakaṃ-seṭ .) vyavahṛtau vyavahāre . ṅa, paṇate . paṇāyati paṇāyate āyāntatvādubhayapadamiti vopadevaḥ . prāṇānāmapaṇiṣṭāsau atra karmaṇi ṣaṣṭhī . stutau tu paṇāyati paṇāyate viṣṇuṃ dhīraḥ . are tu dbayorarthayoreva āyasyāprāptipakṣa ātmanepadameva . apaṇiṣṭa peṇe paṇitā paṇiṣīṣṭa paṇiṣyate apaṇiṣyat . iti durgādāsaḥ ..

paṇaḥ, puṃ, (paṇyate'nena . paṇa vyavahāre + nityaṃ paṇaḥ pariṇāme . 3 . 3 . 66 . iti ap .) kārṣikatāmrikaḥ . sa tu pañcakṛṣṇalamāṣakārabdhatāmrakarṣakṛtavyavahāradravyam . pūrbaṃ hi tāmraraktikāyāḥ kapardaka eko mūlyamiti aśītivarāṭamūlyaḥ . loke tūpacārāt kārṣāpaṇavat paṇavyapadeśo mūlya eva . nirveśaḥ . bhṛtiḥ . (paṇo glaho'styasmin . paṇa + arśa ādibhyo 'c . 5 . 2 . 127 . ityac .) dyūtam . mlahaḥ . āḍ iti hoḍ iti vāji iti ca bhāṣā . (yathā, āryāsaptaśatī . 354 .
     pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgārasaṃkathāguruṣu .
     puruṣāyitaṃ pīṇastadbāle paribhāvyatāṃ dāyaḥ ..
paṇyate vyavahriyate iti . puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ .) mūlyam . dhanam . ityamarabharatau .. kārṣāpaṇaḥ . (yathā, manuḥ . 8 . 224 .
     yastu doṣavatīṃ kanyāmanākhyāya prayacchati .
     tasya kuryānnṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān ..
) krayyaśākāṭṭikā . vyavahāraḥ . iti medinī .. viṃśatigaṇḍakaḥ . iti hemacandraḥ .. śauṇḍikaḥ . iti jaṭādharaḥ .. gṛham . iti śabdamālā .. (paṇate adhikāribhedena sukhabhogādikaṃ vyavaharati sādhakasya mukṛtyanusāreṇa vaikuṇṭhavāsādiphalaṃ pradadātīttharthaḥ . pacādyac . yadvā, paṇyate strūyate yaḥ . paṇa stutau puṃsīti saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 115 .
     ūrḍghagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ..)

paṇagranthiḥ, puṃ, (paṇasya vikrayādergranthiryatra .) haṭṭaḥ . iti śabdaratnāvalī ..

paṇanaṃ, klī, (paṇa vyavahāre + bhāve lyuṭ .) vikrayaḥ . iti śabdaratnāvalī ..

paṇapharaṃ, klī, lagnāt dbitīyapañcamāṣṭamaikādaśalagnāḥ . yathā, jyotistattve .
     paṇapharaṃ dvitīyāṣṭapañcamaikādaśaṃ viduḥ ..

paṇavaḥ, puṃ, (paṇaṃ stutiṃ vātīti . paṇa + vā + kaḥ .) gāyanapaṭahaḥ . (yathā, gītāyām . 1 . 13 .
     tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ .
     sahasaivābhyahanyanta sa śabdastumulo'bhavat ..
) praṇava iti kecit . ityamarabharatau ..

paṇavā, strī, (paṇava + ṭāp .) paṇavaḥ . yathā --
     paṇavaḥ paṇavā ca syāt praṇavo'pyatra vartate .. iti bharatadvirūpakoṣaḥ ..

paṇasaḥ, puṃ, (paṇāyate iti . paṇa + atyavicamīti . uṇāṃ . 3 . 117 . iti asac .) paṇyadravyam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

paṇāṅganā, strī, (paṇena dhanena labhyā aṅganā . dhanena vaśyatvāt tathātvam .) veśyā . iti hemacandraḥ ..

paṇāyā, strī, (paṇāyyate vyavahniyate iti . paṇa vyavahāre stutau ca + svārthe āya + tato bhāve ap . tataṣṭāp .) krayavikrayavyavahāraḥ . iti jaṭādharaḥ .. (stutiḥ . dyūtam . iti dhātvarthalabdho'rthaḥ ..)

paṇāyitaḥ, tri, (paṇāyyate sma iti . paṇa vyavahāre stutau ca . āyādaya ārdhadhātuke vā . 3 . 1 . 31 . iti svārthe āyastataḥ ktaḥ .) stutaḥ . ityamaraḥ . 3 . 2 . 109 .. (vyavahṛtam . krītam . vikrītam . iti dhātvarthalabdho'rthaḥ ..)

paṇāsthi, klī, (paṇasya paṇāya vā yadasthi .) kapardakam . varāṭakaḥ . iti trikāṇḍaśeṣaḥ ..

paṇāsthikaṃ, klī, (paṇāsthi + svārthe kan .) varāṭakaḥ . iti hemacandraḥ ..

paṇitaṃ, tri, (paṇyate sma iti . paṇa + kta . ayābhāvapakṣe siddham .) stutam . ityamaraḥ . 3 . 2 . 109 .. vyavahṛtam . iti paṇadhātvarthadarśanāt .. (glahe, klī . vāji iti bhāṣā . yathā, mahābhārate . 1 . sauparṇe . 22 . 4 .
     tataste paṇitaṃ kṛtvā bhaginyau dbijasattama ! .
     jagmatuḥ parayā prītyā paraṃ pāraṃ mahodadheḥ ..
)

paṇitavyaṃ, tri, (paṇyate iti . paṇa ṅa vyavahāre stutau ca . tavyattavyānīyaraḥ . 3 . 1 . 96 . iti tavya .) vikreyadravyam . ityamaraḥ . 2 . 9 . 82 .. stotavyam . vyavahāryam . iti paṇadhātvarthadarśanāt ..

paṇḍaḥ, puṃ, (paṇḍate niṣphalatvaṃ prāpnotīti . paḍigatau + pacādyac . yadvā paṇa ṅa vyavahāre . ñamantāt ḍaḥ . uṇāṃ . 1 . 113 . iti ḍaḥ .) klīvam . napuṃsakam . ityamaraḥ . 2 . 6 . 39 .. niṣphale, tri, ..

paṇḍā, strī, (paṇa ṅa vyavahāre . ñamantāt ḍaḥ . uṇāṃ . 1 . 113 . iti ḍaḥ . tataṣṭāp .) buddhiḥ . iti medinī .. tattvānugā buddhiḥ . iti hemacandraḥ ..

paṇḍāpūrvaṃ, klī, (paṇḍaṃ niṣphalaṃ apūrvaṃ adṛṣṭam .) phalājanakādṛṣṭam . tadviśiṣṭe tri . yathā, yadapi paṇḍāpūrbaṃ phalamiti tadapi na kāmanābhāve akaraṇāpattestaulyāt . iti siddhāntamuktāvalī ..

paṇḍitaḥ, puṃ, (paṇḍā vedojjvalā tattvaviṣayiṇī vā buddhiḥ . sā jātā asya . tadasya saṃjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac . yadvā, paṇḍyate tattvajñānaṃ prāpyate'smāt . gatyartheti ktaḥ .) śāstrajñaḥ . asya lakṣaṇaṃ yathā --
     (niṣevate praśastāni ninditāni na sevate .
     a-nāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam ..
iti cintāmaṇiḥ ..)
     paṭhakāḥ pāṭhakāścaiva ye cānya śāstracintakāḥ .
     sarve vyasanino mūrkhā yaḥ kriyāvān sa paṇḍitaḥ ..
iti mahābhārate vanaparva .. api ca śrībhagavadgītāyām . 5 . 17 .
     vidyāvinayasampanne brāhmaṇe gavi hastini .
     śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ..
tatparyāyaḥ . vidvān 2 vipaścit 3 doṣajñaḥ 4 san 5 sudhīḥ 6 kovidaḥ 7 budhaḥ 8 dhīraḥ 9 manīṣī 10 jñaḥ 11 prājñaḥ 12 saṃkhyāvān 13 kaviḥ 14 ghīmān 15 sūriḥ 16 kṛtī 17 kṛṣṭiḥ 18 labdhavarṇaḥ 19 vicakṣaṇaḥ 20 dūradarśī 21 dīrghadarśī 22 . ityamaraḥ . 2 . 7 . 5-6 .. viśāradaḥ 23 . kavī 24 sūrī 25 . iti bharataḥ .. vidagdhaḥ 26 dūradṛk 27 vedī 28 vṛddhaḥ 29 buddhaḥ 30 vidhānagaḥ 31 prajñilaḥ 32 kṛsniḥ 33 . iti śabdaratnāvalī .. vijñaḥ 34 medhāvī 35 . iti rājanirghaṇṭaḥ .. sihlakaḥ . iti medinī .. (sarvajñatvāt mahādevaḥ . yathā, mahābhārate . 13 . 17 . 124 .
     nyāyanirvapaṇaḥ pādaḥ paṇḍito hyacalopamaḥ ..)

paṇḍitammanyaḥ, tri, (ātmānaṃ paṇḍitammanyate yaḥ saḥ . ātmamāne khaśca . 3 . 2 . 83 . iti khaś .) paṇḍitābhimānī . iti vyākaraṇam ..

paṇḍitamānī, [n] tri, (ātmānaṃ paṇḍitaṃ manyate iti . mana + iṇiḥ .) paṇḍitābhimānī . yathā mūrkhāḥ paṇḍitamāninaḥ . iti prācīnāḥ ..

paṇyaṃ, tri, (paṇyate iti . paṇa ṅa vyavahāre stutau ca . avadyapaṇyavaryāgarhyeti . 3 . 1 . 101 . nipātanāt sādhu .) paṇitavyam . vikreyadravyam . ityamaraḥ . 2 . 9 . 82 . (yathā, heḥ rāmāyaṇe . 2 . 48 . 4 .
     na cāhṛṣyan na cāmodan vaṇijo na prasārayan .
     na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ ..
) vyavahāryam . stotavyam . iti paṇadhātvarthadarśanāt .. (klī, paṇyate vyavahriyate'tra . paṇa + yat . vipaṇiḥ . yathā, manuḥ . 5 . 129 .
     nityaṃ śuddhaḥ kāruhastaḥ paṇye yacca prasāritam .. paṇye paṇyavīthikāyām . iti kullūkabhaṭṭaḥ ..)

paṇyavīthikā, strī, (paṇyānāṃ vikreyadravyāṇāṃ vīthikā gṛham .) vipaṇiḥ . ityamaraḥ . 2 . 2 . 2 .. paṇyavikrayaśālā . iti halāyudhaḥ .. haṭṭaḥ . ityanye .. vikrayārthaprasāritanānādravyāṇāṃ vaṇigvīthī . vāṇiyāvihī iti vājāra iti ca khyātaḥ . iti kecit . haṭṭamaṇḍapaḥ . iti kecit . haṭṭamadhyasthapaṇyavikrayavīthī . iti kecit . iti taṭṭīkāyāṃ bharataḥ ..
     āpaṇaḥ paṇyavīthī ca dvayaṃ vīthīti saṃjñitam .. iti śāśvataḥ ..

paṇyavīthī, strī, (paṇyānāṃ vīthī vikrayagṛham .) krayavikrayasthānam . iti śabdamālā ..

paṇyaśālā, strī, (paṇyānāṃ vikreyadravyāṇāṃ śālā gṛham .) haṭṭaḥ . iti hemacandraḥ .. vikrayagṛhañca ..

paṇyastrī, strī, (paṇyā mūlyena labhyā yā strī . yadvā paṇye haṭṭādisthale sthitā strī .) veśyā . iti koṣāntaram ..

paṇyā, strī, (paṇyate stūyate rogahantṛtvāt . paṇa ṅa vyavahāre stutau ca + karmaṇi yat tataṣṭāp .) piṇyā . iti dvirūpakoṣaḥ ..

paṇyāṅganā, strī, (paṇyā paṇena mūlyena labhyā yā aṅganā .) veśyā . iti hemacandraḥ ..

paṇyājīvaḥ, puṃ, (paṇyaiḥ krayavikrayadravyairājīvati prāṇiti . ā + jīva + kaḥ .) krayavikrayikaḥ . vaṇik . ityamaraḥ . 2 . 9 . 78 ..

paṇyājīvakaṃ, klī, (paṇyaiḥ krayavikrayadravyairājīvatitiṣṭhatīti . paṇyājīvastataḥ svārthe kan . abhighānāt klīvatvam . yadvā, paṇyājīvaivaṇigbhiḥ kāyati śabdāyate iti . kai + kaḥ .) haṭṭaḥ . iti trikāṇḍaśeṣaḥ .. paṇyajīvakamityapi pāṭhaḥ ..

paṇyāndhā, strī, (paṇyaṃ andhayati svaguṇena yā . andha + ac .) tṛṇaviśeṣaḥ . tatparyāyaḥ . kaṅgunīpatrā 2 paṇyadhā 3 paṇadhā 4 . asyā guṇāḥ . samavīryatvam . tiktatvam . kṣāratvam . sārakatvam . tatkālaśastraghātavraṇasaṃropaṇatvañca .
     dīrghā madhyātathā hrasvā paṇyāndhā trividhā smṛtā .
     rasavīryavipākeṣu madhyamā guṇadāyikā ..
iti rājanirghaṇṭaḥ .. paṇyandhā ityapi pāṭhaḥ ..

pat [d] puṃ, (padyate gacchatyanena . padyau ṅa gatau + pṛthakśabdā ityeke . iti mugdhabodhe vopadevenoktam ..)

pata, ḷ ja gatau . aiśye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) ḷ, apatat . ja, pātaḥ pataḥ . gatiriha patanam . patati patraṃ vṛkṣāt . iti durgādāsaḥ ..

pata, t ka gatau . aiśye . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) aiśyamiśvarībhāvaḥ . gatiriha patanam . patayati patraṃ vṛkṣāt . iti durgādāsaḥ ..

pata, ya ṅa aiśye . iti kavikalpadrumaḥ .. (divāṃātmaṃ-akaṃ-seṭ .) ya ṅa, patyate . aiśyamaiśvaryamiśvarībhāvaḥ . iti durgādāsaḥ ..

pataṃ, tri, (patatīti . pat + ac .) puṣṭam . iti jaṭādharaḥ .. (patanakartari ca, tri ..)

patagaḥ, puṃ, (pata utpatitaḥ san gacchati . yadbā patena pakṣeṇa gacchatīti . gam + ḍaḥ .) pakṣī . ityamaraḥ . 2 . 5 . 33 .. (yathā, manuḥ . 7 . 23 .
     devadānavagandharvā rakṣāṃsi patagoragāḥ .
     tepi bhogāya kalpante daṇḍeṇaiva nipīḍitāḥ ..
)

pataṅgaṃ, klī, (pat ḷ gatyaiśvaryayoḥ . bāhulakāt aṅgac .) sutam . pāradam . iti medinī .. candanabhedaḥ . iti śabdacandrikā ..

pataṅgaḥ, puṃ, (patati gacchatīti . pateraṅgac pakṣiṇi . uṇāṃ . 1 . 118 . iti aṅgac .) pakṣī . (yathā, mārkaṇḍeye . 10 . 86 .
     tataḥ sarveṣu nistīrṇaḥ pāpī tiryaktvamaśnuta .
     kṛmikīṭapataṅgeṣu śvāpade maśakādiṣu ..
) sūryaḥ . (yathā, māghe . 1 . 12 .
     patatpataṅgapratimastaponidhiḥ puro'sya yāvanna bhuvi vyalīyata .. kathaṃ pataṅgaḥ sūryaḥ . khagatvasāmānyopacārāt .
     pataṅgaḥ śalabhe sūrye pataṅgaḥ pakṣiṇi smṛtaḥ .. iti koṣāntaram .. ityujjvaladattaḥ ..) śalabhaḥ . ityamaraḥ . 3 . 3 . 20 .. śāliprabhedaḥ . iti medinī .. jalamadhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pataṅgamaḥ, puṃ, (pata utpatitaḥ san gacchatīti . gam + khac . mum ca .) pakṣī . iti vyākaraṇam .. (śalabhaḥ . yathā, bhāgavate . 7 . 8 . 24 .
     alakṣito'gnau patitaḥ pataṅgamo yathā nṛsiṃhaujasi so'surastadā ..)

pataṅgikā, strī, (pataṅga + svalpārthe saṃjñāyāṃ vā kan . striyāṃ ṭāp ata itvañca .) madhumakṣikāviśeṣaḥ . tatparyāyaḥ . puttikā 2 . ityamaraḥ . 2 . 5 . 27 .. (yathā, mahābhārate .

[Page 3,021c]
patañjaliḥ, puṃ, (pataḥ patan vā añjaliḥ namaskāryatayā yasmin . śakandhvāditvāt sādhuḥ .) muniviśeṣaḥ . sa tu pātañjaladarśanapāṇiniṭīkāmahābhāṣyādigranthakartā . tatparyāyaḥ . gonardīyaḥ 2 . iti hemacandraḥ .. cūrṇikṛt 3 bhāṣyakāraḥ 4 . iti trikāṇḍaśeṣaḥ .. vararuciḥ 5 . iti śabdaratnāvalī .. (keṣāñcinmate yogasūtrakārakapatañjalerbhāṣyakṛt patañjalirbhinna eva . anayorabhedatāntu nirdiśanti pāścātyāḥ .. pātañjalayogaśāstrantu pādacatuṣṭayātmakaṃ tatra prathame pāde atha yogānuśāsanam . iti yogaśāstrārambhapratijñāṃ vidhāya yogaścittavṛttinirodhaḥ . ityādinā yogalakṣaṇamuktvā saprapañcasamādhinirdeśaṃ kṛtavān bhagavān patañjaliḥ .. dbitīye tu tapaḥ svādhyāyeśbarapraṇidhānāni kriyāyogaḥ . ityādinā vyutthitacittasya kriyāyogaṃ yamādīni pañca vahiraṅgāṇi sādhanāni ca niradiśat . tṛtīye deśabandhaścittasya dhāraṇā . ityādinā dhāraṇādhyānasamādhitrayarūpamantaraṅgaṃ saṃyamapadavācyaṃ tatra avāntaraphalaṃ vibhūtijātañca upadideśa . caturthe pāde tu janmauṣadhimantrataṣaḥ samādhijāḥ siddhayaḥ . ityādinā sasiddhipañcakaṃ mukhyaṃ prayojanaṃ kaivalyaṃ pradhānādīni pañcaviṃśatitattvāni kleśakarmavipākāśayairasaṃśleṣṭaṃ puruṣaṃ svecchayā nirmāṇakāyamadhiṣṭhāya laukikādisampradāyapravartakaṃ saṃsāradahane dagdhānāṃ jīvānāṃ nistārakañca upadiṣṭavān ..)

patattraṃ, klī, (patantaṃ trāyatle iti . patat + trai + kaḥ .) pakṣaḥ . pākhā iti bhāṣā . ityamaraḥ . 2 . 5 . 36 . (yathā, bhāgavate . 8 . 11 . 34 .
     yena me pūrbamadrīṇāṃ pakṣacchedaḥ prajātyaye .
     kṛto niviśatāṃ bhāraiḥ patattraiḥ patatāṃ bhuvi ..
(traṃ) pata ḷ gatau . aminakṣiyajivadhipatibhyo'tran . uṇāṃ . 3 . 105 . iti atran . vāhanam . ityujjvaladattaḥ ..)

patattrī, [n] puṃ, (patattraṃ pakṣo vidyate'sya . patattra + iniḥ .) pakṣī . ityamaraḥ . 2 . 5 . 33 .. (yathā, kumāre . 5 . 4 .
     padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patattriṇaḥ ..)

patatriḥ, puṃ, (patati utpatatīti . pateratrin . uṇāṃ . 4 . 69 . iti atrin .) pakṣī . ityamaraḥ . 2 . 5 . 33 ..

patadgrahaḥ, puṃ, (patat mukhādibhyaḥ skhalat jalādi gṛhṇātīti . patat + grah + ac .) pratigrāhaḥ . ityamaraḥ . 2 . 3 . 139 .. pikdānī parvatānāṃ mukhaṃ merurgaruḍaḥ patatāṃ mukham ..) patanaśīle tri . iti medinī ..

patanaṃ, klī, (pat + bhāve lyuṭ .) pātaḥ . paḍan iti bhāṣā . yathā --
     aśaneḥ patane na vedanā patanajñānamatīva duḥsaham .. ityudbhaṭaḥ .. dvijātikarmabhyo hāniḥ patanaṃ paratra cāsiddhistameke narakam . iti hārītasūtram .. pāpam . yathā, prāyaścittaviveke .
     vihitasyānanuṣṭhānānninditasya ca sevanāt .
     anigrahāccendriyāṇāṃ naraḥ patanamṛcchati ..


patamaḥ, puṃ, (patati karmakṣaye yasmāt . pat + ama . kṣīṇapuṇyānāṃ candralokāt patanaṃ śāstre prasiddham .) candraḥ . (patatīti . pat + ama .) pakṣī . pataṅgaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

patayāluḥ, tri, (pata + spṛhigṛhipatidayīti . 3 . 2 . 158 . iti ālac .) patanaśīlaḥ . tatparyāyaḥ . pātukaḥ 2 . ityamaraḥ . 3 . 2 . 27 ..

patasaḥ, puṃ, (patatīti . atyavicamīti . uṇāṃ 3 . 117 . iti asac .) pakṣī . ityuṇādivṛttiḥ .. candraḥ . pataṅgaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

patākā, strī, patyate jñāyate kasyacit bhedo'nayā . (pat + valākādayaśca . uṇāṃ 4 . 14 . iti āka pratyayena sādhuḥ .) dhvajam . niśān iti bhāṣā . (yathā, mahābhārate . 6 . 17 . 15 .
     śvetaiśchatraiḥ patākābhirdhvajavāraṇavājibhiḥ .
     tānyanīkānyaśobhanta rājanrathapadātibhiḥ ..
) tatparyāyaḥ . vaijayantī 2 ketanam 3 dhvajam 4 . ityamaraḥ . 2 . 8 . 99 .. paṭākā 5 jayantī 6 vaijayantikā 7 kadalī 8 kandulī 9 ketuḥ 10 kadalikā 11 vyomamaṇḍalam 12 . iti śabdaratnāvalī .. cihnam 13 . iti jaṭādharaḥ .. ketanaṃ dhvajaṃ etaddayaṃ patākādaṇḍe . iti bharataḥ .. saubhāgyam . nāṭakāṅgam . iti medinī .. (yathā, sāhityadarpaṇe . 6 . 27 .
     patākāsthānakaṃ yojyaṃ suvicāryeha vastuni .. iha nāṭṭe .. tallakṣaṇaṃ yathā tatraiva . 6 . 28 .
     yatrārthe cintite'nyasmiṃstalliṅgo'nyaḥ prayujyate .
     āgantukena bhāvena patākāsthānakantu tat ..
tadbhedānāha tatraiva . 6 . 29 -- 32 . sahasaivārthasampattirguṇavatyupacārataḥ . patākāsthānakamidaṃ prathamaṃ parikīrtitam .. yathā, ratnāvalyāṃ vāsavadatteyamiti rājā yadā tatkaṇṭhapāśaṃ mottayati tadā taduktyā sāgarikeyamiti pratyabhijñāya kathaṃ priyā me sāgarikā alamalamatimātram ityādi phalarūpārthasampattiḥ pūrbāpekṣayā upacārātiśayāt guṇavatī utkṛṣṭā . 1 . vacaḥ sātiśayaśliṣṭaṃ nānābandhasamāśrayam . patākāsthānakamidaṃ dvitīyaṃ parikīrtitam .. yathā, veṇīsaṃhāre sūtradhāraḥ . raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ . atra raktādīnāṃ rudhiraśarīrārthahetukaśleṣavaśena bījārthapratipādanāt netṛmaṅgalapratipattau satyāṃ dvitīyaṃ patākāsthānam . 2 . arthopakṣepakaṃ yattu līnaṃ savinayaṃ bhavet . śliṣṭapratyuttaropetaṃ tṛtīyamidamucyate .. līnaṃ avyaktārthaṃ śleṣṭena samvandhayogyenābhiprāyāntaraprayuktena pratyuttareṇopetaṃ savinayaṃ viśeṣaniścayaprāptyā sahitaṃ sampadyate yat tat tṛtīyaṃ patākāsthānam . yathā, veṇīsaṃhāre 2 aṅke . kañcukī . deva ! bhagnaṃ bhagnam . rājā . kena . kañcukī . bhīmena . rājā . kasya . kañcukī . bhavataḥ . rājā . āḥ ! kiṃ pralapasi ? kañcukī . (sabhayam) deva ! nanu bravīmi . bhagnaṃ bhīmena bhavataḥ . rājā . dhik vṛddhāpasada ! ko'yamadya te vyāmohaḥ . kañcukī . deva ! na vyāmohaḥ satyameva . bhagnaṃ bhīmena bhavato marutā rathaketanam . patitaṃ kiṅkiṇīkvāṇabaddhākrandamivakṣitau .. atra duryodhanorubhagnarūpaprastutasaṅkrāntamarthopakṣepaṇam . 3 . dvyartho vacanavinyāsaḥ suśliṣṭaḥ kāvyayojitaḥ . pradhānārthāntarāpekṣī patākāsthānakaṃ param .. 4 ..) aṅkaḥ . ketuḥ . iti hemacandraḥ .. asya vivaraṇaṃ dhvajaśabde draṣṭavyam ..

patākī, [n] tri, (patākā vidyate'sya . patākā + iniḥ .) vaijayantikaḥ . patākādhārī . ityamaraḥ . 2 . 8 . 71 .. (yathā, mahābhārate . 6 . 17 . 20 .
     sa tu govāsanaḥ śaivyaḥ sahitaḥ sarvarājabhiḥ .
     yayau mātaṅgarājena rājārheṇa patākinā ..
) riṣṭāriṣṭabodhakacakraviśeṣaḥ . tasya likhanakramo yathā --
     tiryagūrdhagatā rekhāstisro deyāḥ patākayā .
     yutāḥ kāryā vedhavidā sarvasaṅgatarekhayā ..
     dakṣasthodgatarekhāto vāmaṃ meṣādyarāśayaḥ .
     pañcāṣṭayugmaviṃśāśca śaḍdaśendrāgnisāgarāḥ .
     karkaṭānmīnaparyantamaṅkā deyā yathākramam ..
     5 -- 4 8 -- 3 2 -- 14 20 6 10 bālasya janmakālīnagrahalagnamajādiṣa .
     vinyasya cintayet prājñaḥ śubhāśubhaṃ yathāgrahāt ..
tatra śubhāśubhajñānaṃ yathā --
     śubhadaṇḍayogavedhairlagnādbālasya śobhanam .
     pāpadaṇḍayogavedhairāśyaṅkādriṣṭikālavit .
     bale'dhike dinaṃ madhye māso hīne ca hāyanam ..
vedhajñānaṃ yathā --
     karkermīnadhanurbhyāñca hareḥ kīṭaghaṭena ca .
     striyāstaulimṛgābhyāñca dhaṭe mīnena kanyayā ..
     dhanuṣo mṛgakarkibhyāṃ makare dhanuṣā striyā .
     mīne karkitulābhyāñca mīnastrīdhanuṣātvaje ..
     tulākarkimṛgairdvandve kīṭakumbhavṛṣeṣu ca .
     siṃhavadvedha eteṣu vāmadakṣiṇasaṃmukhaiḥ ..
     rāhuketvarkasaurāraiḥ pāpairviddho yuto'śubhaḥ .
     tadanyairyutaviddhastu lagnarāśiḥ śubhapradaḥ ..
riṣṭikālo yathā --
     ekonaviṃśatiḥ karke siṃhe saptadaśaiva tu .
     ṣaṭtriṃśadabalāyāñca ṣaḍviṃśatistulādhare ..
     vṛścike siṃhavajjñeyamūnatriṃśaccharāsane .
     ṣaḍviṃśaṃ makare jñeyaṃ kumbhe saptadaśa smṛtāḥ ..
     nava yugme tathā mīne meṣe ṣaḍdaśabhistathā .
     vṛṣabhe ca tathā siṃhe yugme'ṅkaharalocane ..
     tritayāṅkādiyaṃ saṃkhyā dinamāsābdanirṇaye .
     ekāṅkāddvigṛhāṅkādvā kvacidriṣṭeśca sambhavaḥ ..
atha yāmārdhādhipajñānam .
     vāreśādardhayāmeṣu rātryahṇoḥ pañcaṣaṭ kramāt .
     adhipāḥ syurgrahāstatra yathārkāhe bhavanti te .
     ravījyendubhṛgukṣmājaśanijñaravayo niśi ..
     raviśukrajñarātrīśaśanījyakujabhāskarāḥ .
     dine ūhyāḥ pareṣvevaṃ tatrādhyakṣāścaturgrahāḥ ..
atha daṇḍādhipajñānam .
     pāpadaṇḍe bhavedriṣṭiḥ śubhadaṇḍe śubhaṃ bhavet .
     śubhagrahasya daṇḍe tu karmārambhācchubhaṃ bhavet ..
     yasyārdhayāmastasyaiva prāgdaṇḍaḥ sarvadā tataḥ .
     ṣaṭ ṣaṭ parītya daṇḍāśca trayo rātrau matāyathā ..
     ādityebhṛgujo budho'pi ca śaśī some śanījyau kujo bhaume'rkaḥ sitasomajau ca śaśije somaḥ śanirvākpatiḥ .
     jīve'ṅgāraravī bhṛgurbhṛ gusute saumyendumārtaṇḍajāḥ kāle jīvamahījatignakiraṇā rātrau ca daṇḍādhipāḥ ..
     yāmārdhādhipasaṃkhyāto dvitīyastu tadardhakaḥ .
     tadardhāttu tṛtīyaḥ syāttadardhāttu turīyakaḥ ..
     aṅkābhāve tu rāhuḥ syāt tadaṅko vasusaṃjñakaḥ .
     bhagnāṅkasya parityāgāddivādaṇḍādhipā yathā ..
     ravidanujabudhaglauścandrasūrāsurajñāḥ kujaravidanujajñājñendusūrāsurāśca .
     guruśaśiravidaityāḥ śukrabhaumārkadaityāḥ śanikujaravidaityā daṇḍapālvardhayāme ..
śubhāśubhadaṇḍajñānaṃ yathā --
     śeṣāvarkasya daṇḍau satataśubhakarāvādiśeṣau tathendoḥ śeṣo daṇḍaḥ kujasyāpyatha guruṣudhayorādyamardhaṃ praśastam .
     ādirdaṇḍastathaiko bhṛgukulanṛpateḥ sarvakāryeṣa śasto daṇḍāścatvāra ete kvacidapi samaye naiva śaureḥ praśastāḥ ..
palapatākī yathā --
     pratidaṇḍaṃ palānyeṣāṃ jñātvā vācyaṃ kvacicchabham ..
     ravau ca vedā vasavaḥ sudhāṃśau kuje ca vāṇāḥ śaśije tathāṅkāḥ .
     śanāvṛturdik ca bṛhaspatau syādrāhau turaṅgā bhṛguje ca rudrāḥ ..
bālasya śubhāśubhaphalaṃ yathā --
     aśubhe daṇḍasaṃyoge sarvatra puṇyavarjite .
     bālasya maraṇaṃ śīghraṃ yadi pāpaiḥ samanvitam ..
     aśubhagrahadaṇḍe tu sarvatra pāpavarjite .
     bālasya kuśalaṃ sarvaṃ śubhairyadi samanvitam ..
     aśubho daṇḍanātho hi vedhaścettena labhyate .
     maraṇaṃ tatra vaktavyaṃ bālasya nānyathā bhavet ..
     pāpasya daṇḍamātre tu tadyogavedhavarjite .
     bālasya kuśalaṃ tatra śubhairyadi samanvitam ..
iti jyotiṣatattve patākīvedhaḥ .. (striyāṃ ṅīp . senā . yathā, raghuḥ . 4 . 82 .
     na prasehe sa ruddhārkamadhārāvarṣadurdinam .
     rathavartma rajo'pyasya kuta eva patākinīm ..
)

patiḥ, puṃ, (pāti rakṣatīti . pā la rakṣaṇe + ḍatiḥ .) mūlam . gatiḥ . iti viśvaḥ .. pāṇigrahītā . bhātāra iti bhāṣā . tatparyāyaḥ . dhavaḥ 2 priyaḥ 3 bhartā 4 . ityamaraḥ . 2 . 6 . 35 .. kāntaḥ 5 prāṇanāthaḥ 6 guruḥ 7 hṛdayeśaḥ 8 jīviteśaḥ 9 jāmātā 10 sukhotsavaḥ 11 narmakīlaḥ 12 rataguruḥ 13 svāmī 14 ramaṇaḥ 15 . iti śabdaratnāvalī .. varaḥ 16 pariṇetā 17 gṛhī 18 . iti rājanirghaṇṭaḥ .. tasya lakṣaṇam . vidhivatpāṇigrāhakaḥ . anukūladakṣiṇadhṛṣṭaśaṭhabhedāt patiścaturdhā . sārvakālikaparāṅganāparāṅmukhatve sati sarvakālamanurakto'nukūlaḥ . 1 . sakalanāyikāviṣayasamasahajānurāgo dakṣiṇaḥ . 2 . bhūyo niḥśaṅkaḥ kṛtadoṣo'pi bhūyo nivārito'pi bhūyaḥ praśrayaparāyaṇo dhṛṣṭaḥ . 3 . kāminīviṣayakapaṭapaṭuḥ śaṭhaḥ . 4 . iti rasamañjarī .. * .. patisevādiphalaṃ yathā --
     kathaṃ me suvrate ! sādhvi ! nidrābhaṅgaḥ kṛtastvayā .
     vyarthaṃ vratādikaṃ tasyā yā bhartuścāpakāriṇī ..
     tapaścānaśanañcaiva vrataṃ dānādikañca yat .
     bharturapriyakāriṇyāḥ sarvaṃ bhavati niṣphalam ..
     yayā priyaḥ pūjitaśca śrīkṛṣṇaḥ pūjitastayā .
     pativatāvratārthañca patirūpī hariḥ svayam ..
     sarvadānaṃ sarvayajñaḥ sarvatīrthaniṣevaṇam .
     sarvaṃ vrataṃ tapaḥ sarvamupavāsādikañca yat ..
     sarvadharmañca satyañca sarvadevaprapūjanam .
     tat sarvaṃ svāmisevāyāḥ kalāṃ nārhanti ṣoḍaśīm ..
     supuṇye bhārate varṣe patisevāṃ karoti yā .
     vaikuṇṭhaṃ svāminā sārdhaṃ sā yāti brahmaṇaḥ śatam ..
     vipriyaṃ kurute bharturvipriyaṃ vadati priyam .
     asatkulaprajātā yā tatphalaṃ śrūyatāṃ sati ! ..
     kumbhīpākaṃ vrajet sā ca yāvaccandradivākarau .
     tato bhavati cāṇḍālī patiputtravivarjitā ..
iti brahmavaivarte prakṛtikhaṇḍe 43 adhyāyaḥ .. * .. api ca .
     svakāntaśca paro bandhuriha loke paratra ca .
     nahi kāntāt paraḥ śreyān kulastrīṇāṃ paro guruḥ ..
     devapūjā vrataṃ dānaṃ tapaścānaśanaṃ japaḥ .
     snānañca sarvatīrtheṣu dīkṣā sarvamakheṣa ca ..
     prādakṣiṇyaṃ pṛthivyāśca brāhmaṇātithisevanam .
     sarvāṇi patisevāyāḥ kalāṃ nārhanti ṣoḍaśīm ..
     kimataḥ patibhaktāyā abhaktāyāśca bhārate .
     yayāduḥkhī sukhārambhe sākāṅkṣaḥ prathamo bhavet ..
     patise vāparo dharmo nahi strīṇāṃ śrutau śrutam .
     svapne jñāne ca satataṃ kāntaṃ nārāyaṇādhikam .
     dṛṣṭvā taccaraṇāmbhojaṃ sevāṃ nityaṃ kariṣyasi ..
     parihāsena kopena bhrameṇāvajñayā sute ! .
     kaṭūktiṃ svāminaḥ sākṣāt parokṣānna kariṣyasi ..
     striyā vāgyoniduṣṭāyāḥ kāmato bhārate bhuvi .
     prāyaścittaṃ śrutau nāsti narakaṃ brahmaṇaḥ śatam ..
     sarvadharmaparītā yā kaṭūktaṃ kurute patim .
     śatajanmakṛtaṃ puṇyaṃ tasyā naśyati niścitam ..
     dattvā kanyāṃ bodhayitvā jagāma munipuṅgavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 24 adhyāyaḥ .. api ca .
     yā strī bharturasaubhāgyā sā'saubhāgyā ca sarvataḥ .
     śayane bhojane tasyā na sukhaṃ jīvanaṃ vṛthā ..
     yasyā nāsti priyaprema tasyā janma nirarthakam .
     tat kiṃ puttre dhane rūpe sampattau yauvane'thavā ..
     ya bhaktirnāsti kānte ca sarvapriyatame pare .
     sā śucirdharmahīnā ca sarvakarmavivarjitā ..
     patirbandhurgatibhartā daivataṃ gururava ca .
     sarvasmācca paraḥ svāmī na guruḥ svāminaḥ paraḥ ..
     pitā mātā suto bhrātākliṣṭo dattvā mitaṃ dhanam .
     sarvasvadātā svāmī ca mūḍhānāṃ yoṣitāṃ surāḥ ! ..
     kācideva hi jānāti mahāsādhvī ca svāminam .
     atisadvaṃ śajātā ca suśīlā kulapālikā ..
     asadvaṃśaprasūtā yā duḥśīlā dharmavarjitā .
     mukhaduṣṭā yoniduṣṭā patiṃ nindati kopataḥ ..
     yā strī dveṣṭi sarvaparaṃ patiṃ viṣṇusamaṃ gurum .
     kumbhīpāke pacati sā yāvadindrāścaturdaśa ..
     vratañcānaśanaṃ dānaṃ satyaṃ puṇyaṃ tapaściram .
     patibhaktivihīnāyā bhasmībhūtaṃ nirarthakam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 57 adhyāyaḥ .. api ca .
     sādhvyāḥ sadvaṃśajāyāśca śataputtrādhikaḥ patiḥ .
     asadbaṃśaprasūtā yā duḥśīlā jñānavarjitā ..
     svāminaṃ manyate nāsau pitrordoṣeṇa kutsitā .
     kutsitaṃ patitaṃ mūḍhaṃ daridraṃ rogiṇaṃ jaḍam ..
     kulajā viṣṇutulyañca kāntaṃ paśyati santatam ..
     hutāśano vā sūryo vā sarvatejasvināṃ paraḥ .
     pativratātejasaśca kalāṃ nārhanti ṣoḍaśīm ..
     mahādānāni puṇyāni vratānyanaśanāni ca .
     tapāṃsi patisevāyāḥ kalāṃ nārhanti ṣoḍaśīm ..
     puttro vāpi pitā vāpi bāndhavo vā sahodaraḥ .
     yoṣitāṃ kulajātānāṃ na kaścit svāminaḥ samaḥ ..
iti brahmavaivarte gaṇeśakhaṇḍe 44 adhyāyaḥ .. * .. patidakṣiṇādi yathā --
     nirūpitaśca vedeṣu svaśabdo dhanavācakaḥ .
     tadyasyāstīti sa svāmī vedajña ! śṛṇu madbacaḥ ..
     tasya dātā sadā svāmī na ca svaṃ svāmino bhavet .
     aho vyavasthā bhavatāṃ vedajñānamabodhatām ..
     dharma uvāca .
     patnīṃ vinā na svaṃ sādhvi ! svāminaṃ dātumakṣamam .
     dampatī dhruvamekāṅgau tayordātā ca dvau samau ..
     nirūpitā puṇyake ca vrate svāmī ca dakṣiṇā .
     śrutau śruto yaḥ svadharmo viparīto hyadharmakaḥ ..
iti brahmavaivarte gaṇeśakhaṇḍe 7 adhyāyaḥ ..

patiḥ, tri, (pāti rakṣati pālayatīti vā . paterḍatiḥ . uṇāṃ . 4 . 57 . iti ḍatiḥ .) adhipatiḥ . tatparyāyaḥ . svāmī 2 īśvaraḥ 3 īśitā 4 adhibhūḥ 5 nāyakaḥ 6 netā 7 prabhuḥ 8 parivṛḍhaḥ 9 adhipaḥ 10 . ityamaraḥ . 3 . 110 . 11 .. (yathā, manuḥ . 7 . 115 .
     grāmasyādhipatiṃ kuryāt daśagrāmapatiṃ tathā .
     viṃśatīśaṃ śateśañca sahasrapatimeva ca ..
)

patiṃvarā, strī, (patiṃ vṛṇīte yā sā . vṛ ña varaṇe + khac . saṃjñāyāṃ bhṝātṝvṛjīti . 3 . 2 . 46 . iti mum .) svayaṃvarā . svecchayā patyanveṣiṇī . (yathā, raghau . 6 . 10 .
     manuṣyavāhyaṃ caturasrayānmadhyāsya kanyā parivāraśobhi .
     viveśa mañcāntararājamārgaṃ patiṃvarā kḷptavivāhaveśā ..
) kṛṣṇajīrakaḥ . iti śabdacandrikā ..

patighnī, strī, (patiṃ hanti iti . lakṣaṇe jāyāpatyoṣṭak . 3 . 2 . 52 . iti ṭak tato ṅīp .) patināśakahastarekhāviśeṣaḥ . yathā, lakṣaṇe jāyāpatibhyām . jāyāghno hastaḥ . patighnī pāṇirekhā . iti saṃkṣiptasāravyākaraṇam .. svāmihantrī . (vivāhāt prāk kṣetrādimṛtpiṇḍāṣṭakasya kumāryai parīkṣārthaṃ dāne tadā śmaśānajātamṛtpiṇḍasya grahaṇe kumāryāstasyāḥ patihananarūpaphalaṃ yathā, āśvalāyanagṛhyasūtre 1 . 5 . 6 . aṣṭau piṇḍān kṛtvā piṇḍānabhimantrya kumārīṃ brūyāt eṣāmekaṃ gṛhāṇeti . iti niyojitā kumārī yadi śmaśānādāhṛtāṃ mṛdaṃ gṛhṇāti tadā patighnīti tāṃ vidyāt ..)

patitaḥ, tri, (patati bhraṣṭo bhavati svadharmāt śāstravihitakarmaṇaḥ sadācārādibhyo vā yaḥ . pat + kartari ktaḥ calitaḥ . galitaḥ . patanāśrayaḥ . paḍā iti bhāṣā . tatparyāyaḥ . praskannaḥ 2 . iti hemacandraḥ .. pātityaviśiṣṭaḥ . svadharmacyutaḥ . tasya lakṣaṇaṃ yathā, mārkaṇḍeyapurāṇe .
     svadharmaṃ yaḥ samucchidya paradharmaṃ samāśrayet .
     anāpadi sa vidbadbhiḥ patitaḥ parikīrtitaḥ ..
pātityakāraṇaṃ yathā, mātsye 201 adhyāye .
     cāṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca .
     patatyajñānato vipro jñānāt sāmyantu gacchati ..
patitā yathā --
     garāgniviṣadāścaiva pāṣaṇḍāḥ krūrabuddhayaḥ .
     krodhāt prāyaṃ viṣaṃ vahniṃ śastramudbandhanaṃ jalam ..
     girivṛkṣaprapātañca ye kurvanti narādhamāḥ .
     kuśilpajīvinaścaiva sūnālaṅkārakāriṇaḥ ..
tathā --
     brahmadaṇḍahatā ye ca ye ca vai brāhmaṇairhatāḥ .
     mahāpātakino ye ca patitāste prakīrtitāḥ ..
teṣāṃ dāhādiniṣedho yathā --
     patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisañcayaḥ .
     na cāśrupātaḥ piṇḍo vā kāryaṃśrāddhādikaṃ kvacit ..
iti śuddhitattve brahmapurāṇam .. * .. teṣāṃ saṃsarganiṣedho yathā, varāhapurāṇe .
     āsannaśayanāccainaṃ bhojanāt kathanādiṣu .
     sambatsareṇa patati patitena sahācaran ..
prāyaścittetaravaidikarmānadhikārī san narakabhāgī . yathā --
     patitaiḥ saṃprayuktānāmimāṃ śṛṇuta niṣkṛtim .
     sambatsareṇa patati patitena sahācaran ..
     yājanādhyāpanādyaunācchvāsapānāśanāsanāt .
     yo yena patitenaiva saṃsargaṃ yāti mānavaḥ .
     sa tasyaiva vrataṃ kuryāt saṃsargasya viśuddhaye ..
teṣāmudakakāryaṃ yathā --
     patitasyaudakaṃ kāryaṃ sapiṇḍairbrāhmaṇaiḥ saha .
     nindite'hani sāyāhne jñātibhirgurusannidhau ..
     dāsīghaṭamayaṃ pūrṇaṃ paryasyet pretavat sadā .
     ahorātramupāsīnaṃ nāśaucaṃ brāhmaṇaiḥ saha ..
     nivartayeraṃstasmāttu sambhāṣaṇasahāsanam ..
iti mātse 201 adhyāyaḥ .. atyājyā patitā yathā, matsyapurāṇe .
     patitā guravastyājyā na tu mātā kadācana .
     garbhadhāraṇapoṣābhyāṃ tena mātā garīyasī ..
dvādaśavārṣikavratanāśyapāpayuktaḥ . tasya aurdhvadehikavidhiryathā, pūrboktaścātmahādeḥ dāhāśaucādiniṣedhastadānīmeva . vatsarānte tu sarvamaurdhadehikaṃ kuryāt .. gobrāhmaṇahatānāñca patitānāṃ tathaiva ca . ūrḍghaṃ saṃvatsarāt kuryāt sarvamevaurḍghadehikam .. iti hemādrau ṣaṭtriṃśanmatāt .. evaṃ mlecchīkṛtānāmapi . gayāśrāddhamapi kāryam .
     brahmahā ca kṛtaghnaśca goghātī pañcapātakī .
     sarvete niṣkṛtiṃ yānti gayāyāṃ piṇḍapātanāt ..
ityagnipurāṇāt .. * .. evaṃ brāhme'pi .
     kriyate patitānāntu gate saṃvatsare kvacit .
     deśadharmapramāṇatvāt gayākūpe svabandhubhiḥ ..
     mārtaṇḍapādamūle vā śrāddhaṃ hariharau smaran ..
sūryapade ityarthaḥ .. * .. tatra varṣamadhye kṛtyamuktamaparārke vāyupurāṇe .
     śuklapakṣe tu dbādaśyāṃ kuryāt śrāddhantu vatsaram .
     dvādaśāhāni vā kuryāt śukle ca prathame'hani ..
chāgaleyaḥ .
     nārāyaṇavaliḥ kāryo lokagarhābhayānnaraiḥ .
     tathā teṣāṃ bhavecchaucaṃ nānyathetyabravīdyamaḥ ..
vyāsaḥ .
     nārāyaṇaṃ samuddiśya śivaṃ vā yat pradīyate .
     tasya śuddhikaraṃ karma tadbhavennaitadanyathā ..
sa cātmaghātādiprāyaścittaṃ kṛtvā kāryaḥ . taduktaṃ hemādrau ṣaṭtriṃśanmate .
     kṛtvā cāndrāyaṇaṃ pūrbaṃ kriyā kāryā yathāvidhi .
     nārāyaṇavaliḥ kāryo lokagarhābhayāt naraiḥ ..
     piṇḍodakakriyāḥ paścāt vṛṣotsargādikañca yat .
     ekoddiṣṭāni kurvīta sapiṇḍīkaraṇaṃ tathā ..
divodāsīye vṛddhaśātātapastu ityāha .
     patite ca mṛte śuddhyau prājāpatyāṃstu ṣoḍaśa .
     mṛte cāpatyarahite kṛcchrāṇāṃ navatiṃ caret ..
idaṃ prāyaścittārhapitrādiviṣayam .
     indriyairaparityaktā ye ca mūḍhā viṣādinaḥ .
     ghātayanti svamātmānaṃ cāṇḍālādihatāśca ye ..
     teṣāṃ puttrāśca pauttrāśca dayayā samabhiplutāḥ .
     yathāśrāddhaṃ pratanvanti viṣṇunāmapratiṣṭhitam ..
     tathā te saṃpravakṣyāmi namaskṛtya svayambhuve ..
iti hemādrau tenaivokteḥ .. * .. tatraiva vaudhāyano'pi . nārāyaṇavaliṃ vyākhyāsyāmo'bhiśastapatitasurāpātmatyāgināṃ brāhmaṇahatānāñca dvādaśavarṣāṇi trīṇi vā vārimaraṇaṃ yatra yasya tatra tatra kurvīteti .. * .. gṛhyapariśiṣṭe tu caṇḍālādityādyuktvā --
     dagdhvā śarīraṃ pretasya saṃsthāpyāsthīni yatnataḥ .
     prāyaścittantu kartavyaṃ puttraiścāndrāyaṇatrayam ..
ityuktam .. * .. madanaratne . brāhmaṇahatānāñca dbādaśavarṣāṇi trīṇi vā kurvīteti .. * .. madanaratne brāhme .
     pramādādapi niḥśaṅkastvakasmādbidhicoditaḥ .
     caṇḍālairbrāhmaṇaiścaurairnihato yatra kutracit ..
     tasya dāhādikaṃ kāryaṃ yasmānna patitastu saḥ .
     cāndrāyaṇaṃ taptakṛcchradvayaṃ tasya viśuddhaye ..
     yadvā kṛcchrān pañcadaśa kṛtvā tu vidhinā dahet .
     buddhipūrbamṛtānāntu triṃśatkṛcchraṃ samācaret ..
ityuktam . smṛtiratnāvalyāṃ taddviguṇaṃ prāyaścittaṃ kṛtvā arvāgapyabdāt sarvaṃ kāryaṃ ityuktam . ātmano ghātaśuddhyarthaṃ careccāndrāyaṇadbayam . taptakṛcchracatuṣkañca triṃśatkṛcchrāṇi vā punaḥ .. arvāk saṃvatsarāt kuryāt dahanādi yathoditam . kṛtvā nārāyaṇavalimanityatvāttadāyuṣaḥ .. iti .. idañcātmavadhanimittaṃ tajjātivadhaprāyaścittena samuccitaṃ kāryam . ataeva vaudhāyanenoktam . dvādaśavarṣāṇi trīṇi veti . madanapārijāte smṛtyarthasāre ca brahmahādīnāṃ tadyogyaṃ prāyaścittaṃ kṛtvā nārāyaṇavaliḥ kārya ityuktam . evaṃ mlecchīkṛtānāmapi .. * .. yattu kaścidāha . puttrakṛtena prāyaścittena pituḥ pāpanāśe mānābhāvaḥ . ātmaghāte tu vacanādastu . mahāpātake tu kathaṃ syāditi . sa svayameva ātmavadhaprāyaścittasya jātivadhanimittena samuccayaṃ vadan hṛdayaśūnya eva . nahi jātivadhanimittaṃ puttraiḥ kāryamiti vacanamasti puttrakartṛkasarvaprāyaścittādiviplavāpatteḥ . prāguktavaudhāyanavacanācceti dik . idaṃ prāyaścittārhāṇāmeva . prāyaścittānarhāṇāntu patitaudakamātraṃ kāryamiti kecit . madanapārijātādisvaraso'pyevam . vastutastu tadarhānarhayorvacane'nupāṃdānāt aviśeṣāt tatrāpi nārāyaṇavalirgayāśrāddhañceti yuktam .. * .. patitodakavidhistu mitrādyatiriktaviṣaya ityapare . sa yathā . hemādrau brāhme .
     patitasya tu kāruṇyāt yastṛptiṃ kartumicchati .
     sa hi dāsīṃ samāhūya sarvagāṃ dattavetanām ..
     aśuddhaghaṭahastāntāṃ yathāvṛttaṃ bravītyapi .
     he dāsi ! gaccha mūlyena tilānānaya satvaram ..
     toyapūrṇaṃ ghaṭañcemaṃ satilaṃ dakṣiṇāmukhī .
     upaviṣṭā tu vāmena caraṇena tataḥ kṣipa ..
     kīrtayeḥ pātakisaṃjñāṃ tvaṃ pibeti muhurvada .
     niśamya tasya vākyaṃ sā labdhamūlyā karoti tat ..
     evaṃ kṛte bhavettṛptiḥ patitānāṃ na cānyathā ..
iti . idañca mṛtāhe kāryam . patitasya dāsī mṛtāhni padā ghaṭamapavarjayedetāvatāyamupacarito bhavatīti madanaratne viṣṇūkteḥ . idañcātmatyāgiviṣayam . ātmatthāginaḥ patitāstenāśaucodakabhājaḥ syurityupakramya viṣṇunā etasyābhidhānāditi gauḍāḥ . upalakṣaṇatvāt sarveṣāmiti tu yuktam . iti nirṇayasindhau 5 paricchedaḥ ..

pativatnī, strī, (patirvidyate yasyāḥ . pati + matup . antarvatpativatornuk . 4 . 1 . 32 . iti nipātanāt vatvaṃ nugāgamaśca . tataḥ . ṛnnebhyo ṅīp . 4 . 1 . 5 . iti ṅīp .) sabhartṛkā . sadhavā . ityamaraḥ . 2 . 6 . 12 .. (yathā, raghuḥ . 15 . 35 .
     itare'pi raghorvaṃśyāstrayastretāgnitejasaḥ .
     tadyogāt pativatnīṣu patnīṣvāsan dvisūnavaḥ ..
)

pativratā, strī, (patirvratamiva dharmārthakāmeṣu kāyavākmanobhiḥ sadopāsyo'syāḥ .) svāmyanuraktā . tatparyāyaḥ . sucaritrā 2 satī 3 sādhvī 4 . ityamaraḥ . 2 . 6 . 6 .. ekapatnī 5 . iti śabdaratnāvalī .. tasyā lakṣaṇaṃ yathā --
     ārtārte muditā hṛṣṭe proṣite malinā kṛśā .
     mṛte mriyeta yāpatyau sā strī jñeyā pativratā ..
iti śuddhitattvam .. * .. tasyā māhātmyaṃ yathā -- nārada uvāca .
     karmaṇā kena rājendra ! tapasā vā tapodhana ! .
     uttamāñca gatiṃ yāti kṛṣṇavāsaḥ praśaṃsa me evasuktastu dharmātmā nāradenābravīttadā .
     yama uvāca .
     na tasyā niṣamo vipra ! tapo naiva ca suvrata ! .
     upavāso na dānañca na damo vā mahāmate ! ..
     yādṛśī tu bhavedvipra ! śṛṇu tattvaṃ samāsataḥ .
     prasupte yā prasvapiti vibuddhe jāgrati svayam ..
     bhuṅkte tu bhojite vipra ! sā mṛtyuñjayati dhruvam .
     maune maunā bhavedyā tu sthite tiṣṭhati yā svayam .
     sā mṛtyuñjayate vipra ! nānyat paśyāmi kiñcana ..
     ekadṛṣṭirekamanā bharturvacanakāriṇī .
     tasyā bibhīmahe sarve ye tathānye tapodhana ! ..
     devānāmapi sā sādhvī pūjyā paramaśobhanā .
     bhartā vābhihitā vāpi praṇatyākhyāyinī bhavet ..
     vartamānāpi viprendra ! pratyākhyānāpi sā yadā .
     tadaiva taṃ saṃśrayati patiṃ nānyaṃ kadācana ..
     bharturmṛtyumukhaṃ brahman ! yā paśyati varāṅganā .
     evaṃ yāti bhavennityaṃ bhartuḥ priyahite ratā ..
     anuviṣṭena bhāvena bhartāramanugacchati .
     sā tu mṛtyumukhadvāraṃ na gacchedbrahmasambhava ! ..
     eṣa mātā pitā bandhureṣa me daivataṃ param .
     evaṃ śuśrūṣate yā tu sā māṃ vijayate sadā .
     pativratā tu yā sādhvī tasyāścāhaṃ kṛtāñjaliḥ ..
     bhartāramanudhyāyantī bhartāramanugacchati .
     bhartāramanuśocantī mṛtyudbāraṃ na paśyati ..
     gītavāditranṛtyāni prekṣaṇīyānyanekaśaḥ .
     na śṛṇoti na paśyeta mṛtyudbāraṃ na paśyati ..
     snāyantī tiṣṭhatī vāpi kurvantī vā prasādhanam .
     nānyañca manasā dhyāyeta kadācidapi suvratā ..
     devatā arcayantī vā bhījayantyatha vā dbijān .
     patiṃ na tyajate cittāt mṛtyudvāraṃ na paśyati ..
     bhānau cānudite yā tu utthāya ca tapodhana ! .
     gṛhaṃ mārjayate nityaṃ mṛtyudbāraṃ na paśyati ..
     cakṣurdehaḥ svabhāvaśca yasyā nityaṃ susaṃvṛtam .
     śaucācārasamāyuktā sāpi mṛtyuṃ na paśyati ..
     bharturmukhaṃ prapaśyantī bhartuścittānusāriṇī .
     vartate ca hite bharturmṛtyudbāraṃ na paśyati ..
     evaṃ kīrtimatāṃ loke dṛśyante divi devatāḥ .
     mānuṣāṇāñca bhāryā vai tatra deśe tu dṛśyate ..
     kathitaivaṃ purā vipra ! ādityena pativratā .
     mayā tasmācu viprarṣe ! yathāvṛttaṃ yathāśutam ..
     guhyametattato dṛṣṭvā pūjayāmi pativratām ..
iti vārāhe pativratācaritram .. * .. pativratādharmo yathā -- pativratānāṃ yaddharmaṃ tannibodha vrajeśvara ! . nityaṃ bhartaryutsukayā tatpādodakamīpsitam . bhaktibhāvena satataṃ bhoktavyaṃ tadanujñayā .. vrataṃ tapasyāṃ devārcāṃ parityajya prayatnataḥ . kuryāccaraṇasevāñca stavanaṃ paritoṣaṇam .. tadājñārahitaṃ karma na kuryādvairataḥ satī . nārāyaṇāt paraṃ kāntaṃ dhyāyate satataṃ satī .. parapuṃsāṃ purañcaiva suveśaṃ puruṣaṃ param . yātrāmahotsavaṃ nityaṃ nartakaṃ gāyanaṃ vraja . parakrīḍāñca satataṃ nahi paśyati suvratā .. yadbhakṣyaṃ svāmināṃ nityaṃ tadevamapi yoṣitām . nahi tyajettu tatsaṅgaṃ kṣaṇameva ca suvratā .. uttare nottaraṃ dadyāt svāminaśca pativratā . na kopaṃ kurute śuddhā tāḍanāccāpi kopataḥ .. kṣudhitaṃ bhojayet kāntaṃdadyāt pānañca toṣaṇe . na bodhayettaṃ nidrāluṃ prerayatyeva karmasu .. puttrāṇāñca śataguṇaṃ snehaṃ kuryāt patiṃ satī . patirbandhurgatirbhartā daivataṃ kulayoṣitaḥ .. śubhaṃ dṛṣṭā sudhātulyaṃ kāntaṃ paśyati sundarī . sasmitaṃ vadanaṃ kṛtvā bhaktibhāvena yatnataḥ .. puruṣāṇāṃ sahasrañca satī strī ca samuddharet . patiḥ pativratānāñca mucyate sarvapātakāt .. nāsti teṣāṃ karmabhogaḥ satīnāṃ vratatejasā . tayā sārdhañca niṣkarmī modate harimandire .. pṛthivyāṃ yāni tīrthāni satīpādeṣu tānyapi . tejaśca sarvadevānāṃ munīnāñca satīṣu ca .. tapasvināṃ tapaḥ sarvaṃ vratināṃ yat phalaṃ vraja . dāne phalaṃ yaddātṝ ṇāṃ tat sarvaṃ tāsu santatam .. svayaṃ nārāyaṇaḥ śambhurvidha tā jagatāmapi . surāḥ sarve sumunayo bhītāstābhyāñca santatam .. satīnāṃ pādarajasā sadyaḥ pūtā vasundharā . pativratāṃ namaskṛtya mucyate pātakānnaraḥ .. trailokyaṃ bhasmasāt kartuṃ kṣaṇenaiva pativratā . svatejasā samarthā sā mahāpuṇyavatī sadā .. satīnāñca patiḥ sādhvīputtro niḥśaṅka eva ca . nahi tasya bhayaṃ kiñciddevebhyaśca yamādapi .. śatajanmapuṇyavatāṃ gṛhe jātā pativratā . pativratāprasūḥ pūtā jīvanmuktaḥ pitā tathā .. satī strī prātarutthāya tyaktvā ca rātrivāsasam . bhartārañca namaskṛtya karoti stavanaṃ mudā .. gṛhakāryaṃ tataḥ kṛtvā snātvā dhaute ca vāsasī . gṛhītvā śuklapuṣpañca bhaktitaḥ pūjayet patim .. snāpayitvā supūtena jalena nirmalena ca . tasmai dattvā dhautavastraṃ tatpādau kṣālayenmudā .. āsane vāsayitvā ca dattvā bhāle ca candanam . sarvāṅgalepanaṃ kṛtvā dattvā mālyaṃ gale'pi ca .. sāmavedoktamantreṇa bhogadravyaiḥ sudhopamaiḥ . saṃpūjya bhaktitaḥ kāntaṃ stutvā ca praṇamenmudā ..
     oṃ namaḥ kāntāya śāntāya sarvadevāśrayāya svāhā .. ityanenaiva mantraṇa dattvā puṣpañca candanam . pādyārghyadhūpadīpāṃśca vastraṃ naivedyamuttamam .. jalaṃ suvāsitaṃ śuddhaṃ tāmbū lañca susaṃskṛtam . dattvā stotrañca prapaṭhet yat kṛtaṃ pāṭhyameva ca .. oṃ namaḥ kāntāya śāstre ca śivacandrasvarūpiṇe . namaḥ śāntāya dāntāya sarvadevāśrayāya ca .. namo brahmasvarūpāya satīprāṇaparāya ca . namasyāya ca pūjyāya hṛdādhārāya te namaḥ .. pañcaprāṇādhidevāya cakṣuṣastārakāya ca . jñānādhārāya patnīnāṃ paramānandarūpiṇe .. patirbrahmā patirviṣṇuḥ patireva maheśvaraḥ . patiśca nirguṇādhāro brahmarūpa ! namo'stu te .. kṣamasva bhagavan ! doṣaṃ jñānājñānakṛtañca yat . patnībandho ! dayāsindho ! dāsīdoṣaṃ kṣamasva ca .. idaṃ stotraṃ mahāpuṇyaṃ sṛṣṭyādye padmayā kṛtam . sarasvatyā ca dharayā gaṅgayā ca purā vraja .. sāvitryā ca kṛtaṃ pūrbaṃ brahmaṇe cāpi nityaśaḥ . pārvatyā ca kṛtaṃ bhaktyā kailāse śaṅkarāya ca .. munīnāñca surāṇāñca patnībhiśca kṛtaṃ purā . pativratānāṃ sarvāsāṃ stotrametat śubhāvaham .. idaṃ stotraṃ mahāpuṇyaṃ yā śṛṇoti pativratā . naro'nyo vāpi nārī vā labhate sarvavāñchitam .. aputtro labhate puttraṃ nirghano labhate dhanam . rogī ca mucyate rogāt baddho mucyeta bandhanāt .. pativratā ca stutvā ca tīrthasnānaphalaṃ labhet . phalañca sarvatapasāṃ vratānāñca vrajeśvara ! .. idaṃ stutvā namaskṛtya bhuṅkte sā tadanujñayā . uktaḥ pativratādharmo gṛhiṇāṃ śrūyatāṃ vraja .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 83 adhyāyaḥ .. * .. pativratānāmāni yathā -- sūryasya suvarcalā 1 śakrasya śacī 2 vaśiṣṭhasya arundhatī 3 candrasya rohiṇī 4 agastyasya lopāmudra 5 cyavanasya sukanyā 6 satyavataḥ sāvitrī 7 kapilasya śrīmatī 8 saudāsasya madayantī 9 sagarasya keśinī 10 nalasya damayantī 11 rāmasya sītā 12 śivasya satī 13 nārāyaṇasya lakṣmīḥ 14 brahmaṇaḥ sāvitrī 15 rāvaṇasya mandodarī 16 . iti purāṇāntaram .. (gāyatrīsvarūpā bhagavatī . yathā, devībhāgavate . 12 . 6 . 96 .
     pativratā pavitrāṅgī paṣpahāsaparāyaṇā .
     prajñāvatī sutā pauttrī puttrapūjyā payasvinī ..
)

pateraḥ, puṃ, strī, (patati gacchatīti . pata ḷ gatau + patikaṭhikuṭhigaḍidaṃśibhya erak . uṇāṃ 1 . 59 . iti kartari erak .) pakṣī . gantari tri . ityuṇādikoṣaḥ ..

pateraḥ, puṃ, (patatyasminniti . pati kaṭhīti . uṇāṃ 1 . 59 . iti adhikaraṇe erak .) āḍhakaḥ . gartaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

pataṅgaṃ, klī, (patramiva aṅgaṃ yasya . pṛṣodarātsādhu .) raktacandanam . iti śabdaratnāvalī .. vṛkṣaviśeṣaḥ . vakam iti bhāṣā . tatparyāyaḥ . patrāṅgam 2 raktakāṣṭham 3 suraṅgadam 4 patrāṇyam 5 paṭṭaraṅgam 6 bhāryāvṛkṣaḥ 7 raktakaḥ 8 lohitam 9 raṅgakāṣṭham 10 rogakāṣṭham 11 kucandanam 12 paṭṭarañjanakam 13 suraṅgam 14 . asya guṇāḥ . kaṭutvam . rūkṣatvam . amlatvam . śītatvam . gaulyatvam . vātapittajvaraviṣphoṭonmādabhūtanāśitvañca . iti rājanirghaṇṭaḥ .. api ca bhāvaprakāśe .
     pataṅgantu raktasāraṃ suraṅgaṃ rañjanaṃ tathā .
     paṭarañjanamākhyātaṃ pattūrañca kucandanam ..
     pataṅgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut .
     haricandanavajjñeyaṃ viśeṣāddāhanāśanam ..


[Page 3,026a]
pattanaṃ, klī, (patanti gacchanti janā yasmin . pata ḷ gatau + vīpatibhyāṃ tanan . uṇāṃ 3 . 150 . iti tanan .) nagaram . ityamaraḥ . 2 . 2 . 10 .. (yathā, bhāgavate . 7 . 2 . 14 .
     puragrāmavrajodyānakṣetrārāmāśramākarān .
     kheṭakharvaṭaghoṣāṃśca dadahuḥ pattanāni ca ..
) mahatī purī . iti śrīdharasvāmī .. mṛdaṅgaḥ . iti hārāvalī ..

pattanavaṇik, [j] puṃ, (pattanasya nagarasya vaṇik .) nagaravaṇik . tatparyāyaḥ . svādhyāyī 2 . iti trikāṇḍaśeṣaḥ ..

pattiḥ, puṃ, (padyate vipakṣasenāṃ prati padbhyāṃ gacchatīti . padyau ṅa gatau + padiprathibhyāṃ nit . uṇāṃ 4 . 182 . iti tiḥ sa ca nit .) padātikaḥ . ityamaraḥ . 2 . 8 . 66 . (yathā, raghuḥ . 7 . 37 .
     pattiḥ padātiṃ rathinaṃ ratheśastuṃraṅgasādī turagādhirūḍham .
     yantā gajasyābhyapatadgajasthaṃ tulyapratidbandi babhūva yuddham .. * ..
padyate vipakṣaṃ prāpnotīti . pad + tin .) vīraḥ . iti viśvaḥ ..

pattiḥ, strī, (pata ḷ gatau + bhāve ktin .) gatiḥ . (patyate vipakṣo yayā . pat + karaṇe ktin .) senāviśeṣaḥ . yaduktaṃ amare . 2 . 8 . 80 .
     ekebhaikarathā tryaśvā pattiḥ pañcapadātikā ..

pattisaṃhatiḥ, strī, (pattīnāṃ padātīnāṃ saṃhatiḥ .) padātisamūhaḥ . tatparyāyaḥ . pādātam 2 . ityamaraḥ . 2 . 8 . 67 ..

pattūraḥ, puṃ, (pata gatau + bāhulakādūraḥ . nipātanāt tasya dvitvam .) śāliñcaśākaḥ . iti trikāṇḍaśeṣaḥ .. pattaṅge, klī . iti bhāvaprakāśaḥ ..

patnī, strī (patyaryajñe sambandho yayā . patyurnoyajñasaṃyoge . 4 . 1 . 32 . iti nakārādeśaḥ ṅīp ca .) vedavidhānenoḍhā . anyatropacārāt . patyā udvāhavihitamantrādinā ūḍhā . iti bharataḥ .. tatparyāyaḥ . pāṇigṛhītī 2 dvitīyā 3 sahadharmiṇī 4 bhāryā 5 jāyā 6 dārāḥ 7 sadharmiṇī 8 dharmacāriṇī 9 dāraḥ 10 gṛhiṇī 11 . iti śabdaratnāvalī .. sahacarī 12 gṛhaḥ 13 kṣetram 14 vadhūḥ 15 janī 16 parigrahaḥ 17 ūḍhā 18 kalatram 19 . iti hemacandraḥ .. (patnīguṇenaiva hi puruṣāḥ sukhino bhavanti . yasya patnī vaśānugā sa bhūstho'pi svargasthaḥ . gṛhāśramatulyaṃ kiñcidapi nāsti yadi tatra hitakāmā patnī vartate . sapatnīka eva sarvadharmakaraṇārhaḥ . yadaktaṃ dakṣasaṃhitāyām .
     patnīmūlaṃ gṛhaṃ puṃsāṃ yadi chandonuvartinī .
     gṛhāśramasamaṃ nāsti yadi bhāryā vaśānugā ..
     tayā dharmārthakāmānāṃ trivargaphalamaśnute .
     prākāmye vartamānā tu snehānnatu nivāritā ..
     avaśyā sā bhavet paścāt yathā vyādhirapekṣitaḥ .
     anukūlā na vāgaduṣṭā dakṣā sādhvī priyaṃvadā ..
     ātmaguptā svāmibhaktā devatā sā na mānuṣī .
     anukūlakalatro yastasya svarga ihaiva hi ..
     pratikūlakalatrasya narako nātra saṃśayaḥ .
     svarge'pi durlabhaṃ hyetadanurāgaṃ parasparam ..
     rakta eko virakto'nyastasmāt kaṣṭataraṃ nu kim ..
     gṛhavāsaḥ sukhārthāya patnīmūlaṃ gṛhe sukham .
     sā patnī yā vinītā syāccittajñā vaśavartinī ..
     duḥkhadānyā sadā khinnā cittabhedāt parasparam .
     pratikūlakalatrasya dvidārasya viśeṣataḥ ..
     yoṣit sarvā jalaukeva bhūṣaṇācchādanāśanaiḥ .
     subhūtyāpi kṛtā nityaṃ puruṣaṃ hyapakarṣati ..
     jalaukā raktamādatte kevalaṃ sā tapasvinī .
     itarā tu dhanaṃ vittaṃ māṃsaṃ vīryaṃ balaṃ sukham ..
     saśaṅkā bālabhāve tu yauvane vimukhī bhavet .
     tṛṇavanmanyate paścādvṛddhabhāve svakaṃ patim ..
     anukūlā na vāgduṣṭā dakṣā sādhvī pativratā .
     ebhireva guṇairyuktā śrīreva strī na saṃśayaḥ ..
     yā hṛṣṭamanasā nityaṃ sthānamānavicakṣaṇā .
     bhartuḥ prītikarī nityaṃ sā patnī hītarā jvarā ..
)

patnyāṭaḥ, puṃ, (aṭati mukhaṃ viharati atra iti āṭo gṛham . tataḥ patnyā āṭaḥ .) patnīgṛham . yaduktaṃ trikāṇḍaśeṣe .
     vāsāgāraṃ bhogagṛhaṃ kanyāpatnyāṭaniṣkuṭāḥ ..

pa(tra)ttraṃ, klī, (patati vṛkṣāt . pata ḷ gatau + sarvadhātubhyaḥ ṣṭran . uṇāṃ 4 . 158 . iti ṣṭran .) vṛkṣāvayavaviśeṣaḥ . pātā iti bhāṣā . tatparyāyaḥ . palāśam 2 chadanam 3 dalam 4 parṇam 5 chadaḥ 6 . ityamaraḥ . 2 . 4 . 14 .. pātram 7 chādanam 8 varham 9 varhaṇam 10 patrakam 11 . iti śabdaratnāvalī .. * .. viṣṇave patraviśeṣadānaphalaṃ yathā nārasiṃhe 52 adhyāye .
     patrāṇyapi sapuṣpāṇi hareḥ prītikarāṇi ca .
     pravakṣyāmi nṛpaśreṣṭha ! śṛṇuṣva gadato mama ..
     apāmārgapatraṃ prathamaṃ tasmādbhṛṅgārakaṃ param .
     tasmāttu khādiraṃ śreṣṭhaṃ tataśca śamipatrakam ..
     dūrvāpatraṃ tataḥ śreṣṭhaṃ tato'pi kuśapatrakam .
     patraṃ tasmāddamanakaṃ tato vilvasya patrakam ..
     vilvapatrādapi harestulasīpatramuttamam .
     eteṣāñca yathālabdhaiḥ patrairvā yo'rcayeddharim ..
     sarvapāpavinirmukto viṣṇuloke mahīyate ..
devīprītikarapatrāṇi yathā --
     apāmārgasya patrantu tato bhṛṅgārapatrakam .
     tato'pi gandhinīpatraṃ valāhakamataḥ param ..
     tasmāt khadirapatrantu vañjulastavakastathā .
     āmrantu vakagucchastu jambūpatraṃ tataḥ param ..
     bījapūrasya patrantu tato'pi kuśapatrakam .
     dūrvāṅkuraṃ tataḥ proktaṃ śamīpatramataḥ param ..
     patramāmalakaṃ tasmāddāmapatramataḥ param .
     sarvato vilvapatrantu devyāḥ prītikaraṃ matam ..
iti kālikāpurāṇe 98 adhyāyaḥ .. * .. tejapatram . tatparyāyaḥ . tamālapatram 1 patrakam 2 chadanam 3 dalam 4 pālāśam 5 aṃśukam 6 vāsaḥ 7 tāpasam 8 sukumārakam 9 vastram 10 tamālakam 11 rāmam 12 gopanam 13 vasanam 14 tamālam 15 suranirgandham 16 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphavātaviṣavastikaṇḍūtidoṣanāśitvam . mukhamastakaśodhanatvañca . iti rājanirghaṇṭaḥ .. api ca . bhāvaprakāśe .
     patrakaṃ madhuraṃ kiñcittīkṣṇoṣṇaṃ picchilaṃ laghu .
     nihanti kaphavātārśohṛllāsārucipīnasān ..
(patyate sthānāt sthānāntare anena . pata + dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe . 3 . 2 . 182 . iti karaṇe ṣṭran .) vāhanam . śarapakṣaḥ . pakṣipakṣaḥ . iti medinī .. * .. (patyate pātyate śāstrabodhāyavarṇanicayo'nena . pat + karaṇe ṣṭran . antarnivantatvāt tathātvam . (likhanādhāraḥ . pāt iti bhāṣā . yathā, jyotistattve .
     ṣāṇmāsike tu samprāpte bhrāntiḥ saṃjāyate yataḥ .
     dhātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā ..
dhātumayapatrākṛtidravyam . patar iti tavak iti ca bhāṣā . yathā, tulāpuruṣadāne dānasāgare .
     suvarṇapatrābharaṇā ca kāryā sulohapārśvadbayaśṛṅkhalābhiḥ .. * .. (pātyate sthānāt sthānāntaraṃ samācāro'nena .) patrī . lipiḥ . tasya rajñjanaṃ yathā --
     suvarṇarūpyaraṅgādyai rañjayet patramuttamam .
     sāmānyottamamadhyānāṃ patrarañjanamīritam .. * ..
atha patrapramāṇam .
     ṣaḍaṅgulādhikaṃ hastaṃ patramuttamamīritam .
     madhyamaṃ hastamātraṃ syāt sāmānyaṃ muṣṭihastakam ..
atha patrabhaṅgaprakāraḥ .
     patrantu triguṇīkṛtya ūrdhe tu dbiguṇaṃ tyajet .
     śeṣabhāge likhedbarṇān gadyapadyādisaṃyutān .. * ..
atha patrasya racanakramaḥ .
     rājalekhakamāhūya nṛpo brūyāt prayatnataḥ .
     patraṃ kuru yathāyogyaṃ gadyapadyādisaṃyutam ..
     paṇḍitadbayamānīya lekhako rahasi sthitaḥ .
     yathāyogyānusāraṇa patraṃ kuryānmanoramam ..
     dinadvayaṃ trayaṃ vāpi vicārya paṇḍitena vai .
     svabhrānterdūṣaṇaṃ jñātvā vilikhet patrapustake ..
     sāmānyapatre saṃlikhya rahasi śrāvayennṛpam .
     nṛpājñayā śubhe pattre vilikhedrājalekhakaḥ .. * ..
atha lekhanaprakāraḥ .
     aṅkuśaṃ prathamaṃ dadyāt maṅgalārthaṃ vicakṣaṇaḥ .
     madhye vindusamāyuktamadhaḥ saptāṅkasaṃyutam .. 7ṃ ..
     tadadhaḥ svasti vinyasya tato gadyaṃ suśobhanam .
     tataḥ śrīśabdarūpāṇi padanyāsakramaṃ likhet ..
     bhāṣayā saṃskṛtenaiva kuśalaṃ vilikhet sudhīḥ .
     tataḥ śubhāśubhāṃ vārtāṃ saṃskṛtaiḥ prākṛtaistathā ..
     tataḥ pramāṇasandeśaṃ tato vārtāṃ niyojayet .
     kīrtiprītiyutaṃ padyaṃ tataḥ kimadhikādikam ..
     patrapreṣaṇaślokañca aṅkamāsādisaṃyutam .
     sarveṣāmeva patreṣu likhanañcaivamīritam ..
     sarveṣāmeva patrāṇāṃ vidhiṃ jñātvā likhettu yaḥ .
     svadeśe kīrtimāpnoti tathā deśāntareṣvapi ..
     evaṃ śāstrakramaṃ jñātvā yo likhedrājapatrakam .
     sa rājamantribhiḥ sārdhaṃ yaśaḥ prāpnotyanuttamam ..
     śāstrasandarbhamajñātvā yo likhedrājapatrakam .
     sa rājamantribhiḥ sārdhaṃ duryaśo mahadāpnuyāt .. * ..
atha patranayanakramaḥ .
     rājapatraṃ nayenmūrdhni lalāṭe pātramantriṇām .
     gurupatraṃ nayenmūrdhni brāhmaṇānāntathaiva ca ..
     yatisannyāsināñcaiva svāminaśca tathaiva ca .
     sādareṇaiva yatnena tathā mūrdhani dhārayet ..
     bhāryāputtrasya mitrasya hṛdaye dhārayet sudhīḥ .
     pravīrāṇāṃ kaṇṭhadeśe patradhāraṇamīritam ..
     eteṣāñcaiva patrāṇāmuktaṃ dhāraṇalakṣaṇam .
     anyeṣāmapi patrāṇāṃ niyamo nātra darśitaḥ ..
atha patrapaṭhanaprakāraḥ .
     patraṃ dhṛtvā namaskṛtya pūrbāgraṃ sthāpayet sudhīḥ .
     dakṣiṇāgreṇa sadasi nṛpāgre rājalekhakaḥ ..
     patraṃ vitatya sadasi dvivāraṃ manasā paṭhet .
     sphuṭaṃ paścāt pravaktavyamakṣobho rājalekhakaḥ ..
     rahasi śrāvayet patraṃ śubhaṃ vā yadi vāśubham .
     patraṃ śrutvā viditvārthaṃ sabhāyāṃ śrāvayettataḥ ..
     rahasya-patraṃ rahasi nṛpāgre śrāvayeddvijaḥ .
     aśubhaṃ naiva sadasi śubhaṃ patraṃ nṛpājñayā ..
     evaṃ krameṇa patrārthaṃ śrāvayitvā dvijottamaḥ .
     nṛpateḥ sannidhau sthitvā nṛpājñāmanuvartate ..
atha patracihnāni .
     ūrdhve ṣaḍaṅgulaṃ tyaktvā vartulaṃ candravimbavat .
     kastūrīkuṅkumaiḥ kuryādrājapatraṃ sucihnitam ..
     mantriṇāṃ kuṅkumenaiva paṇḍitasyaiva candanaiḥ .
     gurūṇāṃ candanenaiva sindūreṇaiva svāminaḥ ..
     bhāryāyāścāpyalaktena candanaiḥ pitṛputtrayoḥ .
     sannyāsināṃ candanena yatīnāṃ kuṅkumena ca ..
     raktacandanapaṅkena bhṛtyasya samudīritam .
     śoṇitenaiva śatrūṇāṃ patracihnaṃ prakalpayet ..
     eteṣāñcaiva sarveṣāṃ yathāyogyānusārataḥ .
     patrasyordhve tu matimān kuryāt cihnaṃ suvartulam ..
atha rājapatrasya koṇacchedanaprakāraḥ .
     dakṣiṇe patrakoṇasya adhastāta chedayet sudhīḥ .
     ekāṅgulapramāṇena rājapatrasya caiva hi ..
atha rājapatrādeḥ padanyāsaḥ .
     mahārājādhirājañca dānaśauṇḍaṃ tathaiva ca .
     tathā saccaritaṃ yojyaṃ kalpavṛkṣādikaṃ nyaset ..
     yathāyogyānusāreṇa tathaiva guṇabhedataḥ .
     rājapatreṣu sarveṣu padanyāsakramaṃ viduḥ ..
atha mantripatrasya .
     pravaraṃ guṇamedena tathā saccaritādikam .
     vinyasya vilikhet prājño mantripatre padakramam ..
atha paṇḍitasya .
     saṃkhyāvadvanditapadaṃ śāstrārthanipuṇādikam .
     paṇḍitānāñca patreṣu vilikhedvai padakramam ..
atha gurupatrasya .
     sāṃkhyasiddhāntanipuṇaṃ sanamaskārakaṃ padam .
     vinyasya vilikhet prājño gurupatrapadakramam ..
atha svāmipatrasya .
     pravaryaṃ sanamaskāraṃ prāṇapriyādikaṃ padam .
     vinyasya vilikheddhīmān svāmipatrapadakramam ..
atha bhāryāpatrasya .
     prāṇapriyāpadaṃ sādhvīṃ tathā saccaritādikam .
     bhāryāpatraṃ likhedvidbān padakramamanuttamam ..
atha puttrasya .
     prāṇaputtrapadaṃ tadvattathā saccaritādikam .
     āśīrvacanasaṃyuktaṃ puttrapatrapadakramam ..
atha pitṛpatrasya .
     prabhuvaryaṃ namaskāraṃ tathā saccaritādikam .
     vinyasya vilikhet puttraḥ pitṛpatrapadakramam ..
atha sannyāsiyatipatrasya .
     sarvavāñchāvinirmuktaṃ sarvaśāstrārthapāragam .
     sannyāsiyatipatreṣu vilikhecca padakramam ..
sāmānyasya .
     sāmānyabhṛtyaśatrūṇāṃ viniyojyāmukaṃ prati .
     śastrāvaśeṣitapadaṃ chāgatulyādikaṃ tathā ..
     eteṣāmeva patreṣu yathāyogyānusārataḥ .
     vinyasya vilikhet prājñaḥ padakramamanuttamam ..
śrīśabdavinyāsasaṃkhyā yathā --
     ṣaḍguroḥ svāminaḥ pañca dve bhṛtyecaturo ripau .
     śrīśabdānāṃ trayaṃ mitre ekaikaṃ puttrabhāryayoḥ .. * ..
atha rājñaḥ praśastiḥ .
     svastigīrvāṇacayacūḍāratrarājirociścumbitacandracūḍacaraṇanakhenduvṛndacandrikāsandohāsvādacaturacetaścakoravaraviṣamasamarasañcaratprabalataraturagakhurapuṭapaṭaladalitabhūpṛṣṭhottiṣṭhadbhūyiṣṭhadhūlidhārādhūsaritasakalaharidantarapracaṇḍabhujadaṇḍabhrājamānakharatarāsivitrāsitapratyarthipṛthvīpatisārthaprārthitānukampāsudhāsampātānavaratavidbaddāridryavidrāvaṇadraviṇarāśiviśrāṇanasamupārjitorjitayaśomarālāvalikavalitavalidadhīcisañcitayaśomṛṇālajālabhūpālakulatilakaśrīyutamahārājādhirājeṣu .. 1 ..
     svastipracaṇḍadordaṇḍakhaṇḍakhaṇḍitārimaṇḍalamuṇḍonmuktamuktāvalīmaṇḍitasaṃgrāmāṅganariṅgamāṇānekavāraṇavāhādikāyakāṇḍavakrataranakracakracaṃkramaṇaduratikramaṇīyāpagāpatiprabhūtayaśaścandracandrikādyotavidyotitātkhilajaganmaṇḍalavividhadraviṇārpaṇasantoṣitasūrisamūhastūyamānāvadātakīrtinartakīnartanalīlālepalepitagītidhurīṇorvaśyādiveśyājanasavilāsagīyamānaguṇaśravaṇāndolitākhaṇḍaśravaṇakuṇḍalaparitaḥprasarpitapratāpatapanottāpitārātitatisamadhyāsitanikuñjakuñjaprastutasaundaryagāthāpramuditaśrīmannārāyaṇacaraṇakiṅkaraśrīyutamahārājadānaśauṇḍeṣu .. 2 .. * .. atha mantripraśastiḥ . svastiśrīmatsamastasāmantasevakanirvāhakeṣu . koṣagokṛṣikṛṣīvalagajavājigṛhaparivāraharṣahetunītiseturakṣaṇanipuṇeṣu . asmadviśvāsaikaniketaneṣu śrīśrīmantripravīreṣu āśīrāśinivedanako'yaṃ varṇabhūto'tratyaṃ bhavyamāvedayan tatratyaṃ bhavyamavyāhatamanudinamanukṣaṇaṃ pṛcchati sma .. * .. atha gurupraśastiḥ .
     svastiśrīnārāyaṇapadapāthoruhaniḥsaranmakarandamaghupāyamānamānaseṣu . vividhavidyāvidyotitākhilaguṇagaṇālaṅkṛtavedavedāṅgapāragasvāśramocitācārasampannaparamahaṃsaparivrājakācāryasevyamānaśrīgovindasvarūpagurucaraṇāravindeṣu koṭiśaḥ praṇāmāḥ .. * .. atha bhāryāyāḥ svāmipraśastiḥ . svastiśrīmaduddāmapremahemabhūṣitāsmadādibhaktajaneṣu . karṇayoradhiṣṭhāneṣu . netrayoradhidaivateṣu . kāmasya pariṇāmeṣu . caturvargapradāyakeṣu . mamāpararūpeṣu . śrīmatsvāmicaraṇāravindeṣu . govinda ivendirāyāḥ śaṅkara iva girijāyāḥ mahendra iva pulomajāyāḥ pratidinaṃ vardhamānā samārādhanā praṇāmapūrbamāstām .. * .. atha bharturbhāryāpraśastiḥ . svastiśrīmatsamastapremapāralāvaṇyamūrtau priyatamāyāṃ netrayummasya kanīnikāyāmiva candrasya kṣaṇadāyāmiva kamalākarasya kamalinyāmiva pathikasya chāyāyāmiva tṛṣāturasya śītalāmṛtadhārāyāmiva mama saprema nivedayantī patrī śubhāśīrāśīnnivedayatu sarvadā .. * .. atha puttrasya pitaraṃ prati praśastiḥ . svastiśrīmadabhinavavaśambadacittacintitasvī yānurāgānurañjitānugṛhītasvagṛhyavargeṣu . nijacaraṇasaroja-rañjitaparāgasaṃ raktāsma dādibhālasthalaviśālabhāgyasambhāvukṣu . śrīyutapitṛcaraṇasaroruheṣu . akiñcitkarakiṅkarasya mama vaddhakarasampuṭasyāvanīpṛṣṭhalagnāḥ sāṣṭāṅgapraṇatayaḥ sahasramajasraṃ vijñāpyañca .. * .. atha pituḥ puttraṃ prati praśastiḥ . svastiśrīviśveśvaracaraṇasaroruhānugrahasamāsāditātivitatānavadyavidyāvilāsapīyūṣaparamparāparābhāvukānupamamādhurīdhurīṇavividhaguṇālaṅkṛtanijavaṃśāvataṃsasakalaviśvāsanidhānanijakulapavitrīkṛtātmaprāyeṣu . śrīyutaśuddhācāraparipūritaputtreṣu śubhāśiṣāṃ rāśayaḥ santu vijñāpyañca .. * .. atha sannyāsiyatipraśastiḥ . svastiśrīmatparamahaṃsaparivrājakācāryakaraṇanipuṇatāparāṅmukheṣu . viṣamaviṣayadoṣadarśanadūṣitaprapañcaracanāvibhāveṣu . vedavedāntasāṃkhyasiddhāntabaddhadevaprakṛtipuruṣavivekajñānaśīleṣu . saṃkhyāvanmukhyavanditacaraṇāravindasvāśramocitācāraparipālanapavitrīkṛtadharitrītaleṣu . sakalabhūdeva-pūjita-śrīyuta-gosvāmi-caraṇāravindeṣu . mamāvanīsaṃlagnāḥ sāṣṭāṅgapraṇāmasahasramajasraṃ oṃ namo nārāyaṇāyeti mantreṇākalitamastu .. * .. atha bhṛtyapraśastiḥ . 1ṃsvastibhagavaccaraṇaparāyaṇasakaladraviṇādhirakṣakagomahiṣyādipratipālakanikhilavaṃśānusevakavaśaṃvadāmukabhṛtyaṃ prati .. * .. athāripraśastiḥ . svastisamarāṅganabhraṣṭapratibhaṭayaśaḥparipūritasakalasāmantarājadhānīvijṛmbhitavīraśastrāvaśeṣitanijavaṃśānurakṣakasatataparitrastaśaraṇāgatāmukaṃ prati .. * .. atha vivekināṃ praśastiḥ . svastiśrībhagavatpadapaṅkajapūjanopacitapuṇyapuñjapavitrīkṛtāntaḥkaraṇadigvilāsinīvisaraddhammillamilanmallīmālākalāyaśo'nubandhiniravadhivasuviśrāṇanādharīkṛtasurapurabhūmīruheṣu . svastiśrīmatparameśvarapādapāthoruhāsvādacaturacittacañcarīkabhūvṛndārakavṛndāvanajanitāmitayaśaḥpaṭīrapaṅkapaṭalālaṅkṛtadigaṅganāgaṇastanataṭaprabalapratāpaurvakharvīkṛtapratyarthisārthagarvākūpārapāreṣu . iti vararucikṛtapatrakaumudī ..

patrakaṃ, klī, (patrameva . patra + svārthe kan .) vṛkṣasya patram . patrāvalī . iti śabdaratnāvalī . tejapatram . asya guṇaḥ . kaphavāyvarśohṛllāsārucināśitvam . iti rājavallabhaḥ . śāliñcaśāke puṃ . iti ratnamālā ..

patrakāhalā, strī, (patrakāṇāṃ āhalā śabdaḥ .) piñjolā . patraśabdaḥ . iti hārāvalī ..

patrakṛcchraḥ, puṃ, (patraiḥ patrakvāthaiḥ sādhyaḥ kṛcchrovrataviśeṣaḥ .) parṇakṛcchravratam . yathā --
     parṇodumbararājīvavilvapatrakuśodakaiḥ .
     pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ ..
iti yājñavalkyaḥ .. palāśodumbarāravinda-śrīvṛkṣa-parṇānāmekaikeṃna kvathitamudakaṃ pratyahaṃ pibet kuśodakañca ekasminnahanīti pañcāhasādhyaḥ parṇakṛcchraḥ . iti mitākṣarā ..

patraguptaḥ, puṃ, (patrāṇi guptāni asya .) trikaṇṭaḥ . iti śabdacandrikā . tekāṃṭā sij iti bhāṣā ..

patraghanā, strī, (patrameva dhanaṃ yasyāḥ . patrabāhulyāttathātvam .) sātalāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

patraṅgaṃ, klī, (patramajyate'nena . añja + karaṇe ghañ . yadvā patravat aṅgaṃ yasya . śakandhāditvāt sādhu .) patrāṅgam . raktacandanam . iti śabdaratnāvalī .

patrajhaṅkāraḥ, puṃ, (patreṣu jhaṅkārastadbat śabdo yasya .) puroṭiḥ . iti trikāṇḍaśeṣaḥ . rāyabhāṭī iti bhāṣā ..

patraṇā, strī, (aṇa prāṇe + ap aṇaḥ . lakṣyaṃ pratigamanāya . pattraiḥ aṇo jīvanamiva yatra .) śarapatraracanā . yathāha hārāvalī .
     śarāṇāṃ patraracanā patraṇā parikīrtitā ..

patrataṇḍulī, strī, (patreṣu taṇḍulavat vidyate'syāḥ . arśa-āditvādac . gaurāditvāt ṅīṣ .) yavatiktā . iti rājanirghaṇṭaḥ ..

patrataruḥ, puṃ, (patrapradhānastaruḥ . śākapārthivavat samāsaḥ .) duṣkhadiraḥ . iti rājanirghaṇṭaḥ ..

patradārakaḥ, puṃ, (patravat dārayati vṛkṣāṇi iti . dṝ + ṇic + ṇvul .) krakacaḥ . iti trikāṇḍaśeṣaḥ . karāt iti bhāṣā ..

patranāḍikā, strī, (patrasya nāḍikā .) patraśirā . iti jaṭādharaḥ ..

patraparaśuḥ, puṃ, (patre ghātunirmitapatrākāre paraśuriva . tacchedakatvāttathātvam .) svarṇakārādīnāṃ svarṇādicchedikā . chenī iti bhāṣā . tatparyāyaḥ . vraścanaḥ 2 . ityamaraḥ . 2 . 10 . 33 .. patraparśuḥ 3 . iti śabdaratnāvalī ..

patrapā, strī, (apatrapaṇamiti . apa + trap + ac . nipātanāt akāralopaḥ .) apatrapā . lajjā . iti śabdaratnāvalī ..

patrapālaḥ, puṃ, (patravat palyate prāpyate'sau . patra + palaṃ gatau + ghañ .) āyatā churikā . iti hemacandraḥ . 3 . 448 ..

patrapālī, strī, (patravat pāliragrabhāgo yasyāḥ . ṅīp . kartanī . iti halāyudhaḥ .. kāṃcī iti bhāṣā .

patrapāśyā, strī, (pāśānāṃ samūhaḥ pāśyā . patramiva pāśyā .) svarṇādiracitalalāṭābharaṇam . ityamaraḥ . 2 . 6 . 103 .. ṭīkā iti bhāṣā ..

patrapiśācikā, strī, (patraiḥ patreṇa vā piśācīva . ivārthe kan .) jalatrā . ṭokā iti bhāṣā . tatparyāyaḥ . kharparaḥ 2 vāritrā 3 mūrdhakholam 4 . iti trikāṇḍaśeṣaḥ .. mastake palāśapatrabandhanam . yaduktaṃ
     bandhaḥ palāśapatrāṇāṃ śīrṣe patrapiśācikā .. iti hārāvalī ..

patrapuṣpaḥ, puṃ, (patraṃ puṣpamiva yasya .) raktatulasī . iti śabdacandrikā ..

patrapuṣpakaḥ, puṃ, (patrapuṣpa iva kāyate prakāśate iti . kai + kaḥ .) bhūrjapatram . iti śabdamālā ..

patrapuṣpā, strī, (patrapuṣpa + striyāṃ ṭāp .) tulasī . iti śabdamālā .. kṣudrapatratulasī . iti ratnamālā ..

patrabandhaḥ, puṃ, (patrāṇāṃ bandho bandhanaṃ yasmin . puṣparacanākāle hi patrāṇāṃ granthanaṃ syādatastathātvam .) puṣparacanā . yathā, śabdaratnāvalyām .
     racanā ca pariṣpandaḥ patrabandha iti trayam .
     patrabhaṅgaprasūnādiracanāyāṃ nigadyate ..


patrabālaḥ, puṃ, (patravat balyate dhrīyate'smin . balarakṣaṇe + adhikaraṇe ghañ . agrabhāge patrākṛtestathātvam .) tulādhaṭaḥ . iti trikāṇḍaśeṣaḥ . dāṃḍ iti bhāṣā ..

patrabhaṅgaḥ, puṃ, (patrāṇāṃ likhitapatrākṛtīnāṃ bhaṅgo vicitratā yatra .) stanakapolādau kastūrikādiracitapatrāvalī . tatparyāyaḥ . patralekhā 2 patravallī 3 patralatā 4 patrāṅgulī 5 . iti hemacandraḥ .. patrāṅguliḥ 6 patrabhaṅgī 7 patrakam 8 patrabhaṅgiḥ 9 patrāvalī 10 . iti śabdaratnāvalī ..

patrabhaṅgī, strī, (patrabhaṅga + gaurāditvāt ṅīṣ .) patrabhaṅgaḥ . iti śabdaratnāvalī ..

patrayauvanaṃ, klī, (patrāṇāṃ yauvanaṃ yatra .) pallavam . nūtanapatram . yathā, jaṭādharaḥ .
     navodgate kiśalayaṃ kiśalaṃ patrayauvanam ..

patrarathaḥ, puṃ, strī, (patraṃ pakṣo ratho yānamiva yasya .) pakṣī . ityamaraḥ . 2 . 5 . 33 .. (yathā, bhāgavate . 1 . 6 . 13 .
     citrasvanaiḥ patrarathairvibhramadbhamaraśriyam .
     nalaveṇuśarastambakuśakīcakagahvaram ..
)

patralaṃ, klī, drapasam . aghanadadhi . iti hemacandraḥ ..

patralekhā, strī, (patrāṇāṃ kastūrikādiracitapatrākṛtīṇāṃ lekhā racanā .) patrabhaṅgaḥ . ityamaraḥ .. 2 . 6 . 122 .. (yathā, raghuḥ 6 . 72 .
     mahendramāsthāya mahokṣarūpaṃ yaḥ saṃyati prāptapinākalīlaḥ .
     cakāra vāṇairasurāṅganānāṃ gaṇḍasthalīḥ proṣitapatralekhāḥ ..
)

patravallī, strī, (patrāṇāṃ racitapatrākṛtīnāṃ vallī lateva .) patrabhaṅgaḥ . iti hemacandraḥ . 3 . 319 .. (yathā, māghe . 8 . 59 .
     gaṇḍeṣu sphuṭaracanābjapatravallī paryāptaṃ payasi vibhūṣaṇaṃ badhūnām ..) rudrajaṭā . palāśī latā . iti rājanirghaṇṭaḥ .. parṇalatā ca ..

patravāhaḥ, puṃ, (patreṇa pakṣacchadena uhyate iti . vaha + ghañ .) bāṇaḥ . iti jaṭādharaḥ .. (patra lipiṃ vahatīti . vaha + aṇ .) lipivāhaketri ..

patraśākaḥ, puṃ, (patrapradhānaḥ śākaḥ . śākapārthivavat samāsaḥ .) ṣaḍvi dhaśākāntargatapatrātmakaśākaḥ yathāha rājavallabhaḥ .
     patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā .
     śākaṃ ṣaḍvidhamuddiṣṭaṃ guru vidyādyathottaram ..


patraśirā, strī, (patrasya śireva .) patrabhaṅgaḥ . tataparyāyaḥ . māḍhiḥ 2 . iti hārāvalī .. parṇanāḍī ca ..

patraśreṇī, strī, (patrāṇāṃ śreṇīva .) dravantī . iti rājanirghaṇṭaḥ .. parṇapaṃktiśca ..

patraśreṣṭhaḥ, puṃ, (patraṃ śreṣṭhaṃ yasya .) vilvaḥ . iti rājanirghaṇṭaḥ ..

patrasūciḥ, puṃ, (patrāṇāṃ sūciriva .) kaṇṭakam . iti trikāṇḍaśeṣaḥ ..

patrahimaṃ, klī, (patreṣu himaṃ yasmin dine .) himadurdinam . iti trikāṇḍaśeṣaḥ ..

patrākhyaṃ, klī, (patrameva ākhyā yasya .) tejapatram . iti śabdacandrikā .. tālīśapatram . iti rājanirghaṇṭaḥ ..

[Page 3,029a]
patrāṅgaṃ, klī, (patramiva aṅgaṃ yasya . yadbā patreṣu aṅgatīti . agi gatau + ac .) raktacandanam . raktacandanasadṛśakāṣṭhaviśeṣaḥ . vakam iti bhāṣā . ityamaraḥ . 2 . 6 . 132 .. bhūrjam . padmakam . iti medinī ..

patrāṅguliḥ, strī, (patraṃ aṅguliriva yatra . yadvā aṅgulibhirlikhitaṃ racitaṃ patraṃ patrākṛtiratra iti paranipātatvāttathātvam .) patrabhaṅgaḥ . stanakapolādau kastūrikādiracitapatrāvalī . ityamaraḥ . 2 . 6 . 122 ..

patrāñjanaṃ, klī, (patraṃ lekhanapatramajyate'nena . patra + añja + karaṇe lyuṭ .) masī . iti śabdaratnāvalī ..

patrāḍhyaṃ, klī, (patrarāḍhyam .) pippalīmūlam . parvatatṛṇam . iti rājanirghaṇṭaḥ ..

patrānyaṃ, klī, pattaṅgam . iti rājanirghaṇṭaḥ ..

patrāluḥ, puṃ, (patra + astyarthe āluḥ .) kāsāluḥ . ikṣudarbhā . iti rājanirghaṇṭaḥ ..

patrāvaliḥ, strī, (patrāṇāṃ patrākṛtīnāṃ āvaliḥ paṅktiriva racanā yasyāḥ .) gairikam . iti śabdacandrikā .. (patrāṇāṃ āvaliḥ śreṇī rājirvā .) patraśreṇī ca ..

patrāvalī, strī, (patrāvali + vā ṅīp .) patrabhaṅgaḥ . iti śabdaratnāvalī .. navadurgāsampradānakamadhumiśritayavacūrṇayuktanavāśvatthapatrāṇi . yathā --
     amāyāṃ niśi saṃghe tu patre cāśvatthasaṃjñake .
     kramāt patrāvalī deyaṃ madhunā yavacūrṇakam ..
iti kaivalyatantram .. devādisannidhau sandigdhavastunorekatarāvadhāraṇārthakabrāhmaṇabālakottolitatattatsandehakoṭilisvitapatrasamūhaśca ..

patrikā, strī, (patrī eva . svārthe kan tato hnasvaḥ .) pattrī . lipiḥ . yathā, jyotiṣe .
     ādityādigrahāḥ sarve nakṣatrāṇi ca rāśayaḥ .
     dīrghamāyuḥ prakurvantu yasyeyaṃ janmapatrikā ..
(praśastapatraṃ vidyate yasyāḥ . patra + vidyamānārthe ṭhan . kadalyādinavapatrikā . yathā, durgotsavapaddhatau .
     kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacu .
     vilvāśokau jayantī ca vijñeyā navapatrikā ..
)

patrikākhyaḥ, puṃ, (patrikā ākhyā yasya .) karpūrabhedaḥ . iti rājanirghaṇṭaḥ .. patrikānāmake tri ..

patriṇī, strī, (patrāṇi santyasyāḥ . patra + iniḥ . striyāṃ ṅīp .) pallavaḥ . iti śabdacandrikā ..

patrī, [n] puṃ, (patraṃ pakṣo vidyate'sya . patra + iniḥ .) vāṇaḥ . (yathā, raghuḥ . 11 . 84 .
     śaṃsa kiṃ gatimanena patriṇā hanmi lokamuta te makhārjitam ..) pakṣī . ityamaraḥ . 3 . 3 . 105 .. (yathā, raghuḥ 11 . 29 .
     taṃ kṣurapraśakalīkṛtaṃ kṛtī patriṇāṃ vyabhajadāśramādbahiḥ ..) śyenaḥ . (yathā, naiṣadhe . 19 . 12 .
     nabhasi mahasāṃ dhvāntadhvāṅkṣapramāpaṇapatriṇāmiha viharaṇaiḥ śyainampātāṃ raveravadhārayan .. patriṇāṃ śyenākhyapakṣirūpāṇām . iti taṭṭīkāyāṃ nārāyaṇaḥ .. patrāṇi cchadāni santyasya . ata iniḥ .) vṛkṣaḥ . rathī . parvataḥ . iti medinī .. tālaḥ . śvetakiṇihī . gaṅgāpatrī . pācī . iti rājanirghaṇṭaḥ .. patraviśiṣṭe, tri ..

patrī, strī, (patra + striyāṃ ṅīp .) lipiḥ . patram . yathā, jātake .
     śrīmatpaṅkajinīpatiḥ kumudinīprāṇeśvaro bhūbhavaḥ śāśāṅkiḥ surarājavanditapado daityendramantrī śaniḥ .
     svarbhānuḥ śikhināṃ gaṇo gaṇapatirbrahmeśalakṣmīdharāstvāṃ rakṣantu sadaiva yasya vimalā patrī mayā likhyate ..


patropaskaraḥ, puṃ, (patrameva upaskara upakaraṇaṃ yasya .) kāsamardaḥ . iti hārāvalī ..

patrorṇaṃ, klī, (patrajā ūrṇā sādhanatvenāstyasya . arśa ādibhyo'c . 5 . 2 . 127 . iti ac .) vaṭalakucādipatreṣu krimibhirurṇāyāḥ kṛtatvāt patrasambandhinī ūrṇā atreti . iti bharataḥ .. ghautakauṣeyam . ityamaraḥ . 2 . 6 . 113 .. (yathā, mahābhārate . 13 . 111 . 103 .
     patrorṇaṃ corayitvā tu krakaratvaṃ niyacchati ..)

patrorṇaḥ, puṃ, (patreṣu ūrṇā yasya .) śyoṇākavṛkṣaḥ . ityamaraḥ . 2 . 4 . 56 ..

patsalaṃ, klī, (patati gacchati asmin . pata ḷ gatau + pate raśca laḥ . uṇāṃ . 3 . 74 . iti saran rasya laśca .) panthāḥ . ityuṇādivṛttiḥ ..

patha, i ka gatyām . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ . idit .) i ka, panthayati . iti durgādāsaḥ ..

patha, e ja gatyām . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-seṭ . jvalādiḥ .) e, apathīt . ja, pāthaḥ pathaḥ . iti durgādāsaḥ ..

pathaḥ, puṃ, (pathati gacchati atra . patha gatau + ghañatha adhikaraṇe kaḥ .) panthāḥ . iti trikāṇḍaśeṣaḥ ..

pathan, [t] puṃ, pathaḥ . ityamaraṭīkā .. (pathati gacchati . patha gatau + śatṛ .) gamanakartā ca ..

pathikaḥ, tri, panthānaṃ gacchati yaḥ . (pathin + pathaḥ ṣkan . 5 . 1 . 75 . iti ṣkan ṣo ṅīṣarthaḥ .) pathagantā . (yathā, goḥ rāmāyaṇe . 1 . 5 . 10 .
     nānāpathikadūtaiśca vaṇigbhiścopaśobhitām .
     devatāyatanaiścaiva vimānairiva śobhitām ..
) tatparyāyaḥ . adhvanīnaḥ 2 adhvagaḥ 3 adhvanyaḥ 4 pānthaḥ 5 . ityamaraḥ . 2 . 8 . 17 .. gantuḥ 6 yātuḥ 7 pathakaḥ 8 yātrikaḥ 9 yātṛkaḥ 10 . iti śabdaratnāvalī .. pathilaḥ 11 . ityuṇādikoṣaḥ ..

pathikasantatiḥ, strī, (pathikānāṃ santatiḥ samūhaḥ .) pathikasaṅghaḥ . tatparyāyaḥ . hāriḥ 2 . iti trikāṇḍaśeṣaḥ .. pathikasaṃhatiḥ 3 . iti hārāvalī ..

pathikā, strī, (pathika + ṭāp .) kapiladrākṣā . iti rājanirghaṇṭaḥ ..

pathidrumaḥ, puṃ, (pathiḥ prāptaguṇo drumaḥ . bahuguṇavattvāttathātvam .) svadiravṛkṣaḥ . iti jaṭādharaḥ .. śvetakhadiraḥ . iti rājanirghaṇṭaḥ ..

pathilaḥ, tri, (pathati gacchatīti . patha gatau + mithilādayaśca . uṇāṃ . 1 . 58 . iti nipātanāt sādhuḥ .) pathikaḥ . ityuṇādikoṣaḥ ..

pathivāhakaḥ, tri, (panthānaṃ vāhayatīti . vaha + ṇic + ṇvul .) śākunikaḥ . niṣṭhuraḥ . iti śabdamālā .. bhāravāhakaśca ..

pathyaṃ, tri, (pathin + dharmapathyarthanyāyādanapete . 4 . 4 . 92 . iti yat .) cikitsādau hitakārakam . tatparyāyaḥ . karaṇam 2 hitam 3 . iti śabdacandrikā .. ātmīyam 4 āyuṣyam 5 . saindhave klī . iti rājanirghaṇṭaḥ ..

pathyaḥ, puṃ, (pathi sāghuḥ . digāditvāt yat inolopaḥ .) harītakīvṛkṣaḥ . yathā -- śivāyāṃ vanatiktaḥ syāt pathyaḥ sundaramātṛkau . iti śabdamālā ..

pathyaśākaḥ, puṃ, (pathyaṃ hitakaraṃ śākaṃ yasya .) taṇḍulīyaśākaḥ . iti rājanirghaṇṭaḥ ..

pathyā, strī, (pathya + ṭāp .) harītakī . (yathā, haṭhayogadīpikāyām . 3 . 35 .
     tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ prakarṣayet . punaḥ saptadine prāpte romamātraṃ samucchinet ..) mṛgervāruḥ . cirbhiṭā .. bandhyā karkoṭakī . iti rājanirghaṇṭaḥ .. (saṃsārarogasya pathyasvarūpatvāt gaṅgāpi pathyasvarūpā . yathā, kāśīsvaṇḍe 29 . 112 .
     padmanābhapadārghyeṇa prasūtā padmamālinī .
     parardhvidā puṣṭikarī pathyā pūrtiḥ prabhāvatī ..
)

pathyādigugguluḥ, puṃ, (pathyā ādiryasya tathāvigho gugguluḥ .) auṣadhaviśeṣaḥ . yathā --
     pathyā vibhītāmalakīphalānāṃ śataṃ krameṇa dviguṇābhivṛddham .
     prasthena yuktañca palaṅkaṣāṇāṃ droṇe jale saṃsthitamekarātram ..
     ardhāvaśeṣaṃ kvathitaṃ kaṣāyaṃ bhāṇḍe pacettat punareva lohe .
     amūni vahneravatārya dadyāt dravyāṇi saṃcūrṇya palārdhakāni ..
     viḍaṅgadantītriphalāguḍūcīkṛṣṇātrivṛnnāgarakoṣaṇāni .
     yatheṣṭaceṣṭasya narasya śīghraṃ himāmvupānāni ca bhojanāni ..
     niṣevyamāno vinihanti rogān sagṛdhrasīṃ nūtanakhañjatāñca .
     plīhānamugraṃ jaṭharārtigulmaṃ pāṇḍutvakaṇḍutvavivātaraktam ..
     pathyādiko guggulureṣa nāmnā khyātaḥ kṣitāvapramitaprabhāvaḥ .
     balena nāgena samaṃ manuṣyaṃ javena kuryātturageṇa tulyam ..
     āyuḥprakarṣaṃ vidadhāti cakṣurbalaṃ tathā puṣṭikaro viṣaghnaḥ .
     kṣatasya sandhānakaro viśeṣādrogeṣu śastaḥ sakaleṣu tajjñaiḥ ..
iti bhāvaprakāśaḥ ..

pathyāpathyaṃ, klī, (pathyaṃ rogiṇāṃ hitakaraṃ apathyaṃ aśubhakaraṃ dvayoḥ samāhāraḥ .) rogāṇāṃ hitāhitakārakadravyāṇi . tatra taruṇajvare pathyaṃ yathā . vamanam . laṅghanam . kālo'ṣṭāhaḥ . yavāguḥ . svedanam . kaṭutiktarasau . etāni pācanāni .. * .. navajvare apathyaṃ yathā . snānam . virekaḥ . suratam . kaṣāyaḥ . vyāyāmaḥ . abhyañjanam . divānidrā . dugdham . ghṛtam . vaidalam . āmiṣam . takram . surā . svādugurudraṣadravyāṇi . annam . pravātaḥ . bhramaṇam . kopaḥ .. * .. madhyajvare pathyaṃ yathā . purātanaṣaṣṭikaḥ . purātanaśāliḥ . vārtākuḥ . śobhāñjanam . kāravellaḥ . vetrāgram . āṣāḍhaphalam . paṭolam . karkoṭakam . mūlakapotikā . mudgamasūracaṇakakulatthamukuṣṭakānāṃ yūṣaḥ . pāṭhā . amṛtā . vāstūkam . taṇḍulīyaḥ . jīvantī . kākamācī . supakvāni drākṣākapitthadāḍimavaikaṅkataphalāni . laghūni sātmyāni ca bheṣajāni .. * .. atha purāṇajvare pathyam . virecanam . chardanam . añjanam . nasyam . dhūmaḥ . anuvāsanam . sirāvyadhaḥ . saṃśamanam . pradehaḥ . abhyaṅgaḥ . avagāhaḥ . śiśiropacāraḥ . eṇaḥ . kuliṅgaḥ . hariṇaḥ . mayūraḥ . lāvaḥ . śaśaḥ . tittiriḥ . kukkuṭaḥ . krauñcaḥ . kuraṅgaḥ . pṛṣataḥ . cakoraḥ . kapiñjalaḥ . vartakaḥ . kālapucchaḥ . gokṣīram . ajākṣīram . goghṛtam . ajāghṛtam . harītakī . parvatanirjharāmbhaḥ . eraṇḍatalam . sitacandanam . jyotsnā . priyāliṅganam .. * .. vyāyāmañca vyavāyañca snānaṃ caṃkramaṇaṃ tathā . jvaramukto na seveta yāvanno balavān bhavet .. * .. athātisāraroge pathyam . vamanam . laṅghanam . nidrā . purāṇāḥ śāliṣaṣṭikāḥ . vilepī . lājamaṇḍaḥ . masūratuvarīśaśaiṇalāvahariṇakapiñjalabhavayūṣaḥ . sarve kṣudramatsyāḥ . śṛṅgī . khuḍḍīśaḥ . madhurālikā . tailam . chāgaghṛtakṣīre . godadhitakre . gavājayordadhijaṃ payojaṃ vā navanītam . navarambhāpuṣpam . navarambhāphalam . kṣaudram . jamvuphalam . bhavyam . mahārdrakam . nimbam . śālukam . vikaṅkatam . kapittham . vakulam . vilvam . tindukam . dāḍimadbayam . tilakam . kañcaṭadalam . cāṅgerī . vijayā . aruṇā . jātīphalam . ahiphenam . jīrakaḥ . girimallikā . kustumvuru . mahānimbam . sakalakaṣāyarasaḥ . dīpanāni laghūnyannapānāni . nābherdvyaṅgulato'dhastāt tathā vaṃśāsthimūle śastreṇa ardhacandravaddāhaḥ .. * .. atīsāre apathyaṃ yathā . svedaḥ . añjanam . rudhiramokṣaṇam . amvupānam . snānam . vyavāyaḥ . jāgaraṇam . dhūmaḥ . nasyam . abhyañjanam . sakalavegadhāraṇam . rūkṣāṇi . asātmyamaśanam . viruddhānnam . godhūmaḥ . māṣaḥ . yavaḥ . vāstūkam . kākamācī . niṣpāvaḥ . kandaḥ . madhuśigruḥ . rasālam . pūgam . kuṣmāṇḍam . tumbī . vadaram . gurvannam . gurupānam . tāmvūlam . ikṣuḥ . guḍaḥ . madyam . upodikā . drākṣā . amlavetasaphalam . laśunam . dhātrī . duṣṭāmvu . mastu . gṛhavāri . nārikelam . snehanam . mṛgamadaḥ . akhilapatraśākam . kṣāraḥ . sarvāṇi sarāṇi . punarnavā . irvārukam . lavaṇam . amlam .. * .. atha grahaṇīroge pathyam . nidrā . chardanam . laṅghanam . purātanaśālayaḥ . purātanaṣaṣṭikāḥ . lājamaṇḍaḥ . masūratuvarīmudgabhavayūṣaḥ . niḥśeṣoddhṛtasāragavyadadhi . gavāṃ chāgyā vā payojaṃ navanītam . chāgaghṛtapayodadhīni . tilatailam . surā . mākṣikam . śālūkam . vakulam . dāḍimayugam . navyaṃ bhavyam . rambhāpuṣpam . rambhāphalam . taruṇavilvam . śṛṅgāṭakam . cāṅgerī . vijayā . kapittham . kuṭajam . ajājī . kaśeruḥ . takram . kañcaṭapallavam . tilakam . jātīphalam . jāmbavam . dhanyākam . tindukam . mahānimbam . aruṇā . aphenam . kravyāt . lāvaśaśaiṇatittirimāṃsayūṣaḥ . sarve kṣudramatsyāḥ . khuḍḍīśaḥ . madharālikāmatsyaḥ . khaliśaḥ . sarvakaṣāyarasaḥ . nābherdvyaṅgulato'dhastāt tathā vaṃśāsthimūle prajvalitāyasārdhacandravaddāhaḥ .. * .. grahaṇyāmapathyaṃ yathā . raktasrutiḥ . jāgaraḥ . ambupānam . snānam . strī . vegavidhāraṇam . nasyam . añjanam . svedanam . dhūmapānam . śramaḥ . viruddhāśanam . ātapaḥ . godhūmaḥ . niṣpāvaḥ . kalāyaḥ . māṣaḥ . yavaḥ . ārdrakam . chatrakam . rājamāṣaḥ . upodikā . vāstūkaḥ . kākamācī . kuṣmāṇḍaḥ . tumbī . madhuśigruḥ . kandaḥ . tāmvūlam . ikṣuḥ . vadaram . rasālam . irvārukam . pūgaphalam . rasonam . dhānyāmlam . sauvīram . tuṣodakam . dugdham . guḍaḥ . mastu . nārikelam . punarnavā . bārhatam . vaiṇavam . sarvāṇi patraśākāni . duṣṭāmvu . gomūtram . mṛganābhiḥ . kṣāram . samastāni sarāṇi . drākṣā . amlam . lavaṇarasaḥ . gurvannam . gurupānam . sarve pūpāḥ .. * .. athārśasi pathyam . virecanam . lepanam . asramokṣaḥ . kṣāraḥ . agnikarma . śastrakarma . purātanalohitaśālayaḥ . purātanaṣaṣṭikāḥ . yavāḥ . kulatthāḥ . godhākhugajoṣṭrakūrmāvikaliṅgājakharautukīśatarakṣucāsaśṛgālakākānāṃ māṃsāni . svalpamāṃsāḥ prasahāḥ . paṭolam . pattūraḥ . rasonakam . vahniḥ . punarnavā . śūraṇaḥ . vāstūkam . jīvantikā . dantaśaṭhaḥ . surā . truṭiḥ . vayaḥsthā . navanītam . takram . kakkolam . dhātrī . rucakam . kapittham . auṣṭramūtrājyaparyāṃsi . bhallātakam . sarṣapatailam . gomūtram . sauvīram . tuṣodakam . vātāpahānnapānam . agnivardhakānnapānam .. * .. arśasi apathyaṃ yathā . ānūpamāmiṣam . matsyaḥ . piṇyākaḥ . dadhi . piṣṭakam . māṣaḥ . karīram . niṣpāvaḥ . vilvam . tumbī . upodikā . pakvāmrama . sarvaśālūkam . viṣṭambhīni . gurūṇi . ātapaḥ . jalapānam . vamanam . vastikarma . nadīnāṃ salilam . viruddhāni sarvāṇi . pūrbadigbhavavāyuḥ . vegarodhaḥ . striyaḥ . pṛṣṭhayānam . utkaṭakāsanam . yathāsvaṃ doṣalaṃ dravyam . raktapittināṃ yadyat pathyāpathyaṃ tattadapi raktārśorogiṇāṃ biśeṣato vidyāt .. * .. athāgnimāndyājīṇādau pathyam . ślauṣmake pūrbaṃ bamanam . paittike mṛdurecanam . vātike svedanam . yathāvasthaṃ hitavastūni . nānāprakāravyāyāmaḥ . dīpanāni . laghūni . bahukālasamutpannā mudgalohitaśālayaḥ . vilepī . lājamaṇḍaḥ . mudgabhavamaṇḍaḥ . surā . eṇaḥ . varhī . śaśaḥ . lāvaḥ . sarva kṣudramatsyaḥ . śāliñcaśākam . vetrāgram . vāstūkam . bālamūlam . laśunam . vṛddhakuṣmāṇḍam . navīnakadalīphalam . śobhāñjanam . paṭolam . vārtākuḥ . naladāmvu . karkoṭakam . kāravellam . bārhatam . mahārdrakam . prasāraṇī . kākamācī . cāṅgerī . suniṣaṇṇakam . dhātrīphalam . mātuluṅgam . dāḍimam . yavaḥ . parpaṭaḥ . amlavetasam . jambīram . nāgaraṅgam . mākṣikam . navanītam . ghṛtam . takram . sauvīrakam . tuṣodakam . dhānyāmlam . kaṭutailam . rāmaṭham . lavaṇārdrakam . yamānī . maricam . methī . dhānyakam . jīrakam . dadhi . tāmvūlam . taptasalilam . kaṭurasaḥ . tiktarasaḥ .. * .. agnimāndyājīrṇādau apathyaṃ yathā . virecanam . viṇmūtravāyūnāṃ vegadhāraṇam . atiriktāśanam . adhyaśanam . jāgaraṇam . viṣamāśanam . raktasrutiḥ . śamīdhyānam . matsyaḥ . māṃsam . upodikā . jalapānam . piṣṭakam . jāmbavam . sarvaśālūkam . kūrcikā . moraṭaḥ . kṣīram . kilāṭaḥ . prapānakam . tālāsthiśasyam . bālatālam . snehanam . duṣṭavāri . viruddhapānānnam . asātmyapānānnam . viṣṭambhīni . gurūṇi . phalavartiṃ vamiṃ svedaṃ laṅghanaṃ cāpatarpaṇam . viśeṣādalase kuryādbisūcyāmatisāravat .. * .. atha krimiroge pathyam . āsthāpanam . kāyavirecanam . śirovirecanam . dhūmaḥ . kaphaghnāni dravyāṇi . śarīramārjanā . purātanavaiṇavaraktaśālayaḥ . paṭolam . vetrāgram . rasonam . vāstūkam . hutāśaḥ . mandāradalam . sarṣapāḥ . navīnamocam . bṛhatīphalam . tiktāni nālīcadalāni . mauṣikamāṃsam . viḍaṅgam . picumardapallavam . pathyā . tilatailam . sarṣapatailam . sauvīram . śuktam . tuṣodakam . madha . pacelimatālam . aruṣkaram . gomūtram . tāmbūlam . surā . mṛgāṇḍajam . auṣṭramūtrājyapayāṃsi . rāmaṭham . kṣāraḥ . ajamodā . khadiraḥ . vatsakam . jambīranīram . suṣavī . yamānikā . surāhvāgurusiṃśapodbhavakṣāraḥ . tiktakaṭukaṣāyarasāḥ .. * .. krimiroge apathyaṃ yathā . chardiḥ . tadvegavidhāraṇam . viruddhapānāśanam . divānidrā . dravadravyam . piṣṭānnam . ajīrṇabhojanam . ghṛtam . māṣaḥ . dadhi . patraśākam . māṃsam . payaḥ . amlaḥ . madhurarasaḥ .. * .. atha pāṇḍaroge pathyam . chardiḥ . virecanam . purātanayavagodhūmaśālayaḥ . mudgāḍhakīmasūrāṇāṃ yūṣaḥ . jāṅgalajarasaḥ . paṭolam . vṛddhakuṣmāṇḍam . taruṇakadalīphalam . jīvantī . kṣuraḥ . matsyākṣī . guḍūcī . taṇḍulīyakam . punarnavā . droṇapuṣpī . vārtākuḥ . laśunadvayam . pakvāmram . abhayā . vimbī . śiṅgī matsyaḥ . gomūtram . dhātrī . takram . ghṛtam . tailam . sauvīrakam . tuṣodakam . navanītam . gandhasāraḥ . haridrā . nāgakeśaram . yavakṣāraḥ . lauhabhasma . kaṣāyadravyam . kuṅkumam . caraṇayoḥ sandhau nābherdbyaṅgulādadhaḥ mastake hastayormūle stanakakṣayormadhye ca dāhaḥ . yathādoṣamidaṃ pathyaṃ pāṇḍurogavatāṃ bhavet .. * .. pāṇḍuroge apathyaṃ yathā . raktasrutiḥ . dhūmapānam . vamiḥ . vegadhāraṇam . svedanam . maithunam . śimbī . patraśākāni . rāmaṭham . māṣaḥ . ambupānam . piṇyākaḥ . tāmbū lam . sarṣapaḥ . surā . mṛdbhakṣaṇam . divāsvaptaḥ . tīkṣṇāni . lavaṇāni . sindhuvindhyādrijātanadīnāṃ jalam . sarvāṇyamlāni . duṣṭāmbhaḥ . viruddhāśanāni . gurvannam . vidāhīni .. * .. atha raktapitte pathyam . adhogame chardanam . ūrdhvanirgame virecanam . ubhayatra laṅghanam . purātanāḥ ṣaṣṭikaśālikodravapriyaṅgunīvārayavapraśātikāḥ . mudgaḥ . masūraḥ . caṇakaḥ . tuvarī . mukuṣṭakaḥ . ciṅgaṭaḥ . varmimatsyaḥ . śaśaḥ . kapotaḥ . hariṇaḥ . eṇaḥ . lāvaḥ . śarāliḥ . pārāvataḥ . vartakaḥ . vakaḥ . urabhraḥ . kālapucchaḥ . kapiñjalaḥ . kaṣāyavargaḥ . godugdhaghṛtam . ajādugdhaghṛtam . mahiṣīghṛtam . panasam . piyālam . rambhāphalam . kañcaṭam . taṇḍalīyaḥ . paṭolam . vetrāgram . mahārdrakam . purāṇakuṣmāṇḍaphalam . pakvatālam . tadbījajalam . vāsā . svādūni . vilvam . dāḍimam . kharjūram . dhātrī . miṣiḥ . nārikelam . kaśeru . śṛṅgāṭakam . pauṣkaram . kapittham . śālūkam . parūṣakam . bhūnimbaśākam . picumardapatram . tumvī . kaliṅgam . lājaśaktavaḥ . drākṣā . sitā . mākṣikam . aikṣavam . śītodakam . audbhidavāri . sekaḥ . avagāhaḥ . śatadhautasarpiḥ . abhyaṅgaḥ . śiśirapradehaḥ . himānilaḥ . candanam . indupādāḥ . mano'nukūlavicitrakathā . dhārāgṛham . suśītaṃ bhūmigṛham . vaidūryamuktāmaṇīnāṃ dhāraṇam . rambhotpalāmbhoruhapatrāṇāṃ śayyā . kṣaumāmbaram . suśītopavanam . priyaṅguḥ . candanarūṣitānāṃ varāṅganānāmāliṅganam . padmākarasarithradacandrodayahimavaddarīsuśītalagirinirjharāṇāmāliṅganam . śrutipraśastakīrtanam . pravīṇanīram . himavālukā .. * .. raktapitte apathyaṃ yathā . vyāyāmaḥ . adhvaniṣevaṇam . ravikaraḥ . tīkṣṇāni karmāṇi . kṣobhaḥ . vegadhāraṇam . capalatā . hastyaśvayānāni . svedaḥ . asrasrutiḥ . dhūmapānam . surataḥ . krodhaḥ . kulatthaḥ . guḍaḥ . vārtākuḥ . tilaḥ . māṣaḥ . sarṣapaḥ . dadhi . kṣāraḥ . kaupapayaḥ . tāmbūlam . naladāmbu . madyam . laśunam . śimbī . viruddhāśanam . kaṭu . amlam . lavaṇam . vidāhidravyam .. * .. atha rājayakṣmaṇi pathyam . ghṛtapakvamaricajīrakasaṃskṛtalāvatittirijarasaḥ . doṣādhikasya balino'gre mṛduśuddhiḥ . godhūmaḥ . mudgaḥ . caṇakaḥ . aruṇaśālayaḥ . chāgāni māṃsanavanītapayoghṛtāni . kravyāṭmāṃsam . jāṅgalajā rasāḥ . mārtaṇḍacaṇḍakiraṇapariśoṣitasucūrṇitapakvapalalaṃ lehyam . rāgāḥ . kāmbalikaḥ . ṣāḍavaḥ . veśavāraḥ . śaśāṅkakiraṇaḥ . madhurarasaḥ . mocapanasāmrāṇāṃ pakvaphalāni . dhātrī . kharjūram . pauṣkaram . parūṣakam . nārikelam . śobhāñjanam . vakulam . navatālaśasyam . drākṣā . miṣiḥ . māṇimantham . siṃhāsyapatram . ajāgomahiṣīghṛtam . chāgāśrayaḥ . chāgāvaskaramūtralepaḥ . matsyaṇḍikā . śikhariṇī . madirā . rasālā . karpūram . mṛgamadaḥ . sitacandanam . abhyañjanāni . surabhīṇyanulepanāni . snānam . veśaracanam . avagāhanam . harmyam . srajaḥ . smarakathā . mṛdugandhavāhaḥ . gītāni . lāsyam . candraruciḥ . vipañcī . mṛgadṛśāṃ sandarśanam . hemacūrṇam . muktāmaṇipracūrabhūṣaṇadhāraṇam . homaḥ . pradānam . amarapūjā . dvijapūjā . hṛdyānnapānam .. * .. rājayakṣmaṇi apathyaṃ yathā . virecanam . vegadhāraṇam . śramaḥ . strī . svedaḥ . añjanam . prajāgaraḥ . sāhasakarmasevā . rūkṣānnapānam . viṣamāśanam . tāmbū lam . kāliṅgam . kulattham . māṣaḥ . rasonam . vaṃśāṅkuraḥ . rāmaṭham . amlam . tiktam . kaṣāyaḥ . sarvakaṭu . patraśākaḥ . kṣāraḥ . viruddhāśanam . śimbī . karkoṭakam . vidāhidravyam . kṛṣṇakaṭhillakam .. * .. atha kāse pathyam . svedaḥ . virecanam . chardiḥ . dhūmapānam . samāśanam . śāliḥ . ṣaṣṭikaḥ . godhūmaḥ . śyāmākaḥ . yavaḥ . kodravaḥ . ātmaguptā . māṣamudgakulatthānāṃ rasāḥ . grāmyodakam . anūpadhanvadeśabhavavividhamāṃsāni . surā . purātanasarpiḥ . chāgadugdham . chāgaghṛtam . vāstūkam . ṣāyasīśākam . vārtākuḥ . bālamūlakam . kaṇṭakārī . kāsamardaḥ . jīvantī . suniṣaṇṇakam . drākṣā . vimbī . mātuluṅgam . pauṣkaram . vāsakaḥ . truṭiḥ . gomūtram . laśunam . pathyā . vyoṣam . uṣṇodakam . madhu . lājāḥ . divasanidrā . laghūnyannāni .. * .. kāse apathyaṃ yathā . vastiḥ . nasyam . asṛṅmokṣaḥ . vyāyāmaḥ . dantagharṣaṇam . ātapaḥ . duṣṭapavanaḥ . rajaḥ . mārganiṣevaṇam . viṣṭambhīni . vidāhīni . vividharūkṣāṇi . śakṛnmūtrodgārakāsavamivegavidhāraṇam . matsyaḥ . kandaḥ . sarṣapaḥ . tumbī . upodikā . duṣṭāmbu . duṣṭānnapānam . viruddhāśanam . guruśītānnapānam .. * .. atha śvāse pathyam . virecanam . svedanam . dhūmapānam . pracchardanam . divāsvapanam . purātanāḥ ṣaṣṭikaraktaśālikulatthagodhūmayavāḥ . śaśaḥ . ahibhuk . tittiriḥ . lāvaḥ . dakṣaḥ . śukādayaḥ . dhanvamṛgāḥ . dhanvapakṣiṇaḥ . purātanasarpiḥ . ajādugdhaghṛtam . surā . madhu . nidigdhikā . vāstūkam . taṇḍulīyaḥ . jīvantikā . mūlakapotikā . paṭolam . vārtākuḥ . rasonam . pathyā . jambīram . vimbīphalam . mātuluṅgam . drākṣā . truṭiḥ . pauṣkaram . uṣṇavāri . kaṭutrayam . gomūtram . kaphānilaghnānyannapānabheṣajāni . vakṣaḥpradeśāt pārśvayugme karasthayormadhyamayordbayoḥ kaṇṭhakūpe ca pradīptalauhena dāhaḥ .. * .. śvāse apathyaṃ yathā . mūtrodgāraccharditṛṭkāsānāṃ rodhaḥ . nasyam . vastiḥ . dantakāṣṭham . śramaḥ . adhvā . bhāraḥ . reṇuḥ . sūryakiraṇaḥ . viṣṭambhīni . grāmyadharmaḥ . vidāhīni . ānūpamāmiṣam . niṣpāvaḥ . śleṣmakārīṇi . māṣaḥ . raktasrāvaḥ . pūrbavātānnapānam . meṣīghṛtadugdham . duṣṭajalam . matsyaḥ . kandaḥ . sarṣapaḥ . rūkṣaśītagurvannapānam .. * .. atha hikkāyāṃ pathyam . svedanam . vamanam . nasyam . dhūmapānam . virecanam . nidrā . snigdhāni laghūnyannāni . lavaṇāni . jīrṇakulatthagodhūmaśāliṣaṣṭikayavāḥ . eṇatittirilāvādyā jāṅgalā mṛgapakṣiṇaḥ . pakvakapitthabh . laśunam . paṭolam . bālamūlakam . pauṣkaram . kṛṣṇatulasī . madirā . naladāmvu . uṣṇodakam . mātuluṅgam . mākṣikam . surabhijalam . vātaśleṣmaharāṇyannapānāni . śītāmvusekaḥ . sahasā trāsaḥ . vismāpanam . bhayam . krodhaḥ . harṣaḥ . priyodvegaḥ . prāṇāyāmaniṣevaṇam . dagdhasiktamṛdādhrāṇam . kūrce dhārājalārpaṇam . nābhyūrdhvapīḍanam . pāyūrdhvaṃ nābherdvyaṅgulādūrdhvañca dīpadagdhaharidrayā dāhaḥ .. * .. hikkāyāṃ apathyaṃ yathā . vātamūtrodgārakāsaśakṛdvegadhāraṇam . rajaḥ . anilaḥ . ātapaḥ . viruddhāśanam . viṣṭambhīni . vidāhīni . rūkṣāṇi . kaphadāni . niṣpāvaḥ . piṣṭakaḥ . māṣaḥ . piṇyākaḥ . ānūpamāmiṣam . avidugdham . dantakāṣṭham . vastiḥ . matsyaḥ . sarṣapam . amlam . tumbī . kandaḥ . tailabhṛṣṭam . upodikā . guruśītānnapānam .. * .. atha svarabhede pathyam . svedaḥ . vastiḥ . dhūmapānam . virekaḥ . kavalagrahaḥ . nasyam . bhālasirāvedhaḥ . yavaḥ . lohitaśāliḥ . haṃsāṭavī . tāmracūḍakekināṃ māṃsarasāḥ . surā . gokaṇṭakaḥ . kākamācī . jīvantī . bālamūlakam . drākṣā . pathyā . mātuluṅgam . laśunam . lavaṇārdrakam . tāmbūlam . maricam . sarpiḥ .. * .. svarabhede apathyam . āmakapittham . vakulam . śālūkam . jāmbavam . tindukam . kaṣāyaḥ . vamiḥ . svapnaḥ . prajalpanam . anupānam .. * .. athārocake pathyam . vastiḥ . virekaḥ . yathābalaṃ vamanam . dhūmopasevā . kavaḍagrahaḥ . tiktakāṣṭhena dantadhāvanam . citrānnapānam . godhūmaḥ . mudgāḥ . lohitaśālayaḥ . ṣaṣṭikā . varāhacchāgaśaśaiṇānāṃ māṃsam . ceṅgaḥ . jhasāṇḍam . madhurālikā . illiśaḥ . proṣṭhī . khaleśaḥ . kavayī . rohitaḥ . karkāruḥ . vetrāgram . navīnamūlakam . vārtākuḥ . śobhāñjanam . mocam . dāḍimam . bhavyam . paṭolam . rucakam . ghṛtam . payaḥ . bālatālam . rasonam . śūraṇam . drākṣā . rasālam . naladāmvu . kāñjikam . madyam . rasālā . dadhi . takram . ārdrakam . kakkolam . kharjūram . piyālam . tindukam . pakvakapittham . vadaram . vikaṅkatam . tālāsthimajjā . himavālukā . sitā . pathyā . yamānī . maricam . rāmaṭham . svādvamlatiktāni . dehamārjanā .. * .. arocake apathyam . kāsodgārakṣughānidrāvamīnāṃ vegadhāraṇam . ahṛdyānnam . asṛṅmokṣaḥ . krodhaḥ . lobhaḥ . bhayam . śokaḥ . durgandhaḥ . sūryasevā .. * .. atha chardyāṃ pathyam . virecanam . chardanam . laṅghanam . snānam . mṛjā . lājamaṇḍaḥ . purātanāḥ ṣaṣṭikaśālimudgāḥ . kalāyaḥ . godhūmaḥ . yavaḥ . madhu . śaśāhibhuktittirilāvakādyāḥ . jāṅgalamṛgapakṣiṇaḥ . manojñanānārasagandharūpā rasāḥ . ṣāḍavā yūṣāḥ . rāgāḥ . khaḍāḥ . kāmbalikāḥ . surā . vetrāgram . kustumburu . nārikelam . pacelimāni jambīradhātrīsahakārakoladrākṣākapitthāni . harītakī . dāḍimam . bījapūram . jātīphalam . bālakam . nimbam . vāsā . sitā . śatāhvā . karikeśaram . hitamanaḥprītikarabhakṣyāḥ . bhuktasya vaktre śiśirāmbusekaḥ . kastūrikā . candanam . indukiraṇaḥ . manojñagandhānyanulepanāni . sugandhipuṣpapānaphalāni . svamano'nukūlarūparasagandhasparśaśabdāḥ . nābhestriyavopariṣṭāddāhaḥ .. * chardyāṃ apathyam . nasyam . vastiḥ . svedanam . snehapānam . raktasrāvaḥ . dantakāṣṭham . dravānnam . vībhatsadarśanam . bhītiḥ . udvegaḥ . uṣṇastrigdhāsātmyāhṛdyavairodhikānnam . rambhā . śimbī . koṣavatī . madhūkam . citrā . sūkṣmailā . sarṣapaḥ . devadālī . vyāyāmaḥ . chatrikā . añjanam .. * .. atha tṛṣṇāyāṃ pathyam . śodhanam . vamanam . nidrā . snānam . kavaladhāraṇam . dīpadagdhaharidrayā jihvādhaḥśirayordāhaḥ . kodravāḥ . śālayaḥ . peyāḥ . vilepī . lājaśaktavaḥ . annamaṇḍaḥ . dhanvarasaḥ . śarkarā . rāgaḥ . ṣāḍavaḥ . bhṛṣṭamudgamasūracaṇakakṛtarasaḥ . rambhāpuṣpam . tailakūrcam . drākṣā . parpaṭapallavaḥ . kapittham . kolam . mallikā . kuṣmāṇḍakam . upodikā . kharjūram . dāḍimam . dhātrī . karkaṭī . naladāmbu . jambīram . karamardam . bījapūram . gavāṃ payaḥ . madhūkapuṣpam . hrīveram . tiktāni . maghurāṇi . bālatālāmvu . śītāmbu . payaḥpeṭī . prapānakam . mākṣikam . sarasītoyam . śatāhvā . nāgakeśaram . elā . jātīphalam . pathyā . kustumburu . ṭaṅkaṇam . ghanasāraḥ . gandhasāraḥ . kaumudī . śiśirānilaḥ . candanārdrapriyāśleṣaḥ . ratnābharaṇadhāraṇam . himānulepanam .. * .. tṛṣṇāyā apathyam . snehaḥ . añjanam . svedaḥ . dhūmapānam . vyāyāmaḥ . nasyam . ātapaḥ . dantakāṣṭham . gurvannam . amlam . lavaṇam . kaṣāyaḥ . kaṭuḥ . striyaḥ . duṣṭajalam . tīkṣṇam .. * .. atha mūrchāyāṃ pathyam . sekaḥ . avagāhaḥ . maṇiḥ . hāraḥ . śītāḥ . pradehāḥ . vyajanānilaḥ . śītāni gandhavanti pānāni . dhārāgṛham . śītamarīcirociḥ . dhūmaḥ . añjanam . lāvaṇam . asramokṣaḥ . dāhaḥ . sūcīparitodanam . lomnāṃ kacānāñca luñcanam . nakhāntapīḍā . daśanopadaṃśaḥ . nāsāmukhadvāramarunnirodhaḥ . virecanam . chardanam . laṅghanam . kroghaḥ . bhayam . duḥkhakarī śayyā . vicitrā manoharāḥ kathāḥ . chāyā . nabho'mbhaḥ . śatadhautasarpiḥ . mṛdūni . tiktāni . lājamaṇḍaḥ . jīrṇayavalohitaśālayaḥ . kaumbhaṃ haviḥ . mudgayūṣaḥ . satīlayūṣaḥ . dhanvodbhavā māṃsarasāḥ . rāgāḥ . ṣāḍavāḥ . gavyapayaḥ . sitā . purāṇakuṣmāṇḍam . paṭolam . mocam . harītakī . dāḍimam . nārikelam . madhūkapuṣpam . taṇḍulīyaḥ . tuṣodakam . laghūnyannāni . pranīranīram . sitacandanam . karpūranīram . himavālakā . atyuñcaśabdaḥ . adbhutadarśanam . utkaṭagītam . utkaṭavādyam . śramaḥ . smṛtiḥ . cintanam . ātmabodhaḥ . dhairyam .. * .. mūrchāyāmapathyaṃ yathā . tāmbūlam . patraśākam . vyavāyaḥ . svedanam . kaṭuḥ . tṛnnidrayorvegarodhaḥ . takram .. * .. atha madātyaye pathyam . saṃśodhanam . saṃśamanam . svapanam . laṅghanam . śramaḥ . sambatsarasamutpannaśāliṣaṣṭikayavamudgamāṣagodhūmasatīlāḥ . rāgaḥ . ṣāḍavaḥ . eṇatittirilāvājadakṣavarhiśaśānāmāmiṣam . veśavāraḥ . vicitrānnam . hṛdyamadyam . payaḥ . sitā . taṇḍulīyaḥ . paṭolam . mātuluṅgam . parūṣakam . svarjūram . dāḍimam . ghātrī . nārikelam . gostanī . purāṇasarpiḥ . karpūram . pranīram . śiśirānilaḥ . dhārāgṛham . candrapādāḥ . maṇayaḥ . mitrasaṅgamaḥ . kṣaumāmbaram . priyāśleṣaḥ . uddhatagītavāditram . śītāmba . candanam . snānam .. * .. madātyaye apathyaṃ yathā . svedaḥ . añjanam . dhūmapānam . lāvaṇam . dantagharṣaṇam . tāmbū lam .. * .. atha dāhe pathyam . śālayaḥ . ṣaṣṭikāḥ . mudgāḥ . masūrāḥ . caṇakāḥ . yavāḥ . ghanvamāṃsarasāḥ . lājamaṇḍaḥ . lājaśaktavaḥ . sitā . śataghautaghṛtam . dugdham . payobhavanavanītam . kuṣmāṇḍam . karkaṭī . mocam . panasam . svādudāḍimam . paṭolam . parpaṭam . drākṣā . dhātrīphalam . parūṣakam . śimbī . tumbī . payaḥpeṭī . kharjūram . dhānyakam . misiḥ . bālatālam . piyālam . śṛṅgāṭakam . kaśerukam . madhūkapuṣpam . hnīveram . pathyā . sarvāṇi tiktāni . śītāḥ pradehāḥ . bhūveśma . sekaḥ . abhyaṅgaḥ . avagāhanam . padmotpaladalakṣaumāṇāṃ śayyā . śītalakānanam . vicitrā kathā . gītāni . śiśiraḥ . mañjubhāṣaṇam . uśīracandanālepaḥ . śītāmbu . śiśirānilaḥ . ghārāgṛham . priyāsparśaḥ . pranīram . himavālukā . sudhāṃśuraśmayaḥ . snānam . maṇayaḥ . maghurarasaḥ .. * .. dāhe apathyam . viruddhānyannapānāni . krodhaḥ . vegadhāraṇam . gajāśvayānam . adhvā . kṣāram . pittakarāṇi . vyāyāmaḥ . ātapaḥ . takram . tāmbūlam . madhu . rāmaṭham . vyavāyaḥ . kaṭuḥ . tiktaḥ . uṣṇaḥ .. * .. athonmāde bhūtonmāde ca pathyam . marudbhave pūrbaṃ svedaḥ . pittodabhave pūrbaṃ virekaḥ . kaphodbhave pūrbaṃ vamanam . tataḥparaṃ vastividhiḥ . nasyam . santarjanam . tāḍanam . añjanam . āśvāsanam . trāsanam . bandhanam . bhayam . harṣaṇam . dānam . dhūpaḥ . damaḥ . vismaraṇam . pradehaḥ . śirāvyadhaḥ . saṃśamanam . sekaḥ . āścaryakarmāṇi . ghūmapānam . dhīdhairyam . satvam . ātmanivedanam . abhyañjanam . svāpanam . āsanam . nidrā . suśītānyanulepanāni . godhūmaḥ . mudgaḥ . aruṇaśālayaḥ . dhāroṣṇadugdham . śatadhautasarpiḥ . navīnaghṛtam . purātanaghṛtam . kūrmāmiṣam . dhanvarasaḥ . rasālam . purāṇakuṣmāṇḍaphalam . paṭolam . brahmīdalam . vāstūkam . taṇḍulīyaḥ . kharāśvamūtram . gaganāmbu . pathyā . suvarṇacūrṇam . nārikelam . drākṣā . kapittham . panasam .. * .. unmāde apathyam . madyam . viruddhāśanam . uṣṇabhojanam . nidrākṣuttṛṣṇāvegadhāraṇam . vyavāyaḥ . āṣāḍhaphalam . kaṭhillakam . patraśākam . tiktāni . vimbī .. * .. athāpasmāre pathyam . vātodbhave pūrbaṃ vastiḥ . paittike virecanam . śnaiṣmike vamanam . paraṃ dhūpanam . añjanam . nasyam . śirāvyadhaḥ . dānam . trāsanam . bandhanam . bhayam . tarjanam . tāḍanam . harṣaḥ . dhūmapānam . vismayaḥ . dhīdhairyam . ātmādivijñānam . snānam . abhyañjanam . lohitaśālayaḥ . mudgāḥ . godhūmāḥ . pratanaṃ haviḥ . kūrmāmiṣam . ghanvarasaḥ . dugdham . brahmīdalabh . vacā . paṭolam . vṛddhakuṣmāṇḍam . vāstūkam . svādudāḍimam . śobhāñjanam . payaḥpeṭī . drākṣā . dhātrī . parūṣakam . tailam . kharāśbamūtram . gaganāmbu . harītakī .. * .. apasmāre apathyam . cintā . śokabhayam . krodhaḥ . aśucīnyaśanāni . madyam . matsyaḥ . viruddhānnam . tīkṣṇoṣṇagurubhojanam . ativyavāyaḥ . āyāsaḥ . pūjyapūjāvyatikramaḥ . patraśākāni . vimvī . āṣāḍhaphalam . tṛṣṇānidrākṣudhāvegāḥ .. * .. atha vātaroge pathyam . abhyaṅgaḥ . mardanam . vastiḥ . snehaḥ . svedaḥ . avagāhanam . saṃvāhanam . saṃśamanam . prāvṛtiḥ . vātavarjanam . agnikarma . upanāhaḥ . bhūśayyā . snānam . āsanam . tailadroṇī . śirovastiḥ . śayanam . nasyam . ātapaḥ . santarpaṇam . bṛṃhaṇam . kilāṭaḥ . dadhi . kūrcikā . sarpiḥ . tailam . vasā . majjā . svādbamlalavaṇā rasāḥ . navīnatilagodhūmamāṣāḥ . sambatsaroṣitaśāliṣaṣṭikāḥ . kulattharasaḥ . surā . grāmyā go'śvataroṣṭrarāsabhacchāgalādayaḥ . ānūpāḥ kolamahiṣanthaṅkakhaḍgigajādayaḥ . audakā haṃsakādambacakramadgurakādayaḥ . vileśayā bhekagodhānakulaśvāvidādayaḥ . jāṅgalāḥ caṭakakukkuṭavarhitittirayaḥ . śilindaḥ . parvataḥ . nakraḥ . gargaraḥ . kavayī . illiśaḥ . eraṇḍaḥ . culukī . kūrmaḥ . śiśumāraḥ . timiṅgilaḥ . rohitaḥ . madguraḥ . śṛṅgī . varmī . khuḍḍīśaḥ . ete jhaṣāḥ . paṭolam . śigru . vārtākuḥ . laśunam . dāḍimadvayam . pakvatālam . rasālam . naladāmbu . parūṣakam . jambīram . vadaram . drākṣā . nāgaraṅgam . madhūkajam . prasāraṇī . gokṣurakaḥ . śuklākṣī . pāribhadrakaḥ . payāṃsi . payaḥpeṭī . ruvutailam . gavāṃ jalam . matsyaṇḍikā . tāmbūlam . dhānyāmlam . nintiḍīphalam . snigdhoṣṇabhojyāni . snigdhoṣṇānulepanam . āmāśayamupāgate viśeṣādvamanam . pakvāśayasthe tathā māṃsasthe snigdhavirecanam . pratyādhmānādhmānasaṅge vartiḥ laṅghanaṃ dīpanam . aṣṭhīlākhye gulmavidhiḥ . śukrasthe kṣayajitkriyā . tvaṅmāṃsāsṛksirāprāpte raktamokṣaṇam .. * .. vātaroge apathyam . cintā . prajāgaraḥ . vegadhāraṇam . chardiḥ . śramaḥ . anaśanam . caṇakaḥ . kalāyaḥ . nīvārakaṅguyavavaiṇavakoradūṣaśyāmākacūrṇam . kuruvindaḥ . tṛṇadhānyāni . rājamāṣaḥ . mudgaḥ . taḍāgasaridambu . karīram . jambu . kaśeru . talakam . kramukam . mṛṇālam . niṣpāvabījam . tālaphalāsthimajjā . śālūkam . tindukam . kaṭhillakam . bālatālam . vimbī . patraśākam . uḍumbaram . śītāmbu . rāsabhapayaḥ . viruddhamannam . kṣāraḥ . śuṣkapalalam . kṣatajasrutiḥ . kṣaudram . kaṣāyakaṭutiktarasāḥ . vyavāyaḥ . hastyaśvayānam . caṃkramaṇam . khaṭvā . ādhmānino'rditavato'pi viśeṣāt snānam . praduṣṭasalilam . dantagharṣaṇam .. * .. atha vāte guggulusevināṃ pathyam . kṣīram . māṃsarasāḥ . yūṣāḥ . kalamādiśālayaḥ . yavagodhūmamāṣāḥ .. * .. guggulāvapathyam . vyāyāmaḥ . ātapaḥ . rūkṣam . snānam . bahubhāṣaṇam . pravātaḥ . maithunam . yānam .. * .. atha vātarakte pathyam . uttāne'bhyañjanam sekaḥ sopanāhaḥ pralepanam . gambhīre snehapānaṃ āsthāpanaṃ virecanam . sarvatra sūcījalaukaśṛṅgālāvubhirasrasrutiḥ . śatadhautaghṛtābhyaṅgaḥ . meṣīdugdhāvasecanam . yavaḥ . ṣaṣṭikaḥ . nīvāraḥ . kalamaḥ . aruṇaśāliḥ . godhūmaḥ . caṇakaḥ . mudgaḥ . tuvarī . mukuṣṭakaḥ . avyajāmahiṣīgavāṃ payaḥ . lāvaḥ . tittiriḥ . sarpadbiṭ . tāmracūḍādiḥ . ete viṣkirāḥ . prattadāḥ śukadātyūhakapotacaṭakādayaḥ . upodikā . kākamācī . vetrāgram . suniṣaṇṇakam . vāstūkam . kāravellam . taṇḍulīyaḥ . prasāraṇī . pattūraḥ . vṛddhakuṣmāṇḍam . sarpiḥ . sampākapallavam . paṭolam . ruvutailam . mṛdvīkā . śvetaśarkarā . navanītam . somavallī . kastūrī . sitacandanam . śiṃśapāgurudevāhvasaralasnehamardanama . tiktam .. * .. vātarakte apathyam . divāsvapnaḥ . agnisantāpaḥ . vyāyāmaḥ . ātapaḥ . maithunam . māṣaḥ . kulatthaḥ . niṣpāvaḥ . kalāyaḥ . kṣārasevanam . ambujānūpamāṃsāni . viruddhāni . dadhīni . ikṣuḥ . mūlakam . madyam . piṇyākam . amlama . kāñjikam . kaṭu . uṣṇam . guru . abhiṣyandi . lavaṇam . śaktavaḥ .. * .. athorustambhe pathyam . sarvo rūkṣavidhiḥ . svedaḥ . kodravaḥ . raktaśāliḥ . yavaḥ . kulatthaḥ . śyāmākaḥ . purātanoddālāḥ . śobhāñjanam . kāravellam . paṭolam . laśunam . suniṣaṇṇam . kākamācī . vetrāgram . nimbapallavam . pattūraḥ . vāstūkam . pathyā . vārtākuḥ . taptavāri . sampākaśākam . piṇyākam . takram . ariṣṭam . madhu . kaṭuḥ . tiktaḥ . kaṣāyaḥ . kṣīrasevā . gavāṃ jalam . yathāśaktivyāyāmaḥ . sthūlasyākramaṇam . acchahrade santaraṇam . nadīṣu pratisrotaḥ santaraṇam . śleṣmāpaharaṇam . amārutakopanam .. * .. ūrustambhe apathyam . guruśītadravasnigdhaviruddhāsātmyabhojanam . virecanam . snehanam . vamanam . raktamokṣaṇam . vastiḥ .. * .. athāmavāte pathyam . rūkṣasvedaḥ . laṅghanam . snehapānam . vastiḥ . lepaḥ . recanam . pāyuvartiḥ . abdotpannaśālikulatthāḥ . jīrṇaṃ madyam . jāṅgalānāṃ rasaḥ . vātaśleṣmaghnāni sarvāgi . takram . varṣābhūḥ . eraṇḍatailam . ramonam . paṭolam . pattūrakam . kāravellam . vārtākuḥ . śigru . tasanīram . mandāraḥ . gokaṇṭakaḥ . vṛddhadāraḥ . mallātakam . gojalam . ārdvakam . kaṭūni . tiktāni . dīpanāni .. * .. āmavāte apathyam . dadhiḥ . matsyaḥ . guḍaḥ . kṣīram . upodikā . māṣaḥ . piṣṭakam . duṣṭanīram . pūrbavātaḥ . viruddhāśanam . asātmyam . vegarodhaḥ . jāgaraḥ . viṣamāśanam .. * .. atha śūle pathyam . chardiḥ . svedaḥ . laṅghanam . pāyuvartiḥ . vastiḥ . nidrā . recanam . pācanam . abdotpannāḥ śālayaḥ . vāṭyamaṇḍaḥ . taptakṣīram . jāṅgalānāṃ rasaḥ . paṭolam . śobhāñjanam . kāravellam . vārtākuḥ . pakvāmram . drākṣā . kapittham . rucakam . piyālam . śāliñcapatrāṇi . vāstūkam . sāmudram . sauvarcalam . hiṅgu . viśvam . viḍam . śatāhvā . laśunam . lavaṅgam . eraṇḍatailam . surabhījalam . taptāmbu . jambīrarasaḥ . kuṣṭham . laghūni . kṣārarajāṃsi .. * .. śūle apathyam . viruddhānnapānam . jāgaraḥ . viṣamāśanam . rūkṣatiktakaṣāyāṇi . śītalāni . gurūṇi . vyāyāmaḥ . maithunam . madyam . vaidalam . lavaṇam . kaṭu . vegarodhaḥ . śokaḥ . krodhaḥ .. * .. athodāvartānāhayoḥ pathyam . nārikelapuṣpamiśritaśītalodakapānam . snehasvedaḥ . virekaḥ . vastiḥ . phalavartiḥ . abhyaṅgaḥ . yavaḥ . sṛṣṭaviṇmūtramārutaḥ . grāmyodakam . ānūparasaḥ . ruvutailam . vāruṇī . bālamūlakam . sampākaḥ . trivṛt . tilaḥ . sudhādalam . śṛṅgaveram . mātuluṅgam . yavakṣāraḥ . harītakī . lavaṅgam . rāmaṭham . drākṣā . gomūtram . lavaṇāni . adhovātasamutthe tu . snehaḥ . svedaḥ . vartiḥ . vastiḥ . samīraṇaharānnapānam . tathā purīṣaje . vastiḥ . svedaḥ . abhyaṅgaḥ . avagāhanam . phalavartiḥ . viḍbhedyaśanapānam . mūtravegasamutpanne . trividhaṃ vastikarma . svedaḥ . abhyaṅgaḥ . avagāhaḥ . sarpiṣāvapīḍanam . udgārotthe hikkāghnavidhiḥ . kāsaje kāsajidvighiḥ . kṣavaje . svedanam . dhūmaḥ . auttarabhaktikaghṛtam . kṣavapravartananasyam . ūrdhvajatrukābhyaṅgaḥ . tṛṣṇotthe śītānnapānam . jṛmbhotthe vātajitkriyā . nidrāvegotthite kṣīram . svapnasaṃvāhanam . bubhukṣotthe snigdhālpoṣṇalaghubhojanam . vāspaje vāspasaṃmokṣaḥ . svapnaḥ . madyam . priyakathā . śramaśvāsasamutpanne viśrāmaḥ . vātahāridravyam . śukrotthe vastiḥ . abhyaṅgaḥ . avagāhaḥ . caraṇāyudhaḥ . śāliḥ . madirā . kṣīram . yauvanagarvitapriyā . chardyutthe laṅghanam . dhūmaḥ . bhuktvā pracchardanam . śramaḥ . rūkṣānnapānam . virekaḥ . raktamokṣaṇam .. * .. udāvartānāhayorapathyam . vamanam . vegarodhaḥ . śamīdhānyam . kodravaḥ . nālīcaśākam . śālūkam . jāmbavam . karkaṭīphalam . piṇyākam . sarvamālukam . karīraḥ . piṣṭavaikṛtam . viṣṭambhīni . viruddhāni . kaṣāyāṇi . gurūṇi .. * .. atha gulme pathyam . snehasvedaḥ . virekaḥ . vastiḥ . bāhusirāvyadhaḥ . laṅghanam . vartiḥ . abhyaṅgaḥ . snehaḥ . pakve tu pāṭanam . sambatsarasamutpannakalāyaraktaśālayaḥ . khaḍaḥ . kulatthayūṣaḥ . ghanvamāṃsarasaḥ . surā . gavājayoḥ payaḥ . mṛdvīkā . parūṣakam . kharjūram . dāḍimam . dhātrī . nāgaraṅgam . amlavetasam . takram . eraṇḍatailam . laśunam . bālamūlakam . pattūraḥ . vāstūkam . śigru . yavakṣāraḥ . harītakī . rāmaṭham . mātuluṅgam . tryūṣaṇam . surabhījalam . snigdhoṣṇabṛṃhaṇalaghudīpanānnāni . vātānulomanam .. * .. gulme apathyam . sarvaṃ vātakāri . viruddhāśanam . vallūram . mūlakam . matsthaḥ . madhuraphalam . śuṣkaśākam . śamīdhānyam . viṣṭambhīni . gurūṇi . aghovātaśakṛnmūtraśramaśvāsāśrudhāraṇam . vamanam . jalapānam .. * .. atha hṛdroge pathyam . svedaḥ . virekaḥ . vamanam . laṅghanam . vastiḥ . vilepī . purātanaraktaśālayaḥ . jāṅgalamṛgapakṣiyūṣāḥ . mudgakulattharasāḥ . rāgāḥ . khaḍāḥ . kāmbalikāḥ . ṣāḍavāḥ . bhavyam . paṭolam . kadalīphalam . purāṇakuṣmāṇḍam . rasālam . dāḍimam . sampākaśākam . navamūlakam . eraṇḍatailam . gaganāmbu . saindhavam . drākṣā . takram . purātanaguḍaḥ . śuṇṭhī . yamānī . laśunam . harītakī . kuṣṭham . kustumburu . kṛṣṇam . ārdrakam . sauvīram . śuktam . madhu . vāruṇīrasaḥ . kastūrikā . candanam . prapānakam . tāmbūlam .. * .. hṛdroge apathyam . tṛṭchardimūtrānilaśukrakāsodgāraśramaśvāsaviḍaśrūṇāṃ vegadhāraṇam . sahyādrivindhyādrinadīnāṃ jalam . meṣīpayaḥ . duṣṭajalam . kaṣāyaḥ . viruddham . uṣṇam . guru . tiktaḥ . amlaḥ . cirantanapatrotthaśākāni . kṣāraḥ . madhūkam . dantakāṣṭham . raktasrutiḥ .. * .. atha mūtrakṛcchre pathyam . vātodbhave abhyaṅgaḥ . nirūhaḥ . vastiḥ . snehaḥ . avagāhaḥ . uttaravastiḥ . sekaḥ . paitte avagāhaḥ . śiśirapradehaḥ . graiṣmo vidhiḥ . vastividhiḥ . virekaḥ . śleṣmodbhave svedaḥ . virekaḥ . vastiḥ . kṣāraḥ . yavānnam . tīkṣṇam . uṣṇam . tridoṣaje abhyaṅgapuraḥsarāṇi trimaloditāni sarvāṇyamūni . yathā yathā doṣamayaṃ gaṇaḥ . purātanalohitaśāliḥ . gobhavatakrapayodadhīni . dhandhāmiṣam . mudgarasaḥ . sitā . purāṇakuṣmāṇḍaphalam . paṭolam . mahārdrakam . gokṣurakaḥ . kumārī . guvākakharjūranārikelatāladrumāṇāṃ śirāṃsi . pathyā . tālāsthimajjā . trapuṣam . truṭiḥ . śītapānam . śītāśanam . pranīranīram . himavālukā .. * .. mūtrakṛcchre apathyam . madyam . śramaḥ . nidhuvanam . gajavājiyānam . sarvaṃ viruddhāśanam . viṣamāśanam . tāmbūlam . matsyaḥ . lavaṇam . ārdrakam . tailabhṛṣṭam . piṇyākam . hiṅgu . tilaḥ . sarṣapaḥ . vegarodhaḥ . māṣaḥ . karīraḥ . atitīkṣṇam . vidāhi . rūkṣam . amlaḥ .. * .. atha mūtrāghāte pathyam . abhyañjanam . snehaḥ . virekaḥ . vastiḥ . svedaḥ . avagāhaḥ . uttaravastiḥ . purātanalohitaśāliḥ . dhanvabhavamāṃsam . madyam . takram . payaḥ . dadhi . māṣayūṣaḥ . purāṇakuṣmāṇḍaphalam . paṭolam . mahārdrakam . tālaphalāsthilajjā . harītakī . komalanārikelam . guvākakharjūranārikelatāladrumāṇāṃ mastakāni .. * .. mūtrāghāte apathyam . sarvāṇi viruddhāni . vyāyāmaḥ . mārgaḥ . śītalam . rūkṣam . vidāhi . viṣṭambhi . vyavāyaḥ . vegadhāraṇam . karīram . vamanam .. * .. athāśmaryāṃ pathyam . vastiḥ . virekaḥ . vamanam . laṅghanam . svedaḥ . avagāhaḥ . vārisecanam . yavāḥ . kulatthāḥ . prapurāṇaśālayaḥ . madyam . ghanvāṇḍajasambhavarasaḥ . purāṇakuṣmāṇḍaphalam . kaśerukam . gokaṇṭakaḥ . vāruṇaśākam . ārdrakam . pāṣāṇabhedī . yavaśūkaḥ . reṇuḥ . chinnā . aśmanāṃ samākarṣaṇam .. aśmaryāṃ apathyam . mūtrasya śukrasya ca vegadhāraṇam . amlaḥ . viṣṭambhi . rūkṣam . gurvannapānam . viruddhapānāśanam .. * .. atha pramehe pathyam . pūrbaṃ laṅghanam . vamanam . virecanam . prodvartanam . śamanam . dīpanam . nīvāraḥ . kaṅguḥ . yavaḥ . vaiṇavaḥ . koradūṣaḥ . śyāmākaḥ . jūrṇaḥ . kuruvilvaḥ . mukuṣṭakaḥ . godhūmaḥ . śāliḥ . kalamaḥ . purātanakulatthaḥ . mudgāḍhakīcaṇakayūṣarasāḥ . tilāḥ . lājāḥ . purātanasurā . madhu . vāṭyamaṇḍaḥ . takram . rāsabhajalam . mahiṣījalam . kahvaḥ . jāṅgalāḥ kapotaśaśatittirilāvavarhibhṛṅgaiṇavartakaśukādayaḥ . śobhāñjanam . kulakam . kaṭhillakam . karkoṭakam . talakam . vārhatam . auḍa mbaram . laśunam . navīnamocam . pattūram . gokṣurakam . mūṣikaparṇiśākam . mandārapatram . amṛtā . triphalā . kapittham . jambūḥ . kaśeru . kamalotpalakandabījam . kharjūralāṅgalikatālatarūṇāṃ mastakam . vyoṣam . tindukaphalam . khadiraḥ . kaliṅgaḥ . tiktaḥ . kaṣāyaḥ . hastyaśvavāhanam . atibhramaṇam . ravikiraṇaḥ . vyāyāmaḥ .. * .. pramehe apathyam . mūtravegaḥ . dhūmapānam . svedaḥ . raktamokṣaṇam . sadāsannam . divānidrā . navānnam . dadhi . ānūpamāṃsam . niṣpāvam . piṣṭānnam . maithunam . sauvīrakam . surā . śuktam . tailam . kṣīram . ghṛtam . guḍaḥ . tumbī . tālāsthimajjā . viruddhāśanam . kuṣmāṇḍam . ikṣuḥ . duṣṭāmbu . svādu . amlaḥ . lavaṇam . abhiṣyandi .. * .. atha medasi pathyam . cintā . śramaḥ . jāgaraṇam . vyavāyaḥ . prodbartanam . laṅghanam . ātapaḥ . hastyaśvayānam . bhramaṇam . virekaḥ . pracchardanam . apatarpaṇam . purātanā vaiṇavakoradūṣaśyāmākanīvārapriyaṅgujūrṇāḥ . yavaḥ . kulatthaḥ . caṇakaḥ . masūraḥ . mudgaḥ . tuvarī . madhu . lājāḥ . kaṭutiktakaṣāyāṇi . takram . surā . ciṅgaṭamatsyaḥ . dagdhavārtākuḥ . phalatrayam . yavāsakam . śirīṣalodhraharītakīnāṃ cūrṇena gātravilepanam . kaṭutrayam . sarṣapatailam . elā . sarvāṇi rūkṣāṇi . mukhyatailam . patraśākaḥ . agurulepanam . prataptanīrāṇi . śilājatūni . bhojanāt prāk vāripānam .. * .. medasi apathyam . snānam . rasāyanam . śāliḥ . godhūmaḥ . sukhaśīlatā . kṣīram . ikṣuvikṛtiḥ . māṣaḥ . sauhityam . svedanāni . matsyaḥ . māṃsam . divānidrā . srak . gandhaḥ . madhurāṇi . samagrabhojanasya paścāt jalapānam . atimātropacite viśeṣādbamanakriyā .. * .. athodararoge pathyam . virecanam . laṅghanam . abdasambhavakulatthamudgāruṇaśāliyavāḥ . jāṅgalamṛgapakṣiṇaḥ . sitā . surā . mākṣikam . sīdhuḥ . mādhvīkam . ṣāḍavaḥ . takram . rasonam . ruvutailam . ārdrakam . śāliñcaśākam . kulakam . kaṭhillakam . punarnavā . śigruphalam . harītakī . tāmbūlam . elā . yavaśūkam . āyasam . ajāgavoṣṭrīmahiṣīṇāṃ payaḥ mūtrañca . laghūni . tiktāni . dīpanāni . vastreṇa sambeṣṭanam . agnikarma . viṣaprayogaḥ . viśeṣataḥ plohasamudbhave vāme agravāhau dhamanīvyadhaḥ . vaddhāhvaye udakaje kṣatotthite nābheradhaḥ yathāvidhiśastravidhiḥ . samīraṇotthe āditaḥ ghṛtapānam . abhyañjanam . anuvāsanam .. * .. udararoge apathyam . sasnehanam . dhūmapānam . jalapānam . sirāvyadhaḥ . chardiḥ . yānam . divānidrā . vyāyāmaḥ . piṣṭavaikṛtam . audakānūpamāṃsam . patraśākam . tilaḥ . uṣṇāni . vidāhīni . lavaṇāśanam . śamīdhānyam . viruddhānnam . duṃṣṭanīram . gurūṇi . mahendragirijātānāṃ nadīnāṃ jalam . viṣṭambhīni . chidrasamudbhave viśeṣataḥ svedaḥ .. * .. atha śothe pathyam . saṃśodhanam . laṅghanam . asramokṣaḥ . svedaḥ . pralepaḥ . pariṣecanam . purātanaśāliyavakulatthamudgāḥ . godhā . śallakaḥ . bhujaṅgabhuktittiritāmracūḍalāvādayo jāṅgalaviṣkirāḥ . kūrmaḥ . śṛṅgī . prapurāṇasarpiḥ . takram . surā . mākṣikam . āsavaḥ . niṣpāvaḥ . kaṭhillakam . raktaśigru . rasonam . karkoṭakam . mānamūlam . suvarcalā . gṛñjanakah . paṭolam . vetrāgram . vāḍiṅganam . mūlakam . punarnavā . citrakam . pāribhadraḥ . śrīparṇam . nimbaḥ . kṣurapallavam . eraṇḍatailam . kaṭukā . haridrā . harītakī . kṣāraniṣevaṇam . bhallātakam . gugguluḥ . āyasam . kaṭūni . tiktāni . dīpanāni . go'jāmahiṣībhavamūtrāṇi . kastūrikā . śilājatu . pāṇḍurogoktavahnikarma .. * .. śothe apathyam . pavanasalilam . vegarodhaḥ . viruddhapānāśanam . viṣamāśanam . mṛdbhakṣaṇam . grāmyābjānūpe piśitalavaṇe . śuṣkaśākam . navānnam . gauḍam . piṣṭānnam . dadhi . kṛśaram . vijjalam . madyam . amlam . dhānāḥ . vallūram . guru . asātmyam . vidāhi . arātrau svapnaḥ . maithunam .. * .. atha vṛddhivradhnādhikāre pathyam . saṃśodhanam . vastiḥ . asṛgvimokṣaḥ . svedaḥ . pralepaḥ . aruṇaśālayaḥ . eraṇḍatailam . surabhījalam . dhanvāmiṣam . śigruphalam . paṭolam . punarnavā . gokṣuraḥ . agnimanthaḥ . tāmbūlam . pathyā . saralā . rasonam . vāḍiṅganam . gṛñjanakam . madhūni . kaumbhaṃ ghṛtam . taptajalam . takram . āmavātāpahamagnikāri cānnapānam . purāṇasurā . ardhenduvadvakṣaṇayordāhaḥ . āmāśaye bāhuśirāvyadhaḥ .. * .. vradhnavṛddhāvapathyam . viruddhapānānnam . asātmyasevā . saṃkṣobhaṇam . hastihayādiyānam . ānūpamāṃsāni . dadhīni . māṣāḥ . dugdhāni . piṣṭānnam . upodikā . gurūṇi . śukrotthitavegarodhaḥ .. * .. atha galagaṇḍādau pathyam . chardhiḥ . virecanam . nasyam . svedaḥ . dhūmaḥ . śirāvyadhaḥ . agnikarma . kṣārayogaḥ . pralepaḥ . laṅghanam . purāṇaghṛtapānam . jīrṇalohitaśālayaḥ . yavāḥ . mudgāḥ . paṭolam . raktaśigru . kaṭhillakam . śāliñcaśākam . vetrāgram . rūkṣāṇi . kaṭūni . sarvāṇi dīvanāni . gugguluḥ . śilājatu . viśeṣataḥ jihvātalasthasirādvayacchedaḥ . maṇibandhordhaṃ aṅgulāntarāstisro rekhāḥ kāryāḥ . galagaṇḍagaṇḍamālāpacīgranthyarvudāture yathādoṣaṃ yathāvasthaṃ etat sarvaṃ pathyam .. * .. galagaṇḍe apathyam . sarvakṣīrekṣuvikṛtiḥ . ānūpamāṃsam . piṣṭānnam . amlam . madhuram . gurudravyam . abhiṣyandidravyam .. * .. atha ślīpade pathyam . pracchardanam . laṅghanam . asramokṣaḥ . svedaḥ . virekaḥ . parilepanam . purātanaṣaṣṭikaśālayaḥ . yavāḥ . kulatthāḥ . laśunam . paṭolam . vārtākuḥ . śobhāñjanam . kāravellam . punarnavā . mūlakam . pūtikā . eraṇḍatailam . surabhījalam . kaṭūni . tiktāni . dīpanāni . vātodbhave gulphopariṣṭāt caturaṅgule sirāvyadhaḥ . paittike gulphatale śirāvyadhaḥ . kaphaje aṅguṣṭhamūle sirāvyadhaḥ .. * .. ślīpade apathyam . piṣṭānnam . dugdhavikṛtam . guḍaḥ . ānūpamāmiṣam . svādurasaḥ . pāripātrasahyavindhyanadījalam . picchilam . gurudravyam . abhiṣyandidravyam .. * .. atha vidradhau pathyam . āmāvasthe recanalepasvedāsramokṣaṇāni . jīrṇaśyāmākakalamau . kulatthaḥ . laśunam . raktaśigru . niṣpāvaḥ . kāravellaḥ . punarnavā . śrīparṇī . citrakam . kṣaudram . śothoktāni sarvāṇi . pakvāvasthe śastrakarma . purāṇaraktaśāliḥ . ghṛtam . tailam . mudgarasaḥ . vilepī . ghanvajarasāḥ . śāliñcaśākam . kadalam . paṭolam . himavālukā . candanam . taptāmbu . śītāmbu . vraṇoditaṃ sarvam .. * .. vidradhāvapathyam . āmāvasthe śothoktānyapathyāni . pakvāvasthe vraṇoktānyapathyāni .. * .. atha vraṇaśothavraṇasadyovraṇanāḍīvraṇeṣu pathyam . vimlāpanam . raktamuktiḥ . upanāhaḥ . vipāṭanam . śodhanam . ropaṇam . purāṇasitaśālayaḥ . yavaḥ . ṣaṣṭikaḥ . godhūmaḥ . jāṅgalamṛgapakṣiṇaḥ . vilepī . lājamaṇḍaḥ . kaṭutailam . ghṛtam . madhu . tailam . masūram . tuvarī . mudgayūṣaḥ . śarkarā . āṣāḍhaphalam . vārtākuḥ . karkoṭakam . paṭolam . kāravellam . nimbapatram . vetrāgram . bālamūlakam . suniṣaṇṇakam . śāliñcaśākam . taṇḍulīyaḥ . vāstūkam . triphalā . panasam . cocam . dāḍimam . kaṭukāphalam . jīvantī . saindhavam . drākṣā . svādutiktakaṣāyāḥ . snigdhoṣṇadravottarānnam . eṣaṇam . śamanam . dāhaḥ . svedanam . bandhanakriyā . vraṇāvacūrṇanam . lepaḥ . dhūpanam . patradhāraṇam . uśīram . bālavyajanam . candanam . tilalepanam . taptaśītāmbu . karpūram . pakvataḥ parā vaikṛtāḥ .. * .. vraṇaśothavraṇasadyovraṇanāḍīvraṇeṣu apathyam . navadhānyam . tilaḥ . kalāyaḥ . māṣaḥ . kulatthaḥ . kṛṣaraḥ . himāmbhaḥ . vividhakṣīrekṣuvikāraḥ . amlāni . patraśākam . ajāṅgalamāṃsam . asātmyamannam . vidāhi . viṣṭambhi . gurūṇi . kaṭu . amlam . śītam . lavaṇam . vyavāyaḥ . vyāyāmaḥ . uccaiḥ paribhāṣaṇam . priyāsamālokanam . ahni nidrā . prajāgaram . nitāntacaṃkramaṇam . yathāsthitaṃ prāgadhiropaṇam . nasyam . tāmbūlam . ajīrṇatā . pracaṇḍavātaḥ . ātapaḥ . dhūmaḥ . vṛṣṭiḥ . rajaḥ . bhayam . krodhaḥ . vamiḥ . praharṣaḥ . śokaḥ . viruddhāśanam . ambupānam . tīkṣṇam . uṣṇam . rūkṣam . vighaṭṭanam . kaṇḍūyanam . kāṣṭhanakhāditodaḥ . nirannabhāvaḥ . viṣamopacāraḥ .. * .. atha bhagne pathyam . śītāmbu . candanam . paṅkapradehaḥ . bandhanakriyā . śāliḥ . priyaṅguḥ . godhūmaḥ . mudgasatīlayoryūṣaḥ . navanītam . ghṛtam . kṣīram . tailam . māṃsarasaḥ . madhu . paṭolam . laśunam . śigru . pattūram . bālamūlakam . drākṣā . dhātrī . vajravallī . lākṣā . bṛṃhaṇam .. * .. bhagne apathyam . lavaṇam . kaṭukam . kṣāraḥ . amlaḥ . maithunam . ātapaḥ . vyāyāmaḥ . rūkṣānnam .. * .. atha bhagandare pathyam . āme saṃśodhanam . lepaḥ . laṅghanam . raktamokṣaṇam . pakve yathāvidhiśastravahnikṣārakarmāṇi . sarṣapaḥ . śāliḥ . mudgaḥ . vilepī . jāṅgalarasaḥ . paṭolam . śigru . vetrāgram . pattūram . bālamūlakam . tilasarṣapayostailam . tiktavargaḥ . ghṛtam . madhu .. * .. bhagandare apathyam . viruddhānyannapānāni . viṣamāśanam . ātapaḥ . vyāyāmaḥ . maithunam . yuddham . pṛṣṭhayānam . gurūṇi . rūḍhavraṇo'pi naraḥ sambatsaraṃ etat sarvaṃ pariharet .. * .. athopadaṃśe pathyam . chardiḥ . virekaḥ . dhvajamadhyanāḍīvedhaḥ . jalaukā . paripātanam . sekaḥ . pralepaḥ . yavaḥ . śālayaḥ . dhanvāmiṣam . mudgarasaḥ . ghṛtam . kaṭhillakam . śigruphalam . paṭolam . śāliñcaśākam . navamūlakam . tiktam . kaṣāyam . madhu . kūpavāri . tailam .. * .. upadaṃśe apathyam . divānidrā . mūtravegaḥ . gurvannam . maithunam . guḍaḥ . āyāsaḥ . amlam . takram .. * .. atha śūkadoṣe pathyam . lepaḥ . virekaḥ . asṛṅmokṣaḥ . sarpiḥpānam . śāliḥ . yavaḥ . jāṅgalamāṃsam . mudgayūṣaḥ . kaṭhillakam . paṭolam . śigru . kakoṭam . pattūram . bālamūlakam . vetrāgram . āṣāḍhaphalam . dāḍimam . saindhavam . vacā . kūpodakam . gandhasāraḥ . kastūrī . himavālukā . takram . kaṣāyam . tailam .. * .. śūkadoṣe apathyam . mūtravegaḥ . divānidrā . vyāyāmaḥ . maithunam . guḍaḥ . vidāhi . gurudravyam . takram .. * .. atha kuṣṭharoge pathyam . pakṣāt pakṣāt chardanam . māsāt māsādbirecanam . tryahāt tryahāt nasyam . ṣaṣṭhe ṣaṣṭhe māsi asramokṣaṇam . sarpirlepaḥ . purāṇāḥ yavagodhūmaśālimudgāḍhakīmasūrāḥ . mākṣikam . jāṅgalāmiṣam . āṣāḍhaphalam . vetrāgram . paṭolam . bṛhatīphalam . kākamācī . nimbapatram . laśunam . hilamocikā . punarnavā . meṣaśṛṅgam . cakramardadalam . bhallātakam . pakvatālam . khadiraḥ . citrakaḥ . varā . jātīphalam . nāgapuṣpam . kuṅkumam . pratanahaviḥ . koṣātakī . karañjomātilasarṣapanimbeṅgudībhavatailam . laghūni annāni . saraladevāhvaśiṃśapāgurusambhavasnehaḥ . gokharoṣṭrāśvamahiṣīṇāṃ mūtrāṇi . kastūrikā . gandhasārā . tiktāni . kṣārakarma .. * .. kuṣṭharoge apathyam . pāpakarma . kṛtaghnabhāvaḥ . gurunindā . gurudharṣaṇam . viruddhapānāśanam . divānidrā . caṇḍāṃśutāpaḥ . viṣamāśanam . svedaḥ . ratam . vegarodhaḥ . ikṣuḥ . vyāyāmaḥ . amlam . tilaḥ . māṣaḥ . dravagurunavānnānāṃ bhojanam . vidāhi . viṣṭambhi . mūlakam . sahyādrivindhyādrisamudbhavanadījalam . ānūpamāṃsam . dadhi . dugdham . madyam . guḍaḥ .. * .. atha śītapittodardakoṭharogeṣu pathyam . chardiḥ . virecanam . lepaḥ . asṛṅmokṣaḥ . purāṇaśāliḥ . jāṅgalāmiṣamudgakulatthānāṃ yūṣaḥ . karkoṭakam . kāravellam . śigru . mūlakapotikā . śāliñcaśākam . vetrāgram . dāḍimam . triphalā . madhu . kaṭutailam . taptanīram . pittaśleṣmaharadravyam . sarvakaṭutiktakaṣāyāṇi .. * .. śītapittādāvapathyam . vividhakṣīrekṣuvikāraḥ . matsyaḥ . udakānūpabhavāmiṣam . navīnamadyam . vamivegarodhaḥ . prāgdakṣiṇāśāpavanaḥ . ahni nidrā . snānam . viruddhāśanam . ātapaḥ . snigdham . amlam . madhuram . kaṣāyaḥ . gurvannapānāni .. * .. athāmlapitte pathyam . ūrdhvage pūrbaṃ vamanam . adhoge pūrbaṃ virecanam . paścādannāśanam . nirūhaḥ . śāliḥ . yavaḥ . godhūmaḥ . mudgaḥ . jāṅgalajarasaḥ . taptaśītajalāni . śarkarā . madhu . śaktuḥ . karkoṭakam . kāravellam . paṭolam . hilamocikā . vetrāgram . vṛddhakuṣmāṇḍam . rambhāpuṣpam . vāstūkam . kapittham . dāḍimam . dhātrī . tiktāni . kaphapittaharapānānnam .. * .. amlapitte apathyam . navānnam . viruddhadravyam . pittakopakaradravyam . vegarodhaḥ . tilaḥ . māṣaḥ . kulatthaḥ . tailabhakṣaṇam . avidugdham . dhānyāmlam . lavaṇam . amlam . kaṭu . gurvannam . dadhi . matsyaḥ .. * .. atha visarpe pathyam . virekaḥ . vamanam . lepaḥ . laṅghanam . raktamokṣaṇam . purāṇāyavagodhūmakaṅguṣaṣṭikaśālayaḥ . mudgaḥ . masūraḥ . caṇakaḥ . tuvarī . jāṅgalajarasaḥ . navanītam . ghṛtam . drākṣā . dāḍimam . kāravellakam . vetrāgram . kulakam . dhātrī . khadiraḥ . nāgakeśaram . lākṣā . śirīṣaḥ . karpūram . candanam . tilalepanam . hnīverakam . mustakam . sakalāni tiktāni .. visarpe apathyam . vyāyāmaḥ . ahni śayanam . suratam . pravātaḥ . krodhaḥ . śokaḥ . vamanam . vegaḥ . asūyanam . śākam . viruddhāśanam . dadhi . kūrcikā . sauvīrakādi . anekavidhakilāṭaḥ . gurvannapānam . laśunam . kulatthaḥ . māṣaḥ . tilaḥ . sakalamajāṅgalamāṃsam . svedaḥ . vidāhi . lavaṇam . amlam . kaṭu . madyam . arkaprabhā .. * .. atha visphoṭe pathyam . virecanam . chardanam . lepaḥ . laṅghanam . purātanaṣaṣṭikaśālayaḥ . yavaḥ . mudgaḥ . masūraḥ . caṇakaḥ . mukuṣṭakaḥ . dhanvāmiṣam . gavyaghṛtam . kaṭhillakam . vetrāgram . āṣāḍhaphalam . paṭolam . jyotiṣmatī . nimbadalam . candanam . tailam . sitābhraḥ . tilalepaḥ . laṅghanam . bālam .. * .. visphoṭe apathyam . svedaḥ . vyavāyaḥ . vyāyāmaḥ . krodhaḥ . gurvannam . ātapaḥ . vamivegaḥ . patraśākam . pravātaḥ . divāsvapnaḥ . grāmyodakam . ānūpamāṃsam . viruddhānyaśanāni . tilaḥ . māṣaḥ . kulatthaḥ . lavaṇāmlakaṭūni . vidāhi . rūkṣam . uṣṇam .. * .. atha masūryāṃ pathyam . pūrbaṃ laṅghanavāntirecanaśirāvedhāḥ . śaśāṅkojjvalajīrṇaṣaṣṭikaśālayaḥ . caṇakaḥ . mudgaḥ . masūraḥ . yavaḥ . kapotacaṭakadātyūhakrauñcajīvañjīvaśukādayaḥ pakṣiṇaḥ . naṅgalaḥ . kāṭhillam . āṣāḍhakam . karkoṭam . kadalam . śigru . rucakam . drākṣā . dāḍimam . medhyabṛṃhaṇānnapānam . kolam . māṣarasaḥ . akṣṇoḥ sekavidhau gavedhumadhukodbhūtasuśītodakam . śambūkodarakoṣanīram . karpūracūrṇam . pakve mudgarasaḥ . jāṅgalarasaḥ . śāliñcaśākam . ghṛtam . nirguṇḍījalam . yakṣaghūpavihito dhūpaḥ . śaśvadgomayabhasmaguṇḍanam . śuṣke śilāpiṣṭayoḥ picumardapatraniśayorālepaḥ . śeṣe vraṇoktakriyā .. * .. masūryāmapathyam . ratam . svedaḥ . śramaḥ . tailam . gurvannam . krodhaḥ . ātapaḥ . duṣṭāmbu . duṣṭapavanaḥ . viruddhāśanam . niṣpāvaḥ . ānūpaśākam . lavaṇam . viṣamāśanam . kaṭu . amlam . vegarodhaḥ .. * .. atha kṣudraroge pathyāpathyam . yathā -- kṣudrarogeṣu sarveṣu nānārogānukāriṣu . doṣān duṣyānavasthāśca nirīkṣya matimān bhiṣak . tasya tasya ca rogasya pathyāpathyāni sarvaśaḥ . yathādoṣaṃ yathāduṣṭaṃ yathādṛṣṭañca kalpayet .. * .. atha mukharoge pathyam . svedaḥ . virekaḥ . vamanam . gaṇḍūṣaḥ . pratisāraṇam . kavalaḥ . asṛksrutiḥ . nasyam . dhūmaḥ . śastrāgnikarmaṇī . tṛṇadhānyam . yavaḥ . mudgaḥ . kulatthaḥ . jāṅgalarasaḥ . bṛhatproṣṭhī . kāravellam . paṭolam . bālamūlakam . karpūranīram . tāmbūlam . taptāmbu . khadiraḥ . ghṛtam . kaṭu . tiktam .. * .. mukharoge apathyam . dantakāṣṭham . snānam .. amlam . matsyaḥ . ānūpāmiṣam . dadhi . kṣīram . guḍaḥ . māṃsam . rūkṣānnam . kaṭhināśanam . adhomukhaśayanam . guru . abhiṣyandakāri . divānidrā .. * .. atha karṇaroge pathyam . svedaḥ . virekaḥ . vamanam . nasyam . dhūmaḥ . sirāvyadhaḥ . godhūmaḥ . śāliḥ . mudgaḥ . yavaḥ . pratanahaviḥ . lāvaḥ . mayūraḥ . hariṇaḥ . tittiriḥ . vanakukkuṭaḥ . paṭolam . śigru . vārtākuḥ . suniṣaṇṇam . kaṭhillakam . rasāyanadravyam . brahmacaryam . abhāṣaṇam .. * .. karṇaroge apathyam . viruddhānnapānam . vegarodhaḥ . prajalpanam . dantakāṣṭham . śiraḥsnānam . vyavāyaḥ . śleṣmalam . guru . kaṇḍūyanam . tuṣāraḥ .. * .. atha nāsāroge pathyam . nirvātanilayasthitiḥ . pragāḍhoṣṇīṣadhāraṇam . gaṇḍūṣaḥ . laṅghanam . nasyam . dhūmaḥ . chardiḥ . sirāvyadhaḥ . kaṭucūrṇaṃ nāsārandhre niḥkṣipya triḥ praveśanam . svedaḥ . snehaḥ . śiro'bhyaṅgaḥ . purāṇā yavaśālayaḥ . kulatthamudgayoryūṣaḥ . grāmyajāṅgalajā rasāḥ . vārtākuḥ . kulakam . śigru . karkoṭaḥ . bālamūlakam . laśunam . dadhi . taptāmbu . vāruṇī . kaṭutrayam . kaṭu . amlam . lavaṇam . snigdham . uṣṇam . laghubhojanam .. * .. nāsāroge apathyam . viruddhānnam . divāsvapnaḥ . abhiṣyandi . gurūṇi . snānam . krodhaḥ . śakṛnmūtravāṣpāṇāṃ vegadhāraṇam . śokaḥ . dravam . bhūśayyā .. * .. atha netraroge pathyam . āścyotanam . laṅghanam . añjanam . svedaḥ . virekaḥ . pratisāraṇam . prapūraṇam . nasyam . asṛṅmokṣaḥ . śastrakriyā . lepanam . ājyapānam . sekaḥ . manonirvṛtiḥ . aṅghripūjā . mudgaḥ . yavaḥ . lohitaśāliḥ . lāvaḥ . mayūraḥ . vanakukkuṭaḥ . kūrmaḥ . kuliṅgaḥ . kapiñjalaḥ . kaumbhaṃ haviḥ . vanyakulatthayūṣaḥ . peyā . vilepī . laśunam . paṭolam . vārtākuḥ . karkoṭakaḥ . kāravellam . navīnamocam . navamūlakam . punarnavā . mārkavaḥ . kākamācī . pattūraśākam . kumārikā . drākṣā . kustumburu . māṇimantham . lodhram . varā . kṣaudram . upānahau . nārīpayaḥ . candanam . indukhaṇḍam . tiktam . laghu .. netraroge apathyam . krodhaḥ . śokaḥ . maithunam . aśruvāyuviṇmūtranidrāvamīnāṃ vegarodhaḥ . sūkṣmekṣaṇam . dantavigharṣaṇam . snānam . niśābhojanam . ātapaḥ . prajalpanam . chardanam . ambupānam . madhūkapuṣpam . dadhi . patraśākam . kaṭhillam . piṇyākaḥ . virūḍhakam . matsyaḥ . surā . ajāṅgalamāṃsam . tāmbulam . amlam . lavaṇam . vidāhi . tīkṣṇam . kaṭu . uṣṇam . gurvannapānam .. * .. atha śiroroge pathyam . svedaḥ . nasyam . dhūmapānam . virekaḥ . lepaḥ . chardiḥ . laṅghanam . śīrṣavastiḥ . raktonmuktiḥ . vahnikarma . upanāhaḥ . jīrṇasarpiḥ . śāliḥ . ṣaṣṭikaḥ . yūṣaḥ . dugdham . dhanvamāṃsam . paṭolam . śigru . drākṣā . vāstūkam . kāravellam . āmram . ghātrī . dāḍimam . mātuluṅgam . tailam . takram . kāñjikam . nārikelam . pathyā . kuṣṭham . bhṛṅgarājaḥ . kumārī . mustaḥ . uśīram . candrikā . gandhasāraḥ . karparam .. * .. śiroroge apathyam . kṣavajṛmbhamūtravāspanidrāviṣṭhānāṃ vegadhāraṇam . añjanam . duṣṭanīram . viruddhānnam . sahyavindhyasarijjalam . dantakāṣṭham . divānidrā .. * .. atha strīroge pathyāpathyam . yatpathyaṃ yadapathyañca raktapitteṣu kīrtitam . pradareṣu yathādoṣaṃ tattannārī bhajettyajet .. vātavyādhimatāṃ pathyamapathyañca yadīrim . yonivyāpatsu sarvāsu tadvidyācca yathāmalam .. * .. atha garbhiṇīpathyam . śāliḥ . ṣaṣṭikaḥ . mudgaḥ . godhūmaḥ . lājaśaktuḥ . navanītam . ghṛtam . kṣīram . rasālā . madhu . śarkarā . panasam . kadalam . dhātrī . drākṣā . amlam . svādu . śītalam . kastūrī . candanam . mālā . karpūram . anulepanam . candrikā . snānam . abhyaṅgaḥ . mṛduśayyā . himānilaḥ . santarpaṇam . priyavāk . manoramavihāraḥ . priyaṅkarānnapānam .. * .. garbhiṇyā apathyam . svedanam . vamanam . kṣāraḥ . kalahaḥ . viṣamāśanam . asātmyam . naktasañcāraḥ . cauryam . apriyadarśanam . ativyavāyaḥ . āyāsaḥ . bhāraḥ . guruprāvaraṇam . akālajāgaraṇaṃ svapnaśca . kaṭhinotkaṭakāsanam . śokaḥ . krodhaḥ . bhayam . udvegaḥ . śraddhā . veśavidhāraṇam . upavāsaḥ . adhvagamanam . tīkṣṇoṣṇaguruviṣṭambhibhojanam . naktam . niraśanam . śvabhrakūpekṣaṇam . madyam . āmiṣam . uttānaśayanam . strīṇāmanīpsitam .. * .. aṣṭamamāsamārabhya garbhiṇyā apathyaṃ yathā -- tathā raktasrutiṃ śuddhiṃ vastimāyāsato'ṣṭamāt . ebhirgabhaḥ sravedāmaḥ kukṣau śuṣyenmriyeta vā .. bhajenna nityaṃ tiktāmlakaṭūṣaṇakaṣāyakān . vātalaiśca bhavedgarbhaḥ kubjāndhajaḍavāmanaḥ .. pittalaiḥ khalatī piṅgaḥ śvitrī paṅgaḥ kaphātmabhiḥ . apathyamidamuddiṣṭaṃ garbhiṇīnāṃ maharṣibhiḥ .. * .. atha prasūtāyāḥ pathyam . laṅghanam . mṛdusvedaḥ . garbhakoṣṭhaviśodhanam . abhyañjanam . tailapānam . kaṭutiktoṣṇasevanam . dīpanam . pācanam . madyam . purāṇaṣaṣṭiśālayaḥ . kulatthaḥ . laśunam . śigru . vārtākuḥ . bālamūlakam . paṭolam . mātuluṅgam . tāmbūlam . dāḍimadbayam . śleṣmānilaghnāni . saptāhāt paraṃ kiñcit bṛṃhaṇam . dbādaśāhāt paraṃ āmiṣam . sārḍghamāsātparaṃ āhārādiyantraṇātyāgaḥ .. * .. prasūtāyā apathyam . śramaḥ . nasyam . raktamuktiḥ . maithunam . viṣamāśanam . viruddhānnam . vegarodhaḥ . asātmyam . atibhojanam . divānidrā . abhiṣyandi . viṣṭambhi gurubhojanam .. sūtikākhyeṣa rogeṣu vātaśleṣmocitāni ca . tattadrogānukūlye na pathyāpathyāni nirdiśet .. * .. atha bālaroge pathyāpathyam . nṛṇāṃ jvarādiṣu yat pathyāpathyaṃ bālānāmaucityāt tadvidheyam . mandāgnau yat pathyāpathyaṃ bālānāṃ pārigarbhike tadbidheyam . āgantukonmādināṃ yat pathyāpathyaṃ bālānāṃ graharogiṇāṃ tadyojyam .. * .. atha viṣaroge pathyam . ariṣṭābandhanam . mantrakniyā . chardiḥ . virecanam . rūṣaṇam . śoṇitākṛṣṭiḥ . pariṣekaḥ . avagāhanam . hṛdayāvaraṇam . nasyam . añjanam . pratisāraṇam . utkartanam . pradhamanam . pralepaḥ . vahnikarma . upadhānam . prativiṣam .. dhūpaḥ . saṃjñāprabodhanam . śāliḥ . ṣaṣṭikaḥ . koradūṣaḥ . priyaṅguḥ . mudgaḥ . hareṇuḥ . tailam . sarpiḥ . śikhitittirilāvaiṇagodhākhuśvāvidāmiṣam . vārtākuḥ . kulakam . dhātrī . nivpāvaḥ . taṇḍulīyaḥ . maṇḍukaparṇī . jīvantī . suniṣaṇṇam . upodikā . kālaśākam . laśunam . dāḍimam . vikaṅkatam . prācīnāmalakam . pathyā . kapittham . nāgakeśaram . gocchāganaramūtrāṇi . takram . śītāmbu . śarkarā . abidāhīnyannāni . saindhavam . madhu . kuṅkumam . paścimottaravātaḥ . haridrā . sitacandanam . mustam . śirīṣaḥ . kastūrī . tiktāni . madhurāṇi . hemacūrṇam .. * .. viṣaroge apathyam . krodhaḥ . viruddhāśanam . adhyaśanam . vyavāyaḥ . tāmbūlam . āyāsaḥ . pravātaḥ . sarvāmlam . sarvalavaṇam . nānāvidhasaṃsvedanam . nidrā . bhayam . dhūmavidhiḥ . kṣudhā .. * .. atha rogasaṅkare pathyam . eṣāṃ gadānāṃ yadi saṅkaraḥ syāttatra prayatnena bhiṣaṅmanīṣī . ukteṣu pathyeṣu virodhi yadyattattat prayuñjīta cikitsiteṣu .. * .. rogasaṅkare apathyam . apathyāni ca sarvāṇi tattadarogocitāni ca . rugbalābalavidvaidyo varjayedbyādhisaṅkare .. * .. atha vātikaroge pathyam . abhyaṅgaḥ . parimardanam . śamanam . saṃsnehanam . bṛṃhaṇam . snehaḥ . svedanam . āsanā . śayanam . saṃvāhanam . vastiḥ . nasyam . prāvaraṇam . samīraṇaparityāgaḥ . avagāhaḥ . śirovastiḥ . vismaraṇam . divākarakaraḥ . snānam . vismāpanam . tailadroṇī . sarasatā . gāḍhopanāhaḥ . surā . bhūśayyā . sukhaśīlatā . svādvamlā rasāḥ . majjā . tailam . vasā . ghṛtam . navamāṣaḥ . kulatthaḥ . tilaḥ . godhūmaḥ . mudgaḥ . kalamaḥ . śāliḥ . ṣaṣṭikaḥ . peyā . dhānyajalam . payaḥ . kṛṣaraḥ . mastuḥ . sukhoṣṇodakam . gomūtram . naladāmbu . dadhi . payaḥpeṭī . yavaḥ . kūrcikā . ānūpāḥrurukhaḍgikolamahiṣāḥ . eṇaḥ . dhanvodbhavāḥ sarpadbiṭkṛkavākutittirikuliṅgāḥ . kumbhīraḥ . timiṅgilaḥ . makaraḥ . gaṇḍūpadaḥ . kacchapaḥ . rohitamatsyaḥ . varmiḥ . madaguraḥ . silindhaḥ . eraṅgaḥ . śṛṅgī . illiśaḥ . proṣṭhī . gargaraḥ . parvataḥ . anye jalajantavaḥ . vārtākuḥ . kulakam . śigru . laśunam . drākṣā . āmram . āmrātakam . dhātrī . dāḍimam . amlavetasaphalam . kolam . kapittham . śivā . pakvatālam . vakulam . gokaṇṭakaḥ . vāstūkam . śuklākṣī . gaṇikā . sarasrā . mandārapatram . tāmbūlam . sitaśarkarā . lavaṇaḥ . lodhraḥ . turuṣkaḥ . aguru . śrīvāsaḥ . suradāru . gugguluḥ . granthāhvaḥ . kuṅkumam . snigdhoṣṇavidhiḥ . sañcūrṇitaṃ hema rajataṃ sīsakañca . jātyutpāṭanamallikāpuṣpāṇāṃ viśālā mālā .. * .. vātikaroge apathyam . cintā . jāgaraṇam . asṛṅmokṣaḥ . vamiḥ . laṅghanam . vyāyāmaḥ . gajavājivāhanavidhiḥ . sandhāraṇam . maithunam . āghātaḥ . apatarpaṇam . prapatanam . dhātukṣayaḥ . kṣobhaṇam . śokaḥ . caṃkramaṇam . viruddhāśanam . sampakvabhuktakramaḥ . vṛddhatvam . jaladāgamaḥ . rajanīśeṣaḥ . aparāhṇaḥ . bhayam . rūkṣātyalpakaṣāyatiktakaṭukakṣārātiśītānāmaśanam . tṛṇadhānyam . udrikā . āḍhakī . kaṅguḥ . uddālaḥ . mukuṣṭakaḥ . kodravaḥ . yavaḥ . śyāmākaḥ . jūrṇādayaḥ . śimbī . jambu . rājamāṣaḥ . caṇakaḥ . mudgaḥ . kulatthaḥ . viṣam . śālūkam . kramukam . kaśeru . talakam . kaṭhillakam . tindukam . karkoṭam . navatālaśasyam . tālāsthimajjā . nadītaḍāgajalam . karakā . nikṣārabījam . piṇyākaḥ . śiśirāmbu . rāsabhapayaḥ . patraśākam . trivṛt . bhūnimbam . kaṭukā . karīram . akhilaśuṣkāmiṣam . mākṣikam . dhūmaḥ . baddhamarut . rajaḥ . paribhavaḥ . khaṭvā .. * .. atha paittike pathyam . sarpiḥpānavidhiḥ . virecanam . asṛṅmokṣaḥ . sitaśāliḥ . godhūmaḥ . āḍhakiḥ . dhānyakam . caṇakaḥ . mudgaḥ . masūraḥ . yavaḥ . paryūṣitamaṇḍaḥ . payaḥ . payaḥpeṭī . varā . mākṣikam . lājāḥ . dhanvarasaḥ . ghṛtāni . sitā . śītodakam . udbhidaḥ . karkoṭam . kadalam . kaṇṭakiphalam . vetrāgram . āṣāḍhakam . mṛdvīkā . komalakulakam . kuṣmāṇḍam . irvāruḥ . tumbī . parpaṭakaḥ . alpamāriṣadalam . kaṭhillakam . dāḍimam . dhātrī . komalatālaśasyam . abhayā . kharjūram . auḍumbaram . viśvam . kaṣāyaḥ . tiktaḥ . madhuraḥ . madhūkam . varī . kāṃsyam . ayaḥ . rajatam . hema . kaṭukā . nimbaḥ . trivṛt . candanam . harmyam . bhūmigṛham . suśītalavanam . dhārāgṛham . candrikā . rambhāmbhoruhanavyapatraśayanam . śītāḥ pradehāḥ . bhūśayyā . maṇiḥ . pradoṣasamayaḥ . gītam . priyāliṅganam . snānam . mitrasamāgamaḥ . priyakathā . mandānilaḥ . abhyukṣaṇam . vāditraśravaṇam . manoramatarabhāvāḥ . sulāsyekṣaṇam . punnāgotpalapāṭalābjasumanaḥkahlārapuṣpāṇi . karparam . pranīranīram . śītakriyā .. * .. paittike apathyam . dhūmaḥ . svedanam . ātapaḥ . nidhuvanam . sandhāraṇam . krodhaḥ . kṣāraḥ . adhvā . gajavājivāhanavidhiḥ . tīkṣṇakarma . vyāyāmaḥ . annavidāhakārisamayaḥ . grīṣmaḥ . viruddhāśanam . madhyāhnaḥ . jaladātyayaḥ . rajanīmadhyam . madhyavayaḥ . vrīhiḥ . veṇuphalam . tilaḥ . laśunam . māṣaḥ . kulatthaḥ . guḍaḥ . niṣpāvaḥ . madirā . atasī . prahījalam . ghānyāmlam . uṣṇodakam . jambīram . naladāmbu . hiṅgu . lakucam . mūtram . bhallātakam . tāmbūlam . dadhi . sarṣapaḥ . vadaram . tailāśanam . tintiḍī . kaṭu . amlam . lavaṇam . vidāhi .. * .. atha ślaiṣmike pathyam . chardiḥ . laṅghanam . añjanam . nidhuvanam . prodvartanam . svedanam . cintā . jāgaraṇam . śramaḥ . atigamanam . tṛḍvegadhāraṇam . gaṇḍūṣaḥ . pratisāraṇam . pradhamanam . hastyaśvayānam . dhūmaḥ . prāvaraṇam . niyuddham . atisaṃkṣobhaḥ . nasyam . bhayam . rūkṣoṣṇavidhiḥ . purātanaśāliḥ . ṣaṣṭikā . niṣpāvaḥ . tṛṇadhānyam . caṇakaḥ . mudgaḥ . kulattharasaḥ . kṣāraḥ . sarṣapatailam . uṣṇajalam . dhanvāmiṣam . rājikā . vetrāgram . kulakam . kaṭhillakam . vārtākuḥ . auḍumbaram . karkoṭam . laśunam . mocakusumam . śakrāśanam . śūraṇaḥ . nimbam . mūlakapotikā . varuṇaḥ . tiktā . trivṛt . mākṣikam . tāmbūlam . naladāmbu . jīrṇamadirā . vyoṣam . varā . gojalam . lājāḥ . subhṛṣṭataṇḍulabhavam . tiktam . sukhoṣṇālayaḥ . kāṃsyam . ayaḥ . añjanam . mauktikam . kaṭuḥ . kaṣāyarasaḥ .. * .. ślaiṣmike apathyam . srehaḥ . abhyañjanam . āsanam . ashni śayanam . snānam . viruddhāśanam . pūrbāhṇaḥ . śiśiraḥ . vasantasamayaḥ . rātryādiḥ . ādyavayaḥ . bhuktamātrasamayaḥ . annapānakaraṇam . māṣaḥ . navataṇḍulaḥ . matsyaḥ . māṃsam . ikṣuvikṛtiḥ . dugdhavikṛtiḥ . tālāsthimajjā . dravaḥ . peyā . bhavyam . upodikā . panasam . chatrākam . āṣāḍhakam . kharjūram . anulepanam . payaḥpeṭī . payaḥ . pāyasaḥ . svādu . amlam . lavaṇam . gurūṇi . tuhinam . santarpaṇam .. * .. atha vasantartyau pathyam . vamanam . vyavāyaḥ . vyāyāmaḥ . bhedaḥ . bhramaṇam . agnisevā . kaṭuḥ . tiktaḥ . vidāhi . tīkṣṇam . kaṣāyaḥ . madhvodanam .. * .. vasantartāvapathyam . divānidrā . santarpaṇam . ālasyam . sudhāṃśusevā . piṇḍālukam . svādu . gurūdakānnam . piṣṭam . dadhi . kṣīram . ghṛtam .. * .. atha grīṣmartau pathyam . candanam . śītavātaḥ . chāyā . ambu . kakṣāśayanam . prasūnam . sadyaḥpayobhāvitaśītabhaktam . viśiṣṭadravyam . priyabhojaṃnam .. * .. grīṣmartāvapathyam . kaṭu . tiktam . uṣṇam . kṣāram . amlam . raudram . bhramaṇam . agnisevā . unnidratā . bhāskarataptatoyasnānam . atipānam . dadhi . takram . tailam .. * .. atha varṣāsu pathyam . lavaṇam . amlam . miṣṭam . sāram . priyam . snigdham . guru . uṣṇam . balyam . abhyaṅgaḥ . udvartanam . agnisevā . taptānnapānam . dadhi .. varṣāsvapathyam . pūrbapavanaḥ . vṛṣṭiḥ . gharmaḥ . himaḥ . śramaḥ . nadīnīram . divāsvapnaḥ . rūkṣama . nityamaithunam .. * .. śaradi pathyam . śītarasāmbupānam . tarucchāyā . candanam . indusevā . sitā . mudgaḥ . masūram . gavyadugdham . ikṣuḥ . śālyodanam .. * .. śaradyapathyam . lavaṇam . amlam . tīkṣṇam . kaṭu . piṣṭam . atasī . vidāhi . surā . nālam . dadhi . takram . tailam . krodhaḥ . upavāsaḥ . ātapaḥ . maithunam .. * .. atha himartau pathyam . taptajalam . upanāhaḥ . payaḥ . annam . pānam . ghṛtam . strīsevā . vahnisevā . gurūṇi . yatheṣṭabhuktam .. * .. himartāvapathyam . divānidrā . kubhojanam . abhojanam . laṅghanam . purātanānnam . laghupāki . śaityam . vārgdhodanam . śītajalāvagāhaḥ .. * .. śiśire pathyam . strī . vāhnasevā . matasyaḥ . ajamāṃsam . dadhi . dugdham . sarpiḥ .. * .. śiśire'pathyam . tīkṣṇoṣṇakaṭvamlakaṣāyatiktāni . sāmudrakam . ārdrabhojanam . divānidrā . candanam . candrasebā . śītajalasnānādi .. * .. māghe viśeṣo yathā . māghe ca śītadravamiṣṭapiṣṭaṃ kandaḥ kadalyā guruśālibhaktam . iti ṣaḍṛtupathyāpathyādhikāraḥ .. * .. āgantukajvarāṇāṃ pathyāpathyaṃ jvarādhikāre na likhitamato'tra likhyate .
     abhighātasamutthāne pānābhyaṅgau ca sarpiṣaḥ .
     kṣataje vraṇaje cāpi kṣatavraṇacikitsitam ..
     oṣadhīgandhaviṣaje viṣapittaprasādhanam .
     abhicārābhiśāpotthe japahomādibheṣajam ..
     utpātagrahapīḍotthe dānasvastyayanādayaḥ .
     krodhotthite pittaharaṃ kāmaje kāmajitkriyā ..
     kāmaśokabhayodbhūte sarvā vātaharī kriyā .
     āśvāsanañceṣṭalābho harṣadāyīni yāni ca ..
     viśeṣataḥ punaścātra kāmakrodhasamutthite .
     bhayaśokasamudbhūte kāmakrodhoktamauṣadham .
     bhūtābhiṣaṅgaje bhūtabandhāveśanatāḍanam .
     manaḥkṣobhasamutpanne manasaḥ sāntvanāni ca ..
     ityāgantujvare pūrbairbhiṣāgbhiḥ pathyamiṣyate .
     viṣṇornāmasahasrasya pāṭhanaṃ śravaṇaṃ śruteḥ ..
     devānāṃ brāhmaṇānāñca gurūṇāmapi pūjanam .
     brahmacaryaṃ tapo homaḥ pradānaṃ niyamo japaḥ ..
     sādhūnāṃ darśanaṃ satyaṃ ratnauṣadhividhāraṇam .
     maṅgalācaraṇañceti vargaḥ sarvān jvarān jayet ..
āgantukajvare apathyam .
     adhivāsanakarmāṇi raktasragvastrardhāraṇam .
     vamivegaṃ dantakāṣṭhamasātmyamapi bhojanam ..
     viruddhānyannapānāni vidāhīni gurūṇi ca .
     duṣṭāmvukṣāramamlāṃni patraśākaṃ virūḍhakam ..
     naladāmbu ca tāmvūlaṃ kaliṅgaṃ lakucaṃ phalam .
     āḍīmatsyañca piṇyākaṃ chattrākaṃ piṣṭavaikṛtam ..
     abhiṣyandīni caitāni jvaritaḥ parivarjayet ..
iti pathyāpathyaviniścayaḥ samāptaḥ ..

pada, sthyairye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) padati . iti durgādāsaḥ ..

pada, t ka ṅa gatau . iti kavikalpadrumaḥ .. (adantacurāṃ-ātmaṃ-sakaṃ-seṭ .) ka ṅa, padayate . iti durgādāsaḥ ..

pada, ya ṅa au gatyām . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃ-sakaṃ-aniṭ .) ya ṅa, padyate . au, pattā . iti durgādāsaḥ ..

padaṃ, klī, (pada + nandigrahipacādibhyo lyuṇinyacaḥ . 3 . 1 . 134 . iti ac .) vyavasāyaḥ . trāṇam . sthānam . (yathā, manuḥ . 12 . 125 .
     evaṃ yaḥ sarvabhūteṣu paśyatyātmānamātmanā .
     sa sarvasamatāmetya brahmābhyeti paraṃ padam ..
) cihnam . pādaḥ . vastu . ityamaraḥ . 3 . 3 . 93 .. śabdaḥ . vākyam . pradeśaḥ . pādacihnam . ślokapādaḥ . (yathā, heḥ rāmāyaṇe . 1 . 2 . 18 .
     pādabaddho'kṣarasamastantrīlayasamanvitaḥ .
     śokārtasya pravṛtto me śloko bhavatu nānyathā ..
) kiraṇe puṃ . iti medinī .. padalakṣaṇaṃ yathā --
     varṇāḥ padaṃ prayogārhānanvitaikārthabodhakāḥ . iti sāhityadarpaṇe . 2 . 4 .. śrīkṛṣṇapadacihnaṃ yathā --
     sauvarṇīṃ rājatīṃ vāpi pāṣāṇanirmitāmapi .
     pādayoścāṅkitāṃ kṛtvā pūjāñcaiva samācaret ..
     dakṣiṇasya padāṅguṣṭhamūle cakraṃ vibhartyajaḥ .
     tatra namrajanasyograsaṃsāracchedanāya saḥ ..
     madhyamāṅgulimūle tu dhatte kamalamacyutaḥ .
     dhātuścittadvirephāṇāṃ lobhamāyāti śobhanam ..
     padmasyādho dhvajaṃ dhatte sarvānarthajayadhvajam .
     kaniṣṭhāmūlato vajraṃ bhaktapāpādribhedanam ..
     pārṣṇimadhye'ṅkuśaṃ bhaktacittebhavaśakāraṇam .
     bhogasampanmayaṃ dhatte yavamaṅguṣṭhaparvaṇi .
     tathā vāmāṅguṣṭhamūle pāñcajanyasya lakṣaṇam .
     sarvavidyāprakāśāya dhatte ca bhagavānajaḥ ..
iti pādme pātālakhaṇḍe 12 adhyāyaḥ ..

padakaḥ, puṃ, padaṃ vetti yaḥ (kramādibhyo pun . 4 . 2 . 61 . iti vun .) padajñātā . iti vyākaraṇam .. (yathā, rājataraṅgiṇyām . 5 . 49 .
     rāmajākhyamupādhyāyaṃ khyātavyākaraṇaśramam .
     vyākhyātṛpadakañcakre sa tasmin suramandire ..
) svanāmakhyātakaṇṭhabhūṣaṇañca . devapadacihnādiyuktatvāt .. (padameva iti svārthe ke kṛte, klo . padam . yathā, mahābhārate anuśāsanaparvaṇi .
     itaḥprabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ ..)

padagaḥ, puṃ, (padābhyāṃ gacchatīti . gama ḷgatau + anyebhyo'pi . iti ḍaḥ .) padātikaḥ . ityamaraḥ . 2 . 8 . 66 .. padbhyāṃ gamanakartari tri ..

padanyāsaḥ, puṃ, (padasya gopadasyeva nyāso yatra .) gokṣuraḥ . rati śabdacandrikā .. padasya vinyāsaḥ . yathā, rasamañjarī .
     padanyāso gehāṭvahirahiphaṇārohaṇasamaḥ svagehādanyat syādbhavanamaparadbīpatulitam .
     vaco lokālabhyaṃ kṛpaṇadhanatulyaṃ mṛgadṛśaḥ pumānanyaḥ kāntādvidhuriva caturthīsamuditaḥ ..
(tantroktānnapūrṇāmantrasthapadānāṃ tattadaṅgeṣu nyāsaḥ . yaduktaṃ tantrasārajñānārṇave .
     ekamekaṃ punaścaikaṃ punarekaṃ dvayantataḥ .
     catuścatustathā dvābhyāṃ padānyetāni pārvati ! ..
     padānyetāni deveśi ! navadbāreṣu vinyaset .
     mūrdhādiguhyaparyantaṃ punasteṣu varānane ! ..
     guhyādibrahmarandhrāntaṃ padānāṃ navakaṃ nyaset ..
)

padabhañjanaṃ, klī, (vibhaktiyuktānāṃ padānāṃ bhañjanaṃ viśleṣo yatra . yadbā, padāni bhajyante'nena . bhañja + karaṇe lyuṭ .) niruktam . gūḍhārthaśabdavyākhyā . iti hemacandraḥ ..

padabhañjikā, strī, (padānāṃ bhañjikā viśleṣikā .) pañjikā . ṭippanī . iti hemacandraḥ ..

padamālā, strī, (padānāṃ mālā vistṛtiryasyām .) mohanaśīlā vidyā . yathā --
     padamālāṃ mahāvidyāṃ sarvadevanamaskṛtām .
     yācayāmi sureśānamumādehārdhadhāriṇam ..
iti devīpurāṇe 9 adhyāyaḥ .. asyā vivaraṇaṃ tatraiva draṣṭavyam . padaśreṇī ca ..

padaviḥ, strī, (padyate gamyate'nayā . pada gatau + padyaṭibhyāmaviḥ . iti aviḥ .) paddhatī . panthāḥ . ityamaraḥ . 2 . 1 . 15 ..

padavī, strī, (padavi + kṛdikārāntādaktinaḥ . iti pakṣe ṅīṣ .) panthāḥ . ityamaraḥ . 2 . 1 . 15 .. (yathā, raghuḥ . 7 . 7 .
     utsṛṣṭalīlāgatirāgavākṣādalaktakāṅkāṃ padavīṃ tatāna .. paddhatiḥ . yathā, tatraiva . 3 . 50 .
     alaṃ prayatnena tavātra mā nidhāḥ padaṃ padavyāṃ sagarasya santateḥ .. padam . yathā, pañcatantre . 1 . 258 . atha tena siṃhāya amātyapadavī pradattā vyāghrāya śayyāpālatvamiti ..)

padaṣṭhīvaṃ, klī, (pādau ca aṣṭhīvantau ca tayoḥ samāhāraḥ . acaturavicatureti . 5 . 4 . 77 . iti nipātanāt siddham .) yugapadupasthitacaraṇajānunī . iti vyākaraṇam ..

padāṅkaḥ, puṃ, (padasya aṅkaścihnam .) kramāṅkaḥ . pādacihnam . yathā -- śāke śāyakavedaṣoḍaśamite śrīkṛṣṇaśarmārpayannānandapradanandanandanapadadbandāravindaṃ hṛdi . cakre kṛṣṇapadāṅkadūtamatulaṃ prītipradaṃ śṛṇvatāṃ dhīraḥ śrīraghurāmarāyanṛpaterājñāṃ gṛhītvādarāt .. iti padāṅkadūtakāvyam ..

padāṅgī, stī, (haṃsasya padamiva aṅgaṃ yasyāḥ . stiyāṃ ṅīṣ .) haṃsapadī . iti rājanirghaṇṭaḥ ..

padājiḥ, puṃ, (pādābhyāmajatīti . aja gatau + pāde ca . uṇāṃ . 4 . 131 . iti pāde copapade ajeriṇ . pādasya padājyātigopahateṣu . 6 . 3 . 52 . iti padādeśaḥ . bahulavacanāt ajervyabhāvaḥ .) padātikaḥ . ityamaraḥ . 2 . 8 . 66 ..

padātaḥ, puṃ, (padābhyāmatatīti . pad + at + ac .) pādātikaḥ . iti śabdaratnāvalī ..

padātiḥ, puṃ, (pādābhyāmatati gacchatīti pāde ca . uṇāṃ 4 . 131 . iti pād + ati + iṇ .
     pādasya padājyātigopahateṣu . 6 . 3 . 52 . iti padādeśaḥ .) padātikaḥ . peyādā iti bhāṣā . tatparyāyaḥ . pattiḥ 2 patagaḥ 3 pādātikaḥ 4 padājiḥ 5 padgaḥ 6 padikaḥ 7 . ityamaraḥ . 2 . 8 . 66 .. padātikaḥ 8 pādāt 9 pādāvikaḥ 10 padāt 11 pāyikaḥ 12 śavarāliḥ 13 . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 139 . 31 .
     gajānaśvān rathāṃścaiva pātayāmāsa pāṇḍavaḥ .
     padātīṃśca rathāṃścaiva nyavadhīdarjanāgrajaḥ ..
)

padātikaḥ, puṃ, (padāti + svārthe kan .) padātiḥ . iti śabdaratnāvalī ..

padāraḥ, puṃ, (padaṃ ṛchati prāpnotīti . ṛ + aṇ .) pādadhūliḥ . pādālindaḥ . iti medinī ..

padārthaḥ, puṃ, padānāṃ ghaṭapaṭādīnāṃ artho'bhidheyaḥ . tatparyāyaḥ . bhāvaḥ 2 dharmaḥ 3 tattvam 4 sattvam 5 vastu 6 . iti jaṭādharaḥ .. * .. (padārthā hi darśanamatabhedena nānāvidhāḥ . tatra vaiśeṣikāṇāṃ mate .) sapta padārthāḥ . yathā --
     dravyaṃ guṇāstathā karma sāmānyaṃ saviśeṣakam .
     samavāyastathābhāvaḥ padārthāḥ sapta kīrtitāḥ ..

     saptānāmapi sādharmyaṃ jñeyatvādikamiṣyate .
     dravyādayaḥ pañca bhāvā aneke samavāyinaḥ ..
     sattāvantastrayastvādyā guṇādirnirguṇakriyaḥ ..
iti bhāṣāparicchede . 2, 14 .. ete padārthā vaiśeṣikaprasiddhāḥ . naiyāyikānāmapyaviruddhāḥ . iti siddhāntamuktāvalī .. gotamoktaṣoḍaśapadārthāstu nyāyaśabde draṣṭavyāḥ .. (kapilamate prakṛtyādayaḥ pañcaviṃśatiḥ . pātañjalamate tu īśvareṇa saha ṣaḍviṃśatiḥ . vedāntamate ātmānātmabhedāt dvividhaḥ . tatra ātmāpi dvividhaḥ īśvarajīvādyupādhibhedāt . etāvapi vidyāvidyābhedena dvividhau . kevalamavidyopahitatvādbhedavyavahāraḥ . anātmāpi kāraṇasūkṣmasthūlabhedāt trividhaḥ iti ..)

padāsanaṃ, klī, (padaḥ pādasya vā āsanam .) pādapīṭham . iti hemacandraḥ .. pā rākhā ṭul . iti bhāṣā ..

padikaḥ, puṃ, (pādena caratīti . pāda + parpādibhyaḥ ṣṭhan . 4 . 4 . 10 . iti ṣṭhan . tataḥ padādeśaśca .) padātiḥ . ityamaraḥ . 2 . 8 . 67 ..

padgaḥ, puṃ, (padbhyāṃ gacchatīti . pat + gam + anyebhyo'pīti ḍaḥ .) padātikaḥ . ityamaraḥ . 2 . 8 . 67 ..

paddhatiḥ, strī, (padbhyāṃ hanti gacchatīti . hana gatau + ktin . himakāṣihatiṣu ca . 6 . 3 . 54 . iti padbhāvaḥ . bahvādibhyaśca . 4 . 1 . 45 . iti vā ṅīṣ .) vartma . (yathā, raghuḥ 3 . 46 .

paddhatī, strī, (padbhyāṃ hanti gacchatīti . hana gatau + ktin . himakāṣihatiṣu ca . 6 . 3 . 54 . iti padbhāvaḥ . bahvādibhyaśca . 4 . 1 . 45 . iti vā ṅīṣ .) vartma . (yathā, raghuḥ 3 . 46 .
     pathaḥ śruterdarśayitāra īśvarāḥ malīmasāmādadate na paddhatim ..) paṃktiḥ . iti medinī .. granthārthabodhakagranthaḥ . iti hemacandraḥ .. padavī . sā ca ghoṣavasumitrādirūpā . yathā . ṣaṣṭhe'nnaprāśanaṃ māsi yadveṣṭaṃ maṅgalaṃ kule iti manuvacanāt cūḍākāryā yathākulamiti yājñavalkyavacanāt deśānuśiṣṭaṃ kuladharmamukhyaṃ sagotradharmaṃ nahi saṃtyajecca iti vāmanapurāṇācca saṃskāramātre kuladharmānurodhena kālāntare maṅgalaviśeṣācaraṇavat śūdrāṇāṃ nāmakaraṇe vasughoṣādirūpapaddhatiyuktanāmatvañca bodhyam . evameva kullūkabhaṭṭaḥ . ityudvāhatattvam ..

paddhimaṃ, klī, (pādasya himam . himakāṣihatiṣu ca . 6 . 3 . 54 . iti padbhāvaḥ .) padasya śītalatā . iti saṃkṣiptasāravyākaraṇam ..

padmaṃ, klī puṃ, (padyate iti . pada gatau + artistusuhusriti . uṇāṃ . 1 . 139 . iti man . yadvā, padmā lakṣmīrastyasmin . arśa ādibhyo'c . 5 . 2 . 123 . iti ac .) svanāmakhyātapuṣpaviśeṣaḥ . tatparyāyaḥ . nalinam 2 aravindam 3 mahotpalam 4 sahasrapatram 5 kamalam 6 śatapatram 7 kuśeśayam 8 paṅkeruham 9 tāmarasam 10 sārasam 11 sarasīruham 12 visaprasūnam 13 rājīvam 14 puṣkaram 15 ambhoruham 16 . ityamaraḥ . 1 . 10 . 39-40 .. paṅkajam 17 ambhojam 18 ambujam 19 sarasijam 20 śrīvāsam 21 śrīparṇam 22 indirālayam 23 jalejātam 24 abjam 25 kañjam 26 nalam 27 nālīkam 28 nālikam 29 vanajam 30 amlānam 31 puṭakam 32 abjaḥ 33 . iti śabdaratnāvalī .. asya guṇāḥ . kaṣāyatvam . madhuratvam . śītatvam . pittakaphāsranāśitvañca . iti rājavallabhaḥ .. avaśiṣṭam kamalaśabde draṣṭavyam .. * .. padmakam . tacca gajasya mukhādistho bindusamūhaḥ . vyūhaviśeṣaḥ . (yathā, manuḥ 7 . 188 .
     yataśca bhayamāśaṅkettato vistārayedbalam .
     padmena caiva vyūhena niviśeta sadā svayam ..
) nidhibhedaḥ . (yathā, mahābhārate . 2 . 10 . 36 .
     nidhipravaramukhyau ca śaṅkhapadmau dhaneśvarau .
     sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram ..
) saṃkhyāntaram . tacca daśārvudam . (yathā, mahābhārate .
     ayutam prayutañcaiva padmam kharvamathārvudam ..) daśaśaṅkhaśca iti medinī .. padmakāṣṭhauṣadhiḥ . iti dharaṇiḥ .. puṣkaramūlam . sīsakam . iti rājanirghaṇṭaḥ (kalpaviśeṣaḥ . yathā, mārkaṇḍeye 47 . 3 ..
     padmāvasāne pralaye niśāsuptotthitaḥ prabhuḥ .
     sattvodriktastadā brahmā śūnyaṃ lokamavaikṣata ..
) śarīrasthaṣaṭpadmāni yathā --
     mūlādhāre trikoṇākhye icchājñānakriyātmake .
     madhye svayambhuliṅgantu koṭisūryasamaprabham ..
     tadūrdhve kāmabījantu kalaśāntīndunādakam .
     tadūrdhve tu śikhākārā kuṇḍalī brahmavigrahā ..
     tadvāhye hemavarṇābham va-sa-varṇacaturdalam .
     drutahemasamaprakhyaṃ padmaṃ tatra vibhāvayet ..
     tadūrdhve'gnisamaprakhyaṃ ṣaḍdalaṃ hīrakaprabham ..
     vādilāntaṣaḍrṇena yuktādhiṣṭhānasaṃjñakam ..
     mūlamādhāraṣaṭkānāṃ mūlādhāraṃ tato viduḥ .. 1 ..
     svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato viduḥ .. 2 ..
     tadūrḍghe nābhideśe tu maṇipūraṃ mahatprabham .
     meghābhaṃ vidyudābhañca bahutejomayaṃ tataḥ ..
     maṇivadbhinnaṃ tat padmaṃ maṇipūraṃ tathocyate .
     daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam ..
     śivenādhiṣṭhitaṃ padmaṃ viśvālokaikakāraṇam .. 3 ..
     tadūrḍghe'nāhataṃ padmamudyadādityasannibham .
     kādiṭhāntākṣarairarkapatraiśca samadhiṣṭhitam ..
     tanmadhye vāṇaliṅgantu sūryāyutasamaprabham .
     śabdabrahmamayaṃ śabdo'nāhatastatra dṛśyate ..
     tenāhatākhyaṃ padmaṃ tanmunibhiḥ parikīrtyate .
     ānandasadanaṃ tattu puruṣādhiṣṭhitaṃ param .. 4 ..
     tadūrḍghantu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam .
     svaraiḥ ṣoḍaśakairyuktaṃ dhūmravarṇaṃ mahatprabham ..
     viśuddhaṃ tanute yasmāt jīvasyas haṃsalokanāt .
     viśuddhaṃ padmamākhyātamākāśākhyaṃ mahat param .. 5 ..
     ājñācakraṃ tadūrdhve tu ātmanādhiṣṭhitaṃ param .
     ājñā saṃkramaṇaṃ tatra gurorājñeti kīrtitam .. 6 ..
     kailāsākhyaṃ tadūrdhve tu bodhanīntu tadūrdhvataḥ .
     evañca śivacakrāṇi proktāni tava suvrata ! .
     sahasrārāmbujaṃ bindusthānaṃ tadūrdhvamīritam ..
iti tantrasāraḥ ..

padmaḥ, puṃ, (padyate iti . pada gatau + artistu sviti . uṇāṃ . 1 . 139 . iti man .) dāśarathiḥ . nāgaviśeṣaḥ . iti dharaṇiḥ .. (yathā, mahābhārate . 2 . 9 . 8 .
     kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān .. padmottarātmajaḥ . sa tu dbādaśajinacakravartyantargatacakravartiviśeṣaḥ . baladevaḥ . iti hemacandraḥ . ṣoḍaśaratibandhāntargataprathamabandhaḥ . yathā --
     hastābhyāñca samāliṅgya nārī padmāsanopari .
     ramedgāḍhaṃ samākṛṣya bandho'yaṃ padmasaṃjñakaḥ ..
iti ratimañjarī ..

padmakaṃ, klī, (padmamiva kāyatīti . padma + kai + kaḥ . padmapratikṛtiraktavarṇatvāt tathātvam .) bindujālam . gajasya mukhādistho bindusamūhaḥ . ityamarabharatau .. (yathā, kumāre . 1 . 7 ślokaṭīkāyāṃ mallināthaḥ . ataeva kuñjarasya ye bindavaḥ kāye vayoviśeṣabhāvinaḥ padmakākhyāḥ .) padmakāṣṭham . iti medinīdharaṇyau .. (yathā, gāruḍe 198 adhyāye .
     karpūrakaḥ padmakañca etaistailaṃ prasādhitam .
     prasvedamaladaurgandhyakaṇḍukuṣṭhaharaṃ param ..
asya guṇā yathā, bhāvaprakāśe .
     padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu .
     visarpadāhavisphoṭakuṣṭhaśleṣmāsrapittahṛt .
     garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇat ..
) kuṣṭham . iti rājanirghaṇṭaḥ ..

padmakandaḥ, puṃ, (padmasya kandaḥ .) kamalakandaḥ . tatparyāyaḥ . śālūkam 2 padmamūlam 3 kaṭāhvayam 4 śālukam 5 jalālūkam 6 . asya guṇāḥ . kaṭutvam . viṣṭambhitvam . rūkṣatvam . rucyatvam . kaṣāyatvam . kaphapittakāśatṛṣṇādāhavināśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     padmādikandaḥ śālūkaṃ karahāṭaśca kathyate .
     mṛṇālamūlaṃ bhiṣmāṇḍaṃ jalālūkañca kathyate ..
     śālūkaṃ śītalaṃ vṛṣyaṃ pittadāhāsranudguru .
     durjaraṃ svādupākañca stanyānilakaphapradam ..
     saṃgrāhi madhuraṃ rūkṣaṃ bhiṣmāṇḍamapi tadguṇam ..
iti bhāvaprakāśaḥ ..

padmakāṣṭhaṃ, klī (padmamiva gandhavat kāṣṭham .) oṣadhiviśeṣaḥ . tatparyāyaḥ . padmakam 2 pītakam 3 pītam 4 mālayam 5 śītalam 6 himam 7 śubham 8 kedārajam 9 raktam 10 pāṭalāpuṣpasannibham 11 padmavṛkṣam 12 . asya guṇāḥ . śītalatvam . tiktatvam . raktapittavināśitvam . mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikāritvañca . iti rājanirghaṇṭaḥ .. api ca bhāvaprakāśe .
     padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam .
     padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu ..
     visarpadāhavisphoṭakuṣthaśleṣmāsrapittahṛt .
     garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut ..
iti bhāvaprakāśaḥ ..

padmakī [n,] puṃ, (padmakaṃ bindujālamastyasya . iniḥ .) bhūrjavṛkṣaḥ . iti śabdamālā ..

padmakeśaraḥ, puṃ, klī, (padmasya keśaraḥ .) kiñjalkaḥ . iti rājanirghaṇṭaḥ .. (yathā, indrajālasaṃgrahe .
     gokṣīraiḥ peṣayettulyaṃ padmakeśaracandanam ..)

[Page 3,041b]
padmagandhaṃ, tri, (padmasyeva gandho'sya . upamānācca . 5 . 4 . 136 . iti it . mugdhabodhamate tu vātūpamānādityuktervibhāṣā .) padmasyeva gandho yasya tat . iti mugdhabodhavyākaraṇam ..

padmagandhi, tri, (padmasyeva gandho'sya . upamānācca . 5 . 4 . 136 . iti it . mugdhabodhamate tu vātūpamānādityuktervibhāṣā .) padmasyeva gandho yasya tat . iti mugdhabodhavyākaraṇam ..

padmagarbhaḥ, puṃ, (padmaṃ garbhaḥ kukṣiriva yasya . viṣṇunābhikamalajātatvāt tathātvam .) brahmā . iti śabdaratnāvalī .. (padmasya hṛdayasthapadmasya garbha āsanatvena kalpito yasya upāsakairitiśeṣaḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 51 .
     padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt ..
     padmasya hṛdayākhyasya madhye upāsyatvāt padmagarbhaḥ . iti bhāṣyam .. śivaḥ . yathā, tatraiva 13 . 17 . 132 .
     padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ ..)

padmacāriṇī, strī (padmamiva caratīti . cara + ṇiniḥ striyāṃ ṅīp ..) uttarāpathabhavasvanāmakhyātavṛkṣaviśeṣaḥ . (sthalakamalinī iti khyātā ..) tatparyāyaḥ . avyathā 2 aticarā 3 padmā 4 cāraṭī 5 . ityamaraḥ . 2 . 4 146 .. asyāḥ paryāyāntaraṃ guṇāśca sthalapadminīśabde draṣṭavyāḥ ..

padmatantuḥ, puṃ, (padmasya tantuḥ .) mṛṇālam . iti rājanirghaṇṭaḥ ..

padmadarśanaḥ, puṃ, (padmasyeva darśanamasya .) śrīvāsaḥ . iti śabdacandrikā .. lovān iti bhāṣā ..

padmanābhaḥ, puṃ, (padmaṃ nābhau yasya . acpratyanvaya pūrbāt sāmalomnaḥ . 5 . 4 . 75 . ityatra ac iti yogavibhāgādac . brahmotpattikāraṇībhūtapadmasya nābhijātatvādasya tathātvam .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 10 .. (yathā, mahābhārate . 13 . 149 . 19 ..
     aprameyo hṛṣīkeśaḥ padmanābho'maraprabhuḥ ..) śayane tasya smaraṇīyatvaṃ yathā --
     auṣaye cintayedviṣṇuṃ bhojane ca janārdanam .
     śayane padmanābhañca vivāhe ca prajāpatim ..
ityādi bṛhannandikeśvarapurāṇam .. (hṛdayapadmasyanābhau nābherīṣaduparibhāge prakāśanāt mahādavaḥ . yathā, mahābhārate . 13 . 17 . 105 .
     padmanābho mahāgarbhaścandravaktro'nilo'nalaḥ .. padmamiva vartulākṛtiḥ nābhiryasya . dhṛtarāṣṭraputtrāṇāmanyatamaḥ . yathā, mahābhārate . 1 . 67 . 95 .
     ūrṇanābhaḥ padmanābhastathā nandopanandakau .. nāgaviśeṣaḥ . yathā, tatraiva . 12 . 355 . 4 .
     kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān .
     padmanābho mahānābhaḥ padma ityeva viśrutaḥ ..
) bhāvijinaviśeṣaḥ . iti hemacandraḥ .. (stambhanāstraviśeṣaḥ . yathā, goḥ rāmāyaṇe 1 . 31 . 7 .
     padmanābho mahānābhaḥ sunābho dundubhisvanaḥ ..)

padmanābhiḥ, puṃ, (padmaṃ nābhau yasya . ajiti yogavibhāgasya asārvatrikatvāt na ac .) padmanābhaḥ . iti dvirūpakoṣaḥ ..

[Page 3,041c]
padmanālaṃ, klī, (padmasya nālam .) mṛṇālam . yathā,
     karṇikā padmanālantu mṛṇālaṃ tantulaṃ visam .. iti hemacandraḥ . 4 . 231 ..

padmapatraṃ, klī, (padmasya patramiva . padmaparṇasādṛśyādasya tathātvam .) puṣkaramūlam . ityamaraḥ . 2 . 4 . 145 .. (yathā, suśrute cikitsitasthāne 5 adhyāye . śaivalapadmakapadmapatraprabhṛtibhiḥ .. * .. padmasya patram .) kamaladalam .. (yathā, haṭhayogadīpikāyām . 2 . 70 .
     antaḥ pravartitodāramārutāpūritodaraḥ .
     payasyagādhe'pi sukhāt plavate padmapatravat ..
)

padmaparṇaṃ, klī, (padmasya parṇaṃ pattram .) padmapatram . puṣkaramūlam . ityamaraṭīkā ..

padmapalāśalocanaḥ, puṃ, (padmasya palāśe pattre iva locane yasya . padmapuṣpadalākāracakṣurviśiṣṭatvāttathātvam .) viṣṇuḥ . . yathā --
     nānyaṃ tataḥ padmapalāśalocanādduḥkhacchidante mṛgayāmi kañcana .
     yo mṛgyate hastagṛhītapadmayāśriyetarairaṅga ! vimṛgyamāṇayā ..
iti śrībhāgavate 4 skandhaḥ ..

padmapāṇiḥ, puṃ, (padmaṃ pāṇau yasya .) brahmā . iti śabdaratnāvalī .. buddhaḥ . sūryaḥ . iti trikāṇḍaśeṣaḥ .. (padmahastake tri ..)

padmapuṣpaḥ, puṃ, (padmamiva puṣpamasya .) karṇikāravṛkṣaḥ . pikāṅgapakṣī . iti śabdacandrikā ..

padmaprabhaḥ, puṃ, (padmasyeva prabhā dīptiryasya .) caturviṃśativṛttārhadantargataṣaṣṭhārhan . iti hemacandraḥ .. padmatulyaprabhāyukte tri ..

padmapriyā, strī, (padmāni priyāṇi yasyāḥ .) jaratkārumunipatnī . manasādevī . iti śabdaratnāvalī .. (gāyattrīrūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 94 .
     padmapriyā padmasaṃsthā padmākṣī padmasambhavā ..)

padmabandhaḥ, puṃ, (padmasyeva bandho racanā yasya .) citrakāvyaviśeṣaḥ . śabdālaṅkāraprabhedaḥ . yathā,
     padmādyākārahetutve varṇānāṃ citramucyate . asya ca tathāvidhasanniveśavaśena camatkāravidhāyināmapi varṇānāṃ tathāvidhaśrotrākāśasamavāyaviśeṣavaśena ca camatkāravidhāyibhirvarṇairabhedenopacāratvācchabdālaṅkāratvam . udāharaṇaṃ yathā, sāhityadarpaṇe ..
     māramā suṣamā cāru rucā māra badhūttamā .
     mātta dhūrtatamā vāsā sā vāmā mestu mā ramā ..
adma padmadaleṣu varṇavinyāsakramaḥ ..

[Page 3,042a]
padmabandhuḥ, puṃ (padmasya kamalasya bandhuḥ . sūryodaye padmasya prakāśatayā tathātvam .) sūryaḥ . iti śabdaratnāvalī .. (padmena badhyate rudhyate asau niśāyāṃ madhulobhāt iti bhāvaḥ . bandha + un .) bhramaraḥ . iti śabdacandrikā ..

padmabhūḥ puṃ, (padmaṃ viṣṇunābhibhavakamalaṃ bhūrutpattisthānaṃ yasya . (yadbā, padmāt bhavatīti . bhū + kvip .) brahmā . iti halāyudhaḥ .. (asyotpattikathā yathā bhāgavate . 9 . 1 . 8 -- 9 .
     parāvareṣāṃ bhūtānāmātmā yaḥ puruṣaḥ paraḥ .
     sa evāsīdidaṃ viśvaṃ kalpānte'nyanna kiñcana ..
     tasya nābheḥ samabhavat padmakośo hiraṇmayaḥ .
     tasmin jajñe mahārāja ! svayambhūścaturānanaḥ ..
)

padmamukhī, strī, (padmasya mukhamiva mukhaṃ utpattiprārambho yasyāḥ . striyāṃ ṅīp .) durālabhā . iti śabdacandrikā .. (padmasya mukhamiva mukhaṃ vadanaṃ yasya .) padmasadṛśamukhaviśiṣṭe tri ..

padmayoniḥ, puṃ, (padmaṃ viṣṇunābhikamalaṃ yonirutpattisthānaṃ yasya .) brahmā . yathā --
     asmācca kāraṇādbrahman ! puttro bhavatu me bhavān .
     padmayoniriti khyāto matpriyārthaṃ jaganmayaḥ ..
iti kaurme 9 adhyāyaḥ ..

padmarāgaḥ, puṃ, (padmasyeva rāgo yasya .) raktavarṇamaṇiviśeṣaḥ . māṇika iti bhāṣā . tatparyāyaḥ . śoṇaratnam 2 . lohitakaḥ 3 . ityamaraḥ . 2 . 9 . 92 .. lohitam 4 . kurubindakam 5 . iti śabdaratnāvalī .. (bṛhatsaṃhitāyāṃ 82 adhyāye asya parīkṣādikaṃ yathā --
     saugandhikakuruvindasphaṭikebhyaḥ padmarāgasambhūtiḥ .
     saugandhikajā bhramarāñjanābjajamvūrasadyutayaḥ ..
     kuruvindabhavāḥ śabalā mandadyutayaśca dhātubhirviddhāḥ .
     sphaṭikabhavā dyutimanto nānāvarṇā viśuddhāśca ..
     srigdhaḥ prabhānulepo svaccho'rciṣmān guruḥ susaṃsthānaḥ .
     antaḥprabho'tirāgā maṇiratnaguṇāḥ samastānām ..
     kaluṣā mandadyutayo lekhākīrṇāḥ sadhātavaḥ khaṇḍāḥ .
     durviddhā na manojñāḥ saśarkarāśceti maṇidoṣāḥ ..
     bhramaraśikhikaṇṭhavarṇā dīpaśikhāsamaprabho bhujaṅgānām .
     bhavati maṇiḥ kila mūrdhani yo'nargheyaḥ sa vijñeyaḥ ..
     yastaṃ bibharti manujādhipatirna tasya doṣā bhavanti viṣarogakṛtāḥ kadācit .
     rāṣṭre ca nityamabhivarṣati tasya devaḥ śatrūśca nāśayati tasya maṇeḥ prabhāvāt ..
     ṣaḍviṃśatiḥ sahasrāṇyekasya maṇeḥ palapramāṇasya .
     karṣatrayasya viṃśatirupadiṣṭā padmarāgasya ..
     ardhapalasya dvādaśakarṣasyaikasya ṣaṭ sahasrāṇi .
     yaccāṣṭamāṣakadhṛtaṃ tasya sahasratrayaṃ mūlyam ..
     māṣakacatuṣṭayaṃ daśaśatakrayaṃ dvau tu pañcaśatamūlyau ..
     parikalpyamantarāle mūlyaṃ hīnādhikaguṇānām ..
     varṇa yūnasyārdhaṃ tejohīnasya mūlyamaṣṭāṃśaḥ .
     alpaguṇo bahudoṣo mūlyāt prāpnoti viṃśāṃśam ..
     ādhūmraṃ vraṇabahulaṃ svalpaguṇañcāpnuyāddviśatabhāgam .
     iti padmarāgamūlyaṃ pūrbācāryaiḥ samuddiṣṭam ..
) rājanirghaṇṭoktaparyāyaguṇau māṇikyaśabde draṣṭavyau tasya varṇo yathā --
     siṃhale tu bhavedraktaṃ padmarāgamanuttamam .
     pītaṃ kāṇapurodbhūtaṃ kuruvindamiti smṛtam ..
     aśokapallavacchāyamamuṃ saugandhikaṃ viduḥ .
     tumbure chāyayā nīlaṃ nīlagandhi prakīrtitam ..
     uttamaṃ siṃhalodbhūtaṃ nikṛṣṭaṃ tumburodbhavam .
     madhyamaṃ madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ .. * ..
     tathā ca .
     bandhūkaguñjāsakalendragopajavāsanāsṛksamavarṇaśobhāḥ .
     bhrājiṣṇavo dāḍi mabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ ..
     sindūrapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇāḥ .
     sāndre nirāge prabhayā svayaiva bhānti svalakṣmyā sphuṭamadhyaśobhāḥ ..
     bhānośca bhāsāmanuvedhayogamāsādya raśmiprakareṇa dūram .
     pārśvāni sarvāṇyanurañjayanti guṇopapannāḥ sphaṭikaprasūtāḥ ..
     kusumbhanīlīvyatimiśrarāgapratyagraraktāmbaratulyabhāsaḥ .
     tathāpare'ruṣkarakaṇṭakārīpuṣpatviṣo hiṅgulakatviṣo'nye ..
     cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit .
     anye punarnātivipuṣpitānāṃ tulyatviṣaḥ kokanadodarāṇām ..
     prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām .
     ānīlaraktotpalacārubhāsaḥ saugandhikākhyā maṇayo bhavanti ..
     yo mandarājaḥ kurubindajeṣu sa eva jātaḥ sphaṭikodbhaveṣu .
     nirarciṣo'ntarbahulībhavanti prabhāvavanto'pi na tatsamānāḥ ..
     ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ .
     padmarāgā ghanaṃ rāgaṃ bibhrāṇāḥ svasphuṭārciṣaḥ ..
     varṇānuyāyinasteṣāmandhradeśe tathāpare .
     na jāyante tu ye kecit mūlyaleśamavāpnuyuḥ ..
     tathaiva sphaṭikotthānāṃ deśe tumburasaṃjñake .
     sadharmāṇaḥ prajāyante svalpamūlyāhi te smṛtāḥ .. *
atha jātyādi .
     māṇikyasya pravakṣyāmi yathā jāticatuṣṭayam .
     brahmakṣattriyavaiśyāśca śūdraścātha yathākramam ..
     raktaśve to bhavedviprastvatiraktastu kṣattriyaḥ .
     raktapīto bhavedvaiśyo raktanīlastathāntyajaḥ .
     padmarāgo bhavedvipraḥ kuruvindastu bāhujaḥ .
     saugagdhiko bhavedvaiśyo māṃsakhaṇḍastathāntyajaḥ ..
     śoṇapadmasamākāraḥ khadirāṅgārasaprabhaḥ .
     padmarāgo dbijaḥ proktaśchāyābhedena sarvadā ..
     guñjāsindūrabandhūkanāgaraṅgasamaprabhaḥ .
     dāḍimīkusumābhāsaḥ kuruvinda stu bāhujaḥ ..
     hiṅgulābhāśokapuṣpābhamīṣatpītalohitam .
     javālākṣārasaprāyaṃ vaiśyaṃ saugandhikaṃ viduḥ ..
     āraktaḥ kāntihīnaśca cikkaṇaśca viśeṣataḥ .
     māṃsakhaṇḍasamābhāso hyantyajaḥ pāpanāśanaḥ ..
māṃsakhaṇḍastu nīlagandheḥ saṃjñā .. * .. atha doṣāḥ . māṇikyasya samākhyātā aṣṭau doṣā munīśvaraiḥ . dvicchāyañca dvirūpañca sambhedaḥ karkarantathā .. aśobhanaṃ kokilañca jalaṃ dhūmrābhidhañca vai . guṇāścatvāra ākhyātāśchāyāḥ ṣoḍaśa kīrtitāḥ .. chāyāstu pūrboktā eva . chāyādvitayasambandhādadvicchāyaṃ bandhunāśanam . dvirūpaṃ dbipadantena māṇikyena parābhavaḥ .. sambhedo bhinnamityuktaṃ śastraghātavidhāyakaḥ . karkaraṃ karkarāyuktaṃ paśubandhuvināśakṛt .. dugdheneva samāliptamaghanīpuṭamucyate . aśobhanaṃ samuddiṣṭaṃ māṇikyaṃ bahuduḥkhakṛt .. madhuvindusamacchāyaṃ kokilaṃ parikīrtitam . āyurlakṣmīyaśo hanti sadoṣaṃ tanna dhārayet .. rāgahīnaṃ jalaṃ proktaṃ dhanadhānyāpavādakṛt . dhūmraṃ dhūmasamākāraṃ vaidyutaṃ bhayamāvahet .. tathā --
     śobhādvitayavanto ye maṇayaḥ kṣatikārakāḥ .
     ubhayatra padaṃ yeṣāṃ tena ca syāt parābhavaḥ ..
     bhinnena yuddhe mṛtyuḥ syāt karkarandhananāśakṛt .
     dugdheneva samāliptaḥ puṭake yastu sambhavet ..
     duḥkhakṛt sa samākhyāto na nṛpai rakṣaṇīyakaḥ .
     madhubindusamā śobhā kokilānāṃ prakīrtitā ..
     teṣāñca bahubhedāḥ syurnate dhāryāḥ kadācana ..
atha guṇāḥ .
     gurutvaṃ snigdhatā caiva vaimalyamatiraktatā .. tathā ca .
     varṇādhikaṃ gurutvañca snigdhatā samatācchatā .
     arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ .. * ..
phalam .
     ye karkarāśchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ .
     na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ ..
     doṣopasṛṣṭaṃ maṇimaprabodhādbibharti yaḥ kaścana kañcidekam .
     taṃ bandhuduḥkhāya sabandhuvittanāśādayo doṣagaṇā bhajante ..
     sapatnamadhye'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam .
     na padmarāgasya mahāguṇasya bhartāramāpata samupaiti kācit ..
     doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti .
     guṇaiḥ samukhyaiḥ sakalairupetaṃ yaḥ padmarāgaṃ prayato bibharti .. * ..
asya parīkṣā yathā -- bālārkakarasaṃsparśāt yaḥ śikhāṃ lohitāṃ vamet . rañjayedāśramaṃ vāpi sa mahāguṇa ucyate .. dudhe śataguṇe kṣipto rañjayedyaḥ samantataḥ . vamecchikhāṃ lohitāṃ vā padmarāgaḥ sa uttamaḥ .. andhakāre mahāghore yo nyastaḥ san mahāmaṇiḥ . prakāśayati sūryāmaḥ saśreṣṭhaḥ padmarāgakaḥ .. padmakoṣe tu yo nyasto vikāśayati tatkṣaṇāt . padmarāgavaro hyeṣa devānāmapi durlabhaḥ .. sarvāriṣṭapraśamanāḥ sarvasampattidāyakāḥ . catvārastu mayoddiṣṭā guṇinaśca yathottaram .. yo maṇirdṛ śyate dūrājjvaladagnisamacchaviḥ . vaṃśakāntiḥ sa vijñeyaḥ sarvasampattikārakaḥ .. pañca sapta nava viṃśati rāgaḥ kṣipta eva sakalaḥ khalu vastre . varjayedvamati vā karajālamuttarottaramahāguṇinaste .. nīlaṃ rasaṃ dugdharasaṃ jalaṃ vā ye rañjayanti dviśatapramāṇam . te te yathāpūrbamatipraśastāḥ saubhāgyasampattividhānadāyakāḥ .. * .. parimāṇam .
     guñjāphalapramāṇastu daśasaptatriguñjakān .
     padmarāgastulayati yathāpūrbaṃ mahāguṇaḥ ..
     kroṣṭukolaphalākāro dvādaśāṣṭābdhiguñjakān .
     padmarāgastulayati yathāpūrbaṃ mahāguṇaḥ ..
     vadarīphalatulyo yaḥ svaradigvasumāṣaka .
     tathā dhātrīphalatriṃśadviṃśatidvyaṣṭamāṣakaḥ ..
     tathākṣaphalatulyo yo vahnipakṣaikamāṣakaḥ .
     tāmbūlaphalamāno yaścatustridvikatolakaḥ ..
     bimbīphalasamākāro vasuṣaḍdaśatolakaḥ .
     ataḥparaṃ pramāṇena mānena ca na labhyate .
     yadi labhyeta puṇyena tadā siddhimavāpnuyāt ..
     keciccārutarāḥ santi jātīnāṃ pratirūpakāḥ .
     vijātayaḥ prayatnena vidbāṃstānupalakṣayet ..
     kalasapurodbhavasiṃhalatumburudeśotthamuktamālīyāḥ .
     śrīparṇikāśca sadṛśā vijātayaḥ padmarāgāṇām ..
     tuṣopasargāt kalasābhidhānamātāmrabhāvādapi tumvurūttham .
     kārṣṇāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt .
     śrīparṇakaṃ dīptinirākṛtitvādvijātiliṅgāśraya eṣa bhedaḥ ..
tathā ca .
     snehapradeho mṛdutā laghutvaṃ vijātiliṅgaṃ khalu sārvajanyam .
     yaḥ śyāmikāṃ puṣyati padmarāgo yo vā tuṣāṇāmiva cūrṇamadhyaḥ ..
     snehapradigdho na ca yo bibhāti yo vā pramṛṣṭaḥ prajahāti dīptim .
     ākrāntamūrḍghā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti ..
     samprāpya cotkṣepapathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva .
     tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavenna tulyaḥ ..
     prāpyāpi ratnākarajāṃ svajātiṃ lakṣedgurutvena guṇena vidvān ..
     apraṇaśyati sandehe śilāyāṃ parigharṣayet .
     ghṛṣṭo yo'tyantaśobhāvān garimāṇaṃ na muñcati .
     sa jñeyaḥ śuddhajātistu jñeyāścānye vijātayaḥ ..
     svajātakaṃ samutthena vilikhedvā parasparam .
     vajraṃ vā kurubindaṃ vā vimucyānyonyakenacit .
     na śakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ ..
     jātasya sarve'pi maṇerna jātu vijātayaḥ kāntisamānavarṇāḥ .
     tathāpi nānākaraṇārthamevaṃ bhedaprakāraḥ paramaḥ pradiṣṭaḥ ..
     guṇopapannena sahāvabaddho maṇistu dhāryo viguṇena jātyaḥ .
     na kaustubhenāpi sahāvabaddhaṃ vidvān vijātiṃ bibhṛyāt kadācit ..
     caṇḍāla eko'pi yathā dbijātīn sametya bhūrīnapahantyayatnāt .
     tathā maṇīn bhūriguṇopapannān śaknoti vidrāvayituṃ vijātaḥ .. * ..
atha mūlyam . bālārkābhimukhaṃ kṛtvā darpaṇe dhārayenmaṇim . tatra kāntivibhāgena chāyābhāgaṃ vinirdiśet .. vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samunmāpitagauravasya . tatpadmarāgasya guṇānvitasya syānmāṣakākhyā tulitasya mūlyam .. yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam . tāvanmūlyaṃ tathāśuddhe kuruvinde vidhīyate .. saguṇe kurubinde ca yāvanmūlyaṃ prakīrtitam . tāvanmūlyacaturthāṃśahīnaṃ syādvai sugandhike .. yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇe ca sūribhiḥ . tāvanmūlyacaturthāṃśaṃ hīyate śūdrajanmani .. padmarāgaḥ paṇaṃ yastu dhatte lākṣārasaprabhaḥ . kārṣāpaṇasahasrāṇi triṃśanmūlyaṃ labheta saḥ .. indragopakasaṅkāśaḥ karṣatrayadhṛto maṇiḥ . dvāviṃśatiṃ sahasrāṇāṃ tasya mūlyaṃ vinirdiśet .. ekono nūyate yastu javākusumasannibhaḥ . kārṣāpaṇasahasrāṇi tasya mūlyaṃ caturdaśa .. bālādityadyutinibhaḥ karṣaṃ yastu pratulyate . kārṣāpaṇaśatānāntu mūlyaṃ sadbhiḥ prakīrtitam .. yastu dāḍimapuṣpābhaḥ karṣārdhena tu sammitaḥ . kārṣāpaṇaśatānāntu viṃśatiṃ mūlyamādiśet .. catvāro māṣakā yastu raktotpaladalaprabhaḥ . mūlyaṃ tasya vidhātavyaṃ sūribhiḥ śatapañcakam .. dvimāṣako yastu guṇaiḥ sarvaireva samanvitaḥ . tasya mūlyaṃ vidhātavyaṃ dbiśataṃ tattvavedibhiḥ .. māṣakaikamito yastu padmarāgo guṇānvitaḥ . śataikasammitaṃ vācyaṃ mūlyaṃ ratnavicakṣaṇaiḥ .. ato'nyūnapramāṇāstu padmarāgā guṇottarāḥ . svarṇadviguṇamūlyena mūlyaṃ teṣāṃ prakalpayet .. kārṣāpaṇaḥ samākhyātaḥ purāṇadbayasammitaḥ . anye kusumbhapānīyamañjiṣṭhodakasannibhāḥ .. kāṣāyā iti vikhyātāḥ sphaṭikaprabhavāśca te . teṣāṃ doṣān guṇān vāpi padmarāgavadādiśet .. mūlyamalpantu vijñeyaṃ dhāraṇe'lpaphalaṃ tathā . brahmakṣattriyavaiśyāntyāścaturdhā ye prakīrtitāḥ .. caturvidhairnṛpatibhirdhāryā sampattihetave . ato'nyathā dhṛtaḥ kuryādrogaśokabhayakṣayam .. iti yuktikalpatarau padmarāgaparīkṣā ..

padmalāñchanaḥ, puṃ, (padmavat lāñchanaṃ padmākāralakṣaṇaṃ cihnamitiśeṣaḥ yasya .) brahmā . sūryaḥ . kuveraḥ . rājā . iti medinī .. (buddhaviśeṣaḥ . iti śabdacintāmaṇiḥ ..)

padmalāñchanā, strī, (padmaṃ lāñchanaṃ yasyāḥ .) tārā . lakṣmīḥ . svarasvatī . iti medinī ..

padmavarṇakaṃ, klī, (padmasyeva varṇo'sya . kap . puṣkaramūlam . iti jaṭādharaḥ .. padmatulyavarṇayukte tri ..

padmavāsā, strī, (padme vāso yasyāḥ .) lakṣmīḥ) iti hemacandraḥ ..

padmavījaṃ, klīṃ, (padmasya vījam .) kamalavījam . tatparyāyaḥ . padmākṣam 2 gāloḍyam 3 kandalī 4 bheṇḍā 5 krauñcādanī 6 krauñcā 7 śyāmā 8 padmaparkaṭī 9 . asya guṇāḥ . kaṭutvam . svādutvam . pittacchardidāhāsraśoṣanāśitvam . pācanatvam . rucikāritvañca . iti rājanirghaṇṭaḥ ..
     padmavījaṃ himaṃ svādu kaṣāyaṃ tiktakaṃ guru .
     viṣṭambhi vṛṣyaṃ rūkṣañca garbhasaṃsthāpakaṃ param ..
     kaphavātakaraṃ balyaṃ grāhi pittāsradāhanut ..
iti bhāvaprakāśaḥ .. (padmabījamālājapenāśu sādhakaḥ siddhimāpnuyāt . iti tantraśāstre prasiddhiḥ .. taduktaṃ yathā --
     bhaktyā yo japate nityaṃ padmavījaiḥ sudeśikaḥ .
     acirāllabhate siddhiṃ satyaṃ satyaṃ na saṃśayaḥ ..


padmavījābhaṃ, klī, (padmavījasya ābhā iva ābhā yasya . padmavījavat ābhātīti vā . ā + bhā + kaḥ .) makhānnam . iti rājanirghaṇṭaḥ . mākhānā iti bhāṣā ..

[Page 3,044a]
padmā, strī, (padmaṃ vāsasthalatvenāstyasyāḥ . arśa ādibhyo'c . 5 . 2 . 127 . iti ac ṭāp ca .) lakṣmīḥ . (yathā, raghuḥ . 4 . 5 .
     chāyāmaṇḍalalakṣyeṇa tamadṛśyā kila svayam .
     padmā padmātapatreṇa bheje sāmrājyadīkṣitam ..
) lavaṅgam . padmacāriṇī . ityamaraḥ .. (padyate iti . artistusviti . uṇāṃ . 1 . 140 . iti man ṭāp ca .) pannagī . sā tu manasā . phañjikā . iti medinīśabdaratnāvalyau .. vṛttārhatmātā . iti hemacandraḥ .. kusumbhapuṣpam . iti ratnamālā .. bṛhadratharājakanyā kalkidevena vivāhitā . yathā, kalkipurāṇe 10 adhyāyaḥ ..
     harerāgamanaṃ śrutvā saharṣo'bhūdavṛhadrathaḥ .
     purodhasā brāhmaṇaiśca pātrairmitraiḥ sumaṅgalaiḥ ..
     vādyatāṇḍavagītaiśca pūjāyojanapāṇibhiḥ .
     jagāmānayituṃ kalkiṃ sārdhaṃ nijajanaiḥ prabhuḥ ..
     tato jalāśayābhyāsaṃ gatvā viṣṇuyaśaḥsutam .
     maṇivedikamāsīnaṃ bhuvanaikagatiṃ patim ..
     dadarśa purato rājā rūpaśīlaguṇākaram .
     sāśruḥ sapulakaḥ śrīśaṃ dṛṣṭvā sādhu tamarcayat ..
     jñānāgocarametanme tavāgamanamīśvara ! .
     yathā māndhātṛputtrasya yadunāthena kānane ..
     ityaktrā taṃ pūjayitvā samānīya nijāśrame .
     harmyaprāsādasaṃbādhe sthāpayitvā dadau sutām ..
     padmāṃ padmaviśālākṣīṃ padmanetrāya padminīm .
     padmajādeśitaḥ padmanābhāyādādayathā śriyam ..
     kalkirlabdhvā priyāṃ bhāryāṃ siṃhale sādhu satkṛtaḥ .
     samuvāsa viśeṣajñaḥ samīkṣya dvīpamuttamam ..


padmākaraḥ, puṃ, (padmasya ākaraḥ .) padmajanakajalāśayaḥ . tatparyāyaḥ . taḍāgaḥ 2 kāsāraḥ 3 sarasī 4 saraḥ 5 . ityamaraḥ . 1 . 10 . 28 .. sarojinī 6 . iti jaṭādharaḥ .. sarovaraḥ 7 taḍākaḥ 8 taṭākaḥ 9 sarasam 10 saram 11 sarakam 12 . iti śabdaratnāvalo .. pañca sadaivāgādhe mahājalāśaye sapadme yogyatayā niṣpadme ca . pañcaiva saromātre . iti pañjikākoṅkakaṭādayo'pi . padmākarādidbayaṃ sapadmāgādhajalāśaye . kāsārāditrayaṃ kṛtrimapadmākare . iti svāmyādayaḥ . padmākarādidbayaṃ padmayuktajalāśayamātre . kāsārāditrayaṃ sarovaramātre . ityanye . padmānāmākara utpattisthānaṃ padmākaraḥ kvacit padmaśūnye'pi yogyatayeti subhūtiḥ . iti bharataḥ ..

padmākṣaṃ, klī, (padmasya akṣīva . samāse ṣac .) padmabījam . iti hārāvalī .. (padme iva padmayugalavat akṣiṇī yasya .) padmatulyākṣe tri ..

padmāṭaḥ, puṃ, (padmaṃ padmasādṛśyaṃ aṭati gacchati patreṇeti aṭa gatau + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) cakramardaḥ . ityamaraḥ . 2 . 4 . 147 ..

padmālayā, strī, (padmameva ālayo vāsasthānaṃ yasyāḥ .) lakṣmīḥ . lavaṅgam . ityamaraḥ .. (lakṣmīsvarūpatvāt gaṅgāpi . yathā, kāśīkhaṇḍe gaṅgāsahasranāmakīrtane . 29 . 105 .
     padmālayā parāśaktiḥ purajitparamapriyā ..)

padmāvatī, strī, (padma + astyarthe matup masya vatvam . saṃjñāyāṃ dīrghaḥ .) manasādevī . nadīviśeṣaḥ . padmā iti khyātā . iti śabdaratnāvalī .. padmacāriṇī . iti jaṭādharaḥ .. jayadevapatnī . yathā --
     jayati padmāvatīramaṇajayadevakavibhāratībhaṇitamatiśātam . iti gītagovindaḥ ..

padmāvatīpriyaḥ, puṃ, (padmāvatyāḥ priyaḥ svāmī .) jaratkārumuniḥ . iti śabdaratnāvalī .. jayadevaśca ..

padmāsanaṃ, klī, (padmamiva padmākāreṇa baddhamityarthaḥ . āsanam .) yogāsanaviśeṣaḥ . yathā --
     vāmorūpari dakṣiṇaṃ niyamataḥ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtyā karābhyāṃ dhṛtam .
     aṅguṣṭhaṃ hṛdaye nidhāya civukaṃ nāsāgramālokayedetadvyādhivikāranāśanakaraṃ padmāsanaṃ procyate ..
anyadatrāpi .
     vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathāpyanyorūpari tasya bandhanavidhau dhṛtvā karābhyāṃ dṛḍham .
     aṅguṣṭhaṃ hṛdaye nidhāya civuṃkaṃ nāsāgramālokayedetadvyādhivināśakāri yamināṃ padmāsanaṃ procyate ..
iti gorakṣasaṃhitā .. (matsyendranāthābhimataṃ padmāsanaṃ yathā, haṭhayogadīpikāyām . 1 . 44-47 .
     vāmorūparidakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimen vidhinā dhṛtvā karāmyāṃ dṛḍhaṃ .
     aṅguṣṭhau hṛdaye nighāya civukaṃ nāsāgramālokayedetadvyādhivināśakāri yamināṃ padmāsanaṃ procyate ..
     uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ .
     ūrumadhye tathottānau pāṇī kṛtvā tatodṛśau ..
     nāsāgre vinyasedrājadantamūle tu jihvayā .
     uttambhya civukaṃ vakṣasyutthāpya pavanaṃ śanaiḥ ..
     idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam .
     durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi ..
) pūjārthaṃ dhātumayapadmākārāsanañca . (rativiṣayakapadmāsanam yathā, ratimañjaryām 40
     padmāsano nāgapādo latāveṣṭo'rdhasaṃpuṭaḥ .. tallakṣaṇaṃ yathā, tatraiva 42 .
     hastābhyāñca samāliṅgya nārīṃ padmāsanopari .
     ramedgāḍhaṃ samākṛṣya bandho'yaṃ padmasaṃjñakaḥ ..
)

padmāsanaḥ, puṃ, (padmaṃ viṣṇunābhikamalaṃ āsanaṃ yasya .) brahmā . kamalāsanaḥ . ityamaradarśanāt ..

[Page 3,044c]
padmāhvā, strī, (padmasya āhvā ākhyā yasyāḥ .) padmacāriṇī . iti rājanirghaṇṭaḥ .

padminī, strī, (padmāni santyasyām . puṣkarāditvādiniḥ .) padmayuktadeśaḥ . padmasamūhaḥ . padmalatā . iti bharataḥ .. tatparyāyaḥ . nalinī 2 visinī 3 . ityamaraḥ . 1 . 10 . 39 .. mṛṇālinī 4 kamalinī 5 puṭakinī 6 paṅkajinī 7 sarojinī 8 . iti mādhavaḥ .. nālikiṃnī 9 nālīkinī 10 arabindinī 11 . iti koṣāntaram .. ambhojinī 12 puṣkariṇī 13 jambālinī 14 . iti śabdaratnāvalī .. abjinī 15 . tasyā lakṣaṇaṃ yathā --
     mūlanāladalotphullaphalaiḥ samuditā punaḥ .
     padminī procyate prājñairvisinyādiśca sā smṛtā ..
tasyā guṇāḥ .
     padminī madhurā tiktā kaṣāyā śiśirā parā .
     pittakrimiśoṣavāntibhrāntisantāpadoṣahṛt ..
iti rājanirghaṇṭaḥ .. * .. (padmaṃ padmagandho'styasyāḥ padmasya gandha iva gandho vidyate śarīre yasyā iti tātparyārthaḥ atratu padmagandhayostādātmyamaṅgīkṛtyaiva samāsaḥ kalpitaḥ .) caturvidhastrīmadhye strīviśeṣaḥ . tasyā lakṣaṇaṃ yathā --
     bhavati kamalanetrā nāsikākṣudrarandhrā aviralakucayugmā dīrghakeśī kṛśāṅgī .
     mṛduvacanasuśīlā nṛtyagītānuraktā sakalatanusuveśā padminī padmagandhā ..
iti ratimañjarī . 4 .. * .. (asyā ratiprakāraḥ yaduktaḥ tatraiva . 28 .
     kucaṃ kareṇa saṃmardya pīḍayedadharaṃ dṛḍham .
     ramaṇaṃ padmabandhena padminīratimādiśet ..
) sarovaram . padmam . iti viśvaḥ .. (yathā, kumāre . 3 . 76 .
     suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatirāsīd vegadīrghīkṛtāṅgaḥ ..) mṛṇālam . iti śabdamālā .. hastinī . iti dharaṇiḥ ..

padminīkaṇṭakaḥ, puṃ, (padminīkaṇṭaka iva ākṛtirvidyate'sya .) kṣudrarogaviśeṣaḥ . padmakāṃṭā iti bhāṣā . tallakṣaṇaṃ yathā --
     kaṇṭakairācitaṃ vṛttaṃ kaṇḍūmatpāṇḍumaṇḍalam .
     padminī kaṇṭakaprakhyaistadākhyaṃ kaphavātajam ..
ācitaṃ vyāptam . padminīkaṇṭakaprakhyaiḥ padminīnālakaṇṭakasadṛśaiḥ . tadākhyaṃ padminīkaṇṭakanāmakam .. * .. taccikitsā yathā --
     padminīkaṇṭake roge chardayennimbavāriṇā .
     tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pātuṃ pradāpayet ..
     nimbāragbadhakalkairvā muhurudbartanaṃ hitam .
     caturguṇena nimbotthapatrakvāthena goghṛtam ..
     pacettatastu nimbasya kṛtamālasya patrajaiḥ .
     kalkairbhūyaḥ pacet siddhaṃ tat pibet palasaṃmitam ..
     padminīkaṇṭakādrogānmukto bhavati nānyathā ..
iti nimbādighṛtam . iti bhāvaprakāśaḥ ..

padminīkāntaḥ, puṃ, (padminyāḥ kāntaḥ . padmapuṣpaprakāśakatvādasya tathātvam .) sūryaḥ . iti jaṭādharaḥ ..

padminīvallabhaḥ, puṃ, (padminyā nalinyā vallabhaḥ priyaḥ . padminī vallabhā'syeti vā .) sūryaḥ . iti śabdaratnāvalī ..

padmī, [n] puṃ, (padmaṃ bindujālakamastyasya . padma + iniḥ .) hastī . ityamaraḥ . 2 . 8 . 35 .. (yathā, mahābhārate . 12 . 29 . 66 .
     sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ .
     śataṃ śataṃ rathe nāgāḥ padmino hemamālinaḥ ..
nābhikamale haste vā padmamasyāstīti . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 50 .
     anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ .
     padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt ..
)

padmeśayaḥ, puṃ, (padme śete iti . śī ṅa la śayane + adhikaraṇe śeteḥ . 3 . 2 . 15 . iti ac . śayavāsavāsiṣviti . 6 . 3 . 18 . ityaluk .) viṣṇuḥ . iti hemacandraḥ ..

padmottaraḥ, puṃ, (padmāduttaraḥ varṇataḥ śreṣṭhaḥ .) kusumbhaḥ . iti rājanirghaṇṭaḥ ..

padmottarātmajaḥ, puṃ, (padmottarasya ātmajaḥ puttraḥ .) jinacakravartiviśeṣaṃḥ . iti hemacandraḥ ..

padmodbhavaḥ, puṃ, (padmaṃ udbhava utpattisthānaṃ yadvā padme padmādvā udbhavo yasya .) brahmā . abjayonirityamaradarśanāt .. (yathā, mahābhārate . 13 . 6 . 4 .
     tataḥ padmodbhavo rājan ! devadevaḥ pitāmahaḥ .
     uvāca madhuraṃ vākyamarthavaddhetubhūṣitam ..
)

padmodbhavā, strī, (padme padmādvā udbhavo yasyāḥ .) manasā devī . yathāsyāḥ paurāṇikadhyānam .
     kāntyā kāñcanasannibhāṃ suvadanāṃ padmāsanāṃ śobhanāṃ nāgendraiḥ kṛtaśekharāṃ viṣaharīṃ padmodbhavāṃ jāṅgalīm ..

padyaṃ, klī, (padaṃ caraṇamarhatīti . pada + yat .) kavikṛtiḥ . ślokaḥ . ityamaraḥ . 3 . 5 . 31 .. tasya lakṣaṇaṃ yathā, chandomañjaryām .
     padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dbidhā .
     vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavet ..
(tattu anvayagativaśāt muktakayugmakasandānitakakalāpakakulakabhedāt pañcavidham . yaduktaṃ sāhityadarpaṇe . 6 . 287 .
     chandobaddhapadaṃ padyaṃ tenaikena ca muktakam .
     dbābhyāntu yugmakaṃ sandānitakaṃ tribhiriṣyate ..
     kalāpakaṃ caturbhiśca pañcabhiḥ kulakaṃ matam ..
tadūrdhvaṃ kulakaṃ smṛtam . iti kvacit pāṭhaḥ ..) śāṭhyam . iti jaṭādharaḥ .. (padamasmin dṛśyam . 4 . 4 . 87 . iti yat . nātiśuṣkakardamaḥ . iti siddhāntakaumudī ..)

padyaḥ, puṃ, (padbhyāṃ jātaḥ . pada + yat .) śūdraḥ . iti medinī .. (yaduktaṃ yajuṣi .
     brāhmaṇo'sya mukhamāsīt bāhū rājanyaḥ kṛtaḥ .
     ūrūtadasya yad vaiśyaḥ padbhyāṃ śūdrovyajāyata ..
)

padyā, strī, (pādāya hitā . śarīrāvayavāt yat . padyatyatadarthe . 6 . 3 . 52 . iti padbhāvaḥ .) stutiḥ . iti viśvaḥ .. panthāḥ . ityamaraḥ . 2 . 1 . 15 .. (yathā, ṛgvede . 2 . 31 . 2 . yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ .. pādau vidhyanti padyāḥ śarkarāḥ . iti siddhāntakaumudī . vidhyatyadhanuṣā . 4 . 4 . 83 . iti yat . padyatyatadarthe . 6 . 3 . 52 . iti padādeśaḥ ..)

padraḥ, puṃ, (padyate'sminniti . pada gatau . sphāyitañcīti . uṇāṃ . 2 . 13 . iti rak .) grāmaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. grāmapathaḥ . ityuṇādikoṣaḥ .. bhūlokaḥ . deśabhedaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

padvaḥ, puṃ, (padyate gamyate'sminnanena vā . pada gatau sarvanighṛṣvariṣveti . uṇāṃ . 1 . 153 . iti nipātanāt siddham .) bhūlokaḥ . rathaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. panthāḥ . ityuṇādikoṣaḥ ..

padvā, [n] puṃ, (padyate gamyate yatra . pada gatau + snāmadipadīti . uṇāṃ . 4 . 112 . iti vanip .) patthāḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

pana, ṅa īḍe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃsakaṃ-seṭ .) īḍaḥ stutiḥ . panāyati panāyate viṣṇuṃ dhīraḥ . āyāntatvādubhayapadamiti vopadevaḥ . are tu āyasyāprāptipakṣe ātmanepadameva . ṅa, apaniṣṭa pene panitā paniṣīṣṭa paniṣyate apaniṣyata . iti durgādāsaḥ ..

panasaḥ, puṃ, (panāyyate stūyate'nena devaḥ manuṣyādirveti . yadvā panāyati stauti santoṣayatītyarthaḥ devamanuṣyādīn iti . pana stutau + atyavicamitamīti . uṇāṃ . 3 . 117 . iti asac .) phalavṛkṣaviśeṣaḥ . kāṃṭāla iti bhāṣā .. (yathā bhāgavate . 8 . 2 . 10 .
     cūtaiḥ priyālaiḥ panasairāmrairāmrātakairapi ..) tatparyāyaḥ . kaṇṭakiphalaḥ 2 . ityamaraḥ . 2 . 4 . 61 .. mahāsarjaḥ 3 phalinaḥ 4 phalavṛkṣakaḥ 5 sthūlaḥ 6 kaṇṭaphalaḥ 7 mūlaphaladaḥ 8 apuṣpaphaladaḥ 9 pūtaphalaḥ 10 campakoṣaḥ 11 campāluḥ 12 kaṇṭakīphalaḥ 13 rasālaḥ 14 mṛdaṅgaphalaḥ 15 pānasaḥ 16 . iti śabdaratnāvalī .. asya phalaguṇāḥ . madhuratvam . supicchilatvam . gurutvam . hṛdyatvam . balavīryavṛdbidatvam . śramadāhaviśoṣanāśitvam . rucikāritvam . grāhitvam . paramadurjaratvañca . tadbījaguṇāḥ . īṣatkaṣāyatvam . madhuratvam . vātalatvam . gurutvam . rucyatvam . tatphalavikāratvagdoṣanāśitvañca .
     bālantu nīrasaṃ hṛdyaṃ madhyaṃ pakvantu dīpanam .
     rucidaṃ lavaṇābhyaktaṃ panasasya phalaṃ smṛtam ..
iti rājanirghaṇṭaḥ .. * ..
     panasaḥ kaṇṭakiphalaḥ phaṇāśo'tibṛhatphalaḥ .
     panasaṃ śītalaṃ pakvaṃ snigdhaṃ pittānilāpaham ..
     tarpaṇaṃ bṛṃhaṇaṃ svādu māṃsalaṃ śleṣmalaṃ bhṛśam .
     balyaṃ śukrapradaṃ hanti raktapittakṣatakṣayān ..
     āmantadeva viṣṭambhi vātalaṃ tuvaraṃ guru .
     dāhakṛnmadhuraṃ balyaṃ kaphamedovimardanam ..
     panasodbhūtabījāni vṛṣyāṇi madhurāṇi ca .
     gurūṇi vaddhavarcāṃsi sṛṣṭamūtrāṇi saṃvadet ..
anyacca .
     majjāḥ panasajo vṛṣyo vātapittakaphāpahaḥ .
     viśeṣāt panasaṃ varjyaṃ gulmibhirmandavahnibhiḥ ..
     alaṃ panasapākāya phalaṃ kadalasambhavam ..
iti bhāvaprakāśaḥ .. * ..
     kaṇṭāphalaṃ sumadhuraṃ bṛṃhaṇaṃ snigdhaśītalam .
     durjaraṃ vātapittaghnaṃ śleṣmaśukrabalapradam ..
     tadeva sarpiṣā yuktaṃ snigdhaṃ hṛdyaṃ balapradam .
     chardighnaṃ na ca cakṣuṣyaṃ vṛṣyañca vātapittanut ..
     kaṇṭāphalamapakvantu kaṣāyaṃ svādu vātalam .
     raktapittaharaṃ svādu tatphalāsthyapi tadguṇam ..
iti rājavallabhaḥ ..

panasatālikā, strī, (panasaṃ dīrghatvena stutyaṃ yattālam . tadbat phalamastyasyāḥ . ṭhan .) kaṇṭakiphalam . iti śabdamālā ..

panasikā, strī, (panasavat kaṇṭakamayākṛtirvidyate yasyāḥ . panasa + ṭhan .) kṣudrarogaviśeṣaḥ . sa ca karṇamadhyajātavraṇaḥ . tallakṣaṇaṃ yathā --
     karṇasyābhyantare jātāṃ piḍakāmugravedanām .
     sthirāṃ panasikāṃ tāntu vidyādvātakaphotthitām ..
taccikitsā yathā --
     bhiṣak panasikāṃ pūrbaṃ svedayedatha lepayet .
     kalkairmanaḥśilākuṣṭhaniśātālakadārujaiḥ ..
     pakvāṃ vijñāya tāṃ bhittvā vraṇavat samupācaret ..
iti bhāvaprakāśaḥ ..

panthāḥ, [in] puṃ, patanti yāntyanena . (pata ḷ gatau + patastha ca . uṇāṃ . 4 . 12 . iti iniḥ thaścāntādeśaḥ .) rathyā . rāstā iti bhāṣā .. (yathā, manuḥ . 4 . 45 .
     na mūtraṃ pathi kurvīta na bhasmani na govraje ..) tatparyāyaḥ . ayanam 2 vartma 3 mārgaḥ 4 adhvā 5 padavī 6 sṛtiḥ 7 saraṇiḥ 8 paddhatiḥ 9 padyā 10 vartanī 11 ekapadī 12 . ityamaraḥ . 2 . 1 . 15 .. pathaḥ 13 padaviḥ 14 padavī 15 saraṇī 16 śaraṇiḥ 17 paddhatī 18 vartaniḥ 19 . iti bharataḥ .. śaraṇī 20 vāṭaḥ 21 dharmavartanam 22 māthaḥ 23 vivadhaḥ 24 vīvadhaḥ 25 . iti śabdaratnāvalī .. * .. tasya lakṣaṇam .
     triṃśaddhanūṣi vistīrṇo deśamārgastu taiḥ kṛtaḥ .
     viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu ..
     dhanūṃṣi daśa vistīrṇaḥ śrīmān rājapathaḥ kṛtaḥ .
     nṛvājirathanāgānāmasambādhaḥ susañcaraḥ ..
     dhanūṃṣi caiva catvāri śākhārathyāstu nirmitāḥ .
     trikarāścoparathyāstu dvikarāpyuparakṣakā ..
     jaṅghāpathaścatuṣpādastripādasya gṛhāntaram .
     vṛtīpādastvardhapādaḥ prāgvaṃśaḥ pādakaḥ smṛtaḥ ..
     avakaraḥ parīvāraḥ pādamātraḥ samantataḥ ..
iti devīpurāṇe gopuradvāralakṣaṇādhyāyaḥ .. * .. catuṣpathalakṣaṇādi yathā --
     ekaliṅge śmaśāne vā śūnyāgāre catuṣpathe .
     tatrasthaḥ sādhayedyogī vidyāṃ tribhuvaneśvarīm ..
     catuṣpathantu tat proktaṃ trikoṇaṃ yatra vartate ..
iti nīlatantram .. * .. pathagamanaguṇāḥ
     adhvā medaḥkaphasthaulyasaukumāryavināśanaḥ .
     yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet ..
tadāyurbalamedhāgnipradamindriyaśodhanam .. iti rājavallabhaḥ .. * .. brāhmaṇādibhyaḥ pathāvakāśo deyo yathā --
     panthā deyo brāhmaṇāya striyai rājñe hyacakṣuṣe .
     vṛddhāya bhārayuktāya rogiṇe durbalāya ca ..
iti kaurme upavibhāge 11 adhyāyaḥ .. * .. gopathadānaphalaṃ yathā --
     gomārgasya tathā kartā goloke krīḍate ciram . iti pratiṣṭhātattve hayaśīrṣapañcarātram .. * .. asyācārādāvupacāro yathā --
     tarko'pratiṣṭhaḥ śrutayo vibhinnā naiko muniryasya mataṃ pramāṇam .
     dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ ..
iti mahābhārate . 3 . 312 . 112 . dharmavakapraśne yudhiṣṭhirottaram .. * .. narakaviśeṣaḥ . yatrāṭāṭyate . iti manau 4 adhyāyaḥ ..

pannaṃ, tri, (padyau ṅa gatau + gatyartheti . 3 . 4 . 72 . iti kartari ktaḥ .) cyutam . galitam . ityamaraḥ . 3 . 1 . 104 ..

pannaḥ, puṃ, (pana stutau + kṝvṛjṝ ṣidrupanīti . uṇāṃ . 3 . 10 . iti naḥ sa ca nit .) adhogamanam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

pannagaḥ, puṃ, (pannaṃ adhogamanaṃ patitaṃ vā gacchatīti . gama ḷ gatau + sarvatra pannayorupasaṃkhyānam . 3 . 2 . 48 . ityasya vārtiṃ iti ḍaḥ . padbhyāṃ na gacchatīti vā vigrahaḥ .) sarpaḥ . ityamaraḥ . 1 . 8 . 8 .. (yathā, viṣṇupurāṇe . 1 . 17 . 7 .
     pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā .
     upāsāñcakrire sarve siddhagandharvapannagāḥ ..
) oṣadhībhedaḥ . padmakāṣṭham . iti medinī ..

pannagakeśaraḥ, puṃ, (pannagavat keśaro yasya .) nāgakeśarapuṣpam . iti rājanirghaṇṭaḥ ..

pannagāśanaḥ, puṃ, (pannagaṃ sarpaṃ aśnātīti . aśa ga bhojane + lyuḥ . pannagaḥ aśanaṃ bhakṣyo yasyeti vā .) garuḍaḥ . ityamaraḥ . 1 . 1 . 31 ..

pannagī, strī, (gannaga + jātau ṅīṣ .) pannagapatnī . (yathā, bhāgavate . 3 . 19 . 11 .
     tāṃ sa āpatatīṃ vīkṣya bhagavān samavasthitaḥ .
     jagrāha līlayā prāptāṃ garutmāniva pannagīm ..
) manasā devī . yathā, tithitattve .
     pañcamyāmasite pakṣe samuttiṣṭhati pannagī .. sarpiṇīkṣupaḥ . iti rājanirghaṇṭaḥ ..

pannaddhā, strī, (padi naddhā baddhā .) carmapādukā . iti hemacandraḥ ..

pannaddhrī, strī, (padoścaraṇayornaddhrī .) carmapādukā . iti trikāṇḍaśeṣaḥ ..

papiḥ, puṃ, (pāti lokam . pibati vā . pā +
     ādṛgamahanajanaḥ kikinau liṭ ca . 3 . 2 . 171 . iti kiḥ dvitvañca .) candraḥ . pānakartari tri . iti saṃkṣiptasāravyākaraṇam .. (yathā, ṛgvede . 6 . 23 . 4 . papiḥ somaṃ dadirgāḥ ..)

papīḥ, puṃ, (pāti lokam . pā rakṣaṇe + yāpoḥ kit dve ca . uṇāṃ . 3 . 159 . iti īk dvitvañca .) sūryaḥ . candraḥ . ityuṇādikoṣaḥ ..

papuḥ, puṃ, (pāti rakṣatīti . kurbhraśceti . uṇāṃ . 1 . 23 . iti cakārāt anyato'pi kurdvitvañca .) pālakaḥ . dhātryāṃ strī . ityuṇādikoṣaḥ ..

pamarā, strī, gandhadravyaviśeṣaḥ . sallukī iti khyātā . asyānulepanaguṇaḥ . paramālakṣmīrakṣojvaranāśitvam . iti rājavallabhaḥ ..

pampā, strī, (pāti rakṣati maharṣyādīn svīyapavitrasaliladānādibhiritiśeṣaḥ . pā pālane +
     khaṣpa-śilpa-śaṣpa-vāṣpa-rūpa-pampā-talpāḥ . uṇāṃ . 3 . 28 . iti nipātanāt hrasvatve muḍāgamatve ca sādhuḥ .) oḍradeśasthanadīviśeṣaḥ . ityuṇādikoṣaḥ .. (yathā, raghuḥ . 13 . 30 .
     dūrāvatīrṇā pibatīva khedādamūni pampāsalilāni dṛṣṭiḥ .. iyaṃ hi ṛṣyamūkaparvatasannikaṭasthā . iti rāmāyaṇam ..)

pamba, gatau . (bhvāṃ-paraṃ-sakaṃ-seṭ .) oṣṭhyavargaśeṣopadhaḥ . pambati . iti durgādāsaḥ ..

paya, ṅa gatau . iti kavikalpadrumaḥ .. (bhvāṃ ātmaṃsakaṃ seṭ .) ṅa, payate . iti durgādāsaḥ ..

payaḥ, [s] klī, (payyate pīyate vā paya gatau pī ṅa pāne vā + sarvadhātubhyo'sun . uṇāṃ . 4 . 188 . ityasun .) jalam . (yathā, raghuḥ . 1 . 67 .
     payaḥ pūrbaiḥ svaniśvāsaiḥ kavoṣṇamupabhujyate ..) dugdham . iti medinī .. (yathā, manuḥ . 3 . 82 .
     kuryādaharahaḥ śrāddhamannādyenodakena vā .
     payomūlaphalairvāpi pitṛbhyaḥ prītimāvahan ..
)

payaḥkandā, strī, (payaḥ kande yasyāḥ .) kṣīravidārī . iti rājanirghaṇṭaḥ ..

payaḥphenī, strī, (payo dugdhamiva phenamasyāḥ . gaurāditvāt ṅīṣ .) dugdhaphenīkṣupaḥ . iti rājanirghaṇṭaḥ ..

payaścayaḥ, puṃ, (payasāṃ cayaḥ samūhaḥ .) jalasamūhaḥ . tatparyāyaḥ . pūraḥ 2 veṇiḥ 3 . iti jaṭādharaḥ ..

[Page 3,046c]
payasyaṃ, tri, (payaso vikārastatra hitaṃ vā . payas + gopayasoryat . 4 . 3 . 160 . iti yat .) payovikāraḥ . ghṛtadadhyādi . ityamaraḥ . 2 . 9 . 51 .. payohitam . iti medinī ..

payasyaḥ, puṃ, (payaḥ pibatīti .) viḍālaḥ . iti śabdacandrikā ..

payasyā, strī, (payasya + ṭāp .) dugdhikā . kṣīrakākolī . svarṇakṣīrī . iti medinī .. arkapuṣpikā . iti ratnamālā .. kuṭumbinīkṣupaḥ . iti rājanirghaṇṭaḥ .. āmikṣā . iti hemacandraḥ ..

payasvalaḥ, puṃ, (payo'styasya . payas + anyebhyo'pīti . valac .) chāgaḥ . iti rājanirghaṇṭaḥ ..

payasvinī, strī, (payo vidyate'syāḥ . asmāyāmedhāsrajo viniḥ . 5 . 2 . 121 . iti viniḥ tato ṅīṣ .) nadī . (praśastajalavattvāttathā puṇyasalilatvād gaṅgā . yathā, kāśīkhaṇḍe gaṅgāsahasranāmakīrtane . 29 . 106 .
     parāparaphalaprāptiḥ pācanī ca payasvinī ..) dhenuḥ . (yathā, raghuḥ, . 2 . 21 .
     pradakṣiṇīkṛtya payasvinīntāṃ sudakṣiṇā sākṣatapātrahastā ..) rātriḥ . iti medinī .. kākolī . kṣīrakākolī . dugdhaphenī . kṣīravidārī . chāgī . iti rājanirghaṇṭaḥ .. jīvantī iti bhāvaprakāśaḥ .. (gāyattrīsvarūpā mahādevī . yathā, devībhāgavate . 12 . 6 . 96 .
     prajñāvatī sutā pautrī puttrapūjyā payasvinī ..)

payogaḍaḥ, puṃ, (payaso gaḍa iva .) ghanopalaḥ . dvīpaḥ . iti śabdamālā ..

payoghanaḥ, puṃ, (payobhirghanaḥ sāndraḥ .) ghanopalaḥ . iti hārāvalī ..

payojanmā, [n] puṃ, (payaso jalasya janma yasmāt .) meghaḥ . iti śabdamālā ..

payodharaḥ, puṃ, (dharatīti dharaḥ . dhṛ + ac . payaso dugdhasya jalasya vā dharaḥ .) strīstanaḥ . (yathā, raghuḥ . 14 . 22 .
     ṣaḍānanāpītapayodharāsu netā ca mūlāmiva kṛttikāsu ..) meghaḥ . ityamaraḥ . 3 . 3 . 163 .. koṣakāraḥ . nārikelam . kaśeru . iti medinī ..

payodhāḥ, [s] puṃ, (payo jalaṃ dadhātīti . ḍu dhā ñali dhāraṇe + payasi ca . uṇāṃ . 4 . 229 . iti asiḥ .) samudraḥ . jalādhāraḥ . ityuṇādikoṣaḥ ..

payodhiḥ, puṃ, (payāṃsi dhīyante'smin . ḍu dhā ñ + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ .) samudraḥ . iti rājanirghaṇṭaḥ ..

payodhikaṃ, klī, (payodhau samudre kāyati prakāśate iti . kai + kaḥ .) samudraphenaḥ . iti rājanirghaṇṭaḥ ..

[Page 3,047a]
payonidhiḥ, puṃ, (payāṃsi nidhīyante'smin . dhā dhāraṇe + adhikaraṇe kiḥ .) samudraḥ . yathā --
     na gaṇitaṃ yadi janma payonidhau haraśiraḥsthitibhūrapi vismṛtā . iti naiṣadhe . 4 . 50 .. (paya iva śuklaḥ sattvaguṇaḥ nidhīyate'tra iti vigrahe . śivaḥ . yathā, mahābhārate . 13 . 17 . 87 .
     lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ ..)

payoraḥ, puṃ, (payo jalaṃ rātīti . rā + kaḥ .) khadiraḥ . iti śabdacandrikā ..

payolatā, strī, (payaḥ kṣīraṃ tenāḍhyā latā .) kṣīravidārī . iti rājanirghaṇṭaḥ ..

payovrataḥ, puṃ, (payomātrapānasādhyo vrataḥ .) payomātrapānarūpavrataviśeṣaḥ . yathā --
     puṇyāṃ tithiṃ samāsādya yugamanvantarādikam .
     payovratastrirātraṃ syādekarātramathāpi vā ..
iti mātsye 152 adhyāyaḥ .. * .. dvādaśāhasādhyaviṣṇuvrataviśeṣaḥ . yathā -- kaśyapa uvāca .
     etanme bhagavān pṛṣṭaḥ prajākāmasya padmajaḥ .
     yadāha te pravakṣyāmi vrataṃ keśavatoṣaṇam ..
     phālgunasyāmale pakṣe dbādaśāhaṃ payovrataḥ .
     arcayedaravindākṣaṃ bhaktyā paramayānvitaḥ ..
     sinībālyāṃ mṛdālipya snāyāt kroḍavidīrṇayā .
     yadi labhyeta vai srotasyetanmantramudīrayet ..
     tvaṃ devyādivarāheṇa rasāyāḥ sthānamicchatā .
     uddhṛtāsi namastubhyaṃ pāpmānaṃ me praṇāśaya ..
     nirvartitātmaniyamo devamarcet samāhitaḥ .
     arcāyāṃ sthaṇḍile sūrye jale vahnau gurāvapi ..
     namastubhyaṃ bhagavate puruṣāya mahīyase .
     sarvabhūtanivāsāya vāsudevāya sākṣiṇe ..
     namo'vyaktāya sūkṣmāya pradhānapuruṣāya ca .
     caturviṃśadguṇajñāya guṇasaṃkhyānahetave ..
     namo dviśīrṣṇe tripade catuḥśṛṅgāya tantave .
     saptahastāya yajñāya trayīvidyātmane namaḥ ..
     namaḥ śivāya rudrāya namaḥ śaktidharāya ca .
     sarvavidyādhipataye bhūtānāṃ pataye namaḥ ..
     namo hiraṇyagarbhāya prāṇāya jagadātmane .
     yogaiśvaryaśarīrāya namaste yogahetave ..
     namasta ādidevāya sākṣibhūtāya te namaḥ .
     nārāyaṇāya ṛṣaye narāya haraye namaḥ ..
     namo marakataśyāmavapuṣe'dhigataśriye .
     keśavāya namastubhyaṃ namaste pītavāsase ..
     tvaṃ sarvavaradaḥ puṃsāṃ vareṇya varadarṣabha ! .
     ataste śreyase dhīrāḥ pādareṇumupāsate ..
     anvavartanta yaṃ devāḥ śrīśca tatpādapadmayoḥ .
     spṛhayanta ivāmodaṃ bhagavānme prasīdatām ..
     etairmantrairhṛṣīkeśamāvāhanapuraskṛtam .
     arcayecchraddhayā yuktaḥ pādyopasparśanādibhiḥ ..
     arcitvā gandhamālyādyaiḥ payasā snāpayedbibhum .
     vastropavītābharaṇapādyopasparśanaistataḥ ..
     gandhadhūpādibhiścārceddbādaśākṣaravidyayā .
     sṛtaṃ payasi naivedyaṃ śālyannaṃ vibhave sati ..
     sasarpiḥ saguḍaṃ dattvā juhuyānmūlavidyayā .
     niveditaṃ tadbhaktāya dadyādbhuñjīta vā svayam ..
     dattvācamanamarcitvā tāmbūlañca nivedayet .
     japedaṣṭottaraśataṃ stuvīta stutibhiḥ prabhum ..
     kṛtvā pradakṣiṇaṃ bhūmau praṇameddaṇḍavanmudā .
     kṛtvā śirasi taccheṣaṃ devamudvāsayettataḥ ..
     dvyavarān bhojayedbiprān pāyasena yathocitam .
     bhuñjīta tairanujñātaḥ śeṣaṃ seṣṭaḥ sabhājitaiḥ ..
     brahmacāryatha tadrātryāṃ śvobhūte prathame'hani .
     snātaḥ śuciryathoktena vidhinā susamāhitaḥ ..
     payasā snāpayitvārcedyāvadvratasamāpanam .
     payobhakṣyo vratamidaṃ caredbiṣṇvarcanādṛtaḥ ..
     pūrbavajjuhuyādagniṃ brāhmaṇāṃścāpi bhojayet .
     evantvaharahaḥ kuryāddvādaśāhaṃ payovratam ..
     harerārādhanaṃ homamarhaṇaṃ dbijatarpaṇam .
     pratipaddinamārabhya yāvat śuklatrayodaśīm ..
     brahmacaryamadhaḥsvapnaṃ snānaṃ trisavanañcaret .
     varjayedasadālāpaṃ bhogānuccāvacāṃstathā ..
     ahiṃsraḥ sarvabhūtānāṃ vāsudevaparāyaṇaḥ .
     trayodaśyāmatho viṣṇoḥ snapanaṃ pañcakairvibhoḥ ..
     kārayecchāstradṛṣṭena vidhinā vidhikovidaiḥ .
     pūjāñca mahatīṃ kuryādvittaśāṭhyavivarjitaḥ ..
     caruṃ nirūpya payasi śipiviṣṭāya viṣṇave .
     sūktena tena puruṣaṃ yajeta susamāhitaḥ ..
     naivedyañcātiguṇavaddadyāt puruṣatuṣṭidam .
     ācāryaṃ jñānasampannaṃ vastrābharaṇadhenubhiḥ ..
     toṣayedṛtvijaścaiva tadviddhyārādhanaṃ hareḥ .
     bhojayettān guṇavatā sadannena śucismite ..
     anyāṃñca brāhmaṇān śaktyā ye ca tatra samāgatāḥ .
     dakṣiṇāṃ gurave dadyādṛtvigbhyaśca yathārhataḥ ..
     annādyenāśvapākāṃśca prīṇayet samupāgatān .
     bhuktavatsvatha sarveṣu dīnāndhakṛpaṇeṣu ca ..
     viṣṇostat prīṇanaṃ vidvān bhuñjīta saha bandhubhiḥ .
     nṛtyavāditragītaiśca stutibhiḥ svastivācanaiḥ ..
     kārayettatkathābhiśca pūjāṃ bhagavato'nvaham .
     etat payovrataṃ nāma puruṣārādhanaṃ param ..
     pitāmahenābhihitaṃ mayā te samudāhṛtam .
     tvañcānena mahābhāge ! samyak cīrṇena keśavam ..
     ātmanā śuddhabhāvena niyatātmā bhajāvyayam .
     ayaṃ vai sarvayajñākhyaḥ sarvavratamiti smṛtam ..
     tapaḥsāramidaṃ bhadre dānañceśvaratarpaṇam .
     ta eva niyamāḥ sākṣātta eva ca yamottamāḥ ..
     tapo dānaṃ vrataṃ yajño yena tuṣyatyadhokṣajaḥ .
     tasmādetadvrataṃ bhadre prayatā śraddhayā cara ..
     bhagavān parituṣṭaste varānāśu vidhāsyati ..
iti śrībhāgavate 8 skandhe 16 ādhyāyaḥ ..

payoṣṇijātā, strī, (payoṣṇī nāmnī nadī jātā asyāḥ . pṛṣodarāt sādhuḥ .) sarasvatī nadī . iti rājanirghaṇṭaḥ ..

payoṣṇī, strī, (payaḥ salilaṃ uṣṇaṃ uṣṇaguṇaṃ vā 'syāḥ .) nadīviśeṣaḥ . sā bindhyācaladakṣiṇe prasiddhā . asyā jalaguṇāḥ .
     payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam .
     sarvāmayaharaṃ saukhyabalakāntipradaṃ laghu ..
iti rājanirghaṇṭaḥ ..

paraṃ, klī, (pṝ + ṛdorap . 3 . 3 . 57 . iti ap .) kevalam . iti medinī .. mokṣaḥ . yathā . kaivalyamamṛtaṃ param . iti muktiparyāye ratnāvalī .. (brahma brahmā ca . yaduktaṃ śrutau .
     dve brahmaṇī veditavye parañcāparameva ca .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 20 .
     prabhūtastrikakuddhāma pavitraṃ maṅgalaṃ param .. brahmaṇa āyuḥ . yathā, mārkaṇḍeye . 46 . 42 .
     evantu brahmaṇo varṣamekaṃ varṣaśatantu tat .
     śataṃ hi tasya varṣāṇāṃ paramityabhidhīyate .
     pañcāśadbhistathāvarṣaiḥ parārdhamiti kīrtyate ..
)

paraṃ, [m] vya, niyogaḥ . kṣepaḥ . iti medinī ..

paraḥ, puṃ, (pṝ + ac .) śatruḥ . ityamaraḥ .. (yathā, raghuḥ . 7 . 67 .
     itaḥ parānarbhakahāryaśastrān vaidarbhi ! paśyānumatā mayāsi ..) brahmaṇa āyuḥ . yathā --
     kālasaṃkhyāṃ samāsena pūrbārdhadvayakalpitām .
     sa eva syāt paraḥ kālastadante paripūjyate ..
     nijena tasya mānena cāyurvarṣaśataṃ smṛtam .
     tat parākhyaṃ tadardhañca parārdhamabhidhīyate ..
api ca .
     trīṇi kalpaśatāni syustathā ṣaṣṭirdhijottamāḥ .
     brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacca tat padam ..
iti kaurme 5 adhyāyaḥ .. (śivaḥ . yathā, tatraiva . 13 . 17 . 97 .
     kapilaḥ kapiśaḥ śukla āyuścaiva paro'paraḥ ..)

paraḥ, tri, śreṣṭhaḥ . (yathā, āryāsaptaśatyām . 355 .
     paramohanāya mukto niṣkaruṇo taruṇi ! tava kaṭākṣo'yam .
     viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ niḥsarati ..
) ariḥ . dūraḥ . anyaḥ . uttaraḥ . iti medinī .. * .. nyāyamate dravyaguṇakarmavṛttisattā . iyaṃ vyāpakajātiḥ . yathā --
     sāmānyaṃ dvividhaṃ proktaṃ parañcāparameva ca .
     dravyāditrikavṛttistu sattā paratayocyate ..
     parabhinnā tu yā jātiḥ saivāparatayocyate .
     dravyatvādikajātistu parāparatayocyate ..
     vyāpakatvāt parāpi syāt vyāpyatvādaparāpi ca ..
iti bhāṣāparicchede . 8 -- 9 .. * .. parānnādibhakṣaṇādeḥ śrīnāśakatvaṃ yathā --
     parānnañca parasvañca paraśayyā parastriyaḥ .
     paraveśmani vāsaśca śakrādapi harecchriyam ..
iti garuḍapurāṇam .. * .. śreṣṭhavācakaparaśabdaprayogāḥ . yathā --
     annadātuḥ śataguṇo'mīṣṭadevaḥ paraḥ smṛtaḥ .
     gurustasmācchataguṇo vidyāmantrapradāyakaḥ ..
     ajñānatimirācchannaṃ jñānadīpena cakṣuṣā .
     yaḥ sarvārthaṃ darśayati tatparaḥ ko'pi bāndhavaḥ ..
     gurudattena mantreṇa tapaseṣṭasuraṃ labhet .
     sarvajñatvaṃ sarvasiddhiṃ tatparaḥ ko'pi bāndhavaḥ ..
     pitaraṃ mātaraṃ bhāryāṃ gurupatnīṃ guruṃ param .
     yo na puṣṇāti kāpaṭyāt sa mahāpātakī śiva ! ..
     nāsti vedāt paraṃ śāstraṃnahi kṛṣṇāt paraḥ suraḥ .
     nāsti gaṅgāsamaṃ tīrthaṃ na puṣpaṃ tulasīparam ..
     kṣamāvatī bhūparā na puttrānnāsti paraḥ priyaḥ .
     na ca daivāt paraḥ śakto vrataṃ naikādaśīṃ vinā ..
     śālagrāmāt paro yantro na kṣetraṃ bhāratāt param .
     paraṃ puṇyasthalānāñca puṇyaṃ vṛndāvanaṃ yathā ..
     mokṣadānāṃ yathā kāśī vaiṣṇavānāṃ yathā śivaḥ .
     na pārvatyāḥ parā sādhvī na gaṇeśāt paro vaśī ..
     na ca vidyāsamo bandhurnāsti kaścidguroḥ paraḥ ..
iti brahmavaivartapurāṇe gaṇapatikhaṇḍe 44 adhyāyaḥ ..

paraḥśataṃ, tri, śatāt param . śatādhikasaṃkhyā . ityamaraḥ . 3 . 1 . 64 ..

paraḥśvaḥ, [s] vya, śvo dināt paramahaḥ paraḥśvaḥ paraḥ sahasravat pāraskarāditvāt suṭ paraḥśva iti madhuḥ . suṭaṃ necchantyanye paraśva ityāhuḥ . atikrānte pūrbatare dine paraśvo jāta iti prayogo gauṇaḥ tatra parañca tat śvaśceti karmadhārayaḥ . iti bharataḥ .. śvaḥ parāhaḥ . ityamaraḥ . 3 . 4 . 22 .. parśu . iti bhāṣā ..

paraḥsahasraṃ, tri, sahasrāt param . sahasrādhikasaṃkhyā . ityamaraṭīkā ..

parakīyaṃ, tri, (parasyedam . gahādibhyaśca . 4 . 2 . 138 . iti chaḥ . kugjanasya parasya ca . iti kuk .) parasambandhi . (yathā, manuḥ . 4 . 201 .
     parakīyanipāneṣu na snāyācca kadācana ..)

parakīyā, strī, (parakīya + ṭāp .) nāyikābhedaḥ . asyā lakṣaṇaṃ yathā . aprakaṭaparapuruṣānurāgā . sā ca dvividhā . paroḍhā 1 kanyakā ca 2 . kanyāyāḥ pitrādyadhīnatayā parakīyatvam . asyā guptaiva sakalā ceṣṭā .. * .. paroḍhā yathā --
     ayaṃ revākuñjaḥ kusumaśarasevāsamucitaḥ samīro'yaṃ velādaravilasadelāparimalaḥ .
     iyaṃ prāvṛḍdhanyā navajaladavinyāsacaturā parādhīnaṃ cetaḥ sakhi ! kimapi kartuṃ mṛgayate .. *
guptāvidagdhālakṣitākulaṭānuśayānāmuditāprabhṛtīnāṃ parakīyāyāṃ evāntarbhāvaḥ . guptā trividhā . vṛttasuratagopanā 1 vartiṣyamāṇasuratagopanā 2 vartamānasuratagopanā ca 3 . trividhā yathā --
     śvaśrūḥ krudhyatu vidbiṣantu suhṛdo nindantu vā yātarastasmin kintu na mandire sakhi ! punaḥ svāpo vidheyo mayā .
     ākhorākramaṇāya koṇakuharādutphālamātanvatī mārjārī nakharaiḥ kharaiḥ kṛtavatī kāṃ kāṃ na me durdaśām .. * ..
vidagdhā dvividhā . vāgvidagdhā 1 kriyāvidagdhā ceti 2 . prathamā --
     niviḍatamatamālamallivallīvicakilarājivirājitopakaṇṭhe .
     pathikasamucitastavādyatīvre savitari tatra sarittaṭe nivāsaḥ ..
dvitīyā yathā --
     dāsāya bhavananāthe vadarīmapanetumādiśati .
     hemante hariṇākṣī payasi kuṭhāraṃ vinikṣipati .. * ..
lakṣitā yathā --
     yadbhūtaṃ tadbhūtaṃ yadbhūyāttadapi vā bhūyāt .
     yadbhavatu tadbhavatu vā viphalastava gopanāyāsaḥ .. *
kulaṭā yathā --
     ete vārikaṇān kiranti puruṣān varṣanti nāmbhodharāḥ śailāḥ śādbalamudbamanti na sṛjantyete punarnāyakān .
     trailokye taravaḥ phalāni suvate naivārabhante janān dhātaḥ ! kātaramālapāmi kulaṭāhetostvayā kiṃ kṛtam ..
api ca .
     pṛthvī tāvattrikoṇā vipulanadanadīgrāvaruddhaṃ tadardhaṃ tasyāmevāsti śailo vipinamapi tathā kṣetrakāsārakūpāḥ .
     lokānāmardhanārī śiśurapi jarasaḥ ko'pi rogī vivekī mithyāvādo mamāyaṃ mukharamukhavaraḥ puṃścalī puṃñcalīti .. * ..
anuśayānā trividhā . vartamānasthānavighaṭṭanena bhāvisthānābhāvaśaṅkayā svānadhiṣṭhitasaṅketasthale bhattagamanānumānena pratyekaṃ udāharaṇāni .
     samupāgatavati caitre nipatati patre lavaṅgalatikāyāḥ .
     sudṛśaḥ kapolapālī śiva śiva tālīdaladyutiṃ lebhe .. * ..

     nidrālukekimithunāni kapotapotavyādhūtanūtanamahīruhapallavāni .
     tatrāpi tanvi ! na vanāni kiyanti santi khidyasva na priyatamasya gṛhaṃ prayāhi ..
     karṇakalpitarasālamañjarīpiñjarīkṛtakapolamaṇḍalaḥ .
     niṣpatannayanavāridhārayā rādhayā madhuripurnirīkṣyate .. * ..
muditā yathā --
     goṣṭheṣu tiṣṭhati patirvadhirā nanandā netradbayasya na ca pāṭavamasti yātuḥ .
     itthaṃ nigadya sutanuḥ kucakumbhasīmni romāñcakañcukamudañcitamātatāna .. * ..
kanyakā yathā --
     kiñcitkuñcitahārayaṣṭisaralabhrūvallisācismitaṃ prāntabhrāntavilocanadyutibhujā paryastakarṇotpalam .
     aṅgulyā sphuradaṅgulīyakarucā karṇasya kaṇḍūyanaṃ kurvāṇā nṛpakanyakā sukṛtinaṃ savyājamālokate ..
iti ratimañjarī ..

parakṣetraṃ, klī, (parasya kṣetraṃ patnyādi .) parapatnī . (yathā, manuḥ . 3 . 175 .
     tau tu jātau parakṣetre prāṇinau pretya ceha ca .
     dattāni havyakavyāni nāśayete pradāyinām ..
) paraśarīram . parabhūmiḥ . yathā --
     vṛṣāpehi parakṣetrādāyāti kṣetrarakṣakaḥ . iti candrālokaḥ .. (tathā ca manuḥ . 8 . 341 .
     dvijo'dhvagaḥ kṣīṇavṛttirdbāvikṣū dve ca mūlake .
     ādadānaḥ parakṣetrānna daṇḍaṃ dātumarhati ..
)

paragranthiḥ, puṃ, (pareṇa granthiryatra .) parvāvadhiḥ . aṅguliparva . iti hārāvalī ..

paracchandaḥ, tri, (parasya chando yatra .) parādhīnaḥ . iti hemacandraḥ ..

paracchidraṃ, klī, (parasya chidram .) paradoṣaḥ . yathā,
     nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati .
     ātmano vilvamātrāṇi paśyannapi na paśyati ..
iti garuḍapurāṇam ..

parajātaḥ, tri, (pareṇa jātaḥ . parapuṣṭatvāttathātvam .) paraidhitaḥ . audāsīnyena parapuṣṭaḥ . parapoṣitatvāt . parasmājjātaḥ . ityamarabharatau .. anyenotpannaśca .. (kokile puṃ . eṣa hi kākena puṣṭo bhavatīti prasiddhiḥ ..)

parajitaḥ, tri, (pareṇa jitaḥ .) parapuṣṭaḥ . śatruṇā parājitaḥ . iti kecit ..

parañjaḥ, puṃ, (paraṃ jayatīti . ji jaye + bāhulakāt ḍaḥ .) tailayantram . churikāphalaḥ . phenaḥ . iti medinī ..

parañjanaḥ, puṃ, (parāyāḥ paścimasyā diśo janaḥ svāmī . nipātanāt sādhuḥ .) varuṇaḥ . iti hemacandraḥ ..

parañjayaḥ, puṃ, (parāṃ paścimāṃ diśaṃ jayati svāmitvena . ji + ac . sarvanāmnaḥ vṛttau puṃvadbhāvaḥ mum ca .) varuṇaḥ . iti trikāṇḍaśeṣaḥ .. śatrujayakartā . parān jayatīti khapratyayaniṣpannaḥ ..

paratantraḥ, tri, (parastantraṃ pradhānaṃ yasya .) parādhīnaḥ . ityamaraḥ .. (yathā, mahābhārate . 13 . 1 . 15 .
     paratantraṃ kathaṃ hetumātmānamanupaśyasi .
     karmaṇāṃ hi mahābhāga ! sūkṣmaṃ hyetadatīndriyam ..
parasya tantraṃ iti vigrahe klī . parakīyaśāstram . paraṃ śreṣṭhaṃ tantramiti vigrahe . utkṛṣṭaśāstram . uttamaparicchadam ..)

paratrabhīruḥ, tri, (paratra paralokāntaraghaṭanāviṣaye bhīruḥ .) dhārmikaḥ . parakālabhayaśīlaḥ . yathā --
     paratrabhīruṃ dharmiṣṭhamudyuktaṃ krodhavarjitam .. iti mitākṣarāyāṃ kātyāyanaḥ ..

paratvaṃ, klī, parasya bhāvaḥ . paratā . nyāyamate taddvividham . daiśikam 1 . tattu bahutarasūryasaṃyogajñānajanyaguṇaḥ . kālikam 2 tacca bahutarakālāntaritattvajñānajanyaguṇaḥ . etaddvayaṃ mūrtapadārthaguṇaḥ . daiśikaparatvasyāsamavāyikāraṇaṃ dikśarīrasaṃyogaḥ . kālaparatvasyāsamavāyikāraṇaṃ kālapiṇḍasaṃyogaḥ . te apekṣābuddhijanye . tannāśanāśye ca . yathā --
     paratvañcāparatvañca dbividhaṃ parikīrtitam .
     daiśikaṃ kālikañcāpi mūrta eva tu daiśikam ..
     paratvaṃ sūryasaṃyogabhūyastvajñānato bhavet .
     aparatvaṃ tadalpatvabuddhitaḥ syāditīritam ..
     tayorasamavāyī tu diksaṃyogastadāśraye .
     divākarapariṣpandapūrbotpannatvabuddhitaḥ ..
     paratvamaparatvantu tadanantaravuddhitaḥ .
     atra tvasamavāyī tu saṃyogaḥ kālapiṇḍayoḥ ..
     apekṣā buddhināśācca nāśasteṣāṃ nirūpitaḥ .
iti bhāṣāparicchedaḥ ..

paradāraḥ, (parasya dārāḥ .) parabhāryā . tadgamane doṣo yathā, karmalocanam ..
     paradāraratāścaiva paradravyaharāśca ye .
     adho'dho narake yānti pīḍyante yamakiṅkaraiḥ ..
brāhmaṇaḥ kṣattriyo vaiśyo yo rataḥ parayoṣiti . yāti tasyāpūjitasya ruṣṭā lakṣmīrgṛhādapi .. ihātinindyaḥ sarvatra nādhikārī svakarmasu . paratraibāndhakūpe ca yāvadvarṣaśataṃ vaset .. api ca .
     kintajjapena tapasā maunena ca vratena ca .
     surārcanena tīrthena strībhiryasya mano hṛtam ..
     sarvamāyākaraṇḍaśca dharmamārgārgalaṃ nṛṇām .
     vyavadhānañca tapasāṃ doṣāṇāmāśramaṃ param ..
     karmabandhanibaddhānāṃ nigaḍaṃ kaṭhinaṃ suta ! .
     pradīparūpaṃ kīṭānāṃ mīnānāṃ vaḍiśaṃ yathā ..
     viṣakumbhaṃ dugdhamukhamārambhe madhuropamam .
     pariṇāme duḥkhabījaṃ sopānaṃ narakasya ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 30 . 61 adhyāyaḥ .. * ..
     yastu pāṇigṛhītīṃ tāṃ hitvānyāṃ yoṣitaṃ vrajet .
     agamyāgamanaṃ taddhi sadyo narakakāraṇam ..
     nityaṃ naimittikaṃ kāmyaṃ yāgayogyavratādikam .
     cetratīrthāṭanaṃ tasmin vāso dharmakriyādikam ..
     svādhyāyādi tapo daivaṃ paitraṃ karma varānane ! .
     yātyetanniṣphalaṃ sarvaṃ parastrīgamanānnṛṇām ..
     paradārābhigamanāt koṭi ekādaśīvratam .
     aparaṃ kimu vaktavyaṃ niṣphalaṃ niraye sthitiḥ ..
     satyaṃ satyaṃ punaḥ satyaṃ satyameva bravīmi te .
     parayonau patan binduḥ koṭipūjāṃ vināśayet ..
iti pādmottarakhaṇḍe 75 adhyāyaḥ .. * .. api ca .
     tyājyaṃ dharmānvitairnityaṃ paradāropasevanam .
     nayanti paradārā hi narakānekaviṃśatim ..
     sarveṣāmeva varṇānāmeṣa dharmo dhruvo'ndhaka ! ..
     evaṃ purā surapate ! devarṣirasito'vyayaḥ .
     prāha dharmavyavasthānaṃ khagendrāyāruṇāya hi .
     tasmāt sudūrato varjet paradārān vicakṣaṇaḥ .
     nayanti nikṛtiprajñaṃ paradārāḥ parābhavam ..
iti vāmane 63 adhyāyaḥ ..

paraduḥkhaṃ, klī, (pareṣāṃ duḥkham .) anyajanapīḍā . yathā --
     tyaktvātmasukhabhogecchāṃ sarvasattvasukhaiṣiṇaḥ .
     bhavanti paraduḥkhena sādhavo nityaduḥkhitāḥ ..
     paraduḥkhāturā nityaṃ svasukhāni mahāntyapi .
     nāpekṣante mahātmānaḥ sarvabhūtahite ratāḥ ..
ityagnipurāṇam ..

paradveṣī, [n] tri, (parebhyodveṣṭīti . para + dviṣ + ṇiniḥ .) vidūṣakaḥ . paradveṣṭā . iti śabdamālā ..

paradhyānaṃ, klī, (paraṃ śreṣṭaṃ dhyānam .) dhyānaviśeṣaḥ . yathā --
     dhyeye mano niścalatāṃ yāti dhyeyaṃ vicintayan ..
     yattaddhyānaṃ paraṃ proktaṃ munibhirdhyānacintakaiḥ ..
iti garuḍapurāṇam .. (parasya brahmaṇodhyānaṃ yadvā paraṃ brahmaviṣayakaṃdhyānamiti . brahmacintanam .. pareṣāṃ dhyānamitivigrahe . parāniṣṭacintanam ..)

parantapaḥ, tri, (parān śatrūn tāpayatīti . tapa santāpe dbiṣatparayostāpeḥ . 3 . 2 . 39 . iti khac . khaci hrasvaḥ . 6 . 4 . 94 . iti upadhāyā hrasvastato mum .) paratāpī . (yathā, bhaṭṭiḥ . 1 . 1 .
     abhūnnṛpo vibudhasakhaḥ parantapaḥ śrutānvito daśaratha ityudāhṛtaḥ ..) (jitendriyaḥ . iti cintāmaṇiḥ .. tāmasamanoḥ puttrabhedaḥ . yathā, harivaṃśe . 7 . 24 .
     dyutistapasyaḥ sutapāstapomūlastapośanaḥ .
     taporatirakalmāṣastanvīdhanvī parantapaḥ .
     tāmasasya manorete daśaputtrā mahābalāḥ ..
nṛpaviśeṣaḥ . asau hi magadheśvaraḥ . yaduktaṃ raghau . 6 . 21 .
     asau śaraṇyaḥ śaraṇonmukhānāmagādhasattvo magadhapratiṣṭhaḥ .
     rājā prajārañjanalabdhavarṇaḥ parantapo nāma yathārthanāmā ..
)

parapadaṃ, klī, (paraṃ śreṣṭhaṃ padam .) śreṣṭhasthānam . muktiḥ . yathā --
     kalyāṇānāṃ nidānaṃ kalimalamathanaṃ jīvanaṃ sajjanānāṃ pātheyaṃ yanmumukṣoḥ sapadi parapadaprāptaye prasthitasya . iti mahānāṭakam .. (parasya pareṣāṃ vā padaṃ sthānamitivigrahepararāṣṭram ..)

[Page 3,049c]
parapākanivṛttaḥ puṃ, (parārthāt pākāt nivṛttaḥ .) paroddeśyakapākarahitaḥ . pañcayajñākartā . yathā --
     gṛhītvāgniṃ samāropya pañcayajñānna nirvapet .
     parapākanivṛtto'sau munibhiḥ parikīrtitaḥ ..
iti mitākṣarāyāṃ prāyaścittādhyāyaḥ ..

parapākarataḥ, puṃ, (parasya pāke rataḥ .) parapākaruciḥ . prātaḥ pañcayajñānnirvartya parānnabhojī . yathā -- mitākṣarāyāṃ prāyaścittādhyāye .
     pañcayajñān svayaṃ kṛtvā parānnamupajīvati .
     satataṃ prātarutthāya parapākaratastu saḥ .. * ..
parapākanivṛttaparapākaratayorannabhojane doṣo yathā --
     parapākanivṛttasya parapākaratasya ca .
     apacasya ca bhuktvānnaṃ dvijaścāndrāyaṇañcaret ..
iti mitākṣarāyāṃ prāthaścittādhyāyaḥ ..

parapiṇḍādaḥ, tri, (parasya piṇḍaṃ annādikaṃattīti . ad lau bhakṣaṇe + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) parānnopajīvī . ityamaraḥ . 3 . 1 . 20 ..

parapuruṣaḥ, puṃ, (paraḥ śreṣṭhaḥ puruṣaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (paro'nyaḥ puruṣaḥ .) anyapumān . upanāyakaḥ . yathā --
     rājan jīvāvadhānaṃ kuru śṛṇu nibhṛtaṃ preyasīnāṃ kuceṣṭā ekā te kīrtikāntā jagadaṭanaparā viśvabhogyāparā śrīḥ .
     yā vā pāṇau gṛhītā vidhivadasilatā śuddhadhāreti matvā sotkaṇṭhaṃ sāpi nityaṃ parapuruṣaśataṃ mārabhāvādupaiti ..
iti karṇāṭarājamprati kālidāsaḥ ..

parapuṣṭaḥ, puṃ, (pareṇa kākena puṣṭaḥ pālitaḥ . ḍimbasphoṭanākṣamayā kokilayā hi nīḍasthaṃ kākaḍimbamapasārya svaḍimbe tatra sthāpite kākyā nijaḍimbabuddhyā tatparipālyate iti prasiddherasya tathātvam .) kokilaḥ . iti medinī .. pareṇa poṣite tri . iti dharaṇiḥ ..

parapuṣṭamahotsavaḥ, puṃ, (parapuṣṭānāṃ kokilānāṃ mahotsavo yatra . āmramukulodgame hi kokilānāṃ ānando jāyate .) āmraḥ . iti śabdamālā ..

parapuṣṭā, strī, (pareṇa parapuruṣeṇa puṣṭā pālitā .) veśyā . iti medinī .. parāśrayā . iti śabdacandrikā .. parasāḍā iti bhāṣā ..

parapūrvā, strī, paro'nyaḥ pūrbo bhartā yasyāḥ sā patyantaragrahaṇāt prāganyena gṛhītāsīdityarthaḥ . asyā lakṣaṇaṃ yathā, mānave 5 adhyāyaḥ ..
     patiṃ hitvāpakṛṣṭaṃ svamutkṛṣṭaṃ yā niṣevate .
     nindyaiva sā bhavelloke parapūrbeti cocyate ..
asyāḥ prakāro yathā --
     parapūrbāḥ striyastvanyāḥ rupta proktāṃ yathākramam .
     punarbhastrividhā tāsāṃ svairiṇī tu caturvidhā ..
iti mitākṣarāyāṃ nāradaḥ ..

[Page 3,050a]
parapratinaptā, [ṛ] puṃ, (pratinaptuḥ paraḥ antaraḥ .) vṛddhaprapauttraḥ . iti hemacandraḥ ..

paraprapauttraḥ puṃ, (pratinaptuḥ paraḥ antaraḥ .) vṛddhaprapauttraḥ . iti hemacandraḥ ..

parabhāgaḥ, puṃ, (parasya śreṣṭhasya bhāgaḥ .) guṇotkarṣaḥ . iti hemacandraḥ .. (yathā, raghuḥ . 5 . 70 ..
     ābhāti labdhaparabhāgatayā'dharoṣṭhe līlāsmitaṃ sadaśanārciriva tvadoyam ..) susampat . iti trikāṇḍaśeṣaḥ .. śeṣāṃśaśca ..

parabhuktā, strī, (pareṇa parapuruṣeṇa bhuktā .) anyapuruṣasambhogaviśiṣṭā . yathā --
     parabhuktāñca kāntāñca yo bhuṅkte sa naradhaḥ .
     sa pacyate kālasūtre yāvaccandradivākarau ..
     na sā daive na sā paitre pākārhā pāpasaṃyutā .
     tasyā āliṅgane bhartā bhraṣṭaśrīstejasā hataḥ ..
     devatāḥ pitarastasya havyadāne ca tarpaṇe .
     sukhino na bhavantyevamityāha kamalodbhavaḥ ..
     tasmādyatnena bhāryāñca rakṣaṇaṃ kurute sudhīḥ .
     anyathā pāpinībhartā niścitaṃ narakaṃ vrajet ..
     pade pade sāvadhānaḥ kāntāṃ rakṣati paṇḍitaḥ .
     na pratītisthalī yoṣā doṣāṇāñca karaṇḍikā ..
     kalatraṃ pākapātrañca sadā rakṣitumarhati .
     parasparśādaśudvāñca śuddhāṃ svasparśane sadā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 18 adhyāyaḥ .. * .. anyena bhakṣite tri ..

parabhṛt, puṃ, (parān kokilān vibhartīti . ḍu bhṛñali bhṛtipuṣṭau + kvip . pareṣāṃ bhṛditi kecit .) kākaḥ . ityamaraḥ . 2 . 5 . 20 .. (parajanapoṣake, tri . yathā, bhāgavate . 2 . 2 . 5 .
     cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito'pyaśuṣyan ..)

parabhṛtaḥ, puṃ, (pareṇa kākena bhṛtaḥ puṣṭaḥ .) kokilaḥ . ityamaraḥ . 2 . 5 . 19 .. (yathā, mṛcchakaṭīye .
     parabhṛta iva nīḍe rakṣito vāyasībhiḥ .. striyāṃ ṭāp . yathā, raghau . 9 . 47 .
     parabhṛtābhiritīva nivedite smaramate ramate sma badhūjanaḥ .. tathāca kumāre . 6 . 2 .
     cūtayaṣṭirivābhyāse madhau parabhṛtonmukhī .. atra mallināthaḥ . parabhṛtayā kokilayā unmukhī mukharā . parabhṛteti kriyāśabdavivakṣāyāṃ jāterastrī iti ṅīp pratyayo na bhavati . athavā bhṛdbharaṇaṃ sampadāditvāt kvip . paraiḥ bhṛtyasyāstayā parabhṛtā iti vyāsena vyākhyātam . padamañjarīkārastu paraiḥ bhriyate iti karmaṇi kvipamāha ..) parapoṣite tri ..

param, vya, (pṝ pūrtau + am .) niyogaḥ . kṣepaḥ . iti medinī .. paścāt .. (kintvarthe . yathā, pañcatantre .
     teṣāṃ sarve śāstrapāragāḥ paraṃ buddhirahitāḥ .. adhikam . yathā, raghuḥ . 1 . 17 .
     rekhāmātramapi kṣuṇṇādāmanorvartmanaḥ param .. anantaram . yathā, tatraiva . 1 . 66 .
     nūnaṃ mattaḥparaṃ vaṃśyāḥ piṇḍavicchedadarśinaḥ ..)

[Page 3,050b]
parama, vya, anujñā . iti medinī .. hāṃ iti bhāṣā . tathā ca . omevaṃ paramaṃ mate . ityamaraḥ . 3 . 4 . 12 .. trīṇi mate anumatau . oṃ kuru omityuktavataḥ . evaṃ vāḍhaṃ evaṃ yadāha bhagavān . paramante āvasaṃ mamedaṃ paramam . trayaṃ prakāre'pi . iti bharataḥ ..

paramaḥ, tri, (paraṃ utkṛṣṭaṃ mātīti . āto'nupasarge kaḥ . 3 . 2 . 4 . iti kaḥ .) paraḥ . utkṛṣṭaḥ . iti medinī .. (yathā, manuḥ . 9 . 319 .
     sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivataṃ hi tat ..) pradhānam . (yathā, manuḥ . 6 . 96 .
     evaṃ saṃnyasya karmāṇi svakāryaparamo'spṛhaḥ ..) ādyaḥ . oṅkāraḥ . iti viśvaḥ .. (yathā, kumāre . 6 . 35 .
     tataḥ paramamityuktvā pratasthe munimaṇḍalam ..) agresaraḥ . iti hemacandraḥ .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 51 . mantravit paramomantraḥ sarvabhāvakaro haraḥ ..)

paramagatiḥ, strī, (paramā gatiḥ .) muktiḥ . mokṣahetau tri . yathā . guṇātīto'pīśastriguṇasacivastrākṣarabhayastrimūrtiryaḥ sṛṣṭisthitivilayakarmāṇi kurute . kapāpārāvāraḥ paramagatireṣa trijagatāṃ namastasmai kasmaicidamitamahimne purabhide .. iti maṅgalavādaḥ .. tasyā lakṣaṇaṃ yathā --
     yāṃ viprāḥ sarṣvataḥ śāntā viśuddhā jñānaniścayāḥ .
     gatiṃ gacchanti santuṣṭāstāmāhuḥ paramāṃ gatim ..
iti mahābhārate mokṣadharmaḥ ..

paramagavaḥ, puṃ, strī, paramaścāsau gauśceti śreṣṭhagauḥ .

paramapadaḥ, puṃ, klī, (padyate jñānibhiḥ prāpyate iti padam . tataḥ karmadhārayaḥ .) śreṣṭhasthānam . paradevatācaraṇaḥ . yathā . svapuṣpairākīrṇaṃ kusumadhanuṣo mandiramaho puro dhyāyan dhyāyan yadi japati bhaktastava manum . sa gandharvaśreṇīpatirapi kavitvāmṛtanadīnadīnaḥ paryante paramapadalīnaḥ prabhavati .. iti karpūrākhyastotram ..

paramabrahma, [n] klī, (paramaṃ brahma .) parameśvaraḥ . nārāyaṇaḥ . yathā . satyatapā uvāca .
     yadetat paramaṃ brahma tvayā proktaṃ mahāmune ! .
     tasya rūpaṃ na jānanti yogino'pi mahātmanaḥ ..
     anāmagotrarahitamamūrtaṃ mūrtivarjitam .
     kathaṃ tajjñāyate brahma saṃjñānāmavivarjitam ..
     tattasya saṃjñāṃ kathaya yena jānāmyahaṃ guro ! ..
durvāsā uvāca .
     yadetat paramaṃ brahma vedavādeṣu paṭhyate .
     sa devaḥ puṇḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ ..
     sa yajñairvividhairiṣṭairdānairdattaiśca sattama ! .
     prāpyate paramo devaḥ svayaṃ nārāyaṇo hariḥ ..
iti varāhapurāṇam ..

paramarṣiḥ, puṃ, (paramaścāsau ṛṣiśceti .) asya vyutpattiryathā --
     ṛṣirhiṃsāgatau dhāturvidyāsatyatapaḥśrutaiḥ .
     eṣā sannicayo yasmāt brahmaṇaśca tatastvṛṣiḥ ..
     vivṛttisamakālantu buddhyā vyaktirṛṣistvayam .
     ṛṣate paramaṃ yasmāt paramarṣistataḥ smṛtaḥ ..
     gatyarthādṛṣaterdhātornāmāni vṛttikāraṇam .
     yasmādeṣa svayaṃ bhūtastasmācca ṛṣitā matā ..
iti mātsye 120 adhyāyaḥ .. bhelādiṛṣiviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (vedavyāso hi paramarṣiḥ . yathā, mahābhārate . 1 . 1 . 17 .
     dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā ..)

paramasvadharmā, [n] tri, paramasvo dharmo yasya . iti karmadhārayapūrbapadabahuvrīhau siddhāntakaumudī ..

paramahaṃsaḥ, puṃ, (paramaḥ śreṣṭhaḥ haṃsaḥ so'haṃ ātmā yasya .) sannyāsiviśeṣaḥ . asya lakṣaṇaṃ yathā . jātarūpavero nirdvandvo nirāgrahastattvabrahmamārge samyak sampannaḥ śuddhamānasaḥ prāṇasaṃdhāraṇārthaṃ yathoktakāle bhaikṣamācaran lābhālābhau samau kṛtvā śūnyāgāradevagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotranadīpulinagirikuharakandarakoṭaranikarasthaṇḍileṣvaniketavāsī niṣprayatno nirmamaḥ śukladhyānaparāyaṇaḥ adhyātmaniṣṭhaḥ śubhāśubhakarmanirmūlanāya sannyāsena dehatyāgaṃ karoti yaḥ saeva paramahaṃso nāmeti jīvanmuktivivekaḥ .. (ayaṃ hi caturvidhābadhūteṣu śreṣṭhaḥ . yaduktaṃ mahānirvāṇatantre .
     caturṇāmabadhūtānāṃ turīyo haṃsa ucyate .
     trayo'tye bhogayogāḍhyāmuktāḥ sarve śivopamāḥ ..
paramahaṃsena hi yajñopavītādicihnāni parityajya kaupīnādikaṃ dhāraṇīyam . yaduktaṃ sūtasaṃhitāyāṃ jñānayoge .
     paramahaṃsastridaṇḍañca rajjuṃ gobālamiśritam .
     śikyaṃ jalapavitrañca pavitrañca kamaṇḍalum ..
     pakṣiṇīmajinaṃ sūcīṃ mṛt khanirtrī kṛpāṇikām .
     śikhāṃ yajñopavītañca nityakarma parityajet ..
     kaupīnaṃ chādanaṃ vastraṃ kanthāṃ śītanivārikām .
     yogapaṭṭaṃ vahirvastraṃ pādukāṃ chatramadbhutam ..
     akṣamālāñca gṛhṇīyāt vaiṇavaṃ daṇḍamavraṇam .
     agnirityādibhirmantraiḥ kuryāduddhūmanaṃ mudā ..
     āmiti ca trimiḥ procya paramahaṃsastripuṇḍrakam ..
aviduṣā paramahaṃsena ekadaṇḍana bhāvyam . viduṣā tu daṇḍādikaṃ kimapi na dhāraṇīyam .. yaduktaṃ nirṇayasindhau . paramahaṃsasyaikadaṇḍa eva so'pyaviduvaḥ . viduṣāntu so'pi nāsti . na daṇḍaṃ na śikhāṃ nācchādanaṃ dharati paramahaṃsaḥ .. paramahaṃsāstu kevalaṃ praṇavajapatatparā eva bhavanti . yaduktaṃ sūtasaṃhitāyām .
     praṇavādyāstrayovedāḥ praṇave paryavasthitāḥ .
     tasmāt praṇavamevaikaṃ paramahaṃsaḥ sadā japet ..
     viviktadeśamāśritya sukhāsīnaḥ samāhitaḥ .
     yathāśakti samādhistho bhavet sannyāsināṃ varaḥ ..
paramahaṃsāstu tattvamasi ityādi mahāvākyāvalambanena ātmajñānānuśīlino bhavanti so'haṃ śivo'haṃ ityādi vadantastattvajñānāvalambanasya paricayaṃ prayacchanti ca . eṣāmadhyakṣo hi svāmītyākhyayā prasiddhaḥ . ete hi tīrthabhramaṇanipuṇāstīrthasthānasthāśca . matasya paramahaṃsasya śarīraṃ bhūmau nikhātatvam . yaduktaṃ vāyusaṃhitāyām .
     mṛte na dahanaṃ kāryaṃ paramahaṃsasya sarvadā .
     kartavyaṃ khananaṃ tasya nāśaucaṃ nodakakriyā ..
paramahaṃsastu daṇḍiparamahaṃsāvadhūtaparamahaṃsabhedena dvivighaḥ . ye tu daṇḍaṃ parityajya pāramahaṃsyavratāvalambanaṃ kurvanti te daṇḍiparamahaṃsāḥ . ye cāvadhūtavṛttyanuṣṭhānena paramahaṃsāste evāvadhūtaparamahaṃsāḥ . paraṃ sarve eva praṇavopāsakāḥ iti .. * .. śuklayajurvedagata upaniṣadviśeṣaḥ . iti mukti kopaniṣat ..)

paramāṇuḥ, puṃ, (paramaḥ sarvacaramako'ṇuḥ .) pṛthivyādibhūtacatuṣṭayānāṃ dbyaṇukānāmavayavaḥ . sa ca nityaḥ niravayavaḥ tataḥ kimapisūkṣmaṃ nāsti . yathā --
     nityānityā ca sā dvedhā nityā syādaṇulakṣaṇā .
     anityā tu tadatyā syāt saivāvayavayoginī ..
pārimāṇḍalyanāmakatatparimāṇantu na kasyāpi kāraṇam . yathā,
     pārimāṇḍalyabhinnānāṃ kāraṇatvamudāhṛtam .. jalādiparamāṇurūpasya nityatvam . pārthivaparamāṇurūpasyānityatvam . pārthivaparamāṇurūpasyānityatvam . yathā, bhāṣāparicchede ..
     jalādiparamāṇau tannityamanyat sahetukam . taireva paramāṇubhirādyupādānairdvyaṇukatrasareṇvādikrameṇa sthūlakṣitijalatejomarutaḥ sṛjati parameśvaraḥ . yathā āyojanaṃ paramāṇukarma tathā ca sargādyakālīnaṃ dbyaṇukārambhakaparamāṇukarma yatnajanyaṃ prayatnavadātmasaṃyogajanyaṃ vā karmatvāt asmadādiśarīrakarmavat iti kusumāñjaliḥ .. pralaye'tisthūlasthūlanāśānantaraṃ paramāṇukriyāvibhāgapūrbasaṃyoganāśādikrameṇa dvyaṇukanāśāttiṣṭhanti paramāṇava eveti . yathā --
     dodhūyamānāstiṣṭhanti pralaye paramāṇavaḥ . iti prācīnakārikā .. tasya mahattvābhāvādatīndriyatvam . yathā . mahattvaṃ ṣaḍvidhe heturiti bhāṣāparicchedaḥ .. * .. kālaviśeṣaḥ . yathā, śrībhāgavate 3 . 11 . 4-5 ..
     sa kālaḥ paramāṇurvai yo bhuṅkte paramāṇutām .
     sato viśeṣabhug yastu kālaḥ sa paramo mahān ..
     aṇurdvau paramāṇū syāttrasareṇustrayaḥ smṛtaḥ .
     jālārkaraśmyavagataḥ khamevānupatannagāt ..
asyārthaḥ . etadeva prapañcayati sa ityādinā . sataḥ prapañcasya paramāṇutāṃ paramāṇvavasthāṃ yo bhuṅkte sa kālaḥ paramāṇuḥ tasyaivāviśeṣaṃ sākalyaṃ yo bhuṅkte sa paramamahān . ayamarthaḥ graharkṣatārācakrastha ityādinā yat sūryaparyaṭanaṃ vakṣyati tatra sūryo yāvatā paramāṇudeśamatikrāmati tāvān kālaḥ paramāṇuḥ . yāvatā ca dvādaśarāśyātmakaṃ sarvaṃ bhuvanakoṣamatikrāmati sa paramamahān saṃvatsarātmakaḥ tasyaivāvṛttyā yugamanvantarādikrameṇa dviparārdhāntatvamiti . tathā ca pañcame sūryagatyaiva kālādivibhāgaṃ vakṣyati . 5 . idānīṃ dvyaṇukādilakṣaṇapūrvakaṃ madhyamakālāvasthāṃ kathayati dvau paramāṇū aṇuḥ syāt trayo'ṇavastrasareṇuḥ sa tu pratyakṣa ityāha jālārketi gavākṣapraviṣṭeṣvarkaraśmiṣvavagataḥ ko'sau yo'tilaghutvena khamevānupatan agāt gataḥ . na gāmiti pāṭhe khamevānupatannavagataḥ na tu gāṃ pṛthvīm . iti śrīdharasvāmī ..

paramāṇvaṅgakaḥ, puṃ, (paramāṇuraṅgaṃ yasya . kap .) viṣṇuḥ . iti śabdamālā ..

paramātmā, [n] puṃ, (paramaḥ kevalaḥ ātmā .) paraṃ brahma . tatparyāyaḥ . āpojyotiḥ 2 cidātmā 3 . yathā --
     paramātmā paraṃ brahma nirguṇaḥ prakṛteḥ paraḥ .
     kāraṇaṃ kāraṇānāñca śrīkṛṣṇo bhagavān svayam ..
iti brahmavaivarte prakṛtikhaṇḍe 23 adhyāyaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 15 .
     pūtātmā paramātmā ca muktānāṃ paramā gatiḥ .. mahādevaḥ . yathā, tatraiva . 13 . 17 . 137 .
     prītātmā paramātmā ca prayatātmā pradhānadhṛk ..)

paramādvaitaḥ, puṃ, (paramaḥ advaitaḥ dvaitavarjitaḥ .) viṣṇuḥ . yathā --
     namaste jñānasadbhāva namaste jñānadāyaka .
     namaste paramādvaita namaste puruṣottama ! ..
iti garuḍapurāṇam ..

paramānnaṃ, klī, devapitrannatvāt paramamutkṛṣṭamannam . paramāṇāmutkṛṣṭānāṃ devādīnāmannamiti vā . iti bharataḥ .. tatparyāyaḥ . pāyasaḥ 2 . ityamaraḥ . 2 . 7 . 24 .. kṣīrikā 3 . tasya pākaprakāro yathā --
     śuddhe'rdhapakve dugdhe tu ghṛtāktāṃstaṇḍulān kṣipet .
     te siddhāḥ kṣīrikā khyātā sā sitājyayutottamā ..
asya guṇāḥ .
     kṣīrikā durjarā balyā dhātupuṣṭipradā guruḥ .
     viṣṭambhinī haret pittaraktapittāgnimārutān ..
iti bhāvaprakāśaḥ ..

paramāyuḥ, [s] klī, (paramaṃ āyuḥ .) jīvitakālaḥ . yathā --
     śataṃ varṣāṇi viṃśatyā niśābhiḥ pañcabhiḥ saha .
     paramāyuridaṃ proktaṃ narāṇāṃ kariṇāmiha ..
     abdā dbātriṃśadaśvānāṃ śunāṃ dvādaśavatsarāḥ .
     pañcaviṃśativarṣāṇi kharasya karabhasya ca ..
     caturviṃśatirabdānāṃ vṛṣasya mahiṣasya ca .
     mṛgaśūkaravastādipaśūnāṃ ṣaḍdaśānvitāḥ ..
iti śabdamālā .. * .. athāyurānayanam . ajñānādāyuṣaḥ sarvaṃ viphalaṃ kīrtitañca yat . tasmādānayanaṃ tasya sphuṭārthamabhidhīyate .. nīcāntarasya kheṭasya bhāgastuṅgaguṇo bhavet . ceṣṭā kendrastu cet ṣaḍbhādadhikaṃ cakraśodhitam .. nānyathā tasya bhāgādi ceṣṭā guṇaka ucyate . guṇaścet ṣaṣṭi 60 to nyūnaṃ tadā dbyāptaṃ sakhānalaḥ 30 .. evaṃ tuṅgaguṇaśceṣṭā guṇo yat syāt tayorvadhāt . mūlaṃ kalādikaṃ tat syādguṇakasphuṭa ucyate .. athāśrayaguṇaṃ vakṣye kṣetrādisaptavargajam . varge kṣetrādike svarkṣe grāhyastriṃśat 30 kalāguṇaḥ .. adhimitragṛhe tattvam 25 mitrevitryaṃśajātayaḥ . 21 . 40 . same pañcadaśa grāhyāḥ śatrau svatryaṃśakoragāḥ 8 . 20 pañcātyarau 5 tadaikyaṃ yat kṣetrotthaguṇayuk punaḥ . svarkṣe vargottame svāṃśe svatryaṃ śe syādayaṃ guṇaḥ .. adhīṣṭarkṣe yugāṃśonastryaṃśono mitraveśmani . same dvyāpto ripau tryāpto yugāṃśastvatiśatrubhe .. evaṃ syādāśrayaguṇo viśeṣo yaḥ sa ucyate . svatryaṃśakaḥ svāṃśako vā vargottamagato'pi vā .. yadi syādadhimitrarkṣe tadā tatrāśraye guṇe . gajanetre samudrākṣī 28 . 34 kalādyaṃ miśrayedbudhaḥ . evaṃ mitragṛhe tadvadbhūpastriṃśadbimiśrayet 16 . 30 . śatrukṣetre tu ṣaḍliptāṃ kunetravikalāṃ tyajet .. 6 .. 21 adhiśatrugṛhe vāṇastryabdhī 5 . 43 liptādikaṃ tyajet . āśrayasya guṇasyāsya badhaḥ sphuṭaguṇasya yaḥ .. tanmūlaṃ karmayogyaḥ syādguṇa āyurvidhau smṛtaḥ . kheṭānāñca tanorbhāgāḥ khābdhi 40 śiṣṭāḥ kalīkṛtāḥ .. punaḥ śūnyarasā 60 bhyastāḥ kramāt syādāyuṣaḥ palam . janmalagnaṃ graheṇonaṃ nyūnaṃ cakrārdhato yadi .. tatkalā syāttadāhāro nāyaṃ ṣaḍbhādhike vidhiḥ . khakhadhṛtyā 1800 khakhāṅkena 900 guṇitaṃ palamāyuṣaḥ .. kramataḥ pāpasaumyānāṃ hārāptaṃ śodhanaṃ bhavet . khakhadhṛtyūnahāraśceddhāro hāradalaṃ kramāt .. āyuḥ palaghnaṃ śūnyābhraṃ dhṛtyāptā śodhanaṃ tathā . āyuḥpalaṃ śodhanonamevaṃ cakrārdhaśodhanam .. cakrārdhaśodhane tvekarāśau dbyādigrahe sati . ekasyādhikavīryasya hāniṃ satyaḥ prabhāsate .. āyuḥpalaṃ hataṃ svīyairguṇairyogyaiḥ kalādibhiḥ . ṣaṣṭyāptam 60 tat punaḥ sūryasahasrāptāḥ 1200 samādayaḥ . tanorāyuḥ palaṃ sūryaḥ sahasrāptāḥ samādayaḥ . cellagnaṃ balavadyojyā rāśitulyāḥ samāstathā .. dvādaśāhatabhāgādyairdinādyaiścāpi saṃyutāḥ . evaṃ sūryādilagnānāmaṃśāyuḥ prasphuṭaṃ bhavet .. sūccāntaritakheṭasya kalā āyuḥpalaṃ bhavet . taccet ṣaḍbhaḥ kalānyūnaṃ tadā tāṃddviguṇāccyutam .. athavā .
     sunīcāntaritaḥ kheṭaḥ savaḍbhaḥ sakalīkṛtaḥ .
     āyuḥpalamidaṃ prājñairjñeyaṃ paiṇḍādikatraye ..
     tryaṃśonaṃ śatrubhasthasya vināramāyuṣaḥ palam .
     astagasya dvibhāgonaṃ hitvā śukraśanaiścarau ..
     ekasya yadi kheṭasya tryaṃśārdhahānisambhavaḥ .
     adhikaikā tadā hāniḥ kartavyātra vipaścitā ..
     cakrārdhaśodhanaṃ kāryaṃ pūrbavat sati sambhave .
     evamāyuḥpalaṃ paiṇḍe jīvaḥ prokte nisargaje ..
     paiṇḍaṃ yathāgataṃ saurerbhānorviṃśāṃśavarjitam .
     candrasya vedabhāgāḍhyaṃ bhṛgo 20 rviṃśāṃśasaṃyutam ..
     kujagurvo 4 ryugāṃśonaṃ jñasyārdhaṃ tat śarāṃśayuk .
     āyuḥpalaṃ nisargākhye ravikavyoryathāgatam ..
     daśāṃśonadalaṃ jñasya jīvasya viddaśāṃśakam .
     daśāṃśaṃ bhūmiputtrasya viṃśatyaṃśaṃ niśāpateḥ ..
     daśaghnaṃ śrutibhirbhaktaṃ śanerāyuḥpalaṃ bhavet .
     jīvoktaṃ saptabhāgonaṃ sarveṣāmāyuṣaḥ palam ..
     āyuḥ palasya khābhrāṣṭadigbhāgena 10800 samāyutam .
     itthamāyuḥpalaṃ khāṣṭadaśāptam 1080 syāt samādikam ..
     paiṇḍanaisargyajīvokte bhavedāyuḥ khagāminām .
athavā .
     raverāyuḥpalaṃ tryāptaṃ vinakhāṃśaṃ dinādikam .
     paiṇḍamāyurbhavedindorvāṇaghnam 5 dbādaśo 12 ddhṛtam .
     kujagurvo 4 ryuge nāptaṃ budhasya pañcabhirhṛtam .
     kaveḥ śaila 7 hataṃ viṃśatyāptaṃ 20 saurerguṇoddhṛtam .
     vidhorāyuḥpalaṃ labdhaṃ kharasaiḥ syāddinādikam ..
     nisarge śaśiputtrasya 3 rāmaghnaṃ khayamoddhṛtam .
     ravikavyorguṇenāptaṃ kujasya khaguṇoddhṛtam ..
     gurostrighnaṃ khacandrāptaṃ 10 śanestarkāṃ 6 śatolitam ..
athavā .
     āyuḥpalaminādīnāṃ khābdhiṣaṇṇāga 8640 bhāgayuk .
     dbighnaṃ saptāptamāyuḥ syāddinādyaṃ jīvabhāṣitam ..
     virāśilagnavikalā khakhakhārka 12000 hṛtātanoḥ .
     tadaṃśakasamaṃ jñeyamāyuḥ paiṇḍādikatraye ..
     aṃśatulyaṃ tanorāyurvadanti bahavo budhāḥ .
     kecidrāśisamaṃ kecittasya yasyādhipo balī ..
     lagnasphuṭasya liptābhirhanyādāyurdyucāriṇām .
     pratyekaṃ candraliptābhi 216000 rbhajedbarṣādhikaṃ bhavet ..
     anena hīnasvasvāyurlagne pāpagrahe sati .
     dṛṣṭe tu saumyakheṭena tasyārdhena tadā viyuk ..
     vyākhānamutpalasyaiva bṛhajjātakabhāṣitam .
     kecit prāhurlagnarāśiṃ tyaktvā liptādikā kriyā ..
     anye lagnasthapāpasya bhāvotthaphalatāḍitam .
     purāptaṃ śodhyamāyuryat tatṣaṣṭyāptaṃ viśodhayet ..
     tatrāpi lagne pāpau cet baliṣṭhasya phalena tat .
     sāmye puṣṭaphalenaiva kriyā kāryā vicakṣaṇaiḥ ..
     pāpe'pi lagne lagneśe na kartavyā tviyaṃ kriyā .
     aṃśāyuṣi na kāryaivaṃ hāniḥ prājñaiḥ kathañcana ..
     lagnasya vīryādaṃśotthaṃ paiṇḍaṃ bhānorvalādhikāt .
     nisargo'yaṃ vidhorbīryādāyuḥ sādhyaṃ vicakṣaṇaiḥ ..
     trayaścedbalahīnāḥ syurjīvoktaṃ sādhayettadā .
     lagnendorlagnabhānvośca sūryendoḥ samavīryayoḥ ..
     tadāyuṣo yadaikyārdhaṃ taduktaṃ śrīdharādibhiḥ .
     nākṣatrasāvanādāyuḥ pṛthakśūnyanagāṃśakaiḥ ..
     sāṣṭasūryāṃśakai 128 rhīnaṃ sauraṃ varṣādikaṃ bhavet ..
     pathyāśinaḥ sadharmā yesacchīlāḍhyā jitendriyāḥ .
     gurudevadvije bhaktāsteṣāmevāyurīritam ..
     ye pāpā lubdhakṛpaṇā devabrāhmaṇanindakāḥ .
     bandhugurvaṅganāsaktāsteṣāṃ mṛtyurakālajaḥ ..
iti toṣaṇyāmāyurdāyādhyāyaḥ ..

paramāyuṣaḥ, puṃ, (paramaṃ āyuryasya . pṛṣodarāditvādac . dīrghakālajīvitvādasya tathātvam .) asanavṛkṣaḥ . iti śabdacandrikā ..

paramārthaḥ, puṃ, (paramaḥ śreṣṭhaḥ arthaḥ .) utkṛṣṭavastu . yathārthaḥ . yathā --
     prapañco yadi varteta nivarteta na saṃśayaḥ .
     māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ ..
iti māṇḍūkyavārtikam .. (tathā ca kumāre . 5 . 75 .
     uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evamāttha mām .. paramaḥ mukhyaḥ arthaḥ prayojanamiti vigrahe . mokṣaḥ . sukham . sukhabhogaḥ duḥkhābhāvaḥ .. iti nyāyadarśanam ..)

paramārhataḥ, puṃ, (paramaḥ arhan devatā upāsyatayā astyasya . paramārhat + ac .) jainarājarṣiviśeṣaḥ . iti hesacandraḥ ..

paramṛtyuḥ, puṃ, parebhyo mṛtyurasya . (rogādinā mṛtyorabhāvāt asya tathātvam .) kākaḥ . iti trikāṇḍaśeṣaḥ ..

parameśvaraḥ, puṃ, (paramaścāsau īśvaraśceti .) śivaḥ . iti halāyudhaḥ .. (yathā, mahāliṅgārcanatantre śivaśatanāma prakaraṇe --
     sahasrāre mahāpadme trikoṇanilayāntare .
     vindurūpe maheśāni ! parameśvara īritaḥ ..
) viṣṇuḥ . yathā --
     idantu dvādaśaṃ proktaṃ patraṃ vai keśavasya hi .
     dvādaśāraṃ tathā cakraṃ yannābhidvibhujaṃ tathā ..
     trivyūhantvekamūrtiśca tathoktaḥ parameśvaraḥ .
iti vāmane 58 adhyāyaḥ .. (striyāṃ ṅīp . durgā . yathā -- devībhāgavate . 7 . 30 . 70 .
     devakī mathurāyāntu pātāle parameśvarī ..)

parameṣṭhinī, strī (parameṣṭhin + ṅīp .) brāhmī . iti rājanirghaṇṭaḥ .. vāmanahāṭī iti bhāṣā .. parameṣṭhinaḥ śaktiśca ..

parameṣṭhī, [n] puṃ, (parame vyomni cidākāśe brahmapade vā tiṣṭhatīti . sthāgati nivṛttau parame kit . uṇāṃ . 4 . 10 . iti iniḥ sa ca kit . haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . ityaluk sthāsthin sthaṇām . iti ṣatvam . parame sthāne'nāvṛttalakṣaṇe tiṣṭhatīti kullūkabhaṭṭaḥ ..) brahmā . ityamaraḥ . 1 . 1 . 16 . (yathā, manuḥ . 1 . 80 .
     manvantarāṇyasaṃkhyāni sargaḥ saṃhāra eva ca .
     krīḍannivaitat kurute parameṣṭhī punaḥ punaḥ ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 58 .
     ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ .. mahādevaḥ . yathā, mahābhārate . 3 . 37 . 58 .
     kriyatāṃ darśane yatno devasya parameṣṭhinaḥ ..) darśanāttasya kaunteya ! saṃsiddhaḥ sarvameṣyasi ..) jinaḥ . iti hemacandraḥ .. śālagrāmaviśeṣaḥ . yathā --
     parameṣṭhī ca śuklābhaḥ padmacakrasamanvitaḥ .
     citrākṛtistathā pṛṣṭhe śuṣirañcātipuṣkalam ..
     parameṣṭhī lohitābhaścakramekaṃ tathā yutam .
     vimbākṛtistathā rekhā śuṣirañcātipuṣkalam ..
iti brahmapurāṇam ..
     parameṣṭhī ca śuklābhaścakrapadmasamanvitaḥ .
     sa vartulastathā pītaḥ pṛṣṭhe ca śuṣiraṃ dhruvam ..
iti purāṇasaṃgrahaḥ ..
     parameṣṭhī tu raktābhaścakrapadmasamanvitaḥ .
     dvidhākṛtastathā pṛṣṭhe śuṣirañcāpi vartulam ..
     pītavarṇayuto vāpi bhuktimuktivarapradaḥ ..
iti vaiśvānarasaṃhitā .. * .. guruviśeṣaḥ . yathā --
     ādau sarvatra deveśi ! mantradaḥ paramo guruḥ .
     parāparagurustvaṃ hi parameṣṭhī tvahaṃ guruḥ ..
iti bṛhannīlatantre 2 paṭalaḥ .. mantradātā guruḥ prokto mantrastu paramo guruḥ . parāparagurustvaṃ hi parameṣṭhigurustvaham .. iti tantrāntaram .. (ajamīḍaputtraḥ . yathā, mahābhārate . 1 . 94 . 31 .
     ajamīḍo varasteṣāṃ tatmin vaṃśaḥ pratiṣṭhitaḥ .
     ṣaṭ puttrān so'pyajanayat tisṛṣu strīṣu bhārata ! .
     ṛkṣaṃ dhūminyathonilī duṣmantaparameṣṭhinau ..
paramasthānasthite vācyaliṅgaḥ . yathā, mārkaṇḍeye . 76 . 2 .
     anyajanmani jāto'sau cakṣuṣaḥ parameṣṭhinaḥ .
     cākṣuṣatvamatastasya janmanyasminnapi dvija ! ..
)

paramparaḥ, puṃ, (paraṃ pipartīti . pṝli pūrtau + ac . tatpuruṣe kṛtīti aluk .) prapauttrādiḥ . mṛgabhedaḥ . iti hemacandraḥ .. prapauttratanayaḥ . iti medinī ..

paramparā, strī, anvayaḥ . (yathā, kumāre . 6 . 49 .
     gaganādavatīrṇā sā yathāṃ vṛddhapuraḥsarā .
     toyāntarbhāskarālī ca reje muniparamparā ..
) santānaḥ . badhaḥ . hiṃsā . iti hemacandraḥ .. parīpāṭī . anukramaḥ . iti śabdaratnāvalī .. yathā,
     imaṃ vivasvate yogaṃ proktavānahamavyayam .
     vivasvān manave prāha manurikṣvākave'bravīt ..
     evaṃ paramparāprāptaṃ tathā rājarṣayo viduḥ .
     sa kāleneha mahatā yogo naṣṭaḥ parantapa ! ..
iti śrībhagavadgītāyāṃ 4 adhyāyaḥ ..

paramparākaṃ, klī, (paramparayā kāyate prakāśate iti . kai + kaḥ . paramparāsthāpitapaśuhananāt tathātvam .) yajñārthapaśuhananam . tatparyāyaḥ . śamanam 2 prokṣaṇam 3 . ityamaraḥ . 2 . 7 . 26 .. ghātanam 4 vadhaḥ 5 . iti śabdaratnāvalī ..

paramparīṇaṃ, tri, (parāṃśca paratarāṃśca anubhavati . parovaraparampareti . 5 . 2 . 10 . iti svaḥ . prakṛteḥ paramparabhāvo nipātyate .) paramparāprāptam . yathā, bhaṭṭiḥ . 5 . 15 .
     lakṣmīṃ paramparīṇāṃ tvaṃ puttrapauttrīṇatāṃ naya ..

pararuḥ, puṃ, (piparti dehādikaṃ pūrayatīti . pṝ + bāhulakāt aruḥ .) keśarājaḥ . iti trikāṇḍaśeṣaḥ ..

paralokaḥ, puṃ, (paro lokaḥ .) lokāntaram . tacca svargādi . yathā --
     samajñānālpabhūyiṣṭhapānthavaimatyametya yam .
     loke prayāti panthānaṃ paralokena taṃ kutaḥ ..
iti naiṣadham ..

paralokagamaḥ, puṃ, (paraloke lokāntare gamo gamanaṃ yasmāt .) mṛtyuḥ . iti hemacandraḥ ..

paravaśaḥ, tri, (parasya pareṣāṃ vā vaśaḥ vaśībhūtaḥ .) anyavaśībhūtaḥ . tatparyāyaḥ . parāyattaḥ 2 parāghīnaḥ 3 paracchandaḥ 4 paravān 5 . iti hemacandraḥ .. (yathā, manuḥ . 4 . 159 .
     yadyat paravaśaṃ karma tattad yatnena varjayet .
     yadyadātmavaśantu syāttattat seveta yatnataḥ ..
)

paravāṇiḥ, puṃ, (paraṃ dharmaṃ vāṇayati prakāśayati . vaṇa śabde + ṇic + in . dhātūnāmanekārthatvādatra prakāśārthaḥ .) dharmādhyakṣaḥ . vatsaraḥ . iti medinī .. (paraṃ śatruṃ sarpamityarthaḥ bāṇayatīti .) kārtikeyavāhano mayūraḥ . iti śabdamālā ..

paravān, [t] tri, (paraḥ svāmī astyasya . tadasyāstyasminniti . 5 . 2 . 94 . iti matup masya vaḥ .) parādhīnaḥ . ityamaraḥ . 3 . 1 . 16 (yathā, raghau . 2 . 56 .
     bhavānapīdaṃ paravānavaiti mahān hi yatnastava devadārau ..)

paravrataḥ, puṃ, (paraṃ vratamasya .) ghṛtarāṣṭraḥ . iti śabdaratnāvalī ..

paraśaṃ, klī, (spṛśatīti . pṛṣodarāditvāt sādhuḥ . asya sparśanāt aparasya dhātoḥ svarṇatvaṃ jāyate ato'sya tathātvam .) ratnaviśeṣaḥ . yathā --
     muktāmāṇikyaparaśamaṇiratnākarānvitam .
     kṛṣṇaśubhraharidraktamaṇirājivirājitam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 4 adhvāyaḥ ..

paraśavyaṃ, tri, paraśave hitam . tasmai hitādāvudantagavāderyat . iti saṃkṣiptasārasūtram .. (pāṃ upagavādibhyo yat . paraśuhitam . iti vyākaraṇam ..)

[Page 3,053b]
paraśuḥ, puṃ, (parān śatrūn śṛṇāti hinastyaneneti . śṝ hiṃsāyām + āṅparayoḥ khaniśṝbhyāṃ ḍicca . uṇāṃ . 1 . 34 . iti kuḥ sa ca ḍit .) astraviśeṣaḥ . ṭāṅgī iti bhāṣā .. tatparyāyaḥ . parśuḥ 2 paraśvadhaḥ 3 parśvadhaḥ 4 svadhitiḥ 5 kuṭhāraḥ 6 . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 89 . 14 .
     tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavam .
     āhatya devībāṇaughairapātayata bhūtale ..
)

paraśudharaḥ, puṃ, (dharatīti dharaḥ . dhṛ + ac . tataḥ paraśordharaḥ .) gaṇeśaḥ . iti halāyudhaḥ .. (paraśurāmaḥ . paraśuśastrapradhānatvādasya tathātvam ..)

paraśurāmaḥ, puṃ, (paraśunā kuṭhārākhyaśastreṇa rāmaḥ ramaṇaṃ yasya . paraśuśastrabalenaiva duṣṭakṣattriyavaṃśyān nihatyātmānaṃ ramayati iti tāt paryārthaḥ .) bhagavataḥ ṣoḍaśāvatāraḥ . yathā --
     avatāre ṣoḍaśame paśyan brahmadruho nṛpān .
     triḥsaptakṛtvaḥ kupito niḥkṣattrāmakaronmahīm ..
iti śrībhāgavate 1 skanghe 2 adhyāyaḥ .. tatparyāyaḥ . jāmadagnyaḥ 2 parśurāmaḥ 3 paraśurāmakaḥ 4 bhārgavaḥ 5 bhṛgupatiḥ 6 bhṛgūlāpatiḥ 7 . iti śabdaratnāvalī .. asyotpattyādikaṃ yathā -- mārkaṇḍeya uvāca .
     atha kāle vyatīte tu jamadagnirmahātapāḥ .
     vidarbharājasya sutāṃ prayatnena jitāṃ svayam ..
     bhāryārthe pratijagrāha reṇukāṃ lakṣaṇānvitām .
     sā tasmāt suṣuve puttrān caturo vedasammatān ..
     rumaṇvantaṃ suṣeṇañca viśvaṃ viśvāvasuntathā .
     paścāttasyāṃ svayaṃ jajñe bhagavān madhusūdanaḥ ..
     kārtabīryavadhāyāśu śakrādyaiḥ sakalaiḥ suraiḥ .
     yācitaḥ pañcamaḥ so'bhūtteṣāṃ rāmāhvayastu yaḥ ..
     bhārāvatāraṇārthāya jātaḥ paraśunā saha .
     sahajaḥ paraśustasya taṃ jahāti kadāca na ..
     ayaṃ nijapitāmahyāścarubhuktiviparyayāt .
     brāhmaṇaḥ kṣattriyācāro rāmo'bhūt krūrakarmakṛt .
     sa vedānakhilān jñātvā dhanurvedāṃśca sarvaśaḥ .
     svatātāt kṛtakṛtyo'bhūdvedavidyāviśāradaḥ ..
iti kālikāpurāṇe 85 adhyāyaḥ .. avaśiṣṭaṃ pādmottarakhaṇḍe 50 adhyāye draṣṭavyam .. (ayameva piturādeśāt paraśunā svamātuḥ śiraściccheda tataḥ prasannāt piturvaraṃ labdhvā mātaraṃ punarjīvayāmāsa . yaduktaṃ mahābhārate . 3 . 116 . 5 -- 18 .
     phalāhāreṣu sarveṣu gateṣvatha suteṣu vai .
     reṇukā snātumagamat kadācinniyatavratā ..
     sā tu citrarathaṃ nāma mārtikāvatakaṃ nṛpam .
     dadarśa reṇukā rājannāgacchantī yadṛcchayā ..
     krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam .
     ṛddhimantaṃ tatastasya spṛhayāmāsa reṇukā ..
     vyabhicārācca sā tasmāt klinnāmbhasi vicetanā .
     praviveśāśramaṃ trastā tāṃ vai bhartā tvabudhyata ..
     sa (jamadagniḥ) tāṃ dṛṣṭvā cyutāṃ dhairyāt brāhmyā lakṣmyā vivarjitām .
     dhikśabdena mahātejā garhayāmāsa vīryavān ..
     tato jyeṣṭho jāmadagnyo rumaṇvānnāma nāmataḥ .
     ājagāma suṣeṇaśca vasurviśvāvasustathā ..
     tānānupūrbyā bhagavān vadhe māturacodayat .
     na ca te jātasammohāḥ kiñcidūcurvicetasaḥ ..
     tataḥ śaśāpa tān krodhātte śaptāścetanāṃ jahuḥ .
     mṛgapakṣisadharmāṇaḥ kṣipramāsan jaḍopamāḥ ..
     tato rāmo'bhyāt paścādāśramaṃ paravīrahā .
     tamuvāca mahābāhuṃ jamadagnirmahātapāḥ ..
     jahīmāṃ mātaraṃ pāpāṃ mā ca puttra ! vyathāṃ kṛthāḥ .
     tata ādāya paraśuṃ rāmo mātuḥ śiro'harat ..
     tatastasya mahārāja ! jamadagnermahātmanaḥ .
     kopo'bhyagacchat sahasā prasannaścābravīdidam ..
     mamedaṃ vacanāttāta ! kṛtaṃ te karma duṣkaram .
     vṛṇīṣva kāmān dharmajña ! yāvato vāñchase hṛdā ..
     sa vavre māturutthānamasmṛtiñca vadhasya vai .
     pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtintathā ..
     apratidvandatāṃ yuddhe dīrghamāyuśca bhārata ! .
     dadau ca sarvān kāmāṃstān jamadagnirmahātapāḥ ..
ayaṃ punarbaladarpitaṃ āśramāt vatsyahāriṇaṃ kārtavīryārjunaṃ hatavān . anena jātāmarṣāstasyārjunasya sutāstataḥprabhṛti kālaṃ pratīkṣamāṇāḥ kadācit rāmavirahitamāśramamāgatya tasya pitaraṃ jamadagniṃ nijaghnuḥ . rāmastu asmāt pitṛvadhāmarṣāt triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyāmakarot . tato gacchati kāle dāśarathinā rāmeṇa hatagarvo dakṣināśāṃ gatvā mahendre girau ugreṇa tapasā kālaṃ yāpayati ..)

paraśvaḥ, [s] vya, śvaḥ paradinam . āgāmidināt paradinam . ityamaraḥ . 3 . 4 . 22 .. asya ṭīkā paraśvaḥśabde draṣṭavyā . gatadināt pūrbadinam . parśu iti bhāṣā .. yathā --
     paraśvaśca mahābhāga ! snātuṃ gaṅgāhradaṃ gatā .
     avatīrṇā vikṛṣṭāsmi vṛddhanāgena kenacit ..
iti mārkaṇḍeyapurāṇe abīkṣiñcaritam ..

paraśvadhaḥ, puṃ, (para + śvi + anyebhyo'pīti ḍaḥ . tataḥ paraśvaṃ dadhātīti . ātonupeti 3 . 2 . 3, iti kaḥ . kuṭhāraḥ . ityamaraḥ . 2 . 8 . 92 .. (yathā, raghau . 6 . 42 . dhārāṃ śitāṃ rāmaparaśvadhasya sambhāvayatyutpalapatrasārām ..)

parasaṃjñakaḥ, puṃ, (parā śreṣṭhā saṃjñā asya . tataḥ kap .) ātmā . iti śabdaratnābalī ..

parasparaṃ, tri, (sarvanāmne dbe vācye samāsavacca bahulam . vārtiṃ asamāsavadbhāve pūrbapadasya supaḥ survaktavyaḥ . kaskāditvāt visarjanīyasya saḥ .) anyonyam . itaretaram . yathā --
     vanāni toyāni ca netrakalpaiḥ puṣpaiḥ sarojaiśca nilīnabhṛṅgaiḥ .
     parasparāṃ vismayavanti lakṣmīmālokayāñcakrurivādareṇa ..
iti bhaṭṭiḥ . 2 . 5 ..

parasmaipadaṃ, klī, (parasmai parārthaṃ parabodhakaṃ padam . daśalakārāṇāṃ pratyekaṃ pūrbanavavibhaktayaḥ . yathā, laḍādiṣu pūrbe nava parasmaipadaṃ pare nava ātmanepadaṃ paribhāṣyante . iti saṃkṣiptasāravyākaraṇam .. (tāśca pāṇinimate . tip tas jhi . sip thas tha . mip vas mas ..) vopadevenāsya pasaṃjñā kṛtā . yathā . navaśaḥ pame ñito'nyaṅidbhyāṃ ghe . iti mugdhabodhavyākaraṇam ..

parasvadhaḥ, puṃ, (paraśvadha + nipātanāt satvam .) paraśvadhaḥ . kuṭhāraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

parā, vya, vimokṣaḥ . prādhānyam . prātilomyam . dharṣaṇam . ābhimukhyam . bhṛśārtham . vikramaḥ . gatiḥ . vadhaḥ . iti medinī .. * .. upasargaviśeṣaḥ . asyārthaḥ . bhaṅgaḥ . anādaraḥ . pratyāvṛttiḥ . nyagbhāvaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

parā, strī, (pṝ + ac + tataḥ ṭāp .) bandhyākarkoṭakī . iti rājanirghaṇṭaḥ .. (asyāḥ guṇā yathā --
     bandhyākarkoṭakī laghvī kaphaṇudvraṇaśodhinī .
     sarpadarpaharī tīkṣṇā visarpaviṣahāriṇī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) nābhirūpamūlādhārāt prathamoditanādasvarūpavarṇaḥ . yathā --
     mūlādhārāt prathamamudito yastu bhāvaḥ parākhyaḥ .. ityalaṅkārakaustubhe prathamakiraṇaḥ .. (pūrayati sāgaraṃ bhaktamanorathañceti vyutpatyā gaṅgā . yathā, kāśīkhaṇḍe . 29 . 106 .
     parānandā prakṛṣṭārthā pratiṣṭhā pālanī parā .. gāyattrī . yathā, devībhāgavate . 12 . 6 . 90 .
     pārvatī paramodārā parabrahmātmikā parā ..)

parākaḥ, puṃ, (paraṃ atyantaṃ akaṃ duḥkhaṃ upavāsādijanyaśārīrikādikleśo yatra yasmādvā .) vrataviśeṣaḥ . khaḍgaḥ . iti medinī .. kṣudraḥ . rogaviśeṣaḥ . jantuviśeṣaḥ . iti viśvaḥ .. * .. parākavratamāha manuḥ . 11 . 215 .
     yatātmano'pramattasya dvādaśāhamabhojanam .
     parāko nāma kṛcchro'yaṃ sarvapāpāpanodanaḥ ..
parāke pañca dhenavaḥ parākasya prājāpatyapañcakatulyatvāt . yathā aṅgirāḥ .
     ṣaḍbhirvarṣaiḥ kṛcchracārī brahmahā tu viśudhyati .
     māsi māsi parākeṇa tribhirvarṣairvyapohati ..
atra ṣaḍbhirvarṣaiḥ sāśītiśataprājāpatyāni pūrbamuktāni tathā pratimāsyekaikaparākeṇa varṣe dbādaśa parākāḥ varṣatraye ṣaṭtriṃśat parākāḥ . tataśca ṣaṭtriṃśat parākāśītyuttaraprājāpatyaśatayoḥ pratyekaṃ brahmavadhapāpakṣayaikakāryakaratvāt tutyatvaṃ ṣaṭtriṃśataśca pañcaguṇamaśītyuttaraśataṃ bhavatīti . ataḥ prājāpatyapañcakatulyaḥ parākaḥ . iti prāyaścittatattvam .. * ..
     dvādaśāhopavāsena parākaḥ sarvapāpahā .. iti garuḍapurāṇe prāyaścittaprakaraṇam ..

parāk, [ca] tri, parā añcatīti . (parā + añca + kvip .) pratilomagamanāśrayaḥ ..

parākpuṣpī, strī, (parāk puṣpaṃ yasyāḥ .) apāmārgaḥ . iti rājanirghaṇṭaḥ .. (apāmārgaśabde'syā vivṛtiruktā ..)

parākramaḥ, puṃ, (parākramyate'nena . (krama + halaśca . 3 . 3 . 121 . iti ghañ . nodāttopadeśasya . 7 . 3 . 34 . iti na vṛddhiḥ .) tatparpāyaḥ . draviṇam 2 taraḥ 3 sahaḥ 4 balam 5 śauryam 6 sthāma 7 śuṣmam 8 śaktiḥ 9 prāṇaḥ 10 . ityamaraḥ . 2 . 8 . 102 .. mahaḥ 11 śūṣma 12 sāmarthyam 13 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye devīmāhātmye . 92 . 13 .
     parākramañca yuddheṣu jāyate nirbhayaḥ pumān ..) vikramaḥ .. (yathā, mārkaṇḍeye . 20 . 25 .
     yasya mitraguṇān mitrāṇyamitrāśca parākramam .
     kathayanti sadā satsu puttravāṃstena vai pitā ..
) udyogaḥ . iti medinī .. niṣkrāntiḥ . iti śabdaratnāvalī .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 44 .
     auṣadhaṃ jagataḥ setuḥ satyadharmaḥ parākramaḥ ..)

parāgaḥ, puṃ, (parāgacchatīti . gama + anyebhyopīti ḍaḥ .) puṣpadhūliḥ . tatparyāyaḥ . sumanorajaḥ 2 kausumareṇuḥ 3 . ityamaraḥ . 2 . 4 . 17 .. puṣpareṇuḥ 4 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatī . 506 ..
     liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa .
     aspṛśateva nalinyā vidagdhamadhupena madhu pītam ..
) dhūliḥ .. (yathā, raghuḥ . 4 . 30 .
     pratāpo'gre tataḥ śabdaḥ parāgastadanantaram .
     yayau paścādrathādīti catuskandheva sā camūḥ ..
) snānīyadravyam .. giriprabhedaḥ .. vikhyātiḥ .. uparāgaḥ .. candanam . iti medinī .. svacchandagamanam . iti śabdaratnāvalī ..

parāṅgadaḥ, puṃ, (paraṃ aṅgaṃ kāśīmṛtyau śivatvaṃ dadātīti . dā + kaḥ .) śivaḥ . iti śabdamālā ..

parāṅgavaḥ, puṃ, (parāṅgaṃ jalavṛddhyā pracuraśarīraṃ vāti prāpnotīti . vā + kaḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ ..

parāṅmukhaḥ, tri, (parāk pratilomagāmi mukhaṃ yasya .) vimukhaḥ . tatparyāyaḥ . parācīnaḥ 2 . ityamaraḥ . 3 . 1 . 33 .. (yathā, manuḥ . 10 . 119 . svadharmo vijayastasya nāhave syāt parāṅmukhaḥ .. tantroktamantraviśeṣe, puṃ . yathā, tantrasāre .
     kāmabījaṃ mukhe māyā śirasyaṅkuśameva ca .
     asau parāṅmukhaḥ prokto madhye tu bindulāñchitaḥ ..
)

[Page 3,054c]
parācitaḥ, tri, (pareṇa ācitaḥ pālitaḥ .) parapuṣṭaḥ . paradvārā pratipālitaḥ . tatparyāyaḥ . pariskandaḥ 2 parajātaḥ 3 paraidhitaḥ 4 . ityamaraḥ . 2 . 10 . 18 .. pariṣkandaḥ 5 . iti bharataḥ ..

parācīnaḥ, tri, (parāñcati anabhimukhībhavatīti . añcu + ṛtvigdadhṛk . 3 . 2 . 59 . iti kvin tataḥ svārthe vibhāṣāñceradik striyām . 5 . 4 . 8 . iti khaḥ .) parāṅmukhaḥ . ityamaraḥ . 3 . 1 . 33 .. (yathā, bhāgavate . 3 . 32 . 28 .
     jñānamekaṃ parācīnairindriyairbrahma nirguṇam .
     avabhātyartharūpeṇa bhrāntyā śabdādidharmiṇā ..
)

parājayaḥ, puṃ, (parā + ji + ap .) raṇe bhaṅgaḥ . ityamaraḥ . 2 . 8 . 111 .. (atra raṇa ityupalakṣaṇaṃ vastutastu vidyāvādādāvapītiboddhavyam .) tatparyāyaḥ . bhaṅgaḥ 2 hārī 3 hāriḥ 4 parābhavaḥ 5 . iti śabdaratnāvalī .. (yathā, manuḥ . 7 . 199 .
     anityo vijayo yasmāddṛśyate yudhyamānayoḥ .
     parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet ..
)

parājitaḥ, tri, (parā + ji + karmaṇi ktaḥ .) kṛtaparājayaḥ . hāritaḥ . tatparyāyaḥ . parābhūtaḥ 2 vijitaḥ 3 nirjitaḥ 4 jitaḥ 5 . iti śabdaratnāvalī .. idaṃ vācyamidamavācyamevaṃ sati parājito bhavatīti imāni khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti . iti carake vimānasthāne'ṣṭame'dhyāye ..)

parāñjaḥ, puṃ, (parān anaktīti . añju vyāptau + ac .) tailayantraḥ . phenaḥ . churikādalam . iti śabdaratnāvalī ..

parātparaḥ, puṃ, parāt śreṣṭhādapi paraḥ śreṣṭhaḥ . sa ca śrīkṛṣṇaḥ . yathā --
     devāḥ kālasya kālo'haṃ vidhāturvidhireva ca .
     saṃhārakartuḥ saṃhartā pātuḥ pātā parātparaḥ ..
iti brahyavaivarte śrīkṛṣṇajanmakhaṇḍe 6 adhyāyaḥ ..

parātpriyaḥ puṃ, (parādapi priyaḥ .) tṛṇaviśeṣaḥ . iti śabdacandrikā . ulu iti bhāṣā ..

parādanaḥ, puṃ, (paramutkṛṣṭaṃ adanaṃ yasya yadvā parān śatrūn atti bhakṣayati nāśayatītyarthaḥ ādayati vijāpayati svārohiṇaṃ saṃgrāme iti vā ada lyuḥ ṇic lyurvā .) pārasīghoṭakaḥ . iti trikāṇḍaśeṣaḥ ..

parādhīnaḥ, tri, (parasya pareṣāṃ vā adhīnaḥ .) paravaśaḥ . tatparyāyaḥ . paratantraḥ 2 paravān 3 nāthavān . ityamaraḥ . 3 . 1 . 16 .. tasya jīvanmṛtatvaṃ yathā --
     svādhīnavṛtteḥ sāphalyaṃ na parādhīnavṛttitā .
     ye parādhīnakarmāṇo jīvanto'pi ca te mṛtāḥ ..
iti garuḍapurāṇeṃ 113 adhyāyaḥ ..

parānasā, strī, cikitsā . iti śabdacandrikā ..

parānnaṃ, klī, (parasya annam .) anyasvāmikabhaktapiṣṭakādi .. parakartṛkaśasyapākajadravyamātram . paraspṛṣṭānnam . tasya tyājyatvaṃ yathā --
     parānnaṃ paravāsaśca nityaṃ dharmaratastyajet . iti smṛtiḥ .. saṃyamadine tasya tyājyatvaṃ yathā --
     kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakam .
     śākaṃ madhu parānnañca tyajedupavasan striyam .. * ..
pāraṇadine tasya tyājyatvaṃ yathā --
     abhyaṅgañca parānnañca tailaṃ nirmālyalaṅghanam .
     tulasīcayanaṃ dyūtaṃ punarbhojanameva vā ..
     vastrapīḍāṃ tathā kṣāraṃ dvādaśyāṃ varjayedbudhaḥ .. * ..
tadbhokturyāgāderviphalatvaṃ yathā --
     parapākena juṣṭasya dbijasya gṛhamedhinaḥ .
     iṣṭaṃ dattaṃ tapo'dhītaṃ yasyānnaṃ tasya tadbhavet .. * ..
tadbhuktvā puttrotpādane doṣo yathā --
     yasyānnena tu bhuktena bhāryāṃ samadhigacchati .
     yasyānnaṃ tasya te puttrā annādretaḥ pravartate .. * ..
brāhmaṇādisvāmikānnabhojane doṣo yathā --
     brāhmaṇānnena dāridryaṃ kṣattriyānnena preṣyatām .
     vaiśyānnena tu śūdratvaṃ śūdrānnairnarakaṃ vrajet ..
ityekādaśītattvam .. * .. parānnabhojanena tīrthagamane phalasyālpatvaṃ yathā --
     ṣoḍaśāṃśaṃ sa labhate yaḥ parānnena gacchati .
     ardhaṃ tīrthaphalaṃ tasya yaḥ prasaṅgena gacchati ..
iti prāyaścittatattvam .. * .. mahāgurunipāte tasya tyājyatvaṃ yathā --
     anyaśrāddhaṃ parānnañca gandhaṃ mālyañca maithunam .
     varjayedgurupāte tu yāvat pūrṇo na vatsaraḥ ..
iti śuddhitattvam .. * .. tadbhokturmantrasiddhihāniryathā --
     jihvā dagdhā parānnena karau dagdhau pratigrahāt .
     mano dagdhaṃ parastrībhiḥ kathaṃ siddhirvarānane ! ..
iti tantram .. * .. tadbhojane pratiprasavo yathā --
     gurvannaṃ mātulānnaṃ vā śvaśurānnaṃ tathaiva ca .
     pituḥ puttrasya caivānnaṃ na parānnamiti smṛtiḥ ..
ityekādaśītattvam ..

parānnaḥ, tri, (parānnaṃ nityamastyasya . arśa ādibhyo'c . 5 . 2 . 127 . iti ac .) parānnopajīvī . tatparyāyaḥ . parapiṇḍādaḥ 2 . ityamaraḥ . 3 . 1 . 20 ..

parāpaṃ, tri (parāgatā āpo yasmāt . avarṇāntādvā . 6 . 3 . 97 . ityasya vārtiṃ ityanena pakṣe apa īdabhāvaḥ .) pakṣe ītve parepam . iti siddhāntakaumudī ..

parāparaṃ, klī, (paramāpiparti . ā + pṝ + ac .) parūṣakam . iti bhāvaprakāśaḥ .. (asya vivaraṇaṃ parūṣaśabde draṣṭavyam .. parañcāparañca dbayoḥ samāhāraḥ .) paramaparañca .. (yathā, viṣṇupurāṇe . 1 . 6 . 27 .
     etāśca sahayajñena prajānāṃ kāraṇaṃ param .
     parāparavidaḥ prājñāstato yajñān vitanvate ..
)

parāparaguruḥ, puṃ, (paramādapi paraḥ śreṣṭhaḥ parāparaḥ . pṛṣodarāditvāt sādhuḥ tataḥ karmadhārayaḥ .) guruviśeṣaḥ . sa tu bhagavatī . (yathā --
     ādau sarvatra deveśi ! mantradaḥ paramo guruḥ .
     parāparagurustvaṃ hi parameṣṭhī tvahaṃ guruḥ ..
iti bṛhannīlatantre 2 paṭalaḥ .. (tantrāntare ca yathā --
     mantradātā guruḥ prokto mantrastu paramo guruḥ .
     parāparagurustvaṃ hi parameṣṭhigurustvaham ..
)

parābhavaḥ, puṃ, (parābhūyate iti parābhavanamityarthaḥ . parā + bhū + bhāve ap .) tiraskāraḥ . (yathā, mārkaṇḍeye . 18 . 28 .
     madyāsakto'hamucchiṣṭo nacaivāhaṃ jitendriyaḥ .
     kathamicchatha matto'pi devāḥ śatruparābhavam ..
) asya paryāyaḥ . nyakkāraḥ 2 tiraskriyā 3 paribhāvaḥ 4 viprakāraḥ 5 paribhavaḥ 6 abhibhavaḥ 7 atyākāraḥ 8 nikāraḥ 9 . iti hemacandraḥ .. vināśaḥ . iti medinī ..

parābhūtaḥ, tri, (parābhūyate sma . parā + bhū + kta .) parājitaḥ . ityamaraḥ . 2 . 8 . 112 ..

parāmarśaḥ, puṃ, (parāmṛśyate iti . parāmarśanamityarthaḥ . parā + mṛś + bhāve ghañ .) yuktiḥ . vivecanam . tatparyāyaḥ . vitarkaḥ 2 unnayanam 3 vimarṣaṇam 4 adhyāhāraḥ 5 tarkaḥ 6 ūhaḥ 7 . iti hemacandraḥ .. tarkaśāstre tu vyāptiviśiṣṭapakṣadharmatājñānam . yathā --
     vyāpyasya pakṣadharmatvadhīḥ parāmarśa ucyate .. iti bhāṣāparicchedaḥ .. asyārthaḥ vyāptiviśiṣṭasya pakṣeṇasaha vaiśiṣṭhyā vagāhijñānamanumitijanakam . tacca vyāpyaḥ pakṣe iti jñānaṃ pakṣo vyāpyavān iti jñānaṃ vā . iti siddhāntamuktāvalī .. sa cānumitavyāpāraḥ . yathā --
     vyāpārastu parāmarśaḥ karaṇaṃ vyāptidhīrbhavet .. iti bhāṣāparicchedaḥ .. asyārthaḥ . anumāyāmanumitau vyāptijñānaṃ kāraṇaṃ parāmarśo vyāpāraḥ . tathā hi . yena puruṣeṇa mahānasādau dhūme vahnervyāptirgṛhītā paścācca sa eva puruṣaḥ kvacit parvatādau avicchinnamūlāṃ dhūmarekhāṃ paśyati tadanantaraṃ dhūmo vahnivyāpya ityevaṃ rūpaṃ vyāptismaraṇaṃ tasya puruṣasya bhavati paścācca vahnivyāpyadhūmavān parvata iti jñānaṃ bhavati sa eva parāmarśa ityucyate . iti siddhāntamuktāvalī ..

parāmṛtaṃ, klī (paramamṛtaṃ vāri yasmāt .) varṣaṇam . iti trikāṇḍaśeṣaḥ .. (paramamṛtaṃ amaraṇadharmakaṃ brahmātmabhūtaṃ yasya . iti vigrahe vācyaliṅgaḥ . yathā, muṇḍakopaniṣadi . 3 . 2 . 6 .
     vedāntavijñānasuniścitārthāḥ sannyāsayogāt yatayaḥ śuddhasattvāḥ .
     te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ..
)

parāmṛṣṭaḥ, tri, (parāmṛśyate sma . parā + mṛś + karmaṇi ktaḥ .) sambandhaḥ . sambandhayuktaḥ . yathā -- kleśakarmavipākāśayairaparāmṛṣṭaḥ . iti kusumāñjalikārikāvyākhyāne rāmabhadraḥ .. kṛtaparāmarśaḥ . vivecitaḥ ..

parāyaṇaṃ, tri, āsaṅgavacanam . ityamaraḥ . 3 . 2 . 2 .. paraṃ kevalamayanamāsaktisthānamiti parāyaṇam . yathā dharmaparāyaṇo dharmāsaktaḥ . iti bharataḥ .. āśrayaḥ . (yathā, manuḥ . 4 . 10 .
     vartayaṃśca śiloñchābhyāmagnihotraparāyaṇaḥ .. tatparam . abhīṣṭam . iti medinī .. (nityapratiṣṭhā . yathā, rāmāyaṇe . 2 . 48 . 17 .
     pādacchāyāsukhaṃ bhartustādṛśasya mahātmanaḥ .
     sa hi nāthojanasyāsya sa gatiḥ sa parāyaṇam ..
parāyaṇaṃ śāśvatapratiṣṭhā . iti rāmānujaḥ ..)

parāyattaṃ, tri, (parasya pareṣāṃ vā āyattam .) parādhīnam . yathā --
     tatrāyattavaśādhīnacchandavantaḥ parātpare .. iti hemacandraḥ ..

parāri, vya (pūrbatare vatsare ityarthe sadyaḥ parutparārīti . 5 . 3 . 22 . iti pūrbatarasya parabhāvaḥ āri ca saṃvatsare .) pūrvataravatsare . gatatṛtīyavarṣe . ityamarabharatau .. (parasya ariḥ .) paraśatrau tri ..

parāritnaḥ, tri, (parāri bhavaḥ . ciraparutparāribhyastno vaktavyaḥ . 4 . 3 . 23 . ityasya vārtiṃ ityanena tnaḥ .) pūrbataravatsarasambandhī . iti vyākaraṇam ..

parāruḥ, puṃ, (parārchatīti . parā + ṛ + un .) kāravellaḥ . iti trikāṇḍaśeṣaḥ .. (kāravellaśabde'sya guṇādayo jñātavyāḥ ..)

parārukaḥ, puṃ, (parārchatīti . parā + ṛ + ukaḥ .) prastaraḥ . iti trikāṇḍaśeṣaḥ ..

parārdhaṃ klī, (parārdhyati sarvotkṛṣṭatayā vardhvate iti . ṛdhyaira vṛddhau + ac .) daśamadhyasaṃkhyā . lakṣalakṣakoṭiḥ . 100,000,000,000,000,000 idaṃ caramasaṃkhyā aṣṭādaśāṅkaparyantam . iti hemacandraḥ jyotiṣaśca .. (yathā, naiṣadhe . 3 . 40 .
     yadi trilokīgaṇanāparā syāt tasyāḥ samāptiryadi nāyuṣaḥ syāt .
     pāre parārdhaṃ gaṇitaṃ yadi syāt gaṇeyaniḥśeṣaguṇo'pi sa syāt ..
) brahmaṇa āyuṣo'rdham . yathā --
     nijena tasya mānena cāyurvarṣaśataṃ smṛtam .
     tat parākhyaṃ tadardhañca parārdhamabhidhīyate ..
iti kaurme 5 adhyāyaḥ .. (tathā, mārkaṇḍeye . 46 . 42 -- 43 .
     śataṃ hi tasya (brahmaṇaḥ) varṣāṇāṃ paramityabhidhīyate .
     pañcāśadbhistathāvarṣaiḥ parārdhamiti kīrtyate ..
     evamasya parārdhantu vyatītaṃ dbijasattam ! .
     yasyānte'bhūnmahākalpaḥ pādma ityabhiviśrutaḥ ..
)

parārdhyaḥ, tri, (parārdhaṃ parārdhasaṃkhyāvat pradhānatvamarhatīti . parārdha + yat yadvā parasminnardhe bhavaḥ . parāvarādhamottamapūrbāṃcca . 4 . 3 . 5 . iti yat .) pradhānaḥ . śreṣṭhaḥ . ityamaraḥ . 3 . 1 . 58 . (yathā, raghuḥ . 10 . 64 .
     tābhyastathāvidhān svapnān śrutvā prīto hi pārthivaḥ .
     mene parārdhyamātmānaṃ gurutvena jagadguroḥ ..
)

parāvataṃ, klī, (parāvatatīti . parā + ava + bāhulakāt atac .) parūṣakam . iti rājanirghaṇṭaḥ ..

parāvartaḥ, puṃ, (parā vartyate iti . parā + vṛt + ap .) parivartaḥ . vinimayaḥ . iti hemacandraḥ ..

parāvahaḥ, puṃ, (parā vahatīti . vah + ac .) saptavāyvantargatasaptamavāyuḥ . sa tu parivahavāyorūrḍghasthitaḥ . iti siddhāntaśiromaṇiḥ .. (yathā, harivaṃśe 236 adhyāye .
     āvahaḥ pravahaścaiva vivahaśca samīraṇaḥ .
     parāvahaḥ saṃvahaśca udvahaśca mahābalaḥ ..
)

parāviddhaḥ, puṃ, (parā + vyadha + ktaḥ .) kuveraḥ . iti śabdamālā ..

parāvedī, strī, (paramutkarṣamāvindatīti . vid + aṇ . striyāṃ ṅīp .) bṛhatī . iti kecit ..

parāśaraḥ, puṃ, (asya niruktiruktā yathā, mahābhārate . 1 . 179 . 3 .
     parāsuḥ sa yatastena vaśiṣṭhaḥ sthāpito muniḥ .
     garbhasthena tato loke parāśara iti smṛtaḥ ..
parāsorāśāsanamavasthānaṃ yena sa parāśaraḥ . āṅpūrbācchāsaterḍaran . iti nīlakaṇṭhaḥ ..) vyāsapitā . śaktrimuniputtraḥ . yathā --
     sutaṃ tvajanayacchaktreradṛśyantī parāśaram .
     kālī parāśarāt jajñe kṛṣṇadvaipāyanaṃ munim ..
ityagnipurāṇam .. (ayaṃ hi dbādaśādhyāyātmikāṃ dharmasaṃhitāṃ kṛtavān . sā ca kalikartavyadharmaviṣayā . yaduktaṃ tatraiva .
     kṛte tu mānavo dharmastretāyāṃ gautamaḥ smṛtaḥ .
     dvāpare śaṅkhalikhitaḥ kalau pārāśaraḥ smṛtaḥ ..
tatra saṃhitāyāṃ 1 me adhyāye yugabhede dharmabhedādikathanam . 2 aḥ ācāradharmagṛhadharmādikathanam . 3 aḥ aśaucavyavasthā ātmaharaṇādidoṣāḥ . 4 aḥ prāyaścittamatāntyeṣṭikriyākuśaputtalikādikathanam . 5 aḥ prāṇidaṣṭaprāyaścittaavasthā . 6 aḥ prāṇivadhaprāyaścittakathanam . 7 aḥ dravyaśuddhyādi . 8 aḥ govadhādiprāyaścittam . 9 aḥ govadhāpavādādi . 10 aḥ agamyāgamanādiprāyaścittam . 11 aḥ amedhyabhakṣaṇādi prāyaścittem . 12 aḥ prāyaści ttāṅgasnānamedādi .. * .. ayaṃ khalu matsyagandhāyāṃ satyavatyāṃ vedavyāsamunupāditavān . etadvivaraṇamuktaṃ yathā devībhāgavate . 2 skandhe . 2 adhyāye draṣṭavyam .. parān āśvaṇāti hinastīti . śṛ gi hiṃse + ac . nāgabhedaḥ . yathā, mahābhārate . 1 . 57 . 18 . varāhako vīraṇakaḥ sucitraścitravegikaḥ . parāśarastaruṇako maṇiskandhastathāruṇiḥ ..)

parāśarī, [n] puṃ, parāśareṇa proktaṃ bhikṣusūtraṃ pārāśaraṃ tadvidyate'syādhyayanāyeti ṣṇaḥ in ca . parāśarīti hnasvādiśca . ityamaraṭīkāyāṃ bharataḥ .. pārāśarī . caturthāśramī ..

parāśrayā, strī, (para āśrayo yasyāḥ .) vṛkṣoparijātalatāviśeṣaḥ . parasāḍā iti bhāṣā . tatparyāyaḥ . bandā 2 vṛkṣādanī 3 vṛkṣaruhā 4 jīvantikā 5 vaśinī 6 puttriṇī 7 bandyā 8 parapuṣṭā 9 . iti śabdacandrikā .. (anyāśrite, tri ..)

parāsanaṃ, klī, (parā + as + bhāve lyuṭ .) māraṇam . vadhaḥ . ityamaraḥ . 2 . 8 . 113 ..

parāsuḥ, tri, (parāgatāḥ prasthitā asavaḥ prāṇā yasya .) mṛtaḥ . ityamaraḥ . 2 . 8 . 117 .. (yathā, raghau . 9 . 78 .
     tau dampatī bahu vilapya śiśoḥ prahartrā śalyaṃ nikhātamudahārayatāmurastaḥ .
     so'bhūt parāsuratha bhūmipatiṃ śaśāpa hastārpitairnayanavāribhireva vṛddhaḥ ..
parāsuparīkṣā vaidyake yathā --
     tasya cet paridṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśva-pṛṣṭheṣikā-pāṇigrīvā-tālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ prastabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt . parāsurayaṃ puruṣo na cirāt kālaṃ kariṣyatīti vidyāt . tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇa-gudavṛṣaṇa-meḍhranābhyaṃśastanamaṇikahanuparśukā nāsikā karṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ syuḥ parāmurayaṃ puruṣo na cirāt kālaṃ kariṣyatīti vidyāt .
     tasya ceducchāso'tidīrgho'tihrasvo vā syāt parāsuriti vidyāt . tasya cenmanye paridṛśyamānena na spandeyātāṃ parāsuriti vidyāt .
     tasya ceddantāḥ pratikīrṇāḥ śvetā jātaśarkarāḥ syuḥ parāsuriti vidyāt . tasya cet pakṣmāṇi jaṭāvaddhāni syuḥ parāsuriti vidyāt . tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte atyutpiṇḍite atipraviṣṭe atijihme ativiṣame atiprasrute ativimuktabandhane satatonmiṣite satatanimiṣite nimeṣonmeṣātipravṛtte bibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe aṅgāravarṇe kṛṣṇanīlapītaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānāmanyatamenābhisaṃplute vā syātāṃ parāsuriti vidyāt . tathāsya keśalomānyāyacchet .
     tasya cet keśalomānyāyasyamānāni pralucyeran nacet vedayat parāsuriti vidyāt .
     tasya cedudare śirāḥ pradṛśyeran . śyāvatāmranīla-hāridraśuklā vā syuḥ parāsuriti vidyāt .
     tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbaravarṇāḥ syaḥ parāsuriti vidyāt .
     athāsyāṅgulīrāyacchettasya cedaṅgulaya āyasyamānā nacet sphuṭeyuḥ parāsuriti vidyāt ..
iti carakeṇendriyasthāne caturthe'dhyāya uktam ..
     vātāṣṭhīlā tu hṛdaye yasyordhvamanuyāyinī .
     rujānnavidveṣakarī sa parāsurasaṃśayam ..
iti suśrute sūtrasthāne ekatriṃśattame'dhyāye ..)

parāsutā, strī, (parāsormṛtasya bhāvaḥ . parāsu + tal striyāṃ ṭāp .) mṛtatvam . nidrāparavaśatā . iti purāṇam ..

parāskandī, [n] puṃ, (parān āskandituṃ śīlamasya . ā + skanda + ṇiniḥ .) cauraḥ . ityamaraḥ . 2 . 10 . 25 ..

parāstaṃ, tri (parāsyate sma . parā + as + ktaḥ .) nirastam . parājitam . yathā --
     hnīrgirāstu varamastu punarmāsvīkṛtaiva paravāgaparāstā .. iti naiṣadhe 5 sargaḥ ..

parāhaḥ, puṃ, (paramuttaravarti ahaḥ . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) paradinam . yathā . pūrbāhe tadvidhatve'pi parāhe trisandhyāvyāpitve parāha eva . iti sāvitrīvrate tithitattvam ..

parāhṇaḥ, puṃ, (parañca tadahaśceti karmadhārayaḥ . ahno'hna etebhyaḥ . 5 . 4 . 88 . iti ahnādeśaḥ . tataḥ nasya ṇaḥ .) aparāhṇaḥ . vikālaḥ . (keṣāñcinmate ayaṃ parāhṇo'pi ..)

pari, vya, sarvatobhāvaḥ . varjanam . vyādhiḥ . śeṣaḥ . itthambhūtaḥ . ākhyānam . bhāgaḥ . vīpsā . āliṅganam . lakṣaṇam . doṣākhyānam . nirasanam . pūjā . vyāptiḥ . bhūṣaṇam . iti medinī .. uparamaḥ . śokaḥ . iti hemacandraḥ .. santoṣabhāṣaṇam . iti śabdaratnāvalī .. upasargaviśeṣaḥ . asyārthaḥ . sarvatobhāvaḥ . atiśayaḥ . vīpsā . itthambhāvaḥ . cihnam . bhāgaḥ . tyāgaḥ . niyamaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

parikathā, strī, (paritaḥ kathā .) vāṅmayabhedaḥ . yathā,
     atha vāṅmayabhedāḥ syuścampuḥ khaṇṭakathā kathā .
     ākhyāyikā parikathā kalāpakaviśeṣakau ..
iti trikāṇḍaśeṣaḥ ..

parikampaḥ, puṃ, (paritaḥ kampo yasmāt .) bhayam . kampaḥ . iti medinī ..

parikaraḥ, puṃ, (parikīryate iti . kṝ śavikṣepe + ṛdorap . 3 . 3 . 57 . iti ap . yadbā parikriyate'neneti puṃsīti ghaḥ .) paryaṅkaḥ . parivāraḥ . ityamaraḥ . 3 . 3 . 165 .. samārambhaḥ . bṛndaḥ . iti śabdaratnāvalī .. pragāḍhagātrikābandhaḥ . (yathā, mārkaṇḍeye . 16 . 25 .
     gāḍhaṃ parikaraṃ baddhā śuklasādāya cādhikam .
     skandhe bhartāramādāya jagāma mṛdugāminī ..
) vivekaḥ . iti viśvaḥ . sahakārī . yathā --
     parikaraḥ sahakārī sa ca vyāptipakṣadharmatvādiḥ . iti sāmānyaniruktau jagadīśaḥ .. (alaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 75 .
     uktirviśeṣaṇaiḥ sābhiprāyaiḥ parikaro mataḥ .. udāharaṇaṃ yathā tatraiva . aṅgarāja ! senāpate ! droṇopahāsin ! karṇa ! rakṣainaṃ bhīmādduḥśāsanam ..)

parikartā, [ṛ] puṃ, (parikarotīti . pari + kṛ + tṛc .) anūḍhajyeṣṭhe kaniṣṭhavivāhasya yājakaḥ . ityudvāhatattvam ..

parikarma, [n] klī, (parikriyate iti . pari + kṛ + manin .) kuṅkumādinā śarīraśobhādhānarūpasaṃskāraḥ . iti bharataḥ .. snānodvartanādi . iti svāmī .. śarīrasaṃskāramātram . ityanye .. tatparyāyaḥ . aṅgasaṃskāraḥ 2 . ityamaraḥ . 2 . 6 . 121 .. pratikarma 3 . iti śabdaratnāvalī .. (yathā kumāre . 4 . 19 .
     vibudhairasi yasya dāruṇaiḥ asamāpte parikarmaṇi smṛtaḥ .
     tamimaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgamehi me ..
)

parikarmā, [n] puṃ, (paritaḥ karma yasya .) paricārakaḥ . sevakaḥ . iti ratnamālā ..

parikarmī, [n] tri, (parikarma vidyate'sya . parikarma + ṇiniḥ .) parikarmā . iti hemacandraḥ ..

parikāṅkṣitaḥ, tri, (parityaktaṃ kāṅkṣitaṃ abhilāṣo yena .) tapasvī . iti śabdaratnāvalī ..

parikūṭaṃ, klī, (pari sarvato bhūṣitaṃ kūṭam .) puradvārakūṭakam . tatparyāyaḥ . hastinakhaḥ 2 nagaradbārakūṭakam 3 . iti hemacandraḥ ..

parikramaḥ, puṃ, (parikramaṇam . kramu pādavikṣepe + bhāve ghañ . nodāttopadeśasyeti . 7 . 3 . 34 . iti upadhāyā na vṛddhiḥ .) krīḍārthaṃ padbhyāṃ gamanam . tatparyāyaḥ . vihāraḥ 2 . ityamaraḥ . 3 . 2 . 16 .. pradakṣiṇam . yathā -- varāha uvāca .
     śṛṇu bhadre ! mahāpuṇyaṃ pṛthivyāṃ sarvato diśam .
     parikramya yathādhvānaṃ pramāṇagaṇitaṃ śubham ..
     bhūmyāḥ parikrame samyak pramāṇaṃ yojanāni ca .
     ṣaṣṭikoṭisahasrāṇi ṣāṣṭikoṭiśatāni ca ..
     tīrthānyetāni devāśca tārakāśca nabhastale .
     gaṇitāni samastāni vāyunā jagadāyuṣā ..
     brahmaṇā lomaśenaiva nāradena dhruveṇa ca .
     jāmbavatā saputtreṇa rāvaṇena hanūmatā ..
     etairanekadhā devaiḥ sasāgaravanā mahī .
     kramitā bālinā caiva vāhyamaṇḍalarekhayā ..
     antarā bhramaṇenaiva sugrīveṇa mahātmanā .
     tathā ca pūrbadevendraiḥ pañcabhiḥ pāṇḍunandanaiḥ ..
     yogasiddhaistathā kaiścinmārkaṇḍeyamukhairapi .
     kramitā na kramiṣyanti na pūrbe nāpare janāḥ ..
     alpasattvabalopetaiḥ prāṇibhiścālpabuddhibhiḥ .
     manasāpi na śakyante gamanasya ca kā kathā ..
     saptadvīpe tu tīrthāni bhramaṇād yat phalaṃ bhavet .
     prāpyate ttādhikaṃ tasmānmathurāyāḥ parikrame ..
     mathurāṃ samanuprāpya yastu kuryāt pradakṣiṇam .
     pradakṣiṇīkṛtā tena saptadvīpā vasundharā ..
     tasmāt sarvaprayatnena sarvakāmānabhīpsubhiḥ .
     kartavyā mathurāṃ prāpya naraiḥ samyak pradakṣiṇā ..
iti varāhapurāṇam ..

parikramasahaḥ, puṃ, (parikramaṃ vihāraṃ sahate iti . saha + pacādyac .) chāgalaḥ . iti trikāṇḍaśeṣaḥ ..

parikriyā, strī, (parikaraṇam . pari + kṛ + śac . riṅ śayagliṅkṣu . 7 . 4 . 28 . iti riṅ .) parikhājalādinā veṣṭanam . tatparyāyaḥ . parisarpaḥ 2 . ityamaraḥ . 3 . 2 . 20 .. (ekāhayāgaviśeṣaḥ . yaduktaṃ āśvalāyanaśraute . 9 . 5 . 12 . sadyaskriyā anukriyā parikriyā vā svargakāmaḥ .. parikriyāpyekāhā bhavati eṣāmanyatamena svargakāmo yajeta .. iti nārāyaṇī ..)

parikṣit, puṃ, (pari sarvatobhāvena kṣīyate hanyate duritaṃ yena . pari + kṣi + kvip . kaliśāsanakartṛtvādasya tathātvam . yadvā, parikṣīṇeṣu kuruṣu kṣiyati īṣṭe iti . tathā coktaṃ mahābhārate . 10 . 16 . 2 -- 3 ..
     virāṭasya sutāṃ pūrbaṃ snuṣāṃ gāṇḍīvadhanvanaḥ .
     upaplavya gatāṃ dṛṣṭvā vratavān brāhmaṇo'bravīt ..
     parikṣīṇeṣu kuruṣu puttrastava bhaviṣyati .
     etadasya parikṣittvaṃ garbhasthasya bhaviṣyati ..
) abhimanyuputtraḥ . tatparyāyaḥ . parīkṣit 2 pārikṣītaḥ 3 parikṣitaḥ 4 . iti śabdaratnāvalī .. (ayaṃ punaryudhiṣṭhirādanantaraṃ kaliyugasyārambhe rājacakravartī āsīt . kurukṣetrayuddhe parikṣīṇe kurukule abhimanyupatnyā uttarāyā garbhājjātaḥ . ayameva garbhasthaḥ kruddhāśvatthāmaprayuktena brahmāstreṇa nihato'pi punarbhagavataḥ kṛṣṇasya prabhāvāt jīvitaṃ labdhavān . ayameva vṛṣarūpiṇaṃ dharmaṃ nigṛhṇantaṃ kaliṃ praśaśāsa . tato gacchati kāle ekadā'sau mṛgayāṃ viharan kṣudhātṛṭapīḍitaḥ maunavratāvalambinaḥ śamīkasya munerāśramaṃ gatvā pratyuttaradānaparāṅmukhasya tasya skandhe dhanuṣkoṭyā mṛtaṃ sarpamāsañjayāmāsa . anenāparādhenemaṃ rājanaṃ śamīkasya puttraḥ śṛṅgī nāmā tapasvī itaḥ saptame'hani takṣakadaṣṭo'yaṃ mṛto bhaviṣyatītyabhiśaptavān . etadākarṇyāyaṃ gaṅgātīre muniprabhṛtibhirīśvaranāmakīrtanādikamālocayan prāyopaveśane sthitastakṣakadaṣṭo mṛtaśca . ityetatkathā mahābhārate vistarato draṣṭavyā .. (kuruputtraviśeṣaḥ . yathā, harivaṃśe . 32 . 90 . kurostu puttrāścatvāraḥ sudhanvā sudhanustathā . parikṣittu mahābāhuḥ pravaraścārimejayaḥ .. avikṣit-puttraḥ . yathā, mahāmārate . 1 . 94 . 50 .
     avikṣitaḥ parikṣicca śavalāśvaśca bīryavān ..)

[Page 3,057c]
parikṣiptaṃ, tri, (paritaḥ kṣipyate sma iti . kṣip + kta .) parikhādinā veṣṭitam . tatparyāyaḥ . nivṛtam 2 . ityamaraḥ . 3 . 1 . 88 .. sarvatobhāvena kṣepayuktañca ..

parikhā, strī, (paritaḥ khanyate iti . khan + anyeṣva'pīti . 3 . 2 . 101 . ḍaḥ .) rājaghānyādiveṣṭanakhātam . iti bharataḥ .. gaḍakhāi iti khānā iti ca yasyāḥ prasiddhiḥ . tatparyāyaḥ .. kheyam . ityamaraḥ . 1 . 10 . 29 .. (yathā, manuḥ . 7 . 196 .
     bhindyāccaiva taḍāgāni prākāraparikhāstathā .
     samavaskandayeccainaṃ rātrau vitrāsayettathā ..
) tasyā mānaṃ yathā --
     prasthe ca parikhāmānaṃ śatahastaṃ praśastakam .
     paritaḥ śivirāṇāñca gambhīraṃ daśahastakam ..
saṅketapūrbakañcaiva parikhādvāramīpsitam . śatroragamyaṃ mitrasya gamyameva sukhena ca .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 202 adhyāyaḥ ..

parikhyātaḥ, tri, parisarvatobhāvena khyātaḥ prathitaḥ . iti paripūrbakhyādhātoḥ kartari ktapratyayaniṣpannaḥ .. vikhyātaḥ ..

parigaṇitaḥ, tri, (parisarvatobhāvena gaṇyate sma . pari + gaṇa + kta .) sarvatobhāvena gaṇanāyuktaḥ . yathā . parigaṇitavyatirikteṣu saṃsargakṛtaviśeṣo nādaraṇīyaḥ parigaṇanānarthakyāt . iti jīmūtavāhanaḥ ..

parigataḥ, tri, (pari + gam + kta .) prāptaḥ . vismṛtaḥ . jñātaḥ . ceṣṭitaḥ . iti medinī .. gataḥ . iti hemacandraḥ .. veṣṭitaḥ . yathā --
     atha savalkadukūlakuthādibhiḥ parigatojjvaladuddhatabāladhiḥ . iti bhaṭṭikāvye . 10 . 1 ..

parigṛhyā, strī, (pari sarvatobhāvena gṛhyate yā pari + graha + karmaṇi kyap .) nārī . iti śabdacandrikā ..

parigrahaḥ, puṃ, (parigrahaṇamiti . pari + graha + graha vṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) pratigrahaḥ . (yathā, pañcatantre . 4 . 7 .
     kaṇṭhāśleṣaparigrahe śithilatā yannādarāccumbase tatte dhūrta ! hṛdi sthitā priyatamā kācinmamevāparā ..) sainyapaścādbhāgaḥ . patnī . bhāryā . (yathā, raghuḥ . 9 . 14 .
     samanukampya sapatnaparigrahānanalakānalakānavamāṃ purīm ..) parijanaḥ . parivāraḥ . ādānam . (yathā, raghuḥ . 9 . 46 .
     anubhavannavadolamṛtūtsavaṃ paṭurapi priyakaṇṭhajighṛkṣayā .
     anayadāsanarajjuparigrahe bhujalatājalatāmavalājanaḥ ..
) svīkāraḥ . (yathā, raghuḥ . 18 . 38 .
     lokena bhāvī pitureva tulyaḥ sambhāvito mauliparigrahāt saḥ ..) mūlam . kandaḥ . śāpaḥ . śapathaḥ . ityamarabharatau .. rāhuvaktrasthabhāskaraḥ . ityajayaḥ .. (puttradārādibhartavyaparimāṇam . yathā, manuḥ . 10 . 124 .
     prakalpyā tasya tairvṛttiḥ svakuṭumbād yathārhataḥ .
     śaktiñcāvekṣya dākṣyañca bhūtānāñca parigraham ..
parigṛhyate'neneti vigrahe hastaḥ .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 58 .
     ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ .. śaraṇārthibhiḥ parito gṛhyate sarvagatatvāt parito jñāyata iti vā . puṣpādibhirbhaktairarcitaṃ parigṛhṇāti iti vā parigrahaḥ .. iti śāṅkarabhāṣyam .. sādhanam . yathā, raghuḥ . 9 . 21 .
     ajinadaṇḍabhṛtaṃ kuśamekhalāṃ yatagiraṃ mṛgaśṛṅgaparigrahām ..
     mṛgaśṛṅgaṃ parigrahaḥ kaṇḍūyanasādhanaṃ yasyāstām .. iti taṭṭīkāyāṃ mallināthaḥ ..)

parigrāhaḥ, puṃ, (pari + grah + parau yajñe . 3 . 3 . 47 . iti ghañ .) yajñavediviśeṣaḥ . iti kecit ..

parighaḥ, puṃ, (pari hanyate'neneti . pari + han + parau ṣaḥ . 3 . 3 . 84 . iti ap ghādeśaśca .) lohabaddhalaguḍaḥ . lohamayalaguḍaḥ lohamukhalaguḍaḥ . tatparyāyaḥ . parighātanaḥ 2 . ityamaraḥ . 2 . 8 . 91 .. parighātakaḥ 3 . iti śabdaratnāvalī .. (yathā, mahābhārate . 6 . 67 . 24 .
     bāhūnāmuttamāṅgānāṃ kārmukāṇāñca bhārata ! .
     gadānāṃ parighāṇāñca hastānāñcorubhiḥ saha ..
) parighātaḥ . parito hananam . ityamarabharatau .. viṣkambhādisaptaviṃśatiyogāntargata ūnaviṃśatiyogaḥ . (yathā, jyotiṣe .
     vajro'sṛk ca vyatīpāto varīyān parighastathā .. asya ardhāṃśaṃ parityajya śubhaṃ karma kuryāt . yaduktaṃ tatraiva .
     parighasya tyajedardhaṃ śubhakarma tataḥ param ..) atha parighayogajātaphalam .
     utpattikāle parigho yadi syānnarastadā vaṃśakuṭhārakalpaḥ .
     asatyasākṣī kṣamayā vihīnaḥ svalpānubhoktā vijitāripakṣaḥ ..
iti koṣṭhīpradīpaḥ .. argalaḥ . iti medinī .. mudgaraḥ . śūlaḥ . ityajayaḥ .. kalasaḥ . kācaghaṭaḥ . gopuram . sadma . iti śabdaratnāvalī .. .. * .. (kārtikānucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 33 .
     parighañca vaṭañcaiva bhīmañca sumahābalam .
     dahatiṃ dahanañcaiva pracaṇḍau vīryasammatau ..
     aṃśo'pyanucarān pañca dadau skandāya dhīmate ..
caṇḍālaviśeṣaḥ . yathā, mahābhārate . 12 . 138 . 114 .
     lambakarṇo mahāvaktro malino ghoradarśanaḥ .
     parigho nāma caṇḍālaḥ śastrapāṇiradṛśyata ..
)

parighātaḥ, puṃ, (parihanyate'nena . pari + han + ghañ . hanasto'ciṇṇaloḥ . iti taḥ .) astram . hananam . iti dharaṇiḥ ..

parighātanaḥ, puṃ, (parito ghātanaṃ yasmāt .) parighāstram . ityamaraḥ . 2 . 8 . 91 .. sarvatobhāvena hanane klī ..

parighoṣaḥ, puṃ, (parito ghoṣo yasmin .) meghaśabdaḥ . śabdaḥ . avācyaḥ . iti medinī ..

paricayaḥ, puṃ, (pari samantāt cayanaṃ bodho jñānamityarthaḥ . pari + ci + ap .) viśeṣeṇa jñānam . cenā iti bhāṣā . tatparyāyaḥ . saṃstavaḥ 2 . ityamaraḥ . 3 . 2 . 23 .. praṇayaḥ 3 . iti bharataḥ .. (yathā, māghe . 7 . 61 .
     na paricayo malinātmanāṃ prasādhanam .. abhyāsaḥ . yathā, māghe . 2 . 75 .
     hetuḥ paricayasthairye vaktarguṇanikaiva sā .. nādasya avasthāviśeṣaḥ . yathā, haṭhayogadīpikāyām . 4 . 69 .
     ārambhaśca ghaṭaścaiva tathā paricayo'pi ca .
     niṣpattiḥ sarvayogeṣu syādavasthācatuṣṭayam ..
)

paricaraḥ, puṃ, (paritaścaratīti . pari + cara + pacādyac .) yuddhakāle paraprahārāt ratharakṣakaḥ . prajāsāmantavyavasthāpanakārī . iti kecit .. senāyāṃ rājño daṇḍanāyakaḥ . ityanye . iti bharataḥ .. tatparyāyaḥ . paridhisthiḥ 2 . ityamaraḥ . 2 . 8 . 62 .. sahāyaḥ 3 . iti ratnamālā .. (paricaryākārakaḥ . yathā vaidyake --
     upacārajñatā dākṣyamanurāgaśca bhartari .
     śaucañceti caturtho'yaṃ guṇaḥ paricare jane ..
iti carake sūtrasthāne navame'dhyāye ..
     snigdho'jugupsurbalabān yukto vyādhitarakṣaṇe .
     vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ..
iti suśrute sūtrasthāne catustriṃśe'dhyāye ..)

paricaraṇakarma, [n] klī, (paricaraṇaṃ sevaiva karma .) paricaryā . tadbaidikaparyāyāḥ . irajyati 1 vidhema 2 saparyati 3 namasyati 4 durasyati 5 ṛdhnoti 6 rṇaddhi 7 ṛcchati 8 sapati 9 bivāsati 10 . iti daśa paricaraṇakarmāṇaḥ . iti vedanighaṇṭau 3 adhyāye ..

paricaryā, strī, (paricaryate paricaraṇamityarthaḥ . pari + car + paricaryāparisaryeti . 3 . 3 . 101 . ityasya vārtiṃ iti śo yak ca nipātyate .) sevā . (yathā, devībhāgavate . 1 . 4 . 11 .
     athavā vārddhake prāpte paricaryāṃ kariṣyati .
     puttraḥ paramadharmiṣṭhaḥ puṇyārthaṃ kalaviṅkayoḥ ..
) tatparyāyaḥ . varivasyā 2 śuśrūṣā 3 upāsanam 4 . ityamaraḥ . 2 . 7 . 35 .. parisaryā 5 upāsanā 6 upāstiḥ 7 . iti bharataḥ .. śuśrūṣaṇā 8 . iti śabdaratnāvalī ..

[Page 3,058c]
paricāyyaḥ, puṃ, (paricīyate iti . ciñna cityām + agnau paricāyyopacāyyasamūhyāḥ . 3 . 1 . 131 . ityanena sādhuḥ .) yajñāgniḥ . tatparyāyaḥ . samūhyaḥ 2 upacāyyaḥ 3 . ityamaraḥ . 2 . 7 . 20 .. (agniriha na vahniḥ kintvagnidhāraṇārthasthalaviśeṣaḥ . iti siddhāntakaumudī ..)

paricārakaḥ, tri, (paricaratīti . pari + car + ṇvul .) sevakaḥ . cākara iti bhāṣā .. (yathā, manuḥ . 7 . 217 .
     tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ .
     suparīkṣitamannādyamadyānmantrairviṣāpahaiḥ ..
) tatparyāyaḥ . bhṛtyaḥ 2 dāseraḥ 3 dāseyaḥ 4 dāsaḥ 5 gopyakaḥ 6 ceṭakaḥ 7 niyojyaḥ 8 kiṅkaraḥ 9 preṣyaḥ 10 bhujiṣyaḥ 11 . ityamaraḥ . 2 . 10 . 17 .. ḍiṅgaraḥ 12 ceṭaḥ 13 gopyaḥ 14 parācitaḥ 15 pariṣkandaḥ 16 parikarmī 17 . iti hemacandraḥ . 3 . 24 ..

paricāryaḥ, tri, paricaryate'sau iti . pari + cara + karmaṇi ṇyat . sevyaḥ ..

paricitaḥ, tri, (pari + ci + karmaṇi ktaḥ .) paricayaviśiṣṭaḥ . jñātaḥ . yathā --
     tyaktavyeyaṃ ciraparicitā janmabhūmīti buddhyā mā khidyasva tribhuvanajanatrāṇahetoḥ kramāṅka ! .
     kinna tyājyaṃ bhavati mahatāṃ cet parasyopakārī .
     vārāṇasyā munirapi gato dakṣiṇāśāmagastyaḥ ..
iti padāṅkadūtaḥ ..

pariceyaṃ, tri, pari pūrbacidhātoḥ karmaṇi yapratyayena niṣpannam .. paricayayogyam . paricayanīyam . paricetavyam ..

paricchadaḥ, puṃ, (paricchādyate'neneti . pari + chada + ṇic + puṃsi saṃjñāyām . 3 . 3 . 118 . iti ghaḥ . chāderghe'dbyupasargasya . 6 . 4 . 96 . iti upaghāhrasvaḥ .) parivāraḥ . iti hemacandraḥ .. (yathā, āryāsaptaśatyām . 673 .
     sahadharmacāriṇī mama paricchadaḥ sutanu ! neha sandehaḥ .
     na tu sukhayati tuhinadinacchattrachāyeva sajjantī ..
) hastyaśvavastrakambalādyupakaraṇam . yathā --
     paricchade nṛpārhe'rthe parivarho'vyayāḥ pare .. ityasya ṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 1 . 19 .
     senā paricchadastasya dvayamevārthasādhanam .
     śāstreṣvakuṇṭhitā buddhirmaurvī dhunuṣi cātatā ..
) ācchādanam . yathā --
     payaḥphenanibhā śayyā dāntā rukmaparicchadā . iti śrībhāgavatam ..

paricchandaḥ, puṃ, (paricchandyate'nena . pari + chadi saṃvaraṇe + ghañ .) paricchadaḥ . iti halāyudhaḥ ..

paricchannaḥ, tri, paripūrbacchadaghātoḥ kartari karmaṇi ca ktapratyayaniṣpannaḥ .. paricchadaviśiṣṭaḥ . sarvatobhāvenācchāditaḥ . saṃvṛtaḥ ..

[Page 3,059a]
paricchinnaḥ, tri, (pari + chid + kartari ktaḥ .) paricchedaviśiṣṭaḥ . avadhiprāptaḥ . yathā --
     paricchinnāmevaṃ tvayi pariṇatā bibhrati giraṃ na vidmastattattvaṃ vayamiha hi yattvaṃ na bhavasi . iti mahimnaḥ stotram .. sarvatobhāvena chedaviśiṣṭaśca ..

paricchedaḥ, puṃ, (pari + chid + bhāve karaṇādau ca ghañ .) granthavicchedaḥ . yathā, trikāṇḍaśeṣe ..
     sargavargaparicchedodghātādhyāyāṅkasaṃgrahāḥ .
     ucchāsaḥ parivartaśca paṭalaḥ kāṇḍamastriyām ..
     sthānaṃ prakaraṇaṃ parvāhnikañca granthasandhayaḥ ..
(tatra kāvye sargaḥ . koṣe vargaḥ . alaṅkāre paricchedocchvāsau . kathāyāmudghātaḥ . purāṇasaṃhitādau adhyāyaḥ . nāṭake aṅkaḥ . tantre paṭalaḥ . brāhmaṇe kāṇḍam . saṃgīte prakaraṇam . itihāse parva . bhāṣye āhnikam . evamanye'pi pādataraṅgastavakaprapāṭhakaskandhamañjarīlaharīśākhādayo granthasandhayo granthabhede yathāyathaṃ jñeyāḥ .. * ..) sīmā . avadhiḥ . yathā, mālatīmādhave .
     paricchedātītaḥ sakalavacanānāmaviṣayaḥ punarjanmanyasminnanubhavapathaṃ yo na gatavān .
     vivekapradhvaṃsādupacitamahāmohagahano vikāraḥ ko'pyantarjaḍayati ca tāpañca kurute ..


parijanaḥ, puṃ, (parigato janaḥ .) parivāraḥ . poṣyavargaḥ . yathā, mahimnaḥ stotre .
     yadṛddhiṃ sūtrānno varada paramoccairapi satīmadhaścakre vāṇaḥ parijanavidheyatribhuvanaḥ .. niyatasannidhivartiparicārakaḥ . yathā, ānandalaharyām . 30 .
     kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhore koṭīre skhalasi jahi jambhārimukuṭam .
     praṇamreṣveteṣu prasabhamabhiyātasya bhavanaṃ harasyābhyutthāne tava parijanoktirvijayate ..

     parijanaḥ niyatasannidhivartiparicārakaḥ . ityasyaślokasya vyākhyāyāṃgopīramaṇatarkapañcānanaḥ ..

parijalpitaṃ, klī, (pari + jalpa + bhāve ktaḥ .) daśāṅgacitrajalpāntargatadvitīyajalpanam . yathā,
     prabhornirdayatāśāṭhyacāpalādyupapādanāt .
     svavicakṣaṇatāvyaktirbhaṅgyāsyāt parijalpitam ..
ityujjvalanīlamaṇiḥ ..

parijmā, [n] puṃ, (parijāyate iti . pari + jan + man . nipātanāt sādhuḥ .) candraḥ . agniḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (paryajatīti . ajeḥ paripūrbasya śvannukṣannityādinā manpratyayo'kāralopaḥ ādyudāttatvañca nipātyate . parigantā . iti vedabhāṣyam ..)

parijvā, [n] puṃ, (pari + ju sautradhātuḥ + śvannukṣan pūṣanniti . uṇāṃ . 1 . 158 . iti kanin . idantu ujjvaladattamatam .) indraḥ . agniḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

pariḍīnakaṃ, klī, (pari + ḍī + ktaḥ . tataḥ svārthe kan .) pakṣigativiśeṣaḥ . yathā --
     ḍīnaṃ praḍīnamuḍḍīnaṃ saṃḍīnaṃ pariḍīnakam . iti jaṭādharaḥ .. (tathāca mahābhārate . 8 . 41 . 27 .
     atiḍīnaṃ mahāḍīnaṃ khaḍīnaṃ pariḍīnakam ..)

pariṇataṃ, tri, (pariṇamati sma . pari + nam + ktaḥ .) pakvam . ityamaraḥ . 3 . 1 . 96 .. tiryagghātigajaḥ . iti hemacandraḥ .. (yathā, māghe . 4 . 29 .
     satatamasumatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti ..) sarvatobhāvena natañca ..

pariṇayaḥ, puṃ, (pariṇayanam . pari + nī + ap .) vivāhaḥ . ityamaraḥ . 2 . 7 . 57 ..

pariṇāmaḥ, puṃ, (pariṇamanam . pari + nam + ghañ .) vikāraḥ . prakṛteranyathābhāvaḥ . yathā . mukhasya vikāraḥ krodharaktatā . kecittu . prakṛtidhvaṃsajanyavikāraḥ . yathā kāṣṭhasya vikāro bhasma . mṛtpiṇḍasya ghaṭaḥ . ityamarabharatau .. caramaḥ . śeṣaḥ . yathā --
     pariṇāmasukhe garīyasi vyathake'smin vacasi kṣataujasām .
     ativīryavatīva bheṣaje bahuralpīyasi dṛśyate guṇaḥ ..
iti bhāravau . 2 . 4 .. (nidānabhedena yathā -- asātmyendriyārthasaṃyogaprajñāparādhapariṇāmabhedāttrividho vā .. pariṇāmo'yogādiyuktā ṛtusvabhāvajā śītādayaḥ . adharmasya ca rogahetoratraivāntarbhāva iti bhaṭṭārahariścandraḥ .. iti mādhavakarakṛtarugviniścayasya pañcanidānavyākhyāne vijayenoktam ..
     kālasya pariṇāmena jarāmṛtyanimittajāḥ .
     rogāḥ svābhāvikā dṛṣṭāḥ svabhāvo niṣpratikriyaḥ ..
iti carake śarīrasthāne prathame'dhyāye .. arthālaṅkārabhedaḥ . tallakṣaṇaṃ yathā --
     pariṇāmaḥ kriyārthaścedviṣayī viṣayātmanā ..)

pariṇāmadarśī, [n] tri, (pariṇāmaṃ caramaṃ paśyatīti . dṛś + ṇini .) caramakālaprekṣī . paścāddarśī . viṣayādeḥ śeṣadraṣṭā . iti bhāratam ..

pariṇāmaśūlaḥ, puṃ, (pariṇāme caramāvasthāyāṃ śūlaṃ yasya . yadvā pariṇāme bhuktānnādeḥ paripāke utpadyate śūlaṃ yasmāt .) rogaviśeṣaḥ . tasyotpattiryathā --
     svairnidānaiḥ prakupito vāyuḥ sannihite yadā .
     kaphapitte samāvṛtya śūlakārī bhavedbalī ..
tasya lakṣaṇaṃ yathā --
     bhukte jīryati yacchūlaṃ tadeva pariṇāmajam .
     tasya lakṣaṇamapyetat samāsenābhidhīyate ..
vātikasya tasya lakṣaṇaṃ yathā --
     ādhmānāṭopaviṇmūtravibandhārativepanaiḥ .
     snigdhāṣṇopaśamaprāyaṃ vātikaṃ tadvadedbhiṣak ..
paittikasya tasya lakṣaṇaṃ yathā --
     tṛṣṇādāhāratisvedakaṭvamlalavaṇottaram .
     śūlaṃ śītaśamagrāyaṃ paittikaṃ lakṣayedbhiṣak ..
ślaiṣmikasya tasya lakṣaṇaṃ yathā --
     chardihṛllāsasammohaṃ svalparugdīrghasantati .
     kaṭutiktopaśāntau ca tadvijñeyaṃ kaphātmakam ..
tridoṣajasya tasya lakṣaṇaṃ yathā --
     saṃsṛṣṭalakṣaṇaṃ buddhā dbidoṣaṃ parikalpayet .
     tridoṣajamasādhyantu kṣīṇamāṃsabalānalam ..
iti mādhavakaraḥ . tasyauṣadhaṃ yathā, garuḍapurāṇe .
     lauhacūrṇasamāyuktaṃ triphalācūrṇameva vā .
     madhunā svāditaṃ rudra ! pariṇāmākhyaśūlanut ..
(cikitsāsya yathā --
     vamanaṃ tiktamadhurairvirekaścāpi śasyate .
     vastayaśca hitāḥ śūle pariṇāmasamudbhave ..
     viḍaṅgataṇḍulavyoṣaṃ trivṛddantīsacitrakam .
     sarvāṇyetāni saṃhṛtya ślakṣṇacūrṇāni kārayet ..
     guḍena modakaṃ kṛtvā bhakṣayet prātarutthitaḥ .
     uṣṇodakānupānantu dadyādagnivivardhanam ..
     jayettridoṣajaṃ śūlaṃ pariṇāmasamudbhavam ..
     nāgaraguḍatilakalkaṃ payasā saṃsādhya yaḥ pumānadyāt .
     ugyaṃ pariṇāmaśūlaṃ tasyāpaiti saptarātreṇa ..

     tilanāgarapathyānāṃ bhāgaṃ śambūkabhasmanām .
     dvibhāgaguḍasaṃyuktaṃ guḍīṃ kṛtvākṣabhāgikām ..
     śītāmbupānaṃ pūrbāhṇe bhakṣayet kṣīrabhojanaḥ .
     sāyāhne rasakaṃ pītvā naro mucyeta durjayāt ..
     pariṇāmasamutthāccaśūlāccirabhavādapi .
     śambūkajaṃ tryūṣaṇañca pañcaiva lavaṇāni ca ..
     samāṃśāṃ guḍikāṃ kṛtvā kalambīkarasena vā .
     prātarbhojanakāle vā bhakṣayettu yathābalam ..
     śūlādvimucyate jantuḥ sahasā pariṇāmajāt ..
     yaḥ pibati saptarātraṃ śaktūnekān kalāyayūṣeṇa .
     sa jayati pariṇāmarujaṃ cirajāmapi kimutanūtanajām ..
     lauhacūrṇaṃ varāyuktaṃ vilīḍhaṃ madhusarpiṣā .
     pariṇāmaśūlaṃ śamayettanmalaṃ vā prayojitam ..
     sāmudraṃ saindhavaṃ kṣāro rucakaṃ raumakaṃ viḍam .
     dantī lauharajaḥ kiṭṭaṃ trivṛcchūraṇakaṃ samam ..
     dadhigomūtrapayasā mandapāvakapācitam .
     tadyathāgnibalaṃ cūrṇaṃ pibeduṣṇena vāriṇā ..
     jīrṇājīrṇe tu bhuñjīta māṃsādighṛtasādhitam .
     nābhiśūlaṃ plīhaśūlaṃ yakṛdgulmakṛtañca yat ..
     vidradhyaṣṭhīlikaṃ hanti kaphavātodbhavantathā .
     śūlānāmapi sarveṣāmauṣadhaṃ nāsti tat param ..
     pariṇāmasamutthasya viśeṣeṇāntakṛnmatam ..
iti samudrādyaṃ cūrṇam .. * ..
     sapippalīguḍaṃ sarpiḥ pacet kṣīre caturguṇe .
     vinihantyamlapittañca śūlañca pariṇāmajam ..
iti guḍapippalīghṛtam .. * ..
     kvāthena kalkena ca pippalīnāṃ siddhaṃ ghṛtaṃ mākṣikasaṃprayuktam .
     kṣīrānupānaṃ vinihantyavaśyaṃ śūlaṃ pravṛddhaṃ pariṇāmasaṃjñam ..
iti pippalīghṛtam .. * ..
     maṇḍūraṃ śodhitaṃ patrīṃ lauhajāṃ vā guḍena tu .
     bhakṣayammucyate śūlāt pariṇāmasamudbhavāt ..
     saṃśodhya cūrṇitaṃ kṛtvā maṇḍūrasya palāṣṭakam .
     śatāvarīrasasyāṣṭau dadhnastu payasastathā ..
     palānyādāya catvāri tathā gavyasya sarpiṣaḥ .
     vipacet sarvamekaidhyaṃ yāvat piṇḍatvamāgatam ..
     siddhantu bhakṣayenmadhye bhojanasyāgrato'pi vā .
     vātātmakaṃ pittabhavaṃ śūlañca pariṇāmajam ..
     nihantyeva hi yogo'yaṃ maṇḍūrasya na saṃśayaḥ ..
iti śatāvarīmaṇḍūram .. * .. iti vaidyakacakrapāṇisaṃgrahe śūlādhikāre ..
     ajīrṇānnarasaḥ prokto daśamaḥ pariṇāmajaḥ .
     jīrṇe'nne ca bhavedyastu sa jñeyaḥ pariṇāmajaḥ ..
     laṅghanaṃ vamanañcaiva virekaścānuvāsanam ..
     nirūho vasti karmāṇi pariṇāme tridoṣaje .
     citrakaṃ trivṛtā dantī viḍaṅgaṃ kaṭukatrayam ..
     samaṃ cūrṇaṃ guḍenātha kvārayenmodakān sudhīḥ .
     bhakṣayet prātarutthāya paścāduṣṇodakaṃ pibet ..
     pariṇāmodbhavaṃ śūlaṃ hanti śīghraṃ narasya ca .
     yavānīhiṅgu sindhūtthakṣāraṃ sauvarcalābhayā .
     surāmaṇḍena pātavyā pariṇāme tridoṣaje ..
     hiṅgavyoṣavacājamodahabuṣā pathyāyavānī śaṭhī jātīpippalīdāḍimavṛkītintīḍicavyāgnikam .
     tasmādamlasuvarcalā ca yavajakṣāraṃ tathā sarjikā sindhūtthaṃ viḍacūrṇakaṃ samakṛtaṃ syādbījapūre rase ..
     saṃbhāvyaṃ sukṛtātvanena guḍikā cākṣapramāṇā tathā kalko vātavikāriṇāṃ pradadataḥ śūlārśasaḥ plīhakān ..

     eṣa hiṅgvādiko nāma sarvaśūlārtināśanaḥ .
     sarvavātavikāraghnaḥ sarvakṣayanivāraṇaḥ .
     pariṇāmodbhavaṃ śūlaṃ vārayatyāśvasaṃśayam ..
iti hārīte cikitsitasthāne navame'dhyāye ..

pariṇāyaḥ, puṃ, (parito vāmadakṣiṇato nayanam . pari + nī + pariṇyornīnodyūtābhreṣayoḥ . 3 . 3 . 37 . iti ghañ .) śārīṇāṃ samantānnayanam . ityamaraḥ . 2 . 10 . 46 .. parerito dīrghatve parīṇāyaśca . iti bharataḥ ..

pariṇāhaḥ, puṃ, (pariṇahyate'nena iti . pari + naha + ghañ .) vistāraḥ . tatparyāyaḥ . viśālatā 2 . ityamaraḥ . 2 . 6 . 114 .. osāra iti cauḍā iti ca bhāṣā .. (yathā, mahābhārate . 6 . 7 . 22 .
     aratnīnāṃ sahasrañca śatāni daśa pañca ca .
     pariṇāhastu vṛkṣasya phalānāṃ rasabhedinām ..
)

pariṇetā, [ṛ] puṃ, (pariṇayatīti . pari + nī + tṛc .) voḍhā . bhartā 2 . iti rājanirghaṇṭaḥ .. (yathā --
     sthityai daṇḍayato daṇḍyān parinetuḥ prasūtaye .
     apyarthakāmau tasyāstāṃ dharma eva manīṣiṇaḥ ..
iti raghuḥ . 1 . 25 .)

paritaḥ [s] vya, (pari + paryabhibhyāñca . 5 . 3 . 9 . iti tasil .) sarvataḥ . caturdigabhivyāptau . ityamaraḥ . 3 . 4 . 13 .. (yathā, raghuḥ . 6 . 9 .
     puropakaṇṭho pavanāśrayāṇāṃ kalāpināmuddhatanṛtyahetau .
     pradhmātaśaṅkhe parito digantān tūryasvane mūrchati maṅgalārthe ..
)

paritāpaḥ, puṃ, (parisarvatobhāvena tapyate'nena . pari + tap + vañ .) duḥkham . (yathā, bhāgavate . 7 . 8 . 52 .
     sa tu janaparitāpaṃ tatkṛtaṃ jānatā te narahara upanītaḥ pañcatāṃ pañcaviṃśa ..) narakāntaram . iti medinī .. śokaḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 22 . 25 .
     etayā tattvayā buddhyā saṃstabhyātmānamātmanā .
     vyāhate'pyabhiṣeke me paritāpo na vidyate ..
) bhayam . kampaḥ . iti viśvaḥ .. atyuṣṇatā ca .. (yathā, mārkaṇḍeye . 15 . 49 .
     paritāpañca gātrebhyaḥ pīḍābādhāśca kṛtsnaśaḥ .
     apahanti naravyāghra ! dayāṃ kuru mahīpate ! ..
)

parituṣṭaḥ, tri, (pari + tuṣ + ktaḥ .) paritoṣayuktaḥ . santuṣṭaḥ . yathā --
     yat prārthyate tvayā bhūpa ! tvayā ca kulanandana ! .
     mattastat prāpyatāṃ sarvaṃ parituṣṭā dadāmi tat ..
iti mārkaṇḍeye devīmāhātmye . 93 . 10 ..

paritoṣaḥ, puṃ, (paritoṣaṇamiti . pari + tuṣ + ghañ .) sarvatobhāvena tuṣṭiḥ . santoṣaḥ . yathā --
     tvāmudara ! sādhumanye śākairapi yadasi labdhaparitoṣam .
     hatahṛdayaṃ hyadhikādhikavāñchāśatadurbharaṃ na punaḥ ..
iti śāntiśatake ..

parityāgaḥ, puṃ, (parityajanamiti . pari + tyaj + ghañ .) sarvatobhāvena varjanam . tatparyāyaḥ . choraṇam 2 . iti trikāṇḍaśeṣaḥ .. * ..
     gurorapyavaliptasya kāryākāryamajānataḥ .
     utpathapratipannasya parityāgo vidhīyate ..
iti matsyasūktam ..

paritrāṇaṃ, klī, (paritrāyate iti . pari + trai + lyuṭ .) māraṇodyatasya nivāraṇam . tatparyāyaḥ . paryāptiḥ 2 hastavāraṇam 3 . ityamaraḥ . 3 . 2 . 5 .. rakṣaṇam . yathā --
     paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām .
     dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ..
iti śrībhagavadgītāyām . 4 . 8 ..

paridānaṃ, klī, (paridīyate iti . pari + dā + bhāve lyuṭ .) parīvartaḥ . vinimayaḥ . ityamaraḥ . 2 . 9 . 80 ..

paridāyī, [n] puṃ, (parityajya śāstradharmaṃ dadātīti . pari + dā + ṇiniḥ .) anūḍhajyeṣṭhe tatkaniṣṭhāya kanyādātā . yathā hārītaḥ . jyeṣṭhe'nirviṣṭe kanīyān nirviśan parivettā bhavati parivinno jyeṣṭhaḥ parivedanīyā kanyā paridāyī dātā parikartā yājakaste sarve patitāḥ . ityudvāhatattvam ..

paridevanaṃ, klī, (pari + diva + lyuṭ .) anuśocanoktiḥ . vilāpaḥ . ityamaraḥ . 1 . 6 . 16 .. (yathā, mahābhārate . 1 . 2 . 146 .
     paridevanañca pāñcālyā vāsudevasya sannidhau .
     āśvāsanañca kṛṣṇasya duḥkhārtāyāḥ prakīrtitam ..
)

paridevanā, strī, (paridevayatīti . pari + divi + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc . tataṣṭāp .) śokanimitto vilāpaḥ . yathā --
     avyaktādīni bhūtāni vyaktamadhyāni bhārata ! .
     avyaktanidhanānyeva tatra kā paridevanā ..
iti śrībhagavadgītādvitīyādhyāyaślokavyākhyāne śrīdharasvāmī .. api ca .
     na mantrabalavīryeṇa prajñayā pauruṣeṇa ca .
     alabhyaṃ labhate martyastatra kā paridevanā ..
     avyaktādīni bhūtāni vyaktamadhyāni śaunaka ! .
     avyaktanidhanānyeva tatra kā paridevanā ..
     ayācito mayā labdhastvatpreṣitaḥ punaḥ kutaḥ .
     yatrāgatastatra gatastatra kā paridevanā ..
     ekavṛkṣe yadā rātrau nānāpakṣisamāgamaḥ .
     prabhāte daśa diśo yānti tatra kā paridevanā ..
     ekasārthaprayātānāṃ sarveṣāntatra gāminām .
     yadyekastvarito yāti kā tatra paridevanā ..
iti garuḍapurāṇe 111 adhyāyaḥ ..

paridhānaṃ, klī, (paridhīyate yat . pari + dhā + karmaṇi lyuṭ .) paridheyavastram . tatparyāyaḥ . antarīyam 2 upasaṃvyānam 3 adho'ṃśukam 4 . ityamaraḥ . 2 . 6 . 117 .. (yathā, pañcatantre . 5 . 23 .
     varaṃ vanaṃ vyāghragajādisevitaṃ jalena hīnaṃ bahukaṇṭakāvṛtam .
     tṛṇāni śayyā paridhānavalkalaṃ na bandhumadhye dhanahīnajīvitam ..
)

paridhāyaḥ, puṃ, (paridhīyate'tra . pari + dhā + ghañ .) janasthānam . paricchedaḥ . nitambaḥ . iti medinī .. (janasthānamityatra jalasthānamiti kecit ..)

paridhiḥ, puṃ, (paridhīyate'nena . pari + dhā + upasarge dhoḥ kiḥ . 3 . 3 . 92 . iti kiḥ .) pariveśaḥ . candrasūryasamīpamaṇḍalam . (yathā, raghuḥ . 8 . 30 .
     anṛṇatvamupeyivān babhau paridhermukta ivoṣṇadīdhitiḥ ..) yajñiyataruśākhā . yajñiyataroḥ palāśāderyajña paśubandhanārthaṃ yā śākhā nikhāyate tasyām . ityamarabharatau .. (yathāha āpastambaḥ . khādiraṃ pālāśaṃ vaikaviṃśatidārukamidhvaṃ karoti trayaḥ paridhayaḥ pālāśakāṣṭhakāḥ khādiraudumbarabilvarohitakavikaṅkatānāṃ ye vā yajñiyā vṛkṣā ārdrāḥ śruṣkarasatvackāḥ .. iti .. * ..) bhūgolāderveṣṭanam . yathā --
     vyāsebhanandāgnihate vibhakte khavāṇasūryaiḥ paridhistu sūkṣmaḥ .. iti līlāvatī .. (klī, paridhīyate yaditi . pari + dhā + karmaṇi kiḥ . paridheyavastram . yathā, bhāgavate . 8 . 7 . 17 .
     meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyunmūrdhni bhrājadbilulitakacaḥ sragdharo raktanetraḥ ..
     kanakaṃ suvarṇamiva pītaṃ paridhi vastraṃ yasya iti taṭṭīkā ..)

paridhisthaḥ, puṃ, (paridhau tiṣṭhatīti . paridhi + sthā + kaḥ .) paricaraḥ . ityamaraḥ . 2 . 8 . 62 .. yuddhakāle paraprahārāt ratharakṣake . prajāsāmantavyavasthāpanakāriṇīti kecit . senāyāṃ rājño daṇḍanāyakaḥ . ityanye . iti bharataḥ ..

paridheyaṃ, tri, (paridhātuṃ śakyam . pari + dhā + aco yat . 3 . 1 . 97 . iti yat īdyati . 6 . 4 . 65 . iti āta īt tato guṇaḥ .) paridhānīyam . paridhātavyam . paridhānopayuktavastrādi . yathā -- na tu svabhogyatayāpi prāpte paridheyādau smṛteradṛṣṭārthatvāpatteḥ . iti vivādacintāmaṇiḥ ..

paripaṇaṃ, klī, (paripaṇyate vyavahriyate'nena . pari + paṇ + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ .) mūladhanam . ityamaraḥ . 2 . 9 . 80 . puṃji iti bhāṣā ..

paripanthakaḥ, puṃ, (paripanthayati doṣādikaṃ prāpno tīti . pari + pathi ka gatau + ṇvul .) śatruḥ . iti hemacandraḥ . 3 . 393 .. (yathā, mahābhārate . 10 . 16 . 31 .
     hato duryodhanaḥ pāpo rājyasya paripanthakaḥ ..)

paripanthī, [n] tri, (parisarvato bhāvena doṣākhyānaṃ panthayitu śīlamasya . pari + pantha + ṇiniḥ .) śatruḥ . ityamaraḥ . 2 . 8 . 11 . (yathā, gītāyām . 3 . 34 .
     indriyasyendriyasyārthe rāgadveṣau vyavasthitau .
     tayorna vaśamāgacchettau hyasya paripanthinau ..
pratikūlācārī . yathāha kaścit .
     aparādhini cet krodhaḥ krodhe krodhaḥ kathaṃ nahi .
     dharmārthakāmamokṣāṇāṃ caturṇāṃ paripanthini ..
)

paripākaḥ, puṃ, (paripacyate iti . pari + pac + ghañ .) paripakvatā . yathā, bhāvaprakāśe .
     ityadbhutaṃ kevalavahnipakvamāṃsena matsyaḥ paripākameti . naipuṇyam . yathā --
     vīkṣya tasya vinaye paripākaṃ pākaśāsanapadaṃ spṛśato'pi . iti naiṣadhapañcamasargaḥ ..

[Page 3,061b]
paripākinī, strī, (paripākaḥ paripākaśaktirvidyate'syāḥ . paripāka + ini + ṅīp .) trivṛtā . iti śabdacandrikā ..

paripāṭiḥ, strī, (paripāṭanam . pari + paṭ + svārthe ṇic + aca iḥ . yadvā pari bhāge bhāgena pāṭiḥ pāṭanaṃ gatiryasyām .) pāripāṭyaviśiṣṭaḥ . tatparyāyaḥ . ānupūrbī 2 āvṛt 3 anukramaḥ 4 paryāyaḥ 5 . ityamaraḥ . 2 . 7 . 37 .. ānupūrbam 6 paripāṭī 7 . iti bharataḥ .. ānupūrbam 8 ānupūrbakam 9 . iti ṭīkāntaram .. kramaḥ 10 . iti jaṭādharaśabdaratnāvalyau ..

paripiṣṭakaṃ, klī, (pari + piṣ + kta + saṃjñāyāṃ kan .) sīsakam . iti rājanirghaṇṭaḥ ..

paripuṣkarā, strī, (paritaḥ puṣkaraṃ mukhaṃ yasyāḥ .) goḍumbā . iti śabdacandrikā .. rājagomak iti bhāṣā ..

paripūtaṃ, klī, (pari + pū + ktaḥ .) apāstatuṣadhānyam . yathā, manuḥ .
     paripūteṣu dhānyeṣu śākamūlaphaleṣu ca .
     niranvaye śataṃ daṇḍaḥ sānvaye'rdhaśataṃ damaḥ ..
tri, sarvatobhāvena pavitram .. (yathā, māghe . 2 . 16 .
     ghūrṇayan madirāsvādamadapāṭhalitadyutī .
     revatīvadanocchiṣṭaparipūtapuṭe dṛśau ..
)

paripūrṇatā, strī, (paripūrṇasya bhāvaḥ . paripūrṇa + tasya bhāvastvatalau . 5 . 1 . 119 . iti tal tataḥ tvāntaṃ klīvantalantaṃ striyām . iti vārtikoktatvāt striyāṃ ṭāp .) paripūrṇatvam . sampūrṇatā . tatparyāyaḥ . ābhogaḥ 2 . ityamaraḥ . 2 . 6 . 137 ..

paripūrṇatvaṃ, klī, (paripūrṇasya bhāvaḥ . tasya bhāvastvatalau . 5 . 1 . 119 . iti tva . tataḥ klīvatvam .) paripūrṇatā . sampūrṇatvam . iti jaṭādharaḥ .. (yathā --
     dṛśyate paripūrṇatvaṃ mukhacandrasya te sakhi ! .
     na jāne kañcakoraṃ hi vidhātā pālayiṣyati ..
ityudbhaṭaḥ ..)

paripelaṃ, klī, (paripelati mṛdutāṃ gacchatīti . pela gatau + ac .) paripelavam . kaivartīmustakam . iti śabdamālā .. tantrāntare yathā --
     paripelaṃ plavaṃ balyaṃ tatkuṭannaṭasaṃjñakam .
     jāyate mustakākāraṃ śevālakulasañcaye ..
ityamaraṭīkāyāṃ bharataḥ ..

paripelavaṃ, klī, (pari sarvataḥ pelavaṃ mṛdutā yasya .) kaivartīmustakam . ityamaraḥ . 2 . 4 . 131 .. (atyantakomale, tri . yathā, bṛhatsaṃhitāyām . 94 . 8 .
     sphītamadhyaparipelavaṃ phalaṃ śīghramadhyacirakālasambhavam .. guṇādayo'sya kaivartīmustakaśabde jñayāḥ ..)

pariplavaṃ, tri, (pariplavate iti . plu + ac .) cañcalam . ityamaraḥ . 3 . 1 . 35 . (yathā, māghe . 14 . 68 .
     matkuṇāviva purā pariplavau sindhunāthaśayane niṣeduṣaḥ .
     gacchataḥ sma madhukaiṭabhau vibhoryasya naidrasukhavighnatāṃ kṣaṇam ..
puṃ, rājñaḥ sukhīnalasya puttraḥ . yathā, bhāgavate . 9 . 22 . 42 .
     sunīthastasya bhavitā nṛcakṣuryatsukhīnalaḥ .
     pariplavaḥ sutastasmānmedhāvī sunayātmajaḥ ..
)

pariplutaḥ, tri, (pariplu + ktaḥ .) jalādiplāvitaḥ . yathā, mārkaṇḍeye devīmāhātmye 1 adhyāyaḥ ..
     āvāṃ jahi na yatrorvī salilena pariplutā ..

pariplutā, strī, (pari + plu + ktaḥ . striyāṃ ṭāp .) madirā . iti hemacandraḥ . 3 . 566 .. grāmyadharme (maithune) vedanāvatī yoniḥ . yathā --
     pariplutāyāṃ bhavati grāmyadharme rujā bhṛśam . iti yonivyāpannidāne mādhavakaraḥ ..
     (pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt .
     pittasaṃmūrchito vāyuryoniṃ dūṣayati striyāḥ ..
     śūnāsparśākṣamāsārtirnīlapītamasṛk sravet .
     śroṇīvaṃkṣaṇapṛṣṭhārtijvarārtāyāḥ pariplutā ..
iti carake cikitsāsthāne triṃśe'dhyāye ..) āplute tri ..

parivarhaḥ, puṃ, (parivarhyate'nena . varha prādhānye + ghañ .) paricchadaḥ . hastyaśvavastrakambalādi . nṛpārho'rthaḥ . rājayogyadravyaṃ sitacchattrādi . nṛpārhaṃ sitacchattrādi artho dhanamiti kecit . ityamarabharatau .. (yathā --
     niveśya gaṅgāmanu tāṃ mahānadīṃ camūṃ vidhānaiḥ parivarhaśobhinīm .
     uvāsa rāmasya tadā mahātmano vicintamāno bharato nivartanam ..
iti rāmāyaṇe . 2 . 83 . 26 .)

paribhavaḥ, puṃ, (pari + bhū + ap .) anādaraḥ . ityamaraḥ . 1 . 7 . 22 .. (yathā, raghuḥ . 12 . 37 .
     phalamasyopahāsasya sadyaḥ prāpsyasi paśya māṃ .
     mṛgyāḥ paribhavo vyāghryāmityavehi tvayā kṛtam ..
)

paribhāvaḥ, puṃ, (pari + bhū + parau bhuvo'vajñāne . 3 . 3 . 55 . iti ghañ .) paribhavaḥ . ityamaraḥ . 1 . 7 . 22 ..

paribhāṣaṇaṃ, klī, (pari + bhāṣ + lyuṭ .) saninda upālambhaḥ . ityamaraḥ . 1 . 6 . 14 .. upālambho durvādaḥ . nindayā saha vartamāno ya upālambhastatra saninde paribhāṣaṇam . upālambho guṇāviṣkaraṇena stutipūrbako'pi bhavati . yathā mahākulasya bhavataḥ kimidamucitaṃ bhavati . atra tu sastutau na paribhāṣaṇam . ṭīkāntare'pi bandhulasya tavāgamyāgamanaṃ yogyamiti nindāpūrbaḥ . mahākulasya tava kathaṃ viprabadhaḥ . iti stutipūrbaśca upālambhaḥ . iti bharataḥ .. * .. niyamaḥ . iti medinī .. ālāpaḥ . iti viśvaḥ ..

[Page 3,062a]
paribhāṣā, strī, (pari + bhāṣ + ac . tataṣṭāp . pariṣkṛtaṃ bhāṣaṇam . padārthavivecakācāryāṇāṃ yuktiyuktā vāk . iti kāvyaprakāśaṭīkāyāṃ caṇḍīdāsaḥ .. tatparyāyaḥ . prajñaptiḥ 2 śailī 3 saṅketaḥ 4 samayakāraḥ 5 . iti trikāṇḍaśeṣaḥ .. (sūtralakṣaṇaviśeṣaḥ . sūtraṃ ṣaḍvidham . yathā --
     saṃ jñā ca paribhāṣā ca vidhirniyama eva ca .
     atideśo'dhikāraśca ṣaḍvidhaṃ sūtralakṣaṇam ..
) granthasya saṃkṣepanirvāhārthasaṅketaviśeṣaḥ . yathā capoditetyādi . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. yathā māghe . 16 . 80 .
     na khalu pratihanyate kutaścit paribhāṣeva garīyasī yadājñā ..
     (avyaktānuktaleśoktasandigdhārthaprakāśikāḥ .
     paribhāṣāḥ pravakṣyante dīpībhūtāḥ suniścitāḥ ..
iti vaidyakaparibhāṣāyā lakṣaṇam ..
     prathamaṃ paribhāṣā syādbheṣajyākhyānakantathā . iti śārṅgadhare pūrbakhaṇḍe prathame'dhyāye ..)

paribhūtaṃ, tri, (paribhūyate sma . pari + bhū + ktaḥ .) anādṛtam . tatparyāyaḥ . avagaṇitam 2 avamatam 3 avajñātam 4 avamānitam 5 . ityamaraḥ . 3 . 1 . 106 . abhibhūtam 6 . iti jaṭādharaḥ .. aprastutam 7 . iti śabdaratnāvalī .. (yathā, sārāvalyāṃ viṃśādhyāye .
     paribhūtaṃ sukharahitaṃ kulaṭāputtramatipāparatañca .
     janayati nakṣatrapatiḥ kṣitisutadṛṣṭo jhaṣi śūram ..
)

paribhramaḥ, puṃ, (pari + bhram + ac .) sarvatobhramaṇam . paripūrbabhramadhātorbhāve alpratyayaniṣpannaḥ ..

parimaṇḍalaṃ, tri, (pari sarvato maṇḍalam .) vartulam . iti hemacandraḥ .. (yathā, bhāgavate . 5 . 22 . 19 . lakṣottaraṃ sārdhanavakoṭiyojanaparimaṇḍalaṃ bhūvalayasya kṣaṇena sagavyūtyuttaraṃ dbisahasrayojanāni sa bhuṅkte .. paramāṇuparimāṇam . parimāṇaviśiṣṭaḥ paramāṇuḥ . iti vaiśeṣikasūtravivṛtiḥ .. śabdo'yaṃ nyagrodhaśabdena yuktaḥ arthāntaraṃ prakāśayati . puṃ, puruṣaviśeṣaḥ . tasya lakṣaṇaṃ yathā, mātsye 118 adhyāye .
     nyagrodhau tu smṛtau bāhū vyāso nyagrodha ucyate .
     vyāsena ucchrayo yasya adha urdhañca dehinaḥ .
     samocchrayaparīṇāho ndhagrodhaparimaṇḍalaḥ ..
strī, lakṣaṇānvitaramaṇīviśeṣaḥ . yathā, śabdaratnāvalyām .
     stanau sukaṭinau yasyā nitambe ca viśālatā .
     madhye kṣīṇā bhaved yā ca nyagrodhaparimaṇḍalā ..
parvataviśeṣaḥ . yathā mahābhārate 6 . 6 . 11 .
     parimaṇḍalastayormadhye meruḥ kanakaparvataḥ .
     ādityataruṇābhāso vidhūma iva pāvakaḥ ..
)

parimalaḥ, puṃ, (parimalate sugandhipārthivakaṇāṃ dharatīti . mala ṅ dhāraṇe + ac . kṣitāveva gandhaḥ . iti nyāyādasya tathātvam .) vimardanam . kuṅkamādimardanam . vimaddatthijanamanoharagandhaḥ . suratādivimadvaṃtthivilepanakuṅkamādigandhaḥ . ityamarabharatau .. surabhimālyagandhādidhāraṇenotpanno hṛdyo gandhaḥ . iti svāmī .. (yathā, kalāvilāse . 1 . 5 .
     ratilulitalalitalalanāklamajalalavavāhino muhuryatra .
     ślathakeśakusumaparimalavāsitadehā vahantyanilāḥ ..
) tatparyāyaḥ . āmodaḥ 2 gandhaḥ 3 saurabhyam 4 saurabham 5 . iti rājanirghaṇṭaḥ .. paṇḍitasamūhaḥ . iti śabdaratnāvalī ..

parimāṇaṃ, klī, parimīyate'nena . (pari + mā + karaṇe lyuṭ .) parimitavyavahārāsādhāraṇakāraṇam . iti siddhāntamuktāvalī .. māpa iti bhāṣā . (yathā, manuḥ . 8 . 133 .
     trasareṇavo'ṣṭau vijñeyā likṣaikā parimāṇataḥ ..) tatparyāyaprakārā yathā --
     yautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam .
     mānaṃ tulāṅguliprasthairguñjāḥ pañcādyamāṣakaḥ ..
     te ṣoḍaśākṣaḥ karṣo'strī palaṃ karṣacatuṣṭayam .
     suvarṇavistau hemno'kṣe kuruvistastu tatpale ..
     tulā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ .
     ācitaṃ daśabhārāḥ syuḥ śākaṭo bhāra ācitaḥ ..
     kārṣāpaṇaḥ kārṣikaśca tāmrike kārṣike paṇaḥ .
     astriyā vāḍhakadroṇau khārī vāho nikuñcakaḥ ..
     kuḍavaḥ prastha ityādyāḥ parimāṇārthakāḥ pṛthak .
ityamaraḥ . 2 . 9 . 85 -- 89 .. * .. nyāyamate tadyathā --
     parimāṇaṃ bhavenmānavyavahārasya kāraṇam .
     aṇu dīrghaṃ mahaddhrasvamiti tadbheda īritaḥ ..
     anitye tadanitya syānnitye nityamudāhṛtam .
     saṃkhyātaḥ parimāṇācca pracayādapi jāyate ..
     anityaṃ dvyaṇukādau tu saṃkhyājanyamudāhṛtam .
     parimāṇaṃ ghaṭādau tu parimāṇajamucyate ..
     pracayaḥ śithilākhyo yaḥ saṃyogastena janyate .
     parimāṇantūlakādau nāśastvāśrayanāśataḥ ..
iti bhāṣāparicchede . 110 -- 113 .. (parimāṇaṃ nirūpayati . parimāṇamiti . parimitavyavahārāsādhāraṇaṃ kāraṇaṃ parimāṇamityarthaḥ . taccaturvidhaṃ aṇu mahaddīrghaṃ hrasvañca idaṃ cāturvidhyaṃ pratyakṣasiddhaṃ tatrāṇutvahrasvatve mahattvadīrghatve ca samaniyate tatparimāṇaṃ nityamityatraparimāṇamityanuṣajyate jāyate ityatrāpi parimāṇamityanuvartate . anityamiti pūrbeṇānvitaṃ tathācānityaṃ parimāṇaṃ saṃkhyājanyaṃ parimāṇajanyaṃ pracayajanyañcetyarthaḥ . tatra saṃkhyājanyamudāharati dvyaṇukādāviti . dbyaṇukasya trasareṇośca parimāṇaṃ prati paramāṇuparimāṇaṃ dvyaṇukādiparimāṇaṃ vā na kāraṇaṃ parimāṇasya svasamānajātīyotkṛṣṭaparimāṇajanakatvāt dbyaṇukādiparimāṇantu paramāṇutvāpekṣayā notkṛṣṭaṃ trasareṇuparimāṇantu na sajātīyaṃ ataḥ paramāṇau dbitvasaṃṅkhyā dvyaṇukaparimāṇasya dvyaṇuke tritvasaṅkhyā ca trasareṇuparimāṇasyāsamavāyikāraṇamityarthaḥ . parimāṇajanyamudāharati parimāṇaṃ ghaṭādāviti parimāṇajaṃ kapālādi parimāṇajanyam . pracayajanyamudāhartuṃ pracayaṃ nirvakti pracaya iti arthāt pracayasya nacāvayavināśaḥ kathaṃ parimāṇanāśakaḥ asatyapyavayavini tricaturaparamāṇuviśleṣe tadupacaye cāvayavinaḥ pratyabhijñāne'pi parimāṇāntarasya pratyakṣasiddhatvāditi vācyam . paramāṇuviśleṣe dvyaṇukasya nāśo'vaśyamabhyupeyastannāśe ca dvyaṇukanāśaḥ evaṃ krameṇa mahāvayavino nāśasyāvaśyakatvāt sati ca nāśake'nabhyupagamamātreṇa nāśasya apavaditumaśakyatvāt śarīrādāvavayavopacaye asamavāyikāraṇanāśasyāvaśyakatvādavayavavināśaḥ āvaśyakaḥ na ca paṭavināśe'pi tantvantarasaṃyogāt parimāṇādhikyaṃ syāditi vācyaṃ tatrāpi vemādyabhighātena samavāyikāraṇatantusaṃyoganāśāt paṭanāśasyāvaśyakatvāt kiñca tantvantarasya tatpaṭāvayavatve pūrbaṃ tatpaṭa eva na syāt tattanturūpakāraṇābhāvāt tattantoravayavatvābhāve ca na tena parimāṇādhikyaṃ saṃyuktadravyāntaravat tasmāttatra tantvantarasaṃyoge sati pūrbapaṭanāśastataḥ paṭāntarotpattirityavaśyaṃ svīkāryam . avayavinaḥ pratyabhijñānantu sājātyena dīpakalikādivat na ca pūrbatantava eva tantvantarasahakārāt pūrbapaṭe satyeva paṭāntaramārabhyamiti vācyam mūrtayoḥ samānadeśatāvirodhāt ekadā nānādravyasya tatrānupalabhya bādhitatvācca pūrbadravyasya pratibandhakasya vināśe dravyāntarotpattirityavaśyamabhyupeyatvāt .. iti siddhāntamuktāvalī ..)

parimārgyaṃ, tri, (pari + mṛj + ṇyat . cajoḥ ku ghiṇyatoḥ . 7 . 3 . 52 . iti jasyagaḥ . mṛjervṛddhiḥ . 7 . 2 . 114 . iti vṛddhiḥ .) parimṛjyam . pariśodhanīyam ..

parimārjanaṃ, klī, (pari + mṛj + lyuṭ tato vṛddhiḥ .) khādyabhedaḥ . madhumastakam . yathā, śabdacandrikā .
     madhutailaghṛtairmadhye veṣṭitāḥ samitāśca ye .
     madhumastakamuddiṣṭaṃ tasyākhyā parimārjanam ..
pariśodhanañca ..

parimitaṃ, tri, (pari + mā + ktaḥ . parito mitaṃ vā .) yuktam . iti trikāṇḍaśevaḥ .. parimāṇaviśiṣṭam . yathā, udbhaṭaḥ .
     draviṇaṃ parimitamadhikavyayinaṃ janamākulī kurute .
     kṣīṇāñcalamiva pīnastanajaghanāyāḥ kulīnāyāḥ ..


parimṛjyaṃ, tri, (pari + mṛj + mṛjervibhāṣā . 3 . 1 . 113 . iti kyap .) parimārgyam . iti vyākaraṇam ..

parimeyaṃ, tri, (parimīyate iti . pari + mā + aco yat . 3 . 1 . 97 . iti yat . īdyati . 6 . 4 . 65 . iti īt tato guṇaḥ .) parimāṇaviśiṣṭam . parimātavyam . parimāṇīyam . (yathā, raghuḥ . 1 . 37 .
     mābhūdāśramapīḍeti parimeyapuraḥsarau .
     anubhāvaviśeṣāttu senāparigatāviva ..
)

parimokṣaḥ, puṃ, (parito mokṣaḥ parityāgaḥ .) malatyāgaḥ . yathā, śrībhāgavate 2 . 6 . 10 .
     pāyuryamasya mitrasya parimokṣasya nārada ! .
     hiṃsāyā nirṛtermṛtyornirayasya gudaṃ smṛtam ..
parimokṣasya malatyāgasya . pāyurindriyaṃ gudaṃ sthānam . nirṛteralakṣmyāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. paritrāṇam . yathā, viṣṇudharmīttare .
     sarvāśubhānāṃ parimokṣakāri saṃpūjanaṃ devavarasya viṣṇoḥ . iti tithyāditattvam .. (vimuktiḥ . yathā, mahābhārate . 1 . 2 . 160 .
     karṇasya parimokṣo'tra kuṇḍalābhyāṃ purandarāt ..)

parimoṣī, [n] tri, (parimuṣṇātīti . pari + muṣ + ṇiniḥ .) parimoṣaṇaśīlaḥ . cauraḥ . (iti hemacandraḥ . 3 . 46 ..)

parirambhaḥ, puṃ, (parirambhyate iti . pari + rabhi + ghañ . rabheraśabliṭoḥ . 7 . 1 . 63 . iti num .) āliṅganam . ityamaraḥ . 3 . 2 . 30 .. (yathā, gītagovinde . 5 . 7 .
     dhyāyaṃstvāmaniśaṃ japannapi tavaivālāpamantrāvalīṃ mūyastvatkucakumbhanirbharaparīrambhāmṛtaṃ vāñchati ..)

parivatsaraḥ, puṃ, vatsaraḥ . iti jaṭādharaḥ .. vatsaraviśeṣaḥ . yathā, malamāsatattve .
     śakābdāt pañcabhiḥ śeṣāt samādyādiṣu vatsarāḥ .
     samparīdānupūrbāśca tathodāpūrbakā matāḥ ..

     paripūrbe tathādānaṃ yavānāñca dbijottamāḥ .. iti viṣṇudharmottaram ..

parivarjanaṃ, klī, (parivarjyate parityajyate prāṇairyena . pari + vṛj + ṇic + lyuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 114 .. (bhāve lyuṭ .) parityāgaḥ . yathā, udbhaṭaḥ .
     gopyo na doṣo mathurāṅganānāṃ dhūrtasya kṛṣṇasya hi rītireṣā .
     viparyayo yena kṛtaḥ svapitrostasyopapatnīparivarjanaṃ kim ..
parivarjanīyā yathā, kaurme uparibhāge 15 aḥ .
     ekaśayyāsanaṃ paṃktibhāṇḍapakvānnamiśraṇam .
     yājanādhyayane yonistathaiva sahabhojanam ..
     sahādhyāyastu daśamaḥ sahayājanameva ca .
     ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṅgitāḥ ..
     samīpe cāpyavasthānāt pāpaṃ saṃkramate nṛṇām .
     tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet ..

     yasmindeśe na sammāno na prītirna ca bāndhavāḥ .
     na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet ..
iti cāṇakyam ..
     brāhmaṇaṃ bāliśaṃ kṣattramayoddhāraṃ viśaṃ jaḍam .
     śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet ..
     kubhāryāñca kumitrañca kurājānaṃ kusauhṛdam .
     kubandhuñca kudeśañca dūrataḥ parivarjayet ..
iti garuḍapurāṇe 113 adhyāyaḥ ..
     (yasya vai bhāṣamāṇasya rujatyūrdhamurobhṛśam .
     annañca cyavate bhuktaṃ sthitañcāpi na jīryati ..
     balañca hīyate yasya tṛṣṇā cābhipravardhate .
     jāyate hṛdi śūlañca taṃ bhiṣak parivarjayet ..
iti carakeṇendriyasthāne ṣaṣṭhe'dhyāya uktam ..)

parivartaḥ, puṃ, (parivartanamiti . pari + vṛt + bhāve ghañ .) vinimayaḥ . (yathā, rāmāyaṇe . 2 . 105 . 25 .
     hṛṣyantyṛtumukhaṃ dṛṣṭvā navaṃ navamivāgatam .
     ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ ..
) kūrmarājaḥ . apavartanam . iti medinī .. yugāntaḥ . iti hemacandraḥ .. granthavicchedaḥ . iti jaṭādharaḥ .. mṛtyuputtrasya duḥsahasyaurasena kalikanyānirmāṣṭigarbhajātāṣṭaputtrāntargatatṛtīyaputtraḥ . (yathā, mārkaṇḍeye . 51 . 2 .
     aṣṭau kumārāḥ kanyāśca tathāṣṭāvatibhīṣaṇāḥ .
     dantākṛṣṭistathoktiśca parivartastathāparaḥ ..
tannāmaniruktiryathā tatraiva 14 śloke .
     anyagarbhe parān garbhān sadaiva parivartayan .
     ratimāpnoti vākyañca vivakṣoranyadeva yat ..
     parivartakasaṃjño'yaṃ tasyāpi sitasarṣapaiḥ .
     rakṣoghnamantrajapyaiśca rakṣāṃ kurvīta tattvavit ..
) tasya puttrayoḥ karmādi yathā --
     parivartasutau dbau tu virūpavikṛtau dbija ! .
     tau tu vṛkṣādriparikhāprākārāmbhodhisaṃśrayau ..
     gurviṇyāḥ parivartantau kurutaḥ pādapādiṣu .
     kroṣṭuke ! parivartaḥ syādgarbhasyānyodarāttataḥ ..
     na vṛkṣañcaiva naivādriṃ na prākāraṃ payonidhim .
     parikhāṃ na samākrāmedabalā garbhadhāriṇī ..
iti mārkaṇḍeyapurāṇe . 51 . 62 -- 64 ..

parivartanaṃ, klī, (pari + vṛt + lyuṭ .) parivartaḥ . tatparyāyaḥ . paridānam 2 vinimayaḥ 3 naimeyaḥ 4 vyatihāraḥ 5 parāvartaḥ 6 vaimeyaḥ 7 vimayaḥ 8 . iti hemacandraḥ .. (yathā, raghuḥ . 19 . 13 .
     aṅkamaṅkaparivartanocite tasya ninyaturaśūnyatāmubhe .
     ballakī ca hṛdayaṅgamasvanā valguvāgapi ca vāmalocanā ..
)

parivartikā, strī, meḍhrajātakṣudrarogaviśeṣaḥ . tallakṣaṇamāha .
     mardanāt pīḍanādvāpi tathaivāpyabhighātataḥ .
     meḍhracarma yadā vāyurbhajate sarvataścaran ..
     tadā vātopasṛṣṭantu taccarma parivartate .
     savedanaṃ sadāhañca pākañca vrajati kvacit ..
     maṇeradhastāt koṣastu granthirūpeṇa lambate .
     mārutāgantusambhūtāṃ vindyāttāṃ parivartikām .
     sakaṇḍuḥ kaṭhinā vāpi saiva śle ṣmasamanvitā ..
asyāṃ vātajāyāmapi pittānubandho boddhavyo dāhapākabhāvāt . koṣaḥ carmakoṣaḥ .. * .. atha tasyāścikitsā .
     parivṛttaṃ ghṛtābhyaktaṃ susvinnamupanāhayet .
     trirātraṃ pañcarātraṃ vā vātaghnaiḥ śālvaṇādibhiḥ ..
     tato'bhyajya śanaiścarma pāṭayet pīḍayenmaṇim .
     praviṣṭe carmaṇi maṇau svedayedupanāhayet ..
     dadyādvātaharān vastīn snigdhānyannāni bhojayet .
iti bhāvaprakāśaḥ ..

parivasathaḥ, puṃ, (parito vasantyatra . pari + vas + upasarge vaseriti athac .) grāmaḥ . iti hemacandraḥ 4 . 27 ..

parivahaḥ, puṃ, (pari sarvatobhāvena vahatīti . pari + vah + ac .) saptavāyvantargataṣaṣṭhavāyuḥ . sa tu suvahavāyoruparisthitaḥ . (yathā, siddhāntaśiromaṇau .
     bhūvāyurāvaha iha pravahastadūrdhaḥ syādudvahastadanusaṃvahasaṃjñakaśca .
     anyastato'pi suvahaḥ paripūrbakā'smāt vāhaḥ parāvaha ime pavanāḥ prasiddhāḥ ..
)

parivādaḥ, puṃ, (parisarvato doṣollekhena vādaḥ kathanam . pari + vad + bhāve ghañ .) apavādaḥ . (yathā, mahānirvāṇatantre . 1 . 42 .
     nīcasaṃsarganiratāḥ paravittāpahārakāḥ .
     paranindāparadroha-parivādaparāḥ khalāḥ .. * ..
pari + vad + ṇic + karaṇe ghañ .) vīṇāvādanavastu . iti medinī ..

parivādakaḥ, tri, (parivadatīti . pari + vad + ṇvul .) parivādakartā . iti vyākaraṇam ..

parivādinī, strī, (parivadati svarāniti . pari + vad + supyajātau ṇinistācchīlye . 3 . 2 . 78 . iti ṇiniḥ striyāṃ ṅīp .) saptatantrīyuktavīṇā . ityamaraḥ .. (yathā, māghe . 6 . 9 .
     kalatayā vacasaḥ parivādinī svarajitā rajitāvaśamāyayuḥ ..) parivādaviśiṣṭā ca ..

parivādī, [n] tri, (parivadatīti parivaditu śīlamasya vā . pari + vad + śīlārthe kartari ṇiniḥ .) parivādakartā . (yathā, mahābhārate . 7 . 71 . 26 .
     sādhūnasūyatāṃ ye ca ye cāpi parivādiṇām .. parivādo nindā vidyate'sya .) parivādaviśiṣṭaḥ . iti parivādaśabdādastyarthe iniḥ ..

parivāpaḥ, puṃ, (parisarvata upyate iti . pari + vap + ghañ .) paryuptiḥ . vapanam . jalasthānam . paricchadaḥ . iti medinī . pe 25 ..

parivāpanaṃ, klī, (pari + vap + ṇic + lyuṭ .) muṇḍanam . iti hemacandraḥ ..

parivāpitaṃ, tri, (parivāpyate sma . pari + vapa + ṇic + kta .) muṇḍitam . ityamaraḥ . 3 . 1 . 85 ..

parivāraḥ, puṃ, (parivriyate'nena . pari + vṛ + karaṇe ghañ .) parijanaḥ . (yathā, raghuḥ . 6 . 10 .
     manuṣyavāhyaṃ caturasrayānamadhyāsya kanyā parivāraśobhi .
     viveśa mañcāntararājamārgaṃ patiṃvarā kḷptavivāhaveṣā ..
) khaḍgakoṣaḥ . paricchadaḥ . iti medinī . re . 280 ..

parivāhaḥ, puṃ, (paryahyate tṛṇādikaṃ yena . pari + vah + ghañ .) parīvāhaḥ . jalocchāsaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathā, raghuḥ . 8 . 74 .
     sa viveśa purīṃ tayā vinā kṣaṇadāpāyaśaśāṅkadarśanaḥ .
     parivāhamivāvalokayan svaśucaḥ paurabadhūmukhāśruṣu ..
)

pariviṇṇaḥ, puṃ, (pari + vid + ktaḥ .) parivittiḥ . yathā, udvāhatattve .
     jyeṣṭhe'nirviṣṭe kanīyān nirviṣan parivettā bhavati parivinno jyeṣṭhaḥ parivedanīyā kanyā paridāyī dātā parikartā yājakaḥ te sarve patitāḥ ..

parivittiḥ, puṃ, (parivarjanaṃ vindati labhate iti . pari + vid + ktic .) parivettṛjyeṣṭhaḥ . kṛtavivāhasyānūḍhajyeṣṭhabhrātā . ityamaraḥ . 2 . 7 . 56 .. (yathā, manuḥ . 3 . 171 .
     dārāgnihotrasaṃyogaṃ kurute yo'graje sthite .
     parivettā sa vijñeyaḥ parivittistu pūrbajaḥ ..
)

parivindan, [t] puṃ, (parityajya jyeṣṭhaṃ bhrātaraṃ vindati agnyādhānabhāryādikaṃ labhate iti . vid + śatṛ .) parivedanakartā . yathā --
     deśāntarasthaklīvaikavṛṣaṇānasahodarān .
     veśyābhisaktapatitaśūdratulyātirogiṇaḥ ..
     jaḍamūkāndhavadhirakubjavāmanakuṣṭhakān .
     ativṛddhānabhāryāṃśca kṛṣisaktān nṛpasya ca ..
     dhanavṛddhiprasaktāṃśca kāmataḥ kāriṇastathā .
     kulaṭonmattacaurāṃśca parivindan na duṣyati ..
ityudvāhatattve chandogapariśiṣṭam ..

pariviṣṇu, klī, sarvato viṣṇuḥ . viṣṇuṃ viṣṇuṃ pari ityavyayībhāvasamāse durgādāsaḥ ..

parivṛhitaṃ, tri, vṛhidhātoḥ karmaṇi ktaḥ . (tataḥ parito vṛṃhitamiti .) sarvatobhāvena dīptiviśiṣṭam . sarvatobhāvena karigarjitam . sarvatobhāvena vṛddhiviśiṣṭam . sarvatobhāvena dhvaniviśiṣṭam ..

parivṛḍhaḥ, tri, (parisarvatobhāvena vṛṃhati vardhate iti . vṛhi bṛddhau + kartari ktaḥ . nipātanāt hakāralopo niṣṭhātasya ḍhatvañca .) adhipaḥ . . prabhuḥ . ityamaraḥ . 3 . 1 . 11 .. (yathā, rājataraṅgiṇyām . 3 . 282 .
     jagatparivṛḍhaḥ prauḍhaprītistaṃ sa phalārthinam .
     kṛtvā prāduṣkṛtavapustato bhūyo'pyabhāṣata ..
)

parivṛtaḥ, tri, (parisarvatobhāvena vṛtaḥ .) āvṛtaḥ . veṣṭitaḥ . yathā --
     vyavahārān nṛpaḥ paśyet sabhyaiḥ parivṛto'nvaham . iti mitākṣarā ..

parivṛttiḥ, puṃ, (parivarjane vartate iti . pari + vṛt + ktic .) parivittiḥ . iti haḍḍaḥ .. (pari + vṛt + bhāve ktin . parivartanam . yathā, mahābhārate . 14 . 18 . 29 .
     tasya kālaparīmāṇamakarot sa pitāmahaḥ .
     bhūteṣu parivṛttiñca punarāghṛttimeva ca ..
arthālaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 105 .
     parivṛttirvinimayaḥ samanyūnādhikairbhavet .. krameṇodāharaṇaṃ yathā --
     dattvā kaṭākṣameṇākṣī jagrāha hṛdayaṃ mama .
     mayā tu hṛdayaṃ dattvā gṛhīto madanajvaraḥ ..
atra prathame'rdhe samena dvitīye'rdhe nyūnena ..)

parivṛhitaṃ, tri, sarvatobhāvena vṛddhiviśiṣṭam . sarvatobhāvenodyamaviśiṣṭam . iti vṛhadhātoḥ karmaṇi ktapratyayaniṣpannam ..

parivettā, [ṛ] puṃ, (parityajya jyeṣṭhaṃ bhrātaraṃ vindati bhāryāmagnyādikaṃ vā labhate iti . vida lābhe + ṇvultṛcau . 3 . 1 . 133 . iti tṛc .) anūḍhajyeṣṭhe kṛtavivāhakaniṣṭhaḥ . ityudvāhatattvam .. (yathā, manuḥ . 3 . 171 .
     dārāgnihotrasaṃyogaṃ kurute yo'graje sthite .
     parivettā sa vijñeyaḥ parivṛttistu pūrbajaḥ ..
)

parivedanaṃ, klī, (pari + vid + lyuṭ .) vivāhaḥ . agnyādhyānam . yathā --
     klīve deśāntaragate patite bhikṣuke'pi vā .
     yogaśāstrābhiyukte ca na doṣaḥ parivedane ..
ityudvāhatattve śātātapaḥ .. sarvatobhāvena jñānam . (yathā, mahābhārate . 14 . 16 . 12 .
     sa hi dharmaḥ suparyāpto brahmaṇaḥ parivedane .
     na śakyaṃ tanmayā bhūyastathā vaktumaśeṣataḥ ..
) sarvatobhāvena vicāraṇam . sarvatobhāvena vidyamānatvam . sarvatobhāvena lābhaḥ ..

parivedinī, strī, (parivedo'styasyāmiti . ini ṅīp ca .) parivettuḥ strī . iti hemacandraḥ ..

parivedanīyā, strī, (parividyate yā . pari + vid anīyar .) anūḍhajyeṣṭhe tatkaniṣṭhena vivāhitā kanyā . asya pramāṇaṃ paridāyiśabde draṣṭavyam ..

pariveśaḥ, puṃ, (parito viśatīti . pari + viś + ghañ .) veṣṭanam . paridhiḥ . ini medinī . śe . 37 ..
     vātena maṇḍalībhūtāḥ sūryācandramasoḥ karāḥ .
     mālābhā vyomni tanute pariveśaḥ prakīrtitaḥ ..
iti bharatadhṛtasāhasāṅkaḥ ..

pariveṣaḥ, puṃ, (parito viṣyate vyāpyate'nena . viṣirau vyāpane + ghañ .) parivṛtiḥ . paridhiḥ . (bṛhatsaṃhitāyām 34 adhyāye tallakṣaṇādikamuktam . tadyathā --
     sammūrchitā ravīndvoḥ kiraṇāḥ pavanena maṇḍalībhūtāḥ .
     nānāvarṇākṛtayastanvabhre vyomni pariveṣāḥ ..
     te raktanīlapāṇḍurakāpotābhrābhaśabalahari śuklāḥ .
     indrayamavaruṇanirṛ tiśvasaneśapitāmahāgnikṛtāḥ ..
     dhanadaḥ karoti mecakamanyo'nyaguṇāśrayeṇa cāpyanye .
     pravilīyate muhurmuhuralpaphalaḥ sopi vāyukṛtaḥ ..
     cāṣaśikhirajatatailakṣīrajalābhaḥ svakālasambhūtaḥ .
     avikalavṛttaḥ snigdhaḥ pariveṣaḥ śivasubhikṣakaraḥ ..
     sakalagaganānucārī naikābhaḥ kṣatajasannibho rūkṣaḥ .
     asakalaśakaṭaśarāsana śṛṅgāṭakavatsthitaḥ pāpaḥ ..
     śikhigalasame'tivarṣaṃ bahuvarṇe nṛpavadho bhayaṃ dhūmre .
     haricāpanibhe yuddhānyaśokakusumaprabhe cāpi ..
     varṇenaikena yadā bahulaḥ snigdhaḥ kṣurābhrakākīrṇaḥ .
     svartau sadyo varṣaṃ karoti pītaśca dīptārkaḥ ..
     dīptavihaṅgamṛgarutaḥ kaluṣaḥ sandhyātrayotthito'timahān .
     bhayakṛttaḍidulkādyairhato nṛpaṃ hanti śastreṇa ..
     pratidinamarkahimāṃśvoraharniśaṃ raktayornarendravadhaḥ .
     pariviṣṭayorabhīkṣṇaṃ lagnāstanabhaḥsthayostadbat ..
     senāpaterbhayakaro dbimaṇḍalo nātiśastrakopakaraḥ .
     triprabhṛtiśastrakopaṃ yuvarājabhayaṃ nagararodham ..
     vṛṣṭistryahena māsena vigrahovā grahendubhanirodhe .
     horājanmādhipayorjanmarkṣe vāśubho rājñaḥ ..
     pariveṣamaṇḍalagato ravitanayaḥ kṣudradhānyanāśakaraḥ .
     janayati ca vātavṛṣṭiṃ sthāvarakṛṣikṛnnihantā ca ..
     bhaume kumārabalapatisainyānāṃ vidravo'gniśastrabhayam .
     jīve pariveṣagate purohitāmātyanṛpapīḍā ..
     mantristhāvaralekhakaparivṛddhiścandraje suvṛṣṭiśca .
     śrukre yāyikṣattriyarājñāṃ pīḍā priyaṃ cānnam ..
     kṣudanalamṛtyunarādhipaśastrebhyo jāyate bhayaṃ ketau .
     pariviṣṭe garbhabhayaṃ rāhau vyādhirnṛpabhayañca ..
     yuddhāni vijānīyāt pariveṣābhyantare dbayorgrahayoḥ .
     divasakṛtaḥ śaśino vā kṣudavṛṣṭibhayaṃ triṣu proktam .
     yāti caturṣu narendraḥ sāmātyapurohito vaśaṃ mṛtyoḥ .
     pralayamiva viddhi jagataḥ pañcādiṣu maṇḍalastheṣu ..
     tārāgrahasya kuryāt pṛthageva samutthito narendravadham .
     nakṣatrāṇāmathavā yadi ketornodayo bhavati ..
     viprakṣattriyaviṭśūdrahā bhavet pratipadādiṣu kramaśaḥ .
     śreṇīpurakośānāṃ pañcamyādiṣvaśubhakārī ..
     yuvarājasyāṣṭamyāṃ paratastriṣu pārthivasya doṣakaraḥ .
     purarodho dbādaśyāṃ sainyakṣobhastrayodaśyām ..
     narapatipatnīpīḍāṃ pariveṣo'bhyutthitaścaturdaśyām .
     kuryātt pañcadaśyāṃ pīḍāṃ manujādhipasyaiva ..
     nāgarakāṇāmabhyantarasthitā yāyināñca vāhyasthā .
     pariveṣamadhyarekhā vijñeyā krandasārāṇām ..
     raktaḥ śyāmo rūkṣaśca bhavati yeṣāṃ parājayasteṣām .
     snigdhaḥ śveto dyutimān yeṣāṃ bhāgo jayasteṣām ..
) pariveṣaṇam . iti hemacandraḥ ..

pariveṣakaḥ, puṃ, (pariveṣatīti . pari + viṣ + ṇvul .) pariveṣṭā . pariveṣaṇakartā . tasya lakṣaṇaṃ yathā --
     snātaścandanacarcitaḥ suvasanaḥ sragvī prasannānanaḥ spaṣṭātmā subhagaḥ prasannahṛdayaḥ śrīkāntapūjārataḥ .
     svāmisnehaparaḥsvakāryanipuṇaḥ prauḍho vadānyaḥśucirvipro vā pariveṣakastu kulajaścānyo'pi vā bhūpateḥ ..
iti pākarājeśvaraḥ ..

pariveṣaṇaṃ, klī, (pari + viṣ + ṇic + lyuṭ .) veṣṭanam . bhojanārthaṃ bhojanapātre annāderdānam . atha śrāddhe pariveṣaṇaṃ manuḥ . pāṇibhyāntūpasaṃgṛhya svayamannasya vardhitam . viprāntike pitṝn dhyāyan śanakairupanikṣipet .. annasyeti tṛtīyārthe ṣaṣṭhī vardhitaṃ pūritaṃ pātramiti śeṣaḥ . upanikṣipet pariveṣaṇārtham . tathā ca pākasthālyā ākṛṣya prathamaṃ bhojanapātre na deyaṃ kintu sthālyādikaṃ pāṇibhyāṃ pātrasamīpe bhūmau saṃsthāpya paścāt pāṇibhyāṃ pātrāntaritābhyāṃ śrāddhe pariveṣayet . ubhābhyāmapi hastābhyāmākṛṣya pariveṣayediti matsyapurāṇāt . yattu śrāddhe pariveṣaṇantu dakṣiṇapāṇimātreṇaivāṅgānabhidhānāditi maithiloktaṃ tanna . ekena pāṇinā dattaṃ śūdrādattaṃ na bhakṣayedityādi purāṇīyena ekapāṇidattaśūdrādattabhakṣaṇaniṣedhena tanmātrapariveṣaṇasyāpi niṣiddhatvāt pāṇibhyāmapi pātrāntaritaṃ kṛtvā deyam . hastadattāśca ye snehā lavaṇaṃ vyañjanāni ca . dātāraṃ nopatiṣṭhante bhoktā bhuṅkte ca kilviṣam .. tasmādantaritaṃ deyaṃ parṇenātha tṛṇena vā . pradadyānna tu hastena nāyasena kadācana .. iti vaśiṣṭhavacanena sāmānyato'bhidhānāt . pitṛbhaktitaraṅgiṇyāmapyevam . manuḥ . guṇāṃśca sūpaśākādyān payo dadhi ghṛtaṃ madhu . vinyasedyatnataḥ samyagbhūmāveva samāhitaḥ .. āmiṣaṃ pānapātrañca bhokturdakṣiṇato nyaset . bhakṣyaṃ bhojyañca vividhaṃ mūlāni ca phalāni ca .. hṛdyāni caiva māṃsāni pānāni surabhīṇi ca . upanīya ca tat sarvaṃ śanakaiḥ susamāhitaḥ .. pariveṣayet prayato guṇān sarvān pracodayan . guṇān upakaraṇāni bhūmāveva na tu vyañjanādipātrāṇi annādi pātropari nikṣipet . iti śrāddhatattvam ..

pariveṣikā, strī, (pariveṣati yā . pari + viṣ + ṇvul . striyāṃ ṭāp ata itvañca .) pariveṣaṇakartrī . tasyā lakṣaṇaṃ yathā --
     snātā viśuddhavasanā navadhūpitāṅgī karpūrasaurabhamukhī nayanābhirāmā .
     vimbādharā śirasi vaddhasugandhipuṣpā mandasmitā kṣitibhṛtāṃ pariveṣikā syāt ..
iti pākarājeśvaraḥ ..

pariveṣṭitaṃ, tri, sarvatobhāvena veṣṭitam . tatparyāyaḥ . parikṣiptam 2 valayitam 3 nivṛtam 4 pariṣkṛtam 5 parītam 6 . iti hemacandraḥ ..

parivyādhaḥ, puṃ, (pari sarvatobhāvena vidhyatīti . pari + vyadhyau tāḍe + śyādvyadheti . 3 . 1 . 141 . iti ṇaḥ .) ambuvetasaḥ . drumotpalaḥ . ityamaraḥ . 2 . 4 . 30, 60 ..

parivrajyā, strī, (pari + vraja + bhāve kyap . striyāṃ ṭāp .) tapasyā . iti hemacandraḥ . 1 . 81 . (itastato bhramaṇam . yathā, manuḥ . 10 . 52 .
     vāsāṃsi mṛtacelāni bhinnabhāṇḍeṣu bhojanam .
     kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ ..
lauhavalayādi cālaṅkaraṇaṃ sarvadā ca bhramaṇaśīlatvam .. iti kullūkabhaṭṭaḥ ..)

parivrājaḥ, puṃ, (parityajya sarvān viṣayabhogān gṛhāśramād vrajatīti . pari + vraj + saṃjñāyāṃ kartari ghañ .) parivrāṭ . ityamaraṭīkāyāṃ ramānāthaḥ ..

parivrājakaḥ, puṃ, (parivrāja + svārthe kan . parivrajatīti . pari + vraj + ṇvul vā .) parivrāṭ .. (yathā, goḥ rāmāyaṇe . 3 . 55 . 2 .
     sa parivrājakaśchadmā mahākāyaśirodharaḥ .
     pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ ..
)

parivrājiḥ, strī, (pari + vraj + ṇic + in .) śrāvaṇī . iti rājanirghaṇṭaḥ .. thulakuḍī iti bhāṣā .. (śrāvaṇīmaṇḍūkaparṇīśabdayorasyā viśeṣo jñeyaḥ ..)

parivrāṭ, [j] puṃ, (parityajya sarvaṃ viṣayabhogaṃ gṛhasthāśramād vrajati gacchatīti . pari + vraj + kvip dīrghaśca .) caturthāśramī . tatparyāyaḥ . bhikṣuḥ 2 karmandī 3 pārāśarī 4 maskarī 5 . ityamaraḥ . 2 . 7 . 42 .. sannyāsī 6 śramaṇaḥ 7 . iti jaṭādharaḥ .. parivrājakaḥ 8 parāśarī 9 vrajakaḥ 10 . iti śabdaratnāvalī .. tasya lakṣaṇaṃ yathā, garuḍapurāṇe .
     sarvārambhaparityāgo bhaikṣyāśyaṃ brahmamūlatā .
     niṣparigrahatādrohasamatāḥ sarvajantuṣu ..
     priyāpriyapariṣvaṅge sukhaduḥkhāvikāritā .
     saṃvāhyābhyantaraṃ śaucaṃ sukhaduḥkhāvikāritā ..
     sarvendriyasamāhāro dhāraṇā dhyānanityatā .
     bhāvasaṃśuddhirityeṣa parivrāḍvarya ucyate ..


parivrāḍ, puṃ, (parityajya sarvaṃ viṣayabhogaṃ gṛhasthāśramād vrajati gacchatīti . pari + vraj + kvip dīrghaśca .) caturthāśramī . tatparyāyaḥ . bhikṣuḥ 2 karmandī 3 pārāśarī 4 maskarī 5 . ityamaraḥ . 2 . 7 . 42 .. sannyāsī 6 śramaṇaḥ 7 . iti jaṭādharaḥ .. parivrājakaḥ 8 parāśarī 9 vrajakaḥ 10 . iti śabdaratnāvalī .. tasya lakṣaṇaṃ yathā, garuḍapurāṇe .
     sarvārambhaparityāgo bhaikṣyāśyaṃ brahmamūlatā .
     niṣparigrahatādrohasamatāḥ sarvajantuṣu ..
     priyāpriyapariṣvaṅge sukhaduḥkhāvikāritā .
     saṃvāhyābhyantaraṃ śaucaṃ sukhaduḥkhāvikāritā ..
     sarvendriyasamāhāro dhāraṇā dhyānanityatā .
     bhāvasaṃśuddhirityeṣa parivrāḍvarya ucyate ..


pariśaṅkanīyaḥ, tri, (pariśaṅkyate iti . pari + śaṅka + anīyar .) sarvatobhāvena śaṅkāviṣayaḥ . yathā,
     śāstraṃ sucintitamapi praticintanīyamārādhito'pi nṛpatiḥ pariśaṅkanīyaḥ .
     aṅke sthitāpi yuvatiḥ parirakṣaṇīyā śāstre nṛpe ca yuvatau ca kuto vaśitvam ..
ityudbhaṭaḥ ..

pariśiṣṭaṃ, klī, (paritaḥ śiṣṭaḥ . śiṣ + ktaḥ .) pariśeṣaviśiṣṭam . avaśiṣṭārthabodhakagranthaḥ . iti hemacandraḥ . 2 . 171 .. (yathā, chāndogapariśiṣṭam . gṛhyapariśiṣṭamityādi ..)

pariśuṣkaṃ, klī, (paritaḥ śuṣkam . śuṣ + ktaḥ .) māṃsavyañjanabhedaḥ . yathā --
     māṃsaṃ bahughṛtairbhṛṣṭaṃ siktañceccāmbunā muhuḥ .
     jīrakādyaiḥ samāyuktaṃ pariśuṣkaṃ taducyate ..
iti śabdacandrikā .. sarvatonīrase tri .. (yathā, heḥ rāmāyaṇe . 2 . 59 . 5 .
     upataptodakā nadyaḥ palvalāni sarāṃsi ca .
     pariśuṣkapalāśāni vanānyupavanāni ca ..
)

pariśodhaḥ, puṃ, (pari + śudh + bhāve ghañ .) pariśodhanam . sarvatobhāvena śuddhiḥ ..

pariśoṣaḥ, puṃ, (pari + śuṣ + bhāve ghañ .) sarvatobhāvena śuṣkatā . (yathā, goḥ rāmāyaṇe . 4 . 15 . 34 .
     vāyvarkaparipītāmburviparimlānapaṅkajaḥ .
     taḍāga iva kālena pariśoṣaṃ gamiṣyati ..
)

pariśramaḥ, puṃ, (pari + śram + ghañ . na vṛddhiḥ .) pariśrāntiḥ . tatparyāyaḥ . śramaḥ 2 klamaḥ 3 kleśaḥ 4 prayāsaḥ 5 āyāsaḥ 6 vyāyāmaḥ 7 . iti hemacandraḥ . 2 . 233 .. (yathā, raghuḥ . 1 . 58 .
     tamātithyakriyāśānta-rathakṣobhapariśramam .
     papraccha kuśalaṃ rājye rājyāśramamuniṃ muniḥ ..
)

pariśrayaḥ, puṃ, (pariśrayatyasmin iti . pari + śri + erac . 3 . 3 . 56 . iti ac .) sabhā . (bhāve ac .) āśrayaḥ . iti medinī . ye . 122 ..

pariśrāntaḥ, tri, (pari + śrama + kartari ktaḥ .) sarvatobhāvena śrāntiyuktaḥ . (yathā, mahābhārate . 1 . 49 . 26 .
     pariśrānto vayaḥsthaśca ṣaṣṭivarṣo jarānvitaḥ .
     kṣudhitaḥ sa mahāraṇye dadarśa munisattamam ..
strī . gāyatrīsvarūpā bhagavatī . yathā, devībhāgavate . 12 . 6 . 93 .
     pāvanī pādasahitā peśalā pavanāśinī .
     prajāpatiḥ pariśrāntā parvatastanamaṇḍalā ..
)

pariśrutaḥ, tri, (pari + śru + ktaḥ .) sarvatobhāvena śravaṇaviśiṣṭaḥ ..

pariśleṣaḥ, puṃ, (pari + śliṣa + bhāve ghañ .) āśleṣaḥ ..

pariṣat, [d] strī, (pārataḥ sīdantyasyām . pāra+ sad + adhikaraṇe kvip . sadiraprateḥ . 8 . 3 . 66 . iti ṣatvam .) sabhā . ityamaraḥ . 2 . 7 . 15 .. (yathā, goḥ rāmāyaṇe . 2 . 13 . 16 .
     yādṛśī pariṣat sīte ! dūtaścāyaṃ tathāvidhaḥ .
     dhruvamadyaiva rājā māṃ yauvarājye'bhiṣekṣyati ..
pariyacca khalu dbividhā, jñānavatī mūḍhapariṣacca, saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat, udāsīnapariṣata, pratiniviṣṭapariṣacceti . tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśatti sampannāyāṃ mūḍhāyāṃ vā na kathañcit kenacit saha jalpo vidhīyate . mūḍhāyāntu suhṛtpariṣadi udāsīnāyāṃ vā jñānavijñānamantareṇāpyadīptayaśasā mahājanadbiṣṭena saha jalpo vidhīyate . tadbidhena ca saha kathayatā āviddhadīrghasūtrasaṅkalairvākyadaṇḍakaiḥ kathayitavyam . atihṛṣṭaṃ muhurmuhurupahasatā paraṃ rūpayatā ca pariṣadamākāraibruvataścāsya vākyāvakāśo na deyaḥ . kaṣṭaśabdañca bruvan vaktavyo nocyata iti . athavā punarhīnā te pratijñeti punaścāhvayamānaḥ prativaktavyaḥ . parisaṃvatsarobhava śikṣasva tāvat . paryāptametāvatte . sakṛdapi hi pārikṣepikaṃ nihataṃ nihatamāhuriti . nāsya yogaḥ kartavyaḥ kathañcidapyevaṃ śreyasā saha vigṛhya vaktavyamityāhurityeke . natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ . pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam . athavāpyudāsīnapariṣadi anavadhānaśravaṇajñānavijñānopadhāraṇavacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyam . samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayet anāvikṛtamayogaṃ kurvan . yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt . iti carake vimānasthāne'ṣṭame'dhyāye ..) pariṣattvaṃ yathā, prāyaścittaviveke .
     ekaviṃśatisaṃkhyākairmīmāṃsānyāyapāragaiḥ .
     vedāṅgakuśalaiścaiva pariṣattvaṃ prakalpayet ..


pariṣadaḥ, puṃ, (paritaḥ sīdatīti . pari + sad + ac . sadiraprateḥ . 8 . 3 . 66 . iti ṣatvam .) pāriṣadaḥ . anucaraḥ . iti bharatakṛtadvirūpakoṣaḥ ..

pariṣadyaḥ, puṃ, (pariṣadamarhatīti . pariṣad + yat .) pariṣadvalaḥ . iti bharatakṛtadvirūpakoṣaḥ ..

pariṣadvalaḥ, puṃ, (pariṣadasyāstīti . pariṣad +
     rajaḥkṛṣyāsutipariṣado valac . 5 . 2 . 111 . iti valac .) sabhāsadaḥ . pāriṣadaḥ . iti śabdaratnāvalī .. (yathā, bhaṭṭiḥ . 4 . 12 .
     vrātīnavyāladīprāstaḥ sutvanaḥ paripūjayan .
     pariṣadbalānmahābrahmairāṭa naikaṭikāśramān ..
)

pariṣkandaḥ, tri, (pariṣkandatīti . pari + skandirau gatiśoṣaṇayoḥ + pacādyac . pareśca . 8 . 3 . 74 . iti ṣatvam .) pariskandaḥ . parapuṣṭaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

pariṣkaṇaḥ, tri, (pari + skanda + ktaḥ . dasya tasya ca naḥ . pareśca . 8 . 3 . 74 . iti ṣatve ṇatvañca .) pariskandaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

pariṣkāraḥ, puṃ, (pariṣkriyate'nena . pari + kṛ +
     samparibhyāṃ karotau bhūṣaṇe . 6 . 1 . 137 . iti suṭ . parinivīti . 8 . 3 . 70 . iti ṣatvam .) alaṅkāraḥ . ityamaraḥ . 2 . 6 . 101 .. saṃskāraḥ . śuddhiḥ ..

pariṣkṛtaḥ, tri, (pariṣkriyate sma iti . pari + kṛ + ktaḥ . samparibhyāmiti . suṭ . parinivīti . 8 . 3 . 70 . iti ṣatvañca .) bhūṣitaḥ . alaṅkṛtaḥ . ityamaraḥ . 2 . 6 . 100 .. veṣṭitaḥ . iti hemacandraḥ .. āhitasaṃskāraḥ . iti vediśabdaṭīkāyāṃ bharataḥ ..

pariṣkṛtabhūmiḥ, strī, vediḥ . pariṣkṛtā yajñārthaṃ paśubandhanāya yajñapātrāsādanāya cāhitasaṃskārā bhūmiḥ . ityamarabharatau ..

pariṣṭomaḥ, puṃ, (paritaḥ stūyate nānāvarṇavattvāditi . stu + man . tataḥ ṣatvam . kecittu pareḥstautiṃ prati anupasargatvāt na ṣaḥ . ityuktvā paristoma iti kalpayanti .) paristomaḥ . ityamaraṭīkāyāṃ svāmī ..

pariṣvaṅgaḥ, puṃ, (pariṣvañjanam . pari + svañja + ghañ . parinivīti . 8 . 3 . 70 . iti ṣatvam .) āliṅganam . ityamaraḥ . 3 . 2 . 30 .. (yathā, goḥ rāmāyaṇe . 1 . 4 . 88 .
     aṅgadapramukhānāñca harīṇāṃ rāmadarśanam .
     hanūmataḥ pariṣvaṅgo rāghaveṇa mahātmanā ..
)

parisabhyaḥ, puṃ, sarvatobhāvena sabhāyāṃ sādhuḥ ityarthe yat pratyayaḥ .. pariṣadyaḥ . sabhāsadaḥ ..

parisaraḥ, puṃ, (parisarantyatra . pari + sṛ + puṃsīti . 3 . 3 . 118 . iti ghaḥ .) paryantabhūḥ . nadīnagaraparvatāderupāntabhūmiḥ . ityamarabharatau .. (yathā, meghadūte . 69 .
     muktājālaiḥ stanaparisaracchinnasūtraiśca hārairnaiśo mārgaḥ saviturudaye sūcyate kāminīnām ..) mṛtyuḥ . vidhiḥ . iti medinī . re . 279 ..

parisarpaḥ, puṃ, (pari samantāt sarpaṇam . pari + sṛp + dhañ .) parikriyā . parijanādinā veṣṭanam . samantāt sarpaṇam . ityamarabharatau .. (sarpaviśeṣaḥ . yathā, suśrute kalpasthāne 4 adhyāye . tatra darvīkarāḥ . gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmaḥ .. iti . kuṣṭhaviśeṣaḥ . yathā, tatraiva nidānasthāne 5 ma adhyāye . kṣudrakuṣṭhānyapi sthūlāruṣkaṃ mahākuṣṭhamekakuṣṭhañcarmadalaṃ visarpaḥ parisarpaḥ sidhma vicarcikā kiṭimaṃ pāmā rakasā ceti ..)

parisaryā, strī, (parisaraṇamiti . sṛ gatau + paricaryā parisaryeti . 3 . 3 . 101 . ityasya vārtiṃ iti nipātanāt siddham .) parīsāraḥ . sarvatogamanam . bhūmau sarvatobhramaṇam . iti sarvasvam .. antasaraṇam . iti kecit . ityamarabharatau ..

[Page 3,066c]
pariskandaḥ, puṃ, (pariskandatīti . pari + skanda + ac . pareśca . 8 . 3 . 74 . iti pakṣeṣatvābhāvaḥ .) parapuṣṭaḥ . pareṇa pratipālitaḥ . ityamaraḥ . 2 . 10 . 18 ..

pariskannaḥ, puṃ, (pari + skanda + kta . pareśca . 8 . 3 . 74 . iti pakṣe ṣatvābhāvaḥ .) pariskandaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

paristomaḥ, puṃ, (pari stūyate praśasyate nānāvarṇavattvāt . pari + stu + attistusviti . man . yadbā parigataḥ stomo'tra varṇastomatvāt .) gajapṛṣṭhasthacitrakambalaḥ . ityamaraḥ . 2 . 8 . 42 .. hātīra piṭhera jhula iti bhāṣā ..

parispandaḥ, puṃ, (pari + spanda + adhikaraṇe ghañ .) kusumaprakarādeḥ patrāvalyādeśca racanā . ityamaraḥ . 2 . 6 . 137 .. parikaraḥ . parivāraḥ . iti hemacandraḥ . 3 . 379 .. (bhāve + ghañ .) sarvatobhāvena spandanañca .. (mardanam . yathā, mahābhārate . 1 . 154 . 8 .
     ahamenaṃ haniṣyāmi prekṣantyāste sumadhyame ! .
     nāyaṃ pratibalo bhīru ! rākṣasāpasado mama .
     soḍhuṃ yudhi parispandamathavā sarvarākṣasāḥ ..
)

parispandanaṃ, klī, (pari sarvatobhāvena spandyate iti . pari + spanda + lyuṭ .) sarvatobhāvena kampanam . yathā . ko'pi parispandanasādhanasādhyaḥ . yathā gamanādiḥ . ko'pyaparispandanasādhanasādhyaḥ . thathā avasthānādiḥ . iti goyīcandraḥ ..

parispandamānaḥ, tri, (parispandate iti . pari + spanda + śānac .) sarvatobhāvena kampamānaḥ . yathā . anavarataparispandamānā parimitapavanādiparamāṇucetanasaṃyogasantānāntaḥpātivyaktīnāmaviratamevoparamāt . iti sāmānyalakṣaṇāyāṃ śiromaṇiḥ ..

parisyandaḥ, puṃ, (pari + syanda + bhāve ghañ . aprāṇikartṛkatve vā ṣatvam .) parispandaḥ . ityamaraṭīkāyāṃ bharataḥ ..

parisrut, strī, (parisravatīti . pari + sru + kvip tuk ca .) varuṇātmajā . madirā . ityamaraḥ . 2 . 10 . 39 .. (yathā, atharvavede . 3 . 12 . 7 .
     emāṃ parisrutaḥ kumbha ādadhnaḥ kalaśairaguḥ .. sarvatobhāvena kṣarite tri . yathā, ṛgvede . 8 . 39 . 10 .
     tvāmāpaḥ parisrutaḥ pariyanti svasetavo nabhantāmanyake same ..)

parisrutaḥ, tri, (paritaḥ sūyate sma . sru sravaṇe + gatyartheti . 3 . 4 . 72 . iti ktaḥ .) sravayuktaḥ . sarvatobhāvena kṣaritaḥ . iti medinī . te . 206 .. (vāruṇīśabde'syā vivṛtirjñātavyā . yathā, yajurvede . 2 . 34 .
     ūjja vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam ..)

parisrutā, strī, (paritaḥ srūyate smeti . pari + sru + ktaḥ . striyāṃ ṭāp . annādibhyaḥ kṣaraṇena jātatvāt tathātvam .) vāruṇī . madirā iti medinī . te . 206 ..

parihāraḥ, puṃ, (parihriyate'neneti . pari + hṛ + ghañ .) avajñā . anādaraḥ . iti śabdaratnāvalī .. (parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyapalabhyante tasya cāpagamānnopalabhyante tasmādatyaḥ śarīrādāmā nityaḥ śarīrācceti . iti carake vimānasthāne'ṣṭame'dhyāye .. tyāgaḥ . parivarjanam . yathā, rājataraṅgiṇyām . 4 . 676 .
     durvṛttasya prabhoranyat parihārāt na bheṣajam .. gopanam . yathā, śakuntalāyāṃ 1 ma aṅke . kathamidānīmātmānaṃ nivedayāmi kathaṃ vā ātmanaḥ parihāraṃ karomi .. vijitadravyādikam . yathā, manuḥ . 7 . 201 .
     jitvā sampūjayet devān brāhmaṇāṃścaivadhārmikān .
     pradadyāta parihārāṃśca khyāpayedabhayāni ca ..
sthānaviśeṣaḥ . yathā, manuḥ . 8 . 237 .
     dhanuḥ śataṃ parīhāro grāmasya syāt samantataḥ .. atra kullūkabhaṭṭaḥ . caturhasto dhanuḥ śamyā yaṣṭistasyāḥ pātaḥ prakṣepo grāmasamīpe sarvāsu dikṣu catvāri hastaśatāni trīn vā yaṣṭiprakṣepān yāvat paśupracārārthaṃ śasyavapanādisaṃrodhaparihāraḥ kāryaḥ ..)

parihāryaḥ, puṃ, (pari + hṛ + ṇyat .) pārihāryaḥ . valayaḥ . iti bharatadvirūpakoṣaḥ .. pariharaṇīye tri .. (yathā, śakuntalāyām 1 me aṅke .
     na parihārye vastuni pauravāṇāṃ manaḥ pravartate ..)

parihāsaḥ, puṃ, (pari + has + bhāve ghañ .) parihasanam . ṭhāṭṭā iti bhāṣā . parīhāsaḥ . yathā . parihāsaḥ kelimukhaḥ kelirdevananarmaṇī . iti trikāṇḍaśeṣaḥ .. tatparyāyaḥ . krīḍaḥ 2 devanā 3 . iti śabdaratnāvalī .. varkarā 4 . iti jaṭādharaḥ .. (yathā, śakuntalāyām 2 ye aṅke .
     parihāsavijalpitaṃ sakhe ! paramārthena na gṛhyatāṃ vattaḥ ..)

parīkṣakaḥ, tri, (pari + īkṣa + ṇvul .) nirūpakaḥ . (yathā, pañcatantre . 1 . 84 .
     parīkṣakā yatra na santi deśe nārghanti ratnāni samudrajāni .
     ābhīradeśe kila candrakāntaṃ tribhirvarāṭairvipaṇanti gopāḥ ..
) tatparyāyaḥ . kāraṇikaḥ 2 . ityamaraḥ . 3 . 1 . 7 .. parīkṣate avadhārayati pramāṇena . yathā, vahninā parīkṣakaḥ svarṇasya svarṇakāraḥ . kāraṇairhetubhiścarati kāraṇikaḥ iti bharataḥ ..

parīkṣaṇaṃ, klī, (pari + īkṣa + lyuṭ .) parīkṣā . rājñā dharmakāmārthabhayairamātyāderbhāvatattvanirūpaṇam . iti bharataḥ .. yathā --
     bhedopajāpāvupadhādharmādyairyat parīkṣaṇam . ityamaraḥ . 2 . 8 . 21 .. sarvatobhāvena darśanañca ..

parīkṣā, strī, (parita īkṣyate'nayā . pari + īkṣa + gurośca halaḥ . 3 . 3 . 102 . iti aḥ . tataṣṭāp .) divyam . atha divyāni . tatra bṛhaspatiḥ .
     dhaṭo'gnirudakañcaiva viṣaṃ koṣaśca pañcamam .
     ṣaṣṭhañca taṇḍulāḥ proktaṃ saptamaṃ taptamāṣakam ..
     aṣṭamaṃ phālamityuktaṃ navamaṃ dharmajaṃ smṛtam .
     divyānyetāni sarvāṇi nirdiṣṭāni svayambhuvā ..
atha kintaddivyam . tatra mānuṣapramāṇānirṇayasyāpi nirṇāyakaṃ yattaddivyamiti lokaprasiddham . etadyadyapi śapathānāmasti tathāpi kālāntaranirṇāyakatvena teṣāṃ bhedāt . apinā mānuṣapramāṇasattve'pi yatra dhaṭādīnāmaṅgīkārastatrāpi tadbhavati iti sūcitam . ataeva likhitasākṣibhuktilakṣaṇatrividhamānuṣapramāṇabhinnapramāṇaṃ yattaddivyaṃ pramāṇaṃ tata pramāṇaṃ na bhāvaikagocaraṃ kintu bhāvābhāvāviśeṣeṇa gocarayatīti . tatra mahābhiyogeṣu divyānyāha yājñavalkyaḥ .
     tulāgnyāpo viṣaṃ koṣo divyānīha viśuddhaye .
     mahābhiyogeṣvetāni śīrṣakasthe'bhiyoktari ..
viśuddhaye sandigdhārthasya sandehanivṛttaye . mahābhiyogeṣu mahāpātakādigurutarābhiyogeṣu . śīrṣakastha iti śīrṣakaṃ pradhānaṃ vyavahārasya caturthapādo jayaparājayalakṣaṇaḥ . tena daṇḍo lakṣyate tatra tiṣṭhatīti śīrṣakasthaḥ tatprayuktadaṇḍabhāgītyarthaḥ . mahābhiyogān spaṣṭayati kālikāpurāṇam .
     paradārābhiśāpe ca cauryāgamyāgameṣu ca .
     mahāpātakaśasteṣu syāddivyaṃ nṛpasāhase ..
     pratipattau vivāde ca paṇasya sthāpane kṛte .
     tatraiva sthāpayeddivyaṃ śiraḥpūrbaṃ mahīpatiḥ ..
paradārābhiśāpe ca bahavo yatra vādinaḥ . śirohīṇaṃ bhaveddivyamātmanaḥ śuddhikāraṇāt .. pitāmahaḥ .
     śiraḥsthāyivihīnāni divyāni parivarjayet .
     catvāri tu dhaṭādīni koṣaścaivāśirāḥ smṛtaḥ ..
mahābhiyogetare'pi koṣamāha smṛtiḥ . koṣamalpe ca dāpayet . yājñavalkyenābhiyokturvādinaḥ śirovartitvābhidhānādabhiyojyasya divyakartṛtvaṃ pratipāditam . vyaktamāha kātyāyanaḥ .
     na kaścidabhiyoktāraṃ divyeṣu viniyojayet .
     abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ ..
pratyarthisvīkāreṇārthino'pi divyamāha yājñavalkyaḥ .
     rucyā vānyataraḥ kuryāditaro vartayecchiraḥ .
     vināpi śīrṣakān kuryānnṛpadrohe'tha pātake ..
itaro'bhiyuktaḥ śiraḥ śārīradaṇḍamarthadaṇḍaṃ vā vartayet svīkuryāt . bṛhaspatiḥ .
     snehātkrodhāllobhato vā bhedamāyānti sākṣiṇaḥ .
     vidhidṛṣṭasya divyasya na bhedo jāyate kvacit ..
bhedaḥ satyādvaiparītyam . yattu kātyāyanavacanam .
     kriyā na vaidikī proktā vidyamāneṣu sākṣiṣu .
     lekhye ca sati vādeṣu na syāddivyaṃ na sākṣiṇaḥ ..
iti tadguṇānvitasākṣisattve . yathā vyāsaḥ .
     maṇimantrauṣadhibalāt pradattaṃ vā vidhānataḥ .
     visaṃṣadeddivyamapi na tu sākṣī guṇānvitaḥ ..
ataeva nāradaḥ .
     yuktiṣvapyavasannāsu śapathenainamardayet .. enaṃ viparyayamāṇamarthaṃ ardayet pīḍayet . nirdhārayediti yāvat .. * .. śapathānāha nāradaḥ . satyavāhanaśastrāṇi gobījakanakāni ca . devatāpitṛpādāṃśca dattāni sukṛtāni ca .. spṛśecchirāṃsi puttrāṇāṃ dārāṇāṃ suhṛdāntathā . abhiyogeṣu sarveṣu koṣapānamathāpi vā .. ityete śapathāḥ proktā manunā svalpakāraṇāt .. bṛhaspatiḥ .
     yathoktavidhinā deyaṃ divyaṃ divyaviśāradaiḥ .
     ayathoktapradattantu na śaktaṃ sādhyasādhane ..
     adeśakāladattāni vahirvādikṛtāni ca .
     vyabhicāraṃ sadā tvevaṃ kurvantīha na saṃśayaḥ ..
vahirvādikṛtamabhiyoktāraṃ vinā kṛtam . etacca prāyiktaṃ ātmaśuddhiparāṇāmabhiyoktāraṃ vināpi divyavidhānāt . tathā ca nāradaḥ .
     rājabhiḥ śaṅkitānāñca nirdiṣṭānāñca dasyubhiḥ .
     ātmaśuddhiparāṇāñca deyaṃ divyaṃ śiro vinā .. * ..
atha divyadeśāḥ . kātyāyanaḥ .
     indrasthāne'bhiśastānāṃ mahāpātakināṃ nṛṇām .
     nṛpadrohapravṛttānāṃ rājadvāre prayojayet ..
     prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe .
     ato'nyeṣu ca kāryeṣu sabhāmadhye vidurbudhāḥ ..
indrasthāne indradhvajasthāne .. * .. atha divyakālāḥ . pitāmahaḥ .
     caitro mārgaśirāścaiva vaiśākhaśca tathaiva hi .
     ete sādhāraṇā māsā divyānāmavirodhinaḥ ..
     dhaṭaḥ sarvartukaḥ prokto vāte vāti vivarjayet .
     agniḥ śiśirahemantavarṣāsu parikīrtitaḥ ..
     śaradgrīṣme tu salilaṃ hemante śiśire viṣam .
     koṣastu sarvadā deyastulā syāt sārvakālikīti ..
mitākṣarāyāṃ nāradaḥ .
     na śīte toyaśuddhiḥ syānnoṣṇakāle'gniśodhanam .
     na prāvṛṣi viṣaṃ dadyāt pravāte na tulāṃ nṛpa ! ..
nāradaḥ .
     pūrbāhṇe sarvadivyānāṃ pradānaṃ parikīrtitam .
     nāparāhṇe na sandhyāyāṃ na madhyāhne kadācana ..
śīte hemantaśiśiravarṣāsu . uṣṇakāle grīṣmaśaradoḥ . varṣāsu viṣaniṣedhaścaturyavātiriktaparaḥ . vaṣe caturyavā mātrā iti vakṣyamāṇanāradavacanāt . taṇḍulādīnāntu viśeṣānabhidhānāt sārvakālikatvam . atra viṣe viśeṣato varṣāniṣedhāt vakṣyamāṇavacane siṃhastharavāveva parīkṣāmātraniṣedhāccadivyāntaraṃ siṃhetaratra varṣāsvapi kurvīta . vyatoyāsyāyane harau supte sarvakarmāṇi varjayedityasya na viṣayaḥ . jyotiṣe . niṃhasthe makarasthe ca jīve cāstamite tathā . malamāse na kartavyā parīkṣā jayakāṅkṣiṇā .. raviśuddho gurau caiva na śukre'staṅgate punaḥ . siṃhasthe ca ravau naiva parīkṣā śasyate budhaiḥ .. nāṣṭamyāṃ na caturdaśyāṃ prāyaścittaparīkṣaṇe . na parīkṣā vivāhaśca śanibhaumadine tathā .. raviśuddhau gurau caivetyatra śasyata iti śeṣaḥ .. tathā ca dīpikāyām .
     no śukrāste'ṣṭame'rke gurusahitaravī janmamāse'ṣṭamendau viṣṭau māse malākhye kujaśanidivase janmatārāsu cātha .
     nāḍīnakṣatrahīne gururavirajanīnāthatārāviśuddhau prātaḥ kāryā parīkṣā dvitanucaragṛhāṃśodaye śastalagne .. * ..
pitāmahaḥ .
     pratyakṣaṃ dāpayeddivyaṃ rājā vādhikṛto'pi vā .
     vāhmaṇānāṃ śrutavatāṃ prakṛtīnāntathaiva ca ..
brāhmaṇānāṃ prakṛtīnāñca pratyakṣaṃ divyaṃ dāpayedityanvayaḥ . prakṛtayastu . svāmyamātyaḥ muhṛt koṣo rāṣṭradurgabalāni ca . rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo'pi ceti amarasiṃhoktāḥ .. * .. atha divyaviśeṣādhikāriṇaḥ . nāradaḥ .
     brāhmaṇasya dhaṭo deyaḥ kṣattriyasya hutāśanaḥ .
     vaiśyasya salilaṃ deyaṃ śūdrasya viṣameva tu ..
     sāṣāraṇaḥ samastānāṃ koṣaḥ prokto manīṣibhiḥ .
     viṣaṣarjaṃ brāhmaṇasya sarveṣāntu tulā smṛtā ..
yat punaranena .
     mavratānāṃ bhṛśārtānāṃ vyādhitānāṃ tapasvinām .
     svīṇāñca na bhaveddivyaṃ yadi dharmastvapekṣitaḥ ..
iti stryādīnāṃ divyaṃ niṣiddhaṃ tattuletaraviṣayakamiti śūlapāṇiḥ .. mitākṣārāyāntu . stropuṃsayorvivādena strīṇāṃ divyamiti rucyā vānyataraḥ kuryāditi vikalpaniṣedhārthametaduktaṃ bhavati . avaṣṭabdhābhiyogeṣu stryādīnāmabhiyoktṛtve abhiyojyānāmeva divyaṃ eteṣāmabhiyoge yojyatve'pi abhiyoktṝṇāmeva divyaṃ parasparābhiyoge tu vikalpa eva tatrāpi tulaiveti niyamyate . tathā mahāpātakādiśaṅkābhiyoge tu stryādīnāṃ tulaiva . yathā yājñavalkyaḥ .
     tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām .
     agnirjalaṃ vā śūdrasya yavāḥ sapta viṣañca vā ..
strīmātraṃ jātivayo'vasthāviśeṣānādareṇa bāla āpoḍaśādvarṣājjātiviśeṣānādareṇa vṛddho'śītipāragaḥ . etacca vattanaṃ sarvadivyasādhāraṇeṣu mārgaśiraścaitravaiśākheṣu stryādīnāṃ sarvadivyasamavadhānavidhāne niyamārthakatayārthavat . na ca sarvakālaṃ strīṇāntulaiveti .
     strīṇāntu na viṣaṃ proktaṃ na cāpi salilaṃ smṛtam .
     dhaṭakoṣādibhistāsāmantastattvaṃ vicārayet ..
iti viṣasalilavyatiriktadhaṭakoṣādibhiḥ śudbividhānāt . evaṃ bālādiṣvapi yojanīyam . tathā brāhmaṇādīnāmapi na sārvakālikastulādiniyamaḥ .
     sarveṣāmeva varṇānāṃ koṣācchuddhirvidhīyate .
     sarvāṇyetāni sarveṣāṃ brāhmaṇasya viṣaṃ vinā ..
iti pitāmahasmaraṇāt . tasmāt sādhāraṇe kāle bahudivyasamavadhāne tulādiniyamārthamevedaṃ vacanam . kālāntare tu tattatkālavihitaṃ sarveṣām . tathā hi varṣāsvagnireva sarveṣāṃ hemantaśiśirayostu kṣattriyādīnāṃ trayāṇāṃ agniviṣayorvikalpaḥ brāhmaṇasya tu agnireva na kadācidviṣaṃ brāhmaṇasya viṣaṃ vineti niṣedhāt . grīṣmaśaradostu salilameva . yeṣāṃ kuṣṭhyādīnāntu viśeṣeṇāgnyādiniṣedhaḥ . kuṣṭhināṃ varjayedagniṃ salilaṃ śvāsakāsinām . pittaśleṣmavatāṃ nityaṃ viṣantu parivarjayediti vacanātteṣāmagnyādikāle'pi sādhāraṇaṃ tulādyava divyaṃ bhavati . yathā . toyamagnirviṣañcaiva dātavyaṃ balināṃ nṛṇāmiti smaraṇāt . durbalānāmapi sarvathā viṣaniṣedhāt tatkālānatikrameṇa jātivayo'vasthāśritāni divyāni deyāni . atra ca yasya yāni viśeṣasāmānyaparyudastetaravihitāni tāni mukhyakalpānukalparūpāṇi veditavyāni . yathā, brāhmaṇasya dhaṭo mukhyaḥ koṣastvanukalpaḥ . jalāgnī āpatkalpau prāguktanāradavacane evakāraśruterbhukhyakalpāditvaṃ na tu praśastatamāditvamiti . evañcātrāpi ayathoktapradattantu na śaktaṃ sādhyasādhane iti prāguktaṃ bodhyam . smṛtiḥ .
     avaṣṭambhābhiyuktānāṃ dhaṭādīni vinirdiśet .
     taṇḍulaścaiva koṣaśca śaṅkāsveva na saṃśayaḥ ..
avaṣṭambho'tra niścayaḥ . śirovartiteti kecit . iti vyavahāradīpikā .. kātyāyanaḥ .
     aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām .
     pratilomaprasūtānāṃ niścayo na tu rājani ..
     tatprasiddhāni divyāni samaye teṣu nirdiśet ..
tatprasiddhāni sarpaghaṭādīni . tathā -- deśakālāvirodhe tu yathāyuktaṃ prakalpayet . anyena hārayeddivyaṃ vidhireṣa viparyaye .. anyena pratinidhinā hārayet kārayet . viparyaye abhiyuktasyāsāmarthye . ataeva mahāpātakyādīnāmanyadbārā divyamāha sa eva .
     mātāpitṛdvijagurubālastrīrājaghātinām .
     mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ ..
     liṅgināṃ pramadānāñca mantrayogakriyāvatām .
     varṇasaṅkarajātānāṃ pāpābhyāsapravartinām ..
     eteṣvevābhiyogeṣu nindyeṣveva prayatnataḥ .
     ityādyabhidhāya .
     divyaṃ prakalpayennaiva rājā dharmaparāyaṇaḥ .
     etaireva prayuktānāṃ sādhūnāṃ divyamarhati ..
kātyāyanaḥ .
     na lauhaśilpināmagniṃ salilaṃ nāmbusevinām .
     taṇḍulairna niyuñjīta brāhmaṇaṃ mukharogiṇam ..
nāradaḥ .
     klīvāturān sattvahīnān paritāpārditānnarān .
     bālavṛddhāturādīṃśca parīkṣeta dhaṭe sadā ..
     nārtānāṃ toyaśuddhiḥ syānna viṣaṃ pittarogiṇām .
     śvitryandhakunakhādīnāṃ nāgnikarma vidhīyate ..
na majjanaṃ strībālayordharmaśāstraviśāradaiḥ . nirutsāhān vyādhikṛśānnārtāṃstoye nimajjayet .. na cāpi hārayedagniṃ na viṣeṇa viśodhayet .. yattu -- sthāvareṣu vivādeṣu divyāni parivarjayediti pitāmahavacanaṃ tallikhitasāmantādisattve divyaniṣedhakam . yadyapi alekhyasākṣike divyaṃ vyavahāre vinirdiśediti smṛtervivādāntare'pi lekhyādisattve divyānādarastathāpi ṛṇādānādivivāde sākṣyupanyāse kṛte'pi pratyarthī yadi daṇḍāṅgīkāreṇa divyamaṅgīkaroti tadā divyamapi bhavati sākṣiṇāṃ doṣasambhavāddivyasya tu nirdoṣatvena vastutattvaviṣayatvāt tallakṣaṇatvācca dharmasya . yathāha nāradaḥ .
     tatra satye sthito dharmo vyavahārastu sākṣiṇi .
     daivasādhye pauruṣantu na lekhyantu prayojayet ..
sthāvaravivāde tu pratyarthinā daṇḍāṅgīkāreṇa divyāvalambane kṛte sāmantādidṛṣṭapramāṇasadbhāve'pi divyaṃ grāhyamiti vikalpanivāraṇāya sthāvareṣvityādi pitāmahavacanaṃ nātyantikadivyaṃ nirākaraṇāya likhitādyabhāve sthāvarādiṣu nirṇayāprasakteḥ .. * .. atha dravyasaṃkhyayā divyaviśeṣāḥ . viṣṇuḥ . atha samayakriyārājadrohasāhaseṣu yathākāmaṃ niḥkṣeparṇasteyeṣvarthapramāṇāditi . samayo divyaṃ rājadrohādiṣu yathākāmaṃ rājecchānurodhāddivyaṃ niḥkṣepādiṣu tu dhanapramāṇatāratamyādityarthaḥ . bṛhaspatiḥ .
     saṃkhyā raśmirajomūlā manunā samudāhṛtā .
     kārṣāpaṇāntā sā divye niyojyā vinaye tathā ..
     viṣaṃ sahasre'pahṛte pādone ca hutāśanaḥ .
     tribhāgone ca salilamardhe deyo dhaṭaḥ sadā ..
     catuḥśatābhiyoge tu dātavyastaptamāṣakaḥ .
     triśate taṇḍulā deyāḥ koṣaścaiva tadardhake ..
     śate hṛte'pahnute ca dātavyaṃ dharmaśodhanam .
     gocaurasya pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ ..
     eṣā saṃkhyā nikṛṣṭānāṃ madhyānāṃ dbiguṇā smṛtā .
     caturguṇottamānāntu kalpanīyā parīkṣakaiḥ ..
raśmirajaḥ . jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ . prathamaṃ tatpramāṇānāṃ trasareṇuṃ pracakṣate .. iti manūktam .. kārṣāpaṇāntā paṇāntā kārṣāpaṇaḥ paṇa iti paryāyadarśanāt . vinaye daṇḍe . evañca sahasra ityādau paṇa iti jñeyaṃ upakramāt nikṛṣṭānāṃ jātikarmaguṇaiḥ . nāsahasrāddharedagniṃ na tulāṃ na viṣantatheti yājñavalkyavacanaṃ madhyamottamaviṣayatvena bṛhaspativacanaikavākyatvādaviruddham .
     sahasreṣu dhaṭaṃ dadyāt sahasrārdhe tathāyasam .
     ardhasyārdhe tu salilaṃ tasyārdhe tu viṣaṃ smṛtam ..
iti vacanaṃ yatrālpāparādhe pātityaṃ tadviṣayamiti . etat sarvaṃ steyasāhasaviṣayam . apahnave tu kātyāyanaḥ .
     dattasyāpahnavo yatra pramāṇaṃ tatra kārayet .
     steyasāhasayordivyaṃ svalpe'pyarthe pradāpayet ..
     sarvadravyapramāṇantu jñātvā hema prakalpayet .
     hemapramāṇayuktantu tadā divyaṃ pradāpayet ..
     jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam .
     aśīteśca vināśe tu dadyāccaiva hutāśanam ..
     ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam .
     viṃśaddaśavināśe tu koṣapānaṃ vidhīyate ..
     pañcādhikasya vā nāśe tato'rdhārdhasya taṇḍulāḥ .
     tato'rdbārdhavināśe tu spṛśet putrādimastakān ..
     tato'rdhārdhavināśe tu laukikyaśca kriyāḥ smṛtāḥ .
     evaṃ vicārayanrājā dharmārthābhyāṃ na hīyate ..
suvarṇānāṃ pañca kṛṣṇalako māṣaste suvarṇastu ṣoḍaśa ityuktāśītiraktikāparimitahemnāṃ nāśe apahnave vā daśādhikasya pañcādhikasya vā viṃśasya nāśe koṣapānamityarthaḥ . taṇḍulāḥ punaralpacauryābhiśaṅkāyāmeva na tu sāhasādau . caurye ca taṃṇḍulā deyā nānyatreti viniścaya iti pitāmahasmṛteḥ . taptamāṣastu mahācauryābhiśaṅkāyām . mahācauryābhiyuktānāṃ taptamāṣo vidhīyate . iti smṛteḥ .. vyavahāramātṛkāyām .
     samatvaṃ sākṣiṇāṃ yatra divyaistamapi śodhayet .
     prāṇāntikavivādeṣu vidyamāneṣu sākṣiṣu ..
     divyamālambate vādī na pṛcchettatra sākṣiṇaḥ ..
iti divyatattvam .. * .. dhaṭādinavavidhaparīkṣā tattatśabde draṣṭavyā ..
     (buddhiḥ paśyati yā bhāvān bahukāraṇayogajān .
     yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā ..
     eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate .
     parīkṣyaṃ sadasaccaiva tayā cāste punarbhavaḥ ..
iti carake sūtrasthāne ekādaśe'dhyāye .. tatra cedbhiṣagabhiṣagvā bhiṣajaṃ pṛcchedbamanavirecanāsthāpanānuvāsana-śirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhaṃ parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathañca parīkṣitavyaṃ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇa-saṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇi upayogaṃ gacchantīti . sa evaṃ pṛṣṭo yadi mohayitumicchet brūyādenaṃ bahuvidhā parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa parīkṣyasyā bhinnabhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato'nyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvārthamācakṣāṇa icchāṃ pūrayeyamiti . dvividhā parīkṣā jñānavatāṃ pratyakṣamanumānañca etattu dvayamupadeśaśca parīkṣātrayamevameṣā dvividhā parīkṣā trividhā vā sahopadeśena . daśavidhaṃ parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya sandarśayiṣyāmaḥ iha kāryaprāpteḥ kāraṇaṃ bhiṣakkaraṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāyaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandha āyuḥ deśo bhūmirāturaśca kālaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmāsamārambhaḥ upāyo bhiṣagādīnāṃ sauṣṭhavamabhividhānañca samyagihāpyasyopāyasyaṃ viṣayaḥ pūrbeṇaivopāyaviśeṣeṇa vyākhyāta iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsāryasandarśitāni tathaivānupūrbyā etaddaśavidhaparīkṣyamuktam . tasya yo yo viśeṣo yathā yathā ca parīkṣitavyaḥ sa sa tathā tathā vyākhyāsyate kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathāviditam . yathāvat sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇeṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho naveti . iti carake vimānasthāne'ṣṭame'dhyāye ..)

parīkṣit, puṃ, (pari sarvatobhāvena kṣīyate hanyate duritaṃ yena . pari + kṣi vadhe + kvip . kaliśāsanādasya tathātvam . yadvā, parikṣīṇeṣu kuruṣu kṣiyati īṣṭe iti . kṣi śa aiśvarye + kvip .
     upasargasya dīrghalaṃ kvipghañādau kvacidbhavet . iti vākyāt upasargasya dīrghatvam . asya niruktiruktā mahābhārate . 1 . 95 . 84 .
     sa bhagavatā vāsudevenāsaṃjātabalavīryaparākramo'kālajāto'strāgninā dagdhastejasā svena saṃjīvitaḥ . saṃjīvayitvā cainamuvāca . parikṣīṇe kule jāto bhavatvayaṃ parīkṣinnāmeti .) abhimanyuputtraḥ . sa yudhiṣṭhirādanantaraṃ kaliyugasyārambhe rājacakravartī āsīt . yathā -- abhimanyoruttarāyāṃ parikṣīṇeṣu kuruṣvaśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasya ātmecchayā kāraṇamānuṣarūpadhāriṇo'nubhāvāt punarjīvitamavāpya parīkṣijjajñe . yo'yaṃ sāmpratametadbhūmaṇḍalamakhaṇḍitāyati dharmeṇa pālayati . iti viṣṇupurāṇe 4 aṃśe 20 adhyāyaḥ ..
     viparītāni dṛṣṭvā ca nimittāni sa pāṇḍavaḥ .
     yāte kṛṣṇe cakārātha so'bhiṣekaṃ parīkṣitaḥ ..
     prayāsyanti yadā caite pūrbāṣāḍhāṃ maharṣayaḥ .
     tadā nandāt prabhṛtyeṣa kalirvṛddhiṃ gamiṣyati ..
     yasmin kṛṣṇo divaṃ yātastasminneva tadāhani .
     pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me ..
iti tatraiva 24 aḥ . 38 -- 40 .. (anaśvaputtraḥ . yathā, mahābhārate . 1 . 95 . 40 .
     anaśvā khalu māgadhīmupayeme amṛtāṃ nāma tasyāmasya jajñe parīkṣit ..)

parīkṣitaḥ, puṃ, (parikṣīṇe kurukule kṣiyati sma īṣṭe sma iti . pari + kṣi + ktaḥ . upasargasya dīrghatvam .) abhimanyuputtraḥ . (yathā, devībhāgavate . 2 . 7 . 6 .
     parikṣīṇeṣu vaṃśeṣu jāto yasmāt varaḥ sutaḥ .
     tasmāt parīkṣito nāma vikhyātaḥ pṛthivītale .. * ..
parīkṣā sañjātā asya . parīkṣā itac . kṛtaparīkṣe, tri . yathā, goḥ rāmāyaṇe . 2 . 43 . 9 .
     sa hi rājaguṇairyukto yuvarājaḥ parīkṣitaḥ ..)

parīṇāyaḥ, puṃ, (parito nayanam . pari + nī + ghañ . upasargasya dīrghatvaṃ kvipghañādau kvacidbhavet . iti pākṣiko dīrghaḥ .) pariṇāyaḥ . śārīṇāṃ samantānnayanam . ityamaraṭīkāyāṃ bharataḥ ..

parītaṃ, tri, (pari + i + ktaḥ .) pariveṣṭitam . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 112 . 7 .
     tataḥ kāmaparītāṅgī sakṛtpacalamānasā .
     vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsajat ..
)

parītat, tri, (pari + tana + kvip + nahivṛtivṛṣivyadhīti . 6 . 3 . 116 . iti pūrbapadasya dīrghaḥ .) sarvatobhāvena vistṛtam . iti mugdhabodhavyākaraṇam ..

parībhāvaḥ, puṃ, (paribhāvyate iti . pari + bhāvi + ghañ vaikalpikadīrghaśca .) paribhāvaḥ . anādaraḥ . ityamaraṭīkāyāṃ bharataḥ ..

parīraṃ, klī, (pūryate'neneti . pṝ + kṝśṝpa kaṭīti . uṇāṃ 4 . 30 . iti īran .) phalam . ityuṇādikoṣaḥ ..

parīrambhaḥ, puṃ, (parirabhyate iti . pari + rabha + ghañ bhāve vaikalpikadīrghatvam .) parirambhaḥ . āliṅganam . iti bharatadvirūpakoṣaḥ ..

parīvartaḥ, puṃ, (pari + vṛt + ghañ . upasagasya ghañīti . 6 . 3 . 122 . iti dīrghaḥ .) parivartanam . tatparyāyaḥ . pratidānam 2 naimeyaḥ 3 nimayaḥ 4 . ityamaraḥ . 2 . 9 . 80 .. parivartaḥ 5 vaimeyaḥ 6 vinimayaḥ 7 paridānam 8 . iti śabdaratnāvalī .. kūrmarājaḥ . iti jaṭādharaḥ ..

[Page 3,070a]
parīvādaḥ, puṃ, (pari + vad + bhāve ghañ . upasargasya ghañīti . 6 . 3 . 122 . iti dīrghaḥ .) doṣollāsaḥ . tatparyāyaḥ . kutsā 2 nindā 3 jugupsā 4 garhā 5 garhaṇam 6 nindanam 7 kutsanam 8 parivādaḥ 9 jugupsanam 10 ākṣepaḥ 11 avarṇaḥ 12 nirvādaḥ 13 apakrośaḥ 14 bhartsanam 15 upakrośaḥ 16 apavādaḥ 17 avavādaḥ 18 . iti śabdaratnāvalī .. (yathā,
     parīvādastathyo bhavati viṃtatho vāpi mahatāṃ tathāpyuccairdhāmnāṃ harati mahimānaṃ janaravaḥ .
     tulottīrṇasyāpi prakaṭitahatāśeṣatamaso ravestādṛktejo nahi bhavati kanyāṃ gatavataḥ ..
) vīṇādivādanam . yena kāṣṭhaviśeṣādinā vīṇādirvādyate saḥ . iti jaṭādharaḥ .

parīvāraḥ, puṃ, (parivriyate'neneti . pari + vṛ + ghañ . upasargasya dīrghaḥ .) khaḍgakoṣaḥ . jaṅgamaḥ . (yathā, raghuḥ . 15 . 16 .
     dhūmadhūmro vasāgandhī jvālābabhruśiroruhaḥ .
     kravyādgaṇaparīvāraścitāgniriva jaṅgamaḥ ..
) paricchadaḥ . ityamaraḥ . 3 . 3 . 168 .. parīvāraḥ parijane khaḍgakoṣe paricchade . ityanekatra darśanāt . jaṅgamo jaṅgamaviśeṣaḥ parijana ityarthaḥ . khaḍgakoṣo'sivāyakaḥ meyān iti khyātaḥ . paricchadaḥ śobhājanakamupakaraṇaṃ chatracāmarādiḥ sabhyajanādiśca eṣu parīvāraḥ . iti taṭṭīkāyāṃ bharataḥ ..

parīvāhaḥ, puṃ, (parito vahatyaneneti . pari + vaha + halaśca . 3 . 3 . 121 . iti ghañ . upasargasya ghañīti . 6 . 3 . 122 . iti dīrghaḥ .) jalocchvāsaḥ . ityamaraḥ . 1 . 10 . 10 .. (atra jalaśabda upalakṣaṇamātraṃ jñeyam . dravadravyasya pravāhe'pyasyārtho boddhavyaḥ . yathā ca mahābhārate . 7 . 68 . 13 .
     rudhirasya parīvāhān pūrayitvā sarāṃsi ca .. parita uhyate iti .) rājayogyavastu . iti medinī .. he, 33 ..

parīṣṭiḥ, strī, (pari + iṣ + pare rvā . 3 . 3 . 107 . ityasya vārtiṃ iti pakṣe ktin .) anve ṣaṇā . ityamaraḥ . 2 . 7 . 32 .. paricaryā . prākāmyam . iti medinī . ṭe, 49 ..

parīsāraḥ, puṃ, (parisaraṇam . pari + sṛ + ghañ . upasargasya ghañīti . 6 . 3 . 122 . iti dīrghaḥ .) parisaryā . sarvatogamanam . ityamaraḥ . 3 . 2 . 21 ..

parīhāraḥ, puṃ, (pariharaṇam . pari + hṛñ haraṇe + ghañ . upasargasya ghañīti . 6 . 3 . 122 . iti dīrghaḥ .) avajñā . iti śabdaratnāvalī ..

parīhāsaḥ, puṃ, (pari + hasa + ghañ . upasargasya dīrghaḥ .) parīhasanam . (yathā, mārkaṇḍeye . 34 . 84 .
     parīvādaṃ na kurvīta parīhāsañca puttraka ! ..) tatparyāyaḥ . dravaḥ 2 keliḥ 3 krīḍā 4 līlā 5 narma 6 . ityamaraḥ . 1 . 7 . 32 .. parihāsaḥ 7 kelimukham 8 devanam 9 . iti trikrāṇḍaśeṣaḥ ..

paruḥ, puṃ, (pipartīti . pṝ li pūrtau + bāhulakāduḥ .) samudraḥ . svargalokaḥ . granthiḥ . parvataḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

paruḥ, [s] klī, (pṝ + artipavapiyajitanīti . uṇāṃ . 2 . 118 . iti us .) granthiḥ . ityamaraḥ . 2 . 4 . 162 .. (yathā, vājasaneyasaṃhitāyām . 13 . 20 .
     kāṇḍāt kāṇḍāt prarohanti paruṣaḥ (saḥ) paruṣaspari ..)

parut, vya, (pūrbasmin vatsare iti . sadyaḥ paruditi . 5 . 3 . 22 . iti pūrbasya parabhāvaḥ ut ca .) gatavatsaraḥ . ityamaraḥ . 2 . 4 . 20 ..

paruttnaḥ, tri, (parut gatavasare bhavaḥ . parut + ciraparutparāribhyastno vaktavyaḥ . 4 . 3 . 23 . ityasya vārtiṃ iti tnaḥ .) iti vyākaraṇam ..

parudvāraḥ, puṃ, (paruḥ samudraḥ parvato vā dvāramiva yasya .) voṭakaḥ . iti śabdamālā ..

paruṣaṃ, klī, (piparti alaṃ buddhiṃ karotīti . pṝ + pṝnahikalibhya uṣac . uṇāṃ . 4 . 75 . iti uṣac .) niṣṭhuravākyam . ityamaraḥ . 1 . 6 . 19 .. (pareṣāṃ deśajātikulavidyāśilparūpavṛttyācāraparicchadaśarīrakarmajīvināṃ pratyakṣadoṣavacanaṃ paruṣamiti vadanti .. yathā, heḥ rāmāyaṇe . 1 . 1 82 .
     tāmuvāca tato rāmaḥ paruṣaṃ janasaṃsadi .
     amṛṣyamāṇā sā sītā viveśa jvalanaṃ satī ..
) nīlajhiṇṭī . iti śabdacandrikā .. paruṣaphalam . iti bhāvaprakāśaḥ .. (nīlajhiṇṭīśabde'sya guṇādayo jñātavyāḥ ..)

paruṣaṃ, tri, (pipartīti . pṝ li pūrtau + pṝnahikalibhya uṣac . uṇāṃ . 4 . 75 . iti uṣac .) karvūraḥ . (yathā, bṛhatsaṃhitāyām . 3 . 39 .
     asitavicitranīlaparuṣo janaghātakaraḥ .
     khagamṛgabhairavakhararutaiśca niśādyumukhe ..
) rūkṣaḥ . (yathā, heḥ rāmāyaṇe . 1 . 58 . 10 .
     atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ .
     nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ ..
) niṣṭhuroktiḥ . iti medinī . ṣe, 40 .. (malinaḥ . yathā, āryāsaptaśatyām . 419 .
     bhasmaparuṣe'pi giriśe snehamayī tvamucitena subhagāsi . bhasmamaline'pi giriśe . iti taṭṭīkā ..)

paruṣoktikaḥ, tri, (paruṣameva uktiryasya . tataḥ svārthe kan kap vā .) niṣṭhuravaktā . iti jaṭādharaḥ ..

parūṣaṃ, klī, (pṝ + ūṣan .) phalavṛkṣabhedaḥ . paruṣaphala iti vaṅgabhāṣā . pharūsā iti phalūhe iti ca hindībhāṣā . tatparyāyaḥ . parūṣakam 2 nāgadalopamam 3 . iti ratnamālā .. paruṣam 4 alpāsthi 5 parāparam 6 . iti bhāvaprakāśaḥ .. nīlacarma 7 giripīlu 8 parāvatam 9 nīlamaṇḍalam 10 paruḥ 11 . asya guṇāḥ . amlatvam . kaṭutvam . kaphārtivātanāśitvañca . tadāmaphalaguṇaḥ . pittadatvam uṣṇatvañca . tatpakvaphalaguṇāḥ . madhuratvam . rucipradatvam . pittaśophaharatvam . tarpaṇatvañca . iti rājanirghaṇṭaḥ ..
     parūṣakaṃ kaṣāyāmlamāmaṃ pittakaraṃ laghu .
     tat pakvaṃ madhuraṃ pāke śītaṃ viṣṭambhi bṛṃhaṇam ..
     hṛdyaṃ tṛṭpittadāhāsrajvarakṣayasamīrahṛt ..
iti bhāvaprakāśaḥ ..
     (parūṣakaiṭaryakapīlukānāṃ piyālasiṃhī karamardakānām .
     phalāni caitāni nihanti pittaṃ hanyācca sarvāturasandhivātam ..
iti hārīte prathamasthāne daśame'dhyāye ..)

parūṣakaṃ, klī, (parūṣa + svārthe kan .) parūṣam . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
     parūṣakaṃ parūṣaṃ syāt kvacinnāgadalopamam . iti vaidyakaratnamālāyām .. yathāsya guṇāḥ carake sūtrasthāne 27 adhyāye .
     amlaṃ parūṣakaṃ drākṣā vadaryāṇyārukāṇi ca .
     pittaśleṣmaprakopīni karkandhulakucānyapi ..

     atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu .
     vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam ..
     tadeva pakvaṃ madhuraṃ vātapittanivarhaṇam .
     vipāke madhuraṃ śītaṃ raktapittaprasādanam ..
iti suśrute sūtrasthāne . 46 adhyāye ..)

paretaḥ, tri, (paraṃ lokamitaḥ .) mṛtaḥ . ityamaraḥ . 2 . 8 . 117 .. (yathā, kumāre . 5 . 68 .
     alaktakāṅkāni padāni pādayorvikīrṇakeśāsu paretabhūmiṣu ..) bhūtāntare puṃ, . iti medinī . te, 126 ..

paretarāṭ, [j] puṃ, (pareteṣu mṛteṣu rājate iti . rājṛ ñ ṇa dīptau + satsūdbiṣeti . 3 . 2 . 61 . iti kvip . yadvā, paretrānāṃ pretānāṃ rāṭ .) pretarājaḥ . yamaḥ . ityamaraḥ . 1 . 1 . 61 ..

paredyavi, vya, parasminnahani . (sadyaḥparuditi . 5 . 3 . 22 . iti nipātanāt sādhuḥ .) paradinam . iti mugdhabodhavyākaraṇam .. yathā --
     paredyavyadyapūrbedyuranyedyuścāpi cintayan .
     vṛddhikṣayau munīndrāṇāṃ priyambhāvukatāmagāt ..
iti bhaṭṭiḥ . 4 . 13 ..

paredyuḥ, [s] vya, (para + edyus .) paradinam . iti mugdhabodhavyākaraṇam ..

parepaṃ, tri, parā gatā āpo yatra . (dbyantarupasargebhyo'pa īt . 6 . 3 . 97 . ityasya vārtiṃ avarṇāntādvā . iti īt . parāpam .) iti siddhāntakaumudī ..

pareṣṭukā, strī, (parairiṣyate iti . iṣa + bāhulakāt tu . svārthe kan . striyāṃ ṭāp .) bahusūti bahuprasūtā gauḥ . ityamaraḥ . 2 . 9 . 70 ..

[Page 3,071a]
paraidhitaḥ, tri, (parairedhitaḥ sambardhitaḥ .) audāsīnyena parapuṣṭaḥ . pareṇa saṃvarḍghitaḥ . tatparyāyaḥ . parācitaḥ 2 pariṣkandaḥ 3 parajātaḥ 4 . ityamaraḥ . 2 . 10 . 18 .. kokile puṃ . iti śabdamālā ..

parokṣaṃ, klī, (akṣṇoḥ param .) apratyakṣam . asākṣāt . yathā, cāṇakyaśatake .
     parokṣe kāryahantāraṃ pratyakṣe priyavādinam .
     varjayettādṛśaṃ mitraṃ viṣakumbhaṃ payomukham ..
(parokṣaṃ parokṣatvamityarthaḥ vidyate'sya . arśaādibhyo'c . 5 . 1 . 127 . iti ac .) tadviśiṣṭetri .. (śrutyāptajanyādijñānaviśeṣaḥ . yathā, pañcadaśyām . 7 . 31 .
     asti kūṭastha ityādau parokṣaṃ vetti vārtayā ..)

parokṣaḥ, puṃ, (parokṣamasyāstīti . śrutyāptavākyaśravaṇajanyadārḍhyāccaiveti bodhyam .) tapasvī . iti śabdamālā .. yayātiputtrasyānoḥ puttraviśeṣaḥ . yathā, bhāgavate . 9 . 23 . 1 .
     anoḥ sabhānaraścakṣuḥ parokṣaśca sutāstrayaḥ ..)

paropakāraḥ, puṃ, (pareṣāmupakāraḥ .) pareṣāmupakṛtiḥ . anyasambandhihitam . yathā --
     eṣa me pravaro bhāti śuddhadharmaprado vidhiḥ .
     paropakaraṇādanyat sarvamalpaṃ smṛtaṃ budhaiḥ ..
     paropakāribhirdattā svaprāṇā ṛṣibhiḥ purā .
     adbhiḥ pretopakāraḥ syāt kinna labdhaṃ mayā punaḥ ..
     dadhīcinā purā gītaḥ ślokaśca śrūyate bhuvi .
     sarvadharmamayaḥ sāraḥ sarvadharmajñasammataḥ ..
     paropakāraḥ kartavyaḥ prāṇaiḥ kaṇṭhagatairapi .
     paropakārajaṃ puṇyaṃ tulyaṃ kratuśatairapi ..
iti padmāṃttarakhaṇḍe 22 adhyāyaḥ ..

parovarīṇaḥ, tri, parāṃścāvarāṃścānubhavati . (parovaraparamparaputtrapauttramanubhavati . 5 . 2 . 10 . iti .) avarasyotvaṃ nipātyate . śreṣṭhāśreṣṭhayuktaḥ . iti siddhvāntakaumudī ..

paroṣṇī, strī, (paraḥ śatruruṣṇo yasyāḥ .) tailapāyikā . ityamaraḥ . 2 . 5 . 26 .. (kāśmīradeśasthanadīviśeṣaḥ . yathā, rājataraṅgiṇyām . 8 . 2007 .
     koṣṭakomallakoṣṭādyairmitairyukto'pi sādibhiḥ .
     tīrtvā paroṣṇīṃ tatsenāṃ nirmamāthāpramāthinīm ..
)

parkaṭiḥ, strī, (pṛc dhī c samparke + bāhulakādaṭiḥ . bahvādibhyaśca . 4 . 1 . 45 iti vā ṅīṣ .) plakṣavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. pākuḍa iti bhāṣā .. (yathā, hitopa deśe . asti tatra mahān parkaṭīvṛkṣaḥ ..) tasya guṇāḥ bhāvaprakāśe .

parkaṭī, strī, (pṛc dhī c samparke + bāhulakādaṭiḥ . bahvādibhyaśca . 4 . 1 . 45 iti vāṅīṣ .) plakṣavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. pākuḍa iti bhāṣā .. (yathā, hitopa deśe . asti tatra mahān parkaṭīvṛkṣaḥ ..) tasya guṇāḥ bhāvaprakāśe .
     plakṣaḥ kaṣāyaḥ śiśiro vraṇayonigadāpahaḥ .
     dāhapittakaphāsraghnaḥ śothahā raktapittahṛt ..


parkaṭī, [n] puṃ, vṛkṣaviśeṣaḥ . pākuḍa iti bhāṣā .. tatparyāyaḥ . plakṣaḥ 2 jaṭī 3 . ityamaraḥ . 2 . 4 . 32 .. kamaṇḍalutaruḥ 4 . iti ratnamālā .. kapītanaḥ 5 kṣīrī 6 supārśvaḥ 7 kamaṇḍaluḥ 8 śṛṅgī 9 avarohaḥ 10 śākhī 11 gardabhāṇḍaḥ 12 pītanaḥ 13 dṛḍhaprarohaḥ 14 plakṣakaḥ 15 plavaṅgaḥ 16 mahābalaḥ 17 . asya guṇāḥ kaṭutvam . kaṣāyatvam . śiśiratvam . raktadoṣamūrchābhramapralāpanāśitvañca . viśeṣato hrasvaplakṣasyaite guṇāḥ . iti rājanirghaṇṭaḥ ..

parjanī, strī, (paraṃ svāsthaṃ janayatīti . par + jana + ṇic . karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . striyāṃ ṅīp .) dāruharidrā . ityamaraḥ . 2 . 4 . 102 ..

parjanyaḥ, puṃ, (parṣati siñcati vṛṣṭiṃ dadātīti . pṛṣu secane + parjanyaḥ . uṇāṃ . 3 . 103 . iti nipātanāt ṣakārasya jakāratve sādhuḥ .) indraḥ . (yathā, ṛgvede . 6 . 52 . 16 . agnīparjanyāvavataṃ dhiyaṃ me'smin have suhavā śabdāyamānameghaḥ . ityamaraḥ . 3 . 3 . 146 .. meghaśabdaḥ . iti viśvaḥ .. agarjannapi megha . iti bharataḥ .. yathā, śrībhagavadgītāyām .
     yajñādbhavati parjanyaḥ parjanyādannasambhavaḥ .. (kaśyapapatnyā muneḥ puttraviśeṣaḥ . sa tu gandharvaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 44 .
     tathā śāliśirā rājan ! parjanyaśca caturdaśa .
     kaliḥ pañcadaśastveṣāṃ nāradaścaiva ṣoḍaśaḥ ..
parjanya iva sarvakāmapradānāt viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 100 .
     kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ .. parjanyavadādhyātmikāditāpatrayaṃ śamayati sarvān kāmānabhivarṣatīti parjanyaḥ . iti śāṅkarabhāṣyam ..)

parjanyā, strī, (parjanya + ṭhāp .) dāruharidrā . iti rājanirghaṇṭaḥ ..

parṇa, t ka hāritye . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) harit pītavarṇastasya bhāvaḥ hārityam . parṇayati parṇāpayati campakam . iti durgādāsaḥ ..

parṇaṃ, klī, (pipartīti . pṝ + dhāpṝvasyajyatibhyo naḥ . uṇāṃ . 3 . 6 . iti naḥ . yadvā, parṇayatīti . parṇa t ka hāritye + ac .) patram . ityamaraḥ . 2 . 4 . 14 .. (yathā, kumāre . 5 . 28 .
     svayaṃ viśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasastayā punaḥ .
     tadapyapākīrṇamataḥ priyaṃvadāṃ vadantyaparṇeti ca tāṃ purāvidaḥ ..
) tāmvūlam . yathā, rājanirghaṇṭe . anidhāya mukhe parṇaṃ pūgaṃ svādayate naraḥ . matibhraṃśo daridraḥ syādante na smarate harim .. tāmbūladhārilakṣaṇaṃ yathā --
     anāhāryo'nṛśaṃsaśca dṛḍhabhaktiśca pārthive .
     tāmbūladhārī bhavati nārī vāpyatha tadguṇā ..
iti mātsye 189 adhyāyaḥ .. (piparti pālayati gaganapātāditi . pṝ + na . pakṣaḥ . yathā, mahābhārate . 1 . 33 . 24 .
     tadutsṛṣṭamabhiprekṣya tasya parṇamanuttamam .
     hṛṣṭāni sarvabhūtāni nāma cakrurgarutmataḥ .
     surūpaṃ patramālakṣya tasya parṇamanuttamam ..
)

parṇaḥ, puṃ, (pipartīti . pṝ pālane + dhāpṝvasyajyatibhyo naḥ . uṇāṃ . 3 . 6 . iti naḥ . palāśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 29 .. (yathā, ṛgvede . 10 . 97 . 5 .
     aśvatthe vo niṣadanaṃ parṇe vo vasatiṣkṛtā ..)

parṇakāraḥ, puṃ, (parṇaṃ tāmvūlam . karoti utpādayatīti . parṇa + kṛ + aṇ .) vārajīvī . vārui iti bhāṣā .. iti kecit ..

parṇakṛcchraḥ, puṃ, (parṇaiḥ sādhyaṃ kṛcchraṃ vrataṃ yatra . patrakṛcchravratam . yathā, yājñavalkye . 3 . 316 .
     parṇoḍumbararājīvavilvapatrakuśodakaiḥ .
     pratyekaṃ pratyahābhyastaiḥ parṇakṛcchra udāhṛtaḥ ..


parṇakhaṇḍaḥ, puṃ, (parṇameva khaṇḍo yasya . puṣpādihīnatvāttathātvam .) vanaspatiḥ . iti śabdacandrikā .. (parṇasya tāmbulasya khaṇḍaḥ .) tāmbūlaikāṃśaśca ..

parṇacorakaḥ, puṃ, (parṇaṃ corayatīti . parṇa + cori + ṇvul .) corakanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

parṇadhvat, [s] tri, parṇa + dhvans + kartari kvip . patradhvaṃsakartā . iti vyākaraṇam ..

parṇanaraḥ, puṃ, (parṇaiḥ palāśapatrairnirmito naraḥ narākāraḥ puttalakaḥ .) pitrādiśavāsthyalābhe dāhārthatatpratinidhībhūtaśarapalāśapatraracitorṇātantuveṣṭitayavapiṣṭaliptanarākāraputtalakaḥ . yathā, āśvalāyanagṛhyapariśiṣṭam . asthināśe palāśavṛntānāṃ trīṇi ṣaṣṭiśatāni puruṣapratikṛtiṃ kṛtvā, aśītyardhantu śirasi grīvāyāṃ daśa yojayet .
     urasi triṃśataṃ dadyāt viṃśatiṃ jaṭhare tathā ..
     bāhubhyāñca śataṃ dadyāt dadyādaṅgulibhirdaśa .
     dvādaśārdhaṃ vṛṣaṇayoraṣṭārdhaṃ śiśna eva ca ..
     ūrubhyāntu śataṃ dadyāt triṃśataṃ jānujaṅghayoḥ .
     pādāṅgulīṣu ca daśa etat pretasya lakṣaṇam ..
     ūrṇāsūtreṇa saṃveṣṭya yavapiṣṭena lepayet ..
ādipurāṇam .
     tadalābhe palāśotthaiḥ patraiḥ kāryaḥ pumānapi .
     śataistribhistathā ṣaṣṭyā śarapatrairvidhānataḥ ..
tadalābhe asthyalābhe . atra palāśapatraśarapatrayoḥ tulyatvenopādānāt āśvalāyanasūtre'pi pratikṛtau śarapatrasya lābhaḥ . atrācārādyogyatvācca śarapatraiḥ puttalakaṃ kṛtvā śiraprabhṛtiṣu palāśapatrāṇi deyāni . tato veṣṭanaṃ ūrṇāsūtreṇa lepanaṃ yavapiṣṭeneti . aśaucābhyantaradāhe śeṣāhenaśuddhiḥ . taduttaraparṇanaradāhe tu trirātram . evaṃ parṇanaraṃ dagdhvā trirātramaśucirbhavedityādi purāṇāt . yajñapārśvaḥ .
     puttrāścedupalabhyeran tadasthīni kadācana .
     tadalāme palāśasya sambhave hi punaḥ kriyā ..
hi yasmāttadalābhe asthnāmaprāptau palāśasya tatakṛtaputtalakasya dāhakriyā . punarapi sambhave asthilābhe punarapi asthidāhakriyā vihitā tasmādyadi punarasthīni prāpyante tadā punardāhatrirātrāśauce kartavye na punaḥ piṇḍādidānaṃ vakṣyamāṇayukteḥ . viṣṇuḥ .
     tripakṣe tu gate parṇanaraṃ dahyādanagnikaḥ .
     tripakṣābhyantare rājannaiva parṇanaraṃ dahet ..
     tadūrdhvamaṣṭamīṃ prāpya darśaṃ vāpi vicakṣaṇaḥ ..
dahediti śeṣaḥ . asyārthaḥ . aśaucābhyantare yadi parṇanaradāhaṃ na kuryāttadā maraṇadināvadhitripakṣānantaraṃ dāhaḥ kārya ityarthaḥ . iti haridāsatarkācāryāḥ .. yādavabhaṭṭo'pyevam . vyavahāro'pi īdṛśa eva .
     parṇanaraṃ dahennaiva vinā darśaṃ kadācana .
     asthnāmalābhe darśe tu tataḥ parṇanaraṃ dahediti ..
dīpakalikāyāṃ sumantuvacanāt darśe parṇanaradāhaḥ . darśamityatrāṣṭamīmiti kvacit pāṭhaḥ . atrāṣṭamī kṛṣṇā pitṛkarmaṇi kṛṣṇapakṣasya prāśastyokteḥ . iti śuddhitattvam ..

parṇabhedinī, strī, (parṇāni bhinattīti . parṇa + bhid + ṇiniḥ striyāṃ ṅīp .) priyaṅguḥ . iti rājanirghaṇṭaḥ ..

parṇabhojanaḥ, puṃ, (parṇānyeva bhojanaṃ yasya . parṇāni bhuṅkte iti vā . bhuj + kartari lyuḥ .) chāgalaḥ . iti śabdaratnāvalī ..

parṇamācālaḥ, puṃ, (parṇamācālayatīti . parṇa + ā + cala + ṇic + aṇ . nipātanāt vibhakterlopābhāvaḥ . bāhulakāt mum vā .) karmaraṅgavṛkṣaḥ . iti śabdamālā ..

parṇamṛgaḥ, puṃ, (parṇacaro mṛgaḥ paśuḥ .) mṛgagaṇaviśeṣaḥ . yathā -- vanaukovṛkṣamārjāravṛkṣamarkaṭikādayaḥ . ete parṇamṛgāḥ proktāḥ suśrutādyairmaharṣibhiḥ .. vanaukā vānaro vṛkṣamārjāro vṛkṣaviḍālaḥ . vṛkṣamarkaṭikā ruṣī iti loke . eteṣāṃ māṃsaguṇāḥ .
     smṛtāḥ parṇamṛgā vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ .
     śvāsārśaḥkāsaśamanāḥ sṛṣṭamūtrapurīṣakāḥ ..
iti bhāvaprakāśaḥ ..

parṇalatā, strī, (parṇapradhānā latā .) nāgavallī . iti rājanirghaṇṭaḥ ..

parṇavallī, strī, (parṇapradhānā vallī .) palāśī latā . iti rājanirghaṇṭaḥ ..

parṇaśālā, strī, (parṇaiḥ patrādibhiḥ racitā śālā . madhyapadalopisamāsaḥ .) munīnāṃ patraracitagṛham . tatparyāyaḥ . uṭajam 2 . ityamaraḥ . 2 . 2 . 6 .. parṇoṭajam 3 . iti śabdaratnāvalī .. parṇavatī śālā . parṇapradhānā śālā vā . iti bharanaḥ .. (yathā, raghuḥ . 1 . 95 .
     nidiṣṭāṃ kulapatinā sa parṇaśālāmadhyāsya prayataparigrahadbitīyaḥ .
     tacchiṣyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśaśayane niśāṃ nināya ..
madhyadeśasthagrāmaviśeṣaḥ . yathā mahābhārate . 13 . 68 . 3 .
     madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha .
     gaṅgāyamunayormadhye yāsunasya gireradhaḥ ..
     parṇaśāleti vikhyāto ramaṇīyo narādhipa ! ..
)

parṇasiḥ, puṃ, (pṝ pūraṇe + sānasivarṇasiparṇasīti . uṇāṃ . 4 . 107 . iti asirnuk ca .) padmam . ityuṇādikoṣaḥ .. jalagṛham . jalaṭuṅgī iti bhāṣā .. iti siddhāntakaumudyāmuṇādivṛttiḥ .. śākam . ābharaṇakriyā . iti saṃkṣiptasāroṇādivṛttiḥ ..

parṇāśanaḥ, puṃ, (parṇaṃ aśnāti bhakṣayatīti . aśa + lyuḥ . parṇānāmaśanaḥ .) meghaḥ . iti śabdamālā ..

parṇāsaḥ, puṃ, (parṇairasati dīpyati śobhate iti yāvat . asa dīptau + ac .) tulasī . ityamaraḥ . 2 . 4 . 79 ..

parṇinī, strī, (parṇāni santyasyāḥ . parṇa + iniḥ .) māṣaparṇī . iti ratnamālā .. (yathā, suśrute uttaratantre 62 adhyāye .
     varhiṣṭharajanīkuṣṭha parṇinīśārivāhvayaiḥ .. apsaroviśeṣaḥ . yathā, harivaṃśe . 218 . 49 .
     menakāsahajanyā ca parṇinī puñjikāsthalā ..)

parṇī, [n] puṃ, (parṇāni santyasya . parṇa + iniḥ .) vṛkṣaḥ . iti hemacandraḥ . 4 . 180 ..

parṇoṭajaṃ, klī, (parṇanirmitaṃ uṭajam .) parṇaśālā . iti śabdaratnāvalī ..

parda, ṅa apānotsarge . iti kavikalpadrumaḥ .. (bhvāṃātmaṃ-akaṃ-seṭ .) ṅa, pardate vṛddhaḥ . iti durgādāsaḥ ..

pardaḥ, puṃ, (pṝ + bāhulakāt daḥ .) keśasamūhaḥ . ityuṇādikoṣaḥ .. (parda apānotsarge + ac .) apānotsargaśca ..

pardanaṃ, klī, (parda + lyuṭ .) apānotsargaḥ . iti hemacandraḥ . 6 . 39 .. pād iti bhāṣā ..

parpaṃ, klī, (pṝ pālanādau + khaṣpaśilpaśaṣpavāṣparūpaparpatalpāḥ . uṇāṃ . 3 . 28 . iti nipātanāt siddham .) navatṛṇam . gṛham . ityuṇādikoṣaḥ .. khañjavāhyaśakaṭam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

parpaṭaḥ, puṃ, (parpa + aṭan .) vṛkṣaviśeṣaḥ . kṣetapāpaḍā iti vaṅgabhāṣā . davanapāpara iti hindībhāṣā . tatparyāyaḥ . triyaṣṭiḥ 2 tiktaḥ 3 . iti ratnamālā .. carakaḥ 4 reṇuḥ 5 tṛṣṇāriḥ 6 varakaḥ 7 arakaḥ 8 śītaḥ 9 śītapriyaḥ 10 pāṃśuḥ 11 kalpāṅgaḥ 12 karmakaṇṭakaḥ 13 kṛśaśākhaḥ 14 pragandhaḥ 15 sutiktaḥ 16 raktapuṣpakaḥ 17 pittāriḥ 18 kaṭupatraḥ 19 vakraḥ 20 . asya guṇāḥ . śītalatvam . tiktatvam . pittaśleṣmajvararaktadāhāruciglānimadabhramanāśitvañca . iti rājanirghaṇṭaḥ .. * ..
     parpaṭo varatiktaśca smṛtaḥ parpaṭakaśca saḥ .
     kathitaḥ pāṃśuparyāyastathā kavacanāmakaḥ ..
     parpaṭo hanti pittāsrabhramatṛṣṇākaphajvaṃrān .
     saṃgrāhī śītalastikto dāhanudvātalo laghuḥ ..
iti bhāvaprakāśaḥ .. * .. piṣṭakabhedaḥ . pāpara iti bhāṣā .. tasya guṇaḥ . laghutvam . rūkṣatvañca . iti rājavallabhaḥ ..
     dhūmasīracitā hiṅguharidrālavaṇairyutāḥ .
     jīrakasvarjikābhyāñca tanuṃ kṛtvā ca vellitāḥ ..
     dīpanāḥ pācanā rūkṣā guravaḥ kiñcidīritāḥ ..
     maudgāśca tadguṇāḥ proktā viśeṣāllaghavo hitāḥ .
     caṇakasya guṇairyuktāḥ parpaṭāścaṇakodbhavāḥ ..
     snehe bhṛṣṭāstu te sarve bhaveyurmadhyamā guṇaiḥ ..
iti bhāvaprakāśe pūrbakhaṇḍe dbitīyabhāge ..

parpaṭadrumaḥ, ṇa, (parpaṭa eva drumaḥ .) kumbhīvṛkṣaḥ iti rājanirghaṇṭaḥ ..

parpaṭī, strī, (parpaṭa + ṅīp .) saurāṣṭramṛttikā . iti ratnamālā .. piṣṭakabhedaḥ . ityuṇādikoṣaḥ .. uttaradeśabhavasugandhidravyam . paparīti prasiddham . padmāvatīti ca . tatparyāyaḥ . rañjanī 2 kṛṣṇā 3 jatukā 4 jananī 5 janī 6 jatukṛṣṇā 7 saṃsparśā 8 jatukṛt 9 cakravartinī 10 . asyā guṇāḥ . tuvaratvam . tiktatvam . śiśiratvam . varṇakṛttvam . laghutvam . viṣavraṇakaṇḍūkaphapittāsrakuṣṭhanāśitvañca . iti bhāvaprakāśaḥ ..

parparīkaḥ, puṃ, (pipartīti . pa + śapṝvṛñāṃ dve rukcābhyāsasya . uṇāṃ . 4 . 19 . iti ikan dvitvaṃ abhyāsasya rugāgamaśca .) sūryaḥ . ityuṇādikoṣaḥ .. vahniḥ . iti trikāṇḍaśeṣaḥ . jalāśayaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

parpikaḥ, puṃ, strī, parpeṇa gacchatīti . (rpā + ṭhan . khañjaḥ . iti siddhāntakaumudī ..

parba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ paraṃ-sakaṃ-

paryaṅkaḥ, puṃ, (parito'ṅvyate iti . pari + akilakṣaṇe + ghañ .) khaṭvā . pālaṅga iti bhāṣā .. ityamaraḥ . 2 . 6 . 138 .. tatparyāyaḥ . (mañcaḥ mañcakaḥ 3 palyaṅkaḥ 4 . iti hemacandraḥ . 3 . 347 ..) paryastikā 5 parikaraḥ 6 avasakthikā 7) iti ca tatraiva . 3 . 343 .. (yathā, mahābhārate . 3 . 246 . 8 .
     athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe .
     upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃ kṣaye .
     upagamyābravīt karṇo duryodhanamidaṃ tadā ..
yogapaṭṭaḥ . yathā, kumāre . 3 . 45 . paryaṅkabandhasthirapūrbakāyaṃ mṛjvāyataṃ sannamitobhayāṃsam ..)

paryaṅkapādikā, strī, (paryaṅkasyeva pādo'styasyāḥ . ṭhan ṭāp ca .) kolaśimbī . iti rājanirghaṇṭaḥ ..

paryaṅkabandhanaṃ, klī, (paryaṅkavat yadbandhanam .) vastrādinā pṛṣṭhajānujaṅghāvandhanam . phāṃḍvāṃdhā iti bhāṣā .. yathā --
     pādaprasāraṇañcāgre tathā paryaṅkabandhanam .. ityaparādhagaṇanāyāṃ haribhaktivilāsaḥ ..

paryaṭanaṃ, klī, (parito'ṭanaṃ bhramaṇam . pari + aṭa + bhāve lyuṭ .) sarvatobhāvenāṭanam . punaḥ punargamanam . bhramaṇam . tatparyāyaḥ . vrajyā 2 aṭāṭyā 3 . ityamaraḥ . 2 . 7 . 36 .. (yathā, bhāgavate . 9 . 7 . 18 .
     bhūmeḥ paryaṭanaṃ puṇyaṃ tīrthakṣetraniṣevaṇaiḥ ..)

paryanuyogaḥ, puṃ, (parito'nuyogaḥ pṛcchā . pari + anu + yuj + bhāve ghañ .) jijñāsā . iti halāyudhaḥ .. (etenāsyāpi paryanuyogasyānavakāśaḥ . iti dāyabhāgaḥ ..)

paryantaḥ, puṃ, (parito'ntam . prādisamāsaḥ .) śeṣasīmā . iti durgādāsaḥ .. (yathā, pañcatantre . 1 . 141 .
     paryanto labhyate bhūmeḥ sasudrasya girerapi .
     na kathañcit mahīpasya cittāntaḥ kenacit kvacit ..
samīpam . yathā, harivaṃśe . 122 . 53 .
     paryantadeśaṃ sarasena devī lilepa sā lohitacandanena .. pārśvaḥ . yathā, raghau . 18 . 43 .
     paryantasañcāritacāmarasya kapolalolobhayakākapakṣāt .
     tasyānanāduccarito vivādaḥ caskhāla velāsvapi nārṇavānām ..
)

paryantabhūḥ, strī, (paryantasya śeṣasīmāyā bhūḥ pṛthivī .) nadīnagaraparvatāderupāntabhūmiḥ . tatparyāyaḥ . parisaraḥ 2 . ityamaraḥ . 2 . 1 . 14 ..

paryantikā, strī, (paritaḥ sarvato bhāvena antikā guṇādīnāṃ nāśikā .) guṇabhraṃśaḥ . iti hārāvalī . 210 ..

paryanyaḥ, puṃ, (parjanya + pṛṣodarāditvāt sādhuḥ .) indraḥ . śabdāyamānameghaḥ . meghaśabdaḥ . ityuṇādikoṣaḥ .. (yathā, goḥ rāmāyaṇe . 6 . 31 . 32 .
     tato dundubhinirghoṣaḥ paryanyaninadopamaḥ ..)

paryayaḥ, puṃ, (pari kramaśaḥ ayo gamanam .) kramollaṅghanam . (pari śāstralokācāramaryādāṃ parityajya ayo gamanamullaṅghanamityarthaḥ .) vyatikramaḥ . śāstrato lokavyavahārācca prāptasyārthasya parityāgaḥ . tatparyāyaḥ . atipātaḥ 2 upātyayaḥ 3 . ityamarabharatā .. viparyayaḥ 4 atyayaḥ 5 . atipatanam 6 vyatyayaḥ 7 atikramaḥ 8 . iti śabdaratnāvalī .. (yathā, mahābhārate . 2 . 48 . 12 .
     aśnāmyācchādaye cāhaṃ yathā kupuruṣastathā .
     amarṣaṃ dhāraye cograṃ pratīkṣan kālaparyayam ..
)

paryayaṇaṃ, klī, (parito'yate gacchatyanena . pari + aya + lyuṭ .) aśvasajjā . iti śabdamālā .. jin iti bhāṣā ..

paryavasthā, strī, (parito'vasthānam . pari + ava + sthā + ātaścopasarge . 3 . 3 . 106 . ityaṅ .) virodhanam . ityamaraḥ . 3 . 2 . 21 ..

[Page 3,073b]
paryavasthātā [ṛ] tri, (paryavatiṣṭhate iti . pari + ava + sthā + tṛc .) paryavasthākartā . virodhī . iti halāyudhaḥ .. (yathā, kirā-tārjunīye . 11 . 13 .
     antakaḥ paryavasthātā janminaḥ santatāpadaḥ .
     iti tyājye bhave bhavyo muktāvuttiṣṭhate janaḥ ..
)

paryavasthānaṃ, klī, (parito'vatiṣṭhate'nena . pari + ava + sthā + karaṇe lyuṭ .) virodhaḥ . iti jaṭādharaḥ .. sarvatobhāvenāvasthitiśca ..

paryastaḥ, tri, (parito'staḥ kṣiptaḥ . asyu ira kṣepe + ktaḥ .) patitaḥ . hataḥ . iti medinī . te, 121 .. (sarvataḥ prasṛtaḥ . vistṛtaḥ . yathā, harivaṃśe . 159 . 20 .
     paryastāṃ pṛthivīṃ kṛtsnāṃ sāśvāṃ sarathakuñjarām ..)

paryastikā, strī, (paritaḥ asyate kṣipyate śarīramatra . pari + asa kṣepe + adhikaraṇe ktin . tataḥ svārthe kan .) khaṭvā . iti hemacandraḥ . 3 . 343 ..

paryāṇaṃ, klī, (parito yāti gacchatyaneneti . pari + yā + lyuṭ . pṛṣodarāditvāt sādhuḥ . aśvapalyayanam . iti hemacandraḥ . 4 . 318 .. (yathā, bṛhatsaṃhitāyām . 93 . 6 .
     ārohaṇamanyavājināṃ paryāṇādiyutasya vājinaḥ .
     upavāhya turaṅgamasya vā kalyasyaiva vipannaśobhanā ..
)

paryāptaṃ, klī, (pari + āp + bhāve ktaḥ .) yatheṣṭam . tṛptiḥ . śaktiḥ . nivāraṇam . iti medinī . te, 127 .. tri, prāptaḥ .. (śaktisampannaḥ . yathā, bhagavadgītāyām . 1 . 10 .
     paryāptantvidameteṣāṃ balaṃ bhīmābhirakṣitam . paryāptaṃ samarthaṃ bhāti iti . śrīdharasvāmī ..)

paryāptiḥ, strī, (pari + āpa + ktin .) paritrāṇam . maraṇodyatasya nivāraṇam . ityamarabharatau .. prakāśaḥ . prāptiḥ . iti śabdaratnāvalī .. (tṛptiḥ . yathā, kathāsaritsāgare . 26 . 199 .
     nāsti vyasanināṃ vatsa ! bhuvi paryāptaye dhanam .. śaktiḥ . yathā, tatraiva . 26 . 47 .
     praviṣṭaḥ so'pyapaśyattāṃ tatra netrotsavapradām .
     dhāturadbhutanirmāṇaparyāptimiva rūpiṇīm ..
) svarūpasambandhaviśeṣaḥ . sa ca sarveṣāmeva padārthānāṃ viśiṣṭabuddhiniyāmakaḥ . padārthabhedena nānā . yathā . paryāptiścāyameko ghaṭa imau dbau ityādi pratītisākṣikaḥ svarūpasambandhaviśeṣaḥ . iti dīdhitiḥ .. samavāyena guṇe guṇasyāsattve'pi catvāro guṇā ityādi pratītyā guṇādiṣu saṃkhyādimattvaniyāmako'pi tādṛśasambandhaḥ . iti sāmānyābhāve jagadīśaḥ .. dvitīyavyatpattivāde gadādharabhaṭṭācāryaśca ..

paryāyaḥ, puṃ, (pari + ina gatau + parāvanupātyaya inaḥ . 3 . 3 . 38 . iti ghañ . kramaprāptasyānatipāto'nupātyayaḥ .) paryayaṇam . kramaḥ . (yathā, kumāre . 2 . 36 .
     paryāyasevāmutsṛjya puṣpasambhāratatparāḥ .
     udyānapālasāmānyamṛtavastamupāsate ..
) tatparyāyaḥ . ānupūrbī 2 āvṛt 3 paripāṭī 4 anukramaḥ 5 . ityamaraḥ . 2 . 7 . 37 .. ānupūrbyam 6 ānupūrbam 7 ānupūrbakam 8 paripāṭiḥ 9 . iti bharatādayaḥ .. prakāraḥ . avasaraḥ . iti medinī . ye, 89 .. nirmāṇam . dravyadharmaḥ . iti hemacandraḥ .. 6 . 139 . krameṇaikārthavācakāḥ śabdāḥ paryāyāḥ . iti vijayarakṣitaḥ .. samparkaviśeṣaḥ . yena saha yatsamparkaḥ sambandhastena saha tatparyāyaḥ . yathā --
     samānaṃ kulabhāvañca dānādānantathaiva ca .
     tayorvaṃśasamānaṃ hi paryāyañca pracakṣate ..
iti kuladīpikā .. (arthālaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe 10 . 104 .
     kvacidekamanekasminnanekañcaikagaṃ kramāt .
     bhavati kriyate vā cet tadā paryāya iṣyate ..
udāharaṇaṃ krameṇa yathā -- sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ . valīṣu tasyāḥ skhalitāḥ prapedire krameṇa nābhiṃ prathamodavindavaḥ .. vicaranti vilāsinyo yatra śroṇibharālasāḥ . vṛkakākaśivāstatra dhāvantyaripure tava .. vimṛṣṭarāgādadharānnivartitastanāṅgarāgādaruṇācca kandukāt . kuśāṅkurādānaparikṣatāṅguliḥ kṛtokṣasūtrapraṇayī tayā karaḥ .. yayorāropitastāro hāraste'ribadhūjanaiḥ . nidhīyante tayoḥ sthūlāḥ stanayoraśrubindavaḥ .. eṣu ca kvacidādhāraḥ saṃhatarūpo'saṃhatarūpaśca . kvacidādheyamapi . yathā, sthitāḥkṣaṇaṃ pakṣmasu ityatra udabindavaḥ pakṣmādāvasaṃ hatarūpa ādhāre krameṇābhavan . vicaranti ityatrādheyabhūtā vṛkādayaḥ saṃhatarūpāripure krameṇābhavan . evamanyat . atra caikasyānekatra krameṇaiva vṛtterviśeṣālaṅkārādbhedaḥ . vinimayābhāvāt parivṛtteḥ ..)

paryāyaśayanaṃ, klī, (paryāyeṇa krameṇa śayanam .) praharikādīnāṃ krameṇa śayanam . tatparyāyaḥ . upaśāyaḥ 2 viśāyaḥ 3 . ityamarabharatau ..

paryāsaḥ, puṃ, (paryasyate iti . pari + as + ghañ .) patanam . hananam . iti paryastaśabdārthadarśanāt .. (parivartaḥ . yathā, mārkaṇḍeyapurāṇe . 54 . 2 .
     mahābhūtapramāṇañca lokālokantathaiva ca .
     paryāsaṃ parimāṇañca gātañcandrārkayorapi ..
)

paryudañcanaṃ, klī, (paryudacyate iti . pari + ut + añca + kṛtyalyuṭo bahulam . 3 . 3 . 113 . iti lyuṭ .) ṛṇam . ityamaraḥ . 2 . 9 . 3 ..

[Page 3,074a]
paryudastaḥ, tri, (paryudasyate iti . pari + ut + asa + ktaḥ .) paryudāsaviśiṣṭaḥ . vidhyanvayibhedātmakanañarthayuktaḥ . yathā . yadyapi paryudastarātryādiṣu śrāddhādikaraṇe vidheraudāsīnyānna phalaṃ na vā pratyavāya iti siddhāntaḥ .. iti malamāsatattvam .. (parita utkṣipte tri ..)

paryudāsaḥ, puṃ, pari sarvatobhāvena udāsyate vidhiyatra saḥ . (pari + ut + as + ghañ .) tasya lakṣaṇam śrāddhaviveke .
     sāmānyaśāstraprāptaniṣedhasyaiva paryudāsatvam .. api ca malamāsatattve .
     prādhānyantu vidheryatra pratiṣedhe'pradhānatā .
     paryudāsaḥ sa vijñeyo yatrottarapadena nañ ..
asyodāharaṇam . amāvasyāyāṃ pitṛbhyo dadyāt rātrau śrāddhaṃ na kurvīta . atra śrāddhakaraṇe rātreḥ paryudāsaḥ .. (yathā ca sāhityadarpaṇe . 7 . 3 .
     jugopātmānamatrasto bheje dharmamanāturaḥ .
     agṛdhnurādade so'rthānasaktaḥ sukhamanvabhūt ..
     atrātrastatāmanūdyātmagopanādyevavidheyamiti nañaḥ paryudāsatayā guṇabhāvo yuktaḥ ..
)

paryuṣitaṃ, tri, (parityajya svakālamuṣitam . vasa + ktaḥ .) vyuṣṭam . vāsi iti bhāṣā . tasyābhakṣaṇīyatvaṃ yathā --
     bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam .
     udakyāspṛṣṭasaṃmṛṣṭaṃ paryāyāptañca varjayet ..
iti garuḍapurāṇam ..
     yātayāmaṃ gatarasaṃ pūtiparyuṣitañca yat .
     ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ..
iti bhagavadgītā .. * .. tasya bhakṣyatvaṃ yathā --
     mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa ! .
     anyatra phalamāsebhyaḥ śuṣkaśākādikāttathā ..
     tadvadvādarikebhyaśca guḍapakvebhya eva ca ..
ityāhnikatattvam .. tulasīyuktapuṣpe paryuṣitadoṣābhāvo yathā --
     tulasīlagnapuṣpāṇi padmaṃ gaṅgodakaṃ kuśāḥ .
     na paryuṣitadoṣo'tra chinnabhinnaṃ na duṣyati ..
iti purāṇam ..

paryuṣitabhojī, [n] tri, (paryuṣitaṃ vyuṣṭaṃ bhuṅkte iti . bhuja + ṇiniḥ .) vyuṣṭadravyabhoktā . iti kalāpavyākaraṇam ..

paryeṣaṇā, strī, (iṣ + yuc + ṭāp . tataḥ parita eṣaṇā .) anveṣaṇā . ityamaraḥ . 2 . 7 . 32 .. tarkādinā yathābodhitadharmādyanveṣaṇe . anveṣaṇamātre'pi . iti bharataḥ .. (klī, anveṣaṇam . yathā, mahābhārate . 3 . 26 . 18 .
     brāhmaṇeṣveva medhāvī buddhiparyeṣaṇañcaret ..)

parva, gatau . (bhvāṃ-paraṃ-sakaṃ-seṭ .) parvati . iti durgādāsaḥ ..

parva, pūrtau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) parvati payasā kumbhaṃ ceṭī . iti durgādāsaḥ ..

[Page 3,074b]
parva, [n] klī, (parvatīti . parva gatau + bāhulakāt kanin . yadvā, pipartīti . pṝ + snāmadipadyartipṝśakibhyo vanip . uṇāṃ . 4 . 112 . iti vanip .) mahaḥ . granthiḥ . (yathā, bhāgavate . 5 . 21 . 17 . tathā vālakhilyā ṛṣayo'ṅguṣṭhaparvamātrāḥ ṣaṣṭisahasrāṇi purataḥ sūryaṃ sūktavākāya niyuktāḥ saṃstuvanti ..) prastāvaḥ . lakṣaṇāntaram . darśapratipadoḥ sandhiḥ . (pūrṇimāpratipadoḥsandhiśca . yathā, sāhityadarpaṇe .
     akālajaladāvalī kiratu nāma muktāvalīraparvaṇi vidhuntudastudatu nāma śītadyutim ..) viṣuvatprabhṛti . iti medinī . ne, 88 .. granthavicchedaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate aṣṭādaśaparvāṇi . tāni uktāni yathā taṭṭīkāyām .
     ādiḥ sabhāvanavirāṭamathodyamaśca bhīṣmo gurū ravijamadrakasauptikaśca .
     strīparva śāntiranuśāsanamaśvamedhavyāsāśramo muṣalayānadivāvarohaḥ ..
) kṣaṇaḥ . iti śabdacandrikā .. (bhaṅgī . yathā, raghuvaṃśe . 16 . 46 . dine dine śaivalavantyadhastāt sopānaparvāṇi vimuñcadambhaḥ ..) pañcaparvāṇi yathā . viṣṇupurāṇam .
     caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā .
     parvāṇyetāni rājendra ! ravisaṃkrāntireva ca ..
     strītailamāṃsasambhogī parvasveteṣu vai pumān .
     viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ ..
parvasu kartavyākartavyāni yathā . brahmapurāṇe .
     nityaṃ dvayorayanayornityaṃ viṣuvatordvayoḥ .
     candrārkayorgrahaṇayorvyatīpāteṣu parvasu ..
     ahorātroṣitaḥ snānaṃ śrāddhaṃ dānaṃ tathā japam .
     yaḥ karoti prasannātmā tasya syādakṣayañca tat ..
parāśarabhāṣye kūrmapurāṇam .
     anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ .
     na dharmaśāstreṣvanyeṣu parvasvetāni varjayet ..
paiṭhīnasiḥ . na parvasu tailaṃ kṣauraṃ māṃsamabhyupeyāt nāmāvasyāyāṃ haritamapi chindyāt . iti tithyāditattvam ..

parvakaṃ, klī, (parvaṇā granthinā kāyatīti . kai + kaḥ .) ūruparva . iti śabdacandrikā .. āṃṭu iti bhāṣā ..

parvakārī, [n] puṃ, (parva karotīti . parva + kṛ + ṇiniḥ .) dhanādilobhenāparvasu amāvāsyākriyāpravartakaḥ . yathā, viṣṇupurāṇe dvitīyāṃśe 6 aḥ .
     sūcī māhiṣakaścaiva parvakārī ca yo dbijaḥ ..

parvagāmī, [n] puṃ, (parvasu caturdaśyaṣṭamyādiṣu gacchati striyamiti . parva + gama + ṇiniḥ .) parvasu strīgāmī . iti pūrboktaśloke parvakārītyatra parvagāmīti pāṭhadvaidhe svāmī ..

parvataḥ, puṃ, (parvati pūrayatīti . parva pūraṇe + bhṛmṛdṛśiyajiparvīti . uṇāṃ . 3 . 110 . iti atac .) yadvā, parvaṇi bhāgāḥ santyatra . pāhāḍa iti bhāṣā .. tatparyāyaḥ . mahīdhraḥ 2 śikharī 3 kṣmābhṛt 4 ahāryaḥ 5 dharaḥ 6 adriḥ 7 gotraḥ 8 giriḥ 9 grāvā 10 acalaḥ 11 śailaḥ 12 śiloccayaḥ 13 . ityamaraḥ . 2 . 3 . 1 .. sthāvaraḥ 14 sānumān 15 pṛthuśekharaḥ 16 dharaṇīkīlakaḥ 17 kuṭṭāraḥ 18 jīmūtaḥ 19 dhātubhṛt 20 bhūdharaḥ 21 sthiraḥ 22 kulīraḥ 23 kaṭakī 24 śṛṅgī 25 nirjharī 26 agaḥ 27 nagaḥ 28 dantī 29 . iti śabdaratnāvalī .. dharaṇīdhraḥ 39 bhūbhṛt 31 kṣitibhṛt 32 avanīdharaḥ 33 kudharaḥ 34 dharādharaḥ 35 prasthavān 36 vṛkṣavān 37 . iti rājanirghaṇṭaḥ .. * .. sumeroḥ pūrbe parvatā yathā --
     śītāntaścakramuñjaśca kulīro'śvaśca kaṅkavān .
     maṇiśailo'tha vṛṣavān mahānīlo bhavācalaḥ ..
     subindurmandaro veṇuḥ sumeṣo nimiṣastathā .
     devaśailasya pūrbeṇa mandarasya mahācalāḥ .. * ..
sumerordakṣiṇe parvatā yathā --
     trikūṭaḥ śikharādriśca kaliṅgo'tha pataṅgakaḥ .
     rucakaḥ sānumāṃścaiva tāmrako'tha viśākhavān ..
     śvetodaraḥ samalaśca vasudhāraśca ratnavān .
     ekaśṛṅgo mahāśailo gajaśailaḥ piśācakaḥ ..
     pañcaśailo'tha kailāso himavāṃścācalottamaḥ .
     ityete dakṣiṇe pārśve meroḥ proktā mahācalāḥ ..
sumeroḥ paścime parvatā yathā --
     sucakṣuḥ śiśiraścaiva vaidūryaḥ piṅgalastathā .
     piñjaro'tha tathā bhadraḥ surasaḥ kapilo madhuḥ ..
     añjanaḥ kukkuṭaḥ kṛṣṇaḥ pāṇḍuraścācalottamaḥ .
     sahasraśikharaścādriḥ pāripātraḥ sa śṛṅgavān ..
     paścimena tathā merorviṣkambhāt paścimādvahiḥ .
     ete'calāḥ samākhyātāḥ śṛṇuṣvātastathottarān ..
sumeroruttare parvatā yathā --
     śaṅkhakūṭo'tha ṛṣabho haṃsanābhau tathācalau .
     kapilendrastathā śailaḥ sānumānnīla eva ca ..
     śataśṛṅgaḥ svarṇaśṛṅgaḥ tunnāko meghaparvataḥ .
     virājākhyo varāhādrirmayūro rucirastathā ..
     ityete kathitā brahmanmeroruttarato nagāḥ ..
iti mākaṇḍeyapurāṇam .. * .. saptakulaparvatādi yathā --
     sapta ye'smin mahāparvā vistṛtāḥ kulaparvatāḥ .
     mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi ..
     vindhyaśca pāripātraśca ityete kulaparvatāḥ .
     teṣāṃ sahasraśaścānye parvatāstu samīpataḥ ..
     avijñātāḥ parvavanto vipulāścitrasānavaḥ .
     anye tebhyo'parijñātā hrasvāḥ svalpopajīvinaḥ ..
     tairvimiśrā janapadā āryā mlecchāśca sarvaśaḥ ..
iti mātsye 95 adhyāyaḥ .. * .. viṃśatiḥ śreṣṭhaparvatā yathā --
     himavān hemakūṭaśca niṣadho nīlaparvataḥ .
     śvetaśca bhṛṅgavān merurmālyavān gandhamādanaḥ ..
     mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi .
     bindhyaśca pāripātraśca kailāso mandarastathā ..
     lokāloko mahāṃsteṣu tathaivottaramānasaḥ .
     ete viṃśatirvikhyātāḥ parvatāstasthuṣāṃ varāḥ ..
jambu dvīpavarṣavibhājakaparvatā yathā --
     laṅkādeśāddhimagirirudak hemakūṭaśca tasmāttasmāccānyo niṣadha iti te sindhuparyantadairghyāḥ .
     evaṃ siddhādudagapi purācchṛṅgavacchuklanīlā varṣāṇyeṣāṃ jaguriha budhā antare droṇideśān ..
iti siddhāntaśiromaṇiḥ .. * .. parvatānāṃ pakṣotpattiryathā --
     tato'drayo jātapakṣā viṣṇoścaiva tu māyayā .
     prasthitā medinīṃ tyaktvā yathāpūrbaṃ niveśitāḥ ..
     tat sthānamasurāṇāntu dhātrādiṣṭaṃ jalārṇave .
     pratīcyāṃ parvatāḥ sarve nimamajjuryathā gajāḥ ..
     tatrāsurebhyaḥ śaṃsuste ādhipatyaṃ surāśrayam .
     tacchratvaivāsurāḥ sarve cakrurudyogamuttamam .. * ..
yuddhajayānantaraṃ teṣāṃ pakṣocchedo yathā --
     dharaṇyāntu girīn syāpya sveṣu sthāneṣu goḥpatiḥ .
     ciccheda pavinā pakṣān sarveṣāṃ bhuvi cāriṇām ..
     ekaḥ sapakṣo mainākaḥ suraistatsamaye kṛtaḥ ..
ityagnipurāṇam .. * .. parvatānāṃ sthāvarajaṅgamarūpe yathā --
     nadyaśca parvatāḥ sarve dvirūpāśca svabhāvataḥ .
     toyaṃ nadīnāṃ rūpantu śarīramaparantathā ..
     sthāvaraṃ parvatānāntu rūpaṃ kāyastathāparaḥ .
     śuktīnāmatha kambūnāṃ tathaivāntargatā tanūḥ ..
     vahirasthisvarūpantu sarvadaiva pravartate .
     evaṃ jalaṃ sthāvaraśca nadīparvatayostathā ..
     antarvasati kāyastu satataṃ nopapadyate .
     āpyāyyate sthāvareṇa śarīraṃ parvatasya tu ..
     tathā nadīnāṃ kāyastu toyenāpyāyyate sadā .
     nadīnāṃ kāmarūpitvaṃ parvatānāntathaiva ca ..
     jagatsthityoḥ purā viṣṇuḥ kalpayāmāsa yatnataḥ .
     toyahānau nadīduḥkhañjāyate satatandijāḥ ..
     viśīrṇe sthāvare duḥkhaṃ jāyate girikāyagam ..
iti kālikāpurāṇe 22 adhyāyaḥ .. * .. ataḥ paraṃ parvateṣu devānāmavakāśā vaṃrṇyante . tatra yo'sau śāntākhyaḥ parvatastasyopari mahendrasya krīḍāsthānaṃ tatra devarājasya pārijātakavṛkṣavanam . tastha pūrbapārśve kuñjaro nāma giriḥ tasyopari dānavānāmaṣṭau purāṇi ca . tathā vajraketuparvate rākṣasānāmanekāni purāṇi te ca nāmnā nīlakāḥ kāmarūpiṇaḥ mahānīle ca śailendre purāṇi pañcadaśasahasrāṇi kinnarāṇāṃ khyātāni tatra devatāścandrādayo rājānaḥ pañcadaśa kinnarāṇāṃ garvitāḥ tāni sauvarṇāni vilapraveśanāni ca purāṇi candrodaye ca parvatavare nāgānāmadhivāsaḥ te ca vilapraveśāseviteṣu vainateyaviṣayāvartino vyavasthitānurāge ca dānavendrā vyavasthitā veṇuvatyapi vidyādharapuratrayaṃ triṃśadyojanaśatavistīrṇamekaikaṃ tāvadāyataṃ ulūkaromasamamahāvetrādayaśca rājāno vidyādharāṇāñca ekaike ca śailarājani svayameva garuḍo vyavasthitaḥ . kuñjare tu parvatavare nityaṃ paśupatiḥ sthitaḥ vṛṣabhāṅko mahādevaḥ śaṅkaro yogināṃ prabhuḥ anekaguṇabhūtakoṭisahasraparivāro bhagavānādipuruṣo vyavasthitaḥ . vasudhāre cāyuṣmatāṃ vasūnāñca samāvāsaḥ vasudhāraratnadhārayormūrdhni aṣṭau sapta ca saṃkhyayā purāṇi vasusaptarṣīṇāñca . ekaśṛṅge ca parvatottame prajāpateḥ sthānaṃ caturvaktrasya brahmaṇaḥ . gajaparvate ca mahābhūtaparivṛtā svayameva bhagavatī tiṣṭhati . vasudhāre ca parvatavare munisiddhavidyādharāṇāmāyatanaṃ caturaśītyaparapuryo mahāprākāratoraṇāḥ tatra cānekapavvatā nāma gandharvā yuddhaśālino vasanti teṣāñcādhipatirdevo rājarājaikapiṅgalaḥ . surarākṣasāḥ pañcakūṭe dānavāḥ śataśṛṅge yakṣāṇāṃ puraśatam . prabhedakasya paścimena devadānavasiddhādīnāṃ purāṇi tasya girermūrdhni mahatī somaśilā tiṣṭhati tasyāñca parvaṇi parvaṇi somaḥ svayamevāvatarati . tasyaivottarapārśve trikūṭaṃ nāma tatra brahmā tiṣṭhati kvacittatra ca vahnyāyatanaṃ tatra mūrtimān vahnirupāsyate devaiḥ . uttare ca śṛṅgākṣe parvatavare devatānāmāyatanāni pūrbeṇa nārāyaṇasyāyatanaṃ madhye brahmaṇaḥ śaṅkarasya ca paścime tatra yakṣādīnāṃ kānicit purāṇi . tasya cottaratīre jātucchamahāparvate triṃśadyojanamaṇḍalaṃ nandajaṃ nāma sarastatra nando nāma nāgarājo vasati śataśīrṣapracaṇḍa iti . ityete'ṣṭau devaparvatā vijñeyāḥ tenānukrameṇa hemarajataratnavaidūryamanaḥśilādivarṇāḥ . ityañca pṛthvī lakṣakoṭiśatānekasaṃkhyātā pūrṇā teṣu ca siddhavidyādharāṇāṃ nilayāḥ . tadyathā meroḥ pārśvataḥ keśaravalayālabālaṃ siddhaloketi kīrtyate iyañca pṛthvī padmākāreṇa vyavasthitā eṣa sarvapurāṇeṣu kramaḥ sāmānyaḥ pratipādyate . iti varāhapurāṇam .. * .. himālayādiparvatavāsino yathā --
     rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te .
     hemakūṭe tu gandharvā vijñeyāścāpsarogaṇāḥ ..
     sarve nāgāśca niṣadhe śeṣavāsukitakṣakāḥ .
     mahāmerau trayastriṃśat krīḍante yājñikāḥ surāḥ ..
     nīle tu vaidūryamaye siddhā brahmarṣayo'vasan .
     daityānāṃ dānavānāñca śvetaparvata ucyate ..
     śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisañcaraḥ .
     ityetāni mayoktāni nava varṣāṇi bhāgaśaḥ ..
iti mātsye 95 adhyāyaḥ .. * .. atha parvatanadījalaguṇāḥ .
     himavatprabhavā yāśca jalaṃ tāsvamṛtopamam .
     pāripātrabhāvā yāśca bindhyarkṣaprabhavāśca yāḥ ..
     śirohṛdrogakuṣṭhānāṃ tā hetuḥ ślīpadasya ca .
     candrārkakarasaṃspṛṣṭaṃ vāyunāsphālitāṃ muhuḥ ..
     parvatopari yadbāri samaṃ paurandareṇa tat .
     tasyānuguṇamuddiṣṭaṃ śailaprasravaṇodbhavam ..
     lekhanaṃ dīpanaṃ rūkṣaṃ kiñcidvātaprakopaṇam ..
iti rājavallabhaḥ .. * .. parvate varṇanīyāni yathā --
     śaile meghauṣadhīdhātuvaṃśakinnaranirjharāḥ .
     śṛṅgapādaguhāratnavanajīvādyupatyakāḥ ..
iti kavikalpalatā .. * .. atha kailāsaparvatavarṇanam .
     madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ .
     tasminnidhipatiḥ śrīmān kuveraḥ saha rākṣasaiḥ ..
     apsaraḥsahito rājā modate hyalakādhipaḥ .
     kailāsapādasammūtaṃ puṇyaṃ śītajalaṃ śubham ..
     mandodakaṃ nāma saraḥ payastu dadhisannibham .
     tasmāt prabhavate divyā nadī mandākinī śubhā ..
     divyañca candanantatra tasyāstīre mahadbanam .
     prāguttareṇa kailāsaṃ divyaṃ saugandhikaṃ girim ..
     sarvadhātumayaṃ divyaṃ śabalaṃ parvataṃ prati .
     candraprabho nāma giriḥ śupubhe ratnasannibhaḥ ..
     tatsamīpe saro divyamacchodannāma viśrutam .
     tasmāt prabhavate divyā nadī hyacchodakā śubhā ..
     tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham .
     tasmin girau nivasati maṇibhadraḥ sahānugaḥ ..
     yakṣasenāpatiḥ krūrairguhyakaiḥ parivāritaḥ .
     puṇyā mandākinī caiva nadī hyacchodakā śubhā ..
     mahīmaṇḍalamadhye tu praviṣṭā tu mahodadhim .
     kailāsāddakṣiṇaprācyāṃ śivaṃ sarvauṣadhiṃ girim .
     manaḥśilāmayaṃ divyaṃ śabalaṃ parvataṃ prati ..
     lohito hemaśṛṅgastu giriḥ sūryaprabho mahān .
     tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ ..
     tasmāt prabhavate puṇyo lohitaśca nado mahān .
     devāraṇyaṃ viśokañca tasya tīre mahadvanam ..
     tasmin girau nivasati yakṣo maṇidharo balī .
     saumyaiḥ sa dhārmikaiścaiva guhyakaiḥ parivāritaḥ .. * ..
     kailāsāt paścimodīcyāṃ kakudmānoṣadhīgiriḥ ..
     kakudmati ca rudrasya cotpattistrikakudminaḥ .
     tadañcanaṃ traikakudaṃ śailaṃ trikakudaṃ prati ..
     sarvadhātumayastatra sumahadvaidyuto giriḥ .
     tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam ..
     tasmāt prabhavate puṇyā sarayūrlokapāvanī .
     tasyāstīre vanaṃ divyaṃ vaibhrājannāma viśrutam ..
     kuverānucarastasmin prahetitanayo balī .
     nāmnā vai brahmadhāmeti rākṣaso'nantavikramaḥ .. * ..
     kailāsāt paścimāmāśāṃ divyaḥ sarvauṣadhirgiriḥ .
     aruṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ ..
     bhavasya dayitaḥ śrīmān parvato hemasannibhaḥ .
     śātakaumbhamayairdivyaiḥ śilājālaiḥ samantataḥ ..
     śatasaṃkhyaistāpanīyaiḥ śṛṅgairdivamivollikhan .
     yuktavān sumahaddivyairdurgaśailo mahocchritaḥ ..
     tasmin girau nivasati girīśo dhūmralohitaḥ ..
     tasya pāde mahaddivyaṃ saraḥ kāñcanabālukam ..
     tasya pādāt prabhavati śailodaṃ nāma tat saraḥ .
     tasmāt prabhavate puṇyā nadī śailodakā śubhā ..
     sā vaṅkṣuśītayormadhye prayiṣṭhā paścimodadhim .
     abhyuttareṇa kailāsaṃ śivaṃ sarvauṣadhiṃ girim .
     gaurantu parvataśreṣṭhaṃ haritālamayaṃ prati .
     hiraṇyaśṛṅgaḥ sumahān divyauṣadhimayo giriḥ ..
     tasya pāde mahaddivyaṃ saraḥ kāñcanabālukam .
     ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ ..
     gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ .
     divaṃ yāsyanti me pūrbe gaṅgātoyapariplutāḥ ..
     tatra tripathagā devī prathamantu pratiṣṭhitā ..
iti mātsye 101 adhyāyaḥ .. atha daśadhā kṛtrimaparvatadānam . prathamo dhānyaśailaḥ syāddbitīyo lavaṇācalaḥ . guḍācalastṛtīyastuṃ caturtho hemaparvataḥ .. pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ . saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ .. rājato navamastadbaddaśamaḥ śarkarācalaḥ . vakṣye vidhānameteṣāṃ yathāvadanupūrbaśaḥ .. ayane viṣuve puṇye vyatīpāte dinakṣaye . śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye .. vivāhotsavayajñeṣu dvādaśyāmathavā punaḥ . śuklāyāṃ pañcadaśyāṃ vā puṣyarkṣe vā vidhānataḥ .. dhānyaśailādayo deyā yathāśāstraṃ vijānatā . tīrthe vāyatane vāpi goṣṭhe vā bhavanāṅgane .. maṇḍapaṃ kārayedbhaktyā caturasramudaṅmukham . prāgudakplavanañcaiva prāṅmukhaṃ vā vidhānataḥ .. gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān . tanmadhye parvataṃ kuryādbiṣkambhaparvatānvitam .. dhānyadroṇasahasreṇa bhavedgiririhottamaḥ . madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāttribhiḥ śataiḥ .. merurmahābrīhimayastumadhye suvarṇavṛkṣatrayasaṃyutaḥ syāt . pūrbeṇa muktāphalavajrayukto yāmyena gomedakapuṣparāgaiḥ .. paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ . śrīkhaṇḍakhaṇḍairabhitaḥ pravālalatānvitaḥ śuktiśilātalaḥ syāt .. brahmātha viṣṇurbhagavān murārirdivākaro'pyatra hiraṇmayaḥ syāt . mūrdhanyavasthānamamatsareṇa kāryantvaneke ca punardivīśāḥ .. catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt . tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaśca dikṣu .. śuklāmbarāṇyambu dharāvalī syāt pūrbeṇa nīlāni ca dakṣiṇena . vāsāṃsi paścādatha karvurāṇi raktāṇi caivottarato ghanālī .. raupyānmahendrapramukhānathāṣṭau saṃsthāpya lokādhipatīn krameṇa . nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanañca .. vitānakañcopari pañcavarṇamamlānapuṣpābharaṇaṃ sitaṃ vā . itthaṃ niveśyāmaraśailamagryamatastu viṣkambhagirīn krameṇa .. turīyabhāgeṇa caturdiśañca saṃsthāpayet puṣpavilepanāḍhyān .. pūrbeṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnam . kāmena kāñcanamayena virājamānamākārayet kusumavastravilepanāḍhyam .. kṣīrāruṇodasarasātha vanena caiva raupyeṇa śaktighaṭitena virājamānam . yāmyena gandhamadanaśca niveśanīyo godhūmasañcayamayaḥ kaladhautajo vā .. haimena yakṣapatinā hṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt . paścāttilācalamanekasugandhipuṣpaṃ sauvarṇapippalahiraṇmayahaṃsayuktam .. ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasarastathāgre . saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi tāmramayaṃ suvastram .. puṣpaiśca hemavaṭapādapaśekharantamākārayet kanakadhenuvirājamānam . mākṣīkabhadrasarasā ca vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya .. homaścaturbhiratha vedapurāṇavidbhirdāntairanindyacaritākṛtibhirdvijendraiḥ . pūrbeṇa hastamitamatra vidhāya kuṇḍaṃ kāryantilairyavaghṛtena samitkuśaiśca .. rātrau ca jāgaramanuddhatagītatūryairāvāhanañca kathayāmi śiloccayānām . tvaṃ sarvadevagaṇadhāmanidhe ! viruddhamasmadgṛheṣvamaraparbata ! nāśayāśu .. kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ saṃpūjitaḥ paramabhaktimatā mayā hi .. tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ . mūrtāmūrtajagadbījastvaṃ naḥ pāhi sanātanaḥ .. yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram . rudrādityavasūnāñca tasmācchāntiṃ prayaccha me .. yasmādaśūnyamamarairnārībhiśca śirastava . tasmānmāmuddharāśeṣaduḥkhasaṃsārasāgarāt .. evamabhyarcya taṃ meruṃ mandarañcābhipūjayet . yasmāccaitrarathena tvaṃ bhadrāśve ca viśeṣataḥ . śobhase mandara ! kṣipramatastuṣṭikaro bhava .. yasmāccūḍāmaṇirjambudbīpe tvaṃ gandhamādana ! . gandharvavanaśobhāvāṃstataḥ kīrtirdṛḍhāstu me .. yasmāttvaṃ ketumālena vaibhrājena vanena ca . hiraṇmayaśca śikharastasmāt puṣṭirdhruvāstu me .. uttaraiḥ kurubhiryasmāt sāvitreṇa vanena ca . supārśva ! rājase nityamataḥ śrīrakṣayāstu me .. evamāmantrya tān sarvān prabhāte vimale punaḥ . snātvātha gurave dadyānmadhyamaṃ parvatottamam .. viṣkambhān parvatāndadyādṛtvigbhyaḥ kramaśo mune ! . gāvo deyāścaturviṃśadathavā daśa nārada ! .. śaktitaḥ sapta cāṣṭau vā pañca dadyādaśaktimān . ekāpi gurave deyā kapilātha payasvinī . parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ .. ta eva pūjane mantrāsta evopaskarāḥ smṛtāḥ . grahāṇāṃ lokapālānāṃ brahmādīnāñca sarvadā .. svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate . upavāsī bhavennityamaśaktau naktamiṣyate .. vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada ! . dānakāle ca ye mantrāḥ parvateṣu ca yat phalam .. annaṃ brahma yataḥ proktamannaṃ prāṇāḥ prakīrtitāḥ . annādbhavanti bhūtāni jagadannena vartate .. annameva yato lakṣmīrannameva janārdanaḥ . dhānyaparvatarūpeṇa pāhi tasmānnagottam ! .. anena vidhinā yastu dadyāddhānyamayaṃ girim . manvantaraśataṃ sāgraṃ devaloke mahīyate .. apsarogaṇagandharvairākīrṇena virājitaḥ . vimānena divaḥ pṛṣṭhamāyāti surasevitam .. tataḥ karmakṣaye rājyamāpnotīha na saṃśayaḥ .. 1 .. athātaḥ saṃpravakṣyāmi lavaṇācalamuttamam . yatpradātā naro lokaṃ prāpnoti śivasaṃyutam .. uttamaḥ ṣoḍaśadroṇaḥ kartavyo lavaṇācalaḥ . madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ .. vittahīno yathāśaktyā droṇādūrdhvantu kārayet . caturthāṃśena viṣkambhān parvatān kārayet pṛthak .. vidhānaṃ pūrbavat kuryāt brahmādīnāñca sarvadā . tadvaddhematanūn sarvān lokapālānniveśayet .. sarāṃsi kāmadevādīṃstadvaccātra niveśayet . kuryājjāgaramatrāpi dānamantraṃ nibodhata .. saubhāgyarasasaṃbhūto yato'yaṃ lavaṇo rasaḥ . tathātmakatvena ca māṃ pāhi pāpānnagottama ! .. yasmādannarasāḥ sarve sotkaṭā lavaṇaṃ vinā . priyaśca śivayornityaṃ tasmācchāntiprado bhava .. viṣṇudehasamudbhūto yasmādārogyavardhanaḥ . tasmāt parvatarūpeṇa pāhi saṃsārasāgarāt .. anena vidhinā yastu dadyāllavaṇaparvatam . umāloke vaset kalpaṃ tato yāti parāṃ gatim .. 2 .. ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam . yatpradānānnaraḥ svargamāpnoti surapūjitaḥ .. uttamo daśabhirbhārairsadhyamaḥ pañcabhirmataḥ . tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān .. tadvadāmantraṇaṃ pūjāṃ haimavṛkṣasurārcanam . viṣkambhaparvatāstadvat sarāṃsi vanadevatāḥ .. homajāgaraṇantadvat lokapālādhivāsanam . dhānyaparvatavat kuryādimaṃ mantramudīrayet .. yathā deveṣu viśvātmā pravaro'yaṃ janārdanaḥ . sāmavedastu vedānāṃ mahādevastu yoginām .. praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā . tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ .. mama tasmāt parāṃ lakṣīṃ guḍaparvata ! dehi vai . yasmāt saubhāgyadāyinyā bhrātā tvaṃ guḍaparvata ! .. nivāsastvaṃ hi pārvatyāstasmānmāṃ pāhi sarvadā . anena vidhinā yastu dadyādguḍamayaṃ girim .. pūjyamānaḥ sagandharvairgaurīloke mahīyate . punaḥ kalpaśatānte tu saptadvīpādhipo bhavet .. āyurārogyasampannaḥ śatrubhiścāparājitaḥ .. 3 .. atha pāpaharaṃ vakṣye suvarṇācalamuttamam . yasya pradānādbhuvanaṃ vairiñcaṃ yāti mānavaḥ .. uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ . tadardhenādhamastadbadalpavitto'pi śaktitaḥ .. dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ . ghānyaparvatavat sarvaṃ vidadhyānmunipuṅgava ! .. viṣkambhaśailāṃstadvacca ṛtvigbhyaḥ pratipādayet . namasta brahmabījāya brahmagarbhāya vai namaḥ .. yasmādanantaphaladastasmāt pāhi śiloccaya ! . yasmādagnerapatyaṃ tvaṃ tasmādratnaṃ jagatpate ! .. hemaparvatarūpeṇa tasmāt pāhi nagottama ! .. anena vidhinā yastu dadyāt kanakaparvatam .. sa yāti paramaṃ brahmalokamānandakārakam . taca kalpaśatantiṣṭhettato yāti parāṃ gatim .. 4 .. ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ . yatpradānānnaro yāti viṣṇulokamanuttamam .. uttamo daśabhirdroṇaiḥ pañcabhirmadhyamo mataḥ . tribhiḥ kaniṣṭho viprendra ! tilaśailaḥ prakīrtitaḥ .. pūrbavaccāparaṃ sarvaṃ viṣkambhaparvatādikam . dānamantraṃ pravakṣyāmi yathāvanmunisattam ! .. yasmānmadhuvadhe viṣṇordehāt svedasamudbhavāḥ . tilāḥ kuśāśca samidhastasmācchāntyai bhavantviha .. havyakavyeṣu yasmācca tilā evābhirakṣaṇam . bhavāduddhara śailendra ! tilācala ! namo'stu te .. ityāmantrya ca yo dadyāttilācalamanuttamam . sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham .. dīrghāyuṣṭvamavāpnoti puttrapauttraiśca mānavaḥ . pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet .. 5 .. athātaḥ saṃpravakṣyāmi kārpāsācalamuttamam . yatpradānānnaro nityamāpnoti paramaṃ padam .. kārpāsaparvatastadvadviṃśadbhārairihottamaḥ . daśabhirmadhyamaḥ proktaḥ kaniṣṭhaḥ pañcabhirmataḥ .. bhāreṇālpadhano dadyādbittaśāṭhyena varjitaḥ . dhānyaparvatavat sarvamāsādya munipuṅgava ! .. prabhātāyāntu śarvaryāṃ dadyādidamudīrayet . tvamevāvaraṇaṃ yasmāllokānāmiha sarvadā .. kārpāsādre namastasmādaghaughadhvaṃsano bhava . iti kārpāsaśailendraṃ yo dadyāt śarvasannidhau .. rudraloke vaset kalpaṃ tato rājā bhavediha .. * . 6 . athātaḥ saṃpravakṣyāmi ghṛtācalamanuttamam . tejo'mṛtamayaṃ divyaṃ mahāpātakanāśanam .. viṃśatyā ghṛtakumbhānāmuttamaḥ syādghṛtācalaḥ . daśabhirmadhyamaḥ proktaḥ pañcabhistvavaraḥ smṛtaḥ .. alpavitto'pi kurvīta dvābhyāmiha vidhānataḥ . viṣkambhān parvatāṃstadbaccaturbhāgena kalpayet .. śālitaṇḍulapātrāṇi kumbhopari niveśayet . kārayet saṃhṛtānuccān yathāśobhaṃ vidhānataḥ .. veṣṭayet śuklavāsobhirikṣudaṇḍaphalādikaiḥ . dhānyaparvatavat sarvaṃ vidhānamiha paṭhyate .. adhivāsanapūrbantu tadbaddhomasurārcanam . prabhātāyāntu śarvaryāṃ gurave ca nivedayet .. viṣkambhaparvatāṃstadvadṛtvigbhyaḥ śāntamānasaḥ . saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ .. tasmādghṛtārcirviśvātmā prīyatāmatra śaṅkaraḥ . yasmāttejomayaṃ brahma ghṛte tacca vyavasthitam .. ghṛtaparvatarūpeṇa tasmānmāṃ pāhi bhūdhara ! . anena vidhinā dadyādghṛtācalamanuttamam .. mahāpātakayukto'pi lokamāyāti śāṅkaram . haṃsasārasayuktena kiṅkiṇījālamālinā .. vimānenāpsarobhiśca siddhavidyādharairvṛtaḥ . viharet pitṛbhiḥ sārdhaṃ yāvadāhūtasaṃplavam .. 7 .. ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam . muktāphalasahasreṇa parvataḥ syādanuttamaḥ .. madhyamaḥ pañcaśatikastriśatairavaraḥ smṛtaḥ . caturthāṃśena viṣkambhāḥ parvatāḥ syuḥ samantataḥ .. pūrbeṇa vajragomedairdakṣiṇenendranīlakaiḥ . puṣparāgayutaiḥ kāryo vidbadbhirgandhamādanaḥ .. vaidūryavidrumaiḥ paścāt saṃmiśro vipulo'calaḥ . padmarāgaiḥ sasauvarṇairuttareṇa tu vinyaset .. dhānyaparvatavat sarvamatrāpi parikalpayet . tadvadāvāhanaṃ kṛtvā vṛkṣān devāṃśca kāñcanān .. pūjayed puṣpapānīyaiḥ prabhāte cātha pūrbavat . pūrbavadguru-ṛtvigbhyaḥ phalamantrānudīrayet .. yathā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ . tvañca ratnamayo nityamataḥ pāhi mahācala ! .. yasmādratnapradānena tuṣṭiṃ prakurute hareḥ . sadānandapradānena tasmānnaḥ pāhi parvata ! .. anena vidhinā yastu dadyādratnamahāgirim . sa yāti vaiṣṇavaṃ lokamamareśvarapūjitaḥ .. yāvat kalpaśataṃ sāgraṃ vāsaśceha narādhipa ! . rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet .. brahmahatyādikaṃ kiñcidyadatrāmutra vā kṛtam . tat sarvaṃ nāśamāyāti girirvajrahato yathā .. 8 .. ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam . yatpradānānnaro yāti somalokaṃ dvijottam ! .. daśabhiḥ palasāhasrairuttamo rajatācalaḥ . pañcabhirmadhyamaḥ proktastadardhenāvaraḥ smṛtaḥ .. aśaktau viṃśaterūrdhvaṃ kārayet śaktitaḥ sadā . viṣkambhaparvatāṃstadvatturīyāṃśena kalpayet .. pūrbavadrājatān kuryānmandarādīn vidhānataḥ . kaladhautamayāṃstatra lokeśān racayedbudhaḥ .. brahmaviṣṇvarkavat kāryo nitambo'tra hiraṇmayaḥ . rājataṃ syādyadanyeṣāṃ sarvantadiha kāñcanam .. śeṣañca pūrbavat kuryāddhomajāgaraṇādikam . pradadyāttaṃ prabhāte tu gurave raupyaparvatam .. viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ . imaṃ mantraṃ paṭhan dadyāddarbhapāṇirvimatsaraḥ .. pitṝṇāṃ vallabhaṃ yasmādviṣṇorvā śaṅkarasya ca . rajataṃ pāhi tasmānnaḥ śokasaṃsārasāgarāt . itthaṃ niveśya yo dadyādrajatācalamuttamam . gavāmayutadānasya phalaṃ prāpnoti mānavaḥ .. somaloke sa gandharvaiḥ kinnarāpsarasāṅgaṇaiḥ . pūjyamāno vasedvidvān yāvadāhūtasaṃplavam .. 9 .. athātaḥ saṃpravakṣyāmi śarkarāśailamuttamam . yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā .. aṣṭabhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ . caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ .. sārdhabhāreṇa śailantu yaḥ kuryāt svalpavittavān . viṣkambhaparvatān kuryātturīyāṃśena mānavaḥ .. dhānyaparvatavat sarvamāsādya merusaṃyutam . merorupari tadvacca sthāpyaṃ hematarutrayam .. mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ . etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niveśayet .. haricandanasantānau pūrbapaścimabhāgayoḥ . niveśyau sarvaśaileṣu viśeṣāccharkarācale .. mandare kāmadevastu pratyagvaktraḥ sadā bhavet . gandhamādanaśṛṅgeṣu dhanadaḥ syādudaṅmukhaḥ .. prāṅmukho vedamūrtiśca haṃsaḥ syādvipulācale . haimī supārśvasurabhī dakṣiṇābhimukhī bhavet .. dhānyaparvatavat sarvamāvāhanamakhādikam . kṛtvātha gurave dadyānmadhyamaṃ parvatottamam . ṛtvigbhyaśca naraḥ śailānimānmantrānudīrayet .. saubhāgyāmṛtasāro'yaṃ paramaḥ śarkarāyutaḥ . tat sadānandakārī tvaṃ bhava śailendra ! sarvadā .. amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ . devānāntatsamuttho'yaṃ pāhi naḥ śarkarācala ! .. manobhavadhanurmadhyādudbhūtā śarkarā yataḥ . tanmayo'si mahāśaila ! pāhi saṃsārasāgarāt .. yo dadyāt śarkarāśailamanena vidhinā naraḥ . sarvapāpavinirmuktaḥ prayāti śivamandiram .. candrādityapratīkāśamadhiruhyānujīvibhiḥ . sahaiva yānamātiṣṭhet sa tu viṣṇupracoditaḥ .. tataḥ kalpaśatānte tu saptadvīpādhipo bhavet . āyurārogyasampanno yāvajjanmārvudatrayam .. bhojanaṃ śaktitaḥ kuryāt sarvaśaileṣvamatsaraḥ . sarvatrākṣāralavaṇamaśnīyāttadanujñayā . parvatopaskarān sarvān prāpayet brāhmaṇālayam .. 10 .. iti mātsye 77 adhyāyaḥ .. devarṣiviśeṣaḥ . yathā --
     kaśyapānnāradaścaiva parvato'rundhatī tathā .. ityagnipurāṇam .. (yathāca, mahābhārate . 3 . 93 . 25 .
     lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca .
     nāradasya ca rājendra ! devarṣeḥ parvatasya ca ..
) matsyaviśeṣaḥ . pāvdā iti bhāṣā . asya guṇāḥ . vāyunāśitvam . snigdhatvam . balaśukrakāritvañca . iti rājavallabhaḥ .. vṛkṣaḥ . śākabhedaḥ . iti medinī . te, 126 .. (sannyāsiviśeṣaḥ . sa tu śaṅkarācāryaśiṣyasya maṇḍanamiśrasya śiṣyaviśeṣaḥ . yathā, prāṇatoṣiṇyāṃ avadhūtaprakaraṇe .
     vaset parvatamūleṣu prauḍho yo dhyānadhāraṇāt .
     sārātsāraṃ vijānāti parvataḥ parikīrtitaḥ ..
)

parvatakākaḥ, puṃ, (parvate jātaḥ kākaḥ . prāyaśaḥ parvatajātatvāttathātvam .) droṇakākaḥ . iti hemacandraḥ . 4 . 3 . 89 ..

parvatajā, strī, (parvatājjāyate yā . parbata + jan + pañcamyāmajātau . 3 . 2 . 98 . iti ḍaḥ .) nadī . iti hemacandraḥ . 4 . 146 .. (himagirijātatvāt gaurī .) giribhavavastuni tri ..

parvatatṛṇaṃ, klī, (parvatabhavaṃ tṛṇam . śākapārthivavat samāsaḥ .) tṛṇabhedaḥ . saṇḍa iti hindī bhāṣā . tatparyāyaḥ . tṛṇāḍhyam 2 patrāḍhyam 3 mṛgapriyam 4 . asya guṇāḥ . balapuṣṭikaratvam . paśūnāṃ sarvadā priyatvañca . iti rājanirghaṇṭaḥ ..

parvatamocā, strī, (parvatodbhavā mocā kadalītyarthaḥ .) girikadalī . iti rājanirghaṇṭaḥ ..

parvatarājaḥ, puṃ, (parvatānāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) himālayagiriḥ . asya pramāṇaṃ vakṣyamāṇaśabde draṣṭavyam ..

parvatarājaputtrī, strī, (parvatarājasya himālayasya puttrī .) durgā . yathā, jikanadhanañjayasaṃgrahayoḥ .
     śakradhvajāt pakṣayute daśāhe mūlarkṣayuktā sitasaptamī yā .
     ārabhya tasyāṃ daśamīñca yāvat prapūjayet parvatarājaputtrīm ..
iti tithyāditattvam ..

parvatavāsinī, strī, (parvate vasatīti . parvata + vasa + ṇini + ṅīp .) ākāśamāṃsī . iti rājanirghaṇṭaḥ .. gāyattrī . yathā --
     uttare śikhare devi ! bhūmyāṃ parvatavāsini ! .
     brahmayonisamutpanne ! gaccha devi ! yathāsukham ..
iti yajurvedīyagāyattrīvisarjanamantraḥ . kālī . yathā, śyāmāpūjāyāṃ visarjanamantraḥ ..
     uttare śikhare devi ! bhūmyāṃ parvatavāsini ! .
     brahmayonisamutpanne gaccha devi ! mamāntaram ..


parvatādhārā, strī, (parvataḥ ādhāro yasyāḥ . aṣṭakulācalaiḥ pṛthivī dhriyate iti purāṇaprasiddhestathātvam .) pṛthivī . iti hemacandraḥ . 4 . 3 ..

parvatāriḥ, puṃ, (parvatānāmariḥ śatruḥ . parvatapakṣacchedanādasya tathātvam .) indraḥ . iti śabdaratnāvalī ..

parvatāśayaḥ, puṃ, (parvate āśete iti . ā + śī śayane + ac .) meghaḥ . iti śabdacandrikā ..

parvatāśrayaḥ, puṃ, (parvata āśrayo vāsasthānaṃ yasya .) śarabhaḥ . iti rājanirghaṇṭaḥ .. parvatavāsini tri ..

parvatīyaḥ, tri, (parvate bhavaḥ . parvata + vibhāṣāmanuṣye . 4 . 2 . 144 . iti chaḥ .) parvatasambandhī . parvatabhavaḥ . pāhāḍiyā iti bhāṣā . parvataśabdāt bhavārthe īyapratyayaniṣpannaḥ . (manuṣye tu pārvatīyaḥ . iti siddhāntakaumudī .. yathā, raghuḥ . 4 . 77 .
     tatra janyaṃ raghorghoraṃ pārvatīyairgaṇairabhūt .
     nārācakṣepaṇīyāśmaniṣpeṣotpatitānalam ..
)

parvatormiḥ, puṃ, matsyaviśeṣaḥ . iti kasmin bhūriprayoge pramādalikhanaṃ, parvatovarmiriti matsyadvayabodhakapāṭhaḥ sādhuḥ ..

parvadhiḥ, puṃ, (parvaṇi amāvasyāpūrṇimayoḥ hnāsavṛddhiṃ dadhātīti . parva + dhā + kiḥ .) candraḥ . iti trikāṇḍaśeṣaḥ ..

parvapuṣpī, strī, (parvasu granthiṣu puṣpaṃ yasyāḥ . striyāṃ ṅīṣ .) rāmadūtīvṛkṣaḥ . nāgadantī . iti śabdacandrikā ratnamālā ca ..

parvapūrṇatā, strī, (parvaṇaḥ pūrṇatā .) sambhāraḥ . āyojanam . iti bhūriprayogaḥ .. parvaṇaḥ pūrṇatvañca ..

parvamūlā, strī, (parvaṇi parvaṇi mūlaṃ yasyāḥ . yadvā, parva granthireva mūlaṃ yasyāḥ .) śvetā . iti rājanirghaṇṭaḥ ..

parvayoniḥ, puṃ, (parva granthireva yonirutpattikāraṇaṃ yasya .) ikṣvādi . iti hemacandraḥ . 4 . 266 ..

parvarīṇaṃ, klī, parva . iti śabdaratnāvalī ..

parvarīṇaḥ, puṃ, parṇavṛntarasaḥ . garvaḥ . mārutaḥ . parṇaśirā . mṛtakam . dyūtakambalaḥ . patracūrṇarasaḥ . iti śabdaratnāvalī .. parparīṇa iti medinyāṃ pāṭhaḥ ..

parvaruṭ [h] puṃ, (parvasu granthiṣu rohatīti . ruha + kvip .) dāḍimaḥ . iti trikāṇḍaśeṣaḥ ..

parvavallī, strī, (parvapradhānā granthibahulā vallī latā .) mālādūrbā . iti rājanirghaṇṭaḥ ..

parvasandhiḥ, puṃ, (parvaṇoḥ sandhiḥ) pratipatpañcadaśyorantaram . ityamaraḥ . 1 . 4 . 7 .. pratipatpañcadaśyoryanmadhyaṃ sa parvasandhiḥ . kiṃvā sa sandhiḥ parvetyanvayaḥ . pañcadaśānāṃ pūraṇī pañcadaśī saṃkhyāyā ḍaḍiti ḍaṭ ṭittvādīp . pañcadaśīśabdena pūrṇimāmāvāsyayordvayorgrahaṇam . ataeva paurṇamāsyā amāvāsyā vā śeṣasārdhadaṇḍacatuṣṭayaṃ pratipadaśca prathamasārdhadaṇḍacatuṣṭayaṃ parvasandhiriti vṛddhāḥ .. saihikeyo yadā rāhurgrasate parvasandhiṣviti yamaḥ .. parvaṇoḥ sandhiḥ parvasandhiḥ pṛdhātorvanipi parvapūraṇe ityasya nāmnītyani vā parva . pratipatpañcadaśyostu sandhiḥ parvātha dik kakuviti svāmī .. darśapratipadoḥ sandhau granthiprastāvayorapi . parvaśabdo hi viṣuvatprabhṛtiṣvapi dṛśyate .. iti ratnaḥ . iti bharataḥ ..

parvitaḥ, puṃ, (parva granthirjātamasya . parva + itac .) parvatamatsyaḥ . iti śabdaratnāvalī ..

parśuḥ, puṃ, (paraṃ śatruṃ śṛṇātīti . śṛgi hiṃse + āṅ parayoḥ khaniśṛbhyāṃ ḍicca . uṇāṃ . 1 . 34 . iti kuḥ sa ca ḍit . puṣodarāditvāt dalopaḥ . yadvā, spṛśati śatrūniti . spṛśa saṃsparśe + spṛśeḥ śvaṇ śunau pṛ ca . uṇāṃ 5 . 27 . iti śun dhātośca pṛ-ādeśaḥ .) paraśuḥ . iti hemacandraḥ . 3 . 450 .. (yathā, rāmāyaṇe . 3 . 28 . 24 .
     bhindipālān sutīkṣṇāgrān pāṣāṇāṃśca mahopalān .
     prāsān pāśāṃstathā parśūn kuntāṃśca kuṇapāṃstathā ..
)

parśukā, strī, (parśuriva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan . striyāṃ ṭāp .) pārśvāsthi . ityamaraḥ . 2 . 6 . 69 ..

parśupāṇiḥ, puṃ, (parśuḥ paraśuḥ pāṇau yasya .) gaṇeśaḥ . iti hemacandraḥ . 2 . 121 .. (paraśurāmaḥ . iti vyutpattilabdho'rthaḥ ..)

parśurāmaḥ, puṃ, (parśudhārī rāmaḥ . śākapārthivādivat samāsaḥ . paraśunā saha jātatvādasya tathātvam . yaduktaṃ kālikāpurāṇe 78 adhyāye .
     bhārāvataraṇārthāya jātaḥ paraśunā saha .
     sahajaḥ paraśustasya na jahāti kadācana ..
) paraśurāmaḥ . iti śabdaratnāvalī ..

parśvadhaḥ, puṃ, (paraśvaṃ dadhātīti . paraśva + dhā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . pṛṣodarāt sādhuḥ .) kuṭhāraḥ . iti jaṭādharaḥ ..

parṣa, ṅa snehe . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) rephopadhaḥ . sneha iha ārdrībhāvaḥ . ṅa, parṣate payasā paṭaḥ . sparṣa iti caturbhujaḥ . sparṣate pasparṣe . iti durgādāsaḥ ..

parṣat, [d] strī, (parisīdantyasyām . pari + sad + satsūdviṣeti . 3 . 2 . 61 . iti kvip . sadiraprateḥ . 8 . 3 . 66 . iti ṣatvam . bāhulakāt ikāralopaḥ . yadvā, śṝdṝbhaso'diḥ . uṇāṃ 1 . 129 . iti bahulavacanāt parṣa snehane ityasmādapi adiḥ .) sabhā . ityuṇādikoṣaḥ .. (yathā, yājñavalkye . 1 . 9 .
     catvāro vedadharmajñāḥ parṣattraividyameva vā .
     sā brūte yaṃ sa dharmaḥ syādeko vādhyātmavittamaḥ ..
)

parṣadvalaḥ, tri, (parṣat sabhā vidyate yasya . parṣat + rajaḥkṛṣīti . 5 . 2 . 112 . iti valac .) pāriṣadaḥ . iti śabdaratnāvalī .. (yathā, bhaṭṭiḥ . 4 . 12 .
     vrātīnavyāladīptāstraḥ sutvanaḥ paripūjayan .
     parṣadvalān mahābrahmairāṭa naikaṭikāśramān ..
)

pala, ka rakṣe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, pālayati . hrasvavataiveṣṭasiddhe dīrghiṇo'pi pāṭhaḥ kānubandhānāmidanubandhavat ñeranityatāṃ bodhayati . tena pālati palati ityapi siddham . iti durgādāsaḥ ..

pala, ja gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ja, pālaḥ palaḥ . iti durgādāsaḥ ..

[Page 3,079a]
palaṃ, klī, (palatīti . pala + ac .) āmiṣam . karṣacatuṣṭayam . ityamaraḥ . 3 . 3 . 201 .. 2 . 9 . 86 .. tattu śāstre tolakacatuṣṭayam . vaidyake aṣṭatolakam . laukike sāṣṭaraktidvimāṣakatolakatritayam . tatparyāyaḥ . muṣṭiḥ 2 prakuñcaḥ 3 caturthikā 4 vilvam 5 ṣoḍaśikāmram 6 . iti vaidyakaparibhāṣā .. yathā, tithyāditattve .
     palantu laukikairmānaiḥ sāṣṭaraktidbimāṣakam .
     tolakatritayaṃ jñeyaṃ jyotirjñaiḥ smṛtisammatam ..
vighaṭikā . iti rājanirghaṇṭaḥ .. sā tu ghaṭikāṣaṣṭibhāgaikabhāgaḥ . ṣaṣṭivipalaśca . paladaṇḍayoḥ pramāṇantu .
     daśagurvakṣaroccārakālaḥ prāṇaḥ ṣaḍātmakaiḥ .
     taiḥ palaṃ syāttu tatṣaṣṭyā daṇḍa ityabhidhīyate ..
tena ca .
     mā kānte pakṣasyānte paryākāśe deśe svāpsīḥ kāntaṃ vaktraṃ vṛttaṃ pūrṇaṃ candraṃ matvā rātrau cet .
     kṣutkṣāmaḥ prāṭaṃścetaśceto rāhuḥ krūraḥ prādyāttasmāddhānte harmyasyānte śayyaikānte kartavyā ..
asyaikapāṭhāt palaṃ ṣaṣṭhipāṭhāddaṇḍaḥ . iti jyotistattvam ..

palaḥ, puṃ, (palatīti . pal + ac .) palālaḥ . iti hemacandraḥ . 4 . 248 .. (yathā, mahābhārate . 3 . 233 . 11 .
     caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāśca palāśca varjyāḥ ..)

palakyā, strī, (palakaṃ māṃsaṃ tadvṛddhaye hitam . palaka + yat . striyāṃ ṭāp .) pālaṅkyaśākaḥ . iti rājanirghaṇṭaḥ ..

palagaṇḍaḥ, puṃ, (palaṃ māṃsaṃ tadvat gaṇḍati bhittau mṛdādinā limpatīti . gaṇḍa + ac .) lepakaḥ . ityamaraḥ . 2 . 10 . 6 .. rāja iti bhāṣā ..

palaṅkaṭaḥ, tri, (palaṃ māṃsaṃ kaṭati ākuñcitaṃ karotīti . pala + kaṭa + bāhulakāt khac mum ca .) bhayaśīlaḥ . bhīruḥ . iti trikāṇḍaśeṣaḥ ..

palaṅkaraḥ, puṃ, (palaṃ māṃsaṃ karotīti . pala + kṛ + ac . tatpuruṣe kṛtīti . 6 . 3 . 14 . iti dvitīyāyāḥ aluk .) pittam . iti trikāṇḍaśeṣaḥ ..

palaṅkaṣaḥ, puṃ, (palaṃ kaṣatīti . kaṣa hiṃsāyām + ac . tatpuruṣe kṛtīti . 6 . 3 . 14 . iti dvitīyāyā aluk .) rākṣasaḥ . iti medinī . ṣe, 53 .. kaṇagugguluḥ . iti rājanirghaṇṭaḥ ..

palaṅkaṣā, strī, (palaṅkaṣ + ṭāp .) gokṣurakaḥ . rāsnā . gugguluḥ . kiṃśukaḥ . muṇḍīrī . lākṣā . iti medinī .. kṣudragokṣurakaḥ . mahāśrāvaṇī . (yathā, suśute uttaratantre 39 adhyāye .
     ajāvyoścarmaromāṇi vacākuṣṭhaṃ palaṅkaṣā ..) makṣikā . iti rājanirghaṇṭaḥ ..

[Page 3,079b]
palapriyaḥ, puṃ, (palamāmiṣaṃ priyaṃ yasya .) droṇakākaḥ . iti rājanirghaṇṭaḥ .. māṃsāśini, tri ..

palabhā, strī, (palasya bhā chaviryatra .) meṣasaṃkramaṇādarvāk sapādāṣṭadine madhyāhne dbādaśāṅgulaśaṅkujā chāyā . tatparyāyaḥ . palavibhā 2 viṣuvatprabhā 3 . yathā, grahalāghave .
     meṣādige sāyanabhāgasūrye dinārdhajā bhā palabhā bhavet sā .. palabhayodbhutacarakhaṇḍakaiḥ kramotkramasthairhīnānvitairlaṅkodayaiḥ svadeśīyodayā bhavanti . anyatspaṣṭāghikāre'pi carasaṃskṛtā grahāḥ spaṣṭā bhavantīti prayojanam .. yathā, siddhāntaśiromaṇau ..
     kriyatulādharasaṃkramapūrbato'yanalavotthadinairviṣuvaddinam .
     makarakarkaṭasaṃkramato'yanaṃ dyudalabhā viṣuvaddivase'kṣabhā ..

     evaṃ viṣuvatī chāyā svadeśe yā dinārdhajā .
     dakṣiṇottararekhāyāṃ sā tatra viṣuvatprabhā ..
iti sūryasiddhāntaḥ ..
     ajatulādigatasya raverdine dyudalabhārkamitāṅgulaśaṅgujā .
     palavibhātha -- ..
iti vṛddhavaśiṣṭhasiddhāntaḥ ..

palalaṃ, klī, (palati palyate'nena vā . pala gatau + vṛṣādibhyaścit . uṇāṃ 1 . 108 . iti kalac .) māṃsam . ityamaraḥ . 2 . 6 . 33 .. (yathā, gāruḍe . 181 . adhyāye .
     mārjārapalalaṃ viṣṭhā haritālañca bhāvitam .
     chāgamūtreṇa tallipto mūṣiko mūṣikān haret ..
) paṅkam . (yathā, goḥ rāmāyaṇe . 5 . 87 . 26 .
     doṣapaṅkanimagnaṃ tvāmayaśaḥpalalāvṛtam .
     sarvathā mānuṣo rāmastvāmantamupaneṣyati ..
) tilacūrṇam . iti medinī . le, 104 .
     palalaṃ tilakalkaṃ syāttilacūrṇañca piṣṭakaḥ .
     palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam ..
iti rājanirghaṇṭaḥ .. saikṣavatilacūrṇam . tilakuṭā iti bhāṣā . yathā, vaidyake .
     palalantu samākhyātaṃ saikṣavaṃ tilapiṣṭakam .
     palalaṃ malakṛd vṛṣyaṃ vātaghnaṃ kaphapittakṛt ..
     bṛṃhaṇaṃ guru vṛṣyañca snigdhaṃ mūtranivartakam ..


palalaḥ, puṃ, (palatīti . pala gatau + vṛṣādibhyaścit . uṇāṃ . 1 . 108 . iti kalac . yadvā, palaṃ māṃsaṃ lātīti . lā + kaḥ .) rākṣasaḥ . iti medinī . le, 104 ..

palalajvaraḥ, puṃ, (palalasya māṃsasya jvara iva .) pittam . iti hārāvalī . 141 ..

palalāśayaḥ, puṃ, (palale āśete iti . ā + śīṅa śayane + ac .) gaṇḍarogaḥ . iti śabdaratnāvalī .

palavaḥ, puṃ, (palaṃ palāyanaṃ vāti hinasti nāśayatīti . pala + vā la gamanahiṃsayoḥ + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) matsyadhāraṇopāyaḥ . polo iti bhāṣā . tatparyāyaḥ . plavaḥ 2 pañjarākheṭaḥ 3 . iti trikāṇḍaśeṣaḥ ..

palāgniḥ, puṃ, (palasya māṃsasya agniḥ . māṃsapākaśaktivattayāsya tathātvam .) pittam . iti hārāvalī . 141 ..

palāṅgaḥ, puṃ, (palaṃ māṃsaṃ tatpradhānaṃ aṅgaṃ yasya .) śiśumāraḥ . iti hārāvalī . 77 ..

palāṇḍuḥ, puṃ, (palasya māṃsasya aṇḍamivācaratīti . mṛgayvādayaśca . uṇāṃ 1 . 38 . iti kupratyayāt sādhuḥ .) mūlaviśeṣaḥ . peyāj iti bhāṣā . tatparyāyaḥ . sukandakaḥ 2 . ityamaraḥ . 2 . 4 . 147 .. lohitakandaḥ 3 . iti ratnamālā .. tīkṣṇakandaḥ 4 uṣṇaḥ 5 mukhadūṣaṇaḥ 6 śūdrapriyaḥ 7 kṛmighnaḥ 8 dīpanaḥ 9 mukhagandhakaḥ 10 bahupattraḥ 11 viśvagandhaḥ 12 rocanaḥ 13 palāṇḍūḥ 14 sukundakaḥ 15 . iti śabdaratnāvalī .. asya guṇāḥ . kaṭutvam . balyatvam . kaphapittavāntidoṣanāśitvam . gurutvam . vṛṣyatvam . rocanatvam . snigdhatvañca . iti rājanirghaṇṭaḥ .. yathā, bhāvaprakāśe .
     palāṇḍuryavaneṣṭaśca durgandho mukhadūṣakaḥ .
     palāṇḍustu guṇairjñeyo rasonasadṛśo guṇaiḥ ..
     svādupākaraso'nuṣṇaḥ kaphakṛnnātipittalaḥ .
     harate kevalaṃ vātaṃ balavīryakaro guruḥ ..
palāṇḍubhakṣaṇe doṣo yathā --
     palāṇḍuṃ viḍvarāhañca chattrākaṃ grāmakukkuṭam .
     laśunaṃ gṛñjanañcaiva jagdhvā cāndrāyaṇañcaret ..
iti prāyaścittaviveke yājñavalkyaḥ ..

palādaḥ, puṃ strī, (palaṃ māṃsamattīti . ad bhakṣaṇe + karmaṇyaṇ . 3 . 2 . 1 ityaṇ .) rākṣasaḥ . iti jaṭādharaḥ .. (māṃsabhakṣake, tri ..)

palādanaḥ, puṃ, strī, (palaṃ māṃsamattīti . pala + ad + lyuḥ .) rākṣasaḥ . iti hemacandraḥ .. māṃsabhakṣaṇaśīle, tri ..

palānnaṃ, klī, (palaṃ māṃsaṃ tena saha pakvaṃ annam . śākapārthivādivat samāsaḥ .) māṃsādiyuktasiddhabhaktam . polāo iti bhāṣā . tasya pākaprakāro dravyāṇi ca yathā . chāgamāṃsaṃ 1 śarāvaḥ . ghṛtaṃ . ° śarāvapādaḥ . tvacaṃ 3 māṣakam . lavaṅgaṃ 3 māṣakam . elā 3 māṣakam . taṇḍulaṃ 1 śarāvaḥ . maricaṃ 2 tolakam . tejapatraṃ 2 tolakam . kuṅkamaṃ 1 māṣakam . ārdrakaṃ 2 tolakam . lavaṇaṃ 6 tolakam . dhanyākaṃ 2 tolakam . drākṣā 0 śarāvapādārdham . chāgamāṃsaṃ sūkṣmaṃ thorayitvā śuṣkapralehapākakaraṇānantaraṃ pātrāntare tejapatropari alpākhaṇḍagandhadravyeṇa saha prathamaṃ sajjīkartavyam . tatastaṇḍulaṃ jalenārdhasiddhaṃ kṛtvā maṇḍagālanapūrbakamalpākhaṇḍagandhadravyeṇa saha tanmāṃsopari sajjīkartavyam . evaṃ prakāreṇa vāraṃ vāraṃ sajjīkṛtya tadupari avaśiṣṭaghṛtakṣepaṇena daṇḍadvayaṃ taptāṅgāropari rakṣet . iti pākarājeśvaraḥ .. * .. atra māṃsasthāne matsyaphalamūlādikaṃ gandhadravyeṇa saha dadhiyogaḥ ghṛtaparimāṇasyādhikyañca bhavitumarhati ..

palāpaḥ, puṃ, (palaṃ māṃsaṃ āpyate prāpyate bāhulyena atra . pala + āp + ghañ .) kaṇṭhapāśakaḥ . hastikapolaḥ . iti śabdamālā ..

palāyanaṃ, klī, (palāyyate iti . palāya + bhāve lyuṭ .) bhayādinā sthānāntaragamanam . pālāna iti pīṭha deona iti ca bhāṣā .. (yathā, raghuḥ . 19 . 31 .
     mitra kṛtyamapadiśya pārśvataḥ prasthitaṃ tamanavasthitaṃ priyāḥ .
     vidma he śaṭha ! palāyanacchalānyañjaseti rurudhuḥ kacagrarhaiḥ ..
) tatparyāyaḥ . apayānam 2 saṃdāvaḥ 3 dravaḥ 4 vidravaḥ 5 upakramaḥ 6 saṃdrāvaḥ 7 uddrāvaḥ 8 pradrāvaḥ 9 . iti hemacandraḥ . 3 . 466 .. nidrāvaḥ 10 uddravaḥ 11 santrāpaḥ 12 drāvaḥ 13 śṛgālikā 14 apakramaḥ 15 caṃkramaḥ 16 . iti śabdaratnāvalī ..

palāyitaḥ, tri, (palāya + kta .) palāyanaviśiṣṭaḥ . tat paryāyaḥ . naṣṭaḥ 2 gṛhītadik 3 tirohitaḥ 4 . iti hemacandraḥ ..

palālaḥ, puṃ, klī, (palati śasyaśūnyatvaṃ prāpnotīti . pala + tamiviśiviḍīti . uṇāṃ 1 . 117 . iti kālan . yadvā, palaṃ alatīti . ala + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) niṣphalakāṇḍaḥ . śasyaśūnyadhānyanālaḥ . ityamaraḥ . 2 . 9 . 22 .. poyāla iti bhāṣā .. (yathā, manuḥ . 5 . 122 .
     prokṣaṇāt tṛṇakāṣṭhañca palālañcaiva śudhyati .. strī, skandasya mātṛviśeṣaḥ . yathā, mahābhārate . 3 . 127 . 10 .
     kākī ca halimā caiva mālinī bṛṃhilā tathā .
     āryā palālā vaimitrā saptaitāḥ śiśumātaraḥ ..
)

palāladohadaḥ, puṃ, (palālaṃ dohadaṃ yasya .) āmravṛkṣaḥ . iti śabdamālā ..

palāśaṃ, klī, (palaṃ gatiṃ kampanamityarthaḥ . aśnute vyāpnotīti . pala + aśa + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) patram . ityamaraḥ . 2 . 4 . 14 .. (yathā, mahābhārate . 3 . 35 . 25 .
     bṛhacchāla ivānūpe śākhāpuṣpapalāśavān .. palāśasya palāśavṛkṣasya idam . palāśapuṣpādi . yathā kumāre . 3 . 29 .
     bālenduvakrāṇyavikāśabhāvāt babhuḥ palāśānyatilohitāni .
     sadyo vasantena mamāgatānāṃ nakhakṣatānīva vanasthalīnām ..
)

palāśaḥ, puṃ, (palāśāni parṇāni santyasya . arśa ādibhyo'ca . 5 . 2 . 127 . ityac .) svanāmakhyātavṛkṣaḥ . sa tu brahmaṇaḥ svarūpaḥ . yathā -- sūta uvāca .
     aśvattharūpo bhagavān viṣṇureva na saṃśayaḥ .
     rudrarūpo vaṭastadvat palāśo brahmarūpadhṛk ..
     darśanasparśasevāsu te vai pāpaharāḥ smṛtāḥ .
     duḥkhāpadvyādhiduṣṭānāṃ vināśakāriṇo dhruvam ..
     ṛṣaya ūcuḥ .
     kathaṃ vṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ .
     etat kathaya sarvajña ! saṃśayo'tra mahān hi naḥ ..
     sūta uvāca .
     pārvatīśivayordevaiḥ surataṃ kurvatoḥ kila .
     agniṃ brāhmaṇaveśena preṣya vighnaṃ kṛtaṃ purā ..
     tatastu pārvatī kruddhā śaśāpa tridivaukasaḥ .
     retaḥsekasukhabhraṃśakampamānā tadā ruṣā ..
     pārvatyuvāca .
     krimikīṭādayo'pyete jānanti surateḥ sukham .
     tasmānmamasukhabhraṃśādyūyaṃ vṛkṣatvamāpsyatha ..
     sūta uvāca .
     evaṃ sā pārvatī devī aśapat kruddhamānasā .
     tasmādvṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ ..
iti pādmottarakhaṇḍe 160 adhyāyaḥ .. tatparyāyaḥ . kiṃśukaḥ 2 parṇaḥ 3 vātapothaḥ 4 . ityamaraḥ . 2 . 1 . 29 .. yājñikaḥ 5 triparṇaḥ 6 vakrapuṣpaḥ 7 pūtadruḥ 8 brahmavṛkṣakaḥ 9 brahmopanetā 10 kāṣṭhadruḥ 11 . asya guṇāḥ . kaṣāyatvam . uṣṇatvam . krimidoṣavināśitvañca .. tadbījaguṇaḥ . pāmakaṇḍūtidadrutvagdoṣanāśitvam .. tatpuṣpaguṇaḥ . uṣṇatvam . kaṇḍūkuṣṭhanāśitvañca .. tatpuṣpaṃ caturvidhaṃ yathā, rājanirghaṇṭe .
     raktaḥ pītaḥ sito nīlaḥ kusumaistu vibhāvyate .
     kiṃśukairguṇasāmyo'pi sito vijñānadaḥ smṛtaḥ ..

     palāśaḥ kiṃśukaḥ parṇo yājñiko raktapuṣpakaḥ .
     kṣāraśreṣṭho vātapotho brahmavṛkṣaḥ samidvaraḥ ..
     palāśo dīpano vṛṣyaḥ saroṣṇo vraṇagulmajit .
     kaṣāyaḥ kaṭukastiktaḥ snigdho gudajarogajit ..
     bhagnasandhānakṛddoṣagrahaṇyarśaḥkrimīn haret .
     tatpuṣpaṃ svādu pāke tu kaṭu tiktaṃ kaṣāyakam ..
     vātalaṃ kaphapittāsrakṛcchrajidgrāhi śītalam .
     tṛḍdāhaśamanaṃ vātaraktakuṣṭhaharaṃ param ..
     phalaṃ laghūṣṇaṃ mehārśaḥkrimivātakaphāpaham .
     vipāke kaṭukaṃ rūkṣaṃ kuṣṭhagulmodarapraṇut ..
iti bhāvaprakāśaḥ .. palāśabhedā . yathā --
     tadbhede syāt kiṃśulukaḥ kiñcalo hastikarṇakaḥ .. iti śabdaratnāvalī .. (palāśasya phalapuṣpādau klī ..) śaṭī . (palaṃ māṃśaṃ aśnātīti . pala + aś + aṇ . yadvā, pale māṃse āśā yasya .) rākṣasaḥ . iti medinī . śe, 24 .. haritaḥ . magadhadeśaḥ . iti śabdaratnāvalī ..

palāśaḥ, tri, (palavaddharidbarṇena aśyate vyāpyate iti . aśa + ghañ .) haridvarṇaviśiṣṭaḥ . iti medinī . śe, 24 .. nirdayaḥ . iti dharaṇiḥ ..

[Page 3,080c]
palāśakaḥ, puṃ, (palāśa + saṃjñāyāṃ kan .) śaṭī . iti jaṭādharaḥ .. palāśavṛkṣaḥ . iti śabdaratnāvalī ..

palāśaparṇī, strī, (palāśasya parṇamiva parṇamasyāḥ . gaurāditvāt ṅīṣ .) aśvagandhā . iti rājanirghaṇṭaḥ ..

palāśākhyaḥ, puṃ, (palāśasya ākhyā ākhyā yasya . yadvā, palāśaṃ palāśagandhamākhyātīti . ā + khyā + kaḥ .) nāḍīhiṅgu . iti rājanirghaṇṭaḥ ..

palāśāntā, strī, (palāśaṃ ante yasyāḥ . yadvā, palāśānāṃ patrāṇāṃ anto gandhavān yasyāḥ .) gandhapatrā . iti rājanirghaṇṭaḥ ..

palāśī, [n] puṃ, (palāśaṃ vidyate'sya . palāśa + iniḥ .) vṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 .. (palaṃ māṃsaṃ aśnātīti . aśa + ṇiniḥ .) rākṣasaḥ . iti medinī . ne, 193 .. kṣīrivṛkṣaḥ . iti ratnamālā .. (patraviśiṣṭe vācyaliṅgaḥ . yathā --
     tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ .
     bhaṣmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvat ..
     aṅkuraṃ kṛtavāṃstatra tataḥ parṇadvayānvitam .
     palāśinaṃ śākhinañca tathā viṭapinaṃ punaḥ ..
iti mahābhārate . 1 . 43 . 9 -- 10 .. strī, nadīviśeṣaḥ . ityantu śuktimatparvatasambhūtā . yathā, mārkaṇḍeye . 57 . 30 .
     kṛpā palāśinī caiva śuktimatprabhavā smṛtā ..)

palāśī, strī, (palāśa + gaurāditvāt ṅīṣ .) lākṣā . latāviśeṣaḥ . tatparyāyaḥ . patravallī 2 parṇavallī 3 palāśikā 4 suraparṇī 5 suparṇī 6 dīrghavallī 7 viṣādanī 8 amlapatrī 9 dīrghapatrī 10 rasāmlā 11 amlikā 12 amlātakī 13 kāñjikā 14 . asyā guṇāḥ . madhuratvam . amlatvam . mukhadoṣārocakanāśitvam . pathyatvam . pittakopakāritvañca . iti rājanirghaṇṭaḥ ..

paliknī, strī, (palitamasyā astīti . arśa ādibhyo'c . ityac . asitapalitayorna . vārtiṃ . chandasi knameke . ityekokterbhāṣāyāmapi tasya kna ityādeśo bhavati . tato nāntatvāt ṅīp .) vṛddhā . ityamaraḥ . 2 . 6 . 12 .. vālagarbhiṇī gauḥ . iti hemacandraḥ ..

palighaḥ, puṃ, (parihanyate'neneti . pari + hana + parau ghaḥ . 8 . 2 . 22 . iti ap ghādeśaśca . tataḥ pareśca ghāṅkayoḥ . 8 . 2 . 22 . iti rasya laḥ .) kācakalasaḥ . ghaṭaḥ . prākāraḥ . gopuram . iti medinī . ghe, 9 ..

palitaṃ, klī, (pali + bhāve ktaḥ . yadvā, phalanamiti . phala + phaleritajādeśca paḥ . uṇāṃ . 5 . 34 . iti itac phasya patvam .) jarasā keśādau śauklyam . keśapākaḥ . ityamaraḥ . 2 . 6 . 41 .. (yathā, manuḥ . 6 . 2 .
     gṛhasthastu yadā paśyedbalīpalitamātmanaḥ .
     apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet ..
) tasya nidānaṃ yathāha mādhavakaraḥ .
     krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ .
     pittañca keśān pacati palitaṃ tena jāyate ..
taccikitsā yathā --
     lauhacūrṇasya karṣantu daśārdhañcūtamajjataḥ .
     dhātrīphaladbayaṃ pathye dbe tathaikaṃ vibhītakam ..
     piṣṭvā lohamaye bhāṇḍe sthāpayenniśi vāsayet .
     lepo'yamacirāddhanti palitaṃ neha saṃśayaḥ ..
     daśārdhaṃ pañcakarṣāṇi .
     kāśamaryā mūlamādau sahacarakusumaṃ ketakasyāpi mūlaṃ lauhaṃ carṇaṃ sabhṛṅgaṃ triphalapalayutaṃ tailamebhiḥ paceyuḥ .
     kṛtvā lohasya bhāṇḍe kṣititalanihitaṃ sthāpayenmāsamekaṃ keśāḥ kāśaprakāśā api madhupanibhā asya yogādbhavanti ..
     triphalā nīlikāpatraṃ bhṛṅgarājo'yaso rajaḥ .
     avīmūtreṇa saṃpiṣṭaṃ lepāt kṛṣṇīkaraṃ param ..
iti bhāvaprakāśe madhyakhaṇḍe kṣudrarīgādhikāre .. śailajam . tāpaḥ . kardamaḥ . iti medinī . te, 122 .. (pala gatau + loṣṭapalitau . uṇāṃ . 3 . 92 . iti ktapratyayena nipātanāt siddham .) keśapāśaḥ . iti hemacandraḥ ujjvaladattaśca ..

palitaḥ, puṃ, (phalati vṛddhāvasthāyāṃ keśaśauklādikaṃ prāpnotīti . phala + phaleritajādeścapaḥ . uṇāṃ . 5 . 34 . iti itac phasya ca paḥ .) vṛddhaḥ . iti jaṭādharaḥ ..

palitā, strī, (palita + ṭāp .) vṛddhā . iti jaṭādharaḥ ..

palyaṅkaḥ, puṃ, (parito'ṅkyate'tra iti . pari + aki lakṣaṇe + ghañ . pareśca ghāṅkayoḥ . 8 . 2 . 22 . iti rasya laḥ .) paryaṅkaḥ . ityamaraḥ . 2 . 7 . 138 .. (yathā, rāmāyaṇe . 2 . 32 . 9 .
     palyaṅkamagyrāstaraṇaṃ nānāratnavibhūṣitam .
     tamapīcchati vaidehī pratiṣṭhāpayituṃ tvayi ..
)

palyayanaṃ, klī, (paritaḥ ayati gacchati anena . pari + aya gatau + karaṇelyuṭ . rasya latvam .) paryāṇam . iti hemacandraḥ . 4 . 318 .. ghoḍāra jin iti bhāṣā ..

palyula, t ka lūnipūtyoḥ . iti kavikalpadrumaḥ . (adantacurāṃ-paraṃ-sakaṃ-seṭ .) yakārayuktaikalakāramadhyaḥ hrasvamadhyaśca . lūniśchedaḥ . pūtiḥ pavitrīkaraṇam . apapalyulat tṛṇaṃ lokaḥ . palyulayati janaṃ gaṅgā . iti durgādāsaḥ ..

palyūla, t ka lūnipūtyoḥ . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) yakārayuktaikalakāramadhyaḥ dīrghamadhyaśca . lūniśchedaḥ . pūtiḥ pavitrīkaraṇam . apapalyūlat tṛṇaṃ lokaḥ . palyūlayati janaṃ gaṅgā . iti durgādāsaḥ ..

palla, gatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) pallati . iti durgādāsaḥ ..

[Page 3,081b]
pallaḥ, puṃ, (pallati śasyādiprācuryaṃ gacchatīti . palla + pacādyac .) sthūlakuśūlakam . iti medinī . le, 30 .. pālui iti marāi iti ca bhāṣā .. (yathā, suśrute cikitsitasthāne 13 adhyāye .
     supidhānantu taṃ kṛtvā yavapalle nidhāpayet ..)

pallavaḥ, puṃ, klī, (palyate iti pal . pal + kvip . lūyate iti lavaḥ . lū + ṛdorap . 3 . 3 . 57 . iti ap . tataḥ pal cāsau lavaśceti .) navapatrādiyuktaśākhāgraparva . iti bharataḥ .. navapatrastavakaḥ . iti madhuḥ .. parvapatrādisaṃghāte śākhāyāḥ pallavo mataḥ . iti koṣāntaram .. (yathā, raghuḥ . 9 . 33 .
     abhinayān paricetumivodyatā malayamārutakampitapallavā .
     amadayat sahakāralatā manaḥ sakalikākalikāmajitāmapi ..
) tatparyāyaḥ . kisalayam 2 . ityamaraḥ . 2 . 4 . 14 .. pravālam 3 nabapatram 4 . iti rājanirghaṇṭaḥ .. vaṃlam 5 kisalam 6 kiśalam 7 kiśalayam 8 viṭapaḥ 9 . iti śabdaratnāvalī .. patrayauvanam 10 . iti jaṭādharaḥ .. vistaraḥ . valam . śṛṅgāraḥ . alaktarāgaḥ . iti viśvamedinyau .. valamityatra vanamiti kvacit pāṭhaḥ .. valayaḥ . cāpalaḥ . iti śabdaratnāvalī .. (deśaviśeṣaḥ . taddeśavāsiṣu puṃ bhūmni . yathā, mārkaṇḍeye . 57 . 36 .
     aparāntāśca śūdrāśca pallavāścarmakhaṇḍikāḥ .
     gāndhārā gabalāścaiva sindhusauvīramadrakāḥ ..
)

pallavakaḥ, puṃ, (pallavena śṛṅgāreṇa kāyatīti . pallava + kai + kaḥ .) veśyāpatiḥ . (pallava iva kāyatīti .) matsyaviśeṣaḥ . iti halāyudhaḥ .. (pallavaḥ kisalayaiḥ kāyatīti . aśokavṛkṣaḥ . iti kaścit ..)

pallavadruḥ, puṃ, (pallavapradhāno drurvṛkṣaḥ .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pallavādhāraḥ, puṃ, (pallavasya ādhāraḥ .) śākhā . iti śabdacandrikā ..

pallavikaḥ, tri, (pallavaḥ śṛṅgāraraso'styasyāsmin vā . pallava + ṭhan .) kāmukaḥ . iti hemacandraḥ . 2 . 245 ..

pallavitaṃ, klī, (pallavo'laktarāgaḥ sañjāto'sya . tārakādibhya itac .) lākṣāraktaḥ . iti medinī . le, 204 ..

pallavitaḥ, tri, (pallavaḥ sañjāto'sya . pallava + itac .) sapallavaḥ . pallavayuktaḥ . tatam . vistṛtam . iti medinī . le, 204 ..

pallavī, [n] puṃ, (pallavāḥ santyasya . pallava + iniḥ .) vṛkṣaḥ . iti śabdamālā .. (pallavaviśiṣṭe, tri . yathā, kumāre . 3 . 54 .
     paryāptapuṣpastavakāvanamrā sañcāriṇī pallavinī lateva ..)

[Page 3,081c]
palliḥ, strī, (pallatīti . palla + sarvadhātubhya in . iti in .) grāmakaḥ . kuṭī . iti hemacandraḥ .. kuṭīsamudāyaḥ . grāmaḥ . ityanye .. gṛhamiti bhaṭṭaḥ .. kuṭīgrāmakayoḥ pallīti śāśvataḥ .. sthānamiti svāmī .. patanti bharaṇena bhramaṇena ca jīvantīti kvipi pato gāvaḥ te līyante'tra palliḥ nāmnīti ḍiḥ pācchoṇādīti īpi pallī ca gopapallīprabhṛti ca . ityābhīrapalliśabdaṭīkāyāṃ bharataḥ .. (gṛhagodhikā . iti hemacandre pallīśabdadarśanāt ..)

pallikā, strī, (palli + svārthe kan tataṣṭāp .) gṛhagodhikā . iti rājanirghaṇṭaḥ ..

pallivāhaḥ, puṃ, (palliṃ kuṭīṃ vāhayati nirvāhayatīti . palli + vaha + ṇic + aṇ .) tṛṇabhedaḥ . yathāha rājanirghaṇṭaḥ .
     pallivāho dīrghatṛṇaḥ supatrastāmravarṇakaḥ .
     adṛḍhaḥ śākapatrādiḥ paśūnāmabalapradaḥ ..


pallī, strī, (palli + kṛdikārāditi . vā ṅīṣ .) svalpagrāmaḥ . (yathā, kathāsaritsāgare . 10 . 135 .
     itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā .
     ahaṃ tatraiva caiṣyāmi dāsyāmyasimimañca te ..
) kuṭī . iti viśvamedinyau .. nagarabhedaḥ . sa tu dakṣiṇadeśe prasiddhaḥ tricanāpallyādiḥ . iti śabdaratnāvalī .. kṣudrajantuviśeṣaḥ . ṭikṭikī iti bhāṣā . tatparyāyaḥ . muṣalī 2 gṛhagodhā 3 viśambarā 4 jyeṣṭhā 5 kuḍyamatsyaḥ 6 pallikā 7 gṛhagodhikā 8 . iti rājanirghaṇṭaḥ .. gṛhagolikā 9 māṇikyā 10 bhittikā 11 gṛholikā 12 . iti hemacandraḥ . 4 . 363 .. avaśiṣṭaṃ jyeṣṭhīśabde draṣṭavyam .. (asyāḥ patanaphalamuktaṃ yathā, jyotiṣaśāstre .
     nipatati yadi pallī dakṣiṇāṅge narāṇāṃ svajanadhanaviyogo lābhadā vāmabhāge .
     urasi śirasi pṛṣṭhe kaṇṭhadeśe ca rājyaṃ karacaraṇahṛdisthā sarvasaukhyaṃ dadāti ..
)

palvalaṃ, klī, puṃ, (palati gacchati pibatyasmin vā . pala gatau pā pāne vā + sānasivarṇasiparṇasīti . uṇāṃ . 4 . 107 . iti nipātanāt valac pratyayena siddham .) alpasaraḥ . ityamaraḥ . 1 . 10 . 28 .. (yathā, mahābhārate . 7 . 51 . 9 .
     palvalāni ca sarvāni sarve caiva tṛṇopalāḥ .
     sthāvaraṃ jaṅgamañcaiva niḥśeṣaṃ kurute jagat ..
) tasya lakṣaṇaṃ yathā --
     alpaṃ saraḥ palvalaṃ syādyatra candrarkṣage ravau .
     na tiṣṭhati jalaṃ kiñcittatratyaṃ vāri pālvalam ..
     tajjalaguṇāḥ .
     pālvalaṃ vāryabhiṣyandi guru svādu tridoṣakṛt ..
iti bhāvaprakāśaḥ ..
     pālvalaṃ gurvabhiṣyandi viṣṭambhi doṣalaṃ param .. iti rājavallabhaḥ ..

[Page 3,082a]
pavaṃ, klī, (pūyate'nena . pūñagi śodhe + ṛdorap . 3 . 3 . 57 . iti ap .) gomayam . iti śabdacandrikā .. (gomayaśabde vivaraṇamasya jñātavyam ..)

pavaḥ, puṃ, (pavanamiti . pūña śodhane + bhāve ap . yadvā, punātīti . pū + ac .) niṣpāvaḥ . sa ca dhānyādīnāṃ nirvuṣīkaraṇam . śālyādeḥ śodhanaṃ bahulīkaraṇam . ityamarabharatau .. (pū + karaṇe ap . yadvā puṇātīti kartari ac .) vāyuḥ . iti śabdacandrikā ..

pavanaṃ, klī, (pūyate agnisaṃyogena yasmin . pū + ādhāre lyuṭ .) kumbhakārasya āmaghaṭādipākasthānam . poyān iti bhāṣā . iti medinī . ne, 84 .. (yathā --
     yaḥ kumbhakārapavanoparipaṅkalepastāpāya kevalamasau na tu tāpaśāntyai ..) ityudbhaṭaḥ ..) payanamiti pramādapāṭhaḥ . jalam . iti śabdamālā .. prayate tri . iti śabdaratnāvalī . (bhāve lyuṭ .) pavitrīkaraṇañca ..

pavanaḥ, puṃ, (punātīti . pū + bahulamanyatrāpīti yuc .) niṣpāvaḥ . vāyuḥ . iti medinī . ne, 84 .. (yathā, gītāyām . 10 . 31 .
     pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham ..) aṣṭau vāhyapavanā yathā, siddhāntaśiromaṇau .
     bhūvāyurāvaha iha pravahastadūrdhvaḥ syādudvahastadanu saṃvahasaṃjñakaśca .
     anyaḥ paro'pi suvahaḥ paripūrbako'smādvāhyaḥ parāvaha ime pavanāḥ prasiddhāḥ ..
sapta pavanādhipā yathā, jyotistattve .
     śākaḥ śarābdhisaṃyukto munibhirbhāgahāritaḥ .
     āvahādikrameṇaiva sapta vātāḥ prakīrtitāḥ ..
     āvahaḥ pravahaścaiva sambaho nivahastathā .
     udvaho vivaho vāyuḥ sapta vātāḥ prakīrtitāḥ ..
anyadvāyuśabde draṣṭavyam .. (prāṇavāyuḥ . yathā, haṭhayogadīpikāyām . 3 . 75 .
     anenaiva vidhānena prayāti pavano layam .
     tato na jāyate mṛtyurjarārogādikaṃ tathā ..
uttamamanuputtraviśeṣaḥ . yathā, bhāgavate . 8 . 1 . 23 .
     tṛtīya uttamo nāma priyavratasuto manuḥ .
     pavanaḥ sṛñjayo yajñahotrādyāstatsutā nṛpa ! ..
)

pavanavijayaḥ, puṃ, (pavanaṃ śvāsavāyuṃvijayate'nena . vi + ji + karaṇe ap . yadvā, pavanasya vijayo yatra .) śubhāśubhasūcakaśvāsavāyujayopāyakagranthaviśeṣaḥ . yathā -- sūta uvāca .
     hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt .
     kujo vahnī raviḥ pṛthvī śaurirāpaḥ prakīrtitāḥ ..
     vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ .
     guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ ..
     vāmanāḍyāstu madhyasthān kārayedātmanastathā .
     yadācāra iḍāyuktastadā karma samācaret ..
     sthānasevāṃ tathā dhyānaṃ bāṇijyaṃ rājadarśanam .
     anyāni śubhakarmāṇi kārayeta prayatnataḥ ..
     dakṣanāḍīpravāhe tu śanirbhaumaśca saiṃhikaḥ .
     inaścaiva tathāpyeva pāpānāmudayo bhavet ..
     śubhāśubhaviveko hi jñāyate tu svarodayāt .
     dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ ..
     nābheradhastādyaḥ kando aṅkurāstatra nirgatāḥ .
     dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ ..
     cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ .
     tāsāṃ madhye trayaḥ śreṣṭhā vāmadakṣiṇamadhyamāḥ ..
     vāmā somātmikā proktā dakṣiṇā ravisannibhā .
     madhyamā ca bhavedagniḥ phalatī kālarūpiṇī ..
     vāmā hyamṛtarūpā ca jagadāpyāyane sthitā .
     dakṣiṇā raudrabhāgena jagacchoṣayate sadā ..
     dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī .
     nirgame ca bhavedbāmā praveśe dakṣiṇā smṛtā ..
     kārayet krūrakarmāṇi prāṇe piṅgalasaṃsthite .
     iḍācāre tathā saumyaṃ candrasūryagatastathā ..
     yātrāyāṃ sarvakāryeṣu viṣāpaharaṇe iḍā .
     bhojane maithune yuddhe piṅgalā siddhidāyikā ..
     uccāṭamāraṇādyeṣu karmasveteṣu piṅgalā .
     maithune caiva saṃgrāme bhojane siddhidāyikā ..
     śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi .
     śāntimuktyarthasiddhau ca iḍā yojyā narādhipaiḥ ..
     dbābhyāñcaiva pravāhe ca krūrasaumyavivarjane .
     viṣruvatīntu jānīyāt saṃsmarettu vicakṣaṇaḥ ..
     saumyādiśubhakāryeṣu lābhādijayajīvite .
     gamanāgamane caiva vāmā sarvatra pūjitā .
     yuddhādibhojane ghāte strīṇāñcaiva tu saṅgame .
     praśastā dakṣiṇā nāḍī praveśe kṣudrakarmaṇi ..
     śubhāśubhāni kāryāṇi lābhālābhau jayājayau .
     jīvājīvāya yat pṛcchenna sidhyati ca madhyamā ..
     vāmācāre'thavā dakṣe pratyaye yatra nāyakaḥ .
     tatrasthaḥ pṛcchate yastu tatra sidvirna saṃśayaḥ ..
     vaicchando vāmadevastu yadā vahati cātmani .
     tatra bhāge sthitaḥ pṛcchet siddhirbhavati niṣphalā ..
     vāme vā dakṣiṇe vāpi yatra saṃkramate śirā .
     ghore ghorāṇi karmāṇi saumye vai madhyamāni ca ..
     prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhini .
     tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ ..
     yatra yatra sthitaḥ pṛcchedbāmadakṣiṇasaṃmukhaḥ .
     tatra tatra samaṃ diśyādvātasyodayanaṃ sadā ..
     agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā .
     vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā ..
     jīvo jīvati jīvena yacchūnyaṃ tat svaro bhavet .
     yatkiñcit kāryamuddiṣṭaṃ jayādiśubhalakṣaṇam ..
     tat sarvaṃ pūrṇanāḍyāntu jāyate nirvikalpakam .
     anyanāḍyādiparyantapakṣatrayamudāhṛtam ..
     yāvat ṣaṣṭhīntu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet .
     riktāyāntu dvitīyantu kathayettadaśaṅkitaḥ ..
     vāmācāraḥ samaṃ vāyurjāyate karmasiddhidam .
     pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram ..
     anyatra vāmavāhe tu nāma vai viṣamākṣaram .
     tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ ..
     dakṣavātapravāhe tu yadi nāma samākṣaram .
     jāyate nātra sandeho nāḍīmadhye tu lakṣayet ..
     piṅgalāntargate prāṇe samānīyāhavañjayet .
     yāvannāḍyodayaṃ cārastāṃ diśaṃ yāvadājayet .
     na jātu jayate so'pi nātra kāryā vicāraṇā ..
     atha saṃgrāmamadhye tu yatra nāḍī sadā vahet .
     sā diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet ..
     jātacāre jayaṃ vidyānmṛtake mṛtamādiśet .
     jayaṃ parājayañcaiva yo jānāti sa paṇḍitaḥ ..
     vāme vā dakṣiṇe vāpi yatra sañcarate śirā .
     kṛtvā tatpadamādau tu yātrāṃ nayati śobhanām ..
     śaśisūryapravāhe tu sati yuddhaṃ samācaret .
     tatrasthaḥ pṛcchate yastu sa sādhurjayati dhruvam ..
     yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayet .
     jayate nātra sandeha indro yadyagrataḥ sthitaḥ ..
     meṣādyā daśa yā nāḍyo dakṣiṇā vāmasaṃsthitāḥ .
     carasthiradvimārge tāstādṛśe tādṛśaḥ kramāt ..
     nirgame nirgamaṃ yāti saṃgrahe saṃgrahaṃ viduḥ .
     pṛcchakasya vacaḥ śrutvā ghaṇṭākāreṇa lakṣayet ..
     vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive .
     ūrdhve'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ .
     madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā ..
     ūrḍghe mṛtyuradhaḥ śāntistiryak codghāṭayet sudhīḥ .
     madhye hyastaṃ vijānīyānmokṣaḥ sarvatra sarvage ..
iti gāruḍe pavanavijayādi 67 adhyāyaḥ ..

pavanavyādhiḥ, puṃ, (pavanaḥ vāyuroga eva vyādhirasya .) uddhavaḥ . śrīkṛṣṇasya sakhā . iti trikāṇḍaśeṣaḥ .. (yathā --
     vivakṣitāmarthavidastatkṣaṇapratisaṃhṛtām .
     prāpayan pavanavyādhergiramuttarapakṣatām ..
iti māghe . 2 . 15 .. pavanāt prakupitavāyorudbhavo vyādhiḥ .) vāyurogaśca ..

pavanātmajaḥ, puṃ, (pavanasya ātmajaḥ puttraḥ .) hanūmān . iti śabdaratnāvalī .. (pavanasya vāyorātmajaḥ . vāyoragniḥ . iti śrutervāyujanyatayāsya tathātvam .) havyavāhanaḥ . iti matsyapurāṇam .. (bhīmasenaḥ . iti mahābhāratam .. yathā, rājataraṅgiṇyām . 8 . 2890 .
     vāhinīruddhamārgau tau padavīmanusasratuḥ .
     mārge dhanañjayasyeva śaineyapavanātmajau ..
)

pavanālaḥ, puṃ, (pavanāya niṣpāvāya alati paryāpnotīti . ala paryāptau + ac .) dhānyaviśeṣaḥ . dedhāna iti ponarī iti ca bhāṣā . tatparyāyaḥ . devadhānyam 2 cūrṇāhvaḥ 3 juhulaḥ 4 julalaḥ 5 bījapuṣpaḥ 6 puṣpagandhaḥ 7 . asya guṇāḥ . hitatvam . svādutvam . lohitatvam . śleṣmapittanāśitvam . avṛṣyatvam . tuvaratvam . rūkṣatvam . kledakāritvam . laghutvañca . iti bhāvaprakāśaḥ ..

[Page 3,083a]
pavanāśaḥ, puṃ, (pavanaṃ vāyuṃ aśnāti bhakṣayatīti . aśa bhojane + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) sarpaḥ . iti halāyudhaḥ ..

pavanāśanaḥ, puṃ, (pavano vāyuraśanaṃ bhakṣyaṃ yasya .) sarpaḥ . ityamaraḥ . 1 . 8 . 8 ..

pavanāśanāśaḥ, puṃ, (pavanāśasya sarpasya nāśo yasmāt . yadvā, pavanāśanaṃ sarpamaśnātīti . aśa + aṇ .) garuḍaḥ . iti halāyudhaḥ .. mayūraḥ . yathā, uttaracorapañcāśikāyām .
     svayonibhakṣadhvajasambhavānāṃ śrutvā ninādaṃ girigahvareṣu .
     tamo'rivimbaprativimbadhārī rurāva kānte ! pavanāśanāśaḥ ..


pavaneṣṭaḥ, puṃ, (pavane vāyuroge iṣṭaḥ .) mahānimbaḥ . iti ratnamālā .. (mahānimbaśabde'sya guṇādikaṃ jñeyam ..)

pavanombujaṃ, klī, parūṣam . iti śabdacandrikā ..

pavamānaḥ, puṃ, (pavate śodhayatīti . pūṅ śodhane + pūṅyajoḥ śānac . 3 . 2 . 1 . 8 . iti śānac . āne muk . 7 . 2 . 82 . iti mumāgamaḥ .) vāyuḥ . ityamaraḥ . 1 . 1 . 66 .. (yathā, raghuḥ . 8 . 9 .
     na kharo na ca bhūyasā mṛduḥ pavamānaḥ pṛthivīruhāniva .
     sa puraskṛtamadhyamakramo namayāmāsa nṛpānanuddharan ..
agneḥ svāhāyāṃ jātaḥ puttraḥ . yathā, mārkaṇḍeye . 52 . 27-28 ..
     yosāvagnirabhīmānī brahmaṇastanayo'grajaḥ .
     tasmāt svāhā sutān lebhe trīnudāraujaso dbija ! ..
     pāvakaṃ pavamānañca śuciñcāpi jalāśinam .
     teṣāntu santatāvanye catvāriṃśacca pañca ca ..
) nirmathyāgniḥ . sa ca gārhaparyāgniḥ . yathā --
     atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate .
     sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ ..
iti mātsye 48 adhyāyaḥ ..

pavamānātmajaḥ, puṃ, (pavamānasya vāyorātmajaḥ . vāyoragniḥ . iti śrutervāyujanyatayāsya tathātvam . yadbā, pavamānasya agniviśeṣasya ātmajaḥ .) havyavāhanaḥ . yathā --
     pavamānātmajo hyagnirhavyavāhana ucyate .. iti mātsye 48 adhyāyaḥ ..

pavākā, strī, (punātīti . pūñ gi śodhane + valākādayaśca . uṇāṃ 4 . 14 . iti ākapratyayena nipātanāt sādhuḥ .) vātyā . cakravātaḥ . ityuṇādikoṣaḥ ..

paviḥ, puṃ, (puṇātīti . pūña śodhane + aca iḥ . uṇāṃ 4 . 138 . iti iḥ .) vajram . ityamaraḥ . 1 . 1 . 50 ..

pavitaḥ, tri, (pūyate sma . pūṅ śodhe + ktaḥ . pūṅśca . 7 . 2 . 51 . iti iṭ . pūṅaḥ ktvā ca . 1 . 2 . 22 . iti na kittvam .) pūtaḥ . iti mugdhabodhavyākaraṇam .. marīce, klī . iti rājanirghaṇṭaḥ ..

[Page 3,083b]
pavitā [ṛ], tri, (punātīti . pū + tṛc .) pavitratākārakaḥ . yathā, naiṣadhe .
     tanuśriyā yasya tṛṇaṃ sa manmathaḥ kulaśriyā yaḥ pavitāsmadanvayam ..

pavitraṃ, klī, (pūyate'neneti . pū + puvaḥ saṃjñāyām . 3 . 2 . 185 . iti itraḥ .) varṣaṇam . kuśam . (yathā, manuḥ . 2 . 75 .
     prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ ..) tāmram . payaḥ . iti medinī . re, 177 .. gharṣaṇam . iti viśvaḥ .. arghopakaraṇam . iti hemacandraḥ .. yajñopavītam . iti trikāṇḍaśeṣaḥ .. ghṛtam . madhu . iti rājanirghaṇṭaḥ .. pārvaṇaśrāddhādāvarghārthaṃ homādāvājyasaṃskārādyarthañca sāgranirgarbhakuśāntaraveṣṭitaprādeśamātrakuśapatradvayam . yathā --
     anantargarbhiṇaṃ sāgraṃ kauśaṃ dbidalameva ca .
     prādeśamātraṃ vijñeyaṃ pavitraṃ yatra kutracit ..
iti śrāddhatattvam .. (viṣṇuḥ . yathā, mahābhārate . 12 . 149 . 20 .
     prabhūtastrikakuddhāma pavitraṃ maṅgalaṃ param .. mahādevaḥ . yathā tatraiva . 12 . 17 . 35 .
     pavitrañca mahāṃścaiva niyamo niyamāśritaḥ ..)

pavitraḥ, tri, (pū + itra .) vratādinā śuddhaḥ . (yathā, gītāyām . 4 . 38 .
     nahi jñānena sadṛśaṃ pavitramiha vidyate ..) tatparyāyaḥ . prayataḥ 2 pūtaḥ 3 . etattrayaṃ prāṇiviṣayamātram . śuciḥ 4 śuddhaḥ 5 pavitritaḥ 6 . iti śabdaratnāvalī .. puṇyaḥ 7 pāvanaḥ 8 . iti jaṭādharaḥ .. (pūyate'nena . pūñ + puvaḥ saṃjñāyām . 3 . 2 . 185 . iti itraḥ .) śuddhadravyam . tatparyāyaḥ . pūtam 2 medhyam 3 . etattrayaṃ aprāṇidravyaviṣayam . iti brahmavarge viśeṣyanighne ca amarabharatau .. śuddhyam 4 śuci 5 puṇyam 6 pūtivat 7 . iti jaṭādharaḥ .. (yathā --
     balyaṃ pavitramāyuṣyaṃ sumaṅgalyaṃ rasāyanam .
     etattu gavyaghṛtaguṇaparam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..)

pavitraḥ, puṃ, (punātīti . pū + kartari itraḥ .) tilavṛkṣaḥ . puttrajīvavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tilaputtrajīvaśabdayorasya virvṛtirjñeyā ..) kārtikeyasya nāmāntaram . yathā, mahābhārate . 3 . 231 . 6 .
     ṣaṣṭhīpriyaśca dharmātmā pavitro mātṛvatsalaḥ ..)

pavitrakaṃ, klī, (pavitra + kan . yadbā, pavitre payasi kāyatīti . kai + kaḥ .) jālam . iti śabdaratnāvalī .. śaṇasūtrajālam . ityamaraḥ . 1 . 10 . 16 .. kṣattriyasya yajñopavītam . yathā, kārpāsamupavītaṃ syādbiprasyordhvadhṛtaṃ trivṛt . śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam .. iti manuvacanāt pavitrakamapi taducyate . ityamaraṭīkāyāṃ bharataḥ ..

[Page 3,083c]
pavitrakaḥ, puṃ, (pavitra + svārthe kan .) kuśaḥ . damanakaḥ . aśvatthaḥ . udumbaraḥ . iti rājanirghaṇṭaḥ ..

pavitradhānyaṃ, klī, (pavitraṃ dhānyam . nityakarmadhārayaḥ .) yavaḥ . iti rājanirghaṇṭaḥ .. (yavaśabde'sya guṇādayo vaktavyāḥ ..)

pavitrā, strī, (pavitra + ṭāp .) tulasī . iti śabdamālā .. nadībhedaḥ . iti hemacandraḥ .. haridrā . aśvatthīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pavitrāropaṇaṃ, klī, (pavitrasya yajñopavītasya āropaṇaṃ pradānaṃ yatra .) śrīkṛṣṇasampradānakopavītadānarūpotsavaviśeṣaḥ . yathā --
     śrāvaṇasya site pakṣe dbādaśyāṃ vaiṣṇavairmudā .
     kartavyaḥ kṛṣṇadevasya pavitrāropaṇotsavaḥ ..
atha tannityatā bahvṛcapariśiṣṭe .
     sa snātaḥ sarvatīrtheṣu sarvayajñe ṣu dīkṣitaḥ .
     hariśca prītimāpnoti yaḥ pavitraṃ samācaret ..
     vidhinā śāstradṛṣṭena yo na kuryāt pavitrakam .
     haranti rākṣasāstasya varṣapūjādikaṃ phalam ..
yogasāre ca pavitrotpattyupākhyānena nāgarājaṃ pavitraṃ prati śrīrudreṇa varadānam . yathā --
     ye tvāṃ na bahumanyante yathā sambhāvito mayā .
     japahomādikaṃ teṣāṃ phalaṃ tvāmetu niścayāt ..
     viṣṇurahasye .
     na karoti vidhānena pavitrāropaṇantu yaḥ .
     tasya sāmbatsarī pūjā niṣphalā munisattam ! ..
     tasmādbhaktisamāyuktairnarairviṣṇuparāyaṇaiḥ .
     varṣe varṣe tu kartavyaṃ pavitrāropaṇaṃ hareḥ ..
atha pavitrāropaṇamāhātmyam . tatra baudhāyanaḥ . yāvāṃstantuḥ pavitrasya tāvat svarge mahīyate . āyurārogyamaiśvaryaṃ vipulaṃ tasya vardhate .. mahāsaṃhitāyām . sambatsareṇa yā pūjā kṛtā vai mantriṇā dbija ! . pavitradānāt pūrṇā syādityāha bhagavān hariḥ .. viṣṇurahasye . pavitrāropaṇaṃ viṣṇorbhuvi muktipradāyakam . strīpuṃkīrtipradaṃ puṇyaṃ sukhasampaddhanāvaham .. puṇyānāntu tathā puṇyaṃ sarvapāpaharantu vai . pavitrāropaṇaṃ tasmāt pavitraṃ paramaṃ smṛtam .. sambatsare naro bhaktyā samabhyarcya janārdanam . yat phalaṃ samavāpnoti pavitrāropaṇena tat .. kiñca . pāvayatyenaso nityaṃ trāyate bhavabandhanāt . pavitraṃ tena vikhyātaṃ brāhmaṃ tejo'bhidhīyate .. viṣṇvākhyayā tu vikhyātaṃ tadā loke vidhīyate . sa eva sūtrarūpeṇa yajñeśaḥ karmaṇāṃ prabhuḥ .. tadeva triguṇīsūtraṃ tataṃ nārāyaṇākhyayā . tridevātmā trivedātmā tryakṣaraḥ praṇavaḥ smṛtaḥ .. atha pavitrāropaṇavidhiḥ .
     sauvarṇai rājataistāmraiḥ kṣaumaiḥ sūtraistu pādmikaiḥ .
     kārpāsairvā pavitrāṇīṣyate kāśaiḥ kuśairapi ..
     tatra kārpāsikaṃ sūtraṃ brāhmaṇīkartitaṃ śubham .
     ānīya triguṇīkṛtya punastriguṇayecchuciḥ ..
     pañcagavyena tat prokṣya prakṣālya śucināmbunā .
     mūlenāṣṭottaraśataṃ mantreṇāthābhimantrayet ..
     trīṇi sāvṛśatenāsya tasyārdhenāsya cārdhataḥ .
     jānūrunābhidaghnāni pavitrāṇyācaret prabhoḥ ..
     ṣaṭtriṃśadgranthayasteṣāmādye kāryāstu madhyame .
     caturviṃśatirante ca dbādaśagranthayo budhaiḥ ..
     aṅguṣṭhaparvamātrantu kuryādgranthimathottame .
     tadardhaṃ madhyame kuryāttadardbañca kanīyasi ..
     granthīn kurvīta sarvatra suvṛttān sumanoharān .
     na vai viṣamasaṃkhyākān granthīn kurvīta kutracit ..
     aṣṭottarasahasreṇa tatsūtrasya pavitrakam .
     aṣṭottaraśataṃ granthiṃ vanamālākhyamācaret ..
     ārabhya mukuṭaṃ yā tu sūtrairviracitā śubhā .
     āpādalambinī mālā vanamālā prakīrtitā ..
     kuryādgandhapavitrañca sūtrairdbādaśabhiḥ śubhaiḥ .
     aratnipramitaṃ tacca dvādaśagranthikaṃ kṛtī ..
     pavitrāṇi parīvāradevatānāṃ samācaret .
     sūtraistairuḍusaṃkhyākaiḥ kalāsaṃkhyārkasaṃkhyakaiḥ ..
     teṣu granthīn yathāśobhaṃ baddhvā vahnergurorapi .
     saptaviṃśatibhiḥ sūtraiḥ ṣaḍviṃśatibhirātmanaḥ ..
     yathāsambhavamanyeṣāṃ pavitrāṇi ca kārayet .
     sampādayecca sarvāṇi śobhanānyeva yatnataḥ ..
     tathā coktam .
     viśobhasūtradānena kartuḥ syādaśubhaṃ phalam .
     paritraṃ parayā bhaktyā tasmāt kurvīta śobhanam ..
     rañjayitvātha kāśmīrāgurugorocanādinā .
     vastreṇācchādya paṭale sthāpayettāni vaiṇaye ..
iti pavitrayinirmāṇam .. * ..
     kṛtvā kṛtyaṃ daśagyāñca pavitrāropaṇāya hi .
     kṛṣṇaṃ vijñāpya tatrādriṃ yathā prāglikhitaṃ nayet ..
     ekādaśyāṃ prabhāte ca nityakṛtyaṃ samāpya hi .
     devālavamupaskṛtya maṇḍalaṃ racayet śubham ..
     kṛtvā kṛṣṇasya nityārcāṃ pavitrāropaṇāthakām .
     pūjāṃ viśeṣataḥ kṛtvā kṛṣṇaṃ vijñāpayedidam ..
     kriyālopavighātārthaṃ yattvayā vihitaṃ prabho ! .
     mayaitat kriyate deva ! bhavattuṣṭyai pavitrakam ..
     na me vighno bhavatvatra kuru nātha ! dayāṃ mayi .
     sarvathā sarvadā viṣṇo ! mama tvaṃ paramā gatiḥ ..
     devasya sarvato nyasyeddantakāṣṭhaṃ jalaṃ kuśān .
     mṛttikāñca haridrāñca kuṅkumaṃ rocanāni ca ..
     upānahau sitaṃ chattraṃ cāmaraṃ vyajanaṃ tathā .
     yavā brīhyādighānyāni yathāsthānaṃ pṛthak pṛthak ..
     kumbhaṃ śuddhāmbunāpūrya sarvatobhadramaṇḍale .
     devāgrato nidhāyāsmin paritrāṇyadhivāsayet ..
atha pavitrādhivāsanam .
     bhagavatpuratastāni paṭalasthāni pūjayan .
     ādāvāvāhayenmūlayujā tanmanunā budhaḥ ..
     tanmantraścāyam .
     oṃ sāṃvatsarasya yāgasya paritrīkaraṇāya bhoḥ .
     viṣṇulokāt paritrādya āgaccheha namo'stu te ..
     teṣvāvāhya yathāsthānaṃ brahmādyā devatāstataḥ .
     tattanmantraiḥ sannidhāpyākṣatagandhādinārcayet ..
     tatra tatra tā devatāścoktāḥ .
     brahmaviṣṇumahādevāstrisūtrīdevatāḥ smṛtāḥ .
     praṇavaḥ somavahnī ca brahmā nāgaḥ śaśī raviḥ ..
     śivaśca viśvadevāśca navasūtryadhidevatāḥ .
     kriyā ca pauruṣī vīrā caturthī cāparājitā ..
     jayā ca vijayā caiva muktidā ca sadāśivā .
     manomayī tu navamī daśamī sarvatomukhī .
     granthīnāṃ devatāstvetāstāstatra viniveśayet ..
     tanmantrāścaite .
     oṃ sarvābharaṇacitrāṅga ! sarvadevanamaskṛta ! .
     lāvaṇyarūpaviśvātman ! jyeṣṭhasūtraṃ samāśraya ..
     oṃ sarvalakṣmīkara ! śrīśa ! sarvajñānarasātmaka ! .
     nivṛttarūpaviśvātman ! madhyasūtraṃ samāśraya ..
     oṃ ativegamarudyone ! puruṣātman ! divaspate ! .
     kanīyo he prabho ! deva ! tejasā sūtramāśraya ..
     yatra mantro na varteta tattannāmaiva tatra ca .
     namo'ntaṃ sacaturthīkamūhyaḥ prāglikhanānmanuḥ .. * ..
     atha kṛṣṇakarāmbhoje paṭṭasūtreṇa nirmitam .
     vitastimātraṃ badhnīyāt ḍorakaṃ maṅgalātmakam ..
     tatra mantraḥ .
     oṃ saṃvatsarakṛtārcāyāḥ sampūrṇaphaladāyi yat .
     pavitrīkaraṇāyaitat kautukaṃ dharate namaḥ ..
     tato gandhapavitrañca gṛhītvā dhūpitaṃ budhaḥ .
     bhagavantaṃ namaskṛtya bhaktyā saṃprārthayedidam ..
     āmantrito'si deveśa ! sārdhaṃ devagaṇeśvaraiḥ .
     mantreśairlokapālaiśca sahitaḥ parivārakaiḥ ..
     āgaccha bhagavannīśa ! vidhisaṃpūrtikāraka ! .
     prātastvāṃ pūjayiṣyāmi sānnidhyaṃ kuru keśava ! ..
     tataśca .
     viṣṇutejodbhavaṃ ramyaṃ sarvapātakanāśanam .
     sarvakāmapradaṃ deva tavāṅke dhārayamyaham ..
     anena manunā vidvān mūlasaṃpuṭitena hi .
     dadyāt gandhapavitraṃ tacchrīkṛṣṇacaraṇābjayoḥ ..
     nīrājya devaṃ stutvā ca dattvā puṣpāñjaliṃ tataḥ .
     tatpavitrāṇi tatkumbhamapyastramanunāthavā ..
     nṛsiṃhamanunā rakṣet kavacenāvaguṇṭhayet .
     gītanṛtyādinā kuryādbidhivajjāgaraṃ niśi ..
atha pavitrārpaṇam .
     prātaḥkṛtyāni nirvṛtya nityapūjāṃ vidhāya ca .
     viśeṣato'rcayeddevaṃ pavitrāṇi ca pūjayet ..
     mahāvāditraghoṣeṇa nāmasaṃkīrtanotsavaiḥ .
     mūlasaṃpuṭitenaiva pavitrāṇyarpayet kramāt ..
     vakṣyamāṇena mantreṇa bhaktyā kṛṣṇāya vaiṣṇavaḥ .
     pūjāṃ kṛtvā parīvāradevānāṃ tānyathārpayet ..
     arpaṇamantraḥ .
     kṛṣṇa ! kṛṣṇa ! namastubhyaṃ gṛhāṇedaṃ pavitrakam .
     pavitrakaraṇārthāya varṣapūjāphalapradam ..
     pavitrakaṃ kuruṣvādya yanmayā duṣkṛtaṃ kṛtam .
     śuddho bhavāmyahaṃ deva ! tvatprasādājjanārdana ! ..
     mahāpūjāṃ tataḥ kṛtvā stutvā natvārthayet prabhum .
     vanamālāṃ yathā deva ! kaustubhaṃ satataṃ hṛdi ..
     tadvat pavitratantūṃśca pūjāñca hṛdaye vaha .
     jānatājānatā vāpi na kṛtaṃ yattavārcanam ..
     kenacidvighnadoṣeṇa paripūrṇantadastu me ..
     athāgniṃ vidhinābhyarcya pavitraṃ tasya cārpayet .
     kṛṣṇe nivedayenmantrahīna ityādinā kṛtam ..
     guruñca śaktyā saṃpūjya pavitraṃ gurave'rpayet .
     vaiṣṇavebhyaḥ pavitrāṇi dattvaikaṃ dhārayet svayam ..
     saṃpūjya vaiṣṇavān viprān śaktyā sambhojya bandhubhiḥ .
     samaṃ mahāprasādānnaṃ sukhaṃ bhuñjīta vaiṣṇavaḥ ..
atha pavitravisarjanavidhiḥ . tantre .
     māsaṃ pakṣamahorātraṃ trirātraṃ dhārayettathā .
     devaṃ taṃ sūtrasandarbhaṃ deśakālānusārataḥ ..
     pratyahaṃ snānakarmādi sūtrāṇyuttārya kārayet .
     abhiṣicyātha toyena punardeve nivedayet ..
     tathānte devamabhyarcya viśeṣāt puṣpacandanaiḥ .
     naivedyaṃ vividhaṃ dattvā tataḥ sūtraṃ visarjayet ..
     oṃ sāṃvatsarīṃ śubhāṃ pūjāṃ sampādya vidhivanmama .
     vrajedānīṃ pavitra ! tvaṃ viṣṇulokaṃ visarjitam ..
     yāvaddeve pavitrāṇi tāvattiṣṭhet samāhitaḥ .
     brahmacārī haviṣyāśī devapūjāparāyaṇaḥ ..
     tatphalañcoktaṃ baudhāyanena .
     evaṃ yaḥ kurute vidvān varṣe varṣe na saṃśayaḥ .
     sa yāti paramaṃ sthānaṃ yatra devo nṛkeśarī ..
atha tatra mukhyagauṇakālanirṇayaḥ .
     mukhyakālasya caivāsya vighnatopagame sati .
     bhādrādāvapi kartavyaṃ pavitrāropaṇaṃ prabhoḥ ..
     tathā ca viṣṇurahasye .
     śrāvaṇasya site pakṣe karkaṭasthe divākare .
     dvādaśyāṃ vāsudevāya pavitrāropaṇaṃ smṛtam ..
     siṃhasthe vā ravau kāryaṃ kanyāyāñca gate'thavā .
     tasyāmeva tithau samyak tulāsaṃsthe kathañcana ..
     mantratantraprakāśe ca .
     karkaṭañca gate sūrye tathā siṃhagate'pi vā .
     dvādaśyāṃ śuklapakṣasya harerdadyāt pavitrakam ..
     atha cedvighnapātena mukhyakālo na labhyate .
     kanyāgate'pi kurvīta yāvannottiṣṭhate hariḥ ..
iti haribhaktivilāsaḥ ..

pavitrārohaṇaṃ, klī, (pavitrasya yajñopavītasya ārohaṇaṃ sampradānaṃ yatra .) pavitrāropaṇam . yathā --
     āṣāḍhaśuklapakṣasya yāṣṭamī śrāvaṇasya ca .
     pavitrārohaṇaṃ kuryāddevyāḥ prītikaraṃ param ..
     durgātantreṇa mantreṇa durgābījena bhairava ! .
     vaiṣṇavītantramantreṇa pavitrārohaṇañcaret ..
     viśeṣāt śrāvaṇādeva devyāḥ kuryāt pavitrakam .
     sarveṣāmapi devānāṃ pavitrārohaṇañcaret ..
     āṣāḍhe śrāvaṇe vāpi saṃvatsaraphalapradam .
     pratipaddhanadasyoktā pavitrārohaṇe tithiḥ ..
     śriyā devyā dvitīyā tu tithīnāmuttamā tithiḥ ..
     tṛtīyā bhavabhāvinyāścaturthī tatsutasya ca ..
     pañcamī somarājasya ṣaṣṭhī proktā guhasya ca .
     saptamī bhāskarasyoktā durgāyāśca tathāṣṭamī ..
     mātaṇāṃ navamī proktā vāsukerdaśamī smṛtā .
     ekādaśī ṛṣīṇāñca dvādaśī cakrapāṇinaḥ ..
     trayodaśī tvanaṅgasya mama caiva caturdaśī .
     brahmaṇo dikpatīnāñca paurṇamāsī tithirmatā ..
     pavitrārohaṇaṃ yo vai devānāṃ na samācaret .
     tasya sāṃvatsarīpūjāphalaṃ harati keśavaḥ ..
     tasmādyatnena kartavyaṃ pavitrārohaṇaṃ param .
     kṛte bahuphalaprāptistatpūjā saphalā bhavet ..
     pavitraṃ yena sūtreṇa yathā kāryaṃ vijānatā .
     tat śṛṇuṣva pramāṇañca racanāsu ca bhairava ! ..
     prathamaṃ darbhasūtrañca padmasūtraṃ tataḥ param .
     tataḥ kṣaumaṃ supuṇyaṃ syāt kārpāsakamataḥ param ..
     paṭṭasūtraṃ tathānyena pavitrāṇi na kārayet .
     pavitrāṇi vicitrāṇi kartavyāṇi prayatnataḥ ..
     gandhamālyaiḥ surabhibhirarcitāni yathoditam ..
     kanyā ca kartayet sūtraṃ pramadā vā pativratā ..
     vidhavā śādhuśīlā ca duḥśīlā na hi kartayet .
     yat sūcibhinnaṃ dagdhañca bhasmadhūmābhiguṇṭhitam ..
     tadvarjayeta yatnena sūtramasmin pavitrake .
     upayuktañcākhudaṣṭaṃ madyaraktādidūṣitam ..
     malinaṃ nīlaraktañca yatnena parivarjayet .
     sūtraiḥ pavitraṃ kurvīta kaniṣṭhottamamadhyamam ..
     kaniṣṭhakaṃ pavitrantu saptaviṃśatitantubhiḥ .
     martyaloke yaśaḥkīrtisukhasaubhāgyavardhanam ..
     catuḥpañcāśatā proktaṃ tantūnāṃ madhyamaṃ param .
     divyabhogāvahaṃ puṇyaṃ svargasaukhyapradāyakam ..
     uttamañcaiva tantūnāmaṣṭottaraśatena vai .
     taddattvā tu mahādevyai śivasāyujyamāpnuyāt ..
     uttamaṃ vāsudevāya dadyādyadi pavitrakam .
     tadā yāti harerlokaṃ sādhako nātra saṃśayaḥ ..
     aṣṭottarasahasrantu ratnamāleti gīyate .
     pavitrantu mahādevyā bhuktimuktipradāyakam ..
     ratnamālāntu yo dadyānmahādevyai pavitrakam .
     kalpakoṭisahasrāṇi svarge sthitvā śivo bhavet ..
     etattu nāgahārākhyaṃ śaṅkarasya pavitrakam .
     aṣṭottarasahasreṇa tantūnāṃ sumanoharam ..
     yaḥ prayacchati mahyantu sa yāvān tantusañcayaḥ .
     tāvatkalpasahasrāṇi mama loke pramodate ..
     aṣṭottarasahasreṇa vanamālā hareḥ smṛtā .
     tantūnāṃ tasya dānena viṣṇusāyujyamāpnuyāt ..
     yat kaniṣṭhaṃ pavitrantu nābhimātraṃ bhavettu tat .
     dvādaśagranthisaṃyuktamātmamānena yojayet ..
     ūrupramāṇaṃ madhyaṃ syāt granthīnāṃ tatra yojayet .
     caturviṃśatimapyasya mālāmātmana eva ca ..
     pavitramuttamaṃ proktaṃ jānumātrañca bhairava ! .
     ṣaṭtriṃśattantugranthīnāṃ yojayedātmamānataḥ ..
     śatamaṣṭottaraṃ kāryaṃ granthīnāṃ svavidhānataḥ .
     nāgahārāhvayaṃ tadvadartheṣu ca vidhānataḥ ..
     pavitraṃ kriyate yena sūtreṇa granthayaḥ punaḥ .
     tadanyavarṇasūtreṇa kartavyā lakṣaṇānvitāḥ ..
     granthintu saptabhiḥ kuryādveṣṭanaistu kaniṣṭhake .
     dviguṇairmadhyame kuryāttriguṇairuttame tathā ..
     adhivāsya pavitrāṇi pūrbasmindivase punaḥ .
     mantranyāsaṃ pavitreṣu kuryāttatra pare'hani ..
     durgābījena mantreṇa mantranyāsaṃ dbijaścaret .
     vaiṣṇavītantramantreṇa kuryuranye ca bhairava ! ..
     pratigranthi svayaṃ kuryānmantranyāsaṃ vicakṣaṇaḥ ..
     aṅguṣṭhāgreṇa japyantu mālāyāmiha bhairava ! .
     yāvantā granthayaścātra tāvantyeva ca saṃnyaset .
     mantrāṇi tasya tena syāt devāṅgopaniyājanam ..
     durgātantreṇa mantreṇa tattvanyāsantu kārayet .
     ekatra nyasya sakalaṃ yajñapātre pavitrakam ..
     tasminnidhāya puṣpāṇi gandhādi ca suśobhanam ..
     tattvanyāsaṃ tataḥ kuryādaṅgulyagreṇa bhairava ! ..
     viṣṇostu mūlamantreṇa tattvanyāsantu kārayet .
     idaṃ viṣṇuriti proktaṃ mantranyāse dvijasya hi ..
     śūdrāṇāṃ mantravinyāse mantro vai dbādaśākṣaraḥ .
     prāsādena tu mantreṇa mantranyāso mama smṛtaḥ ..
     anena mantramyāsantu dānañcānena kārayet .
     kuṅkumośīrakharjūraiścandanādivilepanaiḥ ..
     pavitrāṇi vilipyātha tattvanyāsantu yojayet .
     sampūjya vidhivaddevīṃ maṇḍale prayato naraḥ ..
     vaiṣṇavītantramantreṇa durgāmantreṇa bhairava ! .
     durgābījena dadyāttu devyā mūrdhni pavitrakam ..
     yasya devasya yā pūjā tasya tasyaiva maṇḍalam .
     yasya yasya tu yo mantro yathādhyānādipūjanam ..
     taṃ devaṃ tena bhāvena pūjayitvā prayatnataḥ .
     tasyaiva bījamantrābhyāṃ mūrdhni dadyāt pavitrakam ..
     pavitraṃ samaye dadyāddevebhyaśca pavitrakam .
     sarveṣāmeva vedānāṃ sampūrṇārthañca bhairava ! ..
     agnirbrahmā bhavānī ca gajavaktro mahoragaḥ .
     skando bhānurmātṛgaṇo dikpālāśca nava grahāḥ ..
     eṣāṃ ghaṭeṣu pratyekaṃ pūjayitvā yathāvidhi .
     mūrdhni pavitramekaikaṃ dadyādebhyaḥ samāhitaḥ ..
     pañcagavyacaruṃ kṛtvā devyai dattvāhutitrayam .
     tenaiva vahnaye dattvā śambhave ca yathāvidhi ..
     ājyairaṣṭottaraśataṃ tilairājyaistathaiva ca .
     aṣṭottaraśataṃ dadyānmahādevyai ca sādhakaḥ ..
     evamevaṃ vidhānena viṣṇvādīnāñca vaiṣṇavaḥ .
     pavitrāropaṇaṃ kuryāddharmakāmārthasiddhaye ..
     naivedyairvividhaiḥ peyairvaṭapiṣṭakamodakaiḥ .
     kuṣmāṇḍairnārikelaiśca khajjūraiḥ panasaistathā ..
     āmradāḍimakarkārudrākṣādivividhaiḥ phalaiḥ .
     bhakṣyabhojyādibhiḥ sarvairmadyairmāṃsaistathodanaiḥ ..
     gandhaiḥ puṣpaistathā dhūpairdīpaiśca sumanoharaiḥ .
     vāsobhirbhūṣaṇaiścaiva bhavānīṃ sādhako yajet ..
     naṭanartakasaṃghaiśca veśyābhirapi bhairava ! .
     nṛtyagītaiḥ samudito jāgaraṃ kārayenniśi ..
     bhojayedbrāhmaṇāṃścāpi jñātīnapi dvijottamaiḥ .
     pavitrārohaṇe vṛtte dakṣiṇāmupadāpayet ..
     hiraṇyaṃ gāṃ tilaṃ vāso ghṛtaṃ vā śākameva vā .
     imaṃ mantraṃ tataḥ paścāt sādhakaḥ samudīrayet ..
     maṇividrumamālābhirmandārakusumādibhiḥ .
     iyaṃ sāṃvatsarī pūjā tavāstu parameśvari ! ..
     tato visarjayeddevīṃ pūrbabhiḥ pratipattibhiḥ .
     evaṃ kṛte pavitrāṇāṃ dāne devyā yathāvidhi ..
     saṃvatsarasya yā pūjā sampūrṇā vatsa ! jāyate .
     kalpakoṭiśataṃ yāvaddevīgehe vasennaraḥ .
     atrāpi sukhasaubhāgyasamṛddhiratulā bhavet ..
iti kālikāpurāṇe 58 adhyāyaḥ .. garuḍapurāṇe 42 . 43 adhyāyayorapyetaddraṣṭavyam ..

pavitritaḥ, tri, pavitramasya jāta ityarthe tārakāditvāt itacpratyayaniṣpannaḥ . tatparyāyaḥ . pavitraḥ 2 prayataḥ 3 pūtaḥ 4 śuciḥ 5 śuddhaḥ 6 . iti śabdaratnāvalī ..

paśa, ka bandhe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, pāśayati . iti durgādāsaḥ ..

paśa, ña bādhe . granthe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃ-seṭ .) ña, paśati, paśate . bādho vihatiḥ . grantho granthanam . granthasthāne sparśanaṃ paṭhanti kecit . iti durgādāsaḥ ..

paśa, t ka anupasargādbandhabādhayoḥ . sparśagatyoḥ . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃseṭ .) tālavyopadhaḥ . paśayati . anupasargāditi sopasargasya prayogo niṣidhyate . bādhovihatiḥ . iti durgādāsaḥ ..

paśavyaṃ, tri, (paśoridaṃ paśave hitaṃ vā . paśu + yat .) paśusambandhi . iti saṃkṣiptasāravyākaraṇam .. (paśuhitakaram . yathā, yājñavalkye . 1 . 321 .
     ramyaṃ paśavyamājīvaṃ jāṅgalaṃ deśamāvaset ..)

paśuḥ, puṃ, (aviśeṣeṇa sarvaṃ paśyatīti . dṛśirau prekṣaṇe + arjidṛśikamyamipaṃsīti . uṇāṃ . 1 . 28 . iti kuḥ paśyādeśaśca .) anyā vyutpattiryathā, paśayanti paśyanti pārśvahastābhyāṃ hitāhitam . iti bharataḥ .. jantuviśeṣaḥ . tasya lakṣaṇam . lomavallāṅgūlavattvam . iti bhāṣāratne kaṇādaḥ .. tadbhedā yathā . siṃhaḥ 1 vyāghraḥ 2 tarakṣuḥ 3 varāhaḥ 4 kapiḥ 5 bhallūkaḥ 6 khaḍgī 7 mahiṣaḥ 8 śṛgālaḥ 9 viḍālaḥ 10 godhā 11 śvāvit 12 hariṇaḥ 13 kṛṣṇasāraḥ 14 ruruḥ 15 nyaṅkuḥ 16 raṅkuḥ 17 śambaraḥ 18 rauhiṣaḥ 19 gokarṇaḥ 20 pṛṣataḥ 21 eṇaḥ 22 ṛṣyaḥ 23 rohitaḥ 24 camaraḥ 25 gandharvaḥ 26 śarabhaḥ 27 rāmaḥ 28 sṛmaraḥ 29 gavayaḥ 30 śaśaḥ 31 khaṭṭāśaḥ 32 gauḥ 33 uṣṭraḥ 34 chāgaḥ 35 meṣaḥ 36 kharaḥ 37 hṛstī 38 aśvaḥ 39 . ityamaraḥ .. * .. (yathā,
     (paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate .
     sasattvaṃ vṛkamāsādya prakṛtiṃ bhajate paśuḥ ..
     tadvadajño jñamadhyasthaḥ kaścinmaukharyasādhanaḥ .
     sthāpayatyāptamātmānamāptantvāsādya bhidyate ..
iti carake sūtrasthāne triṃśe'dhyāye ..) tatra grāmyāraṇyabhedena caturdaśavidhāḥ paśavo yathā,
     gauravirajo'śvo'śvataro gardabho manuṣyaśceti sapta grāmyāḥ paśavaḥ . mahiṣavānaraṛkṣasarīsṛparurupṛṣatamṛgāśceti saptāraṇyāḥ paśavaḥ .. iti durgotsavatattve paiṭhīnasiḥ .. * .. vaidyake bhūśayajāṅgalamedena sa dvividhaḥ . tatra vilaśāyitvāt bhūśayā nakulagodhādayaḥ . teṣāṃ māṃsaguṇāḥ .
     prahasā bhūśayānūpavārijā vāricāriṇaḥ .
     gurūṣṇamadhurāḥ snigdhā vātaghnāḥ śukravardhanāḥ ..
     sthalajā jāṅgalāḥ proktā mṛgā jaṅgalacāriṇaḥ .
     jāṅgalā hariṇacchāgādayaḥ . teṣāṃ māṃsaguṇāḥ .
     laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām ..
     teṣāmavayavādīnāṃ guṇaḥ .
     gurubhakṣā bahubhujo ye copacitamedasaḥ .
     ekadehe'pi pūrbārdhaṃ mṛgāṇāṃ pakṣiṇāṃ param ..
     sarveṣāñca śiraḥskandhaplīhacarmayakṛdgudam .
     pādapucchāntramastiṣkamuṣkakroḍāḥ samehanāḥ .
     dhātavaḥ śoṇitādyāśca guravaḥ syuḥ parasparam ..
iti rājavallabhaḥ .. * .. (tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapuccha-kondranyaṅkuraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ . eṣāṃ guṇā yathā --
     vātapittaharā vṛṣyā madhurā rasapākayoḥ .
     śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..
     uṣṭrā gajā vājinaśca mahiṣāḥ saurabhājakāḥ .
     kharaśūkarameṣāśca śvā ca mārjāramūṣakāḥ .
     ityate paśavo jñeyā grāmavāsanivāsinaḥ ..
iti hārīte prathamasthāne ekādaśe'dhyāye ..) chāgādau paśupadaprayogamāha yajñapārśvaḥ .
     uṣṭro vā yadi vā meṣaśchāgo vā yadi vā hayaḥ .
     paśusthāne niyuktānāṃ paśuśabdo'bhidhīyate ..
iti validānaprakaraṇe tithitattvam .. * .. avaidhapaśuhanane doṣo yathā --
     vaset sa narake ghore dināni paśuromabhiḥ .
     sammitāni durācāro yo hantyavidhinā paśūn ..
iti gāruḍe 95 adhyāyaḥ .. * .. paśvadhiṣṭhātrī devatā yathā --
     siṃhe vasati durgā ca śarabhe ca prajāpatiḥ .
     eṇe ca vasate vāyurmeṣe caiva ca candramāḥ ..
     nakṣatrāṇi ca śaśake kṛṣṇasāre hariḥ svayam .
     śatakraturgavāṃ pṛṣṭhe gavaye bhuvanāni ca ..
     śallake maṅgalānyaṣṭau gaje viṣṇurgaṇeśvaraḥ .
     aśve tu dvādaśādityā brāhmaṇe sarvadevatāḥ ..
     brahmā tu cāmare caiva chāgale tu tathānalaḥ .
     etasmān kāraṇādete pūjyā vandyāḥ prayatnataḥ ..
iti matsyamūktatantre 39 paṭalaḥ .. * .. pramayaḥ . devaḥ . prāṇimātram . iti śabdarannāvalī .. chagalaḥ . yajñaḥ . saṃsāriṇāmātmā . iti dharaṇiḥ .. yajñoḍumbaraḥ . iti śabdacandrikā .. * .. * .. sādhakānāṃ bhāvatrayāṇāṃ prathamo bhāvaḥ . tasya nirṇayo yathā, ṣaṣṭhapaṭale .
     paśubhāvasthitāṃ nātha ! devatāṃ śṛṇu vistarāt .
     durgāpūjāṃ viṣṇupūjāṃ śivapūjāñca nityaśaḥ ..
     avaśyaṃ hi yaḥ karoti sa paśuruttamaḥ smṛtaḥ .
     kevalaṃ śivapūjāñca yaḥ karoti ca sādhakaḥ ..
     paśūnāṃ madhyataḥ śrīmān śivayā saha cottamaḥ .
     kevalaṃ vaiṣṇavo dhīraḥ paśū nāṃ madhyamaḥ smṛtaḥ ..
     bhūtānāṃ devatānāñca sevāṃ kurvanti sarvadā .
     paśūnāmadhamāḥ proktā narakasthā na saṃśayaḥ ..
     tvatsevāṃ mama sevāñca brahmaviṣṇādisevanam .
     kṛtvānyasarvabhūtānāṃ nāyikānāṃ mahāprabho ! ..
     yakṣiṇīnāṃ bhūtinīnāṃ tataḥ sevāṃ śubhapradām .
     yaḥ paśurbrahmakṛṣṇādisevāñca kurute sadā ..
     tathā śrītārakabrahmasevāṃ ye vā narottamāḥ .
     teṣāmasādhyā bhūtādidevatā sarvakāmahā ..
     varjayet paśumārgeṇa viṣṇusevāparo janaḥ ..
dvitīyapaṭale .
     nityaśrāddhaṃ tathā sandhyāvandanaṃ pitṛtarpaṇam .
     devatādarśanaṃ pīṭhadarśanaṃ tīrthadarśanam ..
     gurorājñāpālanañca devatānityapūjanam .
     paśubhāvasthito martyo mahāsiddhiṃ labheddhruvam ..
ṣaṣṭhapaṭale . punarbhāvaṃ paśoreva śṛṇuṣvādarapūrbakam . akasmāt siddhimāpnoti paśurnārāyaṇopamaḥ .. vaikuṇṭhanagare yāti caturbhujakalevaraḥ . śaṅkhacakragadāpadmahasto garuḍavāhanaḥ .. mahādharmasvarūpo'sau mahāvidyāprasādataḥ . paśubhāvaṃ mahābhāvaṃ bhāvānāṃ siddhidaṃ param .. ādau bhāvaṃ paśoḥ kṛtvā paścāt kuryādavaśyakam . vīrabhāvaṃ mahābhāvaṃ sarvabhāvottamottamam . tatpaścādatisaundaryaṃ divyabhāvaṃ mahāphalam .. iti rudrayāmale uttarakhaṇḍam .. * .. tasya kālo yathā --
     ādau daśamadaṇḍena paśubhāvamathāpi vā .. iti tatraiva .
     janmamātraṃ paśubhāvaṃ varṣaṣoḍaśakāvadhi .. iti vāmakeśvare 51 paṭalaḥ .. * .. paśubhāvakartavyākartavyagarbhatadbhāvanindāmāha .
     paśubhāvaratā ye ca kevalaṃ paśurūpiṇaḥ .
     rātrau yantrañca mantrañca na spṛśet na japet kvacit ..
     saṃśayo balidāne ca tantre ca saṃśayaḥ sadā .
     mantre cākṣarabuddhiśca aviśvāso gurau sadā ..
     pratimāsu śilābuddhirbhedako daivate punaḥ .
     nirāmiṣeṇa deveśi ! devatāyāḥ prapūjanam ..
     ajñānena sadā snānaṃ pratyahaṃ dehatāḍanam .
     sarveṣāñcaiva nindāstu yaḥ kuryācca maheśvari ! .
     sa eva paśubhāvena adhamaḥ parikīrtitaḥ ..
iti rudrayāmale uttarakhaṇḍe 6 paṭalaḥ .. * ..
     rātrau naiva yajeddevīṃ sandhyāyāṃ vā parāhṇake .
     ṛtukālaṃ vinā devi ! ramaṇaṃ parivarjayet ..
     māṃsādikaṃ maheśāni ! tyajet pañcasu parvasu .
     yadanyadvedavihitaṃ kuryānniyamatatparaḥ ..
iti nityātantre 1 paṭalaḥ .. * .. paśūnāṃ vratabhaṅgaprāyaścittaṃ yathā --
     paśūnāṃ vratabhaṅgādau vidhiṃ prathamataḥ śṛṇu .
     vratabhaṅge nityabhaṅge nityapūjādikarmaṇi .
     sahasraṃ prajapenmantrī vratadoṣopaśāntaye ..
iti rudrayāmale uttarakhaṇḍe 2 paṭalaḥ ..

paśu, vya, (dṛśyate iti . dṛśa + arjidṛśīti . uṇāṃ . 1 . 28 . iti bhāve kuḥ paśi-ādeśaśca .) darśanam . iti medinī . śe, 10 ..

paśukriyā, strī, (paśoriva kriyā kāryam .) maithunam . iti hemacandraḥ . 3 . 201 .. (paśunā chāgādijantunā kriyā iti vigrahe chāgādi paśubalidānakāryam . yathā, harivaṃśe . 57 . 52 .
     kṛtānuyātrā bhūtaistvaṃ nityaṃ māṃsabalipriyā .
     tithau navamyāṃ pūjāñca prāpsyase sapaśukriyām ..
)

paśugāyattrī, strī, (paśukarṇajapyā gāyattrī .) balidānīyapaśukarṇajapyamantraviśeṣaḥ . yathā -- paśukarṇe paśugāyattrīṃ japet . sā yathā . paśupāśāya vidmahe śiraśchedāya dhīmahi tannaḥ paśuḥ pracodayāt . iti durgotsavaprayogaḥ ..

paśupatiḥ, puṃ, (paśūnāṃ sthāvarajaṅgamānāṃ patiḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 22 .. (yathā, mahābhārate . 13 . 17 . 134 .
     ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ .. tasya niruktiryathā cintāmaṇidhṛtavacane --
     brahmādyāḥ sthāvarāntāśca paśavaḥ parikīrtitāḥ .
     teṣāṃ patirmahādevaḥ smṛtaḥ paśupatiḥ śrutau ..
) aparā niruktiryathā, varāhapurāṇe .
     ahañca sarvavidyānāṃ patirādyaḥ sanātanaḥ .
     ahaṃ vai patibhāvena paśumadhye vyavasthitaḥ .
     ataḥ paśupatirnāma tvaṃ loke khyātimeṣyasi ..
ayaṃ yajamānamūrtiḥ . yathā . paśupataye yajamānamūrtaye namaḥ . ityaṣṭamūrtipūjāyāṃ bhaviṣyapurāṇam .. (mahādevo hi nepāle pīṭhasthāne paśupatirityākhyayā virājate . yaduktaṃ mahāliṅgeśvaratantre śivasya śatanāmastotre --
     nepāle ca paśupatiḥ kedāre parameśvaraḥ ..)

paśupalvalaṃ, klī, (paśupriyaṃ palvalaṃ kṣudrajalāśaya utpattisthānatvenāstyasya . ac . paśupriyaṃ palvalamiveti kecit .) kaivartīmustakam . iti śabdacandrikā ..

paśupāśakaḥ, puṃ, (paśūnāmiva pāśo bandhanaṃ yatra . tataḥ kap .) ratibandhaviśeṣaḥ . yathā --
     striyamānatapūrbāṅgīṃ svapādāntaḥpadadbayam .
     ūrdhvāṃśena ramet kāmī bandho'yaṃ paśupāśakaḥ ..
iti ratimañjarī ..

paśupreraṇaṃ, klī, (paśūnāṃ preraṇam .) gavādīnāṃ cālanam . tatparyāyaḥ . udajaḥ 2 . ityamaraḥ . 3 . 2 . 39 ..

paśumohanikā, strī, (muhyate'nayā . muha + lyuṭ . svārthe kan ṭāpi ata itvam . tataḥ paśūnāṃ mohanikā .) kaṭvīlatā . iti rājanirghaṇṭaḥ .. (kaṭvīśabde'syā viśeṣo jñeyaḥ ..)

[Page 3,087a]
paśurajjuḥ, strī, paśūnāmaśvādīnāṃ bandhanāya rajjuḥ . tatparyāyaḥ . dāmanī 2 . ityamaraḥ . 2 . 9 . 73 .. bandhanī 3 . iti śabdaratnāvalī ..

paśurājaḥ, puṃ, (paśūnāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti samāsāntaṭac .) siṃhaḥ . iti śabdacandrikā ..

paśuharītakī, strī, (paśūnāṃ harītakīva hitakāritvāt .) āmrātakaphalam . iti trikāṇḍaśeṣaḥ ..

paścāt, vya, (aparasmin aparasmāt aparo vā vasati āgato ramaṇīyaṃ vā . paścāt . 5 . 3 . 32 . iti aparasya paścabhāva ātiśca pratyayo'stāterviṣaye .) pratīcī . caramam . ityamaraḥ . 3 . 3 . 242 .. (yathā, raghuḥ . 4 . 30 .
     pratāpo'gre tataḥ śabdaḥ parāgastadanantaram .
     yayau paścādrathādīti catuskandheva cā camūḥ ..
) adhikāraḥ . iti medinī . te, 31 ..

paścāttāpaḥ, puṃ, (paścāt agrato'kārye kṛte carame tāpaḥ .) anuśocanam . carame śokaḥ . pastāna iti bhāṣā . tatparyāyaḥ . anutāpaḥ 2 vipratīsāraḥ 3 . ityamaraḥ . 1 . 7 . 25 .. (yathā, rāmāyaṇe . 3 . 51 . 36 .
     uktreti paruṣaṃ vākyaṃ paścāttāpasamanvitaḥ .. kecittu paścāt tāpa iti padadvayamicchanti ..)

paścārdhaḥ, tri, (aparaścāsāvardhaśca iti . aparasyārdhe paścabhāvo vaktavyaḥ . 2 . 1 . 58 . ityasya vārtiṃ iti paścabhāvaḥ .) śeṣārdhaḥ . aparārdhaḥ . yathā, śakuntalāyām . 1 aṅke .
     grīvābhaṅgābhirāmaṃ muhuranupatati syandane baddhadṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayādbhūyasā pūrbakāyam ..

paścimaṃ, tri, (paścādbhavam . agrādipaścāt ḍimac . 4 . 3 . 23 . ityasya vārtiṃ iti ḍimac .) paścādbhavam . ityamaraḥ . 3 . 1 . 81 .. (yathā, raghuḥ . 17 . 8 .
     tadātmasambhavaṃ rājye mantrivṛddhāḥ samādadhuḥ .
     smarantaḥ paścimāmājñāṃ bhartuḥ saṃgrāmayāyinaḥ ..
)

paścimā, strī, (paścima + ṭāp .) astācalāvacchinnadik . tatparyāyaḥ . pratīcī 2 vāruṇī 3 pratyak 4 . taddigbhavavāyuguṇāḥ .
     paścimo mārutastīkṣṇaḥ kaphamehaviśoṣaṇaḥ .
     sadyaḥ prāṇaharo duṣṭaḥ śoṣakārī śarīriṇām ..
iti rājanirghaṇṭaḥ .. apica . rājavallabhaḥ .
     paścimo'gnivapurvarṇabalārogyavivardhanaḥ .
     kaṣāyaḥ śoṣaṇaḥ svaryo rocano viśado laghuḥ ..
     apāṃ laghutvavaiśadyaśaityavaimalyakārakaḥ .
     sarvadravyaṣvabhivyaktaprabhāvarasavīryakṛt ..
     vraṇasaṃropaṇastvacyo dāhaśothatṛṣāpahaḥ ..
taddigadhipatirvaruṇaḥ . yathā, amare . 1 . 3 . 1 .
     indro vahniḥ pitṛpatirnairṛto varuṇo marut .
     kuvera īśaḥ patayaḥ pūrbādīnāṃ diśāṃ kramāt ..
taddikpatayo mithunatulākumbharāśayaśca . yathā,
     prāgādikakubhānnāthā yathāsaṃkhyaṃ pradakṣiṇam .
     meṣādyā rāśayo jñeyāstrirāvṛtti paribhramāt ..
iti jyotistattvam ..

paśya, vya, praśaṃsā . vismayaḥ . iti śabdaratnāvalī .. (paśyatīti vyutpattyā pāghrādhmādheṭdṛśaḥ śaḥ . 3 . 1 . 137 . iti śapratyayena paśyo vācyaliṅgaḥ . darśakaḥ . yathā, muṇḍakopaniṣadi . 3 . 1 . 3 .
     yadā paśyaḥ paśyate rukyavaṇa kartāramīśaṃ puruṣaṃ brahmayonim .
     tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupeti ..
)

paśyatikarmā, [n] puṃ, (paśyatirdarśanameva karma yasya .) darśanakarmā . tadvaidikaparyāyāḥ . cikyāt 1 cākanat 2 ācakṣma 3 caṣṭe 4 vicaṣṭe 5 vicarṣaṇiḥ 6 viśvacarṣaṇiḥ 7 avacākaśat 8 . ityaṣṭau paśyatikarmāṇaḥ . iti vedanighaṇṭau 3 adhyāyaḥ ..

paśyatoharaḥ, tri, (paśyantaṃ janamanādṛtya haratīti . hṛñ haraṇe + ac . ṣaṣṭhī cānādare . 2 . 3 . 38 . iti anādare ṣaṣṭhī .
     vāgdikpaśyadbhyo yuktidaṇḍahareṣu . 6 . 3 . 21 . ityasya vārtiṃ iti ṣaṣṭhyā aluk .) cauraḥ . yathā, hemacandre . 3 . 46 .
     yaḥ paśyato haredarthaṃ sa cauraḥ paśyatoharaḥ ..

paśyan [t], tri, (paśyatīti . dṛśirau prekṣaṇe + laṭaḥ śatṛśānacāviti . 2 . 2 . 124 . iti śatṛ .) īkṣaṇakartā . iti vyākaraṇam .. (yathā, mārkaṇḍeye . 92 . 29 .
     ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā .
     paśyatāmeva devānāṃ tatraivāntaradhīyata ..
)

paśyantī, strī, (paśyati yā dṛś + śatṛ + ṅīp . tataḥ śyapśyanornityam . 7 . 1 . 81 . iti num .) mūlādhārotthitahṛdayagatanādarūpavarṇaḥ . yathā --
     mūlādhārāt prathamamudito yastu tāraḥ parākhyaḥ paścāt paśyantyatha hṛdayago buddhiyuṅmadhyamākhyaḥ .. ityalaṅkārakaustubhaḥ .. (yathāca --
     vaikharīśaktiniṣpattirmadhyamā śutigocarā .
     dyotitārthā tu paśyantī sūkṣmā vāganapāyinī ..
iti mallināthadhṛtavākyam .. īkṣaṇakartrī . iti vyākaraṇam ..)

paśvācāraḥ, puṃ, (paśūnāṃ tantroktādhikāriviśeṣāṇāmācāraḥ .) ācāraviśeṣaḥ . yathā --
     vedoktena yajeddevīṃ kāmasaṅkalpapūrbakam .
     sa eva vaidikācāraḥ paśvācāraḥ sa ucyate ..
ityācārabhedatantram ..

paṣa, ka bandhe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka, pāṣayati . tālavyānta evāyamiti bahavaḥ . dantyānta iti ketrit . mūrdhanyāntapāṭhastu kasyacidanurodhāt . iti durgādāsaḥ ..

paṣa, ña bādhe . granthe . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃ-seṭ .) ña, paṣati paṣate . bādho vihatiḥ . grantho granthanam . granthanasthāne sparśanaṃ kecit paṭhanti . iti durgādāsaḥ ..

paṣa, t ka anupasargādbandhabādhayoḥ . sparśagatyoḥ . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃseṭ .) mūrdhanyopadhaḥ . ka, paṣayati . anupasargāditi sopasargasya prayogo niṣidhyate . bādho vihatiḥ . iti durgādāsaḥ ..

pasa, i ka nāśe . iti kavikalpadrumaḥ . (curāṃparaṃ-sakaṃ-seṭ .) nāśa iha naṣṭīkaraṇam . i ka, paṃsayati pāpaṃ gaṅgā . iti durgādāsaḥ ..

pasa, ka bandhe . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, pāsayati . pṛthakpāṭhādayaṃ na ñit . anyathā pasa ki ña ityanenaiveṣṭasiddhe pṛthakpāṭho'narthakaḥ syāt . iti durgādāsaḥ ..

pasa, ña bādhe . granthe . iti kavikalpadrumaḥ . (bhvāṃubhaṃ-sakaṃ-seṭ .) ña, pasati pasate . iti durgādāsaḥ ..

pastyaṃ, klī, (apastyāyanti saṅghībhūya tiṣṭhanti jīvā yatra . apa + styai saṅghātaśabdayoḥ + ātaścopasarge . 3 . 1 . 136 . iti kaḥ . upasargasyākāralopo nipātanāt .) gṛham . iti hemacandraḥ . 4 . 56 .. (yathā, ṛgvede . 10 . 96 . 11 . pra pastyamasura haryataṃ gorāviṣkṛdhi harayesūryāya ..)

pahnavaḥ, puṃ, śmaśrudhārimlecchajātiviśeṣaḥ . tasya vivaraṇaṃ yathā, harivaṃśe . 14 . 15 -- 19 .
     sagarastāṃ pratijñāñca gurorvākyaṃ niśamya ca .
     dharmaṃ jaghāna teṣāṃ vai veśānyatvaṃ cakāra ha ..
     ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat .
     yavanānāṃ śiraḥ sarvaṃ kāmbojānāntathaiva ca ..
     pāradā muktakeśāśca pahnavāḥ śmaśrudhāriṇaḥ .
     niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā ..
     śakā yavanakāmbojāḥ pāradāḥ pahnavāstathā .
     kolāḥ sarpāḥ samahiṣā dārvāścolāḥ sakeralāḥ ..
     sarve te kṣattriyāstāta ! dharmasteṣāṃ nirākṛtaḥ .
     vaśiṣṭhavacanādrājan ! sagareṇa mahātmanā ..
(kvacit pahlavaḥ pāṭho'pi dṛśyate . yathā, goḥ rāmāyaṇe . 1 . 55 . 18 .
     tasyā hambhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa ! .
     anāśayan balaṃ sarvaṃ viśvāmitrasya paśyataḥ ..
)

pahlikā, strī, vāripraśnī . iti śabdamālā ..

, pāne . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃaniṭ .) asyaiva pibādeśaḥ . pibati payaḥ pānthaḥ . iti durgādāsaḥ ..

, la rakṣaṇe . iti kavikalpadrumaḥ .. (adāṃparaṃ-sakaṃ-aniṭ .) la, pāti . iti durgādāsaḥ ..

[Page 3,088a]
pāḥ, tri, (pibatīti . pā pāne + kvip .) pānakartā .. (pāti rakṣatīti . pā rakṣaṇe + kvip .) rakṣaṇakartā . (viśvaṃ pātīti viśvapāḥ . iti mugdhabodhavyākaraṇam ..)

pāṃśavaḥ, puṃ, (pāṃśorlavaṇaviśeṣasya vikāraḥ . pāṃśu + aṇ .) lavaṇaviśeṣaḥ . pāṅgā lona iti bhāṣā .. tatparyāyaḥ . romakam 2 audbhijjam 3 vasukam 4 vasupāṃśuḥ 5 ūṣarajam 6 auṣaram 7 airiṇam 8 aurvam 9 saham 10 . asya guṇāḥ . tīkṣṇatvam . atyuṣṇatvam . kaṭutvam . tiktatvam . dīpanatvam . dāhaśoṣakaratvam . grāhitvam . pittakopakaratvañca . iti rājanirghaṇṭaḥ ..
     audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam .
     kṣāraṃ guru kaṭu snigdhaṃ śleṣmalaṃ vātanāśanam ..
iti bhāvaprakāśaḥ ..

pāṃśuḥ, puṃ, (paṃśayati nāśayati ātmānamiti . paśi nāśane + arjidṛśikamīti . uṇāṃ . 1 . 28 . iti kuḥ dīrghaśca .) dhūliḥ . ityamaraḥ . 2 . 8 . 98 .. (yathā, manuḥ . 4 . 102 .
     karṇaśrave'nile rātrau divā pāṃśusamūhane .
     etau varṣāsvanadhyāyāvadhyāyajñāḥ pracakṣate ..
) śasyārthacirasañcitagomayaḥ . sāra iti bhāṣā .. iti medinī . śe, 11 .. parpaṭaḥ . karpūraviśeṣaḥ . iti rājanirghaṇṭaḥ .. (dantyasakārānto'pi dṛśyate ..)

pāṃśukāsīsaṃ, klī, (pāṃśuriva kāsīsam .) kāsīsam . iti rājanirghaṇṭaḥ ..

pāṃśukulī, strī, (pāṃśunā kolati ākulībhavatīti . kula + kaḥ . tataḥ striyāṃ ṅīṣ .) rājamārgaḥ . yathā, . rathyā pāṃśukulī bhavet . iti hārāvalī . 112 ..

pāṃśukūlaṃ, klī, (pāṃśoḥ kūlamiva .) anāmapaṭṭolikā . yathā, trikāṇḍaśeṣe .
     śāsanaṃ dharmakīlaḥ syānmukutiḥ śūdraśāsanam .
     paṭṭolikā kḷptakīlā pāṃśukūlaṃ na kasyacit ..


pāṃśucatvaraḥ, puṃ, (pāṃśubhiścatvara iva .) ghanopalaḥ . iti śabdamālā ..

pāṃśucandanaḥ, puṃ, (pāṃśuścitābhasmarajaścandanamiva yasya .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

pāṃśucāmaraḥ, puṃ, (pāṃśurdhūliścāmara iva yasya .) paṭavāsaḥ . iti jaṭādharaḥ .. tāṃvu iti bhāṣā .. (pāṃśau dūrvā cāmara iva yasya .) dūrvāñcitataṭī bhūmiḥ . vardhāpakaḥ . praśaṃsā . puroṭiḥ . dhūligucchakaḥ . iti medinī . re, 305 ..

pāṃśujaṃ, klī, (pāṃśorjāyate iti . pāṃśu + jan + ḍaḥ .) pāṃśulavaṇam . pāṅgā lona iti bhāṣā .. tataparyāyaḥ . ūpam 2 audbhidam 3 . pākyam 4 lavaṇam 5 paṭu 6 . iti ratnamālā .. asya guṇāḥ . bhedakatvam . pācanatvam . pittakāritvam . iti rājavallabhaḥ ..

pāṃśupatraṃ, klī, (pāṃśuḥ karpūra iva sugandhi patramasya .) vāstakam . iti śabdamālā ..

[Page 3,088b]
pāṃśumardanaḥ, puṃ, (mṛdyate'sāviti . mṛd + lyuṭ . mardanaḥ . tataḥ pāśuḥ mardano yatra . yadbā pāṃśormardanaṃ yatra .) kedāraḥ . iti trikāṇḍaśeṣaḥ ..

pāṃśuraḥ, puṃ, (pāṃśuṃ cirasañcitagomayādikamutpattitvena rātīti . pāṃśu + rā + kaḥ .) daṃśakaḥ . ḍāṃśa iti bhāṣā .. pīṭhasarpī . svañjaḥ . iti hārāvalī . 123 .. (pāṃśurasyāstīti . nagapāṃśupāṇḍubhyaśca . 5 . 2 . 107 . ityasya vārtiṃ iti raḥ . pāṃśuviśiṣṭe, tri .. yathā, ṛgvede . 1 . 22 . 17 .
     idaṃ viṣṇurvicakrame tredhā nidadhe padam .
     samūhamasya pāṃśu(su)re ..
)

pāṃśurāgiṇī, strī, (pāṃśurāgo vidyate'syāḥ . iniḥ striyāṃ ṅīp ca .) mahāmedā . iti rājanirghaṇṭaḥ ..

pāṃśulaḥ, puṃ, (pāṃśurvidyate'sya . pāṃśu + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) haraḥ . pāpī . iti śabdaratnāvalī .. puṃścalaḥ . śambhoḥ khaṭvāṅgam . iti medinī . le, 108 .. pūtikaḥ . kāṃṭākarañja iti bhāṣā .. iti śabdacandrikā .. pāṃśuyukte tri . iti dharaṇiḥ .. (pāṃśurdoṣaḥ pāpañca tadyukte ca tri . yathā, raghuḥ . 22 .
     tasyāḥ khuranyāsapavitrapāṃśu mapāṃśulānāṃ dhuri kīrtanīyā .
     mārgaṃ manuṣyeśvaradharmapatnī śruterivārthaṃ smṛtiranvagacchat ..
)

pāṃśulā, strī, (pāṃśula + ṭāp .) kulaṭā . bhūmiḥ . iti śabdaratnāvalī .. ketakī . rajasvalā . iti rājanirghaṇṭaḥ ..

pāṃsanaḥ, tri, (paṃsayati guṇādikaṃ nāśayatīti . pasi + lyuḥ . bāhulakāt dīrghaḥ .) dūṣakaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 154 . 33 ..
     nirābādhāstvayi hate mayā rākṣasapāṃsana ! .
     vanametaccariṣyanti puruṣā vanacāriṇaḥ ..
)

pāṃsuḥ, puṃ, (paṃsayatīti . pasi nāśane + arjidṛśikamīti . uṇāṃ . 1 . 28 . iti kurdīrghaśca .) ghūliḥ . (yathā, heḥ rāmāyaṇe . 2 . 80 . 9 .
     apare pūrayan kūpān pāṃsubhiḥ śvabhramāyatam .
     nimnabhāgāṃstathaivāśu samāṃścakruḥ samantataḥ ..
) cirasañcitagomayam . ityuṇādikoṣaḥ bharataśca .. sāra iti māṣā ..

pākaḥ, puṃ, (pac + bhāve ghañ .) pacanam . kledanam . tatparyāyaḥ . pacā 2 . ityamaraḥ . 3 . 2 . 8 .. randhanam . sa tu saptaprakāro yathā --
     bharjanaṃ talanaṃ svedaḥ pacanaṃ kvathanaṃ tathā .
     tāndūraṃ puṭapākaśca pākaḥ saptavidho mataḥ ..
bharjanaṃ kevalapātre . talanaṃ snehadravye . svedanaṃ agnyuttāpe . pacanaṃ jale . kvathanaṃ siddhadravyarasagrahaṇe . tāndūraṃ dbāravaddhataptayantre . puṭapākaḥ adhordhvāgnitāpe jñeyaḥ . iti pākarājeśvaraḥ .. sthālīmārjanādyodanaparīkṣānto vyāpāranicayaḥ pākaḥ . iti smṛtiḥ .. * .. pākabhāṇḍasya tyājyatvaṃ yathā --
     nityaṃ nūtanabhāṇḍena kartavyaḥ pāka eva ca .
     athavā pakṣaparyantaṃ tatastyājyaṃ manīṣibhiḥ ..
iti brahmavaivartapurāṇam .. * .. pākakāle śūdrāyāgnidānaniṣedho yathā --
     śūdrāyāgniñca yo dadyāt pākakāle viśeṣataḥ .
     śūdrāpakvaṃ bhavedannaṃ brāhmaṇaḥ śūdratāmiyāt ..
iti karmalocanam .. * .. ekoddiṣṭaśrāddhe tasya nityatvaṃ yathā --
     ekoddiṣṭantu kartavyaṃ pākenaiva sadā svayam .
     abhāve pākapātrāṇāṃ tadahaḥsamupoṣaṇam ..
iti śrāddhatattvam .. * .. tasya vidhiryathā --
     pūrbāśābhimukho bhūtvā uttarāśāmukhena vā .
     pacedannañca madhyāhne sāyāhne ca vivarjayet ..
     agnyāśābhimukhe pakvamamṛtānnaṃ vijānatā .
     pūrbāmukho dharmakāmaḥ śokahāniśca dakṣiṇe ..
     śrīkāmaścottaramukhe patikāmaśca paścime .
     aiśānyābhimukhe paktvā daridro jāyate naraḥ ..
     yadā tu āyase pātre pakvamaśnāti vai dbijaḥ .
     sa pāpiṣṭho'pi bhuṅkte'nnaṃ raurave paripacyate ..
     tāmre paktrā cakṣurhānirmaṇau bhavati vai kṣayam ..
     pitṛbhyāṃ pakvamannañca pitṛvyeṇa yaśasvini ! .
     puṇḍarīkasya yajñasya labhate phalamīpsitam ..
     vātulena tu yat pakvaṃ bhaginyā ca kaniṣṭhayā .
     asagotreṇa yat pakvaṃ śoṇitaṃ tadapi smṛtam ..
     abhaktena ca yat pakvaṃ striyā pakvantathaiva ca .
     pakvapātre ca yat pakvaṃ tat sarvaṃ niṣphalaṃ bhavet ..
     uḍumbareṇa kāṣṭhena kadambasya dalena ca .
     śālena karamardena udarāvartakena ca ..
     pakvānnaṃ naiva bhuñjīta bhuktvā rātrimupāvaset .
     garhitānnamavīrānnaṃ bhuktvā kṛcchraṃ samācaret .
     aprajā yā tu vanitā nāśnīyādeva tadgṛhe ..
     śālakāṣṭhasya pakvānnaṃ śirīṣakasya caiva hi .
     kalicaṇḍātakasyaiva vajrāvāruṇakasya ca .
     bheraṇḍaśālmalervāpi pakvānnaṃ garhitaṃ smṛtas ..
     yadā mṛṇmayapātre tu pakvaṃ vai sārvakālikam .
     māse pakṣe tathāṣṭau ca tatpākaṃ visṛjet gṛhī ..
     dhanuḥ pāke tathā siṃhe mithune vā varānane ! .
     yaḥ kuryādbhojanaṃ devi ! kvacchreṇaiva viśudhyati ..
     ekadā tu jalaṃ dadyād dbivāraṃ na pradāpayet .
     tribhāgaṃ pūrayet pātraṃ paścāttoyaṃ na dāpayet ..
iti matsyasūkte 42 paṭalaḥ .. * .. pariṇatiḥ . (yathā, mārkaṇḍeye . 70 . 34 .
     svakarmaphalapākena bhartustasya mahātmanaḥ .
     viyojitāhaṃ taddheturayamāsīn niśācaraḥ ..
pibati stanyādikaṃ iti . pā pāne + iṇbhīkāpāśalyatimarcibhyaḥ kan . uṇāṃ . 3 . 43 . iti kan .) śiśuḥ . jarasā keśasya śauklyam . sthālyādi . iti medinī . ke, 29 .. pecakaḥ . rāṣṭrādi . bhaṅgaḥ . bhītiḥ . iti śabdaratnāvalī .. daityaḥ . iti hemacandraḥ . 2 . 88 .. (yathā, bhāgavate . 7 . 2 . 4 .
     bho bho dānavadaiteyā ! dvimūrdhan ! tryakṣa ! śambara ! .
     śatabāho ! hayagrīva ! namuce ! pāka ! ilvala ! ..
pibatīti . pā + iṇbhīkāpeti . uṇāṃ 3 . 43 . iti kan .) pānakartari tri ..

pākakṛṣṇaḥ, puṃ, (pāke kṛṣṇaṃ phale yasya .) kṛṣṇaphalapākaḥ . pānī āmalā . iti śabdacandrikā ..

pākakṛṣṇaphalaḥ, puṃ, (pāke kṛṣṇaṃ phalaṃ yasya .) pākakṛṣṇaḥ . iti śabdamālā ..

pākajaṃ, klī, (pākāt jāyate iti . pāka + jan + ḍa .) kācalavaṇam . pariṇāmaśūlam . iti rājanirghaṇṭaḥ .. (pākajāte tri . yathā, bhāṣāparicchede . 36 .
     sparśastasyāstu vijñeyo hyanuṣṇāśītapākajaḥ ..)

pākapuṭī, strī, (pākāya puṭī .) kumbhaśālā . iti hemacandraḥ . 4 . 999 .. poyān iti bhāṣā ..

pākaphalaḥ, puṃ, (pākakṛṣṇaṃ phalamasya .) phalapākaḥ . iti śabdacandrikā .. pānī āmalā iti bhāṣā ..

pākabhāṇḍaṃ, klī, (pākāya pākasya vā bhāṇḍam .) pākapātram . yathā -- yasya yasya tu varṇasya yadyat syāt paścimantvahaḥ . sa tatra gṛhaśuddhiñca vastraśuddhiṃ karotyapi .. paścimantvahaḥ aśaucāntadim . gṛhaśuddhviṃ prāktanapākabhāṇḍatyāgollepanādinā . iti śuddhitattvam ..

pākamatsyaḥ, puṃ, (pākaḥ pākayukto matsyo yatra .) matsyavyañjanam . tatparyāyaḥ . matsyalam 2 . iti śabdacandrikā .. (samudrajātamatsyaviśeṣaḥ . yathā, suśrute sūtrasthāne . 46 adhyāye . timitimiṅgilakuliśapākamatsyanirālakanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ .. kīṭaviśeṣaḥ . yathā, suśrute kalpasthāne 8 adhyāye .
     padmakīṭo dundubhiko makaraḥ śatapādakaḥ .
     pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo'tha gardabhī ..
)

pākayajñaḥ, puṃ, (pākasādhyo yajñaḥ . śākapārthivavat samāsaḥ .) vṛṣotsargagṛhapratiṣṭhādīnāṃ homaḥ . caruhomāṅgakakarma . yathā --
     prāyaścitte vidhuścaiva pākayajñe tu sāhasaḥ .. iti tithitattvam .. (brahmayajñādanye pañcamahāyajñāntargatā vaiśvadevahomabalikarmanityaśrāddhātithibhojanātmakāścatvāraḥ pākayajñāḥ . yathā, manuḥ . 2 . 86 .
     ye pākayajñāścatvāro vidhiyajñasamanvitāḥ .
     sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm ..
aṣṭakādayo'pi pākayajñāḥ . yathā, tatraiva . 2 . 143 .
     agnyādheyaṃ pākayajñānagniṣṭomādikān makhān .
     yaḥ karoti vṛto yasya sa tasyartvigihocyate ..
aṣṭakādīn pākayajñān . iti taṭṭīkāyāṃ kullukabhaṭṭaḥ ..)

pākayajñikaḥ, puṃ, (pākayajñaṃ karotīti . pākayajña + ṭhañ .) pākayajñakartā . (pākayajñasya vyākhyānastatra bhavo vā . kratuyajñebhyaśca . 4 . 3 . 68 . iti ṭhañ . pākayajñavyākhyānagranthaḥ . pākayajñabhavaśca . iti vyākaraṇam ..)

pākarañjanaṃ, klī, (pākaṃ pacyamānaṃ rañjayatīti . rañja + ṇic + lyuḥ .) tejapatram . iti śabdacandrikā ..

pākalaṃ, klī, (pākaṃ lātīti . lā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) kuṣṭhauṣadhiḥ . ityamaraḥ . 2 . 4 . 126 ..

pākalaḥ, puṃ, (pāka + lā + kaḥ .) kuñjarajvaraḥ . iti medinī . le, 108 .. bodhanadravyam . anilaḥ . analaḥ . iti viśvaḥ .. vraṇādikāriṇi, tri ..

pākaliḥ, strī, (pāka + lā + in .) vṛkṣaviśeṣaḥ . iti ratnamālā . rohiṇīti kecit ..

pākalī, strī, (pākali + ṅīṣ .) karkaṭī . iti śabdamālā ..

pākaśālā, strī, (pākasya śālā gṛham .) randhanagṛham . tatparyāyaḥ . rasavatī 2 . iti jaṭādharaḥ .. pākasthānam 3 mahānasam 4 . ityamaraḥ . 2 . 9 . 27 .. agnikoṇe tasyāḥ kartavyatā . yathā --
     prācyāṃ diśi snānagṛhamāgneyyāṃ pacanālayam .
     śayanaṃ yāmyadigbhāge nairṛtyāṃ śastramandiram ..
     pratīcyāṃ bhojanagṛhaṃ vāyubhāge sabhāgṛham .
     bhāṇḍārasadanaṃ saumye tvaiśānyāṃ devatālayam ..
iti muhūrtacintāmaṇiṭīkāyāṃ pīyūṣadhārāyāṃ kaśyapavacanam ..

pākaśāsanaḥ, puṃ, (śāstīti . śāsa + lyuḥ . tataḥ pākasya tadākhyayā prasiddhasya asurasya śāsanaḥ śāstā .) indraḥ . ityamaraḥ . 1 . 1 . 44 .. tannāmakāraṇaṃ yathā, vāmanapurāṇe .
     pākaṃ jaghāna tīkṣṇāgrairmārgaṇaiḥ kaṅkavāsasaiḥ .
     tatra nāma vibhurlebhe śāsanatvāccharairdṛḍhaiḥ .
     pākaśāsanatāṃ śakraḥ sarvāmarapatirvibhuḥ ..


pākaśāsaniḥ, puṃ, (pākaśāsanasyāpatyam . ata iñ . 4 . 1 . 95 . iti iñ .) indraputtraḥ . jayantaḥ . ityamaraḥ . 1 . 1 . 49 .. (arjunaḥ . yathā, mahābhārate . 1 . 137 . 8 .
     so'bravīnmeghagambhīrasvareṇa vadatāmbaraḥ .
     bhrātā bhrātaramajñātaṃ sāvitraḥ pākaśāsanim ..
)

pākaśuklā, strī, (pāke pariṇāme śuklā .) khaḍī . yathā, śabdacandrikāyām .
     pākaśuklā śilādhātuḥ kaṭhinī kakkhaṭīkhaḍī ..

pākasthānaṃ, klī, (pākasya sthānam .) mahānasam . ityamaraḥ . 2 . 9 . 27 ..

[Page 3,089c]
pākā, strī, (pāka + ajāditvāt ṭāp .) bālikā . iti jaṭādharaḥ ..

pākāriḥ, puṃ, (pākaṃ ṛcchatīti . ṛ gatau + in .) śvetakāñcanam . iti ratnamālā ..

pākimaṃ, tri, (pākena nirvṛttam . pāka + bhāvapratyayantādimap .) paktrimam . pākena niṣpannam . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute . sūtrasthāne . 46 adhyāye .
     medoghnaḥ pākimaḥ kṣāro mūtravastiviśodhanaḥ ..)

pākukaḥ, puṃ, (pacatīti . paca pāke + pacinaśyorṇukankanumau ca . uṇāṃ . 2 . 30 . iti ṇukan kādeśaśca .) sūpakāraḥ . ityuṇādikoṣaḥ ..

pākyaṃ, klī, (pacyate'nena . pac + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat . cajoḥ kughiṇyatoḥ . 7 . 3 . 52 . iti kutvam .) viḍlavaṇam . ityamaraḥ . 2 . 9 . 42 .. pāṃśulavaṇam . iti ratnamālā .. (yathā, suśrute . 1 . 42 . saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ .. pacanīye, tri . yathā, cakrapāṇisaṃgrahe jvarādhikāre pittajvaracikitsāthām .
     avaśyāyasthitaṃ pākyametat pittajvarāpaham ..)

pākyaḥ, puṃ, (pac + ṇyat kutvañca .) yavakṣāraḥ . ityamaraḥ . 2 . 9 . 109 ..

pākṣāyaṇaḥ, tri, (pakṣasyāyaṃ pakṣe bhavaḥ pakṣeṇa nirvṛtta iti vā . pakṣa + yuñchaṇkaṭhajiti . 4 . 2 . 80 . iti phak .) pakṣasambandhī . pakṣe bhavaḥ . iti siddhāntakaumudī ..

pākṣikaḥ, tri, (pakṣe tiṣṭhatīti . pakṣa + ṭhak .) pakṣapātī . yathā --
     sa ko rājā na śāstā yaḥ prajāvadhyaśca pākṣikaḥ .. iti brahmavaivarte gaṇapatikhaṇḍe 14 adhyāyaḥ .. (pakṣiṇo hantīti . pakṣimatsyamṛgān hanti . 4 . 4 . 35 . iti ṭhak .) pakṣighātakaḥ .. (pakṣe pakṣāntare bhavatīti . pakṣakālabhavaḥ .. pakṣeṇa nirvṛtta iti . pakṣa + ṭhañ . pakṣasādhyaḥ . iti vyutpattilabdho'rthaḥ ..)

pākhaṇḍaḥ, puṃ, (pātīti . pā + kvip . pāstrayīdharmastaṃ khaṇḍayatīti . khaḍi bhedane + pacādyac . yaduktam .
     pālanācca trayīdharmaḥ pāśabdena nigadyate .
     taṃ khaṇḍayanti te yasmāt pākhaṇḍāstena hetnā .
     nānāvratadharā nānāveśāḥ pākhaṇḍino matāḥ ..
) pāṣaṇḍaḥ . ityamaraṭīkāyāṃ bhānudīkṣitaḥ ..

pāgalaḥ, puṃ, (pā rakṣaṇaṃ tasmāt galati ātmarakṣaṇāt vicyuto bhavatīti . gal + ac .) unmattaḥ . vātulaḥ . yathā --
     pāgalāyāṅgahīnāya cāndhāya vadhirāya ca .
     jaḍāya caiva mūrkhāya klīvatulyāya pāpine .
     brahmahatyāṃ labhet so'piyaḥ svakanyāṃ dadāti ca ..
iti brahmavaivarte prakṛtikhaṇḍe 14 adhyāthaḥ ..

[Page 3,090a]
pācakaṃ, klī, (pacatīti . pac + ṇvul . pittarasena bhuktadravyapacanādasya tathātvam .) pittaviśeṣaḥ . yathā --
     pācakaṃ bhrājakañcaiva rañjakālocake tathā .
     sādhakañcaiva pañceti pittanāmānyanukramāt ..
iti śabdacandrikā .. ṣācakādīnāṃ sthānānyāha .
     agnyāśaye yakṛtplīhnorhṛdaye locanadbaye .
     tyaci sarvaśarīreṣu pittaṃ nivasati kramāt ..
atha teṣāṃ karmāṇyāha .
     pācakaṃ pacate bhuktaṃ śeṣāgnibalavardhanam .
     rasamūtrapurīṣāṇi virecayati nityaśaḥ ..
iti bhāvaprakāśaḥ ..
     (pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam .
     pañcabhūtātmakatve'pi yattaijasaguṇodayāt ..
     tyaktadravatvaṃ pākādikarmaṇānalaśabditam .
     pacatyannaṃ vibhajate sārakiṭṭau pṛthak tathā ..
     tatrasthameva pittānāṃ śeṣānāmapyanugraham .
     karoti baladānena pācakaṃ nāma tat smṛtam ..
iti vābhaṭe sūtrasthāne dvādaśādhyāye ..)

pācakaḥ, puṃ, (pacatīti . pac + ṇvulṃ .) agniḥ . iti halāyudhaḥ .. (taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati virecayati ca rasadoṣamūtrapurīṣāṇi tatrasthameva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako'gniriti saṃjñā . iti suśrute sūtrasthāne ekaviṃśe'dhyāye ..) tri, sūpakāraḥ . pākakartā . yathā --
     puttrapauttraguṇopetaḥ śāstrajño miṣṭapācakaḥ .
     śūraśca kaṭhinaścaiva sūpakāraḥ sa ucyate ..
iti cāṇakyam .. annādipākakārakauṣadhādiśca ..

pācanaṃ, klī, (pācyate'neneti . pac + ṇic + karaṇe lyuṭ .) prāyaścittam . iti medinī . ne, 90 .. doṣapācakakvāthauṣadham . tasya dānakālaḥ . yathā, sārakaumudyām .
     jvaritaṃ ṣaḍahe'tīte laghvannapratibhojitam .
     saptāhāt parato'stabdhe sāme syāt pācanaṃ jvare ..
sarveṣāṃ pācanadravyānāṃ parimāṇaṃ yathā --
     daśaraktikamāṣeṇa gṛhītvā tolakadvayam .
     dattvāmbhaḥ ṣoḍaśaguṇaṃ grāhyaṃ pādāvaśeṣitam ..
iti paribhāṣā .. atha sarvajvare pācanam .
     nāgaraṃ devakāṣṭhañca dhanyākaṃ bṛhatīdbayam .
     dadyāt pācanakaṃ pūrbaṃ jvaritāya jvarāpaham ..
iti nāgarādi .. 1 .. atha vātikajvare .
     vilvādipañcamūlasya kvāthaḥ syādbātikajvare .. iti vilvādipañcamūlī .. 2 ..
     pācanaṃ pippalīmūlaguḍūcī viśvajo'thavā .. iti pippalīmūlādi .. 3 ..
     kirātābdāmṛtodīcyabṛhatīdbayagokṣuraiḥ .
     sasthirākalasīvilvaiḥ kvātho vātajvarāpahaḥ ..
iti kirātādi .. 4 ..
     rāsnā vṛkṣādanī dāru saralaṃ sailabālukam .
     kaṣāyaḥ śarkarākṣaudrayukto vātajvarāpahaḥ ..
iti rāsnādi .. 5 ..
     vilvādipañcamūlī ca guḍūcyāmalake tathā .
     kustumburusamo hyeṣa kaṣāyo vātike jvare ..
iti vilvādipañcamūlyādi .. 6 ..
     pippalīśārivādrākṣāśatapuṣpāhareṇubhiḥ .
     kṛtaḥ kaṣāyaḥ saguḍo hanyācchasanajaṃ jvaram ..
iti pippalyādi .. 7 ..
     guḍūcī śārivā drākṣā śatapuṣpā punarnavā .
     saguḍo'yaṃ kaṣāyaḥ syāṭvātajvaravināśanaḥ ..
iti guḍūcyādi .. 8 ..
     drākṣāguḍūcīkāśmaryatrāyamāṇāḥ saśārivāḥ .
     niḥkvāthya saguḍaṃ kvāthaṃ pibedbātajvarāpaham ..
iti drākṣādi .. 9 .. * .. atha paittikajvare .
     kaliṅgaṃ kaṭphalaṃ mustaṃ pāṭhātiktakarohiṇī .
     pakvaṃ saśarkaraṃ pītaṃ pācanaṃ paittike jvare ..
iti kaliṅgādi .. 10 ..
     sakṣaudraṃ pācanaṃ paitte tiktābdendrayavaiḥ śṛtam .. iti tiktādi .. 11 ..
     lodhrotpalāmṛtāpadmaśārivāṇāṃ saśarkaraḥ .
     kvāthaḥ pittajvaraṃ hanyādathavā parpaṭodbhavaḥ ..
iti lodhrādi .. 12 .. 13 ..
     paṭolayavaniḥkvātho madhunā madhurīkṛtaḥ .
     tīvrapittajvarāmardī pānāttṛḍdāhanāśanaḥ ..
iti yavapaṭolam .. 14 ..
     durālabhāparpaṭakapriyaṅgubhūnimbavāsākaṭurohiṇīnām .
     jalaṃ pibeccharkarayāvagāḍhaṃ tṛṣṇāsrapittajvaradāhayuktaḥ ..
iti durālabhādi .. 15 ..
     trāyamāṇā ca madhukaṃ pippalīmūlameva ca .
     kirātatiktakaṃ mustaṃ madhukaṃ savibhītakam ..
     saśarkaraṃ pītametat pittajvaranivarhaṇam ..
iti trāyamāṇādi .. 16 ..
     mṛdvīkā maghukaṃ nimbaṃ kaṭukārohiṇīsamāḥ .
     avaśyāyasthitaṃ pākyametat pittajvarāpaham ..
iti mṛdvīkādi .. 17 ..
     ekaḥ parpaṭakaḥ śreṣṭhaḥ pittajvaravināśanaḥ .
     kiṃ punaryadi yujyeta candanodīcyanāgaraiḥ ..
iti parpaṭakādi .. 18 ..
     viśvāmbuparpaṭośīraghanacandanasādhitam .
     dadyāt suśītalaṃ vāri tṛṭchardijvaradāhanut ..
iti viśvādi .. 19 ..
     parpaṭāmṛtaghātrīṇāṃ kvāthaḥ pittajvaraṃ jayet .. iti parpaṭādi .. 20 ..
     drākṣāragvaghayoścāpi .. 21 .. kāśmaryasyāthavā punaḥ .. 22 ..
     drākṣābhayāparpaṭakābdatiktākvāthaṃ sasaṃpākaphalaṃ vidadhyāt .
     pralāpamūrchābhramadāhaśoṣatṛṣṇānvite pittabhave jvare tu ..
iti drākṣādi .. 23 ..
     vyuṣitaṃ dhanyākajalaṃ prātaḥ pītaṃ saśarkaraṃpuṃsām .
     antardāhaṃ śamayatyacirāddūraprarūḍhamapi .. 24 ..
atha kaphajvare .
     mātuluṅgaśiphāviśvabrahmīgranthikasaṃyutam .
     kaphajvare'mbu sakṣāraṃ pācanaṃ vā kaṇādikam ..
iti mātuluṅgādi .. 25 ..
     kaṭukaṃ citrakaṃ nimbaṃ haridre'tiviṣe vacām .
     kuṣṭhamindrayavaṃ murvāṃ paṭolañcāpi sādhitam ..
     pibenmaricasaṃyuktaṃ sakṣaudraṃ ślaiṣmike jvare ..
iti kaṭukādi .. 26 ..
     nimbaviśbāmṛtādāruśaṭībhūnimbapauṣkaram .
     pippalyau bṛhatī ceti kvātho hanti kaphajvaram ..
iti nimbādi .. 27 ..
     sindhuvāradalakvāthaṃ śoṣaṇaṃ kaphaje jvare .
     jaṅghayośca bale kṣīṇe karṇe vā pihite pibet ..
iti sindhuvārādi .. 28 ..
     āmalakyabhayā kṛṣṇā citrakaścetyayaṃ gaṇaḥ .
     sarvajvarakaphātaṅkabhedī dīpanapācanaḥ ..
iti āmalakyādi .. 29 ..
     triphalāpaṭolavāsācchinnaruhātiktarohiṇīṣaḍgranthāḥ .. iti triphalādi .. 30 ..
     madhunāśleṣmasamutthe daśamūlī vāsakasya vā kvāthaḥ .. 31 ..
     mustaṃ vatsakabījāni triphalā kaṭurohiṇī .
     parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ ..
iti mustādi .. 32 .. * .. atha vātapaittikajvare .
     saṃsṛṣṭadoṣeṣu hitaṃ saṃsṛṣṭamatha pācanam ..
     viśvāmṛtābdabhūnimbaiḥ pañcamūlīsamanvitaiḥ .
     kṛtaḥ kaṣāyo hantyāśu vātapittodbhavaṃ jvaram ..
iti navāṅgam .. 33 ..
     triphalāśālmalīrāsnārājavṛkṣāṭa-rūṣakaiḥ .
     śṛtamambu harettūrṇaṃ vātapittodbhavaṃ jvaram ..
iti triphalādi .. 34 ..
     kirātatiktakaṃ mustaṃ drākṣāmāmalakīṃ śaṭīm .
     niṣkāthya pittānilaje kvathitaṃ saguḍaṃ pibet ..
iti kirātatiktakādi .. 35 ..
     nidigdhikābalārāsnātrāyamāṇāmṛtāyutaiḥ .
     masūravidalaiḥ kvātho vātapittajvaraṃ jayet ..
iti nidigdhikādi .. 36 ..
     guḍūcī parpaṭaṃ mustaṃ kirātaṃ viśvabheṣajam .
     vātapittajvare deyaṃ pañcabhadramidaṃ śubham ..
iti pañcabhadram .. 37 ..
     madhukaṃ śārive drākṣā madhūkaṃ candanotpalam .
     kāśmarī padmakaṃ lodhraṃ triphalāṃ padmakeśaram ..
     parūṣakaṃ mṛṇālañca nyaseduttamavāriṇi .
     madhulājasitāyuktaṃ tat pītaṃ vyuṣitaṃ niśi ..
     vātapittajvaradāhaṃ tṛṣṇāmūrchāvamibhramān .
     śamayedraktapittañca jīmūtāniva mārutaḥ ..
iti madhukādi .. 38 .. * .. atha pittaślaiṣmikajvare .
     paṭolaṃ candanaṃ murvātiktāpāṭhāmṛtāgaṇaḥ .
     pittaśleṣmānilacchardijvarakaṇḍūviṣāpahaḥ ..
iti paṭolādi .. 39 ..
     guḍūcīnimbadhanyākaṃ padmakaṃ raktacandanam .
     eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ ..
     hṛllāsārocakacchardipipāsādāhanāśanaḥ ..
iti guḍūcyādi .. 40 ..
     kirātaṃ nāgaraṃ mustaṃ guḍūcīñca kaphādhike .
     pāṭhodīcyamṛṇālaistu saha pittādhike pibet ..
iti cāturbhadrakapāṭhāsaptakau .. 41 .. 42 ..
     guḍūcī candanaṃ padmaṃ nāgarendrayavāsakam .
     abhayāragvadhośīraṃ pāṭhā dhānyābdarohiṇī ..
     kaṣāyaṃ pāyayedetat pippalīcūrṇasaṃyutam .
     pittaśleṣmaharaṃ tandrāpipāsādāhanāśanam ..
     viṇmūtrānilaviṣṭambhatridoṣaprabhavasya ca .
     guḍūcyādigaṇo hyeṣa pācano dīpanaḥ paraḥ ..
iti guḍūcyādigaṇaḥ .. 43 ..
     kaṇṭakāryamṛtābhārgī nāgarendrayavāsakam .
     bhūnimbaṃ candanaṃ mustaṃ paṭolaṃ kaṭurohiṇī ..
     kaṣāyaṃ pāyayedetat pittaśleṣmajvarāpaham .
     dāhatṛṣṇārucicchardikāsahṛtpārśvaśūlanut ..
iti kaṇṭakāryādi .. 44 ..
     sapatrapuṣpavāsāyā rasaḥ kṣaudrasitāyutaḥ .
     kaphapittajvaraṃ hanti sāsrapittaṃ sakāmalam ..
iti vāsādi .. 45 ..
     paṭolaṃ picumardaśca triphalā madhukaṃ balā .
     sādhito'yaṃ kaṣāyaḥ syāt pittaśleṣmabhave jvare ..
iti paṭolādi .. 46 ..
     guḍūcīndrayavāriṣṭaṃ paṭolaṃ kaṭurohiṇī .
     nāgaraṃ candanaṃ mustaṃ pippalīcūrṇasaṃyutam ..
     amṛtāṣṭaka ityeṣa pittaśleṣmajva rāpahaḥ .
     hṛllāsārocakaccharditṛṣṇādāhanivāraṇaḥ ..
iti amṛtāṣṭakam .. 47 ..
     paṭolayavadhānyākamudgāmalakacandanam . paittike śleṣmapittotthe jvaratṛṭchardidāhanut .. iti paṭolādi .. 48 .. kṣudrāmṛtābhyāṃ saha nāgareṇa sapuṣkarañceti kirātatiktam . pibet kaṣāyaṃ tviha pañcatiktaṃ jvaraṃ nihantyaṣṭavidhaṃ samagram .. iti kṣudrādi .. 49 .. iti pittaślaiṣmikajvarādhikāraḥ .. * .. atha vātaślaiṣmikajvare .
     dīpanaṃ kaphavicchedi vātapittānulomanam .
     jvaraghnaṃ pācanaṃ bhedi śṛtaṃ dhānyapaṭolayoḥ ..
iti dhānyapaṭolam .. 50 ..
     mustanāgarabhūnimbaṃ trayametattrikārṣikam .
     kaphavātapraśamanaṃ pācanaṃ jvaranāśanam .. 51 ..
pippalī pippalīmūlaṃ cavyaṃ citrakanāgaram . dīpanīyaḥ śṛto vargaḥ kaphānilagadāpahaḥ .. iti pañcakolam .. 52 ..
     pippalībhiḥ śṛtaṃ toyamanabhiṣyandi dīpanam .
     vātaśleṣmavikāraghnaṃ plīhajvaravināśanam ..
iti pippalīkvāthaḥ .. 53 ..
     ārambadhagranthikamustatiktāharītakībhiḥ kvathitaḥ kaṣāyaḥ .
     sāme saśūle kaphavātayukte jvare hito dīpanapācanaśca ..
iti āragvadhādi .. 54 ..
     kṣudrāmṛtānāgarapuṣkarāhvayaiḥ kṛtaḥ kaṣāyaḥ kaphamārutottare .
     saśvāsakāsārucipārśvarukkare jvare tridoṣaprabhave ca śasyate ..
iti kṣudrādi .. 55 ..
     daśamūlīrasaḥ peyaḥ kaṇāyuktaḥ kaphānile .
     avipāke'titandrāyāṃ pārśvarukśvāsakāsake ..
iti daśamūlam .. 56 ..
     mustaṃ parpaṭakaṃ śuṇṭhī guḍūcī sadurālabhā .
     kaphavātārucicchardidāhaśvāsajvarāpahā ..
iti mustādi .. 57 ..
     dāruparpaṭabhārgyabdavacādhanyākakaṭphalaiḥ .
     sābhayāviśvapūtīkaiḥ kvātho hiṅgumadhūtkaṭaḥ ..
     kaphavātajvare pīto hikkāśvāsagalagrahān .
     kāsaśoṣaprasekāṃśca hanyāt tarumivāśaniḥ ..
iti dārvādi .. 58 .. * .. atha tridoṣajajvare .
     pañcamūlīkirātādirgaṇo yojyastridoṣaje .
     pittotkaṭe ca madhunā kaṇayā ca kaphotkaṭe ..
iti caturbhadrapañcamūlam .. 59 ..
     vilvaśyoṇākagāmbhārīpāṭalāgaṇikārikāḥ .
     dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat ..
iti bṛhatpañcamūlī .. 60 ..
     śālaparṇī pṛśniparṇī bṛhatīdbayagokṣuram .
     vātapittajvaraharaṃ kanīyaḥ pañcamūlakam ..
iti svalpapañcamūlī .. 61 ..
     ubhayaṃ daśamūlañca sannipātajvarāpaham .
     kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate .
     pippalīcūrṇasaṃyuktaṃ kaṇṭhahṛdgrahanāśanam ..
iti daśamūlam .. 62 ..
     cirajvare vātakapholvaṇe vā tridoṣaje vā daśamūlamiśraḥ .
     kirātatiktādigaṇaḥ prayojyaḥ śuddhyarthine vā trivṛtā vimiśraḥ ..
iti caturdaśāṅgam .. 63 ..
     daśamūlaṃ śaṭī śṛṅgī pauṣkaraṃ sadurālabham .
     bhārgī kuṭajabījañca paṭolaṃ kaṭurohiṇī ..
     aṣṭādaśāṅga ityeṣa sannipātajvarāpahaḥ .
     kāsahṛllāsapārśvārtiśvāsahikkāvamīharaḥ ..
iti vātaśleṣmaharo'ṣṭādaśāṅgaḥ .. 64 ..
     bhūnimbadārudaśamūlamahauṣadhābdatiktendrabījadhanikebhakaṇākaṣāyaḥ .
     tandrīpralāpakasanārucidāhamohaśvāsādiyuktamakhilaṃ jvaramāśu hanti ..
iti aṣṭādaśāṅgam .. 65 ..
     mustaparpaṭakośīradevadārumahauṣadham .
     triphalā dhanvayāsaśca nīlī kampilvakaṃ trivṛt ..
     kirātatiktakaṃ pāṭhā balā kaṭukarohiṇī .
     madhukaṃ pippalīmūlaṃ mustādyo gaṇa ucyate ..
     aṣṭādaśāṅgamuditametadbā sannipātanut .
     pittottare sannipāte hitañcoktaṃ manīṣibhiḥ ..
     manyāstambha uroghāta uraḥpārśvaśirograhe ..
     66 ..
     drākṣāmṛtā śaṭī śṛṅgī mustakaṃ raktacandanam .
     nāgaraṃ kaṭukaṃ pāṭhā bhūnimbaṃ sadurālabham ..
     uśīraṃ padmakaṃ dhānyaṃ bālakaṃ kaṇṭakārikā .
     puṣkaraṃ picumardaśca daśāṣṭāṅgamidaṃ śubham ..
     jīrṇajvarāruciśvāsakāsaśvayathunāśanam ..
iti aparāṣṭādaśāṅgam .. 67 ..
     śaṭī puṣkaramūlañca vyāghrī śṛṅgī durālabhā .
     guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī ..
     eṣa śaṭyādiko vargaḥ sannipātajvarāpahaḥ .
     kāsahṛdgrahapārśvārtiśvāse tandryāñca śasyate ..
iti śaṭyādi .. 68 ..
     bṛhatyau puṣkaraṃ bhārgī śaṭī śṛṅgī durālabhā .
     vatsakasya ca bījāni paṭolaṃ kaṭurohiṇī ..
     bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ .
     kāsādiṣu ca sarveṣu hitaḥ soṣadraveṣu ca ..
iti bṛhatyādigaṇaḥ .. 69 ..
     bhārgī puṣkaramūlañca rāsnāvilvayamānikāḥ .
     nāgaraṃ daśamūlañca pippalīñcāpsu sādhayet ..
     sannipātajvare deyaṃ hṛtpārśvānāhaśūlinām .
     kāsaśvāsāgnimāndyañca tandrāñca vinivartayet ..
iti bhārgyādi .. 70 ..
     dvipañcamūlī ṣaḍgranthā viśvagṛdhranakhīdbayam .
     kaphavātaharaḥ kvāthaḥ sannipātaharaḥ paraḥ ..
iti dvipañcamūlyādi .. 71 ..
     kāravīpuṣkarairaṇḍatrāyantīnāgarāmṛtāḥ .
     daśamūlīśaṭīśṛṅgīyāsabhārgīpunarnavāḥ ..
     tulyā mūtreṇa niṣkvāthya pītaścetoviśodhanaḥ .
     abhinyāsaṃ jvaraṃ ghoramāśu ghnanti samuddhatam ..
iti daśamūlyādi .. 72 ..
     mātuluṅgāśmabhidbilvavyāghrīpāṭhoruvūkajaḥ .
     kvātho lavaṇamūtrāḍhyo'bhinyāsānāhaśūlanut ..
iti mātuluṅgādi .. 73 ..
     kaṇṭarodhakaphaśvāsahikkāsaṃnyāsapīḍitaḥ .
     mātuluṅgārdrakarasaṃ daśamūlāmbhasā pibet ..
iti mātuluṅgārdrakarasayuktadaśamūlam .. 74 ..
     vyoṣābdatriphalātiktāpaṭolāriṣṭavāsakaiḥ .
     bhūnimbāmṛtayāsaiśca tridoṣajvaranut jalam ..
iti vyoṣādi .. 75 ..
     trivṛdbi śālātriphalākaṭukāragvadhaiḥ kṛtaḥ .
     sakṣāro bhedanaḥ kvāthaḥ peyaḥ sarvajvarāpahaḥ ..
iti trivṛtādi .. 76 .. atha jīrṇajvare .
     nidigdhikānāgarakāmṛtānāṃ kvāthaṃ pibenmiśritapippalīkam .
     jīrṇajvarārocakakāsaśūlaśvāsāgnimāndyārditapīnaseṣu ..
     hantyūrḍghagāmayaṃ prāyaḥ sāyaṃ tenāyamiṣyate ..
iti nidigdhādi .. 77 .. pippalīcūrṇasaṃyuktaḥ kvāthaśchinnaruhodbhavaḥ . jīrṇajvarakaphardhvasī pañcamūlīkṛto'thavā .. kāsājīrṇāruciśvāsahṛt pāṇḍukrimiroganut .. 78 .. iti jīrṇajvarādhikāraḥ .. * .. atha santatādijvare .
     madhukaṃ candanaṃ mustaṃ dhātrī dhātyamuśīrakam .
     chinnodbhavā paṭolañca kvāthaṃ samadhuśarkaram ..
     jvaraṃ pañcavidhaṃ hanyāt santatādyaṃ sudāruṇam .
     vātikaṃ paittikañcaiva ślaiṣmikaṃ sānnipātikam ..
     āmaṃ vipācayatyāśu nirāmaṃ śamayatyapi ..
iti madhukādyam .. 79 ..
     kaliṅgakāḥ paṭolasya patraṃ kaṭukarohiṇī .. 80 ..
     paṭolaṃ śārivāmustaṃ pāṭhā kaṭukarohiṇī .. 81 ..
     nimbaṃ paṭolaṃ triphalāṃ mṛdvīkāṃ mustavatsakau ..
     .. 82 ..
     kirātatiktamamṛtāṃ candanaṃ viśvabheṣajam .. 83 ..
     guḍūcyāmalakaṃ mustam 84 ardhaślokasamāpanāḥ .
     kaṣāyāḥ śamayantyāśu pañca pañcavidhān jvarān ..
     santataṃ satatānyedyustṛtīyakacaturthakān .
     guḍūcīmustadhātrīṇāṃ kaṣāyaṃvā samākṣikam ..
     mustāmalakaguḍūcīviśvauṣadhakaṇṭakārikākvāthaḥ .
     pītaḥ sakaṇācūrṇaḥ samadhurviṣamajvaraṃ hanti ..
iti mustādi .. 85 .. * .. atha tṛtīyakajvare .
     mahauṣadhāmṛtāmustacandanośīradhānyakaiḥ .
     kvāthastṛtīyakaṃ hanti śarkarābhadhuyojitaḥ ..
iti mahauṣadhādi .. 86 .. atha cāturthakajvare .
     vāsādhātrīsthirādārupathyānāgarasādhitaḥ .
     sitāmadhuyutaḥ kvāthaścāturthakanivāraṇaḥ .. 87 ..
iti jvarādhikāraḥ .. * .. atha jvarātīsāre .
     pāṭhendrayavabhūnimbamustaparpaṭakāmṛtāḥ .
     jayantyāmamatīsāraṃ sajvaraṃ samahauṣadhāḥ ..
iti pāṭhādi .. 88 ..
     nāgarātiviṣāmustabhūnimbāmṛtavatsakaiḥ .
     sarvajvaraharaḥ kvāthaḥ sarvātīsāranāśanaḥ ..
iti nāgarādi .. 89 ..
     hnīverātiviṣāmustavilvadhānyakanāgaraiḥ .
     pibet picchāvibandhaghnaṃ śūladoṣāmapācanam ..
     saraktaṃ hantyatīsāraṃ sajvaraṃ vātha vijvaram ..
iti hnīverādi .. 90 ..
     guḍūcyativiṣādhānyaśuṇṭhīvilvābdabālakaiḥ .
     pāṭhābhūnimbakuṭajacandanośīrapadmakaiḥ ..
     kaṣāyaḥ śītalaḥ peyo jvarātīsāraśāntaye .
     hṛllāsārocakacchardipipāsādāhanāśanaḥ ..
iti bṛhadguḍūcyādi .. 91 ..
     uśīraṃ bālakaṃ mustaṃ dhanyākaṃ viśvabheṣajam .
     samaṅgā dhātakī lodhraṃ vilvaṃ dīpanapācanam ..
     hantyarocakapicchāmaṃ vibandhaṃ sātivedanam .
     saśoṇitamatāsāraṃ sajvaraṃ vātha vijvaram ..
iti uśīrādi .. 92 ..
     pañcamūlībalāvilvaguḍūcīmustanāgaraiḥ .
     pāṭhābhūnimbahrīverakuṭajatvakphalaiḥ śṛtam ..
     hanti sarvānatīsārān jvaradoṣaṃ vamiṃ tathā .
     saśūlopadravaṃ śvāsaṃ kāsaṃ hanyāt sudāruṇam ..
iti pañcamūlyādi .. 93 ..
     kaliṅgātiviṣāśuṇṭhīkirātāmbuyavāsakam .
     jvarātisārasantāpaṃ nāśayedavikalpataḥ ..
iti kaliṅgādi .. 94 ..
     vatsakasya phalaṃ dāru rohiṇī gajapippalī .. iti vatsakādi .. 95 ..
     śvadaṃṣṭrā pippalīdhānyaṃ vilvaṃ pāṭhāyamānikā .. iti śvadaṃṣṭrādi .. 96 ..
     dvāvapetau siddhiyogau ślokārdhenābhibhāṣitau .
     jvarātīsāraśamanau viśeṣāddāhanāśanau ..
     nāgarāmṛtabhūnimbavilvabālakavatsakaiḥ .
     samustātiviṣośīrairjvarātīsāranujjalam ..
iti nāgarādi .. 97 ..
     mustakavilvātiviṣāpāṭhābhūnimbavatsakaiḥ kvāthaḥ .
     makarandagarbhayuto jvarātisārau jayedghorau ..
iti mustakādi .. 98 ..
     ghanajalapāṭhātiviṣāpathyotpaladhānyarohiṇīviśvaiḥ .
     sendrayavaiḥ śṛtamambhaḥ sātīsāraṃ jvaraṃ jayati ..
iti ghanādi .. 99 ..
     daśamūlīkaṣāyeṇa viśvamakṣasamaṃ pibet .
     jvare caivātisāre ca saśothe grahaṇīgade ..
iti daśamūlaśuṇṭhī .. 100 ..
     kirātābdāmṛtāviśvacandanodīcyavatsakaiḥ .
     śothātīsāraśamanaṃ viśeṣāt jvaranāśanam ..
iti kirātādi .. 101 .. iti jvarātīsārādhikāraḥ .. * .. athātīsāre .
     dhānyakaṃ nāgaraṃ mustaṃ bālakaṃ vilvameva ca .
     āmaśūlavibandhaghnaṃ pācanaṃ vahnidīpanam ..
iti dhānyapañcakam .. 102 ..
     idaṃ dhānyacatuṣkaṃ syāt paitte śuṇṭhīṃ vinā punaḥ .. iti dhānyacatuṣkam .. 103 .. kañcaṭadāḍimajambuśṛṅgāṭakapatravilvahrīveram . jaladharanāgarasahitaṃ gaṅgāmapi veginīṃ rundhyāt .. iti kañcaṭādi .. 104 ..
     kirātatiktakaṃ mustaṃ vatsakaṃ sarasāñjanam .
     pibet pittātisāraghnaṃ sakṣaudraṃ vedanāpaham ..
iti kirātatiktakādi .. 105 ..
     kuṭajatvakphalaṃ mustaṃ kvāthayitvā jalaṃ pibet .
     atīsāraṃ jayedāśu śarkarāmadhuyojitam ..
iti kuṭajādi .. 106 ..
     vilvacūtāsthiniryūhaḥ pītaḥ sakṣaudraśarkaraḥ .
     nihanyācchardyatīsāraṃ vaiśvānara ivāhutim ..
iti vilvādikāthaḥ .. 107 ..
     paṭolayavadhanyākakvāthaḥ peyaḥ suśītalaḥ .
     śarkarāmadhusaṃmiśraśchardyatīsāranāśanaḥ ..
iti paṭolādikvāthaḥ .. 108 ..
     kuṭajaṃ dāḍimaṃ mustaṃ dhātakī vilvabālakam .
     lodhracandanapāṭhāśca kaṣāyaṃ madhunā pibet ..
     sāme saśūle rakte ca picchāsrāve ca śasyate .
     kuṭajādiriti khyātaḥ sarvātīsāranāśanaḥ ..
iti kuṭajādi .. 109 ..
     samaṅgātiviṣā mustaṃ vilvaṃ hrīveradhātakī .
     kuṭajatvak phalaṃ viśvaṃ kvāthaḥ sarvātisāranut ..
iti samaṅgādi .. 110 ..
     kuṭajatvakkṛtakvātho ghanībhūtaḥ suśobhanaḥ .
     lohito'tiviṣāyuktaḥ sarvātīsāranāśanaḥ ..
iti kuṭajakvāthaḥ .. 111 ..
     savatsakaḥ sātiviṣaḥ savilvaḥ sodīcyamustaiśca kṛtaḥ kaṣāyaḥ .
     sāme saśūle saha śoṇite ca cirapravṛtte'pi hito'tisāre ..
iti vatsakādi .. 112 ..
     kaṣāyo madhunā pītastvaco dāḍimavatsakāt .
     sadyo jayedatīsāraṃ saraktaṃ durnivāraṇam ..
iti kuṭajadāḍimam .. 113 .. * .. atha grahaṇyām .
     grahaṇīmāśritaṃ doṣamatīsāravadācaret .
     atīsāroktavidhinā tasyāmañca vipācayet ..
     nāgarātiviṣāmustakvāthaḥ syādāmapācanaḥ ..
iti nāgarādi .. 114 .. * .. athāgnimāndye .
     viśvābhayāguḍūcīnāṃ kaṣāyeṇa ṣaḍūṣaṇam .
     pibet śleṣmaṇi mande'gnau tvakpatrasurabhīkṛtam ..
     pañcakolaṃ samaricaṃ ṣaḍūṣaṇamudāhṛtam ..
iti saḍūṣaṇaviśvādi .. 115 .. * .. athāmājīrṇe .
     dhānyanāgarasaṃsiddhaṃ toyaṃ dadyādbicakṣaṇaḥ .
     āmājīrṇapraśamanaṃ dīpanaṃ vastiśodhanam ..
iti dhānyaśuṇṭhī .. 116 .. * .. atha pāṇḍuroge .
     phalatrikāmṛtāvāsātiktābhūnimbanimbajaḥ .
     kvāthaḥ kṣaudrayuto hanyāt pāṇḍurogaṃ sakāmalam ..
iti phalatrikādi .. 117 .. * .. atha raktapitte .
     jalaṃ kharjūramṛdvīkāmadhukaiḥ saparūṣakaiḥ .
     śṛtaśītaṃ prayoktavyaṃ tarpaṇārthaṃ saśarkaram ..
iti kharjarādijalam .. 118 .. * .. atha rājayakṣmaṇi .
     dhanyākapippalīviśvadaśamūlījalaṃ pibet .
     pārśvaśūlajvaraśvāsapīnasādinivṛttaye ..
iti dhanyākādi .. 119 ..
     aśvagandhāmṛtābhīrudaśamūlībalāvṛṣāḥ .
     puṣkarātiviṣe ghnanti kṣayaṃ kṣīrarasāśinaḥ ..
iti aśvagandhādi .. 120 ..
     daśamūlabalārāsnāpuṣkarasuradārunāgaraiḥkvathitam .
     peyaṃ pārśvāṃsaśirorukkṣatakāsādiśāntaye salilam ..
iti daśamūlādi .. 121 .. iti rājayakṣmādhikāraḥ .. * .. atha kāse .
     pañcamūlīkṛtaḥ kvāthaḥ pippalīcūrṇasaṃyutaḥ .
     rasānnamaśnato nityaṃ vātakāsamudasyati ..
iti pippalīcūrṇayuktapañcamūlī .. 122 ..
     pauṣkaraṃ kaṭphalaṃ bhārgī pippalīviśvasādhitam .
     pibet kvāthaṃ kaphodreke kāse śvāse ca hṛdgrahe ..
iti pauṣkarādi .. 123 ..
     pippalīcūrṇasaṃyuktaṃ daśamūlījalaṃ pibet .. iti pippalīcūrṇayuktadaśamūlī .. 124 ..
     kaṭphalaṃ kattṛṇaṃ bhārgī mustaṃ dhānyaṃ vacābhayā .
     śṛṅgī parpaṭakaṃ śuṇṭhī surāhvañca jale śṛtam ..
     madhuhiṅguyutaṃ peyaṃ kāse vātakaphātmake .
     kaṇṭharoge mukhe śūle śvāsahikkājvareṣu ca ..
iti kaṭphalādi .. 125 ..
     kaṇṭakārīkṛtaḥ kvāthaḥ sakṛṣṇaḥ sarvakāsahā .. iti kaṇṭakārīkvāthaḥ .. 126 .. iti kāsādhikāraḥ .. * .. atha hikkāyām .
     amṛtānāgaraphañjīvyāghrīparṇāśasādhitakvāthaḥ .
     pītaḥ sakaṇācūrṇaḥ kāsaśvāsau jayatyāśu ..
iti amṛtādi .. 127 ..
     daśamūlīkaṣāyastu puṣkareṇāvacūrṇitaḥ .
     kāsaśvāsapraśamanaḥ pārśvahṛcchūlanāśanaḥ ..
iti kuṣṭhacūrṇayuktadaśamūlī .. 128 ..
     kulatthanāgaravyāghrīvāsābhiḥ kvathitaṃ jalam .
     pītaṃ puṣkarasaṃyuktaṃ hikkāśvāsanivāraṇam ..
iti kulatthādi .. 129 ..
     śṛṅgīmahauṣadhakaṇāghanapauṣkarāṇāṃ cūrṇaṃ śaṭīmaricaśarkarayā vimiśram .
     kvāthena pītamamṛtāvṛṣapañcamūlyāḥ śvāsaṃ tryaheṇa vinihantyatidoṣamugram ..
iti śṛṅgyādi .. 130 .. iti hikkāśvāsādhikāraḥ .. * .. atha chardyām .
     kaṣāyo bhṛṣṭamudgasya salājamadhuśarkaraḥ .
     nihanyācchardyatīsāraṃ vaiśvānara ivāhutim ..
iti bhṛṣṭamudgakaṣāyaḥ .. 131 ..
     guḍūcītriphalāriṣṭapaṭolaiḥ kvathitaṃ pibet .
     kṣaudrayuktaṃ nihantyāśu chardiṃ pittāmlasambhavām ..
iti guḍūcyādi .. 132 ..
     kvāthaḥ parpaṭajaḥ pītaḥ sakṣaudraśchardināśanaḥ .. iti parpaṭakvāthaḥ .. 133 ..
     kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam .
     tisṛṣvapi bhavet pathyaṃ mākṣikeṇa samāyutam ..
     dravyādāpothitāttoye pratapte niśi saṃsthitāt .
     kaṣāyo yo'bhiniryāti sa śītaḥ samudāhṛtaḥ ..
iti guḍū cīśītakaṣāyaḥ .. 134 ..
     śrīphalasya guḍūcyā vā kaṣāyo madhusaṃyutaḥ .
     peyaścharditraye śīto dūrvā vā taṇḍulāmbunā ..
iti vilvamūlaguḍū cīkaṣāyau .. 135 ..
     jambvāmrapallavagavedhukaghānyasevyahrīveravāri pibato madhunālpamalpam .
     chardiḥ prayāti śamanaṃ trisugandhiyuktā līḍhā nihanti madhunātha durālabhā vā ..
iti jambvādivāri .. 136 .. iti chardyadhikāraḥ .. * .. atha mūrchāyām .
     mahauṣadhāmṛtākṣaudraṃ pauṣkaraṃ granthikodbhavam .
     pibet kaṇāyutaṃ kvāthaṃ mūrchā yeṣu gadeṣu ca ..
iti mahauṣadhādi .. 137 ..
     pibeddurālabhākvāthaṃ saghṛtaṃ bhramaśāntaye .. iti durālabhākvāthaḥ .. 138 .. iti mūrchādhikāraḥ .. * .. athonmāde .
     daśamūlāmbu saghṛtaṃ yuktaṃ māṃsarasena vā .
     sasiddhārthakacūrṇaṃ vā purāṇaṃ vaikakaṃ ghṛtam ..
iti ghṛtādiyuktadaśamūlam .. 139 .. * .. athāpasmāre .
     hṛtkampo'kṣirujā yasya svedo hastādiśītatā .
     daśamūlījalaṃ tasya kalyāṇājyañca yojayet ..
iti daśamūlīkalyāṇaghṛtau .. 140 .. * .. atha vātaroge .
     pañcamūlīkṛtaḥ kvātho daśamūlīkṛto'thavā .
     rūkṣaḥ svedastathā nasyaṃ manyāstambhe praśasyate ..
iti pañcamūlī-daśamūlīkvāthau .. 141 ..
     ardite navanītena khādenmāṣeṇḍavīṃ naraḥ .
     kṣīramāṃsarasairbhuktvā daśamūlī jalaṃ pibet ..
iti daśamūlī .. 142 ..
     māṣabalāśukaśimbākattṛṇarāsnāśvagandhoruvūkāṇām .
     kvātho nasyanipīto rāmaṭhalavaṇānvitaḥ koṣṇaḥ ..
     apaharati pakṣavātaṃ manyāstambhaṃ sakarṇanādarujam .
     durjayamarditavātaṃ saptāhājjayati cāvaśyam ..
iti māṣabalādi .. 143 ..
     daśamūlībalāmāṣakvāthaṃ tailājyamiśritam .
     sāyaṃ bhuktvā pibennasyaṃ viśvacyāmavavāhuke ..
iti daśamūlyādi .. 144 ..
     māṣātmaguptakairaṇḍavāṭyālakaśṛtaṃ ṣibet .
     hiṅgusaindhavasaṃyuktaṃ pakṣāghātanivāraṇam ..
iti māṣādi .. 145 ..
     vātaghnairdaśamūlyā ca naraṃ kubjamupācaret .. iti vātaghnagaṇadaśamūlīkaṣāyau .. 146 ..
     daśamūlī balā rāsnā guḍū cī viśvabheṣajam .
     pibederaṇḍatailena gṛdhrasīkhañjapaṅguṣu ..
iti eraṇḍatailayuktadaśamūlyādi .. 147 ..
     śephālikādalakvātho mṛdbagniparisādhitaḥ .
     durvāraṃ gṛdhrasīrogaṃ pītamātraṃ samuddharet ..
iti śephālīkvāthaḥ .. 148 ..
     pañcamūlīkaṣāyantu ruvutailavimiśritam .
     trivṛtairvāthavā yuktaṃ gṛdhrasīgulmaśūlanut ..
iti eraṇḍatailayuktapañcamūlī .. 149 ..
     daśamūlīkaṣāyeṇa pibedvā nāgarāmbhasā .
     kaṭīśūleṣu sarveṣu tailameraṇḍasambhavam ..
iti eraṇḍataiṃlayaktadaśamūlīśuṇṭhīkvāthau .. 150 ..
     gugguluṃ kroṣṭuśīrṣe tu guḍū cī triphalāmbhasā .
     kṣīreṇairaṇḍatailaṃ vā pibedvā vṛddhadārakam ..
iti gugguluyuktaguḍū cītriphalākvāthaḥ .. 151 .. iti vātavyādhyadhikāraḥ .. * .. atha vātarakte .
     amṛtānāgaradhanyākakarṣatrayeṇa pācanakaṃ siddham .
     jayati saraktaṃ vātaṃ sāmaṃ kuṣṭhānyaśeṣāṇi ..
iti amṛtādi .. 152 ..
     vatsādanyudbhavaḥ kvāthaḥ pīto guggulusaṃyutaḥ .
     samīraṇasamāyuktaṃ śoṇitaṃ saṃpradhāvayet ..
iti vatsādanīkvāthaḥ .. 153 ..
     vāsāguḍūcī caturaṅgulānāmeraṇḍatailena pibet kaṣāyam .
     krameṇa sarvāṅgajamapyaśeṣaṃ jayedasṛgvātabhavaṃ vikāram ..
iti vāsādi .. 154 ..
     līḍhvā muṇḍitikācūrṇaṃ madhusarpiḥsamanvitam .
     chinnākvāthaṃ piban hanti vātaraktaṃ sudustaram ..
iti guḍūcīkvāthaḥ .. 155 ..
     tisro'thavā pañcaguḍena pathyā jagdhvā pibecchinnaruhākaṣāyam .
     savātaraktaṃ śamayatyudīrṇamājānusaṃsthañca nihantyavaśyam ..
iti guḍū cīkaṣāyaḥ .. 156 .. iti vātaraktādhikāraḥ .. * .. athorustambhe .
     śilājatuṃ gugguluṃ vā pippalīmatha nāgaram .
     ūrustambhe pibenmūtrairdaśamūlīrasena vā ..
iti śilājatvādiyuktadaśamūlī .. 157 ..
     bhallātakāmṛtāśuṇṭhīdārupathyāpunarnavāḥ .
     pañcamūlīdvayonmiśrā ūrustambhanivāraṇāḥ ..
iti bhallātakādi .. 158 ..
     pippalī pīppalīmūlaṃ bhallātakvātha eva vā .
     kalko vā samadhurdeya ūrustambhavināśanaḥ ..
iti pippalyādi .. 159 .. ityūrustambhādhikāraḥ .. * .. athāmavāte .
     śaṭīśuṇṭhyabhayā cogrā devāhvātiviṣāmṛtā .
     kaṣāyamāmavātasya pācanaṃ rūkṣabhojanam ..
iti śaṭyādi .. 160 ..
     śaṭī viṣauṣadhaṃ kalkaṃ varṣābhūkvāthasaṃyutam .
     saptarātraṃ pibejjanturāmavātavipācanam ..
iti punarnavākvāthaḥ .. 161 ..
     daśamūlāmṛtairaṇḍarāsnānāgaradārubhiḥ .
     kvāthoruvukatailena sāmaṃ hantyanilaṃ gurum ..
iti rāsnādaśamūlam .. 162 ..
     daśamūlīkaṣāyeṇa pibedvā nāgarāmbhasā .
     kukṣivastikaṭīśūle tailameraṇḍasambhavam ..
iti eraṇḍatailayuktadaśamūlaśuṇṭhīkvāthau .. 163 ..
     rāsnāṃ guḍūcīmeraṇḍaṃ devadāru mahauṣadham .
     pibet sarvāṅgavāte ca sāme sandhyasthimajjage ..
iti rāsnāpañcakam .. 164 ..
     rāsnāmṛtāragvadhadevadārutrikaṇṭakairaṇḍapunarnavānām .
     kvāthaṃ pibennāgaracūrṇamiśraṃ jaṅghorupṛṣṭhatrikapārśvaśūlī ..
iti rāsnāsaptakam .. 165 ..
     śuṇṭhīgokṣurakakvāthaḥ prātaḥ prātarniṣevitaḥ .
     sāme vāte kaṭīśūle pācano rukpraṇāśanaḥ ..
iti gokṣuraśuṇṭhī .. 166 ..
     āmavāte kaṇāyuktaṃ daśamūlījalaṃ pibet .. iti kaṇāyuktadaśamūlī .. 167 .. ityāmavātādhikāraḥ .. * .. atha śūle .
     balāpunarnavairaṇḍabṛhatīdvayagokṣuraiḥ .
     sahiṅgu lavaṇaṃ pītaṃ sadyo vātarujāpaham ..
iti balādi .. 168 ..
     viśvameraṇḍajaṃ mūlaṃ kvāthaṃ pītvā jalaṃ pibet .
     hiṅgusauvarcalopetaṃ sadyaḥ śūlanivāraṇam ..
iti viśvādi .. 169 ..
     hiṅgupuṣkaramūlābhyāṃ hiṅgusauvarcalena vā .
     viśvairaṇḍayavakvāthaḥ sadyaḥ śūlanivāraṇaḥ ..
iti hiṅgupuṣkaramūlayuktaviśvairaṇḍayavakvāthaḥ .. 170 ..
     tadvadruvuyavakvātho hiṅgusauvarcalānvitaḥ .. iti ruvvādi .. 171 ..
     bṛhatyau gaukṣurairaṇḍakuśakāsekṣurālikāḥ .
     pītāḥ pittabhavaṃ śūlaṃ sadyo hanti sudāruṇam ..
iti bṛhatyādi .. 172 ..
     śatāvarīsayaṣṭyāhvavāṭyālakuśagokṣuraiḥ .
     śṛtaśītaṃ pibettoyaṃ saguḍakṣaudraśarkaram ..
     pittāsṛgdāhaśūlaghnaṃ sadyo dāhajvarāpaham ..
iti śatāvaryādi .. 173 ..
     triphalānimbayaṣṭyāhvakaṭukāragvadhaiḥ śṛtam .
     pāyayenmadhusaṃmiśraṃ dāhaśūlopaśāntaye ..
iti triphalādi .. 174 ..
     tailameraṇḍajaṃ vāpi madhukakvāthasaṃyutam .
     śūlaṃ pittodbhavaṃ hanyādgulmaṃ paittikameva ca ..
iti madhukakvāthaḥ .. 175 ..
     triphalāragvadhakvāthaṃ sakṣaudraṃ śarkarānvitam .
     pāyayedraktapittaghnaṃ dāhaśūlanivāraṇam ..
iti triphalāragvadhakvāthaḥ .. 176 ..
     vilvamūlamathairaṇḍaṃ citrakaṃ viśvabheṣajam .
     hiṅgusaindhavasaṃyuktaṃ sadyaḥ śūlanivāraṇam ..
iti vilvamūlādi .. 177 ..
     sakṣāraṃ vā pibet kvāthaṃ vilvādeḥ kaphaśūlavān .. iti vilvādikvāthaḥ .. 178 ..
     mātuluṅgaraso vāpi śigrukvāthastathāparaḥ .
     sakṣāro madhunā pītaḥ pārśvahṛdvastiśūlanut ..
iti śigrukvāthaḥ .. 179 ..
     āmaśūle kriyā kāryā kaphaśūlavināśinī .
     sevyamāmaharaṃ sarvaṃ yadanyadagnivardhanam ..
     paṭolatriphalāriṣṭakvāthaṃ samadhukaṃ pibet .
     pittaśleṣmajvaracchardidāhaśūlopaśāntaye ..
iti paṭolādi .. 180 ..
     viśvoruvūkadaśamūlayavāmbhasā tu dvikṣārahiṅgulavaṇatrayapuṣkarāṇām .
     cūrṇaṃ pibeddhadayapārśvakaṭīgrahāmapakvāśayāṃśabhṛśarugjvaragulmaśūlī ..
iti viśvādi .. 181 ..
     kvāthena cūrṇapānaṃ yattatra kvāthapradhānatā .
     pravartate na tenātra cūrṇāpekṣī caturdravaḥ ..
     cūrṇaṃ samaṃ rucakahiṅgumahauṣadhānāṃ śuṇṭhyambunā kaphasamīraṇapittajeṣu .
     hṛtpārśvapṛṣṭhajaṭharārtivisūcikāsu peyaṃ tathā yavarasena tu viḍvibandhe .. 182 ..

     samaṃ śuṇṭhyambunetyevaṃ yojanāṃ kriyate budhaiḥ .
     tenālpamānamevātra hiṅgu saṃparidīyate ..
iti rucakādi .. 183 ..
     hiṅgu sauvarcalaṃ pathyā viḍasaindhavatumbaru .
     pauṣkarañca pibeccūrṇaṃ daśamūlayavāmbhasā ..
     pārśvahṛtkaṭipṛṣṭhāṃśaśūle tantrāpatānake .
     śothaśleṣmaśvāsake ca karṇaroge ca śasyate ..
iti hiṅgvādicūrṇayuktadaśamūlīyakvāthaḥ .. 184 ..
     eraṇḍaviśvabṛhatīdbayamātuluṅgapāṣāṇabhidvikaṭamūlakṛtaḥ kaṣāyaḥ .
     sakṣārahiṅgulavaṇo ruvutailamiśraḥ śroṇyaṃśameḍhrahṛdayastanavakṣasi yaḥ ..
iti eraṇḍasaptakaḥ .. 185 ..
     eraṇḍaphalamūlāni bṛhatīdvayagokṣuram .
     parṇinyaḥ sahadevā ca siṃhapucchīkṣurālikā ..
     tulyairetaiḥ śṛtaṃ toyaṃ yavakṣārayutaṃ pibet .
     pṛthagdoṣabhavaṃ śūlaṃ hanyāt sarvabhavantathā ..
iti eraṇḍadvādaśakaḥ .. 186 .. iti śūlādhikāraḥ .. * .. athodāvarte .
     śyāmā dantī dravantī tvak mahāśyāmā snuhī trivṛt .
     saptalā śaṅkhinī śvetā rājavṛkṣaḥ satindukaḥ ..
     kampillakaḥ karañjaśca hemakṣīrītyayaṃ gaṇaḥ .
     sapistailarajaḥkvāthakalkeṣvanyatamena ca ..
     udāvartodarānāhaviṣagulmādināśanaḥ ..
iti pratyekaṃ śyāmādigaṇakvāthaḥ .. 187 .. ityudāvartādhikāraḥ . ānāho'pi .. * .. atha hṛdroge .
     vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam .
     dbipañcamūlīkvāthena sasnehalavaṇena ca ..
iti snehalavaṇayuktadaśamūlī .. 188 ..
     nāgaraṃ vā pibeduṣṇaṃ kaṣāyañcāgnivardhanam .
     kāsaśvāsānilaharaṃ śūlahṛdroganāśanam ..
iti nāgarakvāthaḥ .. 189 ..
     vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphotthite .
     vātahṛdrogahṛccūrṇaṃ pippalyādiñca pācayet ..
iti vacānimbakaṣāyau .. 190 ..
     hiṅgūgragandhāviḍaviśvakṛṣṇākuṣṭhābhayācitrakayāvaśūkam .
     pibet sasauvarcalapuṣkarāḍhyaṃ yavāmbhasā śūlahṛdāmayaghnam ..
iti hiṅgvādicūrṇayuktayavakvāthaḥ .. 191 ..
     daśamūlakaṣāyantu lavaṇakṣārasaṃyutam .
     kāsaṃ śvāsañca hṛdrogaṃ gulmaśūlañca nāśayet ..
iti lavaṇakṣārayuktadaśamūlī .. 192 .. iti hṛdrogādhikāraḥ .. * .. atha mūtrakṛcchre .
     amṛtā nāgaraṃ dhātrī vājigandhā trikaṇṭakam .
     prapibedvātarogārtaḥ saśūlo mūtrakṛcchravān ..
iti amṛtādi .. 193 ..
     kuśaḥ kāśaḥ śaro darbha ikṣuśceti tṛṇodbhavam .
     pittakṛcchraharaṃ pañcamūlaṃ vastiviśodhanam ..
iti tṛṇapañcamūlam .. 194 ..
     etat siddhaṃ payaḥ pītvā meḍhragaṃ hanti śoṇitam ..
     śatāvarīkāśakuśaśvadaṃṣṭrāvidāriśālīkṣukaśerukāṇām .
     kvāthaṃ suśītaṃ madhuśarkarāktaṃ piban jayet paittikamūtrakṛcchram ..
iti śatāvaryādi .. 195 ..
     harītakīgokṣurarājavṛkṣapāṣāṇabhiddhanvaṣavāsakānām .
     kvāthaṃ pibenmākṣikasaṃprayuktaṃ kṛcchre sadāhe saruje vibandhe ..
iti harītakyādi .. 196 ..
     śvadaṃṣṭrā viśvatoyaṃ vā kaphakṛcchravināśanam .. iti śvadaṃṣṭāviśvakaṣāyau .. 197 ..
     bṛhatīdhāvanīpāṭhāyaṣṭīmadhukapiṅgalāḥ .
     pācanīyo bṛhatyādiḥ kṛcchradoṣatrayāpahaḥ ..
198 ..
     kvāthaṃ gokṣurabījasya yavakṣārayutaṃ pibet .
     mūtrakṛcchraṃ śakṛjjañca pītaḥ śīghraṃ nivārayet ..
iti yavakṣārayuktagokṣurabījakvāthaḥ .. 199 ..
     kriyā hitā tvaśmariśarkarāyāṃ yā mūtrakṛcchre kaphamārutotthe .
     yanmūtrakṛcchre vihitantu paitte tat kārayecchoṇitamūtrakṛcchre ..
     trikaṇṭakāragvadhadarbhakāśadurālabhāparvatabhedapathyāḥ .
     nighnanti pītā madhunāśmarīñca saṃprāptamṛtyorapi mūtrakṛcchram ..
iti trikaṇṭakādi .. 200 ..
     kaṣāyo'tibalāmūlasādhito'śeṣakṛcchrajit .. iti atibalākaṣāyaḥ .. 201 .. iti mūtrakṛcchrādhikāraḥ .. * .. atha mūtrāghāte .
     mūtrāghātān yathādoṣaṃ mūtrakṛcchraharairjayet .
     pibecchilājatukvāthe gaṇe vīratarādike ..
iti śilājatuyuktavīratarādikvāthaḥ .. 202 ..
     rasaṃ durālabhāyā vā kaṣāyaṃ vāsakasya vā .. iti durālabhārasavāsākaṣāyau .. 203 .. iti mūtrāghātādhikāraḥ .. * .. athāśmaryām .
     varuṇasya tvacaṃ śreṣṭhāṃ śuṇṭīgokṣurasaṃyutām .
     yavakṣāraguḍaṃ dattvā kvāthayitvā pibeddhitām ..
     aśmarīṃ vātajāṃ hanti cirakālānubandhinīm ..
iti varuṇatvagādi .. 204 ..
     vīrataraḥ sahacarau darbho vṛkṣādanī nalaḥ .
     gundrā kāśakuśāvaśmabhedamoraṭaṭuṇṭukāḥ ..
     kuruṇṭako'tha vaśiro vasukaḥ sāgnimanthakaḥ .
     indīvarī śvadaṃṣṭrā ca tathā kāpotavaktrakaḥ ..
     vīratarādirityeṣa gaṇo vātavikāranut .
     aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ..
iti vīratarādigaṇakvāthaḥ .. 205 ..
     śuṇṭhyagnimanthapāṣāṇaśigruvaruṇagokṣuraiḥ .
     abhayāragvadhaphalaiḥ kvāthaṃ kuryādbicakṣaṇaḥ ..
     rāmaṭhakṣāralavaṇacūrṇaṃ dattvā pibennaraḥ .
     aśmarīmūtrakṛcchraghnaṃ pācanaṃ dīpanaṃ param ..
     hanyāt koṣṭhāśritaṃ vātaṃ kaṭyūrugudameḍhragam ..
iti śuṇṭhyādi .. 206 ..
     varuṇatvakkaṣāyantu pītantu guḍasaṃyutam .
     aśmarīṃ pātayatyāśu vastiśūlavināśanam ..
iti varuṇakvāthaḥ .. 207 ..
     pibedvaruṇamūlatvakvāthaṃ tatkalkasaṃyutam .. iti varuṇakalkayuktavaruṇatvakkaṣāyaḥ .. 208 ..
     kvāthaśca śigrumūlotthaḥ kaduṣṇo'śmarighātanaḥ .. iti śigrukvāthaḥ .. 209 ..
     nāgaravaruṇakagokṣurapāṣāṇabhitkapotavaktrajaḥ kvāthaḥ .
     guḍayāvaśūkamiśraḥ pīto hantyaśmarīmugrām ..
iti nāgarādi .. 210 ..
     varuṇatvakśilābhedaśuṇṭhīgokṣurakaiḥ kṛtaḥ .
     kaṣāyaḥ kṣārasaṃyuktaḥ śarkarāñca bhinattyapi ..
iti varuṇatvagādi .. 211 ..
     śvadaṃṣṭrairaṇḍapatrāṇi nāgaraṃ varuṇatvacam .
     etatkvāthavaraṃ prātaḥ pibedaśmaribhedanam ..
iti śvadaṃṣṭrādi .. 212 ..
     elopakulyāmadhukāśmabhedakauntīśvadaṃṣṭrāvṛṣakoruvūkaiḥ .
     kvāthaṃ pibedaśmajatupragāḍhaṃ saśarkare sāśmarimūtrakṛcchre ..
iti elādi .. 213 ..
     śukrāśmaryāntu sāmānyo vidhiraśmarināśanaḥ .. ityaśmarīśarkarādhikāraḥ .. * .. atha mehe .
     dūrvākaśerupūtīkakumbhīkaplavaśaivalam .
     jale niḥkvathitaṃ pītaṃ śukramehaharaṃ param ..
iti dūrvādi .. 214 ..
     triphalāragvadhadrākṣākaṣāyo madhunā yutaḥ .
     pīto nihanti phenākhyaṃ pramehaṃ niyataṃ nṛṇām ..
iti triphalādi .. 215 ..
     lodhrābhayākaṭaphalamustakānāṃ viḍaṅgapāṭhārjanadhanvanānām .
     kadambaśālārjunadīpyakānāṃ viḍaṅgadārvīdhavaśalyakānām ..
     catvāra ete madhunā kaṣāyāḥ kaphaprameheṣu niṣevaṇīyāḥ ..
     aśvatthāccaturaṅgulyā nyagrodhādeḥ phalatrayāt .
     sajiṅgiraktasārācca kvāthāḥ pañca samākṣikāḥ ..
     nīlahāridraśuklākhyān kṣāramāñjiṣṭhasāhvayān .
     mehān hanyuḥ kramādete sakṣaudro raktamehajit ..
     kvāthaḥ kharjūrakāśmaryatindukāsthyamṛtākṛtaḥ ..
iti kharjūrādi .. 216 ..
     lodhrārjunośīrakucandanānām 217 ariṣṭasevyāmalakābhayānām . 218 .
     dhātryarjunāriṣṭakavatsakānāṃ 219 nīlotpalailātiniśārjunānām .. 220 ..
     catvāra ete vihitāḥ kaṣāyāḥ pittapramehe madhusaṃprayuktāḥ ..
iti kaṣāyacatuṣṭayam .. 221 ..
     chinnāvahnikaṣāyeṇa pāṭhākuṭajarāmaṭham .
     tiktāṃ kuṣṭhaśca sañcūrṇya sarpirmehe pibennaraḥ ..
iti chinnāvahnikaṣāyaḥ .. 222 ..
     kadarakhadirapūgakvāthaṃ kṣaudrāhvaye pibet .. iti kadarādi .. 223 ..
     agnimanthakaṣāyantu vasāmehe prayojayet .. iti agnimandakaṣāyaḥ .. 224 ..
     pāṭhāśirīṣadusparśamurvāḥ kiṃśukatindukau .
     kapitthānāṃ bhiṣak kvāthaṃ hastimehe prayojayet ..
iti pāṭhādi .. 225 ..
     kaṣāyastriphalādārumustakairathavā kṛtaḥ .. iti triphalādi .. 226 ..
     phalatrikaṃ dāru niśāṃ viśālāṃ mustañca niṣkvāthya niśāṃśakalkam .
     pibet kaṣāyaṃ madhusaṃprayuktaṃ sarvaprameheṣu samutthiteṣu ..
iti phalatrikādi .. 227 ..
     kaṭaṅkaṭerīmadhukatriphalācitrakaiḥ samaiḥ .
     siddhaḥ kaṣāyaḥ pātavyaḥ pramehāṇāṃ vinotthitaḥ ..
iti kaṭaṅkaṭeryādi .. 228 .. triphalādārudārvyabdakvāthaḥ kṣaudreṇa mehahā .. iti triphalādi .. 229 ..
     kuṭajāsanadārvyabdaphalatrayabhavo'thavā .. iti kuṭajādi .. 230 .. iti pramehādhikāraḥ .. * .. athodare .
     payasā satrivṛtkalkenoruvūkaśṛtena vā .
     saptalātrāyamāṇābhyāṃ śṛtenāragvadhena vā ..
iti trivṛtkalkayuktāragvadhakvāthairaṇḍakvāthau .. 231 ..
     sannipātodare sarvāṃ yathoktāṃ kārayet kriyām .
     pītaḥ plīhodaraṃ hanyāt pippalīmaricānvitaḥ ..
     amlavetasasaṃyuktaḥ śigrukvāthaḥ sasaindhavaḥ ..
iti śigrukvāthaḥ .. 232 ..
     daśamūladārunāgaracchinnaruhāpunarnavākvāthaḥ .
     jayati jalodaraśothaślīpadagalagaṇḍavātarogāṃśca ..
iti daśamūlādi .. 233 ..
     harītakīnāgaradevadāru punarnavācchinnaruhākaṣāyaḥ .
     saguglurmūtrayutaśca peyaḥ śothodarāṇāṃ pravaraḥ prayogaḥ ..
iti harītakyādi .. 234 ..
     eraṇḍatailaṃ daśamūlamiśraṃ gomūtrayuktastriphalāraso vā .
     nihanti vātodaraśothaśūlaṃ kvāthaḥ samūtro daśamūlajaśca ..
iti eraṇḍatailena gomūtreṇa vā yuktā daśamūlī .. 235 ..
     punarnavānimbapaṭolaśuṇṭhītiktāmṛtādārvabhayākaṣāyaḥ .
     sarvāṅgaśothodarakāśaśūlaśvāsānvitaṃ pāṇḍugadaṃ nihanti ..
iti punarnavāṣṭakam .. 236 ..
     punarnavādārvabhayāguḍūcīṃ pibet samūtrāṃ mahiṣākṣayuktām .
     tvagdoṣaśothodarapāṇḍurogasthaulyaprasekordhakaphāmayeṣu ..
iti punarnavācatuṣkam .. 237 .. iti udarādhikāraḥ .. * .. atha śothe .
     śuṇṭhīpunarnavairaṇḍapañcamūlaśṛtaṃ jalam .
     vātike śvayathau śastaṃ pānāhāraparigrahe ..
iti śuṇṭhyādi .. 238 ..
     daśamūlaṃ sarvathā ca śastaṃ vāte viśeṣataḥ .. iti daśamūlam .. 239 ..
     kṣīrāśanaḥ pittakṛte'tha śothe trivṛdguḍūcītriphalākaṣāyam .
     pibedgavāṃ mūtravimiśritaṃ vā phalatrikācūrṇamathākṣamātram ..
iti trivṛtādi .. 240 ..
     abhayā dāru madhukaṃ tiktā dantī sapippalī .
     paṭolaṃ candanaṃ dārvī trāyamāṇendravāruṇī ..
     eṣāṃ kvāthaḥ sasarpiṣkaḥ śvayathujvaradāhahā .
     vīsarpatṛṣṇāsantāpasannipātaviṣāpahaḥ ..
iti abhayādi .. 241 ..
     punarnavāviśvatrivṛdguḍūcīsampākapathyāmaradārukalkam .
     śothe kaphotthe mahiṣākṣamūtrayuktaṃ pibedvā salilaṃ tathaiṣām ..
iti punarnavāsaptakam .. 242 ..
     punarnavādāruśuṇṭhīkvāthe mūtre'tha kevale .
     daśamūlajale vāpi gugguluḥ śothanāśanaḥ ..
iti gugguluyuktapunarnavādidaśamūlakvāthau .. 243 ..
     siṃhāsyāmṛtabhaṇṭākīkvāthaṃ kṛtvā samākṣikam .
     pītvā śothaṃ jayejjantuḥ kāsaṃ śvāsaṃ jvaraṃ vamim ..
iti siṃhāsyādi .. 244 ..
     bhūnimbaviśvakalkaṃ jagdhā peyaḥ punarnavākvāthaḥ .
     apaharati niyatamāśu śothaṃ sarvāṅgagaṃ naṇām ..
iti punarnavākvāthaḥ .. 245 .. iti śothādhikāraḥ .. * .. athāntravṛddhau .
     punarnavāyāstailaṃ vā tailaṃ nārāyaṇantathā .
     pāne vastau ruvostailaṃ peyaṃ vā daśakāmbhasā ..
iti ruvutailayuktadaśamūlam .. 246 ..
     rāsnāyaṣṭyamṛtairaṇḍavalāgokṣurasādhitaḥ .
     kvātho'ntravṛddhiṃ hantyāśu ruvutailena miśritaḥ ..
iti rāsnādi .. 247 .. iti bradhnavṛddhyadhikāraḥ .. * .. atha vidradhau .
     punarnavādāruviśvadaśamūlābhayāmbhasā .
     gugguluṃ ruvutailaṃ vā pibenmārutavidradhau ..
iti punarnavādi .. 248 ..
     pibedvā triphalākvāthaṃ trivṛtkalkākṣasaṃyutam .. iti trivṛtkalkayuktatriphalākvāthaḥ .. 249 ..
     daśamūlīkaṣāyeṇa sandohanarasena vā .
     śothaṃ vraṇaṃ vā koṣṇena saśūlaṃ pariṣecayet ..
iti daśamūlīkaṣāyaḥ .. 250 ..
     kvātho vaṃśatvageraṇḍaśvadaṃṣṭrāśmabhidā kṛtaḥ .
     sahiṅgusaindhavaḥ pītaḥ koṣṭhasthaṃ srāvayedasṛk ..
iti vaṃśatvagādikvāthaḥ .. 251 .. * .. athopadaṃśe .
     paṭolanimbatriphalāguḍūcīkvāthaṃ pibedvā khadirāśanābhyām .
     sagugguluṃ vā triphalāyutaṃ vā sarvopadaṃśāpaharaḥ prayogaḥ ..
iti paṭolādi .. 252 ..
     triphalāyāḥ kaṣāyeṇa bhṛṅgarājarasena vā .
     vaṇaprakṣālanaṃ kuryādupadaṃśapraśāntaye ..
iti triphalākvāthaḥ .. 253 ..
     jayājātyaśvamārārkasampākānāṃ dalaiḥ pṛthak .
     kataṃ prakṣālane kvāthaṃ meḍhrapāke prayojayet ..
iti jayādikvāthaḥ .. 254 .. * .. atha bhagne .
     nyagrodhādikaṣāyantu suśītaṃ pariṣecane .. iti nyagrodhādi .. 255 .. * .. atha kuṣṭhe .
     triphalāpaṭolarajanīmañjiṣṭhārohiṇīvacānimbaiḥ .
     eṣa kaṣāyo'bhyasto nihanti kaphapittajaṃ kuṣṭham ..
iti navakaṣāyaḥ .. 256 ..
     paṭolakhadirāriṣṭatriphalākṛṣṇavetrajam .
     tiktāśanaḥ pibet kvāthaṃ kuṣṭhī kuṣṭhaṃ vyapohati ..
iti paṭolādi .. 257 ..
     dhātrīkhadirayoḥ kvāthaṃ pītvā valgujasaṃyutam .
     śaṅkhendudhavalaṃ śvitraṃ tūrṇaṃ hanti na saṃśayaḥ ..
iti dhātrīkhadirakvāthaḥ .. 258 .. * .. atha śītapitte .
     udarde vamanaṃ kāryaṃ paṭolāriṣṭavāriṇā .. iti paṭolāriṣṭajalam .. 259 .. * .. athāmlapitte .
     nistuṣayavavṛṣadhātrīkvāthastrisugandhiyutaḥ pītaḥ .
     apanayati cāmlapittaṃ yadi bhuṅkte mudgayūṣeṇa ..
iti nistuṣayavādi .. 260 ..
     kaphapittavamīkaṇḍūjvaravisphoṭadāhahā .
     pācano dīpanaḥ kvāthaḥ śṛṅgaverapaṭolayoḥ ..
iti śṛṅgaverapaṭolakvāthaḥ .. 261 ..
     paṭolaṃ nāgaraṃ dhānyaṃ kvāthayitvā jalaṃ pibet .
     kaṇḍūpāmārtiśūlaghnaṃ kaphapittāgnimāndyajit ..
iti paṭolādi .. 262 ..
     paṭolaviśvāmṛtarohiṇīkṛtaṃ jalaṃ pibet pittakaphocchraye ca .
     śūlabhramārocakavahnimāndyakāsajvaracchardinivāraṇantat ..
iti paṭolādi .. 263 ..
     yavakṛṣṇāpaṭolānāṃ kvāthaṃ kṣaudrayutaṃ pibet .
     nāśayedamlapittañca aruciñca vamintathā ..
iti yavādi .. 264 ..
     vāsrāmṛtāparpaṭakabhūnimbanimbamārkavaiḥ .
     triphalākulakaiḥ kvāthaḥ sakṣaudraścāmlapittahā ..
iti daśāṅgam .. 265 ..
     phalatrikaṃ paṭolañca tiktākvāthaḥ sitāyutaḥ .
     pītaḥ klītakamadhvakto jvaracchardyamlapittajit ..
iti phalatrikādi .. 266 ..
     paṭoladhanyākamahauṣadhābdaiḥ kṛtaḥ kaṣāyo vinihanti śīghram .
     mandānalaṃ pittavalāsadāhacchardijvarāmānilaśūlarogān ..
iti paṭolādi .. 267 ..
     chinnodbhavānimbapaṭolapatraṃ phalatrayaṃ sukvathitaṃ suśītam .
     kṣaudrānvitaṃ pītamanekarūpaṃ sudāruṇaṃ hanti tadamlapittam ..
iti chinnodbhavādi .. 268 ..
     paṭolatriphalānimbaśṛtaṃ madhuyutaṃ pibet .
     pittaśleṣmajvaracchardidāhaśūlopaśāntaye ..
iti paṭolādi .. 269 ..
     siṃhasyāmṛtabhaṇṭākīkvāthaṃ kṛtvā samākṣikam .
     amlapittaṃ jayejjantuḥ kāsaṃ śvāsaṃ jvaraṃ vamim ..
iti siṃhāsyādi .. 270 .. iti amlapittādhikāraḥ .. * .. atha visarpe .
     tṛṇavarjaṃ prayoktavyaṃ pañcamūlacatuṣṭayam .. iti pañcamūlatrayam .. 271 ..
     mustāriṣṭapaṭolānāṃ kvāthaḥ sarvavisarpanut .. iti mustādi .. 272 ..
     dhātrīpaṭolamudgānāmathavā ghṛtasaṃplutaḥ .. iti dhātryādi .. 273 ..
     amṛtavṛṣapaṭolaṃ nimbapatrairupetaṃ triphalakhadirasāraṃ vyādhighātañca tulyam .
     kvathitamidamaśeṣaṃ guggulorbhāgayuktaṃ jayati viṣavisarpān kuṣṭhamaṣṭādaśākhyam ..
iti navakaṣāyaḥ .. 274 ..
     amṛtavṛṣapaṭolaṃ mustakaṃ saptaparṇaṃ khadiramasitavetraṃ nimbapatraṃ haridre .
     vividhaviṣavisarpān kuṣṭhavisphoṭakaṇḍūrapanayati masūrīṃ śītapittaṃ jvarañca ..
iti amṛtādi .. 275 ..
     paṭolāmṛtabhūnimbavāsakāriṣṭaparpaṭaiḥ .
     khadirābdayutaiḥ kvātho visphoṭārtijvarāpahaḥ ..
iti paṭolādi .. 276 ..
     paṭolatriphalāriṣṭaguḍūcīmustacandanaiḥ .
     samurvā rohiṇī pāṭhā rajanī sadurālabhā ..
     kaṣāyaṃ pāyayedetat pittaśleṣmajvarāpaham .
     kaṇḍūtvagdoṣavisphoṭaviṣavīsarpanāśanam ..
iti paṭolādi .. 277 ..
     bhūnimbavāsākaṭukāpaṭolaphalatrikācandananimbasiddhaḥ .
     visarpadāhajvaravaktraśoṣavisphoṭatṛṣṇāvaminut kaṣāyaḥ ..
iti bhūnimbādi .. 278 ..
     sakaphe pittayukte tu triphalāṃ yojayennaraḥ .
     durālabhāṃ parpaṭakaṃ paṭolaṃ kaṭukāntathā .
     koṣṇaṃ guggulusaṃyuktaṃ pibedbā khadirāṣṭakam ..
iti durālabhādi .. 279 ..
     kuṇḍalī picumardāmbu khadirendrayavāmbu vā .
     visphoṭānnāśayatyāśu vāyurjaladharāniva ..
iti kuṇḍalyādi .. 280 .. * .. atha masūryām .
     durālabhāṃ parpaṭakaṃ bhūnimbaṃ kaṭurohiṇīm .
     ślaiṣmikyāṃ pittajāyāṃ vā pāne niḥkvāthya dāpayet ..
iti durālabhādi .. 281 ..
     nimbaṃ parpaṭakaṃ pāṭāṃ paṭolaṃ kaṭurohiṇīm .
     vāsāṃ durālabhāṃ dhātrīmuśīraṃ candanadbayam ..
     eṣa nimbādikaḥ kvāthaḥ pītaḥ śarkarayā yutaḥ .
     hanti tridovamasūrīṃ kṣayavīsarpasambhavām ..
     utthitā praviśedyā tu punastāṃ vāhyato nayet ..
iti nimbādi .. 282 ..
     paṭolakuṇḍalīmustavṛṣadhanvayavāsakaiḥ .
     bhūnimbanimbakaṭukāparpaṭaiśca śṛtaṃ jalam ..
     masūrīṃ śamayedāmāṃ pakvāñcaiva viśoṣayet .
     nātaḥ parataraṃ kiñcidvisphoṭajvaraśāntaye ..
iti paṭholādi .. 283 ..
     paṭolamūlāruṇataṇḍūlīyakaṃ pibeddharidrāmalakalkasaṃyutam .
     masūrivisphoṭavidāhaśāntaye tadeva pittāsravamijvarāpaham ..
iti paṭolādi .. 284 ..
     paṭolamūlāruṇataṇḍūlīyakaṃ tathaiva dhātrīkhadireṇa saṃyutam .
     pibejjalaṃ sukvathitaṃ suśītaṃ masūrikārogavināśanaṃ param ..
iti paṭolamūlādi .. 285 ..
     khadiratriphalāriṣṭapaṭolāmṛtavāsakaiḥ .
     kvātho'ṣṭakāṅgo jayati romāntīñca masūrikām ..
     vīsarpakuṣṭhavisphoṭakaṇḍvādīnapi pānataḥ ..
iti khadirāṣṭakam .. 286 ..
     amṛtādikaṣāyastu jayet pittakaphātmikāḥ .. iti amṛtādi .. 287 ..
     jātīpatraṃ samañjiṣṭhaṃ dārvīṃ pūgaphalaṃ śamīm .
     dhātrīphalaṃ samadhukaṃ kvathitaṃ madhusayutam ..
     mukharoge kaṇṭharoge gaṇḍūṣārthaṃ praśaśyate ..
iti jātīpatrādi .. 288 ..
     akṣṇoḥ sekaṃ praśaṃsanti gavedhumadhukāmbunā .. iti gavedhumadhukakvāthaḥ .. 289 ..
     vedanādāhaśāntyarthaṃ svarāṇāñca viśuddhaye .
     saguggulaṃ varākvāthaṃ yuñjyādvā khadirāṣṭakam ..
iti varākvāthakhadirāṣṭakau .. 290 ..
     nimbātimuktakāśokaplakṣavetasapallavaiḥ .
     niśāparyuṣitaḥ kvātho masūrībhayanāśanaḥ ..
iti nimbādi .. 291 .. iti masūryadhikāraḥ .. * .. atha mukharoge .
     bṛhatībhūmikadambakakaṇṭakāryāḥ kvāthaḥ .
     gaṇḍūṣatailayuktaḥ krimidastasya vedanāśamanaḥ ..
iti bṛhatyādi .. 292 ..
     kvāthapānantu dārvītvaṅnimbatārkṣyakaliṅgajam .
     harītakīkaṣāyo vā peyo mākṣikasaṃyutaḥ ..
iti dārvyādiharītakīkaṣāyau .. 293 ..
     kaṭukātiviṣādārupāṭhāmustakaliṅgakāḥ .
     gomūtrakvathitāḥ peyāḥ kaṇṭharogavināśanāḥ ..
iti kaṭakādi .. 294 .. * .. mukhapāke .
     jātīpatrāmṛtādrākṣāyāsadārvīphalatrikaiḥ .
     krāthaḥ kṣaudrayutaḥ śīto gaṇḍūṣo mukhapākanut ..
iti jātīpatrādi .. 295 ..
     paṭolanimbajambvāmramālatīnavapallavāḥ .
     pañcapallavakaḥ śreṣṭhaḥ kaṣāyo mukhadhāvane ..
iti paṭolādi .. 296 ..
     pañcavalkakaṣāyo vā triphalākvātha eva vā .
     mukhapākeṣu sakṣaudraḥ prayojyo mukhadhāvane ..
iti pañcavalkatriphalākaṣāyau .. 297 ..
     svarasaḥ kvathito dārvyā ghanībhūto rasakriyā .
     sakṣaudrā mukharogāsṛgdoṣanāḍīvraṇāpahā ..
iti dārvīkvāthaḥ .. 298 ..
     saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ .
     yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya ..
iti saptacchadayaṣṭyāhvādikaṣāyau .. 299 ..
     paṭolaśuṇṭhītriphalāviśālātrāyantitiktātrivṛtāmṛtānām .
     pītaḥ kaṣāyo madhunā nihanti mukhe sthitastasya gadānaśeṣān ..
iti paṭolādi .. 300 ..
     kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ .
     niṣevyā bhakṣaṇīyā vā triphalā mukhapākahā ..
iti triphalādi .. 301 .. iti mukharogādhikāraḥ .. * .. atha pradare .
     dārvīrasāñjanavṛṣābdakirātavilvabhallātakairavakṛto madhunā kaṣāyaḥ .
     pīto jayatyatibalaṃ pradaraṃ saśūlaṃ pītāsitāruṇavilohitanīlakṛṣṇam ..
iti dārvyādi .. 302 .. * .. atha yonivyāpadi .
     guḍūcītriphalādantīkvāthaiśca pariṣecanam .. iti guḍūcītriphalādantīkvāthāḥ .. 303 .. atha garbhiṇyām .
     candanaṃ śārivālodhramṛdvīkāśarkarānvitam .
     eṣa kvāthaḥ pradātavyo garbhiṇyā jvaraśāntaye ..
iti candanādi .. 304 ..
     hrīverāraluraktacandanabalādhanyākavatsādanīmustośīrayavāsaparpaṭaviṣākvāthaṃ pibedgarbhiṇī .
     nānāvarṇarujātisārakagade garbhāśrite vā jvare yogo'yaṃ munibhiḥ purā nigaditaḥ sūtyāmayeṣūttamaḥ ..
iti bṛhathrīverādi .. 305 .. * .. atha stanaroge .
     haridrādiṃ vacādiṃ vā prapibet stanyavṛddhaye .. iti haridrādivacādikkāthau .. 306 ..
     tatra vātātmake stanye daśamūlījalaṃ pibet .. iti daśamūlakvāthaḥ .. 307 ..
     pittaduṣṭe'mṛtābhīrupaṭolaṃ nimbacandanam .
     dhātrī kumāraśca pibet kvāthayitvā saśārivam ..
iti amṛtādi .. 308 ..
     kaphe vā triphalācavyabhūnimbakaṭurohiṇī .. iti triphalādi .. 309 ..
     dhātrī stanyaviśuddhyarthaṃ mudgāṣṭakarasāśanā .
     bhārgīdāruvacāpāṭhāḥ pibet sātiviṣāḥśṛtāḥ ..
iti bhārgyādi .. 310 ..
     saghṛtaṃ triphalākvāthaṃ stanarogaharaṃ pivet .. iti saghṛtatriphalākvāthaḥ .. 311 .. * .. atha sūtikāroge .
     amṛtānāgarasahacarabhadrotkaṭapañca-mūlajaladajalam ..
     śṛtaśītaṃ madhuyutaṃ nivārayati sūtikātaṅkam ..
iti sūtikādaśamūlam .. 312 ..
     sahacarapuṣkaravetasamūlaṃ vaikaṅkatadārukulatthasamam .
     jalamatra sasaindhavahiṅguyutaṃ sadyo jvarasūtikaśūlaharam ..
iti sahacarādi .. 313 ..
     daśamūlīkṛtaḥ kvāthaḥ sadyaḥ sūtīrujāpahaḥ .. iti daśamūlī .. 314 .. * .. atha makkallaśūle .
     sūtāyā hṛcchirovastiśūlaṃ makkallasaṃjñitam .
     yavakṣāraṃ pivettatra mastunoṣṇodakena vā ..
     pippalyādigaṇakvāthaṃ pibedvā lavaṇānvitam ..
iti pippalyādigaṇakvāthaḥ .. 315 .. iti strīrogādhikāraḥ .. * .. atha bālaroge .
     bhaiṣajyaṃ pūrbamuddiṣṭaṃ narāṇāṃ yajjvarādiṣu .
     kāryantadeva bālānāṃ mātrā tvasya kanīyasī ..
     haridrādvayayaṣṭyāhvasiṃhīśakrayavaiḥ kṛtaḥ .
     śiśorjvarātisāraghnaḥ kaṣāyaḥ stanyadoṣajit ..
iti haridrādi .. 316 ..
     vilvañca puṣpāṇi ca dhātakīnāṃ jalaṃ salodhraṃ gajapippalī ca .
     kvāthāvalehau madhunā vimiśrau bāleṣu yojyāvatisāriteṣu ..
iti vilvādikvāthaḥ .. 317 ..
     samaṅgādhātakīlodhraśārivābhiḥ śṛtaṃ jalam .
     durvāre'pi śiśordeyamatīsāre samākṣikam ..
iti samaṅgādi .. 318 ..
     nāgarātiviṣāmustabālakendrayavaiḥ śṛtam .
     kumāraṃ pāyayet prātaḥ sarvātīsāranāśanam ..
iti nāgarādi .. 319 ..
     vilvamūlakaṣāyeṇa lājāścaiva saśarkarāḥ .
     āloḍya pāyayedbālaṃ chardyatīsāranāśinīḥ ..
iti saśarkaralājayuktavilvamūlakaṣāvaḥ .. 320 ..
     paṭolatriphalāriṣṭaharidrākvathitaṃ pibet kṣatavisphoṭavīsarpajvarāṇāṃ śāntaye śiśuḥ .. iti paṭolādi .. 321 .. * .. atha viṣe .
     kaṭabhyarjunaśaurīyaśelukṣīridrumatvacaḥ .
     kaṣāyakalkacūrṇāḥ syuḥ kīṭalūtāvaṇāpahāḥ ..
iti kaṭabhyādi .. 322 .. iti cakrapāṇidattaḥ ..

pācanaṃ, tri, pācayitā . iti medinī . ne, 91 atha kiśiṣṭadravyājīrṇe viśiṣṭaṃ pācanadravyamāhā .
     alaṃ panasapākāya phalaṃ kadalasambhavam .
     kadalasya tu pākāya budhairabhihitaṃ ghṛtam ..
     ghṛtasya paripākāya jambīrasya raso hitaḥ ..
     nārikelaphalatālabījayoḥ pācakaṃ sapadi taṇḍulaṃ viduḥ .
     kṣīramāśu sahakārapācanaṃ cāramajjani harītakī hitā ..
     madhūkamālūranṛpādanānāṃ parūṣakharjūrakapitthakānām .
     pākāya peyaṃ picumardabījaṃ ghṛte'pi takre'pi tadeva deyam ..
     kharjūraśṛṅgāṭakayoḥ praśastaṃ viśvauṣadhaṃ kutra ca bhadramustam .
     yajñāṅgabodhidruphaleṣu śītaṃ plakṣe tathā vāryuṣitaṃ praṇītam ..
     taṇḍuleṣu payasaḥ payo hitaṃ dīpyakantu cipiṭe kaṇāyutam .
     yaṣṭikā dadhijalena jīryate karkaṭī ca sumaneṣu gīryate ..
mumaneṣu godhūmeṣu . gīryate kathyate . godhūmamāṣaharimanthasatīlamudgapāko bhavejjhaṭiti mātulaputtrakeṇa . khaṇḍañca khaṇḍayati māṣabhavantvajīrṇaṃ tailaṃ kulatthamathavā viddhāti jīrṇam .. mātulaputtrakaḥ dhuttūraphalam .. kaṅgūśyāmākanīvārāḥ kulatthañcāvilambitam . dadhno jalena jīryanti taidalāḥ kāñjikena tu .. piṣṭānnaṃ śītalaṃ vāri kṛśarāṃ saindhavaṃ pacet . māṣeṇḍarīnimbamūlaṃ pāyasaṃ mudgayūṣakaiḥ .. vaṭo veśavārāmlavaṅgena phenīśamaṃ parpaṭaḥ śigruvījena yāti . kaṇāmūlato laḍḍukāpūpaśaṭṭāvipāko bhavecchaṣkulīmaṇḍayośca .. vesavāraḥ vesara iti loke . tadyathā -- sneho niśāhiṅgulavaṅgakailādhanyākajīrārdrakanāgarāṇi . amloṣaṇaṃ saindhavaparṇamanne yathocitaṃ saṃskṛtaye praṇītamiti .. śaṭṭā śaṭṭakaḥ pānakaviśeṣaḥ . maṇḍaḥ māṇḍe iti loke . kimatra citraṃ bahumatsyamāṃsabhojī sukhī kāñjikapānataḥ syāt . ityadmutaṃ kevalavahnipakvamāṃsena matsyaḥ paripākameti .. āmamāmraphalaṃ mīne tadvījaṃ piśite hitam . kūrmamāṃsaṃ yavakṣārācchīghraṃ pākamupaiti hi .. kapotapārāvatanīlakaṇṭhakapiñcalānāṃ piśitāni bhuktrā . kāsasya mūlaṃ paripīya piṣṭaṃ sukhī bhavennā vahuśo hi dṛṣṭam .. kapoto dhavalapāṇḍuḥ . śākāni sarvāṇyapi yānti pākaṃ kṣāreṇa sadyastilanālajena . cañcūkasiddhārthakavāstukānāṃ gāyattrisārakvathitena pākaḥ .. cañcūka cecu iti loke . gāyattrī khadiraḥ .. palaṅkikākemukakāravellīvārtākuvaṃśāṅkuramūlakānām . upodikālāvupaṭolakānāṃ siddhārthako megharavasya paktā .. megharavaḥ cavarāī iti loke . vipacyate śūraṇakaṃ guḍena tathālukaṃ taṇḍulajodakena . piṇḍālukaṃ jīryati koradūṣāt kaśerupākaḥ kila nāgareṇa .. lavaṇastaṇḍulatoyāt sarpirjambīrakādyamlāt . maricādapi tacchīghraṃ pākaṃ yātyeva kāñjikāttailam .. kṣīraṃ jīryati takreṇa tadgavyaṃ koṣṇamaṇḍakāt . māhiṣaṃ māṇimanthena śaṅkhacūrṇena taddadhi .. maṇḍakaḥ māṇḍe iti loke . rasālā jīryati vyoṣāt khaṇḍaṃ nāgarabhakṣaṇāt . sitā nāgaramustena tathekṣuścādrikārasāt .. jarāmirā gairikacandanābhyāmabhyeti śīghraṃ munibhiḥ praṇītam . uṣṇena śītaṃ śiśireṇa coṣṇaṃ jīrṇo bhavet kṣāragaṇastathāmlaiḥ .. irā madirā . taptaṃ taptaṃ hema vā tāramagnau toye kṣiptaṃ saptakṛtvastadambhaḥ . pītvājīrṇaṃ toyajātaṃ nihanyāttatra kṣaudraṃ bhadramustaṃ viśeṣāt .. tatra toyājīrṇe . iti bhāvaprakāśe jaṭharāgnivikārājīrṇavisūcikālasakavilambikācikitsā ..

pācanaḥ, puṃ, (pācayatīti . pac + ṇic + nandigrahīti . 3 . 1 . 134 . iti lyuḥ .) agniḥ . iti medinī . ne, 90 .. amlarasaḥ . iti hemacandraḥ . 6 . 24 .. raktairaṇḍaḥ . iti rājanirghaṇṭaḥ ..

pācanakaḥ, puṃ, (pācyate'neneti . paca + ṇic + karaṇe lyuṭ . tataḥ saṃjñāyāṃ kan .) ṭaṅkaṇaḥ . iti hemacandraḥ . 4 . 10 ..

pācanī, strī, (pācyate bhuktadravyādikaṃ yathā . paca + ṇic + lyuṭ . striyāṃ ṅīp .) harītakī . iti medinī . ne, 91 .. (pācayatīti vyutpatyā paripācake vācyaliṅgaḥ . yathā, bhāvaprakāśe pūrbakhaṇḍe 1 bhāge .
     kaṇṭakārī sarā tiktā kaṭukā dīpanī ladhuḥ .
     rūkṣoṣṇā pācanī kāsaśvāsajarakaphānilān ..
)

pācalaṃ, klī, (pācayatīti . pac + ṇic + bāhulakāt kalan . yadbā, pācaṃ pācanaṃ lātīti . lā + kaḥ .) pācanam . iti medinī . le, 109 ..

pācalaḥ, puṃ, (pācayatīti . pac + ṇic + bāhulakāt kalan .) pācakaḥ . agniḥ . rādhanadravyam . vāyuḥ . iti śabdaratnāvalī ..

[Page 3,098c]
pācī, strī, (pācayati svapatrarasādipralepādinā paripakvayati vraṇāniti . paca + ṇic + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . kṛdikārādaktinaḥ . 4 . 1 . 45 . ityasya vārtikoktyā ṅīṣ .) latāviśeṣaḥ . pāci iti pacce iti ca hindī bhāṣā . tatparyāyaḥ . marakatapatrī 2 haritalatā 3 haritapatrikā 4 patrī 5 surabhiḥ 6 mālāriṣṭā 7 gārutmatapatrikā 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaṣāyatvam . vātadoṣagrahabhūtavikāranāśitvam . tvagdoṣapraśamanatvam . vraṇeṣu hitatvañca . iti rājanirghaṇṭaḥ ..

pājaḥ, [s] klī, (pāti rakṣatīti pātyaneneti vā . pā rakṣaṇe + pāterbale juṭ ca . uṇāṃ 4 . 202 . iti asun juḍāgamaśca .) balam . ityuṇādikoṣaḥ .. (yathā, ṛgvede . 8 . 46 . 25 .
     ā no vāyo mahetane yāhi makhāya pājase ..)

pāñcakapālaḥ, tri, (pañcakapālasyāyamiti . tasyedam . 4 . 3 . 120 . ityaṇ .) pañcakapālayāgasambandhī .. iti vyākaraṇam ..

pāñcajanyaḥ, puṃ, (pañcajane daityaviśeṣe bhavaḥ . pañcajanādupasaṃkhyānam . 4 . 3 . 58 . ityasya vārtikoktyā ñyaḥ .) viṣṇuśaṅkhaḥ . ityamaraḥ . 1 . 1 . 29 .. pañcajano nāma daityaḥ samudre timirūpa āsīt tadasthijatvāt . iti bharataḥ .. (yathā, gītāyām . 1 . 15 .
     pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ .
     pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ..
asya vivaraṇam yathā, harivaṃśe . 89 . 15 -- 17 .
     samudraḥ pratyuvācedaṃ daityaḥ pañcajano mahān .
     timirūpeṇa taṃ bālaṃ grastavāniti mādhava ! ..
     sa pañcajanamāsādya jaghāna puruṣottamaḥ .
     na cāsasāda taṃ bālaṃ guruputtraṃ tadācyutaḥ ..
     sa tu pañcajanaṃ hatvā śaṅkhaṃ lebhe janārdanaḥ .
     yaḥ sa devamanuṣyeṣu pāñcajanya iti śrutaḥ ..
pañcabhiḥ kāśyapavaśiṣṭaprāṇāṅgirasacyavanairjanairnirvṛttaḥ . iti ṣyañ .) agniḥ . iti medinī . ye, 122 .. (yathā, mahābhārate . 3 . 219 . 1-5 .
     kāśyapo hyatha vāśiṣṭhaḥ prāṇaśca prāṇaputtrakaḥ .
     agnirāṅgirasaścaiva cyavanastrisuvarcakaḥ ..
     acarat sa tapastīvraṃ puttrārthe bahuvārṣikam .
     puttraṃ labheyaṃ dharmiṣṭhaṃ yaśasā brahmaṇā samam ..
     mahāvyāhṛtibhirdhyātaḥ pañcabhistaistadā tvatha .
     jajñe tejo mahārciṣmān pañcavarṇaḥ prabhāvanaḥ ..
     samiddho'gniḥ śirastasya bāhū sūryanibhau tathā .
     tvaṅnetre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata ! ..
     pañcavarṇaḥ sutapasā kṛtastaiḥ pañcabhirjanaiḥ .
     pāñcajanyaḥ śruto devaḥ pañcavaṃśakarastu saḥ ..
hārītamunivaṃśīyasya dīrghabuddheḥ puttraḥ . iti skandhapurāṇe sahyādrikhaṇḍam . 1 . 27 . 42 ..)

pāñcajanyadharaḥ, puṃ, (pāñcajanyaṃ tadākhyayā prasiddhaṃśaṅkhaṃ dharatīti . dhṛ + ac .) viṣṇuḥ . iti hārāvalī ..

[Page 3,099a]
pāñcalikā, strī, (pañcālī + svārthe aṇ . tataḥ kan tataṣṭāpi ata itvañca .) pañcālikā . iti bharatadvirūpakoṣaḥ ..

pāñcaśabdikaṃ, klī, (pañcabhiḥ śabdairnirvṛttam . tena nirvṛttam . 5 . 1 . 79 . iti ṭhak .) pañcaprakāravādyam . yathā, skānde revākhaṇḍe .
     aṅgajaṃ carmajañcaiva tantrajaṃ kāṃsyajaṃ tathā .
     phutkṛtañceti munibhiḥ kathitaṃ pāñcaśabdikam ..


pāñcārthikaḥ, puṃ, (pañcārthāḥ santyatra . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) pāśupataḥ . yathā --
     pāñcārthikaḥ pāśupataścidrūpaḥ sphūrtimānmataḥ .. iti trikāṇḍaśeṣaḥ ..

pāñcālaṃ, klī, (pañcāla eva . pañcāla + svārthe aṇ .) śāstram . yathā -- pitṛhūrnṛpapuryā dbārdakṣiṇena purañjanaḥ . rāṣṭraṃ dakṣiṇapañcālaṃ yāti śrutadharānvitaḥ .. iti śrībhāgavate . 4 . purañjanopākhyāne . 25 . 50 .. pañcānāṃ viṣayāṇāmanyato'navagatānāṃ prakāśanāyālamiti pañcālaṃ śāstram . iti .
     pravṛttañca nivṛttañca śāstraṃ pañcālasaṃjñakam . iti ca taṭṭīkāyāṃ śrīdharasvāmī .. atra pañcālamiti pāṭhaḥ kintu svārthe ṣṇapratyaye pāñcālamapi bhavati ..

pāñcālaḥ, tri, (pañcāle tadākhyayā prasiddhe pradeśe bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ .) pañcāladeśodbhavaḥ ..

pāñcālaḥ, puṃ, (pañcabhiḥ pradhānābhirnadībhiralati paryāpnotīti pañcālaḥ . tataḥ svārthe aṇ .) deśaviśeṣaḥ . sa tu drupadarājanagaram . adhunā pharakkāvāda iti khyātaḥ .. (yathā, mahābhārate . 1 . 138 . 3 .
     pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani .
     paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā ..
taddeśavāsiṣu puṃ bhūmni .) yathā --
     pāñcālāścedimatsyāśca śūrasenāḥ paṭaccarāḥ . ityādi virāṭaparva .. (brahmadattasya sahacaraviśeṣaḥ . yathā, harivaṃśe . 23 . 22 .
     pāñcālakaṇḍarīkābhyāṃ tasya sakhyamabhūttadā ..)

pāñcālikā, strī, (pāñcālī + svārthe kan ! tato hrasvaṣṭāp ca .) vastradantādikṛtaputtalikā . tatparyāyaḥ . puttrikā 2 . ityamaraḥ .. pañcālikā 3 . iti bharataḥ .. śālabhañjī 4 . iti hemacandraḥ .. pāñcālī 5 śālabhañjikā 6 . iti jaṭādharaḥ .. (rītiviśeṣaḥ . tallakṣaṇaṃ yathā, sāhityadarpaṇe . 9 . 5 .
     --varṇaiḥ śeṣaiḥ punardvayoḥ .
     samastapañcaṣapado bandhaḥ pāñcālikā matā ..
)

pāñcālī, strī, (pañcabhirvarṇairalatīti . ala + ac . gaurāditvāt ṅīṣ .) pāñcālikā . (yathā, devībhāgavate . 4 . 19 . 4 .
     yanmāyā mohitaścāhaṃ sadāvarte parātmanaḥ .
     paravān dārupāñcālī māyikasya yathā vaśe ..
) (pāñcāle bhavā . pāñcāla + aṇ . striyāṃ ṅīp .) pāṇḍavapatnī . tatparyāyaḥ . kṛṣṇā 2 pāṇḍuśarmilā 3 pārvatī 4 draupadī 5 yājñasenī 6 vedijā 7 . iti jaṭādharaḥ .. sairandhrī 8 nityayauvanā 9 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 168 . 41 .
     kumārī cāpi pāñcālī vedīmadhyāt samutthitā .. asya janmādivivaraṇaṃ draupadīśabde draṣṭavyam .. rītiviśeṣaḥ . pāñcālānāṃ priyatvādevāsyāstathātvam . yathā, sāhityadarpaṇe . 9 . 2 .
     vaidarbhī cātha gauḍī ca pāñcālī lāṭikā tathā .. etallakṣaṇaṃ yadāha bhojaḥ .
     samastapañcaṣapadāmojaḥkāntisamanvitām .
     madhurāṃ sukumārāñca pāñcālīṃ kavayo viduḥ ..
)

pāṭ, vya, (pāṭayati kāryāntarapreraṇāt pūrbakāryaṃ chedayatīti . paṭa + ṇic + kvip .) sambodhanam . ityamaraḥ . 3 . 4 . 7 ..

pāṭakaḥ, puṃ, (pāṭayati dīpyatīti . pāṭi + ṇvul .) mahākiskuḥ . kaṭakāntaram . vādyam . akṣādicālanam . mūladravyāpacayaḥ . rodhaḥ . iti medinī .. grāmaikadeśaḥ . iti hemacandraḥ .. (pāṭayati chinattīti . chedake . bhedake, tri . yathā, harivaṃśe . 171 . 14 .
     ahaṃ tamo ghanībhūtamahameba ca pāṭakaḥ ..)

pāṭaccaraḥ, puṃ, (pāṭayan chindan caratīti . cara + pacādyac . pṛṣodarāditvāt sādhuḥ .) cauraḥ . ityamaraḥ .. (yathā, pradyumnavijaye . 7 aṅke .
     mantrin ! kuliṅgasāhasikatvaṃ kilaitasya pāpapāṭaccarasya ..)

pāṭanaṃ, klī, (paṭa + ṇic + bhāve lyuṭ .) cheda nam . yathā --
     asthibhaṅgaṃ gavāṃ kṛtvā lāṅgūlacchedanaṃ tathā .
     pāṭane karṇaśṛṅgāṇāṃ māsārdhantu yavān pibet ..
iti prāyaścittatattve yamaḥ ..

pāṭalaṃ, klī, (pāṭalo varṇo'syāstīti . pāṭala + arśa āditvādac .) pāṭalīpuṣpam . ityamaraḥ .. golāvākhyapuṣpamiti kecit .. (yathā, bhāgavate . 4 . 6 . 14 .
     pāṭalāśokavakulaiḥ kundaiḥ kuruvakairapi .. pāṭaleti kecit ..)

pāṭalaḥ, puṃ, (pāṭayatīti . paṭa + ṇic + vṛṣāditvāt kalac .) śvetaraktavarṇaḥ . golāviraṅga iti bhāṣā . āśudhānyam . ityamaraḥ .. asya guṇāḥ . atyuṣṇatvam . baddhaniṣyanditvam . tridoṣakāritvañca . iti rājavallabhaḥ .. tadbarṇayukte, tri .. (yathā, raghau . 2 . 29 .
     sa pāṭalāyāṃ gavi tasthivāṃsaṃ dhanurdharaḥ keśariṇaṃ dadarśa .
     adhityakāyāmiva dhātumatyāṃ lodhradrumaṃ sānumataḥ praphullam ..
)

pāṭaladrumaḥ, puṃ, (pāṭalasya pāṭalapuṣpasya dumo vṛkṣaḥ . yadvā, pāṭalo drumaḥ iti nityakarma dhārayaḥ .) punnāgavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pāṭalā, strī, (pāṭalo varṇo'styasyāḥ . pāṭalavarṇatvādevāsyāstathātvam .) durgā . yathā --
     aparṇānekaparṇā ca pāṭalā pāṭalāvatī .. iti tantrasāre tasyāḥ śatanāmastotram .. puṣpavṛkṣaviśeṣaḥ . pārula iti bhāṣā .. tatparyāyaḥ . pāṭaliḥ 2 amoghā 3 kācasthālī 4 phaleruhā 5 kṛṣṇavṛntā 6 kuverākṣī 7 . ityamaraḥ .. tāmrapuṣpī 8 kumbhikā 9 supuṣpikā 10 vasantadūtī 11 sthālī 12 sthiragandhā 13 ambavāsī 14 kālavṛntī 15 . iti rājanirghaṇṭaḥ .. madhudūtī 16 kālāsthalī 17 alivallabhā 18 . iti bhāvaprakāśaḥ .. kāmadūtī 19 kumbhī 20 toyādhivāsinī 21 . iti ratnamālā .. asyā guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . kaphavātaśophādhmānavamiśvāsasannipātanāśitvañca . iti rājanirghaṇṭaḥ .. tuvaratvam . anuṣṇatvam . doṣatrayārucihikkātṛṣṇānāśitvañca .. tatpuṣpaguṇāḥ . kaṣāyatvam . madhuratvam . himatvam . kledyatvam . kaphāmranāśitvañca . tatphalaguṇāḥ . pittātisāradāhanāśitvam . hikkāsrapittakāritvañca . iti bhāvaprakāśaḥ .. * .. tadutpattiryathā --
     gate brahmaṇi sarvo'pi tapaḥ saṃhṛtya taṃ tadā .
     liṅgaṃ citrabane sūkṣmaṃ pratiṣṭhāpya cacāra ha ..
     vicarantaṃ tadā bhūyo maheśaṃ kusumāyudhaḥ .
     ārāt sthitvāgrato dhanvī santāpayitumudyataḥ ..
     tatastamagrato dṛṣṭvā krodhādhmātadṛśā haraḥ .
     smaramālokayāmāsa śikhāgrāccaraṇāntikam ..
     ālokitastrinetreṇa madano dyutimānapi .
     prādahyata tadā brahman pādādārabhya kakṣavat ..
     pradahyamānau caraṇau dṛṣṭvāsau kusumāyudhaḥ .
     utsasarja dhanuḥ śreṣṭhaṃ tajjagāmātha pañcadhā ..
     yadāsīnmuṣṭibandhastu rukmapṛṣṭho mahāprabhaḥ .
     sa campakatarurjātaḥ sraggandhāḍhyo guṇākṛtiḥ ..
     nāhasthānaṃ śubhākāraṃ yadāsīdbajrabhūṣitam .
     tajjātaṃ keśarāraṇyaṃ vakulaṃ nāmato nagaiḥ ..
     yā ca koṭī śubhā hyāsīdindranīlavibhūṣitā .
     jātā sā pāṭalā ramyā bhṛṅgarājivibhūṣitā ..
iti vāmane 6 adhyāyaḥ .. raktalodhraḥ . iti śabdacandrikā ..

pāṭalāpuṣpasannibhaṃ, klī, (pāṭalāpuṣpasya sannibhā sādṛśyaṃ yatra .) padmakāṣṭham . iti rājanirghaṇṭaḥ ..

pāṭaliḥ, strī, (pāṭi + bhāve ghañ . pāṭo dīptisaṃ lātīti . lā + aca iḥ . uṇāṃ 4 . 138 . iti iḥ . pāṭalipuṣpāṇāṃ atibhuśrīkatāpe vāsyātathātvam .) pāṭalāpuṣpavṛkṣaḥ . ityamaraḥ .. (yathā, mahābhārate . 7 . 22 . 15 .
     tantu pāṭalipuṣpāṇāṃ samavarṇā hayottamāḥ .
     vahamānā vyarājanta matsasyāmitraghātinaḥ ..
)

pāṭaliputtraṃ, klī, (pāṭaliḥ puttra iva yasya . bahupāṭalivṛkṣotpattisthānatvenāsya tathātvam .) nagaraviśeṣaḥ . pāṭanā iti khyātaḥ . tatparyāyaḥ . kusumapuram 2 . iti hemacandraḥ . 4 . 42 .. puṣpapuram 3 pāṭaliputtrakam 4 . iti trikāṇḍaśeṣaḥ .. (idantu gaṅgātīrastham . yathā hitopadeśe . asti bhāgīrathītīre pāṭalīputtranāmadheyaṃ nagaram .. idameva purā magadhānāṃ rājadhānī āsīt . atratyasudarśananāmno bhūpateḥ puttrāṇāṃ nītividyādhigamāya vidvatkulacūḍāmaṇinā viṣṇuśarmaṇā pañcatantrahitopadeśādayo granthā viracitāḥ ..)

pāṭalī, strī, (pāṭaṃ dīptiṃ lātīti . lā + kaḥ . stiyāṃ ṅīp .) kaṭabhīvṛkṣaḥ . muṣkakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, indrajāle 1 adhyāye .
     puṣye rudrajaṭāmūlaṃ mukhasthaṃ kārayedbudhaḥ .
     tāmbulādau pradātavyaṃ vaśyā bhavati niścitam .
     tathaiva pāṭalīmūlaṃ tāmbulena tu vaśyakṛt ..
)

pāṭavaṃ, klī, (paṭorbhāvaḥ karma vā . paṭu + igantāñca laghupūrbāt . 5 . 1 . 131 . ityaṇ .) ṣaṭutā . yathā . pāṭavaṃ saṃskṛtoktiṣu . iti hitopadeśaḥ .. (dārḍhyam . yathā, pañcatantre . 4 . 64 .
     vikṣipyate kadācit dhīḥ karmaṇā bhogadāyinā .
     punaḥ samāhitā sā syāt tadaivābhyāsapāṭavāt ..
) ārogyam . iti rājanirghaṇṭaḥ .. (paṭośchātrāḥ pāṭavāḥ . iti siddhāntakaumudī ..)

pāṭavikaḥ, tri, (pāṭavaṃ paṭutvamastyasya . pāṭava + ṭhan .) paṭuḥ . dhūrtaḥ . iti trikāṇḍaśeṣaḥ ..

pāṭahikā, strī, (pāṭahaṃ paṭahāvayavaḥ tadvadākṛtirastyasyāḥ . pāṭaha + ṭhan . ḍhakkāvādyākṛtisadṛśatyādevāsyāstathātvam .) guñjā . iti hārāvalī . 145 ..

pāṭitaṃ, tri, (pāśvate sma iti . paṭa + ṇic + ktaḥ .) kṛtapāṭanam . tatparyāyaḥ . dāritam 2 bhinnam 3 . iti hemacandraḥ .. (yathā, suśrute . 2 . 16 .
     pāṭitamanu bahuvidāritaṃ vedanāvacca ..)

pāṭī, strī, (pāṭayatīti . pāṭi + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . striyāṃ vā ṅīṣ .) vṛlākṣupaḥ . iti rājanirghaṇṭaḥ .. paripāṭī . anukramaḥ . yathā, pāṭīṃ sadgaṇitasya vacmi caturaprītipradāṃ prasphuṭām . ityādi līlāvatī ..

pāṭīraḥ, puṃ, paṭīraḥ . iti viśvaḥ . (yathā, mukandamālāyām . 32 .
     lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭī pāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate .
     govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃpuṃsāmatikrāmati ..
)

pāṭyaṃ, klī, (paṭṭasya idam . tasyedam . 4 . 3 . 120 . ityaṇ .) paṭṭaśākam . yathā --
     pāṭyaśākantu madhuraṃ durjaraṃ gurupāki ca .. iti rājavallabhaḥ .. (pāṭi + yat . pāṭanīye . chedye, tri ..)

pāṭhaḥ, puṃ, (paṭhanamiti . paṭha + bhāve ghañ .) vidhinā vedasyābhyasanam . (paṭha + ṇic + bhāve ghañ .) śiṣyāṇāmadhyāpanam . tatparyāyaḥ . mahāyajñaḥ 2 brahmayajñaḥ 3 paṭhanam 4 pāṭhanā 5 pāṭhanam 6 adhyayanam 7 adhyāpanam 8 adhyāpanā 9 abhyasanam 10 . ityamarabharatau .. nipāṭhaḥ 11 nipaṭhaḥ 12 . iti saṅkīrṇavarge amaraḥ .. * .. māhātmyādipāṭhe tu oṃ nārāyaṇāya namaḥ oṃ narāya namaḥ oṃ narottamāya namaḥ oṃ devyai namaḥ oṃ sarasvatyai namaḥ oṃ vyāsāya namaḥ . iti natvā pāṭhyam .
     nārāyaṇaṃ namaskṛtya narañcaiva narottamam .
     devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet ..
iti vidheḥ .. evañca bhāgavatīyasūtoktau udīrayet ityasya svayantathā udīrayannanyān paurāṇikānupaśikṣayatīti śrīdharasvāmivyākhyānamanuśāsanaviruddham . caiveti bhāratapāṭhāccakāreṇa vyāso labdhaḥ . bhāgavate caivetyatra vyāsa iti sākṣāllikhitam . jayapadārthamāha brahmacārikāṇḍe bhaviṣyapurāṇam ..
     aṣṭādaśapurāṇāni rāmasya caritantathā .
     viṣṇudharmādiśāstrāṇi śivadharmāśca bhārata ! ..
     kārṣṇyañca pañcamo vedo yanmahābhārataṃ smṛtam ..
kārṣṇya kṛṣṇadvaipāyanapraṇītam .
     saurāśca dharmā rājendra mānavoktā mahīpate .
     jayeti nāma eteṣāṃ pravadanti manīṣiṇaḥ ..
jayavyanena saṃsāramiti jayastattadgranthaḥ . evañcārthānavalokanāt ācārādbā stotrādāveṣa ślokaḥ paṭhyate . matsyasūkte vārāhītantre ca .
     praṇavañcādau japtvā ca stotraṃ vā saṃhitāṃ paṭhet .
     ante ca praṇavaṃ dadyādityuvācādipūruṣaḥ ..
     sarvatra pāṭhe vijñeyo hyanyathā viphalaṃ bhavet .
     śuddhenānanyacittena paṭhitavyaṃ prayatnataḥ ..
     na kāryāsaktamanasā kāryaṃ stotrasya vācanam .
     ādhāre sthāpayitvā tu pustakaṃ vācayet sudhīḥ ..
     hastasaṃsthāpanādeva yasmādalpaphalaṃ bhavet .
     svayañca likhitaṃ yattu kṛtinā likhitanna yat ..
     abrāhmaṇena likhitaṃ taccāpi viphalaṃ bhavet .
     ṛṣicchandādikaṃ nyasya paṭhet stotraṃ vicakṣaṇaḥ ..
     stotre na dṛśyate yatra praṇavanyāsamācaret .
     saṅkalpite stotrapāṭhe saṃkhyāṃ kṛtvā paṭhet sudhīḥ ..
     adhyāyaṃ prāpya viramenna tu madhye kadācana .
     kṛte virāme madhye tu adhyāyādiṃ paṭhennaraḥ ..
tataśca mārkaṇḍeyapurāṇīyadevīmāhātmyasyādau ṛṣicchandādikaṃ paṭhet . tadyathā . prathamacaritasya brahma ṛṣirmahākālī devatā gāyattrī chando nandā śaktī raktadantikābījamagnistattvaṃ mahākālīprītyarthaṃ jape viniyogaḥ . madhyamacaritasya viṣṇurṛṣirmahālakṣmīrdevatānuṣṭup chandaḥ śākambharī śaktirdugā bījaṃ sūryastattvaṃ mahālakṣmīprītyarthaṃ jape viniyogaḥ . uttaracaritasya rudra ṛṣiḥ sarasvatī devatā uṣṇik chando bhīmā śaktirbhrāmarībījaṃ vāyustattvaṃ sarasvatīprītyarthaṃ jape viniyogaḥ .. naiyatakālikakalpatarau bhaviṣyapurāṇam ..
     itihāsapurāṇāni śrutvā bhaktyā mahīpate .
     mucyate sarvapāpebhyo brahmahatyādimirvibho ..
     brāhmaṇaṃ vācakaṃ vidyānnānyavarṇajamādarāt .
     śrutvānyavarṇajādrājan ! vācakānnarakaṃ vrajet ..
tathā .
     devārcāmagrataḥ kṛtvā brāhmaṇānāṃ viśeṣataḥ .
     granthiñca śithilaṃ kuryādvācakaḥ kurunandana ..
     punarbadhnīta tat sūtraṃ na muktvā dhārayet kvacit .
     hiraṇyaṃ rajataṃ gāśca tathā kāṃsyopadohanāḥ ..
     dattvā tu vācakāyeha śrutasyāpnotiyat phalam .
kāṃsyopadohanāḥ kāṃsyakroḍāḥ .
     vācakaḥ pūjito yena prasannastasya devatāḥ .. tathā .
     jñātvā sarvasamāptiñca pūjayedvācakaṃ budhaḥ .
     ātmānamapi vikrīya ya icchet saphalaṃ kratum ..
tathā .
     vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadantathā .
     kalasvarasamāyuktaṃ rasabhāvasamanvitam ..
     budhyamānaḥ sadarthaṃ vai granthārthaṃ kṛtsnaśo nṛpa .
     brāhmaṇādiṣu sarveṣu granthārthañcārpayennṛpa ..
     ya evaṃ vācayedbrahman sa vipro vyāsa ucyate ..
tathā .
     saptasvarasamāyuktaṃ kāle kāle viśāmpate .
     pradarśayanrasān sarvān vācayedvācako nṛpa ..
iti tithyāditattvam .. * .. pāṭhasyāṣṭādaśadāṣā yathā --
     śaṅkitaṃ bhītamudghuṣṭamavyaktamanunāsikam .
     visvaraṃ virasañcaiva viśliṣṭaṃ viṣamāhatam ..
     kākasvaraṃ śirasitaṃ tathā sthānavivarjitam .
     vyākulaṃ tālahīnañca pāṭhadoṣāścaturdaśa ..
     saṃgītaṃ śirasaḥ kampamalpakaṇṭhamanarthakam ..
iti mārkaṇḍeyapurāṇam .. * .. adhyayanakramo yathā --
     ācamya prayato nityamadhīyīta udaṅmukhaḥ .
     upasaṃgṛhya tatpādau vīkṣyamāṇo gurormukham ..
adhyāpanakramo yathā --
     adhīṣva bho iti brūyādvirāmo'stviti cācamet .
     prāk kūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ ..
     prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati .
     brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivaddvijāḥ ..
     kuryādadhyāpanaṃ nityaṃ sa brahmādīni pūrbataḥ .
     sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanaḥ ..
     adhīyītādhyayannityaṃ brāhmaṇyāddhīyate'nyathā ..
iti kaurme upavibhāge 13 adhyāyaḥ .. * .. pāṭhaniṣedhakālo yathā . grahaṇe'nadhyāyo na dṛṣṭoparāgamātraviṣayaḥ .
     tryahaṃ nakīrtayedbrahma rājño rāhośca sūtake . iti manuvacanena sāmānyato niṣedhāt .. eṣa tryahānadhyāyo grastāstaviṣaya iti mitākṣarā anyatra tvahorātramanadhyāyo yājñavalkyāt . yathā --
     sandhyāgarjitanirghātabhūkampolkānipātane .
     samāpya vedaṃ dyuniśamāraṇyakamadhītya ca ..
     pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake .
     ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca ..
dyuniśamahorātram . caitraśrāvaṇamārgaśīrṣāṇāmādipratipado nityāḥ iti brahmacārikāṇḍadhṛtahārītavacane etāsāmanadhyāye nityatvābhidhānādabyāsāṃ kāmyatvam . ādipratipadaḥ śuklapratipadaḥ ..
     sā ca yaudhiṣṭhirī senā gāṅgeyaśaratāḍitā .
     pratipatpāṭhaśīlānāṃ vidyeva tanutāṃ gatā ..
iti vyāsavacanamapi tāvanmātraparam .. * .. gotamoktākālikānadhyāyā yathā -- ākālikanirghātabhūkamparāhudarśanolkā iti ākālikā iti . nimittakālamārabhya paredyuryāvat sa eva kālastāvadakālastatra bhavāḥ .. tathā --
     vidyutstanitavajreṣu maholkānāñca saṃplave .
     ākālikamanadhyāyameteṣu manurabravīt .. * ..
ulkādiṣu pratiprasavamāha manuḥ .
     vedopakaraṇe caiva svādhyāye caiva nityake .
     nānurodho'styanadhyāye homamantreṣu caiva hi ..
parāśarabhāṣye kūrmapurāṇam .
     anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ .
     na dharmaśāstreṣvanyeṣu parvasvetāni varjayet ..
nāradaḥ .
     ayane viṣuve caiva śayane bodhane hareḥ .
     anadhyāyastu kartavyo manvādiṣu yugādiṣu .. * ..
sandhyāgarjane śāstracintānindāmāha kṛtyacintāmaṇau durvāsāḥ .
     sandhyāyāṃ garjite meghe śāstracintāṃ karoti yaḥ .
     catvāri tasya naśyanti āyurvidyā yaśo balam ..
     prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane .
     sajyotiḥ syādanadhyāya ityāha bhagavān manuḥ ..
iti manuvacanaṃ varṣāviṣayam .. * .. aṣṭamyādiṣu viśeṣamāha hemādridhṛtāpastambaḥ .
     udayāstamite vāpi muhūrtatrayagāmi yat .
     taddinaṃ tadahorātramanadhyāyavido viduḥ ..
     kecidāhuḥ kvaciddeśe yāvattu dinanāḍikāḥ .
     tāvadeva tvanadhyāyo na tanmiśre dināntare ..
taddinaṃ tāṃ tithiṃ prāpyetyarthaḥ . dināntare tithyantare . atra pūrbavacanamuttaramīmāṃsādhyāyibhiḥ parigṛhītam . paravacanantu anyagranthaparam . yattu nirṇayāmṛtadhṛtam .
     pratipalleśamātreṇa kalāmātreṇa cāṣṭamī .
     dinaṃ dūṣayate sarvaṃ surā gavyaghaṭaṃ yathā ..
taddūṣayata ityabhidhānāt pūrbavartitāmātreṇa sarvadinadūṣaṇāya . rājamārtaṇḍe .
     pre ko cai cā dvitīyāstāḥ pretapakṣe gate tu yā .
     yā tu kojāgare jāte caitrāvalyāḥ pare'pi yā ..
     cāturmāsye samāpte ca dvitīyā yā bhavettithiḥ .
     sarvāsvetāsvanadhyāyaḥ purāṇaiḥ parikīrtitaḥ ..
iti tipyāditattvam ..

pāṭhakaḥ, tri, (pāṭhayati adhyāpayatīti . paṭha + ṇic + ṇvul .) upādhyāyaḥ . iti hemacandraḥ . 1 . 78 .. (yathā, mahābhārate . 3 . 312 . 105 .
     paṭhakāḥ pāṭhakāścaiva ye cānye śāstracintakāḥ .
     sarve vyasanino mūrkhā yaḥ kriyāvān sa paṇḍitaḥ ..
) dharmabhāṇakaḥ . iti trikāṇḍaśeṣaḥ .. (paṭhatīti . paṭha + ṇvul . vācakaḥ . adhyetā .
     carvaṇaṃ gilanañcāpi kāsitaṃ śvāsitantathā .
     nīcoccañcaiva gambhīraṃ varjayet pāṭhakaḥ sudhīḥ ..
iti hārīte prathamasthāne prathame'dhyāye ..)

pāṭhabhūḥ, strī, (pāṭhasya bhūrbhumiḥ sthānamityathaḥ .) brahmāraṇyam . vedādipāṭhasthānam . iti trikāṇḍaśeṣaḥ ..

pāṭhamañjarī, strī, (mañju sundaraṃ yathā tathā rāyati śabdāyate iti . mañju + rai + kaḥ . striyāṃ ṅīp . pṛṣodarādulopaḥ . tataḥ pāṭhasya mañjarī vācikeva .) śārī pakṣiṇī . iti śabdamālā ..

pāṭhaśālā, strī, adhyanagṛham . pāṭhasya adhyayanasya śālā gṛham . iti ṣaṣṭhītatpuruṣasamāsaniṣpannā ..

pāṭhaśālinī, strī, (pāṭhena śālate ślāghate iti . śāla + ṇiniḥ + ṅīp .) śārī pakṣiṇī . iti śabdamālā ..

pāṭhā, strī, (paṭhyate bahuguṇavattayā kathyate iti . paṭha + karmaṇi ghañ . ajāditvāt ṭāp .) latāviśeṣaḥ . ākanādi iti bhāṣā . tatparyāyaḥ . ambaṣṭhā 2 ambaṣṭhikā 3 prācīnā 4 pāpacelikā 5 yūthikā 6 sthāpanī 7 śreyasī 8 viddhakarṇikā 9 ekāṣṭhīlā 10 kucelī 11 dīpanī 12 vanatiktikā 13 tiktapuṣpā 14 bṛhattiktā 15 śiśirā 16 vṛkī 17 mālatī 18 varā 19 devī 20 vṛttaparṇī 21 . asyā guṇāḥ . tiktatvam . gurutvam . uṣṇatvam . vātapittajvarapittadāhātīsāraśūlanāśitvam . bhagnasandhānakāritvañca . iti vaidyakam .. * ..
     ambaṣṭhā bālikā bālā śaṭhāmbā bālikāmbikā .
     ambā ca mācikā caiva dṛḍhavalkā mayūrikā ..
     gandhaparṇī citrapuṣpī śreyasī sukhavācikā .
     chinnapatrī bhūrimallirvijñeyā ṣoḍaśāhvayā ..
     ambaṣṭhā sakaṣāyāmlā kaphakaṇṭharujāpahā .
     vātāmayavalāsaghnī rucikṛddīpanī parā ..
iti rājanirghaṇṭaḥ ..
     pāṭhāmbaṣṭhāmbaṣṭhakī ca prācīnā pāpacelikā .
     ekāṣṭhīlā rasā proktā pāṭhikā varatiktikā ..
     pāṭhoṣṇā kaṭukā tīkṣṇā vātaśleṣmaharī laghuḥ .
     hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ ..
     dāhakaṇḍūviṣaśvāsakṛmigulmagalavraṇān ..
iti bhāvaprakāśaḥ ..

pāṭhikā, strī, (pāṭhā + svārthe kan . ṭāpi ata itvañca .) pāṭhā . iti bhāvaprakāśaḥ ..

pāṭhī, [n] puṃ, (pāṭheva ākṛtirvidyate yasya . pāṭhā + iniḥ .) citrakavṛkṣaḥ . ityamaraḥ .. (pāṭho'styasyeti . ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) pāṭhaviśiṣṭaḥ .. (karmopapadenāsya pramāṇaṃ yathā, mārkaṇḍeye . 68 . 26 .
     bandināmatha sūtānāṃ viṭānāṃ lāsyapāṭhinām ..)

pāṭhīkuṭaḥ, puṃ, (pāṭhīṃ kuṭatīti . kuṭa + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) citrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pāṭhīnaḥ, puṃ, (pāṭhiṃ pṛṣṭaṃ namayatīti . pāṭhi + nama + ṇic + anyebhyo'pīti . ḍaḥ . anyeṣā mapi dṛśyate . 6 . 3 . 137 . iti dīrghaḥ .) matsyaviśeṣaḥ . voyāli iti bhāṣā . tatparyāyaḥ . sahasradaṃṣṭraḥ 2 . ityamaraḥ .. sahasradaṃṣṭrī 3 vodālaḥ 4 vadālakaḥ 5 . iti śabdaratnāvalī .. (yathā, manuḥ . 5 . 16 .
     pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ ..) asya guṇāḥ . śleṣmalatvam . snigdhatvam . madhuratvam . kaṣāyatvam . balyatvam . vṛṣyatvam . pāke kaṭutvam . rocanatvam . vātapittajittvañca . iti rājavallabhaḥ .. (yathā ca .
     pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ .
     dūṣayedamlapittantu kuṣṭharogaṃ karotyasau ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..) pāṭhakaḥ . gugguludrumaḥ . iti medinī . ne, 89 ..

pāṭhyaṃ, tri, (paṭhyate iti . paṭha + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) paṭhanīyam . paṭhitavyam . yathā --
     tiṣṭha re tiṣṭha kaṇṭhoṣṭhaṃ kuṇṭhayāmi haṭhādaham .
     apaṣṭhu paṭhataḥ pāṭhyamadhigoṣṭhi śaṭhasya te ..
iti naiṣadhe 17 sargaḥ ..

pāṇaḥ, puṃ, (paṇyate vyavahniyate'neneti . paṇa + karaṇe ghañ .) pāṇiḥ . iti śabdacandrikā .. (paṇa + bhāve ghañ . paṇanam . samayaḥ . yathā, mahābhārate . 2 . 57 . 8 .
     dīvyāmahe pārthiva ! mā viśaṅkāṃ kuruṣva pāṇañca cirañca mā kṛthāḥ ..)

[Page 3,102a]
pāṇiḥ, strī, (paṇāyante vyavaharantyasyāmiti . paṇa + aśipaṇāyyo ruḍāyalukau ca . uṇāṃ 4 . 132 . iti iṇ āyapratyayasya luk ca .) paṇyavīthī . haṭṭaḥ . ityuṇādikoṣaḥ ..

pāṇiḥ, puṃ, (paṇāyante vyavaharantyanena . paṇa ṅa vyavahāre + aśipaṇāyyo ruḍāyalukau ca . uṇāṃ 4 . 132 . iti iṇ āyapratyayasya luk ca .) sa ca maṇibandhāvadhyaṅguliparyantabhāgaḥ . sa tu garbhasthabālakasya māsadvayena bhavati .. iti sukhabodhaḥ .. tatparyāyaḥ . pañcaśākhaḥ 2 śayaḥ 3 samaḥ 4 hastaḥ 5 karaḥ 6 . ityamarabharatau .. bhujaḥ 7 . iti jaṭādharaḥ .. kuliḥ 8 . iti śabdaratnāvalī .. bhujādalaḥ 9 . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 2 . 2 . 19 .
     mṛganābhisugandhāṃ tāṃ kṛtvā kāntāṃ manoramām .
     jagrāha dakṣiṇe pāṇau munirmanmathapīḍitaḥ ..
) kulikavṛkṣaḥ . iti ratnamālā .. kuliyākaḍā iti bhāṣā ..

pāṇikacchapikā, strī, (kacchapaḥ kūrmastadākāro'styasyāḥ . kacchapa + ṭhan . ṭāpi ata itvañca . pāṇibhyāṃ kṛtā kacchapikā kūrmākṛtimudrā .) kūrmamudrā . yathā --
     pāṇikacchapikāṃ kuryāt kūrmamantreṇa sādhakaḥ .
     tatra saṃskṛtapuṣpeṇa pūjayedātmano vapuḥ ..
     pūjitaṃ tena puṣpeṇa devatvaṃ svasya jāyate ..
kūrmamantro yathā --
     dvitīyaṃ vaiṣṇavītantraṃ bījaṃ bindvindusaṃyutam .
     ṣaṣṭhasvaro paricaraṃ kūrmabījaṃ prakīrtitam ..
iti kālikāpurāṇe 56 adhyāyaḥ ..

pāṇigṛhītī, strī, (pāṇirgṛhīto yasyāḥ .
     pāṇigṛhītī bhāryāyām . 4 . 1 . 52 . ityasya vārtikoktyā ṅīṣ .) vidhānenoḍhā . ityamaraḥ . 2 . 6 . 5 ..

pāṇigrahaṇaṃ, klī, (pāṇergrahaṇaṃ yatra .) vivāhaḥ . iti hemacandraḥ . 3 . 182 .. (yathā, raghuḥ . 7 . 29 .
     iti svasurbhojakulapradīpaḥ sampādya pāṇigrahaṇaṃ sa rājā .
     marhīpatīnāṃ pṛthagarhanārthaṃ samādideśādhikṛtānadhiśrīḥ ..
)

pāṇighaḥ, puṃ, (pāṇiṃ pāṇinā vā hantīti . hana + pāṇighatāḍaghau śilpini . 3 . 2 . 55 . iti ṭak ṭilopo ghatvañca nipātyate .) pāṇivādaḥ . pāṇinā mṛdaṅgādivādyam . pāṇiṃ vā hanti yaḥ . yaḥ pāṇinaiva mṛdaṅgādivādyamatapādayati tatra . yaḥ pāṇinā mṛdaṅgamiva pāṇiṃ vādayati tatra ca . ityamarabharatau ..

pāṇighātaḥ, puṃ, (pāṇinā hantīti . han + aśilpitvāt aṇ .) pāṇitāḍakaḥ . iti siddhāntakaumudī .. (hana + bhāve ghañ . pāṇinā ghāto hananamiti . pāṇihananam ..)

[Page 3,102b]
pāṇijaḥ, puṃ, (pāṇau jāyate iti . pāṇi + jan + saptamyāṃ janerḍaḥ . 3 . 2 . 97 . iti ḍaḥ .) nakhaḥ . iti halāyudhaḥ ..

pāṇitalaṃ, klī, (pāṇitalamiva parimāṇamastyasyeti . ac .) karṣaparimāṇam . tolakadbayam . iti vaidyakaparibhāṣā .. (paryāyo'syā yathā --
     koladvayañca karṣaḥ syāt sa proktā pāṇimālikā .
     akṣaṃ picuḥpāṇitalaṃ kiñcitpāṇiśca tindukam ..
     viḍālapadakañcaiva suvarṇaṃ kavalagrahaḥ .
     udambaraśca paryāyaiḥ karṣa eva nigadyate ..
iti śārṅgadhare pūrbakhaṇḍe prathame'dhyāye .. paryāyāntaraṃ yathā --
     vidyāddvau draṃkṣaṇau karṣaṃ suvarṇañcākṣameva ca .
     viḍālapadakantacca picumpāṇitalantathā ..
     tindukañca vijānīyāt kavaḍagrahameva ca ..
iti carake kalpasthāne dvādaśe'dhyāye .. pāṇestalam .) hastādhobhāgaḥ .. (yathā, manau . 4 . 143 .
     spṛṣṭvaitānaśucirnityamadbhiḥ prāṇānupaspṛśet .
     gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu ..
)

pāṇinaḥ, puṃ, (paṇino munergotrāpatyam . paṇin + aṇ . gāthividathikeśigaṇipaṇinaśca . 6 . 4 . 165 . iti na ṭilopaḥ .) pāṇinimuniḥ . iti trikāṇḍaśeṣaḥ ..

pāṇiniḥ, puṃ, (paṇino muneryuvāpatyam . paṇin + iñ . na ṭilopaḥ .) muniviśeṣaḥ . tatparyāyaḥ . āhikaḥ 2 dākṣīputtraḥ 3 śālaṅkī 4 pāṇinaḥ 5 śālāturīyaḥ 6 . iti trikāṇḍaśeṣaḥ .. * .. (ayaṃ hi paṇin-vaṃśasambhūtaḥ prasiddho vyākaraṇakartā . asya mātā dākṣī ityākhyayā viśrutā . yathā, pātañjalakārikāyām . 1 . 1 . 20 .
     sarve sarvapadādeśā dākṣīputtrasya pāṇineḥ .. tathāca śikṣāyām . 56 .
     śaṅkaraḥ śāṅkarīṃ prādāddākṣīputtrāya dhīmate .
     vāṅmayebhyaḥ samāhṛtya devīṃ vācamiti sthitiḥ ..
asya śālāturīya ityākhyāpi dṛśyate . yathā, abhidhānacintāmaṇau . 3 . 515 .
      -- atha pāṇinau .
     śālāturīyadākṣeyau -- ..
gāndhārapradeśaviśeṣaśalāturagrāmajātatvādevāsya tathā nāma . iti cintāmaṇiṭīkā .. pare tu śalāturagrāmo'sya janmasthānamiti na svīkurvanti . yataḥ śalāturo'bhijano'sya iti vyutpattyā śālāturaśabdena śalāturadeśodbhave jane evārtho nāvagamyate . aṣṭādhyāyīsūtrapāṭhasya tūdīśalāturavarmatīkūcavārāt ḍhak chaṇ ḍhañ yakaḥ . 4 . 3 . 94 . sūtrāt abhijanārthe eva chaṇpratyayaḥ . vṛttikārabhaṭṭojīdīkṣitena tu abhijanaśca . 4 . 3 . 90 . iti sūtre yatra svayaṃ vasati sa nivāsaḥ . yatra pūrbairuṣitaṃ so'bhijanaḥ . ityabhijanaśabdasyārthaḥ pradarśitaḥ . ataḥ spaṣṭataḥ śalāturapradeśaḥ pāṇineḥ pūrbapuruṣāṇāṃ vāsasthānamityevāvagamyate natu tasyeti .
     purā kila kātyāyananāmā muniḥ saptalakṣaślokātmakaṃ bṛhatkathāmidhānaṃ granthaṃ viracayya kāṇabhūtaye śrāvayāmāsa . somadevabhaṭṭastu tataḥ sārāṃśaṃ samuddhṛtya kathāsaritsāgara ityākhyayā prasiddhaṃ granthaṃ nirmitavān tasmādeṣākhyāyikā samadhigamyate . yathā, tatraiva . 4 . 20 -- 95 .
     atha kālena varṣasya śiṣyavargo mahānabhūt .
     tatraikaḥ pāṇinirnāma jaḍabuddhitaro'bhavat ..
     sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā .
     agacchat tapase khinno vidyākāmo himālayam ..
     tatra tīvreṇa tapasā toṣitādinduśekharāt .
     sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam ..
     tataścāgatya māmeva vādāyāhvayate sma saḥ .
     pravṛtte cāvayorvāde prayātāḥ saptavāsarāḥ ..
     aṣṭame'hni mayā tasmin jite tatsamanantaram .
     nabhaḥsthena mahāghoro hūṅkāraḥ śambhunā kṛtaḥ ..
     tena pranaṣṭamaindrantadasmadvyākaraṇaṃ bhuvi .
     jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ ..
     atha saṃjātanirvedaḥ svagṛhasthitaye dhanam .
     haste hiraṇyadattasya vidhāya baṇijo nijam ..
     uktvā taccopakośāyai gatavānasmi śaṅkaram .
     tapobhirārādhayituṃ nirāhāro himācalam ..

     atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ .
     ārādhito mayā devo varadaḥ pārvatīpatiḥ ..
     tadaiva tena śāstraṃ me pāṇinīyaṃ prakāśitam .
     tadicchānugrahādeva mayā pūrṇīkṛtañca tat ..
****
     varṣo'tha manmukhādaicchat śrotuṃ vyākaraṇaṃ navam .
     tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat ..
     tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati .
     gururvarṣo'bravīt svarṇakoṭirme dīyatāmiti ..
     aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām .
     ehi rājñaḥ sakhe ! nandāt yācituṃ gurudakṣiṇām gacchāmo nānyato'smābhiriyat kāñcanamāpyate .
     navādhikāyā navateḥ koṭīnāmadhipo hi saḥ ..
ityupākhyānena pāṇiniḥ kātyāyanasya rājñonandasya ca samasāmayika ityevāyāti . paraṃ kātyāyanapāṇinyoḥ śabdaśāstrapāṭhena pāṇiniḥ kātyāyanāt pūrbatana ityanāyāsenaiva vijñāyate . yataḥ kātyāyana eva pāṇinikṛtavyākaraṇasya vārtikakāraḥ . sa ca svakṛtagranthe viduṣāṃ varaṃ pāṇiniṃ ācāryatvena svīkṛtavān . [6 . 4 . 104 . sūttrasya vārtiṃ .] pāṇinistu svīyavyākaraṇe pūrbatanānāṃ bahūnāṃ viduṣāṃ nāmollekhaṃ kṛtavān paraṃ kutrāpi kātyāyanasya nāma nābhihitavānataḥ spaṣṭato'vagamyate pāṇiniḥ kātyāyanāt vṛddhatara iti .
     anena mahātmanā pāṇinā racitaṃ vyākaraṇaṃ pāṇinīyāṣṭakamityākhyayā prasiddham . kātyayana evāsya vārtikaṃ vidhāya tīvrasamālocanāñcakāra . paraṃ patañjaliḥ sūtrapāṭhasya vārtikasya ca mahābhāṣyaṃ vidhāya sarvataḥ pramādapariśūnyo'yaṃ pāṇinīyāṣṭādhyāyīgrantha iti pradarśayan kātyāyanatīvradṛṣṭeḥ rarakṣaiṇaṃ samādaraṇīyaṃ granthamuttamam . aṣṭādhyāyīprārambhe tu caturdaśasūtrāṇi santi tāni tu pratyāhārasūtrāṇi . aṣṭādhyāyīsūtrapāṭhe, āpiśaliḥ . 6 . 1 . 92 . gālavaḥ . 6 . 3 . 61 . cākravarmaṇaḥ . 6 . 1 . 130 . sphoṭāyanaḥ . 6 . 1 . 123 . kāśyapaḥ . 8 . 4 . 67 . gārgyaḥ . 8 . 4 . 67 . bhāradvājaḥ . 7 . 2 . 63 . senakaḥ 5 . 4 . 112 . śākaṭāyanaḥ . 3 . 4 . 111 . śākalyaḥ . 1 . 1 . 16 . eteṣāṃ pūrbatanavaiyākaraṇānāṃ nāmāni santi . atra 3996 saṃkhyakāni sūtrāṇi vidyante . kāśmīrarājasya jayāpīḍasya rājatvasamaye pāṇinivyākaraṇaṃ vārtikena mahābhāṣyeṇa ca saha viśeṣavidyārthisudhīvaravidbajjanaśikṣārthaṃ pracalitamāsīt . yathā, rājataraṅgiṇyām . 4 . 638 -- 640 .
     nitāntaṃ kṛtakṛtyasya guṇavṛddhividhāyinaḥ .
     śrījayāpīḍadevasya pāṇineśca kimantaram ..
     bhāṣyavyākhyākṣaṇe ślokairvailakṣaṇyahataiḥ kṛtaḥ .
     so'yaṃ tasya viparyāso budhairiva vivartitaḥ ..
     kṛtavipropasargasya bhūtaniṣṭhāvidhāyinaḥ .
     śrījayāpīḍadevasya pāṇineśca kimantaram ..
kātyāyanakṛtavārtikāt patañjalikṛtamahābhāṣyācca anyā api aṣṭādhyāyīsūtrapāṭhasya ullikhitamahābhāṣyasya ca bahvyaṣṭīkāḥ santi bāhulyabhiyā tāsāṃ nāmāni na pradattāni .. * ..)

pāṇinīyaṃ, tri, (pāṇininā proktaṃ upadiṣṭaṃ vā . pāṇini + vṛddhācchaḥ . 4 . 2 . 114 . iti chaḥ .) pāṇininā kṛtaṃ granthādi . iti mugdhabodhavyākaraṇam ..

pāṇindhamaḥ, tri, (pāṇiṃ dhamatīti . dhmā śabdāgnisaṃyogayoḥ + ugraṃpaśyerammadapāṇindhamāśca . 3 . 2 . 37 . iti khaś mum ca .) hastakarmatākāgnisaṃyogakartā . evaṃ śabdakartā ca . iti mugdhabodhavyākaraṇam .. (pāṇayo dhmāyante 'sminniti pāṇindhamo'dhvā . andhakārādyāvṛta ityarthaḥ . tatra hi sarpādyapanodanāya pāṇayaḥ śabdyante . iti siddhāntakaumudī ..)

pāṇindhayaḥ, tri, (pāṇibhyāṃ dhayati pibatīti . dheṭa pāne + nāḍīśunīstanakaramuṣṭhipāṇināsikāt dhmaśca . iti sūtrāt khaśpratyayena sādhuḥ .) pāṇidvārā pānakartā . iti mugdhabodhavyākaraṇam ..

pāṇipādaṃ, klī, pāṇiśca pādaśca dvayoḥ samāhāraḥ . pāṇipādayoḥ samāhāraḥ . iti vyākaraṇam ..

pāṇipīḍanaṃ, klī, (pāṇeḥ pīḍanaṃ grahaṇaṃ yatra .) pāṇigrahaṇam . vivāhaḥ . ityamaraḥ .. (pāṇibhyāṃ pīḍanamiti vigrahe krodhādinā hastamardanam ..)

[Page 3,103b]
pāṇibhuk, [j] puṃ, (pāṇineva bhujyate dīyate'nena carvādihavyaṃ yadvā, pāṇiriva bhujyate yajñādisthale vyavahniyate iti . bhuj + kvip .) uḍumbaravṛkṣaḥ . iti śabdacandrikā .. (pāṇinā bhuṅkte iti . bhuj + kvip .) pāṇikaraṇakabhoktari, tri ..

pāṇimardaḥ, puṃ, (pāṇiṃ mṛdnātīti . pāṇi + mṛd + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) karamardakaḥ . iti rājanirghaṇṭaḥ ..

pāṇimuktaṃ, klī, (pāṇibhyāṃ muktaṃ parityaktam .) astram . iti halāyudhaḥ ..

pāṇiruhaḥ, puṃ, (pāṇau rohatīti . ruha + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) nakhaḥ . iti rājanirghaṇṭaḥ ..

pāṇivādaḥ, tri, (pāṇiṃ pāṇinā vā vādayatīti . vada + ṇic + aṇ .) pāṇighaḥ . mṛdaṅgādivādakaḥ . ityamaraḥ .. (pāṇinā vādyate iti . vad + ṇic + karmaṇi ghañ . mṛdaṅgādau, klī . yathā, rāmāyaṇe . 2 . 65 . 4 .
     apadānānyudāhṛtya pāṇivādānyavādayan ..)

pāṇivādakaḥ, tri, (pāṇiṃ pāṇinā vā vādayatīti . vad + ṇic + ṇvul .) pāṇivādaḥ . iti hemacandraḥ . 3 . 589 .. (yathā, rāmāyaṇe . 2 . 65 . 4 .
     tatastu stuvatāṃ teṣāṃ sūtānāṃ pāṇivādakāḥ .
     apadānānyudāhṛtya pāṇivādānyavādayan ..
)

pāṇisargyā, strī, (pāṇibhyāṃ sṛjyate'sau . sṛjau śa visarge + pāṇau sṛjeṇyet vācyaḥ . iti ṇyat . cajoḥ kuḥ ghiṇṇyatoḥ . 7 . 3 . 52 . iti kutvam .) rajjuḥ . iti mugdhabodhavyākaraṇam ..

pāṇītalaṃ, klī, (pāṇitalaṃ nipātanāt dīrghaḥ .) tolakadvayam . yathā --
     viḍālapadakarṣau c pāṇītalamuḍumbaram .. iti śabdamālā ..

pāṇaukaraṇaṃ, klī, (pāṇau kriyate'nenāsmin vā . kṛ + lyuṭ . saptamyāḥ aluk .) vivāhaḥ . iti jaṭādharaḥ ..

pāṇḍaraṃ, klī, (pāṇḍaro varṇo'styasyeti . ac .) kundapuṣpam . gairikam . iti śabdacandrikā ..

pāṇḍaraḥ, puṃ, (pāṇḍaraḥ śuklavarṇo'styasyeti . ac .) maruvakavṛkṣaḥ . (paḍi + ara + dīrghaśca .) śvetavarṇaḥ . (parvataviśeṣaḥ . sa tu meroḥ paścime vartate . yathā, mārkaṇḍeye . 55 . 10 .
     añjanaḥ kukkuṭaḥ kṛṣṇaḥ pāṇḍaraścācalottamaḥ ..
     paścimena tathā merorviskambhāt paścimādbahiḥ .
     ete'calāḥ samākhyātāḥ -- ..
airāvatakulotpannanāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 11 -- 12 .
     pārāvataḥ pārijātaḥ pāṇḍaro hariṇaḥ kṛśaḥ .
     vihaṅgaḥ śarabho medaḥ pramodaḥ saṃhatāpanaḥ ..
     airāvatakulādete praviṣṭā havyavāhanam ..
pakṣiviśeṣaḥ . yathā, jyotistattvadhṛtavacanam .
     gṛdhraḥ kaṅkaḥ kapotaśca ulūkaḥ śyena eva ca .
     cillaśca dharmacillaśca bhāsaḥ pāṇḍara eva ca .
     gṛhe yasya patantyete gehaṃ tasya vipadyate ..
) tadbarṇaviśiṣṭe, tri . ityuṇādikoṣaḥ .. (yathā, harivaṃśe . 82 . 50 .
     asitāmbarasaṃvītaṃ pāṇḍaraṃ pāṇḍarāsanam ..)

pāṇḍarapuṣpikā, strī, (pāṇḍaraṃ śuklavarṇaṃ puṣpamasyāḥ . kap . tataḥ kāpi ata itvam .) śītalāvṛkṣaḥ . iti śabdacandrikā ..

pāṇḍavaḥ, puṃ, (pāṇḍostadākhyayā prasiddhasya rājño'patyam . pāṇḍu + orañ . 4 . 2 . 71 . ityañ .) pāṇḍunandanaḥ . pañcapāṇḍavotpattiryathā -- vaiśampāyana uvāca .
     saṃvatsaradhṛte garbhe gāndhāryā janamejaya ! .
     āhvayāmāsa vai kuntī garbhārthe dharmamacyutam ..
     sā baliṃ tvaritā devī dharmāyopajahāra ha .
     jajāpa mantraṃ vidhivaddattaṃ durvāsasā purā ..
     saṃgamya sā tu dharmeṇa yogamūrtidhareṇa ha .
     lebhe puttraṃ varārohā sarvaprāṇihitaṃ varam ..
     aindre candrasamāyukte muhūrte'bhijite'ṣṭame .
     divāmadhyagate sūrye tithau puṇye'bhipūjite ..
     samṛddhayaśasaṃ kuntī suṣāva pravaraṃ sutam .
     jātamātre sute tasmin vāguvācāśarīriṇī ..
     eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati narottamaḥ .
     vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati ..
     yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ .
     bhavitā prathito rājā triṣu lokeṣu viśrutaḥ .
     yaśasā tejasā caiva vṛttena ca samanvitaḥ .. 1 .. * ..
     dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punarabravīt .
     prāhuḥ kṣāttraṃ balaṃ jyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu ..
     tatastathoktā bhartrā tu vāyumevājuhāva sā .
     tasmājjajñe mahābāhurbhīmo bhīmaparākramaḥ ..
     tamapyatibalaṃ jātaṃ vāguvācāśarīriṇī .
     sarveṣāṃ balināṃ śreṣṭho jāto'yamiti bhārata ! ..
     idamatyadbhutañcāsījjātamātre vṛkodare .
     yadaṅkāt patito mātuḥ śilāṃ gātrairacūrṇayat ..
     kuntī vyāghrabhayodvignā sahasotpatitā kila .
     nānvabudhyata taṃ suptamutsaṅge sve vṛkodaram ..
     vajrasaṃhananaḥ so'tha kumāro nyapataddgirau .
     patatā tena śatadhā śilā gātrairvicūrṇitā ..
     tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍurvismayamāgataḥ .
     yasminnahani bhīmastu jajñe bharatasattama ! ..
     duryodhano'pi tatraiva prajajñe vasudhādhipa ! .. 2 .. * ..
     jāte vṛkodare pāṇḍuridaṃ bhūyo'nvacintayat .
     kathannu me varaḥ puttro lokaśreṣṭho bhavediti ..
     daive puruṣakāre ca loko'yaṃ saṃpratiṣṭhitaḥ .
     tatra daivantu vidhinā kālayuktena labhyate ..
     indro hi rājā devānāṃ pradhāna iti naḥ śrutam .
     aprameyabalotsāho vīryavānamitadyutiḥ ..
     taṃ toṣayitvā tapasā puttraṃ lapsye mahābalam .
     yaṃ dāsyati sa me puttraṃ sa garīyān bhaviṣyati ..
     karmaṇā manasā vācā tasmāttapsye mahattapaḥ .
     tataḥ pāṇḍurmahārājo mantrayitvā maharṣibhiḥ ..
     dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham .
     ātmanā ca mahābāhurekapādasthito'bhavat ..
     ugraṃ sa tapa ātasthe parameṇa samādhinā .
     ārirādhayiṣurdevaṃ tridaśānāṃ tamīśvaram ..
     sūryeṇa saha dharmātmā paryavartata bhārata ! .
     tantu kālena mahatā vāsavaḥ pratyapadyata ..
     śakra uvāca .
     puttraṃ tava pradāsyāmi triṣu lokeṣu viśrutam .
     brāhmaṇānāṃ gavāñcaiva suhṛdāñcārthasādhakam ..
     durhṛdāṃ śokajananaṃ sarvabāndhavanandanam .
     sutaṃ te'gryaṃ pradāsyāmi sarvāmitravināśanam ..
     ityuktaḥ kauravo rājā vāsavena mahātmanā .
     uvāca kuntīṃ dharmātmā devarājavacaḥ smaran ..
     udarkastava kalyāṇi tuṣṭo devagaṇeśvaraḥ .
     dātumicchati me puttraṃ yathāsaṅkalpitaṃ hṛdā ..
     atimānuṣakarmāṇaṃ yaśasvinamarindamam .
     nītimantaṃ mahātmānamādityasamatejasam ..
     durādharṣaṃ kriyāvantamatīvādbhutadarśanam .
     puttraṃ janaya suśroṇi ! dhāma kṣattriyatejasām ..
     labdhaḥ prasādo devendrāt tamāhvaya śubhānane ! ..
     evamuktā tataḥ śakramājuhāva yaśasvinī .
     athājagāma devendro janayāmāsa cārjunam ..
     jātamātre kumāre tu vāguvācāśarīriṇī .
     mahāgambhīranirghoṣā nabho nādayatī tadā ..
     śṛṇvatāṃ sarvabhūtānāṃ teṣāñcāśramavāsinām .
     kuntīmābhāṣya vispaṣṭamuvācedaṃ śucismitām ..
     kārtavīryasamaḥ kunti ! śivitulyaparākramaḥ .
     eṣa śakra ivājeyo yaśaste prathayiṣyati ..
     adityā viṣṇunā prītiryathābhūdabhivardhitā .
     tathā viṣṇusamaḥ prītimbardhayiṣyati te sutaḥ ..
     eṣa madrān vaśe kṛtvā kurūṃśca saha somakaiḥ .
     cedikāśikarūṣāṃśca kurulakṣmīṃ vahiṣyati ..
     etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ .
     medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām ..
     grāmaṇīśca mahīpālān eṣa jitvā mahābalaḥ .
     bhrātṛbhiḥ sahito vīrastrīn medhānāhariṣyati ..
     jāmadagnyasamaḥ kunti ! vāyuvegaparākramaḥ .
     eṣa vīryavatāṃ śreṣṭho bhaviṣyati mahāyaśāḥ ..
     tathā divyāni cāstrāṇi nikhilenāhariṣyati .
     vipranaṣṭāṃ śriyañcāyamāhartā puruṣarṣabhaḥ ..
     etāmatyadbhutāṃ vācaṃ kuntī śuśrāva bhārata ! .
     vācamuccaritāmuccaistāṃ niśamya tapasvinām ..
     babhūya paramo harṣaḥ śatagṛṅganivāsinām .
     tathā devarathānāñca sendrāṇāñca divaukasām .
     ākāśe dundamonāñca babhūva tumulaḥ svanaḥ .
     udatiṣṭanmahāghoṣaḥ puṣpavṛṣṭibhirāvṛtaḥ .. 3 .. * ..
vaiśampāyana uvāca .
     kantīputtraṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca .
     maharājasatā pāṇḍuṃ raho vacanamabravīt ..
     na me'sti tvayi mantāpo viguṇe'pi parantapa .
     nāvaratve varārhāyāḥ sthitvā cānagha ! nityadā ..
     gāndhāryāścaiva nṛpate ! jātaṃ puttraśatantathā .
     śrutvā na me tathā duḥkhamabhavat kurunandana ! ..
     idantu me mahadduḥkhaṃ tulyatāyāmaputtratā .
     diṣṭyā tvidānīṃ bharturme kuntyāmapyasti santatiḥ ..
     yadi cāpatyasandhānaṃ kuntirājasutā mayi .
     kuryādanugraho me syāttava cāpi hitaṃ bhavet ..
     saṃstambho me sapatnītvāt vaktuṃ kuntisutāṃ prati .
     yadi tu tvaṃ prasanno me svayamenāṃ pracodaya ..
     pāṇḍuruvāca .
     mamāpyeṣa sadā mādri ! hṛdyarthaḥ parivartate .
     na tu tāṃ prasahe vaktumiṣṭāniṣṭavivakṣayā ..
     tava tvidaṃ mataṃ matvā prayatiṣyāmyataḥparam .
     manye dhruvaṃ mayoktā sā vacanaṃ pratipatsyate ..
     vaiśampāyana uvāca .
     tataḥ kuntīṃ punaḥ pāṇḍurvivikta idamabravīt .
     kulasya mama santānaṃ lokasya ca kuru priyam ..
     mama cāpiṇḍanāśāya pūrbeṣāmapi cātmanaḥ .
     matpriyārthañca kalyāṇi ! kuru kalyāṇamuttamam .
     yaśase'rthāya caiva tvaṃ kuru karma suduṣkaram ..
     evamuktābravīnmādrīṃ sakṛccintaya daivatam .
     tasmātte bhavitāpatyamanurūpamasaṃśayam ..
     tato mādrī vicāryaivaṃ jagāma manasāśvinau .
     tāvāgamya sutau tasyāṃ janayāmāsaturyamau ..
     nakulaṃ sahadevañca rūpeṇāpratimau bhuvi .
     tathaiva tāvapi yamau vāguvācāśarīriṇī ..
     rūpasattvaguṇopetāvetāvatyaśvināvapi .
     bhāsatastejasātyarthaṃ rūpadraviṇasampadā ..
     nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ .
     bhaktyā ca karmaṇā caiva tathāśīrbhirviśāmpate ..
     jyeṣṭhaṃ yudhiṣṭhiretyevaṃ bhīmaseneti madhyamam .
     arjuneti tṛtīyañca kuntīputtrānakalpayan ..
     pūrbajaṃ nakuletyevaṃ sahadeveti cāparam .
     mādrīputtrāvakathayaṃste viprāḥ prītamānasāḥ ..
iti mahābhārate 1 . 123 -- 124 .. teṣāṃ puttrā yathā --
     pratibindhyaḥ sutaḥ somaḥ śrutakīrtistu cārjunāt .
     śatānīkaḥ śrutakarmā draupadyāḥ pañca vikramāt ..
teṣāṃ bhāryā yathā, gāruḍe 139 adhyāye .
     yaudheyī ca hiḍimbā ca kāśī caiva subhadrikā .
     vijayā vai veṇumatī pañcabhyastu sutāḥ kramāt ..
     devako ghaṭotkacaśca abhimanyuśca sarvaśaḥ .
     ahotro nirapatraśca parikṣidabhimanyujaḥ ..


pāṇḍaveyaḥ, tri, (pāṇḍoriyaṃ ityañ ṅīp ca pāṇḍavī kuntī mādrī ca tayorapatyam iti . ḍhak .) pāṇḍorapatyam . iti mugdhabodhavyākaraṇam .. (yudhiṣṭhiraprabhṛtayaḥ pañca bhrātaraḥ . yathā, mahābhārate . 1 . 203 . 15 .
     yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm .
     rājyārthe pāṇḍaveyānāṃ pāñcālyasadanaṃ prati ..
abhimanyuputtro narapatiḥ parīkṣit . yathā, bhāgayate . 1 . 4 . 7 .
     kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha .
     saṃvādaḥ samabhūttāta ! yatraiṣā sātvatī śrutiḥ ..
)

pāṇḍavābhīlaḥ, puṃ, (abhīḥ abhayaṃ lātīti . lā + kaḥ . pāṇḍavo'bhīlo yasmāt . pāṇḍavānāmabhiyamabhayaṃ lātīti vā .) kṛṣṇaḥ . iti trikāṇḍaśeṣaḥ ..

pāṇḍavāyanaḥ, puṃ, (pāṇḍavānāmayanaṃ rakṣarṇa yasmāt .) kṛṣṇaḥ . iti hemacandraḥ . 2 . 131 ..

pāṇḍityaṃ, klī, (paṇḍitasya bhāvaḥ karma vā . iti
     varṇadṛḍhādibhyaḥ ṣyañ ca . 5 . 1 . 123 . iti ṣyañ .) paṇḍitadharmakarmaṇī . yathā --
     rasajñā pāṇḍityacchiduraśaśidhāmabhramabharān .. iti murāriḥ .. (yathā, ca mahābhārate . 5 . 31 . 2 .
     uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām .
     dadāti sarvamīśānaḥ purastācchukramuccaran ..
)

pāṇḍuḥ, puṃ, (paḍi gatau + mṛgayvādayaśca . uṇāṃ . 1 . 38 . iti kupratyayaḥ nipātanāt dhātordīrghaśca .) pāṇḍuraphalīkṣupaḥ . paṭolaḥ . iti rājanirghaṇṭaḥ .. śuklapītamiśritavarṇaḥ . tatparyāyaḥ . hariṇaḥ 2 . pāṇḍuraḥ 3 . ityamaraḥ .. pāṇḍaraḥ 4 . iti haḍḍaḥ ..
     sitapītasamāyuktaḥ pāṇḍuvarṇaḥ prakīrtitaḥ .. iti subhūtiḥ .. bhedo'pi dṛśyate yathā --
     pāṇḍurastu raktapītabhāgī pratyūṣacandravat .
     pāṇḍustu pītabhāgārdhaḥ ketakīdhūlisannibhaḥ ..
iti bharataḥ .. tadvati, tri . ityamaraḥ .. (yathā raghuḥ . 3 . 2 .
     śarīrasādādasamagrabhūṣaṇā mukhena sālakṣyata lodhrapāṇḍunā .. nṛpativiśeṣaḥ . sa tu śantanuputtravicitravīryasya kṣetre vyāsājjātaḥ . (yathā, mahābhārate . 1 . 118 . 5 .
     rājā pāṇḍurmahāraṇye mṛgavyālaniṣevite .
     caran maithunadharmasthaṃ dadarśa mṛgayūthapam ..
asya dehapāṇḍutākāraṇaṃ nāmaniruktyādikaṃ ca yathā, mahābhārate . 1 . 106 . 15-18 .
     ambālikāmathābhyāgādṛṣiṃ dṛṣṭvā ca sāpi tam .
     viṣaṇṇā pāṇḍusaṅkāśā samapadyata bhārata ! .
     tāṃ bhītāṃ pāṇḍusaṅkāśāṃ viṣaṇṇāṃ prekṣya bhārata ! ..
     vyāsaḥ satyavatīputtra idaṃ vacanamabravīt .
     yasmāt pāṇḍutvamāpannā virūpaṃ prekṣya māmiha ..
     asmādeṣa sutaste vai pāṇḍureva bhaviṣyati .
     nāma cāsyaitadeveha bhaviṣyati śubhānane ! ..
) nāgabhedaḥ . śvetahastī . sitavarṇaḥ . roga viśeṣaḥ . iti śabdaratnāvalī .. * .. pāṇḍuroganidānam . yathā --
     pāṇḍurogāḥ smṛtāḥ pañca vātapittakaphaistrayaḥ .
     caturthaḥ sannipātena pañcamo bhakṣaṇānmṛdaḥ ..
     vyāyāmamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīvatīkṣṇam .
     niṣevamāṇasya sametya raktaṃ doṣāstvacaṃ pāṇḍaratāṃ nayanti .. * ..
     tasya pūrbarūpāṇi yathā -- tvaksphoṭanaṣṭhīvanagātrasādamṛdbhakṣaṇaprekṣaṇakūṭaśothāḥ .
     viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi .. * ..
     vātikasya tasya lakṣaṇaṃ yathā -- tvaṅmūtranayanādīnāṃ rūkṣakṛṣṇāruṇābhatāḥ .
     vātapāṇḍvāmaye kampatodānāhabhramādayaḥ .. * ..
     paittikasya lakṣaṇaṃ yathā -- pītamūtraśakṛnnetro dāhatṛṣṇājvarānvitaḥ .
     bhinnaviṭko'tipītābhaḥ pittapāṇḍvāmayī naraḥ ..
     ślaiṣmikasya lakṣaṇaṃ yathā -- kaphaprasekaśvayathutandrālasyātigauravaiḥ .
     pāṇḍurogī kaphācchuklaistvaṅmūtranayanānanaiḥ .. * ..
     tridoṣajasya lakṣaṇaṃ yathā -- jvarārocakahṛllāsaccharditṛṣṇāklamānvitaḥ .
     pāṇḍurogī tribhirdoṣaistyājyaḥ kṣīṇo hatendriyaḥ ..
     mṛjjasya saṃprāptiryathā -- mṛttikādanaśīlasya kupyatyanyatamo malaḥ .
     kaṣāyā mārutaṃ pittamūṣarā madhurā kapham ..
     kopayenmṛdrasādīṃśca raukṣyādbhuktañca rūkṣayet .
     pūrayatyavipakvaiva srotāṃsi viruṇaddhyapi ..
     indriyāṇāṃ balaṃ hatvā tejo vīryaujasī tathā .
     pāṇḍurogaṃ karotyāśu balavarṇāgnināśanam .. * ..
     mṛttikābhakṣaṇajanyapāṇḍulakṣaṇaṃ yathā -- mṛdbhakṣaṇādbhavet pāṇḍustandrālasyanipīḍitaḥ sakāsaśvāsaśūlārśaḥsadārucisamanvitaḥ ..
     śūnākṣikūṭagaṇḍabhrūḥ śūnapānnābhimehanaḥ .
     kṛmikoṣṭho'tisāryeta malaṃ sāsṛkkaphānvitam ..
     tasya asādhyalakṣaṇaṃ yathā -- jvarārocakahṛllāsaccharditṛṣṇāklamānvitaḥ .
     pāṇḍurogī tribhirdoṣaistyājyaḥ kṣīṇo hatendriyaḥ ..
     pāṇḍurogaścirotpannaḥ kharībhūto na sidhyati .
     kālaprakarṣācchūnānāṃ yo vā pītāni paśyati ..
     baddhālpaviṭ sahaṃritaṃ sakaphaṃ yo'tisāryate .
     dīnaḥ śvetātidigdhāṅgaśchardimūrchātṛṣānvitaḥ ..
     sa nāstyasṛkkṣayādyaśca pāṇḍuḥ śvetatvamāpnuyāt ..
     pāṇḍudantanakho yastu pāṇḍunetraśca yo bhavet .
     pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ..
     anteṣu śūnaṃ parihīṇamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam .
     gude ca śephasyatha muṣkayośca śūnaṃ pratāmyantamasaṃjñakalpam ..
     vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitañca ..
iti mādhavakaraḥ .. (yathā ca --
     pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ .
     tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam ..
     dhamanīrdaśa samprāpya vyāpnuvat sakalāṃ tanum .
     śleṣmatvagraktamāṃsāni pradūṣyāntaramāśritam ..
     tvaṅmāṃsayostat kurute tvaci varṇān pṛthagvidhān .
     pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam ..
     yato'taḥ pāṇḍurityuktaḥ sa rogastena gauravam ..
     dhātūnāṃ syācca śaithilyamojasaśca guṇakṣayaḥ ..
     tato'lparaktamedasko niḥsāraḥ syāt ślathendriyaḥ .
     mṛdyamānairivāṅgairnā dravatā hṛdaye na ca ..
     śūnākṣikūṭasadanaḥ kopanaḥ ṣṭhīvano'lpavāk .
     annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ ..
     sannasakthī jvarī śvāsī karṇakṣveḍī bhramī śramī .
     sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt ..
     prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci .
     aruciḥ pītamūtratvaṃ svedābhāvo'lpavahnitā ..
     sādaḥ śramo'nilāttatra gātraruktodakampanam .
     kṛṣṇarukṣāruṇasirānakhaviṇmūtranetratā ..
     śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk .
     pittāddharitapītābhasirāditvaṃ jvarastamaḥ ..
     tṛṭsvedamūrchāśītecchādaurgandhyaṃ kaṭuvaktratā .
     varcobhedo'mlako dāhaḥ kaphāt śuklasirāditā ..
     tandrālavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ .
     kāsaḥ śchardiśca nicayānmiśraliṅgo'tiduḥsahaḥ ..
     mṛtkaṣāyānilaṃ pittamūṣarā madhurākapham .
     dūṣayitvā rasādīṃśca raukṣyādbhuktaṃ virūkṣya ca ..
     srotāṃsyapakvaivāpūrya kuryādruddhvā ca pūrbavat .
     pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ ..
     purīṣaṃ kṛmimanmuñcedbhinnaṃ sāsṛkkaphaṃ naraḥ ..
iti vābhaṭe nidānasthāne . 13 . 1 -- 13 ..) tasyauṣaṣaṃ yathā --
     lohacūrṇaṃ takrapītaṃ pāṇḍurogaharaṃ bhavet .. iti gāruḍe 180 adhyāyaḥ .. api ca .
     suptarātraṃ gavāṃ mūtre bhāvitaṃ cāyaso rajaḥ .
     pāṇḍurogapraśāntyarthaṃ payasā prapibennaraḥ .. 1 ..
     gomūtrasiddhaṃ maṇḍūracūrṇaṃ saguḍamaśnataḥ .
     pāṇḍurogaḥ kṣayaṃ yāti paṅktiśūlañca dāruṇam .. 2 ayomalaṃ susantaptaṃ bhūyo gomūtrasādhitam .
     madhusarpiryutaṃ līṭvā pāṇḍurogī sukhī bhavet .. 3 ..
     punarnavātrivṛdvyoṣaviḍaṅgaṃ dāru citrakam .
     kuṣṭhaṃ haridre triphalā dantī cavyaṃ kaliṅgakam ..
     kaṭukā pippalīmūlaṃ mustaṃ śṛṅgī ca kāravī .
     yamānī kaṭphalañceti pṛthakpalamitaṃ matam .. 4 ..
iti bhāvaprakāśaḥ .. * .. (asya sakāraṇalakṣaṇacikitsādīni yathā --
     śṛṇu puttra ! pravakṣyāmi pāṇḍurogaṃ mahāgadam .
     pañcaiva pāṇḍurogāste sambhavantīha mānuṣe ..
     vātikaḥ paittikaścaiva ślaiṣmikaḥ sānnipātikaḥ .
     pañcamo rūkṣaṇaḥ prokto vakṣye caiṣāntu sambhavam ..
     dīrghādhvanā pīḍito vā jvareṇa raktasrāvo pīḍito vā vraṇena .
     cintāyāsādodhanādbai manuṣye cāyaṃ pāṇḍurjāyate sevate yaḥ ..
     kṣārañcāmlaṃ kalyamaireyasevā avyāyāmānmaithunātiśrameṇa .
     nidrānāśe nātinidrā divāpi yogaiścaitairmṛttikābhakṣaṇena ..
     atiśithilaśarīre rogasampīḍite vā lavaṇakaṭukaṣāyā sevanāmlena mṛdbhiḥ .
     atisuratamajasraṃ sevanātikrameṇa nayati rudhiraśoṣaṃ tena vai pāṇḍurogam ..
     tenākṣikūṭa śvayathuḥ śarīre pāṇḍutvamāyāti sapītamūtraḥ .
     niṣṭhīvate tvak pravidīryate ca saṃjāyate tasya puraḥsarāṇi ..
     todaḥ parūṣatvaśirogurutvaṃ tvaṅmūtranetre nakhakālimā syāt .
     vātātmakaṃ tanmanujasya viddhi liṅgairupeto'nilapāṇḍurogaḥ ..
     āmatvapītatvakaro hi loke bibharti śoṣaṃ kaṭukāsyatā ca .
     mandajvaro vai bhṛśaśoṣamohaḥ pītacchaviḥ pītabhavo hi pāṇḍuḥ ..
     tandrālutāśophakaphena yuktaḥ ālasyakasvedagurutvameva .
     saṃjāyate tasya kaphātmako'sau narasya pāṇḍutvabhavo vikāraḥ ..
     tandrālasyaṃ śvayathuvamathū kāśahṛnnāsaśoṣā viḍbhedaḥ syāt paruṣanayane sajvaro vai kṣudhārtaḥ .
     mohastṛṣṇāklamamatha manujasyāśu paśyet sudūraṃ tyājyo vaidyairnipuṇamatibhiḥ sannipātotthapāṇḍuḥ ..
     mṛttikābhakṣaṇenātha śṛṇu puttra ! gado mahān .
     pāṇḍurogo gariṣṭho'pi bhaveddhātukṣayaṅkaraḥ ..
     mṛdbhakṣaṇāccaiva malaṃ prakīrya srotāṃsi rundhanti ca mṛttikāyāḥ .
     tenaiva nāsṛk parivartayanti na tarpayante vapuṣaṃ rasena ..
     kṣārāt kaṣāyānmadhurasya pānāt sa kopayatyāśu narasya mṛtsnā .
     śleṣmaprakopānmadhurān karoti mṛtasnā na jagdhā hitakāriṇī syāt ..
     vikṛtimupagatāste mārutādyāstrayastu valavadanarucīnāṃ nāśayantyāśu doṣāḥ .
     bhavati vikalamevaṃ pāṇḍuroge śarīraṃ bhavati jaṭharapāṇḍū roga āśupravīṇaḥ ..

     gomūtramadhye matimān snāpayet saptarātrikam .
     tasmāt cūrṇantu madhunā deyaṃ pāṇḍvāmayāpaham ..
     tryūṣaṇaṃ triphalā mustā viḍaṅgaṃ citrakaṃ samam .
     bhāgamekaṃ lauhacūrṇamikṣudrāve vibhāvayet ..
     saptāhamatha lohakhalvitaṃ punarapi dhruvaṃ pravaraṃ syāt .
     śīlitantu madhunāpi ghṛtena pāṇḍurogahṛdayāmayāpaham ..
     kāmalārśo halīmakahāri kathitaṃ sumatibhiśca paṇḍitaiḥ ..
     iti lauhacūrṇavaṭakam .. * ..
     tryuṣaṇaṃ triphalayā saha cinnakaṃ meghacavyasuradārusamākṣikam .
     granthikañca śikhibhṛṅgarājakaṃ yojayet palikabhāgikānimān ..
     cūrṇitāddviguṇameva yojayet lauhacūrṇamapi kajjalaprabham .
     aṣṭabhāgasamamūtrakalpitaṃ pācitaṃ punarabhavadvarapradam .
     sevayedvalamupakramaṃ tathā takrasaṃyutamihāstiśobhanam .
     nāśayecca kaphakāmalān krimīn pāṇḍukuṣṭhagudajān halīmakam ..
     iti maṇḍuravaṭakam .. * ..
pathyāpathyānyasya yathā --
     godhūmaśāliyavaṣaṣṭikamudgakānāṃ śyāmāḍhakīghṛtayutaṃ sapayaḥsatakram .
     gāñjīvavāstakamatho śatapuṣpavartā pathyaṃ hitaṃ nigaditaṃ manujasya pāṇḍau ..
     śālyannamudgagodhūmamasūrāścāḍhakī yavāḥ .
     jāṅgalāni ca māṃsāni bhojane ca praśasyate ..
     tiktāni rūkṣāṇi kaṣāyakāṇi tīvrāṇi dāhīnyapi kāñjikāni .
     surāmlasauvīrakabījapūrān tailāni varjyāni ca pāṇḍuroge ..
iti hārīte cikitsitasthāne navame'dhyāye .. * .. asya cikitsāntaraṃ yathā --
     pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam .
     pañcagavyaṃ mahātiktaṃ śṛtaṃ vāragvadhādinā ..
     dāḍimāt kuḍavo dhānyāt kuḍavārdhaṃ palaṃ palam .
     citrakāt śṛṅgaverācca pippalyardhapalañca taiḥ ..
     kāṅkatairviṃśatipalaṃ ghṛtasya salilāḍhake .
     siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut .
     dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam ..
     duḥkhaprasavinīnāñca bandhyānāñca praśasyate .
     snehitaṃ vāmayettīkṣṇaiḥ punaḥsnigdhañca śodhayet .
     payasā mūtrayuktena bahuśaḥ kevalena vā ..
     dantīphalarase koṣṇe kāśmaryāñjalimāsutam .
     drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit ..
     mūtreṇa piṣṭāṃ pathyāṃ vā tatsiddhaṃ vā phalatrayam .
     svarṇakṣīrī trivṛcchyāmā bhadradāru mahauṣadham ..
     gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet .
     sādhitaṃ kṣīramebhirvā pibeddoṣānulomanam ..
     mūtre sthitaṃ vā saptāhaṃ payasā yo rajaḥ pibet .
     jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā ..
     śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām .
     viśālāṃ kaṭukāṃ mustāṃ kuṣṭhaṃ dārukaliṅgakaḥ ..
     dvāviṃśādvipicurmūrvā karṣārdhāṃśādyuṇapriyā .
     pītvā taccūrṇamambhobhiḥ sukhairlihyattato madhu ..
     pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsamarocakam .
     gulmānāhāmavātāṃśca raktapittañca tajjayet ..
     vāsāguḍūcītriphalā kaṭvībhūnimbanimbajaḥ .
     kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ ..

     guḍanāgaramaṇḍū ratilāṃśānmānataḥ samān .
     pippalīdviguṇān dadyāt guṭikāṃ pāṇḍurogiṇe ..
     tāpyaṃ dārvyāstvacaṃ cavyaṃ granthikaṃ devadāru ca ..
     vyoṣādi narakañcaitaccūrṇayeddviguṇaṃ tataḥ .
     maṇḍūrañcāñjananibhaṃ sarvato'ṣṭaguṇe'tha tat ..
     pṛthagvipakve gomūtre vaṭakīkaraṇakṣame .
     prakṣipya vaṭakān kuryāt tān khādettakrabhojanaḥ ..
     ete maṇḍū ravaṭakāḥ prāṇadāḥ pāṇḍu rogiṇām .
     kuṣṭhānyajarakaṃ śophamūrustambhamarocakam ..
     arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca .
     tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak ..
     citrakatriphalā vyoṣaviḍaṅgaiḥ pālikaiḥ saha .
     śarkarāṣṭapalīnmiśrāścūrṇitā madhunā drutāḥ ..
     pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram .
     kuṣṭhānyajarakaṃ mehaṃ śophaṃ śvāsamarocakam ..
     viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca .
     kauṭajatriphalānimbapaṭolaghananāgaraiḥ ..
     bhāvitāni daśāhāni rasairdvitriguṇāni vā .
     śilājatupalānyaṣṭau tāvatī sitaśarkarā ..
     tvakkṣīrī pippalī dhātrī karkaṭākhyāḥ palonmitāḥ .
     nirdagdhāḥ phalamūlābhyāṃ palaṃ yuktyā trijātakam ..
     madhutripalasaṃyuktaṃ kuryādakṣasamān guḍān .
     dāḍimāmbupayaḥpakṣirasatoyasurāsavān ..
     tān bhakṣayitvānupibenniranno bhukta eva vā .
     pāṇḍukuṣṭhajvaraplīhatamakārśo bhagandaram ..
     hṛṇmūtrapūtīśukrāgnidoṣaśoṣagarodaram .
     kāsāsṛgdarapittāsṛk śophagulmagalāmayān ..
     mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śirāḥ ..
iti vābhaṭhe cikitsāsthāne ṣoḍaśe'dhyāye .. * ..
     vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīvatīkṣṇam .
     niṣevaṃmānasya pradūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam ..
     pāṇḍvāmayo'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastairyugapacca doṣaiḥ .
     sarveṣu caivaiṣviha pāṇḍu bhāvo yato'dhiko'taḥ khalu pāṇḍu rogaḥ ..

     kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanañca .
     vātena pāṇḍu manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca ..
     pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtra nakhānanañca .
     pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca ..
     śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanañca .
     kaphena pāṇḍuṃmanujaṃ vyavasyed yuktaṃ tathānyaistadupadravaiśca ..
     sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ ..
cikitsāntaraṃ yathā --
     sādhyantu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhamadhaśca śuddham ..
     sampādayet kṣaudraghṛtapragāḍhai rharītakīcūrṇayutaiḥ prayogaiḥ .
     pibedghṛtaṃ vā rajanīvipakvaṃ yattraiphalaṃ tailvakameva vāpi ..
     virecanadravyakṛtaṃ pibeddhi yogāṃśca vairecanikān ghṛtena ..

     ubhe bṛhatyau rajanīṃ śukākhyāṃ śukādanīñcāpi sakākamācīm .
     ādārivimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye ..
     tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa vā mārgadhikāṃ yathāgniḥ .
     hitañca yaṣṭīmadhukaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt ..
     gomūtrayuktaṃ triphalādanānāṃ dattvāyasaścūrṇamanalpakālam .
     pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham ..
     ājaṃ śakṛdvā kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamañca .
     pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt ..
     maṇḍūralohāgniviḍaṅgapathyā vyoṣāṃśakaḥ sarvasamānatāpyaḥ .
     mūtrāsuto'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram ..
ityuttaratantre catuścatvāriṃśattame'dhyāye suśrutenoktam .. * .. cikitsārthamasya vaṭikauṣadhaṃ yathā,
     lauhacūrṇaṃ niśāyugmaṃ triphalā kaṭurohiṇī .
     pralihyānmadhusarpirbhyāṃ kāmalā pāṇḍuroganut ..
iti niśālauham ..
     śuddhasūtaṃ tathā gandhaṃ mṛtahemābhraguggulu .
     jaipālabījaṃ tulyañca ghṛtena guḍakīkṛtam ..
     bhakṣayedbadarābhāntācchothapāṇḍu praśāntaye .
     pañcānanavaṭī khyātā anupānañca pūrbavat ..
iti pañcānanavaṭī ..
     palaṃ sūtaṃ palaṃ gandhaṃ vahnipathyā palaṃ palam .
     mustailāpatrakānāñca pratisārdhapalaṃ kṣipet ..
     tryūṣaṇaṃ pippalīmūlaṃ viṣañcāpi palaṃ palam .
     nāgakeśarataḥ karṣameraṇḍasya palantathā ..
     purātanaguḍenaiva tulyenaiva vimiśrayet .
     mardayet kanakadrāvairekakaṃ vā ghṛtānvitam ..
     guḍena vadarāṇḍābhān kārayedbhakṣayenniśi .
     pāṇḍu rogaharaḥ so'yaṃ rasaḥ kāmeśvaraḥ svayam ..
iti kāmeśvaro rasaḥ .. iti vaidyakarasendrasārasaṃgrahe pāṇḍurogādhikāre .. * .. * ..)

pāṇḍuḥ, strī, (paḍi + kuḥ . nipātanāt dīrghatvam .) māṣaparṇī . iti śabdacandrikā .. māṣāṇī iti bhāṣā .. pāṇḍuvarṇastrī . iti mugdhabodhavyākaraṇam ..

pāṇḍukaḥ, puṃ, (pāṇḍu + saṃjñāyāṃ kan .) pāṇḍurogaḥ . pāṇḍurājā . iti śabdaratnāvalī .. pāṇḍuvarṇaḥ . iti halāyudhaḥ ..

pāṇḍukaṇṭakaḥ, puṃ, (pāṇḍuvarṇāni kaṇṭakānyasyeti .) apāmārgaḥ . iti rājanirghaṇṭaḥ ..

pāṇḍukambalaḥ, puṃ, (pāṇḍuvarṇaḥ kambalaḥ nityakarmadhārayaḥ .) śvetaprāvāraḥ . prastarabhedaḥ . iti medinī . le, 170 .. pāṇḍuvarṇakambalaḥ . iti bharataḥ ..

pāṇḍukambalī, [n] puṃ, (pāṇḍuvarṇakambalena parivṛtaḥ . pāṇḍukambala + pāṇḍukambalādiniḥ . 4 . 2 . 11 . iti iniḥ .) pāṇḍuvarṇakambalāvṛtarathaḥ . ityamaraḥ . 2 . 8 . 54 .. pāṇḍukambalayukte, tri ..

pāṇḍutaruḥ, puṃ, (pāṇḍuvarṇastaruriti karmadhārayaḥ .) dhavavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pāṇḍunāgaḥ, puṃ, (pāṇḍuvarṇo nāga iva . yadbā, nāga iva pāṇḍuriti rājadantādivat samāsaḥ .) punnāgavṛkṣaḥ . iti śabdāratnāvalī .. (pāṇḍuvarṇo nāga iti vigrahe .) śvetahastī śvetasarṣapaśca ..

pāṇḍupatrī, strī, (pāṇḍupatramasyā iti jātitvāt ṅīp .) reṇukā . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā -- reṇukā rājaputtrī ca nandinī kapilā dbijā . bhasmagandhā pāṇḍupatrī smṛtā kauntī hareṇukā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pāṇḍupṛṣṭhaḥ, tri, (pāṇḍupṛṣṭhaṃ yasya .) pāṇḍuvarṇapṛṣṭhayutaḥ . alakṣaṇaḥ . iti trikāṇḍaśeṣaḥ ..

pāṇḍuphalaḥ, puṃ, (pāṇḍūni phalāni yasya .) paṭolaḥ . iti rājanirghaṇṭaḥ ..

pāṇḍuphalā, strī, (pāṇḍuphalamasyā iti ṭāp .) cirbhiṭā . iti rājanirghaṇṭaḥ ..

pāṇḍubhūmaḥ, tri, (pāṇḍurbhūmiratra iti . kṛṣṇodakapāṇḍu saṅkhyāpūrbāyā bhūmerajiṣyate . 5 . 4 . 75 . ityasya sūtrasya vārtikoktyā ac samāse .) pāṇḍu varṇabhūmiyuktadeśaḥ . yathā --
     pāṇḍū dak kṛṣṇato bhūmiḥ pāṇḍūdak kṛṣṇa mṛttikā .. iti hemacandraḥ ..

pāṇḍumṛt, strī, (pāṇḍuḥ pāṇḍuvarṇā mṛt mṛttikā yatra .) pāṇḍubhūmiḥ . pāṇḍurmṛt iti karmadhāraye .) khaṭī . iti rājanirghaṇṭaḥ ..

pāṇḍu raḥ, puṃ, (pāṇḍurasyāstīti . pāṇḍu + nagapāṃśupāṇḍubhyaśca . 5 . 2 . 107 . ityasya sūtrasya vārtikoktyā raḥ .) śvetapītamiśritavarṇaḥ . tadbati, tri . ityamaraḥ . 1 . 5 . 17 .. (yathā, bhāgavate . 8 . 8 . 3 .
     tata uccaiḥśravā nāma hayo'bhūccandrapāṇḍuraḥ .
     tasmin baliḥ spṛhāñcakrenendra īśvaraśikṣayā ..
) kāmalārogaḥ . iti śabdaratnāvalī .. śvitraroge, klī . iti halāyudhaḥ ..

pāṇḍuraṅgaḥ, puṃ, (pāṇḍurāṇi aṅgānyasyeti .) phalaśākaviśeṣaḥ . pāṭarāṅgā iti bhāṣā .. asya guṇāḥ . krimiśleṣmapittanāśitvam . tiktatvam . ladhutvañca . iti rājavallabhaḥ ..

pāṇḍuradrumaḥ, puṃ, (pāṇḍuraḥ śvetaḥ śvetapītamiśritavarṇo vā drumo vṛkṣaḥ .) kuṭajavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (asya paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     kuṭajaḥ kūṭajaḥ kauṭo vatsakoṃ girimallikā .
     kāliṅgaḥ śakraśākhī ca mallikā puṣpa ityapi .
     indro yavaphalaḥ prokto vṛkṣakaḥ pāṇḍu radrumaḥ ..
)

pāṇḍurapṛṣṭhaḥ, tri, (pāṇḍuraṃ pṛṣṭhamasya .) lakṣaṇahīnaḥ . iti hemacandraḥ .. pāṇḍuvarṇapṛṣṭhayuktaśca ..

pāṇḍuraphalī, strī, (pāṇḍuraṃ pāṇḍuvarṇaṃ phalaṃ asyāḥ . jātitvāt ṅīṣ .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . pāṇḍuḥ 2 dhūsarā 3 vṛttabījakā 4 bhūripalitadā 5 pāṇḍuphalī 6 . asyā guṇāḥ . śiśiratvam . gaulyatvam . kṛcchrāsradoṣapittamūtrāghātanāśitvam . balyatvam . vṛṣyatvañca . iti rājanirghaṇṭaḥ ..

pāṇḍurā, strī, (pāṇḍurastyasyā iti tataṣṭāp ca .) māṣaparṇī . iti rājanirghaṇṭaḥ .. pāṇḍuravarṇā ca ..

pāṇḍurāgaḥ, puṃ, (pāṇḍuraṃ pāṇḍuratvaṃ ā samyakrūpeṇa gacchatīti . gama + ḍaḥ . yadvā, pāṇḍuḥ rāgo'syeti .) damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. pāṇḍuvarṇayukte, tri ..

pāṇḍurekṣuḥ, puṃ, (pāṇḍuraḥ śvetavarṇa ikṣuḥ .) śvetekṣuḥ . iti rājanirghaṇṭaḥ ..

pāṇḍulekhaḥ, puṃ, (pāṇḍurlekhaḥ .) pāṇḍulipiḥ . musavidā iti pārasyabhāṣā .. yathāha vyāsaḥ . pāṇḍulekhena phalake bhūmau vā prathamaṃ likhet . nyūnādhikantu saṃśodhya paścāt patre niveśayet .. phalakaṃ kāṣṭhādipaṭṭakam . iti vyavahāratattvam ..

pāṇḍulomaśā, strī, (pāṇḍūni lomānīvāṅgānyastyasyāḥ .) māṣaparṇī .. iti ratnamālā .. pāṇḍubarṇalomayuktā ca ..

pāṇḍulomā, strī, (pāṇḍu loma yasyāḥ .) māṣaparṇī . iti jaṭādharaḥ .. pāṇḍuvarṇalomayukte, tri ..

pāṇḍuśarkarā, strī, (pāṇḍuḥ śarkarā iva yasyāṃ rogāvasthāyāmityarthaḥ .) rogaviśeṣaḥ . yathā, gāruḍe 182 adhyaye .
     piṣṭaṃ vai mālatīmūlaṃ grīṣmakāle samāhṛtam .
     sādhitaṃ chāgadugdhena pītaṃ śarkarayānvitam ..
     harenmūtranirodhañca haredvai pāṇḍuśarkarām ..


pāṇḍuśarmilā, strī, draupadī . iti trikāṇḍaśeṣaḥ ..

[Page 3,107c]
pāṇḍusopākaḥ, puṃ, varṇasaṅkaraviśeṣaḥ . sa tu cāṇḍālā dvaidehyāṃ jātaḥ .. (asyotpattivivaraṇam . yathā, manau . 10 . 37 .
     caṇḍālāṃt pāṇḍusopākastvaksāravyavahāravān .
     āhiṇḍiko niṣādena vaidehyāmeva jāyate ..
vaidehyāṃ caṇḍālāt pāṇḍusopākākhyo veṇavyavahārajīvī jāyate . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. kvacit pāṇḍusaupāko'pi pāṭho dṛśyate . yathā, mahābhārate . 13 . 48 . 26 .
     caṇḍālāt pāṇḍusaupākastvaksāravyavahāravān ..)

pāṇyaḥ, tri, (paṇa vyavahārastutyoḥ + ṇyat .) stutyaḥ . stavanīyaḥ . (paṇyā gauḥ vyavahartavyetyarthaḥ . pāṇyamanyat stutyarhamityarthaḥ . iti siddhāntakaumudyām . 3 . 1 . 101 . ityasya sūtrasya vṛttau vyākhyātam ..)

pātaḥ, puṃ, (pata + ghañ .) patanam . (yathā, mahābhārate . 3 . 133 . 26 .
     vaḍave iva saṃyukte śyenapāte divaukasām .
     kastayorgarbhamādhatte garbhaṃ suṣuvatuśca kam ..
) trāte, tri . iti medinī .. (pātayati candrasūryau chādayatīti . pata + ṇic + ac .) rāhuḥ . yathā --
     tāḍitaḥ khadahanairdinasaṅkhyaḥ ṣaṭkaṣaṭkaśarahṛtphalamāṃśāḥ .
     svaṃ dhruve kumudinīpatipāto rāhumāhuriha ke'pi tadeva ..
iti siddhāntaśiromaṇiḥ ..

pātakaṃ, klī, (pātayati adho gamayati duṣkriyā kāriṇamiti . pata + ṇic + ṇvul .) narakasādhanamiti yāvat . tatparyāyaḥ . aśubham 2 duṣkṛtam 3 duritam 4 pāpam 5 enaḥ 6 pāpmā 7 kilviṣam 8 kaluṣam 9 kiṇvam 10 kalmaṣam 11 vṛjinam 12 tamaḥ 13 aṃhaḥ 14 kalkam 15 agham 16 paṅkam 17 . iti hemacandraḥ .. tattu navavidhaṃ yathā . atipātakam 1 mahāpātakam 2 anupātakam 3 upapātakam 4 saṅkarīkaraṇam 5 apātrīkaraṇam 6 jātibhraṃśakaram 7 malāvaham 8 prakīrṇakam 9 . iti prāyaścittavivekaḥ .. eṣāṃ vivaraṇaṃ tattacchabde draṣṭavyam .. kāyavāṅmanaḥkṛtāni daśavidhapāpāni yathā --
     adattānāmupādānaṃ hiṃsā caivāvidhānataḥ .
     paradāropasevā ca kāyikaṃ trividhaṃ smṛtam ..
     pāruṣyamanṛtañcaiva paiśunyañcāpi sarvaśaḥ .
     asambaddhapralāpaśca vāṅmayaṃ syāccaturvidham ..
     paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam .
     vitathābhiniveśaśca trividhaṃ karma mānasam ..
iti tithyāditattvam ..

pātaṅgiḥ, puṃ, (pataṅgasya sūryasyāpāyamiti . pataṅga + ata iñ . 4 . 1 . 15 . iti iña .) śanaiścaraḥ . iti śabdaratnāvalī ..

[Page 3,108a]
pātañjalaṃ, klī, (patañjalinā svanāmaviśrutamaharṣiṇā praṇītaṃ proktaṃ vā iti aṇ .) patañjalimunipraṇītapādacatuṣṭhayātmakayogakāṇḍanirūpakadarśanaśāstraviśeṣaḥ .. tatra prathame pāde atha yogānuśāsanamiti yogaśāstrārambhe pratijñāṃ vidhāya yogaścittavṛttinirodha ityādinā yogalakṣaṇamabhidhāya samādhiṃ saprapañcaṃ niradikṣadbhagavān patañjaliḥ .. 1 .. dbitīye tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyoga ityādinā vyutthitacittasya kriyāyogaṃ yamādīni pañca bahiraṅgāni sādhanāni .. 2 .. tṛtīye . deśabandhaścittasya dhāraṇetyādinā dhāraṇādhyānasamādhitrayamantaraṅgaṃ saṃyamapadavācyaṃ tatrāvāntaraphalaṃ vibhūtijātam .. 3 .. caturthe janmauṣadhimantratapaḥsamādhijāḥ siddhaya ityādinā siddhiprapañcanapuraḥsaraṃ paramaṃ prayojanaṃ kaivalyam .. 4 .. pradhānādīni pañcaviṃśatitattvāni sāṅkhyoktānyevātrāpi . ṣaḍviṃśastu parameśvaro'dhikaḥ . iti sarvadaśanasaṃgrahaḥ ..

pātanaṃ, klī, (pata + ṇic + bhāve lyuṭ .) adho nayanam . yathā ūrdhvādhastiryakpātanādibhī rasasya nānāvidhā śuddhiruktā . iti ratnāvalī ..

pātā, [ṛ] tri, (pāti rakṣatīti . pā rakṣaṇe + tṛc .) rakṣitā . yathā --
     saṃhārakartuḥ saṃhartā pātuḥ pātā parātparaḥ .
     mamājñayāyaṃ saṃhartā nāmnā tena haraḥ smṛtaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 6 adhyāyaḥ .. gandhapatraḥ . iti śabdacandrikā .. vāyui iti bhāṣā ..

pātālaṃ, klī, (patantyasmin duṣkriyāvanta iti . pata + paticaṇḍibhyāmālañ . uṇāṃ . 1 . 116 . iti ālañ . pādasya tale vartate iti pṛṣodarāt sādhurityeke .) vivaram . vaḍavānalaḥ . iti medinī .. lagnāccaturthasthānam . yathā --
     pātālaṃ hivukañcaiva suhṛdambhaścatuthakam .. iti jyotistattvam .. svanāmakhyātabhuvanaviśeṣaḥ . tatparyāyaḥ . adhobhuvanam 2 balisadma 3 rasātalam 4 nāgalokaḥ 5 . ityamaraḥ .. adhaḥ 6 uragasthānam 7 .. * .. saptapātālāni yathā --
     atalaṃ nitalañcaiva vitalañca gabhāstamat .
     talaṃ sutalapātāle pātālāni tu sapta vai ..
iti śabdaratnāvalī .. śeṣa uvāca .
     kathayāmi mahābhāga ! pātālasya vinirṇayam .
     kramādeva nibodhaitat sāvadhāno dvijarṣabha ! ..
     pātālāni ca saptaiva munayaḥ saṃpracakṣate .
     atalaṃ vitalañcaiva sutalañca talātalam ..
     mahātalañca vikhyātaṃ tato jñeyaṃ rasātalam .
     tataḥ pātālamityevaṃ sapta pātālasaṃjñakāḥ ..
     ete svargādhikasukhā vilasvargāḥ prakīrtitāḥ .
     samṛddhabhavanodyānavihārākrīḍacatvarāḥ ..
     yā ca sā medinī brahman ! dhatte sthāvarajaṅgamān .
     adhastasyā yadatalaṃ yojanāyutato dvija ! ..
     mayaputtro mahāmāyo vasatyatra mahāsuraḥ .
     yena sṛṣṭāḥ purā māyā ṣaḍūrdhvanavatiḥ kila .. 1 ..
     tadadho vitalaṃ nāma yojanānāṃ tato'yute .
     haro viharate tatra bhagavān hāṭakeśvaraḥ ..
     supārśvadairbhūtagaṇairbhavānyā ca saha prabhuḥ .
     pravṛttā ca sarit tatra hāṭakī nāma vistṛtā .. 2 ..
     adhaḥ sutalamityetat yojanānāṃ tato'yute .
     tatrodāraśravāḥ puṇyaśloko vairocanirbaliḥ .. 3 ..
     talātalaṃ tato'dhastāt sutalādyojanāyute .
     mayo nāma dānavendrastripurādhipatirmahān .
     nivasatyatra suciraṃ māyānāṃ paramāśrayaḥ .. 4 ..
     mahātale tato'dhastādyojanānāmathāyute .
     sarpāṇāṃ kādraveyāṇāṃ gaṇaḥ krodhavaśāhvayaḥ ..
     garuḍāt sarvadā bhītaḥ sakuṭumbaḥ suhṛdvṛtaḥ .
     nivasatyanabhijñātaḥ pakṣirājena gahvare .. 5 ..
     rasātale tato'dhastādyojanānāmathāyute .
     nivasanti dānavāśca śakrādbhītā nirantaram .. 6 ..
     pātāle tu tato'dhastādyojanānāṃ dvijāyute .
     nāgalokeśvarāḥ śūrā nivasanti mahābalāḥ .. 7
iti pādme pātālakhaṇḍe 1 . 2 . 3 adhyāyāḥ .. * api ca agnipurāṇe .
     atalaṃ sutalañcaiva vitalañca gabhastimat .
     mahātalaṃ rasātalaṃ pātālaṃ saptamaṃ smṛtam ..
     rukmabhaumaṃ śilābhaumaṃ pātālaṃ nīlamṛttikam .
     raktapītaśvetakṛṣṇabhaumāni ca bhavantyapi ..
     pātālānāñca saptānāṃ lokānāñca yadantaram .
     śuṣiraṃ tāni kathyante bhuvanāni caturdaśa ..
     aṣṭāviṃśativikhyātāstato narakakoṭayaḥ .
     narakāṇāmadhastāttu dhūmaḥ kālāgnisambhavaḥ ..
     tasyādhastādanantākhyo rudraḥ sarvamayo mahān .
     tadadho dharmacakrantu yenedaṃ dhāryate jagat .. * ..
anyacca .
     daśasāhasramekaikaṃ pātālaṃ munisattam ! .
     atalaṃ vitalañcaiva nitalañca gabhastimat ..
     mahākhyaṃ sutalañcāgryāṃ pātālañcāpi saptamam .
     kṛṣṇāśuklāruṇāpītāśarkarāśailakāñcanāḥ ..
     bhūmayo yatra maitreya ! varaprāsādaśobhitāḥ .
     teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ ..
     nivasanti mahābhāgā ahayaśca mahāmune ! .
     svarlokādapi ramyāṇi pātālānīti nārada ! ..
     divārkaraśmayo yatra prabhāṃ tanvanti nātapam .
     śaśinaśca na śītāya niśi dyotāya kevalam ..
     pātālānāmadhaścāste viṣṇoryā tāmasī tanuḥ .
     śeṣākhyāyadguṇān vaktuṃ na śaktā daityadānavāḥ ..
     yo'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ .
     yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā .
     āste kusumamāleva kastadvīryaṃ vadiṣyati ..
     yadā vijṛmbhate'nanto madāghūrṇitalocanaḥ .
     tadā calati bhūreṣā sādritoyābdhikānanā ..
iti viṣṇupurāṇe . 2 . 5 . adhyāyaḥ ..

[Page 3,108c]
pātālaḥ, puṃ, (patati jāraṇādyarthaṃ pāradādikaṃ yatra . pata + ālañ .) auṣadhapākārthayantraviśeṣaḥ . iti śabdacandrikā .. tatprakāro yathā, vaidyake .
     ūrdhvamāpastale vahnirmadhye tu rasasaṃgrahaḥ .
     pātālayantrametaddhi śodhayet sūtakādikam ..


pātālagaruḍī, strī, (pātālākhyā garuḍī .) latāviśeṣaḥ . cheuḍā iti hindībhāṣā .. tatparyāyaḥ . batsādanī 2 somavallī tiktāṅgā 4 mecakābhidhā 5 tārkṣī 6 sauparṇī 7 gāruḍī 8 rdīrghakāṇḍā 9 dṛḍhakāṇḍā 10 mahābalā 11 dīrghavallī 12 dṛḍhalatā 13 . asyā guṇāḥ . madhuratvam . pittadāhāsradoṣaviṣadoṣanāśitvam . vṛṣyatvam . santarpaṇatvam . rucyatvañca . iti rājanirghaṇṭaḥ .. api ca .
     chilihiṇḍo mahāmūlaḥ pātālagaruḍāhvayaḥ .
     chilihiṇḍaḥ paraṃ vṛṣyaḥ kaphaghnaḥ pavanāpahaḥ ..
iti bhāvaprakāśaḥ ..

pātālanilayaḥ, puṃ, (pātāle pātālaṃ vā nilayo yasya .) daityaḥ . iti halāyudhaḥ .. sarpaḥ . iti rājanirghaṇṭaḥ ..

pātālaukāḥ, [s] puṃ, (pātālamokaḥ sthānamasyeti .) daityaḥ . iti hemacandraḥ .. pātālavāsini, tri ..

pātiḥ, puṃ, (pāti rakṣatīti . pā + pāteratiḥ . uṇāṃ . 5 . 5 . iti atipratyayaḥ .) prabhuḥ . svāmī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

pātikaḥ, puṃ, (pātaḥ patanaṃ jale nimajjanonmajjanamevāstyasyeti . pāta + ṭhan .) śiśumāraḥ . iti śabdamālā ..

pātilī, strī, (pātiḥ sampātiḥ pakṣiyūthaṃ līyate'tra . lī + ḍaḥ . ṅīṣ ca .) vāgurā . (pātiḥ svāmī līyate'syām .) nārī . mṛtpātrabhedaḥ . iti medinī .. pātil iti bhāṣā ..

pātukaḥ, tri, (pata + laṣapatapadastheti . 3 . 2 . 154 . iti ukañ .) patayāluḥ . patanaśīlaḥ . ityamaraḥ .. (yathā, mahābhārate . 12 . 91 . 42 .
     yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ .
     saṃyacchan bhavati prāṇānasaṃyacchaṃstu pātukaḥ ..
) prapāte jalahastini ca puṃ . iti medinī ..

pātraḥ, tri, (nānāguṇālaṅkṛto janaḥ .
     apātraḥ pātratāṃ yāti yatra pātro na vidyate .. ityuṇādivṛttikṛdujjvaladattaḥ .. tathā ca mahābhārate . 13 . 69 . 22 .
     śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre ..) pādhātostrapratyayaniṣpannatvādekatakāravānayam ..

pātraṃ, klī, pāti rakṣati kriyāmādheyaṃ vā . pibantyaneneti vā . pā rakṣaṇe pā pāne vā + sarvadhātubhyaḥ ṣṭran . uṇāṃ 4 . 158 . iti ṣṭran .) ādheyadhāraṇavastu . tatparyāyaḥ . amatram 2 bhājanam 3 . ityamaraḥ . 2 . 9 . 33 .. bhāṇḍam 4 kośaḥ 5 koṣaḥ 6 pātrī 7 kośī 8 koṣī 9 kośikā 10 koṣikā 11 . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 2 . 40 .
     sakalaguṇagaṇānāmekapātraṃ pavitramakhilabhuvanamāturnāṭyavadyadvicitram ..) yogyam . sruvādi . rājamantrī . tīradvayāntaram . iti medinī .. pātāra iti bhāṣā .. parṇam . nāṭyānukartā . iti hemacandraḥ .. āḍhakaparimāṇam . iti vaidyakaparibhāṣā .. * .. (yathā, carake kalpasthāne 12 adhyāye .
      -- catuḥ prasthamathāḍhakam .
     pātraṃ tadeva vijñeyaṃ -- ..
) pātrāṇāṃ vidhiryathā --
     hemapātreṇa sarvāṇi labhate ceti tānmune ! .
     arghyaṃ dattvā tu raupyeṇa āyūrājyasutān labhet ..
     tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavaiḥ .
     vārkṣapātrāṇi ramyāṇi naiṣṭhikādiṣu kārayet ..
     śailāni krūrajātīnāṃ raktāni sarvakāminām .
     dhātūttamāni pātrāṇi nṛparāṣṭravivṛddhaye ..
     trapusīsakalauhāni antyajādiṣu kārayet .
     vivāhayajñaśrāddheṣu pratiṣṭhāsu viśeṣataḥ ..
     pātrāṇāñcādvaraḥ kāryaḥ pātrāṇyevottamāni ca .
     pātreṣu pṛthivī dugdhā sudhā pātreṣu dhāryate ..
     devāḥ somaḥ kraturyajñaḥ pātrāṇyevaṃ vidurbadhāḥ .
     balihomakriyādīni vinā pātrairna sidhyati ..
     tasmādyajñāṅgamevātaḥ pātrañcāgryaṃ mahāmune ! ..
tatparimāṇādiryathā --
     ṣaṭtriṃśadaṅgulaṃ pātrañcottamaṃ parikīrtitam .
     madhyamaṃ tattribhāgeṇa bhāgaṃ kanyasamīritam ..
     vasvaṅgulapramāṇantu tat pātraṃ kārayet kvacit .
     nānāvicitrarūpāṇi pauṇḍarīkākṛtīni ca ..
     śaṅkhanīlotpalākārapātrāṇi parikalpayet .
     ratnādiracitān kuryāt kāñcīmūlasusañcitān ..
     yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet .
     vinā pātreṇa yaḥ kuryāt pratiṣṭhāyājñikīṃ kriyām .
     viphalā bhavate sarvā vāhanādidhanāpahā ..
iti devīpurāṇam .. * .. bhojanapātrāṇi bhojanaśabde draṣṭavyāni ..

pātraṭaḥ, puṃ, (pātā iva pibanniva vā aṭatīti . aṭ + ac .) karpaṭakaḥ . kṛśe, tri . iti śabdaratnāvalī ..

pātraṭīraḥ, puṃ, (pāteva rakṣanniva pibanniva vā aṭatīti + aṭa + bāhulakāt īran .) yuktavyāpāramantrī . lauhapātram . kāṃsyapātram . rajatapātram . siṃhāṇam . pāvakaḥ . iti śabdamālā medinī ca .. re, 281 . piṅgāśaḥ . vāyasaḥ . kaṅkaḥ . iti śabdaratnāvalī ..

pātrapālaḥ, puṃ, (pātraṃ pālayatīti . pāla + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) tulādhaṭaḥ . iti jaṭādharaḥ .. pātaoyāra iti bhāṣā ..

pātrasaṃskāraḥ, puṃ, (saṃskriyate iti . sam + kṛ + ghañ . pātrasya saṃskāraḥ śuddhiḥ .) bhājanaśuddhiḥ . puroṭiḥ . iti śabdacandrikā .. rāyabhāṭī iti bhāṣā ..

pātrī, strī, (pā + ṣṭran . ṣitvāt ṅīp .) pātram . iti triliṅgasaṃgrahe amaraḥ . 3 . 5 . 42 .. (yathā, pādme sṛṣṭikhaṇḍe taḍāgavidhiprakaraṇe .
     pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām .
     tatra niḥkṣipya makaraṃ matsyādīṃścaiva sarvaśaḥ ..
)

pātrīyaṃ, klī, (pātre sādhu . pātra + bāhulakāt cchaḥ .) yajñapātram . iti trikāṇḍaśeṣaḥ ..

pātrīraḥ, puṃ, (pātryai rāti pātrīṃ rātīti vā . rā + kaḥ .) yajñadravyam . iti bhūriprayogaḥ ..

pātresamitaḥ, tri, (pātre bhojanasamaye eva samitaḥ saṅgataḥ .) bhojanādanyatra yo na militaḥ saḥ . bhojaneṣveva dakṣaḥ . yathā --
     sa pātresamito'nyatra bhojanānmilito na yaḥ .. iti trikāṇḍaśeṣaḥ .. pāpaviśeṣaḥ . yathā -- nidhāya hṛdaye pāpaṃ yaḥ paraṃ śaṃsati svayam . sa pātresamito'tha syāt .. iti śabdamālā ..

pātropakaraṇaṃ, klī, (pātrasya pātrāṇāṃ vā upakaraṇam upabhūṣaṇam .) upabhūṣaṇam . yathā --
     rītivargādisaṃjātaṃ pātropakaraṇādikam .
     dadyādāyasavarjantu bhūṣaṇaṃ na kadācana ..
     ghaṇṭācāmarakumbhādipātropakaraṇādikam .
     tadbhūṣaṇāntare dadyādyasmāttadupabhūṣaṇam ..
iti kālikāpurāṇe 68 adhyāyaḥ ..

pāttraṃ, klī, (patatīti . pata + kvip . pataṃ adhaḥpatantaṃ janaṃ trāyate . trai + kaḥ . tataḥ svārthe prajñādyaṇ nimne'sya niruktiśca darśanīyā .) pāpitrātā . yathā, bhaviṣyapurāṇe .
     sarvaṣāmeva pāttrāṇāṃ paraṃ pāttraṃ maheśvaraḥ .
     patantaṃ trāyate yasmādatīvanarakārṇavāt ..
maheśvara iti pradarśakaṃ hetoraviśeṣāt . tathā nandipurāṇam .
     pāttrāṇyādhyātmikā mukhyā viśuddhāścāgnihotriṇaḥ .
     devatāśca tathā mukhyā godānaṃ hyetaduttamam ..
iti prāyaścittatattvam ..

pāttratā, strī, (pāttrasya bhāvaḥ .) pāttratvam . vidyātapasyācārayuktatā . yathā --
     na vidyayā kevalayā tapasā vāpi pāttratā .
     yatra vṛttamime cobhe taddhi pāttraṃ pracakṣyate ..
iti śuddhitattvam ..

pāthaṃ, klī, jalam . iti medinī . the, 9 ..

pāthaḥ, puṃ, (pātīti . pā + thuṭ nipātanāt .) sūryaḥ . agniḥ . iti medinī . the, 9 ..

pāthaḥ, [s] klī, (pāti rakṣati jīvāniti . pā + udake thuṭ ca . uṇāṃ . 4 . 204 . iti asun thuṭ ca . pāterevodake vācye'sun tasya thuḍāgama ityujjvaladattaḥ .) jalam . ityamaraḥ .. (yathā, kāśīkhaṇḍe . 29 . 49 .
     kharasantāpaśamanī khaniḥ pīyūṣapāthasām ..)

pāthiḥ, [s] puṃ, (pibati nadyādijalamākarṣatīti . pibatesthuk ca . uṇāṃ . 2 . 115 . iti isin thugāgamaśca .) samudraḥ . ityuṇādikoṣaḥ .. cakṣuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (pīyate iti . pā + isin thugāgamaśca .) kīlāle, klī . ityuṇādikoṣaḥ ..

pātheyaṃ, klī, (pathi sādhuriti . pathyatithivasati svapaterḍhañ . 4 . 4 . 104 . iti ḍhañ .) pathi vyayitavyadravyam . iti hemacandraḥ .. pathakharaca iti bhāṣā .. tatparyāyaḥ . śambalam 2 . ityamaraḥ .. sambalam 3 . iti bharataḥ .. (yathā, devībhāgavate . 3 . 25 . 12 .
     luṇṭhitā taskarairmārge vastramātrā tathā-kṛtā .
     pātheyañca hṛtaṃ sarvaṃ bālaputtrā nirāśrayā ..
) kanyārāśiḥ . yathā --
     kriyatāvurijitumakulīraleyapātheyayūkakaurpākhyāḥ .
     taukṣika ākokero hṛrogaścāntyabhañcettham ..
iti jyotistattvam ..

pāthojaṃ, klī, (pāthasi jale jāyate iti . jana + ḍaḥ .) kamalam . iti rājanirghaṇṭaḥ .. (yathā, naiṣadhe . 19 . 27 .
     anatiśithile pumbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ .. kamalaśabde vivaraṇaṃ savistaraṃ jñeyam ..)

pāthodaḥ, puṃ, (pātho jalaṃ dadātīti . dā + kaḥ .) meghaḥ . iti trikāṇḍaśeṣaḥ ..

pāthodharaḥ, puṃ, (dharati dhārayatīti vā . dhṛ + ac . pāthaso dharaḥ . pātho dhārayatīti . dhāri + ac hnasva ityeke .) meghaḥ . iti halāyudhaḥ .. (yathā, rājataraṅgiṇyām . 3 . 240 .
     antarye satataṃ luṭhanti gaṇitāstāneva pāthodharairārtānāpatitāṃstaraṅgavalayairāliṅgya gṛhṇannasau ..)

pāthodhiḥ, puṃ, (pāthāṃsi dhīyante'tra . dhā + ki .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, rājataraṅgiṇyām . 3 . 68 .
     vaśīkṛteyaṃ pṛthivī kṛtsnā bhavadanugrahāt .
     jetuṃ dvīpān kathyatāntu yuktiḥ pāthodhilaṅghane ..
)

pāthonidhiḥ, puṃ, (pāthāṃsi jalāni nidhīyante'smin iti . ni + dhā + kiḥ .) samudraḥ . iti śabdaratnāvalī ..

pāda, puṃ, (pada + ṇic + kvip .) pādaḥ . iti jaṭādharaḥ ..

pādaḥ, puṃ, (pada + karaṇe ghañ .) padyate gamyate anena . pā iti bhāṣā . sa tu garbhasthabālakasya māsadvayena bhavati . yathā --
     māsena tu śiro dvābhyāṃ bāhvaṅghyrādyaṅgavigrahaḥ .. iti bhāgavatīyatṛtīyaskandhaḥ .. tatparyāyaḥ . pat 2 aṅghriḥ 3 caraṇaḥ 4 . ityamaraḥ .. aṃhniḥ 5 . iti śabdaratnāvalī .. * .. ṛgvedīyamantracaturthāṃśaḥ . ślokacaturthāṃśaḥ . yathā, pādāścellope satyeva pūryeta . iha ṛkpāda eva gṛhyate . iti vāmanaḥ .. aviśeṣāt ślokapādo'pi . ityapare . iti siddhāntakaumudī .. * .. pādadvārā pādākramaṇādiniṣedho yathā --
     pādena nākramet pādamucchiṣṭaṃ naiva laṅghayet .
     na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ ..
iti karmalocanam .. * .. pādacālanādiniṣedho yathā --
     na pādacālanaṃ kuryāt pādena vā kadācana .
     nāgnau pratāpayet pādau na kāṃsye dhāvayedbudhaḥ ..
     nātiprasārayeddevaṃ brāhmaṇān gāmathāpi vā .
     vāyvagninṛpaviprāṇāṃ sūryaṃ vā śaśinaṃ prati ..
iti kaurme upavibhāge 15 adhyāyaḥ .. * .. pādendriyasyādhyātmatvaṃ tasminnadhibhūtamadhidaivatañca yathā, mahābhārate āśvamedhikaparvaṇi 42 adhyāye .
     ataḥ paraṃ pravakṣyāmi sarvaṃ vividhamindriyam .
     pādāvadhyātmamityāhurbrāhmaṇāstattvadarśinaḥ ..
     adhibhūtantu gantavyaṃ viṣṇustatrādhidaivatam ..
vudhnaḥ . vṛkṣamūlam . turīyāṃśaḥ . caturthabhāgaḥ . śailapratyantaparvataḥ . mahādrisamīpe kṣudraparvataḥ . (yathā, harivaṃśe 94 . 20 .
     ubhayorbindhyarkṣayoḥ pāde nagayostāṃ mahāpurīm ..) mayūkhaḥ . kiraṇaḥ . iti medinī .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 124 .
     nyāyanirvapaṇaḥ pādaḥ paṇḍito hyacalopamaḥ .. cikitsāpādacatuṣṭayaṃ yathā --
     vaidyo vyādhyupasṛṣṭastu bheṣajaṃ paricārakaḥ .
     ete pādāścikitsāyāḥ karmasādhanahetavaḥ ..
     guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak .
     vyādhimalpena kālena mahāntamapi sādhayet ..
     vaidyahīnāstrayaḥ pādā guṇavanto'pyapārthakāḥ .
     udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare ..
     tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃ kṛtī .
     laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ..
     pratyutpannamatirdhīmān vyavasāyī viśāradaḥ .
     satyadharmaparo yaśca sa bhiṣak pāda ucyate ..
     āyuṣmān sattvavān sādhyo dravyavānātmāvānapi .
     āstiko vaidyavākyastho vyādhitaḥ pāda ucyate ..
     praśastadeśasambhūtaṃ praśaste'hani coddhṛtam .
     yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam ..
     doṣaghnamaglānikaramavikāri viparyaye .
     samīkṣya dattaṃ kāle ca bheṣajraṃ pāda ucyate ..
     snigdho'jugupsurbalavān yukto vyādhitarakṣaṇe .
     vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ..
iti ca suśrute sūtrasthāne 34 adhyāyaḥ ..
     kāraṇaṃ ṣoḍaśaguṇaṃ siddhau pādacatuṣṭayam .. iti carakaṃ sūtrasthāne navame'dhyāṃye .. asya śubhalakṣaṇaṃ yathā --
     asvedanau mṛdutalau kamalodarābhau śliṣṭāṅgulī ruciratāmranakhau supārṣṇī .
     uṣṇau śirāvirahitau ca nigūḍhagulphau kūrmonnatau ca caraṇau manujeśvarasya ..
aśubhalakṣaṇañca yathā --
     sūrpākāravirūkṣapāṇḍuranakhau vakrau śirāsantatau saṃśuṣko viralāṅgulī ca caraṇau dāridraduḥkhapradau ..)

pādakaṭakaḥ, puṃ, (pādasya kaṭaka iveti .) nūpuraḥ . ravaśūnyahaṃsākṛticaraṇabhūṣaṇam . veṃka mala iti bhāṣā . tatparyāyaḥ . haṃsakaḥ 2 . ityamarabharatau ..

pādakṛcchraḥ, puṃ, vrataviśeṣaḥ . yathā --
     ekabhaktena naktena tathaivāyācitena ca .
     upavāsena caikena pādakṛcchra udāhṛtaḥ ..
iti gāruḍe 103 adhyāyaḥ ..

pādagaṇḍiraḥ, puṃ, (gaḍyate kṣaryate pūyaraktādi yasmāt yatra vā pāde ityarthaḥ . gaḍa + kirac iti gaṇḍiraḥ padaḥ tato rājadantādivat paranipātanāt sādhuḥ . gaṇḍīra iti pāṭho'pi dṛśyate tatra gaḍa + īranpratyayena sagdhuriti .) ślīpadam . iti trikāṇḍaśeṣaḥ .. goda iti bhāṣā .. (ślīpadaśabde'sya vivṛtirvijñeyā ..)

pādagrahaṇaṃ, klī, (pādayorgrahaṇam iti . graha + bhāve lyuṭ .) abhivādanam . pādasparśapūrbakapraṇāmaḥ . ityamaraḥ .. tanniṣedho yathā, samidvāryudakumbhapuṣpānnahasto nābhivādayet yaccāpyevaṃ yuktam . iti baudhāyanaḥ ..
     japayajñajalasthañca samitpuṣpakuśānalān .
     dantakāṣṭhañca bhakṣyañca vahantaṃ nābhivādayet ..
iti laghuhārītaḥ .. na puṣpākṣatapāṇirnāśucirna japan na devapitṛkāryaṃ kurvan . abhivādayedityanuvṛttau śaṅkhalikhitau .. * .. tadvidhiḥ .
     laukikaṃ vaidikaṃ vāpi tathādhyātmikameva vā .
     ādadīta yato jñānaṃ taṃ pūrbamabhivādayet ..
     ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati .
     pratyutthānābhivādābhyāṃ punastān pratipadyate .. * ..
tatprakāraḥ .
     abhivādāt paraṃ vipro jyāyāṃsamabhivādayan .
     asau nāmāhamasmīti svaṃ nāma parikīrtayet ..
     nāmadheyasya ye kecidabhivādaṃ na jānate .
     tān prājño'hamiti brūyāt striyaḥ sarvāstathaiva ca ..
     bhoḥ śabdaṃ kīrtayedante svasya nāmno'bhivādane .
     nāmnāṃ svarūpabhāvo hi bho bhāva ṛṣibhiḥ smṛtaḥ ..
iti manuḥ . 2 . 122 -- 124 ..

pādacaturaḥ, puṃ, (pāde padavyāpāre gamanādau caturaḥ .) chāgaḥ . saikatam . pippalaḥ . karakaḥ . paradoṣaikapravaktā . iti medinī . re, 304 ..

[Page 3,110c]
pādacārī, [n] puṃ, (padbhyāṃ caratīti . cara gatau + ṇiniḥ) padātiḥ . iti hemacandraḥ . 3 . 162 .. padbhyāṃ gamanaśīle, tri .. (yathā, bhāgavate . 6 . 12 . 29 .
     girirāṭ pādacārīva padbhyāṃ nirjarayan mahīm .
     jagrāsa sa samāsādya vajrinaṃ sahavāhanam ..
)

pādajaḥ, puṃ, (padbhyāṃ jāyate iti . jana + ḍaḥ . padbhyāṃ śūdro'jāyata . iti śruterbrahmaṇaḥ padbhyāṃ jātattvāttathātvam .) śūdraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 39 . 63 .
     na viprā na ca rājāno na vaiśyā na ca pādajāḥ .. pādodbhavamātre, tri ..)

pādatrāṇaṃ, klī, (pādayostrāṇaṃ yasmāt .) pādukā iti jaṭādharaḥ .. (yathā, suśrute cikitsitasthāne 11 adhyāye . adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātrānuvāsī munirirva saṃyatātmā yojanaśatamadhikaṃ vā gacchet .. śītaṛtūpacāre'sya vyavahāro yathā --
     uṣṇatvabhāvairlaghubhiḥ prāvṛtaḥ śayanambhajet .
     yuktyārkakiraṇān svedaṃ pādatrāṇañca sarvadā ..
)

pādapaḥ, puṃ, (pādena mūlena pibati rasāniti . pā + kaḥ .) vṛkṣaḥ . ityamaraḥ .. (yathā, hitopadeśe . 1 . 63 .
     yatra vidbajjano nāsti ślāghyastatrālpadhīrapi .
     nirastapādape deśe eraṇḍo'pi drumāyate ..
pādau pāti rakṣatīti . pā + rakṣaṇe + kaḥ .) pādapīṭhaḥ . iti medinī . pe, 21 ..

pādaparuhā, strī, (pādape vṛkṣe rohatīti . ruha + kaḥ .) bandākaḥ . iti rājanirghaṇṭaḥ ..

pādapā, strī, (pādau pāti rakṣatīti . pā + kaḥ + ṭāp .) pādukā . iti medinī . pe, 21 ..

pādapāśaḥ, puṃ, (pādasya pāśaḥ .) aśvapādarajjuḥ . tatparyāyaḥ . dāmāñcanam 2 . iti hemacandraḥ . 4 . 295 ..

pādapāśī, strī, (pādapāśa + striyāṃ gaurāditvāt ṅīṣ .) khaḍḍukā . kheḍuyā iti bhāṣā .. śṛṅkhalā . śikalī iti bhāṣā .. iti medinī ..

pādapīṭhaṃ, klī, (pādasya pīṭham .) pādasthāpanāsanam . pā rākhā ṭula iti bhāṣā .. tatparyāyaḥ . padāsanam 2 . iti hemacandraḥ . 3 . 382 .. (yathā, raghuḥ . 17 . 28 .
     vitānasahitaṃ tatra bheje paitṛkamāsanam .
     cūḍāmaṇibhirudghṛṣṭapādapīṭhaṃ mahīkṣitām ..
)

pādapīṭhikā, strī, (pādapīṭhaṃ sādhanatvenāstyasyā iti . pādapīṭha + ṭhan .) nāpitādiśilpam . yathā --
     nāpitādikaśilpe tu kārikā pādapīṭhikā .. iti śabdamālā ..

[Page 3,111a]
pādaprakṣālanaṃ, klī, (pādayoḥ prakṣālanam .) caraṇadhautam . pā dhooyā iti bhāṣā .. asya guṇāḥ . medhājanakatvam . pavitratvam . āyuṣyatvam . alakṣmīkalināśakatvañca . iti rājavallabhaḥ .. (yathā, ca --
     pādaprakṣālanaṃ pādamalarogaśramāpaham .
     cakṣuḥprasādanaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam ..
iti cikitsitasthāne caturviṃśe'dhyāye suśrutenoktam ..)

pādapradhāraṇaṃ, klī, (pādau pradhāryete kaṇṭakādibhyo rakṣyete'neneti . pra + dhṛ + ṇic + lyuṭ .) pādukā . iti kecit ..

pādaprahāraḥ, puṃ, (pādasya pādena vā prahāraḥ .) padāghātaḥ . lāti iti bhāṣā .. yathā . nāyikāpādaprahārādinā nāyakasya kopādivarṇanam . iti kāvyaprakāśe saptamollāsaḥ .. (yathā ca sāhityadarpaṇe . 10 . 46 .
     dāse kṛtāgasi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari ! nātra dūye .
     udyatkaṭhorapulakāṅkurakaṇṭakāgrairyadbhidyate mṛdu padaṃ nanu sā vyathā me ..
)

pādabandhanaṃ, klī, (pādayorgomahiṣyādīnāmityarthaḥ . yadbandhanam .) gomahiṣyādibandhanam . iti jaṭādharaḥ .. yādavaśabdaṭīkāyāṃ bharataśca .. (badhnātyaneneti . bandha + karaṇe lyuṭ . pādayorbandhanaṃ tatsādhanavastu . gomahiṣyādīnāṃ pādabandhanadravyam . yathā, hemacandraḥ . 4 . 321 .
     sa tu śṛṅkhalakaḥ kāṣṭhamayaiḥ syāt pādabandhanaiḥ ..) caraṇoddānañca ..

pādamūlaṃ, klī, (pādayormalam .) caraṇādhobhāgaḥ . yathā, hemacandraḥ .
     pādamūlaṃ gohiraṃ syāt pārṣṇastu ghuṭayoradhaḥ .. (yathā, rāmāyaṇe . 2 . 78 . 25 .
     sā pādamūle kaikeyyā mantharā nipapāta ha .. pratyantaparvatādhobhāgaḥ . yathā, kathāsaritsāgare . 1 . 27 .
     mahīṃ bhramantau himavatpādamūlamavāpatuḥ ..)

pādarakṣaṇaṃ, klī, (pādayo rakṣaṇaṃ yasmāt .) pādukā . iti hemacandraḥ . 3 . 578 ..

pādarajjuḥ, strī, (pādabandhanārthā rajjuḥ .) hastipādabandhanarajjuḥ . tatparyāyaḥ . pārī 2 . iti jaṭādharaḥ .. caraṇabandhanadāmamātrañca ..

pādarathī, strī, (pādasya rathī kṣudro ratha iva .) pādukā . iti trikāṇḍaśeṣaḥ ..

pādarohaṇaḥ, puṃ, (pādaimūlaiḥ rohatīti . ruha + lyuḥ .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pādavalmīkaḥ, puṃ, (pāde valmīka iva .) ślīpadam . iti hemacandraḥ . 3 . 129 .. (ślīpadarogaśabde'sya vivaraṇaṃ jñātavyam ..)

pādavikaḥ, puṃ, (padavīṃ dhāvatīti . padavī +
     māthottarapadapadavyanupadaṃ dhāvati . 4 . 4 . 37 . iti ṭhak .) pathikaḥ . iti siddhāntakausudī ..

[Page 3,111b]
pādavirajāḥ, [s] strī, (pādo virajā dhūlivihīno yasyāḥ .) pādukā . iti hārāvalī . 74 ..

pādaśaḥ, [s] vya, pādaṃ pādam . pādaśabdāt vīpsāyāṃ caśaspratyayaniṣpannam . iti vyākaraṇam .. (yathā, manuḥ . 1 . 83 .
     arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ .
     kṛte tretādiṣu hyeṣāmāyurhnasati pādaśaḥ ..
)

pādaśailaḥ, puṃ, (pādaḥ mahādrisamīpasthaḥ kṣudraparvataḥ sa eva śailaḥ .) pratyantaparvataḥ . iti śabdaratnāvalī ..

pādaśothaḥ, puṃ, (pādodbhavaḥ śothaḥ . śākapārthivādivat samāsaḥ .) pādagataśophaḥ . yathā --
     ananyopadravakṛtaḥ śothaḥ pādasamutthitaḥ .
     puruṣaṃ hanti nārīntu mukhajo guhyajo dvayam ..
iti mādhavakaraḥ .. (yathā ca hārīte cikitsitasthāne 26 aḥ ..
     śotho bhavecca vikalendriyaromamārgaḥ kṣīṇe bale vapuṣi cāmlakaṭūṣṇasevayā .
     śaityāttathā viśadapicchalasevanena rūkṣābhighātapatanena ca dhāraṇādvā ..
     āmāśaye gatirato'pi narasya yasya ante pradhāvati tato'pi ca doṣa eṣaḥ .
     karoti pāṇicaraṇe ca pṛthak prasūto dvandvena vā bhavati śothavikāracāraḥ ..
     narasya cāntaḥprabhavāśca śothāḥ sādhyā bhaveyurvinatā mukheṣu .
     asādhyakāḥ sarvaśarīragāśca pāde striyā vā vadane narasya ..
)

pādasphoṭaḥ, puṃ, (pādasya sphoṭaḥ . pādaṃ sphoṭayatīti vā . sphuṭ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) rogaviśeṣaḥ . tatparyāyaḥ . vipādikā 2 . ityamaraḥ .. sphuṭī 3 sphuṭiḥ 4 pādasphoṭiḥ 5 . iti śabdaratnāvalī .. sa tu ekā daśakṣudrakuṣṭhāntargatatṛtīyakuṣṭham . yathā -- vaipādikaṃ pāṇipādasphuṭanaṃ tīvravedanam . pāṇipādasphuṭanaṃ pāṇyoḥ pādayośca sphuṭanaṃ vidāraṇaṃ yena tat . iti mādhavakaraḥ .. asya cikitsā kuṣṭhaśabde draṣṭavyā ..

pādahārakaḥ, tri, pādābhyāṃ hniyate'sau . pādaśabdāt nipātanāt karmaṇi ṇakapratyayāntaḥ . iti mugdhabodhavyākaraṇam .. (kṛtyalyuṭo bahulam . 3 . 3 . 113 . iti karmaṇi ṇvul . iti siddhāntakaumudī .) caraṇadvārā haraṇakartā ..

pādāgraṃ, klī, (pādayoragram .) caraṇāgrabhāgaḥ . tatparyāyaḥ . prapadam 2 . ityamaraḥ ..

pādāṅgadaṃ, klī, (pādasya aṅgadamiva .) nūpuram . ityamaraḥ ..

pādāt, puṃ, (pādābhyāmatati gacchatīti . ata + kvip .) pādātiḥ . iti śabdaratnāvalī .. (pādābhyāmattīti . ad + kvip . vṛkṣaḥ . iti vyutpattilabdho'rthaḥ ..)

[Page 3,111c]
pādātaṃ, klī, (padātīnāṃ samūhaḥ . padāti + bhikṣādibhyo'ṇ . 4 . 2 . 38 . ityaṇ .) pattisaṃhatiḥ . padātisamūhaḥ . ityamaraḥ .. (yathā, mahābhārate . 12 . 99 . 8 .
     sādināmantare sthāpyaṃ pādātamapi daṃśitam ..)

pādātaḥ, puṃ, (pādābhyāmatatīti . ata + ac .) pādātiḥ . yathā --
     padātipattipādātapādātikapadājayaḥ .. ityamaramālā .. (yathā, mahābhārate . 2 . 51 . 43 .
     ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ .
     rathānāmarvudaṃ cāpi pādātā bahavastathā ..
)

pādātiḥ, puṃ, (pādābhyāmatatīti . ata + in .) padātiḥ . iti hemacandraḥ ..

pādātikaḥ, puṃ, (pādātireva . pādāti + svārthe kan .) padātiḥ . iti hemacandraḥ . 3 . 162 ..

pādārakaḥ, puṃ, (pāda iva ṛcchatīti . ṛ + ṇvul .) polindaḥ . iti trikāṇḍaśeṣaḥ ..

pādālindī, strī, (pāda iva alindo yatra . gaurāditvāt ṅīṣ .) naukā . iti hārāvalī . 59 .

pādāvartaḥ, puṃ, (pāda iva āvartate iti . ā + vṛt + ac .) araghaṭṭakaḥ . iti hemacandraḥ . 4 . 159 .. rahaṭ iti hindībhāṣā ..

pādāvikaḥ, puṃ, (ava rakṣaṇe + bhāve ghañ . pādena avaḥ rakṣaṇam . tatra pādāve pādena śarīrādirakṣaṇe niyuktaḥ . pādāva + tatra niyuktaḥ . 4 . 4 . 69 . iti ṭhak .) padātiḥ . iti śabdaratnāvalī ..

pādī, [n] puṃ, (pādo'styasyeti . pāda + iniḥ .) pādaviśiṣṭajalajantugaṇaḥ . asya gaṇanā guṇāśca yathā, bhāvaprakāśe .
     kumbhīrakūrmanakrāśca godhāmakaraśaṅkavaḥ .
     ghaṇḍikaḥ śiśumāraścetyādayaḥ pādinaḥ smṛtāḥ ..
     pādino'pi ca ye te tu koṣasthānāṃ guṇaiḥ samāḥ ..
caturthāṃśabhāgī . yathā, manuḥ . 8 . 210 .
     sarveṣāmardhino mukhyāstadardhenārdhino'pare .
     tṛtīyinastṛtīyāṃśāścaturthāṃśāśca pādinaḥ ..


pādukaḥ, tri, (padyate gacchatīti . pada + laṣapatapadeti . 3 . 2 . 154 . iti ukañ .) gamanaśīlaḥ . padadhātoḥ kartari ñukpratyayaniṣpannaḥ . iti mugdhabodhavyākaraṇam ..

pādukā, strī, (pādūreva . pādū + svārthe kan tato hnasvaḥ .) carmādinirmitapādācchādanam . jutā iti bhāṣā .. tatparyāyaḥ . pādūḥ 2 upānat 3 . ityamaraḥ .. pannaddhā 4 pādarakṣikā 5 prāṇihitā 6 . iti hemacandraḥ .. pannaddhrī 7 pādarathī 8 . iti trikāṇḍaśeṣaḥ .. kauṣī 9 . iti śabdaratnāvalī .. * .. tasyā dhāraṇavidhiryathā --
     varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca .
     śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet ..
iti jyotistattvam .. asyā dhāraṇaguṇāḥ .
     pādapradhāraṇaṃ vṛṣyamojasyaṃ cakṣuṣorhitam .
     sukhapracāramāyuṣyaṃ balyaṃ pādarujāpaham .. * ..
asyā adhāraṇe doṣā yathā --
     pādābhyāmanupānadbhyāṃ nṛṇāṃ caṃkramaṇaṃ sadā .
     anārogyamanāyuṣyamindriyaghnamadṛṣṭikṛt ..
iti rājavallabhaḥ .. * .. tasyā dānaphalaṃ yathā --
     dahyamānāya viprāya yaḥ prayacchatyupānahau .
     na tasya mānaso dāhaḥ kadācidapi jāyate ..
     yānañcāśvatarīyuktaṃ tasya hemamayaṃ śubham .
     upatiṣṭhati viprarṣe sarvaratnavibhūṣitam ..
     dānamatra yathotpannaṃ tatte vakṣyāmi pārthiva .
     śṛṇuṣvaikamanā bhūpa ! loke sarvasukhapradam ..
     jamadagnirmuniḥ pūrbaṃ tapaḥsvādhyāyakarśitaḥ .
     vāṇakhaḍgadharo dhanvī babhūva satatodyataḥ ..
     dhanurvede tathā vede sarvāstrapārago'bhavat .
     kṣipan vāṇāṃstathā śaśvat bhāryayānugato hi saḥ ..
     kadā nidāghakāle tu kṣipan vāṇān sahasraśaḥ .
     tasyau sthāṇurivāsahyaḥ pratilakṣaṃ mahāmuniḥ ..
     nidāghatīvrasantāpādgacchantyāḥ satataṃ bhayāt .
     bhartuḥ snehāttathā yāntyāstasyāścaṇḍāyate raviḥ ..
     kṣuttṛṣṇāśramatāpārtā tathā yātuṃ na sāśakat .
     sutāpāddeśavibhraṣṭā reṇukā ca tapasvinī ..
     tāṃdṛṣṭvā sa muniḥ prāha bhāryāṃ kinte bhavecciram .
     kopārtamāha bhartāraṃ na kopaṃ kartumarhasi ..
     nidāghatīvrasantāpād bhraṣṭapādā tṛṣārditā .
     ghṛṇimadaghṛṇibhiḥ spṛṣṭā na śaśākāha mārgitum ..
     ityukte sa krudhāviṣṭaḥ prāha sandhāya kārmuke .
     pṛṣatkaṃ māṃ na jānāti sūryo vibhraṃśamīyivān ..
     yaḥ santapati me bhāryāṃ sādhvīṃ dharmaparāyaṇām .
     sādhvasādhu ajānan vai phalamāpnotu tasya hi ..
     ityuktrā sthānamātasthāvarkavibhraṃśahetave .
     pratīkṣya hi sughoreṇa krūrarūpadharo muniḥ ..
     taṃ vijñāya muniṃ sūryo dvijo'bhūccedamabravīt .
     kimālokayase sūryaṃ punaḥ punaratīva hi ..
     suvāṇāñcitapāṇistvaṃ kathayasvākhilaṃ mune ! .
     ityuktaḥ sa tamāhedaṃ pātayiṣyāmyahaṃ ravim ..
     dvijastu tamuvācātha mune citraṃ vibhāti me .
     māturaṅkagato yadbadbālaścandraṃ jighṛkṣati ..
     yojanānāṃ sahasrāṇi nimeṣādyāti yo daśa .
     vipra ! muktena vāṇena taṃ kathaṃ pātayiṣyasi ..
     tacchutvā yamadagnistaṃ prāha śṛṇu dvijottama ! .
     pātayiṣyāmyahaṃ yadvadimaṃ sūryaṃ nabhaḥsthalāt ..
     viyaccaro yadā sūryo martyaloke tvatandritaḥ .
     madhyāhne sthiratāmeti sarvalokāndadarśivān ..
     tatkāle sumahallakṣyaṃ bhaviṣyati divākaraḥ .
     evaṃ taṃ pātayiṣyāmi paśyataste dvijottama ! ..
     tacchrutvā sahasodvignastasya pratyakṣatāṃ yayau .
     sūryastaṃ kṣamayāmāsa dattvā chatramupānahau ..
     tataḥpramṛti tacchatraṃ dvijānāṃ parigīyate .
     dattaṃ tairdhāryate'nyeṣāṃ kṣattriyāṇāṃ dbijottama ! ..
     yo dadāti dvijebhyastu tṛtīyāyāmupānahau .
     vaiśākhe śuklapakṣe tu sacchatraṃ kanakānvitam ..
     na tasya mānaṣo dāho mṛtyuloke'bhijāyate .
     sarvavyādhivinirmuktaḥ śriyaṃ puttrāṃśca vindati ..
     kālādiha yadā yāti mama loke dvijottama ! .
     yānaṃ vāśvatarīyuktaṃ sarvahemamayaṃ śubham ..
     divyāṅganābhirākīrṇaṃ sarvaratnavibhūṣitam .
     upatiṣṭhati viprendra ! sarvakāmaphalapradam ..
ityagnipurāṇam .. * .. viṣṇugṛhe sapādukagamane doṣo yathā -- varāha uvāca .
     vahannupānahau padbhyāṃ yastu māmupacākramet .
     carmakārastu jāyeta varṣāṇāntu trayodaśa ..
     tatra janmaparibhraṣṭaḥ śūkaro jāyate punaḥ .
     śūkarācca paribhraṣṭaḥ śvā ca tatraiva jāyate ..
     tataḥ śvatvāt paribhraṣṭo mānuṣaścaiva jāyate .
     madbhaktaśca vinītaśca aparādhavivarjitaḥ ..
     muktrā tu sarvasaṃsāraṃ mama lokāya gacchati ..
     ya etena vidhānena vasudhe ! karma kārayet .
     na sa lipyati pāpena evametanna saṃśayaḥ ..
iti varāhapurāṇe upānahāparādhaprāyaścittam .. atha devatāpādukānirmāṇapūjanavidhiḥ . yathā --
     maṇiratnamayī kāryā hemarūpyamayī pi vā .
     candanenāpi kartavyā pādukāpratimāpi vā ..
     śrīparṇā śrīdrumā cāpi devadārumayī pi vā .
     ṣaḍaṅgulā ca sā kāryā pāduke pūjayet sadā ..
iti devīpurāṇam .. * .. gurupādukāstotraṃ yathā --
     brahmarandhrasarasīruhodare nityalagnamavadātamadbhutam .
     kuṇḍalīvivarakāṇḍamaṇḍitaṃ dvādaśārṇasarasīruhaṃ bhaje .. 1 ..
     tasya kandalitakarṇikāpuṭe kḷptarekhamakathādirekhayā .
     koṇalakṣitahalakṣamaṇḍalībhāvalakṣyamabalālayaṃ bhaje .. 2 ..
     tatpuṭe paṭutaḍitkaḍārimaspardhamānamaṇipāṭalaprabham .
     cintayāmi hṛdi cinmayaṃ vapubindunādamaṇipīṭhamaṇḍalam .. 3 ..
     ūrdhvamasya hutamukśikhāsakhaṃ tadvilāsaparibṛṃhaṇāspadam .
     viśvaghasmaramahotsadotkaṭaṃ vyāmṛṣāṭhiyugamādihaṃsayoḥ .. 4 ..
     tatra nāthacaraṇāravindayoḥ kuṅkumāsavajharīmarandayoḥ .
     dvandvamindumakarandaśītalaṃ mānasaṃ smarati maṅgalāspadam .. 5 ..
     pādukāpañcakastotraṃ pañcavaktrādvinirgatam .
     ṣaḍāmnāyaphalopetaṃ prapañce cātidurlabham ..
iti rudrayāmalaḥ ..

[Page 3,112c]
pādukākāraḥ, puṃ, (pādukāṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) carmakāraḥ . iti halāyudhaḥ ..

pādukākṛt, puṃ, (pādukāṃ karotīti . kṛ + kvip .) carmakāraḥ . iti hemacandraḥ . 3 . 578 ..

pādūḥ, strī, (padyate gabhyate sukhena yayeti . pada + ṇitkaśipadyarteḥ . uṇāṃ 1 . 87 . iti ūḥ sa ca ṇit .) pādukā . ityamaraḥ ..

pādūkṛt, puṃ, (pādūṃ pādukāṃ karotīti . kṛ + kvip . tuk .) carmakāraḥ . ityamaraḥ ..

pādodakaṃ, klī, (pādaprakṣālanajātaṃ udakam . śākapārthivādivat samāsaḥ .) caraṇadhautajalam . caraṇāmṛtam . yathā --
     hṛdi rūpaṃ mukhe nāma naivedyamudare hareḥ .
     pādodakañca nirmālyaṃ mastake yasya so'cyutaḥ ..
     naivedyamannaṃ tulasīvimiśraṃ viśeṣataḥ pādajalaṃ pibecca .
     yo'śnāti nityaṃ prayato murāreḥ prāpnoti supremayutāṃ sa bhaktim ..
     hatyāṃ hanti yadaṅghrisaṅgatulasīsteyañca pādodakaṃ naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgamam .
     bhaktyādhīnamatiḥ sthitirharijane tatsaṃgatiḥ saṅgajā śālagrāmaśilādimūrtimahitāṃ jānanti ke vai hareḥ ..
iti pādmottarakhaṇḍe 100 adhyāyaḥ .. * .. atha śrīcaraṇodakābhiṣekamāhātmyaṃ padmapurāṇe .
     sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ .
     śālagrāmaśilātoyairyo'bhiṣekaṃ samācaret ..
     gaṅgāgodāvarīrevānadyo muktipradāstu yāḥ .
     nivasanti satīrthāstāḥ śālagrāmaśilājale ..
     koṭitīrthasahasraistu sevitaiḥ kiṃ prayojanam .
     tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam ..
tatraiva gautamāmbarīṣasaṃvāde .
     yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai .
     ambarīṣa ! kule teṣāṃ dāso'smi vaśagaḥ sadā ..
     rājannetāni tāvacca tīrthāni bhuvanatraye .
     yāvanna prāpyate toyaṃ śālagrāmābhiṣekajam ..
skānde kārtikamāhātmye .
     gṛhe'pi vasatastasya gaṅgāsnānaṃ dine dine .
     śālagrāmaśilātoyairyo'bhiṣiñcati mānavaḥ ..
tatraivānyatra .
     yāni kāni ca tīrthāni brahmādyā devatāstathā .
     viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm ..
     śālagrāmodbhavo devo devo dvāravatībhavaḥ .
     ubhayoḥ snānatoyena brahmahatyā nivartate ..
kiñca .
     sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ .
     viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ ..
śrīnṛsiṃhapurāṇe .
     gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni .
     kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ ..
smṛtau ca .
     trirātriphaladā nadyo yāḥ kāścidasamudragāḥ .
     samudragāśca pakṣasya māsasya saritāṃ patiḥ ..
     ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī .
     pādodakaṃ bhagavato dbādaśābdaphalapradam ..
tannityatā ca garuḍapurāṇe .
     jalañca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam .
     nityaṃ trisandhyaṃ plavate na gātraṃ khagendra ! te dharmabahiskṛtā narāḥ ..
atha śrīcaraṇodakapānamāhātmyam . pādme gautamāmbarīṣasaṃvāde .
     hareḥ snānāvaśeṣantu jalaṃ yasyodare sthitam .
     ambarīṣa ! praṇamyoccaiḥ pādapāṃśuḥ pragṛhyatām ..
tatraiva devadūtavikuṇḍalasaṃvāde .
     ye pibanti narā nityaṃ śālagrāmaśilājalam .
     pañcagavyasahasraistu sevitaiḥ kiṃ prayojanam ..
     koṭitīrthasahasraistu sevitaiḥ kiṃ prayojanam .
     nityaṃ yadi pibet puṇyaṃ śālagrāmaśilājalam ..
     śālagrāmaśilātoyaṃ yaḥ pibedvindunā samam .
     mātuḥ stanyaṃ punarnaiva sa pibenmuktibhāgnaraḥ ..
kiñca .
     dahanti narakān sarvān garbhavāsañca dāruṇam .
     pītaṃ yaistu sadā nityaṃ śālagrāmaśilājalam ..
tatraiva śrīyamadhūmraketusaṃvāde .
     śālagrāmaśilātoyaṃ vindumātraṃ tu yaḥ pibet .
     sarvapāpaiḥ pramucyeta muktimārge kṛtodyamaḥ ..
tatraiva pulastyabhagīrathasaṃvāde .
     pādodakasya māhātmyaṃ bhagīratha ! vadāmi te .
     pāvanaṃ sarvatīrthebhyo hatyākoṭivināśanam ..
     dhṛte śirasi pīte ca sarvāstuṣyanti devatāḥ .
     prāyaścittantu pāpānāṃ kalau pādodakaṃ hareḥ ..
kiñca .
     tribhiḥ sārasvataṃ toyaṃ saptāhena tu nāmadam .
     sadyaḥ punāti gāṅgeyaṃ darśanādeva yāmunam ..
     punantyetāni toyāni snānadarśanakīrtanaiḥ .
     punāti smaraṇādeva kalau pādodakaṃ hareḥ ..
     arcitaiḥ koṭibhirliṅgairnityaṃ yat kriyate phalam .
     tat phalaṃ śatasāhasraṃ pītaiḥ pādodakairhareḥ ..
     aśucirvā durācāro mahāpātakasaṃyutaḥ .
     spṛṣṭvā pādodakaṃ viṣṇoḥ sadā śuddhyati mānavaḥ ..
     pāpakoṭiyuto yastu mṛtyukāle śire mukhe .
     dehe pādodakaṃ yasya na prayāti yamālayam ..
     na dānaṃ na haviryeṣāṃ svādhyāyo na surārcanam .
     te'pi pādodakaṃ pītvā prayānti paramāṃ gatim ..
     viśākhāṛkṣasaṃyuktā vaiśākhī kiṃ kariṣyati .
     piṇḍārake mahātīrthe ujjayinyāṃ bhagīratha ! ..
     māghamāse prayāge tu snānaṃ vai kiṃ kariṣyati .
     prayāgaṃ satataṃ tasya yasya pādodakaṃ hareḥ ..
     kārtike kārtikīyoge kiṃ kariṣyati puṣkare .
     nityantu puṣkaraṃ tasya yasya pādodakaṃ hareḥ ..
     prabodhavāsare prāpte mathurāyāñca tasya kim .
     nityañca yāmunaṃ snānaṃ yasya pādodakaṃ hareḥ ..
     kāśyāmuttaravāhinyāṃ gaṅgāyāntu mṛtasya kim .
     yasya pādodakaṃ viṣṇormukhe caivāvatiṣṭhate ..
kiñca .
     hitvā pādodakaṃ viṣṇoryo'nyatīrthāni gacchati .
     anarghyaratnamutsṛjya loṣṭraṃ vāñchati durmatiḥ ..
     kurukṣetrasamo deśo vindupādodakaṃ mataḥ .
     pated yatrākṣayaṃ puṇyaṃ nityaṃ bhavati tadgṛhe ..
     gayāpiṇḍasamaṃ puṇyaṃ puttrāṇāmapi jāyate .
     pādodakena devasya ye kuryuḥ pitṛtarpaṇam ..
     nāsurāṇāṃ bhayaṃ tasya pretajanyaṃ na rākṣasam .
     na rogasya bhayaṃ caiva nāsti vidhnakṛtaṃ bhayam ..
     na duṣṭā naiva ghorākṣāścāpadotthabhayaṃ nahi .
     grahāḥ pīḍāṃ na kurvanti vairā naśyanti dāruṇāḥ ..
     kiṃ tasya tīthagamane devarṣīṇāñca darśane .
     yasya pādodakaṃ mūrdhni śālagrāmaśilodbhavam ..
     prīto bhavati mārtaṇḍaḥ prīto bhavati keśavaḥ .
     brahmā bhavati suprītaḥ prīto bhavati śaṅkaraḥ ..
     pādodakasya māhātmyaṃ yaḥ paṭhet keśavāgrataḥ .
     sa yāti paramaṃ sthānaṃ yatra devo janārdanaḥ ..
brahmāṇḍapurāṇe śrībrahmanāradasaṃvāde .
     prāyaścittaṃ yadi prāptaṃ kṛcchraṃ vā tvaghamarṣaṇam .
     so'pi pādodakaṃ pītvā śuddhiṃ prāpnoti tatkṣaṇāt ..
     aśaucaṃ naiva vidyeta sūtake mṛtake'pi ca .
     yeṣāṃ pādodakaṃ mūrdhni prāśanaṃ ye prakurvate ..
     antakāle'pi yasyeha dīyate pādayorjalam .
     so'pi sadgatimāpnoti sadācārairbahiṣkṛtaḥ ..
     apeyaṃ pibate yastu bhuṅkte yaścāpyabhojanam .
     agamyāgamanā ye vai pāpācārāśca ye narāḥ .
     te'pi pūjyā bhavantyāśu sadyaḥ pādāmbusevanāt ..
kiñca .
     apavitraṃ yadannaṃ syāt pānīyaṃ cāpi pāpinām .
     bhuktvā pītvā viśuddhaḥ syāt pītvā pādodakaṃ hareḥ ..
     taptakṛcchrāt pañcagavyāt mahākṛcchrādviśiṣyate .
     cāndrāyaṇāt pādakṛcchrāt parākādapi suvrata .
     kāyaśuddhirbhavedāśu pītvā pādodakaṃ hareḥ ..
     aguruṃ kuṅkumaṃ cāpi karpūraṃ cānulepanam .
     viṣṇupādāmbusaṃlagnaṃ tadvai pāvanapāvanam ..
     dṛṣṭipūtantu yattoyaṃ viṣṇunā prabhaviṣṇunā .
     tadvai pāpaharaṃ puttra ! kiṃ punaḥ pādayorjalam ..
     etadarthamahaṃ puttra ! śirasā viṣṇutatparaḥ .
     dhārayāmi pibāmyadya māhātmyaṃ viditaṃ mama ..
     priyastvamagrajaḥ puttra tvadarthaṃ gaditaṃ mayā .
     rahasyaṃ me tvanarhasya na vaktavyaṃ kadācana ..
     dhārayasva sadā mūrdhni prāśanaṃ kuru nityaśaḥ ..
     janmamṛtyujarāduḥkhairmokṣaṃ yāsyasi puttraka ! ..
viṣṇudharmottare .
     sadyaḥ phalapradaṃ puṇyaṃ sarvapāpavināśanam .
     sarvamaṅgalamaṅgalyaṃ sarvaduḥkhavināśanam .
     duḥsvapnanāśanaṃ puṇyaṃ viṣṇupādodakaṃ śubham ..
     sarvopadravahantāraṃ sarvavyādhivināśanam .
     sarvotpātapraśamanaṃ sarvatāpanivāraṇam ..
     sarvakalyāṇasukhadaṃ sarvakāmaphalapradam .
     sarvasiddhipradaṃ dhanyaṃ sarvadharmavivardhanam ..
     sarvaśatrupraśamanaṃ sarvabhogapradāyakam .
     sarvatīrthasya phaladaṃ mūrdhni pādāmbudhāraṇam ..
     prayāgasya prabhāsasya puṣkarasya ca sevane .
     pṛthūdakasya tīrthasya ācānto labhate phalam ..
     cakratīrthe phalaṃ yādṛk tādṛk pādāmbudhāraṇāt ..
     sarasvatyāṃ gayāyāñca gatvā yat prāpnuyāt phalam .
     tat phalaṃ labhate śreṣṭhaṃ mūrdhni pādāmbudhāraṇāt ..
skānde .
     pādodakasya māhātmyaṃ devo jānāti śaṅkaraḥ .
     viṣṇupādacyutā gaṅgā śirasā yena dhāritā ..
     sthānaṃ naivāsti pāpasya dehināṃ dehamadhyataḥ .
     savāhyābhyantaraṃ yasya vyāptaṃ pādodakena vai ..
     pādodaṃ viṣṇunaivedyamudare yasya tiṣṭhati .
     nāśrayaṃ labhate pāpaṃ svayameva vinaśyati ..
     mahāpāpagrahagrasto vyāpto rogaśatairapi .
     hareḥ pādodakaṃ pītvā mucyate nātra saṃśayaḥ ..
     śirasā tiṣṭhate yeṣāṃ nityaṃ pādodakaṃ hareḥ .
     kiṃ kariṣyanti te loke tīrthakoṭimanorathaiḥ ..
     ayameva paro dharma idameva paraṃ tapaḥ .
     idameva paraṃ tīrthaṃ viṣṇupādāmbu yat pibet ..
tatraiva śivomāsaṃvāde . vilayaṃ yānti pāpāni pīte pādodake hareḥ . kiṃ punarviṣṇupādodaṃ śālagrāmaśilāplutam .. viśeṣeṇa haret pāpaṃ brahmahatyādikaṃ priye .. pīte pādodake viṣṇoryadi prāṇairvimucyate . hatvā yamabhaṭān sarvān vaiṣṇavaṃ lokamāpnuyāt .. tatraiva śivakārtikeyasaṃvāde śālagrāmaśilāmāhātmye .
     chinnastena mahāsena . garbhavāsaḥ sudāruṇaḥ .
     pītaṃ yena sadā viṣṇoḥ śālagrāmaśilājalam ..
     ye pibanti narā nityaṃ śālagrāmaśilājalam .
     pañcagavyasahasraistu prāśitaiḥ kiṃ prayojanam ..
     prāyaścitte samutpanne kiṃ dānaiḥ kimupoṣaṇaiḥ .
     cāndrāyaṇaiśca tīrthaiśca pītvā pādodakaṃ śuciḥ ..
     bṛhannāradīye lubdhakopākhyānārambhe .
     haripādodakaṃ yastu kṣaṇamātrañca dhārayet .
     sa snātaḥ sarvatīrtheṣu viṣṇoḥ priyatarastathā ..
     akālamṛtyuśamanaṃ sarvajādhivināśanam .
     sarvaduḥkhopaśamanaṃ haripādodakaṃ śubham ..
tatraiva tadupākhyānānte .
     haripādodakasparśāllubdhako vītakalmaṣaḥ .
     divyaṃ vimānamāruhya munimenamathābravīt ..
     haripādodakaṃ yasmānmayi tvaṃ kṣiptavān mune .
     prāpito'smi tvayā tasmāttadviṣṇoḥ paramaṃ padam ..
haribhaktisudhodaye .
     pādaṃ pūrbaṃ kila spṛṣṭvā gaṅgābhūt smartṛmokṣadā .
     viṣṇoḥ sadyastu tatsaṅgi pādāmbu kathamīṣyate ..
     tāpatrayānalo yo'sau na śāmyet sakalābdhibhiḥ .
     drutaṃ śāmyati so'lpena śrīmadbiṣṇupadāmbunā ..
     aghāstrābhedyakavacaṃ bhavāgnistambhanauṣadham .
     sarvāṅgaiḥ sarvathā dhāryaṃ pādyaṃ śucisadaḥ sadā ..
     amṛtatvāvahaṃ nityaṃ viṣṇupādāmbu yaḥ pibet .
     sa pibatyamṛtaṃ nityaṃ māse māse tu devatāḥ ..
     māhātmyamiyadityasya yo vaktā so'pi nirbhayaḥ .
     na tvanarghyamaṇermūlyaṃ kalayannaghamaśnute ..
anyatrāpi .
     sa brahmacārī sa vratī āśramī ca sadā śuciḥ .
     viṣṇupādodakaṃ yasya mukhe śirasi vigrahe ..
     janmaprabhṛtipāpānāṃ prāyaścittaṃ yadīcchati .
     śālagrāmaśilāvāri pāpahāri niṣevyatām ..
ataeva tejodraviṇapañcarātre śrībrahmoktam .
     pīṭhaplaṇālādudakaṃ pṛthagādāya puttraka ! .
     siñcayenmūrdhni bhaktānāṃ sarvatīrthamayaṃ hi tat ..
iti .
     pādodakasya māhātmyaṃ vikhyātaṃ sarvaśāstrataḥ .
     lekhituṃ śaknuyāt ko hi sindhūrmīn gaṇayannapi ..
     viśeṣataśca pādodaṃ tulasīdalasaṃyutam .
     śaṅkhe kṛtvā vaiṣṇavebhyo dattvā prāgvat pibetsvayam ..
atha śaṅkhakṛtapādodakamāhātmyaṃ skānde brahmanāradasaṃvāde .
     kṛtvā pādodakaṃ śaṅkhe vaiṣṇavānāṃ mahātmanām .
     yo dadyāttulasīmiśraṃ cāndrāyaṇaśataṃ labhet ..
     gṛhītvā kṛṣṇapādāmbu śaṅkhe kṛtvā tu vaiṣṇavaḥ .
     yo vahet śirasā nityaṃ sa munistāpasottamaḥ ..
pādme devadūtavikuṇḍalasaṃvāde .
     śālagrāmaśilātoyaṃ yadi śaṅkhabhṛtaṃ pibet .
     hatyākoṭivināśaṃ tu kurute nātra saṃśayaḥ ..
agastyasaṃhitāyāñca .
     śālagrāmaśilātoyaṃ tulasīdalavāsitam .
     ye pibanti punasteṣāṃ stanyapānaṃ na vidyate ..
     śrīviṣṇorvaiṣṇavānāñca pāvanañcaraṇodakam .
     sarvatīrthamayaṃ pītvā kuryādācamanaṃ na hi ..
taduktaṃ skānde śrīśivena .
     viṣṇoḥ pādodakaṃ pītvā paścādaśuciśaṅkayā .
     ācāmati ca yo mohādbrahmahā sa nigadyate ..
śrutiśca . bhagavān pavitro bhagavatpādau pavitrau pādodakaṃ pavitraṃ na tatpāna ācamanīyaṃ yathā hi soma iti . sauparṇe ca .
     viṣṇupādodakaṃ pītvā bhaktapādodakaṃ tathā .
     ya ācāmati saṃmohāt brahmahā sa nigadyate ..
iti śrīharibhaktivilāsaḥ ..

pādyaṃ, klī, (pādārthamudakam . pāda + pādārghābhyāñca . 5 . 4 . 25 . iti yat .) pādāya vāri . pādaprakṣālanārthajalam . ityamaraḥ .. tatlakṣaṇaṃ yathā --
     pādāvanejanajalagrahaṇaṃ pātramadbhutam .
     lauhajaṃ vā sarojātaṃ haimaṃ rājatameva vā ..
     tāmramacaraṇamapi vāyavenaṃ satāmiti ..
iti vaikhānasagranthaḥ ..
     ṣaḍaṅgulaṃ pravistāramutsedhañcaturaṅgulam .
     oṣṭhamekāṅgulaṃ kuryānnāsikāṃ caturaṅgulām ..
     pṛṣṭhe pādasamāyuktaṃ caturaṅgulamānataḥ .
     pādyapātramiti khyātaṃ sarvadevaprapūjane ..
iti siddhāntaśekharaḥ ..

pānaṃ, klī, (pā pāne + bhāve lyuṭ .) pītiḥ . dravadravyasya galādhaḥkaraṇam . (yathā, hitopadeśe .
     payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam ..) bhājanam . (pāla rakṣaṇe + bhāve lyuṭ .) rakṣaṇam . iti medinī .. (pīyate khagādibhiryatra . pā + adhikaraṇe lyuṭ . kulyā . iti hemacandraḥ . 4 . 155 .. pīyate yaditi . karmaṇi lyuṭ . jalam . iti vyutpattilabdho'rthaḥ .. * .. pāti rakṣatīti . pā + lyuḥ . rakṣākartari, tri . yathā, ṛgvede . 9 . 70 . 4 .
     vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau .. pāyanam . astraśastrāṇāṃ tīkṣṇāgratāsampādanavyāpārabhedaḥ . pān iti bhāṣā .. yaduktaṃ bṛhatsaṃhitāyām .
     vaḍavoṣṭrakareṇudugdhapānaṃ yadi pānena samīhate'rthasiddhim .
     jhasapittamṛgāśca vastadugdhaiḥ karihastacchidaye satālagarbhaiḥ ..
     ārkaṃ payohuḍuviṣāṇamasīsametaṃ pārāvatākhuśakṛtā ca yutaṃ pralepaḥ .
     śastrasya tailamathitasya tato'sya pānaṃ paścācchitasya na śilāsu bhavedvighātaḥ ..
     kṣāre kadalyā mathitena yukte dinoṣite pāyitamāyasaṃ yat .
     samyak śitaṃ cāśmani naiti bhaṅgaṃ na cānyalauheṣvapi tasya kauṇṭhyam ..
tathāca śukranītyām .
     idamauśanasañca śastrapānaṃ rudhireṇa śriyamicchataḥ pradīptām .
     haviṣā guṇavat sutābhilipsoḥ salilenākṣayamicchataśca vittam ..
)

pānaḥ, puṃ, (pīyate yasmāditi . pā + apādāne lyuṭ .) śauṇḍikaḥ . iti jaṭādharaḥ .. niḥśvāsaḥ . iti hemacandraḥ . 6 . 4 ..

pānakaṃ, klī, (pānāya kāyatīti . kai + kaḥ .) pānadravyaviśeṣaḥ . tatprakāro yathā, yathoktaparimitaśarkarānimbūrasayukto'thavānyāmlayuktaḥ pakkarasaḥ . iti pākarājeśvaraḥ .. (yathā, suśrute . 1 . 46 .
     pānīyaṃ pānakaṃ madyaṃ mṛṇmayeṣu pradāpayet .. kvacit puṃsyapi dṛśyate . yathā, tatraiva . 1 . 39 .
     ebhirlepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān .. tatrāmraphalapānakam . yathā --
     āmramāmaṃ jalasvinnaṃ marditaṃ dṛḍhapāṇinā .
     sitāśītāmbusaṃyuktaṃ karpūramaricānvitam ..
     prapānakamidaṃ śreṣṭhaṃ bhīmasenena nirmitam .
     sadyo rucikaraṃ balyaṃ śīghramindriyatarpaṇam ..
     apakvāmrarasodbhūtapānakaṃ vātanāśanam .
     kaphapittakaraṃ kiñcin pratyahaṃ yadi sevitam ..
pakkāmrasya tu .
     supakkamāmrasya phalaṃ sumuṣṭinā sammarditaṃ śarkarayā samanvitam .
     elālavaṅgārdrakavāsavāsitaṃ varṇānvitaṃ kasya na rocakaṃ bhavet ..
     pānakaṃ cāmrasambhūtaṃ svādvamlaṃ gurupittajit .
     suhṛdyaṃ śleṣmakṛdbalyaṃ varṇyaṃ vṛṣyaṃ ruciprapadam ..
amlikāphalapānakaṃ yathā --
     amlikāyāḥ phalaṃ pakvaṃ marditaṃ vāriṇā dṛḍham .
     śarkarā mariconmiśraṃ lavaṅgendusuvāsitam ..
     amlikāphalasambhūtaṃ pānakaṃ vātanāśanam .
     pittaśleṣmakaraṃ kiñcit surucyaṃ vahnibodhanam ..
nimbuphalapānakaṃ yathā --
     bhāgaikanimbujaṃ toyaṃ ṣaḍbhāgaṃ śarkarodakam .
     lavaṅgamariconmiśraṃ pānakaṃ pānakottamam ..
     nimbūphalabhavaṃ pānamatyamlaṃ vātanāśanam .
     vahnidīptikaraṃ rucyaṃ samastāhārapācakam ..
dhānyākapānakaṃ yathā -- śilāyāṃ sādhusampiṣṭaṃ dhānyākaṃ vastragālitam . śarkarodakasaṃyuktaṃ karpūrādisusaṃskṛtam .. navīne mṛnmaye pātre sthitaṃ pittaharaṃ param .. jambvāḥ pānakaṃ yathā --
     jambūphalaṃ sthūlataraṃ supakvaṃ sammarditaṃ śarkarayāmbunālam .
     suvāsitaṃ vellajabhṛṅgapatre ruciṃ vidhatte virucau janānām ..
     jambūphalabhavaṃ rucyaṃ pānakaṃ kaphanāśanam .
     kaṣāyaṃ vātakṛt stokaṃ svādvamlaṃ grāhakaṃ param ..
vījapūrapānakam .
     mātuluṅgarase yojyaṃ triguṇaṃ śārkaraṃ jalam .
     karpūramariconmiśraṃ pānakaṃ syādidaṃ varam ..
     mātuluṅgabhavaṃ pānaṃ śūlānāñca vināśanam .
     śvāse kāse'rucau vātaviḍvandheṣu ca pūjitam ..
hemakiraṇantu .
     śarkarānālikelañca bījapūrarasaplutam .
     paṭaputaṃ bhaveddhemakiraṇaṃ nāmapānakam ..
     pānakaṃ hemakiraṇaṃ rucyaṃ vṛṣyaṃ balapradam .
     susnigdhaṃ vātahṛcchubhraṃ kiñcit kaphakaraṃ guru ..
karamardapānakaṃ yathā --
     lavaṅgārdrakasaṃyuktaṃ supiṣṭaṃ vāriṇā yutam .
     karamardaṃ karairmardyaṃ saptabhāgasitānvitam ..
     vātahṛdrucidaṃ bhavyaṃ hṛdyamamlataraṃ smṛtam .
     raktapittakarañcoṣṇamākaṇṭhyaṃ kāramarditam ..
nāraṅgapānakaṃ yathā --
     supakvanāraṅgaphalaṃ nipīḍitaṃ saṃyojitaṃ śarkarayāti śubhrayā .
     sahārdrakaṃ cendukaṇena vāsitaṃ pānecchayā kena na saṃstutakṣaṇam ..
nāraṅgaphalasambhūtaṃ pānakaṃ vātanāśanam . madhuraṃ viśadaṃ rucyaṃ susnigdhaṃ pittahṛddṛḍham .. cārasya tu .
     cāravṛkṣaphalajaṃ saśarkaraṃ marditaṃ śiśiravāriṇā dṛḍham .
     ailamārdrakayutena suvāsaṃ bhaktasikthamilitaṃ kṛtahāsam ..
     cārasya phalajaṃ pānaṃ guru vṛṣyaṃ rucipradam .
     kaphapittaharaṃ śreṣṭhaṃ hṛdyaṃ madhurapāki ca ..
     paruṣajīracukrādidrākṣādāḍimajaṃ tathā .
     ekaikaṃ sambhavaṃ bhinnaṃ pānakaṃ kriyate budhaiḥ ..
     evamamlasya puṣpasya phalasyāmlasya vā tathā .
     śarkarāmariconmiśraṃ rasyaṃ syāt pānakaṃ varam ..
     evaṃ hi pānakaṃ kāryaṃ sudhiyā suṣṭhu yatkṛtam .
     guṇā dravyānusāreṇa jñātavyāḥ pānakeṣu ca ..
yathāsya guṇāḥ --
     śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru .
     viṣṭambhi mūtralaṃ hṛdyaṃ yathādravyaguṇañca tat ..
iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye .. gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam . tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ .. sāmlaṃ sutīkṣṇaṃ suhimaṃ pānakaṃ syānniratyayam .
     pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ .
     khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet ..
iti suśrute sūtrasthāne 46 adhyāye ..

pānagoṣṭhikā, strī, (pānasya pānāya vā goṣṭhikā .) yatra sambhūya pīyate . madyapānacakram . tatparyāyaḥ . āpānam 2 . ityamaraḥ . 2 . 10 . 43 .. cakrānuṣṭhānaṃ yathā śyāmārahasyadhṛtam . cakrākāreṇa paṃktyākāreṇa vā bhinnabhinnāsane svaśaktiyuktaścet yugmayugmakrameṇa padmāsanenopaviśya sāmayikalalāṭe candanaṃ dattvā śivaśaktibuddhyā puṣpañca dadyāt . tato yadi gurustatra tiṣṭhati tadādau gandhādinā taṃ pūjayitvā tatpātre puṣpaṃ dattvā śuddhisahitaṃ tasmai samarpya praṇamet . gurorabhāve tat pātraṃ jale kṣipet . tataḥ śaktipātraṃ śuddhisahitaṃ śaktyai dattvā sāmayikebhyo'pi jyeṣṭhānukrameṇa vīrapātrāt parāmṛtaṃ śuddhisahitaṃ dadyāt . tataḥ sāmayiko'pi bhaktyā hastadvayena saṃgṛhya tadupari mūlamantramaṣṭadhā japtvā pūrbavadānandabhairavaṃ bhairavīñca santarpya gurūn devatāñca santarpayet . svasvakalpoktavidhinā bhūtaśuddhiṃ kuryāt . tataścakranāyakastaiḥsaha pātravandanaṃ kuryāt . yathā,
     śrīmadbhairavaśekharapravilasaccandrāmṛtaplāvitaṃ kṣetrādhīśvarayoginīsuragaṇaiḥ siddhiḥ samārādhitam .
     ānandārṇavakaṃ mahātmakamidaṃ sākṣāttrikhaṇḍāmṛtaṃ vande śrīprathamaṃ karāmbujagataṃ pātraṃ viśuddhipradam ..
ityabhimantrya vāmahastena pātramuttolya anyonyavandanaṃ kṛtvā gṛhṇāmīti guruśaktisādhakeśvarāṇāmājñāṃ gṛhṇīyāt . te juṣasveti brūyuḥ . tato mūlādhārāt kuṇḍalinīṃ iṣṭadevatāsvarūpāṃ ājihvāntāṃ vibhāvya gurupādukāṃ smṛtvā śivo'hamiti vicintya hastābhyāṃ pātraṃ dhṛtvā mūlamuccaran kuṇḍalinīmukhe devīṃ tarpayet . etaduktamudayākarapaddhatyām .
     kṛtvā mantratanuṃ smaret gurupadaṃ devīṃ balāṃ cinmayīṃ paścāt vāratrayaṃ sadāsavavṛtaṃ dīpairyutaṃ kajjalaiḥ .
     puṣpādiṣvabhimantritañca niviḍaṃ sammohakadhvaṃsakaṃ ye sañcintya pibanti yānti khalu te bhuktiñca muktiṃ parām ..
tantrāntare ca .
     sindūratilakaṃ bhāle pāṇau ca madirāsavam .
     kṛtvā pibedguruṃ dhyāyaṃstathā devīñca cinmayīm ..
tataḥ pātramādhāropari saṃsthāpya punastena krameṇa parāmṛtaṃ gṛhītvā pātravandanaṃ kuryāt . yathā --
     madyaṃ mīnarasāvahaṃ yadi tayā dattañca peyādibhiḥ kiñciccañcalaraktapaṅkajadṛśā tasyai samāveditam .
     vāme svātmaviśuddhiśuddhikamalaṃ pāṇau vidhāyātmake vande pātramahaṃ dvitīyamadhunānandaikasaṃvardhanam ..
tataḥ pūrbavat pātraṃ svīkṛtya anyat pātravandanaṃ kuryāt . yathā --
     sarvāmnāyakalākalāpakalitaṃ kautūhaladyotanaṃ candropendramahendraśambhuvaruṇabrahmādibhiḥ sevitam .
     dhyātaṃ devagaṇaiḥ paraṃ munigaṇairmokṣārthibhiḥ sarvadā vande pātramahaṃ tṛtīyamadhunā cātmāvabodhakṣamam ..
tṛtīyapātrābhivandanaṃ kṛtvānyat pātravandanaṃ kuryāt . yathā --
     haimaṃ mīnarasāvahaṃ hariharabrahmādibhiḥ sevitaṃ mudrāmaithunadharmakarmanirataṃ kṣārāmlatiktāśrayam .
     ācāryāṣṭakasiddhibhairavakalāmāṃsena saṃśodhitaṃ pāyāt pañcamakāratattvasahitaṃ pātraṃ caturthaṃ namaḥ ..
iti caturthapātravandanaṃ kṛtvānyatpātravandanaṃ kuryāt . yathā --
     ādhāre bhujagādhirājavalaye pātraṃ mahīmaṇḍalaṃ madyaṃ saptasamudravāri piśitaṃ cāṣṭau ca digdantinaḥ .
     so'hañcaiva vibhāvayan pratidinaṃ tārāgaṇairakṣito 'pyādityapramukhaiḥ surāsuragaṇairājñākaraiḥ kiṅkaraiḥ ..
iti pañcamapātraṃ svīkuryāt . tato yāvaddṛṣṭhyādikaṃ na calati tāvat pānādikaṃ kāryam . athāsya pramāṇaṃ yathā rudrayāmale .
     sādhakebhyaśca śaktibhyo dadyānnirmālyacandanam .
     sāmayikaiḥ samaṃ kuryāddevi ! pānādibhakṣaṇam ..
anyatrāpi .
     niviśeccakrarūpeṇa paṃktyākāreṇa vā yathā .
     śaktiyukto vasedbāpi yugmayugmavidhānataḥ .
     śivaśaktidhiyā sarvaṃ cakramadhye samarpayet ..
tantrāntare ca .
     tataḥ puṣpaṃ samādāya guroḥ pātre nivedayet .
     gurave ca nivedyātha śaktyai dattvā svayaṃ haret ..
bhāvacūḍāmaṇau ca .
     sākṣādyadi gururna syāttadātoye visarjayet .. etat sarmbaṃ kalītaraparam .
     divyavīramayo bhāvaḥ kalau nāsti kadācana .. iti kālīvilāsavacanāt ..

pānapātraṃ, klī, (pānasya peyamadyādeḥ pātram .) madyapānapātram . madyapānasya bhājanam . tatparyāyaḥ . caṣakaḥ 2 sarakaḥ 3 anutarṣaṇam 4 . ityamaraḥ .. pūrbadvayaṃ madyapānapātre śeṣadvayaṃ madyapariveśanapātre . iti bharataḥ .. caṣakam 5 anutarṣaḥ 6 pārī 7 pārīkam 8 . iti śabdaratnāvalī .. * .. (yathā, mārkaṇḍeye . 82 . 29 .
     dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ ..) atha pānapātraparimāṇādi yathā kulasāre .
     nayanāgnibāṇasaṃkhyakarṣaistu parameśvari ! .
     pātraṃ prakartavyamityuktaṃ kulasādhane ..
     ito'pyadhikapātrantu na kartavyañca sādhakaiḥ ..
karṣaṃ laukikatolakamityarthaḥ . taduktaṃ kulottame .
     guñjādvādaśa māṣaḥ syāttadaṣṭau karṣa ucyate .. athottaratantre .
     anujñāṃ purato labdhvā gṛhṇāmīti svayaṃ vadet .
     juṣasvetyabhyanujñāto guruṇā vā kulīnakaiḥ ..
     gṛhṇīyācca svayaṃ siddho baddhapadmāsanaḥ sudhīḥ ..
kulārṇave .
     ekāsane niviṣṭā ye bhuñjīraṃścaiva bhājane .
     ekapātre pibeddravyaṃ te yānti narakādhame ..
ekapātramiti sarvairmilitvā naikapātre pibet . na tu prativāraṃ dravyapāne bhinnabhinnapātraṃ kāryaṃ ananuṣṭhānalakṣaṇāpatteḥ sampradāyavirodhācca ..

pānabaṇik, [j] puṃ, (pānāya peyasurādervikrayārthaṃ baṇik pānasya baṇik vā .) śauṇḍikaḥ . iti hemacandraḥ ..

pānabhājanaṃ, klī, (pānāya pānasya vā bhājanaṃ pātram .) pānapātram . tatparyāyaḥ . kaṃsaḥ 2 . ityamaraḥ . 2 . 9 . 32 .. kāmyate'sau kaṃsaḥ kamukṅspṛhi nāmnīti saḥ dantyāntaḥ . svārthe ṣṇye kāṃsyañca . svarṇarajatādinirmite pātramātre'pi kaṃsaḥ . kaṃsaḥ syāt taijase dravye pānapātre'pi kāṃsyavaṃt . iti śāśvataḥ ..
     pātrāntare pānapātre kāṃsyaṃ kaṃse tta taijase . iti rabhasaḥ .. pīyate pānaṃ madyādi tasya bhājanaṃ pānabhījanam . iti bharataḥ ..

pānasaṃ, klī, (panasasya idaṃ panasaphale bhavaṃ tatphalasya vikāra iti vā aṇ .) panasabhavamadyam . iti jaṭādharaḥ .. panasasambandhini, tri ..

pānātyayaḥ, puṃ, (pānāddhetoḥ jāto yo'tyayaḥ rogaviśeṣaḥ .) madātyayarogaḥ . iti rājanirghaṇṭaḥ ..

pānilaṃ, klī, (pānamādhāratvenāstyatra iti ilac .) pānapātram . iti śabdacandrikā ..

pānīyaṃ, klī, (pīyate iti . pā + anīyar .) jalam . ityamaraḥ . 1 . 10 . 4 .. pātavye rakṣaṇīye ca tri .. pānārhadravyaviśeṣaḥ . pānā iti vaṅgabhāṣā . śaravat iti pārasyabhāṣā . tatra amlikāpānīyaṃ pittavamināśakam . miṣṭadāḍimīpānīyaṃ pratiśyāyakāśanāśakam . amladāḍimīpānīyaṃ udaravikāre dhārakaṃ kṣudhāvṛddhikārakañca . nimbūpānīyaṃ chardihṛllāsapittajvaranivārakaṃ sakalāhārapācakañca . nāgaraṅgapānīyaṃ kāsapittavināśakaṃ antaḥkaraṇaprāśastyajanakañca . sevacandanapānīyaṃ balakārakaṃ unmādamūrchārogaśāntikārakaṃ ratiśaktivardhakaṃ udaravikāropakārakañca . iti pākarājeśvaraḥ .. (anyat pānakaśabde draṣṭavyam .. * ..) jaladānavidhiryathā -- yama uvāca .
     etatte kathitaṃ vipra ! mama loke tu durlabham .
     pānīyaṃ santatantasmāddātavyaṃ sukhamicchatā ..
     ato'rdhaṃ kārayet kūpaṃ vāpīṃ vā bahupalvalam .
     bahulokākule deśe sarvasattvopajīvitam ..
ityagnipurāṇam .. taddānānantaraṃ pāṭhyamantro yathā --
     pānīyaṃ prāṇinaḥ prāṇāḥ pānīyaṃ pāvanaṃ mahat .
     pānīyasya pradānena tṛptibhavati śāśvatī ..
iti smṛtiḥ .. tatparyāyaḥ .
     pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapathaḥsalilodakāni .
     āpaḥ kavāruṇakabandhajalāni nīraṃ kīlālavārikamalāni viṣārṇasī ca ..
     bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukham .
     kṣīraṃ ghanarasaṃ nimnagaṃ meghaprasavo rasaḥ ..
asya sādhāraṇaguṇāḥ .
     pānīyaṃ madhuraṃ himañca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām .
     nidrālasyanirāsanaṃ viṣaharaṃ śrāntārtisantarpanaṃ nṝṇāṃ dhībalavīryavṛddhijananaṃ naṣṭāṅgapuṣṭipradam ..
sadyo vṛṣṭyambu bhūmisthaṃ kaluṣaṃ doṣadāyakam . cirasthitaṃ laghu svacchaṃ pathyaṃ svādu sukhāvaham .. deśabhūmiviśeṣajalaguṇāḥ .
     jātaṃ tāmramṛdastadeva salilaṃ vātādidoṣapradaṃ deśājjāḍyakarañca durjarataraṃ doṣāvahaṃ dhūsarāt .
     vātaghnañca śilāśirotthamamalaṃ pathyaṃ laghu svādukaṃ śreṣṭhaṃ śyāmamṛdastridoṣaśamanaṃ sarvāmayaghnaṃ jalam ..
iti rājanirghaṇṭaḥ ..
     picchilaṃ kṛmilaṃ klinnaṃ parṇaśaivālakardamaiḥ .
     vivarṇaṃ virasaṃ sāndraṃ durgandhi na hitaṃ jalam ..
     candrārkakarasaṃjuṣṭaṃ vāyunā sphālitaṃ muhuḥ .
     parvatopari yadvāri samaṃ paurandareṇa tat ..
     tasyānuguṇamuddiṣṭaṃ śailaprasravaṇodbhavam .
     lekhanaṃ dīpanaṃ rūkṣaṃ kiñcidbātaprakopaṇam ..
iti rājavallabhaḥ ..

[Page 3,116b]
pānīyanakulaḥ, puṃ, (pānīye jale nakula iva .) udraḥ . udviḍāla iti bhāṣā . yathā --
     udrastu jalamārjāraḥ pānīyanakulo vasī .. iti hemacandraḥ ..

pānīyapṛṣṭhajaḥ, puṃ, (pānīyapṛṣṭhe jalopari jāyate iti . jana + ḍaḥ .) kumbhī . iti ratnamālā .. pānā iti bhāṣā ..

pānīyaphalaṃ, klī, (pānīyajātaṃ phalamiti madhyapadalopī samāsaḥ .) makhānnam . iti bhāvaprakāśaḥ .. mākhānā iti bhāṣā .

pānīyamūlakaṃ, klī, (pānīyameva mūlamasya . tataḥ kap .) somarājī . iti śabdacandrikā ..

pānīyavarṇikā, strī, (pānīyaṃ varṇayati prakāśayatīti . varṇi + ṇvul . ṭāp ata itvañca .) vālukā . iti rājanirghaṇṭaḥ ..

pānīyaśālikā, strī, (pānīyasya jalasya vitaraṇārthaṃ śālikā śālāgṛhamityarthaḥ .) jalāvasthānagṛham . pāniśālā iti jalachatra iti ca bhāṣā . tatparyāyaḥ . prapā 2 . ityamaraḥ .. tatkartṛphalaṃ yathā --
     kūpārāmaprapākārī tathā vṛkṣādiropakaḥ .
     kanyāpradaḥ setukārī svargamāpnotyasaṃśayam ..
ityudvāhatattve yamaḥ ..

pānīyāmalakaṃ, klī, (pānīyamāmalakaṃ pānīyākhyaṃ āmalakaṃ vā .) prācīnāmalakam . pāni āmalā iti bhāṣā . asya guṇāḥ . doṣatrayajvaranāśitvam . iti bhāvaprakāśaḥ .. mukhaśuddhimalabaddhakāritvam . amlatvam . svādutvañca . iti rājavallabhaḥ ..

pānīyāluḥ, puṃ, (pānīyasambhūta āluḥ .) kandaviśeṣaḥ . paniyālu iti hindībhāṣā . tatparyāyaḥ . jalāluḥ 2 kṣupāluḥ 3 vālukaḥ 4 . asya guṇaḥ . tridoṣanāśitvam . santarpaṇakāritvañca . iti rājanirghaṇṭaḥ ..

pānīyāśnā, strī, (pānīyaṃ jalaṃ aśnātīti . aśa g bhojane + bāhulakāt naḥ tataṣṭāp .) valvajā . iti rājanirghaṇṭaḥ ..

pānthaḥ, tri, (pathi kuśalaḥ panthānaṃ nityaṃ gacchatīti vā . patho ṇa nityam . 5 . 1 . 76 . pathaḥ pantha ca ityanena panthādeśe kṛte ṇaḥ . pathikaḥ . ityamaraḥ . 2 . 8 . 17 .. (yathā, harivaṃśe . 42 . 2 .
     yathā nidāghasamaye sūryāṃśuparipīḍitaḥ .
     pāntho yāti jalaṃ dṛṣṭvā tvaritaṃ tatpipāsayā ..
)

pāpaṃ, klī, (pāti rakṣati asmādātmānamiti . pā + pānīviṣibhyaḥ paḥ . uṇāṃ . 3 . 23 . iti paḥ .) agharmam . duradṛṣṭam . tatparyāyaḥ . paṅkam 1 pāpmā 2 pāpam 3 kilviṣam 4 kalmaṣam 5 kaluṣam 6 vṛjinam 7 enaḥ 8 agham 9 ahaḥ 10 duritam 11 duṣkṛtam 12 . ityamaraḥ .. pātakam 13 tūstam 14 kaṇvam 15 śalyam 16 pāpakam 17 . iti śabdaratnāvalī (niṣiddhakarmānuṣṭhānavihitakarmānanuṣṭhānābhyāṃ pāpotpattiṃ saviśeṣamāha śrīsaṃdāśivaḥ .
     anuṣṭhānaṃ niṣiddhasya tyāgo vihitakarmaṇaḥ .
     nṛṇāṃ janayataḥ pāpaṃ kleśaśokāmayapradam ..
     svāniṣṭamātrajananāt parāniṣṭopapādanāt .
     tadeva pāpaṃ dvividhaṃ jānīhi kulanāyike ! ..
     parāniṣṭakarāt pāpān mucyate rājaśāsanāt .
     anyasmānmucyate martyaḥ prāyaścittyā samādhinā ..
     prāyaścittyāthavā daṇḍairna pūtā ye kṛtāṃhasaḥ .
     narakān na nivartante ihāmutra nigarhitāḥ ..
iti śrīmahānirvāṇatantre ..) taddaśavidhaṃ yathā --
     prāṇābhipātanaṃ stainyaṃ paradāramathāpi ca .
     trīṇi pāpāni kāyena sarvataḥ parivarjayet ..
     asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtantathā .
     catvāri vācā rājendra ! na jalpeta na cintayet ..
     anabhidhyā parasveṣu sarvasattveṣu sauhṛdam .
     karmaṇāṃ phalamastīti trividhaṃ manasā caret ..
iti śāntiparvaṇi dānadharmaḥ .. smṛtyuktānyetāni pātakaśabde likhitāni .. * .. pāpasya puruṣatrayānuvartitvaṃ yathā --
     nādharmaścarito rājan ! sadyaḥ phalati gauriva .
     śanairāvartamānastu mūlānyapi nikṛntati ..
     yadi nātmani mitreṣu na cet putreṣu naptṛṣu .
     pāpamācaritaṃ karma trivargamanuvartate ..
     phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare ..
iti mātsye 28 adhyāyaḥ .. * .. tīrthasya pāpanāśakatvaṃ tatra kṛtapāpasya vajralepatvañca . yathā --
     anyatra hi kṛtaṃ pāpaṃ tīrthamāsādya gacchati .
     tīrthe tu yat kṛtaṃ pāpaṃ vajralepo bhaviṣyati ..
     mathurāyāṃ kṛtaṃ pāpaṃ tatraiva ca vinaśyati .
     eṣā purī mahāpuṇyā yasyāṃ pāpaṃ na vidyate ..
iti vārāhe mathurāmāhātmyam .. * .. śeṣapāpalakṣaṇaṃ yathā --
     ataḥ paraṃ pravakṣyāmi śeṣapāpasya lakṣaṇam .
     ṛṇaṃ devarṣibhūtānāṃ manuṣyāṇāṃ viśeṣataḥ ..
     pitṝṇāñca dvijaśreṣṭha ! sarvavarṇeṣu caikataḥ .
     oṃkārādinivṛttiśca pāpakāryakṛtiśca yā ..
     hatyādikaṃ mahāpāpaṃ tvagamyāgamanaṃ tathā .
     ghṛtādivikrayaṃ ghoraṃ cāṇḍālādipratigraham ..
     svadoṣagopanaṃ pāpaṃ paradoṣaprakāśanam .
     īrṣāviddhaṃ vākyaduṣṭaṃ niṣṭhuratvaṃ ṣaḍambaram ..
     ḍhākitvaṃ tālavāditvaṃ nāmnā vācāpyadharmajaḥ .
     māraṇatvamadhārmikyaṃ narakāvahamucyate ..
     etaiḥ pāpaistu saṃyuktaḥ pacyate yadi śaṅkaraḥ ..
iti vāmane 58 adhyāyaḥ .. sāṅkaryanāmakapāpāni yathā --
     ekaśayyāśanaṃ paṃktibhāṇḍapakvānnamiśraṇam .
     yājanādhyāpane yonistathaiva sahabhojanam ..
     sahādhyāyastu daśamaḥ sahayājanameva ca .
     ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ ..
     samīpe cāpyavasthānāt pāpaṃ saṃkramate nṛṇām .
     tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet ..
iti kaurme upavibhāge 15 adhyāyaḥ ..
     ālāpādgātrasaṃsparśāt saṃvāsātsahabhojanāt .
     āsanācchayanādyānāt pāpaṃ saṃkramate nṛṇām ..
     āsanādekaśayyāyā bhojanāt paṃktisaṅkarāt .
     tataḥ saṃkramate pāpaṃ ghaṭādghaṭa ivodakam ..
iti gāruḍe nītisāre 112 adhyāyaḥ .. rāṣṭrādikṛtapāpena rājādīnāṃ parasparaṃ pāpitvaṃ yathā --
     rājā rāṣṭrakṛtāt pāpāt pāpī bhavati vai hare ! .
     tathaiva rājñaḥ pāpena tadrājyasthāstu ye janāḥ ..
     varṇāśramādayaḥ sarve pāpino nātra saṃśayaḥ .
     bhāryāṃhoduṣkṛtī svāmī vṛjināt svāmino'balā ..
     tathā deśikapāpāttu śiṣyaḥ syāt pātakī sadā .
     śiṣyāddhi pāpino nityaṃ gururbhavati duṣkṛtī ..
     pātakī yajamānaḥ syāt pāpino'ṅga ! purodhasaḥ .
     purohitastathā pāpī yajamānāṃhaso dhruvam ..
adattapuṇyapāpabhāgitvaṃ yathā --
     adattāni ca puṇyāni pāpāni ca yathā priye ! .
     prāpyāṇi karmaṇā yena tadyathāvanniśāmaya ..
     deśagrāmakulāni syurbhāgabhāñji kṛtādiṣu .
     kalau tu kevalaṃ kartāṃ phalabhuk puṇyapāpayoḥ ..
     akṛte'pi ca saṃsarge vyavastheyamudāhṛtā .
     saṃsargāt puṇyāpāpāni yathā yānti nibodha tat ..
     ekatra maithunādyānādekapātrasthabhojanāt .
     phalārdhaṃ prāpnuyānmartyo yathāvat puṇyapāpayoḥ ..
     sparśanādbhāṣaṇādvāpi parasya stavanādapi .
     daśāṃśaṃ puṇyapāṣānāṃ nityaṃ prāpnoti mānavaḥ ..
     darśanaśravaṇābhyāñca manodhyānāttathaiva ca .
     parasya puṇyapāpānāṃ śatāṃśaṃ prāpnuyānnaraḥ ..
     parasya nindāpaiśunyaṃ dhikkārañca karoti yaḥ .
     tatkṛtaṃ pātakaṃ prāpya svapuṇyaṃ pradadāti saḥ ..
     kurvataḥ puṇyakarmāṇi sevāṃ yaḥ kurute paraḥ .
     patnī bhṛtyo'tha śiṣyo vā sajātīyo'pi mānavaḥ .
     tasya sevānurūpeṇa tasya tatpuṇyabhāgbhavet ..
     ekapaṃktestato yastu laṅghayan pariveśayet .
     tasya pāpaśatāṃśantu labhate pariveśakaḥ ..
     snānasandhyādikaṃ kurvan saṃspṛśedvā prabhāṣate .
     sa puṇyakarmaṣaṣṭhāṃśaṃ dadyāttasmai suniścitam ..
     dharmoddeśena yo dravyaṃ paraṃ yācayate naraḥ .
     tat puṇyaṃ karmajaṃ tasya dhanaṃ dattvāpnuyāt phalam ..
     apahṛtya paradravyaṃ puṇyakarma karoti yaḥ .
     karmakṛt pāpabhoktātra dhaninastadbhavet phalam ..
     nāpanudya ṛṇaṃ yastu parasya mriyate naraḥ .
     dhanī tat puṇyamāpnoti svadhanasyānurūpataḥ ..
     buddhidastvanumantā ca yaścopakaraṇapradaḥ .
     balakṛccāpi ṣaṣṭhāṃśaṃ prāpnu yāt puṇyapāpayoḥ ..
     prajābhyaḥ puṇyapāpānāṃ rājā ṣaṣṭhāṃśamuddharet .
     śiṣyādguruḥ striyā bhartā pitā puttrāttathaiva ca .
     svapaterapi puṇyasya bhāryārdhaṃ samavāpnuyāt ..
     parahastena dānādi kurvataḥ puṇyakarmaṇaḥ .
     vinā bhṛtakaśiṣyābhyāṃ kartā ṣaṣṭhāṃśamāharet .
     ātmano vā parasyāpi yadi sevāṃ na kārayet ..
     śrīkṛṣṇa uvāca .
     itthaṃ hyadattānyapi puṇyapāpānyāyānti nityaṃ parasañcitāni .
     śṛṇuṣva cāsminnitihāsamagryaṃ purābhavaṃ puṇyamatipriyañca ..
iti pādmottarakhaṇḍe . 71 . 157 adhyāyaḥ .. kṣudrajantuprabhṛtīnāṃ vadhe pāpaṃ tatprāyaścittañca yathā --
     vadhe ca kṣudrajantūnāṃ hiṃsakānāñca paṇḍitaḥ .
     kārṣāpaṇaṃ samutsṛjya mṛtyukāle pramucyate ..
     ahiṃsakānāṃ kṣudrāṇāṃ vadhe śataguṇaṃ dhruvam .
     prāyaścittaṃ mṛtyukāle kathitaṃ padmayoninā ..
     vadhe viśiṣṭajantūnāṃ paśvādīnāñca kāmataḥ .
     tataḥ śataguṇaṃ pāpaṃ niścitaṃ manurabravīt ..
     narāṇāṃ mlecchajātīnāṃ vadhe śataguṇaṃ tataḥ ..
     mlecchānāñca śatānāñca yat pāpaṃ labhate vadhe .
     sacchūdraikasya ca vadhe tat pāpaṃ labhate pumān ..
     sacchūdrāṇāṃ śatānāñca yat pāpaṃ labhate vadhe .
     tat pāpaṃ labhate nūnaṃ govadhenaiva niścitam ..
     gavāṃ daśaguṇaṃ pāpaṃ brāhmaṇasya vadhe bhavet .
     viprahatyāsamaṃ pāpaṃ strīvadhe labhate naraḥ .. * ..
pāpidarśanajanyapāpaṃ yathā --
     pāpaṃ yaddarśane tāta ! kathayāmi niśāmaya .
     duḥsvapnaṃ pāpabījañca kevalaṃ vighnakāraṇam ..
     goghnañca brahmaghnaṃ vāpi kṛtaghnaṃ kuṭilaṃ tathā .
     devaghnaṃ pitṛmātṛghnaṃ pāpaṃ viśvāsaghātinam ..
     mithyāsākṣyapradātāraṃ pañcātithyavivañcakam .
     grāmayājinameveti devaviprasvahāriṇam ..
     aśvatthaghātinaṃ duṣṭaṃ śivaviṣṇuvinindakam .
     adīkṣitamanācāraṃ sandhyāhīnaṃ dvijantathā ..
     devalaṃ vṛṣavāhañca śūdrāṇāṃ sūpakārakam .
     śavadāhī ca śūdrāṇāṃ śūdraśrāddhānnabhojinam ..
     avīrāṃ chinnanāsāñca devabrāhmaṇanindakam .
     patibhaktivihīnāñca viṣṇubhaktivihīnakam ..
     śūdrāṇāṃ vidhavāñcaiva caṇḍālaṃ vyabhicāriṇīm .
     śaśvat kopayutaṃ duṣṭamṛṇagrastañca jārajam ..
     cauraṃ mithyāvādinañca śaraṇāgataghātinam .
     māṃsāpahāriṇañcaiva brāhmaṇaṃ vṛṣalīpatim ..
     brāhmaṇīgāminaṃ śūdraṃ dvijaṃ vārdhuṣikantathā .
     agamyāgāminaṃ duṣṭaṃ caturvarṇaṃ narādhamam ..
     mātāsapatnī mātā ca śvaśrūśca bhaginī sutā .
     gurupatnī puttrapatnī sodarasya priyā satī ..
     mātṛṣvasā pitṛṣvasā bhāgineyapriyā tathā .
     mātulānī navoḍhā ca pitṛvyastrī rajasvalā ..
     pitṛmātṛprasūścaiva cāgamyāṣṭādaśa smṛtāḥ .
     kīrtitāḥ sāmavede ca paripālyāḥ satāṃ vraja ! ..
     etān dṛṣṭvā ca spṛṣṭvā ca brahmahatyāṃ labhennaraḥ .
     tasmāddaivādimān dṛṣṭvā sūryaṃ dṛṣṭvā hariṃ smaret ..
     kāmato yadi paśyanti tattulyāste bhavanti vai .
     tasmāt santo na paśyanti pāpabhītā vrajeśvara ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 7 . 78 adhyāyaḥ .. (aniṣṭam . vadhaḥ . iti rājānujaḥ .. yathā, rāmāyaṇe . 2 . 8 . 32 .
     tasmāt na lakṣmaṇe rāmaḥ pāpaṃ kiñcit kariṣyati .
     rāmastu bharate pāpaṃ kuryādeva na saṃśayaḥ ..
tadvati, tri . ityamaraḥ .. yathā, mahābhārate . 1 . 90 . 19 .
     puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti .
     kīṭāḥ pataṅgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva ! ..
)

pāpakaṃ, klī, (pāpameva . svārthe kan .) pāpam . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 74 . 27 .
     manyate pāpakaṃ kṛtvā na kaścidvetti māmiti .
     vidanti cainaṃ devāśca yaścaivāntarapūruṣaḥ ..
pāpena kāyatīti . kai + kaḥ . pāpavati, tri . yathā, mahābhārate . 1 . 74 . 26 .
     ekohamasmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam .
     yo veditā karmaṇaḥ pāpakasya yasyāntike tvaṃ vṛjinaṃ karoṣi ..
)

pāpakṛt, tri, (pāpaṃ kṛtavāniti . pāpa + kṛ +
     sukarmapāpamantrapuṇyeṣu kṛñaḥ . 3 . 2 . 89 . iti kvip .) pārakartā . yathā --
     khyāpanenānutāpena tapasādhyayanena ca .
     pāpakṛnmucyate pāpāddānena ca damena ca ..
iti prāyaścittatattvam .. (yathā ca mahābhārate . 1 . 90 . 19 .
     puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti ..)

pāpagrahaḥ, puṃ, (pāpo'śubhakārī grahaḥ .) ardhonacandraḥ . kujaḥ . rāhuḥ . śaniḥ . etairyukto budhaḥ . raviḥ . yathā, jyotiḥsārasaṃgrahe .
     ardhonenduḥ kujo rāhuḥ śanistairyuta indujaḥ .
     raviḥ pāpā bhavantyete śubhāścānye prakīrtitāḥ ..


pāpaghnaḥ, puṃ, (pāpaṃ hantīti . pāpa + hana + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak .) tilaḥ . iti rājanirghaṇṭaḥ .. pāpanāśake, tri iti mugdhabodhavyākaraṇam ..

pāpacelikā, strī, (pāpamaśubhaṃ celati gacchatīti . cela + ṇvul + ṭāp . kāpi ata itvañca .) pāṭhā . iti ratnamālā .. ākanādi iti bhāṣā ..

pāpacelī, strī, (pāpaṃ celatīti . cela + ac + gaurāditvāt ṅīṣ .) pāṭhā . ityamaraḥ . 2 . 4 . 85 ..

pāpanāpitaḥ, puṃ, (pāpo nāpitaḥ .) dhūrtanāpitaḥ iti saṃkṣiptasāravyākaraṇam ..

[Page 3,118a]
pāpapatiḥ, puṃ, (pāpotpādakaḥ patiḥ .) upapatiḥ . iti trikāṇḍaśeṣaḥ ..

pāpapuruṣaḥ, puṃ, (pāpaḥ pāpamayaḥ puruṣaḥ .) pāpamayāṅganaraḥ . yathā --
     vāmapārśvasthitaṃ pāpapuruṣaṃ kajjalaprabham .
     brahmahatyāśiraskañca svarṇasteyabhujadvayam ..
     surāpānahṛdā yuktaṃ gurutalpakaṭidvayam .
     tatsaṃsargi padadvandvamaṅgapratyaṅgapātakam ..
     upapātakaromāṇaṃ raktaśmaśruvilocanam .
     khaḍgacarmadharaṃ kruddhamevaṃ kukṣau vicintayet ..
iti bhūtaśuddhiprakaraṇe tantrasāraḥ .. * ..
     sṛṣṭvādau puruṣaśreṣṭhaḥ saṃsāraṃ sacarācaram .
     sarveṣāṃ damanārthāya sṛṣṭavān pāpapūruṣam ..
     dvijātihatyāmūrdhānaṃ madirāpānalocanam .
     suvarṇasteyavadanaṃ gurutalpagatiśrutim ..
     strīhatyānāsikañcaiva gohatyādoṣabāhukam .
     nyāsāpaharaṇagrīvaṃ bhrūṇahatyāgalantathā ..
     parastrīgativukkālaṃ suhṛllokavadhodaram .
     śaraṇāpannahatyādinābhiṃ garvakathākaṭim ..
     gurunindāsakthibhāgaṃ kanyāvikrayaśephasam .
     viśvāsavākyakathanapāyuṃ pitṛvadhāṅghrikam ..
     upapātakaromāṇaṃ mahākāyaṃ bhayaṅkaram .
     kṛṣṇavarṇaṃ piṅganetraṃ svāśrayātyantaduḥkhadam ..
iti pādme kriyāyogasāre 21 adhyāyaḥ ..

pāpamuktaḥ, tri, pāpānmaktaḥ . niṣpāpaḥ . iti saṃkṣiptasāravyākaraṇam .. sa ca yathā --
     yaḥ samaḥ sarvabhūteṣu jitātmā śāntamānasaḥ .
     sa pāpebhyo vimucyata jñānavān sa ca vedavit ..
     guṇāguṇaparijñātā hyakṣayasya kṣayasya ca .
     dhyānenaiva hyasaṃmūḍhaḥ sa pāpebhyaḥ pramucyate ..
     svadehe paradehe ca sukhaduḥkhena nityaśaḥ .
     vicārajño bhavedyastu sa mucyetainaso dhruvam ..
     ahiṃsaḥ sarvabhūteṣu tṛṣṇākrodhavivarjitaḥ .
     śubhanyāsaḥ sadā yaśca sa pāpebhyaḥ pramucyate ..
     prāṇāyāmaiśca nirdahya adhaḥsandhāraṇāni ca .
     vyavasthitamanā yastu sa pāpebhyaḥ pramucyate ..
     nirāśīḥ sarvatastiṣṭediṣṭārtheṣu na lolupaḥ .
     parītātmā tyajet prāṇān sarvapāpāt pramucyate ..
     śraddadhānī jitakrodhaḥ paradravyavivarjitaḥ .
     anasūyaśca yo martyaḥ sa pāpebhyaḥ pramucyate ..
     guruśuśrūṣayā yukto hyahiṃsānirataśca yaḥ .
     kṣudraśca kṣudraśīlaśca sa pāpebhyaḥ pramuṭyate ..
     praśastāni ca yaḥ kuryādapraśastāni varjayet .
     yo'bhigacchati tīrthāni viśuddhenāntarātmanā .
     pāpāduparato nityaṃ sa pāpebhyaḥ pramucyate ..
     utthāya brāhmaṇaṃ gacchennaro bhaktyā samanvitaḥ .
     abhigamya prayatnena sa pāpebhyaḥ pramucyate ..
iti varāhapurāṇam ..

pāparogaḥ, puṃ, (pāpodbhavo rogaḥ .) masūrīrogaḥ . iti śabdaratnāvalī .. (yathā, manuḥ . 5 . 164 .
     vyabhicārāttu bhartuḥ strī loke prāpnoti nindyatām .
     śṛgālayoniṃ prāpnoti pāparogaiśca pīḍyate ..
yatpānajanyo yadrogo bhavati tat sarvaṃ karmavipākaśabde draṣṭavyam ..)

pāpardhiḥ, strī, (pāpānāṃ ṛddhirvṛddhiryatra .) mṛgayā . iti hemacandraḥ . 3 . 591 .. (yathā, pañcatantre . 2 . 78 .
     asti kasmiṃścidvanoddeśe kaścit pulindaḥ .
     sa ca pāpardhiṃ kartuṃ vanaṃ prasthitaḥ ..
)

pāpalaṃ, klī, parimāṇaviśeṣaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (pāpaṃ lātīti . lā + kaḥ .) pāpagrāhake, tri ..

pāpaśamanī, strī, (pāpaṃ śamyate'nayeti . śama + ṇic + karaṇe lyaṭ . striyāṃ ṅīp .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. pātakanāśikā ca ..

pāpātmā, [n] puṃ, (pāpaḥ pāpaviśiṣṭa ātmā vasya . pāpe adharme ātmā buddhiryasyeti vā .) pāpī . yathā --
     pāpātmanāṃ śṛṇu gatiṃ vistareṇa vadāmyaham .
     ṣaḍaśītisahasrāṇi yojanāni durātmanām ..
     prokto mārgasya vistāraḥ sarvaduḥkhānvitasya ca .
     kvacitkvacit jvaladbahniḥ santaptaḥ kardamaḥ kvacit .
     kvacitṃ kvacit dbijaśreṣṭha ! santaptaṃ tāmrabālukam ..
     kvacit kvacittīkṣṇaśilāḥ kvacittaptaśilāstathā ..
     kvacit kvacicchastravṛṣṭiḥ kvacidaṅgāravarṣaṇam .
     kutracidvahnivṛṣṭiśca kutracit paṅkavarṣaṇam ..
     uṣṇāmbuvarṣaṇaṃ kvāpi kvacit pāṣāṇavarṣaṇam .
     jvaladagniriva kvāpi santapto vāti mārutaḥ ..
     gabhīrā andhakūpāśca tṛṇāvṛtamukhā dvija ! .
     kvāpi kaṇṭakavṛkṣāśca nārācasamakaṇṭakāḥ ..
     pāṣāṇaśreṇayaḥ kvāpi durārohāḥ sapannagāḥ .
     kvacidgāḍhāndhakārāśca kvacit śoṇitakandharāḥ ..
     kvacidvīraṇavṛkṣāśca kvacit kāśāḥ kvacitśarāḥ .
     kvacit kvacit śarkarāśca loṣṭavaśca kvacit kvacit ..
     kvacidasthnāṃ rāśayaśca durgandhā māṃsarāśayaḥ .
     kvacit kaṇṭakarāśiśca śaibālāni kvacit kvacit ..
     kīlakā valayaḥ kvāpi kvacidvyāghrāstathā śivāḥ .
     khaḍginaḥ kariṇaḥ kvāpi kvacidṛkṣā bhayaṅkarāḥ ..
     evaṃ bahuvidhakleśe chāyājalavivarjite .
     tasminmārge dvijaśreṣṭha ! pāpino yānti duḥkhinaḥ ..
     nagnā vimuktakeśāśca pretākārabhayaṅkarāḥ .
     gacchanti pāpinastatra śuṣkakaṇṭhauṣṭhatālukāḥ ..
iti kriyāyogasāre 22 adhyāyaḥ ..

pāpāntaṃ, klī, (pāpaṃ antayatīti . anta + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) tīrthaghiśeṣaḥ . tasya nāmāntaraṃm pṛthūdakaṃ anukīrṇañca . yathā --
     pṛthūdake mahātīrthe tvanukīrṇeti nāmataḥ .
     juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapatestataḥ ..
     hūyamāne tadā rāṣṭre pravṛtte yajñakarmaṇi .
     akṣīyata tato rāṣṭra nṛpaterdaṣkatena vai ..
     tataḥ sa cintayāmāsa brāhmaṇasya viceṣṭitam .
     purohitena saṃyukto ratnānyādāya sarvaśaḥ ..
     prasādanārthaṃ viprasya anukīrṇaṃ yayau tadā .
     prasāditaḥ sa rājñā ca tuṣṭaḥ provāca taṃ nṛpam ..
     brāhmaṇā nāvamantavyāḥ puruṣeṇa vijānatā .
     brāhmaṇaścedavajñāto naśyettripuruṣaṃ kulam ..
     evamuktrā sa nṛpatimājyena payasā punaḥ .
     utthāpayāmāsa mṛtāṃstasya rājño hite sthitaḥ ..
     tasmiṃstīrthe tu yaḥ snāti śraddadhāno jitendriyaḥ .
     sa prāpnoti naro nityaṃ manasā cintataṃ phalam ..
     tattu tīrthaṃ suvikhyātaṃ pāpāntaṃ nāma nāmataḥ .
     yasyeha yajñatṛptasya madhu susrāva vai nadī ..
     tasmin snāto'tha bhaktyā ca mucyate sarvapātakaiḥ .
     phalaṃ prāpnoti yajñasya aśvamedhasya mānavaḥ ..
     pāpāntamiti vikhyātaṃ tīrthaṃ puṇyatamaṃ dvijāḥ ..
iti vāmanapurāṇe 38 adhyāyaḥ ..

pāpī, [n] puṃ, (pāpamastyasyeti . iniḥ .) pāpayuktaḥ . yathā --
     rudhiraughaplutāḥ kecit kecit kardamabhūṣitāḥ .
     kecit kecit kṛśāṅgāśca pathi gacchantipāpinaḥ ..
     krandanto vyathayā kecit sravadvāspākulekṣaṇāḥ .
     śocantaḥ svāni karmāṇi kecidgacchanti pāpinaḥ ..
     kasyaciccarmapāśasya bandhanaṃ pāpino gale .
     kaṅkāle kasyacidbandhaḥ kasyacicca bhujadvaye ..
     kasyacinnāsikārandhre nirdayairyamakiṅkaraiḥ .
     aṅkuśāgraṃ vinikṣipya krodhenākṛṣyate dbija ..
     ghrāṇe sūcisamutkīrṇe pāśaṃ dattvā dṛḍhaṃ ruṣā .
     ākṛṣyate yamapreṣyaiḥ keṣāñcit sañcitainasām ..
     śikyasthān gurupāṣāṇān vahantaḥ karṇarandhrakaiḥ .
     āyobhārāṃśca śiśnāgrairvrajanti pathi pāpinaḥ ..
     kāṃścidgṛhītvā keśeṣu kāṃścit karṇeṣu pāpinaḥ .
     kāṃścidgudeṣu pādeṣu nayanti yamakiṅkarāḥ ..
     grīvāsu pāpinaḥ kāṃścit karapraharaṇairdṛḍhaiḥ .
     kṣiptvā kṣiptvā yamapreṣyā nayanti yamamandiram ..
     yāntyadhaḥśirasaḥ kecidūrdhvapādāstathā pare .
     gacchanti vāyubhiḥ kecidekapādāśca kecana ..
     ityevaṃ vikṛtākārā ārtarāvavirāviṇaḥ .
     yamadūtaistāḍyamānāḥ pāpino'pi ca tatpathi ..
iti pādme kriyāyogasāre 22 adhyāyaḥ ..

pāpmā, [n] puṃ, (pā + nāman sīmanniti . uṇāṃ . 4 . 150 . iti manin . pugāgame nipātanāt sādhuḥ .) pāpam . ityamaraḥ . 1 . 4 . 23 .. (yathā, manuḥ . 6 . 85 .
     anena kramayogena parivrajati yo dvijaḥ .
     sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati ..
)

pāma, [n] klī, (pā + manin .) vicarcikā . ityamaraḥ . 2 . 6 . 53 .. (yathā, mādhavakaraḥ .
     sūkṣmā bahvyaḥ pīḍaraṇaḥ śrāvavatyaḥ pāmetyuktāḥ kaṇḍūkatyaḥ sadāhā ..)

pāmaghnaḥ, puṃ, (pāma hantīti . han + ṭak .) gandhakaḥ . iti jaṭādharaḥ ..

[Page 3,119a]
pāmaghnī, strī, (pāma hantīti . han + ṭak . ṭitvāt ṅīp .) kaṭukā . iti rājanirghaṇṭaḥ ..

pāmanaḥ, tri, (pāmāstyasya iti . lomādipāmādipicchādibhyaḥ śanelacaḥ . 5 . 2 . 100 . ityasya vārtikoktyā pāmādibhyo naḥ . iti naḥ .) pāmarogaviśiṣṭaḥ . tatparyāyaḥ . kacchuraḥ 2 . iti hemacandraḥ ..

pāmaraḥ, tri, (pāma pāpādidaurātmamastyasyeti . pāman + aśmādibhyo raḥ . 4 . 2 . 80 . ityasya vārtikoktyā raḥ . tato na lope sādhuḥ .) khalaḥ . nīcaḥ . iti medinī . re, 182 .. (yathā, rājataraṅgiṇyām . 1 . 378 .
     dūrāt pāmaraphutkṛtaiḥ śrutipathaprāptaiḥ prabuddhastvabhūddṛṣṭo nirjharavāribhiḥ sahamanāḥ śvabhre nimajjanniva .. mūrkhaḥ . iti hemacandraḥ ..

pāmaroddhārā, strī, (pāmaraṃ uddharatīti . ut + dhṛ + aṇ . tato ajāditvāt ṭāp .) guḍūcī . iti śabdacandrikā ..

pāmā, [n] strī, (pāman + manaḥ . 4 . 1 . 11 . iti na ṅīp .) kacchūḥ . ityamaraḥ . 2 . 6 . 53 .. pāṃcaḍā iti bhāṣā .. asyā auṣadhaṃ yathā --
     haridrā haritālañca dūrvāgomūtrasaindhavam .
     ayaṃ lepo hanti dadruṃ pāmānaṃ vai garaṃ tathā ..
api ca .
     māhiṣaṃ navanītañca sindūrañca marīcakam .
     pāmā vilepitā naśyet bahulāpi vṛṣadhvaja ! ..
anyacca .
     marīcaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥśilā .
     devadāru haridre dve kuṣṭhaṃ māṃsī ca candanam ..
     viśālā karavīrañca arkakṣīraṃ sakṛt palam .
     eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavet ..
     prasthaṃ kaṭukatailasya gomūtre'ṣṭaguṇe pacet .
     mṛtpātre lauhapātre vā śanairmṛdbagninā pacet ..
     pāmā vicarcikā caiva dadruvisphoṭakāni ca .
     abhyaṅgena praṇaśyanti komalatvañca jāyate ..
     prasūtānyapi śvitrāṇi tailenānena mrakṣayet .
     cirotthitamapi śvitraṃ vivarṇaṃ tatkṣaṇādbhavet ..
iti gāruḍe 194 . 198 adhyāyayoḥ ..

pāmāriḥ, puṃ, (pāmāyā arirnāśakaḥ .) gandhakaḥ . iti hemacandraḥ ..

pāyasaḥ, puṃ, klī, śrīvāsaḥ .. ṭārapin iti bhāṣā . payasā saṃskṛtaḥ . (payaso vikāra ityaṇ .) paramānnam . ityamaramedinīkarau . asya pākaprakāro guṇāśca .
     ataptataṇḍulo dhautaḥ paribhṛṣṭo ghṛtena ca .
     khaṇḍayuktena dugdhena pācitaḥ pāyaso bhavet ..
     pāyasaḥ kaphakṛdbalyo viṣṭambhī madhuro guruḥ ..
tasya pitryuddeśena gaṅgāmbhasi niḥkṣepe phalaṃ yathā --
     pitṝnuddiśya yo bhaktyā pāyasaṃ madhusaṃyutam .
     guḍasarpistilaiḥ sārdhaṃ gaṅgāmbhasi viniḥkṣipet ..
     tṛptā bhavanti pitarastasya varṣaśataṃ hare ! .
     yacchanti vividhān kāmān patituṣṭāḥ pitāmahāḥ ..
iti skānde kāśīkhaṇḍe 27 adhyāyaḥ .. candraprabhapāyaso yathā --
     bhṛṣṭajīracaturjātaścandrakāntaḥ surocanaḥ .. iti rājavallabhaḥ .. payovikāre, tri . yathā --
     kandupakvāni tailena pāyasaṃ dadhi śaktavaḥ .
     dvijairetāni bhojyāni śūdragehakṛtānyapi ..
iti tithitattve varāhapurāṇam ..

pāyikaḥ, puṃ, padātikaḥ . iti śabdaratnāvalī ..

pāyuḥ, puṃ, (pāti rakṣati śarīraṃ malanismāraṇeneti . yadvā, pibati vastyauṣadhamaneneti . pā + kṛvāpājīti . uṇāṃ 1 . 1 . ityuṇ .
     āto yuk ciṇkṛtoḥ . 7 . 3 . 33 . iti yuk .) maladvāram . sa tu garbhasthasya saptabhirmāsairbhavati . iti sukhabodhaḥ .. tatparyāyaḥ . apānam 2 gudam 3 cyutiḥ 4 adhomarma 5 śakṛddvāram 6 trivalīkam 7 valiḥ 8 . iti hemacandraḥ . 3 . 276 .. (yathā, pañcadaśī . 1 . 21 .
     rajo'śaiḥpañcabhisteṣāṃ kramāt karmendriyāṇi tu .
     vākpāṇipādapāyūpāsthābhidhānāni jajñire ..
) tasyādhyātmādi yathā --
     avāg gatirapānaśca pāyuradhyātmamucyate .
     adhibhūtaṃ visargaśca mitrastatrādhidaivatam ..
iti mahābhārate āśvamedhikaparva .. (svanāmakhyāto bharadvājaputtraḥ . yathā, ṛgvede . 6 . 47 . 24 . aśvathaḥ pāyave'dāt .. pāyave bharadvājaputtrāyaitatsaṃjñāyāsmadbhrātre cāśvatho'śvavānetatsaṃjñaḥ prastoko'dāt dattavān . iti tadbhāṣye sāyanaḥ .. pālake, tri . yathā, ṛgvede . 2 . 1 . 7 .
     tvaṃ pāyurdame yaste'vidhat ..)

pāyyaṃ, klī, (mīyate'neneti . mā māne + pāyyasāṃnāyyeti . 3 . 1 . 129 . iti nipātanāt ṇyaddhātvādeḥ patvaṃ yugāgamaśca .) parimāṇam . ityamaraḥ . 2 . 9 . 85 .. pānam . iti saṃkṣiptasāroṇādivṛttiḥ .. jalam . nindanīye, tri . iti viśvaḥ .. (pā pāne + ṇic + ṇyat . pāyayitavye . yathā, suśrute . 1 . 16 .
     ghṛtañca pāyyaḥ sa naraḥ sujīrṇe snigdho virecyaḥ sa yathopadeśam ..)

pāra, t ka karmasamāptau . iti kavikalpadrumaḥ .. (adanta curāṃ-paraṃ-sakaṃ-seṭ .) apapārat . iti durgādāsaḥ ..

pāraṃ, klī, (pārayatīti . pāra + pacādyac .) paratīram . nadīlaṅghanādgantavyatīram . ityamaraḥ . 1 . 10 . 8 .. (yathā, saṅgītadarpaṇe .
     nādābdhestu paraṃ pāraṃ na jānāti sarasvatī .
     adyāpi majjanabhayāt tumbīṃ vahati vakṣasi ..
)

[Page 3,119c]
pāraḥ, puṃ, (pūryate'neneti . pṝ + ghañ .) pāradaḥ ityamaraṭīkāyāṃ sārasundarī .. prāntabhāge, puṃ klī . iti medinī . re, 56 ..

pārakaḥ, tri, (pṛ pūrtau pālane prītau vyāyābhe ca + ṇvul .) pūrtikārakaḥ . pālanakārakaḥ . prītikārakaḥ . vyāyāmakārakaḥ . eṣvartheṣu pṛdhātoḥ kartari ṇakapratyayaniṣpannaḥ ..

pārak, [j] puṃ, (pārayatīti . pāra karmasamāptau + ṇic + pārerajiḥ . uṇāṃ 1 . 135 . iti ajiḥ . ṇilopaḥ .) suvarṇam . ityuṇādikoṣaḥ ..

pārakyaṃ, klī, (parasmai lokāya hitam . para + ṣyañ kuk ca .) paralokahitakarma . yathā --
     pādena tasya pārakyaṃ kuryāt sañcayamātmavān .
     ardhena cātmabharaṇaṃ nityanaimittikantathā ..
     pādasyārdhārdhamarthasya mūlabhūtaṃ vivardhayet .
     evamācarataḥ puṃso hyarthaḥ sāphalyamṛcchati ..
iti mārkaṇḍeyapurāṇam .. (parasya idamiti . parakīye, tri . yathā, manuḥ . 10 . 97 .
     varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ .
     paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ ..
)

pāragaḥ, tri, (pāraṃ gacchatīti . pāra + gama +
     antātyantādhvadūrapārasarvānanteṣu ḍaḥ . 3 . 2 . 48 . iti ḍaḥ .) pāragāmī . tatparyāyaḥ . kartarīkaḥ 2 . iti śabdamālā .. (yathā, mahābhārate . 4 . 14 . 21 .
     udatiṣṭhanmudā sūto nāvaṃ labdheva pāragaḥ .. tathā ca tatraiva . 1 . 140 . 16 .
     pāragaśca dhanuryuddhe babhūvātha dhanañjayaḥ ..)

pāragataḥ, puṃ, (śāstrādeḥ avidyāyā vā pāraṃ gataḥ .) jinaḥ . iti hemacandraḥ .. pārage, tri ..

pārajāyikaḥ, puṃ, (parajāyāṃ gacchatīti . parajāyā + ṭhak .) pāradārikaḥ . (yathā, mahābhārate . 12 . 67 . 18 .
     vākśūro daṇḍaparuṣo yaśca syāt pārajāyikaḥ .
     yaḥ parasvamathādadyāt tyājyā nastādṛśā iti ..
)

pāraṭīṭaḥ, puṃ, prastaraḥ . iti trikāṇḍaśeṣaḥ ..

pāraṇaḥ, puṃ, (pārayatīti . pāra + ṇic + lyuḥ .) meghaḥ . iti śabdamālā ..

pāraṇaṃ, klī, (pāra + bhāve lyuṭ .) upavāsavratāntaradivasakartavyaprāthamikabhojanam . vivaraṇamasya pāraṇāśabde draṣṭavyam ..

pāraṇā, strī, (pāra + yuc + ṭāp .) upavāsavratānantaradivasakartavyaprāthamikabhojanam . yathā --
     pāraṇaṃ pāvanaṃ puṃsāṃ sarvapāpapraṇāśanam .
     upavāsāṅgabhūtañca phaladaṃ śuddhikāraṇam ..
     sarveṣvevopavāseṣu divāpāraṇamiṣyate .
     anyathā phalahāniḥ syādṛte dhāraṇapāraṇam ..
     na rātrau pāraṇaṃ kuryādṛte vai rohiṇīvratāt .
     niśāyāṃ pāraṇaṃ kuryādvarjayitvā mahāniśām ..
     pūrbāhne pāraṇaṃ śastaṃ kṛtvā vipra ! surārcanam .
     sarveṣāṃ sammataṃ kuryādṛte vai rohiṇīvratam ..
iti brahmavaivatta śrīkṛṣṇajanmakhaṇḍe 8 adhyāyaḥ .. atha śrīkṛṣṇajanmāṣṭamīvratapāraṇakālaḥ .
     aṣṭamyāmatha rohiṇyāṃ na kuryātpāraṇaṃ kvacit .
     hanyāt purākṛtaṃ karma upavāsārjitaṃ phalam ..
     tithiraṣṭaguṇaṃ hanti nakṣatrañca caturguṇam .
     tasmāt prayatnataḥ kuryāttithibhānte ca pāraṇam ..
atrobhayaviyoge pāraṇamuktam . yadā sārdhapraharaniśābhyantare ekasyaiva viyogastadaikataraviyoge'pi pāraṇam .. tathā ca nāradīye . tithinakṣatrasaṃyoge upavāso yadā bhavet . pāraṇantu na kartavyaṃ yāvannaikasya saṃkṣayaḥ .. sāṃyogike vrate prāpte yadyapyeko viyujyate . tatraiva pāraṇaṃ kuryādevaṃ vedavido viduḥ .. yadyaikasyāpi sārdhapraharaniśābhyantare na viyogastadā tayoraviyoge'pi prātarutsavānte pāraṇam . tithyante cotsavānte vā vratī kurvīta pāraṇam . ityuktatvāt .. * .. mahāṣṭamyupavāsapāraṇaṃ matsyamāṃsopahāreṇa kartavyam . yathā --
     aṣṭamyāṃ samupoṣyaiva navamyāmapare'hani .
     matsyamāṃsopahāreṇa dadyānnaivedyamuttamam ..
     tenaiva vidhinānnantu svayaṃ bhuñjīta nānyathā ..
striyāstu paśumāṃsabhakṣaṇanindayā na tena pāraṇaṃ kintu matsyena . aṣṭamyupavāsapāraṇe ravivārādau māṃsaniṣedhaḥ . evaṃ māṃsāśanatyāgakṛtaniyamena niyogādiṣvapi māṃsaṃ varjanīyam .. * .. atha śrīrāmanavamīvratapāraṇakālaḥ .
     navamī cāṣṭamīviddhā tyājyā viṣṇuparāyaṇaiḥ .
     upoṣaṇaṃ navamyāṃ vai daśamyāmeva pāraṇam ..
athaikādaśīvratapāraṇakālaḥ .
     mantraṃ japitvā haraye nivedyopoṣaṇaṃ vratī .
     dvādaśyāṃ pāraṇaṃ kuryādvarjayitvā hyupodakīm ..
dvādaśīlaṅghane doṣamāha nāradīyam . mahāhānikarī hyeṣā dvādaśī laṅghitā nṛṇām .. viṣṇudharmottare .
     dvādaśyāḥ prathamaḥ pādo harivāsarasaṃjñitaḥ .
     tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ ..
atha śravaṇadvādaśyupavāsapāraṇakālaḥ .
     tithinakṣatrasaṃyoge upavāso yadā bhavet .
     tāvadeva na bhoktavyaṃ yāvannaikasya saṃkṣayaḥ ..
     viśeṣeṇa mahīpāla śravaṇaṃ vardhate yadi .
     tithikṣayeṇa bhoktavyaṃ dvādaśīṃ naiva laṅghayet ..
tithikṣayeṇa ekādaśīkṣayeṇa bhoktavyaṃ dvādaśyāṃ pārayedityarthaḥ .. * .. atha śivarātryupavāsapāraṇakālaḥ .
     jayantī śivarātriśca kārye bhadrajayānvite .
     kṛtopavāsaṃ tithyante tadā kuryācca pāraṇam ..
tithyante pāraṇantu jayantīmātraparam . atra caturdaśyāmeva tat .
     brahmāṇḍodaramadhye tu yāni tīrthāni santi vai .
     pūjitāni bhavantīha bhūtāhe pāraṇe kṛte .. * ..
pāraṇadine varjyāni yathā, brahmāṇḍapurāṇam .
     kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ lobhaṃ vitathabhāṣaṇam .
     vyāyāmañca vyavāyañca divāsvapnaṃ tathāñjanam ..
     śilāpiṣṭaṃ masūrāṃśca dvādaśaitāni vaiṣṇavaḥ .
     dvādaśyāṃ varjayennityaṃ sarvapāpaiḥ pramucyate ..
sūrisantoṣe .
     kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakam .
     śākaṃ madhu parānnañca tyajedupavasan striyam ..
atropavasanniti taddine bhojanāsambhavāt sāmīpyāt pūrbāparayorgrahaṇam . iti tithyāditattvam ..

pārataḥ, puṃ, (vividhavyādhisaṅkaṭādibhyaḥ pāraṃ tanotīti . tana + anyebhyopīti ḍaḥ .) pāradaḥ . iti hemacandraḥ . 1 . 116 ..

pāratantryaṃ, klī, (paratantrasya bhāvaḥ . paratantra + ṣyañ .) paratantratā . parādhīnatvam . anyāyattatā . yathā, mādhavakaraḥ .
     doṣāṇāṃ samavetānāṃ vikalpe'ṃśāṃśakalpanā .
     svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet ..


pāratrikaṃ, tri, (paratra bhavam . paratra + ṭhak .) pāralaukikam . paratra bhavamityarthe ṣṇikapratyayaniṣpannam ..

pāradaḥ, puṃ, (jarāmaraṇasaṅkaṭādibhyaḥ pāraṃ dadātīti . dā + kaḥ .) dhātuviśeṣaḥ . pārā iti bhāṣā . tatparyāyaḥ . rasarājaḥ 2 rasanāthaḥ 3 mahārasaḥ 4 rasaḥ 5 mahātejaḥ 6 rasalehaḥ 7 rasottamaḥ 8 sūtarāṭ 9 capalaḥ 10 jaitraḥ 11 śivabījam 12 śivaḥ 13 amṛtam 14 rasendraḥ 15 lokeśaḥ 16 durdharaḥ 17 prabhuḥ 18 rudrajaḥ 19 haratejaḥ 20 rasadhātuḥ 21 acintyajaḥ 22 khecaraḥ 23 amaraḥ 24 dehadaḥ 25 mṛtyunāśakaḥ 26 sūtaḥ 27 skandaḥ 28 skandāṃśakaḥ 29 devaḥ 30 divyarasaḥ 31 rasāyanaśreṣṭhaḥ 32 yaśodaḥ 33 . iti rājanirghaṇṭaḥ .. sūtakaḥ 34 siddhadhātuḥ 35 pārataḥ 36 . iti śabdaratnāvalī .. harabījam 37 rajasvalaḥ 38 . iti hemacandraḥ .. śivavīryam 39 śivāhvayaḥ 40 . iti bhāvaprakāśaḥ .. asya guṇāḥ . kramikuṣṭhanāśitvam . cakṣuṣyatvam . rasāyanatvañca . iti rājavallabhaḥ .. asya bhasmanaḥ pūrṇavīryaṃ māsatrayaparyantaṃ tiṣṭhati . iti paribhāṣā .. * .. api ca .
     pāradaḥ sakalaroganāśakaḥ ṣaḍraso nikhilayogavāhakaḥ .
     pañcabhūtamaya eṣa kīrtito dehalohavarasiddhikārakaḥ ..
     mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ .
     sarvasiddhikaro līno niruttho dehasiddhidaḥ ..
     vividhavyādhibhayodayamaraṇajarāsaṅkaṭe'pi martyebhyaḥ .
     pāraṃ dadāti yasmāttasmādayaṃ pāradaḥ kathitaḥ ..
iti rājanirghaṇṭaḥ .. tasyotpattilakṣaṇe yathā --
     śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale .
     taddehasārajātatvācchuklamacchamabhūcca tat ..
     atra bhedena vijñeyaṃ śivavīryaṃ caturvidham .
     śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavet kramāt ..
     brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdraśca khalu jātitaḥ .
     śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane ..
     dhātuvāde tu tat pītaṃ khe gatau kṛṣṇameva ca ..
     pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ .
     yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ ..
     sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut .
     svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ .
     rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ ..
     mūrchitvā harati rujaṃ bandhanamanubhūya khe gatiṃ kurute .
     ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt ..
rasāmṛte .
     yasya rogasya yo yogastenaiva saha yojitaḥ .
     rasendro hanti taṃ rogaṃ narakuñjaravājinām ..
tasya doṣā yathā --
     malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuṣanti pārade .
     upādhijau dvau tripunāgayogajau doṣau rasendre kathitau munīśvaraiḥ ..
     malena mūrchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre .
     dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām ..
     vaṅgena kuṣṭhaṃ bhujagena gaṇḍo bhavedato'sau pariśodhanīyaḥ ..
     vahnirviṣaṃ malañceti mukhyā doṣāstrayo rase .
     ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt ..
     anye'pi doṣāḥ kathitā bhiṣagbhiḥ pārade yadi .
     tathāpyete trayo doṣā haraṇīyā viśeṣataḥ ..
     saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhās .
     dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogān janayennarāṇām ..
māritasya mūrchitasya tasya guṇāḥ .
     pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭidaḥ saraḥ .
     mṛtyuhṛcca mahāvīryo yogavāhī jarāharaḥ ..
     smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvardhanaḥ .
     ṣaṇḍatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ ..
     pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ .
     pañcabhūtamaya eva kīrtitastena tadguṇagaṇairvirājate .. * ..
atha rasasya śodhanavidhiḥ . tatra svedanam .
     nānādhānyairyathā prāptaistuṣavarjairjalānvitaiḥ .
     mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt ..
     tanmadhye bhṛṅgarāṇmaṇḍī viṣṇukrāntā punarnavā .
     mīnākṣī caiva sarpākṣī sahadevī śatāvarī ..
     triphalā girikarṇī ca haṃsapādī ca citrakaḥ .
     samūlaṃ kuṭṭayitvā tu yathālābhaṃ viniḥkṣipet ..
     pūrbāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam .
     svedanādiṣu sarvatra rasarājasya yojayet ..
viṣṇukrāntā girikarṇī ca aparājitaiva śvetanīlapuṣpabhedāt . atyamlamāranālaṃ vā tadabhāve prayojayet . tadabhāve dhānyāmlābhāve .
     tryuṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam .
     mahābalā nāgabalā meghanādaḥ punarnavā ..
     meṣaśṛṅgī citrakañca navasāraṃ samaṃ samam .
     etat samastaṃ vyastaṃ vā pūrbāmlenaiva peṣayet ..
     pralimpettena kalkena vastramaṅgulamātrakam .
     tanmadhye niḥkṣipet sūtaṃ baddhvā tattridinaṃ pacet ..
     dolāyantre'mlasaṃyukte jāyate svedito rasaḥ ..
meghanādaḥ cavarāi śākaviśeṣaḥ . meṣaśṛṅgī meḍhāśṛṅgī . tadalābhe karkaṭaśṛṅgī grāhyā . navasāraṃ nausādara . anyacca .
     sūlakānalasindhūtthatryuṣaṇārdrakarājikāḥ .
     rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak ..
     dravyeṣvanuktamāneṣu mataṃ mānamidaṃ budhaiḥ .
     paṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike ..
     svedayeddinamekañca dolāyantreṇa buddhimān .
     svedāttīvro bhavet sūto mardanācca sunirmalaḥ ..
mūlakaṃmurai . analaścitrakam . tryuṣaṇaṃ trikaṭu . rājikā rāi .. * .. atha mardanam .
     iṣṭikācūrṇacūrṇābhyāmādau mardyo rasastataḥ .
     dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ ..
anyacca .
     kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyairbṛhatīvimiśritaiḥ .
     phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate .. * ..
atha mūrchanam .
     tryuṣaṇaṃ triphalābandhyākandaiḥ kṣudrādbayānvitaiḥ .
     citrakorṇāniśākṣārakanyārkakanakadravaiḥ ..
     sūtaṃ kṛtena yūṣeṇa vārān saptābhimūrchayet .
     itthaṃ saṃmūrchitaḥ sūtastyajet saptāpi kañcukān ..
bandhyākandaḥ vājhakhakhasākandaḥ . kṣudrādvayaṃ choṭīkaṭaiyā vaḍokaṭaiyā . ūrṇā ūrṇāmeṣakā . niśā haridrā . kṣāraḥ yavakṣāraḥ . kanyā kumārikā . arkaḥ arkapatrarasaḥ . kanakaḥ dhattūrapatrarasaḥ .. * .. athordhvapātanam .
     mayūragrīvatāpyābhyāṃ naṣṭapiṣṭīkṛtasya ca .
     yantre vidyādhare kuryādrasendrasyordhvapātanam ..
     sūtaḥ syādūrdhvapātena sarvadoṣavivarjitaḥ ..
mayūragrīvā tutiyā . tāpyaḥ suvarṇamāṣī . naṣṭapiṣṭīkṛtasya kumārikādravayogena tāvanmardanaṃ kartavyaṃ yāvat pāradaḥ pṛthaṅna dṛśyate ityarthaḥ . vidyādharayantre ḍamaruyantre .. * .. athādhaḥpātanam .
     triphalāśigruśikhibhirlavaṇāsurisaṃyutaiḥ .
     naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayedūrdhvabhājanam ..
     tato dīptairadhaḥpātamupalaistasya kārayet .
     yantre bhūdharasaṃjñe tu tataḥ sūto viśuddhyati ..
     svedanādikriyābhistu śodhito'sau yadā bhavet .
     tadā kāryāṇi kurute prayojyaḥ sarvakarmasu ..
atha mukhyadoṣaharaśodhanavidhiḥ .
     gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti .
     tasmādebhirmiśrairvārān saṃmūrchayet sapta .. * ..
atha sarvadoṣaharaḥ saṃkṣiptaḥ śodhanavidhiḥ .
     kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyairbṛhatīvimiśritaiḥ .
     phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate ..
evaṃ kadarthitaḥ sūtaḥ ṣaṇḍo bhavati niścitam . bahvauṣadhīkaṣāyeṇa sveditaḥ sa balī bhavet .. sarpākṣīciñcikābandhyābhṛṅgābdaiḥ svedito balī . tataḥ sa pārakadrāvaiḥ svinnaḥ syādatidīptimān .. sarpākṣī nāgaphaṇī . ciñcikā ambilī . bandhyā vāṃjhakhakhasā . bhṛṅgaḥ bhṛṅgarājaḥ . abdo mustā . pāvakaḥ citrakaḥ .. * .. atha rasasya māraṇavidhiḥ .
     dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram .
     yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samaṃ samam ..
     kācakūpyāṃ viniḥ kṣipya tāñca mṛdvastramudrayā .
     vilipya parito vaktre mudrāṃ dattvā viśoṣayet ..
     adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet .
     piṭharīṃ bālukāpūrairbhṛtvā vā kūpikāgalam ..
     niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥ śanaiḥ .
     tasmādapyadhikaṃ kiñcit pāvakaṃ jvālayet kramāt ..
     evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ .
     sphoṭayet svāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet ..
     adhaḥsthañca mṛtaṃ sūtaṃ gṛhṇīyāttantu mātrayā .
     yathocitānupānena sarvakarmasu yojayet .. * ..
athānyaprakāraḥ .
     apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet .
     tat saṃpuṭe kṣipet sūtaṃ malapūdugdhamiśritam ..
malapūḥ kāṣṭhodumbarikā .
     droṇapuṣpīprasūnāni viḍaṅgamirimedakaḥ .
     etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradīpayet ..
     tadgolamādhamet samyak mṛnmūṣāsaṃpuṭe sudhīḥ .
     mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet ..
     ekenaiva puṭenaiva sūtakaṃ bhasma jāyate .
     tat prayojyaṃ yathāsthāne yathāmātraṃ yathāvidhi ..
athānyaprakāraḥ .
     kāṣṭhoḍumbarikādugdhai rasaṃ kiñcidbimardayet .
     taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet ..
     kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradīpayet .
     dhṛtvā tadgolakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike ..
     pacedgajapuṭe tena sūtakaṃ yāti bhasmatām ..
anyaḥ prakāraḥ .
     nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ .
     mṛnmūṣāsaṃpuṭe pakvaḥ sūto yātyeva bhasmatām ..
iti bhāvaprakāśe pūrbakhaṇḍe 2 bhāge .. atha pāradaśivaliṅganirmāṇavidhiḥ .
     pārade śivanirmāṇe nānāvighnaṃ yataḥ priye ! .
     ataeva maheśāni ! śāntisvastyayanaṃ caret ..
     pāradaṃ śivabījaṃ hi tāḍanaṃ nahi kārayet .
     tāḍanādvittanāśaḥ syāttāḍanādvittahīnatā ..
     tāḍanādrogayuktatvaṃ tāḍanānmaraṇaṃ bhavet .
     dvādaśaṃ pārthivaṃ liṅgamupacāraiśca ṣoḍaśaiḥ .
     paṭṭādisūtranirmāṇaracitaṃ śuklameva vā ..
     puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet ..
     bhogayogyaṃ pradātavyaṃ madhuparkaṃ kuleśvari ! .
     alaṅkāraṃ yathāśakti dadyāt kalyāṇahetave ..
     pūjayedbahuyatnena vilvapatreṇa pārvati ! .
     toḍaloktena vidhinā pratyekenāyutaṃ japet ..
     ādau pañcākṣaraṃ mantramaṣṭottaraśataṃ japet .
     pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum ..
     dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ .
     tāmbūlañca tathā matsyaṃ varjayenna kadācana .
     asmiṃstantre haviṣyānnaṃ tāmbūlaṃ mīnamuttamam ..
     homayet parameśāni ! daśāṃśaṃ vā śatāṃśakam .
     homasya dakṣiṇā kāryā tadā vighnairna lipyate ..
     tataḥ parasmin divase pāradaṃ ānayet sudhīḥ .
     tasyopari japenmantraṃ sarvabandhaṃ navātmakam ..
     vyomabījaṃ śivārṇañca varṇādyaṃ bindumastakam .
     vāyubījaṃ cenduyutaṃ tritayaṃ tryambakaṃ priye ! ..
     imaṃ mantraṃ maheśāni ! prajapedauṣadhopari ..
     pārade prajapenmantramaṣṭottaraśataṃ yadi .
     tadaivauṣadhayogena baddho bhavati nānyathā ..
     tataḥ parasmin divase śṛṇu yat prāṇavallabhe ! .
     varayet sarvakartāraṃ yathoktavibhavāvadhi ..
     suvarṇaṃ campakākāraṃ karṇayugme niveśayet .
     catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam ..
     hastadvaye maheśāni ! dadyādvalayayugmakam .
     valayaṃ śuklavarṇañca aṅgurīyaṃ tathaiva ca ..
     ūrmīṃ dadyāt pītavarṇāṃ kṣaumavastrayugaṃ śive ! .
     evaṃ kṛtvā maheśāni ! śivarūpaṃ vicintayet ..
     athātaḥ saṃpravakṣyāmi vidhānaṃ śṛṇu pārvati ! .
     prastare caiva saṃsthāpya jhiṇṭīpatrarasena ca .
     praṇavena samāloḍya kuryāt kardamavan priye ! ..
     nirmāṇayogyaṃ taddravyaṃ yadi syāt surasundari ! .
     tadā nirmāya talliṅgaṃ punardṛḍhatarañcaret ..
     khapuṣpasaṃyute vastre aṅgāre ca karīṣake .
     kiñciduṣṇaṃ prakartavyaṃ yato dṛḍhataraṃ bhavet ..
iti mātṛkābhedatantre 8 paṭalaḥ .. * .. sagararājakṛtamuktakeśamlecchajātiviśeṣaḥ .. (yathā, mahābhārate . 2 . 51 . 13 .
     kairātā daradā darvāḥ śūrā vaiyāmakāstathā .
     audumbarādurvibhāgā pāradāḥ saha vāhlikaiḥ ..
) asya vivaraṇaṃ pahnavaśabde draṣṭavyam ..

pāradaṇḍakaḥ, puṃ, deśaviśeṣaḥ . iti śabdaratnāvalī . sa tu oḍradeśaikabhāga iti kecit ..

[Page 3,122a]
pāradārikaḥ, puṃ, (pareṣāṃ anyeṣāṃ dārān gacchatīti . paradāra + gacchatau paradārādibhyaḥ . 7 . 3 . 7 . ityasya vārtikoktyā ṭhak .) pārajāyikaḥ . paradārarataḥ . (yathā, mahābhārate . 2 . 31 . 25 .
     tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ .
     śrūyate hi gṛhīto vai purastāt pāradārikaḥ ..
)
     puṣpakāṇḍajayaḍiṇḍimāyitaṃ yatra gotamakalatrakāminaḥ .
     pāradārikavilāsasāhasaṃ devabharturudaṭaṅki bhittiṣu ..
iti ca naiṣadhe 18 sargaḥ .. asya doṣā yathā --
     yaḥ parastrīṣu niratastasya śrīrvā kuto yaśaḥ .
     sa ca nindyaḥ pāpayuktaḥ śaśvat sarvasabhāsu ca ..
iti brahmavaivarte gaṇeśakhaṇḍe 21 adhyāyaḥ ..

pāradārya, klī, (paradārā dārā yasya sa paradārastasya karmeti ṣyañ .) paradāragamanam . yathā,
     bhṛtādadhyayanādānaṃ bhṛtakādhyāpanantathā .
     pāradāryaṃ pārivittaṃ vārdhuṣyaṃ lavaṇakriyā ..
ityupapātakagaṇane yājñavaklyaḥ ..

pāradeśyaḥ, tri, proṣitaḥ . pāradeśikaḥ . pathikaḥ . paradeśaṃ gata ityarthe ṣṇyapratyayaniṣpannaḥ .. (paradeśe bhava iti ṣyañ . paradeśajātaḥ . yathā, yājñavaklye . 2 . 255 .
     svadeśapaṇye tu śataṃ baṇiggṛhṇīta pañcakam .
     daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī ..
)

pāramahaṃsyaṃ, tri, (paramahaṃsairgantavyaṃ paramahaṃsasya bhāvaḥ paramahaṃsena jñeyaṃ yat prāpyamiti vā . paramahaṃsa + ṣyañ .) paramahaṃsasambandhi . yathā,
     śrīmadbhāgavataṃ purāṇamamalaṃ yadvaiṣṇavānāṃ priyaṃ yasmin pāramahaṃsyamekamamalaṃ jñānaṃ paraṃ gīyate .
     yatra jñānavirāgabhaktisahitaṃ naiṣkarmyamāviṣkṛtaṃ tacchṛṇvan supaṭhan vicāraṇaparo bhaktyā vimucyennaraḥ ..
iti śrīmadbhāgavate . 12 . 13 . 18 .. pāramahaṃsyaṃ paramahaṃsyaiḥ prāpyam . iti taṭṭīkāyāṃ śrīdharasvāmī .. (parabrahmadhāma . yathā, bhāgavate . 1 . 18 . 22 .
     yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgamūḍham .
     vrajanti tatpāramahaṃsyamantyaṃ yasminnahiṃsopaśamaḥ svadharmaḥ ..
pratyaṅniṣṭhārūpam . yathā, tatraiva . 2 . 4 . 12 .
     puṃsāṃ punaḥ pāramahaṃsya āśrame ..
     vyavasthitānāmanumṛgyadāśuṣe ..
jñānasvarūpam . yathā tatraiva . 4 . 21 . 41 .
     na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ ..)

pāramārthikaḥ, tri, (paramārthāya paramapuruṣārthāya hita iti . ṭhak .) paramārthayuktaḥ . yathā --
     gatānugatiko loko na lokaḥ pāramārthikaḥ .. iti purāṇam .. mukhyam . yathā --
     tricatuḥpañcasaptāṣṭanavadvādaśa eva ca .
     krameṇa ghaṭikā hyetāstatpuṇyaṃ pāramārthikam ..
iti tithyāditattvam .. (yathāthaḥ . yathā, manau 9 . 62 ślokaṭīkāyāṃ kullūkabhaṭṭaḥ . teṣāṃ prakāśāprakāśataskarāṇāṃ svakarmaṇi cauryādau ye pāramārthikā doṣā iti . parasparavibhaktaḥ . yathā, bhāgavate . 3 . 29 . 1 .
     lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca .
     svarūpaṃ lakṣyate'mīṣāṃ yena tat pāramārthikam ..
pāramārthikaṃ parasparavibhaktamityarthaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

pāramparyaṃ, klī, (paramparāyā āgatam . tata āgata ityaṇ . caturvarṇāditvāt ṣyañ . paramparā + svārthe ṣyañ vā .) āmnāyaḥ . kulakramaḥ . iti hemacandraḥ .. tathā ca .
     yasmin deśe ya ācāraḥ pāramparyakramāgataḥ .
     tatra taṃ nāvamanyeta dharmastatraiva tādṛśaḥ ..
iti vivādabhaṅgārṇavaḥ .. paramparāyā bhāvaśca .. (yathā, mahābhārate . 6 . 117 . 27 .
     nivṛtteṣu ca sainyeṣu pāramparyeṇa sarvaśaḥ .
     vimuktakavacāḥ sarve bhīṣmamīyurnarādhipāḥ ..
)

pāramparyopadeśaḥ, puṃ, (pāramparyeṇa guruparamparayā prāpta upadeśaḥ .) upadeśaparamparā . tatparyāyaḥ . aitihyam 2 itiha 3 . ityamaraḥ . 2 . 7 . 12 .. paramparaiva pāramparyaṃ svārthe ṣṇyaḥ pāramparyeṇopadeśaḥ pāramparyopadeśaḥ tatra itihaśabdo'vyayaḥ . yathā . itiha vṛddhairuktaṃ iha vaṭe yakṣaḥ prativasatīti . iti evaṃ rūpaṃ hanti gacchati itiha hanajanāditi ḍaḥ . itiha śabdāt svārthe ṣṇye aitihyam . iti bharataḥ ..

pāralaulikaḥ, tri, (paraloke bhavaḥ paralokāya hita iti vā . paraloka + ṭhañ . anuśatīkādīnāñca . 7 . 3 . 20 . iti ñittvādubhayapadasyaiva vṛddhiḥ .) paralokasambandhī . yathā --
     dānapātramadhamarṇamihaikagrāhi koṭiguṇitaṃ divi dāyi .
     sādhureti sukṛtairyadi kartuṃ pāralaukikakusīdamasīdat ..
iti naiṣadhe . 5 . 92 .. (tathā ca mahābhārate . 13 . 111 . 16 .
     tasmānnyāyāgatairarthairdharmaṃ seveta paṇḍitaḥ .
     dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ ..
)

pāravataḥ, puṃ, pārāvataḥ . iti dvirūpakoṣaḥ ..

pāraśavaḥ, puṃ, śūdrāyāṃ vipratanayaḥ . ityamaraḥ . 3 . 3 . 209 .. sa tu niṣādajātiḥ . yathā -- brāhmaṇādvaiśyakanyāyāmambaṣṭho nāma jāyate . niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate .. śūdrakanyāyāmūḍhāyāṃ niṣāda utpadyate yataḥ saṃjñāntareṇa pāraśavaścocyate . tasyopanayanasaṃskāraniṣedhamāha . sa pārayanneva śavastasmāt pāraśavaḥ smṛtaḥ .. sa jīvanneva śavatulyaḥ . iti manukullūkabhaṭṭau .. parastrītanayaḥ . (paraśureva svārthe aṇ .) śastram . tattu lauham . iti medinī . ve, 60 .. paraśujāte, tri ..

pāraśīkaḥ, puṃ, pārasīkaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

pāraśvadhaḥ, puṃ, (paraśvadhena yudhyate'sau paraśvadhaḥ praharaṇamasyeti vā . paraśvadha + tadasyeti . aṇ .) paraśvadhadhārī . pāraśvadhikaḥ . iti hemacandraḥ ..

pāraśvadhikaḥ, puṃ, (paraśvadhaḥ praharaṇamasya . paraśvadhāṭṭhañ ca . 4 . 4 . 58 . iti ṭhañ .) paraśuhetikaḥ . kuṭhāradhārī . tatparyāyaḥ . pāraśvadhaḥ 2 paraśvadhāyudhaḥ 3 . iti hemacandraḥ ..

pārasikaḥ, puṃ, pārasīkaḥ . iti śabdaratnāvalī ..

pārasī, strī, pārasyabhāṣā . pārasadeśabhavavidyādi . tadārambhadinaṃ yathā --
     jyeṣṭhāśleṣāmaghāpūrbārevatībharaṇīdvaye .
     viśākhārdrottarāṣāḍhaśatabhe pāpavāsare ..
     lagne sthire sacandre ca pārasīmāravīṃ paṭhet ..
iti gaṇapatimuhūrtaḥ ..

pārasīkaḥ, puṃ, pārasīkadeśodbhavadhoṭakaḥ . tatparyāyaḥ . vānāyujaḥ 2 . iti kecidityamaraṭīkāyāṃ bharataḥ .. parādanaḥ 3 āvaṭṭajaḥ 4 . iti trikāṇḍaśeṣaḥ .. (yathā, aśvavaidyake . 6 . 8 .
     pārasīkāstājikābhāḥ koṅkāṇāḥ kecidunnatāḥ ..) deśaviśeṣaḥ . tatparyāyaḥ . pārasikaḥ 2 . iti śabdaratnāvalī .. taddeśodbhave, tri .. (yathā, raghuḥ . 4 . 60 .
     pārasīkāṃstato jetuṃ pratasthe sthalavartanā ..)

pārastraiṇeyaḥ, tri, (parastriyāṃ jātaḥ . kalyāṇyādīnāminṅ . 4 . 1 . 126 . iti ḍhak inaṅādeśaśca . tata ubhayapadavṛddhiḥ .) parastriyāḥ sutaḥ . ityamaraḥ . 2 . 6 . 24 ..

pārā, strī, (pāro'styasyā ityac tataṣṭāp .) nadīviśeṣaḥ . sā tu pāripātraparvatodbhavā iti medinī . re, 56 .. (yathā, mātsye . 113 . 24 .
     pārā carmaṇvatī rūpā viduṣā veṇumatyapi ..)

pārāpataḥ, puṃ, (pāre girinadyādiparapāre yadbā, pārādapyāpatati lobhāditi . pata + ac .) pārāvataḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

pārāpāraḥ, puṃ, (pārañcāpārañcāstyasyeti . arśa ādibhyo'c . 5 . 2 . 127 . ityac .) pārāvāraḥ . iti dvirūpakoṣaḥ ..

pārāyaṇaṃ, klī, sākalyavacanam . ityamaraḥ . 3 . 2 . 2 .. pāraṃ samāptiṃ ayate gacchati prāpnoti pārāyaṇaṃ nandyāditvādanaḥ . āviṣṭaliṅgatvādbhinnaliṅgena sāmānādhikaraṇye'pi klīvamava pārāyaṇam . yathā dhātupārāyaṇam . ratnapārāyaṇaṃ nāma laṅketi mama maithilīti bhaṭṭiḥ . iti bharataḥ .. (pāramayante samāptiṃ prāpnuvanti yeneti . aya + lyuṭ karaṇe ityeke .) purāṇapāṭhaḥ . (yathā, devībhāgavate . 3 . 26 . 17 .
     varayedbrāhmaṇaṃ śāntaṃ pārāyaṇakṛte tadā ..) tatra śrībhāgavatapāṭhānukramo yathā -- śrīpārvatyuvāca .
     skandhairdvādaśabhiḥ proktaṃ śrīmadbhāgavataṃ prabho ! .
     śukastacchrāvayāmāsa mahārājaṃ parīkṣitam ..
     saptāheneti bhagavan ! śrūyate tatra tatra ha .
     tasyānukramamicchāmi śrotuṃ tatphalameva ca ..
     sadāśiva uvāca .
     sādhu pṛṣṭhammahābhāge ! loke yat pracariṣyati .
     pārāyaṇamiti khyātaṃ sadyo muktipradaṃ nṛṇām ..
     śukasyoktikrameṇaiva paṭhedbhāgavatantu yaḥ .
     śrāvayecchṛṇuyādbāpi tasyānantaṃ phalaṃ bhavet ..
     kṛtanityakriyaḥ prātaḥ kuśahastaḥ kṛtāsanaḥ .
     devadvijagurūnnatvā dhyātvā viṣṇuṃ sanātanam ..
     dvaipāyanaṃ namaskṛtya śukadevañca bhaktitaḥ .
     hiraṇyākṣavadhaṃ yāvat prathame'hani kīrtayet ..
     caritaṃ bharatasyāpi dvitīye'tha tṛtīyake .
     mathanañcāmṛtasyāpi yatra kūrmaḥ svayaṃ hariḥ ..
     caturthadivase caiva daśame harijanma ca .
     paścame tu paṭhedvidvān rukmiṇyā haraṇāvadhi ..
     ṣaṣṭhe coddhavasaṃvādaṃ saptame tu samāpayet .
     adhyāyaṃ prāpya viramenna tu madhye kadācana ..
     kṛte virāme madhye tu adhyāyādiṃ paṭhet punaḥ .
     paṭhedarthaṃ budhyamānaḥ śrāvayedvaiṣṇavottame ! ..
     śrotā tu prāṅmukho bhūtvā śṛṇuyādbhaktitatparaḥ .
     adhyāye svarṇamāṣaikaṃ tathā dadyācca dakṣiṇām ..
     samāptau ca tato dhenuṃ svarṇaśṛṅgīṃ nivedayet .
     kuryācca vaiṣṇavaṃ homaṃ sātvatān bhojayettataḥ ..
     evaṃ yaḥ kurute devi ! pāṭhaṃ bhāgavatasya tu .
     śravaṇaṃ śrāvaṇāṃ vāpi sa iṣṭāṃ gatimāpnuyāt .
     etat pārāyaṇaṃ nāma sarvakāmaphalapradam ..
     pāṭhakāle tu tridaśā munayaśca tapodhanāḥ .
     pārśvadāśca tathā viṣṇoḥ sānnirdhyaṃ tatra kurvate ..
     etatte kathitaṃ devi ! pārāyaṇavidhānakam .
     viṣṇuprītikaraṃ puṇyaṃ kimbhūyaḥ śrotumicchasi ..
iti pādme pātālakhaṇḍe pārāyaṇamāhātmye 71 adhyāya .. * .. apica . kumārā ūcuḥ .
     atha te saṃpravakṣyāmaḥ saptāhagrahaṇe vidhim .
     sahāyairvasubhiścaiva prāyaḥ sādhyo vidhiḥ smṛtaḥ ..
     daivajñantu samāhūya muhūrtaṃ pṛccha yatnataḥ .
     vivāhe yādṛśaṃ vittaṃ tādṛśaṃ parikalpayet ..
     nabhasya āśvinorjau ca mārgaśīrṣaḥ śucirnabhāḥ .
     ete māsāḥ kathārambhe śrotṝṇāṃ mokṣasūcakāḥ ..
     māsānāṃ nirṇaye yāni tāni tyājyāni sarvathā .
     sahāyāśca ta evātra kartavyāḥ sodyamāśca ye ..
     deśe deśe tathā ceyaṃ vārtā preṣyā prayatnataḥ .
     bhaviṣyati kathā cātra āgantavyaṃ kuṭambibhiḥ ..
     dūre harikathāḥ keciddūre cācyutakīrtanāḥ .
     striyaḥ śūdrādayo ye ca teṣāṃ bodho yato bhavet ..
     deśe deśe viraktā ye vaiṣṇavāḥ kīrtanotsukāḥ .
     teṣveva patraṃ preṣyañca tallekhanamitīritam ..
     satāṃ samājo bhavitā saptarātraṃ sudurlabhaḥ .
     apūrbarasarūpaiva kathā cātra bhaviṣyati ..
     śrībhāgavatapīyūṣakathāsu rasalampaṭāḥ .
     bhavantaśca tadā śīghramāyāntu prematatparāḥ ..
     nāvakāśaḥ kadācidvā dinamātraṃ tathāpi vā .
     sarvathā gamanaṃ kāryaṃ kṣaṇo'traiva sudurlabhaḥ ..
     evamākāraṇaṃ teṣāṃ kartavyaṃ vinayena ca .
     āgantukānāṃ sarveṣāṃ vāsasthānāni kalpayet ..
     tīrthe caiva vane cāpi gṛhe vā śravaṇaṃ smṛtam .
     viśālā vasudhā yatra kartavyaṃ tatkathāsthalam ..
     śodhanaṃ mārjanaṃ bhūmerlepanaṃ dhātumaṇḍanam .
     gṛhopaskaramuddhṛtya gṛhakoṇe niveśayet ..
     arvāk pañcāhato yatnādāstīrṇāni pralepayet .
     kartavyaṃ maṇḍapaṃ proccaiḥ kadalīṣaṇḍamaṇḍitam ..
     phalapuṣpadalairṣiśvak vitāne ca virājitam .
     caturdikṣu dhvajāropo bahusampadvirājitaḥ ..
     ūrdhvaṃ saptaiva lokāśca kalpanīyāḥ suvistaram .
     teṣu viprā viraktāśca sthāpanīyāḥ prabudhya ca ..
     pūrbaṃ teṣāmāsanāni kartavyāṇi yathottaram .
     vaktuścāpi tathā divyamāsanaṃ parikalpayet ..
     udaṅmukho bhavedvaktā śrotā vai prāṅmukhastadā .
     prāṅmukho'tha bhavedvaktā śrotā codaṅmukhastadā ..
     athavā pūrbadik jñeyā pūjyapūjakamadhyataḥ .
     śrotṝṇāmāgamaḥ prokto deśakālādikovidaiḥ ..
     virakto vaiṣṇavo vipro vedaśāstraviśuddhimān .
     dṛṣṭāntakuśalo dhīro vaktā kārye'tinispṛhaḥ ..
     anekakarmavibhrāntāḥ straiṇāḥ pāṣaṇḍavādinaḥ .
     śukaśāstrakathoccāre tyājyāste ye'pyapaṇḍitāḥ .
     vaktuḥ pārśve samarthārthamanyaḥ sthāpyastathāvidhaḥ ..
     paṇḍitaḥ saṃśayacchettā lokabodhanatatparaḥ ..
     vaktrā kṣauraṃ prakartavyaṃ dinādarvāk vratāptaye .
     aruṇodaye'sau nirvatya śaucaṃ snānaṃ samācaret ..
     maṇḍalañca prakartavyaṃ tatra sthāpyo haristathā .
     kṛṣṇamuddiśya mantreṇa caret pūjāvidhiṃ kramāt .
     pradakṣiṇanamaskārān pūjānte stutimācaret ..
     saṃsārasāgare magnaṃ dīnaṃ māṃ karuṇānidhe ! .
     karmagrāhagṛhītāṅgaṃ māmuddhara bhavārṇavāt ..
     śrīmadbhāgavatasyāpi tataḥ pūjā prayatnataḥ .
     kartavyā vidhinā prītyā dhūpadīpasamanvitā ..
     tatastu śrīphalaṃ dhṛtvā namaskāraṃ samācaret .
     stutiḥ prasannacittena kartavyā kevalaṃ tadā ..
     śrīmadbhāgavatākhyastvaṃ pratyakṣaḥ kṛṣṇa eva hi .
     svīkṛto'si mayā nātha ! muktyarthaṃ bhavasāgare ..
     manoratho madīyo'yaṃ saphalaḥ sarvathā tvayā .
     nirvighnenaiva kartavyo dāso'haṃ tava keśava ! ..
     evaṃ dīnaṃ vacaḥ proktvā vaktārañcātha pūjayet .
     saṃbhūṣya vastrabhūṣābhiḥ pūjānte tañca saṃstavet ..
     śukarūpaprabodhajñaḥ sarvaśāstraviśāradaḥ .
     etatakathāprakāśena madajñānaṃ vināśaya ..
     tadagre niyamaḥ paścāt kartavyaḥ śreyase mudā .
     saptarātraṃ yathāśaktyā dhāraṇīyaḥ sa eva hi ..
     varaṇaṃ pañcaviprāṇāṃ kathābhāganivṛttaye .
     kartavyaṃ tairharerjapyaṃ dvādaśākṣaravidyayā ..
     brāhmaṇān vaiṣṇavān cānyān tathā kīrtanakāriṇaḥ .
     natvā saṃpūjya dattvārghyaṃ svayamāsanamāviśet ..
     lokacitnādhanāgāraputtracintācyutaśca yaḥ .
     kathācintāśuddhamatiḥ sa labhet phalamuttamam ..
     āsūryodayamārabhya sārdhaṃ tripraharāntakam .
     vācanīyā kathā samyak dhīrakaṇṭhaṃ sudhīmatā ..
     kathāvirāmaḥ kartavyo madhyāhne ghaṭikādbayam .
     tatkathāmanukāryaṃ vai kīrtanaṃ vaiṣṇavaistadā ..
     malamūtrajayārthaṃ hi laghvāhāraḥ sukhāvahaḥ .
     haviṣyānnena kartavyo hyekavāraṃ kathārthinā ..
     upoṣya saptarātraṃ vā śaktiścet śṛṇuyāttadā .
     ghṛtapānaṃ payaḥpānaṃ kṛtvā vā śṛṇuyāt sukham ..
     phalāhāreṇa vā śrāvyamekabhaktena vā punaḥ .
     sukhasādhyaṃ bhavedyattu kartavyaṃ śravaṇāya tat ..
     bhojanantu varaṃ manye kathāśravaṇakārakam .
     nopavāso varaḥ proktaḥ kathāvighnakaro yadi ..
     saptāhavratināṃ puṃsāṃ niyamān śṛṇu nārada ! .
     viṣṇudīkṣāvihīnānāṃ nādhikāraḥ kathāśrave ..
     brahmacaryamadhaḥsuptiḥ patrāvalyāñca bhojanam .
     kathāsamāptau bhaktiñca kuryānnityaṃ kathāvratī ..
     dbidalaṃ madhu tailañca gariṣṭhānnantathaiva ca .
     bhāvaduṣṭaṃ paryuṣitaṃ jahyānnityaṃ kathāvratī ..
     vṛntākañca kaliṅgañca dagdhamannaṃ masūrikām .
     niṣpāvamāmiṣādyañca varjayettu kathāvratī ..
     palāṇḍuṃ laśunaṃ hiṅguṃ mūlakaṃ gṛñjanantathā .
     lālikāmūlakuṣmāṇḍaṃ naivādyācca kathāvratī ..
     devavaiṣṇavaviprāṇāṃ gurumovatināntathā .
     strīrājamahatāṃ nindāṃ vajjayecca kathāvratī ..
     kāmaṃ krodhaṃ madaṃ dānaṃ matsaraṃ lobhameva ca .
     dambhaṃ mohaṃ tathā dveṣaṃ dūrayecca kathāvratī ..
     rajasvalāntyajamlecchapatitavrātakaistathā .
     dbijadbiḍvedavāhyaiśca na vadedya kathāvratī ..
     satyaṃ śaucaṃ dayāṃ maunaṃ mārjanaṃ vinayantathā .
     udāraṃ mānasaṃ tadvat kuryādevaṃ kathāvratī ..
     daridraśca kṣayī rogī nirbhāgyaḥ pāpakarmavān .
     anapatyo mokṣakāmaḥ śṛṇuyāt sa kathāmimām ..
     apuṣpā kākabandhyā ca bandhyā yā ca mṛtārbhakā .
     sravadgarbhā ca yā nārī tayā śrāvyā prayatnataḥ ..
     etena vidhinā dattaṃ tadakṣayataraṃ bhavet .
     atyuttamādinā saptakoṭiyajñaphalapradā ..
     evaṃ kṛtvā vratavidhimudyāpanamathācaret .
     tajjanmāṣṭamīvratavat kartavyaṃ phalakāṅkṣibhiḥ ..
     akiñcaneṣu bhakteṣu prāyo nodyāpanāgrahaḥ .
     śravaṇenaiva pūtāste niṣkāmā vaiṣṇavā yataḥ ..
     evaṃ nagāhayajñe'smin samāpte śrotṛbhistadā .
     pustakasya ca vaktuśca pūjā kāryātibhaktitaḥ ..
     prasādastulasīmālā śrotṛbhyaścātha dīyatām .
     mṛdaṅgatālalalitaṃ kīrtanaṃ kīrtyatāṃ tataḥ ..
     jayaśabdo namaḥśabdaḥ śaṅkhaśabdaśca gīyatām .
     viprebhyo yācakebhyaśca vittamannañca dīyatām ..
     viraktaścedbhavet śrotā gītā vācyā pare'hani .
     mṛhasthaścettadā homaḥ kartavyaḥ karmaśāntaye ..
     pratiślokañca juhuyādbidhinā daśamasya ca .
     pāyasaṃ dadhi sarpiśca tilādimadhusaṃyutam ..
     athavā havanaṃ kuryādgāyattryā susamāhitaḥ .
     tanmayatvāt purāṇasya paramasyāsya tattvataḥ ..
     homāśaktau budho haumyaṃ dadyāttatphalasiddhaye .
     nānācchidranirodhārthaṃ nyūnatādhikyatākhyayoḥ ..
     doṣayoḥ praśamārthantu paṭhennāmasahasrakam .
     tena syāt saphalaṃ sarvaṃ nāstyasmādadhikaṃ yataḥ ..
     dbādaśa brāhmaṇān paścādbhojayenmadhupāyasaiḥ .
     dadyāt suvarṇaṃ dhenuñca vratapūrṇatvasiddhaye ..
     śaktau palatrayamitaṃ svarṇasiṃhaṃ vidhāya ca .
     tatrāsya pustakaṃ sthāpya likhitaṃ lalitākṣaram ..
     saṃpūjyāvāhanādyaistadupacāraiḥ sadakṣiṇam .
     vastrabhūṣaṇagandhādyaiḥ pūjitāya yatātmane ..
     ācāryāya sudhīrdattvā muktaḥ syādbhavabandhanaiḥ .
     evaṃ kṛte vidhāne ca sarvapāpanivāraṇe .
     phaladaṃ syāt purāṇantu śrīmadbhāgavataṃ śubham ..
     dharmārthakāmamokṣāṇāṃ sādhanaṃ nātrasaṃśayaḥ .
     iti te kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi ..
     śrīmadbhāgavatenaiva bhaktibhuktiḥ prakāśitā ..
iti pādmottarakhaṇḍe śrībhāgavatamāhātmye 6 adhyāyaḥ ..

pārāyaṇikaḥ, puṃ, (pārāyaṇaṃ vartayatīti . pārāyaṇa + pārāyaṇaturāyaṇeti . 5 . 1 . 72 . iti ṭhañ .) pāṭhakaḥ . chātraḥ . iti siddhāntakaumudī ..

pārārukaḥ, puṃ, (pṝ pūrtau + ghañ . pāraṃ pūrtiṃ ṛcchatīti . ṛ gatau + ukañ .) prastaraḥ . iti śabdaratnāvalī ..

pārāvataḥ, puṃ, (pāre giridurganadyādiparapāre āpatatīti . pāra + ā + pata + ac . pṛṣodarāditvāt pasya vaḥ . uḍḍīyane sudakṣatvādevāsya tathātvam . yadbā, parāvaddūradeśastasmin antarīkṣādidūradeśe bhavaḥ uḍḍīyamānaḥ san sthita ityarthaḥ . parāvat + aṇ .) pakṣiviśeṣaḥ . pāyarā iti bhāṣā .. tatparyāyaḥ . chedyakaṇṭhaḥ 2 kapotaḥ 3 raktalocanaḥ 4 . iti rabhasaḥ .. pārāpataḥ 5 kalaravaḥ 6 aruṇalocanaḥ 7 madanakākuravaḥ 8 kāmī 9 raktekṣaṇaḥ 10 madanamohanavāgvilāsī 11 kaṇṭhīravaḥ 12 gṛhakapotakaḥ 13 .. (yathā --
     siṃho balī dviradakuñjaramāṃsabhojī saṃvatsareṇa kurute ratimekavāram .
     pārāvataḥ khalu śilākaṇamātrabhojī kāmī bhavedanudinaṃ vada ko'tra hetuḥ ..
ityudbhaṭaḥ ..) asya māṃsaguṇāḥ . snigdhatvam . madhuratvam . gurutvam . śītalatvam . pittāsradāhanāśitvam . balyatvam . vīryavṛddhidātṛtvam . iti rājanirghaṇṭaḥ .. rase pāke svādutvam . kaṣāyatvam . viśadatvañca . iti rājavallabhaḥ .. tadbhedo yathā --
     pārāvato'nyo vagdeśī kāmuko ghulghulāravaḥ .
     pārāvatāṅghripicchaśca jñeyo galaravaśca saḥ ..
iti rājanirghaṇṭaḥ .. markaṭaḥ . tindukaḥ . iti medinī . te, 212 .. giriḥ . iti hemacandraḥ .. (nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 11 .
     pārāvataḥ pārijātaḥ pāṇḍaro hariṇaḥ kṛśaḥ .
     vihaṅgaḥ śarabho medaḥ pramodaḥ saṃhatāpanaḥ .
     airāvatakulādete praviṣṭā havyavāhanam ..
amlavargāṇāmanyatamaḥ . yathā, suśrute . 1 . 42 . dāḍimāmalakamātuluṅgāmrātakakapitthakaramardavadarakolaprācīnāmalakatintiḍīkakośāmrabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhatakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ .. * .. parāt śatrorahaṅkārāt avati rakṣatīti . ava rakṣaṇe + śatṛ . tataḥ pārāvate idamiti . tasyedamityaṇ . dattātreyasya guruḥ . iti cintāmaṇiḥ ..)

pārāvatapadī, strī, (pārāvatasyeva pādo mūlaṃ yasyāḥ . ṅīṣ . padbhāvaḥ .) pārāvatāṅghriḥ . nayāphaṭkī iti bhāṣā .. iti ratnamālā .. kākajaṅghā . iti rājanirghaṇṭaḥ .. (yathā, suśrute cikitsitasthāne . 9 adhyāye .
     pārāvatapadīdantīvākucīkeśarāhvayaiḥ .
     kaṇṭakāryā ca tat pakvaṃ ghṛtaṃ kuṣṭhiṣu yojayet ..
)

pārāvatāṅghriḥ, strī, (pārāvatasya aṅghririva aṅghrirmūlaṃ yasyāḥ .) jyotiṣmatī . ityamaraḥ . 2 . 4 . 150 ..

pārāvatāṅghripicchaḥ, puṃ, (pārāvatāṅghririva picchaḥ paścātpradeśo yasya .) vagdeśīyapārāvataḥ . iti rājanirghaṇṭaḥ ..

pārāvatī, strī, (pārāvatasyeva dhvanirastyasyā iti . ac . tato ṅīṣ .) gopagītam . nadībhedaḥ . (yathā, hārīte prathamasthāne 7 adhyāye .
     tathā carmaṇvatī vetravatī pārāvatī tathā ..) lavalīphalam . iti medinī . te, 212 ..

pārāvāraṃ, klī, (pāraṃ nadyādiparapāraṃ āvṛṇotīti . ā + vṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) taṭadvayam . iti medinī . re, 281 ..

pārāvāraḥ, puṃ, (pārāvāraṃ taṭadbayaṃ pāraṃ avārañca vā astyasyeti . ac .) samudraḥ . ityamaraḥ . 1 . 10 . 1 .. (yathā, devībhāgavate . 1 . 5 . 59 .
     yadalpaṃ kīlālaṃ kalayitumaśaktaḥ sa tu naraḥ kathaṃ pārāvārākalanacaturaḥ syādṛtamatiḥ ..)

pārāvārīṇaḥ, tri, (pārāvāraṃ gacchatīti . pārāvāra + rāṣṭrāvārapārādghakhau . 4 . 2 . 93 . ityatra avārapārādvigṛhītādapi viparītācceti vaktavyam . iti vārtikoktyā khaḥ .) pārāvāre gacchati yaḥ . pārāvāraśabdāt ṇīnpratyayaniṣpannaḥ ..

pārāśaraṃ, klī, (parāśareṇa kṛtamiti . parāśara + aṇ .) parāśaroktabhikṣusūtram . iti pārāśariśabdaṭīkāyāṃ bharataḥ .. (upapurāṇaviśeṣaḥ . iti purāṇam .. ghṛtaviśeṣaḥ . yathāha cakradattaḥ .
     yaṣṭhībalāguḍucyalpapañcamūlītulāṃ pacet .
     śūrpe'pāmaṣṭabhāgasthe tatra pātre pacedghṛtam ..
     dhātrīvidārīkṣurase tripātre payasormale .
     supiṣṭairjīvanīyaiśca pārāśaramidaṃ ghṛtam ..
)

pārāśaraḥ, puṃ, (parāśarasyāpatyaṃ pumān . parāśara + ṛṣyandhaketi . 4 . 1 . 114 . ityaṇ .) vyāsadevaḥ . iti śabdaratnāvalī .. (parāśarakṛtasmṛtisaṃhitāviśeṣaḥ . yathā --
     kṛte tu mānavo dharmastretāyāṃ gautamaḥ smṛtaḥ .
     dvāpare śaṅkhalikhitaḥ kalau pārāśaraḥ smṛtaḥ ..
asya viśeṣavivaraṇantu parāśaraśabde draṣṭavyam ..) parāśarasambandhini, tri ..

pārāśarakalpikaḥ, puṃ, (pārāśaraḥ parāśarakṛtaḥ kalpastaṃ vettyadhīte vā . vidyālakṣaṇakalpāntācceti vyaktavyam . 4 . 2 . 60 . ityasya vārtikoktyā ṭhak .) pārāśarakalpādhyāyī . pārāśarakalpavettā . iti siddhāntakaumudī ..

pārāśariḥ, puṃ, (parāśarasyāpatyam . ata iñ . 4 . 1 . 95 . itīñ .) vedavyāsaḥ . iti bhūriprayogaḥ ..

pārāśarī, [n] puṃ, (pārāśaryeṇa proktaṃ bhikṣumadhīte iti . pārāśarya + pārāśaryaśilālibhyāṃ bhikṣunaṭasūtrayoḥ . 4 . 3 . 110 . iti ṇiniḥ .) maskarī . caturthāśramī . parāśareṇa proktaṃ bhikṣusūtraṃ ityarthe ṣṇe pārāśaraṃ tadvidyate'syādhyayanāyeti naikājāditi in . ityamarabharatau ..

pārāśaryaḥ, puṃ, (parāśarasyāpatyam . parāśara + gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) vyāsaḥ . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 4 . 32 .
     pārāśarya ! mahābhāga ! yattvaṃ pṛcchasi māmiha ..)

pārikāṅkṣī, [na] puṃ, (pāramatrāstīti . iniḥ . pāri brahmajñānaṃ tat kāṅkṣatīti . kāṅ kṣa + ṇiniḥ .) tapasvī . ityamaraḥ . 2 . 7 . 422 .. maskarī . iti hemacandraḥ . 3 . 474 ..

pārijātaḥ, puṃ, (pāramasyāstīti pārī samudrastasmāt jātaḥ . samudramanthanakāle tadgarbhajātatvāt tathātvam . pāriṇo'drerjātaḥ iti kaścit .) pāribhadravṛkṣaḥ . surataruḥ . iti medinī . te, 211 .. (samudramanthanakāle'syotpattikathā yathā, bhāgavate . 8 . 8 . 6 .
     tato'bhavat pārijātaḥ suralokavibhūṣaṇam .
     pūrayatyarthino yo'rthaiḥ śaśvadbhuvi yathā bhavān ..
) asyotpattiharaṇe yathā --
     adityānukṛtānujño devarājo janārdanam .
     yathāvat pūjayāmāsa bahumānapuraḥsaram ..
     tato dadarśa kṛṣṇo'pi satyabhāmāsahāyavān .
     devodyānāni sarvāṇi nandanādīni sattama ! ..
     dadarśa ca sugandhāḍhyaṃ mañjarīpuñjadhāriṇam .
     śaityāhlādakaraṃ divyaṃ bālapallavaśobhitam ..
     mathyamāne'mṛte jātaṃ jātarūpamayatvacam .
     pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ ..
     taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama ! .
     kasmānna dvārakāmeṣa nīyate kṛṣṇa ! pādapaḥ ..
     ityuktaḥ sa prahasyainaṃ pārijātaṃ garutmati .
     āropayāmāsa haristamūcurvanacāriṇaḥ ..
     bhoḥ śacī devarājasya mahiṣī tatparigraham .
     pārijātaṃ na govinda ! hartumarhasi pādapam .
     śacīvibhūṣaṇārthāya devairamṛtamanthane .
     utpādito'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi ..
     avaśyamasya devendro niṣkṛtiṃ kṛṣṇa ! yāsyati .
     vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ ..
     tadalaṃ sakalairdevairvigraheṇa tavācyuta ! .
     vipākakaṭu yat karma na tacchaṃsanti paṇḍitāḥ ..
     ityukte tairuvācaitān satyabhāmātikopinī .
     kā śacī pārijātasya ko'yaṃ śakraḥ surādhipaḥ ..
     sāmānyaḥ sarvalokānāṃ yadyeṣo'mṛtamanthane .
     samutpannaḥ surāḥ kasmādeko gṛhṇāti vāsavaḥ ..
     yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ ! .
     sāmānyaḥ sarvalokasya pārijātastathā taruḥ ..
     bhartṛbāhumahāgarvā ruṇaddhyainaṃ yathā śacī .
     tat kathyatāmalaṃ kṣāntyā satyāhārayati drumam ..
     kathyatāṃ vai drutaṃ gatvā paulamyāṃ vacanaṃ mama .
     satyabhāmā vadatyaitaditi garvoddhatākṣaram ..
     yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava .
     madbharturharato vṛkṣaṃ tat kāraya nivāraṇam ..
     jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram .
     pārijātaṃ tathāpyenaṃ mānuṣī hārayāmi te ..
     śrīparāśara uvāca .
     ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam .
     śacī cotsāhayāmāsa śrutārthā tridaśādhipam ..
     tataḥ samastadevānāṃ sainyaiḥ parivṛto hariḥ .
     prayayau pārijātārthamindro yodhayituṃ dvija ! ..
     tataḥ parighanistriṃśagadāśūlavarāyudhāḥ .
     babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite ..
     tato nirīkṣya govindo nāgarājoparisthitam .
     śakraṃ devaparīvāraṃ yuddhāya samupasthitam ..
     cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan .
     mumoca ca śaravrātaṃ sahasrāyutasammitam ..
     chinneṣvaśeṣabāṇeṣu śastreṣvastreṣu satvaram .
     jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam ..
     tato hāhākṛtaṃ sarvaṃ trailokyaṃ dbijasattama ! .
     vajracakradharau dṛṣṭvā devarājajanārdanau ..
     kṣiptaṃ vajramathendreṇa jagrāha bhagavān hariḥ .
     na mumoca tathā cakraṃ śakra ! tiṣṭheti cābravīt .
     pranaṣṭavajraṃ deveśaṃ garuḍakṣatavāhanam .
     satyabhāmābravīdvīraṃ palāyanaparāyaṇam ..
     trailokyeśvara ! no yuktaṃ śacībhartuḥ palāyanam .
     pārijātasragābhogā tvāmupasthāsyate śacī ..
     śrīparāśara uvāca .
     ityukto vai nivavṛte devarājastayā dvija ! .
     prāha caināmalaṃ caṇḍi ! sakhyuḥ khedātivistaraiḥ ..
     na cāpi sargasaṃhārasthitikartākhilasya yaḥ .
     jitasya tena me vrīḍā jāyate viśvarūpiṇā ..
     yasmin jagat sakalametadanādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt .
     tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi ! nirākṛtasya ..
     saṃstuto bhagavānitthaṃ devarājena keśavaḥ .
     prahasya bhāvagambhīramuvācendraṃ dbijottama ! ..
     devarājo bhavānindro vayaṃ martyā jagatpate ! .
     kṣantavyaṃ bhavataivaitadaparādhaṃ kṛtaṃ mayā ..
     pārijātataruścāyaṃ nīyatāmucitāspadam .
     gṛhīto'yaṃ mayā śakra ! satyā vacanakāraṇāt ..
     śrīśakra uvāca .
     vimohayasi māṃmīśa ! martyo'hamiti kiṃ vadan .
     jānīmastvāṃ bhagavato na tu sūkṣmavido vayam ..
     nīyatāṃ pārijāto'yaṃ kṛṣṇa ! dvāravatīṃ purīm .
     martyaloke tvayā mukte nāyaṃ vai sthāsyate bhuvi ..
     tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ .
     harṣamutpādayāmāsa dvārakāvāsināṃ dvija ! ..
     avatīryātha garuḍāt satyabhāmāsahāyavān .
     niṣkuṭe sthāpayāmāsa pārijātaṃ mahātarum ..
     yamabhyetya janaḥ sarvo jātiṃ smarati paurbikīm .
     vāsyate yasya puṣpāṇāṃ gandhenorvī triyojanā ..
     tataste yādavāḥ sarve dehabandhānamānuṣān .
     dadṛśuḥ pādape tasmin kurvanto mukhadarśanam ..
iti viṣṇupurāṇe pañcame'ṃśe pārijātaharaṇe 30 . 31 adhyāyau .. (airāvatakulajātanāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 11 .
     pārāvataḥ pārijātaḥ pāṇḍaro hariṇaḥ kṛśaḥ .. ṛṣiviśeṣaḥ . yathā tatraiva . 2 . 5 . 11 .
     pārijātena rājendra ! raivatena ca dhīmatā .
     sumukhena ca saumyena devarṣiramitadyutiḥ ..
tantraśāstraviśeṣaḥ . yathā, āgamatattvavilāse .
     bhuvaneśvarīṃ pārijātaṃ prayogasāramuttamam ..)

pārijātakaḥ, puṃ, pāriṇo'drerjātaḥ pārijātaḥ svārthe kaḥ . pāre jāto viṣṇupadyāḥ pārijāteti śabditaḥ . ityāgamaḥ .. devataruḥ . tatparyāyaḥ . mandāraḥ 2 . ityamaraḥ . 2 . 4 . 26 .. pāribhadravṛkṣaḥ . pālitāmādāra iti bhāṣā .. pāri pāraṃ prāptaṃ jātaṃ janma yasya . pāribhadre tu mandārurmandāraḥ pārijātakaḥ . iti haḍḍacandraḥ .. ityamaraṭīkāyāṃ bharataḥ ..

[Page 3,125c]
pāriṇāyyaṃ, tri, (pariṇaye vivāhakāle labdham . pariṇaya + ṣyañ .) pariṇayalabdhaṃ dhanādikam . yathā --
     mātuḥ pāriṇāyyaṃ striyo vibhajeran .. iti dāyabhāgadhṛtavaśiṣṭhavacanam ..

pāriṇāhyaṃ, tri, (pariṇāhamarhatīti . pariṇāha + ṣyañ .) gṛhopakaraṇaśayyāsanakuṇḍakaṭāhādi . yathā, manuḥ . 9 . 11 .
     arthasya saṃgrahe caināṃ vyaye caiva niyojayet .
     śauce dharme'nnapaktyāñca pāriṇāhyasya cekṣaṇe ..
pāriṇāhyasya gṛhopakaraṇasya śayyāsanakuṇḍakaṭāhāderavekṣaṇe enāṃ niyojayet .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..

pāritathyā, strī, (paritastathābhūtā paritathā . tataḥ svārthe ṣyañ .) sīmantikāsthitasvarṇādiracitapaṭṭikā . siṃtī iti bhāṣā .. tatparyāyaḥ . bālapāśyā 2 . ityamaraḥ . 2 . 6 . 103 ..

pāritoṣikaṃ, tri, (paritoṣeṇa labdhaṃ paritoṣādāgataṃ vā . paritoṣa + śaiṣikaṣṭhak .) ānatikaram . paritoṣajanakadravyam . yathā -- mamāpi candraśekhara-śarāsanāropaṇaprathamavādinaḥ pāritoṣikaṃ dhārayasi . iti murāriḥ ..

pārindraḥ, puṃ, (pārīndra + pṛṣodarāditvāt hnasvaḥ .) siṃhaḥ . iti hemacandraḥ . 4 . 350 ..

pāripanthikaḥ, puṃ, (paripanthaṃ panthānaṃ varjayitvā vyāpya vā tiṣṭhati paripanthaṃ hantīti vā . paripanthañca tiṣṭhati . 4 . 4 . 36 . iti ṭhak .) cauraḥ . iti hemacandraḥ . 3 . 45 ..

pāripāṭyaṃ, klī, (paripāṭī + ṣyañ .) paripāṭyā bhāvaḥ . paripāṭīśabdāt bhāve ṣṇyapratyayaḥ ..

pāripātraḥ, puṃ, parvataviśeṣaḥ . tatparyāyaḥ . pāriyātraḥ 2 . iti śabdaratnāvalī .. sa tu bindhyasya paścime mālavadeśasya sīmāparvataḥ .. (ayaṃ hi bhāratasyāsya varṣasya kulaparvatānāmanyatamaḥ . yathā, mārkaṇḍeye . 57 . 11 .
     mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ .
     bindhyaśca pāripātraśca saptaivātra kulācalāḥ ..
asmādudbhūtanadyo yathā, tatraiva . 57 . 19 -- 20 .
     vedasmṛtirvedavatī vṛtraghnī sindhurevaṃ ca .
     veṇvā sānandinī caiva sadānīrā mahī tathā .
     pārā carmaṇvatī nūpī vidiśā vetravatyapi .
     śiprā hyavarṇī ca tathā pāripātrāśrayāḥ smṛtāḥ ..
)

pāripātrikaḥ, puṃ, (pāripātra + svārthe kan .) pāripātraparvataḥ . ityamaraḥ . 2 . 3 . 3 ..

pāripārśvikaḥ, puṃ, (paripārśvaṃ vartate iti . paripārśva + parimukhañca . 4 . 4 . 29 . iti cakārāt ṭhak .) naṭyāḥ pārśvasthaḥ . iti hemacandraḥ .. tri, pārśvavartī . yathā, amarakoṣe . 1 . 3 . 31 .
     māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvikāḥ ..

[Page 3,126a]
pāriplavaṃ, tri, (pari + plu + ac . tataḥ prajñādyaṇ .) cañcalam . ityamaraḥ . 3 . 1 . 75 .. (yathā, raghuḥ . 3 . 11 .
     tayopacārāñjalikhinnahastayā nananda pāriplavanetrayā nṛpaḥ ..) ākulaḥ . iti medinī . ve, 60 .. (klī, tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 83 . 12 .
     tataḥ pāriplavaṃ gacchettīrthaṃ trailokyaviśrutam .
     agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti bhārata ! ..
puṃ, jalapakṣī . iti rāmānujaḥ .. yathā, rāmāyaṇe . 4 . 27 . 23 .
     pāriplavaśatairjuṣṭā barhikrauñcanināditā .
     ramaṇīyā nadī saumyā munisaṅghaniṣevitā ..
pañcamamanvantarīyaprakṛtiviśeṣaḥ . yathā, harivaṃśe . 7 . 27 .
     devāścābhūtarajasastathā prakṛtayo'pare .
     pāriplavaśca raibhyaśca manorantaramucyate ..
)

pāribhadraḥ, puṃ, (parito bhadramasmāt . paribhadrastataḥ prajñādyaṇ .) vṛkṣaviśeṣaḥ . pālitāmādāra iti bhāṣā .. tatparyāyaḥ . nimbataruḥ 2 mandāraḥ 3 pārijātakaḥ 4 . ityamaraḥ . 2 . 4 . 26 .. raktakusumaḥ 5 kṛmighnaḥ 6 bahupuṣpaḥ 7 raktakesaraḥ 8 . iti rājanirghaṇṭaḥ .. asya guṇaḥ . anilaśleṣmaśothamedaḥkṛmināśitvam . asya puṣpaguṇaḥ . pittarogakarṇavyādhināśitvam . iti bhāvaprakāśaḥ .. devadāru . iti medinī .. saralavṛkṣaḥ . iti śabdacandrikā .. (yajñavāhasya puttraviśeṣaḥ . plakṣadvīpasya varṣaviśeṣaḥ . yathā, bhāgavate . 5 . 20 . 9 .
     taddvīpādhipatiḥ priyavratātmajo yajñavāhaḥ svasutebhyastannāmāni sapta varṣāṇi vyabhajat .
     surocanaṃ saumanasyaṃ ramaṇakaṃ devabarhaṃ pāribhadramāpyāyanamabhijñātamiti ..
)

pāribhadrakaḥ, puṃ, (pāribhadra eva . svārthe kan .) devadāruvṛkṣaḥ . ityamaraḥ .. (yathā, mahābhārate . 1 . 125 . 3 .
     palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ ..) nimbavṛkṣaḥ . kuṣṭhauṣadhe, klī . iti rājanirghaṇṭaḥ ..

pāribhāvyaṃ, klī, (paribhavāya rogādināśāya hitam . paribhava + ṣyañ .) kuṣṭhauṣadham . ityamaraḥ . 2 . 4 . 126 .. paribhuvo bhāvaḥ . jāminī iti bhāṣā .. yathā --
     sākṣitvaṃ pāribhāvyañca dānaṃ grahaṇameva ca .
     vibhaktā bhrātaraḥ kuryurnāvibhaktāḥ parasparam ..
iti dāyabhāgaḥ ..

pāribhāṣikaṃ, klī, (paribhāṣāta āgatam . paribhāṣā + ṭhañ .) paribhāṣayārthabodhakaṃ padam . yathā . tatrādhunikasaṅketaḥ paribhāṣā tayā arthabodhakaṃ padaṃ pāribhāṣikam . yathā śāstrakārādisaṅketitanadīvṛddhyādipadam . iti śaktivāda gadādharaḥ ..

[Page 3,126b]
pārimāṇḍalyaṃ, klī, (parimaṇḍalasya paramāṇorbhāvaḥ . parimaṇḍala + ṣyañ .) paramāṇuparimāṇam . yathā, bhāṣāparicchede . 15 .
     pārimāṇḍalyabhinnānāṃ kāraṇatvamudāhṛtam ..

pārimukhikaḥ, tri, (parimukhaṃ vartate iti . parimukhañca . 4 . 4 . 29 . iti ṭhak .) parimukheṇa tiṣṭhati yaḥ . sammukhavartī . parimukhaśabdāt ṣṇikapratyayaniṣpannaḥ ..

pāriyātraḥ, puṃ, (parito yātrayā dṛśyate . śeṣe . 4 . 2 . 92 . ityaṇ .) pāripātraparvataḥ . iti śabdaratnāvalī .. (yathā, golādhyāye . 3 . 42 .
     māhendraśuktimalayarkṣakapāriyātrāḥ sahyaḥ savindhya iha saptakulācālākhyāḥ ..)

pāriyātrikaḥ, puṃ, (pāriyātra eva . svārthe ṭhak .) pāriyātraḥ . iti hemacandraḥ . 4 . 97 ..

pāriyānikaḥ, puṃ, (pariyānaṃ prayojanamasya . pariyāna + ṭhañ .) adhvarathaḥ . iti hemacandraḥ . 3 . 416 .. parighātiko'pi pāṭhaḥ ..

pārirakṣakaḥ, puṃ, (parirakṣati ātmānamiti . pari + rakṣa + ṇvul . tataḥ prajñādyaṇ .) maskarī . tāpasaḥ . iti hemacandraḥ . 3 . 474 ..

pāriśaḥ, puṃ, vṛkṣaviśeṣaḥ . palāśapipula iti gajahaṇḍa iti ca bhāṣā .. tatparyāyaḥ . phalīśaḥ 2 kapicūtaḥ 3 kamaṇḍaluḥ 4 gardabhāṇḍaḥ 5 kandarālaḥ 6 kapītanaḥ 7 supārśvakaḥ 8 . asya guṇāḥ . durjaratvam . snigdhatvam . kramiśukrakaphapradatvam . phale amlatvam . mūle madhuratvam . kaṣāyatvam . svādumajjakatvañca . iti bhāvaprakāśaḥ ..

pāriṣadaḥ, puṃ, pariṣadi tiṣṭhati yaḥ . (pariṣadi sādhuḥ . pariṣado ṇyaḥ ityatra yogavibhāgāt ṇaḥ .) sabhāsthaḥ . tatparyāyaḥ . sabhyaḥ 2 sabhāstāraḥ 3 sabhāsat 4 pariṣadvalaḥ 5 parṣadbalaḥ 6 pāriṣadyaḥ 7 pārśvadaḥ 8 . iti śabdaratnāvalī .. (yathā, mahābhārate . 2 . 10 . 32 .
     śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā .. pariṣada idam . patrādhvaryupariṣadaśca . 4 . 3 . 123 . iti añ .) pariṣatsambandhini, tri ..

pāriṣadyaḥ, puṃ, (pariṣadaṃ samavaiti . pariṣado ṇyaḥ . 4 . 4 . 44 . iti ṇyaḥ .) pāriṣadaḥ . iti śabdaratnāvalī ..

pārihārikaḥ, tri, (parihāre sādhuḥ . parihāra + ṭhañ .) parihārakartā . parihāraṃ karoti yaḥ ityarthe ṣṇikapratyayaniṣpannaḥ ..

pārihāryaḥ, puṃ, (parihriyate iti . pari + hṛ + ṇyat . tataḥ prajñādyaṇ .) balayaḥ . ityamaraḥ .. parihāratve, klī ..

pārihāsyaṃ, klī, (parihāsa + ṣyañ .) parihāsasya bhāvaḥ . parihāsadbārā kṛtam . yathā, śrībhāgavate . 6 . ajāmilopākhyāne . 2 . 14 .
     sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā .
     vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ ..
nanvayaṃ puttranāmāgrahīt na bhagavannāmatatrāhuḥ . sāṅketyaṃ puttrādau saṅketitam . pārihāsyaṃ parihāsena kṛtam . stobhaṃ gītālāpapūraṇārthe kṛtam . helanaṃ kiṃ viṣṇuneti sāvajñamapi ca vaikuṇṭhanāmoccāraṇam . iti taṭṭīkāyāṃ śrīdharasvāmī ..

pārī, strī, (pārayatyanayeti . pṝ pūrtau + ṇic + ghañ . tato ṅīṣ .) pūraḥ . jalasamūhaḥ . karkarī . hastipādarajjuḥ . iti medinī . re, 56 .. pātrī . parāgaḥ . iti viśvaḥ .. (pīyate'treti . pā + kvip . tadrātīti . rā + kaḥ . ṅīṣ .) pānapātram . iti trikāṇḍaśeṣaḥ .. (yathā, rājataraṅgiṇyām . 4 . 373 .
     karpūrapārīpatitaṃ maureyamiva hāritam ..) dohanapātram . iti jaṭādharaḥ ..

pārīkṣitaḥ, puṃ, parīkṣitarājaḥ . iti śabdaratnāvalī .. janamejayaḥ . parīkṣito'patyaṃ ityarthe ṣṇapratyayaniṣpannaḥ .. (yathā, devībhāgavate . 2 . 11 . 12 .
     tataḥ suvarṇavarmākṣo rājā kāśīpatiḥ kila .
     vapuṣṭamāṃ śubhāṃ kanyāṃ dadau pārīkṣitāya ca ..
)

pārīṇaḥ, tri, (pāraṃ gāmīti . pāra + avārapāratyantānukāmaṃ gāmī . 5 . 2 . 11 . iti khaḥ .) pāragamanakartā . pāraṃ gacchati ityarthe ṇīnapratyayaniṣpannaḥ .. (yathā, bhaṭṭiḥ . 2 . 46 .
     trivargapārīṇamasau bhavantamadhyāsayannāsanamekamindraḥ ..)

pārīndraḥ, puṃ, (pṛ pālane + karmaṇi in . pāriḥ paśustasya indraḥ .) siṃhaḥ . ajagarasarpaḥ . iti hemacandraḥ ..

pārīraṇaḥ, puṃ, (pāryāṃ jalapūre raṇaṃ yasya .) kamaṭhaḥ . daṇḍaḥ . paṭaśāṭakaḥ . iti viśvaḥ ..

pāruḥ, puṃ, (pibati rasāniti . pā + vāhulakāt pibateśca . 4 . 101 . ityatra ujjvaladattoktyā ruḥ .) vahniḥ . sūryaḥ . ityuṇādikoṣaḥ ..

pāruṣyaṃ, klī, (paruṣasya bhāvaḥ . paruṣa + ṣyañ .) apriyabhāṣaṇam . tatparyāyaḥ . abhivādaḥ 2 . ityamaraḥ . 1 . 6 . 14 .. tattu caturvidhavāṅmayapāpāntargatapāpaghiśeṣaḥ . yathā --
     pāruṣyamanṛtañcaiva paiśunyañcāpi sarvaśaḥ .
     asambaddhapralāpaśca vāṅmayaṃ syāccaturvidham ..
iti tithyāditattvam .. paruṣatvam . durvākyam . iti medinī . ye, 94 .. indrasya vanam . iti viśvaḥ .. aguru . iti śabdacandrikā ..

pāruṣyaḥ, puṃ, (paruṣasya bhāvaḥ pāruṣyaṃ durvākyaṃ tadiva nītivākyamasti asyāsmin vā ityac .) bṛhaspatiḥ . iti medinī . ye, 94 .

pārerakaḥ, puṃ, (vadhyādeḥ pāramīrte gacchatīti . īr + ṇvul .) khaḍgaḥ . iti śabdamālā ..

[Page 3,127a]
pārghaṭaṃ, klī, (pāde ghaṭate iti ac . tataḥ pṛṣodarāditvāt sādhuḥ .) pāṃśu . iti hārāvalī . 162 ..

pārthaḥ, puṃ, pṛthivīpālaḥ . (pṛthāyā apatyaṃ pumān . śivāditvādaṇ .) pṛthāputtraḥ . (yathā, mahābhārate . 3 . 235 . 1 .
     sarastadāsādya vanañca puṇyaṃ tataḥ paraṃ kimakurvanta pārthāḥ .. arjunaḥ . yathā, bhagavadgītāyām . 1 . 25 .
     uvāca pārtha ! paśyaitān samavetān kurūniti ..) arjunavṛkṣaḥ . iti śabdacandrikā ..

pārthakyaṃ, klī, (pṛthak + bhāve ṣyañ .) pṛthaktvam . pṛthak ityasya bhāva ityarthe ṣṇyapratyayaniṣpannam ..
     (ghaṭapradīpavad vyaṅgyavyañjakayoḥ pārthakyameva .. iti sāhityadarpaṇam ..)

pārthavaṃ, klī, (pṛthorbhāvaḥ . pṛthu + aṇ .) pṛthutā . pṛthorbhāvaḥ iti bhāvārthe ṣṇapratyayaniṣpannam .. (pṛthanāmā rājā tasyedamityaṇ . pṛthurājasambandhini, tri . yathā, bhāgavate . 1 . 3 . 14 .
     ṛṣibhiryācito bheje navamaṃ pārthavaṃ vapuḥ ..)

pārthivaṃ, klī, (pṛthivyā vikāraḥ pṛthivyāṃ bhavamiti vā añ .) tagarapuṣpam . iti rājanirghaṇṭaḥ ..

pārthivaḥ, puṃ, (pṛthivyā īśvaraḥ .) pṛthivī + tasyeśvaraḥ . 5 . 1 . 42 . iti añ .) rājā . ityamaraḥ .. (yathā, manuḥ . 2 . 139 .
     teṣāntu samavetānāṃ mānyau snātakapārthivau .
     rājasnātakayoścaiva snātako nṛpamānabhāk ..
vatsaraviśeṣaḥ . yathā --
     bahuśasyāni jāyante sarvadeśe sulocane .
     saurāṣṭralāṭadeśe ca pārthive nātra saṃśayaḥ ..
iti cintāmaṇidhṛtavacanam .. pṛthivyā ayaṃ ityaṇ .) śarāvaḥ . iti trikāṇḍaśeṣaḥ .. (pṛthivyā vikāra iti . sarvabhūmipṛthivībhyāmaṇañau . 5 . 1 . 41 . ityañ .) pṛthivīvikṛtau, tri . iti medinī .. (yathā, bhāgavate . 1 . 2 . 24 .
     pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ .. pṛthivyā nimittaṃ saṃyoga utpāto vā .. pṛthivīsambandhini, tri . yaduktam .
     madhumat pārthivaṃ rajaḥ ..)

pārthivī, strī, (pṛthivyāṃ bhavā . dityaditīti . 4 . 1 . 85 . ityasya sūtrasya vārtike pṛthivyā ñāñau . ityukterañ . tato ṅīp .) sītā . iti medinī . ve, 43 ..

pārparaḥ, puṃ, yamaḥ . iti jaṭādharaḥ ..

pārvaṇaḥ, puṃ, (parvaṇi grahaṇayogyaḥ ityaṇ .) mṛgaviśeṣaḥ . iti śabdacandrikā .. (parvaṇi kriyate yat tat .) amāvasyāparvasāmānyayoḥ kartavyaśrāddham . yathā --
     amāvasyāṃ yat kriyate tat pārvaṇamudāhṛtam .
     kriyate parvaṇi vā yattat pārvaṇamudāhṛtam ..
iti bhaviṣyapurāṇam .. parvaṇi yat kriyate ityanenāmāvāsyāyāḥ parvatvāttacchrāddhasya vaidikaprayogādhīnayaugikatvena pārvaṇatvaprāptau amāvāsyāyāṃ pṛthagabhidhānaṃ tadamāvāsyāśrāddhasya rūḍhitvārthaṃ tena pārvaṇena vidhānenetyādau yaugikanānāvayavaśaktyapekṣayā ekasyāḥ samudāyaśakterlaghutvāt amāvāsyāpārvaṇātideśo labhyate na tu pūpāṣṭakādipārvaṇadharmātideśaḥ . iti śrāddhatattvam .. * .. sāmagānāṃ tasya prayogo yathā --
     viprāprāptyā śrāddhakṛtau sukhārthaṃ kramasūcanam .
     śrāddhapūrbadine māṃsastrītyāgaścaikabhojanam ..
     śrāddhāhe dantakāṣṭhasya tyāgaḥ snānaṃ tathoṣasi .
     yāmyāsyatvaṃ pādaśauce vāstvarcā viṣṇucintanam ..
     tasmai pūjā mūlyadānaṃ parabhūsvāmine'thavā .
     tat pitṛbhyaścāgradānaṃ rakṣādīpakuṃśadvijāḥ ..
     śrāddhānujñā ca gāyattrī dektābhya iti tridhā .
     mṛjjalaprokṣaṇaṃ rakṣājalasthāpanamekataḥ ..
     pūrbaṃ viprakare toyaṃ kuśāsanamanantaram .
     dakṣiṇe devaviprasya pitṛviprasya vāmataḥ ..
     āvāhanārghye nyubjañca tato gandhādipañcakam .
     aiśānīkramato rekhā prāgagrā devamaṇḍale ..
     nairṛtīkramato rekhā dakṣāgrā pitṛmaṇḍale .
     pātrāṇāṃ teṣu vinyāso homapraśno'gnihomakaḥ ..
     hutaśeṣapradānañca pātrālambho'nnaveśanam .
     idamityaṅguleḥ kṣepastūṣṇīṃ daive yavasya ca ..
     pitre mantreṇa niḥkṣepastilasyāpahatā iti .
     madhuno'nne ca niḥkṣepo gāyattryāstrirjapastataḥ ..
     madhuvātā tvṛcā caiva madhuśabdatrayeṇa ca .
     annābhimantraṇaṃ tasya dānaṃ jalanivedanam ..
     gāyattryāditrikajapo'pyannahīnajapastathā .
     dbijābhāve'pi tṛptyarthaṃ gāyattryāditrikasya ca ..
     puṇyākhyānasya ca japaḥ satilaprokṣite kuśe .
     agnidagdhetimantrābhyāṃ satilānnanivedanam ..
     hastakṣālaścācamanaṃ harismṛtirjalasya ca .
     pitrādikramato dānaṃ gāyattryādijapaḥ punaḥ ..
     śeṣānnapiṇḍayoḥ praśno nihanmīti ca maṇḍale .
     apahatānihanmibhyāṃ rekhāyugmaṃ pitṛkramāt ..
     āstaro devatetyasya japa āvāhanaṃ tilaiḥ .
     avanejanadānañca madhuvātā madhutrayam ..
     akṣannamī piṇḍadānaṃ darbhalepāpagharṣaṇam .
     ācamanaṃ smṛtirviṣṇoḥ pātrakṣālāvanejanam ..
     atretyādijapo vāmāvartenodaṅmukhastataḥ .
     āvṛtyāmījapaścaiva śvāsatyāgo'ñjalistataḥ ..
     nama ityādikajapo vāsodānañca pūjanam .
     vasantāya japaścaiva dbijāgrabhūmisecanam ..
     daivādibrāhmaṇe dānaṃ jalāditratayasya ca .
     śivā ityādinākṣayyamaghorā gotramityapi ..
     sapavitrakuśāḥ piṇḍe svadhāvācanamūrjanam .
     nyubjotthānaṃ pituḥ pakṣe dakṣiṇādānamagrataḥ ..
     viśvedevāśca dātāro devatetijapastridhā .
     visarjanaṃ vāja iti āmāveti pradakṣiṇam ..
     annādeḥ pratipattiśca vāmadevyajapastridhā .
     dīpapracchādanaṃ hastakṣālamācamane tathā ..
     acchidravācanaṃ viṣṇusmaraṇaṃ śeṣabhojanam .
     upavāsadine ghrāṇaṃ māṃsetarāśitāvrate ..
     taddine maithunatyāgaḥ śrāddhakṛcchrāddhabhojinoḥ .. * ..
yajuṣāṃ viśeṣo yathā -- āstaro devatābhyaśca tilapuṣpajalaistataḥ . avanejanapiṇḍau ca hastālepāpagharṣaṇam .. hastakṣālaścācamanaṃ viṣṇoḥ saṃsmaraṇāya vai . atretyādijapo vāmāvartenodaṅmukhastataḥ .. āvṛtyāmījapaścaiva śvāsaḥ pratyavanejanam . nīvīvisraṃsanañcaiva tathaivācamanadvayam .. namo vaḥ pitaraḥ suṣmāyetyādikaṣaḍañjaliḥ . ṛtunatyarthamevāyaṃ vāsaḥ piṇḍaprapūjanam .. daivādibrāhmaṇe dānaṃ jalāditritayasya ca . śivā ityādinākṣayyamaghorā gotramityapi .. dātāro'nnañcanañcaiva etāḥ satyāśiṣo'stviti sapavitrakuśāḥ piṇḍe svadhāvācanamūrjanam .. āghrāṇañcaiva piṇḍānāṃ teṣāmuttolanantataḥ . nyubjotthānaṃ pituḥ pakṣe dakṣiṇādānamagrataḥ .. viśvedevāśca prīyantāṃ daive vā jalamityapi . visarjanaṃ vāja iti āmāveti pradakṣiṇam .. anyat sarvaṃ samānam . iti śrāddhaprayogatattvam ..

pārvataḥ, puṃ, (parvate bhavaḥ . vibhāṣā manuṣye . 4 . 2 . 144 . iti pakṣe aṇ .) mahānimbaḥ . iti ratnamālā .. ghoḍānim iti bhāṣā .. (astraviśeṣaḥ . yathā, mahābhārate . 1 . 136 . 20 .
     bhaumena prāviśadbhūmiṃ pārvatenābhavadgiriḥ ..) parvatasambandhini, tri .. (yathā, mahābhārate . 1 . 90 . 10 .
     yāvat pṛthivyāṃ viṃhitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ pārvataiśca ..)

pārvatī, strī, (parvato himācalastasya tadadhiṣṭhātṛdevasyeti bhāvaḥ apatyamiti . aṇ ṅīp ca .) durgā . ityamaraḥ .. tasyā vyutpattiryathā --
     tithibhede kalpabhede parvabhedaprabhedataḥ .
     khyātau teṣu ca vikhyātā pārvatī tena kīrtitā ..
     mahotsavaviśeṣaśca parvasviti prakīrtitam .
     tasyādhidevī yā sā pārvatī parikīṃrtitā ..
     parvatasya sutā devī sāvirbhūtā ca parvate .
     parvatādhiṣṭhātṛdevī pārvatī tena kīrtitā ..
iti prakṛtikhaṇḍe durgopākhyāne 54 adhyāyaḥ .. śallakī . gopālaputtrikā . iti medinī .. draupadī . jīvanī . iti viśvaḥ .. saurāṣṭra- . mṛttikā . iti ratnamālā .. kṣudrapāṣāṇabhedā . ghātakī . saiṃhalī . iti rājanirghaṇṭaḥ ..

pārvatīnandanaḥ, puṃ, (pārvatyā nandanaḥ .) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 42 ..

pārvatīyakumāraḥ, puṃ, (pārvatīyaḥ pārvatījātaḥ kumāraḥ .) pārvatīputtraḥ . yathā --
     svānuśākhaviśākhāśca naigameyastathaiva ca .
     pārvatīyāḥ kumārāśca catvāraḥ parikīrtitāḥ ..
ityagnipurāṇam ..

[Page 3,128a]
pārvateyaṃ, klī, (parvate bhavam . parvata + ḍhak .) sauvīrāñjanam . iti śabdacandrikā ..

pārvateyaḥ, puṃ, (parvate bhavaḥ . parvata + ḍhak .) sūryāvartavṛkṣaḥ . iti ratnamālā .. sūlaciyā iti bhāṣā . parvatajāte, tri ..

pārśavaḥ, puṃ, (parśunā āyudhena jīvatīti . parśu +
     parśvādiyaudheyādibhyo'ṇañau . 5 . 3 . 117 . iti aṇ .) parśudhāriyoddhā . parśunā yudhyate ityarthe ṣṇapratyayaniṣpannaḥ ..

pārśvaṃ, klī, puṃ, (spṛśyate iti . spṛśa + spṛśeḥ śvaṇśunau pṛ ca . uṇāṃ 5 . 27 . iti śvaṇ pṛ-ādeśaśca .) kakṣādhobhāgaḥ . ityamaraḥ . 2 . 6 . 79 .. pāśa iti bhāṣā .. (yathā, śuśrute cikitsitasthāne . 36 adhyāye .
     tiryak praṇihite netre tathā pārśvāvapīḍite .. yathā, śakuntalāyām 1 aṅke .
     na me dūre kiñcit kṣaṇamapi na pārśve rathajavāt ..)

pārśvaṃ, klī, (spṛśa + śvaṇ dhātoḥ pṛ-ādeśaśca .) cakropāntam . (parśūnāṃ samūhaḥ . aṇ .) parśugaṇaḥ . pārśvāsthisamūhaḥ . iti medinī .. (anṛjurupāyaḥ . iti siddhāntakaumudī ..)

pārśvaḥ, puṃ, jinaḥ . (ayameva jaināgamoktatrayoviṃśatīrthaṅkaraḥ . asya pitā viśvasenaḥ mātā ca brahmī . yaduktaṃ pārśvanāthacaritre . 10 . 71 .
     śrīlaśrīpārśvatīrtheśo viśvasenanṛpālaye .
     brahmīgarbhe jagannātho'vatariṣyati muktaye ..
tathā ca tatraiva . 11 . 39 .
     viśvasenapaterbrahmyāḥ sadgarbhe'vatariṣyati .
     śrīpārśvanātha evādyatīrthakartā jagadguruḥ ..
hemacandrācāryādimate tu asya pitṛnāma aśvasenaḥ mātṛnāma vāmā .. * .. asya janmakālādiryathā tatraiva . 11 . 45 -- 46, 96 -- 97 .
     vaiśākhakṛṣṇapakṣasya dvitīyāyāṃ niśātyaye .
     viśākharkṣe sulagnādau sumuhūrte sureśvaraḥ ..
     avatīrṇo divaścyuttvā bhuktvā bhogān sunirmale .
     rājñyā garbhe niraupamye śuddhasphāṭikasannibhe ..

     navame māsi saṃpūrṇe pauṣe māsi vṛṣodayāt .
     kṛṣṇapakṣenile yoge śubhe ekādaśītithau ..
     śubhalagnamuhūrtādau suṣuve'tisukhena sā .
     satī devakumārībhiḥ sevyā tīrthaṅkaraṃ sutam ..
bālyakāle evāsya vairāgyotpattirjātā . tato'sau saṃsārāsaktiṃ tucchīkṛtya gṛhādikaṃ vihāya vanaṃ prasthitavān . etatpracalitamataṃ yathā, tatraiva . 14 . 78 -- 90 .
     mithyātvenāviratyā ca pramādena kaṣāyataḥ .
     duṣṭayogena mūḍhānāṃ mahāpāpaṃ prajāyate ..
     pañcāgnisādhanenaiva pṛthivyādyaṃgirāśayaḥ .
     mriyate ṣaḍavidhaḥ sarvadikṣu tattāpaso bhṛśam .
     jīvaghātena ghorāghaṃ tasya pākena durgatiḥ .
     jāyate ca mahadduḥkhaṃ tāpasānāṃ jaḍātmanām ..
     jñānahīno vapuḥkleśo vyarthaḥ pāpāśravānnṝṇām .
     dayāṃ vinā tapo dharmaḥ sarvamasti nirarthakam ..
     tuṣakhaṇḍanayogena labhyante taṇḍulā yathā .
     na tathā jñānakaṣṭena mokṣamārgādayaḥ kvacit ..
     yathāmbumathanānnaivotpadyate jātucidghṛtam .
     tathā hiṃsākareṇaiva tapasātra sukhādi ca ..
     atrāndhāśmādyathā svarṇaṃ gośṛṅgācca payo na hi .
     jāyate jātu dharmo vā sukhaṃ pañcāgnisādhanāt ..
     dāvabhītyā yathāndho dhāvannapi mriyate yathā .
     kurvannapi tapo jñānī majjatyeva bhavārṇave ..
     heyāheyavicārañca puṇyapāpaṃ hitāhitam .
     devādevaṃ bhavaṃ mokṣaṃ svāśravaṃ sambaraṃ śubham ..
     nirjarā tattvavijñānaṃ guruṃ cakrurguruṃ śubham .
     kuśāstraṃ vetti najñānī jātyandha iva dantinam ..
     ato jainamataṃ tathyaṃ dharmajīvadayāvaham .
     taponāthaṃ gṛhāṇatvaṃ tyaktremañca durāgraham ..
     naigranthatapasā mokṣaḥ sukhaṃ vācāmagocaram .
     ajñānaṃ tapasā duḥkhaṃ bhramaṇañca bhavāṭavau ..
     bhavatsnehena tathyaṃte hitañca dharmasādhanam .
     vacaḥ proktaṃ mayeti tvāṃ hīcchatā śubhamañjasā ..
tatpracalitānuprekṣādimataṃ tatraiva 15 adhyāye viśeṣaṃto draṣṭavyam .. * .. jainaśāstroktatattvādīni yathā, tatraiva 20 adhyāye .
     śṛṇu tattvaṃ gaṇādhīśa ! sārdhaṃ dbādaśabhirgaṇaiḥ .
     tattvādīni pravakṣye'haṃ svaikacittena saṃprati ..
     jīvādisatpadārthānāṃ yāthārthyaṃ tattvamiṣyati .
     samyag jaināgame tattvaṃ viddhi nānyat kuśāsane ..
     jīvājīvāśravabandhaḥ svambaro nirjarā śivaḥ .
     ityuktāni jinādhīśaiḥ sapta tattvāni cāgame ..
     saṃsārimuktabhedena dvidhā jīvā ruvantyaho .
     muktā bhedaviniṣkrāntā anantaguṇabhājanāḥ ..
     bhavyābhavyaprabhedena dvidhā saṃsāriṇo'ṅginaḥ .
     trasasthāvarabhedena vā mukti bhave gāminaḥ ..
     ekākṣā vikalākṣāḥ pañcākṣāstredheti te matāḥ .
     devanārakatiryagnṛbhedā iti caturvidhāḥ ..
     ekadvitricatuḥpañcendriyagehoccapañcadhā .
     pṛthvaptejomarudvṛkṣatrasabhedāt ṣaḍaṅginaḥ ..
     saṃjñino'saṃjñinodvyakṣāstryakṣā hi caturindriyāḥ .
     ekākṣā vādarāḥ sūkṣmāḥ saptadhetyaṅgirāśayaḥ ..
     paryāptetarabhedena tāḥ sapta jīvayonayaḥ .
     guṇitā akhilā jīvasamāsāḥ syuścaturdaśa ..
     aṣṭadhā dhātavo vādarasūkṣmeṇa caturvidhā .
     nityetaranikotā hi vikalatrayadehinaḥ ..
     saṃjñino'saṃjñinaḥ supratiṣṭhitāḥ apratiṣṭhitāḥ .
     iti saṃsāriṇo jīvabhedā ekonaviṃśatiḥ ..
     te paryāpterālabdhiparyāptairvargitā bhuvi .
     sarve jīvasamāsāḥ saptapañcāśatpramā matā ..
     sthāvarāśca dbicatvāriṃśadbhedāḥ suranārakāḥ .
     dvidhāpañcākṣatiryañcaścatustriṃśatpramāḥ smṛtāḥ ..
     navadhā mānavāścaiva navadhā vikalāṅginaḥ .
     iti jīvasamāsāḥ syuraṣṭānavatisaṃkhyakāḥ ..
     pṛthavaptejaḥsamīrā aṣṭadhā vādarasūkṣmatā .
     nityetaranikotāścaturdhā vādarasūkṣmataḥ ..
     nikotasahitāstadrahitāḥ pratyekakāyinaḥ .
     ekatra melitā ete sarve bhedāścaturdaśa ..
     ekākṣā guṇitāste dvicatvāriṃśatpramāḥ sphuṭam .
     paryāptaketarālabdhiparyāptaiḥ syurjināgame ..
     dviprakārāḥ surāḥ syuḥ paryāptāparyāptabhedataḥ .
     tathā ca nārako jñeyo dvidhā duḥkhābdhimadhyagaḥ ..
     jalasthalanabhaścāriṇaṃ saṃjñāsaṃjñibhedataḥ .
     ṣaḍvidhā garbhajā jīvāḥ pañcendriyasamāhvayāḥ ..
     bhogabhūmibhavā jīvā dvidhā sthalakhagāminaḥ .
     te sarve melitā aṣṭabhedāśca guṇitāḥ punaḥ ..
     paryāptetarabhedābhyāṃ ṣoḍaśaiva bhavatyapi .
     saṃjñyasaṃjñitvabhedābhyāṃ jalasthalakhacāriṇaḥ ..
     ṣaḍvāsanmūrchitāste paryāptiyuktāstathetarāḥ .
     bhavantyalabdhiparyāptakāḥ pratyekaṃ kilāṅginaḥ ..
     kṛtā ekatra te sarve bhedā aṣṭādaśapramāḥ .
     garbhasanmūrchitāḥ sarve syuścatustriṃśadaṅginaḥ ..
     āryamlecchabhavā bhogakubhogabhūmijā narāḥ .
     aṣṭabhedā matā vai paryāptāparyāptabhedataḥ ..
     sanmūrchino manuṣyā alabdhiparyāptasaṃjñakāḥ .
     iti viśve bhavantyatra nava bhedā nṛyonijāḥ ..
     paryāptāditribhedena guṇitā vikalāṅginaḥ .
     navadhā śrījinaiḥ proktā jñānanetrairvarāgame ..
     aṣṭānavatirete jīvasamāsā vicakṣaṇaiḥ .
     vijñeyā yatnatasteṣāṃ dayā kāryā mumukṣubhiḥ ..
     bhūrodakāgnivātākhyā nityetaranikotakāḥ .
     saptasaptapṛthaglakṣāśca vanaspatayo daśa ..
     dvitrituryendriyā dvau dvau lakṣau devāśca nārakāḥ .
     paśavo hi caturlakṣāścaturdaśanṛjātayaḥ ..
     caturaśītilakṣā imā jīvajātayo'khilāḥ .
     rakṣaṇīyā prayatnena jñātvā dakṣaiḥ svamuktaye ..
     koṭīkoṭaikānavanavatilakṣāśca koṭayaḥ .
     satpañcāśatsahasrā ityakhilāṅgikulānyapi ..
     jīvitaḥ prāganādau hi jīviṣyati punaḥ sadā .
     jīvatyayaṃ tatastajjño jīvadravyaṃ kilocyate ..
     akṣajāḥ pañca ca prāṇā manovākkāyatastrayaḥ .
     āyurucchvāsaniśvāso daśeti saṃjñināṃ matā ..
     asaṃjñināṃ navasyuste vinātra manasākhilāḥ .
     caturendriyajīvānāṃ hyaṣṭau karṇairvinā smṛtāḥ ..
     trīndriyāṇāṃ vinā cakṣuḥ sapta prāṇāḥ prakīrtitāḥ .
     dvīndriyāṇāṃ hi ṣaṭprāṇāḥ kathitā nāsikāṃ vinā ..
     mukhavāgbhyāṃ vinaikākṣāṇāṃ prāṇāḥ syuścatuḥpramāḥ .
     yathāyogyamaparyāptānāṃ jñeyāste jināgame ..
     āhārāṅgendriyocchvāsaniśvāsavākyacetasaḥ .
     ṣaḍvā paryāptayaśceti vijñeyā saṃjñidehinām ..
     vikalā saṃjñināṃ pañcaparyāptayo mano vinā .
     catuḥparyāptayo jñeyā ekākṣāṇāṃ vaco vinā ..
     niścayena bhavet kevalajñānadṛgmayo'sumān .
     anantasukhavīryāḍhyasiddhasādṛśya eva hi ..
     vyavahāreṇa mityādivibhāvaguṇasaṃyutaḥ .
     netrādidarśanairyuktaḥ prāṇī karmakṛtaiḥ kalau ..
     mūrtapudgalasaṃyogānmūrto gīrvyavahārataḥ .
     amūrto niṣkalaḥ śuddho jñānamūrtiśca niścayāt ..
     vyavahāre nayenāṅgyanupacāramṛṣātmanā .
     karmaṇo karmaṇāṃ kartā bhoktā tatphalamañjasā ..
     upacāramṛṣānāmnā nayena prāṇabhṛdbhuvi .
     kaṭavastragṛhādīnāṃ kartā ca śilpikarmaṇām ..
     aśuddhaniścayenāṅgī kartā ca bhāvakarmaṇām .
     rāgadveṣamadonmādaśokādiviṣayātmanām ..
     prāgvapustyajanānmṛtyuḥ prādurbhāvādyasambhavaḥ .
     dravyarūpeṇa nityatvaṃ caturgatiṣu dehinām ..
     jāyate'to gaṇādhīśairutpādavyaya eva ca .
     dhrauvyabhāvo'tra saṃproktaḥ sarveṣāṃ vyavahārataḥ ..
     kāyapramāṇa ātmāyaṃ paryāyanayataḥ kvacit .
     yuktaḥ pradeśasaṃhāravisarpābhyāṃ pradīpavat ..
     vinā saptasamudghātairniścayena bhavet punaḥ .
     karmotpannāṅgahīnāṅgī hyasaṃkhyātapradeśamaḥ ..
     vedanākhyaḥ kaṣāyākhyo vikurvaṇasamāhvayaḥ .
     māraṇāntikasaṃjñastejasāhārakasaṃjñakau ..
     kevalākhyaḥ samudghātāḥ sapteti śrījinairmatāḥ .
     kaivalyataijasāhārāyogināṃ syuḥ pare'ṅginām ..
     puṇyapāpaphalānāṃ hi vividhānāṃ caturgatau ..
     śarmāśarmakarāṇāṃ prāṇī bhoktā vyavahārataḥ ..
     svasvarūpasya kartā śuddhaniścayanayādasau .
     janmamṛtyujarātīto na kartā bandhamokṣayoḥ ..
     ato'trātmāpyasau dhyeyo nirvikalpapadāśritaiḥ .
     guṇaiḥ siddhena sādṛśyo jñānamūrtiramūrtimān ..
     yathāgnikaṇikenātra dahyante kāṣṭharāśayaḥ .
     anantakarmakāṣṭhāni tathādhyānalavāgninā ..
     dantabhagno yathā nāgo daṃṣṭryābhagnokṣamo hariḥ .
     svakārye ca tathā dhyānahīnaḥ karmārighātane ..
     cintāmaṇiśca ratnānāṃ kalpavṛkṣo'tra śākhinām .
     tridaśānāṃ yathā śakro nṛṇāṃ madhye paro jinaḥ ..
     ātmatattvañca tattvānāṃ padārthānāṃ tathā mahān .
     svakīyātmapadārtho dravyāṇāṃ svadravya eva hi ..
     iti matvā svasaṃsiddhyai manaḥ kṛtvātiniścalam .
     viṣayebhyo viniṣkrāntaṃ saṃvegādiguṇāṅkitam ..
     sarvadravyabahirbhūto'pyanantaguṇasāgaraḥ .
     sarvāvasthāsu sarvatra svātmā dhyeyo mumukṣubhiḥ ..
     ityātmatattvamākhyāya tīrthanātho gaṇān prati .
     mārgaṇādikamākhyātuṃ prārebhe mārgasiddhaye ..
     gatirindriyakāyau hi yogavedakaṣāyakaḥ .
     jñānasaṃyamadṛgleśyābhavyasampatkasaṃjñinaḥ ..
     āhāre mārgaṇañceti caturdaśa nirūpitāḥ .
     jinaistāsu budhairmṛgyo jīvatattvo mahāṃścide ..
     mithyāśāsādanau miśro viratākhyaścaturthakaḥ .
     vaideśaviratākhyaḥ pramatto'pramattasaṃjñakaḥ ..
     apūrbakaraṇo nāmnā nivṛttikaraṇābhidhaḥ .
     dvisūkṣmasāmparāyopaśāntakṣīṇakaṣāyakāḥ ..
     sayogyayogināmānau sadguṇāśrayaṇādime .
     caturdaśa jinaiḥ proktā guṇasthānaguṇākarāḥ ..
     mukteḥ sopānamālā ete bhavyānāṃ jinoditāḥ .
     abhavyānāṃ kilaiko mithyāguṇasthānaśāśvataḥ ..
     hīnādhikaguṇairyuktā anyeṣyāsteṣu dhīyutaiḥ .
     guṇānāṃ sthānakeṣvaṅginaḥ parīkṣya guṇavrajaiḥ ..
     ityādivāksudhāpūrairāplāvya nikhilāṃ sabhām .
     ajīvatattvamākhyātuṃ punarārabdhavān prabhuḥ ..
     pudgalo bahudhā dharmo'dharma ākāśa eva hi .
     kālaśceti jinaiḥ prokto jīvadravyo'tra pañcadhā ..
     pūraṇādgalanāddakṣaiḥ pudgalo'yaṃ nirūpitaḥ .
     mūrto'nekavidhaḥ sārthanāmakaḥ karmadehakṛt ..
     aṣṭau sparśā rasāḥ pañca varṇāḥ pañca gandhau dbidhā .
     iti viṃśatirasyaiva guṇāḥ proktā dvidhātmakāḥ ..
     śuddhāṇoryeguṇāḥ śuddhā matāḥ svābhāvikāśca te .
     guṇāḥ skandheṣu ye śuddhā vibhavākhyā hi te budhaiḥ ..
     aṇuskandhavibhedena pudgalasya dbidhā sthitiḥ .
     snigdharūkṣamayāṇūnāṃ saṅghātaḥ skandha ucyate ..
     aṇavaḥ kāryaliṅgāḥ syuratraikaikatayākhilāḥ .
     nityā dravyārthikenānityāḥ paryārthikena ca ..
     sūkṣmasūkṣmāstathā sūkṣmāḥ sūkṣmasthūlābhidhāḥ pare .
     sthūlasūkṣmātmakāḥ sthūlāḥ sthūlasthūlāśca pudgalāḥ ..
     eko'ṇuḥ sūkṣmasūkṣmaḥ syādadṛśyo nayanairnṛṇām .
     sūkṣmāste'pi matāḥ sadbhirye karmamayapudgalāḥ ..
     rasanasparśanaghrāṇaśrotrairye yānti pudgalāḥ .
     vyaktatānte samuddiṣṭāḥ sūkṣmasthūlā jināgame ..
     sthūlasūkṣmā jinairjñeyāśchāyājyotsnātapādayaḥ .
     jalavyālādayaḥ sthūlā ucyante pudgalā budhaiḥ ..
     bhūkāyādrivimānādayaḥ sthūlasthūlapudgalāḥ .
     ṣaḍbhedā iti tīrtheśaiḥ pudgalā hi nirūpitāḥ ..
     śabdo bandhastathā sūkṣmaḥ sthūlaḥ saṃsthānasaṃjñakaḥ .
     bhedastamastathācchāyādyudyotaātapādayaḥ ..
     ete pudgalaparyāyā vibhāvākhyā matā jinaiḥ .
     svābhāvikāśca paryāyā aṇurūpāḥ pṛthak pṛthak ..
     śarīravāṅmanaḥprāṇāpānaduḥkhasukhādikān .
     kurvanti pudgalā jīvānāṃ mṛtyujīvitādikān ..
     jīvapudvalayoḥ sādyakartā jinairmato gatau .
     amūrto niṣkriyo dharmo matsyānāñca yathā jalam .
     sahakārī mato dharmaḥ sthitau pudgalajīvayoḥ .
     amūrto niṣkriyo nityo yathā cchāyādhvagāminām ..
     lokālokāvabhadena dvidhākāśastvamūrtimān .
     avakāśapradaḥ sarvadravyāṇāṃ niṣkriyo'vyayaḥ ..
     padārthā yatra lokyante lokākāśo mato hi saḥ .
     tasmādbahirananto'pyalokākāśo'sti kevalaḥ ..
     dharmādharmaikajīvānāṃ lokākāśasya santi ca .
     asaṃkhyātāḥ pradeśā hi pudgalānāmanekadhā ..
     niścayavyavahāreṇa dvidhā kālo'tiniṣkriyaḥ .
     dravyāṇāṃ sahakārī pariṇatau mūrtivarjitaḥ ..
     samayādimayaḥ kālo vyavahāro'tra lakṣyate .
     godohādikriyādyaiḥ paratvāparatvayogataḥ ..
     bhinnābhinnāṇavo ye'tra lokākāśe susaṃsthitāḥ .
     rāśayaścaiva ratnānāṃ sa kālo niścayābhidhaḥ ..
     ekatra saha jīvena ṣaḍdravyā munibhiḥ smṛtāḥ .
     te kālena vinā jñeyāḥ pañcāstikāyasaṃjñakaḥ ..
     pudgalaugho ya āyāti karmarūpo'tra rāgiṇaḥ .
     dravyabhāvavibhedena dvidhā sa āśravo bhavet ..
     rāgadbeṣādiyuktena pariṇāmena yena hi .
     āśravantyatra karmāṇi sa syādbhāvāśravo'ṅginām ..
     mithyātvapañcakaṃ dvādaśadhā viratayośu'bhāḥ .
     pramādā hi trayaścaiva yogāḥ pañcadaśātmakāḥ ..
     sarvaduḥkhākarībhūtāḥ kaṣāyāḥ pañcaviśatiḥ .
     ete'tra pratyayā jñeyā bhāvāśravanibandhanāḥ ..
     āyāti karmarūpeṇa pudgalaugho'tra yoginaḥ .
     dravyāśravaḥ sa vijñeyo'pyanantabhavakārakaḥ ..
     dhyānādyairāśravo rudvo yaiste syurmuktivallabhāḥ .
     anyathā viphalakleśastapovṛttāditaḥ satām ..
     saṃśleṣo jīvakarmaṇoryaḥ sambandho dvidhā mataḥ .
     bhāvadravyaprabhedena viśvāśarmākaro'śubhaḥ ..
     badhyante yena bhāvena rāgādidūṣitena hi .
     karmāṇi bhāvabandho'tra so'nantasaṃsṛtipradaḥ ..
     prakṛtisthitibandhānubhāgapradeśato'ṅginām .
     caturdhā bandha āmrāto'trānekavikriyākaraḥ ..
     prakṛtiḥ svabhāvaḥ syācca sthitiḥ kālāvadhāraṇam ..
     rasatulyo'nubhāgaḥ pradeśo jīvapradeśayuk ..
     saprakṛtipradeśākhyau bandhau ca yogato satām .
     sthityanubhāgabandhau kaṣāyairbhavanibandhanau ..
     yathā bandhanabandho labhate duḥkhamanekaśaḥ .
     karmaśṛṅkhalabaddho'ṅgī tathā śvabhrādidurgatau ..
     sarvāśravanirodho yo dhyānādyairdravyabhāvataḥ .
     sa dvidhā saṃvaraḥ proktaḥ svargamuktyādikārakaḥ ..
     caitanyapariṇāmo ya ekībhūto nijātmakaḥ .
     nirvikalpamayo jñeyo bhāvasaṃvara eva saḥ .
     trayodaśavidhaṃ vṛttaṃ paro dharmo daśātmakaḥ .
     dviṣaḍbhedā anuprekṣāḥ parīṣadajayokhilaḥ ..
     pañcadhā saṃyamo dhyānaśrutāsyāsaṃyamādayaḥ .
     bhavantyamī satāṃ sarve bhāvasaṃvarakāraṇam .
     nirodhaḥ kriyate yo'tra karmaṇāṃ yatnato budhaiḥ .
     sadravyasaṃvaraḥ prokto'pyanantaguṇasāgaraḥ ..
     saṃvareṇa svayaṃ hyetya datte'trāliṅganaṃ mudā .
     satāṃ svastrīva muktiśrīrnānyathā klaśakoṭibhiḥ ..
     prāktanaḥ karmabandho yaḥ kālena tapasāthavā .
     kṣīyate nirjarāsāsavipākena ratā dvidhā ..
     karmapākena yā jātā savipākākhilātmanām .
     sāyabhājanitā heyā parakarmanibandhanāḥ ..
     saṃvareṇa samayātra nirjarā kriyate budhaiḥ .
     tapobhiḥ sāvipākā prādeyānekasukhākarā ..
     nirjarākarmaṇāmatra jāyate'pi yathā yathā .
     āyāti nikaṭaṃ muktistatkāriṇāṃ tathā tathā ..
     atyantaṃ yo'tra viśleṣaḥ karmātmano svayoginām .
     kālalabdhyā sa mokṣaḥ syāt dravyabhāvāddvidhātmakaḥ ..
     kṣaye heturvaro yaḥ pariṇāmo'khilakarmaṇām .
     bhāvamokṣaḥ sa vijñeyaḥ karmamocanahetukṛt ..
     samastakarmadehādyadaivātmā jāyate pṛthak .
     tadaiva dravyamokṣaḥ syādanantaguṇadāyakaḥ ..
     āpādamastakāntaṃ yathā baddho bandhanairdṛḍhaiḥ .
     mocanāllabhate saukhyaṃ tathā mukto vidheḥ kṣayāt ..
     tasmāt karmātigo jīva eraṇḍādikabījavat .
     samayena vrajedūrdhvaṃ yāvallokāgramastakam ..
     tatraivāsthānirāvādhaḥ sogre gamanavarjitaḥ .
     siddho dharmo'sti kāyābhāvādanantasukhābdhigaḥ ..
     tatra bhukte nirāvādhaṃ svātmajaṃ viṣayātigam .
     vṛddhihrāsavyapetaṃ sa siddhaḥ śuddho mahān sukham ..
     duḥkhātītaṃ niraupamyaṃ śāśvataṃ mukhasambhavam .
     avantaṃ paramaṃ hyanyaddravyānaprekṣameva hi ..
     yaddevamanujaiḥ sarvaiḥ sukhaṃ trailokyagocaram .
     bhuktaṃ tasmādanantaṃ tajjāyate parameṣṭhinām ..
     ekena samayenaiva bhūṣitānāṃ guṇāṣṭakaiḥ .
     nityānāmaśarīrāṇāṃ sarvotkṛṣṭaṃ vyayacyutam ..
     iti vividhavibhāgaiḥ saptatattvāni muktyai dṛgavagamasuvījāni prarūpyātmavān yaḥ .
     paramudamapi bhavyānāñcakāra svabījairamṛtaparamatulyairme'tra dadyāt svaśaktim ..
     pārśvaḥ sarvasukhākaro'sukhaharaḥ pārśvaṃ śritā dharmiṇaḥ pārśveṇāśu samāpyate'marapadaṃ pārśvāya mūrdhvnā namaḥ .
     pārśvānnāsti hitaṅkaro bhavabhṛtāṃ pārśvasya muktiḥ priyā pārśve cittamahaṃ dadhe'khilacide māṃ pārśva ! pārśvaṃ naya ..
iti śrīpārśvanāthacaritre 20 sargaḥ .. * ..) sanikṛṣṭe, tri . iti hemacandraḥ ..

pārśvakaḥ, tri, (anṛjurupāyaḥ pārśvaṃ tena anvicchati arthāniti . pārśvenānvicchati . 5 . 2 . 75 . iti kan .) śāṭhyena vibhavānveṣī . yathā --
     kusṛtyā vibhavānveṣī pārśvakaḥ sandhijīvakaḥ .. iti hemacandraḥ .. svārthe ke pārśvārtho'pi . (yathā, yājñavalkye . 3 . 89 .
     tanmūle dve lalāṭākṣigaṇḍe nāsāghanāsthikā .
     pārśvakāsthālakaiḥ sārdhamarvudaiśca dbisaptatiḥ ..
)

pārśvataḥ, [s] vya, (pārśva + ādyādibhya upasaṃkhyānam . 5 . 4 . 44 . ityasya vārtikoktyā tasiḥ .) pārśvāt . pārśve . ityādi . iti saṃkṣiptasāravyākaraṇam .. (yathā, raghuḥ . 19 . 31 .
     mitrakṛtyamapadiśya pārśvataḥ prasthitaṃ tamanavasthitaṃ priyāḥ ..)

pārśvatīyaḥ, tri, (pārśvato bhavaḥ . pārśva + mukhapārśvatasorlopaśca . 4 . 2 . 138 . ityasya vārtikoktyā chaḥ .) pārśvasambandhī . pārśvato bhavaḥ . iti siddhāntakaumudī ..

[Page 3,130b]
pārśvaparivartanaṃ, klī, (pārśvasya pārśvena vā parivartanam .) kaṭidānam . karṇikāparivṛttiḥ . pāśapherāṇa iti bhāṣā . śrīhareḥ pārśvaparivartanotsavo yathā --
     bhādrasya śuklaikādaśyāṃ śayanotsavavat prabhoḥ .
     kaṭidānotsavaṃ kuryādvaiṣṇavaiḥ saha vaiṣṇavaḥ ..
tathā ca bhaviṣyottare .
     prāpte bhādrapade māsi ekādaśyāṃ site'hani .
     kaṭidānaṃ bhavedviṣṇormahāpātakanāśanam ..
     jalāśayāntikaṃ nītvā saṃpūjyābhyarcya ca prabhum .
     karṇikāparivṛttiñca dakṣiṇāṅge prakalpayet ..
asya vyākhyā . śayanotsavāt kathañcidbiśepamanuvādapūrbakaṃ likhati . jaleti tribhiḥ karṇikāyāḥ kaṭyāḥ parivṛttiṃ dakṣiṇāṅge prakalpayediti pūrvaṃ vāmāṅgena suptasyādhunā dakṣiṇāṅgena śāyayedityarthaḥ . tatkālaviśeṣaśca pūrbameva nirṇīto'sti . abhyarthanāmantraḥ .
     devadeva ! jagannātha yogigamya ! nirañjana ! .
     kaṭidānaṃ kuruṣvādya māsi bhādrapade śubhe ..
     mahāpūjāṃ tataḥ kṛtvā vaiṣṇavān paritoṣya ca .
     devaṃ svamandire nītvā yathāpūrbaṃ niveśayet ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

pārśvapippalaṃ, klī, (pārśve pippalamiva .) harītakīviśeṣaḥ . iti bhāvaprakāśaḥ .. gajahaḍa iti hindībhāṣā ..

pārśvabhāgaḥ, puṃ, (pārśvasya bhāgaḥ .) pakṣabhāgaḥ . hastyādeḥ pārśvadeśaḥ . ityamaraḥ . 2 . 8 . 40 ..

pārśvaśūlaḥ, puṃ, klī, (pārśve jātaḥ śūlaḥ .) śūlarogaviśeṣaḥ . tasyauṣadham . yathā --
     śatapuṣpā devadāru śālaparṇī vacāguru .
     kuṣṭhaṃ māṃsī saindhavañca palamekaṃ punarnavā ..
     pāne nasye tathābhyaṅge tailametat pradāpayet .
     hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet ..
iti gāruḍe 189 adhyāyaḥ .. (asya samprāptipūrbakalakṣaṇacikitsitāni yathā, suśrute uttaratantre 42 adhyāye .
     ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ .
     sa saṃruddhaḥ karotyāśu mānaṃ guḍaguḍāyanam ..
     sūcībhiriva nistodaḥ kṛcchrocchvāsī tadā naraḥ .
     nānnaṃ vāñchati no nidrāmupaityartinipīḍitaḥ ..
     pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ .
     tatra puṣkaramūlāni hiṅgusauvarcalaṃ viḍam ..
     saindhavaṃ tumburūpaṣyācūrṇaṃ kṛtvā tu pāyayet .
     pārśvahṛdvastiśūleṣu yavakvāthena saṃyutam ..
     sarpiḥplīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam .
     bījapūrakasāraṃ vā payasā saha sādhitam ..
     eraṇḍatailamathavā madyamastupayorasaiḥ bhajayeccāpi payasā jāṅgalena rasena vā ..


pārśvasthaḥ, puṃ, (pārśve tiṣṭhatīti . pārśva + sthā + kaḥ .) pārśvasthitanaṭaḥ . iti hemacandraḥ .. samīpasthite, tri .. (yathā, mahābhārate . 6 . 200 . 148 .
     yasya mantrī ca goptā ca pārśvastho hi janārdanaḥ ..)

pārśvāsthi, klī, (pārśvasya asthi .) śarīrapārśvasthitāsthi . pāṃjarā iti bhāṣā . tatparyāyaḥ . parśukā 2 . ityamaraḥ . 2 . 6 . 69 ..

pārśvikaṃ, tri, (pārśva + ṭhak .) pārśvasyedam . pārśvajātam . pārśvaśabdāt ṣṇikapratyayaniṣpannam ..

pārśvaikādaśī, strī, (pārśvasambandhinī hareḥ pārśvaparivartanajanyā ekādaśī .) bhādraśuklaikādaśī . tadvivaraṇaṃ pārśvaparivartanaśabde draṣṭavyam ..

pārśvodarapriyaḥ, puṃ, (pārśvaṃmudarañca tābhyāṃ prīṇāti bhoktāramiti . prī + kaḥ .) karkaṭaḥ . iti hemacandraḥ . 4 . 418 ..

pārṣatī, strī, (pṛṣatasyāpatyamiti . pṛṣata + aṇ + striyāṃ ṅīp .) draupadī . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 3 . 85 .
     yudhiṣṭhiraṃ bhojayitvā śeṣamaśnāti pārṣatī .
     draupadyāṃ bhujyamānāyāṃ tadannaṃ kṣayameti ca ..
)

pārṣadaḥ, tri, (pāriṣada + pṛṣodarāditvāt sādhuḥ . yadbā, parṣadi sādhuḥ parṣado ṇyaḥ ityatra yogavibhāgāt ṇa iti kaścit .) pāriṣadaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 3 . 16 . 2 .
     etau dvau pārṣadau mahyaṃ jayo vijayo eva ca ..)

pārṣadyaḥ, tri, (parṣadi sādhuḥ . parṣad + parṣado ṇyaḥ . iti ṇyaḥ .) pārṣadaḥ . iti bharataḥ ..

pārṣṇiḥ, puṃ, strī (pṛṣyate bhūmyādikamaneneti . pṛṣ + ghṛṇipṛśnipārṣṇicūrṇibhūrṇi . uṇāṃ 4 . 52 . iti nipratyayena nipātanāt sādhuḥ .) gulphasyādhobhāgaḥ . pādagranthyadharaḥ . ityamaraḥ . 2 . 6 . 72 .. goḍamuḍā iti goḍāri iti ca bhāṣā . sa tu garbhasthasya māsadvayena bhavati . iti sukhabodhaḥ .. (yathā, kumāre . 1 . 11 .
     udvejayatyaṅgulipārṣṇibhāgān mārge śilībhūtahime'pi yatra ..) sainyapṛṣṭham . iti medinī . ṇe, 20 .. (yathā, harivaṃśe . 25 . 32 .
     uśanā tasya jagrāha pārṣṇimāṅgirasastadā ..) pṛṣṭham . iti halāyudhaḥ .. jigīpā . yathā --
     sainyapṛṣṭhe pumān pārṣṇiḥ pañcātpadajigīpayoḥ .. iti ratnakoṣaḥ ..

pārṣṇiḥ, strī, unmadastrī . iti medinī . ṇe, 20 .. kuntī . iti gharaṇiḥ ..

pārṣṇigrāhaḥ, puṃ, (pārṣṇiṃ sainyapṛṣṭhaṃ gṛhṇātīti . graha + aṇ .) pṛṣṭhataḥ śatruḥ . śatrujayodyatasya vijigīṣostatśatrupakṣapātena pārṣṇiṃ paścāt padaṃ gṛhṇāti yāti yaḥ . ityamarabharatau .. (yathā, manuḥ . 7 . 207 .
     pārṣṇigrāhañca saṃprekṣya tathākrandañca maṇḍale ..)

pārṣṇitraṃ, klī, (pārṣṇiṃ trāyate iti . trai + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) paścādrakṣakasenā . iti siddhāntakaumudī ..

[Page 3,131a]
pāla, ka rakṣe . iti kavikalpadrumaḥ (curāṃ-paraṃsakaṃ-seṭ .) ka, pālayati . hnasvavataiveṣṭasiddhe dīrghiṇo'pi pāṭhaḥ . kānubandhānāmidanubandhavat ñeranityatāṃ bodhayati . tena pālati palati ityapi siddham . iti durgādāsaḥ ..

pālaḥ, puṃ, (pālayatīva niṃṣṭhīvanādikamiti . pāli + ac .) patadgrahaḥ . iti hemacandraḥ .. pikdān iti bhāṣā .. pālake, tri . yathā --
     divāvaktavyatā pāle rātrau svāmini tadgṛhe .
     yogakṣeme'nyathā cettu pālo vaktavyatāmiyāt ..
iti manuḥ ..

pālakaḥ, puṃ, (pālayatīti . pāli + ṇvul .) ghoṭakarakṣakaḥ . tatparyāyaḥ . aśvarakṣaḥ 2 vallabhaḥ 3 . iti jaṭādharaḥ .. citrakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. pālanakartari, tri . yathā, prāyaścittatattva .
     gopālako gavāṃ goṣṭhe yastu dhūmaṃ na kārayet .
     makṣikālīnanarake makṣikābhiḥ sa bhakṣyate ..


pālakāpyaḥ, puṃ, muniviśeṣaḥ . tatparyāyaḥ . kareṇubhūḥ 2 . iti hemacandraḥ .. dhanvantariḥ . iti trikāṇḍaśeṣaḥ ..

pālaghnaḥ, puṃ, (pālaṃ kṣetraṃ hantīti . hana + ṭak .) chatrā . ityamaraḥ . 2 . 5 . 167 ..

pālaṅkaḥ, puṃ, (pāla rakṣaṇe + sampadāditvāt kvip . tena aṅkyate iti . aṅka + ghañ .) śallakī . śākabhedaḥ . pālaṅ iti bhāṣā . prājipakṣī . iti medinī . ke, 117 .. vāja iti bhāṣā ..

pālaṅkī, strī, (pālaṅka + gaurāditvāt ṅīṣ .) kundurunāmagandhadravyam . ityamaraḥ . 2 . 4 . 121 .. śākabhedaḥ . pālaṅ iti bhāṣā .. (yathā, suśrute cikitsitasthāne 6 adhyāye . yathādoṣaśākairvāstūkatantūlīyakajīvantyupodikāśvavalāvālamūlakapālaṅkyasanacillīcuccukalāyavallībhiranyairvā ..) asyā guṇāḥ . kaphapittavātavivandhanāśitvam . rūkṣatvañca . iti rājavallabhaḥ ..

pālaṅkyaṃ, klī, (pālaṅka + svārthe ṣyañ .) śākabhedaḥ . pālaṅ iti bhāṣā .. tatparyāyaḥ . palakyā 2 madhurā 3 kṣurapatrikā 4 supatrā 5 snigdhapatrā 6 grāmīṇā 7 grāmyavallabhā 8 . asya guṇāḥ . īṣat kaṭutvam . madhuratvam . pathyatvam . śītalatvam . raktapittaharatvam . grāhitvam . paramatarpaṇatvañca . iti rājanirghaṇṭaḥ ..

pālaṅkyā, strī, (pālaṅkya + striyāṃ ajāditvāt ṭāp .) kunduruḥ . ityamaraḥ .. kundurukhoṭī iti bhāṣā . pālaṅkaśākaḥ . tatparyāyaḥ . vāstukākārā 2 churikā 3 cīritacchadā 4 . (yathā, suśrute . 1 . 42 . prāyaśaḥ kūravakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārādayo mudgādayaśca samāsena kaṣāyo vargaḥ ..) asyā guṇāḥ . vātalatvam . śītatvam . śleṣmalatvam . bhedanatvam . gurutvam . viṣṭambhitvam . madaśvāsapittaraktaviṣāpahatvañca . iti bhāvaprakāśaḥ ..

pālanaṃ, klī, (pālyate'neneti . pāli + karaṇādhikaraṇayośca . 3 . 3 . 117 . iti lyuṭ .) sadyaḥprasūtāyā goḥ kṣīram . iti śabdacandrikā .. (pāla rakṣaṇe + bhāve lyuṭ .) rakṣaṇam . yathā, abhiṣekādiguṇayuktasya rājñaḥ prajāpālanaṃ paramo dharmaḥ .. iti mitākṣarā ..

pālāśaṃ, klī, (palāśasyedamiti . aṇ .) tamālapatram . iti rājanirghaṇṭaḥ .. tejapāta iti bhāṣā .. (yathā, vābhaṭe gulmacikitsitāyām .
     pālāśaṃ dahanārjunaṃ śaṭhijayāpāmārgakuṣmāṇḍakam ..)

pālāśaḥ, puṃ, (pālāśasya varṇa iva varṇo'styatreti . ac .) haridvarṇaḥ . (yathā, bṛhatsaṃhitāyām . 93 . 4 .
     pālāśatāmrāsitakarvurāṇām ..) tadvarṇaviśiṣṭe palāśavṛkṣasambandhini ca, tri . ityamaraḥ .. (yathā, manuḥ . 2 . 45 .
     brāhmaṇo vailvapālāśau kṣatriyo vaṭakhādirau ..)

pālāśaṣaṇḍaḥ, puṃ, (pālāśānāṃ palāśavṛkṣāṇāṃ ṣaṇḍo yatra .) magadhadeśaḥ . iti śabdaratnāvalī .. palāśasamūhaśca ..

pāliḥ, strī, (palyate pālyate iti . pala pālane +
     bāhulakāt śalatipalatibhyāñca . 4 . 129 . ityujjvaladattoktyā iṇ .) karṇalatāgram . (yathā,
     yasya pālidvayamapi karṇasya na bhavediha .
     karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet ..
     bāhyāyāmiha dīrghāyāṃ sandhirābhyantaro bhavet .
     ābhyantarāyāṃ dīrghāyāṃ bāhyasandhirudāhṛtaḥ ..
     ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā .
     tāṃ dvidhā pāṭayitvā tu chittvā copari sandhayet ..
     gaṇḍādutpāṭya māṃsena sānubandhena jīvatā .
     karṇapālimapālestu kuryānnirlikhya śāstravit ..

     karṇapālyāmayānnṝṇāṃ punarvakṣyāmi suśruta ! .
     karṇapālyāṃ prakupitā vātapittakaphāstrayaḥ ..
     dvidhā vāpyatha saṃsṛṣṭāḥ kurvanti vividhā rujaḥ .
     visphoṭaḥ stabdhatā śophaḥ pālyāṃ doṣe tu vātike ..
     dāhavisphoṭajananaṃ śophaḥ pākaśca paittike .
     kaṇḍūḥ saśvayathuḥ stambho gurutvañca kaphātmake ..
     yathādoṣañca saṃśodhya kuryātteṣāṃ cikitsitam .
     svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ ..
     mṛdvīṃ kriyāṃ bṛṃhaṇīyairyathāsvaṃ bhojanaistathā .
     ya evaṃ vetti doṣāṇāṃ cikitsāṃ kartumarhati ..
     ata ūrdhvaṃ nāmaliṅgairvakṣye pālyāmupadravān .
     utpāṭakaścotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam ..
     avamanthaḥ sakaṇḍūko granthiko jambulastathā .
     srāvī ca dāhavāṃścaiva śṛṇveṣāṃ kramaśaḥ kriyām ..
     apāmārgaḥ sarjarasaḥ pāṭalālakucatvacau .
     utpāṭake pralepaḥ syāt tailamebhiśca pācayet ..
     śampākaśigrupūtīkagodhāmedo'tha tadvasā .
     vārāhaṃ gavyamaiṇeyaṃ pittaṃ sarpiśca saṃsṛjet ..
     lepamutpuṭake dadyāttailamebhiśca sādhitam .
     gaurīṃ sugandhāṃ saśyāmāmanantāṃ taṇḍulīyakam ..
     śyāve pralepanaṃ dadyāttailamebhiśca sādhitam .
     pāṭhāṃ rasāñjanaṃ kṣaudraṃ tathāsyāduṣṇakāñjikam ..
     dadyāllepaṃ sakaṇḍūke tailamebhiśca sādhitam .
     vraṇībhūtasya deyaṃ syādidaṃ tailaṃ vijānatā ..
     madhukaṃ kṣīrakākolī jīvakādyairvipācitam .
     godhāvarāhasarpāṇāṃ vasāḥ syuḥ kṛtavṛṃhaṇe ..
     pralepanamidaṃ dadyādavasicyāvamanthake .
     prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavameva ca ..
     tailamebhiśca sampakvaṃ śṛṇu kaṇḍūmataḥ kriyām .
     sahadevā viśvadevā ajākṣīraṃ sasaindhavam ..
     etairālepanaṃ dadyāt tailamebhiśca sādhitam .
     granthike guṭikāṃ pūrbaṃ srāvayedavapāṭya tu ..
     tataḥ saindhavacūrṇantu ghṛṣṭvā lepaṃ pradāpayet .
     likhitvā tat srutaṃ ghṛṣṭvā cūrṇai rodhrasya jambule ..
     kṣīreṇa pratisāryainaṃ śuddhaṃ saṃropayettataḥ .
     madhuparṇīṃ madhūkañca madhukaṃ madhunā saha ..
     lepaḥ srāviṇi dātavyastailamebhiśca sādhitam .
     pañcakalkaiḥ samadhukaiḥ piṣṭaistaiśca ghṛtānvitaiḥ ..
     jīvakādyaiḥ sasarpiṣkairdahyamānaṃ pralepayet ..
iti suśrute sūtrasthāne ṣoḍaśe'dhyāye ..) aśriḥ . paṅktiḥ . (yathā, gītagovinde . 6 . 10 .
     vipulapulakapāliḥ sphītaśītkāramantarjanitajaḍimakākuvyākulaṃ vyāharantī ..) aṅkaprabhedaḥ . chātrādideyam . iti medinī . le, 30 .. yūkā . jātaśmaśrustrī . prāntaḥ . (yathā, gītagovinde . 3 . 13 .
     bhrūpallavaṃ dhanurapāṅgataraṅgitāni bāṇā guṇaḥ śravaṇapāliriti smareṇa .
     tasyāmanaṅgajayajaṅgamadevatāyāmastrāṇi nirjitajaganti kimarpitāni ..
) setuḥ . kalpitabhojanam . praśaṃsā . utsaṅgaḥ . prasthaḥ . iti hemacandraḥ ..

pālikā, strī, (pālireva . svārthe kan ṭāp ca .) aśriḥ . iti śabdaratnāvalī .. karṇapatram . iti śabdacandrikā . dadhyādicchedanī . tatparyāyaḥ . kuntalikā 2 . iti hārāvalī ..

pālitaḥ, tri, (pāla + kta .) rakṣitaḥ . yathā --
     citralekhā tamājñāya pauttraṃ kṛṣṇasya yoginī .
     yayau vihāyasā rājandvārakāṃ kṛṣṇapālitām ..
iti śrībhāgavatīyadaśamaskabdhe 62 adhyāyaḥ .. kāyasthasya paddhativiśeṣaḥ ..

pālindaḥ, puṃ, (pālayatīti . pāli + bāhulakāt kindac .) kundurukaḥ . iti rājanirghaṇṭaḥ ..

pālindī, strī, (pālinda + gaurāditvāt ṅīṣ .) śyāmālatā . iti ratnamālā .. (yathā, suśrute kalpasthāne 1 adhyāye .
     ṛṣyapittaghṛtaśyāmā pālindītaṇḍulīyakaiḥ ..) pālindhī . trivṛtā . iti dbirūpakoṣaḥ .. (asyāḥ paryāyo yathā --
     trivṛt śyāmārdhacandrā ca pālindī ca suṣeṇikā .
     masūravidalākolakaiṣikā kālameṣikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pālindhī, strī, kṛṣṇatrivṛtā . ityamaraḥ . 2 . 4 . 108 ..

pālī, strī, (pāli + kṛdikārāditi vā ṅīṣ .) yūkā . saśmaśuyoṣit . iti medinī . le, 30 . śreṇī . iti śabdaratnāvalī .. sthālī . iti śabdacandrikā ..

pāvakaḥ, puṃ, (punātīti . pū ña gi śodhe + ṇvul .) agniḥ . ityamaraḥ . 1 . 1 . 57 .. (yathā, kāśīkhaṇḍe 9 adhyāye .
     apāvanāni sarvāṇi vahnisaṃsargataḥ kvacit .
     pāvanāni bhavantyeva tasmāt sa pāvakaḥ smṛtaḥ ..
) vaidyutāgniḥ . yathā --
     pāvakaḥ pavasrānaśca śuciragniśca te trayaḥ .
     nirmathyaḥ pavamānaḥ syādvaidyutaḥ pāvakaḥ smṛtaḥ ..
     yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ ..
iti kaurme 12 adhyāyaḥ .. sa ca brahmaṇo mānasaputtrādabhimānināmakāgneḥ svāhāyāṃ jātaḥ . yathā --
     yo'sāvagnirabhīmānī smṛtaḥ svāyambhuve'ntare .
     brahmaṇo mānasaḥ puttrastasmāt svāhā vyajījanat ..
     pāvakaṃ pavamānañca śuciragniśca yaḥ smṛtaḥ ..
iti mātsye 48 adhyāyaḥ .. sadācāraḥ . vahnimanthaḥ . (asya paryāyo yathā,
     tejomantho havirmantho jyotiṣko pāvako'raṇiḥ .
     vahnimantho'gnimanthaśca mathano gaṇikārikā ..
iti vaidyakaratnamālāyām ..) citrakaḥ . bhallātakaḥ . viḍaṅgaḥ . iti medinī . ke, 118 .. śodhayitṛnaraḥ . iti hemacandraḥ .. raktacitrakaḥ . kusumbhaḥ . iti rājanirghaṇṭaḥ .. (pavitrakārake, tri . yathā, ṛgvede . 3 . 31 . 20 .
     mihaḥ pāvakāḥ pratatā abhūvan ..)

pāvakāraṇiḥ, puṃ, (pāvakāya vahnyutpādanārthaṃ araṇiriva .) agnimanthaḥ . iti śabdamālā ..

pāvakiḥ, (pāvakasyāpatyam . pāvaka + iñ .) kārtikeyaḥ . yathā --
     kathaṃ taṃ kṛttikāputtramuktavān taṃ suraṃ gurum .
     kathañca pāvakirasau kathaṃ vā mātṛnandanaḥ ..
iti varāhapurāṇam ..

pāvanaṃ, klī, (pāvayatyaneneti . pū + ṇic + lyuṭ .) jalam . kṛcchram . iti medinī . ne, 90 .. gomayam .. iti śabdacandrikā .. rudrākṣam . kuṣṭham . iti rājanirghaṇṭaḥ .. citrakam . adhyāsaḥ . prāyaścittam . iti viśvaḥ .. (śuddhiḥ . yathā, manuḥ . 11 . 178 .
     sā cet punaḥ praduṣyettu sadṛśenopayantritā .
     kṛcchraṃcāndrāyaṇañcaiva tadasyāḥ pāvanaṃ smṛtam ..
)

[Page 3,132b]
pāvanaḥ, puṃ, (pāvayatīti . pū + ṇic + lyuḥ .) vyāsaḥ . pāvakaḥ . iti medinī . ne, 90 .. (yathā, 3 . 185 . manuślokaṭīkāyāṃ kullūkabhaṭṭaḥ . pāvanaḥ sabhyo'gniryaḥ śītāpanodanādyarthaṃ bahuṣu deśeṣvapi vidhīyate ..) sihlakaḥ . iti viśvaḥ .. pītabhṛṅgarājaḥ . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 45 .
     bhūtabhavyabhavannāthaḥ pavanaḥ pāvano'nalaḥ .. pāvayatīti pāvanaḥ . bhīṣāsmādvātaḥ pavata iti śruteḥ . iti śāṅkarabhāṣyam ..) siddhaḥ . pavitre pāvayitari ca, tri . iti hemacandraḥ .. (yathā, raghuḥ . 19 . 53 .
     sa tvanekavanitā sakho'pi sana pāvanīmanavalokya santatim .
     vaidyayatnaparibhāvinaṃ gadaṃ na pradīpa iva vāyumatyagāt ..
)

pāvanadhvaniḥ, puṃ, (pāvanaḥ pavitrajanako ghvaniryasya .) śaṅkhaḥ . iti rājanirghaṇṭaḥ .. (pāvanodhvaniriti vigrahe .) pavitraśabdaḥ ..

pāvanī, strī, (pāvayatyanayeti . pū + ṇic + lyuṭ + ṅīp .) harītakī . iti viśvaḥ .. tulasī . gauḥ . iti rājanirghaṇṭaḥ . gaṅgā . yathā, śaṅkarācāryakṛtagaṅgāṣṭake .
     brahmāṇḍaṃ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī svarlokādāpatantī kanakagiriguhāgaṇḍaśailāt skhalantī .
     kṣauṇīpṛṣṭhe luṭhantī duritacayacamūrnirbharaṃ bhartsayantī pāthodhiṃ pūrayantī suranagarasaritpāvanī naḥ punātu ..
(iyantu gaṅgāyā aṃśaviśeṣaḥ . yathā, mātsye . 120 . 39 -- 41 .
     tato visarjayāmāsa saṃruddhāṃ svena tejasā .
     nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ .
     tato bisarjayāmāsa sapta srotāṃsi gaṅgāyāḥ ..
     trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva tu .
     srotāṃsi tripathagāyāstu pratyapadyanta saptadhā ..
     nalinī hlādinī caiva pāvanī caiva prācyagā .
     sītā cakṣuśca sindhuśca tisrastā vai pratīcyagāḥ ..
     saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham .
     tasmād bhāgīrathī sā vai praviṣṭā dakṣiṇodadhim ..
śākadbīpasya nadīviśeṣaḥ . yathā, matsyapurāṇe . 121 . 31 .
     nandā ca pāvanī ceva tṛtīyā parikīrtitā ..)

pāśaḥ, puṃ, (paśyate badhyate'neneti . paśa + ghañ .) śastrabhedaḥ . iti śabdaratnāvalī .. (vaiśampāyanadhanurvedoktapāśalakṣaṇaṃ yathā --
     pāśaḥ susūkṣmāvayavo lauhadhātustrikoṇavān .
     prādeśaparidhiḥ sīsagulikābharaṇāñcitaḥ ..
āgneyadhanurvedoktalakṣaṇaṃ yathā --
     daśahasto bhavet pāśo vṛttaḥ karamukhastathā .
     guṇakārpāsamuñjānāmarkasnāyavacarmaṇām ..
     anyeṣāṃ sudṛḍhānāñca sukṛtaṃ pariveṣṭitam .
     tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryātsuvartitam ..
asya kriyādikaṃ yathā --
     kartavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai sadā .
     vāmahastana saṃgṛhya dakṣiṇenoddharettataḥ ..
     kuṇḍalasyākṛtiṃ kṛtvā bhrābhyaikaṃ mastakopari .
     kṣipet -- ..

     valpite ca plute caiva tathā pravrajiteṣu ca .
     samayogavidhiṃ jñātvā prayuñjīta suśikṣitaḥ ..
     vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret .
     kaṭyāṃ baddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam ..
     dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena ca ..
anyacca .
     parāvṛttamapāvṛttaṃ gṛhītaṃ laghusaṃjñitam .
     ūrdhvakṣiptamadhaḥkṣiptaṃ sandhāritavidhāritam ..
     śyenapātaṃ gajapātaṃ grāhagrāhyaṃ tathaiva ca .
     evamekādaśavidhā jñeyāḥ pāśavidhāraṇāḥ ..
vaiśampāyanoktakriyā yathā --
     prasāraṇaṃ veṣṭanañca kartanañceti te trayaḥ .
     yogāḥ pāśāśritā loke pāśāḥ kṣudrasamāśritāḥ ..
anyacca .
     ṛjvāyataṃ viśālañca tiryakbhrāmitameva ca .
     pañca karmavinirdiṣṭaṃ vyaste pāśe mahātmabhiḥ ..
) kacānte samūhārthaḥ . (yathā, māghe . 7 . 62 .
     ślathaśirasijapāśapātabhārādiva nitarāṃ natimadbhiraṃsabhāgaiḥ ..) karṇānte śobhanārthaḥ . chātrādyante nindārthaḥ pakṣyādibandhanarajjādi . iti viśvaḥ .. (yathā, mahārbhārate . 5 . 64 . 1 .
     śakunīnāmihārthāya pāśaṃ bhūmāvayojayat .
     kaścicchākunikastāta pūrbeṣāmiti śuśruma ..
yogaviśeṣaḥ . yathā, jyotiṣe . yadā rāśipañcake savva grahā bhavanti tadā pāśākhyayogo bhavati .. pāribhāṣikapāśo yathā, kulārṇave 1 ullāse .
     ghṛṇā śaṅkā bhayaṃ lajjā jugupsā ceti pañcamī .
     kulaṃ śīlaṃ tathā jātiraṣṭau pāśāḥ prakīrtitāḥ ..
svapne'sya darśanaphalaṃ yathā --
     kārpāsabhasmāsthikapālaśūlaṃ cakrañca pāśantvathavā prapaśyet .
     tasyāpadaṃ rogadhanakṣayaṃ vā rogī mṛtiṃ vā tanute'tikaṣṭam ..
iti hārīte dvitīye sthāne dvitīye'dhyāye ..)

pāśakaḥ, puṃ, (pāśayati pīḍayatīti . paśa + ṇic + ṇvul .) dyūtaviśeṣaḥ . pāśā iti bhāṣā . tatparyāyaḥ . akṣaḥ 2 devanaḥ 3 . ityamaraḥ . 2 . 10 . 45 .. sāriḥ 4 śāriḥ 5 sāraḥ śāraḥ 7 pāśaḥ 8 . iti śabdaratnāvalī ..

[Page 3,133a]
pāśapāṇiḥ, puṃ, (pāśaḥ pāṇau yasya .) varuṇaḥ . iti halāyudhaḥ ..

pāśavapālanaṃ, klī, (pāśavaṃ paśusaṃghaṃ pālayatīti . pāli + lyuḥ .) ghāsaḥ . iti śabdacandrikā ..

pāśitaḥ, tri, (pāśa + kta .) pāśayuktaḥ . baddhaḥ . iti dharaṇiḥ ..

pāśī, [n] puṃ, (pāśo'styasyeti . pāśa + iniḥ .) varuṇaḥ . ityamaraḥ . 1 . 1 . 64 .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 3 . 8 .
     yadi śakraṃ yamaṃ vāpi kuveramapi pāśinam ..) vyādhaḥ . iti medinī . ne, 91 .. yamaḥ . iti kaścit .. pāśadhare, tri . iti viśvaḥ ..

pāśīkṛtaḥ, tri, pāśabadbhaḥ . abhūtatadbhāve cvipratyayaniṣpannaḥ ..

pāśupataḥ, puṃ, (paśupatirdevatāsyeti . sāsya devatā . 4 . 2 . 24 . iti aṇ .) vakapuṣpam . (asya paryāyo yathā, bhāvaprakāśe . 1 . 1 .
     śivamallī pāśupata ekāṣṭhīlo vuko vasuḥ ..) paśupatyadhidaivataḥ . tadbhaktaḥ . iti medinī . te, 211 .. (klī, tantraśāstraviśeṣaḥ . yathā, kūrmapurāṇe 14 adhyāye .
     evaṃ sambodhito rudro mādhavena murāriṇā .
     cakāra mohaśāstrāṇi keśavo'pi śiveritaḥ ..
     kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrbapaścimam .
     pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ ..
atharvavedāntargatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi .
     sāvitryātmā pāśupataṃ parabrahmāvadhūtakam ..)

pāśupatavrataṃ, klī, (pāśupataṃ paśupatisambandhi vratam .) paśupativrataviśeṣaḥ . yathā --
     yathā paśupatirnityaṃ hatvā sarvamidaṃ jagat .
     na lipyate punaḥ so'pi yo nityaṃ vratamācaret ..
     ihajanmakṛtaṃ pāpaṃ pūrbajanmakṛtañca yat .
     vrataṃ pāśupataṃ nāma kṛtvā hanti dvijottama ! ..
     dbādaśyāmekabhaktāśī trayodaśyāmayācitam .
     caturdaśyāṃ tathā naktamupavāsaṃ pare'hani ..
     govṛṣañcaiva hairaṇyaṃ raupyaṃ tāmramayantathā .
     sauvarṇaṃ kārayet patraṃ guñjāśītyā pṛthak pṛthak ..
     tatraivollekhayenmūrtiṃ śivāyāśca śivasya ca .
     tatpramāṇaṃ vṛṣaṃ kuryādraupyaṃ hemnaścaturguṇaiḥ ..
     raupyādaṣṭamuṇaṃ tāmraṃ tadardhaṃ vāpi kārayet .
     kṣārapatre samāropya vastrottamayutantathā ..
     trayodaśyāmekabhaktaṃ riktāyāṃ naktamācaret .
     kuryādayācitaṃ darśe pādakṛcchravratañcaret ..
     gandhapuṣpaiḥ sunaivedyairvastrābharaṇadīpakaiḥ .
     gaṅgādharaṃ samabhyarcya prārthayet pravaraṃ varam ..
     gaṅgādhara ! mahādeva ! sarvalokacarācara ! .
     jahi me sarvapāpāni pūjitastviha śaṅkara ! ..
     śaṅkarāya namastubhyaṃ sarvapāpaharāya ca .
     yathā yamaṃ na paśyāmi tathā me kuru śaṅkara ! ..
     yamamārgaṃ yayā śambho ! na paśyāmi kadācana .
     saṃpūjito mayā bhaktyā tathā me kuru śaṅkara ! ..
     gaṅgādhara ! dharādhīśa ! parātpara varaprada ! .
     śrīkaṇṭha ! nīlakaṇṭhastvasumākānta ! namo'stu te ..
     saṃpūjyaivaṃvidhānena pratipadyudite ravau .
     hairaṇyādīn govṛṣāṃśca brāhmaṇebhyo nivedayet ..
     yathā tvaṃ sarvagaḥ sarvaḥ sarvavāsastu sarvahṛt .
     na lipyase vikurvāṇastathā māṃ kuru śaṅkara ! ..
     evaṃ stutvā namaskṛtya vṛṣādīṃśca yathoditān .
     gurvādibhyo dvijebhyaśca śaṅkaraḥ prīyatāmiti ..
     evaṃ vratamidaṃ kṛtvā vṛṣaṃ dadyāddvijātaye .
     yamamārgaṃ mahāghoraṃ na paśyati kadācana ..
     yaḥ karoti vratenaiva sarvapāpapraṇāśanam .
     na sa lipyeta pāpena padmapatramivāmbhasā ..
     brahmahatyādibhiḥ pāpairagamyāgamanādibhiḥ .
     mucyate pātakebhyo'tha hyabhakṣyāpeyajaiḥ pumān ..
     yaḥ karoti mahābhāga ! dānaṃ sarvasukhāvaham .
     hatvā pāpānyaśeṣāṇi svargalokaṃ sa gacchati ..
iti vahnipurāṇe pāśupatavratadānādhyāyaḥ .. (yathā ca śivapurāṇe vāyusaṃhitāyāṃ pūrbabhāge 29 adhyāye . ṛṣaya ūcuḥ .
     bhagavan ! śrotumicchāmo vrataṃ pāśupataṃ param .
     brahmādayo'pi yat śrutvā sarve pāśupatāḥ smṛtāḥ ..
     vāyuruvāca .
     rahasyaṃ vaḥ pravakṣyāmi sarvapāśanikṛntanam .
     vrataṃ pāśupataṃ śrautamatharvaśirasi śrutam ..
     kālaścitrāpaurṇamāsī deśaḥ śivaparigrahaḥ .
     kṣetrārāmādiramyo vā praśastaḥ śubhalakṣaṇaḥ ..
     tatra pūrbaṃ trayodaśyāṃ susnātaḥ sukṛtāhnikaḥ .
     anujñāpya svamācāryaṃ saṃpūjya praṇipatya ca ..
     pūjāṃ vaśeṣikīṃ kṛtvā śuklāmbaradharaḥ svayam .
     śuklayajñopavītī ca śuklamālyānulepanaḥ ..
     darbhāsane samāsīno darbhamuṣṭiṃ pragṛhya ca .
     prāṇāyāmatrayaṃ kṛtvā prāṅmukho vāpyudaṅmukhaḥ ..
     dhyātvā devañca devīñca tadvijñāpanavartmanā .
     vratametat karomīti bhavet saṃkalpya dīkṣitaḥ ..
     yāvaccharīrapātaṃ vā dbādaśābdamathāpi vā .
     tadardhaṃ vā tadardhaṃ vā māsadvādaśakantu vā ..
     tadardhaṃ vā tadardhaṃ vā māsamekamathāpi vā .
     dinadvādaśakaṃ vātha dinaṣaṭkamathāpi vā ..
     tadardhaṃ dinamekaṃ vā vratasaṃkalpanāvadhi .
     agnimādhāya vidhivadvirajā homakāraṇāt ..
     hutvājyena samidbhiśca caruṇā ca yathākramam .
     pūrṇādyāḥ purato bhūyastatvānāṃ śuddhimuddiśan ..
     juhuyānmūlamantreṇa taireva samidādibhiḥ .
     tatvānyetāni maddehe śudhyantāmityanusmaran ..
     pañca bhūtāni tanmātrāḥ pañca karmendriyāṇi ca .
     jñānakarmavibhedena pañca pañca vibhāgaśaḥ ..
     tvagādidhātavaḥ sapta pañca prāṇādivāyavaḥ .
     manobuddhirahaṃkhyātirguṇāḥ prakṛtipūruṣau ..
     rāgo vidyā kalā caiva niyatiḥ kāla eva ca .
     māyā ca śuddhavidyā ca maheśvarasadāśivau ..
     śaktiśca śivatatvañca tatvāni kramaśo viduḥ .
     mantraistu virajairhutvā hotāsau virajo bhavet ..
     atha gomayamādāya piṇḍīkṛtyābhimantrya ca .
     nyasyāgnau tacca saṃrakṣya dine tasmin haviṣyabhuk ..
     prabhāte tu caturdaśyāṃ kṛtvā sarvaṃ puroditam .
     dine tasminmitāhāraḥ kālaśeṣaṃ samāpayet ..
     prātaḥparvaṇi cāpyevaṃ kṛtvā homāvasānataḥ .
     upasaṃhṛtya rudrāgniṃ gṛhṇīyādbhasma yatnataḥ ..
     tatastu jaṭilo muṇḍaḥ śikhaikajaṭa eva vā .
     bhūtvā snātvā punarvītalajjaścet syāddigambaraḥ ..
     anyaḥ kāṣāyavasanaścarmacīrāmbaro'thavā .
     ekāmbaro valkalī vā bhaveddaṇḍī ca mekhalī ..
     prakṣālya caraṇau paścāddvirācamyātmanastanum .
     saṃkalīkṛtya tadbhasma virajānalasambhavam ..
     agnirityābhirmantraiḥ ṣaḍbhirātharvaṇaiḥ kramāt .
     vimṛjyāṅgāni mūrdhādicaraṇāntañca saṃspṛśet ..
     tatastena krameṇaiva samuddhṛtya ca bhasmanā .
     sarvāṅgoddhūlanaṃ kuryāt praṇavena śivena vā ..
     tatastripuṇḍraṃ racarettriyāyuṣasamāhvayam .
     śivabhāvaṃ sagāgamya śivayogaṃ samācaret ..
     kuryāttrisandhyamapyevametat pāśupataṃ vratam .
     pūjanīyo mahādevo liṅgamūrtiḥ sanātanaḥ ..
     padmamaṣṭadalaṃ haimaṃ navaratnairalaṅkṛtam .
     karṇikākesaropetamāsanaṃ parikalpayet ..
     vibhave tadabhāve tu raktaṃ sitamathāpi vā .
     padmaṃ tasyāpyabhāve tu kevalaṃ bhāvanāmayam ..
     tatpadmakarṇikāmadhye kṛtvā liṅgaṃ kanīyasam .
     sphāṭikaṃ pīṭhikopetaṃ pūjayeddhi tataḥkramāt ..
     pratiṣṭhāpya vidhānena talliṅgaṃ kṛtaśodhanam .
     parikalpyāsanaṃ mūrtiṃ pañcavaktraprakārataḥ ..
     pañcagavyādibhiḥ pūṇyairyathāvibhavavistaraiḥ .
     snāpayet kalaśaiḥ pūrṇaiḥ sahasrādiṣu sambhavaiḥ ..
     gandhadravyaiḥ sakarpūraiścandanādyaiḥ sakuṅkumaiḥ .
     savedikaṃ samālipya liṅgaṃ bhūṣaṇabhūṣitam ..
     bilvapatraiśca padmaiśca raktaśvetaistathotpalaiḥ .
     nīlotpalaistathānyaiśca puṣpaistaistaiḥ sugandhibhiḥ ..
     puṇyaiśca śatapatraiśca citrairdūrṣākṣatādibhiḥ .
     samabhyarcya yathālābhaṃ mahāpūjāvidhānataḥ ..
     dhūpaṃ dīpaṃ tathācārghyaṃ naivedyañca samādiśet .
     nivedayitvā vibhave kalyāṇañca samācaret ..
     iṣṭāni ca viśiṣṭāni nyāyenopārjitāni ca .
     sarvadravyāṇi deyāni vrate tasmin viśeṣataḥ ..
     śrīpatrotpalapadmānāṃ saṃkhyā sāhasrikī matā .
     pratyekamaparā saṃkhyā śatamaṣṭottaraṃ dvijāḥ ..
     tatrāpi ca viśeṣeṇa na tyajedbilvapatrakam .
     haimamekaṃ paraṃ prāhuḥ padmaṃ padmasahasrakāt ..
     nīlotpalādiṣvapyetatsamānaṃ bilvapatrakaiḥ .
     puṣpāntarānyaniyamādyathālābhaṃ nivedayet ..
     aṣṭāṅgamarghyamutkṛṣṭaṃ dhūpālepau viśeṣataḥ .
     kṛṣṇāgurumaghorākhye vakre sadye manaḥśilām ..
     candanaṃ vāmadevākhye haritālañca pauruṣe .
     īśāne bhasitaṃ kecidālepanamitīdṛśam ..
     na dhūpa iti manyante dhūpāntaravidhānataḥ .
     sitāgurumaghorākhye mukhe kṛṣṇāguruṃ punaḥ ..
     pauruṣe gugguluṃ sadye saumye saugandhikaṃ mukhe .
     īśāne'pi uśīrādi dadyāddhūpaṃ viśeṣataḥ ..
     śarkarāmadhukarpūrakapilāghṛtasaṃyutam .
     candanāgurukāṣṭhādyaṃ sāmānyaṃ saṃpracakṣate ..
     karpūravartirājyāḍhyā deyā dīpāvalī tataḥ .
     arghyamācamanaṃ deyaṃ prativaktramataḥparam ..
     prathamāvaraṇe pūjyau kramāddherambaṣaṇmukhau .
     brahmāṅgāni tataścaivaṃ prathamāvaraṇe'rcite ..
     dbitīyāvaraṇe pūjyā vighneśāścakravartinaḥ .
     tṛtīyāvaraṇe pūjyā bhavādyāścāṣṭamūrtayaḥ ..
     mahādevādayastatra tathaikādaśamūrtayaḥ .
     caturthāvaraṇe pūjyāḥ sarva eva gaṇeśvarāḥ ..
     bahireva tu padmasya pañcamāvaraṇe kramāt .
     daśa dikpatayaḥ pūjyāḥ sāstrāḥ sānucarāstathā ..
     brahmaṇo mānasāḥ puttrāḥ sarve'pi jyotiṣāṅgaṇāḥ .
     sarve devāśca devyaśca sarvāḥ sarve'pi khecarāḥ ..
     pātālavāsinaścānye sarve munigaṇā api .
     yogino mukhyataḥ sarve pañcame mātarastathā ..
     kṣetrapālaśca sagaṇaḥ sarvaṃ caitaccarācaram .
     athāvaraṇapūjānte sampūjya parameśvaram ..
     sājyaṃ savyañjanaṃ hṛdyaṃ havirbhaktyā nivedayet .
     mukhavāsādikaṃ dattvā tāmbūlaṃ sopadaṃśakam ..
     alaṅkṛtya ca bhūyo'pi nānāpuṣpavibhūṣaṇaiḥ .
     nīrājanānte vistīrṇaṃ pūjāśeṣaṃ samāpayet ..
     candrasaṅkāśahārañca śayanīye samarpayet .
     āḍhyaṃ nṛpocitaṃ hṛdyaṃ tatsarvamanurūpataḥ ..
     kṛtvā ca kārayitvā ca hutvā ca pratipūjanam .
     stotraṃ vyapohanaṃ japtvā vidyāṃ pañcākṣarīṃ japet ..
     pradakṣiṇāṃ praṇāmañca kṛtvātmānaṃ samarcayet .
     tataḥ purastāddevasya guruvidye ca pūjayet ..
     datvārghyamaṣṭau puṣpāṇi devamudbāsya liṅgataḥ .
     agneścāgniṃ susaṃrakṣya udbāsya ca tamapyuta ..
     pratyahaṃ jana ityevaṃ kuryātsarvaṃ puroditam .
     tatastatsāmbujaṃ liṅgaṃ sarvopakaraṇānvitam ..
     samarpayet svagurave sthāpayed vā śivālaye .
     saṃpūjya ca gurūnanyān vratinaśca viśeṣataḥ ..
     bhaktān dvijāṃśca śaktaśceddīnānāthāṃśca toṣayet .
     svayaṃ cānaśanaprāyaḥ phalamūlāśano'thavā ..
     payovratī vā bhikṣāśī bhavedekāśanastathā .
     naktaṃ yuktāśano nityaṃ bhūśayyānirataḥ śuciḥ ..
     bhasmaśāyī tṛṇe śāyī cīrājinaśayo'thavā .
     brahmacaryarato nityaṃ vratametat samācaret ..
     arkavāre tathārdvāyāṃ pañcadaśyāñca pakṣayoḥ .
     aṣṭamyāñca catuddaśyāṃ śaktastūpavasedapi ..
     pāṣaṇḍapatitodakyāsūtikāntyajapūrbakān .
     varjayetsarvatnena manasā karmaṇā girā ..
     kṣamādānadayāsatyāhiṃsāśīlaḥ sadā bhavet .
     santuṣṭaśca praśāntaśca tapodhyānarataḥ sadā ..
     kuryāttriṣavaṇasnānaṃ bhasmasnānamathāpi vā .
     pūjāṃ ṣaiśeṣikoñcaiva manasā karmaṇā girā ..
     bahunātra kimuktena nācaredaśivaṃ vratī .
     pramādāttu tathācāre nirūpya gurulāghavam ..
     ucitāṃ niṣkṛtiṃ kuryāt pūjāhomajapādibhiḥ .
     āsamāptervratasyaivamācarenna pramādataḥ ..
     godānañca vṛṣotsargaṃ kuryāt pūjāṃ japaṃ sadā .
     sāmānyametat kathitaṃ vratasyāsya samāsataḥ ..
     pratimāsaṃ viśeṣañca pravakṣyāmi yathākramam .
     vaiśākhe vajraliṅgantu jyeṣṭhe mārakataṃ śubham ..
     āṣāḍhe mauktikaṃ vidyācchrāvaṇe nīlanirmitam .
     māse bhādrapade caiva padmarāgamayaṃ param ..
     āśvayujyāñca vidhivadgomedakamayaṃ śubham .
     kārtikyāṃ vai drumaṃ liṅgaṃ vaidūryaṃ mārgaśīrṣake ..
     puṣparāgamayaṃ pauṣe māghe dyumaṇijaṃ tathā .
     phālgunyāṃ candrakāntotthaṃ caitre tadbyatyayo'thavā ..
     sarvamāseṣu ratnānāmalābhe haimameva vā .
     haimābhāve rājataṃ vā tāmraṃ śailajameva vā ..
     mṛṇmayaṃ vā yathālābhaṃ kṣaṇikaṃ cānyadeva vā .
     sarvagandhamayaṃ vātha liṅgaṃ kuryādyathāruci ..
     vratāvasānasamaye samācaritanaityakaḥ .
     kṛttvā vaiśeśikīṃ pūjāṃ hutvā caiva yathā purā ..
     saṃpūjya ca sadācāryaṃ vratinaśca viśeṣataḥ .
     daiśikenābhyanujñātaḥ prāṅmukho vāpyudaṅmukhaḥ ..
     darbhāsano darbhapāṇiḥ prāṇāpānau niyamya ca .
     japitvā śaktito mūlaṃ dhyātvā śāmbaṃ triyambakam ..
     anujñāpya yathāpūrbaṃ namaskṛtya kṛtāñjaliḥ .
     samutsṛjāmi bhagavan ! vratametattvadājñayā ..
     ityuktvā liṅgamūlantu darbhānuttaratastyajet .
     tato daṇḍajaṭācīramekhalādyapi cotsṛjet ..
     punarācamya vidhivat pañcākṣaramudīrayet .
     yaḥ kṛtvātyantikīṃ dīkṣāmādehāntamanākulaḥ ..
     vratametat prakurvīta sa tu vai naiṣṭhikaḥ smṛtaḥ .
     so'tyāśramī ca vijñeyo mahāpāśutastathā ..
     sa eva tapasāṃ śreṣṭhaḥ sa eva ca mahāvratī .
     na tena sadṛśaḥ kaścit kṛtakṛtyo mumukṣuṣu ..
     yatiryo naiṣṭhiko jātastamāhurnaiṣṭhikottamam .
     yo'naśnandvādaśāhaṃ vā vratametat samācaret ..
     so'pi naiṣṭhikatulyaḥ syāttīvravratasamanvayāt .
     ghṛtāktā yaścaredetadvrataṃ vrataparāyaṇaḥ ..
     dvitryaikadivasaṃ vāpi sa ca kaścana naiṣṭhikaḥ .
     kṛtyamityeva niṣkāmo yaścared vratamuttamam ..
     śivārpitātmā satataṃ na tena sadṛśaḥ kvacit .
     bhasmacchanno dbijo vidvān mahāpātakasambhavaiḥ ..
     pāpairvimucyate sadyo mucyate nātra saṃśayaḥ .
     rudrāgneryatparaṃ vīryaṃ tadbhasma parikīrtitam ..
     tasmātsarveṣu kāleṣu vīryavān bhasmasaṃyutaḥ .
     bhasmaniṣṭhasya dahyante doṣā bhasmāgnisaṅgamāt ..
     bhasmasnānaviśuddhātmā bhasmaniṣṭha iti smṛtaḥ .
     bhasmanā digdhasarvāṅgo bhasmadīptatripuṇḍrakaḥ ..
     bhasmaśāyī ca puruṣo bhasmakalmaṣabhakṣaṇāt .
     bhūtirbhūtikarī puṃsāṃ rakṣā rakṣākarī param ..
     kimanyadiha vaktavyaṃ bhasmamāhātmyakāraṇam .
     vratī ca bhasmanā snātaḥ svayaṃ devo maheśvaraḥ ..
     paramāstrañca śaivānāṃ bhasmaitatpārameśvaram .
     dhaubhyāgrajasya tapasi hyāpado yannivāritāḥ ..
     tasmātsarvaprayatnena kṛtvā pāśupataṃ vratam .
     dhanavadbhasma saṃgṛhya bhasmasnānarato bhavet ..
iti śrīśivapurāṇe vāyusaṃhitāyāṃ pūrbabhāge ekonatriṃśo'dhyāyaḥ .. * ..)

pāśupatāstraṃ, klī, (pāśupataṃ paśupatisambandhi astram .) paśupateḥ śūlāstram . tasya svarūpaṃ yathā --
     gajānano'pi sañcintya yattat pāśupataṃ param .
     mahārūpaṃ mahākāyaṃ yugāntāgnisamaprabham ..
     pañcavaktraṃ mahāghoraṃ daśabāhuṃ trilocanam .
     saumyaṃ ghoraṃ sughorāsyamūrdhvakeśaṃ bhayotkaṭam ..
     jaṭābhārendugaṅgāhidhriyamāṇaṃ śivāṅgajam .
     veṇuvīṇāśaṅkhaghaṇṭaṃ ḍamarukārāvasaṃkulam ..
     śivārāvaṃ bhayāttrāsi gṛdhravāyasaceṣṭitam .
     ulkādaṇḍajvalajvālaṃ gonāśakṛtabhūṣaṇam ..
     lalanmekhalanāgendraṃ gajacarmārdravāsasam .
     kekaraṃ tarjamānantu śūlakhaṭvāṅgadhāriṇam ..
     grasamānaṃ samamidaṃ trailokyaṃ sacarācaram .
     purato vighnanāśasya lelihānaṃ vyavasthitam ..
iti devīpurāṇam ..

pāśupālyaṃ, klī, (paśupālasya bhāvaḥ karma vā . paśupāla + ṣyañ .) vaiśyavṛttiḥ . paśūn gomahiṣyādīn pālayati paśupālaḥ ḍhāt ṣaṇ . paśupālasya bhāvaḥ karma vā ityarthe ṣṇyapratyayaniṣpannam . ityamarabharatau .. (yathā, mārkaṇḍeye . 28 . 6 .
     dānamadhyayanaṃ yajño vaiśyasyāpi tridhaiva saḥ .
     bāṇijyaṃ pāśupālyañca kṛṣiñcaivāsya jīvikā ..
)

pāścātyaḥ, tri, (paścāt + dakṣiṇāpaścātpurasastyak . 4 . 2 . 98 . iti tyak .) paścādbhavaḥ . (yathā, devībhāgavate . 1 . 17 . 66 .
     pāścātyaṃ yāminīyāmaṃ dhyānamevānvapadyata .
     snātvā prātaḥ kriyāḥ kṛtvā punarāste samāhitaḥ ..
) paścimadeśajātaḥ . iti mugdhabodhavyākaraṇam .. (yathā, mahābhārate . 1 . 121 . 11 .
     sa vijitya gṛhītvā ca bhūpatīn rājasattamaḥ .
     prācyānudīcyān pāścātyān dākṣiṇātyānakālayat ..
)

pāścātyākarasambhavaṃ, klī, (pāścātye paścimadigbhave ākare sambhava utpattiryasya .) sāmbharīlavaṇam . tatparyāyaḥ . romakam 2 rāmalabaṇam 3 . iti ratnamālā ..

pāśyā, strī, (pāśānāṃ samūhaḥ . pāśa + pāśādibhyo yaḥ . 4 . 2 . 49 . iti yaḥ .) pāśasamūhaḥ . ityamaraḥ . 3 . 2 . 43 ..

pāṣakaḥ, puṃ, (paṣati badhnātīva caraṇau . paṣa bandhe + ṇvul .) pādābharaṇaviśeṣaḥ . pāṣulī iti bhāṣā .. yathā --
     ratnapāṣakaṣaṭkaiśca virājitapadāṅgulaiḥ .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 4 adhyāyaḥ ..

[Page 3,135a]
pāṣaṇḍaḥ, puṃ, (pāpaṃ sanoti darśanasaṃsargādinā dadātīti . ṣaṇu ña dāne + ñamantāt ḍaḥ . pṛṣodarāditvāt sādhuḥ . yadvā, pāti rakṣati duṣkṛtebhya iti . pā + kvip . pā vedadharmastaṃ ṣaṇḍayati khaṇḍayatīti . yaduktam .
     pālanācca trayīdharmaḥ pāśabdena nigadyate .
     taṃ ṣa(kha)ṇḍayanti te yasmāt pāṣaṇḍāstena hetunā ..
     nānāvratadharā nānāveśāḥ pāṣaṇḍino matāḥ ..
) vedaviruddhācāravān sarvavarṇacihnadhārī . bauddhakṣapaṇakādiḥ . iti bharataḥ .. tatparyāyaḥ . sarvaliṅgī 2 . ityamaraḥ . 2 . 7 . 45 .. kaulikaḥ 3 pāṣaṇḍikaḥ 4 . iti śabdatnāvalī .. * .. pāṣaṇḍādisambhāṣaṇe doṣo yathā --
     tasmāta pāṣaṇḍibhiḥ pāpairālāpaṃ sparśanaṃ tyajet .
     viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ ..
     kriyāhānirgṛhe yasya māsamekaṃ prajāyate .
     tasyāvalokanāt sūryaṃ paśyeta matimān naraḥ ..
     kiṃ punaryaistu santyaktā trayī sarvātmanā dvija ! .
     pāṣaṇḍabhojibhiḥ pāpairvedavādavirodhibhiḥ ..
     pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān .
     haitukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet ..
     dūrāpāstastu saṃsargaḥ sahāsyā vāpi pāpibhiḥ .
     pāṣaṇḍibhirdurācāraistasmāttān parivarjayet ..
     ete nagnāstavākhyātā dṛṣṭyā śrāddhopaghātakāḥ .
     yeṣāṃ sambhāṣaṇāt puṃsāṃ dinapuṇyaṃ praṇaśyati ..
     ete pāṣaṇḍināmāno hyetānna ālapedbudhaḥ .
     puṇyaṃ naśyati sambhāṣādeteṣāṃ taddinodbhavam ..
     puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām .
     toyapradānapitṛpiṇḍabahiṣkṛtānāṃ sambhāṣaṇādapi narā narakaṃ prayānti ..
iti viṣṇupurāṇe 3 aṃśe 18 adhyāyaḥ .. * .. pāṣaṇḍādīnāṃ lakṣaṇaṃ yathā -- bhraṣṭaḥ svadharmāt pāṣaṇḍo vikarmastho niṣiddhakṛt . yasya dharmadhvajo nityaṃ suradhvaja ivotthitaḥ .. pracchannāni ca pāpāni vaiḍālaṃ nāma tadvratam .. tadvān vaiḍālavratikaḥ .. priyaṃ vyakti puro'nyatra vipriyaṃ kurute bhṛśam . vyaktāparādhaceṣṭaśca śaṭho'yaṃ kathito budhaiḥ .. sandehakṛddhetubhiryaḥ satkarmasu sahaitukaḥ . arvāgdṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ .. śaṭho mithyāvinītaśca vakavṛttirudāhṛtaḥ .. iti . etaṭṭīkāyāṃ svāmī .. * .. api ca . sadāśiva uvāca .
     ye'nyadevaṃ paratvena vadantyajñānamohitāḥ .
     nārāyaṇājjagadbandyaṃ te vai pāṣaṇḍinastathā ..
     kapālabhasmāsthidharā ye hyavaidikaliṅginaḥ .
     ṛte vanasthāśramāśca jaṭāvalkaladhāriṇaḥ .
     avaidikakriyopetāste vai pāṣaṇḍinastathā ..
     śaṅkhacakrordhvapuṇḍrādicihnaiḥ priyatamairhareḥ .
     rahitā ye dvijā devi ! te vai pāṣaṇḍino matāḥ ..
     śrutismṛtyuktamācāraṃ yastu nācarati dvijaḥ .
     sa pāṣaṇḍīti vijñeyaḥ sarvalokeṣu garhitaḥ ..
     samastayajñabhoktāraṃ viṣṇuṃ brahmaṇyadaivatam ..
     udasya devatāñcaiva juhoti ca dadāti ca .
     sa pāṣaṇḍīti vijñeyaḥ svatantro vāpi karmasu ..
     svātantryāt kriyate yaistu karma vedoditaṃ mahat .
     vinā vai bhagavatprītyā te vai pāṣaṇḍinaḥ smṛtāḥ ..
     yastu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ .
     samatvenaiva vīkṣeta sa pāṣaṇḍī bhavet sadā ..
     anāsthā kriyate yaistu manovākkāyakarmabhiḥ .
     vāsudevaṃ na jānāti sa pāṣaṇḍī bhavet dvijaḥ ..
     harernāmaikamantrābhyāṃ lokāḥ sadbhirvivarjitāḥ .
     yadi varṇāśramādyā ye te vai pāṣaṇḍinaḥ smṛtāḥ ..
     varṇānāṃ guravo nityaṃ śive yadyapyavaiṣṇavāḥ .
     bhagavaddharmarahitā vaiṣṇavādivinindakāḥ ..
     rajastamomayā jīvahiṃsakā jīvabhakṣakāḥ .
     asatpratigraharatā devalā grāmayājakāḥ ..
     bhraṣṭācārāstathā vrātyā nānāvibudhapūjakāḥ .
     devatocchiṣṭaśrāddhādibhojinaḥ śūdravatkriyāḥ ..
     vividhāsatkarmaratā bhakṣaṇādyavicāriṇaḥ .
     lobhamohamadakrodhakāmāhaṅkāriṇaḥ sadā ..
     evaṃvidhāḥ pāradārikādyā ye'tra śubhānane ! .
     anyeṣāṃ kā kathā tatra pāṣaṇḍā brāhmaṇāḥ smṛtāḥ ..
     varṇāśramādyā ye martyāḥ svasvadharmavivarjitāḥ .
     te vai pāṣaṇḍino devi ! nārāyaṇabahirmukhāḥ ..
     sarvāśino dvijā ye'pi sarvavikrayiṇastathā .
     ṣaḍvedācārarahitāste vai pāṣaṇḍino matāḥ ..
     ye tvasadbhakṣyapānādiratā lokā nirantaram .
     śive ! pāṣaṇḍino jñeyā iha te nātra saṃśayaḥ ..
     viṣṇuvaiṣṇavagobhūmidevādiṣu viśeṣataḥ .
     aśvatthatulasītīrthakṣetrādiṣu mahāgurau ..
     lakṣmīsarasvatīgaṅgāyamunāsu varānane ! .
     smṛtāḥ pāṣaṇḍinaste'pi ye na sevāparāyaṇāḥ ..
     rudrākṣendrākṣabhadrākṣasphāṭikākṣādidhāriṇaḥ .
     jaṭilā bhasmaliptāṅgāste vai pāṣaṇḍinaḥ priye ! ..
     asijīvī masījīvī dhāvakaḥ pācakastathā .
     ete pāṣaṇḍino viprā mādakadravyabhojinaḥ ..
     deviṃ ! kārṣṇādayo bhaktā ananyaśaraṇāstu ye .
     pāṣaṇḍasaṅgaṃ na kuryustadgehe pānabhojane ..
     yadi daivavaśāllobhānmohāttasyānnabhojanam .
     tatsparśajalapānañca cakrustatsaṅgamādikam ..
     tatpānabhojanālāpasaṅgāliṅganato'cirāt .
     pāṣaṇḍino vaiṣṇavāḥ syuranyeṣāmapi kā kathā ..
     kimatra bahunoktena brāhmaṇā ye hyavaiṣṇavāḥ .
     asadācaraṇāścet syustadā pāṣaṇḍinaḥ smṛtāḥ ..
     etadbhojanapānādikarmabhirvaiṣṇavā janāḥ .
     pāṣaṇḍinastathā syurvai jaṭābhasmādidhāriṇaḥ ..
iti pādmo ttarakhaṇḍe pāṣaṇḍācaraṇaṃ nāma 42 aḥ .. tasya tyājyatvaṃ yathā --
     tyaja pāṣaṇḍasaṃsargaṃ saṅgaṃ bhaja satāṃ sadā .
     kāmaṃ krodhañca lobhañca mohañca madamatsarau ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. * .. tasya rāṣṭrādbahiṣkartavyatā yathā --
     kitavān kuśīlavān krūrān pāṣaṇḍasthāṃśca mānavān .
     vikarmasthān śauṇḍikāṃśca kṣipraṃ nirvāsayet purāt ..
     ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ .
     vikarmakriyayā nityaṃ vādhante bhadrikāḥ prajāḥ ..
iti mānave 9 adhyāyaḥ .. api ca .
     ākruddhāṃśca tathā lubdhān dṛṣṭārthātattvabhāṣiṇaḥ .
     pāṣaṇḍinastāpasādīn pararāṣṭreṣu yojayet ..
iti yuktikalpataruḥ ..

pāṣaṇḍakaḥ, puṃ, (pāṣaṇḍa eva . svārthe kan .) pāṣaṇḍaḥ . iti śabdaratnāvalī ..

pāṣaṇḍī, [n] puṃ, (pāṃ trayīdharmaṃ ṣaṇḍayatīti . pā + ṣaṇḍa + ṇiniḥ .) pāṣaṇḍaḥ . iti jaṭādharaḥ .. (yathā, manuḥ . 4 . 30 .
     pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān .
     haitukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet ..
)

pāṣāṇaḥ, puṃ, (paṣati pīḍayatyaneneti . paṣa pīḍane + bāhulakāt ānac . paṣerṇicca . 2 . 90 . ityujjvaladattoktyā sa ca ṇit .) prastaraḥ . tatparyāyaḥ . grāvaḥ 2 upalaḥ 3 aśmā 4 śilā 5 dṛṣat 6 . ityamaraḥ . 2 . 3 . 4 .. dṛśat 7 . iti bharataḥ .. prastaraḥ 8 pārāvukaḥ 9 pāraṭīṭaḥ 10 mṛnmaruḥ 11 kācakaḥ 12 . iti śabdaratnāvalī .. (yathā, devībhāgavate . 4 . 21 . 54 .
     gate'tha nārade kaṃsaḥ samāhūyātha bālakam .
     pāṣāṇe pothayāmāsa sukhaṃ prāpa ca mandadhīḥ ..
pāṣāṇādinirmitatvāt devatāpratimādi . yathā, āryāsaptaśatyām . 386 .
     pūjāṃ vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca .
     tadubhayavipratipannaḥ paśyatu gīrvāṇapāṣāṇam ..
)

pāṣāṇagardabhaḥ, puṃ, hanusandhijakṣudrarogaviśeṣaḥ . tallakṣaṇamāha .
     vātaśleṣmasamudbhūtaḥ śvayathurhanusandhijaḥ .
     sthiro mandarujaḥ snigdho jñeyaḥ pāṣāṇagardabhaḥ ..
sthiraḥ kaṭhinaḥ .. * .. taccikitsā yathā --
     pāṣāṇagardabhaṃ pūrbaṃ svedayet kuśalo bhiṣak .
     tataḥ panasikāproktaiḥ kalkairuṣṇaiḥ pralepayet ..
     vātaślaiṣmikaśothaghnaiḥ kalkairanyaiśca lepayet .
     paripākagataṃ bhittvā vraṇavattamupācaret ..
     jalokābhirhṛte rakte sa śāmyati vinauṣadham .
     etatsthaleṣu bahuṣu prekṣitaṃ likhitaṃ tataḥ ..
iti bhāvaprakāśaḥ ..

pāṣāṇacaturdaśī, strī, (pāṣāṇasādhyā pāṣāṇavatpiṣṭakabhojanasādhyā caturdaśī .) vṛścikarāśistharavikaśuklapakṣīyacaturdaśī . yathā, bhaviṣye .
     vṛścike śuklapakṣe tu yā pāṣāṇacaturdaśī .
     tasyāmārādhayedgaurīṃ naktaṃ pāṣāṇabhojanaiḥ ..
     pāṣāṇabhojanaiḥ pāṣāṇākārapiṣṭakabhojanaiḥ .
iti tithyāditattvam ..

pāṣāṇadārakaḥ, puṃ, (dārayati vidārayatīti . da + ṇic + ṇvul . pāṣāṇasya dārakaḥ .) ṭaṅkaḥ . iti hemacandraḥ . 3 . 583 ..

pāṣāṇadāraṇaḥ, puṃ, (dārayatīti . dṝ + ṇic + lyuḥ . pāṣāṇasya dāraṇo vidārakaḥ .) ṭaṅkaḥ . ityamaraḥ . 2 . 10 . 34 ..

pāṣāṇabhedanaḥ, puṃ, (pāṣāṇaṃ aśmarīṃ bhinattīti . bhid + lyuḥ .) vṛkṣaviśeṣaḥ . hāḍjuḍī iti bhāṣā . tatparyāyaḥ . aśmaghnaḥ 2 śilābhedaḥ 3 aśmabhedakaḥ 4 śvetā 5 upalabhedī 6 palabhit 7 śilagarbhajaḥ 8 . asya guṇāḥ . madhuratvam . tiktatvam . mehatṛḍdāhamūtrakṛcchrāśmarīnāśitvam . śītalatvañca . iti rājanirghaṇṭaḥ .. api ca .
     pāṣāṇabhedako'śmaghno giribhidbhinnayojanī .
     aśmabhedo himastiktaḥ kaṣāyo vastiśodhanaḥ ..
     bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ .
     yonirogān pramehāṃśca plīhāśūlavraṇāni ca ..
iti bhāvaprakāśaḥ ..

pāṣāṇabhedī, [n] puṃ, (pāṣāṇaṃ aśmarīṃ bhinattīti . bhida + ṇiniḥ .) vṛkṣaviśeṣaḥ . pātharacura iti bhāṣā . tatparyāyaḥ . aśmabhedaḥ 2 śilābhedaḥ 3 aśmabhit 4 . iti ratnamālā .. (aśmabhedaśabde jñātavyamasya vivaraṇam ..)

pāṣāṇī, strī, (pāṣāṇa + alpārthe ṅīṣ .) kṣudrapāṣāṇaḥ . sa tu parimāpakaviśeṣaḥ . vāṭkhārā iti bhāṣā . tatparyāyaḥ . pṛṣākarā 2 . iti śabdacandrikā ..

pāhātaḥ, puṃ, (pāti rakṣati duṣkṛtebhya iti . pā + kvip . pāṃ trayīdharmaṃ hanti gacchatīti . han gatau + ḍaḥ . pāhaṃ brahmāṇaṃ atatīti . ac .) brahmadāruvṛkṣaḥ . iti śabdacandrikā ..

pi, śa gatau . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-aniṭ .) śa, piyati . iti durgādāsaḥ ..

pikaḥ, puṃ, (api kāyati śabdāyate iti . api + kai + ātaścopasarge . 3 . 1 . 136 . iti kaḥ . aperakāralopaḥ .) kokilaḥ . ityamaraḥ .. 2 . 5 . 19 . (yathā --
     pika ! vidhustava hanti samaṃ tamastvamapi candravirodhikuhūravaḥ .
     iti tayoraniśaṃ hi virodhitā kathamaho samatā mama tāpane ..
ityudbhaṭaḥ ..)

pikapriyā, strī, (pikānāṃ priyā .) mahājambūḥ . iti rājanirghaṇṭaḥ ..

pikabandhuḥ, puṃ, (pikānāṃ bandhuriva .) āmravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

pikarāgaḥ, puṃ, (pikānāṃ rāgo'nurāgo yatra .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 3,136b]
pikavallabhaḥ, puṃ, (pikānāṃ vallabhaḥ .) āmravṛkṣaḥ . iti bhāvaprakāśaḥ .. (guṇāścāsya āmraśabde jñātavyāḥ ..)

pikākṣaḥ, puṃ, (pikasya akṣi locanaṃ tadvat varṇo yasya . samāse ṣac .) rocanī . iti śabdacandrikā ..

pikāṅgaḥ, puṃ, (pikasyāṅgamiva aṅgaṃ yasya .) pakṣiviśeṣaḥ . iti śabdacandrikā ..

pikānandaḥ, puṃ, (pikānāmānando yasmin .) vasantakālaḥ . iti rājanirghaṇṭaḥ ..

pikī, strī, (pika + striyāṃ ṅīṣ .) kokilā . iti rājanirghaṇṭaḥ ..

pikekṣaṇā, strī, (pikasya īkṣaṇaṃ locanaṃ tadvat varṇo yasyāḥ .) kokilākṣaḥ . iti rājanirghaṇṭaḥ .. kokilacakṣustulyacakṣuryuktā ca ..

pikkaḥ, puṃ, (pik ityavyaktaśabdena kāyati śabdāyate iti . kai + kaḥ . pika iva kāyatīti . pṛṣodarāditvāt sādhurityeke .) hastiśāvakaḥ . iti śabdamālā ..

piṅgaṃ, klī, (piñjatīti . piji varṇe + ac . nyaṅkvāditvāt kutvam .) bālakaḥ . iti medinī . ge, 12 .. haritālam . iti rājanirghaṇṭaḥ ..

piṅgaḥ, puṃ, (piji varṇe + ac . kutvañca .) piṅgalavarṇaḥ . tadvati, tri . ityamaraḥ . 1 . 5 . 16 .. (yathā, mahābhārate . 1 . 123 . 32 .
     padmapatrānanaḥ piṅgastejasā prajvalanniva ..) mūṣakaḥ . iti rājanirghaṇṭaḥ ..

piṅgakapiśā, strī, (piṅgā kapiśā ca . varṇo varṇeneti samāsaḥ .) tailapāyikā . iti hemacandraḥ . 4 . 273 ..

piṅgacakṣuḥ, [s] puṃ, (piṅge cakṣuṣī yasya .) kumbhīraḥ . iti hemacandraḥ . 4 . 418 ..

piṅgajaṭaḥ, puṃ, (piṅgā piṅgalavarṇā jaṭā yasya .) śivaḥ . iti hemacandraḥ . 2 . 113 ..

piṅgalaṃ, klī, (piṅgaṃ lātīti . lā + kaḥ .) rītiḥ . iti rājanirghaṇṭaḥ ..

piṅgalaḥ, puṃ, (piṅgo varṇo'syāstīti . piṅga + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) nīlapītamiśritavarṇaḥ . tatparyāyaḥ . kaḍāraḥ 2 kapilaḥ 3 piṅgaḥ 4 piśaṅgaḥ 5 kadruḥ 6 . tadvati, tri . ityamaraḥ . 1 . 5 . 16 .. kecit dvayaṃ dvayaṃ paryāvamāhuḥ . atra nīlapītaḥ kapilaḥ . rocanābhaḥ piśaṅgaḥ . kanakapiṅgalaḥ kadruḥ . iti subhūtiḥ ..
     piśaṅgo rocanā pāṇḍuḥ kadruḥ kanakapiṅgalaḥ .. iti nāmamālā .. piṅgadīpaśikhābhaḥ syāt piśaṅgaḥ padmadhūlivat . pītanīlaharidraktaḥ kaḍārastṛṇavahnivat .. ayantūdriktaḥ pītāṅgaḥ kapilo rocanācchaviḥ .. ityatra bhedo'pi dṛśyate . alpabhedatvādihāsau nādṛtaḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. nāgabhedaḥ . (yathā, mahābhārate . 1 . 35 . 9 .
     niṣṭhānako hemaguho nahuṣaḥ piṅgalastathā ..) rudraḥ . caṇḍāṃśupāripārśvikaḥ . nidhibhedaḥ . kapiḥ . agniḥ . iti medinī . le, 113 .. muniviśeṣaḥ . (yathā, mahābhārate . 1 . 53 . 6 .
     brahmābhavat sāṅgaravo adhvaryuścāpi piṅgalaḥ ..) nakulaḥ . sthāvaraviṣaviśeṣaḥ . iti hemacandraḥ . 4 . 165 .. kṣudrolūkaḥ . iti rājanirghaṇṭaḥ .. (yakṣaviśeṣaḥ . yathā, mahābhārate . 3 . 230 . 51 .
     piṅgalo nāma yakṣendro lokasyānandadāyakaḥ .. parvataviśeṣaḥ . iti brahmāṇḍapurāṇam ..) prabhavādiṣaṣṭivarṣāntargataikapañcāśattamravarṣaḥ . yathā,
     deśabhaṅgo'tha durbhikṣaṃ samāsāt kathayāmyaham .
     piṅgale cārupadmākṣi ! durbhikṣaṃ narmadātaṭe ..
iti jyotistattvam .. * .. piṅgalācāryakṛtacchandogranthaviśeṣaḥ . yathā --
     jo vivihamattasāyarapāraṃ patto vivimalamai helam .
     paḍhamaṃ bhāsataraṇḍo nāoso piṅgalo jayai ..
asya vyākhyā . atha chandaḥśāstrakartuḥ piṅgalācāryasya stutirūpaṃ maṅgalaṃ nirvighnagranthaparisamāptaye granthakṛt karoti . vividhā nānāprakārakavinyāsaviśiṣṭā mātrā yatra tadvividhamātraṃ chandaḥkadambaṃ tadevaṃ sāgaraḥ atidurgamatvāt bhāṣā eva taraṇḍā nauryasya . prākṛte hnasvatā tena bhāṣayaiva chandaḥśāstramuktavānityavagamyate . kecittu laghugururūpā yā vividhā mātrā saiva sāgaraḥ tatpāraṃ prāptaḥ apiravadhāraṇe . vimalayā matyā helā yatra tadyathā syāt nirmalabuddhyā helayaiva pāraṃ gata ityarthaḥ . prathamamityanena chandaḥśāstrasya prathamapraṇetāyamityavagamyate . arthāntaramapyanenaiva vyajyate yo vividhamātrābhiḥ sāgarapāraṃ prāptaḥ viḥ pakṣī arthādgaruḍaḥ tasya vimalamatau helā yatra tat yathā syāt bhāṣā anunayavāk saiva nauryasya īdṛśo nāgo jayati . evaṃ hi śrūyate bhoktumudyataṃ garuḍaṃ dṛṣṭvā sakauśalaṃ savinayaṃ tamuvāca bho garuḍa mamedaṃ kauśalaṃ paśya yadyekavāralikhitaṃ mayā likhyate tadā māṃ bhakṣa ityuktvā sāgaratīraṃ ṣaḍviṃśatyakṣaraparyantaṃ prastāraṃ pradarśya samudraṃ praviveśa garuḍo'pi vañcanāṃ gurutvena tañca matvā taddeśādvirarāma etādṛśaṃ buddhigauravaṃ yasya ataeva jayati utkarṣeṇa vartate taṃ prati praṇato'smīti vyajyate athavā gāthāyāṃ bhagaṇopanyāso maṅgalārthaḥ prathamaṃ bhṛtyodāsīnayorbhagaṇajagaṇayoryogo'nucito'pi kathamityavahitairbhāvyam . iti piṅgalagranthastaṭṭīkā ca ..

piṅgalalohaṃ, klī, (piṅgalaṃ lohamiti nityakarmadhārayaḥ .) pittalam . iti rājanirghaṇṭaḥ ..

piṅgalā, strī, (piṅgala + ṭāp .) vāmanākhyadakṣiṇadiggajasya strī . ityamaraḥ . 1 . 3 . 4 .. kumudasya kariṇī . veśyāviśeṣaḥ . iti medinī . le, 113 .. tasyā upākhyānaṃ yathā --
     piṅgalā nāma veśyāsīdvihehanagare purā .
     tasyā me śikṣitaṃ kiñcinnibodha nṛpanandana ! ..
     sā svairiṇyekadā kāntaṃ saṅketa upaneṣyatī .
     abhūt kāle bahirdbāri bibhratī rūpamuttamam ..
     mārga āgacchato vīkṣya puruṣān puruṣarṣabha ! .
     tān śulkadān vittavataḥ kāntān mene'rthakāmukā ..
     āgateṣvapayāteṣu sā saṅketopajīvinī .
     apyanyo vittavān ko'pi māmupaiṣyati bhūridaḥ ..
     evaṃ durāśayā dhvastanidrā dvāryavalambinī .
     nirgacchantī praviśatī niśīthaṃ samapadyata ..
     tasyā vittāśayā śuṣyadvaktvāyā dīnacetasaḥ .
     nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ ..
     tasyā nirvinnacittāyā gītaṃ śṛṇu yathā mama ..
     nirveda āśāpāśānāṃ puruṣasya yathā hyasiḥ .
     nahyaṅgājātanirvedo dehabandhaṃ jihāsati ..
     piṅgalovāca .
     aho me mohavitatiṃ paśyatāṃ vijitātmanaḥ .
     yā kāntādasataḥ kāmaṃ kāmaye yena vāliśā ..
     santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityamimaṃ vihāya .
     akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tucchamahaṃ bhaje'jñā ..
     aho mayātmā paritāpito vṛthā sāṅketyavṛttyātivigarhya vārtayā .
     straiṇānnarādyārthatṛṣo'nuśocyāt krītena vittaṃ ratimātmanecchatī ..
     yadasthibhirnirmitavaṃśavaṃśyasthūṇaṃ tvacā romanakhaiḥ pinaddham .
     kṣarannavadbāramagārametadviṇmūtrapūrṇaṃ madupaiti kānyā ..
     videhānāṃ pure hyasminnahamekaiva mūḍhadhīḥ .
     yānyamicchatyasatyasmādātmadāt kāmamacyutāt ..
     suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām .
     taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā ..
     kiyat priyante vyabhajan kāmā ye kāmadā narāḥ .
     ādyantavanto bhāryāyā devā vā kālavidrutāḥ .
     nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā .
     nirvedo'yaṃ durāśāyā yanme jātaḥ sukhāvahaḥ ..
     maivaṃ syurmandabhāgyāyāḥ kleśā nirvedahetavaḥ .
     yenānubandhaṃ nirhṛtya puruṣaḥ śamamṛcchati ..
     tenopakṛtamādāya śirasā grāmyasaṅgatāḥ .
     tyaktrā durāśāḥ śaraṇaṃ vrajāmi tamadhīśvaram ..
     santuṣṭā śraddadhatyetadyathālābhena jīvatī .
     viharāmyamunaivāhamātmanā ramaṇena vai ..
     saṃsārakūpe patitaṃ viṣayairmuṣitekṣaṇam .
     grastaṃ kālāhinātmānaṃ ko'nyastrātumadhīśvaraḥ ..
     ātmaiva hyātmano goptā nirvidyeta yadākhilāt .
     apramatta idaṃ paśyedgrastaṃ kālāhinā jagat ..
     śrībrāhmaṇa uvāca .
     evaṃ vyavasitamatirdurāśāṃ kāntatarṣajām .
     chittvopaśamamāsthāya śayyāmupaviveśa sā ..
     āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham .
     yathā saṃchidya kāntāśāṃ sukhaṃsuṣvāpa piṅgalā ..
iti śrībhāgavate 11 skandhe śrībhagavaduddhavasaṃvāde aṣṭame'dhyāye . 22 -- 43 .. * .. karṇikā . nāḍīviśeṣaḥ . iti hemacandraḥ .. pakṣibhedaḥ . rājarītiḥ . iti rājanirghaṇṭaḥ .. śiṃśapāvṛkṣaḥ . iti ratnamālā .. * .. atha piṅgalādināḍīnirūpaṇam .
     dakṣiṇāṃśaḥ smṛtaḥ sūryo vāmabhāgo niśākaraḥ .
     nāḍīrdaśa vidustāsu mukhyāstisraḥ prakīrtitāḥ ..
     iḍā vāme tanormadhye suṣumṇā piṅgalā pare .
     madhyā tāsvapi nāḍī syādagnīsomasvarūpiṇī ..
atretā vāmavukkādhaḥsthā dhanurvakrā vāmanāsāparyantaṃ gatā evaṃ piṅgalā dakṣiṇāṇḍādhaḥsthā dhanurvakrā dakṣiṇanāsāntaṃ gatā pṛṣṭhavaṃśāntargatā suṣumṇā ityarthaḥ . iti sāradātilakam ..
     nāḍīṃnāṃ saṃvaho devi ! kañjayoniḥ khagāṇḍavat .
     tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ ..
kañjasya padmasya yonirutpattisthānaṃ śālūkamiti yāvat .
     pradhānāḥ prāṇavāhinyo bhūyastatra daśa smṛtāḥ .
     iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyikā ..
     gāndhārī hastijihvā ca pūṣā caiva yaśasvinī .
     alambuṣā kuhūścaiva śaṅkhinī ca daśa smṛtāḥ ..
     evaṃ nāḍīmayaṃ cakraṃ vijñeyaṃ śakticakrake .
     iḍāyāḥ piṅgalāyāśca madhye yā sā suṣumṇikā ..
     iyañca triguṇā jñeyā brahmaviṣṇuśivātmikā .
     rajoguṇā ca vajrākhyā citriṇī satvasaṃyutā ..
     tamoguṇā brahmanāḍī kāryabhedakrameṇa ca ..
iti niruttaratantre prathamapaṭalaḥ .. iḍāpiṅgalathoḥ svarūpaṃ yathā --
     iḍā ca śaṅkhacandrābhā tasyā vāme vyavasthitā .
     piṅgalā sitaraktābhā dakṣiṇaṃ pārśvamāśritā ..
iti yogārṇavaḥ ..
     iḍāyāṃ saṃśritaścandraḥ piṅgalāyāṃ divākaraḥ .. iti tantrāntaram ..

piṅgalikā, strī, (piṅgalo barṇo'styasyā iti . piṅgala + ṭhan .) valākā . iti jaṭādharaḥ .. (kīṭaviśeṣaḥ . yathā, suśrute . 5 . 8 .
     makṣikāḥ kāntārikā kṛṣṇā piṅgalikā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhirdaṣṭasya dāhaśophau bhavataḥ ..)

piṅgasāraḥ, puṃ, (piṅgameva sāro yasya .) haritālam . iti rājanirghaṇṭaḥ .. (haritālaśabde vivṛtirasya jñātavyā ..)

piṅgasphaṭikaḥ, puṃ, (piṅgaḥ piṅgalavarṇaḥ sphaṭikaḥ iti nityakarmadhārayaḥ .) gomedamaṇiḥ . iti rājanirghaṇṭaḥ ..

piṅgā, strī, (piṅgo varṇo'styasyā iti . ac ṭāp ca .) gorocanā . hiṅguḥ . nālikā . caṇḍikā . iti medinī . ne, 11 .. haridrā . iti śabdacandrikā .. vaṃśarocanā . iti rājanirghaṇṭaḥ .. (svanāmakhyātā tapasvinī . asyā āśramastu tīrthasthānatvena prasiddhaḥ . yathā, mahābhārate . 3 . 82 . 55 .
     piṅgātīrtha upaspṛśya brahmacārī narādhipa ! .
     kapilānāṃ naravyāghra ! śatasya phalamaśnute ..
tathā ca tatraiva . 13 . 25 . 53 .
     ujjānaka upaspṛśya ārṣṭisenasya cāśrame .
     piṅgāyāścāśrame snātvā sarvapāpaiḥ pramucyate ..
)

piṅgākṣaḥ, puṃ, (piṅgaṃ akṣi yasya . ṣac samāse .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (kumbhīraḥ . piṅgacakṣuḥśabdadarśanāt .. droṇaputtrakhagaviśeṣaḥ . yathā, mārkaṇḍeye . 1 . 21 .
     piṅgākṣaśca vibodhaśca suputtraḥ sumukhastathā .
     droṇaputtrāḥ khagaśreṣṭhāstatvajñāḥ śāstracintakāḥ ..
piṅgalanetre, tri . yathā, tatraiva . 99 . 45 .
     namaste'nala ! piṅgākṣa ! namaste'stu hutāśana ! ..)

piṅgāśaḥ, puṃ, (piṅgaṃ varṇamaśnute iti . aśa + aṇ .) pallīpatiḥ . matsyabhedaḥ . pāṅgāśa iti bhāṣā .. jātyasvarṇe, klī . iti medinī . śe, 25 ..

piṅgāśī, strī, (piṅgaṃ varṇamaśnute iti . aśa + aṇ . striyāṃ ṅīṣ .) nīlikā . iti medinī . śe, 25 ..

piṅgāsyaḥ, puṃ, (piṅgamāsyaṃ vadanaṃ yasya .) piṅgāśamatsyaḥ . iti śabdaratnāvalī ..

piṅgī, strī, (piṅgo varṇo'styasyā iti . ac . tato gaurāditvāt ṅīṣ .) śamīvṛkṣaḥ . iti medinī . ge, 12 ..

piṅgekṣaṇaḥ, puṃ, (piṅgāni piṅgalavarṇāni īkṣaṇāni yasya .) śivaḥ . iti hemacandraḥ . 2 . 110 .. (kumbhīraḥ . piṅgacakṣuḥśabdadarśanāt .. piṅgalanetre, tri ..)

picaṇḍaḥ, puṃ, (apicaṇḍyate'neneti . api + caḍi kope + ghañ . aperallopaḥ .) paśoravayavaḥ . udaram . iti hemacandraḥ . 3 . 268 ..

picaṇḍilaḥ, tri, (atiśayitaṃ picaṇḍamudaramasya . picaṇḍa + tundāditvāt ilac .) tundilaḥ . iti hemacandraḥ . 3 . 114 .. (yathā, kāśīkhaṇḍe . 87 . 122 .
     svāhākārairvaṣaḍkāraiḥ surā jātāḥ picaṇḍilāḥ .
     racitā girayastena sadannānāṃ pade pade ..
)

picavyaḥ, puṃ, (picave tūlāya sādhuḥ . picu + yat .) kārpāsaḥ . iti hemacandraḥ . 4 . 205 ..

piciṇḍaḥ, puṃ, udaram . ityamaraḥ . 2 . 6 . 77 .. tasya lakṣaṇaṃ yathā --
     bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ .
     sarpodarā daridrāḥ syuḥ -- ..
iti gāruḍe 63 adhyāyaḥ .. paśoravayavaḥ . iti medinī . ḍe, 32 ..

[Page 3,138a]
piciṇḍikā, strī, (piciṇḍa iva piṇḍākṛtirastyasyeti . piciṇḍa + ṭhan .) piṇḍikā . iti hemacandraḥ . 3 . 279 .. pāra ḍim iti bhāṣā ..

piciṇḍilaḥ, puṃ, (atiśayitaḥ piciṇḍa udaramasya . piciṇḍa + tundāditvāt ilac .) bṛhadudarayuktaḥ . ityamaraḥ . 2 . 6 . 44 .. tatparyāyaḥ . picaṇḍilaḥ 2 bṛhatkukṣiḥ 3 tundī 4 tundikaḥ 5 tundilaḥ 6 udarī 7 udarilaḥ 8 . iti hemacandraḥ . 3 . 114 .. (yathā, kāśīkhaṇḍe śivaśarmaṇo vaikuṇṭhalokagamane viṣṇugaṇasaṃvāde .
     piciṇḍilaiḥ sthūlavaktrairmeghagambhīranisvanaiḥ ..)

picuḥ, puṃ, (pecatīti . pica mardane + mṛgayvāditvāt kuḥ .) kārpāsatūlaḥ . ityamaraḥ . 2 . 9 . 106 .. (yathā, suśrute . 4 . 6 . arśo vīkṣya śalākayotpīḍya picuvastrayoranyatareṇa pramṛjya kṣāraṃ pātayet ..) kuṣṭhabhedaḥ . karṣaḥ . asuraviśeṣaḥ . iti medinī . ce, 7 .. bhairavaḥ . śasyabhedaḥ . iti viśvaḥ .. (cikitsopayogipañcakarmāntargatakriyāviśeṣaḥ . yathā --
     kāminyāṃ pūtiyonyāñca kartavyaḥ svedano vidhiḥ .
     kramaḥ kāryastataḥ snehapicubhistarpaṇaṃ bhavet ..
     śallakījiṅginījambudhavatvakpañcavalkalaiḥ .
     kaṣāyaiḥ sādhitaiḥ snehaḥ picuḥ syādviplutāpahaḥ ..
iti vaidyakacakrapāṇisaṃgrahe yonivyāpaccikitsāyām ..)

picukaḥ, puṃ, (picuriva kāyatīti . kai + kaḥ .) madanavṛkṣaḥ . iti ratnamālā .. mayanā iti bhāṣā ..

picutūlaṃ, klī, (picostūlam .) tūlaḥ . iti trikāṇḍaśeṣaḥ ..

picumandaḥ, puṃ, (picuṃ kuṣṭhaviśeṣaṃ mandayati nāśayatīti . manda + aṇ .) nimbavṛkṣaḥ . iti hemacandraḥ . 4 . 205 .. (yathā, āryāsaptaśatyām . 349 .
     paśyānurūpamindindireṇa mākandaśekharo mukharaḥ .
     api ca picumandamukule maukulikulamākulaṃ milati ..
)

picumardaḥ, puṃ, (picuṃ kuṣṭhaviśeṣaṃ mardayati mṛdnātīti vā . mṛd + aṇ .) nimbavṛkṣaḥ . ityamaraḥ . 2 . 4 . 62 .. (yathā, devībhāgavate . 3 . 10 . 12 .
     asatāmupakārāya durjanānāṃ vibhūtayaḥ .
     picumardaḥ phalāḍhyo'pi kākairevopabhujyate ..
paryāyo'sya yathā, vaidyakaratnamālāyām .
     kaiṭaryaḥ picumardaśca nimbo'riṣṭo varatvacā .
     dardughno hiṅguniryāsaḥ sarvatobhadra ityapi ..
)

piculaḥ, puṃ, (picuṃ lātīti . lā + kaḥ .) jhāyukaḥ . ijvalaḥ . jalavāyasaḥ . iti medinī . le, 112 .. tūlaḥ . ityamaraṭīkāyāṃ sārasundarī ..

[Page 3,138b]
picca ka chede . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, piccayati . iti durgādāsaḥ ..

piccaṭaṃ, klī, (piccayatīti . picca chedane + aṭan .) sīsakam . raṅgam . (asya paryāyo yathā, vaidyakaratnamālāyām .
     raṅgaṃ vaṅgañca kastīraṃ mṛdvaṅgaṃ puttra piccaṭam ..) netraroge, puṃ . iti medinī . ṭe, 50 ..

piccha, śa bādhe . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) śa, picchatī picchantī . bādho vihitiḥ . iti durgādāsaḥ ..

picchaṃ, klī, (picchatīti . piccha + ac .) mayūrapuccham . tatparyāyaḥ . śikhaṇḍaḥ 2 varham 3 . ityamaraḥ . 2 . 5 . 31 .. śikhipuccham 4 śikhaṇḍakam 5 . iti śabdaratnāvalī .. (yathā, anargharāghave . 6 . 65 .
     tasyāribalabhīmasya dhvajadaṇḍasya lāñchanam .
     darpadīptaḥ kṣurapreṇa māyūraṃ picchamacchinat ..
) cūḍā . iti medinī . che, 5 ..

picchaḥ, puṃ, (picchatīti . piccha + ac .) lāṅgūlam . iti medinī . che, 5 ..

picchaladalā, strī, (picchalaṃ dalaṃ patraṃ yasyāḥ .) vadarīvṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

picchabāṇaḥ, puṃ, (picchaṃ bāṇa iva yasya .) śyenapakṣī . iti rājanirghaṇṭaḥ ..

picchā, strī, (piccha + ajāditvāt ṭāp .) śālmalīveṣṭaḥ . ityamaraḥ . 2 . 4 . 47 .. (asyāḥ paryāyo yathā --
     niryāsaḥ śālmaleḥ picchā śālmalī veṣṭako'pi ca .
     mocāsrāvo mocaraso mocaniryāsa ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pūgaḥ . chaṭā . koṣaḥ . mocā . bhaktasambhūtamaṇḍam . paṅktiḥ . aśvapadāmayaḥ . iti medinī . che, 4 .. colikā . phaṇilālā . iti hārāvalī . 230 .. śiṃśapāvṛkṣaḥ . iti śabdacandrikā ..

picchikā, strī, (picchaṃ mayūravarhaṃ astyatreti . piccha + ṭhan .) cāmaraviśeṣaḥ . yathā . picchikāṃ bhrāmayitvā bahuvidhaṃ hāsyaṃ kṛtvā paṇamahaiṃ dasma caraṇe idaṃ aliṃ apiṇā kuṇamasma . iti ratnāvalīnāṭake 4 aṅkaḥ ..

picchitikā, strī, śiṃśapā . iti śabdacandrikā .. (vivṛtirasyāḥ śiṃśapāśabde jñātavyā ..)

picchilaṃ, tri, (picchā bhaktasambhūtamaṇḍaṃ astyasyeti . picchāditvāt ilac .) bhaktamaṇḍayuktam . iti rāyamukuṭaḥ .. sarasavyañjanādi . iti bharataḥ .. sūpādi . iti ramānāthaḥ . snigdhasūpādi . iti bhānudīkṣitaḥ .. maṇḍayuktabhaktam . jalayuktavyañjanam . iti nīlakaṇṭhaḥ .. tatparyāyaḥ . vijilam 2 . ityamaraḥ . 2 . 9 . 46 .. vijayinam 3 vijinam 4 vijjalam 5 ijjalam 6 lālasīkam 7 . iti vācaspatiḥ .. (yathā, chandomañjaryām .
     taruṇaṃ sarṣapaśākaṃ navaudanāni picchilāni ca dadhīni .
     alpavyayena sundari ! grāmyajano miṣṭamaśnāti ..
) picchayuktaḥ .. (snigdhasarasapadārthaviśeṣaḥ . pecala iti bhāṣā .. yathā, sāhityadarpaṇe 10 . 55 .
     kāle vāridharāṇāmapatitayā naiva śakyate sthātum .
     utkaṇṭhitāsi tarale ! nahi nahi sakhi ! picchilaḥ panthāḥ ..
)

picchilaḥ, puṃ, (picchaṃ cūḍāstyasyeti . picchāditvāt ilac .) śleṣmāntakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

picchilakaḥ, puṃ, (picchilaḥ san kāyatīti . kai + kaḥ .) dhanvanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

picchilacchadā, strī, (picchilaśchado yasyāḥ .) upodakī . iti rājanirghaṇṭaḥ ..

picchilatvak, [c] puṃ, (picchilā tvag yasya .) nāgaraṅgavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. dhanvanavṛkṣaḥ . iti ratnamālā ..

picchilasāraḥ, puṃ, (picchilaḥ sāro yasya .) mocarasaḥ . iti rājanirghaṇṭaḥ ..

picchilā, strī, (picchā + ilac . tataṣṭāp .) potikā . śiṃśapā . (asyāḥ paryāyo yathā, vaidyakaratnamālāyām .
     piṅgalā picchilā vīrā kṛṣṇasārā ca śiṃśapā ..) śālmaliḥ . (asyāḥ paryāyo yathā --
     śālmalistu bhavenmocā picchilā pūraṇīti ca .
     raktapuṣpā sthirāyuśca kaṇṭakāḍhyā ca tūlinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sindhubhedaḥ . iti medinī . le, 115 . kokilākṣaḥ . vṛścikākṣupaḥ . śūlītṛṇam . atasī . iti rājanirghaṇṭaḥ .. kacvī . iti śabdacandrikā ..

pija, i ka bhāṣaṭṭārthe . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-sakaṃ ca-seṭ .) i ka piñjyayati . bhāḥ dīptiḥ . ṣaṭṭārtho niketanahiṃsābaladānāni . iti durgādāsaḥ ..

pija, i la ṅa varṇapūjayoḥ . iti kavikalpadrumaḥ .. (adāṃ-ātmaṃ-akaṃ-sakaṃ ca-seṭ .) i, piñjyate . la ṅa, piṅkte . iti durgādāsaḥ ..

piñjaṃ, klī, (piñja bale + bhāve ghañ .) balam . vyākule, tri . iti medinī . je, 13 ..

piñjaḥ, puṃ, (piñja vadhe + bhāve ghañ .) vadhaḥ . ityamaraḥ . 2 . 8 . 115 .. karpūrabhedaḥ . iti rājanirghaṇṭaḥ ..

piñjaṭaḥ, puṃ, (piñjayati netraṃ dūṣayatīti . piji + aṭan .) netramalam . piṃcuṭi iti bhāṣā .. yathā, śabdaratnāvalyām .
     dūṣīkā dūṣikā dūṣiḥ piñjeṭapiñjaṭāvapi ..

[Page 3,139a]
piñjanaṃ, klī, (piñjyate'neneti . piji sphoṭane + karaṇe lyuṭ .) kārpāsasphoṭanadhanuḥ . tatparyāyaḥ . vihananam 2 tūlasphoṭanakārmukam 3 . iti hemacandraḥ . 3 . 576 ..

piñjaraṃ, klī, (piji dīptau varṇe vā + bāhulakāt araḥ . ityujjvaladattaḥ . 3 . 131 .) hari tālam . ityamaraḥ . 2 . 9 . 103 .. svarṇam . iti medinī . re, 185 .. nāgakeśaram . iti rājanirghaṇṭaḥ .. pakṣyādibandhanagṛham . kāyāsthibṛndam . ityamaraṭīkāyāṃ rāmāśramaḥ ..

piñjaraḥ, puṃ, (piji + araḥ .) aśvabhedaḥ . pītaraktavarṇaḥ . iti hemacandraḥ .. (sumerupaścimapārśvasthaparvataviśeṣaḥ . yathā, mārkaṇḍeye . 55 . 9 .
     piñjaro'tha mahābhadraḥ surasaḥ kapilo madhuḥ ..) pīte, tri . iti medinī . re, 115 .. (yathā, āryāsaptaśatyām . 391 .
     priyayā kuṅkumapiñjarapāṇidbayayojanāṅkitaṃ vāsaḥ .
     prahitaṃ māṃ yācñāñjalisahasrakiraṇāya śikṣayati ..
)

piñjarakaṃ, klī, (piñjarameva . svārthe kan .) haritālam . iti rājanirghaṇṭaḥ .. (puṃ, nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 6 .
     nāgastathā piñjaraka elāpatro'tha vāmanaḥ ..)

piñjalaṃ, klī, (piji hiṃsāyāṃ varṇe ca + kalac .) kuśapatram . haritālam . iti dharaṇiḥ ..

piñjalaḥ, puṃ, (piji + kalac .) atyantavyākulasainyādiḥ . ityamaraḥ . 2 . 8 . 99 ..

piñjalī, strī, (piñjala + striyāṃ ṅīṣ .) kuśāntaraveṣṭitaprādeśamātrasāgrakuśapatradvayam . asyā nāmāntaraṃ pavitram . yathā --
     anantargarbhiṇaṃ sāgraṃ kauśaṃ dvidalameva ca .
     prādeśamātraṃ vijñeyaṃ pavitraṃ yatra kutracit ..
     etadeva hi piñjalyā lakṣaṇaṃ samudāhṛtam ..
iti chandogapariśiṣṭam ..

piñjā, strī, (piñjyate sphoṭyate iti . piñja + guroścetyaḥ . tataṣṭāp .) tūlam . haridrā . iti trikāṇḍaśeṣaḥ .. chaḍī . chaḍā iti bhāṣā .. yathā, śabdamālāyām .
     protphalaḥ siṃhalā sthānaśchaḍī piñjā chaṭāpi ca ..

piñjānaṃ, klī, svarṇam . iti rājanirghaṇṭaḥ ..

piñjikā, strī, (piñjayatīti . piji + ṇvul . ṭāpi ata itvam .) tūlanālikā . iti trikāṇḍaśeṣaḥ .. pāṃija iti bhāṣā ..

piñjūlaṃ, klī, (piñjayatīti . piji + kharjipiñjyādibhya ūrolacau . uṇāṃ 4 . 90 . iti ūlac .) vartikā . ityuṇādikoṣaḥ ..

piñjūṣaḥ, puṃ, (piñjayati hinasti karṇau iti . piji + bāhulakāt ūṣan .) karṇamalam . iti hemacandraḥ . 2 . 296 ..

piñjeṭaḥ, puṃ, (piñjaṭaḥ . pṛṣodarāditvāt sādhuḥ .) netramalam . iti śabdaratnāvalī ..

[Page 3,139b]
piñjolā, strī, (piñjayatīti . piji + bāhulakāt olaḥ .) patrakāhalā . patraśabdaḥ . iti hārāvalī . 207 ..

piṭa, saṃhatau . dhvanau . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-sakaṃ-akaṃca-seṭ .) peṭati janaḥ kiñcidrāśīkaroti śabdāyate vā . iti durgādāsaḥ ..

piṭaṃ, klī, (peṭati saṃhato bhavatīti . piṭa + kaḥ .) cālaḥ . iti trikāṇḍaśeṣaḥ ..

piṭaḥ, puṃ, (peṭati dravyāntaraiḥ saṃhato bhavatīti . piṭa sahatau + kaḥ .) peṭaḥ . iti dharaṇiḥ .. peṭārā iti bhāṣā ..

piṭakaḥ, puṃ, klī, (peṭatīti . piṭ + kvun .) vaṃśavetrādimayasamudgakaḥ . peṭārī iti peṭā iti peḍā iti ca khyātaḥ . tatparyāyaḥ . peṭakaḥ 2 peḍā 3 mañjūṣā 4 . ityamaraḥ . 2 . 10 . 30 .. ādyau svalpapeṭikāyām . iti svāmī .. peṭaḥ 5 peṭikā 6 tariḥ 7 tarī 8 mañjuṣā 9 peḍikā 10 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 50 . 86 .
     kuddāladātrapiṭakāstadvat sthālyādibhājanam ..) visphoṭe, tri . iti medinī . ke, 120 .. (dehesthānabhedena jātasyāsya śubhāśubhamuktam . yathā, bṛhatsaṃhitāyām . 52 . 1 -- 10 .
     sitaraktapītakṛṣṇā viprādīnāṃ krameṇa piṭakā ye .
     te kramaśaḥ proktaphalā varṇānāmagrajādīnām ..
     susnigdhavyaktaśobhāḥ śirasi dhanacayaṃ mūrdhnisaubhāgyamārād daurbhāgyaṃ bhrūyugotthāḥ priyajanaghaṭanāmāśu duḥśīlatāñca .
     tanmadhyotthāśca śokaṃ nayanapuṭagatā netrayoriṣṭadṛṣṭiṃ pravrajyāṃ śaṅkhadeśe'śrujalanipatanasthānagāścāti cintām ..
     ghrāṇāgaṇḍe vasanasutadāścoṣṭhayorannalābhaṃ kuryustadvaccibukatalagā bhūri vittaṃ lalāṭe .
     hanvorevaṃ galakṛtapadā bhūṣaṇānyannapāne śrotre tadbhūṣaṇagaṇamapi jñānamātmasvarūpam ..
     śiraḥsandhigrīvāhṛdayakucapārśvorasi gatā ayoghātaṃ ghātaṃ sutatanayalābhaṃ śucamapi .
     priyaprāptiṃ skandhe'pyaṭanamatha bhikṣārthamasakṛdvināśaṃ kakṣotthā vidadhati dhanānāṃ bahu sukham ..
     duḥkhaśatrunicayasya vighātaṃ pṛṣṭhabāhuyugajā racayanti .
     saṃyamañca maṇibandhanajātā bhūṣaṇādyamupabāhuyugotthāḥ ..
     dhanāptiṃ saubhāgyaṃ śucamapi karāṅgulyudaragāḥ supānānnaṃ nābhau tadadha iha caurairdhanahṛtim .
     dhanaṃ dhānyaṃ ghastau yuvatimatha meḍhre sutanayān dhanaṃ saubhāgyaṃ vā gudavṛṣaṇajātā vidadhati ..
     ūrvoryānāṅganālābhaṃ jānvoḥ śatrujanāt kṣatim .
     śastreṇa jaṅghayorgulphe'dhvabandhakleśadāyinaḥ ..
     sphikpārṣṇipādajātā dhananāśāgamyagamanamadhvānam .
     bandhanamaṅgulinicaye'ṅguṣṭhe ca jñātilokataḥ pūjām ..
     utpātagaṇḍapiṭakā dakṣiṇato vāmatastvabhīghātāḥ .
     dhanyā bhavanti puṃsāṃ tadviparītāstu nārīṇām ..
     iti piṭakavibhāgaḥ prokta ā mūrdhato'yaṃ vraṇatilakavibhāgo'pyevameva prakalpyaḥ .
     bhavati maśakalakṣmāvartajanmāpi tadvannigaditaphalakāri prāṇināṃ dehasaṃstham ..
)

piṭaṅkāśaḥ, puṃ, parvatormimatsyaḥ . iti bhūriprayogaḥ ..

piṭaṅkokī, strī, indravāruṇī . iti ratnamālā ..

piṭākaḥ, puṃ, muniviśeṣaḥ . ityuṇādikoṣaḥ ..

piṭṭakaṃ, klī, (kiṭṭakaṃ pṛṣodarāditvāt kasya paḥ .) dantakiṭṭakam . iti śabdaratnāvalī ..

piṭha, kliśi . vadhe . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-vadhe sakaṃ-seṭ .) oṣṭhyavargādyādiḥ . peṭhati . pipiṭhatuḥ . kliśi duḥkhānubhave . iti durgādāsaḥ ..

piṭharaṃ, klī, (piṭhaṃ rātīti . rā + kaḥ .) mustā . manthānadaṇḍaḥ . iti medinī . re, 184 ..

piṭharaḥ, puṃ, (piṭhyate kliśyate'neneti . piṭha + karan .) gṛhabhedaḥ .. tatparyāyaḥ . kudraṅkaḥ 2 udvāṭaḥ 3 . iti trikāṇḍaśeṣaḥ .. (yathā, aryāsaptaśatyām . 552 .
     vidyajjvālāvalayitajaladharapiṭharodarādviniryānti ..) sthālī . ityamaraḥ . 2 . 9 . 31 .. (yathā, mahābhārate . 3 . 3 . 72 .
     gṛhṇīṣva piṭharaṃ tāmraṃ mayā dattaṃ narādhipa ! .
     yāvat vartsyati pāñcālī pātreṇānena suvrata ! ..
agniviśeṣaḥ . yathā, harivaṃśe . 178 . 33 .
     piṭharaḥ patagaḥ svargaścāgādho bhrāja eva ca .
     svadhākārāśrayāḥ pañca ayudhyaṃste'pi cāgnayaḥ ..
dānavaviśeṣaḥ . yathā, mahābhārate . 2 . 9 . 13 .
     ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā ..)

piṭharī, strī, (piṭhara + striyāṃ ṅīṣ .) sthālī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

piḍa, i ka saṃhatau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) i ka, piṇḍayati . saṃhatiḥ rāśīkaraṇam . iti durgādāsaḥ ..

piḍa, i ṅa saṃhatau . iti kavikalpadrumaḥ .. (bhvāṃ ātmaṃ-akaṃ seṭ . sakaṃ iti kecit .) i piṇḍyate . ṅa, piṇḍate . iti durgādāsaḥ ..

piḍakaḥ puṃ, (pīḍayatīti . pīḍa + ṇvul . nipātanāt sādhuḥ .) sphoṭakaḥ . iti hemacandraḥ . 3 . 130 ..

[Page 3,140a]
piḍakā, strī, (pīḍayatīti . pīḍa + ṇvul + ṭāp . nipātanāt sādhuḥ .) sphoṭakaviśeṣaḥ . pramejahā sā daśavidhā . yathā --
     śarāvikā kacchapikā jālinī vinatālajī .
     masūrikā sarṣapikā puttriṇī ca vidārikā .
     vidradhiśceti piḍakāḥ prabhehopekṣayā daśa ..
tāsāṃ pratyekalakṣaṇaṃ yathā --
     sandhimarmasu jāyante māṃsaleṣu ca dhāmasu .
     antonnatā ca tadrūpā nimnamadhyā śarāvikā .. 1 ..
     sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ . 2 .
     jālinī tīvradāhārtimāṃsajālasamāvṛtā .. 3 ..
     avagāḍharujā kledā pṛṣṭhe vāpyudare'pi vā .
     mahatī piḍakā nīlā vinatā nāma sā smṛtā .. 4 ..
     raktāsitā sphoṭacitā dāruṇā tvalajī bhavet . 5 .
     masūraphalasaṃsthānā vijñeyā sā masūrikā .. 6 ..
     gaurasarṣapasaṃsthānā tatpramāṇā ca sarṣapī . 7 .
     mahatyalpacitā jñeyā piḍakā cāpi puttriṇī .. 8 ..
     vidārī kandavadvṛttā kaṭhinā ca vidārikā . 9 .
     vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā .. 10 ..
kuṣṭhapiḍakā yathā --
     kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite .
     bāhulyaṃ vaktraśoṣaśca kārkaśyaṃ piḍakodgamaḥ .. * ..
piḍakāviśeṣo yathā --
     yavākārā sukaṭhinā grathitā māṃsasaṃśritā .
     piḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate ..
     ghanāmavakrāṃ piḍakāmunnatāṃ parimaṇḍalām .
     antrālajīmalpapūyāṃ tāṃ vidyāt kaphavātajām .. 1 vivṛtāsyāṃ mahādāhāṃ pakkoḍumbarasannibhām .
     parimaṇḍalāṃ pittakṛtāṃ vivṛtāṃ nāma tāṃ viduḥ .. 2 ..
     grathitāḥ pañca vā ṣaḍ vā dāruṇāḥ kacchapopamāḥ .
     kaphānilābhyāṃ piḍakā jñeyāḥ kacchapikā budhaiḥ .. 3 ..
     grīvāṃsakakṣākarapādadeśe sandhau gale vā tribhireva doṣaiḥ .
     granthiḥ savalmīkavadakriyāṇāṃ jātaḥ krameṇaiva gataḥ pravṛddhim ..
     mukhairanekaiḥ srutitodavadbhirvisarpavat sarpati connatāgraiḥ .
     valmīkamāhurbhiṣajo vikāraṃ niṣpratyanīkaṃ cirajaṃ viśeṣāt .. 4 ..
     padmakarṇikavanmadhye piḍakābhiḥ sadācitām .
     indravṛddhāntu tāṃ vidyādbātapittotthitāṃ bhiṣak .. 5 ..
     maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakācitama .
     rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām .. 6 ..
     vātaśleṣmasamudbhūtaḥ śvayathuhanusandhijaḥ .
     sthiro mandarujaḥ snigdho jñeyaḥ pāṣāṇagardabhaḥ .. 7 ..
     karṇasyābhyantare jātāṃ piḍakāmugravedanām .
     sthirāṃ panasikāntāntu vidyādantaḥprapākiṇīm .. 8 ..
     visarpavat sarpati yaḥ śothastanurapākavān .
     dāhajvarakaraḥ pittāt sa jñeyo jālagardabhaḥ .. 9 ..
     piḍakāmuttamāṅgasthāṃ vṛttāmatyugrarugjvarām .
     sarvātmikāṃ sarvaliṅgāṃ jānīyādirivelvikām .. 10 ..
     bāhupārśvāṃsakakṣeṣu kṛṣṇasphoṭāṃ savedanām .
     pittaprakopasambhūtāṃ kakṣāmityabhinirdiśet .. 11 ..
     ekāmetādṛśīṃ dṛṣṭvā piḍakāṃ sphoṭasannibhām .
     tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate .. 12 ..
     kakṣabhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ .
     antardāhajvarakarā dīptapāvakasannibhāḥ ..
     saptāhāddvādaśāhādvā pakṣādbā ghnanti mānavam .
     tāmagnirohiṇīṃ vidyādasādhyāṃ sannipātataḥ .. 13 ..
     nakhamāṃsamadhiṣṭhāya vātaḥ pittañca dehinām .
     kurute dāhapākau ca vyādhintaṃ cipyamādiśet ..
     tadevālpatarairdoṣaiḥ kunakhaṃ paruṣaṃ vadet .. 14 ..
     gambhīrāmalpasaṃrambhāṃ savarṇāmuparisthitām .
     pādasyānuśayīṃ tāntu vidyādantaḥprapākiṇīm .. 15 vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu .
     vidārīti ca tāṃ vidyāt sarvajāṃ sarvalakṣaṇām .. 16 ..
iti mādhavakaraḥ ..

piṇḍaṃ, klī, puṃ, (piṇḍate saṃhato bhavatīti . piḍi saṃhatau + ac . piṇḍyate rāśokriyate iti . karmaṇi ghañ vā .) ājīvanam . ayaḥ . iti medinī . ḍe, 19 .. śrāddhaśeṣadravyanirmitabilvaphalākārapitryudeśyakadeyānnam . yajurvedināṃ piṇḍaśabdo napuṃsakaliṅgena prayujyate . yathā -- avaniktaṃ piṇḍaṃ dadyādasāvetatta iti śrāddhavivekadhṛtapiṇḍapitṛyajñīyakātyāyanavacane piṇḍaviśeṣaṇe etaditi napuṃsakanirdeśāt bhāṣetaitacca vai piṇḍaṃ yajñadattasya pūrakamiti ṛṣyaśṛṅgavacane'pi tathā darśanācca . chandogānāṃ piṇḍaśabdaḥ puṃliṅgena prayujyate . darbheṣu madhu madhu madhvityakṣannamī madanta iti japitvā trīṃstrīn piṇḍān dadyāditi gobhilasūtre piṇḍāniti puṃliṅganirdeśāt . iti śrāddhatattvam .. * .. gayādāvātmapiṇḍadānavidhiryathā --
     gayāntaṃ piṇḍadānañca gayāntaṃ tīrthameva ca .
     pañcakāntaṃ kāmarūpaṃ picchilāntaṃ sarit śubhe ..
     janārdanasya haste tu piṇḍaṃ dadyāt svakaṃ naraḥ .
     viraje ca tathā cāśvakarṇe rāme ca somake ..
     jīvatpiṇḍapradānena alpāyurjāyate naraḥ .
     yatrāgamye mahākṣetra svakaṃ piṇḍaṃ dadettu yaḥ .
     māsadvayādhikaṃ varṣamāyuṣo vardhate kramāt ..
iti yoginīyantre prathamatame 2 bhāge 5 paṭalaḥ .. anyat gayāśabde draṣṭavyam ..

piṇḍaḥ, puṃ, (piḍi saṃhatau + ac .) volaḥ . (asya paryāyo yathā, vadyakaratnamālāyām . vidvān golaḥ piṇḍakaśca piṇḍo volo rasorasaḥ ..) balam . sāndram . dehaikadeśaḥ . (yathā, mahābhārate . 3 . 112 . 3 .
     dvau cāsya piṇḍāvadhareṇa kaṇṭhādajātaromau sumanoharau ca ..) agāraikadeśaḥ . dehamātram . (yathā, raghuḥ . 2 . 57 .
     ekāntavidhvaṃsiṣu madvidhānāṃ piṇḍeṣvanāsthā khalu bhautikeṣu ..) nivāpaḥ . (yathā, manuḥ . 3 . 215 .
     troṃstu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ .
     audakenaiva vidhinā nirvapeddakṣiṇāmukhaḥ ..
) golaḥ . sihlakaḥ . oḍrapuṣpam . iti medinī . ḍe, 19 .. bṛndam . kavalaḥ . iti hemacandraḥ .. (yathā, manuḥ . 11 . 217 .
     ekaikaṃ hnāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet ..) gajakumbhaḥ . ityamaraḥ . 2 . 8 . 37 .. madanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     madanaśchardanaḥ piṇḍo naṭaḥ piṇḍītakastathā .
     karahāṭo maruvakaḥ śalyako viṣapuṣpakaḥ ..
kilāṭaḥ . yathā, vaidyakaratnamālāyām .
     kilāṭaḥ kurcikā piṇḍaḥ -- ..) nivāpasya pitṛdeyasya vidhiryathā --
     yāvadannamupādāya haviṣo'rbhakamarbhakam .
     caruṇā saha sannīya piṇḍadānamupakramet ..
     śrāddhārthāddhaviṣo'nnādeḥ sakāśāt yāvadbhakṣyamodanavyañjanādi tato'lpālpaṃ gṛhītvā yadagnau karaṇaśeṣeṇa saha sannīya miśrīkṛtya piṇḍadānamārabhetetyarthaḥ .
     madhvājyatilasaṃyuktaṃ sarvavyañjanasaṃyutam .
     uṣṇamādāya piṇḍantu kṛtvā vilvaphalopamam .
     dadyāt pitāmahādibhyo darbhamūlādyathākramam ..
     atra pitāmahapadaṃ pitṛparaṃ vacanāntaraikavākyatvāt .
     sapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasannidhau .
     pitāmahāya caivātha tatpitre ca tataḥ param ..
     darbhamūle lepabhujastarpayellepagharṣaṇaiḥ .
     piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ ..
     prīṇayitvā dvijāgryāṇāṃ dadyādācamanantataḥ ..
iti śrāddhatattvam .. * .. annādyabhāve phalādināpi tasya kartavyatvaṃ yathā --
     aiṅgudaṃ vadaronmiśraṃ piṇyākaṃ darbhasaṃstare .
     nyūpya piṇḍaṃ sato rāma idaṃ vacanamabravīt ..
     idaṃ bhuṅkṣva mahārāja ! prīto yadaśanā vayam .
     yadannāḥ puruṣā rājaṃstadannāḥ pitṛdevatāḥ ..
ityayodhyākāṇḍam .. * .. pūrakapiṇḍavidhiryathā --
     tataścottarapūrbasyāmagniṃ prajvālayeddiśi .
     taṇḍulaprasūtiṃ tatra prakṣālya dbiḥ pacet svayam ..
     sapavitraistilairmiśrāṃ keśakīṭavivarjitām .
     dvāropānte tataḥ kṣiptvā śuddhāṃ vā gauramṛttikām ..
     tatpṛṣṭhe prastareddarbhān yāmyāgrān deśasambhavān .
     tato'vanejanandadyāt saṃsmaran gotranāmanī ..
     tilasarpirmadhukṣīraiḥ sañcitaṃ taptameva hi .
     dadyāt pretāya piṇḍantu dakṣiṇābhimukhasthitaḥ ..
     phalamūlaguḍakṣīratilamiśrantu kutracit .
     arghyaiḥ puṣpaistathā dīpairdhūpaistoyaiḥ suśītalaiḥ ..
     ūrṇātantumayaiḥ śuddhairvāsobhiḥ piṇḍamarcayet .
     prayāti yāvadākāśaṃ piṇḍādvāspamayī śikhā ..
     tāvattu saṃmukhastiṣṭhet sarvaṃ toye tataḥ kṣipet .
     divase divase deyaḥ piṇḍa evaṃ krameṇa tu ..
     sadyaḥśauce'pi dātavyāḥ sarve'pi yugapattathā .
     tryahāśauce pradātavyāḥ prathame tveka eva hi ..
     dvitīye'hani catvārastṛtīye pañca caiva hi .
     ekastoyāñjalistvevaṃ pātramekañca dīyate ..
     dvitīye dvau tṛtīye trīn caturthe caturastathā .
     pañcame pañca ṣaṣṭhe ṣaṭ saptame sapta eva ca ..
     aṣṭame'ṣṭau ca navame navaiva daśame daśa .
     yena syuḥ pañcapañcāśattoyasyāñjalayaḥ kramāt ..
     toyapātrāṇi tāvanti saṃyuktāni jalādibhiḥ ..
iti śuddhitattvam .. * .. gayāyāmātmapiṇḍadānapramāṇaṃ yathā --
     svakarmadharmayogena dhanamuccāvacaṃ bahu .
     upārjayitvā prayayau gayātīrthamanuttamam ..
     piṇḍanirvapaṇaṃ tatra pretānāmanupūrbaśaḥ .
     cakāra svapitṝṇāñca dāyādānāmanantaram ..
     ātmanaśca mahābuddhirmahāvedyāṃ tilairvinā .
     piṇḍanirvapaṇaṃ cakre tathānyeṣāñca gotriṇām ..
     evaṃ pradatteṣvatha vai piṇḍeṣuṃ pretabhāvataḥ .
     vimuktāste dvija pretā brahmalokaṃ tato gatāḥ ..
iti vāmane 76 adhyāyaḥ ..

piṇḍakaṃ, klī, (piṇḍa iva kāyatīti . kai + kaḥ .) volam . piṇḍamūlam . iti rājanirghaṇṭaḥ .. (golaḥ . yathā, suśrute śārīrasthāne 3 adhyāye .
     tṛtīye (māsi) hastapādaśirasāṃ pañca piṇḍakāni vartante'ṅgapratyaṅgavibhāgaśca sūkṣmo bhavati ..)

piṇḍakaḥ, puṃ, (piṇḍa iva kāyatīti . kai + kaḥ .) sihlanāmagandhadravyam . ityamaraḥ . 1 . 6 . 128 .. (volaḥ . asya paryāyo yathā --
     vidvān golaḥ piṇḍakaśca piṇḍovolo rasorasaḥ .. iti vaidyakaratnamālāyām ..) piśācaḥ . iti trikāṇḍaśeṣaḥ .. piṇḍāluḥ . iti rājanirghaṇṭaḥ .. (asya guṇā yathā --
     piṇḍako vātalaḥ śleṣmī grāhī vṛṣyo mahāguruḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. piṇḍa + svārthe kan . kavalaḥ . yathā, harivaṃśe . bhaviṣyaparvaṇi . 10 . 21 .
     payaḥpānaṃ tathā kurvan bhakṣayan dadhipiṇḍakam ..)

piṇḍakandaḥ, puṃ, (piṇḍākāraḥ kandaḥ .) piṇḍāluḥ . iti rājanirghaṇṭaḥ .. (piṇḍāluśabde'sya viśeṣo jñātavyaḥ ..)

[Page 3,141b]
piṇḍakharjūraḥ puṃ, (piṇḍavat kharjūraḥ .) svanāmaṃkhyātakharjūraḥ . tatparyāyaḥ . rājajambūḥ 2 piṇḍī 3 . iti jaṭādharaḥ ..

piṇḍakharjūrī, strī, (piṇḍakharjūra + striyāṃ ṅīṣ .) piṇḍakharjūraḥ . tatparyāyaḥ . dīpyā 2 svapiṇḍā 3 madhuraśravā 4 phalapuṣpā 5 svādupiṇḍā 6 hayabhākṣā 7 piṇḍakharjūrikā 8 . asyā guṇāḥ . gaulyatvam . himatvam . pittadāhārtiśvāsabhramanāśitvam . vīryavṛddhidatvañca . iti rājanirghaṇṭaḥ .. api ca .
     piṇḍakharjūrikā tvanyā sā deśe paścime bhavet .
     kharjūrī gostanākārā parāddvīpādihāgatā ..
     jāyate paścime deśe sā chohoreti kīrtyate .
     kharjūrītritayaṃ śītaṃ madhuraṃ rasapākayoḥ ..
     snigdhaṃ rucikaraṃ hṛdyaṃ kṣatakṣayaharaṃ guru .
     tarpaṇaṃ raktapittaghnaṃ puṣṭiviṣṭambhiśukradam ..
     koṣṭhamārutakṛdbalyaṃ vāntivātakaphāpaham .
     jvarābhighātakṣuttṛṣṇākāsaśvāsanivārakam ..
     madamūrchāmarutpittamadyodbhūtagadāntakṛt .
     mahadbhiśca guṇairalpā svalpakharjūrikā smṛtā ..
     kharjūrītarutoyantu madapittakaraṃ bhavet .
     vātaśleṣmaharaṃ rucyaṃ dīpanaṃ balaśukrakṛt ..
atha piṇḍakharjūrībhedaḥ .
     sunepālī tu mṛdulā dalahīnaphalā ca sā .
     sunepālī śramabhrāntidāhamūrchāsrapittahṛt ..
iti bhāvaprakāśe pūrbakhaṇḍe 1 bhāge ..

piṇḍagosaḥ, puṃ, (piṇḍavat saṃhato gosaḥ .) gandharasaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

piṇḍatailakaḥ, puṃ, (piṇḍavat tailaṃ yasya . kap .) turuskaḥ . iti rājanirghaṇṭaḥ ..

piṇḍadaḥ, puṃ, (piṇḍaṃ dadātīti . dā + kaḥ .) piṇḍadānakartā . yathā --
     lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ .
     piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam ..
iti śuddhitattvam .. api ca .
     gāṅgeneha parāṃ siddhiṃ prāpyante vāriṇā narāḥ .
     paitryāḥ paścāt kriyāḥ kāryāḥ sarvāścaivaurdhvadehikāḥ ..
     kriyāṃ karoti yaḥ pūrbāṃ pitṝṇāṃ yaśca piṇḍadaḥ .
     prāyaścittamacīrṇaṃ tat prāyaścittī bhavettu saḥ ..
ityagnipurāṇam ..

piṇḍapadaṃ, klī, (piṇḍasya saṃhatasya padam .) aṅkaviśeṣaḥ . yathā --
     rūpāṣṭakairvinihato bhavanasya bandhaḥ kartuḥ svamṛkṣamiha yuggaśaraikanighnam .
     ekīkṛtaṃ rasaniśākarayugmabhuktaśeṣaṃ tato bhavati piṇḍapadaṃ gṛhasya ..
     rūpāṣṭakairekāśītyā vinihataḥ pūritaḥ bhavanasya bandhaḥ dīrghaprastāramilitahastāḥ svamṛkṣaṃ tatsaṃkhyānaṃ yugmaśaraikanighnaṃ dvipañcāśaduttaraśatapūritaṃ ekīkṛtaṃ pūrbāṅkeṇa militaṃ rasaniśākarayugmabhuktaśeṣaṃ ṣoḍaśādhikadviśatahṛtāvaśiṣṭaṃ tat saṃkhyānaṃ piṇḍapadasaṃjñaṃ gṛhasya bhavati ..
iti jyotistattvam ..

piṇḍapādaḥ, puṃ, (piṇḍa iva pādo yasya .) hastī . iti trikāṇḍaśeṣaḥ ..

piṇḍapuṣpaṃ, klī, (piṇḍa iva puṣpaṃ puṣpaguccho yasya .) aśokapuṣpam . (kvacit puṃ . yathā --
     aśoko hemapuṣpaśca vañjulastāmrapallavaḥ .
     kaṅkeliḥ piṇḍapuṣpaśca gandhapuṣpo naṭastathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) javāpuṣpam . padmapuṣpam . iti medinī . pe, 27 .. tagarapuṣpam . iti śabdaratnāvalī ..

piṇḍapuṣpakaḥ, puṃ, (piṇḍapuṣpamiva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) vāstūkam . iti śabdamālā .. (vāstūkaśabde'sya guṇādayo jñātavyāḥ ..)

piṇḍaphalā, strī, (piṇḍa iva phalaṃ yasyāḥ .) kaṭutumbī . iti jaṭādharaḥ .. (yathā --
     svinnasya vimlāpanameva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ ..
     vikaṅkatāragvadhakākanantī kākādanītāpasavṛkṣamūlaiḥ .
     ālepayet piṇḍaphalārkabhārgī karañjakālāmadanaiśca vidvān ..
iti suśrute cikitsitasthāne'ṣṭādaśe'dhyāye ..)

piṇḍabījakaḥ, puṃ, (piṇḍavat bījāni yasya . kap .) karṇikāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (karṇikāraśabde vivṛtirasya jñātavyā ..)

piṇḍamustā, strī, (piṇḍavat sthūlā mustā .) nāgaramustā . iti rājanirghaṇṭaḥ ..

piṇḍamūlaṃ, klī, (piṇḍamiva mūlamasya .) garjaram . mūlakabhedaḥ . tatparyāyaḥ . gajāṇḍam 2 piṇḍakam 3 piṇḍamūlakam 4 . asya guṇāḥ . kaṭutvam . uṣṇatvam . gulmavātādidoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

piṇḍalaḥ, puṃ, (piḍi saṃhatau + bāhulakāt kalac .) setuḥ . iti hārāvalī . 129 ..

piṇḍasaḥ, puṃ, (piṇḍena paradattagrāsena sanoti jīvatīti . sana + ḍaḥ .) bhikṣāśī . bhikṣopajīvī . iti śabdamālā ..

piṇḍā, strī, (piṇḍa + ṭāp .) piṇḍāyasam . kastūrībhedaḥ . sā kulatthikātaḥ kiyatsthūlā . iti rājanirghaṇṭaḥ .. vaṃśapatrī . iti bhāvaprakāśaḥ ..

piṇḍātaḥ, puṃ, (piṇḍa iva atati sādṛśyamanukarotīti . ata + ac .) sihlakaḥ . iti ratnamālā ..

piṇḍābhraṃ, klī, (piṇḍavat ābhraṃ meghajalasambandhidravyam .) ghanopalaḥ . iti śabdamālā ..

piṇḍāyasaṃ, klī, (piṇḍaṃ saṃhatamāyasam .) tīkṣṇāyasam . iti rājanirghaṇṭaḥ ..

piṇḍāraṃ, klī, (piṇḍaṃ saṃhatamṛcchatīti . ṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) phalaśākaviśeṣaḥ . piṇḍārā iti hindībhāṣā . asya guṇāḥ . śītalatvam . balyatvam . pittanāśitvam . rucikāritvam . pāke laghutvam . viśeṣeṇa viṣaśāntikaratvañca . iti bhāvaprakāśaḥ ..

piṇḍāraḥ, puṃ, (piṇḍaṃ ṛcchatīti . ṛ + aṇ .) kṣapaṇakaḥ . gopaḥ . mahiṣīrakṣakaḥ . drumabhedaḥ . iti medinī . re, 185 .. vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

piṇḍāluḥ, puṃ, (piṇḍavat sthūla āluḥ .) kandaguḍūcī . kandabhedaḥ . peḍālu iti hindībhāṣā . cuvaḍi ālu iti vaṅgabhāṣā . tatparyāyaḥ . granthilaḥ 2 piṇḍakandaḥ 3 granthiḥ 4 romaśaḥ 5 romakandaḥ 6 romāluḥ 7 tāmbūlapatraḥ 8 nānākandaḥ 9 piṇḍakaḥ 10 . asya guṇāḥ . madhuratvam . śītatvam . mūtrakṛcchradāhaśoṣapramehanāśitvam . vṛṣyatvam . santarpaṇatvam . gurūtvañca . iti rājanirghaṇṭaḥ ..

piṇḍālukaṃ, klī, (piṇḍāluriva pratikṛtiḥ . ivārthe kan .) āluviśeṣaḥ . gola ālu iti guḍa ālu iti cuvaḍi ālu iti ca bhāṣā . asya guṇāḥ . kaphaharatvam . gurutvam . vātaprakopaṇatvañca . iti rājavallabhaḥ .. (yathā, suśrute . 1 . 46 .
     vidārīkandaśatāvarīvisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni ..)

piṇḍāhvā, strī, (piṇḍāṃ kastūrīviśeṣamāhvayate spardhate svagandheneti . hve + kaḥ .) nāḍīhiṅgu . iti rājanirghaṇṭaḥ ..

piṇḍiḥ, strī, (piḍi saṃhatau + in .) piṇḍikā . ityamaraṭīkāyāṃ ramānāthaḥ ..

piṇḍikā, strī, (piṇḍante saṃhatāni bhavanti piṇḍyante rāśīkriyante vā arāṇi yasyām . piṇḍa + ghañ . gaurāditvāt ṅīṣ . tataḥ kan . hnasvaśca .) rathanābhiḥ . ityamaraḥ . 2 . 8 . 56 .. sā rathacakramadhye maṇḍalākārā yasyāṃ sarvāṇi kāṣṭhānyāsajyanteṃ . iti rāyamukuṭaḥ .. (piṇḍam . yathā, hārīte prathamasthāne saptame'dhyāye .
     kāṃsyapātre samuddhṛtya parīkṣeta bhiṣagvaraḥ .
     śuddhakarmā sa tallabdhvā śvetaśālyodanasya vā ..
     piṇḍikā tatra saṃkṣiptā nānyathā bhātisā punaḥ ..
) piciṇḍikā . sā jānuno'dhomāṃsalapradeśaḥ . iti hemacandraḥ .. pāyera ḍim iti bhāṣā .. (yathā, carake sūtrasthāne 7 adhyāye .
     pakāśayaśiraḥśūlaṃ vātavarco nirodhanam .
     piṇḍikodveṣṭanādhmānaṃ purīṣe syādvidhārite ..
) śvetāmliḥ . iti rājanirghaṇṭaḥ .. pīṭhaḥ . yathā, sūta uvāca .
     piṇḍikālakṣaṇaṃ vakṣye yathāvadanupūrbaśaḥ .
     pīṭhocchrāyaṃ yathāvacca bhāgān ṣoḍaśa kārayet ..
     bhūmāvakaḥ pratiṣṭhaḥ syāccaturbhirjagato matā .
     vṛtto bhāgastathaikaḥ syāt vṛttapaṭṭasya bhāgataḥ ..
     bhāgaistribhistathā kaṇṭhaṃ kaṇṭhapaṭṭhastu bhāgataḥ .
     bhāgena vṛttapaṭṭastu śeṣabhāgena paṭṭikī ..
     pracintyaṃ bhāgamekaikaṃ jagatī yāvadeva tu .
     nirgamastu purastasyā yāvad viśeṣapaṭṭikāḥ ..
     pīṭhikānāntu sarvāsāmetat sāmānyalakṣaṇam .
     niḥśeṣāddevatābhedāt śṛṇudhvaṃ dbijasattamāḥ ..
     sthaṇḍilā vātha vāpī ca yakṣī vedī ca maṇḍalā .
     pūrṇacandrā ca vajrī ca padmā vārdhaśaśistathā ..
     trikoṇā daśamī tāsāṃ saṃsthānañca nibodhata .
     sthaṇḍilā caturasrā tu varjitā mekhalādibhiḥ ..
     vāpī dbimekhalā jñeyā yakṣī caiva trimekhalā .
     caturasrāyatāṃ vedīṃ na tāṃ liṅgeṣu yojayet ..
     maṇḍalā vartulā yā tu mekhalābhirgaṇapriyā .
     riktā dvimekhalā madhye pūrṇacandrā tu sā bhavet ..
     mekhalātrayasaṃyuktā ṣaḍasrā vajrikā bhavet .
     ṣoḍaśāsrā bhavet padmā kiñciddhrasvā ca mūlataḥ ..
     tathaiva dhanurākārā sārdhacandrā praśasyate .
     triśūlasadṛśā tadvat trikoṇānūrdhvato matā ..
     prāgudakpravaṇā tadvatpraśastā lakṣaṇānvitā .
     pariveṣastribhāgena nirdeśantatra kārayet ..
     vistārantatpramāṇantu mūle cāgre tadūrdhvataḥ .
     jalavāhaśca kartavyastribhāgena suśobhanaḥ ..
     liṅgasyārdhatribhāgena sthaulyena samadhiṣṭhitā .
     mekhalā tu tribhāgena khātaṃ vai tatpramāṇataḥ ..
     athavā pādahīnantu śobhanaṃ kārayet sadā .
     uttarasthaṃ pramāṇatu pramāṇādadhikaṃ bhavet ..
     sthaṇḍilāyāmathārogyaṃ dhanadhānyañca puṣkalam .
     gopradā tu bhavet yakṣī vedī sampatpradā bhavet ..
     maṇḍalāyāṃ bhavet kīrtirvaradā pūrṇacandrikā .
     āyuḥpradā bhavedvajrī padmā saubhāgyadāyinī ..
     puttrapradārdhacandrā syāt trikoṇā śatrunāśinī .
     devasya yajanārthantu piṇḍikā daśa kīrtitāḥ ..
     śaile śailamayīṃ dadyāt pārthive pārthivīntathā .
     dāruje dārujāṃ kuryānmiśre miśrāntathaiva ca ..
     nānyayonistu kartavyā sadā śubhaphalepsubhiḥ ..
     arcāyāmasamaṃ dairghyaṃ liṅgāyāmasamaṃ tathā .
     yasya devasya yā patnī tāṃ pīṭhe parikalpayet ..
     evametat samākhyātaṃ samāsāt pīṭhalakṣaṇam ..
iti matsyapurāṇe pīṭhikānukīrtanaṃ 236 aḥ .. (liṅgapīṭham . gaurīpaṭṭaḥ . yathā, kāśīkhaṇḍe bāyusaṃhitāyāmuttarakhaṇḍe . 28 . 6 .
     liṅgaṃ piṇḍikayā sārdhaṃ pañcagavyaiśca śodhayet ..)

piṇḍitaṃ, tri, (piḍi + ktaḥ .) gaṇitam . ghanam . iti viśvamedinyau .. (saṃhataḥ . yathā, vāyupurāṇe .
     arciṣmān piṇḍitaśikhaḥ sarpiḥ kāñcanasannibhaḥ .
     snigdhaḥ pradakṣiṇaścaiva vahniḥ syāt kāryasiddhaye ..
) guṇitam . iti hemacandraḥ .. turuṣke, puṃ . iti rājanirghaṇṭaḥ ..

piṇḍilaḥ, puṃ, (piṇḍavadākṛtirastyasyeti . piṇḍa + ilac .) setuḥ . iti trikāṇḍaśeṣaḥ .. gaṇakaḥ . ityuṇādikoṣaḥ ..

[Page 3,142c]
piṇḍilā, strī, (piṇḍila + ṭāp .) goḍumbā . iti śabdacandrikā ..

piṇḍī, [n] tri, (piṇḍo'styasyeti . iniḥ .) śarīrī . yathā --
     yathā sūryaṃ vinā bhūmirgṛhaṃ dīpavivarjitam .
     liṅgahīno yathā piṇḍī jayaśrīstvāṃ vinā tathā ..
iti jaiminibhārate āśvamedhikaparvaṇi 38 adhyāye ..

piṇḍī, strī, (piṇḍākāro'styasyā iti . ac . tato ṅīṣ .) piṇḍītagaraḥ . alāvūḥ . kharjūraviśeṣaḥ . iti medinī . ḍe, 20 .. jñānanirūpaṇārthakopanyāsaḥ . iti dharaṇiḥ .. (piṇḍi + kṛdikārāditi vā ṅīṣ .) piṇḍikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. piṇḍam . yathā --
     nītāya turagāyāśu bhaktapiṇḍīṃ sugandhinīm .
     dadyāt purohitastatra saṃmantrya śāntimantrakaiḥ ..
iti kālikāpurāṇe 86 adhyāyaḥ ..

piṇḍītakaḥ, puṃ, (piṇḍīṃ svalpapiṇḍaṃ tanotīti . tana + anebhyo'pīti ḍaḥ . tataḥ saṃjñāyāṃ kan .) madanavṛkṣaḥ . ityamaraḥ . 2 . 4 . 52 .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     madanaḥ śvasanorāco golaḥ piṇḍītakaḥ phalam .
     chardālo bilvapuṣpā ca harahāṭastu śalyakaḥ ..
yathā ca .
     piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu .
     tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu ..
iti suśrute cikitsitasthāne saptadaśe'dhyāye ..) tagaraḥ . phaṇijjhakaḥ . iti viśvaḥ ..

piṇḍītagaraḥ, puṃ, (piṇḍyā puṣpāvacchede svalpapiṇḍena upalakṣitastagaraḥ .) tagaraviśeṣaḥ . tatparyāyaḥ . kaphavardhanaḥ 2 . iti trikāṇḍaśeṣaḥ ..

piṇḍītagarakaḥ, puṃ, (piṇḍītagara + svārthe saṃjñāyāṃ vā kan .) tagaram . iti rājanirghaṇṭaḥ ..

piṇḍītaruḥ, puṃ, (piṇḍyā upalakṣitastaruḥ .) mahāpiṇḍītaruḥ . iti rājanirghaṇṭaḥ ..

piṇḍīpuṣpaḥ, puṃ, (piṇḍīvat puṣpaṃ puṣpastavako yasya .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (aśokaśabde'sya viśeṣo jñeyaḥ ..)

piṇḍīraḥ, puṃ, (piṇḍīvat piṇḍākārāṇītyarthaḥ phalāni īrayatīti . īra + ṇic + aṇ .) dāḍimavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. hiṇḍīraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. nīrase, tri . iti hārāvalī . 166 ..

piṇḍīśūraḥ, puṃ, (piṇḍyāṃ piṇḍavyāpāre bhojane eva śūraḥ atinipuṇaḥ nānyatra kāryādāviti bhāvaḥ .) svagehamātre vasan paradveṣī . tatparyāyaḥ . gehenardī 2 geheśūraḥ 3 . iti hemacandraḥ . 3 . 141 .. (yathā, bhaṭṭau . 5 . 85 .
     rākṣasān vaṭuyajñeṣu piṇḍīśūrānnirastavān .
     yadyasau kūpamāṇḍūki ! tavaitāvati kaḥ smayaḥ ..
)

[Page 3,143a]
piṇḍoliḥ, strī, bhuktasamujjhitaḥ . iti hemacandraḥ . 3 . 91 ..

piṇyā, strī, paṇyate stūyate rogahantṛtvāt paṇyā paṇa ṅa vyavahṛtau stutau mūrdhanyāntaḥ tavyānīyayā iti yaḥ nipātanādat it . paṇyeti paṭhati svāmī . iti bharataḥ .. jyotiṣmatī . ityamaraḥ .. (jyotiṣmatīśabde'syā vivṛtirvijñeyā ..)

piṇyākaḥ, puṃ, klī, (pinaṣṭīti . piṣḷ saṃcūrṇane + pinākādayaśca . uṇāṃ . 4 . 15 . iti ākapratyayena nipātanāt sādhuḥ .) tilakalkaḥ . (asya guṇāḥ yathā --
     piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ .. iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye .. yathā, mahābhārate . 12 . 167 . 36 .
     navanītaṃ yathā dadhnastathā kāmo'rthadharmataḥ .
     śreyastailaṃ hi piṇyākāt ghṛtaṃ śreya udaśvitaḥ ..
) asya bhakṣaṇe doṣo yathā --
     piṇyākaṃ bhakṣayitvā tu yo vai māmupasarpati .
     tasya vai śṛṇu suśroṇi ! prāyaścittaṃ suśobhanam ..
     ulūko daśavarṣāṇi kacchapastu samāstrayaḥ .
     jāyate mānavastatra mama karmaparāyaṇaḥ ..
iti varāhapurāṇam .. hiṅgu . vāhlīkam . sihlakaḥ . iti medinī .. (saralarasaḥ . asya paryāyo yathā --
     tailaparṇī dadhitthākhyaḥ piṇyāko raktaśīrṣakaḥ .
     veṣṭo rasāhvaḥ śrīvāsaḥ śrīpiṣṭasaraladravau ..
iti vaidyakaratnamālāyām ..)

pitarau, puṃ, janakajanayitryau . mātā ca pitā ceti vigrahe vikalpādekaśeṣe pitarāviti prāñcaḥ . iti bharataḥ .. tatparyāyaḥ . mātāpitarau 2 mātarapitarau 3 tātajanayitryau 4 . ityamaraḥ . 2 . 6 . 37 .. (yathā, radhuḥ . 1 . 1 .
     jagataḥ pitarau vande pārvatīparameśvarau ..) tayorabhaktyā pālane doṣo yathā --
     pitṛmātṛgurūṃścāpi bhaktihīnena pālayet .
     vācā ca tāḍayennityaṃ svāminaṃ kulaṭā ca yā ..
     sā kṛtaghnīti vikhyātā pāpināṃ bhārate naraḥ .
     vahnikuṇḍaṃ mahāghoraṃ sa ca sā ca prayāti ca ..
     tatra vahnau vasatyeva yāvaccandradivākarau .
     tato bhavejjalaukā ca janma sapta tataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 49 adhyāyaḥ ..

pitā, [ṛ] puṃ, pāti rakṣatyapatyaṃ yaḥ . (pā rakṣaṇe + naptṛneṣṭṛtvaṣṭṛhotṛpotṛbhrātṛjāmātṛmātṛpitṛduhitṛ . uṇāṃ . 2 . 96 . iti tṛcpratyayena nipātanāt sādhuḥ .) utpādakaḥ . vāp iti bhāṣā . tatparyāyaḥ . tātaḥ 2 janakaḥ 3 . ityamaraḥ . 2 . 628 .. prasavitā 4 vaptā 5 janayitā 6 guruḥ 7 janmadaḥ 8 janyaḥ 9 janitā 10 . iti śabdaratnāvalī .. bījī 11 vapraḥ 12 . iti hemacandraḥ .. * .. tasya mānyatvaṃ lakṣaṇañca yathā --
     mānyaḥ pūjyaśca sarvebhyaḥ sarveṣāṃ janako bhavet .
     aho yasya prasādena sarvān paśyati mānavaḥ ..
     janako janmadātā ca rakṣaṇācca pitā nṛṇām .
     tāto vistīrṇakaraṇāt kalayā sā prajāpatiḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 44 adhyāyaḥ .. sa ca guruḥ . yathā --
     upādhyāyaḥ pitā jyeṣṭhobhrātā caiva mahīpatiḥ .
     mātulaḥ śvaśurastrātā mātāmahapitāmahau ..
     bandhurjyeṣṭhapitṛ vyaśca puṃsvete guravaḥ smṛtāḥ ..
iti kaurme upavibhāge 11 adhyāyaḥ .. (jyeṣṭhapitṛvyārthe pitṛśabdaprayogo yathā, mahābhārate . 6 . 53 . 3 .
     garuḍasya svayaṃ tuṇḍe pitā devavratastava ..) sa hi mahāguruḥ . yathā, mahāgurūnāha viṣṇuḥ . trayaḥ puruṣasyātiguravo bhavanti mātā pitācāryaśceti .. iti śuddhitattvam .. kāmāsaktasya piturvacanamagrāhyaṃ yathā --
     piturvaco hi mā kārṣīḥ kāmavyāsaktacetasaḥ .
     ātmānañcābhiṣiñcasva tadarthaṃ kṣattriyo hyasi ..
ityāgneye śrīrāmaṃ prati kauśalyāvākyam .. tasya puttrakṛtadharmādharmabhāgitvaṃ yathā --
     yaḥ pitā sa tu puttro'yamiti vai vaidikī śrutiḥ .
     nigadyate purāṇe tu tāṃ śṛṇuṣva yathātatham ..
     nyagrodhasya suśākhāyāḥ śaṭāstāstu gatā bhuvi .
     prarohānupapadyante mūlabhraṃśāttathā sutāḥ ..
     tadbidhānupapadyante tathānye te ca tādṛśāḥ .
     tebhyaścānye prarohanti vrīhibhyo'pi yathā tathā ..
     evaṃ puttraiḥ kṛto dharmastathādharmaśca bhūpate .
     pitā saṃlipyate tena mā ca tvaṃ saṃśayaṃ kṛthāḥ ..
     na dharmiṇāṃ narāṇāntu bījanāśo bhavediha .
     sarvathā śaṃsate loke bījāt punaḥ samucchrayaḥ ..
ityāgneye pāpanāśanavṛṣadānādhyāyaḥ .. * .. tasmin jīvati bāhvostilakaniṣedho yathā --
     na bāhvostilakaṃ kuryāt yasya jīvan pitā sthitaḥ .
     tathā jyeṣṭhaḥ sodaraśca yasya jīvati sa tathā ..
iti bṛhaddharmapurāṇam .. * .. utpādakapitrapekṣayā mantradātṛpiturgurutaratvaṃ yathā, tantrasāre .
     utpādakabrahmadātrorgarīyān brahmadaḥ pitā .
     tasmānmanyeta satataṃ piturapyadhikaṃ gurum ..
pañca pitaro yathā, cāṇakye .
     annadātā bhayatrātā yasya kanyā vivāhitā .
     janayitā copanetā ca pañcaite pitaraḥ smṛtāḥ ..
sapta pitaro yathā --
     kanyādātānnadātā ca jñānadātābhayapradaḥ .
     janmado mantrado jyeṣṭhabhrātā ca pitaraḥ smṛtāḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 35 adhyāyaḥ .. ekatriṃśatpitṛgaṇā yathā --
     viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhāsanaḥ .
     bhūmido bhūmikṛdbhūtiḥ pitṝṇāṃ ye gaṇā nava ..
     kalyāṇaḥ kalyadaḥ kalyataraḥ kalyatarāśrayaḥ .
     kalyatāheturanaghaḥ ṣaḍime te gaṇāḥ smṛtāḥ ..
     varo vareṇyo varado bhūtidaḥ puṣṭidastathā .
     viśvapātā tathā dhātā saptaite ca gaṇāḥ smṛtāḥ ..
     mahān mahātmā mahito mahimāvānmahābalaḥ .
     gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ ..
     sukhado dhanadaścānyo dharmado'nyaśca bhūtidaḥ .
     pitṝṇāṃ kathyate caitattathā gaṇacatuṣṭayam ..
     ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat .
     te me'tra tṛptāstuṣyantu diśantu ca sadā hitam ..
iti gāruḍe pitṛstotraṃ 89 adhyāyaḥ .. (pitṝṇāṃ stutipūrbakaṃ nāmasaṃkhyādikathanam yathā mārkaṇḍeye . 96 . 13 -- 48 . ruciruvāca .
     namasye'haṃ pitṝn śrāddhe ye vasantyadhidevatāḥ .
     devairapi hi tarpyante ye ca śrāddhe svadhottaraiḥ ..
     namasye'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ .
     śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ ..
     namasye'haṃ pitṝn svarge siddhāḥ santarpayanti yān .
     śrāddhaṣu divyaiḥ sakalairupahārairanuttamaiḥ ..
     namasye'haṃ pitṝn bhaktyā ye'rcyante guhyakairapi .
     tanmayatvena vāñchaṅgirṛdbimātyantikīṃ parām ..
     namasye'haṃ pitunmartairarcyante bhuvi ye sadā .
     śrāddheṣu śraddhayābhīṣṭalokaprāptipradāyinaḥ ..
     namasye'haṃ pitṝn viprairarcyante bhuvi ye sadā .
     vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ ..
     namasye'haṃ pitṝn ye vai tarpyanta'raṇyavāsibhiḥ .
     vanyaiḥ śrādvairyatāhāraistaponirdhūtakilviṣaiḥ ..
     namasye'haṃ pitṝn viprairnaiṣṭhikavratacāribhiḥ .
     ye saṃyatātmabhirnityaṃ santarpyante samādhibhiḥ ..
     namasye'haṃ pitṝn śrāddhai rājanyāstarpayanti yān .
     kavyairaśeṣairvidhivallokatrayaphalapradān ..
     namasye'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā .
     svakarmābhiratairnityaṃ puṣpadhūpānnavāribhiḥ ..
     namasye'haṃ pitṝn śrāddhairye śūdrairapi bhaktitaḥ .
     santarpyante jagatyatra nāmnā khyātāḥ sukālinaḥ ..
     namasye'haṃ pitṝn śrāddhaiḥ pātāle ye mahāsuraiḥ .
     santarpyante svadhāhārāstyaktadambhamadaiḥ sadā ..
     namasye'haṃ pitṝn śrāddhairarcyante ye rasātale .
     bhogairaśeṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ ..
     namasye'haṃ pitṝn śrāddhaiḥ sarpaiḥ santarpitān sadā .
     tatraiva vidhivanmantrabhogasampatsamanvitaiḥ ..
     pitṝnnamasye nivasanti sākṣāt ye devaloke ca tathāntarīkṣe .
     mahītale ye ca surādipūjyāste me pratīcchantu mayopanītam ..
     pitannamasye paramātmabhūtā ye vai vimāne nivasanti mūrtāḥ .
     yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn ..
     pitṝnnamasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau .
     pradānaśaktāḥ sakalepsitānāṃ vimuktadā ye'nabhisaṃhiteṣu ..
     tṛpyantu te'smin pitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān .
     suratvamindratvamato'dhikaṃ vā sutān paśūn svāni balaṃ gṛhāṇi ..
     somasya ye raśmiṣu ye'rkavimbe śukle vimāne ca sadā vasanti .
     tṛpyantu te'smin pitaro'nnatoyairgandhādinā puṣṭimito vrajantu ..
     yeṣāṃ hute'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ .
     ye piṇḍadānena mudaṃ prayānti tṛpyantu te'smin pitaro'nnatoyaiḥ ..
     ye khaḍgimāṃsena surairabhīṣṭaiḥ kṛṣṇaistilairdivyamanoharaiśca .
     kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu ..
     kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva yeṣāmamarārcitānām .
     teṣāntu sānnidhyamihāstu puṣpagandhānnabhojyeṣu mayā kṛteṣu ..
     dine dine ye pratigṛhṇate'rcāṃ māsāntapūjyā bhuvi ye'ṣṭakāsu .
     ye vatsarānte'bhyudaye ca pūjyāḥ prayāntu te me pitaro'tra tṛptim ..
     pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāñca navārkavarṇāḥ .
     tathā viśāṃ ye kanakāvadātā nīlīnibhāḥ śūdrajanasya ye ca ..
     te'smin samastā mama puṣpagandhadhūpānnatoyādinivedanena .
     tathāgnihomena ca yāntu tṛptiṃ sadā pitṛbhyaḥ praṇato'smi tebhyaḥ ..
     ye devapūrbānyatitṛptihetoraśnanti kavyāni śubhāhutāni .
     tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te'smin praṇato'smi tebhyaḥ ..
     rakṣāṃsi bhūtānyasurāṃstathogrān nirnāśayantastvaśivaṃ prajānām .
     ādyāḥ surāṇāmamareśapūjyāstṛpyantu te'smin praṇato'smi tebhyaḥ ..
     agnisvāttā varhiṣada ājyapāḥ sopamāstathā .
     vrajantu tṛptiṃ śrāddhe'smin pitarastarpitā mayā ..
     agnisvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam .
     tathā varhiṣadaḥ pāntu yāmyāṃ ye pitaraḥ smṛtāḥ .
     pratīcīmājyapāstadbadudīcīmapi somapāḥ .
     rakṣobhūtapiśācebhyastathaivāsuradoṣataḥ ..
     sarvataścādhipasteṣāṃ yamo rakṣāṃ karotu me .
     viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ ..
     bhūtido bhūtikṛdbhūtiḥ pitṝṇāṃ ye gaṇā nava .
     kalyāṇaḥ kalyatā kartā kalyaḥ kalyatarāśrayaḥ ..
     kalyatāheturanaghaḥ ṣaḍime te gaṇāḥ smṛtāḥ .
     varo vareṇyo varadaḥ puṣṭidastuṣṭidastathā ..
     viśvapātā tathā dhātā saptaivaite tathā gaṇāḥ .
     mahānmahātmā mahito mahimāvānmahābalaḥ ..
     gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ .
     sukhado dhanadaścānyo dharmado'nyaśca bhūtidaḥ ..
     pitṝṇāṃ kathyate caitattathā gaṇacatuṣṭayam .
     ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat ..
     te me'nutṛptāstuṣyantu yacchantu ca sadā hitam ..
śivaḥ . yathā, mahābhārate . 13 . 17 . 141 .
     sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ ..)

pitāmahaḥ, puṃ, (pituḥ piteti . pitṛvyamātulamātāmahapitāmahāḥ . 4 . 2 . 36 . ityatra mātṛpitṛbhyāṃ pitari ḍāmahac . iti vārtikoktyā ḍāmahac . brahmaṇi tu pituḥ pitā janakasyāpi janakaḥ . pitṝṇāṃ marīcyādīnāṃ pitṛgaṇānāṃ pitā vā .) brahmā . (yathā, mahābhārate . 1 . 1 . 32 .
     yasmāt pitāmaho yajñe prabhurekaḥ prajāpatiḥ .
     brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha ..
śivaḥ . yathā, mahābhārate . 13 . 17 . 141 .
     sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ ..) pitṛpitā . ityamaraḥ . 2 . 6 . 33 .. ṭhākuradādā iti bhāṣā .. asya paryāyaḥ . āryakaḥ 2 . iti śabdamālā .. (yathā, manau . 3 . 221 .
     pitā yasya tu vṛttaḥ syād jīvedvāpi pitāmahaḥ .
     pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham ..
)

pitāmahī, strī, (piturmāteti . pitṛvyamātuletyatra mātṛpitṛbhyāṃ pitari ḍāmahac . iti ḍāmahac . tataḥ mātari ṣicceti . ṣitkāryaṃ tataḥ ṣitvāt ṅīp .) pitāmahapatnī . iti jaṭādharaḥ .. ṭhākuramā iti bhāṣā .. (yathā, kaurme upavibhāge 11 adhyāye .
     mātāmahī mātulānī tathā mātuśca sodarāḥ .
     śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ strīṣu ..
) pauttraiḥ pitāmahadhanavibhāgakaraṇe pitāmahyai mātṛvadbhāgo deyaḥ . yathā --
     asutāśca pituḥ patnyaḥ samānāṃśāḥ prakīrtitāḥ .
     pitāmahyaśca sarvāstā mātṛtulyāḥ prakīrtitāḥ ..
iti dāyabhāge vyāsaḥ ..

pitṛkaṃ, tri, (pituḥ sambandhi piturāgataṃ veti . pitṛ + kan . yadvā, paitṛka + pṛṣodarāditvāt sādhuḥ .) pitṛsambandhi . yathā --
     paitrañca pitṛkañcāpi pitryañca piturāgatam .. iti śabdamālā ..

pitṛkānanaṃ, klī, (pitṝṇāṃ kānanamiva .) śmaśānam . iti jaṭādharaḥ .. (yathā, mahānirvāṇatantre . 10 . 79 .
     pañcavarṣādhikān martyān dāhayet pitṛkānane .
     bhartrā saha kulenāśi ! na dahet kulakāminīm ..
)

pitṛgṛhaṃ, klī, (pitṝṇāṃ gṛham .) śmaśānam . iti hemacandraḥ .. (piturgṛham .) pitṛveśma ca ..

[Page 3,144c]
pitṛtarpaṇaṃ, klī, (tṛpyante'neneti . tṛp + karaṇe lyuṭ . pitṝṇāṃ tarpaṇamiti . yadbā, tṛpa + bhāve lyuṭ . pitṝṇāṃ tarpaṇaṃ tṛptiryasmāt .) pitṛtīrtham . tattu tarjanyaṅguṣṭhayormadhyam . iti śabdacandrikā .. nivāpaḥ . iti hemacandraḥ .. tilaḥ . iti rājanirghaṇṭaḥ .. pitṛtīrthena pitruddeśyakajaladānam . tasyānuṣṭhānaṃ tarpaṇaśabde draṣṭavyam .. pitṝṇāṃ tṛptimātrañca ..

pitṛtithiḥ, strī, (pitṛpriyā tithiriti madhyalopī samāsaḥ .) amāvāsyā . yathā --
     amāvāsyādinaṃ vo'stu tasyāṃ kuśatilodakaiḥ .
     tarpitā mānuṣaistṛptiṃ parāṃ gacchata nānyathā ..
iti vārāhe pitṛsargasthitivarṇanam ..

pitṛtīrthaṃ, klī, (pitṛpriyaṃ tīrtham .) gayā . iti jaṭādharaḥ .. (gayādi-222 pitṛvallabhatīrthāni matsyapurāṇe śrāddhakalpe 22 adhyāye uktāni . yathā --
     tīrthāni kāni śastāni pitṝṇāṃ vallabhāni ca .
     nāmatastāni vakṣyāmi saṃkṣepeṇa dbijottamāḥ ! .
     pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham ..
     yatrāste devadeveśaḥ svayameva pitāmahaḥ .
     tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ ..
     eṣṭavyā bahavaḥ puttrā yadyeko'pi gayāṃ vrajet .
     yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet ..
     tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā .
     tatrāvimuktasānnidhyaṃ bhuktimuktiphalapradam ..
     pitṝṇāṃ vallabhaṃ tadvat puṇyañca vimaleśvaram .
     pitṛtīrthaṃ prayāgantu sarvakāmaphalapradam ..
     vaṭeśvarastu bhagavān mādhavena samanvitaḥ .
     yoganidrāśayastadvat sadā vasati keśavaḥ ..
     daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva ca .
     nandātha lalitā tadvattīrthaṃ māyāpurī śubhā ..
     tathā mitrapadaṃ nāma tataḥ kedāramuttamam .
     gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham ..
     tīrthaṃ brahmasarastadvacchatadrusalile hnade .
     tīrthantu naimiṣaṃ nāma sarvatīrthaphalapradam ..
     gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ .
     tathā yajñavarāhastu devadevaśca śūlabhṛt ..
     yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ .
     nemistu haricakrasya śīrṇā yatrābhavat purā ..
     tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam .
     devadevasya tatrāpi vārāhasya tu darśanam ..
     yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet .
     kṛtaśaucaṃ mahāpuṇyaṃ sarvapāvaniṣūdanam ..
     yatrāste nārasiṃhastu svayameva janārdanaḥ .
     tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā ..
     saṅgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā .
     kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam ..
     tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā .
     irāvatī nadī tadbat pitṛtīrthādhivāsinī ..
     yamunā devikā kālī candrabhāgā dṛṣadbatī .
     nadī veṇumatī puṇyā parā vetravatī tathā ..
     pitṝṇāṃ vallabhā hyetāḥ śrāddhe koṭiguṇā matāḥ .
     jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate ..
     adyāpi pitṛtīrthaṃ tat sarvakāmaphalapradam .
     nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ ! ..
     tathā rudrasaraḥ puṇyaṃ saro mānasameva ca .
     mandākinī tathācchodā vipāśātha sarasvatī ..
     pūrbamitrapadantadvadbaidyanāthaṃ mahāphalam .
     kṣiprā nadī mahākālastathākālañjaraṃ śubham ..
     vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam .
     bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca ..
     gayāpiṇḍapradānena samānyāhurmaharṣayaḥ .
     etāni pitṛtīrthāni sarvapāpaharāṇi ca ..
     smaraṇādapi lokānāṃ kimu śrāddhakṛtāṃ nṛṇām .
     oṅkāraṃ pitṛtīrthañca kāverī kapilodakam ..
     sambhedaścaṇḍavegāyāstathaivāmarakaṇṭakam .
     kurukṣetrācchataguṇaṃ tasmin snānādikaṃ bhavet ..
     śukratīrthañca vikhyātaṃ tīrthaṃ someśvaraṃ param .
     sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam ..
     śrāddhe dāne tathā home svādhyāye jalasannidhau .
     kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī ..
     gomatī varuṇā tadvattīrthamauśanasaṃ param .
     bhairavaṃ bhṛgutuṅgañca gaurītīrthamanuttamam ..
     tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param .
     tathā pāpaharaṃ nāma puṇyātha tapatī nadī ..
     mūlatāpī payoṣṇī ca payoṣṇīsaṅgamastathā .
     mahābodhiḥ pāṭalā ca nāgatīrthamavantikā ..
     tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca .
     mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā ..
     śatarudrā śatāhvā ca tathā viśvapadaṃ param .
     aṅgāravāhikā tadvannadau tau śoṇaghargharau ..
     kālikā ca nadī puṇyā vitastā ca nadī tathā .
     etāni pitṛtīrthāni śasyante snānadānayoḥ ..
     śrāddhameteṣu yaddattantadanantaphalaṃ smṛtam .
     droṇī vāṭanadī dhārāsarit kṣīranadī tathā ..
     gokarṇaṃ gajakarṇañca tathā ca puruṣottamaḥ .
     dbārakā kṛṣṇatīrthañca tathārbudasarasvatī ..
     nadī maṇimatī nāma tathā ca girikarṇikā .
     dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā ..
     eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute .
     tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ ..
     yatra śārṅgadharo viṣṇurmekhalāyāmavasthitaḥ .
     tathā mandodarī tīrthaṃ tīrthaṃ campā nadī śubhā ..
     tathā sāmalanāthaśca mahāśālanadī tathā .
     cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat ..
     arjunaṃ tripuraṃ caiva siddheśvaramataḥ param .
     śrīśailaṃ śāṅkaraṃ tīrthaṃ nārasiṃhamataḥparam ..
     mahendrañca tathā puṇyamatha śrīraṅgasaṃjñitam .
     eteṣvapi sadā śrāddhamanantaphaladaṃ smṛtam ..
     darśanādapi caitāni sadyaḥ pāpaharāṇi vai .
     tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit ..
     bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī .
     nadī godāvarī nāma trisandhyā tīrthamuttamam ..
     tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskatam .
     yatrāste bhagavānīśaḥ svayameva trilocanaḥ ..
     śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet .
     smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ ! ..
     śrīparṇī tāmraparṇī ca jayātīrthamanuttamam .
     tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca ..
     bhadratīrthañca vikhyātaṃ pampātīrthañca śāśvatam .
     puṇyaṃ rāmeśvaraṃ tadvadelāpuramalaṃ param ..
     aṅgabhūtañca vikhyātamānandakamalaṃ budham .
     āmrātakeśvaraṃ tadbadekāmbhakamataḥ param ..
     govardhanaṃ hariścandraṃ kṛpucandraṃ pṛthūdakam .
     sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī ..
     rāmādhivāsastatrāpi tathā saumitrisaṅgamaḥ .
     indrakīlaṃ mahānādantathā ca priyamelakam ..
     etānyapi sadā śrāddhe praśastānyadhikāni tu .
     eteṣu sarvadevānāṃ sānnidhyaṃ dṛśyate yataḥ ..
     dānameteṣu sarveṣu dattaṃ koṭiśatādhikam .
     bāhudā ca nadī puṇyā tathā siddhavanaṃ śubham ..
     tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā .
     śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram ..
     tathaiva pitṛtīrthantu yatra godāvarī nadī .
     yutāliṅgasahasreṇa sarvāntarajalāvahā ..
     jāmadagnyasya tattīrthaṃ kramādāyātamuttamam .
     pratīkasya bhayādbhinnaṃ yatra godāvarī nadī ..
     tattīrthaṃ havyakavyānāmapsaroyugasaṃjñitam .
     śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam ..
     tathā sahasraliṅgañca rāghaveśvaramuttamam .
     sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā ..
     nihatya namuciṃ śakrastapasā svargamāptavān .
     tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet ..
     tīrthantu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca .
     somapānañca vikhyātaṃ yatra vaiśvānarālayam ..
     tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca .
     malandarā nadī puṇyā kauśikī candrikā tathā ..
     vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā .
     kāverī cottarā puṇyā tathā jālandharo giriḥ ..
     eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute .
     lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca ..
     bindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham .
     kubjābhrantu tathā tīrthaṃ urvaśīpulinaṃ tathā ..
     saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam .
     eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute ..
     aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca .
     tathā vaśiṣṭhaṃ tīrthantu hāritaṃ tu tataḥ param ..
     brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca .
     piṇḍārakañca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca ..
     ghaṇṭeśvaraṃ vilvakañca nīlaparvatameva ca .
     tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca ..
     aśvatīrthañca vikhyātamanantaṃ śrāddhadānayoḥ .
     tīrthaṃ bedaśiro nāma tathaivaughavatī nadī ..
     tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca .
     eteṣu śrāddhadātāraḥ prayānti paramaṃ padam ..
     tathā ca vadarītīrthaṃ gaṇatīrthaṃ tathaiva ca .
     jayantaṃ vijayañcaiva śukratīrthaṃ tathaiva ca ..
     śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā .
     tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā ..
     vaikuṇṭhatīrthañca paraṃ bhīmeśvaramathāpi vā .
     eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim ..
     tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā .
     kuśeśvarañca vikhyātaṃ gaurīśikharameva ca ..
     nakuleśasya tīrthañca kardamālaṃ tathaiva ca .
     daṇḍipuṇyakaraṃ tadvat puṇḍarīkapuraṃ tathā ..
     sapta godāvarītīrthaṃ sarvatīrtheśvareśvaram .
     tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ ..
     eṣa tūddeśataḥ proktastīrthānāṃ saṃgraho mayā .
     vāgīśo'pi na śaknoti vistarāt kimu .
     mānuṣaḥ ..
     satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ .
     varṇāśramāṇāṃ gehe'pi tīrthantu samudāhṛtam ..
     etattīrtheṣu yacchrāddhaṃ tat koṭiguṇamiṣyate .
     yasmāt tasmāt prayatnena tīrthaṃ śrāddhaṃ samācaret .. * ..
) tarjanyaṅguṣṭhayormadhyam . ityamaraḥ ..
     antarāṅguṣṭhadeśinyoḥ pitṝṇāṃ tīrthamuttamam .. iti kaurme upavibhāge 11 adhyāyaḥ ..

pitṛdānaṃ, klī, (pitari pitre vā dānam .) pitrādyuddeśenānnavastrādidānam . pitṛpadaṃ mṛtopalakṣaṇaṃ tena mātrāderapi grahaṇam . tatparyāyaḥ . nivāpaḥ 2 . ityamaraḥ . 2 . 7 . 31 .. nivapanam 3 pitṛdānakam 4 . iti śabdaratnāvalī ..

pitṛdānakaṃ, klī, (pitṛdāna + svārthe kan .) pitruddeśyakadānam . iti śabdaratnāvalī ..

pitṛpakṣaḥ, puṃ, (pitṛpriyaḥ pakṣaḥ .) gauṇāśvinakṛṣṇapakṣaḥ . sa tu pretapakṣaḥ . tatra śrāddhaphalaṃ yathā, hemādrimādhavasaṃgrahayornāgarakhaṇḍam .
     āṣāḍhyāḥ pañcame pakṣe kanyāsaṃsthe divākare .
     yo vai śrāddhaṃ naraḥ kuryādekasminnapi vāsare .
     tasya saṃvatsaraṃ yāvat tṛptāḥ syuḥ pitaro dhruvam ..
     nabhā vātha nabhasyo vā malamāso yadā bhavet .
     saptamaḥ pitṛpakṣaḥ syādanyatraiva tu pañcamaḥ ..
iti malamāsatattvam ..

pitṛpatiḥ, puṃ, (pitṝṇāṃ patiḥ .) yamaḥ . ityamaraḥ . 1 . 1 . 61 .. (yathā, mārkaṇḍeye . 104 . 37
     tvaṃ brahmā harirajasaṃjñitastvamindro vitteśaḥ pitṛpatirambupatiḥ samīraḥ .
     somo'gnirgaganamahīdharo'bdhisaṃghaḥ kiṃ stavyaṃ tava sakalātmarūpadhāmnaḥ ..
)

pitṛpitā, [ṛ] puṃ, (pituḥ pitā .) pitāmahaḥ . ityamaraḥ . 2 . 6 . 33 ..

pitṛprasūḥ, strī, (pitaṇāṃ prasūrmāteva . pitṛkṛtye sandhyāvartinyāstithergrāhyatvādasyāḥ prasūtulyapālakatayā tathātvam .) sandhyā . ityamaraḥ . 1 . 4 . 3 .. (yathā, āryāsaptaśatyām . 501 .
     rajanīmiyamupanetuṃ pitṛprasūḥ prathamamupatasthe .
     rañjayati svayaminduṃ kunāyakaṃ duṣṭadūtīva ..
pituḥ prasūrjanayitrī .) pitāmahī ..

pitṛpriyaḥ, puṃ, (pitṝṇāṃ priyaḥ .) bhṛṅgarājaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya bhṛṅgarājaśabde jñātavyāḥ ..)

pitṛbandhuḥ, puṃ, (piturbandhuḥ .) pitāmahabhaginīputtraḥ . pitāmahīmaginīputtraḥ . piturmātulaputtraḥ . ityudvāhatattvam ..

pitṛbāndhavaḥ, puṃ, (piturbāndhavaḥ .) pitṛbandhuḥ . yathā, udvāhatattve .
     pituḥ pituḥkhasuḥ puttrāḥ piturmātuḥsvasuḥ sutāḥ .
     piturmātulaputtrāśca vijñeyāḥ pitṛbāndhavāḥ ..


pitṛbhojanaḥ, puṃ, (pitṛbhirbhujyate iti . bhuja + karmaṇi lyuṭ . pitruddeśyakadāne'sya praśastatayā tathātvam .) māṣaḥ . iti rājanirghaṇṭaḥ .. (bhuja + bhāve lyuṭ . pitṝṇāṃ bhojanamiti .) pitṝṇāṃ bhakṣaṇe, klī ..

pitṛbhrātā, [ṛ] puṃ, (piturbhrātā .) pitṛvyaḥ . ityamaraḥ . 2 . 6 . 31 ..

pitṛyajñaḥ, puṃ, (pitṛbhyaḥ pitṝnuddiśyetyarthaḥ yo yajñaḥ .) tarpaṇam . yathā, manuḥ . 3 . 70 .
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo valirbhauto nṛyajño'tithipūjanam ..


pitṛlokaḥ, puṃ, (pitṝṇāṃ lokaḥ .) pitṝṇāṃ bhuvanam . (yathā, mahābhārate . 1 . 62 . 10 .
     kathañca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ .
     asyanneko'nayat sarvāḥ pitṛlokaṃ dhanañjayaḥ ..
) asya vivaraṇaṃ yathā -- mārkaṇḍeya uvāca .
     sarveṣāmeva devānāmādyo nārāyaṇo guruḥ .
     tasmādbrahmā samutpannaḥ so'pi saptāsṛjanmunīn ..
     mā yajasveti tenoktāstadā te parameṣṭhinaḥ .
     ātmanātmānamevāgre ayajanta iti śrutiḥ ..
     teṣāṃ vai brahmajātānāṃ mahāvaikārikarmaṇām .
     apaśyadvyabhicāreṇa mahāneṣa kṛto yataḥ .
     prabhraṣṭajñāninaḥ sarve bhaviṣyatha na saṃśayaḥ ..
     evaṃ śaptāstataste'pi brahmaṇātmasamudbhavāḥ .
     sadyovaṃśakarān puttrānutpādya tridivaṃ yayuḥ ..
     tatasteṣu prayāteṣu tridivaṃ brahmavādiṣu .
     tatputtrāḥ śrāddhadānena tarpayāmāsurañjasā ..
     te ca vaimānikāḥ sarve brahmaṇaḥ sapta mānasāḥ .
     tatpiṇḍadānamantroktaṃ prapaśyanto vyavasthitāḥ ..
     gauramukha uvāca .
     ye ca te pitaro brahman svañca kālaṃ samāsate .
     kiyanto vai pitṛgaṇāstasmin loke vyavasthitāḥ ..
     mārkaṇḍeya uvāca .
     pravartante varāḥ keciddevānāṃ somavardhanāḥ .
     te marīcyādayaḥ sapta svarge te pitaraḥ smṛtāḥ ..
     catvāro mūrtimanto vai trayastvanye hyamūrtayaḥ .
     teṣāṃ lokanisargañca kīrtayiṣyāmi tacchṛṇu ..
     prabhāvañca maharṣe tvaṃ vistareṇa nivodha me .
     dharmamūrtidharāsteṣāṃ trayo'nye paramā gaṇāḥ ..
     teṣāṃ nāmāni lokāṃśca kīrtayiṣyāmi tacchṛṇu ..
     lokāḥ santānakāmāya yatra tiṣṭhanti bhāsvarāḥ .
     amūrtayaḥ pitṛgaṇāste vai puttrāḥ prajāpateḥ ..
     virājasya prajāḥ śreṣṭhāste vairājā iti smṛtāḥ .
     devānāṃ pitaraste hi tān yajantīha devatāḥ ..
     ete vai lokavibhraṣṭā lokān prāpya sanātanān .
     punaryugaśatānteṣu jāyante brahmavādinaḥ ..
     te prāpya tāṃ smṛtiṃ bhūyaḥ siddhiyogamanuttamam .
     cintya yogagatiṃ śuddhāṃ punarāvṛttidurlabhāḥ ..
     ete'smin pitaraḥ śrāddhe yogināṃ yogavardhanāḥ .
     āpyāyitāstu te pūrbaṃ ye'pi yogabale ratāḥ ..
     tasmāt śrāddhāni deyāni yogināṃ yogasattamaiḥ .
     eṣa vai prathamaḥ sargaḥ somapānāmanuttamaḥ ..
     ete ta ekatanavo vartante dbijasattamāḥ .
     bhūrlokavāsinā yājyā bhuvarlokanivāsinaḥ ..
     svargalokā marīcyādyāsteṣāṃ yājyā mahargatāḥ .
     kalpavāsikasaṃjñānāṃ teṣāmapi jane sthitāḥ ..
     sanakādyāstatasteṣāṃ vairājāstapasi sthitāḥ .
     teṣāṃ satyagatāḥ proktā ityeṣā pitṛsantatiḥ ..
     saptadhā saptalokeṣu ādimanvantarakriyā .
     anyeṣāṃ vasavaḥ sādhyā rudrādityāśvināviti ..
     agrataḥ sarvavarṇānāṃ sādhāraṇyena saṃsthitāḥ .
     ṛṣayaśca tadutpannā iti saptavidhā gaṇāḥ ..
     teṣāṃ kalyāstu saṃjātā mahatī pitṛsantatiḥ .
     āgnisvāttāśca mārīcā vairājā varhisaṃjñitāḥ ..
     sukālā nāma pitaro vaśiṣṭhasya prajāpateḥ .
     te'pi yājyāstribhirvarṇairna śūdreṇa pṛthav kṛtam ..
     varṇatrayābhyanujñātaḥ śūdraḥ sarvān pitṝn yajet .
     na tu tasya pṛthak santi pitaraḥ śūdrajātayaḥ ..
     muktacetanakā brahman ! na dṛśyante pitṛṣvapi .
     viśeṣaśāstradṛṣṭyā tu purāṇānāñca darśanāt ..
     evaṃ ṛṣistutaiḥ śāstrairjñātvā yājakasambhavān .
     svayaṃ sṛṣṭyā smṛtirlabdhā puttrāṇāṃ brahmaṇā tataḥ ..
     paraṃ nirvāṇamāpannāste'pi jñānina eva ca .
     vaiśyādīnāṃ kaśyapādyā varṇānāṃ vasavādayaḥ ..
     aviśeṣeṇa vijñeyā gandharvādyā api dhruvam .
     eṣa te paitṛkaḥ sarga uddeśena mahāmune ! .
     kathito nānta evāsya varṣakoṭyā hi dṛśyate ..
iti vārāhe śrāddhakalpaḥ .. * .. api ca .
     pitṝṇāṃ sambhavaṃ rājan ! kathyamānaṃ nibodha me .
     pūrbaṃ prajāpatirbrahmā sisṛkṣurvividhāḥ prajāḥ ..
     ekāgramānasaḥ sarvāstanmātrā manaso bahiḥ .
     kṛtvā paramakaṃ brahma dhyāyan sarveṣu rūpakaiḥ ..
     tasyātmani tadā yogaṃ gatasya parameṣṭhinaḥ .
     tanmātrā niryayurdehāddhūmavarṇakṛtatviṣaḥ ..
     pibāma iti bhāṣantaḥ surāṃ somamito'sakṛt .
     ūrdhvaṃ jigamiṣanto vai adhaḥsaṃsthāstapasvinaḥ ..
     tān dṛṣṭvā sahasā brahmā tiryaksaṃsthāṃstadonmukhān .
     bhavantaḥ pitaraḥ santu sarveṣāṃ gṛhamedhinām ..
     ūrdhvavaktrāstu ye tatra te nāndīmukhasaṃjñitāḥ ..
     ityuktvā tu tadā brahmā teṣāṃ panthānamākarot .
     dakṣiṇāyanasaṃjñantu pitṝṇāntu pitāmahaḥ ..
     tūṣṇīṃ sasarja bhūtāni tamūcuḥ pitarastataḥ .
     vṛttiṃ no dehi bhagavan yayā vindāmade sukham ..
     brahmovāca .
     amāvāsyādinaṃ vo'stu tasyāṃ kuśatilodakaiḥ .
     tarpitā mānuṣaistṛptiṃ parāṃ gacchata nānyathā ..
     tilā deyāstathaitasyāmupoṣya pitṛbhaktitaḥ .
     paramaṃ tasya santuṣṭāḥ paraṃ yacchata mā ciram ..
iti vārāhe pitṛsargasthitivarṇanam .. * .. pitṛśrāddhaviśeṣe devatāviśeṣāḥ pitṛgaṇāśca yathā,
     kraturdakṣo vasuḥ satyaḥ kāmaḥ kālastathā dhvaniḥ .
     rocakaścādravāścaiva tathā cānyaḥ purūravāḥ ..
     viśvedevā bhavantyete daśa sarvatra pūjitāḥ .
     viśvadevau kratudakṣau sarvāsviṣṭiṣu viśrutau ..
     nityaṃ nāndīmukhaśrāddhe vasusatyau ca paitṛke .
     navānnālambhane devau kāmakālau sadaiva hi ..
     api kanyāgate sūrye śrāddhe ca dhvanirocakau .
     purūravāścādravāśca viśvadevau ca parvaṇi ..
     subhāsvarā varhiṣado hyagnisvāttāstathaiva ca .
     ājyapāścopahūtāśca kravyādāśca sukālinaḥ .
     ete pitṛgaṇāḥ sapta paurāṇāḥ kecideva hi ..
ityagnipurāṇam .. * .. agnisvāttāderutpattiryathā --
     tato nigṛhyendriyakaṃ vikāraṃ caturānanaḥ .
     jighṛkṣurapi tatyāja tāṃ sandhyāṃ kāmarūpiṇīm ..
     tatśarīrāttu gharmāmbho yat papāta dbijottamāḥ .
     agnisvāttā varhiṣado jātāḥ pitṛgaṇāstataḥ ..
     bhinnāñjananibhāḥ sarve phullarājīvalocanāḥ .
     nitāntasaṃyatāḥ puṇyāḥ saṃsāravimukhāḥ pare ..
     sahasrāṇāṃ catuḥṣaṣṭiragnisvāttāḥ prakīrtitāḥ .
     ṣaḍaśītisahasrāṇi tathā varhiṣado dvijāḥ ..
iti kālikāpurāṇe 2 adhyāyaḥ .. * .. teṣāṃ tarpaṇavidhiryathā --
     apasavyaṃ tataḥ kṛtvā savyaṃ jānu ca bhūtale .
     agnisvāttāṃstathā saumyān haviṣmatastathoṣmapān ..
     sukālino varhiṣadastathā caivājyapān punaḥ .
     tarpayettu pitṝn bhaktyā satilodakacandanaiḥ ..
     darbhapāṇistu vidhivat pretāṃstāṃstarpayettataḥ .
     pitrādīnnāmagotreṇa tathā mātāmahānapi .
     santarpya vidhivadbhaktyā imaṃ mantramudīrayet ..
     ye bāndhavābāndhavā vā ye'nyajanmani bāndhavāḥ .
     te tṛptimakhilāṃ yāntu yaścāsmatto'bhivāñchati ..
iti mātsye snānavidhau 84 adhyāyaḥ ..

pitṛvanaṃ, klī, (pitṝṇāṃ vanamiva .) śmaśānam . ityamaraḥ . 2 . 8 . 118 .. (yathā, mahābhārate . 11 . 4 . 15 .
     sarve pitṛvanaṃ prāptā svapanti vigatajvarāḥ .
     nirmāṃsairasthibhūyiṣṭhairgātraiḥ snāyunibandhanaiḥ ..
)

pitṛvanecaraḥ, puṃ, (pitṛvane śmaśāne caratīti . cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ . aluksamāsaḥ .) śivaḥ . iti kecit ..

[Page 3,147a]
pitṛvasatiḥ, strī, (pitṝṇāṃ vasatiryatra .) śavaśayanasthānam . śmaśānam . ityamaraṭīkāyāṃ ramānāthaḥ ..

pitṛvyaḥ, puṃ, (piturbhrātā . pitṛvyamātulamātāmahapitāmahāḥ . 4 . 2 . 36 . ityatra piturbhrātari vyat . iti vārtikoktyā vyatpratyayaḥ .) pitṛbhrātā . ityamaraḥ . 2 . 6 . 31 .. api ca .
     pitṛvyo janakabhrātā jyeṣṭhatāto'grajo yadi .
     pituḥ kaniṣṭhabhrātā tu khullatāto'bhidhīyate ..
iti śabdaratnāvalī ..

pitṛṣvasā, [ṛ] strī, (pituḥ svasā bhaginī . mātṛpitṛbhyāṃ svasā . 8 . 3 . 84 . iti ṣatvam .) piturbhaginī . pisī iti bhāṣā . yathā,
     mātṛṣvasā mātulānī pitṛvyastrī pitṛṣvasā .
     śvaśrūḥ pūrbajapatnī ca mātṛtulyāḥ prakīrtitāḥ ..
iti dāyabhāgaḥ ..

pitṛṣvasrīyaḥ, tri, pitṛṣvasurapatyam . (pitṛṣvasṛ + chaḥ .) pitṛbhāgineyaḥ . iti mugdhabodhavyākaraṇam .. (yathā, mahābhārate . 1 . 111 . 2 .
     pitṛṣvasrīyāya sutāmanapatyāya bhārata ! .
     agryamagne pratijñāya svasyāpatyaṃ sa satyavāk ..
)

pitṛsannibhaḥ, puṃ, (samyaṅniṃbhātīti sannibhastulyaḥ . pituḥ sannibhaḥ .) pitṛtulyaḥ . tatparyāyaḥ . manojavaḥ 2 manojavasaḥ 3 . ityamarabharatau ..

pitṛsūḥ, svī, (sūte iti sūrjananī . pitṝṇāṃ sūrjananīva . pitṛkṛtye sandhyāgāminyāstithergrāhyatvāt jananīvat pālakatvenaiva tathātvam .) sandhyā . iti śabdamālā . (pitaraṃ sūte iti . kvip . pitāmahī . iti vyutpattilabdho'rthaḥ ..)

pitṛhūḥ, puṃ, (pitṝnāhvayatyaneneti . pitṛ + hve + karaṇe kvip .) dakṣiṇakarṇaḥ . yathā, śrībhāgavate . 4 . 25 . 50 .
     pitṝhūrnṛpapuryā dbārdakṣiṇena purañjanaḥ ..
     śāstre ca prathamaṃ śrotavyaṃ karmakāṇḍaṃ ityetāvatā sāmānyena pravṛttasaṃjñakasya karmakāṇḍasya dakṣiṇakarṇena śravaṇamiṣyate . tatastadarthamanuṣṭhāya pitṛbhirāhūtaḥ pitṛlokaprāpakaṃ pitṛyānaṃ prapadyate . tadanena prakāreṇa pitṝṇāmāhvānamanena bhavati pitṛhūrdākṣaṃṇaḥ karṇaḥ . evaṃ tadvaivarītyena uttarakarṇo devahūḥ . tathā ca vyākhyāsvati .
     pitṛhūrdakṣiṇaḥ karṇaḥ uttaro devahūḥ smṛtaḥ .
     pravṛttañca nivṛttañca śāstraṃ pañcālasaṃjñitam ..
iti taṭṭīkāyāṃ śrīdharasvāmī ..

pittaṃ, klī, (apidīyate prakṛtāvasthayā rakṣyate vikṛtāvasthayā nāśyate vā śarīraṃ yeneti . api + de ṅa pālane, do ya cchedane vā + ktaḥ . aca upasargāttaḥ . 7 . 4 . 47 . iti tādeśaḥ . aperallopaḥ .) śarīrasthadhātuviśeṣaḥ . tatparyāyaḥ . māyuḥ 2 . ityamaraḥ . 2 . 6 . 62 .. palajvalaḥ 3 . iti śabdaratnāvalī .. tejaḥ 4 tiktadhātuḥ 5 uṣmā 6 agniḥ 7 analaḥ 8 . (yathā, mahābhārate . 6 . 81 . 41 .
     abhimanyostatastaistu ghoraṃ yuddhamavartata .
     śarīrasya yathā rājan ! vātapittakaphaistribhiḥ ..
) asya guṇāḥ .
     pittañca tiktāmlarasañca sārakaṃ tūṣṇaṃ dravaṃ tīkṣṇamidaṃ madhau bahu .
     varṣāntakāle bhṛśamardharātre madhyandine tapyudite ca kupyati ..
iti rājanirghaṇṭaḥ .. * .. apica .
     sarvaṃ pittamapasmārakuṣṭhaduṣṭavraṇāpaham .
     cakṣuṣyaṃ kaṭutīkṣṇoṣṇamunmādakrimināśanam ..
iti rājavallabhaḥ .. * .. pittasya svarūpamāha .
     pittamuṣṇaṃ dravaṃ pītaṃ nīlaṃ satvaguṇottaram .
     saraṃ kaṭu laghu snigdhaṃ tīkṣṇamamlantu pākataḥ ..
pītaṃ nirāmam . nīlaṃ sāmam . ekaṃ pittaṃ vātavannāmasthānakarmabhedaiḥ pañcavidham .. * .. teṣāṃ pittānāṃ nāmānyāha .
     pācakaṃ rañjakañcāpi sādhakālocake tathā .
     bhrājakañceti pittasya nāmāni sthānabhedataḥ .. * ..
atha pācakādīnāṃ sthānānyāha .
     agnyāśaye yakṛtplīhnorhṛdaye locanadbaye .
     tvaci sarvaśarīreṣu pittaṃ nivasati kramāt .. * ..
atha teṣāṃ karmāṇyāha .
     pācakaṃ pacate bhuktaṃ śeṣāgnibalavardhanam .
     rasamūtrapurīṣāṇi virecayati nityaśaḥ ..
pācakaṃ pittamāmapakvāśayamadhyasthaṃ ṣaḍvidhamāhāraṃ bhojyaṃ bhakṣyaṃ carvyaṃ lehyaṃ cūṣyaṃ peyaṃ pacati doṣarasamūtrapurīṣāṇi pṛthak karoti ca . tadagnyāśayasthamevātmaśaktyā rasarañjanahṛdayasthakaphatamo'panodanarūpagrahaṇaprabhāprakāśanābhyaṅgalepādipācanādyagnikarmaṇā śeṣāṇāṃ pittasthānānāmanugrahaṃ karoti . śeṣāṇyapi pittasthānāni yakṛtplīhādīni bhāgena gatvā tatra tatra rasarañjanādikarmabhirupakarotītyarthaḥ . kathanmūtaṃ pācakapittaṃ śeṣāgnibalavardhanaṃ śeṣā agnayaḥ pṛthivyādimahābhūtagatāḥ saptadhātugatāñca . yata uktaṃ carakeṇa .
     bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ . iti . uṣmāṇo'gnayaḥ . yata uktaṃ vāgbhaṭe . doṣadhātumalādīnāmuṣmetyātreyaśāsanam . iti . doṣadhātumalādīnāmuṣmaivāgnirityarthaḥ . rasādidhātugatāśca sapta teṣāṃ balavardhanam . yathā gṛhe sthāpitāni ratnāni khadyotavadadūrabhāsvarāṇi tānyapi dīpajyotiṣā dūraprakāśakāni bhavanti . tathā agnyāśayasthapācakāgnitejasā sarve agnayo balavanto bhavanti . tathā ca vāgbhaṭaḥ .
     annasya paktā sarveṣāṃ paktaṇāmadhiko mataḥ .
     tanmūlāste hi tadvṛddhikṣayavṛddhikṣayātmakāḥ ..
iti .. nanu pittādanyo'gnirāhosvit pittamevāgniriti sandehaḥ . ucyate pittasyoṣṇādiguṇadvārāhārapācanarañjanadarśanādikarmaṇaśca na khalu pittavyatirekeṇānyo'gniḥ . tasmādagnirūpasyaiva pittasya sthānabhedāt pācakarañjakasādhakālocakabhrājakasaṃjñāḥ . tathā ca vāgbhaṭe .
     pācakaṃ tilamānaṃ syāt kāṭhinyānnāsya doṣatā .
     anugṛhṇātyavikṛtaṃ pittaṃ pākoṣmadarśanaiḥ ..
     kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ .
     pittaṃ pañcātmakaṃ tacca pakvāmāśayamadhyagam ..
     pañcabhūtātmakatve'pi yattaijasaguṇodayāt .
     tyaktadravatvaṃ pākādikarmaṇānalaśabditam ..
     pacatyannaṃ vibhajate sārakiṭṭau pṛthak tathā .
     tatrasthameva pittānāṃ śeṣāṇāmapyanugraham ..
     karoti baladānena pācakaṃ nāma tat smṛtam ..
nanu yadi pittāgnyorabhedastadā kathaṃ ghṛtaṃ pittasya śamanamagnerdīpanamiti . tathā matsyāḥ pittaṃ kurvanti na ca te'gnidīptikarā iti . tathā pittādhikyāttīkṣṇo'gnirityapi kathaṃ syāt . tathā samadoṣaḥ samāgniścetyapi vaktuṃ na yujyate . tathā dravaṃ snigdhamadhogañca pittaṃ vahnirato'nyatheti . atrocyate . pittamagneḥ satatādhiṣṭhānam . tathā coktaṃ tantrāntare .
     agnirbhinnaguṇairyuktaḥ pittaṃ bhinnaguṇaistathā .
     dravaṃ snigdhamadhogañca pittaṃ vahnirato'nyathā ..
     tasmāttejomayaṃ pittaṃ pittoṣmā yaḥ sa śaktimān .
     sa sañcarati kukṣisthaḥ sarvato dhamanīmukhaiḥ ..
     sa kāyāgniḥ sa kāyoṣmā sa paktā sa ca jīvanam .
     ananyagatirityevaṃ dehe kāyāgnirucyate ..
anyacca .
     vāmapārśvāśritaṃ nābheḥ kiñcit somasya maṇḍalam .
     tanmadhye maṇḍalaṃ sauryaṃ tanmadhye'gnirvyavasthitaḥ ..
     jarāyumātrapracchannaḥ kācakoṣasthadīpavat ..
tathā ca madhukoṣe . dravatejaḥsamudāyātmakasya pittasya tejobhāgo'gniriti . tena pittamapyagnivat manyate . agnitāpitāyogolakavat . paramārthatastu agniḥ pittādbhinna eveti siddhāntaḥ . ataevāha rasapradīpe . jāṭharo bhagavānagnirīśvaro'nnasya pācakaḥ . saukṣmyādrasānādadāno vivektuṃ naiva śakyate .. nābhau madhye śarīrasya viśeṣāt somamaṇḍalam . somamaṇḍalamadhyasthaṃ vidyāt sūryasya maṇḍalam .. pradīpavattatra nṛṇāṃ sthito madhye hutāśanaḥ . sūryo divi yathā tiṣṭhaṃstejoyuktairgabhastibhiḥ .. viśoṣayati sarvāṇi palvalāni sarāṃsi ca .. tadvaccharīriṇāṃ bhuktaṃ tvanalo nābhimāśritaḥ . mayūkhaiḥ pacate kṣipraṃ nānāvyañjanasaṃskṛtam .. sthūlakāyeṣu sattveṣu yavamātrapramāṇataḥ . hnasvakāyeṣu sattveṣu tilamātrapramāṇataḥ .. kṛmikīṭapataṅgeṣu cāṇumātro'vatiṣṭhate .. iti . punaḥ prakṛtamanusarati .
     rañjakaṃ nāma yat pittaṃ tadrasaṃ śoṇatāṃ nayet .
     yattu sādhakasaṃjñaṃ tat kuryādbuddhiṃ dhṛtiṃ smṛtim ..
dhṛtiṃ medhām . yadālocakasaṃjñaṃ tadrūpagrahaṇakāraṇam . bhrājakaṃ kāntikāri syāllepābhyaṅgādipācakam .. pittaprakṛtiko yathā --
     pittaprakṛtiko yādṛk tādṛśo'tha nigadyate .
     akālapalito gauraḥ krodhī svedī ca buddhimān ..
     bahubhuk tāmranetraśca svapne jyotīṃṣi paśyati .
     śyāmakeśaḥ kṣamī sthūlo bahuvīryo mahābalaḥ ..
     pittaṃ vahnirvahnijaṃ vā tadasmāt pittodriktastīvratṛṣṇo bubhukṣuḥ .
     gauroṣṇāṅgastāmrahasto'ṅghriraktaḥ śūro mānī piṅgakeśo'lpalomā ..
pittaprakṛtikamṛgā yathā --
     vyāghrarkṣakapimārjārayakṣolūkāśca paittikāḥ .. pittasyopaśamahetumāha .
     tiktasvādukaṣāyaśītapavanacchāyāniśāvījanajyotsnābhūgṛhayantravārijaladastrīgātrasaṃsparśanam .
     sarpiḥkṣīravirekasekarudhirasrāvapradehādikaṃ pānāhāravihārabheṣajamidaṃ pittaṃ praśāntiṃ nayet ..
atha pittaprakopakāraṇāni .
     kaṭvamloṣṇavidāhitīkṣṇalavaṇakrodhopavāsātapastrīsaṃbhogatṛṣākṣudhābhihananavyāyāmamadyādibhiḥ .
     bhukte'jīryati bhojane ca śaradi grīṣme tathā prāṇināṃ madhyāhne ca tathārdharātrasamaye pittaprakopo bhavet ..
iti bhāvaprakāśe pūrbakhaṇḍe 2 bhāge .. (yathā ca .
     atyuṣṇarukṣāmlakaṭupradāhaiḥ sīdhoḥ surāsevanenātigharme .
     krodhādapi svedane ca vyavāye abhojane yāti kopañca pittam ..
     kulatthyāḍhakīyūṣamūleṣu śigru tilātasīrājikāśākavṛnde .
     niśājāgare yodhane ca śrame vā ghṛnānte śaratsu prakopaḥ pradiṣṭaḥ .
     bhṛśaṃ vāsare madhyage'rke niśīthe 'sujīryatprabhukte prakopaḥ pradiṣṭaḥ ..
iti hārīte prathamasthāne pañcame'dhyāye ..) sa tu jvarajanakamandāgnerjanakaḥ .
     mandāgnistasya janako mandāgnerjanakāstrayaḥ .
     pittaśleṣmasamīrāśca prāṇināṃ duḥkhadāyakāḥ ..
iti brahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ .. * .. (yathā ca .
     pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam .
     pañcabhūtātmakatve'pi yattaijasaguṇodayāt ..
     tyaktadravatvaṃ pākādikarmaṇānalaśabditam .
     pacatyannaṃ vibhajate sārakiṭṭau pṛthak tathā ..
     tatrasthameva pittānāṃ śeṣāṇāmapyanugraham .
     karoti baladānena pācakaṃ nāma tat smṛtam ..
     āmāśayāśrayaṃ pittaṃ rañjakaṃ rasarañjanāt .
     buddhimedhābhimānādyairabhipretārthasādhanāt ..
     sādhakaṃ hṛdgataṃ pittaṃ rūpālocanataḥ smṛtam .
     dṛksthamālocakaṃ tvaksthaṃ bhrājakaṃ bhrājanāttvacaḥ ..
iti vābhaṃṭe sūtrasthāne dvādaśe'dhyāye .. pittavikārāścatvāriṃśadata ūrdhvaṃ vyākhyāsyante . tadyathā, oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaścāmlakaśca vidāhaśca antardāhaścāṃsadāhaścoṣmādhikyañcātisvedaścāṅgagandhaścāṅgāvayavadaraṇañca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvaṅmāṃsadaraṇañca raktakoṭhāśca raktavisphoṭāśca raktapittañca raktamaṇḍalāni ca haritatvañca haridratvañca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca pūtimukhatā catṛṣṇāyā ādhikyañcātṛptiścāsyapākaśca galapākaścākṣipākaśca gudapākaśca meḍhrapākaśca jīvādānañca tamaḥpraveśaśca haritahāridramūtranetravarcastvañceticatvāriṃśat pittavikārāḥ . pittavikārāṇāmaparisaṃṅkheyānāmāviṣkṛtatamā vyākhyātā bhavanti . sarveṣvapi khalveteṣu pittavikāreṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmikarmaṇaśca svalakṣaṇaṃ yattadupalabhya tadavayavaṃ vā vimuktasandehāḥ pittavikāramevādhyavasyanti kuśalāḥ . tadyathā -- auṣṇyaṃ taikṣṇyaṃ lāghavamanatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau pittasyātmarūpāṇyevaṃvidhatvācca karmaṇaḥ svalakṣaṇamidamasya bhavati . taṃ taṃ śarīrāvayavamāviśato dāhoṣmapākasvedakledakothasrāvarāgāḥ . yathāsvañca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tairanvitaṃ pittavikāramevādhyavasyet . taṃ madhuratiktakaṣāyaśītairupakramairupakrameta . snehavivekapradehapariṣekābhyaṅgāvagāhādibhiḥ pittaharairmātrāṃ kālañca pramāṇīkṛtya virecanantu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ . taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlañcāpakarṣati . tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntimāpadyante . yathāgnau vyapoḍhe kevalamagnigṛhañca śītaṃ bhavati tadvat .. iti carake sūtrasthāne viṃśe'dhyāye .. * .. pittamuṣṇantīkṣṇaṃ dravaṃ visramamlaṅkaṭukañca . tasyoṣṇyāt pittalā bhavantyuṣṇāsahāḥ sukumārāvadātagātrāḥ prabhūtapipluvyaṅgatilakapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyomṛdbalpakapilaśmaśrulomakeśāḥ taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkā dravatvāt śithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtivakṣaḥkakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ . ta evaṃ guṇayogāt pittalā madhyabalā madhyāyuṣo jñānavijñānavittopakaraṇavantaśca . iti carake vimānasthāne'ṣṭame'dhyāye ..)

pittaghnī, strī, (pittaṃ hantīti . hana + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak . tato ṅīp .) guḍūcī . iti śabdacandrikā .. (pittanāśake, tri . yathā, bhāvaprakāśe . 1 . 1 .
     madhulī śītalā snigdhā pittaghnī madhurā laghuḥ ..)

pittajvaraḥ, puṃ, (pittanimittako jvaraḥ .) paittikajvaraḥ . yathā --
     viśeṣataḥ komalanārikelaṃ nihanti pittajvaramūtradoṣān .. iti rājanirghaṇṭaḥ .. asya lakṣaṇaṃ jvaraśabde draṣṭavyam .. * .. atha pittajvaracikitsā .
     āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan .
     vidadhāti jvaraṃ doṣastasmāllaṅghanamācaret ..
iti vacanāt sāmānyato jvarimātrasya yāvadārogyadarśanaṃ laṅghanābhidhāne pittajvariṇo laṅghanavidhāne viśeṣamāha suśrutaḥ . paittike daśarātreṇa jvare yuñjīta bheṣajamiti . daśarātreṇa laṅghanavatā vyatītenetyarthaḥ . kintadbheṣajaṃ tadāha .
     tiktāmustāyavaiḥ pāṭhākaṭphalābhyāṃ sahodakam .
     pakvaṃ saśarkaraṃ pītaṃ pācanaṃ paittike jvare ..
iti tiktādikvāthaḥ ..
     parpaṭo vāsakastiktā kairāto dhanvayāsakaḥ .
     priyaṅguśca kṛtaḥ kvātha eṣa śarkarayā yutaḥ ..
     pipāsādāhapittāsrayuktaṃ pittajvaraṃ haret ..
iti parpaṭādikvāthaḥ ..
     drākṣā harītakī mustā kaṭukā kṛtamālakaḥ .
     parpaṭaśca kṛtaḥ kvāthaḥ eṣa pittajvarāpahaḥ ..
     mukhaśoṣapralāpāntardāhamūrchābhramapraṇut .
     pipāsāraktapittānāṃ śamano bhedano mataḥ ..
iti drākṣādikvāthaḥ ..
     paṭolamatha dhanyākaṃ madhukaṃ madhusaṃyutam .
     hanti pittajvaraṃ dāhaṃ tṛṣṇāñcātipramāthinīm ..
iti paṭolādikvāthaḥ ..
     guḍūcyāmalakīyuktaḥ kevalo vāpi parpaṭaḥ .
     pittajvaraṃ harettūrṇaṃ dāhaśoṣabhramānvitam ..
iti guḍūcyādikvāthaḥ ..
     ekaḥ parpaṭakaḥ śreṣṭhaḥ pittajvaravināśanaḥ .
     kiṃ punayadi yujyeta candanośīrabālakaiḥ ..
     hnīveracandanośīraghanaparpaṭasādhitam .
     dadyāt suśītalaṃ vāri tṛṭchardijvaradāhanut ..
iti hnīverādikvāthaḥ ..
     bhūnimbātiviṣālodhramustakendrayavāmṛtāḥ .
     bālakaṃ dhānyakaṃ vilvaṃ kaṣāyo mākṣikānvitaḥ ..
     viḍbhedaśvāsakāsāṃśca raktapittajvaraṃ haret ..
iti bhūnimbādikvāthaḥ ..
     drākṣācandanapadmāni mustā tiktāmṛtāpi ca .
     dhātrī bālamuśīrañca lodhrendrayavaparpaṭāḥ ..
     parūṣakaṃ priyaṅguśca yavāso vāsakastathā .
     madhukaṃ kulakaṃ vāpi kirāto dhānyakaṃ tathā ..
     eṣāṃ kvātho nihantyeva jvaraṃ pittasamutthitam .
     tṛṣāṃ dāhaṃ pralāpañca raktapittaṃ bhramaṃ klamam ..
     mūrchāṃ chardiṃ tathā śūlaṃ mukhaśoṣamarocakam .
     kāsaṃ śvāsañca hṛllāsaṃ nāśayennātra saṃśayaḥ ..
iti mahādrākṣādikvāthaḥ ..
     sasito niśi paryuṣitaḥ prātardhanyākataṇḍulakvāthaḥ .
     pītaḥ śamayatyacirādantardāhaṃ jvaraṃ paittam ..
iti dhanyākakvāthaḥ ..
     amṛtāyā himaḥ prātaḥ sasitaḥ paittikajvaram .
     vāsāyāśca tathā kāsaraktapittajvarān jayet ..
iti amṛtāvāsākvāthau ..
     guḍūcī bhūminimbaśca bālaṃ vīraṇamūlakam .
     laghumustaṃ trivṛddhātrī drākṣā vāsā ca parpaṭaḥ ..
     eṣāṃ kvātho haratyeva jvaraṃ pittakṛtaṃ drutam .
     sopadravamapi prātarnipīto madhunā saha ..
iti guḍūcyādikvāthaḥ ..
     palāśasya vadaryā vā nimbasya mṛdupallavaiḥ .
     amlapiṣṭaiḥ pralepo'yaṃ hanyāddāhayutaṃ jvaram ..
     uttānasuptasya gabhīratāmrakāṃsyādipātre nihite ca nābhau .
     śītāmbudhārā bahulā patantī nihanti dāhaṃ tvaritaṃ jvarañca ..
     pathyāṃ tailaghṛtakṣaudrairlihan dāhajvarāpahā .
     kāsāsṛkpittavīsarpaśvāsān hanti vamīnapi ..
tailaghṛtakṣaudrairityatra na samuccayaḥ tena kevalena kṣaudreṇāpi lihyāt .
     kāñjikārdrapaṭenāvaguṇṭhanaṃ dāhanāśanam .
     atha gotakrasusvinnaśītalīkṛtavāsasā ..
     drākṣāmalakakalkena kavalo'tra hito mataḥ .
     pakvadāḍimabījairvā dhanyākalkena ca kvacit ..
iti kavalaḥ .. dhanyātra dhānyākam .. * .. athānnamāha .
     dāhavamyarditaṃ kṣāmaṃ nirannaṃ tṛṣayānvitam .
     śarkarāmadhusaṃyuktaṃ pāyayellājatarpaṇam ..
lājatarpaṇaṃ lājaśakturūpatarpaṇam . santarpaṇasvarūpamuktaṃ sāmānyajvaracikitsāyām . mudgayūṣaudano deyaḥ sitayā paittike jvare .. harmye śubhrābhrasaṅkāśe śaśāṅkakaraśītale . malayodakasaṃsikte supyāt pittajvarī naraḥ .. hārāvalīcandanaśītalānāṃ sugandhapuṣpāmbarabhūṣitānām . nitambinīnāṃ supayodharāṇāmāliṅganañcāśu haranti dāham .. āhlādañcāsya vijñāya tāśca strī ramayet punaḥ . hitañca bhojayedannaṃ na hitaṃ surataṃ mahat .. vāpyaḥ kamalahāsinyo jalayantragṛhāḥ śubhāḥ . nāryaścandanadigdhāṅgyo dāhadainyaharā matāḥ .. iti pittajvarādhikāraḥ . iti bhāvaprakāśe madhyakhaṇḍe prathamabhāgaḥ .. * .. pittaśleṣmajvaranāśakauṣadhaṃ yathā --
     guḍūcīpadmakāriṣṭadhanyākaṃ raktacandanam .
     pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt ..
iti gāruḍe 188 adhyāyaḥ .. (asya salakṣaṇacikitsitānyaparāṇi yathā --
     mūrchā dāho bhramamadaṃtṛṣāvegatīkṣṇo'tisārastandrālasyaṃ pralapanavamiḥ pākatālvoṣṭhavaktre .
     svedaḥ śvāso bhavati kaṭukaṃ vihvalatvaṃ kṣudhā vā etairliṅgairbhavati manuje paittiko vai jvarastu ..
     rodhrotpalāmṛtalatā kamalaṃ sitāḍhyaṃ tatsārivāsahitameva hi pācaneṣu .
     niḥkvāthya pānamati cāśu nihanti pittaṃ pittajvarapraśamanaṃ prakaroti puṃsām ..
     kvathitaṃ taṇḍulapayasā śakrāhvakaṭurohiṇīsahitam .
     kvāthaṃ yaṣṭīmadhunā vināśanaṃ pittajvarāṇāntu .
     durālabhāvāsakaparpaṭānāṃ priyaṅgunimbaiḥ kaṭurohiṇīnām .
     kirātatiktaṃ kvathitaṃ kaṣāyaṃ saśarkarāḍhyaṃ kvathitañca pācanam ..
     sadāhapittajvaramāśu hanti tṛṣṇābhramaṃ śoṣavikārayuktam .
     eko'pi vai parpaṭako variṣṭhaḥ pittajvarāṇāṃ śamanāya yogyaḥ .
     tasmāt punarnāgarabālakāḍhyaḥ siṃho yathā kaṅkaṭake pravṛttaḥ ..
     nāgarośīramustā ca candanaṃ kaṭurohiṇī .
     dhānyakānāṃ kvātha eva pittajvaravināśanaḥ ..
     amṛtāparpaṭodhātrī kvāthaḥ pittajvaraṃ haret .
     sitāragvaghayorvāpi kāśmaryāścātha vā punaḥ ..
     drākṣāparpaṭakaṃ tiktā pathyāragvadhamustakaiḥ .
     kvāthastṛṣābhramadāhayuktapittajvāpahaḥ ..
     vidārikā rodhradadhitthakānāṃ syānmātuluṅgasya ca dāḍimānām .
     yathānulābhena ca mūlapatraṃ nihanti tṛḍdāhasamūrchanañca ..
     uttānasya prasuptasya kāṃsyaṃ vā tāmrabhājanam .
     nābhau nidhāya dhārāmbuśītadāhanivāraṇam ..
     ramyārāmākucabharanamitāliṅganaṃ ceṣṭasaṅgaṃ avyāyāmaṃ munivaragaditaṃ śītalaṃ sevanaṃ syāt .
     śubhrāmbhojaṃ malayajasalilāsiktasaṃśītavāso muktāhāro viśadasatuhinaṃ kaumudī yā sukhāya ..
     ebhirhanti drutataranibhaṃ mānuṣāṇāntu pittaṃ dāhaṃ śoṣaṃ klamamapi tathā tṛḍbhramaṃ mūrchanañca .
     etairyogairbhavati nitarāṃ pittadāhasya śāntiryogyā caiva prabhavati sadā satkriyā śrīmatāñca ..
     yadi jihvā galatāluśoṣo ghai manujasya ca .
     keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam .
     peṣyamāṇaṃ tālulepaḥ sadyaḥ pittatṛṣāpahaḥ ..
iti pittajvaracikitsā .. * ..

[Page 3,149c]
pittadrāvī, [n] puṃ, (pittaṃ drāvayatīti . dru + ṇic + ṇiniḥ .) madhurajambīraḥ . iti rājanirghaṇṭaḥ ..

pittaraktaṃ, klī, (pittasaṃsṛṣṭaṃ raktamiti madhyapadalopī samāsaḥ .) rogaviśeṣaḥ . tatparyāyaḥ . raktapittam 2 pittāsram 3 pittaśoṇitam 4 . iti rājanirghaṇṭaḥ .. asya vivaraṇaṃ raktapittaśabde draṣṭavyam ..

pittalaṃ, klī, (pittaṃ tadvarṇaṃ lātīti . lā + kaḥ .) dhātuviśeṣaḥ . pitala iti bhāṣā .. (yathā, vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre .
     pittalañca tathā kāṃsyaṃ tāmravanmārayedbhiṣak .
     tāmravacchodhanaṃ teṣāṃ tāmravadguṇakārakam ..
) tatparyāyaḥ . ārakūṭam 2 rītiḥ 3 patikāveram 4 dravyadāru 5 . iti jaṭādharaḥ .. rītī 6 . iti śabdaratnāvalī .. miśram 7 . iti ratnamālā .. āraḥ 8 rājarītiḥ 9 brahmarītiḥ 10 kapilā 11 piṅgalā 12 . iti bhāvaprakāśaḥ .. kṣudrasuvarṇaḥ 13 siṃhalam 14 piṅgalakam 15 pītalakam 16 lohitakam 17 piṅgalaloham 18 pītakam 19 . rītikāyugalaguṇāḥ . tiktatvam . śītalatvam . rase lavaṇatvam . śodhanatvam . pāṇḍuvātakṛmiplīhapittanāśitvañca .
     śuklā snigdhā mṛduḥ śītā suraṅgā sūtrapatriṇī .
     hemopamā śubhā svacchā jātyā rītiḥ prakīrtitā ..
iti rājanirghaṇṭaḥ ..
     rītirapyupadhātuḥ syāt tāmrasya yasadasya ca .
     pittalasya guṇā jñeyā svayonisadṛśā janaiḥ ..
     saṃyogasya prabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ .
     rītikāyugalaṃ rūkṣaṃ tiktañca lavaṇaṃ rase .
     śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam ..
iti bhāvaprakāśaḥ .. * .. bhūrjapatram . iti śabdamālā .. (bāhulyena pittamastyasyeti . pitta + sidhmādibhyaśca . 5 . 2 . 17 . iti lac .) pittayukte, tri . iti medinī . le, 114 .. (pittavṛddhikare ca . yathā, suśrute sūtrasthāne . 45 adhyāye .
     sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghraṃ dīpanaṃ laghu .. yathā ca mādhavakaradhṛtarugviniścayasaṃgrahe pāṇḍadhikāre .
     pāṇḍurogī tu yo'tyarthaṃ pittalāni niṣevate .
     tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate ..
)

pittalā, strī, (pittala + ṭāp .) toyapippalī . iti medinī . le, 114 ..

pittāriḥ, puṃ, (pittānāmarirnāśakaḥ .) parpaṭaḥ . lākṣā . varvaram . iti rājanirghaṇṭaḥ ..

pitryaṃ, klī, (pitaro devatā asyeti . pitṛ + vāyvṛtupitruṣaso yat . 4 . 2 . 31 . iti yat . rīṅṛtaḥ . 7 . 4 . 27 . iti rīṅādeśaśca . pitṛdevatākadānīyatvādasya tathātvam .) madhu . iti rājanirghaṇṭaḥ .. pitṛtīrtham . tattu tarjanyaṅguṣṭhāntaḥ . iti hemacandraḥ . 3 . 504 .. (pituridaṃ piturāgataṃ veti . pitṛ + pituryat . 4 . 3 . 79 . iti yat . tato rīṅādeśaḥ .) pitṛsambandhini, tri . yathā --
     jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanamaśeṣataḥ .
     śeṣāstamupajīveyuryathaiva pitarantathā ..
iti dāyabhāgaḥ .. (pitṛpriyatvāt śrāddhārhe ca tri . yathā, suśrute . 1 . 46 .
     kaphaghnaṃ svaḍgipiśitaṃ kaṣāyamanilāpaham .
     pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam ..
)

pitryaḥ, puṃ, (pitustulya iti . bāhulakāt yat . tato rīṅādeśaḥ .) jyeṣṭhabhrātā . iti hemacandraḥ . 3 . 215 .. (pitṝṇāṃ priya iti yat .) māṣaḥ . iti śabdamālā ..

pitryā, strī, (pitaro devatā asyā iti . pitṛ + yat . pitṛdaivatatvādeva tathātvam .) maghānakṣatram . iti hemacandraḥ . 2 . 25 .. paurṇamāsī . iti śabdamālā ..

pitsan, [t] puṃ, (patitumicchatīti . pat + san + sani mīmāghurabhalabhaśakapatapadāmaca is . 7 . 4 . 54 . iti is . abhyāsasya lopaśca . tataḥ pitsa + śatṛ .) pakṣī . ityamaraḥ . 2 . 5 . 34 .. pratipanne patanecchau ca tri . iti viśvaḥ ..

pitsalaṃ, klī, (patatyatreti . pata + salaḥ pateradidvā . 2 . 292 . iti uṇādikoṣadhṛtasūtrāt adhikaraṇe salaḥ . akārasya icca .) panthāḥ . ityuṇādikoṣaḥ . 2 . 292 ..

pidhānaṃ, klī, (api + dhā + lyuṭ . aperallopaḥ .) chadanam . ityamaraḥ . 1 . 3 . 13 .. (yathā, āryāsaptaśatyām . 481 .
     yugapajjaghanoraḥstanapidhānamadhure ! trapāsmitārdramukhi ! .
     lolākṣi ! naiṣa pavano viramati tava vasanaparivartī ..
) udañcanam . iti hemacandraḥ . 4 . 92 ..

pinaddhaḥ, tri, (api nahyate smeti . api + naha + ktaḥ . aperallopaḥ .) parihitavastrādi . tatparyāyaḥ . āmuktaḥ 2 pratimuktaḥ 3 apinaddhaḥ 4 . ityamaraḥ . 2 . 8 . 65 .. (ācchāditaḥ . yathā, bhāgavate . 11 . 8 . 33 .
     yadasthibhirnirmitavaṃśavaṃśyasyūlaṃ tvacā romanakhaiḥ pinaddham ..)

pinākaḥ, puṃ, klī, (pāti rakṣati panāyyate stūyate vā . pāla rakṣaṇe, pana stutau vā + pinākādayaśca . uṇāṃ 4 . 15 . iti ākapratyayena nipātanāt sādhuḥ .) śivadhanuḥ . tatparyāyaḥ . ajagavam 2 . (yathā, mahābhārate . 6 . 60 . 18 .
     pinākamiva rudrasya kruddhasyābhighnataḥ paśūn ..) śūlam . ityamaraḥ . 1 . 1 . 37 .. śūlamapi śāṅkaramiheti kecit . iti bharataḥ .. pāṃśuvarṣaṇam . iti medinī . ke, 119 ..

pinākī, [n] puṃ, (pināko'styasyeti . iniḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 33 .. (yathā, harivaṃśe . 35 . 20 .
     kṛtvā ca niścayaṃ sarve palāyanaparāyaṇāḥ .
     vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam ..
rudrabhedaḥ . yathā, mātsye . 5 . 29 -- 30 .
     ajaikapādahirvradhno virūpākṣo'tha raivataḥ .
     haraśca bahurūpaśca tryambakaśca sureśvaraḥ ..
     sāvitraśca jayantaśca pinākī cāparājitaḥ ..
)

pinyāsaṃ, klī, (apigato vijñāto vyaktagandhatvāt nyāso yasya . aperalopaḥ .) hiṅgu . iti jaṭādharaḥ ..

pipatiṣan, [t] tri, (patitumicchatīti . pata + san . tataḥ śatṛ .) patanecchuḥ . vihaṅgame, puṃ . iti medinī . te, 231 ..

pipatiṣuḥ, puṃ, (patitumicchatīti . pata + san . pipatisa + sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . iti uḥ .) pakṣī . iti rājanirghaṇṭaḥ .. (patanecchau, tri ..)

pipāsā, strī, (pātumiccheti . pā + san + aḥ . tataṣṭāp .) pānecchā . tatparyāyaḥ . tṛṣṇā 2 tarṣaḥ 3 upalāsikā 4 tṛṭ 5 tṛṣā 6 udanyā 7 . iti hemacandraḥ . 3 . 58 .. (yathā, suśrute sūtrasthāne 1 adhyāye . svābhāvikāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ ..)

pipāsitaḥ, tri, (pipāsā jātāsyeti . pipāsā + itac .) pipāsāyuktaḥ . tṛṣitaḥ . iti halāyudhaḥ .. (yathā, manau . 8 . 93 .
     nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ .
     andhaḥ śatrukulaṃ gacchedyaḥ sākṣyamanṛtaṃ vadet ..
)

pipāsuḥ, tri, (pātumicchuḥ . pā + san + uḥ .) pānecchuḥ . tatparyāyaḥ . tṛṣitaḥ 2 tṛṣṇak 3 . iti hemacandraḥ . 3 . 57 .. (yathā, mahābhārate . 3 . 223 . 25 .
     bhāgārthaṃ tapaso dhātuṃ teṣāṃ somaṃ tathādhvare .
     pipāsavo yayurdevāḥ śatakratupurogamāḥ ..
)

pipītakaḥ, puṃ, brāhmaṇaviśeṣaḥ . asya pramāṇaṃ pipītakīśabde draṣṭavyam ..

pipītakī, strī, (pipītako brāhmaṇaviśeṣaḥ pravartakatayāstyatreti . ac . gaurāditvāt ṅīṣ .) vaiśākhaśukladvādaśī . tatra kartavyavrataṃ yathā -- śatānīka uvāca .
     jaladānasya māhātmyaṃ yattvayā parikīrtitam .
     tadahaṃ śrotumicchāmi pipītakīkathāṃ śubhām ..
     purā kena kṛtañcaitat kena caitat prakāśitam .
     kathaṃ pipītakīnāma vidhānañcaiva kīdṛśam ..
     tat sarvaṃ brūhi devarṣe ! yadi tuṣṭo mayi prabho ! ..
     nārada uvāca .
     śṛṇu rājan ! pravakṣyāmi dvādaśīṃ tāṃ pipītakīm .
     yāṃ kṛtvā yamalokādvai prāpyate vaiṣṇavaṃ padam ..
     pipītaka iti khyāto brāhmaṇaḥ saṃśitavrataḥ .
     tapaḥsvādhyāyanirataḥ sarvaprāṇihite rataḥ ..
     śānto dāntaḥ kṣamāyukto balihomaparāyaṇaḥ .
     nivasan nirjane'raṇye bahūn kālān dvijottamaḥ ..
     ciraṃ kṛtvā tapo'raṇye kāle mṛtyumupeyivān ..
     tataḥ kālena kiyatā yamadūtairmahābalaiḥ .
     nīyamānaḥ sa viprendro yamalokaṃ bhayāvaham ..
     dadarśa bahuśastatra narānnirayasaṃsthitān ..
     asipatrādyanekeṣu kumbhīpākeṣu saṃsthitān .
     kṛtārtarāvāṃstān dṛṣṭvā viṣādamagamaddvijaḥ .
     kṣutpipāsākulo bhūtvā pretarājavaśaṃ gataḥ ..
     bahūn vastrāvṛtān kumbhān dadṛśe'timanoharān .
     pradeśānīpsitāṃstatra prāsādairupaśobhitān ..
     gītavādyādinṛtyaiśca sevyamānaḥ samantataḥ .
     kvacit praharamāṇāṃśca kiṅkarairyamaśāsanaiḥ ..
     nīyamānāṃstataḥ pretān vadhyamānān svakarmabhiḥ .
     śokasantāpasaṃyuktān tṛṣayā paripīḍitaḥ ..
     saṃpaśyamāno rājendra ! yayāce kiṅkarān jalam .
     bahuśo yācyamānaiśca kiṅkarairabhitāḍitaḥ ..
     sa nīyamāno dadṛśe bahuśākhaṃ drumottamam .
     succhāyaṃ śītalaṃ ramyaṃ mahāntaṃ pippaladrumam ..
     tatraiva sajalān kumbhān mālyagrīvān suśobhitān .
     dadarśavastrāvṛtamukhān suvāsitasuśītalān ..
     rakṣanti bahavastatra kiṅkarāḥ śastrapāṇayaḥ .
     toyadarśanamātreṇa sāhlādo brāhmaṇo'bhavat ..
     vinayāvanato bhūtvā yayāce kiṅkarājjalam .
     brāhmaṇa uvāca .
     yamadūtā mahātmānastoyaṃ me dīyatāmiti .
     aprāpya toyaṃ prāṇānāṃ vināśo jāyate dhruvam ..
     tasmāttoyapradānena prāṇānrakṣata me'dhunā .
     śrutvā viprasya tadvākyaṃ tamūcuryamakiṅkarāḥ ..
     na kṛtaṃ karma tadvipra ! yena toyañca labhyate ..
     prārthayānaḥ punastoyaṃ yamadūtaiḥ sa tāḍitaḥ ..
     tṛṣārtavacanaṃ śrutvā yamaḥ provāca taṃ dvijam .
     brūhi tvaṃ vipra ! mā rodīḥ kā te pīḍāsti cetasi ..
     punaryayāce tattoyaṃ tṛṣāvyākulacetanaḥ .
     śrutvā viprasya tadvākyaṃ tamuvāca sa dharmarāṭ ..
     tvayā tanna kṛtaṃ karma yena vai labhyate jalam ..
     brāhmaṇa uvāca .
     tvayi prasanne dikpāla ! tattoyaṃ durlabhaṃ na me .
     tasmāttoyapradānena prāṇarakṣāṃ kuru prabho ! ..
     itthaṃ bahuvidhairvākyairyamaḥ prīto'bhavattadā ..
     yama uvāca .
     varaṃ varaya viprendra ! yatte manasi vartate ..
     brāhmaṇa uvāca .
     yadi tuṣṭo'si me deva ! yena prāpto'smi tajjalam .
     tat kuruṣva dharmarāja ! sarvaprāṇeśvara ! prabho ! ..
     yama uvāca .
     vaiṣṇavaṃ tadvrataṃ vipra ! kuru gatvā nijālayam .
     vidhānaṃ śṛṇu viprendra ! dvādaśī yādṛśī bhavet ..
     vaiśākhe śuklapakṣasya dbādaśī vaiṣṇavī tithiḥ .
     tasyāṃ suśītalajalaiḥ snāpayet keśavaṃ prabhum ..
     pūjayedgandhapuṣpādyairdhūpadīpairvidhānataḥ ..
     naivedyairvividhaiścaiva tāmbūlairatha vāsasā ..
     japtvā tu vaiṣṇavaṃ mantraṃ daṇḍavat praṇamettataḥ .
     dadyāddvijebhyo vidhivat kumbhāṃstoyasamanvitān .
     prathame'bde catuḥkumbhān dadyāllavaṇasaṃyutān ..
     śuklavastrāvṛtamukhānupavītasusaṃyutān .
     dhanurvāṇasamāyuktān sabhojyadakṣiṇānvitān ..
     dvitīye'ṣṭau ghaṭāndadyāddadhiśarkarasaṃyutān .
     tṛtīye dvādaśa ghaṭān tilamodakasaṃyutān ..
     caturthe ṣoḍaśaghaṭān dugdhalaḍḍukasaṃyutān .
     dadyāt saṃpūjya deveśaṃ dvijātibhyaḥ prayatnataḥ ..
     dakṣiṇāṃ śaktito dadyāt bhojyañcaiva viśeṣataḥ .
     yatra kutrāpi saṃgacchenna kutrāpi tṛṣānvitaḥ ..
     tato dvijo gṛhaṃ gatvā cakāra dvādaśīvratam ..
     ante jagāma svarlokaṃ vaiṣṇavaṃ padamuttamam ..
     pipītakīti nāmnāto vikhyāto vaiṣṇavī tithiḥ .
     naro yaḥ kurute bhaktyā nārī vā bhaktisaṃyutā .
     iha puttrādisampannā dhanadhānyasutānvitā ..
iti bhaviṣyapurāṇe pipītakīvratakathā samāptā ..

pipīlakaḥ, puṃ, (apipīlatīti . api + pīla stambhane + ṇvul . aperallopaḥ .) pīlakaḥ . iti hemacandraḥ . 4 . 272 .. ḍeuyā piṃpīḍā iti bhāṣā ..

pipīlikā, strī, (pipīlaka + ṭāpi ata itvam .) hīnāṅgī . iti hemacandraḥ . 4 . 273 .. kṣude piṃpīḍā iti bhāṣā .. tatparyāyaḥ . pipīlikaḥ 2 pipīlaḥ 3 pīlakaḥ 4 . iti śabdaratnāvalī .. pipīlī 5 pipilī 6 strīsaṃjñā 7 . iti rājanirghaṇṭaḥ .. hīrā 8 . iti trikāṇḍaśeṣaḥ .. (yathā, harivaṃśe . 24 . 4 .
     śrutvā tu yācyamānāṃ tāṃ kruddhāṃ sūkṣmapipīlikām .
     brahmadatto mahāhāsamakasmādeva cāhasat ..
)

pipīlī, strī, (apipīlatīti . pīl + ac . aperalopaḥ . tato gaurāditvāt ṅīṣ .) pipīlikā . iti rājanirghaṇṭaḥ ..

pippaṭā, strī, khādyadravyaviśeṣaḥ . tatparyāyaḥ . guḍaśarkarā 2 . iti trikāṇḍaśeṣaḥ ..

pippalaṃ, klī, (pīyate iti . pā + alac . pṛṣodarāditvāt sādhuḥ .) jalam . vastracchedabhedaḥ . iti medinī . le, 111 ..

pippalaḥ, puṃ, (pippalaṃ jalaṃ sicyamānatvenāstyasya mūlāvacchede iti . pippala + arśaādibhyo'c . 5 . 2 . 127 . ityac .) aśvatthavṛkṣaḥ . (yathā, mahābhārate . 2 . 21 . 8 .
     vanarājīstu paśyemāḥ pippalānāṃ manoramāḥ .
     lodhrāṇāñca śubhāḥ pārtha ! gautamaukaḥsamīpajāḥ ..
) niraṃśukaḥ . pakṣibhedaḥ . iti medinī . le, 112 .. * .. aśvatthasvarūpaṃ yathā -- nārada uvāca .
     anāyāsena yanmartyaḥ sarvān kāmānavāpnuyāt .
     sarvadevātmakañcaiva tanme brūhi pitāmaha ! ..
     brahmovāca .
     śṛṇu nārada ! yatnena śuddhaṃ sarvātmakaṃ gurum .
     pradakṣiṇīkṛtya nityaṃ narāṇāṃ sarvakāmadam ..
     pūjayet parayā bhaktyā sarvasidbhiyuto bhavet .
     aśvatthaṃ pūjayedvipra ! sarvasiddhividhāyakam .. * ..
     aśvatthadakṣiṇe rudraḥ paścime viṣṇureva ca .
     brahmā cottaratastasya pūrbe cendrādidevatāḥ ..
     skandhe skandhe ca patreṣu brāhmaṇā ṛṣayaḥ smṛtāḥ .
     tasya mūle sarvavedāḥ śraddhā tasya drumāśritā ..
     nadīnadāḥ sāgarādyāḥ pūrbasyāndiśi saṃsthitāḥ .
     lokadharmān samāśritya tasmāttaṃ sevayennaraḥ ..
     purāṇasmṛtimantrebhyaḥ sārasuddhṛtya sañcitam .
     niṣṭhāpratiṣṭhitaṃ samyagaśvathaṃ sevayennaraḥ ..
     tvaṃ kṣīrī phalitaścaiva śītalaśca vanaspate ! .
     tvāmārādhya naro hanyāt daihikādhiṣṭhitaṃ malam ..
     aśvattha ! yasmāt tvayi vṛkṣarāja ! nārāyaṇastiṣṭhati sarvakāraṇam .
     ataḥ śucistvaṃ satataṃ tarūṇāṃ viśeṣato'riṣṭavināśano'si ..
     kṣīrodamathane caiva yathā śrīstvāmupāsate .
     satyena tena vṛkṣendra ! āśīrmayi niṣevatu ..
     ekādaśo'si rudrāṇāṃ vasūnāñcāṣṭamastathā .
     nārāyaṇo'si devānāṃ vṛkṣāṇāmasi pippalaḥ ..
     agnigarbhastvamaśvattha ! devagarbhaḥ prajāpatiḥ .
     hariryathaiva śrīgarbho yajñagarbha ! namo'stu te ..
     arāteragniraśvattha ! parāpara ! namo'stu te .
     nirvāte tvabhivarṣantu svasti te'stu namo'stu te ..
     akṣispandaṃ bhujaspandaṃ duḥsvapnaṃ durnirīkṣitam .
     śatrūṇāñca samutthānamaśvattha ! śamayāśu me ..
     yaṃ spṛṣṭvā mucyate rogaiḥ sarvapāpaiḥ pramucyate .
     samāśliṣya ca dīrghāyustamaśvatthaṃ namāmyaham ..
     aśvattha ! sumahābhāga ! sarvadā priyadarśana ! .
     divyānnabhojanaṃ dehi śatrūṇāñca parājayam ..
     āyuḥ prajāṃ dhanaṃ dhānyaṃ saubhāgyaṃ sarvadā sukham .
     dehi deva mahāvṛkṣa ! tvāmahañcābhivādaye ..
     aśvattha ! devamūlastvamṛṣibhiḥ procyate sadā ..
     brahmahā guruhā caiva daridro vyādhipīḍitaḥ .
     āvṛtya daśalakṣantu śuddhaḥ pāpātigo bhavet ..
     brahmacārī haviṣyāśī adhaḥśāyī jitendriyaḥ .
     pāpāpahantā martyastu vratametat samācaret ..
     ekahastaṃ dvihastaṃ vā kuryādgomayalepanam .
     aśvatthe sthāpite yastu mūle snapanamācaret ..
     dhanāyuḥsantatairvṛddho narakāttārayet pitṝn ..
     aśvatthamūlamāsādya śākenānnodakena vā .
     ekaṃ vā bhojayedvipraṃ koṭi koṭi phalaṃ bhavet ..
     aśvatthamūlamāsādya tapo homaḥ surārcanam .
     akṣayaṃ muniśārdūla ! brahmaṇo vacanaṃ yathā ..
     evaṃ samarcito'śvatthaḥ sarvasaukhyaprado bhavet .
     yajñārthaṃ chedito'śvatthaḥ sarvārogyaprado bhavet ..
     aśvatthaḥ pūjito yena pūjitāḥ sarvadevatāḥ .
     aśvatthaśchedito yena cheditāḥ sarvadevatāḥ ..
     antaḥśuddhaḥ susantuṣṭo'śvattho devamayo guruḥ .
     sa sevyaḥ pūjanīyaśca guṇatrayavināśakaḥ ..
     bhṛgvarkavāre bhaume ca madhyāhne niśi sandhyayoḥ .
     aśvatthadarśanaṃ kāryaṃ kulakṣayabhayātmabhiḥ .. * ..
     aśvatthasya jale yasya chāyā tiṣṭhati kutracit .
     tat prayāgasamaṃ tīrthaṃ tatra sannihito hariḥ ..
     tasmāt kārtikamāse'tra pūrboktavidhinā mune ! .
     aśvatthaṃ secayedvidvān saṃpradakṣiṇamādiśet ..
     pāpopahatamartyānāṃ pāpanāśo bhaveddhruvam .
     sakāmo labhate kāmaṃ niṣkāmo mokṣamāpnuyāt ..
     yaḥ paṭhet śṛṇuyādvāpi aśvatthasya samīpataḥ .
     sarvān kāmānavāpnoti viṣṇusāyujyamāpnuyāt ..
iti pādmottarakhaṇḍe 126 adhyāyaḥ .. ṛṣaya ūcuḥ .
     kathaṃ tvayāśvatthavaṭau gobrāhmaṇasamau kṛtau .
     sarvebhyo'pi tarubhyastau kathaṃ pūjyatamau kṛtau ..
     sūta uvāca .
     aśvattharūpo bhagavān viṣṇureva na saṃśayaḥ .
     rudrarūpo vaṭastadvat palāśo brahmarūpadhṛk ..
     darśanasparśasevāsu te vai pāpaharāḥ smṛtāḥ .
     duḥkhāpadbyādhiduṣṭānāṃ vināśakāriṇo dhruvam ..
     ṛṣaya ucuḥ .
     kathaṃ vṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ .
     etat kathaya sarvajña ! saṃśayo'tra mahān hi naḥ ..
     sūta uvāca .
     pārvatīśivayordevaiḥ surataṃ kurvatoḥ kila .
     agniṃ brāhmaṇaveśena preṣya vighnaḥ kṛtaḥ purā ..
     tatastu pārvatī kruddhā śaśāpa tridivaukasaḥ .
     retaḥsekasukhabhraṃśakampamānā tadā ruṣā ..
     pārvatyuvāca .
     krimikīṭādayo'pyete jānanti surateḥ sukham .
     tasmānmama sukhabhraṃśādyūyaṃ vṛkṣatvamāpsyatha ..
     sūta uvāca .
     evaṃ sā pārvatī devī aśapat kruddhamānasā .
     tasmādvṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ ..
     tasmādimau viṣṇumaheśvarāvubhau babhūvaturbodhivaṭau munīśvarāḥ ! .
     bodhistvayaṃ cārkidinaṃ vinaiva naspṛśyatāmarkajavārayogāt ..
     ṛṣaya ūcuḥ .
     aspṛśyatvaṃ kathaṃ yātaḥ sūta ! bodhitaruḥ svayam .
     spṛśyatvañca kathaṃ prāptastathāyaṃ śanivāsare ..
     sūta uvāca .
     samudramathanādyāni ratnānyāpuḥ surottamāḥ .
     śreṣṭhañca kaustubhaṃ teṣu viṣṇave pradaduḥ surāḥ ..
     yāvadaṅgīcakārāsau lakṣmīṃ bhāryārthamātmanaḥ .
     tāvat vijñāpayāmāsa lakṣmīstaṃ cakrapāṇinam ..
     lakṣmīruvāca .
     asaṃskṛtya kathaṃ jyeṣṭhāṃ kaniṣṭhā pariṇīyate .
     tasmāttvamagrajāmetāmalakṣmīṃ madhusūdana ! ..
     vivāhyodvaha māṃ paścādeṣa dharmaḥ sanātanaḥ .
     tasmāddharmavyatikrāmaṃ na kuryā madhusūdana ! ..
     sūta uvāca .
     iti tadvacanaṃ śrutvā sa viṣṇurlokabhāvanaḥ .
     uddālakāya munaye sudīrghatapase tadā .
     āptavākyānurodhena tāmalakṣmīṃ dadau kila ..
     sthūloṣṭhīṃ śuṣkavadanāṃ virūpāṃ bibhratīṃ tanum .
     savadāraktanayanāṃ rūkṣapiṅgaśiroruhām ..
     sa munirviṣṇuvākyāttāmaṅgīkṛtya svamāśramam .
     vedadhvanisamāyuktamānayāmāsa dharmavit ..
     homadhūmasugandhāḍhyaṃ vedaghoṣeṇa nāditam .
     āśramantaṃ vilokyātha vyathitā sābravīdidam ..
     jyeṣṭhovāca .
     nahi vāso'nurūpo'yaṃ vedadhvaniyuto mama .
     nātrāgamiṣye bho brahman ! nayasvānyatra māṃ dhruvam ..
     uddālaka uvāca .
     kathaṃ nāyāsi kiñcātra vartate svamataṃ tava .
     tava yogyā ca vasatiḥ kā bhavettadvadasva mām ..
     jyeṣṭhovāca .
     vedadhvanirbhavedyasminnatithīnāñca pūjanam .
     yajñadānādikaṃ yatra naiva tatra vasāmyaham ..
     parasparānurāgeṇa dāmpatyaṃ yatra vidyate .
     pitṛdevārcanaṃ yatra tatra naiva vasāmyaham ..
     dānaśauce na vidyete paradravyāpahāriṇaḥ .
     paradāraratā yatra tatra sthāne ratirmama ..
     vṛddhasajjanaviprāṇāṃ yatra syādapamānanam .
     niṣṭhuraṃ bhāṣaṇaṃ yatra tatra samyagvasāmyaham ..
     sūta uvāca .
     iti tadbacanaṃ śrutvā viṣaṇṇavadano'bhavat .
     uddālakastato vākyaṃ tāmalakṣmīmuvāca ha ..
     uddālaka uvāca .
     aśvatthavṛkṣamūle'sminnalakṣmi ! śrāmyatāṃ kṣaṇam .
     āśramasthānamālokya yāvadāyāmyahaṃ punaḥ ..
     sūta uvāca .
     iti tāṃ tatra saṃsthāpya jagāmoddālako muniḥ .
     pratīkṣantī ciraṃ tatra yadā taṃ na dadarśa sā ..
     tadā rurode karuṇaṃ bhartustyāgena duḥkhitā ..
     tattasyāḥ kranditaṃ lakṣmīrvaikuṇṭhabhavane'śṛṇot .
     tadā vijñāpayāmāsa viṣṇumudvignamānasā ..
     lakṣmīruvāca .
     svāmin ! madbhaginī jyeṣṭhā svāmityāgena duḥkhitā .
     tāmāśvāsayituṃ yāhi kṛpālo ! yadyahaṃ priyā ..
     sūta uvāca .
     lakṣmyā saha tato viṣṇustatrāgāt kṛpayānvitaḥ .
     āśvāsayannalakṣmīṃ tāmidaṃ vākyamathābravīt ..
     viṣṇuruvāca .
     aśvatthavṛkṣamāsādya sadālakṣmi ! sthirā bhava .
     mamāṃśasambhavo hyeṣa āvāsaste mayā kṛtaḥ ..
     mandavāre sadā nūnaṃ lakṣmīratrāgamiṣyati .
     aspṛśyo'sau bhavettasmānmandavāraṃ vinā kila ..
     pratyabdamarcayiṣyanti tvāṃ jyeṣṭhāṃ gṛhadharmiṇaḥ .
     teṣviyaṃ śrīḥ kaniṣṭhā te sadā tiṣṭhatvanāmayā ..
iti pādmottarakhaṇḍe . 160 -- 161 . adhyāyau .. (revatyāṃ jāto mitrasya puttraviśeṣaḥ . yathā, bhāgavate . 6 . 18 . 6 .
     retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam .
     revatyāṃ mitra utsargamariṣṭhaṃ pippalaṃ vyadhāt ..
)

pippalakaṃ, klī, (pīyate iti . pā + alac . pṛṣodarāditvāt sādhuḥ . tataḥ saṃjñāyāṃ kan .) stanavṛntam . sīvanasūtram . iti medinī . ke, 198 ..

pippaliḥ, strī, (pipartīti . pṝ li pūrtau + bāhulakāt alac . gaurāditvāt ṅīṣ . hnasvaḥ . pṛṣodarāditvāt sādhuḥ .) pippalī . iti śabdaratnāvalī ..

pippalī, strī, (pipartīti + pṝ + bāhulakāt alac . pṛṣodarāditvāt sādhuḥ . gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . piṃpula iti bhāṣā .. tatparyāyaḥ . kṛṣṇā 2 upakulyā 3 vaidehī 4 māgadhī 5 capalā 6 kaṇā 7 uṣaṇā 8 śauṇḍī 9 kolā 10 . ityamaraḥ . 2 . 4 . 97 .. ūṣaṇā 11 pippaliḥ 12 . iti bharataḥ .. kṛkalā 13 kaṭubījā 14 koraṅgī 15 tiktataṇḍulā 16 śyāmā 17 dantaphalā 18 magaghodbhavā 19 . asyā guṇāḥ . jvaranāśitvam . vṛṣyatvam . snigdhatvam . uṣṇatvam . kaṭutvam . tiktatvam . dīpanatvam . mārutaśvāsakāsaśleṣmakṣayāpahatvañca . iti rājanirghaṇṭaḥ .. svādupākatvam . rasāyanatvam . laghutvam . pittalatvam . recanatvam . kuṣṭhapramehagulmārśaḥplīhaśūlāmanāśitvañca .. ārdrāyāstasyā guṇāḥ . kaphapradatvam . snigdhatvam . śītalatvam . madhuratvam . gurutvam . pittapraśamanatvañca . rājavallabhe tu kaphāpahatvam . madhuyuktāyāstasyā guṇāḥ . medaḥkaphaśvāsakāsajvaraharatvam . vṛṣyatvam . medhāgnivardhanatvañca . guḍapippalīguṇāḥ . jīrṇajvare agnimāndye ca śastatvam . kāsājīrṇāruciśvāsahṛtpāṇḍukṛmināśitvañca . dviguṇāt pippalīcūrṇādguḍo'tra bhiṣajāṃ mataḥ . iti bhāvaprakāśaḥ .. (ṛṣyavantaparvatānniḥsṛto nadīviśeṣaḥ . yathā, māṃtsye . 113 . 25 .
     tamasā pippalī śyenī tathā citrotpalāpi ca ..)

pippalīkā, strī, aśvatthīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pippalīmūlaṃ, klī, (pippalyā mūlamiva mūlamasya .) svanāmakhyātamūlam . piṃpulamūla iti bhāṣā . tatparyāyaḥ . granthikam 2 caṭikāśiraḥ 3 . ityamaraḥ . 2 . 9 . 110 .. ṣaḍgranthi 4 . iti ratnamālā .. mūlam 5 kolamūlam 6 kaṭugranthi 7 kaṭumūlam 8 kaṭūṣaṇam 9 sarvagranthi 10 patrāḍhyam 11 virūpam 12 śoṣasambhavam 13 sugandhi 14 granthilam 15 . iti rājanirghaṇṭaḥ .. uṣaṇam 16 . asya guṇāḥ . dīpanatvam . kaṭutvam . pācanatvam . laghutvam . rūkṣatvam . pittakaratvam . bhedakatvam . kaphavātodarānāhaplīhagulmakṛmiśvāsakṣayāpahatvañca . iti bhāvaprakāśaḥ .. uṣṇatvam . rocanatvam . iti rājanirghaṇṭaḥ ..

pippikā, strī, dantamalam . iti hemacandraḥ . 3 . 296 ..

pipluḥ, puṃ, (api plavate dehopari iti . api + plu + ḍuḥ . aperallopaḥ .) jaṭulaḥ . ityamaraḥ . 2 . 6 . 49 ..

piyālaḥ, puṃ, (pīyate tarpayatīti . pīya + pīyukaṇibhyāṃ kālan hnasvaḥ samprasāraṇañca . uṇāṃ 3 . 76 . iti kālan hnasvaśca .) vṛkṣaviśeṣaḥ . asyaiva bījaṃ cirauñjīti khyātam . tatparyāyaḥ . rājādanam 2 sannakadruḥ 3 dhanuṣpaṭaḥ 4 . ityamaraḥ . 2 . 4 . 35 .. rājātanam 5 rājātanaḥ 6 priyālaḥ 7 sannaḥ 8 kadruḥ 9 dhanuḥ 10 paṭaḥ 11 . iti taṭṭīkā .. hnasannakaḥ 12 dhanvapaṭaḥ 13 piyālakaḥ 14 . iti śabdaratnāvalī .. kharaskandhaḥ 15 cāraḥ 16 bahulavalkalaḥ 17 tāpaseṣṭaḥ 18 .. (yathā, bhāgavate . 8 . 2 . 10 .
     cūtaiḥ piyālaiḥ panasairāmrairāmrātakairapi ..) tasya guṇāḥ . pittakaphāsranāśitvam . iti bhāvaprakāśaḥ .. asya phalaguṇāḥ . madhuratvam . snigdhatvam . bṛṃhaṇatvam . vātapittanāśitvañca . iti rājavallabhaḥ .. gurutvam . saratvam . dāhajvaratṛṣāpahatvañca . tasya majjaguṇāḥ . madhuratvam . vṛṣyatvam . pittānilāpahatvam . hṛdyatvam . atidurjaratvam . snigdhatvam . viṣṭambhitvam . āmavardhanatvañca . iti bhāvaprakāśe pūrbakhaṇḍe prathamo bhāgaḥ ..

pila, ka nudi . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) ka, pelayati . nudi preraṇe . iti durgādāsaḥ ..

pilukaḥ, puṃ, (apilātīti . api + lā + bāhulakāt ḍuḥ . aperalopaḥ . tataḥ kan .) pīluvṛkṣaḥ . iti śabdaratnāvalī ..

piluparṇī, strī, (piloriva parṇamasyāḥ . ṅīṣ .) moraṭā . iti ratnamālā ..

pillaḥ, puṃ, (klinne cakṣuṣī yasyeti . inacpiṭaccikaci ca . 5 . 2 . 33 . ityatra klinnasya cilpillaścāsya cakṣuṣī . iti vārtikoktyā pillādeśaḥ .) kledayuktacakṣuḥ . (asya cikitsā yathā --
     tāmrapātre guhāmūlaṃ sindhūtthamaricānvitam .
     āranālena saṃghṛṣṭamañjanaṃ pillanāśanam ..
iti vaidyakacakrapāṇisaṃgrahe netrarogādhikāre ..) tadyukte, tri . ityamaraḥ . 2 . 6 . 60 ..

[Page 3,153a]
pillakā, strī, (pillena kledayuktacakṣuṣā kāyatīti . kai + kaḥ . ṭāp .) hastinī . iti śabdamālā ..

piva, i secane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) i, pinvyate . iti durgādāsaḥ ..

piśa, śa pa avayave . iti kavikalpadrumaḥ .. (tudāṃ-mucāṃ-paraṃ akaṃ-seṭ .) śa pa, piṃśati paṭaḥ avayavī syādityarthaḥ . iti durgādāsaḥ ..

piśaṅgaḥ, puṃ, (piṃśatīti . piśa + viḍādibhyaḥ kit . uṇāṃ . 1 . 120 . ityaṅgac sa ca kit .) piṅgalavarṇaḥ . tadvati, tri . ityamaraḥ . 1 . 5 . 16 -- 17 .. (yathā, ṛgvede . 1 . 88 . 2 .
     te'ruṇebhirvaramā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhiraśvaiḥ .. yathā ca māghe . 1 . 6 .
     piśaṅgamauñjīyujamarjunacchaviṃ vasānameṇājinamañjanadyuti .
     suvarṇasūtrākalitādharāmbarāṃ viḍambayantaṃ śitivāsasastanum ..
nāgabhedaḥ . yathā, mahābhārate . 1 . 57 . 16 .
     bhairavo muṇḍavedāṅgaḥ piśaṅgaścodrapārakaḥ ..)

piśācaḥ, puṃ, (piśitaṃ māṃsamaśnātīti . piśita + aśa + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . tataḥ pṛṣodarādīni yathopadiṣṭam . 6 . 3 . 109 . iti śitabhāgasya lopaḥ aśabhāgasya śācādeśaḥ .) devayoniviśeṣaḥ . ityamaraḥ . 1 . 1 . 11 .. picāśa iti bhāṣā .. (yathā, manau . 1 . 37 .
     yakṣarakṣaḥpiśācāṃśca gandharvāpsaraso'surān .. yakṣo vaiśravaṇastadanucarāśca . rakṣāṃsi rāvaṇādīni . piśācāstebhyo'pakṛṣṭā aśucimarudeśanivāsinaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) tasya loko yathā --
     antarīkṣacarā ye ca bhūtapretapiśācakāḥ .
     varjayitvā rudragaṇāṃste tatraiva caranti hi ..
     nordhvaṃ vikramaṇe śaktisteṣāṃ sambhṛtapāpmanām .
     ata ūrdhvaṃ hi viprendra ! rākṣasā ye kṛtainasaḥ .
     te tu sūryādadhaḥ sarve viharantyūrdhvavarjitāḥ ..
iti pādme svargakhaṇḍe 15 adhyāyaḥ .. pretaḥ . yathā, śuddhitattve .
     aśaucāntāddvitīye'hni yasya notsṛjyate vṛṣaḥ .
     piśācatvaṃ bhavettasya dattaiḥ śrāddhaśatairapi ..


piśācakī, [n] puṃ, (piśācāḥ santyasyeti .
     vātātīsārābhyāṃ kuk ca . 5 . 2 . 129 . ityatra piśācācca . iti vārtikoktyā iniḥ kuk ca .) kuveraḥ . iti hemacandraḥ . 2 . 10 . 3 ..

piśācadruḥ, puṃ, (piśācānāṃ druḥ piśācapriyo drurvā niviḍatvādandhakāravattvādaśucisthānajātatvācca .) śākhoṭavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (śākhoṭaśabde'sya vivṛtirjñātavyā ..)

piśācavṛkṣaḥ, puṃ, (piśācānāṃ vṛkṣaḥ piśācapriyo vṛkṣo vā .) śākhoṭavṛkṣaḥ . iti ratnamālā ..

[Page 3,153b]
piśācasabhaṃ, klī, piśācānāṃ sabhā . iti napuṃsakaliṅgasaṃgrahaṭīkāyāṃ bharataḥ ..

piśācī, strī, (piśāca + ṅīṣ .) piśācikā . strī piśācī . iti śabdamālā .. (piśācavadgandho'styasyā iti . ac tato ṅīṣ . tadvadgandhayuktatvāt tathātvam .) gandhamāṃsī . iti rājanirghaṇṭaḥ ..

piśitaṃ, klī, (piṃśati avayavībhavatīti . piśa + piśeḥ kicca . uṇāṃ . 3 . 95 . iti itan sa ca kit . yadvā, piśyate smeti . ktaḥ .) māṃsam . ityamaraḥ . 2 . 6 . 63 .. (yathā, mārkaṇḍeyapurāṇe . 25 . 17 .
     hāso'sthisandarśanamakṣiyugmamatyujjvalaṃ tarjanamaṅganāyāḥ .
     kucādi pīnaṃ piśitaṃ ghanaṃ tat sthānaṃ rateḥ kiṃ narakaṃ na yoṣit ..
)

piśitā, strī, (piśitavadgandho'styasyā iti . ac tataṣṭāp .) jaṭāmāṃsī . iti medinī . te, 33 ..

piśitāśī, [n] tri, (piśitaṃ aśnātīti . aś + ṇiniḥ .) śāṣkulaḥ . māṃsabhakṣakaḥ . iti hemacandraḥ . 3 . 93 .. (yathā, mahābhārate . 1 . 84 . 14 .
     saṅkīrṇācāradharmeṣu pratilomacareṣu ca .
     piśitāśiṣu cāntyeṣu mūḍha ! rājā bhaviṣyasi ..
)

piśī, strī, (piṃśatīti . piśa + kaḥ . gaurāditvāt ṅīṣ .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ .. (jaṭāmāṃsīśabde'syā guṇādayo jñātavyāḥ ..)

piśunaṃ, klī, (piṃśatīti . piśa + kṣudhipiśimithaḥ kit . uṇāṃ 3 . 55 . iti unan . sa ca kit .) kuṅkumam . ityamaraḥ . 2 . 6 . 124 .. (paryāyo'sya yathā --
     kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam .
     saṅkocaṃ piśunaṃ dhīraṃ vāhlīkaṃ śoṇitābhidham ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

piśunaḥ, puṃ, (piśa + unan . sa ca kit .) kapivaktraḥ . nāradaḥ . kākaḥ . iti medinī . ne, 92 .. (aṅgadhṛṣaḥ puttraḥ . yathā, mārkaṇḍeye . 51 . 65 .
     aṅgadhṛk tanayaṃ lebhe piśunaṃ nāma nāmataḥ .. kauśikasya puttrabhedaḥ . yathā, harivaṃśe . 21 . 5-6 .
     vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca .
     khasṛmaḥ pitṛvartī ca nāmabhiḥ karmabhistathā ..
     kauśikasya sutāstāta ! śiṣyā gārgyasya bhārata ! .
     pitaryuparate sarve vratavantastadābhavan ..
)

piśunaḥ, tri, (piśa + unan . sa ca kit .) aprakāśenānucitaprabodhakaḥ . parasparabhedaśīlaḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ .
     dvijihvaḥ sūcakaḥ karṇejapaḥ piśuna ityapi .
     durjano durvidho viśvakadruśca piśunaḥ khalaḥ ..
iti jaṭādharaḥ .. * ..
     karṇejapaḥ sūcakaḥ syādanaucityaprabodhake .
     parasparaṃ bhedaśīle piśuno durjanaḥ khalaḥ ..
iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 59 .
     anugraheṇa na tathā vyathayati kaṭukūjitairyathā piśunaḥ ..
     rudhirādānādadhikaṃ dunoti karṇe kvaṇan maśakaḥ ..
) krūraḥ . iti medinī . ne, 92 .. (yathā, manau . 3 . 161 .
     bhrāmarī gaṇḍamālī ca śvitryatho piśunastathā ..)

piśunā, strī, (piśuna + ṭāp .) pṛkkā . iti medinī . ne, 92 .. piḍiṃśāka iti bhāṣā .. (pṛkkāśabde'syā guṇādayo jñātavyāḥ ..)

piṣa, dha au ḷ cūrṇane . iti kavikalpadrumaḥ .. (rudhāṃ-paraṃ-sakaṃ-aniṭ .) dha, pinaṣṭi loko godhūmam . au, peṣṭā . ḷ, apiṣat . iti durgādāsaḥ ..

piṣṭaṃ, klī, (piṣyate smeti . piṣa + ktaḥ .) sīsakam . iti ratnamālā .. piṣṭakaḥ . yathā --
     annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣṭaguṇaṃ payaḥ .
     payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam .
     ghṛtādaṣṭaguṇaṃ tailaṃ mardanānna ca bhakṣaṇāt .. * ..
asya guṇāḥ .
     piṣṭaṃ prāṇakaraṃ rūkṣaṃ vidāhi guru durjaram .
     śālipiṣṭamayā bhakṣyāḥ kaphapittavināśanāḥ .
     vaidalā guravo bhakṣyā viṣṭambhisṛṣṭamārutāḥ ..
     saguḍāḥ satilāścaiva sakṣaudrakṣāraśarkarāḥ .
     bhakṣyā balyāśca hṛdyāśca guravo bṛṃhaṇāḥ param ..
     sasnehāḥ snehasiktāśca bhakṣyā godhūmasambhavāḥ .
     guravastarpaṇā hṛdyā balopacayavardhanāḥ ..
     marditāṃ samitāṃ kṣīranārikelaghṛtādibhiḥ .
     avagrāhya ghṛte paktvā ghṛtapūro'yamucyate ..
     ghṛtapūro gururvṛṣyaḥ kaphakṛdraktamāṃsadaḥ .
     raktapittaharo hṛdyaḥ svāduḥ pittaharo'gnidaḥ ..
godhūmacūrṇaṃ samitā .
     samitā madhudugdhena khaṇḍailāmaricādibhiḥ .
     ghṛte paktvā kṣipet khaṇḍe saṃyāvo bṛṃhaṇo guruḥ ..
     samitā veṣṭitā madhye madhu dattvā ghṛte śṛtā .
     madhumastakamuddiṣṭaṃ tadvṛṣyaṃ guru durjaram ..
iti rājavallabhaḥ .. parpaṭaśaskulīphenakavaṭalaḍḍukānāṃ guṇāstattacchabde draṣṭavyāḥ .. * .. cūrṇīkṛte, tri .. (yathā, kathāsaritsāgare . 6 . 41 .
     kṛtvā tāṃścaṇakān piṣṭān gṛhītvā jalakumbhikām .
     atiṣṭhaṃ catvare gatvā chāyāyāṃ nagarād bahiḥ ..
)

piṣṭakaṃ, klī, (piṣṭamiva pratikṛtiḥ . ivārthe kan .) tilacūrṇam . iti rājanirghaṇṭaḥ ..

piṣṭakaḥ, puṃ, (piṣṭānāṃ vikāra iti . saṃjñāyām . 4 . 3 . 147 . iti kan .) piṣṭānāṃ taṇḍulādīnāṃ vikāraḥ . piṭā iti bhāṣā .. tatparyāyaḥ . pūpaḥ 2 apūpaḥ 3 . ityamaraḥ . 2 . 9 . 48 .. āpūpaḥ 4 piṣṭaḥ 5 . iti śabdaratnāvalī .. asya guṇāḥ piṣṭaśabde draṣṭavyāḥ . netrarogaviśeṣaḥ . iti medinī . ke, 120 .. tasya lakṣaṇam . yathā --
     śleṣmā mārutakopena śukle piṣṭasamunnatam .
     piṣṭavat piṣṭakaṃ viddhi malāktādarśasannibham ..
iti mādhavakaraḥ .. (asya cikitsā yathā --
     vaidehī sitamaricaṃ saindhavaṃ nāgaraṃ samam .
     mātuluṅgarasaiḥ piṣṭamañjanaṃ piṣṭakāpaham ..
iti vaidyakacakrapāṇisaṃgrahe netrarogādhikāre ..)

piṣṭapaṃ, klī, puṃ, (viśantyatra sukṛtina iti . viṭapapiṣṭapaviśipolapāḥ . uṇāṃ . 3 . 145 . iti kapapratyayena nipātanāt sādhuḥ .) bhuvanam . ityamararatnakoṣau .. (yathā, manau . 4 . 231 .
     anaḍuddaḥ śriyaṃ puṣṭāṃ godo vradhnasya piṣṭapam ..)

piṣṭapacanaṃ, klī, (pacyate atreti . paca + āghāre lyuṭ . piṣṭasya pacanam .) piṣṭapākapātram . telānī iti khyātam . iti subhūtiḥ .. tatparyāyaḥ . ṛjīṣam 2 . ityamaraḥ . 2 . 9 . 32 .. ṛcīṣam 3 . iti svāmī .. piṣṭapākabhṛt 4 . iti hemacandraḥ .. (yathā, suśrute cikitsitasthāne saptaviṃśādhyāye .
     viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavadutsvedyeti ..)

piṣṭapākabhṛt, klī, (piṣṭapākaṃ kṛdabhihito bhābo dravyavat prakāśate iti nyāyāt pacyamānapiṣṭaṃ bibharti dhārayatīti . bhṛ + kvip tugāgamaśca .) piṣṭakapākapātram . iti hemacandraḥ . 3 . 86 ..

piṣṭapūraḥ, puṃ, (piṣṭaiḥ pūryate iti . pūri + karmaṇi ap .) vaṭakaḥ . iti bhūriprayogaḥ . piṣṭakaviśeṣaḥ . tatparyāyaḥ . ghṛtapūraḥ 2 ghṛtavaraḥ 3 ghārtikaḥ 4 . iti hemacandraḥ . 3 . 64 ..

piṣṭavartiḥ, puṃ, (piṣṭaṃ vartayatīti . varti + in .) mudgamasūrādipiṣṭam . tatparyāyaḥ . camasiḥ 2 . iti hemacandraḥ . 3 . 64 ..

piṣṭasaurabhaṃ, klī, (piṣṭena peṣaṇena saurabhaṃ yasya .) candanam . iti hārāvalī . 103 ..

piṣṭātaḥ, puṃ, (piṣṭaṃ atati gacchatīti . ata + aṇ .) paṭavāsacūrṇam . iti bharataḥ .. vastrādivāsanārthamekīkṛtagandhadravyacūrṇam . iti sārasundarī .. vṛkkā . iti bhānudīkṣitaḥ .. āvīra iti khyātaḥ . iti ramānāthanīlakaṇṭhau .. tatparyāyaḥ . paṭavāsakaḥ 2 . ityamaraḥ . 2 . 7 . 139 .. dhūligucchakaḥ 3 . iti trikāṇḍaśeṣaḥ ..

piṣṭikaṃ, klī, (piṣṭamutpattikāraṇatvenāstyasyeti . ṭhan .) taṇḍulodbhavatavakṣīram . iti rājanirghaṇṭaḥ ..

piṣṭikā, strī, (piṣṭaṃ peṣaṇaṃ sādhanatayā astyasyā iti . piṣṭa + ṭhan . tataṣṭāp .) piṣṭadbidalaḥ . piṭī iti hindībhāṣā .. yathā --
     dāliḥ saṃsthāpitā toye tato'pahatakañcukā .
     śilāyāṃ sādhu saṃpiṣṭā piṣṭikā kathitā budhaiḥ ..
iti bhāvaprakāśaḥ ..

piṣṭoḍī, strī, śvetāmliḥ . iti rājanirghaṇṭaḥ ..

pisa, i ki dyutau . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ-paraṃ-akaṃ-seṭ . idit .) i, piṃsyate . ki, piṃsayati piṃsati . dyutirdīptiḥ . iti durgādāsaḥ ..

pisa, ṛ gatyām . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) ṛ, apipesat apipisat . pipesatuḥ pipisatuḥ . iti durgādāsaḥ ..

pisa, ka ṣaṭṭārthe . gatyām . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) ka, pesayati . mūrdhanyānto'yamiti kecit . ṣaṭṭārtho niketanahiṃsābaladānāni . iti durgādāsaḥ ..

pihitaṃ, tri, (api dhīyate smeti . dhā + ktaḥ . dadhāterhiḥ . 7 . 4 . 42 . iti hyādeśaḥ . aperallopaḥ .) ācchāditam . tatparyāyaḥ . saṃvītam 2 ruddham 3 āvṛtam 4 saṃvṛtam 5 channam 6 sthagitam 7 apavāritam 8 antarhitam 9 tirodhānam 10 . iti hemacandraḥ .. (yathā, mahābhārate . 4 . 44 . 18 .
     dhvajena pihitāḥ sarvā diśo na pratibhānti me .
     gāṇḍīvasya ca śabdena karṇau me vadhirīkṛtau ..
)

, ṅa ya pāne . iti kavikalpadrumaḥ .. (divāṃātmaṃ-sakaṃ-aniṭ .) ṅa ya, pīyate . iti durgādāsaḥ ..

pīṭhaṃ, tri, (peṭhantyupaviśantyasminniti . piṭha + halaśca . 3 . 3 . 121 . iti ghañ . bāhulakādikārasya dīrghaḥ . yadvā, pīyate'treti . pī ṅ pāne + bāhulakāt ṭhak .) upaveśanādhāraḥ . ityamaraḥ . 2 . 6 . 138 .. piḍī caukī ittyādi bhāṣā . tatparyāyaḥ . āsanam 2 upāsanam 3 pīṭhī 4 viṣṭaraḥ 5 . iti śabdaratnāvalī . vratināmāsanam . tattu kuśāsanādi . tatparyāyaḥ . viṣṭaraḥ 2 . iti trikāṇḍaśeṣaḥ .. vṛṣī 3 . iti hemacandraḥ .. (yathā, mahābhārate . 5 . 38 . 2 .
     pīṭhaṃ dattvā sādhave'bhyāgatāya ānīyāpaḥ parinirnijya pādau .
     sukhaṃ pṛṣṭvā prativedyātmasaṃsthāṃ tato dadyādannamavekṣya dhīraḥ ..
) atha pīṭhoddeśaḥ .
     dhātupāṣāṇakāṣṭhaiśca pīṭhastrividha ucyate .
     dhātavaśca śilāścaiva kāṣṭhāni vividhāni ca ..
     tadatra saṃpravakṣyāmi yadyeṣāmupayujyate ..
atha mānam .
     hastadvayastu dairghyeṇa tadardhe pariṇāhataḥ .
     tadardhenonnataḥ pīṭhaḥ sukha ityabhidhīyate ..
     hastadvayadvayādhikyāt pañca pīṭhā bhavanti hi .
     sukhaṃ jayaḥ śubhaḥ siddhiḥ sampacceti yathākramam ..
     dhanabhogasukhaiśvaryavāñchitārthapradāyakaḥ .
     samadīrghasukhāvāptirviṣame viṣamāpadaḥ ..
     āyāmapariṇāhābhyāṃ hastadvayamito hi yaḥ .
     ardhahastonnataḥ pīṭho jārako nāma viśrutaḥ ..
     dairghyonnatiparīṇāhaiścaturhastamito hi yaḥ .
     rājapīṭha iti jñeyaḥ sakalārthaprasādhakaḥ .
     atrābhiṣekamicchanti kṣitipasya purāvidaḥ ..
     dairghyonnatiparīṇāhaiḥ ṣaḍhastamito hi yaḥ .
     rājñāṃ cittaprasādārthaṃ kelipīṭhābhidhānakaḥ ..
     dairghyonnatiparīṇāhairaṣṭahastamito hi yaḥ .
     aṅgapīṭho hyayaṃ nāmnā bhavet pañcasukhapradaḥ ..
     kānako rājapīṭhaḥ syājjayo vā rājataḥ sukhaḥ .
     rājñāmevopayoktavyo laghavaścottarottaram ..
     rājapīṭhe cirāyuḥ syājjaye sarvāṃ mahīṃ jayet .
     jārako jārayecchatrūn sukhe sukhamavāpnuyāt ..
     rājataḥ kīrtijanano dhanavṛddhikaraḥ paraḥ .
     tāmraḥ pratāpajanano vipakṣakṣayakārakaḥ ..
     lauhastūccāṭane sārvaḥ sarvakarmasu yujyate .
     trapusīsakaraṅgādyāḥ śatrukṣayaphalapradāḥ ..
iti dhātupīṭhāḥ . atha śilāpīṭhāḥ .
     rājapīṭho vajrapāṇereva nānyasya dṛśyate .
     padmarāgo dineśasya cāndrakānto vidhorapi ..
     rāhormārakataḥ pīṭhaḥ śanernīlasamudbhavaḥ .
     gomedakastu saumyasya sphāṭikastu bṛhaspateḥ ..
     śukrasya vaidūryabhavaḥ prāvālo maṅgalasya hi ..
itthaṃ purāṇavārtā .. * ..
     yo yasya hi daśājātaḥ pīṭhastasya hi tanmayaḥ .
     sphāṭikastu mahīndrāṇāṃ sarveṣāmeva yujyate ..
     abhiṣeke ca yātrāyāmutsave jayakarmaṇi .
     ayaskāntopaghaṭitaḥ saṃgrāme pīṭha iṣyate ..
     garuḍodgāraracite varṣāsu nṛpatirvaset .
     śuddharatnamayaṃ pīṭhaṃ bhajate ghanagarjite ..
     sāmānyaḥ prāstaraḥ pīṭho vilāsāya mahībhujām .
     eṣāṃ mānaṃ guṇāścāpi vijñeyā dhātupīṭhavat ..
atha kāṣṭhapīṭhāḥ . tadyathā, mānaṃ pūrbavadeva .
     sampattisukhavṛddhyarthaṃ gāmbhārījanito jayaḥ .
     jārako roganāśāya sukhaḥ śatruvināśanaḥ ..
     siddhiḥ sarvārthasaṃsiddhyai vijayāya ca vairiṇām .
     śubhaḥ syādabhiṣeke ca sampadvairinivāraṇaḥ ..
     pānaso rājakaḥ pīṭhaḥ sukhasampattikārakaḥ .
     jayaḥ syādabhiṣeke ca śubhaḥ śatruvināśanaḥ ..
     sukho rogavināśāya siddhiḥ sarvārthadāyikā .
     sampaduccāṭanavidhau vijñeyaṃ pīṭhalakṣaṇam ..
     cāndanastu sukhaḥ pīṭho abhiṣeke mahībhujām .
     jayaḥ syādroganāśāya śubhaḥ saukhyaṃ prayacchati ..
     jārako grahatuṣṭyarthaṃ anye tu ratiduṣkarāḥ .
     yajñato nirmitāste tu sāmrājyaphaladāyakāḥ ..
     kāleyako yāvako hi bhūbhujāmabhiṣecane .
     pīṭhānagurukādīnāmanye candanavadviduḥ ..
     vākulastu śubhaḥ pīṭho bhūbhujāmabhiṣecane .
     jayo rogavināśāya sukhasampattikārakaḥ ..
     siddhiḥ siddhipradā sampat saṃgrāme vijayapradaḥ .
     jārako jāraṇāya syāditi bhojasya sammatam ..
     evaṃ sugandhikusumāḥ sasārā ye ca pādapāḥ .
     vākulena samaḥ kārya evaṃ pīṭhasya nirṇayaḥ ..
     ye śuṣkakāṣṭhā vṛkṣāstu mṛdavo laghavo'thavā .
     gāmbhārīsadṛśaḥ pīṭhasteṣāṃ kāryastathā guṇaḥ ..
     phalinaśca sasārāśca raktasārāśca ye nagāḥ .
     teṣāṃ pānasavat pīṭhastathaiva guṇamāvahet .. * ..
atha niṣedhaḥ .
     vijñeyo ninditaḥ pīṭho lauhotthaḥ sarvadhātuje .
     śilotthaḥ śārkaro varjyaḥ karkaraśca viśeṣataḥ ..
     kāṣṭhajeṣu ca pīṭheṣu nāsārā nātisāriṇaḥ ..
tathāhi .
     āmrajambukadambānāmāsanaṃ vaṃśanāśanam .. bhojastvāha .
     guruḥ pīṭho gauravāya laghurlāghavakārakaḥ .. parāśarastu .
     nāgranthirnātigranthiśca nāgururnāsamākṛtiḥ .
     pīṭhaḥ syāt sukhasampattyai nātidīrgho na vāmanaḥ ..
     ye cānye pīṭhasadṛśā dṛśyāḥ śilpivinirmitāḥ .
     guṇāndoṣāṃśca mānañca teṣāṃ pīṭhavadādiśet ..
     vicāryānena vidhinā yaḥ śuddhaṃ pīṭhamācaret .
     tasya lakṣmīriyaṃ veśma kadācinna vimuñcati ..
     ajñānādathavā mohādyo'nyathā pīṭhamācaret .
     etāni tasya naśyanti lakṣmīrāyurbalaṃ kulam ..
iti yuktikalpatarau pīṭhoddeśaḥ .. * .. kṛtayuge dakṣakratau śivanindāṃ śrutvā prāṇāṃstyaktavatyāḥ satyāḥ śarīraṃ śirasi dhṛtvā bhramati śive viṣṇunā cakreṇa chinnāstasyā avayavā yatra yatra patitāsta eva deśā ekapañcāśanmahāpīṭhā abhavan .. iti paurāṇikī vārtā .. * .. teṣāṃ nirūpaṇaṃ yathā -- īśvara uvāca .
     mātaḥ parāpare ! devi ! sarvajñānamayīśvari ! .
     kathyatāṃ me sarvapīṭhaṃ śaktirbhairavadevatā ..
     devyuvāca .
     śṛṇu vatsa ! pravakṣyāmi dayālo ! bhaktavatsala ! .
     yābhirvinā na sidhyanti japasādhanatatkriyāḥ ..
     pañcāśadekapīṭhāni evaṃ bhairavadevatāḥ .
     aṅgapratyaṅgapātena viṣṇucakrakṣatena ca ..
     mamānyavapuṣo deva ! hitāya tvayi kathyate .
     brahmarandhraṃ hiṅgulāyāṃ bhairavo bhīmalocanaḥ ..
     koṭṭarīsā mahāmāyā triguṇā yā digambarī .. 1 śarkarāre trinetraṃ me devī mahiṣamardinī .
     krodhīśo bhairavastatra sarvasiddhipradāyakaḥ .. 2 ..
     sugandhāyāṃ nāsikā me devastryambakabhairavaḥ .
     sundarī sā mahādevī sunandā tatra devatā .. 3 ..
     kāśmīre kaṇṭhadeśaśca trisandhyeśvarabhairavaḥ .
     mahāmāyā bhagavatī guṇātītā varapradā .. 4 ..
     jvālāmukhyāṃ mahājihvā deva unmattabhairavaḥ .
     ambikā siddhidānāmnī 5 stanaṃ jālandhare mama .
     bhīṣaṇo bhairavastatra devī tripuramālinī .. 6 ..
     hārdapīṭhaṃ vaidyanāthe vaidyanāthastu bhairavaḥ .
     devatā jayadurgākhyā 7 nepāle jānunī mama .
     kapālī bhairavaḥ śrīmān mahāmāyā ca devatā .. 8 ..
     mānase dakṣahasto me devī dākṣāyaṇī hara .
     amaro bhairavastatra sarvasiddhipradāyakaḥ .. 9 ..
     utkale nābhideśaśca virajākṣetramucyate .
     vimalā sā mahādevī jagannāthastu bhairavaḥ .. 10 ..
     gaṇḍakyāṃ gaṇḍapātaśca tatra siddhirna saṃśayaḥ .
     tatra sā gaṇḍakī caṇḍī cakrapāṇistu bhairavaḥ .. 11 ..
     bahulāyāṃ vāmabāhurbahulākhyā ca devatā .
     bhīruko bhairavo devaḥ sarvasiddhipradāyakaḥ .. 12 ..
     ujjayinyāṃ kūrparañca māṅgalyaḥ kapilāmbaraḥ .
     bhairavaḥ siddhidaḥ sākṣāddevī maṅgalacaṇḍikā .. 13 ..
     caṭṭale dakṣabāhurme bhaivaraścandraśekharaḥ .
     vyaktarūpā bhagavatī bhavānī tatra devatā ..
     viśeṣataḥ kaliyuge vasāmi candraśekhare .. 14 ..
     tripurāyāṃ dakṣapādo devatā tripurā matā .
     bhairavatripureśaśca sarvābhīṣṭaphalapradaḥ .. 15 ..
     trisotāyāṃ vāmapādo bhrāmarī bhairavo'mbaraḥ .. 16 ..
     yonipīṭhaṃ kāmagirau kāmākhyā tatra devatā .
     yatrāste triguṇātītā raktapāṣāṇarūpiṇī .
     yatrāste mādhavaḥ sākṣādumānando'tha bhairavaḥ ..
     sarvadā vihareddevī tatra muktirna saṃśayaḥ .
     tatra śrībhairavī devī tatra nakṣatradevatā ..
     pracaṇḍacaṇḍikā tatra mātaṅgī tripurāmbikā .
     vagalā kamalā tatra bhuvaneśī sudhūminī ..
     etāni varapīṭhāni śaṃsanti varabhairava ! .
     evaṃ tā devatāḥ sarvā evante daśa bhairavāḥ ..
     sarvatra viralā cāhaṃ kāmarūpe gṛhe gṛhe .
     gaurīśikharamāruhya punarjanma na vidyate .. 17 ..
     karatoyāṃ samāsādya yāvat śikharavāsinīm .
     śatayojanavistīrṇaṃ trikoṇaṃ sarvasiddhidam ..
     devā maraṇamicchanti kiṃ punarmānavādayaḥ .
     bhūtadhātrī mahāmāyā bhairavaḥ kṣīrakhaṇḍakaḥ ..
     yugādyāyāṃ mahādeva ! dakṣāṅguṣṭhaṃ pado mama .. 18 ..
     nakulīśaḥ kālipīṭhe dakṣapādāṅgulīṣu ca .
     sarvasiddhikarīdevī kālikā tatra devatā .. 19 ..
     aṅgulīṣu ca hastasya prayāge lalitā bhavaḥ .. 20 ..
     jayantyāṃ vāmajaṅghā ca jayantī kramadīśvaraḥ .. 21 ..
     bhuvaneśī siddhirūpā kirīṭasthā kirīṭataḥ .
     devatā vimalā nāmnī sambarto bhairavastathā .. 22 ..
     vārāṇasyāṃ viśālākṣī devatā kālabhairavaḥ .
     maṇikarṇīti vikhyātā kuṇḍalañca mama śruteḥ .. 23 ..
     kanyāśrame ca pṛṣṭhaṃ me nimiṣo bhairavastathā .
     sarvāṇī devatā tatra 24 kurukṣetre ca gulphataḥ ..
     sthāṇurnāmnā ca sāvitrī devatā 25 maṇivedake .
     maṇibandhe ca gāyatrī sarvānandastu bhairavaḥ .. 26 ..
     śrīśaile ca mama grīvā mahālakṣmīstu devatā .
     bhairavaḥ śambarānando deśe deśe vyavasthitaḥ .. 27 ..
     kāñcīdeśe ca kaṅkālo bhairavo rurunāmakaḥ .
     devatā devagarbhākhyā 28 nitambaḥ kālamādhave ..
     bhairavaścāsitāṅgaśca devī kālī ca muktidā .
     dṛṣṭvā dṛṣṭvā mahādeva ! mantrasiddhimavāpnuyāt ..
     kujavāre bhūtatithau niśārdhe yastu sādhakaḥ .
     natvā pradakṣiṇīkṛtya mantrasiddhimavāpnuyāt .. 29 ..
     śoṇākhyā bhadrasenastu narmadākhye nitambakaḥ .. 30 ..
     rāmagirau stanānyañca śivānī caṇḍabhairavaḥ .. 31 ..
     vṛndāvane keśajāle umānāmnī ca devatā .
     bhūteśo bhairavastatra sarvasiddhipradāyakaḥ .. 32 ..
     saṃhārākhya ūrdhvadante devī nārāyaṇī śucau .
     adhodante mahārudro vārāhī pañcasāgare .. 33 ..
     karatoyātaṭe talpaṃ vāme vāmanabhairavaḥ .
     aparṇā devatā tatra brahmarūpā karodbhavā .. 34 ..
     śrīparvate dekṣatalpaṃ tatra śrīsundarī parā .
     sarvasiddhikarī sarvā sundarānandabhairavaḥ .. 35 ..
     kapālinī bhīmarūpā vāmagulpho vibhāṣake .. 36 ..
     udarañca prabhāṣe me candrabhāgā yaśasvinī .
     vakratuṇḍo bhairava-37 ścordhvoṣṭho bhairavaparvate .
     avantī ca mahādevī lambakaṇustu bhairavaḥ .. 38 ..
     civuke bhrāmarī devī vikṛtākṣo jale sthale .. 39 ..
     gaṇḍo godāvarītīre viśveśī viśvamātṛkā .
     daṇḍapāṇirbhairavastu vāmagaṇḍe tu rākiṇī ..
     amāyī bhairavo vatsa ! sarvaśailātmakopari .. 40 ..
     ratnāvalyāṃ dakṣaskandhaḥ kumārī bhairavaḥ śivaḥ .. 41 ..
     mithilāyāṃ umā devī vāmaskandho mahodaraḥ .. 42 ..
     nalāhāṭyāṃ nalāpāto yogeśo bhairavastathā .
     tatra sā kālikā devī sarvasiddhipradāyikā .. 43 ..
     karṇāṭe caiva karṇaṃ me abhīrurnāma bhairavaḥ .
     devatā jayadurgākhyā nānābhogapradāyinī .. 44 ..
     vakreśvare manaḥpāto vakranāthastu bhairavaḥ .
     nadī pāpaharā tatra devī mahiṣamardinī .. 45 ..
     yaśore pāṇipadmañca devatā yaśareśvarī .
     caṇḍaśca bhairavo yatra tatra siddhimavāpnuyāt .. 46 ..
     aṭṭahāse coṣṭhapāto devī sā phullarā smṛtā .
     viśveśo bhairavastatra sarvābhīṣṭapradāyakaḥ .. 47 ..
     hārapāto nandipure bhairavo nandikeśvaraḥ .
     nandinī sā mahādevī tatra siddhirna saṃśayaḥ .. 48 ..
     laṅkāyāṃ nūpurañcaiva bhairavo rākṣaseśvaraḥ .
     indrākṣī devatā tatra indreṇopāsitā purā .. 49 ..
     virāṭadeśamadhye tu pādāṅgulinipātanam .
     bhairavaścāmṛtākṣaśca devī tatrāmbikā smṛtā .. 50 ..
     māgaghe dakṣajaṅghā me vyomakeśastu bhairavaḥ .
     sarvānandakarī devī sarvakāmaphalapradā .. 51 ..
     etāste kathitāḥ puttra ! pīṭhanāthādhidevatāḥ ..
     kṣetrādhīśaṃ vinā devaṃ pūjayet pīṭhadevatām .
     bhairavairhniyate sarvaṃ japapūjādisādhanam ..
     ajñātvā bhairavaṃ pīṭhaṃ pīṭhaśaktiñca śaṅkara ! .
     prāṇanātha ! na sidhyeta kalpakoṭijapādibhiḥ ..
     na deyaṃ paraśiṣyebhyo nindakāya durātmane .
     śaṭhāya vañcakāyedaṃ dattvā mṛtyumavāpnuyāt ..
     dadyāt śāntāya śiṣyāya naiṣṭhikāya śucau priye sādhakāya kulīnāya mantrī mantrārthasiddhaye ..
) iti tantracūḍāmaṇau śivapārvatīsaṃvāde ekapañcāśadvidyotpattau pīṭhanirṇayaḥ samāptaḥ .. * .. (devībhāgavatoktāṣṭādhikaśatapīṭhanāmāni yathā, tatraiva . 7 . 30 . 44 -- 95 .
     apaśyattāṃ satīṃ vahnau dahyamānāntu citkalām .
     skandhe'pyāropayāmāsa hā ! satīti vadan muhuḥ ..
     babhrāma bhrāntacittaḥ sannānādeśeṣu śaṅkaraḥ .
     tadā brahmādayo devāścintāmāpuranuttamām ..
     viṣṇustu tvarayā tatra dhanurudyamya mārgaṇaiḥ .
     cicchedāvayavān satyāstattatsthāneṣu te'patan ..
     tattat sthāneṣu tatrāsīnnānāmūrtidharo haraḥ .
     uvāca ca tato devān sthāneṣveteṣu ye śivām ..
     bhajanti parayā bhaktyā teṣāṃ kiñcinna durlabham .
     nityaṃ sannihitā yatra nijāṅgeṣu parāmbikā ..
     sthāneṣveteṣu ye martyāḥ puraścaraṇakarmiṇaḥ .
     teṣāṃ mantrāḥ prasidhyanti māyābījaṃ viśeṣataḥ ..
     ityuktvā śaṅkarasteṣu sthāneṣu virahāturaḥ .
     kālaṃ ninye nṛpaśreṣṭha ! japadhyānasamādhibhiḥ ..
     janamejaya uvāca .
     kāni sthānāni tāni syuḥ siddhapīṭhāni cānagha ! .
     katisaṃkhyāni nāmāni kāni teṣāñca me vada ..
     tatra sthitānāṃ devīnāṃ nāmāni ca kṛpākara ! .
     kṛtārtho'haṃ bhave yena tadbadāśu mahāmune ! ..
     vyāsa uvāca .
     śṛṇu rājan ! pravakṣyāmi devīpīṭhāni sāṃpratam .
     yeṣāṃ śravaṇamātreṇa pāpahīno bhavennaraḥ ..
     yeṣu yeṣu ca pīṭheṣūpāsyeyaṃ siddhikāṅkṣibhiḥ .
     bhūtikāmairabhidhyeyā tāni vakṣyāmi tattvataḥ ..
     vārāṇasyāṃ viśālākṣī gaurīmukhanivāsinī .
     kṣetre vai naimiṣāraṇye proktā sā liṅgadhāriṇī ..
     prayāge lalitā proktā kāmukī gandhamādane .
     mānase kumudā proktā dakṣiṇe cottare tathā ..
     viśvakāmā bhagavatī viśvakāmaprapūriṇī .
     gomante gomatī devī mandare kāmacāriṇī ..
     madotkaṭā caitrarathe jayantī hastināpure .
     gaurī proktā kānyakubje rambhā tu malayācale ..
     ekāmrapīṭhe saṃproktā devī sā kīrtimatyapi .
     viśve viśveśvarīṃ prāhuḥ puruhūtāñca puṣkare ..
     kedārapīṭhe saṃproktā devī sanmārgadāyinī .
     mandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā ..
     sthāneśvarī bhavānī tu bilvake bilvapatrikā .
     śrīśele mādhavī proktā bhadrā bhadreśvare tathā ..
     varāhaśaile tu jayā kamalā kamalālaye .
     rudrāṇī rudrakoṭyāntu kālī kālañjare tathā ..
     śālagrāme mahādevī śivaliṅge jalapriyā .
     mahāliṅge tu kapilā mākoṭe mukuṭeśvarī ..
     māyāpuryāṃ kumārī syātmantāne lalitāmbikā .
     gayāyāṃ maṅgalā proktā vimalā puruṣottame ..
     utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā .
     vipāśāyāmamoghākṣī pāḍalā puṇḍravardhane ..
     nārāyaṇī mupārśve tu trikūṭe rudrasundarī .
     vipule vipulā devī kalyāṇī malayācale ..
     sahyādrāvekavīrā tu hariścandre tu candrikā .
     ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī ..
     koṭavī koṭatīrthe tu sugandhā mādhave vane .
     godāvaryāṃ trisandhyā tu gaṅgādvāre ratipriyā ..
     śivakuṇḍe śubhānandā nandinī devikātaṭe .
     rukmiṇī dvāravatyāntu rādhā vṛndāvane vane ..
     devakī mathurāyāntu pātāle parameśvarī .
     citrakūṭe tathā sītā vindhye bindhyādhivāsinī ..
     karavīre mahālakṣmīrumādevī vināyake .
     ārogyā vaidyanāthe tu mahākāle maheśvarī ..
     abhayetyuṣṇatīrtheṣu nitambā bindhyaparvate .
     māṇḍavye māṇḍavī nāma svāhā māheśvarīpure ..
     chagalaṇḍe pracaṇḍā tu caṇḍikāmarakaṇṭake .
     someśvare varārohā prabhāse puṣkarāvatī ..
     devamātā sarasvatyāṃ pārāvārā taṭe smṛtā .
     mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī ..
     siṃhikā kṛtaśauce tu kārtike tvatiśāṅkarī .
     utpalāvartake lolā subhadrā śoṇasaṅgame ..
     mātā siddhavane lakṣmīranaṅgā bharatāśrame .
     jālandhare viśvamukhī tārā kiṣkindhaparvate ..
     devadāruvane puṣṭirmedhā kāśmīramaṇḍale .
     bhīmādevī himādrau tu tuṣṭirviśveśvarī tathā ..
     kapālamocane śuddhirmātā kāyāvarohaṇe .
     śaṅkhoddhāre dharā nāma ghṛtiḥ piṇḍārake tathā ..
     kalā tu candrabhāgāyāmacchode śivadhāriṇī .
     veṇāyāmamṛtā nāma vadaryāmurvaśī tathā ..
     auṣadhiścottarakurau kuśadvīpe kuśodakā .
     manmathā hemakūṭe tu kumude satyavādinī ..
     aśvatthe vandanīyā tu nidhirvaiśraṇālaye .
     gāyatrī vedavadane pārvatī śivasannidhau ..
     devaloke tathendrāṇī brahmāsyeṣu sarasvatī .
     sūryavimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā ..
     arundhatī satīnāntu rāmāsu ca tilottamā .
     citte brahmakalā nāma śaktiḥ sarvaśarīriṇām ..
     imānyaṣṭaśatāni syuḥ pīṭhāni janamejaya ! .
     tatsaṃkhyākāstadīśānyo devyaśca parikīrtitāḥ ..
     satīdevyaṅgabhūtāni pīṭhāni kathitāni ca .
     anyānyapi prasaṅgena yāni mukhyāni bhūtale ..
     yaḥ smarecchṛṇuyādvāpi nāmāṣṭaśatamuttamam .
     sarvapāpavinirmu kto devīlokaṃ paraṃ vrajet ..
     eteṣu sarvapīṭheṣu gacched yātrāvidhānataḥ .
     santarpayecca pitrādīn śrāddhādīni vidhāya ca ..
     kuryācca mahatīṃ pūjāṃ bhagavatyā vidhānataḥ .
     kṣamāpayejjagaddhātrīṃ jagadambāṃ muhurmuhuḥ ..
     kṛtakṛtyaṃ svamātmānaṃ jānīyājjanamejaya ! .
     bhakṣyabhojyādibhiḥ sarvān brāhmaṇān bhojayettataḥ ..
     suvāsinīḥ kumārīśca baṭukādīṃstathā nṛpa ! .
     tasmin kṣetre sthitā ye tu cāṇḍālādyā api prabho ! ..
     devīrūpāḥ smṛtāḥ sarve pūjanīyāstato hi te .
     pratigrahādikaṃ sarvaṃ teṣu kṣetreṣu varjayet ..
     yathāśaktipuraścaryāṃ kuryānmantrasya sattamaḥ .
     māyābījena deveśīṃ tattatpīṭhādhivāsinīm ..
     pūjayedaniśaṃ rājan ! puraścaraṇakṛdbhavet .
     vittaśāṭhyaṃ na kurvīta devībhaktiparo naraḥ ..
     ya evaṃ kurute yātrāṃ śrīdevyāḥ prītamānasaḥ .
     sahasrakalpaparyantaṃ brahmaloke mahattare ..
     vasanti pitarastasya so'pi devīpure tathā .
     ante labdhnā paraṃ jñānaṃ bhavenmukto bhavāmbudheḥ ..
) anyāni pīṭhādīni kālīpurāṇe 18 . 50 . 61 adhyāyeṣu draṣṭavyāni .. * .. pīṭhanyāsastu nyāsaśabde draṣṭavyaḥ . pīṭhadevatāpūjanaṃ nyāsakrameṇaiva ..

pīṭhakeliḥ, puṃ, (pīṭhe āsane kelirnarmādirasya .) pīṭhamardanāyakaḥ . yathā --
     ṣiḍgo vyalīkaḥ ṣaṭprajñaḥ kāmakelirvidūṣakaḥ .
     pīṭhakeliḥ pīṭhamardo bhavilaśchiduro viṭaḥ ..
iti trikāṇḍaśeṣaḥ ..

pīṭhamardaḥ, puṃ, (mṛdnātīti . mṛd + ac . piṭhasyāsanasya mardaḥ .) nāyakaviśeṣaḥ . tasya lakṣaṇam . kupitastrīprasādakaḥ . udāharaṇaṃ yathā -- ko'yaṃ kopavidhiḥ prayaccha karuṇāgarbhaṃ vaco jāyatāṃ pīyūṣadravadīrghikāparimalairāmoditā medinī . āstāṃ vā spṛhayālu locanamidaṃ vyāvartayantīmuhuryasmai kupyasi tasya sundari ! tapovṛndāni vandāmahe .. narmasacivo'pyayameva . iti rasamañjarī .. (ayaṃ hi nāyakasya uttamasahāyānāmanyatamaḥ . iti sāhityadarpaṇam . 3 . 53 .. nāyakapriyaḥ . atidhṛṣṭaḥ . yathā, medinī . de, 50 .
     pīṭhamardo'ti dhṛṣṭe syāt nāyakasya priye'pi ca .. yathā, mahābhārate . 4 . 20 . 33 .
     prekṣate sma virāṭastu kaṅkaśca bahavo janāḥ .
     rathinaḥ pīṭhamardāśca hastyārohāśca naigamāḥ ..
)

pīṭhasarpī, [n] tri, (pīṭhena sarpatīti . sṛp + ṇiniḥ .) khañjaḥ . tatparyāyaḥ . pāṃśuraḥ 2 . iti hārāvalī ..

pīṭhī, strī, (pīṭha + svalpārthe ṅīṣ .) āsanam . iti śabdaratnāvalī .. pīṃḍī iti bhāṣā ..

pīḍa, ṛ ka vādhe . gāhe . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) vādho vihatiḥ . gāho viloḍanam . ṛ, apīpiḍat apipīḍat . ka, pīḍayati śatruṃ lokaḥ . pīḍayati stanaṃ kāmī . iti durgādāsaḥ ..

pīḍanaṃ, klī, (pīḍa vādhe avagāhe vā + bhāvelyuṭ .) śasyādisampannadeśasya paracakreṇa pīḍanam . śatrukṛtagāḍhaprahāraḥ . iti kecit . padākramaṇam . iti kecit . iti bharataḥ .. tatparyāyaḥ . avamardaḥ 2 . ityamaraḥ . 2 . 8 . 109 .. (yathā, devībhāgavate . 3 . 12 . 13 .
     pīḍanañcaiva pāñcālyā stathā dyūte parājayaḥ ..) duḥkhanam . yathā --
     bharaṇaṃ poṣyavargasya praśastaṃ svargasādhanam .
     narakaṃ pīḍane cāsya tasmādyatnena taṃ bharet ..
iti dāyabhāgadhṛtamanuvacanam .. mardanam . ṭipana cāpana ityādi bhāṣā . yathā --
     garbho'bhighātaviṣamāśanapīḍanādyaiḥ pakvaṃ drumādiva phalaṃ patati kṣaṇena .. iti mādhavakaraḥ ..

pīḍā, strī, (pīḍanamiti . pīḍa + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . iti aṅ . tataṣṭāp .) pīḍanam . tatparyāyaḥ . vādhā 2 vyathā 3 duḥkham 4 amānasyam 5 prasūtijam 6 kaṣṭam 7 kṛcchram 8 ābhīlam 9 . ityamaraḥ . 1 . 9 . 3 .. āvādhā 10 . iti halāyudhaḥ .. āmānasyam 11 . iti rāyamukuṭaḥ .. (śūlam 12 rug 13 vedanā 14 ārtiḥ 15 todaḥ 16 rujā 17 . iti vaidyakaratnamālā .. yathā, manuḥ . 7 . 169 .
     yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ .
     tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet ..
) eṣāṃ pīḍādīnāṃ madhye viśeṣyagāmino ye duḥkhakaṣṭakṛcchrābhīlāste triliṅgāḥ . sā ādhyātmikādhibhautikādhidaivikatāpatrayabhedena trividhā . ādhyātmiko'pi dvividhaḥ . yathā --
     ādhyātmikādi maitreya ! jñātvā tāpatrayaṃ budhaḥ .
     utpannajñānavairāgyaḥ prāpnotyātyantikaṃ layam ..
     ādhyātmiko vai dvividhaḥ śārīro mānasastathā .
     śārīro bahubhirbhedairbhidyate śrūyatāñca saḥ ..
     śirorogapratiśyāyajvaraśūlabhagandaraiḥ .
     gulmārśaḥśvayathuśvāsacchardyādibhiranekadhā ..
     tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ .
     bhidyate dehajastāpo mānasaṃ śrotumarhasi ..
aṅgāmayo vātajalodarādiḥ . 1 .. * ..
     kāmakrodhabhayadveṣalobhamohaviṣādajaḥ .
     śokāsūyāvamānerṣyāmātsyaryādibhavastathā ..
     mānaso'pi dvijaśreṣṭha ! tāpo bhavati naikadhā .. 2 ..
     ityevamādibhirbhedaistāpo hyādhyātmikaḥ smṛtaḥ ..
     mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ .
     sarīsṛpādyaiśca nṛṇāṃ janyate cādhibhautikaḥ ..
     śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ .
     tāpo dbijavaraśreṣṭha ! kathyate cādhidaivikaḥ ..
     garbhajanmajarājñānamṛtyunārakajaṃ tathā .
     duḥkhaṃ sahasraśo bhedairbhidyate munisattama ! ..
iti viṣṇupurāṇe . 6 . 5 . 1 -- 9 .. * .. kṛpā . śiromālā . saraladruḥ . iti medinī . ḍe, 20 ..

pīḍitaṃ, tri, (pīḍa + ktaḥ . yadvā, pīḍāsya jāteti tārakāditvāt itac .) strīṇāṃ karaṇam . yantritam . vādhitam . iti medinī . te, 134 .. marditam . iti hemacandraḥ .. itapratyayāntaḥ pīḍāparyāyo'pyatra .. (mantrabhedaḥ . yathā, tantrasāre . sahasrārṇādhikā mantrā daṇḍakāḥ pīḍitāhvayāḥ ..)

pītaṃ, klī, (pā + bhāve ktaḥ .) pānam . iti medinī . te, 34 .. (pīto varṇo'syāstīti . ac . pītābhatvādasya tathātvam .) haritālam . iti rājanirghaṇṭaḥ .. (haricandanam . tatparyāyo yathā, vaidyakaratnamālāyām .
     pītasāraṃ suśītañca tatpītaṃ haricandanam ..)

pītaḥ, puṃ, (pibati varṇāntaramiti . pā + kartari auṇādikaḥ ktaḥ .) varṇaviśeṣaḥ . haldiyā iti bhāṣā . tatparyāyaḥ . gauraḥ 2 haridrābhaḥ 3 . ityamaraḥ . 1 . 5 . 14 .. kusumbhaḥ . aṅkoṭhaḥ . śākhoṭaḥ . puṣparāgaḥ . iti rājanirghaṇṭaḥ .. pītavastūni yathā --
     pītāni brahma-1jīve-2ndra-3garuḍe-4śvaradṛg-5 jaṭāḥ 6 .
     gaurī-7dbāpara-8gomūtra-9madhu-10vīrarasā-11 rajaḥ 12 .
     haridrā 13 rocanā 14 rīti-15gandhake 16 dbīpa17 campake 18 .
     kiñjalka-19 valkale 20 śāli-21 haritāla-22 manaḥśilāḥ 23 .
     karṇikāram 24 cakravāka-25 vānarau 26 śārikāmukham 27 .
     keśavāṃśuka-28maṇḍūka-29sarāga-30kanakādayaḥ 31 .. * ..
pītaśvetavācakāni yathā --
     pītaśvetau gaura-1 dbijarāja-2 kaparda-3 śambhu-4 hari-5tārkṣyāḥ 6 .
     haimastomā-7 ṣṭāpada-8 mahārajata-9 candra-10 kaladhautāḥ 11 ..
asyārthaḥ . gauraḥ śvetapītayoḥ . dbijarājo garuḍacandrayoḥ . kapardaḥ śambhujaṭājūṭakapardayoḥ . śambhurbrahmatrilocanayoḥ . hariḥ piṅgalasiṃhayoḥ . tārkṣyo garuḍaḥ pakṣe uccaiḥśravāḥ . haimastomaḥ hemne'yaṃ haimaḥ pakṣe himasyāyam . aṣṭāpadaṃ suvarṇaśarabhayoḥ . mahārajataṃ suvarṇarūpyayoḥ . candraḥ svarṇaśaśāṅkayoḥ . kaladhautaṃ hemarūpyayoḥ .
     suśobhitārakūṭaśrīḥ svarṇastomasamadyutiḥ .
     dahanopalasatkāntirgāṅgeyacchavipeśalaḥ ..
asyārthaḥ . tārakūṭo rūpyasamūhaḥ pakṣe ārakūṭo rītiḥ . suśobhanamarṇaḥ kanakañca . gopatitārkṣyakāntiḥ ravigaruḍacchaviḥ . pakṣe gopatirindraḥ tasya tārkṣyasturaṅgaḥ . vāmadevagirirmanojñameruḥ kailāsaśca .. * .. pītaśyāmavācakāni yathā,
     pītaśyāmau kṛṣṇāmbara-1 madhujit-2 dhvāntajetāraḥ 3 .
     vidyutkāntaḥ 4 dhvāntadveṣi-5 hari 6 svarṇavacchāyāḥ 7 ..
asyārthaḥ . kṛṣṇāmbaraṃ viṣṇuvastre haryākāśayoḥ . madhujit madhutulyaviṣṇvoḥ . dhvāntajetā sūryatamastulyayoḥ . vidyutkāntaḥ meghataḍitmanojñayoḥ . dhvāntadveṣī sūryāndhakāratulyayoḥ . hariḥ kapikṛṣṇayoḥ . svarṇavacchāyaḥ suvarṇasundarasamudratulyaśobhayoḥ . iti kavikalpalatā .. (parvataviśeṣaḥ . yathā, mātsye . 121 . 93 .
     prathamaḥ sūryasaṅkāśaḥ sumanā nāma parvataḥ .
     pītastu madhyamastatra śātakaumbhamayo giriḥ ..
)

pītaṃ, tri, (pītavarṇo'syāstīti . ac .) pītavarṇayuktam . iti medinī . te, 34 . (yathā, mahābhārate . 4 . 41 . 20 .
     ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ .
     hemaśṛṅgāstriparvāṇo rājña ete mahāśarāḥ ..
pā + karmaṇi ktaḥ .) kṛtapānam . yathā --
     hālāhalamapi pītaṃ bahuśo bhikṣāpi bhakṣitā bhavatā .
     anayoravagatarasayoḥ kiyadantaraṃ vada yogin ! ..
ityudbhaṭaḥ .. (pītaṃ pānamastyasyeti . ac . yadvā, pītaṃ nīra kṣīraṃ vā yena ityuttarapadalopaḥ . pītadugdhādikam . yathā, raghau . 2 . 1 .
     atha prajānāmadhipaḥ prabhāte jāyāpratigrāhitagandhamālyām .
     vanāya pītapratibaddhavatsāṃ yaśodhano dhenumṛṣermumoca ..
)

pītakaṃ, klī, (pīta + yāvādibhyaḥ kan . 5 . 4 . 29 . iti svārthe kan .) haritālam . ityamaraḥ .. (pītena pītavarṇena kāyatīti . kai + kaḥ .) kuṅkumam . iti jaṭādharaḥ .. (asya paryāyo lakṣaṇañca yathā --
     kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam .
     saṅkocaṃ piśunaṃ dhīraṃ vāhlīkaṃ śoṇitābhidham ..
     kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhitam .
     sūkṣmakeśaramāraktaṃ padmagandhi taduttamam ..
     vāhlīkadeśasañjātaṃ kuṅkumaṃ pāṇḍurammatam .
     ketakīgandhayuktantanmadhyamaṃ sūkṣmakeśaram ..
     kuṅkumaṃ pārasīkeyammadhugandhi tadīritam .
     īṣatpāṇḍuravarṇantadadhamaṃ sthūlakeśaram ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) aguru . padmakāṣṭham . rītiḥ . mākṣikam . iti rājanirghaṇṭaḥ .. nandīvṛkṣaḥ . pītaśālaḥ . iti ratnamālā .. śyonākaprabhedaḥ . haridruḥ . kiṃkirātavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (pītena pītavarṇena raktamiti . pīta + lākṣārocanāṭhṭhak . 4 . 2 . 2 . ityasya pītāt kan . iti vārtikoktyā kan . pītavarṇarañjite pītavarṇaviśiṣṭe ca tri .. pīta + svārthe kan . pītavarṇe, puṃ . yathā, mahābhārate . 12 . 188 . 5 .
     brāhmaṇānāṃ sito varṇaḥ kṣattriyāṇāntu lohitaḥ .
     vaiśyānāṃ pītako varṇaḥ śūdrāṇāmasitastathā ..
)

pītakadalī, strī, (pītā kadalīti nityakarmadhārayaḥ .) svarṇakadalī . iti rājanirghaṇṭaḥ ..

[Page 3,158a]
pītakadrumaḥ, puṃ, (pītako druma iti nityakarmadhārayaḥ .) haridruvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (haridruśabde'sya vivaraṇaṃ vijñeyam ..)

pītakandaṃ, klī, (pītaḥ kando'sya .) garjaram . iti rājanirghaṇṭaḥ ..

pītakaravīrakaḥ, puṃ, (pītaḥ karavīra iti nityakarmadhārayaḥ . tataḥ svārthe kan .) pītavarṇakaravīrapuṣpavṛkṣaḥ . tatparyāyaḥ . pītaprasavaḥ 2 sugandhikusumaḥ 3 . asya guṇāḥ . sāmānyakaravīraguṇatulyāḥ . iti rājanirghaṇṭaḥ ..

pītakāveraṃ, klī, (kutsitaṃ veraṃ śarīraṃ kāveram . pītaṃ kāveraṃ kutsitaśarīramapi yasmāt .) kuṅkumam . pittalam . iti medinī . re, 305 .. (vivṛtirasya kuṅkumapittalaśabdayorjñeyā ..)

pītakāṣṭhaṃ, klī, (pītaṃ kāṣṭhamiti nityakarmadhārayaḥ .) pītacandanam . iti rājanirghaṇṭaḥ ..

pītakīlā, strī, (pītā kīlā kīlatulyā lateti nityakarmadhārayaḥ .) āvartakīlatā . iti rājanirghaṇṭaḥ ..

pītaghoṣā, strī, (pītāni puṣpāni santyasyā iti pītā pītapuṣpetyarthaḥ . tataḥ pītā ghoṣeti karmadhārayaḥ .) pītapuṣpaghoṣālatā . iti ratnamālā .. asyāḥ paryāyaḥ ghoṣakaśabde draṣṭavyaḥ ..

pītacandanaṃ, klī, (pītaṃ candanamiti nityakarmadhārayaḥ .) pītavarṇacandanam . tattu draviḍadeśe prasiddham . kalambaka iti khyātam . tatparyāyaḥ . pītagandham 2 kāleyam 3 pītakam 4 mādhavapriyam 5 kāleyakam 6 pītakāṣṭham 7 varvaram 8 . iti rājanirghaṇṭaḥ .. kālīyakam 9 kālīyam 10 vītābham 11 haricandanam 12 haripriyam 13 kālasāram 14 kālānusāryakam 15 . asya guṇāḥ . raktacandanaguṇatulyaguṇatvam . vyaṅganāśitvañca . iti bhāvaprakāśaḥ .. śītalatvam . tiktatvam . kuṣṭhaśleṣmakaṇḍūvicarcikādadrukrimināśitvam . kāntikaratvañca . iti rājanirghaṇṭaḥ ..

pītacampakaḥ, puṃ, (pītaṃ campakamiva śikhā yasya .) pradīpaḥ . iti jaṭādharaḥ .. (pītaṃ campakaṃ tatpuṣpamasya .) pītavarṇacampakapuṣpavṛkṣaśca ..

pītataṇḍulaḥ, puṃ, (pītastaṇḍulo'sya .) kaṅkunī . iti rājanirghaṇṭaḥ ..

pītataṇḍulā, strī, (pītastaṇḍulo'syāḥ .) kṣavikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pītatuṇḍaḥ, puṃ, (pītaṃ tuṇḍaṃ yasya .) kāraṇḍavapakṣī . tatparyāyaḥ . cañcusūciḥ 2 sugṛhaḥ 3 . iti trikāṇḍaśeṣaḥ ..

pītatā, strī, (pīta + tal + ṭāp .) haridrābhatā . pītatvam . pītaśabdāt bhāvārthe tapratyayaniṣpannā . iti vyākaraṇam .. (yathā, mahābhārate . 3 . 149 . 26 .
     dvāpare'pi yuge dharmo dvibhāgo naḥ pravartate .
     viṣṇu rvai pītatāṃ yāti caturdhā veda eva ca ..


[Page 3,158b]
pītatailā, strī, (pītaṃ tailamasyāḥ .) jyotiṣmatī latā . iti jaṭādharaḥ .. mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

pītadāru, klī, (pītañca tat dāru ceti .) devadāru . ityamaraḥ . 2 . 4 . 53 .. (paryāyo'syayathā --
     suradāru drukilimaṃ surāhvaṃ bhadradāru ca .
     devakāṣṭhampītadāru devadāru ca dāru ca ..
iti vaidyakaratnamālāyām ..) saralaḥ . iti ratnamālā .. haridruḥ . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā --
     dārvī dāruharidrā ca parjanyā parjanīti ca .
     kaṭaṅkaṭerī pītā ca bhavet saiva pacampacā .
     saiva kālīyakaḥ proktastathā kāleyako'pi ca ..
     pītadruśca haridruśca pītadārukapītakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pītadugdhā, strī, pītaṃ dugdhaṃ yasyā yayā vā . dhenuṣyā . dugdhabandhakaiḥ saṃsthitā gauḥ . iti hemacandraḥ .. (pītaṃ pītavarṇaṃ dugdhaṃ kṣīramasyāḥ . kaṭuparṇī . coka iti bhāṣā .. yathāsyāḥ paryāyaḥ .
     kaṭuparṇī haimavatī hemakṣīrī himāvatī .
     hemāhvā pītadugdhā ca tanmūlañcokamucyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pītadruḥ, puṃ, (pīto druriti nityakarmadhārayaḥ .) saralavṛkṣaḥ . dāruharidrā . ityamaraḥ . 2 . 4 . 60, 2 . 4 . 101 .. (yathāsya paryāyaḥ .
     dārvī dāruharidrā ca parjanyā parjanīti ca .
     kaṭaṅkaṭerī pītā ca bhavet saiva pacampacā ..
     saiva kālīyakaḥ proktastathā kāleyako'pi ca .
     pītadruśca haridruśca pītadārukapītakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pītanaṃ, klī, (pītaṃ karotīti . tatkarotīti ṇic . tato lyuḥ . yadvā, pītaṃ pītavarṇaṃ nayatīti . nī + ḍaḥ .) kuṅkumam . (yathā, śrīkaṇṭhacarite . 9 . 34 .
     apahṛtya pītanamaśeṣamamarasudṛśāṃ śarīrataḥ .
     bhīta iva gahananābhiguhāṃ prapalāyya tūrṇamaviśat payobharaḥ ..
) haritālam . pītadāru . ityamaramedinyau ..

pītanaḥ, puṃ, (pītaṃ karotīti . ṇic . tato lyuḥ .) plakṣaḥ . iti rājanirghaṇṭaḥ .. āmrātakaḥ . iti medinī . ne, 92 .. (nandīvṛkṣaḥ . tatparyāyo yathā, vaidyakaratnamālāyām .
     nandīvṛkṣastāmrapākī phalapākī ca pītanaḥ .
     gandhabhāṇḍo gandhamuṇḍo dvitīyaḥ kṣiprapākyasau ..
)

pītanakaḥ, puṃ, (pītana eva . pītana + svārthe kan .) āmrātakaḥ . iti rājanirghaṇṭaḥ ..

pītaparṇī, strī, (pītāni pītavarṇāni parṇāni yasyāḥ . ṅīṣ .) śvitraghnī . iti śabdacandrikā .. vichiṭi iti bhāṣā ..

[Page 3,158c]
pītapādā, strī, (pītau pādau yasyāḥ .) śārikāpakṣī . iti hemacandraḥ .. pītacaraṇayukte, tri ..

pītapuṣpaṃ, klī, (pītāni puṣpāni yasya .) āhulyavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kuṣmāṇḍam . tatparyāyo yathā bhāvaprakāśe .
     kuṣmāṇḍaṃ syāt puṣpaphalaṃ pītapuṣpaṃ bṛhatphalam ..) haridrābhakusumañca ..

pītapuṣpaḥ, puṃ, (pītāni pītavarṇāni puṣpāni yasya .) karṇikāravṛkṣaḥ . iti śabdacandrikā .. campakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. pītajhiṇṭī . piṇḍītakabhedaḥ . iti ratnamālā .. (iṅgudīvṛkṣaḥ . yathā, vaidyakaratnamālāyām .
     pītapuṣpo'ṅgārapuṣpa iṅgudī tāpasapriyaḥ .. rājakośātakī . tatparyāyo yathā, bhāvaprakāśe .
     dhāmārgavaḥ pītapuṣpo jālinī kṛtabodhanā .
     rājakośātakī ceti tathoktā rājimatphalā ..
)

pītapuṣpā, strī, (pītaṃ puṣpaṃ yasyāḥ .) indravāruṇī . jhiñjhariṣṭākṣupaḥ . āḍhakī . iti rājanirghaṇṭaḥ .. (mahābalā . tatparyāyo yathā, vaidyakaratnamālāyām .
     ṛṣyaproktā tvatibalā pītapuṣpā mahābalā ..)

pītapuṣpī, strī, (pītaṃ puṣpaṃ yasyāḥ . jātitvāt ṅīṣ .) śaṅkhapuṣpī . sahadevī . mahākoṣātakī . trapuṣī . iti rājanirghaṇṭaḥ ..

pītaphalaḥ, puṃ, (pītāni phalāni yasya .) śākhoṭavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. karmāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pītaphalakaḥ, puṃ, (pītaphala eva . svārthe kan .) śākhoṭavṛkṣaḥ . iti bhāvaprakāśaḥ ..

pītabālukā, strī, (pītā bālukeva cūrṇanarajo yasyāḥ .) haridrā . iti trikāṇḍaśeṣaḥ .. pītavarṇasikatā ca ..

pītabījā, strī, (pītaṃ bījaṃ yasyāḥ .) methikā . iti rājanirghaṇṭaḥ .. pītavarṇabījayukte, tri ..

pītabhṛṅgarājaḥ, puṃ, (pīto bhṛṅgarājaḥ .) pītabhṛṅgarājaḥ . pīta keśuriyā iti bhāṣā . tatparyāyaḥ . svarṇabhṛṅgāraḥ 2 haripriyaḥ 3 devapriyaḥ 4 vandanīyaḥ 5 pāvanaḥ 6 . asya guṇāḥ . tiktatvam . uṣṇatvam . cakṣuṣyatvam . keśarañjanatvam . kaphāmaśophanāśitvam . tatra nīlo rasāyanaḥ . iti rājanirghaṇṭaḥ ..

pītamaṇiḥ, puṃ, (pīto maṇiriti nityakarmadhārayaḥ .) puṣparāgaḥ . iti rājanirghaṇṭaḥ .. (puṣparāgaśabde'sya vivaraṇaṃ jñātavyam ..)

pītamākṣikaṃ, klī, (pītaṃ mākṣikam .) mākṣikam . iti rājanirghaṇṭaḥ ..

pītamudgaḥ, puṃ, (pītaḥ pītavarṇo mudgaḥ .) mudgaviśeṣaḥ . soṇā muga iti bhāṣā . tatparyāyaḥ . vasuḥ 2 khaṇḍīraḥ 3 pravelaḥ 4 jayaḥ 5 śāradaḥ 6 . iti hemacandraḥ . 4 . 238 ..

[Page 3,159a]
pītamūlakaṃ, klī, (pītaṃ mūlamasya . kap .) garjaram . iti rājanirghaṇṭaḥ ..

pītayūthī, strī, (pītā yūthī .) svarṇayūthī . iti rājanirghaṇṭaḥ .. (svarṇayūthīśabde'syā vivṛtirvijñeyā ..)

pītaraktaṃ, klī, (pītaṃ raktañca . varṇo varṇeneti samāsaḥ .) puṣparāgamaṇiḥ . iti rājanirghaṇṭaḥ ..

pītarāgaṃ, klī, (pīto rāgo varṇo yasya .) kiñjalkam . śikthakam . iti rājanirghaṇṭaḥ .. pītavarṇe, puṃ . tadbati, tri ..

pītarohiṇī, strī, (pītā satī rohatīti . ruha + ṇiniḥ + ṅīp .) kāśmarī . iti bhāvaprakāśaḥ .. (yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī ..)

pītalaḥ, puṃ, (pītaṃ lātīti . lā + kaḥ .) pītavarṇaḥ . iti hemacandraḥ . 6 . 30 .. tadyukte, tri ..

pītalakaṃ, klī, (pītalena pītena varṇena kāyati prakāśate iti . kai + kaḥ .) pittalam . iti rājanirghaṇṭaḥ ..

pītalohaṃ, klī, (pītaṃ lohamiti nityakarmadhārayaḥ .) pittalabhedaḥ . iti hemacandraḥ . 4 . 114 ..

pītavāsāḥ, [s] puṃ, (pītaṃ vāso vastraṃ yasya .) śrīkṛṣṇaḥ . iti halāyudhaḥ .. pītavastrayukte, tri .. (yathā, mahābhārate . 1 . 64 . 53 .
     yaḥ sacakragadāpāṇiḥ pītavāsāḥ śitiprabhaḥ ..)

pītavṛkṣaḥ, puṃ, (pīto vṛkṣaḥ .) śyonākaprabhedaḥ . saralavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyaḥ .
     saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pītaśā(sā)laḥ, puṃ, (pītaḥ śālo vṛkṣaviśeṣaḥ .) asanavṛkṣaḥ . iti śabdacandrikā .. (yathā, kālikāpurāṇe 68 adhyāye .
     pītaśālaḥ parimalo vimardīkāsanastathā ..)

pītasāraṃ, klī, (pītaḥ sāro yasya .) pītavarṇacandanakāṣṭham . haricandanam . iti śabdacandrikā .. (paryāyo'sya yathā, vaidyakaratnamālāyām .
     pītasāraṃ suśītañca tatpītaṃ haricandanam ..)

pītasāraḥ, puṃ, (pītaḥ pītavarṇaḥ sāro yasya .) malayajaḥ . momedakamaṇiḥ . iti medinī . re, 283 .. aṅkoṭhavṛkṣaḥ . iti jaṭādharaḥ .. turuṣkaḥ . bījakaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     bījakaḥ pītasāraśca pītaśālaka ityapi .
     bandhūkapuṣpaḥ priyakaḥ sarjakaścāsanaḥ smṛtaḥ ..
)

pītasārakaḥ, puṃ, (pītaḥ sāro yasya . kap .) nimbavṛkṣaḥ . aṅkoṭhavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pītasāri, klī, (pītaṃ pītavarṇaṃ sarati prāpnotīti . sṛ + ṇiniḥ .) sroto'ñjanam . iti śabdacandrikā ..

[Page 3,159b]
pītasālakaḥ, puṃ, (pītaḥ sālakaḥ sālavṛkṣaḥ .) pītavarṇasālavṛkṣaḥ . peyā sāla iti bhāṣā . tatparyāyaḥ . sarjakaḥ 2 asanaḥ 3 vandhūkapuṣpaḥ 4 priyakaḥ 5 jīvakaḥ 6 . ityamaraḥ . 2 . 4 . 43 .. asya paryāyāntaraṃ guṇāśca asanaśabde draṣṭavyāḥ ..

pītasphaṭikaḥ, puṃ, (pītaḥ sphaṭika iti nityakarmadhārayaḥ .) puṣparāgamaṇiḥ . iti rājanirghaṇṭaḥ ..

pītā, strī, (pīto varṇo'styasyā iti . ac . ṭāp .) haridrā . ityamaraḥ . 2 . 9 . 41 .. (paryāyo'syā yathā, vaidyakaratnamālāyām .
     haridrā pītakā gaurī kāñcanī rajanī niśā .
     mehaghnī rajanī pītā varṇinī rātrināmikā ..
) dāruharidrā . mahājyotiṣmatī .. kapilaśiṃśapā . priyaṅguḥ . gorocanā . iti rājanirghaṇṭaḥ .. ativiṣā . iti śabdacandrikā .. (pītavarṇayukte, tri . yathā, viśvakarmaprakāśe . 1 . 24 .
     śvetā raktā tathā pītā kṛṣṇā varṇānupūrbaśaḥ ..)

pītāṅgaḥ, puṃ, (pītaṃ aṅgaṃ yasya .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ ..

pītābdhiḥ, puṃ, (pītaḥ abdhiḥ samudro yena .) agastyamuniḥ . iti hemacandraḥ . 2 . 36 .. (agastyamuneḥ samudrapānakathā yathā, bhahābhārate . 3 . 105 . 1 -- 6 .
     samudraṃ sa samāsādya vāruṇirbhagavānṛṣiḥ .
     uvāca sahitān devānṛṣīṃścaiva samāgatān ..
     ahaṃ lokahitārthaṃ vai pibāmi varuṇālayam .
     bhavadbhiryadanuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām ..
     etāvaduktvā vacanaṃ maitrāvaraṇiracyutaḥ .
     samudramapibat kruddhaḥ sarvalokasya paśyataḥ ..
     pīyamānaṃ samudrastu dṛṣṭvā sendrāstadāmarāḥ .
     vismayaṃ paramaṃ jagmuḥ stutibhiścāpyapūjayan ..
     tvaṃ nastrātā vidhātā ca lokānāṃ lokabhāvana ! .
     tatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat ..
     saṃpūjyamānastridaśairmahātmā gandharvatūryeṣu nadatsu sarvaśaḥ .
     dīvyaiśca puṣpairavakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra ..
)

pītāmbaraḥ, puṃ, (pītaṃ ambaraṃ vastraṃ yasya .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 19 .. (yathā, viṣṇustotre . 21 .
     etatpātityadāmno jaghanamatighanādenaso mānanīyaṃ .
     sātatyenaiva cetoviṣayamavatarat pātu pītāmbarasya ..
) śailūṣaḥ . iti medinī . re, 283 .. pītavastrayukte, tri . haridrābhavasane, klī .. (yathā --
     pītāmbaradharaḥ sragvī vanamālāvibhūṣitaḥ .. iti purāṇam ..)

pītāśmā, [n] puṃ, (pītaḥ aśmā .) puṣparāgamaṇiḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasya puṣparāgaśabde jñātavyā ..)

[Page 3,159c]
pītiḥ, puṃ, (pibatīti . pā + ktic . ghumāsthāgāpeti . 6 . 4 . 66 . itītvam .) ghoṭakaḥ . ityamaraḥ . 2 . 8 . 43 ..

pītiḥ, strī, (pā + bhāve ktin .) pānam . iti medinī . te, 33 .. (pīyate'nayeti . karaṇe ktin) śuṇḍā . iti śabdacandrikā ..

pītikā, strī, (pīto varṇo'styasyā iti . ṭhan .) haridrā . iti ratnamālā .. dāruharidrā . iti rājanirghaṇṭaḥ .. svarṇayūthī . iti jaṭādharaḥ ..

pītī, [n] puṃ, (pītaṃ pānaṃ prācuryenāstyasyeti . iniḥ .) pītiḥ . ghoṭakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

pītuḥ, puṃ, (pibati rasādīniti . pā + paḥ kicca . uṇāṃ 1 . 71 . iti ktun . sa ca kit . kittvāt ītvam .) sūryaḥ . agniḥ . ityuṇādikoṣaḥ . yūthapatiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

pīthaṃ, klī, (pīyate iti . pā + pātṝtudīti . uṇāṃ 2 . 7 . iti thak .) jalam . iti hemacandraḥ .. ghṛtam . ityuṇādikoṣaḥ .. (pibati rasādīniti . pā + kartari thak .) sūryaḥ . agniḥ . kālaḥ . iti trikāṇḍaśeṣaḥ ..

pīthiḥ, puṃ, (pīti + pṛṣodarāditvāt tasya thaḥ .) pītiḥ . ghoṭakaḥ . ityamaraṭīkāyāṃ svāmī ..

pīnaḥ, tri, (o pyā yī ṅa vṛddhau + ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭhātasya naḥ .) sthūlaḥ . ityamaraḥ . 3 . 1 . 61 .. (yathā, āryāsaptaśatyām . 561 .
     vakṣaḥsthalasupte mama mukhamupadhātuṃ na maulimālabhase .
     pīnottuṅgastanabharadūrībhūtaṃ rataśrāntau ..
)

pīnasaḥ, puṃ, (pīnaṃ sthūlamapi janaṃ syati nāśayatīti . so + kaḥ .) nāsikārogaviśeṣaḥ . pīnāsa iti bhāṣā . tatparyāyaḥ . pratiśyāyaḥ 2 . ityamaraḥ . 2 . 6 . 51 .. apīnasaḥ 3 pratiśyāḥ 4 . iti bharataḥ .. nāsikāmayaḥ 5 . iti śabdaratnāvalī .. tasya nidānaṃ yathā --
     ānahyate yasya viśuṣyate ca praklidyate dhūpyati caiva nāsā .
     na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyet khalu pīnasena ..
     tañcānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam ..
iti mādhavakaraḥ .. āmapīnasalakṣaṇaṃ yathā --
     śirogurutvamarucirnāsāsrāvastanusvaraḥ .
     kṣāmaḥ ṣṭhīvati cābhīkṣṇamāmapīnasalakṣaṇam ..
pakvapīnasalakṣaṇaṃ yathā --
     āmaliṅgānvitaḥ śleṣmā ghanaḥ kheṣu nimajjāta .
     svaravarṇaviśuddhiśca pakvapīnasalakṣaṇam .. * ..
tasyauṣadhāni yathā --
     sarveṣu sarvakālaṃ pīnasarogeṣu jātamātreṣu .
     maricaṃ gaḍena daṣā bhañjīta naraḥ mukhaṃ labhate .. 1 kaṭphalaṃ pauṣkaraṃ śṛṅgī vyoṣaṃ yāsaśca kāravī .
     eṣāṃ cūrṇaṃ kaṣāyaṃ vā dadyādārdrakajai rasaiḥ ..
     pīnase svarabhede ca nāsāsrāve halīmake .
     sannipāte kaphe vāte kāse śvāse ca śasyate .. 2 ..
     vyoṣacitrakatālīśatintiḍīkāmlavetasam .
     sacavyājājitulyāṃśamelātvakpatrapādikam ..
     vyāṣādikamidaṃ cūrṇaṃ purāṇaguḍamiśritam .
     pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param .. 3 ..
iti bhāvaprakāśaḥ .. * ..
     pippalītriphalācūrṇaṃ madhusaindhavasaṃyutam .
     sarvarogajvaraśvāsaśoṣapīnasahṛdbhavet ..
iti gāruḍe 189 adhyāyaḥ .. (asya cikitsāntaraṃ yathā --
     vātāt sakāsavaisvaryaṃ sakṣāraṃ pīnase ghṛtam .
     pibedrasaṃ payaścoṣṇaṃ snaihikaṃ dhūmameva vā ..

     daśamūlasya niṣkvāthe rāsnāmadhukakalkavat .
     siddhaṃ sasaindhavaṃ tailaṃ daśakṛtvo guṇāḥ smṛtam .
     snigdhasyāsthāpanairdoṣaṃ nirharedvātapīnase ..
     snigdhāmloṣṇaiśca laghvannaṃ grāmyādīnāṃ rasairhitam .
     uṣṇāmbunā snānapānanivātoṣṇapratiśrayaḥ .
     cintāvyāyāmavākceṣṭāvyavāyavirato bhavet .
     paitte sarpiḥ pibet siddhaṃ śṛṅgaberaśṛtampayaḥ ..
     pācanārthaṃ pibet pakve kāryamūrdhvavirecanam .
     pāṭhādvirajanīmūrvāpippalījātipallavaiḥ ..
     dantyā ca sādhitaṃ tailaṃ nasyaṃ sampakvapīnase .
     pūyāsre raktapittaghnāḥ kaṣāyo lavaṇāni ca ..
     pākadāhādyarukṣeṣu śītā lepāḥ sasecanāḥ .
     ghreyanasyopacāraśca kaṣāyasvādutiktakāḥ ..

     gauravārocakeṣvādau laṅghanaṃ kaphapīnase .
     svedāḥ sekāśca pākārthaṃ lipte śirasi sarpiṣā ..
     laśunaṃ mudgacūrṇena vyāṣakṣārasamāyutam .
     deyaṃ kaphaghnaṃ vamanamutkliṣṭaśleṣmaṇe hitam ..
     apīnase pūtinasye ghrāṇasrāvasakaṇḍuke .
     ghūmaḥ śasto'vapīḍaśca kaṭubhiḥ kaphapīnase ..
     manaḥśilā vacāvyoṣaṃ viḍaṅgaṃ hiṅgu gugguluḥ .
     cūrṇo ghreyaḥ pradhamanaḥ kaṭubhiśca phalaistathā ..

     snigdhasya vyāhate vege chardanaṃ kaphapīnase .
     vamanīyaśṛtakṣīratilamāṣayavāgubhiḥ ..

     sarvajit pīnase duṣṭe kāyyaṃ śophe ca śophajit .
     kṣāro'rvudādhimāṃseṣu kriyā sarveṣvavekṣya ca ..
iti carake cikitsāsthāne 26 adhyāye ..
     sarva eva pratiśyāyā narasyāpratikāriṇaḥ .
     kālena rogajananā jāyante duṣṭapīnasāḥ ..
     vādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān .
     kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ ..
ityuttaratantre caturviṃśe'dhyāye suśrutenoktam ..)

pīnasā, strī, (pīnaṃ syatīti . so + kaḥ . ṭāp .) karkaṭī . iti rājanirghaṇṭaḥ .. (karkaṭīśabde'syā guṇādayo jñātavyāḥ ..)

pīnasī, [n] tri, pīnasarogī . pīnasaśabdādastyarthe inpratyayaniṣpannaḥ .. (yathā, suśrute uttaratantre 24 adhyāye .
     vilaṅghanaiḥ pācanadīpanīyairupācaret pīnasinaṃ yathāvat .
     bahudravairvātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham ..
)

pīnodhnī, strī, (pīnaṃ sthūlamūdho'syāḥ . bahuvrīherūdhaso ṅīṣ . 4 . 1 . 25 . iti ṅīṣ . udhaso'naṅ . 5 . 4 . 131 . iti udho'ntasya bahuvrīheranaṅādeśaḥ .) pīvarastanī gauḥ . ityamaraḥ . 2 . 9 . 71 .

pīpariḥ, puṃ, (api pipartīti . pṝ + in . ape rallopaḥ . dīrghaśca .) hnasvaplakṣaḥ . iti rājanirghaṇṭaḥ ..

pīya, prīṇane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) pīyūṣaṃ sautradhāturayam . iti durgādāsaḥ ..

pīyuḥ, puṃ, (pibatīti . pā + kharuśaṅkupīyunīlaṅguligu . uṇāṃ . 1 . 37 . iti kuḥ . nipātanāt yugāgama ītvaṃ cāntādeśaḥ .) kālaḥ . raviḥ . ghūkaḥ . iti medinī . ye, 37 .. kākaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (hiṃsake pratikūle ca tri . yathā, ṛgvede . 1 . 174 . 8 .
     bhinatpuro na bhido adevīrnanamo vadharadevasya pīyoḥ .. pīyoḥ pratikūlasya vṛtrasya . iti tadbhāṣye sāyanaḥ ..)

pīyūṣaṃ, klī, (pīyyate iti . pīya sautradhātuḥ + pīyerūṣan . uṇāṃ . 4 . 76 . iti ūṣan .) amṛtam . ityamaraḥ . 1 . 1 . 51 .. (yathā, kāśīkhaṇḍe . 29 . 49 .
     kharasantāpaśamanī khaniḥ pīyūṣapāthasām ..) dugdham . iti rājanirghaṇṭaḥ .. (yathā --
     pānīyaṃ klamanāśanaṃ śramaharaṃ mūrchāpipāsāpahaṃ tandrācchardivibandhahṛdbalakaraṃ nidrāharaṃ tarpaṇam .
     hṛdyaṃ guptarasaṃ hyajīrṇaśamakaṃ nityaṃ hitaṃ śītalaṃ laghvacchaṃ rasakāraṇantu nigate pīyūṣavajjīvinam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

pīyūṣaḥ, puṃ, klī, (pīya + ūṣan .) abhinavaṃ payaḥ . navaprasūtāyā goḥ saptadinābhyantarīṇadugdham . ityamarabharatau ..
     atha pīyūṣapeyūṣe navaṃ saptadināvadhi . iti śabdārṇavaḥ ..
     āsaptarātraprabhavaṃ kṣīraṃ peyūṣa ucyate .. iti hārāvalī ..

pīyūṣamahāḥ, [s] puṃ, (pīyūṣamamṛtamayaṃ mahaḥ kiraṇaṃ yasya . yadvā, pīyūṣamiva maho yasya .) candraḥ . iti śabdaratnāvalī ..

pīyūṣaruciḥ, puṃ, (pīyūṣaṃ pīyūṣamayī rucistiḍ yasya .) candraḥ . iti halāyudhaḥ .. (pīyūṣe amṛte ruciryasya .) amṛtapriyaśca ..

pīla, rodhe . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) dīrghī . rodhaḥ kriyānirodhaḥ jaḍībhāvaḥ ityarthaḥ . pīlati paśuḥ . iti durgādāsaḥ ..

pīlakaḥ, puṃ, (pīlati stabhnātīti . pīla + ṇvul .) pipīlikā . iti hemacandraḥ .. (kāyasthānāṃ paddhatikaraviśeṣaḥ . yathā, vaṅgajakulācāryakārikāyām .
     ādityā viṣṇuguptāśca khilaśca pīlakastathā ..)

pīluḥ, puṃ, (pīlati pratiṣṭamnātīti . pīla + mṛgayvādayaśca . uṇāṃ . 1 . 37 . iti kuḥ .) prasūnam . paramāṇuḥ . mataṅgajaḥ . asthikhaṇḍam . tālakāṇḍaḥ . iti medinī . le, 32 .. bāṇaḥ . kṛmiḥ . iti dharaṇiḥ .. koṅkaṇādideśe prasiddhaḥ phalavṛkṣaviśeṣaḥ . pīla iti bhāṣā . tatparyāyaḥ . guḍaphalaḥ 2 śraṃsī 3 . ityamaraḥ . 2 . 4 . 28 .. śītasahaḥ 4 dhānī 5 virecanaḥ 6 phalaśākhī 7 śyāmaḥ 8 karabhavallabhaḥ 9 .. (yathā, mahābhārate . 2 . 50 . 4 .
     uṣṭravāmīstriśatañca puṣṭāḥ pīluśamīṅgudaiḥ ..) asya phalaguṇāḥ . śleṣmavāyugulmanāśitvam . pittadattvam . bhedakatvam . yat svādu tiktaṃ tat nātyuṣṇaṃ tridoṣaharatvañca . iti rājanirghaṇṭaḥ ..

pīlunī, strī, (pīla + bāhulakāt una . gaurāditvāt ṅīṣ .) mūrvā . iti ratnamālā ..

pīlupatraḥ, puṃ, (pīluyuktaṃ patramasya .) moraṭālatā . iti rājanighaṇṭaḥ ..

pīluparṇī, strī, (pīloriva parṇānyasyāḥ . yadvā, pīluyuktāni parṇānyasyāḥ . pākakarṇaparṇapuṣpaphalamūlabālottarapadācca . 4 . 1 . 64 . iti ṅīṣ .) mūrvā . vimbikā . oṣadhibhedaḥ . iti medinī . ṇe, 103 ..

pīva, sthaulye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃakaṃ-seṭ .) pīvati lokaḥ sthūlaḥ syādityarthaḥ . iti durgādāsaḥ ..

pīva, [n] tri, (pyāyate iti . pyaiṅ vṛddhau + dhyāpyoḥ samprasāraṇañca . uṇāṃ . 4 . 114 . iti kvanip samprasāraṇañca . halaḥ . 6 . 4 . 2 . iti dīrghaḥ .) sthūlam . ityamaraḥ . 3 . 1 . 61 .. (yathā, bhāgavate . 9 . 19 . 6 .
     pīvānaṃ śmaśrulaṃ preṣṭhaṃ mīḍhvāṃsaṃ yābhakovidam .
     sa eko'javṛṣastāsāṃ bahvīnāṃ rativardvanaḥ ..
)

pīvaraḥ, tri, (pyāyate vardhate iti . pyaiṅ + chitvaracchatvaradhīvarapīvaramīvaracīvaratīvaranīvaragahvarakaṭṭharasaṃyadvarāḥ . uṇāṃ . 3 . 1 . ṣvarac . samprasāraṇaṃ dīrghaśca .) upacitāvayavaḥ . moṭā iti bhāṣā . tatparyāyaḥ . pīnaḥ 2 pīvā 3 sthūlaḥ 4 . ityamaraḥ . 3 . 1 . 61 .. (yathā, āryāsaptaśatyām . 420 .
     bhayapihitaṃ bālāyāṃ pīvaramūrudvayaṃ smaronnidraḥ .
     nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya ..
puṃ, tāmasamanvantarīyasaptarṣibhedaḥ . yathā, mārkaṇḍeye . 74 . 59 .
     jyotirdhāmā pṛthuḥ kāvyaścaitro'gnirvalakastathā .
     pīvaraśca tathā brahman ! sapta saptarṣayo'bhavan ..
)

pīvarastanī, strī, (pīvarau sthūlau stanau yasyāḥ . svāṅgopasarjanāditi . 4 . 1 . 54 . iti ṅīṣ .) pīnodhnī . ityamaraḥ . 2 . 9 . 71 .. sthūlastanayuktā nārī .. (yathā, bhāravau . 8 . 19 .
     vyapohituṃ locanato mukhānilairapārayantaṃ kila puṣpajaṃ rajaḥ .
     payodhareṇorasi kācidunmanāḥ priyañjaghānonnatapīvarastanī ..
)

pīvā, [n] puṃ, (pyāyate iti . pyai ṅa vṛddhau + dhyāpyoḥ samprasāraṇam . uṇā° 4 . 14 . iti kvanip samprasāraṇañca . halaḥ . 6 . 4 . 2 . iti dīrghaḥ .) balavān . vāyuḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

pīvā, strī, (pīyate iti . pī ṅ ya pāne + bāhulakāt vaḥ . tataṣṭāp .) udakam . iti saṃkṣiptasāroṇādivṛttiḥ ..

pīvarā, strī, (pīvara + ṭāp .) aśvagandhā . śatāvarī . iti rājanirghaṇṭaḥ .. sthūlā ca ..

pīvarī, strī, (pyāyate iti . pyai + ṣvarac . samprasāraṇaṃ dīrghaḥ ṅīp ca .) śatamūlī . iti ratnamālā .. śālaparṇī . iti bhāvaprakāśe . 1 . 1 .. taruṇī . gauḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (barhiṣadnāmakapitṝṇāṃ mānasīkanyānāmanyatamā . sā tu śukadevasya patnī . yathā, harivaṃśe . 18 . 49 -- 52 .
     eteṣāṃ mānasī kanyā pivarī nāma viśrutā .
     yogā ca yogipatnī ca yogimātā tathaiva ca ..
     bhavitrī dbāparaṃ prāpya yugaṃ dharmabhṛtāṃ varā .
     parāśarakulodbhūtaṃ śuko nāma mahātapāḥ ..
     bhaviṣyati yuge tasmin mahāyogī dvijarṣabhaḥ .
     vyāsādaraṇyāṃ sambhūto vidhūmāgnirivojjvalan ..
     sa tasyāṃ pitṛkanyāyāṃ pīvaryāṃ janayiṣyati .
     kṛṣṇaṃ gauraṃ prabhuṃ śambhuṃ kṛtvīṃ kanyāṃ tathaiva ca ..
)

puṃliṅgaṃ, klī, (puṃso liṅgaṃ cihnam .) puṃcihnam . śiśnaḥ . (yathā, mahābhārate . 5 . 194 . 3 .
     kiñcit kālāntaraṃ dāsye puṃliṅgaṃ svamidaṃ tava .
     āgantavyaṃ tvayā kāle satyañcaiva vadasva me ..
) śabdavācakatāyām, puṃ . iti jumaraḥ .. (puṃso liṅgamasyeti . puṃliṅgaviśiṣṭe, tri . yathā, mahābhārate . 9 . 58 . 57 .
     puṃliṅgā iva nāryastu strīliṅgāḥ puruṣābhavan .
     duryodhane tadā rājan ! patite tanaye tava ..
)

puṃvṛṣaḥ, puṃ, (pumāniva varṣatīti . vṛṣa + kaḥ .) gandhamūṣikaḥ . iti śabdamālā .. chuṃcā iti bhāṣā .. (pumān gauḥ .) puṃgavaśca ..

puṃścalaḥ, puṃ, (puṃścalīva . upacārāt puṃstvam .) vyabhicārī . yathā, gāruḍe 66 adhyāye .
     lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām .
     nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha ..
     arekheṇāyurnavatirvicchinnābhiśca puṃścalāḥ ..


[Page 3,161b]
puṃścalī, strī, (puṃso bhartuḥ sakāśāt calati puruṣāntaraṃ gacchatīti . cala + ac . gaurāditvāt ṅīṣ .) asatī . ityamaraḥ . 2 . 6 . 10 .. asyā amaroktaparyāyaḥ kulaṭāśabde likhitaḥ . tadatiriktaparyāyo yathā, dhṛṣṭā 1 duṣṭā 2 dharṣitā 3 . iti śabdaratnāvalī .. laṅkā 4 niśācarī 5 trapāraṇḍā 6 . iti jaṭādharaḥ .. tasyāścaritradoṣādi yathā --
     aho ! ko veda bhuvane durjñeyaṃ puṃścalīmanaḥ .
     puṃścalyāṃ yo hi viśvasto vidhinā sa viḍambitaḥ .
     bahiṣkṛtaśca yaśasā dharmeṇa svakulena ca ..
     vāñchitaṃ nūtanaṃ prāpya vinaśyati purātanam .
     sadā svakarmasādhyā sā ko vā tasyāḥ priyo'priyaḥ ..
     daive karmaṇi paitre ca puttre brandhau ca bhartari .
     dāruṇaṃ puṃścalīcittaṃ sadā śṛṅgārakarmaṇi ..
     prāṇādhikaṃ ratijñaṃ sāmṛtadṛṣṭyā hi puṃścalī .
     ratnapradaṃ ratyavijñaṃ viṣadṛṣṭyā hi paśyati ..
     sarveṣāṃ sthalamastyeva puṃścalīnāṃ na kutracit .
     dāruṇā puṃścalījātinaṃrajātibhya eva ca ..
     niṣkṛtiḥ karmabhogānte sarveṣāmasti niścitam .
     na puṃścalīnāṃ viprendra ! yāvaccandradivākarau ..
     anyāsāṃ kāminīnāñca kīṭaṃ hantuñca yā dayā .
     sā nāsti puṃścalīnāntu kāntaṃ hantuṃ purātanam ..
     ratijñaṃ nūtanaṃ prāpya viṣatulyaṃ purātanam .
     kāntaṃ dṛṣṭvā hinastyeva sopāyenāvalīlayā .. * ..
     pṛthivyāṃ yāni pāpāni puṃścalīṣveva bhārate .
     tiṣṭhanti tābhyo na parāḥ pāpiṣṭhāḥ santikecana ..
     puṃścalīparipakvānnaṃ sarvapātakamiśritam .
     daive karmaṇi paitre ca deyaṃ na ca tathā jalam ..
     annaṃ viṣṭhā payo mūtraṃ puṃścalīnāñca niścitam .
     dattvā pitṛbhyo devebhyo bhuktvā ca narakaṃ vrajet ..
     śatavarṣaṃ kālasūtre pacatyeva sudāruṇe .
     ghorāndhakāre kṛmayastaṃ daśanti divāniśam ..
     puṃścalyannañca yo bhuṅkte daivādyadi narādhamaḥ .
     saptajanmakṛtaṃ puṇyaṃ tasya naśyati niścitam ..
     āyuḥśrīyaśasāṃ hāniriha loke paratra ca .
     tasmādyatnādrakṣaṇīyaṃ pākapātraṃ kalatrakam ..
     puṃścalīdarśane puṇyaṃ yātrāsiddhirbhaveddhruvam .
     sparśane ca mahāpāpaṃ tīrthasnānādviśudhyati ..
     snānaṃ dānaṃ vratañcaiva japaśca devapūjanam .
     niṣphalaṃ puṃścalīnāñca bhārate jīvanaṃ vṛthā ..
upasthitasakāmapuṃścalītyāge doṣo yathā --
     rahasyupasthitāṃ kāmāt puṃścalīñcejjitendriyaḥ .
     parityajeddharmabhayādadharmānnarakaṃ vrajet ..
sarvadaiva tasyāstapasvityājyatvaṃ garhitatvañca yathā,
     upasthitā ca yā yoṣidatyājyā rāgiṇāmapi .
     śrutau śrutamiti tyājyā sarvadaiva tapasvinām ..
     aho sarvaiḥ parityājyā puṃścalī ca viśeṣataḥ .
     dhanāyuḥprāṇayaśasāṃ nāśinī duḥkhadāyinī ..
     svakāryatatparā śaśvat parakāryavighātinī .
     niṣṭharā naraghātibhyaḥ sarvāpadbījarūpiṇī ..
     vidyuddīptirjale rekhā lobhānmaitrī yathā bhavet .
     paradrohādyathā sampat kulaṭāprematatparam ..
     sarvebhyo hiṃsrajantubhyo vipadbījā sadaiva sā .
     yo viśvasettāṃ saṃmūḍho vipattasya pade pade ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 23 . 24 . 32 adhyāyāḥ ..

puṃścihnaṃ, klī, (puṃsaḥ puruṣasya cihnam .) śiśnaḥ . iti hemacandraḥ . 3 . 274 .

puṃsa, ka marde . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) oṣṭhyavargaśeṣopadhaḥ . saṃyogādanusvāraḥ . tena kvipi puṃso'suṅghāvityasuṅi pumān . mardo'bhimardanam . ka, puṃsayati khalaṃ rājā . iti durgādāsaḥ ..

puṃsavanaṃ, klī, (pumāṃsamiva sūte balapradānena puruṣavat janayatyaneneti . sū + karaṇe lyuṭ .) dugdham . iti hemacandraḥ . 3 . 404 .. (pumāsaṃ sūte'neneti . sū ṅa la + karaṇe lyuṭ .) saṃskāraviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, raghuvaṃśe . 3 . 10 .
     yathākramaṃ puṃsavanādikāḥ kriyāḥ dhṛteśca dhīraḥ sadṛśīrvyadhatta saḥ ..) asyetikartavyatā yathā . garbhasya tṛtīyamāsopakrame yacchuddhadinaṃ tasmin patiḥ kṛtanityakriyaḥ kṛtavṛddhiśrāddhaḥ candranāmānamagniṃ saṃsthāpya virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya kṛtasnānāṃ badhūmagneḥ paścimāyāṃ diśi svadakṣiṇataḥ kuśeṣu prāṅmukhīmupaveśya prakṛtakarmārambhe prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā mahāvyāhṛtihomaṃ kuryāt . yathā . prajāpatirṛṣirgāyattrī chando'gnirdevatā mahāvyāhṛtihome viniyogaḥ oṃ bhūḥ svāhā . prajāpatirṛṣiruṣṇik chando vāyurdevatā mahāvyāhṛtihome viniyogaḥ oṃ bhuvaḥ svāhā . prajāpatirṛṣiranuṣṭup chandaḥ sūryo devatā mahāvyāhṛtihome viniyogaḥ oṃ svaḥ svāhā . tataḥ patirutthāya badhūpṛṣṭhadeśe sthito badhūdakṣiṇaskandhaṃ spṛṣṭvā avatīrṇena dakṣiṇahastena avyavahitaṃ badhūnābhideśaṃ spṛśan japati . prajāpatirṛṣiranuṣṭup chando mitrāvaruṇāgnivāyavo devatāḥ puṃsavane viniyogaḥ . oṃ pumāṃsau mitrāvaruṇau pumāṃsāvaśvināvubhau . pumānagniśca vāyuśca pumān garbhastavodare .. ityekaṃ puṃsavanam .. * .. aparapuṃsavanakarmārthañca vaṭavṛkṣasya pūrbottaraśākhāyāṃ phalayugalaśālinīṃ kṛmibhiranupahatāṃ vaṭaśuṅgāṃ yavānāṃ māṣāṇāṃ vā tribhistribhirguḍakaiḥ sapta vārān saptabhirmantraiḥ krīṇīyāt . saptānāṃ mantrāṇāmṛṣyādayaḥ sādhāraṇāḥ . prajāpatirṛṣiḥ somavaruṇavasurudrādityamarudviśve devā devatā nyagrodhaśuṅgāparikrayaṇe viniyogaḥ oṃ yadyasi saumī somāyatvā rājñe parikrīṇāmi . iti guḍakatrayeṇa ekaṃ krayaṇam .. 1 .. oṃ yadyasi vāruṇī varuṇāyatvā rājñe parikrīṇāmi . iti guḍakatrayeṇa dbitīyaṃ krayaṇam .. 2 .. oṃ yadyasi vasubhyo vasubhyastvā parikrīṇāmi . iti guḍakatrayeṇa tṛtīyaṃ krayaṇam .. 3 .. oṃ yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi . iti guḍakatrayeṇa caturthaṃ krayaṇam .. 4 .. oṃ yadyasi ādityebhya ādityebhyastvā parikrīṇāmi . iti guḍakatrayeṇa pañcamaṃ krayaṇam .. 5 .. oṃ yadyasi marudbhyo marudbhyastvā parikrīṇāmi . iti guḍakatrayeṇa ṣaṣṭhaṃ krayaṇam .. 6 .. oṃ yadyasi viśvebhyo devebhyo viśvebhyo devebhyastvā parikrīṇāmi . iti guḍakatrayeṇa saptamaṃ krayaṇam .. 7 .. tataḥ krītāṃ vaṭaśuṅgāṃ anena mantreṇa vṛkṣādāharet . prajāpatirṛṣiroṣadhyo devatā nyagrodhaśuṅgācchedane viniyogaḥ . oṃ oṣadhayaḥ sumanaso bhūtvā asyāṃ vīryaṃ samādhatta iyaṃ karma kariṣyati . tatastāṃ tṛṇaveṣṭitāmantarīkṣeṇānīya antarīkṣe sthāpayet . tataḥ kṛtaśobhananāmno'gneruttarataḥ prakṣālitaśilāyāṃ brahmacārī garbhavatī vā śrutasvādhyāyahīno vā brāhmaṇaḥ prāṅmukha ācārato nīhārajalena anāvṛttaloṣṭena punaḥ punaḥ peṣayet . tato'gneḥ paścimata uttarāgreṣu kuśeṣu paścimābhimukhīṃ badhūṃ pūrbadigānatamastakāṃ kṛtvā tatpṛṣṭhadeśe sthitaḥ patirdakṣiṇapāṇeraṅguṣṭhānāmikābhyāṃ vastravaddhāṃ peṣitavaṭaśuṅgāṃ gṛhītvā garbhavatyā dakṣiṇanāsāvivare śuṅgārasaṃ niḥkṣipati . prajāpatirṛṣiranuṣṭup chando'gnīndrabṛhaspatayo devatā nyagrodhaśruṅgārasasya dāne viniyogaḥ . oṃ pumānagniḥ pumānindraḥ pumān devī bṛhaspatiḥ . pumāṃsaṃ puttraṃ vindasva taṃ pumānanujāyatām .. tato mahāvyāhṛtihomaṃ kṛtvā tūṣṇīṃ prādeśapramāṇāṃ ghṛtāktāṃ samidhamagnau hutvā prakṛtaṃ karma samāpya udīcyaṃ śāṭyāyanahomādivāmadevyagānāntaṃ karma kṛtvā karmakārayitṛbrāhmaṇāya dakṣiṇāṃ dadyāditi puṃsavanam . iti daśakarmapaddhatau bhavadevabhaṭṭaḥ .. * .. atha puṃsavanoktavārāḥ . ravimaṅgalabṛhaspatayaḥ . nakṣatrāṇi . pūrbāṣāḍhottarāṣāḍhāpūrbabhādrapaduttarabhādrapadpuṣyapunarvasumūlārdrārevatīhastāśravaṇāmṛgaśirasaḥ . tithayaḥ . nandā bhadrāḥ . lagnāni . kumbhasiṃhadhanurmīnamithunāni . striyāścandrādiśuddhau daśayogabhaṅgaviṣṭibhadrātryahasparśādīn parityajya garbhadhāraṇadināvadhitṛtīyamāse kartavyam . iti jyotiṣam .. * .. strīkartavyavrataviśeṣaḥ . yathā -- śrīrājovāca .
     vrataṃ puṃsavanaṃ brahman ! bhavatā yadudīritam .
     tasya veditumicchāmi yena viṣṇuḥ prasīdati ..
     śrīśuka uvāca .
     śukle mārgaśire pakṣe yoṣidbharturanujñayā .
     ārabheta vratamidaṃ sarvakāmikamāditaḥ ..
     niśamya marutāṃ janma brāhmaṇānanumantrya ca .
     snātvā śukladatī śukle vasītālaṅkṛtāmbare .
     pūjayet prātarāśāt prāk bhagavantaṃ śriyā saha ..
     alaṃ te nirapekṣāya pūrṇakāma ! namo'stu te .
     mahāvibhūtipataye namaḥ sakalasiddhaye ..
     yathā tvaṃ kṛpayā dhṛtyā tejasā mahimaujasā .
     juṣṭa īśaguṇaiḥ sarvaistato'si bhagavān prabhuḥ ..
     viṣṇupatni ! mahāmāye mahāpuruṣalakṣaṇe .
     prīyethā me mahābhāge lokamātarnamo'stu te ..
     oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha mahāvibhūtibhirvalimupaharāmīti . anenāharaharmantreṇa viṣṇorāvāhanārghyapādyopasparśana-snāna-vāsopavītabhūṣaṇagandhapuṣpadhūpadīpopahārādyupacārān susamāhitopāharet .
     haviḥśeṣañca juhuyādanale dvādaśāhutīḥ .
     oṃ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti .
     śriyaṃ viṣṇuñca varadāvāśiṣāṃ prabhavāyubhau .
     bhaktyā saṃpūjayennityaṃ yadīcchet sarvasampadaḥ ..
     praṇameddaṇḍavadbhūmau bhaktiprahveṇa cetasā .
     daśavāraṃ japenmantraṃ tataḥ stotramudīrayet ..
     yuvāntu viśvasya vibhū jagataḥ kāraṇaṃ param .
     iyaṃ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā .
     tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ ..
     tvaṃ sarvayajña ijyeyaṃ kriyeyaṃ phalabhugbhavān .
     guṇavyaktiriyaṃ devī vyañjako guṇabhugbhavān ..
     tvaṃ hi sarvaśarīryātmā śrīḥ śarīrendriyāsavaḥ .
     nāmarūpe bhagavatī pratyayastvamapāśrayaḥ ..
     yathā yuvāṃ trilokasya varadau parameṣṭhinau .
     tathā ma uttamaśloka ! santu satyā mahāśiṣaḥ ..
     ityabhiṣṭūya varadaṃ śrīnivāsaṃ śriyā saha .
     tannisāryopaharaṇaṃ dattvācamanamarcayet ..
     tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā .
     yajñocchiṣṭamavaghrāya punarabhyarcayeddharim ..
     patiñca parayā bhaktyā mahāpuruṣacetasā .
     priyaistaistairupanamet premaśīlaḥ svayaṃ patiḥ ..
     bibhṛyāt sarvakarmāṇi patnyā uccāvacāni ca .
     kṛtamekatareṇāpi dampatyorubhayorapi ..
     patnyāṃ kuryādanarhāyāṃ patiretat samāhitaḥ .
     viṣṇorvratamidaṃ bibhranna vihanyāt kathañcana ..
     viprān striyo vīravatīḥ sraggandhabalimaṇḍanaiḥ .
     arcedaharaharbhaktyā devaṃ niyamamāsthitā ..
     udvāsya devaṃ sve dhāmni tanniveditamagrataḥ .
     adyādātmaviśuddhyarthaṃ sarvakāmasamṛddhaye ..
     etena pūjāvidhinā māsān dvādaśahāyanam .
     nītvāthoparamet sādhvī kārtike carame'hani ..
     śvobhūte'pa upaspṛśya kṛṣṇamabhyarcya pūrbavat .
     payaḥśṛtena juhuyāccaruṇā saha sarpiṣā .
     pākayajñavidhānena dbādaśaivāhutīḥ patiḥ ..
     āśiṣaḥ śirasādāya dvijaiḥ prītaiḥ samīritāḥ .
     praṇamya śirasā bhaktyā bhuñjīta tadanujñayā ..
     ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ .
     dadyāt patnyai caroḥ śeṣaṃ suprajastvaṃ susaubhagam ..
     etaccaritvā vidhivadvrataṃ vibhorabhīpsitārthaṃ labhate pumāniha .
     strī caitadāsthāya labheta saubhagaṃ śriyaṃ prajāṃ jīvapatiṃ yaśo gṛham ..
     kanyā ca vindeta samagralakṣaṇaṃ patiṃ tvavīrā hatakilviṣāṅgatim .
     mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagriyam ..
     vindedavirūpā virujā vimucyate ya āmayāvīndriyakalyadeham .
     etat paṭhannabhyudaye ca karmaṇyanantatṛptiḥ pitṛdevatānām ..
     tuṣṭāḥ prayacchanti samastakāmān homāvasāne hutabhuk śrīrhariśca .
     rājanmahanmarutāṃ janmapuṇyaṃ ditervratañcābhihitaṃ mahatte ..
iti śrībhāgavate 6 skandhe puṃsavanavratakathanaṃ 19 adhyāyaḥ .. (puṃvat sūyate iti . karmaṇi lyuṭ . garbhaḥ . iti śrīdharasvāmī .. yathā, bhāgavate . 5 . 24 . 15 . yasmin praviṣṭe'surabadhūnāṃ prāyaḥ puṃsavanānibhayādeva sravanti patanti ca .. * .. puttrotpādake, tri . yathā, bhāgavate . 9 . 6 . 28 .
     papracchuḥ kasya karmedaṃ pītaṃ puṃsavanaṃ jalam .. tathā ca tatraiva . 4 . 13 . 37 -- 38 .
     sa viprānumato rājā gṛhītvāñjalinaudanam .
     avaghrāya mudā yuktaḥ prādāt patnyā udāradhīḥ ..
     sā tat puṃsavanaṃ rājñī prāśya vai patyurādadhe .
     garbhaṃ kāla upāvṛtte kumāraṃ suṣuve prajāḥ ..
)

puṃskokilaḥ, puṃ, (pumān kokilaḥ .) puruṣapikapakṣī . pumsśabdena kokilaśabdasya karmadhārayasamāse tasyāntalope puṃsaḥ sanniti masya sani kṛte masyānusvāre niṣpannaḥ . iti mugdhabodhavyākaraṇam .. (yathā, kumāre . 3 . 32 .
     cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yanmadhuraṃ cukūja ..)

puṃstvaṃ, klī, (puṃsaḥ puruṣasya bhāvaḥ . pums + tva .) śukram . iti hemacandraḥ . 3 . 293 .. puruṣatvañca .. (yathā, mārkaṇḍeye . 50 . 12 .
     saumyāsaumyaistathā śāntaiḥ puṃstvaṃ strītvañca sa prabhuḥ .
     vibheda bahudhā devaḥ puruṣairasitaiḥ sitaiḥ ..
)

puṃstvavigrahaḥ, puṃ, (puṃstvasya śukrasyeva vigraho yasya .) bhūtṛṇam . iti rājanirghaṇṭaḥ ..

pukkaśaḥ, puṃ, (puk kutsitaṃ kaśati gacchatīti . kaśa gatau + ac .) caṇḍālaḥ . ityamaraḥ . 2 . 10 . 20 .. (yathā, mārkaṇḍeye . 15 . 18 .
     akṛtajño'dhamaḥ puṃsāṃ vimukto narakānnaraḥ .
     matsyastu vāyasaḥ kūrmaḥ pukkaśo jāyate tataḥ ..
sa tu niṣādāt śūdrāyāṃ jāto jātiviśeṣaḥ . yathā, manuḥ . 4 . 79 .
     na saṃvasecca patitairnacāṇḍālairna pukkaśaiḥ ..)

[Page 3,163a]
pukkaṣaḥ, puṃ, (puk kutsitaṃ kaṣatīti . kaṣa gatau + ac .) caṇḍālaḥ . ityamaraṭīkāyāṃ bharataḥ ..

pukkasaḥ, puṃ, (puk kutsitaṃ kasatīti . kasa gatau + ac .) caṇḍālaḥ . (sa tu niṣādāt śūdrāyāṃ jātaḥ . yathā, manuḥ . 10 . 18 .
     jāto niṣādāt śūdrāyāṃ jātyā bhavati pukkasaḥ ..) adhame, tri . iti medinīśabdaratnāvalyau ..

pukkasī, strī, kālikā . nīlī . iti medinīśabdaratnāvalyau .. (pukkasa + jātau ṅīṣ . pukkasastrījātiḥ . yathā, manuḥ . 10 . 38 .
     caṇḍālena tu sopāko mūlavyasanavṛttimān .
     pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ ..
)

puṅkhaḥ, puṃ, (pumāṃsaṃ khanatīti . khana + ḍaḥ .) kāṇḍamūlam . ityamaraḥ . 3 . 5 . 17 .. puṣkala iti khyātam .. (ardharcāditvāt klīvaliṅgo'pi .. yathā, raghuḥ . 2 . 31 .
     saktāṅguliḥ sāyakapuṅkha eva citrārpitārambha ivāvatasthe .. maṅgalācāraḥ . iti hemacandraṭīkā ..)

puṅgaḥ, puṃ, klī, (puñja + pṛṣodarāditvāt sādhuḥ .) samūhaḥ . iti śabdacandrikā ..

puṅgalaḥ, puṃ, (puṅgaṃ dehasamūhaṃ lāti ādatte iti . puṅga + lā + kaḥ .) ātmā . iti bhūriprayogaḥ ..

puṅgavaḥ, puṃ, (pumān gauḥ . gorataddhitaluki . 5 . 4 . 92 . iti ṭac .) vṛṣaḥ . (yathā, harivaṃśe . 75 . 41 .
     bhavatā rakṣitā lokā golokaśca mahālayam .
     yadvayaṃ puṅgavaiḥ sārdhaṃ vardhāmaḥ prasavaistathā ..
) auṣadhabhedaḥ . (pumān gauriva madabalādyātiśayyādityupamitasamāsaḥ .) uttarapadasthaḥ śreṣṭhavācakaḥ . iti medinī . ve, 44 .. (yathā, bhāgavate . 1 . 9 . 32 .
     iti matirupakalpitā vitṛṣṇā bhagavati sāttvatapuṅgave vibhūmni ..) ṛṣabhauṣadham . mahokṣaḥ . iti rājanirghaṇṭaḥ ..

puccha, prasāde . ityamaraṭīkāyāṃ rāyamukuṭadhṛtadhātuḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ ..)

pucchaḥ, puṃ, klī, (pucchatīti . puccha prasāde + ac .) lāṅgūlam . ityamaraḥ . 2 . 8 . 50 .. (yathā, devībhāgavate . 5 . 7 . 16 .
     khuraghātaistathā devān pucchasya bhramaṇena ca .
     sa jaghāna ruṣāviṣṭo mahiṣaḥ paramādbhutaḥ ..
) paścādbhāge, puṃ, . iti medinī . che, 5 .. (yathā, mahābhārate . 7 . 6 . 28 .
     ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ ..) lomavallāṅgūlekalāpe ca, klī . ityuṇādikoṣaḥ ..

pucchaṭī, klī, (puccha prasāde + bhāve kvip . pucchaṃ prasādaṃ aṭatīti . aṭa gatau + in .) aṅgulimoṭanam . iti trikāṇḍaśeṣaḥ .. āṅgulamaṭkāna iti bhāṣā ..

[Page 3,163b]
pucchadā, strī, (pucchamivadadātīti . dā + kaḥ .) lakṣmaṇākandaḥ . iti rājanirghaṇṭaḥ ..

pucchī, [n] puṃ, (puccho'styasyeti . puccha + iniḥ .) arkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. kukkuṭaḥ . iti śabdacandrikā .. lāṅgūlayukte, tri ..

puñjaḥ, puṃ, (piñjyate piñjayatīti vā . piji + ac . pṛṣodarāditvāt sādhuḥ .) samūhaḥ . rāśiḥ . ityamaraḥ . 2 . 5 . 42 .. (yathā, mārkaṇḍeye . 8 . 82 .
     gṛhītapakṣipuñjaśca śavamālyairalaṅkataḥ ..)

puṭa, ka cūrṇe . bhāsi . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-cūrṇe sakaṃ-bhāsi akaṃ-seṭ .) ka, poṭayati . bhāsi dīptau . iti durgādāsaḥ ..

puṭa, t ka saṃsarge . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) puṭayati puṣpaṃ sūtreṇa janaḥ saṃsṛjatītyarthaḥ . iti durgādāsaḥ ..

puṭa, śi śleṣe . iti kavikalpadrumaḥ .. (tudāṃ-kuṭāṃparaṃ-akaṃ-seṭ .) śi, puṭati apuṭīt pupoṭa . śleṣaḥ sambandhībhāvaḥ . iti durgādāsaḥ ..

puṭaṃ, klī, (puṭatīti . puṭa saṃśleṣe + kaḥ .) jātīphalam . iti rājanirghaṇṭaḥ .. uparyadhobhāvāpannasaṃyuktamṛdādikapāladvayarūpauṣadhapākapātram . dhātvādimāraṇopayuktān puṭaprakārānāha rasapradīpe . lohāderapunarbhāvastadguṇatvaṃ guṇāḍhyatā . salile taraṇañcāpi tatsiddhiḥ puṭanādbhavet .. gambhīre vistṛte kuṇḍe dvihaste caturasrake . vanopalasahasreṇa pūrite puṭanauṣadham .. koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet . vanopalasahasrārdhaṃ koṣṭhikopari niḥkṣipet .. vahniṃ viniḥkṣipettatra mahāpuṭamiti smṛtam .. 1 .. koṣṭhaṃ mūṣā . goviṣṭhā goiṭhā . iti mahāpuṭam .. sapādahastamānena kuṇḍe nimne tathāyate . vanopalasahasreṇa pūrṇamadhye vidhārayet .. puṭhanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe . adho'rdhāni karaṇḍāni ardhānyupari niḥkṣipet .. etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam .. hastaścaturviṃśatyaṅgulapramāṇaḥ sa sapādaḥ tena triṃśadaṅgulapramāṇenetyarthaḥ . ataevoktam . sādhāraṇo narāṅgulyā triṃśadaṅgulako gajaḥ .. iti gajapuṭam .. 2 .. aratnimātrake kuṇḍe puṭaṃ vārāhamucyate .. 3 .. vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam . aratnistu niṣkaniṣṭhena muṣṭinā ityamaraḥ . 2 . 6 . 86 .. niḥsṛtakaniṣṭhayā muṣṭyopalakṣito hasto'ratnirityarthaḥ . ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam .. 4 .. yat puṭaṃ dīyate khāte hyaṣṭasaṃkhyairvanopalaiḥ . kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ .. 5 .. goṣṭhāntargokhurakṣuṇṇaṃ śuṣkacūrṇitagomayam . govaraṃ tat samākhyātaṃ variṣṭhaṃ rasasādhane .. bṛhadbhāṇḍasthitairyantrairgovarairdīyate puṭam . tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmakṛt .. 6 .. bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet . kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate .. * .. iti bhāvaprakāśe pūrbakhaṇḍe 2 bhāgaḥ ..

puṭaḥ, puṃ klī, (puṭatīti . puṭa śleṣe + kaḥ .) aśvakhuraḥ . iti śabdaratnāvalī ..

puṭaḥ, tri, (puṭ + kaḥ .) ācchādanam . patrādiracitaḥ puṣpādyādhāraḥ . yathā, raghuḥ . 2 . 65 .
     dugdhvā payaḥ patrapuṭe madīyaṃ puttropabhuṅkṣveti tamādideśa .. (yathā ca manau . 6 . 28 .
     grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan .
     pratigṛhya puṭenaiva pāṇinā sakalena vā ..
) mithaḥsaṃśleṣaḥ . iti mukuṭaḥ .. ityamaraṭīkāyāṃ bharataḥ ..

puṭakaṃ, klī, (puṭavat kāyatīti . kai + kaḥ .) padmam . iti śabdaratnāvalī .. svārthe kapratyaye puṭaśabdārtho'pyatra ..

puṭakandaḥ, puṃ, (puṭamiva kando yasya .) kolakandaḥ . iti rājanirghaṇṭaḥ ..

puṭakinī, strī, (puṭakāni santyatreti . puṭaka + puṣkarādibhyo deśe . 5 . 2 . 135 . iti iniḥ . striyāṃ ṅīp .) padminī . padmayuktadeśaḥ . padmasamūhaḥ padmalatā ca . iti hemacandraḥ ..

puṭagrīvaḥ, puṃ, (puṭamiva grīvā yasya .) gargarī . tāmrakumbhaḥ . iti medinī . ve, 61 ..

puṭapākaḥ, puṃ, (puṭena pākaḥ .) puṭābhyantaritauṣadhapacanam . atha puṭapākavidhiḥ .
     puṭapakvasya kalkasya svaraso gṛhyate yataḥ .
     atastu puṭapākānāṃ yuktiratrocyate mayā ..
     puṭapākasya pāko'yaṃ lepasyāṅgāravarṇatā .
     lepañca dvyaṅgulaṃ sthūle kuryādbāṅgulimātrakam ..
     kāśmarīvaṭajambvādipatrairveṣṭanamuttamam .
     palamātro raso grāhyaḥ karṣamātraṃ madhu kṣipet ..
     kalkacūrṇadravādyāstu deyāḥ kolamitā budhaiḥ ..
     api ca .
     dve vilve snigdhamāṃsasya paraṃ dravyaṃ palaṃ matam .
     dravyasya kuḍavonmānaṃ sarvamekatra peṣayet ..
     tadekatra samāloḍya patraiḥ sūpariveṣṭitam ..
     puṭapākavidhānena tat paktvā tadrasaṃ budhaḥ .
     tarpaṇoktena vidhinā yathāvadavacārayet ..
     dṛṣṭimadhye niṣecyaḥ syānnityamuttānaśāyinaḥ .
     snehano lekhanaścaiva ropaṇaśceti sa tridhā ..
     hitaḥ snigdho virūkṣasya snigdhasya sa tu lekhanaḥ dṛṣṭerbalārthamitaraḥ pittāsṛgvraṇavātanut ..
     itaro ropaṇaḥ .
     snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ .
     snehanaḥ puṭapākaḥ syāddhāryo dve vākśate tu saḥ ..
     vākśataṃ choṭikāśatam .
     jāṅgalānāṃ yakṛnmāṃsairlekhanadravyasaṃyutaiḥ .
     kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ ..
     samudraphenakāsīsasrotojadadhimastubhiḥ .
     lekhano vākśataṃ tasya paraṃ dhāraṇamiṣyate ..
     stanyajāṅgalamadhvājyatiktakadravyabhāvitaḥ .
     lekhanāttriguṇo dhāryaḥ puṭapākastu ropaṇaḥ ..
     tiktakadravyāṇyāha .
     nimbāmṛtāvṛṣapaṭolanidigdhikābhiḥ syāt pañcatiktaka iti prathito gaṇo'yam ..
     ācarettarpaṇoktāntu kriyāṃ vyāpattidarśane ..
     vyāpattidarśane mithyākṛtapuṭapākajanitavyādhidarśane .
     tejāṃsyanilamākāśamādarśaṃ bhāskarāṇi ca .
     naikṣeta tarpite netre yaśca vā puṭapākavān ..
iti bhāvaprakāśaḥ ..

puṭabhedaḥ, puṃ, (puṭaṃ saṃśliṣṭaṃ bhinattīti . bhida + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) nadīvakram . (nadīcakram . ityamaraḥ . 1 . 10 . 7 .. yathā, āryāsaptaśatyām . 398 .
     prāyeṇaiva hi malinā malinānāmāśrayatvamupayānti .
     kālindīpuṭabhedaḥ kāliyapuṭabhedanaṃ bhavati ..
) pattanam . ātodyam . iti medinī . de, 50 ..

puṭabhedanaṃ, klī, (puṭairaśvakhurairbhidyate iti . bhida + karmaṇi lyuṭ .) nagaram . ityamaraḥ . 2 . 2 . 1 .. (yathā, mahābhārate . 1 . 100 . 12 ..
     sa hāstinapure ramye kurūṇāṃ puṭabhedane .
     vasan sāgaraparyantāmanvaśāsadbasundharām ..
)

puṭāluḥ, puṃ, (puṭaḥ saṃśliṣṭa āluḥ .) kolakandaḥ . iti rājanirghaṇṭaḥ ..

puṭikā, strī, (puṭaṃ astyasyā iti . puṭa + ṭhan + ṭāp .) elā . iti hārāvalī . 97 ..

puṭitaṃ, klī, (puṭaṃ jātamasyeti . puṭa + itac . puṭa + kta vā .) hastapuṭam . pāṭitam . syūte, tri . iti medinī . te, 134 .. ādyantapraṇavādiyuktamantrādau puṭaprāpte ca tri ..

puṭī, strī, (puṭatīti . puṭa + kaḥ . gaurāditvāt ṅīṣ .) kaupīnam . iti jaṭādharaḥ .. ācchādanam . patrādiracitaḥ puṣpādyādhāraḥ . ityamarabharatau .. (yathā, āryāsaptaśatyām . 149 .
     eraṇḍapatraśayanā janayantī svedamalaghujaghanataṭā .
     dhūlipuṭīva milantī smarajvaraṃ harati halikabadhūḥ ..
)

puṭoṭaja, klī, (puṭaṃ saṃśliṣṭamuṭajamiva .) śvetacchatram . iti trikāṇḍaśeṣaḥ ..

puṭodakaḥ, puṃ, (puṭe antaryubjapātramadhye udakaṃ yasya .) nārikelaḥ . iti hārāvalī . 100 ..

puṭṭa, ka taucchye . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ .) pañcamasvarī . ṭadvayāntaḥ . ekaṭakāra iti rāmaḥ . ka, puṭṭayati . taucchamalpībhāvaḥ . iti durgādāsaḥ ..

puḍa, i marde . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-seṭ .) pañcamasvarī . i, puṇḍyate . mardaścarṇīkaraṇam . iti durgādāsaḥ ..

[Page 3,164b]
puṇa, śa dharme . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) śubhakriyāyāmityanye . śa, puṇati śubhaṃ lokaḥ . poṇitā . iti durgādāsaḥ ..

puṇḍaḥ, puṃ, (puṇḍyate iti . puḍi marde + ghañ .) tilakaḥ . iti jaṭādharaḥ ..

puṇḍarī, [n] puṃ, hastināṃ manuṣyāṇāñca cakṣuṣyaḥ kṣudraviṭapaḥ . śālaparṇīpatratulyapatraḥ . puṇḍariyā iti khyātaḥ . tatparyāyaḥ . pauṇḍarīkam 2 puṇḍarīkam 3 puṇḍarīyakam 4 prapauṇḍarīkam 5 cakṣuṣyam 6 pauṇḍaryam 7 tālapuṣpakam 8 sālapuṣpam 9 dṛṣṭikṛtam 10 sthalapadmam 11 mālakam 12 . kecittu pūrbadaśakaṃ padmakāṣṭhe pracakṣate .. iti śabdaratnāvalī ..

puṇḍarīkaṃ, klī, (puṇḍati anyapuṣpāṇāṃ garvaṃ cūrṇīkarotīti . puṇḍa marde + pharpharīkādayaśca . uṇāṃ . 4 . 20 . iti īkanpratyayena nipātanāt sādhuḥ . puṇateḥ puṇḍarīkam . ityujjvaladattaḥ .) śuklapadmam . tatparyāyaḥ . sitāmbhojam 2 . ityamaraḥ . 1 . 10 . 41 .. śatapatram 3 mahāpadmam 4 sitāmbujam 5 . iti ratnamālā .. asya paryāyāntaraṃ guṇāśca śvetapadmaśabde draṣṭavyāḥ .. (yathā, raghuḥ . 4 . 17 .
     puṇḍarīkātapatrastaṃ vikasatkāśacāmaraḥ .
     ṛturviḍambayāmāsa na punaḥ prāpa tacchriyam ..
) padmamātram . iti bharatadhṛtavyāḍiḥ .. śvetacchatram . bheṣajabhedaḥ . iti medinī . ke, 199 .. saptamahākuṣṭhānāmanyatamaḥ . tallakṣaṇaṃ yathāha mādhavakaraḥ .
     saśvetaṃ raktaparyantaṃ puṇḍarīkadalopamam .
     sotsedhañca sarāgañca puṇḍarīkaṃ taducyate ..


puṇḍarīkaḥ, puṃ, (puṇḍarīkavadvarṇo'styasyeti . ac .) agnikoṇasthadiggajaḥ . vyāghraḥ . ityamaraḥ . 3 . 3 . 11 .. koṣakārabhedaḥ . iti medinī .. sahakāraḥ . gaṇadharaḥ . rājilasarpaḥ . gajajvaraḥ . iti hemacandraḥ .. damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dhānyaviśeṣaḥ . tadyathā --
     puṣpāṇḍakaḥ puṇḍarīkastathā mahiṣamastakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kamaṇḍaluḥ . śvetavarṇaḥ . ityanekārthakoṣaḥ .. (krauñcadbīpasthaparvataviśeṣaḥ . yathā, mātsye . 121 . 81 .
     devāvṛtaḥ pareṇāpi puṇḍarīko mahān giriḥ .
     ete raktamayāḥ sapta krauñcadvīpasya parvatāḥ ..
tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 83 . 76 .
     śuklapakṣe daśamyāñca puṇḍarīkaṃ samāviśat .
     tatra snātvā naro rājan ! puṇḍarīkaphalaṃ labhet ..
yajñaviśeṣaḥ . yathā, tatraiva . 3 . 30 . 17 .
     aśvamedho rājasūyaḥ puṇḍarīko'tha gosavaḥ .
     etairapi mahāyajñairiṣṭaṃ te bhūridakṣiṇaiḥ ..
nāgaviśeṣaḥ . yathā, tatraiva . 5 . 103 . 13 .
     nāgānāmekavaṃśyānāṃ yathāśreṣṭhantu me śṛṇu .
     dvau padmau puṇḍarīkaśca puṣpo mudgaraparṇakaḥ ..
rāmacandravaṃśīyanṛpaviśeṣaḥ . yathā, raghuḥ . 18 . 8 .
     tena dbipānāmiva puṇḍarīko rājñāmajayyo'jani puṇḍarīkaḥ .
     śānte pitaryāhṛtapuṇḍarīkā yaṃ puṇḍarīkākṣamiva śritā śrīḥ ..
puṇḍarīkāḥ santyatreti . ac . puṇḍarīkaviśiṣṭe, tri . yathā, mātsye . 120 . 68 .
     payodastu hnado nīlaḥ sa śubhaḥ puṇḍarīkavān .
     puṇḍarīkāt payodācca tasmāt dbe samprasūyatām ..
)

puṇḍarīkākṣaṃ, klī, (puṇḍarīkavadakṣiṇī yasmāt . ṣac samāse .) puṇḍaryam . iti śabdacandrikā ..

puṇḍarīkākṣaḥ, puṃ, (puṇḍarīkavadakṣiṇī netre yasya . ṣac samāse .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 19 .. (yathā, mahābhārate . 5 . 70 . 6 .
     puṇḍarīkaṃ paraṃ dhāma nityamakṣaramavyayam .
     tadbhāvāt puṇḍarīkākṣo dasyutrāsājjanārdanaḥ ..
hṛdayākhyapuṇḍarīkamaśnute vyāpnoti tatropalabhyata iti puṇḍarīkākṣaḥ . yat puṇḍarīkākṣastatpuṇḍarīkaṃ paramamadhyamanta iti śruteḥ . akṣiṇī puṇḍarīkābhe yasyeti vā . iti śāṅkarabhāṣyam ..) tasya smaraṇe bāhyābhyantaraśucitvaṃ yathā,
     apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā .
     yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ..
iti vāmane 33 adhyāyaḥ .. (jalacarapakṣiviśeṣaḥ . tadyathā --
     utkrośaḥ puṇḍarīkākṣo megharāvo'mbukukkuṭī .. iti carake sūtrasthāne 27 adhyāye ..)

puṇḍarīyakaṃ, klī, sthalapadmam . iti śabdamālā .. prapauṇḍarīkam . iti rājanirghaṇṭaḥ ..

puṇḍaryaṃ, klī, (puṇḍatīti . puḍi + ac . tasyāryaṃ pradhānam . śakandhvāditvāt sādhuḥ .) prapauṇḍarīkam . ityamaraḥ . 2 . 4 . 127 .. dve hastināṃ manuṣyāṇāñca cakṣuṣye kṣudraviṭape śālaparṇīpatratulyapatre . puṇḍariyā iti khyāte . prakṛṣṭaṃ puṇḍarīkamiva dāhaharaṇāt prapauṇḍarīkaṃ ṣṇaḥ supañcālāditvādantapadasyādau vṛddhiḥ . puṇḍayati khaṇḍayati doṣān puṇḍaryaṃ puḍi marde nāmnīti aryaḥ pauṇḍaryamiti pāṭhe svārthe ṣṇaḥ vṛddhiḥ puṇḍarīkādirapyatra .
     sthalapadmaṃ sādhupuṣpaṃ dṛṣṭikṛt puṇḍarīyakam .. iti rabhasaḥ . ityamaraṭīkāyāṃ bharataḥ ..

puṇḍraḥ, puṃ, (puṇḍyante guḍaśarkarādyarthaṃ cūrṇīkriyate iti . puḍi marde + sphāyitañcīti . uṇā 0 2 . 13 . iti rak .) ikṣubhedaḥ . puṃḍiāk iti bhāṣā . ityamaraḥ . 2 . 4 . 163 . daityaviśeṣaḥ . atimuktakaḥ . citram . krimiḥ . puṇḍarīkam . deśaviśeṣe, puṃ bhūmni . iti medinī . re, 59 .. (yathā, mātsye . 113 . 45 .
     prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ .
     śāmbamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ ..
) tilakavṛkṣaḥ . iti hemacandraḥ .. hnasvaplakṣaḥ . iti rājanirghaṇṭaḥ .. (aśvadehasthacihnaviśeṣaḥ . asya lakṣaṇādikaṃ puṇḍrakaśabde draṣṭavyam .. valirājasya kṣetrajaḥ puttraviśeṣaḥ . yannāmnaiva puṇḍradeśo vikhyātaḥ . yathā, mahābhārate . 1 . 104 . 47 -- 51 .
     valiḥ sudeṣṇāṃ bhāryāṃ svāṃ tasmai tāṃ prāhiṇot punaḥ .
     tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīmathābravīt ..
     bhaviṣyanti kumārāste tejasādityavarcasaḥ .
     aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ ..
     teṣāṃ deśāḥ samākhyātāḥ svanāmaprathitā bhuvi .
     aṅgasyāṅgo'bhavaddeśo vaṅgo vaṅgasya ca smṛtaḥ ..
     kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ .
     puṇḍrasya puṇḍrāḥ prakhyātāḥ suhmāḥ suhmasya ca smṛtāḥ ..
     evaṃ valeḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ ..
)

puṇḍrakaḥ, puṃ, (puṇḍra iva pratikṛtiḥ . ive pratikṛtau . 4 . 3 . 96 . iti kan .) mādhavīlatā . ityamaraḥ . 2 . 4 . 72 .. (paryāyo'sya yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     mādhavī syāttu vāsantī puṇḍrako mastako'pica .
     atimukto vimuktaśca kāmuko bhramarotsavaḥ ..
) tilakavṛkṣaḥ . (puṇḍra + svārthe kan .) ikṣubhedaḥ . puṃḍi āk iti bhāṣā . tatparyāyaḥ . rasālaḥ 2 ikṣuvāṭī 3 yoniḥ 4 ikṣuyoniḥ 5 rasālī 6 rasadālikā 7 karaṅkaśāliḥ 8 . asya guṇāḥ . madhuratvam . śītalatvam . rucikāritvam . mṛdutvam . pittadāhaharatvam . vṛṣyatvam . tejobalavivardhanatvañca . iti rājanirghaṇṭaḥ .. (aśvaśarīrasthacihnaviśeṣe, puṃ, klī . yathā, aśvavaidyake . 3 . 73 -- 81 .
     ata ūrdhvaṃ pravakṣyāmi puṇḍrāṇāṃ lakṣaṇaṃ śubham .
     ānupūrbyā yathādṛṣṭaṃ munibhistvarthavedibhiḥ ..
     śuktiśaṅkhagadākhaḍgapadmacakrāṅkuśopamāḥ .
     śarāsanasamākārāḥ praśastāḥ puṇḍrakāḥ smṛtāḥ ..
     matsyabhṛṅgāraprāsādasragvedīyūpasannibhāḥ .
     śrīvṛkṣadarpaṇākārāḥ śubhadāḥ parikīrtitāḥ ..
     śirolalāṭavadanaṃ yaḥ puṇḍro vyāpya tiṣṭhati .
     sa dhanyaḥ pūjito nityamṛjukaścaiva yo bhavet ..
     parvatendupatākābhā ye ca sragdāmasannibhāḥ .
     te sarve pūjitāḥ puṇḍrā dhanadhānyaphalapradāḥ ..
     iti puṇḍrāḥ śubhāḥ proktāḥ pūrbaśāstrānusārataḥ .
     aśubhāṃścaiva vakṣyāmi yayāyogaṃ samāsataḥ ..
     kākakaṅkakabandhāhigṛdhragomāyusannibhāḥ .
     asitāḥ pītakā raktāḥ puṇḍrakā naiva pūjitāḥ ..
     tiryaggāścaiva vicchinnāḥ śṛṅkhalāpāśasannibhāḥ .
     śūlāgrā vāmadehasthāḥ puṇḍrakā na śubhāḥ smṛtāḥ ..
     jihvākalmaṣarūkṣāṇi bhasmavarṇanibhāni ca .
     puṇḍrakāṇi na śasyante bhinnavarṇāni vājinaḥ ..
puṇḍradeśanṛpatiḥ . yathā, mahābhārate . 1 . 4 . 24 .
     tathāṅgavaṅgau saha puṇḍrakeṇa pāṇḍyauḍrarājau ca sahāndhakena ..)

[Page 3,165b]
puṇḍrakeliḥ, puṃ, (puṇḍre ikṣuviśeṣe keliryasya .) hastī . iti śabdamālā ..

puṇyaṃ, klī, (pūyate'neneti . pū + pūṅo yaṇṇuk hnasvaśca . uṇā° 5 . 15 . iti yat ṇugāgamo hnasvaśca .) śubhādṛṣṭam . tatparyāyaḥ . dharmam 2 śreyaḥ 3 sukṛtam 4 vṛṣaḥ 5 . ityamaraḥ . 1 . 4 . 24 .. puṇyabhāravoḍhumaśaktasya paṇḍitasya nindā yathā, agnipurāṇe .
     paṇḍitenāpi kintena samarthena ca dehinām .
     yat puṇyaṃ bhāramudvoḍhumaśaktaṃ pāralaukikam ..
ātmakṛtapuṇyakathananiṣedho yathā --
     iṣṭaṃ dattamadhītaṃ vā vinaśyatyanukīrtanāt .
     ślāghānuśocanābhyāñca bhagnatejo vibhidyate ..
     tasmādātmakṛtaṃ puṇyaṃ vṛthā na parikīrtayet ..
iti śuddhitattve devalaḥ .. * .. adattapuṇyabhāgitvaṃ pāpaśabde draṣṭavyam .. * .. śobhanakarma . pāvanam . sundare, tri . iti hemacandraḥ .. sugandhi . iti jaṭādharaḥ ..

puṇyakaṃ, klī, (puṇyāya kāyatīti . kai + kaḥ .) vratam . tacca upavāsādi . śāstre puṇyatvena pavitratājanakatvena yadbodhitamupavāsādi tadeva vrataṃ na tu yaḥ ko'pi niyamaḥ . ādinā naktaṃ bhojanākṣāralavaṇādiparigrahaḥ . ityamarabharatau ..

puṇyakavrataṃ, klī, (puṇyakaṃ vratamiti .) patisaubhāgyasya śrīkṛṣṇatulyaputtrasya ca janakaḥ strīkartavyaniyamaviśeṣaḥ . tasya vidhiryathā -- mahādeva uvāca .
     harerārādhanaṃ kṛtvā vrataṃ kuru varānane ! .
     vratañca puṇyakaṃ nāma varṣamekaṃ kariṣyasi ..
     devi ! śuddhe ca kāle'tra paraṃ niyamapūrbakam .
     māghaśuklatrayodaśyāṃ vratārambhaḥ śubhaḥ priye ! ..
     gātraṃ sunirmalaṃ kṛtvā śiraḥsaṃskārapūrbakam .
     upoṣya pūrbadivase vastraṃ prakṣālya yatnataḥ ..
     dhaute ca vāsasī dhṛtvā upaviśyāsane śucau .
     ācamya tilakaṃ kṛtvā nirvāpya āhnikaṃ puraḥ ..
     ghaṭasyāropaṇaṃ kṛtvā svastivācanapūrbakam ..
     purohitasya varaṇaṃ puraḥ kṛtvā prayatnataḥ .
     saṃkalpya vedavihitaṃ vratametat samācaret ..
     vrate dravyāṇi nityāni copahārāṇi ṣoḍaśa .
     deyāni nityaṃ deveśi ! kṛṣṇāya paramātmane .
     āsanaṃ svāgataṃ pādyamarghyamācamanīyakam ..
     madhuparkaśca snānīyaṃ vastrāṇyābharaṇāni ca .
     sugandhipuṣpaṃ dhūpaśca dīpanaivedyavandanam ..
     yajñasūtrañca tāmbūlaṃ karpū rādisuvāsitam .
     dravyāṇyetāni pūjāyāścāṅgarūpāṇi sundari ! ..
     devi ! kiñcidbihīnenaivāṅgahāniḥ prajāyate .
     aṅgahīnañca yat karma cāṅgahīno yathā naraḥ ..
     aṅgahīne ca kārye ca phalahāniḥ prajāyate .
     aṣṭottaraśataṃ puṣpaṃ pārijātasya viṣṇave .
     deyaṃ pratidinaṃ durge ! svātmano rūpahetave ..
     śvetacampakapuṣpāṇāṃ lakṣamakṣatamīpsitam .
     pradeyaṃ haraye bhaktyā bahusaundaryahetave ..
     nīlotpalānāṃ lakṣañca deyaṃ kṛṣṇāya bhaktitaḥ .
     vratāṅgabhūtaṃ deveśi ! cakṣuṣo rūpahetave ..
     himālayodbhavaṃ lakṣaṃ ruciraṃ śvetacāmaram .
     pradadau keśavāyaiva keśasaundaryahetave ..
     amūlyaratnaracitaṃ darpaṇānāṃ sahasrakam .
     deyaṃ nārāyaṇāyaiva nābhisaundaryahetave ..
     amūlyaratnaracitaṃ puṭakānāṃ sahasrakam .
     pradeyaṃ gopikeśāya nāsikārūpahetave ..
     bandhūkapuṣpalakṣañca deyaṃ rādheśvarāya ca .
     svasyauṣṭhādharayoścaiva bahusaundaryahetave ..
     muktāphalānāṃ lakṣañca dantasauryahetave .
     deyaṃ golokanāthāya śailaje ! bhaktipūrbakam ..
     ratnageṇḍūkalakṣañca gaṇḍasaundaryahetave .
     madīśvarāya dātavyaṃ vrate śailendrakanyake ! ..
     ratnapāṣakalakṣañca deyaṃ brahmeśvarāya ca .
     oṣṭhādhaḥsthalarūpāya prāṇeśi ! bhaktito vrate ..
     karṇabhūṣaṇalakṣañca ratnasāravinirmitam .
     deyaṃ sarveśvarāyaiva karṇasaundaryahetave ..
     mādhvīkakalasānāñca lakṣaṃ ratnavinirmitam .
     deyaṃ viśveśvarāyaiva svarasaundaryahetabe ..
     sudhāpūrṇañca kumbhānāṃ sahasraṃ ratnanirmitam .
     deyaṃ kṛṣṇāya deveśi ! vākyasaundaryahetave ..
     ratnapradīpalakṣañca gopaveśavidhāyine .
     deyaṃ kiśoraveśāya dṛṣṭisaundaryahetave ..
     dhustūrakusumākāraṃ ratnapātrasahasrakam .
     deyaṃ gorakṣakāyaiva galasaundaryahetave ..
     sadratnasāraracitaṃ padmanālasahasrakam .
     deyaṃ tantukapālāya bāhusaundaryahetave ..
     lakṣañca raktapadmānāṃ kakṣasaundaryahetave .
     deyaṃ gopāṅganeśāya nārāyaṇi ! harivrate ..
     aṅgurīyakalakṣañca ratnasāravinirmitam .
     aṅgulīnāñca rūpārthaṃ deyaṃ deveśvarāya ca ..
     maṇīndrasāralakṣañca śvetavarṇaṃ manoharam .
     deyaṃ munīndranāthāya nakhasaundaryahetave ..
     sadratnasārahārāṇāṃ lakṣañcātimanoharam .
     deyaṃ madanamohāya vakṣaḥsaundaryahetave ..
     supakvaśrīphalānāñca lakṣañca sumanoharam .
     deyaṃ siddhendranāthāya stanasaundaryahetave ..
     sadratnavartulākāraṃ lakṣapātraṃ manoharam .
     deyaṃ padmālayeśāya dehasya rūpahetave ..
     sadratnasāraracitanābhīnālasahasrakam .
     pradeyaṃ padmanābhāya nābhisaundaryahetave ..
     sadratnasāraracitarathacakrasahasrakam .
     nitambasaundaryārthañca pradeyañcakrapāṇaye ..
     suvarṇaratnakumbhānāṃ lakṣañca sumanoharam .
     pradeyaṃ śrīnivāsāya śroṇisaundaryahetave ..
     śatapatrasthalābjānāṃ lakṣamamlānamakṣatam .
     pradeyaṃ padmanetrāya pādasaundaryahetave ..
     suvarṇaracitānāñca khañjanānāṃ sahasrakam .
     gatisaundaryahetvarthaṃ deyaṃ lakṣmīśvarāya ca ..
     rājahaṃsasahasrañca gajendrāṇāṃ sahasrakam .
     suvarṇacchatralakṣañca deyaṃ nārāyaṇāya ca ..
     vicitraṃ ratnasāreṇa mūrdhnaḥ saundaryahetave ..
     mālatīnāñca kusumamakṣataṃ lakṣamīśvari ! .
     deyaṃ vṛndāvaneśāya hāsyasaundaryahetave ..
     amūlyaratnalakṣañca deyaṃ nārāyaṇāya vai .
     suvrate ! vratapūrṇārthaṃ śīlasaundaryahetave ..
     śuddhasphaṭikasaṅkāśaṃ maṇīndrasāralakṣakam .
     deyaṃ munīndranāthāya manaḥsaundaryahetave ..
     pravālasārasaṅkāśaṃ maṇisārasahasrakam .
     deyaṃ kṛṣṇāya bhaktyā ca priyānurāgavṛddhaye ..
     māṇikyasāralakṣañca deyaṃ kṛṣṇāya yatnataḥ .
     janmanaḥ koṭiparyantaṃ svāmisaubhāgyahetave ..
     kuṣmāṇḍaṃ nārikelañca jambīraṃ śrīphalaṃ tathā .
     phalānyetāni deyāni haraye puttrahetave ..
     ratnendrasāralakṣañca deyaṃ kṛṣṇāya yatnataḥ .
     asaṃkhyajanmaparyantaṃ svātmano dhanavṛddhaye ..
     vādyaṃ nānāprakārañca kāṃsyatālādikaṃ param .
     vrate sampattivṛddhyarthaṃ śrīhariṃ śrāvayedvratī ..
     pāyasaṃ piṣṭakaṃ sarpiḥśarkarāktaṃ manoharam .
     pradeyaṃ haraye bhaktyā svātmano bhogavṛddhaye ..
     sugandhipuṣpamālyānāṃ lakṣamakṣatamīpsitam .
     pradeyaṃ haraye bhaktyā haribhaktivivṛddhaye ..
     naivedyāni pradeyāni svādūni madhurāṇi ca .
     śrīkṛṣṇaprītiprāptyarthaṃ durge ! nānāvidhāni ca ..
     nānāvidhāni puṣpāṇi tulasīsaṃyutāni ca .
     śrīkṛṣṇaprītaye bhaktyā vrate deyāni suvrate ! ..
     brāhmaṇānāṃ sahasrañca pratyahaṃ bhojayedvratī .
     svātmanaḥ śasyavṛddhyarthaṃ vrate janmani janmani ..
     puṣpāñjaliśataṃ deyaṃ nityaṃ pūrṇañca pujane .
     praṇāmaśatakaṃ devi ! kartavyaṃ bhaktivṛddhaye ..
     ṣaṇmāsāṃśca haviṣyānnaṃ māsān pañca phalādikam .
     haviḥ pakṣaṃ jalaṃ pakṣaṃ vrate pakṣe ca suvrate ! ..
     ratnapradīpaśatakaṃ vahniṃ dadyāddivāniśam .
     rātrau hutāśanaṃ kṛtvā nityaṃ jāgaraṇaṃ vrate ..
     smaraṇaṃ kīrtanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇam .
     saṅkalpo'dhyavasāyaśca kriyāniṣpattireva ca ..
     maithunaṃ vividhaṃ tyājyaṃ vrate krīḍāvivṛddhaye .
     jñānavṛddhirjāgaraṇe subuddhirmitabhojane ..
     lobhamohakāmakrodhabhayaśokavivādakam .
     kalahañca parityājyaṃ vrate bandhuvivṛddhaye ..
     saṃpūrṇe ca vrate devi ! pratiṣṭhā tadanantaram ..
     triśatañca ṣaṣṭyadhikaṃ ḍallakaṃ vastrasaṃyutam .
     sabhojyaṃ sopavītañca sopahāraṃ manoharam ..
     triśatañca ṣaṣṭyadhikaṃ sahasraṃ viprabhojanam .
     triśatañca ṣaṣṭyadhikaṃ sahasraṃ tilahomakam ..
     triśatañca ṣaṣṭyadhikaṃ sahasraṃ svarṇameva ca .
     deyā vratasamāptau ca dakṣiṇā vividheritā .
     anyāṃ samāptidivase kathayiṣyāmi dakṣiṇām ..
     etadvrataphalaṃ devi ! dṛḍhā bhaktirharau bhavet .
     haritulyo bhavet puttro vikhyāto bhuvanatraye ..
     saundaryaṃ svāmisaubhāgyamaiśvaryaṃ vipulaṃ dhanam .
     sarvavāñchitasiddhīnāṃ bījaṃ janmani janmani ..
     ivyevaṃ kathitaṃ devi ! vrataṃ kuru maheśvari ! .
     puttraste bhavitā sādhvītyuktrā ca virarāma ha ..
iti brahmavaivarte gaṇapatikhaṇḍe . 3-4 . adhyāyau ..

puṇyakṛt, tri, (puṇyaṃ karoti smeti . kṛ + sukarmapāpamantrapuṇyeṣu kṛñaḥ . 3 . 2 . 89 . iti kvip . hnasvasya tuk piti kṛti . 6 . 1 . 71 . iti tugāgamaśca .) puṇyakartā . dhārmikaḥ . yathā,
     puṇyakṛccāṭukāraste kiṅkaraḥ surateṣu kaḥ .. iti bhaṭṭiḥ . 5 . 68 ..

puṇyagandhaḥ, puṃ, (puṇyaḥ pavitro hṛdyaśca gandho'sya .) campakaḥ . iti trikāṇḍaśeṣaḥ ..

puṇyajanaḥ, puṃ, (puṇyaḥ viruddhalakṣaṇayā pāpī cāsau janaśceti .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 63 .. yakṣaḥ . (yathā, harivaṃśe . 2 . 26 .
     sarpaiḥ puṇyajanaiścaiva vīrudbhiḥ parvataistathā .. puṇyāśrito janaḥ .) sajjanaḥ . iti medinī . ne, 168 ..

puṇyajaneśvaraḥ, puṃ, (puṇyajanānāṃ yakṣāṇāmīśvaraḥ .) kuveraḥ . ityamaraḥ . 1 . 1 . 73 .. (yathā, raghuḥ . 9 . 6 .
     samatayā vasuvṛṣṭivisarjanaiḥ niyamanādasatāñca narādhipaḥ .
     anuyayau yamapuṇyajaneśvarau savaruṇāvaruṇāgrasaraṃ rucā ..
)

puṇyatṛṇaṃ, klī, (puṇyaṃ pavitraṃ tṛṇam .) śvetakuśam . iti rājanirghaṇṭaḥ ..

puṇyadarśanaḥ, puṃ, (puṇyaṃ śubhajanakaṃ darśanaṃ yasya .) cāṣapakṣī . iti rājanirghaṇṭaḥ .. (yaddarśanena puṇyaṃ bhavati tatra, tri . yathā, raghuh . 1 . 86 .
     tāṃ puṇyadarśanāṃ dṛṣṭvā nimittajñastaponidhiḥ .
     yājyamāśaṃsitābandhyaprārthanaṃ punarabravīt ..
)

puṇyaphalaḥ, puṃ, (puṇyāni śubhāni phalāni yasya .) vanabhedaḥ . tatparyāyaḥ . lakṣmyārāmaḥ 2 . iti śabdamālā .. (puṇyasya phalaṃ puṇyajanyaṃ phalamiti vā .) dharmajanyaphale, klī .. (yathā, manuḥ . 5 . 53 .
     varṣe varṣe'śvamedhena yo yajeta śataṃ samāḥ .
     māṃsāni ca na khādedyastayoḥ puṇyaphalaṃ samam ..
)

puṇyabhāk, [j] tri, (puṇyaṃ bhajatīti . bhaja + ṇviḥ .) puṇyaviśiṣṭaḥ . yathā, pañcaśāyake .
     krīḍāvanto vinītā laghusurataratāḥ puṇyabhājaḥ śaśāḥ syuḥ ..

puṇyabhūḥ, strī, (puṇyasya puṇyotpādikā vā bhūrbhūmiḥ .) āryāvartadeśaḥ . yathā, hemacandre . 4 . 14 .
     āryāvarto janmabhūmirjinacakryardhacakriṇām .
     puṇyabhūrācāravedī madhyaṃ bindhyahimālayoḥ ..


puṇyabhūmiḥ, strī, (puṇyasya puṇyotpādikā vā bhūmiḥ .) āryāvartadeśaḥ . ityamaraḥ . 2 . 1 . 8 .. sa tu bindhyahimālayāvadhimadhyadeśaḥ . yathā --
     āsamudrāttu pūrbasmādāsamudrāttu paścimāt .
     tayorevāntaraṃ giryorāryāvartaṃ vidurbudhāḥ ..
iti bharatadhṛtamadhuḥ .. puttrasūḥ . iti śabdaratnāvalī ..

[Page 3,166c]
puṇyavān, [t] tri, (puṇyamasyāstīti . puṇya + matup . masya vaḥ .) puṇyayuktaḥ . tatparyāyaḥ . sukṛtī 2 dhanyaḥ 3 . ityamaraḥ . 3 . 1 . 3 .. sukṛt 4 puṇyakṛt 5 . iti jaṭādharaḥ .. dharmavān 6 śreyasvān 7 vṛṣavān 8 . ete puṇyaparyāyakaśabdottaravatupratyayena niṣpannāḥ .. (yathā, mahābhārate . 12 . 297 . 28 .
     ūrdhvaṃ bhittvā pratiṣṭhante prāṇāḥ puṇyavatāṃ nṛpa ! .
     madhyato madhyapuṇyānāmadho duṣkṛtakarmaṇām ..
)

puṇyaślokaḥ, puṃ, (puṇyaḥ puṇyadāyakaḥ śloko yaśaścaritraṃ vā yasya .) viṣṇuḥ . iti śrībhāgavatam .. yudhiṣṭhiraḥ . iti mahābhāratam .. nalarājaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 74 . 11 .
     puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ ..) puṇyacaritre, tri .. (yathā, bhāgavate . 1 . 14 . 1 .
     saṃprasthite dvārakāyāṃ jiṣṇau bandhudidṛkṣayā .
     jñātuñca puṇyaślokasya kṛṣṇasya ca viceṣṭhitam ..
)

puṇyaślokā, strī, (puṇyaḥ puṇyajanakaḥ śloko yaśaścaritraṃ vā yasyāḥ .) draupadī . iti śabdamālā .. sītā . yathā --
     puṇyaśloko nalo rājā puṇyaśloko yudhiṣṭhiraḥ .
     puṇyaślokā ca vaidehī puṇyaśloko janārdnaḥ ..
iti purāṇam ..

puṇyā, strī, (puṇāti yā pūyate'nayeti vā . pū + pūṅo yaṇṇuk hnasvaśca . uṇā° 5 . 15 . iti yat ṇuk hnasvaśca dhātoḥ . tataṣṭāp .) tulasī . iti śabdamālā .. puṇyajanikā ca ..

puṇyātmā, tri, (puṇyaḥ ātmā svabhāvo yasya .) puṇyasvabhāvaḥ . tasya gatyādiryathā -- suprajñovāca .
     śṛṇu vipra ! pravakṣyāmi yattvayā śrotumiṣyate .
     puṇyātmanāṃ pāpināñca panthānaṃ sukhaduḥkhadam ..
     ādau bravīmi panthānaṃ nṛṇāṃ puṇyavatāmaham .
     śṛṇuṣva dvijaśārdūla ! śṛṇvatāṃ prītivardhanam ..
     prastarairiṣṭakairbaddho divyavastraiḥ samāvṛtaḥ .
     bhāti puṇyātmanāṃ panthāḥ sarvopadravavarjitaḥ ..
     kvacidgandharvakanyābhirgīyate gānamuttamam .
     kvacinmañjuśarīrābhirapsarobhiśca nṛtyate ..
     kvacicca vīṇākvaṇanaṃ nānāvādyaṃ manoharam .
     kvacit kusumavṛṣṭiśca kvacidvāyuḥ suśītalaḥ ..
     kvacit puṣpāḥ śītatoyāḥ kutracit bhaktaśālikāḥ .
     kvaciddevāśca gandharvāḥ paṭhanti stavamuttamam ..
     kvacit kvaciddīrghikāśca phullapadmasuśobhitāḥ .
     succhāyāḥ pādapāḥ kvāpi puṣpitā vañjulādayaḥ ..
     samastasukhasampanne pathi gacchanti mānavāḥ .
     puṇyātmāno dvijaśreṣṭha ! sukhamṛtyumavāpya ca ..
     kecitturaṅgamārūḍhā nānālaṅkārabhūṣitāḥ .
     uddaṇḍadhavalacchatrairgacchantyāvṛtamastakāḥ ..
     kecidyānti gajārūḍhā rathārūḍhāśca kecana .
     yānārūḍhā janāḥ kecit mukhena yamamandiram ..
     keciddevāṅganāhastanyastacāmaravāyubhiḥ .
     gacchanti vījitā martyāḥ stūyamānāḥ surarṣibhiḥ ..
     keciddivyāṅkanadharāḥ sucandanavibhūṣitāḥ .
     bhuñjanto yānti tāmbūlaṃ puṇyātmāno yamālayam ..
     nijagātratviṣā kecijjvālayanto diśo daśa .
     vrajanti śamanāgāraṃ caladgṛhanivāsinaḥ ..
     kecicca pāyasaṃ divyaṃ bhuñjanto yānti sattamāḥ .
     sudhāpānaṃ prakurvantaḥ pathi gacchanti kecana ..
     keciddugdhaṃ pibantaśca kecidikṣurasaṃ tathā .
     kecittakraṃ pibantaśca gacchanti yamamandiram ..
     keciddadhīni khādantaḥ kecinnānāphalāni ca .
     kecinmadhu pibantaśca puṇyavanto vrajanti vai ..
     tānāgatāṃstato dṛṣṭvā narān dharmaparāyaṇān .
     bhāskariḥ prītimāsādya svayaṃ nārāyaṇo bhavet ..
     caturbāhuḥ śyāmavarṇaḥ praphullakamalekṣaṇaḥ .
     śaṅkhacakragadāpadmadhārī garuḍavāhanaḥ ..
     svarṇayajñopavītī ca smeracārutarānanaḥ .
     kirīṭī kuṇḍalī caiva vanamālāvibhūṣitaḥ ..
     citragupto mahāprājñaścaṇḍādyā yamakiṅkarāḥ .
     sarve nārāyaṇākārā babhūvurmadhuroktayaḥ ..
     tataḥ svayaṃ dharmarājastān sarvānmanujottamān .
     paramāṃ prītimāsādya mitravat pūjayeddvija ! ..
     divyairvanyaiḥ phalaiścaiva teṣāṃ puṇyavatāṃ nṛṇām .
     bhojanaṃ kārayitvā tu tānuvācātha bhāskariḥ ..
     yama uvāca .
     yūyaṃ sarve mahātmāno narakakleśabhīravaḥ .
     nijapuṇyaprabhāvena gamyatāṃ paramaṃ padam ..
     saṃsāre janma saṃprāpya puṇyaṃ yaḥ kurute naraḥ .
     sa me pitā sa me bhrātā sa me bandhuḥ sa me suhṛt ..
     ityuktā dharmarājena te sarve dvijasattam ! .
     divyaṃ rathaṃ samāruhya nārāyaṇapuraṃ yayuḥ ..
iti pādmottare kriyāyogasāre 22 adhyāyaḥ ..

puṇyāhaṃ, klī, (puṇyañca tadahaśceti . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac . uttamaikābhyāñca . 5 . 4 . 90 . iti ahnādeśo na .) puṇyadinam . ityamaraḥ .. (yathā, amaruśatake . 61 .
     puṇyāhaṃ vrajamaṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama ! tvaṃ nirgataḥ śroṣyasi ..)

puṇyāhavācanaṃ, klī, (puṇyāhasya vācanam .) daivādikarmādau maṅgalārthaṃ puṇyāhamitiśabdasya vāratrayakathanam . yathā --
     puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate .
     etadeva niroṅkāraṃ kuryāt kṣattriyavaiśyayoḥ ..
     soṅkāraṃ brāhmaṇe brūyāt niroṅkāraṃ mahīpatau .
     upāṃśu ca tathā vaiśye śūdre svasti prayojayet ..
ityudvāhatattve yamaḥ ..

putta, gatau .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) tadvayāntaḥ . puttikā . sautradhāturayam . iti durgādāsaḥ ..

puttalakaḥ, puṃ, (putta gatau + bhāve ghañ . puttaṃ gamanaṃ lāti anyasmāditi . lā + kaḥ . tataḥ saṃjñāyāṃ kan . anyāśrayeṇaiva hi gamanādikriyāvattvādasya tathātvam .) patrādinirmitapratimūrtiḥ . putula iti bhāṣā . yathā, ācārāt yogyatvācca śarapatraiḥ puttalakaṃ kṛtvā śiraḥprabhṛtiṣu palāśapatrāṇi deyāni . iti śuddhitattvam ..

puttalikā, strī, tṛṇakāṣṭhamṛdaśmadhāturatnādinirmitapratimūrtiḥ . puttalī eveti svārthe kani īkārasya hnasve ṭāpi niṣpannā ..

puttalī, strī, (puttaṃ gamanaṃ lāti anyāśrayeṇeti . lā + kaḥ . tato ṅīṣ .) mṛdādinirmitapratimūrtiḥ . yathā, uttarakāmākhyātantre ..
     amāvāsyāṃ samāsādya madhyarātrau vicakṣaṇaḥ .
     mṛṇmayīṃ puttalīṃ kṛtvā dīpādibhiralaṅkṛtām ..


puttikā, strī, (puttaṃ itastato bhramaṇamastyasyā iti . putta + ṭhan . tataṣṭāp .) madhumakṣikāviśeṣaḥ . tatparyāyaḥ . pataṅgikā 2 . ityamaraḥ . 2 . 5 . 27 .. (pipīlikāprabhedaḥ . yathā, manuḥ . 4 . 238 .
     dharmaṃ śanaiḥ sañcinuyāt valmīkamiva puttikāḥ .
     paralokasahāyārthaṃ sarvabhūtānyapīḍayan ..
)

pu(tra)ttraḥ, puṃ, lagnāt pañcamasthānam . yathā --
     puttrasthe'rke naro'sau prathamasutahataḥ siṃharāśau suputtraḥ .. ityādi jyotistattvam .. (punāti pitrādīniti . pū + puvo hnasvaśca . uṇā 04 . 164 . iti ktraḥ dhātorhnasvatvañca . takāradvaye tu punnāmanarakāt trāyate iti . put + trai + ḍaḥ . pitṝn pātīti vyutpatyā pṛṣodarāditvāt sādhuḥ . iti rāmāyaṇe . 2 . 107 . 12 . ślokaṭīkāyāṃ rāmānujaḥ .) puṃsantānaḥ . punnāmanarakatrātā . puta iti veṭā iti ca bhāṣā . tatparyāyaḥ . ātmajaḥ 2 tanayaḥ 3 sūnuḥ 4 sutaḥ 5 . ityamaraḥ . 2 . 6 . 27 .. tanūjaḥ 6 apatyam 7 dāyādaḥ 8 kulādhārakaḥ 9 nandanaḥ 10 ātmajanmā 11 dvitīyaḥ 12 prasūtiḥ 13 svajaḥ 14 . iti śabdaratnāvalī .. asya niruktiryathā --
     punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ .
     tasmāt puttra iti proktaḥ svayameva svayambhuvā ..
iti mahābhārate . 1 . 74 . 37 .. (yathā ca rāmāyaṇe . 2 . 107 . 12 .
     punnāmno narakāt yasmāt pitaraṃ trāyate sutaḥ .
     tasmāt puttra iti proktaḥ pitṝn yaḥ pāti sarvataḥ ..
) sa ca dvādaśavidhaḥ yathā --
     aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca .
     gūḍhotpanno'paviddhaśca dāyādā bāndhavāśca ṣaṭ ..
     kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā .
     svayandattaśca śaudraśca ṣaḍadāyādabāndhavāḥ .. * ..
teṣāṃ lakṣaṇāni yathā --
     sve kṣetre saṃskṛtāyāntu svayamutpādayeddhi yam .
     tamaurasaṃ vijānīyāt puttramprathamakalpitam .. 1 ..
     yastalpajaḥ pramītasya klīvasya vyādhitasya vā .
     svadharmeṇa niyuktāyāṃ sa puttraḥ kṣetrajaḥ smṛtaḥ .. 2 ..
     mātā pitā vā dadyātāṃ yamadbhiḥ puttramāpadi .
     sadṛśaṃ prītisaṃyuktaṃ sa jñeyo datrimaḥ sutaḥ .. 3 ..
     sadṛśantu prakuryādyaṃ guṇadoṣavicakṣaṇam .
     puttraṃ puttraguṇairyuktaṃ sa vijñeyaśca kṛtrimaḥ .. 4 ..
     utpadyate gṛhe yasya na ca jñāyeta kasya saḥ .
     sa gṛhe gūḍha utpannastasya syādyasya talpajaḥ .. 5 ..
     bhātāpitṛbhyāmutsṛṣṭantayoranyatareṇa vā .
     yaṃ puttraṃ parigṛhṇīyādapaviddhaḥ sa ucyate .. 6 ..
     pitṛveśmani kanyā tu yaṃ puttrañjanayedrahaḥ .
     taṃ kānīnaṃ vadennāmnā voḍhaḥ kanyāsamudbhavam .. 7 ..
     yā garbhiṇī saṃskriyate jñātājñātāpi vāsatī .
     voḍhuḥ sa garbho bhavati sahoḍha iti cocyate .. 8 ..
     krīṇīyādyastvapatyārthaṃ mātāpitroryamantikāt .
     sa krītakaḥ sutastasya sadṛśo'sadṛśo'pi vā .. 9 ..
     yā patyā vā parityaktā vidhavā vā svayecchayā .
     utpādayet punarbhūtvā sa paunarbhava ucyate .. 10 ..
     mātāpitṛvihīno yastyakto vā syādakāraṇāt .
     ātmānaṃ sparśayedyasmai svayaṃ dattastu sa smṛtaḥ .. 11 yaṃ brāhmaṇastu śūdrāyāṃ kāmādutpādayet sutam .
     sa pārayanneva śavastasmāt pāraśavaḥ smṛtaḥ .. 12 ..
     kṣetrajādīn sutānenānekādaśa yathoditān .
     puttrapratinidhīnāhuḥ kriyālopānmanīṣiṇaḥ ..
iti mānave 9 adhyāyaḥ .. * .. caturvidhaputtrā yathā -- sumanā uvāca .
     ṛṇasambandhinaḥ kecit kecinnyāsāpahārakāḥ .
     ripavaśca priyāśceti svakarmavaśavartinaḥ ..
     bhedaiścaturbhirjāyante puttrā mitrāḥ striyastathā .
     bhāryā pitā ca mātā ca bhṛtyāḥ svajanabāndhavāḥ ..
     svena svena hi jāyante sambandhena mahītale .
     nyāsāpahārabhāvena yasya yasya kṛtaṃ bhuvi ..
     nyāsasvāmī bhavet puttro guṇavān rūpavān bhuvi .
     yena cāpahṛtaṃ nyāsaṃ tasya gehe na saṃśayaḥ ..
     nyāsāpaharaṇādduḥkhaṃ sa dattvā dāruṇaṃ gataḥ .
     nyāsasvāmī sa puttro'bhūnnyāsāpahārakasya ca ..
     guṇavān rūpavāṃścaiva sarvalakṣaṇasaṃyutaḥ .
     bhaktiñca darśayettasya puttro bhūtvā dine dine ..
     priyavākyadharo vāpi bahusnehaṃ pradarśayet .
     svīyaṃ dravyaṃ samudrāḍhyaṃ prītimutpādya cātulām ..
     bhuktrā tu poṣaṇāttena tadādāya punarvrajet .
     yathā tena pradattaṃ tannyāsāpaharaṇāt purā ..
     duḥkhamevaṃ mahat kṛtvā dāruṇaṃ prāṇanāśanam .
     tādṛśaṃ tasya dadyāt sa puttro bhūtvā mahāguṇaiḥ ..
     alpāyuṣastathā bhūtvā maraṇaṃ yānti te tathā .
     duḥkhaṃ dattvā prayāntyevaṃ prakṛtyaivaṃ punaḥ punaḥ ..
     yadāha puttra puttreti pralāpaṃ hi karoti saḥ .
     tadā hāsyaṃ karotyeṣa kaḥ sa puttro hi kasya ca ..
     anenāpi kṛtaṃ nyāsaṃ madīyaṃ paricāriṇā .
     dravyāpahāro'pi pitā pūrbamadyaiva tasya ca ..
     piśācatvaṃ mayā dattamadyaiva hi durātmanaḥ .
     dravyāpaharaṇenāpi mama prāṇā gatāḥ kila ..
     duḥkhena mahatā caiva yadāhaṃ pīḍitaḥ purā .
     tathā duḥkhaṃ pradattvāhaṃ dravyaṃ mudrāḍhyamuttamam ..
     bhogena sarvamādāya cirādviśvāsya saumyavat .
     gato'smi svagṛhañcādya kasyāhaṃ suta īdṛśaḥ ..
     na caiṣo'pi pitā pūrbamadyaiva na ca kasyacit .
     piśācatvaṃ mayā dattamadyaiva ca durātmanaḥ ..
     evamuktrā prayātyeva taṃ prahasya punaḥ punaḥ .
     prayātyanena mārgeṇa duḥkhaṃ dattvā sudāruṇam ..
     evaṃ nyāsasya sambandhāt puttrāḥ kinte bhavanti vai .
     saṃsāre duḥkhabahulā dṛśyante yatra tatra hi .. 1 ..
     ṛṇasambandhinaḥ puttrān pravakṣyāmi tavāgrataḥ .
     ṛṇaṃ yasya gṛhītvā yaḥ prayāti maraṇaṃ kila ..
     annadātā suto bhūtvā bhrātā vātha pitā priyaḥ .
     mitrarūpeṇa varteta antardaṣṭaḥ sadaiva saḥ ..
     guṇaṃ naiva prapaśyeta sa krūro niṣṭhurākṛtiḥ .
     jalpate niṣṭhuraṃ vākyaṃ sadaiva svajaneṣu ca ..
     nityaṃ miṣṭaṃ samaśnāti bhogān bhuñjīta nityaśaḥ .
     dyūtakarmarato nityaṃ caurakarmaṇi nityaśaḥ ..
     gṛhāddravyaṃ balāddhartā vāryamāṇaḥ prakupyati .
     pitaraṃ mātarañcaiva kutsate ca dine dine ..
     drāvakastrāsakaścaiva bahuniṣṭhurajalpakaḥ .
     vañcayitvaiva mudrāñca hṛtvā sukhena tiṣṭhati ..
     jātakarmādibhirbālye dravyaṃ gṛhṇāti dāruṇaḥ .
     punarvivāhasaṃyogānnānābhedairanekadhā ..
     evaṃ saṃkṣīyate dravyaṃ naivametaddadātyapi .
     gṛhakṣetrādikaṃ sarvaṃ mamaiva hi na saṃśayaḥ ..
     pitaraṃ mātarañcaiva vadatyevaṃ dine dine .
     sudaṇḍairmuṣalaiścaiva kaṣāghātaistu dāruṇaiḥ ..
     mṛte tu tasmin pitari tathā mātari niṣṭhuram .
     niḥsneho nirghṛṇaścaiva jāyate nātra saṃśayaḥ ..
     śrāddhakāryāṇi dānāni na karoti kadācana .
     evaṃvidhāstrayaḥ puttrā bhavanti ca mahītale .. 2 ..
     ripuputtraṃ pravakṣyāmi tavāgre dvijapuṅgava ! .
     bālye vayasi saṃprāpte ripuvadvartate sadā ..
     pitaraṃ mātarañcaiva krīḍamāno hi tāḍayet .
     tāḍatitvā prayātyevaṃ prahasyaiva punaḥ punaḥ ..
     punarāyāti taṃ tatra pitaraṃ mātaraṃ punaḥ .
     sakrodho vartate nityaṃ vairakarmaṇi sarvadā ..
     pitaraṃ mārayitvā tu mātarañca punaḥ punaḥ .
     prayātyevaṃ sa duṣṭātmā pūrbavairānubhāvataḥ .. 3 .. * ..
     athātaḥ saṃpravakṣyāmi yasmāllabhyo bhavet priyaḥ .
     jātamātraḥ priyaṃ kuryādbālye naṭanakrīḍanaiḥ ..
     vayaḥ prāpya priyaṃ kuryānmātāpitroranantaram .
     bhaktyā saṃtoṣayennityaṃ tāvubhau paripālayet ..
     snehena vacasā caiva priyasambhāṣaṇena ca .
     mṛdhau gurū samājñāya snehena rudate punaḥ ..
     śrāddhakarmāṇi sarvāṇi piṇḍadānādikāṃ kriyām .
     karotyevaṃ suduḥkhāttastebhyo yātrāṃ prayacchati ..
     ṛṇatrayānvitaḥ snehānniryāpayati niścitaḥ .
     yasmāllabhyaṃ bhavet kānta prayacchati na saṃśayaḥ .
     puttro bhūtvā mahāprājñaḥ anena vidhinā kila .. 4 ..
     udāsīnaṃ pravakṣyāmi tavāgre priya ! sāmpratam ..
     udāsīnena bhāvena sadaiva parivartate .
     dadāti naiva gṛhṇāti na krudhyati na tuṣyati ..
     naivopayāti saṃtyajya udāsīno dvijottama ! .
     tavāgre kathitaṃ sarvaṃ puttrāṇāṃ gatirīdṛśī ..
     yathā puttrāstathā bhāryā pitā mātātha bāndhavāḥ .
     bhṛtyāścānye samākhyātāḥ paśavasturagāstathā .
     gajā mahiṣyo dāsyaśca ṛṇasambandhinastvamī .. *
suputtralakṣaṇaṃ yathā -- vaśiṣṭha uvāca .
     puttrasya lakṣaṇaṃ puṇyaṃ tavāgre pravadāmyaham .
     puṇyaprasakto yasyātmā satyadharmarataḥ sadā .
     buddhimān jñānasampannastapasvī vāgvidāṃvaraḥ ..
     sarvakarmasu san dhīro vedādhyayanatatparaḥ .
     sarvaśāstrapravaktā ca devabrāhmaṇapūjakaḥ ..
     yājakaḥ sarvayajñānāṃ dātā tyāgī priyaṃvadaḥ .
     viṣṇudhyānaparo nityaṃ śānto dāntaḥ suhṛtsadā ..
     pitṛmātṛparo nityaṃ sarvasvajanavatsalaḥ .
     kulasya tārako vidvān kulasya paripoṣakaḥ ..
     evaṃ guṇaiḥ susaṃyuktaḥ suputtraḥ sukhadāyakaḥ .. * ..
puttrasya jaṅgamatīrthatvaṃ yathā --
     sarvatīrthādvaraṃ tīrthaṃ puttratīrthamudāhṛtam .
     yadveṇo vaiṣṇavadveṣī sarvadharmabahiṣkṛtaḥ ..
     pṛthunā puttratīrthena pavitro'gāt paraṃ padam ..
     satputtraṃ paramaṃ tīrthaṃ prāpya muñcanti pūrbajāḥ .
     pitāpi ṛṇamuktaḥ syājjāte puttre mahātmani ..
vaiṣṇavaputtrasya pūrbapuruṣatrātṛtvaṃ yathā --
     vaiṣṇavo yadi puttraḥ syāt satārayati pūrbajān .
     pitṝnadhastanā vaṃśāstārayantyatipāvanāḥ .. * ..
kuputtrajanane pitṝṇāṃ narakagamanaṃ yathā --
     tathā yadi kuputtraḥ syāttena majjanti pūrbajāḥ .
     sughore narake dīnāḥ śapanti ca muhurmuhuḥ ..
     yathā jalaṃ kuplavena taranmajjati mūḍhadhīḥ .
     tathā pitā kuputtreṇa tamasyandhe nimajjati ..
     jātamātre kule jantau saṃśerate pitāmahāḥ .
     kimeṣo'dho nayedasmānūrdhvaṃ vā vaiṣṇavo bhavan ..
iti pādme bhūmikhaṇḍe 11 . 12 . 18 . 120 . adhyāyāḥ .. * .. saptavidhaputtrā yathā --
     varajo vīryajaścaiva kṣetrajaḥ pālakastathā .
     vidyāmantrasutānāñca grahītā saptamaḥ sutaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 56 adhyāyaḥ .. * .. puttramukhadarśane puṇyaṃ yathā -- pārvatyuvāca .
     gṛhamāgatya prāṇeśa ! tapasāṃ phaladāyakam .
     kalpe kalpe dhyāsate yaṃ taṃ paśyāgatya mandiram ..
     śīghraṃ puttramukhaṃ paśya puṇyabījaṃ mahotsavam .
     punnāmanarakatrāṇakāraṇaṃ bhavatāraṇam ..
     snātañca sarvatīrtheṣu sarvayajñeṣu dakṣiṇā .
     puttrasya darśanasyāsya kalāṃ nārhanti ṣoḍaśīm ..
     sarvadānena yat puṇyaṃ yat pṛthivyāḥ pradakṣiṇam .
     puttradarśanapuṇyasya kalāṃ nārhanti ṣoḍaśīm ..
     sarvaistapobhiryat puṇyaṃ yadevānaśanarvrataiḥ .
     satputtrodbhavapuṇyasya kalāṃ nārhanti ṣoḍaśīm ..
     yadviprabhojanaiḥ puṇyaṃ yadeva surasevanaiḥ .
     satputtraprāptipuṇyasya kalāṃ nārhanti ṣoḍaśīm ..
iti brahmavaivarte gaṇapatikhaṇḍe 9 adhyāyaḥ .. * .. puttrotsavavidhiryathā --
     paraṃ puttrotsavaṃ nandaścakāra paramādarāt .
     dadau yaśodā gopībhyo brāhmaṇebhyo dadau mudā .
     dhanāni nānāvastūni tailasindūrameva ca ..
api ca .
     nandaḥ sacelaḥ snātvā ca dhṛtvā dhaute ca vāsasī .
     pāramparyavidhaṃ tatra cakāra hṛṣṭamānasaḥ ..
     brāhmaṇān bhojayāmāsa kārayāmāsa maṅgalam .
     vādyāni vādayāmāsa vandibhyaśca dadau dhanam ..
     tato nandaśca sānandaṃ brāhmaṇebhyo dadau dhanam .
     sadratnāni pravālāni hīrakāṇi ca sādaram ..
     tilānāṃ parvatān sapta suvarṇaṃ kāñcanaṃ mune ! .
     raupyaṃ dhānyācalaṃ vastraṃ gosahasraṃ manoharam ..
     dadhi dugdhaṃ śarkarāñca navanītaṃ ghṛtaṃ madhu .
     miṣṭānnaṃ laḍḍukaughañca svādūni modakāni ca ..
     bhūmiñca sarvaśasyāḍhyāṃ vāyuvegāṃsturaṅgamān .
     tāmbūlāni ca tailāni dattvā hṛṣṭo babhūva ha ..
puttrapraśaṃsā yathā --
     dhanaṃ dhānyañca ratnaṃ vā tat sarvaṃ puttrahetukam .
     na bhakṣitaṃ yat puttreṇa taddravyaṃ niṣphalaṃ bhuvi ..
     śatakūpādhikā vāpī śatavāpīsamaṃ saraḥ .
     saraḥśatādhiko yajñaḥ puttro yajñaśatādbaraḥ ..
     tapodānodbhavaṃ puṇyaṃ janmāntarasukhapradam .
     sukhaprado'pi satputtraḥ prāṇebhyo'pi suniścitam .
     puttrādapi paro bandhurna bhūto na bhaviṣyati ..
puttrāt parājaye ānandayuktatvaṃ yathā --
     nandaḥ sapulako hṛṣṭaḥ sabhāyāṃ sāśrulocanaḥ .
     ānandayuktā manujā yadi puttraiḥ parājitāḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 9 . 14 . 21 adhyāyāḥ .. * .. bahavaḥ puttrāḥ kāmyāḥ . yathā --
     eṣṭavyā bahavaḥ puttrā yadyeko'pi gayāṃ vrajet .
     yajedvā cāśvamedhena nīlaṃ vā vṛṣamutsṛjet ..
mātāpitrorājñākārikaniṣṭhaputtrasyāpi rājyabhāgitvaṃ yathā -- yayātiruvāca .
     puttro yastvanuvarteta sa rājā pṛthivīpatiḥ .
     bhavantaḥ pratijānantu purū rājye'bhiṣicyatām ..
     prakṛtayaḥ ūcuḥ .
     yaḥ puttro guṇasampanno mātāpitrorhitaḥ sadā .
     sarvaṃ so'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ ..
iti mātsye 22 . 34 adhyāyau .. * .. satputtrotpattimātreṇa punnāmanarakatrāṇaṃ svargagamanañca . yathā --
     satputtreṇa muniśreṣṭhāḥ samutpannena durmatiḥ .
     uttatārānviyāt svargaṃ punnāmanarakāddrutam ..
ityagnipurāṇam .. api ca .
     satputtreṇa ca jātena veṇo'pi tridivaṃ yayau .
     punnāmanarakāttrātaḥ sa tena sumahātmanā ..
iti viṣṇupurāṇe . 1 . 13 . 41 .. * .. vidyādirahitasya puttrasya nindā yathā --
     tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī .
     ko'rthaḥ puttreṇa jātena yo na vidvānna dhārmikaḥ ..
     ekenāpi suputtreṇa vidyāyuktena dhīmatā .
     kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā ..
     ekenāpi suvṛkṣeṇa puṣpitena sagandhinā .
     vanaṃ suvāsitaṃ sarvaṃ suputtreṇa kulaṃ yathā ..
     eko hi guṇavān puttro nirguṇena śatena kim .
     candro hanti tamāṃsyeko na ca jyotiḥ sahasraśaḥ ..
     lālayet pañca varṣāṇi daśa varṣāṇi tāḍayet .
     prāpte tu ṣoḍaśe varṣe puttraṃ mitravadācaret ..
     jāyamāno hareddārān vardhamāno hareddhanam .
     mriyamāṇo haret prāṇān nāsti puttrasamo ripuḥ ..
     śaurye tapasi dāne vā yasya na prathitaṃ yaśaḥ .
     vidyāyāmarthalābhe vā māturuccāra eva saḥ ..
iti gāruḍe 114 . 115 adhyāyau .. * .. sa ca madhyamottamādhamabhedena trividhaḥ . yathā --
     yadupāttaṃ yaśaḥ pitrā dhanaṃ vīryamathāpi vā .
     tanna hāpayate yastu sa naro madhyamaḥ smṛtaḥ ..
     tadvīryābhyadhikaṃ yastu punaranyat svaśaktitaḥ .
     niṣpādayati taṃ prājñā vadanti naramuttamam ..
     yaḥ pitrā samupāttāni dhanavīryayaśāṃsi ca .
     nyūnatāṃ nayati prājñāstamāhuḥ puruṣādhamam ..
iti mārkaṇḍeyapurāṇam .. * .. api ca .
     uttamaścintitaṃ kuryāt prīktakārī ca madhyamaḥ .
     adhamo'śraddhayā kuryādakartoccaritaṃ pituḥ ..
iti mahābhāratam .. (anurūpaputtraprāptyupāyo yathā --
     tataḥ samāpte karmaṇi pūrbaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnimanu parikrāmet tato brāhmaṇān svasti vācayitvā saha bhartrājyaśeṣaṃ prāśnīyāt . pūrbaṃ pumān paścāt strī nacocchiṣṭamavaśeṣayet . tatastau saha saṃvasetāmaṣṭarātraṃ tathāvidhaparicchadāveva tatheṣṭaṃ puttraṃ janayetām . yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ puttramāśāsīta . yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinamātmavantam . eṣa evānayorapi homavidhiḥ kintu parivarhavarṇavarjyaṃ syāt puttravarṇānurūpastu yathāśīreva tayoḥ parivarho'nyaḥ kāryaḥ syāt . dbijebhyaḥ śūdrā tu namaskārameva kuryāt devagurutapasvisiddhebhyaśca .
     yā yā ca yathāvidhaṃ puttramāśāsīta tasyāstasyāstāntāṃ puttrāśiṣamanuniśamya tāṃstān janapadān manasānuparikrāmayet . tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ puttramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāmāhāravihāropacāraparicchadānanuvidhīyasveti vācyā syāt . ityetat sarvaṃ puttrāśiṣāṃ samṛddhikaraṃ karma vyākhyātam .
tathā ca kurvatī śanaiḥ śanaiḥ pūrbaṃ pravāheta tato'nantaraṃ balavattaramiti tasyāñca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātāḥ prajātā dhanyaṃ dhanyaṃ puttramiti tathāsyā harṣeṇāpyāyante prāṇāḥ . iti carake śārīrasthāne'ṣṭame'dhyāye ..)

puttrakaḥ, puṃ, (puttra + svārthe saṃjñāyāmanukampāyāṃ vā kan .) puttraḥ . (yathā, viṣṇupurāṇe . 1 . 11 . 21 . tathāpi duḥkhaṃ na bhavān kartumarhati puttraka ! . yasya yāvat sa tenaiva svena tuṣyati buddhimān ..) śarabhaḥ . dhūrtaḥ . śailaviśeṣaḥ . vṛkṣabhedaḥ . iti medinī . ke, 124 .. pataṅgakaḥ . anukampānvitajanaḥ . iti śabdaratnāvalī ..

puttrakandā, strī, (puttraprado kando'syāḥ . asyāḥ kandasya garbhadoṣanāśena puttradātṛtvāt tathātvam .) lakṣmaṇākandaḥ . iti rājanirghaṇṭaḥ ..

puttrakā, strī, (puttra + svārthe saṃjñāyāṃ vā kan . ṭāp . na yāsayoḥ . 7 . 3 . 45 . ityasya
     sūtakāputtrikāvṛndārakānāṃ veti vaktavyam . iti vārtikoktyā ṅīna ivarṇasya pakṣe'kāraḥ .) puttrikā . iti śabdaratnāvalī ..

puttrajīvaḥ, puṃ, (puttraṃ garbhaṃ jīvayatīti . jīvi + aṇ .) vṛkṣaviśeṣaḥ . jiyāputā iti bhāṣā . tatparyāyaḥ . ślīpadāpahaḥ 2 . iti trikāṇḍaśeṣaḥ .. kumārajīvaḥ 3 puttrañjīvakaḥ 4 . iti ratnamālā .. pavitraḥ 5 garbhadaḥ 6 sutajīvakaḥ 7 .. asya guṇāḥ . himatvam . vṛṣyatvam . śleṣmagarbhajīvadātṛtvam . cakṣuṣyatvam . pittaśamanatvam . dāhatṛṣṇānivāraṇatvañca . iti rājanirghaṇṭaḥ .. gurutvam . vātakāritvam . sṛṣṭamūtramalatvam . svādutvam . paṭutvam . kaṭutvam . iti bhāvaprakāśaḥ ..

puttrañjīvakaḥ, puṃ, (puttraṃ garbhaṃ jīvayatīti . jīvi + ṇvul . dvitīyāyā aluk .) puttrajīvaka vṛkṣaḥ . iti ratnamālā .. (yathā, suśrute cikitsitasthāne 19 adhyāye .
     anenaiva vidhānena puttrañjīvakajaṃ rasam .
     prayuñjīta bhiṣaka prājñaḥ kālasātmyavibhāgavit ..
) puttrasya jīvake, tri ..

puttradā, strī, (puttraṃ garbhaṃ dadāti sevaneneti . dā + kaḥ .) bandhyākarkoṭakī . lakṣmaṇākandaḥ . garbhadātrīkṣupaḥ . iti rājanirghaṇṭaḥ ..

puttradātrī, strī, (puttraṃ dadāti sevaneneti . dā + tṛc + ṅīp . bandhyādoṣanāśitvādasyāstathātvam .) mālave prasiddho latāviśeṣaḥ . tatparyāyaḥ . vātāriḥ 2 bhramarī 3 śvetapuṣpikā 4 vṛtapatrā 5 atigandhāluḥ 6 veśījātā 7 suva llarī 8 . asyā guṇāḥ . vātakaṭūṣṇakaphanāśitvam . surabhitvam . sarvadā pathyatvam . bandhyādoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

[Page 3,169c]
puttrapradā, strī, (puttraṃ pradadāti sevaneneti . pra + dā + kaḥ . ṭāp .) kṣavikā . iti rājanirghaṇṭaḥ ..

puttrabhadrā, strī, (puttrasya bhadramasyā iti .) bṛhajjīvantī . iti rājanirghaṇṭaḥ ..

puttraśṛṅgī, strī, (puttraṃ pavitraṃ śṛṅgamiva puṣpamasyāḥ . gaurāditvāt ṅīṣ .) ajaśṛṅgī . iti rājanirghaṇṭaḥ ..

puttraśreṇī, strī, (puttrāṇāṃ tatsantānānāṃ śreṇiratra . ṅīp .) mūṣikaparṇī . iti ratnamālā .. (yathā, suśrute sūtrasthāne 38 adhyāye .
     śyāmā mahāśyāmā tṛvṛddantī śaṅkhinī tilvakakampillakaramyakakramukaputtraśreṇīgavākṣī rājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti ..)

puttrasūḥ, strī, (puttraṃ sūte iti . sū + kvip .) puttrajanikā . yathā --
     puttrasūḥ puṇyabhūmiḥ syāddhanasūḥ puttrikāprasūḥ .. iti śabdaratnāvalī ..

puttrānnādaḥ, tri, (puttrasya annaṃ tadupahṛtamannamattīti . ad + aṇ .) puttrānnabhojī . tatparyāyaḥ . kuṭīcakaḥ 2 . iti trikāṇḍaśeṣaḥ ..

puttrikā, strī, (puttrī + svārthekan ṭāp . ke'ṇaḥ . 7 . 4 . 13 . iti hnasvaḥ .) kanyā . tatparyāyaḥ . ātmajā 2 duhitā 3 puttrī 4 tanujā 5 sutā 6 apatyam 7 puttrakā 8 svajā 9 tanayā 10 nandinī 11 . iti śabdaratnāvalī .. (yathā, pañcatantre . 3 . 221 . puttrikābravīt . tāta ! atidahanātmako'yaṃ nāhamenamabhilaṣāmi .. puttrīva pratikṛtirasyā iti . puttrī + ive pratikṛtau . 5 . 3 . 16 . iti kan hnasvaśca .) puttalikā . yāvatūlakaḥ . iti medinī . ke, 124 .. (yathā, suśrute sūtrasthāne . 16 adhyāye .
     pīṭhopamapālirubhayataḥ kṣīṇaputtrikāśrito nirvedhimaḥsthūlāṇusama viṣamapālivyā yojimaḥ .. puttrasvarūpatvena kṛtā kanyā . tadgarbhajātaḥ puttrastu kanyādātuḥ puttro bhavatīti . yathā, manau . 9 . 127 -- 128 .
     aputtro'nena vidhinā sutāṃ kurvīta puttrikām .
     yadapatyaṃ bhavedasyāṃ tanmama syāt svadhākarama ..
yathā ca mahābhārate . 1 . 66 . 12 .
     tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ .
     puttrikāḥ sthāpayāmāsa naṣṭaputtraḥ prajāpatiḥ ..
)

puttrikāputtraḥ, puṃ, (puttrikāyāḥ jāte'syāḥ puttre sa hi madīyaḥ puttro bhaviṣyatīti puttrasvarūpatvena kṛtāyāḥ sutāyāḥ puttraḥ .) puttrikāyāḥ sutaḥ . sa ca aurasasamaḥ . yathāha vaśiṣṭhaḥ . abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyāmalaṅkṛtām . asyāṃ yo jāyate puttraḥ sa me puttro bhaveditīti .. athavā puttrikaiva sutaḥ puttrikāsutaḥ so'pyaurasasama eva pitravayavānāmalpatvānmātravayavānāṃ bāhulyācca . yathāha vaśiṣṭhaḥ . dbitīyaḥ puttrikaiveti . dvitīyaḥ puttraḥ kanyaivetyarthaḥ . iti mitākṣarā ..

puttrikāprasūḥ, strī, (puttrikāyāḥ kanyāyāḥ prasūrjananī .) puttrikājananī . tatparyāyaḥ dhanasūḥ 2 . iti śabdaratnāvalī ..

puttrikāsutaḥ, puṃ, (puttrikāyāḥ sutaḥ .) puttrikāyāḥ puttraḥ . puttrikaiva puttraḥ . asya pramāṇaṃ puttrikāputtraśabde draṣṭavyam ..

puttriṇī, strī, (puttro'syā astīti . puttra + iniḥ + ṅīp .) puttravatī . yathā --
     sarvāsāmekapatnīnāmekā cet puttriṇī bhavet .
     sarvāstāstena puttreṇa prāha puttravatīrmanuḥ ..
iti dāyabhāgadhṛtamanuvacanam ..

puttrī, [n] puṃ, (puttro'syāstīti . puttra + iniḥ .) puttrayuktaḥ . puttraśabdādastyarthe inpratyayaniṣpannaḥ .. yathā -- jyeṣṭhena jātamātreṇa puttrī bhavati mānavaḥ . pitṝṇāmanṛṇaścaiva sa tasmāllabdhumarhati .. iti manuḥ ..

puttrī, strī, (puttra + śārṅgaravādyaño ṅīn . 4 . 1 . 73 . iti ṅīn . yadbā, gaurāditvāt ṅīṣ .) sutā . iti halāyudhaḥ .. asyāḥ paryāyaḥ puttrikāśabde draṣṭavyaḥ . vṛkṣaviśeṣaḥ . iti śabdacandrikā ..

puttrīyaṃ, tri, (puttrasya nimittaṃ saṃyoga utpātoveti . puttra + puttrāccha ca . 5 . 1 . 40 . iti chaḥ .) puttryam . (yathā, mahābhārate 1 . 67 . 163 .
     dhanyaṃ yaśasyaṃ puttrīyamāyuṣyaṃ vijayāvaham .
     idamaṃśāvataraṇaṃ śrotavyamanasūyatā ..
yathā ca raghau . 10 . 4 .
     ṛṣyaśṛṅgādayastasya santaḥ santānakāṅkṣiṇaḥ .
     ārebhire jitātmānaḥ puttrīyāmiṣṭimṛtvijaḥ ..
puttrīyāṃ puttranimittām . iti taṭṭīkāyāṃ mallināthaḥ ..) puttrasambandhi . puttrasyedamityarthe īyapratyayaniṣpannam . iti vyākaraṇam ..

puttreṣṭiḥ, strī, (puttranimittikā iṣṭiriti madhyapadalopī samāsaḥ .) puttranimittakayāgaviśeṣaḥ . iti jaṭādharaḥ .. yathā --
     gṛhītvā pañcavarṣīyaṃ puttreṣṭiṃ prathamañcaret .. iti smṛtiḥ .. (asyāḥ kriyāviśeṣo yathā -- tataḥ puttrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇamupaveśyānvālabheta saha bhartrā yatheṣṭaṃ puttramāśāsānā . tatastvasyā āśāsānāyā ṛtvik prajāpatimabhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvapedviṣṇuryoniṃ kampayatvityanvayārcā tataścaivājyena sthālīpākamayabhiḥ saṃsārya trirjuhuyāt . yathāmnāyañcopamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti . tataḥ samāpte karmaṇi pūrbaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnimanuparikrāmet tato brāhmaṇān svasti vācayitvā saha bhartrājyaśeṣaṃ prāśnīyāt . pūrbaṃ pumān paścāt strī nacocchiṣṭamavaśeṣayet tatastau sahasaṃvasetāmaṣṭarātraṃ tathāvidhaparicchadāveva tatheṣṭaputtraṃ janayetām . yā tu strīśyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ puttramāśāsīta . yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinamātmavantam . eṣa evānayorapi homavidhiḥ kintu parivarhavarṇavarjyaṃ syāt puttravarṇāpurūpastu yathāśīreva tayoḥ parivarho'nyaḥ kāryaḥ syāt . iti carake śārīrasthāne'ṣṭame'dhyāye ..)

puttreṣṭikā, strī, (puttreṣṭi + svārthe kan ṭāp ca .) puttranimittakayāgaviśeṣaḥ . iti jaṭādharaḥ ..

puttrau, puṃ, (duhitā ca puttraśca puttrau ityekaśeṣaḥ .) puttraduhitarau . ityamaraḥ . 2 . 6 . 37 .. dvivacanānto'yam ..

puttryaṃ, tri, (puttrasya nimittaṃ saṃyoga utpāto veti . puttra + puttrāccha ca . 5 . 1 . 40 . cakārād yat .) puttrīyam . puttranimittasaṃyogaḥ puttranimittotpāto vā . iti pāṇiniḥ ..

putha, i kunthe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) pañcamasvarī . i, punthyate . antaḥsthaprathamādirayamityanye . punthati . iti durgādāsaḥ ..

putha, ka tviṣi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, pothayati . tviṣi dīptau . iti durgādāsaḥ ..

putha, ya hiṃse . iti kavikalpadrumaḥ .. (divā°para°-saka°-seṭ .) ya, puthyati pupotha . iti durgādāsaḥ ..

pudgalaḥ, puṃ, (pūraṇāt put galanāt galaḥ . tataḥ karmadhārayaḥ . vṛddhihnāsavattvāddehasya tathātvam .) dehaḥ . (yathā, pārśvanāthacarite . 12 . 110 .
     cakruḥ śirasi bhāle ca netre sarvāṅgapudgale ..) ātmā . iti śabdaratnāvalī .. paramāṇuḥ . yathā --
     sthūlā madhyāstathā sūkṣmāḥ sūkṣmāt sūkṣmatarāśca ye .
     dehabhedā bhavān sarve ye kecit pudgalāśrayāḥ ..
iti viṣṇupurāṇe 5 aṃśe 20 adhyāyaḥ ..
     pūryante galanti ceti pudgalāḥ . vṛddhyapakṣayabhājo ye'vayavāstadāśrayā dehabhedāḥ . yathāhuḥ .
     pūraṇādgalanāddehe pudgalāḥ paramāṇava iti .
iti taṭṭīkāyāṃ śrīdharasvāmī ..

pudgalaḥ, tri, (put vardhanaśīlaḥ galo hnāsavāṃśceti karmadhārayaḥ .) sundarākāraḥ . iti śabdaratnāvalī .. rūpādimaddravyam . iti hemacandraḥ ..

punaḥ, [r] vya, (panāyyate strūyate iti . pana + bāhulakāt ar asya utvañca .) aprathamaḥ . (yathā, manuḥ . 2 . 120 .
     ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati .
     pratyutthānābhivādābhyāṃ punastān pratipadyate ..
) bhedaḥ . avadhāraṇam . ityamaraḥ . 3 . 4 . 15 .. adhikāraḥ . pakṣāntaram . iti medinī .. re, 72 .. (yathā, raghuḥ . 2 . 48 .
     bhūtānukampā tava cediyaṃ gaurekā bhavet svastimati tvadante .
     jīvan punaḥ śaśvadupaplavebhyaḥ prajāḥ prajānātha ! piteva pāsi ..
)

punaḥpunaḥ [r] vya, (punar + vīpsāyāṃ dvitvam .) vāraṃvāram . tatparyāyaḥ . muhuḥ 2 śaśvat 3 abhīkṣṇam 4 asakṛt 5 . ityamaraḥ . 3 . 4 . 1 .. vāraṃvāreṇa 6 paunaḥpunyam 7 pratikṣaṇam 8 . iti śabdaratnāvalī .. (yathā, cāṇakye .
     atithirbālakaścaiva rājā bhāryā tathaiva ca .
     asti nāsti na jānanti dehi dehi punaḥpanaḥ ..
)

punaḥpunā, strī, nadīviśeṣaḥ . panpunā iti bhāṣā . yathā --
     kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhe vanam .
     cyavanasyāśramaḥ puṇyo nadī puṇyā punaḥpunā ..
iti vāyupurāṇe gayāmāhātmyam ..

punaḥsaṃskāraḥ, puṃ, (punaḥ punarvārakṛtaḥ saṃskāraḥ .) dvitīyavāropanayanādisaṃskāraḥ . yathā --
     punarvasau kṛto vipraḥ punaḥsaṃskāramarhati .. iti jyotistattvam ..

punarāgamanaṃ, klī, (punaḥ punarvāramāgamanam .) dvitīyavārāgamanam . phire āsā iti bhāṣā .. yathā --
     saṃvatsaravyatīte tu punarāgamanāya ca .. iti durgotsavapaddhatiḥ ..

punaruktaṃ, klī, (vaca + bhāve ktaḥ . punaḥ punarvāramuktam .) punarvārakathanam . yathā --
     āpātato yadarthasya paunaruktyeva bhāṣaṇam .
     punaruktavadābhāsaḥ sa bhinnākāraśabdagaḥ ..
iti sāhityadarpaṇam .. (yathāha gotamaḥ . 5 . 57 -- 58 .
     śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt ..
     punarvacanaṃ punaruktaṃ tasya vibhāgārthaṃ śabdārthayoriti . tena śabdapunaruktamarthapunaruktañca labhayte .
     anuvāde'tivyāptivāraṇāya anyatrānuvādāditi anuvādānyatve satītyarthaḥ . niṣprayojanaṃ punarabhidhānaṃ hi punaruktaṃ anuvādastu vyākhyārūpaḥ saprayojanaka eveti bhāvaḥ . tathāca samānārthakapūrbānupūrbīkaśabdaprayogaḥ śaṃbdapunaruktam . samānārthakabhinnānupūrbīkaśabdasya niṣprayojanaṃ punarabhidhānamarthapunaruktam . ādyaṃ yathā ghaṭo ghaṭa iti . dvitīyaṃ yathā, ghaṭaḥ kalasa iti . etasya pramādādinā sambhavaḥ .. * ..
punaruktabhedāntaramāha .
     arthādāpannasya svaśabdena punarabhidhānam . punaruktamityanuvartate . yasminnukte yasyārthasyautsargikī pratipattirbhavati tasya tena rūpeṇa punarabhidhānaṃ punaruktam . idameva ca arthapunaruktamiti gīyate . yathā vahniruṣṇa iti pūrbapadākṣiptoktiriyam . uṣṇo vahniriti uttarapadākṣiptoktiḥ . evaṃ bahirasti gehe nāstīti vidhyākṣiptoktiḥ . jīvan gehe nāsti bahirastīti niṣedhākṣiptoktiḥ . punaruktatraividhyañcedaṃ bhāṣyādi sammatam . tasyaiva śabdasya punarabhidhānaṃ paryāyeṇābhidhānam anyat punararthapunaruktamityāhuḥ .. * .. punar + vaca + karmaṇi ktaḥ . punaḥkathite, tri . yathā, mahābhārate . 8 . 4 . 13 .
     brūhi sañjaya ! tattvena punaraktāṃ kathāmimām ..)

punaruktajanmā, [n] puṃ, (punaruktaṃ janma yasya . dvītīyaṃ mauñjībandhane . iti manūkterasya tathātvam .) brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ ..

punarjanma, [n] klī, (punarbhūyo janma .) punarvārotpattiḥ . yathā --
     ābrahmabhuvanāllokāḥ punarāvartino'rjuna ! .
     māmupetya tu kaunteya ! punarjanma na vidyate ..
iti śrībhagavadgītāyām . 8 . 16 ..

punarnavaḥ, puṃ, (punarapi chinne bhūyo'pi navaḥ .) nakhaḥ . iti hemacandraḥ ..

punarnavā, strī, (chinnāyāṃ punarapi navā . yadvā, punarbhūyobhūyaḥ nūyate stūyate iti . nu stutau + ṛdorap . 3 . 3 . 57 . ityap . tataṣṭāp . kṣubhnāditvāt na ṇatvam .) śākaviśeṣaḥ . tatparyāyaḥ . śothaghnī 2 varṣābhūḥ 3 prāvṛṣāyaṇī 4 kaṭhillakaḥ 5 . etā aruṇāḥ .. śvetāyāḥ paryāyaḥ . vṛścīrāḥ 2 cirāṭikā 3 . iti ratnamālā .. viśākhaḥ 4 kaṭhillaḥ 5 śaśivāṭikā 6 pṛthvī 7 sitavarṣābhūḥ 8 ghanapatraḥ 9 kaṭhillakaḥ 10 . asyā guṇāḥ . uṣṇatvam . tiktatvam . kaphakāsahṛdrogaśūlāsrapāṇḍuśophānilanāśitvañca . iti rājanirghaṇṭaḥ .. bhedakamvam . rasāyanatvam . āmadurnāmavradhnodaranāśitvañca . iti rājavallabhaḥ .. * ..
     punarnavā śvetamūlā śothaghnī dīrghapatrikā .
     kaṭuḥ kaṣāyā rucyarśaḥpāṇḍuhṛddīpanī parā ..
     śophānilagaraśleṣmaharī vradhnodarapraṇut .. * ..
     punarnavā parā raktā raktapuṣpānilāṭikā .
     śothaghnī kṣudravarṣābhūrvarṣaketuḥ kaṭhillakaḥ ..
     punarnavāruṇā tiktā kaṭupākā himā laghuḥ .
     vātalā grāhiṇī śleṣmapittaraktavināśinī ..
iti bhāvaprakāśaḥ ..

punarbhavaḥ, puṃ, (chinno'pi punarbhavatīti . bhū + ac .) nakhaḥ . ityamaraḥ . 2 . 6 . 83 .. raktapunarnavā . iti rājanirghaṇṭaḥ .. (punar + bhū + bhāve ap . punarutpattiḥ . yathā, mahābhārate . 1 . 1 . 255 .
     santatiśca pravṛttiśca janmamṛtyupunarbhavāḥ .. * .. punarbhavatīti . bhū + ac .) punarvārajāte, tri ..

[Page 3,171b]
punarbhavī [n] puṃ, (punarbhavaḥ punaḥpunarutpattirastyasyeti . punarbhava + iniḥ .) ātmā . iti hemacandraḥ . 6 . 2 ..

punarbhūḥ, strī, (punarbhavati jāyātveneti . bhū + kvip .) dvirūḍhā . tatparyāyaḥ . didhiṣūḥ 2 . ityamaraḥ . 2 . 6 . 23 .. akṣatayonitvādvidhavā punaruhyate . ityasāvanyasya bhūtvā anyasya punarbhavatīti kvipi punarbhūḥ . dhiṣyate ninditatayā śabdyate dbidhiṣūḥ dhiṣa śabde nāmnīti kūḥ nipātanāddvitvam . iti taṭṭīkāyāṃ bharataḥ .. sā trividhā . yathā --
     parapūrbāstriyastvanyāḥ sapta proktā yathākramam .
     punarbhūstrividhā tāsāṃ svairiṇī tu caturvidhā ..
     kanyaivākṣatayoniryā pāṇigrahaṇadūṣitā .
     punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇā ..
     deśadharmānavekṣya strī gurubhiryā pradīyate .
     utpannasāhasānyasmai sā dbitīyā prakīrtitā ..
     utpannasāhasā utpannavyabhicārā .
     asatsu devareṣu strī bāndhavairyā pradīyate .
     savarṇāya sapiṇḍāya sā tṛtīyā prakīrtitā ..
iti mitākṣarā .. * .. punarvārajāte, tri ..

punaryātrā, strī, (punaraprathamā yātrā .) nivartayātrā . sā tu āṣāḍhaśuklapakṣīyarathadvitīyānantaraṃ tannavamadivasavihitā śrījagannāthadevasya dakṣiṇamukhayātrā . phire ratha iti ulṭā ratha iti ca bhāṣā . asyā itikartavyatā yātrāśabde draṣṭavyā ..

punarvasuḥ, puṃ, (punaḥ punaḥ śarīreṣu vasati kṣetrajñarūpeṇeti . punar + vasa + uḥ .) viṣṇuḥ . (yathā, mahābhārate . 13 . 149 . 39 .
     aghano vijayo jetā viśvayoniḥ punarvasuḥ ..) śivaḥ . kātyāyanamuniḥ . lokabhedaḥ . dhanārambhaḥ . iti śabdaratnāvalī .. nakṣatraviśeṣaḥ . sa ca dhanurākṛtipañcatārātmakaḥ . yathā --
     madhyavartmani śarāsanākṛtāvambarasya suramātṛbhe gatāḥ .
     liptikāḥ sumukhi ! pañcatārake pakṣapāvakamitā ghaṭodayāt ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. tasyādhiṣṭhātrī devatā aditiḥ . iti jātakaḥ .. tatra jātaphalam . yathā, koṣṭhīpradīpe .
     prabhūtamitraḥ kṛtaśāstrayatnaḥ sadratnakāmī varabhūṣaṇāḍhyaḥ .
     dātā pratāpī vasudhādhipaśrīḥ punarvasau yasya bhavet prasūtiḥ ..


punarvasū, puṃ, aśvinyādisaptaviṃśatinakṣatrāntargatasaptamanakṣatram . tatparyāyaḥ . yāmakau 2 ādityau 3 . iti hemacandraḥ .. dvivacanānto'yam ..

punnāgaḥ, puṃ, (pumān nāga iva śreṣṭhatvāt .) svanāma khyātabṛhatpuṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . puruṣaḥ 2 tuṅgaḥ 3 keśaraḥ 4 devavallabhaḥ 5 . ityamaraḥ . 2 . 4 . 25 .. kumbhīkaḥ 6 raktakeśaraḥ 7 . iti ratnamālā .. punnāmā 8 pāṭaladrumaḥ 9 raktapuṣpaḥ 10 raktareṇuḥ 11 aruṇaḥ 12 . asya puṣpaguṇāḥ . madhuratvam . śītatvam . sugandhitvam . pittanāśitvam . bhūrito drāvaṇatvam . devatāprasādanatvañca . iti rājanirghaṇṭaḥ .. kaṣāyatvam . kapharaktanāśitvañca . iti rājavallabhaḥ .. * .. sitotpalaḥ . jātīphalaḥ . naraśreṣṭhaḥ . pāṇḍunāgaḥ . iti medinī . ge, 46 ..

punnāṭaḥ, puṃ, (punnāḍa + pṛṣodarāditvāt ḍasya ṭaḥ .) cakramardaḥ . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     cakramardaḥ prapunnāṭo dadrughno meṣalocanaḥ .
     padmāṭaḥ syādeḍagajaścakrī punnāṭa ityapi ..
)

punnāḍaḥ, puṃ, (pumāṃsaṃ nāḍayatīti . naḍa bhraṃśe + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) cakramardaḥ . iti rājanirghaṇṭaḥ ..

punnāmanarakaḥ, puṃ, (puditi nāma yasya sa punnāmā . punnāmā cāsau narakaśceti karmadhārayaḥ .) put itināmakanarakaviśeṣaḥ . tatra ṣoḍaśavidhapāpaiḥ patati . yathā -- brahmovāca .
     paradārābhigamanaṃ pāpānāñcopasevanam .
     pāruṣyaṃ sarvabhūtānāṃ prathamaṃ narakaṃ smṛtam ..
     phalasteyaṃ mahāpāpaṃ phalārhasya ca pāṭanam .
     pāṭanaṃ vṛkṣajātīnāṃ dvitīyaṃ parikīrtitam ..
     varjyādānaṃ tathā dviṣṭamavadhyavadhabandhanam .
     vivāditvamahetūtthaṃ tṛtīyaṃ narakaṃ smṛtam ..
     bhayadaṃ sarvasattvānāṃ narabhūtivināśanam .
     bhraṃśanaṃ nijadharmāṇāṃ caturthaṃ narakaṃ smṛtam ..
     māraṇaṃ mitrakauṭilyaṃ mithyābhiśapanañca yat .
     miṣṭaikāśanamityuktaṃ pañcamañca vipācanam ..
     prarohaṇaṃ yantrakaraṃ yamanaṃ yoganāśanam .
     yānamukhyasya haraṇaṃ ṣaṣṭhamuktaṃ nṛpācanam ..
     rājabhāgasya haraṇaṃ rājajāyāniṣevaṇam .
     rājye tvahitakāritvaṃ saptamaṃ narakaṃ smṛtam ..
     stabdhatvaṃ lolupatvañca labdhadharmārthanāśanam .
     nānākarmakaraṃ proktamaṣṭamaṃ narakaṃ smṛtam ..
     brahmasvaharaṇañcaiva brāhmaṇānāṃ vinindanam .
     virodho brāhmaṇaiścokto navamo narakastvayam ..
     śiṣṭācāravināśañca mitradveṣaṃ śiśorvadham .
     śāstrasteyaṃ dharmaśūnyo daśamaṃ parikīrtitam ..
     ṣaḍaṅganidhanaṃ ghoraṃ ṣāḍguṇyapratiṣedhanam .
     ekādaśamamevoktaṃ narakaṃ sadbhiruttama ! ..
     sadbhiruktaṃ sadā caivamanācāramasatkriyā .
     saṃskāraparihīṇatvamidaṃ dvādaśamaṃ smṛtam ..
     hānirdharmārthakāmānāmapavargasya hāraṇam .
     svarṇahartuśca matidaṃ trayodaśamamucyate ..
     samalaṃ dharmahīnañca yadbarjyaṃ yacca doṣajam .
     caturdaśakamevoktaṃ narakaṃ sadvigarhitam ..
     ajñānañcāpyaniṣṭhatvamaśaucamaśubhāvaham .
     garhyaṃ tat pañcadaśakamasatyavacanāni ca ..
     ālasyaṃ vai ṣoḍaśakamākrośañca viśeṣataḥ .
     sarvasya cātatāyitvamagāreṣvagnidāpanam ..
     icchā ca paradāreṣu narakāya nigadyate .
     īrṣyābhāvaśca sabhyeṣu auddhatyantu vigarhitam ..
     etaistu pāpaiḥ puruṣaḥ punnāmanarake patet .
     punnāmanarakaṃ ghoraṃ vināśaṃ prāha sarvataḥ ..
     etasmāt kāraṇāt sādhyastataḥ puttro nigadyate ..
iti vāmane 58 adhyāyaḥ ..

pupphulaḥ, puṃ, (pupphus . pṛṣodarāditvāt sasya latvam .) udarasthavāyuḥ . iti bhūriprayogaḥ ..

pupphusaḥ, puṃ, (pupphusavat ākṛtirasyāstīti . ac .) padmabījādhāraḥ . tatparyāyaḥ . bījakoṣaḥ 2 varāṭakaḥ 3 . (pupphusa iti śabdo'styasyeti .) vāmapārśvasthamalāśayaḥ . phoṃphaḍā iti phulagharā iti ca bhāṣā . tatparyāyaḥ . koṣṭhaḥ 2 . iti śabdacandrikā .. raktaphenajaḥ 3 . iti hemacandraḥ .. tilakam 4 kloma 5 . ityamaraḥ .. klomam 6 . iti bharataḥ .. phupphuso'pi pāṭhaḥ .. (phupphusaśabde'sya viṣayo jñātavyaḥ ..)

pumān [s] puṃ, (pāti rakṣatīti . pā + pāterḍumsun . uṇā° . 4 . 177 . iti ḍumsun . ḍittvāt ṭilopaḥ .) manuṣyajātipuruṣaḥ . tatparyāyaḥ . pañcajanaḥ 2 puruṣaḥ 3 pūruṣaḥ 4 nā 5 . ityamaraḥ . 2 . 6 . 1 .. (yathā --
     svadeśajātasya janasya loke guṇādhike puṃsi bhavatyavajñā .
     nijāṅganā yadyapi rūparāśistathāpi puṃsāṃ paradāraceṣṭā ..
ityudbhaṭaḥ ..) mabuṣyajātiḥ . iti keciditi bharataḥ .. puṃliṅgamātrañca .. (kūṭasthapuruṣaḥ . yathā, viṣṇupurāṇe . 1 . 1 . 2 .
     sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormisṛṣṭisthitikālasaṃlayaḥ .
     pradhānabuddhyādijagatprapañcasūḥ sa no'stu viṣṇurgatibhūtimuktidaḥ ..
akṣaramiti vikāraṃ nirākaroti pumān kūṭasthaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

pura, śa agragatyām . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) śa, purati jyeṣṭhaḥ kaniṣṭhasya agre gacchatītyarthaḥ . poritā . iti durgādāsaḥ ..

puraṃ, klī, (priyate pūryate iti . pṝli pūrtau + kaḥ .) gehaḥ . dehaḥ . pāṭaliputtraḥ . puṣpādīnāṃ dalāvṛttiḥ . iti medinī . re, 58 -- 59 .. nāgaramustā . iti ratnamālā .. carma iti śabdaratnābalī .. gṛhoparigṛham . iti viśvaḥ ..

puraṃ, klī, strī, (pipartīti . pṝ + mūlavibhujāditvāt kaḥ . yadvā, purati agra gacchatīti . pura + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) haṭṭādiviśiṣṭasthānam . iti śrīdharasvāmī .. bahugrāmīyavyavahārasthānam . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . pūḥ 2 purī 3 nagaram 4 pattanam 5 sthānīyam 6 kaṭakam 7 paṭṭam 8 nigamaḥ 9 puṭabhedanam 10 . iti śabdaratnāvalī .. tasya lakṣaṇādi yathā -- matsya uvāca .
     rājā sahāyasaṃyuktaḥ prabhūtayavasendhanam .
     ramyamāṇantu sāmantaṃ madhyamandeśamāvaset ..
     vaiśyaśūdrajanaprāyamanāhāryantathā paraiḥ .
     kiñcidbrāhmaṇasaṃyuktaṃ bahukarmakarantathā ..
     adaivamātṛkaṃ ramyamanuraktajanānvitam .
     karairapīḍitaṃ vāpi bahupuṣpaphalantathā ..
     agamyaṃ paracakrāṇāṃ tadbāsagṛhamāpadi .
     samaduḥkhasukhaṃ rājñaḥ satataṃ priyamāsthitam ..
     sarīsṛpavihīnañca vyāḍataskaravarjitam .
     evaṃvidhaṃ yathālābhaṃ rājā viṣayamāvaset ..
     etaddurgaṃ nṛpaḥ kuryāt ṣaṇṇāmekatamaṃ budhaḥ .
     vanadurgaṃ mahīdurgaṃ naradurgantathaiva ca ..
     vārkṣañcaivāmbudurgañca giridurgañca pārthiva ! .
     sarveṣāmeva durgāṇāṃ giridurgaṃ praśasyate ..
     durgañca parighopetaṃ cayāṭṭālakasaṃyutam .
     śataghnīyantramukhyaiśca śataśaśca samāvṛtam ..
     gopuraṃ sakavāṭañca tatra syāt sumanoharam .
     sapatākaṃ gajārūḍho yena rājā viśet puram ..
     catasraśca tathā kāryā vīthayaḥ sarvatomukhāḥ .
     ekasmiṃstatra vīthyagre devaveśma bhaveddṛḍham ..
     dvitīye vāpi vīthyagre rājaveśma vidhīyate .
     dharmādhikaraṇaṃ kāryaṃ vīthyagre ca tṛtīyake ..
     caturthe caiva vīthyagre gopurantu vidhīyate ..
     āyataṃ caturasraṃ vā vṛttaṃ vā kārayet puram .
     muktihīnaṃ trikoṇañca yavamadhyantathaiva ca ..
     ardhacandraprakārañca vajākārañca kārayet ..
     ardhacandraṃ praśaṃsanti nadītīreṣu tadvaset .
     anyatra tanna kartavyaṃ prayatnena vijānatā ..
     rājñā kārāgṛhaṃ kāryaṃ dakṣiṇe rājaveśmanaḥ .
     tasyāpi dakṣiṇe bhāge gajasthānaṃ vidhīyate ..
     gajānāṃ prāṅmukhā śālā kartavyā vāpyudaṅmukhā .
     āgneye ca tathā bhāge āyudhāgāramiṣyate ..
     mahānasañca dharmajña ! karmaśālāstathāparāḥ .
     gṛhaṃ purodhasaḥ kāryaṃ vāmato rājaveśmanaḥ ..
     mantrivedavidāñcaiva cikitsākartareva ca .
     tatraiva ca tathā bhāge koṣṭhāgāraṃ vidhīyate ..
     gavāṃ sthānaṃ tathaivātra turagāṇāntathaiva ca .
     uttarābhimukhā śreṇī turagāṇāṃ vidhīyate ..
     dakṣiṇābhimukhā vātha pariśiṣṭāstu garhitāḥ .
     turagāstu tathā dhāryāḥ pradīpaiḥ sārvarātrikaiḥ ..
     kukkuṭān vānarāṃścaiva markaṭāṃśca narādhipa ! .
     dhārayedaśvaśālāyāṃ savatsāṃ dhenumeva ca ..
     ajāśca dhāryā yatnena turagāṇāṃ hitaiṣiṇā .
     gogajāśvādiśālāsu tatpurīṣasya nirgamam .
     astaṃ gate na kartavyaṃ devadeve divākare ..
     tatastatra yathāsthānaṃ rājā vijñāya sārathim .
     dadyādāvasathasthānaṃ sarvaṣāmanupūrbaśaḥ ..
     yodhānāṃ śilpināñcaiva sarveṣāmaviśeṣataḥ .
     dadyādāvasathān durge mantrakālavidāṃ śubhān ..
     govaidyānaśvavaidyāṃśca gajavaidyāṃstathaiva ca .
     āhareta bhṛśaṃ rājā durge parabalārujaḥ ..
     kuśīlavānāṃ viprāṇāṃ durge sthānaṃ vidhīyate .
     na bahūnāmato durgaṃ vināṃ kāryaṃ tathā bhavet ..
     sarvaṃ nirarthakaṃ kāryaṃ vinā durgaṃ mahīpate ! .
     durge yantrāḥ prakartavyā nānāpraharaṇānvitāḥ .
     sahasraghātino rājaṃstaistu rakṣā vidhīyate ..
     durgadvārāṇi guptāni kāryāṇyapi ca bhūbhujā .
     sañcayaścātra sarveṣāmāyudhānāṃ vidhīyate ..
     dhanuṣāṃ kṣepaṇīyānāṃ tomarāṇāñca bhārgava ! .
     śarāṇāmatha khaḍgānāṃ kavacānāntathaiva ca ..
     laguḍānāñca kuntānāṃ parighaiḥ sahapārthiva . ! aśmanāñca prabhūtānāṃ mudgarāṇāntathaiva ca ..
     triśūlānāṃ paṭṭiśānāṃ kuṇapānāñca pārthiva ! .
     prāsānāñca saśūlānāṃ śaktīnāñca narottama ! ..
     paraśvadhānāṃ cakrāṇāṃ varmaṇāñcarmabhiḥ saha .
     kuddālarajjuvetrāṇāṃ piṭakānāntathaiva ca ..
     hemukānāñca dātrāṇāmaṅgārasya ca sañcayaḥ .
     sarveṣāṃ śilpabhāṇḍānāṃ sañcayaścātra iṣyate ..
     vāditrāṇāñca sarveṣāmauṣadhīnāntathaiva ca .
     yavasānāṃ prabhūtānāmindhanasya ca sañcayaḥ ..
     guḍānāṃ sarvatailānāṃ gorasānāntathaiva ca .
     vasānāmatha majjānāṃ snāyūnāmasthibhiḥ saha ..
     gocarmapaṭahānāñca dhānyānāṃ sarvatastathā .
     tathaiva parpaṭānāñca yavagodhūmayorapi ..
     ratnānāṃ sarvavastrāṇāṃ lohānāñcāpyaśeṣataḥ .
     kalāyamudgamāṣāṇāṃ caṇakānāṃ tilaiḥ saha ..
     tathā ca sarvaśasyānāṃ pāṃśugomayayorapi .
     śaṇasarjarasaṃ bhūrjajatulākṣāśca ṭaṅkaṇam ..
     rājā sañcinuyāddurge yaccānyadapi kiñcana .. * ..
     kumbhāścāśīviṣāḥ kāryā vyālasiṃhādayastathā .
     mṛgāśca pakṣiṇaścaiva viruddhā ye parasparam ..
     sthānāni ca viruddhānāṃ suguptāni pṛthak pṛthak .
     kartavyāni mahābhāga ! yatnena pṛthivīkṣitā ..
     uktāni cāpyanuktāni rājadravyāṇyaśeṣataḥ .
     suguptāni pure kuryājjanānāṃ hitakāmyayā ..
     jīvakarṣabhakākolīāmalakyaḥ parūṣakam .
     śālaparṇī pṛśniparṇī mudgaparṇī tathaiva ca ..
     māṣaparṇī ca mede dve śārive dve valātrayam .
     vīrā śvasantī vṛṣṭīyā bṛhatī kaṇṭakārikā ..
     bhṛṅgī śṛṅgāṭakī droṇī varṣābhūrdarbhareṇukā .
     madhuparṇī vidāryau dve mahākṣudrā mahātapā ..
     dhanvanā saha devāhvā kaṭukairaṇḍakaṃ viṣam .
     parṇāśanākamṛdvīkā phalgukharjūrayaṣṭikā ..
     śukrātiśukrakāśmaryacchatrāticchatravīraṇāḥ ..
     ikṣurikṣuvikārāśca phāṇitādyāśca sattama ! .
     siṃhī ca sahadevī ca viśvedevāṭarūṣakam ..
     madhukaṃ puṣpakaṃ sākṣā śatapuṣpā madhūlikā .
     śatāvarīmadhūke ca piyālantālameva ca ..
     ātmaguptā kaṭphalākhyā dāradā rājaśīrṣikā .
     rājasarṣapadhanyākamṛṣyaproktā tathotkaṭā ..
     kālaśākaṃ padmabījaṃ govallī madhuvallikā .
     śītapākī kuliṅgākṣī kākajihvorupatrikā ..
     irvārutrapuṣau cobhau guñjārakapunarnave .
     kaśerukā tu kāśmīrī viśvaśālūkakeśaram .. * ..
     śūkadhānyāni sarvāṇi śamīdhānyāni yāni ca .
     kṣīraṃ kṣaudraṃ tathā śukraṃ majjā tailaṃ vasā ghṛtam ..
     nikocābhiṣukāsphoṭaṃ vātāsāmārumālakam .
     evamādīni cānyāni vijñeyo madhuro gaṇaḥ ..
     rājā sañcinuyāt sarvaṃ pure niravaśeṣataḥ .
     dāḍimāmrātakāmrāśca tintiḍīkāmlavetasam ..
     bhavyaṃ karkandhu lakucaṃ karamardakarūṣakam .
     bījapūrakakāṇḍīraṃ mālatī rājabandhukam ..
     kauṭakadvayaparṇāni dbayoramlikayorapi .
     pārevataṃ nāgarakaṃ prācīnārukameva ca ..
     kapitthāmalakī cukraṃ phalaṃ dantaśaṭhasya ca .
     jambīraṃ navanītañca sauvīrakatuṣodake ..
     surārasañca madyāni maṇḍatakradadhīni ca .
     śuktāni caiva sarvāṇi jñeyānyamlagaṇaṃ dvijāḥ ..
     evamādīni sarvāṇi rājā saścinuyāt pure ..
     saindhavodbhidapāṭeyapākyasāmudraromakam .
     kupyasauvarcalaviṭaṃ bālakeyaṃ yavāhvayam ..
     auṣakṣāraṃ kālabhasma vijñeyo lavaṇo gaṇaḥ .
     evamādīni sarvāṇi rājā sañcinuyāt pure ..
     pippalī pippalīmūlaṃ cavyacitrakanāgaram .
     kuṭherakaṃ samaricaṃ śigrubhallātasarṣapāḥ ..
     kuṣṭhājamodā kiṇihī hiṅgumūlakadhānyakam .
     kāravī kuñcikājājyaḥ sumukhaḥ kālamālikā ..
     phaṇijjhako'tha laśunaṃ bhūstṛṇaṃ surasastathā .
     kāyasthā ca vayaḥsthā ca haritālaṃ manaḥśilā ..
     amṛtā ca rudantī ca rohiṣaṃ kuṅkumaṃ tathā .
     vacā eraṇḍakāṇḍīraṃ śallakī hapuṣā tathā ..
     sarvapittāni mūtrāṇi prāyo haritakāni ca .
     saṅgarāṇi ca mūlāni ṣaṣṭikhāriviṣāṇi ca ..
     phalāni caiva ca tathā sūkṣmailā hiṅgupatrikā .
     evamādīni cānyāni gaṇaḥ kaṭukasaṃjñakaḥ .
     rājā sañcinuyāddurge prayatnena nṛpottama ! .. * ..
     mustacandanahnīverakṛtamālakadāravaḥ .
     haridrāmalakośīraṃ raktamālakavastukam ..
     dūrvāpaṭolakaṭukādantitvakpatrakacchurāḥ .
     kirātatiktakaṃ nimbaṃ viṣā cātiviṣā tathā ..
     tālīśapatraṃ tagaraṃ saptaparṇavikaṅkatāḥ .
     kākoḍumbarakodīcyasuṣavyaḥ kiṇihī tathā ..
     ṣaḍgranthā rohiṇī māṃsī parpaṭaṃ madayantikā .
     rasāñjanaṃ bhṛṅgarājaṃ pataṅgī paripelavam ..
     duṣparśā guruṇī kāmā śyāmākaṃ gandhanākulī .
     catuṣparṇī vyāghranakhamambakā caturaṅgulā ..
     rambhā caiva kuthāpuṣpī tārāsphotā hareṇukā .
     vetrāgro vetasastumbī viṣāṇī lohamañjanam ..
     mālatī karatiktākhyā viṣāṅgī jihvikā tathā .
     paryaṭañca guḍūcī ca gaṇastiktakasaṃjñakaḥ ..
     evamādīni cānyāni rājā sañcinuyāt pure .
     abhayāmalake cobhe tathaiva ca vibhītakam ..
     priyaṅgudhātakīpuṣpaṃ mocalodhrārjunāsanāḥ .
     anantāntrī murānaṅgā śyonākaṃ kaḍyalaṃ tathā ..
     bhūrjapatraṃ śilodbhedaṃ pāṭalāpatralomakam .
     samaṅgā trivṛtāmūlaṃ kārpāsā gairikāñjanam ..
     vidrumaṃ samaghūcchiṣṭaṃ kumbhīkākumudotpalam .
     nyagrodhodumbarāśvatthakiṃśukā śiṃśapā śamī ..
     piyālapilukā śālaśirīṣaṃ padmakantathā .
     vilvo'gnimanthaḥ plakṣaśca śyāmākayavakodravam ..
     rājādanaṃ karīrañca dhānyakapriyakau tathā .
     śākoṭāśokavadarāḥ kadambakhadiradvayam ..
     eṣāṃ patrāṇi sārāṇi mūlāni kusumāni ca .
     evamādīni cānyāni kaṣāyākhyo gaṇo mataḥ ..
     prayatnena nṛpaśreṣṭhaḥ ! rājā sañcinuyāt pure .
     kīṭāśca māraṇe yogyā vyaṅgatāyāntathaiva ca ..
     vātadhūmāmbumārgāṇāṃ dūṣaṇāni tathaiva ca .
     dhāryāṇi pārthivairdurge tāni vakṣyāmi bhārata ! ..
     viṣāṇāndhāraṇaṃ kāryaṃ prayatnena mahībhujā .
     vicitrāśca gadā dhāryā viṣapraśamanāstathā ..
     rakṣobhūtapiśācaghnāḥ pāpaghnāḥ puṣṭivardhanāḥ .
     kalāvidaśca puruṣāḥ pure dhāryāḥ prayatnataḥ ..
     bhītān pramattān kupitān tathaiva ca vimānitān .
     kubhṛtyān pāpaśīlāṃśca na rājā vāsayet pure ..
     yantrāyudhāṭṭālacayopapannaṃ samapradhānyauṣadhisaṃprayuktam .
     baṇigjanaiścānvitamāvaseta durgaṃ suguptaṃ nṛpatiḥ sadaiva ..
iti mātsye rājadharme durgasampattirnāma 191 adhyāyaḥ .. * .. pure varṇanīyāni yathā --
     pure haṭṭapratolī ca parikhātoraṇadhvajāḥ .
     prāsādādhvaprapārāmavāpīveśyāḥ satī tvarī ..
iti kavikalpalatā .. avaśiṣṭaṃ nagaraśabde draṣṭavyam ..

puraḥ, puṃ, (pipartīti . pṝ + kaḥ .) gugguluḥ . ityamaraḥ . 2 . 4 . 36 .. (asya paryāyo yathā --
     guggulurdevadhūpaśca jaṭāyuḥ kauśikaḥ puraḥ .
     kumbholūkhalakaṃ klīve mahiṣākṣaḥ palaṅkaṣaḥ ..

     amlaṃ tīkṣṇamajīrṇañca vyavāyaṃ śramamātapam .
     madyaṃ roṣantyajet samyagguṇārthī purasevakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pītajhiṇṭī . iti śabdacandrikā ..

puraḥ, [s] vya, (pūrbasmin pūrbasmāt pūrbo vā evaṃ pūrbasyāḥ pūrbasyāmityādi . pūrba + pūrbādharāvarāṇāmasi puradhavaścaiṣām . 5 . 3 . 39 . iti asi tadyogena pur ityādeśaśca .) agrataḥ . ityamaraḥ . 3 . 4 . 7 .. (yathā, kumāre . 4 . 3 .
     ayi jīvitanātha ! jīvāsītyabhidhāyotthitayā tayā puraḥ .
     dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam ..
) prācyāṃ diśi . prathame kāle . (yathā, abhijñānaśakuntalāyām . 7 aṅke .
     udeti pūrbaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk tadanantaraṃ payaḥ .
     nimittanaimittikayorayaṃ vidhistava prasādasya purastu sampadaḥ ..
) purārthe . atīte . iti taṭṭīkāyāṃ bharataḥ ..

puraḥsaraḥ, tri, (puro'gre sarati gacchatīti . sṛ + puro'grato'greṣu sarte . 3 . 2 . 118 . iti ṭaḥ .) agragāmī . ityamaraḥ . 2 . 8 . 72 .. (yathā, mahābhārate . 4 . 19 . 22 .
     yasyāḥ puraḥsarā hyāsan pṛṣṭhataścānuyāyinaḥ .
     sāhamadya sudeṣṇāyāḥ puraḥpaścācca gāminī ..
) asya paryāyaḥ agrasaraśabde draṣṭavyaḥ ..

purañjanaḥ, puṃ, (paraṃ dehakṣetraṃ janayatīti . jani + bāhulakāt khaḥ .) jīvaḥ . yathā --
     puruṣaṃ purañjanaṃ vidyāt yadvyanaktyātmanaḥ puram .
     ekadvitricatuṣpādaṃ bahupādamapādakam ..
iti śrībhāgavate . 4 . 29 . 2 ..

purañjanī, strī, (purañjana + gaurāditvāt ṅīṣ .) buddhiḥ . yathā --
     na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha ! .
     ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam ..
     rājan ! madīyāḥ sarvete māmāhuśca purañjanīm ..

     buddhintu pramadāṃ vidyānmamāhamiti yat kṛtam .
     yāmadhiṣṭhāya dehe'smin pumān bhuṅkte'kṣibhirguṇān ..
iti śrībhāgavate . 4 skandhe . 25 . 29 adhyāyau ..

purañjayaḥ, puṃ, (puraṃ śatrupuraṃ jayatīti . ji + khac .) sūryavaṃśīyarājaviśeṣaḥ . tatparyāyaḥ . kākusthaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 9 . 6 . 12 .
     pitaryuparate'bhyetya vikukṣiḥ pṛthivīmimām .
     śāsadīje hariṃ yajñaiḥ śaśāda iti viśrutaḥ ..
     purañjayastasya suta indravāha itīritaḥ .
     kakustha iti cāpyuktaḥ śṛṇu nāmāni karmabhiḥ ..
pūruvaṃśīyaḥ sṛñjayaputtraḥ . yathā, harivaṃśe . 31 . 18 .
     sṛñjayasyābhavat puttro vīro rājā purañjayaḥ .
     janamejayo mahārāja ! purañjayasuto'bhavat ..
puraṃ jayatīti . pura + ji + khac .) purajayakartari, tri .. (yathā, mahābhārate . 1 . 102 . 45 .
     svānyeva te'pi rāṣṭrāṇi jagmuḥ parapurañjaya ! ..)

puraṭaṃ, klī, (purati agre gacchatīti . pura + bāhulakāt aṭan .) suvarṇam . yathā --
     hariḥ puraṭasundaradyutikadambasandīpitaḥ sadā hṛdayakandare spharatu vaḥ śacīnandanaḥ .. iti vidagdhamādhavaḥ ..

puraṇaḥ, puṃ, (piparti pūryate veti . pṝ pālanādau + kṝpṝvṛjimandinidhāñaḥ kyuḥ . uṇā° 2 . 81 . iti kyuḥ . utvaṃ raparatvañca .) samudraḥ . ityuṇādikoṣaḥ ..

[Page 3,174a]
purataḥ, [s] vya, (purati agre gacchatīti . pura + bāhulakāt atasuc .) agrataḥ . ityamaraḥ . 3 . 4 . 7 .. (yathā, rājataraṅgiṇyām . 1 . 107 .
     nirgate mañjarīkuñjādapaśyat puratastataḥ .
     kanye nīlanicolinyau sa keciccārulocane ..
)

purataṭī, strī, (purasthitā taṭīva .) haṭṭī . kṣudrahaṭṭaḥ . iti hārāvalī . 164 ..

puradvāraṃ, klī, (purasya dbāram .) nagaradbāram . tatparyāyaḥ . gopuram 2 . ityamaraḥ . 2 . 2 . 16 .. (yathā, manuḥ . 5 . 92 .
     dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet .
     paścimottarapūrbaistu yathāyogaṃ dbijammanaḥ ..
)

puradviṭ, [ṣ] puṃ, (puraṃ dveṣṭīti . dviṣ + kvip . mayanirmitānāṃ puraviśeṣāṇāṃ dāhakatvādasya tathātvam .) śivaḥ . iti jaṭādharaḥ .. (yathā, bhāgavate . 4 . 6 . 7 .
     sa itthamādiśya surānajastu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ .
     yayau sadhiṣṇyānnilayaṃ puradviṣaḥ kailāsamadripravaraṃ priyaṃ prabhoḥ ..
)

purandaraṃ, klī, (pur + dāri + khac .) cavikam . iti śabdacandrikā ..

purandaraḥ, puṃ, (arīṇāṃ puro dārayatīti . dṝ + ṇic + pūḥsarvayordārisahoḥ . 3 . 2 . 41 . iti khac . vācaṃ yamapurandarau ca . 6 . 3 . 61 . iti nipātitaḥ .) indraḥ . ityamaraḥ . 1 . 1 . 44 .. (yathā, mahābhārate . 3 . 101 . 9 .
     kāleyabhayasantrasto devaḥ sākṣāt purandaraḥ .
     jagāma śaraṇaṃ śīghraṃ tantu nārāyaṇaṃ prabhum ..
puraṃ gehaṃ dārayatīti . dāri + khac . nipātitaḥ .) cauraḥ . yathā --
     samāṃsamīnā yadi pākaśālā samāṃsamīnā daśa dhenavaḥ syuḥ .
     purandarasyāviṣayaṃ yadi syāt purandarasyāpi puraṃ na yāce ..
ityudbhaṭaḥ ..

purandarā, strī, (puraṃ dārayati pravāhairiti . dāri + khac . nipātanāt sādhuḥ . tataṣṭāp .) gaṅgā . iti hārāvalī ..

purandhriḥ, strī, (svajanasahitaṃ puraṃ dhārayatīti . dhṛña + khac . gaurāditvāt ṅīṣ . pṛṣodarāditvāt hnasvo vā .) ṣatiputtraduhitrādimatī . iti bharataḥ .. tatparyāyaḥ . kuṭumbinī . ityamaraḥ . 2 . 6 . 6 .. (yathā, raghuḥ . 7 . 28 .

purandhrī strī, (svajanasahitaṃ puraṃ dhārayatīti . dhṛña + khac . gaurāditvāt ṅīṣ . pṛṣodarāditvāt hnasvo vā .) ṣatiputtraduhitrādimatī . iti bharataḥ .. tatparyāyaḥ . kuṭumbinī . ityamaraḥ . 2 . 6 . 6 .. (yathā, raghuḥ . 7 . 28 .
     tau snātakairbandhumatā ca rājñā purandhribhiśca kramaśaḥ prayuktam .
     kanyākumārau kanakāsanasthau ārdrākṣatāropaṇamanvabhūtām ..
) strīmātram . iti rājanirghaṇṭaḥ ..

puraścaraṇaṃ, klī, (puro'grataścaraṇaṃ mantrajapādipañcāṅgakarmācaraṇamiti .) puraskriyā . sā tu sveṣṭadevatāmantrasiddhyarthaṃ taddevatāpūjāpūrbakaṃ tanmantrajapahomatarpaṇābhiṣekabrāhmaṇabhojanarūpapañcāṅgakasādhanā . yathā, yoginīhṛdaye .
     gurorājñāṃ samādāya śuddhāntaḥkaraṇo naraḥ .
     tataḥ puraskriyāṃ kuryānmantrasaṃsiddhikāmyayā ..
     jīvahīno yathā dehī sarvakarmasu na kṣamaḥ .
     puraścaraṇahīno'pi tathā mantraḥ prakīrtitaḥ ..
     tasmādādau svayaṃ kuryāt guruṃ vā kārayedbudhaḥ .
     gurorabhāve vipraṃ vā sarvaprāṇihite ratam .
     snigdhaṃ śāstravidaṃ mitraṃ nānāguṇasamanvitam ..
     striyaṃ vā sadguṇopetāṃ saputtrāṃ viniyojayet ..
     ādau puraskriyāṃ kartuṃ sthānanirṇaya ucyate ..
yoginīhṛdaye .
     puṇyakṣetraṃ nadītīraṃ guhāparvatamastakam .
     tīrthapradeśāḥ sindhūnāṃ saṅgamaḥ pāvanaṃ vanam ..
     udyānāni viviktāni vilvamūlaṃ taṭaṃ gireḥ ..
     tulasīkānanaṃ goṣṭhaṃ vṛṣaśūnyaṃ śivālayam ..
     aśvatthāmalakīmūlaṃ gośālājalamadhyataḥ .
     devatāyatanaṃ kūlaṃ samudrasya nijaṃ gṛham ..
     sādhaneṣu praśastāni sthānānyetāni mantriṇām .
     athavā nivasettatra yatra cittaṃ prasīdati .. * ..
tathā .
     gṛhe śataguṇaṃ vidyādgoṣṭhe lakṣaguṇaṃ bhavet .
     koṭirdevālaye puṇyamanantaṃ śivasannidhau ..
     mlecchaduṣṭamṛgavyālaśaṅkātaṅkavivarjite .
     ekāntapāvane nindārahite bhaktisaṃyute ..
     sudeśe dhārmike deśe subhikṣe nirupadrave .
     ramye bhaktajanasthāne nivaset tāpasaḥ priye ! ..
     gurūṇāṃ sannidhāne ca cittaikāgrasthale tathā .
     eṣāmanyatamasthānamāśritya japamācaret ..
     yatra grāme japenmantrī tatra kūrmaṃ vicintayet ..
gautamīye .
     parvate sindhutīre vā puṇyāraṇye nadītaṭe .
     yadi kuryāt puraścaryāṃ tatra kūrmaṃ na cintayet ..
vilvamūlādāvapi kūrmacintā nāsti taduktaṃ vaiśampāyanasaṃhitāyām .
     puṇyakṣetraṃ gṛhī tīrthaṃ devatāyatanaṃ śubham .
     nadītīraṃ tathā sindhusaṅgamo'timanoharaḥ ..
     parvatasya guhāścaiva tathā parvatamastakam .
     vilvamūlaṃ samudraśca vanamudyānameva ca ..
     eṣu sthāneṣu viprendra ! kūrmacakraṃ na cintayet .
     grāme vā yadi vā vāstau gṛhe tañca vicintayet ..
atha puraścaraṇe bhakṣyādiniyamaḥ . gautamīye .
     puraścaraṇakṛnmantrī bhakṣyābhakṣyaṃ vicārayet .
     anyathā bhojanāddoṣāt siddhihāniḥ prajāyate ..
     śastānnañca samaśnīyāt mantrasiddhisamīhayā .
     tasmānnityaṃ prayatnena śastānnāśī bhavennaraḥ ..
agastyasaṃhitāyām .
     dadhi kṣīraṃ ghṛtaṃ gavyaṃ aikṣavaṃ guḍavarjitam .
     tilāścaiva sitā mudgāḥ kandaḥ kemukavarjitaḥ ..
     nārikelaphalañcaiva kadalī lavalī tathā .
     āmramāmalakañcaiva panasañca harītakī ..
     vratāntare praśastañca haviṣyaṃ manyate budhaiḥ ..
vratāntara iti .
     haimantikaṃ sitāsvinnaṃ dhānyaṃ mudgāstilā yavāḥ .
     kalāyakaṅgunīvārā vāstūkaṃ hilamocikā ..
     ṣaṣṭikā kālaśākañca mūlakaṃ kemuketarat .
     lavaṇe saindhavasāmudre gavye ca dadhisarpiṣī ..
     payo'nuddhṛtasārañca panasāmraharītakī .
     pippalī jīrakañcaiva nāgaraṅgañca tintiḍī ..
     kadalīlavalīdhātrīphalāniguḍamaikṣavam .
     atailapakvaṃ munayo haviṣyānnaṃ pracakṣate ..
     bhuñjāno vā haviṣyānnaṃ śākaṃ yāvakameva vā .
     payo mūlaṃ phalaṃ vāpi yatra yatropalabhyate ..
     rambhāphalaṃ tintiḍīkaṃ kamalā nāgaraṅgakam .
     phalānyetāni bhojyāni ebhyo'nyāni vivarjayet ..
yattu yoginītantre .
     ciñcāñca nālikāśākaṃ kalāyaṃ lakucaṃ tathā .
     kadambaṃ nārikelañca vrate kuṣmāṇḍakaṃ tyajet ..
tattu vratāntare bodhyam . ciñcā tintiḍī .. * .. atha varjyāni .
     vivarjayenmadhu kṣāralavaṇaṃ tailameva ca .
     tāmbūlaṃ kāṃsyapātrañca divābhojanameva ca ..
tathā .
     kṣārañca lavaṇaṃ māṃsaṃ gṛñjanaṃ kāṃsyabhojanam .
     māṣāḍhakīmasūrāṃśca kodravāṃścaṇakānapi ..
     annaṃ paryuṣitañcaiva niḥsnehaṃ kīṭadūṣitam ..
rāmārcanacandrikāyām .
     maithunaṃ tatkathālāpaṃ tadgoṣṭhīḥ parivarjayet .
     ṛtukālaṃ vinā mantrī svastriyaṃ naiva gacchati ..
     lavaṇañca palañcaiva kṣāraṃ kṣaudraṃ rasāntaram .
     kauṭilyaṃ kṣauramabhyaṅgamaniveditabhojanam ..
     asaṅkalpitakṛtyañca varjayenmardanādikam .
     snāyācca pañcagavyena kevalāmalakena vā ..
     mantrajaptānnapānīyaiḥ snānācamanabhojanam .
     kuryādyathoktavidhinā trisandhyaṃ devatārcanam ..
     apavitrakaro nagnaḥ śirasi prāvṛto'pi vā .
     pralapan prajapedyāvattāvat niṣphalamucyate ..
nāradīye .
     mṛdu soṣṇaṃ supakvañca kuryādvai laghu bhojanam .
     nendriyāṇāṃ yathā vṛddhistathā bhuñjīta sādhakaḥ ..
kulārṇave'pi .
     yasyānnapānapuṣṭāṅgaḥ kurute dharmasañcayam .
     annadātuḥ phalasyārdhaṃ kartuścārdhaṃ na saṃśayaḥ ..
     tasmāt sarvaprayatnena parānnaṃ varjayet sudhīḥ .
     puraścaraṇakāleṣu sarvakarmasu śāmbhavi ! ..
     jihvā dagdhā parānnena karau dagdhau pratigrahāt .
     parastrībhirmano dagdhaṃ kathaṃ siddhirvarānane ! ..
parānnaṃ bhikṣitetaraviṣayam . bhikṣāyāṃ tasya svatvotpādāt . tathā ca .
     vaidikācārayuktānāṃ śucīnāṃ śrīmatāṃ satām .
     satkulasthānajātānāṃ bhikṣāśī cāgrajanmanām ..
     vihāya vahniṃ nahi vastu kiñcit grāhyaṃ parebhyaḥ sati sambhave ca .
     asambhave tīrthabahirviśuddhāt parvātirikte pratigṛhya japyāt ..
     tatrāsamartho'nudinaṃ viśuddhāt yāceta yāvaddinamātrabhaikṣyam .
     gṛhṇāti rāgādadhikaṃ na siddhiḥ prajāyate kalpaśatairamuṣya .. * ..
     sakṛduccarite śabde praṇavaṃ samudīrayet .
     prokte pāraśave śabde prāṇāyāmaṃ sakṛccaret ..
     bahupralāpī ācamya nyasyāṅgāni tato japet .
     kṣute'pyevaṃ tathāspṛśyasthānānāṃ sparśanena ca ..
     evamādīṃñca niyamān puraścaraṇakṛccaret ..
     viṇmūtrotsargaśaṅkādiyuktaḥ karma karoti yat .
     japārcanādikaṃ sarvamapavitraṃ bhavetpriye ! ..
     malināmbarakeśādimukhadaurgandhyasaṃyutaḥ .
     yo japettaṃ dahatyāśu devatā guptisaṃsthitā ..
     ālasyaṃ jṛmbhaṇaṃ nidrāṃ kṣutaṃ niṣṭhīvanaṃ bhayam .
     nīcāṅgasparśanaṃ kopaṃ japakāle vivarjayet .. * ..
     evamuktavidhānena vilambaṃ tvaritaṃ vinā .
     uktasaṃkhyaṃ japaṃ kuryāt puraścaraṇasiddhaye ..
     devatāgurumantrāṇāmaikyaṃ sambhāvayan dhiyā .
     japedekamanāḥ prātaḥkālaṃ madhyandināvadhi ..
     yatsaṅkhyayā samārabdhaṃ tat kartavyaṃ dine dine .
     yadi nyūnādhikaṃ kuryāt vratabhraṣṭo bhavennaraḥ ..
muṇḍamālāyām .
     yatsaṅkhyayā samārabdhaṃ tat japtavyaṃ dine dine .
     nyūnādhikaṃ na kartavyamāsamāptaṃ sadā japet ..
     prajapeduktasaṅkhyāyāścaturguṇajapaṃ kalau ..
anyatrāpi .
     kṛte japastu kalpoktastretāyāṃ dbiguṇo mataḥ .
     dvāpare triguṇaḥ proktaścaturguṇajapaḥ kalau ..
kulārṇave'pi .
     nyūnātiriktakarmāṇi na phalanti kadācana .
     yathāvidhikṛtānyeva satkarmāṇi phalanti hi ..
     bhūśayyā brahmacāritvaṃ maunamācāryasevitā .
     nityapūjā nityadānaṃ devatāstutikīrtanam ..
     nityaṃ trisavanaṃ snānaṃ kṣudrakarmavivarjanam .
     naimittikārcanañcaiva viśvāso gurudevayoḥ ..
     japaniṣṭhā dvādaśaite dharmāḥ syurmantrasiddhidāḥ ..
     strīśūdrapatitavrātyanāstikocchiṣṭabhāṣaṇam .
     asatyabhāṣaṇaṃ jihmabhāṣaṇaṃ parivarjayet ..
     satyenāpi na bhāṣeta japahomārcanādiṣu .
     anyathānuṣṭhitaṃ sarvaṃ bhavatyeva nirarthakam ..
     puraścaraṇakāle tu yadi syānmṛtasūtakam .
     tathā ca kṛtasaṅkalpo vrataṃ naiva parityajet ..
yoginīhṛdaye .
     śayītakuśaśayyāyāṃ śucivastradharaḥ sadā .
     pratyahaṃ kṣālayet śayyāmekākī nirbhayaḥ svapet ..
     asatyabhāṣaṇaṃ vācaṃ kuṭilāṃ parivarjayet .
     vajjeyedgītavādyādiśravaṇaṃ nṛtyadarśanam ..
     abhyaṅgaṃ gandhalepañca puṣpadhāraṇameva ca .
     tyajeduṣṇodakasnānamanyadevaprapūjanam ..
tatraiva .
     naikavāsā japenmantraṃ bahuvāsākulo'pi vā .. vaiśampāyanasaṃhitāyām .
     viparyāsaṃ sa kuryācca kadācidapi mohataḥ .
     uparyadho bahirvastre puraścaraṇakṛnnaraḥ ..
     patitānāmantyajānāṃ darśane bhāṣaṇe śrute .
     kṣute'dhovāyugamane jṛmbhaṇe japamutsṛjet ..
     tathā tasya ca tatprāptau prāṇāyāmaṃ ṣaḍaṅgakam .
     kṛtvā samyak japet śeṣaṃ yadvā sūryādidarśanam ..
ādiśabdādbahniṃ brāhmaṇañca .. * .. tantrāntare .
     manaḥsaṃharaṇaṃ śaucaṃ maunaṃ mantrārthacintanam .
     avyagratvamanirvedo japasampattihetavaḥ .. * ..
     uṣṇīśī kañcukī nagno muktakeśo gaṇāvṛtaḥ .
     apavitrakaro'śuddhaḥ pralapanna japet kvacit ..
     anāsanaḥ śayāno vā gacchan bhuñjāna eva vā .
     aprāvṛtau karau kṛtvā śirasā prāvṛto'pi vā ..
     cintāvyākulacitto vā kṣubdho bhrāntaḥ kṣudhānvitaḥ .
     rathyāyāmaśivasthāne na japettimirālaye ..
     upānadgūḍhapādo vā yānaśayyāgato'pi vā .
     prasārya na japet pādāvutkaṭāsana eva ca .
     na yajñakāṣṭhe pāṣāṇe na bhūmau nāsane sthitaḥ ..
tathā .
     mārjāraṃ kukkuṭaṃ krauñcaṃ śvānaṃ śūdraṃ kapiṃ kharam .
     dṛṣṭvācamya japet śeṣaṃ spṛṣṭvā snānaṃ vidhīyate ..
sarvatra jape tvayaṃ niyamaḥ .. mānase tu niyamo nāṃstyeva . tathā ca .
     aśucirvā śucirvāpi garchastiṣṭhan svapannapi .
     mantraikaśaraṇo vidbān manasaiva sadābhyaset ..
     na doṣo mānase jāpye sarvadeśe'pi sarvadā ..
śyāmādijape tu tattanmantre viśeṣo vaktavyaḥ .. japaphalamāha śivadharme .
     japaniṣṭho dvijaśreṣṭho'khilayajñaphalaṃ labhet .
     sarveṣāmeva yajñānāṃ jāyate'sau mahāphalaḥ ..
     japena devatā nityaṃ stūyamānā prasīdati .
     prasannā vipulān kāmān dadyānmuktiñca śāśvatīm ..
pādme .
     yakṣarakṣaḥpiśācāśca grahāḥ sarpāśca bhīṣaṇāḥ .
     jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ ..
pādmanāradīyayoḥ .
     yāvantaḥ karmayajñāḥ syuḥ pradiṣṭāni tapāṃsi ca .
     sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm ..
     māhātmyaṃ vācikasyaitajjapayajñasya kīrtitam .
     tasmācchataguṇopāṃśuḥ sahasro mānasaḥ smṛtaḥ ..
tathā tantre .
     mānasaḥ siddhikāmānāṃ puṣṭikāmairupāṃśukaḥ .
     vāciko māraṇe caiva praśasto japa īritaḥ ..
gautamīye .
     śaktyā trisavanaṃ snānamanyathā dviḥ sakṛcca vā .
     trisandhyaṃ prajapenmantraṃ pūjanaṃ tatsamaṃ bhavet ..
sandhyātraye pūjāṅgatvājjapamaṣṭottaraśatamityarthaḥ ..
     ekadā vā bhavet pūjā na japet pūjanaṃ vinā .
     japānte vā bhavet pūjā pūjānte vā japenmanum ..
     prātaḥkālaṃ samārabhya japenmadhyandināvadhi ..
madhyandināvadhīti na niyamaparaṃ kintvadhikakālavyavacchedaparam . anyathā tatsamayajapaniyame kadācit jihvāyā jāḍyājāḍyena vā pratiniyatadivasīyajapasaṅkhyāyā apūrṇatve adhikatve vā niyamabhaṅgaḥ syāt .. * ..
     manaḥ saṃhṛtya viṣayānmantrārthagatamānasaḥ .
     na drutaṃ na vilambañca japenmauktikapaṃktivat .. * ..
     japaḥ syādakṣarāvṛttirmānasopāṃśuvācikaiḥ .
     dhiyā yadakṣaraśreṇīṃ varṇasvarapadātmikām ..
     uccaredarthamuddiśya mānasaḥ sa japaḥ smṛtaḥ ..
mantranirṇaye .
     mānasaṃ mantravarṇasya ciṃntanaṃ mānasaḥ smṛtaḥ .
     jihvoṣṭhau cālayet kiñciddevatāgatamānasaḥ ..
     kiñcit śravaṇayogyaḥ syāt upāṃśuḥ sa japaḥ smṛtaḥ .
     mantramuccārayedvācā vācikaḥ sa japaḥ smṛtaḥ ..
     uccairjapādviśiṣṭaḥ syādupāṃśurdaśabhirguṇaiḥ .
     jihvājapaḥ śataguṇaḥ sahasro mānasaḥ smṛtaḥ ..
prakārāntaram .
     nijakarṇāgocaro yo mānasaḥ sa japaḥ smṛtaḥ .
     upāṃśurnijakarṇasya gocaraḥ sa prakīrtitaḥ ..
     nigadastu janairvedyastrividho'yaṃ japaḥ smṛtaḥ ..
tantrāntare .
     uccairjapo'dhamaḥ prokta upāṃśurmadhyamaḥ smṛtaḥ .
     uttamo mānaso devi ! trividhaḥ kathito japaḥ ..
jihvājapastu . jihvājapaḥ sa vijñeyaḥ kevalaṃ jihvayā budhairiti .. ativilambātiśīghrajape doṣamāha .
     atihnasvo vyādhiheturatidīrgho vasukṣayaḥ .
     akṣarākṣarasaṃyuktaṃ japenmauktikahāravat ..
     manasā yaḥ smaret stotraṃ vacasā vā manuṃ japet .
     ubhayaṃ niṣphalaṃ yāti bhinnabhāṇḍodakaṃ yathā ..
gautamīye .
     paśubhāve sthitā mantrāḥ kevalā varṇarūpiṇaḥ .
     sausumnadhvanyuccaritāḥ prabhutvaṃ prāpnuvanti te ..
pādmanāradīyayoḥ .
     mantrākṣarāṇi cicchaktau protāni paribhāvayet .
     tāmeva paramavyomni paramāmṛtabṛṃhite ..
     darśayatyātmasadbhāvaṃ pūjāhomādibhirvineti .
gautamīye daśākṣarapaṭale . mūlamantraṃ prāṇabuddhyā susumnāmūladeśake . mantrārthaṃ tasya caitanyaṃ jīvaṃ dhyātvā punaḥ punaḥ .. kulārṇave'pi .
     mano'nyatra śivo'nyatra śaktiranyatra mārutaḥ na siddhyati varārohe ! kalpakoṭiśatairapi ..
     jātasūtakamādau syādante ca mṛtasūtakam .
     sūtakadvayasaṃyukto yo mantraḥ sa na siddhyati ..
     gurostadrahitaṃ kṛtvā mantraṃ yāvajjapeddhiyā .
     sūtakadvayanirmuktaḥ sa mantraḥ sarvasiddhidaḥ ..
     jātasūtakamādau syānmṛtasūtakamantataḥ .
     sūtakadvayanirmukto mantraḥ siddhyati nānyathā ..
tatraiva .
     tasmāddevi ! prayatnena dhruveṇa puṭitaṃ manum .
     aṣṭottaraśataṃ vāpi saptavāraṃ japāditaḥ ..
     japānte ca tathā japyāt caturvargaphalāptaye ..
tatraiva .
     brahmabījaṃ manordattvā cādyante parameśvari ! .
     saptavāraṃ japenmantraṃ sūtakadvayamuktaye .. * ..
     mantrārthaṃ mantracaitanyaṃ yonimudrāṃ na vetti yaḥ .
     śatakoṭijapenāpi tasya siddhirna jāyate ..
     luptabījāśca ye mantrā na dāsyanti phalaṃ priye ! .
     mantrāścaitanyasahitāḥ sarvasiddhikarāḥ smṛtāḥ ..
     caitanyarahitā mantrāḥ proktā varṇāstu kevalam .
     phalaṃ naiva prayacchanti lakṣakoṭijapairapi ..
     mantroccāre kṛte yādṛk svarūpaṃ prathamaṃ bhavet .
     śate sahasre lakṣe vā koṭijāpe na tatphalam ..
     hṛdaye granthibhedaśca sarvāvayavavardhanam .
     ānandāśrūṇi pulako dehāveśaḥ kuleśvari ! ..
     gadgadoktiśca sahasā jāyate nātra saṃśayaḥ .
     sakṛduccarite'pyevaṃ mantre caitanyasaṃyute ..
     dṛśyante pratyayā yatra pāramparyaṃ taducyate .. * ..
     māsamātraṃ japenmantraṃ bhūtalipyā tu saṃpuṭam .
     kramotkramāt sahasrañca tasya siddho bhavenmanuḥ ..
tatra bhūtalipiḥ . pañca hnasvāḥ sandhivarṇā vyomārāgnijalandharāḥ . antyamādyaṃ dvitīyañca caturthaṃ madhyamaṃ kramāt .. pañcavargākṣarāṇi syurvāntaśvetendubhiḥ saha . eṣā bhūtalipiḥ proktā dvicatvāriṃśadakṣaraiḥ .. mantrastu . a i u ṛ ḷ e ai o au ha ya ra va la ṅa ka kha gha ga ña ca cha jha ja ṇa ṭa ṭha ḍha ḍa na ta tha dha da ma pa pha bha va śa ṣa sāḥ . ataḥ paraṃ mantramuccārya punaḥ krameṇollekhyam .. * .. gautamīye .
     evaṃ japaṃ purā kṛtvā tejorūpaṃ samapayet .
     devasya dakṣiṇe haste kuśapuṣpārghyavāribhiḥ ..
     saphalaṃ tadvibhāvyaivaṃ prāṇāyāmaṃ samācaret .
     japasvādau japānte ca tritayaṃ tritayaṃ caret .. * ..
śaktiviṣaye devyā vāmahaste . tathā ca .
     evaṃ japaṃ purā kṛtvā gandhākṣatakuśodakaiḥ .
     japaṃ samarpayeddevyā vāmahaste vicakṣaṇaḥ .. * ..
     japānte pratyahaṃ mantrī homayettaddaśāṃśataḥ .
     tarpaṇañcābhiṣeṣakañca tattaddaśāṃśato mune ! ..
     pratyahaṃ bhojayedviprān nyūnādhikapraśāntaye .
     athavā sarvapūrtau ca homādikamathācaret ..
     sampūrṇāyāṃ pratijñāyāṃ tarpaṇādikamācaret ..
muṇḍamālāyām .
     yasya yāvān japaḥ proktastaddaśāṃśamanukramāt .
     tattaddravyairjapasyānte homaṃ kuryāddine dine ..
japasaṅkhyāyāṃ viśeṣamāha muṇḍamālāyām . nākṣatairhastaparvairvā na dhānyairna ca puṣpakaiḥ . na candanairmṛttikayā japasaṅkhyāntu kārayet .. lākṣākuśīdasindūraṃ gomayañca karīṣakam . viloḍya guṭikāṃ kṛtvā japasaṅkhyāntu kārayet .. puraścaraṇacandrikāyāñca .
     tato japadaśāṃśena homaṃ kuryāddine dine .
     athavā lakṣasaṅkhyāyāṃ pūrṇāyāṃ homamācaret ..
tathā . homādyaśaktau ca sanatkumārīye .
     yadyadaṅgaṃ bhavedbhagnaṃ tatsaṅkhyādviguṇo japaḥ .
     homābhāve japaḥ kāryo homasaṅkhyācaturguṇaḥ ..
     viprāṇāṃ kṣattriyāṇāñca rasasaṅkhyāguṇaḥ smṛtaḥ .
     vaiśyānāṃ vasusaṅkhyākameṣāṃ strīṇāmayaṃ vidhiḥ ..
     yaṃ varṇamāśritaḥ śūdraḥ sa ca tasya vidhiñcaret .
     anāśritasya śūdrasya diksaṅkhyākaḥ samīritaḥ .
     śūdrasya viprabhṛtyasya tatpatnyāḥ sadṛśo japaḥ ..
atrāpyaśaktaścet yoginīhṛdaye .
     homakarmaṇyaśaktānāṃ viprāṇāṃ dviguṇo japaḥ .
     itareṣāntu varṇānāṃ triguṇādiḥ samīritaḥ ..
triguṇādiḥ homasaṅkhyātriguṇajapaḥ kṣattriyeṇa kāryaḥ . vaiśyena caturguṇaḥ . śūdreṇa pañcaguṇaḥ . taduktaṃ kulārṇave .
     yadvadaṅgaṃ vihīnaṃ syāt tatsaṅkhyādviguṇo japaḥ .
     kurvīta tricatuḥpañca yathāsaṅkhyaṃ dvijādayaḥ ..
etena strīśūdrāṇāṃ homādhikāraḥ . tathā ca .
     baṇijāmardhaśaśāṅkakoṇaṃ tryasraṃ bhavati śūdrāṇām . iti nāgabhaṭṭanibandhe .. śūdrāṇāṃ tryasramiti kuṇḍaprakaraṇe sāradāyām .. strīṇāṃ homādhikāraśca tatra .
     lājaistrimadhuropetairhomaḥ kanyāṃ prayacchati .
     anena vidhinā kanyā varamāpnoti vāñchitam ..
ataḥ strīṇāṃ homādhikāraḥ . tacca brāhmaṇadvārā . tathā ca tantre .
     oṅkāroccāraṇāddhomāt śālagrāmaśilārcanāt .
     brāhmaṇīgamanāccaiva śūdraścāṇḍālatāṃ vrajet ..
iti sākṣānniṣedhāt . tathā strīṇāmapi sarvavaidikakarmasu śūdratulyatvapratipādanāt . strīśūdrakarasaṃsparśo vajrapātasamo mama .. iti bhagavadvacanācca .. tathā ca nārāyaṇakalpe .
     aṣṭākṣaro mahāmantraḥ saptārṇaḥ śūdrayoṣitoḥ .
     praṇavādiśca yo mantro na strīśūdre praśasyate ..
iti sarvatra strīṇāṃ śūdravadvyavahāraḥ .. * .. śūdrasyāpi svakartṛkahomaḥ . tathā ca vārāhītantre .
     yadi kāmī bhavatyeva śūdro'pi homakarmaṇi .
     vahnijāyāṃ parityajya hṛdayāntena homayet ..
sarveṣāṃ vā dviguṇo japaḥ . tathā ca vāśiṣṭhe .
     yadyadaṅgaṃ vihīyeta tatsaṅkhyādviguṇo japaḥ .
     kartavyaścāṅgasiddhyarthaṃ tadaśaktena bhaktitaḥ ..
     na cedaṅgaṃ vihīyeta tadviśiṣṭamatāpnuyāt .
     viprabhojanamātreṇa vyaṅgaṃ sāṅgaṃ bhavet dhruvam ..
     yatra bhuṅkte dbijastasmāttatra bhuṅkte hariḥ svayam ..
tathā agastyasaṃhitāyām .
     yadi home'pyaśaktaḥ syāt pūjāyāṃ tarpaṇe'pi vā .
     tāvatsaṅkhyajapenaiva brāhmaṇārādhanena ca ..
     bhavedaṅgadvayenaiva puraścaraṇamārya vai .. * ..
vīratantre .
     niyamaḥ puruṣe jñeyo na yoṣitsu kathañcana .
     na myāso yoṣitāmatra na dhyānaṃ na ca pūjanam ..
     kevalaṃ japamātreṇa mantrāḥ siddhyanti yoṣitām ..
tataśca .
     gurave dakṣiṇāṃ dadyāt bhojanācchādanādibhiḥ .
     gurusantoṣamātreṇa mantrasiddhirbhavet dhruvam .. * ..
tathā ca yoginīhṛdaye .
     gurorabhāve puttrāya tatpatnyai vā nivedayet .
     tayorabhāve deveśi ! brāhmaṇebhyo nivedayet ..
     samyaksiddhaikamantrasya pañcāṅgopāsanena ca .
     sarvemantrāśca siddhyanti tvatprāsādāt kuleśvari ! ..
     gurumūlamidaṃ sarvamityāhustantravedinaḥ .
     ekagrāme sthito nityaṃ gatvā vandeta vai gurum ..
     gurureva paraṃ brahma tasmādādau tamarcayet .
     tadante mahatīṃ pūjāṃ kuryāt sādhakasattamaḥ ..
     subhāṣiṇīṃ kumārīñca bhūṣaṇairapi bhūṣayet .
     miṣṭānnaṃ bahuśaḥ kāryaṃ bhuñjīta bandhubhiḥ saha ..
     evaṃ siddhamanurmantrī sādhayet sakalepsitān .. * ..
atha grahaṇapuraścaraṇam . tantre .
     athavānyaprakāreṇa puraścaraṇamucyate .
     grahaṇe'rkasya cendorvā śuciḥ pūrbamupoṣitaḥ ..
     nadyāṃ samudragāminyāṃ nābhimātrodake sthitaḥ .
     sparśādvimuktiparyantaṃ japenmantramananyadhīḥ .. * ..
yadi nakrādidūṣitā nadī bhavati tadā yat kartavyaṃ tadāha rudrayāmale .
     api śuddhodakaiḥ snātvā śucau deśe samāhitaḥ .
     grāsādvimuktiparyantaṃ japenmantramananyadhīḥ ..
     iti kṛtvā na sandeho japasya phalabhāgbhavet ..
nadyabhāve .
     yadvā puṇyodakaiḥ snātvā śuciḥ pūrbamupoṣitaḥ .
     grahaṇādivimokṣāntaṃ japenmantramananyadhīḥ .. * ..
upavāsāsamarthe tu tatraiva . athavānyaprakāreṇa pauraścāraṇiko vidhiḥ . candrasūryoparāge ca snātvā prayatamānasaḥ .. sparśanādivimokṣāntaṃ japenmantraṃ samāhitaḥ . japāddaśāṃśato homaṃ tathā homāttu tarpaṇam . evaṃ kṛtvā tu mantrasya jāyate siddhiruttamā .. * .. gopālamantratarpaṇe tu homasamasaṅkhyatvaṃ yathā --
     iha gopālamantrasya tarpaṇaṃ homasaṅkhyayā .
     varṇānāmiha sarveṣāmityāgamavido viduḥ ..
     dṛṣṭvā snātvā susaṅkalpya vimokṣāntaṃ japañcaret .
     tāvadyajñādikaṃ kuryādgrahaṇānteśuciḥ pumān ..
     evaṃ japānmantrasiddhirbhavatyeva na saṃśayaḥ .. * ..
grahaṇe japasya āvaśyakatvam .
     śrāddhāderanurodhena yadi japyaṃ tyajennaraḥ .
     sa bhaveddevatādrohī pitṝn sapta nayatyadhaḥ ..
iti sanatkumārīyavacanāt .. vastutastu ārabdhapuraścaraṇaviṣayamidam . tathāhi . ārabdhe puraścaraṇe yadi ca grahaṇaṃ bhavet tadā śrāddhādyanurodhena japaṃ na tyajet . evaṃ rātrāvapi puraścaraṇaviśeṣe boddhavyam . iti sarvasamañjasam .. * .. yoginīhṛdaye .
     kalpoktavidhinā mantrī kuryāddhomādikantataḥ .
     athavā taddaśāṃśena homādīṃśca samācaret ..
tathā .
     anantaraṃ daśāṃśena kramāddhomādikañcaret .
     tadante mahatīṃ pūjāṃ kuryādbrāhmaṇabhojanam ..
     tato mantrasya siddhyarthaṃ guruṃ sampūjya toṣayet .
     evañca mantrasiddhiḥ syāt devatā ca prasīdati ..
atra brāhmaṇabhojanamāvaśyakameva .
     sarvathā bhojayedbiprān kṛtasāṅgatvasiddhaye .
     viprārādhanamātreṇa vyaṅgaṃ sāṅgaṃ bhaveddhruvam ..
kriyāsāre .
     dīkṣāhīnān paśūn yastu bhojayedvā svamandire .
     sa yāti parameśāni ! narakānekaviṃśatim ..
     evaṃ yaḥ kurute devi ! puraścaraṇakaṃ priye ! .
     sarvapāpavinirmukto devīsāyujyamāpnuyāt ..
yadyapi puraścaraṇapadaṃ pañcāṅgaparam . tathā ca .
     japahomau tarpaṇañcābhiṣeko viprabhojanam .
     pañcāṅgopāsanaṃ loke puraścaraṇamucyate ..
tathāpi grahaṇādau puraścaraṇapadaṃ gauṇaṃ japamātraparam .
     sūryodayaṃ samārabhya yāvat sūryodayāntaram .. ityādau tathādarśanāt tatra homāderabhāvāt . tarhi kathaṃ grahaṇapuraścaraṇe homādi iti cet vacanādeva . na ca puraścaraṇasya pañcāṅgatvāt sarvatra tadeva syāditi vācyam . grahaṇe punastadvidhānamanarthakaṃ syāt . kiñca grahaṇe homādiniyamāt nānyatra homādiḥ . grahaṇapuraścaraṇe homādividhānantu prakṛtībhūtapañcāṅgapuraścaraṇatulyatābodhanāya . ataeva grahaṇe pañcāṅgasvarūpapuraścaraṇe kṛte mukhyaprayoge'pyadhikāra iti prakaṭīkṛtam . tadakaraṇe punaḥ kevalajapamātrapuraścaraṇe kṛte nādhikāra iti sarvasagmatamiti . puraścaraṇakālastu vārāhīye .
     candratārānukūle ca śukle pakṣe śubhe'hani .
     ārabheta puraścaryāṃ harau supte na cācaret ..
pratiprasavaḥ . rudrayāmale .
     kārtikāśvinavaiśākhamādhe'tha mārgaśīrṣake .
     phālgune śrāvaṇe dīkṣā puraścaryā praśasyate ..
grastāste grastodaye ca dīkṣāpuraścaraṇayorniṣedhamāha tantrāntare .
     grastāste hyudite naiva kuryāddīkṣāṃ japaṃ priye ! .
     kṛte nāśo bhavedāśu āyuḥśrīsutasampadām ..
atha puraśca raṇaprayogaḥ . tatra tāvat bhūmeḥ parigrahaṃ kṛtvā puraścaraṇaprāk tṛtīyadivase kṣaurādikaṃ vidhāya vedikāyāścaturdikṣu krośaṃ krośadvayaṃ vā kṣetraṃ caturasram āhārādivihārārthaṃ parikalpya tatra kūrmacakrānurūpaṃ maṇḍalaṃ vidhāya ekabhaktaṃ kuryāt . tataḥ paradine snānādikaṃ vidhāya śuddhaḥ san vedikāyāścaturdikṣu aśvatthoḍumbaraplakṣāṇāmanyatamasya vitastimātrān daśa kīlakān, oṃ namaḥ sudarśanāya astrāya phaḍitimantreṇāṣṭottaraśatābhimantritān vedikāyā daśadikṣu oṃ ye cātra vighnakartāro bhuvi divyantarīkṣagāḥ . vighnabhūtāśca ye cānye mama mantrasya siddhiṣu .. mayaitat kīlitaṃ kṣetraṃ parityajya vidūrataḥ . apasarpantu te sarve nirvighnaṃ siddhirastu me .. ityanena nikhanya teṣu oṃ namaḥ sudarśanāya astrāya phaḍitimantreṇāstraṃ saṃpūjya pūrbādikrameṇa indrādilokapālān pūjayet . tadyathā . oṃ bhūrbhuvaḥsvarindralokapāla ihāgaccha ityāvāhya pañcopacārairanyāṃśca pūjayet . tathā ca muṇḍamālāyām .
     puṇyakṣetrādikaṃ gatvā kuryādbhūmeḥ parigraham .
     tathā hyamukamantrasya puraścaraṇasiddhaye .
     mayeyaṃ gṛhyate bhūmirmantro'yaṃ sidhyatāmiti ..
tathā . grāme krośamitaṃ sthānaṃ nadyādau svecchayā matam . nagarādāvapi krośaṃ krośayugmamathāpi vā .. kṣetraṃ vā yāvadiṣṭantu vihārārthaṃ prakalpayet . āhārādivihārārthaṃ tāvatīṃ bhūmimākramet .. kṣīrivṛkṣodbhavān kīlān astramantrābhimantritān . nikhaneddaśadigbhāge teṣvastrañca prapūjayet .. lokapālān punasteṣu gandhādyaiḥ pūjayet sudhīḥ . tato madhyasthāne kṣetrapālaṃ vāstvīśañca saṃpūjya sarvavighnavināśārthaṃ gaṇapatiṃ pūjayet . oṃ adyetyādi amukagotraḥ śrīamukadevaśarmā matkartavyāmukamantrapuraścaraṇakarmaṇi sarvavighnavināśārthaṃ gaṇeśapūjāmahaṃ kariṣye . iti saṅkalpya vedikāmadhye pañcopacārairgaṇeśaṃ pūjayet . taduktam .
     kṣetrapālādikaṃ tatra pūjayet vidhivattataḥ .
     kṣetreśaṃ vāstunāmānaṃ vighnarājaṃ samarcayet ..
     dikpālebhyo valiṃ dadyāt tataḥ kṣetraṃ samāviśet ..
tato māṣabhaktādinā pūjitadevatābhyo valiṃ dadyāt . tataḥ .
     oṃ ye raudrā raudrakarmāṇo raudrasthānanivāsinaḥ .
     mātaro'pyugrarūpāśca gaṇādhipatayaśca ye ..
     vighnabhūtāśca ye cānye digvidikṣu samāśritāḥ .
     sarve te prītamanasaḥ pratigṛhṇantvimaṃ valim ..
ityanena daśadikṣu bhūtebhyo valiṃ dadyāt . tato gāyattrīṃ japet . tathā ca .
     prātaḥ snātvā tu gāyattryāḥ sahasraṃ prayato japet .
     jñātājñātasya pāpasya kṣayārthaṃ prathamaṃ tataḥ ..
iti vidyādharācāryaḥ .. * .. yattu prātaḥ snātvā tu gāyattryā ayutaṃ prayato japet iti . tat punaratyantapāpaśaṅkayā . oṃ adyetyādi amukagotraḥ śrīamukadevaśarmā jñātājñātapāpakṣayakāmo'ṣṭottarasahasragāyattrījapamayutagāyattrījapaṃ vā ahaṃ kariṣye . iti saṅkalpya japet . tata upavāsaṃ haviṣyaṃ vā kuryāt .. * .. tatparadine uṣasi snānādikaṃ kṛtvā svastivācanapūrbakaṃ saṅkalpaṃ kuryāt . yathā viṣṇuḥ om adyetyādi amukagotraḥ śrīamukadevaśarmā amukadevatāyā amukamantrasiddhipratibandhakatāśeṣaduritakṣayapūrvakatanmantrasiddhikāmo'dyārabhya yāvatā kālena setsyati tāvatkālamamukadevatāyā amukamantrasya iyatsaṃkhyajapataddaśāṃśahomataddaśāṃśatarpaṇa-taddaśāṃśābhiṣeka-taddaśāṃśabrāhmaṇabhojanarūpapuraścaraṇamahaṃ kariṣye . iti saṅkalpya bhūtaśuddhiprāṇāyāmādikaṃ kṛtvā svasvamudrāṃ baddhvā svasvapūjāpaddhatyuktakrameṇa devatāṃ saṃpūjya dīpe prajvalite devatāṃ hṛdaye prātaḥkālaṃ samārabhya madhyaṃdinaṃ yāvat japaṃ kuryāt . tatastaddaśāṃśahoma-taddaśāṃśa-tarpaṇa-taddaśāṃśābhiṣeka-taddaśāṃśabrāhmaṇabhojanaṅkuryāt . tathā ca . sanatkumāratantre .
     praṇavaṃ tatsadadyeti māsapakṣatithāvapi .
     amukāsukagotro'haṃ mūlamuccārya tatparam ..
     siddhikāmo'sya mantrasya iyatsaṅkhyaṃ japantataḥ .
     daśāṃśaṃ havanaṃ homāddaśāṃśaṃ tarpaṇaṃ tataḥ ..
     daśāṃśaṃ mārjanaṃ tasmāddaśāṃśaṃ viprabhojanam .
     puraścaraṇamevaṃ hi kariṣye prāgudaṅmukhaḥ ..
tathā .
     dīpasya jvalitasyātha japakarma praśasyate .
     taddīpasthānamāśritya vātātapasahāṃ kuṭim ..
     nirmāya vidhivat kuryāt japaṃ tatra śubhe dine ..
tato homastatastarpaṇam .. * .. tantrāntare .
     tarpaṇantu tataḥ kuryāttīrthodaiścandramiśritaiḥ .
     jale devaṃ samāvāhya pādyādyairudakātmakaiḥ ..
     sampūjya vidhivadbhaktyā parivārasamanvitam .
     ekaikamañjaliṃ toyaṃ parivārān pratarpayet ..
     tato homadaśāṃśena tarpayet paradaivatam .
     saṃpūrṇāyāntu saṅkhyāyāṃ punarekaikamañjalim .
     aṅgādiparivārebhyo dattvā devaṃ visarjayet .. * ..
tarpaṇavākyantu mūlamuccārya śrīamukaṃ tarpayāmi namaḥ . iti viṣṇuviṣayam . tathā ca gautamīye .
     ādau mantraṃ samuccārya śrīpūrbaṃ kṛṣṇamityapi .
     tarpayāmi padañcoktvā namo'ntaṃ tarpayennaraḥ ..
anyatra mūlamuccārya amukadevatāṃ tarpayāmāti . tathā ca .
     tarpayāmi padañcoktvā mantrānte sveṣu nāmasu .
     dvitīyānteṣu cetyevaṃ tarpaṇasya manurmataḥ ..
śaktiviṣaye punarmūlamuccārya amukīṃ tarpayāmi svāhā . homatarpaṇayoḥ svāheti tattattantravacanāt . nīlatantre .
     mantrānte nāma coccārya tarpayāmi tataḥ param .
     kuryāccaiva varārohe ! svāhāntaṃ tarpaṇe matam ..
ityādi .. viśuddheśvaratantre .
     vidyāṃ pūrbaṃ samuccārya tadante devatābhidhām .
     tarpayāmīti samproktvā svāhāntastarpaṇo mataḥ ..
abhiṣekavākyantu . namo'ntaṃ mūlamuccārya asukadevatāmahamabhiṣiñcāmi iti kalasamudrayā svamūrdhni abhiṣiñcet . tathā ca . gautamīye .
     namo'ntaṃ mūlamuccārya tadante devatābhidhām .
     dvitīyāntāmahaṃ paścādabhiṣiñcāmyanena tu ..
     abhiṣiñcet svamūrdhānaṃ toyaiḥ kumbhākhyamudrayā ..
śaktiviṣaye nīlatantre .
     mantrānte nāma coccārya siñcāmīti namaḥ padam .. iti . tato brāhmaṇān bhojayitvā pūjāṃ kuryāt .. * .. tato dakṣiṇā . adyetyādi kṛtaitadamukamantrapuraścaraṇakarmaṇaḥ sāṅgatārthaṃ dakṣiṇāmidaṃ kāñcanaṃ vahnidaivataṃ amukagotrāya gurave tubhyamahaṃ sampradade . tato'cchidrāvadhāraṇaṃ kuryāt .. atha grahaṇapuraścaraṇasaṅkalpaḥ . tadyathā -- om adyetyādi rāhugraste niśākare divākare vā asukagotraḥśrīamukadevaśarmā amukadevatāyā amukamantrasiddhikāmo grāsādbimuktiparyantaṃ amukadevatāyā amukamantrajaparūpapuraścaraṇamahaṃ kariṣye . iti saṅkalpya japet . tatastaddine tatparadine vā snānādikaṃ vidhāya oṃ adyetyādi amukadevatāyā amukamantrasya kṛtaitat grahaṇakālīna-iyatsaṅkhyajapataddaśāṃśahomataddaśāṃśatarpaṇa-taddaśāṃśābhiṣeka-taddaśāṃśabrāhmaṇabhojanakarmāṇyahaṃ kariṣye . iti saṅkalpya homādikaṃ kuryāt . dakṣiṇādikantu pūrbavat . iti kṛṣṇānandakṛtatantrasāraḥ .. * .. (atha rahasya puraścaraṇam . śrīpārvatyuvāca .
     kathayasva mahādeva ! siddhikāraṇamuttamam .
     yena siddhiṃ samāyānti sarvatantrāśca siddhidāḥ ..
     yeṣu yeṣu ca kāleṣu puraścaryā bhaveddhruvam ..
     śrīśiva uvāca .
     kathayāmi samāsena śrūyatāṃ parvatātmaje ! .
     meṣarāśau daśasahasraṃ prajapenmantramuttamam ..
     puraścaraṇametaddhi śrūyatāṃ suravandite ! ..
     vṛṣarāśau yadā mantrī dvyayutaṃ prajapet sudhīḥ .
     tena tatra susiddhaḥ syān nātra kāryā vicāraṇā ..
     mithune ca yadā mantrī tryayutaṃ mantramuttamam .
     prajapet prayato nityaṃ puraścaraṇamucyate ..
     karkaṭe ca yadā mantrī sahasraṃ pratyahaṃ japet .
     tena sarvārthasiddhiḥ syāt puraścaraṇakṛdbhavet ..
     siṃhe ca sarvamantrāṇāmayutānāṃ dbayaṃ japet .
     dharmārthakāmamokṣāṇāṃ phalabhāgbhavati dhruvam ..
     kanyāyāñca yadā mantrī mantraṃ mantraparāyaṇaḥ .
     sahasraṃ dvādaśañcaiva japenniyatamānasaḥ ..
     puraścaraṇametaddhi sarvakāmārthasādhanam .
     iha loke sukhaṃ bhuktvā cānte devīpadaṃ vrajet ..
     tulāyāṃ pratyahaṃ mantrī sahasraṃ sādhako japet .
     anena vidhinā devi ! puraścaraṇakṛdbhavet ..
     vṛścike cāyutaṃ mantraṃ śayyāyāṃ prajapet sudhīḥ .
     tena sarvārthasiddhiḥ syāt puraścaryāphalaṃ bhavet ..
     dhanuṣi ca yadā mantraṃ japedayutamādarāt .
     ihaiva kandarpasamo dhanavān valavān sukhī ..
     makare ca yadā mantraṃ japet sādhakasattamaḥ .
     caturṇāmayutaṃ devi ! pratyahaṃ yatamānasaḥ ..
     dharmārthe bhāvayennityaṃ puraścaraṇamucyate ..
     kumbha caiva yadā mantraṃ japedayutamādarāt .
     tena sarvārthasiddhiḥ syāt puraścaraṇakṛd bhavet ..
     mīne caiva yadā devi ! prajapedayutaṃ dbayam .
     tena puraścaraṇamityāhuḥ sarvāgamaviśāradāḥ ..
     sarvatra japanaṃ jñeyaṃ rātrau vā maithune'pi vā .
     śayyāyāntu viśeṣeṇa parayoṣitsamāgame ..
     haviṣyāśī tadā devi ! japenniyatamānasaḥ .
     evaṃvidhaṃ japaṃ kṛtvā daśāṃśañca tadācaret ..
     dakṣiṇāṃ gurave dattvā siddhibhāg bhavati dhruvam .
     athavānyaprakāreṇa puraścaraṇamucyate ..
     ravivārādisarveṣu vārasaṃkhyāsahasrakam .
     japtvā mantraṃ sadā devi ! sādhakaḥ siddhibhāg bhavet ..
     puraścaraṇametaddhi nātra kāryā vicaraṇā ..
     evaṃvidhaṃ samācarya daśāṃśañca tadācaret .
     gurave dakṣiṇāṃ dattvā sarvakāmamavāpnuyāt ..
     kevalaṃ japamātreṇa puraścaraṇamucyate .
     yeṣu yeṣu ca nakṣatreṣu jāyate siddhiruttamā ..
     kathayāmi samāsena śrūyatāṃ parvatātmaje ! .
     aśvinyāṃ japyate mantraṃ sādhakaiśca sahamakam ..
     tena siddhimavāpnoti sādhako nātra saṃśayaḥ .
     dvisahasraṃ japenmantraṃ bharaṇyāñca yadā sudhīḥ ..
     yamalokaṃ parityajya dhanena ca dhanādhipaḥ .
     kṛttikāyāṃ japenmantraṃ trisahasrañca sādhakaḥ ..
     rohiṇyāñca yadā mantraṃ japet sādhakasattamaḥ .
     sahasraṃ vā śataṃ vāpi sarvakāmārthamāpnuyāt ..
     mṛgaśīrṣe yadā mantraṃ niyataṃ prajapet sudhīḥ .
     sahasrapañcakañcaiva bṛhaspatisamo bhavet ..
     ārdrāyāṃ japyate mantraṃ sādhakaiḥ susamāhitaiḥ .
     ṣaṭsahasraṃ yadā devi ! sarvakāmārthasiddhaye ..
     punarvasusamāyoge yadā sahasramuttamam .
     japyate sādhako nityaṃ labhate ca surottamam ..
     puṣyāyāñca japenmantraṃ saptānāñca sahasrakam .
     tena sarvasusiddhiḥ syāt puraścaryādhiko vidhiḥ ..
     aśleṣāyāṃ yadā devi ! mantrī mantraṃ samāhitaḥ .
     sahasraṣaṣṭhakañcaiva japet sarvārthasiddhaye ..
     daśasahasraṃ maghāyāñca japtvā mantraṃ samāhitaḥ .
     purandarasamo bhūtvā sādhako vicaret bhuvi ..
     ekādaśasahasrantu pūrbatraye japet sudhīḥ .
     kuvera iva vittāḍhyo jāyate nātra saṃśayaḥ ..
     uttaratritaye devi ! sahasraṃ dvādaśaṃ tathā .
     japyate sādhakairnityaṃ sarvakāmārthasiddhaye ..
     hastāyāñca japeddevi ! sahasrañca trayodaśa .
     sūryasyaiva samo bhūtvā vicaret bhuvi sādhakaḥ ..
     citrāyāñca japenmantraṃ dvisahasrañca sādhakaiḥ .
     nānābhogasamāyukto bhaved bhuvi purandaraḥ ..
     smṛtvā sarvārthasiddhiḥ syāt dbisahasrasya jāpanāt .
     sādhako'vyāhatagatirjāyate nātra saṃśayaḥ ..
     viśākhāyāṃ yadā mantraṃ catuḥsahasrakaṃ priye ! .
     japecca sādhako nityaṃ somavat priyadarśanaḥ ..
     anurādhāyāṃ yadā devi ! mantrī mantraṃ sadā japet .
     puttrapottrasamāyuktaḥ khecaro jāyate dhruvam ..
     jyeṣṭhāyāñca yadā mantraṃ dvisahasraṃ vicakṣaṇaḥ .
     prajapan labhate siddhiṃ nātra kāryā vicāraṇā ..
     mūlāyāñca japenmantraṃ sahasraṃ pañcakaṃ priye ! .
     nānāsiddhimavāpnoti sādhako nātra saṃśayaḥ ..
     varuṇena samo bhūtvā jāyate sādhako bhuvi .
     śatabhiṣāyāṃ yadā mantraṃ dviḥsahasraṃ japet sudhīḥ ..
     mahāpātakānmucyeta phalabhāgbhavati dhruvam .
     revatyāñca yadā mantraṃ catvāri sahasrakaṃ tathā ..
     japtvā stutvā sadā devi ! somalokamavāpnuyāt .
     rātrau vā maithune vāpi śayyāyāñca vyavasthitaḥ ..
     prajapet sādhako nityaṃ sādhayedātmano hitam .
     sarvadā prajapenmantraṃ haviṣyāśī divā śuciḥ ..
     dakṣiṇāṃ gurave dadyāt yathā vibhavavistaram .
     athavānyaprakāreṇa puraścaraṇamucyate ..
     ādityādivārayoge nandāditithiyogataḥ .
     tatastatra japenmantraṃ sahasrapañcakaṃ priye ! ..
     tena sarvārthasiddhiḥ syāt puraścaraṇakṛd bhavet .
     pratipattithimārabhya kuhūryāvat bhavet priye ! ..
     tithisaṃkhyāṃ samāsādya vardhayecca sahasrakam .
     japtvā mantraṃ sadā mantrī sarvakāmamavāpnuyāt ..
     puraścaraṇametaddhi kathitaṃ te varānane ! .
     pratipattithimārabhya rākā yāvad bhavet priye ! ..
     tāvanmantraṃ prajapeta tithisaṃkhyākrameṇa tu .
     sarvabhāvasamāyukto jāyate bhāvasādhakaḥ ..
     etenaiva susiddhiḥ syāt nātra kāryā vicāraṇā .
     athavānyaprakāreṇa puraścaraṇamucyate ..
     vavādikaraṇe devi ! japtvā vidyāmananyadhīḥ .
     karaṇānusāreṇaiva vardhayecca sahasrakam ..
     puraścaraṇametaddhi sarvatantre ca gopitam .
     sādhakasya hitārthāya kathitaṃ tadvarānane ! ..
     athavānyaprakāreṇa puraścaraṇamucyate .
     viṣkumbhādiṣu yogeṣu yo japet yogasaṃkhyayā ..
     sahasaṃ sādhako nityaṃ sarvasiddhiparāyaṇaḥ .
     puraścaraṇametaddhi tantre tantre nirūpitam ..
     saṃkrāntyādiṣu sarvāsu viṣuvādiṣu pārvati ! .
     saṃkrāntyanusāreṇaiva vardhayecca sahasrakam ..
     pūrbamukho japenmantraṃ dhanārthī sarvadā priye ! .
     śatrunāśāya satataṃ dakṣiṇābhimukho japet ..
iti svatantre tantre haragaurīsaṃvāde rahasyapuraścaraṇavidhiḥ .. * ..) atra āgamakalpadrumoktakūrmacakraṃtacchabde draṣṭavyam . haribhaktivilāsīyapuraścaraṇantu tadgranthe saptadaśavilāse darśanīyam ..

puraśchadaḥ, puṃ, (puraśchadati chādayatīti . chad + ac . yadvā, puro'grataśchadāḥ patrāṇyasya .) tṛṇaviśeṣaḥ . ulu iti bhāṣā . tatparyāyaḥ . darbhaḥ 2 śaptaḥ 3 somaṣatraḥ 4 parātpriyaḥ 5 . iti śabdacandrikā ..

puraskāraḥ, puṃ, (puraskaraṇamiti + puras + kṛ + bhāve ghañ .) puraskriyā . abhiśāpaḥ . arigrahaṇam . agrakaraṇam . (puraḥ kriyate'neneti .) pūjanam . (tasya bahumānapuraskāraṃ kṛtvā . iti hitopadeśaḥ ..) svīkāraḥ . sekaḥ . iti puraskṛtaśabdārthadarśanāt ..

puraskṛtaḥ, tri, (puraḥ kriyate smeti . puras + kṛ + ktaḥ .) abhiśastaḥ . arigrastaḥ . agrakṛtaḥ . pūjitaḥ . iti medinī . te, 213 .. svīkṛtaḥ . siktaḥ . iti hemacandraḥ ..

purastāt, vya, (pūrbasmin pūrbasyāṃ pūrbasmāt pūrbasvāḥ vā pūrbaḥ pūrbā veti . pūrba + dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣvastātiḥ . 5 . 3 . 27 . iti astātiḥ . astāti ca . 5 . 3 . 40 . iti pūrbasya purādeśaḥ .) prācyāṃ diśi . yathā, purastāt sūrya udeti . prathame kāle . yathā, purastādbhuṅkte . purārthe . atīte . yathā, purastādrāmo'bhūt . agrataḥ agre deśe . yathā, purastādāyāti . ityamarabharatau .. (yathā ca raghau . 2 . 44 .
     mānyaḥ sa me sthāvarajaṅgamānāṃ sargasthitipratyavahārahetuḥ .
     gurorapīdaṃ dhanamāhitāgnernaśyat purastādanupekṣaṇīyam ..
)

purā, vya, (purati agre gacchatīti . pura + bāhulakāt kā .) prabandhaḥ . vākyaracanā purāṇādiḥ . yathā, purāvidaḥ . ciram . cirantanam . purāṇamityarthāntaram . atītam . bhūtam . cirātītamityekam . yathā itihāsaḥ purāvṛttamiti kecit .. nikaṭaḥ . sannihitaḥ . āgāmikam . anāgatam . nikaṭāgāmikaḥ . bhaviṣyadāsattiḥ . iti kecit .. ityamarabharatau .. bhīruḥ . iti śabdaratnāvalī .. (prāk . iti hemacandraḥ . 6 . 171 .. yathā, pañcadaśyām . 2 . 14 .
     idaṃ sarvaṃ purā sṛṣṭerekamevādvitīyakam .
     sadevāsīnnāmarūpe nāstāmityāruṇervacaḥ ..
)

[Page 3,179b]
purā, strī, (puratīti . pura + ka + ṭāp .) pūrbadik . sugandhidravyaviśeṣaḥ . tatparyāyaḥ . gandhavatī 2 divyā 3 gandhāḍhyā 4 gandhamādinī 5 surabhiḥ 6 bhūrigandhā 7 kuṭī 8 gandhakuṭī 9 . asyā guṇāḥ . tiktatvam . kaṭutvam . śītatvam . kaṣāyatvam . kaphapittaśvāsāsraviṣadāhārtibhramamūrchātṛṣānāśitvañca . iti rājanirghaṇṭaḥ ..

purākṛtaṃ, tri, (purā pūrbaṃ pūrbasmin kāle vā kṛtam .) prārabdhakarma . pūrbakālakṛtapuṇyādi . yathā --
     akāle darśanaṃ viṣṇorhanti puṇyaṃ purākṛtam .. iti smṛtiḥ ..

purāṇaṃ, klī, (purā bhavamiti . purā + sāyaṃciraṃprāhṇeprage'vyayebhyaṣṭyuṭyulau tuṭ ca . 4 . 3 . 23 . iti ṭyuḥ . pūrbakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena . 2 . 1 . 49 . iti nipātanāt tuḍabhāvaḥ . yadvā, purāṇaprokteṣu brāhmaṇakalpeṣu . 4 . 3 . 105 . iti nipātitaḥ . yadvā, purā nīyate iti . nī + ḍa . ṇatvañca .) vyāsādimunipraṇītavedārthavarṇitapañcalakṣaṇānvitaśāstram . tatparyāyaḥ . pañcalakṣaṇam 2 . ityamaraḥ . 1 . 6 . 5 .. pañcalakṣaṇāni yathā, sargaḥ 1 pratisargaḥ 2 vaṃśaḥ 3 manvantaram 4 vaṃśānucaritam 5 .. mahāpurāṇasya daśa lakṣaṇāni . yathā, sargaḥ 1 visargaḥ 2 vṛttiḥ 3 rakṣā 4 antaram 5 vaṃśaḥ 6 vaṃśyānucaritam 7 saṃsthā 8 hetuḥ 9 apāśrayaḥ 10 .. athāṣṭādaśamahāpurāṇāni teṣāṃ ślokasaṃkhyāni ca tathā . brāhmaṃ daśasahasram 1 pādmaṃ pañcapañcāśatsahasram 2 vaiṣṇavaṃ trayoviṃśatisahasram 3 śaivaṃ caturviṃśatisahasram 4 bhāgavatam aṣṭādaśasahasram 5 nāradīyaṃ pañcaviṃśatisahasram 6 mārkaṇḍeyaṃ navasahasram 7 āgneyaṃ catuḥśatādhikapañcadaśasahasram 8 bhaviṣyaṃ pañcaśatādhikacaturdaśasahasram 9 brahmavaivartam aṣṭādaśasahasram 10 laiṅgaṃ ekādaśasahasram 11 vārāhaṃ caturviṃśatisahasram 12 skāndaṃ śatādhikaikāśītisahasram 13 vāmanaṃ daśasahasram 14 kaurmaṃ saptadaśasahasram 15 mātsyaṃ caturdaśasahasram 16 gāruḍaṃ ūnaviṃśatisahasram 17 brahmāṇḍaṃ dvādaśasahasram 18 . samudāyena catulakṣaślokāḥ . iti śrībhāgavatīyadvādaśaskandhaḥ .. (api ca devībhāgavate 1 skandhe 3 adhyāye tathā matsyapurāṇe 53 adhyāye etadvivaraṇaṃ draṣṭavyam ..) api ca . sūta uvāca .
     vistarāṇi purāṇāni cetihāsaśca śaunaka ! .
     saṃhitāṃ pañcarātrāṇi kathayāmi yathāgamam ..
     sargaśca pratisargaśca vaṃśo manvantarāṇi ca .
     vaṃśānucaritaṃ vipra ! purāṇaṃ pañcalakṣaṇam ..
     etadupapurāṇānāṃ lakṣaṇañca vidurbudhāḥ .
     mahatāñca purāṇānāṃ lakṣaṇaṃ kathayāmi te .. * ..
     sṛṣṭiścāpi visṛṣṭiśca sthitisteṣāñca pālanam .
     karmaṇāṃ vāsanā vārtā manūnāñca krameṇa ca ..
     varṇanaṃ pralayānāñca mokṣasya ca nirūpaṇam .
     utkīrtanaṃ harereva devānāñca pṛthak pṛthak ..
     daśādhikaṃ lakṣaṇañca mahatāṃ parikīrtitam .
     saṃkhyānañca purāṇānāṃ nibodha kathayāmi te ..
     paraṃ brahmapurāṇañca sahasrāṇāṃ daśaiva ca .
     pañconaṣaṣṭisāhasraṃ pādmameva prakīrtitam ..
     trayoviṃśatisāhasraṃ vaiṣṇavañca vidurvudhāḥ .
     caturviṃśatisāhasraṃ śaivameva nirūpitam ..
     grantho'ṣṭādaśasāhasraṃ śrīmadbhāgavataṃ viduḥ .
     pañcaviṃśatisāhasraṃ nāradīyaṃ prakīrtitam ..
     mārkaṇḍaṃ navasāhasraṃ purāṇaṃ paṇḍitā viduḥ .
     catuḥśatādhikaṃ pañcadaśasāhasrameva ca ..
     paramagnipurāṇañca ruciraṃ parikīrtitam .
     caturdaśasahasrānī paraṃ pañcaśatādhikam ..
     purāṇapravarañcaiva bhaviṣyaṃ parikīrtitam .
     aṣṭādaśasahasrañca brahmavaivartamīpsitam ..
     sarveṣāñca purāṇānāṃ sārameva vidurbudhāḥ .
     ekādaśasahasrañca paraṃ liṅgapurāṇakam ..
     caturviṃśatisāhasraṃ vārāhaṃ parikīrtitam .
     ekāśītisahasrañca parameva śatādhikam ..
     varaṃ skandapurāṇañca sadbhirevaṃ nirūpitam .
     vāmanaṃ daśasāhasraṃ kaurmaṃ saptadaśaiva tu ..
     mātsyaṃ caturdaśaṃ proktaṃ purāṇaṃ paṇḍitaistathā .
     ūnaviṃśatisāhasraṃ gāruḍaṃ parikīrtitam ..
     paraṃ dvādaśasāhasraṃ brahmāṇḍaṃ parikīrtitam .
     evaṃ purāṇasaṃkhyānaṃ caturlakṣamudāhṛtam ..
     aṣṭādaśapurāṇānāmevameva vidurbudhāḥ .
     evañcopapurāṇānāmaṣṭādaśa prakīrtitāḥ .. * ..
     itihāso bhāratañca vālmīkaṃ kāvyameva ca .
     pañcakaṃ pañcarātrāṇāṃ kṛṣṇamāhātmyapūrbakam .
     vāśiṣṭhaṃ nāradīyañca kāpilaṃ gautamīyakam .
     paraṃ sanatkumārīyaṃ pañcarātrañca pañcakam ..
     pañcamyaḥ saṃhitānāñca kṛṣṇabhaktisamanvitāḥ .
     brahmaṇaśca śivasyāpi prahnādasya tathaiva ca ..
     gautamasya kumārasya saṃhitāḥ parikīrtitāḥ .
     iti te kathitaṃ sarvaṃ krameṇa ca pṛthak pṛthak ..
     astyevaṃ vipulaṃ śāstraṃ mamāpi ca yathāgamam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 132 aḥ .. padmapurāṇamate tu .
     nistārāya tu lokānāṃ svayaṃ nārāyaṇaḥ prabhuḥ .
     vyāsarūpeṇa kṛtavān purāṇāni mahītale ..
     paṭhanācchravaṇādyeṣāṃ nṛṇāṃ pāpakṣayo bhavet .
     gharmāgharmaparijñānaṃ sadācārapravartanam ..
     gatiśca paramā tadbadbhaktirbhagavati prabhau .
     tāni te kathayiṣyāmi sapramāṇāni bhūtale .. * ..
purāṇasaṃkhyāntaramāha .
     purāṇāni caturlakṣāṇyetāni dharaṇītale .
     tathā mahābhāratañca lakṣasaṃkhyaṃ prakīrtitam ..
     pañcalakṣamidaṃ rājan ! kathitaṃ brahma kevalam .
     vedaḥ pañcamanāmaiṣa lokanistārakaḥ paraḥ ..
     tatra padmapurāṇañca prathamaṃ sa praṇītavān .
     tato'nyāni purāṇāni kṛtvā ṣoḍaśa tu kramāt ..
     aṣṭādaśaṃ bhāgavataṃ sāramākṛṣya sarvataḥ .
     kṛtavān bhagavān vyāsaḥ śukañcādhyāpayat sutam ..
iti pātālakhaṇḍe 71 adhyāyaḥ .. * .. ākhyānādibhiḥ saha vyāsaḥ purāṇaṃ cakre . yathā --
     ākhyānaiścāpyupākhyānairgāthābhiḥ kalpaśuddhibhiḥ .
     purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ ..
     prakhyāto vyāsaśiṣyo'bhūt sūto vai lomaharṣaṇaḥ .
     purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ ..
asya ṭīkā yathā -- ākhyānādibhiḥ saha purāṇaṃ cakre vyāsa ityanvayaḥ . tatra ca . svayaṃ dṛṣṭārthakathanaṃ prāhurākhyānakaṃ budhāḥ . śrutasyārthasya kathanamupākhyānaṃ pracakṣate .. gāthāstu pitṛpṛthvīprabhṛtigītayaḥ . kalpaśuddhiḥ śrāddhakalpādinirṇayaḥ .. * ..
     sumatiścāgnivarcāśvamitrāyuḥ śāṃśapāyanaḥ .
     akṛtavraṇo'tha sāvarṇiḥ ṣaṭ śiṣyāstasya cābhavan ..
ṭīkā . sumatyādayastu romaharṣaṇasya ṣaṭśiṣyāstatkṛtāḥ ṣaṭ saṃhitā jagṛhuḥ .. * ..
     kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ .
     laumaharṣaṇikā cānyā tisṛṇāṃ mūlasaṃhitā ..
ṭīkā . akṛtavraṇa eva kāśyapaḥ kāśyapo hyakṛtavraṇa iti vāyūkteḥ . raumaharṣaṇikā cānyā romaharṣaṇena punaḥ saṃkṣepeṇa proktā .. * ..
     catuṣṭayenāpyetena saṃhitānāmidaṃ mune ! . ṭīkā . etāsāṃ kāśyapādikṛtānāṃ saṃhitānāmarthacatuṣṭayenāpi mūlabhūtena tatsāroddhārātmakaṃ idaṃ śrīviṣṇupurāṇaṃ sune ! maitreya ! mayā kṛtamiti śeṣaḥ .. * ..
     ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate .
     aṣṭādaśapurāṇāni purāṇajñāḥ pracakṣate ..
iti viṣṇupurāṇe 3 aṃśe 6 adhyāyaḥ .. * .. teṣāṃ nāmoccāraṇādimāhātmyaṃ yathā --
     aṣṭādaśapurāṇānāṃ nāmadheyāni yaḥ paṭhet .
     trisandhyaṃ japate nityaṃ so'śvamedhaphala labhet ..
iti mārkaṇḍeyapurāṇam .. * .. tāmasapurāṇāni yathā --
     mātsyaṃ kaurmaṃ tathā laiṅgaṃ śaivaṃ skāndaṃ tathaiva ca .
     āgneyañca ṣaḍetāni tāmasāni nibodhata ..
sāttvikapurāṇāni yathā --
     vaiṣṇavaṃ nāradīyañca tathā bhāgavataṃ śubham .
     gāruḍañca tathā pādmaṃ vārāhaṃ śubhadarśane ! .
     sāttvikāni purāṇāni vijñeyāni śubhāni vai ..
rājasapurāṇāni yathā --
     brahmāṇḍaṃ brahmavaivartaṃ mārkaṇḍeyaṃ tathaiva ca .
     bhaviṣyaṃ vāmanaṃ brāhmaṃ rājasāni nibodhata ..
     sāttvikā mokṣadāḥ proktā rājasāḥ svargadāḥ śubhāḥ .
     tathaiva tāmasā devi ! nirayaprāptihetavaḥ ..
iti pādmottarakhaṇḍe 43 adhyāyaḥ .. * .. aṣṭādaśopapurāṇāni yathā --
     ādyaṃ sanatkumāroktaṃ nārasiṃhamathāparam .
     tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam ..
     caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam .
     durvāsasoktamāścaryaṃ nāradoktamataḥ param ..
     kāpilaṃ vāmanañcaiva tathaivosanasevitam .
     brahmāṇḍaṃ vāruṇañcātha kālikāhvayameva ca ..
     māheśvaraṃ tathā śāmbaṃ sauraṃ sarvārthasañcayam .
     parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam ..
iti gāruḍe 227 adhyāyaḥ .. * .. kaurmoktānyetāni upapurāṇaśabde draṣṭavyāni .. purāṇapāṭhakramastu pārāyaṇaśabde pāṭhaśabde ca draṣṭavyaḥ .. athāṣṭādaśamahāpurāṇānāmanukramaṇikā arthāt teṣāṃ ślokaparvakhaṇḍabhāgopākhyānaśravaṇadānaphalāni likhyante . sūta uvāca .
     etacchratvā nāradastu kumārasya vaco mudā .
     punarapyāha suprīto jijñāsuḥ śreya uttamam ..
     nārada uvāca .
     sādhu sādhu mahābhāga ! sarvalokopakārakam .
     mahātantraṃ tvayā proktaṃ sarvatantrottamottamam ..
     adhunā śrotumicchāmi purāṇākhyānamuttamam .
     yasmin yasmin purāṇe tu yadyadākhyānakaṃ mune ! .
     tattat sarvaṃ samācakṣva sarvajñastaṃ yato mataḥ ..
     tacchrutvā vacanaṃ viprā nāradasya śubhāvaham .
     purāṇākhyānasaṃpraśnaṃ kumāraḥ pratyuvāca ha ..
     sanatkumāra uvāca .
     purāṇākhyānakaṃ vipra ! nānākalpasamudbhavam .
     nānākathāsamāyuktamadbhutaṃ bahuvistaram ..
     ṛṣiḥ sanātanaścāyaṃ yathā veda tathāparaḥ .
     na veda tasmāt pṛccha tvaṃ bahukalpavidāṃvaram ..
     śrutvetthaṃ nārado vākyaṃ kumārasya mahātmanaḥ .
     praṇamya vinayopetaḥ sanātanamathāvravīt ..
     brahman ! purāṇavicchreṣṭha ! jñānavijñānatatpara ! .
     purāṇānāṃ vibhāgaṃ me sākalyenānukīrtaya ..
     yasmin śrute śrutaṃ sarvaṃ jñāte jñātaṃ kṛte kṛtam .
     varṇāśrasācāradharmaṃ sākṣātkāratvameṣyati ..
     kiyanti ca purāṇāni kiyat saṅkhyāni mānataḥ .
     kiṃ kimākhyānayuktāni tadvadasva mama prabho ! ..
     cāturvarṇyāśrayā nānā vratādīnāṃ kathāstathā .
     sṛṣṭikrameṇa vaṃśānāṃ kathāḥ samyak prakāśaya ..
     tvatto'dhiko na cānyo'sti purāṇākhyānavit prabho ! .
     tasmādākhyāhi mahya tvaṃ sarvasandehabhañjanam ..
     tataḥ sanātano viprāḥ śrutvā nāradabhāṣitam .
     nārāyaṇaṃ kṣaṇaṃ dhyātvā provācātha vidāṃvaraḥ ..
     sanātana uvāca .
     sādhu sādhu muniśreṣṭha ! sarvalokopakāraka ! .
     purāṇākhyānavijñāne yajjātā naiṣṭhikī matiḥ ..
     tubhyaṃ samabhidhāsyāmi yat proktaṃ brahmaṇā purā .
     marīcyādiṛṣibhyastu puttrasnehāvṛtātmanā ..
     ekadā brahmaṇaḥ puttro marīcirnāma viśrutaḥ .
     svādhyāyaśrutasampanno vedavedāṅgapāragaḥ ..
     upasṛtya svapitaraṃ brahmāṇaṃ lokabhāvanam .
     praṇamya bhaktyā papraccha idameva munīśvara ! .
     purāṇākhyānamamalaṃ yattvaṃ pṛcchasi mānada ! ..
     marīciruvāca .
     bhagavan ! devadeveśa ! lokānāṃ prabhavāpyaya ! .
     sarvajña ! sarvakalyāṇa sarvādhyakṣa namo'stu te ..
     purāṇabījamākhyāhi mahyaṃ śuśrūṣate pitaḥ ! .
     lakṣaṇañca pramāṇañca vaktāraṃ pṛcchakaṃ tathā ..
     brahmovāca .
     śṛṇu vatsa ! pravakṣyāmi purāṇānāṃ samuccaye .
     yasmin jñāte bhavejjñātaṃ vāṅmayaṃ sacarācaram ..
     purāṇamekamevāsīt sarvakalpeṣu mānada ! .
     caturvargasya bījañca śatakoṭipravistaram ..
     pravṛttiḥ sarvaśāstrāṇāṃ purāṇādabhavattataḥ ..
     kālenāgrahaṇaṃ dṛṣṭvā purāṇasya mahāmatiḥ .
     harirvyāsasvarūpeṇa jāyate ca yuge yuge ..
     caturlakṣapramāṇena dvāpare dbāpare sadā .
     tadaṣṭādaśadhā kṛtvā bhūrloke nirdiśatyapi ..
     adyāpi devaloke tu śatakoṭi pravistaram .
     astyeva tasya sārastu caturlakṣeṇa varṇyate .. * ..
     brāhmam 1 pādmam 2 vaiṣṇavañca 3 vāyavīyam 4 tathaiva ca .
     bhāgavatam 5 nāradīyam 6 mārkaṇḍeyañca 7 kīrtitam ..
     āgneyañca 8 bhaviṣyañca 9 brahmavaivarta-10 liṅgake 11 .
     vārāhañca 12 tathā skāndam 13 vāmanam 14 kūrma-15 saṃjñakam .
     mātspañca 16 gāruḍam 17 tadvadbrahmāṇḍākhya-18 miti triṣaṭ ..
     ekaṃ kathānakaṃ sūtraṃ vaktuḥ śrotuḥ samāhvayam .
     pravakṣyāmi samāsena niśāmaya samāhitaḥ .. * ..
tatra prathamaṃ brahmapurāṇam . brāhmaṃ purāṇaṃ tatrādau sarvalokahitāya va . vyāsena vedaviduṣā samākhyātaṃ mahātmanā .. tadvai sarvapurāṇāgryaṃ dharmakāmārthamokṣadam . nānākhyānetihāsāḍhyaṃ daśasāhasramucyate .. * .. tatpūrbabhāge .
     devānāmasurāṇāñca yatrotpattiḥ prakīrtitā .
     prajāpatīnāñca tathā dakṣādīnāṃ munīśvara ! ..
     tato lokeśvarasyātra sūryasya paramātmanaḥ .
     vaṃśānukīrtanaṃ puṇyaṃ mahāpātakanāśanam ..
     yatrāvatāraḥ kathitaḥ paramānandarūpiṇaḥ .
     śrīmato rāmacandrasya caturvyūhāvatāriṇaḥ ..
     tataśca somavaṃśasya kīrtanaṃ yatra varṇitam .
     kṛṣṇasya jagadīśasya caritaṃ kalmaṣāpaham ..
     dvīpānāñcaiva sindhūnāṃ varṣāṇāṃ cāpyaśeṣataḥ .
     varṇanaṃ yatra pātālasvargāṇāñca pradṛśyate ..
     narakāṇāṃ samākhyānaṃ sūryastutikathānakam .
     pārvatyāśca tathā janma vivāhaśca nigadyate ..
     dakṣākhyānaṃ tataḥ proktamekāmrakṣetravarṇanam .
     pūrbabhāgo'yamuditaḥ purāṇasyāsya mānada ! .. * ..
taduttarabhāge .
     asyottare vibhāge tu puruṣottamavarṇanam .
     vistareṇa samākhyātaṃ tīrthayātrāvidhānataḥ ..
     atraiva kṛṣṇacaritaṃ vistārāt samudīritam .
     varṇanaṃ yamalokasya pitṛśrāddhavidhistathā ..
     varṇāśramāṇāṃ dharmāśca kīrtitā yatra vistarāt .
     viṣṇudharmayugākhyānaṃ pralayasya ca varṇanam ..
     yogānāñca samākhyānaṃ sāṅkhyānāñcāpi varṇanam .
     brahmavādasamuddeśaḥ purāṇasya ca śaṃsanam ..
     etadbrahmapuraṇāntu bhāgadbayasamācitam .
     varṇitaṃ sarvapāpaghnaṃ sarvasaukhyapradāyakam .. * ..
tatphalaśrutiḥ .
     sūtaśaunakasaṃvādaṃ bhuktimuktipradāyakam .
     likhitvaitat purāṇaṃ yo vaiśākhyāṃ hemasaṃyutam ..
     jaladhenuyutañcāpi bhaktyā dadyāddvijātaye .
     paurāṇikāya sampūjya vastrabhojyavibhūṣaṇaiḥ .
     sa vasedbrahmaṇo loke yāvaccandrārkatārakam ..
     yaḥ paṭhecchṛṇuyādvāpi brāhmānukramaṇīṃ dbija ! .
     so'pi sarvapurāṇasya śroturvaktuḥ phalaṃ labhet ..
     śṛṇoti yaḥ purāṇantu brāhmaṃ sarvaṃ jitendriyaḥ .
     haviṣyāśī ca niyamāt sa labhed brahmaṇaḥ padam ..
     kimatra bahunoktena yadyadicchati mānavaḥ .
     tat sarvaṃ labhate vatsa ! purāṇasyāsya kīrtanāt ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 92 adhyāyaḥ .. 1 .. dvitīyaṃ padmapurāṇam . śrībrahmovāca .
     śṛṇu puttra ! pravakṣyāmi purāṇaṃ padmasaṃjñikam .
     mahatpuṇyapradaṃ nṝṇāṃ śṛṇvatāṃ paṭhatāṃ mudā ..
     yathā pañcendriyaḥ sarvaḥ śarīrīti nigadyate .
     tathedaṃ pañcabhiḥ khaṇḍairuditaṃ pāpanāśanam .. * ..
tatra prathame sṛṣṭikhaṇḍe .
     pulastyena tu bhīṣmāya sṛṣṭyādikramato dvija ! .
     nānākhyānetihāsādyairyatrokto dharmavistaraḥ ..
     puṣkarasya ca mahātmyaṃ vistareṇa prakīrtitam .
     brahmayajñavidhānañca vedapāṭhādilakṣaṇam ..
     dānānāṃ kīrtanaṃ yatra vṛttānāñca pṛthak pṛthak .
     vivāhaḥ śailajāyāśca tārakākhyānakaṃ mahat ..
     māhātmyañca gavādīnāṃ kīrtidaṃ sarvapuṇyadam .
     kālakeyādidaityānāṃ vadho yatra pṛthak pṛthak ..
     grahāṇāmarcanaṃ dānaṃ yatra proktaṃ dvijottama ! .
     tatsṛṣṭikhaṇḍamuddiṣṭaṃ vyāsena sumahātmanā .. * ..
dvitīye bhūmikhaṇḍe .
     pitṛmātrādipūjyatve śivaśarmakathā purā .
     suvratasya kathā paścāt vṛtrasya ca vadhastathā ..
     pṛthorveṇasya cākhyānaṃ dharmākhyānaṃ tataḥ param .
     pitṛśuśrūṣaṇākhyānaṃ nahuṣasya kathā tataḥ ..
     yayāticaritañcaiva gurutīrthanirūpaṇam ..
     rājñā jaiminisaṃvādo bahvāścaryakathāyutaḥ ..
     kathā hyaśokasundaryā huṇḍadaityavadhācitā .
     kāmodākhyānakaṃ tatra vihuṇḍavadhasaṃyutaḥ ..
     kuñjalasya ca saṃvādaścyavanena mahātmanā .
     siddhākhyānaṃ tataḥ proktaṃ khaṇḍasyāsya phalohanam ..
     sūtaśaunakasaṃvādaṃ bhūmikhaṇḍamidaṃ smṛtam .. * ..
tṛtīye svargakhaṇḍe .
     brahmāṇḍotpattiruditā yatrarṣibhiśca sautinā .
     sabhūmilokasaṃsthānaṃ tīrthākhyānaṃ tataḥ param ..
     narmadotpattikathanaṃ tattīrthānāṃ kathā pṛthak .
     kurukṣetrāditīrthānāṃ kathāḥ puṇyāḥ prakīrtitāḥ ..
     kālindīpuṇyakathanaṃ kāśīmāhātmyavarṇanam ..
     gayāyāścaiva māhātmyaṃ prayāgasya ca puṇyakam .
     varṇāśramānurodhena karmayoganirūpaṇam ..
     vyāsajaiminisaṃvādaḥ puṇyakarmakathācitaḥ .
     samudramathanākhyānaṃ vratākhyānaṃ tataḥ param ..
     ūrjapañcāhamāhātmyaṃ stotraṃ sarvāparādhanut .
     etatsvargābhidhaṃ vipra ! sarvapātakanāśanam ..
caturthe pātālakhaṇḍe .
     rāmāśvamedhe prathamaṃ rāmarājyābhiṣecanam .
     agastyādyāgamaścaiva paulastyācayakīrtanam ..
     aśvamedhopadeśaśca hayacaryā tataḥ param .
     nānārājakathāḥ puṇyā jagannāthānuvarṇanam ..
     vṛndāvanasya māhātmyaṃ sarvapāpapraṇāśanam .
     nityalīlānukathanaṃ yatra kṛṣṇāvatāriṇaḥ ..
     mādhavasnānamāhātmye snānadānārcane phalam .
     dharāvarāhasaṃvādo yamabrāhmaṇayoḥ kathā ..
     saṃvādo rājadūtānāṃ kṛṣṇastotranirūpaṇam .
     śivasambhusamāyogo dadhīcyākhyānakantataḥ ..
     bhasmamāhātmyamatulaṃ śivamāhātmyamuttamam .
     devarātasutākhyānaṃ purāṇajñapraśaṃsanam ..
     gautamākhyānakañcaiva śivagītā tataḥ smṛtā .
     kalpāntarī rāmakathā bharadvājaśramāsthitau ..
     pātālakhaṇḍametaddhi śṛṇvatāṃ jñānināṃ sadā .
     sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam ..
pañcame uttarakhaṇḍe .
     parvatākhyānakaṃ pūrbaṃ gauryai proktaṃ śivena vai .
     jālandharakathā paścācchrīśailādyanukīrtanam ..
     sagarasya kathā puṇyā tataḥ paramudīritam .
     gaṅgāprayāgakāśīnāṃ gayāyāścādhipuṇyakam ..
     āmrādidānamāhātmyaṃ tanmahādbādaśīvratam .
     caturviṃśaikādaśīnāṃ māhātmyaṃ pṛthagīritam ..
     viṣṇudharmasamākhyānaṃ viṣṇunāmasahasrakam .
     kārtikavratamāhātmyaṃ māghasnānaphalantataḥ ..
     jambudvīpasya tīrthānāṃ māhātmyaṃ pāpanāśanam .
     sābhramatyāśca māhātmyaṃ nṛsiṃhotpattivarṇanam ..
     devaśarmādikākhyānaṃ gītamāhātmyavarṇane .
     bhaktyākhyānañca māhātmyaṃ śrīmadbhāgavatasya ha ..
     indraprasthasya māhātmyaṃ bahutīrthakathācitam .
     mantraratnābhidhānañca tripādbhūtyanuvarṇanam ..
     avatārakathā puṇyā matsyādīnāmataḥ param .
     rāmanāmaśataṃ divyaṃ tanmāhātmyañca vāḍava ! ..
     parīkṣaṇañca bhṛguṇā śrīviṣṇorvaibhavasya ca .
     ityetaduttaraṃ khaṇḍaṃ paccamaṃ sarvapuṇyadam .. * ..
tatphalaśrutiḥ .
     pañcakhaṇḍayutaṃ pādmaṃ yaḥ śṛṇoti narottamaḥ .
     sa labhedbaiṣṇavaṃ dhāma bhuktvā bhogānihepsitān ..
     etadvai pañcapañcāśatsahasraṃ padmasaṃjñakam .
     purāṇaṃ lekhayitvā vai jyaiṣṭhyāṃ svarṇājyasaṃyutam ..
     yaḥ pradadyāt susatkṛtya purāṇajñāya mānada ! .
     sa yāti vaiṣṇavaṃ nāma sarvadevanamaskṛtaḥ ..
     padmānukramaṇīmetāṃ yaḥ paṭhet śṛṇuyāt tathā .
     so'pi padmapurāṇasya labhet śravaṇajaṃ phalam ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 93 adhyāyaḥ .. 2 .. tṛtīyaṃ viṣṇupurāṇam . śrībrahmovāca .
     śṛṇu vatsa ! pravakṣyāmi purāṇaṃ vaiṣṇavaṃ mahat .
     trayoviṃśatisāhasraṃ sarvapātakanāśanam ..
     yatrādibhāge nirdiṣṭāḥ ṣaḍaṃśāḥ śaktṛjena ha .
     maitreyāyādime tatra purāṇasyāvatārikāḥ ..
tatra prathamabhāgasya prathamāṃśe .
     ādikāraṇasargaśca devādīnāñca sambhavaḥ .
     samudramathanākhyānaṃ dakṣādīnāṃ tatocayāḥ ..
     dhruvasya caritaṃ caiva pṛthoścaritameva ca .
     prācetasaṃ tathākhyānaṃ prahlādasya kathānakam ..
     pṛthagrājyādhikārākhyā prathamo'ṃśa itīritaḥ ..
prathamabhāgasya dvitīyāṃśe .
     priyavratācayākhyānaṃ dvīpavarṣanirūpaṇam .
     pātālanarakākhyānaṃ saptasvarganirūpaṇam .
     sūryādicārakathanaṃ pṛthaglakṣaṇasaṃyutam ..
     caritaṃ bharatasyātha muktimārganidarśanam ..
     nidāghaṛbhusaṃvādo dvitīyo'ṃśa udāhṛtaḥ ..
prathamabhāgasya tṛtīyāṃśe .
     manvantarasamākhyānaṃ vedavyāsāvatārakam .
     narakodbārakaṃ karma gaditañca tataḥ param ..
     sagarasyaurvasaṃvāde sarvadharmanirūpaṇam .
     śrāddhakalpaṃ tathoddiṣṭaṃ varṇāśramanivandhane .
     sadācāraśca kathito māyāmohakathā tataḥ .
     tṛtīyo'ṃśo'yamuditaḥ sarvapāpapraṇāśanaḥ ..
prathamabhāgasya caturthāṃśe .
     sūryavaṃśakathā puṇyā somavaṃśānukīrtanam .
     caturthe'ṃśe muniśreṣṭha ! nānārājakathācitam ..
prathamabhāgasya pañcamāṃśe .
     kṛṣṇāvatārasaṃpraśno gokulīyā kathā tataḥ .
     pūtanādivadho bālye kaumāre'ghādihiṃsanam ..
     kaiśore kaṃsahananaṃ māthuraṃ caritaṃ tathā .
     tatastu yauvane proktā līlā dbāravatībhavā ..
     sarvadaityavadho yatra vivāhāśca pṛthagvidhāḥ .
     yatra sthitvā jagannāthaḥ kṛṣṇo yogeśvareśvaraḥ ..
     bhūbhāraharaṇaṃ cakre parasvahananādibhiḥ .
     aṣṭāvakrīyamākhyānaṃ pañcamo'ṃśa itīritaḥ ..
prathamabhāgasya ṣaṣṭhāṃśe .
     kalijaṃ caritaṃ proktaṃ cāturvidhyaṃ layasya ca .
     brahmajñānasamuddeśaḥ khāṇḍikyasya nirūpitaḥ ..
     keśidhvajena cetyeṣa ṣaṣṭho'ṃśaḥ parikīrtitaḥ ..
tasya dvitīyabhāge . ataḥparantu sūtena śaunakādibhirādarāt . pṛṣṭena coditāḥ śaśvadviṣṇudharmottarāhvayāḥ .. nānādharmakathāḥ puṇyā vratāni niyamā yamāḥ . dharmaśāstraṃ cārthaśāstraṃ vedāntaṃ jyotiṣaṃ tathā .. vaṃśākhyānaṃ prakaraṇāt stotrāṇi manavastathā .. nānāvidyāśrayāḥ proktāḥ sarvalokopakārakāḥ . etadviṣṇupurāṇaṃ vai sarvaśāstrārthasaṃgraham .. * .. tatphalaśrutiḥ .
     vārāhakalpavṛttāntaṃ vyāsena kathitaṃ tviha .
     yo naraḥ paṭhate bhaktyā yaḥ śṛṇoti ca sādaram .
     tāvubhau viṣṇulokaṃ hi vrajetāṃ bhuktabhogakau ..
     tallikhitvā ca yo dadyādāṣāḍhyāṃ ghṛtadhenunā .
     sahitaṃ viṣṇubhaktāya purāṇārthavide dvija ! .
     sa yāti vaiṣṇavaṃ dhāma vimānenārkavarcasā ..
     yaśca viṣṇupurāṇasya samanukramaṇīṃ dvija ! .
     kathayecchaṇuyādvāpi sa purāṇaphalaṃ labhet ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 94 adhyāyaḥ .. 3 .. caturthaṃ vāyupurāṇam . brahmovāca .
     śṛṇu vipra ! pravakṣyāmi purāṇaṃ vāyavīyakam .
     yasmin śrute labheddhāma rudrasya paramātmanaḥ ..
     caturviṃśatisāhasraṃ tat purāṇaṃ prakīrtitam .
     śvetakalpaprasaṅgena dharmāṇyatrāha mārutaḥ ..
     tadvāyavīyamuditaṃ bhāgadvayasamācitam .. * ..
tasya pūrbabhāge .
     svargādilakṣaṇaṃ yatra proktaṃ vipra ! savistaram ..
     manvantareṣu vaṃśāśca rājñāṃ ye yatra kīrtitāḥ .
     gayāsurasya hananaṃ vistarādyatra kīrtitam ..
     māsānāñcaiva māhātmyaṃ māghasyoktaṃ phalādhikam .
     dānadharmā rājadharmā vistareṇoditāstathā ..
     bhūpātālakakuvvyomacāriṇāṃ yatra nirṇayaḥ .
     vratādīnāñca pūrbo'yaṃ vibhāgaḥ samudāhṛtaḥ ..
taduttarabhāge .
     uttare tasya bhāge tu narmadātīrthavarṇanam .
     śivasya saṃhitākhyā vai vistareṇa munīśvara ! ..
     yo devaḥ sarvadevānāṃ durvijñeyaḥ sanātanaḥ .
     sa tu sarvātmanā yasyāstīre tiṣṭhati santatam ..
     idaṃ brahmā hariridaṃ sākṣāccedaṃ paro haraḥ .
     idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam ..
     dhruvaṃ lokahitārthāya śivena svaśarīrataḥ .
     śaktiḥ kāpi saridrūpā reveyamavatāritā ..
     ye vasantyuttare kūle rudrasyānucarā hi te .
     vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam ..
     oṃkāreśvaramārabhya yāvat paścimasāgaram .
     saṅgamāḥ pañca ca triṃśannadīnāṃ pāpanāśanāḥ ..
     daśaikamuttare tīre trayoviṃśati dakṣiṇe .
     pañcatriṃśattamaḥ prokto revāsāgarasaṅgamaḥ ..
     saṅgamaiḥ sahitānyevaṃ revātīradbaye'pi ca .
     catuḥśatāni tīrthāni prasiddhāni ca santi hi .
     ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyo munīśvara ! .
     santi cānyāni revāyāstīrayugme pade pade ..
     saṃhiteyaṃ mahāpuṇyā śivasya paramātmanaḥ .
     narmadācaritaṃ yatra vāyunā parikīrtitam ..
tatphalaśrutiḥ .
     likhitvedaṃ purāṇantu guḍadhenusamācitam .
     śrāvaṇyāṃ yo dadedbhaktyā brāhmaṇāya kuṭumbine ..
     rudralokeṃ vaset so'pi yāvadindrāścaturdaśa .
     yaḥ śrāvayedvā śṛṇuyādvāyavīyamidaṃ naraḥ .
     niyamena hariṣyāśī sa rudro nātra saṃśayaḥ ..
     yaścānukramaṇīmetāṃ śṛṇoti śrāvayeta vā .
     so'pi sarvapurāṇasya phalaṃ śravaṇajaṃ labhet ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 95 adhyāyaḥ .. 4 .. pañcamaṃ śrībhāgavatapurāṇam . brahmovāca .
     marīce ! śṛṇu vakṣyāmi vedavyāsena yat kṛtam .
     śrīmadbhāgavataṃ nāma purāṇaṃ brahmasammitam ..
     tadaṣṭādaśasāhasraṅkīrtitaṃ pāpanāśanam .
     surapādaparūpo'yaṃ skandhairdbādabhiryutaḥ ..
     bhagavāneva viprendra ! viśvarūpī kṣamīritaḥ ..
tasyaprathamaskandhe .
     tatra tu prathame skandhe sūtarṣīṇāṃ samāgamaḥ .
     vyāsasya caritaṃ puṇyaṃ pāṇḍavānāṃ tathaiva ca ..
     pārīkṣitamupākhyānamitīdaṃ samudāhṛtam ..
dvitīyaskandhe .
     parīkṣicchukasaṃvāde sṛtidvayanirūpaṇam .
     brahmanāradasaṃvāde'vatāracaritāmṛtam ..
     purāṇalakṣaṇañcaiva sṛṣṭikāraṇasambhavaḥ .
     dvitīyo'yaṃ samuditaḥ skandho vyāsena dhīmatā ..
tṛtīyaskandhe .
     caritaṃ vidurasyātha maitreyeṇāsya saṅgamaḥ .
     sṛṣṭiprakaraṇaṃ paścādbrahmaṇaḥ paramātmanaḥ ..
     kāpilaṃ sāṅkhyamapyatra tṛtīyo'yamudāhṛtaḥ ..
caturthaskandhe .
     satyāścaritamādau tu dhruvasya caritaṃ tataḥ .
     pṛthoḥ puṇyasamākhyānaṃ tataḥ prācīnavarhiṣaḥ .
     ityeṣa turyo gadito visarge skandha uttamaḥ ..
pañcamaskandhe .
     priyavratasya caritaṃ tadvaṃśyānāñca puṇyadam .
     brahmāṇḍāntargatānāñca lokānāṃ varṇanantataḥ ..
     narakasthitirityeṣa saṃsthāne pañcamo mataḥ ..
ṣaṣṭhaskandhe .
     ajāmilasya caritaṃ dakṣasṛṣṭinirūpaṇam ..
     vṛtrākhyānaṃ tataḥ paścānmarutāṃ janma puṇyadam .
     ṣaṣṭho'yamuditaḥ skandho vyāsena paripoṣaṇe ..
saptamaskandhe .
     prahlādacaritaṃ puṇyaṃ varṇāśramanirūpaṇam .
     saptamo gadito vatsa ! vāsanākarmakīrtane ..
aṣṭamaskandhe .
     gajendramokṣaṇākhyānaṃ manvantaranirūpaṇam .
     samudramathanañcaiva valivaibhavabandhanam ..
     matsyāvatāracaritamaṣṭamo'yaṃ prakīrtitaḥ .. * ..
navamaskandhe .
     sūryavaṃśasamākhyānaṃ somavaṃśanirūpaṇam .
     vaṃśyānucarite prokto navamo'yaṃ mahāmate ! ..
daśamaskandhe .
     kṛṣṇasya bālacaritaṃ kaumārañca vrajasthitiḥ ..
     kaiśoraṃ mathurāsthānaṃ yauvanaṃ dvārakāsthitiḥ .
     bhūbhāraharaṇañcātra nirodhe daśamaḥ smṛtaḥ ..
ekādaśaskandhe .
     nāradena tu saṃvādo vasudevasya kīrtitaḥ .
     yadośca dattātreyeṇa śrīkṛṣṇenoddhavasya ca ..
     yādavānāṃ mitho'ntaśca muktāvekādaśaḥ smṛtaḥ ..
dvādaśaskandhe .
     bhaviṣyakalinirdeśo mokṣo rājñaḥ parīkṣitaḥ ..
     vedaśākhāpraṇayanaṃ mārkaṇḍeyatapaḥ smṛtam .
     saurī vibhūtiruditā sātvatī ca tataḥ param ..
     purāṇasaṅkhyākathanamāśraye dvādaśo hyayam .
     ityevaṃ kathitaṃ vatsa ! śrīmadbhāgavataṃ tava .. * ..
tatphalaśrutiḥ .
     vaktuḥ śrotuścopadeṣṭuranumoditureva ca .
     sāhāyyakarturgaditaṃ bhaktibhuktivimuktidam ..
     prauṣṭhapadyāṃ pūrṇimāyāṃ hemasiṃhasamācitam .
     deyaṃ bhāgavatāyedaṃ dvijāya prītipūrbakam ..
     saṃpūjya vastrahemādyairbhagavadbhaktimicchatā ! yo'pyanukramaṇīmetāṃ śrāvayecchṛṇuyāttathā .
     sa purāṇaśravaṇajaṃ prāpnoti phalamuttamam .. * ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 96 adhyāyaḥ .. 5 .. ṣaṣṭhaṃ nāradīyapurāṇam . śrībrahmovāca .
     śṛṇu vipra ! pravakṣyāmi purāṇaṃ nāradīyakam .
     pañcaviṃśatisāhasraṃ bṛhaccitrakathāśrayam .. * ..
tatra pūrbabhāge prathamapāde .
     sūtaśaunakasaṃvādaḥ sṛṣṭisaṃkṣepavarṇanam .
     nānādharmakathāḥ puṇyāḥ pravṛtte samudāhṛtāḥ ..
     prāgbhāge prathame pāde sanakena mahātmanā ..
pūrbabhāge dvitīyapāde .
     dvitīye mokṣadharmākhye mokṣopāyanirūpaṇam .
     vedāṅgānāñca kathanaṃ śukotpattiśca vistarāt .
     sanandanena gaditā nāradāya mahātmane .. * ..
pūrbabhāge tṛtīyapāde .
     mahātantre samuddiṣṭaṃ paśupāśavimokṣaṇam .
     mantrāṇāṃ śodhanaṃ dīkṣā mantroddhāraśca pūjanam ..
     prayogāḥ kavacaṃ nāmasahasraṃ stotrameva ca .
     gaṇeśasūryaviṣṇūnāṃ śivaśaktyoranukramāt ..
     sanatkumāramuninā nāradāya tṛtīyake ..
pūrbabhāge caturthapāde .
     purāṇalakṣaṇañcaiva pramāṇaṃ dānameva ca ..
     pṛthak pṛthak samuddiṣṭaṃ dānakālaparaḥsaram caitrādisarvamāseṣu tithīnāñca pṛthak pṛthak ..
     proktaṃ pratipadādīnāṃ vrataṃ sarvāghanāśanam .
     sanātanena muninā nāradāya caturthake ..
     pūrbabhāgo'yamudito bṛhadākhyānasaṃjñitaḥ ..
taduttarabhāge .
     asyottare vibhāge tu praśna ekādaśīvrate ..
     vaśiṣṭhenātha saṃvādo māndhātuḥ parikīrtitaḥ .
     rukmāṅgadakathā puṇyā mohinyutpattikarma ca ..
     vasuśāpaśca mohinyai paścāduddharaṇakriyā .
     gaṅgākathā puṇyatamā gayāyātrānukīrtanam ..
     kāśyā māhātmyamatulaṃ puruṣottamavarṇanam .
     yātrāvidhānaṃ kṣetrasya bahvākhyānasamanvitam ..
     prayāgasyātha māhātmyaṃ kurukṣetrasya tatparam .
     haridvārasya cākhyānaṃ kāmodākhyānakaṃ tathā ..
     vadarītīrthamāhātmyaṃ kāmākhyāyāstathaiva ca .
     prabhāsasya ca māhātmyaṃ purāṇākhyānakaṃ tataḥ ..
     gautamākhyānakaṃ paścādvedapādastavastataḥ .
     gokarṇakṣetramāhātmyaṃ lakṣmaṇākhyānakaṃ tathā ..
     setumāhātmyakathanaṃ narmadātīrthavarṇanam .
     avantyāścaiva māhātmyaṃ mathurāyāstataḥ param ..
     vṛndāvanasya mahimā vasorbrahmāntike gatiḥ .
     mohinīcaritaṃ paścādevaṃ vai nāradīyakam .. * ..
tatphalaśrutiḥ .
     yaḥ śṛṇoti naro bhaktyā śrāvayedvā samāhitaḥ .
     sa yāti brahmaṇo dhāma nātra kāryā vicāraṇā ..
     yastvetadiṣapūrṇāyāṃ dhenūnāṃ saptakācitam .
     pradadyāddvijavaryāya sa labhenmokṣameva ca ..
     yaścānukramaṇīmetāṃ nāradīyasya varṇayet .
     śṛṇuyādvaikacittena so'pi svargagatiṃ labhet ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 97 adhyāyaḥ .. 6 .. saptamaṃ mārkaṇḍeyapurāṇam . śrībrahmovāca .
     atha te saṃpravakṣyāmi mārkaṇḍeyābhidhaṃ mune ! .
     purāṇaṃ sumahat puṇyaṃ paṭhatāṃ śṛṇvatāṃ sadā ..
     yatrādhikṛtya śakunīn sarvadharmanirūpaṇam .
     mārkaṇḍeyena muninā jaimineḥ prāk samīritam ..
     pakṣiṇāṃ dharmasaṃjñānāṃ tato janmanirūpaṇam .
     pūrbajanmakathā caiṣāṃ vikriyā ca divaspateḥ ..
     tīrthayātrā balasyāto draupadeyakathānakam .
     hariścandrakathā puṇyā yuddhamāḍīvakābhidham ..
     pitāputtrasamākhyānaṃ dattātreyakathā tataḥ .
     haihayasyātha caritaṃ mahākhyānasamācitam ..
     madālasākathātroktā hyalarkacaritācitā .
     sṛṣṭisaṃkīrtanaṃ puṇyaṃ navadhā parikīrtitam ..
     kalpāntakālanirdeśo yakṣasṛṣṭinirūpaṇam .
     rudrādisṛṣṭirapyuktā dvīpavarṣānukīrtanam ..
     manūnāñca kathā nānā kīrtitāḥ pāpahārikāḥ .
     tāsu durgākathātyantaṃ puṇyadā cāṣṭame'ntare ..
     tatpaścāt praṇavotpattistrayītejaḥsamudbhavaḥ .
     mārtaṇḍasya ca janmākhyā tanmāhātmyasamācitā ..
     vaivasvatācayaścāpi vatsapryaścaritaṃ tataḥ ..
vansaprīsthāne vatsadhrī ca pāṭhaḥ .
     khanitrasya tataḥ proktā kathā puṇyā mahātmanaḥ ..
     avikṣiccaritaṃ caiva kimicchavratakīrtanam .
     nariṣyantasya caritaṃ ikṣvākucaritaṃ tataḥ ..
     tulasyāścaritaṃ paścādrāmacandrasya satkathā .
     kuśavaṃśasamākhyānaṃ somavaṃśānukīrtanam ..
     purūravaḥkathā puṇyā nahuṣaṣya kathādbhutā .
     yayāticaritaṃ puṇyaṃ yaduvaṃśānukīrtanam ..
     śrīkṛṣṇabālacaritaṃ māthuraṃ caritaṃ tataḥ .
     dbārakācaritañcātha kathā sarvāvatārajā ..
     tataḥ sāṅkhyasamuddeśaḥ prapañcāsattvakīrtanam .
     mārkaṇḍeyasya caritaṃ purāṇaśravaṇe phalam .. * ..
tatphalaśrutiḥ .
     yaḥ śṛṇoti naro bhaktyā purāṇamidamādarāt .
     mārkaṇḍeyābhidhaṃ vatsa ! sa labhet paramāṃ gatim ..
     yastu vyākurute caitacchaivaṃ sa labhate padam ..
     tat prayacchellikhitvā yaḥ sauvarṇakarisaṃyutam .
     kārtikyāṃ dvijavaryāya sa labhedbrahmaṇaḥ padam ..
     śṛṇoti śrāvayedvāpi yaścānukramaṇīmimām .
     mārkaṇḍeyapurāṇasya sa labhedbāñchitaṃ phalam ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 98 adhyāyaḥ .. 7 .. aṣṭamaṃ agnipurāṇam . śrībrahmovāca .
     athātaḥ saṃpravakṣyāmi tavāgneyapurāṇakam .
     īśānakalpavṛttāntaṃ vaśiṣṭhāyānalo'bravīt ..
     tat pañcadaśasāhasraṃ nāmnāṃ caritamadbhatam .
     paṭhatāṃ śṛṇvatāñcaiva sarvapāpaharaṃ nṛṇām ..
     praśnapūrbaṃ purāṇasya kathā sarvāvatārajā .
     sṛṣṭiprakaraṇaṃ cāthaviṣṇupūjādikaṃ tataḥ ..
     agnikāryaṃ tataḥ paścānmantramudrādilakṣaṇam .
     sarvadīkṣāvidhānañca abhiṣekanirūpaṇam ..
     lakṣaṇaṃ maṇḍalādīnāṃ kuśāyā mārjanaṃ tataḥ .
     pavitrāropaṇavidhirdevālayavidhistataḥ ..
     śālagrāmādipūjā ca mūrtilakṣma pṛthak pṛthak .
     nyāsādīnāṃ vidhānañca pratiṣṭhā pūrtakā tataḥ ..
     vināyakādidīkṣāṇāṃ vidhirjñeyastataḥ param .
     pratiṣṭhā sarvadevānāṃ brahmāṇḍasya nirūpaṇam ..
     gaṅgāditīrthamāhātmyaṃ jambvādidvīpavarṇanam .
     ūrdhvādholokaracanā jyotiścakranirūpaṇam ..
     jyotiṣañca tataḥ proktaṃ śāstraṃ yuddhajayārṇavam .
     ṣaṭkarma ca tataḥ proktaṃ mantrayantrauṣadhīgaṇaḥ ..
     kubjikādisamarcā ca ṣoḍhānyāsavidhistathā .
     koṭihomavidhānañca tadantaranirūpaṇam ..
     brahmacaryādidharmāśca śrāddhakalpavidhistataḥ .
     grahayajñastataḥ prokto vaidikasmārtakarma ca ..
     prāyaścittānukathanaṃ tithīnāñca vratādikam .
     vāravratānukathanaṃ nakṣatravratakīrtanam ..
     māsikavratanirdeśo dīpadānavidhistathā .
     navavyūhārcanaṃ proktaṃ narakāṇāṃ nirūpaṇam ..
     vratānāñcāpi dānānāṃ nirūpaṇamihoditam .
     nāḍīcakrasamuddeśaḥ sandhyāvidhiranuttamaḥ ..
     gāyattryarthasya nirdeśo liṅgastotraṃ tataḥ param .
     rājābhiṣekamantroktirdharmakṛtyañca bhūbhujām ..
     svapnādhyāyastataḥ proktaḥ śakunādinirūpaṇam .
     maṇḍalādikanirdeśo raṇadīkṣāvidhistataḥ ..
     rāmoktanītinirdeśo ratnānāṃ lakṣaṇaṃ tataḥ .
     dhanurvidyā tataḥ proktā vyavahārapradarśanam ..
     devāsuravimardākhyā hyāyurvedanirūpaṇam .
     gajādīnāṃ cikitsā ca teṣāṃ śāntistataḥ param ..
     gonasādicikitsā ca nānāpūjāstataḥ param .
     śāntayaścāpi vividhā chandaḥśāstramataḥ param ..
     sāhityañca tataḥ paścādekārṇādisamāhvayāḥ .
     siddhaśiṣṭānuśiṣṭiśca koṣaḥ svargādivargake ..
     pralayānāṃ lakṣaṇañca śārīrakanirūpaṇam .
     varṇanaṃ narakāṇāñca yogaśāstramataḥ param ..
     brahmajñānaṃ tataḥ paścāt purāṇaśravaṇe phalam .
     etadāgneyakaṃ vipra ! purāṇaṃ parikīrtitama ..
tatphalaśrutiḥ .
     tallikhitvā tu yo dadyāt suvarṇakamalācitam .
     tiladhenuyutaṃ vāpi mārgaśīrṣyāṃ vidhānataḥ .
     purāṇārthavide so'tha svargaloke mahīyate ..
     eṣānukramaṇī proktā taṣāgneyasya bhaktidā .
     śṛṇvatāṃ paṭhatāñcaiva nṛṇāñceha paratra ca .. * ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 99 adhyāyaḥ .. 8 .. navamaṃ bhaviṣyapurāṇam . śrībrahmovāca .
     atha te saṃpravakṣyāmi purāṇaṃ sarvasiddhidam .
     bhaviṣyaṃ bharataḥ sarvalokābhīṣṭapradāyakam ..
     yatrāhaṃ sarvadevānāmādikartā samudyataḥ .
     sṛṣṭyarthaṃ tatra sañjāto manuḥ svāyambhuvaḥ purā ..
     sa māṃ praṇamya papraccha dharmaṃ sarvārthasādhakam .
     ahaṃ tasmai tadā prītaḥ prāvocaṃ dharmasaṃhitām ..
     purāṇānāṃ yadā vyāso vyāsañcakre mahāmatiḥ .
     tadā tāṃ saṃhitāṃ sarvāṃ pañcadhā vyabhajanmuniḥ ..
     aghorakalpavṛttāntanānāścaryakathācitām ..
tatra prathamaparvaṇi .
     tatrādimaṃ smṛtaṃ parva brāhmyaṃ yatrāstyupakramaḥ .
     sūtaśaunakasaṃvāde purāṇapraśnasaṃkramaḥ .
     ādityacaritaḥ prāyaḥsarvākhyānasamācitaḥ ..
     sṛṣṭyādilakṣaṇopetaḥ śāstrasarvasvarūpakaḥ .
     pustalekhakalekhānāṃ lakṣaṇañca tataḥ param ..
     saṃskārāṇāñca sarveṣāṃ lakṣaṇañcātra kīrtitam .
     pakṣatyāditithīnāñca kalpāḥ sapta ca kīrtitāḥ ..
     aṣṭamyādyāḥ śeṣakalpā vaiṣṇave parvaṇi smṛtāḥ .
     śaive ca kāmato bhinnāḥ saure cāntyakathācayaḥ ..
     pratisargāhvayaṃ paścānnānākhyānasamācitam .
     purāṇasyopasaṃhārasahitaṃ parva pañcamam ..
     eṣu pañcasu pūrbasmin brahmaṇo mahimādhikaḥ ..
dvitīyatṛtīyacaturthapañcamaparvasu .
     dharme kāme ca mokṣe tu viṣṇoścāpi śivasya ca .
     dvitīye ca tṛtīye ca sauro vargacatuṣṭaye ..
     pratisargāhvayaṃ tvantyaṃ proktaṃ sarvakathācitam .
     sabhaviṣyaṃ vinirdiṣṭaṃ parva vyāsena dhīmatā .
     caturdaśasahasrantu purāṇaṃ parikīrtitam .
     bhaviṣyaṃ sarvadevānāṃ sāmyaṃ yatra prakīrtitam ..
     guṇānāṃ tāratamyena samaṃ brahmeti hi śrutiḥ ..
tatphalaśrutiḥ .
     tallikhitvā tu yo dadyāt pauṣyāṃ vidbān vimatsaraḥ .
     guḍadhenuyutaṃ hemavastramālyavibhūṣaṇaiḥ ..
     vācakaṃ pustakañcāpi pūjayitvā vidhānataḥ .
     gandhādyairbhājyabhakṣyaiśca kṛtvā nīrājanādikam .
     yo vai jitendriyo bhūtvā sopavāsaḥ samāhitaḥ ..
     atha vai yo naro bhaktyā kīrtayecchṛṇuyādapi .
     sa muktaḥ pātakairghoraiḥ prayāti brahmaṇaḥ padam ..
     yo'pyanukramaṇīmetāṃ bhaviṣyasya nirūpitām .
     paṭhedvā śṛṇuyāccaitau bhuktiṃ muktiñca vindataḥ ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 100 adhyāyaḥ .. 9 .. daśamaṃ brahmavaivartapurāṇam . śrībrahmovāca .
     śṛṇu vatsa ! pravakṣyāmi purāṇaṃ daśamaṃ tava .
     brahmavaivartakaṃ nāma vedamārgānudarśakam ..
     sāvarṇiryatra bhagavān sākṣāddevarṣaye'rthitaḥ .
     nāradāya purāṇārthaṃ prāha sarvamalaukikam ..
     dharmārthakāmamokṣāṇāṃ sāraḥ prītirharau hare .
     tayorabhedasiddhyarthaṃ brahmavaivartamuttamam ..
     rathantarasya kalpasya vṛttāntaṃ yanmayoditam .
     śatakoṭipurāṇe tat saṃkṣipya prāha vedavit ..
     vyāsaścaturdhā saṃvyasya brahmavaivartasaṃjñitam .
     aṣṭādaśasahasrantat purāṇaṃ parikīrtitam ..
     brahmaprakṛtivighneśakṛṣṇakhaṇḍasamācitam .
     tatra sūtarṣisaṃvāde purāṇīyakramo mataḥ ..
tatra prathame brahmakhaṇḍe .
     sṛṣṭiprakaraṇaṃ tvādyaṃ tato nāradavedhasoḥ .
     vivādaḥ sumahān yatra dvayorāsīt parābhavaḥ ..
     śivalokagatiḥ paścājjñānalābhaḥ śivānmuneḥ .
     śivavākyena tatpaścāt marīce ! nāradasya ca ..
     mananañcaiva sāvarṇerjñānārthaṃ siddhasevite .
     āśrame sumahatpuṇye trailokyāścaryakāriṇi .
     etaddhi brahmakhaṇḍaṃ hi śrutaṃ pāpavināśanam ..
dvitīye prakṛtikhaṇḍe .
     tataḥ sāvarṇisaṃvādo nāradasya samīritaḥ .
     kṛṣṇamāhātmyasaṃyukto nānākhyānakathottaraḥ ..
     prakateraṃ śabhūtānāṃ kalānāñcāpi varṇitam .
     māhātmyaṃ pūjanādyañca vistareṇa yathāsthitam ..
     etatprakṛtikhaṇḍaṃ hi śrutaṃ bhūtividhāyakam ..
tṛtīye gaṇeśakhaṇḍe .
     garośajanmasaṃpraśnaḥ sapuṇyakamahāvratam .
     pārvatyāḥ kārtikeyena saha vighneśasambhavaḥ ..
     caritaṃ kārtavīryasya jāmadagnyasya cādbhutam .
     vivādaḥ sumahān paścājjāmadagnyagaṇeśayoḥ ..
     etadvighneśakhaṇḍaṃ hi sarvavighnavināśanam ..
caturthe śrīkṛṣṇajanmakhaṇḍe .
     śrīkṛṣṇajanmasaṃpraśno janmākhyānaṃ tato'dbhutam .
     gokule gamanaṃ paścāt pūtanādivadho'dbhutaḥ ..
     bālyakaumārajā līlā vividhāstatra varṇitāḥ .
     rāsakrīḍā ca gopībhiḥ śāradī samudāhṛtā .
     rahasye rādhayā krīḍā varṇitā bahuvistarā ..
     sahākrūreṇa tatpaścānmathurāgamanaṃ hareḥ .
     kaṃsādīnāṃ vadhe vṛtte sādyasya dvijasaṃskṛtiḥ ..
     kāśyasāndīpaneḥ paścādvidyopādānamadbhutam .
     yavanasya vadhaḥ paścāddvārakāgamanaṃ hareḥ ..
     narakādivadhastatra kṛṣṇena vihito'dbhutaḥ .
     kṛṣṇakhaṇḍamidaṃ vipra ! nṛṇāṃ saṃsārakhaṇḍanam ..
tatphalaśrutiḥ .
     paṭhitañca śrutaṃ dhyātaṃ pūjitaṃ cābhivarṇitam .
     ityetadbrahmavaivartaṃ purāṇaṃ cātyalaukikam ..
     vyāsoktaṃ cādisambhūtaṃ paṭhan śṛṇvan vimucyate .
     vijñānajñānaśamanāt ghorāt saṃsārasāgarāt ..
     likhitvedañca yo dadyānmāghyāṃ dhenusamācitam .
     brahmalokamavāpnoti sa mukto'jñānabandhanāt ..
     yaścānukramaṇīṃ vāpi paṭhedvā śṛṇuyādapi .
     so'pi kṛṣṇaprasādena labhate vāñchitaṃ phalam ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 101 adhyāyaḥ .. 10 .. ekādaśaṃ liṅgapurāṇam . śrībrahmovāca .
     śṛṇu puttra ! pravakṣyāmi purāṇaṃ liṅgasaṃjñitam .
     paṭhatāṃ śṛṇvatāñcaiva bhaktimuktipradāyakam ..
     yacca liṅgābhidhaṃ tiṣṭhan vahniliṅge haro'bhyadhāt .
     mahyaṃ dharmādisiddhyarthaṃ agnikalpakathāśrayam ..
     tadeva vyāsadevena bhāgadvayasamācitam .
     purāṇaṃ liṅgamuditaṃ bahvākhyānavicitritam ..
     tadekādaśasāhasraṃ haramāhātmyasūcakam .
     paraṃ sarvapurāṇānāṃ sārabhūtaṃ jagattraye ..
     purāṇopakrame praśnaḥ sṛṣṭisaṃṅkṣepataḥ purā ..
tatra pūrbabhāge .
     yogākhyānaṃ tataḥ proktaṃ kalpākhyānaṃ tataḥparam ..
     liṅgodbhavastadarcā ca kīrtitā hi tataḥ param .
     sanatkumāraśailādisaṃvādaścātha pāvanaḥ ..
     tato dadhīcicaritaṃ yugadharmanirūpaṇam .
     tato bhuvanakoṣākhyā sūryasomānvayastataḥ ..
     tataśca vistarāt sargastripurākhyānakaṃ tathā .
     liṅgapratiṣṭhā ca tataḥ paśupāśavimokṣaṇam ..
     śivavratāni ca tathā sadācāranirūpaṇam .
     prāyaścittānyariṣṭāni kāśīśrīśailavarṇanam ..
     andhakākhyānakaṃ paścādvārāhacaritaṃ punaḥ .
     nṛsiṃhacaritaṃ paścājjalandharavadhastataḥ ..
     śaivaṃ sahasranāmātha dakṣayajñavināśanam .
     kāmasya dahanaṃ paścāt girijāyāḥ karagrahaḥ ..
     tato vināyakākhyānaṃ nṛtyākhyānaṃ śivasya ca .
     upamanyukathā cāpi pūrbabhāga itīritaḥ .. * ..
taduttarabhāge .
     viṣṇumāhātmyakathanamambarīṣakathā tataḥ .
     sanatkumāranandīśasaṃvādaśca punarmune ! ..
     śivamāhātmyasaṃyuktasnānayāgādikaṃ tataḥ .
     sūryapūjāvidhiścaiva śivapūjā ca muktidā ..
     dānāni bahudhoktāni śrāddhaprakaraṇantataḥ .
     pratiṣṭhā tatra gaditā tato'ghorasya kīrta nam ..
     vrajeśvarī mahāvidyā gāyattrīmahimā tataḥ .
     tryambakasya ca māhātmyaṃ purāṇaśravaṇasya ca ..
     etasyoparibhāgaste laiṅgasya kathito mayā .
     vyāsena hi nibaddhasya rudramāhātmyasūcinaḥ ..
tatphalaśrutiḥ .
     likhitvaitat purāṇantu tiladhenusamācitam .
     phālgunyāṃ pūrṇimāyāṃ yo dadyādbhaktyā dvijātaye .
     sa labhecchivasāyujyaṃ jarāmaraṇavarjitaḥ ..
     yaḥ paṭhecchṛṇuyādvāpi laiṅgaṃ pāpāpahaṃ naraḥ .
     sa bhuktabhogo loke'sminnante śivapuraṃ vrajet ..
     liṅgānukramaṇīmetāṃ paṭhed yaḥ śṛṇuyāt tathā .
     tāvubhau śivabhaktau tu lokadvitayabhoginau .
     jāyetāṃ girijābhartuḥ prasādānnātra saṃśayaḥ ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 102 adhyāyaḥ .. 11 .. dvādaśaṃ varāhapurāṇam . śrībrahmovāca .
     śṛṇu vatsa ! pravakṣyāmi vārāhaṃ vaipurāṇakam .
     bhāgadvayayutaṃ śaśvadviṣṇumāhātmyasūcakam ..
     mānavasya tu kalpasya prasaṅgaṃ matkṛtaṃ purā .
     nibabandha purāṇe'smiṃścaturviṃśasahasrake ..
     vyāso hi viduṣāṃ śreṣṭhaḥ sākṣānnārāyaṇo bhuvi .
     tatrādau śubhasaṃvādaḥ smṛto bhūmivarāhayoḥ ..
tatra pūrbabhāge .
     athādikṛtavṛttānte rabhyasya caritaṃ tataḥ .
     durjayāya ca tatpaścācchrāddhakalpa udīritaḥ ..
     mahātapasa ākhyānaṃ gauryutpattistataḥ param .
     vināyakasya nāgānāṃ senānyādityayorapi ..
     gaṇānāñca tathā devyā dhanadasya vṛṣasya ca .
     ākhyānaṃ satyatapaso vratākhyānasamanvitam ..
     agastyagītā tatpaścādrudragītā prakīrtitā .
     mahiṣāsuravidhvaṃse māhātmyañca triśaktijam ..
     parvādhyāyastataḥ śvetopākhyānaṃ gopradānikam .
     ityādikṛtavṛttāntaṃ prathamoddeśanāmakam ..
     bhagavaddharmake paścādvratatīrthakathānakam .
     dvātriṃśadaparādhānāṃ prāyaścittaṃ śarīrakam ..
     tīrthānāñcāpi sarveṣāṃ māhātmyaṃ pṛthagīritam .
     mathurāyā viśeṣeṇa śrāddhādīnāṃ vidhistataḥ ..
     varṇanaṃ yamalokasya ṛṣiputtraprasaṅgataḥ .
     vipākaḥ karmaṇāñcaiva viṣṇuvratanirūpaṇam ..
     gokarṇasya ca māhātmyaṃ kīrtitaṃ pāpanāśanam .
     ityeṣa pūrbabhāgo'sya purāṇasya nirūpitaḥ ..
uttarabhāge .
     uttare pravibhāge tu pulastyakururājayoḥ .
     saṃvāde sarvatīrthānāṃ māhātmyaṃvistārātpṛthak ..
     aśeṣadharmāścākhyātāḥ pauṣkaraṃ puṇyaparva ca .
     ityevaṃ tava vārāhaṃ proktaṃ pāpavināśanam ..
tatphalaśrutiḥ .
     paṭhatāṃ śṛṇvatāñcaiva bhagavadbhaktivardhanam .
     kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamācitam ..
     likhitvaitacca yo dadyāccaitryāṃ viprāya bhaktitaḥ .
     sa labhedvaiṣṇavaṃ dhāma devarṣigaṇavanditaḥ ..
     yo vānukramaṇīmetāṃ śṛṇotyapi paṭhatyapi .
     so'pi bhaktiṃ labhedviṣṇau saṃsārocchedakāriṇīm .. * ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 103 adhyāyaḥ .. 12 .. trayodaśaṃ skandapurāṇam . śrībrahmovāca .
     śṛṇu vakṣye marīce ! ca purāṇaṃ skandasaṃjñitam .
     yasmin pratipadaṃ sākṣānmahādevo vyavasthitaḥ ..
     purāṇe śatakoṭau tu yacchaivaṃ varṇitaṃ mayā .
     lakṣitasyārthajātasya sāro vyāsena kīrtitaḥ ..
     skandāhvayastatra khaṇḍāḥ saptaiva parikalpitāḥ .
     ekāśītisahasrantu skāndaṃ sarvāghakṛntanam ..
     yaḥ śṛṇoti paṭhedvāpi sa tu sākṣācchivaḥ sthitaḥ .
     yatra māheśvarā dharmāḥ ṣaṇmukhena prakāśitāḥ ..
     kalpe tatpuruṣe vṛttāḥ sarvasiddhividhāyakāḥ ..
tatra prathame māheśvarakhaṇḍe .
     tasya māheśvaraścādyaḥ khaṇḍaḥ pāpapraṇāśanaḥ ..
     kiñcinnyūnārkasāhasro bahupuṇyo bṛhatkathaḥ .
     sucaritraśatairyuktaḥ skandamāhātmyasūcakaḥ ..
     yatra kedāramāhātmye purāṇopakramaḥ purā .
     dakṣayajñakathā paścācchivaliṅgārcane phalam ..
     samudramathanākhyānaṃ devendra caritaṃ tataḥ .
     pārvatyāḥ samupākhyānaṃ vivāhastadanantaram ..
     kumārotpattikathanaṃ tatastārakasaṅgaraḥ .
     tataḥ paśupatākhyānaṃ caṇḍyākhyānasamācitam ..
     dyūtapravartanākhyānaṃ nāradena samāgamaḥ .
     tataḥ kumāramāhātmye pañcatīrthakathānakam ..
     dharmavarmanṛpākhyānaṃ nadīsāgarakīrtanam .
     indradyumnakathā ṣaścānnāḍījaṅghakathācitā ..
     prādurbhāvastato mahyāḥ kathā damanakasya ca .
     mahīsāgarasaṃyogaḥ kumāreśakathā tataḥ ..
     tatastārakayuddhañca nānākhyānasamācitam .
     vadhaśca tārakasyātha pañcaliṅganiveśanam ..
     dvīpākhyānaṃ tataḥ puṇyaṃ ūrdhvalokavyavasthitaḥ .
     brahmāṇḍasthitimānañca varkareśakathānakam ..
     mahākālasamudbhūtiḥ kathā cāsya mahādbhutā .
     vāsudevasya māhātmyaṃ koritīrthaṃ tataḥ param ..
     nānātīrthasamākhyānaṃ guptakṣetre prakīrtitam .
     pāṇḍavānāṃ kathā puṇyā mahāvidyāprasādhanam ..
     tīrthayātrāsamāptiśca kaumāramidamadbhutam .
     aruṇācalamāhātmye sanakabrahmasaṃkathā ..
     gaurītapaḥsamākhyānaṃ tattattīrthanirūpaṇam .
     mahiṣāsurajākhyānaṃ vadhaścāsya mahādbhutaḥ ..
     śoṇācale śivāsthānaṃ nityadā parikīrtitam .
     ityeṣa kathitaḥ skānde khaṇḍo māheśvaro'dbhutaḥ ..
dvitīye vaiṣṇavakhaṇḍe .
     dvitīyo vaiṣṇavaḥ khaṇḍastasyākhyānāni me śṛṇu .
     prathamaṃ bhūmivārāhaṃ samākhyānaṃ prakīrtitam ..
     yatra vocakakudhrasya māhātmyaṃ pāpanāśanam .
     kamalāyāḥ kathā puṇyā śrīnivāsasthitistataḥ ..
     kulālākhyānakaṃ cātra suvarṇamukharīkathā .
     nānākhyānasamāyuktā bhāradvājakathādbhutā ..
     mataṅgāñjanasaṃvādaḥ kīrtitaḥ pāpanāśanaḥ .
     puruṣottamamāhātmyaṃ kīrtitaṃ cotkale tataḥ ..
     mārkaṇḍeyasamākhyānamambarīṣasya bhūpateḥ .
     indradyumnasya cākhyānaṃ vidyāpatikathā śubhā ..
     jaimineḥ samupākhyānaṃ nāradasyāpi vāḍava ! .
     nīlakaṇṭhasamākhyānaṃ nārasiṃhopavarṇanam ..
     aśvamedhakathā rājño brahmalokagatistathā .
     rathayātrāvidhiḥ paścājjanmasnānavidhistathā ..
     dakṣiṇāmūrtyupākhyānaṃ guṇḍicākhyānakaṃ tataḥ .
     ratharakṣāvidhānañca śayanotsavakīrtanam ..
     śvetopākhyānamatroktaṃ vahnyutsavanirūpaṇam .
     dolotsavo bhagavato vrataṃ sāṃvatsarābhidham ..
     pūjā ca kāmibhirviṣṇoruddālakaniyogakaḥ .
     mokṣasādhanamatroktaṃ nānāyoganirūpaṇam ..
     daśāvatārakathanaṃ snānādiparikīrtanam .
     tato vadarikāyāśca māhātmyaṃ pāpanāśanam ..
     agnyāditīrthamāhātmyaṃ vainateyaśilābhavam .
     kāraṇaṃ bhagavadvāse tīrthaṃ kāpālamocanam ..
     pañcadhārābhidhaṃ tīrthaṃ merusaṃsthāpanaṃ tathā .
     tataḥ kārtikamāhātmye māhātmyaṃ madanālasam ..
     dhūmrakośasamākhyānaṃ dinakṛtyāni kārtike .
     pañcabhīṣmavratākhyānaṃ kīrtidaṃ bhuktimuktidam ..
     tadvratasya ca māhātmye vidhānaṃ snānajaṃ tathā .
     puṇḍrādikīrtanaṃ cātra mālādhāraṇapuṇyakam ..
     pañcāmṛtasnānapuṇyaṃ ghaṇṭānādādijaṃ phalam .
     nānāpuṣpārcanaphalaṃ tulasīdalajaṃ phalam ..
     naivedyasya ca māhātmyaṃ harivāsarakīrtanam .
     akhaṇḍaikādaśīpuṇyaṃ tathā jāgaraṇasya ca ..
     matsyotsavavidhānañca nāmamāhātmyakīrtanam .
     dhyānādipuṇyakathanaṃ māhātmyaṃ mathurābhavam ..
     mathurātīrthamāhātmyaṃ pṛthaguktaṃ tataḥ param .
     vanānāṃ dvādaśānāñca māhātmyaṃ kīrtitaṃ tataḥ ..
     śrīmadbhāgavatasyātra māhātmyaṃ kīrtitaṃ param .
     vajraśāṇḍilyasaṃvādaṃ antarlīlāprakāśakam ..
     tato māghasya māhātmyaṃ snānadānajapodbhavam .
     nānākhyānasamāyuktaṃ daśādhyāye nirūpitam ..
     tato vaiśākhamāhātmye śayyādānādijaṃ phalam .
     jaladānādividhayaḥ kāmākhyānamataḥ param ..
     śrutadevasya caritaṃ vyādhopākhyānamadbhutam .
     tathākṣayatṛtīyāderviśeṣāt puṇyakīrtanam ..
     tatastvayodhyāmāhātmye cakrabrahmāhvatīrthake .
     ṛṇapāpavimokṣākhye tathādhārasahasrakam ..
     svargadvāraṃ candraharidharmaharyupavarṇanam .
     svarṇavṛṣṭerupākhyānaṃ tilodā sarayūyutiḥ ..
     sītākuṇḍaṃ guptahariḥ sarayūrghargharācayaḥ .
     gopracārañca dugdhodaṃ gurukuṇḍādipañcakam ..
     ghoṣārkādīni tīrthāni trayodaśa tataḥ param .
     gayākūpasya māhātmyaṃ sarvāghavinivartakam ..
     māṇḍavyāśramapūrbāṇi tīrthāni tadanantaram .
     ajitādimānasāditīrthāni gaditāni ca ..
     ityeṣa vaiṣṇavaḥ khaṇḍo dvitīyaḥ parikīrtitaḥ ..
tṛtīye brahmakhaṇḍe .
     ataḥparaṃ brahmakhaṇḍaṃ marīce ! śṛṇu puṇyadam .
     yatra vai setumāhātmye phalaṃ snānekṣaṇedbhavam ..
     gālavasya tapaścaryā rākṣasākhyānakaṃ tataḥ .
     cakratīrthādimāhātmyaṃ devīpatanasaṃyutam ..
     vetālatīrthamahimā pāpanāśādikīrtanam .
     maṅgalādikamāhātmyaṃ brahmakuṇḍādivarṇanam .
     hanūmatkuṇḍamahimāgastyatīrthabhavaṃ phalam ..
     rāmatīrthādikathanaṃ lakṣmītīrthanirūpaṇam .
     śaṅkhāditīrthamahimā tathā sādhyāmṛtādijaḥ ..
     dhanuṣkoṭyādimāhātmyaṃ kṣīrakuṇḍādijaṃ tathā .
     gāyatryādikatīrthānāṃ māhātmyaṃ cātra kīrtitam ..
     rāmanāthasya mahimā tattvajñānopadeśanam .
     yātrāvidhānakathanaṃ setau muktipradaṃ nṛṇām ..
     dharmāraṇyasya māhātmyaṃ tataḥ paramudīritam .
     sthāṇuḥ skandāya bhagavām yatra tattvamupādiśat ..
     dharmāraṇyasusaṃbhūtistatpuṇyaparikīrtanan .
     karmasiddheḥ samākhyānaṃ ṛṣivaṃśanirūpaṇam ..
     apsarātīrthamukhyānāṃ māhātmyaṃ yatra kīrtitam .
     varṇānāmāśramānāñca dharmatattvanirūpaṇam ..
     devasthānavibhāgaśca vakulārkakathā śubhā .
     chatrā nandā tathā śāntā śrīmātā ca mataṅginī ..
     puṇyadātryaḥ samākhyātā yatra devyaḥ samāsthitāḥ .
     indreśvarādimāhātmyaṃ dbārakādinirūpaṇam ..
     lohāsurasamākhyānaṃ gaṅgākūpanirūpaṇam .
     śrīrāmacaritañcaiva satyamandiravarṇanan ..
     jīrṇoddhārasya kathanaṃ śāsanapratipādanam .
     jātibhedaprakathanaṃ smṛtidharmanirūpaṇam ..
     tatastu vaiṣṇavā dharmā nānākhyānairudīritāḥ .
     cāturmāsye tataḥ puṇye sarvadharmanirūpaṇam ..
     dānapraśaṃsā tatpaścādvratasya mahimā tataḥ .
     tapasaścaiva pūjāyāḥ sacchidrakathanaṃ tataḥ ..
     prakṛtīnāṃ bhidākhyānaṃ śālagrāmanirūpaṇam .
     tārakasya vadhopāyo tryakṣārcā mahimā tathā ..
     viṣṇoḥ śāpaśca vṛkṣatvaṃ pārvatyanunayastataḥ .
     harasya tāṇḍavaṃ nṛtyaṃ rāmanāmanirūpaṇam ..
     harasya liṅgapatanaṃ kathāyai javanasya ca .
     pārvatījanmacaritaṃ tārakasya vadho'dbhutaḥ ..
     praṇavaiśvaryakathanaṃ tārakācaritaṃ punaḥ .
     dakṣayajñasamāptiśca dvādaśākṣararūpaṇam ..
     jñānayogasamākhyānaṃ mahimā dvādaśārṇajaḥ .
     śravaṇādikapuṇyañca kīrtitaṃ śarmadaṃ nṛṇām ..
tṛtīye brahmakhaṇḍasyottarabhāge .
     tato brahmottare bhāge śivasya mahimādbhutaḥ .
     pañcākṣarasya mahimā gokarṇamahimā tataḥ ..
     śivarātreśca mahimā pradoṣavratakīrtanam .
     somavāravratañcāpi sīmantinyāḥ kathānakam ..
     bhadrāyūtpattikathanaṃ sadācāranirūpaṇam .
     śivavarmasamuddeśo bhadrāyūdvāhavarṇanam ..
     bhadrāyumahimā cāpi bhasmamāhātmyakīrtanam .
     śavarākhyānakañcaiva umāmāheśvaravratam ..
     rudrākṣasya ca māhātmyaṃ rudrādhyāyasya puṇyakam .
     śravaṇādikapuṇyañca brahmakhaṇḍo'yamīritaḥ .. * ..
caturthe kāśīkhaṇḍe .
     ataḥ paraṃ caturthantu kāśīkhaṇḍamanuttamam .
     vindhyanāradayoryatra saṃvādaḥ parikīrtitaḥ ..
     satyalokaprabhāvaścāgastyāvāse surāgamaḥ .
     pativratācaritrañca tīrthacaryāpraśaṃsanam ..
     tataśca saptapuryākhyā saṃyaminyā nirūpaṇam .
     vradhnasya ca tathendrāgnyorlokāptiḥ śivaśarmaṇaḥ ..
     agneḥ samudbhavaścaiva kravyādvaruṇasambhavaḥ .
     gandhavatyalakāpuryorīśvaryāśca samudbhavaḥ ..
     candroḍubudhalokānāṃ kujejyārkabhuvāṃ kramāt .
     saptarṣīṇāṃ dhruvasyāpi tapolokasya varṇanam ..
     dhruvalokakathā puṇyā satyalokanirīkṣaṇam .
     skandāgastyasamālāpo maṇikarṇīsamudbhavaḥ ..
     prabhāvaścāpi gaṅgāyā gaṅgānāmasahasrakam .
     vārāṇasīpraśaṃsā ca bhairavāvirbhavastataḥ ..
     daṇḍapāṇijñānavāpyorudbhavaḥ samanantaram .
     tataḥ kalāvatyākhyānaṃ sadācāranirūpaṇam ..
     brahmacārisamākhyānaṃ tataḥ strīlakṣaṇāni ca .
     kṛtyākṛtyavinirdeśo hyavimukteśavarṇanam ..
     gṛhasthayoginordharmāḥ kālajñānaṃ tataḥ param .
     divodāsakathā puṇyā kāśīvarṇanameva ca ..
     yogicarcā ca lolārkottaraśāmbārkajā kathā .
     drupadārkasya tārkṣyākhyāruṇārkasyodayastataḥ ..
     daśāśvamedhatīrthyākhyā mandarācca gaṇāgamaḥ .
     piśācamocanākhyānaṃ gaṇeśapreṣaṇantataḥ ..
     māyāgaṇapateścātha bhuvi prādurbhavastataḥ .
     viṣṇumāyāprapañco'tha divodāsavimokṣaṇam ..
     tataḥ pañcanadotpattirvindumādhavasambhavaḥ .
     tato vaiṣṇavatīrthākhyā śūlinaḥ kāśikāgamaḥ ..
     jaigīṣavyeṇa saṃvādo jyeṣṭheśākhyā maheśituḥ .
     kṣetrākhyānaṃ kandukeśavyādhreśvarasamudbhavaḥ ..
     śaileśaratneśvarayoḥ kṛttivāsasya codbhavaḥ .
     devatānāmadhiṣṭhānaṃ durgāsuraparākramaḥ ..
     durgāyā vijayaścātha oṅkāreśasya varṇanam .
     punaroṅkāramāhātmyaṃ trilocanasamudbhavaḥ ..
     kedārākhyā ca dharmeśakathā viśvabhujodbhavā .
     vīreśvarasamākhyānaṃ gaṅgāmāhātmyakīrtanam ..
     viśvakarmeśamahimā dakṣayajñodbhavastathā .
     satīśasyāmṛteśāderbhujastambhaḥ parāśareḥ ..
     kṣetratīrthakadambaśca muktimaṇḍapasaṃkathā .
     viśveśavibhavaścātha tato yātrāparikramaḥ .. * ..
pañcame avantīkhaṇḍe . ataḥ paraṃ tvavantyākhyaṃ śṛṇu khaṇḍañca pañcakam . mahākālavanākhyānaṃ brahmaśīrṣacchidā tataḥ .. prāyaścittavidhiścāgnerutpattiśca surāgamaḥ . devadīkṣā śivastotraṃ nānāpātakanāśanam .. kapālamocanākhyānaṃ mahākālavanasthitiḥ . tīrthaṃ kalakaleśasya sarvapāpapraṇāśanam .. kuṇḍamapsarasaṃjñañca sarge rudrasya puṇyadam . kuṭumbeśañca vidyādhramarkaṭeśvaratīrthakam .. svargadvāraṃ catuḥsindhutīrthaṃ śaṅkaravāpikā . sakarārkagandhavatītīrthampāpapraṇāśanam .. daśāśvamedhaikānaṃśātīrtha ca harisiddhidam . piśācakādiyātrā ca hanūmatkayameśvarau .. mahākāleśayātrā ca valmīkeśvaratīrthakam .. śukreśabheśopākhyānaṃ kuśasthalyāḥ pradakṣiṇam . akrūramandākindhaṅkapādacandrākavaibhavam .. karabheśakukkuṭeśalaḍḍukeśāditīrthakam . mārkaṇḍeśaṃ yajñavāpī someśaṃ narakāntakam .. kedāreśvararāmeśasaubhāgyeśanarārkakam . keśārkaṃ śaktibhedañca svaṇakṣaramukhāni ca .. oṅkāreśāditīrthāni andhakastutikīrtanam . kālāraṇye liṅgasaṅkhyā svarṇaśṛṅgābhidhānakam .. kuśasthalyā avantyāścojjayinyā abhidhānakam . padmāvatī kumudvatyamarāvatītināmakam .. viśālāpratikalpābhidhāne ca jvaraśāntikam . śiprāsnānādikaphalaṃ nāgonmītā śivastutiḥ .. hiraṇyākṣavadhākhyānaṃ tīrthaṃ sundarakuṇḍakam . nīlagaṅgā puṣkarākhyaṃ bindhyāvāsanatīrthakam .. pūruṣottamādhimāsaṃ tattīrthañcāghanāśanam . gomatīvāmane kuṇḍe viṣṇornāmasahasrakam .. vīreśvarasaraḥ kālabhairavasya ca tīrthake . mahimā nāgapañcamyāṃ nṛsiṃhasya jayantikā .. kuṭhuveśvarayātrā ca devasādhakakīrtanam . karkarājākhyatīrthañca vighneśādisurohanam .. rudrakuṇḍaprabhṛtiṣu bahutīrthanirūpaṇam . yātrāṣṭatīrthajā puṇyā revāmāhātmyamucyate .. dharmapuṇyasya vairāgye mārkaṇḍeyena saṅgamaḥ . prāglayānubhavākhyānaṃ amṛtāparikīrtanam .. kalpe kalpe pṛthak nāma narmadāyāḥ prakīrtitam . stavamārṣaṃ nārmadañca kālarātrikathā tataḥ .. mahādevastutiḥ paścāt pṛthakkalpakathādbhutā . biśalyākhyānakaṃ paścājjāleśvarakathā tathā .. gaurīvratasamākhyānaṃ tripurajvālanantataḥ . dehapātavidhānañca kāverīsaṅgamastataḥ .. dārutīrthaṃ brahmavarjaṃ yatreśvarakathānakam . agnitīrthaṃ ravitīrthaṃ meghanādaṃ didārukam .. devatīrthaṃ narmadeśaṃ kapilākhyaṃ karañjakam . kuṇḍaleśaṃ pippalādaṃ vimaleśañca śūlabhit .. śacīharaṇamākhyātamandhakasya vadhastataḥ . śūlabhedodbhavo yatra dānadharmāḥ pṛdhagvidhāḥ .. ākhyānaṃ dīrghatapasa ṛṣyaśṛṅgakathā tataḥ . citrasenakathā puṇyā kāśirājasya mokṣaṇam .. tato devaśilākhyānaṃ śavarīcaritācitam . vyādhākhyānaṃ tataḥ puṇyaṃ puṣkariṇyarkatīrthakam .. āpityeśvaratīrthañca śakratīrthaṃ karoṭikam . kumāreśamagastyeśaṃ cyavaneśañca mātṛjam .. lokeśaṃ dhanadeśañca maṅgaleśañca kāmajam . nāgeśañcāpi gopāraṃ gautamaṃ śaṅkhacūḍajam .. nāradeśaṃ nandikeśaṃ varuṇeśvaratīrthakam . dadhiskandāditīrthāni hanūmanteśvarantataḥ .. rāmeśvarāditīrthāni someśaṃ piṅgaleśvaram . ṛṇamokṣaṃ kapileśaṃ pūtikeśaṃ jaleśayam .. caṇḍārkayamatīrthañca kahloḍīśañca nāndikam . nārāyaṇañca koṭīśaṃ vyāsatīrthaṃ prabhāsikam .. nāgeśaṃ saṅkarṣaṇakaṃ manmatheśvaratīrthakam . eraṇḍīsaṅgamaṃ puṇyaṃ suvarṇāśilatīrthakam .. karañjaṃ kāmahaṃ tīrthaṃ bhāṇḍīraṃ rohiṇīmavam . cakratīrthaṃ dhautapāpaṃ skāndamāṅgirasāhvayam .. koṭitīrthamayonyākhyamaṅgārākhyaṃ trilocanam . indreśaṃ kambukeśañca someśaṃ kohaneśakam .. nārmadaṃ cārkamāgneyaṃ bhārgaveśvarasattamam . brāhmaṃ daivañca bhāgeśamādivārāhaṇaṃ kave .. rāmeśamatha siddheśamāhalyaṃ kaṅkaṭeśvaram . śākraṃ saumyañca nāndeśaṃ tāpeśaṃ rukmiṇībhavam .. yojaneśaṃ varāheśaṃ dvādaśīśivatīrthake . siddheśaṃ maṅgaleśañca liṅgavārāhatīrthakam .. kuṇḍeśaṃ śvetavārāhaṃ bhārgaveśaṃ ravīśvaram . śuklādīni ca tīrthāni hūṃkārasvāmitīrthakam .. saṅgameśaṃ nārakeśaṃ mokṣaṃ sārpañca gopakam . nāgaṃ śāmbañca siddheśaṃ mārkaṇḍākrūratīrthake .. kāmodaśūlāropākhye māṇḍavyaṃ gopakeśvaram . kapileśaṃ piṅgaleśaṃ bhūteśaṃ gāṅgagautame .. āśvamedhaṃ bhṛgukacchaṃ kedāreśañca pāpanut . khanakhaleśaṃ jāleśaṃ śālagrāmaṃ varāhakam .. candraprabhāsamādityaṃ śrīpatyākhyañca haṃsakam . mūlasthānañca śūleśamāgnāyācitradaivakam .. śikhīśaṃ koṭitīrthañca daśakanyaṃ suvarṇakam . ṛṇamokṣaṃ bhārabhūtiratrāste puṃkhamuṇḍimam .. āmaleśaṃ kapāleśaṃ śṛṅgeraṇḍībhavantataḥ . koṭitīrthaṃ loṭaneśaṃ phalastutirataḥ param .. dṛmijaṅgalamāhātmye rohitāśvakathā tataḥ . dhundhumārasamākhyānaṃ vadhopāyastato'sya ca .. vadho dhundhostataḥ paścāt tataścitravahodbhavaḥ . mahimāsya tataścaṇḍīśaprabhāvo ratīśvaraḥ .. kedāreśo lakṣatīrthaṃ tato viṣṇupadībhavam . mukhāraṃ cyavanāndhākhyaṃ brahmaṇaśca sarastataḥ .. cakrākhyaṃ lalitākhyānaṃ tīrthañca bahugomatham . rudrāvartañca mārkaṇḍaṃ tīrthaṃ pāpapraṇāśanam .. rāvaṇeśaṃ śuddhapaṭaṃ devāndhupretatīrthakam . jihvodatīrthasambhūtiḥ śivodbhedaṃ phalastutiḥ .. eṣa khaṇḍo hyavantyākhyaḥ śṛṇvatāṃ pāpanāśanaḥ .. ṣaṣṭhe nāgarakhaṇḍe .
     ataḥ paraṃ nāgarākhyaḥ khaṇḍaḥ ṣaṣṭho'bhidhīyate ..
     liṅgotpattisamākhyānaṃ hariścandrakathā śubhā .
     viśvāmitrasya māhātmyaṃ triśaṅkusvargatistathā ..
     hāṭakeśvaramāhātmye vṛtrāsuravadhastathā .
     nāgavilaṃ śaṅkhatīrthamacaleśvaravarṇanam ..
     camatkārapurākhyānaṃ camatkārakaraṃ param .
     gayaśīrṣaṃ bālaśākhyaṃ bālamaṇḍaṃ mṛgāhvayam ..
     viṣṇupādañca gokarṇaṃ yugarūpaṃ samāśrayaḥ .
     siddheśvaraṃ nāgasaraḥ saptārṣeyaṃ hyagastyakam ..
     bhrūṇagartaṃ naleśañca bhīṣmaṃ dūrvairamarkakam .
     sārmiṣṭhaṃ śobhanāthañca daurgamānarjakeśvaram ..
     jamadagnivadhākhyānaṃ naiḥkṣattriyakathānakam .
     rāmahnadaṃ nāgapuraṃ jaḍaliṅgañca yajñabhūḥ ..
     muṇḍīrāditrikārkañca satīpariṇayastathā .
     vālakhilyañca yāgeśaṃ vālakhilyañca gāruḍam ..
     lakṣmīśāpaḥ sāptaviṃśaḥ somaprāsādameva ca .
     ambāvṛddhaṃ pādukākhyamāgneyaṃ brahmakuṇḍakam ..
     gomukhaṃ lohayaṣṭyākhyamajāpāleśvarī tathā .
     śānaiścaraṃ rājavāpī rāmeśo lakṣmaṇeśvaraḥ ..
     kuśeśākhyaṃ laveśākhyaṃ liṅgaṃ sarvottamottamam .
     aṣṭaṣaṣṭisamākhyānaṃ damayantyāstrijātakam ..
     tato'mbā revatī cātra bhaṭṭikātīrthasambhavam .
     kṣemaṅkarī ca kedāraṃ śuklatīrthaṃ mukhārakam ..
     satyasandheśvarākhyānaṃ tathā karṇotpalākathā .
     aṭeśvaraṃ yājñavalkyaṃ gauryaṃ gāṇeśameva ca ..
     tato vāstupadākhyānamajāgahakathānakam ..
     saubhāgyāndhukaśūleśaṃ dharmarājakathānakam .
     miṣṭāmradeśvarākhyānaṃ gāṇapatyatrayaṃ tataḥ ..
     jāvālicaritañcaiva makareśakathā tataḥ .
     kāleśvaryandhakākhyānaṃ kuṇḍamāpsarasantathā ..
     puṣyādiyaṃ rauhitāśvaṃ nāgarotpattikīrtanam .
     bhārgavaṃ caritaṃ caiva vaiśvāmaitraṃ tataḥ param ..
     sārasvataṃ paippalādaṃ kaṃsārīśañca paiṇḍikam .
     brahmaṇo yajñacaritaṃ sāvitryākhyānasaṃyutam ..
     raivataṃ bhartṛyajñākhyaṃ mukhyatīrthanirīkṣaṇam .
     kauravaṃ hāṭakeśākhyaṃ prabhāsaṃ kṣetrakatrayam ..
     pauṣkaraṃ naimiṣaṃ dhārmamaraṇyatritayaṃ smṛtam .
     vārāṇasī dvārakākhyāvantyākhyeti purītrayam ..
     vṛndāvanaṃ khāṇḍavākhyamadvaikākhyaṃ vanatrayam .
     kalpaḥ śālastathā nando grāmatrayamanuttamam ..
     asiśuklapitṛsaṃjñaṃ tīrthatrayamudāhṛtam .
     śryarvudau raivataścaiva parvatatrayamuttamam ..
     nadīnāṃ tritayaṃ gaṅgā narmadā ca sarasvatī .
     sārdhakoṭitrayaphalamekaikañcaiṣu kīrtitam ..
     kūpikā śaṅkhatīrthañcāmarakaṃ bālamaṇḍanam .
     hāṭakeśakṣetraphalapradaṃ proktaṃ catuṣṭayam ..
     śāmbādityaṃ śrāddhakalpaṃ yaudhiṣṭhiramathāndhakam .
     jalaśāyi caturmāsyamaśūnyaśayanavratam ..
     maṅkaṇeśaṃ śivarātristulāpuruṣadānakam .
     pṛthvīdānaṃ vāṇakeśaṃ kapālamocaneśvaram ..
     pāpapiṇḍaṃ sāptalaiṅgaṃ yugamānādikīrtanam .
     nimbeśaśākambharyākhyā rudraikādaśakīrtanam ..
     dānamāhātmyakathanaṃ dvādaśādityakīrtanam .
     ityeṣa nāgaraḥ khaṇḍaḥ prabhāsākhyo'dhunocyate ..
saptame prabhāsakhaṇḍe .
     someśo yatra viśveśo'rkasthalaṃ puṇyadaṃ mahat .
     siddheśvarādikākhyānaṃ pṛthagatra prakīrtitam ..
     agnitīrthaṃ kapardīśaṃ kedāreśaṃ gatipradam .
     bhīmabhairavacaṇḍīśabhāskarāṅgārakeśvarāḥ ..
     budhejyabhṛgusaurenduśikhīśā haravigrahāḥ .
     siddheśvarādyāḥ pañcānyerudrāstatra vyavasthitāḥ ..
     varārohā hyajāpālā maṅgalā laliteśvarī .
     lakṣmīśo vāḍaveśaścārghīśaḥ kāmeśvarastathā ..
     gaurīśavaruṇeśākhyamuṣīśañca gaṇeśvaram .
     kumāreśañca śākalyaṃ śakulotaṅkagautamam ..
     daityaghneśaṃ cakratīrthaṃ sannihatyāhvayaṃ tathā .
     bhūteśādīni liṅgāni ādinārāyaṇāhvayam ..
     tataścakradharākhyānaṃ śāmbādityakathānakam .
     kathā kaṇṭakaśodhinyā mahiṣaghnyāstataḥ param ..
     kapālīśvarakoṭīśabālabrahmāhvasatkathā .
     narakeśasambarteśanidhīśvarakathā tataḥ ..
     balabhadreśvarasyātha gaṅgāyā gaṇapasya ca .
     jāmbavatyākhyasaritaḥ pāṇḍukūpasya satkathā ..
     śatamedhalakṣamedhakoṭimedhakathā tathā .
     durvāsārkayadusthānahiraṇyāsaṅgamotkathā ..
     nagarārkasya kṛṣṇasya saṅkarṣaṇasamudrayoḥ .
     kumāryāḥ kṣetrapālasya brahmeśasya kathā pṛthak ..
     piṅgalāsaṅgameśasya śaṅkarārkaghaṭeśayoḥ .
     ṛṣitīrthasya nandārkatritakūpasya kīrtanam ..
     śaśopānasya parṇārkanyaṅkumantyoḥ kathādbhutā .
     vārāhasvāmivṛttāntaṃ chāyāliṅgākhyagulphayoḥ ..
     kathā kanakanandāyāḥ kuntīgaṅgeśayostathā .
     camasodbhedaviduratrilokeśakathā tataḥ ..
     maṅkaṇeśatraipureśaṣaṇḍatīrthakathā tathā .
     sūryaprācītrīkṣaṇayorumānāthakathā tathā ..
     bhūddhāraśūlasthalayoścyavanārkeśayostathā .
     ajāpāleśabālārkakuverasthalajā kathā ..
     ṛṣitoyākathā puṇyā saṅgāleśvarakīrtanam .
     nāradādityakathanaṃ nārāyaṇanirūpaṇam ..
     taptakuṇḍasya māhātmyaṃ mūlacaṇḍīśavarṇanam .
     caturvaktragaṇādhyakṣakalambeśvarayoḥ kathā ..
     gopālasvāmivakulasvāminormarutīkathā .
     kṣemārkonnatavighneśajalasvāmikathā tataḥ ..
     kālameghasya rukmiṇyā ūrvaśīśvarabhadrayoḥ .
     śaṅkhāvartamokṣatīrthagoṣpadācyutasadmanām ..
     jāleśvarasya hūṃkārakūpacaṇḍīśayoḥ kathā .
     āśāpurasthavighneśakalākuṇḍakathādbhutā ..
     kapileśasya ca kathā jaradgavaśivasya ca .
     nalakarkoṭeśvarayorhāṭakeśvarajā kathā ..
     nāradeśamantrabhūṣā durgakūṭagaṇeśajā .
     suparṇelākhyabhairavyorbhallatīrthabhavā kathā ..
     kīrtanaṃ kardamālasya guptasomeśvarasya ca ..
     bahusvarṇeśaśṛṅgeśakoṭīśvarakathā tataḥ ..
     mārkaṇḍeśvarakoṭīśadāmodaragṛhotkathā .
     svarṇarekhā brahmakuṇḍaṃ kuntībhīmeśvarau tathā ..
     mṛgīkuṇḍañca sarvasvaṃ kṣetre vastrāpathe smṛtam .
     dutrāvilveśagaṅgeśaraivatānāṃ kathādbhutā ..
     tato'rvude śvabhrakathā acaleśvarakīrtanam .
     nāgatīrthasya ca kathā vaśiṣṭhāśramavarṇanam ..
     bhadraṃkarṇasya māhātmyaṃ trinetrasya tataḥ param .
     kedārasya ca māhātmyaṃ tīrthāgamanakīrtanam ..
     koṭīśvararūpatīrthahṛṣīkeśakathā tataḥ .
     siddheśaśukreśvarayormaṇikarṇīśakīrtanam ..
     paṅgutīrthayamatīrthavārāhatīrthavarṇanam .
     candraprabhāsapiṇḍodaśrīmātāśuklatīrthajam ..
     kātyāyanyāśca māhātmyaṃ tataḥ piṇḍārakasya ca .
     tataḥ kanakhalasyātha cakramānuṣatīrthayoḥ ..
     kapilāgnitīrthakathā tathā raktānubandhajā .
     gaṇeśapārtheśvarayoryātrāyāmudgalasya ca ..
     caṇḍīsthānaṃ nāgabhavaśiraḥkuṇḍamaheśajā .
     kāmeśvarasya mārkaṇḍeyotpatteśca kathā tataḥ ..
     uddālakeśasiddheśagatatīrthakathā pṛthak .
     śrīdevamātotpattiśca vyāsagautamatīrthayoḥ ..
     kulasantāramāhātmyaṃ rāmakoṭyāhvatīrthayoḥ .
     candrodbhedeśānaśṛṅgabrahmasthānodbhavohanam ..
     tripuṣkararudrahnadaguheśvarakathā śubhā .
     avimuktasya māhātmyamumāmāheśvarasya ca ..
     mahaujasaḥ prabhāvaśca jambutīrthasya varṇanam .
     gaṅgādharamiśrakayoḥ kathā cātha phalastutiḥ ..
     dbārakāyāśca māhātmye candraśarmakathānakam .
     jāgarādyākhyavratañca vratamekādaśībhavam ..
     mahādvādaśikākhyānaṃ prahlādarṣisamāgamaḥ .
     durvāsasa upākhyānaṃ yātropakramakīrtanam ..
     gomatyutpattikathanaṃ tasyāṃ snānādijaṃ phalam .
     cakratīthasya māhātmyaṃ gomatyudadhisaṅgamaḥ ..
     sanakādihnadākhyānaṃ nṛgatīrthakathā tataḥ .
     gopracārakathā puṇyā gopīnāṃ dvārakāgamaḥ ..
     gopīsaraḥsamākhyānaṃ brahmatīrthādikīrtanam .
     pañcanadyāgamākhyānaṃ nānākhyānasamācitam ..
     śivaliṅgamahātīrthakṛṣṇapūjādikīrtanam .
     trivikramasya mūrtyākhyā durvāsaḥkṛṣṇasaṃkathā ..
     kuśadaityavadho'rcākhyā viśeṣārcanajaṃ phalam .
     gomatyāṃ dvārakāyāñca tīrthāgamanakīrtanam ..
     kṛṣṇamandirasaṃprekṣā dvāravatyabhiṣecanam .
     tatra tīrthāvāsakathā dvārakāpuṇyakīrtanam ..
     ityeṣa saptamaḥ proktaḥ khaṇḍaḥ prābhāsiko dvija ! .
     skānde sarvottarakathā śivamāhātmyavarṇane ..
tatphalaśrutiḥ .
     likhitvaitattu yo dadyāddhemaśūlasamācitam .
     māghyāṃ satkṛtya viprāya sa śaive modate pade ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 104 adhyāyaḥ .. 13 .. caturdaśaṃ vāmanapurāṇam . śrībahmovāca .
     śṛṇu vatsa ! pravakṣyāmi purāṇaṃ vāmanābhidham .
     trivikramacaritrāḍhyaṃ daśasāhasrasaṅkhyakam ..
     kūrmakalpasamākhyānaṃ vargatrayakathānakam .
     bhāgadvayasamāyuktaṃ vaktṛśrotṛśubhāvaham .. * ..
tatra pūrbabhāge .
     purāṇapraśnaḥ prathamaṃ brahmaśīrṣacchidā tataḥ .
     kapālamocanākhyānaṃ dakṣayajñavihiṃsanam ..
     harasya kālarūpākhyā kāmasya dahanaṃ tataḥ .
     prahlādanārāyaṇayoryuddhaṃ devāsurāhvayam ..
     sukeśyarkasamākhyānaṃ tato bhuvanakoṣakam .
     tataḥ kāmyavratākhyānaṃ śrīdurgācaritaṃ tataḥ ..
     tapatīcaritaṃ paścāt kurukṣetrasya varṇanam .
     saromāhātmyamatulaṃ pārvatījanmakīrtanam ..
     tapastasyā vivāhaśca gauryupākhyānakaṃ tataḥ .
     tataḥ kauśikyupākhyānaṃ kumāracaritaṃ tataḥ ..
     tato'ndhakavadhākhyānaṃ sādhyopākhyānakaṃ tataḥ .
     jāvālicaritaṃ paścādarajāyāḥ kathādbhutā ..
     andhakeśvarayoryuddhaṃ gaṇatvaṃ cāndhakasya ca .
     marutāṃ janmakathanaṃ valeśca caritaṃ tataḥ ..
     tatastu lakṣmyāścaritaṃ traivikramamataḥ param .
     prahlādatīrthayātrāyāṃ procyante tatkathāḥ śubhāḥ ..
     tataśca dhundhucaritaṃ pretopākhyānakaṃ tataḥ .
     nakṣatrapuruṣākhyānaṃ śrīdāmacaritaṃ tataḥ ..
     trivikramacaritrānte brahmaproktaḥ stavottamaḥ .
     prahlādavalisaṃvāde sutale hariśaṃsanam ..
     ityeṣa pūrbabhāgo'sya purāṇasya tavoditaḥ ..
taduttare bhāge bṛhadvāmanākhye .
     śṛṇu tasyottaraṃ bhāgaṃ bṛhadvāmanasaṃjñakam ..
     māheśvarī bhāgavatī saurī gāṇeśvarī tathā .
     catasraḥ saṃhitāścātra pṛthak sāhasrasaṅkhyayā ..
     māheśvaryāntu kṛṣṇasya tadbhaktānāñca kīrtanam .
     bhāgavatyāṃ jaganmāturavatārakathādbhutā ..
     sauryāṃ sūryasya mahimā gaditaḥ pāpanāśanaḥ .
     gāṇeśvaryāṃ gaṇeśasya caritañca maheśituḥ ..
     ityetadvāmanaṃ nāma purāṇaṃ suvicitrakam .
     pulastyena samākhyātaṃ nāradāya mahātmane ..
     tato nāradataḥ prāptaṃ vyāsena sumahātmanā .
     vyāsāttu labdhavān vatsa ! tacchiṣyo romaharṣaṇaḥ ..
     sa cākhyāsyati viprebhyo naimiṣīyebhya eva ca .
     evaṃ paramparāprāptaṃ purāṇaṃ vāmanaṃ śubham .. * ..
tatphalaśrutiḥ .
     ye paṭhanti ca śṛṇvanti te'pi yānti parāṃ gatim .
     likhitvaitat purāṇantu yaḥ śaradviṣuve'rpayet ..
     viprāya vedaviduṣe ghṛtadhenusamācitam .
     sa samuddhṛtya narakānnayet svargaṃ pitṝn svakān .
     dehānte bhuktabhogo'sau yāti viṣṇoḥ paraṃ padam ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 105 adhyāyaḥ .. 14 .. pañcadaśaṃ kūrmapurāṇam . śrībrahmovāca .
     śṛṇu vatsa ! marīce'dya purāṇaṃ kūrmasaṃjñitam .
     lakṣmīkalpānucaritaṃ yatra kūrmavapurhariḥ ..
     dharmārthakāmamokṣāṇāṃ māhātmyañca pṛthak pṛthak .
     indradyumnaprasaṅgena prāharṣibhyo dayāntikam ..
     tatsaptadaśasāhasraṃ sucatuḥsaṃhitaṃ śubham .
     yatra brāhmyāṃ purā proktā dharmā nānāvidhā mune ! ..
     nānākathāprasaṅgena nṛṇāṃ sadgatidāyakāḥ .. * ..
tatpūrbabhāge .
     tatra pūrbavibhāge tu purāṇopakramaḥ purā .
     lakṣmīpradyumnasaṃvādaḥ kūrmarṣigaṇasaṅkathā ..
     varṇāśramācārakathā jagadutpattikīrtanam .
     kālasaṅkhyā samāsena layānte stavanaṃ vibhoḥ ..
     tataḥ saṅkṣepataḥ sargaḥ śāṅkaraṃ caritaṃ tathā .
     sahasranāma pārvatyā yogasya ca nirūpaṇam ..
     bhṛguvaṃśasamākhyānaṃ tataḥ svāyambhuvasya ca .
     devādīnāṃ samutpattirdakṣayajñāhatistataḥ ..
     dakṣasṛṣṭikathā paścāt kaśyapānvayakīrtanam .
     ātreyavaṃśakathanaṃ kṛṣṇasya caritaṃ śubham ..
     mārkaṇḍakṛṣṇasaṃvādo vyāsapāṇḍavasaṃkathā .
     yugadharmānukathanaṃ vyāsajaiminikī kathā ..
     vārāṇasyāśca māhātmyaṃ prayāgasya tataḥ param .
     trailokyavarṇanañcaiva vedaśākhānirūpaṇam .. * ..
taduttarabhāge .
     uttare'sya vibhāge tu purā gītaiśvarī tataḥ .
     vyāsagītā tataḥ proktā nānādharmaprabodhanī ..
     nānāvidhānāṃ tīrthānāṃ māhātmyañca pṛthak tataḥ .
     nānādharmaprakathanaṃ brāhmīyaṃ saṃhitā smṛtā ..
     ataḥ paraṃ bhagavatī saṃhitārthanirūpaṇe .
     kathitā yatra varṇānāṃ pṛthagvṛttirudāhṛtā ..
taduttarabhāgīyabhagavatyākhyadvitīyasaṃhitāyāḥ pañcapādeṣu .
     pāde'syāḥ prathame proktā brāhmaṇānāṃ vyavasthitiḥ .
     sadācārātmikā vatsa ! bhogasaukhyavivardhanī ..
     dvitīye kṣattriyāṇāntu vṛttiḥ samyak prakīrtitā .
     yayā tvāśritayā pāpaṃ vidhūyeha vrajeddivam ..
     tṛtīye vaiśyajātīnāṃ vṛttiruktā caturvidhā .
     yayā caritayā samyak labhate gatimuttamām ..
     caturthe'syāstathā pāde śūdravṛttirudāhṛtā .
     yayā santuṣyati śrīśo nṛṇāṃ śreyovivardhanaḥ ..
     pañcame'syāstataḥ pāde vṛttiḥ saṅkarajoditā .
     yayā caritayāpnoti bhāvinīmuttamāṃ janim ..
     ityeṣā pañcapadyuktā dbitīyā saṃhitā mune ! .
     tṛtīyātroditā saurī nṛṇāṃ kāmavidhāyinī ..
     ṣoḍhā ṣaṭkarmasiddhiṃ sā bodhayantī ca kāminām .
     caturthī vaiṣṇavī nāma mokṣadā parikīrtitā ..
     catuṣpadī dvijādīnāṃ sākṣādbrahmasvarūpiṇī .
     tāḥ kramāt ṣaṭcaturdvīṣusāhasrāḥ parikīrtitāḥ ..
tatphalaśrutiḥ .
     etatkūrmapurāṇantu caturvargaphalapradam .
     paṭhatāṃ śṛṇvatāṃ nṝṇāṃ sarvotkṛṣṭagatipradam ..
     likhitvaitattu yo bhaktyā hemakūrmasamanvitam .
     brāhmaṇāyāyane dadyāt sa yāti paramāṃ gatim ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 106 adhyāyaḥ .. 15 .. ṣoḍaśaṃ matsyapurāṇam . śrībrahmovāca .
     atha mātsyaṃ purāṇaṃ te pravakṣye dbijasattama ! .
     yatroktaṃ satyakalpānāṃ vṛttaṃ saṅkṣipya bhūtale ..
     vyāsena vedaviduṣā narasiṃhopavarṇanam .
     upakramya taduddiṣṭhaṃ caturdaśasahasrakam ..
     manumatsyasusaṃvādo brahmāṇḍavarṇanantataḥ .
     brahmadevāsurotpattirmārutotpattireva ca ..
     madanadvādaśī tadvat lokapālābhipūjanam .
     manvantarasamuddeśo vaiśyārājyābhivarṇanam ..
     sūryavaivasvatotpattirvadhasaṅgamanaṃ tathā .
     pitṛvaṃśānukathanaṃ śrāddhakālastathaiva ca ..
     pitṛtīrthapracāraśca somotpattistathaiva ca .
     kīrtanaṃ somavaṃśasya yayāticaritaṃ tathā ..
     kārtavīryasya caritaṃ sṛṣṭaṃ vaṃśānukīrtanam .
     mṛguśāpastathā viṣṇordaśadhā janma ca kṣitau ..
     kīrtanaṃ puruvaṃśasya vaṃśo hautāśanaḥ paraḥ .
     kriyāyogastataḥ paścāt purāṇaṃ parikīrtitam vrataṃ nakṣatrapuruṣaṃ mārtaṇḍaśayanaṃ tathā .
     kṛṣṇāṣṭamīvrataṃ tadvadrohiṇīcandrasaṃjñitam ..
     taḍāgavidhimāhātmyaṃ pādapotsarga eva ca .
     saubhāmyaśayanaṃ tadvadagastyavratameva ca ..
     tathānantatṛtīyāyā rasakalyāṇinīvratam .
     tathaivānandakaryāśca vrataṃ sārasvataṃ punaḥ ..
     uparāgābhiṣekaśca saptamīśayanaṃ tathā .
     bhīmākhyā dvādaśī tadvadanaṅgaśayanaṃ tathā ..
     aśūnyaśayanaṃ tadvat tathaivāṅgārakavratam .
     saptamīsaptakaṃ tadvadbiśokadvādaśīvratam ..
     merupradānaṃ daśadhā grahaśāntistathaiva ca .
     grahasvarūpakathanaṃ tathā śivacaturdaśī ..
     tathā sarvaphalatyāgaḥ sūryavāravrataṃ tathā .
     saṃkrāntisnapanaṃ tadvadvibhūtidvādaśīvratam ..
     ṣaṣṭivratānāṃ māhātmyaṃ tathā snānavidhikramaḥ .
     prayāgasya tu māhātmyaṃ dvīpalokānuvarṇanam ..
     tathāntarīkṣacāraśca dhruvamāhātmyameva ca .
     bhavanāni surendrāṇāṃ tripurodyotanaṃ tathā ..
     pitṛpravaramāhātmyaṃ manvantaravinirṇayaḥ .
     caturyugasya sammūtiryugadharmanirūpaṇam ..
     vajrāṅgasya tu sambhūtistārakotpattireva ca .
     tārakāsuramāhātmyaṃ brahmadevānukīrtanam ..
     pārvatīsambhavastadvattathā śivatapovanam .
     anaṅgadehadāhaśca ratiśokastathaiva ca ..
     gaurītapovanaṃ tadbacchivenātha prasādanam .
     pārvatīṛṣisaṃvādastathaivodvāhamaṅgalam ..
     kumārasambhavastadbat kumāravijayastathā .
     tārakasya vadho ghoro narasiṃ hopavarṇanam ..
     padmodbhavavisargastu tathaivāndhakaghātanam .
     vārāṇasyāstu māhātmyaṃ narmadāyāstathaiva ca pravarānukramastadvat pitṛgāthānukīrtanam .
     tathobhayamukhīdānaṃ dānaṃ kṛṣṇājinasya ca ..
     tataḥ sāvitryupākhyānaṃ rājadharmāstathaiva ca .
     vividhotpātakathanaṃ grahaśāntistathai ca ..
     yātrānimittakathanaṃ svapnamaṅgalakīrtanam ..
     vāmanasya tu māhātmyaṃ vārāhasya tataḥ param ..
     samudramathanaṃ tadvat kālakūṭābhiśāntanam .
     devāsuravimardaśca vāstuvidyā tathaiva ca ..
     pratimālakṣaṇaṃ tadvaddevatāsthāpanaṃ tathā .
     prāsādalakṣaṇaṃ tadvanmaṇḍapānāñca lakṣaṇam ..
     bhaviṣyarājñāmuddeśo mahādānānukīrtanam .
     kalpānukīrtanaṃ tadbat purāṇe'smin prakīrtitam ..
tatphalaśrutiḥ .
     pavitrametat kalyāṇamāyuḥkīrtivivardhanam .
     yaḥ paṭhecchṛṇuyādvāpi sa yāti bhavanaṃ hareḥ ..
     likhitvaitattu yo dadyāddhemamatsyagavācitam .
     viprāyābhyarcya viṣuve sa yāti paramaṃ padam ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 107 adhyāyaḥ .. 16 .. saptadaśaṃ guruḍapurāṇam . śrībrahmovāca .
     marīce śṛṇu vacmyadya purāṇaṃ gāruḍaṃ śubham .
     garuḍāyābravīt pṛṣṭo bhagavān garuḍāsanaḥ ..
     ekonaviṃśasāhasraṃ tārkṣya kalpakathācitam ..
tatra pūrbakhaṇḍe .
     purāṇopakramo yatra sargasaṅkṣepatastataḥ .
     sūryādipūjanavidhirdīkṣāvidhirataḥ param ..
     śryādipūjā tataḥ paścānnavavyūhārcanaṃ dbija ! .
     pūjāvidhānañca tathā vaiṣṇavaṃ pañjaraṃ tataḥ ..
     yogādhyāyastato viṣṇornāmasāhasrakīrtanam .
     dhyānaṃ viṣṇostataḥ sūryapūjā mṛtyuñjayārcanam ..
     mālāmantrāḥ śivārcātha gaṇapūjā tataḥ param .
     gopālapūjā trailokyamohanaśrīdharārcanam ..
     viṣṇvarcā pañcatattvārcā cakrārcā devapūjanam .
     nyāsādisandhyopāstiśca dugārcātha surārcanam ..
     pūjā māheśvarī cātaḥ pavitrārohaṇārcanam .
     mūrtidhyānaṃ vāstumānaṃ prāsādānāñca lakṣaṇam ..
     pratiṣṭhā sarvadevānāṃ pṛthakpūjāvidhānataḥ .
     yogo'ṣṭāṅgo dānadharmaḥ prāyaścittaṃ nidhikriyā ..
     dvīpeśanarakākhyānaṃ sūryavyūhaśca jyotiṣam .
     sāmudrikaṃ svarajñānaṃ navaratnaparīkṣaṇam ..
     māhātmyamatha tīrthānāṃ gayāmāhātmyamuttamam .
     tato manvantarākhyānaṃ pṛthak pṛthakvibhāgaśaḥ ..
     pitrākhyānaṃ varṇadharmā dravyaśuddhiḥ samarpaṇam .
     śrāddhaṃ vināyakasyārcā grahayajñastathāśramāḥ ..
     mananākhyā pretāśaucaṃ nītisāro vratoktayaḥ .
     sūryavaṃśaḥ somavaṃśo'vatārakathanaṃ hareḥ ..
     rāmāyaṇaṃ harivaṃśo bhāratākhyānakantataḥ .
     āyurvede nidānaṃ prāk cikitsādravyajā guṇāḥ ..
     rogaghnaṃ kavacaṃ viṣṇorgāruḍaṃ traipuro manuḥ .
     praśnacūḍāmaṇiścānte hayāyurvedakīrtanam ..
     auṣadhīnāmakathanaṃ tato vyākaraṇohanam .
     chandaḥśāstraṃ sadācārastataḥ snānavidhiḥ smṛtaḥ ..
     tarpaṇaṃ vaiśyadevañca sandhyā pārvaṇakarma ca .
     nityaśrāddhaṃ sapiṇḍākhyaṃ dharmasāro'ghaniṣkṛtiḥ ..
     pratisaṃkrama ukto'smādyugadharmāḥ kṛteḥ phalam .
     yogaśāstraṃ viṣṇubhaktirnamaskṛtiphalaṃ hareḥ ..
     māhātmyaṃ vaiṣṇavañcātha nārasiṃhastavottamam .
     jñānāmṛtaṃ guhyāṣṭakaṃ stotraṃ viṣṇvarcanāhvayam ..
     vedāntasāṅkhyasiddhāntaṃ brahmajñānaṃ tathātmakam .
     gītāsāraphalotkīrtiḥ pūrbakhaṇḍo'yamīritaḥ ..
uttarakhaṇḍe pretakalpe .
     athāsyaivottare khaṇḍe pretakalpaḥ puroditaḥ .
     yatra tārkṣeṇa saṃpṛṣṭo bhagavānāha vāḍava ! ..
     dharmaprakaṭanaṃ pūrbayonīnāṃ gatikāraṇam .
     dānādhikaṃ phalañcāpi proktamatraurdhvadehikam ..
     yamalokasya mārgasya varṇanañca tataḥ param .
     ṣoḍaśaśrāddhaphalakaṃ vṛttānāñcātra varṇitam ..
     niṣkṛtiryamamārgasya dharmarājasya vaibhavam .
     pretapīḍāvinirdeśaḥ pretacihnanirūpaṇam ..
     pretānāṃ caritākhyānaṃ kāraṇaṃ pretatāṃ prati .
     pretakṛtyavicāraśca sapiṇḍīkaraṇoktayaḥ ..
     pretatvamokṣaṇākhyānaṃ dānāni ca vimuktaye .
     āvaśyakottamaṃ dānaṃ pretasaukhyakaraṃ hitam ..
     śārīrakavinirdeśo yamalokasya varṇanam .
     pretatvoddhārakathanaṃ karmakartṛvinirṇayaḥ ..
     mṛtyoḥ pūrbakriyākhyānaṃ paścāt karmanirūpaṇam .
     madhyaṃ ṣoḍaśakaṃ śrāddhaṃ svargaprāptikriyohanam ..
     sūtakasyātha saṅkhyānaṃ nārāyaṇavalikriyā .
     vṛṣotsargasya māhātmyaṃ niṣiddhaparivarjanam ..
     apamṛtyukriyoktiśca vipākaḥ karmaṇāṃ nṛṇām .
     kṛtyākṛtyavicāraśca viṣṇudhyānaṃ vimuktaye ..
     svargatau vihitākhyānaṃ svargasaukhyanirūpaṇam .
     bhūrlokavarṇanañcaiva saptadhā lokavarṇanam ..
     pañcordhvalokakathanaṃ brahmāṇḍasthitikīrtanam .
     brahmāṇḍānekacaritaṃ brahmajīvanirūpaṇam ..
     ātyantikalayākhyānaṃ phalastutinirūpaṇam .
     ityetadgāruḍaṃ nāma purāṇaṃ bhuktimuktidam ..
tatphalaśrutiḥ .
     kīrtitaṃ pāpaśamanaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām .
     likhitvaitat purāṇantu viṣuve yaḥ prayacchati ..
     sauvarṇaṃ haṃsayugmāḍhyaṃ viprāya sa divaṃ vrajet .. * ..
iti śrīnāradīyapurāṇe pūbbabhāge bṛhadupākhyāne caturthapāde 108 adhyāyaḥ .. 17 .. aṣṭādaśaṃ brahmāṇḍapurāṇam . śrībrahmovāca .
     śṛṇu vatsa ! pravakṣyāmi brahmāṇḍākhyaṃ purātanam .
     yacca dvādaśasāhasraṃ bhāvikalpakathāyutam ..
     prakṛyākhyo'nuṣaṅgākhya upodghātastṛtīyakaḥ .
     caturtha upasaṃhāraḥ pādāścatvāra eva hi ..
     pūrbapādadvayaṃ pūrbo bhāgo'tra samudāhṛtaḥ .
     tṛtīyo madhyamo bhāgaścaturthastūttaro mataḥ .. * ..
tatra pūrbabhāge prakriyāpāde .
     ādau kṛtyasamuddeśo naimiṣākhyānakaṃ tataḥ .
     hiraṇyagarbhotpattiśca lokakalpanameva ca ..
     eṣa vai prathamaḥ pādo dvitīyaṃ śṛṇu mānada ! ..
pūrbabhāge anuṣaṅgapāde .
     kalpamanvantarākhyānaṃ lokajñānaṃ tataḥ param .
     mānasīsṛṣṭikathanaṃ rudraprasavavarṇanam ..
     mahādevavibhūtiśca ṛṣisargastataḥ param .
     agnīnāṃ vicayaścātha kālasadbhāvavarṇanam ..
     priyavratācayoddeśaḥ pṛthivyāyāmavistaraḥ .
     varṇanaṃ bhāratasyāsya tato'nyeṣāṃ nirūpaṇam ..
     jambvādisaptadvīpākhyā tato'dholokavarṇanam .
     ūrdhvalokānukathanaṃ grahacārastataḥ param ..
     ādityavyūhakathanaṃ devagrahānukīrtanam .
     nīlakaṇṭhāhvayākhyānaṃ mahādevasya vaibhavam ..
     amāvāsyānukathanaṃ yugatattvanirūpaṇam .
     yajñapravartanaṃ cātha yugayorantyayoḥ kṛtiḥ ..
     yugaprajālakṣaṇañca ṛṣipravaravarṇanam .
     vedānāṃ vyasanākhyānaṃ svāyambhuvanirūpaṇam ..
     śeṣamanvantarākhyānaṃ pṛthivīdohanantataḥ .
     cākṣuṣe'dyatane sargo dvitīyo'ṅghriḥ purodale ..
madhyamabhāge upodghātapāde .
     athopodghātapāde tu saptarṣiparikīrtanam .
     prājāpatyacayastasmāddevādīnāṃ samudbhavaḥ ..
     tato jayābhivyāhārau marudutpattikīrtanam .
     kāśyapeyānukathanamṛṣivaṃśanirūpaṇam ..
     pitṛkalpānukathanaṃ śrāddhakalpastataḥ param .
     vaivasvatasamutpattiḥ sṛṣṭistasya tataḥ param ..
     manuputtrācayaścāto gāndharvasya nirūpaṇam .
     ikṣvākuvaṃśakathanaṃ vaṃśo'treḥ samahātmanaḥ ..
     amāvasorācayaśca rajeścaritamadbhutam .
     yayāticaritañcātha yaduvaṃśanirūpaṇam ..
     kārtavīryasya caritaṃ jāmadagnyaṃ tataḥ param .
     vṛṣṇivaṃśānukathanaṃ sagarasyātha sambhavaḥ ..
     bhārgavasyānucaritaṃ tathā kāryavadhāśrayam .
     samarasyātha caritaṃ bhārgavasya kathā punaḥ ..
     devāsurāhavakathā kṛṣṇāvirbhāvavarṇane .
     inasya ca stavaḥ puṇyaḥ śukreṇa parikīrtitaḥ ..
     viṣṇumāhātmyakathanaṃ valivaṃśanirūpaṇam .
     bhaviṣyarājacaritaṃ saṃprāpte'tha kalau yuge ..
     evamudghātapādo'yaṃ tṛtīyo madhyame dale ..
uttarabhāge upasaṃhārapāde .
     caturthamupasaṃhāraṃ vakṣye khaṇḍe tathottare .
     vaivasvatāntarākhyānaṃ vistareṇa yathātatham ..
     pūrbameva samuddiṣṭaṃ saṅkṣepādiha kathyate .
     bhaviṣyāṇāṃ manūnāñca caritaṃ hi tataḥ param ..
     kalpapralayanirdeśaḥ kālamānaṃ tataḥ param .
     lokāścaturdaśa tataḥ kathitā mānalakṣaṇaiḥ ..
     varṇanaṃ narakāṇāñca vikarmācaraṇaistataḥ .
     manomayapurākhyānaṃ layaḥ prākṛtikastataḥ ..
     śaivasyātha purasyāpi varṇanañca tataḥ param .
     trividhādguṇasambandhājjantūnāṃ kīrtitā gatiḥ .
     anirdeśyāpratarkyasya brahmaṇaḥ paramātmanaḥ .
     anvayavyatirekābhyāṃ varṇanaṃ hi tataḥ param ..
     ityeṣa upasaṃhāraḥ pādo vṛttaḥ sa cottaraḥ .
     catuṣpādaṃ purāṇaṃ te brahmāṇḍaṃ samudāhṛtam ..
     aṣṭādaśamanaupamyaṃ sārātsārataraṃ dvija ! .
     brahmāṇḍañca caturlakṣaṃ purāṇatvena paṭhyate ..
     tadeva vyasya gaditamatrāṣṭādaśadhā pṛthak .
     pārāśaryeṇa muninā sarveṣāmapi mānada ! ..
     vastudraṣṭrātha tenaiva munīnāṃ bhāvitātmanām .
     mattaḥ śrutvā purāṇāni lokebhyaḥ pracakāśire ..
     munayo dharmaśīlāste dīnānugrahakāriṇaḥ .
     mayā cedaṃ purāṇantu vaśiṣṭhāya puroditam ..
     tena śaktrisutāyoktaṃ jātūkarṇāya tena ca .
     vyāso labdhvā tataścaitat prabhañjanamukhodgatam ..
     pramāṇīkṛtya loke'smin prāvartayadanuttamam ..
tatphalaśrutiḥ .
     ya idaṃ kīrtayedvatsa ! śṛṇoti ca samāhitaḥ .
     sa vidhūyeha pāpāni yāti lokamanāmayam ..
     likhitvaitat purāṇantu svarṇasiṃhāsanasthitam .
     patreṇācchāditaṃ yastu brāhmaṇāya prayacchati ..
     sa yāti brahmaṇo lokaṃ nātra kāryā vicāraṇā ..
     marīce'ṣṭādaśaitāni mayā proktāni yāni te .
     purāṇāni tu saṅkṣepācchrotavyāni ca vistarāt ..
     aṣṭādaśapurāṇāni yaḥ śṛṇoti narottamaḥ .
     kathayedvā vidhānena neha bhūyaḥ sa jāyate ..
     sūtrametat purāṇānāṃ yanmayoktaṃ tavādhunā .
     tannityaṃ śīlanīyaṃ hi purāṇaphalamicchatā ..
     na dāmbhikāya pāpāya devagurvanusūyave .
     deyaṃ kadāpi sādhūnāṃ dveṣiṇe na śaṭhāya ca ..
     śāntāya rāmacittāya śuśrūṣābhiratāya ca .
     nirmatsarāya śucaye deyaṃ sadvaiṣṇavāya ca ..
iti śrīnāradīyapurāṇe pūrbabhāge bṛhadupākhyāne caturthapāde 109 adhyāyaḥ .. 18 .. * .. ityaṣṭādaśamahāpurāṇānukramaṇikā samāptā .. * .. (aṣṭādaśamahāpurāṇānāṃ niruktiryathā śivapurāṇe uttarakhaṇḍe madhyameśvaramāhātmye .
     yatra vaktā svayaṃ taṇḍe ! brahmā sākṣāt caturmukhaḥ .
     tasmādbrāhmaṃ samākhyātaṃ purāṇaṃ prathamaṃ mune ! .. 1 ..
taṇḍe iti munisambodhanam .
     padmakalpasya māhātmyaṃ tatra yasmādudāhṛtam .
     tasmāt pādmaṃ samākhyātaṃ purāṇañca dvitīyakam .. 2 ..
     parāśarakṛtaṃ yattu purāṇaṃ viṣṇubodhakam .
     tadeva vyāsakathitaṃ puttrapittrorabhedataḥ .. 3 ..
     yatra pūrbottare khaṇḍe śivasya caritaṃ bahu .
     śaivametat purāṇaṃ hi purāṇajñā vadanti ca .. 4 ..
     bhagavatyāśca durgāyāścaritaṃ yatra vidyate .
     tattu bhāgavataṃ proktaṃ natu devīpurāṇakam .. 5 ..
     nāradoktaṃ purāṇantu nāradīyaṃ pracakṣate .. 6 ..
     yatra vaktābhavattaṇḍe ! mārkaṇḍeyo mahāmuniḥ .
     mārkaṇḍeyapurāṇaṃ hi tadākhyātañca saptamam .. 7 ..
     agniyogāttadāgneyaṃ 8 bhaviṣyokterbhaviṣyakam . 9 .
     vivartanāt brahmaṇastu brahmavaivartamucyate .. 10 ..
     liṅgasya caritoktatvāt purāṇaṃ liṅgamucyate . 11 .
     varāhasya ca vārāhaṃ purāṇaṃ dvādaśaṃ mune ! .. 12 ..
     yatra skandaḥ svayaṃ śrotā vaktā sākṣāt maheśvaraḥ .
     tattu skāndaṃ samākhyātam 13 vāmanasya tu vāmanam .. 14 ..
     kaurmaṃ kūrmasya caritam 15 mātsyaṃ matsyasya kīrtitam . 16 .
     garuḍastu svayaṃ vaktā yattad gāruḍasaṃjñakam .. 17 ..
     brahmāṇḍacaritoktatvāt brahmāṇḍaṃ parikīrtitam .. 18 ..
purābhavaḥ vedaḥ . sṛṣṭyādipratipādako granthaḥ . yathā, śatapathabrāhmaṇe . 14 . 6 . 10 . 6 .
     ṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānāni .. tathā ca bṛhadāraṇyakopaniṣadi .
     asya mahato bhūtasya niśvasitametad yadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇam .. idaṃ vā agreṇava kiñcidāsīdityādikaṃ jagataḥ prāgavasthāmupakramya sargapratipādakaṃ vākyajātaṃ purāṇam . iti ṛgvedopodghāte .. * ..)

purāṇaḥ, puṃ, (purā purbasmin kāle bhava iti . purā + sāyaṃciraṃprāhṇeprage'vyayebhyaṣṭyuṣṭyulau tuṭca . 4 . 3 . 23 . iti ṣṭyuḥ nipātanāt tuḍabhāvaḥ .) paṇaḥ . (śivaḥ . yathā, mahābhārate . 13 . 17 . 106 .
     balavāṃścopaśāntaśca purāṇaḥ puṇyacañcurī ..) purātane, tri . (yathā, manuḥ . 5 . 23 .
     babhūvurhi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām .
     purāṇeṣvapi yajñeṣu brahmakṣatrasaveṣu ca ..
) kārṣāpaṇe, puṃ, klī . iti śabdaratnāvalī .. (yathā, manuḥ . 8 . 136 .
     te ṣoḍaśa syāddharaṇaṃ purāṇañcaiva rājatam .
     kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ ..
)

purāṇagaḥ, puṃ, (purāṇairgīyate iti . gai + ghajarthe kaḥ . yadbā, purāṇaṃ vedaṃ gāyatīti . gai + āto'nupeti . 3 . 2 . 3 . iti kaḥ .) brahmā . iti hemacandraḥ . 2 . 126 .. purāṇagāyake, tri ..

purāṇapuruṣaḥ, puṃ, (purāṇairvedādibhirupastutaḥ puruṣaḥ iti madhyapadalopisamāsaḥ . yadbā, purāṇaḥ puruṣaḥ iti karmadhārayaḥ .) viṣṇuḥ . iti iti hemacandraḥ . 2 . 128 .. (yathā, pādmottarakhaṇḍe 111 adhyāye viṣṇoraṣṭottaraśatanāmakīrtane .
     purāṇapuruṣo nandātmajaḥ śrīvatsalāñchanaḥ ..)

purātanaḥ, puṃ, (purā bhavaḥ . purā + ṣṭyustuṭ ca .) purāṇaḥ . tadvaidikaparyāyaḥ . pratnam 1 pradivaḥ 2 pravayāḥ 3 sanemi 4 pūrbam 5 ahnāya 6 . iti ṣaṭpurāṇanāmāni . iti vedanighaṇṭau 3 adhyāyaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 66 .
     uttaro gopatirgoptā jñānagamyaḥ purātanaḥ ..)

[Page 3,190c]
purātanaḥ, tri, (purā pūrbasmin kāle bhavaḥ . purā + sāyaṃcireti . 4 . 3 . 23 . iti ṣṭyustuṭ ca .) pūrbakālabhavaḥ . purāṇa iti bhāṣā . tatparyāyaḥ . purāṇaḥ 2 pratanaḥ 3 pratnaḥ 4 cirantanaḥ 5 . ityamaraḥ . 3 . 1 . 77 .. ciratnaḥ 6 . iti jaṭādharaḥ .. (yaduktaṃ nītiśāstre .
     navaṃ vastraṃ navaṃ chatraṃ navyā strī nūtanaṃ gṛham .
     savatra nūtanaṃ śastaṃ sevakānne purātane ..
)

purādhyakṣaḥ, tri, (purasya purādhikṛto vā adhyakṣaḥ .) nagarādhikṛtaḥ . (yathā, mahābhārate . 13 . 135 . 11 .
     cikitsakaḥ kāntapṛṣṭhaḥ purādhyakṣaḥ purohitaḥ .
     sāṃvatsaro vṛthādhyāyī sarve te śūdrasammitāḥ ..
) antaḥpurādhyakṣalakṣaṇam . yathā --
     bṛddhaḥ kuloddhataḥ śaktaḥ pitṛpaitāmahaḥ śuciḥ .
     rājñāmantaḥpurādhyakṣo vinītaśca tatheṣyate ..
iti yuktikalpataruḥ ..

purāriḥ, puṃ, (purasya tripurasya ariḥ śatruḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, adhyātmarāmayaṇe 1 . 1 . 5 . purārigirisambhūtā śrīrāmārṇavasaṅgatā . adhyātmarāmagaṅgeyaṃ puṇāti bhuvanatrayam ..)

purārdhavistaraḥ, puṃ, (purārdhe pūrbārdhe vistarovistṛtirasyeti .) kheṭaḥ . iti hemacandraḥ . 4 . 38 ..

purāvasuḥ, puṃ, (purā pūrbakāle utpatteḥ prāgityarthaḥ vasuḥ .) bhīṣmaḥ . iti trikāṇḍaśeṣaḥ ..

purāvṛttaṃ, klī, (purā purāṇaṃ vṛttaṃ caritraṃ yatra .) pūrbavṛttāntanibandhanam . tatparyāyaḥ . itihāsaḥ 2 . ityamaraḥ . 1 . 6 . 4 .. pūrbacaritam 3 . iti svāmī .. (yathā, mahābhārate . 7 . 28 . 24 .
     śṛṇu guhyasidaṃ pārtha ! purāvṛttaṃ yathānagha ! ..)

purāsinī, strī, (puraṃ nagaramasyati tyajatīti . asa + ṇiniḥ + ṅīp .) sahadevīlatā . iti rājanirghaṇṭaḥ ..

purāsuhṛt, [d] puṃ, (purasya tripurasya asuhṛt śatruḥ .) śivaḥ . iti hemacandraḥ . 2 . 114 ..

puriḥ, strī, (pūryate iti . pṝ + kṝgṝśṝpṝkuṭīti . uṇā° 4 . 142 . iti iḥ . sa ca kit .) purī . ityamaraṭīkāyāṃ bharataḥ .. nadī . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (śarīram . iti purītat-śabdaṭīkāyāṃ bharataḥ ..)

puriḥ, puṃ, (pūryate yaśaādibhiriti . pṝ + iḥ . saca kit .) rājā . iti siddhāntakaumudya muṇādivṛttiḥ .. (sannyāsiviśeṣaḥ . śaṅkarācāryaśiṣyatoṭakasya śiṣyeṣu anyatamaśiṣyāṇāmupādhiviśeṣaḥ . iti kecit .. tallakṣaṇaṃ yathā, prāṇatoṣiṇyāmavadhūtaprakaraṇe .
     jñānatattvena saṃpūrṇaḥ pūrṇatattvapade sthitaḥ .
     parabrahmarato nityaṃ purināmā sa ucyate ..
tathā ca muṇḍamālātantre 2 paṭale .
     devatāyāḥ sadā dhyānaṃ śrīguroḥ pūjanaṃ tathā .
     antaryāgeṣu yo niṣṭhaḥ sa vīraḥ purireva ca ..
)

[Page 3,191a]
purī, strī, (puri + vā ṅīṣ .) nagarī . ityamaraḥ . 2 . 2 . 1 .. (yathā, śrīdharasvāmidhṛtabhṛguvacanam .
     nṛpāvāsaḥ purī proktā viśāṃ puramapīṣyate ..) asyā lakṣaṇādi puraśabde nagaraśabde ca likhitam . tadvarṇanaṃ yathā, mahābhārate . 3 . 15 . 5 -- 8 .
     purī samantādvihitā sapatākā satoraṇā .
     sacakrā sahuḍā caiva sayantrakhanakā tathā ..
     sopaśalyapratolīkā sāṭṭāṭṭālakagopurā .
     sacakragrahaṇī caiva solkālātāvapothikā ..
     soṣṭrikā bharataśreṣṭha ! sabherīpaṇavānakā .
     satoraṇāṅkuśā rājan ! saśataghnīkalāṅgalā ..
     sabhuśuṇḍyaśmaguḍakā sāyudhā saparasvadhā .
     lohacarmavatī cāpi sāgniḥ saguḍaśṛṅgikā ..
patākā dhvajāñcalaḥ . toraṇāni bahirdvārāṇi . cakrāṇi yodhagaṇāḥ . huḍāstadāśrayasthānāni bhāṣāyāṃ burujsaṃjñāni . anye tu viṇmūtrotsarjanaśṛṅgāṇi huḍā ityāhuḥ udāharanti ca .
     kalyante huḍaśṛṅgāṇi rathasyopari sūribhiḥ .
     viṇmūtrasparśaśuddhyarthaṃ karādisparśa udyate ..
iti .. yantrāṇa āgneyauṣadhabalena dṛṣatpiṇḍotkṣepaṇāni mahānti bhāṣāyāṃ kāmānsaṃjñakāni . kṣudrāṇi sīsagulikotkṣepaṇayantrāṇi vanduksaṃjñakāni . khanakāḥ suraṅgadvārā guptamārgakartāraḥ .. upaśalyāḥ lohamukhāḥ kīlāḥ tadyuktāḥ pratolyo rathyāmārgā yasyāṃ sā . aṭṭālakāḥ ubharigṛhāḥ . gopurāṇi puradvārāṇi . sāṭṭāni aṭṭena annena sahitāni aṭṭālakādīni yasyāṃ sā . sāṭṭeti viśeṣaṇaṃ upaśalyasya grāmāntasya rathyāyāścāvṛtyā sambadhyate . cakragrahaṇī sanyanigrāhikā morcā iti mlecchaprasiddhā . solkālātāvapothikā solkamalātaṃ jvālāsahitamulmukaṃ yasyāṃ sā solkālātā iti kecit . avabaddhāḥ pothikā yantrabaddhāḥ kāṣṭhapāṣāṇādayo ripūṇāmuparipātanāya vasyāmiti prāñcaḥ . ulkevolkā prāṇaharatvāt yantrotkṣipto golaḥ . alātaṃ sakāṣṭhadaṇḍalohamayamāgneyaṃ praharaṇaṃ bāṇa iti bhāṣāyāṃ prasiddham . tayorapratyākhyeyagatyorapi pothikā pātayitryaḥ mantramayyaḥ śaktayaḥ karṇāyendradattaśaktisadṛśā tadyuktāḥ solkālātāvapothikā .. * .. uṣṭrikā mṛccarmamayāni bhāṇḍāni . sarṣṭiketi pāṭhe ṛṣṭaya āyudhaviśeṣāḥ .. * .. aśmaguḍakāḥ vartulīkṛtāḥ pāṣāṇāḥ . lohamayāni carmāṇi kamaṭhapṛṣṭhākārāṇi prahāravārakāṇi ḍhāla iti prakhyātāni . sāgniḥ āgneyauṣadhasahitā guḍāḥ golakāḥ . śṛṅgikāstadutkṣepakayantrāṇi . śatrūṇāmupari pātanāya tapto guḍo dravībhūto yatra śikhare sthāpyate tatsahitetyanye .. iti nīlakaṇṭhakṛtabhāratabhāvadīpanāmaṭīkā ..

[Page 3,191b]
purītat, puṃ, klī, (purīṃ śarīraṃ tanotīti . tana duñ vistāre + kvip . gamaḥ kvau . 6 . 4 . 40 . ityatra gamādīnāmiti vaktavyam . iti vārtikoktyā anunāsikalopaḥ . tugāgamaśca . puriṃ tanotīti vākye nahivṛtivṛṣivyadhirucisahitaniṣu kvau . 6 . 3 . 116 . iti pūrbapadasya dīrghaḥ .) antram . āṃta iti khyātam . antati vadhnāti kālakhaṇḍādi antraṃ atibandhe nāmnītiraḥ . puriḥ śarīraṃ tanotīti purītat kvip vanatanādyanimāmiti nalope svasya taniti tan nipātanādikārasya dīrghaḥ . antrasāhacaryāt klīvatvam . purītadastriyāmiti vācaspatiḥ . ityamarabharatau ..

purīmohaḥ, puṃ, (purīṃ śarīraṃ mohayatīti . muha + ṇic + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) dhustūraḥ . iti śabdamālā ..

purīṣaṃ, klī, (piparti śarīramiti . pa + śṝpṝbhyāṃ kicca . uṇā° 4 . 27 . iti īṣan . sa ca kit .) viṣṭhā . ityamaraḥ . 2 . 6 . 69 .. tadutsargavidhiryathā --
     muhūrte brāhma utthāya rātrivāsaṃ parityajet .
     paridhāyāparaṃ vastraṃ śayanasthānato'nvaham ..
     mukhāṅghrihastān prakṣālya dvirācamya tato dvijaḥ .
     kṛṣṇa kṛṣṇa smṛtiṃ kṛtvā khanitvā nairṛtīṃ diśam ..
     khanitrakhananenaiva dbādaśāṅgulyadhomṛdam .
     gṛhītvodakapātrañca mitaṃ gaccheddhanuḥśatam ..
     grāmādbā śaravikṣepamātrāmanudite ravau .
     maitramāvaśyakaṃ kartuṃ nagarācca caturguṇām ..
     tattrimuṣṭyāyataṃ gartaṃ tathā kṛtvā gabhīrakam .
     kṛtvā tvadbhiḥ khanitreṇa kuśairācchādya tattṛṇam ..
     śuṣkaiḥ kāṣṭhairayajñīyairbhūgartamavaguṇṭhitaḥ .
     saṃvītāṅgo veṇudalaiḥ patrairmṛṇmayabhājanaiḥ ..
     chatraṃ khanitraṃ saṃsthāpya vāripātramupānahau .
     tato dvijastūpaviśedvastreṇācchādya mastakam ..
     yajñopavītaṃ karṇe'tha dhṛtvā maunī ca dakṣiṇe .
     āgato dbijamagniṃ nopaśyan santañca bhāskaram ..
     guruṃ samīraṇaṃ sarvadevatāmūrtimeva ca .
     mātaraṃ pitaraṃ candraṃ sarvaṃ gurujanaṃ striyam .. * ..
     udaṅmukhastrisandhyāsu divase ca yadā niśi .
     dakṣiṇāmukha utsargaṃ kuryānmūtrapurīṣayoḥ ..
     pūrbāhṇe tu dvijaḥ kuryāt paścimābhimukho'thavā .
     aparāhṇe pūrbamukhī mūtragūthavisarjanam ..
     madhyāhne prayataḥ kuryādyatavāguttarāmukhaḥ .
     dakṣiṇābhimukho rātrau dbijo maitraṃ prayatnataḥ ..
     niśāyāmandhakāre tu chāyāyāṃ divase tathā .
     yathecchasumukho bhūtvā maitraṃ kuryāt dbijo bhayāt ..
     digbhramācca manoduḥkhādbiṇmūtrasya visarjanam .
     mohādvādhomukhaḥ kuryādyatavāk prayato dvijaḥ ..
     sannyāsī brahmacārī ca vānaprastho gṛhī dvijaḥ .
     śākhādhyāyī ca vedānāṃ sarvayajñeṣu dīkṣitaḥ ..
     muniśca sarvadharmajño dāntaḥ śānta udāradhīḥ .
     sadottaramukhaḥ kuryādvaiṣṇavo nānya eva ca ..
     prātaśca maitraṃ sāyāhne dakṣiṇābhimukho niśi .
     yogināntu yathā strīṇāṃ śūdrādīnāmayaṃ kramaḥ ..
     na devāyatane vṛkṣamūle ca na jale nade .
     na nadīkūpamārgeṣu na vāpīgoṣṭhabhasmasu ..
     na citāgniśmaśāneṣu noṣare na dbijālaye .
     nāmbhaḥsamīpe na puṇḍre nākāśe na ca śādvale ..
     na samudre na kāmye ca na tīrthe na dvijālaye .
     na yajñavṛkṣamūleṣu nopadvāre catuṣpathe ..
     na śasyakṣetre na khale puṣpodyāne na catvare .
     sopānatko na nagnaśca na rathyāsevyabhūtale ..
     na vaiṣṇavālaye gotre na sūryābhimukhastathā .
     na phālakṛṣṭakedāre na tiṣṭhaṃśca kadācana ..
     na gacchanna ca valmīke na ca parvatamastake .
     na jalaṃ na diśo bhāgānnākāśamavalokayan ..
     na govraje nadītīre nityasthāne na gomaye .
     na yajñabhūmau na gṛhe na paṃvitrīkṛtasthale ..
     dvijo na dehacchāyāyāṃ śakṛnmūtravisarjanam .
     kuryādyajñeṣṭakākūṭe na ca saprāṇigartake ..
     uddhṛtāmbhomṛttikābhyāmitthaṃ nārada ! yatnataḥ .
     kṛtvotsargaṃ tataḥ kuryāt śaucaṃ mūtrapurīṣayoḥ ..
     śuṣkakāṣṭhena loṣṭreṇāyajñīyena tṛṇena vā .
     pramārjya guhyamuttiṣṭhet śiśnañcaiva viśeṣataḥ ..
     vidhṛtya vāmahastena śiśnantūpaviśenniśi .
     ceddakṣiṇāmukhaḥ sandhyāṃ divottaramukhastadā ..
     pūtigandhijalaṃ duṣṭaṃ saphenañca sabudvudam .
     tīrthodakaṃ salavaṇaṃ pātho varṇāntarantathā ..
     samudragānadīvāraḥ sāsudrañca sakardamam .
     yavanāntyajakhātāmbhaḥ samudraganagodakam ..
     dhānyakṣetrasya salilaṃ sakīṭañca parityajet .
     mānavo devakhātāmbhaḥ sakale śaucakarmaṇi .. * ..
     mṛdaḥ sakīṭāstīrthānāṃ devāyatanagoṣṭhayoḥ .
     nadodadhinadīdevakhātatīrasya mṛttikāḥ ..
     mahītalodbhavāḥ kṣetrakūḍyayoḥ sikatāśca yāḥ .
     antarjalā dhūlimṛdo valmīkasya ca kardamāḥ ..
     ūṣarāśca halotkhyātā mṛttikā bhavanasya ca .
     aśvatthatulasīghātrīmūlādīnāñca yā mṛdaḥ ..
     śmaśānabhūmeḥ śailasya tathā pūtasthalasya ca .
     śaucāvaśiṣṭamārgasya ākhūtkhātāśca mṛttikāḥ ..
     yajñasthānasya viprāṇāṃ sādhūnāmālayasya ca .
     mṛttikā varjayedetā devarṣe ! śaucakarmaṇi ..
     pavitrasthānato grāhyā dvādaśāṅgulyadhomṛdaḥ .
     dvijaiḥ sakalaśaucārthaṃ śarkarādivivarjitāḥ .. * ..
     prathame'dbhirnaraḥ śaucaṃ kuryānmṛdbhirataḥ param .
     punarjalaiḥ purīṣasya yathā gandhakṣayo bhavet ..
     mṛttikā prathamā śauce tvardhaprasṛtisammitā .
     pūrṇaprasṛtimātrā tu dvitīyā sajalā tathā ..
     tṛtīyā pramitā śauce sārdhaprasṛtimṛttikā .
     caturthyādyā kramādevamardhaprasṛtivardhitā ..
     yayā mṛttikayā pūryaṃ triparva śaucakāriṇaḥ .
     ardhaprasṛtimātrā sā munibhiḥ parikīrtitā ..
     gude dadyānmṛdastisraḥ pañca vā sapta vā tathā .
     mṛdamekāṃ tathā śiśne tisro vā mṛttikā dbayam ..
     sapta vāmakare dadyānmṛdastriṃśaccaturdaśa .
     tisro vā hastayoḥ sapta caturdaśa ca ṣoḍaśa ..
     pāṇyorekāṃ mṛdaṃ pṛṣṭhe ṣaḍvā tisraśca mṛttikāḥ .
     hastadvayanakheṣvekāṃ tisraśca ṣaḍmṛdastathā .. * ..
     maithune retaḥskhalane mūtrotsarge ca mṛddvayam .
     dadyāttisraśca śiśnaikāṃ tisro vāmakare mṛdaḥ ..
     haste ca mṛddvayaṃ mrakṣettisro vā śuddhitatparaḥ .
     padaikaike dvijastisro gṛhītthaṃ śaucamācaret ..
     gṛhiṇo dbiguṇaṃ śaucaṃ yatnato brahmacāriṇām .
     gṛhasthavānaprasthānāṃ proktaṃ triguṇameva ca ..
     sannyāsināṃ vaiṣṇavānāṃ śaucaṃ sevyaṃ caturguṇam .
     hastapādbāripātrantu mṛdbhiradbhiśca gomayaiḥ ..
     divā yadvihitaṃ śaucaṃ niśāyāmardhakaṃ bhavet .
     etadardhamaśauce tu jātake mṛtake'pi ca ..
     caurādivādhite mārge śaucamasyārdhamācaret .
     yoṣitāmetadardhantu śūdrādīnāñca nārada ! ..
     vyādhibhiścāturo martya ārto yadi yathābalam .
     śaucaṃ kuryāt kṛtaṃ yatra tat sthānaṃ śodhayejjalaiḥ ..
     vedasmṛtipurāṇāni dharmaśāstrāṇi naityikam .
     maitrādikarma yaḥ kuryādvihāya mandadhīrdvijaḥ ..
     pratiprajñānamāyuśca prajñāṃ hanti yaśaḥ śriyam .
     balamācārahīnasya sadā tasyāpavitratā .. * ..
     sātvatāśceddvijā bhūpā vaiśyaśūdrāntyajāḥ striyaḥ .
     kurvanti śaucaṃ yatnena yāvaccetaḥpavitratā ..
     yeṣāṃ kṛṣṇasya mananaṃ tathā nāmaprajalpanam .
     sadaiva smaraṇaṃ bhāgavatānāṃ sādhusevanam ..
     bhaktipradhautamanasāṃ govindārpitakarmaṇām .
     bāhyāntaḥkṛṣṇacittānāṃ śucitā tadaharniśam ..
     mṛdgomayajalaiḥ śaucamanekaiḥ kurute yadi .
     mano'pavitratā yasya kadācidvai na śudhyati ..
     govindadāsatā nāsti yasya lokasya janmani .
     so'pi dehāśuciḥ kṛtvā śaucaṃ maitrādikarmasu ..
     śatadhā yadi devarṣe śaucaṃ kuryāt sahasradhā .
     mṛdvārigomayairloko bhāvaduṣṭo na śudhyati ..
     sadā cittāpavitratvamakārṣṇo bhuvi yo naraḥ .
     tasya tu syānna maitrādiśaucenaiva sa śudhyati ..
     parvatākārakūṭaiśca goviṭsarvanadījalaiḥ .
     śaucaṃ kṛtvā na śudhyeta duṣṭacitto bhavedyadi ..
iti pādmottarakhaṇḍe 109 adhyāyaḥ .. (udakam . iti nighaṇṭuḥ . 1 . 12 .. pūrayati jagat pralayakāle pūryate anena taḍākādi pālakaṃ vā jagataḥ śasyotpattihetutvāt . prīṇātervā bāhulakāt kīṣanpratyayaḥ īkārasyokārādeśaḥ sa ca pakārāt paro draṣṭavyaḥ . iti tatra devarājayajvā .. yathā, ṛgvede . 1 . 163 . 1 .
     yadakrandaḥ prathamaṃ jāyamāna udyantsamudrāduta vā purīṣāt ..
     purīṣāt sarvakāmānāṃ pūrakādudakāt .. iti tadbhāṣye sāyanaḥ ..)

purīṣaṇaḥ, puṃ, (puryā dehāt iṣyate tyajyate iti . purī + iṣa + karmaṇi lyuṭ .) purīṣam . iti trikāṇḍaśeyaḥ ..

[Page 3,192b]
purīṣamaḥ, puṃ, (purīṣaṃ mimīte iti . mā + kaḥ .) māṣaḥ . iti trikāṇḍaśeṣaḥ ..

puruḥ, puṃ, (piparti pūryate veti . pṝ + pṝbhidivyadhigṛdhidhṛṣidṛśibhyaḥ . uṇā° 1 . 24 . iti kuḥ . udoṣṭhyapūrbasya . 7 . 1 . 102 . iti utvam . uraṇraparaḥ . 1 . 1 . 51 . iti raparatvam .) devalokaḥ . nṛpabhedaḥ . sa ca yayāteḥ kaniṣṭhaputtraḥ . (ādyūdanto'pi pāṭhaḥ .) parāgaḥ . iti medinī . re, 58 .. daityaḥ . ityuṇādikoṣaḥ .. nadībhede, tri . iti śabdaratnāvalī .. (rājaviśeṣaḥ . yathā, mahābhārate . 2 . 4 . 27 .
     sukarmā cekitānaśca puruścāmitrakarṣaṇaḥ .. cākṣuṣamanoḥ puttrabhedaḥ . yathā, mārkaṇḍeye . 76 . 55 .
     urūpuruśatadyumnapramukhāḥ sumahābalāḥ .
     cākṣuṣasya manoḥ puttrāḥ pṛthivīpatayo'bhavan ..
parvatabhedaḥ . yathā, mahābhārate . 3 . 90 . 22 .
     parvataśca pururnāma yatra jātaḥ purūravāḥ .
     bhṛguryatra tapastepe maharṣigaṇasevite ..
śarīram . yathā, śaṅkaravijaye . 13 adhyāye .
     purusaṃjñe śarīre'smin śayanāt puruṣo hariḥ .
     śakārasya ṣakāro'yaṃ vyatyayena prayujyate ..
) pracure, tri . ityamaraḥ . 3 . 1 . 63 .. (yathā, naiṣadhe . 19 . 5 .
     sphurati timirastomaḥ paṅkaprapañca ivoccakaiḥ purusitagaruccañcaccañcūpuṭasphuṭacumbitaḥ ..)

purukutsavaḥ, puṃ, indraripuviśeṣaḥ . yathā --
     indro vipaściddevānāṃ tadripuḥ purukutsavaḥ .
     jaghāna hastirūpeṇa bhagavānmadhusūdanaḥ ..
iti gāruḍe 87 adhyāyaḥ ..

purudaṃśakaḥ, puṃ, (puru bahulaṃ yathā syāttathā daśatīti . danśa + ṇvul .) haṃsaḥ . iti trikāṇḍaśeṣaḥ ..

purudaṃśāḥ, [s] puṃ, (puruṃ daityaviśeṣaṃ daśati hinastīti . danśa + asun .) indraḥ . iti jaṭādharaḥ ..

puruṣaḥ, puṃ, (purati agre gacchatīti . pura + puraḥ kuṣan . uṇā° 4 . 74 . iti kuṣan .) piparti pūrayati balaṃ yaḥ purṣu śete ya iti vā . pumān . (yathā, manau . 1 . 32 .
     dvidhā kṛtvātmano dehamardhena puruṣo'bhavat .
     ardhena nārī tasyāṃ sa virājamasṛjat prabhuḥ ..
) tatparyāyaḥ . pūruṣaḥ 2 nā 3 naraḥ 4 pañcajanaḥ 5 pumān 6 arthāśrayaḥ 7 adhikārī 8 karmārhaḥ 9 janaḥ 10 arthavān 11 . iti rājanirghaṇṭaḥ .. manuṣyaḥ 12 mānavaḥ 13 martyaḥ 14 mānuṣaḥ 15 manuḥ 16 . iti śabdaratnāvalī .. rasikarājaḥ 17 ghanakāmadhāmā 18 madanaśāyakāṅkaḥ 19 manmathaśāyakalakṣyaḥ 20 . iti kavikalpalatā .. sa caturvidhaḥ . yathā --
     śaśo mṛgovṛṣañcāśvo nṛṇāṃ jāticatuṣṭayam .. śaśādīnāṃ lakṣaṇaṃ yathā --
     mṛduvacanasuśīlaḥ komalāṅgaḥ sukeśaḥ sakalaguṇanidhānaḥ satyavādī śaśo'yam . 1 .
     vadati madhuravāṇīṃ dīrghanetro'tibhīruścapalamatisudehaḥ śīghravego mṛgo'yam .. 2 ..
     bahuguṇabahubandhuḥ śīghrakāmo natāṅgaḥ sakalaruciradehaḥ satyavādī vṛṣo'yam . 3 .
     udarakaṭikṛśaḥ syādugrakaṇṭhādharauṣṭho daśanavadananāsāśrotradīrgho hi vājī .. 4 ..
iti ratimañjarī .. * .. tasya pañcalakṣaṇatvaṃ yathā --
     pātre tyāgī guṇe rāgī bhogī parijanaiḥ saha .
     śāstre boddhā raṇe yoddhā puruṣaḥ pañcalakṣaṇaḥ ..
iti prācīnāḥ .. jitendriyasya puruṣatvaṃ yathā --
     sā śrīryā na madaṃ kuryāt sa mukhī tṛṣṇayo jjhitaḥ .
     tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ ..
iti gāruḍe 16 adhyāyaḥ .. * .. (asya lakṣaṇādikaṃ yathā --
     unmānamānagatisaṃhatisāravarṇasnehasvaraprakṛtisattvamanūkamādau .
     kṣetraṃ mṛjāñca vidhivat kuśalo'valokya sāmudravidvadati yātamanāgatañca ..
     asvedanau mṛdutalau kamalodarābhau śliṣṭāṅgulī ruciratāmranakhau supārṣṇī .
     uṣṇau śirāvirahitau sunigūḍhagulphau kūrmonnatau ca caraṇau manujeśvarasya ..
     śūrpākāravirūkṣapāṇḍuranakhau vakrau śirāsantatau saṃśuṣko viralāṅgulī ca caraṇau dāridyraduḥkhapradau .
     mārgāyotkaṭakau kaṣāyasadṛśau vaṃśasya vicchittidau brahmaghnau paripakvamṛddyutitalau pītāvagamyāratau ..
     praviralatanuromavṛttajaṅghā dviradakarapratimairvarorubhiśca .
     upacitasamajānavaśca bhūpā dhanarahitāḥ śvaśṛgālatulyajaṅghāḥ ..
     romaikaikaṃ kūpake pārthivānāṃ dve dve jñeye paṇḍitaśrotriyāṇām .
     tryādyairniḥsvā mānavā duḥkhabhājaḥ keśāścaivaṃ ninditāḥ pūjitāśca ..
     nirmāṃsajānurmriyate pravāse saubhāgyamalpairvikaṭairdaridrāḥ .
     strīnirjitāścāpi bhavanti nimnai rājyaṃ samāṃsaiśca mahadbhirāyuḥ ..
     liṅge'lpe dhanavānapatyarahitaḥ sthūle vihīno dhanairmeḍhre vāmanate sutārtharahito vakre'nyathā puttravān .
     dāridyraṃ vinate tvadho'lpatanayo liṅge śirāsantate .
     sthūlagranthiyute sukhī mṛdu karotyantaṃ pramehādibhiḥ ..
     kośanigūḍhairbhūpā dīrghairbhagnaiśca vittaparihīnāḥ .
     ṛjuvṛttaśephaso laghuśirālaśiśnāśca dhanavantaḥ ..
     jalamṛtyurekavṛṣaṇo viṣamaiḥ strīcañcalaḥ samaiḥ kṣitipaḥ .
     hnasvāyuścodbaddhaiḥ pralambavṛṣaṇasya śatamāyuḥ ..
     raktairāḍhyāmaṇibhirnirdravyāḥ pāṇḍuraiścamalinaiśca .
     sukhinaḥ saśabdamūtrā niḥsvā niḥśabdadhārāśca ..
     dbitricaturdhārābhiḥ pradakṣiṇāvartavalitamūtrābhiḥ .
     pṛthvīpatayo jñeyā vikīrṇamūtrāśca dhanahīnāḥ ..
     ekaiva mūtradhārā valitā rūpapradhānasutadātrī .
     snigdhonnatasamamaṇayo dhanavanitāratnabhoktāraḥ ..
     maṇibhiśca madhyanimnaiḥ kanyāpitaro bhavanti niḥsvāśca .
     bahupaśubhājo madhyonnataiśca nātyulvaṇairdhaninaḥ ..
     pariśuṣkabastiśīrṣairdhanarahitā durbhagāśca vijñeyāḥ .
     kusumasamagandhaśukrā vijñātavyā mahīpālāḥ ..
     madhugandhe bahuvittā matsyasagandhe bahūnyapatyāni .
     tanuśukraḥ strījanako māṃsasagandho mahābhogī ..
     madirāgandhe yajvā kṣārasagandhe ca retasi daridraḥ .
     śīghraṃ maithunagāmī dīrghāyurato'nyathālpāyuḥ ..
     niḥsvo'tisthūlasphik samāṃsalasphik sukhānvito bhavati .
     vyāghrānto'dhyardhasphigmaṇḍūkasphignarādhipatiḥ ..
     siṃhakaṭirmanujendraḥ kapikarabhakaṭirdhanaiḥ parityaktaḥ .
     samajaṭharā bhogayutā ghaṭapiṭharanibhodarā niḥsvāḥ ..
     avikalapārśvā dhanino nimnairvakraśca bhogasantyaktāḥ .
     samakukṣā bhogāḍhyā nimnābhirbhogaparihīnāḥ ..
     unnatakukṣāḥ kṣitipāḥ kuṭilāḥ syurmānavā viṣamakukṣāḥ .
     sarpodarā daridrā bhavanti bahvāśinaścaiva ..
     parimaṇḍalonnatābhirvistīrṇābhiśca nābhibhiḥ sukhinaḥ .
     svalpā tvadṛśyanimnā nābhiḥ kleśāvahā bhavati ..
     valimadhyagatā viṣamā śūlāvādhaṃ karoti naiḥkhyañca .
     śāṭhyaṃ vāmāvartā karoti medhāṃ pradakṣiṇataḥ ..
     pārśvāyatā cirāyaṣamupariṣṭācceśvaraṃ gavāḍhyamadhaḥ .
     śatapatrakarṇikābhā nābhirmanujeśvaraṃ kurute ..
     śastrāntaṃ strībhoginamācāryaṃ bahusutaṃ yathāsaṅkhyam .
     ekadvitricaturbhirvalibhirvidyānnṛpaṃ tvavalim ..
     viṣamavalayo manuṣyā bhavantyagamyābhigāminaḥ pāpāḥ .
     ṛjuvalayaḥ sukhabhājaḥ paradāradveṣiṇaścaiva ..
     māṃsalamṛdubhiḥ pārśvaiḥ pradakṣiṇāvartaromabhirbhūpāḥ .
     viparītairnirdravyāḥ sukhaparihīnāḥ parapreṣyāḥ ..
     subhagā bhavantyanudbaddhacūcukā nirdhanā viṣamadīrghaiḥ .
     pīnopacitanimagnaiḥ kṣitipatayaścūcukaiḥ sukhinaḥ ..
     hṛdayaṃ samunnataṃ pṛthu na vepanaṃ māṃsalaṃ ca nṛpatīnām .
     adhamānāṃ viparītaṃ khararomacitaṃ śirālañca ..
     samavakṣaso'rthavantaḥ pīnaiḥ śūrāstvakiñcanāstanubhiḥ .
     viṣamaṃ vakṣo yeṣāṃ te niḥsvāḥ śastranidhanāśca ..
     viṣamairviṣamo jatrubhirarthavihīno'sthisandhipariṇaddhaiḥ .
     unnatajatrurbhāgī nimnairniḥsvo'rthavān pīnaiḥ ..
     cipiṭagrīvo niḥsvaḥ śuṣkā saśirā ca yasya vā grīvā .
     mahiṣagrīvaḥ śūraḥ śāstrānto vṛṣasamagrīvaḥ ..
     kambugrīvo rājā pralambakaṇṭhaḥ prabhakṣaṇo bhavati .
     pṛṣṭhamabhagnamaromaśamarthavatāmaśubhadamato'nyat ..
     asvedanapīnonnatasugandhisamaromasaṅkulāḥ kakṣāḥ .
     vijñātavyā dhanināmato'nyathārthairvihīnānām ..
     nirmāṃsau romacitau bhagnāvalpau ca nirdhanasyāṃsau .
     vipulāvavyucchinnau suśliṣṭau saukhyavīryavatām ..
     karikarasadṛśau vṛttāvājānvavalambinau samau pīnau .
     bāhū pṛthivīśānāmadhamānāṃ romaśau hnasvau ..
     hastāṅgulayo dīrghāścirāyuṣāmavalitāśca subhagānām .
     medhāvināñca sūkṣmāścipiṭhāḥ parakarmaniratānām ..
     sthūlābhirdhanarahitā bahirnatābhiśca śastraniryāṇāḥ .
     kapisadṛśakarā dhanino vyāghropamapāṇayaḥ pāpāḥ ..
     maṇibandhanairnigūḍhairdṛḍhaiśca suśliṣṭasandhibhirbhūpāḥ .
     hīnairhastacchedaḥ ślathaiḥ saśabdaiśca nirdravyāḥ ..
     pitṛvittena vihīnā bhavanti nimnena karatalena narāḥ .
     saṃvṛtanimnairdhaninaḥ prottānakarāśca dātāraḥ ..
     viṣamairviṣamā niḥsvāśca karatalairīśvarāstu lākṣābhaiḥ .
     pītairagamyavanitābhigāmino nirghanā rūkṣaiḥ ..
     tuṣasadṛśanakhāḥ klīvāścipiṭaiḥ sphuṭitaiśca vittasantyaktāḥ .
     kunakhavivarṇaiḥ paratarkukāśca tāmraiśca bhūpatayaḥ ..
     aṅguṣṭhayavairāḍhyāḥ sutavanto'ṅguṣṭhamūlagaiśca yavaḥ .
     dīrghāṅguliparvāṇaḥ subhagā dīrghāyuṣaścaiva ..
     snigdhā nimnā rekhā dhanināṃ tadbyatyayena niḥsvānām .
     viralāṅgulayo niḥsvā dhanasañcayino ghanāṅgulayaḥ ..
     tisro rekhā maṇibandhanotthitāḥ karatalopagā nṛpateḥ .
     mīnayugāṅkitapāṇirnityaṃ satraprado bhavati ..
     vajrākārā dhanināṃ vidyābhājāntu mīnapucchanibhāḥ .
     śaṅkhātapatraśivikāgajāśvapadmopamā nṛpateḥ ..
     kalaśamṛṇālapatākāṅkuśopamābhirbhavanti nidhipālāḥ .
     dāmanibhābhiścāḍhyāḥ svastikarūpābhiraiśvaryam ..
     cakrāsiparaśutomaraśaktidhanuḥkuntasannibhā rekhāḥ .
     kurvanti camūnāthaṃ yajvānamulūkhalākārāḥ ..
     makaradhvajakoṣṭhāgārasannibhābhirmahādhanopetāḥ .
     vedīnibhena caivāgnihotriṇo brahmatīrthena ..
     vāpīdevakulādyairdharmaṃ kurvanti ca trikoṇābhiḥ .
     aṅguṣṭhamūlarekhāḥ puttrāḥ syurdārikāḥ sūkṣmāḥ ..
     rekhāḥ pradeśinīgāḥ śatāyuṣāṃ kalpanīyamūnābhiḥ .
     chinnābhirdrumapatanaṃ bahurekhārekhiṇo niḥsvāḥ ..
     atikṛśadīrghaiścivukairnirdravyā māṃsalairdhanopetāḥ .
     vimbopamairavakrairadharairbhūpāstanubhirasvāḥ ..
     oṣṭhaiḥ sphuṭitavikhaṇḍitavivarṇarūkṣaiśca dhanaparityaktāḥ .
     snigdhā ghanāśca daśanāḥ sutīkṣṇadaṃṣṭrāḥ samāśca śubhāḥ ..
     jihvā raktā dīrghā ślakṣṇā susamā ca bhogināṃ jñeyā .
     śvetā kṛṣṇā paruṣā nirdravyāṇāṃ tathā tālu ..
     vaktraṃ saumyaṃ saṃvṛtamamalaṃ ślakṣṇaṃ samañca bhūpānām .
     viparītaṃ kleśabhujāṃ mahāmukhaṃ durbhagāṇāñca ..
     strīmukhamanapatyānāṃ śāṭhyavatāṃ maṇḍalaṃ parijñeyam dīrghaṃ nirdravyāṇāṃ bhīrumukhāḥ pāpakarmāṇaḥ ..
     caturaśraṃ dhūrtānāṃ nimnaṃ vaktrañca tanayarahitānām .
     kṛpaṇānāmatihnasvaṃ sampūrṇaṃ bhogināṃ kāntam ..
     asphuṭitāgraṃ snigdhaṃ śmaśru śubhaṃ mṛdu ca sannatañcaiva .
     raktaiḥ paruṣaiścaurāḥ śmaśrubhiralpaiśca vijñeyāḥ ..
     nirmāṃsaiḥ karṇaiḥ pāpamṛtyavaścarpaṭaiḥ subahubhogāḥ .
     kṛpaṇāśca hnasvakarṇāḥ śaṅkuśravaṇāśca bhūpatayaḥ ..
     romaśakarṇā dīrghāyuṣastu dhanabhāgino vipulakarṇāḥ .
     krūrāḥ śirāvanaddhairvyālambairmāṃsalaiḥ sukhinaḥ ..
     bhogī tvanimnagaṇḍo mantrī sampūrṇamāṃsagaṇḍo yaḥ .
     sukhabhāk śukasamanāsaścirajīvī śuṣkanāsaśca ..
     chinnānurūpayāgamyagāmino dīrghayā tu saubhāgyam .
     ākuñcitayā cauraḥ strīmṛtyuḥ syāccipiṭanāsaḥ ..
     dhanino'gravakranāsā dakṣiṇavakrāḥ prabhakṣaṇāḥ krūrāḥ .
     ṛjvī svalpacchidrā supuṭā nāsā sabhāmyānām ..
     dhanināṃ kṣutaṃ sakṛd dvitripiṇḍitaṃ hlādi sānanādañca .
     dīrghāyuṣāṃ pramuktaṃ vijñeyaṃ saṃhatañcaiva ..
     padmadalābhairdhanino raktāntavilocanāḥ śriyobhājaḥ .
     madhupiṅgalairmahārthā mārjāravilocanāḥ pāpāḥ ..
     hariṇākṣā maṇḍalalocanāśca jihmaiśca locanaiścaurāḥ .
     krūrāḥ kekaranetrā gajasadṛśadṛśaśca bhūpatayaḥ ..
     aiśvaryaṃ gambhīrairnolotpalakāntibhiśca vidvāṃsaḥ .
     atikṛṣṇatārakāṇāmakṣṇāmutpāṭanaṃ bhavati ..
     mantritvaṃ sthūladṛśāṃ śyāvākṣāṇāñca bhavati saubhāgyam .
     dīnā dṛgniḥsvānāṃ snigdhā vipulārthabhogavatām ..
     abhyunnatābhiralpāyuṣo viśālonnatābhiratisukhinaḥ .
     viṣamabhruvo daridrā bālendunatabhruvaḥ sadhanāḥ ..
     dīrghāsaṃsaktābhirdhaninaḥ khaṇḍābhirarthaparihīnāḥ .
     madhyavinatabhruvo ye te saktāḥ strīṣvagamyāsu ..
     unnatavipulaiḥ śaṅkhairdhanyā nimnaiḥ sutārthasantyaktāḥ .
     viṣamalalāṭā vidhanā dhanavanto'rdhendusadṛśena ..
     śuktiviśālairācāryatā śirāsantatairadharmaratāḥ .
     unnataśirābhirāḍhyāḥ svastikavatsaṃsthitābhiśca ..
     nimnalalāṭā vadhabandhabhāginaḥ krarakarmaniratāśca .
     abhyunnataiśca bhūpāḥ kṛpaṇāḥ syuḥ saṅkaṭalalāṭāḥ ..
     ruditamadīnamanaśru snigdhañca śubhāvahaṃ manuṣyāṇām .
     rūkṣaṃ dīnaṃ pracurāśru caiva na śubhapradaṃ puṃsām ..
     hasitaṃ śubhadamakampaṃ sanimīlitalocanañca pāpasya .
     hṛṣṭasya hasitamasakṛt sonmādasyāsakṛtprānte ..
     tisro rekhāḥ śatajīvināṃ lalāṭāyatāḥ sthitā yadi tāḥ .
     catasṛbhiravanīśatvaṃ navatiścāyuḥ sapañcābdā ..
     vicchinnābhiścāgamyagāmino navatirapyarekheṇa .
     keśāntopagatābhī rekhābhiraśītivarṣāyuḥ ..
     pañcabhirāyuḥ saptatirekāgrāvasthitābhirapi ṣaṣṭiḥ .
     bahurekheṇa śatārdhaṃ catvāriṃśacca vakrābhiḥ ..
     triṃśadbhrūlagnābhirviṃśatikaścaiva vāmavakrābhiḥ .
     kṣudrābhiḥ svalpāyurnyūnābhiścāntare kalpyam ..
     parimaṇḍalairgavāḍhyāśchatrākāraiḥ śirobhiravanīśāḥ .
     cipiṭaiḥ pitṛmātṛghnāḥ karoṭiśirasāṃ cirānmṛtyuḥ ..
     ghaṭamūrdhā dhvānarucirdvimastakaḥ pāpakṛddhanaistyaktaḥ .
     nimnantu śiro mahatāṃ vahunimnamanarthadaṃ bhavati ..
     ekaikabhavaiḥ snigdhaiḥ kṛṣṇairākuñcitairabhinnāgraiḥ .
     mṛdubhirna cātivahubhiḥ keśaiḥ sukhabhāg narendro vā ..
     bahumūlaviṣamakapilāḥ sthūlasphuṭitāgraparuṣahnasvāśca .
     atikuṭilāścātighanāśca mūrdhajā vittahīnānām ..
     yadyadgātraṃ rūkṣaṃ māṃsavihīnaṃ śirāvanadbañca .
     tattadaniṣṭaṃ proktaṃ viparītamataḥ śubhaṃ sarvam ..
     triṣu vipulo gambhīrastriṣveva ṣaḍannataścaturhnasvaḥ .
     saptasu rakto rājā pañcasu dīrghaśca sūkṣmaśca ..
     nābhiḥ svaraḥ sattvamiti pradiṣṭaṃ gambhīrametattritayaṃ narāṇām .
     uro lalāṭaṃ vadanañca puṃsāṃ vistīrṇametattritayaṃ praśastam ..
     vakṣo'tha kakṣā nakhanāsikāsyaṃ kṛkāṭikā ceti ṣaḍunnatāni .
     hnasvāni catvāri ca liṅgapṛṣṭhaṃ grīvā ca jaṅghe ca hitapradāni ..
     netrāntapādakaratālvadharoṣṭhajihvā raktā nakhāśca khalu sapta sukhāvahāni .
     sūkṣmāni pañca daśanāṅguliparvakeśāḥ sākaṃ tvacā kararuhāśca na duḥkhitānām ..
     hanulocanabāhunāsikāḥ stanayorantaramatra pañcamam .
     iti dīrghamidaṃ tu pañcakaṃ na bhavatyeva nṛṇāmabhūbhṛtām ..
     iti kṣetram ..
     chāyā śubhāśubhaphalāni nivedayantī lakṣyā manuṣyapaśupakṣiṣu lakṣaṇajñaiḥ .
     tejoguṇān bahirapi pravikāśayantī dīpaprabhā sphaṭikaratnaghaṭasthiteva ..
     snigdhadbijatvaṅnakharomakeśachāyā sugandhā ca mahīsamutthā .
     tuṣṭyarthalābhābhyudayān karoti dharmasya cāhanyahani pravṛttim ..
     snigdhā sitācchaharitā nayanābhirāmā saubhāgyamārdavasukhābhyudayān karoti .
     sarvārthasiddhijananī jananīva cāpyā chāyā phalaṃ tanubhṛtāṃ śubhamādadhāti ..
     caṇḍādhṛṣyā padmahemāgnivarṇā yuktā tejovikramaiḥ sapratāpaiḥ .
     āgneyīti prāṇināṃ syājjayāya kṣipraṃ siddhaṃ vāñchitārthasya dhatte ..
     malinaparuṣakṛṣṇā pāpagandhānilotthā janayati vadhabandhavyādhyanarthārthanāśān .
     sphaṭikasadṛśarūpā bhāgyayuktātyudārā nidhiriva gaganotthā śreyasāṃ svaśchavarṇā ..
     chāyāḥ krameṇa kujalāgnyanilāmbarotthāḥ kecidvadanti daśa tāśca yathānupūrbyā .
     sūryābjanābhapuruhūtayamoḍupānāṃ tulyāstu lakṣaṇaphalairiti tatsamāsaḥ ..
     iti mṛjā ..
     karivṛṣarathaughamerīmṛdaṅgasiṃhābdaniḥsvanā bhūpāḥ .
     gardabhajarjararūkṣasvarāśca dhanasaukhyasantyaktāḥ ..
     iti svaraḥ ..
     sapta bhavanti ca sārā medomajjātvagasthiśukrāṇi .
     rudhiraṃ māṃsaṃ ceti prāṇabhṛtāṃ tatsamāsaphalam ..
     tālvoṣṭhadantapālījihvānetrāntapāyukaracaraṇaiḥ raktaistu raktasārā bahusukhavanitārthaputtrayutāḥ ..
     snigdhatvakkā dhanino mṛdubhiḥ subhagā vicakṣaṇāstanubhiḥ .
     majjāmedaḥsārāḥ suśarīrāḥ puttravittayuktāḥ ..
     sthūlāsthirasthisāro balavān vidyāntagaḥ surūpaśca .
     bahuguruśukrāḥ subhagā vidvāṃso rūravantaśca ..
     upacitadeho vidvān dhanī surūpaśca māṃsasāro yaḥ .
     iti sāraḥ ..
     saṅghāta iti ca suśliṣṭasandhitā sukhabhujo jñeyā ..
     iti saṃhatiḥ ..
     snehaḥ pañcasu lakṣyo vāgjihvādantanetranakhasaṃsthaḥ .
     sutadhanasaubhāgyayutāḥ snigdhaistairnirdhanā rūkṣaiḥ ..
     iti snehaḥ ..
     dyutimānvarṇaḥ snigdhaḥ kṣitipānāṃ madhyamaḥ sutārthavatām .
     rūkṣo dhanahīnānāṃ śuddhaḥ śubhado na saṅkīrṇaḥ ..
     iti varṇaḥ ..
     sādhyamanūkaṃ vaktrādgovṛṣaśārdūlasiṃhagaruḍamukhāḥ .
     apratihatapratāpā jitaripavo mānavendrāśca ..
     vānaramahiṣavarāhājatulyavadanāḥ sutārthasukhabhājaḥ .
     gardabhakarabhapratimairmukhaiḥ śarīraiśca niḥsvasukhāḥ ..
     ityanūkam ..
     aṣṭaśataṃ ṣaṇṇavatiḥ parimāṇaṃ caturaśīriti puṃsām .
     uttamasamahīnānāmaṅgulasaṅkhyāsvamānena ..
     ityunmānam ..
     bhārārdhatanuḥ sukhabhāk tulito'to duḥkhabhāg bhavatyūnaḥ .
     bhāro'tīvāḍhyānāmadhyarghaḥ sarvadharaṇīśaḥ ..
     viṃśativarṣā nārī puruṣaḥ khalu pañcaviṃśatibhirabdaiḥ .
     arhati mānonmānaṃ jīvitabhāge caturthe vā ..
     iti mānam ..
     bhūjalaśikhyanilāmbara suranararakṣaḥpiśācakatiraścām .
     sattvena bhavati puruṣo lakṣaṇametadbhavatyeṣām ..
     mahīsvabhāvaḥ śubhapuṣpagandhaḥ sambhogavān suśvasanaḥ sthiraśca .
     toyasvabhāvo bahutoyapāyī priyābhilāṣī rasabhojanaśca ..
     agniprakṛtyā capalo'titīkṣṇaścaṇḍaḥ kṣudhālurbahubhojanaśca .
     vāyoḥ svabhāvena calaḥ kṛśaśca kṣipraṃ ca kopasya vaśaṃ prayāti ..
     khaprakṛtirnipuṇo vivṛtāsyaḥ śabdagateḥ kuśalaḥ suṣirāṅgaḥ .
     tyāgayuto puruṣo mṛdukopaḥ sneharataśca bhavetsurasattvaḥ ..
     martyasattvasaṃyuto gītabhūṣaṇapriyaḥ .
     saṃvibhāgaśīlavānnityameva mānavaḥ ..
     tīkṣṇaprakopaḥ khalaceṣṭitaśca pāpaśca sattvena niśācarāṇām .
     piśācasattvaścapalo malākto bahupralāpī ca samulvaṇāṅgaḥ ..
     bhīruḥ kṣudhālurbahubhuk ca yaḥ syāt jñeyaḥ sa sattvena narastiraścām .
     evaṃ narāṇāṃ prakṛtiḥ pradiṣṭā yallakṣaṇajñāḥ pravadanti sattvam ..
     iti prakṛtiḥ ..
     śārdūlahaṃsasamadadvipagopatīnāṃ tulyā bhavanti gatibhiḥ śikhināñca bhūpāḥ .
     yeṣāñca śabdarahitaṃ stimitañca yātaṃ te'pīśvarā drutapariplutagā daridrāḥ ..
     iti gatiḥ ..
     śrāntasya yānamaśanañca bubhukṣitasya pānaṃ tṛṣāparigatasya bhayeṣu rakṣā .
     etāni yasya puruṣasya bhavanti kāle dhanyaṃ vadanti khalu taṃ naralakṣaṇajñāḥ ..
     puruṣalakṣaṇamuktamidaṃ mayā munimatānyavalokya samāsataḥ .
     idamadhītya naro nṛpasammato bhavati sarvajanasya ca vallabhaḥ ..
iti śrīvarāhamihirakṛtaubṛhatsaṃhitāyāṃ puruṣalakṣaṇaṃ nāmāṣṭaṣaṣṭitamo'dhyāyaḥ .. * ..) kṛṣṇabhaktapuruṣasya govindapadāśrayatvaṃ yathā --
     striyo vā puruṣo vāpi hyātatāyī napuṃsakaḥ .
     bhaktatve gaṇanīyaścedgovindapadamāśrayet ..
iti pādmottarakhaṇḍe 99 adhyāyaḥ .. puruṣāṇāṃ madhye guravo yathā --
     gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ .
     teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā ..
     yo bhāvayati yā sūte yena vidyopadiśyate .
     jyeṣṭhabhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ ..
iti kaurme upavibhāge 11 adhyāyaḥ .. ātmā . ityamaraḥ . 3 . 3 . 218 .. (yathā, bhāgavate . 7 . 14 . 37 .
     purāṇyanena sṛṣṭāni nṛtiryagṛṣidevatāḥ .
     śete jīvena rūpeṇa pureṣu puruṣo hyasau ..
yathā ca śaṅkaravijaye 13 adhyāye .
     purusaṃjñe śarīre'smin śayanāt puruṣo hariḥ .
     śakārasya ṣakāro'yaṃ vyatyayena prayujyate ..
) sāṅkhyatattvajñaḥ . punnāgapādapaḥ . iti medinī . ṣe, 41 .. (tatparyāyo yathā, vaidyakaratnamālāyām ..
     kumbhīkaḥ puruṣastuṅgaḥ punnāgo raktakeśaraḥ ..) viṣṇuḥ . iti śabdaratnāvalī .. (sa hi purāṇapuruṣa eva . yathā, harivaṃśe . 128 . 20 .
     evaṃ purāṇaḥ puruṣo viṣṇurvedeṣu paṭhyate .
     acintyaścāprameyaśca guṇebhyaśca parastathā ..
śivaḥ . yathā, mahābhārate . 14 . 8 . 14 .
     yāmyāyāvyaktarūpāya sadvṛtte śaṅkarāya ca .
     kṣemyāya harikeśāya sthāṇave puruṣāya ca ..
jīvaḥ . yathā, śivapurāṇe vāyusaṃhitāyāṃ pūrbabhāge . 4 . 16 .
     prakṛtiḥ kṣaramityuktaṃ puruṣo'kṣara ucyate .
     tāvimau prerayatyanyaḥ sa paraḥ parameśvaraḥ ..
) durgā . yathā --
     mahāniti ca yogeṣu praghānaścaiva kathyate .
     triguṇā vyatiriktā sā puruṣaśceti cocyate ..
iti devīpurāṇe 45 adhyāyaḥ .. tasya pañcaviṃśatitattvātmakatvaṃ jaḍatvañca yathā --
     ebhiḥ sampāditaṃ bhuṅkte puruṣaḥ pañcaviṃśakaḥ .
     īśvarecchāvaśaḥ so'pi jaḍātmā kathyate budhaiḥ ..
iti mātsye tattvakathanāvasāre 7 adhyāyaḥ .. (aśvasthānakabhedaḥ . yathā, māghe . 5 . 56 . ślokaṭīkāyāṃ mallināthadhṛtavacanam .
     paścimenāgrapādena bhuvi sthitvāgrapādayoḥ .
     ūrdhvapreraṇayā sthānamaśvānāṃ puruṣaḥ smṛtaḥ ..
) meṣamithunasiṃ hatulādhanuḥkumbharāśayaḥ . yathā --
     krūro'tha saumyaḥ puruṣo'ṅganā ca ojo'tha yugmaṃ viṣamaḥ samaśca .
     carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..
puruṣagrahā yathā --
     bhaumārkajīvāḥ puruṣāḥ klīvau somajabhānujau .
     stryākhyau bhārgavacandrau dvau tatpatitvāttathocyate ..
puruṣanakṣatrāṇi yathā --
     hasto mūlaśravaṇapunarvasūmṛgaśirastathā puṣyaḥ .
     garbhādhānādikāryeṣu punnāmāyaṃ gaṇaḥ śubhadaḥ ..
iti jyotistattvam .. tadvaidikaparyāyaḥ . manuṣyāḥ 1 naraḥ 2 dhavāḥ 3 jantavaḥ 4 viśaḥ 5 kṣitayaḥ 6 kṛṣṇayaḥ 7 carṣaṇyaḥ 8 nahuṣaḥ 9 harayaḥ 10 maryāḥ 11 martyāḥ 12 martāḥ 13 vrātāḥ 14 turvaśāḥ 15 hṛhyavaḥ 16 āyavaḥ 17 yadavaḥ 18 anavaḥ 19 pūravaḥ 20 jagataḥ 21 tasthuṣaḥ 22 pañcajanāḥ 23 vivasvantaḥ 24 pṛtanāḥ 25 . iti vedanighaṇṭau 2 adhyāyaḥ ..

puruṣakaṃ, klī, puṃ, (puruṣa eveti . puruṣa + svārthe kan .) ghoṭakānāmūrdhvasthitiḥ . iti trikāṇḍaśeṣaḥ .. śīkhapāṃo iti hindībhāṣā .. (yathā, māghe . 5 . 56 .
     śrīvṛkṣakī puruṣakonnamitāgrakāyaḥ .. puruṣako'śvānāṃ sthānakabhedaḥ . yaduktam --
     paścimenāgrapādena bhuvi sthitvāgrapādayoḥ .
     ūrdhvapreraṇayā sthānamaśvānāṃ puruṣaḥ smṛtaḥ ..
puruṣa eva puruṣakastena puruṣakeṇa sthānakenānnamita ūrdhvāvasthito'grakāyaḥ pūrbakāyo yasya sa tathoktaḥ . iti taṭṭīkāyāṃ mallināthaḥ ..)

puruṣakāraḥ, puṃ, (puruṣasya kāraḥ karaṇam .) puruṣasya kṛtiḥ . pauruṣam . ceṣṭā . yathā -- manuruvāca .
     daive puruṣakāre ca kiṃ jyāyastaṃ bravīhi me .
     atra me saṃśayo deva chettumarhasyaśeṣataḥ ..
     matsya uvāca .
     svameva karma daivākhyaṃ viddhi dehāntarārjitam .
     tasmāt pauruṣameveha śreṣṭhamāhurmanīṣiṇaḥ ..
     pratikūlantathā daivaṃ pauruṣeṇa vihanyate .
     maṅgalācārayuktānāṃ nityamutthānaśīlinām ..
     yeṣāṃ pūrbakṛtaṃ karma sāttvikaṃ manujottama ! .
     pauruṣeṇa vinā teṣāṃ keṣāñciddṛśyate phalam ..
     karmaṇā prāpyate loke rājasasya tathā phalam .
     kṛcchreṇa karmaṇā viddhi tāmasasya tathā phalam ..
     pauruṣeṇāpyate rājan ! mārgitavyaṃ phalaṃ naraiḥ .
     daivameva vijānanti narāḥ pauruṣavarjitāḥ ..
     tasmāttrikālasaṃyuktaṃ daivaṃ na saphalaṃ bhavet .
     pauruṣaṃ daivadampatyā kāle phalati pārthiva ! ..
     daivaṃ puruṣakāraśca kālaśca manujottama ! .
     trayametanmanuṣyasya piṇḍitaṃ syāt phalāvaham ..
     kṛṣervṛṣṭisamāyogāddṛśyante phalasiddhayaḥ .
     tāstu kāle pradṛśyante naivākāle kathañcana ..
     tasmāt sadaiva kartavyaṃ sadharmaṃ pauruṣaṃ nṛbhiḥ .
     evante prāpnuvantīha paralokaphalaṃ dhravam ..
     lālasāḥ prāpnuvantyarthānna ca daivaparāyaṇāḥ .
     tasmāt sarvaprayatnena pauruṣe yatnamācaret ..
     tyaktvālasān daivaparān manuṣyānutthānayuktān puruṣān hi lakṣmīḥ .
     anviṣya yatnādbṛṇute nṛpendra ! tasmāt sadotthānavatā hi bhāvyam ..
iti mātsye daivapuruṣakārako nāma 195 adhyāyaḥ .. (yathā ca nītiśāstre .
     yathā hyekena cakreṇa na rathasya gatirbhavet .
     tathā puruṣakāreṇa vinā daivaṃ na sidhyati ..
)

puruṣakuñjaraḥ, puṃ, (puruṣeṣu kuñjaraḥ śreṣṭha iti . puruṣaḥ kuñjara ivetyupamitasamāso vā .) puruṣaśreṣṭhaḥ . yathā, amare . 3 . 1 . 59 .
     syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ .
     siṃhaśārdūlanāgādyāḥ puṃsiśreṣṭhārthavācakāḥ ..
(yathā, rāmāyaṇe . 2 . 10 . 5 .
     hantānārye ! mamāmitre ! sakāmā bhava kekayi ! .
     mṛte mayi gate rāme vanaṃ puruṣakuñjare ..
)

puruṣatrā, vya, (dvitīyāsaptamyarthavṛtteḥ puruṣaśabdāt devamanuṣyapuruṣapurumartyebhyo dvitīyāsaptamyorbahulam . 5 . 4 . 56 . iti trā .) puruṣam . puruṣau . puruṣān . puruṣe . puruṣayoḥ . puruṣeṣu .. devāderdbīptyostrājitisūtreṇa trācpratyayaniṣpannam . devādistu devamanuṣyapuruṣapurumartyabahu ityādi . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ . (yathā, ṛgvede . 3 . 33 . 8 .
     uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste .. puruṣatrā puruṣeṣu . iti tadbhāṣye sāyanaḥ ..)

puruṣatvaṃ, klī, puruṣasya bhāvaḥ . puruṣavṛttirasādhāraṇadharmaḥ . puruṣaśabdāt bhāvārthe tvapratyayaḥ . (yathā, mahābhārate . 5 . 189 . 13 .
     haniṣyasi raṇe vipraṃ puruṣatvañca lapsyase ..) puṃstvañca ..

puruṣadaghnaḥ, tri, puruṣaparimāṇaḥ . puruṣaśabdāt parimāṇārthe daghnaṭpratyayaḥ . iti vyākaraṇam ..

puruṣadantikā, strī, (puruṣasya danta iva ākṛtiryasyāḥ . kap . kāpi ata itvam .) medā . iti rājanirghaṇṭaḥ .. (medāśabde'syā vivaraṇaṃ jñātavyam ..)

puruṣadvayasaḥ, tri, puruṣaparimāṇaḥ . puruṣaśabdāt parimāṇārthe dvayasaṭpratyayaniṣpannaḥ . iti vyākaraṇam ..

puruṣadveṣī, [n] tri, puruṣadbeṣaśīlaḥ . puruṣaśabdopapadāddviṣadhātorṇinpratyayaniṣpannaḥ . iti vyākaraṇam ..

puruṣanāgaḥ, puṃ, (puruṣo nāga iva .) puruṣaśreṣṭhaḥ . ityamaraḥ . 3 . 1 . 59 ..

puruṣapuṅgavaḥ, puṃ, (puruṣaḥ puṅgava iva .) puruṣaśreṣṭhaḥ . ityamaraḥ . 3 . 1 . 59 ..

puruṣapuṇḍarīkaḥ, puṃ, (puruṣeṣu puṇḍarīkaḥ śreṣṭha ityarthaḥ . yadvā, puruṣaḥ puṇḍarīko vyāghra ivetyupamitasamāsaḥ .) puruṣavyāghraḥ . naraśreṣṭhaḥ . ityamaraḥ . 3 . 1 . 59 .. jinarājaviśeṣaḥ . iti hemacandraḥ . 3 . 360 ..

puruṣamātraḥ, tri, puruṣaparimāṇaḥ . puruṣaśabdāt parimāṇārthe mātraṭpratyayaḥ . iti vyākaraṇam .. (yathā, taittirīyasaṃhitāyām . 5 . 2 . 5 . 1 .
     puruṣamātreṇa vi mīmite yajñena vai puruṣaḥ sammitaḥ ..)

puruṣarṣabhaḥ, puṃ, (puruṣa ṛṣabha iva .) puruṣaśreṣṭhaḥ . ityamaraḥ . 3 . 1 . 59 ..

puruṣavyāghraḥ, puṃ, (puruṣo vyāghra iva .) puruṣaśreṣṭhaḥ . ityamaraḥ . 3 . 1 . 59 .. (yathā, mahābhārate . 6 . 19 . 43 .
     evante puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ ..)

puruṣaśārdūlaḥ, puṃ, (puruṣaḥ śārdūla iva .) puruṣaśreṣṭhaḥ . ityamaraḥ . 3 . 1 . 59 .. (yathā, mahābhārate . 3 . 91 . 6 ..
     tava ca bhrātaraṃ vīramapaśyaṃ savyasācinam .
     śakrasyārdhāsanagataṃ tatra me vismayo mahān .
     āsīt puruṣaśārdūla ! dṛṣṭvā pārthaṃ tathāgatam ..
)

puruṣasiṃhaḥ, puṃ, (puruṣaḥ siṃha iva puruṣeṣu siṃhaḥ śreṣṭho vā .) puruṣaśreṣṭhaḥ . ityamaraḥ . 3 . 1 . 59 .. jinarājaviśeṣaḥ . tatparyāyaḥ . śaiviḥ 2 . iti hemacandraḥ . 3 . 360 ..

puruṣādyaḥ, puṃ, (puruṣāṇāṃ jinapuruṣāṇāmādyaḥ prathamaḥ .) ādināthanāmā jinaviśenaḥ . iti dhanañjayaḥ .. (puruṣeṣu jīveṣu ādyaḥ prathamaḥ . puruṣāṇāmādya iti vā .) viṣṇuḥ ..

puruṣādhamaḥ, puṃ, (puruṣeṣu adhamo'tinikṛṣṭaḥ .) nikṛṣṭanaraḥ . yathā, śāntiśatake .
     nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari sure nārāyaṇe tiṣṭhati .
     yaṃ kañcit puruṣādhamaṃ katipayagrāmeśamalpārthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam ..


puruṣārthaḥ, puṃ, (puruṣasya arthaḥ .) puruṣasya prayojanam . sa ca caturvidhaḥ . yathā, agnipurāṇe .
     dharmārthakāmamokṣāśca puruṣārthā udāhṛtāḥ .. (yathā, manuḥ . 7 . 100 .
     etaccaturvidhaṃ vidyāt puruṣārthaprayojanam ..) gosvāmimate bhaktiḥ pañcamapuruṣārthaḥ .. (puruṣakāraḥ . yathā, mahābhārate . 3 . 179 . 27 .
     daivaṃ puruṣakāreṇa ko vañcayitumarhati .
     daivameva paraṃ manye puruṣārtho nirarthakaḥ ..
)

puruṣāsthimālī, [n] puṃ, (puruṣāṇāmasthīni teṣāṃ mālāstyasyeti . puruṣāsthimālā + vrīhyāditvāt iniḥ .) śivaḥ . iti hemacandraḥ . 2 . 111 ..

puruṣottamaḥ, puṃ, (puruṣeṣu uttamaḥ .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 21 .. (yathā, raghuḥ . 3 . 49 .
     hariryathaikaḥ puruṣottamaḥ smṛtaḥ maheśvarastryambaka eva nāparaḥ .
     tathā vidurmāṃ munayaḥ śatakratuṃ dvitīyagāmī na hi śabda eṣa naḥ ..
etanniruktiryathā, mahābhārate . 5 . 70 . 10 .
     purāṇāt sadanāccāpi tato'sau puruṣottamaḥ ..) jinarājaviśeṣaḥ . tatparyāyaḥ . somabhūḥ 2 . iti hemacandraḥ . 3 . 359 .. puruṣeṣu madhye uttamaḥ . yathā, dharmapurāṇe .
     viśeṣasamabhāvasya puruṣasyānaghasya ca .
     arimitre'pyudāsīne mano yasya samaṃ vrajet ..
     samo dharmaḥ samaḥ svargaḥ samo hi paramaṃ tapaḥ .
     yasyaivaṃ mānasaṃ nityaṃ sa naraḥ puruṣottamaḥ ..
(puruṣottamo jagannātho'styatreti . ac . utkalakhaṇḍaikadeśaḥ . sa tu pīṭhasthānānāmanyatamaḥ . tatra bhagavatī vimalārūpeṇa virājate . yathā, devībhāgavate . 7 . 30 . 64 .
     gayāyāṃ maṅgalā proktā vimalā puruṣottame .. granthakartṛviśeṣaḥ . sa tu prayogaratnamālāvyākaraṇasya dvirūpaikākṣarahārāvalīkoṣāṇāṃ anyeṣāñca katipayagranthānāṃ praṇetā ..)

puruhaṃ, tri, (puruṃ pracuraṃ hanti gacchatīti . puru + hana gatau + anyebhyo'pīti ḍaḥ .) pracuram . ityamaraḥ . 3 . 1 . 63 ..

puruhu, tri, (puruṃ pracuraṃ hanti gacchatīti . hana gatau + bāhulakāt ḍuḥ .) pracuram . ityamaraṭīdāyāṃ svāmī .. (puruhūrityapi pāṭhaḥ ..)

[Page 3,196c]
puruhūtaḥ puṃ, (puru pracuraṃ hūtamāhvānaṃ yajñeṣu yasya . puru yathā syāttayā hūyate yajvabhiriti vā . yadvā, purūṇi bahūni hūtāni nāmāni yasya .) indraḥ . ityamaraḥ . 1 . 1 . 44 .. (yathā, mahābhārate . 1 . 126 . 25 .
     puruhūtādayaṃ jajñe kuntyāmeva dhanañjayaḥ .. pracuranāmaviśiṣṭhe, tri . yathā, bhāgavate . 8 . 1 . 13 .
     sa viśvakāyaḥ puruhūta īśaḥ satyaḥ svayaṃjyotirajaḥ purāṇaḥ .. strī, bhagavatī . sā tu puṣkare pīṭhasthāne virājate . yathā, devībhāgavate . 7 . 30 . 59 .
     viśve viśveśvarīṃ prāhuḥ puruhūtāñca puṣkare ..)

purūravāḥ [s] puṃ, (puru pracuraṃ yathā syāttathā rautīti . parvataśca pururnāma yatra yajñe purūravāḥ . 3 . 90 . 22 . iti mahābhāratoktavacanāt purau parvate rautīti vā . puru + ru + purūravāḥ . uṇā° 4 . 231 . iti asipratyayena nipātanāt sādhuḥ .) budhasya puttraḥ . sa tu candravaṃśīyādirājaḥ . tatparyāyaḥ . baudhaḥ 2 ailaḥ 3 urvaśīramaṇaḥ 4 . iti hemacandraḥ .. yathā, agnipurāṇe .
     tato budhāśramaṃ prāyādiḍā rūpāśritā satī .
     budhenāntaramāsādya maithunāyopamantritā ..
     somaputtrādbudhādrājan ! tasyā jajñe purūravāḥ .
     janayitvā tataḥ sā taṃ punaḥ sudyumnatāṃ gatā ..
api ca .
     ilodare ca dharmiṣṭhaṃ budhaḥ puttramajījanat .
     aśvamedhaśataṃ sāgramakarodyaḥ svatejasā ..
     purūravā iti khyātaḥ sarvalokanamaskṛtaḥ .
     himavacchikhare ramye ārādhya sa janārdanam .
     lokaiśvaryamagādrājā saptadbīpapatistadā ..
     keśiprabhṛtayo daityāstasya bhṛtyatvamāgatāḥ .
     urvaśī yasya patnītvamagāt sadrūpamohitā ..
     saptadvīpā vasumatī saśailavanakānanā .
     dharmeṇa pālitā tena sarvalokahitaiṣiṇā ..
     cāmaragrāhiṇī kīrtiḥ sampannaikāṅgavāhikā .
     viṣṇuprasādāddevendro dadāvardhāsanantadā ..
     dharmārthakāmāndharmeṇa samamevābhyapālayat .
     dharmārthakāmāstaṃ draṣṭumājagmuḥ kautukāt purā ..
iti mātsye 24 adhyāyaḥ .. (asya viśeṣavivaraṇantu harivaṃśe 26 adhyāye draṣṭavyam .. * ..) viśvadevaḥ . iti jaṭādharaḥ .. pārvaṇaśrāddhadevaḥ . yathā --
     purūravā mādravāśca pārvaṇe samudāhṛtau .. iti śrāddhatattve bṛhaspatiḥ ..

purogaḥ tri, (puro'gre gacchatīti . puras + gama + ḍaḥ .) agragāmī . ityamaraḥ . 2 . 8 . 72 .. (yathā, raghuḥ . 6 . 55 .
     jyāghātarekhe subhujo bhujābhyāṃ bibharti yaścāpabhṛtāṃ purogaḥ ..) pradhānaḥ . iti hemacandraḥ . 6 . 74 ..

[Page 3,197a]
purogatiḥ, puṃ, (puro'gre gatirgamanamasya .) kukkuraḥ . iti dharaṇiḥ .. agrage, tri ..

purogamaḥ, tri, (puro'gre gacchatīti . gama + ac .) agragāmī . ityamaraḥ . 2 . 8 . 72 .. (yathā, mahābhārate . 6 . 19 . 10 .
     yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ .
     nivartiṣyanti saṃtrastāḥ siṃhaṃ kṣudramṛgā yathā ..
kukkure, puṃ . iti hemacandraṭīkā ..)

purogāmī, [n] tri, (puro'gre gacchatīti . gama + ṇiniḥ .) agragāmī . tatparyāyaḥ . purogaḥ 2 agresaraḥ 3 praṣṭhaḥ 4 agrataḥsaraḥ 5 puraḥsaraḥ 6 purogamaḥ 7 . ityamaraḥ . 2 . 8 . 72 .. nāsīraḥ 8 pragrasaraḥ 9 . iti śabdaratnāvalī ..

puroṭiḥ, puṃ, (puro'ṭatīti . aṭa + in .) patrajhaṅkāraḥ . iti trikāṇḍaśeṣaḥ .. rāyabhāṭi iti bhāṣā .. (purasaṃskāraḥ . iti hārāvalī . 164 ..)

puroḍāḥ, [ś] puṃ, (pura ādau dāśyate dīyate iti . puras + dāśṛ dāne + kvip . nipātanāt dasya ḍaḥ .) haviḥ . iti mugdhabodhavyākaraṇam ..

puroḍāśaḥ, puṃ, (puro'gre dāśyate dīyate iti . dāśa + karmaṇi ghañ . nipātanāt dasya ḍaḥ .) havirbhedaḥ . sa tu yavacūrṇanirmitaroṭikāviśeṣaḥ . (yathā, manuḥ . 6 . 11 .
     vāsantaśāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ .
     puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak ..
) piṣṭakacamasī . hutaśeṣaḥ . iti medinī . śe, 38 .. somarasaḥ . iti hemacandraḥ ..

puroḍāśyaṃ, tri, (puroḍāśāya hitamiti . puroḍāśa + yat .) puroḍāśīyam . haviryogyam . puroḍāśāya hitam . yathā, bhaṭṭiḥ . 5 . 12 .
     āmikṣīyaṃ dadhi kṣīraṃ puroḍāśyaṃ tathauṣadham .
     havirhaiyaṅgavīnañca nāpyupaghnanti rākṣasāḥ ..


purodbhavā, strī, (pure udbhavo yasyāḥ .) mahāmedā . iti ratnamālā ..

purodhāḥ, [s] puṃ, (puro'gre dadhāti maṅgalamiti . puras + dhā + purasi ca . uṇā° 4 . 230 . iti asiḥ . sa ca ḍit .) purohitaḥ . ityamaraḥ . 2 . 8 . 5 .. (yathā, raghuḥ . 3 . 18 .
     sa jātakarmaṇyakhile tapasvinā tapovanādetya purodhasā kṛte ..)

purobhāgī, [n] tri, (puraḥ pūrbameva bhajate iti . puras + bhaja + ṇiniḥ .) doṣamātradarśī . ityamaraḥ . 3 . 1 . 46 .. (yathā, rājataraṅgiṇyām . 6 . 83 .
     kupito'pi sa yatraināṃ nyavadhīdrāgamohitaḥ .
     tenaivāgāt purobhāgivitarkātaṅkapātratām ..
) agrāṃśī ca ..

purohitaḥ, puṃ, puro dṛṣṭādṛṣṭaphaleṣu karmasu dhīyate āropyate yaḥ . (yadvā, pura ādāveva hitaṃ maṅgalaṃ yasmāt .) śāntyādikartā . tatparyāyaḥ . purodhāḥ 2 . ityamaraḥ . 2 . 8 . 5 .. dharmakarmādikārakaḥ 3 . iti śabdaratnāvalī .. tasya lakṣaṇaṃ yathā, cāṇakye .
     vedavedāṅgatattvajño japahomaparāyaṇaḥ .
     āśīrvādavacoyukta eṣa rājapurohitaḥ ..
tasya varjanīyalakṣaṇaṃ yathā --
     kāṇaṃ vyaṅgamaputtraṃ vānabhijñamajitendriyam .
     na hnasvaṃ vyādhitaṃ vāpi nṛpaḥ kuryāt purohitam ..
iti kālikāpurāṇam .. * .. purohite varṇanīyāni yathā --
     purohito hito vedasmṛtijñaḥ satyavāk śuciḥ .
     brahmaṇyo vimalācāraḥ pratikartāpadāmṛjuḥ ..
iti kavikalpalatā .. (yathā ca .
     doṣāgantujamṛtyubhyo rasamantraviśāradau .
     rakṣetāṃ nṛpatiṃ nityaṃ yatnādvaidyapurohitau ..
     brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata .
     purohitamate tasmādvarteta bhiṣagātmavān ..
iti suśrute sūtrasthāne catustriṃśe'dhyāye ..)

purva, pūrtau . pūrṇīkaraṇe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) pañcamasvarī . pūḥ purau puraḥ . purvati payasā kumbhaṃ ceṭī . iti durgādāsaḥ ..

pula, ka ucchritau . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ucchritiruccībhāvaḥ . ka, polayati parvataḥ . iti durgādāsaḥ ..

pula, ja mahattve . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ja, polaḥ pulaḥ . polati . iti durgādāsaḥ ..

pula, śa mahattve . iti kavikalpadrumaḥ .. (tudā°para°-aka°-seṭ .) śa, pulati pulinaṃ śaradi mahat syādityarthaḥ . politā . iti durgādāsaḥ ..

pulaḥ, puṃ, (polati ucchrito bhavatīti . pula + kaḥ .) pulakaḥ . vipule, tri . iti medinī . le, 23 ..

pulakaṃ, klī, (pulatīti . pula + kaḥ . tataḥ saṃjñāyāṃ kan .) kaṅkuṣṭam . tacca parvatīyamṛttikāviśeṣaḥ . iti rājanirghaṇṭaḥ ..

pulakaḥ, puṃ, (pula + svārthe kan .) romāñcaḥ . tatparyāyaḥ . romodbhedaḥ 2 tvakpuṣpam 3 tvagaṅkuraḥ 4 . iti trikāṇḍaśeṣaḥ .. (yathā, āryāsaptaśatyām . 379 .
     premalaghūkṛtakeśavavakṣobharavipulapulakakucakalasā .
     govardhanagirigurutāṃ mugdhabadhūrnibhṛtamupahasati ..
) śarīrāntarbahirbhavakīṭaḥ . iti hemacandraḥ .. (tucchadhānyam . yathā, pañcatantre . 3 . 99 .
     pulakā iva dhānyeṣu pūtikā iva pakṣiṣu .
     maśakā iva martyeṣu yeṣāṃ dharmo na kāraṇam ..
) prastaraviśeṣaḥ . tasya parīkṣā yathā --
     puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt .
     saṃsthāpitāśca nakharā bhujagaiḥ prakāśaṃ saṃpūjya dānavapatiṃ prathite pradeśe ..
     dāśārṇavāgadavamekalakālagādau guñjāñjanakṣaudramṛṇālavarṇāḥ .
     gandharvavahnikadalīsadṛśāvabhāsā ete praśastāḥ pulakāḥ prasūtāḥ ..
     śaṅkhābjabhṛṅgārkavicitrabhaṅgā śūdrairupetāḥ paramāḥ pavitrāḥ .
     maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti ..
     kākaśvarāsabhaśṛgālavṛkograrūpaigṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ ..
     mṛtyupradāstu viduṣā parivarja nīyā mūlyaṃ palasya kathitañca śatāni pañca ..
iti gāruḍe 77 adhyāyaḥ .. maṇidoṣaviśeṣaḥ . haritālam . gajānnapiṇḍam . gandharvaviśeṣaḥ . iti medinī . ke, 121 .. asurājī . galvarkaḥ . iti hemacandraḥ ..

pulakī, [n] puṃ, (pulako'styasyeti . pulaka + iniḥ .) dhārākadambaḥ . iti rājanirghaṇṭaḥ ..

pulastiḥ, puṃ, (pula mahattve + kvip . pulaṃ mahattvaṃ asate gacchatīti . as + tiḥ . ityujjvaladattaḥ . 4 . 179 .) pulastyamuniḥ . ityuṇādikoṣaḥ ..

pulastyaḥ, puṃ, saptarṣīṇāṃ madhye ṛṣiviśeṣaḥ . iti śabdaratnāvalī .. sa brahmaṇaḥ karṇābhyāṃ jātaḥ . tasya bhāryā havirbhūḥ kardamakanyā . tasya puttraḥ agastyaḥ viśravāśca . iti śrībhāgavatam .. yathā, harivaṃśe . 7 . 8 .
     marīciratrirbhagavānaṅgirāḥ pulahaḥ kratuḥ .
     pulastyaśca vaśiṣṭhaśca saptaite brahmaṇaḥ sutāḥ ..


pulahaḥ, puṃ, saptarṣīṇāṃ madhye ṛṣiviśeṣaḥ . iti śabdaratnāvalī .. sa ca brahmaṇo nābhito jātaḥ tasya bhāryā kardamamunikanyā gatiḥ . tasya puttrāḥ karmaśreṣṭhaḥ yavīyān sahiṣṇuśca . iti śrībhāgavatam ..

pulākaḥ, puṃ, (polati ucchrito bhavatīti . pula + balākādayaśca . iti ākapratyayena nipātanāt sādhuḥ .) tucchadhānyam . āgaḍā iti khyātam .. (yathā, manuḥ . 10 . 125 .
     pulākāścaiva dhānyānyāṃ jīrṇāścaiva paricchadāḥ ..) saṃkṣepaḥ . alpatvam . bhaktasikthakam . bhaktagulikā . ityamarabharatau .. kṣipram . yathā pulākakārī . iti svāmī ..

pulākī, [n] puṃ, (pulākaḥ kṣipratā vṛddhau viṣaye astyasyeti . pulāka + iniḥ .) vṛkṣaḥ . iti hemacandraḥ . 4 . 180 ..

pulāyitaṃ, klī, (pula + kyac + ktaḥ .) aśvagatiḥ . tatparyāyaḥ . vikrāntiḥ 2 . iti trikāṇḍaśeṣaḥ ..

pulinaṃ, klī, (polatīti . pula mahattve + talipulibhyāñca . uṇā° 2 . 53 . iti inan . sa ca kit .) toyotthitataṭam . ityamaraḥ . 1 . 10 . 9 .. cara iti caḍā iti ca bhāṣā .. (yathā, rāmāyaṇe . 2 . 95 . 9 .
     kvacinmaṇinikāśodāṃkvacit pulinaśālinīm .
     kvacit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm ..
) jalādacirotthitaṃ taṭam . iti bharataḥ .. tatkṣaṇatoyayuktadvīpam . iti subhūtiḥ .. krameṇotthitaṃ taṭam . iti svāmī .. jalamadhyasthamutthitaṃ taṭam . iti pañjikā .. dvīpam . iti trikāṇḍaśeṣaḥ .. (yakṣaviśeṣe, puṃ . yathā, mahābhārate . 1 . 32 . 19 .
     ulūkaśvasanābhyāñca nimiṣeṇa ca pakṣirāṭ .
     prarujena ca saṃgrāmaṃ cakāra pulinena ca ..
)

pulindaḥ, puṃ, (pula mahattve + kuṇipulyoḥ kindac . uṇā° 4 . 85 . iti kindac .) caṇḍālabhedaḥ . sa ca mlecchaśabdavācyaḥ . ityamarabharatau .. tasyotpattiryathā -- pulastya uvāca . evaṃ gateṣu trailokyaṃ dānaveṣu purandaraḥ . jagāma brahmasadanaṃ saha devaiḥ śacīpatiḥ .. tatrāpaśyat sa deveśaṃ brahmāṇaṃ kamalodbhavam . ṛṣibhiḥ sārdhamāsīnaṃ pitaraṃ svañca kaśyapam .. tato nanāma śirasā śakraḥ suragaṇaiḥ saha . brahmāṇaṃ kaśyapañcaiva tāṃśca sarvāṃstapodhanān .. provācendraḥ suraiḥ sārdhaṃ devanāthaṃ pitāmaham . pitāmaha ! hṛtaṃ rājyaṃ balinā valinā mama .. brahmā provāca śakraitat bhujyate svakṛtaṃ phalam . śakraḥ papraccha bho brūhi kiṃ mayā duskṛtaṃ kṛtam .. kaśyapo'pyāha deveśa ! bhrūṇahatyā kṛtā tvayā . dityudarāttvayā garbhaḥ kṛto vai bahudhā balāt .. pitaraṃ prāha devendro māturdūṣaṇato vibho ! . kartanaṃ prāptavān garbho yadaśaucā hi sābhavat .. tato'bravīt kaśyapastu māturdoṣe sadāsatām . gatastato vinihato doṣo'pi kuliśena bhoḥ .. tacchrutvā kaśyapavacaḥ prāha śakraḥ pitāmaham . vināśaṃ pāpmano brūhi prāyaścittaṃ vibho ! mama .. brahmā provāca deveśaṃ vaśiṣṭhaḥ kaśyapastathā . hitaṃ sarvasya jagataḥ śakrasyāpi viśeṣataḥ .. śaṅkhacakragadāpāṇirmādhavaḥ puruṣottamaḥ .. taṃ prapadyasva śaraṇaṃ sa te śreyo vidhāsyati .. sahasrākṣo'pi vacanaṃ gurūṇāṃ sa niśamya vai . provāca svalpakālena kasmin prāpyo bahūdayaḥ .. tā ūcurdevatā martye svalpakāle bahūdayaḥ ..
     ityevamuktaḥ surarāḍviriñcinā marīciputtreṇa ca kaśyapena .
     tathaiva mitrāvaruṇātmajena vegānmahīpṛṣṭhamavāpya tasthau ..
     kālañjarasyottarataḥ supuṇyastathā himādrerapi dakṣiṇasyām .
     kuśasthalāt pūrbata eva viśruto vasoḥ purāt paścimato'vatasthe ..
     yatrātha cakre bhagavān murāriṃrvāstavyamavyaktatanustvamūrtiḥ .
     khyātiṃ jagāmātha gadādhareti mahāghavṛndasya śitaḥ kuṭhāraḥ ..
     yasmin dvijendrāḥ śrutiśāstrasaṃyutāḥ samānatāṃ yānti pitāmahena .
     marutpitṝn yatra ca saṃprapūjya bhaktyā tvananye nahi cetasaiva .
     phalammahāmedhamakhasya mānavā labhantyanantyaṃ bhagavatprasādāt ..
     mahānadī yatra surarṣikanyā bālāpadeśāddhimaśailametya .
     cakre jagat pāpavinaṣṭamagryaṃ sandarśanaprāśanamajjanena ..
tatra śakraḥ samabhyetya mahānadyāstaṭe'dbhute . ārādhanāya devasya kṛtvāśramamavasthitaḥ .. prātaḥsnāyī tvadhaḥśāyī ekabhaktirhyayācitaḥ . tapastepe sahasrākṣaḥ stuvan devaṃ gadādharam .. tasyaivaṃ tapyataḥ samyak jitasarvendriyasya ca . kāmakrodhavihīnasya sāgraḥ saṃvatsaro gataḥ .. tato gadādharaḥ prīto vāsavaṃ prāha nārada ! . gaccha prīto'smi bhavato muktapāpo'si sāmpratam .. nijaṃ rājyañca deveśa ! prāpsyasi tvacirāddivaḥ . yatiṣyāmi yathā śakra ! bhāviśreyo yathā tava .. ityevamukto'tha gadādhareṇa visarjitaḥ snāpya manoharāyām . snātasya devasya tataḥ purastāt saṃprocurasmānanuśāsayasva .. provāca tān bhīṣaṇakarmakārān nāmnā pulindā mama pāpasambhavāḥ . vasadhvamevāntaramadrimukhyayorhimādrikālāñjarayoḥ pulindāḥ .. ityevamuktvā surarāṭ pulindān vimuktapāpaḥ surasiddhayakṣaiḥ . saṃpujyamāno'nujagāma cāśramaṃ mātustadā dharmanivāsamādyam .. iti vāmane 73 adhyāyaḥ ..

pulomajā, strī, (pulomno daityāt jāyate iti . jana + ḍaḥ .) śacī . ityamaraḥ . 1 . 1 . 48 .. (yathā, kāśīkhaṇḍe 10 adhyāye .
     niṣpratyūhaṃ kratuśataṃ yaḥ kaścit kurute'vanau .
     jitendriyo'marāvatyāṃ sa prāpnoti pulomajām ..
)

pulomajit, puṃ, (pulomānaṃ jayatīti . ji + kvip tugāgamaśca .) indraḥ . iti kecit ..

pulomadviṭ, [ṣ] puṃ, (pulomno daityaviśeṣasya dbiṭ śatruḥ .) indraḥ . iti hemacandraḥ . 2 . 88 ..

pulomabhit, [d] puṃ, (pulomānaṃ bhinattīti . bhid + kvip .) indraḥ . iti bhūriprayogaḥ ..

pulomā, [n] puṃ, asuraviśeṣaḥ . sa indrasya śvaśuraḥ . iti pulomajāśabdaṭīkāyāṃ bharataḥ .. (ayaṃ khalvindreṇa nipātitaḥ . yathā, harivaṃśe . 20 . 134 .
     kṛtvā sambandhakaṃ cāpi viśvasecchatruṇā nahi .
     pulomānaṃ jaghānājau jāmātā san śatakratuḥ ..
)

pulomāriḥ, puṃ, (pulomno'riḥ śatruḥ .) indraḥ . iti trikāṇḍaśeṣaḥ ..

puṣa, puṣṭau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) poṣati tātaḥ puttram . iti durgādāsaḥ ..

puṣa, ḷ ya au puṣṭau . poṣaṇe . iti kavikalpadrumaḥ .. (divā°-para°-saka°-aniṭ .) ḷ, apuṣat . ya, puṣyati . au, poṣṭā . iti durgādāsaḥ ..

puṣa, ka dhṛtau . iti kavikalpadrumaḥ .. (curā°-para°saka°-seṭ .) ka, poṣayati . iti durgādāsaḥ ..

puṣa, ga puṣṭau . iti kavikalpadrumaḥ .. (kryā°-para°saka°-seṭ .) ga, puṣṇāti puṣoṣa . iti durgādāsaḥ ..

puṣā, strī, (puṣṇātīti . puṣa puṣṭau + kaḥ . tataṣṭāp .) lāṅgalikīvṛkṣaḥ . iti śabdacandrikā ..

puṣitaṃ, tri, (puṣyate smeti . puṣa + ktaḥ . bhvādigaṇīyatvāt iṭ .) puṣṭam . kṛtapoṣaṇapakṣimṛgādi . ityamaraḥ . 3 . 1 . 97 ..

puṣkaraṃ, klī, (puṣṇātīti . puṣa puṣṭau + puṣaḥ kit . uṇā° 4 . 4 . iti karan . sa ca kit .) hastiśuṇḍāgram . (yathā, mādhe . 5 . 30 .
     ālolapuṣkarasukhollasitairabhīkṣṇamukṣāmbabhūvurabhito vapurambuvarṣaiḥ ..) vādyabhāṇḍamukham . (yathā, raghuḥ . 17 . 11 .
     nadadbhiḥ snigdhagambhīraṃ tūryairāhatapuṣkaraiḥ .. * .. puṣa puṣṭau . puṣaḥ kit . iti karanpratyayaḥ . puṣiratrāntarnītaṇyarthaḥ . poṣayati bhūtānyavakāśapradānena udakadānādyupakāreṇa ca . puṣkaṃ vāri rātīti puṣkaraṃ iti kṣīrasvāmī . puṣerantarṇyarthāt sṛmṛbhṛśuṣiyudhibhyaḥ kit . iti vihitaḥ karanpratyayo bāhulakāt bhavati . hṛdṛkṛsṛpṛvīcīpuṣimuṣimūṅśūbhyaḥ kit . iti karu iti śrībhojadevaḥ . poṣayati bhūtānīti . puṣkopapadādrāteḥ āto'nupasarge kaḥ . yadvā, vapurityudakanāma tat kartuṃ śīlamasyeti . kṛño hetutācchīlyānulomyeṣu . iti ṭaḥ . vapuṣkaraṃ sat vakāralopena puṣpharam . pṛṣodarādiḥ . iti nighaṇṭau devarājayajvā ..) jalam . (yathā, śatapathabrāhmaṇe . 6 . 4 . 2 . 2 .
     āpo vai puṣkaraṃ prāṇo'tharvā prāṇo vā ..) vyoma . (yathā, hārīte prathamasthāne caturthe'dhyāye .
     meghāḥ sūryaśilāsamānarucayo hyalpasravālpasvanā haṃsālīkamalālimaṇḍitajalaḥ padmākaraḥ śobhanaḥ .
     tīvrasnigdhamayakhacandravimalā svānandinī kaumudī citrā gharmavipakvatoyasurasā syānnirmalaṃ puṣkaram ..
) khaḍgaphalam . padmam . (yathā, rāmāyaṇe . 2 . 95 . 14 .
     sakhīvacca vigāhasva sīte ! mandākinīṃ nadīm .
     kamalānyavamajjantī puṣkarāṇi ca bhāmini ! ..
) tīrthabhedaḥ . (yathā, mahābhārate . 1 . 36 . 3 .
     gokarṇe puṣkarāraṇye tathā himavatastaṭe .. asya anyadvivaraṇaṃ puṃliṅgāntapuṣkaraśabde draṣṭavyam ..) kuṣṭhauṣadham . ityamaraḥ . 3 . 3 . 185 .. (yathāsya paryāyaḥ .
     uktaṃ puskaramūlantu pauṣkaraṃ puṣkarañca tat .
     padmapatrañca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) khaḍgakoṣaḥ . ityamaraṭīkāyāṃ mathureśaḥ .. kāṇḍam . dbīpabhedaḥ . iti madinī . re, 187 .. (asya vivaraṇaṃ puṃliṅgāntapuṣkaraśabde draṣṭavyam ..) yuddham . iti nānārtharatnamālā .. * ..

puṣkaraḥ, puṃ, (puṣa + puṣaḥ kit . uṇā° 4 . 4 . iti karan . sa ca kit .) rogaviśeṣaḥ . nāgaviśeṣaḥ . sārasapakṣī . nṛpabhedaḥ . sa tu nalarājabhrātā . (yathā, mahābhārate . 3 . 59 . 4 .
     sa samāviśya ca nalaṃ samīpaṃ puṣkarasya ca .
     gatvā puṣkaramāhedamehi dīvya nalena vai ..
ayaṃ hi kalisāhāyyena akṣadyūte nalaṃ vijitya niṣadhādhipo'bhavat . etadvṛttāntaṃ mahābhārate vanaparvaṇi 59 adhyāye draṣṭavyam ..) varuṇaputtraḥ . iti medinī . re, 187 .. (vādyaviśeṣaḥ . yathā, mārkaṇḍeye . 106 . 61 .
     prāvādyanta tatastratra veṇuvīṇādidardurāḥ .
     paṇavāḥ puṣkarāścaiva mṛdaṅgāḥ paṭahānakāḥ ..
) parvataviśeṣaḥ . iti śabdaratnāvalī .. * .. saptadvīpānāṃ madhye dvīpaviśeṣaḥ . puṣkaradvīpavarṇanaṃ yathā -- sūta uvāca .
     śākadbīpasya vistārāddviguṇena samantataḥ .
     kṣīrārṇavaṃ samāvṛtya dvīpaḥ puṣkarasaṃjñitaḥ ..
     eka evātra viprendrāḥ parvato mānasottaraḥ .
     yojanānāṃ sahasrāṇi cordhvaṃ pañcāśaducchritaḥ ..
     tāvadeva ca vistīrṇaḥ sarvatra parimaṇḍalaḥ .
     sa eva dvīpo yaścārdhamānasottarasaṃjñitaḥ ..
     eka eva mahāsānuḥ sanniveśāddvidhākṛtaḥ .
     tasmindvīpe smṛtau tu dvau puṇyau janapadau śubhau ..
     aparau mānavasyātha parvatasyānumaṇḍalau .
     mahāvītaṃ smṛtaṃ varṣaṃ dhātakīṣaṇḍameva ca ..
     svādūdakenodadhinā puṣkaraḥ paribhāvitaḥ .
     tasmindvīpe mahāvṛkṣo nyagrodho'marapūjitaḥ ..
     tasminnivasati brahmā viśvātmā viśvabhāvanaḥ .
     tatraiva muniśārdūlāḥ śivanārāyaṇālayam ..
     vasantyatra mahādevo harārdho hariravyayaḥ .
     saṃpūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ ..
     gandharvaiḥ kinnarairyakṣairīśvaraḥ kṛṣṇapiṅgalaiḥ .
     susthāstatra prajāḥ sarvā brāhmaṇāḥ sadṛśatviṣaḥ ..
     nirāmayā viśokāśca rāgadveṣavivarjitāḥ .
     satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ ..
     na varṇāśramadharmāśca na nadyo na ca parvatāḥ .
     pareṇa puṣkarasyātha samāvṛtya sthito mahān ..
     svādūdakaḥ samudrastu samantāddvijasattamāḥ .
     pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ ..
iti kaurme 47 adhyāyaḥ .. * .. puṣkaradvīpastharājā . tasya rathaḥ . yathā --
     lokeśvaraḥ so'pi nṛbhirmunīndrairdaivaiḥ sahendrairatha brahmacārī dvīpe śubhe puṇyajanairupete uvāsa rājā sa tu puṣkarasthaḥ ..
     tenaiva nāmnā sa tu puṣkaro'pi sadocyate devagaṇaiḥ sasiddhaiḥ .
     tenaiva yānena tathāmbujena babhūva nāmnā tamathāhvayanti ..
ityagnipurāṇam .. * .. brahmakṛtatīrthaviśeṣaḥ . tasya nāmāntaram . rūpatīrtham 2 mukhadarśanam 3 . tatra jyeṣṭhapuṣkaramadhyamapuṣkarakaniṣṭhapuṣkaranāmakāstrayo hradāḥ . tasya parimāṇaṃ śatayojanamaṇḍalam . iti padmapurāṇam .. * .. yogaviśeṣe gaṅgādīnāṃ puṣkaratvaṃ yathā --
     makarastho yadā bhānustadā devagururyadi .
     pūrṇimāyāṃ bhānuvāre gaṅgā puṣkara īritaḥ ..
     gaṅgottaryāṃ prayāge ca koṭisūryagrahaiḥ samaḥ .
     siṃhasaṃsthe dinakare tathā jīvena saṃyute ..
     pūrṇimāyāṃ gurorvāre godāvaryāstu puṣkaraḥ .
     tatra snānañca dānañca sarvaṃ koṭiguṇaṃ bhavet ..
     meṣasaṃsthe divānāthe devānāñca purohite .
     somavāre sitāṣṭamyāṃ kāverī puṣkaro mataḥ ..
     karkaṭasthe divānāthe tathā jīvenduvāsare .
     amāyāṃ pūrṇimāyāṃ vā kṛṣṇā puṣkara ucyate ..
iti skandapurāṇe puṣkarakhaṇḍe śrīśailamāhātmyam .. meghanāyakaviśeṣaḥ . tatparijñānaṃ yathā --
     triyute śākavarṣe tu caturbhiḥ śeṣite kramāt .
     āvartaṃ viddhi sambartaṃ puṣkaraṃ droṇamambudam ..
iti jyotistattvam .. tasya phalam . yathā --
     puṣkare duṣkaraṃ vāri śasyahīnā vasundharā .
     vigrahopahatā lokāḥ puṣkare jaladādhipe ..
iti jyotiṣam .. * .. krūravāra-bhadrātithi-bhagnapādanakṣatra-ghaṭitāśubhajanakayogaviśeṣaḥ . yathā --
     punarvasūttarāṣāḍhā kṛttikottaraphalgunī .
     pūrbabhādraṃ viśākhā ca ravibhaumaśanaiścarāḥ ..
     dvitīyā saptamī caiva dvādaśī tithireva ca .
     eteṣāmekadā yoge bhavatīti tripuṣkaraḥ .. * ..
     jāte tu jārajo yogo mṛte bhavati puṣkaraḥ .
     triguṇaṃ phalado vṛddhau naṣṭe hṛte mṛte tathā ..
     prathame māsi varṣe vā kuṭumbamapi pīḍayet .
     devo'pi yadi vā rakṣet tasya puttro na jīvati ..
     atastaddoṣaśāntyarthaṃ homayedayutaṃ budhaḥ .
     aśaktaśca suvarṇādidānaṃ kuryādyathāvidhi ..
samarthaśced varāhasaṃhitoktaṃ ayutahomādikaṃ kuryāt . vākyaṃ yathā -- śrīviṣṇurom tat sadadyāmuke māsyamukapakṣe'mukatithau amukagotraḥ śrīamukadevaśarmā amukagotrasya pretasyāmukadevaśarmaṇastripuṣkarayogakālīnamaraṇajanyadoṣaśamanakāmaḥ idaṃ kāñcanaṃ śrīviṣṇudaivataṃ yathāsambhavagotranāmne brāhmaṇāyāhaṃ dade . tato dakṣiṇāṃ dadyāt . anyatra pūjāhomakarmaṇī kariṣye . iti viśeṣaḥ . etat sarvamaśauce'pi kartavyam . yathā dakṣaḥ . susthakāle tvidaṃ sarvaṃ sūtakaṃ parikīrtitam . āpadgatasya sarvasya sūtake'pi na sūtakam .. iti śuddhikārikā .. * .. api ca .
     punarvasūttarāṣāḍhā kṛttikottaraphalgunī .
     pūrbabhādraṃ viśākhā ca ṣaḍete vai tripuṣkarāḥ ..
     dvitīyā saptamī caiva dvādaśī tithireva ca .
     śanirbhaumo raviścaiva vārāścaite tripuṣkarāḥ ..
     ete tripuṣkarā jñeyāstathā dbādaśamāsike .
     dvimāse ca tathā prāpte ṣaṇmāse ca caturthake ..
     ṣoḍaśe māsi saṃpūrṇe kuṭumbaṃ pīḍayedadhruvam .
     ante'pyupānte madhye ca puṣkaro hanti nānyathā ..
     taddoṣapraśamārthantu homayedayutaṃ budhaḥ .
     tilabrīhiyavāṃścaiva kṛtvājyena samantathā ..
     kṣīreṇaiva tathācāryo juhuyādbhaktibhāvataḥ .
     caruñca śrapayettatra prāste kuryādvalintathā ..
     vaikaṅkoḍumbarāśvatthaiḥ pratyekāṣṭottaraṃ śatam .
     ekaikaṃ tritrisaṃyuktaṃ darbheṇa pariveṣṭitam ..
     yamāya vakaṅkatena dharmāyoḍumbareṇa ca .
     aśvatthaiścitraguptāya juhuyāt kramaśastathā ..
     tadvad ghṛtatilāṃścaiva tathā samidhameva ca .
     ekīkṛtya samaṃ sarvaṃ carumāśritya homayet ..
     yavavrīhitilairyuktaṃ taṇḍulaṃ śrapayeccarum .
     dadhimadhvājyasaṃyuktaṃ homaḥ sahasrasaṃkhyayā ..
     vaikaṅkoḍumbarāśvatthairhomayedvidhipūrbakam .
     yamaṃ dharmaṃ citraguptaṃ puṣkaraṃ puruṣaṃ tathā ..
     tithiṃ vāraṃ tathā ṛkṣaṃ pūjayitvā tu homayet .
     pañcavarṇena cūrṇena kuryāddhi padmamaṇḍalam ..
     yamaṃ dharmaṃ citraguptaṃ sthāpayet kramaśastataḥ .
     tilaprapūrite pātre lauhe ca kṛṣṇavāsasā ..
     veṣṭayitvā yamaṃ tatra sthāpayellauhanirmitam .
     ghṛtaprapūrite pātre kāṃsyapātre nirañjanam ..
     raupyākṛtiṃ śuklavastraveṣṭitaṃ tatra pūjayet .
     guḍaprapūrite pātre tāmrapātre ca mantriṇam ..
     svarṇākṛtiṃ raktavastraveṣṭitaṃ tatra pūjayet .
     kṣīraprapūrite pātre prastarapātre ca puṣkaram ..
     kṛṣṇākṛtiṃ kṛṣṇavastraveṣṭitaṃ tatra pūjayet .
     suvarṇatulyamardhaṃ vā athavā śaktibhāvataḥ ..
     pratimāśca samāḥ sarvāḥ kramāttatra niyojitāḥ vrīhau yave tathā dhānye kramāt pātratrayantataḥ ..
     nūtane ca kramāt pīṭhe sthāpayedvidhipūrbakam .
     maṇḍalasya caturdikṣu catuḥkumbhāṃśca sthāpayet ..
     dadhiguḍakṣīrapūrṇān prakalpya saṃyute'ntataḥ .
     athavā tanmūladeśe sacūtapallavāṃstathā ..
     pītavastreṇa saṃyuktaṃ kuryādghaṭacatuṣṭayam .
     candrātapaṃ tadupari vicitraṃ parikalpitam ..
     kumbhānāñca catuḥpārśve yavatilairyuktataṇḍulān .
     sthāpayeyuḥ kramāttatra pūjākāle dvijottamāḥ ..
     maṇḍalasya tathā pūrbe vāruṇaṃ ghaṭamarpayet .
     nānādevān gaṇeśādīn grahādīṃśca samarcayet ..
     hutvā yathākramaṃ tatra valiṃ dadyādvicakṣaṇaḥ .
     payoghṛtena kṣīreṇa snāpayitvā yathākramam ..
     svena svenaiva mantreṇa pūjayitvā ca homayet ..
     evaṃ vidhiprakāreṇa yaḥ pretaṃ na tu homayet .
     puṣkarāriṣṭadoṣastu catuṣpāttasya sambhavet ..
     saṃvatsare tathā pūrṇe ṣoḍaśe māsi vai tathā .
     ṣaṇmāsābhyantare tasya sutahāniṃ vinirdiśet ..
     athavā svāminaṃ hanti dvitīyaṃ bhrātarantathā .
     tṛtīyaṃ sarvahāniḥ syāt sutavittavināśanam ..
     pretāriṣṭavināśāya yamādīn yo na homayet .
     sarvāṇi tasya naśyanti gomahiṣādīni sarvataḥ ..
     evaṃvidhikṛtaṃ homaṃ yaḥ kartumakṣamo bhavet .
     homaṃ kṛtvā yathāśaktyā dhenumekāṃ pradāpayet ..
     asmin kṛte na sandehaḥ pretāriṣṭaṃ na pīḍayet .
     na vighno yajamānasya na cāriṣṭaṃ prajāyate ..
     etaddhomaṃ vinirdiṣṭaṃ yatnato na karoti yaḥ .
     na rakṣati yamastasya ebhirmāsaiśca vaṃśajam ..
     suto bhrātā tathā jāyā patiḥ śvaśura eva ca .
     mātā pitā svasā vāpi pitṛvyo bhaginīpatiḥ ..
     jyeṣṭhabhrātā patiścāpi svāmī cāpatyameva ca .
     ekaikaṃ varṣasaṃpūrṇe kuṭumbaṃ pīḍayedadhruvam ..
     ṣoḍaśe māsi saṃpūrṇe bāndhavān paripīḍayet ..
     bāndhavānāmabhāve ca vāstuvṛkṣo na jīvati ..
     tripuṣkare tathā doṣe yaḥ pretaṃ na tu homayet .
     devatā yadi vā rakṣet tasya puttro na jīvati ..
     yatkiñciddānamutsṛjya śuddho bhavati mānavaḥ .
     na rakṣati yamastasya yadi homaṃ na kārayet ..
     tasmāt vidhiprakāreṇa puṣkarāriṣṭaśāntaye .
     yamaṃ dharmaṃ citraguptaṃ pūjayitvā ca homayet ..
     maṇḍale ghaṭamāropya pūjayitvā yathākramam .
     vidhipūrbaṃ tathā hutvā prānte dadyādvaliṃ budhaḥ ..
     prabhāte ca tathā rātrāvaśaucāntadine tathā .
     ācāryaśca prakurvīta śrapayecca caruṃ tataḥ ..
     viprakṣattriyayordarbhaiḥ piṣṭairvaiśyasya nirmitam .
     śūdrasya gomayenāpi pratimāṃ dāpayettataḥ ..
     dattvā madhughṛtāktañca caruṃ paścācca dāpayet .
     tato'riṣṭaḥ praśāntaḥ syāttato homaṃ samāpayet ..
     saṃkalpya vidhinā pūrbaṃ vastrayugmena yatnataḥ .
     ācāryaṃ vṛṇuyāttatra paścādṛtvijameva ca ..
iti varāhasaṃhitoktapuṣkaraśāntipramāṇam ..

puṣkarakarṇikā, strī, (puṣkaraṃ padmaṃ karṇayati sādṛśyena prāpnotīti . karṇa + ṇvula . ṭāpi ata itvam .) sthalapadminī . iti rājanirghaṇṭaḥ .. (sthalapadminīśabde'syā guṇādayo jñātavyāḥ ..)

puṣkaranāḍī, strī, (puṣkaraṃ padmaṃ nāḍayati saundaryeṇa bhraṃśayatīti . nāḍa + ac . tato ṅīṣ .) sthalapadminī . iti rājanirghaṇṭaḥ ..

puṣkaramūlaṃ, klī, (puṣkarasya mūlamiva mūlamasya . puṣkarajātaṃ mūlaṃ vā .) puṣkaradeśaprasiddhauṣadhiviśeṣaḥ . asya sthāne kuṣṭhaṃ yojayanti . tasyaparyāyaḥ . mūlam 2 puṣkaram 3 padmapatrakam 4 puṣkariṇī 5 vīram 6 pauṣkaram 7 puṣkarāhvayam 8 kāśmīram 9 brahmatīrtham 10 śvāsāriḥ 11 mūlapuṣkaram 12 puṣkarajaṭā 13 puṣkaraśiphā 14 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātajvaraśvāsārocakakāśaśophapāṇḍunāśitvañca . iti rājanirghaṇṭaḥ .. viśeṣāt pārśvaśūlanut . iti bhāvaprakāśaḥ .. (vyavahāro'sya yathā --
     bhārgīṃ puṣkaramūlañca rāsnāṃ vilvaṃ yamānikām .
     nāgaraṃ daśamūlañca pippalīñcāpsu sādhayet ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre bhārgyādikvāthe ..)

puṣkaramūlakaṃ, klī, (puṣkarasya kuṣṭhasya mūlam . tataḥ saṃjñāyāṃ kan .) kuṣṭhavṛkṣasya mūlam . iti trikāṇḍaśeṣaḥ .. (kuṣṭhaśabde'sya vivaraṇaṃ jñātavyam ..)

puṣkaraśiphā, strī, (puṣkarasya śiphā jaṭeva .) puṣkaramūlam . iti rājanirghaṇṭaḥ ..

puṣkarasrajau, puṃ, (puṣkarasya padmasya srak yayoriti .) aśvinīkumārau . dbivacānto'yam . iti śabdaratnāvalī .. (aśvinīkumāratulye, tri . yathā, vājasaneyasaṃhitāyām . 2 . 33 .
     ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam .
     yatheha puruṣo'sat ..
kimbhūtaṃ kumāraṃ puṣkarasrajaṃ puṣkarāṇāṃ padmānāṃ srak mālā yayostau puṣkarasrajau aśvinau aśvinīkumāraupuṣkarasrajau padmamālinau devānāṃ bhiṣajau . tattulyaḥ kumāraḥ puṣkarasrak tam . aśvisāmyakathanena rogahīnaṃ sundarañca puttramadhatteti sūcitam .. iti tatra vedadīpaḥ ..)

puṣkarākṣaḥ, puṃ, (puṣkaravadakṣiṇī yasya . akṣṇo'darśanāt . 5 . 4 . 76 . iti ac .) viṣṇuḥ . yathā, tithyāditattve .
     puṣkarākṣa ! nimagno'haṃ māyāvijñānasāgare .
     trāhi māṃ devadeveśa tvattvo nānyo'sti rakṣitā ..
(śrīkṛṣṇaḥ . yathā, mahābhārate . 1 . 220 . 16 .
     athābravīt puṣkarākṣaḥ prahasanniva bhārata ! ..)

puṣkarāhvaḥ, puṃ, (puṣkarasya āhvā āhvā yasya .) sārasapakṣī . ityamaraḥ . 2 . 5 . 22 .. (puṣkaraṃ āhvā yasya . puṣkaramūlam . yathā, suśrute cikitsitasthāne 5 adhyāye .
     tumburupuṣkarāhvahiṅkhamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet ..)

[Page 3,200c]
puṣkarāhvayaṃ, klī, (puṣkaraṃ āhvayo yasya .) puṣkaramūlam . iti rājanirghaṇṭaḥ .. (yathā --
     kṣudrāmṛtā nāgarapuṣkarāhvayaiḥ kṛtaḥ kaṣāyaḥ kaphamārutodbhave .
     saśvāsakāsārucipārśvarukkare jvare tridoṣaprabhave ca śasyate ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..)

puṣkariṇī, strī, (puṣkaravat ākṛtirastyasyā iti . puṣkara + iniḥ . tato ṅīp .) sthalapadminī . puṣkaramūlam . iti rājanirghaṇṭaḥ .. (puṣkaraṃ śuṇḍādaṇḍastadastyasyā iti . iniḥ .) hastinī . sarojinī . (puṣkarāṇi padmāṇi santyatreti .) jalāśayaḥ . iti medinī . ṇe, 104 .. śatadhanuḥparimitasamacaturasrajalādhāraḥ . pukura iti pukhari iti ca bhāṣā . tatparyāyaḥ . khātam 2 . ityamaraḥ . 1 . 10 . 27 .. jalakūpī 3 . iti jaṭādharaḥ .. pauṣkariṇī 4 . iti śabdaratnāvalī .. * .. sā tu dakṣiṇottarāyatā kāryā . yathā --
     kūpavāpīpuṣkariṇyo dīrghikā droṇa eva ca .
     taḍāgaḥ sarasī caiva sāgaraścāṣṭamo mataḥ ..
     sadbhirjalāśayaḥ kāryo yatnādyāmyottarāyataḥ ..
iti kalpatarau vāyupurāṇam .. * .. tasyā lakṣaṇaṃ yathā . puṣkariṇītaḍāgāvāha vaśiṣṭhasaṃhitāyām .
     caturviṃśāṅgulo hasto dhanustaccaturuttaraḥ .
     śatadhanvantarañcaiva tāvat puṣkariṇī matā .
     etatpañcaguṇaḥ proktastaḍāga iti niścayaḥ ..
tena caturdikṣu viṃśatihastānyūnatāyāṃ catuḥśatahastānyūnābhyantaratvena puṣkariṇī . etajjalāśayādhāraparaṃ na tu uparitaṭam . śatena dhanurbhiḥ puṣkariṇī . iti navyavardhamānadhṛto vaśiṣṭhaḥ .. * .. tatkaraṇe vāstuyāgaḥ kartavyaḥ . mahākapilapañcarātram .
     jalādhāragṛhārthañca yajedvāstuṃ viśeṣataḥ .
     brahmādyaditiparyantāḥ pañcāśattrayasaṃyutāḥ .
     sarveṣāṃ kila vāstūnāṃ nāyakāḥ parikīrtitāḥ ..
     asaṃpūjya hi tān sarvān prāsādādīnna kārayet .
     aniṣpattirvināśaḥ syādubhayordharmadharmiṇoḥ ..
brahmādyaditiparyantā iti kalpāntaram . devīpurāṇokta īśādikalpa eva vyavahniyate . dharmadharmiṇostaḍāgāditatkartroḥ . ārambhadine tadakaraṇe utsargādine'pi ādautatkaraṇam . yathā --
     prāsādabhavanodyānaprārambhe parivartane .
     puraveśmapraveśeṣu sarvadoṣāpanuttaye ..
     vāstūpaśamanaṃ kṛtvā tataḥ sūtreṇa veṣṭayet .
     vāstupūjāmakurvāṇastavāhāro bhaviṣyati ..
iti matsyapurāṇe puraveśmapraveśe vāstuyāgaprāpteḥ pūrboktavacane prāsādadharmātideśādatra vāpyādipratiṣṭhādine'pi vāstuyāgakaraṇam .. * .. tadārambhe nakṣatrādi dīpikāyām .
     puṣyāmitrakarottarasvavaruṇabrahmāmbupitryendubhiḥ śaste'rke śubhayogavāratithiṣu krūreṣvavīryeṣu ca .
     puṣṭendau jalarāśige daśamage śukre śubhāṃśodaye prārambhaḥ salilāśayasya śubhado jīvenduputtrodaye ..
puṣyānurādhā-hastottarātraya-dhaniṣṭhā-śatabhiṣārohiṇī-pūrbāṣāḍhā-maghā-mṛgaśirobhirbhaiḥ .. mātsye .
     candrādityabalaṃ labdhā lagnaṃ śubhanirīkṣitam .
     stambhocchrāyādi kartavyamanyatra parivarjayet ..
     aśvinī rohiṇī mūlamuttarātrayamaindavam .
     svātī hastānurādhā ca gṛhārambhe praśasyate ..
     vajravyāghātaśūle ca vyatīpātātigaṇḍayoḥ .
     viṣkambhagaṇḍaparighavarjaṃ yogeṣu kārayet ..
     ādityabhaumavarjantu sarve vārāḥ śubhāvahāḥ .
     prāsāde'pyevameva syāt kūpavāpīṣu caiva hi ..
jyotiṣe . gurorbhṛgorastabālye ityabhidhāya pratiṣṭhārambhaṇe devakūpādervarjayanti hi .. * .. utsargaphalamāha . kapilapañcarātre .
     saṃkṣepāttu pravakṣyāmi jaladānaphalaṃ śṛṇu .
     puṣkariṇyādidānena viṣṇuḥ prīṇāti viśvadhṛk ..
jalāśayakaraṇārthabhūmidānaphalamāha citraguptaḥ .
     jalāśayārthaṃ yo dadyāt vāruṇaṃ lokamāpnuyāt .. bhūmimiti śeṣaḥ .. * .. tatpratiṣṭhākālamāha . matsyapurāṇam .
     śṛṇu rājan ! mahābāho ! taḍāgādiṣu yo vidhiḥ .
     caitre vā phālgune vāpi jyaiṣṭhe vā mādhave tathā ..
     māghe vā sarvadevānāṃ pratiṣṭhā śubhadā bhavet .
     prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe ..
     puṇye'hri viprakathite kṛtvā brāhmaṇavācanam ..
atīte pravṛtte . tathā ca pratiṣṭhāsamuccaye .
     māghe'tha phālgune vāpi caitravaiśākhayorapi .
     jyaiṣṭhāṣāḍhakayorvāpi pravṛtte cottarāyaṇe ..
brāhmaṇavācanaṃ puṇyāhasvastiṛddhivācanam .. * ..
     pañcamī ca dvitīyā ca tṛtīyā saptamī tathā .
     daśamī paurṇamāsī ca tathā śreṣṭhā trayodaśī .
     āsu pratiṣṭhā vidhivat kṛtvā bahuphalā bhavet ..
     āṣāḍhe dve tathā mūlamuttarātrayameva ca .
     jyeṣṭhāśravaṇarohiṇyaḥ pūrbabhādrapadā tathā ..
     hastāśvinī revatī ca puṣyo mṛgaśirastathā .
     anurādhā tathā svātī pratiṣṭhādiṣu śasyate .. * ..
     budho bṛhaspatiḥ śukrastraya ete śubhāvahāḥ .
     etannirīkṣya taṃ lagnaṃ nakṣatrañca praśasyate ..
     grahatārābalaṃ labdhvā grahapūjāṃ vidhāya ca .
     nimittaṃ sakalaṃ jñātvā varjayitvādbhutādikam ..
     śubhayoge śubhagṛhe krūragrahavivarjite .
     lagne ṛkṣe ca kurvīta pratiṣṭhādikamuttamam .. * ..
     ayane viṣuve tadvat ṣaḍaśītimukhe tathā .
     eteṣu sthāpanaṃ kāryaṃ vidhidṛṣṭena karmaṇā ..
bhaviṣye .
     pratipacca dvitīyā ca tṛtīyā pañcamī tathā .
     daśamī trayodaśī caiva paurṇamāsī ca kīrtitā ..
     somo bṛhaspatiścaiva śukraścaiva tathā budhaḥ .
     ete saumyagrahāḥ proktāḥ pratiṣṭhāyāgakarmaṇi ..
pratiṣṭhādhikāre vyavahārasamuccayaḥ .
     kṛṣṇapakṣe ca pañcamyāmaṣṭamyāñcaiva śasyate .. dīpikāyām .
     puṣyāśviśakrabhagadaivatavāsaveṣu saumyānileśamagharohiṇimūlahaste .
     pauṣṇānurādhaharibheṣu punarvasau ca kāryābhiṣekatarubhūtapatipratiṣṭhā ..
vāsavaṃ dhaniṣṭhā . īśa ārdrā . ārdrāyāñcaiva saubhāgyamiti pratiṣṭhāsārasamuccayāt .. * .. vāpītyādīnāṃ pūrtatvābhidhānāt śūdrasyādhikāramāha jātūkarṇaḥ .
     vāpīkūpataḍāgādi devatāyatanādi ca .
     annapradānamārāmāḥ pūrtamityabhidhīyate ..
     agnihotraṃ tapaḥ satyaṃ vedānāmanupālanam .
     ātithyaṃ vaiśvadevaśca iṣṭamityabhidhīyate ..
     grahoparāge yaddānaṃ pūrtamityabhidhīyate .
     iṣṭāpūrtaṃ dvijātīnāṃ dharmaḥ sāmānya ucyate ..
     adhikārī bhavet śūdraḥ pūrte dharme na vaidike ..
vaidike vedādhyayanasādhye agnihotrādāviti ratnākaraḥ .. evaṃ strīṇāmapi pūrtādhikāraḥ . yathā, nārītyanuvṛttau bṛhaspatiḥ .
     pitṛvyagurudauhitrān bhattuḥ svasrīyamātulān .
     pūjayet kavyapūrtābhyāṃ vṛddhānāthātithīn striyaḥ ..
asya pūrtatvāt vṛddhiśrāddhamapyādau kartavyam . yathā, gobhilaḥ . vṛddhiḥ pūrteṣu yugmā nāśayet pradakṣiṇamupacāraḥ . yavaistilārtha iti .. * .. hayaśīṣapañcarātre .
     vāpīkūpataḍāgānāṃ paścime yāgamaṇḍapam .
     kuryādyathākrameṇaiva kanyasaṃ madhyamuttamam ..
     kanyasaṃ daśahastantu kūpe śastaṃ tathānagha ! .
     dviṣaṭkaṃ kārayedvāpyāṃ puṣkariṇyāṃ caturdaśa .
     dviraṣṭahastaṃ kurvīta taḍāge maṇḍapaṃ śubham ..
kanyasaṃ kanīyāṃsam .. * .. saṅkalpavidhimāha bhaviṣye .
     gṛhītvauḍumbaraṃ pātraṃ vāripūrṇaṃ guṇānvitam .
     darbhatrayaṃ sāgramūlaṃ phalapuṣpasamanvitam ..
     jalāśayārāmakūpe saṅkalpe pūrbadiṅmukhaḥ .
     sādhāraṇe cottarāsya aiśānyāṃ nikṣipet payaḥ ..
matsyapurāṇe .
     prāgudakpravaṇe deśe taḍāgasya samīpataḥ .
     caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhīm ..
kārayedityarthaḥ . tathā --
     sarvataḥ samavarṇāḥ syuḥ patākā dhvajasaṃyutāḥ .. samavarṇā vakṣyamāṇalokapālavarṇāḥ .
     aśvatthoḍumbaraplakṣavaṭaśākhāyutāni ca .
     maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet ..
tathā .
     kulaśīlasamāpannaḥ sthāpakaḥ syāddvijottamaḥ .. sthāpaka ācārya iti ratnākaraḥ .. * ..
     sauvarṇau kūrmamakarau rājatau matsyaḍuṇḍubhau .
     tāmrau kulīramaṇḍūkāvāyasaḥ śiśumārakaḥ ..
     evamāsādya tān sarvānādau caiva viśāmpate ! .
     śuklamālyāmbaradharaḥ śuklagandhavilepanaḥ ..
     sarvauṣadhyudakasnānasnāpito vedapuṅgavaḥ .
     yajamānaḥ sapatnīkaḥ puttrapauttrasamanvitaḥ .
     paścimaṃ dvāramāśritya praviśedyāgamaṇḍapam ..
     tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca .
     rajasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit ..
     ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham .
     caturasrañca parito vṛttaṃ madhye suśobhanam ..
     vedyāścopari tat kṛtvā grahāṃllokapatīṃstathā .
     vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ .
     jhasādīn sthāpayenmadhye vāruṇaṃ mantramāśritaḥ ..
jhasādīn kūrmādīn .
     brahmāṇañca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ .
     vināyakantu vinyasya kamalāmambikāntathā ..
pūjayediti śeṣaḥ . tathā --
     navagrahamakhaṃ kṛtvā tataḥ karma samārabhet .
     anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit ..
grajapūjāmaṇḍalaṃ śāntidīpikāyām .
     vartalo bhāskaraḥ kāryo hyardhacandro niśākaraḥ .
     aṅgārakastrikoṇastu budhaścāpākṛtistathā ..
     padmākṛtirguruḥ kāryaścatuṣkoṇastu bhārgavaḥ .
     khaḍgākṛtiḥ śaniḥ kāryorāhustu makarākṛtiḥ .
     sarpākṛtistathā ketuḥ kāryo maṇḍalapūjane ..
matsyapurāṇe .
     devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā .
     sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ ..
     rāhuḥ keturiti proktā grahā lokahite ratāḥ .
     madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu ..
     uttareṇa guruṃ vidyādbudhaṃ pūrbottareṇa tu .
     pūrbeṇa bhārgavaṃ vidyāt somaṃ dakṣiṇapūrbake ..
     paścimena śaniṃ vidyādrāhuṃ paścimadakṣiṇe .
     paścimottarataḥ ketuṃ sthāpayet śuklataṇḍulaiḥ .. * ..
     bhāskarasyeśvaraṃ vidyādumāñca śaśinastathā .
     skandamaṅgārakasyāpi budhasyāpi tathā harim ..
     brahmāṇañca gurorvidyāt śukrasyāpi prajāpatim .
     śanaiścarasya tu yamaṃ rāhoḥ kālantathaiva ca .
     ketūnāñcitraguptañca sarveṣāmadhidevatāḥ .. * ..
     agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ .
     prajāpatiśca sarpaśca brahmā pratyadhidevatāḥ .. * ..
     vināyakaṃ tathā durgāṃ vāyumākāśameva ca .
     āvāhayedvyāhṛtibhistathaivāśvikumārakau ..
     saṃsmaredraktamādityamaṅgārakasamanvitam .
     somaśukrau tathā śvetau budhajīvau ca piṅgalau ..
     mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ .
     grahavarṇāni deyāni vāsāṃsi kusumāni ca ..
     dhūpāmodo'tra suramirupariṣṭādvitānakam .
     śobhanaṃ sthāpayet prājñaḥ phalapuṣpasamanvitam ..
     guḍaudanaṃ raveḥ kuryāt somāya ghṛtapāyasam .
     saṃyāvakaṃ kuje dadyāt kṣīrānnaṃ somasūnave ..
     dadhyodanantu jīvāya śukrāya ca ghṛtodanam .
     śanaiścarāya kṛṣaramājamāṃsañca rāhave .
     citrodanantu ketubhyaḥ sarvabhakṣaiḥ samarcayet ..
skandapurāṇam .
     janmabhūrgotrameteṣāṃ varṇasthānamukhāni ca .
     yo'jñātvākurute śāntiṃ grahāstenāvamānitāḥ ..
     utpanno'rkaḥ kaliṅgeṣu yamunāyāñca candramāḥ .
     aṅgārakastvavantyāntu magadhe tu himāṃśujaḥ ..
     saindhaveṣu gururjātaḥ śukro bhojakaṭe tathā .
     śanaiścarastu saurāṣṭre rāhurvairāṭikāpure .
     antarvedyāṃ tathā keturityetā grahabhūmayaḥ ..
     ādityaḥ kāśyapo gotra ātreyaścandramā bhavet .
     bhāradvājo bhavedbhaumastathātreyaśca somajaḥ ..
     surapūjyo'ṅgirogotraḥ śukro vai bhārgavastathā .
     śaniḥ kāśyapa evāyaṃ rāhuḥ paiṭhīnasistathā .
     ketavo jaimineyāśca grahā lokahite ratāḥ ..
kātyāyanaḥ .
     tadgotrajātī ajñātvā homaṃ yaḥ kurute naraḥ .
     na tasya phalamāpnoti na santuṣyanti devatāḥ ..
     na hutaṃ na ca saṃskāro na ca yajñaphalaṃ labhet .
     brāhmaṇau bhārgavācāryau kṣattriyāvarkalohitau ..
     vaiśyau somabudhau caiva śeṣān śūdrān vinirdiśet ..
śāntidīpikāyām .
     śukrārkau prāṅmukhau sthāpyau śaśāṅkārkī ca dakṣiṇau .
     uttarāsyau gurubudhau paścimāsyāstathāpare ..
agnipraṇayanānantaraṃ grahāvāhanamāha vaiśampāyanaḥ .
     agnipraṇayanaṃ kṛtvā paścādāvāhayet surān .
     madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu ..
yadyapi grahādīnāṃ bahavaḥ śabdā vācakāḥ santi śabdopahitaścārthoṭharthopahitaḥ śabdo vā devatā ubhayathāpi śabdaniyamāt avinigamakaḥ syāt tathāpi bahuṣu dṛṣṭatvāt sūryādiśabdena grahāṇāṃ devatātvam . tena sūryasomakujabudhabṛhaspatiśukraśanaiścararāhuketupadairdevatātvam . adhideyatānāntu tryambakomāskandaviṣṇubrahmendrayamakālacitraguptānāmebhireva padaiḥ . tathā pratyadhidevatānāñca agnyappṛthivīviṣṇvindraśacīprajāpatibrahmaṇāmebhireva padaiḥ . tathā vināyakadurgāvāyvākāśāśvināmebhireva . iti kṛtyapradīpaḥ .. * .. śāntidīpikoktadhyānāni prayoge vakṣyante . lokapālamantrānāha bhaviṣye .
     nyāsamantrānahaṃ vakṣye lokapālātmakāniha .
     indrastu mahasā dīptaḥ sarvadevādhipo mahān .
     vajrahasto mahāsattvastasmai nityaṃ namo namaḥ ..
     āgneyaḥ puruṣo raktaḥ sarvadevamayo'vyayaḥ .
     dhūmaketuranādhṛṣyastasmai nityaṃ namo namaḥ ..
     yamaścotpalavarṇābhaḥ kirīṭī daṇḍadhṛk sadā .
     dharmasākṣī viśuddhātmā tasmai nityaṃ namo namaḥ ..
     nirṛtistu pumān kṛṣṇaḥ sarvarakṣo'dhipo mahān .
     khaḍgahasto mahāsattvastasmai nityaṃ namo namaḥ ..
     varuṇo dhavalo jiṣṇuḥ puruṣo nimnagādhipaḥ .
     pāśahasto mahābāhustasmai nityaṃ namo namaḥ ..
     vāyuśca sarvavarṇo'yaṃ sarvagandhavahaḥ śubhaḥ .
     puruṣo dhvajahastaśca tasmai nitya namo namaḥ ..
     gauro yastu pumān saumyaḥ sarvauṣadhisamanvitaḥ .
     nakṣatrādhipatiḥ somastasmai nityaṃ namo namaḥ ..
     īśānaḥ puruṣaḥ śuklaḥ sarvavidyādhipo mahān .
     śūlahasto virūpākṣastasmai nityaṃ namo namaḥ ..
     padmayoniścaturmūrtirhemavāsāḥ pitāmahaḥ .
     yajñādhyakṣaścaturvaktrastasmai nityaṃ namo namaḥ ..
     yo'sāvanantarūpeṇa brahmāṇḍaṃ sacarācaram ..
     puṣpavaddhārayenmūrdhni tasmai nityaṃ namo namaḥ .
     oṃkārapūrvakā hyete nyāse balinivedane .
     mantrāḥ syuḥ sarvakāryāṇāṃ bṛddhipuṣṭiphalapradāḥ ..
hayaśīrṣapañcarātre .
     athavā kāmataḥ kuryāt sūkṣmaratnādinirmitam .
     dvibhujaṃ haṃsapṛṣṭhasthaṃ dakṣiṇenābhayapradam ..
     vāmena nāgapāśantu dhārayantaṃ subhoginam .
     maulinaṃ vā mahābhāgaṃ kārayedyādasāṃ patim ..
     vāme tu kārayedvṛddhiṃ dakṣiṇe puṣkaraṃ śubham .
     nāgairnadībhiryādobhiḥ samudraiḥ parivāritam ..
     kṛtvaivaṃ vnaruṇaṃ devaṃ pratiṣṭhāvidhimācaret ..
puṣkaraṃ tatputtram . tathā prasannavadanamiti dhyānaṃ vakṣyate . varuṇamantroddhārastu tatraiva .
     aṣṭāviṃśāntabījena caturdaśayutena ca .
     ardhenduvinduyuktena praṇavoddīpitena ca ..
tena oṃ vauṃ iti mantraḥ .
     pratimāyāṃ sthitiṃ kṛtvā praṇavena nirodhayet .
     pūjayet gandhapuṣpādyaiḥ sānnidhyaṃ pāśamudrayā ..
sthitiṃ prāṇapratiṣṭhām . nirodhayet antargatāṅguṣṭhamuṣṭibhyāṃ nirodhamudrāṃ darśayet . dānakalpataruratnākarayorbahvṛcagṛhyapariśiṣṭam .. athāto varuṇavidhiṃ vāpīkūpataḍāgayajñaṃ vyākhyāsyāmaḥ . puṇye tithikaraṇe śubhe nakṣatre pratīcīṃ diśamāsthāya prākpravaṇe udakpravaṇe vā udaksamīpe agnimupasamādhāya vāruṇaṃ śrapayitvā ājyabhāgāntaṃ hutvā catasra ājyāhutīrjuhuyāt . samudrajyeṣṭhā iti pratyṛcaṃ tato haviṣā aṣṭabhirjuhuyāt . tadvāyāmi brāhmaṇā vandamānaḥ iti pañca . tvanno'gne varuṇasya vidvāniti dve imaṃ me varuṇaṃ sragvī haveti ca sviṣṭikṛtañca navamaṃ nava vai prāṇāḥ prāṇa iva āpastasmādāpo navabhirjuhoti .. * .. mārjanānte dhenumavatārayet . avatāryamāṇāntāmanumantrayet . idaṃ salilaṃ pavitraṃ kuruṣva śuddhaḥ pūto mṛtaḥ santu nityaṃ tārayantī sarvatīrthābhiṣiktaṃ lokālokaṃ tarate tīryate ca . ityanena pucchāgre yajamānaḥ svayaṃ lagna ācāryeṇānvārabdha uttīrya āpo'smānmātaraḥ śundhayantviti aiśānyāṃ diśi utthāpayet . suyavasā bhagavatīha bhūyā iti hiṃ kṛtañcet tadā hiṃ kṛṇvatī vasumatī vasūnāmiti japet . tāṃ sacelakaṇṭhāṃ kanakaśṛṅgīṃ vṛṣaprajāṃ rūpyakhurāṃ kāṃsyopadohāṃ viprāya sāmagāya dadyāt itarāṃ vā . yathāśakti dakṣiṇā ca deyā iti . tata utsargaṃ kuryāt . devapitṛmanuṣyāḥ prīyantāṃ ityāha śaunakaḥ . yajamāno brāhmaṇān bhojayitvā svasti vācayīteti . asyārthaḥ . tithyādīnāṃ śubhatvaṃ pūrbavacanebhyo jñeyam . eṣa eva vidhirgobhilapāraskaragṛhyoktakarmānuṣṭhātṛbhyāmanuṣṭhīyate .
     yannāmnā taṃ svaśākhāyāṃ paroktamavirodhi ca .
     vidvadbhistadanuṣṭheyamagnihotrādi karmavat ..
iti chandogapariśiṣṭāt .. tataśca agnimupasamādhāyeti svasvagṛhyoktavidhināgniṃ saṃsthāpya vāruṇaṃ varuṇadevatākaṃ caruṃ niṣpādya ājyabhāgāntaṃ hutvā iti chandogetaraparam . sa tu virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya mahāvyāhṛtīrhutvā prakṛtaṃ karma kuryāt . tatra prathamataḥ piṅgabhrūśmaśru ityādi purāṇīyaṃ dhyātvā agne tvaṃ varuṇanāmāsīti nāma kuryāt .
     pratiṣṭhāyāṃ rohitaśca vāstuyuge prajāpatiḥ .
     jalāśayapratiṣṭhāyāṃ varuṇaḥ samudāhṛtaḥ ..
iti smṛteḥ . tata āvāhya pūjayitvā samitprakṣepānantaraṃ mahāvyāhṛtihomaṃ kṛtvā samudrā jyeṣṭhā ityādi caturbhirmantraiścatasra āhutīrjuhuyāt . oṃ tadvāyāmīti oṃ tadidannaktamiti oṃ śunaḥśephohīti oṃ avate helau varuṇa iti oṃ ḍaduttamamiti pañcabhiḥ oṃ tvanno'gne iti dvābhyāṃ oṃ imāṃ varuṇa ityekena evaṃ sthānatrayoktairbahvṛcoktaiḥ pratyekamaṣṭabhirmantraiścaruṃ caturāvartaṃ bhṛgugotro bhārgavapravaraśca pañcāvartaṃ srucā juhuyāt . agnaye sviṣṭikṛte ca . tataḥ kuśaṇḍikoktavidhinā śeṣaṃ samāpayet . nava vai prāṇā iti navāhutistutiḥ . mārjanānta iti yajamānābhiṣekaḥ . tadvidhānantu matsyapurāṇe .
     gajāśvarathyāvalmīkasaṅgamāt hradagokulāt .
     mṛdamādāya kumbheṣu prakṣipeccatvarāttathā ..
     gorocanāñca siddhārthān gandhān guggulumeva ca .
     snapanaṃ tasya kartavyaṃ pañcabhaṅgasamanvitam .
     pūrtakarturmahāmantrairevaṃ kṛtvā vidhānataḥ ..
pañcabhaṅgāśca śāntikapauṣṭikakalpatarūktāḥ .
     aśvatthoḍumbaraplakṣavaṭacūtasya pallavāḥ .. mahāmantraiḥ . surāstvāmabhiṣiñcantvityādibhiḥ . etatparyantaṃ kūpe'pi . kāpile .
     aiśānyāṃ sthāpayedyūpaṃ svātāt pañcakarāntaram .
     yūpavṛkṣetimantreṇa sarpākāraṃ suśobhanam .
     pūjayitvā tu vastrādyaistato yaṣṭiṃ pracālayet ..
mātsye .
     tryaratnimātro yūpaḥ syāt kṣīrivṛkṣavinirmitaḥ .
     yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā ..
kṣīrivṛkṣo'śvatthādiḥ . tato dhenuṃ sacelakaṇṭhāṃ kāṃsyādyuktaviśeṣaṇayuktāṃ jalāśaye'vatārayet . tathā hayaśīrṣapañcarātre .
     gāṃ savatsyāṃ samānīya suśīlāñca payasvinīm .
     kāṃsyopadohāṃ ghaṇṭādivastrapuṣpopaśobhitām .
     svarṇaśṛṅgīṃ raupyakhurāṃ tāmrapṛṣṭhāṃ suśobhanām ..
     lāṅgūlanyastahasto'sau yajamānaḥ sabāndhavaḥ .
     śanaiḥ santārayitvā tāmācāryāya nivedayet ..
kāṃsyopadohāṃ kāṃsyakroḍāmiti yāvat . kāpile .
     ajale jalamutpādya yajamānaḥ sabhāryakaḥ .
     taredvai prāṅmukho bhūtvā kṛtagolāṅgūlāṅguliḥ ..
idaṃ salilaṃ pavitraṃ itimantreṇāvatāryamāṇāmanumantrayet . tataḥ prāṅmukhaḥ sannavatārayet . sā ca gauḥ paścimato'vatāryā . tataḥ kūlasamīpaṃ gatvā tarpayet . yathā kāpilam .
     punaḥ pucchodakenātha satilena kuśena tu .
     bhugnenaivāpasavyena pitṛtīrthena tarpayet ..
     gatāścātrāgamiṣyanti ye kule mama bāndhavāḥ .
     te sarve tṛptimāyāntu mayā dattajalena vai .
     tato muñcāmi mantreṇa muñcedgāṃ vatsasaṃyutām ..
ācāryeṇānvārabdha uttīrya āpo'smānmātaraḥ śundhayantvitimantreṇa aiśānyāmutthāpayet . suyavasā bhagavatīha bhūyā iti brayāt . sā yadi hiṃkāraṃ karoti tadā hiṃ kṛṇvatītyādi japet . tata uktaviśeṣaṇayuktāṃ dhenumācāryāya sāmagāya dadyāt . tato yathāśakti dakṣiṇāñca dadyāt . etatparyantaṃ na kūpe vyavahriyate'sambhavāt .. * .. tata utsargaṃ kuryāt . atra viśeṣamāha ratnākaradhṛtamatsyapurāṇam .
     phalānyācintya manasā vividhāni śubhāni ca .
     pradadyāt sarvabhūtebhyo jalapūrṇaṃ jalāśayam ..
kāpilañca .
     tatastatpaścimaṃ tīraṃ gatvā pūrbānanasthitaḥ .
     jalotmargaṃ prakurvīta sarvasattvārthakaṃ dhruvam ..
sarvasattvārthakaṃ sarvabhūtaprayojanakam . sarvabhūtebhya utsṛjedityarthaḥ . devapitṛmānuṣyāḥ prīyantāmiti paṭhediti śeṣaḥ . utsṛjya yajamāno brāhmaṇān svasti vācayīteti dakṣiṇābhiriti śeṣaḥ . etatparyantaṃ kūpe'pi . jalāśayotsargasya sarvabhūtoddeśyakatvena apakṛṣṭacetanoddeśyakatve'pi tyāgattvamapi . tataśca kīṭādermamedamiti svīkārāyogyatvena vedameyoddeśyagatasvatvājanakatyāgarūpatvāt asya yāgatvam . ataeva jalāśayotsargamupakramya matsyapurāṇe'pi . prāpnoti tadyāgabalena bhūya iti yāgatvenābhihitam . tataśca tajjalaṃ svasvatvadūrīkaraṇena nadyādivat sādhāraṇīkṛtam . ataeva
     sāmānyaṃ sarvabhūtebhyo mayā dattamidaṃ jalam .
     ramantu sarvabhūtāni snānapānāvagāhanaiḥ ..
iti mantraliṅgena upādānaṃ vinā kasyāpi na svatvamiti . tataścāsya yāgavaduttarāpratipatteraśrutatvāt sādhāraṇajanasya parigrahamātreṇa gotamoktena svāmitvaśruteryajamānasyāpi tathātvena svāmitvāt tatra snānādāvadoṣa iti tattvam . yathā gotamaḥ . svāmī rikthakrayasrambibhāgaparigrahādhigameṣu brāhmaṇasyādhikaṃ labdhaṃ kṣattriyasya vijitaṃ nirdiṣṭaṃ vaiśyaśūdrayoriti . parigraho'nanyapūrbasya jalatṛṇakāṣṭhādeḥ svīkāra iti mitākṣarā .. ṛkthādhikāre vyaktamāhāpastambaḥ . dāyādyaṃ śiloñchau cānyaccāparigṛhītamiti . aparigṛhītamanyāsvīkṛtamasvāmikamiti yāvat . nirviṣṭaṃ vetanalabdhaṃ nirveśo bhṛtibhogayorityamarakoṣajikāṇḍaśeṣayoḥ .. hayaśīrṣe .
     āpohiṣṭeti tisṛbhiḥ pañcagavyaṃ viniḥkṣipet .
     tīrthatoyaṃ tathā puṇyaṃ śāntitoyaṃ dvijaiḥ kṛtam ..
     gokulaṃ pāyayet paścāt dbijān vedavidastathā .
     tato'nnaṃ bhojayedbiprān dadyāttebhyaśca dakṣiṇām ..
etatparyantaṃ kūpe'pi .. * .. kāpile .
     nāgānāmaṣṭa nāmāni likhitāni pṛthak pṛthak .
     tataḥ kumbhe ca niḥkṣipya gāyattryā ca viloḍya vai ..
     uddharet patrikāmekāṃ tatraiva nāgamīkṣayet .
     yasya nāmoddharedvatsa sa vai jalādhipaḥ smṛtaḥ ..
     tañca saṃpūjya gandhādyairdadyāt kṣīrañca pāyasam ..
patryāṇyāmrasya yogīśvaradhṛtavacanādyathā .
     aṣṭhau nāmānyāmrapatre kṛtvā caiva prayatnataḥ .. tāni ca gāruḍe .
     ananto vāsukiḥ padmo mahāpadmo'tha takṣakaḥ .
     kulīraḥ karkaṭaḥ śaṅkho hyaṣṭau nāgāḥ prakīrtitāḥ ..
etāni nāmāni āmrapatre likhitvā kalasamadhye niḥkṣipya gāyattryā chandasā mathnāmi iti raghunāthadhṛtamantreṇāloḍya yasya nāmottiṣṭhati taṃ yaṣṭyāṃ samāvāhyānena nāgenāsya jalasya rakṣā kartavyā iti brāhmaṇān śrāvayet . hayaśīrṣe .
     vaiṇukaṃ vāruṇañcaiva punnāgaṃ nāgakeśaram .
     vakulaṃ campakañcaiva nimbañcaivātha khādiram ..
     eteṣāmeva dārūṇāṃ nāgayaṣṭhiḥ prakīrtitā .
     savakrakoṭaraṃ tyaktvā tasmāt kuryādyathepsitam ..
tathā ca bṛhaspatiḥ .
     śūlacakrāṅkitāṃ kṛtvā sthāpayitvā jalāśaye .
     dvādaśāṅgulamānantu vāpīcakraṃ prakalpayet ..
     ṣoḍaśaṃ puṣkariṇyāntu viṃśatiñca sarovare .
     sāgare hastamātrantu lauhaṃ tāmrantu paittalam ..
     cakrañca vividhaṃ proktaṃ kuryātteṣāṃ yathepsitam .
     śatahastā bhavedbāpī dviguṇā puṣkariṇyapi ..
     triguṇantu saromānamata ūrdhvantu sāgaraḥ ..
tato dvādaśapañcadaśaviṃśatyekaviṃśatyanyatamakaniṣṭhāṅgulyavacchinnahastapramāṇāṃ yaṣṭiṃ vakṣyamāṇamantreṇa sthāpayet . oṃ gandhadvāreti gandhavāriṇā oṃ bhadraṃ karṇebhiriti tailaharidrayā oṃ kāṇḍāt kāṇḍāditi dūrvābhiḥ oṃ drupadādiva ityādinā saptamṛttikādibhiḥ oṃ madhuvāteti pañcāmṛtena yāḥ phalinīriti phalodakena oṃ yuvāsuvāsā iti kṣudraghaṇṭikāyutāṃ patākāṃ yaṣṭyāṃ badhnīyāt . oṃ yaṣṭyai namaḥ itimantreṇa pūjayet . puṣpādyalaṅkutāṃ yaṣṭiṃ kandarasamīpaṃ nayet . gurustu śaṅkhādiniḥsvanai rājatavaruṇapratimāṃ uttiṣṭheti samutthāya pradakṣiṇatrayaṃ kṛtvā āpohiṣṭā ityādinā mantreṇa varuṇasyottambhanamasi itimantreṇa ca jale kṣipet . tatastatraiva khāte śādbalagomayadadhimadhukuśamahānadījalapañcaratnāni oṃ yetevāpī rocane diva itimantreṇa kṣipet . oṃ ghruvaṃ dhruveṇa manasā itimantreṇa yaṣṭimabhimantrya oṃ yūpavṛkṣetimantreṇa jalamadhye āropayet . tato jalamātṝḥ pūjayet . yathā hrīṃ pūrbasyām . śriyaṃ āgneyyām . śacīṃ dakṣiṇasyām . medhāṃ nairṛtyām . śraddhāṃ paścimāyām . vidyāṃ vāyavyām . lakṣmīṃ uttarasyām . sarasvatīṃ aiśānyām . adho vidyām . ūrdhve lakṣmīm . pādyādibhiḥ saṃpūjya agniṃ pradakṣiṇīkṛtya sūryādidvātriṃśaddevatāḥ pūjayet . kṣamasveti varuṇaṃ kṣāmayet . kāpilam .
     śaṅkhatūryādininadaistathā vai kṣīradhārayā .. jalāśayaṃ praveṣṭayediti śeṣaḥ . pratiṣṭhānantaraṃ mātsye . tataḥ sahasaṃ viprāṇāmathavāṣṭaśatantathā . bhojayecca yathāśaktyā pañcāśadvātha viṃśatim .. iti jalāśayotsargatattvam ..

puṣkarī, [n] puṃ, (puṣkaramasyāstīti . puṣkara + iniḥ .) hastrī . iti trikāṇḍaśeṣaḥ ..

puṣkalaṃ, klī, (puṣyati puṣṭiṃ gacchatyaneneti . puṣa + kalaṃśca . uṇā 0 4 . 5 . iti kalan sa ca kit .) grāsacatuṣṭayātmakabhikṣā . yathā --
     bhikṣāmāhurgrāsamātramannaṃ tasmāccaturguṇam .
     puṣkalaṃ hantakārantu taccaturguṇamucyate ..
iti kaurme upavibhāge 17 adhyāyaḥ .. aṣṭakuñciparimāṇam . yathā, prāyaścittatattve .
     aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkalam .
     puṣkalāni ca catvāri āḍhakaḥ parikīrtitaḥ ..
(nagaraviśeṣaḥ . yathā, rāmāyaṇe . 7 . 114 . 11 .
     hateṣu teṣu sarveṣu bharataḥ kekayīsutaḥ .
     niveśayāmāsa tadā samṛddhe dve purottame ..
     takṣaṃ takṣaśilāyāntu puṣkalaṃ puṣkalāvate .
     gandharvadeśe rucide gāndhāraviṣaye ca saḥ ..
)

puṣkalaḥ, tri, (puṣkaṃ mahattvaṃ lātīti . lā + kaḥ . yadvā, puṣkaṃ puṣṭirmahattvamiti yāvat tadastyasyeti . puṣka + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) śreṣṭhaḥ . ityamaraḥ . 3 . 1 . 48 .. bahuḥ . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 3 . 10 .
     rājāno hi mahātmāno yonikarmaviśodhitāḥ .
     uddharanti prajāḥ sarvāstapa āsthāya puṣkalam ..
) upasthitaḥ . iti jaṭādharaḥ ..

[Page 3,204a]
puṣṭaṃ, tri, (puṣa + ktaḥ .) kṛtapoṣaṇam . tatparyāyaḥ . puṣitam 2 . ityamaraḥ . 3 . 1 . 97 .. patam 3 . iti jaṭādharaḥ .. (yathā, manuḥ . 7 . 171 .
     yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam .
     parasya viparītañca tadā yāyādripuṃ prati ..
)

puṣṭiḥ, strī, (puṣa + bhāve ktin .) poṣaṇam . vṛddhiḥ . iti medinī . ṭe, 23 .. (yathā, mārkaṇḍeye . 22 . 11 .
     vaidikairvāraṇairmantraiḥ prajānāṃ puṣṭihetukaiḥ ..) aśvagandhā . iti rājanirghaṇṭaḥ .. ṣoḍaśamātṛkāntargatadevatāviśeṣaḥ . iti śrāddhatattvam .. (sā tu dakṣakanyānāmanyatamā . yathā, mārkaṇḍeye .
     prasūtyāñca tathā dakṣaścatasro viṃśatistathā .
     sasarja kanyāstāsāñca samyaṅnābhāni me śṛṇu ..
     śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā ..
gaṇapateḥ patnī . yathā, brahmavaivartapurāṇe . 2 . 1 . 99 .
     puṣṭirgaṇapateḥ patnī pūjitā jagatītale .
     yayā vinā parikṣīṇāḥ pumāṃso yoṣito'pi ca ..
khaṭvāviśeṣaḥ . yathāha bhojaḥ .
     maṅgalā vijayā puṣṭiḥ kṣamā tuṣṭhiḥ sukhāsanam .
     pracaṇḍā sarvatobhadrā khaṭvānāmāṣṭakaṃ viduḥ ..
tantroktacandrakalāyā nāmāntaram . yathā, rudrayāmale .
     amṛtā mānadā pūṣā puṣṭistuṣṭī ratirdhṛtiḥ .
     śaśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā .
     pūrṇāpūrṇāmṛtākāmadāyimyaḥ śaśinaḥ kalāḥ ..
)

puṣṭikā, strī, (puṣṭyai kaṃ jalaṃ yasyāḥ .) jalaśuktiḥ . iti rājanirghaṇṭaḥ ..

puṣṭikāntaḥ, puṃ, (puṣṭeḥ kāntaḥ .) gaṇeśaḥ . iti śabdaratnāvalī ..

puṣṭidā, strī, (puṣṭiṃ dadātīti . dā + kaḥ .) aśvagandhā . vṛddhiḥ . iti rājanirghaṇṭaḥ .. puṣṭidātrī ca ..

puṣpa, ya phullane . iti kavikalpadrumaḥ .. (divā°para°-aka°-seṭ .) pañcamasvarī . mūrdhanyopadhaḥ . pullanaṃ vikasanam . ya, puṣpyati kundakorakam . iti durgādāsaḥ ..

puṣpaṃ, klī, puṣpyati vikasati yaḥ . (puṣpa phullane + ac .) tarulatādīnāṃ prasavaḥ . phula iti bhāṣā . tatparyāyaḥ . prasūnam 2 . kusumam 3 sumanasaḥ 4 . ityamaraḥ . 2 . 4 . 17 .. sūnam 5 prasavaḥ 6 sumanaḥ 7 . iti śabdaratnāvalī .. svahastapuṣpacayanaphalaṃ yathā --
     upahāryāṇi puṣpāṇi mama karmaparāyaṇaḥ .
     yo māmupānayedbhūme mama karmapathe sthitaḥ ..
     puṣpāṇi tatra yāvanti mama mūrdhani dhārayet .
     sa kṛtvā puṣkalaṃ karma mama lokāya gacchati ..
akarmaṇyapuṣpadāne doṣo yathā -- varāha uvāca .
     akarmaṇyena puṣpeṇa yo māmarcayate bhuvi .
     pātanaṃ tasya vakṣyāmi tacchṛṇu tvaṃ vasundhare ! ..
     nāhaṃ tat pratigṛhṇāmi na ca te vai mama priyāḥ .
     mūrkhairbhāgavatairdattaṃ mama vipriyakāriṇaḥ ..
     patanti narake ghore raurave tadanantaram .
     ajñātasya ca doṣeṇa duḥkhānyanubhavanti ca ..
     vānaro daśa varṣāṇi mārjāraśca trayodaśa .
     mūṣakaḥ pañca varṣāṇi valīvardaśca dvādaśa ..
     chāgaścaivāṣṭa varṣāṇi māsaṃ vai grāmakukkuṭaḥ .
     trīṇi varṣāṇi mahiṣo bhavatyeva na saṃśayaḥ ..
     etatte kathitaṃ bhadre ! puṣpaṃ yanme na rocate .
     akarmaṇyaṃ viśālākṣi ! puṣpaṃ ye na dadanti vai ..
iti varāhapurāṇam .. * .. devīpriyapuṣpāṇi yathā --
     puṣpāṇi devyā vaiṣṇavyāḥ priyāṇi śṛṇu saṃprati .
     vakulaiścaiva mandāraiḥ kundapuṣpakuruṇṭakaiḥ ..
     karavīrārkapuṣpaiśca śālmalaiścāparājitaiḥ .
     damanaiḥ sindhuvāraiśca surabhīmaruvakaistathā ..
     latābhirbrahmavṛkṣaiśca dūrvāṅkuraiśca komalaiḥ .
     mañjarībhiḥ kuśānāñca vilvapatraiḥ suśobhanaiḥ ..
     pūjayedvaiṣṇavīṃ devīṃ kāmākhyāṃ tripurāṃ tathā .
     anyāśca yāḥ śivāprītyaiḥ jāyante puṣpajātayaḥ ..
     tā imāḥ śṛṇu kīrtyante mayā vetālabhairava ! .
     mālatī mallikā jātī yūthikā mādhavīlatā ..
     pāṭalā karavīraśca javā tarkārikā tathā .
     kubjakaṃ tagaraścaiva karṇikāro'tha rocanaḥ ..
     campakāmrātakau vāṇo varvarā mallikā tathā .
     aśoko lodhratilakau vaṭarūṣaśirīṣakau ..
     śamīpuṣpañca droṇañca padmotpalavakāruṇāḥ .
     śvetāruṇe trisandhye ca palāśaḥ khadirastathā ..
     vanamālātha sevantī kumudo'tha kadambakaḥ .
     cakraṃ kokanadañcaiva bhaṇḍilo girikarṇikā ..
     nāgakeśarapunnāgau ketakyañjalikā tathā .
     dohadā bījapūraśca nameruḥ śālameva ca ..
     trapuṣī caṇḍavindhaśca jhiṇṭī pañcavidhā tathā .
     evamādyuktakusumaiḥ pūjayet varadāṃ śivām .. * ..
varjanīyapuṣpaṃ yathā --
     puṣyañca kṛmisambhinnaṃ viśīrṇaṃ bhagnamudgatam .
     sakeśaṃ mūṣikādhūtaṃ yatnena parivarjayet ..
     yācitaṃ parakīyañca tathā paryuṣitañca yat .
     antyaspṛṣṭaṃ padāspṛṣṭaṃ yatnena parivarjayet ..
iti kālikāpurāṇe . 68 . 54 . adhyāyau .. keśavapūjane praśastapuṣpāṇi yathā --
     mālatī mallikā caiva yūthikā cātimuktakaḥ .
     pāṭalā karavīrañca jayā sevatireva ca ..
     kubjakastvaguruścaiva karṇikāraḥ kuruṇṭakaḥ .
     campakastagaraḥ kundo vāṇā varvaramallikā ..
     aśokastilakaścampastathā caivāṭarūṣakaḥ .
     amī puṣpaprakārāstu śastāḥ keśavapūjane ..
     ketakīpatrapuṣpañca puṣpaṃ bhṛṅgārakasya ca .
     tulasyāmalakī caiva sadyastuṣṭikaraṃ hareḥ ..
     padmānyambusamutthāni raktanīle tathotpale .
     sitotpalañca kṛṣṇasya dayitāni sadā nṛpa ! .
     tāni puṣpāṇi deyāni viṣṇave prabhaviṣṇave ..
ityagnipurāṇam .. * .. api ca .
     jātī śatāhvā sumanā kundaṃ bahupuṭaṃ tathā .
     vāṇañca paṅkajāśokaṃ karavīrañca yūthikā ..
     pāribhadraṃ pāṭalā ca vakulaṃ giriśālinī .
     tilakaṃ vanajañcaiva pītakaṃ tagarantvapi ..
     etāni hi praśastāni kusumānyacyutārcane .
     surabhīṇi tathānyāni varjayitvā tu ketakīm ..
     yeṣāmapi hi puṣpāṇi praśastānyacyutārcane .
     pallavānyapi teṣāṃ syuḥ praśastāni mahāsura ! ..
     vīrudhānāṃ pradhānena varhiṣāñcārcayettathā .
     nānārūpaiścāmbubhavaiḥ kamalendīvarādibhiḥ ..
     pravālaiḥ śucibhiḥ śuddhairjalaprakṣālitairvale ! .
     vanaspatīnāmarceta tathā dūrvāgrapallavaiḥ ..
iti vāmane 91 adhyāyaḥ .. * .. viṣṇau puṣpaviśeṣadānasya phalaṃ yathā --
     ārāmaprabhavaiḥ puṣpairacchidraiḥ kīṭavarjitaiḥ .
     tathāparyuṣitaistadbat kārtike viṣṇumarcayet ..
     varṇānāṃ hi yathā viprastīrthānāṃ jāhravī yathā .
     devānāñca yathā viṣṇuḥ puṣpāṇāṃ mālatī tathā ..
     mālatīmālayā devaṃ yo'rcayedgaruḍadhvajam .
     janmaduḥkhajarārogaiḥ karmabhirmuktimāpnuyāt ..
     mālatīmālayā yena pūjitaḥ kārtike hariḥ .
     pāpalakṣāyutaṃ tasya vatsa ! śauriḥ pramārjati ..
     mālatīpuṣpamālābhiḥ kārtike puṣpamaṇḍapam .
     viṣṇorgṛhe kṛtaṃ yaistu te yānti paramāṃ gatim ..
     jātipuṣpairviracitāṃ mālāṃ yaḥ saṃprayacchati .
     viṣṇave vidhivadbhaktyā tasya puṇyaphalaṃ śṛṇu ..
     kalpakoṭisahasrāṇi kalpakoṭiśatāni ca .
     vasedviṣṇupure śrīmān viṣṇutulyaparākramaḥ ..
     yaḥ svarṇaketakīpuṣpaiḥ pūjayedgaruḍadhvajam .
     abdakoṭiśataṃ yāvattuṣṭaḥ syāttasya vai hariḥ ..
     dāmodaraṃ pūjayedyaḥ kusumaiḥ ketakodbhavaiḥ .
     sa vasedviṣṇunilaye devena saha modate ..
     mallikākusumairdevaṃ yo'rcayettridaśeśvaram .
     kārtike parayā bhaktyā dahet pāpaṃ tridhārjitam ..
     sugandhairmallikāpuṣpairacyutaṃ yo'rcayenmune ! .
     sa sarvapāpanirmukto viṣṇuloke mahīyate ..
     vedadharmeṇa kenātra saṃprāpte madhumādhave .
     yo'rcayet sa muniśreṣṭha ! labhate vaiṣṇavaṃ padam ..
     yaḥ punaḥ pāṭalāpuṣpairarcayedgaruḍadhvajam .
     supuṇyātmā paraṃ sthānaṃ sa prayāti harermune ! ..
     agastyapuṣpairdeveśaṃ ye'rcayanti janārdanam .
     devarṣe ! darśanātteṣāṃ narakāgniḥ praṇaśyati ..
     na tat karoti viprendra ! tapasā toṣito hariḥ .
     yat karoti hṛṣīkeśo munipuṣpairalaṅkṛtaḥ ..
     vihāya sarvapuṣpāṇi munipuṣpe ṇa keśavam .
     kārtike yo'rcayedbhaktyā vājimedhaphalaṃ labhet ..
     munipuṣpakṛtāṃ mālāṃ ye yacchanti janārdane .
     śakro'pi taiḥ samaṃ vatsa ! kurute hyabhibhāṣaṇam ..
     dadātyabhīpsitān kāmān vṛkṣacintāmaṇiryathā .
     kārtike munipuṣpeṇa pūjito garuḍadhvajaḥ ..
     gavāmayutadānena yatphalaṃ kārtike mune ! .
     munipuṣpeṇa caikena kārtikyāṃ tat phalaṃ smṛtam ..
     ye'rcayanti surādhyakṣaṃ karavīraiḥ sitāsitaiḥ .
     teṣāṃ varṣaśataṃ yāvat prabhurbhavati keśavaḥ ..
     vakulāśokakusumairye'rcayanti jagatpatim .
     niḥśaṅkāste bhavantīha yāvaccandradivākarau ..
     aśokakusumai ramyairjanmaśokabhayāpaham .
     pūjayitvā hariṃ yāti padaṃ viṣṇoranāmayam ..
     śubhagandhaiḥ sitairvatsa ! kusumaiḥ paṅkajodbhavaiḥ .
     adhokṣajaṃ samabhyarcya naro yāti hareḥ padam ..
     abhyarcya kausumaiḥ puṣpaiḥ keśayaṃ kleśanāśanam .
     prayāti bhavanaṃ viṣṇorvanditaṃ tridaśairapi ..
     aṭarūṣakapuṣpaiśca pūjayedyo jagatpatim .
     sa puṇyavānnaro yāti tadviṣṇoḥ paramaṃ padam ..
     kārtike yo'rcayedviṣṇuṃ tulasīvilvapaṅkajaiḥ .
     tridaśairapi pūjyaḥ sa na śakyo yamakiṅkaraiḥ ..
     mādhave yo'rcayedviṣṇuṃ tulasīvilvapaṅkajaiḥ .
     tridaśairapi pūjyaḥ sa vaktaṃ śakyo na kiṅkaraiḥ ..
     mādhave yo'rcayedviṣṇuṃ supuṣpaistilakodbhavaiḥ .
     dhūtapāpo nirātaṅkaḥ sa viṣṇoryāti tat padam ..
     samitpuṣpakuśādīni śrotriyaḥ svayamāharet .
     śūdropanītaiśca hareḥ pūjāṃ kurvan vrajatyadhaḥ ..
     tasmādvipro muniśreṣṭha ! śiṣyeṇa svayameva vā .
     puṣpādīni samāhṛtya pūjayet parameśvaram ..
     vipro dūrvāmayaiḥ puṣpaistathā kāśakuśodbhavaiḥ .
     tulasīvilvapadmaiśca pūjayeddevatāḥ pitṝn ..
     nārcayettagaraiḥ sūryaṃ ghūrtapuṣpeṇa keśavam .
     devīṃ lakucapuṣpaiśca śaṅkaraṃ nāgakeśaraiḥ ..
kālaviśeṣe tasya paryuṣitatvam yathā --
     praharaṃ tiṣṭhate jātī praharārdhantu mallikā .
     triyāmaṃ munipuṣpañca karavīramaharniśam ..
āmramañjarīvilvapatradānaphalaṃ yathā --
     mañjarīṃ sahakārasya ye prayacchanti vaiṣṇavāḥ .
     kārtike saphalāste syurgokoṭiphalabhāginaḥ ..
     kārtike yo'rcayedbhaktyā vilvapatreṇa keśavam .
     dadyādyajñāyutaphalaṃ keśavastasya vai mune ! ..
     vilvapatreṇa ye kṛṣṇaṃ kārtike kalimardanam .
     pūjayanti mahābhaktyā muktisteṣāṃ kare sthitā ..
     nāgakeśarapuṣpairyaḥ pūjayedgaruḍadhvajam .
     sa yāti vaiṣṇavaṃ sthānaṃ yatra gatvā na śocate ..
     kadambakusumairyo vai pūjayenmadhusūdanam .
     janmāyutārjitaṃ pāpaṃ sphoṭitaṃ tena nārada ! ..
     na tathā ketakīpuṣpairmālatīkusumaistathā .
     toṣamāyāti deveśaḥ kadambakusumairyathā ..
     dṛṣṭvā kadambapuṣpāṇi toṣamāyāti mādhavaḥ .
     kiṃ punaḥ pūjito devaḥ sarvakāmaprado hariḥ ..
     hariṃ kiṃśukapuṣpairyaḥ pūjayettridaśādhipam .
     vaikuṇṭhe ramate śaśvat viṣṇunā saha vaiṣṇavaḥ ..
     varṣākāle ca deveśaṃ kumudaiścandanācitaiḥ .
     yo'rcayet paramaṃ viṣṇuṃ saṃsāre na punarviśet ..
     kundapuṣpaiśca viprarṣe ! yo'rcayedgaruḍadhvajam .
     koṭijanmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     śamīpuṣpaiśca deveśaṃ pūjayedasuradviṣam .
     yamaṃ na paśyedviprarṣe ! na yāti durgatiṃ naraḥ ..
iti pādmottarakhaṇḍe 131 adhyāyaḥ .. * .. lakṣmītulyapriyapuṣpāṇi yathā, nāradīyasaptamasahasre .
     mālatīvakulāśokaśephālinavamālikāḥ .
     amlānatagarāṅkoṭhamallikāmadhupiṇḍikāḥ ..
     yūthimaṣṭāpadaṃ kundaṃ kadambaṃ madhupippalam .
     pāṭalā campakaṃ kṛṣṇaṃ lavaṅgamatimuktakam ..
     ketakaṃ kuruvakaṃ vilvaṃ kahlārakarakaṃ dvijam .
     pañcaviṃśatipuṣpāṇi lakṣmītulyapriyāṇi me ..
keśavārcane niṣiddhapuṣpāṇi yathā, viṣṇudharmottare .
     ugragandhīnyagandhīni kusumāni na dāpayet .
     anyāyatanajātāni kaṇṭakīni tathaiva ca ..
     raktāni yāni dharmajña ! caityavṛkṣodbhavāni ca .
     śmaśānajātānyanyāni yāni cākālajāni ca ..
tathā .
     kuṭajaṃ śālmalīpuṣpaṃ śirīṣañca janārdane .
     niveditaṃ bhayaṃ rogaṃ niḥsvatvañca prayacchati ..
     bandhujīvakapuṣpāṇi raktānyapi ca dāpayet .
     anuktaraktakusumadānāt daurbhāgyamāpnuyāt ..
parāropitavṛkṣasya puṣpagrahaṇe doṣaḥ . agastyaḥ .
     parāropitavṛkṣebhyaḥ puṣpāṇyānīya yo'rcayet .
     avijñāpya ca tasyaiva niṣphalaṃ tasya pūjitam ..
etaddvijetaraparam .
     dvijastṛṇaidhaḥpuṣpāṇi sarvataḥ svavadāharet .. iti yājñavalkyāt ..
     devādyarthantu kusumamasteyaṃ manurabravīt .. iti vacanāt ..
     go'gnyarthe tṛṇamedhāṃsi vīrudvanaspatīnām .
     puṣpāṇi svavadādadīta phalāni cāparibṛṃhitāni ..
iti gotamavacanācca .. dvijetarasya daṇḍo'pi .
     tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam .
     aprayacchannigṛhṇāno hastacchedanamarhati ..
iti smṛteḥ .. * .. devopari dhṛtaṃ mastakopari dhṛtaṃ adhovastradhṛtaṃ antarjalakṣālitañca puṣpaṃ duṣṭamiti haribhaktināmake granthe .. abhivādyābhivādakakarasthapuṣpaṃ prokṣaṇāt karmaṇyam . iti kecit .. * .. yācitādipuṣpadānasya niṣphalatvam . yācitaṃ niṣphalaṃ puṣpaṃ krayakrītañca niṣphalamiti vadanti . vāmahastacitādipuṣpasyādeyatvaṃ yathā --
     na puṣpacchedanaṃ kāryaṃ devārthaṃ vāmahastataḥ .
     na dadyāttāni devebhyaḥ saṃsthāpya vāmahastataḥ ..
samitpuṣpādīnāṃ svayamāharaṇīyatvaṃ hārītaśātātapau .
     samitpuṣpakuśādīni brāhmaṇaḥ svayamāharet .
     śūdrānītaiḥ krayakrītaiḥ karma kurvan patatyadhaḥ ..
kraye pratiprasavamāha brahmapurāṇam .
     puṣpairdhūpaiśca naivedyairvīrakrayakriyāhṛtaiḥ .. vīrakrayo vīravat yācñāśūnyena vikreturupanyastamūlyena krayaḥ .. * .. puṣpadānaprakāro jñānamālāyām .
     puṣpaṃ vā yadi vā patraṃ phalaṃ neṣṭamadhomukham .
     puṣpāñjalividhiṃ hitvā yathotpannaṃ tathārpaṇam ..
madhyāhnasnānānantaraṃ puṣpacayanasya doṣo yathā --
     snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ .
     devatāstanna gṛhṇanti bhasmībhavati dāruvat ..
etattu dvitīyasnānābhiprāyam . iti ratnākaraḥ .. vyaktaṃ matsyasūkte .
     snātvā madhyāhnasamaye na chindyāt kusumaṃ naraḥ .
     tatpuṣpasyārcane devi ! raurave paripacyate ..
puṣpābhāve deyāni yathā, viṣṇudharmottare .
     puṣpābhāve'pi deyāni patrāṇi ca janārdane .
     patrābhāve jalaṃ dadyāttena puṇyamavāpyate .. * ..
puṣpadānamāhātmyaṃ yathā -- na ratnairna suvarṇena na vittena ca bhūriṇā . tathā prasādamāyāti yathā puṣpairjanārdanaḥ .. * .. devatāviśeṣe varjanīyapuṣpaṃ yathā, śātātapaḥ .
     śive vivarjayet kundamunmattañca harestathā .
     devīnāmarkamandārau sūryasya tagarantathā .. * ..
puṣpaviśeṣāṇāṃ kālikaparyuṣitatvam . bhaviṣye .
     padmāni sitaraktāni kumudānyutpalāni ca .
     eṣāṃ paryuṣitāśaṅkā kāryā pañcadinottaram ..
puṣpaviśeṣasyāparyuṣitatvaṃ yathā --
     tulasyagastyavilvānāṃ na ca paryuṣitātmatā .. yogivītantre .
     vilvapatrañca māghyañca tamālāmalakīdalam .
     kahlāraṃ tulasīñcaiva padmañca munipuṣpakam .
     etat paryuṣitaṃ na syāt yaccānyat kalikātmakam ..
kalikātmakaṃ prasphuṭanayogyam . ityekādaśītattvam .. rāghavabhaṭṭamate puṣpaviśeṣāṇāṃ kālikaparyuṣitatvaṃ yathā --
     vilvāpāmārgajātītulasiśamiśatāketakībhṛṅgadūrvā mandāmbhojāhidarbhā munitilatagarabrahmakahlāramallī .
     campāśvārātikumbhīdamanamaruvakā vilvato'hāni śastāstriṃśattryekāryarīśonidhinidhi-vasu-bhū-bhū-yamā bhūya evam ..
asyārthaḥ . śatā śatāvarī . mandaḥ mandāraḥ . ahirnāgakeśaraḥ . muniragastyaḥ . aśvārātiḥ karavīraḥ . kumbhī pāṭalā . vilvamārabhya ahiparyantaṃ gaṇayitvā darbhamārabhya punastriṃśadādi gaṇayet . etaddinottaraṃ paryuṣitānītyarthaḥ . iti padārthādarśaḥ .. * .. puṣpakrīḍāyāṃ varṇanīyāni yathā, puṣpacayanam 1 puṣpārpaṇe dayitārthitā 2 mālā 3 gotraskhalanerṣyā 4 vakroktiḥ 5 sambhramāśleṣaḥ 6 . iti kavikalpalatā .. (ghoṭakalakṣaṇaviśeṣaḥ . yathā, aśvavaidyake . 3 . 82 -- 92 .
     āgantavasturaṅgasya ye bhavantyanyavarṇagāḥ .
     vindavaḥ puṣpasaṃjñāstu te hitāhitasaṃjñakāḥ ..
     teṣāṃ pradeśabhedena lakṣaṇaṃ yad vyavasthitam .
     tattathaiva samāsena vispaṣṭaṃ kortyate'dhunā ..
     apāne ca lalāṭe ca bhruvormardhani karṇayoḥ .
     nigāle caiva keśānte puṣpaṃ dhanyatamaṃ smṛtam ..
     skandhe vakṣasi kakṣe ca muṣkayorbāhukeśayoḥ .
     hanvoḥ pṛṣṭhe ca vāhānāṃ puṣpaṃ svāmihitapradam ..
     nābhau keśe tathā kaṇṭha dante cava hi vājinām .
     puṣpaṃ dhanyatamaṃ proktaṃ bhartruḥ sarvārthasādhakam ..
     apraśastāni dṛṣṭāni munibhiryāni vājinām .
     tāni samyak pravakṣyāmi puṣpāṇyāgamadarśanāt ..
     adharoṣṭhe kaṭhe prothe uttarauṣṭhe tathaiva ca .
     ghoṇāyāṃ gaṇḍayoścaiva śaṅkhayośca tathā bhruvoḥ ..
     grīvāyāñca vahe caiva sṛkkaṇoḥ sthūrake sphici .
     pāyau kroḍe ca puṣpāṇi ninditānīti niścayaḥ ..
     raktaṃ pītaṃ tathā kṛṣṇaṃ puṣpaṃ sarvatra neṣyate .
     śubhapradeśasañjātaṃ bhavet sādhāraṇaṃ tataḥ ..
     putralābhaṃ dhanaprāptimārogyaṃ vijayaṃ tathā .
     vindyāt puṣpaiḥ śubhairbharturaśubhaiśca viparyayam ..
     sarvāṅgapuṣpito vājī parityājjo na saṃśayaḥ ..
) strīrajaḥ . (yathā, mārkaṇḍeye . 51 . 42 .
     strīṇāṃ puṣpaṃ haratyanyā pravṛttaṃ sā tu kanyakā ..) vikāśaḥ . iti medinī . pe, 8 .. dhanadasya vimānam . netrarogaviśeṣaḥ . iti hemacandraḥ .. phulī iti bhāṣā .. asyauṣadhaṃ yathā --
     harītakī vacā kaṣṭhaṃ pippalī maricāni ca .
     vibhītakasya majjā ca śaṅkhanābhirmanaḥśilā .
     sarvametat samaṃ kṛtvā chāgīkṣīreṇa peṣayet ..
     nāśayettimiraṃ kaṇḍū paṭalānyarvudāni ca .
     adhikāni ca māṃsāni yaśca rātrau na paśyati ..
     api dvivārṣikaṃ puṣpaṃ māsenaikena sādhayet .
     vartiścandrodayā nāma nṛṇāṃ dṛṣṭiprasādanī ..
iti cakrapāṇidattaḥ .. (asya cikitsāntaraṃ yathā --
     pūrbāhāravihāraistu netre puṣpañca jāyate .
     prathamaṃ sukhasādhyaṃ syāt dvitīyaṃ kaṣṭasādhyakam ..
     tṛtīyaṃ śastrasādhyantu caturthantadasādhyakam .
     śaṅkhapuṣpaṃ tathā roghraṃ śaṅkhanābhirmanaḥśilā ..
     kāñjikena tu saṃpeṣya chāyāśuṣkā bhiṣagvara ! .
     vātike kāñjikenāpi paittike payasā hitā ..
     ślaiṣmike mūtrasaṃyuktā puṣpasyāñjanato hitā .
iti hārīte cikitsitasthāne catuścatvāriṃśattame'dhyāye ..)

puṣpakaṃ, klī, (puṣpamiva puyyairvā kāyati prakāśate iti . kai + kaḥ . puṣpa + saṃjñāyāṃ kan vā .) rītipuṣpam . (puṣpamiva pratikṛtiḥ . puṣpa + ive pratikṛtau . 5 . 3 . 96 . iti kan .) dhanadasya vimānam . (kālaparyayeṇa ghanadaṃ vijitya rāvaṇena hṛte'smin rāvaṇasyaiva jātam . yathā, raghau . 10 . 46 .
     vaimānikāḥ puṇyakṛtaḥ tyajantu marutāṃ pathi .
     puṣpakālokasaṃ kṣobhaṃ meghāvaraṇatatparāḥ ..
) netrarogaḥ . ratnakaṅkaṇam . rasāñjanam . lohakāṃsyam . mṛdaṅgāraśakaṭī . iti medinī .. kāsīsam . iti hemacandraḥ .. (puṣpa + svārthe kan . puṣpam . yathā, gāruḍe 182 adhyāye .
     saptābhimantritaṃ kṛtvā karavīrasya puṣpakam .
     strīṇāmagre bhrāmayecca kṣaṇādvai sā vaśā bhavet ..
puṃ, nirviṣasarpajātibhedaḥ . yathā, suśrute kalpasthāne . 4 adhyāye . nirviṣāstu galagolī śūkapatro'jagaro divyako varṣahikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikaḥ puṣpako'tipatāko'ndhāhiko gaurāhiko vṛkṣeśaya iti .. * .. parvatabhedaḥ . yathā, mārkaṇḍeye . 55 . 13 .
     svarṇaśṛṅgī śātaśṛṅgī puṣpako meghaparvataḥ .. prāsādasya maṇḍapabhedaḥ . yathā viśvakarmaprakāśe . 6 adhyāye .
     athātaḥ saṃpravakṣyāmi maṇḍapānāñca lakṣaṇam .
     maṇḍapān pravarān vakṣye prāsādasyānurūpataḥ ..
     vividhā maṇḍapāḥ kāryāḥ śreṣṭhamadhyakanīyasaḥ .
     nāmatastān pravakṣyāmi śṛṇudhvaṃ dvijasattamāḥ ..
     puṣpakaḥ puṣpabhadraśca suvṛto mṛtanandanaḥ .
     kauśalyo buddhisaṃkīrṇo gajabhadro jayāvahāḥ ..
)

puṣpakaraṇḍakaṃ, klī, (puṣpādhāra karaṇḍa iva kāyatīti . kai + kaḥ . bahutaramanoramapuṣpādhārakatvādasya tathātvam .) ujjayanyāṃ śivasya udyānam . yathā, śabdamālā .
     mahākālasyojjayanī viśālāvantikā tathā .
     tasya udyānakaṃ jñeyaṃ nāmnā puṣpakaraṇḍakam ..


puṣpakaraṇḍinī, strī, (puṣpakaraṇḍakaṃ śivodyānamastyasyā iti . iniḥ . striyāṃ ṅīp .) ujjayinī . yathā, hemacandraḥ . 4 . 41 ..
     ujjayinī syādviśālāvantī puṣpakaraṇḍinī ..

puṣpakāsīsaṃ, klī, (puṣpamiva kāsīsam .) pītavarṇakāsīsam . yathā, bhāvaprakāśe .
     atha kāsīsaṃ bhasmavanmṛttikāmlam .
     kāsīsaṃ dhātukāsīsaṃ pāṃśukāsīsamityapi .
     tadeva kiñcit pītantu puṣpakāsīsamucyate ..
     kāsīsamamlamuṣṇañca tiktañca tuvaraṃ tathā .
     vātaśleṣmaharaṃ keśyaṃ netryaṃ kaṇḍūviṣapraṇut .
     mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam ..
tatparyāyaḥ . kaṃsakam 2 netrauṣadham 3 . iti hemacandraḥ .. vatsakam 4 malīmasam 5 hrasvam 6 viṣadam 7 nīlamṛttikā 8 . asya guṇāḥ . tiktatvam . śītatvam . netrāmayāpahatvam . lepena pāmākuṣṭhādinānātvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

[Page 3,206c]
puṣpakīṭaḥ, puṃ, (puṣpapriyaḥ kīṭaḥ .) bhramaraḥ . iti trikāṇḍaśeṣaḥ .. kusumakṛmimātrañca ..

puṣpaketanaḥ, puṃ, (puṣpaṃ ketanaṃ dhvajo yasya .) kāmadevaḥ . iti hemacandraḥ . 2 . 142 ..

puṣpaketu, klī, (puṣpasya netrarogaviśeṣasya keturiva vināśakatvāt .) kusumāñjanam . ityamaraḥ . 2 . 9 . 103 ..

puṣpaghātakaḥ, puṃ, (hantīti . hana + ṇvul . ghātakaḥ . puṣpāṇāṃ puṣpavṛkṣāṇāṃ ghātakaḥ nāśakaḥ .) vaṃśaḥ . iti śabdamālā ..

puṣpacāpaḥ, puṃ, (puṣpameva puṣpamayo vā cāpo'sya .) kāmadevaḥ . iti hemacandraḥ . 2 . 141 .. (yathā, kathāsaritsāgare . 14 . 29 .
     sā saṃmohanavāyavyavāruṇāstrairnirantaraiḥ .
     viddheva puṣyacāpena tatkṣaṇaṃ samalakṣyata ..
puṣpāṇāṃ cāpaḥ . puṣpadhanuḥ . yathā, raghau . 11 . 45 .
     ātatajyamakarot sa saṃsadā vismayastimitanetramīkṣitaḥ .
     śailasāramapi nātiyatnataḥ puṣpacāpamiva peśalaṃ smaraḥ ..
)

puṣpacāmaraḥ, puṃ, (puṣpaṃ cāmara ivāsya .) damanavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. ketakavṛkṣaḥ . iti śabdamālā ..

puṣpadaḥ, puṃ, (puṣpaṃ dadātīti . dā + kaḥ .) vṛkṣaḥ . iti hemacandraḥ . 4 . 180 .. puṣpadātari, tri ..

puṣpadantaḥ, puṃ, (puṣpamiva śuklo danto'sya .) vāyukoṇasthadiggajaḥ . ityamaraḥ . 1 . 3 . 4 .. vidyādharaviśeṣaḥ . iti medinī . te, 213 .. jinabhedaḥ . iti hemacandraḥ .. nāgabhedaḥ . iti dharaṇiḥ .. (yathā, mahābhārate . 7 . 200 . 70 .
     aṇīṃ kṛtvailaputtrañca puṣpadantañca tryambakaḥ .. pārvatīpradattaḥ kārtikeyasyānucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 49 .
     unmādaṃ puṣpadantañca śaṅkukarṇaṃ tathaiva ca .
     pradadāvagniputtrāya pārvatī śubhadarśanā ..
viṣṇoranucaraviśeṣaḥ . yathā, bhāgavate . 8 . 21 . 17 .
     jayantaḥ śrutadevaśca puṣpadanto'tha sātvataḥ .. śivagaṇabhedaḥ . yathā, kathāsaritsāgare . 1 . 49 .
     prasādavittakaḥ śambhoḥ puṣpadanto gaṇottamaḥ .
     nyaṣedhi ca praveśo'sya nandinā dvāri tiṣṭhatā ..
)

puṣpadantakaḥ, puṃ, gandharvaviśeṣaḥ . sa ca mahimnaḥ stavakartā . iti śabdaratnāvalī ..

puṣpadravaḥ, puṃ, (puṣpāṇāṃ dravaḥ .) puṣparasaḥ . tatparyāyaḥ . puṣpasāraḥ 2 puṣpasvedaḥ 3 puṣpajaḥ 4 puṣpaniryāsakaḥ 5 puṣpāmbujaḥ 6 . asya guṇāḥ . surabhitvam . śītatvam . kaṣāyatvam . gaulyatvam . dāhabhramārtivamimohamukhāmayatṛṣṇārtipittakaphadoṣacirārocakanāśitvam . saratvam . santarpaṇatvañca . iti rājanirghaṇṭaḥ ..

puṣpadhanvā, [n] puṃ, (puṣpaṃ dhanurasyeti . dhanupaśca . 5 . 4 . 132 . iti anaṅādeśaḥ .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 27 .. (yathā, kumārasambhave . 2 . 64 .
     sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakhamapatasthe prāñjaliḥ puṣpadhanvā ..)

puṣpanikṣaḥ, puṃ, (puṣpaṃ nikṣati cumbatīti . puṣpa + nikṣa + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) bhramaraḥ . iti śabdacandrikā ..

puṣpandhayaḥ, puṃ, (puṣpaṃ dhayatīti . gheṭa pāne + khaś . arurdviṣadajantasya mum . 6 . 3 . 67 . iti mum .) bhramaraḥ . iti rājanirghaṇṭaḥ .. puṣparasapānakartari, tri . puṣpaśabdāddheṭaghātoḥ kartari khaśpratyayaniṣpannatvāt . iti mugdhabodhacyākaraṇam ..

puṣpapathaḥ, puṃ, (puṣpasya strīrajasaḥ panthāḥ saraṇiḥ .) yoniḥ . iti trikāṇḍaśeṣaḥ ..

puṣpapuraṃ, klī, (puṣpavat pāṭalipuṣpayuktaṃ tadvat śobhājanakaṃ vā puram .) pāṭaliputtranagaram . iti bhūriprayogaḥ .. (yathā, raghau . 6 . 24 .
     anena cedicchasi gṛhyamāṇaṃ pāṇiṃ vareṇyena kuru praveśe .
     prāsādavātāyanasaṃśritānāṃ netrotsavaṃ puṣpapurāṅganānām ..
puṣpapurāṅganānāṃ pāṭalipurāṅganānām . iti taṭṭīkāyāṃ sallināthaḥ ..)

puṣpaphalaḥ, puṃ, (puṣpayuktaṃ phalaṃ yasya .) kuṣmāṇḍaḥ . iti śabdamālā .. kapitthaḥ . ityamaraḥ . 2 . 4 . 21 ..

puṣpamāsaḥ, puṃ, (puṣpānāṃ māsaḥ puṣpapradhāno māso vā .) vasantaḥ . iti rājanirghaṇṭaḥ .. (yathā, harivaṃśe . 56 . 4 .
     māsān vai puṣpamāsādīn gaṇayantu mama striyaḥ .
     pariṇāme tu garbhasya śeṣaṃ jñāsyāmahe vayam ..
)

puṣparaktaḥ, puṃ, (puṣpe puṣpāvacchede raktaṃ raktavarṇamasya . yadbā, puṣpaṃ raktamasya .) sūryamaṇivṛkṣaḥ . iti śabdacandrikā ..

puṣparasaḥ, puṃ, (puṣpāṇāṃ rasaḥ .) makarandaḥ . ityamaraḥ . 2 . 4 . 17 .. (yathā, bhāvaprakāśe kāsādhikāre .
     palaṃ palañcāpi kaṭutrayañca tathā caturjātaphalaṃ vicūrṇya .
     palāni ṣaṭ puṣparasasya cāpi viniḥkṣipettatra vimiśrayecca ..
)

puṣparasāhvayaṃ, klī, (puṣparasa ityāhvaya ākhyā yasya .) madhu . iti rājanirghaṇṭaḥ ..

puṣparāgaḥ, puṃ, (puṣpasyeva rāgo varṇo'sya .) maṇiviśeṣaḥ . pukharāja iti bhāṣā . tatparyāyaḥ . mañjumaṇiḥ 2 vācaspativallabhaḥ 3 . iti bhāvaprakāśaḥ .. pītaḥ 4 pītasphaṭikaḥ 5 pītaraktaḥ 6 pītāśma 7 gururatnam 8 pītamaṇiḥ 9 puṣparājaḥ 10 .. (yathā, raghau . 18 . 32 .
     tasya prabhā nirjitapuṣparāgaṃ pauṣyāntimau puṣyamasūta patnī ..
     prabhayā nirjitaḥ puṣparāgo maṇiviśeṣo yena . iti taṭṭīkāyāṃ mallināthaḥ ..) asya guṇāḥ . amlatvam . śītatvam . vātanāśitvam . dīpanatvañca .. * .. tasya dhāraṇaguṇaḥ . āyuḥśrīprajñākāritvam .. * .. tasya lakṣaṇaṃ yathā --
     succhāyapītagurugātrasuraṅgaśuddhaṃ snigdhañca nirmalamatīva suvṛttaśītam .
     yaḥ puṣparāgasakalaṃ kalayedamuṣya puṣṇāti kīrtimatiśauryasukhāyurathān .. * ..
tasya kulakṣaṇaṃ yathā --
     kṛṣṇavindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu .
     vicchāyaṃ śarkarāgāraṃ puṣparāgaṃ sadoṣakam ..
tasya parīkṣālakṣaṇe yathā, rājanirghaṇṭe .
     ghṛṣṭo vikāśayet puṣparāgamadhikamātmīyam .
     na khalu puṣparāgo jātyatayā parīkṣakairuktaḥ ..
tasyotpattyādi yathā -- sūta uvāca .
     patitā yā himādrau hi tvacastasya suradviṣaḥ .
     prādurbhavanti tābhyastu puṣparāgā mahāguṇāḥ ..
     āpītapāṇḍuruciraḥ pāṣāṇaḥ puṣparāgasaṃjñastu .
     kauruṇṭakanāmā syāt sa eva yadi lohitāpītaḥ ..
     ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa evoktaḥ .
     ānīlaśuklavarṇaḥ snigdhaḥ somālakaḥ svaguṇaiḥ ..
     atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt .
     api cendranīlasaṃjñaḥ sa evaṃ kathitaḥ sunīlaḥ san ..
     mūlyaṃ vaiduryamaṇeriva gaditaṃ hyasya ratnaśāstravidā .
     dhāraṇaphalañca tadvat kintu strīṇāṃ sutaprado bhavati ..
iti gāraḍe 75 adhyāyaḥ .. * .. prakārāntaram .
     śaṇapuṣpasamaḥ kāntyā svacchabhāvastu cikkaṇaḥ .
     puttrado dhanadaḥ puṇyaḥ puṣparāgamaṇirdhṛtaḥ ..
     daityadhātusamudbhūtaḥ puṣparāgamaṇirdbidhā .
     padmarāgākare kaścit kaścittārkṣyopalākare ..
     īṣatpītacchavicchāyāsvacchaṃ kāntyā manoharam ..
     puṣparāgamiti proktaṃ raṅgasomamahībhujā ..
     brahmādijātibhedena tadvijñeyaṃ caturvidham .
     chāyā caturvidhā tasya sitā pītā sitāsitā ..
iti yuktikalpataruḥ ..

puṣpareṇuḥ, puṃ, (puṣpāṇāṃ reṇuḥ .) parāgaḥ . iti śabdaratnāvalī .. (yathā, raghau . 1 . 38 .
     sevyamānau sukhasparśaiḥ śālaniryāsagandhibhiḥ .
     puṣpareṇūtkirairvātairādhūtavanarājibhiḥ ..
)

puṣparocanaḥ, puṃ, (puṣpaṃ rocanevāsya . puṣpeṣu rocanaḥ ruciprado vā .) nāgakeśaraḥ . iti trikāṇḍaśeṣaḥ ..

puṣpalāvaḥ, puṃ, (puṣpaṃ lunāti avacinoti mālādyarthamiti . puṣpa + lū + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) mālākāraḥ . iti jaṭādharaḥ .. (striyāṃ ṅīṣ . mālākārapatnī . yathā, meghadūte . 28 .
     gaṇḍasvedāpanayanarujā klāntakarṇotpalānāṃ chāyādānakṣaṇaparicitaḥ puṣpalāvīmukhānām ..)

puṣpalāvī, [n] puṃ, (puṣpaṃ lunātīti . lūñacchidi + ṇiniḥ .) mālākāraḥ . iti hemacandraḥ . 3 . 564 ..

puṣpaliṭ, [h] puṃ, (puṣpaṃ leḍhīti . liha + kvip .) bhramaraḥ . ityamaraḥ . 2 . 5 . 29 ..

puṣpavatī, strī, (puṣpamastyasyā iti . puṣpa + matup . masya vaḥ . tato ṅīp .) rajasvalā . ityamaraḥ . 2 . 6 . 20 .. (yaduktaṃ --
     kālamehī bhavet so'pi puṣpavatyāśca dharṣaṇāt .. tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 85 . 12 .
     puṣpavatyāmupaspṛśya trirātropaṣito naraḥ .
     gosahasraphalaṃ labdhvā punāti svakulaṃ nṛpa ! ..
) puṣpaviśiṣṭe, tri .. (yathā, rāmāyaṇe . 2 . 94 . 10 .
     puṣpavadbhiḥ phalopetaiśchāyāvadbhirmanoramaiḥ ..)

puṣpavantau, puṃ, (puṣpa vikāse + bhāve ghañ . puṣpo vikāso'styanayoriti . puṣpa + matup . masya vaḥ .) ekayoktyā candrasūryau . ityamaraḥ . 1 . 4 . 10 .. ekayā uktyā apṛthagvacanena candrārkau puṣpavacchabdavācyau na tu puṣpavāninduḥ sūryo vetyabhidhīyate . sāñje . ekayoktyeti bhinnaprayoge naivetyarthaḥ . ataeva dvyarthakatvāt sadā dvivacanamityarthaḥ . puṣpo vikāśastadyogādvatuḥ . puṣpavantaśabdo'danto rūḍho'pi raviśaśinau puṣpavantākhyāviti nāmamālā . iti taṭṭīkāyāṃ bharataḥ ..

puṣpavāṭī, strī, (puṣpāṇāṃ vāṭī .) puṣpodyānam . phulavāgāna iti bhāṣā .. yathā, hemacandraḥ . 4 . 179 ..
     vāṭī puṣpādvṛkṣāccāsau kṣudrārāmaḥ prasevikā ..

puṣpavāhanaḥ, puṃ, (puṣpaṃ puṣkaraṃ vāhanamiva yasya .) puṣkararājaḥ . yathā, agnipurāṇe .
     rājā yathoktañca punarakarot puṣpavāhanaḥ .
     vibhūtidvādaśīṃ kṛtvā sa gataḥ paramāṃ gatim ..


puṣpaśakaṭī, strī, ākāśavāṇī . yathā --
     citroktiḥ puṣpaśakaṭī daivapraśra upaśrutiḥ .. iti trikāṇḍaśeṣaḥ ..

puṣpaśaraḥ, puṃ, (puṣpāṇi śarā yasya .) kandarpaḥ . kusumeṣudarśanāt ..

puṣpaśarāsanaḥ, puṃ, (puṣpaṃ śarāsanaṃ dhanuryasya .) kandarpaḥ . puṣpadhanvadarśanāt ..

puṣpaśūnyaḥ, puṃ, (puṣpeṇa śūnyaḥ .) udumbaraḥ . iti rājanirghaṇṭaḥ .. kusumarahite, tri ..

puṣpasamayaḥ, puṃ, (puṣpāṇāṃ samayaḥ .) vasantaḥ . ityamaraḥ ..

puṣpasāraḥ, puṃ, (puṣpasya sāraḥ .) puṣpadravaḥ . iti rājanirghaṇṭaḥ .. (puṣpaśreṣṭhe, tri . yathā, brahmavaivarte prakṛtikhaṇḍe .
     puṣpasārāṃ nandinīñca tulasīṃ kṛṣṇajīvanīm ..)

[Page 3,208a]
puṣpasaurabhā, strī, (puṣpe saurabhaṃ yasyāḥ . tīvragandhavattvādeva tathātvam .) kalikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

puṣpasvedaḥ, puṃ, (puṣpāṇāṃ svedaḥ .) puṣpadravaḥ . iti rājanirghaṇṭaḥ ..

puṣpahāsā, strī, (puṣpaṃ strīrajaḥ hāsa iva yasyāḥ .) rajasvalā . iti śabdaratnāvalī ..

puṣpahīnā, strī, (puṣpeṇa hīnā .) uḍumbaravṛkṣaḥ . iti śabdacandrikā .. niṣkalā . rajaḥśūnthā . iti hemacandraḥ ..

puṣpā, strī, (puṣpaṃ abhidheyatvenāstyasyā iti . ac . ṭāp .) karṇapurī . adhunā bhāgalapura iti khyātā . tatparyāyaḥ . campā 2 mālinī 3 . iti trikāṇḍaśeṣaḥ ..

puṣpājīvaḥ, puṃ, (puṣpairājīvati jīvikāṃ nirvāhayatīti . ā + jīva + ac .) mālākāraḥ . iti hemacandraḥ . 3 . 564 ..

puṣpājīvī, [n] puṃ, (puṣpairājīvatīti . ā + jīva + ṇiniḥ .) mālākāraḥ . iti jaṭādharaḥ ..

puṣpāñjanaṃ, klī, (puṣpasya netrarogaviśeṣasya añjanam .) añjanabhedaḥ . tatparyāyaḥ . puṣpaketu 2 kausumbham 3 kusumāñjanam 4 rītikam 5 rītipuṣpam 6 pauṣpakam 7 . tasya guṇāḥ . himatvam . pittahikkāsradāhaviṣakāsārtisarvanetrāmayanāśitvañca . iti rājanirghaṇṭaḥ ..

puṣpāñjaliḥ, puṃ, (puṣpāṇāmañjaliḥ .) kusumāñjaliḥ . prasūnāñjaliḥ . yathā --
     pañca puṣpāñjalīndattvā parivārārcanañcaret .. iti tantrasāradhṛtabhaṭṭaḥ ..

puṣpāvacāyī, [n] puṃ, (puṣpaṃ avacinotīti . ava + ci + ṇiniḥ .) mālākāraḥ . iti hemacandraḥ . 3 . 564 ..

puṣpāsavaṃ, klī, (puṣpasya āsavam .) madhu . iti rājanirghaṇṭaḥ .. (yathā, ṛtusaṃhāre . 5 . 5 .
     gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ ..)

puṣpāstraḥ, puṃ, (puṣpamastramasya .) kandarpaḥ . iti śabdaratnāvalī ..

puṣpāhvā, strī, (puṣpairāhvayate spardhate iti . ā + hve + kaḥ . tataṣṭāp .) śatapuṣpā . iti rājanirghaṇṭaḥ ..

puṣpikā, strī, (puṣpyati vikasatīveti . puṣpa + ṇvul . ṭāpi ata itvam .) dantamalam . iti hārāvalī . 195 .. liṅgamalam . iti hemacandraḥ . 3 . 298 .. adhyāyānte tatpratipāditoktiḥ ..

puṣpitaḥ, tri, (puṣpa + ktaḥ . puṣpaṃ jātamasyeti . puṣpa + tārakāditvāt itac vā .) jātapuṣpaḥ . puṣpaviśiṣṭaḥ . kusumitaḥ . yathā --
     ekenāpi suvṛkṣeṇa puṣpitena sugandhinā .
     vāsitaṃ tadvanaṃ sarvaṃ suputtreṇa kulaṃ yathā ..
iti cāṇakyaḥ ..

[Page 3,208b]
puṣpitāgrā, strī, (puṣpitaṃ vikasitamivāgraṃ yasyāḥ .) chandoviśeṣaḥ . tasya lakṣaṇam . yathā --
     ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā .. udāharaṇam .
     karakisalayaśobhayā vibhāntī kucaphalabhāravinabhradehayaṣṭiḥ .
     smitaruciravilāsapuṣpitāgrā vrajayuvativratatī harermude'bhūt ..
iti chandomañjarī ..

puṣpeṣuḥ, puṃ, (puṣpaṃ iṣuryasya .) kāmadevaḥ . iti hemacandraḥ . 2 . 141 .. (yathā, kathāsaritsāgare . 7 . 16 .
     tulyābhilāṣāmālokya sa caikāṃ munikanyakām .
     yayāvakasmāt puṣpeṣuśarāghātarasajñatām ..
)

puṣyaḥ, puṃ, (puṣyantyasminnarthā iti . puṣa + puṣyasiddhau nakṣatre . 3 . 1 . 116 . iti kyap .) aśvinyādisaptaviṃśatinakṣatrāntargatāṣṭamanakṣatram . tattu bāṇākāraikatārātmakam . iti jyotiṣam .. tatparyāyaḥ . sidhyaḥ 2 tiṣyaḥ 3 . ityamaraḥ . 1 . 3 . 22 .. puṣyā 4 . iti bharataḥ .. (yathā, manuḥ . 4 . 96 .
     puṣye tu chandasāṃ kuryādbahirutsarjanaṃ dvijaḥ ..) tasya svarūpaṃ yathā --
     bālapīṭhakaṭhinīrajaḥprabhe madhyamāśritavihāyase gurau .
     taulikāt pṛṣataśāvalocane locanādrikumitāgatāḥ kalāḥ .. 2 . 52 ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. tatra jātasya phalam .
     prasannagātraḥ pitṛmātṛbhaktaḥ svadharmayukto'bhinayābhiyuktaḥ .
     bhavenmanuṣyaḥ khalu puṣyajanmā sammānacāmīkaravāhanāḍhyaḥ ..
iti koṣṭhīpradīpaḥ .. tannakṣatre gaṅgāsnānaphalaṃ yathā --
     saṃkrāntiṣu vyatīpāte grahaṇe candrasūryayoḥ .
     puṣye snātvā tu jāhravyāṃ kulakoṭīḥ samuddharet ..
iti brahmāṇḍapurāṇam .. * .. pauṣamāsaḥ . kaliyugaḥ . iti medinī . ye, 38 .. (sūryavaṃśīyanṛpaviśeṣaḥ . yathā, raghuḥ . 18 . 32 .
     tasya prabhānirjitapuṣparāgaṃ pauṣyāṃ tithau puṣyamasūta patnī .
     tasminnapuṣyannudite samagrāṃ puṣṭiṃ janāḥ puṣya iva dvitīye ..
puṣa + bhāve kyap . puṣṭiḥ . yathā, ṛgvede . 1 . 191 . 12 .
     triḥ sapta viṣpuliṅgakā viṣasya puṣyamakṣan .. viṣasyāsmadāvarakasya puṣyaṃ poṣamakṣan . iti tadbhāṣye sāyanaḥ ..)

puṣyarathaḥ, puṃ, (puṣya iva rathaḥ . puṣye yātrotsavādau ratho vā .) yat cakrayānaṃ yuddhārthaṃ na bhavati kintu yātrotsavādau saḥ . tatparyāyaḥ . cakrayānam 2 . ityamaraḥ . 2 . 8 . 51 .. (yathā, māghe . 3 . 22 .
     mahārathaḥ puṣyarathaṃ rathāṅgī kṣipraṃ kṣapānātha ivādhirūḍhaḥ ..)

puṣyalakaḥ, puṃ, (puṣpaṃ puṣṭiṃ lakati lākayati vā . laka + ac .) gandhamṛgaḥ . (yathā --
     keśeṣu camarīṃ hanti sīmni puṣyalako hataḥ .. iti vyākaraṇam ..) kṣapaṇakaḥ . kīlaḥ . iti medinī . ke, 199 ..

puṣyasnānaṃ, klī, (puṣye puṣyanakṣatrakāle snānam .) puṣyābhiṣekaḥ . tasya vidhiryathā -- aurva uvāca .
     śṛṇu rājan ! pravakṣyāmi puṣyasnānavidhikramam .
     yena vijñātamātreṇa vighnā naśyanti santatam ..
     pauṣe puṣyarkṣage candre puṣyasnānaṃ nṛpaścaret .
     saubhāgyakalyāṇakaraṃ durbhikṣamarakāpaham ..
     viṣṭyādiduṣṭakaraṇe vyatīpāte ca vaidhṛtau .
     vajre śūle harṣaṇādau yoge yadi na labhyate ..
     tṛtīyāyuktapuṣyarkṣaṃ ravisaurikuje'hani .
     tadā samastadoṣāṇāṃ tatsnānaṃ hānikārakam ..
     grahadoṣāśca jāyante yadi rājyeṣu cetayaḥ .
     tadā puṣyarkṣamātre tu kuryānmāsāntare'pi tat ..
     iyantu brahmaṇā śāntiruddiṣṭā gurave purā .
     śakrārthaṃ sarvadevānāṃ śāntyarthañca jagatpate ! .. * ..
     tuṣakeśāsthivalmīkakīṭadeśādivarjite .
     śarkarākṛmibhasmādidoṣeṇa parivarjite ..
     kākolūkakakaṅkaiśca kākolairgṛdhraśyenakaiḥ .
     varjite kaṇṭakivanavibhītakavivarjite ..
     śigruśleṣmātakābhyāñca jalaukādyairvivarjite .
     susthāne campakāśokavakulādivibhūṣite ..
     haṃsakāraṇḍavākīrṇe sarastīre'thavā śucau .
     puṣyasnānāya nṛpatirgṛhṇīyāt sthānasuttamam ..
     tataḥ purohito rājā nānāvāditraniḥsvanaiḥ .
     pradoṣasamaye gacchettatsthānaṃ pūrbavāsare ..
     tasya sthānasya kauveryāṃ diśi sthitvā purohitaḥ .
     sugandhacandanaiḥ pānaiḥ karpūrādyadhivāsitaiḥ ..
     gorocanābhiḥ siddhārthairakṣataiśca phalādibhiḥ .
     gandhadvāretyādibhistu mantraiḥ sarvādhivāsikaiḥ .
     adhivāsya tu tat sthānaṃ pūjayettatra devatāḥ ..
     gaṇeśaṃ keśavaṃ śakraṃ brahmāṇañcāpi śaṅkaram .
     umayā sahitaṃ devaṃ sarvāśca gaṇadevatāḥ .
     mātṝśca pūjayettatra nṛpatiḥ sapurohitaḥ ..
     maṅgalān sakalān kṛtvā nānānaivedyasañcayam .
     pradadyāt pāyasaṃ svādu phalaṃ modakayāvakau ..
     adhivāsya tu tat sthānaṃ dūrvāsidvārthakākṣataiḥ .
     tasmāt sthānāttu bhūtānniḥsārayenmantramīrayan ..
     apasarpantu te bhūtā ye bhūtā bhūmipālakāḥ .
     bhūtānāmavirodhena snānametat karomyaham ..
     tataḥ karau puṭīkṛtya mantreṇānena pārthivaḥ .
     āvāhayedimāndevān pūjyān puṣyābhiṣekataḥ ..
     āgacchantu surāḥ sarve ye'tra pūjābhilāṣiṇaḥ .
     diśo'bhipālakāḥ sarve ye cānye'pyaṃśabhāginaḥ .
     tataḥ puṣpāñjaliṃ dattvā punarmantraṃ paṭhedimam ..
     adya tiṣṭhantu vibudhāḥ sthānamāsādya māmakam .
     śvaḥ pūjāṃ prāpya yātāro dattvā śāntiṃ mahībhuje ..
     tatra tāṃ nṛpatī rātriṃ nayettu sapurohitaḥ .
     svapne śubhāśubhaṃ vidyānnṛpastu sapurohitaḥ ..
     kṛtvā pūjāntu devānāṃ rātrau sthāne nṛpaḥ svapet .
     śubhāśubhaphalaṃ svapne jñeyaṃ doṣajñasammate ..
     duḥsvapnadarśanaṃ cet syāttadā puṣyābhiṣecane .
     homaṃ catuḥśataṃ kuryāddadyādbāpi gavāṃ śatam ..
     govājikuñjarāṇāñca prāsādasya girestaroḥ .
     ārohaṇaṃ śubhakaraṃ rājyaśrīvṛddhikārakam ..
     dadhidevasuvarṇānāṃ bhujagasya ca darśanam .
     vīṇādūrvākṣataphalapuṣpacchadavilepanam ..
     śitāṃśucchatraśaṅkhānāṃ padmasya suhṛdāṃ tathā .
     lābhaḥ kṣayakaraḥ śatroralaṅkārasya bhūbhṛtaḥ ..
     darśanañcoparāgasya nigaḍenāsya bandhanam .
     māṃsasya bhojanañcaiva parvatasya vivartanam ..
     nābhimadhye tarūtpattirmṛtaṃ pratyanurodanam .
     agamyāgamanaṃ kūpapaṅkagartāvatīrṇatā ..
     parvatasya tathā nadyāḥ prottāraḥ śatrukartanam .
     svaputtramaraṇañcaiva pānaṃ rudhiramadyayoḥ ..
     bhojanaṃ pāyasasyāpi manuṣyārohaṇaṃ tathā .
     kalyāṇasukhasaubhāgyarājyaśatrukṣayāṃstathā .
     ete svapnāśca kurvanti nṛpasya nṛpasattama ! ..
     kharoṣṭramahiṣāṇāntu āroho rājyanāśakaḥ .
     nṛtyaṃ gītaṃ tathā hāsyaṃ pāṭhaścāpyaśubhapradaḥ ..
     raktavastraparīdhānaṃ raktamālyānurañjanam .
     raktāṃ kṛṣṇāṃ striyañcaiva kāmayan mṛtyumāpnuyāt ..
     kūpāntare praveśaśca dakṣiṇāśāgatistathā .
     paṅke nimajjanaṃ snānaṃ bhāryāputtravināśanam ..
     nābhau yasya bhavet svapne tarūtpattirnṛpasya ca .
     ādāya garbhanāḍīntu śakuno yāti khaṃ drutam .
     sa tu rājyāntaraṃ prāpya mahākalyāṇamāpnuyāt ..
     dīrghaṃ viṃśatihastantu hastaṣoḍaśavistṛtam .
     kuryāttu lakṣaṇopetaṃ yajñamaṇḍalamuttamam ..
     tato'pare'hni pūrbāhṇe mātṝṇāṃ pūjanañcaret .
     kuḍyalagnāṃ vasordhārāṃ vṛddhiśrāddhaṃ tathaiva ca ..
     candanāgurukastūrīdhūpakarpūracūrṇakaiḥ .
     sampūjya maṇḍalasthānaṃ tasmin hauṃ śambhave namaḥ ..
     astrāya huṃ phaḍityevaṃ likhenmantradvayaṃ budhaḥ .
     mantravinmaṇḍalajñaśca sūtraiḥ kambalasambhavaiḥ ..
     kauṣeyairvā svastikākhyaṃ prathamaṃ maṇḍalaṃ likhet .
     caturhastapramāṇantu maṇḍalaṃ vilikhettataḥ ..
     hastapramāṇaṃ padmantu maṇḍalasya prakīrtitam .
     dbārāṇi sārdhahastāni karṇikākeśarojjlam ..
     sitaṃ raktañca pītañca kṛṣṇaṃ haritameva ca .
     śālicūrṇaistu kausumbhairhāridrairharidudbhavaiḥ ..
     kuryāttathāñjanaiścūrṇai rājā maṇḍalavṛddhaye .
     padmāttataḥ samārabhya nālāṃ paścimagāminīm ..
     paścimadvāramadhyena śatahastāṃ vinirdeśet .
     pratyekadvāramadhye tu padmañcaivāṣṭapatrakam ..
     kuryānmaṇḍalabhāge tu cūrṇaireva pṛthak pṛthak .
     cūrṇaistu maṇḍalaṃ kṛtvā sūtrāṇyutsārayettataḥ ..
     utsārya sūtraṃ prathamaṃ maṇḍalaṃ pūjayettataḥ .
     bhavanāya nama iti tato hastaṃ viyojayet ..
     savyāvalambahastastu rajaḥpātaṃ samārabhet .
     madhyamānāmikāṅguṣṭhairupariṣṭādyathecchayā ..
     adhomukhāṅguliṃ kṛtvā pātayet suvicakṣaṇaḥ .
     samarekhā tu kartavyā vicchinnā puñjavarjitā .
     aṅguṣṭhaparvanaipuṇyāt samā kāryā vijānatā ..
     saṃsaktaṃ viṣamaṃ sthūlaṃ vicchinnaṃ kṛśarāvṛtam .
     paryantamarpitaṃ hrasvamālikhenna kadācana .
     saṃsakte kalahaṃ vidyādūrdharekhe tu vigraham ..
     atisthūle bhavedvyādhirnityapīḍā vimiśrite ..
     vindubhirbhayamāpnoti śatrupakṣānna saṃśayaḥ .
     kṛśāyāṃ cārthahāniḥ syācchinnāyāṃ maraṇaṃ dhruvam ..
     viyogo vā bhavettasya iṣṭadravyasutasya vā ..
     aviditvā likhedyastu maṇḍalantu yathecchayā .
     sarvadoṣānavāpnoti ye doṣāḥ pūrbabhāṣitāḥ ..
     sitasarṣapadūrvāḍhyā rekhāḥ kāryāḥ pramāṇataḥ .
     vimalaṃ vijayaṃ bhadraṃ vimānaṃ śubhadaṃ śivam ..
     vardhamānañca devañca ratākhyaṃ kāmadāyakam .
     rucakaṃ svastikākhyañca dvādaśaite tu maṇḍalāḥ ..
     yathāsthānaṃ yathāyajñaṃ yojanīyā vicakṣaṇaiḥ ..
     sāgare mathyamāne tu pīyūṣārthaṃ surāsuraiḥ .
     pīyūṣadhāraṇārthāya nirmitā viśvakarmaṇā ..
     kalāṃ kalāntu devānāmasitvā te pṛthak pṛthak .
     yataḥ kṛtāstu kalasāstataste parikīrtitāḥ ..
     navaiva kalasāḥ proktā nāmatastānnibodhata .
     gohyopagohyo maruto mayūkhaśca tathāparaḥ ..
     manohā tvasibhadraśca virujastanuśoṣakaḥ .
     indriyaghno'tha vijayo navamaḥ parikīrtitaḥ ..
     teṣāmeva kramādbhūpa ! nava nāmāni yāni tu .
     śṛṇu tānyaparāṇyeva śāntidāni sadaiva hi ..
     kṣitīndraḥ prathamaḥ prokto dbitīyo jalasambhavaḥ .
     pavanāgnī tato dvau tu yajamānastataḥ paraḥ ..
     koṣasambhavanāmā tu ṣaṣṭhaḥ sa parikīrtitaḥ .
     somastu saptamaḥ proktaścādityastu tathāṣṭamaḥ ..
     vijayo nāma kalaso yo'sau navama ucyate .
     sa tu pañcamukhaḥ prokto mahādevasvarūpadhṛk ..
     ghaṭasya pañcavaktreṣu pañcavaktraḥ svayantathā .
     yathākāṣṭhāsthitaḥ samyak vāmadevādināmataḥ .
     maṇḍalasya ca padmāntaḥ pañcavaktraṃ ghaṭaṃ nyaset ..
     kṣitīndraṃ pūrbato nyasya paścime jalasambhavam .
     vāyavye vāyavaṃ nyasya āgneye hyagnisambhavam ..
     nairṛtyāṃ yajamānantu aiśānyāṃ koṣasambhavam .
     somamuttarato nyasya sauraṃ dakṣiṇato nyaset ..
     nyasyaivaṃ kalasāṃścaiva teṣu catān vicintayet .
     kalasānāṃ mukhe brahmā grīvāyāṃ śaṅkaraḥ sthitaḥ ..
     mūle tu saṃsthito viṣṇurmadhye mātṛgaṇāḥ sthitāḥ ..
     dikpālā devatāḥ sarvā veṣṭayanti diśo daśa ..
     kukṣau tu sāgarāḥ sapta saptadbīpāśca saṃsthitāḥ .
     nakṣatrāṇi grahāḥ savva tathaiva kulaparvatāḥ ..
     gaṅgādyāḥ saritaḥ sarvā vedāścatvāra eva ca .
     kalaseṣu sthitāḥ sarve teṣu tānapi cintayet ..
     ratnāni sarvabījāni puṣpāṇi ca phalāni ca .
     vajramauktikava dūryamahāpadmandrasphāṭikaiḥ ..
     sarvadhāmamayaṃ vilvaṃ nāgaroḍambaraṃ tathā .
     bījapūrakajambīrakāśmīrāmrātadāḍimān ..
     yavaṃ śāliñca nīvāraṃ godhūmaṃ sitasarṣapam .
     kuṅkumāgurukastūrīmadanaṃ rocanaṃ tathā ..
     candanañca tathā māṃsīmelāṃ kuṣṭhaṃ tathaiva ca .
     karparaṃ patracaṇḍañca jalaṃ niryāsakāmbudam ..
     śaileyaṃ vadaraṃ jātīpatrapuṣpe tathaiva ca .
     kālaśākaṃ tathā pṛkkā devī pūrṇakameva ca ..
     vacāṃ dhātrīṃ samañjiṣṭhāṃ turuṣkaṃ maṅgalāṣṭakam .
     dūrvāṃ mohanikāṃ bhadrāṃ śatamūlīṃ śatāvarīm ..
     parṇānāṃ savalāṃ kṣudrāṃ sahadevāṃ gajāhvayām .
     pūrṇakoṣāṃ sitāṃ pāṭhāṃ guñjāṃ śirasikānalau ..
     vyāmakaṃ gajadantañca śatapuṣpāṃ punarnavām .
     brāhmīṃ devīṃ śivāṃ rudrāṃ sarvasandhānikāṃ tathā .
     samāhṛtya śubhānetān kalaseṣu nidhāpayet ..
     kalasasya yathādeśaṃ vidhiṃ śammuṃ gadādharam .
     yathākramaṃ pūjayitvā śammaṃ mukhyatayā yajet ..
     prāsādena tu mantreṇa śambhatantreṇa śaṅkaram .
     prathamaṃ pūjayenmadhye nānānaivedyavedanaiḥ .
     dikpālānāṃ ghaṭeṣveva dikpālānapi pūjayet ..
     pūrbaṃ bahiḥsthāpiteṣu grahāṇāṃ kalaseṣu ca .
     navagrahān pūjayettu mātarmātṛghaṭeṣu ca ..
     sarve devā ghaṭe pūjyā ghaṭasteṣāṃ pṛthak pṛthak .
     navaiva tatra pūrboktāḥ sadā mukhyatamā nṛpa ! .. * ..
     bhakṣyairbhojyaiśca peyaiśca puṣpairnānāvidhaiḥ phalaiḥ .
     yāvakaiḥ pāyasaiścāpi yathāsambhavayojitaiḥ .
     puṣyasnānāya nṛpatiḥ pūjayet sakalān surān ..
     dakṣiṇe maṇḍalasyātha kuṇḍaṃ nirmāya pāyasaiḥ .
     samidbhiḥ śālisiddhārthairghṛtairdarvākṣataistathā .
     kevalaiśca tathaivājyaḥ pūjayeta sakalān surān ..
     homānte toṣayedvṛddhairnṛpaḥ sārdhaṃ purohitam ..
     homānte maṇḍalodīcyāṃ vedikāyāṃ sapaṭṭakam .
     rocanākhyamalaṅkārān tathā sarvānniyojayet ..
     vṛddhyā hmaṅgulamaṅguṣṭhaṃ dvirdaśāṅgulayāvadhi .
     vṛttaṃ vā caturasraṃ vā padmakatrikasaṃhitam .
     ratneśān padmamadhye tu gosvastikavināyakaiḥ ..
     śrīḥ śrīvṛkṣo varārohā svāmī deṣī śubhānvitā .
     ratnaiḥ sarvairalaṅkāraiḥ paṭṭaṃ kāryaṃ dvihastakam .
     hastavistāramucchrāyaṃ kartavyantu daśāṅgulam ..
     snānārthaṃ sārdhahastantu paṭṭaṃ vṛttāsanānvitam .
     śayyā caturguṇā dīrghā dhanurmānantu pīṭhakam ..
     gajasiṃhakṛtāṭopaṃ hemaratnavibhūṣitam .
     siṃhākhyaṃ sāddhavistārāddaṇḍāsanamathāpi vā ..
     vyāghracitrakapaṭṭairvā upadhānāni kārayet .
     anyairvā nirmitaiścarmamṛdutūtvakapūritān ..
     śayyā dairghyārdhavistīrṇā caturhastā sulakṣaṇā .
     vitastyadhikamicchanti nṛpasya guruvidyayā ..
     ardhacandrasamaṃ kuryādāsanaṃ caturasrakam .
     upadhānāni śayyāyāḥ karṇādimūladeśataḥ ..
     ṣoḍaśaivātra kāryāṇi varṇacitrayutāni ca .
     yānaṃ siṃhāsanaṃ paṭṭaṃ śayyopakaraṇādikam ..
     rājño nūtanayogyaṃ tadvedyā uttarato nyaset .
     teṣāntu paścime svarṇaratnaughanicite vare ..
     paryaṅke yajñadārvauṣanirmite mahadāstare .
     ūrdhācchādanasaṃyukta carmāvṛttyā catuṣṭayam ..
     vṛṣabhasya tathorṇāyāḥ siṃhaśārdūlayorapi .
     pādapīṭhe ratnayute pādāvāropya pārthivaḥ ..
     tasmin paryaṅkapṛṣṭhasthe carmakhaṇḍacatuṣṭaye .
     nānālaṅkārabhūṣāḍhyaṃ nṛpatiṃ ratnamālinam ..
     snāpayedbrāhmaṇaiḥ sārdhaṃ rājānaṃ sukhasaṅgatam .
     saṃvītakambalaṃ kṛṣṇaṃ ratnavastrāvaśobhitam ..
     kalasairbalipuṣpādyaiḥ śālicūrṇaiśca snāpayet ..
     aṣṭau ṣoḍaśaviṃśāṣṭaśatamaṣṭādhikañca vā .
     kalasānāṃ samākhyātā adhikasyottarottaram ..
     jayakalyāṇadairmantraimaṅgalotthaiśca śāmbhavaiḥ .
     vaiṣṇavairatha dikpālairgrahamantraiśca mātṛkaiḥ ..
     ājyaṃ tejaḥ samuddiṣṭamājyaṃ pāpaharaṃ param .
     ājyaṃ surāṇāmāhāramājye lokāḥ pratiṣṭhitāḥ ..
     bhaumāntarīkṣaṃ divyaṃ vā yatte kalmaṣamāgatam .
     sarvaṃ tadājyasaṃsparśāt praṇāśamupagacchatu ..
     tato'panīya gātrātta kambalaṃ vastrameva ca .
     kalasaiḥ snāpayedbhapaṃ puṣyasnānārthapūritaiḥ .
     ebhirmantrairnaraśreṣṭha ! tattvatattvārthasādhakaiḥ .. * ..
     surāstvāmabhiṣiñcantu ye ca siddhāḥ purātanāḥ .
     brahmā viṣṇuśca rudraśca sādhyāśca samarudgaṇāḥ ..
     ādityā vasavo rudrā āśvineyau bhiṣagvarau .
     aditirdevamātā ca svāhā lakṣmīḥ sarasvatī ..
     kīrtirlakṣmīrdhṛtiḥ śrīśca sinīvālī kuhūstathā .
     ditiśca surasā caiva vinatā kadrureva ca ..
     devapatnyaśca yāḥ proktā devamātara eva ca .
     sarvāstvāmabhiṣiñcastu sarve cāpsarasāṃ gaṇāḥ ..
     nakṣatrāṇi suhūrtāśca pakṣāhorātrasandhayaḥ .
     saṃvatsaro divā rātriḥ kalāḥ kāṣṭhāḥ kṣaṇā lavāḥ ..
     sarve tvāmabhiṣiñcantu kālasyāvayavāśca ye .
     vaimānikāḥ suragaṇā manavaḥ sāgaraiḥ saha ..
     saritaśca mahānāgā yakṣāḥ kiṃpuruṣāstathā .
     vaikhānasā mahābhāgā dvijā vaihāyasāstathā ..
     saptarṣayaḥ sadārāśca dhruvasthānāni yāni tu .
     marīciratriḥ pulahaḥ pulastyo bhṛguraṅgirāḥ ..
     kratuḥ sanatkumāraśca sanako'tha sanandakaḥ .
     sanātanaśca dakṣaśca jegīṣavyo'tha nandanaḥ ..
     ekataśca dvitaścaiva trito jāvālikāśyapau .
     durvāsā durvinītaśca kaṇvaḥ kātyāyanastathā ..
     mārkaṇḍeyo dīrghatapāḥ śunaḥśepho vidūrathaḥ .
     aurvaḥ sambartakaścaiva cyavano'triḥ parāśaraḥ ..
     dvaipāyano yavakrīto devarātaḥ sahānujaḥ .
     ete cānye ca vahavo devavrataparāyaṇāḥ ..
     saśiṣyāste'bhiṣiñcantu sadārāśca tapodhanāḥ ..
     parvatāstaravo nadyaḥ puṇyānyāyatanāni ca .
     prajāpatiḥ kṣitiścaiva gāvo viśvasya mātaraḥ ..
     vāhanāni ca divyāni sarve lokāścarācarāḥ .
     agnayaḥ pitarastārā jīmūtāḥ khaṃ diśo jalam ..
     ete cānye ca bahavaḥ puṇyasaṃkīrtanāḥ śubhāḥ .
     toyaistvāmabhiṣiñcantu sarvotpātanivarhaṇāḥ ..
     ityevaṃ śubhadaivatyairmantrairdivyaistathāparaiḥ .
     śaivairnārāyaṇai raudrairbrahmaśakrasamudbhavaiḥ ..
     āpohiṣṭā hiraṇyeti sambhaveti sureti ca .
     mānastoketimantreṇa gandhadvāretyanena ca ..
     sarvamaṅgalamaṅgalyaiḥ śrīśca te grahayogibhiḥ .
     ityevaṃ snānamāsādya gātramāvṛtya kambalaiḥ ..
     sarvamaṅgalamantreṇa vastraṃ kārpāsakaṃ dhriyāt .
     ācamya ca tato devān guruṃ viprāṃśca pūjayet ..
     dhvajaṃ chatraṃ cāmarañca ghaṇṭāmaśvān gajāṃstathā .
     mantraṃ japtvā dhārayettu tato gaccheddhutāśanam ..
     tatra gatvā vahnimadhye vahniśrīrvīkṣya pārthivaḥ .
     animittanimittāni lakṣayettatra vindubhiḥ ..
     daivajñakañcukāmātyavandipaurajanairvṛtaḥ .
     vāditraghoṣaistumulaistathā tauryatrikaiḥ śubhaiḥ ..
     kṛtvā śeṣe punaḥ śāntimāśīrvācya ca vai dvijān .
     pūrṇāṃ vidhāya vighivaddakṣiṇāṃ kanakānyuta ..
     dhānyāni cātha vāsāṃsi dattvā kuryādvisarjanam .
     tataḥ śeṣajalaiḥ sarvānamātyādīn purohitaḥ .
     secayeccaturaṅgañca balañcāpi sarāṣṭrakam ..
     ebaṃ kṛtvā nṛpaḥ paścāttrirātraṃ saṃyato bhavet .
     māṃsamaithunahīnaśca kuryānmaṅgalyasevanam ..
     puṣyanakṣatrayuktā tu tṛtīyā yadi labhyate .
     tasyāṃ pūjyā sadā devī caṇḍikā śaṅkareṇa ha ..
     pañcālikāvivāhādyaiḥ śiśūnāṃ kautukaistathā .
     vaivāhikena vidhinā modayeccaṇḍikāṃ śivām ..
     catuṣpatheṣu sarveṣu devadevīgṛheṣu ca .
     patākābhiralaṅkuryādevaṃ kurvanna sīdati ..
     evaṃ kṛtvā śāntiyāgaṃ tathā puṣyābhiṣecanam .
     caturaṅgaiḥ samaṃ rājā bhāryābhistanayaiḥ saha .
     rājyamaṇḍalasaṃyuktaḥ paratreha na sīdati ..
     nātaḥ parataro yajño nātaḥ paratarotmavaḥ .
     nātaḥ paratarā śāntirnātaḥ parataraṃ śivam ..
     anenaiva vidhānena nṛpaterabhiṣecanam .
     yuvarājyābhiṣekañca kuryādrājapurohitaḥ ..
     nṛpābhiṣekakaraṇamādau yadi samācaret .
     anenaiva vidhānena sthiraḥ syānnṛpatistadā ..
     ayaṃ yajñaḥ samuddiṣṭaḥ śakrārthaṃ brahmaṇā purā .
     evaṃ yajñaṃ nṛpo dṛṣṭvā paratreha na sīdati ..
iti kālikāpurāṇe puṣyābhiṣekaḥ 86 adhyāyaḥ ..

puṣyā, strī, (puṣṇāti kāryāṇīti . puṣ + kyap yat vā . nipātanāt sādhuḥ . tataṣṭāp .) puṣyanakṣatram . iti śabdaratnāvalī .. (yathā, indrajālatantrasaṃgrahe .
     aśvinīmṛgamūlāśca puṣyā punarvasustathā .
     vaśyākarṣañca kartavyaṃ kārayecca sadā budhaḥ ..
)

pusta, ka, bandhe . iti kavikalpadrumaḥ .. (curā°ubha°-saka°-seṭ .) pañcamasvarī . dantyopadhaḥ . ka, pustayati . iti durgādāsaḥ ..

pustaṃ, klī, (pustyate iti . pusta bandhādarādau + ghañ .) lepyādiśilpakarma . ādinā kāṣṭhaputtalikākhanitrakhananādi karma gṛhyate . iti subhūtyādayaḥ .. mṛdā vā dāruṇā vātha vastreṇāpyatha carmaṇā . loharatnaiḥ kṛtaṃ vāpi pustamityabhidhīyate .. ityamaraṭīkāyāṃ bharataḥ .. (yathā, vābhaṭe sūtrasthāne . 3 .
     pustastrīstanahastāsyapravṛttośīravāriṇi .. pustyate badhyate grathyate ityarthaḥ ādriyate veti + pusta + ghañ .) pustakam . iti medinī .. (pusta + gaurāditvāt ṅīṣ .) striyāṃ pustī ..

pustakam, klī, strī, (pusta + svārthe kan .) pustam . puti iti bhāṣā . (yathā, harivaṃśe . 256 . 76 .
     śuklāmbaradharaḥ śrīmān śucirbhūtvā svalaṅkṛtaḥ .
     arcayeta yathānyāyaṃ gandhamālaiḥ pṛthak pṛthak ..
     saṃhitāpustakān rājan ! prayataḥ śiṣṭasammataḥ ..
) tasya parimāṇaṃ yathā --
     mānaṃ vakṣye pustakasya śṛṇu devi ! samāsataḥ .
     mānenāpi phalaṃ vindyādamāne śrīrhatā bhavet ..
     hastamātraṃ muṣṭimātramābāhudvādaśāṅgulam .
     daśāṅgulaṃ tathāṣṭau ca tato hīnaṃ na kārayet ..
tasya vedho yathā --
     vedhadvayaṃ muṣṭihastaṃ bāhumātre cirantakam .
     samabhāge maheśāni ! hastādau rūparandhrakam ..
     aṣṭāṅgulaṃ parityajya bhadhye vedhaṃ na kārayet .
     prādeśādau bhavedrandhro dvyaṅgule vā samācaret ..
     pustakasya ca ādyante yantravedhaṃ vikalpayet .
     bhāryāhānirbhavedāśu dhanānāṃ vā kṣayo bhavet ..
     dagdharandhre bhavet pīḍā vartulaṃ śubhadaṃ bhavet .
catuṣkoṇe viplavastu trikoṇe maraṇaṃ bhavet .. pustakakaraṇapatraṃ yathā --
     bhūrje vā tejapatre vā tāle vā tāḍipatrake .
     aguruṇāpi deveśi ! pustakaṃ kārayet priye ! ..
     sambhave svarṇapatre ca tāmrapatre ca śaṅkari ! .
     anyavṛkṣatvaci devi ! tathā ketakipatrake ..
     mārtaṇḍapatre raupye vā vaṭapatre varānane ! .
     anyapātre vasudale likhitvā yaḥ samabhyaset .
     sa durgatimavāpnoti dhanahānirbhaveddhruvam ..
pustake vedalikhananiṣegho yathā --
     vedasya likhanaṃ kṛtvā yaḥ paṭhedbrahmahā bhavet .
     pustakaṃvā gṛhe sthāpyaṃ vajrapāto bhaveddhruvam ..
yugabhede pustakākṣarasthadevā yathā --
     satye'kṣare sthitaḥ śambhuḥ śūlapāṇistrilocanaḥ .
     prajāpatirdvāpare ca tretāyāṃ sūrya eva ca .
     kṛte yuge pinākī ca kalau lipyakṣare hariḥ ..
tallekhakapūjāphalaṃ yathā --
     ārambhe ca samāptau ca lekhakaṃ pratipūjayet .
     hariñca gandhapuṣyādyairvastraiśca sumanoharaiḥ ..
     yāvadakṣarasaṃkhyānaṃ pratipatre ca sundari ! .
     tāvadyugasahasrāṇi brahmaloke vasecciram ..
vetanagrahaṇe lekhakasya doṣo yathā --
     vetanaṃ yastu gṛhṇīyāt likhitvā pustakaṃ sa tu .
     yāvadakṣarasaṃkhyānaṃ tāvacca narake vaset ..
bhūmau pustakalekhanasthāpananiṣedho yathā --
     na bhūmau vilikhedvarṇaṃ mantraṃ na pustakaṃ likhet .
     na muktvā pustakaṃ sthāpyaṃ na muktamāharettu tat ..
     bhūkampagrahaṇe caiva akṣaraṃ vātha pustakam .
     bhūmau tiṣṭhati deveśi ! janmajanmasu mūrkhatā .
     tadā bhavati deveśi ! tasmāttat parivarjayet ..
iti yoginītantre tṛtīyabhāge saptamapaṭalaḥ .. * .. tasya dānaphalaṃ yathā -- viprāya pustakaṃ dattvā dharmaśāstrasya ca dvija ! . purāṇasya ca yo dadyāt sa devatvamavāpnuyāt .. śāstradṛṣṭyā jagat sarvaṃ suśrutañca śubhāśubham . tasmāt śāstraṃ prayatnena dadyādbiprāya kārtike .. vedavidyāñca yo dadyāt svarge kalpatrayaṃ vaset . ātmavidyāñca yo dadyāttasya saṃkhyā na vidyate .. trīṇi tulyapradānāni trīṇi tulyaphalāni ca . śāstraṃ kāmadudhā dhenuḥ pṛthivī caiva śāśvatī .. iti pādmottarakhaṇḍe 117 adhyāyaḥ .. * .. vedaśāstrādidānaphalaṃ yathā --
     vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi .
     mūlyena lekhayitvā yo dadyādyāti sa vaidikam ..
     itihāspurāṇāni likhitvā yaḥ prayacchati .
     brahmadānasamaṃ puṇyaṃ prāpnoti dbiguṇīkṛtam ..
iti gāruḍa 215 adhyāyaḥ .. * .. bhāgavatadānavidhānaṃ tu pārāyaṇaśabde draṣṭavyam ..

pustakarmā, tri, (pustaṃ likhanādikaṃ karma yasya .) lepyādiśilpakarmakartā . iti halāyudhaḥ ..

, ṅa śodhe . iti kavikalpadrumaḥ .. (bhvā°-ātma°saka°-seṭ .) śodha iha śuddhīkaraṇam . ṅa, pavate pāpinaṃ gaṅgā . iti durgādāsaḥ ..

, ṅa ya śodhe . iti kavikalpadrumaḥ .. (divā°ātma°-saka°-seṭ .) ayaṃ kaiścinna manyate . ṅa ya, pūyate . iti durgādāsaḥ ..

, ña gi śodhe . iti kavikalpadrumaḥ .. (kryā°pvā°-ubha°-saka°-seṭ .) ña gi, jāhnavī naḥ punātu . punīte . kvacit śnāpratyayasyāpi pvāditvāt hrasva iti vararuciḥ . tena .
     smaraṇāt punate pāpaṃ dhāraṇāt pūrbasañcitam .
     darśanāllabhate mokṣametadyogasya lakṣaṇam ..
iti durgādāsaḥ ..

pūgaṃ, klī, (pūyate mukhamaneneti . pū ña pavane + chāpūkhaṇḍibhyaḥ kit . uṇā° . 1 . 123 . iti gan kicca .) guvākaphalam . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, bhaviṣyapurāṇe . tālanavamīvratakathāyām .
     piṇḍakharjūraṃ jātiśca elā caiva harītakī .
     nārikelaṃ tathā pūgaṃ rambhāpakvaphalantathā .
     tatra mukhyaṃ pradātavyaṃ tālasya phalamuttamam ..
)

pūgaḥ, puṃ, (pūyate'neneti . pūñ + chāpūkhaṇḍibhyaḥ kit . uṇā° . 1 . 123 . iti gan . sa ca kit .) guvākaḥ . samūhaḥ . ityamaraḥ .. (yathā, mahābhārate . 6 . 21 . 14 .
     anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ .
     puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ ..
) chandaḥ . bhāvaḥ . kaṇṭakivṛkṣaḥ . iti śabdaratnāvalī ..

pūgapātraṃ, klī, (pūgasya dantacarvitapūgarasasya ādhārabhūtaṃ pātram .) pūgapīṭham . pikadānī . iti bhāṣā . tatparyāyaḥ . pharuvakam 2 . iti hārāvalī ..

pūgapīṭhaṃ, klī, (pūgasya dantacarvitapūgarasasya pīṭhamādhārapātram .) pūgapātram . tatparyāyaḥ . kaṭakolaḥ 2 patadgrahaḥ 3 . iti trikāṇḍaśeṣaḥ ..

pūgapuṣpikā, strī, (pūgasahitaṃ puṣpamatreti . pūgapuṣpa + kap . kāpi ata itvam .) vivāhasambandhipuṣpatāmbūlam . tatparyāyaḥ . kuhaliḥ 2 . iti trikāṇḍaśeṣaḥ ..

pūgaphalaṃ, klī, (pūgasya guvākasya phalam .) guvākaphalam . tatparyāyaḥ . pūgam 2 cikkaṇī 3 cikkā 4 cikkaṇam 5 soṣṇakam 6 udvegam 7 kramukaphalam 8 . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne 46 adhyāye .
     kaṣāyamīṣanmadhuraṃ kiñcit pūgaphalaṃ saram ..)

pūgaroṭaḥ, puṃ, (pūgavṛkṣa iva roṭayati dīpyate prakāśate iti . ruṭ + ac .) hintālavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

pūja, ka pūje . iti kavikalpadrumaḥ .. (curā°-para°saka°-seṭ .) ṣaṣṭhasvarī . ka, pūjayati guru lokaḥ . iti durgādāsaḥ ..

pūjakaḥ, tri, (pūjayatīti . pūja + ṇvul .) pūjākartā . yathā, tithyāditattve .
     yatraiva bhānustu viyatyudeti prācīti tāṃ vedavido vadanti tathā puraḥ pūjakapūjyayośca tadāgamajñāḥ pravadanti tāntu ..

pūjanaṃ, klī, (pūja + bhāve lyaṭ .) pūjā . arcanam . yathā --
     kruddhena na ca kartavyaṃ lobhena tvarayā na ca .
     matpūjanaṃ vidhānena yadīcchet paramāṃ gatim ..
iti varāhapurāṇam ..

pūjanī, strī, (pūjyate iti . pūja + karmaṇi lyuṭ . ṅīp .) caṭakā . iti bharataḥ .. (brahmadattagṛhasthitaśakunivihaṅgamastrīviśeṣaḥ . yathā, mahābhārate . 12 . 139 . 4 -- 10 .
     śṛṇuṣva rājan ! yadvṛttaṃ brahmadattaniveśane .
     pūjanyā saha saṃvādaṃ brahmadattasya bhūpateḥ ..
     kāmpilye brahmadattasya antaḥpuranivāsinī .
     pūjanī nāma śakunirdīrghakālaṃ sahoṣitā ..
     rutajñā sarvabhūtānāṃ yathā ve jīvajīvakaḥ .
     sarvajñā sarvatattvajñā tiryagyoniṃ gatāpi sā ..
     abhiprajātā sā tatra puttramekaṃ suvarcasam .
     samakālañca rājño'pi devyāṃ puttro vyajāyata ..
     tayorarthe kṛtajñā sā khecarī pūjanī sadā .
     samudratīraṃ sā gatvā ājahāra phaladbayam ..
     puṣṭārthañca svaputtrasya rājaputtrasya caiva ha ..
     phalamekaṃ sutāyādādrājaputtrāya cāparam .
     amṛtāsvādasadṛśaṃ balatejo'bhivardhanam ..
     ādāyādāya saivāśu tayoḥ prādāt punaḥpunaḥ .
     tato'gacchat parāṃ vṛddhiṃ rājaputtraḥ phalāśanāt ..
ityādi tatraivādhyāye vistaraśo draṣṭavyam ..)

pūjā, strī, (pūjanamiti . pūja + cintipūjikathikumbicarcaśca . 3 . 3 . 105 . iti aṅ . tataṣṭāp .) pūjanam . tatparyāyaḥ . namasyā 2 apacitiḥ 3 saparyā 4 arcā 5 arhaṇā 6 . ityamaraḥ . 2 . 7 . 35 .. nutiḥ 7 . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 1 . 51 . 5 .
     api rāme mahābhāgā mama mātā yaśasvinī .
     vanyairupāharat pūjāṃ pūjārhe sarvadehinām ..
) tasyāḥ sāmānyānuṣṭhānaṃ yathā --
     ādāvṛṣyādikanyāsaḥ karaśuddhistataḥ param .
     aṅgulivyāpakanyāsau hṛdādinyāsa eva ca ..
     tālatrayañca digbandhaḥ prāṇāyāmastataḥ param .
     dhyānaṃ pūjā japaścaiva sarvatantreṣvayaṃ vidhiḥ ..
iti tantrasāre yāmalaḥ .. śaktiviṣaye catuḥṣaṣṭirupacārā yathā -- āsanāropaṇam 1 sugandhitailābhyaṅgaḥ 2 majjanaśālāpraveśanam 3 majjanamaṇipīṭhopaveśanam 4 divyasnānīyam 5 udbartanam 6 uṣṇodakasnānam 7 kanakakalasasthitasakalatīrthābhiṣekaḥ 8 dhautavastraparimārjanam 9 aruṇadukūlaparidhānam 10 aruṇadukūlottarīyam 11 ālepamaṇḍapapraveśanam 12 ālepamaṇipīṭhopaveśanam 13 candanāgurukuṅkumakarpūrakastūrīrocanādivyagandhasarvāṅgānulepanam 14 keśabhārasya kālāgurudhūpamallikāmālatījātīcampakāśokaśatapatrapūgakuharīpunnāgakahbārayūthīsarvattuṃkusumamālābhūṣaṇam 15 bhūṣaṇamaṇḍapapraveśanam 16 bhūṣaṇamaṇipīṭhopaveśanam 17 navamaṇimukuṭam 18 candraśakalam 19 sīmantasindūram 20 tilakaratnam 21 kālāñjanam 22 karṇapālīyugalam 23 nāsābharaṇam 24 adharayāvakaḥ 25 grathanabhūṣaṇam 26 kanakacitrapadakam 27 mahāpadakam 28 muktāvaliḥ 29 ekāvaliḥ 30 devacchandakaḥ 31 keyūrayugalacatuṣṭayam 32 valayāvaliḥ 33 ūrmikāvaliḥ 34 kāñcīdāma 35 kaṭisūtram 36 śobhākhyābharaṇam 37 pādakaṭakam 38 ratnanūpuram 39 pādāṅgurīyakam 40 ekakare pāśaḥ 41 anyakare'ṅkuśam 42 itarakare puṇḍrekṣucāpaḥ 43 aparakare puṣpabāṇāḥ 44 śrīmanmāṇikyapādukā 45 svasamānaveśāstrāvaraṇadevatābhiḥ saha siṃhāsanārohaṇam 46 kāmeśvaraparyaṅkopaveśanam 47 amṛtāśanacaṣakam 48 ācamanīyam 49 karpūravaṭikā 50 ānandollāsavilāsahāsam 51 maṅgalārātrikam 52 śvetacchatram 53 cāmarayugalam 54 darpaṇaḥ 55 tālavṛntam 56 gandhaḥ 57 puṣpam 58 dhūpaḥ 59 dīpaḥ 60 naivedyam 61 punarācamanīyam 62 tāmbūlam 63 vandanañca 64 . iti tantrasāre siddhayāmalaḥ .. * .. ṣaṭtriṃśadupacārā yathā --
     āsanābhyañjane tadbadudvartananirūkṣaṇe .
     sammārjanaṃ sarpirādisnapanāvāhane tathā ..
     pādyārghyācamanīyañca snānīyamadhuparkakau .
     punarācamanīyañca vastrayajñopavītake ..
     alaṅkāro gandhapuṣpadhūpadīpāstathaiva ca .
     tāmbūlādikanaivedyaṃ puṣpamālā tathaiva ca ..
     anulepanañca śayyā ca cāmaravyajanantathā .
     ādarśadarśanañcaiva namaskāro'tha nartanam ..
     gītavādye ca gānāni stutihomapradakṣiṇam .
     dantakāṣṭhapradānañca tato devavisarjanam .
     upacārā ime jñeyāḥ ṣaṭtriṃśat surapūjane ..
ityekādaśītattvam .. aṣṭādaśopacārā yathā --
     āsanaṃ svāgataṃ pādyamarghyamācamanīyakam .
     srānaṃ vastropavītañca bhūṣaṇāni ca sarvaśaḥ ..
     gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannañca darpaṇam .
     mālyānulepanañcaiva namaskāravisarjane ..
     aṣṭādaśopacāraistu mantrī pūjāṃ samācaret ..
atha ṣoḍaśopacārāḥ .
     pādyamarghye tathācāmaṃ srānaṃ vasanabhūṣaṇe .
     ganvapuṣpadhūpadīpanaivedyācamanantataḥ ..
     tāmbūlamarcanā stotraṃ tarpaṇañca namaskriyā .
     prapūjayet prapūjāyāṃ upacārāṃstu ṣoḍaśa ..
(anyaprakāraṣoḍaśopacārā yathā --
     āsanaṃ svāgataṃ pādyamarghamācamanīyakam .
     madhuparkācamanīsnānaṃ vasanābharaṇānica .
     gandhapuṣpadhūpadīpanaivedyaṃ vandanantathā ..
) atha daśopacārāḥ .
     pādyamarghyaṃ tathācāmaṃ madhuparkācamanantathā .
     gandhādayo naivedyāntā upacārā daśa kramāt ..
atha pañcopacārāḥ .
     gandhādayo naivedyāntāḥ pūjāḥ pañcopacārikāḥ .. iti tantrasāraḥ .. aśucyādeḥ pūjāniṣedhamāha .
     aśucirna mahāmāyāṃ pūjayettu kadācana .
     avaśyantu smarenmantraṃ so'tibhaktiyuto naraḥ ..
     dantarakte samutpanna smaraṇañca na vidyate .
     sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet ..
     jānūrdhve kṣataje jāte nityakarma na cācaret .
     naimittikañca tadadhaḥsravadrakto na cācaret ..
     lotake ca samutpanne kṣurakarmaṇi maithune .
     dhūmodgāre tathā vāntau nityakarmāṇi saṃtyajet ..
     dravye bhukte tvajīrṇe ca naiva bhuktvā ca kiñcana .
     karma kuryānnaro nityaṃ sūtake mṛtake tathā ..
     patraṃ puṣpañca tāmbūlaṃ bheṣajatvena kalpitam .
     kaṇādipippalyantañca phalaṃ bhuktvā na cācaret ..
     jalasyāpi naraśreṣṭha ! bhojanādbheṣajādṛte .
     nityakriyā nivarteta saha naimittikaiḥ sadā ..
     jalaukāṃ gūḍhapādañca kṛmigaṇḍūpadādikam .
     kāmāddambhena saṃspṛśya nityakarmāṇi saṃtyajet ..
     viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ .
     yāvadvatsaraparyantaṃ manasāpi na cācaret ..
     mahāgurunipāte tu kāmyaṃ kiñcinna cācaret .
     ārtvijyaṃ brahmayajñañca śrāddhaṃ devayutañca yat ..
     gurumākṣipya viprañca prakṛtyaiva ca pāṇinā .
     na kuryānnityakarmāṇi retaḥpāte ca bhairava ! ..
     āsanañcārghyapātrañca bhagnamāsādayenna yat .
     ūṣare kṛmisaṃyukte sthāne vṛṣṭe'pi nārcayet ..
     nīcairāsādya tatsthānaṃ śuciḥ prayatamānasaḥ .
     arcayeccaṇḍikāṃ devīṃ devamanyañca bhairava ! ..
     digvibhāge tukauverī dik śivāprītikāriṇī .
     tasmāttanmukhamāsīnaḥ pūjayeccaṇḍikāṃ sadā ..
pūjāsthānāni yathā --
     liṅgasthāṃ pūjayeddevīṃ pustakasthāṃ tathava ca .
     sthaṇḍilasthāṃ mahāmāyāṃ pāduke pratimāsu ca ..
     citre ca triśikhe khaḍge jalasthāṃ vāpi pūjayet .
     pañcāśadaṅgulaṃ khaḍgaṃ triśikhañca triśūlakam ..
     śilāyāṃ parvatasyāgre gaṅgāyāmapi tatsamā .
     āryāvarte madhyadeśe tathā parvatagahvare ..
     devīṃ saṃpūjayennityaṃ bhaktiśraddhāsamanvitaḥ .
     vārāṇasyāṃ sadā pūjā sampūrṇaphaladāyinī ..
     tatastu dviguṇā proktā puruṣottamasannidhau .
     tato'pi dbiguṇā proktā dvāravatyāṃ viśeṣataḥ ..
     sarvakṣetreṣu tīrtheṣu pūjā dvāravatīsamā .
     bindhye śataguṇā proktā gaṅgāyāmapi tatsamā ..
     āryāvarte madhyadeśe brahmāvarte tathaiva ca .
     bindhyavatphaladā pūjā prayāge puṣkare tathā ..
     tataścaturguṇaṃ proktaṃ karatoyānadījale .
     tasyāccaturguṇaphalā nandikuṇḍe ca bhairava ! ..
     tasmāccaturguṇā proktā jalpīśeścarasannidhau .
     tatra siddheśvarīyonau tato'pi dviguṇā smṛtā ..
     tataścaturguṇā proktā lauhityanadapāthasi .
     tatsamā kāmarūpe tu sarvatraiva jale sthale ..
     sarvaśreṣṭho yathā viṣṇurlakṣmīḥ sarvottamā yathā .
     devīpūjā tathā śastā kāmarūpe surālaye ..
     devīkṣetraṃ kāmarūpaṃ vidyate'nyanna tatsamam .
     anyatra viralā devī kāmarūpe gṛhe gṛhe ..
     tataḥ śataguṇaṃ proktaṃ nīlakūṭasya mastake .
     tato'pi dviguṇaṃ proktaṃ heruke śivaliṅgake ..
     tato'pi dviguṇā proktā śailaputtrādiyoniṣu .
     tataḥ śataguṇaṃ proktaṃ kāmākhyāyonimaṇḍale ..
iti kālikāpurāṇe . 54 . 57 . adhyāyau .. pūjāsanāni tatphalāni ca yathā --
     upaviśyāsane ramye kṛṣṇājinakuśottare .
     rāṅkave kambale vāpi kāśādau vyāghracarmaṇi ..
     na kuryādarcanaṃ viṣṇoḥ śive kāṣṭhāsanādiṣu .
     kāṣṭhāsane vṛthā pūjā pāṣāṇe rogasambhavaḥ ..
     bhūmyāsane gatirnāsti vastrāsane daridratā .
     kuśāsane jñānavṛddhiḥ kambale siddhiruttamā ..
     kṛṣṇājine dhanī puttrī mokṣaḥ syādvyāghracarmaṇi .
     mantrayogaṃ prakurvīta bhogārthaṃ sukhamāsane ..
iti pādmottarakhaṇḍa 74 adhyāyaḥ .. pūjādhikāritā prayojakadevaṣaṭkapūjā yathā --
     gaṇeśañca dineśañca vahriṃ viṣṇaṃ śivaṃ śivām .
     saṃpūjya devaṣaṭkañca so'dhikārī ca pūjane ..
     gaṇeśaṃ vighnanāśāya niṣpāpāya divākaram .
     vahniṃ śuddhāya viṣṇuñca muktaye pūjayennaraḥ ..
     śivaṃ jñānāya jñāneśaṃ śivāñca buddhivṛddhaye .
     saṃpūjya tān labhet prājño viparītamato'nyathā ..
iti brahmavaivarte prakṛtikhaṇḍe 8 adhyāyaḥ .. dbādaśamāse viṣṇupūjāvidhiryathā --
     pratyahaṃ kārtike māsi jātīpuṣpaiḥ samarcayet .
     dadyādakhaṇḍadīpañca niyatātmā dṛḍhavrataḥ .
     brāhmaṇān bhojayitvātha sahasāyujyamāpnuyāt ..
     mārgaśīrṣe navānnena vakapuṣpaiśca keśavam .
     samarcya bhojayedviprān vaikuṇṭhapadamāpnuyāt ..
     dhanuṣyuṣasi deveśaṃ māsamekaṃ nirantaram .
     arcayedupavāsaiśca karavīraiḥ sitāsitaiḥ ..
     dhūpairdīpaiśca naivedyairyathāśaktyā nivedayet .
     samāptau bhojayedbiprān mahābhāgavatottamān ..
     aśvamedhasahasrasya phalamāpnotyasaṃśayaḥ ..
     tapomāsyudite bhānau snātvā nadyāṃ viśeṣataḥ .
     arcayenmādhavīpuṣpairutpalaiśca śubhānane ! ..
     pāyasaṃ vividhaṃ divyaṃ bhaktyā tatra nivedayet .
     māsānte vaiṣṇavān viprān bhojayet śaktito dbijaḥ ..
     tapasye ca tathā devi ! mādhavaiḥ kusumaḥ śubhaiḥ .
     snātvā saṃpūjayedbiṣṇuṃ māsamekaṃ nirantaram ..
     śarkarāmbu ghṛtaṃ nityamapūpāṃśca nivedayet .
     vaiṣṇavān bhojayecchaktyā māsānte śubhadarśane ! ..
     madhumāsi tathā nityaṃ vakulaiścampakairapi .
     pūjayejjagatāmīśaṃ guḍānnañca ! nivedayev ..
     māsānte vaiṣṇavān viprān bhojayet susamāhitaḥ .
     sahasravārṣikaṃ pūjāphalaṃ nityamavāpnuyāt ..
     mādhave pūjayedviṣṇuṃ śatapatrairmahotpalaiḥ .
     pūjayitvā vidhānena dadhyannaphalasaṃyutam ..
     guḍodakañca bhaktyā vai tasmin devi ! nivedayet .
     lakṣmyā yukto jagannāthaḥ prīto bhavati pārvati ! ..
     jyaiṣṭhe tu śuklakamalaiḥ pāṭalaiḥ kumudotpalaiḥ .
     arcayitvā hṛṣīkeśamannaṃ cūtaphalairyutam ..
     nivedayitvā bhaktyā vai gavāṃ koṭiprado bhavet ..
     vaiṣṇavān bhojayennityaṃ māsānte bhaktasattamaḥ .
     brāhmaṇāṃśca śive ! sarvaṃ phalamānantyamaśnute ..
     āṣāḍhe devatādhīśaṃ lakṣmībhartāramacyutam .
     śrīpuṣpairarcayennityaṃ pāyasānnaṃ nivedayet ..
     māsānte bhojayedviprān mahābhāgavatottamān .
     ṣaṣṭivarṣasahasrasya pūjāṃ prāpnotyasaṃśayam ..
     nabhomāsyarcayedviṣṇuṃ punnāgaiḥ ketakīdalaiḥ .
     arcayitvācyutaṃ bhaktyā na bhūyo janmabhāgbhavet ..
     dadyādvai piṣṭakān bhaktyā śarkarāghṛtamiśritān .
     brāhmaṇān bhojayitvā tu sarvamānantyamaśnute ..
     nabhasyapyarcayedīśaṃ kundaiḥ kuruvakairapi .
     kṣīrānnaṃ guḍamiśrantu bhaktyā tatra nivedayet .
     gavāṃ koṭipradānasya pratyahaṃ samavāpnuyāt ..
     iṣe nīlotpalairmāsi pūjayemmadhusūdanam .
     bhaktyā nivedayettasmin kṣīramājyavimiśritam ..
     kanyākoṭisahasrāṇi kanyākoṭiśatāni ca .
     vaiṣṇavaṃ lokamāpnoti muditaḥ svajanairyutaḥ ..
     ūrjamāse svayaṃ devi ! komalaistulasīdalaiḥ .
     pūjayitvācyutaṃ bhaktyā tatsāyujyamavāpnuyāt ..
iti pādmottarakhaṇḍe 75 adhyāyaḥ .. dvādaśamāsādau durgāpūjādi devīpurāṇe draṣṭavyam .. atha devapūjāvidhiḥ . snātaḥ snānāsāmarthye ārdravāsasā kṛtagātramārjanādirgṛ hasamīpaṃ gatvā prāṅmukha udaṅmukho vā prakṣālitapādaḥ śucirdvivāsāḥ kuśahastaḥ svācāntaḥ sarvatra vīrāsanopaviṣṭaḥ prāṅmukhaḥ rātrāvudaṅmukha eva maunī dhyānaparāyaṇaḥ kāmarāgabhaya-dvandvakrodha-mātsaryatvarā-rahitastanmanāḥ sumanā vā śucau samupaviṣṭo'niṣṭaśabdagandharahite deśe dakṣiṇapārśve naivedyādyupakaraṇāni ca vāmapārśve jalaṃ purato dhūpadīpau tāmrādipātrañca yathāsanniveśaṃ pādyārghyācamanīyapātraṃ jalādipūrṇamagrataḥ sthāpayitvā yathālābhaṃ yajñopavītavastrālaṅkaraṇādi saṃsthāpya . oṃ apasarpantu te bhūtā ye bhūtā bhūmipālakāḥ . bhūtānāmavirodhena pūjākarma karomyaham .. ityuccārya astrāya phaḍiti tarjanyaṅguṣṭhayogadhvanicchoṭikayā daśadigbandhanaṃ kuryāt .. * .. nādevo devamarcayedityanurodhāt sarvadevārcaneṣu bhūtaśuddhimāhurāgamikāḥ . sā yathā -- so'hamiti mantreṇa jīvātmānaṃ nābhito hṛdisthaparamātmani saṃyojya tataḥ pṛthivīṃ jale jalaṃ tejasi tejo vāyau tato vāyumākāśe praveśya dakṣiṇāṅguṣṭhena dakṣiṇanāsāpuṭaṃ dhṛtvā yamiti vāyubījena ṣoḍaśavārajaptena vāyvākarṣaṇarūpapūrakasaṃjñayā vāyucintanarūpayā vāyavyādhāraṇayā dehaṃ śoṣayitvā tato nāsāpuṭāvaṅguṣṭhānāmikābhyāṃ dhṛtvā ramiti vahnibījena catuḥṣaṣṭivārajaptena stambhanarūpakumbhakasaṃjñayā agnicintanarūpayā āgneyyā dhāraṇayā dehaṃ dāhayitvā lamitīndrabījena dvātriṃśadvārajaptena dakṣiṇanāsāpuṭena vāyuniḥsāraṇarūpayā recakasaṃjñayā aindradhyānarūpayā aindryādhāraṇayā sthirīkṛtya vamiti varuṇabījena catuḥṣaṣṭivārajaptena jalādhipadhyānarūpayā jalādhipadhāraṇayā candramaṇḍalādamṛtaṃ srāvayitvā tenāplāvya praṇavena sarvāṅgaṃ saṃghaṭitaṃ punarnavībhūtaṃ cintayitvā vāyvādibhūtāni vyomādibhyo vyutkrameṇa bahiḥ kṛtvā haṃsa iti mantreṇa paramātmato jīvaṃ nābhipadme nyaset .. * .. tata ṛṣyādinyāsaḥ . gopālamantre tu nāradāya ṛṣaye namaḥ śirasi . gāyattrīcchandase namo mukhe . śrīkṛṣṇāya devāya namo hṛdi . evamanyatrohanīyam .. * .. tataḥ prāṇāyāmaḥ . tattanmūlamantreṇa ṣoḍaśavārajaptena aṅguṣṭhena dakṣiṇanāsāpuṭaṃ dhṛtvā vāmanāsayā vāyuṃ pūrayet . aṅguṣṭhānāmikābhyāṃ nāsāpuṭau dhṛtvā catuḥṣaṣṭivārajaptena vāyuṃ kumbhayet . vāmanāsāmanāmikayā dhṛtvā dakṣiṇanāsayā dvātriṃśadvārajaptena vāyuṃ tyajet . punardakṣiṇanāsayā pūrayet . ubhābhyāṃ kumbhayet . vāmanāsayā recayet . punarvāmayā pūrayet . ubhābhyāṃ kumbhayet . dakṣiṇayā recayediti .. * .. tato vāhyamātṛkānyāsaḥ . nyāsaśabde draṣṭavyaḥ .. anekadevapūjane tu bhūtaśuddhimātṛkānyāsayoraviśeṣāt sakṛdevānuṣṭhānam .. * .. tataḥ karanyāsaḥ . yathā gopāle . oṃ klāṃ aṅguṣṭhābhyāṃ namaḥ aṅguṣṭhayoḥ . oṃ klīṃ tarjanībhyāṃ svāhā tarjanyoḥ . oṃ klūṃ madhyamābhyāṃ vaṣaṭ madhyamayoḥ . oṃ klaiṃ anāmikābhyāṃ hūṃ anāmikayoḥ . oṃ klauṃ kaniṣṭhābhyāṃ vauṣaṭ kaniṣṭhayoḥ . oṃ klaḥ karatalapṛṣṭhābhyāṃ phaṭ karatalapṛṣṭhayoḥ . evamanyatrāpyūhyam .. tato'ṅganyāsaḥ . oṃ klāṃ hṛdayāya namaḥ hṛdaye hastatalena . oṃ klīṃ śirase svāhā aṅguṣṭhāṅgulibhiḥ śirasi . oṃ klūṃ śikhāyai vaṣaṭ adhomukhāṅgulimuṣṭinā śikhāyām . oṃ klaiṃ kavacāya hūṃ vyastakaratalābhyāṃ āśiraḥpādaparyantarūpasarvāṅge . oṃ klauṃ netrābhyāṃ vauṣaṭ tarjanīmadhyamābhyāṃ netrayoḥ . oṃ klaḥ astrāya phaṭ ūrdhvādhastālatrayaṃ choṭikābhirdaśadigbandhanañca kuryāt . evamanyatrāpyūhanīyam . āgamoktādipūjane tu bhūtaśuddhyādiniyamaḥ anyatra tvaniyamaḥ .. * .. tato'rghyasthāpanam . vāmato'rghyapādyādyācamanīyapātrāṇi saṃsthāpya arghyapātraṃ jalagandhapuṣpaiḥ saṃpūjya tattaddevatāmūlamantraṃ sarvadevatāsādhāraṇe tu praṇavaṃ vā aṣṭadhā japtvā dhenumudrayā amṛtīkṛtya tadudakaṃ pātrāntare kiñcit kṛtvā tenodakenātmānaṃ pūjopakaraṇañcābhyukṣayet . praṇavāditattaddevatācaturthyantanāmnā namo'ntena mūlamantreṇa vā ātmānaṃ gandhādibhirabhyarcya tadrūpaṃ dhyātvā tatastāmrapātre candanādiracitāṣṭadalapadme sambodhanāntadevatānāmnā ihāgacchetyāvāhya sthāpayitvā mūlena caturthyantanāmnā āsanaṃ dattvā sambodhanāntanāmnā svāgataṃ te iti pṛcchet . dīkṣitastu mūlamantramuccārya praṇavādicaturthyantanāmnā namo'ntena dadyāditi viśeṣaḥ . evaṃ pādyārghyācamanīyādīni dadyāt . pādyārdhyayoḥ paurbāparye tvaniyamaḥ . tato ghṛtamadhudadhimelakapalamitaṃ kāṃsyapātrasthaṃ pihitañca madhuparkaṃ punarācamanīyañca dadyāt . tato laukikaṣaṣṭyadhikaśatatrayatolakānyūnavaidikāṣṭottaraśatapalānyūnajalena tadabhāve ṣaṣṭiraktikamāsadvayādhikatrayodaśatolakarūpavaidikapalacatuṣṭayānyūnajalena idaṃ snānīyaṃ evaṃ dugdhādināpi . ghṛtādisnāne tu gandhadravyacūrṇakavirūkṣaṇamuṣṇodakena kṣālanaṃ cāṅgaṃ tataḥ punarācamanīyaṃ vāsasī punarācamanīyaṃ dadyāt . pratyekamalaṅkāraṃ yajñopavītaṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ naivedyaṃ punarācamanīyaṃ tāmbūlaṃ dattvā mūlamantraṃ yathāśakti japtvā samarpyatriḥ pradakṣiṇīkṛtya aṣṭāṅgapraṇipātena pañcāṅgapraṇipātena vā śirasi karadvayasaṃyogena ca praṇamya stutvā praṇavādisambodhanāntanāmnā kṣamasveti visarjayet . yatra yadupacāradravyāsambhavastadarthaṃ jalaṃ deyam . pratiṣṭhitasthiratarapratimāyāṃ tattadāvāhanavisarjane na staḥ . evaṃ śālagrāme jale vā sarvadevapūjane'pi yathālābhaṃ pādyādidaśopacāraiḥ . gandhapuṣpadhūpadīpanaivedyaiḥ pañcopacāraiḥ gandhapuṣpābhyāṃ vā kevalena puṣpeṇa kevalenākṣatena kevalena jalena mānasikena vā pūjayet . tatra sāmānyadevatādhūpaḥ śāradāyām . saguggulvagurūśīraśarkarāmadhucandanaiḥ . dhūpayedājyasaṃmiśrairnīcairdevāya deśikaḥ .. etairmilitairyathālābhaṃ vā . iti sarvadevatāsādhāraṇo vidhiḥ .. * .. tataḥ prathamaṃ sūryapūjā . oṃ sūryāyanamaḥ iti pūjayet . tatra gandhāḥ . candanāgurukarpūravīraṇamūlapadmakāṣṭharaktacandanāni . puṣpāṇi . mallikāmālatīkaravīracampakapāṭalāvakulatagarapītajhiṇṭīkundanavamallikāśokapadmāgastyajavāpuṣpāṇi vihitāni . tulasīkṛṣṇatulasīdūrvāvilvapatrāṇi rājitākāñcyekadalatagaramudgalāni niṣiddhāni . dhūpāśca . guggulvagurudevadāruvilvāni . dīpastu ghṛtena tailena vā . naivedyāni vividhabhakṣyāṇi .. * .. atha gaṇeśapūjā . tadāvāhane . oṃ bhūrbhuvaḥsvargaṇeśa ihāgaccha iti dūrvāpuṣpākṣatairāvāhya oṃ gaṇeśāya nama ityanena pūjayet . tatra tulasī niṣiddhā . raktacandanaraktapuṣpādikaṃ vihitam . devatāntaraprasiddhaṃ anyat mukulādikaṃ na deyam .. * .. atha durgāpūjā . oṃ bhūrbhuvaḥsvardurge ihāgaccha iti puṣpākṣatairāvāhya oṃ durgāyai nama ityanena pūjayet . tatra gandhāḥ candanāgurukarpūrakuṅkumāni . puṣpāṇi mallikotpalapunnāgaśamīcampakāśokakarṇikārakaravīratulasīvilvapatrādīni vihitāni . mukulārkamandārapuṣpāṇi niṣiddhāni . dhūpāḥ kṛṣṇāgurusahitaghṛtamahiṣākṣagugguluvilvānyatamāni vīraṇamūlacandane'pi . dīpastu ghṛtena tailena vā . naivedyāni āmranārikelakharjūrakadalībījapūrādīni . kvathitaṃ viddhaṃ phalaṃ niṣiddham . yatnapakvakadalīphalamapi vihitam .. * .. atha śivapūjā . udaṅ mukhaḥ oṃ namaḥ śivāya namaḥ iti mantreṇa pūjayet . tatra gandhaḥ agurucandane . puṣpāṇi ca arkakaravīrajātīvakulapāṭalāśvetamandāranāgakeśaracampaka-dhustūravilvāmalaka-tulasīpatrāṇi vihitāni . ketakīmādhavīpuṣpakundayūthīmadantikāśirīṣasarjabandhūkamukulamātrāṇi niṣiddhāni . dhūpastu ghṛtagugguluvilvaphalāni uśīrāgurucandanāni ca . dīpastu ghṛtena tailena sarṣapādinā vā . naivedyāni guḍakhaṇḍaghṛtapakvamātuluṅgaphalādīni .. * .. atha pārthivaśivaliṅgapūjāvidhiḥ . oṃ harāya nama iti mṛdāharaṇam . oṃ maheśvarāya nama iti ghaṭanam . oṃ śūlapāṇe iha supratiṣṭhito bhava iti pratiṣṭhā . ācārāt dhyāyennityamityādinā śāradoktaṃ dhyāyet . pinākadhṛk ihāgaccha ityāvāhanam . oṃ paśupataye nama iti snapanam . etat pādyaṃ oṃ namaḥ śivāya nama iti pādyādibhiḥ saṃpūjya vāmāvartena vedyāṃ prācyādiṣu oṃ sarvāya kṣitimūrtaye namaḥ oṃ bhavāya jalamūrtaye namaḥ oṃ rudrāya agnimūrtaye namaḥ oṃ ugrāya vāyumūrtaye namaḥ oṃ bhīmāya ākāśamūrtaye namaḥ oṃ paśupataye yajamānamūrtaye namaḥ oṃ mahādevāya somamūrtaye namaḥ oṃ īśānāya sūryamūrtaye namaḥ . ityaṣṭamūrtīḥ puṣpaiḥ pūjayet . tato mukhavādyaṃ kṛtvā mahādeva kṣamasveti saṃhāramudrayā visarjayet . strīśūdrastu namaḥ śivāyeti mantreṇa pūjayet .. * .. atha viṣṇupūjā . śaṅkhādyarghyapātraṃ purato nidhāya tribhāgajalenāpūrya vamiti dhenumudrayā amṛtīkṛtya oṃ viṣṇave nama ityaṣṭadhā japitvā tenodakenātmānaṃ pūjopakaraṇañcābhyukṣet . dīkṣitastu tanmantramuccārya tannāmnā pūjayet aṅgādyāvaraṇañca pūjayet śālagrāme maṇau pratimāṣṭadalapadmajalādiṣu . tatra śālagrāme āvāhanavisarjane na staḥ . dhyeyaḥ sadetyādinā dhyātvā oṃ bhagavan viṣṇo ihāgacchetyādyakṣatapuṣpairāvāhya idamāsanaṃ oṃ śrīviṣṇave namaḥ oṃ viṣṇo svāgatamiti pṛcchet etat pādyaṃ oṃ viṣṇave namaḥ sāmagastu idamarghyaṃ oṃ viṣṇave namaḥ iti vadet . taditarastu eṣo'rgha iti viśeṣaḥ . tatra dravyāṇi kuśapuṣpākṣatasiddhārthacandanatoyāni yathālābhaṃ vā ardhyapādyayostu paurbāparyeṇa niyamaḥ . ācamanīye sugandhidravyayuktajalaṃ kevalaṃ vā praśastajalam . ghṛtamadhudadhyātmako madhuparkaḥ tadabhāve kevalaṃ vā madhu . pūrbavadidamācamanīyaṃ idaṃ snānīyaṃ tatra laukikaṣaṣṭyadhikaśatatrayatolakānyūnaṃ jalam . punarācamanīyaṃ idaṃ vastraṃ punarācamanīyaṃ idamābharaṇaṃ punarācamanīyaṃ gandhastu aṅguṣṭhayuktakaniṣṭhayā gandhamudrayā tatra candanāgurukarpūrakuṅkumavīraṇamūlapadmakāṣṭhasihlakaraktacandanakastūrikājātīphalāni ghṛṣṭāni etaccūrṇāni vā etaddāhākṛṣṭaraso vā puṣpāṇi ca tarjanyaṅguṣṭhayogarūpapuṣpamudrayā tatra mallikā-mālatījātī-ketakyaśoka-campakanāgakeśaravakula-padmotpalatulasī-vilvakaravīrapāribhadrapāṭalāśvetāparājitābahudalatagaraśvetajavāraktāśokaśaṇapuṣpabhūmicampakaśephālīnavamālikāyūthikākadambakundalavaṅgamādhavīpuṣpavakabandhūkakuruvakavilvapuṣpa-bahuvāraka-kahlāradroṇapalāśapuṣpāṇi vihitāni . narasiṃhetarāvatāre ketakī niṣiddhā . paryuṣitamacchidrāprokṣitasvayaṃpatitopahatamadhyāhnasnānottaratruṭitapadmacampaketarakalikātulasītaraśuṣkapatraparihita-puṣpavihitetararaktapuṣpacaityavṛkṣodbhavaśmaśānajāta-kuṭaja-śālmalīśirīṣapuṣpāṇi niṣiddhāni . brāhmaṇetarasya vanodbhavāni ca . vihitapatrāṇi tulasīvilvaśamībhṛṅgarājatamālāmalakaketakīpatrāṇi . padmakundotpalāni pañcadināt parataḥ paryuṣitāni . tulasyagastyavilvāni kadāpi na paryuṣitāni . dhūpasthānañca devasya vāme purato vā . tarjanyaṅguṣṭhayogarūpadhūpamudrayā vāmahastena ghaṇṭāṃ vādayan deyaḥ . sa ca bhūmau na deyaḥ . dhūpaśca jaṭāmāṃsīmahiṣākṣaguggulukarpūrāgurusihlakadevadārujātīphalaśāradoktamiśritaguggulvādayaḥ . dīpasthānaṃ devasya dakṣiṇataḥ purato vā . madhyāṅguṣṭhayogarūpadīpamudrayā eṣa dīpaḥ ghṛtena tailena vā bhūmau na deyaḥ . naivedyasthānañca devapṛṣṭhetaradeśaḥ . anāmikāṅguṣṭhayogarūpanaivedyamudrayā etannaivedyaṃ tatra kadalī-panasa-jambūlavanī-karamardaka-haviḥsaṃskṛtatilamāṣamudgayavagodhūmavrīhiśālyannaṃ vihitam . niṣiddhantu ajāmahiṣīkṣīradadhighṛtaṃ pañcanakha varāha-matsya-mṛga-cchāgetaramāṃsa-hiraṇyodakasparśetaraśvacāṇḍāladṛṣṭaviḍālādyucchiṣṭasnehāktaparyuṣitetarabhakṣyam . khaṇḍādīni yavagodhūmakṣīravikārāśca na paryuṣitāḥ . tataḥ punarācamanīyaṃ tāmbūlañca dattvā aṣṭottarasahasraṃ śataṃ daśa vā uttarīyavastreṇa chāditahṛddeśe sthitatiryagbhūtadakṣiṇakaraḥ yathāśakti mūlamantraṃ japitvā oṃ guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam . siddhirbhavatu me deva ! tvatprasādāt tvayi sthite .. ityarghyodakena devahaste jalaṃ dadyāt . tato'rghyaśaṅkhaṃ gṛhītvā triḥ pradakṣiṇīkṛtya, dhyeyaṃ sadā paribhavaghnamabhīṣṭhadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam . bhṛtyārtihaṃ praṇatapālabhavābdhipotaṃ vande mahāpuruṣa ! te caraṇāravindam .. tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha ! āryavacasā yadagādaraṇyam . māyāmṛgaṃ dayitayepsitamanvadhāvadvande mahāpuruṣa ! te caraṇāraghindam .. iti stutvā oṃ prasīda bhagavanniti daṇḍavat praṇamet . oṃ yat kiñcit kriyate deva mayā sukṛtaduṣkṛtam . tat sarvaṃ tvayi saṃnyastaṃ tvatprayuktaḥ karomyaham .. ityanena sarvaṃ samarpayet .. mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana . yat pūjitaṃ mayā deva ! paripūrṇaṃ tadastu me .. iti prārthayet .. tataḥ saṃhāramudrayā nirmālyapuṣpamādāya bhūmau tyajet visarjanasattve oṃ bhagavan viṣṇo kṣamasveti visarjayet tadasattve nirmālyapuṣpamādāya . oṃ tiṣṭha deva pare sthāne svasthāne parameśvara . yatra brahmādayaḥ sarve surāstiṣṭhanti me hṛdi .. iti mantreṇa devaṃ hṛdi sthāpayet . tata oṃ viṣvaksenāya nama iti gandhapuṣpanaivedyāgraṃ dadyāt . tato vaiṣṇavāya tannirmālyaṃ anulepanaṃ naivedyañca kiñciddattvā śirasi nirmālyaṃ dhāryaṃ sarvāṅgeṣvanulepanaṃ kṛtvā yathākālaṃ pādodakaṃ naivedyañcopabhuñjīta . tatra pādodakagrahaṇe mantraḥ . oṃ kṛṣṇa kṛṣṇa mahāvāho bhaktānāmārtināśana . sarvapāpapraśamanaṃ pādodakaṃ prayaccha me .. tatastatpānādau paroditeṣṭadevatānāma śrutvā svayaṃ triruccārya pādodakaṃ pītvā taccheṣam . akālamṛtyuśamanaṃ sarvavyādhivināśanam . viṣṇoḥ pādodakaṃ puṇyaṃ śirasā dhārayāmyaham .. iti śirasi dhārayet .. naivedyabhakṣaṇe mantraḥ . oṃ ucchiṣṭabhojinastasya vayamucchiṣṭakāṅkṣiṇaḥ . yena līlāvarāheṇa hiraṇyākhyo nipātitaḥ .. ityuccārya bhakṣayet .. * .. yathālābhaṃ daśopacāreṇa vā pūjayet . tatra daśopacārāḥ . arghyapādyācamanīyamadhuparkācamanagandhapuṣpadhūpadīpanaivedyāni . pañcopacārāḥ . gandhapuṣpadhūpadīpanaivedyāni . gandhapuṣpābhyāṃ vā kevalapuṣpeṇa kevalajalena vā pūjayet tato'gnibrahmasarasvatīlakṣmīṇāṃ pūjanam . ityāhnikaprayogatattvam .. * .. tantroktasāmānyapūjā kalāvatīśabde draṣṭavyā ..

pūjārhaḥ, tri, (pūjāmarhatīti . pūjā + arha + arhaḥ . 3 . 2 . 12 . ityac .) pūjāyogyaḥ . mānyaḥ . iti śabdaratnāvalī .. (yathā, manuḥ . 9 . 26 .
     prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ .
     striyaḥ śriyaśca geheṣu na viśeṣo'sti kaścana ..
)

pūjitaḥ, tri, (pūja + ktaḥ .) prāptapūjaḥ . arcitaḥ . tatparyāyaḥ . añcitaḥ 2 . ityamaraḥ . 3 . 1 . 98 .. (yathā, bhaṭṭiḥ . 4 . 1 .
     nivṛtte bharate dhīmānatre rāmastapovanam .
     prapede pūjitastasmin daṇḍakāraṇyamīyivān ..
)

pūjitavyaḥ, tri, pūjanīyaḥ . pūjadhātoḥ karmaṇi tavyapratyayaniṣpannaḥ ..

pūjilaḥ, puṃ, (pūjyate iti . pūja + gupādibhyaḥ kit . uṇā° 1 . 57 . iti ilac . sa ca kit .) devatā . iti saṃkṣiptasāroṇādivṛttiḥ .. pūjye, tri . ityuṇādikoṣaḥ ..

pūjyaḥ, puṃ, (pūjayitumarhaḥ . pūja + arhe kṛtyatṛcaśca . 3 . 3 . 169 . iti yat .) śvaśuraḥ . pūjanīye, tri . tatparyāyaḥ . pratīkṣyaḥ 2 . ityamaraḥ . 3 . 3 . 150 .. yathā --
     ahaṃ hi pūrbo vayasā bhavadbhyastenābhivādaṃ bhavatāṃ na yuktam .
     yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām ..
     aṣṭaka uvāca .
     avādīścedvayasāsmi pravṛddha iti vairājābhyadhikaḥ kathañcit .
     yo vai vidvāṃstapasā sa vṛddhaḥ sa eva pūjyo bhavati dbijānām ..
iti mātsye 39 adhyāyaḥ ..

pūṇa, ka saṃghāte . rāśīkaraṇe . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ṣaṣṭhasvarī . ka, pūṇayati dhānyaṃ lokaḥ . rāśīkarotītyarthaḥ . iti durgādāsaḥ ..

pūtaṃ, klī, (pūyate smeti . pū + karmaṇi ktaḥ .) apanītavuṣadhānyam . vaolāna dhāna iti bhāṣā .. tatparyāyaḥ . bahulīkṛtam 2 . ityamaraḥ . 2 . 9 . 23 ..

pūtaḥ, tri, (pū ña śodhe + ktaḥ .) vratādinā śuddhaḥ . tatparyāyaḥ . pavitraḥ 2 prayataḥ 3 . ityamaraḥ . 2 . 7 . 45 .. śuddhaḥ . yathā -- dadhigomayādi sāmānyaṃ pavitraṃ svabhāvapavitraṃ vā . iti bharataḥ .. tatparyāyaḥ . pavitram 2 . medhyam 3 . ityamaraḥ . 3 . 1 . 55 .. yathā --
     cakṣuḥpūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet .
     satyapūtaṃ vadedvākyaṃ buddhipūtaṃ vicintayet ..
iti mārkaṇḍeyapurāṇam .. satyam . iti jaṭādharaḥ ..

pūtaḥ, puṃ, (pūyate sma yeneti . pū + karaṇe ktaḥ . yadvā, pavate smeti gatyartheti kartari ktaḥ .) śaṅkhaḥ . śvetakuśaḥ . vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pūtakratāyī, strī, (pūtakratorindrasya strī . pūtakratu + pūtakratorai ca . 4 . 1 . 36 . iti ṅīp aikārādeśaśca .) indrapatnī . śacī . iti jaṭādharaḥ ..

pūtakratuḥ, puṃ, (pūtaḥ kraturyena .) indraḥ . iti jaṭādharaḥ ..

pūtagandhaḥ, puṃ, (pūtaḥ pavitro gandho yasya .) varvaraḥ . iti rājanirghaṇṭaḥ ..

[Page 3,215b]
pūtatṛṇam, klī, (pūtaṃ pavitraṃ tṛṇamiti nityakarmadhārayaḥ .) śvetakuśaḥ . iti rājanirghaṇṭaḥ ..

pūtadruḥ, puṃ, (pūtaḥ pavitro druḥ .) palāśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pūtadhānyaṃ, klī, (pūtaṃ dhānyamiti nityakarmadhārayaḥ .) tilaḥ . iti rājanirghaṇṭaḥ ..

pūtanā, strī, (pūtaṃ karotīti . tatkarotīti ṇic . tato bahulamanyatrāpīti yuc .) harītakī . ityamaraḥ . 2 . 4 . 49 .. sindhudeśajā svalpatvak bṛhadasthiharītakī lepane praśastā . iti rājavallabhaḥ .. (utpattisthānañcākṛtiścāsyā yathā -- pūtanā magadhodbhavā . pūtanā caturasrakā .
     pūtanā cataraṅgulā -- . iti hārīte kalpasthāna prathame'dhyāye ..) gandhamāṃsī . iti rājanirghaṇṭaḥ .. dānavībhedaḥ . sā vakāsurabhaginī jighāṃsayā stanakālakūṭapradānāt śrīkṛṣṇena hatā . (etadvṛttāntastu harivaṃśe 62 adhyāye draṣṭavyaḥ ..) rogabhedaḥ . iti medinī . ne, 93 .. sa ca ahipūtanānāmabālarogaḥ . tasya nidānaṃ yathā --
     padmavarṇo mahāpadmo bāle doṣatrayodbhavaḥ .
     śaṅkhābhyāṃ hṛdayaṃ yo vā hṛdayādvā gudaṃ vrajet ..
     kṣudraroge ca kathite ajagallyahipūtane ..
kṣudrarogoktaṃ yathā --
     śakṛnmūtrasamāyukte'śauce'pāne śiśorbhavet .
     svinne vā snāpyamāne vā kaṇḍūraktakaphodbhavā ..
     kaṇḍūyanāttataḥ kṣipraṃ sphoṭaḥ srāvaśca jāyate .
     ekībhūtaṃ vraṇaṃ ghoraṃ taṃ vidyādahipūtanam ..
iti mādhavakaraḥ .. * .. (lakṣaṇāntaramasyā yathā --
     srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍbhinnaṃ sṛjati ca kākatulyagandhiḥ .
     chardyārto hṛṣitatanūruhaḥ kumārastṛṣṇālurbhavati ca pūtanāgṛhītaḥ ..
iti suśrutenottaratantre saptaviṃśe'dhyāya uktam .. cikitsāsyā yathā --
     kapotavaṅkāraluko varuṇaḥ pāribhadrakaḥ .
     āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane ..
     vacā vayasthā golomī haritālaṃ manaḥśilā .
     kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate ..
     hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca .
     kuṣṭhatālīśakhadiraṃ candanasyandane tathā ..
     devadāru vacāhiṅgu kuṣṭhaṃ girikadambakaḥ .
     elāhareṇavaścāpi yojyā taddhūpane sadā ..
     gandhanākulikumbhīkā majjāno vadarasya ca .
     karkaṭāsthi ghṛtañcaiva dhūpanaṃ sarṣapaiḥ saha ..
     kākādanīṃ citraphalāṃ vimbīṃ guñjāñca dhārayet .
     matsyaudanañca kurvīta kṛśarāṃ palalantathā ..
     śarāvasampuṭe kṛtvā valiṃ śūnyagṛhe haret .
     ucchiṣṭenābhiṣekena śirasi snānamiṣyate ..
     pūjyā ca pūtanā devī valibhiḥ sopahārakaiḥ .
     malināmbarasaṃvītā malinārūkṣamūrdhajā ..
     śūnyāgārāśritā devī dārakaṃ pātu pūtanā .
     durdrśanā sudurgandhā karālā meghakālikā ..
     bhinnāgārāśrayā devī dārakaṃ pātu pūtanā ..
iti cottaratantre dvātriṃśattame'dhyāye suśrutenoktam ..) bālamātṛkāviśeṣaḥ . yathā -- tṛtīye divase māse varṣe vā gṛhṇāti pūtanā nāma mātṛkā . tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ .. gātramudvejayati stanyaṃ na gṛhṇāti dṛṣṭiṃ badhnāti krandati ūrdhaṃ nirīkṣate . valintasya pravakṣyāmi yena sampadyate śubham . nadyubhayataṭamṛttikāṃ gṛhītvā gandhaṃ tāmbūlaṃ raktapuṣpaṃ raktacandanaṃ raktasaptadhvajāḥ saptapradīpāḥ saptasvastikāḥ matsyamāṃsasurāḥ agrabhaktañca dakṣiṇasyāṃ diśi madhyāhre catuṣpathe valirdātavyaḥ śivanirmālyaguggulusarṣapanimbapatrameṣaśṛṅgairdinatrayaṃ dhūpayet . oṃ nārāyaṇāya namaḥ hana hana muñca muñca huṃ phaṭ trāyasva svāhā . caturthe divase brāhmaṇaṃ bhojayet tataḥ sampadyate śubham . iti cakrapāṇidattaḥ ..

pūtanāriḥ, puṃ, (pūtanāyā ariḥ śatruḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī ..

pūtanāsūdanaḥ, puṃ, (pūtanāṃ sūdayati sūditavāniti vā . sūda + lyuḥ .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ ..

pūtanāhā, [n] puṃ, (pūtanāṃ hantīti . hana + kvip .) śrīkṛṣṇaḥ . iti hemacandraḥ ..

pūtaphalaḥ, puṃ, (pūtāni pavitrāṇi phalānyasya .) panasaḥ . iti rājanirghaṇṭaḥ .. (panasaśabde'sya vivaraṇaṃ vyākhyātam ..)

pūtā, strī, (pūta + ṭāp .) dūrvā . iti rājanirghaṇṭaḥ ..

pūtātmā, [n] puṃ, (pūtaḥ pavitra ātmā svabhāvaḥ .) pavitrasvabhāvaḥ . (pūta ātmā svarūpaṃ yasya viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 15 .
     pūtātmā paramātmā ca muktānāṃ paramāgatiḥ ..) śuddhadehe, tri . yathā --
     śāmbo'pi stavarājena stutvā saptāśvavāhanam .
     pūtātmā nīrujaḥ śrīmāṃstasmādrogādbimuktavān ..
iti śāmbapurāṇe sūryastavaḥ ..

pūti, klī, (punātīti . pū + kartari ktic .) rohiṣatṛṇam . iti rājanirghaṇṭaḥ ..

pūtiḥ, strī, (pū + bhāve ktin .) pavitratā . durgandhaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, gāruḍe 180 adhyāye .
     meṣamūtrasaindhavābhyāṃ karṇayorbharaṇāt śiva .
     karṇayoḥ pūtināśaḥ syāt kṛmisrāvo vinaśyati ..
) khaṭṭāśamuṣkaḥ . khāṭāśī iti bhāṣā . tasyānulepanaguṇaḥ . paramālakṣmīrakṣojvaranāśitvam . iti rājavallabhaḥ .. (asyā viśodhanaṃ yathā --
     yathālābhamapāmārgasruhyādikṣāralepitam .
     vāspasvedena saṃsvidya pūtiṃ nirlomatāṃ nayet ..
     dolāpākaṃ pacet paścāt pañcapallavavāriṇā .
     khalaḥ sādhumivotpīḍya tato nisnehatāṃ nayet ..
     ājaśobhāñjanajalairbhāvayecca punaḥ punaḥ .
     śigrumūlena ketakyāḥ puṣpapatrapuṭe ca tam ..
     pacedevaṃ viśuddhaḥ san mṛganābhisamo bhavet ..
iti vaidyakacakrapāṇisaṃgrahe vātavyādhyadhikāre .. durgandhaviśiṣṭe, tri . yathā, bhagavadgītāyām . 17 . 10 .
     yātayāmaṃ gatarasaṃ pūti paryuṣitañca yat .
     ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ..
)

pūtikaṃ, klī, (pūtyā durgandhena kāyatīti . kai + kaḥ .) viṣṭhā . iti rājanirghaṇṭaḥ .. (durgandhaviśiṣṭe, tri . yathā, mahābhārate . 13 . 9 . 11 .
     kiṃ tvayā pāpakaṃ pūrbaṃ kṛtaṃ karma sudāruṇam .
     yastvaṃ śmaśāne mṛtakān pūtikānatsi kutsitān ..
)

pūtikaḥ, puṃ, (pūtyā kāyatīti . kai + kaḥ .) pūtikarañjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 48 .. (asya paryāyādikaṃ pūtikarañjaśabde draṣṭavyam ..)

pūtikarajaḥ, puṃ, (pūtiyuktaḥ karajaḥ .) karañjabhedaḥ . ityamaraḥ . 2 . 4 . 48 .. yathā, atha kaṭukarañjaghorākarañjanāmaguṇāḥ . karañjo naktamālaśca karajaściravilvakaḥ . ghṛtapūrṇakarañjo'nyaḥ prakīryaḥ pūtiko'pi ca .. sa coktaḥ pūtikarajaḥ somavalkaśca sa smṛtaḥ . karañjaḥ kaṭukastīkṣṇo vīryoṣṇo yonidoṣahṛt .. kuṣṭhodāvartagulmārśovraṇakṛmikaphāpahaḥ . tatpatraṃ kaphavātārśaḥkṛmiśothaharaṃ param .. bhedanaṃ kaṭukaṃ pāke vīryoṣṇaṃ pittalaṃ laghu . tatphalaṃ kaphavātaghnaṃ mehārśaḥkṛmikuṣṭhajit .. ghṛtapūrṇakarañjo'pi karañjasadṛśo guṇaiḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pūtikarañjaḥ, puṃ, (pūtiyuktaḥ karañjaḥ .) karañjaviśeṣaḥ . nāṭākarañja iti bhāṣā . kaṭhakareja iti hindī bhāṣā . tatparyāyaḥ . prakīryaḥ 2 pūtikarajaḥ 3 pūtīkarajaḥ 4 pūtikaḥ 5 pūtīkaḥ 6 kalikārakaḥ 7 kalimālakaḥ 8 kalahanāśanaḥ 9 . ityamarabharatau .. prakīrṇaḥ 10 rajanīpuṣpaḥ 11 sumanāḥ 12 pūtikarṇikaḥ 13 kaiḍaryaḥ 14 kalimālyaḥ 15 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . viṣavātārtikaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ .. (asya paryāyāntaraṃ yathā,
     sa coktaḥ pūtikarajaḥ somavalkaśca sa smṛtaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pūtikarṇaḥ, puṃ, (pūtirdurgandhaḥ karṇo yasmāt .) karṇarogaviśeṣaḥ . tallakṣaṇaṃ yathā -- pūtikarṇamāha .
     karṇavidradhipākādvā ma karṇo vāripūraṇāt .
     pūyaṃ sravati yat pūti sa jñeyaḥ pūtikarṇakaḥ ..
karṇasrāvādbhedārthamāha . pūtīti niyamena pūti yathā syādevaṃ sravati .. taccikitsā yathā -- karṇasrave pūtikarṇe tathaiva kṛmikarṇake . sāmānyaṃ karma kurvīta yogān vaiśeṣikānapi .. sarjikācūrṇasaṃyuktabījapūrarasaṃ kṣipet . karṇasrāvarujā dāhāstena naśyantyasaṃśayam .. 1 .. āmrajambupravālānāṃ madhukasya vaṭasya ca . ebhistu sādhitaṃ tailaṃ pūtikarṇagadaṃ haret .. 2 .. jātīpatrarase tailaṃ vipakvaṃ pūtikarṇajit .. 3 .. ghṛṣṭaṃ rasāñjanaṃ nāryāḥ kṣīreṇa kṣaudrasaṃyutam . praśasyate cirotthe tat sāsrāve pūtikarṇake .. 4 .. kuṣṭhahiṅguvacādāruśatāhvāviśvasaindhavaiḥ . pūtikarṇāpahaṃ tailaṃ vastamūtreṇa sādhitam .. kuṣṭhāditailam .. 5 ..
     śambūkasya tu māṃsena kaṭutailaṃ vipācayet .
     tasya pūraṇamātreṇa karṇanāḍī praśāmyati .. 6 ..
     cūrṇena gandhakaśilārajanībhavena muṣṭyaṃśakena kaṭutailapalāṣṭhake tu .
     dhattūrapatrarasatulyamidaṃ vipakvaṃ nāḍīṃ jayeccirabhavāmapi karṇajātām ..
     muṣṭiḥ palam .. 7 ..
     kṛmikarṇavināśāya kṛmighnīṃ kārayet kriyām .
     vārtākudhūmaśca hitaḥ sārṣapasneha eva ca ..
     pūraṇaṃ haritālena gavyamūtrayutena ca .
     dhūpane karṇadaurgandhye gugguluḥ śreṣṭha ucyate ..
iti bhāvaprakāśaḥ .. (cikitsāsya yathā --
     nirguṇḍī svarase tailaṃ sindhudhūmarajo guḍaḥ .
     pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ ..
ityuttaratantre ekaviṃśe'dhyāye suśrutenoktam ..)

pūtikarṇakaḥ, puṃ, (pūtiḥ karṇo yasmāt . kap .) karṇarogabhedaḥ . tasya lakṣaṇam . yathā --
     karṇavidradhipākādvā jāyate cāmbupūraṇāt .
     pūyaṃ sravati vā pūti sa jñeyaḥ pūtikarṇakaḥ ..
iti mādhavakaraḥ .. (lakṣaṇāntaramasya yathā --
     sthite kaphe srotasi pittatejasā vilāpyamāne bhṛśasampratāpavān .
     avedano vāpyathavā savedano ghanaṃ sravet pūti sa pūtikargakaḥ ..
ityuttaratantre viṃśe'dhyāye suśrutenoktam ..) auṣadhaṃ yathā --
     nirguṇḍī svarase tailaṃ sindhudhūmarajo guḍaḥ .
     pūraṇāt pūtikarṇasya śamano madhusaṃyutaḥ ..
athavā .
     varuṇārdrakapitthāmrajambūpallavasādhitam .
     pūtikarṇāpahaṃ tailaṃ jātīpatrarasena vā ..
iti cakrapāṇidattaḥ .. (cikitsāsya yathā --
     ghṛṣṭaṃ rasāñjanaṃ nāryāḥ kṣīreṇa kṣaudvasaṃyutam .
     praśasyate cirotthe'pi sāsrāve pūtikarṇake ..
iti cottaratantre ekaviṃśatitame'dhyāye suśrutenoktam ..)

pūtikā, strī, (pūtyā kāyatīti . kai + kaḥ . ṭāp .) mārjārī . iti rājanirghaṇṭaḥ .. (kīṭaviśeṣaḥ . yathā, pañcatantre . 3 . 99 .
     pulakā iva dhānyeṣu pūtikā iva pakṣiṣu .
     maśakā iva marteṣu yeṣāṃ dharmo na kāraṇam ..
) latāśākaviśeṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. puṃi iti bhāṣā .. asyāḥ paryāyaguṇau upodakīśabde draṣṭavyau .. dvādaśyāṃ tadbhakṣaṇe doṣo yathā . pūtikā brahmaghātikā . yadapi .
     kusumbhaṃ nālikāśākaṃ vṛntākaṃ pautikīntathā .
     bhakṣayan patitastu syādapi vedāntago dvijaḥ ..
ityuśanasā sāmānyato'bhihitam . atra nālikā śvetakalambīti kalpataruḥ . pūtikā ca dvādaśyāmadhikadoṣāya śūdraviṣayikā vā . iti tithitattvam .. (iyaṃ hi somāṃśuto jāteti somasyālābhe pratinidhitvena grāhyā . yathā, mahābhārate . 3 . 35 . 33 .
     asti māsaḥ pratinidhiryathā prāhurmanīṣiṇaḥ .
     pūtikāmiva somasya tathedaṃ kriyatāmiti ..
)

pūtikāmukhaḥ, puṃ, (pūtikāyā mukhamiva mukhaṃ yasya .) śambūkaḥ . iti śabdamālā .. (śambūkaśabde'sya viṣayo jñeyaḥ ..)

pūtikāṣṭhaṃ, klī, (pūti kāṣṭhamiti karmadhārayaḥ .) devadāru . saralavṛkṣaḥ . ityamaraḥ . 2 . 4 . 54, 2 . 4 . 60 .. pavitradāru ca ..

pūtikāṣṭhakaṃ, klī, (pūtikāṣṭha + svārthe kan .) saralavṛkṣaḥ . iti śabdacandrikā ..

pūtigandhaṃ, klī, (pūtirgandho yasya .) raṅgam . iti rājanirghaṇṭaḥ ..

pūtigandhaḥ, puṃ, (pūtirgandho yasya .) gandhakaḥ . iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. durgandhe, tri .. (yathā, manuḥ . 4 . 107 .
     nityānadhyāya eva syāt grāmeṣu nagareṣu ca .
     dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā ..
)

pūtigandhiḥ, tri, (pūtirgandho yasya . gandhasyedutpūtisusurabhibhyaḥ . 5 . 4 . 135 . iti iḥ .) durgandhaḥ . ityamaraḥ . 1 . 5 . 12 .. pūtirviṭ pūtiriva gandho'sya . iti rāyamukuṭaḥ .. (yathā, mahābhārate . 2 . 60 . 29 .
     avyādhijaṃ kaṭujaṃ tīkṣṇamuṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi .
     satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja ! piba praśāmya ..
)

pūtigandhikaḥ, tri, (pūtigandhi + svārthe kan .) durgandhaḥ . iti hemacandraḥ . 6 . 27 ..

pūtigandhikā, strī, (pūtigandho'styasyā iti . pūtigandha + ṭhan .) vākucī . iti rājanirghaṇṭaḥ ..

pūtitailā, strī, (pūti durgandhaṃ tailaṃ yasyāḥ .) jyotiṣmatī . iti ratnamālā .. nayāphaṭkī iti bhāṣā .. (paryāyo'syā yathā --
     pārāvatapadī piṇyā nagaṇāsphuṭabandhanī .
     jyotiṣmatī pūtitailā kecittāmiṅgudīṃ viduḥ ..
iti vaidyakaratnamālāyām ..)

[Page 3,217a]
pūtinasyaḥ, puṃ, (pūtirdurgandho nasyaḥ nāsikābhavo rogaḥ .) nāsārogabhedaḥ . tasya lakṣaṇam . yathā,
     doṣairvidagdhairgalatālumūle saṃmūrchito yasya samīraṇastu .
     nireti pūtirmukhanāsikābhyāṃ taṃ pūtinasyaṃ pravadanti rogam ..
iti mādhavakaraḥ .. auṣadhaṃ yathā --
     vyāghrīdantīvacāśigrusvarasavyoṣasambhavaiḥ .
     pācitaṃ lāvaṇaṃ tailaṃ pūtināsāgadaṃ jayet ..
athavā .
     trikaṭuviḍaṅgakasaindhavabṛhatīphalaśigrusvarasadantībhiḥ .
     tailaṃ gojalasiddhaṃ nasyaṃ syāt pūtinasyasya ..
iti cakrapāṇidattaḥ .. (asya vyākhyāne śrīkaṇṭhadattena yadbidehavacanamāhṛtaṃ tadyathā . nāsikā bhavo nasyaḥ pūtirnasyo vāyuryatra taṃ pūtinasyam . ihaiva videhaḥ .
     kaphapittamasṛṅmiśraṃ sañcitaṃ mūrdhni dehinām .
     vidahyamuṣmaṇodgāḍhaṃ rujāṃ kṛtvākṣiśaṅkhajām ..
     tataḥ prasyandate ghrāṇāt saraktaṃ pūti pītakam .
     pūtinasyantu taṃ vidyādghrāṇakaṇḍūlvaṇapradam ..
cikitsāntaramasya yathā --
     pūrboddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ śraṃsanañca .
     yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghusyāduṣṇaṃ toyaṃ dhūmapānañca kāle ..
ityuttaratantre trayoviṃśe'dhyāye suśrutenoktam ..)

pūtipatraḥ, puṃ, (pūti patraṃ yasya .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ ..

pūtipuṣpikā, strī, (pūti puṣpamasyāḥ . kāpi ata itvam .) mātuluṅgā . iti ratnamālā .. makhuralevu iti mauṭā vā iti ca bhāṣā .. (guṇādayo'syā mātuluṅgaśabde jñātavyāḥ ..)

pūtiphalā, strī, (pūti phalaṃ yasyāḥ .) somarājī . iti ratnamālā ..

pūtiphalī, strī, (pūti phalaṃ yasyāḥ . ṅīṣ .) somarājī . ityamaraḥ . 2 . 4 . 96 .. (asyāḥ paryāyo yathā --
     avalgujo vākucī syāt somarājī suparṇikā .
     śaśilekhā kṛṣṇaphalā somā pūtiphalīti ca ..
     somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pūtimayūrikā, strī, (pūtirmayūrīva . tataḥ svārthe kan hrasvaśca .) ajagandhā . iti rājanirghaṇṭaḥ ..

pūtimedaḥ, puṃ, (pūtirmedo'sya .) arimedaḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'sya arimedaśabde boddhavyaḥ ..)

pūtivātaḥ, puṃ, (pūtaye pāvitryāya vāto yasya .) vilvavṛkṣaḥ . iti ratnamālā .. (paryāyo'sya yathā,
     vilvo mahākapitthākhyaḥ śrīphalo goharītakī .
     pūtivāto'tha māṅgalyo mālūraśca mahāphalam ..
iti vaidyakaratnamālāyām .. (pūtirvātaḥ .) durgandhavāyuśca ..

pūtivṛkṣaḥ, puṃ, (pūtirvṛkṣaḥ .) śyonākaḥ . iti ratnamālā .. pavitradurgandhau tarū ca ..

pūtiśārijā, strī, (pūtiḥ śāririva jāyate iti . jana + ḍaḥ . ṭāp .) khaṭṭāśī . iti trikāṇḍaśeṣaḥ ..

pūtīkaḥ, puṃ, (puti + vā ṅīṣ . tadvat kāyatīti . kai + kaḥ .) pūtikarañjaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathāsya paryāyaḥ .
     pūtīkarañjaḥ pūtīkaḥ prakīryaśca sakaṇṭakaḥ .. iti vaidyakaratnamālāyām .. yathā ca suśrute . 1 . 36 .
     pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ ..) gandhamārjāraḥ . iti rājanirghaṇṭaḥ ..

pūtīkarañjaḥ, puṃ, (putīyuktaḥ karañjaḥ .) pūtikarañjaḥ . iti ratnamālā .. nāṭā iti bhāṣā .. (paryāyo'sya yathā --
     pūtīkarañjaḥ pūtīkaḥ prakīryaśca sakaṇṭakaḥ .. iti vaidyakaratnamālāyām ..)

pūtīkā, strī, (pūtyā durgandhena kāyatīti . kai + kaḥ .) pūtikā . ityamaraṭīkāyāṃ bharataḥ ..

pūtyaṇḍaḥ, puṃ, (pūti durgandhamaṇḍamasya .) gandhakīṭaḥ . gaṃdopokā iti bhāṣā .. (yathā, mahābhārate . 12 . 322 . 7 .
     pulākā iva dhānyeṣu pūtyaṇḍā iva pakṣiṣu .
     tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam ..
) jantubhedaḥ . iti medinī . ḍe, 32 .. khaṭāśī iti bhāṣā ..

pūnaḥ, tri, (pū + ktaḥ . pūño vināśe . 8 . 2 . 44 . ityasya vārtikoktyā tasya naḥ .) naṣṭaḥ . iti mugdhabodhavyākaraṇam ..

pūpaḥ, puṃ, (pū + kvip . puvaṃ pavitraṃ pāti rakṣatīti . pā + kaḥ .) piṣṭakaḥ . ityamaraḥ . 2 . 9 . 48 .. (yathā, mārkaṇḍeye . 15 . 24 .
     madhuhṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlikaḥ .. (piṣṭakaśabda'sya vivṛtirjñeyā ..)

pūpalī, strī, (pūpaṃ tadākāraṃ lātīti . lā + kaḥ .) polikā . iti hemacandraḥ . 3 . 63 ..

pūpālī, strī, (pūpāya alatīti . ala + ac . gaurāditvāt ṅīṣ .) polī . iti trikāṇḍaśeṣaḥ ..

pūpāṣṭakā, strī, (pūpadravyasādhanī aṣṭakā aṣṭamī .) agrahāyaṇīpūrṇimāyāḥ parataḥ kṛṣṇāṣṭamī . tadvivaraṇaṃ aṣṭakāśabde draṣṭavyam . tatra nityaṃ śrāddhaṃ pūpāṅgakaṃ kartavyam . yathā gobhilaḥ . aṣṭakā yordhvamāgrahāyaṇyāstamisrāṣṭamī . brahmapurāṇe . pitryadānāya mūle syuraṣṭakāstisra eva ca . kṛṣṇapakṣe variṣṭhā hi pūrbā caindrī vibhāvyate .. prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevakī .. ādyā pūpaiḥ sadā kāryā māṃsairanyā bhavettathā . śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ .. iti tithitattvam ..

pūpikā, strī, (pūpaḥ pūpākāro'styasyā iti ṭhan . tataṣṭāp .) pūlikā . iti hemacandraḥ . 3 . 62 ..

pūya, ī ṅa durgandhe . śīrṇyām . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-saka° ca-seṭ . niṣṭhāyāmaniṭ .) ṣaṣṭhasvarī . ī, pūtaḥ . ṅa, pūyate matsyaḥ durgandhaḥ syādityarthaḥ . śīrṇirbhedanam . iti durgādāsaḥ ..

pūyaṃ, klī, (pūyate durgandho bhavatīti . pūya + ac .) pakvavraṇādisambhavaghanībhūtaśuklavarṇavikṛtaraktam . pūṃya iti bhāṣā . tatparyāyaḥ . kṣatajam 2 malajam 3 pūyanam 4 . prasitam 5 . iti śabdacandrikā .. (yathā, mahābhārate . 3 . 199 . 54 .
     ye ca duṣkṛtakarmāṇaḥ pūyaṃ teṣāṃ vidhīyate ..) pūyavardhanadravyāṇi yathā -- navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet .
     takrāntairnavadhānyādiryo'yaṃ varga udāhṛtaḥ .
     doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ ..
iti suśrutaḥ .. (asya viṣayo yathā --
     vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphācca pūyaḥ .. iti suśrute sūtrasthāne saptadaśe'dhyāye ..)

pūyanaṃ, klī, (pūyate'neneti . pūya + lyuṭ .) pūyam . iti śabdacandrikā ..

pūyaraktaḥ, puṃ, (pūyaviśiṣṭaṃ raktamasmin .) nāsārogabhedaḥ . tasya lakṣaṇam . yathāha mādhavakaraḥ .
     doṣairvidagdhairathavāpi jantorlalāṭadeśe'bhihatasya taistaiḥ .
     nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam ..
(klīvaliṅge'pi dṛśyate . yathā --
     nicayādabhighātādvā pūyāsṛṅmāsikā sravet .
     tat pūyaraktamākhyātaṃ śirodāharujākaram ..
iti vābhaṭe uttarasthāne ūnaviṃśe'dhyāye .. cikitsāsya yathā --
     vakṣyāmūrdhaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā .
     vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanañcātra nasyam ..
ityuttaratantre trayoviṃśe'dhyāye suśrutenoktam ..)

pūyāriḥ, puṃ, (pūyānāmariḥ tadvināśakatvāt .) nimbavṛkṣaḥ . iti śabdacandrikā .. (vivaraṇamasya nimbaśabde jñātavyam ..)

pūyālasaḥ, puṃ, (pūyaḥ alasa iva yatra . sāndratvena cirānnirgamanādeva tathātvam .) sandhigatarogabhedaḥ . tasya lakṣaṇaṃ yathā --
     pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūtipūyālasaḥ saḥ .. iti suśrutaḥ ..
     (pūyālasaḥ sopanāhaḥ srāvāścatvāra eva ca .
     parvaṇīkālajī janturgranthisandhau na vāmayāḥ ..
pūyālasantu taṃ vidyāt sandhau kānīnake nṛṇāmiti vacanāt .. iti bhāvaprakāśasya madhyakhaṇḍe caturthe bhāge ..)

pūra, ī ya ṅa pūrtau . iti kavikalpadrumaḥ .. (divā°ātma°-saka°-seṭ . niṣṭhāyāmaniṭ .) dīrghī . ī, pūrṇaḥ . ya ṅa, pūryante pitarastañceti halāyudhaḥ . pūrtirihāpyāyanam . iti durgādāsaḥ ..

pūra, ka pūrtau . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) dīrghī . ka, pitṝn pūrayati śrāddhe havyaiḥ kavyaiśca yaḥ sadā . iti halāyudhaḥ .. iti durgādāsaḥ ..

pūraṃ, klī, (pūrayati saugandheneti . pūra + kaḥ .) dāhāguru . iti rājanirghaṇṭaḥ ..

pūraḥ, puṃ, (pūrayatīti . pūra + kaḥ .) jalasamūhaḥ . (yathā, raghau . 3 . 17 .
     mahodadheḥ pūra ivendudarśanāt guruḥ praharṣaḥ prababhūva nātmani ..) vraṇasaṃśuddhiḥ . khādyaviśeṣaḥ . iti medinī . re, 60 .. (prāṇāyāmādikarturnāsārandhreṇa bahiḥpavanākarṣaṇam . yathā, bhāgavate . 3 . 28 . 9 .
     prāṇasya śodhayenmārgaṃ pūrakumbhakarecakaiḥ .
     pratikūlena vā cittaṃ yathāsthiramacañcalam ..
bījapūraḥ . tatparyāyo yathā --
     bījapūro mātuluṅgaḥ suphalaḥ phalapūrakaḥ .
     luṅgudhaḥ pūrakaḥ pūro bījapūrṇo'mbukeśaraḥ ..
iti vaidyakaratnamālāyām ..)

pūrakaḥ, puṃ, (pūrayatīti . pūri + ṇvul .) vījapūraḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     bījapūro mātuluṅgaḥ suphalaḥ phalapūrakaḥ .
     luṅguṣaḥ pūrakaḥ pūro bojapūrṇo'mbukeśaraḥ ..
iti vaidyakaratnamālāyām ..) guṇakāṅkaḥ . iti līlāvatī .. dhyānādikartṛnāsikāgatocchvāsaḥ . brahmadhyānapūrbakaprāṇāyāmāṅgatattanmantraṃ japan vāmanāsikayā vāyunā dehapūraṇam . (yathā, haṭhayogapradīpikāyām . 2 . 71 .
     prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ .
     sahitaḥ kevalaśceti kumbhako dvividho mataḥ ..
) yathāca vyāsaḥ . ādānaṃ rodhamutsargaṃ vāyostristriḥ samabhyaset . brahmāṇaṃ keśavaṃ śambhuṃ dhyāyeddevānanukramāt .. pūrbavacane trirjapamātrābhidhānādatra tristririti vīpsā sandhyātrayāpekṣayā . brahmāṇaṃ keśavaṃ śambhuṃ dhyāyan mucyeta bandhanāt .. iti yogiyājñavalkyaḥ .
     bhūrbhuvaḥsvarmaharjanastapaḥ satyaṃ tathaiva ca .
     pratyoṅkārasamāyuktaṃ tathā tat savituḥ padam ..
     oṃ āpo jyotirityetacchiraḥ paścāttu yojayet .
     trirāvartanayogāttu prāṇāyāmastu śabditaḥ ..
     pūrakaḥ kumbhako recyaḥ prāṇāyāmāstralakṣaṇaḥ .
     nāsikākṛṣṭa ucchvāso dhyātuḥ pūraka ucyate ..
     kumbhako niścalaḥ śvāso mucyamānastu recakaḥ ..
     mocanaṃ viśeṣayati viṣṇupurāṇam .
     nāsaṃvṛtamukho jṛmbheddhāsakāśau ca varjayet .
     noccerhaset saśabdañca na muñcet pavanaṃ budhaḥ ..
ityāhnikācāratattvam .. ṣoḍaśacaturanyatarasaṃkhyakapraṇavabījānyatarajapenaikanāsāpuṭakaraṇakaprāṇāyāmāṅgavāyupūraṇam . yathā, mūlamantrasya bījasya praṇavasya vā ṣoḍaśavārajapena vāmanāsāpuṭe vāyupūrakaṃ kuryāditi tantrasāraḥ .. * .. klī, pretadehaniṣpādakāśaucakāladeyadaśapiṇḍam . yathā --
     pūrakeṇa tu piṇḍena deho niṣpādyate yataḥ .
     kṛtasya karaṇāyogāt punarnāvartayet kriyām ..
iti vāyupurāṇam .. ṛṣyaśṛṅgaḥ .
     na svadhāñca prayuñjīta pretapiṇḍe daśāhike .
     bhāṣetaitacca vai piṇḍaṃ yajñadattasya pūrakam ..
atra bhāṣaṇavidhau etatpiṇḍaṃ yajñadattasya pūrakamityetāvanmātraśruteḥ śiraḥpūrakamityādiviśeṣollekhe pramāṇaṃ nāsti . iti smārtabhaṭṭācāryāḥ .. pretapiṇḍaistathā dattairdehamāpnoti bhārgaveti viṣṇudharmottare dehaśruterdehapūrakamiti prayogāpatteśca . tasmādaniruddhabhaṭṭādyuktaḥ kevalapūrakaprayoga eva yukta iti . śātātapaḥ .
     bhartuḥ piṇḍapradāne tu sādhvī strī cedrajasvalā .
     vastraṃ tyaktvā punaḥ snātvā saiva dadyācca pūrakam ..
iti śuddhitattvam .. * .. pūraṇakartari, tri . iti śabdaratnāvalī .. (yathā, manuḥ . 9 . 289 .
     prākārasya ca bhettāraṃ parikhāṇāñca pūrakam .
     dvārāṇāñcaiva bhaṅktāraṃ kṣiprameva pravāsayet ..
)

pūraṇaṃ, klī, (pūryate aneneti . pūra + karaṇe lyuṭ .) piṇḍaprabhedaḥ . iti medinī . ṇe, 64 .. vṛṣṭiḥ . kuṭannaṭam . iti śabdamālā .. aṅkānāṃ guṇanam . iti śubhaṅkaraḥ .. vāpatantuḥ . iti hemacandraḥ ..

pūraṇaḥ, puṃ, (pūryate'neneti . pūri + karaṇe lyuṭ .) viṣṇutailam . iti dharaṇiḥ .. setuḥ . iti hārāvalī .. (pūrayatīti . pūri + kartari lyuḥ .) samudraḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. pūrake, tri . iti medinī . ṇe, 63 .. (yathā, harivaṃśe . 129 . 52 .
     āsannaḥ sannataraḥ sādhanānāṃ śraddhāvatāṃ śrāddhavṛttipraṇetā .
     patirgaṇānāṃ mahatāṃ satkṛtīnāṃ pāyānmeśaḥ pūraṇaḥ ṣaḍguṇānām ..
)

[Page 3,218c]
pūraṇī, strī, (pūryate anayeti . pūri + lyuṭ + ṅīp .) śālmalivṛkṣaḥ . ityamaraḥ . 2 . 4 . 46 .. (asyā paryāyāntaraṃ yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     śālmalistu bhavenmocā picchilā pūraṇītica .
     raktapuṣpā sthirāyuśca kaṇṭakāḍhyā ca tūlinī ..
) pūryate'nayā pūraṇī . yathā pañcānāṃ pūraṇī pañcamī ..

pūrāmlaṃ, klī, (pūraṃ pūrakamamlamatra .) vṛkṣāmlam . iti rājanirghaṇṭaḥ ..

pūrikā, strī, (pūryate iti . pūri + kaḥ . striyāṃ ṅīp . pūrī . tataḥ svārthe kan . ṭāp pūrbahrasvaśca .) piṣṭakabhedaḥ . pūrī iti kacurī iti ca bhāṣā . yathā --
     māṣāṇāṃ piṣṭikāṃ yuñjyāllavaṇārdrakahiṅgubhiḥ .
     tayā piṣṭikayā pūrṇā samitā kṛtapolikā .
     tatastaile vipakvā sā pūrikā kathitā budhaiḥ ..
asyā guṇāḥ .
     rucyā svādbī guruḥ snigdhā vātapittāsradūṣikā .
     cakṣustejoharī coṣṇā pāke vātavināśinī ..
     tathaiva ghṛtapakvāpi cakṣuṣyā raktapittahṛt ..
iti bhāvaprakāśaḥ .. (asyā guṇāntaraṃ yathā --
     pūrikāghṛtapūrantu tridoṣaśamanaṃ param .
     vṛṣyaṃ saṃvṛṃ haṇaṃ svādu kṣatakṣayanivāraṇam ..
iti hārīte prathame sthāne dbādaśe'dhyāye ..)

pūritaṃ, tri, (pūryate smeti . pṝ pūri vā + ktaḥ . vā dāntaśāntapūrṇeti . 7 . 2 . 27 . iti pakṣe iṭ .) kṛtapūraṇam . tatparyāyaḥ . pūrṇam 2 . ityamaraḥ . 3 . 1 . 98 .. guṇitañca ..

pūruṣaḥ, puṃ, (purati agre gacchatīti . pura + puraḥ kuṣan . uṇā° 4 . 74 . iti kuṣan . anyeṣāmapi dṛśyate . 6 . 3 . 137 . iti nipātanāt dīrghaḥ .) puruṣaḥ . pumān . ityamaraḥ . 2 . 6 . 1 .. atha pūruṣalakṣaṇam .
     pañcadīrghaṃ caturhrasvaṃ pañcasūkṣmaṃ ṣaḍunnatam .
     saptaraktaṃ trigambhīraṃ triviśālaṃ praśasyate ..
     bāhunetradvayaṃ kukṣidvau tu nāsā tathaiva ca .
     stanayorantarañcaiva pañcadīrghaṃ praśasyate ..
     grīvātha karṇau pṛṣṭhañca hrasve jaṅghe supūjite .
     catvāri yasya hrasvāni pūjāṃ prāpnoti nityaśaḥ ..
     sūkṣmāṇyaṅguliparvāṇi dantakeśanakhatvacam .
     pañca sūkṣmāṇi yeṣāṃ hi te narā dīrghajīvinaḥ ..
     nāsā netrañca dantāśca lalāṭañca śirastathā .
     hṛdayañcaiva vijñeyamunnataṃ ṣaṭ praśasyate ..
     pāṇipādatalau raktau netrāntaranakhāni ca .
     tāluko'dharajihvā ca saptaraktaṃ praśasyate ..
     svaro buddhiśca nābhiśca trigambhīramudāhṛtam .
     uraḥ śiro lalāṭañca trivistīrṇaṃ praśasyate .. * ..
     kaṭirviśālā bahuputtrabhāgī viśālahasto narapuṅgavaḥ syāt .
     uro viśālaṃ dhanadhānyabhāgī śiro viśālaṃ narapūjitaḥ syāt ..
     na śrīstyajati raktākṣaṃ nārthaḥ kanakapiṅgalam .
     dīrghabāhuṃ na caiśvaryaṃ na māṃsopacitāṃsakam ..
     kadāciddanturo mūrkhaḥ kadācillomaśaḥ sukhī .
     kadācittundilo duḥkhī kadāciccañcalā satī ..
     netrasnehena saubhāgyaṃ dantasnehena bhojanam .
     hastasnehena caiśvaryaṃ pādasnehena vāhanam ..
     akarmakaṭhinau hastau pādāvadhvani komalau .
     yasya pāṇitalau raktau tasya rājyaṃ vinirdiśet ..
     dīrghaliṅgena dāridryaṃ sthūlaliṅgena nirdhanaḥ .
     kṛśaliṅgena saubhāgyaṃ hrasvaliṅgena bhūpatiḥ ..
     rekhābhirbahubhirduḥkhaṃ svalpābhirdhanahīnatā .
     raktābhiḥ śriyamāpnoti kṛṣṇābhirlokapūjitaḥ ..
     aṅguṣṭhodaramadhye tu yavo yasya virājitaḥ .
     unnataṃ bhojanaṃ tasya śataṃ jīvati mānavaḥ ..
     aṅkuśaṃ kuliśaṃ chatraṃ yasya pāṇitale bhavet .
     aiśvaryañca vinirdiṣṭamaśītyāyurbhavedghruvam ..
     dhanuryasya bhavet pāṇau paṅkajaṃ vātha toraṇam .
     tasyaiśvaryañca rājyañca aśītyāyurbhaveddhruvam ..
     kaniṣṭhātarjanīṃ yāvat rekhā bhavati cākṣatā .
     viṃśatyabdādhikaśataṃ narā jīvantyanāmayāḥ ..
     kaniṣṭhāmadhyamāṃ yāvat rekhā bhavati cākṣatā .
     śatābdaṃ vātha vāśītirnaro jīvenna saṃśayaḥ ..
     kaniṣṭhānāmikāyāñcet rekhā bhavati cākṣatā .
     ṣaṣṭiṃ pañcāśadabdaṃ vā narā jīvantyasaṃśayam ..
     rekhayā bhidyate rekhā svalpāyuśca bhavennaraḥ .
     kaniṣṭhāyāṃ sthitā rekhā saṃkhyā yāvatikā smṛtā .
     tāvatī puruṣāṇāntu nārī bhavati niścitam ..
     karamadhyagatā rekhā dhruvā ūrdhvambhavedyadi .
     nṛpo vā nṛpatulyo vā ciraṃ khyāto'rthavān bhavet ..
     matsyapucchaprakīrṇena vidyāvittasamanvitaḥ .
     pitāmahasya vā kiñcit dhanañca labhate dhruvam ..
     madhyamāyāṃ yadi yavā dṛśyante'tyantaśobhanāḥ .
     tadānyasañcitaṃ vittaṃ prāpnotyaṅguṣṭhake yave ..
     yasyātha cakramaṅguṣṭhe yavādūrdhvañca dṛśyate .
     tadā vai pāmarādīnāmajjitaṃ dhanamāpnuyāt ..
     tarjanyāmatha cakrañca mitradvārā dhanambhavet .
     tenaiva viparītantu vyayo bhavati niścitam ..
     madhyamāyāṃ sthite cakre devadvārā dhanaṃ labhet .
     tenaiva viparītantu vyayo bhavati niścitam ..
     anāmāyāṃ bhavet cakraṃ sarvadbārā bhaveddhanam .
     tenaiva viparītantu vyayo bhavati niścitam ..
     kaniṣṭhāyāṃ bhaveccakraṃ bāṇijyena dhanaṃ bhavet .
     tenaiva viparītantu vyayo bhavati niścitam .. * ..
     lalāṭe dṛśyate yasya cakrarekhācatuṣṭayam .
     aśītyāyuḥ samāpnoti pañcarekhāḥ śataṃ samāḥ ..
     yasyonnataṃ lalāṭañca tāmrakarṇañca dṛśyate .
     rekhāhīnaśca kakṣaśca sa conmatto mahīṃ bhramet ..
     yasya jihvā bhaveddīrghā nāsāgraṃ leḍhi sarvadā .
     bhogī bhavati nirvāṇaḥ pṛthvīṃ bhramati sarvadā ..
     dantāśca viralā yasya nīcavannīcakarmakṛt .
     pragalbho danturaḥ satyaṃ vedāntapārago bhavet ..
prakārāntaram .
     dantāśca viralā yasya gaṇḍe kūpo'pi jāyate .
     parastrīramaṇo nityaṃ paravittena vittavān ..
     dīrghaliṅge ca saubhāgyaṃ sūkṣmaliṅge nṛpo bhavet .
     vakrāsyakaṭhinairliṅgaiḥ pramāṇānnirgataḥ sadā ..
     ramate ca sadā dāsyāṃ nirghano bhavati dhruvam .
     kṛśaliṅgena sūkṣmeṇa raktavarṇena bhūpatiḥ .
     bahustrīramaṇo nityaṃ nārīṇāṃ vallabho bhavet ..
     kṛśaliṅgena raktena labhate cottamāṅganām .
     rājyaṃ sukhañca divyāṅgyāḥ kanyakāyāḥ patirbhavet ..
     yasya pādatale padmaṃ cakraṃ vāpyatha toraṇam .
     aṅkuśaṃ kuliśaṃ vāpi sa rājā bhavati dhruvam ..
     kṛśanirlomaśā ye syuḥ kekarākṣāḥ kucelakāḥ .
     kātarā vyālajihvāśca te daridrā na saṃśayaḥ .
     kapilā malināṅgāśca hrasvāścaiva bṛhannakhāḥ ..
     kṛśātidīrghā manujāste daridrā na saṃśayaḥ .
     civuke śmaśruśūnyā ye nirlomahṛdayāśca ye .
     te dhūrtā naiva sandehaḥ samudravacanaṃ yathā ..
     sūcīmukhā bhagnapṛṣṭhāḥ kṛṣṇadantāḥ kucelakāḥ .
     vakranāsā vajranāsāste narā duṣṭamānasāḥ ..
     dayālavaśca dātāro rūpavanto jitendriyāḥ .
     paropakāriṇaścaiva te'pūrbā mānavāḥ smṛtāḥ ..
iti sāmudrake puruṣalakṣaṇam .. * .. dānavīradayāvīrayuddhavīrasatyavīrasaṃjñakapuruṣalakṣaṇantu puruṣaparīkṣāgranthe draṣṭavyam ..

pūrṇaḥ, tri, (pūryate smeti . pṝ pūri vā + ktaḥ .
     vā dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ . 7 . 2 . 27 . iti iḍabhāvo nipātyate ca .) pūritaḥ . sakalaḥ . ityamaraḥ . 3 . 3 . 98 .. (yathā, pañcadaśyām . 7 . 77 .
     tadarthasya ca pārokṣyaṃ yadyevaṃ kiṃ tataḥ śṛṇu .
     pūrṇānandekarūpeṇa pratyagbodho'vatiṣṭhate ..
) śaktaḥ . iti medinī . ṇe, 22 .. svīyasukhecchāvadanyaḥ . iti gadādharabhaṭṭācāryaḥ .. (pradhāyāḥ puttrabhedaḥ . yathā, mahābhārate . 1 . 65 . 47 .
     siddhaḥ pūrṇaśca barhī ca pūrṇāyuśca mahāyaśāḥ .. nāgabhedaḥ . yathā, mahābhārate . 1 . 57 . 5 .
     koṭiśo mānasaḥ pūrṇaḥ śalaḥ pālo halīmakaḥ ..)

pūrṇakaḥ, puṃ, (pūrṇa + saṃjñāyāṃ kan . 5 . 3 . 75 . iti kan .) svarṇacūḍapakṣī . iti medinī . ke, 125 .. (devayoniviśeṣaḥ . yathā, mahābhārate . 7 . 55 . 4 .
     naṭanartakagandharvaiḥ pūrṇakairvardhemānakaiḥ .
     nityodyogaiśca krīḍadbhistatra sma pariharṣitāḥ ..
)

pūrṇakumbhaḥ, puṃ, (salilādibhiḥ pūrṇaḥ kumbhaḥ .) jalapūritaghaṭaḥ . tatparyāyaḥ . bhadrakumbhaḥ 2 . ityamaraḥ . 2 . 8 . 32 .. (yathā, manuḥ . 11 . 187 .
     prāyaścitte tu carite pūrṇakumbhamapāṃ nava .
     tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye ..
) pūrṇakalasādiśca . iti bharataḥ .. (grathitāṅgulibhyāṃ hastābhyāṃ paraśirasaḥ pīḍanaṃ pūrṇakumbhaḥ . iti nīlakaṇṭhaḥ .. yathā, mahābhārate . 2 . 23 . 14 .
     bāhupāśādikaṃ kṛtvā pādāhataśirāvubhau .
     urohastaṃ tataścakre pūrṇakumbhau prayujya tau ..
)

pūrṇakoṣṭhā, strī, (pūrṇaṃ koṣṭhamasyāḥ .) nāgaramustā . iti rājanirghaṇṭaḥ ..

pūrṇapātraṃ, klī, (pūrṇañca tat pātrañceti nityakarmadhārayaḥ .) vastupūrṇapātram . bardhāpakaḥ . iti medinī . re, 284 .. utsavakāle harṣāt gṛhītavastrālaṅkārādi . tatparyāyaḥ . pūrṇālakam 2 . yathā --
     harṣādutsavakāle yadalaṅkārāṃśukādikam .
     ākṛṣya gṛhyate pūrṇapātraṃ pūrṇālakañca tat ..
iti jaṭādharaḥ .. (yathā, anargharāghave . 3 . 45 .
     śāmbhavaṃ cāpamāropya yo'smānānandayiṣyati .
     pūrṇapātramiyaṃ tasmai maithilī kalpayiṣyate ..
) homakarmaṇi brahmadakṣiṇā . yathā, gobhilenāpi darśādiyāgamabhidhāya pūrṇapātro dakṣiṇā brahmaṇe dadyādityuktam . trāntatve'pi puṃstvaṃ chāndasam . tasya pramāṇantu gṛhyasaṃgrahe yajñapārśvapariśiṣṭayoḥ . aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkalam . puṣkalāni ca catvāri pūrṇapātraṃ vidhīyate .. atra ṣaṭpañcāśadadhikaśatadvayamuṣṭimitaṃ pūrṇapātram . asambhave tu chandogapariśiṣṭam . yāvatā bahubhoktustu tuṣṭiḥ pūrṇena jāyate . nāvarārdhamataḥ kuryāt pūrṇapātramiti sthitiḥ .. iti saṃskāratattvam ..

pūrṇabījaḥ, puṃ, (pūrṇaṃ bījaṃ yasya .) bījapūraḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasya bījapūraśabde jñātavyā ..)

pūrṇamā, strī, (pūrṇaṃ kalāpūrṇañcandraṃ pūraṇaṃ vā mātīti . mā + kaḥ . ṭāp . pūrṇimā . ityamaraṭīkāyāṃ bharataḥ ..

pūrṇamāsaḥ, puṃ, (pūrṇamāsī pūrṇimā sādhanatvenāstyasyeti . ac .) paurṇamāsayāgaḥ . iti jaṭādharaḥ .. (yathā, taittirīyasaṃhitāyām . 2 . 2 . 10 . 2 .
     vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣādeva brahmavarcasamavarundhe ..) pūrṇo māso yatreti . pūrṇimā . yathā, mahābhārate . 12 . 29 . 114 .
     darśe ca pūrṇamāse ca cāturmāsye punaḥ punaḥ .
     ayajaddhayamedhena sahasraṃ parivatsarān ..
)

pūrṇamāsī, strī, (pūrṇo māsaścāndramāso yatra . gaurāditvāt ṅīṣ .) pūrṇimā . iti śabdamālā ..

pūrṇā, strī, (pūrṇa + ṭāp .) pañcamī . daśamī . pūrṇimā . amāvasyā . yathā --
     nandā bhadrā jayā riktā pūrṇā pratipadaḥ kramāt .. tatra strīsaṃsarganiṣedho yathā --
     pūrṇāsu yoṣit parivarjanīyā .. iti tithitattvam .
     gurau pūrṇā ca saṃyuktā siddhiyogāḥ prakīrtitāḥ .. iti jyotiḥsārasaṃgrahaḥ ..

pūrṇālakaṃ, klī, vārdhāyanāptam . tatparyāyaḥ . pūrṇapātram 2 . iti trikāṇḍaśeṣaḥ . pūrṇānakamapi pāṭhaḥ ..

pūrṇāvatāraḥ, puṃ, (pūrṇaḥ avatāraḥ .) nṛsiṃhaḥ . rāmaḥ . yathā --
     pūrṇo nṛsiṃho rāmaśca śvetadvīpavirāḍvibhuḥ .
     paripūrṇatamaḥ kṛṣṇo vaikuṇṭhe golake svayam ..
     vaikuṇṭhe kamalākānto rūpabhedaścaturbhujaḥ .
     goloke gokule rādhākānto'yaṃ dvibhujaḥ svayam ..
     tasyaiva tejo nityañca cintāṃ kurvanti yoginaḥ .
     bhaktāḥ pādāmbujaṃ tejaḥ kutastejasvinā vinā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 9 adhyāyaḥ ..

pūrṇikā, strī, nāsācchinnīnāmakapakṣī . iti trikāṇḍaśeṣaḥ ..

pūrṇimā, strī, (pūrṇiḥ pūraṇam . pūrṇiṃ mimīte iti . mā + kaḥ . ṭāp .) pañcadaśī tithiḥ . tatparyāyaḥ . paurṇamāsī 2 . niśākare kalāhīne sā anumatiḥ 3 pūrṇe niśākare sā rākā 4 . ityamaraḥ . 1 . 4 . 7-8 .. pitryā 5 cāndrī 6 pūrṇamāsī 7 anantā 8 candramātā 9 nirañjanā 10 . iti vācaspatiḥ .. pūrṇimā 11 . iti haḍḍacandraḥ .. jyotsnī 12 indumatī 13 sitā 14 . iti rājanirghaṇṭaḥ .. sā dvividhā . yathā --
     rākā cānumatī caiva dvividhā pūrṇimā matā .
     pūrboditakalāhīne paurṇamāsyā niśākare .
     pūrṇimānumatī jñeyā paścāstamitabhāskare ..
     yasmāttāmanumanyante devatāḥ pitṛbhiḥ saha .
     tasmādanumatī nāma pūrṇimā prathamā smṛtā ..
     yadā cāstamite sūrye pūrṇacandrasya codgamaḥ .
     yugapat sottarā rāgāttadānumatipūrṇimā ..
     rākāntāmanumanyante devatāḥ pitṛbhiḥ saha .
     rañjanāccaiva candrasya rāketi kavayo'bruvan ..
iti devīpurāṇam .. * .. sā candrasya tithiḥ . yathā --
     tasya brahmā dadau prītaḥ paurṇamāsīṃ tithiṃ prabhuḥ .
     tasyāmupoṣayedrājaṃstamarthaṃ pratipādayet ..
     na cānnāhāraśca bhavettasya jñānaṃ prayacchati .
     kāntiṃ puṣṭiñca rājendra ! dhanaṃ dhānyañca kevalam ..
iti varāhapurāṇe somotpattirahasyam .. * .. tasyāṃ jātaphalam .
     kandarpatulyo yuvatīpriyaśca nyāyāptavittaḥ satataṃ saharṣaḥ .
     śūro balī śāstravicāradakṣaścet pūrṇimā janmani yasya jantoḥ ..
iti koṣṭhīpradīpaḥ .. * .. sā caturdaśīyuktā grāhyā yugmāt . yamaḥ .
     pakṣānte srotasi snāyāttena nāyāti matpuram .. viṣṇuḥ .
     dṛśyete sahitau yasyāṃ divi candrabṛhaspatī .
     paurṇamāsī tu mahatī jñeyā saṃvatsare tu sā ..
     tasyāṃ snānopavāsābhyāmakṣayaṃ parikīrtitam ..
sahitau māsasaṃjñāviśeṣanimittakṛttikādinakṣatragatau . mahākārtikyādidarśanāt . tathā ca rājamārtaṇḍe .
     māsasaṃjñe yadā ṛkṣe candraḥ saṃpūrṇamaṇḍalaḥ .
     guruṇā yāti saṃyogaṃ sā tithirmahatī smṛtā ..
skāndamātsyayoḥ .
     paurṇamāsīṣu caitāsu māsarkṣasahitāsu ca .
     etāsāṃ snānadānābhyāṃ phalaṃ daśaguṇaṃ smṛtam ..
vaiśākhīmadhikṛtya yamaḥ .
     gaurān vā yadi vā kṛṣṇāṃstilān kṣaudreṇa saṃyutān .
     prīyatāṃ dharmarājeti pitṝndevāṃśca tarpayet ..
     yāvarjāvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .
     abdāyutañca tiṣṭhecca svargaloke na saṃśayaḥ .. * ..
brahmapurāṇe .
     mahājyaiṣṭhyāntu yaḥ paśyet puruṣaḥ puruṣottamam .
     viṣṇulokamavāpnoti mokṣaṃ gaṅgāmbumajjanāt .. * ..
     aindre guruḥ śaśī caiva prājāpatye ravistathā .
     pūrṇimā guruvāreṇa mahājyaiṣṭhī prakīrtitā ..
anurādhāsthagurāvapi .
     aindre maitre yadā jīvastatpañcadaśake raviḥ .
     pūrṇimā śakracandreṇa mahājyaiṣṭhī prakīrtitā ..
anurādhāsthacandre'pi . vyāghrabhūtiḥ .
     aindrarkṣe tvathavā maitre gurucandrau yadā sthitau .
     pūrṇimā jyaiṣṭhamāsasya mahājyaiṣṭhī prakīrtitā ..
rājamārtaṇḍe .
     jyaiṣṭhe saṃvatsare caiva jyaṣṭhamāsasya pūrṇimā .
     jyeṣṭhāmena samāyuktā mahājyaiṣṭhī prakīrtitā ..
jyaiṣṭhasaṃvatsaraśca .
     jyeṣṭhāmūlopage jīve varṣaṃ syācchakradaivatam .. iti viṣṇudharmottarokto grāhyaḥ . saṃvatsaro'tra vatsaro bodhyaḥ . na tu saṃvatsarādipañcakāntargatavarṣaviśeṣaḥ . jyaiṣṭha iti viśeṣaṇasya vaiyarthyāpatteḥ . saṃvatsare yadi syāttviti pāṭhaḥ kālpanikaḥ . prapañcastu malamāsatattve'nusandheyaḥ .. * .. viṣṇudharmottarabrahmapurāṇayoḥ .
     māsi jyaiṣṭhe tu saṃprāpte nakṣatre śakradaivate .
     paurṇamāsyāṃ tadā snānaṃ sarvapāpaṃ hareddvijāḥ ..
     tasmin kāle tu ye martyāḥ paśyanti puruṣottamam .
     balabhadraṃ subhadrāñca te yānti padamavyayam ..
skandapurāṇe .
     jyaiṣṭhyāmahañcāvatīrṇastatpuṇyaṃ janmavāsaram .
     tasyāṃ me snapanaṃ kuryānmahāsnānavidhānataḥ ..
     jyaiṣṭhyāṃ prātaḥsnānakāle brahmaṇā sahitañca mām .
     rāmaṃ subhadrāṃ saṃsnāpya mama lokamavāpnuyāt ..
viṣṇudharmottare .
     paurṇamāsī tathā māghī śrāvaṇī ca narottamaḥ .
     prauṣṭhapadyāmatītāyāṃ tathā kṛṣṇā trayodaśī ..
     etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ ..
tatra pūrbadine saṅgavalābhe rauhiṇalābhe vā paradine saṅgavālābhe pūrbadine śrāddham .
     kṛṣṇapakṣasya pūrbāhṇe śrāddhaṃ kuryādvicakṣaṇaḥ .
     kṛṣṇapakṣāparāhṇe tu rauhiṇantu na laṅghayet ..
iti vāyupurāṇavacanāt .. ubhayadine saṅgavalābhe paradine .
     śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ .
     kṛṣṇapakṣe tithirgrāhyā yasyāmastamito raviḥ ..
iti viṣṇudharmottarāt .. evamakṣayatṛtīyādāvapi .. * .. āṣāḍhakārtikamāghapaurṇamāsīṣu dānamāvaśyakam . tathā cāyodhyākāṇḍe bharataśapathe .
     āṣāḍhī kārtikī māghī tithayaḥ puṇyasambhavāḥ .
     apradānavato yāntu yasyāryo'numato gataḥ ..
apradānavato dānarahitasyaitāstithayo yāntu āryaḥ śrīrāmacandro gato yasyānumataḥ ityanvayaḥ . uttaravākye yacchabdānna tacchabdāpekṣā .. atha kojāgarakṛtyam . kalpatarau brahmapurāṇam .
     āśvayujyāṃ paurṇamāsyāṃ nikumbho vālukārṇavāt .
     āyāti senayā sārdhaṃ kṛtvā yuddhaṃ sudāruṇam ..
     tasmāttatra narairmārgāḥ svagehasya samīpataḥ .
     śodhitavyāḥ prayatnena bhūṣitavyāśca bhūṣaṇaiḥ ..
     puṣpārghyaphalamūlānnasarṣapaprakaraistathā .
     veśmāni bhūṣitavyāni nānāvarṇairviśeṣataḥ ..
     susnātairanuliptaiśca narairbhāvyaṃ sabāndhavaiḥ .
     divā tatra na bhoktavyaṃ manuṣyaiśca vivekibhiḥ ..
     strībālavṛddhamūrkhaiśca bhoktavyaṃ pūjitaiḥ suraiḥ ..
pūjitaiḥ surairiti viśeṣaṇe tṛtīyā . tena pūjitasurairityarthaḥ .
     pūjyāśca saphalaiḥ patraistathā dvārordhabhittayaḥ .
     dvāropānte sudīptastu saṃpūjyo havyavāhanaḥ ..
     yavākṣataghṛtopetaistaṇḍulaiśca sutarpitaḥ .
     saṃpūjitavyaḥ pūrṇenduḥ payasā pāyasena ca ..
     rudraḥ sabhāryaḥ skandaśca tadā nandīśvaro muniḥ .
     gomadbhiḥ surabhiḥ pūjyā chāgavadbhirhutāśanaḥ ..
     urabhravadbhirvaruṇo gajavadbhirvināyakaḥ .
     pūjyaḥ sāśvaiśca revanto yathāvibhavavistaraiḥ ..
     tataḥ pūjyo nikumbho'pi samāṣaistilataṇḍulaiḥ .
     sugandhibhirghṛtopetaiḥ kṛśarādyaiśca bhūribhiḥ ..
     brāhmaṇān bhojayitvā tu bhoktavyaṃ māṃsavarjitam .
     vahripārśvagatairneyā dṛṣṭvā krīḍāḥ pṛthagvidhāḥ ..
tataśca dvārordhabhittihavyavāhanapūrṇendusabhāryarudraskandanandīśvaramunayaḥ sarvaireva pūjyāḥ . dvārordhvabhittiśabdo'tra bahuvacanāntaḥ . nandīśvaramunirekaḥ . gomatā surabhiḥ . chāgavatā hutāśanaḥ . meṣavatā varuṇaḥ . hastimatā vināyakaḥ . aśvavatā revantaḥ . sarvaireva nikumbhaḥ pūjyaḥ . mahārṇave liṅgapurāṇam .
     āśvine paurṇamāsyāntu carejjāgaraṇaṃ niśi .
     kaumudī sā samākhyātā kāryā lokavibhūtaye ..
     kaumudyāṃ pūjayellakṣmīmindrañcairāvatasthitam .
     sugandhirniśi sadveśo akṣairjāgaraṇañcaret ..
tathā --
     niśīthe varadā lakṣmīḥ ko jāgartītibhāṣiṇī .
     tasmai vittaṃ prayacchāmi akṣaiḥ krīḍāṃ karoti yaḥ .
     nārikelaiścipiṭakaiḥ pitṝn devān samarcayet .
     bandhūṃśca prīṇayettena svayaṃ tadaśano bhavet ..
atra niśīti niśītha iti cābhidhānādrātrikṛtyamidam .
     tataḥ pradoṣavyāpinī grāhyā tithirnaktavrate sadā .
     pradoṣo'stamayādūrdhvaṃ ghaṭikādbayamiṣyate ..
iti saṃvatsarapradīpadhṛtavatsavacanāt .. yaddine pradoṣaniśīthobhayavyāpinī paurṇamāsī taddine kojāgarakṛtyam . ubhayavyāptyanurodhāt . yadā tu pūrbadine niśīthavyāptiḥ paradine pradoṣavyāptistadā paredyustatkṛtyam . pradhānapūjākālavyāptyanurodhāt . yadā pūrbedyurniśīthavyāptiḥ paredyurna pradoṣavyāptistadā sutarāṃ pūrbedyustatkṛtyam .
     ahaḥsu tithayaḥ puṇyāḥ karmānuṣṭhānato divā .
     naktādivratayoge tu rātriyogo viśiṣyate ..
iti vacanāt .. varjayedityanuvṛttau matsyasūkte .
     mahālakṣmyāstu tulasīṃ jhiṇṭikāṃ kāñcanantathā .. lakṣmīdhyānamādityapurāṇe .
     pāśākṣamālikāmbhojasṛṇibhiryāmyasaumyayoḥ .
     padmāsanasthāṃ dhyāyeñca śriyaṃ trailokyamātaram ..
     gauravarṇāṃ surūpāñca sarvālaṅkārabhūṣitām .
     raukmapadmavyagrakarāṃ varadāṃ dakṣiṇena tu ..
pāśeti . dakṣiṇe pāśākṣamālābhyāṃ vāme padmāṅkuśābhyāṃ bhūṣitāṃ vāmakare hemapadmaṃ dakṣiṇakare varaṃ dadhatītyarthaḥ . tataḥ pādyādibhiḥ saṃpūjya --
     oṃ namaste sarvadevānāṃ varadāsi haripriye .
     yā gatistvatprapannānāṃ sā me mūyāt tvadarcanāt ..
ityanena puṣpāñjalitrayaṃ dattvā praṇamet .. indradhyānamādityapurāṇe .
     caturdantagajārūḍho vajrapāṇiḥ purandaraḥ .
     śacīpatiśca dhyātavyo nānābharaṇabhūṣitaḥ ..
pādyādibhiḥ saṃpūjya --
     oṃ vicitrairāvatasthāya śaśvatkuliśapāṇaye .
     paulomyāliṅgitāṅgāya sahasrākṣāya te namaḥ ..
iti puṣpāñjalitrayaṃ dattvā praṇamet . tataḥ kuveraḥ saṃpūjyaḥ . iti rudradharaḥ .. taṃ pādyādibhiḥ saṃpūjya --
     oṃ dhanadāya namastubhyaṃ nidhipadmādhipāya ca .
     bhavantu tvatprasādānme dhanadhānyādisampadaḥ ..
iti praṇamet .. atra pradoṣe sarveṣāṃ pūjeti rudradharaprabhṛtayaḥ .. na ca nikumbhaparyantānāṃ pūrbāhṇa eva pūjanaṃ nirapavādamiti vācyam . divā tatra na bhoktavyaṃ ityupakramya pūjyāśca saphalaiḥ patrairityādinā viśiṣya pūjāmabhidhāya bhoktavyamityabhidhānāt rātrāveva pūjābhojane avagamyete . ataevāśaktānāmeva bhoktavyaṃ pūjitaiḥ surairityanena viśiṣya divā pūjābhojane vihite .. * .. yoginītantre .
     viriñcestu gṛhe ḍhakkāṃ ghaṇṭāṃ lakṣmīgṛhe tyajet .
     sarvavādyamayīṃ ghaṇṭāṃ vādyābhāve tu vādayet .. * ..
lakṣmīvākyam .
     prakīrṇabhāṇḍāmanavekṣya kāriṇīṃ sadā ca bhattuṃḥ pratikūlavādinīm .
     parasya veśmābhiratāmalajjāmevaṃvidhāṃ strīṃ parivarjayāmi ..
mārkaṇḍeyaḥ .
     śiraḥ sapuṣpaṃ caraṇau supūjitau varāṅganāsevanamalpabhojanam .
     anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ ..
     mānuṣāsthi gṛhe yatra ahorātrañca tiṣṭhati .
     tatrālakṣmi ! tavāvāsastathānyeṣāñca rakṣasām ..
     sūrpadātrādikaṃ yatra padākarṣettathāsanam ..
harivaṃśe .
     yatra hrīḥ śrīḥ sthitā tatra yatra śrīstatra sammatiḥ .
     sammatirhrīstathā śrīśca nityaṃ kṛṣṇe mahātmani ..
matsyapurāṇe .
     sthiro hi yo hi puruṣaḥ sthiraśrīreva jāyate .
     rakṣituṃ naiva śaknoti capalaścapalāṃ śriyam ..
tathā --
     avaśyamudyogavatāṃ śrīrapārā bhavet sadā .
     brahmaprotsāhitā devā mamanthuḥ punarambudhim ..
kṛtyakaumudyām .
     nārikelodakaṃ pītvā akṣairjāgaraṇaṃ niśi .
     tasmai vittaṃ prayacchāmi ko jāgarti mahītale ..
akṣakrīḍāyāṃ vyāsayudhiṣṭhirasaṃvādaḥ pracarati . tatkrīḍā caturaṅgaśabde draṣṭavyā .. * .. vaiṣṇavāmṛte skandapurāṇam .
     pauṣyāntu samatītāyāṃ yāvadbhavati pūrṇimā .
     māghamāsasya devendra ! pūjā viṣṇorvidhīyate ..
iti . paurṇamāsyantamāsamupakramya .
     pitaṇāṃ devatānāñca mūlakaṃ naiva dāpayet .
     dadannarakamāpnoti bhuñjīta brāhmaṇo yadi ..
     brāhmaṇo mūlakaṃ bhuktvā careccāndrāyaṇavratam .
     anyathā narakaṃ yāti kṣattro viṭ śūdra eva ca ..
     varaṃ bhakṣyamabhakṣyañca pibedvā garhitañca yat .
     varjanīyaṃ prayatnena mūlakaṃ madirāsamam .. * ..
phālgune dolayātrāmāha tīrthacintāmaṇau brahmapurāṇam .
     naro dolāgataṃ dṛṣṭvā govindaṃ puruṣottamam .
     phālgunyāṃ saṃyato bhūtvā govindasya puraṃ vrajet ..
skandapurāṇīyapuruṣottamamāhātmye ūnatriṃśādhyāye .
     phālgunyāṃ krīḍanaṃ kuryāt dolāyāṃ mama bhūmipa ! .. iti tithitattvam .. * .. tasyāḥ parvatvaṃ parvaśabde draṣṭavyam ..

pūrtaṃ, klī, (pṝ pālane + bhāve ktaḥ . na dhyākhyāpṝmūrchimadām . 8 . 2 . 57 . iti niṣṭhātasya na natvam .) pālanam . iti śabdaratnāvalī .. (piparti pālayatyanena jīvāniti . pṝ + karaṇe ktaḥ .) khātādikarma . ityamaraḥ . 2 . 7 . 28 .. ādinā devakulyādi . taduktam .
     puṣkariṇyaḥ sabhā vāpī devatāyatanāni ca .
     ārāmaśca viśeṣeṇa pūrtaṃ karma vinirdiśet ..
iti bharataḥ .. tatkaraṇaphalam .
     iṣṭāpūrtaṃ dvijātīnāṃ prathamaṃ dharmasādhanam .
     iṣṭena labhate svargaṃ pūrte mokṣañca vindati ..
     vāpīkūpataḍāgāni devatāyatanāni ca .
     patitānyuddharedyastu sa pūrtaphalamaśnute ..
iti varāhapurāṇam .. * .. vāpītyādīnāṃ pūrtatvābhidhānāt śūdrasyādhikāramāha jātūkarṇaḥ .
     vāpīkūpataḍāgādi devatāyatanāni ca .
     annapradānamārāmāḥ pūrtamityabhidhīyate ..
     grahoparāge yaddānaṃ pūrtamityabhidhīyate .
     iṣṭāpūrtaṃ dvijātīnāṃ dharmaḥ sāmānya ucyate .
     adhikārī bhavet śūdraḥ pūrte dharme na vaidike ..
vaidike vedādhyayanasādhye agnihotrādāviti ratnākaraḥ .. evaṃ strīṇāmapi pūrtādhikāraḥ . yathā nārītyanuvṛttau bṛhaspatiḥ .
     pitṛvyagurudauhitrān bhartuḥ svasrīyamātulān .
     pūjayet kavyapūrtābhyāṃ vṛddhānāthātithīn striyaḥ ..
iti jalāśayatattvam .. (pūrtaṃ khātādikarma aṅgatvenāstyasyeti . ac . dharmaviśeṣe, puṃ, . yathā, mārkaṇḍeye . 13 . 15 .
     yataste vimukhā yānti niśvasyaṃ gṛhamedhinaḥ .
     tasmādiṣṭiśca pūrtaśca dharmau dvāvapi naśyataḥ ..
)

pūrtaḥ, tri, (pṝ + karmaṇi ktaḥ .) pūritaḥ . channaḥ . iti viśvaḥ .. (yathā, bhāgavate . 3 . 24 . 31 .
     aiśvaryavairāgyayaśo'vabodhavīryaśriyā pūrtamahaṃ prapadye ..)

pūrtiḥ, strī, pūraṇam . pṝdhātorbhāve ktiḥ . iti vyākaraṇam .. (yathā, ṛgvede . 6 . 13 . 6 .
     viśvābhirgībhirabhi pūrtimaśyāṃ madema śatahimāḥ suvīrāḥ ..)

pūrva, ka niketane . iti kavikalpadrumaḥ .. (curā°para°-nimantraṇe saka°-nivāse aka°-seṭ .) ṣaṣṭhasvarī . niketanamiha nimantraṇaṃ nivāso vā . ka, pūrbayati dvijān bhoktuṃ gṛhī . pūrbayati tīrtheṣu sādhuḥ . iti durgādāsaḥ .. vargyabānto'yam ..

[Page 3,222a]
pū(rva)rbaḥ, tri, (pūrva nimantraṇe nivāse vā + ac .) prathamaḥ . (yathā, kumāre . 1 . 53 .
     yadaiva pūrbe janane śarīraṃ sā dakṣaroṣāt sudatī sasarja .
     tadā prabhṛtyeva vimuktasaṅgaḥ patiḥ paśūnāmaparigraho'bhūt ..
yathāca manuḥ . 2 . 184 .
     guroḥ kule na bhikṣeta na jñātikulabandhuṣu .
     alābhe tvanyagehānāṃ pūrbaṃ pūrbaṃ vivarjayet ..
) ādiḥ . (yathā, manuḥ . 2 . 74 .
     brāhmaṇaḥ praṇavaṃ kuryādādāvante ca sarvadā .
     sravatyanoṅkṛtaṃ pūrbaṃ purastācca viśīryati ..
) prāgdig-deśakālāḥ . ityamaraḥ .. (yathā, manuḥ . 5 . 92 .
     dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet .
     paścimottarapūrbaistu yathāyogaṃ dvijanmanaḥ ..
) samagram . iti taṭṭīkāyāṃ svāmī .. agraḥ . iti halāyudhaḥ .. (yathā, manuḥ . 2 . 50 .
     trirācāmedapaḥ pūrbaṃ dviḥ pramṛjyāttato mukham .
     khāni caiva spṛśedadbhirātmānaṃ śira eva ca ..
)

pūrvagaṅgā, strī, (pūrvā cāsau gaṅgā ceti .) narmadānadī . iti hemacandraḥ . 4 . 149 ..

pūrvajaḥ, puṃ, (pūrve jāyate iti . pūrva + jana + ḍaḥ .) jyeṣṭhabhrātā . ityamaraḥ . 2 . 6 . 43 .. (pūrbakālotpanne, tri . yathā, mahābhārate . 1 . 105 . 26 .
     tāmadbhiḥ pariṣicyārtāṃ maharṣirabhivādya ca .
     mātaraṃ pūrbajaḥ puttro vyāso vacanamabravīt ..
)

pūrvajāḥ, puṃ, (pūrve pūrvasmin kāle jāyante iti . jana + ḍaḥ .) divyapitṛgaṇaḥ . tatparyāyaḥ . pitaraḥ 2 candragolasthāḥ 3 nyastaśastrāḥ 4 svadhābhujaḥ 5 kavyavālādayaḥ 6 . bahuvacanānto'yam . iti trikāṇḍaśeṣaḥ ..

pūrvajā, strī, (pūrve jāyate iti . jana + ḍaḥ . ṭāp .) agrajā . jyeṣṭhā bhaginī . pūrbaja ityamaradarśanāt ..

pūrvajinaḥ, puṃ, (pūrvo jinaḥ .) atītajinaviśeṣaḥ . tatparyāyaḥ . mañjuśrīḥ 2 jñānadarpaṇaḥ 3 mañjubhadraḥ 4 mañjughoṣaḥ 5 kumāraḥ 6 aṣṭāracakravān 7 sthiracakraḥ 8 vajradharaḥ 9 prajñākāyaḥ 10 ādirāṭ 11 nīlotpalī 12 mahārājaḥ 13 nīlaḥ 14 śārdūlavāhanaḥ 15 dhiyāmpatiḥ 16 khaḍgī 17 daṇḍī 18 vibhūṣaṇaḥ 19 vālavrataḥ 20 pañcacīraḥ 21 siṃhakeliḥ 22 śikhādharaḥ 23 vāgośvaraḥ 24 . iti trikāṇḍaśeṣaḥ ..

pūrvadik, strī, (pūrvā dik .) prācī dik . yasyāndiśi sūrya udeti . tadadhipatirindraḥ . tasyāḥ paryāyādiḥ pūrbāśabde draṣṭavyaḥ ..

pūrvadikpatiḥ, puṃ, (pūrvadiśaḥ patiradhipatiḥ .) indraḥ . iti hemacandraḥ . 2 . 87 ..

pūrvadevaḥ, puṃ, (pūrvaścāsau devaśceti . yadvā, pūrvaṃ deva iti supsupeti samāsaḥ .) asuraḥ . ityamaraḥ . 1 . 1 . 12 .. (naranārāyaṇāvṛṣī . tatra dbivacanānto'yam . yathā, mahābhārate . 5 . 49 . 5 .
     teṣāṃ manaśca tejaścāpyādadānāvivaujasā .
     pūrbadevau vyatikrāntau naranārāyaṇāvṛṣī ..
)

pūrvadeśaḥ, puṃ, (pūrvo deśaḥ .) prācīdigavasthitajanapadaḥ . tatparyāyaḥ . vartaniḥ 2 . iti trikāṇḍaśeṣaḥ .. yathā --
     prācyāṃ māgadhaśoṇau ca vārendrīgauḍarāḍhakāḥ .
     vardhamānatamoliptaprāgjyotiṣodayādrayaḥ ..
iti jyotistattvam ..

pūrvapakṣaḥ, puṃ, (pūrvaḥ pakṣaḥ .) śuklapakṣaḥ . ityamaraḥ .. (yathā, manuḥ . 3 . 278 .
     yathā caivāparaḥ pakṣaḥ pūrbapakṣādviśiṣyate ..) śāstrīyapraśnaḥ . siddhāntaviruddhakoṭiḥ . tatparyāyaḥ . codyam 2 . iti trikāṇḍaśeṣaḥ .. deśyam 3 phakkikā 4 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 1 . 3 .
     pūrbapakṣoktisiddhāntapariniṣṭhāsamānvatam .. adhikaraṇāvayavabhedo vyavahāraviśeṣaḥ . yathā, yājñavalkye . 2 . 17 .
     pūrbapakṣe'dharībhūte bhavantyuttaravādinaḥ ..)

pūrvapakṣapādaḥ, puṃ, (pūrvapakṣa eva pādaḥ .) catuṣpādavyavahārāntargataḥ prathamaḥ pādaḥ . tasya saṃjñāntaram . bhāṣā 2 pratijñā 3 pakṣaḥ 4 . iti mitākṣarā .. tatra bṛhaspatiḥ .
     pūrbapakṣaḥ smṛtaḥ pādo dvipādaścottaraḥ smṛtaḥ .
     kriyāpādastathā cānyaścaturtho nirṇayaḥ smṛtaḥ ..
     mithyoktau ca catuṣpāt syāt pratyavaskandane tathā .
     prāṅnyāye ca sa vijñeyo dvipāt saṃpratipattiṣu ..
yadyapi saṃpratipattāvapi nirṇayo'sti tathāpyuttaravādinaiva bhāṣārthasyāṅgīkṛtatvena kriyāsādhyo na bhavatīti dvipādatoktā .. * .. atha bhāṣāpādaḥ . tatra bhāṣāsvarūpamāhatuḥ kātyāyanabṛhaspatī .
     pratijñādoṣanirmuktaṃ sādhya satkāraṇānvitam .
     niścitaṃ lokasiddhañca pakṣaṃ pakṣavido viduḥ ..
     svalpākṣaraḥ prabhūtārtho niḥsandigdho nirākulaḥ .
     virodhikāraṇairmukto virodhipratirodhakaḥ ..
     yadā tvevaṃvidhaḥ pakṣaḥ kalpitaḥ pūrbavādinā .
     dadyāttatpakṣasambaddhaṃ prativādī tadottaram ..
pratijñā sādhyābhidhāyikā vāk . tasyā doṣaiḥ parasparaviruddhārthapadādibhistyaktam . sādhyaṃ sādhanārhābhimatārthaṃ pakṣaṃ viduḥ . anyathā pratijñādoṣeṇa sādhyadoṣaḥ syāt . ataevoktam .
     vacanasya pratijñātvaṃ tadarthasya ca pakṣatā .
     asaṅkareṇa vaktavye vyavahāraṣu vādibhiḥ ..
vaktavye pakṣapratijñe pūrbokte . nāradenāpi .
     sārastu vyavahārāṇāṃ pratijñā samudāhṛtā .
     taddhānau hīyate vādī taraṃstāmuttaro bhavet ..
uttaro vijayī yadyapyanyatra sādhyaṃ jñāpyaṃ tadviśiṣṭadharmī pakṣa iti bhedaḥ . tathāpyatra vākpratyāyyarṇādidharmaviśeṣaviśiṣṭasya pakṣatayā dharmiṇo'dhamarṇādereva sādhyatvāt sādhyapakṣayorabhedābhidhānam . ataeva upasaṃhāre ca evaṃvidhaḥ pakṣa iti mitākṣarāyāntu bhāṣā pratijñāpakṣa iti nārthāntaramityuktam . bhāṣārthamuktvā bhāṣāsvarūpaprapañcamāha svalpākṣara iti . nirākulaḥ paurbāparyaviparyāsādiśūnyaḥ .
     atra dyūte ca vyavahāre ca pravrate yajñakarmaṇi .
     yāni paśyantyudāsīnāḥ kartā tāni na paśyati ..
iti gṛhyasaṃgrahavacanādudāsīnebhyo jñātvā śoghayet . tacchodhanamāha bṛhaspatiḥ .
     nyūnādhikaṃ pūrbapakṣaṃ tāvadvādī viśodhayet .
     na dadyāduttaraṃ yāvat pratyarthī sabhyasannidhau ..
tallikhanaprakāramāha vyāsaḥ .
     pāṇḍulekhyena phalake bhūmau vā prathamaṃ likhet .
     ūnādhikantu saṃśodhya paścāt patre niveśayet ..
phalakaṃ kāṣṭhādipaṭṭakam . kātyāyanaḥ .
     pūrbapakṣaṃ svabhāvoktaṃ prāḍvivāko'tha lekhayet .
     pāṇḍulekhyena phalake tataḥ patre'bhilekhayet ..
     śodhayet pūrbapakṣantu yāvannottaradarśanam .
     uttrareṇāvaruddhasya nivṛttiḥ śodhanaṃ bhavet ..
     anyaduktaṃ likhedyo'nyadarthipratyarthinorvacaḥ .
     cauravacchāsayettantu ghārmikaḥ pṛthivīpatiḥ ..
svabhāvoktamakṛtrimam . etacca svaraviśeṣādinā sujñeyam . ataeva yājñavalkyaḥ .
     chalaṃ nirasya bhūtena vyavahārānnayennṛpaḥ .
     bhūtamapyanupanyastaṃ hīyate vyavahārataḥ ..
bhūtaṃ tattvārthasambaddham . yadāha nāradaḥ .
     bhūtaṃ tattvārthaṃ sambaddhaṃ pramādābhihitaṃ chalam .
     kintu rājñā viśeṣeṇa svadharmamabhirakṣatā ..
     manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā .
     sarveṣvarthavivādeṣu vākchalenāvasīdati ..
     paśustrībhūmyṛṇādāne śāsyo'pyarthānna hīyate ..
sarveṣu arthavivādeṣu pramādābhidhāne'pi nāvasīdati . atrodāharaṇaṃ paśustrītyādi . arthavivādagrahaṇānmanyukṛtavivādeṣu pramādābhidhāne prakṛtārthāddhīyata iti gamyate . yathāhamanena śirasi pādena tāḍita ityabhidhāya kevalaṃ hastena tāḍita iti vadan na kevalaṃ daṇḍyaḥ parājīyate ca . tathā ca tvaṃ śataṃ mahyaṃ ṛṇaṃ dhārayasi matta ṛṇatvena gṛhītatāvaddhanakatvādityādi bhāṣāśarīraṃ etacca saṃskṛtadeśabhāṣānyatareṇa yathābodhaṃ vaktavyaṃ lekhyaṃ vā mūrkhāṇāmapi vādiprativāditvadarśanāt . ataevādhyāpane'pi tathoktam . viṣṇudharmottare .
     saṃskṛtaiḥ prākṛtairvākyayaḥ śiṣyamanurūpataḥ .
     deśabhāṣādyupāyādyairbodhayet sa guruḥ smṛtaḥ ..
iti vyavahāratattvam ..

pūrvapadaṃ, klī, (pūrvaṃ padam .) parapadaprāgvartivibhaktyantaprakṛtiḥ . yathā pūrbapadāt saṃjñāyāmagaḥ . iti vyākaraṇam ..

pūrvaparvataḥ, puṃ, (pūrvaḥ pūrvadiksthaḥ parvataḥ . iti nityakarmadhārayaḥ .) udayācalaḥ . ityamaraḥ . 2 . 3 . 2 ..

[Page 3,223a]
pūrvaphalgunī, strī, (pūrvā phalgunīti karmadhārayaḥ .) aśvinyādisaptaviṃśatinakṣatrāntargataikādaśanakṣatram . tattu khaṭvākṛtitārakādbayātmakam . tasyādhiṣṭhātrī devatā bhagaḥ . iti muhūrtacintāmaṇiḥ .. api ca .
     dakṣiṇottaragate dvitārake yonibhe milati mastakopari .
     kīṭataḥ sphuṭasaroruhānane ! niḥsṛtā 268 gajarasākṣiliptikāḥ ..
da° 4 . 28 . iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. tatra jātaphalam .
     śūrastyāgī sāhasī bhūmibhartā kopākrāntaḥ syācchirālo'tidakṣaḥ .
     dhūrtaḥ krūro'tyantavātādhikaḥ prākphalnyaścejjanmakāle ca yasya ..
iti koṣṭhīpradīpaḥ ..

pūrvaphalgunībhavaḥ, puṃ, (pūrvaphalgunyāṃ bhavatīti . bhū + ac .) bṛhaspatiḥ . iti śabdamālā ..

pūrvabhadrapadaḥ, puṃ, aśvinyādisaptaviṃśatinakṣa trāntargatapañcaviṃśanakṣatram . tatparyāyaḥ . proṣṭhapadāḥ 2 . ityamaraḥ .. dve pūrbabhādrapadottarabhādrapadāsu . proṣṭho gauḥ bhadraśca gauḥ tasyeva yāda āsāṃ tāstathā . grahapatiriva bhadrapādānugato rājetyāścaryamañjarī śleṣādbhadrapadāśabdo hrasvādiḥ bhādrapadāśabdodīrghādirapītikacit . dīrghādipāṭhaḥ prāmādika iti mukuṭādayaḥ .. pūrbe proṣṭhapade dve uttare tu bhadrapade dve samudāyaścāsāṃ catuḥsaṃkhya iti bahuvacanam . kadā pūrbe proṣṭhapade kadā uttare proṣṭhapade iti tārakayordvitvāt dvivacanam . phalgunīproṣṭhapadāśabdo dvitve bahutve ca bhadrapadā dve'pīti kecit bhadrapadena yuktaḥ kāla iti prayogāt puṃliṅgo'pi bhadrapada iti kecit . iti taṭṭīkāyāṃ bharataḥ .. * ..

pūrvabhadrapadāḥ, strī, aśvinyādisaptaviṃśatinakṣa trāntargatapañcaviṃśanakṣatram . tatparyāyaḥ . proṣṭhapadāḥ 2 . ityamaraḥ .. dve pūrbabhādrapadottarabhādrapadāsu . proṣṭho gauḥ bhadraśca gauḥ tasyeva yāda āsāṃ tāstathā . grahapatiriva bhadrapādānugato rājetyāścaryamañjarī śleṣādbhadrapadāśabdo hrasvādiḥ bhādrapadāśabdodīrghādirapītikacit . dīrghādipāṭhaḥ prāmādika iti mukuṭādayaḥ .. pūrbe proṣṭhapade dve uttare tu bhadrapade dve samudāyaścāsāṃ catuḥsaṃkhya iti bahuvacanam . kadā pūrbe proṣṭhapade kadā uttare proṣṭhapade iti tārakayordvitvāt dvivacanam . phalgunīproṣṭhapadāśabdo dvitve bahutve ca bhadrapadā dve'pīti kecit bhadrapadena yuktaḥ kāla iti prayogāt puṃliṅgo'pi bhadrapada iti kecit . iti taṭṭīkāyāṃ bharataḥ .. * ..

pūrvabhādrapadāḥ, strī, aśvinyādisaptaviṃśatinakṣa trāntargatapañcaviṃśanakṣatram . tatparyāyaḥ . proṣṭhapadāḥ 2 . ityamaraḥ .. dve pūrbabhādrapadottarabhādrapadāsu . proṣṭho gauḥ bhadraśca gauḥ tasyeva yāda āsāṃ tāstathā . grahapatiriva bhadrapādānugato rājetyāścaryamañjarī śleṣādbhadrapadāśabdo hrasvādiḥ bhādrapadāśabdodīrghādirapītikecit . dīrghādipāṭhaḥ prāmādika iti mukuṭādayaḥ .. pūrbe proṣṭhapade dve uttare tu bhadrapade dve samudāyaścāsāṃ catuḥsaṃkhya iti bahuvacanam . kadā pūrbe proṣṭhapade kadā uttare proṣṭhapade iti tārakayordvitvāt dvivacanam . phalgunīproṣṭhapadāśabdo dvitve bahutve ca bhadrapadā dve'pīti kecit bhadrapadena yuktaḥ kāla iti prayogāt puṃliṅgo'pi bhadrapada iti kecit . iti taṭṭīkāyāṃ bharataḥ .. * .. tāṃ tu dakṣiṇottaravartikhaṭvākṛtitārakādvayātmikāḥ . bhārākṛtitārādvayarūpā vā . tadadhidevatā ajapādaḥ āsāṃ jaghanyaguṇaḥ . iti jyotiṣam .. api ca .
     bhāramūrtibhṛtikoparisthite pūrbabhādrapadabhe dvitārake .
     liptikāḥ karikarākṣi 228 saṃmitā niḥsaranti vṛṣabhodayāt priye ! ..
da° 3 . 48 . iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. tatra jātaphalam .
     jitendriyaḥ sarvakalāsu dakṣo jitāripakṣaḥ khalu tasya nityam .
     bhavenmahīyān sutarāmapūrbā pūrbā yadā bhādrapadā prasūtau ..
iti koṣṭhīpradīpaḥ ..

pūrvayakṣaḥ, puṃ, (pūrvaścāsau yakṣaśceti . pūrve pūrvasmin kāle yakṣo vā .) jinaviśeṣaḥ . tatparyāyaḥ . maṇibhadraḥ 2 jambhalaḥ 3 jalendraḥ 4 . iti trikāṇḍaśeṣaḥ ..

pūrvaraṅgaḥ, puṃ, (pūrvaṃ rajyate'sminniti . rañja + adhikaraṇe ghañ .) nāṭyopakramaḥ . iti hemacandraḥ . 2 . 196 .. tatparyāyaḥ . prāksaṃgītam 2 guṇanikā 3 . iti jaṭādharaḥ .. (asya lakṣaṇaṃ yathā, sāhityadarpaṇe . 6 . 10 .
     yannāṭyavastunaḥ pūrbaṃ raṅgavighnopaśāntaye .
     kuśīlavāḥ prakurvanti pūrbaraṅgaḥ sa ucyate ..
)

pūrvarāgaḥ, puṃ, (pūrvaḥ pūrvajāto rāgo'nurāgaḥ .) nāyakanāyikayordaśāviśeṣaḥ . yathā --
     śravaṇāddarśanādvāpi mithaḥsaṃrūḍharāgayoḥ .
     daśāviśeṣo yo'prāptau pūrbarāgaḥ sa ucyate ..
iti sāhityadarpaṇam ..

pūrvarātraḥ, puṃ, (rātreḥ pūrvo bhāgaḥ . ac samāse . rātrāhnāhāḥ puṃsi . 2 . 4 . 29 . iti puṃstvam .) rātreḥ pūrbabhāgaḥ . iti mugdhabodhavyākaraṇam ..

pūrvarūpaṃ, klī, (pūrvaṃ rūpamiti karmadhārayaḥ .) pūrbalakṣaṇam . vaidyake bhāvivyādhibodhakacihram . yathā --
     --prāgrūpaṃ yena lakṣyate .
     utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ .
     liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham ..
dvividhaṃ hi pūrbarūpaṃ bhavati . sāmānyaṃ viśiṣṭañca . sāmānyaṃ yena doṣadūṣyasaṃmūrchanāvasthājanitena bhāvijvarādivyādhimātraṃ pratīyate na tu vātādijanitatvādiviśeṣaḥ . yathā . śramo ratirvivarṇatvamiti . tathā bālaguruvākyapradve'ṣādi . sāmānyābhiprāyeṇaiva tantrāntaraṃ yathā . vyādherjātirvubhūṣā ca pūrbarūpeṇa lakṣyate . bhāvaḥ kimātmakatvañca lakṣyate lakṣaṇena tu iti .. tathāha parāśaraḥ . pūrbarūpaṃ nāma yena bhāvivyādhiviśeṣo lakṣyate na tu doṣaviśeṣa iti . viśiṣṭaṃ yathā . uraḥkṣatādau liṅgānyeva vātādijānyavyaktāni . yaduktaṃ tatraiva . avyaktaṃ lakṣaṇaṃ teṣāṃ pūrbarūpamiti smṛtamiti . tathāha suśrutaḥ . sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt . pittānnayanayordāhaḥ kaphānnānnābhinandanamiti .. hārīte'pyuktam . iti pūrbarūpamaṣṭānāṃ jvarāṇāṃ sāmānyato viśeṣāttu jṛmbhāṅgamardabhūyiṣṭhaṃ hṛdayodvegi vātajamiti . prāgrūpaṃ yena lakṣyate ityasyārthamāha rakṣitaḥ . yena śramādinā utpitsuḥ sāmagrīsākalyādutpādeccharāmayo rogaḥ doṣaviśeṣeṇa vātādijanyāsādhāraṇavepathvādinā anadhiṣṭhito'sambaddho lakṣyate jñāyate tatprāgrūpamiti . liṅgamavyaktamalpatvādityasyārthamāha sa eva . prāgrūpamityanena pūrboktena sambandhaḥ liṅgaṃ lakṣaṇam avyaktaṃ nātyabhivyaktaṃ tatra heturalpatvāt na tvāvaraṇādiyogādavyaktatvamityarthaḥ yathāyathaṃ yasya vyādheryadrūpaṃ tadevāvyaktaṃ tasya pūrbamityarthaḥ . anye tu pūrbarūpalakṣaṇamāhuḥ . sthānasaṃśrayiṇaḥ kruddhā bhāvivyādhiprabodhakam . doṣāḥ kurvanti yalliṅgaṃ pūrbarūpaṃ taducyate .. iti .. saṃkṣepatastu lakṣaṇaṃ bhāvivyādhibodhakameva liṅgaṃ pūrbarūpam . iti māghavakaravijayarakṣitau ..

pūrvavādaḥ, puṃ, (pūrvo vādaḥ .) vyavahāre rājādisamīpe prāgāvedanam . yathā --
     pūrbavādamparityajya yo'nyamālambate punaḥ .
     padasaṃkrāmaṇājjñeyo hīnavādī sa vai naraḥ ..
iti mitākṣarā ..

pūrvavādī, [n] puṃ, (pūrvavādo'styasyeti . pūrbavāda + iniḥ .) prāgabhiyoktā . prathamavivādī . yathā --
     prāṅnyāyakāraṇoktau tu pratyarthī nirdiśet kriyām .
     mithyoktau pūrbavādī tu pratipattau na sā bhavet ..
iti mitākṣarā ..

pūrvaśailaḥ, puṃ, (pūrvaḥ pūrvadeśasthito vā śailaḥ .) udayaparvataḥ . iti jaṭādharaḥ ..

pūrvasaraḥ, tri, (pūrvaḥ san saratīti . pūrva + sṛ + pūrbe kartari . 3 . 2 . 19 . iti ṭaḥ .) agragāmī . yathā, bhaṭṭiḥ . 5 . 97 .
     dviṣan vanecarāgrāṇāṃ tvamādāya caro vane .
     agresaro jaghanyānāṃ mābhūt pūrbasaro mama ..


pūrvasāraḥ, tri, pūrvaṃ deśaṃ saratīti kartari ṣaṇ (aṇ)pratyayaḥ . pūrbasaraḥ . iti vyākaraṇam ..

pūrvā, strī, (pūrva + ṭāp .) pūrvadik . tatparyāyaḥ . prācī 2 purā 3 māghonī 4 aindrī 5 māghavatī 6 . taddigbhavavāyuguṇāḥ .
     pūrbastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ .
     gururvidāhaśamano vātadaḥ pittanāśanaḥ ..
iti rājanirghaṇṭaḥ .. api ca . rājavallabhaḥ .
     prāgvāto madhuraḥ kṣāro vahnimāndyakaro guruḥ .
     vairasyagoravauṣṇyāni karotyapsvoṣadhīṣu ca ..
     bhagnotpiṣṭakṣatādyeṣu rāgaśvayathudāhakṛt .
     sannipātajvaraśvāsatvagdoṣārśoviṣakrimīn ..
     kopayedāmavātañca ghanasaṃghātakāraṇam .. .. * ..
taddigadhipatayaḥ meṣasiṃhadhanūrāśayaḥ . yathā -- prāgādikakubhāṃ nāthā yathāsaṃkhyaṃ pradakṣiṇam . meṣādyā rāśayo jñeyāstrirāvṛttiparibhramāt .. iti jyotistattvam ..

pūrvāḥ, puṃ, pūrvajāḥ . pūrvapuruṣāḥ . bahuvacanānto'yam . ityamaraḥ . 3 . 3 . 133 .. (yathā, radhuḥ . 1 . 67 .
     matparaṃ durlabhaṃ matvā nūnamāvarjitaṃ mayā .
     payaḥ pūrbaiḥ svaniśvāsaiḥ kavoṣṇamupabhujyate ..
)

pūrvādriḥ, puṃ, (pūrvaḥ pūrvadiksthito vā adriḥ parvataḥ .) udayācalaḥ . tatparyāyaḥ . dinamūrdhā 2 . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 1 . 18 .
     piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ .
     sandhyāpiśaṅgapūrbādriśṛṅgasaṅgasukhaṃ śaśī ..
)

[Page 3,224a]
pūrvāṣāḍhā, strī, (pūrvā cāsāvāṣāḍhā ceti .) aśvinyādisaptaviṃśatinakṣatrāntargataviṃśanakṣatram . sā sūrpākṛticatustārātmikā . gajadantākṛtidvitārātmikā vā . asyā adhiṣṭhātṛdevatā toyam . iti jyotiṣam .. api ca .
     sūrpamūrtini śirogate catustārake karikaroruvāribhe .
     antyabhādamṛtavāṇi ! nirgatāḥ khecarāmbaraśaśāṅkaliptikāḥ ..
da° 1 . 49 .. iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. tatra jātaphalam .
     bhūyo bhūyastūyamānānrakto bhakto deve bandhumānyo'tidakṣaḥ .
     pūrbāṣāḍhā janmakāle yadi syādāṣāḍhaḥ syādvairivarge nitāntam ..
iti koṣṭhīpradīpaḥ ..

pūrvāhṇaḥ, puṃ, (ahraḥ pūrvam . pūrvāparādharetyekadeśisamāsaḥ . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac . ahvo'hra etebhyaḥ . 5 . 4 . 88 . iti ahrādeśaḥ . ahno'dantāt . 8 . 4 . 7 . iti ṇatvam . rātrāhrāhāḥ puṃsi . 2 . 4 . 29 . iti puṃstvam .) tridhāvibhaktadinaprathamabhāgaḥ . sa ca triṃśaddaṇḍadinamāne sūryodayāvadhidaśadaṇḍakālaḥ . yathā, pūrbāhṇo vai devānāṃ madhyandinaṃ manuṣyāṇāmaparāhṇaḥ pitṝṇām . iti śrutiḥ .. api ca . tridhāvibhaktadinabhāgābhiprāyeṇa tu lokākṣiḥ .
     pūrbāhṇe madhyame vāpi yadi parva samāpyate .
     tadopavāsaḥ pūrbedyustadaharyāga iṣyate ..
     aparāhṇe'thavā rātrau yadi parva samāpyate .
     upoṣya tasminnahani śvobhūte yāga iṣyate ..
upoṣyeti nāhorātrābhojanaparaṃ kintu kṛte agnyādhāne devā yajamānasya samīpamupavasantīti upavāsaśabdenāgnyādhānamucyate . sūryodayāvadhipraharadvayam . dvidhāvibhaktadinapūrbabhāgaḥ . yathā . pūrbāhṇāparāhṇarūpadvidhāvibhaktadinasyāvadhitvenāvartanamāha skandapurāṇam .
     āvartanāttu pūrbāhṇo hyaparāhṇastataḥ paraḥ .. āvartanāt vāsarasya chāyāparivartanāt prāgitiśeṣaḥ ataevoktam .
     aśvatthaṃ vandayennityaṃ pūrbāhṇe praharadvaye .
     ata ūrdhaṃ na vandeta aśvatthantu kadācana ..
iti malamāsatattvam ..

pūrvāhṇetanaḥ, tri, (pūrvāhṇe bhava iti . pūrvāhṇa +
     vibhāṣā pūrbāhṇāparāhṇābhyām . 4 . 3 . 24 . iti ṭyuṭyulau tuṭ ca . ghakālataneṣu kālanāmnaḥ . 6 . 3 . 17 . iti vibhāṣayā saptamyā aluk .) pūbbāhṇe bhavaḥ . iti siddhāntakaumudī ..

pūrvedyuḥ, [s] vya, (pūrvasminnahanīti . pūrva + sadyaḥparutparāyaiṣamaḥ paredyavyadyapūrbedyuranyedyuriti . 5 . 3 . 22 . ityedyuspratyayo nipātyate .) pūrbadinam . ityamaraḥ . 3 . 4 . 21 .. prātaḥkālaḥ . dharmavāsaraḥ . iti medinī . avyayase, 84 .. (yathā, manau . 3 . 187 .
     pūrbedyuraparedyurvā śrāddhakarmaṇyupasthite .
     nimantrayeta tryavarān samyagaviprān yathoditān ..
)

pūrva, ka niketane . iti kavikalpadrumaḥ .. (curā°paraṃ0-nimantraṇe saka°-nivāse aka°-seṭ .) ṣaṣṭhasvarī . niketanamiha nimantraṇaṃ nivāso vā . ka, pūrvayati dbijān bhoktuṃ gṛhī . pūrvayati tīrtheṣu sādhuḥ . iti durgādāsaḥ .. antyavānto'yam ..

pūla, ki saṃhatau . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-paraṃ-sakaṃ-seṭ .) ṣaṣṭhasvarī . ki, pūlayati pūlati . saṃhatī rāśīkaraṇam . iti durgādāsaḥ ..

pūṣa, vṛddhau . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) ṣaṣṭhasvarī . pūṣati . iti durgādāsaḥ ..

pūṣaḥ, puṃ, (pūṣati vardhate iti . pūṣa + kaḥ .) brahmadāruvṛkṣaḥ . ityamaraḥ . 2 . 4 . 41 .. tuta iti bhāṣā .. (brahmadāruśabde'sya viṣayo jñeyaḥ ..)

pūṣakaḥ, puṃ, (pūṣa + svārthe kan .) brahmadāruvṛkṣaḥ . iti rājanirghaṇṭaḥ .. palāśapipala iti hindībhāṣā .. asya paryāyaguṇāḥ tūlaśabde draṣṭavyāḥ ..

pūṣabhāṣā, strī, (pūṣeva sūrya iva bhāsate iti . bhāsa + ac . ṭāp .) indranagarī . tatparyāyaḥ . surapurī 2 . iti śabdaratnāvalī ..

pūṣāsuhṛt, [d] puṃ, (pūṣṇo'suhṛt . śivo hi svāṃśajavīrabhadreṇāsya dantamutpāṭayāmāsa ato'sya tathātvam .) śivaḥ . iti hemacandraḥ . 2 . 114 ..

pūṣā, [n] puṃ, (pūṣatīti . pūṣa vṛddhau + śvanukṣan pūṣan plīhanniti . uṇā° 1 . 158 . iti kaninpratyayānto nipātyate .) sūryaḥ . ityamaraḥ . 1 . 3 . 29 .. (yathā, mārkaṇḍeye . 109 . 64 .
     ādityaṃ bhāskaraṃ bhānuṃ savitāraṃ divākaram .
     pūṣāṇamaryamāṇañca svarbhānuṃ dīptadīdhitim ..
sa tu dvādaśādityānāmanyatamaḥ . yathā, mahābhārate . 1 . 65 . 15 -- 16 .
     dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca .
     bhago vivasvān pūṣā ca savitā daśamastathā ..
     ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate .
     jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ ..
)

pṛ, ka pūrtau . iti kavikalpadrumaḥ .. (curā°-para°saka°-seṭ .) pūrtiḥ pūrṇīkaraṇam . ka, pārayati payasā kumbhaṃ lokaḥ . iti durgādāsaḥ ..

pṛ, na prītau . iti kavikalpadrumaḥ .. (svā°-para°saka°-aniṭ .) na, atithīn pṛṇoti . iti durgādāsaḥ ..

pṛ, li pālane . iti kavikalpadrumaḥ .. (hvā°-para°saka°-aniṭ .) li, piparti . iti durgādāsaḥ ..

[Page 3,224c]
pṛ, śa ṅa vyāyāmake . iti kavikalpadrumaḥ .. (tudā°ātma°-aka°-aniṭ .) vyāyāmako vyāpāraḥ .. śa ṅa, dharme vyāpriyate sudhīḥ . iti durgādāsaḥ ..

pṛkkā, strī, (spṛśyate iti . spṛś + bāhulakāt kak . pṛṣodarāditvāt sādhuḥ .) śākaviśeṣaḥ . piḍiṃ iti bhāṣā .. tatparyāyaḥ . marunmālā 2 piśunā 3 devī 4 latā 5 laghuḥ 6 samudrāntā 7 vadhūḥ 8 koṭivarṣā 9 laṅkāyikā 10 . ityamaraḥ .. marut 11 mālā 12 spṛkkā 13 koṭī 14 varṣā 15 laṅkāpikā 16 varṣālaṅkāyikā 17 . iti taṭṭīkāyāṃ bharataḥ .. taskaraḥ 18 corakaḥ 19 caṇḍaḥ 20 . iti ratnamālā .. asya guṇāḥ . pāke madhuratvam . hṛdyatvam . pittakaphanāśitvañca . iti rājavallabhaḥ ..

pṛktaṃ, klī, (pṛcyate sma saṃbadhyate smeti . pṛc ramparke + ktaḥ .) dhanam . iti hemacandraḥ . 2 . 106 .. samparkayukte, tri .. (yathā, raghau . 2 . 13 .
     pṛktastuṣārairgirinirjharāṇāmanokahākampitapuṣpagandhī ..)

pṛktiḥ, strī, (pṛc + bhāve ktin .) samparkaḥ . sparśaḥ . tatparyāyaḥ . spṛṣṭiḥ 2 . ityamaraḥ . 3 . 2 . 9 ..

pṛca, ī la ṅa samparke . iti kavikalpadrumaḥ .. (adā°-ātma°-aka°-seṭ . niṣṭhāyāmaniṭ .) ī, pṛktaḥ . la ṅa, pṛkte . parīpṛcyate . sa ceha sampṛktībhāvaḥ . sampṛkte nābhiśastairya iti halāyudhaḥ . sampṛkte madhunā cūrṇaṃ bhiṣagiti tu antarbhūtañyarthatvāditi caturbhujaḥ . iti durgādāsaḥ ..

pṛca, ki saṃyamane . samparke . iti kavikalpadrumaḥ .. (curā° pakṣe bhvā°-para°-saka° seṭ .) saṃyamanaṃ bandhanam . ki, parcayati parcati duṣṭaṃ rājā . iti durgādāsaḥ ..

pṛca, dha ī samparke . iti kavikalpadrumaḥ .. (rudhā°para°-saka°-aka° ca-seṭ . niṣṭhāyāmaniṭ .) sampake iha saṃpṛktīkaraṇaṃ sampṛktībhāvaśca . dha, pṛṇakti dhanuṣā bāṇam . saṃpṛṇakti na pāpibhirya iti halāyudhaḥ . ī, pṛktaḥ . paparca . iti durgādāsaḥ ..

pṛcchā, strī, (praccha jijñāsāyām + gurośca halaḥ . 3 . 3 . 103 . iti aḥ .) praśnaḥ . ityamaraḥ . 1 . 6 . 10 .. (yathā, naiṣaṣacarite . 19 . 60 .
     iha kimuṣasi pṛcchāśaṃsikiśabdarūpapratiniyamitavācā vāyasenaiṣa pṛṣṭaḥ .
     bhaṇa phaṇibhavaśāstre tātaṅaḥ sthāninaukā vitivihitatuhīvāguttaraḥ kokilo'bhūt ..

     pṛcchā tantrāt yathāmnāyaṃ vidhinā praśna ucyate .. iti ca vaidyakacarake sūtrasthāne triṃśe'dhyāye ..)

pṛja, i la ṅa samparke . iti kavikalpadrumaḥ .. (adā°-ātma°-aka°-seṭ .) saptamasvarī . i, pṛñjyate . la ṅa, pṛṅkte . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

[Page 3,225a]
pṛḍa, śa mudi . iti kavikalpadrumaḥ .. (tudā°-para°saka°-seṭ .) mudi hṛṣṭīkaraṇe . śa, pṛḍati dīnaṃ dātā . parḍitā . iti durgādāsaḥ ..

pṛṇa, śa tṛpi . iti kavikalpadrumaḥ . (tudā°-para°saka°-seṭ .) tṛpi tṛptīkaraṇe . śa, agniṃ pṛṇati yo dbijaḥ . parṇitā . iti durgādāsraḥ ..

pṛtanā, strī, (priyate iti . pṛṅ vyāyāme + bāhulakāt tanan guṇābhāvaśca .) senā . senābhedaḥ . iti medinī . ne, 94 .. vāhinītrayam . atra gajāstricatvāriṃśadadhikaśatadvayam 243 . rathāstricatvāriṃśadadhikaśatadvayam 243 . aśvā ūnatriṃśadadhikasaptaśatam 729 . padātikāḥ pañcadaśāghikaśatadvayādhikasahasram 1215 . samudāyena triṃśadadhikacatuḥśatādhikasahasradvayam 2430 . ityamarabharatau .. (yathā, mahābhārate . 1 . 2 . 21 .
     trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ .
     smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ..
vyāpriyante'tra yoddhāraḥ iti . pṛṅ vyāyāme . pṛpūsāṃ kit . iti tananpratyayaḥ . iti nighaṇṭau devarājayajvā .. saṃgrāmaḥ . iti nighaṇṭuḥ .. yathā, ṛgvede . 1 . 85 . 8 .
     śūrā ivedyuyudhayo na jagmayaḥ śravasya vo na pṛtanāsu yetire .. pṛnanāsu saṃgrāmeṣu yetire . iti tadbhāṣye sāyanaḥ ..)

pṛtanāṣāṭ, [sāh] puṃ, (pṛtanāṃ sahate iti . saha + chandasi sahaḥ . 3 . 2 . 63 . iti ṇviḥ . saheriti ṣaḥ .) indraḥ . iti trikāṇḍaśeṣaḥ ..

pṛtha, ka prakṣepe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, parthayati guḍamauṣadhe janaḥ . iti durgādāsaḥ ..

pṛthak, vya, (prathayatīti . pratha vikṣepe + prathaḥ kit samprasāraṇañca . uṇā° 1 . 136 . iti ajiḥ kit samprasāraṇañca dhātoḥ .) bhinnam . tatparyāyaḥ . vinā 2 antareṇa 3 ṛte 4 hiruk 5 nānā 6 varjanam 7 . ityamaraḥ . 3 . 4 . 3 .. (yathā, mārkaṇḍeye . 14 . 66 .
     teṣāmetaiḥ sitaiḥ śāstrairmuhurvilapatāṃ tvacaḥ .
     pṛthak kurvanti vai yāmyāḥ śarīrādatidāruṇāḥ ..
)

pṛthakkṣetrāḥ, puṃ, (pṛthak bhinnaṃ kṣetraṃ utpattisthānaṃ yeṣāmiti .) ekasmānnānāvarṇastrījātaputtrāḥ . iti mitākṣarā ..

pṛthaktvaṃ, klī, (pṛthagityasya bhāvaḥ . pṛthak + bhāve tva .) caturviṃśatiguṇāntargatasaptamaguṇaḥ . tasya lakṣaṇam . pṛthakpratyayāsādhāraṇakāraṇatvam . yathā, bhāṣāparicchede .
     saṃkhyāvacca pṛthaktvaṃ syāt pṛthakpratyayakāraṇam .
     anyonyābhāvato nāsya caritārthatvamucyate ..
     asmāt pṛthagiyaṃ neti pratītirhi vilakṣaṇā ..
pṛthaktvaṃ nirūpayati saṃkhyāvaditi pṛthakpratyayāsādhāraṇakāraṇaṃ pṛthaktvam . tannityatādikaṃ saṃkhyāvat yathā hi nityeṣu ekatvaṃ nityaṃ anitye anityam āśrayadvitīyakṣaṇe cotpadyate āśrayanāśānnaśyati tathā ekapṛthaktvamapi dvitvādivat dvipṛthaktvādikamapītyarthaḥ . iti siddhāntamuktāvalī ..

pṛthaktvacā, strī, (pṛthak tvag yasyāḥ . ṭāp .) mūrvā . iti ratnamālā .. (viṣayo'syā mūrvāśabde jñātavyaḥ ..)

pṛthakparṇī, strī, (pṛthak parṇāni yasyāḥ . pākakarṇaparṇapuṣpaphaleti . 4 . 1 . 64 . iti ṅīṣ .) kṣadravṛkṣaviśeṣaḥ . cākulyā iti bhāṣā .. tatparyāyaḥ . pṛśniparṇī 2 citraparṇī 3 aṅghrivallikā 4 . ityamaraḥ . 2 . 4 . 92 .. (yathā, suśrute . 1 . 36 .
     pṛthakparṇyātmaguptā ca haridre mālatī sitā .
     kākolyādiśca yojyaḥ syātpraśasto ropaṇe ghṛte ..
paryāyāntaramasyā yathā, vaidyakaratnamālāyām .
     pṛśniparṇī pṛthakparṇī lāṅgulī kroṣṭupucchikā .
     dhāvaniḥ kalaśī tanvī gūhākroṣṭukamekhalā ..
     dīrghā śṛgālavinnāsā śrīparṇī siṃ hapucchikā .
     dīrghapatrā tvatiluhā ghṛtilā citraparṇikā ..
)

pṛthagātmatā, strī, (pṛthak ātmā svarūpaṃ yasya . tasya bhāvaḥ . tal .) vivekaḥ . ityamaraḥ . 2 . 7 . 38 ..

pṛthagātmikā, strī, (pṛthak ātmā svarūpaṃ yasyāḥ . kāpi ata itvam .) vyaktiḥ . yathā --
     jātirjātañca sāmānyaṃ vyaktistu pṛthagātmikā .. iti janurjananajanmānītyādiślokottaraṃ kvacidamarakoṣe pāṭhaḥ ..

pṛthagjanaḥ, puṃ, (pṛthak sajjanebhyo vibhinno janaḥ .) mūrkhaḥ . nīcaḥ . ityamaraḥ . 2 . 10 . 16 .. (yathā, manuḥ . 7 . 137 .
     yatkiñcidapi varṣasya dāpayet karasaṃjñitam .
     vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthakjanam ..
) pāpī . iti śabdaratnāvalī .. bhinnalokaśca ..

pṛthagbījaḥ, puṃ, (pṛthak vibhinnāni bījāni yasya .) bhallātakaḥ . iti rājanirghaṇṭaḥ ..

pṛthagvidhaḥ, tri, (pṛthak vibhinnalakṣaṇā vidhā prakāro yasya .) nānārūpaḥ . ityamaraḥ . 3 . 1 . 93 .. (yathā, manuḥ . 1 . 40 .
     sarvañca daṃśamaśakaṃ sthāvarañca pṛthagvidham ..)

pṛthavī, strī, (prathate vistārametīti . pratha + pratheḥ ṣivan samprasāraṇañca . uṇā° 1 . 150 . ityatra ṣavan ityeke . ityujjvaladattoktyā ṣavan samprasāraṇañca . ṣittvāt ṅīṣ .) pṛthivī . yathā,
     pṛthavī pṛthivī pṛthvī dharā sarvaṃsahā rasā .. iti bharatadhṛtavācaspatiḥ ..

pṛthā, strī, kuntī . iti jaṭādharaḥ .. (iyaṃ hi śūrasya kanyā vasudevasya bhaginī . asyāḥ pitā śūrastu kuntinṛpāya nijabāndhavāyāputtrāyaināṃ kṛtakanyakārūpeṇa dattavān . tatra kuntirājaveśmani nivasantī durvāsasaṃ santoṣya tasmāt mantravaraṃ labdhvā kanyāvasthāyāmeva sūryāt karṇaṃ vīravaraṃ prasūtavatī . tato gacchati kāle kuruvaṃśāvataṃsaḥ pāṇḍunṛpatirenāṃ pariṇītavān . bhartrādiṣṭā dharmāt yudhiṣṭhiraṃ vāyorbhīmaṃ indrādarjunaṃ prasūtavatī . anantaraṃ bhartrādeśena sapatnyai madrasutāyai tanmantraṃ pradattavatī tena mādrī aśvibhyāṃ nakulasahadevau lebhe . ityeṣā kathā bhāgavate 9 skandhe 24 adhyāye draṣṭavyā ..)

pṛthājaḥ, puṃ, (pṛthāyā jāyate iti . jana + ḍaḥ .) kuntīputtraḥ .. arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

pṛthāpatiḥ, puṃ, (pṛthāyāḥ patiḥ .) pāṇḍurājaḥ . iti trikāṇḍaśeṣaḥ ..

pṛthikā, strī, śatapadī . iti śabdamālā ..

pṛthiviḥ, strī, (pṛthivī . ṅīṣo vā hrasvaḥ .) pṛthivī . iti saṃkṣiptasāroṇādivṛttiḥ ..

pṛthivī, strī, (prathate vistāraṃ yātīti . pratha + pratheḥ ṣivan saṃprasāraṇañca . uṇā° 1 . 150 . iti ṣivan samprasāraṇañca . ṅīṣ .) martyādyadhiṣṭhānabhūtā . tatparyāyaḥ . bhūḥ 2 bhūmiḥ 3 acalā 4 anantā 5 rasā 6 viśvambharā 7 sthirā 8 dharā 9 dharitrī 10 dharaṇī 11 kṣauṇī 12 jyā 13 kāśyapī 14 kṣitiḥ 15 sarvaṃsahā 16 vasumatī 17 vasudhā 18 urvī 19 vasundharā 20 gotrā 21 kuḥ 22 pṛthvī 23 kṣmā 24 avaniḥ 25 medinī 26 mahī . ityamaraḥ . 2 . 1 . 2 -- 3 .. bhūr 28 bhūmī 29 dharaṇiḥ 30 kṣoṇiḥ 31 kṣoṇī 32 kṣauṇiḥ 33 kṣamā 34 avanī 35 mahiḥ 36 ratnagarbhā 37 sāgarāmbarā 38 abdhimekhalā 39 bhūtadhātrī 40 ratnāvatī 41 dehinī 42 pārā 43 vipulā 44 madhyamalokavartmā 45 . iti bharataḥ .. dharaṇīdharā 46 dhāraṇī 47 mahākāntā 48 jagadvahā 49 gandhavatī 50 khaṇḍanī 51 girikarṇikā 52 dhārayitrī 53 dhātrī 54 sāgaramekhalā 55 sahā 56 acalakīlā 57 gauḥ 58 abdhidbīpā 59 dvirā 60 iḍā 61 iḍikā 62 ilā 63 ilikā 64 . iti śabdaratnāvalī .. udadhivastrā 65 irā 66 ādimā 67 īlā 68 varā 69 urvarā 70 ādyā 71 jagatī 72 pṛthuḥ 73 bhuvanamātā 74 niścalā 75 bījaprasūḥ 76 śyāmā 77 kroḍakāntā 78 . iti rājanirghaṇṭaḥ .. khagavatī 79 aditiḥ 80 . iti jaṭādharaḥ .. * .. (pṛthavī 81 . iti śabdārṇaṣaḥ ..) nyāyamate asyā dharmaḥ . rūpadravatvapratyakṣayogitvam . iyaṃ gurvī rasayuktā ca . asyā dravatvaṃ naimittikam . asyā guṇāḥ . sparśaḥ 1 saṃkhyā 2 parimitiḥ 3 pṛthaktvam 4 saṃyogaḥ 5 vibhāgaḥ 6 paratvam 7 aparatvam 8 vegaḥ 9 dravatvam 10 gurutvam 11 rūpam 12 rasaḥ 13 gandhaḥ 14 . iyaṃ gandhakāraṇaṃ nānārūpavatī ṣaḍrasayuktā . gandhastu dbividhaḥ saurabhaṃ asaurabham . tasyāḥ sparśaḥ anuṣṇāśītapākajaḥ . sā dvividhā nityā anityā ca . paramāṇusvarūpā nityā sāvayavā anityā . sā trividhā dehendriyaviṣayarūpā . deharūpā yonijādiḥ indriyātmikā ghrāṇarūpā viṣayātmikā dvyaṇukādibrahmāṇḍaparyantā . yathā --
     rūpadravatvapratyakṣayogi syāt prathamatrikam .
     guruṇī dve rasavatī dbayornaimittiko dravaḥ ..

     sparśādayo'ṣṭau vegaśca dravatvañca gurutvakam .
     rūpaṃ rasastathā sneho vāriṇyete caturdaśa ..
     snehahīnā gandha yutā kṣitāvete caturdaśa .
     tatra kṣitirgandha heturnānārūpavatī matā ..
     ṣaḍvidhastu rasastatra gandho'pi dvividho mataḥ .
     sparśastu tasyā vijñeyo hyanuṣṇāśītapākajaḥ ..
     nityānityā ca sā dvedhā nityā syādaṇulakṣaṇā .
     anityā tu tadanyā syāt saivāvayavayoginī ..
     sā ca tridhā bhaveddeha indriyaṃ viṣayastathā .
     yonijādirbhaveddehamindriyaṃ ghrāṇalakṣaṇam ..
     viṣayo dvyaṇukādistu brahmāṇḍānta udāhṛtaḥ ..
iti bhāṣāparicchede . 28 -- 38 .. tasyā adhyātmādi yathā --
     pṛthivī pañcamaṃ bhūtaṃ dhrāṇaścādhyātmamucyate .
     adhibhūtaṃ tathā gandho vāyustatrādhidaivatam ..
iti mahābhārate āśvamedhikaparva .. (yathā, mārkaṇḍeye . 54 . 4 .
     śatārdhakoṭivistāro pṛthivī kṛtsnaśo dbija ! .
     tasyā hi sthānamakhilaṃ kathayāmi śṛṇuṣva tat ..
) tasyā utpattikāraṇaṃ yathā --
     śrūyatāṃ vasudhājanma sarvamaṅgalakāraṇam .
     vighnanighnakaraṃ pāpanāśanaṃ puṇyavardhanam ..
     aho kecidvadantīti madhukaiṭabhamedasā .
     babhūva vasudhājanma tadaviruddhamataṃ śṛṇu ..
     ūcatustau purā viṣṇuṃ tuṣṭau yuddhena tejasā .
     āvāṃ vadha na yatrorvī pāthasā saṃvṛteti ca ..
     tayorjīvanakālena pratyakṣā sābhavat sphuṭam .
     tato babhūva medaśca maraṇasyāntarantayoḥ ..
     medinīti ca vikhyātetyuktā yaistanmataṃ śṛṇu .
     jaladhautā kṛśā pūrbaṃ bardhitā medasā yataḥ ..
     kathayāmi ca tajjanma sārthakaṃ sarvasammatam .
     purā śrutaṃ yat śrutyuktaṃ dharmavaktrācca puṣkare ..
     mahāvirāṭśarīrasya jalasthasya ciraṃ sphuṭam .
     malo babhūva kālena sarvāṅgavyāpako dhruvam ..
     sa ca praviṣṭaḥ sarveṣāṃ tallomnāṃ vivareṣu ca .
     kālena mahatā tasmādbabhūva vasudhā mune ! ..
     pratyekaṃ pratilomnāñca kūpeṣu sā sthirā sthitā .
     āvirbhūtā tirobhūtā sā jale ca punaḥ punaḥ ..
     āvirbhūtā sṛṣṭikāle tajjaloparyavasthitā .
     pralaye ca tirobhūtā jalābhyantaravasthitā ..
     prativiśveṣu vasudhā śailakānanasaṃyutā .
     saptasāgarasaṃyuktā saptadbīpamitā satī ..
     himādrimerusaṃyuktā grahacandrārkasaṃyutā .
     brahmaviṣṇuśivādyaiśca surairlokaistadālaye ..
     puṇyatīrthasamāyuktā puṇyabhāratasaṃyutā .
     pātālasaptatadadhastadūrdhe brahmalokakaḥ ..
     brahmalokaśca tatraiva sarvaviśvañca tatra vai .
     evaṃ sarvāṇi viśvāni pṛthivyāṃ nirmitāni ca .
     ūrdhvau golokavaikuṇṭhau nityau viśvaparau ca tau ..
     naśvarāṇi ca viśvāni sarvāṇi kṛtrimāṇi ca .
     pralaye prākṛte brahman ! brahmaṇaśca nipātane .
     mahāvirāḍādisṛṣṭau sṛṣṭaḥ kṛṣṇena cātmanā ..
     nityaiḥ sthitā ca pralaye kāṣṭhākāśeśvaraiḥ saha .
     kṣityadhiṣṭhātṛdevī sā vārāhe pūjitā suraiḥ ..
     sunibhirmanubhirviprairgandharvādibhireva ca .
     viṣṇorvarāharūpasya patnī sā śrutisammatā .
     tatputtro maṅgalo jñeyo ghaṇṭeśo maṅgalātmajaḥ ..
     nārada uvāca .
     pūjitā kena rūpeṇa vārāhe ca surairmahī .
     varāheṇa ca vārāhī sarvaiḥ sarvāśrayā satī ..
     tasyāḥ pūjāvidhānañcāpyadhaścoddharaṇakramam .
     maṅgalaṃ maṅgalasyāpi janma vyāsaṃ vada prabho ! ..
     śrīnārāyaṇaṃ uvāca .
     vārāhe ca varāhaśca brahmaṇā saṃstutaḥ purā .
     uddadhāra mahīṃ hatvā hiraṇyākṣaṃ rasātalāt ..
     jale tāṃ sthāpayāmāsa padmapatraṃ yathā hrade .
     tatraiva nirmame brahmā sarvaṃ viśvaṃ manoharam ..
     dṛṣṭvā tadadhidevīñca sakāmāṃ kāmuko hariḥ .
     varāharūpī bhagavān koṭisūryasamaprabhaḥ ..
     kṛtvā ratikarīṃ śayyāṃ mūrtiñca sumanoharām .
     krīḍāñcakāra rahasi divyaṃ varṣamaharniśam ..
     sukhasambhogasaṃsparśāt mūrchāṃ saṃprāpa sundara .
     vidagdhāyā vidagdhena saṅgamo'tisukhapradaḥ ..
     viṣṇustadaṅgasaṃsparśāt bubudhe na divāniśam .
     varṣānte cetanāṃ prāpya kāmī tatyāja kāmukīm ..
     pūrbarūpañca vārāhaṃ dadhāra cāvalīlayā .
     pūjāñcakāra bhaktyā ca dhyātvā ca dharaṇīṃ satīm ..
     dhūpairdīpaiśca rnaivedyaiḥ sindūrairanulepanaiḥ .
     vastraiḥ puṣpaiśca valibhiḥ saṃpūjyovāca tāṃ hariḥ ..
     śrīmahāvarāha uvāca .
     sarvādhārā bhava śubhe ! sarvaiḥ saṃpūjitā sukham .
     munibhirmanubhirdevaiḥ siddhaiśca mānavādibhiḥ ..
     ambuvācītyāgadine gṛhārambhapraveśane .
     vāpītaḍāgārambhe ca gṛhe ca kṛṣikarṣaṇe ..
     tava pūjāṃ kariṣyanti madvareṇa surādayaḥ .
     mūḍhā ye na kariṣyanti yāsyanti narakañca te ..
     vasudhovāca .
     vahāmi sarvaṃ vārāharūpeṇāhaṃ tavājñayā .
     līlāmātreṇa bhagavan ! viśvañca sacarācaram ..
     muktāṃ śuktiṃ harerarcāṃ śivaliṅgaṃ śilāṃ tathā .
     śaṅkhaṃ pradīpaṃ mantrañca māṇikyaṃ hīrakaṃ maṇim ..
     yajñasūtrañca puṣpañca pustakaṃ tulasīdalam .
     japamālāṃ puṣpamālāṃ karpūrañca suvarṇakam ..
     gorocanāṃ candanañca śālagrāmajalaṃ vinā .
     etān voḍhumaśaktāhaṃ kliṣṭā ca bhagavan ! śṛṇu ..
     śrībhagavānuvāca .
     dravyāṇyetāni mūḍhā ye arpayiṣyanti sundari ! .
     te yāsyanti kālasūtraṃ divyaṃ varṣaśataṃ tvayi ..
     ityevamuktvā bhagavān virarāma ca nārada ! .
     babhūva tena garbheṇa tejasvī maṅgalagrahaḥ ..
     pūjāṃ cakruḥ pṛthivyāśca te sarve cājñayā hareḥ .
     kāṇvaśākhoktadhyānena tuṣṭubuḥ stavanena ca ..
     dadurmūlena mantreṇa naivedyādikameva ca .
     saṃstutā viṣṇulokeṣu pūjitā sā babhūva ha ..
     nārada uvāca .
     kiṃ dhyānaṃ stavanantasyā mūlamantrañca kiṃ vada .
     gūḍhaṃ sarvapurāṇeṣu śrotuṃ kautūhalaṃ mama ..
     śrīnārāyaṇa uvāca .
     ādau ca pṛthivī devī varāheṇa ca pūjitā .
     tataḥ sarvairmunīndraiśca manubhirmānavādibhiḥ .
     dhyānañca stavanaṃ mantraṃ śṛṇu vakṣyāmi nārada ! .. * ..
     oṃ śrīṃ hrīṃ klīṃ vasundharāyai svāhā .
     ityanenaiva mantreṇa pūjitā viṣṇunā purā ..
     śvetacampakavarṇābhāṃ śatacandrasamaprabhām .
     candanokṣitasarvāṅgāṃ ratnabhūṣaṇabhūṣitām ..
     ratnādhārāṃ ratnagarbhāṃ ratnākarasamanvitām .
     vahriśuddhāṃśukādhānāṃ sasmitāṃ vanditāṃ bhaje ..
     dhyānenānena sā devī sarvaiśca pūjitā bhavet .
     stavanaṃ śṛṇu viprendra ! kāṇvaśākhoktameva ca ..
     śrīviṣṇuruvāca .
     jaye jaye jayākāre jayaśīle jayaprade ! .
     yajñaśūkarajāye ca jayaṃ dehi jayāvahe ..
     maṅgale maṅgalādhāre maṅgalye maṅgalapriye .
     maṅgalāḍhye maṅgaleśe maṅgalaṃ dehi me bhave ..
     sarvādhāre sarvabīje sarvaśaktisamanvite .
     sarvakāmaprade devi sarveṣṭaṃ dehi me bhave ..
     puṇyasvarūpe puṇyānāṃ bījarūpe sanātani .
     puṇyāśraye puṇyavatāmālaye puṇyade bhave ..
     ratnādhāre ratnagarbhe ratnākarasamanvite .
     strīratnarūpe ratnāḍhye ratnasāraprade bhave ..
     sarvaśasyālaye sarvaśasyāḍhye sarvaśasyade .
     sarvaśasyahare kāle sarvaśasyādhike bhave ..
     bhūme bhūmipasarvasve bhūmipānāṃ parāyaṇe .
     bhūpāhaṅkārarūpeṇa bhūmiṃ dehi ca bhūmipe ..
     idaṃ puṇyaṃ mahāstotraṃ tāṃ saṃpūjya ca yaḥ paṭhet koṭi koṭi janma janma sa bhavedbhūmipeśvaraḥ ..
     madānakṛtaṃ puṇyaṃ labhate pāṭhanājjanaḥ .
     bhūmidānaharāt pāpānmucyate nātra saṃśayaḥ ..
     ambuvācībhūkhanane pāpāt sa mucyate dhruvam .
     anyakūpe kūpadajāt pāpāt sa mucyate dhruvam .
     parabhūśrāddhajāt pāpānmucyate nātra saṃśayaḥ ..
     bhūmau vīryaparityāgāt bhūmau dīpādisthāpanāt pāpena mucyate prājñaḥ stotrasya paṭhanānmune ! .
     aśvamedhaśataṃ puṇyaṃ labhate nātra saṃśayaḥ ..
     nārada uvāca .
     bhūmidānakṛtaṃ puṇyaṃ pāpaṃ taddharaṇe ca yat .
     parabhūmau śrāddhapāpaṃ kūpe kūpadajaṃ tathā ..
     ambuvācībhūkhananaṃ vīryatyāgajameva ca .
     dīpādisthāpanāt pāpaṃ śrotumicchāmi yatnataḥ ..
     anyaṃ vā pṛthivījanyaṃ pāpaṃ matpraśnataḥ param .
     yadasti tatpratīkāraṃ vada vedavidāṃvara ! ..
     śrīnārāyaṇa uvāca .
     vitastimānāṃ bhūmiñca yo dadāti ca bhārate .
     sandhyāpūtāya viprāya sa yāti viṣṇumandiram ..
     bhūmiñca sarvaśasyāḍhyāṃ brāhmaṇāya dadāti yaḥ .
     bhūmireṇupramāṇañca varṣaṃ viṣṇupade sthitiḥ ..
     grāmaṃ bhūmiñca dhānyañca yo dadātyādadāti ca .
     sarvapāpavinirmuktau cobhau vaikuṇṭhavāsinau ..
     bhūmiṃ dātuñca yatkāle yaḥ sādhuścānumodate .
     sa ca yāti ca vaikuṇṭhaṃ mitragotrasamanvitaḥ ..
     svadattvāṃ paradattāṃ vā brahmavṛttiṃ harettu yaḥ .
     sa tiṣṭhati kālasūtre yāvaccandradivākarau ..
     tatputtrapauttraprabhṛtirbhūmihīnaḥ śriyā hataḥ .
     puttrahīno daridraścaivānte yāti ca rauravam ..
     gavāṃ mārgaṃ viniṣkṛṣya yaśca śasyaṃ dadāti ca .
     divyaṃ varṣaśatañcaiva kumbhīpākeṣu tiṣṭhati ..
     goṣṭhaṃ taḍāgaṃ niṣkṛṣya mārgaṃ śasyaṃ dadāti ca .
     sa ca tiṣṭhatyasipatre yāvadindrāścaturdaśa ..
     na pañcapiṇḍamuddhṛtya parakūpe ca snāti yaḥ .
     prāpnoti narakaṃ naiva snānajaṃ phalameva ca ..
     kāmī bhūmau ca rahasi vīryatyāgaṃ karoti yaḥ .
     snigdhareṇupramāṇañca varṣaṃ tiṣṭhati raurave ..
     ambuvācyāṃ bhūkhananaṃ yaḥ karoti ca mānavaḥ .
     sa yāti kṛmidaṃśañca sthitistatra caturyugam ..
     parakīyaluptakūpe kūpaṃ mūḍhaḥ prayacchati .
     puṣkariṇyāñca luptāyāṃ puṣkariṇīṃ yo dadāti ca ..
     sarvaṃ phalaṃ parasyaiva tapta mūrmiṃ vrajettu saḥ .
     tatra tiṣṭhati santapto yāvadindrāścaturdaśa ..
     parakīyataḍāge ca paṅkamutsṛjya notsṛjet .
     reṇupramāṇavarṣañca brahmaloke vasennaraḥ ..
     piṇḍaṃ pitre bhūmibharturna pradāya ca mānavaḥ .
     śrāddhaṃ karoti yo mūḍho narakaṃ yāti niścitam ..
     bhūmau dīpaṃ yo'rpayati sa cāndhaḥ saptajanmani .
     bhūmau śaṅkhañca saṃsthāpya kuṣṭhaṃ janmāntare labhet ..
     muktāmāṇikyahīrañca suvarṇañca maṇintathā .
     yaśca saṃsthāpayedbhūmau sa tiṣṭhennarake yugam ..
     japamālāṃ puṣpamālāṃ karpūraṃ rocanāntathā .
     yo mūḍhaścārpayedbhūmau sa yāti narakaṃ dhruvam ..
     mune ! candanakāṣṭhañca rudrākṣaṃ kuśamūlakam .
     saṃsthāpya bhūmau narake vasenmanvantarāvadhi ..
     pustakaṃ yajñasūtrañca bhūmau saṃsthāpayettu yaḥ .
     na bhavedviprayonau ca tasya janmāntare janiḥ ..
     brahmahatyāsamaṃ pāpamamutra ca labheddhruvam .
     granthiyuktaṃ yajñasūtraṃ pūjyañca sarvavarṇakaiḥ ..
     yajñaṃ kṛtvā ca yo bhūmiṃ kṣīreṇa nahi siñcati .
     sa yāti taptamūrmiñca santaptaḥ saptajanmasu ..
     bhūkampe grahaṇe yo hi karoti khananaṃ bhuvaḥ .
     janmāntare mahāpāpī so'ṅgahīno bhaveddhruvam ..
     bhavanaṃ yatra sarveṣāṃ bhūrbhūmistena kīrtitā .
     vasuratnaṃ yā dadhāti vasudhā sā vasundharā .
     harerūrau ca yā jātā sā corvī parikīrtitā ..
     dharā dharitrī dharaṇī sarveṣāṃ dhāraṇāttu yā .
     ijyā ca yāgādhārācca kṣauṇī kṣīṇālaye ca yā .
     mahālaye kṣayaṃ yāti kṣitistena prakīrtitā ..
     kāśyapī kaśyapasyeyamacalā sthirarūpataḥ .
     viśvambharā taddharaṇāccānantānantarūpataḥ ..
     pṛthivī pṛthukanyātvādvistṛtatvānmahāmune ! ..
iti brahmavaivarte prakṛtikhaṇḍe pṛthivyupākhyānaṃ 7 adhyāyaḥ .. * .. tasyā bhārā yathā -- kṣitiruvāca .
     kṛṣṇabhaktivihīnā ye ye ca tadbhaktanindakāḥ .
     teṣāṃ mahāpātakināmaśaktā bhāravāhane ..
     svadharmācārahīnā ye nityakṛtyavivarjitāḥ .
     śraddhāhīnāśca vedeṣu teṣāṃ bhāreṇa pīḍitā ..
     pitṛmātṛgurustrīṇāṃ poṣaṇaṃ puttrapoṣyayoḥ .
     ye na kurvanti teṣāñca na śaktā bhāravāhane ..
     ye mithyāvādinastāta ! dayāsatyavihīnakāḥ .
     nindakā gurudārāṇāṃ teṣāṃ bhāreṇa pīḍitā ..
     mitradrohī kṛtaghnaśca mithyāsākṣipradāyakaḥ .
     viśvāsaghnaḥ sthāpyahārī teṣāṃ bhāreṇa pīḍitā ..
     kalyāṇayuktanāmāni harernāmaikamaṅgalam .
     kurvanti vikrayaṃ ye vai teṣāṃ bhāreṇa pīḍitā ..
     jīvaghātī gurudrohī grāmayājī ca lubdhakaḥ .
     śavadāhī śūdrabhojī teṣāṃ bhāreṇa pīḍitā ..
     pūjāyajñopavāsāni vratāni niyamāni ca .
     ye yemūḍhā vihantārasteṣāṃ bhāreṇa pīḍitā ..
     sadā dviṣānta ye pāpā goviprasuravaiṣṇavān .
     hariṃ harikathāṃ bhakti taṣāṃ bhāreṇa pīḍitā ..
     śaṅkhādīnāñca bhāreṇa pīḍitāhaṃ yathā vidhe ! .
     tato'dhikena daityānāṃ teṣāṃ bhāreṇa pīḍitā ..
     ityebamuktvā vasudhā ruroda ca muhurmuhuḥ .
     brahmā tadrodanaṃ dṛṣṭvā tāmuvāca kṛpānidhiḥ ..
     bhāraṃ tavāpaneṣyāmi dasyūnāmapyupāyataḥ .
     upāyato'pi kāryāṇi sidhyantyeva vasundhare ! ..
     mantraṃ maṅgalakumbhañca śivaliṅgañca kuṅkumam .
     madhukāṣṭhaṃ candanañca kastūrīṃ tīrthamṛttikām ..
     khaḍgaṃ gaṇḍakakhaḍgañca sphaṭikaṃ padmarāgakam .
     indranīlaṃ sūryamaṇiṃ rudrākṣaṃ kuśamūlakam ..
     śālagrāmaśilāśaṅkhatulasīpratimājalam .
     śaṅkhapradīpamālāñca śilārcātulasīṃ tathā ..
     nirmālyañcaiva naivedyaṃ haridvarṇamaṇintathā .
     granthiyuktaṃ yajñasūtraṃ darpaṇaṃ śvetacāmaram ..
     gorocanāñca muktāñca śuktiṃ māṇikyameva ca .
     purāṇasaṃhitāṃ vahniṃ karpūraṃ paraśaṃ tathā ..
     raṃjataṃ kāñcanañcaiva pravālaṃ ratnameva ca .
     kuśadvijaṃ tīrthatoyaṃ gavyaṃ gomūtragomayam ..
     tvayi ye sthāpayiṣyanti mūḍhāścaitāni sundari ! .
     pavyante kālasūtre ca varṣāṇāmayutaṃ dhruvam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 4 adhyāyaḥ .. tasyā rūpāntaraṃ yathā --
     iti tasya vacaḥ śratvā janakasya tadā kṣitiḥ .
     munīnāṃ sannidhau rūpaṃ darśayāmāsa bhūbhṛte ..
     nīlotpaladalaśyāmāmakṣamālābjadhāriṇīm .
     bāhuyugmena śubhreṇa mṛṇālāyataśobhinā .
     sundarīṃ lokadhātrīṃ tāṃ dṛṣṭvā śaśvannṛpo'layat ..
iti kālikāpurāṇe 36 adhyāyaḥ .. pṛthivyāṃ grāmaśasyādyutpattikāraṇaṃ yathā -- prajā ūcuḥ .
     arājake nṛpaśreṣṭha ! dharitryā sakalauṣadhīḥ .
     grastāstataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara ! ..
     tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ .
     dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ ..
     śrīparāśara uvāca .
     tato'tha nṛpatirdivyamādāyājagavaṃ dhanuḥ .
     śarāṃśca divyān kupitaḥ so'bhyadhāvadvasundharām ..
     tato nanāśa tvaritā gaurbhūtvā tu vasundharā .
     sā lokān brahmalokādīṃstattrāsādagamanmahī .
     yatra yatra yayau devī sā tadā bhūtadhāriṇī .
     tatra tatra tu sā vaiṇyaṃ dadarśābhyudyatāyudham ..
     tatastaṃ prāha vasudhā pṛthuṃ pṛthuparākramam .
     pravepamānā tadbāṇaparitrāṇaparāyaṇā ..
     pṛthivyuvāca .
     strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra ! na paśyasi .
     yena māṃ hantumatyarthaṃ prakaroṣi nṛpodyamam ..
     śrīpṛthuruvāca .
     ekasmin yatra nidhanaṃ prāpite duṣṭakāriṇi .
     bahūnāṃ bhavati kṣemastasya puṇyaprado vadhaḥ ..
     pṛthivyuvāca .
     prajānāmupakārāya yadi māṃ tvaṃ haniṣyasi .
     ādhāraḥ kaḥ prajānānte nṛpaśreṣṭha ! bhaviṣyati ..
     pṛthuruvāca .
     tvāṃ hatvā vasudhe ! bāṇairmacchāsanaparāṅmukhīm .
     ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ ..
     śrīparāśara uvāca .
     tataḥ praṇamya vasudhā taṃ bhūyaḥ prāhaṃ pārthivam .
     pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā ..
     upāyataḥ samārabdhāḥ sarve sidhyantyupakramāḥ .
     tasmādvadāmyupāyante tvaṃ kuruṣva yadīcchasi ..
     samastāstā mayā jīrṇā naranātha ! mahauṣadhīḥ .
     yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ ..
     tasmāt prajāhitārthāya mama dharmabhṛtāṃvara ! .
     tantu vatsaṃ prayacchasva kṣareyaṃ yena vatsalā ..
     samāñca kuru sarvatra yena kṣīraṃ samantataḥ .
     varauṣadhībījabhūtaṃ vīra ! sarvatra bhāvaye ..
     śrīparāśara uvāca .
     tata utsārayāmāsa śailān śatasahasraśaḥ .
     ghanuṣkoṭyā tadā vaiṇyastena śailā vivardhitāḥ ..
     nahi pūrbavisarge vai viṣame pṛthivītale .
     pratibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā purābhavat ..
     na śasyāni na gorakṣyaṃ na kṛṣirna baṇikpathaḥ .
     vaiṇyāt prabhṛti maitreya ! sarvasyaitasya sambhavaḥ ..
     yatra yatra samaṃ tvasyā bhūmerāsīddvijottama ! .
     tatra tatra prajānāṃ hi nivāsaṃ samarocayat ..
     āhāraḥ phalamūlāni prajānāmabhavattadā .
     kṛcchreṇa mahatā so'pi pranaṣṭāsvoṣadhīṣu vai ..
     sa kalpayitvā vatsantu manuṃ svāyambhuvaṃ prabhum .
     sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ ..
     śasyajātāni sarvāṇi prajānāṃ hitakāmyayā .
     tenānnena prajāstāta ! vartante'dyāpi nityaśaḥ ..
     prāṇapradānāt sa pṛthuryasmādbhūmerabhūt pitā .
     tatastu pṛthivīsaṃjñāmavāpākhiladhāriṇī ..
     tataśca devairmunibhirdaityai rakṣobhiradribhiḥ .
     gandharvairuragairyakṣaiḥ pitṛbhistarubhistathā ..
     tattatpātramupādāya tatra dugdhvā mune ! payaḥ .
     vatsa ! dogdhṛviśeṣācca teṣāṃ tadyonayo'bhavan ..
     saiṣā dhātrī vidhātrī ca dhāraṇī poṣaṇī tathā .
     sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā ..
     evaṃprabhāvaḥ sa pṛthuḥ puttro veṇasya vīryavān .
     jajñe mahīpatiḥ pūrbo rājābhūjjanarañjanāt ..
iti śrīviṣṇupurāṇe 1 aṃ śe pṛthucaritaṃ 13 adhyāyaḥ .. * .. tasyā nāmagorūpadohanānāṃ kāraṇāni yathā -- ṛṣaya ūcuḥ .
     bahubhirdharaṇī bhuktā bhūpālaiḥ śrūyate purā .
     pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ ..
     kimarthañca kṛtā saṃjñā bhūmiḥ kiṃ pāribhāṣikī .
     gauritīyañca vikhyātā sūta ! kasmādbravīhi naḥ ..
     sūta uvāca .
     vaṃśe svāyambhuve hyāsīdaṅgo nāma prajāpatiḥ .
     mṛtyostu duhitā tena pariṇītātidurmukhī ..
     sutīrthā nāma tasyāstu veṇo nāma sutaḥ purā .
     adharmanirataḥ kāmī balavān vasudhādhipaḥ ..
     loke'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ .
     dharmācāraprasiddhyarthaṃ jagato'sya maharṣibhiḥ ..
     anunīto'pi na dadāvanujñāṃ sa yadā tataḥ .
     śāpena mārayitvainamarājakabhayārditāḥ .
     mamanthurbrāhmaṇāstasya balāddehamakalmaṣāḥ ..
     tatkāyānmathyamānāttu niṣpeturmlecchajātayaḥ ..
     śarīre mārturaṃśena kṛṣṇāñjanasamaprabhāḥ .
     pituraṅgasya cāṃśena dhārmiko dharmacāriṇaḥ ..
     utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī .
     divyatejomayavapuḥ saratnakavacāṅgadaḥ ..
     pṛthurevābhavadyasmāttataḥ pṛtharajāyata .
     sa viprairabhiṣiktaśca tapaḥ kṛtvā suduścaram ..
     viṣṇorvareṇa sarvasya prabhutvamagamat prabhuḥ .
     niḥsvādhyāyavaṣaṭkāraṃ nirghanaṃ vīkṣya bhūtalam ..
     dagdhumevodyataḥ kopācchareṇāmitavikramaḥ .
     tato gorūpamāsthāya bhūḥ palāyitumutsahet ..
     pṛṣṭhato'nugatastasyāḥ pṛthurdīptaśarāsanaḥ .
     tataḥ sthitvaikadeśe tu kiṃ karomīti sābravīt ..
     pṛthurapyavadadvākyamīpsitaṃ dehi suvrate ! .
     sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca ..
     tathaiva cābravīdbhūmiduṃdoha ca narādhipaḥ .
     sve sve pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum ..
     tadannamabhavat śuddhaṃ prajā jīvanti tena vai .
     tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat ..
     dogdhā bṛhaspatirabhūt pātraṃ vedastapo rasaḥ .
     vedaiśca vasudhā dugdhā dogdhā mitrastadābhavat ..
     indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam .
     devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājatantadā ..
     antakaścābhavaddogdhā yamo vatsaḥ sudhārasaḥ .
     alāvupātraṃ nāgānāṃ takṣako vatsako'bhavat ..
     viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro'bhavat punaḥ .
     asurairapi dugdheyamāyase śakrapīḍanīm ..
     pātre māyāmabhūdvatsaḥ prahrādiśca virocanaḥ .
     dogdhā dbimūrdhā tatrāsīnmāyā yena pravartitāḥ ..
     yakṣaiśca vasudhā dugdhā purāntardhānamīpsubhiḥ .
     kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate ! ..
     pretarakṣogaṇairdugdhā dharā ruciramulvaṇam .
     raupyalābho'bhavaddogdhā sumālī vatsa eva tu ..
     gandharvaiśca punardugdhā vasudhā cāpsarogaṇaiḥ .
     vatasaṃ caitrarathaṃ kṛtvā gandhān padmadale tathā ..
     dogdhā ca surucirnāma nāṭyavedasya pāragaḥ .
     giribhirvasudhā dugdhā ratnāni vividhāni ca ..
     auṣadhāni ca divyāni dogdhā merurmahābalaḥ .
     vatso'bhūddhimavāṃstatra pātraṃ śailamayaṃ punaḥ ..
     vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam .
     pālāśapātre dogdhā tu sālaḥ puṣpadalākulaḥ ..
     plakṣo'bhavattato vatsaḥ sarvavṛkṣagaṇādhipaḥ .
     evamanyaiśca vasudhā tathā dugdhā yathepsitam ..
iti matsyapurāṇe 10 adhyāyaḥ .. * .. anyadvivaraṇaṃ bhūgolaśabde draṣṭavyam .. pṛthvī . tadvaidikaparyāyaḥ . gauḥ 1 gmā 2 jmā 3 kṣmā 4 kṣā 5 kṣāmā 6 kṣoṇī 7 kṣitiḥ 8 avaniḥ 9 ūrvī 10 pṛthvī 11 mahī 12 ripaḥ 13 aditiḥ 14 ilā 15 nirṛtiḥ 16 bhūḥ 17 bhūmiḥ 18 pūṣā 19 gātuḥ 20 gotrā 21 . ityekaviṃśatipṛthivīnāmadheyāni . iti vedanighaṇṭau 1 adhyāyaḥ .. (antarikṣam . iti nighaṇṭuḥ . 1 . 3 .. yathā, ṛgvede . 10 . 121 . 1 .
     sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāya haviṣā vidhema .. pṛthivītyantarikṣanāma . iti tadbhāṣye sāyanaḥ ..)

pṛthivīgītā, strī, (pṛthivyā gītā .) pṛthivīkathā . yathā --
     maitreya ! pṛthivīgītāḥ ślokāścātra nibodha tān .
     yānāha dharmadhvanine janakāyāsito muniḥ ..
     śrīpṛthivyuvāca .
     kathameṣa narendrāṇāṃ moho buddhimatāmapi .
     yena kena sadharmāṇo'pyativiśvastacetasaḥ ..
     pūrbamātmajayaṃ kṛtvā jetumicchanti mantriṇaḥ .
     tato bhṛtyāṃśca paurāṃśca jigīṣante tathā ripūn ..
     krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām .
     ityāsaktadhiyo mṛtyuṃ na paśyantyavidūragam ..
     samudrāvaraṇaṃ yāti manmaṇḍalamatho vaśam .
     kiyadātmajayādetanmuktirātmajaye phalam ..
     utsṛjya pūrbe yāṃ yātā yāṃ nādāya gataḥ pitā .
     tāṃ māmativimūḍhatvājjetumicchanti pārthivāḥ ..
     matkṛte pitṛputtrāṇāṃ bhrātṝṇāñcāpi vigrahāḥ .
     jāyante'tyantamohena mamatvādṛtacetasām ..
     pṛthvī mameyaṃ sakalā mameyaṃ mameti caiṣā mama śāśvateyam .
     yo yo mṛte'nyatra babhūva rājā kubuddhirāsīdriti tasya tasya ..
     dṛṣṭvā mamatvādṛtacittamekaṃ vihāya māṃ mṛtyupathaṃ vrajantam .
     tasyānvayastatra kathaṃ mamatvaṃ hṛdyāspadaṃ matprabhavaṃ karoti ..
     pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrūn .
     narādhipāsteṣu mamātihāsaḥ punaśca mūḍheṣu dayābhyupaiti ..
     śrīparāśara uvāca .
     ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutāḥ .
     mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam ..
iti viṣṇupurāṇe 4 aṃśe 24 adhyāyaḥ ..

pṛthivīpatiḥ, puṃ, (pṛthivyāḥ patiḥ .) rājā . (yathā, manuḥ . 7 . 177 .
     sarvopāyaistathā kuryāt nītijñaḥ pṛthivīpatiḥ .
     yathāsyābhyadhikā na syurmitrodāsīnaśatravaḥ ..
) ṛṣabhanāmauṣadhiḥ . iti medinī . te, 231 .. yamaḥ . iti hemacandraḥ ..

pṛthivīpālaḥ, puṃ, (pṛthivīṃ pālayatīti . pṛthivī + pāli + aṇ .) rājā . yathā --
     bubhuje pṛthivīpālaḥ pṛthivīmeva kevalām .. iti raghuḥ ..

pṛthivīśakraḥ, puṃ, (pṛthivyāṃ śakra iva .) rājā . iti hemacandraḥ . 3 . 353 ..

pṛthuḥ, puṃ, (prathate vikhyāto bhavatīti . pratha + prathimradibhrasjāṃ saṃprasāraṇaṃ salopaśca . uṇā° 1 . 29 . iti kuḥ samprasāraṇañca .) tretāyuge sūryavaśīyapañcamanṛpaḥ . veṇanṛpasya dakṣiṇakaramathanājjātaḥ . prajārañjanāt ādye rājāpādhiṃ prāptaḥ . yathā --
     atha te ṛṣayaḥ sarve prasannamanasastataḥ .
     gatakalmaṣamevaṃ taṃ jātaṃ veṇaṃ nṛpottamam ..
     mamanthurdakṣiṇaṃ pāṇiṃ tasyaiva ca mahātmanaḥ .
     mathite tasya pāṇau ca sañjātaṃ svedameva hi ..
     punarmamanthuste viprā dakṣiṇaṃ pāṇimeva ca .
     svakarāt puruṣo jajñe dvādaśādityasannibhaḥ ..
     taptakāñcavarṇāṅgo divyamālyāmbarāvṛtaḥ .
     divyābharaṇaśobhāṅgo divyagandhānulepanaḥ ..
     mukuṭena suvarṇena kuṇḍalābhyāṃ virājate ..
     mahākāyo mahābāhū rūpeṇāpratimo bhuvi .
     khaḍgabāṇadharo dhanvī kavacī ca mahāprabhaḥ ..
     sarvalakṣaṇasampannaḥ sarvālaṅkārabhūṣitaḥ .
     tejasā rūpabhāvena sākṣādagniriva jvalan ..
     ādyamājagavaṃ nāma dhanurgṛhya mahāvaram .
     indro divi yathā bhāti bhuvi veṇātmajastathā ..
     tasmin jāte mahābhāge devāśca ṛṣayo'malāḥ .
     utsavaṃ cakrire sarve veṇasya tanayaṃ prati ..
     dīpyamānaḥ svavapuṣā varṇaireva mahāmatiḥ .
     śarāṃśca divyānrakṣārthaṃ kavacañca mahāprabham ..
     dadāvindraḥ sahasrākṣo mālāñcāmlānapuṣpikām ..
     jāte tasminmahābhāge pṛthau vīre mahātmani ..
     saṃprahṛṣṭāni bhūtāni samastāni dvijottamāḥ .
     sarvatīrthāni toyāni puṇyāni vividhāni ca ..
     sthāvarāṇi carāṇyeva abhyaṣiñcannarādhipam .
     mahāvīraṃ prajāpālaṃ pṛthumevaṃ dvijottamāḥ ..
     pṛthuṃ vaiṇyaṃ vaḍrarājye abhiṣiktaṃ carācaraiḥ .
     devairvipraistathā sarvairabhiṣikto mahāmanāḥ ..
     rājñāñcaivādhikāre vai pṛthurvaiṇyaḥ pratāpavān .
     tadā pitrā prajāḥ sarvāḥ kadā naivānurañjitāḥ ..
     tenānurañjitāḥ sarvāḥ sukhairmubhudire tadā .
     anurāgāttu vīrasya nāma rājetyabhāṣata ..
     prayātasya sudhīrasya samudrasya dvijottamāḥ .
     āpastastambhire sarvā bhayāttasya mahātmanaḥ ..
     prayātasya rathasyāpi tasyaiva ca mahātmanaḥ .
     durgamārgaṃ vilokyaiva svamārgaṃ parvatā daduḥ ..
     dhvajabhaṅgaṃ na cakruste girayaḥ sarva eva te .
     akṛṣṭapacyā pṛthivī sarvatra kāmadhenavaḥ ..
     parjanyaḥ kāmavarṣī ca vedayajñān mahotsavān .
     kurvanti brāhmaṇāḥ sarve kṣattriyāśca tathāpare ..
     sarvakāmaphalā vṛkṣāstasmin śāsati rājani .
     na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ nṛṇām ..
     sarve sukhena jīvanti lokā dharmaparāyaṇāḥ .
     tasmin śāsati durdharṣe rājarāje mahātmani ..
iti pādmottarakhaṇḍe 29 adhyāyaḥ .. * .. tasya māhātmyaṃ yathā --
     pṛthunā pravibhaktā ca śobhitā ca vasundharā .
     śasyaratnavatī sphītā purapattanaśālinī ..
     evaṃ prabhāvo vaiṇyaśca rājāsīdrājasattamaḥ .
     namasyaścaiva pūjyaśca bhūtikāmairnarottamaiḥ ..
     brāhmaṇairvedakāmaiśca pṛthurvaiṇyaḥ pratāpavān .
     ādikartā raṇānāñca yodhānāṃ prathamo nṛpaḥ ..
     yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam .
     ghorarūpān sa saṃgrāmān kṣemī tarati kīrtimān ..
     vaiśyairapi hi śūdraiśca svāḥ svā vṛttīranuśritaiḥ .
     pṛthureva namaskāryaḥ sarvasiddhikarastu saḥ ..
     evaṃ pṛthurabhūt pūrbaṃ prasādāccakrapāṇinaḥ .
     sārvabhaumo mahātejā durviṣahyaḥ surāsuraiḥ ..
tasya puttrau dvau . yathā --
     pṛthoḥ puttrau tu dharmajñau jajñāte'ntardhipāṇinau .
     śikhaṇḍī ca havirdhānamantardhānādvyajāyata ..
areṇābhūrājñaḥ puttraḥ . yathā, agnipurāṇe .
     ayodhastasya puttro'bhūt kakutstho nāma vīryavān .
     kakutsthasya areṇābhūstasya puttraḥ pṛthuḥ smṛtaḥ ..
agniḥ . iti medinī . the, 10 .. (priyavratavaṃśodbhavasya vibhoḥ puttraḥ . yathā, viṣṇupurāṇe . 2 . 1 . 38 .
     bhuvastasmāt tathodgīthaḥ prastārastatsuto vibhuḥ .
     pṛthustato'bhavannakto naktasyāpi gayaḥ sutaḥ ..
tāmasamanvantare ṛṣiviśeṣaḥ . yathā, mārkaṇḍeye . 74 . 59 .
     jyotirdhāmā pṛthuḥ kāvyaścaitro'gnirvalakastathā .
     pīvaraśca tathā brahman ! sapta saptarṣayo'bhavan ..
)

pṛthuḥ, strī, (prathate vistārametīti . pratha + kuḥ samprasāraṇañca .) kṛṣṇajīrakaḥ . ityamaraḥ . 2 . 9 . 37 .. (etatparyāyo yathā --
     kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ .
     kālājājī tu suṣavī kālikā copakālikā ..
     pṛthvīkā kāravī pṛthvī pṛthuḥ kṛṣṇopakuñcikā .
     upakuñcī ca kuñcī ca bṛhajjīraka ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tvakparṇī . hiṅgupatrī . iti medinī . the, 10 .. (paryāyo'syā yathā --
     hiṅgupatrī tu kavarī pṛthvikā pṛthukā pṛthuḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) ahiphenaḥ . iti śabdaratnāvalī ..

pṛthuḥ, tri, (pratha + kuḥ samprasāraṇañca .) mahat . ityamaraḥ . 3 . 1 . 60 .. (yathā, āryāsaptaśatyām . 117 .
     ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi ! .
     acalā api na mahāntaḥ ke cañcalabhāvamānītāḥ ..
) nipuṇaḥ . iti śabdaratnāvalī ..

pṛthukaḥ, puṃ, (pṛthureva . pṛthu + saṃjñāyāṃ kan . yadvā, prathate iti . pratha + arbhakapṛthuketi . uṇā° 5 . 53 . iti kukan saṃprasāraṇañca .) ttipiṭakaḥ . ityamaraḥ .. klīvaliṅgo'pyayam . yathā --
     dviḥsvinnamannaṃ pṛthukaṃ śuddhaṃ deśaviśeṣake .
     nātyantaśastaṃ viprāṇāṃ bhakṣaṇe ca nivedane ..
     abhakṣyañca yatīnāñca vidhavābrahmacāriṇām ..
iti brahmavaivarte brahmakhaṇḍe 27 adhyāyaḥ .. (yathāsya guṇāḥ .
     pṛthukā guravo valyā kaphaviṣṭambhakāriṇaḥ .. iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..
     pṛthukā guravo bhṛṣṭān bhakṣayedalpaśastu tān .
     yāvā viṣṭabhya jīryanti satuṣā bhinnavarcasaḥ ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..
     pṛthukā guravaḥ snigdhā bṛṃhaṇā kaphavardhanāḥ .
     balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ ..
iti suśrute sūtrasthāne 46 adhyāye .. cākṣuṣamanvantare devagaṇabhedaḥ . yathā, harivaṃśe . 7 . 32 .
     ādyā prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ ..)

pṛthukaḥ, tri, (prathate iti . pratha + arbhakapṛthukapākā vayasi . uṇā° 5 . 53 . iti kukan samprasāraṇañca . yadvā, pṛthu yathā syāt tathā kāyati śabdāyate iti . kai śabde + kaḥ .) bālakaḥ . iti medinī . ke, 126 .. (yathā, māghe . 3 . 30 .
     prakrīḍitān reṇubhiretya tūrṇaṃ ninyurjananyaḥ pṛthukān pathibhyaḥ ..)

pṛthukā, strī, (pṛthuḥ sthūlaiva . pṛthu + kan + ṭāp .) hiṅgupatrī . iti śabdacandrikā .. (asyāḥ paryāyo yathā --
     hiṅgupatrī tu kavarī pṛthvikā pṛthukā pṛthuḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bālikā ca ..

pṛthukolaḥ, puṃ, (pṛthuḥ kolaḥ .) rājavadaraḥ . iti rājanirghaṇṭaḥ ..

pṛthucchadaḥ, puṃ, (pṛthavaśchadāḥ patrāṇi yasya .) haridarbhaḥ . iti rājanirghaṇṭaḥ .. bṛhatpatre, tri ..

pṛthupatraḥ, puṃ, (pṛthūni patrāṇi yasya .) raktalaśunaḥ . iti rājanirghaṇṭaḥ ..

pṛthupalāśikā, strī, (pṛthūni palāśāni yasyāḥ . kap . ṭāpi ata itvam .) śaṭī . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā --
     śaṭī palāśī ṣaḍgranthā suvratā gandhamūlikā .
     gandhārikā gandhavadhūrvadhūḥ pṛthupalāśikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pṛthuromā, [n] puṃ, (pṛthūni romāṇi lomasthānīyāni śalkānyasyeti .) matsyaḥ . ityamaraḥ . 1 . 10 . 17 .. bṛhallomayukte, tri ..

pṛthulaṃ, tri (pṛthuṃ pṛthutvamasyāstīti . pṛthu + sidhmāditvāt lac . yadvā, pṛthuṃ lātīti . lā + kaḥ .) mahat . ityamaraḥ . 3 . 1 . 60 .. (yathā, māghe . 10 . 65 .
     śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena ..)

pṛthulā, strī, (pṛthula + ṭāp .) hiṅgupatrī . iti jaṭādharaḥ .. (guṇādayo'syā hiṅgupatrīśabde jñātavyāḥ ..)

pṛthuśimbaḥ, puṃ, (pṛthuḥ śimbā yasyāḥ .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (paryāyāntaramasya yathā --
     śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇḍukāḥ .
     maṇḍūkapatrapatrorṇaśukanāsakuṭannaṭāḥ ..
     dīrghavṛnto'raluścāpi pṛthuśimbaḥ kaṭambharaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pṛthuśekharaḥ, puṃ, (pṛthu mahat śekharaṃ śṛṅgaṃ yasya .) parvataḥ . iti trikāṇḍaśeṣaḥ ..

pṛthuskandhaḥ, puṃ, (pṛthuḥ sthūlaḥ skandho yasya .) śūkaraḥ . iti rājanirghaṇṭaḥ ..

[Page 3,230a]
pṛthūdakaṃ, klī, (pṛthu puṇyapradatvāt mahadudakaṃ yasya .) tīrthabhedaḥ . yathā --
     te śrutvā ṛṣayaḥ sarve tīrthamāhātmyamuttamam .
     kapālamocanamiti nāma cakruḥ samāgatāḥ ..
     tatrāpi sumahattīrthaṃ viśvāmitrasya viśrutam .
     brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ ..
     tasmiṃstīrthavare snātvā brāhmaṇyaṃ labhate dhruvam .
     brāhmaṇastu viśuddhātmā paraṃ padamavāpnuyāt ..
     tataḥ pṛthūdakaṃ gacchenniyato niyatāśanaḥ .
     tatra siddhastu brahmarṣī ruṣadgurnāma nāmataḥ ..
     jātismaro ruṣadgustu gaṅgādbāre tadā sthitaḥ .
     antakālaṃ tato dṛṣṭvā puttrān vacanamabravīt ..
     iha śreyo na paśyāmi nayadhvaṃ māṃ pṛthūdakam .
     vijñāya tasya tadbhāvaṃ ruṣadgoste tapodhanāḥ ..
     taṃ vai tīrthamupāninyuḥ sarasvatyāstapodhanam .
     sa taiḥ puttraiḥ samānītaḥ sarasvatyā samāplutaḥ ..
     smṛtvā tīrthaguṇān sarvān prāhedamṛṣisattamaḥ .
     sarasvatyāstu tīre yaḥ saṃtyajedātmanastanum ..
     pṛthūdake japyaparo nainaṃ śvo maraṇaṃ labhet .
     tatraiva brahmayonyasti brahmaṇā yatra nirmitā ..
     pṛthūdakaṃ samāśritya sarasvatyāstaṭe sthitaḥ .
     caturvarṇasya sṛṣṭyarthamātmajñānaparo'bhavat ..
     tasyābhidhyāyataḥ sṛṣṭiṃ brahmaṇo'vyaktajanmanaḥ .
     mukhato brāhmaṇā jātā bāhubhyāṃ kṣattriyāstathā ..
     ūrubhyāṃ vaiśya jātīyāḥ padbhyāṃ śūdrāstato'bhavan .
     cāturvarṇyaṃ tato dṛṣṭvā āśramasthān sutāṃstataḥ ..
     evaṃ pratiṣṭhitaṃ tīrthaṃ brahmayonītisaṃjñitam .
     tatra snātvā muktikāmaḥ punaryoniṃ na paśyati ..
iti vāmanapurāṇe 38 adhyāyaḥ .. (yathā ca mahābhārate . 3 . 83 . 132 -- 139 .
     tato gaccheta rājendra ! tīrthaṃ trailokyaviśrutam .
     pṛthūdakamiti khyātaṃ kārtikeyasya vai nṛpa ! ..
     tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ .
     ajñānāt jñānato vāpi striyā vā puruṣeṇa vā ..
     yatkiñcidaśubhaṃ karma kṛtaṃ mānuṣabuddhinā .
     tat sarvaṃ naśyate tatra snānamātrasya bhārata ! ..
     aśvamedhaphalañcāpi labhate svargameva ca .
     puṇyamāhuḥ kurukṣetraṃ kurukṣetrāt sarasvatī ..
     sarasvatyāśca tīrthāni tīrthebhyaśca pṛthūdakam .
     uttamaṃ sarvatīrthānāṃ yastyajedātmanastanum ..
     pṛthūdake japyaparo na tasya maraṇaṃ bhavet .
     gītaṃ sanatkumāreṇa vyāsena ca mahātmanā ..
     vede ca niyataṃ rājannadhigacchet pṛthūdakam .
     pṛthūdakāt tīrthatamaṃ nānyattīrthaṃ kurūdvaha ! ..
     tanmedhyaṃ tat pavitrañca pāvanañca na saṃśayaḥ .
     tatra snātvā divaṃ yānti ye'pi pāpakṛtā narāḥ .
     pṛthūdake naraśreṣṭha ! evamāhurmanīṣiṇaḥ ..
)

pṛthūdaraḥ, puṃ, (pṛthu mahadudaraṃ yasya .) meṣaḥ . iti hārāvalī . 80 .. bṛhatkukṣau, tri ..

pṛthvī, strī, (pṛthuḥ sthūlatvaguṇayuktā . voto guṇavacanāt . 4 . 1 . 44 . iti ṅīṣ .) pṛthivī . (yathā, devībhāgavate . 3 . 13 . 8 .
     madhukaiṭabhayormedasaṃyogot medinī smṛtā .
     dhāraṇācca dharā proktā pṛthvī vistārayogataḥ ..
) pṛthorduhitṛtvasvīkārādetannāma . yathā, agnipurāṇe .
     duhitṛtvamanuprāptā devī pṛthvī tathocyate .. hiṅgupatrī . kṛṣṇajīrakaḥ . ityamaraḥ . 2 . 9 . 37, 2 . 9 . 40 .. (etasyāḥ paryāyo yathā --
     kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ .
     kālājājītu suṣavī kālikā copakālikā ..
     pṛthvīkā kāravī pṛthvī pṛthuḥ kṛṣṇopakuñcikā .
     upakuñcī ca kuñcī ca bṛhajjīraka ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vṛttārhanmātā . iti hemacandraḥ .. punarnavā . sthūlailā . iti rājanirghaṇṭaḥ .. (saptadaśākṣarapādakaścchandobhedaḥ . iti chandomañjarī .. asya lakṣaṇādikaṃ chandaḥśabde draṣṭavyam ..)

pṛthvīkā, strī, (pṛthvī + svārthe kan .) bṛhadelā . ityamaraḥ . 2 . 4 . 125 .. (asyāḥ paryāyo yathā --
     elāsthūlā ca bahulā pṛthvīkā tripuṭāpi ca .
     bhadrailā bṛhadelā ca candrabālā ca niṣkuṭiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sūkṣmailā . kṛṣṇajīrakaḥ . iti ratnamālā .. hiṅgupatrī . iti rājanirghaṇṭaḥ ..

pṛthvīkuravakaḥ, puṃ, (pṛthvyāṃ bhūmau kuravaka iva .) śvetamandārakaḥ . iti rājanirghaṇṭaḥ ..

pṛthvījaṃ, klī, (pṛthvyāṃ jāyate iti . jana + ḍaḥ .) gaḍalavaṇam . iti rājanirghaṇṭaḥ ..

pṛdākuḥ, puṃ, (pardate iti . parda apānaśabde + pardernit samprasāraṇamallopaśca . uṇā° 3 . 80 . iti kākuḥ rephasya samprasāraṇaṃ allopaśca .) sarpaḥ . ityamaraḥ . 1 . 8 . 6 .. (yathā, mahābhārate . 6 . 178 . 27 .
     sa bhīmaṃ sahasābhyetya pṛdākuḥ kupito bhṛśam .
     jagrāhājagaro grāho bhujayorubhayorbalāt ..
) vṛścikaḥ . vyāghraḥ . citrakaḥ . iti medinī . ke, 125 .. kuñjaraḥ . vṛkṣaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

pṛśniḥ, tri, (spṛśyate iti . spṛśa saṃsparśe + ghṛṇipṛśnīti . uṇā° 4 . 52 . iti ni nipātanāt sādhuḥ .) alpatanuḥ . ityamaraḥ . 2 . 6 . 48 .. (yathā, mahābhārate . 13 . 26 . 86 .
     dakṣāṃ pṛśniṃ bṛhatīṃ viprakṛṣṭāṃ śivāmṛddhāṃ bhaginīṃ suprasannām .
     vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste ..
) kharvadurbalālpāsthiḥ . iti bharataḥ .. (śuklavarṇaḥ . yathā, ṛgvede . 1 . 160 . 3 .
     dhenuñca pṛśniṃ vṛṣabhaṃ suretasam .. pṛśniṃ śuklavarṇāṃ dhenum . iti tadbhāṣye sāyanaḥ .. prāptatejāḥ . yathā, ṛgvede . 10 . 189 . 1 .
     āyaṃ gauḥ pṛśnirakramīdasadanmātaraṃ puraḥ ..)

[Page 3,230c]
pṛśniḥ, strī, (spṛpati dravyajātaṃ spṛśyate iti vā . spṛśa + ghṛṇispṛśnīti . uṇā° 4 . 52 . iti ni nipātanāt sādhuḥ .) raśmiḥ . iti śabdaratnāvalī .. (annam . vedāḥ . jalam . amṛtam . iti mahābhāratam . 12 . 341 . 44 ..) sutaporājapatnī . saiva janmāntare devakī bhūtā . iti śrībhāgavate 10 skandhaḥ ..

pṛśnikā, strī, (pṛśnau jale kāyati śobhate iti . kai + kaḥ . yadvā, pṛśni svalpaṃ kaṃ jalaṃ yatra .) kumbhikā . iti śabdamālā ..

pṛśnigarbhaḥ, puṃ, (pṛśnirvedādayo garbhe yasya . yadvā, pṛśniḥ janmāntarajātadevakī tasyāḥ garbha utpattisthānatvenāstyasyeti . ac .) śrīkṛṣṇaḥ . iti hārāvalī . 9 .. (asya niruktiryathā mahābhārate . 12 . 341 . 44 .
     pṛśnirityucyate cānnaṃ vedā āpo'mṛtaṃ tathā .
     mamaitāni sadā garbhaḥ pṛśnigarbhastato'smyaham ..
)

pṛśniparṇī, strī, (pṛśni svalpaṃ parṇamasyāḥ . ṅīṣ .) latāviśeṣaḥ . cākuliyā iti bhāṣā . cakaraut iti hindī bhāṣā . tatparyāyaḥ . pṛthakparṇī 2 citraparṇī 3 aṅghrivallikā 4 kroṣṭuvinnā 5 siṃhapucchī 6 kalaśiḥ 7 dhāvaniḥ 8 guhā 9 . ityamaraḥ . 2 . 4 . 92 .. kecittu pṛśniparṇyādicatuṣkaṃ cākuliyā iti khyātāyām . kroṣṭuvinnādipañcakaṃ virālachāṃi iti khyātāyāmityāhuḥ . etattu vaidyā na śraddadhate . te hi kalaśyādiśabdena pṛśniparṇīmeva gṛhṇanti . pṛśniparṇī siṃhapucchī citraparṇī kaṭusiṃhapucchī anayoralpabhedānnavaivaikārthā iti kecit . iti bharataḥ .. api ca . piṣṭaparṇī 10 lāṅgalī 11 kroṣṭupucchikā 12 pūrṇaparṇī 13 kalaśī 14 kroṣṭukamekhalā 15 dīrghā 16 śṛgālavṛntā 17 triparṇī 18 siṃhapucchikā 19 dīrghapatrā 20 atiguhā 21 ghṛṣṭhilā 22 citraparṇikā 23 . iti sāñje ratnamālā .. mahāguhā 24 śṛgālavinnā 25 ghamanī 26 mekhalā 27 lāṅgūlikā 28 pṛṣṭiparṇī 29 dīrghaparṇī 30 . iti rājanirghaṇṭaḥ .. aṅghriparṇī 31 dhāvanī 32 . iti bhāvaprakāśaḥ .. asyā guṇāḥ . kaṭuttvam . atīsārakāsavātarogajvaronmādavraṇadāhanāśitvañca . iti rājanirghaṇṭaḥ .. tridoṣaghnatvam . vṛṣyatvam . madhuratvam . saratvam . śvāsaraktātīsāratṛḍvamināśitvañca . iti bhāvaprakāśaḥ .. grāhitvam . iti rājavallabhaḥ ..

pṛśnibhadraḥ, puṃ, (pṛśnau bhadraṃ yasya .) śrīkṛṣṇaḥ . iti śabdamālā ..

pṛśniśṛṅgaḥ, puṃ, (pṛśnirvedādayaḥ śṛṅgamivāsya .) viṣṇuḥ . iti śabdamālā .. (pṛśni svalpaṃ śṛṅgamiva śuṇḍāgraṃ yasya .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 3,231a]
pṛśnī, strī, (spṛśati jalamiti . spṛśa + niḥ . tato vā ṅīṣ .) vāriparṇī . iti śabdaratnāvalī .. (vivaraṇamasyā vāriparṇīśabde jñātavyam ..) kumbhikā . iti bhūriprayogaḥ ..

pṛṣa, u seke . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ . ktvāveṭ .) u, parṣitvā pṛṣṭvā . iti durgādāsaḥ ..

pṛṣat, klī, (parṣati siñcatīti . pṛṣa secane + vartamāne pṛṣadbṛhanmahaditi . uṇā° 2 . 84 . iti . atipratyayo guṇābhāvaśca nipātyate . śatṛvadasya kāryaṃ vijñeyam .) jalavinduḥ . ityamaraḥ . 1 . 10 . 6 .. yathā, pṛṣadaparuṣaviṣāṇāgreṇa luṭhati . iti śrībhāgavate 5 skandhe 8 adhyāyaḥ .. pṛṣat jalavindustadvat aparuṣeṇa mṛdunā viṣāṇāgreṇa luṭhati saṅghaṭṭayati . iti taṭṭīkāyāṃ śrīdharasvāmī . idaṃ dvivacanabahuvacanāntamapi bhavati ..

pṛṣataḥ, puṃ, (parṣatīti . pṛṣi seke + pṛṣirañjibhyāṃ kit . uṇā° 3 . 111 . iti atac . sa ca kit .) vinduḥ . ityamaraḥ . 1 . 10 . 6 .. (yathā, raghau . 3 . 3 .
     karīva siktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalam ..) śvetavinduyuktamṛgaḥ . iti medinī . te, 135 .. tatparyāyaḥ . raṅkuḥ 2 śavalapṛṣṭhakaḥ 3 . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne 46 adhyāye . hariṇarṣyakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrā pṛṣatacāruskaramṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ . kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā vastiśodhanāśca .. * .. drupadarājasya pitā . yathā, mahābhārate . 1 . 131 . 17 .
     bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ .
     tasyāpi drupado nāma tadā samabhavat sutaḥ ..
maṇḍalisarpāntargatasarpaviśeṣaḥ . yathā -- ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaścitramaṇḍalaḥ pṛṣato rodhrapuṣpa ityādiṣu .. iti suśrute kalpasthāne caturthe'dhyāye ..)

pṛṣatāmpatiḥ, puṃ, (pṛṣatāṃ vindūnāṃ patirnetā ityaluk samāsaḥ .) vāyuḥ . iti jaṭādharaḥ .. (yathā, māghe . 6 . 55 .
     gajapatidvayasīrapi haimanastuhinayan saritaḥ pṛṣatāmpatiḥ .
     salilasantatimadhvagayoṣitāmatanutātanutāpakṛtaṃ dṛśām ..
)

pṛṣatāśvaḥ, puṃ, (pṛṣato mṛgaviśeṣo'śva iva gatisādhanaṃ vāhano vā yasya .) vāyuḥ . ityamaraṭīkāyāṃ bharataḥ ..

pṛṣatī, strī, (pṛṣata + striyāṃ ṅīp .) śvetavinduyuktā mṛgī . iti medinī . te, 135 .. (yathā, raghuḥ . 8 . 59 .
     pṛṣatīṣu vilolamīkṣitaṃ pavanādhūtalatāsu vibhramāḥ ..)

[Page 3,231b]
pṛṣatkaḥ, puṃ, (pṛṣyate sicyate kṣipyate iti . pṛṣa + atiḥ . tataḥ saṃjñāyāṃ kan .) bāṇaḥ . ityamaraḥ . 2 . 8 . 86 .. (yathā, raghau . 7 . 45 .
     apyardhabhāge parabāṇalūnā dhanurbhṛtāṃ hastavatāṃ pṛṣatkāḥ ..)

pṛṣadaśvaḥ, puṃ, (pṛṣan mṛgaviśeṣo'śva iva vāhako yasya .) vāyuḥ . ityamaraḥ . 1 . 1 . 65 .. (yathā, ṛgvede . 1 . 87 . 4 .
     sa hi svasṛt pṛṣadaśvo yuvā gaṇo'yā īśānastavīṣibhirāvṛtaḥ .. rājarṣibhedaḥ . yathā, mahābhārate . 2 . 8 . 12 .
     vyaśvaḥ sadaśvo vadhryaśvaḥ pṛthuvegaḥ pṛthuśravāḥ .
     pṛṣadaśvo vasumanāḥ kṣupaśca sumahābalaḥ ..
virūpasya puttraḥ . yathā, bhāgavate . 9 . 6 . 1 .
     virūpaḥ ketumān śambhurambarīṣasutāstrayaḥ .
     virūpāt pṛṣadaśvo'bhūt tatputtrastu rathītaraḥ ..
)

pṛṣadājyaṃ, klī, (pṛṣadbhiḥ dadhivindubhiḥ sahitamājyam .) sadadhyājyam . dadhimiśritaghṛtam . ityamaraḥ . 2 . 7 . 24 .. (yathā, ṛgvede . 10 . 90 . 8 .
     tasmādyajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam .
     paśūntāṃścakre vāyavyānāraṇyān gryāmyāśca ye ..
pṛṣadājyaṃ dadhimiśramājyam . iti tadbhāṣye sāyanaḥ ..)

pṛṣadvalaḥ, puṃ, (pṛṣadeva balamasya .) vāyvaśvaḥ . yathā --
     dhuvitramarudāndolaḥ kucaivaścāmarānilaḥ .
     pṛṣadbalastu vāyvaśvaḥ kuvere tu pramoditaḥ ..
iti śabdamālā ..

pṛṣantiḥ, puṃ, (parṣati siñcatīti . pṛṣa secane + atipratyayaḥ . nipātanāt sādhuḥ .) vinduḥ . yathā --
     payaḥpṛvantibhiḥ spṛṣṭā vānti vātāḥ śanaiḥ śanaiḥ .. iti bharatadhṛtajāmbavatīvijayakāvyam ..

pṛṣabhāṣā, strī, (parṣatīti . pṛṣa seke + kaḥ . pṛṣāmṛtavarṣiṇī bhāṣā yatra .) amarāvatī . iti śabdaratnāvalī ..

pṛṣākarā, strī, (pṛṣa + bhāve kvip . pṛṣe secanāya ākīryate iti . ā + ka + ap + ṭāp . prātaḥ sandhyāyāñcāsyā upari jalasecanādeva tathātvam .) kṣudraśilā . iti śabdacandrikā .. vāṭkhārā iti bhāṣā ..

pṛṣātakaṃ, klī, (pṛṣantaṃ pṛṣadājyam ātakate hasatīti . taka + ac . pṛṣodarāditvāt sādhuḥ .) dadhiyuktaghṛtam . iti hemacandraḥ ..

pṛṣodaraḥ, tri, pṛṣadudaraṃ yasya . (pṛṣodarādīni yathopadiṣṭam . 6 . 3 . 109 . iti talopaḥ .) manīṣāditvāt talopaḥ . iti durgādāsaḥ ..
     bhavedvarṇāgamārdhasaḥ siṃho varṇaviparyayāt .
     varṇādeśācca gūḍhātmā varṇalopāt pṛṣodaraḥ ..
iti goyīcandradhṛtakārikā ..

[Page 3,231c]
pṛṣodyānaṃ, klī, kṣudropavanam . manīṣāditvāt pṛṣatastakāralopaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

pṛṣṭhaṃ, klī, (pṛṣyate sicyate iti . pṛṣa tithapṛṣṭhagūthayūthaprothāḥ . uṇā° 2 . 12 . iti thakpratyayena nipātanāt siddham .) śarīrapaścādbhāgaḥ . ityamaraḥ . 2 . 6 . 78 .. pīṭha iti bhāṣā .. (yathā, manau . 4 . 72 .
     na vigarhya kathāṃ kuryādbahirmālyaṃ na dhārayet .
     gavāñca yānaṃ pṛṣṭhena sarvathaiva vigarhitam ..
) caramamātram . iti medinī . ṭhe, 7 .. (stotraviśeṣaḥ . yathā, śatapathabrāhmaṇe . 8 . 1 . 1 . 5 .
     trivṛtastomādrathantaraṃ pṛṣṭhaṃ niramimīta ..)

pṛṣṭhagranthiḥ, puṃ, (pṛṣṭhasya granthiḥ .) gaḍuḥ . iti hemacandraḥ . 3 . 446 .. kuṃja iti bhāṣā ..

pṛṣṭhataḥ, [s] vya, (pṛṣṭha + pratiyoge pañcamyāstasiḥ . 5 . 4 . 44 . ityasya ādyādibhya upāsaṃkhyānam . iti vārtikoktyā tasiḥ .) paścāt . yathā, bhaṭṭiḥ . 1 . 24 .
     taṃ pṛṣṭhataḥ praṣṭhamiyāya namro hiṃsreṣu dīprāstradharaḥ kumāraḥ .. pṛṣṭhadeśe . (yathā, manau . 8 . 300 .
     pṛṣṭhatastu śarīrasya nottamāṅge kathañcana .
     ato'nyathā tu praharan prāptaḥ syāt caurakilviṣam ..
)

pṛṣṭhadṛṣṭiḥ, puṃ, (pṛṣṭhe dṛṣṭirdarśanaṃ yasya .) bhallūkaḥ . iti rājanirghaṇṭaḥ ..

pṛṣṭhamāṃsādaḥ, tri, (pṛṣṭhe parokṣe māṃsāda iva . asamakṣamaniṣṭajanakavākyakathanādasya tathātvam .) vākyābhidhāyī . iti trikāṇḍaśeṣaḥ .. cogolakhora iti pārasyabhāṣā . (pṛṣṭhamāṃsamattīti . aṇ . pṛṣṭhamāṃsabhakṣake, tri ..)

pṛṣṭhamāṃsādanaṃ, klī, (pṛṣṭhe parokṣe māṃsādanaṃ māṃsabhakṣaṇamiva kīrtanasyāsyāniṣṭajanakatvāt .) parokṣe doṣakīrtanam . iti hemacandraḥ . 3 . 265 .. tadvati, tri .. (pṛṣṭhamāṃsa + ad + kartari lyuḥ . pṛṣṭhamāṃsabhakṣake, tri .)

pṛṣṭhavaṃśaḥ, puṃ, (pṛṣṭhasya vaṃśaḥ vaśa iva daṇḍa ityarthaḥ .) pṛṣṭhāsthi . piṭhera dāṃḍā iti śāṣā .. tatparyāyaḥ . rīḍhakaḥ 2 . iti hemacandraḥ .. (yathā, suśrute śārīrasthāne 6 adhyāye . tatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇī kāṇḍamasthinī kaṭītaruṇe nāma marmaṇī .) sa tu māsamātreṇa bhavati . iti sukhabodhaḥ ..

pṛṣṭhavāṭ, [h] puṃ, (pṛṣṭhaṃ yugapārśvaṃ vahatīti . vaha + ṇvi .) yugapārśvagavṛṣaḥ . pāṃṭe vāṃdhā garu iti bhāṣā . ityamaraḥ .. (pṛṣṭhaṃ pṛṣṭhabhāgaṃ vahatīti . vaha + ṇvi . paścādbhāgavāhakaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 55 . 31 .

pṛṣṭhavāḍ, [h] puṃ, (pṛṣṭhaṃ yugapārśvaṃ vahatīti . vaha + ṇvi .) yugapārśvagavṛṣaḥ . pāṃṭe vāṃdhā garu iti bhāṣā . ityamaraḥ .. (pṛṣṭhaṃ pṛṣṭhabhāgaṃ vahatīti . vaha + ṇvi . paścādbhāgavāhakaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 55 . 31 .
     dārukaṃ pṛṣṭhavāhantu kṛtvā keśava śaśvaraḥ .
     āgneyamastraṃ saṃyojya śare kasmiṃścidīśvaraḥ .
     anena tvāṃ dahāmyadya yadi śakto'si vāraya ..
)

pṛṣṭhavāhyaḥ, puṃ, (pṛṣṭhe vāhyaṃ vahanīyadravyamasya .) bhāravāhakavṛṣaḥ . tatparyāyaḥ . sthaurī 2 pṛṣṭhyaḥ 3 . iti hemacandraḥ . 4 . 329 ..

pṛṣṭhaśṛṅgaḥ, puṃ, (pṛṣṭhe śṛṅgamasya . śṛṅgasya vakrabhāvena pṛṣṭhagamanāt tathātvam .) vanacchāgaḥ . iti hemacandraḥ . 4 . 344 ..

pṛṣṭhaśṛṅgī, [n] puṃ, (pṛṣṭhe śṛṅgamiva asyāstīti . śṛṅga + iniḥ .) bhīmasenaḥ . napuṃsakam . mahiṣaḥ . iti medinīśabdaratnāvalyau ..

pṛṣṭhodayaḥ, puṃ, (pṛṣṭhenodayo'sya .) meṣavṛṣakarkaṭadhanurmakaramīnalagnāḥ . yathā, jyotistattve .
     ajo gopatiyugmañca karkidhanvimṛgāstathā .
     niśāsaṃjñāḥ smṛtāścaite śeṣāścānye dinātmakāḥ ..
     niśāsaṃ jñā vimithunāḥ smṛtāḥ pṛṣṭhedayāstathā .
     śeṣāḥ śīrṣodayā hyete mīnaścobhayasaṃjñakaḥ ..


pṛṣṭhyaṃ, klī, (pṛṣṭhānāṃ stotraviśeṣāṇāṃ samūha iti . pṛṣṭha + brāhmaṇamāṇavavāḍavād yat . 4 . 2 . 42 . ityasya pṛṣṭhādupasaṃkhyānam . iti vārtikoktyā yat .) pṛṣṭhānāṃ samūhaḥ . ityamaraḥ . 3 . 2 . 42 ..

pṛṣṭhyaḥ, puṃ, (pṛṣṭhena vahatīti . pṛṣṭha + yat .) pṛṣṭhena bhāravāhakāśvaḥ . tatparyāyaḥ . sthaurī 2 . ityamaraḥ . 2 . 8 . 46 .. (yathā, mahābhārate . 1 . 222 . 49 .
     pṛṣṭhyānāmapi cāśvānāṃ vāhlikānāṃ janārdanaḥ .
     dadau śatasahasrāṇi kanyādhanamanuttamam ..
dhārake, tri . yathā, ṛgvede . 4 . 3 . 10 .
     ṛtena hi ṣmā vṛṣabhaścidaktaḥ pumāṃ agniḥ payasā pṛṣṭhyena .. pṛṣṭhyena dhārakeṇa payasāktaḥ . iti tadbhāṣye sāyanaḥ ..)

pṛṣṇiḥ, tri, (pṛśniḥ . pṛṣodarāditvāt sādhuḥ .) praśniḥ . ityamaraṭīkāyāṃ bharataḥ .. pārṣṇiḥ . tatra strīliṅgaḥ . ityuṇādikoṣaḥ ..

pṝ, ka pūrtau . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, pārayati . iti durgādāsaḥ ..

pṝ, ñi gi li pālane . pūrtau . iti kavikalpadrumaḥ .. (kryā°-hvā° ca-para°-saka°-seṭ .) ñi, pūrto'sti . sūlvādyodidityatra pṝvarjanānna niṣṭhātasya naḥ . gi, pṝṇāti . ktau tu pūrtirityeva manīṣāditvānna niḥ . li, piparti . iti durgādāsaḥ ..

pecakaḥ, puṃ, (pacati pacyate vā . paca + pacimacyoricca . uṇā° 5 . 37 . iti vun . upadhāyā ata icca .) pakṣiviśeṣaḥ . peṃcā iti bhāṣā . tatparyāyaḥ . ulūkaḥ 2 vāyasārātiḥ 3 . ityamaraḥ . 2 . 5 . 15 .. śakrākhyaḥ 4 divāndhaḥ 5 vakranāsikaḥ 6 harinetraḥ 7 divābhītaḥ 8 nakhāśī 9 pīyuḥ 10 ghargharaḥ 11 kākabhīruḥ 12 naktacārī 13 . iti trikāṇḍaśeṣaḥ .. niśācaraḥ 14 kauśikaḥ 15 rūpanāśanaḥ 16 pecaḥ 17 raktanāsikaḥ 18 bhīrukaḥ 19 . iti śabdaratnāvalī .. karipucchamūlopāntaḥ . gudācchādakamāṃsapiṇḍaviśeṣaḥ . ityamaraḥ . 3 . 3 . 6 .. paryaṅkaḥ . yūkaḥ . iti viśvaḥ .. meghaḥ . iti śabdaratnāvalī ..

pecakī, [n] puṃ, (pecako'syāstīti . pecaka + iniḥ .) hastī . iti śabdaratnāvalī ..

pecilaḥ, puṃ, (paca + bāhulakāt ilac ata icca .) hastī . iti trikāṇḍaśeṣaḥ ..

pecu, klī, (pacyate iti . paca + un . ata itvañca .) peculī . iti trikāṇḍaśeṣaḥ ..

peculī, strī, (pacyate iti . paca + ulac . ataitvaṃ gaurāditvāt ṅīṣ .) śākabhedaḥ . kacu iti khyātaḥ . yathā --
     kecukaṃ peculī pecu nāḍīco viśvarocanaḥ .. iti trikāṇḍaśeṣaḥ ..

peṭaḥ, puṃ, (peṭatīti . piṭ + ac .) prahastaḥ . iti rājanirghaṇṭaḥ .. peṭake, strī . ityamaraḥ . 2 . 10 . 30 ..

peṭakaḥ, puṃ, (peṭatīti . piṭa + ṇvul .) vaṃśavetrādimayasamudgakaprāyaḥ . peṭārī iti peṭī iti peḍā iti ca khyātaḥ . tatparyāyaḥ . piṭakaḥ 2 peḍā 3 mañjūṣā 4 . ityamaraḥ . 2 . 10 . 30 .. ādyau svalpapeṭikāyām . parau mahāpeṭhikāyāmiti svāmī .. samūhaḥ . iti medinī . ke, 117 ..

peṭākaḥ, puṃ, (peṭaka + pṛṣodarāditvāt sādhuḥ .) peṭakaḥ . iti bharatadvirūpakoṣaḥ ..

peṭikā, strī, (piṭatīti . piṭa + ṇvul . kāpi ata itvam .) vṛkṣaviśeṣaḥ . peṭāri iti bhāṣā . tatparyāyaḥ . kuverākṣī 2 kuliṅgākṣī 3 kṛṣṇavṛntikā 4 . iti ratnamālā .. (yathā --
     peṭikāmūlalepācca yonirbhinnā praśāsyati .. iti vaidyakacakrapāṇisaṃgrahe yonivyāpadadhikāre ..)

peṭī, tri, (peṭa + gaurāditvāt ṅīṣ .) peṭakaḥ . ityamaraḥ . 2 . 10 . 30 ..

peḍā, strī, (peṭā . pṛṣodarāditvāt sādhuḥ .) mañjūṣā . mahāpeṭikā . ityamarabharatau ..

peṇa, ṛ peṣe . gatau . śleṣe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-śleṣe aka°-seṭ .) ṛ, apipeṇat . pipeṇatuḥ . iti durgādāsaḥ ..

petvaṃ, klī, (pīyate iti . pā pāne + anyebhyo 'pi dṛśyante . uṇā° 4 . 105 . iti itvan .) amṛtam . ghṛtam . ityuṇādikoṣaḥ .. (puṃ, patanaśīlaḥ paśuḥ . chāgaḥ . yathā, vājasaneyasaṃhitāyām . 29 . 58 .
     sāvitro vāruṇaḥ kṛṣṇa ekaśitipāt petvaḥ .. petvaḥ patanaśīlo vegavān paśuḥ .. iti tadbhāṣye mahīdharaḥ .. tathāca ṛgvede . 7 . 18 . 17 .
     siṃhyaṃ cit petvenā jaghāna .. petvena chāgena jaghāna ghātayāmāsa . iti tadbhāṣye sāyanaḥ ..)

peyaṃ, klī, (pīyate yaditi . pā pāne + karmaṇi yat . īdyati . 6 . 4 . 65 . iti āta īt tato guṇaḥ .) jalam . iti medinī . ye, 39 .. dugdham . iti śabdacandrikā .. aṣṭavidhānnāntargatānnaviśeṣaḥ . yathā --
     bhojyaṃ peyaṃ tathā cūṣyaṃ lehyaṃ khādyañca carvaṇam .
     niṣpeyañcaiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam ..
iti rājanirdhaṇṭaḥ .. pātavye, tri . iti medinī . ye, 39 .. (yathā, mahābhārate . 14 . 44 . 10 .
     sarveṣāṃ bhakṣyabhojyānāmannaṃ paramamucyate .
     dravāṇāñcaiva sarveṣāṃ peyānāmāpa uttamāḥ ..
)

peyā, strī, (pīyate iti . pā + yat . tataṣṭāp .) sikthasamanvitapeyadravyam . asyā guṇāḥ .
     peyā svadāgnijananī vātavarco'nulomanī .
     kṣuttṛṣṇāglānidaurbalyakukṣirogavināśinī ..
iti rājavallabhaḥ .. miśreyā . iti śabdacandrikā .. śrāṇā . acchamaṇḍam . iti medinī . ye, 39 ..

peyūṣaḥ, puṃ, klī, (pīya pāne + pīyerūṣan . uṇā° 4 . 76 . iti ūṣan bahulavacanāt guṇaḥ .) abhinavaṃ payaḥ . ityamaraḥ .. navaprasūtāyā goḥ saptadinābhyantarīṇadugdham . yathā,
     āsaptarātraprabhavaṃ kṣīraṃ peyūṣa ucyate .. iti hārāvalī .. pīyate peyūṣaḥ pīṅgha pāne nāmnīti yūṣaḥ mūrdhanyāntaḥ klīvañca . pīyūṣañca atha pīyūṣapeyūṣe navaṃ saptadīnāvadhīti śabdārṇavaḥ .. iti taṭṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 5 . 6 .
     śeluṃ gavyañca peyūṣaṃ prayatnena vivarjayet ..) amṛtam . abhinavasarpiḥ . ityuṇādikoṣaḥ ..

peruḥ, puṃ, (pīyate rasāniti . pīṅ pāne + mipībhyāṃ ruḥ . uṇā° 4 . 101 . iti ruḥ .) vahriḥ . sūryaḥ . ityuṇādikoṣaḥ .. samudraḥ . iti trikāṇḍaśeṣaḥ .. (tri, rakṣakaḥ . yathā, ṛgvede . 9 . 74 . 4 .
     naro hitamavamehanti peravaḥ .. naro netāraḥ peravaḥ . pā rakṣaṇe . māporitve runniti runpratyayaḥ . sarvasya rakṣakāḥ . iti tadbhāṣye sāyanaḥ .. pūrakaḥ . yathā, ṛgvede . 5 . 84 . 2 .
     pra yā vājaṃ na heṣantaṃ perumasyasyarjuni ..)

perojaṃ, klī, uparatnaviśeṣaḥ . pīrojā iti yavanabhāṣā . tatparyāyaḥ . haritāśmam 2 perajam 3 . taddvividham . bhasmāṅgaṃ haritañca . tasya guṇāḥ .
     perajaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param .
     sthāvaraṃ jaṅgamañcaiva saṃyogācca yathā viṣam ..
     tat sarvaṃ nāśayet śīghraṃ śūla bhūtādidoṣajam ..
pāṭhāntaraṃ yathā --
     pirajaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ dvayoḥ .
     sthāvarādiviṣaghnaṃ syāddharitañcāparaṃ śṛṇu ..
     śītāṅgaṃ nāśayecchīghraṃ śūlaṃ timirabhūtajam ..
iti rājanirghaṇṭaḥ .

pela, ṛ cāle . gatau . iti kavikalpadrumaḥ .. (bhvā°-para°-cāle aka°-gatau saka°-seṭ .) ṛ, apipelat pipelatuḥ . cālaḥ kampaḥ . iti durgādāsaḥ ..

pelaṃ, klī, (pelati sadā calatīti . pela + ac .) aṇḍakoṣaḥ . iti hemacandraḥ . 3 . 275 ..

pelavaṃ, tri, (pelaṃ kampanaṃ vātīti . vā + kaḥ .) viralam . atra sāvakāśatvaṃ prakāraḥ . ityamarabharatau .. kṛśaḥ . iti hemacandraḥ . 3 . 113 .. komalam . iti trikāṇḍaśeṣaḥ .. (yathā, kumāre . 5 . 4 .
     padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ ..)

peva, ṛ ṅa sevane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, apipevat . ṅa, pevate . iti durgādāsaḥ ..

peśalaḥ, tri, (piśa avayave + bhāve ghañ . peśaṃ lātīti . lā + kaḥ . yadvā, peśo'syāstīti . sidhmāditvāt lac .) cāruḥ . (yathā, devībhāgavate . 5 . 9 . 59 .
     mahiṣasya vacaḥ śrutvā peśalaṃ mantrisattamaḥ .
     jagāma tarasā kāmaṃ gajāśvarathasaṃyutaḥ ..
) sundaraḥ . (yathā, raghuḥ . 9 . 40 .
     yuvatayaḥ kasumaṃ dadhurāhitaṃ tadalake dalakesarapeśalam ..) dakṣaḥ . caturaḥ . komalaḥ . ityamarabharatau .. (yathā, mukundamālāyām . 21 .
     idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasandhi jarjaram .
     kimauṣadhaiḥ kliśyasi mūḍha durmate ! nirāmayaṃ kṛṣṇarasāyanaṃ piba ..
) ghūrtaḥ . iti śabdaratnāvalī ..

peśaskṛt, puṃ, (peśo rūpāntaraṃ karotīti . peśas + kṛ + kvip . hrasvasya piti kṛti tuk . 6 . 1 . 71 . iti tugāgamaḥ . anena gṛhītasya kīṭasya rūpāntaraṃ bhavati ityato'sya tathātvam .) kīṭaviśeṣaḥ . kumirake iti bhāṣā . yathā --
     kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ .
     yāti tatsātmatāṃ rājan ! pūrbarūpamasaṃtyajan ..
iti śrībhāgavate . 11 . 9 . 23 ..

peśiḥ, puṃ, (piśa + hṛpiśīti . uṇā° 4 . 118 . iti in .) śatakoṭiḥ . ityuṇādikoṣaḥ .. aṇḍe māṣavidale ca strī . iti saṃkṣiptasāre kṛdantapādaḥ ..

peśī, strī, (piśa + in . vā ṅīṣ .) aṇḍam . ityamaraḥ . 2 . 5 . 37 .. (garbhāveṣṭanacarmamayakoṣaḥ . yathā, suśrute . 1 . 26 . dhamanīsroto'sthitadvivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu ..) supakvakalikā . (yathā, suśrute uttaratantre . 40 adhyāye .
     madhukaṃ vilvapeśyaśca śarkarāmadhusaṃyutāḥ .
     atīsāraṃ nihanyuśca śālīṣaṣṭikayoḥ kaṇāḥ ..
) māṃsī . khaḍgapidhānakam . māṃsapiṇḍī . iti medinī . śe, 12 .. (yathā, mahābhārate . 1 . 115 . 12 .
     tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ .. (asyāḥ saṃkhyāvasthānādayo yathā --
     pañca peśīśatāni bhavanti . tāsāṃ catvāriśatāni śākhāsu . koṣṭhe ṣaṭṣaṣṭiḥ . grīvāṃ pratyūrdhañcatustriṃśat . ekaikasyāntu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa . daśa prapade . pādopari kūrcasanniviṣṭāstāvatya eva . daśa gulphatalayoḥ .
     gulphajānvantare viṃśatiḥ . pañca jānuni . viṃśatirūrau . daśa vaṅkṣaṇe . śatamevamekasmin sakthni bhavanti . etenetarasakthi bāhū ca vyākhyātau .
     tisraḥ pāyau . ekā meḍhre . sevanyāñcāparā .
     dve vṛṣaṇayoḥ . sphicoḥ pañca pañca . dve vasti śirasi . pañcodare . nābhyāmekā . pṛṣṭhordhasaṃniviṣṭāḥ pañca pañca dīrghāḥ . ṣaṭ pārśvayoḥ .
     daśa vakṣasi . akṣakāṃsau prati samantāt sapta .
     dve hṛdayāmāśayayoḥ . ṣaṭ yakṛtplīhoṇḍakeṣu ..
     grīvāyāñcatasraḥ . aṣṭau hanvoḥ . ekaikā kākalakagalayoḥ . dve tāluni . ekā jihvāyām .
     oṣṭhayordve . ghoṇāyāṃ dve . dve netrayoḥ . gaṇḍayoścatasraḥ . karṇayordve . catasro lalāṭe . ekā śirasītyevametāni pañca peśīśatāni .
     sirāsnāyvasthiparvāṇi sandhayaśca śarīriṇām .
     peśībhiḥ saṃvṛtānyatra balavanti bhavantyataḥ ..
     strīṇāntu viṃśatiradhikāḥ . daśa tāsāṃ stanayorekaikasmin pañca pañca yauvane tāsāṃ parivṛddhiḥ .
     apatyapathe catasrastāsāṃ prasṛte'bhyantarato dve mukhāśrite vāhye ca pravṛtte dve . garbhacchidrasaṃśritāstisraḥ . śukrārtava praveśinyastisra eva .
     pittapakvāśayamadhye garbhāśayo yatra garbhastiṣṭhati .
     tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣaṇakarkaśabhāvāḥ sandhyasthiśirāsnāyupracchādakā yathādeśaṃ svabhāvata eva bhavanti ..
     bhavati cātra .
     puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ .
     strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ ..
iti suśrute śārīrasthāne pañcame'dhyāye ..) nadībhedaḥ . piśācīviśeṣaḥ . rākṣasīviśeṣaḥ . iti śabdaratnāvalī .. (vādyaviśeṣaḥ . yathā, mahābhārate . 6 . 42 . 3 .
     tathā bheryaśca peśyaśca krakacā goviṣāṇikāḥ .
     sahasaivābhyahanyanta sa śabdastumulo'bhavat ..
)

peṣaṇaṃ, klī, piṣadhātorbhāve lyuṭpratyayaniṣpannam . cūrṇanam . (yathā, mārkaṇḍeye . 14 . 87 .
     ayaṃ kṛtaghno mitrāṇāmapakārī sudurmatiḥ .
     taptakumbhe nipatati tato yāsyati peṣaṇam ..
) khalam . śataguptā . iti śabdacandrikā .. tekāṃṭāsija iti bhāṣā ..

peṣaṇiḥ strī, (piṣyate'nayeti . piṣa + karaṇe aṇiḥ . vā ṅīṣ .) peṣaṇaśilā . śila iti bhāṣā . tatparyāyaḥ . peṣaṇī 2 paṭṭaḥ 3 gṛhāśmā 4 gṛhakacchapaḥ 5 . iti śabdaratnāvalī .. (yathā, manuḥ . 3 . 68 .

peṣaṇī strī, (piṣyate'nayeti . piṣa + karaṇe aṇiḥ . vā ṅīṣ .) peṣaṇaśilā . śila iti bhāṣā . tatparyāyaḥ . peṣaṇī 2 paṭṭaḥ 3 gṛhāśmā 4 gṛhakacchapaḥ 5 . iti śabdaratnāvalī .. (yathā, manuḥ . 3 . 68 .
     pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ .
     phalguṇī codakumbhaśca vadhyate yāstu vāhayan ..
)

peṣalaḥ, tri, (peṣo'syāstīti . peṣa + sidhmāditvāt lac .) peśalaḥ . ityamaraṭīkāyāṃ bharataramānāthau ..

peṣākaḥ, puṃ, (piṣa + ākan .) peṣaṇiḥ . ityuṇādikoṣaḥ ..

pesa, ṛ gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, apipesat pipesatuḥ . iti durgādāsaḥ ..

pesalaḥ, tri, (peśalaḥ . pṛṣodarāditvāt śasya satvam .) peśalaḥ . ityamaraṭīkāyāṃ bharataḥ ..

pai, śoṣe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-aniṭ .) pāyati dhānyamātapena . iti durgādāsaḥ ..

paiñjūṣaḥ, puṃ, (piñjūṣe sādhuḥ . aṇ .) karṇaḥ . iti hemacandraḥ . 3 . 237 ..

paiṭharaṃ, tri, (piṭhare saṃskṛtaṃ pakvam . piṭhara + aṇ .) sthālīpakvamāṃsādi . ityamaraḥ . 2 . 9 . 45 .. (yathā, go° rāmāyaṇe . 2 . 100 . 63 .
     prataptaiḥ paiṭharaiścaiva mārgamāyūrataittiraiḥ ..)

paiṭhīnasiḥ, puṃ, muniviśeṣaḥ . sa ca smṛtigotrayoḥ kārakaḥ . iti purāṇam ..

paiṇḍinyaṃ, klī, (piṇḍaṃ parapiṇḍaṃ bhakṣyatayāstyasyeti . piṇḍa + in . tataḥ ṣyañ .) bhaikṣajīvikā . iti trikāṇḍaśeṣaḥ ..

paitāmahaṃ, tri, (pitāmahasyedam . pitāmaha + tasyedam . 4 . 3 . 120 . ityaṇ .) pitāmahasambandhidhanādi . yathā, kātyāyanaḥ .
     paitāmahañca pitryañca yaccānyat svayamarjitam .
     dāyādānāṃ vibhāgeṣu sarvametadvibhajyate ..
bṛhaspatiḥ .
     paitāmahaṃ hṛtaṃ pitrā svaśaktyā yadupārjitam .
     vidyāśauryādinā prāptaṃ tatra svāmyaṃ pituḥ smṛtam ..
iti dāyabhāgaḥ ..

paitṛkaṃ, tri, (piturāgataṃ pituridaṃ veti . pitṛ + ṭhañ .) pitṛsambandhi . iti śabdamālā .. yathā, manuḥ .
     ūrdhvaṃ pituśca mātuśca sametya bhrātaraḥ samam .
     bhajeran paitṛkaṃ rikathamanīśāste hi jīvatoḥ ..
manuviṣṇū .
     paitṛkantu yadā dravyamanavāptamavāpnuyāt .
     na tat puttrairbhajet sārdhamakāmaḥ svayamarjitam ..
paiṭhīnasiḥ .
     paitṛke vibhajyamāne dāyādye samo vibhāgaḥ .. nāradaḥ .
     śauryabhāryādhane hitvā yacca vidyādhanaṃ bhavet .
     trīṇyetānyavibhājyāni prasādo yaśca paitṛkaḥ ..
iti dāyabhāgaḥ ..

paitṛkabhūmiḥ, strī, (paitṛkī pitṛsambandhinī bhūmiḥ .) pitṛsambandhisthānam . tasyā māhātmyaṃ yathā -- śrībhagavānuvāca .
     bhavāṃśca yādavaiḥ sārdhaṃ praviśa dvārakāpurīm .
     matpitrā mātṛbhiḥ sārdhaṃ māhendre ca kṣaṇe nṛpa ! ..
     ugrasena uvāca .
     vāsudeva na yāsyāmi bhūmiṃ tāṃ paitṛkīṃ punaḥ .
     sarvatīrthaparāṃ śuddhāṃ daive karmaṇi paitṛke ..
     pārakye bhūmideśe ca pitṝṇāṃ nirvapettu yaḥ .
     tadbhūmisvāmipitṛbhiḥ śrāddhakarma nihanyate ..
     pitṝṇāṃ niṣphalaṃ śrāddhaṃ devānāmapi pūjanam .
     kiñcitphalapradañcaiva sampūrṇaṃ paitṛke sthale ..
     puttrapauttrakalatrebhyaḥ prāṇebhyaḥ preyasī sadā .
     durlabhā paitṛkī bhūmiḥ piturmāturgarīyasī ..
     tat śasyañca pavitrañca daive karmaṇi paitṛke .
     krītañca tadṛte dānaṃ paradattamaśuddhakam ..
     mriyate paitṛkībhūmyāṃ tīrthatulyaphalaṃ labhet .
     gaṅgājalasamaṃ pūtaṃ pitṛkhātodakaṃ hare ..
     tatra snātvā jale pūte gaṅgāsnānaphalaṃ labhet .
     pitṝṇāṃ tarpaṇaṃ tatra pavitraṃ devapūjanam ..
     paitṛkī janmabhūmiścet phalaṃ taddviguṇaṃ labhet .
     paitṛkībhūmitulyā ca dānabhūmiḥ satāmapi ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 103 adhyāyaḥ ..

paitṛṣvasreyaḥ, puṃ, strī, (pitṛṣvasurapatyamiti . pitṛṣvasṛ + ḍhaki lopaḥ . 4 . 1 . 133 . iti jñāpakatvāt ḍhak antalopaśca .) pitṛbhaginīputtraḥ . ityamaraḥ . 2 . 6 . 25 .. pistutabhāi iti bhāṣā .. (striyāṃ ṅīp . pitṛbhaginīputtrī . yathā, manuḥ . 11 . 172 .
     paitṛṣvaseyīṃ bhaginīṃ svasrīyāṃ mātureva ca .
     mātuśca bhātustanayāṃ gatvā cāndrayaṇañcaret ..
)

paitṛṣvasrīyaḥ, puṃ, strī, (pitṛṣvasurapatyamiti . pitṛṣvasuśchaṇ . 4 . 1 . 132 . iti chaṇ .) pitṛbhaginīputtraḥ . ityamaraḥ . 2 . 6 . 25 .. pistuta bhāi iti bhāṣā ..

paittaḥ, tri, (pittāt āgataṃ pittasya śamanaṃ kopanaṃ veti . pitta + aṇa .) pittajavyāghiḥ . iti rājanirghaṇṭaḥ .. (yathā, mādhavanidāne gulmādhikāre .
     kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrīdhātimadyārkahutāśasevā .
     āmābhighāto rudhirañca duṣṭaṃ paittasya gulmasya nimittamuktam ..
)

paittikaḥ, tri, (pittena nirvṛtta iti . pitta + ṭhañ .) pittajanmādhiḥ . iti rājanirghaṇṭaḥ .. (yathā, carake cikitsāsthāne 22 adhyāye .
     pratataṃ kāsamānaśca jyotīṃṣīva ca paśyati .
     śleṣmāṇaṃ pittasaṃsṛṣṭaṃ niṣṭhīvati ca paittike ..
)

paitraṃ, klī, (pituridamiti . pitṛ + aṇ ) pitṛtīrtham . aṅguṣṭhatarjanyormadhyam . ityamaraḥ . 2 . 7 . 51 .. pitṛsambandhini, tri . (yathā, mahābhārate . 7 . 199 . 71 .
     aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ paitraṃ tvāṣṭraṃ karma saumyañca tubhyam .
     rūpaṃ jyotiḥ śabdamākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī ..
)

paitrāhorātraḥ, puṃ, (paitraḥ ahorātraḥ .) pitṛlokasya divārātriḥ . sa tu manuṣyamāne māsaikena bhavati . yathā --
     māsena syādahorātraḥ paitro varṣeṇa daivataḥ .. ityamaraḥ . 1 . 4 . 21 ..

pailaḥ, puṃ, (pīlāyā apatyamiti . pīlā + pīlāyā vā . 4 . 1 . 118 . iti aṇ .) muniviśeṣaḥ . sa ca ṛgve dī yathā --
     tatrarg vedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ .
     vaiśampāyana evaiko niṣṇāto yajuṣamuta ..
     atharvāṅgirasāmāsīt sumanturdāruṇo muniḥ .
     itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ ..
iti śrībhāgavate 1 skandhe 4 adhyāyaḥ ..

paiśācaḥ, puṃ, (piśācasyāyamiti . piśāca + aṇ .) aṣṭaprakāravivāhāntargatāṣṭamavivāhaḥ . yathā yājñavalkyaḥ . paiśācaḥ kanyakā chalāt . chalamāha manuḥ . 3 . 34 .
     suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati .
     sa pāpiṣṭho vivāhānāṃ paiśācaḥ kathito'ṣṭamaḥ ..
ityudvāhatattvam .. piśācasambandhini, tri .. (rājasakāyāntargatakāyaviśeṣaḥ . tallakṣaṇaṃ yathā --
     ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā .
     strīlolupatvaṃ nairlajjyaṃ paiśācakāyalakṣaṇam ..
iti suśrute śārīrasthāne caturthe'dhyāye ..)

paiśunyaṃ, klī, (piśunasya bhāvaḥ . piśuna + brāhmaṇāditvāt ṣyañ .) piśunatā . khalatā . tacca daśavidhapāpāntargatavāṅmayapāpaviśeṣaḥ . iti tithitattvam .. yathā --
     paiśunyaṃ sāhasaṃ droha īrṣāsūyārthadūṣaṇam .
     vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ ..
) iti manau . 6 . 48 .. asya vivaraṇaṃ pātakaśabde draṣṭavyam ..

paiṣṭaḥ, tri, (piṣṭasyedamiti . piṣṭa + aṇ .) piṣṭhasambandhī . yathā --
     yadyapadantakaḥ pūṣā paiṣṭamatti sadā carum .
     agnīndreśvarasāmānyāttaṇḍulo'tra vidhīyate ..
iti tithyāditattvam ..

paiṣṭikaṃ, klī, (piṣṭa + ṭhañ .) piṣṭānāṃ samūhaḥ . iti āpūpikaśabdaṭīkāyāṃ bharataḥ .. madyaviśeṣaḥ . yathā . rūkṣamādhvīkādijanite madātyaye snigdhapaiṣṭikādi mṛdu madyaṃ hetuviparītameva .. iti vijayarakṣitaḥ .. (yathā ca suśrute sūtrasthāne 46 adhyāye .
     pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ .
     vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ ..
)

paiṣṭī, strī, (piṣṭena nirvṛtteti . piṣṭa + aṇ + ṅīp .) vividhadhānyavikārajā madirā . tasyā guṇāḥ .
     paiṣṭī kaṭvamlatīkṣṇā syādīṣadgauḍīsamāparā .
     vātahṛt kaphakṛttvīṣatpittakṛnmohanī ca sā ..
iti rājanirghaṇṭaḥ .. (yathā ca hārīte prathame sthāne ekādaśe'dhyāye .
     gauḍī mādhvī tathā paiṣṭī niryāsā kathitāparā .
     iti caturvidhā jñeyāḥ surāstāsāṃ prabhedakāḥ ..

     paiṣṭhī sandīpanī rucyā kaphakṛdvātanāśinī .
     pittalā pāṇḍurogāṇāṃ kāriṇī bahudhā matā ..
)

pogaṇḍaḥ, puṃ, (punātīti . pū + vic . pauḥ śuddho gaṇḍo yasya .) daśavarṣīyabālakaḥ . yathā --
     rogī vṛddhastu pogaṇḍaḥ kurvantyanyairvrataṃ sadā .. iti prāyaścittatattve brahmapurāṇam ..

pogaṇḍaḥ, tri, (pauḥ gaṇḍa ekadeśo'sya .) apogaṇḍaḥ . svabhāvato nyūnādhikāṅgaḥ . ūnaviṃśatyaṅgulīkaikaviṃśatyaṅgulīkādijanaḥ . yathā . pogaṇḍo vikalāṅge syāditi halāyudhaḥ . pogaṇḍo vikalāṅgakaḥ . iti ratnakoṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

poṭaḥ, puṃ, (puṭatyatreti . puṭa saṃśleṣe + ādhāre ghañ .) veśmabhūmiḥ . iti jaṭādharaḥ .. (puṭaśleṣe + bhāve ghañ .) saṃśleṣaḥ . iti poṭagalaśabdaṭīkāyāṃ bharataḥ ..

poṭagalaḥ, puṃ, (poṭena saṃśleṣeṇa galatīti . gala + ac .) nalaḥ . kāśaḥ . ityamaraḥ . 2 . 4 . 162 .. (asya paryāyo yathā --
     poṭagalo bṛhatkāśaḥ kākekṣuḥ sa ca khaḍgakaḥ .. iti vaidyakaratnamālāyām ..) matsyaḥ . iti medinī . le, 157 .. (sarpajātyantargatavaikarañjasarpaprabhedaḥ .. rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ . iti suśrute kalpasthāne caturthe'dhyāye ..)

poṭalikā, strī, (poṭena saṃśleṣeṇa līyate iti . lī + ḍaḥ . tataḥ svārthe kan ṭāp ata itvañca .) saṃśliṣṭavastrādi . iti kecit .. puṃṭuli iti bhāṣā ..

poṭā, strī, (puṭati strīpuruṣasvarūpaṃ saṃśliṣyatīti . puṭa + ac . ṭāp ca .) strīpuṃsalakṣaṇā . ityamaraḥ . 2 . 6 . 15 .. strīpuṃsayorlakṣaṇaṃ cihraṃ stanaśmaśrvādirūpaṃ yasyāṃ sā . iti bharataḥ ..

[Page 3,235a]
poṭikaḥ, puṃ, (poṭaḥ saṃśloṣo'styasyeti ṭhan .) viṣphoṭakaḥ . iti kecit .. (visphoṭakaśabde'sya vivṛtirjñātavyā ..)

poṭṭalī, strī, (poṭena saṃśleṣeṇa līyate iti . lī + ḍaḥ . pṛṣodarāditvāt sādhuḥ . ṅīp .) poṭṭalikā . vastrabaddhadravyam . puṃṭuli iti bhāṣā . yathā --
     śuddhyarthaṃ triphalākvāthe guḍucyāḥ kvātha eva vā .
     dolāyantre puraḥ pācyaḥ poṭṭalyā vastrabaddhayā ..
iti vaidyakam ..

poḍuḥ, puṃ, (puḍatīti . puḍa + un .) kapālāsthitalam . iti rājanirghaṇṭaḥ ..

potaḥ, puṃ, strī, (punātīti . pū + hasimṛgriṇvāmidamilūpūdhūrvibhyastan . uṇā° 3 . 86 . iti tan .) śiśuḥ . ityamaraḥ . 2 . 5 . 38 .. (yathā, kathāsaritsāgare . 12 . 133 .
     tatrasthāt svarṇamūlākhyād gireḥ saṃpreṣya rākṣasān .
     ānāyayat pakṣipotaṃ garuḍānvayasambhavam ..
)

potaḥ, puṃ, (punāti iti . pū + hasīti . uṇā° 3 . 86 . iti tan .) vahitram . gṛhasthānam . potā iti bhāṣā . vastram . iti medinī . te, 37 .. daśavarṣīyahastī . iti hemacandraḥ .. samudrayānam . jāhāja iti bhāṣā .. (yathā, devībhāgavate . 1 . 3 . 42 .
     samprāpya mānuṣabhavaṃ sakalāṅgayuktaṃ potaṃ bhavārṇavajalottaraṇāya kāmam .
     samprāpya vācakamaho na śṛṇoti mūḍhaḥ so vañcito'tra vidhinā suhṛdaṃ purāṇam ..
) yathā --
     samudrayāne ratnāni mahāmaulyāni sādhubhiḥ .
     ratnapārīkṣakaiḥ sārdhamānayiṣye bahūni ca ..
     śukena saha saṃprāpto mahāntaṃ lavaṇārṇavam .
     potārūḍhāstataḥ sarve potavāhairupāsitāḥ .
     apāre dustare'gādhe yānti vegena nityaśaḥ ..
iti vārāhe gokarṇamāhātmyādhyāyaḥ ..

potakī, strī, (pota iveti . pota + ivārthe kan . striyāṃ ṅīp .) pūtikā . iti śabdamālā .. (asyāḥ paryāyo guṇāśca yathā --
     potakyupodikā sā tu mālavāmṛtavallarī .
     potakī śītalā snigdhā śleṣmalā vātapittanut ..
     akaṇṭhyā picchilā nidrāśukradā raktapittajit .
     baladā rucikṛt pathyā bṛṃhanī tṛptikāriṇī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śyāmāpakṣī . iti rājanirghaṇṭaḥ ..

potajaḥ, puṃ, (potaḥ san na tu ḍimbādirūpa iti māvaḥ . jāyate iti . jana + ḍaḥ .) kuñjarādiḥ . yathā, hemacandraḥ . 4 . 421 .
     aṇḍajāḥ pakṣisarpādyāḥ potajāḥ kuñjarādayaḥ ..

potabaṇik, puṃ, (potena baṇik .) vahitreṇa bāṇijyakartā . naubāṇijyakaraḥ . tatparyāyaḥ . sāṃyātrikaḥ 2 . ityamaraḥ . 1 . 10 . 12 . samudrayānacārī 3 . iti jaṭādharaḥ .. naubāṇijyakaraḥ 4 . iti śabdaratnāvalī ..

potarakṣaḥ, puṃ, (potaṃ rakṣatīti . rakṣa + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) kenipātakaḥ . iti śabdamālā .. hāli iti bhāṣā ..

potalakapriyaḥ, puṃ, (potalakaḥ parvataviśeṣaḥ priyo'sya .) buddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

potavāhaḥ, puṃ, (potaṃ nāvaṃ vahatīti . vaha + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) vahitravāhakaḥ . dāṃḍi iti bhāṣā . tatparyāyaḥ . niyāmakaḥ 2 . ityamaraḥ . 1 . 10 . 12 ..

potā, [ṛ] puṃ, (punātīti . pū + naptṛneṣṭṛtvaṣṭṛhotṛpotṛbhrātṛjāmātṛmātṛpitṛduhitṛ . uṇā° 2 . 96 . iti tṛnpratyayena nipātyate .) viṣṇuḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. ṛtvik . iti bhūriprayogaḥ .. (yathā, ṛgvede . 4 . 9 . 3 .
     sa sadma pari ṇīyate hotā mandro diviṣṭiṣu .
     uta potā ni ṣīdati ..
)

potācchādanaṃ, klī, (potamivācchādayatīti . ā + chādi + lyuḥ .) vastrakuṭṭimam . iti hārāvalī ..

potādhānaṃ, klī, (ādhīyate'treti . lyuṭ . ādhānam . potānāṃ aṇḍajamatsyānāmādhānam .) kṣudrāṇḍamatsyasaṃghātaḥ . ityamaraḥ . 1 . 10 . 19 .. ponā iti bhāṣā . asya guṇāḥ . susnigdhatvam . laghutvam . rocanatvañca . iti rājavallabhaḥ ..

potikā, strī, (poto'styasyā iti . pota + ṭhan . yadvā, pūtikā pṛṣodarāditvāt sādhuḥ .) pūtikā . ityamaraṭīkāyāṃ bharataḥ .. śatapuṣpā .. mūlapotī . iti rājanirghaṇṭaḥ ..

potāsaḥ, puṃ, (potebhyaḥ śiśubhyaḥ asyate kṣipyate iti . asa + ghañ .) karpūraviśeṣaḥ . iti rājanirghaṇṭaḥ ..

potraṃ, klī, (pūyate'neneti . pū + halaśūkarayoḥ puvaḥ . 3 . 2 . 183 . iti ṣṭran .) śūkaramukhāgram . lāṅgalamukhāgram . vajram . iti medinī . re, 61 .. vahitram . iti saṃkṣiptasāroṇādivṛttiḥ .. (potṛnāmartvijaḥ pātrabhedaḥ . yathā, ṛgvede . 1 . 15 . 2 . marutaḥ pibata ṛtunā potrādyajñaṃ punītana . yūyaṃ hi ṣṭhā sudānavaḥ .. potrāt potṛnāmakasya ṛtvijaḥ pātrāt somaṃ pibata . iti tadbhāṣye sāyanaḥ ..)

potrāyudhaḥ, puṃ, (potraṃ tanmukhāgrameva āyudhaṃ yasya .) śūkaraḥ . iti rājanirghaṇṭaḥ ..

potrirathā, strī, (potrī śūkaraḥ ratha iva gatisādhako'syāḥ .) jinaśaktiviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

potrī, [n] puṃ, (potramasthāstīti . potra + iniḥ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 .. potraviśiṣṭe, tri ..

[Page 3,235c]
polindaḥ, puṃ, (potasya alinda iveti . pṛṣodarāditvāt sādhuḥ .) naukāvayavabhedaḥ . tatparyāyaḥ . pādārakaḥ 2 . iti trikāṇḍaśeṣaḥ ..

polikā, strī, (polī + svārthe kan ṭāp . pūrbahrasvaśca .) piṣṭakaviśeṣaḥ . pātlā roṭī iti hindī bhāṣā . yathā -- kuryāt samitayātīva tanvī parpaṭikā tataḥ . svedayettaptake tāntu polikāṃ tāṃ jagurbudhāḥ .. tāṃ khādellapsikāyuktāṃ tasyāṃ maṇḍakavadguṇāḥ . taptakaṃ tāvā iti loke . iti bhāvaprakāśaḥ .. tatparyāyaḥ . pūlikā 2 pauliḥ 3 pūpikā 4 pūpalā 5 . iti hemacandraḥ ..

polī, strī, (polati mahattvaṃ gacchatīti . pul + jvalāditvāt ṇaḥ . ṅīṣ .) piṣṭakaviśeṣaḥ . tatparyāyaḥ . pūpālī 2 carpaṭī 3 . iti trikāṇḍaśeṣaḥ ..

poṣaḥ, puṃ, poṣaṇam . puṣadhātorbhāve ghañ pratyayaniṣpannaḥ . yathā, bhaṭṭiḥ .
     yaḥ sarvadāsmānapuṣat svapoṣam .. (yathā, ca bhāgavate . 3 . 30 . 10 .
     arthairāpāditairgurvyā hiṃsayetastataśca tān .
     puṣṇāti yeṣāṃ poṣeṇa śeṣabhuyātyadhaḥ svayam ..
)

poṣaṇaṃ, klī, (puṣ + lyuṭ .) puṣṭiḥ . dhṛtiḥ . puṣadhātorbhāve'naṭ pratyayaniṣpannaḥ .. (yathā, mārkaṇḍeye . 28 . 8 .
     tadvaddvijātiśuśrūṣā poṣaṇaṃ krayavikrayī .
     varṇadharmāstvime proktāḥ śrūyantāmāśramāśrayāḥ ..
)

poṣayitnuḥ, puṃ, (poṣayatīti . puṣa + ṇic + stanihṛṣipuṣigadimadibhyo ṇeritnuc . uṇā° 2 . 29 . iti itnuc .) kokilaḥ . bhartā . iti saṃkṣiptasāroṇādivṛttiḥ .. poṣaṇakartari, tri ..

poṣṭā, [ṣṭṛ] puṃ, (puṣṇātīti . puṣa + tṛc .) pūtīkaḥ . iti śabdacandrikā .. kāṃṭākarañja iti bhāṣā .. poṣaṇakartari, tri .. (yathā, harivaṃśe . 25 . 17 .
     tābhirdhāryāstrayo lokāḥ prajāścaiva caturvidhāḥ .
     poṣṭā hi bhagavān somo jagato jagatīpate ! ..
)

poṣṭṛvaraḥ, tri, poṣakaśreṣṭhaḥ . poṣṭṛṣu vara iti saptamī tatpuruṣasamāsaḥ ..

poṣyaḥ, tri, (puṣyate iti . puṣa + ṇyat .) poṣaṇīyaḥ . poṣitavyaḥ . puṣadhātoḥ karmaṇi yapratyayaniṣpannaḥ .. (yathā, rādhātantre caturdaśapaṭale .
     nandagopasya deveśi ! kṛṣṇastu sarvadā priyaḥ .
     ātmanā jāyate yastu ātmajaḥ sa udāhṛtaḥ .
     poṣyaḥ puttra iti khyāto nandasya varavarṇini ! ..
)

poṣyaputtraḥ, puṃ, (poṣyaḥ puttraḥ . poṣyatvenaiva puttratvaṃ prāpta ityarthaḥ .) pālanādinā sutatvaprāptaḥ yathā, brahmavaivarte gaṇapatikhaṇḍe 14 adhyāye .
     adhunā kṛttikānāñca ṣaṇṇāṃ tatpoṣyaputtrakaḥ .
     tannāma cakrustāḥ premṇā kārtikaśceti kautukāt ..
atha tasya vyavasthā . tatrāha manuḥ .
     aputtreṇa sutaḥ kāryo yādṛk tādṛk prayatnataḥ .
     piṇḍodakakriyāhetornāmasaṃkīrtanāya ca ..
atriśca .
     aputreṇaiva kartavyaḥ puttrapratinidhiḥ sadā .
     piṇḍodakakriyāhetoryasmāttasmāt prayatnataḥ ..
śaunakaḥ .
     aputtro mṛtaputtro vā puttrārthaṃ samupoṣya ca .. iti . tena puttrotpattyā .
     jyeṣṭhena jātamātreṇa puttrī bhavati mānavaḥ .
     pitṝṇāmanṛṇaścaiva sa tasmāllabdhumarhati ..
iti manuvacanāvagata ṛṇaparihāre'pi tatputtramaraṇe piṇḍodakādyarthaṃ punaḥ puttrakaraṇamāvaśyakam . atra puttrapadaṃ pauttraprapauttrayorapyupalakṣaṇam . tayorapi piṇḍadātṛtvavaṃśakaratvāviśeṣāt . anyathā satyapi pauttre mṛtaputtrasya nirnimittaputtraparigrahāpattirataḥ puttrapauttraprapauttrarahitasyaiva puttrīkaraṇamavagamyate .. * .. striyā bharturanujñayā tadadhikāraḥ . yathāha vaśiṣṭhaḥ . na strī puttraṃ dadyāt pratigṛhṇīyādvā anyatrānujñānādbhartuḥ . iti .. * .. pratinidhiriti sa ca kṣetrajādirekādaśavidhaḥ . yathāha manuḥ .
     kṣetrajādīn sutānetānekādaśa yathoditān .
     puttrapratinidhīnāhuḥ kriyālopānmanīṣiṇaḥ ..
bṛhaspatiḥ .
     puttrāstrayodaśa proktā manunā ye'nupūrbaśaḥ .
     santānakāraṇaṃ teṣāmaurasaḥ puttrikā tathā ..
     ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhīkṛtam .
     tathaikādaśa puttrāstu puttrikaurasayorvinā ..
tatrāpi kalau na sarveṣāmabhyanujñānam .
     anekadhā kṛtāḥ puttrā ṛṣibhiryaiḥ purātanaiḥ .
     na śakyāste'dhunā kartuṃ śaktihīnatayā naraiḥ ..
iti vacanāt ..
     dattaurasetareṣāntu puttratvena parignahaḥ . ityādyabhidhāya .
     imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ . iti dattaketarapratinidhiniṣedhāt .. * .. ato dattakavidhirvivicyate . tatra śaunakaḥ .
     brāhmaṇanāṃ sapiṇḍeṣu kartavyaḥ puttrasaṃgrahaḥ .
     tadabhāve'sapiṇḍe vā anyatra tu na kārayet ..
sapiṇḍeṣviti sāmānyaśravaṇāt samānāsamānagotreṣvityarthaḥ . tathā ca sapiṇḍābhāve'sapiṇḍaḥ sagotrastadabhāve bhinnagotro'pi grāhya ityāha śākalaḥ . sapiṇḍāpatyakañcaiva sagotrajamathāpi vā . aputtrako dvijo yasmāt puttratve parikalpayet .. samānagotrajābhāve pālayedanyagotrajam . dauhitraṃ bhāgineyañca mātṛṣvasṛsutaṃ vinā .. iti anyatra tu na kārayediti brāhmaṇātiriktakṣattriyādirasamānajātīyo dattako vyāvartyate . yadāha manuḥ .
     mātā pitā vā dadyātāṃ yamadbhiḥ puttramāpadi .
     sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ ..
āpadi puttrapratigrahīturaputtratve sadṛśaṃ sajātīyaṃ . vyaktamāha vṛddhayājñavalkyaḥ .
     sajātīyaḥ suto grāhyaḥ piṇḍadātā sa ṛkthabhāk .
     tadabhāve vijātīyo vaṃśamātrakaraḥ smṛtaḥ ..
grāsācchādanamātrantu sa labheta tadṛkthina iti . dauhitraṃ bhāgineyañceti dauhitrabhāgineyaniṣedhaḥ śūdrātiriktaviṣayaḥ . tathā ca śaunakaḥ .
     kṣattriyāṇāṃ svajātau ca gurugotrasame'pi vā .
     vaiśyānāṃ vaiśyajāteṣu śūdrāṇāṃ śūdrajātiṣu ..
     sarveṣāmeva varṇānāṃ jātiṣveva na cānyataḥ .
     dauhitro bhāgineyaśca śūdraistu kriyate sutaḥ ..
     brāhmaṇāditraye nāsti bhāgineyaḥ sutaḥ kvacit ..
jātiṣveva na cānyata iti niyamaḥ sajātīyasambhave vijātīyaniṣedhārthaḥ . anyathā prāguktakātyāyanavirodhaḥ syāt .. * .. tatrāpi sannihitasapiṇḍeṣu sati bhrātṛputtre sa eva puttrīkārya ityāha manuḥ .
     sarveṣāmekajātānāmekaścet puttravān bhavet .
     sarve te tena puttreṇa puttriṇo manurabravīt ..
bṛhaspatiḥ .
     yadyekajātā bahavo bhrātaraśca sahodarāḥ .
     ekasyāpi sute jāte sarve te puttriṇaḥ smṛtāḥ ..
iti . atra vacanadvaye'pi bhrātṛsute ca puttrapratinidhitayā kathañcit sambhavatyanyo na prati nidhiḥ kārya ityavagamyate .. * .. bhartṛvaṃśamantareṇa cāsyā vaṃśāntarāsambhavena tasyaiva svavaṃśakaratvañcet yataḥ samastasyāpi puttraprayojanasya sambhavena sati sapatnīputtre na dattakādyupādānam .. * .. kena puttro deya ityāha śaunakaḥ .
     naikaputtreṇa kartavyaṃ puttradānaṃ kadācana .
     bahuputtreṇa kartavyaṃ puttradānaṃ prayatnataḥ ..
dviputtrasyāpi puttradāne aparaputtranāśe vaṃśavicchedamāśaṅkyāha bahuputtreṇeti . striyāstu jīvati bhartari tadanumate proṣite mṛte vā tadanujñāṃ vināpi . yathā vaśiṣṭhaḥ . na strī puttraṃ dadyāt pratigṛhṇīyādvā anyatrānujñānādbhartuḥ . iti . anumatiścāpratiṣedhe'pi bhavati . apratiṣiddhaṃ paramanumataṃ bhavatītinyāyāt .. * .. nirapekṣadānamāha yājñavalkyaḥ .
     dadyānmātā pitā vā yaṃ sa puttro dattako bhavet .. tathā mātāpitṛbhyāmutsṛṣṭastayoranyatareṇa veti .. atha puttraparigrahavidhimāha śaunakaḥ .
     śaunako'haṃ pravakṣyāmi puttrasaṃgrahamuttamam .
     aputtro mṛtaputtro vā puttrārthaṃ samupoṣya ca ..
upoṣya grahaṇāt pūrbadine kṛtopavāsaḥ . vṛddhagotamaḥ .
     vāsasī kuṇḍale dattvā uṣṇīṣaṃ cāṅgulīyakam .
     ācāryaṃ dharmasaṃyuktaṃ vaiṣṇavaṃ vedapāragam ..
     madhuparkeṇa saṃpūjya rājānañca dbijān śucīn ..
rājño viprakṛṣṭatve grāmasvāminam . bandhūnāhūya sarvāṃstu grāmasvāminameva ca . itismaraṇāt . dvijāniti bahutvaṃ tritvaparyavasitaṃ kapiñjalanyāyāt .
     varhiḥ kuśamayañcaiva pālāśañcedhmameva ca .
     etānāhṛtya bandhūṃśca jñātīnāhūya yatnataḥ ..
     bandhūnannena sambhojya brāhmaṇāṃśca viśeṣataḥ .
     agnyādhānādikaṃ tatra kṛtvājyotpavanāntakam ..
     dātuḥ samakṣaṃ gatvā ca puttraṃ dehīti yācayet .
     dāne samartho dātāsmai yo yajñeneti pañcabhiḥ ..
dadyāditi śeṣaḥ . bandhūn ātmamātṛpitṛbandhūn . jñātīn sapiṇḍān . tathā .
     devasyatvetimantreṇa hastābhyāṃ parigṛhya ca .
     aṅgādaṅgetyṛcaṃ japtvā āghrāya śiśumūrdhani .
     vastrādibhiralaṅkṛtya puttracchāyāvahaṃ sutam ..
puttracchāyā puttrasādṛśyaṃ niyogādinā svayamutpādanayogyavamiti yāvat . tathā .
     nṛtyagītaiśca vādyaiśca svastiśabdaiśca saṃyutam .
     gṛhamadhye tamādhāya caruṃ kṛtvā vidhānataḥ ..
     yastvāhṛtetyṛcā caiva tubhyamagne tyṛcaikayā ..
     somo dadadityetābhiḥ pratyacaṃ pañcabhistatheti .
vṛddhagautamaḥ .
     pāyasaṃ tatra sājyañca śatasaṃkhyañca homayet .
     prajāpate na tvadetānityuddiśya prajāpatim ..
iti .. vaśiṣṭhaḥ . puttraṃ pratigṛhīṣyan bandhūnāhūya rājani nivedya niveśanasya madhye vyāhṛtibhirhutvā adūrabāndhavaṃ bandhusannikṛṣṭameva gṛhṇīyāt . sandehe cotpanne dūrabāndhavaṃ śūdramiva sthāpayet . vijñāyate hyekena bahūṃ strāyata iti . niveśanaṃ gṛham . sandeha iti dūrāvasthitabāndhavasyātyantadeśabhāṣāviprakarṣādinā kulaśīlādisandeho bhavatyeva tathātve nirṇayaparyantaṃ na vyavaharet tatra heturekeneti . bandhūn pitrādīn . etadanyataravidhirāvaśyakaḥ .. * .. tataśca śaunakaḥ .
     dakṣiṇāṃ gurave dadyādyathāśakti dvijottamaḥ .
     nṛpo rājyārdhamevātha vaiśyo vittaśatatrayam .
     śūdraḥ sarvasvamevāpi aśaktaścedyathābalam ..
rājyārdhamardharājyotpannamekavarṣīyadravyam . pradadyādardharājyotthamekavarṣāhṛtaṃ dhanamiti vṛddhagautamasmaraṇāt . uttamamadhyamādhamabhedena vittānāṃ suvarṇarajatatāmrāṇāmiti jñeyam .
     śatatrayaṃ nāṇakānāṃ sauvarṇamatha rājatam .
     pradadyāttāmramathavā uttamādivyavasthayā ..
iti vṛddhagautamasmaraṇāt .. sarvasvamekavarṣabhṛtilabdhamiti yāvat .. * .. taittirīyāṇāntu vidhiviśeṣamāha baudhāyanaḥ . atha puttraparigrahavidhiṃ vyākhyāsyāmaḥ . pratigrahīṣyannupakalpayate dve vāsasī dve kuṇḍale aṅgulīyakamācāryañca vedapāragaṃ kuśamayaṃ varhiḥparṇamayamidhmamityatha bandhūnāhūya niveśanasya madhye rājani nivedya pariṣadi vāgāramadhye brāhmaṇaṃ vāgālambhena upaveśya puṇyāhasvastiṛddhimiti vācayitvā yaddevayajanollekhaprabhṛti āpraṇītābhyaḥ kṛtvā dātuḥ samakṣaṃ gatvā me puttraṃ dehīti bhekṣet dadānītītara āha taṃ parigṛhṇīta dharmāya tvā parigṛhṇāmi santatyai tvā parigṛhṇāmītyathainaṃ vastrakuṇḍalādibhiralaṅkṛtya paridhānaprabhṛtyagnimukhaṃ kṛtvā paktvā juhoti yastvā hṛdā kīriṇā manyamāna iti puro'nuvākyamanudya yasyaivaṃ sukṛte jātaveda iti yājyayā juhoti atha vyāhṛtibhirhutvā sviṣṭikṛtprabhṛti siddhamādhenuvarapradānāt dakṣiṇāṃ dadātyete ca vāsasī ete kuṇḍale etaccāṅgurīyakamevaṃ tvaurasa utpadyate turīyabhāge sambhavatīti āhasma baudhāyana iti .. * .. evamuktavidhyabhāve parigṛhītasya tu vivāhocitadhanamātrabhāgitvaṃ na tvaṃśabhāgitvamityagre vakṣyate . tathā ca manuḥ .
     gotraṛkthe janayiturna hareddattrimaḥ sutaḥ .
     gotraṛkthānugaḥ piṇḍo vyapaiti dadataḥ svadheti ..
etena dātṛdhane dānādeva puttratvanivṛttidvārā dattrimasya svatvanivṛttirdātṛgotranivṛttiśca bhavatītyucyate . tathā ca gotrādinivṛttereva darśanāt saṃskuryāt svasutān piteti smaraṇāt grahaṇānantarasambhāvyamānā eva dattakasya saṃskārāḥ pratigrahītrā kāryā na punarjanakena kṛtapūrbā api nivartanīyāḥ .. * .. yadi ca tatpūrbabhāvino'pi saṃskārā janakena na kṛtāstadā bījagarbhadoṣanāśāvaśyakatvena kramānurodhena ca pratigrahītraiva te samādheyāḥ .. * .. evamupanayanamātrakaraṇe'pi pratigrahīturdattakaputtrasiddhiḥ .
     anyaśākhodbhavo dattaḥ puttraścaivopanāyitaḥ .
     svagotreṇa svaśākhoktavidhinā sa svaśākhabhāk ..
iti vaśiṣṭhasmaraṇāt .. etaccāṣṭamābdarūpatanmukhyakālābhyantaravartiparigrahe bodhyam . anyathā mukhyakāle adhikārayogyatvābhāve gauṇakāle anadhikārānna tatsiddhiriti .. * .. atra ca janakapratigrahītrorubhayorapi puttrābhisandhāne sati dattakasya dvyāmuṣyāyaṇatvenobhayagotrabhāgitvaṃ viśeṣato vakṣyate .
     cūḍādyā yadi saṃskārā nijagotreṇa vai kṛtāḥ .
     dattādyāstanayāste syuranyathā dāsa ucyate ..
evañca cūḍādyā ityatadguṇasaṃvijñānabahubrīhiṇā dvijātīnāmupanayanalābhaḥ śūdrasya vivāhalābhaḥ .. * .. tathā paiṭhīnasiḥ . atha dattakakrītakṛtrimaputtrikāputtrāḥ paraparigraheṇārṣeṇa ye'tra jātāste'saṅgatakulīnā dvyāmuṣyāyaṇā bhavantīti . ārṣeṇa ṛṣyuktena parigraheṇa . janakagrahītroḥ svīkāreṇa dvyāsuṣyāyaṇā bhavantītyarthaḥ .. * .. atha tatkartṛkaśrāddhanirṇayaḥ . tatra pituḥ sapiṇḍīkaraṇāntaṣoḍaśaśrāddhe dattakasya pūrbagṛhītatve'pi satyaurase nādhikāraḥ . aurase punarutpanne teṣu jyaiṣṭhaṃ na vidyate . iti devalena jyeṣṭhatvapratiṣedhāt .
     piṇḍado'śaharaścaiṣāṃ pūrbābhāve paraḥ paraḥ . iti yājñavalkyavacanācca . anyatra sarvatraurasavat . kṣayāhe tu viśeṣo yathā jātūkarṇaḥ .
     aurasakṣetrajau puttrau vidhinā pārvaṇena tu .
     pratyabdamitare kuryurekoddiṣṭaṃ sutā daśa ..
itare dattakādayaḥ .. * .. atha dattakāśaucādinirṇayaḥ . tatra śuddhadattakasya tu janakakule parasparamaśaucaṃ nāstyeva gotranivṛttyāśaucanivṛtterarthasiddhavvāt . dvyāmuṣyāyaṇasya tu ubhayatraivāśaucamiti . brahmapurāṇe .
     dattakaśca svayaṃ dattaḥ kṛtrimaḥ krīta eva ca .
     apaviddhāśca ye puttrā bharaṇīyāḥ sadaiva te ..
     bhinnagotrāḥ pṛthakpiṇḍāḥ pṛthagvaṃśakarāḥ smṛtāḥ .
     janane maraṇe caiva tryahāśaucasya bhāginaḥ ..
parāśaraḥ .
     bhinnagotraḥ sagotro vā nītaḥ saṃskṛtya cecchayā .
     janane maraṇe tasya tryahāśaucaṃ vidhīyate ..
tathā .
     aurasaṃ varjayitvā ca sarvavarṇeṣu sarvadā .
     kṣetrajādiṣu puttreṣu jāteṣu ca mṛteṣu ca .
     aśaucantu trirātraṃ syāt samānamiti niścayaḥ ..
atha dattakavibhāgaḥ . manuḥ .
     puttrān dvādaśa yānāha nṛṇāṃ svāyambhuvo manuḥ .
     teṣāṃ ṣaḍbandhudāyādāḥ ṣaḍadāyādabāndhavāḥ ..
     aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca .
     gūḍhotpanno'pabiddhaśca dāyādā bāndhavāstu ṣaṭ ..
     kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā .
     svayaṃ dattaśca śaudraśca ṣaḍadāyādabāndhavāḥ ..
baudhāyanaḥ .
     aurasaṃ puttrikāputtraṃ kṣetrajaṃ dattakṛtrimau .
     gūḍhañcaivāpaviddhañca rikthabhājaḥ pracakṣate ..
     kānīnañca sahoḍhañca krītaṃ paunarbhavantathā .
     svayaṃ dattaṃ niṣādañca gotrabhājaḥ pracakṣate ..
aurasa puttrikāputtra-kṣetraja-kānīna-gūḍhotpannāpaviddha-sahoḍha-paunarbhava-dattaka-svayamupāgatakṛtaka-krītānabhidhāya devalaḥ .
     ete dvādaśa puttrāstu santatyarthamudāhṛtāḥ .
     ātmajāḥ parajāścaiva labdhā yādṛcchikāstathā ..
     teṣāṃ ṣaḍbandhudāyādāḥ pūrbe'nye pitureva ṣaṭ .
     viśeṣaṃ vāpi puttrāṇāmānupūrbī viśiṣyate ..
     sarve hyanaurasasyaite puttrā dāyaharāḥ smṛtāḥ .
     aurase punarutpanne teṣu jyaiṣṭhaṃ na vidyate ..
     teṣāṃ savarṇā ye puttrāste tṛtīyāṃśabhāginaḥ .
     hīnāstamupajīveyurgrāsācchādanasambhṛtāḥ .. * ..
vaśiṣṭhaḥ . tasmiṃścet pratigṛhīte aurasa utpadyate sa caturthabhāgabhāgī yadi nābhyudayikeṣu prathuktaṃ syāt . sa pratigṛhītaputtraḥ ābhyudayikeṣu yajñādiṣu yadi aurasena prayuktaṃ na syāt prabhūtaṃ dhanamiti śeṣaḥ . ataśca dattakagrahaṇānantaramaurasotpattau tadaurasacaturthāṃśavidhirvaśiṣṭhokto dattakaviṣayo jñeyaḥ . tathā devalakātyāyanavacane tṛtīyāṃśagrahaṇavidhirityutkṛṣṭaguṇadattakaviṣayo vācyaḥ .
     upapanno guṇaiḥ sarvaiḥ puttro yasya hi dattrimaḥ .
     sa haretaiva tadṛkathaṃ samprāpto'pyanyagotrataḥ ..
iti manuvacanaikavākyatvāt . guṇairjātividyācāraiḥ . tathā kenāpi muninā dattakasya bandhudāyādatvamanyena cādāyādatvamuktaṃ tat guṇavadaguṇavadbhedena samādheyaṃ evaṃ dattakasya dhanagrahaṇādau munibhedena pūrbāparoktivaiṣamyaṃ guṇāguṇavivekenāpāstaṃ etenaurasasya bhrātrādidhane yenaiva bhrātṛtvādinā sambandhena adhikāritvaṃ tādṛśenaiva sambandhena tādṛśadattakasyāpi yathāsambhavamucitāṃśabhāgitvamavagheyam . evaṃ dhaninaḥ puttrāntarasattve mṛtapitṛkadattakapauttrasyāpi dattakocitāṃśabhāgitvam . tadasattve sarvaharatvamapīti . na ca pauttrasya svapitṛyogyāṃśabhāgitvaṃ niyamāt dattakagrahītuḥ pitāmahaurasasattve tādṛśapitṛvyatulyasyaivāṃśasya tadyogyatvāt dattakapauttraḥ pitṛvyatulyamevāṃśaṃ labhatāmiti vācyam . puttrakasya dattakatve caturthāṃśaḥ pauttrasya tu tathātve samānāṃśa iti vaiṣamyāt . tataśca svasamānarūpasya pituryādṛśāṃśaḥ śāstrasiddhastasyaiva svapitṛyogyāṃśateti yathoktameva sādhu . evaṃ rītiḥ prapauttre'pyanusmartavyeti .. * ..
     aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca .
     gūḍotpanno'paviddhaśca bhāgārhāstanayā ime ..
     kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā .
     svayaṃdattaśca dāsaśca ṣaḍime puttrapāṃsanāḥ ..
     abhāve pūrbapūrbeṣāṃ parān samabhiṣecayet .
     paunarbhavaṃ svayaṃdattaṃ dāsaṃ rājye na yojayet ..
tathā . na kṣetrajādīṃstanayān rājā rājye'bhiṣecayet . pitṝṇāṃ śodhayennityamaurase tanaye sati .. iti . etāvatā prabandhenābhihito yo'yaṃ kṣetrajadattakādīnāmaurasena saha vibhāgaprakāraḥ sa tu śūdrasya na sambhavati tasya tu .
     dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet .
     so'nujñāto haredaṃśamiti dharmo vyavasthitaḥ ..
iti manuvacanena jāto'pi dāsyāṃ śūdreṇa kāmato'śaharo bhavet .
     mṛte pitari kuryustaṃ bhrātarastvardhabhāginam .
     abhrātṛko haret sarvaṃ duhitaṇāṃ sutādṛte ..
iti yājñavalkyena ca dāsīputtrasyāpyaurasena samāṃśābhidhānena pituranantaraṃ bhrātṛrahitasya tasyaiva dauhitreṇa saha vibhāgadarśanena ca daṇḍāpūpāyitaṃ sati pitari kṣetrajadattakādīnāmaurasena samāṃśo'sati tu tadardhāṃśaḥ anyaśā yatra ca kṣatrajadattakādīnāmaurasacaturthāṃśitvaṃ tatra tadapekṣayā atyantaviprakṛṣṭādhikārasya dāsīputtrasyaurasasamāṃśitvamiti mahadvaiṣamyaṃ syāt evaṃ satsu kṣetrajādiṣu samnośca patnīkanyayordauhitrādhikāre kḷptādhikāravidhivādhāpattistena dauhitraparyantādhikāriśṛṅkhalāyāṃ tadekatame satyapi na dāsīputtrasya sarvaharatvaṃ kintu tatsamāṃśaḥ . ataeva .
     dattaputtre yathā jāte kadācittvauraso bhavet .
     piturvittasya sarvasya bhavetāṃ samabhāginau ..
ityapi vacanaṃ śūdraviṣaya eva yojanīyam .. * .. athāndhapaṅguprabhṛtiputtrāṇāṃ dhanānadhikāritayā tadaurasakṣetrajayoreva pitāmahadhanabhāgitvaśruterna tadgṛhītadattakaputtrādeḥ pitāmahadhanādhikāraḥ kintu bharaṇamātraṃ andhādibhāryāṇāṃ bharaṇavidhānena tadbharaṇasya daṇḍāpūpāyitatvāt . tathā andhapaṅgvādīnanadhikāriputtrānabhidhāyāha .
     aurasakṣetrajāstveṣāṃ nirdoṣā bhāgahāriṇaḥ .
     aputtrayoṣitaścaiṣāṃ bhartavyāḥ sādhuvṛttayaḥ ..
     sutāścaiṣāṃ prabhartavyā yāvanna bhartṛsāt kṛtāḥ ..
evaṃ dattakagrahaṇānantarotpannaurasena saha dattakasya vibhāgadarśanāt satyaurase gṛhītasya tu nāṃśabhāgitvamiti . tathā vidhānaṃ vinā parigṛhītasyāpi nāṃśabhāgitvamityāha .
     tasmin jāte sute datte na kṛte ca vidhānake .
     tatsutastasya vittasya yaḥ svāmī piturañjasā ..
manuḥ .
     avidhāya vidhānaṃ yaḥ parigṛhṇāti puttrakam .
     vivāhavidhibhājaṃ taṃ na kuryāddhanabhājanam ..
iti . anyajātīyadattakasyāpi nāṃśabhāgitvamityāha
     yadi syādanyajātīyo gṛhīto'pi sutaḥ kvacit .
     aṃśabhājaṃ na taṃ kuryāt śaunakasya mataṃ hi tat ..
ityuktaprāyamityāstāṃ vistāraḥ .. iti dattakacandrikā ..

poṣyavargaḥ, puṃ, (poṣyāṇāṃ pratipālanīyānāṃ vargaḥ .) pratipālanīyagaṇaḥ . sa tu mātrādiḥ . yathā --
     mātā pitā guruḥ patnī tvapatyāni samāśritāḥ .
     abhyāgato'tithiścāgniḥ poṣyavargā amī nava ..
iti kāśīkhaṇḍam .. api ca .
     mātā pitā gururbhrātā prajā dīnaḥ samāśritāḥ .
     abhyāgato'tithiścāgniḥ poṣyavarga udāhṛtaḥ ..
     bharaṇaṃ poṣyavargasya praśastaṃ svargasādhanam .
     narakaṃ pīḍane cāsya tasmādyatnena taṃ bharet ..
iti gāruḍe 215 adhyāyaḥ ..

pauṃsavanaṃ, klī, (puṃsavanameva . svārthe aṇ .) puṃsavanasaṃskāraḥ . iti bhūriprayogaḥ ..

pauṃsnaṃ, klī, (puṃsa idam . puṃs + strīpuṃsābhyāṃ nañsrañau bhavanāt . 4 . 1 . 87 . iti srañ .) puṃstvam . iti śabdamālā .. (dhairyam . yathā, bhāgavate . 4 . 26 . 26 .
     kā devaraṃ vaśagataṃ kusumāstravegavisrasta pauṃsnamuśatī na bhajeta kṛtye .. tri, puṃsu bhavaḥ . puṃsa āgataḥ . yathā, bhāgavate . 3 . 15 . 45 .
     pauṃsnaṃ vapurdarśayānamananyasiddhairautpattikaiḥ samagṛṇan yutamaṣṭabhogaiḥ .. striyāṃ ṅīp . puruṣayogyā . puruṣahitā . yathā, bhaṭṭiḥ . 5 . 91 .
     saṅgaccha pauṃsni ! straiṇaṃ māṃ yuvānaṃ taruṇī śubhe ..)

paugaṇḍaṃ, klī, (pogaṇḍasya bhāvaḥ . pogaṇḍa + aṇ .) avasthāviśeṣaḥ . yathā --
     kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi .
     kaiśoramāpañcadaśāt yauvanañca tataḥ param ..
itidaśamaskandhīyadvādaśādhyāyasthasaptatriṃśaślokaṭīkāyāṃ śrīdharasvāmidhṛtavacanam .. (pogaṇḍāvasthāvati tadavasthāsambandhini ca tri . yathā, bhāgavate . 3 . 31 . 28 .
     ityevaṃ śaiśavaṃ bhuktvā duḥkhaṃ paugaṇḍameva ca ..)

pauṇḍarīkaṃ, klī, (puṇḍarīkamiva . puṇḍarīka + śarkarādibhyo'ṇ . 5 . 3 . 107 . ityaṇ .) prapauṇḍarīkam . iti rājanirghaṇṭaḥ .. (kuṣṭhaviśeṣaḥ . yathā, suśrute nidānasthāne 5 adhyāye . tatra vātenāruṇaṃ pittenauḍumbaryajihvakapālakākaṇakāni . śleṣmaṇā pauṇḍarīkaṃ dadrukuṣṭhañceti .. puṃ, yajñaviśeṣaḥ . yathā, mahābhārate . 13 . 107 . 36-37 .
     yastu saṃvatmaraṃ kṣānto bhuḍkte 'hanyaṣṭame naraḥ .
     devakāryaparo nityaṃ juhvāno jātavedasam ..
     pauṇḍarīkasya yajñasya phalaṃ prāpnotyanuttamam .
     padmavarṇanibhañcaiva vimānamadhirohati ..
)

pauṇḍaryaṃ, klī, (puṇḍaryameva . svārthe aṇ .) puṇḍaryam . ityamaraṭīkāyāṃ bharataḥ .. (yathāsya paryāyo guṇāśca .
     prapauṇḍarīkaṃ pauṇḍaryaṃ cakṣuṣyaṃ pauṇḍarīyakam .
     pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam .
     cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pauṇḍraḥ, puṃ, deśabhedaḥ . candela iti khyātaḥ . iti śabdaratnāvalī .. (so'sya abhijanastasya rājā vā . aṇ . taddeśanṛpaḥ . yathā, harivaṃśe .
     pāṇḍyaṃ pauṇḍraṃ kaliṅgañca mātsyañcaiva janārdanaḥ .
     jaghāna sahitān sarvān -- ..
pauṇḍradeśodbhave, puṃbhūmni . yathā, harivaṃśe . 116 . 52 .
     aṅgavaṅgakaliṅgaiśca sārdhaṃ pauṇḍraiśca vīryavān .
     niryayau cedirājastu bhrātṛbhiḥ sa mahārathaiḥ ..
) bhīmasenasya śaṅkhaḥ . yathā --
     pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ .. iti śrībhagavadgītāyām . 1 . 15 .. (puḍi khaṇḍane + sphāyitañcīti . uṇā° 2 . 13 . iti rak . tataḥprajñādyaṇ .) ikṣubhedaḥ . iti ratnamālā .. puṃḍi iti bhāṣā ..

pauṇḍrakaḥ, puṃ, (pauṇḍra eva . svārthe kan .) ikṣubhedaḥ . puṃḍi āk iti bhāṣā . (yathā --
     pauṇḍrako bhīrukaścaiva vaṃśakaḥ śataporakaḥ .
     kātārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ ..
     naipālo dīrghapatraśca nīlaporo'tha kośakṛt .
     ityetā jātayaḥ sthaulyādguṇān vakṣyāmyataḥparam ..
iti suśrute sūtrasthāne 15 adhyāye ..) asya guṇāḥ . śītalatvam . vṛṣyatvam . snigdhatvam . madhuratvam . bṛhaṇatvañca . iti rājavallabhaḥ .. (guṇāntaramasya yathā --
     vātapittapraśamano madhuro rasapākayoḥ .
     suśīto bṛṃhaṇo balyaḥ pauṇḍrako bhīrukastathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. pauṇḍradeśīyanṛpaḥ . yathā, mahābhārate . 2 . 34 . 10 .
     pauṇḍrako vāsudevaśca vaṅgaḥ kāliṅgakastathā ..) jātiviśeṣaḥ . puṃḍo iti bhāṣā . sa ca śauṇḍikāyāṃ vaiśyājjātaḥ . iti brahmavaivartapurāṇam .. (pauṇḍradeśodbhavakṣattriyaviśeṣaḥ . sa tu kriyālopādinā śūdratvamāpannaḥ . yathā, manuḥ . 10 . 44 .
     pauṇḍrakāścauḍradraviḍāḥ kāmbojā javanāḥ śakāḥ ..)

pauṇḍravardhanaḥ, puṃ, (pauṇḍrāṇāmikṣuviśeṣāṇāṃ vardhanaṃ yatra .) deśabhedaḥ . iti śabdaratnāvalī .. vehāra iti khyātaḥ .. (yathā, kathāsaritsāgare . 19 . 17 .
     abhavattasya bhāryā ca nagarāt pauṇḍravardhanāt ..)

pauṇḍrikaḥ, puṃ, (puṇḍra + svārthe ṭhañ .) ikṣubhedaḥ . puṃḍi iti bhāṣā . tatparyāyaḥ . puṇḍrekṣuḥ 2 puṇḍraḥ 3 sevyaḥ 4 atirasaḥ 5 madhuḥ 6 . iti śabdamālā ..

pautavaṃ, klī, parimāṇam . iti yautavaśabdaṭīkāyāṃ bharataḥ ..

pauttikaṃ, klī, (puttikābhirmadhumakṣikāviśeṣaiḥ kṛtam . puttikā + saṃjñāyām . 4 . 3 . 117 . iti ṭhan .) piṅgalavarṇaputtikākhyabṛhanmakṣikāhṛtaghṛtavarṇamadhu . iti jaṭādhararatnamāle .. (yathā, suśrute . 1 . 45 .
     pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātrameva ca .
     ārghyamauddālikaṃ dālamityaṣṭau madhujātayaḥ ..
)

pau(tra)ttraḥ, puṃ, (puttrasyāpatyam . puttra + anṛṣyānantarye vidādibhyo'ñ . 4 . 1 . 104 . iti añ .) puttrasya puttraḥ . nāti iti bhāṣā .. tatparyāyaḥ . naptā 2 . iti hemacandraḥ .. yathā --
     puttreṇa lokāñjayati pauttreṇānantyamaśnute .
     atha puttrasya pauttreṇa vradhnasyāpnoti piṣṭapam ..
iti dāyabhāgadhṛtamanuśaṅkhalikhitavaśiṣṭhahārītavacanam ..

pauttrī, strī, (puttrasyāpatyaṃ strī . puttra + añ . ṅīp .) puttrātmajā . tatpaparyāyaḥ . naptrī 2 . ityamaraḥ . 2 . 6 . 29 ..

paunaḥpunikaḥ, tri, (punaḥ punarbhavaḥ . punaḥpunaḥ + ṭhañ . ṭilopaḥ .) punaḥpunarbhavaḥ . iti mugdhabodhavyākaraṇam ..

paunaḥpunyaṃ, vya, (punaḥpunaḥ + svārthe vyañ . ṭilopaḥ . punarvāram . tatpaparyāyaḥ . vāravāram 2 muhuḥ 3 śaśvat 4 asakṛt 5 punaḥpunaḥ 6 vāraṃvāreṇa 7 abhīkṣṇam 8 pratikṣaṇam 9 . iti śabdaratnāvalī ..

paunarbhavaḥ, puṃ, (punarbhuvo'patyamiti . punarbhū +
     anṛṣyānantarye vidādibhyo'ñ . 4 . 1 . 104 . iti añ .) dvādaśavidhaputtrāntargataputtraviśeṣaḥ . iti jaṭādharaḥ .. punarbhūputtraḥ . sa tu bhartṛparityaktavidhavayoranyenotpāditaḥ . tasya lakṣaṇaṃ yathā --
     vā patyā vā parityaktā vidhavā vā svayecchayā .
     utpādayet punarbhūtvā sa paunarbhava ucyate ..
iti mānave . 9 . 175 .. yeti . yā bhartrā parityaktā mṛtabhartṛkā vā svecchayā anyasya punarbhāryā bhūtvā yamutpādayet sa utpādakasya paunarbhavaḥ puttra ucyate . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. bhartṛviśeṣaḥ . akṣatayonyorbhartṛparityaktavidhavayoḥ paunarbhavena bhartrā saha vivāhavidhiḥ evaṃ kaumāraṃ patimutsṛjyānyamāśrityapunarāgatāyāstena kaumāreṇa bhartrā saha vivāhavidhiryathā --
     sā cedakṣatayoniḥ syādgatapratyāgatāpi vā .
     paunarbhavena bhartrā sā punaḥ saṃskāramarhati ..
iti mānave . 9 . 176 .. sā cediti . sā strī yadyakṣatayoniḥ satī anyamāśrayettadā tena paunarbhavena bhartrā punarvivāhākhyaṃ saṃskāramarhati . yadvā kaumāraṃ patimutsṛjyānyamāśritya punastameva pratyāgatā bhavati tadā tena kaumāreṇa bhartrā punarvivāhākhyaṃ saṃskāramarhati . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. kanyāviśeṣe, strī . saptavidhapaunarbhavāḥ kanyā varjanīyāḥ . yathā -- sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ . vācā dattā manodattā kṛtakautukamaṅgalā .. udakasparśitā yā ca yā ca pāṇigṛhītikā . agniṃ parigatā yā ca punarbhūprabhavā ca yā . ityetāḥ kāśyapenoktā dahanti kulamagnivat .. kṛtakautukamaṅgalā baddhakaṅkaṇā . udakasparśitā udakapūrbaṃ datteti ratnākaraḥ . ityudvāhatattvam ..

pauraṃ, klī, (pure bhavam . pura + tatra bhavaḥ . 4 . 3 . 53 . ityaṇ .) rohiṣatṛṇam . ityamaraḥ . 2 . 4 . 166 .. rāmakarpūra iti khyātam .. (asya paryāyo yathā --
     kattṛṇaṃ rauhiṣaṃ devajagdhaṃ saugandhikantathā .
     bhūtīkaṃ vyāsapaurañca śyāmakaṃ dhūmagandhikam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) purodbhūte, tri . iti medinī .. (yathā, raghuḥ . 6 . 85 .
     iti samaguṇayogaprītayastatra paurāḥ śravaṇakaṭu nṛpāṇāmekavākyaṃ vivavruḥ .. puṃ, pururājaputtraḥ . yathā, ṛgvede . 8 . 3 . 12 .
     śagdhī no asya baddha pauramāvitha dhiya indra siṣāsataḥ .. pūraḥ pūraka eva . svārthe aṇ . udarapūrake, tri . yathā, tatraiva . 2 . 11 . 11 .
     pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva ..)

paurakaḥ, puṃ, (paura iva kāyatīti . kai + kaḥ .) gṛhabāhyopavanam . yathā --
     niṣkuṭastu gṛhārāmo bāhyārāmastu paurakaḥ .. iti hemacandraḥ . 4 . 178 ..

pauravaḥ, puṃ, (purorapatyamiti . puru + aṇ .) puruvaṃśaḥ . yathā --
     druhyostu tanayā bhojā anostu mnecchajātayaḥ .
     purostu pauravo vaṃśo yatra jāto'si pārthiva ! ..
iti mātsye 34 adhyāyaḥ .. (deśaviśeṣaḥ . yathā, mārkaṇḍeye . 58 . 52 .
     trinetrāḥ pauravāścaiva gandharvāśca dvijottama ! .
     pūrbottarantu kūrmasya pādamete samāśritāḥ ..
puruvaṃśīye, tri .. (yathā, śakuntalāyāṃ prathame aṅke .
     kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām .
     ayamācaratyavinayaṃ mugdhāsu tapasvikanyakāsu ..
)

paurastyaḥ, tri, (puro bhavaḥ . puras + dakṣiṇāpaścātpurasastyak . 4 . 2 . 98 . iti tyak .) prathamaḥ . ityamaraḥ . 3 . 1 . 80 .. (pūrbadigbhavaḥ . yathā, raghuḥ . 4 . 34 .
     paurastyānevamākrāman tān tān janapadān jayī ..)

paurāṇikaḥ, tri, (purāṇamadhīte veda vā . purāṇa +
     ākhyānākhyāyiketihāsapurāṇebhyaśca . 4 . 2 . 60 . ityasya vārtikoktyā ṭhak .) purāṇavettā . iti siddhāntakaumudī .. (yathā, mahāmārate . 1 . 4 . 1 . lomaharṣaṇaputtra ugraśravāḥ sautiḥ paurāṇiko śaunakasya kulapaterdvādaśavārṣike satre ṛṣīnabhyāgatānupatasthe .. yathā ca bhāgavate . 12 . 7 . 5 .
     trayyāruṇiḥ kaśyapaśca sāvarṇirakṛtavraṇaḥ .
     vaiśampāyanahārītau ṣaḍvai paurāṇikā ime ..
)

pauruṣaṃ, klī, (puruṣa + aṇ .) puruṣasya bhāvaḥ . puruṣasya karma . puruṣasya tejaḥ . iti medinī ..
     klīvā hi daivamevaikaṃ praśaṃsanti na pauruṣam .
     daivaṃ puruṣakāreṇa ghnanti śūrāḥ sadodyamāḥ ..
ityagnipurāṇam ..
     udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti .
     daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ ..
iti hitopadeśaḥ ..

pauruṣaṃ, tri, (puruṣa + aṇ .) ūrdhvavistṛtadoḥpāṇinṛmāṇam . puruṣaparimāṇam . ityamaraḥ . 3 . 3 . 222 .. (puruṣavāhyaḥ . yathā, manuḥ . 8 . 404 .
     paṇaṃ yānaṃ tare dāpyaṃ pauruṣo'rdhapaṇaṃ tare ..)

[Page 3,239c]
pauruṣeyaḥ, puṃ, (puruṣa + sarvapuruṣābhyāṃ ṇaḍhañau . 5 . 1 . 10 . ityatra puruṣādvadhavikārasamūhatena kṛteṣu eṣvartheṣu ḍhañ .) samūhaḥ . (yathā, māghaḥ . 2 . 4 .
     ekākino'pi paritaḥ pauruṣeyavṛtā iva ..) vadhaḥ . puruṣasya padāntaram . iti medinī ..

pauruṣeyaḥ, tri, (puruṣa + ḍhañ .) puruṣakṛtaḥ . puruṣavikāraḥ . iti medinī .. (puruṣasambandhini . yathā, ṛgvede . 10 . 87 . 16 .
     yaḥ pauruṣeyeṇa kraviṣā samaṃkte ..)

paurogavaḥ, puṃ, strī, (puro'gre gaurnetraṃ yasyeti . puroguḥ . tataḥ prajñādyaṇ .) pākaśālādhyakṣaḥ . ityamaraḥ . 2 . 9 . 27 .. (yathā, harivaṃśe . 146 . 58 .
     vṛkṣāmlasauvarcalacukrapūrṇān paurogavoktānupajahrureṣām ..)

pauroḍāśaḥ, puṃ, (puroḍāśa eva . prajñādyaṇ .) puroḍāśaḥ . puroḍāśasahacarito mantraḥ . iti siddhāntakaumudī ..

pauroḍāśikaḥ, puṃ, (puroḍāśasahacarito mantraḥ puroḍāśaḥ sa eva pauroḍāśaḥ . tasya vyākhyānastatra bhavo vā . pauroḍāśa-puroḍāśāt ṣṭhan . 4 . 3 . 70 . iti ṣṭhan .) puroḍāśikaḥ . iti siddhāntakaumudī ..

paurṇamāsaḥ, puṃ, (paurṇamāsyāṃ bhavaḥ . paurṇamāsī +
     sandhivelādyṛtunakṣatrebhyo'ṇ . 4 . 3 . 16 . ityaṇ .) yāgaviśeṣaḥ . ityamaraḥ . 2 . 7 . 48 .. (yathā, manuḥ . 4 . 25 .
     darśena cārdhamāsānte paurṇamāsena caiva hi ..) tathā hi . amāvasyāyāṃ amāvasyayā yajeta paurṇamāsyāṃ paurṇamāsyā yajeta iti śrutivihitadarśapaurṇamāsayāgayoḥ karmasvarūpajñāpakayorutpattiśrutīḥ samāmananti . yathā . āgneyāṣṭākapālo'māvasyāyāṃ paurṇamāsyāñcācyuto bhavati . upāṃśuyājamantarā yajati tābhyāmevāgnīsomīyamekādaśakapālaṃ paurṇamāsyāmeva prāyacchat aindaṃ dadhi bhavatyamāvāsyāyāmaindraṃ payo bhavatyamāvāsyāyāmiti . tābhyāmāgneyāṣṭākapālopāṃśuyājābhyām . tena āgneyāṣṭākapālopāṃśuyājāgnīsomīyaikādaśakapālāstrayaḥ paurṇamāsyām . āgneyāṣṭākapālaindradadhiyāgaindrapayoyāgāstrayo'māvāsyāyāmityarthaḥ . āsu śrutiṣu amāvāsyāpaurṇamāsīpadāni pratipatsahitatadubhayaparāṇi . tatra pūrbayoryāgārambhaḥ pratipadoryāgaḥ . tathā ca dveha vai paurṇamāsyau dve amāvāsye tasmāt pratipadyupavasan yajetāparedyuriti śrutiḥ . asyārthaḥ . yāvajjīvikayordarśapaurṇamāsayoḥ prakṛtibhūtayo rvikṛtibhūtau darśapaurṇamāsau kauṇḍapāyināmayanīyau pakṣādau kartavyau . iti malamāsatattvam ..

paurṇamāsī, strī, (pūrṇo māso'syāṃ vartate iti . pūrṇamāsādaṇ vaktavya ityaṇ . tato ṅīp .) pūrṇimā . ityamaraḥ . 1 . 4 . 7 ..

[Page 3,240a]
paurvāhṇikaḥ, tri, (pūrbāhṇa + vibhāṣā pūrbāhṇāparāhṇābhyām . 4 . 3 . 24 . iti ṭhañ .) pūrbāhṇe bhavaḥ . pūrbāhṇasambandhī . iti siddhāntakaumudī ..

paulastī, strī, (pulasteḥ stryapatyam . pulasta + yañ . ṅīp . yalopaḥ .) sūrpaṇakhā . iti vyākaraṇam ..

paulastyaḥ, puṃ, (pulasterapatyamiti . pulasti + gargāditvāt yañ .) kuveraḥ . ityamaraḥ . 1 . 1 . 72 .. rāvaṇaḥ . iti medinī .. (yathā, harivaṃśe . 33 . 35 .
     mumoca rakṣaḥ paulastyaṃ pulastyenānuyācitaḥ ..) vibhīṣaṇaḥ . iti śabdaratnāvalī ..

pauliḥ, puṃ, (polatoti . pula mahattve + jvalādittvāt ṇaḥ . paulena nirvṛttaḥ . sutaṅgamāditvāt iñ .) pākāvasthāgatakalāyādiḥ . ārabdhapākayavasarṣapādiḥ . vahninā īṣaddagdhacuṭcuṭśabdavān . iti kecit . daradagdhaḥ . iti śrīdharaḥ . iti bharataḥ .. tatparyāyaḥ .. āpakvam 2 abhyūṣaḥ 3 . ityamaraḥ .. abhyuṣaḥ 4 abhyoṣaḥ 5 . iti bharataḥ ..

paulomī, strī, (pulomno'patyamiti . puloman + aṇ . ano lopaḥ .) śacī . iti hemacandraḥ .. (yathā, bhāgavate . 5 . 7 . 6 .
     virājamānaḥ paulomyā sahārdhāsanayā bhṛśam ..)

pauṣaḥ, puṃ, (pauṣī paurṇamāsyasminniti . sāsmin paurṇamāsītyaṇ .) vaiśākhādidbādaśamāsāntargatanavamamāsaḥ . puṣyanakṣatrayuktā paurṇamāsī yatra māse saḥ . tatparyāyaḥ . taiṣaḥ 2 sahasyaḥ 3 . ityamaraḥ .. pauṣikaḥ 4 haimanaḥ 5 . iti rājanirghaṇṭaḥ .. tiṣyaḥ 6 tiṣyakaḥ 7 . iti śabdaratnāvalī .. ayaṃ dhanuḥstharaviprārabdhaśuklapratipadādidarśāntarūpo mukhyacāndraḥ . kṛṣṇapratipadādipaurṇamāsyantarūpo gauṇacāndraḥ . dhanūrāśistharavikaḥ sauraḥ . iti smṛtiḥ .. * .. tatra jātaphalam . yathā, koṣṭhīpradīpe .
     nigūḍhamantraḥ sukṛśāṅgayaṣṭiḥ paropakārī pitṛvittahīnaḥ .
     kaṣṭānvitārthavyayakṛdvidhijñaḥ pauṣaprasūtaḥ puruṣaḥ sudhīraḥ ..


pauṣī, strī, (puṣya + nakṣatreṇa yuktaḥ . ityaṇ . tiṣyapuṣyeti yalopaḥ .) puṣyayuktā paurṇamāsī . ityamaraḥ .. puṣyeṇa yuktā rātriḥ . iti mugdhabodhavyākaraṇam ..

pauṣkaraṃ, klī, (puṣkarasyedamiti . puṣkara + aṇ .) puṣkaramūlam . iti rājanirghaṇṭaḥ .. (asya paryāyo guṇāśca yathā --
     uktaṃ puṣkaramūlantu pauṣkaraṃ puṣkarañca tat .
     padmapatrañca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ ..
     pauṣkaraṃ kaṭukantiktamuktaṃ vātakaphajvarān .
     hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut ..
asya pratinidhiryathā --
     pauṣkarābhāvataḥ kuṣṭham .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

pauṣkaramūlaṃ, klī, (pauṣkaraṃ mūlam .) puṣkaramūlam . yathā --
     mūle puṣkarakāśmīrapadmapatrāṇi pauṣkare . ityamaraḥ .. trīṇi puṣkaramūle . puṣkaraṃ sugandhidravyaṃ baṇikkhyātaṃ tasya idaṃ pauṣkaraṃ ṣṇaḥ pauṣkare mūle puṣkarādītyanvayaḥ . iti bharataḥ ..

pauṣkariṇī, strī, (pauṣkaraṃ puṣkarāṇāṃ samūho'syā astīti . pauṣkara + ini . striyāṃ ṅīp .) puṣkariṇī . iti śabdaratnāvalī ..

pauṣṭikaṃ, klī, (puṣṭyai vṛddhyai hitamiti . puṣṭhi + ṭhañ .) kṣaurasamaye gātrācchādanavastraviśeṣaḥ . kāvāi iti bhāṣā .. asya guṇāḥ . dhanacihnatvam . āyuṣyatvam . śucitvam . rūpavirājanatvañca . iti rājavallabhaḥ .. dhanyaṃ dhanacihram . balyamiti vā pāṭhaḥ . puṣṭirdhanajanādīnāṃ vṛddhirityabhidhīyate . taddhetubhūtraṃ karma . iti durgabhañjaḥ .. (puṣṭihite, tri . yathā, mahābhārate . 12 . 296 . 29 .
     satāṃ vṛttamadhiṣṭhāya nihīnānujjihīrṣavaḥ .
     mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭhikīḥ kriyāḥ ..
)

pauṣpaṃ, tri, (puṣpeṇa nirvṛttam . puṣpasyedaṃ veti . puṣpa + aṇ .) puṣpanirmitam . puṣpasambandhi . yathā, kālikāpurāṇe 67 adhyāye .
     āsanaṃ prathamaṃ dadyāt pauṣpaṃ dārujameva vā .
     vāstraṃ vā cārmaṇaṃ kauśaṃ maṇḍalasyottare sṛjet ..


pauṣpakaṃ, klī, (puṣpeṇa kāyatīti . kai + kaḥ . puṣpaka + svārthe aṇ .) kusumāñjanam . ityamaraḥ ..

pauṣpī, strī, (puṣpasya iyaṃ iti . puṣpa + aṇ . gaurāditvāt ṅīṣ . puṣpākhyayā prasiddhatvāt tathātvam .) deśaviśeṣaḥ . yathā --
     atha puṣpapuraṃ pauṣpī tathā pāṭaliputtrakam .. iti śabdaratnāvalī ..

pauṣyaḥ, puṃ, (pūṣṇo'patyamiti . pūṣan + ṣyañ .) pūṣaputtraḥ . sa ca karavīrapurasya rājā . tasya puttraḥ śivāṃśajaścandraśekharaḥ . yathā --
     pūṣṇaḥ puttro'bhavat pauṣyaḥ sarvaśāstrārthapāragaḥ .
     sa puttrahīno rājābhūt pauṣyo nṛpatisattamaḥ ..
     tataḥ puttrārthinaṃ bhūpaṃ prasanno vṛṣabhadhvajaḥ .
     brahmadattaphalaṃ haste kṛtvedaṃ tamuvāca ha ..
     idaṃ phalaṃ brahmadattaṃ vibhajya nṛpate ! tridhā .
     bhojayestāḥ svajāyāstraṃ prahṛṣṭaḥ śuddhamānasaḥ ..
     tataḥ phale svayaṃ devaḥ praviveśa vṛṣadhvajaḥ .
     tatkṣaṇāttat phalaṃ bhūtaṃ tribhāgaṃ svayameva hi ..
     tataḥ samucite kāle prāpte tābhistu bhakṣitam .
     tat phalaṃ nṛpaśādrdūla ! garbhāścāpyāhitāḥ śubhāḥ ..
     sampūrṇe garbhakāle tu garbhebhyaḥ samajāyata .
     khaṇḍatrayaṃ pṛthak rājā yathā bhargeṇa bhāṣitam ..
     tacca khaṇḍatrayaṃ pauṣyo yathāsthānaṃ niyojya ca .
     ekaṃ piṇḍaṃ cakārāśu tatra puttro vyajāyata ..
     tasya nāmākarodrājā brāhmaṇaiḥ svaiḥ purohitaiḥ .
     candraśekhara ityevaṃ kāntyā candramasaḥ samaḥ ..
     brahmāvartāhvaye ramye karavīrāhvaye pure .
     dṛśadvatīnadītīre rājā bhūtvā mumoda ha ..
iti kālikāpurāṇe 46 adhyāyāt saṅkalitaḥ .. (nṛpabhedaḥ . sa tu gurudakṣiṇārthamāgatāya utaṅkāya kuṇḍale dattavān . yathā, mahābhārate . 1 . 3 . 112 . tamutaṅkaṃ pauṣyaḥ pratyuvāca bhagavaṃścireṇa pātramāsādyate bhavāṃśca guṇavānatithistadicche śrāddhaṃ kartuṃ kriyatāṃ kṣaṇa iti .. etadbiśeṣavivaraṇantu tatraiva draṣṭavyam ..)

pyāṭ, vya, he . bhoḥ . ityamaraḥ . 3 . 4 . 7 ..

pyāya, o ī ṅa vṛddhau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) o ī, pīnaṃ mukham . upasargāttu prapyānam . asvāṅge tu pyānaḥ pīnaḥ svedaḥ . ṅa, pyāyate . iti durgādāsaḥ ..

pyuṣa, ka utsṛji . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) antaḥsthādyayuktaḥ . utsṛji utsarge . ka, pyoṣayati dhanaṃ dātā . iti durgādāsaḥ ..

pyuṣa, ya ir bhāge . dahi . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) antaḥsthādyayuktaḥ . ya, puṣyati dhanaṃ dāyādaḥ . ir, apyaṣat apyoṣīt . asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

pyusa, ya ir vibhāge . iti kavikalpadrumaḥ .. (divā°para°-saka°-seṭa .) antaḥsthādyayuktaḥ . ya, pyusyati dhanaṃ dāyādaḥ . ir, apyusat apyosīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . iti durgādāsaḥ ..

pyai, ṅa vṛddhau . iti kavikalpadrumaḥ .. (bhvā°-ātma°aka°-aniṭ .) antaḥsthādyayuktaḥ . ṅa, pyāyate . iti durgādāsaḥ ..

pra, vya, (prathayatīti . pratha + ḍaḥ .) viṃśatyupasargāntargataprathamopasargaḥ . asyārthāḥ . gatiḥ . ārambhaḥ . utkarṣaḥ . sarvatobhāvaḥ . prāthamyam . khyātiḥ . utpattiḥ . vyavahāraḥ . iti durgādāsadhṛtapuruṣottamaḥ ..

prakaṭaṃ, tri, (prakaṭatīti . pra + kaṭa + ac .) spaṣṭam . asya paryāyaḥ prakāśaśabde draṣṭavyaḥ .
     prakaṭāprakaṭā ceti līlā seyaṃ dvidhocyate . iti bhāgavatāmṛtam .. (yathā ca, devībhāgavate . 1 . 7 . 38 .
     jānanti ye na tava devi ! paraṃ prabhāvaṃ dhyāyanti te hariharāvapi mandacittāḥ .
     jñātaṃ mayādya janani ! prakaṭaṃ pramāṇaṃ yadviṣṇurapyatitarāṃ vivaśo'tha śete ..
)

prakaṭitaṃ, tri, (pra + kaṭa + kta .) prakāśitam . iti hemacandraḥ .. (yathā, devobhāgavate . 1 . 7 . 44 .
     sṛṣṭvātra māṃ bhagavati ! pravināśituṃ cennecchāsti te kuru dayāṃ parihṛtya maunam .
     kasmādimau prakaṭitau kila kālarūpau yadvā bhavāni ! hasituṃ nu kimicchase tvam ..
)

prakampanaḥ, puṃ, (prakampayatīti . pra + kapi + ṇic + lyu .) vāyuḥ . iti hemacandraḥ .. (yathā, māghe . 1 . 61 .
     niśāntanārīparidhānadhūnanasphuṭāgasāpyūruṣu lolacakṣuṣaḥ .
     priyeṇa tasyānaparādhabādhitāḥ prakampanenānucakampire surāḥ ..
) narakaviśeṣaḥ . iti śabdaratnāvalī .. (rākṣasaviśeṣaḥ . iti rāmāyaṇam .. pra + kapi + lyuṭ .) kampātiśaye, klī ..

prakaraṃ, klī, (prakīryate iti . pra + kṝ + karmaṇi ap .) aguru . iti medinī . re, 179 ..

prakaraḥ, puṃ, (prakiratīti . pra + kṝ + ac .) samūhaḥ . (prakīryate iti . pra + kṝ + ṛdo rap . 3 . 3 . 57 . iti ap .) vikīrṇakusumādiḥ . iti medinī . re, 178 .. (yathā, ambāṣṭake . 3 .
     yatrāśayo lagati tatrāgajā vasatu kutrāpi nistulaśukā sutrāmakālamukhasatrāśanaprakarasutrāṇakāricaraṇā .
     chatrānilātirayapatrābhirāmaguṇamitrāmarīsamabadhūḥ kutrāsahanmaṇivicitrākṛtiḥ sphuritaputrādidānanipuṇā ..
)

prakaraṇaṃ, klī, (prakriyate asminniti . pra + kṛ + ādhāre lyuṭ .) prastāvaḥ . (vṛttrāntaḥ . ityamaraḥ . 3 . 3 . 63 .. yathā, mahābhārate . 3 . 204 . 21 .
     etatprakaraṇaṃ rājannadhikṛtya yudhiṣṭhira ! .
     pativratānāṃ niyataṃ dharmañcāvahitaḥ śṛṇu ..
) abhineyaprakāraḥ . rūpakabhedaḥ . iti hemacandraḥ .. granthasandhiḥ . iti trikāṇḍaśeṣaḥ .. pādaḥ . sa tu ekārthāvacchinnasūtrasamūhaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (nāṭakoktaprakaraṇaṃ tadbhedādiryathā, sāhityadarpaṇe . 6 . 240 -- 241 .
     bhavet prakaraṇe vṛttaṃ laukikaṃ kavikalpitam .
     śṛṅgāro'ṅgī nāyakastu vipro'mātyo'thavā baṇik ..
     sāpāyadharmakāmārthaparo dhīrapraśāntakaḥ ..
     vipranāyakaṃ yathā mṛcchakaṭikam . amātyanāyakaṃ mālatīmādhavam . baṇiṅnāyakaṃ puṣpabhūṣitam .
     nāyikā kulajā kvāpi veśyā kvāpi dvayaṃ kvacit .
     tena bhedāstrayastasya tatra bhedastṛtīyakaḥ ..
     kitavadyūtakārādiviṭaceṭakasaṅkulaḥ ..
     kulastrī puṣpabhūṣite . veśyā tu raṅgadatte . dbe api mṛcchakaṭike . asya nāṭakapratikṛtitvāt śeṣaṃ nāṭakavat ..
)

[Page 3,241b]
prakarī, strī, (prakīryate atreti . pra + kṝ + ap . gaurāditvāt ṅīṣ .) nāṭyāṅgam . catvarabhūmiḥ . iti śabdaratnāvalī ..

prakarṣaḥ, puṃ, (pra + kṛṣ + bhāve ghañ .) utkarṣaḥ . yathā, kāvyaprakāśe .
     guṇaprakarṣeṇa jano'nurajyate janānurāgaprabhavā hi sampadaḥ .. (yathā ca mahābhārate . 1 . 156 . 34 .
     bālo'pi yauvanaṃ prāpya mānuṣeṣu viśāmpate ! .
     sarvāstreṣu paraṃ vīraḥ prakarṣamagamadbalī ..
)

prakāṇḍaḥ, puṃ, klī, (prakṛṣṭaḥ kāṇḍaḥ iti prādisamāsaḥ .) mūlādārabhya śākhāvadhivṛkṣabhāgaḥ . guṃḍī iti bhāṣā .. tatparyāyaḥ . skandhaḥ 2 . ityamaraḥ . 2 . 4 . 10 .. kāṇḍam 3 . iti śabdaratnāvalī .. daṇḍaḥ 4 . iti rājanirghaṇṭaḥ .. viṭapaḥ . śastaḥ . iti medinī . ḍe, 31 .. (yathā, amare . 1 . 4 . 27 .
     matallikā matarcikā prakāṇḍamudghatallajau .
     praśastavācakānyamūnyayaḥ śubhāvaho vidhiḥ ..
) prakāṇḍa + svārthe kanpratyayena praśastārthe . yathā, bhaṭṭau . 5 . 6 .
     daṇḍakāmadhyavāttāṃ yau vīra ! rakṣaḥprakāṇḍakau .
     nṛrbhyā saṃkhye'kṛṣātāṃ tau sabhṛtyau bhūmivardhanau ..
rakṣaḥprakāṇḍakau praśastau rākṣasau . iti taṭṭīkāyāṃ jayamaṅgalaḥ ..)

prakāṇḍaraḥ, puṃ, (prakāṇḍaṃ rāti gṛhṇātīti . rā + kaḥ .) vṛkṣaḥ . iti śabdacandrikā ..

prakāmaṃ, tri, (pragataṃ kāmamiti prādisamāsaḥ .) yathepsitam . ityamaraḥ .. (yathā, mahābhārate . 4 . 13 . 29 .
     citramālyāmbaradharā sarvābharaṇabhūṣitā .
     kāmaṃ prakāmaṃ seva tvaṃ mayā saha vilāsini ! ..
)

prakāraḥ, puṃ, (prabhedakaraṇaṃ prakṛṣṭakaraṇaṃ veti . pra + kṛ + ghañ .) bhedaḥ . (yathā, pañcadaśyām . 7 . 144 .
     aśnāti vā navāśnāti bhuṅkte vā svecchayānyathā .
     yena kena prakāreṇa kṣughāmapaninīṣati ..
) sādṛśyam . ityamaraḥ . 2 . 9 . 57 ..

prakāśaṃ, klī, (prakāśate iti . pra + kāśa + ac .) kāṃsyam . iti hemacandraḥ .. (dīptiḥ . yathā, mahābhārate . 3 . 171 . 27 .
     punaḥ prakāśamabhavat tamasā grasyate punaḥ .
     bhavatyadarśano lokaḥ punarapsu nimajjati ..
)

prakāśaḥ, puṃ, (prakāśate iti . pra + kāśa + ac .) raudraḥ . tatparyāyaḥ . dyotaḥ 2 ātapaḥ 3 . ityamaraḥ . 1 . 4 . 34 .. rājanirghaṇṭoktaparyāyāḥ prabhāśabde draṣṭavyāḥ .. (yathā, pañcadaśyām . 2 . 38 .
     nirjagadbomadṛṣṭañcet prakāśatamasī vinā .
     kva dṛṣṭaṃ kiñca te pakṣe na pratyakṣaṃ viyat svalu ..
) pradīptaḥ . tatparyāyaḥ . sphuṭam 2 spaṣṭam 3 prakaṭam 4 ulvaṇam 5 vyaktam 6 . iti hemacandraḥ .. pravyaktam 7 udriktam 8 . iti jaṭāgharaḥ .. prahāsaḥ . iti medinī . śe, 24 .. atiprasiddhaḥ . iti śabdaratnāvalyamarau ..

prakāśakaḥ, tri, prakāśakartā . prakāśayatītyarthe (ṇvul) ṇakapratyayaḥ .. (yathā, bhagavadgītāyām . 14 . 6 .
     tatra sattvaṃ nirmalatvāt prakāśakamanāmayam .
     sukhasaṅgena badhnāti jñānasaṅgena cānagha ! ..
)

prakāśakajñātā, [ṛ] puṃ, (prakāśakasya ātapatasya jñātā .) kukkuṭaḥ . iti śabdacandrikā .. prakāśakajñātari, tri ..

prakāśātmā, [n] puṃ, (prakāśa ātmā svarūpaṃ deho vā yasya .) sūryaḥ . iti śabdacandrikā .. vyaktasvabhāve, tri ..

prakāśitaṃ, tri, (prakāśo jāto'syeti . prakāśa + tārakāditvāt itac . yadbā, pra + kāśa + ṇic + kta .) prakāśaviśiṣṭam . tatparyāyaḥ . darśitam 2 āviṣkṛtam 3 prakaṭitam 4 . iti hemacandraḥ ..

prakīrṇaṃ, klī, (prakīryate smeti . pra + kṝ vikṣepe + ktaḥ .) granthavicchedaḥ . iti jaṭādharaḥ .. cāmaram . iti trikāṇḍaśeṣaḥ ..

prakīrṇaḥ, puṃ, (prakīryate durgandhamaneneti . pra + kṝ + ktaḥ .) pūtikarañjaḥ . iti rājanirghaṇṭaḥ ..

prakīrṇaḥ, tri, (prakīryate smeti . pra + kṝ + ktaḥ .) vikṣiptaḥ . vistṛtaḥ . yathā --
     prakīrṇabhāṇḍāmanavekṣyakāriṇīṃ sadaiva bhartuḥ pratikūlavādinīm .
     parasya veśmābhiratāmalajjāmevaṃvidhāṃ strīṃ parivarjayāmi ..
iti lakṣmīcaritram .. nānāprakāramiśritaḥ . yathā --
     prakīrṇaḥ puṣpāṇāṃ haricaraṇayorañjalirayam .. iti veṇīsaṃhāraḥ .

prakīrṇakaṃ, klī, (prakīrṇa + svārthe kan .) cāmaram . ityamaraḥ . 2 . 8 . 31 .. vistāraḥ . iti medinī . ke, 196 .. granthavicchedaḥ . iti hemacandraḥ .. pāpaviśeṣaḥ . tathā viṣṇuḥ . yadanuktaṃ tat prakīrṇakam .
     prakīrṇapātake jñātvā gurutvamatha lāghavam .
     prāyaścittaṃ budhaḥ kuryāt brāhmaṇānumate sadā ..
anuktaṃ anuktaniṣkṛtikaṃ pāpam .
     atipātakādyanyatamatvena viśeṣato'nuktakam .. iti prāyaścittavivekaḥ ..

prakīrṇakaḥ, puṃ, (prakīrṇa + saṃjñāyāṃ kan .) turaṅgamaḥ . iti medinī . ke, 196 .. (yathā, mahābhārate . 7 . 35 . 37 .
     ārūḍhān śikṣitairyodhaiḥ śaktṛṣṭipāśayodhibhiḥ .
     vidhvastacāmarakuthān viprabiddhaprakīrṇakān ..
)

prakīrtitaṃ, tri, (prakīrtyate smeti . pra + kat + ktaḥ .) kathitam . yathā --
     prabhūtamalpaṃ kāryaṃ vā yo naraḥ kartumicchati .
     sarvārambheṇa tat kuryāt siṃhādekaṃ prakīrtitam ..
iti cāṇakyasaṃgrahaḥ ..

prakīryaḥ, puṃ, (prakīryate iti . pra + kṝ + aghnyāditvāt yak .) karañjabhedaḥ . ityamaraḥ .. nāṭākarañja iti bhāṣā .. ghṛtakarañjaḥ . rīṭhākarañjaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     ghṛtapūrṇakarañjo'nyaḥ prakīryaḥ pūtiko'pi ca .
     sa coktaḥ pūtikarañjaḥ somavalkaśca sa smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

prakulaṃ, klī, (prakarṣeṇa kolati rāśīkaroti maitrīkaroti veti . pra + kula + kaḥ .) praśastavapuḥ . iti trikāṇḍaśeṣaḥ ..

prakṛtaḥ, tri, (prakriyate smeti . pra + kṛ + kta .) prakaraṇaprāptaḥ . yathā . prakṛtamanusarāmaḥ . prakarṣeṇa kṛtaḥ . avikṛtaḥ . prapūrbakakṛdhātoḥ karmaṇi ktapratyayaḥ .. (prakrāntaḥ . yathā, māghe . 11 . 42 .
     prakṛtajapavidhīnāmāsyamudraśmidantammuhurapi hitamauṣṭhyairakṣarairlakṣyamanyaiḥ ..)

prakṛtiḥ, strī, (prakriyate kāryādikabhanayeti . pra + kṛ + ktin .) svabhāvaḥ . (yathā carake vimānasthāne prathame'dhyāye . tatra prakṛtirucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svabhāviko gurvādiguṇayogaḥ . tadyathā māṣamudgayoḥ śūkaraiṇayośca .) yoniḥ . liṅgam .. svāmī . amātyaḥ . suhṛt . koṣaḥ . rāṣṭram . durgam . balam . (yathā, manau . 9 . 294 .
     svāmyamātyau puraṃ rāṣṭraṃ koṣadaṇḍau suhṛttathā .
     sapta prakṛtayo hyetāḥ saptāṅgaṃ rājyamucyate ..
dharmādhyakṣādisaptaprakṛtayo yathā --
     dharmādhyakṣo dhanādhyakṣaḥ koṣādhyakṣaśca bhūpatiḥ .
     dūtaḥ purīdhā daivajñaḥ sapta prakṛtayo'bhavan ..
) paurāṇāṃ śreṇayaḥ . ityamaraḥ . 2 . 8 . 18 .. (yathā, mārkaṇḍeye . 19 . 20 .
     praṇipatya tatastasmai dattātreyāya so'rjunaḥ .
     ānāpya prakatīḥ samyagabhiṣekamagṛhṇata ..
svarūpāvasthā . yathā, hitopadeśe . 2 . 196 .
     svedito marditaścaiva rajjubhiḥ pariveṣṭitaḥ .
     sukto dvādaśabhirvarṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ ..
) śilpī . iti hemacandraḥ .. śaktiḥ . (yathā --
     pradhānaṃ prakṛtiḥ śaktirnityācātikṛtistathā .
     etāni tasyā nāmāni śivamāśritya yāḥ sthitāḥ ..
iti pūrbakhaṇḍe pañcame'dhyāye śārṅgadhareṇoktam ..) yoṣit . iti śabdaratnāvalī .. paramātmā . iti dharaṇiḥ . pañcabhūtāni . karaṇam . guhyam . jantuḥ . ekaviṃśatyakṣarapādacchandoviśeṣaḥ . mātā . iti nānārtharatnamālā .. pratyayāt prathamaḥ . sa ca dvidhā dhāturnāma ca . ityajayapālaḥ .. (prakarṣeṇa sṛṣṭyādikaṃ karotīti . pra + kṛ + kartari ktic .) bhagavato māyākhyā śaktiḥ . sā ca parāparabhedena dvidhā . yathā --
     bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca .
     ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā .. 4 ..
     apareyamitastvanyāṃ prakṛtiṃ viddhi me parām .
     jīvabhūtāṃ mahābāhoḥ yayedaṃ dhāryate jagat .. 5 ..
iti śrībhagavadgītāyāṃ 7 adhyāyaḥ .. evaṃ śrotāramabhimukhīkṛtya idānīṃ prakṛtidvārā sṛṣṭyādikartṛtvena īśvaratattvaṃ pratijñātaṃ nirūpayiṣyan parāparabhedena prakṛtidvayamāha bhūmiriti dvābhyām . bhūmyādīni pañcabhūtasūkṣmāṇi manaḥśabdena tatkāraṇabhūto'haṅkāraḥ buddhiśabdena tatkāraṇaṃ mahattattvaṃ ahaṅkāraśabdena tatkāraṇamavidyā ityevamaṣṭadhā bhinnā . yadvā bhūmyādiśabdaiḥ pañca mahābhūtāni sūkṣmaiḥ saha ekīkṛtya gṛhyante . ahaṅkāraśabdenaivāhaṅkāraṃ tenaiva tatkāryāṇi indriyāṇyapi gṛhyante buddhiriti mahattattvam . manaḥśabdena tu manasaivonneyaṃ avyaktasvarūpaṃ pradhānamityanena prakāreṇa me prakṛtirmāyākhyā śaktiraṣṭadhā bhinnā vibhāgaṃ prāptā . caturviṃśatibhedabhinnāpyaṣṭasvevāntarbhāvavivakṣayāṣṭadhā bhinnetyuktam . tathā ca kṣetrādhyāye imāmeva prakṛtiṃ caturviṃśatitattvātmanā prapañcayiṣyati .
     mahābhūtānyahaṅkāro buddhiravyaktameva ca .
     indriyāṇi daśaikañca pañca cendriyagocarā ..
iti .. 4 .. aparāmimāṃ prakṛtimupasaṃharan parāṃ prakṛtimāha apareyamiti . aṣṭadhā prakṛtiruktā iyamaparā nikṛṣṭā jaḍatvāt parārthatvācca . itaḥ sakāśāt parāṃ prakṛṣṭāmanyāṃ jīvabhūtāṃ jīvasvarūpāṃ me prakṛtiṃ jānīhi . paratve hetuḥ yayā cetanayā kṣetrajñasvarūpayā svakarmadvāreṇedaṃ jagaddhāryate .. 5 .. iti taṭṭīkāyāṃ śrīdharasvāmī .. sattvarajastamasāṃ sāmyāvasthā . yathā --
     sattvaṃ rajastamaścaiva guṇatrayamudāhṛtam .
     sāmyāvasthitireteṣāṃ prakṛtiḥ parikīrtitā ..
     kecit pradhānamityāhuravyaktamapare jaguḥ .
     etadeva prajāsṛṣṭiṃ karoti vikaroti ca ..
iti mātsye 3 adhyāyaḥ .. tatparyāyaḥ . pradhānam 2 . ityamaraḥ .. māyā 3 śaktiḥ 4 caitanyam 5 . iti rājanirghaṇṭaḥ .. tasyā nāmāntarāṇi yathā --
     tamo'vyaktaṃ śivo dhāma rajo yoniḥ sanātanaḥ .
     prakṛtirvikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau ..
     anudriktamanūnaṃ vāpyakampamacalaṃ dhruvam .
     sadasaccaiva tatsarvamavyaktaṃ triguṇaṃ smṛtam .
     jñeyāni nāmadheyāni narairadhyātmacintakaiḥ ..
     avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ .
     vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇairnirāmayaḥ ..
iti mahābhārate āśvamedhikaparva .. * .. sā pañcavidhā .
     gaṇeśajananī durgā rādhā lakṣmīḥ sarasvatī .
     sāvitrī ca sṛṣṭividhau prakṛtiḥ pañcamī smṛtā .. * ..
tasyā vyutpattiryathā --
     prakṛṣṭavācakaḥ praśca kṛtiśca sṛṣṭivācakaḥ .
     sṛṣṭau prakṛṣṭā yā devī prakṛtiḥ sā prakīrtitā ..
     guṇe prakṛṣṭe sattve ca praśabdo vartate śrutau .
     madhyame rajasi kṛśca tiśabdastāmasaḥ smṛtaḥ ..
     triguṇātmasvarūpā yā sarvaśaktisamanvitā .
     pradhānā sṛṣṭikaraṇe prakṛtistena kathyate ..
     prathame vartate praśca kṛtiśca sṛṣṭivācakaḥ .
     sṛṣṭerādyā ca yā devī prakṛtiḥ sā prakīrtitā .. * ..
tāsāṃ utpattiḥ svarūpaśca yathā --
     yogenātmā sṛṣṭividhau dvidhārūpo babhūva saḥ .
     puṃmāṃśca dakṣiṇārdhāṅgāt vāmāṅgāt prakṛtiḥ smṛtā ..
     sā ca brahmasvarūpā ca yā yā nityā sanātanī .
     yathātmā ca yathāśaktiryathāgnau dāhikā smṛtā ..
     ataeva hi yogīndraḥ strīpuṃbhedaṃ na manyate .
     sarvaṃ brahmamayaṃ brahman ! śaśvat paśyati nārada ! ..
     svecchāmayaṃ svecchayā ca śrīkṛṣṇasya sisṛkṣayā .
     sāvirbabhūva sahasā mūlaprakṛtirīśvarī .
     tadājñayā pañcavidhā sṛṣṭikarmaṇi vedataḥ ..
durgāprakṛtiryayā --
     atha bhaktānurodhādvā bhaktānugrahavigrahā .
     gaṇeśamātā durgā yā śivarūpā śivapriyā ..
     nārāyaṇī viṣṇumāyā pūrṇabrahmasvarūpiṇī .
     brahmādidevairmunibhirmanubhiḥ pūjitā stutā ..
     sarvādhiṣṭhātṛdevī sā sarvarūpā sanātanī .
     dharmasatyapuṇyakīrtiyaśomaṅgaladāyinī ..
     sukhamokṣaharṣadātrī śokārtidurganāśinī .
     śaraṇāgatadīnārtaparitrāṇaparāyaṇā ..
     tejaḥsvarūpā paramā tadadhiṣṭhātṛdevatā .
     sarvaśaktisvarūpā ca śaktirīśasya santatam ..
     siddheśvarī siddharūpā siddhidā siddhideśvarī .
     buddhirnidrā kṣutpipāsā chāyā tandrā dayā smṛtiḥ ..
     jātiḥ śāntiśca kṣāntiśca kāntirbhrāntiśca cetanā .
     tuṣṭiḥ puṣṭistathā lakṣmīrvṛttirmātā tathaiva ca ..
     sarvaśaktisvarūpā sā kṛṣṇasya paramātmanaḥ .
     uktaḥ śrutau śrutiguṇaścātisvalpaṃ yathāgamam ..
     guṇo'styananto'nantāyā aparāñca niśāmaya .. 1
lakṣmīprakṛtiryathā --
     śṛṇu sattvasvarūpā yā padmā ca paramātmanaḥ .
     sarvasampatsvarūpā sā tadadhiṣṭhātṛdevatā ..
     kāntā dāntā ca śāntā ca suśīlā sarvamaṅgalā .
     lobhamohakāmaroṣāhaṅkāraparivarjitā ..
     bhaktānuraktā patyuśca sarvābhyaśca pativratā .
     prāṇatulyā bhagavataḥ premapātrī priyaṃvadā ..
     sarvaśasyātmikā sarvajīvanopāyarūpiṇī .
     mahālakṣmīśca vaikuṇṭhe pātāle varadā satī ..
     svarge ca svargalakṣmīśca martyānāṃ gṛhiṇāntathā .
     sarvaprāṇiṣu dravyeṣu śobhārūpā manoharā ..
     prītirūpā puṇyavatāṃ prabhārūpā nṛpeṣu ca .
     bāṇijyarūpā baṇijāṃ pāpināṃ kalahāṅkurā ..
     dayāmayī bhaktimato bhaktānugrahakātarā .
     capale capalā bhaktā sampade ca dhanāya ca ..
     jagajjīvaṃ mṛtaṃ sarvaṃ yayā devyā vinā mune ! .
     śaktirdbitīyā kathitā vedoktā sarvasammatā ..
     sarvapūjyā sarvavandyā cānyāṃ matto niśāmaya .. 2 .. * ..
sarasvatīprakṛtiryathā --
     vāgbuddhividyājñānādhidevatā paramātmanaḥ .
     sarvavidyā sarvarūpā sā ca devī sarasvatī ..
     svabuddhikavitā medhā pratibhā smṛtidā satām .
     nānāprakārasiddhāntabhedārthakalpanāpradā ..
     vyākhyā bodhasvarūpā ca sarvasandehabhañjinī .
     vicārakāriṇī granthakāriṇī śaktirūpiṇī ..
     svarasaṅgītasandhānatālakāraṇarūpiṇī .
     viṣayajñānavāgrūpā prativiśveṣu jīvinām ..
     vyākhyā mudrākarā śāntā vīṇāpustakadhāriṇī .
     śṛṇu sattvasvarūpā ca suśīlā śrīharipriyā ..
     himacandanakundendukumudānbhojasannibhā .
     japantī paramātmānaṃ śrīkṛṣṇaṃ ratnamālayā ..
     tapaḥsvarūpā tapasāṃ phaladātrī tapasvinī .
     buddhividyāsvarūpā ca sarvasiddhipradā sadā ..
     yayā vinā ca viśvaugho mūko mṛtasamaḥ sadā .
     devī tṛtīyā gaditā śrutyuktā jagadambikā ..
     yathāgamaṃ yathākiñcidaparāṃ saṃnibodha me .. 3 .. * ..
sāvitrī prakṛtiryathā --
     mātā caturṇāṃ vedānāṃ vedajñānañca chandasām .
     sandhyāvandanamantrāṇāṃ tantrāṇāñca vicakṣaṇā ..
     dvijātijātirūpā ca japarūpā tapasvinī .
     brahmaṇyatejorūpā ca sarvasaṃskārakāriṇī ..
     pavitrarūpā sāvitrī gāyattrī brahmaṇaḥ priyā .
     tīrthāni yasyāḥ saṃsparśaṃ darśaṃ vāñchanti śuddhaye ..
     śuddhasphaṭikasaṅkāśā śuddhasattvasvarūpiṇī .
     paramānandarūpā ca paramā ca sanātanī ..
     parabrahmasvarūpā ca nirvāṇapadadāyinī .
     brahmatejomayī śaktistadadhiṣṭhātṛdevatā ..
     yatpādarajasā pūtaṃ jagat sarvañca nārada ! .
     deṣī caturthī kathitā pañcamīṃ varṇayāmi te .. 4 ..
rādhāprakṛtiryathā --
     premaprāṇādhikā devī yā pañcaprāṇarūpiṇī .
     prāṇādhikapriyatamā sarvābhyaḥ sundarī varā ..
     sarvasaubhāgyayuktā ca māninī gauravānvitā .
     vāmārdhāṅgasvarūpā ca guṇena tejasā samā ..
     parā varā sārabhūtā paramādyā sanātanī .
     paramānandarūpā ca dhanyā mānyā ca pūjitā ..
     rāsakrīḍādhidevī ca kṛṣṇasya paramātmanaḥ .
     rāsamaṇḍalasaṃbhūtā rāsamaṇḍalamaṇḍitā ..
     rāseśvarī surasikā rāsavāsanivāsinī .
     golokavāsinī devī gopīveśavidhāyikā ..
     paramāhlādarūpā ca santoṣaharṣarūpiṇī .
     nirguṇā ca guṇākārā nirliptātmasvarūpiṇī ..
     nirīhā nirahaṅkārā bhaktānugrahavigrahā .
     vedānusāradhyānena vijñātā sā vicakṣaṇaiḥ ..
     dṛṣṭidṛṣṭā lasadveśā surendrairmunipuḍgavaiḥ .
     vahniśuddhāṃśukādhānā ratnālaṅkārabhūṣitā ..
     koṭicandraprabhājuṣṭapuṣṭaśrīyuktavigrahā .
     śrīkṛṣṇabhaktidā saiva dātrī ca sarvasampadām ..
     avatāre ca vārāhe vṛṣabhānusutā ca yā .
     yatpādapadmasaṃsparśapavitrā ca vasundharā ..
     brahmādibhiradṛṣṭā yā sarvadṛṣṭā ca bhārate .
     strīratnasārasaṃbhūtā kṛṣṇavakṣaḥsthalojjvalā ..
     yathā ghane navaghane lolā saudāminī mune ! .
     ṣaṣṭivarṣasahasrāṇi prataptaṃ brahmaṇā purā ..
     yatpādapadmanakharadṛṣṭaye cātmaśuddhaye .
     na ca dṛṣṭāpi svapne'pi pratyakṣasyāpi kā kathā ..
     tenaiva tapasā dṛṣṭā bhuvi vṛndāvane vane .
     kathitā pañcamī devī sā rādhā parikīrtitā ..
     aṃśarūpā kalārūpā kalāṃśāṃśasamudbhavā .
     prakṛtiḥ prativiśveṣu devyaśca sarvayoṣitaḥ ..
     paripūrṇatamā pañcavidhā devī prakīrtitā .
     yā yāḥ pradhānāṃśarūpā varṇayāmi niśāmaya .. 5 ..
gaṅgā yathā --
     pradhānāṃśasvarūpā yā gaṅgā bhuvanapāvanī .
     viṣṇuvigrahasaṃbhūtā hararūpā sanātanī ..
     pāpipāpendhadāhāya jvaladindhanarūpiṇī .
     sukhasparśasnānapāne nirvāṇapadadāyinī ..
     goloke sthānaprasthānasukhasopānarūpiṇī .
     pavitrarūpā tīrthānāṃ saritāñca parā varā ..
     śambhumaulijaṭāmerumuktāpaṃktisvarūpiṇī .
     tapaḥsantāpinī sadyo bhārate ca tapasvinām ..
     candrapadmakṣīranibhā śṛṇu sattvasvarūpiṇī .
     nirmalā nirahaṅkārā sādhvī nārāyaṇapriyā .. 1 ..
tulasī yathā --
     pradhānāṃśasvarūpā ca tulasī viṣṇukāminī .
     viṣṇubhūṣaṇarūpā ca viṣṇupādasthitā satī ..
     tapaḥsaṅkalpapūjādisadyaḥsampādinī mune ! .
     sārabhūtā ca puṣpāṇāṃ pavitrā puṇyadā sadā ..
     darśanasparśanābhyāñca sadyonirvāṇadāyinī .
     kalau kaluṣaśuṣkedhmadāhāyāgnisvarūpiṇī ..
     yatpādapadmasaṃsparśasadyaḥpūtā vasundharā .
     yatsparśadarśaṃ vāñchanti tīrthāni cātmaśuddhaye ..
     yayā vinā ca viśveṣu sarvakarmātiniṣphalam .
     mokṣadā yā mumukṣūṇāṃ kāmināṃ sarvakāmadā ..
     kalpavṛkṣasvarūpā ca bhārate brahmarūpiṇī .
     trāṇāya bhāratānāñca prajānāṃ paradevatā .. 2 ..
manasā yathā --
     pradhānāṃśasvarūpā yā manasā kaśyapātmajā .
     śaṅkarapriyaśiṣyā ca mahājñānaviśāradā ..
     nāgeśvarasyānantasya bhaginī nāgapūjitā .
     nāgeśvarī nāgamātā sundarī nāgavāhinī ..
     nāgendragaṇayuktā sā nāgabhūṣaṇabhūṣitā .
     nāgendrairvanditā siddhayoginī nāgaśāyinī ..
     viṣṇurūpā viṣṇubhaktā viṣṇupūjāparāyaṇā .
     tapaḥsvarūpā tapasāṃ phaladātrī tapasvinī ..
     divyaṃ trilakṣavarṣañca tapastaptaṃ yayā hareḥ .
     tapasvinīṣu pūjyā ca tapasvinā ca bhārate ..
     sarpamantrādhidevī ca jvalantī brahmatejasā .
     brahmasvarūpā paramā brahmabhāvena tatparā ..
     jaratkārumuneḥ patnī kṛṣṇāṃśasya pativratā .
     āstīkasya munermātā pravarasya tapasvinām .. 3 ..
ṣaṣṭhī yathā --
     pradhānāṃśasvarūpā yā devasenā ca nārada ! .
     mātṛkāsu pūjyatamā sā ca ṣaṣṭhī prakīrtitā ..
     śiśūnāṃ prativiśveṣu pratipālanakāriṇī .
     tapasvinī viṣṇubhaktā kārtikeyasya kāminī .
     ṣaṣṭhāṃśarūpā prakṛtestena ṣaṣṭhī prakīrtitā ..
     puttrapauttrapradātrī ca dhātrīti jagatāṃ satī .
     sundarī yuvatī ramyā santataṃ bharturantike ..
     sthāne śiśūnāṃ paramā vṛddharūpā ca yoginī .
     pūjā dvādaśamāseṣu yasyā viśveṣu santatam ..
     pūjā ca sūtikāgāre parā ṣaṣṭhadine śiśoḥ .
     ekaviṃśatime caiva pūjā kalyāṇahetukī ..
     śaśvanniyamitā caiṣā nityā kāmyā hutiḥ parā .
     mātṛrūpā dayārūpā śaśvadrakṣaṇarūpiṇī ..
     jale sthale cāntarīkṣe śiśūnāṃ svapnagocare .. 4 ..
maṅgalacaṇḍī yathā --
     pradhānāṃśasvarūpā ca devī maṅgalacaṇḍikā .
     prakṛtermukhyasaṃbhūtā sarvamaṅgaladā sadā ..
     sṛṣṭau maṅgalarūpā ca saṃhare koparūpiṇī .
     tena maṅgalacaṇḍī sā paṇḍitaiḥ parikīrtitā ..
     pratimaṅgalavāreṣu prativiśveṣu vanditā .
     pañcopacārairyoṣidbhirbhaktyā ca paripūjitā ..
     puttrapauttradhanaiśvaryayaśomaṅgaladāyinī .
     lokasantāpapāpārtiduḥkhadāridranāśinī ..
     parituṣṭā sarvavāñchāpradātrī sarvayoṣitām .
     ruṣṭā kṣaṇena saṃhartuṃ śaktā viśvaṃ maheśvarī .. 5 ..
kālī yathā --
     pradhānāṃśasvarūpā ca kālī kamalalocanā .
     durgālalāṭasambhūtā raṇe śumbhaniśumbhayoḥ ..
     durgārdhāṃśasvarūpā sā guṇena tejasā samā .
     koṭisūryaprabhājuṣṭapuṣṭajājvalyavigrahā ..
     pradhānā sarvaśaktīnāṃ varā balavatī parā .
     sarvasiddhipradā devī paramā siddhayoginī ..
     kṛṣṇabhaktā kṛṣṇatulyā tejasā vikramairguṇaiḥ .
     kṛṣṇabhāvanayā śaśvat kṛṣṇavarṇā sanātanī ..
     saṃhaṃrtuṃ sarvabrahmāṇḍaṃ śaktā niśvāsamātrataḥ .
     raṇaṃ daityaiḥ samaṃ tasyāḥ krīḍayā lokarakṣayā ..
     dharmārthakāmamokṣāśca dātuṃ śaktā ca pūjitā .
     brahmādibhiḥ stūyamānā munibhirmanubhirnaraiḥ .. 6 ..
vasundharāprakṛtiryathā --
     pradhānāṃśasvarūpā ca prakṛteśca vasundharā .
     ādhārarūpā sarveṣāṃ sarvaśasyaprasūtikā ..
     ratnākarā ratnagarbhā sarvaratnākarālayā .
     prajābhiśca prajeśaiśca pūjitā vanditā sadā ..
     sarvopajīvyarūpā ca sarvasampadvidhāyinī .
     yayā vinā jagat sarvaṃ nirādhāraṃ carācaram .. 7 ..
     prakṛteśca kalā yā yāstā nibodha munīśvara ! .
     yasya yasya ca yāḥ patnyastāḥ sarvā varṇayāmi te ..
     svāhā devī vahnipatnī triṣu lokeṣu pūjitā .
     yayā vinā havirdānaṃ na grahītuṃ surāḥ kṣamāḥ .. 1 dakṣiṇā yajñapatnī ca dīkṣā sarvatra pūjitā .
     yayā vinā ca viśveṣu sarva karma ca niṣphalam .. 2 ..
     svadhā pitṝṇāṃ patnī ca munibhirmanubhirnaraiḥ .
     pūjitā pitṛdānañca niṣphalañca yayā vinā .. 3 ..
     svastidevī vāyupatnī prativiśveṣu pūjitā .
     ādānañca pradānañca niṣphalañca yayā vinā .. 4 ..
     puṣṭirgaṇapateḥ patnī prativiśveṣu pūjitā .
     yayā vinā parikṣīṇāḥ pumāṃso yoṣito bhavet .. 5 ..
     anantapatnī tuṣṭiśca pūjitā vanditā bhave .
     yayā vinā na santuṣṭāḥ sarve lokāśca santatam .. 6 īśānapatnī sampattiḥ pūjitā ca surairnaraiḥ .
     sarvalokā daridrāśca viśveṣu ca yayā vinā .. 7 ..
     dhṛtiḥ kapilapatnī ca sarvaiḥ sarvatra pūjitā .
     sarvalokā adhairyāḥ syurjagatsu ca yayā vinā .. 8 yamapatnī kṣamā sādhvī suśīlā sarvapūjitā .
     samunmattāśca ruṣṭāśca sarvalokā yayā vinā .. 9 ..
     kīḍādhiṣṭhātṛdevī ca kāmapatnī ratiḥ satī .
     kelikautukahīnāśca sarvalokā yayā vinā .. 10 satyapatnī satī muktiḥ pūjitā jagatāṃ priyā .
     yayā vinā bhave lokā bandhutārahitāḥ sadā .. 11 mohapatnī dayā sādhvī pūjitā ca jagatpriyā .
     sarve lokāśca sarvatra niṣṭhurāśca yayā vinā .. 12 puṇyapatnī pratiṣṭhā sā puṇyarūpātipūjitā .
     yayā vinā jagat sarvaṃ jīvanmṛtaparaṃ mune ! .. 13 sukarmapatnī kīrtiśca dhanyā mānyā ca pūjitā .
     yayā vinā jagat sarvaṃ yaśohīnaṃ mṛtaṃ yathā .. 14 kriyā udyogapatnī ca pūjitā sarvasammatā .
     yathā vinā jagat sarvamucchannamiva nārada ! .. 15 ..
     adharmapatnī mithyā sā sarvadhūrtaiśca pūjitā .
     yayā vinā jaganmuktamucchannaṃ vidhinirmitam ..
     satye cādarśanā yā ca tretāyāṃ sūkṣmarūpiṇī .
     ardhāvayavarūpā ca dvāpare saṃvṛtā bhiyā ..
     kalau mahāpramattā ca sarvatra vyāpikā balāt .
     kapaṭena samaṃ bhrātrā bhramatyeva gṛhe gṛhe .. 16 ..
     śānti-17 rlajjā 18 ca bhārye dve suśīlasya ca pūjitā .
     yābhyāṃ vinā jagat sarvamunmattamiva nārada ! ..
     jñānasya bhāryāstisraśca buddhi-19 rmedhā 20 smṛti-21 stathā .
     yābhirvinā jagat sarvaṃ mūḍhaṃ mṛtasamaṃ tadā ..
     mūrtiśca dharmapatnī sā kāntirūpā manoharā .
     paramā sā ca viśvaughā nirādhārā yayā vinā ..
     sarvatra śobhārūpā sā lakṣmīrmūrtimatī satī .
     śrīrūpā mūrtirūpā ca mānyā dhanyā ca pūjitā .. 22 ..
     kālāgnirudrapatnī ca nidrā sā siddhayoginī .
     sarvalokāḥ samācchannā māyāyogenarātriṣu .. 23 ..
     kālasya tisro bhāryāśca sandhyā-24 rātri-25 dināni ca 26 .
     yābhirvinā vidhātrā ca saṃkhyāṃ kartuṃna śakyate ..
     kṣut-27 pipāse 28 manobhārye dhanye mānye supūjite .
     yābhyāṃ vyāptaṃ jagat sarvaṃ yuktacintitameva ca ..
     prabhā ca 29 dāhikā 30 caiva dve bhārye tejasastathā .
     yābhyāṃ vinā jagat sraṣṭuṃ vidhātāpi nahīśvaraḥ ..
     kālakanye mṛtyu-31 jare 32 prajvarasya priye priye .
     yābhyāṃ jagat samucchannaṃ vidhātrā nirmitaṃ vidhau ..
     nidrākanyā ca tandrā 33 sā prīti-34 ranyā sukhapriye .
     yābhyāṃ vyāptaṃ jagat sarvaṃ vidhiputtravidhervidhau ..
     vairāgyasya hi jāye ca śraddhā-35 bhaktī 36 ca pūjite .
     yābhyāṃ śaśvajjagat sarvaṃ jīvanmuktamidaṃ mune ! ..
     aditi-37 rdevamātā ca surabhī 28 ca gavāṃ prasūḥ .
     ditiśca 39 daityajananī kadruśca 40 vinatā 41 danuḥ 42 ..
     upayuktāḥ sṛṣṭividhau etāśca prakṛteḥ kalāḥ .. * kalāścānyāḥ santi bahvyastāsu kāścinnibodha me ..
     rohiṇī 43 candrapatnī ca saṃjñā 44 sūryasya kāminī .
     śatarūpā 45 manorbhāryā śacīndrasya ca gehinī 46 ..
     tārā 47 bṛhaspaterbhāryā vaśiṣṭhasya tvarunghatī 48 .
     ahalyā 49 gautamastrī tu sānasūyā 50 trikāminī ..
     pitṝṇāṃ mānasī kanyā menakā 51 sāmbikāprasūḥ .
     lopāmudrā 52 tathā bhūtī 53 kuverakāminī tathā ..
     varuṇānī 54 yamastrī ca valerbindhyāvalī 55 tathā .
     kuntī ca 56 dayamantī ca 57 yaśodā 58 daivakī 59 satī ..
     gāndhārī 60 draupadī 61 savyā 62 sāvitrī 63 satyavatpriyā .
     vṛṣabhānupriyā sādhvī rādhāmātā kalāvatī 64 ..
     mandodarī 65 ca kauśalyā 66 subhadrā 67 kaiṭabhī 68 tathā .
     revatī 69 satyabhāmā 70 ca kālindī 71 lakṣmaṇā 72 tathā ..
     jāmbavatī 73 nāgnajitī 74 mitrabindā 75 tathāparā .
     lakṣmaṇā 76 rukmiṇī 77 sītā 78 svayaṃlakṣmīḥ prakīrtitā ..
     kalā yojanagandhā ca 79 vyāsamātā mahāsatī .
     bāṇaputtrī tathoṣā 80 ca citralekhā ca 81 tatsakhī ..
     prabhāvatī 82 bhānumatī 83 tathā māyāvatī 84 satī .
     reṇukā 85 ca bhṛgormātā halimātā ca rohiṇī 86 ..
     ekānaṃśā 87 ca durgāṃśā śrīkṛṣṇabhaginī satī .
     bahvyaḥ santi kalāścaiva prakṛtereva bhārate ..
     yā yāśca grāmadevyastāḥ sarvāśca prakṛteḥ kalāḥ .
     kalāṃśāṃśasamudbhūtāḥ prativiśveṣu yoṣitaḥ .. * ..
     yoṣitāmapamānena prakṛteśca parābhavaḥ .
     brāhmaṇī pūjitā yena patiputtravatī satī ..
     prakṛtiḥ pūjitā tena vastrālaṅkāracandanaiḥ .
     kumārī cāṣṭavarṣīyā vastrālaṅkāracandanaiḥ .
     pūjitā yena viprasya prakṛtistena pūjitā .. * ..
     sarvāḥ prakṛtisambhūtā uttamādhamamadhyamāḥ .
     satvāṃśāścottamā jñeyāḥ suśolāśca pativratāḥ ..
     madhyamā rājasāścāṃśāstāśca bhogyāḥ prakīrtitāḥ .
     sukhasambhogavaśyāśca svakārye tatparāḥ sadā .
     adhamāstāmaṃsāścāṃśā ajātakulasambhavāḥ ..
     durmukhāḥ kulaṭā dhūrtāḥ svatantrāḥ kalahapriyāḥ .
     pṛthivyāṃ kulaṭā yāśca svarge cāpsarasāṃ gaṇāḥ ..
     prakṛtestāmasāṃśāṃśāḥ puṃścalyaḥ parikīrtitāḥ .
     evaṃ nigaditaṃ sarvaṃ prakṛteḥ parikīrtanam .. * ..
     tāśca sarvāḥ pūjitāśca puṇyakṣetre ca bhārate .
     pūjitā surathenādau durgā durgatināśinī ..
     dvitīye rāmacandreṇa rāvaṇasya vadhārthinā ..
     tatpaścājjagatāṃ mātā triṣu lokeṣu pūjitā .
     jātādau dakṣapatnyāñca nihatya daityadānavān ..
     tato dehaṃ parityajya yajñe bhartuśca nindayā .
     jajñe himavataḥ patnyāṃ lebhe paśupatiṃ patim ..
     gaṇeśaśca svayaṃ kṛṣṇaḥ skando viṣṇukalodbhavaḥ .
     babhūvatustau tanayau paścāttasyāśca śaunaka ! ..
     lakṣmīrmalayabhūpena prathame paripūjitā .
     triṣu lokeṣu tatpaścāddevatāmunimānavaiḥ ..
     sāvitrī cāśvapatinā prathame paripūjitā .
     tatpaścāttriṣu lokeṣu devatāmunimānavaiḥ ..
     ādau sarasvatī devī brahmaṇā paripūjitā .
     tatpaścāttriṣu lokeṣu devatāmunimānavaiḥ ..
     prathame pūjitā rādhā goloke rāsamaṇḍale .
     paurṇamāsyāṃ kārtikasya kṛṣṇena paramātmanā ..
     gopikābhiśca gopaiśca bālikābhiśca bālakaiḥ .
     gavāṃ gaṇaiḥ surabhyā ca tatpaścānmāyayā hareḥ ..
     tadā brahmādibhirdervairmunibhirmanubhistathā .
     puṣpadhūpādibhirbhaktyā pūjitā vanditā sadā ..
     pṛthivyāṃ prathame devī suyajñenaiva pūjitā .
     śaṅkareṇopadiṣṭena puṇyakṣetre ca bhārate ..
     triṣu lokeṣu tatpaścādājñayā paramātmanaḥ .
     puṣpadhūpādibhirbhaktyā pūjitā munibhiḥ suraiḥ ..
     kalayā yāḥ samudbhūtāḥ pūjitāstāśca bhārate .
     pūjitā grāmadevyaśca grāme ca nagare mune ! ..
     evaṃ te kathitaṃ sarvaṃ prakṛteścaritaṃ śubham .
     yathāgamaṃ lakṣaṇañca kiṃ bhūyaḥ śrotumicchasi ..
iti brahmavaivarte prakṛtikhaṇḍe prakṛticaritaṃ nāmānukramaḥ prathamo'dhyāyaḥ .. * .. puruṣanāmno'gre prakṛternāmna uccāryatā yathā -- nārada uvāca .
     ādau rādhāṃsamuccārya paścātkṛṣṇaṃ vidurbudhāḥ .
     nimittamasya māṃ bhaktaṃ vada bhaktajanapriya ! ..
     śrīnārāyaṇa uvāca .
     nimittamasya trividhaṃ kathayāmi niśāmaya .
     jaganmātā ca prakṛtiḥ puruṣaśca jagatpitā .
     garīyasīti jagatāṃ mātā śataguṇaiḥ pituḥ ..
     rādhākṛṣṇeti gaurīśetyevaṃ śabdaḥ śrutau śrutaḥ .
     kṛṣṇarādheśagaurīti loke na ca kadā śrutaḥ ..
     prasīda rohiṇīcandra gṛhāṇārghyāmadaṃ mama .
     gṛhāṇārghyaṃ mayā dattaṃ saṃjñayā saha bhāskara ! ..
     prasīda kamalākānta gṛhāṇa mama pūjanam .
     iti dṛṣṭaṃ sāmavede kauthume munisattama ! ..
     rāśabdoccāraṇādeva sphīto bhavati mādhavaḥ .
     dhāśabdoccārataḥ paścāddhāvatyeva sasambhramaḥ ..
     ādau puruṣamuccārya paścāt prakṛtimuccaret .
     sa bhavenmātṛgāmī ca vedātikramaṇe mune ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 50 adhyāyaḥ ..

prakṛṣṭaṃ, tri, (prakṛṣyate iti . pra + kṛṣa + kta .) prakarṣayuktam . tatparyāyaḥ . mukhyam 2 pramukham 3 pravarham 4 varyam 5 vareṇyam 6 pravaram 7 purogam 8 anuttaram 9 prāgraharam 10 pravekam 11 pradhānam 12 agresaram 13 uttamam 14 agram 15 grāmaṇīḥ 16 agraṇīḥ 17 agrimam 18 jātyam 19 agryam 20 anuttamam 21 anavarārdhyam 22 preṣṭham 23 parārdhyam 24 param 25 . iti hemacandraḥ . 6 . 74 .. (yathā, manuḥ . 7 . 170 .
     yadā prakṛṣṭā manyeta sarvāstu prakṛtīrbhṛśam .
     atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham ..
ākṛṣṭam . yathā, devībhāgavate . 1 . 9 . 82 .
     rathāṅgena tadā cchinne viṣṇunā prabhaviṣṇunā .
     jaghanopari vegena prakṛṣṭe śirasī tayoḥ ..
)

prakoṣṭhaḥ, puṃ, (pukuṣyate'neneti . pra + kuṣa niṣkarṣe + uṣikuṣīti . uṇā° 2 . 4 . iti sthan .) kaphoṇeradhomaṇibandhaparyantahastabhāgaḥ . ityamaraḥ . 2 . 6 . 80 .. (yathā, raghuḥ . 3 . 59 .
     tataḥ prakoṣṭha haricandanāṅkite pramathyamānārṇavadhīranādinīm .
     raghuḥ śaśāṅkārdhamukhena patriṇā śarāsanajyāmalunādviḍaujasaḥ ..
) gṛhadvārapiṇḍakam . vīthī iti vihonda iti ca khyātam . iti praghāṇaśabdaṭīkāyāṃ bharatamukuṭamathureśāḥ .. (yathā, mānave . 7 . 223 . ślokaṭīkāyāṃ kullūkabhaṭṭaḥ .
     tataḥ sandhyopāsanaṃ kṛtvā tasmāt pradeśāt kakṣāntaraṃ viviktaprakoṣṭhāvakāśamanyadgatvā gṛhābhyantare dhṛtaśastro rahasyābhidhāyināṃ carāṇāṃ svavyāpāraṃ śṛṇuyāt ..)

prakkharaḥ, puṃ, (prakṣara + pṛṣodarāditvāt sādhuḥ .) aśvakavacaḥ . iti śabdamālā .. prakhara iti ca pāṭhaḥ ..

prakrantā, [ntṛ] tri (pra + krama + tṛc .) upakramakartā . ārambhakartā . iti vyākaraṇam ..

prakramaḥ, puṃ, (pra + krama + bhāve ghañ .) kramaḥ . avasaraḥ . iti medinī . me, 49 .. prathamārambhaḥ . tatparyāyaḥ . upakramaḥ 2 . ityamaraḥ . 3 . 2 . 26 .. (yathā, kathāsaritsāgare . 18 . 63 .
     pūrbajairapi hi prācī prakrameṇa jitā diśaḥ .
     gaṅgopakaṇṭhe vāsaśca vihito hastināpure ..
)

prakrāntaḥ, tri, (pra + krama + ktaḥ .) prakaraṇasthaḥ . ārabdhaḥ . yathā, bhaṭṭiḥ . 4 . 11 .
     ātiṣṭhadgu japan sandhyāṃ prakrāntāmāyatīgavam .
     prātastarāṃ patatribhyaḥ prabuddhaḥ praṇamanravim ..


prakriyā, strī, (pra + kṛ + śaḥ .) nṛpadīnāṃ cāmaradhūnanacchatradhāraṇādivyāpāraḥ . tatparyāyaḥ . adhikāraḥ 2 . ityamaraḥ . 2 . 8 . 31 .. adhīkāraḥ 3 niyatavidhiḥ 4 . iti śabdaratnāvalī .. prakṛṣṭakāryam .. (yathā, mahābhārate . 12 . 111 . 58 .
     nocchritaṃ sahate kaścit prakriyā vairakārikā .
     śucerapi hi yuktasya doṣa eva nipātyate ..
)

praklinnaḥ, tri, (pra + klid + kta .) tṛptaḥ . iti jaṭādharaḥ .. prakarṣeṇa kledayuktaśca ..

prakvaṇaḥ, puṃ, (pra + kvaṇa śabde + kvaṇo vīṇāyāñca . 3 . 3 . 65 . iti ap .) bīṇāyāḥ kvaṇitaḥ . bīṇāśabdaḥ . tatparyāyaḥ . prakvāṇaḥ 2 . ityamaraḥ . 1 . 6 . 24 .. sukvāṇaḥ 3 sukvaṇaḥ 4 upakvāṇaḥ 5 upakvaṇaḥ 6 . iti bharataḥ ..

prakvāṇaḥ, puṃ, (pra + kvaṇa + ghañ .) prakvaṇaḥ . ityamaraḥ . 1 . 6 . 24 ..

prakṣaraḥ, puṃ, (prakarṣeṇa kṣarati sañcalatīti . pra + kṣara + ac .) aśvasannāhaḥ . iti hemacandraḥ . 4 . 317 ..

prakṣālanaṃ, klī, (pra + kṣāli + lyuṭ .) dhāvanam . mārjanam . yathā --
     dharmārthaṃ yasya vittehā varaṃ tasya nirīhatā .
     prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam ..
iti hitopadeśe 1 paricchedaḥ ..

prakṣālitaḥ, tri, (pra + kṣāli + ktaḥ .) dhautaḥ . mārjitaḥ . iti halāyudhaḥ ..

prakṣepaḥ, puṃ, (pra + kṣipa + ghañ .) auṣadhādiṣu kṣepaṇīyadravyam . yathā --
     prakṣepaḥ pādikaḥ kvāthyāt snehe kalkasamo mataḥ .
     ṣoḍaśāṣṭacaturbhāgaṃ vātapittakaphārtiṣu ..
     kṣaudraṃ kaṣāye dātavyaṃ viparītā tu śarkarā .
     mātrā kṣaudraghṛtādīnāṃ snehe kvāthe ca cūrṇavat ..
     māṣikaṃ hiṅgu sindhūtthaṃ jaraṇādyāstu śāṇikāḥ ..
iti vaidyakaparibhāṣā .. vikṣepaḥ . yathā, samitprakṣepāntaṃ karma kṛtvā . iti bhavadevabhaṭṭaḥ .. (praharaṇam . yathā, bhāgavate . 4 . 29 . 19 .
     manoraśmirbuddhisūto hṛnnīḍo dvandvakūvaraḥ .
     pañcendriyārthaprakṣepaḥ saptadhātuvarūthakaḥ ..
)

prakṣepaṇaṃ, klī, (pra + kṣip + lyuṭ .) prakarṣeṇa kṣepaḥ . nikṣepaṇam . (yathā, yājñavalkye . 2 . 264 .
     arghaprakṣepaṇāt viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret ..)

prakṣveḍanaḥ, puṃ, (prakṣveḍatīti . pra + kṣviḍa avyaktaśabde + lyuḥ .) nārācaḥ . ityamaraḥ . 2 . 8 . 87 ..

prakṣveḍanā, strī, (prakṣveḍana + ṭāp . yadvā, prakṣveḍanaṃ avyaktaśabdo'styasyā iti . ac . ṭāp .) nārācaḥ . ityamaraṭīkāyāṃ bhagīrathaḥ ..

prakṣvedanaḥ, puṃ, (prakṣvedatīti . pra + kṣvida avyaktaśabde + lyuḥ .) nārācaḥ . ityamaraṭīkāyāṃ bhagīrathaḥ ..

prakṣvedanā, strī, (prakṣvedana + ṭāp .) nārācaḥ . ityamaraṭīkāyāṃ bhagīrathaḥ ..

prakharaḥ, puṃ, (prakṛṣṭaḥ kharaḥ .) hayasannāhaḥ . kukkuraḥ . aśvataraḥ . atyantakhare, tri . iti medinī ..

prakhyaḥ, tri, (prakhyātīti . pra + khyā khyātau + kaḥ .) uttarapade tulyārthavācakaḥ yathā --
     syuruttarapade prakhyaḥ prakāraḥ pratimo nibhaḥ .. iti hemacandraḥ .. (yathā, mahābhārate . 1 . 208 . 31 .
     dvipakṣagaruḍaprakhyairdvāraiḥ saudhaiśca śobhitam .
     guptamabhracayaprakhyairgopurairmandaropamaiḥ ..
śreṣṭhaḥ . yathā, tatraiva . 12 . 204 . 8 .
     jñānamutpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ .
     yathādarśatale prakhye paśyatyātmānamātmani ..
)

prakhyātaḥ, tri, (pra + khyā + kta .) prakṛṣṭakhyātiyuktaḥ . vikhyātaḥ . yathā --
     yasya vyākaraṇe vareṇyaghaṭanāsphītāḥ prabandhā daśa prakhyātā nava vaidyake'pi tithinirdhārārthameko'dbhutaḥ .. iti mugdhabodhaśeṣe tacchiṣyapadam ..

prakhyātavaptṛkaḥ, puṃ, (prakhyāto vaptā janayitā yasya . kap .) vikhyātapitṛkaḥ . yathā --
     syādāmuṣyāyaṇo'muṣya puttraḥ prakhyātavaptṛkaḥ .. iti hemacandraḥ . 3 . 166 ..

prakhyātiḥ, strī, prakṛṣṭakīrtiḥ . vikhyātiḥ . prapūrbakhyādhātoḥ ktinpratyayaniṣpannā ..

pragaṇḍaḥ, puṃ, (pratyāsanno gaṇḍo granthiryasya .) kurparoparikakṣaparyantabhāgaḥ . ityamaraḥ . 2 . 6 . 80 .. kanui avadhi vagala paryanta iti bhāṣā ..

[Page 3,246a]
pragaṇḍī, strī, (pragaṇḍa + gaurāditvāt ṅīṣ ) bahiḥprākāraḥ . durgaprākārabhittau śūrāṇāṃ upaveśanasthānāni . (yathā, mahābhārate . 12 . 69 . 43 .
     pragaṇḍīḥ kārayet samyagākāśajananīstadā ..)

pragatajānuḥ, tri, (pragate saṃśliṣṭe jānunī yasya .) pragatajānukaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

pragatajānukaḥ, tri, (pragate jānunī yasya . kap .) yasya jānunormadhye nityaṃ kādācitkaṃ vā mahadantarālaṃ saḥ . pāphārāk vyakti iti bhāṣā .. tatparyāyaḥ . prajñuḥ 2 . ityamaraḥ . 2 . 6 . 47 .. prajñaḥ 3 pragatajānuḥ 4 . iti bharataḥ ..

pragandhaḥ, puṃ, (prakṛṣṭo gandho yasya .) parpaṭaḥ . iti rājanirghaṇṭaḥ ..

pragalbhaḥ, tri, (pragalbhate iti . pra + galbha dhārṣṭye + pacādyac .) pratyutpannamatiḥ . tatparyāyaḥ . pratibhānvitaḥ 2 . ityamaraḥ . 3 . 1 . 25 .. (yathā, mahābhārate . 12 . 68 . 58 .
     prajñā pragalbhaṃ kurute manuṣyaṃ rājā kṛśān vai kurute manuṣyān ..)

pragalbhatā, strī, pragalbhasya bhāvaḥ . (pragalbha + tal .) prāgalbhyam . tatparyāyaḥ . utsāhaḥ 2 abhiyogaḥ 3 udyamaḥ 4 prauḍhiḥ 5 udyogaḥ 6 kiyadetikā 7 adhyavasāyaḥ 8 ūrjaḥ 9 . iti hemacandraḥ . 2 . 213 .. tasya lakṣaṇam . yathā,
     niḥśaṅkatvaṃ prayogeṣu budhairuktā pragalbhatā .. ityujjvalanīlamaṇiḥ .. (yathā, kumāre . 6 . 32 .
     āryāpyarundhatī tatra vyāpāraṃ kartumarhati .
     prāyeṇaivaṃvidhe kārye purandhrīṇāṃ pragalbhatā ..
)

pragalbhā, strī, (pragalbhate dhṛṣṭā bhavatīti . pra + galbha dhārṣṭye + pacāditvādac . tataṣṭāp .) nāyikābhedaḥ . asyā lakṣaṇam . patimātraviṣayakelikalāpakovidā . asyāśceṣṭā ratiprītiḥ . ānandādātmasaṃmohaḥ . ratiprītiryathā --
     saṃspṛśya stanamākalayya vadanaṃ saṃśliṣya kaṇṭhasthalaṃ niṣpīyādharavimbamambaramapākṛṣya vyudasyālakam .
     devasyāmbujinīpateḥ samudayaṃ jijñāsamāne priye vāmākṣī vasanāñcalaiḥ śravaṇayornīlotpalaṃ nihnute ..
ānandādātmasaṃmoho yathā --
     nakhāṅkitamuraḥsthale'dharatale radasya kṣataṃ cyutā vakulamālikā vigalitā ca muktāvalī .
     ratāntasamaye mayā sakalametadālocitaṃ smṛtiḥ kva ca patiḥ kva ca kva ca tavāliśikṣāvidhiḥ ..
sā mānāvasyāyāṃ trividhā . dhīrā adhīrā dhīrādhīrā ca . vyaṅgyakopaprakāśā dhīrā . avyaṅgyakopaprakāśā adhīrā . vyaṅgyāvyaṅgyakopaprakāśā dhīrādhīrā . prauḍhādhīrāyāstu ratāvaudāsyam . adhīrāyāstarjanatāḍanādi . dhīrādhīrāyā ratāvaudāsyaṃ tarjanādi ca kopasya prakāśakam . prauḍhādhīrā yathā --
     no talpaṃ bhajase na jalpasi sudhādhārānukārā giro dṛkpātaṃ kuruṣe na vā parijane kopaprakāśacchalāt .
     itthaṃ ketakagarbhagauri dayite kopasya saṃgopanaṃ kiṃ syādeva nacet punaḥ sahacarī kurvīta sāci smitam ..
pragalbhā adhīrā yathā --
     pratiphalamavalokya svīyamindoḥ kalāyāṃ haraśirasi parasyā vāsamāśaṅkamānā .
     giriśamacalakanyā tarjayāmāsa kampa pracalabalayavellatkāntibhājā kareṇa ..
pragalbhā dhīrādhīrā yathā --
     talpopāntamupeyuṣi priyatame sācīkṛtagrīvayā kākuvyākulavāci sācihasitasphurjatkapolaśriyā .
     hastanyastakare punarmṛgadṛśā lākṣārasakṣālitaproṣṭhīpṛṣṭhamayūkhamāṃsalaruco visphāritā dṛṣṭayaḥ ..
iti rasamañjarī .. (tallakṣaṇañca yathā sāhityadarpaṇe . 3 . 101 .
     smarāndhā gāḍhatāruṇyā samastaratakovidā .
     bhāvonnatā daravrīḍā pragalbhākrāntanāyakā ..
tasyā udāharaṇabhedādikaṃ tatraiva viśeṣato draṣṭavyam ..)

pragāḍhaṃ, tri, (prakarṣeṇa gāhyate smeti . pra + gāha + ktaḥ . yasya vibhāṣā . 7 . 2 . 15 . iti na iṭ .) bhṛśam . kṛcchram . ityamaraḥ . 3 . 3 . 44 .. (yathā, mahābhārate . 4 . 59 . 26 .
     ahamindrāddṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām .
     pragāḍhe tumulaṃ citramabhyaśikṣaṃ prajāpateḥ ..
) dṛḍham . iti bharataḥ .. (yathā, mahābhārate . 7 . 97 . 48 .
     tatrāntarīkṣe bāṇānāṃ pragāḍhānāṃ viśāmpate .
     saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata ..
) ghanam . yathā, suśrute cikitsitasthāne 5 aḥ .
     tūṇīpratūṇyoḥ snehalavaṇamudakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ sarpirvartibhiścainamupakramet ..)

pragātā, [tṛ] tri, (pra + gai + tṛc .) uttamagāyakaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 239 . 8 .
     tato gopāḥ pragātāraḥ kuśalā nṛtyavādite .
     dhārtarāṣṭramupātiṣṭhan kanyāścaiva svalaṅkṛtāḥ ..
)

praguṇaḥ, tri, (prakarṣeṇa guṇo yatra .) ṛjuḥ . ityamaraḥ . 3 . 1 . 72 .. (prakṛṣṭaguṇavati, tri . yathā, raghau . 9 . 49 .
     paricayaṃ calalakṣyanipātane bhayaruṣośca tadiṅgitabodhanam .
     śramajayāt praguṇāñca karatyasau tanumato'numataḥ sacivairyayau ..
)

[Page 3,246c]
pragṛhyaṃ, tri, (pragṛhyate iti . pra + graha + padāsvairibāhyāpakṣyeṣu ca . 3 . 1 . 119 . iti kyap . grahijyeti . 6 . 1 . 16 . iti samprasāraṇam .) sandhirahitaṃ padam . iti mugdhabodhavyākaraṇam .. padapakṣaparatantrabahirbhūteṣu gṛhyapadaṃ nipātyate . yathā, pragṛhyaṃ padaṃ yat svareṇa na samunnīyate . iti durgādāsaḥ .. āpragṛhyaḥ smṛtau vākye . ityamaraḥ .. pragṛhyaḥ pāṇinyādikṛtapragṛhyasaṃjño ṅānubandharahitaḥ āśabdaḥ yo'cā na sandhīyate sa ityarthaḥ . smṛtau smaraṇe yathā . ā jñātaṃ sa jaṭāyureṣaḥ . vākye yathā . ā evaṃ manyase . iti bharataḥ ..

prage, vya, (prakarṣeṇa gītate'treti . pra + gai + ke .) prātaḥ . ityamaraḥ . 3 . 4 . 19 .. (yathā, mādhe . 12 . 1 .
     itthaṃ rathāśvebhaniṣādināmprage gaṇo nṛpāṇāmatha toraṇādbahiḥ .
     prasthānakālakṣamaveśakalpanā kṛtakṣaṇakṣepamudaikṣatācyutam ..
)

pragetanaḥ, tri, (prage prātarbhava iti . prage + sāyañciramiti . 4 . 3 . 23 . iti ṭyu tuṭ ca .) prage bhavaḥ . prātarbhavaḥ . tatparyāyaḥ . śvastanaḥ 2 . iti rājanirghaṇṭaḥ ..

pragrahaḥ, puṃ, (pragṛhyate iti pragṛhṇātyaneneti vā . pra + graha + pre vaṇijām . 3 . 3 . 52 . raśmau ca . 3 . 3 . 53 . iti ghañabhāvapakṣe grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) tulāsūtram . aśvādiraśmiḥ . vandī . ityamaraḥ . 3 . 3 . 236 .. niyamanam .. (yathā, mahābhārate . 3 . 179 . 16 .
     nahi me mucyate kaścit kathañcit pragrahaṃ gataḥ .
     gajovā mahiṣo vāpi ṣaṣṭhe kāle narottama ! ..
) bhujaḥ . raśmiḥ . (yathā, golādhyāye . 8 .
     indoḥ prācyāṃ bhavati taraṇeḥ pragrahaḥ kiṃ pratīcyām ..) suvarṇālumahīruhaḥ . iti medinī .. karṇikāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tatparyāyo yathā,
     ārevato rājavṛkṣaḥ pragrahaścaturaṅgulaḥ .
     āragvadho'tha sampākaḥ kṛtamālaḥ suvarṇakaḥ ..
iti vaidyakaratnamālāyām .. pra + graha + bhāve ap . indriyādīnāṃ nigrahaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 8 . 78 .
     vyartho hi kevalaṃ tasya pragraho vāhyagocaraḥ .
     tasmāt sarvaprayatnena cittaṃ rakṣa janārdana ! ..
dhāraṇam . yathā, harivaṃśe bhaviṣyaparvaṇi . 22 . 4 .
     uddhavo'tha mahābuddhirugraseno mahābalaḥ .
     anye ca yādavāḥ sarve kavacapragrahe ratāḥ ..
avalambanam . yathā, harivaṃśe . 41 . 169 .
     nṛpeṣvatha pranaṣṭeṣu jagatyapragrahāḥ prajāḥ .
     kṣaṇena nirvṛte caivaṃ hatvā cānyonyamāhave ..
     parasparahṛtasvāśca nirākrandāḥ suduḥkhitāḥ .
     evaṃ kaṣṭamanuprāptāḥ kalisandhyāṃśake tadā ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 94 .
     pragraho nigraho vyagro'nekaśṛṅgo gadāgrajaḥ .. prakṛṣṭādhiṣṭhānādau, tri . yathā, rāmāyaṇe . 2 . 82 . 1 .
     tāmāryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām .
     dadarśa buddhisampannaḥ pūrṇacandrāṃ niśāmiva ..
pragrahā prakṛṣṭairvaśiṣṭhādibhirgraho'dhiṣṭhānaṃ yasyāṃ sā . iti taṭṭīkā .. udyatabāhuḥ . yathā, rāmāyaṇe . 7 . 95 . 14 .
     evamuktastu muninā prāñjaliḥ pragraho nṛpaḥ .
     abhyavādayata prājñastamṛṣiṃ satyaśālinam ..
)

pragrāhaḥ, puṃ, (pragṛhyate iti . pra + graha + pre baṇijām . 3 . 3 . 52 . raśmau ca . 3 . 3 . 53 . iti ca ghañ .) pragrahaḥ . ityamaraḥ . 3 . 3 . 236 .. (pre lipsāyām . 3 . 3 . 46 . iti ghañ . pragrahaṇam . pātrapragrāheṇa carati bhikṣuḥ . iti siddhāntakaumudī ..)

pragrīvaḥ, puṃ klī, (prakṛṣṭā grīvā grīvākṛtirasya .) gṛhādau prānte dhāraṇaṃ dārupaṅktiḥ . vātāyanam . iti subhūtiḥ . sukhaśālā . ityeke . aśvaśālā . iti kecit . drumaśīrṣakam . iti govardhanaḥ . ityamaraṭīkāyāṃ bharataḥ ..

praghaṭāvit, [d] tri, (praghaṭāṃ āḍambaraṃ vettīti . praghaṭā + vid + kvip .) śāstragaṇḍaḥ . iti trikāṇḍaśeṣaḥ ..

praghaṇaḥ, puṃ, (praviśadbhirjanaiḥ pādaiḥ prakarṣeṇa hanyate iti . pra + hana + agāraideśe praghaṇaḥ praghāṇaśca . 3 . 3 . 79 . iti karmaṇi ap . natvañca .) bahirdvāraprakoṣṭhakam . tatparyāyaḥ . praghāṇaḥ 2 alindaḥ 3 . ityamaraḥ . 2 . 2 . 12 .. ālindaḥ 4 . iti bharataḥ .. tāmrakumbhaḥ . lauhamudgaraḥ . iti medinī . ṇe, 60 .. (gṛhābhyantaraśayyārthapiṇḍikā . yathā --
     praghāṇapra ghaṇālindā dvārabāhyaprakoṣṭhake .
     gṛhābhyantaraśayyārthapiṇḍikāyāmapi trayam ..
iti śabdaratnāvalī ..)

praghanaḥ, puṃ, (praviśadbhirjanaiḥ pādaiḥ prakarṣeṇa hanyate iti . pra + hana + ap . na natvam .) praghaṇaḥ . iti mukuṭaḥ ..

praghasaḥ, puṃ, (prakarṣeṇa attīti . pra + ada + ap . ghañapośca . 2 . 4 . 38 . iti ghaslādeśaḥ .) asuraḥ . daityaḥ . iti trikāṇḍaśeṣaḥ .. (rākṣasabhedaḥ . yathā, mahābhārate . 3 . 284 . 2 .
     parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ .
     prarujaścārujaścaiva praghasaścaivamādayaḥ ..
)

praghāṇaḥ, puṃ, (prahanyate iti . pra + han + agāraikadeśe praghaṇaḥ praghāṇaśca . 3 . 3 . 79 . ap . pakṣe vṛddhiśca .) praghaṇaḥ . ityamaraḥ . 2 . 2 . 12 .. (yathā, naiṣadhe . 19 . 11 .
     nayati bhagavānambhojasyānibandhanabāndhavaḥ kimapi maghavatprāsādasya praghāṇamupaghnatām .
     apasaradaridhvāntapratyagviyatpathamaṇḍalī laganaphaladaśrāntasvarṇācalabhramavibhramaḥ ..
)

praghātaḥ, puṃ, (pakarṣeṇa hanyate yatreti . pra + han + ghañ .) yuddham . iti hemacandraṭīkā ..

praghānaḥ, puṃ, (praviśadbhirjanaiḥ pādaiḥ prakarṣeṇa hanyate iti . pra + hana + ap . vṛddhiḥ . na natvam .) praghaṇaḥ . iti mukuṭaḥ ..

praghūrṇaḥ, puṃ, (praghūrṇati bhramatīti . pra + ghūrṇa + ac .) atithiḥ . iti hemacandraḥ .. prakṛṣṭaghūrṇayukte, tri ..

praghoṣakaḥ, puṃ, (pra + ghuṣ + bhāve ghañ . tataḥ kan .) dhvaniḥ . iti jaṭādharaḥ ..

pracakraṃ, klī, (pragatañcakramiti prādisamāsaḥ .) calitasainyam . prasthitasenā . ityamaraḥ . 2 . 8 . 96 ..

pracakṣāḥ, [s] puṃ, (prakarṣeṇa cakṣate vaktīti . pra + cakṣa + asiḥ . na khyādeśaḥ .) bṛhaspatiḥ . ityuṇādikoṣaḥ ..

pracaṇḍaḥ, puṃ, (prakarṣeṇa caṇḍaḥ ugraguṇatvāt .) śvetakaravīraḥ . iti medinī .. (vatsaprīnāmanṛpateḥ sunandāgarbhajātaḥ puttrabhedaḥ . yathā, mārka ṇḍeye . 118 . 2 .
     valīvalākaścaṇḍaśca pracaṇḍaśca suvikramaḥ ..)

pracaṇḍaḥ, tri, (prakarṣeṇa caṇḍaḥ .) durvahaḥ . durdharṣaḥ . pragalbhaḥ . (yathā, āryāsaptaśatyām . 330 .
     nāhaṃ vadāmi sutanu tvamaśīlā vā pracaṇḍacaritā vā .
     premasvabhāvasulabhaṃ bhayamudayati mama tu hṛdayasya ..
) pratāpī . iti medinī nānārtharatnamālā ca .. (yathā, bhāgavate . 1 . 7 . 21 .
     tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvatodiśam .
     prāṇāpadamabhiprekṣya viṣṇuṃ jiṣṇuruvāca ha ..
)

pracaṇḍamūrtiḥ, strī, (pracaṇḍā mūrtiryasya .) varuṇavṛkṣaḥ . iti śabdacandrikā .. pratāpayuktaśarīraśca ..

pracaṇḍā, strī, (prakarṣeṇa caṇḍā .) durgāyā aṣṭanāyikāntargatanāyikābhedaḥ . iti kālīpurāṇam .. (sā tu chagalaṇḍe pīṭhasthāne virājate . yathā, devībhāgavate . 7 . 30 . 73 .
     chagalaṇḍe pracaṇḍā tu caṇḍikāmarakaṇṭake ..) śvetadūrvā . iti rājanirghaṇṭaḥ ..

pracayaḥ, puṃ, (pracīyate iti . pra + ciña cayane + erac . 3 . 3 . 56 . ityac .) samūhaḥ . iti śabdacandrikā .. śithilākhyasaṃyogaḥ . sa ca parimāṇajanakaḥ . yathā --
     saṃkhyātaḥ parimāṇācca pracayādapi jāyate .
     pracayaḥ śithilākhyo yaḥ saṃyogastena janyate .
     parimāṇantūlakādau nāśastvāśrayanāśataḥ ..
iti bhāṣāparicchedaḥ .. (yaṣṭyādikaraṇakapuṣpaphalādīnāṃ cayane . yathā,
     vṛkṣāgrasthānāṃ phalānāṃ yaṣṭyā pracayaṃ karoti . iti siddhāntakaumudī . 3 . 3 . 40 ..)

[Page 3,247c]
pracaraḥ, puṃ, (pracaratyasminniti . pra + cara + ādhāre ap .) panthāḥ . iti dharaṇiḥ .. prakarṣeṇa gamanañca ..

pracaradrūpaḥ, tri, vyaktarūpaḥ . pracāraviśiṣṭaḥ . pracarat prakāśamānaṃ rūpaṃ svarūpaṃ yasya saḥ ..

pracalākaḥ, puṃ, (prakarṣeṇa calatīti . pra + cala + ākan .) śarāghātaḥ . śikhaṇḍaḥ . bhujaṅgamaḥ . iti medinī . ke, 196 ..

pracalākī, [n] puṃ, (pracalākaḥ śikhaṇḍo'syā stīti . pracalāka + iniḥ .) mayūraḥ . iti medinī .. (yathā, uttararāmacarite . 2 aṅke .
     kūjatkuñjakuṭīrakauśikaghaṭāghutkāravatkīcakastambāḍambaramūkamaukulikulakrauñcāvato'yaṃ giriḥ .
     etasmin pracalākināṃ pracalatāmudvejitāḥ kūjitairudvellanti purāṇacandanataruskandheṣu kumbhīnasāḥ ..
)

pracalāyitaṃ, tri, (pracala ivācaratīti . kartuḥ kyaṅ salopaśca . 3 . 1 . 11 . iti kyaḍ . pracalāya-nāmadhātoḥ kartari ktaḥ .) nidrādinā ghūrṇitam . ityamaraḥ . 3 . 1 . 32 ..

pracāraḥ, puṃ, (pracaraṇamiti . pra + cara + bhāve ghañ .) pracaraṇam . vyaktaḥ . prakāśaḥ . yathā,
     damanakataruśākhālambicholaṅgayugmaṃ tuhinakiraṇavimbe khañjarīṭapracāraḥ .. iti śaṅkarācāryaḥ .. (pracaratyasminniti . pra + cara + ādhāre ghañ . gavādeścaraṇasthānam . yathā, mahābhārate . 1 . 40 . 18 .
     pariśrāntaḥ pipāsārta āsasāda muniṃ vane .
     gavāṃ pracāreṣvāsīnaṃ phenamāpibatāṃ payaḥ ..
aśvānāṃ netrarogaviśeṣaḥ . taccikitsādikaṃ yathā, aśvavaidyake . 30 . 31 -- 36 .
     pracchādayati yaddṛṣṭiṃ māṃsaṃ paryantavarjitam .
     pracārakākhyaṃ taṃ vindyāt netrarotraṃ kaphātmakam ..
     kṣitau nipātya turagaṃ tato netraṃ prasārayet .
     kṛtakarmā bhiṣag vidbān vaḍiśenākṣivartmani ..
     tatastīkṣṇeṇa śastreṇa chindyāt prāvarakaṃ budhaḥ .
     tārakasya yathā pīḍā jāyeta na manāgapi ..
     śuddhaṃ tat pūrayennetraṃ madhunā saindhavena vā .
     prakṣālya cotthāya tataḥ śaṅkhajāṃ vedhayet śirām .
     kuṣṭhena vacayā cavyā tathā trikaṭukena ca .
     pratipānaṃ pradātavyaṃ surayā lavaṇaiḥ saha ..
     nirvātaṃ vihitaṃ sthānaṃ grāse dūrvā ca pūjitā .
     gurubhakṣyaṃ na dātavyaṃ madhurañca viśeṣataḥ ..
)

pracuraṃ, tri, (pracoratīti . pra + cura + igupadhajñeti . 3 . 1 . 135 . iti kaḥ . yadvā, pragatañcurāyā iti prādisamāsaḥ .) anekam . tatparyāyaḥ . prabhūtam 2 prājyam 3 adabhram 4 bahulam 5 bahu 6 puruham 7 puru 8 bhūyiṣṭham 9 sphiram 10 bhūyaḥ 11 bhūri 12 . ityamaraḥ . 3 . 1 . 63 .. (yathā, bhāgavate . 5 . 13 . 21 .
     aho nṛjanmākhilajanmaśobhanaṃ kiṃ janmabhistvaparairapyamuṣmin .
     na yat hṛṣīkeśayaśaḥkṛtātmanāṃ mahātmanāṃ vaḥ pracuraḥ samāgamaḥ ..
)

pracurapuruṣaḥ, puṃ, (pracoratīti . pra + cura ki steye + kaḥ . pracuraścāsau puruṣaśceti .) cauraḥ . iti trikāṇḍaśeṣaḥ .. (pracuro bahulaḥ puruṣaśceti karmadhāraye .) bahunaraśca ..

pracetasī, strī, (pracetayati mūrchitamiti . pra + cit + ṇic + asac . gaurāditvāt ṅīṣ .) kaṭphalaḥ . iti rājanirghaṇṭaḥ .. pracetasaḥ kanyā ca ..

pracetā, [tṛ] puṃ, (pracetati yuddhādisthāne vīrān sañcinotīti . pra + cit + tṛc .) sārathiḥ . iti hemacandraḥ ..

pracetāḥ, [s] puṃ, (pracetatīti . pra + cita + asun .) varuṇaḥ . ityamaraḥ . 1 . 1 . 64 .. (yathā, raghau . 1 . 80 .
     haviṣe dīrghasatrasya sā cedānīṃ pracetasaḥ .
     bhujaṅgapihitadvāraṃ pātālamadhitiṣṭhati ..
muniviśeṣaḥ . (yathā, manau . 1 . 35 .
     marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum .
     pracetasaṃ vaśiṣṭhañca bhṛguṃ nāradameva ca ..
prakṛṣṭaṃ ceto'sya .) prakṛṣṭahṛdi, tri . iti medinī .. prācīnavarhirājaputtraḥ . yathā --
     prācīnavarhirbhagavān sarvaśastrabhṛtāṃvaraḥ .
     samudratanayāyāṃ vai daśa puttrānajījanat ..
     pracetasaste vikhyātā rājānaḥ prathitaujasaḥ ..
iti kaurme 12 adhyāyaḥ .. api ca .
     prācīnavarhistatputtraḥ pṛthivyāmekarāḍbabhau .
     upayeme samudrasya lavaṇasya sa vai sutām ..
     tasmāt suṣāva sāmudrī daśa prācīnavarhiṣaḥ .
     sarve pracetaso nāma dhanurvedasya pāragāḥ ..
     apṛthagdharmacaraṇāste'tapyanta mahattapaḥ .
     daśa varṣasahasrāṇi samudrasalile śayāḥ ..
     prajāpatitvaṃ saṃprāpya bhāryā teṣāñca māriṣā .
     abhavadbhayaśāpena tasyāṃ dakṣo'bhavat tataḥ ..
iti gāruḍe 6 adhyāyaḥ .. (pakṛṣṭajñānayukte, tri . yathā, ṛgvede . 2 . 23 . 2 .
     devāścit te asuryapracetaso bṛhaspate yajñiyaṃ bhāgamānaśuḥ .. he bṛhaspate ! pracetasaḥ prakṛṣṭajñānāste tvadīyā devāścid devā api . iti tadbhāṣye sāyanaḥ ..)

pracelaṃ, klī, (pracelatīti . pra + cel + ac .) pītakāṣṭham . iti śabdacandrikā ..

pracelakaḥ, puṃ, (prakarṣeṇa celati gacchatīti . pra + cel + ṇvul .) ghoṭakaḥ . iti śabdamālā ..

pracodanī, strī, (pracodyate rogo yayeti . pra + cud + ṇic + lyuṭ . ṅīp .) kaṇṭakārī . ityamaraḥ . 2 . 4 . 94 ..

[Page 3,248b]
pracoditaḥ, tri, (pra + cud + ktaḥ .) preritaḥ . yathā --
     pracoditā yena purā sarasvatī . iti śrībhāgavate 2 skandhe 4 adhyāyaḥ ..

praccha, au śa jñīpse . iti kavikalpadrumaḥ .. (tṛdā°-para°-dvika°-aniṭ .) jñīpsā jñātumicchā . jñapa kma ityasyaiva jñānapakṣe niṣpādanāt . au, aprākṣīt . śa, pṛcchati vārtāṃ guruṃ śiṣyaḥ . iti durgādāsaḥ ..

pracchadaḥ, puṃ, (pracchādyate'neneti . pra + chada + ṇic + karaṇe ghaḥ . chāderghe'dvyupasargasya . 6 . 4 . 96 . iti upadhāyā hrasvaḥ .) ācchādanam . iti śabdaratnāvalī .. (yathā, raghuḥ . 19 . 22 .
     pracchadāntagalitāśrubindubhiḥ krodhabhinnavalayairvivartanaiḥ ..)

pracchadapaṭaḥ, puṃ, prakarṣeṇa chādyate'nena sa cāsau paṭaśceti . ācchādanapaṭaḥ . pāchuḍiiti khyātaḥ . tatparyāyaḥ . nicolaḥ 2 . ityamaraḥ . 2 . 6 . 116 .. niculaḥ 3 . iti vyāḍiḥ .. nicolam 4 . iti rabhasaḥ .. nicolī 5 . iti rājadevaḥ .. ityamaraṭīkāyāṃ bharataḥ .. (yathā, sāhityadarpaṇe 3 paricchede .
     valībhaṅgābhogairalakapatitaiḥ śīrṇakusumaḥ striyāḥ sarvāvasthaṃ kathayati rataṃ pracchadapaṭaḥ ..)

pracchanā, strī, (praccha + bāhulakāt yuc . ṭāp .) āmantraṇā . iti jaṭādharaḥ ..

pracchannaṃ, klī, (pra + chad + kta .) antardvāram . ityamaraḥ . 2 . 2 . 14 .. ācchanne, tri .. (yathā, mahābhārate . 3 . 71 . 31 .
     pracchannā hi mahātmānaścaranti pṛthivīmimām ..)

pracchardikā, strī, (pra + charda vamane + rogākhyāyāṃ ṇvul bahulam . 3 . 3 . 108 . iti ṇvul . striyāṃ ṭāpi ata itvam .) vamiḥ . ityamaraḥ . 2 . 6 . 55 .. (vamanakārake, tri ..)

pracchādanaṃ, klī, (pracchādyate'neneti . pra + chad + ṇic + lyuṭ .) uttarīyavastram . tatparyāyaḥ . prāvaraṇam 2 saṃvyānam 3 uttarīyakam 4 . iti hemacandraḥ . 3 . 335 .. (netracchadam . yathā, aśvavaidyake . 2 . 10 .
     pracchādanaṃ bhavedvartma cākṣikūṭamataḥ param .. vartma netracchadaṃ pracchādanaṃ pracchādanāparanāmakaṃ bhavet . vartma netracchade'dhvanītyamaraḥ .. iti taṭṭīkā .. bhāve lyuṭ . gopanam . yathā, mahābhārate . 1 . 191 . 17 .
     ātmapracchādanārthaṃ vai bāhuvīryamupāśritaḥ .
     viprarūpaṃ vidhāyedaṃ manye māṃ prati yudhyase ..
)

pracchāditaṃ, tri, (pra + chada + ṇic + ktaḥ .) ācchāditam . iti halāyudhaḥ ..

prajaḥ, puṃ, (prajāyate jāyāgarbhe iti . pra + jan + ḍaḥ .) patiḥ . jāyāyāṃ praviśya punarjāyate iti ḍe prajaḥ patiḥ . iti prajāvatīśabdaṭīkāyāṃ bharataḥ ..

prajanaḥ, puṃ, (prajāyate'neneti . pra + jan + karaṇe ghañ . janivadhyośca . 7 . 3 . 35 . iti na vṛddhiḥ .) upasaraḥ . ityamaraḥ . 3 . 2 . 25 .. dve strīgavyādiṣu puṅgavādīnāṃ prathamagarbhādhānāya maithunābhiyogaḥ . prajanaṃ klīvamiti kecit .. paśūnāṃ garbhagrahaṇakālaḥ . iti svāmī .. gavāṃ prathamagarbhagrahaṇābhiyogaḥ . iti subhūtiḥ .. strīgavīṣu puṅgavānāṃ prathamagamanamiti sarvasvam .. kintu vīnāmupasaraṃ dṛṣṭveti bhaṭṭiḥ . ityamaraṭīkāyāṃ bharataḥ .. (maithunasādhanopasthendriyam . yathā, manuḥ . 12 . 121 .
     vācyagniṃ mitramutsarge prajane ca prajāpatim .. pra + jan + bhāve ghañ . puttrotpādanam . yathā, manuḥ . 9 . 121 .
     upasarjanaṃ pradhānasya dharmato nopapadyate .
     pitā pradhānaṃ prajane tasmāddharmeṇa taṃ bhajet ..
janayitari, tri . yathā, bhāgavate . 8 . 5 . 34 .
     īśo nagānāṃ prajanaḥ prajānāṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. tathā, bhagavadgītāyām . 10 . 28 .
     prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ..)

prajananaṃ, klī, (prajāyate'neneti . pra + jan + lyuṭ .) yoniḥ . (yathā, suśrute . 1 . 23 . skikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyavraṇāḥ .. pra + jan + bhāve lyuṭ .) janma . iti medinī . ne, 191 .. (yathā, rājataraṅgiṇyām . 2 . 61 .
     vedhāḥ parāṃ dhuramupaiti parīkṣakāṇāmikṣoḥ phalaprajananena kṛtaśramo yaḥ .. dhātrīkarma . yathā, suśrute śārīrasthāne . 10 adhyāye . tataḥ kṛtopadhāne mṛduvistīrṇe śayane sthitāmābhugnasakthīmuttānāmaśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti ..) pragamaḥ . iti viśvaḥ .. (yathā, mahābhārate . 1 . 120 . 37 .
     tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam .
     sadṛśāt śreyaso vā tvaṃ viddhyapatyaṃ yaśasvini ! ..
prajanayatīti . pra + jana + lyuḥ . prajotpādake, tri . yathā, vājasaneyasaṃhitāyām . 19 . 48 .
     idaṃ haviḥ prajananaṃ me'stu ..)

prajanikā, strī, (prajanayatīti . pra + jana + ṇic + ṇval . ṭāpi ata itvam .) mātā . iti jaṭādharaḥ ..

prajalpaḥ, puṃ, (pra + jalpa + bhāve ghañ .) vākyaviśeṣaḥ . yathā --
     asūyerṣyāmadayujā yo'vadhīraṇamudrayā .
     priyasya kauśalodgāraḥ prajalpaḥ sa tu kathyate ..
ityujjvalanīlamaṇiḥ .. (vahubhāṣaṇam . yathā, haṭhayogapradīpikāyām . 1 . 15 .
     atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ .
     janasaṅgaśca laulyañca ṣaḍbhiryogo vinaśyati ..
)

prajavaḥ, puṃ, (prajavanamiti . pra + ju vegagatau + ṛdorap . 3 . 3 . 57 . iti bhāve ap .) prakṛṣṭavegaḥ . prapūrbajudhātorbhāve'lpratyayaniṣpannaḥ .. (yathā, ṛgvede . 7 . 33 . 8 .
     vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ..)

prajavī, tri, (prajavatīti . pra + ju vegagatau + prajoriniḥ . 3 . 2 . 156 . iti iniḥ .) prakṛṣṭavegayuktaḥ . ityamaraḥ . 2 . 8 . 73 ..

prajā, strī, (prajāyate iti . pra + jan + upasarge ca saṃjñāyām . 3 . 2 . 99 . iti ḍaḥ .) santatiḥ . pitṛmātṛguṇadoṣeṇa prajā vibhinnā bhavati . yathā, agnipurāṇe .
     mātṝṇāṃ śīladoṣeṇa pitṛśīlaguṇena ca .
     vibhinnāstu prajāḥ sarvā bhavanti bhavaśīlinām ..
janaḥ . ityamaraḥ . 3 . 3 . 32 .. (yathā, raghuḥ . 1 . 24 .
     pra jānāṃ vinayāghānāt rakṣaṇāt bharaṇādapi .
     sa pitā pitarastāsāṃ kevalaṃ janmahetavaḥ ..
utpattiḥ . yathā, ṛgbede . 10 . 72 . 9 .
     prajāyai mṛtyave tvatpunamārtāṇḍamābharat ..)

prajāgaraḥ, puṃ, (pra + jāgṛ + ṛdorap . 3 . 3 . 57 . iti bhāve ap .) prakarṣeṇa jāgaraṇam . iti halāyudhaḥ .. yathā, agnipurāṇe .
     devatānāṃ pitṝṇāñca ghoraṃ kṛtvā prajāgaram .
     tretāyuge caturthāṃśe rāvaṇastapasaḥ kṣayāt .
     rāmaṃ dāśarathiṃ prāpya sagaṇaḥ kṣayamīyivān ..
(viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 115 .
     ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ .. nityabuddhasvarūpatvāt prajāgaraḥ . iti tadbhāṣyam .. prāṇaḥ . yathā, bhāgavate . 4 . 27 . 15 .
     te caṇḍavegānucarāḥ purañjanapuraṃ yadā .
     hartumārebhire tatra pratyaṣedhat prajāgaraḥ ..
prajāgaraḥ prāṇaḥ . iti taṭṭīkāyāṃ svāmī ..)

prajātā, strī, (prajātaṃ prajananaṃ sutādīnāmutpattirityarthaḥ . tadasyā astīti . ac . tataṣṭāp .) jātāpatyā . prasūtā . ityamaraḥ . 2 . 6 . 16 .. (yathā, suśrute nidānasthāne 9 adhyāye .
     strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ .
     dāhajvarakaro ghoro jāyate raktavidradhiḥ ..

     tato'nantaraṃ balavattaramiti tasyāñca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ puttramiti tathāsyā harṣeṇāpyāyante prāṇāḥ . yadā ca prajātā syāt tadaināmavekṣeta kācidasyā amarā prapannā vāprapannā veti .. iti carake śārīrasthāne 'ṣṭame'dhyāye .. aśvaviśeṣe, puṃ . yathā, kātyāyanaśrautasūtre . 20 . 3 . 20 . prajāte vāyavyam . vaḍavāyāṃ kṛtaretaḥskandanaḥ prajāta ityucyate .. iti tadbhāṣyam ..)

prajādā, strī, (prajāṃ garbhadoṣanivāraṇena santatiṃ dadātīti . dā + kaḥ . ṭāp .) garbhadātrīkṣupaḥ . iti rājanirghaṇṭaḥ .. prajādātari, tri ..

prajādānaṃ, klī, (prajāto janmato dānaṃ śuddhirasya .) rajatam . iti śabdacandrikā .. (prajāyā dāne ādāne adāne ca ..)

prajānantī, strī, (prajānātīti . pra + jñā + śatṛ + ṅīp .) paṇḍitā . prājñī . iti hemacandraḥ . 3 . 186 .. (viśeṣavettrari, tri . yathā, rāmāyaṇe . 2 . 72 . 14 .
     taṃ pratyuvāca kaikeyī priyavadghoramapriyam .
     ajānantaṃ prajānantī rājyalobhena mohitā ..
)

prajāpaḥ, puṃ, (prajāḥ pātīti . pā rakṣaṇe + kaḥ .) rājā . iti hemacandraḥ . 3 . 354 ..

prajāpatiḥ, puṃ, (prajānāṃ patiḥ .) brahmā . ityamaraḥ . 1 . 1 . 17 .. (yathā, mahābhārate . 1 . 1 . 32 .
     yasmāt pitāmaho jajñe prabhurekaḥ prajāpatiḥ .
     brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha ..
) dakṣādiḥ . (yathā --
     dvitīye hi yuge sarvamakrodhavratamāsthitam .
     divyaṃ sahasravarṣāṇāmasurā abhidudruvuḥ ..
     tapovighnaṃ śamīkartuntapovighnaṃ mahātmanām .
     paśyan samarthaścopekṣāñcakre dakṣaḥ prajāpatiḥ ..
     punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaprajāpatiḥ .
     prāyo na kalpayāmāsa procyamānaḥ surairapi ..
iti carake cikitsāsthāne tṛtīye'dhyāye ..) mahīpālaḥ . iti medinī . te, 208 .. (indraḥ . yathā, mahāmārate . 3 . 185 . 16 .
     ayameva vidhātā hi tathaivendraḥ prajāpatiḥ ..) jāmātā . divākaraḥ . vahniḥ . tvaṣṭā . iti hemacandraḥ .. (yathā, vājasaneyasaṃhitāyām . 12 . 61 .
     tāṃ viśvairdevairṛtubhiḥ saṃvidānaḥ prajāpatirviśvakarmā vimuñcatu .. manuḥ . yathā, manau . 10 . 78 .
     na tau prati hi tān dharmān manurāha prajāpatiḥ ..) daśa prajāpatayo yathā, āhrikatattve .
     marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum .
     pracetasaṃ vaśiṣṭhañca bhṛguṃ nāradameva ca .
     devān sarvānṛṣīn sarvāṃstarpayedakṣatodakaiḥ ..
ekaviṃśatiprajāpatayo yathā --
     brahmā sthāṇurmanurdakṣo bhṛgurdharmastathā vyamaḥ .
     marīciraṅgirātriśca pulastyaḥ pulahaḥ kratuḥ ..
     vaśiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca .
     kardamaścāpi yaḥ proktaḥ krodho'rvāk krīta eva ca ..
     ekaviṃśatirutpannāste prajāpatayaḥ smṛtāḥ ..
iti mahābhārate mokṣadharmaḥ .. * .. pitā . yathā --
     janako janmadānāñca rakṣaṇācca pitā nṛṇām .
     tato vistīrṇakaraṇāt kalayā sa prajāpatiḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 44 adhyāyaḥ .. * .. svanāmakhyātakīṭaviśeṣaśca ..

prajāvatī, strī, (prajāstyasyā iti . prajā + matup . masya vaḥ . striyāṃ ṅīp .) bhrātṛjāyā . ityamaraḥ . 2 . 6 . 30 .. jyeṣṭhabhrātṛpatnī . iti kecit . iti bharataḥ .. (yathā, raghuḥ . 14 . 45 .
     prajāvatī dohadaśaṃsinī te tapovaneṣu spṛhayālureva .
     sa tvaṃ rathī tadvyapadeśaneyāṃ prāpayya vālmīkipadaṃ tyajainām ..
priyavratapatnī . yathā, mārkaṇḍeye . 53 . 13 .
     priyavratāt prajāvatyāṃ vīrāt kanyā vyajāyata ..) santānaviśiṣṭā .. (yathā, mārkaṇḍeye . 97 . 18 .
     sāmprataṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama .
     so'haṃ patnīmabhipsāmi dhanyāṃ divyāṃ prajāvatīm ..
)

prajāhitaṃ, klī, (prajāyai hitam .) jalam . iti śabdamālā .. prajopakāre, tri ..

prajinaḥ, puṃ, (prakarṣeṇa jayatīti . pra + ji + bāhulakāt nak .) vāyuḥ . iti śabdamālā ..

prajeśvaraḥ, puṃ, (prajānāmīśvaraḥ .) rājā . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 3 . 68 .
     tamabhyanandat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahāriṇā hareḥ ..)

prajñaḥ, tri, (prakarṣeṇa jānātīti . pra + jñā + ātaścopasarge . 3 . 1 . 136 . iti kaḥ .) paṇḍitaḥ . iti prājñaśabdaṭīkāyāṃ bharataḥ .. (yathā, māṇḍūkyopaniṣadi . 7 . nāntaḥprajñaṃ na bahiḥprajñaṃ nobhayataḥprajñaṃ na prajñānaghanaṃ na prajñaṃ nāprajñam ..) pragatajānukaḥ . iti prajñuśabdaṭīkāyāṃ bharataḥ dharaṇiśca ..

prajñaptiḥ, strī, (pra + jñā + ṇic + ktin .) saṅketam . iti trikāṇḍaśeṣaḥ .. (yathā, sarvadarśanasaṃgrahe pūrṇaprajñadarśanam .
     viṣṇoḥ prajñaptirevaikā śabdairetairudīryate .
     prajñaptirūpo hi hariḥ sā ca svānandalakṣaṇā ..
jñānam . jñāpanam . yathā, bhāgavate . 3 . 25 . 1 .
     kapilastattvasaṃkhyātā bhagavānātmamāyayā .
     jātaḥ svayamajaḥ sākṣādātmaprajñaptaye nṛṇām ..
jinavidyādevīviśeṣaḥ . iti hemacandraḥ . 2 . 153 ..)

prajñaptī, strī, (prajñapti + vā ṅīṣ .) jinavidyādevīviśeṣaḥ . iti hemacandraḥ . 2 . 153 ..

prajñā, strī, (pra + jñā + kaḥ . ṭāp .) buddhiḥ . (yathā, raghuḥ . 1 . 15 .
     ākārasadṛśaprajñaḥ prajñayā sadṛ śāgamaḥ .. ekāgratā . yathā, pañcadaśyām . 7 . 106 .
     tameva dhīro vijñāya prajñāṃ kurvītabrāhmaṇāḥ ..) prājñī . prakarṣeṇa jānāti yā . ityamaraḥ .. sarasvatī . iti śabdaratnāvalī .. buddhivaidikaparyāyaḥ . ketuḥ 1 ketaḥ 2 cetaḥ 3 cittam 4 kratuḥ 5 asuḥ 6 dhīḥ 7 śacīḥ 8 māyā 9 vayunam 10 abhikhyā 11 . ityekādaśaprajñānāmāni . iti vedanivaṇṭau 3 adhyāyaḥ ..

prajñākāyaḥ, puṃ, (prajñā kāya ivāsya .) mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ ..

prajñācakṣuḥ, puṃ, (prajñā eva cakṣuryasya .) dhṛtarāṣṭraḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 1 . 147 .
     śrutvā tu mama vākyāni buddhiyuktāni tattvataḥ .
     tato jñāsyasi māṃ saute prajñācakṣuṣamityuta ..
)

prajñānaṃ, klī, (prajñāyate'neneti . pra + jñā + lyuṭ .) buddhiḥ . (yathā, mahābhārate . 3 . 185 . 16 .
     tvameva muhyase mohāt na prajñānaṃ tavāsti ha ..) cihram . ityamaraḥ . 3 . 3 . 112 .. (yathā, mahābhārate . 5 . 33 . 26 .
     nāsaṃ pṛṣṭo hyupayukte parārthe tat prajñānaṃ pathamaṃ paṇḍitasya .. caitanyam . tallakṣaṇaṃ yathā, pañcatantre . 5 . 1 .
     yenekṣate śṛṇotīdaṃ jighrati vyākaroti ca .
     svādvasādū vijānāti tat prajñānamudīritam ..
) paṇḍite, tri . iti bharatadvirūpakoṣaḥ ..

prajñī, [n] tri, (prajñāstyasyeti . prajñā + iniḥ .) paṇḍitaḥ . iti bharatadvirūpakoṣaḥ ..

prajñuḥ, puṃ, (pragate jānunī yasya . prasambhyāṃ jānunorjñuḥ . 5 . 4 . 129 . iti jñuḥ .) pragatajānukaḥ . ityamaraḥ . 2 . 6 . 47 .. yasya jānunormadhye nityaṃ kādācitkaṃ vā mahadantarālaṃ tasmin dbayam . iti bharataḥ ..

prajvalitaḥ, tri, (pra + jvala + ktaḥ .) prakṛṣṭajvalanaviśiṣṭaḥ . yathā --
     agniṃ prajvalitaṃ vande jātavedaṃ hutāśanam .
     suvarṇavarṇamamalaṃ samiddhaṃ sarvatomukham ..
iti bhavadevabhaṭṭaḥ ..

praḍīnaṃ, klī, (pra + ḍī nabhogatau + ktaḥ .) pakṣiṇāṃ gativiśeṣaḥ . ityamaraḥ . 2 . 5 . 37 .. prathamaḍīnaṃ praḍīnaṃ uḍḍayanāya kramabandhaḥ . tiryaggamanam . ityanye . iti bharataḥ ..

praṇaḥ, puṃ, (pra + naśca purāṇe prāt . 5 . 4 . 5 ityasya vārti° iti naḥ .) purāṇaḥ . purāṇārthe vartamānāt praśabdāt no vaktavyaḥ . iti siddhāntakaumudī ..

praṇataḥ, tri, (pra + ṇama + ktaḥ .) prakarṣeṇa nataḥ . praṇativiśiṣṭaḥ . yathā --
     dhyeyaṃ sadā paribhavaghnamabhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam .
     bhṛtyārtihaṃ praṇatapālabhavābdhipotaṃ vande mahāpuruṣa ! te caraṇāravindam ..
iti śrībhāgavatam ..

praṇatiḥ, strī, (prakṛṣṭaṃ namanamiti . pra + ṇama + bhāve ktin .) praṇāmaḥ . tatparyāyaḥ . praṇipātaḥ 2 anunayaḥ 3 . iti hemacandraḥ .. (yathā, raghau . 11 . 89 .
     rāghavo'pi caraṇau taponidheḥ kṣamyatāmiti vadan samaspṛśat .
     nirjiteṣu tarasā tarasvināṃ śatruṣu praṇatireva kīrtaye ..
)

praṇayaḥ, puṃ, (praṇayanam . pra + ṇī + erac . 3 . 3 . 56 . iti ac .) prītyā prārthanam . tatparyāyaḥ . praśrayaḥ 2 . ityamaraḥ . 3 . 2 . 25 .. prasaraḥ 3 . iti bharataḥ .. (yathā, raghau . 2 . 58 .
     sambandhamābhāṣaṇapūrbamāhurvṛttaḥ sa nau saṅgatayorvanānte .
     tadbhūtanāthānuga ! nārhasi tvaṃ sambandhino me praṇayaṃ vihantum ..
) prema . (yathā, bhagavadgītāyām . 11 . 4 .
     sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti .
     ajānatā mahimānaṃ tavedaṃ mayā pramādāt praṇayena vāpi ..
) yācñā . viśrambhaḥ . nirvāṇaḥ . iti medinī . ye, 89 ..

praṇayī, puṃ, (praṇayo'syāstīti . praṇaya + iniḥ .) svāmī . iti hemacandraḥ .. praṇayayukte, tri . (yathā --
     praṇayini nijanāthe lajjayā maunabhāvāṃ prati kimiha navoḍhāṃ rauti virvaukathāka .. ityudbhaṭaḥ ..)

praṇayinī, strī, (praṇayin + ṅīp .) bhāryā . iti hemacandraḥ ..

praṇavaḥ, puṃ, (prakarṣeṇa nūyate stūyate ātmā sveṣṭadevatā vāneneti . pra + ṇula stutau + ṛdorap . 3 . 3 . 57 . iti ap . upasargādasamāse'pi ṇopadeśasya . 8 . 4 . 14 . iti ṇatvam . yadvā, brahmaviṣṇumaheśarūpatvāt praṇamyate iti . pra + ṇama + karmaṇi ghañ . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ . pṛṣodarāditvāt masya vaḥ .) oṃkāraḥ . ityamaraḥ . 1 . 6 . 4 .. tasya paryāyo yathā --
     oṃkāraḥ praṇavastāro vedādirvartulo dhruvaḥ .
     traiguṇyaṃ triguṇo brahma satyo mantrādiravyayaḥ ..
     brahmabījaṃ tritattvañca pañcaraśmistridaivataḥ ..
iti bījavarṇābhidhānam .. api ca .
     oṃkāro vartulastāro vāmaśca haṃsakāraṇam .
     mantrādyaḥ praṇavaḥ satyaṃ binduśaktistridaivatam ..
     sarvajīvotpādakaśca pañcadevo dhruvastrikaḥ .
     sāvitrī triśikho brahma triguṇo guṇajīvakaḥ ..
     ādibījaṃ vedasāro vedabījamataḥ param .
     pañcaraśmistrikūṭe ca tribhave bhavanāśanaḥ ..
     gāyattrī bījapañcāṃśau mantravidyāprasūḥ pabhuḥ .
     akṣaraṃ mātṛkāsūścānādidaivatamokṣadau ..
iti tantram .. * .. (yathā, mahānirvāṇatantre . 3 . 32 .
     akāreṇa jagatpātā saṃhartā syādukārataḥ .
     makāreṇa jagatsraṣṭā praṇavārtha udāhṛtaḥ ..
yathā ca .
     akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ .
     makāreṇocyate brahmā praṇaveṇa trayo matāḥ ..
vedasyādhyayanārambhe adhyayanasamāptau ca brāhmaṇasya oṃkāroccārakartavyatvamuktaṃ yathā manau . 2 . 74 .
     brāhmaṇaḥ praṇavaṃ kuryādādāvante ca sarvadā .
     sravatyanoṅkṛtaṃ pūrbaṃ parastācca viśīryate ..
) asyoddhārakramo yathā --
     ekamevādvayaṃ brahma māyayā tu catuṣṭayam .
     rohiṇītanayo rāmaḥ akārākṣarasambhavaḥ ..
     taijasātmakapradyumna ukārākṣarasambhavaḥ .
     prajñātmako niruddho vai makārākṣarasambhavaḥ .
     ardhamātrātmakaḥ kṛṣṇo yasmin viśvaṃ pratiṣṭhitam ..
iti gopālatāpanīyopaniṣat .. * .. sa ca māṅgalikaḥ . yathā --
     oṃkāraścātha śabdaśca dvāvetau brāhmaṇaḥ purā .
     kaṇṭhaṃ bhittvā vinirjātau tena māṅgalikāvubhau ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. * .. asya māhātmyaṃ yathā --
     viśvapādaśirogrīvaṃ viśveśaṃ viśvabhāvanam .
     yatprāptaye mahāpuṇyamomitye kākṣaraṃ japet ..
     tadevādhyayanaṃ tasya svarūpaṃ śṛṇvataḥ param .
     akāraśca tathokāro makāraścākṣaratrayam ..
     etāstisraḥ smṛtā mātrāḥ sātvarājasatāmasāḥ .
     nirguṇā yogigamyānyā ardhamātrā tu sā smṛtā ..
     gāndhārīti ca vijñeyā gāndhārasvarasaṃśrayā .
     pipīlikāgatisparśā prayuktā mūrdhni lakṣyate ..
     yadā prayukta oṃkāraḥ pratiniryāti mūrdhani .
     tadoṅkāramayo yogī akṣare tvakṣaro bhavet ..
     prāṇo dhanuḥ śaraścātmā brahma vedhyamudāhṛtam .
     apramattena veddhavyaṃ śaravattanmayo bhavet ..
     omityete trayo devāstrayo lokāstrayo'gnayaḥ .
     viṣṇukramāstrayaścaiva ṛksāmāni yajūṃṣi ca ..
     mātrāścārdhañcatasrastu vijñeyāḥ paramārthataḥ .
     tatra yuktaśca yo yogī sa tallayamavāpnuyāt ..
     akārastatra bhūrloka ukāraścocyate bhuvaḥ .
     savyañjano makāraśca svarlokaḥ parikalpyate ..
     vyaktā tu prathamā mātrā dvitīyāvyaktasaṃjñikā .
     mātrā tṛtīyā cicchaktirardhamātrā paraṃ padam ..
     anenaiva krameṇaitā vijñeyā yogabhūmayaḥ .
     omityuccāraṇāt sarvaṃ gṛhītaṃ sadasadbhavet ..
     hrasvā tu prathamā mātrā dbitīyā dīrghasaṃyutā .
     tṛtīyā tu plutārdhākhyā vacasaḥ sāttvagocare ..
     ityetadakṣaraṃ brahma paramoṅkārasaṃjñitam .
     yastaṃ veda naraḥ samyak tathā dhyāyati vā punaḥ ..
     saṃsāracakramutsṛjya tyaktatrividhabandhanaḥ .
     prāpnoti brahmanilayaṃ paramaṃ paramātmani ..
     akṣīṇakarmavandhastu jñātvā mṛtyumupasthitam .
     utkrāntikāle saṃsmṛtya punaryogitvamṛcchati ..
     tasmādasiddhayogena siddhayogena vā punaḥ .
     jñeyānyariṣṭāni sadā yenotkrāntau na sīdati ..
iti śrīmārkaṇḍeyapurāṇe oṃkāramāhātmyam .. * ..
     yannyūnañcātiriktañca yacchidraṃ yadayajñiyam .
     yadamedhyamaśuddhañca yātayāmañca yadbhavet .
     tadoṅkāraprayuktena sarvañcāvikalaṃ bhavet ..
iti tithyāditattvam .. * ..
     omityekākṣaraṃ brahma vyāharanmāmanusmaran .
     yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ..
iti śrībhagavadgītāyām . 8 . 13 ..

praṇādaḥ, puṃ, (praṇadanamiti . pra + ṇada + ghañ .) anurāgajaśabdaḥ . ityamaraḥ . 1 . 6 . 11 .. prītijanito mukhakaṇṭhādiśabdaḥ . prītijaṃ śītkṛtam . anurāgakṛte śabde praṇādaḥ śītkṛtaṃ nṛṇām . iti śabdārṇavaḥ .. guṇānuraktalokaprabhavaḥ śabdaḥ . iti madhumādhavaḥ . anurāgajanmā janaśabdaḥ . iti kaliṅgaḥ . ityamaraṭīkāyāṃ bharataḥ .. tāraśabdaḥ . (yathā, rāmāyaṇe . 2 . 38 . 2 .
     tena tatra praṇādena duḥkhitaḥ sa mahīpatiḥ .
     ciccheda jīvite śraddhāṃ dharme yaśasi cātmanaḥ ..
) śravaṇāmayaḥ . iti medinī . de, 36 .. śeṣasya nāmāntaraṃ karṇanādaḥ . yathā --
     karṇasrotaḥsthite vāte śṛṇoti vividhān svarān .
     bherīmṛdaṅgaśaṅkhānāṃ karṇanādaḥ sa ucyate ..
iti mādhavakaraḥ ..

praṇāmaḥ, puṃ, (pra + ṇama + bhāve ghañ .) praṇatiḥ . praṇipātaḥ . bhaktiśraddhātiśayayuktanamaskāraḥ . sa tu svāpakarṣabodhakavyāpāraviśeṣaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. sa caturvidhaḥ . abhivādanam 1 aṣṭāṅgaḥ 2 pañcāṅgaḥ 3 karaśiraḥsaṃyogaśca 4 . prathamasya lakṣaṇaṃ tacchabde draṣṭavyam .. dvitīyo yathā --
     padbhyāṃ karābhyāṃ jānubhyāmurasā śirasā dṛśā .
     vacasā manasā caiva praṇāmo'ṣṭāṅga īritaḥ ..
tasya phalam .
     bhūmau nipatya yaḥ kuryāt kṛṣṇe'ṣṭāṅganatiṃ sudhīḥ .
     sahasraṃjanmajaṃ pāpaṃ tyaktvā vaikuṇṭhamāpnuyāt ..
tṛtīyo yathā --
     bāhubhyāñcaiva jānubhyāṃ śirasā vacasā dṛśā .
     pañcāṅgo'yaṃ praṇāmaḥ syāt pūjāsu pravarāvimau .. * ..
prakarṣeṇa namanam . tadvidhiryathā, kālikāpurāṇe .
     śiromatpādayoḥ kṛtvā bāhubhyāñca parasparam .
     prapannaṃ pāhi māmīśa bhītaṃ mṛtyugrahārṇavāt ..
kiñcāgame .
     dorbhyāṃ padbhyāñca jānubhyāmurasā śirasā dṛśā .
     manasā vacasā ceti praṇāmo'ṣṭāṅga īritaḥ .. * ..
     jānubhyāñcaiva bāhubhyāṃ śirasā vacasā dhiyā .
     pañcāṅgakaḥ praṇāmaḥ syāt pūjāsu pravarāvimau ..
iti .. * ..
     garuḍaṃ dakṣiṇe kṛtvā kuryāttatpṛṣṭhato budhaḥ .
     avaśyañca praṇāmāṃstrīn śaktaścedadhikādhikān .. * ..
tathā ca nāradapañcarātre .
     sandhiṃ vīkṣya hariṃ cādyaṃ gurūn svagurumeva ca .
     dvicaturviṃśadathavā caturviṃśattadardhakam ..
     namettadardhamathavā tadardhaṃ sarvadā namet .. * ..
viṣṇudharmottare .
     devārcādarśanādeva praṇamenmadhusūdanam .
     sthānāpekṣā na kartavyā dṛṣṭvārcāṃ dvijasattamāḥ ..
     devārcādṛṣṭipūtaṃ hi śuci sarvaṃ prakīrtitam .. * ..
atha namaskāramāhātmyam . nārasiṃhe .
     namaskāraḥ smṛto yajñaḥ sarvayajñeṣu cottamaḥ .
     namaskāreṇa caikena naraḥ pūto hariṃ vrajet ..
skānde .
     daṇḍapraṇāmaṃ kurute viṣṇave bhaktibhāvataḥ .
     reṇusaṅkhyāṃ vaset svarge manvantaraśataṃ naraḥ ..
tatraiva brahmanāradasaṃvāde .
     praṇamya daṇḍavadbhūmau namaskāreṇa yo'rcayet .
     sa yāṃ gatimavāpnoti na tāṃ kratuśatairapi .
     namaskāreṇa caikena naraḥ pūto hariṃ vrajet ..
tatraiva śrīśivomāsaṃvāde .
     bhūmimāpīḍya jānubhyāṃ śira āropya vai bhuvi .
     praṇamedyo hi deveśaṃ so'śvamedhaphalaṃ labhet ..
tatraivānyatra .
     tīrthakoṭisahasrāṇi tīrthakoṭiśatāni ca .
     nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm ..
     śāṭhyenāpi namaskāraṃ kurvataḥ śārṅgadhanvane .
     śatajanmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     reṇumaṇḍitagātrasya kaṇā dehe bhavanti ye .
     tāvadvarṣasahasrāṇi viṣṇuloke mahīyate ..
viṣṇudharmottare .
     abhivādya jagannāthaṃ kṛtārthaśca tathā bhavet .
     namaskārakriyā tasya sarvapāpapraṇāśinī ..
     jānubhyāñcaiva pāṇibhyāṃ śirasā ca vicakṣaṇaḥ .
     kṛtvā praṇāmaṃ devasya sarvān kāmānavāpnuyāt ..
viṣṇupurāṇe .
     anādinidhanaṃ devaṃ daityadānavadāraṇam .
     ye namanti narā nityaṃ na hi paśyanti te yamam ..
     ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ .
     namanti na hi te viṣṇoḥ sthānādanyatra gāminaḥ ..
nāradīye .
     eko'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthairna tulyaḥ .
     daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya ..
haribhaktisudhodaye .
     viṣṇordaṇḍapraṇāmārthaṃ bhaktena patatā bhuvi .
     pātitaṃ pātakaṃ kṛtsnaṃ nottiṣṭhati punaḥ saha ..
skānde devahūtavikuṇḍalasaṃvāde .
     tapastaptvā naro ghoramaraṇye niyatendriyaḥ .
     yat phalaṃ sa samāpnoti tannatvā garuḍadhvajam ..
     kṛtvāpi bahuśaḥ pāpaṃ naro mohasamanvitaḥ .
     na yāti narakaṃ natvā sarvapāpaharaṃ harim ..
tatraiva vedanidhistutau .
     api pāpaṃ durācāraṃ naraṃ tvatpraṇataṃ hare .
     nekṣante kiṅkarā yāmyā ulūkāstapanaṃ yathā ..
viṣṇupurāṇe śrīyamasya nijabhaṭānuśāsane .
     harimamaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ .
     tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam ..
brahmavaivarte .
     śaraṇāgatarakṣaṇodyataṃ harimīśaṃ praṇamanti ye narāḥ .
     na patanti bhavāmbudhau sphuṭaṃ patitānuddharati sma tānasau ..
aṣṭamaskandhe ca balivākye .
     aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ .
     yallokapālaistadanugraho'marairalabdhapūrbo'pasade'sure'rpitaḥ ..
ataeva nārāyaṇavyūhastave .
     aho bhāgyamaho bhāgyamaho bhāgyaṃ nṛṇāmidam .
     yeṣāṃ haripadābjāgre śiro nyastaṃ yathā tathā ..
kiñca . nārasiṃhe śrīyamoktau .
     tasya vai nārasiṃhasya viṣṇoramitatejasaḥ .
     praṇāmaṃ ye prakurvanti teṣāmapi namo namaḥ ..
bhaviṣyottare ca jaladhenuprasaṅge .
     viṣṇordevajagaddhāturjanārdanajagatpateḥ .
     praṇāmaṃ ye prakurvanti teṣāmapi namo namaḥ ..
ityādi .. * .. atha praṇāmanityatā . bṛhannāradīye lubdhakopākhyānārambhe .
     sakṛdvā na namedyastu viṣṇave śarmakāriṇe .
     śabopamaṃ vijānīyāt kadācidapi nālapet ..
kiñca . pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde .
     paśyanto bhagavaddvāraṃ nāma śastraparicchadam .
     akṛtvā tatpraṇāmādi yānti te narakaukasaḥ .. * ..
atha namaskāre niṣiddhāni . viṣṇusmṛtau .
     janmaprabhṛti yatkiñcit pumān vai dharmamācaret .
     sarvaṃ tanniṣphalaṃ yāti ekahastābhivādanāt ..
vārāhe .
     vastraprāvṛtadehastu yo naraḥ praṇameta mām .
     śvitrī sa jāyate mūrkhaḥ saptajanmani bhāmini ! ..
kiñcānyatra .
     agre pṛṣṭhe vāmabhāge samīpe garbhamandire .
     japahomanamaskārānna kuryāt keśavālaye ..
api ca .
     sakṛdbhūmau nipatito na śaktaḥ praṇamenmuhuḥ .
     utthāyotthāya kartavyaṃ daṇḍavat praṇipātanam ..
iti śrīharibhaktivilāse 8 vilāsaḥ .. nativiśeṣastu yāmale .
     trikoṇākārā sarvatra natiḥ śakteḥ samīritā .
     dakṣiṇādvāyavīṃ gatvā diśaṃ tasyāśca śāmbhavīm ..
     tataśca dakṣiṇāṃ gatvā namaskārastrikoṇavat .. * ..
ekahastapraṇāmaniṣedho yathā --
     ekahastapraṇāmaśca ekaṃ vāpi pradakṣiṇam .
     akāle darśanaṃ viṣṇorhanti puṇyaṃ purākṛtam ..
iti tantrasāraḥ .. * .. kāyikavācikamānasamedena pratyekaṃ trividhaḥ . yathā, kālikāpurāṇe 70 adhyāye .
     kāyiko vāgbhavaścaiva mānasantrividhaḥ smṛtaḥ .
     namaskārastu tattvajñairuttamādhamamadhyamaḥ ..
     prasārya pādau hastau ca patitvā daṇḍavat kṣitau .
     jānubhyāmavanīṃ gatvā śirasā spṛśya medinīm ..
     kriyate yo namaskāra uttamaḥ kāyikastu saḥ .
     jānubhyāṃ kṣitiṃ saṃspṛṣṭvā śirasā spṛśya medinīm ..
     kriyate yo namaskāro madhyamaḥ kāyikastu saḥ .
     puṭīkṛtya karau śīrṣe dīyate yadyathā tathā ..
     aspṛṣṭvā jānuśīrṣābhyāṃ kṣitiṃ so'dhama ucyate ..
     yaḥ svayaṃ gadyapadyābhyāṃ ghaṭitābhyāṃ namaskṛtiḥ .
     kriyate bhaktiyuktairvā vācikastūttamaḥ smṛtaḥ ..
     paurāṇikairvaidikairvā mantrairyā kriyate natiḥ .
     madhyamo'sau namaskāro bhavedvācanikaḥ sadā .
     sa vāciko'dhamo jñeyo namaskāreṣu puttrakau .. * iṣṭamadhyāniṣṭagatairmanobhistrividhaṃ punaḥ .
     mananaṃ mānasaṃ proktamuttamādhamamadhyamam ..
     trividhe ca namaskāre kāyikaścottamaḥ smṛtaḥ .
     kāyikaistu namaskārairdevāstuṣyanti nityaśaḥ ..
     ayameva namaskāro daṇḍādipratipattibhiḥ .
     praṇāma iti vijñeyaḥ sa pūrbaṃ pratipāditaḥ .. * ..
śūdrapūjitadevatāpraṇāmaniṣedho yathā --
     yaḥ śūdreṇārcitaṃ liṅgaṃ viṣṇuṃ vā praṇamedyadi .
     niṣkṛtistasya nāstyeva prāyaścittāyutairapi ..
iti karmalocanam ..

praṇāyyaḥ, tri, (praṇīyate iti . pra + ṇī + ṇyat . praṇāyyo'sammatau . 3 . 1 . 128 . iti sādhuḥ .) asammataḥ . (yathā, bhaṭṭiḥ . 6 . 66 .
     na praṇāyyo janaḥ kaścit nikāyyaṃ te'dhitiṣṭhati ..) abhilāṣavivarjitaḥ . iti medinī . ye, 93 .. sādhuḥ . iti trikāṇḍaśeṣaḥ .. priyaḥ . iti mugdhabodhavyākaraṇam ..

praṇālaḥ, puṃ, (praṇalyate jalādirniḥsāryate'neneti . pra + ṇala + ghañ .) jalaniḥsaraṇamārgaḥ . ityamaraḥ . 1 . 10 . 35 .. payanālā iti bhāṣā ..

praṇālī, strī, (praṇāla + gaurāditvāt ṅīṣ .) jalaniḥsaraṇamārgaḥ . ityamaraḥ . 1 . 10 . 35 .. payanālā iti bhāṣā .. (yathā, rāmāyaṇe . 2 . 62 . 10 .
     tadvākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam .
     kauśalyā vyasṛjadvāṣpaṃ praṇālīva navodakam ..
)

praṇidhānaṃ, klī, (praṇidhīyate'neneti . pra + ni + dhā + lyuṭ .) prayatnaḥ . (yathā, mahābhārate . 5 . 103 . 21 .
     praṇidhānena dhairyeṇa rūpeṇa vayasā ca me .
     manaḥpraviṣṭo devarṣe ! guṇakeśyāḥ patirvaraḥ ..
) samādhiḥ . (yathā, raghuḥ . 1 . 74 .
     so'paśyat praṇidhānena santateḥ stambhakāraṇam ..) paveśanam . iti medinī . ne, 193 .. (yathā, suśrute śārīrasthāne 8 adhyāye .
     bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā ..)

praṇidhiḥ puṃ, (praṇidhīyate iti . pra + ni + dhā + kiḥ .) caraḥ . (yathā, devībhāgavate . 5 . 3 . 9 .
     praṇidhiṃ preṣayāmāsa hayāristu śacīpatim ..) prārthanam . ityamaraḥ . 3 . 3 . 99 .. avadhānam . iti bharataḥ .. (bṛhadrathaputtraḥ . yathā, mahābhārate . 3 . 219 . 9 .
     bṛhadrathasya praṇidhiḥ kaśyapasya bṛhattaraḥ .
     bhānuraṅgiraso dhīra ! puttro varcasya saurabhaḥ ..
)

praṇipātaḥ, puṃ, (pra + ni + pata + ghañ .) praṇatiḥ . iti hemacandraḥ .. (yathā, kumāre . 3 . 61 .
     tasyāḥ sakhībhyāṃ praṇipātapūrbaṃ svahastalūnaḥ śiśirātyayasya .
     vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ ..
)

praṇihitaṃ, tri, (pra + ni + dhā + ktaḥ .) sthāpitam . prāptam . samāhitam . iti medinī . te, 203 .. (militam . yathā, rāmāyaṇe . 4 . 25 . 34 .
     tataḥ praṇihitāḥ sarvā vānaryo'sya vaśānugāḥ .
     cukruśurvīravīreti bhūyaḥ krośanti tāḥ priyam ..
)

praṇītaṃ, tri, (pra + ṇī + kta .) upasampannam . pākena rūparasādisampannavyañjanādi . ityamarabharatau . kṣiptam . vihitam . praveśitam . iti medinī . te, 124 .. kṛtam . iti hemacandraḥ ..

praṇītaḥ, puṃ, (praṇīyate iti . pra + ṇī + kta .) saṃskṛtānalaḥ . yajñe mantrādinā saṃskṛtāgniḥ . ityamaraḥ . 2 . 7 . 20 ..

praṇītā, strī, (praṇīta + ṭāp .) yajñapātraviśeṣaḥ . iti medinī . te, 124 ..

praṇutaṃ, tri, (pra + ṇu + kta .) stutam . ityamaraḥ . 3 . 1 . 109 ..

praṇeyaḥ, tri, (prakarṣeṇa netuṃ śakyaḥ . pra + ṇī + aco yat . 3 . 1 . 97 . iti yat .) vaśyaḥ . ityamaraḥ . 3 . 3 . 25 .. (yathā, mahābhārate . 12 . 56 . 60 .
     asmatpraṇeyo rājeti lokāṃścaiva vadantyuta ..)

[Page 3,252c]
pratatiḥ, strī, (pratanotīti . pra + tana + ktic .) vistṛtiḥ . vallī . iti medinī . te, 129 ..

pratatī, strī, (pratati + ṅīṣ .) vratatī . ityamaraṭīkāyāṃ bharataḥ ..

pratanaḥ, tri, (pra + naśca purāṇe prāt . 5 . 4 . 25 . ityasya vārti° iti cakārāt ṭyu tuṭ ca .) purātanaḥ . ityamaraḥ . 3 . 1 . 77 ..

pratarkaṇaṃ, klī, (pra + tarka + bhāve lyuṭ .) vitarkaḥ . tatparyāyaḥ . tarkaḥ 2 vitarkaḥ 3 vyūhaḥ 4 vahaḥ 5 ūhaḥ 6 vitarkaṇam 7 adhyāhāraḥ 8 adhyāharaṇam 9 ūhanam 10 . iti śabdaratnāvalī ..

pratalaṃ, klī, (prakṛṣṭaṃ talam .) pātālabhedaḥ . iti medinī . le, 106 ..

pratalaḥ, puṃ, (prakṛṣṭaṃ talamasya .) vistṛtāṅgulipāṇiḥ . capeṭaḥ . ityamaraḥ . 2 . 6 . 84 ..

pratānaḥ, puṃ, vistṛtaḥ . prapūrbatanadhātorghañpratyayaniṣpannaḥ .. (tantuḥ . yathā, raghuḥ . 2 . 8 .
     latāpratānodgrathitaiḥ sa keśairadhijyadhanvā vicacāra dāvam ..) vāyurogaviśeṣaḥ . tasya saṃjñāntaraṃ apatānakam . yathā --
     dṛṣṭiṃ saṃstabhya saṃjñāñca hatvā kaṇṭhena kūjati .
     hṛdi mukte naraḥ svāsthyaṃ yāti mohaṃ vṛte punaḥ .
     vāyunā dāruṇaṃ prāhureke tadapatānakam ..
iti mādhavakaraḥ ..

pratāninī, strī, (pratāno vistāro'styasyā iti . pratāna + iniḥ .) pratānavatī . vistṛtalatādiḥ . ityamarabharatau ..

pratāpaḥ, puṃ, (pra + tap + ghañ .) koṣadaṇḍajatejaḥ . koṣo dhanaṃ daṇḍo damaḥ taddhetutvāt sainyamapi daṇḍaḥ tābhyāṃ yattejo jāyate saḥ . iti bharataḥ .. tatparyāyaḥ . prabhāvaḥ 2 . ityamaraḥ . 2 . 8 . 20 .. (yathā, manuḥ . 9 . 310 .
     pratāpayuktastejasvī nityaṃ syāt pāpakarmasu .. pauruṣam . yathā, rāmāyaṇe . 1 . 1 . 11 .
     samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān .. pratāpaḥ smṛtimātreṇa ripuhṛdayavidāraṇakṣamaṃ pauruṣaṃ tadvān . pratāpau pauruṣātapau . iti koṣaḥ . iti taṭṭīkāyāṃ rāmānujaḥ ..) tāpaḥ . (yathā, raghuḥ . 4 . 12 .
     yathā prahlādanāccandraḥ pratāpāt tapano yathā .
     tathaiva so'bhūdanvartho rājā prakṛtirañjanāt ..
) tejaḥ . iti medinī . pe, 20 .. arkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yuvarājasya chatre, klī . yathā, bhojarājakṛtayuktikalpatarau .
     nīlo daṇḍaśca vastrañca śiraḥkumbhastu kānakaḥ .
     sauvarṇaṃ yuvarājasya pratāpaṃ nāma viśrutam ..
)

pratāpanaṃ, klī, (pra + tapa + ṇic + bhāve lyuṭ .) pīḍanam . iti śabdaratnāvalī .. (yathā, suśrute . 1 . 26 .
     kānakaṃ rājataṃ tāmraṃ raitikaṃ trapu sīsakam .
     cirasthānādbilīyante pittatejaḥpratāpanāt ..
)

[Page 3,253a]
pratāpanaḥ, puṃ, (pratāpayatīti . pra + tap + ṇic + lyuḥ .) narakaviśeṣaḥ . iti śabdaratnāvalī .. sa ca kumbhīpākaḥ . iti śrībhāgavatam .. (kleśadāyake, tri . yathā, suśrute uttaratantre 39 adhyāye .
     rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ ..)

pratāpasaḥ, puṃ, (pratāpaṃ cakṣustejaḥ syati nāśayatīti . so + kaḥ .) śuklārkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 81 .. (yathā, bhāvaprakāśe .
     śvetārko gaṇarūpaḥ syānmandāro vasuko'pi ca .
     śvetapuṣpo sadāpuṣpaḥ sabālārkaḥ pratāpasaḥ ..
prakṛṣṭastāpasaśca ..)

pratārakaḥ, tri, (pratārayatoti . pra + tṝ + ṇic + ṇvul .) vañcakaḥ . dhūrtaḥ . yathā . yo yasya pratārakaḥ sa tasyādhyāpakaḥ .. (yathā ca brahmavaivarte prakṛtikhaṇḍe 27 adhyāye .
     śaśvannāstīti vādī yo mithyāvādī pratārakaḥ .
     devadveṣī gurudveṣī sa gohatyāṃ labheddhruvam ..
)

pratāraṇaṃ, klī, (pra + tṝ + ṇic + bhāve lyuṭ .) pratāraṇā . tatparyāyaḥ . vañcanam 2 vyalīkam 3 abhisandhānam 4 . iti hemacandraḥ . 3 . 43 .. (yathā, rājataraṅgiṇyām . 1 . 157 .
     sūde dāmodarīye yattasyāsīt svakṛtaṃ puram .
     setunā tena tatraicchat kartuṃ so'mbhaḥpratāraṇam ..
)

pratāraṇā, strī, (pra + tṝ + ṇic + yuc . ṭāp .) bañcanā . yathā --
     yadīcchasi vaśīkartuṃ jagadekena karmaṇā .
     upāsyatāṃ kalau kalpalatā devī pratāraṇā ..
ityudbhaṭaḥ ..

pratāritaḥ, tri, (pra + tṝ + ṇic + kta .) kṛtapratāraṇaḥ . tatparyāyaḥ . vyaṃsitaḥ 2 . iti trikāṇḍaśeṣaḥ ..

prati, vya, (prathate iti . pratha vikhyātau + bāhulakāt iti .) viṃśatyupasargāntargatapañcadaśopasargaḥ . vopadevenāsya gisaṃjñā kṛtā . asyārthāḥ . pratinidhiḥ . mukhyasadṛśaḥ . yathā pradyumnaḥ keśavāt prati .. vīpsā . pyāptumicchā . yathā vṛkṣaṃ vṛkṣaṃ prati siñcati .. lakṣaṇam . cihnam . yathā vṛkṣaṃ prati vidyotate vidyut .. itthambhūtākhyānam . kathañcit prakāramāpannaṃ itthambhūtaṃ tasyākhyānam . yathā sādhurvipro mātaraṃ prati .. bhāgaḥ . svīkriyamāṇo'śaḥ . yathā haraṃ prati halāhalam .. pratidānam . gṛhītasya pratidānam . yathā bhakteḥ pratyamṛtaṃ śambhoḥ . tilebhyaḥ prati māṣān yacchati . tilān gṛhītvā māṣān dadātītyarthaḥ .. stokam . alpam . yathā . śākaprati sūpaprati . kṣepaḥ . niścayaḥ . ityamarabharatamedinīkārāḥ .. vyāvṛttiḥ . praśastiḥ . virodhaḥ . samādhiḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. abhimukhyam . svabhāvaḥ . iti śabdaratnāvalī ..

pratikaḥ, tri, kārṣāpaṇena krītaḥ . kārṣāpaṇāṭṭiṭhan vaktavyaḥ pratirādeśaśca vā . 5 . 1 . 25 . ityasya vārtikoktyā ṭiṭhan . kārṣāpaṇikaḥ . iti siddhāntakaumudī ..

pratikarma, [n] klī, (pratyaṅgaṃ pratikhyātaṃ vā karma . śākapārthivādivat samāsaḥ .) prasādhanam . veśaḥ . ityamaraḥ . 2 . 6 . 99 .. (yathā, māghe . 5 . 27 .
     āstīrṇatalparacitāvasathaḥ kṣaṇena veśyājanaḥ kṛtanavapratikarmakāmyaḥ .. pratīkāraḥ . yathā, mahābhārate . 4 . 56 . 18 .
     uṣitāḥ smo vane vāsaṃ pratikarmacikīrṣavaḥ .
     kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya ! ..
aṅgasaṃskāraḥ . iti kvacidamare . 2 . 6 . 121 ..)

pratikāyaḥ, puṃ, (pratigataḥ kāyo yatra .) śarabyam . pratirūpakam . iti jaṭādharaḥ ..

pratikāraḥ, puṃ, (prati + kṛ + ghañ .) pratīkāraḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 8 . 40 .
     pratikāravidhānamāyuṣaḥ sati śeṣe hi phalāya kalpate ..)

pratikāśaḥ, tri, (prati + kāśa + ghañ .) pratīkāśaḥ . ityamaraṭīkāyāṃ bhānudīkṣitaḥ ..

pratikāsaḥ, tri, (prati + kāsa + ghañ .) pratīkāśaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

pratikūpaḥ, puṃ, (pratirūpaḥ kūpaḥ .) parikhā . iti hārāvalī . 174 ..

pratikūlaṃ, tri, (pratīpaṃ kūlāditi .) ananukūlam . vipakṣaḥ . tatparyāyaḥ . prasavyam 2 apasavyam 3 apaṣṭhu 4 . pratīpam . ityamaraḥ . 3 . 1 . 84 .. (yathā, manuḥ . 9 . 275 .
     rājñaḥ koṣāpahartṝṃśca pratikūleṣu ca sthitān .
     ghātayedvividhairdaṇḍairarīṇāñcopajāpakān ..
)

pratikṛtiḥ, strī, (prakṛṣṭā kṛtiḥ .) pratimā . ityamaraḥ . 2 . 10 . 36 .. pratinidhiḥ . (yathā, raghuḥ . 8 . 92 .
     tenāṣṭau parigamitāḥ samāḥ kathañcit bālatvādavitathasūnṛtena sūnoḥ .
     sādṛśyapratikṛtidarśanaiḥ priyāyāḥ svapneṣu kṣaṇikasamāgamotsavaiśca ..
prati + kṛ + bhāve ktin .) pratikāraḥ . iti medinī . te, 210 .. (yathā, harivaṃśe . 257 . 23 .
     śṛṇudhvaṃ devatāḥ sarvāḥ śatrupratikṛtiṃ parām .
     avadhyā dānavāḥ sarve ṛte śaṅkaramavyayam ..
)

pratikṛṣṭaṃ, tri, (prati kṛṣyate smeti . prati + kṛṣ + ktaḥ .) garhyam . dvirāvṛttyākarṣitam . iti medinī . ṭe, 64 ..

pratikṣaṇaṃ, vya, (kṣaṇaṃ kṣaṇaṃ prati .) paunaḥpunyam . iti śabdaratnāvalī .. (yathā, kumāre . 5 . 10 .
     pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām .
     akāri tatpūrbanibaddhayā tayā sarāgamasyā raśanāguṇāspadam ..
)

pratikṣayaḥ, puṃ, (pratikṣiṇoti hinasti vipakṣādīniti . prati + kṣi + ac .) rakṣakaḥ . iti śabdaratnāvalī ..

[Page 3,253c]
pratikṣiptaḥ, tri, (pratikṣipyate smeti . prati + kṣipa + ktaḥ .) vāritaḥ . preṣitaḥ . iti medinī . te, 205 .. adhikṣiptaḥ . ityamaraḥ . 3 . 1 . 42 .. dbe kṛtādhikṣepe . spardhayā paraguṇaṃ prati durvacanamadhikṣepaḥ adhikṣipyate sma adhikṣiptaḥ ktaḥ evaṃ pratikṣiptaḥ . kasyacit śauryādikaṃ prati spardhamānena durvacanamadhikṣepaḥ sa yasya kṛtaḥ so'dhikṣiptaḥ . iti mukuṭo'pi . kecittu . dve preṣite . āhūya preṣito yastu pratikṣiptaḥ sa ucyate . iti kṛṣṇadāsaḥ . ityāhuḥ . iti bharataḥ ..

pratigataṃ, klī, (pratimukhaṃ gataṃ gamanam .) pakṣigativiśeṣaḥ . yathā --
     gatāgatapratigatasampatādyāśca pakṣiṇām .
     gatibhedāḥ pakṣigṛhaṃ kulāyo nīḍamastriyām ..
iti jaṭāgharaḥ .. (prati + gama + kartari ktaḥ . pratiyāte, tri ..)

pratigrahaḥ, puṃ, (pratigrahaṇamiti . prati + graha + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti bhāve ap .) svīkaraṇam . sainyapṛṣṭham . (pratigṛhṇāti niṣṭhīvanādikamiti . prati + graha + vibhāṣā grahaḥ . 3 . 1 . 143 . iti pakṣe ac .) patadgrahaḥ . (pratigṛhyate iti . prati + graha + ap .) dvijebhyo vidhivaddeyam . tadgrahaḥ . grahabhedaḥ . iti medinī . he, 31 .. * .. brāhmaṇasyārthaḥ pratigrahārjitaḥ . yathā --
     pratigrahārjitā vipre kṣattriye śastranirjitāḥ .
     vaiśye nyāyārjitāścārthāḥ śūdre śuśrūṣayārjitāḥ ..
ayācitapratigrahe doṣābhāvo yathā --
     ayācitopapanne tu nāsti doṣaḥ pratigrahe .
     amṛtaṃ taṃ vidurdevāstasmāttannaiva nirṇudet .. * ..
     gurubhṛtyāṃścojjihīrṣurarciṣyan devatātithīn .
     sarvataḥ pratigṛhṇīyāt na tu tṛpyet svayaṃ tataḥ ..
     sādhutaḥ pratigṛhṇīyādathavāsādhuto dvijaḥ .
     guṇavānalpadoṣaśca nirguṇo hi nimajjati ..
     evaṃ taskaravṛttyā vā kṛtvā bharaṇamātmanaḥ .
     kuryādviśuddhiṃ parataḥ prāyaścittaṃ dvijottamaḥ ..
iti gāruḍe 215 adhyāyaḥ .. * .. tīrthe pratigrahaniṣedho yathā --
     suvarṇamatha yuktātmā tathaivānyapratigraham .
     svakārye pitṛkārye vā devatābhyarcane'pi vā ..
     niṣphalaṃ tasya tattīrthaṃ yāvattaddhanamaśnute .
     atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca ..
iti kaurme 33 adhyāyaḥ .. * .. rājāditaḥ pratigrahaniṣedho yathā --
     na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi .
     na cānyasmādaśaktaśca ninditān varjayedabudhaḥ ..
iti kaurme upavibhāge 15 adhyāyaḥ .. * .. vidyārahitasya pratigrahaniṣedho yathā --
     hema bhūmiṃ tilān gāśca avidvānādadāti yaḥ .
     bhasmībhavati so'hnāya dātuḥ syānniṣphalañca tat ..
     tasmādavidvānnādadyādalpaśo'pi pratigraham .
     viṣamantrāparijñānī viṣeṇālpena naśyati .. * ..
garhitapratigrahādiryathā --
     hastikṛṣṇājinādyāstu garhitā ye pratigrahāḥ .
     sadviprāstānna gṛhṇīyurgṛhṇantastu patanti te ..
     kṛṣṇājinapratigrāhī hayānāṃ śukravikrayī .
     navaśrāddhasya bhoktā ca na bhūyaḥ puruṣo bhavet .. * ..
āpadi garhitapratigrahakartavyatā yathā --
     proktapratigrahābhāve proktāyāṃ bṛhadāpadi .
     vipro'śnan pratigṛhṇan vā yatastato'pi nāghabhāk ..
     gurvādipoṣyavargārthaṃ devādyarthañca sarvaśaḥ .
     pratyādadyāddvijo yastu bhṛtyarthamātmanopi ca ..
     dadhikṣīrājyamāṃsāni gandhapuṣpāmbumatsyakān .
     śayyāśanāsanaṃ śākaṃ pratyākhyeyaṃ na karhicit ..
     api duṣkṛtakarmabhyaḥ samādadyādayācitam .
     patitebhyastathānyebhyaḥ pratigrāhyamasaṃśayam .. * ..
pratigrahītuṃ śaktasya labhyamānaparityāgena svargo bhavati . yathā --
     śaktaḥ pratigrahītuṃ yo vedavṛttaḥ susaṃyataḥ .
     labhyamānaṃ na gṛhṇāti svargastasya suniścitam .. * ..
     pratigrahamṛṇaṃ vāpi yācitaṃ yo na yacchati .
     tatkoṭiguṇitagrasto mṛto dāsatvamṛcchati .. * ..
     dātā ca na smareddānaṃ pratigrāhī na yācate .
     tāvubhau narakaṃ yātau dātā caiva pratigrahī .. * ..
     vadanti kavayaḥ keciddānapratigrahau prati .
     pratyakṣaṃ liṅgameveha dātṛyācakayorbalam ..
     dātṛhasto bhavedūrdhvamadhastiṣṭhet pratigrahī .
     yaddānaṃ pratigṛhṇīyāt pratigrāhī brajatyadhaḥ .. * ..
pratigrahaprakāro yathā --
     bhūmeḥ pratigrahaṃ kuryādbhūmiṃ kṛtvā pradakṣiṇam .
     kare gṛhya tathā kanyāṃ dāsadāsyau tathā dvijāḥ ..
     karaṃ hi hṛdi vinyasya dharmyo jñeyaḥ pratigrahaḥ .
     āruhya ca gajasyoktaḥ karṇe cāśvasya kīrtitaḥ ..
     tathā caikaśaphānāñca sarveṣāmaviśeṣataḥ .
     pratigṛhṇīta gāṃ śṛṅge pucche kṛṣṇājinaṃ tathā ..
     āraṇyāḥ paśavaḥ sarve grāhyāḥ pucche vicakṣaṇaiḥ .
     pratigrahamathoṣṭrasya āruhyaiva tu pāduke ..
     īśāyāntu ratho grāhyaścchatre daṇḍantu dhārayet .
     drumāṇāmatha sarveṣāṃ mūle nyastakaro bhavet ..
     āyudhāni samādāya tathā bhūṣya vibhūṣaṇam .
     dharmadhvajau tathā spṛṣṭvā praviśya ca tathā gṛham ..
     avatīrya tu sarvāṇi jalasthānāni caiva hi .
     upaviśya ca śayyāyāṃ sparśayitvā kareṇa vā ..
     dravyāṇyanyānyathādāya spṛṣṭvā vā brāhmaṇaṃ paṭhet .
     kanyādāne na tu paṭheddravyāṇi ca pṛthak pṛthak ..
     pratigrahā dvijaśreṣṭha tatraivāntarbhavanti te .
     dravyāṇāmatha sarveṣāṃ dravyasaṃśrayaṇānnaraḥ ..
     vācayejjalamādāya kareṇa ca pratigraham .
     pratigrahasya yo dharmaṃ na jānāti dvijo vidhim ..
     sa dravyastainyasaṃyukto narakaṃ pratipadyate .
     athāpi hi pravakṣyāmi vidhiṃ sarvaṃ viśeṣaṇāt .. * ..
     vājipradānena pratigrahe vā dātṛgrahītrorapi yena puṇyam .
     svargaṃ prajāyeta śṛṇudhvametat gṛhītayorvai vidhivaddvijendra ..
     kuryādasau pañcadināni pūrbaṃ pañcopacārairyutaviṣṇupūjām .
     kuṣmāṇḍamantrairghṛtadugdhahomaṃ yadgrāma ityādi maruttvatīyam ..
     soṅkārapūrbādibhiranvitaṃ taṃ pratyekamaṣṭau juhuyāddvijendraḥ .
     sūryeṇa mantreṇa ca tadvadaṣṭau ṣaṣṭyā prayuktaṃ triśataṃ juhoti ..
     kuryācca gāyattrijapaṃ sahasraṃ paścāt pragṛhyaṃ turagaṃ dvijāgryaḥ .
     tadvattathātmānamayaṃ nayeddhi dātāpi caitadvratamāvidadhyāt ..
     dbijāgryavat prāktanapāpaśuddhyai dbāvapyamū sūryajanaṃ labhetām ..
iti bṛhatpārāśare . 4 . 8 . adhyāyaḥ .. * .. api ca . viṣṇudharmottare .
     bījānāṃ muṣṭimādāya ratnānyādāya sarvataḥ .
     vastraṃ daśāntamādadyāt paridhāya tathā punaḥ ..
     āruhyopānahau caiva yānamāruhya pāduke .
     pratigrahītā sāvitrīṃ sarvatraiva prakīrtayet ..
     tatastu sārdhaṃ dravyeṇa tasya dravyasya daivatam .
     samāpayettataḥ paścāt kāmastutyā pratigraham ..
     vidhiṃ dharmyamatho jñātvā yastu kuryāt pratigraham .
     dātrā saha taratyeva nānādurgāṇyasau dvijaḥ ..
brahmapurāṇe .
     brāhmaṇaḥ pratigṛhṇīyāt vṛttyarthaṃ sādhutastathā .
     avyaśvamapi mātaṅgatilalauhāṃśca varjayet ..
     kṛṣṇājinatilagrāhī na bhūyaḥ puruṣo bhavet ..
     śayyālaṅkāravastrādi pratigṛhya mṛtasya ca .
     narakānna nivartante dhenuṃ tilamayīṃ tathā ..
tathā .
     brahmahatyā surāpānamapi steyaṃ tariṣyati .
     āturādyadgṛhītantu tat kathaṃ vai tariṣyati ..
etadādidravyadānaṃ pratigrahīturdoṣajanakam .. * .. etadanicchave vidyādirahitatvenāsamarthāya ca dāturapi doṣajanakamāha dakṣaḥ .
     na kevalaṃ hi tadyāti śeṣamasya ca naśyati . taddattadravyam . ataeva yājñavalkyaḥ .
     vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ .
     grahṇan pradātāramadho nayatyātmānameva ca ..
adho narakam .. * .. etaddānapratigrahottaramuktatapojapādibhirātmataraṇakṣamāya svecchayā pratigṛhṇate dānaṃ na doṣāya ityāha viṣṇuḥ .
     etāni pratigṛhṇāti svecchayābhyarthito na tu .
     tasmai dāne na doṣo'sti yastvātmānantu tārayet ..
tāraṇaprakāramāha hārītaḥ . maṇivāsogavādīnāṃ pratigrahe sāvitryaṣṭasahasraṃ japet .. * .. devalaḥ .
     pratigrahaṃ samartho hi kṛtvā vipro yathāvidhi .
     nistārayati dātāramātmānañca svatejasā ..
skānde .
     vedāṅgapārago vipro yadi kuryāt pratigraham .
     na sa pāpena lipyeta padmapatramivāmbhasā ..
mahābhārate .
     tīrthe na pratigṛhṇīyāt puṇyeṣvāyataneṣu ca .
     nimitteṣu ca sarveṣu na pramatto bhavennaraḥ ..
pratigrahasamarthasya tadakaraṇe phalādhikyaṃ yathā . yājñavalkyaḥ .
     pratigrahasamartho hi nādatte yaḥ pratigraham .
     ye lokā dānaśīlānāṃ sa tānāpnoti puṣkalān ..
apavādamāha sa eva .
     kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ .
     māṃsaṃ śayyāsanaṃ dhānāḥ pratyākhyeyaṃ na vāri ca ..
anyacca .
     śayyāṃ gṛhān kuśān gandhānapaḥ puṣpaṃ maṇīn dadhi .
     matsyān dhānāḥ payo māṃsaṃ śākañcaiva na nirṇudet ..
maṇīn viṣādinivārakān .
     edhodakaṃ phalaṃ mūlamannamabhyuddhṛtañca yat .. abhyuddhṛtamabhyarthya dattam .
     sarvataḥ pratigṛhṇīyāt madhvathobhayadakṣiṇām .. kimiti na pratyākhyeyamityāha manuḥ .
     ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ .
     anyatra kulaṭāṣaṇḍapatitebhyastathā dviṣaḥ ..
pratigrahamātre prayogasāre .
     pratigrahaṃ na gṛhṇīyādātmabhogavidhitsayā .
     devatātithipūjārthaṃ yatnāddhanamupārjayet ..
aṅgirāḥ .
     kuṭumbārthe dbijaḥ śūdrāt pratigṛhṇīta yācitam .
     kratvarthamātmane caiva na hi yāceta karhicit ..
yajñārthaṃ yācane nindāmāha yājñavalkyaḥ .
     cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt .. iti śuddhitattvam ..

pratigrāhaḥ, puṃ, (pratigṛhṇāti niṣṭhīvanādikamiti prati + grah + vibhāṣā grahaḥ . 3 . 1 . 143 . iti ṇaḥ .) patadgrahaḥ . ityamaraḥ . 2 . 6 . 139 .. (prati + grah + bhāve ghañ .) pratigrahaṇañca ..

pratighaḥ, puṃ, (patihantyaneneti . prati + han + ḍaḥ . nyaṅkvāditvāt kutvam .) krodhaḥ . ityamaraḥ . 1 . 7 . 26 .. (yathā, māghe . 15 . 53 .
     pratighaḥ kuto'pi samupetya narapatigaṇaṃ samāśrayat .. pratihananamiti .) pratighātaḥ . iti medinī . ghe, 10 .. mūrchā . iti śabdaratnāvalī ..

pratighātanaṃ, klī, (prati + han + ṇic + bhāve lpuṭ .) māraṇam . ityamaraḥ . 2 . 8 . 114 ..

pratighnaṃ, klī, (pratihantyasminniti . prati + han + ghañarthe kaḥ .) aṅgam . iti śabdacandrikā ..

[Page 3,255a]
praticchandaḥ, [s] klī, (chando'bhiprāyaḥ . pratigataṃ chandaḥ iti prādisamāsaḥ .) pratirūpam . iti trikāṇḍaśeṣaḥ .. (akārānto'pi dṛśyate . yayā, rājataraṅgiṇyām . 3 . 77 .
     rakṣaḥśiraḥpraticchandaiḥ sthirapraṇatisūcakaḥ .
     sanāthaśikharān prādāt tasmai rakṣaḥpatirdhvajān ..
)

praticchāyā, strī, (pratigatā chāyāmiti .) pratikṛtiḥ . mūrtisadṛśamṛcchilādinirmitapratirūpam . ityamarabharatau .. (yathā, harivaṃśe . 151 . 30 .
     māyayāsya praticchāyā dṛśyate hi naṭālaye .
     dehārdhena tu kauravya ! siṣeve ca prabhāvatīm ..
)

pratijaṅghā, strī, (pratigatā jaṅghām .) agrajaṅghā . iti hemacandraḥ . 3 . 615 ..

pratijalpaḥ, puṃ, (pratigato jalpam .) vākyaviśeṣaḥ . yathā --
     dustyajadvandvabhāve'smin prāptirnārhatyanuddhatam .
     dūtasammānanenoktaṃ yatra sa pratijalpakaḥ ..
ityujjvalanīlamaṇiḥ ..

pratijāgaraḥ, puṃ, (pratijāgaraṇamiti . prati + jāgṛ + ghañ . jāgro'vīti . 7 . 3 . 85 . iti guṇaḥ .) pratyavekṣaṇam . tatparyāyaḥ . avekṣā 2 . ityamaraḥ . 3 . 2 . 28 .. jāgarapratinidhiḥ pratijāgaraḥ . dve gṛhamavekṣasva ityādiniyogasya iti rāyamukuṭaḥ ..

pratijihvā, strī, (pratirūpā jihvā .) tālumūlasthakṣudrajihvā . āljiva iti bhāṣā . tatparyāyaḥ . pratijihvikā 2 mādhvī 3 rasanakākuḥ 4 alijihvikā 5 . iti śabdaratnāvalī ..

pratijihvikā, strī, (pratijihvā + svārthe kan . ṭāpi ata itvam .) pratijihvā . iti trikāṇḍaśeṣaḥ ..

pratijñā, strī, (pratijñāyate iti . prati + jñā + ātaścopasarge . 3 . 3 . 106 . iti aṅ . ṭāp .) kartavyatvaprakārakajñānānukūlavyāpāraḥ . ityanumitigādādharī .. sādhyanirdeśaḥ . iti gotamasūtram .. sādhyābhidhāyikā vāk . iti vyavahāratattvam .. tatparyāyaḥ . ām 2 pratijñānam 3 aṅgīkāraḥ 4 patiśravaḥ 5 oṃ 6 samādhiḥ 7 saṃvit 8 āgūḥ 9 āśravaḥ 10 saṃśravaḥ 11 niyamaḥ 12 abhyupagamaḥ 13 vāḍham 14 ātmā 15 . iti śabdaratnāvalī .. sandhā 16 saṅgaraḥ 17 saṃśrāvaḥ 18 urarīkāraḥ 19 śravaḥ 20 . iti jaṭādharaḥ .. * .. (yathā, go° rāmāyaṇe . 2 . 110 . 4 .
     pūrbantu rāmastamihānuyujya śrutvā ca vākyaṃ bharatasya tasya .
     cikīrṣamāṇo raghunandanastāṃ pituḥ pratijñāṃ sa babhūva tūṣṇīm ..
) pratijñārodho na kartavyaḥ . yathā --
     tvayāsya daityādhipate vācyaṃ sāma yato phalam .
     pratijñā nāvaroddhavyā svalpake'pi ca vastuni ..
ityagnipurāṇam ..

[Page 3,255b]
pratijñātaṃ, tri, (pratijñāyate smeti . prati + jñā + ktaḥ .) aṅgīkṛtam . ityamaraḥ . 3 . 2 . 108 .. (yathā, manuḥ . 8 . 139 .
     ṛṇe deye pratijñāte pañcakaṃ śatamarhati .
     apahrave taddviguṇaṃ tanmanoranuśāsanam ..
)

pratijñānaṃ, klī, (prati + jñā + lyuṭ .) pratijñā . ityamaraḥ . 1 . 5 . 5 ..

pratijñeyaḥ, puṃ, (pratijānātyaneneti . prati + jñā + yava .) stutipāṭhakaḥ . iti bhūriprayogaḥ .. (pratijñātuṃ śakyaḥ .) pratijñātavye, tri ..

pratitālaḥ, puṃ, (pratigatastālam .) tālaviśeṣaḥ . yathā, saṅgītadāmodare .
     kāntāraḥ samarākhyaśca vaikuṇṭho vāñchitastathā .
     kathitāḥ śaṅkareṇaiva catvāraḥ pratitālakāḥ ..
     kāntāro yathā -- kāntāraḥ pratitālastu candrakrīḍe drutadvayam .
     daśākṣarapadenāyaṃ śṛṅgāre vartate rase .. 1 ..
     samarākhyo yathā -- laghudrutau laghuścānte nṛpatāla udāhṛtaḥ .
     rudrasaṃkhyākṣarapadaḥ samare vīrake rase .. 2 ..
     vaikuṇṭho yathā -- rudratrayastu vaikuṇṭhe pratitāle samīritaḥ .
     arkasaṃkhyākṣaraiḥ pādo hāsye tripuṭatālake .. 3 ..
     vāñchito yathā -- vāñchitastṛtīye tāle laghureko drutastathā .
     trayodaśākṣarairyukto rase'dbhute prakīrtitaḥ .. 4 ..


pratitālī, strī, (pratigatā tālamiti . gaurāditvāt ṅīṣ .) tālakodghāṭanayantram . iti hemacandraḥ .. cāvi iti bhāṣā ..

pratidānaṃ, klī, (pratikṛtya dānaṃ patirūpaṃ dānaṃ vā .) vinimayaḥ . nyastārpaṇam . ityamaraḥ . 2 . 9 . 81 ..

pratidāraṇaṃ, klī, (pratidāryate'sminniti . prati + dṝ + ṇic + ādhāre lyuṭ .) yuddham . iti śabdamālā ..

pratidinaṃ, klī, dinaṃ dinaṃ prati . pratyaham . yathā,
     tataḥ pratidinaṃ velā vardhate tripalātmikā .. iti satkṛtyamuktāvalī ..

pratidivā, [n] puṃ, (pratidīvyatīti . prati + diva + kanin yuvṛṣitakṣirājidhanvidyupratidivaḥ . uṇā° 1 . 156 . iti kanin .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. pratidinañca ..

pratidīvā, [n] puṃ, (pratidivan . pṛṣodarāditvāt sādhuḥ .) sūryaḥ . iti śabdaratnāvalī ..

pratideyaṃ, tri, (prati + dā + yat .) krītadravyasya duṣkrītabuddhyā parāvṛtya dānam . yathā --
     krītvā mūlyena yaḥ paṇyaṃ duṣkrītaṃ manyate krayī .
     vikretuḥ pratideyantattasminnevāhnyavikṣatam ..
iti mitākṣarā ..

pratidhvaniḥ, puṃ, (pratirūpo dhvaniriti .) pratinādaḥ . gusran iti bhāṣā .. tatparyāyaḥ . pratiśabdaḥ 2 pratiśrut 3 pratidhvānam 4 . iti śabdaratnāvalī .. (yathā, naiṣadhe . 19 . 10 .
     vadanakuhareṣvadhyetṝṇāmayaṃ tadudañcati śrutipadamayasteṣāmeva pratidhvaniradhvani ..)

pratidhvānaṃ, klī, (pratidhvananamiti . prati + dhvana + ghañ .) pratidhvaniḥ . ityamaraḥ . 1 . 6 . 25 ..

pratinaptā, [ṛ] puṃ, (pratirūpo naptā naptuḥ sadṛśa ityarthaḥ .) prapauttraḥ . iti hemacandraḥ ..

pratinavaṃ, tri, (pratigataṃ navaṃ navatāmiti .) nūtanam . iti jaṭādharaḥ .. (yathā, meghadūte . 38 .
     paścāduccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāndhyaṃ tejaḥ pratinavajavāpuṣparaktaṃ dadhānaḥ ..)

pratinidhiḥ, puṃ, (pratinidhīyate sadṛśīkrayate iti . prati + ni + dhā + upasarge dhoḥ kiḥ . 3 . 3 . 92 . iti kiḥ .) pratimā . ityamaraḥ . 2 . 10 . 36 .. sadṛśaḥ . (yathā, raghau . 1 . 81 .
     sutāṃ tadīyāṃ surabheḥ kṛtvā pratinidhiṃ śuciḥ .
     ārādhaya sapatnīkaḥ prītā kāmadughā hi sā ..
) tasya vivecanaṃ yathā . atyantāsāmartheṣu skandapurāṇam .
     puttraṃ vā vinayopetaṃ bhaginīṃ bhrātaraṃ tathā .
     eṣāmabhāva evānyaṃ brāhmaṇaṃ viniyojayet ..
garuḍapurāṇe .
     bhāryā bhartṛvrataṃ kuryāt bhāryāyāśca patistathā .
     asāmarthye tayostābhyāṃ vratabhaṅgo na jāyate ..
varāhapurāṇe .
     pitṛmātṛpatibhrātṛśvaśrūgurvādibhūbhujām .
     adṛṣṭārthamupoṣitvā svayañca phalabhāgabhavet ..
atraiva viṣaye kātyāyanaḥ .
     dakṣiṇā nātra kartavyā śuśrūṣā vihitā ca yā . nanu pratinidhau mameha śarmādyaṅgamantrasthaphalaṃ kutrānveti cet pradhāna eva . tathā ca śārīrikabhāṣye śrutiḥ . yāṃ vai kāñcanayajñaṛtvija āśiṣamāśāsate yajamānāyaiva tāmāśāsate iti hovāca iti . brāhmaṇasarvasve tu yajamānāyetyādau yajamānasyaiva setiṃ pāṭhe viśeṣaḥ . tathā ca saralāyāṃ sūtram . yāṃ vai kāñcanayajñaṛtvigāśiṣamāśāste sā yajamānasyaiveti . ṛtvigyajamānapade pratinidhipradhānapare ākāṅkṣitatvāditi . ataeva pratinidhiputtrādināpyāyāntu naḥ pitara ityādivadanūha eva paṭhyate vākyasya kālpanikatvāttatra na tatheti .. * .. atra pratinidhiprasaṅgena smṛtyanusārāt kiñcillikhyate . kālamādhavīye .
     kāmye pratinidhirnāsti nityanaimittike hi saḥ .
     kāmyeṣūpakramādūrdhvamanye pratinidhiṃ viduḥ ..
asyārthastu mādhavācāryeṇābhihitaḥ . yathā nityanaimittikaṃ pratinidhināpyupakramya kārayet . kāmyantu svasāmarthyaṃ parīkṣya svayameva upakramya kuryāt . asāmarthye tu upakramādūrdhvaṃ pratinidhināpi tatkārayet . etacca kāmyaṃ śrautaparam . kāmyasmārtantu anyadbārāpyupakramya kuryāt . tathā ca parāśarabhāṣye śātātapaḥ .
     śrautaṃ karma svayaṃ kuryādanyo'pi smārtamācaret .
     aśaktau śrautamapyanyaḥ kuryādācāramantataḥ ..
antataḥ upakramāt parataḥ . anyathā nityanaimittikamātraparatve śrautasmārtabhedenopādānaṃ vyarthaṃ syāttayoraviśeṣādeva pratinidhilābhāt . ataeva bhāratapāṭhādau tathā samācāraḥ .. * .. smṛtyarthasāre .
     nābhāvasya pratinidhirabhāvāntaramiṣyate . sajātīyamapyabhāvāntaramabhāvasya pratinidhirneṣyate . bhāvastu kadācit . yathopavāsādaubrāhmaṇabhojanādi .
     nāpi pratinidhātavyaṃ niṣiddhaṃ vastu kutracit .
     śrotriyāṇāmabhojyañca yaddravyaṃ tadaśeṣataḥ .
     grāhyaṃ pratinidhitvena homakārye na kutracit ..
     dravyaṃ vaikalpikaṃ kiñcidyatra saṅkalpitaṃ bhavet .
     tadalābhe sadṛggrāhyaṃ na tu vaikalpikāntaram ..
     upātte tu pratinidhau mukhyārtho labhyate yadi .
     tatra mukhyamanādṛtya gauṇenaiva samāpayet ..
     saṃskārāṇāmayogyo'pi mukhya eva hi gṛhyate .
     na tu saṃskārayogyo'nyo gṛhyate pratirūpakaḥ ..
     mukhye kāryāsamarthe tu labdhe'pyetasya nādaraḥ .
     pratirūpamupādāya śaktamevopayujyate ..
     kāṣṭhai rūpaistathā parṇaiḥ kṣīraiḥ puṣpaiḥ phalaistathā .
     gandhai rasaiḥ sadṛggrāhyaṃ sarvālābhe paraṃ param ..
     grāmyāṇāntu bhavedgrāmyamāraṇyānāmaraṇyajam .
     yavābhāve tu godhūmāstathā veṇuyavādayaḥ ..
     haviṣye goghṛtaṃ grāhyaṃ tadalābhe tu māhiṣam .
     ājaṃ vā tadalābhe tu sākṣāttailaṃ prayujyate ..
     tailābhāve grahītavyaṃ tailajaṃ tilasambhavam ..
tailajaṃ tilasambhavaṃ tailabhṛṣṭatilapiṣṭam .
     tadabhāve tu sasnehaṃ kausumbhaṃ sarṣapodbhavam ..
     vṛkṣasneho'tha vā grāhyaḥ pūrbābhāve paraḥ paraḥ .
     tadabhāve gavādīnāṃ kramāt kṣīraṃ vidhīyate ..
     tadalābhe dadhi grāhyamalābhe tila iṣyate .
     yatra mukhyaṃ dadhi kṣīraṃ tatrāpi tadalābhataḥ ..
     ajādeḥ kṣīradadhyādi tadalābhe tu goghṛtam .
     mukhyāsanno'thavā grāhyaḥ kāryakāraṇasantatau ..
     ataeva ghṛtābhāve pūrbaṃ dadhi tataḥ payaḥ ..
tathā .
     sarvatra gauṇakāleṣu karmacoditamācaret .
     prāyaścittaṃ vāhṛtibhirhutvā karma samācaret ..
mātsye .
     ghṛtaṃ na labhyate yatra śuṣkakṣīreṇa homayet .
     kṣīrasya ca dadhi jñeyaṃ madhunaśca guḍo bhavet ..
āyurvede'pi .
     madhu yatra na vidyeta tatra jīrṇaguḍo bhavet .. paiṭhīnasiḥ . kāṇḍamūlaparṇapuṣpaphalapraroharasagandhādīnāṃ sādṛśyena pratinidhiṃ kuryāt . sarvā lābhe yavaḥ pratinidhirbhavati . kāṇḍaṃ nālaṃ praroho'ṅkuraḥ . sarvālābhe yava iti kalpataruḥ .. avayava iti nārāyaṇopādhyāyāḥ .. śāntidīpikāyāṃ nāradīyapañcarātram .
     abhāve caiva dhātūnāṃ haritālaṃ praśasyate .
     bījānāmapyalābhe tu yava eko vidhīyate ..
     oṣadhīnāmalābhe tu sahadevā praśasyate .
     ratnānāmapyalābhe tu muktāphalamanuttamam ..
     lauhānāmapyalābhe tu hemapātraṃ prakalpayet .
lauhānāṃ taijasamātrāṇām . nyāyaprāptapratinidhimadhikṛtya jaiminiḥ . na devatāgniśabdakriyāṇāmiti . asyārthaḥ . devatāyā agneśca āhavanīyādeḥ śabdasya mantrasya kriyāyāḥ prajādyadṛṣṭārthakarmaṇaścādṛṣṭamātrārthakatvena ārādupakārakatvānna pratinidhiḥ . vrīhyādīnāntu sannipatyopakārakāṇāṃ puroḍāśasādhanaṃ dṛṣṭameva prayojanamiti tatra pratinidhirucita ityuktam . ityekādaśītattvam .. * .. ārabdhakārtikādisnāne tu vyādhyādināsāmarthye puttrādibhiḥ pratinidhinā kārayitavyaṃ nānukalpavidhinā nityasnāna eva tadvidhānāditi . iti malamāsatattvam .. * .. svayaṃkaraṇāsāmarthye anyadbārā . yathā -- dakṣaḥ .
     svayaṃ home phalaṃ yacca tadanyena na jāyate .
     ṛtvik puttro gururbhrātā bhāgineyo'tha viṭpatiḥ .
     ebhireva hutaṃ yattu taddhutaṃ svayameva hi ..
viṭpatirjāmātā . evañca ṛtvigādītaratra phalanyūnatā .. * .. atrāśaucāśaṅkayā bodhanadināt pūrbaṃ śucitatkālajīvitvarūpādhikārābhāve'pi yadvaraṇādikaṃ kriyate tat karmakāle tasya nāradoktasvayaṃ pravartanavat pravartanāya na tu tadārnīṃ pratinidhīyate . athavā .
     niḥkṣipyāgniṃ svadāreṣu parikalpyartvijantathā .
     pravaset kāryavān vipro vṛthaiva na ciraṃ vaset ..
iti chandogapariśiṣṭavadanyatrāpi pratinidhīyate . evaṃ varaṇaṃ vināpi kvacidyadi ṛtvik pravartate tathāpi tatkarmasiddhiḥ . dakṣiṇā ca tasmai śucikāle dātavyeti . tathā ca nāradaḥ .
     ṛtvik ca trividho dṛṣṭaḥ pūrbairjuṣṭaḥ svayaṃkṛtaḥ .
     yadṛcchayā vā yaḥ kuryādārtvijyaṃ prītipūrbakam ..
yadṛcchayā svecchayā . iti tithyāditattvam ..

pratipaḥ, puṃ, (pratipāti pālayatīti . prati + pā + kaḥ .) śāntanurājapitā . iti śabdaratnāvalī ..

pratipakṣaḥ, puṃ, (pratikūlaḥ pakṣa iti prādisamāsaḥ .) śatruḥ . iti hemacandraḥ . 3 . 392 . (yathā, mṛcchakaṭike 10 aṅke .
     anyonyaṃ pratipakṣasaṃhatimimāṃ lokasthitiṃ bodhayanneṣa krīḍati kūpayantraghaṭikānyāyaprasakto vidhiḥ ..) sādṛśyam . yathā --
     pratibandhipratinidhipratipakṣaviḍambakāḥ . iti kāvyacandrikā .. prativādī ca ..

[Page 3,256c]
pratipat, [d] strī, (pratipadyate upakramyate'nayeti . prati + pad + karaṇe kvip .) dragaḍavādyam . iti trikāṇḍaśeṣaḥ .. buddhiḥ . tithiviśeṣaḥ . tatparyāyaḥ . pakṣatiḥ 2 . ityamaraḥ . 1 . 4 . 1 .. sā ca candrasya prathamakalākriyārūpā . vṛddhirūpā cet śuklā 1 ekāṅkabodhitā . hrāsarūpā cet kṛṣṇā 17 saptadaśāṅkabodhitā .. * .. tasyā vyavasthā yathā . sā ca kṛṣṇā dvitīyāyuktā grāhyā pratipat sadvitīyā syādityāpastambīyāt . śuklā amāvāsyāyutā grāhyā . pratipadāpyamāvāsyeti vacanāt . trisandhyavyāpinītve tu sarvatra na yugmādaraḥ . tathā ca parāśaraḥ .
     trisandhyavyāpinī yā tu saiva pūjyā sadā tithiḥ .
     na tatra yugmādaraṇamanyatra harivāsarāt .. * ..
kṛṣṇāpi upavāse dvitīyāyutā na grāhyā . tathā ca vṛddhavaśiṣṭhaḥ .
     dvitīyā pañcamī vedhāddaśamī ca trayodaśī .
     caturdaśī copavāse hanyuḥ pūrbottare tithī ..
dvitīyā vedhāt yogāt pratipattṛtīye hantītyarthaḥ . evamanyatra . atropavāsapareṇa viśeṣavidhānāt āpastambīyasāmānyavacanasya saṅkocaḥ .. * .. kārtikaśuklapratipadamadhikṛtya baliṃ prati bhagavadvākyam .
     vīra ! pratipadā nāma tava bhāvī mahotsavaḥ .
     atra tvāṃ naraśādrdūla ! hṛṣṭāḥ puṣṭāḥ svalaṅkṛtāḥ .
     puṣpadīpapradānena pūjayiṣyanti mānavāḥ ..
tatra mantraḥ .
     balirāja ! namastubhyaṃ virācanasuta prabho .
     bhaviṣyendra surārāte pūjeyaṃ pratigṛhyatām ..
pratipadā pratipattithyā . atra pratipadi . brahma purāṇe tu balirājetimantrasya pūrbam .
     mantreṇānena rājendra ! samantrī sapurohitaḥ . ityardham .. paścādapi .
     evaṃ pūjāṃ nṛpaḥ kṛtvā rātrau jāgaraṇaṃ tataḥ . ityaktamiti .. punarbrahmapurāṇe .
     śaṅkaraśca purā dyūtaṃ sasarja sumanoharam .
     kārtike śuklapakṣe ca prathame'hani bhūpate ! ..
     jitaśca śaṅkarastatra jayaṃ lebhe ca pārvatī .
     ato'rthācchaṅkaroduḥkhī nityaṃ gaurī sukhoṣitā ..
     tasmāt dyūtaṃ prakartavyaṃ prabhāte tatra mānavaiḥ .
     tasmin dyūte jayo yasya tasya saṃvatsaraḥ śubhaḥ ..
     parājayo viruddhaśca labdhanāśakaro bhavet ..
dyūtañcāprāṇibhiḥ krīḍanam . yathā manuḥ .
     aprāṇibhiyat kriyate talloke dyūtamucyate .. * .. tattithimadhikṛtya bhaviṣyottare .
     yo yo yādṛśabhāvena tiṣṭhatyasyāṃ yudhiṣṭhira ! .
     harṣadainyādinā tena tasya varṣaṃ prayāti hi ..
tathā .
     mahāpuṇyā tithiriyaṃ balirājyapravardhinī .
     snānaṃ dānaṃ śataguṇaṃ kārtike'syāṃ tithau bhavet ..
pratipadrohiṇīyogo yathā . bhaviṣye .
     rohiṇyā pratipadyuktā mārge māsi sitetarā .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā .. * ..
tasyāḥ saṃjñā nandā . tatrābhyaṅganiṣedho yathā --
     nandāsu nābhyaṅgamupācarecca kṣaurañca riktāsu jayāsu māṃsam .
     pūrṇāsu yoṣit parivarjanīyā bhadrāsu sarvāṇi samācarecca .. * ..
nandādikramamāha jyotiṣe .
     nandā bhadrā jayā riktā pūrṇā pratipadaḥ kramāt .. pratipadādipañcadaśatithiṣu pañcadaśadravyabhakṣaṇaniṣedhamāha smṛtiḥ .
     kuṣmāṇḍe cārthahāniḥ syāt bṛhatyāṃ na smareddharim .
     bahuśatruḥ paṭole syāddhanahāniśca mūlake ..
     kalaṅkī cāyate vilve tiryagyoniśca nimbake .
     tāle śarīranāśaḥ syānnārikele ca mūrkhatā ..
     tumbī gomāṃsatulyā syāt kalambī govadhātmikā .
     śimbī pāpakarī proktā pūtikā brahmaghātikā ..
     vārtākau sutahāniḥ syāccirarogī ca māṣake .
     mahāpāpakaraṃ māṃsaṃ pratipadādiṣu varjayet .. * ..
tatra kṣauraniṣedho yathā . kṣauraṃ viśākhāpratipatsu varjyam . iti tithyāditattvam .. * .. tatra jātaphalam .
     maṇikanakavibhūṣāsaṃyutaścārukāntirnijakulakamaloddhāṭamārtaṇḍavimbaḥ .
     pratipadi śaśipūrṇo labdhajanmā pratāpī bhavati vimalaveśaścārukeśaḥ prajeśaḥ ..
iti koṣṭhīpradīpaḥ .. * .. sā agnerjanmatithiḥ . yathā -- mahātapā uvāca .
     viṣṇorvibhūtimāhātmyaṃ kathitaṃ te prasaṅgataḥ .
     tithīnāṃ śṛṇu mahātmyaṃ kathyamānaṃ mayā nṛpa ! ..
     itthambhūto mahānagnirbrahmakrodhodbhavo mahān .
     uvāca devaṃ brahmāṇaṃ tithirme dīyatāṃ prabho ! .
     yasyāmahaṃ samastasya jagataḥ khyātimāpnuyām ..
     brahmovāca .
     devānāmatha yakṣāṇāṃ gandharvāṇāñca sattam ! .
     ādau pratipadā yena tvamutpanno'si pāvaka ! ..
     tvatpadāt prātipadikaṃ saṃbhaviṣyanti devatāḥ .
     ataste pratipannāma tithireṣā bhaviṣyati ..
     tasyāṃ tithau haviṣyeṇa prājāpatyena mūrtinā .
     hoṣyanti teṣāṃ prītāḥ syuḥ pitaraḥ sarvadevatāḥ ..
     caturvidhāni bhūtāni manuṣyāḥ paśavo'surāḥ .
     devāḥ sarve sagandharvāḥ prītāḥ syustarpite tvayi ..
     yaścopavāsaṃ kurvīta tvadbhaktaḥ pratipaddine .
     kṣārāśano vā varteta śṛṇu tasya phalaṃ mahat ..
     caturyugāni ṣaṭtriṃśattvallokeśo mahīyate .
     tejasvī rūpasampanno dravyavān jāyate naraḥ ..
     iha janmanyasau rājā svargaloke mahīyate .
     tūṣṇīmbabhūva so'pyagnirbrahmadattāśrayaṃ yayau ..
     ya idaṃ śṛṇuyānnityaṃ prātarutthāya mānavaḥ .
     agnerjanma sa pāpebhyo mucyate nātra saṃśayaḥ ..
iti varāhapurāṇe mahātapopākhyāne agnyutpattināmādhyāyaḥ .. * .. pratipadi candradarśanakāraṇam . yathā, jyotiṣe .
     amāvasyāghaṭīśodhyā ṣaṣṭyāharmānasaṃyutā .
     sūryarāhughaṭībhyaścedadhikā dṛśyate śaśī ..


pratipattiḥ, strī, (pratipadanamiti . prati + pad + ktin .) pravṛttiḥ . (yathā, kumāre . 5 . 42 .
     manasvinīnāṃ pratipattirīdṛśī ..) prāgalbhyam . gauravam . (yathā, yuktikalpatarau cāralakṣaṇe .
     subhakto rājasu tathā kāryāṇāṃ pratipattimān ..) saṃprāptiḥ . (yathā, raghuḥ . 1 . 1 .
     vāgārthāviva saṃpṛktau vāgarthapratipattaye .
     jagataḥ pitarau vande pārvatīparameśvarau ..
) prabodhaḥ . (yathā, bhāgavate . 3 . 6 . 14 .
     cakṣuṣāṃśena rūpāṇāṃ pratipattiryato bhavet ..) padaprāptiḥ . iti medinī . te, 209 .. mīmāṃsakamate phalaśūnyakarmāṅgam . yathā . devatoddeśena yāgādau tyaktahavirāderagnau niḥkṣepaḥ . pūjitapratimāderjale visarjanamityādi . śrāddhādau sarvaśeṣāṅgakarma yathā . pratipattirūpakarmāṅga eva pratipādyābhāve tannivṛttiḥ . iti tithyāditattvam .. * .. nirvāhitāṅgakadravyakaraṇakāṅgatvaṃ pratipattirūpakarmāṅgatvam . pratipattikarma uttarā kriyā . yatra ekena dravyeṇa karmadvayaṃ nirvāhyate tatra uttaraṃ karma pratipattikarma . tannirvāhakañca pratipādyam . iti taṭṭīkāyāṃ kāśīrāmavācaspatiḥ .. * .. atha pratipattyadhikaraṇam . śakṛnnirasyati lohitaṃ nirasyati gudenopayajati sarvaṃ juhoti . ityagnīsomīyapaśau śrūyate . śakṛnnirasyatīti dṛṣṭāntārtham . yathā paśorudaravartiśakṛt tyajati tathā lohitamapi tyajati . anyatra paśoḥ śīrṣamāṃsopakrameṇa homaḥ . atra tu gudamāṃsopakrameṇeti . tatra ca yajñaśeṣamṛtvigbhyo dadātīti paribhāṣayā māṃsasyottarā pratipattiḥ prāptā . atra sarvahavanena pratipattyabhāvāt karmavaiguṇyaṃ syāditi . atra siddhāntaḥ . yadikārādupapattiriti . yadi pratipādyaṃ syāt tadā pratipattiraṅgamityarthaḥ . iti rāmakṛṣṇīyāghikaraṇakaumudī .. * .. api ca .
     upāṃśuyājadravyeṇa śeṣakāryaṃ bhavenna vā .
     bhaveddhavirbhyaḥ sarvebhya ityuktyā prāpitatvataḥ ..
     uktājyadravyaśeṣastu bhāvyupastaraṇādikṛt .
     ato na pratipattyarhaḥ śeṣakāryaṃ tataḥ katham ..
iti mādhavīyādhikaraṇamālāyām 5 pāde prathamādhikaraṇam ..

pratipattipaṭahaḥ, puṃ, (pratipattaye paṭahaḥ .) vādyaviśeṣaḥ . nāgarā iti bhāṣā . tatparyāryaḥ . lampāpaṭahaḥ 2 . iti hārāvalī ..

[Page 3,257c]
pratipattūryaṃ, klī, (pratipade saṃvide tūryam .) dragaḍavādyam . iti trikāṇḍaśeṣaḥ ..

pratipatraphalā, strī, (pratipatraṃ phalamasyāḥ .) kṣudrakāravellī . iti rājanirghaṇṭaḥ ..

pratipannaṃ, tri, (pratipadyate smeti . prati + pad + ktaḥ .) avagatam . ityamaraḥ . 3 . 2 . 108 .. (yathā, kumāre . 4 . 33 .
     pramadāḥ pativartmagā iti pratipannaṃ hi vicetanairapi ..) aṅgīkṛtam . iti medinī . ne, 194 .. vikrāntaḥ . iti hemacandraḥ ..

pratiparṇaśiphā, strī, (pratiparṇaṃ śiphā jaṭā asyāḥ .) dravantī . iti rājanirghaṇṭaḥ ..

pratipādakaḥ, tri, (pratipādayatīti . prati + pad + ṇic + ṇvul .) pratipattijanakaḥ . bodhakaḥ . (yathā, sarvadarśanasaṃgrahe pūrṇaprajñadarśane . nanu sajātīyavijātīyasvagatanānātvaśūnyaṃ brahmatattvamiti pratipādakeṣu vedānteṣu jāgarūkeṣu kathamaśeṣaguṇatvamiti ..) yathā ca . pratipādyapratipādakabhāvaśca sambandhaḥ . iti dinakarī ..

pratipādanaṃ, klī, (prati + pad + ṇic + bhāve lyuṭ .) dānam . pratipattiḥ . bodhanam . iti medinī . ne, 239 .. (niṣpādanam . yathā, mahābhārate . 12 . 141 . 14 .
     tretā vimokṣasamaye dvāparapratipādane ..)

pratipālakaḥ, tri, (prati + pā + ṇic + ṇvul .) pālanakartā . pratipālayatīti pratipūrbañyantapādhātorṇakapratyayaniṣpannaḥ ..

pratipālanaṃ, klī, (prati + pā + ṇic + bhāve lyuṭ .) rakṣaṇam . poṣaṇam . yathā . kuntyā prasūtasya karṇasya rādhāpratipālanāt rādheyatvaṃ saṅgacchate . iti durgādāsaḥ ..

pratipālyaṃ, tri, (prati + pā + ṇic + karmaṇi yat .) pratipālanīyam . pratipālitavyam . pratipūrvañyantapālarakṣaṇa ityasmāt karmaṇi yapratyayena niṣpannam .. (yathā, mahābhārate . 13 . 45 . 2 .
     yā puttrakasya ṛddhasya pratipālyā tadā bhavet .
     athacennāharet śulkaṃ krītā śuklapradasya sā ..
)

pratiprasavaḥ, puṃ, (prati pratiṣiddhaṃ prasūte iti . prati + pra + sū + ap .) niṣiddhasya punarvidhānam . yathā, prāyaścittatattve .
     raviśukradine caiva dvādaśyāṃ śrāddhavāsare .
     ityādinā niṣiddhasya tilatarpaṇasya tīrthetaratra pratiprasavamāha smṛtiḥ .
     ayane viṣuve caiva saṃkrāntyāṃ grahaṇeṣu ca ..


pratiprasūtaḥ, tri, (pratiprasūte smeti . prati + pra + sū + ktaḥ .) pratiprasavaviśiṣṭaḥ . iti malamāsatattvam .. punaḥsambhāvitaḥ . yathā --
     uktāni pratisiddhāni punaḥsambhāvitāni ca .
     sāpekṣanirapekṣāṇi mīmāṃsyānīha kovidaiḥ ..
iti satkṛtyamuktāvalī ..

[Page 3,258a]
pratiphalaṃ, klī, (pratiphalatīti . prati + phal + ac .) prativimbam . yathā --
     pratiphalamavalokya svīyamindoḥ kalāyāṃ haraśirasi parasyā vāsamāśaṅkamānā .. iti rasamañjarī .. tulyaphalam . phalaṃ phalañca ..

pratiphalanaṃ, klī, (prati + phal + lyuṭ .) prativimbam . yathā --
     na vimbaṃ tvadvimbapratiphalanalābhādaruṇitaṃ tulāmadhyāroḍhuṃ kathamapi na lajjeta kalayā .. ityānandalaharī . 62 ..

pratiphalitaṃ, tri, (prati + phal + kta .) prativimbitam . yathā --
     mohātīto viśuddho munimirabhihito mohasaṃkrāntamūrtiḥ sākṣī svānte tadutthe pratiphalitavapuḥ -- .. ityādi muktivādagādādharī ..

pratiphullakaḥ, tri, (pratiphullati vikasatīti . prati + phulla + ṇvul .) praphullaḥ . iti śabdacandrikā ..

pratibaddhaḥ, tri, pratibandhaviśiṣṭaḥ . pratipūrbabandhadhātoḥ karmaṇi ktapratyayena niṣpannaḥ ..

pratibadhyaḥ, tri, (prati + bandha + yat .) patibandhanīyaḥ . pratibandhārhaḥ . yathā . vastuto hetumanniṣṭhābhāvapratiyogitāvacchedakatvaprakāritāśūnyajñānavṛttiprakāritānavacchedyatvenaiva pratibadhyatvaṃ niveśyamiti vyāptyanugamajāgadīśī ..

pratibandhaḥ, puṃ, (prati + bandha + ghañ .) kāryaprati dhātaḥ . tatparyāyaḥ . pratiṣṭambhaḥ 2 . ityamaraḥ . 3 . 2 . 27 .. (yathā, raghau . 8 . 80 .
     sa tapaḥpratibandhamanyunā pramukhāviṣkṛtacāruvibhramām .
     aśapadbhava mānuṣīti tāṃ śamavelāpralayormiṇā bhuvi ..
)

pratibandhakaḥ, puṃ, (pratibadhnātīti . prati + bandha + ṇvul .) viṭapaḥ . iti śabdacandrikā .. pratirodhake, tri .. (yathā, rājataraṅgiṇyām . 3 . 199 .
     tyāgino niṣkalaṅkasya ko doṣo'sya mahīpateḥ .
     mamāpuṇyantu tannindyaṃ yaccheyaḥpratibandhakam ..
)

pratibandhiḥ, puṃ, (pratibadhnātyaneneti . prati + bandha + in .) aniṣṭāntaraprasañjakaṃ vākyam . pratibandhaḥ . yathā . pratibandheranuttaratvādāheti viśeṣavyāptijāgadīśī ..

pratibalaḥ, tri, (pratigataṃ balamasya .) samarthaḥ . śaktaḥ . iti trikāṇḍaśeṣaḥ .. (pratirūpaṃ balamasya .) tulyabalaḥ .. (yathā, mahābhārate . 1 . 154 . 8 .
     nāyaṃ pratibalo bhīru ! rākṣasāpasado mama .
     soḍhuṃ yudhi parispandamathavā sarvarākṣasāḥ ..
)

pratibhayaṃ, tri, (pratigataṃ bhayaṃ yatra .) bhayaṅkaram . ityamaraḥ . 1 . 7 . 20 .. (yathā, rāmāyaṇe . 6 . 90 . 35 .
     diśaśca pradiśaścaiva babhūvuḥ śarasaṅkulāḥ .
     tamasā pihitaṃ sarvamāsīt pratibhayaṃ mahat ..
) bhaye, klī . iti medinī . ye, 122 ..

pratibhā, strī, (pratibhāti śobhate iti . prati + bhā + kaḥ . ṭāp .) buddhiḥ . iti hemacandraḥ .. pratyutpannamatitvam . iti pratibhānvitaśabdaṭīkāyāṃ bharataḥ .. navanavonmeṣaśālinī prajñā . yathāha, rudraḥ .
     prajñā navanavonmeṣaśālinī pratibhā matā .. (yathā ca, mahābhārate . 12 . 259 . 1 .
     sūkṣmaṃ sādhu samuddiṣṭaṃ niyataṃ brahmalakṣaṇam .
     pratibhā tvasti me kācit tāṃ brūyāmanumānataḥ ..
pratibhāyate iti . prati + bhā + ātaścopasarge . 3 . 3 . 106 . iti aṅ .) dīptiśca ..

pratibhānvitaḥ, tri, (pratibhayā anvitaḥ .) pragalbhaḥ . pratyutpannamatiyuktaḥ . ityamaraḥ . 3 . 1 . 25 ..

pratibhāmukhaḥ, tri, (pratibhānvitaṃ mukhamasya .) pragalbhaḥ . iti hemacandraḥ . 3 . 7 ..

pratibhāvān, [t] tri, (pratibhā vidyate'sya . pratibhā + matup . masya vaḥ .) pratibhānvitaḥ . prāgalbhyayuktaḥ . pratibhāśabdādastyarthe vatupratyayena niṣpannaḥ .. (yathā, kathāsaritsāgare . 4 . 32 .
     āgacchantīñca sāyantāṃ kumārasacivo haṭhāt .
     agrahīdatha sāpyenamavocat pratibhāvatī ..
)

pratibhāhāniḥ, strī, (pratibhāyā hāniḥ .) buddhināśaḥ . iti śabdamālā ..

pratibhūḥ, puṃ, (pratirūpaḥ pratinidhirvā bhavatīti . prati + bhū + bhuvaḥ saṃjñāntarayoḥ . 3 . 2 . 179 . iti kvip . dhanikādhamarṇayorantare yastiṣṭhati viśvāsārthaṃ sa pratibhūḥ . iti siddhāntakaumudī ..) lagnakaḥ . ityamaraḥ . 2 . 10 . 44 .. jāmin iti pārasyabhāṣā .. (yathā, pradyumnavijaye . 1 aṅke .
     yaścaikaḥ pratibhūḥ phaleṣu kṛtināṃ yajñeṣu yajñeśvaro vighnastomatamaḥsamūhatapanaḥ so'yaṃ svayaṃ śrīhariḥ ..) tasya kartavyatvaṃ yathā -- sabhāpateḥ kartavyamāha kātyāyanaḥ .
     atha cet pratibhūrnāsti vādayogyastu vādinoḥ .
     sa rakṣito dinasyānte dadyādbhṛtyāya vetanam ..
pratibhavati tatkārye tadvadbhavatīti pratibhūrlagnakaḥ . vādayogyaḥ vivādaphalasya sādhitadhanādidānasya daṇḍadānasya ca kṣamaḥ . vādinoḥ bhāṣāvādinaḥ uttaravādinaśca . tathā ca yājñavalkyaḥ .
     ubhayoḥ pratibhūrgrāhyaḥ samarthaḥ kāryanirṇaye .
     pratibhuvastvabhāve ca rājñā saṃjñapanaṃ tayoḥ ..
rājñā saṃjñapanaṃ daṇḍatulyādhikaraṇam . nirṇayasya kārye dhanādidāne rājadantāditvāt kāryaśabdasya pūrbanipātaḥ . bhṛtyastadrakṣako rājaniyuktaḥ . iti vyavahāratattvam ..

pratimaḥ, tri, (pratimātīti . prati + mā + ātaścopasarge . 3 . 1 . 136 . iti kaḥ .) uttarapadasthe sadṛśavācakaḥ . yathā --
     syuruttarapade prakhyaḥ prakāraḥ pratimo nibhaḥ .. iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 40 . 13 .
     āyasaṃ hṛdayaṃ nūnaṃ rāmamāturasaṃśayam .
     yaddevagarbhapratime vanaṃ yāti na bhidyate ..
)

pratimā, strī, (pratimīyate iti . prati + mā + aṅ . ṭāp .) anukṛtiḥ . gajadantasya vandhaḥ . iti medinī . me, 48 .. (prativimbam . yathā, raghuḥ . 7 . 64 .
     nimīlitānāmiva paṅkajānāṃ madhye sphurantaṃ pratimāśaśāṅkam .. tathā ca kumāre . 7 . 36 .
     ātmānamāsaktagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa .. pratimīyate anayeti karaṇe aṅ .) mūrtisadṛśamṛcchilādinirmitapratirūpakam . tatparyāyaḥ . pratimānam 2 prativimbam 3 pratiyātanā 4 praticchāyā 5 pratikṛtiḥ 6 arcā 7 pratinidhiḥ 8 . ityamaraḥ . 2 . 10 . 36 .. praticchandaḥ 9 pratikāyaḥ 10 pratirūpam 11 . iti hemacandraḥ .. * .. (yathā, mahābhārate . 1 . 172 . 27 .
     giripṛṣṭhe tu sā tasmin sthitā svasitalocanā .
     vibhrājamānā śuśubhe pratimeva hiraṇmayī ..
) devapratimāghaṭanapramāṇādi yathā --
     viṣṇostāvat pravakṣyāmi yādṛgrūpaṃ praśasyate .
     śaṅkhacakradharaṃ śāntaṃ padmahastaṃ gadādharam ..
     chatrākāraṃ śirastasya kambugrīvaṃ śubhekṣaṇam .
     tuṅganāsaṃ śuktikarṇaṃ praśāntorubhujakramam ..
     kvacidaṣṭabhujaṃ vidyāccaturbhujamathāpi vā .
     dvibhujaṃ vāpi kartavyaṃ bhavaneṣu purodhasā .. * ..
deyamaṣṭabhujasyāsya yathāsthānaṃ nibodha me . khaḍgo gadā śaraḥ padmaṃ deyaṃ dakṣiṇato hareḥ . dhanuśca kheṭakañcaiva śaṅkhacakre ca vāmataḥ .. * .. caturbhujasya vakṣyāmi yathaivāyudhasaṃsthitiḥ . dakṣiṇena gadāṃ padmaṃ vāsudevasya kārayet .. vāmataḥ śaṅkhacakre ca kartavye bhūtimicchatā . kṛṣṇāvatāre tu gadā vāmahaste praśasyate .. yathecchayā śaṅkhacakramupariṣṭāt prakalpayet . adhastāt pṛthivī tasya kartavyā pādamadhyataḥ . dakṣiṇe praṇataṃ tadvat garutmantaṃ niveśayet . vāmatastu bhavellakṣmīḥ padmahastā suśobhanā . garutmānagrato vāpi saṃsthāpyo bhūtimicchatā .. śrīśca puṣṭiśca kartavye pārśvayoḥ padmasaṃyute . toraṇañcopariṣṭācca vidyādharasamanvitam .. devadundubhisaṃyuktaṃ gandharvamithunānvitam . patravallīsamopetaṃ siṃhavyālasamanvitam . tathā kalpalatopetaṃ stuvadbhiramareśvaraiḥ . evaṃvidho bhavedbiṣṇustribhāgenāsya pīṭhikā .. navatālapramāṇāstu devadānavakinnarāḥ . ataḥparaṃ pravakṣyāmi mānonmānaṃ viśeṣataḥ .. * .. jālāntarapraviṣṭānāṃ bhānūnāṃ yadrajaḥ sphuṭam . tryasareṇuḥ sa vijñeyo vālāgrantairathāṣṭabhiḥ .. tadaṣṭakena likhyā tu yūkā likhyāṣṭakairmatā . yavo yūkāṣṭakaṃ tadvadaṣṭabhistaistadaṅgulam .. svakīyāṅgulamānena mukhaṃ syāddvādaśāṅgulam . mukhamānena kartavyā sarvāvayavakalpanā .. * .. sauvarṇī rājatī vāpi tāmrī ratnamayī śubhā . śailadārumayī vāpi lauhasīsamayī tathā .. rītikā dhātuyuktā vā tāmrakāṃsyamayī tathā . śubhadārumayī vāpi devatārcā praśasyate .. * .. aṅguṣṭhaparvādārabhya vitastiryāvadeva tu . gṛheṣu pratimā kāryā nādhikā śasyate budhaiḥ .. āṣoḍaśāttu prāsāde kartavyā nādhikā tataḥ . madhyamena kaniṣṭhā tu kāryā vittānusārataḥ .. dvārocchrāyasya yanmānamaṣṭadhā tantu kārayet . bhāgadvayena pratimā tribhāgīkṛtya tat punaḥ .. pīṭhikā bhāgataḥ kāryā nātinīcā na cocchritā . pratimāmukhamānena nava bhāgān prakalpayet .. caturaṅgulā bhavedgrīvā bhāgena hṛdayaṃ punaḥ . nābhistasmādadhaḥ kāryā bhāgenaikena śobhitā .. nimnatve vistaratve ca aṅgulaṃ parikīrtitam .. nābheradhastathā meḍhraṃ bhāgenaikena kalpayet . tribhāgamāyatāvūrū jānunī caturaṅgule .. jaṅghe dvibhāge vikhyāte pādau tu caturaṅgulau . caturdaśāṅgulastadvanmaulirasya prakīrtitaḥ .. ūrdhamānamidaṃ proktaṃ pṛthutvañca nibodhata . sarvāvayavamāneṣu vistaraṃ śṛṇuta dvijāḥ .. * .. caturaṅgulaṃ lalāṭaṃ syādūrdhvaṃ nāsā tathaiva ca . dviraṅgulaṃ hanu jñeyamoṣṭhaścāṅgulasammitaḥ .. aṣṭāṅgulaṃ lalāṭantu tāvanmātre bhruvau mate . ardhāṅgulā bhruvorlekhā madhye dhanurivānatā .. unnatāgrā bhavet pārśve ślakṣṇā tīkṣṇā praśasyate . akṣiṇī dvyaṅgulāyami tadardhañcaiva vistare .. unnatodaramadhye tu raktānte śubhalakṣaṇe . tārakā ca tribhāgena dṛṣṭiḥ syāt pañcabhāgikī .. dbiraṅgulaṃ bhruvormadhyaṃ nāsāmūlamathāṅgulam . nāsāgravistaraṃ tadvat puṭadvayamathānatam .. nāsāpuṭavilaṃ tadvadardhāṅgulamudāhṛtam . kapole dvyaṅgule tadvat karṇamūlādvinirgate .. hanvagramaṇḍalaṃ tadvadvistāro dbyaṅgulo bhavet . ardhāṅgulā bhruvo rājī mṛṇālasadṛśī samā .. ardhāṅgulaḥ samastadvaduttaroṣṭhastu vistare . niṣpāvasadṛśaṃ tadvannāsāpuṭadalambhavet .. sṛkkaṇī jyotistulye ca karṇamūlāt ṣaḍaṅgule . karṇau tu bhrūsamau jñeyāvūrdhvantu caturaṅgulau .. dvyaṅgulau karṇapāśau tu mātrāmekāntu vistṛtau . karṇayorupariṣṭācca mastakaṃ dvādaśāṅgulam . lalāṭaṃ pṛṣṭhato'rdhena proktamaṣṭādaśāṅgulam . ṣaṭtriṃśadaṅgulaścāsya pariṇāhaḥ śirogataḥ .. sakeśanicayaścāsya dvicatvāriṃśadaṅgulaḥ . keśāntāddhanuke tadvadaṅgulāni tu ṣoḍaśa .. grīvāmadhyaparīṇāhaścaturviṃśatiraṅgulaḥ . aṣṭāṅgulā bhavedgrīvā pṛthutvena viśiṣyate .. stanagrīvāntaraṃ proktamekatālaṃ svayambhuvā . stanayorantaraṃ tadbaddvādaśāṅgulamiṣyate .. stanayormaṇḍalaṃ tadvaddvyaṅgulaṃ parikīrtitam . cūcuke maṇḍalasyāntaryavamātre ubhe smṛte .. dvitālañcāpi vistārādvakṣaḥsthalamudāhṛtam . kakṣe ṣaḍaṅgule prokte bāhumūlastanāntare .. caturdaśāṅgulau pādāvaṅguṣṭhastu triraṅgulaḥ . pañcāṅgulaparīṇāhamaṅguṣṭhāgraṃ tathonnatam .. aṅguṣṭhakasamā tadvadāyāme syāt pradeśinī . tasyāḥ ṣoḍaśabhāgena hīyate madhyamāṅgulī .. anāmikāṣṭabhāgena kaniṣṭhā cāpi hīyate . parvatrayeṇa cāṅgulyo gulphau dvyaṅguṣṭhakau matau .. pārṣṇirdvyaṅgulamātrā tu kalayoccā prakīrtitā . dviparvāṅguṣṭhakaḥ proktaḥ parīṇāhaśca dvyaṅgulaḥ .. pradeśinīparīṇāhastryaṅgulaḥ samudāhṛtaḥ . anyāsāmaṣṭabhāgena hīyate kramaśo dvijāḥ .. aṅgulenocchrayaḥ kāryaḥ aṅguṣṭhasya viśeṣataḥ . tadardhena tu śeṣāṇāmaṅgulīnāntathocchrayaḥ .. jaṅghāgre pariṇāhastu aṅgulāni caturdaśa . jaṅghāmadhye parīṇāhastathaivāṣṭādaśāṅgulaḥ .. jānumadhye parīṇāha ekaviṃśatiraṅgulaḥ . jānūcchrāyo'ṅgulaḥ prokto maṇḍalaṃ tryaṅgulaṃ punaḥ .. ūrumadhye parīṇāhaścāṣṭāviṃśatikāṅgulaḥ . ekatriṃśopariṣṭācca vṛṣaṇau tryaṅgulau punaḥ .. tryaṅgulañca tathā meḍhraṃ parīṇāhe ṣaḍaṅgulam . maṇibandhodayāṃ vidyāt keśarekhāṃ tathaiva ca .. maṇikoṣaparīṇāhaścaturaṅgula iṣyate . vistāreṇa bhavettadvat kaṭiraṣṭādaśāṅgulā . dvāviṃśatistathā strīṇāṃ stanau ca dvādaśāṅgulau .. nābhimadhye parīṇāho dvicatvāriṃśadaṅgulaḥ . purataḥ pañcapañcāśat kaṭyāścaiva tu veṣṭanam .. kakṣayorupariṣṭāttu skandhau proktau ṣaḍaṅgulau . aṣṭāṅgulāñca vistāre grīvāñcaiva tu nirdiśet .. parīṇāhe tathā grīvāṃ kalā dvādaśa nirdiśet . āyāmo bhujayostadvaddvicatvāriṃśadaṅgulaḥ .. kāryantu bāhuśikharaṃ pramāṇe ṣoḍaśāṅgulam . ūrdhvaṃ yadbāhuparvāntaṃ vidyādaṣṭādaśāṅgulam .. tathaikāṅgulahīnantu dvitīyaṃ parvamucyate . bāhumadhye parīṇāho bhavedaṣṭādaśāṅgulaḥ .. ṣoḍaśoktaḥ prabāhustu ṣaṭkalograkaro mataḥ . saptāṅgulaṃ karatalaṃ pañcamadhyāṅgulī matā .. anāmikā madhyamāyāḥ saptabhāgena hīyate . tasyāstu pañcabhāgena kaniṣṭhā parihīyate .. madhyamāyāstu hīnā vai pañcabhāgena tarjanī . aṅguṣṭhatarjanīmūlādadhaḥ proktastu tatsamaḥ .. aṅguṣṭhapariṇāhastu vijñeyaścaturaṅgulaḥ . śeṣāṇāmaṅgulīnāntu bhāgo bhāgena hīyate .. madhyamāmadhyaparvantu aṅguladvayamāyatam . yavo yavastu sarvāsāṃ tasyāṃ tasyāṃ prahīyate .. aṅguṣṭhaparvamadhyantu tarjanyā sadṛśaṃ bhavet . yavadvayādhikaṃ tadvadagraparvamudāhṛtam .. parvārdhena nakhān vidyādaṅgalīṣu samantataḥ . snigdhaṃ ślakṣṇaṃ prakurvīta īṣadraktaṃ tathāgrajam .. nimnapṛṣṭaṃ bhavenmadhye pārśvataḥ kalayocchritam . tathaiva keśaparyantaḥ skandhopari daśāṅgulaḥ .. striyaḥ kāryāstu tadvijñaistanorujaghanādhikāḥ . caturdaśāṅgalāyāmamudaraṃ tāsu nirdiśet .. nānābharaṇasampannāḥ kiñcitślakṣṇabhujāstataḥ . kiñciddīrghaṃ bhavedbaktramalakāvaliruttamā .. nāsā grīvā lalāṭañca nirdiṣṭāścaturaṅgulāḥ . ardhārdhāṅgulivistāraḥ śasyate'dharapallavaḥ .. adhikaṃ netrayugmantu caturbhāgena nirdiśet . grīvābaliśca kartavyā kiñcidardhāṅgulocchrayā .. evaṃ nārīṣu sarvāsu devānāṃ pratimāsu ca . navatālamidaṃ proktaṃ lakṣaṇaṃ pāpanāśanam .. * .. ataḥ paraṃ pravakṣyāmi devākārān viśeṣataḥ . daśatālaḥ smṛto rāmo balirvairocanistathā .. varāho narasiṃhaśca saptatālaśca vāmanaḥ . matsyakūrmau tu nirdiṣṭau yathāśobhaṃ svayambhuvā .. ataḥ paraṃ pravakṣyāmi rudrādyākāramuttamam . āpīnorubhujaskandhastaptakāñcanasaprabhaḥ .. śuklārkaraśmisaṃghātacandrāṅkitajaṭo vibhuḥ . jaṭāsukuṭadhārī ca dviraṣṭavatsarākṛtiḥ .. bāhuvāraṇahastābho vṛttajaṅghorumaṇḍalaḥ . ūrdhakeśastu kartavyo dīrghāyatavilocanaḥ .. vyāghracarmaparīdhānaḥ kaṭisūtratrayānvitaḥ . hārakeyūrasampanno bhujaṅgābharaṇastathā .. bāhavaścāpi kartavyā nānābharaṇabhūṣitāḥ . pīnorugaṇḍaphalakaḥ kuṇḍalābhyāmalaṅkṛtaḥ .. ājānulambabāhuśca saumyamūrtiḥ suśobhanaḥ . kheṭakaṃ vāmahaste tu khaḍgañcaiṣa tu dakṣiṇe .. śaktiṃ daṇḍaṃ triśūlañca dakṣiṇe tu niveśayet . kapālaṃ vāmapārśve tu nāgaṃ khaṭṭāṅgameva ca .. ekaśca varado hastastathākṣavalayo'paraḥ . vaiśākhantānakaṃ kṛtvā nṛtyābhinayasaṃsthitaḥ .. nṛtye daśabhujaḥ kāryo gajāsuravadhe tathā . tathā tripuradāhe ca bāhavaḥ ṣoḍaśaiva tu .. śaṅkhañcakraṃ gadā śārṅgaṃ ghaṇṭā tatrādhikā bhavet . tathā dhanuḥ pinākañca śaro viṣṇumayastathā .. caturbhujo'ṣṭabāhurvā jñānayogeśvaro mataḥ . tīkṣṇanāsāgradaśanaḥ karālavadano mahān .. bhairavaḥ śasyate loke pratyāyatanasaṃsthitaḥ . na mūlāyatane kāryo bhairavastu bhayaṅkaraḥ .. nārasiṃho varāho vā tathānye'pi bhayaṅkarāḥ . na hīnā nādhikāṅgā ca kartavyā devatā kvacit .. svāminaṃ ghātayennyūnā karālavadanā tathā . adhikā śilpinaṃ hanyāt kṛśā caivārthanāśinī .. kṛśodarī tu durbhikṣaṃ nirmāṃsā dhananāśinī . vakranāsā tu duḥkhāya saṃkṣiptāṅgī bhayaṅkarī .. cipiṭā duḥkhaśokāya anetrā netranāśinī . duḥkhadā hīnavaktrā tu pāṇipādakṛśā tathā .. hīnāṅgā hīnajaṅghā ca bhramonmādakarī nṛṇām . vakravaktrā ca rājānaṃ kaṭihīnā ca yā bhavet .. pāṇipādavihīnāyāṃ jāyate marako mahān . jaṅghājānuvihīnā ca śatrukalyāṇakāriṇī .. puttramitravināśāya hīnā vakṣaḥsthalaistu yā . sampūrṇāvayavā yā tu āyurlakṣmīpradā sadā . evaṃ lakṣaṇamāsādya kartavyaḥ parameśvaraḥ .. * .. stūyamānaḥ suraiḥ sarvaiḥ samantāddarśayedbhavam . śakreṇa nandinā caiva mahākālena śaṅkaram .. praṇatā lokapālāśca pārśve tu gaṇanāyakāḥ . nṛtyadbhṛṅgiriṭiścaiva bhūtavetālasaṃvṛtaḥ . sarve hṛṣṭāśca kartavyāḥ stuvantaḥ parameśvaram .. gandharvavidyādharakinnarāṇāmathāpsaroguhyakanāyakānām . gaṇairanekaiḥ śataśo mahendramunipravīrairabhinandyamānam .. dhṛtākṣasūtraiḥ śataśaḥ prabālapuṣpopahārapracayaṃ dadadbhiḥ . saṃstūyamānaṃ bhagavantamīḍyaṃ netratrayeṇāmaramartyapūjyam .. * .. sūta uvāca . adhunā saṃpravakṣyāmi ardhanārīśvaraṃ param . ardhena devadevasya nārīrūpaṃ suśobhanam .. īśārdhe tu jaṭābhāro bālendukalayā yutaḥ . umārdhe tu pradātavyau sīmantatilakāvubhau .. vāsukiṃ dakṣiṇe karṇe vāme kuṇḍalamādiśet . bālikā copariṣṭāttu kapālaṃ dakṣiṇe kare .. triśūlaṃ vāpi kartavyaṃ devadevasya śūlinaḥ . vāmato darpaṇaṃ dadyādutpalaṃ vā viśeṣataḥ .. vāmabāhuśca kartavyaḥ keyūrabalayānvitaḥ . upavītañca kartavyaṃ maṇimuktāmayantathā .. stanabhāramathārdhe tu vāme pīnaṃ prakalpayet . hārārdhamujjvalaṃ kuryāt śroṇyardhantu tathaiva ca .. liṅgārdhamūrdhvaṃ kartavyaṃ vyāghrājinakṛtāmbaram . vāme lambaparīdhānaṃ kaṭisūtratrayānvitam .. nānāratnasamopetaṃ dakṣiṇaṃ bhujagānvitam . devasya dakṣiṇaṃ pādaṃ padmoparisamāsthitam .. kiñcidūrdhvantathā vāmaṃ bhūṣitaṃ nūpureṇa ca . ratnairvibhūṣitān kuryādaṅgulīṣvaṅgulīyakān .. sālaktakaṃ tathā pādaṃ pārvatyā darśayet sadā . ardhanārīśvarasyedaṃ rūpamasminnudāhṛtam .. * .. umāmaheśvarasyāpi lakṣaṇaṃ śṛṇuta dvijāḥ . saṃsthānantu tayorvakṣye līlālalitavibhramam .. caturbhujaṃ dvibāhuṃ vā jaṭābhārendubhūṣitam . locanatrayasaṃyuktamumaikaskandhapāṇinam .. dakṣiṇenolvaṇaṃ śūlaṃ vāmaṃ kucabharaṃ karam . dvīpicarmaparīdhānaṃ nānāratnopaśobhitam .. supratiṣṭhaṃ suveśañca tathārdhenduhutāśanam . vāme tu saṃsthitā devī tasyorau bāhugūhitā .. śirobhūṣaṇasaṃyuktairalakairlalitānanā . sabālikā karṇavatī lalāṭatilakojjvalā .. maṇikuṇḍalasaṃyuktā karṇikābharaṇā kvacit . hārakeyūrabahulā haravaktrāvalokinī .. vāmāṃśaṃ devadevasya spṛśantī līlayā kvacit . dakṣiṇantu bahiḥ kṛtvā bāhuṃ dakṣiṇato'thavā .. skandhe vā dakṣiṇe kukṣau spṛśatyaṅgulijaiḥ kvacit . vāme ca darpaṇaṃ dadyādutpalaṃ vā suśobhanam .. kaṭisūtratrayañcaiva nitambe syāt pralambakam . jayā ca vijayā caiva kārtikeyavināyakau .. pārśvayordarśayettatra satoraṇamaguhyakam . mālāvidyādharāṃstatra bīṇāvānapsarogaṇaḥ . etadrūpamumeśasya kartavyaṃ bhūtimicchatā .. * .. śivanārāyaṇaṃ vakṣye sarvapāpapraṇāśanam . vāmārdhe mādhavaṃ kuryāddakṣiṇe śūlapāṇinam .. bāhudvayañca kṛṣṇasya maṇikeyūrabhūṣitam . śaṅkhacakradharaṃ śāntamāraktāṅgulivibhramam .. cakrasthāne gadāñcāpi pāṇau dadyādadhastale . śaṅkhañcaivetare dadyādbhūtyarthaṃ bhūṣaṇojjvalam .. pītavastraparīdhānaṃ caraṇaṃ maṇibhūṣitam . dakṣiṇārdhe jaṭābhāramardhendukṛtalakṣaṇam .. bhujaṅgahāravalayaṃ varadaṃ dakṣiṇaṃ karam . dvitīyañcāpi kurvīta triśūlavaraghāriṇam .. vyālopavītasaṃyuktaṃ kaṭyardhaṃ kṛttivāsasam . maṇiratnaiśca saṃyuktapādaṃ nāgavibhūṣitam . śivanārāyasyaivaṃ kalpayedrūpamuttamam .. * .. mahāvarāhaṃ vakṣyāmi padmahastaṃ gadādharam . tīkṣṇadaṃṣṭrāgraghorāsyaṃ medinīvāmakurparam .. daṃṣṭrāgreṇoddhṛtāṃ dāntāṃ dharaṇīmutpalānvitām vismayotphullanayanāmupariṣṭāt prakalpayet .. dakṣiṇaṃ kaṭisaṃsthantu karantasya prakalpayet . kūrmopari tathā pādamekaṃ nāgendramūrdhani . saṃstūyamānaṃ lokeśaiḥ samantāt parikalpayet .. * .. nārasiṃhañca kartavyaṃ bhujāṣṭakasamanvitam . raudrasiṃhāsanaṃ tadvadvidāritamukhekṣaṇam .. stabdhapīnaśaṭākīrṇaṃ dārayantaṃ diteḥ sutam . vinirgatāntrajālañca dānavaṃ parikalpayet .. vamantaṃ rudhirodgāraṃ bhrukuṭīkuṭilekṣaṇam . yudhyamānañca kartavyaṃ kvacit karaṇabandhanaiḥ .. pariśrāntena daityena tarjyamānaṃ muhurmuhuḥ . daityaṃ pradarśayettatra khaḍgakheṭakadhāriṇam . stūyamānaṃ tathā viṣṇuṃ darśayedamarādhipaiḥ .. * .. tathā trivikramaṃ vakṣye brahmāṇḍākramaṇolvaṇam . vāmapārśve tathā rāhumupariṣṭāt prakalpayet .. aghastādvāmanaṃ tāvat kalpayet sakamaṇḍalum . dakṣiṇe chatrikāṃ vidyānmukhaṃ dīnaṃ pradarśayet . bhṛṅgāradhāriṇaṃ tadvadbalintasyaiva pārśvataḥ .. bandhanañcāpi kurvantaṃ garuḍantasya darśayet .. * .. matsyarūpaṃ tathā mātsyaṃ kaurmaṃ kūrmākṛtiṃ nyaset . evaṃ rūpastu bhagavān kāryo nārāyaṇo hariḥ .. * .. brahmā kamaṇḍaludharaḥ kartavyaḥ sa caturmukhaḥ .. haṃsārūḍhaḥ kvacit kāryaḥ kvacicca kamalāsanaḥ . varṇena padmagarbhābhaścaturbāhuḥ śubhekṣaṇaḥ .. kamaṇḍaluṃ vāmakare srucaṃ haste ca dakṣiṇe . vāme daṇḍadharaṃ tadvat srucañcāpi pradarśayet .. munibhirdevagandharvaiḥ stūyamānaṃ samantataḥ . kurvāṇamiva lokāṃstrīn śuklāmbaradharaṃ vibhum .. mṛgacarmadharañcāpi divyayajñopavītinam . ājyasthālīṃ nyaset pārśve vedāṃśca caturaḥ punaḥ .. vāmapārśve tu sāvitrī dakṣiṇe ca sarasvatī . agre ca ṛṣayastadvat kāryāḥ paitāmahe pade .. * .. kārtikeyaṃ pravakṣyāmi taruṇādityasannibham . kamalodaravarṇābhaṃ sukumāraṃ kumārakam .. geṇḍukaiścīrakairyuktaṃ mayūravaravāhanam . sthānīyakheṭanagare bhujān dvādaśa kalpayet .. caturbhujaḥ karvaṭe syādvane grāme dvibāhukaḥ .. śaktiḥ pāśastathā khaḍgaḥ śaraḥ śūlantathaiva ca . varadaścaiva hastaḥ syādathavābhayado bhavet .. ete dakṣiṇato jñeyāḥ keyūrakaṭakojjvalāḥ . dhanuḥ patākā muṣṭiśca tarjanī ca prasāritā .. kheṭakaṃ tāmracūḍaśca vāmahaste praśasyate . dvibhujasya kare śaktirvāme syāt kukkuṭo'pare .. caturbhuje śaktipāśau vāmato dakṣiṇe tvasiḥ . varado'bhayado vāpi dakṣiṇaḥ syāt turīyakaḥ .. * .. vināyakaṃ pravakṣyāmi gajavaktraṃ trilocanam . lambodaraṃ caturbāhuṃ vyālayajñopavītinam .. svastikarṇaṃ bṛhacchuṇḍamekadaṃṣṭraṃ pṛthūdaram . svaṃ dantaṃ dakṣiṇakare utpalañca tathāpare .. laḍḍūkaṃ paraśuñcaiva vāmataḥ parikalpayet . bṛhatsaṃkṣiptagamanaṃ pīnaskandhāṅghripāṇinam . yuktaṃ buddhikubuddhibhyāmadhastānmūṣikānvitam .. * .. kātyāyanyāḥ pravakṣyāmi rūpaṃ daśabhujantathā . trayāṇāmapi devānāmanukārānukāriṇīm .. jaṭājūṭasamāyuktāmardhendukṛtaśekharām . locanatrayasaṃyuktāṃ pūrṇendusadṛśānanām .. atasīpuṣpavarṇābhāṃ supratiṣṭhāṃ sulocanām . navayauvanasampannāṃ sarvābharaṇabhūṣitām .. sucārudaśanāṃ tadvat pīnonnatapayodharām . tribhaṅgasthānasaṃsthānāṃ mahiṣāsuramardinīm .. triśūlaṃ dakṣiṇe dadyāt khaḍgañcakrantathaiva ca . tīkṣṇabāṇaṃ tathā śaktiṃ dakṣiṇe sanniveśayet .. kheṭakaṃ pūrṇacāpañca pāśamaṅkuśameva ca . ghaṇṭāṃ vā paraśuṃ vāpi vāmataḥ sanniveśayet .. adhastānmahiṣaṃ tadvadviśiraṃskaṃ pradarśayet . śiraśchedodbhavaṃ tadvaddānavaṃ khaḍgapāṇinam .. hṛdi śūlen nirbhinnaṃ niryadantravibhūṣitam . raktaraktīkṛtāṅgañca raktaviṣphuritekṣaṇam .. veṣṭitaṃ nāgapāśena bhrukuṭībhīṣaṇānanam . sapāśavāmahastena dhṛtakeśañca durgayā .. vamadrudhiravaktrañca devyāḥ siṃhaṃ pradarśayet . devyāstu dakṣiṇaṃ pādaṃ samaṃ siṃhoparisthitam .. kiñcidūrdhvaṃ tathā vāmamaṅguṣṭhaṃ mahiṣopari . stūyasānañca tadrūpamamaraiḥ sanniveśayet .. * .. idānīṃ surarājasya rūpaṃ vakṣye viśeṣataḥ . sahasranayanaṃ devaṃ mattavāraṇasaṃsthitam .. pṛthūruvakṣovadanaṃ siṃhaskandhaṃ mahābhujam . kirīṭakuṇḍaladharaṃ pīvarorubhujekṣaṇam .. vajropaladharaṃ tadvannānābharaṇabhūṣitam . pūjitaṃ devagandharvairapsarogaṇasaṃstutam .. chatracāmaraghāriṇyau striyau pārśvetu kārayet . siṃhāsanagataṃ vāpi gandharvagaṇasaṃyutam .. indrāṇīṃ vāmatastasya kuryādutpaladhāriṇīm .. sūta uvāca . prabhākarasya pratimāmidānīṃ śṛṇuta dvijāḥ . rathasthaṃ kārayeddevaṃ padmahastaṃ sulocanam .. saptāśvañcaikacakrañca rathantasya prakalpayet . mukuṭena vicitreṇa padmagarbhasamaprabham .. nānābharaṇabhūṣāḍhyaṃ bhujābhyāṃ dhṛtapuskaram . skandhasthe puṣkare te tu līlayaiva dhṛte sadā .. colakacchannavapuṣaṃ kvaciccitreṣu darśayet . vastrayugmasamopetaṃ caraṇau tejasāvṛtau .. pratīhārau ca kartavyau pārśvayordaṇḍapiṅgalau . kartavyau khaḍgahastau ca pārśvayoḥ puruṣāvubhau .. lekhanīkṛtahastañca pārśve dhātāramavyayam . nānādevagaṇairyuktamevaṃ kuryāddivākaram .. aruṇaḥ sārathistasya padminīpatrasannibhaḥ . aśvau ca balisugrīvāvantasthau tasya pārśvayoḥ .. bhujaṅgaraśmibhirbaddhāḥ saptāśvā raśmisaṃyutāḥ . padmasthaṃ vā hayasthaṃ vā padmahastaṃ prakalpayet .. * .. agnestu lakṣaṇaṃ vakṣye sarvakāmaphalapradam . dīptaṃ suvarṇavapuṣamardhacandrāsanasthitam .. bālārkasadṛśantasya vasanañcāpi darśayet . yajñopavītinaṃ devaṃ lambakūrcadharantathā .. kamaṇḍaluṃ vāmakare dakṣiṇe tvakṣasūtrakam . jvālāvitānasaṃ yuktamajavāhanamujjvalam . kuṇḍasthañcāpi kurvīta mūrdhni saptaśikhānvitam .. * tathā yamaṃ pravakṣyāmi daṇḍapāśadharaṃ vibhum . mahāmahiṣamārūḍhaṃ kṛṣṇāñjanacayopamam .. siṃhāsanagatañcāpi dīptāgnisamalocanam . mahiṣaṃ citraguptañca karālān kiṅkarāṃstathā .. samantāddarśayettasya saumyāsaumyāṃstathā surān .. rākṣasendraṃ tathā vakṣye lokapālañca nairṛ tam . narārūḍhaṃ mahākāyaṃ rakṣobhirbahubhirvṛtam .. khaḍgahastaṃ mahānīlaṃ kajjalācalasannibham . narayuktavimānasthaṃ pītāmbaravibhūṣitam .. * .. varuṇañca pravakṣyāmi pāśahastaṃ mahābalam . śaṅkhasphaṭikavarṇābhaṃ hārakeyūrasaṃvṛtam .. mṛgādhirūḍhaṃ varadaṃ patākādhvajasaṃyutam . bhūṣaṇāvagataṃ śāntaṃ kirīṭavaradhāriṇam .. * .. vāyurūpaṃ pravakṣyāmi dhūmrañca mṛgavāhanam . citrāmbaradharaṃ śāntaṃ yuvānaṃ kuñcitabhruvam . mṛgādhirūḍhaṃ varadaṃ patākādhvajasaṃyutam .. * .. kuverañca pravakṣyāmi kuṇḍalābhyāmalaṅkṛtam . hārakeyūraracitaṃ sitāmbaradharaṃ sadā .. gadādharañca kartavyaṃ varadaṃ mukuṭānvitam . narayuktavimānasthaṃ meṣasthaṃ vāpi kārayet .. varkhena pītavarṇena guhyakaiḥ parivāritam . mahodaraṃ mahākāyaṃ ṛddhyaṣṭakasamanvitam .. guhyakairbahubhiryuktaṃ dhanavyagrakaraistathā .. * .. tathaiveśaṃ pravakṣyāmi dhavalaṃ dhavalekṣaṇam . triśūlapāṇinaṃ devaṃ tryakṣaṃ vṛṣagataṃ vibhum .. * .. mātṝṇāṃ lakṣaṇaṃ vakṣye yathāvadanupūrbaśaḥ . brahmāṇī brahmasadṛśī caturvaktrā caturbhujā . haṃsādhirūḍhā kartavyā sākṣasūtrakamaṇḍaluḥ .. * .. maheśvarasya rūpeṇa tathā māheśvarī matā . jaṭāmukuṭasaṃyuktā vṛṣasthā candraśekharā . kapālaśūlakhaṭvāṅgavaradātha caturbhujā .. * .. kumārarūpā kaumārī mayūravaravāhanā . raktavastradharā tadvacchūlaśaktidharā tathā .. hārakeyūrasampannā kṛkavākudharā tathā .. * .. vaiṣṇavī viṣṇusadṛśī garutmati samāsthitā . caturbāhuśca varadā śaṅkhacakragadādharā . siṃhāsanagatā vāpi bālakena samanvitā .. * .. vārāhīñca pravakṣyāmi mahiṣoparisaṃsthitām . varāhasadṛśīṃ devīṃ ghaṇṭācāmaradhāriṇīm . gadācakradharāntadvaddānavendravināśinīm .. * .. indrāṇīmindrasadṛśīṃ vajraśūlagadāgharām . gajāsanagatāndevīṃ locanairbahubhirvṛtām . taptakāñcanabarṇābhāṃ sarvābharaṇabhūṣitām .. * .. tīkṣṇakhaḍgadharāntadvadvakṣye yogīśvarīmimām . dīrghajihvāmūrdhvakeśīmasthikhaṇḍaiśca maṇḍitām . daṃṣṭrākarālavadanāṃ kuryāccaiva kṛśodarīm .. * .. kapālamālinīṃ devīṃ muṇḍamālāvibhūṣitām . kapālaṃ vāmahaste tu māṃsaśoṇitapūritam .. sakeśantu śiro nyasya śastrikā dakṣiṇe tathā . gṛdhrasthā vāyasasthā vā nirmāṃsā vigatodarī . karālavadanā tadvat kartavyā sā trilocanā .. * .. cāmuṇḍā baddhaghaṇṭā ca dbīpicarmadharā śivā . digvāsā kālikā tadvadrāsabhasthā kapālinī .. suraktapuṣpābharaṇā vardhanī dhvajasaṃyutā . vināyakañca kurvīta mātṝṇāmantike sadā .. vīreśvaraśca bhagavān vṛṣārūḍho jaṭādharaḥ . vīṇāhastastriśūlī ca mātṝṇāmagrato bhavet .. * .. śriyandevīṃ pravakṣyāmi nave vayasi saṃsthitām . suyauvanāṃ pīnagaṇḍāṃ raktoṣṭhīṃ kuñcitabhruvam .. pīnonnatastanataṭāṃ maṇikuṇḍaladhāriṇīm . sumaṇḍalaṃ mukhaṃ tasyāḥ śiraḥ sīmantabhūṣitam .. padmasvastikaśaṅkhairvā bhūṣitāṃ kuntalālakaiḥ . kañcukābaddhagātrau ca hārabhūṣau payodharau .. nāgahastopamau bāhū keyūrakaṭakojjvalau . padmaṃ haste ca dātavyaṃ śrīphalaṃ dakṣiṇe kare .. mekhalābharaṇāntadbattaptakāñcanasuprabhām . nānābharaṇasampannāṃ śobhanāmbaradhāriṇīm . pārśve tasyāḥ striyaḥ kāryāścāmaravyagrapāṇayaḥ padmāsanopaviṣṭāntu padmasiṃhāsanasthitām .. karibhyāṃ snāpyamānā sā bhṛṅgārābhyāmanekaśaḥ . pratipālayantau kariṇau bhṛṅgārābhyāṃ tathāparau .. stūyamānā ca lokeśaistathā gandharvaguhyakaiḥ .. * .. tathaiva yakṣiṇī kāryā siddhāsuraniṣevitā . pārśvayoḥ kalasau tasyāstoraṇe devadānavāḥ .. nāgāścaiva tu kartavyāḥ khaḍgakheṭakadhāriṇaḥ . adhastātprakṛtisteṣāṃ nābherūrdhañca pauruṣī .. phaṇāśca mūrdhi kartavyā dbijihvā bahavaḥ samāḥ . piśācā rākṣasāścaiva bhūtavetālajātayaḥ .. nirmāṃsāścaiva te sarve raudrā vikṛtarūpiṇaḥ . kṣetrapālaśca phartavyo jaṭilo vikṛtānanaḥ .. digvāsā jaṭilastadbat śvagomāyuniṣevitaḥ . kapālaṃ vāmahaste tu śiraḥ keśasamāvṛtam . dakṣiṇe śastrikāṃ dadyādasurakṣayakāriṇīm .. * .. athātaḥ saṃpravakṣyāmi dvibhujaṃ kusumāyudham . pārśve cāśvamukhaṃ tasya makaradhvajasaṃyutam .. dakṣiṇe puṣpabāṇañca vāme puṣpamayaṃ dhanuḥ . prītiḥ syāddakṣiṇe tasya bhojanopaskarānvitā .. ratistu vāmapārśve ca śayanopaskarānvitā . paṭaśca paṭahaścaiva kharaḥ kāmāturastathā .. pārśvato jalavāpī ca vanaṃ nandanameva ca . suśobhanaśca kartavyo bhagavān kusumāyudhaḥ .. saṃsthānamīṣadraktaṃ syādvismayaṃ viśvanetrakam . etaduddeśataḥ proktaṃ pratiṃmālakṣaṇaṃ mayā .. vistareṇa na śaknoti bṛhaspatirapi dvijāḥ .. iti matsyapurāṇe devārcānukīrtane pratimālakṣaṇaṃ nāma 232 . 233 . 234 . 235 adhyāyāḥ .. * .. sā dbividhā . sthāpanarūpā svayaṃ vyaktarūpā ca . yathā -- śrīsadāśiva uvāca .
     śṛṇu devi ! pravakṣyāmi tadaṃśāvasathaṃ hareḥ .
     sthāpanañca svayaṃ vyaktaṃ dvividhaṃ tat prakīrtitam ..
     śilāmṛddārulauhādyaiḥ kṛtvā pratikṛtiṃ hareḥ .
     śrautasmārtāgamaiḥ proktā kriyāsaṃsthāpanā hi tata ..
     tatsthāpanamiti proktaṃ svayaṃ vyaktaṃ hi me śṛṇu .
     yasmiṃstu nihito viṣṇuḥ svayameva nṛṇāṃ bhuvi ..
     pāṣāṇadārvorātmeśaḥ svayaṃ vyaktaṃ hi tat smṛtam .
     svayaṃ vyakte sthāpane vā pūjayenmadhusūdanam ..
     devatānāṃ maharṣīṇāmarcanārthaṃ sanātanaḥ .
     svayameva jagannāthaḥ sānnidhyaṃ yāti keśavaḥ ..
     yasya yadvigrahe bhāgyaṃ tadevāvirabhūdbhuvi .
     tadeva pūjayennityantasminneva ramet sadā ..
     śriyo'ṅkaśāyī deveśo vidherarcyaḥ śubhānane ! .
     sa evekṣvākunāthānāṃ tapasāvirabhūdbhuvi ..
     mayāpi kāśyāṃ saṃpūjyo mādhavaḥ kaluṣāpahaḥ .
     dakṣiṇodadhitīre tu nīlādrau puruṣottame ..
     dārurūpī jagannātho brahmaṇā sthāpitaḥ svayam .
     sa eva pūjyaḥ sarveṣāṃ lokānāṃ svalu pārvati ! ..
     naranārāyaṇaḥ sākṣāt pūjyo vadarikāśrame .
     gadādharo gayāyāntu prayāge mādhavastathā ..
     mādhavo vidhivat pūjyo gaṅgāsāgarasaṅgame .
     kapālamocane tīrthe kaliṅge'rcyo haristathā ..
     viṣṇuśca bahiraṅge tu bhīmamūrtiḥ śive yataḥ .
     dvārakāyāṃ vāsudevaḥ kurukṣetre raṇeśvaraḥ ..
     nārāyaṇo vyaṅkaṭādrau pūjyo nityaṃ sanātanaḥ .
     svayaṃ śrībhagavān kṛṣṇo dhāmni vṛndāvane śubhe ..
     govindaḥ keśavo nandayaśodānandano vibhuḥ .
     pūjyo madanagopālagovardhanadharādikaḥ ..
     caturaśītike krośe brahmāṇḍātītake śive ! .
     kalindanandinītīre mahāpralayavarjite ..
     sadaiva kārṣṇairabhyarcyaḥ śrīgopījanavallabhaḥ .
     yatra yatra harerarcā svayaṃ vyaktā śubhānane ! ..
     sthānaṃ tīrthaṃ tathā kṣetraṃ yajñadānamahotsavam .
     saṃkīrtanaṃ sarvabhaktistathā kārṣṇādikaṃ janam ..
     kāyena manasā vācā bhaktyā devi ! punaḥ punaḥ .
     tatra tatra samāgamya rame'haṃ saṃvyavasthitaḥ ..
     nāṣṭāṅgayogajaṃ jñānamarcāyāṃ vindate nṛṇām .
     cakṣuṣorviṣayaṃ prāpya dadāti phalamīpsitam ..
     sarvāvasthāsu saurabhyamarcāyāṃ labhate naraḥ .
     aṅgānāmapi sānnidhyaṃ sarvadā pṛthivītale ..
     jambudvīpe mahāpuṇye varṣe vai bhārate śubhe .
     arcāyāṃ sannidhirviṣṇornetareṣu kadācana ..
     tasmādvai bhārataṃ varṣaṃ munibhistridaśairapi .
     sevitaṃ satataṃ sumru ! tapoyajñakriyādibhiḥ ..
     bhārate'smin mahāvarṣe nityaṃ sannihito hariḥ .
     indradyumne tathā kaurme siṃhādrau vadarīvane ..
     kāśyāṃ prayāge some ca śālagrāmācale tathā .
     nārāyaṇācale some varāhe vāmanāśrame .
     evamādyāḥ svayaṃ vyaktāḥ sarvakāmaphalapradāḥ ..
     svayameva hi sānnidhyaṃ yasmin yāti janārdanaḥ .
     tasminneva svayaṃ vyaktaṃ vasanti munayaḥ śubhāḥ ..
     mahābhāgavataśreṣṭho vidhinā sthāpya keśavam .
     mantreṇa kuryāt sānnidhyaṃ sthāpanaṃ tadviśiṣyate ..
     na tu śāktādibhiḥ kāryaṃ mukundasthāpanādikam .
     śrīharerarcanaṃ karma yātrotsavamathādhvaram ..
     yatkiñcidvaiṣṇavaiḥ kāryamaparaṃ mandirādikam .
     dhruvaṃ viṣṇurna gṛhṇāti kṛtametadbahirmukhaiḥ ..
iti pādmottarakhaṇḍe 73 adhyāyaḥ .. * .. bhagavatyāḥ pratimārādhanavidhiryathā -- brahmovāca .
     śṛṇu tasyāḥ surādhyakṣa ! ārādhanavidhiṃ param .
     yathā sā toṣitā pūrbaṃ śaṅkarādyaiḥ phalepsubhiḥ ..
     karmayajñena deveśa ! tathā tvamapi pūjaya ..
     śambhuḥ pūjayate devīṃ mantraśaktimayīṃ śubhām .
     akṣamālākaro nityaṃ tenāsau vibhurīśvaraḥ ..
     ahaṃ śailamayīṃ devīṃ yajāmi surasattama ! .
     tena brahmatvamevedaṃ mayā prāptaṃ sudurlabham ..
     indranīlamayīṃ devīṃ viṣṇurarcayate sadā .
     viṣṇutvaṃ prāptavāṃstena adbhutaikaṃ sanātanam ..
     devīṃ hemamayīṃ kāntāṃ dhanado'rcayate sadā .
     tenāsau dhanado devo dhaneśatvamavāptavān ..
     viśvedevā mahātmāno raupyāṃ devīṃ manoharām .
     yajanti vidhivadbhaktyā tena viśvatvamāpnuyuḥ ..
     vāyuḥ pūjayate bhaktyā devīṃ pittalasambhavām .
     vāyutvaṃ tena tat prāptamanaupamyaṃ guṇāvaham ..
     vasavaḥ kāṃsikāṃ devīṃ pūjayante vidhānataḥ .
     prāpnavanto mahātmāno vasutvaṃ sumahodayam ..
     aśvinau pārthivīṃ devīṃ pūjayantau vidhānataḥ .
     tena tāvaśvinau devau divyadehaṃ gatāvubhau ..
     sphāṭikāṃ śobhanāṃ devīṃ varuṇo'rcayate sadā .
     varuṇatvaṃ hi saṃprāptaṃ tena ṛddhyā samanvitam ..
     devīmannamayīṃ puṇyāmagniryajati bhāvitaḥ .
     agnitvaṃ prāptavāṃstena tejorūpasamanvitam .
     tāmrāṃ devīṃ sadākālaṃ bhaktyā devo divākaraḥ .
     arcate tatra samprāptaṃ tena sūryatvamuttamam ..
     muktāśailamayīṃ devīṃ somaḥ pūjayate sadā .
     tena somo'pi saṃprāptaḥ somatvaṃ satatojjghalam ..
     pravālakamayīṃ devīṃ yajante pannagottamāḥ .
     tena nāgāstu bhogāḍhyāḥ prayāntyete paraṃ padam ..
     kṛṣṇāyasamayīṃ devīṃ pūjayantyasurottamāḥ .
     rākṣasāśca mahātmānastena te'mitavikramāḥ ..
     trapusīsamayīṃ devīṃ piśācāḥ pūjayanti tām .
     tena ṛddhibalopetāḥ prayānti paramaṃ padam ..
     trailohikāṃ sadā devīṃ yajante guhyakādayaḥ .
     tena bhogabalopetāḥ prayāntīśvaramandiram ..
     vajralauhamayīṃ devīṃ yajante mātaraḥ sadā .
     mātṛtvaṃ prāpya tāḥ sarvāḥ prayānti paramaṃ padam ..
     evaṃ devāḥ sagandharvāḥ piśācoragarākṣasāḥ .
     pūjayante sadākālaṃ carcikāṃ suranāyikām ..
     tathā tvamapi devendra ! yadīcchasi parāṃ gatim .
     śivāṃ maṇimayīṃ pūjya labhase manasepsitān ..
     kāmān suravarādhyakṣa ! kāmikaiḥ pūjitā sadā .
     dadāti sarvalokānāṃ cintāmaṇiryathā śivā ..
api ca .
     hematāmnā ca mṛdbārkṣī śailācitrāyasāpi vā .
     śaktiśūle sthitā devī sarvakāmaphalapradā ..
     yo yasya āyudhaḥ proktastasmiṃstāṃ pratipūjayet .
     devī śaktyarcitā puṃsāṃ kāmāyuḥsutasaukhyadā ..
     śūle saṃpūjitā vatsa ! sarvaṃ bhavati pūjitam .
     vārkṣīṃ vā śailajāṃ vāpi ratnadhātumayīmapi ..
     vidhinā śāstradṛṣṭena daśavāhutrilocanām .
     kārayedbhaktimān yastu devīṃ śāstraviśāradaḥ ..
sthāpanavidhiryathā --
     sarvaśaileṣṭakāṣṭhotthaṃ gṛhaṃ vāstuvibhājitam .
     valabhīmaṇḍapaṃ vatsa ! tāsāntu sthāpane śubham ..
     gandhanaivedyadhūpena balimālyavibhūṣaṇaiḥ .
     adhivāsanapūrbāstu sthāpanīyāstu tadvidaiḥ ..
     vedadhvanimahāghoṣaiḥ strīsaṅgītopaśobhitam .
     kartavyaṃ sthāpanaṃ tāsāṃ bahuvāditranāditam ..
     rātrau jāgaraṇaṃ tatra devyāḥ pūjārthavṛddhaye .
     sarvalakṣaṇasampūrṇaṃ sarvopakaraṇānvitam ..
     vāpīkūpataḍāgādivāṭikāvanaśobhitam .
     veśyātūryopasampannaṃ dhvajacchatravibhūṣitam ..
     ghaṇṭādarpaṇadīpādi deyaṃ dravyaṃ nirūpitam .
     ghaṇṭikā tatra ṣaṣṭyādi dinasaṃkhyārthasiddhaye ..
     kartavyā ekamekaṃ vā yathākālaparicchide .
     anena vidhinā yastu mātaraḥ sthāpayennaraḥ .
     ihātra pūjanīyastu mṛto yāti parāṃ gatim ..
iti devīpurāṇe mātṛpratiṣṭhāmahābhāgyam .. * .. alpabuddhīnāṃ pratimāsu devatvaṃ yathā --
     agnau kriyāvatāṃ devo hṛdi devo manīṣiṇām .
     pratimā svalpabuddhīnāṃ jñānināṃ sarvato hariḥ ..
api ca .
     agnau kriyāvatāmasmi hṛdi cāhaṃ manīṣiṇām .
     pratimā svalpabuddhīnāṃ jñānināmasmi sarvataḥ .. * ..
     pratimāṃ lakṣaṇavatīṃ yaḥ kuryāccaiva mānavaḥ .
     keśavasya paraṃ lokamakṣayaṃ pratipadyate ..
     ṣaṣṭivarṣasahasrāṇāṃ sahasrāṇi mahāmune ! ..
     krīḍate devavattatra apsarobhiḥ sakinnaraiḥ ..
     yaḥ sthāpayeddharerarcāṃ supraśaste niveśane .
     puruṣaḥ kṛtakṛtyatvānnainañca maraṇaṃ nayet .. * ..
     saṃsthāpya pratimāṃ viṣṇorhemarūpyasuśailajām .
     ratnajāṃ raitikīṃ vāpi bahistīrthe gṛhe'pi vā ..
     mahāsnānena govindaṃ samyak saṃsnāpya mānavaḥ .
     yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnotyasaṃśayam ..
ityagnipurāṇam ..

pratimānaṃ, klī, (pratimīyate'neneti . prati + mi mā vā + lyuṭ .) prativimvam . vāhitthasyādhobhāgaḥ . ityamaraḥ . 2 . 10 . 36, 2 . 8 . 39 . asya vāhitthasyādhobhāgo dantayormadhyaṃ pratimānamucyate pratimīyate anena pratimānaṃ ḍu miña na kṣepe anaṭmimyoriti ṅā . pratimānaṃ praticchāyā gajadantāntarālayoriti rudraḥ . iti bharataḥ .. (yathā, mahābhārate . 8 . 28 . 29 .
     pratimāneṣu kumbhaṣu dantaveṣṭeṣu cāpare .
     nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ ..
hastilalāṭadeśaḥ . iti mahābhārataṭīkāyāṃ nīlakaṇṭhaḥ . 6 . 45 . 27 .. * .. sādṛśyam . yathā, ṛgvede . 1 . 32 . 7 .
     vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan .
     purutrā vṛtro aśayadvyastaḥ ..
pratimānaṃ sādṛśyam . iti tadbhāṣye sāyanaḥ .. pratinidhiḥ . yathā, ṛgvede . 6 . 18 . 12 .
     nāsya śatrurna pratimānamasti . pratimānaṃ pratinidhirnāsti . iti tadbhāṣye sāyanaḥ .. * .. dṛṣṭāntam . yathā, bhāgavate . 7 . 4 . 35 .
     yaṃ sādhugāthāsadasi ripavo'pi surā nṛpa ! .
     pratimānaṃ prakurvanti kimutānye bhavādṛśāḥ ..
tathā ca mahābhārate . 9 . 2 . 36 .
     ugrāyudhaśca vikrāntaḥ pratimānaṃ dhanuṣmatām .. dhānyādiparimāṇanirdhārārthaprasthadroṇādikam . yathā, yājñavalkye . 2 . 100 .
     tulādhāraṇavidvadbhirabhiyuktastulāśritaḥ .
     pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ ..
manusaṃhitāyāntu . 8 . 403 . śloke pratīmānaṃ ityeva dṛśyate ..)

pratimārgakaḥ, puṃ, (pratidiśaṃ mārgo gamanapanthā yasya . kap .) puraviśeṣaḥ . yathā --
     vyomacāripuraṃ śaubhamudraṅkaḥ pratimārgakaḥ .. iti jaṭādharaḥ ..
     hariścandrapuraṃ śaubhamudraṅkaḥ pratimārgakaḥ .. iti trikāṇḍaśeṣaśca ..

[Page 3,263a]
pratimuktaḥ, tri, (pratimucyate smeti . prati + muc + ktaḥ .) parihitavastrādiḥ . ityamaraḥ . 2 . 8 . 65 .. (parityaktaḥ . yathā, raghuḥ . 4 . 43 .
     gṛhītapratimuktasya sa dharmavijayī nṛpaḥ .
     śriyaṃ mahendranāthasya jahāra na tu medinīm ..
baddhaḥ . yathā, bhāgavate . 3 . 18 . 10 .
     na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇantyabhadra .. pratinivṛttaḥ . vicyutaḥ . yathā, mārkaṇḍeye . 15 . 1 .
     narakāt pratimuktastu kṛmiḥ patitayājakaḥ .. pratyarpitaḥ . yathā, raghuḥ . 16 . 59 .
     tadbadhnatībhirmadarāgaśobhāṃ vilocaneṣu pratimuktamāsām ..)

pratiyatnaḥ, puṃ, (pratiyatyate iti . prati + yat prayatne + yajayācayataricchapraccharakṣo naṅ . 3 . 3 . 90 . iti naṅ .) lipsā . vāñchā . upagrahaḥ . vandī . ityamaraḥ . 3 . 3 . 106 .. nigrahādiḥ . sato guṇāntarādhānam . iti bharataḥ .. saṃskāraḥ . iti svāmī .. (yathā, māghe . 3 . 54 .
     sugandhitāmapratiyatnapūrbāṃ vibhranti yatra pramadāya puṃsām .. yatra puri na pratiyatnaḥ saṃskāraḥ pūrbo yasyāstām . iti taṭṭīkāyāṃ mallināthaḥ ..) grahaṇādiḥ . iti rāmāśramaḥ .. pratigrahaḥ . iti mukuṭaḥ ..
     pratiyatnastu saṃskāralipsopagrahaṇeṣu ca .. iti medinī . ne, 196 .. racanā . iti jaṭādharaḥ .. prayatnavati, tri . iti trikāṇḍaśeṣaḥ ..

pratiyātanā, strī, (pratiyātyate anayā iti . prati + yat + ṇic + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc .) pratimā . ityamaraḥ . 2 . 10 . 36 .. (yathā, māghe . 3 . 34 .
     anirvidā yā vidadhe vidhātrā pṛthvī pṛthivyā pratiyātaneva ..) tulyayātanā ca ..

pratiyogaḥ, puṃ, pratiyujyata iti . prati + yuj + bhāve ghañ .) virodhaḥ . (punarudyogaḥ . yathā, bhāgavate . 4 . 10 . 22 .
     iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ .
     śuśrāva śabdaṃ jaladheriveritaṃ nabhasvato dikṣu rajo'nvadṛśyata ..
pratiyogaḥ punarudyogaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

pratiyogī, [n] tri, (pratirūpaṃ yujyate iti . prati + yuj + ghinuṇ .) virodhī . yathā -- sādhyavatpratiyogikānyonyābhāvāsāmānādhikaraṇyam . iti cintāmaṇiḥ .. satpratipakṣaḥ . yathā -- pratiyoginaṃ dṛṣṭvā pratiyogī nivartate . iti prācīnakārikā ..

[Page 3,263b]
pratirambhaḥ, puṃ, (prati + lambha + bhāve ghañ . lasya raḥ .) pratilambhaḥ . iti dvirūpakoṣaḥ ..

pratirūpaṃ, klī, (pratigataṃ pratikṛtaṃ vā rūpamiti prādisamāsaḥ .) pratimā . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 7 . 10 . 21 .
     bhavān me khal bhaktānāṃ sarveṣāṃ pratirūpadhṛk .. tri, pratigataṃ rūpamasya . anurūpaḥ . yathā, mahābhārate . 1 . 102 . 61 .
     ātmanaḥ pratirūpo'sau labdhaḥ patiriti sthite .
     bicitravīryaṃ kalyāṇyau pūjayāmāsatuḥ śubhe ..
dānavaviśeṣe, puṃ . yathā, mahābhārate . 12 . 227 . 51 .
     viśvajit pratirūpaśca vṛṣāṇḍo viṣkaro madhuḥ ..)

pratirūpakaṃ, klī, (pratirūpa + svārthe kan .) prativimbam . iti jaṭādharaḥ .. (yathā, mahābhārate . 12 . 59 . 49 .
     agnidairgaradaiścaiva pratirūpakakārakaiḥ .
     śreṇīmukhyopajāpena vīrudhaśchedanena ca ..
)

pratirodhaḥ, puṃ, (pratirudhyate aneneti . prati + rudh + karaṇe ghañ .) tiraskāraḥ . iti vyutthānaśabdaṭīkāyāṃ bharataḥ .. (prati + rudh + kartari ac .) satpratipakṣaḥ . yathā . pakṣasādhyasādhanāprasiddhisvarūpā siddhivādhapratirodhānāṃ nirāsaḥ . iti savyabhicāraśiromaṇiḥ ..

pratirodhakaḥ, puṃ, (pratiruṇaddhi pratirudhya cauryaṃ karotīti . prati + rudh + ṇvul .) coraḥ . iti hemacandraḥ . 3 . 45 ..

pratirodhī, [n] puṃ, (pratiruṇaddhīti . prati + rudh + ṇiniḥ . pratirodhastiraskāro'styasyeti vā . pratirodha + iniḥ .) cauraḥ . ityamaraḥ . 2 . 10 . 25 ..

pratilambhaḥ, puṃ, (prati + lambha + bhāve ghañ .) lābhaḥ . tatparyāyaḥ . lambhanam 2 . iti hemacandraḥ .. yathā, śrīharṣaḥ .
     naiva naḥ priyatamobhayathāsau yadyamuṃ na vṛṇute vṛṇute vā .
     ekato hi dhigamūmaguṇajñāmanyataḥ kathamadaḥpratilambhaḥ ..


pratilomaḥ, tri, (pratigataṃ loma ānukūlyaṃ yasmāditi . ac pratyanvavapūrbātsāmalomnaḥ . 5 . 4 . 75 . iti samāsānto'cpratyayaḥ .) vāmaḥ . iti hemacandraḥ .. (yathā, harivaṃśe . 127 . 14 .
     bahūni pratilomāni purā sa kṛtavān mayi .
     kṛṣṇo nārada ! soḍhāni bhrātetisma mayānadha ! ..
) vilomaḥ . yathā --
     tāvubhāvapyasaṃskāryāviti dharmo vyavasthitaḥ .
     vaiguṇyājjanmanaḥ pūrba uttaraḥ pratilomataḥ ..
iti mānave . 9 . 68 ..

pratilomajaḥ, tri, (pratilomāt jāyate iti . pratiloma + jan + ḍaḥ .) pratilomajātaḥ . uttamavarṇāyāṃ adhamavarṇājjātaḥ . yathā --
     saṃkīrṇayonayo ye tu pratilomānulomajāḥ .
     anyonyavyatiṣaktāśca tān pravakṣyāmyaśeṣataḥ ..
iti mānave 10 adhyāye ..

prativacaḥ, [s] klī, (pratirūpaṃ vacaḥ .) pratyuttaram . iti hemacandraḥ .. (yathā, devībhāgavate . 1 . 11 . 54 .
     somaḥ śakravacaḥ śrutvā kiñcit krodhasamākulaḥ .
     bhaṅgyā prativacaḥ prāha śakradūtaṃ tadā śaśī ..
)

prativacanaṃ, klī, (pratirūpaṃ vacanam .) prativākyam . uttaram . iti trikāṇḍaśeṣaḥ .. (yathā, kalāvilāse . 2 . 9 .
     na dadāti prativacanaṃ vikrayakāle śaṭho baṇig maunī .
     nikṣepapāṇipuruṣaṃ dṛṣṭvā sambhāṣaṇaṃ kurute ..
pratinirdeśaḥ . iti niruktam . 6 . 3 . 6 ..)

prativasathaḥ, puṃ, (prativasatyasminniti . prati + vas + bāhulakāt atha .) grāmaḥ . iti hemacandraḥ . 4 . 27 ..

prativāk, [c] strī, (pratirūpā vāk .) uttaram . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 72 . 71 .
     lāṅgulacālanaṃ kṣveḍā prativāco vivartanam .
     dantadarśanamārāvastato yuddhaṃ pravartata ..
)

prativākyaṃ, klī, (pratirūpaṃ vākyam .) uttaram . ityamaraḥ . 1 . 6 . 10 ..

prativāṇiḥ, strī, (pratirūpā vāṇiḥ .) pratyuktiḥ . pratyuttaram . iti bhūriprayogaḥ ..

prativādī, [n] tri, (prativādo'syāstīti iniḥ . yadvā, pratikūlaṃ vadatīti . prati + vad + ṇiniḥ .) pratipakṣaḥ . yathā --
     yadā tvevaṃvidhaḥ pakṣaḥ kalpitaḥ pūrbavādinā .
     dadyāttatpakṣasambandhaṃ prativādī tadottaram ..
iti vyavahāratattve bṛhaspativacanam ..

prativāsaraḥ, puṃ, (pratigato vāsaram .) pratidinam . taddinam . iti hārāvalī . 169 .. (klī, vāsaraṃ vāsaraṃ pratīti samāse . pratidinam . yathā, rājataraṅgiṇyām . 2 . 127 .
     bhūteśabardhamāneśavijayeśānapaśyataḥ .
     niyamo rājakāryeṣu tasyābhūt prativāsaram ..
)

prativāsī, [n] tri, (pratyāsannaṃ vasatīti . prati + vas + ṇiniḥ .) āsannagṛhī . nikaṭasthāyī . paḍasi iti bhāṣā . prativasatīti grahāditvāṇṇinpratyayaniṣpannaḥ ..

prativimbaṃ, klī, (pratirūpaṃ vimbamiti . kugatiprādayaḥ . 2 . 2 . 18 . iti samāsaḥ .) pratimā . praticchāyā . ityamaraḥ . 2 . 10 . 36 .. (yathā, pañcadaśyām . 1 . 15 .
     cidānandamayabrahmapratibimbasamanvitā .
     tamorajaḥsattvaguṇā prakṛtirdvividhā ca sā ..
)

prativiṣā, strī, (pratīpaṃ viṣaṃ yasyāḥ .) ativiṣā . ityamaraḥ . 2 . 4 . 99 .. ātaisa iti bhāṣā .. (yathā, suśrute uttaratantre . 40 aḥ .
     mahauṣadhaṃ prativiṣā mustaṃ cetyāmapācanāḥ .. asyāḥ paryāyo yathā --
     viṣā tvativiṣā viśvā śṛṅgī prativiṣāruṇā .
     śuklakandā copaviṣā bhaṅgarā dhuṇavallabhā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

prativiṣṇu, klī, viṣṇuṃ viṣṇuṃ prati . iti mugdhabodhavyākaraṇam ..

prativiṣṇukaḥ, puṃ, (pratigato viṣṇuryasminniti . prativiṣṇurmucukundo nṛpatiḥ . tannāmnā kāyati prakāśate iti . kai + kaḥ .) mucukundavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā --
     mucukundaḥ kṣattravṛkṣaścitrakaḥ prativiṣṇukaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

prativeśaḥ, puṃ, (pratyāsano veśo niveśaḥ . prativiśatyatreti ādhāre ghañ vā .) prativāsigṛham . āsannagṛhiṇāṃ gṛham . iti śabdaratnāvalī .. (tri, āsannavartī . yathā, ṛgvede . 10 . 66 . 13 .
     kṣetrasya patiṃ prativeśamīmahe . prativeśaṃ samīpe vartamānam . iti tadbhāṣye sāyanaḥ ..)

prativeśavāsī, [n] tri, (prativeśe vasatīti . vas + ṇiniḥ .) prativāsī . yathā --
     no jāne prativeśavāsini guroḥ kiṃ bhāvi sambhāvitam . ityalaṅkārakaustubham ..

prativeśī, [n] tri, (prativeśa āsannavartigṛhamasyāstīti . iniḥ .) prativāsī . iti śabdaratnāvalī .. (yathā, mṛcchakaṭike 3 aṅke .
     dṛṣṭvā prabhātasamaye prativeśivargo doṣāṃśca me vadati karmaṇi kauśalañca ..)

pratiśāsanaṃ, klī, (prati + śās + bhāve lyuṭ .) āhūya bhṛtyādīnāṃ kārye preraṇam . ityamaraḥ ..

pratiśiṣṭaṃ, tri, (pratigataṃ śiṣṭamavaśiṣṭam .) pratyākhyātam . (prati + śās + ktaḥ .) preṣitam . iti trikāṇḍaśeṣaḥ ..

pratiśyā, strī, (pratiśyāyate iti . prati + śyaiṅa gatau + ātaścopasarge . 3 . 1 . 136 . iti kaḥ . ṭāp .) pratiśyāyaḥ . iti śabdaratnāvalī ..

pratiśyāyaḥ, puṃ, (pratikṣaṇaṃ śyāyate iti . prati + śyai + śyādvadhāsrusaṃmvratīṇeti . 3 . 1 . 141 . iti ṇaḥ .) pīnasarogaḥ . ityamaraḥ . 2 . 6 . 51 .. (yathā, suśrute sūtrasthāne 45 adhyāye .
     pārśvaśūle pratiśyāye vātaroge galagrahe .. asya sakāraṇalakṣaṇaṃ samprāptiśca yathā --
     sandhāraṇājīrṇarajo'tibhāṣyakrodhartuvaiṣamyaśiro'bhitāpaiḥ .
     prajāgarātisvapanāmbuśītairavaśyayā maithunavāṣpadhūmaiḥ ..
     saṃstyānadoṣe śirasi pravṛddho vāyuḥ pratiśyāyamudīrayettu .
     ghrāṇārtitodaiḥ śvayathurjalābhaḥ srāvo'nilāt sasvanamūrdhvarogaḥ ..
     nāsāgrapākajvaravaktraśoṣatṛṣṇoṣṇapītasravaṇāni pittāt .
     kāsārucisrāvanayanaprasekāḥ kaphādguruḥ srotasi cāpi kaṇḍūḥ ..
     sarvāṇi rūpāṇi tu sannipātāt syuḥ pīnase tīvraruje'tiduḥkhe .
     sarvo'tivṛddho'hitabhojanāttu duṣṭapratiśyāya upekṣitaḥ syāt ..
iti carake cikitsāsthāne ṣaḍviṃśe'dhyāye ..)

pratiśrayaḥ, puṃ, (pratiśrīyate asminniti . prati + śri + ādhāre ac .) yajñaśālā . iti jaṭādharaḥ .. sabhā . āśrayaḥ . iti medinī . ye, 122 .. okaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 166 . 4 .
     sa samyak pūjayitvā taṃ vipraṃ vipraṣabhastadā .
     dadau pratiśrayantasmai sadā sarvātithivrataḥ ..
nivāsaḥ . yathā, manau . 10 . 51 .
     caṇḍālaśvapacānāntu bahirgrāmāt pratiśrayaḥ .. pratiśrayo nivāsaḥ . iti medhātithiḥ ..)

pratiśravaḥ, puṃ, (prati + śru + ṛdorap . 3 . 3 . 57 . iti ap .) aṅgīkāraḥ . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 3 . 424 .
     iti so'bhīṣṭasaṃprāptau kārayitvā pratiśravam .
     dūramutkrāntamaryādaḥ saṅgamaṃ tamayācata ..
)

pratiśrut, strī, (pratirūpaṃ śrūyate iti . prati + śru + sampadāditvāt kvip .) pratidhvaniḥ . ityamaraḥ . 1 . 6 . 25 .. (yathā, raghau . 13 . 40 .
     yasyāyamantarhitasaudhabhājaḥ prasaktasaṅgītamṛdaṅgadhoṣaḥ .
     viyadgataḥ puṣpakacandraśālāḥ kṣaṇaṃ pratiśrunmukharāḥ karoti ..
)

pratiśrutaḥ, tri, (pratiśrūyate smeti . prati + śru + ktaḥ .) aṅgīkṛtaḥ . ityamaraḥ . 3 . 2 . 109 ..

pratiṣiddhaḥ, tri, (prati + sidh + ktaḥ .) pratiṣedhaviṣayaḥ . niṣiddhaḥ . yathā . apratiṣiddhamanumataṃ bhavatīti dattakacandrikā .. (yathā ca --
     sarvartuṣu divāsvāpaḥ pratiṣiddho'nyatra grīṣmāt .. iti suśrute śārīrasthāne caturthe'dhyāye ..)

pratiṣeddhā, [ṛ] tri, (prati + sidh + tṛc .) pratiṣedhakartā . tatparyāyaḥ . māśabdikaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 181 . 10 .
     yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit .
     tiṣṭhanti bahavo lokāstadā pāpeṣu karmasu ..
)

pratiṣedhaḥ, puṃ, (prati + sidh + bhāve + ghañ .) niṣedhaḥ . yathā, malamāsatattve .
     prādhānyantu vidheryatra pratiṣedhe'pradhānatā .
     paryudāsaḥ sa vijñeyo yatrottarapadena nañ ..


pratiṣedhakaḥ, tri, (pratiṣedhatīti prati + sidh + ṇvul .) pratiṣedhakartā . yathā agnipurāṇe .
     ṣaṣṭivarṣasahasrāṇāṃ sahasrāṇi vaseddivi .
     yo'numantāpi bhavati niraye pratiṣedhakaḥ ..


[Page 3,264c]
pratiṣkaḥ, puṃ, (pratiṣkandati pratigacchatīti . prati + skanda + bāhulakāt ḍaḥ .) dūtaḥ . iti śabdaratnāvalī ..

pratiṣkaśaḥ, puṃ, (pratikaśatīti . prati + kaś + ac . bāhulakāt suṭ .) sahāyaḥ . vārtāharaḥ . purogaḥ . iti medinī . śe, 36 ..

pratiṣkaṣaḥ, puṃ, (pratikaṣyate'neneti . prati + kaṣ hisāṃyām + ac . bāhulakāt suṭ .) carmarajjuḥ . iti jaṭādharaḥ ..

pratiṣkasaḥ, puṃ, (pratikasati pratigacchatīti . prati + kas + ac . suṭ .) caraḥ . itri śabdaratnāvalī ..

pratiṣṭambhaḥ, puṃ, (pratiṣṭambhanamiti . prati + stanbha + bhāve ghañ . ṣatvam .) pratibandhaḥ . ityamaraḥ . 3 . 2 . 27 .. (yathā, raghau . 2 . 32 .
     bāhupratiṣṭambhavivṛddhamanyurabhyarṇamāgaskṛtamaspṛśadbhiḥ ..)

pratiṣṭhaḥ, puṃ, (pratiṣṭhā asyāstīti . ac .) supārśvanāmakavṛttārhatpitā . iti hemacandraḥ . 1 . 36 .. pratiṣṭhāyukte, tri .. (yathā, mahābhārate . 5 . 46 . 30 . ātmaiva sthānaṃ mama janma cātmā otaproto'hamajaraḥ pratiṣṭhaḥ ..)

pratiṣṭhā, strī, (pratitiṣṭhatīti . prati + sthā + ātaścopasarge . 3 . 3 . 106 . iti bhāvādau aṅ . ṭāp .) gauravaḥ . (yathā, kathāsaritsāgare . 2 . 69 .
     kiñca vyākaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati ..) kṣitiḥ . sthānam . (yathā, raghuḥ . 16 . 35 .
     vedipratiṣṭhān vitatādhvarāṇāṃ yūpānapaśyacchataśo raghūṇām .. āśrayaḥ . yathā, mārkaṇḍeye . 84 . 10 .
     gaurī tvameva śaśimaulikṛtapratiṣṭhā ..) yāganiṣpattiḥ . caturakṣarapadyam . iti medinī . te, 13 .. * .. (sthitiḥ . yathā, harivaṃśe . 28 . 37 .
     ya idaṃ cyāvanaṃ sthānātpratiṣṭhāñca śatakratoḥ .
     śṛṇuyāddhārayedvāpi na sa daurātmyamāpnuyāt ..
śarīram . yathā, ṛgvede . 10 . 73 . 6 .
     sākaṃ pratiṣṭhā hṛdyā jaghaṃtha ..) saṃskāraviśeṣaḥ . (yathā, āryāsaptaśatyām . 386 .
     pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca .
     tadubhayavipratipannaḥ paśyatu gīrvāṇapāṣāṇam ..
) taddinādi yathā -- matsyapurāṇe .
     caitre vā phālgune vāpi jyaiṣṭhe vā mādhave tathā .
     samayaḥ sarvadevānāṃ pratiṣṭhā śubhadā bhavet ..
     prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe .
     pañcamī ca dvitīyā ca tṛtīyā saptamī tathā ..
     daśamī paurṇamāsī ca tathā śreṣṭhā trayodaśī .
     āsu pratiṣṭhā vidhivat kṛtā bahuphalā bhavet .. * pratiṣṭhā sarvadevānāṃ keśavasya viśeṣataḥ .
     utarāyaṇamāpanne śuklapakṣe śubhe dine ..
     kṛṣṇapakṣe ca pañcamyāmaṣṭamyāñcaiva śasyate .. * ..
bhujabalabhīme .
     yugādāvayane puṇye kartavyaṃ viṣuvadvaye .
     candrasūryagrahe vāpi dine puṇye'tha parvasu ..
     yā tithiryasya devasya tasyāṃ vā tasya kīrtitā .
     gṛhyāgamaviśeṣeṇa pratiṣṭhā muktidāyinī .. * ..
padmapurāṇe .
     pratipaddhanadasyoktā pavitrāropaṇe tithiḥ .
     śriyā devyā dvitīyā tu tithīnāmuttamā smṛtā ..
     tṛtīyā tu bhavānyāśca caturthī tatsutasya ca .
     pañcamī somarājasya ṣaṣṭhī proktā guhasya ca ..
     saptamī bhāskarasyoktā durgāyāścāṣṭamī tathā .
     mātṝṇāṃ navamī proktā daśamī vāsukestathā ..
     ekādaśī ṛṣīṇāñca dvādaśī cakrapāṇinaḥ .
     trayodaśī tvanaṅgasya śivasyoktā caturdaśī .
     mama caiva muniśreṣṭha ! paurṇamāsī tithiḥ smṛtā ..
kalpatarau devīpurāṇam .
     mahiṣāsurahantryāśca pratiṣṭhā dakṣiṇāyane .
     yasya devasya yaḥ kālaḥ pratiṣṭhādhvajaropaṇe ..
     gartāpūraśilānyāse śubhadastasya pūjitaḥ ..
yasya devasya pratiṣṭhādhvajaropaṇe yaḥ kālaḥ śubhadastasya gartāpūraśilānyāse gṛhārambhe sa kālaḥ pūjita ityarthaḥ .. * .. pratiṣṭhāsamuccaye .
     māghe vā phālagune vāpi caitravaiśākhayorapi .
     jyaiṣṭhāṣāḍhakayorvāpi pratiṣṭhā śubhadā bhavet .. * ..
bhaviṣye . somo vṛhaspatiścaiva śukraścaiva budhastathā . ete saumyagrahāḥ proktāḥ pratiṣṭhā yajñakarmaṇi .. matsyapurāṇam .
     āṣāḍhe dve tathā mūlamuttarātrayameva ca .
     jyeṣṭhāśravaṇarohiṇyaḥ pūrbabhādrapadastathā ..
     hastāśvinī revatī ca puṣyā mṛgaśirastathā .
     anurādhā tathā svātī pratiṣṭhādau praśasyate ..
dīpikāyām .
     prājeśavāsavakarāditibhāśvinīṣu pauṣṇāmarejyaśaśibheṣu tathottareṣu .
     kartuḥ śubhe śaśini kendragate ca jīve kāryā hareḥ śubhatithau vidhivat pratiṣṭhā ..
prājeśādayaḥ . rohiṇījyeṣṭhāhastāpunarvasvaśvinīrevatīpuṣyāmṛgaśirauttaraphalgunyuttarāṣāḍhottarabhādrapannakṣatrāṇi .. * .. sarvamaṅgalādṛṣṭānte devīpurāṇam .
     yathā dvādaśame jīve aṣṭame vātha bhāskare .
     pratiṣṭhā kāritā viṣṇormahābhayakarī matā ..
kalpatarau devīpurāṇam .
     caturvarṇaistathā viṣṇuḥ pratiṣṭhāpyaḥ sukhārthibhiḥ . pratiṣṭhā brāhmaṇadvāraiva kartavyā .
     kartumicchati yaḥ puṇyaṃ mama mūrtipratiṣṭhayā ..
     anveṣaṇīyastvācāryastena lakṣaṇasaṃyutaḥ ..
     brāhmaṇaḥ sarvavarṇānāṃ pañcarātraviśāradaḥ .
     brāhmaṇānāmalābhe tu kṣattriyo vaiśyaśūdrayoḥ ..
     kṣattriyāṇāmalābhe tu vaiśyaḥ śūdrasya kalpitaḥ .
     kadācidapi śūdrastu na ca kāryārthamarhati .. * ..
bṛhannāradīye .
     praṇamecchūdrasaṃspṛṣṭaṃ liṅgaṃ vā harimeva vā .
     sa sarvayātanābhogī yāvadāhūtasaṃplavam ..
yāvadāhūtasaṃplavaṃ pralayaparyantam .. tathā .
     strīṇāmanupanītānāṃ śūdrāṇāñca janeśvara ! .
     sparśane nādhikāro'sti viṣṇau vā śaṅkare'pi vā .. * ..
pratiṣṭhāprakārastu matsyapurāṇādāvuktaḥ . tadasambhave vidyākaravājapeyiprabhṛtisammato bhaviṣyādyuktaḥ . yathā bhaviṣyapurāṇam .
     snapanādi yathāśakti kṛtvā tanmūlamantrakam .
     vinyaseddhṛdayāmbhoje pratimāsu kṛtā bhavet ..
ādipadāt pūjotsavahomādi mahākapilapañcarātroktakarma ca kartavyam . tadyathā --
     sapuṣpaṃ sakuśaṃ pāṇiṃ nyaseddevasya mastake .
     pañcavāraṃ japenmūlamaṣṭottaraśatottaram ..
     tato mūlena mūrdhādipīṭhāntaṃ saṃspṛśediti .
     tattvanyāsaṃ lipinyāsaṃ mantranyāsañca vinyaset ..
     pūjāñca mahatīṃ kuryāt svamantroktāṃ yathāvidhi .
     prāṇapratiṣṭhāmantreṇa prāṇasthāpanamācaret ..
lipinyāsastu mātṛkānyāsaḥ . uktañca .
     japādau sarvamantrāṇāṃ vinyasenna lipiṃ vinā .
     kṛtaṃ tanniṣphalaṃ vidyāttasmāt pūrbaṃ lipiṃ nyaset ..
kādimate'pi .
     mātṛkāyāḥ ṣaḍaṅgañca mātṛkānyāsameva ca .
     sarvāsāṃ prathamaṃ kṛtvā paścāttantroditaṃ nyaset ..
     etadvacanācca mātṛkānyāsaḥ pūrbaṃ paścāttattvanyāsaḥ ..
kramadīpikāyāmapyevaṃ kramaḥ . mantranyāsaśca tattanmantraviśeṣoktapadavarṇanyāsaḥ . tadabhāve mūlamantreṇa śirasi hastanyāsaḥ . tattvanyāsastu viṣṇuviṣayaka eva . nyāsapramāṇāni sāradākramadīpikoktānyanusandheyāni .. * .. prāṇapratiṣṭhāmantrastu sāradātrayoviṃśatipaṭaloktaḥ . yathā --
     pāśāṅkuśapuṭāśaktirvāṇībinduvibhūṣitaḥ .
     yādyāḥ sapta sakārāntā vyomasatyendusaṃyutam ..
     samante haṃsamantraḥ syāttatomuṣyapadaṃ bhavet .
     prāṇā iti vadet paścāt iha prāṇāstataḥ param ..
     amuṣya jīva ca iha sthito'muṣyapadaṃ bhavet .
     sarvendriyāṇyamuṣyānte vāṅmanaścakṣurantataḥ ..
     śrotraghrāṇapade prāṇā ihāgatya sukhaṃ ciram .
     tiṣṭhantvagnivadhūrante prāṇamantro'yamīritaḥ ..
     pratyamuṣyapadāt pūrbaṃ pāśādyāni prayojayet .
     prayogeṣu samākhyātaḥ prāṇamantro manīṣibhiḥ ..
pāśāṅkuśapuṭāśaktirityanena prathamaṃ pāśavījaṃ āṃ tataḥ śaktibījaṃ hrīṃ tato'ṅkuśabījaṃ kroṃ vāṇī yakāraḥ binduvibhūṣito yaṃ . yādyāḥ sapta sakārāntāḥ uddhṛtayakārānuvādena sapta tadbhinnaṃ bījaṃ pūrbaṃ pṛthaguddhārastu saptānāmapi sabindutākhyāpanāya . aṅkuśavāyvanalāvanivaruṇabījānītyuktam . atra vāyuvījasyaikatvaṃ bījatvena sarveṣāṃ sabindutvaṃ vyaktam . rāghayabhaṭṭo'pyevam . anyastu vāṇīvinduvibhūṣitā iti paṭhitvā nādavinduvibhūṣitā iti vyākhyātaṃ yādyā ityasya viśeṣaṇaṃ vadati . vyoma hakāraḥ satya okāraḥ indurvinduḥ tena hoṃ . ataeva pāśāṅkuśāntaritaśaktimanoḥ parastāduccārya yādivasuvarṇaguṇaṃ sahaṃsamiti prapañcasārapratipādyaguṇamityanena homiti padmapādācāryairvyākhyātam . agnivadhūḥ svāhā . tenāyaṃ mantraḥ . āṃ hrīṃ kroṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ hoṃ haṃ saḥ amuṣya prāṇā iha prāṇāḥ āmityādi amuṣya jīva iha sthitaḥ āmityādi amuṣya sarvendriyāṇi āmityādi amuṣya vāṅmanaścakṣuśrotraghrāṇaprāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu svāhā . amuṣya iti ṣaṣṭhyantadevatānāmopalakṣaṇam .
     adaḥpadaṃ hi yadrūpaṃ yatra mantre hi dṛśyate .
     amuṣyābhidhānaṃ tadrūpaṃ tatra sthāne niyojayet ..
iti nāradīyāt .. vaśiṣṭhasaṃhitāyām .
     hṛdi hastaṃ sannidhāya prāṇasthāpanamācaret .. * .. prāguktabhaviṣyapurāṇavacanena tanmūlamantrakaṃ tattaddevatāmantrakaṃ sa ca vaidikastāntrikaśca .
     oṅkārādisamāyuktaṃ namaskārāntakīrtitam .
     svanāma sarvasattvānāṃ mantra ityabhidhīyate ..
brahmapurāṇe .
     oṅkārādinamo'ntena caturthyantatattaddevatānāmarūpo vā . kālikāpurāṇe .
     pratimāyāḥ kapolau dvau spṛṣṭvā dakṣiṇapāṇinā .
     tathaiva hṛdaye'ṅguṣṭhaṃ dattvā śaśvacca mantravit ..
     ebhirmantraiḥ pratiṣṭhāntu hṛdaye'pi samācaret .
     asyai prāṇāḥ pratiṣṭhantu asyai prāṇāḥ kṣarantu ca .
     asyai devatvasaṃkhyāyai svāheti yajurīrayan ..
     aṅgamantrairaṅgimantrairvaidikairityanena ca .
     prāṇapratiṣṭhāṃ sarvatra pratimāsu samācaret ..
aṅgamantraiḥ aṅganyāsamantraiḥ . aṅgimantraiḥ mūlamantraiḥ vaidikairmanojyotirityādibhiḥ .. * .. snapanāt pūrbaṃ balmīkamṛttikādibhistisṛbhiḥ kṣālanamāha hayaśīrṣapañcarātram .
     valmīkamṛttikābhistu gomayena svabhasmanā .
     kṣālayecchilpisaṃsparśadoṣāṇāmupaśāntaye ..
     snāpayedgandhatoyena śuddhavatyā tu deśikaḥ ..
     namaste'stu sureśāni praṇīte viśvakarmaṇā .
     prabhāvitāśeṣajagaddhātri ! tubhyaṃ namo namaḥ ..
     tvayi saṃpūjayāmīśe nārāyaṇamanāmayam .
     rahitā śilpidoṣaistvamṛddhiyuktā sadā bhava .. * ..
tena yathāśakti snapanādipūrbakapratimāhṛdaye tanmūlamantravinyāsena devatāyā viśeṣasannidhiḥ pratiṣṭheti . rāghavabhaṭṭadhṛtamahākapilapañcarātre'pi .
     pratiṣṭhāśabdasaṃsiddhiḥ pratipūrbācca tiṣṭhateḥ .
     bahvarthatvānnipātānāṃ saṃskārādau prateḥ sthitiḥ ..
     arthastadayametasya gīyate śābdikairjanaiḥ .
     viśeṣasannidhiryā tu kriyate vyāpakasya tu ..
     sanmūrtau bhāvanāmantraiḥ pratiṣṭhā sābhidhīyate .. * ..
svabhasmanā gomayabhasmanā .
     aṣṭottaraṃ palaśataṃ snāne deyañca sarvadā .. palamāha manuḥ .
     pañcakṛṣṇalako māṣaste suvarṇastu ṣoḍaśa . palaṃ suvarṇāścatvāraḥ . tenāṣṭaraktikādhikalaukikamāṣadbayādhikatolakatrayeṇa palaṃ bhavati evaṃvidhāṣṭottarapalaśatena laukikaṣaṣṭyāṃdhakaśatatrayatolakā iti . evaṃ valmīkamṛdādikṣālane gāyattryā valmīkamṛdā snāpayet . tatrāpi aṣṭottaraśatapalaṃ śūlapāṇilikhitanyāyāt . gāyattryā mūlamantreṇa vā gandhodakasnāne śuddhavatyā etonvindramityādi ṛktrayātmikayā deśiko gururyajamāno vā vijñaḥ namo'stu ityādimantrau devatāntare ca tattaddevatānāmohaḥ . śivaliṅgasyāpyarcātvāt strīliṅgamaviruddham .. * .. yamaḥ .
     kṛtvā devakulaṃ sarvaṃ pratiṣṭhāpya ca devatām .
     vidhāya vividhaṃ citraṃ tallokaṃ vindate dhruvam ..
nārasiṃhe .
     pratimāṃ lakṣaṇopetāṃ narasiṃhasya kārayet .
     sarvapāpāni santyajya sa tu viṣṇupuraṃ vrajet ..
     pratiṣṭhā narasiṃhasya yaḥ karoti yathāvidhi .
     niṣkāmo naraśārdūla ! dehabandhāt pramucyate .
     sakāmo narasiṃhasya puraṃ prāpya pramodate ..
     vidhivat sthāpayedyastu kārayitvā janārdanam .
     na jātu nirgamastasya viṣṇulokāt kathañcana ..
mādhavamānasollāse .
     devasya pramitāyāntu yāvantaḥ paramāṇavaḥ .
     tāvadvarṣasahasrāṇi svargaloke mahīyate ..
rājamārtaṇḍe .
     puttrotpattau sadā śrāddhamannaprāśanike tathā .
     cūḍākārye vrate caiva nāmni puṃsavane'pi ca ..
     pāṇigrahe pratiṣṭhāyāṃ praveśe navaveśmanaḥ .
     etadvṛddhikaraṃ nāma gṛhasthasya vidhīyate ..
sūta uvāca .
     kalau caikāhasādhyena pratiṣṭhāṃ mantravittavān .
     madhyamenādhamenāpi prakuryāttāntrikairmataiḥ ..
tathā .
     nityaṃ nirvartya matimān kuryādabhyudayaṃ tataḥ .
     viprān saṃpūjayitvātha tato yāgapuraṃ vrajet ..
     gaṇeśagrahadikpālān pratikumbheṣu pūjayet .
     sthaṇḍila vidhivadvirṣṇu parivāragaṇaṃ yajet ..
     snāpayet prathamaṃ devaṃ toyaiḥ pañcavidhairapi .
     pañcāmṛtaiḥ pañcagavyaiḥ pañcamṛtpiṇḍakairapi ..
     tilatailaiśca snehaiśca kaṣāyairapi sattamāḥ .
     pañcapuṣpodakairvātha tripatrairapi sattamāḥ ..
     tulasīkundamālūrapatrāṇyāhustripatrakam .
     campakāmraśamīpadmakaravīrañca pañcamam ..
     mṛttikā karidantasya parvatāśvakhurasya ca .
     kuśavalmīkasambhūtaṃ mṛdāṃ pañcakamīritam .. * ..
     gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam .
     kuryāt prāṇapratiṣṭhāñca homaṃ kuryādyathāvidhi .
     dakṣiṇāṃ vidhivaddadyāt pūrṇārthaṃ tadanantaram ..
iti bhaviṣyapurāṇe tṛtīyabhāge 9 adhyāyaḥ .. * ..
     caturaṅgulavistārā dīrghā hastadvayāvadhi .
     patākā lokapālānāṃ daśānāṃ parikīrtitāḥ .
     pañcahastāśca vai daṇḍāḥ patākānāṃ prakīrtitāḥ ..
jyotiṣe .
     dugdhaṃ saśarkarañcaiva dhṛtaṃ dadhi tathā madhu .
     pañcāmṛtamidaṃ proktaṃ vidheyaṃ sarvakarmasu .. * ..
pratiṣṭhānantaraṃ mātsye .
     tataḥ sahasraṃ viprāṇāmaṣṭottaraśatantathā .
     bhojayecca yathāśaktyā pañcāśadvātha viṃśatim ..
ṣoḍaśopacārāḥ āsanamityādi . daśopacārāḥ pādyādi . pañcopacārā gandhādi .
     sarvopacāravastūnāmalābhe bhāvanaiva hi .
     nirmalenodakenānupūrṇatetyāha nāradaḥ .. * ..
nārasiṃhe .
     snāne vastre ca naivedye dadyādācamanīyakam .. kālikāpurāṇam .
     yaddīyate ca devebhyo gandhapuṣpādikaṃ tathā .
     arghyapātrasthitaistoyairabhiṣicya tamutsṛjet ..
devīpurāṇam .
     homo grahādipūjāyāṃ śatamaṣṭottaraṃ bhavet .
     aṣṭāviṃśatiraṣṭau vā yathāśakti vidhīyate ..
kātyāyanaḥ .
     ājyaṃ dravyamanādeśe juhotiṣu vidhīyate .. atra nīrājanamāha pūjāratnākare devīpurāṇam .
     śaṅkhabheryādininadairjayaśabdaiśca puṣkalaiḥ .
     yāvato divasān vīra ! devyā nīrājanaṃ kṛtam .
     tāvatkalpasahasrāṇi svargaloke mahīyate ..
     bhaktyā piṣṭapradīpādyaiścūtāśvatthādipallavaiḥ .
     oṣadhībhiśca medhyābhiḥ sarvabījairyavādibhiḥ ..
     navamyāṃ parvakāleṣu yātrākāle viśeṣataḥ .
     yaḥ kuryācchraddhayā vīra ! devyā nīrājanaṃ naraḥ .
     yastu kuryāt pradīpena sūryalokaṃ sa gacchati ..
parvakāla utsavakālaḥ . devyā iti strītvamavivakṣitaṃ vahuśo nibandhakārairvyākhyātatvāt ācārācca .. * .. atha pratiṣṭhitamūrtau kadācit pūjābhāvena mahākapilapañcarātram .
     ekāhapūjāvihatau kuryāddviguṇamarcanam .
     trirātre ca mahāpūjā saṃprokṣaṇamataḥ param ..
     māsādūrdhamanekāhapūjā yadi vihanyate .
     pratiṣṭhaiveṣyate kaiścit kaiścit saṃprokṣaṇakramaḥ ..
saṃprokṣaṇaṃ oṃ devasya tvetyādinā .
     gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca .
     prokṣayet prokṣaṇītoyairmūlenāṣṭottaraṃ śatam ..
     sapuṣpaṃ sakuśaṃ pāṇiṃ nyaseddevasya mastake .
     pañcavāraṃ japenmūlamaṣṭottaraśatottaram ..
     tato mūlena mūrdhādipīṭhāntaṃ saṃspṛśediti .
     tattvanyāsaṃ lipinyāsaṃ mantranyāsañca vinyaset ..
     prāṇapratiṣṭhāmantreṇa prāṇasthāpanamācaret .
     pūjāñca mahatīṃ kuryāt svatrantroktāṃ yathāvidhi .
     yāgahomādiṣu prāyaḥ saṃkṣepo'yaṃ vidhiḥ smṛtaḥ ..
aspṛśyasparśane tu baudhāyanaḥ . tāsāṃ dravyavat kṛtaśaucānāṃ devārcānāṃ bhūyaḥ pratiṣṭhāpayet . tāsāmaspṛśyasparśānām . prakṛtidravyasya tāmrāderyatheṣṭaśaucaṃ kṛttvā punaḥ pratiṣṭhāṃ kārayediti ratnākaraḥ . tadā pūjyatvamityāhū ratnākarādayaḥ .. * .. ādityapurāṇe .
     khaṇḍite sphuṭite dagdhe bhrājamānavivarjite .
     yogahīne paśuspṛṣṭe patite duṣṭabhūmiṣu ..
     anyamantrārcite caiva patitasparśadūṣite .
     daśasveteṣu no cakruḥ sannidhānaṃ divaukasaḥ ..
     iti sarvagato viṣṇuḥ paribhāṣāñcakāra ha ..
upacāradravyāṇi sāradātilake .
     pādyaṃ śyāmākadūrvābjaviṣṇukrāntābhiriṣyate . tadyuktajalamiti śeṣaḥ .
     gandhapuṣpākṣatayavakuśāgratilasarṣapaiḥ .
     sadūrvaiḥ sarvadevānāmardhyametadudīritam ..
     jātīlavaṅgakakkolairjalamācamanīyakam .
     ājyaṃ dadhimadhūnmiśraṃ madhuparkaṃ nivedayet ..
kātyāyanaḥ .
     madhuparkaṃ dadhimadhughṛtasarṣapasahitaṃ kāṃsye kāṃsyena . gandhaścandanakarpūrakālāgurubhirīritaḥ . puṣpāṇi devadeyāni .
     guggulvagurūśīraśarkarāmadhucandanaiḥ .
     dhūpayedājyasaṃmiśrairnīcairdevasya deśikaḥ .
     tatra tatra jalaṃ dadyādupacārāntarāntare ..
atra vṛddhihomau tvanāvaśyakau yathāśakti ityabhidhānāt .. * .. tathā cālpadhanānāṃ yajñamaṇḍapena vināpi pūjāmāha viṣṇudharmottaraprathamakāṇḍam .
     pūjā kāryā bahirvedyāṃ śraddhayā bhṛgumandana ! .
     na tvalpadakṣiṇairyajñairyajediha kadācana ..
     viṣṇuṃ devanikāyasthaṃ yathāśraddhamarindama ! .
     tapasā pūjayennityaṃ tasmādalpadhano naraḥ .. * ..
yadyekāhe devapratiṣṭhāvāstuyāgagṛhotsargāstadā tantreṇa vṛddhiśrāddhaṃ kuryāt . gaṇaśaḥ kriyamāṇe tvitivacanāt .. * .. tathā ekasminnapi agnau homadvayaṃ vigheyam . ekāgnāvanekahomakaraṇapakṣe tantreṇa parisamūhanādikamāha gobhilaḥ . gaṇeṣvekaṃ parisamūhanamidhmo varhiḥparyukṣaṇamājyabhāgāviti .. * .. pūjādikantu pratyekameva . brahmapurāṇe . devānāṃ pratimā yatra ghṛtābhyaṅgakṣamā bhavat . palāni tasyai deyāni śraddhayā pañcaviṃśatiḥ .. aṣṭottaraśatapalaṃ snāne deyañca sarvadā .. nārasiṃhe . yavagodhūmajaiścūrṇairudbartyoṣṇena vāriṇā . prakṣālya devadeveśaṃ vāruṇaṃ lokamāpnuyāt .. pādapīṭhantu yo dadyāt vilvapatranigharṣaṇam . uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate .. iti pratiṣṭhātattvam .. * .. prakārāntaraṃ gāruḍe 48 adhyāye matsyapurāṇe ca draṣṭavyam ..

pratiṣṭhānaṃ, klī, (pratitiṣṭhatyatreti . prati + sthā + adhikaraṇe lyuṭ .) nagaraviśeṣaḥ . viṭhora iti khyātaḥ . tatra purūravā rājacakravartī āsīt . iti mahābhāratam .. (yathā, devībhāgavate . 1 . 13 . 1-2 .
     sudyumne tu divaṃ yāte rājyaṃ cakre purūravāḥ .
     saguṇaśca surūpaśca prajārañjanatatparaḥ ..
     pratiṣṭhāne pureṃramye rājyaṃ sarvanamaskṛtam .
     cakāra sarvadharmajñaḥ prajārakṣaṇatatparaḥ ..
idaṃ hi gaṅgātīrastham . yathā, harivaṃśe . 26 . 47 -- 48 .
     evaṃ prabhāvo rājāsīdailastu puruṣottamaḥ .
     deśe puṇyatame caiva maharṣibhirabhiṣṭute .
     rājyaṃ sa kārayāmāsa prayāge pṛthivīpatiḥ .
     uttare jāhnavītīre pratiṣṭhāne mahāyaśāḥ ..
)

pratiṣṭhitaḥ, tri, (pratiṣṭhā jātāsyeti . tārakāditvāt itac .) pratiṣṭhāyuktaḥ . (yathā, devībhāgavate . 3 . 6 . 73 .
     sadudbhūtastvahaṅkārastenāhaṃ kāraṇaṃ śivā .
     ahaṅkāraśca me kāryaṃ triguṇo'sau pratiṣṭhitaḥ ..
) gauravānvitaḥ . yathā --
     pratiṣṭhitānāñcākīrtirmaraṇādatiricyate .. iti brahmavaivarte gaṇeśakhaṇḍe 34 adhyāyaḥ .. niṣpannayāgaḥ . saṃskṛtaḥ . iti pratiṣṭhāśabdārtha-

pratisaraḥ, pu, (pratisaratīti . prati + sṛ + ac .) mantrabhedaḥ . mālyam . kaṅkaṇam . braṇaśuddhiḥ . camūpṛṣṭham . iti medinī . re, 276 .. prātaḥkālaḥ . iti śabdamālā ..

pratisaraḥ, puṃ klī, (pratisaratīti . prati + sṛ + ac .) maṇḍalam . ārakṣam . karasūtram . niyojye, tri . iti medinī . re, 276 ..

pratisargaḥ, puṃ, (pratirūpaḥ sargaḥ .) brahmaṇaḥ sṛṣṭyanantaraṃ dakṣādīnāṃ sṛṣṭiḥ . sa ca purāṇapañcalakṣaṇāntargatalakṣaṇaviśeṣaḥ . yathā -- ṛṣaya ūcuḥ .
     ādisargastvayā sūta ! kathito vistareṇa ca .
     pratisargaśca ye yeṣāmadhipāstān vadasva naḥ ..
     sūta uvāca .
     yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva .
     tadauṣadhīnāmadhipañcakāra yajñavratānāṃ tapasāñca somam ..
     nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ .
     apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇañca tadvat ..
     viṣṇuṃ ravīṇāmadhipaṃ vasūnāmagniñca lokādhipatiñcakāra .
     prajāpatīnāmadhipañca dakṣaṃ cakāraṃ śakraṃ marutāmadhīśam ..
     daityādhipānāmatha dānavānāṃ prahlādamīśañca yamaṃ pitṝṇām .
     piśācarakṣaḥpaśubhūtayakṣavetālarājantvatha śūlapāṇim ..
     prāleyaśailañca patiṃ girīṇāmīśaṃ samudraṃ sasarinnadānām .
     gandharvavidyādharakinnarāṇāmīśaṃ punaścitrarathañcakāra ..
     nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa .
     digvāraṇānāmadhipañcakāra gajendramairāvatanāmadheyam ..
     suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasañcakāra .
     siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāñca plakṣaṃ punaḥ sarvavanaspatīnām ..
     pitāmahaḥ pūrbamathābhyaṣiñcadetān punaḥ pūrbadigādhināthān .
     pūrbeṇa dikpālamathābhyaṣiñcannāmnā sudharmāṇamarātiketum ..
     tato'dhipandakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam .
     saketumantaṃ digadhīśamīśañcakāra paścādbhuvanāṇḍagarbhaḥ ..
     hiraṇyarīmāṇamudagdigīśaṃ prajāpatiṃ merusutañcakāra .
     adyāpi kurvanti diśāmadhīśāḥ śabdaṃ vahantastu bhubo'bhirakṣām ..
     caturbhirebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām .
     manvantare cāpi gate ta eva vaivasvatañcakrurimaṃ pṛthivyām ..
     gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte .
     prajāpatiḥ so'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ ..
iti mātsye ādhipatyasecanaṃ manvantarādhipatyaṃ nāma 8 adhyāyaḥ .. * .. api ca . mārkaṇḍeya uvāca .
     vārāho'yaṃ śrutaḥ sargo varāhādhiṣṭhito yataḥ .
     pratisargaḥ smṛtaḥ sovai dakṣādyairyaḥ kṛtaḥ pṛthak ..
     rudro virāḍ manurdakṣo marīcyādyāstu mānasāḥ .
     yaṃ yaṃ sargaṃ pṛthak cakruḥ pratisargaḥ sa sa smṛtaḥ ..
     virāṭsuto'sṛjadvaṃśyān manūn yairvitataṃ jagat .
     manuḥ sapta manūn sṛṣṭvā cakāra bahuśaḥ prajāḥ ..
     prajāḥ sisṛkṣuḥ sa manuryo'sau svāyambhuvāhvayaḥ .
     asṛjat prathamaṃ ṣaḍvai manūn ṣaḍaparān sutān ..
     svārociṣaścottamiśca tāmaso raivatastathā .
     cākṣuṣaśca mahātejā vivasvān paratastathā ..
     yakṣarakṣaḥpiśācāṃśca nāgagandharvakinnarān .
     vidyādharānapsarasaḥ siddhān bhūtagaṇān bahūn ..
     meghān savidyuto vṛkṣān latāgulmatṛṇādikān .
     matsyān paśūṃ śca kīṭāṃśca jalajān sthalajāṃstathā ..
     etādṛśāni sarvā manuḥ svāyambhuvaḥ sutaiḥ .
     sahitaḥ sasṛje so'sya pratisargaḥ prakīrtitaḥ ..
     anye ṣaṇmanavo ye vai te'pi sve sve'ntare'ntare .
     pratisargaṃ svayaṃ kṛtvā prāpnuvanti carācaram ..
     yajñasya saṃbhṛtaṃ yajñān yūpaṃ prāgvaṃśameva ca .
     dharmādharmau guṇān sarvān varāhaḥ sṛṣṭavān purā ..
     sutān bahūn samutpādya dakṣo devarṣisattamān .
     maharṣīn somapārdīṃśca bahūn pitṛgaṇāṃstathā ..
     sṛṣṭiṃ pravartayāmāsa pratisargo'sya sa smṛtaḥ .
     ajāyanta mukhādviprāḥkṣattriyā bāhuyugmataḥ ..
     ūrvorvaiśyāḥ padaḥ śūdrāścaturvedāścaturmukhāt .
     brahmaṇaḥ pratisargo'yaṃ brāhmaḥ sargastataḥ smṛtaḥ ..
     marīceḥ kaśyapo jātaḥ kaśyapāt sakalaṃ jagat .
     devā daityā dānavāśca tasya sargaḥ prakīrtitaḥ ..
     atrernetrādabhūccandraścandravaṃśastato'bhavat .
     tena sarvaṃ jagadvyāptaṃ somasargaḥ prakīrtitaḥ ..
     atharvāṅgirasī kṛtvā puttrāśca bahuśo'pare .
     mantrayantrādayo ye vai te sarve'ṅgirasaḥ smṛtāḥ ..
     ājyapākhyāḥ pulastyasya puttrāścānye ca rākṣasāḥ .
     pratisargāḥ pulastyasya balavīryasamanvitāḥ ..
     kādraveyā gajā aśvāḥ prajā bahutarāstathā .
     sasṛje pulahenaiṣa sargastasya prakīrtitaḥ ..
     kratoḥ puttrā vālikhillāḥ sarvajñā bhūritejasaḥ .
     aṣṭāśītisahasrāṇi jvaladbhāskarasannibhāḥ ..
     pracetasaḥ sutāḥ sarve ye vai prācetasāḥ smṛtāḥ .
     ṣaḍaśītisahasrāṇi pāvakopamatejasaḥ ..
     sukālino vaśiṣṭhasya puttrāścānye'tha yoginaḥ .
     ārundhateyāḥ pañcāśadvāśiṣṭhaḥ sarga ucyate bhṛgośca bhārgavā jātā ye vai daityapurodhasaḥ .
     kavayaste mahāprājñāstairvyāptamakhilaṃ jagat ..
     nāradāttārakā jātā vimānāni tathaiva ca .
     praśnottarāstathaivānye nṛtyaṃ gītañca kautukam ..
     ete dakṣamarīcyādyāḥ kṛtadārān bahūn sutān utpādyotpādya pṛthivīṃ divañca samapūrayan ..
     teṣāṃ sutebhyaśca sutāstatsutebhyaḥ pare sutāḥ .
     samutpannāḥ pravartante ye'dyāpi bhuvaneṣu vai ..
     viṣṇostu cakṣuṣaḥ sūryo manasaścandramāḥ smṛtaḥ .
     śrotrādvāyuḥ samudbhūto mukhādagnirajāyata ..
     pratisargo hyayaṃ viṣṇostathā cāpi diśo daśa .
     sṛṣṭyarthañcandramāḥ paścādatrinetrādavātarat ..
     bhāskaraḥ kaśyapājjāto bhāryayāsya samarcitaḥ .
     rudrāśca bahavo jātā bhūtagrāmāścaturvidhāḥ ..
     śvavarāhoṣṭrarūpāśca plavagomāyugomukhāḥ .
     ṛkṣamārjāravadanāḥ siṃhavyādhramukhāḥ pare ..
     nānāśastradharāḥ sarve nānārūpā mahābalāḥ .
     eṣa vaḥ pratisargo'pi kathito dbijasattamāḥ ..
iti kālikāpurāṇe 26 adhyāyaḥ ..

pratisavyaṃ, tri, (gatigataṃ savyaṃ vāmamiti .) pratikūlam . iti jaṭādharaḥ ..

pratisāndhānikaḥ, puṃ, (pratisandhānaṃ prayojanamasyeti . pratisandhāna + ṭhak .) māgadhaḥ . stutipāṭhakaḥ . iti śamdaratnāvalī ..

pratisīrā, strī, (pratisinoti pratibadhnātīti . prati + si + śusicimiñāṃ dīrghaśca . uṇā° 2 . 25 . iti kran dīrghaśca . tataṣṭāp .) yavanikā . vyavadhāyakapaṭaḥ . ityamaraḥ . 2 . 6 . 120 ..

pratisūryaḥ, puṃ, (pratirūpaḥ sūrya iti prādisamāsaḥ .) kṛkalāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute . kalpasthāne'ṣṭamādhyāye .
     pratisūryaḥ piṅgabhāso bahuvarṇo mahāśirāḥ .. upasūryakamaṇḍalam . yathā, bṛhatsaṃhitāyām . 37 . 2 .
     pratisūryānāṃ mālā dasyubhayātaṅkanṛpahantrī ..)

pratisūryakaḥ, puṃ, (pratisūrya + svārthe kan .) kṛkalāsaḥ . (yathā, uttararāmacarite dvitīye'ṅke .
     sīmānaḥ pradarodareṣu vilasatsvalpāmbhaso yā svayaṃ tṛṣyadbhiḥ pratisūryakairajagarasvedadravaḥ pīyate .. taddaṣṭasya cikitsā suśrute kalpasthāne 8 adhyāye uktā . yathā --
     pratisūryakadaṣṭānāṃ sarpadaṣṭavadācaret ..) upasūryakamaṇḍalam . iti viśvaḥ .. (asya śubhāśubhalakṣaṇam . yathā, bṛhatsaṃhitāyām . 37 . 1-3 .
     pratisūryakaḥ praśasto divasakṛdṛtuvarṇasaprabhaḥ snigdhaḥ .
     vaidūryanibhaḥ svacchaḥ śuklaśca kṣemasaubhikṣaḥ ..
     pīto vyādhiṃ janayatyaśokarūpaśca śastrakopāya .
     pratisūryāṇāṃ mālā dasyubhayātaṅkanṛpahantrī ..
     divasakṛtaḥ pratisūryo jalakṛdudagdakṣiṇe sthito'nilakṛt .
     ubhayasthaḥ salilabhayaṃ nṛpamupari nihantyadho janahā ..
)

pratisṛṣṭaḥ, tri, (prati + sṛj + karmaṇi ktaḥ .) preṣitaḥ . pratyākhyātaḥ . iti medinī . ṭe, 65 .. dattaḥ . iti dharaṇiḥ ..

pratisomā, strī, (pratirūpaḥ somaḥ somavallī yasyāḥ .) mahiṣavallī . iti rājanirghaṇṭaḥ ..

pratispardhā, strī, (prati + spardha + bhāve aṅ .) pratikakṣā . spardhā . iti śabdaratnāvalī ..

pratihataḥ, tri, (pratihanyate smeti . prati + han + ktaḥ .) dviṣṭaḥ . pratiskhalitaḥ . ruddhaḥ . iti . medinī . te, 205 .. nirāśaḥ . yathā --
     manohataḥ pratihataḥ pratibaddho hataśca saḥ .. iti mudrāṅkitāmarakoṣe pāṭhaḥ . 3 . 1 . 41 ..

pratihastakaḥ, puṃ, (pratirūpaḥ hasto'valambanarūpo yasya . kap .) pratinidhiḥ . yathā --
     āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane .
     puttrasyotpādane caiva na santi pratihastakāḥ ..
iti hitopadeśe nītiśāstre suhṛdbhedo nāma dvitīyakathāsaṃgrahaḥ paricchedaḥ ..

pratihāraḥ, puṃ, (prativiṣayaṃ pratyekaṃ vā harati svāmisamīpamānayatīti . prati + hṛ + aṇ .) dvārapālaḥ (yathā, devībhāgavate . 1 . 17 . 30 .
     jñāto hi pratihāreṇa jñānī kaścid dvijottamaḥ .. prati + hṛ + ādhāre ghañ .) dvāraḥ . iti śabdaratnāvalī .. (yathā, raghau . 6 . 20 .
     tato nṛpāṇāṃ śrutavṛttavaṃśā puṃvatpragalbhā pratihārarakṣī .
     prāksannikarṣaṃ magadheśvarasya nītvā kumārīmavadat sunandā ..
pratirūpaṃ haratīti . hṛ + aṇ .) māyākāraḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 10 . 11 .. (parameṣṭhinaḥ puttraḥ . yathā, viṣṇu purāṇe . 2 . 1 . 37 .
     parameṣṭhī tatastasmāt pratihārastadanvathaḥ ..)

pratihārakaḥ, puṃ, (pratirūpaṃ haratīti . hṛ + evul .) māyākāraḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 10 . 11 ..

pratihāsaḥ, puṃ, (pratirūpo hāso yasya .) karavīraḥ . ityamaraḥ . 2 . 4 . 76 .. hāsakamprati hāsyañca ..

pratīkaḥ, puṃ, (pratīyate pratyeti vā iti . prati + i + alīkādayaśceti īkanpratyayena sādhuḥ .) ekadeśaḥ . aṅgam . (yathā, ṛgvede . 7 . 36 . 1 .
     vi sānunā pṛthivī sasra urvī pṛthu pratīka madhyedhe agniḥ .. tathāgniḥ pṛthu vistīrṇaṃ pratīkaṃ pṛthivyā avayavam .. iti tadbhāṣye sāyanaḥ ..) svāṅgavādyaniṣedho yathā, kaurme 15 adhyāye .
     na svāṅganakhavādyaṃ vai kuryānnāñjalinā pibet .. api ca, lakṣmīcaritre .
     svāṅge pīṭhe ca vādyaṃ harati dhanapateḥ keśavasyāpi lakṣmīm .. pratikūle, tri . ityamaraḥ . 1 . 6 . 70 .. vilomaḥ . iti medinī . ke, 112 ..

pratīkāraḥ, puṃ, (pratikaraṇamiti . prati + kṛ + ghañ . upasargasyeti pakṣe dīrghaḥ .) kṛtāpakārasya pratyapakāraḥ . tatparyāyaḥ . vairaśuddhiḥ 2 vairaniryātanam 3 . ityamaraḥ . 2 . 8 . 110 .. (yathā, devībhāgavate . 3 . 25 . 3 .
     durgayā tau hatau saṃkhye nāparādho mamātra bai .
     avaśyambhāvibhāveṣu pratīkāro na vidyate ..
) cikitsā . iti śabdamālā ..

[Page 3,268c]
pratīkāśaḥ, puṃ, (pratikāśate iti . prati + kāś + ghañ . upasargasya dīrghaḥ .) upamā . ityamaraḥ . 2 . 10 . 38 .. (yathā, mahābhārate . 1 . 154 . 32 .
     adya tvāṃ bhaginī rakṣaḥ kṛṣyamāṇaṃ mayāsakṛt .
     drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam ..
)

pratīkṣā, strī, (prati + īkṣa + aṅ .) pratīkṣaṇam . apekṣā . pratipūrbekṣadhātorbhāve apratyayena niṣpannaḥ .. (yathā, mahābhārate . 8 . 40 . 52 .
     mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ .
     apavādatitikṣābhistribhiretairhi jīvasi ..
)

pratīkṣyaḥ, tri, (pratīkṣyate iti . prati + īkṣa + eyat .) pūjyaḥ . ityamaraḥ . 3 . 1 . 5 .. (yathā, raghau . 5 . 14 .
     bhaktiḥ pratīkṣyeṣu phulocitā te pūrbān mahābhāga ! tayātiśeṣe .
     vyatītakālastvahamabhyupetaḥ tvāmarthibhāvāditi me viṣādaḥ ..
) pratīkṣaṇīyaḥ .. (yathā, māghe . 2 . 108 .
     pratīkṣyaṃ tatpratīkṣāyai pratiṣvasre pratiśrutam ..)

pratīcī, strī, (pratidināntaṃ pratidinānte ityarthaḥ añcati sūryamiti . añcu gatipūjanayoḥ +
     ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāñca . 3 . 2 . 59 . iti kvin anlopo dīrghaśca . ugitaśca . 4 . 1 . 6 . iti ṅīp .) paścimadik . ityamaraḥ . 1 . 3 . 1 .. (yathā, mahābhārate . 4 . 41 . 18 .
     yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśamāhave .
     kalāpo hyeṣa tasyāsīnmādrīputtrasya dhīmataḥ ..
tri, paścimābhimukhī . yathā, ṛgbede . 1 . 92 . 9
     viśvāni devī bhuvanābhicakṣyā pratīcī cakṣururviyā vi bhāti .
     viśvaṃ jīvaṃ carase bodhayantī viśvasya vācamavidan manāyoḥ ..
bhuvanā bhuvanāni bhūtajātānyabhicakṣyābhiprakāśya prakāśavanti kṛtvānantaraṃ pratīcī pratyaṅmukhī satī . iti tadbhāṣye sāyanaḥ .. pratinivṛttamukhī . yathā, ṛgvede . 1 . 124 . 7 .
     abhrāteva puṃsa eti pratīcī gartārugiva sanaye dhanānām .. abhrāteva bhrātṛrahiteva puṃsaḥ pitrādīn pratīcī svakīyasthānāt pratinivṛttamukhī . iti tadbhāṣye sāyanaḥ ..)

pratīcīnaṃ, tri, (pratīci bhavam . pratyac + vibhāṣāñceradik striyām . 5 . 4 . 8 . iti khaḥ . allopo dīrghaśca .) pratyak . pratīcyāṃ bhavaḥ . iti hemacandraḥ . 2 . 82 .. (parāṅa mukham . yathā, ṛgvede . 3 . 55 . 8 .
     śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvamāyat ..
     viśvaṃ bhūtajātaṃ pratīcīnaṃ parāṅ mukhaṃ dadṛśe . iti tadbhāṣye sāyanaḥ ..)

[Page 3,269a]
pratīcyaḥ, tri, pratīcyāṃ bhavaḥ . pratīcīśabdādbhavārthaṣṇyapratyayaniṣpannaḥ .. paścimadigjātaḥ . (yathā, mahābhārate . 2 . 32 . 12 .
     rāmaṭhān hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ .
     tān sarvān svavaśe cakre śāsanādeva pāṇḍavaḥ ..
)

pratītaḥ, tri, (pratīyate sma pratyekamagādveti . prati + iṇ + karmaṇi kartari vā ktaḥ .) khyātaḥ . ityamaraḥ . 3 . 1 . 9 .. (yathā, rāmāyaṇe . 2 . 8 . 10 .
     prāptāṃ vasumatīṃ prītiṃ pratītāṃ hatavidviṣam .
     upasthāsyasi kauśalyāṃ dāsīvattvaṃ kṛtāñjaliḥ ..
) sādaraḥ . jñātaḥ . hṛṣṭaḥ . iti medinī . te, 125 .. (puṃ, viśvedevānāmanyatamaḥ . yathā, mahābhārate . 13 . 91 . 32 .
     anukarmā pratītaśca pradātāthāṃśumāṃstathā ..)

pratītiḥ, strī, (prati + iṇ + bhāve ktin .) jñānam . iti jaṭādharaḥ .. (yathā, bhāṣāparicchede . 114 .
     anyonyābhāvato nāsya caritārthatvamucyate .
     asmāt pṛthagidaṃ neti pratītihi vilakṣaṇā ..
) khyātiḥ . ādaraḥ . harṣaḥ . iti pratītaśabdārthadarśanāt ..

pratīpaṃ, tri, (pratikūlā āpo yasmin . ṛkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti apratyayaḥ . dvyantarupasargebhyo'pa īt . 6 . 3 . 93 . iti īt .) pratikūlam . iti hemacandraḥ . 6 . 101 .. (yathā, bhāgavate . 3 . 1 . 14 .
     ka enamatropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ .
     tasmin pratīpaḥ parakṛtya āste nirvāsyatāmāśu purācchvasānaḥ ..
klī, arthālaṅkārabhedaḥ . tasya lakṣaṇādivaṃ sāhityadarpaṇe 10 paricchede uktam . yathā --
     prasiddhasyopamānasyopameyatvaprakalpanam .
     niṣphalatvābhidhānaṃ vā pratīpamiti kathyate ..
     krameṇa udāharaṇaṃ yathā -- yattvannetrasamānakāntisalile magnaṃ tadindīvaraṃ meghairantaritaṃ priye ! tava mukhacchāyānukārī śaśī .
     ye'pi tvadgamanānukūlagatayaste rājahaṃsā gatāstatsādṛśyavinodamātramapi me daivena na kṣanyate ..
     tadvaktraṃ yadi mudritā śaśikathā hā hema sā ceddyutistaccakṣuryadi hāritaṃ kuvalayaistaccet smitaṃ kā sudhā .
     dhikkandarpadhanurbhruvau yadi ca te kiṃvā bahu brūmahe yatsatyaṃ punaruktavastuvimukhaḥ sargakramo vedhasaḥ ..
     atra vaktrādibhireva candrādīnāṃ śobhātivahanāt teṣāṃ niṣphalatvam .
     uktvā cātyantamutkarṣamatyutkṛṣṭasya vastunaḥ .
     kalpite'pyupamānatve pratīpaṃ kecidūcire ..
     yathā -- ahameva guruḥ sudāruṇānāmiti hālāhala ! tāta ! māsma dṛpyaḥ .
     nanu santi bhavādṛśāni bhūyo bhuvane'smin vacanāni durjanānām ..
     atra prathamapāde utkarṣātiśaya uktaḥ . tadanuktau tu nāyamalaṅkāraḥ ..
)

pratīpaḥ, puṃ, candravaṃśīya ṛkṣarājaputtraḥ . śāntanurājapitā ca . iti purāṇaṃ śabdaratnāvalī ca .. (yathā, mahābhārate . 1 . 97 . 20 .
     pratīpaḥ śāntanuṃ puttraṃ yauvanasthaṃ tato'nvaśāt .. etasya vivaraṇaṃ tatraivādhyāye vistaraśo draṣṭavyam ..)

pratīpadarśinī, strī, (pratīpaṃ pratikūlaṃ vāmaṃ vā paśyatīti . dṛś + ṇiniḥ . ṅīp .) strīmātram . ityamaraḥ . 2 . 6 . 2 ..

pratīraṃ, klī, (pratīrayati jalagatikarmasamāptiṃ nayatīti . pra + tīra karmasamāptau + kaḥ .) taṭam . ityamaraḥ . 1 . 10 . 7 ..

pratīvāpaḥ, puṃ, (pratyupyate prakṣipyate athavā niṣicyate'sminniti . prati + vapa niṣekādau + ghañ .) galitasya svarṇāderdravyāntareṇāvacūrṇanam . iti svāmī .. nyasanam . niḥkṣepaṇamiti yāvat . iti subhūtiḥ .. upadravaḥ . iti mukuṭaḥ ..
     āvāpastu pratīvāpo mārīrītirupadravaḥ .. iti rājanirghaṇṭaḥ .. ityātañcanaśabdaṭīkāyāṃ bharataḥ .. pānīyauṣadhaviśeṣaḥ . yathā --
     uṣakādi pratīvāpaṃ pibet saṃśamanāya vai .. iti vidradhicikitsāyāṃ cakrapāṇidattaḥ .. (yathā ca suśrute sūtrasthāne . 43 adhyāye .
     madanaphalamajjakvāthaṃ vā pippalyādi pratīvāpaṃ taccūrṇaṃ vā nimbarūpikā kaṣāyayoranyatareṇa santarpaṇaṃ kaphajavyādhiharam ..)

pratīveśaḥ, puṃ, (prativiśyate iti . prati + viś + ghañ . upasargasya dīrghaḥ .) prativeśaḥ . iti śabdaratnāvalī ..

pratīveśī, [n] strī, (pratīveśo'syāstīti . prativeśa + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) prativeśī . iti śabdaratnāvalī ..

pratīhāraḥ, puṃ, (pratihriyate atreti . prati + hṛ + ghaña . upasargasya dīrghaḥ .) dvāraḥ . (pratiharatyaneneti . karaṇe ghañ .) dvārapālaḥ . ityamaraḥ . 2 . 8 . 6 .. tasya lakṣaṇam . yathā --
     iṅgitākāratattvajño balavān priyadarśanaḥ .
     apramādī sadā dakṣaḥ pratīhāraḥ sa ucyate ..
iti cāṇakyasaṃgrahaḥ .. api ca . mātsye 189 adhyāyaḥ .
     prāṃśuḥ surūpo dakṣaśca priyavādī na coddhataḥ .
     cittagrāhaśca sarveṣāṃ pratīhāro vidhīyate ..
sandhiviśeṣaḥ . yathā, hārāvalī .
     mayāsyopakṛtaṃ pūrbamayañcopakariṣyati .
     iti yaḥ kriyate sandhiḥ pratīhāraḥ sa ucyate ..


[Page 3,269c]
pratīhārī, [n] tri, (pratiharati svāmisamīpe sarvaviṣayamiti . prati + hṛ + ṇiniḥ . upasargasya dīrghaḥ . yadbā, pratīhāro rakṣaṇīyatvenāsyāstīti . iniḥ .) dvārī . dvārārthakapratīhāraśabdādastyarthe inpratyayena niṣpannaḥ ..

pratīhārī, strī, (pratīhāro'syā astīti . ac . gaurāditvāt ṅīṣ .) dvāḥsthitā . iti medinī . re, 280 ..

pratīhāsaḥ, puṃ, (pratirūpo hāso'sya . upasargasya dīrghaḥ .) karavīraḥ . ityamaraḥ . 2 . 4 . 76 ..

pratudaḥ, puṃ, (pratudatīti . pra + tud + kaḥ .) gṛdhrādiḥ . ādinā śyenaḥ . kaṅkaḥ . kākaḥ . droṇakākaḥ . ulūkaḥ . mayūraḥ . iti rājanirghaṇṭaḥ .. asyamāṃsaguṇāḥ .
     lāvādyā viṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ .
     laghavaḥ śītamadhurāḥ kaṣāyāśca hitā nṛṇām ..
iti rājavallabhaḥ .. (yathā ca carake sūtrasthāne saptaviṃśādhyāye .
     śatapatro bhṛṅgarājaḥ koyaṣṭī jīvajīvakaḥ .
     kairātaḥ kokilo'tyūho gopāpatraḥ priyātmajaḥ ..
     laṭvā laṭvāṣako vabhrurvaṭahā ḍiṇḍimānakaḥ .
     jaṭī dundubhivākkāvalohapṛṣṭhakuliṅgakāḥ ..
     kapotaśuklaśāraṅgaściriṭīkakuyaṣṭikāḥ .
     śārikākalaviṅkaśca caṭako'ṅgāracūḍakaḥ ..
     pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ ..
yathā ca suśrute sūtrasthāne 46 adhyāye .
     kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣoḍakaḍiṇḍimānakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālahvāladūṣakasugṛhīkhañjarīṭakahārītadātyūhaprabhṛtayaḥ pratudāḥ ..)

pratodaḥ, puṃ, (pratudyate'neneti . pra + tud + karaṇe ghañ .) aśvāditāḍanadaṇḍaḥ . cāvuk iti bhāṣā . tatparyāyaḥ . prājanam 2 pravayaṇam 3 totram 4 todanam 5 . iti jaṭādharaḥ .. (yathā, mahābhārate . 2 . 54 . 8 .
     prakālayeddiśaḥ sarvāḥ pratodeneva sārathiḥ .
     pratyamitraśriyaṃ dīptāṃ jighṛkṣurbharatarṣabha ! ..
)

pratolī, strī, (pratulyate parimīyate iti . pra + tul parimāṇe + ghañ . gaurāditvāt ṅīṣ .) rathyā . ityamaraḥ . 2 . 2 . 3 .. (yathā, rāmāyaṇe . 2 . 80 . 18 .
     bahupāṃśucayāścāpi parikhāparivāritāḥ .
     tatrendranīlapratimāḥ pratolīvaraśobhitāḥ ..
) abhyantaramārgaḥ . nācha iti khyāte . kulī iti ca khyāte . haṭṭādimadhyanirmite pathīti sāñjaḥ . durganagaradvāre iti kecit . iti taṭṭīkāyāṃ bharataḥ ..

prattaṃ, tri, (pradīyate smeti . pra + dā + ktaḥ . aca upasargāt taḥ . 7 . 4 . 47 . iti tādeśaḥ .) dattam . iti mugdhabodhavyākaraṇam ..

[Page 3,270a]
pratnaḥ, tri, (pra + naśca purāṇe prāt . iti cakārāt tnap .) purātanaḥ . ityamaraḥ . 3 . 1 . 77 .. (yathā, bhāgavate . 5 . 20 . 5 .
     pratnasya viṣṇo rūpaṃ yat satyasyartasya brahmaṇaḥ .
     amṛtasya ca mṛtyośca sūryamātmānamīmahi ..
)

pratyak [c] tri, (pratyañcatīti . prati + anac + kvin .) paścimadik . paścimadeśaḥ . (yathā, manuḥ . 2 . 21 .
     himavadvindhyayormadhyaṃ yat prāgvinaśanādapi .
     pratyageva prayāgācca madhyadeśaḥ prakīrtitaḥ ..
) paścimakālaḥ . iti medinī . ce, 16 .. (vya, pratīcyāṃ diśi pratīcyā diśaḥ pratīcī digvā evaṃ deśe kāle ca . dikśabdebhyaḥ saptamīpaścamīprathamābhyo dikdeśakāleṣvastātiḥ . 5 . 3 . 27 . iti astātiḥ . añcerluk . 5 . 3 . 30 . iti astāterluk . luk taddhitaluki . 1 . 2 . 49 . iti luk . dikdeśakāle . iti medinī . ce, 16 .. pratilomam . yathā, bhāgavate . 4 . 22 . 37 .
     yaḥ kṣetravittapatayā hṛdi viṣvagāviḥ pratyak cakāsti bhagavāṃstamavehi so'smi .. pratikūlam . yathā, mahābhārate . 5 . 84 . 6 .
     pratyagūhurmahānadyaḥ prāṅmukhāḥ sindhusattamāḥ .
     viparītā diśaḥ sarvā na prājñāyata kiñcana ..
)

pratyakparṇī, strī, (pratyañci parṇāni asyāḥ . pākakarṇeti ṅīṣ .) apāmārgaḥ . ityamaraḥ . 2 . 4 . 89 .. (asyāḥ paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     rakto'nyo vaśiro vṛttaphalo dhāmārgavo'pi ca .
     pratyakparṇī keśaparṇī kathitā kapipippalī ..
) dravantī . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     dravantī sāvarī citrā pratyakparṇyarkaparṇyapi .
     citropacitrānyagrodhī pratyakśrerṇyākhukarṇyapi ..


pratyakpuṣpī, strī, (pratyañci puṣpāṇyasyāḥ . pākakarṇeti ṅīṣ .) apāmārgaḥ . ityamaraḥ . 2 . 84 . 8 .. (yathā, suśrute . 1 . 43 . pratyakpuṣpīsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya madhusaindhavayuktāṃ mātrāṃ pāyayitvā vāmayet .. paryāyāntaramasyāḥ . yathā --
     sthalamañjaryapāmārgaḥ pratyakpuppī mayūrakaḥ .
     kṣāramadhyastvadhoghaṇṭā śikharī kharamañjarī ..
iti vaidyakaratnamālāyām ..)

pratyakśreṇī, strī, (pratīcī śreṇī yasyāḥ . samāsāntavidheranityatvāt na kap .) dantīvṛkṣaḥ . mūṣikaparṇī . ityamaraḥ . 2 . 4 . 88 .. (asyāḥ paryāyo yathā --
     pratyakśreṇī dravantī ca puttraśreṇyākhuparṇikā .
     vṛṣaparṇyākhuparṇī ca mūṣikā kāñjipatrikā ..
iti vaidyakaratnamālāyām ..)

pratyakṣaṃ, tri, (pratigatamakṣi indriyaṃ yatra . samāse ac . yadvā, pratyakṣamastyasyeti . arśa āditvāt ac .) indriyagrāhyam . tatparyāyaḥ . aindriyakam 2 . ityamaraḥ . 3 . 1 . 79 .. (yathā, brahmavaivarte . 2 . 1 . 52 .
     yatpādapadmanakharadṛṣṭaye cātmaśuddhaye .
     na ca dṛṣṭañca svapne'pi pratyakṣasyāpi kā kathā ..
) anubhavaviśeṣaḥ . tat ṣaḍvidham . ghrāṇajam 1 rāsanam 2 śrāvaṇam 3 cākṣuṣam 4 spārśanam 5 mānasam 6 . nirvikalpakasavikalpakabhedena pratyekaṃ dvividham . nirvikalpakantu atīndriyam . savikalpakaṃ manogrāhyam . ṣaḍvidhapratyakṣe āśrayasya mahattvaṃ kāraṇam . indriyaṃ karaṇam . viṣayeṇa saha indriyasannikarṣaḥ . asya vyāpāraḥ . yathā, bhāṣāparicchede .
     ghrāṇajādiprabhedena pratyakṣaṃ ṣaḍvidhaṃ matam .
     ghrāṇasya gocaro gandho gandhatvādirapi smṛtaḥ .
     tathā raso rasajñāyāstathā śabdo'pi ca śruteḥ ..
     udbhūtarūpaṃ nayanasya gocaro dravyāṇi tadvanti pṛthaktvasaṃkhye .
     vibhāgasaṃyogaparāparatvasnehadravatvaṃ parimāṇayuktam ..
     kriyāṃ jātiṃ yogyavṛttiṃ samavāyañca tādṛśam .
     gṛhṇāti cakṣuḥsambandhādālokodbhūtarūpayoḥ ..
     udbhūtasparśavaddravyaṃ gocaraḥ so'pi ca tvacaḥ .
     rūpānyaccakṣuṣo yogyaṃ rūpamatrāpi kāraṇam ..
     dravyādhyakṣe tvaco yogo manasā jñānakāraṇam .
     manogrāhyaṃ sukhaṃ duḥkhamicchā dbeṣomatiḥ kṛtiḥ ..
     jñānaṃ yannirvikalpākhyaṃ tadatīndriyamiṣyate .
     mahattvaṃ ṣaḍvidhe heturindriyaṃ karaṇaṃ matam ..
     viṣayendriyasambandho vyāpāraḥ so'pi ṣaḍvidhaḥ ..
(yathā, vidvanmodataraṅgiṇyām .
     devānarcaya sañcaya pratidinaṃ puṇyāni janmāntare bhogāya prayato mahākratuvidhau svargāya hiṃsāṃ kuru .
     itthaṃ vañcakavañcanotpathagatā buddhistadeyācirādapratyakṣapadārthasārtharahitaṃ panthānamārohatu ..
vya, akṣi akṣi pratīti vīpsāyāṃ yathārthatvena samāsaḥ . akṣṇorābhimukhyamityarthe . lakṣaṇenābhipratī ābhimukhye . 2 . 1 . 14 . ityavyayībhāvaḥ . avyayībhāve śaratprabhṛtibhyaḥ . 5 . 4 . 107 . ityatra pratiparasamanubhyo'kṣṇaḥ . iti ṭac . indriyalakṣaṇam . aparokṣam . yathā, manuḥ . 9 . 52 .
     phalantvanabhisandhāya kṣetriṇāṃ bījināntathā .
     pratyakṣaṃ kṣetriṇāmartho bījādyonirgarīyasī ..
)

pratyakṣadarśanaṃ, tri, (pratyakṣaṃ paśyatīti . pratyakṣa + dṛś + lyuḥ . pratyakṣaṃ darśanaṃ yasyeti vā .) sākṣī . iti śabdamālā .. (klī, pratyakṣaṃ darśanam . yathā, mahābhārate . 3 . 57 . 36 .
     pratyakṣadarśanaṃ yajñe gatiñcānuttamāṃ śubhām .
     naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ ..
)

[Page 3,270c]
pratyakṣavādī, [n] puṃ, (pratyakṣameva pramāṇatvena vadatīti . vad + ṇiniḥ .) bauddhaḥ . nāpratyakṣaṃ pramāṇamiti tanmatam .. (pratyakṣaṃ vadati yastatra, tri ..)

pratyakṣī, [n] tri, (pratyakṣamastyasyeti . pratyakṣa + iniḥ .) vyaktadṛṣṭārthaḥ . iti trikāṇḍaśeṣaḥ ..

pratyagāśāpatiḥ, puṃ, (pratyagāśāyāḥ paścimasyā diśaḥ adhipatiḥ .) varuṇaḥ . iti halāyudhaḥ ..

pratyagraḥ, tri, (pratigatamagraṃ śreṣṭhaṃ prathamadarśanaṃ vāsyeti .) nūtanaḥ . ityamaraḥ . 3 . 1 . 77 .. (yathā, mahābhārate . 8 . 38 . 18 .
     dāsīnāṃ niṣkakaṇṭhīnāṃ māgadhīnāṃ śataṃ tathā .
     pratyagravayasāṃ dadyāṃ yo me brūyāddhanañjayam ..
) śodhitaḥ . iti jaṭādharaḥ .. (puṃ, uparicarasya vasoḥ puttrāṇāmanyatamaḥ . yathā, bhāgavate . 9 . 22 . 6 .
     vasustasyoparicaro bṛhadrathamukhāstataḥ .
     kuśāmbamatsyapratyagrāścedipādyāśca cedipāḥ ..
)

pratyagrathaḥ, puṃ, (pratīcāṃ ratha iva .) ahicchatradeśaḥ . iti hemacandraḥ . 4 . 26 ..

pratyaṅ, [ñc] tri, (pratyañcatīti . prati + anac + kvin .) paścimadik . paścimadeśaḥ . paścimakālaḥ . pratiṣūrbāñcadhātoḥ kartari vicapratyayena niṣpannaḥ . iti vyākaraṇam .. (yathā, śatapathabrāhmaṇe . 12 . 8 . 2 . 35 .
     ṛtavaḥ sarve parāñcaḥ sarve pratyañcaḥ .. pratigataḥ . abhimukhaḥ . yathā, ṛgvede . 1 . 50 . 5 .
     pratyaṅdevānāṃ viśaḥ pratyaṅṅudeṣi mānuṣān .
     pratyaṅ viśvaṃ svardṛśe ..
he sūrya tvaṃ devānāṃ viśo marunnāmakān devān . maruto vai devānāṃ viśa iti śrutyantarāt . tān marutsaṃjñakān devān pratyaṅṅudeṣi . tān pratigacchannudayaṃ prāpnoṣi . teṣāmabhimukhaṃ yathā bhavati tathetyarthaḥ . tathā mānuṣān manuṣyān pratyaṅṅudeṣi . te'pi yathāsmadabhimukhameva sūrya udatīti manyante . tathā viśvaṃ vyāptaṃ svaḥ svarlokaṃ dṛśe draṣṭuṃ pratyaṅṅudeṣi . yathā svarlokavāsino janāḥ sarve'pi svasvābhimukhyena sūryaṃ paśyantīti . iti tadbhāṣye sāyanaḥ .. antaryāmī . iti śrīdharasvāmī .. yathā, bhāgavate . 6 . 9 . 20 .
     pratyañcamādipuruṣamupatasthuḥ samāhitāḥ ..)

pratyaṅgaṃ, klī, (pratigatamaṅgamiti .) avayavaviśeṣaḥ . yathā, śabdacandrikāyām .
     pratyaṅgaṃ karṇanāsākṣiliṅgāṅgānikarādikam .. (yathā, rāmāyaṇe . 2 . 74 . 14 .
     aṅgapratyaṅgajaḥ puttro hṛdayāccāpi jāyate .
     tasmāt priyataro mātuḥ priyā eva tubāndhavāḥ ..
ataḥ paraṃ pratyaṅgāni vakṣyante . mastakodarapṛṣṭhanābhilalāṭanāsācivukavastigrīvā ityetā ekaikāḥ . karṇanetranāsābhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣapārśvasphigjānubāhūruprabhṛtayo dve dbe viṃśatiraṅgulayaḥ . srotāṃsi ca vakṣyamāṇāni . eṣapratyaṅgavibhāga uktaḥ .. iti suśrute śārīrasthāne pañcame'dhyāye .. apradhānam . yathā, nirukte . 7 . 1 . 5 . eka ātmā bahudhā stūyate ekasyātmano'nye devāḥ pratyaṅgāni bhavantyapi .. aṅgaṃ aṅgaṃ prati . yathā, gītagovinde . 11 . 11 .
     dhvāntaṃ nīlanicolacārusudṛśāṃ pratyaṅgamāliṅgati .. tathā ca manuḥ . 8 . 208 .
     yasmin karmaṇi yāstu syuruktāḥ pratyaṅgadakṣiṇāḥ .
     sa eva tā ādadīta bhajeran sarva eva vā ..
nṛpaviśeṣe, puṃ, . yathā, mahābhārate . 1 . 1 . 235 .
     mahāpurāṇasambhāvyaḥ pratyaṅgaḥ parahā śrutiḥ .
     ete cānye ca rājānaḥ śataśo'tha sahasraśaḥ .
     śrūyante'yutaśaścānye saṃkhyātāścaiva padmaśaḥ ..
)

pratyaṅgirā, strī, devīviśeṣaḥ . tasyā dhyānam . yathā --
     śavoparisamāsīnāṃ raktāmbaratanucchadām .
     sarvābharaṇasaṃyuktāṃ guñjāhāravibhūṣitām ..
     ṣoḍaśābdāñca yuvatīṃ pīnonnatapayodharām .
     kapālakartṛkāhastāṃ paramānandarūpiṇīm .
     vāmadakṣiṇayogena dhyāyenmantraviduttamām ..
iti pratyaṅgirāstotrāntargatam ..

pratyanīkaḥ, puṃ, (pratigataḥ anīkaṃ yuddhamiti .) śatruḥ . iti hemacandraḥ . 3 . 392 .. (pratipakṣaḥ . virodhī . yathā, mahābhārate . 7 . 10 . 36 .
     yasya yantā hṛṣīkeśo yoddhā yasya dhanañjayaḥ .
     rathasya tasya kaḥ saṃkhye pratyanīko bhavedrathaḥ ..
yathā ca suśrute sūtrasthāne 46 adhyāye .
     atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ .
     teṣu tatpratyanīkāḍhyaṃ bhuñjītaprātareva tu ..
klī, pratipakṣasainyam . yathā, bhagavadgītāyām . 11 . 32 .
     ṛte'pi tvāṃ na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ .. alaṅkāraviśeṣaḥ . yaduktaṃ kāvyaprakāśe .
     pratipakṣamaśaktena pratikartuṃ tiraṣkriyā .
     yā tadīyasya tatstutyai pratyanīkaṃ taducyate ..
udāharaṇaṃ yathā --
     tvaṃ vinirjitamanobhavarūpaḥ sā ca sundara ! bhavatyanuraktā .
     pañcabhiryugapadeva śaraistāṃ tāpayatyanuśayādiva kāmaḥ ..
)

pratyantaḥ, puṃ, (pratigato'ntamiti . atyādayaḥ krāntādyarthe . iti samāsaḥ .) mlecchadeśaḥ . ityamaraḥ . 2 . 1 . 7 .. (prāntadurgam . yathā, raghuḥ . 4 . 26 .
     sa guptamūlapratyantaḥ śuddhapārṣṇirayānvitaḥ .
     ṣaḍvidhaṃ balamādāya pratasthe digjigīṣayā ..
guptau mūlaṃ svanivāsasthānaṃ pratyantaḥ prāptadurgañca yena saḥ . iti taṭṭīkāyāṃ mallināthaḥ .. taddeśajāte, tri .. yathā, varāhasaṃhitāyām . 4 . 21 .
     pratyantān kunṛpāṃśca hantyuḍupatiḥ śṛṅge kujenāhate ..) sannikṛṣṭe ca tri ..

pratyantaparvataḥ, puṃ, (pratyantaḥ sannikṛṣṭaḥ parvataḥ .) mahāparvatasamīpavartikṣudraparvataḥ . ityamaraḥ . 2 . 3 . 7 ..

pratyabhiyogaḥ, puṃ, (pratirūpo'bhiyogaḥ .) pratyaparādhaḥ . yathā --
     abhiyogamanistīrya nainaṃ pratyabhiyojayet .
     abhiyuktañca nānyena noktaṃ viprakṛtiṃ nayet ..
abhiyujyata iti abhiyogo'parādhastamabhiyogamanistīryāpahṛtyainamabhiyoktāraṃ na pratyabhiyojayedaparādhena na saṃyojayet . yadyapi pratyabhiskandanaṃ pratyabhiyogarūpantathāpi svāparādhaparihārātmakatvānnāsya pratiṣedhasya viṣayaḥ . ataḥ svābhiyogānupamardanarūpasya pratyabhiyogasyāyaṃ niṣedhaḥ . iti mitākṣarā ..

pratyabhivādaḥ, puṃ, (prati + abhi + vad + ṇic + bhāve ghañ .) abhivādyasya gurorāśīrvacanam . iti goyīcandraḥ ..

pratyabhivādanaṃ, puṃ, (prati + abhi + vad + ṇic + bhāve lyuṭ .) abhivādyasya gurorāśīrvacanam . iti goyīcandraḥ ..

pratyayaḥ, puṃ, (prati + iṇ + bhāvakaraṇādau yathāyathaṃ ac .) adhīnaḥ . śapathaḥ . jñānam . (yathā, gāruḍe 236 adhyāye .
     jāgratsaṃskārasambhūtaḥ pratyayo viṣayānvitaḥ ..) viśvāsaḥ . (yathā, kumāre . 4 . 45 .
     itthaṃ rateḥ kimapi bhūtamadṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim .
     tatpratyayācca kusumāyudhabandhurenāmāśvāsayat sucaritārthapadairvacobhiḥ ..
) hetuḥ . (yathā, raghuḥ . 10 . 3 .
     atiṣṭhat pratyayāpekṣasantatiḥ sa ciraṃ nṛpaḥ ..) randhram . śabdaḥ . ityamaraḥ . 3 . 3 . 147 .. prathitatvam . ācāraḥ . iti medinī . ye, 89 .. niścayaḥ . (yathā, manuḥ . 8 . 253 .
     yadi saṃśaya eva syāt liṅgānāmapi darśane .
     sākṣipratyaya eva syāt sīmāvādavinirnayaḥ ..
) svāduḥ . iti hemacandraḥ .. prakṛtyuttarajāyamānaḥ . vopadevenāsya tyasaṃjñā kṛtā . pratyāyayantīti suptiṅkṛttaddhitāḥ pratyayāḥ . iti saṃkṣiptasāravyākaraṇam .. (yathā, raghuḥ . 11 . 56 .
     tā narādhipasutā nṛpātmajaiste ca tābhiragaman kṛtārthatām .
     so'bhavadvarabadhūsamāgamaḥ pratyayaprakṛtiyogasannibhaḥ ..
) sahakārī . iti trikāṇḍaśeṣaḥ ..

[Page 3,271c]
pratyayakāriṇī, strī, (pratyayasya viśvāsasya kāriṇī .) mudrā . iti trikāṇḍaśeṣaḥ .. mohara iti pārasyabhāṣā ..

pratyayitaḥ, tri, (pratyayo viśvāsaḥ sañjāto'syeti . pratyaya + tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) āptaḥ . viśvastaḥ . ityamaraḥ . 2 . 8 . 13 .. (yathā, kathāsaritsāgare . 15 . 68 .
     tat śrutvā vyasṛjadrājā so'tha pratyayitān dvijān ..)

pratyarthī, [n] tri, (pratiśodhaṃ pratikūlaṃ vā arthayate iti . prati + artha + ṇiniḥ .) śatruḥ . ityamaraḥ . 2 . 8 . 11 .. (yathā, sāhityadarpaṇe . 3 paricchede .
     netre khañjanagañjane sarasijapratyarthi pāṇidvayaṃ vakṣojau karikumbhavibhramakarīmatyunnatiṃ gacchataḥ ..) puṃ, prativādī . iti śabdaratnāvalī .. (yathā, manuḥ . 8 . 79 .
     sabhāntaḥ sākṣiṇaḥ prāptānarthipratyarthisannidhau .
     prāḍvivāko'nuyuñjīta vidhinānena sāntvayan ..
) arthipratipakṣaḥ . yathā --
     pratyarthino'gragato lekhyaṃ yathāveditamarthinā .
     samāmāsatadardhāharnāmajātyādicihnitam ..
arthyata ityarthaḥ sādhyaḥ . so'syāstītyarthī . tatpratipakṣaḥ pratyarthī . iti mitākṣarā ..

pratyarpitaṃ, tri, (prati + ṛ + ṇic + ktaḥ .) pratidattam . yathā . arthavyavahāro'pi ekasmin vatsare yatsaṃkhyākaṃ yaddravyaṃ yato yena gṛhītaṃ pratyarpitañceti . punaranyasmin vatsare taddravyaṃ tatsaṃkhyākaṃ tatastena gṛhītaṃ yācyamāno'pi yadi brūyāt satyaṃ gṛhītaṃ pratyarpitañceti vatsarāntare gṛhītaṃ pratyarpitañca nāsmin vatsara ityupayujyate . iti mitākṣarā ..

pratyavasānaṃ, klī, (prati + ava + so + lyuṭ .) bhojanam . iti hemacandraḥ . 3 . 87 .. (paryāyāntaramasya yathā --
     jagdhiḥ pratyavasānañca bhakṣaṇaṃ bhojanāśane .. iti vaidyakaratnamālāyām ..)

pratyavasitaṃ, tri, (prati + ava + so + ktaḥ .) bhakṣitam . ityamaraḥ . 3 . 2 . 110 ..

pratyavaskandaḥ, puṃ, (prati + ava + skanda + ghañ .) caturvidhottarāntargatottaraviśeṣaḥ ..

pratyavaskandanaṃ, klī, (prati + ava + skanda + lyuṭ .) caturvidhottarāntargatottaraviśeṣaḥ . yathā --
     pratyavaskandanaṃ nāma satyaṃ gṛhītaṃ pratidattaṃ pratigrahalabdhamiti vā . yathāha nāradaḥ .
     arthinā lekhito yo'rthaḥ pratyarthī yadi tantathā .
     prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ smṛtam ..
iti mitākṣarā .. api ca .
     arthinābhihito yo'rthaḥ pratyarthī yadi tantathā .
     prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat ..
iti vyavahāratattve bṛhaspativacanam ..

pratyavasthātā, [ṛ] tri, (pratipakṣatayā avatiṣṭhate iti . prati + ava + sthā + tṛc .) śatruḥ . iti hemacandraḥ . 3 . 392 ..

pratyavāyaḥ, puṃ, (pratyavāyyate iti . prati + ava + aya gatau + ghañ .) pāpam . duradṛṣṭam . yathā,
     kṣayaṃ kecidupāttasya duritasya pracakṣate .
     anutpattiṃ tathā cānye pratyavāyasya manvate ..
ityekādaśītattve jāvālavacanam ..

pratyaśmā, [n] puṃ, (pratirūpaḥ aśmā .) gairikam . iti trikāṇḍaśeṣaḥ ..

pratyahaṃ, vya, (ahaḥ ahaḥ prati . napuṃsakādanyatarasyām . 5 . 4 . 109 . iti ṭac .) pratidinam . yathā, kumārasambhave .
     giriśamupacacāra pratyahaṃ sā sukeśī ..

pratyākāraḥ, puṃ, (pratirūpaḥ khaḍgena sadṛśa ākāro yasya .) khaḍgakopaḥ . iti hemacandraḥ . 3 . 447 .. khāp iti bhāṣā ..

pratyākhyātaḥ, tri, (prati + ā + khyā + ktaḥ .) dūrīkṛtaḥ . tatparyāyaḥ . pratyādiṣṭaḥ 2 nirastaḥ 3 nirākṛtaḥ 4 nikṛtaḥ 5 viprakṛtaḥ 6 . ityamaraḥ . 3 . 1 . 40 .. kvacit pustake pratyādiṣṭetyādiślokamekamadhikaṃ dṛśyate tatrādyacatuṣkaṃ pratyādiṣṭe . paracatuṣkaṃ tiraskṛte . iti taṭṭīkāsārasundarī .. (yathā, mahābhārate . 1 . 156 . 8 .
     vīreṇāhaṃ tathānena tvayā vāpi yaśasvini ! .
     pratyākhyātā na jīvāmi satyametadbravīmi te ..
)

pratyākhyānaṃ, klī, (prati + ā + khyā + bhāve lyuṭ .) nirākaraṇam . tatparyāyaḥ . nirasanam 2 pratyādeśaḥ 3 nirākṛtiḥ 4 . ityamaraḥ . 3 . 2 . 31 .. (yathā, mārkaṇḍeye . 61 . 72 .
     pratyākhyānādahaṃ mṛtyuṃ tvañca pāpamavāpsyasi ..)

pratyāgamaḥ, puṃ, (pratyāgamanamiti . prati + ā + gam + ap .) pratyāgamanam . phire āsā iti bhāṣā .. yathā --
     tīrthayātrāsamārambhe tīrthapratyāgameṣu ca .. iti prāyaścittatattvam .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 39 . 24 .
     kimarthaṃ brūhi viprendra ! asmin pratyāgamo hi vaḥ ..)

pratyādiṣṭaḥ, tri, (pratyādiśyate smeti . prati + ā + diś + ktaḥ .) pratyādeśaviśiṣṭaḥ . tatparyāyaḥ . nirastaḥ 2 pratyākhyātaḥ 3 nirākṛtaḥ 4 nikṛtaḥ 5 viprakṛtaḥ 6 . ityamaraḥ . 3 . 1 . 40 ..

pratyādeśaḥ, puṃ, (pratyādeśanamiti . prati + ā + diś + ghañ .) nirākaraṇam . pratyākhyānam . ityamaraḥ . 3 . 2 . 31 .. (yathā, meghadūte . 96 .
     pratyādeśādapi ca madhuno vismṛtabhrūvilāsam .. prasaṅganivāraṇam . iti kullūkabhaṭṭaḥ .. yathā, manuḥ . 8 . 334 .
     yena yena yathāṅgena steno nṛṣu viceṣṭate .
     tattadeva harettasya pratyādeśāya pārthivaḥ ..
) bhaktaṃ prati devānāmādeśaśca ..

pratyādhmānaḥ, puṃ, (pratigatamādhmānamīṣat-śabdo yatra .) vātavyādhiviśeṣaḥ . tasya lakṣaṇamāha .
     vimuktapārśvahṛdayaṃ tadevāmāśayotthitam .
     pratyādhmānaṃ vijānīyāt kaphavyākulitānilam ..
vimuktapārśvahṛdayaṃ pārśve hṛdaye vihāya jātaṃ tadevādhmānam . kaphavyākulitānilaṃ kaphenāvaruddhavātam .. * .. atha tasya cikitsā .
     pratyādhmāne samutpanne kuryāt vamanalaṅghane .
     dīpanādi niyuñjīta pūrbavadvastikarma ca ..
iti bhāvaprakāśaḥ ..

pratyālīḍhaṃ, klī, (prati + ā + liha + ktaḥ .) dhanvināṃ pādasaṃsthānaviśeṣaḥ . tatrordhasya vāmapādaprasāre dakṣiṇapādasaṅkocaḥ . ityamaraṭīkāyāṃ bharataḥ .. dhanvināmavasthānaviśeṣaḥ . yathā --
     syāt pratyālīḍhamālīḍhaṃ samaṃ pādaṃ tathāparam .
     vaiśākhaṃ maṇḍalañceti dhanvināṃ sthānapañcakam ..
     syāddakṣapādasaṅkocāt vāmapādaprasāraṇāt .
     pratyālīḍhamiti proktamālīḍhaṃ tadviparyaryāt ..
     tulyaṃ pādayugaṃ yatra samapādamudāhṛtam .
     vitastyantaritaṃ pādayugaṃ vaiśākhamucyate .
     maṇḍalākārapādābhyāṃ maṇḍalaṃ sthānamīritam ..
iti śabdaratnāvalī .. (yathā ca yādavaḥ .
     sthānāni dhanvināṃ pañca tatra vaiśākhamastriyām .
     vitastyantaragau pādau maṇḍalaṃ toraṇākṛtī ..
     samānau syāt samapadamālīḍhaṃ padamagrataḥ .
     dakṣiṇaṃ vāmamākuñcya pratyālīḍhaṃ viparyayaḥ ..
) aśite, tri . iti medinī . ḍhe, 12 ..

pratyāśā, strī, (prati kiñcit vastu lakṣīkṛtya ā samantāt aśnute vyāpnotīti . prati + ā + aś + ac . tataṣṭāp .) ākāṅkṣā . yathā, śāntiśatake .
     mūḍho'nyatra marīcikāsu paśuvat pratyāśayā ghāvati ..

pratyāsannaḥ, tri, (prati + ā + sad + ktaḥ .) nikaṭavartī . iti jaṭādharaḥ .. (yathā, prabodhacandrodaye 2 aṅke .
     ārya ! pratyāsanno mahārājaḥ . tatprattyudgamanena saṃbhāvyatāmāryeṇa ..)

pratyāsaraḥ, puṃ, (pratyāsriyate iti . prati + ā + sṛ + ṛdorap . 3 . 3 . 57 . ityap .) sainyapṛṣṭhaḥ . iti śabdaratnāvalī ..

pratyāsāraḥ, puṃ, (pratyāsriyate iti . prati + ā + sṛ + ghañ .) vyūhasya paścādbhāgaḥ . vyūhasya paścādbyūhāntaram . tatparyāyaḥ . vyūhapārṣṇiḥ 2 . ityamarabharatau ..

[Page 3,272c]
pratyāharaṇaṃ, klī, (prati + ā + hṛ + bhāve lyuṭ .) pratyāhāraḥ . iti śabdaratnāvalī ..

pratyāhāraḥ, puṃ, (prati + ā + hṛ + bhāve ghañ .) svasvaviṣayebhya indriyākarṣaṇam . tatparyāyaḥ . upādānam 2 . ityamaraḥ .. pratyāharaṇam 3 . iti śabdaratnāvalī .. sa ca yogāṅgaviśeṣaḥ . yathā,
     pratyāhāraśca tarkaśca prāṇāyāmastṛtīyakaḥ .
     samādhirdhāraṇaṃ dhyānaṃ ṣaḍaṅgo yogasaṃgrahaḥ ..
iti taṭṭīkāyāṃ bharataḥ .. pratyāhāramāha .
     śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit .
     kuryāccittāntakārīṇi pratyāhāraparāyaṇaḥ ..
iti viṣṇupurāṇe 6 aṃśe 7 adhyāyaḥ .. api ca .
     indriyāṇīndriyārthebhyaḥ samāhṛtya sthito hi saḥ .
     manasā saha buddhyā ca pratyāhāreṣu saṃsthitaḥ ..
iti gāruḍe 240 adhyāyaḥ .. (yathā ca pātañjale sādhanapāde .
     yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni .. 29 ..
     svasvaviṣayasaṃprayogābhāve cittasvarūpānukāra indriyāṇāṃ pratyāhāraḥ .. 54 ..) alpena bahūnāṃ grahaṇam . yathā, ac iti dvyakṣareṇa sarvasvarāṇāṃ grahaṇam . iti bharataḥ ..

pratyuktiḥ, strī, (prativacanamiti . prati + vac + bhāve ktin . pratirūpā uktiriti vā .) pratyuttaram . iti śabdaratnāvalī ..

pratyuta, vya, (prati ca uta ca iti dvandraḥ .) vaiparītyam . yathā . budhādivākyaṃ tu na niyāmakaṃ pramāṇābhāvāt pratyuta phalaśruterguṇaphalabodhakamiti . iti tithyāditattve janmāṣṭamīprakaraṇam .. (yathā, mārkaṇḍeye . 95 . 20 .
     vihitākaraṇāt puṃbhirasadbhiḥ kriyate tu yaḥ .
     saṃyamo muktaye so'nte pratyutādhogatipradaḥ ..
)

pratyutkramaḥ, puṃ, (pratyutkramaṇamiti . prati + ut + kram + ghañ .) praghānaprayojanānukūlaprayojanānuṣṭhānam . tatparyāyaḥ . prayogārthaḥ 2 . ityamaraḥ .. prakṛṣṭayogaḥ . iti kecit . prakṛṣṭayaddhārthamupakramaḥ prayogaḥ tadvācyaḥ . iti kecit . prayogo yuddhaṃ tadabhidheya iti kecit . pratyutkramo yuddhārtha iti bhāguriḥ . yuddhārthaṃ prathamākrāntiḥ . ityapare . karmārambhe prathamayuktiḥ prayogaḥ . ityapare .. iti bharataḥ ..

pratyutkrāntiḥ, strī, (prati + ut + kram + ktin .) pratyutkramaḥ . ityamaraṭīkāyāṃ kṣīrasvāmī ..

pratyuttaraṃ, klī, (pratirūpamuttaram .) uttaraṃ prati uttaram . yathā . mameyaṃ bhūmiḥ kramāgatatvāt iti vādyukte mameyaṃ bhūmirdaśavarṣopabhujyamānatvāt iti pratyuttaram . iti vyavahāratattvam ..

pratyutthānaṃ, klī, (pratyutthīyate iti . prati + ut + sthā + lyuṭ .) abhyutthānam . gātrotthānam . yathā --
     dīvyantamakṣaistatrāpi priyayā coddhavena ca .
     pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ ..
iti śrībhāgavate . 10 . 69 . 20 ..

pratyutpannaḥ, tri, (prati + ut + pad + ktaḥ .) utpattiviśiṣṭaḥ . pratyutpūrbapaddhātoḥ kartari ktapratyayena niṣpannaḥ ..

pratyutpannamatiḥ, tri, (pratyupannā matiryasya .) sūkṣmabuddhiyuktaḥ . tatparyāyaḥ . kuśāgrīyamatiḥ 2 sūkṣmadarśī 3 tatkāladhīḥ 4 . iti hemacandraḥ .. pratibhānvitaḥ . iti jaṭādharaḥ .. (yathā --
     pratyutpannamatirdhīmān vyavasāyī viśāradaḥ .
     satyadharmaparo yaśca sa bhiṣakpāda ucyate ..
iti suśrute sūtrasthāne 34 adhyāyaḥ ..)

pratyudgamanīyaṃ, klī, (prati + ut + gam + anīyar .) ghautāṃśukadvayam . iti medinī . ye, 134 .. (yathā, kumāre . 7 . 11 .
     sā maṅgalasnānaviśuddhagātrī gṛhītapratyudgamanīyavastrā .. kvacit patyudgamanīyavastrā ityapi pāṭaḥ ..) samupasthānayogye pūjanīye ca, tri . iti śabdaratnāvalī ..

pratyudgamaḥ, puṃ, (prati + ut + gam + ap .) pratyutthānam . yathā, srāhityadarpaṇe tṛtīyapāracchede . 73 .
     ekatrāsanasaṃsthitiḥ parihṛtā pratyudgamāddūrataḥ ..

pratyudgamanaṃ, klī, (prati + ut + gam + lyuṭ .) pratyutthānam . (yathā, prabodhacandrodaye 2 aṅke .
     ārya ! pratyāsanno mahārājaḥ . tatpratyudgamanena saṃbhāvyatāmāryeṇa ..)

pratyuṣaḥ, puṃ, (pratoṣati vināśayati andhakāramiti . prati + uṣ dāhe + igupadhajñeti . 3 . 1 . 136 . iti kaḥ .) pratyūṣaḥ . prātaḥ . ityamaraṭīkāyāṃ mathureśaḥ .. (yathā, pañcatantre . 1 . 212 .
     pratyuṣe ca svagṛhamabhyupetya dbāradeśasthito'pi vividhapaurakṛtyotsukatayā tāmāheti ..)

pratyuṣaḥ, [s] klī, (pratyoṣati nāśayatyandhakāramiti . prati + uṣ + uṣaḥ kit . uṇā° 4 . 233 . iti asiḥ . sa ca kit .) pratyūṣaḥ . ityamaraḥ . 1 . 4 . 2 .. yathā, bharatadhṛtasūryaśatake .
     yāti vyaktiṃ purastādaruṇakisalaye pratyuṣaḥpārijātaḥ ..

pratyūṣaḥ, puṃ, (pratyūṣati rujati kāmukāniti . prati + ūṣ roge + kaḥ .) prabhātam . ityamaraḥ . 1 . 4 . 2 .. (yathā, meghadūte . 33 .
     dīrghīkurvan paṭumadakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ ..) sūryaḥ . iti śabdaratnāvalī .. vasubhedaḥ . iti jaṭādharaḥ .. (yathā, viṣṇupurāṇe . 1 . 15 . 111 .
     vasavo'ṣṭau samākhyātāsteṣāṃ vakṣyāmi vistaram .
     āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ .
     pratyūṣaśca prabhāvaśca vasavo nāmabhiḥ smṛtāḥ ..
)

pratyūṣaḥ, [s] klī, (prati + ūṣ + asiḥ .) prabhātam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute . 1 . 21 .
     pratyūṣasyaparāhṇe tu jīrṇe'nne ca prakupyati ..)

pratyūhaḥ, puṃ, (pratyūhanamiti . prati + ūh + ghañ .) vighnaḥ . ityamaraḥ . 3 . 2 . 19 .. (yathā, mārkaṇḍeye . 16 . 55 .
     bhartṛśuśrūṣaṇādeva mayā prāptaṃ mahat phalam .
     sarvakāmaphalāvāptyā pratyūhāḥ parivartitāḥ ..
)

pratyekaṃ, klī, ekaṃ ekaṃ prati . yathā, karpū rākhyastotre .
     pratyekaṃ vā dvayaṃ vā trayamapi ca paraṃ bījamatyantaguhyam .. (yathā ca kumāre . 2 . 31 .
     evaṃ yadāttha bhagavannāmṛṣṭaṃ naḥ paraiḥ padam .
     pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho ! ..
)

pratha, ka prakṣepe . khyātau . iti kavikalpadrumaḥ .. (curā°-para°-saka°-aka°-ca seṭ .) rephayuktaḥ . ka, prāthayati . iti durgādāsaḥ ..

pratha, ma ṣa ṅa khyātau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) rephayuktaḥ . ma, prathayati . ṣa, prathā . ṅa, prathate guṇī prasiddhaḥ syādityarthaḥ . iti durgādāsaḥ ..

prathamaḥ, tri, (prathate prasiddho bhavatīti . prath + pratheramac . uṇā° 5 . 68 . iti amac .) pradhānam . (yathā, raghuḥ . 10 . 67 .
     rāma ityabhirāmeṇa vapuṣā tasya coditaḥ .
     nāmadheyaṃ guruścakre jagatprathamamaṅgalam ..
) ādimaḥ . tatparyāyaḥ . ādiḥ 2 pūrbaḥ 3 paurastyaḥ 4 ādyaḥ 5 . ityamaraḥ .. agrimaḥ 6 iti jaṭāgharaḥ .. prāk 7 . ityavyayavarge amaraḥ .. (yathā, viṣṇupurāṇe . 1 . 11 . 52 .
     bāhyārthānakhilāṃścittaṃ tyājayetprathamaṃ naraḥ ..)

prathā, strī, (prath + ṣidbhidādibhyo'ḍ . 3 . 3 . 104 . ityaṅ . tataṣṭāp .) khyātiḥ . ityamaraḥ . 3 . 2 . 9 .. (yathā, rājataraṅgiṇyām . 1 . 12 .
     yā prathāmagamannaiti sāpi vācyaprakāśane ..)

prathitaḥ, tri, (prath + ktaḥ .) khyātaḥ . ityamaraḥ . 3 . 1 . 9 .. (yathā, raghuḥ . 9 . 76 .
     tenāvatīrya turagāt prathitānvayena pṛṣṭānvayaḥ sa jalakumbhaniṣaṇṇadehaḥ .. svārociṣamanoḥ puttre, puṃ . yathā, harivaṃśe . 7 . 14 .
     havidhraḥ sukṛtirjyotirāpo mūrtirayaḥ smṛtaḥ .
     prathitaśca nabhasyaśca nabha ūrjastathaiva ca .
     svārociṣasya puttrāste manostāta ! mahātmanaḥ ..
)

prathitiḥ, strī, (prath + padiprathibhyāṃ nit . uṇāṃ 4 . 182 . iti tiḥ . sa ca nit .) khyātiḥ . prathadhātorbhāve ktipratyayena niṣpannā . iti vyākaraṇam ..

[Page 3,273c]
prathimā, [n] puṃ, (pṛthorbhāvaḥ . pṛṣvādibhya imanijvā . 5 . 1 . 122 . iti imanic . ṛtohalāderlaghoḥ . 6 . 4 . 161 . iti raḥ . ṭeḥ . 6 . 4 . 155 . iti ṭerlopaḥ .) pṛthorbhāvaḥ . pṛthutvam . iti siddhāntakaumudī .. yathā --
     prathimānandadhānena ghanena jaghanena sā .. iti bhaṭṭiḥ . 4 . 17 .. tri, atiśayena pṛthuḥ . pṛthuśabdādatiśayārthe imanpratyayena niṣpannaḥ . iti vyākaraṇam ..

prathiminī, strī, (prathimāstyasyā iti . prathiman + saṃjñāyāṃ manmābhyām . 5 . 2 . 137 . iti iniḥ .) prathimayuktastrī . iti siddhāntakaumudī ..

prathiṣṭhaḥ, tri, atiśayena pṛthuḥ . (pṛthu + iṣṭhan .) atibṛhat . iti mugdhabodhavyākaraṇam ..

prathukaḥ, puṃ, pṛthūkaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

pradaḥ, tri, prakarṣeṇa dadāti yaḥ . (pra + dā + kaḥ .) pradātā . iti siddhāntakaumudī .. (karmaṇyupapade tu pre dājñaḥ . 3 . 2 . 6 . iti kaḥ . yathā, manuḥ . 4 . 232 .
     yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ ..)

pradakṣiṇaṃ, klī, puṃ, (pragataṃ dakṣiṇamiti . tiṣṭhadguprabhṛtīni ca . 2 . 1 . 17 . iti samāsaḥ .) dakṣiṇāvartena devādikamuddiśya bhramaṇam . yathā,
     ekaṃ devyāṃ ravau sapta trīṇi kuryādbināyake .
     catvāri keśave kuryāt śive cārdhapradakṣiṇam ..
iti karmalocanam .. sarvadevatātuṣṭidapradakṣiṇaṃ yathā --
     prasārya dakṣiṇaṃ hastaṃ svayaṃ namraśirāḥ punaḥ .
     dakṣiṇaṃ darśayan pārśvaṃ manasāpi ca dakṣiṇaḥ ..
     sakṛttrirvā veṣṭayettā devyāḥ prītiḥ prajāyate .
     sa ca pradakṣiṇo jñeyaḥ sarvadevaudhatuṣṭidaḥ ..
     sarvān kāmān samāmādya paścānmokṣamavāpnuyāt ..
     manasāpi ca yo dadyāddevyai bhaktyā pradakṣiṇam .
     pradakṣiṇādyamagṛhe narakāṇi na paśyati ..
iti kālikāpurāṇe 70 adhyāyaḥ .. * .. api ca . tantrasāre .
     dakṣiṇādvāyavīṃ gatvā diśaṃ tasyāśca śāmbhavīm tataśca dakṣiṇāṃ gatvā namaskārastrikoṇavat ..
     ardhacandraṃ maheśasya pṛṣṭhataśca samāritam .
     śivapradakṣiṇe mantrī ardhacandrakrameṇa tu ..
     savyāsavyakrameṇaiva somasūtraṃ na laṅghayet ..
somasūtraṃ jalaniḥsaraṇasthānam .
     prasārya dakṣiṇaṃ hastaṃ svayaṃ namraśirāḥ punaḥ .
     darśayeddakṣiṇaṃ pārśbaṃ manasāpi ca dakṣiṇaḥ ..
     tridhā ca veṣṭayet samyak devatāyāḥ pradakṣiṇam ..
     ekahastapraṇāmaśca ekaṃ vāpi pradakṣiṇam .
     akāle darśanaṃ viṣṇorhanti puṇyaṃ purākṛtam ..
(samarthe, tri . yathā, rāmāyaṇe . 3 . 43 . 51 .
     pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa ! .. pradakṣiṇena samarthena . iti taṭṭīkāyāṃ rāmānujaḥ ..)

pradakṣiṇā, strī, (pragatā dakṣiṇamiti . tiṣṭhadgu prabhṛtīni ca . 2 . 1 . 17 . iti samāsaḥ .) pradakṣiṇam . yathā -- atha pradakṣiṇā .
     tataḥ pradakṣiṇāṃ kuryādbhakyā bhagavato hareḥ .
     nāmāni kīrtayan śaktau tāñca sāṣṭāṅgavandanām ..
pradakṣiṇāsaṅkhyā coktā nārasiṃhe .
     ekāṃ caṇḍyāṃ raveḥ sapta tisro dadyādvināyake .
     catasraḥ keśave dadyāt śive tvardhapradakṣiṇām ..
pradakṣiṇāmāhātmyaṃ vārāhe .
     pradakṣiṇāṃ ye kurvanti bhaktiyuktena cetasā .
     na te yamapuraṃ yānti yānti puṇyakṛtāṃ gatim ..
     yastriḥ pradakṣiṇaṃ kuryāt sāṣṭāṅgakapraṇāmakam .
     daśāśvamedhasya phalaṃ prāpnuyānnātra saṃśayaḥ ..
skānde brahmanāradasaṃvāde ..
     viṣṇorvimānaṃ yaḥ kuryāt sakṛdbhaktyā pradakṣiṇam .
     aśvamedhasahasrasya phalamāpnoti mānavaḥ ..
tatraiva cāturmāsyamāhātmye .
     caturvāraṃ bhramībhistu jagat sarvaṃ carācaram .
     krāntaṃ bhavati viprāgrya ! tattīrthagamanādhikam ..
tatraivānyatra .
     pradakṣiṇaṃ tu yaḥ kuryāddhariṃ bhaktyā samanvitaḥ .
     haṃsayuktavimānena viṣṇulokaṃ sa gacchati ..
nārasiṃhe .
     pradakṣiṇena caikena devadevasya mandire .
     kṛtena yat phalaṃ nṝṇāṃ tacchṛṇuṣva nṛpātmaja ! .
     pṛthvīpradakṣiṇaphalaṃ yattat prāpya hariṃ vrajet ..
anyatra ca .
     evaṃ kṛtvā tu kṛṣṇasya yaḥ kuryāddvipradakṣiṇam .
     saptadvīpavatīpuṇyaṃ labhate tu pade pade ..
     paṭhannāmasahasrantu nāmānyevātha kevalam ..
bhaktisudhodaye .
     viṣṇuṃ pradakṣiṇīkurvan yastatrāvartate punaḥ .
     tadevāvartanaṃ tasya punarnāvartate bhave ..
bṛhannāradīye yamabhagīrathasaṃvāde .
     pradakṣiṇatrayaṃ kuryāt yo viṣṇormanujeśvara ! .
     sarvapāpavinirmukto devendratvaṃ samaśnute ..
tatraiva pradakṣiṇamāhātmye sudharmopākhyānārambhe .
     bhaktyā kurvanti ye viṣṇoḥ pradakṣiṇacatuṣṭayam .
     te'pi yānti paraṃ sthānaṃ sarvalokottamottamam ..
     tat khyātaṃ yat sudharmasya pūrbasmin gṛdhrajanmani .
     kṛṣṇapradakṣiṇābhāṣānmahāsiddhirabhūditi ..
atha pradakṣiṇāyāṃ niṣiddhaṃ viṣṇusmṛtau .
     ekahastapraṇāmaśca ekā caiva pradakṣiṇā .
     akāle darśanaṃ viṣṇorhanti puṇyaṃ purākṛtam ..
akāle bhojanādisamaye . kiñca .
     kṛṣṇasya purato naiva sūryasyaiva pradakṣiṇām .
     kuryādbhramarikārūpaṃ vaimukhyāpādanīṃ prabhau ..
tathā coktam .
     pradakṣiṇaṃ na kartavyaṃ vimukhatvācca kāraṇam .. iti śrīharibhaktivilāse 8 vilāsaḥ ..

pradattaṃ, tri, (pra + dā + ktaḥ .) prakarṣeṇa dattam . iti mugdhabodhavyākaraṇam ..

pradaraḥ, puṃ, (pra + dṝ vidāraṇe + ṝdorap . 3 . 3 . 57 . iti bhāvādau yathāyathaṃ ap .) bhaṅgaḥ . bāṇaḥ . ityamaraḥ .. vidāraḥ . nārīrugbhedaḥ . iti medinī .. * .. asya nāmāntaraṃ asṛgdaram . tattu phalitayonyā raktādidhātukṣaraṇam . asya nidānam . yathā --
     viruddhamadyādhyaśanādajīrṇād garbhaprapātādatimaithunācca .
     yānādhvaśokādatikarṣaṇācca bhārābhighātācchayanāddivā ca ..
     asṛgdaraṃ bhavet sarvaṃ sāṅgamardaṃ savedanam ..
     tasyātivṛddhau daurbalyaṃ śramo mūrchā madastṛṣā .
     dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāśca vātajāḥ ..
sa ca caturvidho yathā --
     taṃ śleṣmapittānilasannipātaiścatuḥprakāraṃ pradaraṃ vadanti .. ślaiṣmikasya tasya lakṣaṇam .
     āmaṃ sapicchāpratimaṃ sapāṇḍupulākatoyapratimaṃ kaphāttu .. paittikasya tasya lakṣaṇam .
     sapītanīlāsitaraktamuṣṇaṃ pittārtiyuktaṃ bhṛśavegi pittāt .. vātikasya tasya lakṣaṇam .
     rūkṣāruṇaṃ phenilamalpamalpaṃ vātārtivātāt piśitodakābham .. tasya traidoṣikasya lakṣaṇam .
     sakṣaudrasarpirharitālavarṇaṃ majjaprakāśaṃ kuṇapaṃ tridoṣāt .
     tañcāpyasādhyaṃ pravadanti tajjñā na tatra kurvīta bhiṣak cikitsām ..
iti mādhavakaraḥ .. * .. asyauṣadhaṃ yathā --
     ghṛtatulyā rudralākṣā pītā kṣīreṇa vai sahā .
     pradaraṃ harate rogaṃ nātra kāryā vicāraṇā ..
iti gāruḍe 196 adhyāyaḥ .. * .. api ca . dadhnā sauvarcalājājīmadhūkaṃ nīlamutpalam . pibet kṣaudrayutaṃ nārī vātāsṛgdaraśāntaye .. eṣāṃ pratyekaṃ māṣadvayam . sarvamekīkṛtya dadhnā karṣacatuṣṭayena piṣṭvā tatra māṣāṣṭakaṃ madhu niḥkṣipya peyam .. * ..
     madhukaṃ karṣamekantu catuṣkarṣāṃ sitāntathā .
     taṇḍulodakasaṃpiṣṭāṃ lohite pradare pibet ..
     valā kaṅkatilākhyā yā tasyā mūlantu cūrṇitam .
     lohite pradare khādeccharkarāmadhusaṃyutam .. * ..
     śucisthāne vyāghranakhyā mūlamuttaradigbhavam .
     nītasuttaraphalgunyāṃ kaṭibaddhaṃ haredasṛk .. * ..
     rasāñjanaṃ taṇḍulakasya mūlaṃ kṣaudrānvitaṃ taṇḍulatoyapītam .
     asṛgdaraṃ sarvabhavaṃ nihanti yāsañca bhārgī saha nāgareṇa .. * ..
     aśokavalkalakvāthaśṛtaṃ dugdhaṃ suśītalam .
     yathābalaṃ pibet prātastīvrāsṛgdaranāśanam ..
aśokavalkalapalaṃ dvātriṃśatpalasaṃmitena jalena niṣkvāthya śeṣeṇa palāṣṭakakvāthena saha kṣīraṃ palāṣṭakamitaṃ vipacet tattu dugdhāvaśeṣaṃ kartavyaṃ tanmadhye palacatuṣṭayamitaṃ dugdhaṃ peyaṃ vahnibalāpekṣayā vā .. * ..
     kuśamūlaṃ samuddhṛtya peṣayettaṇḍulāmbunā .
     etat pītvā tryahaṃ nārī pradarāt parimucyate ..
iti bhāvaprakāśaḥ .. (tathāsya cikitsāntaraṃ yathā --
     kākajānukamūlaṃ vā mūlaṃ kārpāsameva vā .
     pāṇḍupradaraśāntyarthaṃ pibettaṇḍulavāriṇā ..

     kuśamūlaṃ samuddhṛtya peṣayettaṇḍulāmbunā .
     etat pītvātryahānnārī pradarāt parimucyate ..

     pradaraṃ hanti valāyāmūlaṃ dugdhena madhuyutaṃ pītam ..
     guḍena vadarīcūrṇaṃ mocamāmaṃ tathā payaḥ .
     pītā lākṣā ca saghṛtā pṛthakpradaranāśanāḥ ..
iti cakrapāṇisaṃgrahe'sṛgdarādhikāre ..)

pradarśitaḥ, tri, (pra + dṛś + ṇic + ktaḥ .) ālokitaḥ . yathā --
     kriyāvācitvamākhyātuṃ prasiddho'rthaḥ pradarśitaḥ .
     prayogato'nye mantavyā anekārthā hi dhātavaḥ ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

pradalaḥ, puṃ, (prakarṣeṇa dalati dālayatītyarthaḥ . pra + dal + ac .) bāṇaḥ . iti jaṭādharaḥ ..

pradānaṃ, klī, (pra + dā + bhāve lyuṭ .) dānam . iti śabdaratnāvalī .. prakṛṣṭadānañca . (yathā, manau . 3 . 240 .
     home pradāne bhojye ca yadebhirabhivīkṣyate ..)

pradik, [ś] strī, (pragatā digbhyaḥ .) vidik . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 174 . 39 .
     tato vibhrāntamanaso janāḥkṣudbhayapīḍitāḥ .
     gṛhāṇi saṃparityajya vabhramuḥ pradiśo diśaḥ ..
prakṛṣṭā dik . (yathā, harivaṃśe . 163 . 8 .
     pradiśo vidiśaścaiva śaradhārāsamāvṛtāḥ .
     andhakārīkṛtaṃ vyoma dineśo naiva dṛśyate ..
)

pradigdhaṃ, klī, (pra + dih + karmaṇi ktaḥ .) māṃsavyañjanabhedaḥ . yathā, śabdacandrikāyām .
     māṃsaṃ bahughṛtairbhṛṣṭaṃ siktvā coṣṇāmbunā muhuḥ .
     jīrakādyaiḥ samāyuktaṃ pariśuṣkaṃ taducyate ..
     tadeva ghṛtatakrāḍhyaṃ pradigdhaṃ satrijātakam ..
tri, praliptaḥ .. (rūṣitaḥ . yathā, rāmāyaṇe . 5 . 5 . 28 .
     avyaktarekhāmiva candralekhāṃ pāṃśupradigdhāmiva hemarekhām ..)

pradīpaḥ, puṃ, (prakarṣeṇa dīpayati prakāśayati pradīpyate iti vā . pra + dīp + ṇic vā + kaḥ .) dīpaḥ . ityamaraḥ . 2 . 7 . 168 .. tatparyāyaḥ . snehādīpakaḥ 2 kajjaladhvajaḥ 3 śikhātaruḥ 4 gṛhamaṇiḥ 5 jyotsnāvṛkṣaḥ 6 daśendhanaḥ 7 doṣātilakaḥ 8 doṣāsyaḥ 9 nayanotsavaḥ 10 . iti śabdaratnāvalī .. (yathā, raghau . 5 . 37 .
     rūpaṃ tadojasvi tadeva vīryaṃ tadeva naisargikamunnatatvam .
     na kāraṇāt svādbibhide kumāraḥ pravartito dīpa iva pradīpāt ..
) dīpamāhātmyam . yathā --
     dīpena lokān jayati dīpastejomayaḥ smṛtaḥ .
     caturvargaprado dīpastasmāddīpaṃ yajet priye ! ..
saptaprakārā dīpā yathā --
     ghṛtapradīpaḥ prathamastilatailodbhavastataḥ .
     sārṣapaḥ phalaniryāsajāto vā rājikodbhavaḥ ..
     dadhijaścānnajaścaiva pradīpāḥ sapta kīrtitāḥ ..
tasya pañcaprakārā vartikā yathā --
     padmasūtrabhavā darbhagarbhasūtrabhavāthavā .
     sālajā vādarī vāpi phalakoṣodbhavāthavā ..
     vartikā dīpakṛtyeṣu sadā pañcavidhāḥ smṛtāḥ ..
dīpapātrāṇi yathā --
     taijasaṃ dāravaṃ lauhaṃ mārtikyaṃ nārikelajam .
     tṛṇadhvajodbhavaṃ vāpi dīpapātraṃ praśasyate .. * ..
dīpavṛkṣe dīpasthāpanaṃ bhūmau tanniṣedhaśca yathā --
     dīpavṛkṣāśca kartavyāstaijasādyaiśca bhairava ! .
     vṛkṣe ca dīpo dātavyo na tu bhūmau kadācana ..
     sarvaṃsahā vasumatī sahate na tvidaṃ dbayam .
     akāryapādaghātañca dīpatāpantathaiva ca ..
     tasmādyathā tu pṛthivī tāpaṃ nāpnoti vai tathā .
     dīpaṃ dadyānmahādevyai anyebhyo'pi ca bhairava ! ..
     kurvantaṃ pṛthivītāpaṃ yo dīpamutsṛjennaraḥ .
     sa tāmratāpaṃ narakamāpnotyeva śataṃ samāḥ .. * ..
     suvṛttavartiḥ sasnehaḥ pātre'bhagne sudarśane .
     sūcchrāye vṛkṣakoṭau tu dīpaṃ dadyāt prayatnataḥ ..
     labhyate yasya tāpastu dīpasya caturaṅgulāt .
     na sa dīpa iti khyāto hyoghavahnistu sa śrutaḥ ..
     netrāhlādakaraḥ sarvabhūmitāpavivarjitaḥ .
     suśikhaḥ śabdarahito nirdhūmo nātihrasvakaḥ ..
     dakṣiṇāvartavartistu pradīpaḥ śrīvivṛddhaye .
     dīpavṛkṣasthite śuddhasnehenaiva prapūrite ..
     dakṣiṇāvartavartyā tu cārudīpaḥ pradīpakaḥ .
     uttamaḥ procyate puttra ! sarvatuṣṭipradāyakaḥ ..
     vṛkṣeṇa varjito dīpo madhyamaḥ parikīrtitaḥ .
     vihīnaḥ pātratailābhyāmadhamaḥ parikīrtitaḥ ..
iti kālikāpurāṇe 68 adhyāyaḥ .. * .. kārtike taddānaphalaṃ yathā --
     kārtike māsi yo dadyāt pradīpaṃ sarpirādinā .
     ākāśe maṇḍale vāpi sa cākṣayaphalaṃ labhet ..
iti karmalocanam .. * .. api ca .
     samabhyarcya hariṃ bhaktyā dīpaṃ dattvā divāniśam .
     tatra pāpaviśuddhātmā naro yāti divaṃ nṛpa ! ..
     kṛṣṇapakṣe viśeṣeṇa tatra pañca dināni tu .
     puṇyāni teṣu yaddattamakṣayaṃ sarvakāmikam ..
     ekādaśyāṃ harimuddiśya dīpaṃ prajvālya mūṣikā .
     mānuṣyaṃ durlabhaṃ prāpya parāṃ gatimavāpa sā ..
     dvādaśyāṃ taskaro rātridīpamudbodhya cauryataḥ .
     kāraṇāt paramaṃ prāpto lokaṃ viṣṇoḥ sanātanam ..
     śvapaco'pi trayodaśyāṃ dīpān dattvāparaiḥ kṛtān .
     veśyā līlāvatī bhūtvā jagāma svargamakṣayam ..
     lubdhako'pi caturdaśyāṃ pūjayitvā janārdanam .
     nirbhaktiḥ parasaṃgatyā viṣṇulokaṃ jagāma saḥ ..
     gopaḥ kaścidamāvāsyāṃ pūjāṃ dṛṣṭvātha śārṅgiṇaḥ .
     sudurjayastvajāpālo rājarājeśvaro'bhavat ..
     tasmāddīpāḥ pradātavyā rātrāvastamite ravau .
     gṛheṣu sarvagoṣṭheṣu caityeṣvāyataneṣu ca ..
     devānāñcaiva rathyāsu śmaśāneṣu saraḥsu ca ..
ityagnipurāṇam ..

pradīpanaḥ, puṃ, (pradīpayatīti . pra + dīp + ṇic + lyuḥ .) sthāvaraviṣabhedaḥ . ityamaraḥ . 1 . 8 . 10 .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     kākolo garalaḥ kṣveḍo vatsanābhaḥ pradīpanaḥ .
     śauklikeyo brahmaputro viṣaṃ syādgaralo viṣaḥ ..
) tasya lakṣaṇam yathā --
     varṇato lohito yaḥ syāt dīptimān dahanaprabhaḥ .
     mahādāhakaraḥ pūrbaiḥ kathitaḥ sa pradīpanaḥ ..
iti rājanirghaṇṭaḥ .. prakāśake, tri ..

pradeśaḥ, puṃ, (pradiśyate iti . pra + diś + halaśca . 3 . 3 . 123 . iti ghañ . upasargasya ghañyamanuṣye bahulam . 6 . 3 . 122 . iti pākṣiko dīrghābhāvaḥ .) deśamātram . (yathā, harivaṃśe bhaviṣyaparvaṇi . 5 . 36 .
     garuḍādavaruhyātha dīpikādīpite tadā .
     pradeśe puṇḍarīkākṣo sthitastāvatsahāmaraiḥ ..
) tatparyāyaḥ . āsthānam 2 āsthā 3 bhūḥ 4 avakāśaḥ 5 sthitiḥ 6 padam 7 . iti rājanirghaṇṭaḥ .. tarjanyaṅguṣṭhasammitaḥ . bhittiḥ . iti medinī . śe, 25 .. (saṃjñā . iti niruktam . 1 . 4 . 2 .. tantrayuktiprakāraviśeṣaḥ . yathā -- prakṛtasyātikrāntena sādhanaṃ pradeśaḥ . yathā devadattasyānena śalyamuddhṛtaṃ tasmādyajñadattasyāpyayamevoddhariṣyatīti . ityuttaratantre pañcaṣaṣṭitame'dhyāye suśrutenoktam ..)

pradeśanaṃ, klī, (pradiśyate aneneti . pra + diś + karaṇe lyuṭ .) nṛpāderupaḍhaukanam . bheṭī iti khyātam . tatparyāyaḥ . prābhṛtam 2 upāyanam 3 upagrāhyam 4 upahāraḥ 5 upadā 6 . ityamaraḥ . 2 . 8 . 27 .. kecittu devatābhyo bhaktyā mitrādibhyaśca prītyā yat praśastaṃ laḍḍukādi dīyate tat ityāhuḥ . kecicca prābhṛtādi dvayaṃ śraddhayā devatābrāhmaṇarājādibhyo yaddīyate tatra . upāyanādi catuṣkaṃ tubhyamidaṃ dīyate tvayaitat mama kāryaṃ sādhanīyamiti yaddīyate dhutī iti khyāte ityāhuḥ . kintu ṣaṭkamekārthameveti bahavaḥ . upāyanamupagrāhyaṃ prābhṛtañcopadā striyāmityamaramālā . iti bharataḥ ..

pradeśanī, strī, (pradiśyate anayeti . pra + diś + karaṇe lyuṭ .) tarjanī . ityamaraṭīkāyāṃ bharataḥ ..

pradeśinī, strī, (pradiśatīti . pra + diś + ṇiniḥ ṅīp .) tarjanī . ityamaraḥ . 2 . 6 . 81 .. (yathā, mahābhārate . 1 . 83 . 16 .
     te'darśayan pradeśinyā tameva nṛpasattamam .
     śarmiṣṭhāṃ mātarañcaiva tathācakhyuśca dārakāḥ ..
svairaṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate . pradeśinyāstu madhyamānāmikā kaniṣṭhikā yathottaraṃ pañcamabhāgahīnā . iti suśrute sūtrasthāne 35 adhyāye ..)

pradehaḥ, puṃ, (pradihyate iti . pra + dih lepane + ghañ .) pralepaḥ . iti vaidyakam .. (yathā, suśrute sūtrasthāne . 13 adhyāye .
     indravajrāgnidagdhe'pi jīvati pratikārayet .
     snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak ..
yathā ca pradeho vātaśleṣmapraśamanaḥ sandhānaḥ śodhano ropaṇaḥ śophavedanāpahaśca tasyopayogaḥ kṣatākṣateṣu . iti suśrute sūtrasthāne'ṣṭādaśe'dhyāye .. vyañjanaviśeṣaḥ . tadyathā --
     sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān .. iti ca tatra sūtrasthāne 46 adhyāye ..)

pradoṣaḥ, puṃ, (doṣā rātriḥ . prārambho doṣāyā iti prādisamāsaḥ . prakrāntā doṣā rātriratreti vā .) rajanīmukham . ityamaraḥ . 1 . 4 . 6 .. tattu rātreḥ prathamadaṇḍacatuṣṭayam . yathā --
     pradoṣo'stamayādūrdhaṃ ghaṭikādbayamiṣyate .. iti tithyāditattvam .. (yathā, kumāre . 5 . 44 .
     vada pradoṣe sphuṭacandratārakā vibhāvarī yadyaruṇāya kalpate ..) doṣaḥ . iti hemacandraḥ .. (prakṛṣṭo doṣo yasyeti . duṣṭe, tri . yathā, māghe . 2 . 98 .
     ye cānye kālayavanaśālvarukmidrumādayaḥ .
     tamaḥsvabhāvāste'pyenaṃ pradoṣamanuyāyinaḥ ..
ye cānye kālayavanaśālvarukmidrumādayo rājānastamaḥsvabhāvāḥ tamoguṇātmakāḥ ataeva te'pi pradoṣaṃ prakṛṣṭadoṣam . pradoṣo duṣṭarātrāṃśā viti vaijayantī . tāmasamevainaṃ caidyamanuyāyinaḥ anuyāsyanti sādṛśyāditi bhāvaḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..)

pradyu, klī, prakṛṣṭā dyauḥ svargo yasmāt tat . puṇyam . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

pradyumnaḥ, puṃ, (prakṛṣṭaṃ dyumnaṃ balaṃ yasya .) kandarpaḥ . ityamaraḥ . 1 . 1 . 26 .. sa vāsudevasya caturthāṃśaḥ . yathā --
     ekadevaṃ catuṣpādaṃ caturdhā punaracyutaḥ .
     bibheda vāsudevo'sau pradyumno hariravyayaḥ ..
     kṛṣṇadvaipāyano vyāso viṣṇurnārāyaṇaḥ svayam .
     apāṃ taratamāḥ pūrbaṃ svecchayā hyabhavaddhariḥ ..
iti kaurme 48 adhyāyaḥ .. api ca .
     aniruddhaḥ svayaṃ brahmā pradyumnaḥ kāma eva ca .
     valadevaḥ svayaṃ śeṣaḥ kṛṣṇaśca prakṛteḥ paraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 116 adhyāyaḥ .. (naḍvalāgarbhajāto manorapatyabhedaḥ . yathā, bhāgavate . 4 . 13 . 15 -- 16 .
     manorasūta mahiṣī virajān naḍvalā sutān .
     puruṃ kutsaṃ mṛtaṃ dumnaṃ satyavantaṃ mṛtaṃ vratam ..
     agniṣṭomamatīrātraṃ pradyumnaṃ śivamulmukam ..
)

pradyotaḥ, puṃ, (prakṛṣṭo dyotaḥ .) raśmiḥ . iti halāyudhaḥ .. (yakṣabhedaḥ . yathā, mahābhārate . 2 . 10 . 15 .
     kaśerako gaṇḍakaṇḍuḥ pradyotaśca mahābalaḥ ..)

pradyotanaḥ, puṃ, (pradyotate iti . pra + dyut + anudāttetaśca halādeḥ . 3 . 2 . 149 . iti yuc .) sūryaḥ . iti halāyudhaḥ .. (bhāve lyuṭ .) dyutau, klī ..

pradrāvaḥ, puṃ, (pra + dru + pre drustusruvaḥ . 3 . 3 . 27 . iti ghañ .) palāyanam . ityamaraḥ . 2 . 8 . 111 ..

pradhanaṃ, klī, (pradadhātīti . pra + dhā + kṝpavṛji mandinidhāñaḥ kyuḥ . uṇā° 2 . 81 . iti vāhulakāt kyuḥ āto lopaśca .) yuddham . ityamaraḥ . 2 . 8 . 103 .. (yathā, devībhāgavate . 4 . 7 . 53 .
     vairaṃ bhavati vittārthaṃ dārārthaṃ vā parasparam .
     eṣaṇārahitau kasmāt cakratuḥ pradhanaṃ mahat ..
) dāraṇam . iti medinī . ne, 83 .. (prakṛṣṭaṃ dhanamasyeti vigrahe prabhūtadhanaviśiṣṭe, tri ..)

pradhānaṃ, klī, (pradhatte sarvamātmanīti . pra + dhā + yuc .) prakṛtiḥ . (yathā, viṣṇupurāṇe . 1 . 1 . 2 .
     sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormisṛṣṭisthitikālasaṃlayaḥ .
     pradhānabuddhyādijagat prapañcasūḥ sa no'stu viṣṇurgatibhūtimuktidaḥ ..
mahāmātraḥ . (yathā, manuḥ . 7 . 202 .
     pramāṇāni ca kurvīta teṣāṃ dharmyān yathoditān .
     ratnaiśca pūjayedenaṃ pradhānapuruṣaiḥ saha ..
pradhatte'nenāsmin vā . pra + dhā + lyuṭ .) paramātmā . buddhiḥ . tri, praśastam . tatparyāyaḥ . pramukham 2 pravekam 3 anuttamam 4 uttamam 5 mukhyam 6 varyam 7 vareṇyam 8 pravarham 9 anavarārdhyam 10 parārdhyam 11 agram 12 prāgraharam 13 pragryam 14 agryam 15 agrīyam 16 agrimam 17 . ityamaraḥ . 3 . 1 . 57 .. (yathā, manuḥ . 9 . 121 .
     uprasarjanaṃ pradhānasya dharmato nopapadyate .
     pitā pradhānaṃ prajane tasmāddharmeṇa taṃ bhajet ..


[Page 3,276b]
pradhānaḥ, puṃ, (pradhatte iti . pra + dhā + lyuḥ .) mahāmātraḥ . senāpatyādiḥ . mahāmātraḥ pradhānaḥ syāditi puṃskāṇḍe vopālitaḥ . ityamaraṭīkāyāṃ bharataḥ .. (rājarṣimedaḥ . yathā, mahābhārate . 12 . 230 . 181 .
     pradhāno nāma rājā ca vyaktaṃ te śrotramāgataḥ .
     kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām ..
)

pradhiḥ, puṃ, (pradhīyate aneneti . pra + dhā + upasarge dhoḥ kiḥ . 3 . 3 . 92 . iti kiḥ .) nemiḥ . ityamaraḥ . 2 . 8 . 56 .. (yathā, mahābhārate . 5 . 51 . 58 .
     manye paryāyadharmo'yaṃ kālasyātyantagāminaḥ .
     cakre pradhirivāsakto nāsya śakyaṃ palāyitum ..
)

pradhīḥ, tri, (prakṛṣṭā dhīrbuddhiryasya .) prakṛṣṭabuddhiyuktaḥ . (prakṛṣṭā dhīḥ .) prakṛṣṭabuddhau, strī . iti mugdhabodhavyākaraṇam ..

pradhūpitā, strī, (prakarṣeṇa dhūpitā .) kleśitā . sūryagantavyadik . iti medinī . te, 207 .. prakarṣeṇa tapte dīpte ca tri ..

pranaṣṭaḥ, tri, (pra + naś + ktaḥ .) prakarṣeṇa nāśayuktaḥ .
     kaścidajñānasambhūtaḥ pranaṣṭaste dhanañjaya ! .. iti śrībhagadgītāyām 18 adhyāyaḥ ..

pranighātanaṃ, klī, (pra + ni + han + ṇic + bhāve ghañ .) praṇighātanam . vadhaḥ . iti hemacandraḥ ..

prapañcaḥ, puṃ, (prapañcyate iti . pra + paci vyaktīkaraṇe + ghañ .) viparyāsaḥ . vistaraḥ . ityamaraḥ ..
     viparyāso vaiparītyaṃ bhramo vā māyeti svāmī .. iti bharataḥ .. sañcayaḥ . pratāraṇam . iti medinī . ce, 15 .. saṃsāraḥ . yathā --
     pādukāpañcakastotraṃ pañcavaktrādvinirgatam .
     ṣaḍāmnāyaphalopetaṃ prapañce cātidurlabham ..
iti gurupādukāstotram ..

prapañcitaṃ, tri, (prapañcyate smeti . pra + paci + ktaḥ .) vistṛtam . bhramayuktam . yathā --
     ātmānamevātmatayā vijānatāṃ tenaiva jātaṃ nikhilaṃ prapañcitam .
     jñānena bhūyo'pi ca tat pralīyate rajjvāmaherbhogabhavābhavau yathā ..
iti śrībhāgavate . 10 . 14 . 25 ..

prapathaḥ, tri, (prakṛṣṭaḥ panthā yatra .) śithilaḥ . iti bhūriprayogaḥ .. (prakṛṣṭaḥ panthā iti prādisamāsaḥ . prakṛṣṭamārgaḥ . yathā ṛgvede . 10 . 17 . 4 .
     āyuviśvāyuḥ paripāsati tvā pūṣā tvā pātu prapathe purastāt ..)

prapathyā, strī, (prakṛṣṭā pathyeti prādisamāsaḥ .) harītakī . iti rājanirghaṇṭaḥ .. (harītakīśabde'syā vivaraṇaṃ jñātavyam ..)

prapadaṃ, klī, (prārabdhaṃ pragataṃ vā padamiti prādisamāsaḥ .) pādāgram . ityamaraḥ . 2 . 6 . 71 .. (yathā, manau . 6 . 22 .
     bhūmau viparivarteta tiṣṭhedvā prapadairdinam .
     sthānāsanābhyāṃ viharet savaneṣūpayannapaḥ ..
)

prapannaḥ, tri, (prapadyate smeti . pra + pad + ktaḥ .) śaraṇāgataḥ . yathā --
     govindaṃ puṇḍarīkākṣamanantamajamavyayam .
     keśavañca prapanno'smi kinno mṛtyuḥ kariṣyati ..
iti mārkaṇḍeyapurāṇe mṛtyujayo nāma 7 adhyāyaḥ ..

prapannāḍaḥ, puṃ, (prapannaṃ alati bhūṣayatīti . prapanna + al + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . ḍalayoraikyam .) prapunnāḍaḥ . cakramardakaḥ . iti ratnamālā .. (vivṛtirasya cakramardakaśabde jñeyā ..)

prapā, strī, (prakarṣeṇa pibantyasyāmiti . pra + pā + ātaścopasarge . 3 . 3 . 106 . ityaṅ . ghañarthe ko vā .) pānīyaśālikā . ityamaraḥ . 2 . 2 . 7 .. (yathā, manuḥ . 8 . 319 .
     yastu rajvuṃ ghaṭaṃ kūpāddharedbhindyācca yaḥ prapām .
     sa daṇḍaṃ prāpnuyānmāṣaṃ tañca tasmin samāharet ..
) yajñaśālā . yathā, rāmāyaṇe . 1 . 73 . 20 .
     viśvāmitraṃ puraskṛtya śatānandañca dhārmikam .
     prapāmadhye tu vidhivadvediṃ kṛtvā mahātapāḥ ..
prapāmadhye yajñaśālāmadhye iti katakaḥ .. iti taṭṭīkāyāṃ rāmānujaḥ ..)

prapāṇiḥ, puṃ, (prakṛṣṭaḥ pāṇiḥ . prādisamāsaḥ .) karasyādhodeśaḥ . pāṇitalam . iti rājanirghaṇṭaḥ .. (viṣayo'sya yathā, pañcadaśāṅgulau prapāṇī . iti carake vimāne'ṣṭame'dhyāye ..)

prapātaḥ, puṃ, (prapatatyasmāditi . pra + pat + akartari ca kārake saṃjñāyām . 3 . 3 . 19 . iti ghañ .) niravalambanaparvatādipārśvam . āraḍi iti khyātam . yasmāt patane avasthānakriyāviśeṣo nāsti . tatparyāyaḥ . ataṭaḥ 2 bhṛguḥ 3 . ityamaraḥ . 2 . 3 . 4 .. (yathā, devībhāgavate . 4 . 7 . 49 .
     madhu paśyati mūḍhātmā prapātaṃ naiva paśyati .
     karoti ninditaṃ karma narakāt na bibheti ca ..
) nirjharaḥ . iti medinī . te, 127 .. (bhāve ghañ .) abhyavaskandaḥ . kūlam . iti hemacandraḥ .. (uḍḍīnagativiśeṣaḥ . yathā, pañcatantre . 2 . 57 . ahaṃ sampātādikānaṣṭāvuḍḍīnagativiśeṣān vedmi . uktañca . sampātañca prapātañca mahāpātaṃ nipātanam . cakraṃ tiryak tathā cordhvamaṣṭamaṃ laghusaṃjñakam .. prapātanam . yathā, suśrute cikitsitasthāne . 40 adhyāye .
     tattu nasyaṃ deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogasya śoṣāpabāhukākālajavalīpalitaprādurbhāvadāruṇapravādheṣu iti ..)

prapāyī, [n] tri, (prapibatīti . pra + pā + ṇiniḥ .) pānakartā . rakṣaṇakartā . iti mugdhabodhavyākaraṇam ..

[Page 3,277a]
prapāvanaṃ, klī, (prapeva kāmapūrakaṃ vanam . yadbā, prakarṣeṇa pāvayatīti . pū + ṇic + kartari lyuḥ .) vanabhedaḥ . kāmāraṇyam . iti śabdamālā ..

prapitāmahaḥ, puṃ, (prakarṣeṇa pitāmahaḥ pitāmahasyāpi pitā .) brahmā . iti trikāṇḍaśeṣaḥ .. (yathā, mārkaṇḍeyapurāṇe . 101 . 22 .
     tadbibheda tadantaḥstho bhagavān prapitāmahaḥ .
     padmayoniḥ svayaṃ brahmā yaḥ sraṣṭā jagatāṃ prabhuḥ ..
) pitāmahapitā . ityamaraḥ . 2 . 6 . 33 .. (yathā, manau . 3 . 221 .
     pitā yasya tu vṛttaḥ syājjīvedvāpi pitāmahaḥ .
     pituḥ sa nāma saṃkīrtya kīrtayetprapitāmaham ..
)

prapitāmahī, strī, (prapitāmaha + striyāṃ ṅīṣ .) prapitāmahapatnī . yathā --
     svena bhartrā saha śrāddhaṃ mātā bhuṅkte svadhāmayam .
     pitāmahī ca svenaiva svenaiva prapitāmahī ..
iti dāyabhāgaḥ ..

prapunāḍaḥ, puṃ, (puṃmāṃsaṃ nāḍayatīti . naḍa bhraṃśe + aṇ . prakṛṣṭaḥ punnāḍaḥ iti prādisamāsaḥ . pṛṣodarāditvāt sādhuḥ .) prapunnāḍaḥ . ityamaraṭīkāyāṃ bharataḥ .. (asya śākaguṇā yathā --
     kaphāpahaṃ śākamuktaṃ varuṇaprapunāḍayoḥ .
     rūkṣaṃ laghu ca śītañca vātapittaprakopaṇam ..
idi suśrute sūtrasthāne 46 adhyāyaḥ ..)

prapunnaḍaḥ, puṃ, (prapunnāḍaḥ . pṛṣodarāditvāt hrasvaḥ .) prapunnāḍaḥ . ityamarabharatau ..

prapunnāṭaḥ, puṃ, (pumāṃsaṃ nāṭayatīti . naṭ + ṇic + aṇ . prakṛṣṭaḥ punnāṭa iti prādisamāsaḥ .) cakramardaḥ . iti rājanirghaṇṭaḥ ..

prapunnāḍaḥ, puṃ, (pumāṃsaṃ nāḍayatīti . naḍ + aṇ . prakṛṣṭaḥ punnāḍa iti prādisamāsaḥ .) cakramardakaḥ . cākundiyā iti bhāṣā . ityamaraḥ . 2 . 4 . 147 .. (vivṛtirasya cakramardakaśabde jñeyā ..)

prapunnālaḥ, puṃ, (prapunnāḍaḥ . ḍasya latvam .) prapunnāḍaḥ . iti bharatadvirūpakoṣaḥ ..

prapūrikā, strī, (prapūryate kaṇṭakairiti . pra + pūra + karmaṇi ghañ . svārthe kan . yadbā, prapūrayatīti . pra + pūra + ṇvul . ṭāp . kāpi ata itvam .) kaṇṭakārī . iti śabdacandrikā ..

prapauṇḍarīkaṃ, klī, (puṇḍarīka + svārthe aṇ . prakṛṣṭaṃ pauṇḍarīkasyeva puṣpaṃ yasya .) hastināṃ manuṣyāṇāñca cakṣuṣyaḥ kṣudraviṭapaḥ . śālaparṇīpatratulyapatraḥ . puṇḍariyā khyātaḥ . ityamarabharatau .. tatparyāyaḥ . cakṣuṣyam 2 śītam 3 śrīpuṣpam 4 puṇḍarī 5 . iti ratnamālā .. puṇḍaryam 6 puṇḍarīyakam 7 pauṇḍarīyam 8 supuṣpam 9 sānujam 10 anujam 11 .. (yathā, suśrute sūtrasthāne 16 adhyāye .
     prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavameva ca .
     tailamebhiśca sampakvaṃ śṛṇu kaṇḍūmataḥ kriyām ..
asya guṇāḥ . cakṣurhitattvam . madhuratvam . tiktatvam . śītalatvam . pittaraktavraṇajvaradāhatṛṣānāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam .
     cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphāsranut ..
iti bhāvaprakāśaḥ ..

prapauttraḥ, puṃ, (prakarṣeṇa pauttraḥ . pauttrasyāpi puttratvāt tathātvam .) pauttrasya puttraḥ . tatparyāyaḥ . pratinaptā 2 . iti hemacandraḥ .. (yathā, mārkaṇḍeyapurāṇe . 110 . -15 .
     puttrān pauttrān prapauttrāṃśca tathānyāniṣṭabāndhavān .
     paśyato me mṛtān duḥkhaṃ kimalpaṃ hi bhaviṣyati ..
)

prapauttrī, strī, (prapauttra + ṅīṣ .) pauttrasya kanyā . iti smṛtiḥ ..

praphullaḥ, tri, (phalatīti . ñi phalāvisaraṇe + ktaḥ . āditaśceti . 7 . 2 . 16 . iti iḍabhāvaḥ . tica . 7 . 4 . 89 . iti ut .
     anupasargāt phullakṣīveti . 8 . 2 . 55 . iti niṣṭhātasya laḥ . tataḥ prādisamāsaḥ . yadbā, praphullatīti . pra + phulla vikasane + ac .) vikāśayuktaḥ . tatparyāyaḥ . utphullaḥ 2 saṃphullaḥ 3 vyākoṣaḥ 4 vikacaḥ 5 sphuṭaḥ 6 phullaḥ 7 vikasitaḥ 8 . ityamaraḥ . 2 . 4 . 7 .. prabuddhaḥ 9 jṛmbhaḥ 10 smitaḥ 11 unmiṣitaḥ 12 dalitaḥ 13 sphuṭitaḥ 14 ucchvasitaḥ 15 vijṛmbhitaḥ 16 smeraḥ 17 vinidraḥ 18 unnidraḥ 19 vimudraḥ 20 hasitaḥ 21 . iti hemacandraḥ .. (yathā, raghau . 2 . 29 .
     sa pāṭalāyāṃ gavi tasthivāṃsaṃ dhanurdharaḥ keśariṇaṃ dadarśa adhityakāyāmiva dhātumayyāṃ lodhradrumaṃ sānumataḥ praphullam ..)

prabandhaḥ, puṃ, (prabadhyate iti . pra + bandha + ghañ .) sandarbhaḥ . iti trikāṇḍaśeṣaḥ .. (pra + bandha + bhāve ghañ .) kāvyādigrathanam . yathā --
     prabandho'yaṃ bandhorakhilajagatāntasya sarasām .. iti haṃsadūtaḥ ..

prabandhakalpanā, strī, prabandhasya kalpanā racanā bahvanṛtā stokasatyā kathā .
     prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ .
     parasparāśrayā yā syāt sā matākhyāyikā kvacit ..
iti kolāhalācāryaḥ . ityamaraṭīkāyāṃ bharataḥ ..

prabalaḥ, puṃ, (prakṛṣṭaṃ balatīti . pra + bal prāṇane + ac .) pallavaḥ . iti śabdamālā .. (prakṛṣṭaṃ balamasya .) prakṛṣṭabalayukte, tri . yathā, mārkaṇḍeyapurāṇe . 81 . 6 .
     ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ .. prakṛṣṭabale klīvañca ..

[Page 3,277c]
prabalā, strī, (prakṛṣṭaṃ balamasyāḥ .) prasāriṇī . iti rājanirghaṇṭaḥ .. prakṛṣṭabalavatī ca .. (yathā, raghau . 8 . 50 .
     sahatāṃ hatajīvitaṃ mama prabalāmātmakṛtena vedanām ..)

prabālaḥ, puṃ, klī, (prabalatīti . pra + bal prāṇane +
     jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti ṇaḥ . yadvā, pra + bal + ṇic + ac .) raktavarṇavartulākāraratnaviśeṣaḥ . palā iti muṅgā iti ca bhāṣā .. tasyādhiṣṭhātrī devatā maṅgalaḥ . iti jyotiṣam .. tatparyāyaḥ . vidrumaḥ 2 . ityamaraḥ . 2 . 2 . 93 .. aṅgārakamaṇiḥ 3 ambhodhivallabhaḥ 4 bhaumaratnam 5 raktāṅgaḥ 6 raktākāraḥ 7 latāmaṇiḥ 8 . asya guṇāḥ . madhuratvam . amlatvam . kaphapittādidoṣanāśitvam . strīṇāṃ vīryakāntikaratvam . dhṛte maṅgaladāyitvañca . iti rājanirghaṇṭaḥ .. * .. api ca . sārakatvam . śītatvam . kaṣāyatvam . svādutvam . vāntikāritvam . cakṣurhitatvam . dhāraṇe pāpālakṣmīnāśitvañca .. iti rājavallabhaḥ .. * .. tasya śubhalakṣaṇaṃ yathā --
     śuddhaṃ dṛḍhaṃ ghanaṃ vṛttaṃ snigdhaṃ gātrasuraṅgakam .
     samaṃ guru sirāhīnaṃ prabālaṃ dhārayet śubham ..
tasyāśubhalakṣaṇaṃ yathā --
     gauraṃ raṅgajalākrāntaṃ vakrasūkṣmaṃ sakoṭaram .
     rūkṣakṛṣṇaṃ laghu śvetaṃ prabālamaśubhaṃ tyajet ..
iti rājanirghaṇṭaḥ .. * .. tasyotpattyādi yathā -- sūta uvāca .
     ādāya śeṣastasyāntraṃ yamasyākambalādiṣu .
     cikṣepa tatra jāyante vidrumāḥ sumahāguṇāḥ ..
     tatra pradhānaṃ śaśalohitābhaṃ guñjājavāpuṣpanibhaṃ pradiṣṭam .
     sanīsakaṃ devakaromakañca sthānāni teṣu prabhavaṃ surāgam ..
     anyatra jātañca na tat pradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt ..
     prasannaṃ kamalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat .
     dhanadhānyakaraṃ loke viṣārtibhayanāśanam ..
     parīkṣā pulakasyoktā rudhirākhyasya vai maṇeḥ .
     sphaṭikasya vidrumasya ratnajñānāya śaunaka ! ..
iti gāruḍe 80 adhyāyaḥ .. * .. atha vidrumaparīkṣā .
     śvetasāgaramadhye tu jāyate vallarī tu yā .
     vidrumā nāma ratnākhyā durlabhā vajrarūpiṇī ..
     pāṣāṇaṃ prabhajatyeṣā prayatnāt kvathitā satī .
     vidrumaṃ nāma yadratnamāmananti manīṣiṇaḥ .. * ..
     brahmādijātibhedeja taccaturvidhamucyate .
     aruṇaṃ śaśaraktākhyaṃ komalaṃ snigdhameva ca .
     prabālaṃ viprajātiḥ syāt sukhavaṃdhyaṃ manoramam ..
     javābandhūkasindūradāḍimīkusumaprabham .
     kaṭhinaṃ durvedhyamasnigdhaṃ kṣattrajātiṃ taducyate ..
     palāśakusumābhāsaṃ tathā pāṭalasannibham .
     vaiśyajātirbhavet snigdhaṃ varṇāḍhyaṃ mandakāntibham ..
     raktotpaladalākāraṃ kaṭhinaṃ na ciradyuti .
     vidrumaṃ śūdrajātiḥ syādvāyuvedhyaṃ tathaiva ca .. * ..
     raktatā snigdhatā dāryaṃ ciradyutiḥ suvarṇatā .
     prabālānāṃ guṇāḥ proktā dhanadhānyakarāḥ parāḥ ..
     himādrau yattu saṃjātaṃ tadraktamatiniṣṭhuram .
     tatra lipto bhavennimbakalko'timadhuraḥ sthitaḥ .
     tasya dhāraṇamātreṇa viṣavegaḥ praśāmyati .. * ..
     vivarṇatā tu kharatā prabāle dūṣaṇadvayam .
     rekhākākapadau binduryathā vajreṣu doṣakṛt .
     tathā prabāle sarvatra varjanīyaṃ vicakṣaṇaiḥ ..
     rekhā hanyādyaśo lakṣmīmāvartaḥ kulanāśanaḥ .
     paṭṭalo rogakṛt khyāto bindurdhanavināśakṛt ..
     trāsaḥ saṃjanayettrāsaṃ nīlikā mṛtyukāriṇī .
     mūlyaṃ śuddhaprabālasya rūpyadviguṇamucyate ..
     dhāraṇe'syāpi niyamo jātibhedena pūrbavat .. * ..
tathāhi .
     virūpajātiṃ viṣamaṃ vivarṇaṃ kharaprabālaṃ pravahanti ye ye .
     te mṛtyumevātmani vai vahanti satyaṃ vadatyeṣa kṛtī munīndraḥ ..
iti yuktikalpatarau prabālaparīkṣā .. * .. (asya saṃśodhanādikaṃ yathā --
     kumāryā taṇḍulīyena tulyena ca niṣecayet .
     pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ ..
     mauktikāni prabālāni tathā ratnānyaśeṣataḥ .
     kṣaṇādvividhavarṇāni mrithante nātra saṃśayaḥ ..
     śrīdugdhena pravālañca bhāvayitvā tu haṇḍike .
     madhye'pi takrasahitaṃ sthāpayettannirodhayet .
     cullyāmagnipratāpena mriyate praharadvaye ..
     iti prabālamāraṇam ..
iti vaidyakarasendrasaṃgrahe jāraṇamāraṇādhikāre ..) kiśalayaḥ . (yathā, kumāre . 1 . 44 .
     puṣpaṃ prabālopahitaṃ yadi syāt muktāphalaṃ vā sphuṭavidrumastham .
     tato'nukuryādviśadasya tasyāstāmrauṣṭhaparyastarucaḥ smitasya ..
) vīṇādaṇḍaḥ . iti medinī . le, 107 ..

prabālaphalaṃ, klī, (prabālavadraktaṃ phalaṃ yasya .) raktacandanam . iti bhāvaprakāśaḥ ..

prabālikaḥ, puṃ, (prabālo'styasya bāhulyeneti . prabāla + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) jīvaśākaḥ . iti rājanirghaṇṭaḥ ..

prabāhuḥ, puṃ, (pragato bāhumiti .) kurpasyādhobhāgaḥ . yathā, viṣṇupurāṇe 5 . 5 . 19 .
     mukhaṃ bāhuprabāhū ca manaḥ sarvendriyāṇi ca .
     rakṣatvavyāhataiśvaryastava nārāyaṇo'vyayaḥ ..


prabāhukam, vya, samānakāle . ūrdhārthe . pravāhiketi pāṭhāntaram . iti kaumudīṭīkā tattvabodhinī ..

prabuddhaḥ, tri, (pra + budha + ktaḥ .) paṇḍitaḥ . praphullaḥ . iti hemacandraḥ .. (yathā, raghuḥ . 10 . 9 .
     prabuddhapuṇḍarīkākṣaṃ bālātapanibhāṃśukam .
     divasaṃ śāradamiva prārambhasukhadarśanam ..
) jāgaritaḥ . yathā, bhaṭṭiḥ . 4 . 14 .
     prātastarāṃ patatribhyaḥ prabuddhaḥ praṇamanravim ..

prabodhaḥ, puṃ, (pra + budhyau ṅa apagame + bhāve ghañ .) vinidratvam . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 81 . 67 .
     prabodhañca jagatsvāmī nīyatāmacyuto laghu .
     bodhaśca kriyatāmasya hantumetau mahāsurau ..
) prakṛṣṭajñānañca . yathā --
     tāvat satyaṃ jagadbhāti prabodhe satyasadbhavet .. ityātmabodhagranthaḥ .. (yathā ca raghuḥ . 5 . 65 .
     sūtātmajāḥ savayasaḥ prathitaprabodhaṃ prābodhayannuṣasi vāgbhirudāravācaḥ ..)

prabodhanaṃ, klī, (pra + budh + lyuṭ .) nyūnapūrbagandhasya candanādeḥ prayatnaviśeṣeṇa punaḥ pūrbasaugandhyotpādanam . tatparyāyaḥ . anubodhaḥ 2 . ityamarabharatau . bodhajananañca .. (jāgaraṇam . yathā, harivaṃśe . 177 . 71 .
     tatastūryaninādaiśca śaṅkhānāñca mahāsvanaiḥ .
     prabodhanaṃ mahābāhoḥ kṛṣṇasyākriyatālaye ..
vikāśaḥ . yathā, pañcatantre kathāmukhe . tadeteṣāṃ buddhiprabodhanaṃ yathā bhavati tathā kenāpyupāyenānuṣṭhīyatāmiti .. tathā ca ṛtusaṃhāra . 5 . 10 .
     sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhanam ..)

prabodhanī, strī, (prabodhyate'nayeti . pra + budh + ṇic + lyuṭ + ṅīp .) durālabhā . iti rājanirghaṇṭaḥ .. (prabudhyate hariratreti .) śrīharerutthānaikādaśyādiḥ . atha prabodhanīkṛtyam .
     śayanyāmiva kṛtyāsyāṃ kṣīrāmbhodhimahotsavam .
     prabodhya kṛṣṇaṃ saṃpūjya vidhinārohayedratham ..
atha prabodhanīkṛtyanityatā . skānde tatraiva .
     janmaprabhṛti yat puṇyaṃ nareṇopārjitaṃ bhuvi .
     vṛthā bhavati tatmarvaṃ na kṛtvā bodhavāsaram ..
atha prabodhanīmāhātmyam . tatraiva .
     prabodhanyāśca māhātmyaṃ pāpaghnaṃ puṇyavardhanam .
     muktidaṃ kṛtabuddhīnāṃ śṛṇu tvaṃ munisattama ! ..
     tāvadgarjati viprendra ! gaṅgā bhāgīrathī kṣitau .
     yāvannāyāti pāpaghnī kārtike haribodhanī ..
     tāvadgarjanti tīrthāni āsamudrasarāṃsi ca .
     yāvat prabodhanī viṣṇostithirnāyāti kārtike ..
     vājapeyasahasrāṇi aśvamedhaśatāni ca .
     ekenaivopavāsena prabodhanyāṃ labhennaraḥ ..
     durlabhañcaiva duṣprāpaṃ trailokye sacarācare .
     tadapi prārthitaṃ vipra ! dadāti haribodhanī ..
     aiśvaryaṃ santatiṃ prajñāṃ rājyañca sukhasampadaḥ .
     dadātyupoṣitā vipra ! helayā haribodhanī ..
     merumandaratulyāni pāpānyatyurjitānyapi .
     ekenaivopavāsena dahate haribodhanī ..
     pṛthivyāṃ yāni dānāni dattvā yat phalamāpnute .
     ekenaivopavāsena dadāti haribodhanī ..
kiñca .
     jātaḥ sa eva sukṛtī kulaṃ tenaiva pāvitam .
     kārtike muniśārdūla ! kṛtā yena prabodhanī ..
     yāni kāni ca tīrthāni trailokye sambhavanti ca .
     tāni tasya gṛhe samyak yaḥ karoti prabodhanīm ..
     sarvaṃ kṛtyaṃ parityajya tuṣṭyarthaṃ cakrapāṇinaḥ .
     upoṣyaikādaśī samyak kārtike haribodhanī ..
     kiṃ tasya bahubhiḥ kṛtyaiḥ paralokapradairmune ! .
     sakṛccopoṣitā yena kārtike haribodhanī ..
     sa jñānī sa hi yogī ca sa tapasvī jitendriyaḥ .
     svargamokṣau ca tasyāstāmupāste haribodhanīm ..
     viṣṇoḥ piyatamā hyeṣā dharmasārasya dāyinī .
     imāṃ sakṛdupoṣyaiva muktibhāgī bhavennaraḥ ..
     prabodhanīmupoṣyaiva na garbhaṃ viśate naraḥ .
     sarvadharmān parityajya tasmāt kurvīta nārada ! ..
     snānaṃ dānaṃ tapo homaḥ samuddiśya janārdaṃnam .
     narairyat kriyate vipra ! prabodhanyāṃ tadakṣayam .
     mahāvratamidaṃ puttra ! mahāpāpaughanāśanam .
     prabodhavāsaraṃ viṣṇorvidhivat samupoṣayet ..
     bratenānena deveśaṃ paritoṣya janārdanam .
     virājayan diśo dīptyā prayāti bhuvanaṃ hareḥ ..
pādme ca tatraiva .
     dugdhābdhibhogiśayane bhagavānananto yasmindine svapiti cātha vibudhyate ca .
     tasminnananyamanasāmupavāsabhājāṃ puṃsāṃ dadātyabhimataṃ garuḍāṅkaśāyī ..
vārāhe ca .
     upavāsāsamarthānāṃ sadaiva pṛthulocane ! .
     ekā sā dvādaśī puṇyā samupoṣyā prabodhanī ..
     tasyāmārādhya viśveśaṃ jagatāmīśvareśvaram .
     prāpnoti sakalaṃ taddhi dvādaśadvādaśīvratam ..
     uttarāṅgārakayutā yadi sā bhavati priye ! .
     tadā sā mahatī puṇyā koṭikoṭiguṇottarā ..
     śayane bothane ceva kaṭidāne ca sundari ! .
     upoṣyaiva vidhānena yānti mallayatāṃ narāḥ ..
     ekādaśī somayutā kārtike māsi bhāvini ! uttarābhādrasaṃyoge anantā sā prakīrtitā ..
     tasyāṃ yat kriyate bhadre ! sarvamānantyamaśnute .
     anantapuṇyaphaladā tenānantā smṛtā phale ..
tatraiva śrīyamanāradasaṃvāde .
     anyacca te pravakṣyāmi guhyādguhyataraṃ mune ! .
     kārtike'malapakṣe tu sākṣādekādaśī smṛtā ..
     bhaktipradā hareḥ sā tu nāmnā khyātā prabodhanī .
     yā sā viṣṇoḥ parā mūrtiravyaktānekarūpiṇī ..
     sā kṣiptā mānuṣe loke dvādaśī munipuṅgava ! ..
śrīmathurāyāñca viśeṣataḥ pādme tatraiva .
     tāvadgarjanti tīrthāni vājimedhādayo makhāḥ .
     mathurāyāṃ priyā viṣṇoryāvannāyāti bodhanī ..
     saṃsāradāvataptānāṃ kāmasaukhyapipāsinām .
     śrīkṛṣṇapādapadmasya sānnidhyaṃ śītalaṃ gṛham ..
     bhavapānthajanānāṃ vai prāpikeyaṃ prabodhanī .
     kathaṃ na sevyate mūḍhairmathurāyāṃ kimanyataḥ .. * ..
atha viśeṣataḥ prabodhanyāṃ śrībhagavatpūjādimāhātmyam . skānde tatraiva prabodhanīmāhātmye .
     ye'rcayanti narāstasyāṃ bhaktyā devantu mādhavam .
     samupoṣya pramucyante pāpaiste samupārjitaiḥ ..
     bālye yaccārjitaṃ vatsa ! yauvane bārdhake ca yat .
     saptajanmakṛtaṃ pāpaṃ svalṣaṃ vā yadi vā bahu ..
     śuṣkārdraṃ muniśādrdūla ! suguhyamapi nārada ! .
     tat kṣālayati govindastithau tasyāṃ prapūjitaḥ ..
kiñca .
     prabodhavāsare viṣṇoḥ kurute ca hareḥ kathām .
     saptadvīpāvanīdāne yat phalaṃ tadbhavenmune ! ..
vārāhe ca .
     kaumudasya tu māsasya yā sitā dvādaśī bhavet .
     arcayedyastu māṃ tatra tasya puṇyaphalaṃ śṛṇu ..
     yāvallokā hi vartante yāvattvañcaiva mādhavi ! .
     madbhakto jāyate tāvadatyabhakto na jāyate .. * ..
tasyā anuṣṭhānaṃ yathā -- brahmovāca .
     śṛṇu me bhaktitaḥ puttra ! bodhanyekādaśī hareḥ .
     upoṣyā yena vidhinā taṃ vipra ! pravadāmi te ..
     kārtike śuklapakṣe tu daśamyāṃ niyataḥ śuciḥ .
     snātvā devārcanaṃ kṛtvā vahnikāryaṃ yathāvidhi ..
     ācāntaḥ suprasannātmā haviṣyānnaṃ susaṃskṛtam .
     bhuktvācamya svapet samyak kṛtvā śaucañca pādayoḥ ..
     rātreśca paścime yāme samutthāya yathāvidhi .
     kṛtvā mūtrapurīṣe tu śaucaṃ kuryādatandritaḥ ..
     kṛtvāṣṭāṅgulamātrantu kṣīravṛkṣasamudbhavam .
     bhakṣayeddantakāṣṭhañca snātvācāmet prayatnataḥ ..
     mṛṣṭvāṅgāni tathādbhiśca ciraṃ dhyāyejjanārdanam .
     atasīpuṣpasaṅkāśaṃ kamalākṣaṃ caturbhujam ..
     śaṅkhacakragadāśārṅgapītavastraṃ kirīṭinam .
     prasannavadanaṃ devaṃ sarvalakṣaṇalakṣitam ..
     tataścānudaye vārihastena parigṛhya ca .
     kuśānvitaṃ pragṛhṇīyāt niyamaṃ viṣṇutuṣṭaye ..
     dhyātvā jalaṃ gṛhītvā tu bhānurūpaṃ janārdanam .
     dṛṣṭvārghyaṃ dāpayet paścāt karatoyena mānavam ..
     evamuccārayedbācaṃ tasmin kāle mahāmune ! .
     ekādaśyāṃ nirāhāraḥ sthitvā caivāpare'hani .
     bhokṣye'haṃ puṇḍarīkākṣa ! śaraṇaṃ me bhavācyuta ! ..
     evamuktvā tataḥ samyak nityakarma sukarmadhīḥ .
     samarpayedvidhānena viṣṇuṃ saṃpūjayenmune ! ..
     sahasrasaṃkhyayā susthaḥ sāvitrīṃ saṃjapeddvijaḥ .
     sarvapāpakṣayakarīṃ bratasya paripūrtaye ..
iti pādmottarakhaṇḍe 126 adhyāyaḥ .. * .. atha prabodhakālanirṇayaḥ . bhaviṣye .
     ā-bhā-kā-sitapakṣeṣu maitraśravaṇarevatī .
     ādimadhyāvasāneṣu prasvāpāvartanādikam ..
pādme .
     pauṣṇaśeṣo yadā nāhni maitrādyamapi no niśi .
     dvādaśyāmapi tat kuryādutthānaṃ śayanaṃ hareḥ ..
     niśi svāpo divotthānaṃ sandhyāyāṃ parivartanam .
     anyatra pādayoge'pi dvādaśyāmeva kārayet ..
vārāhe ca .
     apādaniyamastatra svāpe vā parivartane .
     pādayogo yadā na syādṛkṣeṇāpi tadā bhavet ..
kiñca skānde .
     revatyanto yadā rātrau dvādaśyā ca samanvitaḥ .
     tadā vibudhyate viṣṇurdinānte prāpya revatīm ..
     revatyādirathānto vā dvādaśyā ca vinā bhavet .
     ubhayorapyabhāve tu sandhyāyāñca mahotsavaḥ ..
vārāhe ca .
     dvādaśyāṃ sandhisamaye nakṣatrāṇāmasambhave .
     ā-bhā-kā-sitapakṣeṣu śayanāvartanādikam ..
ataeva puṣkarapurāṇe .
     yasya yasya tu devasya yannakṣatraṃ tithiśca yā .
     tasya devasya tasmiṃśca śayanāvartanādikam .. * ..
atha bhagavatprabodhanavidhiḥ .
     śayanyāmiva niṣpādya mahāpūjāṃ jalāśaye .
     kṛṣṇaṃ nītvātha saṅkalpaṃ kṛtvā tañca prabodhayet ..
tatra mantraḥ .
     brahmendrarudrāgnikuverasūryasomādibhirvanditapādapadmaḥ .
     budhyasva deveśa jagannivāsa ! mantraprabhāveṇa sukhena deva ! ..
ityantu dvādaśī deva prabodhārthaṃ vinirmitā . tvayaiva sarvalokānāṃ hitārthaṃ śeṣaśāyinā .. uttiṣṭhottiṣṭha govinda ! tyaja nidrāṃ jagatpate ! . tvayi supte jagat suptamutthite cotthitaṃ bhavet .. gatā meghā viyaccaiva nirmalaṃ nirmalā diśaḥ . śāradāni ca puṣpāṇi gṛhāṇa mama keśaveti .. uttiṣṭhottiṣṭhetyatra kvaciccaivam .
     tvayi supte jagannāthe jagat suptaṃ bhavedidam .
     utthite ceṣṭate sarvamuttiṣṭhottiṣṭha mādhaveti ..
vārāhe ca .
     brahmendrarudrairavitarkyabhāvo bhavānṛṣirvanditavandanīyaḥ .
     prāptā tava dvādaśī kaumudākhyā jāgṛṣva jāgṛṣva ca lokanātha ! ..
     meghā gatā nirmalapūrṇacandraḥ śāradyapuṣpāṇi ca lokanātha ! .
     ahaṃ dadānīti ca bhaktihetorjāgṛṣva jāgṛṣva ca lokanātha ! ..
śrutiśca . idaṃ viṣṇurvicakrame tredhā nidadhe padaṃ samūḍhamasya pāṃśule ityādi . tatastalpāt samutthāpya kṛṣṇaṃ ghaṇṭādinisvanaiḥ . tīre sukhaṃ niveśyātha prārthayettadanugraham .. tathā hi tṛtīyaskandhe śrībrahmastutau .
     so'sāvadabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan .
     utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ ..
iti .
     tataḥ puṣpāñjaliṃ dattvā saṃsthāpya vidhivat prabhum .
     nīrājya nyāsapūrbañca vastrādīni samarpayet ..
tathā ca brāhme .
     ekādaśyāntu śuklāyāṃ kārtike māsi keśavam .
     prasuptaṃ bodhayedrātrau bhaktiśraddhāsamanvitaḥ ..
     nṛtyairgītaistathā vādyairṛgyajuḥsāmamaṅgalaiḥ .
     vinā paṇavaśabdaiśca purāṇaśravaṇena ca ..
     vāsudevakathābhiśca stotrairanyaiśca vaiṣṇavaiḥ .
     subhāṣitairindrajālairbhūmiśobhābhireva ca ..
     puṣpairdhapaiśca naivedyairdīpavṛkṣaiḥ suśobhanaiḥ .
     homairbhakṣairapūpaiśca phalaiḥ śākaiśca pāyasaiḥ ..
     ikṣorvikārairmadhunā drākṣākṣaudraiḥ sadāḍimaiḥ .
     kuṭherakasya mañjaryā mālatyā navanena ca ..
navanaṃ puṣpaviśeṣaḥ .
     hṛdyābhyāṃ śvetaraktābhyāṃ candanābhyāñca sarvadā .
     kuṅkumālaktakābhyāñca raktasūtraiḥ sakuṅkumaiḥ ..
     tathā nānāvidhaiḥ puṣpairdravyairvīrakrayāhṛtaiḥ ..
evameva prāyaḥ pādme ca ! tathā skānde ca .
     bahupuṣpairbahuphalaiḥ karpūrāgurukuṅkumaiḥ ..
     hareḥ pūjā vidhātavyā kārtike bodhavāsare ..
iti ..
     itthaṃ kṛtvā mahāpūjāṃ mahānīrājanaṃ tathā .
     svavratānyarpayet kṛṣṇe sapuṣpākṣatavāriṇā ..
     vedastutyādinā stutvā svastyastvityādinā prabhum .
     saṃprārthya gītavādyādighoṣairārohayedratham ..
tathā ca bhaviṣyottare śrīkṛṣṇayudhiṣṭhirasaṃvāde .
     mahātūryaravai rātrau bhrāmayet syandane sthitam ..
     utthitaṃ devadeveśaṃ nagare pārthivaḥ svayam .
     dīpodyotakare mārge nṛtyagītasamākule ..
atha rathayātrāmāhātmyaṃ bhaviṣyottare tatraiva .
     yaṃ yaṃ dāmodaraḥ paśyedutthito dharaṇīdharaḥ .
     taṃ taṃ pradeśaṃ rājendra ! sarvaṃ svargāya kalpayet ..
kiñca .
     yāvatpadāni kṛṣṇasya rathasyākarṣaṇaṃ naraḥ .
     karoti kratubhistāni tulyāni naranāyaka ! ..
     rathasthaṃ ye nirīkṣante kautukenāpi keśavam .
     devatānāṃ gaṇāḥ sarve bhavanti śvapacādayaḥ ..
     striyo'pi muktimāyānti rathayātrāparāyaṇāḥ pitṛmātṛbhartṛkulaṃ nayanti harimandiram ..
     kurvanti nartakīrūpaṃ rathāgre kautukānvitam .
     apsarobhiḥ saha krīḍāṃ kurvantīndrāścaturdaśa ..
     ye rathāgre prakurvanti gītavādyādi mānavāḥ .
     devalokāt paribhraṣṭā jāyante maṇḍaleśvarāḥ ..
     maulyena syandanasyāgre gāyamānāśca gāyakāḥ .
     vādakaiḥ saha rājendra ! prayānti harimandiram rathotsave mukundasya yeṣāṃ harṣo'pi jāyate .
     teṣāṃ na nārakī pīḍā yāvadindrāścaturdaśa ..
     rathotsavasya māhātmyaṃ kalau vitanuta hi yaḥ .
     puṇyabuddhyā viśeṣeṇa lobhenāpyathavā naraḥ ..
     saptadvīpasamudrāntā ratnadhānyasamanvitā .
     saśailavanapuṣpāḍhyā tena dattā mahī bhavet ..
anyatra ca .
     bodhanī jagadādhārā kārtike śuklapakṣataḥ .
     rathastho yatra bhagavāṃstuṣṭo yacchati vāñchitam ..
     bhajante ye rathārūḍhaṃ devaṃ sarveśvareśvaram .
     teṣāṃ yātrā kṛtā nṝṇāṃ kāmāniṣṭān prayacchati ..
     śrīkṛṣṇarathaśobhāṃ ye prakurvanti praharṣitāḥ .
     teṣāṃ manorathāvāptiṃ yacchate puruṣottamaḥ ..
     kṛṣṇasya rathaśobhāṃ ye prakurvanti svaśaktitaḥ .
     vāñchitaṃ tebhyo yacchanti nityaṃ sūryādayo grahāḥ ..
     kṛṣṇasya rathaśobhāṃ ye prakurvanti suharṣitāḥ .
     pade pade tathā puttra ! puṇyaṃ teṣāṃ prayāgajam ..
     rathayātrāsthite kṛṣṇe jayeti pravadanti ye .
     jayeti ca punarye vai śṛṇu puṇyaṃ vadāmyaham ..
     gaṅgādbāre prayāge ca gaṅgāsāgarasaṅgame ..
     vārāṇasyāditīrtheṣu devānāñcaiva darśane .
     yat puṇyaṃ kavibhiḥ proktaṃ kārtsnena ca nareśvara ! ..
     jayaśabde kṛte viṣṇau rathasthe tat phalaṃ smṛtam .
     rathasthito narairyastu pūjito dharaṇīdharaḥ .
     yathālābhopapannaiśca puṣpairbhaktyā samarcitaḥ ..
     dadāti vāñchitān kāmānante ca paramaṃ padam .
     maṅgalaṃ ye prakurvanti dhūpadīpāṃstathā stavam ..
     naivedyaṃ vastrapūjāñca bhaktyā nīrājanaṃ hareḥ .
     rathārūḍhasya kṛṣṇasya saṃprāpte harivāsare ..
     phalaṃ na tanmayā jñātaṃ jānāti yadi keśavaḥ .
     brahmasvahārī goghnaśca bhrūṇahā brahmanindakaḥ ..
     mahāpātakayukto'pi brahmahā gurutalpagaḥ .
     madyapaḥ sarvapāpo'pi kalikālena mohitaḥ ..
     rathāgrataḥ padaikena mucyate sarvapātakaiḥ ..
kiñcānyatra .
     rathārūḍhe mahāviṣṇau ye kurvanti jayasvanam .
     pūjāñcākhilapāpebhyo muktā yānti hareḥ padam ..
kiñca .
     rathasyākarṣaṇaṃ pūrbaṃ kurute daityanāyakaḥ .
     tataḥ surāḥ siddhasaṅghā yakṣā gandharvamānavāḥ ..
     itthañca rathayātrāyā vidhirvyaktaḥ svato'bhavat .
     tathāpi kaścittatrānyo viśeṣo'pi vitanyate ..
atha rathayātrāvighiḥ .
     śrīkṛṣṇe tu rathārūḍhe kṛtvā jayajayadhvanim .
     niṣpādya ca mahāpūjāmāśīrvākyāni kīrtayet ..
tathā ca viṣṇudharme .
     vaktraṃ nīlotpalaruci lasatkuṇḍalābhyāṃ sumṛṣṭaṃ candrākāraṃ racitatilakaṃ candanenākṣataiśca .
     gatyā līlāṃ janasukhakarīṃ prekṣaṇenāmṛtaughaṃ padmāvāsāṃ satatamurasā dhārayan pātu viṣṇuḥ ..
     yuktaḥ śailādivāhairmadhuratararaṇatkiṅkiṇījālamālairatnaughairmoktikānāmaviratamaṇibhiḥ saṃbhṛtaiścaiva hāraiḥ .
     hemaiḥ kumbhaiḥ patākāśivatararucibhirbhūṣitaḥ ketumukhyaiśchatrairbrahmeśavandyo duritaharahareḥ pātu jaitro ratho vaḥ ..
     modantāṃ sujanā hyaninditadhiyaḥ srastākhilopadravāḥ svasthāḥ susthirabuddhayaḥ pratihatāmitrā ramantāṃ mukham .
     redaityā girigahvarāṇi gahanānyāśu vrajadhvaṃ bhayāddaityārirbhagavānayaṃ yadupatiryānaṃ samārohati ..
     palāyadhvaṃ palāyadhvaṃ re re ditijadānavāḥ .
     saṃrakṣaṇāya lokānāṃ rathārūḍho nṛkeśarī ..
     tato vicitragadyāni paṭhitvātha mahāprabhoḥ .
     mahāprasādamālāñca svīkuryāt parayā mudā ..
tanmāhātmyañcoktam .
     bhaktyā gṛhṇāti yo mālāṃ vaiṣṇavīṃ maṅgalāśrayām .
     na teṣāṃ durlabhaṃ kiñcidiha loke paratra ca ..
     tasmāt sarvaprayatnena sarvakāmasamṛddhaye .
     mālāmetāṃ pragṛhṇīyāt saukhyamokṣapradāyinīm ..
iti ..
     saṃcintyākṛṣyamāṇañca śrīprahlādādibhī ratham .
     ākṛṣya prerayan pūryāṃ bhrāmayedvaiṣṇavaiḥ saha ..
tathā ca bhaviṣyottare tatraiva .
     nṛtyamānairbhāgavatairgītavāditranisvanaiḥ .
     bhrāmayet syandanaṃ viṣṇoḥ puramadhye samantataḥ ..
kiñca .
     prabodhavāsare prāpte kārtike pāṇḍunandana ! .
     devālayeṣu sarveṣu purmadhye samantataḥ ..
     bhrāmayettūryanighoṣai rathasthaṃ dharaṇīdharam ..
kiñca .
     rathāgame mukundasya puraśobhāntu kārayet .
     sarvato ramaṇīyantu patākairupaśobhitam ..
     toraṇairbahubhiryuktai rambhāstambhaiśca śobhitam .
     sthāne sthāne mahīpāla ! kartavyaṃ puṇyasaṃyutam ..
     vicitrarathaśobhā ca kartavyā bhāvitairnarairiti ..
     rathena gacchan bhagavānanugamyo'khilairjanaiḥ .
     svasvagehāgataścārcyo'nyathā doṣo mahān bhavet .. * ..
atha rathānugamananityatā . tatraiva .
     rathena saha gacchanti pārśvataḥ pṛṣṭhato'grataḥ .
     viṣṇunaiva samāḥ sarve bhavanti śvapacādayaḥ ..
     rathasthaṃ ye na gacchanti bhramamāṇaṃ janārdanam .
     viprādhyayanasampannā bhavanti śvapacādhamāḥ ..
kiñca .
     yeṣāṃ gṛhāgato yāti rathastho madhusūdanaḥ .
     pūjā taistaiḥ prakartavyā vittaśāṭhyavivarjitaiḥ ..
     anarcito yadā yāti gṛhādyasya mahīdharaḥ .
     pitarastasya vimukhā varṣāṇāṃ daśa pañca ca ..
     yaḥ punaḥ kurute pūjāṃ gṛhāyāte tu mādhave .
     vasate śvetadvīpe tu yāvavindrāścaturdaśa ..
anyatra .
     nānuvrajati yo mohādvrajantaṃ jagadīśvaram .
     jñānāgnidagdhakarmāpi sa bhavedbrahmarākṣasaḥ ..
iti ..
     atha svamandiraṃ nītvā pūrbavat pūjayet prabhum .
     rātrau jāgaraṇaṃ kuryādbidhivadvaiṣṇavaiḥ samam ..
atha prabodhanījāgaraṇamāhātmyam . skānde tatraiva .
     pūrbajanmasahasreṣu pāpaṃ yat samupārjitam .
     jāgareṇa prabodhanyāṃ dahyate tūlarāśivat ..
     kṛtvāpi pātakaṃ ghoraṃ brahmahatyādikaṃ naraḥ .
     kṛtvā jāgaraṇaṃ viṣṇordhūtapāpo bhavenmune ! ..
     karmaṇā manasā vācā pāpaṃ yat samupārjitam .
     kṣālayettacca govindaḥ prabodhanyāntu jāgare ..
     duṣprāpyaṃ yat phalaṃ viprairaśvamedhādibhirmakhaiḥ .
     prāpyate tat sukhenaiva prabodhanyāntu jāgare ..
     āplutya sarvatīrthāni dattvā gāṃ kāñcanīṃ mahīm .
     na tat phalamavāpnoti yat kṛtvā jāgaraṃ hareḥ ..
     candrasūryoparāge tu yat phalaṃ parikīrtitam .
     tatsahasraguṇaṃ puṇyaṃ prabodhanyāntu jāgare ..
     snānaṃ dānaṃ tapo homaḥ svādhyāyaścārcanaṃ hareḥ .
     tat sarvaṃ koṭiguṇitaṃ prabodhanyāntu jāgare ..
     samatītaṃ bhaviṣyañca vartamānaṃ kulāyutam .
     viṣṇulokaṃ nayatyāśu jāgareṇa prabodhanī ..
     calanti pitaro hṛṣṭā viṣṇulokamalaṅkṛtāḥ .
     vimuktā nārakairduḥkhaiḥ kartuḥ kṛṣṇaprajāgaram ..
     bhāryāpakṣe tu ye jātā mātṛtaḥ pitṛtastathā .
     tārayennātra sandehaḥ prabodhanyāṃ tu jāgare ..
kiñca .
     phalairnānāvidhairdravyaiḥ prabodhanyāntu jāgare .
     śaṅkhe toyaṃ samādāya arghyaṃ dadyājjanārdane ..
     yat phalaṃ sarvadāneṣu sarvatīrtheṣu yat phalam .
     tat sarvaṃ koṭiguṇitaṃ dattvārghyaṃ bodhavāsare ..
pādme ca tatraiva .
     anyatrāpi priyā viṣṇorjāgare syāt prabodhanī .
     kiṃ punarmathurāyāṃ sā tato vai janmasadmani ..
     ekevaikādaśī kṛṣṇajanmagehe kṛtā naraiḥ .
     tato'dhikaṃ na kartavyaṃ loke kiñcana vidyate ..
     rātrau jāgaraṇaṃ tatra prītyā kurvanti ye narāḥ .
     saṃsāre mohasvapnānte sadā jāgrati jāgrati ..
kiñca tatraiva śrīrādhikopākhyānānte .
     subodhanījāgarapuṇyavaibhavāt prasanna īśo vidhivākyasatyakṛt .
     cakāra rāsotsavanartanaṃ saha vṛndāvane'nyābhirapīha rādhayā ..
     sā nṛtyamānādbhutagoparūpiṇā kṛṣṇena janmāntaravāñchitena .
     rādhā mahāpremajavākulendriyā ninye'nyalokaṃ kathayā kṛtārthatām ..
     tasmāt subodhanīṃ kṛtvā rātrau kṛtvā ca jāgaram .
     suptotthitaṃ hariṃ dṛṣṭvā kā bhīḥ saṃsārajā dvijāḥ ..
     mathurāyāntu kiṃ vācyaṃ jāgare harisannidhau .
     kārtike vodhanīṃ prāpya tataḥ śreyaḥ paraṃ na hi ..
     mathurāyāṃ prabodhanyāṃ kṛtajāgaraṇasya hi .
     kṣaṇārdhadānato vaiśyo'mocayadbrahmarākṣasam ..
     jāgarasya ca māhātmyaṃ gītavāditranartanam .
     hareḥ prītikaraṃ rātrau vaktuṃ me naiva śakyate ..
     yastu gāyati kṛṣṇāgre kaumudīṃ dvādaśīṃ kṣaṇam .
     sarvalokān parityajya viṣṇulokaṃ sa gacchati ..
ataevoktaṃ tatraiva .
     rājyamanyatra saṃtyajya sphītaṃ nihatakaṇṭakam .
     kārtike mathurāyāṃ vai kaumudyāṃ jāgaraṃ caret ..
atha pāraṇādinakṛtyam .
     prātarnityakriyāṃ kṛtvā śaktyā saṃbhojya bhūsurān .
     gṛhṇan kṛtavratācchaidraṃ pradadyāddakṣiṇādikam ..
     dānaṃ yathāvrataṃ tebhyo dattvā pāraṇamācaret .
     pravartayecca saṃtyaktaṃ cāturmāsyavrateṣu yat ..
tathā ca bhaviṣyottare tatraiva .
     prabhāte vimale snātvā bhojayedannavistaraiḥ ..
     ghṛtakṣīradadhikṣaudrakāsāraguḍamodakaiḥ .
     arcayeccandanaiścūrṇaiḥ puṣpairgandhairdbijottamān ..
     ācāntebhyastato dadyāttyaktaṃ yatkiñcideva hi .
     suvācā sumano'bhīṣṭapatrapuṣyaphalādikam ..
     caturo vārṣikānmāsān niyamaṃ yasya yat kṛtam .
     kathayitvā dvijebhyastaddadyādbhaktyā sudakṣiṇām ..
evameva pādme . tatraiva kiñcādhikam .
     cāturmāsyavrate viprāḥ paścādacchidravācanam .. iti śrīharibhaktivilāse 16 vilāsaḥ ..

prabodhinī, strī, (prabodhayati harimiti . pra + budh + ṇic + ṇiniḥ . ṅīp .) prabodhanī . utthānaikādaśī . yathā -- varāha uvāca .
     upavāsāsamarthānāṃ sadaiva pṛthulocane ! .
     ekā sā dvādaśī puṇyā upoṣyā yā prabodhinī ..
     tasyāmārādhya viśveśaṃ jagatāmīśvareśvaram .
     prāpnoti sakalaṃ taddhi dvādaśadvādaśīphalam ..
     pūrbabhādrapadā yoge saiva vā dvādaśī bhavet .
     atīva mahatī tasyāṃ sarvakṛtyamathākṣayam ..
     uttarāṅgārasahitā yadi caikādaśī bhavet .
     tadā koṭiguṇaṃ puṇyaṃ keśavāllabhate phalam ..
     sakṛdevārcite tasyāṃ sarvaṃ kṛtamihākṣayam .
     yathā prabodhinī puṇyā tathā yasyāṃ svapeddhariḥ ..
     upoṣyā hi mahābhāge ! anantaphaladā hi sā .
     śayane bodhane caiva harestu parivartane ..
     upoṣyaiva vidhānena naro nirmalatāṃ brajet .
     tasmāt sarvaprayatnena dbādaśīṃ samupoṣayet ..
     yadīccheta viśālākṣi ! śāśvatīṃ gatimātmanaḥ .
     ekādaśī somayuktā kārtike māsi bhāmini ! .
     uttarābhadrasaṃyoge anantā sā prakīrtitā ..
     tasyāṃ yat kriyate bhadre ! sarvamānantyamaśnute .
     anantapuṇyaphaladā tenānantā smṛtā priye ! ..
     ekādaśī bhaumayutā yadā syādbhūtadhāriṇi ! ..
     snātvā devaṃ samabhyarcya prāpnoti paramaṃ phalam .
     prāpnoti sakalaṃ taddhi dbādaśadvādaśīṃ naraḥ ..
     jalapūrṇaṃ tadā kumbhaṃ sthāpayitvā vicakṣaṇaḥ .
     pañcaratnasamopetaṃ ghṛtapātrayutaṃ tathā ..
     tasyāṃ skandhe tu dharitaṃ matsyarūpaṃ janārdanam .
     māṣakeṇa suvarṇena sutaptena varānane ! ..
     snāpayitvā vidhānena kuṅkumena vilepitam .
     pītavastrayugacchannaṃ chatropānadyugānvitam ..
     pūjayet kamalairdevi ! madbhaktaḥ saṃjitendriyaḥ .
     matsyaṃ kūrmaṃ varāhañca nārasiṃhañca vāmanam ..
     rāmaṃ rāmañca kṛṣṇañca buddhañcaiva tu kalkinam .
     evaṃ daśāvatārāṃśca pūjayedbhaktisaṃyutaḥ ..
     puṣpairdhūpaistathā dīpairnaivedyairvividhairapi .
     saṃpūjyaivamalaṅkārairvividhaiḥ pūjanañcaret ..
     tatastasyāgrato deyaṃ naivedyaṃ pācitaṃ citam .
     evaṃ saṃpūjya govindaṃ divāpi kamalekṣaṇam ..
     rātrau cotthāpanaṃ kāryaṃ devadevasya suvrate ! .
     prabhāte vimale snātvā bhaktyā saṃpūjya keśavam ..
     puṣpadhūpādinaivedyaiḥ phalairnānāvidhaiḥ śubhaiḥ .
     tatastu pūjayedvidvānācāryaṃ bhaktisaṃyutaḥ ..
     alaṅkāropahāraiśca vastrādyaiśca svaśaktitaḥ .
     pūjayitvā vidhānena taṃ devaṃ pratipādayet ..
     jagadāde jagadrūpa anāde jagadādikṛt .
     jalaśāyin jagadyone prīyatāṃ me janārdana ! ..
     anenaiva vidhānena kuryādekādaśīṃ naraḥ .
     tasya puṇyaṃ bhavedyattu tacchṛṇuṣva vasundhare ! ..
     yadi vaktrasahasrāṇāṃ sahasrāṇi bhavanti hi .
     saṃkhyātuṃ naiva śakyante prabodhinyāstathā guṇāḥ ..
     tathāpyuddeśamātreṇa śaktyā vakṣyāmi tacchṛṇu .
     candratārārkasaṅkāśamadhiṣṭhāyānujīvibhaḥ ..
     sahaiva yānamāgacchenmama lokaṃ vasundhare ! .
     tataḥ kalpasahasrānte saptadbīpeśvaro bhavet ..
     āyurārogyasampanno janmātīto bhavettataḥ .
     brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ ..
     pāpānyetāni sarvāṇi śravaṇenaiva nāśayet ..
     paśyecca dhīmānadhano'pi bhaktyā spṛśenmanuṣya iha dhīyamānaḥ .
     śṛṇoti bhaktasya matiṃ dadāti vikalmaṣaḥ so'pi divaṃ prayāti ..
     duḥsvapnaṃ praśamamupaiti paṭhyamāne māhātmye bhavabhayahārake narasya .
     yaḥ kuryādvratavarametadavyayāyā bodhinyāḥ kimuta phalantu tasya vācyam ..
     te dhanyāste kṛtārthāśca taireva sukṛtaṃ kṛtam .
     tairātmajanma saphalaṃ kṛtaṃ ye vratakārakāḥ ..
iti varāhapurāṇe prabodhinīmāhātmyam ..

prabhañjanaḥ, puṃ, (prakarṣeṇa bhanakti vṛkṣādīniti . pra + bhanj + yuc .) vāyuḥ . ityamaraḥ . 1 . 1 . 66 .. (yathā, mahābhārate . 7 . 154 . 78 .
     ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ .
     rurodha drauṇimāyāntaṃ prabhañjanamivādrirāṭ ..
maṇipurādhipatirājaviśeṣaḥ . yathā, mahābhārate . 1 . 217 . 19 .
     rājā prabhañjano nāma kule'smin sambabhūva ha .
     aputtraḥ prasavenārthī tapastepe sa uttamam ..
) bhañjanakartari, tri .. (yathā, harivaṃśe . 245 . 13 .
     prabhañjano yo lokānāṃ yugānte sarvanāśanaḥ .. yathā ca mahābhārate . 1 . 123 . 12 .
     sā salajjā vihasyāha puttraṃ dehi surottama ! .
     balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam ..
)

prabhadraḥ, puṃ, (prakṛṣṭaṃ bhadraṃ yasmāt .) nimbaḥ . iti rājanirghaṇṭaḥ .. (prakṛṣṭo bhadra iti prādisamāsaḥ . śreṣṭhe, tri ..)

prabhadrā, strī, (prakṛṣṭaṃ bhadraṃ yasmāt . ṭāp .) prasāriṇī . iti rājanirghaṇṭaḥ ..

prabhavaḥ, puṃ, (prabhavatyasmāditi . pra + bhū + akartari ca kārake ityadhikārāt apādānārthe . ṛdorap . 3 . 3 . 57 . iti ap .) janmahetuḥ . pitrādiḥ . ādyopalabdhisthānam . ādyopalabdhaye prathamajñānārthaṃ yat sthānaṃ deśaḥ saḥ . yathā . vālmīkiḥ ślokaprabhavaḥ . himavān gaṅgāprabhavaḥ . ityamarabharatau .. apāṃ mūlam . munibhedaḥ . iti hemacandraḥ .. parākramaḥ . iti medinī . ve, 41 .. janma . iti śabdaratnāvalī .. (yathā, kumāre . 5 . 81 .
     vivakṣatā doṣamapi cyutātmanā tvayaikamīśaṃ prati sādhu bhāṣitam .
     yamāmanantyātmabhuvo'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati ..
sṛṣṭiḥ . yathā, devībhāgavate . 1 . 16 . 2 .
     mahāśaktyā prabhāvena tvaṃ māṃ vismṛtavān purā .
     prabhave pralaye jāte bhūtvā bhūtvā punaḥ punaḥ ..
sādhyabhedaḥ . yathā, harivaṃśe . 196 . 44 .
     dharmāllakṣmyudbhavaḥ kāmaḥ sādhyāsādhyān vyajāyata .
     prabhavaṃ cyavanañcaivamīśānaṃ surabhīntathā ..
tri, prabhūtaḥ . yathā, ṛgvede . 2 . 38 . 5 .
     nānaukāṃsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko agneḥ .. prabhavaḥ prabhūto agneḥ śokastejaḥ . iti tadbhāṣye sāyanaḥ ..)

prabhaviṣṇuḥ, puṃ, (prabhavituṃ śīlamasyeti . pra + bhū + bhuvaśca . 3 . 2 . 138 . iti iṣṇuc .) vaṭukabhairavasyāṣṭottaraśatanāmāntargatanāmaviśeṣaḥ . yathā . prabhaviṣṇuḥ prabhāvavān . ityādi viśvasāratantre āpaduddhārakalpaḥ .. prabhuḥ . yathā,
     na bhartā naiva ca suto na pitā bhrātaro na ca .
     ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ ..
iti dāyabhāgaḥ .. prakarṣeṇa bhavanaśīle, tri ..

prabhaviṣṇutā, strī, prabhutā . prabhaviṣṇuśabdāt bhāvārthe tapratyayena padaṃ niṣpannam .. (yathā, rājataraṅgiṇyām . 2 . 47 .
     yadyasādhyāni duḥkhāni cchettuṃ na prabhaviṣṇutā .
     tanmahīpāla ! mahatāṃ mahattvasya kimaṅkanam ..
)

[Page 3,282a]
prabhā, strī, (prakarṣeṇa bhātīti . pra + bhā + ātaścopasarge . 3 . 3 . 106 . iti aṅ .) kuverapurī . iti hemacandraḥ . 2 . 104 .. (pra + bhā + bhāve aṅ .) dīptiḥ . tatparyāyaḥ . rociḥ 2 dyutiḥ 3 śociḥ 4 tviṣā 5 ojaḥ 6 bhāḥ 7 ruciḥ 8 vibhā 9 ālokaḥ 10 prakāśaḥ 11 tejaḥ 12 ruk 13 . iti rājanirghaṇṭaḥ .. * .. (yathā, rāmāyaṇe . 2 . 39 . 18 .
     vyarājayata vaidehī veśma tat suvibhūṣitā .
     udyato'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ ..
tathā ca mahābhārate . 4 . 13 . 17 .
     ratīva rūpiṇī kintvamanaṅgāṅgavihāriṇī .
     atīva bhrājase subhru ! prabhevendoranuttamā ..
) gopīviśeṣaḥ . yathā --
     dṛṣṭastvaṃ prabhayā gopyā yukto vṛndāvane vane .
     sadyomatśabdamātreṇa tirodhānaṃ kṛtaṃ tvayā ..
     prabhā dehaṃ parityajya jagāma sūryamaṇḍalam .
     tatastasyāḥ śarīrañca tīvraṃ tejo babhūva ha ..
     saṃvibhajya tvayā dattaṃ premṇāśru rudatā purā .
     vimṛjya cakṣuṣorlohaṃ lajjayā madbhayena ca ..
     hutāśanāya kiñcicca nṛpebhyaścāpi kiñcana .
     kiñcit puruṣasiṃhebhyo devebhyaścāpi kiñcana ..
     kiñciddasyujanebhyaśca nāgebhyaścāpi kiñcana .
     brāhmaṇebhyo munibhyaśca tapasvibhyaśca kiñcana ..
     strībhyaḥ saubhāgyayuktābhyo yaśasvibhyaśca kiñcana .
     tacca dattvā tu sarvebhyaḥ pūrbaṃ roditumudyataḥ ..
iti brahmavaivarte prakṛtikhaṇḍe . 11 . 57 -- 62 .. durgā . yathā --
     yamasya bhaginī jātā yamunā tena sā matā .
     prabhā prasādaśīlatvāt jyotsnā candrārkamālinī ..
iti devīpurāṇe 45 adhyāyaḥ .. * .. (iyaṃ hi sūryavimbe etanāmnā kīrtyate . yathā, devībhāgavate . 7 . 30 . 82 .
     devaloke tathendrāṇī brahmāsyeṣu sarasvatī .
     sūryavimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā ..
) sūryapatnī . yathā -- sūta uvāca .
     vivasvān kaśyapāt pūrbamadityāmabhavat purā .
     tasya patnītrayantadvat saṃjñā rājñī prabhā tathā ..
     revatasya sutā rājñī revantaṃ suṣuve sutam .
     prabhā prabhāvaṃ suṣuve tvāṣṭrī saṃjñā tathā manum ..
iti mātsye . 11 . 2 -- 3 .. (dvādaśākṣaravṛttiviśeṣaḥ . tallakṣaṇaṃ yathā, vṛttaratnākaraṭīkāyām .
     vasuyugaviratirnanau rau prabhā ..)

prabhākaraḥ, puṃ, (prabhāṃ karotīti . kṛ + divāvibhāniśāprabheti . 3 . 2 . 21 . iti ṭaḥ .) sūryaḥ . (yathā, raghau . 10 . 74 .
     kṛśānurapadhūmatvāt prasannatvāt prabhākaraḥ .
     rakṣoviprakṛtāvāstāmapaviddhaśucāviva ..
) agniḥ . candraḥ . (yathā, mahābhārate . 7 . 99 . 5 .
     tāvatītya rathānīkaṃ vimuktau paruṣāryabhau .
     dadṛśāte yathā rāhorāsyānmuktau prabhākarau ..
prabhākarau candrasūryau ..) samudraḥ . iti śabdaratnāvalī .. arkavṛkṣaḥ . ityamaraḥ . 1 . 3 . 28 .. (aṣṭamamanvantare devagaṇabhedaḥ . yathā, mārkaṇḍeyapurāṇe . 80 . 6 .
     tapastaptaśca śakraśca dyutirjyotiḥ prabhākaraḥ .. atrivaṃśīyamuniviśeṣaḥ . yathā, harivaṃśe . 31 . 10 .
     ṛṣirjāto'trivaṃśe tu tāsāṃ bhartā prabhākaraḥ .
     bhadrāyāṃ janayāmāsa sutasomaṃ yaśasvinam ..
nābhabhedaḥ . yathā, mahābhārate . 1 . 35 . 15 .
     kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ .. mīmāṃsakaprabhedaḥ . sa ca gurutvena prasiddhaḥ . tasya mataṃ darśanaśāstrādau prābhākaramatamiti prasiddham . yaduktaṃ vedāntasāre . 53 . prābhākaratārkikau tuanyo'ntarātmā ānandamayaityādiśruteḥ suṣuptau buddhyādīnāmajñāne layadarśanāt ahamajño'haṃ jñānītyādyanubhavācca ajñānamātmeti vadataḥ .. klī, kuśadbīpasthavarṣabhedaḥ . yathā, mātsye . 121 . 68 .
     mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram ..)

prabhākīṭaḥ, puṃ, (prabhānvitaḥ kīṭa iti madhyalopī samāsaḥ .) khadyotaḥ . iti rājanirghaṇṭaḥ ..

prabhāñjanaḥ, puṃ, śobhāñjanaḥ . iti hemacandraḥ ..

prabhātaṃ, klī, (prakarṣeṇa bhātuṃ pravṛttamiti . pra + bhā + ādikarmaṇi ktaḥ . yadvā, prakṛṣṭaṃ bhātaṃ dīptiratreti .) prātaḥkālaḥ . tatparyāyaḥ . pratyūṣaḥ 2 aharmukham 3 kalyam 4 uṣaḥ 5 pratyuṣaḥ 6 . ityamaraḥ . 1 . 4 . 3 .. dinādiḥ 7 niśāntam 8 vyuṣṭam 9 prage 10 prāhṇam 11 . iti rājanirghaṇṭaḥ .. gosaḥ 12 gosaṅgaḥ 13 ūṣaḥ 14 ūṣakam 15 uṣā 16 ūṣā 17 vibhātam 18 . iti śabdaratnāvalī .. * .. (yathā --
     prabhāte yaḥ smarennityaṃ durgā durgākṣaradvayam .
     āpadastasya naśyanti tamaḥ sūryodaye yathā ..
iti dharmaśāstram ..) tatra darśanīyā yathā --
     vaidyaḥ purohito mantrī daivajño'tha caturthakaḥ .
     prabhātakāle draṣṭavyo nityaṃ svaśriyamicchatā ..
iti rājavallabhaḥ ..

prabhāvaḥ, puṃ, (pra + bhū + ghañ .) koṣadaṇḍajatejaḥ . tatparyāyaḥ . pratāpaḥ 2 . ityamaraḥ . 2 . 8 . 20 .. koṣo dhanaṃ daṇḍo damaḥ taddhetutvāt sainyamapi daṇḍaḥ tābhyāṃ yattejo jāyate sa pratāpaḥ prabhāvaśca kathyate . iti bharataḥ .. śaktiḥ . (yathā --
     prabhāvato yathā dhātrī lakucasya rasādibhiḥ .
     samāpi kurute doṣatritayasya vināśanam ..
     kvacittu kevalaṃ dravyaṃ karma kuryāt prabhāvataḥ .
     jvaraṃ hanti śirobaddhā sahadevī jaṭā yathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tejaḥ . iti hemacandraḥ . 3 . 404 .. (yathā, rāmāyaṇe . 2 . 23 . 38 .
     adya me'straprabhāvasya prabhāvaḥ prabhaviṣyati .
     rājñaścāprabhutāṃ kartuṃ prabhutvañca tava prabho ! ..
) śāntiḥ . iti medinī . ve, 40 .. (prabhāgarbhajātaḥ sūryaputtraḥ . iti mātsye . 11 . 3 .. kalāvatyāṃ jātaḥ svarociṣo manoḥ puttraviśeṣaḥ . yathā, mārkaṇḍeye . 66 . 5 .
     tataśca jajñire tasya trayaḥ puttrāḥ svarociṣaḥ .
     vijayo merunandaśca prabhāvaśca mahābalaḥ ..
)

prabhāvajaḥ, puṃ, (prabhāvāt jāyate iti . jan + ḍaḥ .) śaktiviśeṣaḥ . prabhāvo vīryādhikyaṃ tajjātaḥ . ityamaraṭīkāsārasundarī .. prabhutvasādhakatvāt daṇḍakoṣau prabhuśaktiḥ . iti bharataḥ .. (prabhāvajāte, tri . yathā --
     rasādisānye yat karma viśiṣṭaṃ tat prabhāvajam . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

prabhāvān, [t] tri, (prabhā astyasyeti . prabhā + matup masya vaḥ .) prabhāyuktaḥ . prabhāśabdādastyarthe vatupratyayena niṣpannam ..

prabhāvatī, strī, (prabhāvat + ṅīp .) mālināmakonaviṃśavṛttārhanmātā . gaṇānāṃ bīṇā . iti hemacandraḥ . 2 . 203 .. trayodaśākṣaracchandaḥ . yathā, śrutabodhe . 3 . 2 .
     yasyāṃ priye ! prathamakamakṣaradvayaṃ turyantathā guru navamaṃ daśāntimam .
     sāntyaṃ bhavedyatirapi cedyugagrahaiḥ sālakṣyatāmamṛtarute ! prabhāvatī ..
(sūryapatnī . yathā, mahābhārate . 5 . 117 . 8 .
     reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ .. kumārānucaramātṛgaṇaviśeṣaḥ . yathā, tatraiva . 9 . 46 . 3 .
     prabhāvatī viśālākṣī palitā gonasī tathā .. vajranābhāsurasya kanyā . sā tu pradyumnena vivāhitā . yathā, harivaṃśe . 148 . 41 .
     tasyāsti kanyāratnaṃ hi trailokyātiśayaṃ śubham .
     nāmnā prabhāvatī nāma candrābheva prabhāvatī ..
aṅgeśvaracitrarathasya svanāmakhyātā bhāryā . yathā, mahābhārate . 13 . 42 . 8 .
     tasyā hi bhaginī tāta ! jyeṣṭhā nāmnā prabhāvatī .
     bhāryā citrarasthāsya babhūvāṅgeśvarasya ca ..
)

prabhāṣaḥ, puṃ, (prabhāṣate yaḥ saḥ . pra + bhāṣ + ac .) vasubhedaḥ . iti jaṭādharaḥ .. (yathā, mahāmārate . 1 . 66 . 18 .
     pratyūṣaśca prabhāṣaśca vasavo'ṣṭāviti smṛtāḥ .. pra + bhāṣ + bhāve ghañ .) prakṛṣṭakathanañca ..

prabhāsaḥ, puṃ, (prabhāsate śobhate iti . pra + bhās + ac .) somatīrtham . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 82 . 56 -- 57 .
     tato gaccheta rājendra ! prabhāsaṃ tīrthamuttamam .
     tatra sannihito nityaṃ svayameva hutāśanaḥ .
     devatānāṃ mukhaṃ vīra ! jvalano'nilasārathiḥ ..
     tasmiṃstorthe naraḥ snātvā śuciḥ prayatamānasaḥ .
     agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ ..
) jainagaṇādhipaviśeṣaḥ . iti hemacandraḥ . 1 . 32 .. (vasubhedaḥ . yathā, mātsye . 5 . 21 .
     pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ ..)

prabhinnaḥ, puṃ, (pra + bhid + kta .) kṣaranmadahastī . tatparyāyaḥ . garjitaḥ 2 mattaḥ 3 . ityamaraḥ . 2 . 8 . 36 .. bhrāntaḥ 4 madakalaḥ 5 . iti rājanirghaṇṭaḥ .. (yathā, rāmāyaṇe . 2 . 15 . 46 .
     tato mahāmeghamahīdharābhaṃ prabhinnamatyaṅkuśamatyasahyam .
     rāmopavāhyaṃ ruciraṃ dadarśa śatruñjayaṃ nāgamudagrakāyam ..
tathā ca mahābhārate . 7 . 27 . 20 .
     yathā nalavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ .
     mṛdnīyāttadvadāyastaḥ pārtho'mṛdnāccamūntava ..
) prakṛṣṭabhedaviśiṣṭe, tri .. (yathā, ṛtusaṃhāre . 2 . 5 .
     prabhinnavaidūryanibhaistṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ ..)

prabhuḥ, puṃ, (prabhavatīti . pra + bhū + ḍuḥ .) viṣṇuḥ . iti śabdaratnāvalī .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 31 .
     haraśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ ..) pāradaḥ . iti rājanirghaṇṭaḥ .. śabdaḥ . iti dharaṇiḥ ..

prabhuḥ, tri, (prabhavatīti . pra + bhū + viprasaṃbhyo ḍvasaṃjñāyām . 3 . 2 . 180 . iti ḍuḥ .) adhipatiḥ . tatparyāyaḥ . svāmī 2 īśvaraḥ 3 patiḥ 4 īśitā 5 adhibhūḥ 6 nāyakaḥ 7 netā 8 parivṛḍhaḥ 9 adhipaḥ 10 . ityamaraḥ . 3 . 1 . 11 .. pālakaḥ 11 . iti śabdaratnāvalī .. (yathā, bhagavadgītāyām . 5 . 14 .
     na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ .
     na karmaphalasaṃyogaṃ svabhāvastu pravartate ..
) nityaḥ . iti dharaṇiḥ .. śaktaḥ . iti nānārtharatnamālā .. (yathā, kumāre . 3 . 40 .
     ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti .. śreṣṭhaḥ . yathā, manau . 10 . 3 .
     vaiśyeṣyāt prakṛtiśraiṣṭhyāt niyamasya ca dhāraṇāt .
     saṃskārasya viśeṣācca varṇānāṃ brāhmaṇaḥ prabhuḥ ..
)

prabhutā, strī, (prabhorbhāvaḥ . prabhu + tal .) prabhutvam . aiśvaryam . iti halāyudhaḥ . 4 . 100 ..

prabhubhaktaḥ, puṃ, (prabhorbhaktaḥ .) uttamaghoṭakaḥ . yathā,
     prabhubhaktā bhaktilāśca kulīneṣu kulotkaṭāḥ .. iti śabdacandrikā .. svāmyanurakte, tri . yathā, cāṇakyasaṃgrahe .
     bahvāśī svalpasantuṣṭaḥ sunidraḥ śīghracetanaḥ .
     prabhubhaktaśca śūraśca jñātavyāḥ ṣaṭ śuno guṇāḥ ..


prabhūtaṃ, tri, (pra + bhū + ktaḥ .) pracuram . ityamaraḥ . 3 . 1 63 .. (yathā, kalāvilāse . 1 . 9 .
     tatrābhūdabhibhūtaprabhūtamāyānikāyaśatadhūrtaḥ .
     sakalakalānilayānāṃ dhuryaḥ śrīmūladevākhyaḥ ..
) udgatam . iti medinī . te, 121 .. bhūtam . unnatam . iti śabdaratnāvalī ..

prabhūṣṇuḥ, tri, (prabhavatīti . pra + bhū + glājikhyaśca gsnuḥ . 3 . 1 . 139 . iti gsnuḥ .) kṣamaḥ . śaktaḥ . iti hemacandraḥ . 3 . 155 ..

prabhṛti, vya (pra + bhṛ + ktic .) tadādiḥ . yathā,
     tabaḥprabhṛti pitaraḥ piṇḍasaṃjñāntu lebhire .. iti tithyāditattvam ..

prabhedaḥ, puṃ, (pra + bhid + ghañ .) bhedaḥ . tatparyāyaḥ . prakāraḥ 2 viśeṣaḥ 3 bhidā 4 antaram 5 . iti jaṭādharaḥ .. (yathā, suśrute nidānasthāne 10 adhyāye .
     pittātmako drutagatirjvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ .. sphoṭanam . yathā, raghuḥ . 3 . 37 .
     babhūva tenātitarāṃ suduḥsahaḥ kaṭaprabhedena karīva pārthivaḥ ..)

prabhraṣṭakaṃ, klī, (pra + bhraṃś + ktaḥ . tataḥ svārthe kan .) śikhālambimālyam . cūḍāto lambamānamālyam . ityamarabharatau . 2 . 6 . 135 ..

pramattaḥ, tri, (pramādyati smeti . pra + mad + gatyartheti ktaḥ . nadhyākhyeti natvābhāvaḥ .) pramādī . anavadhānatāyuktaḥ . yathā --
     mattaṃ pramattamunmattaṃ suptaṃ bālaṃ striyaṃ jaḍam .
     prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit ..
iti śrībhāgavate 1 skandhe 7 adhyāyaḥ .. mattaṃ madyādinā . pramattamanavahitam . unmattaṃ grahavātādinā . jaḍaṃ anudyamam . prapannaṃ śaraṇāgatam . virathaṃ bhagnaratham . iti śrīdharasvāmī .. aparapramatto yathā --
     sandhyāpūjāvihīnaśca pramattaḥ patitaḥ smṛtaḥ .. iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ .. sa ca rājñā nāhvānayativyaḥ . yathā --
     mattonmattapramattārtabhṛtyānnāhvānayennṛpaḥ .. iti mitākṣarā ..

pramathaḥ, puṃ, (pramathatīti . pra + math + ac .) ṣoṭakaḥ . śivapāriṣadaḥ . iti śabdaratnāvalī .. sa ca ṣaṭtriṃśatkoṭisaṃkhyakaḥ . yathā,
     ṣaṭtriṃśattu sahasrāṇi pramathā dbijasattamāḥ .
     tatraikatra sahasrāṇi bhāge ṣoḍaśa saṃsthitāḥ ..
     nānārūpadharā ye vai jaṭācandrārdhamaṇḍitāḥ .
     te sarve sakalaiśvaryayuktā dhyānaparāyaṇāḥ ..
     yogino madamātsaryadambhāhaṅkāravarjitāḥ .
     kṣīṇapāpā mahābhāgāḥ śambhoḥ prītikarāḥ parāḥ ..
     na te parigrahaṃ rāgaṃ kāṅkṣanti sma kadācana .
     saṃsāravimukhāḥ sarve yatayo yogatatparāḥ ..
     dhyānāvasthaṃ mahādevaṃ parivārya dhṛtavratāḥ .
     kṛtvā parivadaṃ rucyā tiṣṭhanti vigataklamāḥ ..
     yadaiva paramaṃ jyotiścintayatyambikāpatiḥ .
     tadaiva te pāriṣadāḥ sarve saṃbeṣṭayanti tam ..
     te ṣoḍaśa samākhyātāḥ koṭayo ye dhṛtavratāḥ .
     siṃhavyāghrādisārūpyā aṇimādisamāyutāḥ .. * ..
     apare kāminaḥ śambhoḥ sunarmasacivāḥ smṛtāḥ .
     vicitrarūpābharaṇā jaṭācandrārdhamaṇḍitāḥ ..
     harasya tulyā rūpeṇa viśadā vṛṣabhadhvajāḥ .
     umāsadṛśarūpābhiḥ pramadābhiḥ samāgatāḥ ..
     vicitramālyābharaṇā divyasraggandhabhūṣaṇāḥ .
     umāsahāyaṃ krīḍantamanugacchanti bhūṣitāḥ .
     śṛṅgāraveśābharaṇā aṣṭau te koṭayo gaṇāḥ .. * ..
     ardhanārīśvarāścānye hyardhanārīśvaraṃ haram .
     anuyānti mahābhāgāstulyarūpā harasya ye ..
     umāsahāyo hi yadā ramate sma sukhaṃ haraḥ .
     ardhanārīśarīrāstu dvārapālā bhavanti te ..
     ākāśamārge gacchantamanugacchanti nityaśaḥ .
     dhyānasthaṃ paricaryanti salilādibhirīśvaram ..
     nānāśastradharāḥ śambhorgaṇāstu pramathāḥ smṛtāḥ .
     pramathnanti ca yuddheṣu yudhyamānānmahāvalān .
     te vai mahābalāḥ śūrāḥ saṃkhyayā navakoṭayaḥ .. * ..
     apare gāyanāstālamṛdaṅgapaṇavādibhiḥ .
     nṛtyanti vādyaṃ kurvanto gāyanti madhurasvaram ..
     nānārūpadharāste vai saṃkhyayā koṭayāstrayaḥ .
     satataṃ cānugacchanti vicarantaṃ maheśvaram ..
     sarve māyāvinaḥ śūrāḥ sarve śāstrārthapāragāḥ .
     sarve sarvatra sarvajñāḥ sarve sarvatragāḥ sadā ..
     muhūrtāt sarvabhuvanaṃ gatvā yānti punaḥ punaḥ .
     animādyaṣṭakaiśvaryayuktāste vai mahābalāḥ ..
     apare rudranāmāno jaṭācandrārdhamaṇḍitāḥ .
     devendrasya niyogena vartante tridive sadā ..
     teṣāṃ saṃkhyā caikakoṭiste sarve balavattarāḥ .
     kurvanti hi sadā sevāṃ harasya satataṃ gaṇāḥ ..
     vismayanti ca pāpiṣṭhān dharmaṣṭhān pālayanti ca .
     anugṛhṇanti satataṃ dhṛtapāśupatavratān ..
     vighnāṃśca satataṃ hanti yogināṃ prayatātmanām .
     ṣaṭtriṃśat koṭayaścaite harasya sakalā gaṇāḥ ..
     varāhagaṇanāśārthaṃ hitāya jagartāṃ tathā .
     śaṅkarasya ca sevāyai samutpannā ime gaṇāḥ ..
     varāhasya gaṇān dṛṣṭvā narasiṃhaṃ tathā harim .
     svayaṃ sarabharūpaḥ san dhyāyan nādaṃ yato'karot ..
     tacchīkarāmbuto jātāstatteṣāṃ bahurūpatā .
     krūradṛṣṭyā krūrayuddhaiḥ krūrakṛtyairimān gaṇān ..
     varāhasya hatetyevaṃ yataḥ proktaṃ kapardinā .
     tataste krūrakarmāṇaḥ pratājāśca bhayaṅkarāḥ ..
     na sadā krūrakarmāṇi te kurvanti mahaujasaḥ .
     dṛṣṭimātrasya te krūrāḥ krūrakrūrāśca kāryataḥ ..
     phalaṃ jalaṃ tathā puṣpaṃ patraṃ mūlaṃ tathaiva ca .
     niveditāni bhuñjanti vanaparvatasānuṣu ..
     āhṛtyāpi ca bhujanti patraṃ puṣpādikañca yat .
     bhavedbhargasya yadbhogyaṃ tadbhogāste mahaujasaḥ ..
     āmiṣaṃ nāpi cāśnanti hitvā caitracaturdaśīm .
     tatrāmiṣaṃ haro bhuṅkte caturdaśyāṃ madhau sadā ..
     tataḥ sarve gaṇāstatra bhuñjante palalānyapi .
     hate varāhasya gaṇe bhargamāsādya te gaṇāḥ .
     caturbhāgāḥ svayaṃ bhūtvā bhūtaṃ karmeti vai jaguḥ ..
     bhūtatvamabhavatteṣāṃ caturbhāgavatāṃ tadā .
     vacanāt padmajātasya bhūtagrāmāstato matāḥ ..
     yo lokaviditaḥ pūrbaṃ bhūtagrāmaścaturvidhaḥ .
     yatastebhyo'dhikā yatnaistaddṛḍhagrāma ucyate ..
     iti vaḥ sarvamākhyātaṃ bhūtāḥ śambhugaṇā yathā .
     yadāhārā yadākārā yatkṛtyāste mahaujasaḥ ..
     ya idaṃ śṛṇuyānnityamākhyānaṃ yogamuttamam .
     sa dīrghāyuḥ sadotmāhī yogayuktaśca jāyate ..
iti kālikāpurāṇe pāriṣadotpattirnāma 29 adhyāyaḥ .. (dhṛtarāṣṭraputtrāṇāmanyatamaḥ . yathā, mahābhārate . 1 . 117 . 12 .
     pramathaśca pramāthī ca dīrgharomaśca vīryavān ..)

pramathanaṃ, klī, (pra + matha + bhāve lyuṭ .) vadhaḥ . ityamaraḥ . 2 . 8 . 115 .. (yathā, rāmāyaṇe . 1 . 3 . 24 .
     vālipramathanañcaiva sugrīvapratipādanam .. kleśanam . viloḍanam . iti mathadhātvarthadarśanāt .. (prakarṣeṇa mathatīti . pra + math + lyuḥ . pramāthake, tri . yathā, mahābhārate . 1 . 102 . 62 .
     sa cāśvirūpasadṛśo devatulyaparākramaḥ .
     sarvāsāmeva nārīṇāṃ cittapramathano rahaḥ ..
)

pramathā, strī, (pramathatti tridoṣāniti . pra + math + ac .) harītakī . iti medinī . the, 21 .. (guṇādikamasya harītakīśabde jñātavyam ..)

pramathādhipaḥ, puṃ, (pramathānāṃ adhipaḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 33 ..

pramathitaṃ, klī, (prakarṣeṇa mathitam .) nirjalatakram . iti rājanirghaṇṭaḥ ..

pramadaḥ, puṃ, (pra + mad + pramadasaṃmadau harṣe . 3 . 3 . 68 . iti ap .) harṣaḥ . ityamaraḥ . 1 . 4 . 24 .. (yathā, kathāsaritsāgare . 6 . 162 .
     tacchrutyā mama rājñaśca viṣādapramadau dvayoḥ .
     abhūtāṃ meghamālokya haṃsacātakayoriva ..
pramādyatyaneneti . pra + mad + karaṇe ap .) dhustūraphalam . iti śabdacandrikā .. (dānavaviśeṣaḥ . yathā, harivaṃśe . 3 . 87 .
     pramado mayaḥ kupayo hayagrīvaśca voryavān .. vaśiṣṭhatanayānāmanyatamaḥ . sa tu uttamamanvantare saptarṣiprabhedaḥ . yathā, bhāgavate . 8 . 1 . 24 .
     vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ .
     satyā vedaśrutā bhadrā devā indrastu satyajit ..
) pramādyatīti . pra + mad + kartari ac . yadvā prakarṣeṇa mado'sya .) matte, tri . iti medinī . de, 75 .. (yathā, ravau . 19 . 37 .
     prāvipi pramadavarhiṇeṣvabhūt kṛtrimādriṣu vihāravibhramaḥ ..)

pramadakānanaṃ klī, (pramadānāṃ kānanam . ṅyāpoḥ maṃjñācchandasorbahulam . 6 . 3 . 63 . iti hrasvaḥ . yadvā, pramadāya harṣāya yat kānanam .) pramadāvanam . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 3 ..

pramadavanaṃ, klī, (pramadānāṃ vanamiti . ṅyāporiti . 6 . 3 . 63 . iti hrasvaḥ .) rājño'ntaḥpurocitavanam . ityamaraḥ . 2 . 4 . 7 ..

pramadā, strī, (pramadayati puruṣamiti . pra + mada harṣe + ṇic + ac . yadvā, pramado harṣo'styasyā iti ac . ṭāp .) uttamayoṣit . iti medinī . de, 5 .. (yathā, kumāre . 4 . 12 .
     nayanānyaruṇāni ghūrṇayan vacanāni skhalayan pade pade .
     asati tvayi vāruṇīmadaḥ pramadānāmadhunā viḍambanā ..
) caturdaśākṣaravṛttiviśeṣaḥ . tallakṣaṇaṃ yathā, vṛttaratnākaraṭīkāyām .
     najabhajalā guruśca bhavati pramadā ..)

pramadākānanaṃ klī, (pramadānāṃ kānanam .) pramadavanam . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 3 ..

pramadāvanaṃ, klī, (pramadānāṃ vanam .) pramadavanam . iti śabdaratnāvalī ..

pramanāḥ, [s] tri, (prakṛṣṭaṃ mano'sya .) harṣayuktaḥ . ityamaraḥ . 3 . 1 . 7 .. (yathā, mahābhārate . 8 . 37 . 41 .
     iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam ..)

pramayaḥ, puṃ, (pra + mī vadhe + bhāve ac .) vadhaḥ . iti hemacandraḥ . 3 . 34 .. (yathā, rājataraṅgiṇyām . 1 . 9 .
     dṛṣṭaṃ dṛṣṭaṃ nṛpodantaṃ baddhvā pramayamīyuṣām .
     arvākkālabhavairvārtā yatprabandheṣu pūryate ..
)

pramā, strī, (pramīyate iti . pra + māṅ māne + ātaścopasarge . 3 . 3 . 106 . iti aṅ . ṭāp .) yathārthajñānam . tatparyāyaḥ . pramitiḥ 2 . ityamaraḥ . 3 . 2 . 10 .. pramāṇam 3 . iti śabdaratnāvalī .. (yathā, prabodhacandrodaye . 2 ya aṅke .
     pratyakṣādipramāsiddhaviruddhārthābhidhāyinaḥ .
     vedāntā yadi śāstrāṇi vauddhaiḥ kimaparādhyate ..
yathā ca ṛgvede . 10 . 130 . 3 .
     kāsītpramā pratimā kim ..
     yajñasya pramā pramāṇamiyattā kā kathambhūtāsīt . iti tadbhāṣye sāyanaḥ ..) nyāyamate tadvati tatprakārakajñānam . bhramabhinnajñānam . asyāḥ kāraṇaṃ guṇaḥ . sa ca pratyakṣe viśeṣye viśeṣaṇasya sambandhaḥ . anumitau sādhyaviśiṣṭapakṣe parāmarśaḥ . śābdabodhe yogyatāyāḥ tātparyasya vā yathārthajñānam . upamitau śakye sādṛśyabuddhiḥ . yathā --
     doṣo'pramāyā janakaḥ pramāyāstu guṇo bhavet .
     pittadūratvādirūpo doṣo nānāvidhaḥ smṛtaḥ ..
     pratyakṣe tu viśeṣyeṇa viśeṣaṇavatā samam .
     sannikarṣo guṇastu syādatha tvanumitau punaḥ ..
     pakṣe sādhyaviśiṣṭe ca parāmarśo guṇo bhavet .
     śakye sādṛśyabuddhistu bhavedupamitau guṇaḥ .
     śābdavodhe yogyatāyāstātparyasyātha vā pramā ..
     guṇaḥ syādbhramabhinnantu jñānamatrocyate pramā .
     athavā tatprakāraṃ yat jñānaṃ tadbadviśeṣyakam ..
iti bhāṣāparicchede . 131-135 ..
     (doṣaḥ iti . apramāṃ prati doṣaḥ kāraṇaṃ pramāṃ prati guṇaḥ kāraṇaṃ tatrāpi pittādirūpā doṣā ananugatāḥ teṣāṃ kāraṇatvam anvayavyatirekābhyāmeva siddham . guṇasya pramājanakatvantu anumānāt siddham . yathā pramājñānasādhāraṇakāraṇabhinnakāraṇajanyājanyajñānatvāt apramāvat . na ca doṣābhāva eva kāraṇamastviti vācyam . pītaḥ śaṅkha iti jñānasthale pittadoṣasattvāt śaṅkhapramānutpattiprasaṅgāt vinigamanāvirahāt anantadoṣābhāvasya kāraṇatvamapekṣya guṇakāraṇatāyā nyāyyatvāt . na ca guṇasattve'pi pittapratibandhāt śaṅkhe na saityajñānamataḥ pittādidoṣābhāvānāṃ kāraṇatvamavaśyaṃ vācyaṃ tathā ca kiṃ guṇasya hetutvakalpanayeti vācyaṃ tathāpyanvayavyatirekābhyāṃ guṇasyāpi hetutvasiddheḥ . evaṃ bhramaṃ prati guṇābhāvaḥ kāraṇamityasyāpi suvacatvācca . tatra doṣāḥ ke ityākāṅkṣāyāmāha pitteti . kvacit pīttādibhrame pittaṃ doṣaḥ kvacit candrādeḥ svalpaparimāṇabhrame dūratvaṃ doṣaḥ . kvacicca vaṃśoragabhrabhe maṇḍūkavasāñjanamityevaṃ doṣā bhrāntijanakā ityarthaḥ . atha ke guṇā ityākāṅkṣāyāṃ pratyakṣādau kramaśo guṇān darśayati pratyakṣetviti .
     pratyakṣe viśeṣaṇavat viśeṣyasannikarṣo guṇaḥ anumitau sādhyavati sādhyavyāpyavaiśiṣṭyajñānaṃ guṇa iti evamagre'pyūhyaḥ . pramāṃ nirūpamati bhramabhinnamiti . nanu yatra śuktirajatayorime rajate iti jñānaṃ jātaṃ tatra rajatāṃśe'pi pramā na syāt tajjñānasya bhramabhinnatvābhāvāt ata āha athaveti . tadvadviśeṣyakaṃ tatprakārakaṃ jñānaṃ pramā ityarthaḥ . idantu bodhyam . yena sambandhena tadbattā tena sambandhena tadbadbiśeṣyakaṃ tena sambandhena prakārakatvaṃ vācyam . tena kapālādau saṃyogādinā ghaṭādijñāne nātivyāptiḥ .. * ..
)

pramāṇaṃ, klī, (pramīyate viśvamaneneti . pra + mā + lyuṭ .) viṣṇuḥ . yathā --
     pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ .. iti mahābhārate śāntiśarvaṇi dānadharmaḥ .. nityam . maryādā . śāstram . (yathā -- āptā hyavitarkasmṛtivibhāgavido niṣprītyupatāpadarśinaśca . teṣāmevaṅguṇayogāt yadvacanaṃ tat pramāṇam . apramāṇaṃ punarmartonmattamūrkharaktaduṣṭāduṣṭavacanamiti . iti carake vimānasthāne caturthe'dhyāye ..) satyavādī . (pra + mā + bhāve lyuṭ .) ityattā . hetuḥ . (pramiṇotīti . pra + mā + kartari lyuḥ .) pramātā . iti medinī . ṇe, 61 .. pramā . iti śabdaratnāvalī .. nityaklīvaikatvavānayaṃ śabdaḥ . yathā vedāḥ pramāṇaṃ smṛtayaḥ pramāṇamityādi .. pramāyāḥ karaṇam . nyāye tu pratyakṣānumānopamānaśabdāḥ pramāṇāni . ityatra bahuvacanānto'pi .. (yathā, manau . 2 . 13 .
     arthakāmeṣvasaktānāṃ dharmajñānaṃ vidhīyate .
     dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ ..
vedāntasāre ca . vedānto nāma upatiṣat pramāṇaṃ tadupakārīṇi śārīrikasūtrādīni ca .. upaniṣacchabdo brahmātmaikyasākṣātkāraviṣayaḥ . saiva upaniṣat pramāṇaṃ tasyāḥ pramārūpāyāḥ karaṇabhūtā . iti vidvanmanorañjanīṭīkā ..)

pramāṇabādhitārthakaḥ, puṃ, (pramāṇena vādhitaḥ artho yasya . tataḥ kap .) tarkaviśeṣaḥ . tasya lakṣaṇam . ātmāśrayādicatuṣkānyaprasaṅgatvam . sa dvividhaḥ . vyāptigrāhakaḥ viṣayapariśodhakaśca . tatrādyo yathā . dhūmo yadi vahnivyabhicārī syāttadā vahnijanyo na syāt . dbitīyastu parvato yadi nirvahriḥ syāttadā nirghūmaḥ syāt . iti tarkajāgadīśī ..

pramātāmahaḥ, puṃ, (prakṛṣṭo mātāmahastasyāpi janakatvāditi . prādisamāsaḥ .) mātāmahapitā . yathā, amare .
     pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ .
     māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ ..


pramātāmahī, strī, (prakṛṣṭā mātāmahī .) pramātāmahapatnī . iti smṛtiḥ ..

pramāthaḥ, puṃ, (pra + math + bhāve ghañ .) pramathanam . balāt haraṇam . iti purāṇam . (nipātya bhūmau peṣaṇam . yathā, mahābhārate . 4 . 12 . 27 .
     kṛtapratikṛtaiścitrairbāhubhiśca suśaṅkaṭaiḥ .
     sannipātāvadhūtaiśca pramāthonmāthanaistathā ..
asya ṭīkāyāṃ nīlakaṇṭhena mallaśāstrāt etallakṣaṇamuddhṛtam . yathā --
     nipātya peṣaṇaṃ bhūmau pramātha iti kathyate .. kumārasyānucarabhedaḥ . yathā, mahābhārate . 9 . 45 . 29 .
     tataḥ prādādanucarau yamaḥ kālopamābubhau .
     unmāthañca pramāthañca mahāvīryau mahādyutī ..
śivapāriṣadpramathagaṇaḥ . yathā, harivaṃśe . 178 . 53 .
     te pradīptapraharaṇā daityadānavarākṣasāḥ .
     pramāthagaṇamukhyāśca prāyudhyan kṛṣṇamavyayam ..
)

pramāthī, [n] tri, prapūrbamathadhātoḥ kartari ṇin . pīḍanakartā . māraṇakartā . pramathanaśīlaḥ . dehendriyakṣobhaka ityarthaḥ . iti śrīdharasvāmī .. yathā --
     cañcalaṃ hi manaḥ kṛṣṇa ! pramāthi balavaddṛḍham .. api ca .
     indriyāṇi pramāthīni haranti prasabhaṃ manaḥ .. iti śrībhagavadgītā ..

[Page 3,285b]
pramādaḥ, puṃ, (pra + mad + bhāve + ghañ .) anavadhānatā . ityamaraḥ . 1 . 7 . 30 .. yathā --
     lobhapramādaviśvāsaiḥ puruṣo naśyate tribhiḥ .
     tasmāllobho na kartavyaḥ pramādo na na viśvaset ..
iti gāruḍe nītisāre 115 adhyāyaḥ ..

pramādavān, [t] tri, (pramādo'styasyāsmin vā . pramāda + matup . masya vaḥ .) pramādayuktaḥ . tatparyāyaḥ . jālmaḥ 2 asamīkṣyakārī 3 khaṭvārūḍhaḥ 4 . iti jaṭādharaḥ .. (yathā, yājñavalkye . 3 . 139 .
     nidrāluḥ krūrakṛllubdho nāstiko yācakastathā .
     pramādavān bhinnavṛtto bhavettiryakṣu tāmasaḥ ..
)

pramādikā, strī, (pramādo'navadhānatāstyasyā iti . pramāda + ṭhan . ṭāp .) dūṣitā kanyā . tatparyāyaḥ . saṃvedā 2 dūṣitā 3 dharṣakāriṇī 4 . iti śabdaratnāvalī ..

pramādī, [n] tri, (pramādo'styasyeti . pramāda + iniḥ .) pramādaviśiṣṭaḥ . anavadhānatāyuktaḥ . yaduktam .
     kuraṅgamātaṅgapataṅgabhṛṅgamīnā hatāḥ pañcabhireva pañca .
     ekaḥ pramādī sa kathaṃ na hanyate yaḥ sevate pañcabhireva pañca ..


pramāpaṇaṃ, klī, (pra + mī ña hiṃsāyām + svārthe ṇic + bhāve lyuṭ .) māraṇam . ityamaraḥ . 3 . 8 . 112 .. (yathā, manuḥ . 11 . 141 .
     asthimatāntu sattvānāṃ sahasrasya pramāpaṇe .
     pūrṇe cānasyānasthnāntu śūdrahatyāvratañcaret ..
)

pramitaḥ, tri, (pra + mi + ktaḥ . yadvā, pra + mā + ktaḥ . dyatisyatimāstheti . 7 . 4 . 40 . itītvam .) jñātaḥ . iti jaṭādharaḥ .. (alpatamam . iti vijayarakṣitaḥ .. yathā, nidāne arśorogādhikāre .
     pramitālpāśanaṃ tīkṣṇaṃ madyaṃ maithunasevanam .. parimitam . yathā, bṛhatsaṃhitāyām . 104 . 37 .
     pramitākṣarāṇi vadan ..)

pramitiḥ, strī, (pra + mā vā mi + ktin .) pramā . ityamaraḥ . 3 . 2 . 10 ..

pramīḍhaḥ, tri, (pra + miha secane + ktaḥ .) ghanaḥ . mūtritaḥ . iti medinī . ḍhe, 8 .. (yathā --
     tvagdoṣiṇāṃ pramīḍhānāṃ snigdhābhiṣyandivṛṃhiṇām .
     śiśire laṅghanaṃ śastamapi vātavikāriṇām ..
iti carake sūtrasthāne dvāviṃśe'dhyāye ..)

pramītaḥ, tri, (pra + mī ña hiṃsāyām + ktaḥ .) mṛtaḥ . yajñārthahatapaśuḥ . ityamaraḥ . 2 . 8 . 117 ..

pramīlā, strī, (pramīlanamiti . pra + mīla saṃmīlane + gurośca halaḥ . 3 . 3 . 103 . ityaḥ . tataṣṭāp .) tandrī . ityamaraḥ . 3 . 3 . 175 ..

pramukhaṃ, klī, (prakṛṣṭaṃ mukhamārambhaḥ .) tadātvam . tatkālaḥ . iti trikāṇḍaśeṣaḥ .. (sammukham . yathā, bhagavadgītāyām . 2 . 6 .
     yāneva hatvā na jijīviṣāmasye'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ..)

pramukhaḥ, puṃ, (prakṛṣṭaṃ mukhaṃ agrabhāgo yasya .) punnāgavṛkṣaḥ . iti śabdacandrikā .. samūhaḥ . iti śabdaratnāvalī ..

pramukhaḥ, tri, (prakṛṣṭaṃ mukhamādyaṃ yasya .) pradhānam . (yathā, kumārasambhave . 2 . 38 .
     jvalanmaṇiśikhāścainaṃ vāsukipramukhā niśi .
     sthirapradīpatāmetya bhujaṅgāḥ paryupāsate ..
) śreṣṭhaḥ . ityamaraḥ . 3 . 1 . 57 .. (yathā, hitopadeśe . 3 . 124 .
     baleṣu pramukho hastī na tathānyo mahīpateḥ ..) prathamaḥ . iti medinī . khe, 10 .. (yathā, mahābhārate . 2 . 6 . 2 .
     nāradapramukhāstasyāmantarvedyāṃ mahātmanaḥ .
     samāsīnāḥ śuśubhire saha rājarṣibhistathā ..
) mānyaḥ . iti śabdaratnāvalī ..

pramut, [d] tri, (prakṛṣṭāmut prītiryasya .) hṛṣṭaḥ . ityamaraḥ . 3 . 1 . 103 .. (prakṛṣṭā muditi vigrahe prakṛṣṭānande, strī . yathā, mahābhārate . 14 . 7 . 6 .
     śrutvā tu pārthivasyaitat sambartaḥ pramudaṃ gataḥ ..)

pramuditaḥ, tri, (pra + mud + ktaḥ . udupadhāditi . 1 . 2 . 21 . iti pakṣe kit .) hṛṣṭaḥ . ityamaraḥ . 3 . 1 . 103 .. (yathā, devībhāgavate . 1 . 12 . 47 .
     vāñchatyaho hariraśoka ivātikāmaṃ pādāhatiṃ pramuditaḥ puruṣaḥ purāṇaḥ ..)

pramehaḥ, puṃ, (prakarṣeṇa mehati kṣarati vīryādiraneneti . pra + miha kṣaraṇe + karaṇe ghañ .) rogaviśeṣaḥ . tatparyāyaḥ . mehaḥ 2 mūtradoṣaḥ 3 . iti rājanirghaṇṭaḥ .. bahumūtratā 4 . iti hemacandraḥ . 3 . 134 .. asya nidānam .
     āsyāsukhaṃ khapnasukhaṃ dadhīni grāmyaudakānūparasāḥ payāṃsi .
     navānnapānaṃ guḍavaikṛtañca pramehahetuḥ kaphakṛcca sarvam .. * ..
asya samprāptiryathā --
     medaśca māṃsañca śarīrajañca kledaṃ kapho vastigataḥ pradūṣya .
     karoti mehān samudīrṇamuṣṇaistāneva pittaṃ paridūṣya cāpi .. * ..
vātikasya tasya lakṣaṇam .
     kṣīṇeṣu doṣeṣvavakṛṣya dhātūn sandūṣya mehān kurute'nilaśca .. * .. tasya kaphajādibhedena sādhyādilakṣaṇam . yathā,
     sādhyāḥ kaphotthā daśa pittajāḥ ṣaṭ yāpyā na sādhyāḥ pavanāccatuṣkāḥ .
     samakriyatvādviṣamakriyatvānmahātyayatvācca yathākramante ..
     kaphaḥ sapittaḥ pavanaśca doṣā medo'sraśukrāmbuvasālasīkāḥ .
     majjā rasaujaḥ piśitañca dūṣyāḥ pramehiṇāṃ viṃśatireva mehāḥ .. * ..
tasya pūrbarūpam .
     dantādīnāṃ malāḍhyatvaṃ prāgrūpaṃ pāṇipādayoḥ .
     dāhaścikkaṇatā dehe tṛṭ svādbāsyañca jāyate ..
     sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā .
     doṣadūṣyā viśeṣe'pi tatsaṃyogaviśeṣataḥ .
     mūtravarṇādibhedena bhedo meheṣu kalpyate .. * ..
krameṇa kaphajānāṃ daśānāṃ lakṣaṇāni .
     acchaṃ bahusitaṃ śītaṃ nirgandhamudakopamam .
     mehatyudakamehena kiñcidāvilapicchilam ..
     ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ .
     sāndrī bhavet paryuṣitaṃ sāndramehena mehati ..
     surāmehī surātulyamuparyacchamadhoghanam .
     saṃhṛṣṭalomā piṣṭena piṣṭavadbahulaṃ sitam ..
     śukrābhaṃ śukramiśraṃ vā śukramehī pramehati .
     mūrtāṇūn sikatāmehī sikatārūpiṇo malān ..
     śītamehī subahuśo madhuraṃ bhṛśaśītalam .
     śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati ..
     lālātantuyutaṃ mūtraṃ lālāmehena picchilam ..
krameṇa pittajānāṃ ṣaṇṇāṃ lakṣaṇāni .
     gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat ..
     nīlamehena nīlābhaṃ kālamehī masīnibham .
     hāridramehī kaṭukaṃ haridrāsannibhaṃ dahat ..
     visraṃ māñjiṣṭhamehena mañjiṣṭhāsalilopamam .
     visramuṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ .. * ..
krameṇa vātajānāṃ caturṇāṃ lakṣaṇāni .
     vasāmehī vasāmiśraṃ vasābhaṃ mūtrayenmuhuḥ .
     majjābhaṃ majjamiśraṃ vā majjamehī muhurmuhuḥ ..
     kaṣāyaṃ madhuraṃ rūkṣaṃ kṣaudramehaṃ vadedbudhaḥ .
     hastī matta ivājasraṃ mūtraṃ vegavivarjitam .
     salasīkaṃ vibaddhañca hastimehī pramehati .. * ..
kaphajādibhedena teṣāmupadravāḥ .
     avipāko'rucicchardvirnidrānāśaḥ sapīnasaḥ .
     upadravāḥ prajāyante mehānāṃ kaphajanmanām ..
     vastimehanayostodo muṣkāvadaraṇaṃ jvaraḥ .
     dāhastṛṣṇāmlikā mūrchā viḍbhedāḥ pittajanmanām ..
     vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ .
     śūlamunnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate ..
ariṣṭalakṣaṇam .
     yathoktopadravāriṣṭamatiprasrutameva ca .
     piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam ..
     jātaḥ pramehī madhumehino vā na sādhyarogaḥ sa hi bījadoṣāt .
     ye cāpi kecit kulajā vikārā bhavanti tāṃśca pravadantyasādhyān .. * ..
     sarva eva pramehāstu kālenāpratikāriṇaḥ .
     madhumehatvamāyānti tadāsādhyā mavanti hi ..
     madhumehe madhusamaṃ jāyate sa kila dvidhā .
     kruddhe dhātukṣayādbāyau doṣāvṛtapathe'thavā ..
     āvṛto doṣaliṅgāni so'nimittaṃ pradarśayan .
     kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām ..
     madhuraṃ yacca meheṣu prāyo madhviva mehati .
     sarve'pi madhumehākhyā mādhuryācca tanorataḥ .. * ..
     pramehiṇo yadā mūtramanāvilamapicchalam .
     viṣadaṃ tiktakaṭukaṃ tadārogyaṃ pracakṣate ..
iti māghavakaraḥ .. asya daśavidhapiḍakāḥ piḍakāśabde draṣṭavyāḥ .. atha pramehasya cikitsā .
     śyāmākakodravoddālā godhūmacaṇakāvaṭī .
     kulatthāḥ kathitā bhojye purāṇā mehināṃ hitāḥ ..
     yavānnavikṛtirmudrāḥ śālayaḥ ṣaṣṭhikāstathā .
     tathā tiktāni śākāni jāṅgalāḥ pakṣiṇo mṛgāḥ ..
     uddālo vanakodravaḥ .. * ..
     pramehī guḍadugdhānyatailatakrasurāḥ sadā .
     amlekṣurasapiṣṭānnānūpamāṃsāni varjayet .. * ..
     mustāharītakīlodhraḥ kaṭphalena kṛtaṃ sṛtam .
     pītaṃ madhuyutaṃ hanti pramehaṃ kaphahetukam .. * ..
     paṭolanimbāmalakāmṛtānāṃ pibet kaṣāyaṃ madhunā sametam .
     uśīralodhrārjunacandanānāṃ tathā pibet pittanimittamehī .. * ..
     pāṭhāśirīṣaduḥsparśājātitindukakiṃśukaiḥ .
     kapitthasya bhiṣak kvāthaṃ hastimehe prayojayet ..
     pāṭhādibhiḥ sahitasya kapitthasya kvātham .
     guḍūcyāḥ svarasaḥ peyo madhunā sarvamehajit .
     haridrācūrṇayukto vā raso dhātryāḥ samākṣikaḥ ..
     madhunā traiphalaṃ cūrṇamathavāśmajatūdbhavam .
     lohajaṃ vābhayotthaṃ vā lihyānmehanivṛttaye .. * ..
     candraprabhāvacāmustābhūnimbasuradāravaḥ .
     haridrātiviṣā dārvī pippalīmūlacitrakam ..
     trivṛddantī patrakañca tvagelā vaṃśalocanā .
     pratyekaṃ karṣamātrāṇi kuryādetāni buddhimān ..
     dhānyakaṃ triphalā cavyaṃ viḍaṅgaṃ gajapippalī .
     suvarṇamākṣikaṃ vyoṣaṃ dvau kṣārau lavaṇatrayam ..
     etāni ṭaṅkamātrāṇi saṃgṛhṇīyāt pṛthak pṛthak .
     dvikarṣahatalohaṃ syāccatuṣkarṣā sitā bhavet ..
     śilājatvaṣṭakarṣaṃ syādaṣṭau karṣāśca gugguloḥ .
     vidhinā yojitairetaiḥ kartavyā guṭikā śubhā ..
     candraprabhātivikhyātā sarvarogapraṇāśinī .
     nihanti viṃśatiṃ mehān kṛcchramaṣṭavidhaṃ tathā ..
     catasraścāśmarīstadvanmūtrāghātāṃstrayodaśa .
     aṇḍavṛddhiṃ pāṇḍurogaṃ kāmalāñca halīmakam ..
     kāsaṃ śvāsaṃ tathā kuṣṭhamagnimāndyamarocakam .
     vātapittakaphavyādhīn balyā vṛṣyā rasāyanī ..
     samārādhya śivaṃ tasmāt prayatnādguṭikāmimām .
     prāptavāṃścandramā yasmāt tasmāccandraprabhā smṛtā ..
     candraprabhākacūra iti loke . vyoṣaṃ trikaṭu . dvau kṣārau sarjikāyavakṣārau . lavaṇatrayam . saindhavaṃ rucakañcāpi viḍañca lavaṇatrayamiti candraprabhādirvaṭikā .. * ..
     pramehapiḍakānāṃ prāk kāryaṃ raktavimocanam .
     pāṭanañca vipakvānāṃ tato vraṇavidhiḥ smṛtaḥ ..
iti bhāvaprakāśaḥ .. (asya sakāraṇapūrbarūpasamprāptayastathopadravaśca . yathā -- tridoṣakopananimittā viṃśatipramehavikārāścāpare'parisaṅkhyeyāḥ . tatra yathā tridoṣaprakopapramehānabhinirvartayati tathānuvyākhyāsyāmaḥ .
     iha khalu nidānadoṣadūṣyaviśeṣebhyo vikārāṇāṃ vighātabhāvābhāvaprativiśeṣā bhavanti . yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānuvadhnantyayathāprakarṣādabalīyāṃso vānubadhranti na tadā vikārābhinirvṛttiḥ . cirādvāpyabhinirvartante tanavo bhavantyathavāpyayathoktasarvaliṅgā viparyayeṇa viparītā iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛrtiheturuktaḥ .
     tatra ime nidānādi viśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvaminivṛttikarāstadyathā hāyanakayavacīnakoddālakanaiṣadhotkaṭamukundaka mahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇenopayogaḥ . tathā sarpiṣmatāṃ navahareṇumāṣasūpānāṃ grāmyānūpaudakānāṃ māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśaravilepīkṣuvikārāṇāṃ kṣīramandakadadhidravamadhurataruṇaprāyāṇāmupayogo mṛjāvyāyāmavarjanasvapnaśayanāsanaprasaṅgo yaśca kaścidvidhiranyo'pi śleṣmameho mūtrasañjananaḥ sarvaḥ sanidānaviśeṣaḥ .
     bahudravaśleṣmā doṣaviśeṣaḥ bahubandhaṃ medaḥ māṃsañca śarīrakledaḥ śukraṃ śoṇitañca vasāmajjālasīkā rasaścaujaḥ saṅkhyātā iti dūṣyaviśeṣāḥ .
     trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmāprakopamāpadyate prāgatibhūyastvāt . sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate . śarīraśaithilyāt sa visarpaṃ śarīre medasaivādito miśrībhāvaṃ gacchati . medasaścaiva bahubandhatvānmedasaśca guṇānāṃ guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhāvaṃ gacchan dūṣayatyetadvikṛtatvāt sa ghikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati . kledamāṃsayoratipramāṇābhivṛddhitvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikā kacchapikādyāḥ sañjanayatyaprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati . mūtravahānāṃ srotasāṃ vaṅkṣaṇavastiprabhavānāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate . tataḥ sthairyaṃ sādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt .
     śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśaye mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyahānivṛddhiyuktaistadyathā śvetaśīta mūrtapicchilācchasnigdhagurumadhurasāndraprasādamardaistatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate . tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti .
     te tu khalvime daśapramehā nāma viśeṣeṇa bhavanti . tathā udakamehaścekṣurālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca sikatāmehaśca śanairmehaśca lālāmehaśceti .
     te daśapramehāḥ sādhyāḥ samānaguṇamedaḥsthānatvāt kaphasya pradhānyāt samānakriyatvācca .
     uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinastathātitīkṣṇātapāgnisantāpaśramakrodhaviṣamāhāropasevinaśca taṣātmakaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpavyate .
     tat prakupitaṃ tatraivānupūrbyā pramehānimān ṣaṭ kṣipramabhinirvartayati . teṣāmapi ca pittaguṇaviśeṣeṇa nāmaviśeṣāḥ . tadyathā -- kṣārapramehaśca kālamehaśca nīlamehaśca lohitamehaśca majjiṣṭhāmehaśca hāribramehaśceti te ṣaḍbhireva kṣārāmlalavaṇakaṭukavimroṣṇaiḥ pittaguṇaiḥ pūrbavat samanvitāḥ . sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvāt viruddhopakramatvācceti .
     kaṭukakaṣāyatiktarukṣalaghuśītavyavāyavyāyāmavamana-virecanāsthāpana-śirovirecanātiyogasandhāraṇānaśanābhighātātapodvegaśokaśoṇitātisekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathātmakaśarīrasyaiva kṣipraṃ vāyuḥ prakopamāpadyate . sa prakupitastathātmake śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati .. * .. yadā punarmajjānaṃ mūtravastāvākarṣati tadā majjamehamabhinirvartayati .. * .. yadā lasīkāṃ mūtrāśaye'bhivahan mūtramanubadhnaṃścyotayati . lasīkātibahutvādvikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti . tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate .. * .. ojaḥ punarmadhurasvabhāvaṃ tadraukṣvādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye'bhivahati tadā madhumehaṃ karoti .. * ..
     tānimāṃścaturaḥ pramehān vātajānasādhyānācakṣate . mahātyayikatvādvipratiṣiddhopakramatvāt teṣāmapi ca pūrbavat guṇaviśeṣeṇa nāmaviśeṣāḥ . tadyathā -- vasāmehaśca majjamehaśca hastimehaśca madhumehaśceti . trayastu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrbarūpāṇi darśayanti . tadyathā -- jaṭilībhāvaṃ keśeṣu mādhuryamāsye karapādayoḥ suptatāṃ dāhaḥ mukhatālukaṇṭhaśoṣaṃ pipāsāmālasyaṃ malañca kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiḥ śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣānvitaṃ śarīragandhaṃ nidrāṃ tandrāñca sarvakālamiti .
     upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakā alajīvidradhyādayaśca tat prasaṅgādbhavanti . tatra sādhyān pramehān saṃśodhanopaśamanairyathārhamupapādayeccikitsediti . iti carake nidānasthāne caturthe'dhyāye ..)

pramocanī, strī, (prakarṣeṇa mucyate'nayeti . pra + muc + lyuṭ + ṅīp .) gavākṣī . goḍumbā . iti jaṭādharaḥ .. prakṛṣṭamocanakartari, tri .. (yathā, mahābhārate . 3 . 84 . 50 .
     mahāśrame vasedrātriṃ sarvapāpapramocane ..)

pramodaḥ, puṃ, (pra + mud harṣe + bhāve ghañ .) harṣaḥ . ityamaraḥ . 1 . 4 . 24 .. (yathā, devībhāga vate . 4 . 24 . 55 .
     utpādya puttrajananaprabhavaṃ pramodaṃ dattvā punarvirahajaṃ kila duḥkhabhāram .
     tvaṃ krīḍase sulalitaiḥ svalu tairvihārairnocet kathaṃ mama sutāptiratirvṛthā syāt ..
āmodaḥ . sa tu gandhaviśeṣaḥ . yathā, bhāgavate . 2 . 6 . 2 .
     aśvinoroṣadhīnāñca ghrāṇo modapramodayoḥ .. modapramodayoḥ sāmānyaviśeṣagandhayoḥ ghrāṇendriyaṃ paramāyanam . iti taṭṭīkāyāṃ śrīdharasvāmī .. nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 11 .
     vihaṅgaḥ śarabho medaḥ pramodaḥ saṃhatāpanaḥ .. skandānucaraviśeṣaḥ . yathā, tatraiva . 9 . 45 . 63 . ānandaśca pramodaśca svastiko dhruvakastathā ..)

pramoditaḥ, puṃ, (pra + mud harṣe + ktaḥ . udupadhāditi . 1 . 2 . 21 . iti kidabhāvaḥ . pramodo'sya jātaḥ iti tārakāditvāt itac vā .) kuveraḥ . iti śabdamālā .. pramodayutre, tri ..

pramodinī, strī, (pramodayatīti . pra + mud + ṇic + ṇiniḥ . ṅīp .) jiṅginīvṛkṣaḥ . iti bhāvaprakāśaḥ .. prakṛṣṭaharṣayuktā ca ..

pramlocā, strī, (pramlocati tāpasādīn prati gacchatīti . pra + mluc gatau + ac . ṭāp .) apsaroviśeṣaḥ . yathā, gāruḍe 90 adhyāye .
     tatra tasmānnadīmadhyāt samuttasthau manoramā .
     pramlocā nāma tanvaṅgī tatsamīpe varāpsarāḥ ..


prayataḥ, tri, (pra + yam + ktaḥ . yadvā, prayatate dharmādyarthamiti . pra + yat + ac .) pavitraḥ . ityamaraḥ . 2 . 7 . 45 .. (yathā, manuḥ . 2 . 183 .
     brahmacāryāharedbhaikṣaṃ gṛhebhyaḥ prayato'nvaham .. namraḥ . iti rāmāyaṇaṭīkāyāṃ rāmānujaḥ .. yathā, rāmāyaṇe . 1 . 2 . 24 .
     vālmīkiratha taṃ dṛṣṭvā sahasotthāya vāgyataḥ .
     prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ ..
prayatnaviśiṣṭe ca ..)

prayatnaḥ, puṃ, (pra + yata yatne + yajayācayatavicchapraccharakṣo naṅ . 3 . 3 . 90 . iti naṅ .) prakṛṣṭayatnaḥ . (yathā, manuḥ . 7 . 68 .
     buddhvā ca sarvaṃ tattvena pararājacikīrṣitam .
     tathā prayatnamātiṣṭhedyathātmānaṃ na pīḍayet ..
) nyāyamate sa ca trividhaḥ . yathā --
     pravṛttiśca nivṛttiśca tathā jīvanakāraṇam .
     evaṃ prayatnatraividhyaṃ tāntrikaiḥ paridarśitam ..
     cikīrṣā kṛtisādhye'ṣṭasādhanatvamatistathā .
     upādānasya cādhyakṣaṃ pravṛttau janakaṃ bhavet ..
     nivṛttistu bhaveddvedhā dviṣṭasādhanatādhiyaḥ .
     yatno jīvanayonistu sarvadātīndriyo bhavet ..
     śarīre prāṇasañcāre kāraṇaṃ tat prakīrtitam ..
iti bhāṣāparicchedaḥ .. (tallakṣaṇaṃ yathā, sāhityadarpaṇe .
     prayatnastu phalāvāptyai vyāpāro'titvarānvitaḥ ..)

prayatnavān, [t] tri, (prayatno'styasyeti . prayatna + matup . masya vaḥ .) prakṛṣṭayatnaviśiṣṭaḥ . tatparyāyaḥ . pratiyatnaḥ 2 . iti trikāṇḍaśeṣaḥ ..

prayastaṃ, tri, (pra + yas prayatne + ktaḥ .) ghṛtacaturjātādinā dravyeṇa prayatnasusaṃskṛtavyañjanādi . ityamaraḥ . 2 . 9 . 45 ..

prayāgaḥ, puṃ, (prakṛṣṭo yāgo yatra . yatra yajñaḥ prakarṣeṇa bhavatītyarthaḥ .) tīrthabhedaḥ . (prakṛṣṭo yāgaḥ .) yajñaḥ . (prakṛṣṭā yāgāḥ yajñā yasya yasmādbā .) indraḥ . aśvaḥ . iti medinī . ge, 41 .. * .. atha prayāgamāhātmyam .
     tato gaccheta dharmajña ! prayāgamṛṣisammatam .
     yatra brahmādayo devā diśaśca sadigīśvarāḥ ..
     lokapālāśca siddhāśca niratāḥ pitarastathā .
     sanatkumārapramukhāstathaiva ca maharṣayaḥ ..
     tathā nāgāḥ suparṇāśca siddhāśca kratavastathā .
     gandharvāpsarasaścaiva saritaḥ sāgarāstathā ..
     hariśca bhagavānāste prajāpatibhirāvṛtaḥ .
     tatra trīṇyagnikuṇḍāni tayormadhye tu jāhravī ..
     prayāgāt samatikrāntā sarvatīrthapuraskṛtā .
     tapanasya sutā tatra triṣu lokeṣu viśrutā ..
     yamunā gaṅgayā sārdhaṃ saṅgatā lokabhāvinī .
     gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam ..
     prayāgaṃ jaghanasyāntamupasthamṛṣayo viduḥ .
     prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarābubhau ..
     tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ ! .
     tatra vedāśca yajñāśca mūrtimanto mahāmate ! prajāpatimupāsante ṛṣayaśca mahāvratāḥ .
     yajante kratubhirdevāstathā cakradharāḥ sadā ..
     tataḥ puṇyatamaṃ nāsti triṣu lokeṣu sūtaja ! .
     prayāgaṃ sarvatīrthebhyaḥ pravadantyadhikaṃ dvijāḥ ..
     śravaṇāt tasya tīrthasya nāmasaṅkīrtanādapi .
     mṛttikālabhanādvāpi sarvapāpaiḥ pramucyate ..
     tatrābhiṣekaṃ yaḥ kuryāt saṅgame saṃśitavrataḥ .
     puṇyaṃ sa mahadāpnoti rājasūyāśvamedhayoḥ ..
     eṣā yajanabhūmirhi devānāmapi satakṛtā .
     dattaṃ tatra svalpamapi mahadbhavati sūtaja ! ..
     na vedavacanāttāta ! na lokavacanādapi .
     matirutkramaṇaṃ yāti prayāgamaraṇaṃ prati ..
     daśatīrthasahasrāṇi ṣaṣṭikoṭyastathāparāḥ .
     teṣāṃ sānnidhyamatraiva kīrtitaṃ sūtanandana ! ..
     yat puṇyaṃ triṣu lokeṣu vedavidyāsu yat phalam .
     snātamātrasya tat puṇyaṃ gaṅgāyamunasaṅgame ..
iti pādme bhūmikhaṇḍe 127 adhyāyaḥ .. * .. api ca .
     puttrakāmaḥ prayāge hi srāyāt puṇye sitāsite ..
     dhanakāmaḥ purā śakraḥ snāto hyatra dbijottama ! ..
     dhanadasya nidhīn sarvān tasmājjahāra māyayā .
     nārāyaṇo nareṇaiva varṣāṇāmayutaṃ purā ..
     anāhāraḥ prayāge'smin kṛtavān puṇyamuttamam .
     siddhiñca sādhakā yānti prayāge'smin dvijottama ! ..
iti pādmottarakhaṇḍe 23 adhyāyaḥ .. * .. api tta . yudhiṣṭhira uvāca .
     bhagavan ! śrotumicchāmi prayāgagamanaṃ phalam .
     mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam ..
     ye vasanti prayāge tu brūhi teṣāntu kiṃ phalam .
     bhavatā viditaṃ hyetat tanme brūhi namo'stu te ..
     mārkaṇḍeya uvāca .
     kathayiṣyāmi te vatsa ! yā ceṣṭā yacca tat phalam .
     pṛṣṭvā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam ..
     yatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ .
     yatra brahmādayo devā rakṣāṃ kurvanti saṅgatāḥ ..
     bahūnyanyāni tīrthāni sarvapāpaharāṇi ca .
     kathituṃ neha śaknomi bahuvarṣaśatairapi ..
     saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam .
     ṣaṣṭirdhanvisahasrāṇi yakṣā rakṣanti jāhnavīm ..
     yamunāṃ rakṣati sadā savitā saptivāhanaḥ .
     prayāgantu viśeṣeṇa svayaṃ rakṣati vāsavaḥ ..
     maṇḍalaṃ rakṣati hariḥ sarvadevaiśca sammitam .
     nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ ..
     sthānaṃ rakṣanti vai devāḥ sarve pāpaharaṃ śubham .
     svakarmaṇāvṛtā lokā naiva gacchanti tatpadam ..
     svalpamalpataraṃ pāpaṃ yadā tasya narādhipa ! .
     prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam ..
     darśanāttasya tīrthasya nāmasaṃkīrtanādapi .
     mṛttikālabhanādvāpi naraḥ pāpāt pramucyate ..
     pañcakuṇḍāni rājendra ! yeṣāṃ madhye tu jāhnavī .
     prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt ..
     yojanānāṃ sahasreṣu gaṅgāṃ yaḥ smarate naraḥ .
     api duṣkṛtakarmāsau labhate paramāṃ gatim ..
     kīrtanāmmucyate pāpāt dṛṣṭvā bhadrāṇi paśyati ..
     vyādhito yadi vā hīnaḥ kruddho vāpi bhavennaraḥ .
     gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ ..
     dīptakāñcanavarṇābhairvimānairbhānuvarṇibhiḥ .
     īpsitān labhate kāmān vadanti munipuṅgavāḥ ..
     sarvaratnamayairdivyairnānādhvajasamākulaiḥ .
     varāṅganāsamākīrṇairmodante śubhalakṣaṇaiḥ ..
     gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate .
     yāvanna smarate janma tāvat svarge mahīyate ..
     tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottamaḥ .
     hiraṇyaratnasaṃpūrṇe samṛddhe jāyate kule ..
     tadeva smarate tīrthaṃ smaraṇāttatra gacchati .
     deśastho yadi vāraṇye videśe yadi vā gṛhe ..
     prayāgaṃ smaramāṇastu yastu prāṇān parityajet .
     brahmalokamavāpnoti vadanti munipuṅgavāḥ ..
     sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī .
     ṛṣayo munayaḥ siddhāstatra loke sa gacchati ..
     strīsahasrākule ramye mandākinyāstaṭe śubhe .
     modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā ..
     siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ .
     atha svargāt paribhraṣṭo jambudvīpapatirbhavet ..
     ataḥ śubhāni karmāṇi cintyamānaḥ punaḥ punaḥ .
     guṇavān vittasampanno bhavatīha na saṃśayaḥ ..
     karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ ..
     gaṅgāyamunayormadhye yastu grāmaṃ prayacchati .
     suvarṇamaṇimuktāṃ vā tathaivānyat pratigraham ..
     svakārye pitṛkārye vā devatābhyarcane'pi vā .
     niṣphalaṃ tasya tattīrthaṃ yāvat taddhanamaśnute ..
     atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca ..
     kapilāṃ pāṭalābhāntu yastu ghenuṃ prayacchati .
     yāvadromāṇi tasyā vai santi gātreṣu sattama ! .
     tāvadvarṣasahasrāṇi rudraloke mahīyate ..
iti kaurme prayāgamāhātmye 33 adhyāyaḥ .. * .. tatra muṇḍanavidhiryathā --
     gaṅgāyāṃ bhāskarakṣetre mātāpitrorgurau mṛte .
     ādhāne somapāne ca vapanaṃ saptasu smṛtam ..
iti smṛtisamuccayalikhitavacanaṃ prayāgāvacchinnagaṅgāyāṃ vidhāyakam . bhāskarakṣetraṃ prayāgaḥ . api ca . prayāgamadhikṛtya .
     keśānāṃ yāvatī saṃkhyā chinnānāṃ jāhravījale .
     tāvadvarṣasahasrāṇi svargaloke mahīyate ..
prayāge strīṇāmapi muṇḍanaṃ na tu keśānāṃ dvyaṅgulacchedanamātram . yathā --
     keśamūlamupāśritya sarvapāpāni dehinām .
     tiṣṭhanti tīrthasnānena tasmāttānyatra vāpayet ..
prayāge muṇḍanākaraṇe doṣo'pi .
     gaṅgāyāṃ bhāskarakṣetre muṇḍanaṃ yo na kārayet .
     sa koṭikulasaṃyukta ākalpaṃ raurave vaset ..
iti prāyaścittatattvam ..

prayāgabhayaḥ, puṃ, (prayāgāt prakṛṣṭayāgakārijanāt vibheti svapadaparigrahaśaṅkayeti . bhī + ac .) indraḥ . iti śabdaratnamālā ..

prayāṇaṃ, klī, (pra + yā + lyuṭ . ṇatvam .) gamanam . iti halāyughaḥ . 2 . 297 .. yathā --
     uddhāṭitanavadvāre pañjare vihago'nilaḥ .
     yattiṣṭhati tadāścaryaṃ prayāṇe vismayaḥ kutaḥ ..
ityudbhaṭaḥ .. tatparyāyaḥ . prasthānam 2 gamanam 3 vrajyā 4 abhiniryāṇam 5 prayāṇakam 6 . iti hemacandraḥ . 3 . 453 .. atra rājñāṃ yuddhādiprayāṇe varṇanīyāni yathā . bherīnisvanaḥ 1 bhūkampaḥ 2 baladhūliḥ 3 karabhaḥ 4 vṛṣaḥ 5 dhvajaḥ 6 chatram 7 baṇik 8 śakaṭam 9 rathaḥ 10 . iti kavikalpalatā ..

prayātaḥ, puṃ, (prakarṣeṇa yātaḥ . pra + yā + kartari ktaḥ .) sauptikaḥ . bhṛguḥ . iti hemacandraḥ .. gate, tri .. (klī, bhāve ktaḥ . gamanam . prasthānam . yathā, chandomañjaryām
     mayā kleśitaḥ kāliyetthaṃ kuru tvaṃ bhujaṅga ! prayātaṃ drutaṃ sāgarāya ..)

prayāmaḥ, puṃ, (pra + yam + ghañ .) nīvākaḥ . ityamaraḥ . 3 . 2 . 23 .. mahārghyahetordhānyādiṣu janānāmādarātiśaye tulādharaṇādhikyam . iti kecit . krayādaraḥ . iti kecit . mūlyādhikyahetorniścayena paricchedanam . iti kecit . iti bharataḥ ..

prayāsaḥ, puṃ, (pra + yasa prayatne + bhāve ghañ .) prayatnaḥ . tatparyāyaḥ . śramaḥ 2 klamaḥ 3 kleśaḥ 4 pariśramaḥ 5 āyāsaḥ 6 vyāyāmaḥ 7 . iti hemacandraḥ . 2 . 234 .. (yathā, haṭhayogapradīpikāyāma . 1 . 15 .
     atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ .
     janasaṅgaśca laulyañca ṣaḍbhiryogo vinaśyati ..
)

prayuktaṃ, tri, (pra + yuj + ktaḥ .) prakarṣeṇa yuktam . yathā --
     guṇaprayuktāḥ paramarmabhedinaḥ śarā ivāvaṃśabhavā bhavanti hi .
     tathāvidhā ye tu viśuddhavaṃśajā vrajanti cāpā iva te'tinamratām ..
ityudbhaṭaḥ .. prakṛṣṭasramādhiyuktam . prakṛṣṭasaṃyogaviśiṣṭam . prakṛṣṭanindāyuktam . prakṛṣṭasaṃyamaviśiṣṭam . prapūrbayugadhātvarthadarśanāt . hetau klī . yathā . na ca samavāyinimittābhāvaprayukto niyamena kāryābhāvaḥ kintvasamavāyikāraṇābhāvaprayukto'pi . iti rakṣitaḥ ..

prayuktiḥ, strī, prayojanam . prapūrbayujaghātorbhāve ktiḥ (ktin) . yathā --
     taruṇyo vṛṣalī bhāryā pravīraṃ puttrakānyati .
     ṛddhasya rājamātaṅgā iti na syuḥ prayuktayaḥ ..
iti prāñcaḥ .. (prayogaḥ . yathā, ṛgvede . 1 . 151 . 8 .
     yuvāṃ yajñaiḥ prathamā gobhirañjata ṛtāvānā manaso na prayuktiṣu .. prayuktiṣu prayogeṣu . iti tadbhāṣye sāyanaḥ ..)

prayutaṃ, klī, (prakarṣeṇa yutam .) niyatam . iti hemacandraḥ . 3 . 537 .. (daśalakṣasaṃkhyā . ekadaśaśatasahasrāyuta lakṣaprayutakoṭayaḥ kramaśaḥ . iti līlāvatī .. yathā ca mahābhārate . 1 . 35 . 19 .
     bahūnīha sahasrāṇi prayutānyarvudāni ca .
     aśakyānyeva saṃkhyātuṃ pannagānāṃ tapodhana ! ..
)

[Page 3,289a]
prayuddhārthaḥ, puṃ, (prayuddhaḥ artho yasya saḥ .) pratyutkramaḥ . iti prayogārthaśabdaṭīkāyāṃ ramānāthaḥ . 3 . 2 . 26 ..

prayoktā, [ṛ] puṃ, (prayunaktīti . pra + yuj + tṛc .) uttamarṇaḥ . yathā --
     uttamarṇādhamarṇau dvau prayoktṛgrāhakau kramāt .. ityamaraḥ . 2 . 9 . 5 .. tri, prayogakartā . (yathā, raghuḥ . 5 . 57 .
     saṃmohanaṃ nāma sakhe ! mamāstraṃ prayogasaṃhāravibhaktamantram .
     gāndharvamādatsva yataḥ prayokturnacārihiṃsā vijayaśca haste ..
anuṣṭhātā . yathā, raghuḥ . 6 . 76 .
     puttro raghustasya padaṃ praśāsti mahākratorviśvajitaḥ prayoktā .. niyogakartā . yathā, mahābhārate . 13 . 23 . 62 .
     paradārābhihartāraḥ paradārābhimarṣiṇaḥ .
     paradāraprayoktāraste vai nirayagāminaḥ ..
nāṭyācāryaḥ . yathā, raghuḥ . 19 . 36 .
     sa prayoganipuṇaḥ prayoktṛbhiḥ sañjagharṣa saha mitrasannidhau ..)

prayogaḥ, puṃ, (pra + yuj + bhāvakarmādau yathāyathaṃ ghañ .) kārmaṇam . vaśīkaraṇam . prayuktiḥ . (yathā, raghuḥ . 2 . 42 .
     pratyabravīccainamiṣuprayoge tatpūrbabhaṅge vitathaprayatnaḥ ..) nidarśanam . iti medinī . ge, 44 .. (yathā, pañcadaśyām . 6 . 43 .
     svayamātmeti paryāyastena loke tayoḥ saha .
     prayogo nāstyataḥ svatvamātmatvañcānyavārakam ..
) ghoṭakaḥ . iti śabdamālā .. (sāmādyupāyānuṣṭhānam . yathā, māghe . 11 . 6 .
     kṣaṇaśayitavibuddhāḥ kalpayantaḥ prayogānudadhimahati rājye kāvyavaddurvigāhe .. abhinayaḥ . yathā, raghuḥ . 19 . 36 .
     sa prayoganipuṇaḥ prayoktṛbhiḥ sañjaṣarṣa saha mitrasannidhau .. vṛddhyai ṛṇadānam . sa tu dhanaprāptyupāyeṣu anyatamaḥ . yathā, manuḥ . 10 . 115 .
     sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ .
     prayogaḥ karmayogaśca satpratigraha eva ca ..
)

prayogārthaḥ, puṃ, (prayogaḥ arthaḥ prayojanaṃ yasya .) pradhānaprayogānukūlaṃ prayojanānuṣṭhānam . tatparyāyaḥ . pratyutkramaḥ 2 . ityamaraḥ . 3 . 2 . 26 ..

prayogī, [n] tri, (prayogo'styasyeti . prayoga + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) prayogayuktaḥ . (yathā, amare . 2 . 7 . 20 .
     samūhyaḥ paricāyyopacāyyāvagnau prayogiṇaḥ ..)

prayojakaḥ, tri, (prayunakti prerayati kāryādau bhṛtyādīniti . pra + yuj + ṇyul .) prayogakartā . niyogakartā . svatantratatprayojakau kartā . iti supadmavyākaraṇam .. (yathā, rājataraṅgiṇyām . 6 . 119 .
     yān drohabhīrūn sambhāvya saṃvibheje yaśaskaraḥ .
     tasya tattanayocchede ta evāsan prayojakāḥ ..
niyantā . yathā, yājñavalkye . 1 . 5 . 0
     śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..)

prayojanaṃ, klī, (prayujyate iti . pra + yuj + lyuṭ .) kāryam . (prayujyate'neneti . pra + yuj + karaṇe lyuṭ .) hetuḥ . iti medinī . ne, 193 .. yathā,
     sarvasyaiva hi śāstrasya karmaṇo vāpi kasyacit .
     yāvat prayojanaṃ noktaṃ tāvat kena pragṛhyate ..
     siddhārthaṃ siddhasambandhaṃ śrotuṃ śrotā pravartate .
     granthādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ ..
iti prāñcaḥ .. (prayojanañca dvividhaṃ mukhyaṃ gauṇañca . tatra anye cchānadhīnecchāviṣayatvaṃ mukhyaprayojanatvam . anyecchādhīnecchāviṣayatvaṃ gauṇaprayojanatvam . tatrādyaṃ sukhaṃ tadbhogo duḥkhābhāvaśca dbitīyaṃ tadupakāri śayanabhojanādi . tasya mukhyaprayojanecchayaiva janyāyā icchāyā viṣayatvāttathātvam . iti muktivāde gadādharaḥ .. uddeśaḥ . yathā,
     atha prayojanam . prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ . yathā yadyakālamṛtyurasti tato'hamātmānamāyuṣyairupacariṣyāmyanāyuṣyaiḥ parihariṣyāmi kathaṃ na māmakālamṛtyuḥ prasaheteti ! iti carake vimānasthāne'ṣṭame'dhyāye ..)

prayojyaḥ, tri, (pra + yuj + ṇyat . prayojyaniyojyau śakyārthe . 7 . 3 . 68 . iti nipātanāt sādhuḥ .) prayoktuṃ śakyaḥ . iti mugdhabodhavyākaraṇam .. (yathā, manuḥ . 3 . 159 .
     vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā ..) mūladhane, klī ..

prarūḍhaḥ, puṃ, (prarohatyatreti . pra + ruha + ktaḥ .) jaṭharam . iti medinī . ḍhe, 8 .. (kvacit jaraṭho'pi pāṭhaḥ ..)

prarūḍhaḥ, tri, (pra + ruh + ktaḥ .) baddhamūlaḥ . iti medinī . ḍhe, 8 .. (yathā, bhāgavate . 4 . 13 . 1 .
     prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame ..) jātaḥ . (yathā, raghuḥ . 13 . 6 .
     nābhiprarūḍhāmburuhāsanena saṃstūyamānaḥ prathamena dhātrā ..) pravṛddhaḥ . iti śabdaratnāvalī ..

prarohaḥ, puṃ, (prarohatīti . pra + ruh + ac .) aṅkuraḥ . iti hemacandraḥ . 4 . 185 .. (yathā, kumāre . 5 . 60 .
     drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭameṣvapi .
     na ca prarohābhimukho'pi dṛśyate manoratho'syāḥ śaśimaulisaṃśrayaḥ ..
nandīvṛkṣaḥ . tatparyāyo yathā --
     nandīvṛkṣo'śvatthabhedaḥ praroho gajapādapaḥ .
     sthālīvṛkṣaḥ kṣayataruḥ kṣīrī ca syādvanaspatiḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

pralapitaḥ, tri, prapūrvalapadhātoḥ karmaṇi ktaḥ . kathitaḥ . yathā, kāvyaprakāśe .
     janasthāne bhrāntaṃ kanakamṛgatṛṣṇānvitadhiyā vaco vaidehīti pratipadamudaśru pralapitam ..

pralambaḥ, puṃ, (pralambate iti . pra + lamba + ac . atidīrghatvādeva tathātvam .) daityabhedaḥ . sa ca danuputtraḥ manuṣyavadhyaḥ . yathā --
     ekākṣa ṛṣabho'riṣṭaḥ pralambanarakau tathā .
     indravādhanakeśī ca puraḥ śaṅkho'tha dhenukaḥ ..
     gaveṣṭiko gavākṣaśca tālaketuśca vīryavān .
     ete manuṣyavadhyāstu danoḥ puttrānvayāḥ smṛtāḥ ..
ityagnipurāṇam .. (ayaṃ hi baladevena nihataḥ . yathā, bhāgavate . 10 skandhe 18 . adhyāye .
     tatropāhūya gopālān kṛṣṇaḥ prāha vihāravit .
     he gopā vihariṣyāmo dvandvībhūya yathāyatham ..
     tatra cakruḥ parivṛḍhau gopā rāmajanārdanau .
     kṛṣṇasaṅghaṭṭinaḥ kecidāsan rāmasya cāpare ..
     ācerurvividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ .
     yatrārohanti jetāro vahanti ca parājitāḥ ..

     uvāha kṛṣṇo bhagavān śrīdāmānaṃ parājitaḥ .
     vṛṣabhaṃ bhadrasenastu pralambo rohiṇīsutam ..
     aviṣahyaṃ manyamānaḥ kṛṣṇaṃ dānavapuṅgavaḥ .
     vahan drutataraṃ prāgādavarohaṇataḥ param ..

     athāgatasmṛtirabhayo ripuṃ balo vihāyasārthamiva harantamātmanaḥ .
     ruṣāhanacchirasi dṛḍhena muṣṭinā surādhipo girimiva vajraraṃhasā ..
     sa āhataḥ sapadi viśīrṇamastako mukhādvaman rudhiramapasmṛto'suraḥ .
     mahāravaṃ vyasurapatat samīrayan giriryathā maghavata āyudhāhataḥ ..
) trapuṣaḥ . payodharaḥ . latāṅkuraḥ . śākhā . hārabhedaḥ . (bhāve ghañ .) pralambanam . iti medinī . be, 13 .. (deśaviśeṣaḥ . yathā, rāmāyaṇe . 2 . 68 . 12 .
     nyantenāparatālasya pralambasyottaraṃ prati .
     niṣevamāṇāste jagmurnadīṃ madhyena mālinīm ..
lambamāne, tri . yathā, mahābhārate . 1 . 195 . 10 .
     gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān ..)

pralambaghnaḥ, puṃ, (pralambaṃ hantīti . han + kaḥ .) balarāmaḥ . ityamaraḥ . 1 . 1 . 24 ..

pralambabhit, puṃ, (pralambaṃ bhinattīti . bhid + kvip .) balarāmaḥ . iti hemacandraḥ . 2 . 138 ..

pralambāṇḍaḥ, puṃ, (pralambo lambamānaḥ aṇḍo yasya .) dīrghāṇḍakoṣaviśiṣṭaḥ . tatparyāyaḥ . puṣkaraḥ 2 . iti hemacandraḥ . 3 . 121 ..

[Page 3,290a]
pralambitaḥ, tri, prapūrbalambadhātoḥ kartari ktaḥ .. prakarṣeṇa lambitamālyādiḥ ..

pralayaḥ, puṃ, (pralīyate kṣīyate jagadasminniti . pra + lī + erac . 3 . 3 . 56 . ityac .) prakṣayaḥ . tatparyāyaḥ . saṃvartaḥ 2 kalpaḥ 3 kṣayaḥ 4 kalpāntaḥ 5 . ityamaraḥ . 1 . 4 . 22 .. layaḥ 6 saṃkṣayaḥ 7 vilayaḥ 8 . iti śabdaratnāvalī .. pratisargaḥ 9 pratisañcaraḥ 10 . sa ca nityanaimittikaprākṛtātyantikabhedena caturdhā . yathā -- kūrma uvāca .
     nityaṃ naimittikañcaiva prākṛtātyantikau tathā .
     caturdhāyaṃ purāṇe'smin procyate pratisañcaraḥ .. *
nityo yathā --
     yo'yaṃ saṃdṛśyate nūnaṃ nityaṃ loke kṣayantviha .
     nityaṃ saṃkīrtyate nāmnā munibhiḥ pratisañcaraḥ ..
naimittiko yathā --
     brāhmo naimittiko nāma kalpānte yo bhaviṣyati .
     trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ ..
prākṛto yathā --
     mahadādyaṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam .
     prākṛtaḥ pratisargo'yaṃ procyate kālacintakaiḥ ..
ātyantiko yathā --
     jñānādātyantikaḥ prokto yoginaḥ paramātmani .
     pralayaḥ pratisargo'yaṃ kālacintāparairdvijaiḥ ..
     ātyantikaśca kathitaḥ pralayo layasādhanaḥ .. * ..
naimittikapralayavistāro yathā --
     naimittikamidānīṃ vaḥ kīrtayiṣye samāsataḥ ..
     caturyugasahasrānte saṃprāpte pratisañcare .
     ātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ ..
     tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī .
     bhūtakṣayakarī ghorā sarvabhūtabhayaṅkarī ..
     tato yānyalpasārāṇi śasyāni pṛthivītale .
     tāni cāgre pralīyante bhūmitvamupayānti ca ..
     saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ .
     asahyaraśmirbhavati pibannambho gabhastibhiḥ ..
     tataste raśmayaḥ sapta pibantyambu mahārṇave .
     tenāhāreṇa te sūryā dīptāḥ sapta bhavanti hi ..
     tasya te raśmayaḥ sapta sūryā bhūtvā caturdiśam .
     caturlokamidaṃ kṛtsraṃ dahanti śikhino yathā ..
     vyāpnuvantaśca te viprāstūrdhañcādhaśca raśmibhiḥ .
     dīpyante bhāskarāḥ sapta dahanto'gnipratāpinaḥ ..
     te sūryā vāriṇā dīpto bahusāhasraraśmayaḥ .
     khaṃ samāvṛtya tiṣṭhanti nirdahanto vasundharām ..
     tatasteṣāṃ pratāpena dahyamānā vasundharā .
     sādrinadyarṇavadvīpā niḥsnehā samapadyata ..
     dīptābhiḥ santatābhiśca jvālābhiśca samāvṛtaḥ .
     aghaścordhañca tiryak ca samāvṛtya sahasraśaḥ ..
     sūryāgninā prasṛṣṭānāṃ saṃhṛṣṭānāṃ parasparam .
     ekatvamupajātānāmekajvālo bhavet prabhuḥ ..
     sarvalokapraṇāśaśca so'gnirbhūtvātmakuṇḍalī .
     caturlokamidaṃ kṛtsnaṃ nirdahatyātmatejasā ..
     tataḥ pralīne sarvasmin jaṅgame sthāvare tathā .
     nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhe prakāśate ..
     ambarīśamivābhāti sarvamāpūritaṃ jagat .
     sarvameva tadārcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ ..
     pātāle yāni tīrthāni mahodadhigatāni tu .
     tatra tāni pralīyante bhūmitvamupayānti vai ..
     dbīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn .
     tān sarvān bhasmasāt kṛtvā saptātmā pāvakaḥ prabhuḥ ..
     samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ .
     pibannapaḥ samiddho'gniḥ pṛthivīmāśrito'jvalat ..
     tataḥ sambartakaḥ śailānatikramya mahāṃstathā .
     lokān dahati dīptātmā rudratejovijṛmbhitaḥ ..
     sa dagdhvā pṛthivīndevo rasātalamaśoṣayat .
     adhastāt pṛthivīṃ dagdhvā divamūrdhaṃ dahiṣyati ..
     yojanānāṃ śatānīha sahasrāṇyayutāni ca .
     uttiṣṭhanti śikhāstasya vāyuḥ sambakartasya ca ..
     gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān .
     tadā dahatyasau dīptaḥ kālarudrapracoditaḥ ..
     bhūrlokañca bhuvarlokaṃ svarlokañca tathā mahaḥ .
     dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam ..
     vyuṣṭeṣu teṣu lokeṣu tiryagūrdhamathāgninā .
     tattejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ ..
     āyogṛhanibhaṃ sarvaṃ tadevaikaṃ prakāśate .
     tato gajakulonnādāḥ stanitaiḥ samalaṅkṛtāḥ ..
     uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ .
     kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ ..
     dhūmravarṇāstathā kecit tathā pītāḥ payodharāḥ .
     kecidraktābhravarṇāśca sthūlāḥ kṣāranibhāstathā ..
     śaṅkhakundanibhāścānye jātyañjananibhāḥ pare .
     manaḥśilānibhāstvanye kapotasadṛśāḥ pare ..
     kecidrudrākṣavarṇābhāstathānye kṣīrasannibhāḥ .
     tathā karvūravarṇābhā bhinnāñjananibhāstathā ..
     indragopanibhāḥ keciddharitālanibhāstathā .
     kākāṇḍakanibhāḥ keciduttiṣṭhanti ghanā divi ..
     kecit parvatasaṅkāśāḥ kecidgajakulopamāḥ .
     kūṭāgāranibhāścānye kecinmīnakulodbahāḥ ..
     bahurūpā ghorarūpā ghorasvaraninādinaḥ .
     tadā jaladharāḥ sarve pūrayanti nabhastalam ..
     tataste jaladā ghorā vāriṇā bhāskarātmajāḥ .
     saptaghā saṃvṛtātmānastamagniṃ śamayantyuta ..
     tataste jaladā varṣaṃ varṣantīha himaughavat .
     sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam ..
     pravṛttena tadātyarthamambhasā pūryate kila .
     adbhistejo'bhibhūtatvāttadāgniḥ praviśatyapaḥ ..
     naṣṭe cāgnau varṣaśataiḥ payodā jalasambhavāḥ .
     plāvayanto'tha bhuvanaṃ mahājalaparisravaiḥ ..
     dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayambhuvā .
     udyantaḥ salilaughaiśca velā iva mahodadhe ..
     sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ ..
     ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati .
     punaḥ patati tadbhūmau pūryante tena cārṇavāḥ ..
     tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ .
     parvatāśca vilīyante mahī cāpsu nimajjati ..
     tasminnekārṇave ghore naṣṭe sthāvarajaṅgame .
     yoganidrāṃ samāsthāya śete devaḥ prajāpatiḥ ..
     caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ .
     varāho vartate kalpo yasya vistāra īritaḥ ..
     asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ .
     kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ ..
     sātvikeṣvatha kalpeṣu māhātmyamakhilaṃ hareḥ .
     tāmaseṣu śivasyoktaṃ rājaseṣu prajāpateḥ .
     so'yaṃ pravartate kalpo vārāhaḥ sātviko mataḥ .
     anye ca sātvikāḥ kalpā mama teṣu parigrahaḥ .
     dhyānantapastathā jñānaṃ labdhvā teṣveva yoginaḥ ..
     ārādhya giriśaṃ yatnāt yāti tatparamaṃ padam .
     so'haṃ sa tvaṃ samādhāya māyī māyāmayaṃ svayam ..
     ekārṇave jagatyasmin yoganidrāṃ vrajāni tu .
     māṃ paśyanti mahātmānaḥ suptaṃ kāle maharṣayaḥ .
     janaloke vartamānāstapasā yogacakṣuṣā .
     ahaṃ purāṇapuruṣo bhūrbhuvaḥprabhavo viduḥ ..
     sahasracaraṇaḥ śrīmān sahasrākṣaḥ sahasrapāt .
     mantro'gnirbrāhmaṇā gāvaḥ kuśāśca samidho hyaham ..
     prokṣaṇī ca sruvaścaiva somo ghṛtamayo'smyaham .
     saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ ..
     vedavedyaḥ prabhurgoptā gopatirbrahmaṇo mukham .
     anantastārako yogī gatirmatimatāṃ varaḥ ..
     haṃsaḥ prāṇo'tha kapilo viśvamūrtiḥ sanātanaḥ .
     kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam ..
     mātā pitā mahādevo matto hyanyanna vidyate ..
     ādityavarṇo bhuvanasya goptā nārāyaṇaḥ pūruṣo yogamūrtiḥ .
     māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānamamṛtatvaṃ vrajanti .. * ..
prākṛtapralayavistāro yathā -- kūrma uvāca .
     ataḥparaṃ pravakṣyāmi pratisargamanuttamam .
     prākṛtaṃ prasamāsena śṛṇudhvaṃ gadato mama ..
     gate parārdhadvitaye kāle lokaprakālakaḥ .
     kālāgnirbhasmasāt kartuṃ karoti nikhilaṃ matim ..
     ātmanyātmānamāveśya bhūtvā devo maheśvaraḥ .
     dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam ..
     tamāviśya mahādevo bhagavānnīlalohitaḥ .
     karoti lokasaṃhāraṃ bhīṣaṇaṃ lokamāśritaḥ ..
     praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ .
     nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk ..
     sa dagdhvā sakalaṃ sattvaṃ mantraṃ brahmaśiro mahat .
     devatānāṃ śarīreṣu kṣipatyakhiladāhakaḥ ..
     dagdheṣvaśeṣadeheṣu devī girivarātmajā .
     ekā sā sākṣiṇaḥ śambhostiṣṭhate vaidikī śrutiḥ ..
     śiraḥkapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ .
     ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam ..
     sahasranayano devaḥ sahasrākṛtirīśvaraḥ .
     sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ ..
     daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ .
     triśūlī kṛttivasano yogamaiśvaramāsthitaḥ ..
     pītvā tat paramānandaṃ prabhūtamamṛtaṃ svakam .
     karoti tāṇḍavaṃ devīmālokya parameśvaraḥ ..
     pītvā nṛtyāmṛtaṃ devī bhartuḥ paramamaṅgalā .
     yogamāsthāya devasya dehamāyāti śūlinaḥ ..
     sa tyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk .
     yāti svabhāvaṃ bhagavān dagdhā brahmāṇḍamaṇḍalam ..
     saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu .
     guṇairanekaiḥ pṛthivī vilayaṃ yāti vāriṣu .
     sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ ..
     taijasaṃ guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam .
     ākāśe saguṇo vāyuḥ pralayaṃ yāti sattamāḥ ..
     bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam .
     indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam ..
     vaikārike devagaṇāḥ pralayaṃ yānti sattamāḥ .
     vaikārikastaijasaśca bhūtādiśceti sattamāḥ ..
     trividho'yamahaṅkāro mahati pralayaṃ vrajet .
     mahāntamebhiḥ sahitaṃ brahmāṇamamṛtaujasam ..
     avyaktaṃ jagato yoniḥ saṃharedekamavyayam .
     evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ ..
     niyojayatyathānyonyaṃ pradhānaṃ puruṣaṃ param .
     pradhānapuṃsorajayoreṣa saṃhāra īritaḥ ..
     maheśvarecchājanito na svayaṃ vidyate layaḥ .
     guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate ..
     pradhānaṃ jagato yonirmāyātattvamacetanam .
     kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ ..
     gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ .
     evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā ..
     pradhānādyaṃ viśeṣāntaṃ dahedrudra iti śrutiḥ .
     yogināmatha sarveṣāṃ jñānavinyastacetasām .
     ātyantikañcaiva layaṃ vidadhātīha śaṅkaraḥ ..
iti kaurme . 42 . 43 . adhyāyau .. * .. ātyantikapralayavistāro yathā -- śrīparāśara uvāca .
     ādhyātmikādi maitreya ! jñātvā tāpatrayaṃ budhaḥ .
     utpannajñānavairāgyaḥ prāpnotyātyantikaṃ layam ..
     ādhyātmiko vai dvividhaḥ śārīro mānasastathā .
     śārīro bahubhirbhedairbhidyate śrūyatāñca saḥ ..
     śirorogapratiśyāyajvaraśūlabhagandaraiḥ .
     gulmārśaḥśvayathuśvāsacchardyādibhiranekadhā ..
     tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ .
     bhidyate dehajastāpo mānasaṃ śrotumarhasi ..
     kāmakrodhabhayadveṣalobhamohaviṣādajaḥ .
     śokāsūyāvamānerṣyāmātsaryādibhavastathā ..
     mānaso'pi dvijraśreṣṭha ! tāpo bhavati naikadhā .
     ityevamādibhirbhedaistāpo hyādhyātmikaḥ smṛtaḥ ..
     mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ .
     sarīsṛpādyaiśca nṛṇāṃ janyate cādhibhautikaḥ ..
     śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ .
     tāpo dvijavaraśreṣṭha ! kathyate cādhidaivikaḥ ..
     tadasya trividhasyāpi duḥkhajātasya paṇḍitaiḥ .
     garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ ..
     nirastātiśayāhlādasukhabhāvaikalakṣaṇā .
     bheṣajaṃ bhagavatprāptirekāntātyantikī matā ..
     tasmāttatprāptaye yatnaḥ kartavyaḥ paṇḍitairnaraiḥ .
     tatprāptihetujñānañca karma coktaṃ mahāmune ! ..
     āgamotthaṃ vivekācca dvidhā jñānaṃ tathocyate .
     śabdabrahmāgamamayaṃ paraṃ brahma vivekajam ..
     andhantama ivājñānaṃ dīpavaccendriyodbhavam .
     yathā sūryastathā jñānaṃ yadvipraṣe vivekajam ..
     manurapyāha vedārthaṃ smṛtvā yanmunisattama ! .
     tadetacchrūyatāmatra sambandhe gadato mama ..
     dve brahmaṇī veditavye śabdabrahma parañca yat .
     śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati ..
     dve vidye veditavye vai iti vātharvaṇī śrutiḥ .
     parayā tvakṣaraprāptirṛgvedādimayā parā ..
     yattadavyaktamajaramacintyamajamavyayam .
     anirdeśyamarūpañca pāṇipādādyasaṃyutam ..
     vibhuṃ sarvagataṃ nityaṃ bhūtayonimakāraṇam .
     vyāpyavyāpyaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ ..
     tadbrahma tat paraṃ dhāma taddhyeyaṃ mokṣakāṅkṣiṇām .
     śrutivākyoditaṃ sūkṣmaṃ tadviṣṇoḥ paramaṃ padam ..
     tadeva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ .
     vācako bhagavacchabdastasyādyasyākṣarātmanaḥ ..
     evaṃ nigaditārthasya satattvaṃ tasya tattvataḥ .
     jñāyate yena tajjñānaṃ paramanyattrayīmayam ..
     aśabdagocarasyāpi tasyaiva brahmaṇo dvija ! .
     pūjāyāṃ bhagavacchabdaḥ kriyate hyaupacārikaḥ ..
     śuddhe mahāvibhūtyākhye pare brahmaṇi vartate .
     maitreya ! bhagavacchabdaḥ sarvakāraṇakāraṇe ..
     sarvāṇi tatra bhūtāni vasanti paramātmani .
     bhūteṣu ca sa sarvātmā vāsudevastataḥ smṛtaḥ ..
     khāṇḍikyajanakāyāha pṛṣṭaḥ keśidhvajaḥ purā .
     nāmavyākhyāyanantasya vāsudevasya tattbataḥ ..
     bhūteṣu vasate so'ntarvasantyatra ca tāni yat .
     dhātā vidhātā jagatāṃ vāsudevastataḥ prabhuḥ ..
     sa sarvabhūtaprakṛtirvikāraguṇāṃśca doṣāṃśca mune ! vyatītaḥ .
     atītasarvāvaraṇākhilātmā tenāstṛtaṃ yadbhuvanāntarāṇi ..
     samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ .
     icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito'sau ..
     tejobalaiśvaryamahānvitaśca svavīryaśaktyādiguṇaikarāśiḥ .
     paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe ..
     sa īśvaro vyaṣṭisamaṣṭirūpo'vyaktasvarūpaḥ prakaṭasvarūpaḥ .
     sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ ..
     sa jñāyate yena tadastadoṣaṃ śuddhaṃ paraṃ nirmalamekarūpam .
     saṃdṛśyate cāpyavagamyate vā tajjñānamajñānamato'nyaduktam ..
iti viṣṇupurāṇe 6 aṃśe ātyantikapratisañcāro nāma 5 adhyāyaḥ .. * .. api ca . nārada uvāca .
     kṛtaṃ tretā dbāparaśca kaliśceti caturyugam .
     divyamekayugaṃ jñeyaṃ tasya yā vaikasaptatiḥ ..
     manvantarantu tajjñeyaṃ te tu yatra caturdaśa .
     sa kalpo nāma vai kālastadante pralayastu yaḥ ..
     sā brahmarātrī rājendra ! yatra śete'mbujāsanaḥ .
     trayo lokāstadā rājan ! līyante tannimittataḥ ..
     naimittiko layo nāma dainandina itīryate ..
     evaṃ dinapramāṇena brahmaṇaḥ śatavārṣikam .
     āyuḥ pūrbaparārdhe tu parārdhe dve prakīrtite ..
     dviparārdhe vyatīte tu brahmaṇo jagadātmanaḥ .
     tadā prakṛtayaḥ sapta pralayaṃ yānti bhūmipa ! ..
     layaḥ prākṛtiko hyeṣa līne brahmaṇi bhūpate ! .
     aṇḍakoṣe'pi sakalaḥ pralayaṃ yāti sarvaśaḥ ..
     pūrbarūpantu vakṣyāmi pralayasyāsya bhūpate ! .
     śatavarṣāṇi bhūmau hi parjanyo naiva varṣati ..
     durbhikṣe nirjane loke prajāḥ sarvāḥ kṣudhārditāḥ .
     parasparaṃ bhakṣyamāṇāḥ kṣayaṃ yāsyanti bhūmipa ! ..
     samudre ca dharaṇyāñca vṛkṣeṣu ca latāsu ca .
     dehe ca yo rasastaṃ hi ravirharati raśmibhiḥ ..
     tataḥ saṃvartako nāma jvālāmālī hutāśanaḥ .
     saṅkarṣaṇamukhotpanno dahatyanilasārathiḥ ..
     sarvaṃ brahmāṇḍabhāṇḍaṃ vai tatkālakṣobhagarjitaḥ .
     evaṃ dagdhaṃ mahārāja ! vahnyarkābhyāṃ samantataḥ ..
     dagdhvā gomayapiṇḍābhaṃ brahmāṇḍaṃ sāravarjitam .
     pracaṇḍapavano rājaṃstato varṣaśataṃ punaḥ ..
     saṃvartako nāma mahān brahmāṇḍaṃ cālayiṣyati .
     tato meghā mahāghorā nānāvarṇā anekaśaḥ ..
     śataṃ varṣāṇi varṣanti garjanti ca mahāsvanāḥ .
     ekodakaṃ tato viśvaṃ nirguṇaṃ nirvikārakam ..
     bhūmergandhaguṇaṃ rājan ! grasantyāpaḥ samantataḥ .
     guṇanāśāt svayaṃ pṛthvī pralayaṃ prāpsyate tadā ..
     tejastvapāṃ rasaguṇaṃ sagandhaṃ pibate balāt .
     tataḥ pralayamāyānti rājannāpo'pi tatkṣaṇāt ..
     tejasastu tato rūpaṃ rasagandhasamanvitam .
     vāyurharati caṇḍātmā tejaḥpralayamṛcchati ..
     ākāśastu tato vāyoḥ sparśaṃ paraguṇaiḥ saha .
     samādatte mahārāja ! ambare'tha pralīyate ..
     ākāśasya guṇaṃ śabdaṃ guṇairanyaiḥ samanvitam .
     ahaṅkāraḥ samādatte nabhastasmin pralīyate ..
     taijaseṣvindriyāṇyaṅgadevā vaikārike tathā .
     ahaṅkāre pralīyante jagadetaccarācaram ..
     ahaṅkāraṃ bhakṣayanti tataḥ sattvādayo guṇāḥ .
     grasate tān mahārāja ! ādyā prakṛtirucyate ..
     na tasyāḥ kāladoṣeṇa pariṇāmo nararṣabha ! .
     ādyantarahitā sā hi nityaṃ kāraṇamavyayam ..
     śaktirbhagavataḥ sā hi tadekaparamā ca sā .
     ityuktaḥ pralayo rājan ! viśvasyāsya mahāmate ! ..
     yathotpattikrameṇāsya vyutkrameṇa layastathā ..
iti pādme svargakhaṇḍe 39 adhyāyaḥ .. (sāttvikavikārāntargatavikāraviśeṣaḥ . tallakṣaṇaṃ yathā, sāhityadarpaṇe . 3 . 167 .
     pralayaḥ sukhaduḥkhābhyāṃ ceṣṭājñānanirākṛtiḥ ..)

pralāpaḥ, puṃ, (pralapanamiti . pra + lap + bhāve ghañ .) pralapanam . anarthakavākyam . niṣpayojanamunmattādivacanam . ityamarabharatau . 1 . 6 15 .. rogāṇāmupasargo'yam .. (yathā, bhāvaprakāśe .
     mūrchā pralāpo vamathuḥ prasekaḥ sādanaṃ bhramaḥ .
     upadravā bhavantyete mṛtiśca rasaśeṣataḥ ..
asya lakṣaṇaṃ cikitsā ca yathā -- svahetukupitādvātādasambaddhannirarthakam . vacanaṃ yannaro brūte sa pralāpaḥ prakīrtitaḥ .. satagaravaratiktā revatāmbhodatiktā naladaturagagandhā bhāratī hārahūrā . malayajadaśamūlīśaṅkhapuṣpī supakvā pralapanamapahanyuḥ pānato nātidūrāt .. varatikto'tra parpaṭaḥ naladamuśīraṃ bhāratī brāhmī hārahūrā drākṣā . iti bhāvaprakāśasya madhyakhaṇḍe prathame bhāge ..)

pralāpahā, [n] puṃ, (pralāpaṃ hantīti . han + kvip .) kulatthāñjanam . itiṃ rājanirghaṇṭaḥ ..

pralīnatā, strī, (pralīnasya niśceṣṭasya bhāvaḥ . pralīna + tal .) pralayaḥ . tatparyāyaḥ . indriyasvāpaḥ 2 ceṣṭānāśaḥ 3 . iti rājanirghaṇṭaḥ ..

pralehaḥ, puṃ, (pralihyate iti . pra + lih + ghañ .) vyañjanaviśeṣaḥ . iti pākarājeśvaraḥ . dampokhta koramā ityādi pārasyabhāṣā .. (cintāmaṇau dhṛtaḥ pralehaprakāro yathā --
     sthūlāni māṃsakhaṇḍāni kṣālitāni ca vāriṇā .
     taptasnehe viniḥkṣipya darvyā sañcālayan pacet ..
     taptaṃ tatra viniḥkṣipya lāvaṇaṃ jalamalpakam .
     pacet paṭapaṭāśabdaṃ tasmin māṃse prakurvati ..
     prakṣipeddāḍimīnīraṃ bahulena pacet punaḥ .
     māṃsapiṇḍeṣu siddheṣu deyā śuṇṭhī sajīrakā ..
     tataścottārya tanmāṃsaṃ pṛthak kuryāt pralehataḥ .
     pralehaṃ dāsasā pūtaṃ sthāpayedanyabhājane ..
     hiṅgunā ghṛtayuktena dhūpena tañca dhūpayet ..
gauḍadeśīyapralehastu . hiṅgvārdrabījapūrailālavaṇaiḥ sambhṛtena tu . kuṭṭitāmiṣapiṣṭena tatra dāḍimabījataḥ .. soṣaṇāvesavāraśca praleho gauḍadeśajaḥ .. praleho rucido balyaḥ kaphānilarujāpahaḥ . saṃgrāhī pittakṛt kiñcicchilādhmānagadān jayet .. pūrṇapralehastu .
     māṃsapūraṇayogena koṣṭhākāraṃ vidhāya ca .
     svinnaṃ kṛttaṃ dhṛte bhṛṣṭaṃ pralehavidhinā pacet ..
     pūraṇasya praleho'yaṃ vijñeyo vātanāśanaḥ .
     śleṣmāntakārakaścaiva mukhavairasyahṛdguruḥ ..
śuklavarṇaḥ pralehaḥ .
     dhṛte vesaradhānyākahiṅgubhṛddadhisaṃyute .
     vastrapūte'rdhasampakve svinnaṃ māṃsaṃ viniḥkṣipet ..
pītavarṇastu .
     pralehaḥ pītavarṇo'pi kāryaḥ śuklapralehavat .
     viśeṣo'tra haridrāyāḥ saṃsargaḥ kuṅkumasya vā ..
raktavarṇo'pi .
     taptasnehe kṣipeddhiṅgusaṃyutaṃ kāsamardakam .
     dhānyakaṃ lavaṇājājīdhautaṃ māṃsañca tat kṣipet ..
     tato'rdhasphuṭite māṃse dāḍimībījarsayute .
     sampakve cātimṛdule takraṃ śuṇṭhīñca niḥkṣipet ..
     tata uttārya vastreṇa gālayeddhūpayedapi .
     raktavarṇapralehasya saṃsiddhyarthaṃ viniḥkṣipet ..
     karamardaṃ dāḍimasya sthāne śeṣantu pūrbavat ..
haritavarṇastu .
     methikākāsamardāmlakalkena calakārite .
     ghṛte māṃsaṃ viniḥkṣipya pacecchuṣkapralehavat ..
     siddhe ca gālayedvastre kṛtvā varṇaprayojanam .
     tāmbūlaṃ kaṣṭajaṅgāraṃ deyaṃ haritahetunā ..
     arucau rucidaḥ sadyo nānāvarṇaprasādhitaḥ .
     pralehaḥ kaphavātaghnaḥ kiñcit pittakaro laghuḥ ..
vaṭakapraleho'pi .
     māṣasya piṣṭikā sūkṣmā vesavāreṇa saṃyutā .
     bahudhā kriyate tasyā vaṭikāvaṭakādikam ..
     āmravimbīphalākāraṃ laḍḍukāvaṭakādikam .
     śṛṅgāṭakaphalākāraṃ yathāyuddhiprakārajam ..
     kṛtvā hi bahudhādhāre sveditaṃ ghṛtabhārjitam .
     savesavāraje takre kvathite ca manorame ..
     niḥkṣipya cālayedīṣaduttāryailādivāsite .
     evantu bahudhā kāryo māṣamudgapralehakaḥ ..
     praleho vātajidvalyaḥ śukramāṃsaprado rasaḥ .
     prīṇanaḥ prāṇayuktānāṃ śukradaḥ kṣīṇaretasām ..
matsyapralehastu .
     māṃsapralehavatkāryaḥ praleho matsyasambhavaḥ .
     ādau taile paraṃ pakvaṃ sarvamanyattu pūrbavat ..
     varṇasya karaṇe deyaṃ pūrboktaṃ dravyakaṃ hi yat .
     uddhūlanaṃ sugandhāya dātavyaṃ pūrbasambhavam ..
matsyakhaṇḍapralehastu .
     samyak prakṣālitaṃ matsyaṃ vesavāreṇa veṣṭitam .
     taptataile kṣipet khaṇḍaṃ hiṅgusaindhavamiśritam ..
     pralehavidhivat sādhyo matsyakhaṇḍapralehakaḥ ..
)

pravaktā, [ṛ] tri, prakarṣeṇa vakti yaḥ . (pra + vac + tṛc .) vedādivācakaḥ . yathā --
     jātimātropajīvī vā kāmaṃ syādbrāhmaṇabruvaḥ .
     dharmapravaktā nṛpaterna tu śūdraḥ kadācana ..
iti mānave 7 adhyāyaḥ ..

[Page 3,292c]
pravacanaṃ, klī, (prakarṣeṇa ucyate iti . pra + vac + lyuṭ . vedaḥ . (yathā, amarakoṣe . 2 . 7 . 10 .
     anūcānaḥ pravacane sāṅge'dhītī gurostu yaḥ .
     labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte ..
vedāṅgam . yathā, manuḥ . 3 . 184 .
     agryāḥ sarveṣu vedeṣu sarvapravattaneṣu ca .. prakarṣeṇaiva ucyate vedārtha ebhiriti pravacanānyaṅgāni teṣu agryāḥ ṣaḍaṅgavidaḥ . iti tatra kullūkabhaṭṭaḥ .. tathā ca harivaṃśe . 167 . 69 .
     uvāca vedāṃścaturo mantrapravacanārcitān .. * .. prakṛṣṭaṃ vacanamiti karmadhārayaḥ .) prakṛṣṭavākyam . iti medinī . ne, 191 .. (yathā, muṇḍakopaniṣadi . 3 . 2 . 3 .
     nāyamātmā pravacanena labhyo na medhayā na bahudhā śrutena .
     yenaivaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṃ svām ..
)

pravacanīyaḥ, tri, (pravaktīti . pra + vac + bhavyageyapravacanīyeti . 3 . 4 . 68 . iti kartari anīyar .) pravaktā . (procyate iti . pra + vac + karmaṇi anīyar .) pravācyaḥ . iti medinī . ye, 132 ..

pravaṇaḥ, puṃ, (pravante gacchanti janā aneneti . pru gatau + karaṇe lyuṭ .) catuṣpathaḥ . ityamaraḥ . 3 . 3 . 56 ..

pravaṇaḥ, tri, (pravate'treti . pru + adhikaraṇe lyuṭ .) kramanimnabhūmiḥ . (yathā, manuḥ . 3 . 206 .
     dakṣiṇāpravaṇañcaiva prayatnenopapādayet ..) udaram . prahvaḥ . iti medinī . ne, 59 .. (yathā, mārkaṇḍeye . 23 . 89 .
     dhanyo'hamatipuṇyo'haṃ ko'nyo'sti sadṛśo mayā .
     yattāto māmabhidraṣṭuṃ karoti pravaṇaṃ manaḥ ..
) āyataḥ . praguṇaḥ . kṣaṇaḥ . iti viśvaḥ .. plutaḥ . snigdhaḥ . iti śabdaratnāvalī .. āsaktaḥ . iti hemacandraḥ . 3 . 49 .. (yathā, viṣṇupurāṇe . 6 . 1 . 11 .
     prajāstā brahmaṇā sṛṣṭāścāturvaṇyavyavasthitau .
     samyakśraddhāsamācārapravaṇā munisattama ! ..
) kṣīṇaḥ . iti dharaṇiḥ ..

pravatsyatpatikā, strī, (pravatsyan pravāsaṃ gamiṣyan patiryasyāḥ . kap .) nāyikābhedaḥ . asyā lakṣaṇam . yasyāḥ patiragrimakṣaṇe deśāntaraṃ yāsyatyeva sā . asyāśceṣṭā kākuvacanakātaraprekṣaṇagamanavighnopadarśananirvedasantāpasammohaniśvāsavāspādayaḥ .. mugdhā pravatsyatpatikā yathā --
     prāṇeśvare kimapi jalpati nirgamāya kṣāmodarī vadanamānamayāñcakāra .
     ālī punarnibhṛtametya latānikuñjamunmatakokilakaladhvanimātatāna .. 1 .
madhyā pravatsyatpatikā yathā --
     gantuṃ priye ! vadati niḥśvasitaṃ na dīrghamāsīnna vā nayanayorjalamāvirāsīt .
     āyurlipiṃ paṭhitumeṇadṛśaḥ parantu bhālasthalīṃ kimu karaḥ samupājagāma .. 2 ..
prauḍhā pravatsyatpatikā yathā --
     nāyaṃ muñcati subhruvāmapi tanutyāge viyogajvarastenāhaṃ vihitāñjaliryadupate ! pṛcchāmi satyaṃ vada .
     tāmbūlaṃ kumumaṃ paṭīramudakaṃ yadbandhubhirdīyate tat syādatra paratra vā kimu viṣajvālāvalīduḥsaham .. 3 ..
parakīyā pravatsyatpatikā yathā --
     nyastaṃ pannagamūrdhni pādayugalaṃ bhaktirvimuktā gurau tyaktā nītirakāri kiṃ na bhavato hetormayā duṣkṛtam .
     aṅgānāṃ śatayātanā nayanayoḥ kopakramo rauravaḥ kumbhīpākaparābhavaśca manaso yuktaṃ tvayi .
     prasthite .. 4 ..
sāmānyapravatsyatpatikā yathā --
     mudrāṃ pradehi balayāya bhavadviyogamāsādya yāsyati bahiḥ sahasā yadetat .
     itthaṃ nigadya vigalannayanāmbudhārā vārāṅganā priyatamaṃ karayorbabhāra .. 5 ..
iti rasnamañjarī ..

pravayaṇaṃ, klī, (pravīyate'neneti . pra + aja gatau kṣepaṇe ca + lyuṭ . vā yau . 2 . 4 . 57 . iti vī . kṛtyacaḥ . 8 . 4 . 29 . iti ṇatvam .) pratodaḥ . iti hemacandraḥ . 3 . 557 .. (pra + vaya gatau + bhāve lyuṭ . prakarṣeṇa gamanam . iti kecit ..)

pravayāḥ, [s] tri, (pragataṃ vayo yasya .) vṛddhaḥ . ityamaraḥ . 2 . 6 . 42 .. (yathā, raghuḥ . 8 . 18 .
     nṛpatiḥ prakṛtīravekṣituṃ vyavahārāsanamādade yuvā .
     paricetumupāṃśudhāraṇāṃ kuśapūtaṃ pravayāstu viṣṭaram ..
purāṇaḥ . iti nighaṇṭuḥ . 3 . 27 .. yathā, ṛmrede . 2 . 17 . 4 .
     aghā yo viśvā bhuvanāni majmaneśānakṛtpravayā abhyavarghata ..)

pravaraṃ, klī, (pravriyate iti . pra + vṛ + ap .) aguru . iti bhāvaprakāśaḥ .. gotram . śreṣṭhe, tri . iti medinī . re, 176 .. (yathā, manuḥ . 10 . 27 .
     ete ṣaṭ sadṛśān varṇān janayanti svayoniṣu .
     mātṛjātyāṃ prasūyante pravarāsu ca yoniṣu ..
)

pravaraḥ, puṃ, (pra + vṛ + ap .) santatiḥ . iti medinī . re, 176 .. gotrapravartakamunivyāvartako munigaṇaḥ . tathā ca yamadagnigotrasya pravarāḥ yamadagnyaurvabaśiṣṭhāḥ . bharadvājagotrasya bharadvājāṅgirasabārhaspatyyāḥ . viśvāmitragotrasya viśvāmitramarīcikauṣikāḥ . atrigotrasya atryātreyaśātātapāḥ . gotamagotrasya gotamavaśiṣṭhabārhaspatyāḥ . vaśiṣṭhagotrasya vaśiṣṭhaḥ . keṣāñcit vaśiṣṭhātrisāṅkṛtayaḥ . kāśyapagotrasya kāśyapāpsāranaidhruvāḥ . agastyagotrasya agastidadhīcijaiminayaḥ . saukālinagotrasya saukālināṅgirasabārhaspatyāpsāranaidhruvāḥ . maudgalyagotrasya aurvacyavanabhārgavajāmadagnyāpnuvataḥ . parāśaragotrasya parāśaraśaktrivaśiṣṭhāḥ . bṛhaspatigotrasya bṛhaspatikapilapārvaṇāḥ . kāñcanagotrasya aśvatthadevaladevarājāḥ . viṣṇugotrasya viṣṇuvṛddhikauravāḥ . kauśikagotrasya kauśikātrijamadagnayaḥ . kātyāyanagotrasya atribhṛguvaśiṣṭhāḥ . ātreyagotrasya ātreyaśātātapasāṃkhyāḥ . kāṇvagotrasya kāṇvāśvatthadevalāḥ . kṛṣṇātreyagotrasya kṛṣṇātreyātreyāvāsāḥ . sāṅkṛtigotrasya avyāhārātrisāṅkṛtayaḥ . kauṇḍilyagotrasya kauṇḍilyastimikakautsaḥ . gargagotrasya gārgyakaustubhamāṇḍavyāḥ . āṅgirasagotrasya āṅgirasavaśiṣṭhabārhaspatyāḥ . anāvṛkākṣabhotrasya gārgyagautamavaśiṣṭhāḥ . avyagotrasya avyabalisārasvatāḥ . jaiminigotrasya jaiminyutathyasāṅkṛtayaḥ . vṛddhigotrasya kuruvṛddhāṅgirobārhaspatyāḥ . śāṇḍilyagotrasya śāṇḍilyāsitadevalāḥ . vātsyagotrasāvarṇagotrayoḥ aurvacyavanabhārgavajāmadagnyāpnuvataḥ . ālambyāyanagotrasya ālambyāyanaśālaṅkāyanaśākaṭāyanāḥ . vaiyāghrapadyagotrasya sāṅkṛtiḥ . ghṛtakauśikagotrasya kuśikakauśikaghṛtakauśikāḥ . keṣāñcit kuśikakauśikabandhulāḥ . śaktrigotrasya śaktriparāśaravaśiṣṭhāḥ . kāṇvāyanagotrasya kāṇvāyanāṅgirasavārhaspatyabharadbājājamīḍhāḥ . vāsukigotrasyaakṣobhyānantavāsukayaḥ . gautamagotrasya gautamāpsarāṅgirasabārhaspatyanaidhruvāḥ . keṣāñcit gautamāṅgirasāvāsāḥ . śunakagotrasya śunakaśaunakagṛtsamadāḥ . saupāyanagotrasya pravarāḥ aurvacyavanabhārgavajāmadagnyāpnuvataḥ . iti dhanañjayakṛtadharmapradīpe gotrapravaravivekaḥ ..

pravargaḥ, puṃ (pravṛjyate niḥkṣipyate havirādikamasminniti . pra + vṛj + adhikaraṇaṃ ghañ .) homāgniḥ . iti hemacandraḥ . 3 . 500 .. (yathā, harivaṃśe . 41 . 34 .
     dakṣiṇāhṛdayo yogī mahāsatramayo mahān .
     upākarmoṣṭharucakaḥ pravargāvartabhūṣaṇaḥ ..
pravargya iti pāṭho'pi dṛśyate ..)

pravartakaḥ, tri, (pravartayatīti . pra + vṛt + ṇic + ṇvul .) pravartanakārī . pravṛttijanakaḥ . yathā,
     pravartakaṃ vākyamuvāca codanāṃ nivartakaṃ naivamuvāca bhāṣyakṛt .
     tataśca vidmo nahi codanāsti sā pravartikā yā na bhavediti sthitiḥ ..
iti saṃkṣepaśārīrakam .. (yathā ca devībhāgavate . 1 . 14 . 42 .
     prathamaṃ paṭhitā vedā mayā vistāritāśca te .
     hiṃsāmayāste paṭhitāḥ karmamārgapravartakāḥ ..
prayojakaḥ . yathā, bhāgavate . 9 . 17 . 4 .
     dhanvantarirdīrghatamasa āyurvedapravartakaḥ .
     yajñabhug vāsudevāṃśaḥ smṛtimātrārtināśanaḥ ..
)

pravartanaṃ, klī, (pra + vṛt + ṇic + lyuṭ .) pravṛttiḥ . yathā --
     te'nyairvāntaṃ samaśnanti parotsargañca bhuñjate .
     itarārthagrahe yeṣāṃ kavīnāṃ syāt pravartanam ..
iti kāvyaprakāśaḥ .. ārambhaḥ . yathā --
     mṛte tu svāmini punastadvaṃśye vāpi mānave .
     rājānamāmantrya tataḥ kuryāt setupravartanam ..
iti mitākṣarā ..

pravartanā, strī, (pra + vṛt + ṇic + yuc .) pravṛtti preraṇam . yathā, naiṣadhe . 2 . 61 .
     athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi na .
     svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathārthatā ..


pravartitaḥ, tri, (pra + vṛt + ṇic + ktaḥ .) jātaḥ . yathā, raghuvaṃśe . 5 . 37 .
     rūpaṃ tadojasvi tadeva vīryaṃ tathaiva naisargikamunnatatvam .
     na kāraṇāt svāt vibhide kumāraḥ pravartito dīpa iva pradīpāt ..


pravardhanaṃ, klī, prapūrbavṛdhadhātorbhāve anaṭ (lyuṭ .) vivardhanam . kartari (lyu) anapratyaye, vṛddhikārake, tri .. (yathā, suśrute sūtrasthāne 46 adhyāye .
     rurumāṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam .
     vātapittopaśamanaṃ guru śukrapravardhanam ..
)

pravarhaḥ, tri, (pravarhati pravardhate iti . pra + vṛh + ac .) pradhānam . śreṣṭhaḥ . ityamaraḥ . 3 . 1 . 57 ..

pravalākī, puṃ, bhujaṅgaḥ . citramekhalakaḥ . iti viśvaḥ ..

pravahaḥ, puṃ, (pra + vah + bhābe + ac .) gṛhanagarāderbahirgamanam . ityamaraḥ . 3 . 1 . 18 .. (pravahatīti . pra + vah + ac .) vāyuḥ . iti hemacandraḥ .. saptavāyvantargatadvitīyavāyuḥ . sa tu āvahavāyorūrdhvasthitaḥ . iti siddhāntaśiromaṇiḥ ..
     yasmājjotīṃṣi vahati pravahastena sa smṛtaḥ .. iti viṣṇupurāṇe 2 aṃśe 12 adhyāyaḥ .. asya ṭīkā . yasmājjyotīṃṣi prakarṣeṇa vahati tena sa vāyuḥ pravahaḥ smṛtaḥ pravahasyaiva bhedāḥ sarve vāyuskandhāḥ .. (meghaviśeṣaḥ . yathā, skānde sahyādrikhaṇḍe . 5 . 6 .
     āvahaḥ pravahaścaiva udahāso mahāṃstathā .
     parīvahaḥ pañcamaśca vinahaśca parāvahaḥ ..
)

pravahaṇaṃ, klī, (prohyate aneneti . pra + vah + karaṇe lyuṭ .) karṇīrathaḥ . strīratnavahanārthamupari vastrācchāditamanuṣyavāhyayānaviśeṣaḥ . ityamarabharatau . 2 . 8 . 52 .. (yathā, mṛcchakaṭikanāṭake caturthe'ṅke . praviśya sapravahaṇaśceṭaḥ iti ..)

pravahliḥ, strī, (pravahlate ācchādayatīti . pra + vahla + in .) pravahlikā . ityamaraṭīkāyāṃ bharataḥ ..

pravahlikā, strī, (pra + vahl + ṇvul . ṭāp ata itvam .) prahelikā . ityamaraḥ . 1 . 6 . 6 ..

pravahlī, strī, (pravahli + pakṣe ṅīṣ .) pravahlikā . iti bharataḥ ..

pravāk, [c] tri, (prakṛṣṭā vāg yasya .) vāco yuktipaṭuḥ . yathā --
     vāco yuktipaṭurvāgmī vacojñaḥ pravacāḥ pravāk .. iti jaṭādharaḥ .. (strī, prakṛṣṭā vāgiti prādisamāsaḥ .) prakṛṣṭavākyañca ..

pravācakaḥ, tri, (prakṛṣṭaṃ vaktīti . pra + vac + ṇvul .) prakṛṣṭavaktā . prapūrbavacadhātoḥ kartari ṇakapratyayaḥ ..

pravāṇiḥ, strī, (prakarṣeṇa ūyate'nayeti . pra + ve + karaṇe lyuṭ . ṅīp . nipātanāt ṅīpo hrasvaḥ .) tantraśalākā . iti niṣpravāṇiśabdaṭīkāyāṃ bharataḥ .. māku iti bhāṣā ..

pravāṇī, strī, (pra + ve + lyuṭ + ṅīp .) tantraśalākā . iti niṣpravāṇiśabdaṭīkāyāṃ bharataḥ .. māku iti māṣā ..

pravādaḥ, puṃ, (prakṛṣṭo vādaḥ . pra + vad + ghañ vā .) parasparavākyam . yathā, bhaṭṭiḥ . 2 . 36 .
     itthaṃ pravādaṃ yudhi saṃprahāraṃ pracakratū rāmaniśāvihārau .
     tṛṇāya matvā raghunandano'tha bāṇena rakṣaḥ pradhanānnirāsthat ..
janaravaḥ . yathā --
     preyāṃste'haṃ tvamapi ca mama preyasīti pravādastvaṃ me prāṇā ahamapi tavāsmīti hanta pralāpaḥ .
     tvaṃ me te'syāmahamapi ca yattacca no sāghu rādhe ! vyāhāre nau nahi samucito yuṣmadasmatprayogaḥ ..
ityalaṅkārakaustubhaḥ ..

pravāraḥ, puṃ, (pravṛṇotyaneneti . pra + vṛ + karaṇe ghañ .) pravaraḥ . vastram . prapūrbavṛdhātorghaṇ . iti saṃkṣiptasāravyākaraṇam ..

pravāraṇaṃ, klī, (pra + vṛ + ṇic + lyuṭ .) kāmyadānam . ityamaraḥ . 3 . 2 . 3 .. kāmyasya kamanīyasya vastuno varastrīratnādino dānam . kāmyena kāmanayā vā dānaṃ pravāraṇamucyate . kāmyaśabdo'tra tantreṇābhayārthaḥ . prakarṣeṇa vāryate saṃgṛhyata pravāraṇaṃ tacca mahādānam . pravāraṇaṃ mahādānamiti trikāṇḍaśeṣaḥ . iti taṭṭīkāyāṃ bharataḥ .. (prakarṣeṇa vāraṇamiti .) niṣedhaḥ . iti medinī . ne, 101 ..

[Page 3,294b]
pravāsaḥ, puṃ, (pravasantyasminniti . pra + vas + halaśca . 3 . 3 . 121 . iti ghañ .) videśaḥ . videśasthitiḥ . yathā --
     karṇejapairāhitarājyalobhā straiṇena nītā vikṛtiṃ laghimnā .
     rāmapravāse vyamṛṣannadoṣaṃ janāpavādaṃ sanarendramṛtyum ..
iti bhaṭṭiḥ . 3 . 7 .. * .. dvādaśavarṣāśrutavārtākaproṣitasya tatpravāsādyadine śrāddhaṃ kartavyam . yathā --
     pravāsavāsare jñeyaṃ tanmāsendukṣaye'thavā .. iti mitākṣarā . 3 . 7 .. * .. pravāsāgatena gurvādyabhivādanaṃ kartavyam . yathā,
     viproṣya pādagrahaṇamanvahañcābhivādanam .
     gurudāreṣu kurvīta satāṃ dharmamanusmaran ..
     mātṛṣvasā mātulānī śvaśrūścātha pituḥ svasā .
     prapūjyā gurupatnīva samāstā gurubhāryayā ..
     bhrātṛbhāryopasaṃgrāhyā savarṇāhanyahanyapi .
     viproṣya bhūpa ! saṃgrāhyā jñātisambandhiyoṣitaḥ ..
     piturbhaginyāṃ mātuśca jyāyasyāñca svasaryapi .
     mātṛvadvṛttimātiṣṭhenmātā tābhyo garīyasī ..
iti kaurme upavibhāge 13 adhyāyaḥ ..

pravāsanaṃ, klī, (pra + vāsa cchede + lyuṭ .) vadhaḥ . ityamaraḥ .. (pra + vas + ṇic + lyuṭ .) pravāsanā . yathā, uttararāmacaritre .
     sītāpravāsanapaṭoḥ karuṇā kutaste ..

pravāsī, tri, (pravasituṃ śīlamasyeti . pra + vas + pre lapasrudrumathavadavasaḥ . 3 . 2 . 145 . iti ghinuṇ .) pravāsaviśiṣṭaḥ . proṣitaḥ . videśasthaḥ . yathā --
     adhvanīno'dhvago'dhvanyaḥ pānthaḥ pathikadeśikau .
     pravāsī tadgaṇo hāriḥ pātheyaṃ sambalaṃ same ..
iti hemacandraḥ . 3 . 157 .. (yathā, mārkaṇḍeye . 18 . 51 .
     lakṣmīrlakṣmīvatāṃ śreṣṭhā kaṇṭhasthā kaṇṭhabhūṣaṇam .
     abhīṣṭabandhudāraiśca tathāśleṣaṃ pravāsibhiḥ ..
)

pravāhaḥ, puṃ, (pra + vah + bhāve ghañ .) pravṛttiḥ . (yathā, bhāgavate . 7 . 9 . 8 .
     sattvaikatānagatayo vacasāṃ pravāhaiḥ .. jalasrotaḥ . iti medinī . he, 21 .. (yathā, raghau . 5 . 46 .
     pūrbaṃ tadutpīḍitavārirāśiḥ saritpravāhastaṭamutsasarpa ..) vyavahāraḥ . iti viśvaḥ .. prakṛṣṭāśvaḥ . iti nānārtharatnamālā .. (purīṣādernigamaḥ . yathā, suśrute uttaratantre . 40 adhyāye .
     pravāheṇa gudabhraṃśe mūtrāghāte kaṭigrahe .
     madhurāmlaśṛtaṃ tailaṃ sarpirvāpyanubāsanam ..
)

pravāhakaḥ, puṃ, (pravahatīti . pra + vah + ṇvul .) rākṣasaḥ . iti śabdamālā .. prakṛṣṭavahanakartari, tri ..

[Page 3,294c]
pravāhikā, strī, (pravahati muhurmuhuḥ pravartate iti . pra + vah + ṇvul . ṭāp ata itvam .) grahaṇīruk . ityamaraḥ . 2 . 6 . 55 .. (yathā, muśrute sūtrasthāne . 31 adhyāye .
     pravāhikā śiraḥśūlaṃ koṣṭhaśūlañca dāruṇam .
     pipāsābalahāniśca tasya mṛtyurupasthitaḥ ..
asyā nidānaṃ grahaṇīśabde draṣṭavyam . asyāḥ svarūpamāha carakaḥ .
     agnyadhiṣṭhānamannasya grahaṇādgrahaṇī matā .
     apakvaṃ dhārayet tatra pakvaṃ tyajati vāpyadhaḥ ..
suśruto'pi .
     ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā .
     āmapakvāśayāntaḥsthā grahaṇī sābhidhīyate ..
     grahaṇyā balamagnirhi sa cāpi grahaṇīśritaḥ .
     tasmādagnau praduṣṭe tu grahaṇyapi viduṣyati ..
     tasmāt kāryaḥ parīhāro hyatīsāre viriktavat .. * ..
atīsāre dravadhātupravṛttiḥ grahaṇyāntu baddhasyāpi malasya pravṛttiriti tayorbhedaḥ .. * .. grahaṇīrogasya bhedaṃ saṃgrahagrahaṇīrogamāha .
     dravaṃ ghanaṃ sitaṃ snigdhaṃ sakaṭīvedanaṃ śakṛt .
     āmaṃ bahusapaicchilyaṃ saśabdaṃ mandavedanam ..
     pakṣānmāsāddaśāhādvā nityañcāpi vimuñcati .
     antrakūjanamālasyaṃ daurbalyaṃ sadanaṃ bhavet ..
     divā prakopo bhavati rātrau śāntiñca gacchati .
     durvijñeyā durnivārā cirakālānubandhinī ..
     sā bhavedāmavātena saṃgrahagrahaṇī matā ..
atha ghaṭīyantrākhyaṃ grahaṇīrogamāha .
     prasuptiḥ pārśvayoḥ śūlaṃ tathā jalaghaṭīdhvaniḥ .
     taṃ vadanti ghaṭīyantramasādhyaṃ grahaṇīgadam ..
atha grahaṇīrogasyāriṣṭamāha .
     yairlakṣaṇaiḥ sidhyati nātisārastaiḥ syānna sādhyo grahaṇīgado'pi .
     vṛddhasya jāyeta yadā gado'yaṃ dehaṃ tadā tasya vināśamṛcchet .. * ..
atha sāmānyagrahaṇīrogasya cikitsāmāha .
     grahaṇīmāśritaṃ rogamajīrṇavadupācaret .
     laṅghanairdīpanīyaiśca mandātīsārabheṣajaiḥ ..
     doṣaṃ sāmaṃ nirāmañca vidyādatrātisāravat .
     atīsāroktavidhinā tasyāmañca vipācayet ..
     peyādi paṭu laghvannaṃ pañcakolādibhiryutam .
     dīpanāni ca takrañca grahaṇyāṃ yojayedbhiṣak ..
     kapitthavilvacāṅgerītakradāḍimasādhitā .
     yavāgūḥ pācayatyāmaṃ śakṛt saṃvartayatyapi ..
saṃvartayati ghanīkaroti .. atha khaḍyūṣaḥ .
     mudgayūṣaṃ rasaṃ takraṃ dhānyajīrakasaṃyutam .
     saindhavenānvitaṃ dadyāt svaḍyūṣamiti kīrtitam ..
rasaṃ laghugrāhikamāṃsabhavam .. * .. karṣaṃ gandhakamardhapāradamubhe kuryācchubhāṃ kajjalīṃ tryakṣaṃ tryūṣaṇataśca pañcalavaṇaṃ sārdhañca karṣaṃ pṛthak . bhṛṣṭaṃ hiṅgu ca jīrakadvayayutaṃ sarvārdhabhāgānvitaṃ khādeṭṭaṅkamitaṃ pravṛttigadavāṃstakrasya vilvena ca .. laghunāyikācūrṇamityarthaḥ .. iti laghulāīcūrṇam ..
     trikaṭu triphalā caiva viḍaṅgaṃ jīrakadvayam .
     bhallātakaṃ yavānī ca hiṅgulavaṇapañcakam ..
     gṛhadhūmo vacā kuṣṭhaṃ raso gandhakamabhrakam ..
     kṣāratrayājamode ca citrakaṃ gajapippalī ..
     mustā mocarasaṃ pāṭhā lavaṅgaṃ jātipatrakam .
     samabhāgakṛtañcaiṣāṃ cūrṇaṃ ślakṣṇaṃ vinirmitam ..
     śakrāśanasya cūrṇantu cūrṇatulyaṃ pradāpayet .
     mandāgnikāsadurnāmaplīhapāṇḍvarucijvarān ..
     viṣṭambhaṃ saṃgrahaṃ śūlaṃ hanyānnānātisārajit .
     āmavātāpahaṃ balyaṃ sūtikādoṣanāśanam ..
     varjayenmāṣamamlañca snānaṃ piśitabhojanam .
     pathyaṃ kāñjikamatrāpi dadhitakramathāpi vā ..
     bṛhallāīcūrṇamidaṃ lāībhāṣitamuttamam ..
iti bṛhallāīcūrṇam . bṛhannāyikācūrṇamiti prasiddham .. * ..
     jātīphalalavaṅgailāpatratvaṅnāgakeśaraiḥ .
     karpūracandanatilatvakkṣīrītagarāmalaiḥ ..
     tālīśapippalīpathyāsthūlajīrakacitrakaiḥ .
     śuṇṭhīviḍaṅgamaricaiḥ samabhāgavicūrṇitaiḥ ..
     yāvantyetāni sarvāṇi dadyādbhaṅgāñca tāvatīm .
     sarvacūrṇasamānāṃśā pradeyā śubhraśarkarā ..
     karṣamātramidaṃ khādenmadhunā plāvitaṃ janaḥ .
     nāśayedgrahaṇīṃ kāsaṃ kṣayaṃ śvāsamarocakam ..
iti jātīphalādicūrṇam .. * ..
     citrakaṃ pippalīmūlaṃ kṣārau lavaṇapañcakam .
     vyoṣaṃ hiṅgvajamodāñca cavyañcaikatra cūrṇayet ..
     vaṭikā mātuluṅgasya rasairvā dāḍimasya vā .
     kṛtā vipācayatyāmaṃ pradīpayati cānalam ..
kṣārau sarjikā yavakṣāraśca . lavaṇapañcakamiti . saindhavaṃ rucakañcaiva viḍaṃ sāmudrakaṃgaḍam .. iti .. vyoṣaṃ śuṇṭhīpippalīmaricāni . ajamodātra yavānikā . mātuluṅgaṃ bījapūrakam . iti citrakādivaṭikā .. * ..
     śrīphalaśalāṭukalko nāgaracūrṇena miśritaḥ saguḍaḥ .
     grahaṇīgadamatyugraṃ takrabhujāśīlito jayati ..
śrīphalaśalāṭuḥ vilvasyāmaṃ phalam . guḍasyātra bhāgadvayam . iti vilvakalkaḥ .. * ..
     catuṣpalaṃ sudhākāṇḍaṃ tripalaṃ lavaṇatrayam .
     vārtākoḥ kuḍavañcārkamūlādvilve tathānalāt ..
     dagdhvā draveṇa vārtākorguṭikā bhojanottaram .
     bhuktā bhuktaṃ pacatyāśu nāśayedgrahaṇīgadam ..
     kāsaṃ śvāsaṃ tathārśāṃsi visūcīñca hṛdāmayam ..
iti vārtākuguṭikā .. * ..
     mustakātiviṣāvilvakauṭajaṃ sūkṣmacūrṇitam .
     madhunā ca samālīḍhaṃ grahaṇīṃ sarvajāṃ tyajet ..
kauṭajaṃ indrayavaḥ . mustakādicūrṇam .. * ..
     śveto vā yadi vā raktaḥ supakvo grahaṇīgadaḥ .
     guḍenādhikasarjena bhakṣitenāśu naśyati ..
sarjaḥ rālaḥ . sarjarasacūrṇam .. * ..
     vilvābdaśakrayavabālakamocasiddhamājaṃ payaḥ pibati yo divasatrayeṇa .
     so'tipravṛddhacirajagrahaṇīvikāraṃ sāmaṃ saśoṇitamasādhyamapi kṣiṇoti ..
moco mocarasaḥ . kṣiṇoti hanti .. * ..
     prasthatraye tvāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya .
     cūrṇīkṛtairgranthikajīracavyavyoṣebhakṛṣṇāhavuṣājamodaiḥ ..
     viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca palapramāṇaiḥ .
     dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat ..
     taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam .
     anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ ..
     śāmyanti cāyaṃ ciramantaragnerhatasyaṃ puṃstvasya ca vṛddhihetuḥ .
     strīṇāntu bandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ prasiddhaḥ ..
     taile manāk trivṛdbhṛṣṭvā trisugandhi palaṃ palam .
     siddhe nidheyamatraiva guḍe kalyāṇapūrbake ..
iti kalyāṇakaguḍaḥ .. * ..
     pippalī pippalīmūlaṃ citrakaṃ gajapippalī .
     dhānyakañca viḍaṅgāni yavānī maricāni ca ..
     triphalā cājamodā ca nalinī jīrakastathā .
     saindhavaṃ raumakañcāpi sāmudraṃ rucakaṃ viḍam ..
     āragvadhaśca tvakpatraṃ sūkṣmailā copakuñcikā .
     śuṇṭhīśakrayavāścaiva pratyekaṃ karṣasammitāḥ ..
     mṛdvīkāyāḥ palānyatra catvāri kathitāni hi .
     trivṛtāyāḥ palānyaṣṭau guḍasyārdhatulā tathā ..
     tilatailapalānyaṣṭāvāmalakyā rasasya tu .
     prasthatrayamidaṃ sarvaṃ śanairmṛdvagninā pacet ..
     auḍambaraṃ cāmalakaṃ vādaraṃ vā yathā phalam .
     tāvanmātramidaṃ khādedbhakṣayedbā yathānalam ..
     nikhilān grahaṇīrogān pramehāṃścaiva viṃśatim .
     uroghātaṃ pratiśyāyaṃ daurbalyaṃ vahrisaṃkṣayam ..
     jvarānapi haret sarvān kuryāt kāntiṃ matiṃ svaram .
     picupāṭhānvayāddhanti raktapittañca viḍgraham ..
     dhātukṣīṇo vayaḥkṣīṇaḥ strīṣu kṣīṇaḥ kṣayī ca yaḥ .
     tebhyo hitaśca bandhyāyai mahākalyāṇako guḍaḥ ..
iti mahākalyāṇakaguḍaḥ .. * ..
     kuṣmāṇḍānāṃ supakvānāṃ svinnānāṃ niṣkulatvacām .
     sarpiḥprasthe palaśataṃ tāmrapātre śanaiḥ pacet ..
     pippalī pippalīmūlaṃ citrakaṃ gajapippalī .
     dhānyakāni viḍaṅgāni nāgaraṃ maricāni ca ..
     triphalā cājamodā ca kaliṅgājājisaindhavam ..
     ekaikasya palañcaikaṃ trivṛto'ṣṭau palāni ca .
     tailasya ca palānyaṣṭau guḍāt pañcāśadeva tu ..
     āmalakyā rasasyātra prasthatrayamudīritam .
     tāvat pākaṃ prakurvīta mṛdunā vahninā bhiṣak ..
     yāvaddarvīpralepaḥ syāttadainamavatārayet .
     auḍumbarañcāmalakaṃ vādaraṃ vā yathā phalam ..
     tāvanmātramidaṃ khādedbhakṣayedvā yathānalam .
     anenaiva vidhānena prayuktaśca dine dine ..
     nihanti grahaṇīrogān kuṣṭhānyarśobhagandarān .
     jvaramānāhahṛdrogagulmodaravisūcikāḥ ..
     kāmalāṃ pāṇḍurogañca pramehāṃścaiva viṃśatim .
     vātaśoṇitavīsarpadadruyakṣmahalīmakān ..
     vātapittakaphān sarvān duṣṭān śuddhān samācaret .
     vyādhikṣīṇā vayaḥkṣīṇāḥ strīṣu kṣīṇāśca ye narāḥ ..
     tebhyo hito guḍo'yaṃ syādbandhyānāmapi puttradaḥ .
     vṛṣyo balyo bṛṃhaṇaśca vayasaḥ sthāpanaḥ paraḥ ..
iti kuṣmāṇḍakalyāṇakaguḍaḥ .. * .. atīsārādhikāralikhitaṃ vilvatailañcātra hitam . iti bhāvaprakāśe grahaṇīrogādhikāraḥ .. (cikitsāntaramasyā yathā --
     bālaṃ vilvaṃ guḍaṃ tailaṃ pippalī viśvabheṣajam .
     lihyādvāte pratihate saśūle sapravāhike ..
     payasā pippalīkalkaḥ pīto vā maricodbhavaḥ .
     tryahāt pravāhikāṃ hanti cirakālānubandhinīm ..
     kalkaḥ syādvālavilvānāṃ tilakalkaśca tatsamaḥ .
     dadhnaḥ sarāmlaḥ snehāḍhyaḥ khaḍo hanyāt pravāhikām ..
iti vaidyakacakrapāṇisaṃgrahe'tīsārādhikāre ..)

pravāhī, strī, (prohyate iti . pra + vah + ghañ . gaurāditvāt ṅīṣ .) vālukā . iti rājanirghaṇṭaḥ ..

pravikhyātiḥ, strī, (pra + vi + khyā + ktin .) atiprasiddhiḥ . tatparyāyaḥ . viśrāvaḥ 2 . ityamaraḥ . 3 . 2 . 28 ..

pravidāraṇaṃ, klī, (pravidārayantyatreti . pra + vi + dṝ + ṇic + ādhāre lyuṭ .) yuddham . ityamaraḥ . 2 . 8 . 103 .. (pra + vi + dṝ + ṇic + bhāve lyuṭ .) avadāraṇam . iti medirnī . ṇe, 113 .. ākīrṇam . iti śabdaratnāvalī .. (pra + vi + dṝ + ṇic + kartari lyuḥ . pravidārake, tri ..)

praviraḥ, puṃ, pītakāṣṭham . iti śabdacandrikā ..

praviśleṣaḥ, puṃ, (prakṛṣṭo viśleṣo yasya .) prakṛṣṭaviśleṣaḥ . tatparyāyaḥ . vidhuram 2 . ityamaraḥ . 3 . 2 . 10 .. yathā --
     vaiklavye'pi praviśleṣe vidhuraṃ vikale triṣu .. iti bharatadhṛtatrikāṇḍaśeṣaḥ ..

praviṣā, strī, (prahataṃ biṣamanayā .) ativiṣā . iti kvacidamare . 2 . 4 . 99 .. (ativiṣāśabde'sya vivaraṇaṃ jñātavyam ..)

praviṣṭaḥ, tri, (pra + viś + kartari ktaḥ .) praveśaviśiṣṭaḥ . yathā --
     sa taṃ praviṣṭaṃ vṛtamātatāyibhirbhaṭairanekairavalokya mādhavaḥ .. iti śrībhāgavate bāṇayuddhe 62 adhyāyaḥ ..

pravīṇaḥ, tri, (prakṛṣṭā saṃsādhitā vīṇāsya . yadvā, pravīṇayati vīṇayā pragāyatīti . pra + vīṇa + ṇic + ac . vīṇayā gāyakasya naipuṇyaprasiddhestattulyanaipuṇyāt tathātvam .) prakṛṣṭaṃ vetti yaḥ . tatparyāyaḥ . nipuṇaḥ 2 abhijñaḥ 3 vijñaḥ 4 niṣṇātaḥ 5 śikṣitaḥ 6 vaijñānikaḥ 7 kṛtamukhaḥ 8 kṛtī 9 kuśalaḥ 10 . ityamaraḥ . 3 . 1 . 4 .. (yathā, kumāre . 1 . 48 .
     viśvāvasuprāgraharaiḥ pravīṇaiḥ saṅgīyamānatripurāvadānaḥ .
     adhvānamadhvāntavikāralaṅghyastatāra tārādhipakhaṇḍadhārī ..
)

pravīraḥ, puṃ, (prakṛṣṭo vīraḥ .) subhaṭaḥ . (yathā, kathāsaritsāgare . 25 . 145 .
     iti tasyā vacaḥ śrutvā sa pravīro'pyuvāca tām .. bhautyasya manoḥ puttrabhedaḥ . yathā, harivaṃśe . 7 . 88 .
     abhimānī pravīraśca jiṣṇuḥ saṃkrandanastathā .. atra kvacit pravīṇo'pi pāṭhaḥ .. puruvaṃśīyasya pracinvataḥ puttraḥ . yathā, tatraiva . 31 . 5 .
     pracinvataḥ pravīro'bhūnmanasyustasya cātmajaḥ .. dharmanetrasya upadānavīgarbhajātaḥ puttrabhedaḥ . yathā, tatraiva . 32 . 7 -- 8 .
     taṃsoḥ surodho rājarṣirdharmanetraḥ pratāpavān .
     brahmavādī parākrāntastasya bhāryopadānavī ..
     upadānavī sutān lebhe caturastān suyodhataḥ .
     duṣmantamatha suṣmantaṃ pravīramanadha tathā ..
caṇḍālapuruṣaviśeṣaḥ . yathā, mārkaṇḍeye . 8 . 86 .
     caṇḍālo'hamihākhyātaḥ pravīreti purottame .
     vikhyāto vadhyavadhako mṛtakambalahārakaḥ ..
) uttame, tri . iti dharaṇiḥ .. (yathā, devībhāgavate . 2 . 5 . 20 .
     kurupravīraṃ kuru māṃ patiṃ tvaṃ vṛthā na gacchennanu yauvanaṃ te ..)

pravṛttaḥ, tri, (pravartate smeti . pra + vṛt + ktaḥ .) pravṛttiviśiṣṭaḥ . yathā --
     vavṛtta eva svayamujjhitaśramaḥ krameṇa peṣṭuṃ bhuvanadviṣāmasi .
     tathāpi vācālatayā yunakti māṃ mithastvadābhāṣaṇalolupaṃ manaḥ ..
iti śiśupālabadhe . 1 . 40 .. ārambhaḥ . yathā --
     pravṛttamanyathā kuryāt yadi mohāt kathañcana .
     yatastadanyathā bhūtaṃ tata eva samāpayet ..
iti chandogapariśiṣṭam .. prakṛṣṭavartanaviśiṣṭaśca .. (yathā, rāmāyaṇe . 7 . 80 . 1 .
     atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam .
     papraccha cyavanaṃ vipraṃ lavaṇasya yathā balam ..
)

[Page 3,296b]
pravṛttiḥ, strī, (pravartate iti . pra + vṛt + ktin .) pravāhaḥ . udantaḥ . (yathā, meghadūte . 4 .
     pratyāsanne nabhasi dayitājīvitālambanārthāṃ jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim .. pravartanamiti . pra + vṛt + ktin .) pravartanam . (yathā, mahābhārate . 12 . 30 . 16 .
     vavṛdhe hi tatastasya hṛdi kāmo mahātmanaḥ .
     yathā śuklasya pakṣasya pravṛttau candramāḥ śanaiḥ ..
pravartate vyāpnoti prasiddhatveneti . pra + vṛt + ktic . yajñādivyāpāraḥ . yathā, mahābhārate . 1 . 1 . 255 .
     asacca sadasaccaiva yasmādviśvaṃ pravartate .
     santatiśca pravṛttiśca janmamṛtyupunarbhavāḥ ..
santatirbrahmādiḥ . pravṛttiryajñādiḥ .. iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..) avantyādideśaḥ . iti medinī . te, 130 .. hastimadaḥ . iti hemacandraḥ . 4 . 290 .. nyāyamate yatnaviśeṣaḥ . asyāḥ kāraṇam . cikīrṣā . kṛtisādhyatājñānam . iṣṭasādhanatājñānam . upādānapratyakṣam . yathā --
     pravṛttiśca nivṛttiśca tathā jīvanakāraṇam .
     evaṃ prayatnatraividhyaṃ tāntrikaiḥ paridarśitam ..
     cikīrṣā kṛtisādhyeṣṭasādhanatvamatistathā .
     upādānasya cādhyakṣaṃ pravṛttau janakaṃ bhavet ..
iti bhāṣāparicchadaḥ .. (yathā, pañcadaśyām . 6 . 173 .
     dehādipañcaraṃ yantraṃ tadāroho'bhimānitā .
     vihitapratiṣiddheṣu pravṛttirbhramaṇaṃ bhavet ..
prayatnasahitādantaḥkaraṇāt pravṛttirjāyate . yaduktaṃ kāmandakīye nītisāre . 1 . 33 -- 35 .
     ātmā manaśca tadvidyairantaḥkaraṇamucyate .
     ābhyāntu saprayatnābhyāṃ saṅkalpa upajāyate ..
     ātmābuddhīndriyāṇyarthā bahiṣkaraṇamucyate .
     saṅkalpādhyavasāyābhyāṃ siddhirasya prakīrtitā ..
     ubhe ete hi karaṇe yatnānantaryake smṛte .
     tasmāt pravṛttisaṃrodhādbhāvayennirmanaskatām ..
ātmamanobuddhikarmendriyāṇāṃ lakṣaṇamabhidhāya buddherantaḥparikalpanayā kāraṇavibhāgamabhidhātumāha . ātmā manaśceti . abhihitena lakṣaṇeneti pratipādyate yayā vidyayā sā'nvayavidyā sā vidyate yeṣāṃ te tadvidyāḥ kaṇādākṣapādādayaḥ taiḥ tadvidyaiḥ ātmā manaśca antaḥkaraṇamucyate . ābhyāṃ ātmamanobhyāṃ prayatnasahitābhyāṃ saṅkalpaḥ pravṛttiḥ . indriyapravartanaṃ upajāyate . bahiḥkaraṇamabhidhātumāha . ātmā buddhīti . ātmā uktalakṣaṇaḥ . buddhiḥ manaḥ . indriyāṇi bāhyarūpāṇi . arthāḥ śabdādayaḥ . karmendriyāṇāṃ hi utsargādikā arthāḥ prayojanāni . etat sarvaṃ bahiḥkaraṇam . saṅkalpaḥ samyagbhūtārthakalpanaṃ adhyavasāyaḥ prayatnaviśeṣaḥ tābhyāṃ asya ātmanaḥ sukhānubhavalakṣaṇā siddhiḥ prakīrtitā . tadevaṃ antaḥkaraṇapravṛttiḥ prayatnādeva bahiḥkaraṇapravṛttirapi adhyavasāyalakṣaṇāt prayatnādeveti darśitaṃ bhavati etadeva samarthayannāha . ubhe ete hīti . ubhe ete anantarokte hi sphuṭaṃ karaṇe antarbahiḥkaraṇasaṃjñake yatnānantaryake prayatnānantaraṃ vartete prayatnapreraṇādityarthaḥ . tasmāditi . yasmādevaṃ tasmāt pravṛttisaṃrodhāt ubhayātmakasya prayatnasyaiva saṃrodhaṃ kṛtvā nirmanaskatāṃ bhāvayet nirmanaskabhāvaṃ abhyasyet yāvat prayatna eva niruddho bhavati tāvadātmā manasā na yujyate tataśca vidyamānamapi mano nāstyeva manaḥkāryākaraṇāt . antaḥkaraṇaviśleṣāt pravṛttirnopapadyate . evamantaḥkaraṇapravṛttyabhāvāt bahiḥkaraṇapravṛtterapyabhāvaḥ . tadabhāvāt indriyāṇāṃ viṣayaiḥ sambandha eva na syāt iti bhāvaḥ . iti taṭṭīkā ..)

pravṛttijñaḥ, puṃ, (pravṛttiṃ vṛttāntaṃ jānātīti . jñā + kaḥ .) cārabhedaḥ . tatparyāyaḥ . vārtikaḥ 2 vārtāyanaḥ 3 . iti trikāṇḍaśeṣaḥ ..

pravṛddhaḥ, tri, (pravardhate smeti . pra + vṛdh + ktaḥ .) vṛddhiyuktaḥ . tatparyāyaḥ . prauḍhaḥ 2 edhitaḥ 3 . prasāritaḥ . tatparyāyaḥ . prasṛtaḥ 2 . ityamaraḥ . 3 . 1 . 76 .. (yathā, devībhāgavate . 3 . 8 . 29 .
     sattvaṃ samutkaṭaṃ jātaṃ pravṛddhaṃ śāstradarśanāt .
     vairāgyaṃ tatphalaṃ jātaṃ tāmasārtheṣu nārada ! ..
)

pravekaḥ, tri, (pravicyate pṛthak kriyate iti . pra + vic + karmaṇi ghañ .) uttamaḥ . pradhānam . ityamaraḥ . 3 . 1 . 57 .. (yathā, bhāgavate . 2 . 9 . 11 .
     śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ suvacaḥ supeśasaḥ .
     sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇā suvarcasaḥ ..
)

praveṭaḥ, puṃ, (pravīyate khādyate iti . pra + vī + bāhulakāt ṭaḥ .) yavaḥ . iti trikāṇḍaśeṣaḥ ..

praveṇiḥ, strī, (prakarṣeṇa vīyate iti . pra + vī gatau + vījyājvaribhyo niḥ . uṇā° 4 . 48 . iti niḥ . ṇatvam . yadvā, praveṇati saundaryaṃ prāpnotīti . pra + veṇa gatau + in .) kuthaḥ . veṇī . iti medinī . ṇe, 63 ..

praveṇī, strī, (prakarṣeṇa vīyate iti . pra + vī gatau + vījyājvaribhyo niḥ . uṇā° 4 . 48 . iti niḥ . ṇatvam . kṛdikārāditi pākṣiko ṅīṣ .) veṇī . (yathā, raghau . 15 . 30 .
     tatra saudhagataḥ paśyan yamunā cakravākiṇīm .
     hemabhaktimatīṃ bhūmeḥ praveṇīmiva pipriye ..
) gajapṛṣṭhasthacitrakambalam . ityamaraḥ . 2 . 6 . 98 .. (yathā, mahābhārate . 15 . 27 . 13 . ajitāni praveṇīśca sruk sruvañca mahīpatiḥ . kamaṇḍalūṃśca sthālīśca piṭharāṇi ca bhārata ! .. nadīviśeṣaḥ . yathā, mahābhārate . 3 . 88 . 11 .
     praveṇyuttaramārge tu puṇye kaṇvāśrame tathā .
     tāpasānāmaraṇyāni kīrtitāni yathāśruti ..
)

[Page 3,297a]
pravelaḥ, puṃ, (pra + vel + ac .) pītamudgaḥ . iti hemacandraḥ . 4 . 238 ..

praveśaḥ, puṃ, (pra + viś + halaśca . 3 . 3 . 121 . iti bhāve ghañ .) antarvigāhanam . iti hemacandraḥ . 6 . 106 .. (yathā, kāmandakīye nītisāre . 7 . 39 .
     nirgame ca praveśe ca rājamārgaṃ samantataḥ .
     protsāritajanaṃ gacchet samyagāviṣkṛtonnatiḥ ..
)

praveśanaṃ, klī, (praviśyate'neneti . pra + viś + karaṇe lyuṭ .) siṃhadvāram . iti hemacandraḥ . 4 . 59 .. (pra + viś + bhāve lyuṭ .) praveśaḥ . (yathā, harivaṃśe . 174 . 112 .
     tava yogaprabhāvena śakyaṃ tatra praveśanam .
     kiṃ me bahuvilāpena śrūyatāṃ sakhi ! kāraṇam ..
)

praveṣṭaḥ, puṃ, (praveṣṭate iti . veṣṭ veṣṭane + ac .) bāhuḥ . ityamaraḥ . 2 . 6 . 80 .. bāhunīcabhāgaḥ . iti śabdacandrikā .. hastidantamāṃsam . iti hārāvalī . 30 .. gajapṛṣṭhatalpanam . iti trikāṇḍaśeṣaḥ ..

pravyaktaṃ, tri, (pravyajyate smeti . pra + vi + anj + ktaḥ .) sphuṭam . ityamaraḥ . 3 . 1 . 81 .. (yathā, suśrute nidānasthāne dvitīyādhyāye .
     jāteṣvetāni rūpāṇi pravyaktatarāṇi bhavanti ..)

pravrajitaḥ, puṃ, (pra + vraj + ktaḥ .) buddhabhikṣuśiṣyaḥ . tatparyāyaḥ . celukaḥ 2 śrāmaṇeraḥ 3 mahāpāśakaḥ 4 gomī 5 . iti trikāṇḍaśeṣaḥ .. tri pravrajyāśramaviśiṣṭaḥ .. (yathā, parāśarasaṃhitāyām . 4 . 26 .
     naṣṭe mṛte pravrajite klīve ca patite patau .
     pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate ..
pra + vraj + bhāve ktaḥ . klī, sannyāsaḥ . yathā, mahābhārate . 5 . 176 . 5 .
     alaṃ pravrajiteneha bhadre ! śṛṇu hitaṃ vacaḥ .
     ito gacchasva bhadrante pitureva niveśanam ..
)

pravrajitā, strī, (pravrajitasya liṅgamiva jaṭādikamastyasyā iti . ac . ṭāp .) māṃsī . muṇḍīrī . (pravrajita + ṭāp .) tāpasī . iti medinī . te, 210 ..

pravrajyā, strī, (pra + vraja + vrajayajorbhāve kyap . 5 . 3 . 98 . iti bhāve kyappratyayaḥ .) sannyāsaḥ .. (yathā, mahābhārate . 3 . 177 . 7 .
     bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ .
     pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ ..
yathā ca kumāre . 6 . 6 .
     muktāyajñopavītāni vibhrato haimavalkalāḥ .
     ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ ..
atra caturthāśramavācinā pravrajyāśabdena vānaprasthāśramo lakṣyate jahuḥ parigrahavrīḍāṃ prājāpatyāstapasvinaḥ iti sapatnīkatvābhidhānāt
     sutavinyastapatnīkaḥ tayā vānugato'pi san iti vānaprasthasyobhayathā smaraṇāt .. iti tatra mallināthaḥ .. vṛthāpravrajyāśritānāṃ nindanīyatvamuktam . yathā, manau . 5 . 89 .
     vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatām .
     ātmanastāgināñcaiva nivartetodakakriyā ..
klī, pravrajanam . yathā, mahābhārate . 4 . 17 . 11 .
     ko'hi rājyaṃ parityajya sarvasvaṃ cātmanā saha .
     pravrajyāyaiva dīvyeta vinā durdyūtadevinam ..
)

pravrajyāvasitaḥ, puṃ, (pravrajyāyā avasito vicyutaḥ .) sannyāsabhraṣṭaḥ . yathā --
     tavāhamityupagataḥ pravrajyāvasitaḥ kṛtaḥ .. iti dāyabhāgavacanavyākhyāyāṃ kramasaṃgrahaḥ .. (yathā, kātyāyanavacanam .
     pravrajyāvasitā yatra trayo varṇā dvijottamāḥ .
     nirvāsaṃ kārayedvipraṃ dāsatvaṃ kṣattravaiśyayoḥ ..
)

praśaṃsā, strī, (pra + śansa + bhāve aḥ . striyāṃ ṭāp .) praśaṃsanam . tatparyāyaḥ . varṇanā 2 īḍā 3 stavaḥ 4 stotram 5 stutiḥ 6 nutiḥ 7 ślāghā 8 arthavādaḥ 9 . iti hemacandraḥ . 2 . 184 .. (yathā, manuḥ . 10 . 127 .
     dharmepsavastu dharmajñāḥ satāṃ vṛttimanuṣṭhitāḥ .
     mantravarjaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca ..
) ātmapraśaṃsāniṣedho yathā --
     na cātmānaṃ praśaṃsedvā paranindāñca varjayet .
     vedanindāṃ devanindāṃ prayatnena vivarjayet ..
iti kaurme upavibhāge 15 adhyāyaḥ ..

praśamaḥ, puṃ, (praśamanamiti . pra + śam + bhāve ghañ .) śamatā . upaśamaḥ . yathā --
     etāni daśapāpāni praśamaṃ yāntu jāhnavi ! .. iti tithyāditattvam .. (yathā ca harivaṃśe . 98 . 81 .
     sa tena vāriṇā vahnistatkṣaṇātpraśamaṃ yayau ..)

praśamanaṃ, klī, (pra + śam + ṇic + lyuṭ .) māraṇam . vadhaḥ . iti hemacandraḥ .. (pra + śam + lyuṭ .) śamatā . praśāntiḥ . yathā --
     sarvāvādhāpraśamanaṃ trailokyasyākhileśvari ! .
     evameva tvayā kāryamasmadvairivināśanam ..
iti mārkaṇḍeyapurāṇam . 91 . 35 .. (pratipādanam . dānam . iti kullūkabhaṭṭaḥ .. yathā, manuḥ . 7 . 56 .
     taiḥ sārdhaṃ cintayennityaṃ sāmānyaṃ sandhivigraham .
     sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca ..
sthirīkaraṇam . praśamanena sthirīkaraṇena . yathā, raghuḥ . 4 . 14 .
     labdhapraśamanasvasthamathainaṃ samupasthitā .
     pārthivaśrīrdbitīyeva śaratpaṅkajalakṣaṇā ..
) iti mallināthaḥ ..

praśastaṃ, tri, (praśasyate smeti . pra + śansa + ktaḥ .) kṣemam . iti śabdaratnāvalī .. praśaṃsanīyam . atiśreṣṭham . iti matallikādiśabdaṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 5 . 25 .
     sa tvaṃ praśaste mahite madīye vasaṃścaturtho'gnirivāgnyagāre ..)

[Page 3,297c]
praśasyaḥ, tri, praśaṃsanīyaḥ . prapūrbaśansadhātoḥ karmaṇi kyappratyayena niṣpannaḥ .. (yathā, kāmandakīyanītisāre . 11 . 55 .
     apaścāt tāpakṛtsamyaganuraktiphalapradaḥ .
     adīrghakālo'bhīṣṭaśca praśasyo mantra iṣyate ..
)

praśān, [m] tri, prakarṣeṇa śāmyati yaḥ . (pra + śam + kvip . anunāsikasya kvijhaloḥ kṅiti . 6 . 4 . 15 . iti dīrghaḥ .) śāntaḥ . iti mugdhabodhavyākaraṇam .. (sāmarthye nānto'vyayo'yam ..)

praśāntaḥ, tri, (prakarṣeṇa śāntaḥ .) prakṛṣṭaśamatāviśiṣṭaḥ . yathā --
     praśāntaśvāpadākīrṇaṃ muniśiṣyopaśobhitam .. iti mārkaṇḍeyapurāṇe . 81 . 9 .

praśāstā, [ṛ] tri, (praśāstīti . pra + śās + tṛc . grasitaskabhiteti . 7 . 2 . 34 . iti nipātanādiḍabhāvaḥ . yadvā, tṛntṛcau śaṃsikṣadādibhyaḥ saṃjñāyāñcāniṭau . uṇā° 2 . 94 . iti tṛṇ iṭ ca na .) ṛtvik . mitram . iti saṃkṣiptasāroṇādivṛttiḥ .. śāsanakartā .. (yathā, kāmandakīyanītisāre . 13 . 45 .
     praśāstradhyakṣasenānāṃ mantryamātyapurodhasām .
     samyakpracāravijñānaṃ duṣṭānāñcāvabodhanam ..
)

praśnaḥ, puṃ, (pracchanamiti . praccha + yajayācayateti . 3 . 3 . 90 . iti naṅ . cchvoḥ śūḍiti . 6 . 4 . 19 . iti śaḥ . praśne ceti . 3 . 2 . 117 . iti jñāpakāt na samprasāraṇam .) jijñāsā . tatparyāyaḥ . anuyogaḥ 2 pṛcchā 3 . ityamaraḥ . 1 . 6 . 10 .. (yathā, manuḥ . 1 . 115 .
     sākṣipraśnavidhānañca dharmaṃ strīpuṃsayorapi ..
     pṛcchā tantrātyathāmnāyaṃ vidhinā praśna ucyate .. iti carake sūtrasthāne triṃśe'dhyāye ..)

praśnadūtī, strī, (praśnasya dūtīva .) prahelikā . iti trikāṇḍaśeṣaḥ ..

praśnī, strī, (pṛśniḥ pṛṣodarāditvāt raḥ . vā ṅīṣ .) kumbhikā . iti trikāṇḍaśeṣaḥ ..

praśrayaḥ, puṃ, (praśrayaṇamiti . pra + śri + bhāve ac .) praṇayaḥ . ityamaraḥ . 3 . 2 . 25 .. (yathā, kāmandakīyanītisāre . 8 . 8 .
     adīrghasūtratākṣaudraṃ praśrayaḥ svapradhānatā .
     prakṛtisphītatā ceti vijigīṣuguṇāḥ smṛtāḥ ..
)

praśritaḥ, tri, (pra + śri + ktaḥ .) vinītaḥ . ityamaraḥ . 3 . 1 . 25 .. (yathā, rāmāyaṇe . 1 . 13 . 2 .
     abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam ..)

praślathaḥ, tri, (prakṛṣṭaḥ ślathaḥ .) śithilaḥ . iti trikāṇḍaśeṣaḥ ..

praṣṭā, [ṛ] tri, (pṛcchatīti . praccha + tṛc . vraśceti . 8 . 2 . 36 . iti ṣaḥ .) praśnakartā . tatparyāyaḥ . kathaṃkathikaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, mārkaṇḍeye . 75 . 29 .
     viveśa vahriśālāṃ vai praṣṭāraṃ prāha havyabhuk ..)

praṣṭhaḥ, tri, (pratiṣṭhate agrato gacchatīti . pra + sthā + supi sthaḥ . 3 . 2 . 4 . iti kaḥ . praṣṭho'gragāmini . 8 . 3 . 92 . iti ṣatvam .) agragāmī . ityamaraḥ . 2 . 8 . 72 .. (thathā, raghuḥ . 15 . 10 .
     ādiṣṭavartmā munibhiḥ sa gacchaṃstapatāṃ varaḥ .
     virarāja rathapraṣṭhairbālakhilyairivāṃśumān ..
)

praṣṭhavāṭ, [h] puṃ, (praṣṭhaḥ agragāmī san vahatīti . praṣṭha + vah + vahaśca . 3 . 2 . 64 . iti ṇviḥ .) yugapārśvagaḥ . ityamaraḥ . 2 . 9 . 63 .. śikṣārthaṃ yugavāhipārśvayojitaḥ . iti bharataḥ .. yojitaṃ yugapārśve damanārthaṃ yaṃ hālikā bhrāmayanti saḥ . iti madhuḥ .. yuvā gaurdamanāya yojitaḥ . ityanye ..

praṣṭhī, strī, (praṣṭha + ṅīṣ .) praṣṭhabhāryā . agragāmipatnī . iti jaṭādharaḥ ..

praṣṭhauhī, strī, (praṣṭhavāh + vāhaḥ . 4 . 1 . 61 . iti ṅīṣ .) bālagarbhiṇī . prathamagarbhavatī gauḥ . praṣṭhaṃ prathamagarbhaṃ vahati yā sā . bālā satī garbhiṇī prathamagarbhetyarthaḥ . iti bharataḥ .. (yathā, mahābhārate . 13 . 93 . 33 .
     praṣṭhauhīnāṃ pīvarāṇāñca tāvad agryā gṛṣṭhyo dhenavaḥ suvratāśca ..)

prasa, ma ṣa ṅa prasave . tatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) rephayuktādyaḥ . ma, prasayati . ṣa, prasā . ṅa, prasate kīrtiṃ vidyā . prasate vistārayati vetyarthaḥ . iti durgādāsaḥ ..

prasaktaṃ, klī, (pna + sanja + kta .) nityam . iti jaṭādharaḥ .. (yathā, mādhavakṛtarugviniścayasya kāsādhikāre .
     prasaktavegastu samīraṇena bhinnasvaraḥ kāsati śuṣkameva .. prasaktavegaḥ sratatakāsavegaḥ . iti taṭṭīkāyāṃ vijayarakṣitaḥ .) tadvati, tri .. (āsaktaḥ . yathā, gītāyām . 16 . 16 .
     anekacittavibhrāntā mohajālasamāvṛtāḥ .
     prasaktāḥ kāmabhogeṣu patanti narake'śucau ..
)

prasaktiḥ, strī, (pra + sanja + bhābe ktin .) prasaṅgaḥ . (yathā, kirāte . 5 . 50 .
     mā bhūvannapathaharāstavendriyāśvāḥ santāpe diśatu śivaḥ śivāṃ prasaktim ..) anumitiḥ . āpattiḥ . iti savyabhicāraśiromaṇiḥ ..

prasaṅgaḥ, puṃ, (pra + sanja + ghañ .) saṅgativiśeṣaḥ . yathā --
     sa prasaṅga upoddhāto hetutāvasarastathā .
     nirvāhakaikakāryatve ṣoḍhāsaṅgatiriṣyate ..
tasya lakṣaṇam . smṛtasyopekṣānarhatvam . tadarthastu smṛtiviṣayatāpannatve sati dveṣaviṣayatānāpannatvam . ityanumitigranthe gadādharabhaṭṭācāryaḥ .. * .. (prakaraṇāntareṇa samāpanaṃ prasaṅgaḥ . yathā prakārāntarito yo'rtho'sakṛduktaḥ samāpyate sa prasaṅgaḥ . yathā . mahābhūtaśarīrisamavāyaḥ puruṣastasmin so'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtavidyāyāṃ punaruktaṃ yato'bhihitaṃ pañca mahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalvevaṃ karma puruṣaścikitsāyāmadhikṛtaḥ .. ityuttaratantre pañcaṣaṣṭitame'dhyāye suśrutenoktam ..) anyoddeśena pravṛttāvanyasyāpi siddhiḥ . yathā --
     dṛṣṭā tu harate pāpaṃ spṛṣṭā tu tridivaṃ nayet .
     prasaṅgenāpi yā gaṅgā mokṣadā hyavagāhitā ..
iti prāyaścittatattvam .. * .. (yathā ca devībhāgavate . 3 . 9 . 42 .
     aspaṣṭamapi tannāma prasaṅgenāpi bhāṣitam .
     dadāti vāñchitānarthān durlabhānapi sarvathā ..
) prasaktiḥ . yathā --
     ānītā bhavatā yadā patiratā sādhvī dharatrīsutā sphurjadrākṣasramāyayā na ca kathaṃ rāmāṅgamaṅgīkṛtam .
     kartuṃ cetasi puṇḍarīkanayanaṃ dūrvādalaśyāmalaṃ tucchaṃ brahmapadaṃ bhavet parabadhūsaṅgaprasaṅgaḥ kutaḥ ..
iti nāṭakam .. * .. prastāvaḥ . yathā --
     tatraiva gaṅgā yamunā ca tatra gīdāvarī tatra sarasvatī ca .
     sarvāṇi tīrthāni vasanti tatra yatrācyutodārakathāprasaṅgaḥ ..
iti paurāṇikāḥ .. * .. maithunam . yathā . prasaṅganityadrutapṛṣṭhayānāditi rugviniścayavacanaṭīkāyāṃ vijayarakṣitaḥ .. (yathā ca devībhāgavate . 1 . 12 . 20 .
     ṛṣayo'pi tayorvīkṣya prasaṅgaṃ ramamāṇayoḥ .
     parivṛttya yayustūrṇaṃ naranārāyaṇāśramam ..
)

prasajyapratiṣedhaḥ, puṃ, (prasajya pravṛttiṃ sampādya pratiṣedho niṣedhaḥ .) niṣedhaviśeṣaḥ . tallakṣaṇaṃ yathā,
     aprādhānyaṃ vidheryatra pratiṣedhe pradhānatā .
     prasajyapratiṣedho'sau kriyayā saha yatra nañ ..
asyodāharaṇam . bhojarājaḥ .
     pauṣe caitre kṛṣṇapakṣe navānnaṃ nācaredbudhaḥ .
     bhavejjanmāntare rogī pitṝṇāṃ nopatiṣṭhate ..
atra rogītinindāśravaṇāt prasajyatā . nopatiṣṭhate iti śraṣaṇāt paryudāsatā . iti malamāsatattvam ..

prasattiḥ, strī, (pra + sad + ktin .) prasannatā . nairmalyam . iti jaṭādharaḥ ..

prasatvarī, strī, (prasatvan + vano raca . 4 . 1 . 7 . iti ṅībrau .) pratipattiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

prasatvā, [n] puṃ, (prasīdatīti . pra + srad + kvanip .) dharmaḥ . prajāpatiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

[Page 3,298c]
prasannaḥ, tri, (prasīdatīti . pra + sad + gatyartheti ktaḥ .) nirmalaḥ . tatparyāyaḥ . acchaḥ 2 . ityamaraḥ . 1 . 10 . 14 .. (yathā, mahābhārate . 4 . 27 . 24 .
     rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ .
     dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ ..
) santuṣṭaḥ . iti medinī . ne, 86 .. (yathā, raghuḥ . 5 . 10 .
     api prasannena maharṣiṇā tvaṃ samyagvinīyānumato gṛhāya ..)

prasannatā, strī, (prasanna + tal .) prasannasya bhāvaḥ . tatparyāyaḥ . prasādaḥ 2 . ityamaraḥ . 1 . 3 . 16 .. (yathā, haṭhayogapradīpikāyām . 2 . 78 .
     vapuḥ kṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale ..)

prasannā, strī, (prasanna + ṭāp .) surā . ityamaraḥ . 2 . 10 . 40 .. madyaviśeṣaḥ . tasya guṇāḥ .
     prasannā gulmavātārśovibandhānāhanāśinī .
     śūlapravāhikāṭopakaphavātārśasāṃ hitā ..
iti rājavallabhaḥ .. prasādaviśiṣṭā . yathā, mārkaṇḍeye . 81 . 43 .
     saiṣā prasannā varadā nṛṇāṃ bhavati muktaye ..

prasannerā, strī, (prasannā nirmalā irā jalamiva . madirā . ityamaraṭīkāyāṃ bharataḥ . 2 . 10 . 40 ..)

prasabhaḥ, puṃ, (pragatā sabhā sabhādhikāro yasmāt .) balātkāraḥ . ityamaraḥ . 2 . 8 . 108 .. (yathā, śrīkaṇṭhacarite . 5 . 42 .
     yasmin vinirmitavati prasabhaṃ prakopādatyugranigrahanavānubhavopadeśam ..)

prasaraḥ, puṃ, (pra + sṛ + bhāvādau yathāyathaṃ ap .) tantuvraṇaviṭapādervisarpaṇam . prakarṣeṇa nikaṭe saraṇaṃ sarpaṇam . tatparyāyaḥ . visarpaḥ 2 . ityamarabharatau . 3 . 2 . 23 .. (yathā, raghuḥ . 16 . 20 .
     tiraskriyante kṛmitantujālairvicchinnadhūmaprasarā gavākṣāḥ ..) praṇayaḥ . vegaḥ . iti medinī . re, 182 .. (yathā, kalāvilāse . 1 . 21 .
     iti vinayanamraśirasā tena ghaco yuktamuktamavadhārya .
     tamuvāca mūladevaḥ prītiprasaraiḥ prasāritauṣṭhāgraḥ ..
) samūhaḥ . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 589 .
     stananūtananakhalekhālambī tava gharmavindusandohaḥ .
     ābhāti paṭṭasūtre praviśanniva mauktikaprasaraḥ ..
prakṛṣṭasañcaraṇam . yathā -- ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ . teṣāmebhirātaṅkaviśeṣaiḥ prakupitānāṃ paryuṣitakiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye sa hi rajobhūyiṣṭho rajaśca pravartakaṃ sarvabhāvānām . yathā mahānudakasañcayo'tivṛddhaḥ setumavadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvatyevaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti . iti suśrute sūtrasthāne 21 adhyāyaḥ ..) yuddham . iti viśvaḥ . nārācaḥ . iti bhūriprayogaḥ ..

prasaraṇaṃ, klī, (pra + sṛ + bhāve lyuṭ .) sainyānāṃ sarvato vyāptiḥ . tatparyāyaḥ . āsāraḥ 2 . ityamaraḥ . 2 . 8 . 96 .. prasaraṇī 3 prasaraṇiḥ 4 prasāraṇī 5 . iti rāmāśramaḥ .. sainyānāṃ tṛṇakāṣṭhādihetave itastato gamanam . iti hemacandraḥ . 3 . 455 .. (gamanamātram . yathā, mṛcchakaṭike . 3 aṅke .
     mārjāraḥ kramaṇe mṛgaḥ prasaraṇe śyeno gṛhāluñcane suptāsuptamanuṣyavīryatulane śvā sarpaṇe pannagaḥ .. abhyutthānādikam . yathā, bhāgavate . 5 . 1 . 29 .
     varhiṣyatyāścānudinamedhamānapramodaprasaraṇayauṣiṇyavrīḍāpramuṣitahāsāvalokarucirakṣvelyādibhiriti ..)

prasaraṇī, strī, (pra + sṛ + artisṛghrityaniḥ . iti aniḥ . kṛdikāditi vā ṅīṣ .) prasaraṇam . ityamaraṭīkāyāṃ bharataḥ . 2 . 8 . 96 ..

prasarpaṇaṃ, klī, (pra + sṛp + lyuṭ .) gamanam . prasa raṇam . prapūrbasṛpadhātorbhāve'naṭpratyayaḥ .. (yathā, mahābhārate . 3 . 129 . 6 .
     prasarpaṇaṃ mahīpāla ! raupyāyāmamitaujasaḥ .. gatisādhane, tri . yathā, ṛgvede . 10 . 60 . 7 .
     ida tava prasarpaṇaṃ subandhavehi nirihi .. vartamānedaṃ tava śarīraṃ tava prasarpaṇaṃ prakarṣeṇa sarpaṇasādhanam .. iti tadbhāṣye sāyanaḥ ..)

prasavaḥ, puṃ, (pra + sū + ṛdorap . 3 . 3 . 57 . ityap .) garbhamocanam . tatparyāyaḥ . prasūtiḥ 2 . ityamaraḥ . 3 . 2 . 10 .. (yathā, raghuḥ . 3 . 12 .
     patiḥ pratītaḥ prasavonmukhīṃ priyāṃ dadarśa kāle divamabhritāmiva .. garbhagrahaṇam . yathā, manuḥ . 9 . 70 .
     yathāvidhyabhigamyaināṃ śuklavastrāṃ śucivratām .
     mitho bhajetāprasavāt sakṛtsakṛdṛtāvṛtau ..
) utpādaḥ . (janma . yathā, raghuḥ . 1 . 22 .
     jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ .
     guṇāguṇānubandhitvāttasya saprasavā iva ..
saha prasavo janma yeṣāṃ te saprasavāḥ sodarā iva . iti taṭṭīkāyāṃ mallināthaḥ ..) apatyam . (yathā, raghuḥ . 8 . 30 .
     ṛṣidevagaṇasvadhābhujāṃ śrutayāgaprasavaiḥ sa pārthivaḥ .
     anṛnatvamupeyiyān babhau paridhermukta ivoṣṇadīdhitiḥ ..
) phalam . kusumam . iti medinī . ve, 42 .. (yathā, raghuḥ . 4 . 23 .
     prasavaiḥ saptaparṇānāṃ madagandhibhirāhatāḥ .
     asūyayeva tannāgāḥ saptadhaiva prasusruvuḥ ..
ājñā . yathā, vājasaneyasaṃhitāyām . 10 . 21 . marutāṃ prasavena jaya . he dhurya marutāṃ devānāṃ prasavenājñayā tvaṃ jaya śatrūniti śeṣaḥ .. iti tadbhāṣye mahīdharaḥ ..) prasavasya māsaniyamo yathā --
     navame daśame māsi nārī garbhaṃ prasūyate .
     ekādaśe dvādaśe vā tato'nyatra vikārataḥ ..
iti bhāvaprakāśaḥ .. * .. prasūtikārakauṣadhādi yathā --
     pītantu kāñjikaṃ rudra ! kvathitaṃ śarapuṅkhayā .
     hiṅgusaindhavasaṃyuktaṃ śīghraṃ strīṇāṃ prasūtikṛt ..
     mātuluṅgasya vai mūlaṃ kaṭibaddhaṃ prasūtikṛt .
     apāmārgasya vai mūlaṃ yonisthañca prasūtikṛt ..
     apāmārgasya vai mūle garbhavatyāstu nāmataḥ .
     utpāṭyamāne sakale puttraḥ syādanyathā sutā ..
     apāmārgasya vai mūle nārīṇāṃ śirasi sthite .
     garbhaśūlaṃ vinaśyeta nātra kāryā vicāraṇā ..
iti gāruḍe 196 adhyāyaḥ .. * .. api ca .
     pāṭhālāṅgalisiṃhāsyamayūrakajaṭaiḥ pṛthak .
     nābhivastibhagālepāt sukhaṃ nārī prasūyate ..
     pāṭhāyāstu śiphā yonau yā nārī saṃpradhārayet .
     uṣaḥ prasavakāle tu sā sukhena prasūyate ..
     tuṣāmbuparipiṣṭena mūlena parilepayet .
     lāṅgalyāścaraṇau sūte kṣiprametena garbhiṇī ..
     mātuluṅgasya mūlāni madhukaṃ madhusaṃyutam .
     ghṛtena saha pātavyaṃ sukhaṃ nārī prasūyate ..
iti cakrapāṇidattaḥ .. * .. sukhaprasavamantro yathā --
     asti godāvarītīre janbhalā nāma rākṣasī .
     tasyāḥ smaraṇamātreṇa viśalyā garbhiṇī bhavet ..
sukhaprasavacakraṃ yathā --
     pañcarekhāḥ samullikhya tiryagūrdhvakrameṇa hi .
     padāni ṣaḍdaśāpādya tvekamādye munau trayam ..
     navame sapta dadyāttu bāṇaṃ pañcadaśe tathā .
     dvitīye'ṣṭāvaṣṭame ṣaṭdiśi dvau ṣoḍaśe śrutiḥ ..
     ekādinā samaṃ jñeyamicchāṅkārdhaṃ trikoṇake .
     tadā dvātriṃśadādiḥ syāccatuṣkoṣṭheṣu sarvataḥ ..
     darśanāddhāraṇāttāsāṃ śumaṃ syādeṣu karmasu .
     dvātriṃśat prasave nāryāścatustriṃśadgame nṛṇām ..
     bhūtāviṣṭeṣu pañcāśanmṛtāpatyāsu vai śatam .
     dvāsaptatistu bandhyāyāṃ catuḥṣaṣṭī raṇādhvani ..
     viṣe viṃśo dhānyakīṭeṣvadhāviṃśatireva ca .
     caturaṣṭau ca bālānāṃ rodane parikīrtitāḥ ..
iti jyotistattvam .. * .. tasya vaikṛtaṃ yathā -- garga uvāca .
     akālaprasavā nāryaḥ kālātītaprajāstathā .
     vikṛtaprasavāścaiva yugmaprasavanāstathā ..
     amānuṣā avaṇḍāśca na jātavyañjanāstathā .
     hīnāṅgā adhikāṅgāśca jāyante yadi vā striyaḥ ..
     paśavaḥ pakṣiṇaścaiva tathaiva ca sarīsṛpāḥ .
     vināśaṃ tasya deśasya kulasya ca vinirdiśet ..
     nirvāsayettāṃ nṛpatiḥ svarāṣṭrāt striyañca pūjyāśca tato dvijendrāḥ .
     kimicchakairbrāhmaṇatarpaṇañca loke tataḥ śāntimupaiti pāpam ..
iti mātsye adbhutaśāntistrīprasavavikṛto nāma 209 adhyāyaḥ .. * .. prasavādbhutatvaṃ yathā --
     eko vṛṣastrayo gāvaḥ saptāśvā navadantinaḥ .
     siṃhaprasūtikāścaiva kathitāḥ svāmighātakāḥ ..
tisra iti vaktavye chāndasatvāt traya ityuktam . siṃhaprasūtāśca striyo bodhyāḥ .
     bhānau siṃhagate caiva yasya gauḥ saṃprasūyate .
     maraṇaṃ tasya nirdiṣṭaṃ ṣaḍbhirmāsairna saṃśayaḥ .. * ..
     atra śāntiṃ pravakṣyāmi yena sampadyate śubham .
     prasūtāṃ tatkṣaṇādeva tāṃ gāṃ viprāya dāpayet ..
     tato homaṃ prakurvīta ghṛtāktai rājasarṣapaiḥ .
     āhutīnāṃ ghṛtāktānāmayutaṃ juhuyāttataḥ ..
vyāhṛtibhiścāyaṃ homaḥ .
     sopavāsaḥ prayatnena dadyādviprāya dakṣiṇām .. api ca .
     siṃharāśau gate sūrye goprasūtiryadā bhavet .
     pauṣe ca mahiṣī sūte divaivāśvatarī tathā ..
     tadāniṣṭambhavet kiñcit tacchāntyai śāntikañcaret .
     asya vāmetisūktena tadviṣṇoritimantrataḥ ..
     juhuyācca tilājyena śatamaṣṭottarādhikam .
     mṛtyuñjayavidhānena juhuyācca tathāyutam .
     śrīsūktena tataḥ snāyāt śāntisūktena vā punaḥ ..
ityadbhutasāgare nāradaḥ ..

prasavakaḥ, puṃ, (prasavena puṣpādinā kāyati śobhate iti . kai + kaḥ .) piyālavṛkṣaḥ . iti śabdamālā .. (vivṛtiviśeṣo'sya piyālaśabde jñātavyaḥ ..)

prasavabandhanaṃ, klī, (prasavānāṃ puṣpaphalānāṃ bandhanaṃ yatra .) vṛntam . ityamaraḥ . 2 . 4 . 15 ..

prasavasthalī, strī, (prasavasya sthalīva .) mātā . yathā, mahānāṭake .
     iyamiyaṃ mayadānavanandinī tridaśanāthajitaḥ prasavasthalī ..

prasavitā, [ṛ] puṃ, (prasūte janayatīti . pra + sū + tṛc .) pitā . iti śabdaratnāvalī .. (anujñākartari, tri . yathā, ṛgvede . 7 . 63 . 2 .
     udveti prasavitā janānāṃ mahān keturarṇavaḥ sūryasya . janānāṃ sarveṣāṃ prasavitā sarveṣu karmasu anujñātā .. iti tadbhāṣye sāyanaḥ ..)

prasavitrī, strī, (prasūte iti . pra + sū + tṛc + ṅīp .) janayitrau . (yathā, mahābhārate . 12 . 263 . 8 ..
     sāvitrī prasavitrī ca bahirvāk manasī tataḥ ..) mātā . prapūrbakasūdhātoḥ kartari tṛṇ īp ca ..

prasavyaṃ, tri, (pragataṃ savyāditi .) pratikūlam . ityamaraḥ . 3 . 1 . 84 .. (pradakṣiṇam . yathā, rāmāyaṇe . 2 . 73 . 20 .
     prasavyañcāpi tañcakrurṛ tvijo'gnicitaṃ nṛpam .. pra + sū + karmaṇi yat . prasavanīye ca ..)

prasahaḥ, puṃ, (prasahatīti . pra + sah + ac .) balātkāreṇa bhakṣakapakṣī . sa ca kuraraśyenādiḥ . yathā --
     prasahya bhakṣayantyete prasahāstena kīrtitāḥ .. asya māṃsaguṇāḥ .
     gurūṣṇamadhurāḥ snigdhā vātaghnāḥ śukravardhanāḥ . iti rājavallabhaḥ . api ca bhāvaprakāśe .
     kāko gṛdhra ulūkaśca cillaśca śaśaghātakaḥ .
     cāṣo bhāsaśca kurara ityādyāḥ prasahāḥ smṛtāḥ ..
     śaśaghātakaḥ vāja iti loke .
     prasahāḥ kīrtitā ete prasahya chidya bhakṣaṇāt .
     prasahāḥ khalu vīryoṣṇāstanmāṃsaṃ bhakṣayanti ye ..
     te śoṣabhasmakonmādaiḥ śukrakṣīṇā bhavanti hi ..


prasahanaḥ, puṃ, (pragataṃ sahanaṃ sahyaguṇo yasmāt .) hiṃsrapaśuḥ . yathā --
     śādrdūlasiṃhaśarabharkṣatarakṣumukhyā ye'nyān prasahya vinihatya nivartayante .
     te kīrtitāḥ prasahanāḥ palalaṃ tadīyamarśaḥpramehajaṭharāmayajāḍyahāri ..
iti rājanirghaṇṭaḥ .. āliṅgane, klī . yathā --
     parasparaprasahanacumbanādikāḥ śucau sukhe bahulavidhā bhidā matāḥ .. iti kāvyaprakāśaṭīkādhṛtakāvyakaumudī .. (pra + sah + bhāve lyuṭ .) sahane, klī . tadvati, tri ..

prasahā, strī, (pra + sah + ac . ṭāp .) bṛhatikā . iti ratnamālā .. (guṇādayo'syā bṛhatīśabde jñātavyāḥ ..)

prasahya, vya, (prakarṣeṇa soḍhvā iti . pra + sah + ktvāco lyap .) haṭhārthakam . balātkārārtham . ityamaraḥ . 3 . 4 . 10 .. (yathā, māghe . 1 . 27 .
     prasahya tejobhirasaṅkhyatāṅgatairadastvayā nunnamanuttamaṃ tamaḥ .. prasoḍhuṃ śakya iti . pra + sah + yat . prakarṣeṇa soḍhuṃ śakye, tri . yathā, raghuḥ . 14 . 62 .
     mamaiva janmāntarapātakānāṃ vipākavisphūrjathuraprasahyaḥ ..)

prasahyacauraḥ, puṃ, (prasahya balātkāreṇa cauraḥ .) haṭhāt cauryakārī . ḍākāita iti luṭerā iti ca bhāṣā .. tatparyāyaḥ . vandīkāraḥ 2 mācalaḥ 3 cillābhaḥ 4 . iti trikāṇḍaśeṣaḥ ..

prasātikā, strī, (so nāśe + bhāve ktin . pragatā sātirnāśo yasyāḥ . kap .) aṇuvrīhiḥ . sūkṣmadhānyam . iti ratnamālā .. (yathā, mārkaṇḍeye . 32 . 9 .
     śyāmākarājaśyāmākau tadvaccaiva prasātikāḥ .
     nīvārāḥ pauṣkalāścaiva dhānyānāṃ pitṛtṛptaye ..
)

prasādaḥ, puṃ, (pra + sad + ghañ .) prasannatā . nairmalyam . ityamaraḥ . 1 . 3 . 16 .. (yathā, prabodhacandrodaye prastāvanāyām .
     kalpāntavātasaṃkṣobhalaṅghitāśeṣabhūbhṛtaḥ .
     sthairyaprasādamaryādāstā eva hi mahodagheḥ ..
) anugrahaḥ . (yathā, raghuḥ . 2 . 68 .
     tasyāḥ prasannendumukhaḥ prasādaṃ gururnṛpāṇāṃ gurave nivedya .
     praharṣacihnānumitaṃ priyāyai śaśaṃsa vācā punaruktayeva ..
) kāvyaprāṇaḥ . svāsthyam . prasaktiḥ . iti medinī . de, 35 .. vaidarbhīrītiyuktakāvyaguṇaḥ . tasya lakṣaṇam . grāmyaśabdabhinnavyaktārthapadavattvam . yathā --
     ojaḥprasādamādhuryaguṇatritayabhedataḥ .
     gauḍavaidarbhapāñcālā rītayaḥ parikīrtitāḥ .
     vyaktārthapadamagrāmyaṃ prasādaḥ parikīrtitaḥ ..
iti kāvyacandrikā .. * .. (tathā ca sāhityadarpaṇe 8 paricchede .
     cittaṃ vyāpnoti yaḥ kṣipraṃ śuṣkendhanamivānalaḥ .
     sa prasādaḥ samasteṣu raseṣu racanāsu ca ..
) devaniveditadravyaṃ gurūṇāṃ bhuktāvaśeṣaśca . yathā,
     āsīdvaṃśadhvajo rājā prajāpālanatatparaḥ .
     prasādaṃ satyadevasya tyaktvā duḥkhamavāpa saḥ ..
iti skānde revākhaṇḍe satyanārāyaṇavratakathā ..

prasādanaṃ, klī, (prasādayatīti . pra + sad + ṇic + lyuḥ .) annam . iti trikāṇḍaśeṣaḥ .. (pra + sad + ṇic + lyuṭ .) prasannatākārakam . yathā, balavarṇaprasādanamiti rājavallabhaḥ .. (yathā ca mahābhārate . 4 . 69 . 22 .
     prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye ..)

prasādanā, strī, (pra + sad + ṇic + yuc + ṭāp .) sevā . paricaryā . iti hemacandraḥ . 3 . 160 ..

prasādhanaṃ, klī, (prasādhyate'neneti . pra + sādh + lyuṭ .) veśaḥ . ityamaraḥ . 2 . 6 . 99 .. (yathā, manuḥ . 2 . 211 .
     abhyañjanaṃ sthāpanañca gātrotsādanameva ca .
     gurupatnyā na kāryāṇi keśānāñca prasādhanam ..
) kaṅkatikā . iti bharatadhṛtāmaramālā .. prakṛṣṭaniṣpattiśca .. (pra + sādh + ṇic + lyuḥ . prasā dhayitari, tri . yathā, ṛgvede . 10 . 57 . 2 .
     yo yajñasya prasādhanastaṃturdeveṣvātataḥ ..)

prasādhanī, strī, (prasādhyate'nayeti . pra + sādh + lyuṭ . ṅīp .) siddhiḥ . iti medinī . ne, 195 .. kaṅkatikā . ityamaraḥ . 2 . 6 . 139 .. (yathā, suśrute cikitsitasthāne . 24 .
     keśaprasādhanī keśyā rajojantumalāpahā ..) tadyuktiryathā --
     prasādhanī diṅnavanāgasaptasaṅkhyābhiruktāṅgulibhiḥ krameṇa .
     caturvidhānāṃ pṛthivīpatīnāṃ sampattisaubhāgyayaśaḥsamṛddhidā ..
kāṣṭhajā dhātujā caiva śṛṅgajā ca yathākramam .. jāṅgalānūpasāmānyadeśajānāṃ mahībhujām .. chatradaṇḍavadunneyaḥ kāṣṭhajāyā viniścayaḥ . kanakaṃ rajataṃ tāmraṃ pittalaṃ sīsakaṃ tathā .. lauhaṃ sarvañca sarvārdhamādityādidaśābhuvām . rājñāmevopayujyeta kālakīrtiprasādhanī .. mṛgāṇāṃ mahiṣāṇāñca siṃhajātā prasādhanī . gajadantasamudbhūtā rājñāmevopayujyate .. atrāpi ratnavinyāso jñeyaścāmaradaṇḍavat .. iti yuktikalpataruḥ ..

prasādhikā, strī, (prasādhyati niṣpādayatīti . pra + sādh + ṇvul . ṭāpi ata itvam .) nīvāraḥ . yathā --
     prasādhikā tu nīvārastṛṇāntamiti ca smṛtam .. asyā guṇāḥ .
     nīvāraḥ śītalo grāhī pittaghnaḥ kaphavātakṛt .. iti bhāvaprakāśaḥ .. (prasādhayati alaṅkarortāti . pra + sādh + ṇic + ṇvul .) veśakāriṇī . yathā --
     prasādhikālambitamagrapādamākṣipya kācit dravarāgameva .. iti kumārasambhave saptamaḥ sargaḥ .. (dhānyaviśeṣaḥ yathā . agravrīhiḥ prasādhikā . iti vaidyakaratnamāyām ..)

prasādhitaḥ, tri, (pra + sādhi + ktaḥ . alaṅkṛtaḥ . ityamaraḥ . 2 . 6 . 100 .. prakṛṣṭaniṣpannaḥ niṣpāditaḥ . yathā, sārasaṃgrahe .
     tataḥ prasthamitaṃ kalkaṃ dattvā toyacaturguṇe .
     kṣīre prasādhitaṃ tailaṃ grahaghno balavarṇakṛt ..


prasāraḥ, puṃ, (pra + sṛ + ghañ .) prasaraṇam . iti hemacandraḥ 3 . 499 .. (yathā, suśrute . 1 . 26 . prasārākuñcanānnūnaṃ niḥśalyamiti nirdiśet ..)

prasāraṇaṃ, klī, (pra + sṛ + ṇic + lyuṭ .) pañcavidhakarmāntargatakarmaviśeṣaḥ . sa tu vistārarūpaḥ . yathā, bhāṣāparicchede .
     utkṣepaṇaṃ tato'vakṣepaṇamākuñcanntathā .
     prasāraṇañca gamanaṃ karmāṇyetāni pañca ca ..
(parivardhanam . yathā, kāmandakīyanītisāre . 13 . 35 .
     mitrāmitrahiraṇyānāṃ bhūmīnāñca prasāraṇam ..)

prasāraṇī, strī, (prasāryate iti . pra + sāri + lyuṭ . ṅīp .) latāviśeṣaḥ . gandhabhādāliyā iti bhāṣā .. asya guṇāḥ . vātapittanāśitvam . uṣṇatvam . balaśukrakāritvañca . iti rājavallabhaḥ .. sainyānāṃ sarvato vyāptiḥ . iti prasaraṇaśabdaṭīkāyāṃ bharataḥ ..

prasāriṇī, strī, (prasaratīti . pra + sṛ + ṇiniḥ ṅīp .) lajjālulatā . prasāraṇī . gandhabhādāliyā iti bhāṣā .. tatparyāyaḥ . suprasarā 2 sāriṇī 3 prasarā 4 sarā 5 cāruparṇī 6 rājabalā 7 bhadraparṇī 8 pratānikā 9 prabalā 10 rājaparṇī 11 candraparṇī 12 bhadrabalā 13 candravallī 14 prabhadrā 15 . asyā guṇāḥ . gurutvam . uṣṇatvam . tiktatvam . vātārśaḥśvayathumalaviṣṭambhanāśitvañca . iti rājanirghaṇṭaḥ ..

prasārī, [n] tri, (prasaratīti . pra + sṛ + ṇiniḥ .) prasaraṇaśīlaḥ . tatparyāyaḥ . visṛtvaraḥ 2 visṛmaraḥ 3 visārī 4 . ityamaraḥ . 3 . 1 . 31 .. (yathā, śiśupālavadhe . 17 . 44 .
     prasāriṇī sapadi nabhastale tataḥ samīraṇabhramitaparāgarūṣitā ..)

prasitaṃ, klī, (pra + so + ktaḥ .) pūyam . iti śabdacandrikā .. āsakte, tri . ityamaraḥ . 3 . 1 . 9 .. (yathā, raghau . 8 . 23 .
     iti śatruṣu cendriyeṣu ca pratiṣiddhaprasareṣu jāgratau .
     prasitāvudayāparavargayorubhayīṃ siddhimubhāvavāpatuḥ ..
)

prasitiḥ, strī, (prasinoti badhnātyanayeti . pra + si + karaṇe ktin .) bandhanasādhanarajjunigaḍādiḥ . ityamaraḥ . 3 . 2 . 14 .. (jvālā . yathā, ṛgvede . 2 . 25 . 3 .
     agneriva prasitirnāha vartave .
     prasīyate badhyate'nayeti . prasitirjvālā . iti tadbhāṣye sāyanaḥ .. * .. bhāve ktin . prabandhanam . yathā, ṛgvede . 6 . 6 . 5 .
     śūrasyeva prasitiḥ kṣātiragneḥ ..)

prasiddhaḥ, tri, (prasidhyatīti . pra + sidh + gatyartheti ktaḥ .) bhūṣitaḥ . khyātaḥ . iti medinī . dhe, 34 .. (yathā, pañcadaśyām . 4 . 57 .
     kāmyādidoṣadṛṣṭyādyāḥ kāmādityāgahetavaḥ .
     prasiddhā mokṣaśāstreṣu tānanviṣya sukhī bhava ..
)

prasiddhiḥ, strī, (pra + sidh + ktin .) ṭaṅkāraḥ . khyātiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kāmandakīyanītisāre . 2 . 6 .
     vidyāścatasra evaitā iti no gurudarśanam .
     pṛthak pṛthak prasiddhyarthaṃ yāsu loko vyavasthitaḥ ..
) bhūṣā . iti prasiddhaśabdārthadarśanāt ..

prasūḥ, strī, (prasūte iti . pra + sū + satsūdviṣeti . 3 . 2 . 61 . iti kvip .) mātā . ityamaraḥ . 2 . 6 . 29 .. (yathā, brahmavaivarte . 2 . 1 . 128 .
     pitṝṇāṃ mānasī kanyā menakā sāmbikāprasūḥ ..) ghoṭakī . ityamaraḥ . 3 . 3 . 228 .. kadalī . vīrut . iti medinī . se, 4 .. (prasavakartī . yathā, suśrute uttaratantre 38 adhyāye .
     prasraṃsinī spandate tu kṣobhitā duḥprasūśca yā ..)

prasūkā, strī, (prasūreva . prasū + svārthe kan .) vājinī . iti rājanirghaṇṭaḥ ..

[Page 3,301b]
prasūtaṃ, klī, (prasūyate iti . pra + sū + kta .) kusumam . iti medinī . te, 124 ..

prasūtaḥ, tri, (pra + sū + ktaḥ .) sañjātaḥ . (yathā, raghuḥ . 1 . 12 .
     tadanvaye śuddhimati prasūtaḥ śuddhimattaraḥ .
     dvilīpa iti rājendurinduḥ kṣīranidhāviva ..
) sūtaḥ . iti medinī . te, 124 ..

prasūtā, strī, (prasūte sma iti . pra + sū + kartari ktaḥ .) jātasantānā . tatparyāyaḥ . jātāpatyā 2 prajātā 3 prasūtikā 4 . ityamaraḥ . 2 . 6 . 16 .. (yathā, suśrute cikitsitasthāne . 31 .
     akāle ca prasūtā strī snehapānaṃ vivarjayet .. yathā ca harivaṃśe . 84 . 101 .
     śrūyante hi striyo bahvyo vyabhicāravyatikramaiḥ .
     prasūtā devasaṅkāśān puttrānamitavikramān ..
)

prasūtiḥ, strī, (prasūyate iti . pra + sū + ktin .) prasavaḥ . ityamaraḥ . 3 . 2 . 10 .. (yathā --
     kṛṣṇā vacā cāpi jalena piṣṭā sairaṇḍatailā khalu nābhilepāt .
     sukhaṃ prasūtiṃ kurute'ṅganānāṃ nipīḍitānāṃ bahubhiḥ pramādaiḥ ..
iti bhāvaprakāśasya madhyakhaṇḍa caturthe bhāge .. pra + sū + bhāve ktin .) udbhavaḥ . (yathā, śakuntalāyām 4 aṅke .
     ādye vaḥ kusumaprasūtisamaye yasyā bhavatyutsavaḥ seyaṃ yāti śakuntalā patigṛhaṃ sarvairanujñāyatām ..) tanayaḥ . duhitā . iti medinī . te, 129 .. (santatiḥ . yathā, raghuḥ . 5 . 7 .
     kaccinmṛgīṇāmanaghā prasūtiḥ .. kāraṇam . yathā, raghuḥ . 2 . 63 .
     na kevalānāṃ payasāṃ prasūtimavehi māṃ kāmaduṣāṃ prasannām .. utpattisthānam . yathā, mahābhārate . 1 . 233 . 14 .
     tvaṃ sarvasya bhuvanasya prasūtistvamevāgne ! bhavasi pratiṣṭhā .. dakṣapatnī . sā tu satījananī . yathā, brahmavaivarte . 2 . 1 . 128 .
     devahūtiḥ kardamasya prasūtidakṣakāminī ..)

prasūtikā, strī, (prasūtaḥ sūto'syā astīti . ṭhan .) prasūtā . ityamaraḥ . 2 . 6 . 16 ..

prasūtijaṃ, klī, (prasūterudbhavamārabhyetyarthaḥ jāyate iti . jan + ḍaḥ .) duḥkham . ityamaraḥ . 1 . 9 . 3 ..

prasūnaṃ, klī, (prasūyate smeti . pra + sū + ktaḥ . odittvāt niṣṭhātasya naḥ .) puṣpam . (yathā, raghuḥ . 2 . 10 .
     avākiran bālalatāḥ prasūnairācāralājairiva paurakanyāḥ ..) phalam . ityamaraḥ . 3 . 4 . 17 .. jāte, tri . iti medinī . ne, 87 ..

[Page 3,301c]
prasūneṣuḥ, puṃ, (prasūnaṃ puṣpaṃ iṣurvāṇo yasya .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ ..

prasṛtaṃ, klī, (pra + sṛ + ktaḥ .) paladbayam . iti śabdamālā .. (yathā, suśrute cikitsitasthāne . 6 .
     kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātaranuseveta śītodakānupānam ..
     palābhyāṃ prasṛtirjñeyā prasṛtañca nigadyate .. iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..)

prasṛtaḥ, puṃ, (pra + sṛ + ktaḥ .) nikubjapāṇiḥ . ardhāñjaliḥ . ityamaraḥ . 2 . 6 . 85 .. (yathā, śatapathabrāhmaṇe . 4 . 5 . 10 . 7 .
     yadyanulabheran prasṛtamātraṃ vāñjalimātraṃ vā ..)

prasṛtaḥ, tri, (pra + sṛ + ktaḥ .) pravṛddhaḥ . prasāritaḥ . ityamaraḥ . 3 . 1 . 88 .. (yathā, devībhāgavate . 1 . 14 . 5 .
     na śaśāka niyantuñca sa vyāsaḥ prasṛtaṃ manaḥ ..) vinītaḥ . vegitaḥ . iti medinī . te, 123 .. gataḥ . iti trikāṇḍaśeṣaḥ .. niyuktaḥ . iti halāyudhaḥ . 2 . 360 ..

prasṛtā, strī, (pra + sṛ + ktaḥ . ṭāp .) jaṅghā . iti medinī . te, 123 .. (vivaraṇamasyā jaṅghāśabde jñātavyam ..)

prasṛtiḥ, strī, (pra + sṛ + ktin .) prasṛtaḥ . ākuñcitapāṇiḥ . iti rāyamukuṭaḥ rājanirghaṇṭaśca .. (yathā, yājñavalkye . 2 . 112 .
     devānugrān samabhyarcya tatsnānodakamāharet .
     saṃśrāvya pāyayettasmājjalātsa prasṛtitrayam ..
santatiḥ . yathā, mahābhārate . 5 . 101 . 3 .
     vardhitāni prasṛtyā vai vinatākulakartṛbhiḥ .. prasūtyā iti vā pāṭhaḥ .. paladbayam . tadyathā,
     palābhyāṃ prasṛtirjñeyā -- .. iti pūrbakhaṇḍe prathame'dhyāye śārṅgadhareṇoktam ..)

prasekaḥ, puṃ, (prasecanamiti . pra + sic + ghañ .) secanam . cyutiḥ . iti medinī . ke, 111 .. (yathā, ṛtusaṃhāre . 3 . 6 .
     mattadbirephaparipītamadhuprasekaścittaṃ vidārayati kasya na kovidāraḥ .. rāgaviśeṣaḥ . yathā, suśrute . 1 . 46 .
     śvāsakāsapratiśyāyaprasekārocakajvarān .
     hanti mūlakayūṣastu kaphamedogalāmayān ..
)

prasedikā, strī, kṣudrārāmaḥ . iti hemacandraḥ . 4 . 179 .. (prasīdikā iti kvacitpāṭhaḥ ..)

prasedivān, [s] tri, prasannaḥ . prapūrbasadadhātoḥ kartari kvasupratyayaniṣpannaḥ ..

prasevaḥ, puṃ, (prasīvyate smeti . pra + siva + akartari ceti . 3 . 3 . 19 . iti ghañ .) vīṇāṅgam . syūtaḥ . iti medinī . ve, 43 ..

prasevakaḥ, puṃ, (pra + siva + ṇvul . yadvā, praseva eva . svārthe kan .) vīṇāprāntavakrakāṣṭham . daṇḍādhaḥ śabdagāmbhīryārthaṃ dārumayaṃ bhāṇḍaṃ yaccarmaṇā ācchādya dīyate saḥ . ityanye . vīṇāsthitālāvūphalam . ityapare . iti bharataḥ .. tatparyāyaḥ . kakubhaḥ 2 . ityamaraḥ . 1 . 7 . 7 .. sūtraracitabhāṇḍam . dhokaḍā iti khyātaḥ . tatparyāyaḥ . syūnaḥ 2 syonaḥ 3 dhautakaṭaḥ 4 syotaḥ 5 syūtaḥ 6 . iti bharataḥ .. (yathā, suśrute . 1 . 9 . dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyām ..) prakṛṣṭatantusantānakartā ca ..

praskaṇvaḥ, puṃ, (pragataṃ kaṇvaṃ pāpaṃ yasmāditi . praskaṇvahariścandrāvṛṣī . 6 . 1 . 153 . iti suṭ .) ṛṣiviśeṣaḥ . sa ca vaidikasandhyāntargatasūryopasthānamantrasya ṛṣiḥ . (yathā, ṛgvede . 1 . 44 . 6 .
     praskaṇvasya pratirannāyurjīvase namasyā daivyaṃ janam ..)

praskandanaṃ, klī, (pra + skanda + lyuṭ .) virekaḥ . iti ratnamālā .. (yathā, mahābhārate . 1 . 84 . 26 .
     agnipraskandanaparastvañcāpyevaṃ bhaviṣyasi ..)

praskannaḥ, tri, (prakarṣeṇa skannaḥ .) patite, tri . iti hemacandraḥ ..

prastaraḥ, puṃ, (prastṛṇāti ācchādayati yaḥ . (pra + stṝ + pacādyac .) śilā . pātara iti bhāṣā . tatparyāyaḥ . grāvā 2 pāṣāṇaḥ 3 upalaḥ 4 aśmā 5 dṛśat 6 dṛṣat 7 pārārukaḥ 8 pāraṭīṭaḥ 9 mṛnmaruḥ 10 kācakaḥ 11 śilā 12 .. pallavādiracitaśayyā . yathā --
     pallavādyairviracite śayanīye tu saṃstaraḥ .
     prastaraḥ prastiraśceti prastāro'pi ca kutracit ..
iti śabdaratnāvalī .. (yathā, manuḥ . 2 . 204 .
     go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca .
     āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca ..
) maṇiḥ . iti medinī . re, 181 ..

prastariṇī, strī, (prastarastadākāro'styasyā iti . prastara + iniḥ . ṅīp .) golomikā . iti rājanirghaṇṭaḥ .. (viṣayo'syā golomikāśabde jñeyaḥ ..)

prastāraḥ, puṃ, (pra + stṝ + ghañ .) tṛṇavanam . tatparyāyaḥ . tṛṇāṭavī 2 ṛṣaḥ 3 . iti hemacandraḥ . 4 . 177 .. pallavādiviracitaśayanīyam . iti śabdaratnāvalī .. śayyā . iti hārāvalī .. chandaḥprabhṛtīnāṃ prabhedajñāpakasaṅketaviśeṣaḥ . yathā --
     pāde sarvagurāvādyāt laghu nyasya guroradhaḥ .
     yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim ..
     ūne dadyādgurūneva yāvat sarvalaghurbhavet .
     prastāro'yaṃ samākhyātaśchandovicitivedibhiḥ ..
iti vṛttaratnāvalī .. * .. api ca . ahapatthāra . paḍhama guru heṭṭa ṭhāṇe lahuā pariṭhavau appabuddhī e . sarisā sarisā pantī uvvariā gurulahū dehu .. asya ṭākā . etadbhedajñānaṃ prastārajñānādhīnamiti prastāra darśayati . prathamaṃ guroradhaḥsthāne laghukaṃ sthāpaya ātmabuddhyā sadṛśī sadṛśī paṃktirudvṛttau gurulaghū dehi sadṛśī paṃktirdakṣiṇe kāryā vāme gurulaghubhiḥ pūraṇaṃ kāryaṃ idantu mātrāprastāraviṣayaṃ tatrāpi gurorlikhanayogyatve gururlekhyaḥ aparatra laghurdeyaḥ . varṇaprastāre tu guruṇaiva pūraṇaṃ kāryaṃ tatrāyaṃ prakāraḥ ādau gururlekhyaḥ tatra prathamaṃ guroradhaḥsthāne laghurlekhyaḥ taddakṣiṇe coparisthitapaṃkteḥ sadṛśī kāryā vāme ca gurulaghubhiḥ pūraṇaṃ kāryaṃ vāme caika ekalaghuḥ patati varṇaprastāre tu vāme laghusparśo nāsti yathā trikalaprastāre . 66 . prathamaguroradho laghurvāmataśca kalārdhapūraṇaṃ guruṇaiva kāryaṃ dakṣiṇe ca paṃktyabhāvaḥ tato guroradho laghurlekhyaḥ dakṣiṇe ca laghoradho laghurlekhyaḥ vāme ca kalāpūraṇaṃ ekena laghunā kāryaṃ evaṃ catuṣkalā-66 dāvapi bodhyaṃ yathā akṣaracchandasi 66 evamanyatrāpi bodhyam .. atha sakalaprastārasaṃkhyā . davvīsā sattasaātaiṃ sattāvaha sahajjāi vāālisaha lakkhaṃ terahakoḍī samaggāiṃ . asya ṭīkā . atra caikākṣaramārabhya ṣaḍviṃśatyavadhivarṇavṛttānāṃ prastāre kiyatī saṃkhyetyata āha . 134, 217, 726 ṣaḍviṃśatiḥ sapta tāni tathā saptadaśasahasrāṇi dvicatvāṃśallakṣāstrayodaśakoṭyaḥ samagrāṇi aṅkasya vāmā gatirityaṅkāḥ sthāpyāḥ . iti piṅgalaḥ śīghrabodhabhūṣaṇaśca ..

prastāryarma, [n] klī, netrarogabhedaḥ . tasya lakṣaṇam .
     prastāryarma tanustīrṇaṃ śyāvaṃ raktanibhaṃ site .. iti mādhavakaraḥ .. api ca .
     samantādbistṛtaḥ śyāvo rakto vā māṃsasañcayaḥ .
     sannipātena doṣāṇāṃ prastāryarma taducyate ..
iti rakṣitadhṛtanimiḥ .. tasyauṣadham .
     katakasya phalaṃ śaṅkhaṃ tryūṣaṇaṃ saindhavānvitam .
     pheno rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā ..
     kukkaṭāṇḍakapālāni vartireṣā vyapohati .
     timiraṃ paṭalaṃ kācamarmaśukraṃ tathava ca ..
     kaṇḍūkledāvūdaṃ hanti malamāśu sukhāvatī ..
iti cakrapāṇidattaḥ ..

prastāvaḥ, puṃ, (pra + stu + pre drustusruvaḥ . 3 . 3 . 27 . iti ghañ .) avasaraḥ . ityamaraḥ . 3 . 2 . 24 .. prasaṅgastutiḥ . iti bharataḥ .. prasaṅgaḥ . iti bhānudīkṣitaḥ .. (yathā, mṛcchakaṭike . 9 aṅke . prastāvenādhikaraṇikastvāṃ draṣṭumicchatīti ..) prakaraṇam . yathā --
     prastāvadeśakālādervaiśiṣṭāt pratibhājuṣām .. ityasyārthe kāvyaprakāśaḥ ..

prastāvanā, strī, (prastāvayati vijñāpayati kāryādikamiti . pra + stu + ṇic + yuc . ṭāp .) ārambhaḥ . iti jaṭādharaḥ .. sūtradhāreṇa saha naṭīvidūṣakādīnāṃ parasparavicitrabhāṣaṇam tasyā lakṣaṇam . yathā --
     naṭī vidūṣako vāpi pāripārśvika eva vā .
     sūtradhāreṇa sahitāḥ saṃlāpaṃ yatra kurvate ..
     citrairvākyaiḥ svakāryotthaiḥ prastutākṣepibhirmithaḥ .
     āmukhaṃ tattu vijñeyaṃ nāmnā prastāvanāpi sā ..
iti sāhityadarpaṇam ..

prastiraḥ, puṃ, (prastaraḥ . nipātanāt itvam .) pallavādiracitaśayyā . iti śabdaratnāvalī ..

prastītaḥ, tri, (pra + styai + ktaḥ . prastyo'nyatarasyām . 8 . 2 . 54 . iti niṣṭhātasya mo vā .) saṃhataḥ . dhvanitaḥ . prapūrbastyaidhātoḥ karmaṇi ktapratyayaḥ . iti mugdhabodhavyākaraṇam ..

prastītaḥ, tri, (pra + styai + ktaḥ . prastyo'nyatarasyām . 8 . 2 . 54 . iti niṣṭhātasya mo vā .) saṃhataḥ . dhvanitaḥ . prapūrbastyaidhātoḥ karmaṇi ktapratyayaḥ . iti mugdhabodhavyākaraṇam ..

prastutaḥ, tri, (prastūyate smeti . pra + stu + ktaḥ .) prakaraṇaprāptaḥ . yathā --
     aprastutapraśaṃsā sā yā caiva prastutāśrayā .. iti kāvyaprakāśaḥ .. prākaraṇikaḥ . prāsaṅgikaḥ . ityalaṅkārakaustubhaḥ .. niṣpannaḥ . yathā . prastutavṛttermayaṭ . annaṃ prastutaṃ annamayam . yavāgūḥ prastutā yavāgūmayī . iti kalāpataddhitaḥ .. prakarṣastutiyuktaḥ . prapūrbastudhātoḥ karmaṇi ktaḥ . upasthitaḥ . pratipannaḥ . udyuktaḥ . iti lokavyavahāradarśanāt ..

prastṛtaḥ, tri, (pra + stṛ + ktaḥ .) antaritaḥ . iti trikāṇḍaśeṣaḥ ..

prasthaḥ, puṃ, (prakarṣeṇa tiṣṭhatīti . pra + sthā + ātaścopasarge . 3 . 1 . 136 . iti kaḥ . yadbā, pratiṣṭhate'sminnanena veti ghañarthe kaḥ .) parimāṇaviśeṣaḥ . sa tu catuḥkuḍavarūpaḥ . ityamarabharatau .. āḍhakacaturthāṃśaḥ . iti līlāvatī .. dbiśarāvaparimāṇam . iti vaidyaka paribhāṣā .. (yathā, suśrute śārīrasthāne . 8 . adhyāye .
     balino bahudoṣaśca vayaḥsthasya śarīriṇaḥ .
     paraṃ pramāṇamicchanti prasthaṃ śoṇitamokṣaṇe ..
)

prasthaḥ, puṃ, klī, (pra + sthā + kaḥ .) adreḥ samabhūbhāgaḥ . adrerekadeśaḥ . iti bharataḥ .. tatparyāyaḥ . snuḥ 2 sānuḥ 3 . ityamaraḥ . 2 . 3 . 5 .. (yathā, kumāre . 1 . 54 .
     prasthaṃ himādrermṛgaṇābhigandhi kiñcit kvaṇatkinnaramadhyuvāsa ..) unmitavastu . iti medinī .. vistāraḥ . yathā,
     dīrghe prasthe samānañca na kuryānmandiraṃ budhaḥ .. iti brahmavaivarte janmakhaṇḍe 103 adhyāyaḥ .. prakṛṣṭasthitiviśiṣṭe, tri ..

prasthapuṣpaḥ, puṃ, (prasthamitaṃ puṣpamasya .) maruvaka ityamaraḥ . 2 . 4 . 79 .. (tatparyāyo yathā -- bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     māruto'sau maruvako marunmarurapi smṛtaḥ .
     phaṇī phaṇijjhakaścāpi prasthapuṣpaḥ samīraṇaḥ ..
) svalpapatratulasī . jambīrabhedaḥ . iti kecit .. jambīrasāmānyam . iti kecit . iti taṭṭīkāyāṃ bharataḥ ..

prasthānaṃ, klī, (pra + sthā + lyuṭ .) vijigīṣoḥ prayāṇam . ityamaraḥ . 2 . 8 . 95 .. (yathā, devībhāgavate . 5 . 4 . 12 .
     senābhiyogaṃ prasthānaṃ balasaṃkhyā yathārthataḥ .
     dhīrāṇāñca parijñānaṃ kṛtvā yāntu tvarānvitaḥ ..
) gamanamātram . yathā, padāṅkadūte .
     prasthānante kuliśakalanānniścitaṃ paṇḍitāgryaiḥ ..

prasthānavighnaḥ, puṃ, (prasthānasya vighnaḥ .) gamanavyāghātaḥ . yathā . yaḥ punarvivāhāvasare maṅgalavati vāsare pratiṣṭhamānasya tatprasthānaupayikaṃ karma prāgaṅgīkṛtya tadānīṃ na kariṣyāmīti prasthānavighnamācarati tadāsau dviguṇāṃ bhṛtiṃ dāpyaḥ . iti mitākṣarā ..

prasthāpitaḥ, tri, (pra + sthā + ṇic + ktaḥ .) preṣitaḥ . iti hemacandraḥ .. prakarṣeṇa sthāpitaśca ..

prasthikā, strī, (prasthastadākāro'styasyā iti . prastha + ṭhan .) ambaṣṭhā . iti bhāvaprakāśaḥ ..

prasphuṭaḥ, tri, (prasphuṭati vikaśatīti . pra + sphuṭ + kaḥ .) praphullaḥ . iti śabdaratnāvalī .. (suspaṣṭaḥ . yathā, mārkaṇḍeye . 27 . 21 .
     niṣkṛṣya śāsanaṃ tasmāddadṛśe prasphuṭākṣaram ..)

prasphoṭanaṃ, klī, (prasphoṭyate'neneti . pra + sphuṭ + ṇic + karaṇe lyuṭ .) sūrpam . ityamaraḥ . 2 . 9 . 26 .. (pra + sphuṭ + bhāve lyuṭ .) tāḍanam . vikāśanam . iti medinī . ne, 192 .. pavanam . tuṣādiśodhanam . iti hemacandraḥ . 4 . 83 ..

prasravaṇaṃ, klī, (prasravati jalamasmādasminnitivā . pra + sru + apādāne adhikaraṇe vā lyuṭ .) yatra sthāne srutvā jalaṃ galati tat . iti bharataḥ .. avicchedena sravajjalaṃ yatra sthāne patati yatra nipatya ca bahulībhavati tat . iti svāmyādayaḥ .. girerupari nirjharādiprabhavajalasaṃghātaḥ . ivi sāñjaḥ .. (yathā, harivaṃśe . 9 . 54 . 11 .
     puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ .
     prabhāvañca sarasvatyāḥ plakṣaprasravaṇaṃ balaḥ ..
) ajasraṃ mandavegena sravajjalam . iti kokkaṭaḥ .. tatparyāyaḥ . utsaḥ 2 . ityamaraḥ . 2 . 3 . 5 .. jalaprasrāvaḥ 3 . (yathā, manuḥ . 4 . 203 .
     snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca ..) asya guṇāḥ . prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanañca dīpanakṛt .. iti rājanirghaṇṭaḥ .. (pra + sru + bhāve lyuṭ .) prakarṣeṇa kṣaraṇam ..

prasravaṇaḥ, puṃ, (prasravati jalamasmāditi . pra + sru + apādāne lyuṭ .) mālyavatparvataḥ . iti hemacandraḥ . 4 . 95 .. svedaḥ . iti trikāṇḍaśeṣaḥ ..

prasrāvaḥ, puṃ, (prasrūyate iti . pra + sru + predrustusruvaḥ . 3 . 3 . 27 . iti ghañ .) mūtram . ityamaraḥ . 2 . 6 . 67 .. goprasrāvamāhātmyaṃ yathā, varāhapurāṇe .
     prasrāveṇa tu yaḥ snāyāt rohiṇyāṃ mānavo dvija ! .
     sarvapāpakṛtāndoṣān dahatyāśu na saṃśayaḥ ..
(guṇādayo'sya mūtraśabde jñātavyāḥ ..)

prasvānaḥ, puṃ, uccaiḥśabdaḥ . prapūrbasvanadhātorghañpratyayena niṣpannaḥ ..

prasvedaḥ, puṃ, (pra + svid gharmacyutau + ghañ .) atiśayagharmaḥ . (yathā, mārkaṇḍeye . 124 . 13 .
     narendraputtrāḥ prasvedajalaklinnānanāḥ samam ..) tasyauṣadhaṃ yathā --
     candanaṃ kuṅkumaṃ māṃsī karpūro jātipatrikā .
     jātīkakkolapūgānāṃ lavaṅgasya phalāni ca ..
     agurūśīrakāśmaryaḥ kuṣṭhaṃ tagaranālikā .
     gorocanā priyaṅguśca colaṃ madanakaṃ nakham ..
     saralaḥ saptaparṇaśca lākṣā cāmalakī tathā .
     karvūrakaḥ padmakañca etaistailaṃ prasādhitam ..
     prasvedamaladaurgandhyakaṇḍūkuṣṭhaharaṃ param .
     pumān yuvā syāt śukrāḍhyaḥ strīṇāñcātyantavallabhaḥ ..
     strīśataṃ gacchate rudra ! bandhyāpi labhate sutam ..
iti gāruḍe 198 adhyāyaḥ .. (viṣayo'sya yathā --
     staimityaṃ madhurāsyatā ca jaḍatā nidrā ca tandrā bhṛśaṃ gātrāṇāṃ gurutā'rucirviramatā romodgamaḥ śītatā .
     prasvedaḥ śrutibādhanañca kurute netre ca pāṇḍucchavirviṣṭabdhāmalavṛttikā ca vamanaṃ śleṣmajvare vai viduḥ ..
iti hārīte cikitsitasthāne dbitīye'dhyāye ..)

prahataṃ, tri, (prahanyate smeti . pra + han + tta .) vitatam . kṣuṇṇam . iti śabdaratnāvalī .. prakarṣeṇa hiṃsitam . (yathā, mahābhārate . 8 . 30 . 6 .
     prahatarathanarāśvakuñjaraṃ pratibhayadarśanamulvaṇavraṇam .
     tadahitahatamāvabhau balaṃ pitṛpatirāṣṭramiva prajākṣaye ..
) prakarṣeṇa gatañca .. (vitāḍitam . yathā, bhāgavate . 10 . 72 . 38 .
     itthaṃ tayoḥ prahatayorgadayornṛvīrau kruddhau svamuṣṭibhirayaḥsparśairapiṣṭām .. vāditam . yathā, raghuḥ . 19 . 14 .
     sa svayaṃ prahatapuṣkaraḥ kṛtī lolamālyabalayo haran manaḥ .
     nartakīrabhinayātilaṅghinīḥ pārśvavartiṣu guruṣvalajjayat ..
)

prahanemiḥ, puṃ, (grahāṇāṃ nemiriva . nipātanāt grasya praḥ .) candraḥ . iti trikāṇḍaśeṣaḥ .. (grahanemiriti vā pāṭhaḥ ..)

praharaḥ, puṃ, (prahriyate ḍhakkādirasminniti . pra + hṛ + ghaḥ . ap vā .) vāsarasyāṣṭabhāgaikabhāgaḥ . pahara iti hindībhāṣā . tatparyāyaḥ . yāmaḥ 2 . ityamaraḥ . 1 . 4 . 6 .. (yathā, kathāsaritsāgare . 4 . 37 .
     saṅketakaṃ dvitīye'smin prahare paryakalpyata ..)

praharakuṭuvī, strī, (praharasya kuṭuvī kuṭumbinīva .) kuṭumbinīkṣupaḥ . iti rājanirghaṇṭaḥ ..

praharaṇaṃ, klī, (prahriyate'neneti . pra + hṛ + karaṇe lyuṭ .) astram . ityamaraḥ . 2 . 8 . 82 .. (yathā, mahābhārate . 12 . 166 . 2 .
     dhanuḥ praharaṇaṃ śreṣṭhamatīvātra pitāmaha ! ..) karṇīrathaḥ . iti taṭṭīkāsārasundarī .. (yathā, bhāgavate . 4 . 26 . 2 .
     pañcapraharaṇaṃ sapravarūthaṃ pañcavikramam .. prahriyate'sminniti .) yuddham . iti halāyudhaḥ . 2 . 298 .. (pra + hṛ + bhāve lyuṭ .) prahāraḥ .. (yathā, mahābhārate . 4 . 4 . 7 .
     yāne praharaṇe ceva tathaivāgniṣu bhārata ! ..)

praharī, [n] tri, yāmikaḥ . praharo vidyate asyetipraharaśabdādastyarthe inpratyayena niṣpannaḥ ..

praharṣaṇaḥ, puṃ, (praharṣayatīti . pra + hṛṣ + ṇic + lyuḥ .) budhagrahaḥ . iti trikāṇḍaśeṣaḥ .. harṣaviśiṣṭe, harṣakārake ca, tri .. (yathā, mahābhārate . 1 . 27 . 9 .
     nānāpakṣirutaṃ ramyaṃ kadruputtrapraharṣaṇam .. pra + hṛṣa + bhāve lyuṭ . ānande, klī . yathā, mahābhārate . 12 . 336 . 25 .
     atha vratasyāvabhṛte vāguvācāśarīriṇī .
     snigdhagambhīrayā vācā praharṣaṇakarī vibho ! ..
)

praharṣaṇī, strī, (praharṣayatīti . pra + hṛṣ + ṇic + lyuḥ . ṅīṣ .) haridrā . iti hārāvalī . trayodaśākṣarapādacchandobhedaḥ . tasyā lakṣaṇaṃ yathā . chandomañjaryām . tryāśābhirmanajaragāḥ praharṣaṇīyam . tasyā udāharaṇaṃ yathā --
     gopīnāmadharasudhārasasya pānairuttuṅgastanakalasopagūhanaiśca .
     āścaryairapi rativibhramairmurāreḥ saṃsāre matirabhavat praharṣaṇīha ..


prahasanaṃ, klī, (pra + has + bhāve lyuṭ .) prahāsaḥ . (prahasatyatrānena vā . pra + has + ādhāre karaṇe vā lyuṭ .) rūpakabhedaḥ . parihāsaḥ . iti medinī . ne, 190 .. ākṣepaḥ . iti hemacandraḥ .. rūpakabhedasya lakṣaṇaṃ yathā --
     bhāṇavatsandhisandhyaṅgalāsyāṅgāṅkairvinirmite .
     bhavet prahasane vṛttaṃ nindyānāṃ kavikalpitam ..
     tatra nārabhaṭīnāpi viskambhakapraveśakau .
     aṅgī hāsyarasastatra vīthyaṅgānāṃ sthitirna vā ..
     tapasvibhagavadbipraprabhṛtiṣvatra nāyakaḥ .
     eko yatra bhaveddṛṣṭo hāsyaṃ tacchaddhamucyate ..
iti sāhityadarpaṇam ..

prahasantī, strī, (prahasati prakarṣeṇa vikaśatīti . pra + has + śatṛ + ṅīp .) yūthī . iti trikāṇḍaśeṣaḥ .. vāsantī . iti rājanirghaṇṭaḥ .. prakṛṣṭāṅgāradhānī ca ..

[Page 3,304a]
prahastaḥ, puṃ, (pratataḥ prasṛto vā hasto yatra .) vistṛtāṅgulipāṇiḥ . capeṭaḥ . ityamaraḥ . 2 . 6 . 84 .. rāvaṇasenāpativiśeṣaḥ . yathā --
     tato nīlāmbudaprakhyaṃ prahasto nāma rākṣasaḥ .
     abravīt prāñjalirvākyaṃ śūraḥ senāpatistadā ..
iti rāmāyaṇe laṅkākāṇḍe 8 sargaḥ ..

prahāraḥ, puṃ, (praharaṇamiti . pra + hṛ + ghañ .) āghātaḥ . yathā, mārkaṇḍeye .
     karaprahāreṇa śiraścāmarasya pṛthak kṛtam ..

prahāraṇaṃ, klī, (pra + hṛ + ṇic + lyuṭ .) kāmyadānam . iti pravāraṇaśabdaṭīkāyāṃ sārasundarī ..

prahāravallī, strī, (prahāropaśamā āghātajanyavedanādināśikā vallī latā . śākapārthivāditvāt madhyapadalopaḥ .) māṃsarohiṇī . iti bhāvaprakāśaḥ .. (paryāyo'syā yathā --
     māṃsarohiṇyatiruhā vṛttā carmakarī kṛśā .
     prahāravallī vikaśā vīravatyapi kathyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

prahāsaḥ, puṃ, (prakṛṣṭo hāso yasya .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (kārtikeyasya anucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 66 .
     raṇotkaṭaḥ prahāsaśca śvetasiddhaśca nandakaḥ .. nāgaviśeṣaḥ . yathā, tatraiva . 1 . 57 . 15 .
     pūrṇāṅgadaḥ pūrṇamukhaḥ prahāsaḥ śakunirdariḥ .. prakṛṣṭo hāso yasmāt .) naṭaḥ . iti dharaṇiḥ .. (prakṛṣṭo hāsaḥ prakāśo yasya .) somatīrtham . iti jaṭādharaḥ .. (prakṛṣṭo hāsa iti .) aṭṭahāsaḥ . iti śabdaratnāvalī .. (yathā, kāmandakīye . 5 . 20 .
     na narmasacivaiḥ sārdhaṃ kiñcidapyapriyaṃ vadet .
     te hi marmāṇyabhighnanti prahāsenāpi saṃsadi ..
)

prahāsī, [n] puṃ, prakṛṣṭaṃ hāsayati hasati ca paḥ . (pra + has + ṇic vā + ṇiniḥ .) hāsakārakaḥ . bhāṃḍa iti bhāṣā . tatparyāyaḥ . vāsantikaḥ 2 kelikilaḥ 3 vaihāsikaḥ 4 vidūṣakaḥ 5 prītidaḥ 6 . iti hemacandraḥ . 2 . 245 .. (hāsakāriṇi, tri . yathā, atharvavede . 8 . 6 . 14 .
     āpākesthāḥ prahāsinastambe ye kurvate ..)

prahiḥ, puṃ, (prakarṣeṇa hriyate'treti . pra + hṛ + praharateḥ kūpe . uṇā° 4 . 134 . iti iṇ . sa ca ḍit .) kūpaḥ . ityamaraḥ . 1 . 10 . 26 ..

prahitaṃ, klī, (pradhīyate smeti . pra + dhā + ktaḥ .) mṛpaḥ . iti hemacandraḥ . 3 . 61 .. (pra + hi preraṇe + kta .) kṣipte, tri . iti nirastaśabdaṭīkāyāṃ bharataḥ ..

prahīṇaḥ, tri, (pra + o hā tyāge + kta . ghumāsthāgeti . 6 . 4 . 66 . iti āta īt . oditaśca . 8 . 2 . 45 . iti niṣṭhātasya naḥ . tato ṇatvam .) parityaktaḥ . prapūrbahādhātoḥ karmaṇi ktaḥ . iti mugdhabodhavyākaraṇam .. yathā --
     prahīṇapūrbadhvaninādhirūḍhastulāmadhāreṇa śaradghanena .. iti raghukāvyam ..

prahutaṃ, klī, (prahūyate smeti . pra + hu + ktaḥ .) bhūtayajñaḥ . iti jaṭādharaḥ .. (yathā, manuḥ . 3 . 73 -- 74 .
     ahutañca hutañcaiva tathā prahutameva ca .
     brāhmyaṃ hutaṃ prāśitañca pañca yajñān pracakṣate ..
     japo'huto huto homaḥ prahuto bhautiko valiḥ .
     brāhmyaṃ hutaṃ dbijāgryārcā prāśitaṃ pitṛtarpaṇam ..
)

praheṇakaṃ, klī, (prahelakam . pṛṣodarāditvāt lasya ṇaḥ .) piṣṭakaviśeṣaḥ . tatparyāyaḥ . vācanam 2 vratopāyanam 3 . iti trikāṇḍaśeṣaḥ .. prahelakam 4 vācanakam 5 . iti hārāvalī . 152 ..

prahelakaṃ, klī, (prahilati svādādinā abhiprāyaṃ sūcayatīva . pra + hila bhāvasūcane + ṇvul . prahelati veṣṭayatīti . pra + hela + ṇvul vā .) praheṇakam . iti hārāvalī . 152 ..

prahelikā, strī, (prahilati abhiprāyaṃ sūcayatīti . pra + hila abhiprāyasūcane + kvun . ṭāpi ata itvam .) durvijñānārthapraśnaḥ . kūṭārthabhāṣitā kathā . heyāli iti bhāṣā . tatparyāyaḥ . pravalhikā 2 . ityamaraḥ . 1 . 6 . 6 .. pravahlikā 3 pravahliḥ 4 pravahlī 5 praheliḥ 6 . iti bharataḥ .. praśnadūtī 7 pravahlīkā 8 . iti śabdaratnāvalī .. tasya lakṣaṇam .
     vyaktīkṛtya kamapyarthaṃ svarūpārthasya gopanāt .
     yatra bāhyāntarāvarthau kathyete sā prahelikā ..
     sā dvidhārthī ca śābdī ca vikhyātā praśnaśāsane .
     ārthī syādarthavijñānāt śābdī śabdasya bhaṅgataḥ ..
ārthī . yathā --
     taruṇyāliṅgitaḥ kaṇṭhe nitambasthalamāśritaḥ .
     gurūṇāṃ sannidhāne'pi kaḥ kūjati muhurmuhuḥ ..
pānīyakumbha iti .. śābdī yathā --
     sadārimadhyāpi na vairiyuktā nitāntaraktāpyasitaiva nityam .
     yathoktavādinyapi naiva dūtī kā nāma kānteti nivedayanti ..
sārikā . iti vidagdhamukhamaṇḍanam ..

prahrādaḥ, puṃ, (prahrādate iti . pra + hrāda śabde + ac . yadbā, prahlādayatīti . pra + hlāda + ṇic + ac . ralayoraikyam .) prahlādaḥ . sa ca hiraṇyakaśipoḥ puttraḥ paramavaiṣṇavaḥ . (yathā, harivaṃśe . 3 . 71 .
     hiraṇyakaśipoḥ puttrāścatvāraḥ prathitaujasaḥ .
     anuhrādaśca hrādaśca prahrādaścaiva vīryavān ..
) tasya caritrādikaṃ prahlādaśabde draṣṭavyam .. (janapadaviśeṣaḥ . yathā, mahābhārate . 6 . 9 . 46 .
     mallāḥ sudeṣṇāḥ prahrādā māhiṣāḥ śaśikāstathā ..)

[Page 3,304c]
prahlattiḥ, strī, (pra + hlād + ktin . hrasvaḥ .) prītiḥ . (hlādeḥ svaḥ ktau ca .) iti mugdhabodhavyākaraṇam ..

prahlannaḥ, tri, (pra + hlāda + kta . hlādo niṣṭhāyām . 6 . 4 . 95 . iti hrasvaḥ .) prītaḥ . ityamaraḥ . 3 . 1 . 103 ..

prahlādaḥ, puṃ, (prahlādayatīti . pra + hlād + ṇic + ac .) prahrādaḥ . sa ca pūrbajanmani śivaśarmaṇaḥ puttraḥ somaśarmanāmābhūt tato daityabhāvanayā mṛtaḥ anantaraṃ kamalāyāṃ hiraṇyakaśipoḥ sakāśāddaityabhāvena jātaḥ . yathā, sūta uvāca .
     sa loṣṭena samaṃ mene kāñcanaṃ bhūṣaṇaṃ punaḥ .
     jitāhāraḥ sa dharmātmā nidrayā parivarjitaḥ ..
     viṣayān sa parityajya ekāntamapi sevate .
     yogāsanasamārūḍho nirāśo niṣparigrahaḥ ..
     tasya velāṃ susaṃprāpya mṛtyukālaḥ samāgataḥ .
     āgatān dānavān vipraḥ somaśarmā vyalokayat ..
     mṛtyukāle tu saṃprāpte prāṇayātrāpravartake .
     śālagrāme mahākṣetre ṛṣīṇāmeva sannidhau ..
     kecidbadanti vai daityāḥ kecidbadanti dānavāḥ .
     evaṃvidho mahāśabdaḥ karṇarandhragatastadā ..
     tasyaiva vipravaryasya suviprāḥ somaśarmaṇaḥ .
     jñānadhyānāt pracalataḥ praviṣṭaṃ daityajaṃ bhayam ..
     tena dhyānena tasyāpi daityabhūtena vai tadā .
     satvaraṃ tasya vai prāṇā gatāstasya mahātmanaḥ ..
     daityabhāvena saṃyuktaḥ sa hi mṛtyuvaśaṃ gataḥ .
     tasmāddaityagṛhe jāto hiraṇyakaśipostadā ..
     devāsure mahāyuddhe nihataścakrapāṇinā .
     yudhyamānena tenāpi prahrādena mahātmanā ..
     subhṛśaṃ vāsudevaṃ tadbiśvarūpaṃ vicintitam .
     yogābhyāsena pūrbeṇa jñānamāsīnmahātmanaḥ ..
     sasmāra paurbikaṃ sarvaṃ caritraṃ śivaśarmaṇaḥ .
     so'pyahaṃ somaśarmā vai praviṣṭo dānavīṃ tanum ..
     kasya kāyaṃ kadā puṇyaṃ kevalaṃ dhyānamuttamam .
     prayāmi ca mahāpuṇyairjñānākhyairmokṣadāyibhiḥ ..
     samare prīyamāṇena prahrādena mahātmanā .
     evaṃ cintā kṛtā pūrbaṃ śrūyatāṃ dvijasattama ! ..
     etatte sarvamākhyātaṃ sarvasandehanāśanam ..
sūta uvāca .
     prahrāde tu hate saṃkhye devadevena cakriṇā .
     saṃhrāde ca mahāvīrye tasmiṃśca kālanemini ..
     prahrādasya tu yā mātā hiraṇyakaśipoḥ priyā .
     prahrādasya mahāśokairdivā rātrau praśocati ..
     pativratā mahābhāgā kamalā nāma duḥkhitā .
     khidyamānā divā rātrau nāradastāmuvāca ha ..
     mā śucastvaṃ mahābhāge puttrārthaṃ puṇyabhāgini ! .
     nihato vāsudevena tava puttraḥ sameṣyati ..
     tadrūpalakṣaṇopetastavodare mahāmatiḥ .
     prahrādeti ca vai nāma punarasya bhaviṣyati ..
     vihīna āsurairbhāvairvaiṣṇavena samanvitaḥ indratvaṃ bhokṣyate bhadre ! sarvadevairnamaskṛtaḥ ..
     sukhībhava mahābhāge ! puttreṇa tena vai sadā .
     na prakāśyā tvayā devi ! svavārteyañca kasyacit ..
     kartavyamajñānabhāvaiḥ sugopyaṃ tvaṃ sadā kuru .
     evamuktvā gato vipra nārado munisattamaḥ ..
     kamalāyāścodare vai āsīt tajjanma cottamam .
     punaḥ prahlādo vai nāma tasyāṃ jāto mahātmanaḥ ..
     bālyabhāvaṃ gato vipra kṛṣṇa evaṃ vicintya ca .
     narasiṃhaprasādena devarājo'pyabhūt sa hi ..
iti pādme bhūmikhaṇḍe 5 adhyāyaḥ .. * .. (anena saha naranārāyaṇayoryuddhamāsīt . etadvivaraṇantu devībhāgavate caturthaskandhe navamādhyāye draṣṭavyam ..) pramodaḥ . iti viśvaḥ .. (yathā, mahābhārate . 1 . 70 . 3 .
     manaḥprahlādajananaṃ dṛṣṭikāntamatīva ca ..) śabdaḥ . iti dharaṇiḥ .. (nāgaviśeṣaḥ . yathā, mahābhārate . 2 . 9 . 10 .
     prahlādo mūṣikādaśca tathaiva janamejayaḥ ..)

prahvaḥ, tri, (prahūyate iti . pra + hve + sarvanighṛṣvariṣveti . uṇā° 1 . 153 . iti van . ālopaśca .) namraḥ . ityuṇādikoṣaḥ .. (yathā, raghuḥ . 16 . 80 .
     vibhūṣaṇapratyupahārahastamupasthitaṃ vīkṣya viśāmpatistam .
     sauparṇamastraṃ pratisañjahāra prahveṣvanirbandharuṣo hi santaḥ ..
) āsaktiḥ . iti hemacandraḥ . 3 . 49 ..

prā, la pūrtau . (adā°-para°-saka°-aniṭ .) la, prāti ghaṭaṃ jalena lokaḥ . iti durgādāsaḥ ..

prāk, vya, pūrbadigdeśakālāḥ . ityamaraḥ . 3 . 4 . 23 .. prācī dik prāṅ deśaḥ kālī vā prāk . evaṃ prācyā diśaḥ prāco deśāt kālādbā āgataḥ prāgāgataḥ . evaṃ prācyāṃ diśi prāci deśe vā vasati prāgvasati . dikśabdāddigdeśakāle iti prathamāpañcamīsaptamīnāṃ stāt aco lugiti stāto luk . iti taṭṭīkāyāṃ bharataḥ .. (dikchabdebhyaḥ saptamīpañcamīprathamābhyo dikdeśakāleṣvastātiḥ . 5 . 3 . 27 . iti astātiḥ . añcerluk . 5 . 3 . 30 . astāterluk . luk taddhitaluki . 1 . 2 . 49 . iti strīpratyayasya luk .) pūrbam . (yathā, manuḥ . 2 . 29 .
     prāk nābhivardhanāt puṃso jātakarma vidhīyate ..) prabhātam . avāntaram . atītam . agram . iti hemacandraḥ medinī ca . ce, 7 .. kramaprāptiḥ . iti śabdaratnāvalī ..

prākaṣikaḥ, puṃ, (prākaṣati hinastīti . pra + ā + kaṣa hiṃsāyām + prāṅi panikaṣaḥ . uṇā° 2 . 14 . iti kikan .) ṣiḍgaḥ . māyānartakaḥ . ityuṇādikoṣaḥ .. (paradāropajīvī . ityujjvaladattaḥ ..)

[Page 3,305b]
prākāmyaṃ, klī, (prakāmasya bhāvaḥ . prakāma + ṣyañ .) śivasyāṣṭavidhaiśvaryāntargataiśvaryaviśeṣaḥ . tacca icchānabhighātaḥ . ityamaraṭīkāyāṃ bharato hemacandraśca . 2 . 116 .. (yathā, tattvakaumudyām .
     aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
     īśitvañca vaśitvañca tathā kāmāvasāyitā ..
) svācchandyānumatiḥ . tatparyāyaḥ . avasargaḥ 2 svācchandyānumananam 3 . iti trikāṇḍaśeṣaḥ .. (yathā, kumāre . 2 . 11 .
     vyakto vyaktetaraścāsi prākāmyaṃ te vibhūtiṣu ..)

prākāraḥ, puṃ, (prakriyate iti . pra + kṛ + ghañ . upasargasya ghañīti dīrghaḥ .) vapropari anyatra vā iṣṭakādiracitaveṣṭanam . (yathā, mahābhārate . 1 . 208 . 29 .
     prākāreṇa ca sampannaṃ divamāvṛtya tiṣṭhatā ..) tatparyāyaḥ . varaṇaḥ 2 sālaḥ 3 . ityamaraḥ . 2 . 2 . 3 .. śālaḥ 4 . iti bharataḥ .. vapraḥ 5 . yathā --
     prākārarodhasorvapraḥ pitṛkedārayorapi .. iti ratnakoṣaḥ .. tasya parimāṇaṃ yathā --
     ūrdhvaṃ ṣoḍaśahastebhyo naiva kuryādgṛhaṃ gṛhī .
     ūrdhvaṃ viṃśatihastebhyaḥ prākāraṃ na śubhapradam ..
tasya dbāramānam .
     prasthe hastadbayāt pūrbaṃ dīrghe hastatrayantathā .
     gṛhiṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca ..
     na madhyadeśe kartavyaṃ kiñcinnyūnādhike śubham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 103 adhyāyaḥ ..

prākṛtaḥ, tri, (prakṛṣṭamakṛtamakāryaṃ yasya .) nīcaḥ . ityamaraḥ .. (yathā, devībhāgavate . 1 . 15 . 31 .
     aśrupātaṃ karotyadya vivaśaḥ prākṛto yathā .. avikārakaḥ . yathā, bhāvaprakāśe ajīrṇarogādhikāre . vadanti ṣaṣṭhaṃ cājīrṇaṃ prākṛtaṃ prativāsaram .. prākṛtaṃ avikārakam .. * ..) prakṛtisambandhī . yathā --
     ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā .
     pitroḥ saṃpaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ ..
iti śrībhāgavate daśamaskandhe 3 adhyāyaḥ .. (yathāca mārkaṇḍeye . 45 . 73 .
     ityeṣa prākṛtaḥ sargaḥ kṣetrajñādhiṣṭhitastu saḥ .. yathā ca manau . 11 . 159 .
     sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet .. prākṛtaṃ prājāpatyaṃ prakṛtau bhavaṃ prākṛtaṃ sarvakṛcchrāṇāṃ prakṛtitvādevamucyate . iti tadbhāṣye medhātithiḥ .. * .. prakṛtau bhavastata āgato vā . prakṛti + tatra bhavaḥ . 4 . 3 . 53 . tata āgataḥ . 4 . 3 . 74 . iti vā aṇ .) bhāṣābhede, klī . sa ca saṃskṛtaprakṛtikaḥ . yathā . atha prākṛtam . athaśabda ānantaryārtho'dhikārārthaśca . prakṛtiḥ saṃskṛtaṃ tatra bhavaṃ tata āgataṃ vā prākṛtam . saṃskṛtānantaraṃ prākṛtamadhikriyate . saṃskṛtānantaraṃ prākṛtasyānuśāsanam . siddhasādhyamānabhedasaṃskṛtayonereva tasya lakṣaṇaṃ na deśyasya iti jñāpanārtham . saṃskṛtasamantu saṃskṛtalakṣaṇenaiva gatārtham . prākṛte prakṛtipratyayaliṅgakārakasamāsasaṃ jñādayaḥ saṃskṛtavadveditavyāḥ . lokāditi ca vartate . tena ṛ ṝ ḷ ḹ ai au ṅa ña śa ṣa visarjanīyaplutavarjo varṇasamāmnāyo lokādavagantavyaḥ . ṅañau svavargyasaṃyuktau bhavata eva . aidau tau ca keṣāñcit . kaitavaṃ kaiavam . saudaryaṃ sauariam . kauravāḥ kauavā . tathā svaravyañjanaṃ dvivacanaṃ caturthībahuvacanañca na tu bhavati . abahulaṃ bahulamityadhikṛtaṃ veditavyamāśāstraparisamāpteḥ . tataśca kvacit pravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā kvacidanyadeva bhavati . iti hemacandrakṛtaśabdānuśāsanavṛttau aṣṭamādhyāyasya caturthaḥ pādaḥ .. * .. (yathā ca prākṛtacandrikāyām .
     prakṛtiḥ saṃskṛtaṃ tatra bhavatvāt prākṛtaṃ smṛtam .
     tadbhavaṃ tatsamaṃ deśītyevametat tridhā matam ..
caṇḍācāryādayastu ārṣaprākṛtabhedena prākṛtaṃ dvividhaṃ kalpayanti . jainabauddhānāṃ śāstreṣu prācīnatamanāṭakādiṣu ca ārṣaprākṛtaprayogaḥ prāyaśo dṛśyate .. kānicit viśeṣalakṣyāṇi prākṛtacandrikāyāmuktāni . yathā --
     taccārṣaṃ māgadhī śaurasenī paiśācikī tathā .
     cūlikā paiśācikañcāpabhraṃśaśceti ṣaḍvidham ..
     mahārāṣṭrodbhavāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ .
     ākaraḥ sūktiratnānāṃ setubandhādi yanmayam ..
nāṭakādau uttamasyāpi nāyakādeḥ kadācitu mattādidoṣopahatasya prākṛtakathanaṃ naiva doṣāya . yaduktaṃ tatraiva .
     aiśvaryādipramattasya dāridropaplutasya ca .
     uttamasyāpi paṭhataḥ prākṛtaṃ naiva dūṣyati ..
     krīḍārthaṃ nṛpateriṣṭaṃ prākṛtañca dbijanmanām .
     bharatenoditaṃ prājyamabādhitamidaṃ vacaḥ ..
nāṭakādau bālastrīvṛddhādīnāmaguṇānvitānāṃ prākṛtakathanameva yuktataram . yathāha bharadvājaḥ .
     gāthāsu tu mahārāṣṭryā anyā nāṭyāśrayā matāḥ .
     bālastrīvṛddhabhikṣūṇāṃ śrāvakavyājaliṅginām .
     grahopasṛṣṭamattānāṃ prākṛtaṃ ṣaṇḍarūpiṇām .. * ..
pralayaviśeṣe, puṃ . yathā, viṣṇupurāṇe . 1 . 7 . 38 -- 39 .
     naimittikaḥ prākṛtikastathaivātyantikī dvija ! .
     nityaśca sarvabhūtānāṃ pralayo'yaṃ caturvidhaḥ ..
     brāhmo naimittikastatra yacchete jagataḥ patiḥ .
     prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam ..
)

prākṛtajvaraḥ, puṃ, (prākṛtaḥ prakṛtisambandhī jvaraḥ .) varṣāśaradbasanteṣu triṣu ṛtuṣu krameṇa vātapittakaphajvaraḥ . yathā, mādhavakaraḥ .
     varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt ..

[Page 3,306a]
prākṛtadoṣaḥ, puṃ, (prākṛto doṣaḥ .) varṣāśaradvasanteṣu krameṇa kupito vātaḥ pittaṃ kaphaśca . yathā, rakṣitaḥ .
     cayaprakopapraśamāḥ pittasya prāvṛḍādiṣu .
     śleṣmaṇaḥ śiśirādyeṣu vāyorgharmādiṣu triṣu ..


prākṛtapralayaḥ, puṃ, (prākṛtaḥ prakṛtisambandhī pralayaḥ .) prakṛterlayaḥ . tasya vivaraṇam . yathā --
     nirguṇasya ca nityasya cādyantarahitasya ca .
     nimeṣāṇāṃ sahasreṇa prakṛterdaṇḍa ucyate ..
     ṣaṣṭidaṇḍātmakastasya vāsaraśca prakīrtitaḥ .
     māsastriṃśaddivārātrairvarṣaṃ dvādaśamāsakaiḥ ..
     evaṃ gate śatābde ca śrīkṛṣṇe prakṛterlayaḥ .
     prakṛtyāñca pralīnāyāṃ tadaivaṃ prākṛto layaḥ ..
     sarvāḥ saṃhṛtya sā caikā mahāviṣṇoḥ prasūśca yā .
     kṛṣṇavakṣasi līnā ca mūlaprakṛtirīśvarī ..
     śāktā vadanti tāṃ durgāṃ viṣṇumāyāṃ sanātanīm .
     sarvaśaktisvarūpāñca parāṃ nārāyaṇīṃ satīm ..
     buddhyadhiṣṭhātṛdevīñca kṛṣṇasya triguṇātmikām .
     yanmāyayā mohitāśca brahmaviṣṇuśivādayaḥ ..
     vaiṣṇavāstāṃ mahālakṣmīṃ parāṃ rādhāṃ vadanti te .
     yadardhāṅgā mahālakṣmīḥ priyā nārāyaṇasya ca ..
     prāṇādhiṣṭhātṛdevīñca premṇā prāṇādhikāṃ varām .
     śaśvat premamayīṃ śaktiṃ nirguṇāṃ nirguṇasya ca ..
     nārāyaṇaśca śambhuśca saṃhṛtya svagaṇān bahūn .
     śuddhasattvasvarūpī ca kṛṣṇe līnaśca nirguṇe ..
     gopā gopyaśca gāvaśca surabhyaśca narādhipa ! .
     sarve līnāḥ prakṛtyāñca prakṛtiḥ prakṛtīśvare ! ..
     mahāviṣṇau vilīnāśca sarve te kṣudraviṣṇavaḥ .
     mahāviṣṇuḥ prakṛtyāñca sā caivaṃ paramātmani ..
     prakṛtiryoganidrā ca śrīkṛṣṇanetrapadmayoḥ .
     adhiṣṭhānaṃ cakāraivaṃ māyayā ceśvarecchayā ..
     prakṛtervāsaraṃ yāvanmitaṃ kālaṃ prakīrtitam .
     tāvadvṛndāvane nidrā kṛṣṇasya paramātmanaḥ ..
     amūlyaratnatalpe ca vahniśuddhāṃśukārcite .
     gandhacandanamālyāḍhye vāyunā surabhīkṛte ..
     punaḥ prajāgare tasya sarvasṛṣṭirbhavet punaḥ .
     evaṃ sarve prākṛtikāḥ śrīkṛṣṇaṃ nirguṇaṃ vinā ..
iti brahmavaivarte prakṛtikhaṇḍe 51 adhyāyaḥ .. * .. api ca .
     prakṛtau saṃsthito yasmāt sarvastanmātrasañcayaḥ .
     ahaṅkāramahattattvagato yat prākṛto layaḥ ..
     prakṛtau saṃsthito vyaktamatītapralayastu yat .
     tasmāt prākṛtasaṃjño'yamucyate pratisañcaraḥ ..
     ayaṃ yaḥ kathito viprāḥ prākṛtākhyo mahālayaḥ ..
iti kālikāpurāṇe 24 adhyāyaḥ ..

prākṛtamānuṣaḥ, puṃ, (prākṛtaḥ sāmānyo mānuṣaḥ .) sāmānyamanuṣyaḥ . yathā, mahābhārate gadāparvaṇi .
     ekādaśacamūnāthaṃ bhīma ! pādena mā spṛśa .
     pañcānāmapi yo bhartā nāsau prākṛtamānuṣaḥ ..


prākṛtamitraṃ, klī, (prākṛtaṃ svābhāvikaṃ mitraṃ suhṛt .) svadeśavyavahitadeśāvasthitarājādiḥ . yathā, māghe . 2 . 36 .
     sakhā garoyān śatruśca kṛtrimastau hi kāryataḥ .
     syātāmamitrau mitre ca sahajaprākṛtāvapi ..
asya ṭīkā . nanu kṣudro'yaṃ caidyaḥ kiṃ naḥ kariṣyatītyāśaṅkya tasya balavattāṃ vaktuṃ mitrāmitrabalābalavivekaṃ tāvat karoti . sakheti . kriyayā upakārāpakārānyatararūpayā nirvṛttaḥ kṛtrimaḥ sakhā suhṛt garīyān balavān evaṃ śatruśca kṛtrimo garīyān kutaḥ hi yasmāttau kṛtrimamitraśatrū ca kāryataḥ upakārāpakārarūpakāryavaśāt nirvṛttāviti śeṣaḥ . uktakāryopādheryāvajjīvamanapāyādanayormitrāmitrabhāvo'pi anapāyīti garīyastvamiti bhāvaḥ . sahajaprākṛtau tu naivamityāha . syātāmiti . sahajātaḥ sahajaḥ ekaśarīrāvayavatvāt tatra sahajaṃ mitraṃ mātṛṣvaseyapitṛṣvaseyādi sahajaśatrustu pitṛvyatatputtrādiḥ prakṛtyā siddhaḥ prākṛtaḥ pūrboktasahajakṛtrimalakṣaṇarahita ityarthaḥ . tatra viṣayāntaraḥ prākṛtaḥ śatruḥ tadanantaraḥ prākṛtaṃ mitraṃ api tvarthe tau sahajaprākṛtau śatrumitre ca syātāṃ na tvātmakāryavaśādaniyamenobhayarūpatāmāpadyete na kṛtrimaśatrumitre kṛtrimaśatruḥ śatrureva mitrañca mitrameveti kṛtrimāveva mitrāmitrau garīyāṃsau na tu sahajau nāpi prākṛtāvityarthaḥ . anena kṛtrimatvaṃ sarvāpavādīti siddham . iti mallināthaḥ ..

prākṛtaśatruḥ, puṃ, (prākṛtaḥ svābhāvikaḥ śatruḥ .) svadeśāvyavahitadeśāvasthitarājādiḥ . yathā . viṣayāntaraḥ prākṛtaḥ śatruḥ . iti māghaṭīkāyāṃ mallināthaḥ ..

prākṛtikaḥ, tri, (prakṛti + ṭhañ .) prakṛtivikāraḥ . prakṛtisambandhī . yathā --
     evaṃ sarve prākṛtikāḥ śrīkṛṣṇaṃ nirguṇaṃ vinā .. iti brahmavaivarte prakṛtikhaṇḍe 51 adhyāyaḥ .. (pralayaviśeṣe, puṃ . yathā, viṣṇupurāṇe . 1 . 7 . 38 .
     naimittikaḥ prākṛtikastathaivātyantiko dbija ! .
     nityaśca sarvabhūtānāṃ pralayo'yaṃ caturvidhaḥ ..
)

prāktanaḥ, tri, (prāk prāci kāle deśe prācyāṃ diśi vā bhavaḥ . prāk + kālavācino'vyayāt ṭyuṭyulau .) prāgbhavaḥ . yathā . prapedire prāktanajanmavidyāḥ .. iti kumārasambhavam .. anyacca .
     prāktanena śubhaṃ sarvaṃ sukhañca vibhavaściram .
     duḥkhaṃ śokaḥ prāktanena vipat sampacca sāmpratam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 14 adhyāyaḥ .. api ca . tatraiva 129 adhyāye .
     vidhātā likhitaṃ karma prāktanaṃ kena vāryate .
     mā bhuktaṃ kṣīyate karma kalpakoṭiśatairapi ..


prāktanakarma, klī, (prāktanaṃ purābhavaṃ karma atrāsya tajjanakatvādapi tajjanyatvāropaḥ .) bhāmyam . adṛṣṭam . iti jaṭādharaḥ .. purākṛtakāryañca ..

prākphalaḥ, puṃ, (prāk phalaṃ yasya .) panasaḥ . iti jaṭādharaḥ ..

[Page 3,306c]
prākphalgunī, strī, (prācī phalgunī .) pūrbaphalgunī . yathā . prākphalgunyaścejjanmakāle ca yasya . iti koṣṭhīpradīpaḥ ..

prākphalgunībhavaḥ, puṃ, (prākphalgunyāṃ bhava utpattiryasya .) bṛhaspatiḥ . iti hārāvalī . 36 .. pūrbaphalgunyāṃ jāte, tri ..

prākphālgunaḥ, puṃ, (prākphalgunyāṃ bhava iti . prākphalguna + aṇ .) bṛhaspatiḥ . iti śabdaratnāvalī ..

prākphālguneyaḥ, puṃ, (prākphalgunyāṃ bhava iti . prākphalguna + ḍhañ .) bṛhaspatiḥ . iti trikāṇḍaśeṣaḥ ..

prākharyaṃ, (prakharasya bhāvaḥ . prakhara + ṣyañ .) prakharatvam . tīkṣṇatā . prakharaśabdāt bhāvārthe ṣṇyapratyayaḥ ..

prāgabhāvaḥ, puṃ, (prāgvartī abhāvaḥ .) saṃsargābhāvaviśeṣaḥ .. (yathā, bhāṣāparicchede . 12 -- 13 .
     abhāvastu dvidhā saṃsargānyonyābhāvabhedataḥ .
     prāgabhāvastathādhvaṃso'pyatyantābhāva eva ca ..
     evaṃ traividhyamāpannaḥ saṃsargābhāva iṣyate ..
) tasya lakṣaṇam . vināśyabhāvatvam . iti siddhāntamuktāvalī ..

prāgalbhyaṃ, klī, (pragalbhasya bhāvaḥ . pragalma + ṣyañ .) pragalbhatā . yathā --
     prāgalbhyahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste .
     na tṛptimutpādayate śarīre vṛddhasya dārā iva darśanīyāḥ ..
iti jyotistattvam .. strīṇāmayatnajabhāvaviśeṣaḥ . yathā --
     prāgalbhyaudāryamādhuryaśobhādhīratvakāntayaḥ .
     dīptiścāyatnajā bhāvahāvahelāstrayo'ṅgajāḥ ..
iti hemacandraḥ . 3 . 173 .. (yathā ca sāhityadarpaṇe . 3 . 102 . niḥsādhvasatvaṃ prāgalbhyam .. yathā --
     samāśliṣṭāḥ samāśleṣaiścumbitāścumbanairapi .
     daṣṭāśca daṃśanaiḥ kāntaṃ dāsīkurvanti yoṣitaḥ ..
)

prāgudīcī, strī, (prācī udīcī ca digiti karmadhārayaḥ .) pūrbottaradik . īśānakoṇaḥ . yathā,
     tatrotkīrṇamṛttikāḥ prāgudīcyāṃ diśi kṣipet .. iti bhavadevabhaṭṭaḥ ..

prāgjyotiṣaḥ, puṃ, (prāk jyotiṣaṃ nakṣatraṃ yatra . taduktaṃ kālikāpurāṇe .
     atraiva hi sthito brahmā prāṅ nakṣatraṃ sasarja ha .
     tataḥ prāgjyotiṣākhyeyaṃ purī śakrapurīsamā ..
) kāmarūpadeśaḥ . iti hemacandraḥ . 4 . 22 .. sa tu narakarājapuram . yathā -- śrībhagavānuvāca .
     karatoyā satyagaṅgā pūrbabhāgāvadhiśritā .
     yāvallalitakāntāsti tāvaddeśaṃ puraṃ tadā ..
     tatra devī mahāmāyā yoganidrā jagatprasūḥ .
     kāmākhyārūpamādāya sadā tiṣṭhati śobhanā ..
     atrāsti nadarājo'yaṃ lauhityo brahmaṇaḥ sutaḥ .
     atraiva daśadikpālāḥ sve sve pīṭhe vyavasthitāḥ ..
     atra svayaṃ mahādevo brahmā cāhañca sarvadā .
     candraḥ sūryaśca satataṃ vasate'traiva puttraka ! ..
     sarve krīḍārthamāyātā rahasyadeśamuttamam .
     atra śrīḥ sarvato bhadrā bhogyamatra sadā bahu ..
     atraiva hi sthito brahmā prāṅnakṣatraṃ sasarja ha .
     tataḥ prāgjyotiṣākhyeyaṃ purī śakrapurīsamā ..
     atra tvaṃ vasa bhadrante hyabhiṣikto mayā svayam .
     tato vidarbharājasya puttrīṃ māyāhvayāṃ hariḥ .
     puttrārthe varayāmāsa narakasya samāṃ guṇaiḥ ..
iti kālikāpurāṇe 37 adhyāyaḥ .. (idānīṃ prasiddhamāsāmapradeśakiyadaṃśakucavihārakāmarūpaṃ purā prāgjyotiṣākhyayābhihitam ..)

prāgbhāraḥ, puṃ, (prakṛṣṭo bhāro yatra .) parvatāgrabhāgaḥ . iti trikāṇḍaśeṣaḥ .. kutracit prāgbhāva iti ca pāṭhaḥ ..

prāgraharaḥ, tri, (prāgraṃ prakṛṣṭamagraṃ hriyate'neneti . hṛ + ap .) śreṣṭhaḥ . ityamaraḥ . 3 . 1 . 58 .. (yathā, raghau . 16 . 23 .
     tatheti tasyāḥ praṇayaṃ pratītaḥ pratyagrahītprāgraharo raghūṇām .
     pūrapyabhivyaktamukhaprasādā śarīrabandhena tirobabhūva ..
)

prāgrāṭaṃ, klī, (prāgre aṭatīti . aṭ + ac .) aghanadadhi . iti trikāṇḍaśeṣaḥ ..

prāgryaṃ, tri, (prakarṣeṇāgre bhava iti . prāgra + yat .) śreṣṭhaḥ . ityamaraḥ . 3 . 1 . 58 .. (yathā, mahābhārate . 9 . 58 . 11 .
     kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn .
     jayaḥ prāpto yaśaḥprāgryaṃ vairañca pratiyācitam ..
)

prāgvaṃśaḥ, puṃ, (prāñcatīti . pra + añca + kvin . prāk . prāk vaṃśaḥ sapatnīkayajamānādisamūho'tra .) haviṣāṃ hotavyānāṃ ādhāro yadgṛhaṃ tataḥ prāk pūrbadeśe yajamānasadasyādisthityarthaṃ gṛham . ityamarabharatau .. (yathā, harivaṃśe . 41 . 7 .
     yūpaṃ samitkuśaṃ darvī camasolūkhalāni ca .
     prāgvaṃśaṃ yajñabhūmiñca hotāraṃ cayanañca yat ..
prākcāsau vaṃśaśceti karmadhārayaḥ ..) pūrbakulañca ..

prāghātaḥ, puṃ, (prakṛṣṭa āghāto'smin . yadbā, prāhanyate'sminniti . pra + ā + han + ādhāre ghañ .) yuddham . iti hemacandraḥ . 3 . 461 ..

prāghāraḥ, puṃ, (prāgharaṇamiti . pra + ghṛ prasravaṇe + ghañ . upasargasya ghañyamanuṣye bahulam . 6 . 3 . 122 . ityupasargasya dīrghaḥ .) ghṛtādikṣaraṇam . tatparyāyaḥ . ścyotaḥ 2 . ityamaraḥ . 3 . 2 . 10 ..

prāghuṇaḥ, puṃ, (prāghoṇate bhrāmyatīti . pra + ā + ghuṇa + kaḥ .) atithiḥ . iti trikāṇḍaśeṣaḥ .. (prāghuṇa + svārthe kan . prāghuṇakastatrārthe . yathā, pañcatantre caturthatantre .
     tadāgaccha prāghuṇakanyāyenāsmadāvāsam ..)

prāghuṇikaḥ, puṃ, (prāghuṇa + svārthe ṭhak .) atithiḥ . yathā, naiṣadhe . 2 . 56 .
     amitaṃ madhu tatkathā mama śravaṇaprāghuṇikīkṛtā janaiḥ .
     madanānalabodhane'bhavat khaga dhāyyā dhigadhairyadhāriṇaḥ ..


prāghūrṇikaḥ, puṃ, (pra + ā + ghūrṇa + bhāve ghañ . prārghūṇo bhramaṇam . tatra sādhu iti ṭhañ .) atithiḥ . iti hemacandraḥ . 2 . 334 ..

prāṅ, tri, (prakarṣeṇa añcatīti . pra + anc + ṛtvigdadhṛksragiti . 3 . 2 . 69 . iti kvin . aniditāṃ hala upadhāyāḥ kṅiti . 6 . 4 . 24 . iti nalopaḥ . ugidacām . iti num . saṃyogāntasya lopaḥ . numo nakārasya . kvin pratyayasya kuḥ . 8 . 2 . 62 . iti kutvena ṅakāraḥ .) pūrbadika . pūrbadeśaḥ . pūrbakālaḥ . iti medinī . ce, 7 ..

prāṅgaḥ, puṃ, (prakṛṣṭamaṅgaṃ yasya .) paṇavavādyam . iti śabdaratnāvalī ..

prāṅgaṇaṃ, klī, (prakṛṣṭamaṅganamaṅgaṃ yasya .) paṇavavādyam . iti śabdaratnāvalī .. (prakarṣeṇa aṅganaṃ gamanaṃ yatra . ṇatvam .) gṛhabhūmiḥ . āṅginā iti uṭhāna iti ca bhāṣā . tatparyāyaḥ . ajiram 2 catvaram 3 aṅganam 4 . iti hemacandraḥ . 4 . 70 .. (yathā, bhaviṣyottare .
     pradoṣasamaye strībhiḥ pūjyo jīmūtavāhanaḥ .
     puṣkariṇīṃ vidhāyātha prāṅgaṇe caturasrikām ..
) sūryaviddhasya tasya doṣo yathā --
     abhadradaṃ sūryavedhaṃ prāṅgaṇañca tathaiva ca .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 103 aḥ ..

prāṅnyāyaḥ, puṃ, (prāk nyāyaḥ .) caturdhottarāntargatottaraviśeṣaḥ . yatrābhiyukta evaṃ brūyādasminnarthe anenāhamabhiyuktastu tatra cāyaṃ vyavahāramārgeṇa parājita iti . uktañca kātyāyanena .
     ācāreṇāvasanno'pi punarlekhayate yadi .
     so'bhidheyo jitaḥ pūrbaṃ prāṅnyāyaśca sa ucyate ..
iti mitākṣarā ..

prācikā, strī, (prāñcatīti . pra + añca + kvun . ṭāpi ata itvañca .) vanamakṣikā . ityamarabharatau . 3 . 5 . 8 .. ḍāśa iti bhāṣā ..

prācī, strī, (prathamaṃ añcati sūryaṃ prāpnotīti . pra + añca + ṛtvigdadhṛk sragiti . 3 . 2 . 59 . ityādinā kvin . ugitaśca . 4 . 1 . 6 . iti ṅīp .) pūrbā dik . ityamaraḥ . 1 . 3 . 1 .. (yathā, mahābhārate . 1 . 95 . 12 . janamejayaḥ khalbanantāṃ nāmopayeme mādhavīṃ tasyāmasya jajñe prācinvān . yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt tatastasya prācinvattvam ..) pūjakapūjyayoragram . yathā --
     devāgre svasya cāpyagre prācī proktā gurukramaiḥ .. iti .
     yatraiva bhānustu viyatyudeti prācīti tāṃ vedavido dhadanti .
     tathā puraḥ pūjakapūjyayośca sadāgamajñāḥ pravadanti tantre ..
iti tithyāditattvam ..

prācīnaḥ, tri, (prāgeveti . prāk + vibhāṣāñceradik striyām . 5 . 4 . 8 . iti khaḥ khasyenādeśaḥ .) pūrbadigdeśakālabhavaḥ . tatparyāyaḥ . prāk 2 . (yathā, āryāsaptaśatyām . 351 .
     prācīnācalamauleryathā śaśī gaganamadhyamadhivasati .
     tvāṃ sakhi ! paśyāmi tathā chāyāmiva saṃkucanmānām ..
yathā ca bhāgavate . 4 . 24 . 10 .
     prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam .. prāgagram . yathā, ṛgvede . 1 . 188 . 4 .
     prācīnaṃ varhirojasā sahasravīramastṛṇan .. prācīnaṃ prāgagram . iti tadbhāṣye sāyanaḥ .. prakṛṣṭagantā . aparāṅmukhaḥ . yathā, ṛgvede . 1 . 54 . 5 .
     prācīnena manasā barhaṇāvatā .
     prācīnena prakarṣeṇa gantrā aparāṅmukhenetyarthaḥ .. iti tadbhāṣye sāyanaḥ ..) puṃ, prācīram . tatparyāyaḥ . āveṣṭakaḥ 2 vṛtiḥ 3 . iti hemacandraḥ . 4 . 48 ..

prācīnapanasaḥ, puṃ, (prācīnaḥ panasa iti nityakarmadhārayaḥ .) vilvam . iti trikāṇḍaśeṣaḥ ..

prācīnavarhiḥ, [s] puṃ, indraḥ . iti hemacandraḥ . 2 . 85 .. (yathā, raghau . 4 . 28 .
     sa yayau prathamaṃ prācīṃ tulyaḥ prācīnavarhiṣā .
     ahitānaniloddhūtaistarjayanniva ketubhiḥ ..
) rājaviśeṣaḥ . (yathā, mahābhārate . 12 . 208 . 6 .
     atrivaṃśe samutpanno brahmayoniḥ sanātanaḥ .
     prācīnavarhirbhagavāṃstasmāt pracetaso daśa ..
) yathā ca .
     havirdhānāt ṣaḍāgneyī puttrānajanayadvratam .
     prācīnavarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ prajājinau ..
     prācīnavarhirbhagavān mahānāsīt prajāpatiḥ .
     havirdhānāt dvijaśreṣṭha ! yena saṃvardhitāḥ prajāḥ ..
     prācīnāgrāḥ kuśāstasya pṛthivyāṃ viśrutā mune ! .
     prācīnavarhirbhagavān khyāto bhuvi mahābalaḥ ..
     samudratanayāyāntu kṛtadāro mahīpatiḥ .
     mahatastapasaḥ pāre suvarṇāyāṃ mahīpatiḥ ..
     suṣuve daśa puttrāṃśca śuṣmiṇāṃ vai pracetasaḥ .
     daśavarṣasahasrāṇi samudrasalileśayāḥ ..
iti vahnipurāṇe varasargo nāmādhyāyaḥ ..

prācīnā, strī, (prācīna + ṭāp .) vanatiktikā . ityamaraḥ . 2 . 4 . 85 .. ākanādi iti bhāṣā .. rāsnā . iti śabdacandrikā .. (prāci bhaveti . prāc + khaḥ . ṭāp .) prāgbhavā ca .. (pāṭhā . tatparyāyo yathā --
     pāṭhāmbaṣṭhāvaṣṭhakī ca prācīnā pācacelikā .
     ekaṣṭhīlā rasā proktā pāṭhikā varatiktikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

prācīnāmalakaṃ, klī, (prācīnamāmalakamiti nityakarmadhārayaḥ .) pānīyāmalakam . pānī āmalā iti bhāṣā . tatparyāyaḥ . vārivadaram 2 . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 208 . 41 .
     prācīnāmalakairlodhrairaṅkolaiśca supuṣpitaiḥ ..) asya guṇaḥ . doṣatrayagaranāśitvam . iti bhāvaprakāśaḥ .. (yathā ca .
     garadoṣaharaṃ nīpaṃ prācīnāmalakantathā .. iti suśrute sūtrasthāne 46 adhyāyaḥ ..)

prācīnāvītaṃ, klī, (prācīnaṃ pradakṣiṇaṃ āvīyate smeti . ā + vī gatyādau + ktaḥ . yadbā, prācīnaṃ āvetīti . gatyartheti . ktaḥ .) śrāddhādau vāmakare bahiṣkṛte sati dakṣiṇaskandhārpitayajñasūtram . ityamarabharatau . 2 . 7 . 50 .. tathāhi kaurme upavibhāge 10 adhyāye .
     savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dbijāḥ .
     prācīnāvītamityuktaṃ pitre karmaṇi yojayet ..


prācīnāvītī, [n] puṃ, (prācīnāvītamastyasyeti . prācīnāvīta + iniḥ .) prācīnāvītaviśiṣṭaḥ . yathā . savyaṃ bāhumuddhṛtya śiro'vadhāya dakṣiṇe'śe pratiṣṭhāpayati savyaṃ kakṣamavalambaṃ bhavati evaṃ prācīnāvītī bhavatīti . iti gobhilaḥ .. pratiṣṭhāpayati yajñopavītamiti śeṣaḥ . ityāhnikatattvam ..

prācīpatiḥ, puṃ, (prācyāḥ pūrbasyā diśaḥ patiḥ .) indraḥ . iti trikāṇḍaśeṣaḥ ..

prācīraṃ, klī, (prācīyate iti . pra + ā + ci ñna cayane + śusicimiñāṃ dīrghaśca . uṇā° 2 . 25 . iti kran dīrghaśca .) prāntatovṛtiḥ . ityamaraḥ . 2 . 2 . 3 .. pāṃcīla iti bhāṣā .. durgārthaṃ nagarādeḥ prāntabhāge veṇukaṇṭakavetrādimayī vṛtirveṣṭanikā . iti bharataḥ .. mṛṇmayyāmapi vṛtau prācīramupacārāditi svāmyādayaḥ .. tatparyāyaḥ . vṛtiḥ 2 . iti bhaṭṭaḥ .. prācīnam 3 . iti mukuṭaḥ ..
     prācīraṃ prāvaro'pi 4 syāt prāvṛtiḥ 5 prāntatovṛtiḥ 6 .
     iṣṭakāmṛttikādyaiśca gṛhavāṭyādiveṣṭane ..
iti śabdaratnāvalī .. * .. atha prācīranirṇayaḥ . gajairabhedyā manujairalaṅghyāḥ prācīrakhaṇḍā nṛpaterbhavanti .. rājadaṇḍonnatāḥ sarve prācīrāḥ pṛthivībhujaḥ . viśatiste tu pañcāgre pārśvayoḥ pañca pañca ca .. pañcāt pañca ca vijñeyāḥ prācīrāḥ pṛthivībhujaḥ . sarvaprānte tvāvaraṇo nāma prācīra ucyate .. pratiprākāranaṃ sthānaṃ dvāraṃ nābhimukhasthitam .. * .. tatra jayākhyasya dīrghasya vāstukhaṇḍasya nirṇayaḥ . tadyathā --
     rājacchatrāntare pañca rājadbāre mahīpateḥ .
     rājadaṇḍatraye sārdhe jayadvāre pratiṣṭhitāḥ ..
     advāre rājadaṇḍārdhe prācīrāḥ pṛthivīpateḥ .
     evaṃ vyavasthite sthāne madhyame taddhi tiṣṭhati ..
     rājacchatradvayaṃ sārdhamāyāme jayavāstuni .
     pariṇāhe pañca rājadaṇḍāstiṣṭhanti madhyataḥ ..
     rājapaṭṭābhidhānena sthānametannigadyate .
     asmin gṛhaṃ nṛpaḥ kṛtvā suciraṃ sukhamaśnute ..
     ajñānāddambhato rājā yo'nyatra gṛhamārabhet .
     so'cirānmṛtyumāpnoti rogaṃ śokaṃ bhayantathā ..
     yamadaṇḍodayadaṇḍau koṇāhatirupaplavaḥ ..
     ye cānye vāstudoṣāḥ syuḥ sthāne doṣāśca ye punaḥ ..
     na spṛśyate rājapaṭṭastaiḥ sarpairgaruḍo yathā .
     dviguṇādirato'pi syāt kramādbhaṅgādivāstuṣu ..
     rājacchatramite'pyevaṃ prācīre guṇadoṣakau ..
iti yuktikalpataruḥ ..

prācetasaḥ, puṃ, (prattetaso'patyamiti . pracetas + aṇ .) vālmīkimuniḥ . iti hemacandraḥ . 3 . 510 .. (yathā, raghuḥ . 15 . 63 .
     atha prācetasopajñaṃ rāmāyaṇamitastataḥ .
     maithileyau kuśalavau jagaturgurucoditau ..
pracetaso'patyamātram . viṣṇuḥ . yathā, harivaṃśe . 203 . 14 .
     prajñayā tejasā yogāttasmāt prācetasaḥ prabhuḥ .
     viṣṇureva mahāyogī karmaṇāmantaraṅgataḥ ..
dakṣaḥ . yathā, mahābhārate . 1 . 75 . 5 .
     vīriṇyā saha saṅgamya dakṣaḥ prācetaso muniḥ .
     ātmatulyānajanayat sahasraṃ saṃśitavratān ..
)

prācetasaḥ, [s] puṃ, prācīnavarhīrājaputtrāḥ . sāntanityabahuvacanānto'yam . yathā --
     evamuktāstu te puttrāstataḥ prācetaso daśa .
     payodhisalile magnāstapastepe sudāruṇam ..
     patatrirājamārūḍhaṃ nīlotpaladalacchavim .
     dṛṣṭvā prācetasaḥ sarve śirobhiravanīṃ gatāḥ ..
iti vahnipurāṇam ..

prācyaḥ, puṃ, (prāci bhavaḥ . prāc + dyuprāgapāgudakpratīco yat . 4 . 2 . 101 . iti yat .) śarāvatyāḥ prāgdakṣiṇadeśaḥ . ityamaraḥ . 2 . 1 . 7 .. (pūrbadigbhave, tri . yathā mārkaṇdeye . 57 . 42 -- 44 .
     --prācyān deśān nibodha me .
     adhrārakā sudakarā antargiryā vahirgirāḥ ..
     yathā pravaṅgā vaṅgeyā māladā mālavartikāḥ .
     brāhmottarāḥ pravijayā bhārgavā jñeyamallakāḥ ..
     prāgjyotiṣāśca madrāśca videhāstāmraliptakāḥ .
     mallā magadhagīmantāḥ prācyā janapadāḥ smṛtāḥ ..
) pūrbadeśīye ca, tri .. (yathā, mahābhārate . 8 . 45 . 28 .
     prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā vāhīkāḥ saṅkarā vai surāṣṭrāḥ ..)

[Page 3,308c]
prājakaḥ, puṃ, (prājayati prakarṣeṇa gamayati ghoṭakādīniti . pra + aj + ṇic + ṇvul .) sārathiḥ . yathā, manuvacane . 8 . 293 .
     yatrāpavartate yugyaṃ vaiguṇyāt prājakasya ca .
     tatra svāmī bhaveddaṇḍyo hiṃsāyāṃ dbiśataṃ damam ..
yatra sāratherakauśalyādyānamanyathā gacchati tatra hiṃsāyāṃ aśikṣitasārathiniyogāt svāmī dviśataṃ daṇḍaṃ daṇḍyaḥ syāditi kullūkabhaṭṭaḥ . iti prāyaścittatattvam ..

prājanaṃ, klī, (pravīyate'neneti . pra + aj + lyuṭ . vā yau . 2 . 4 . 57 . iti pakṣe vyabhāvaḥ .) todanam . ityamaraḥ . 2 . 9 . 12 .. pācanīvāḍī iti bhāṣā ..

prājāpatyaṃ, klī, (prajāpatirdevatāsyeti . prajāpati +
     dityadityādityapatyuttarapadāt ṇyaḥ . 4 . 1 . 85 . iti ṇyaḥ .) dbādaśāhasādhyavrataviśeṣaḥ . tatra divasatrayaṃ rātrimātrabhojanam 22 grāsāḥ . divasatrayaṃ divāmātrabhojanam 26 grāsāḥ . divasatrayaṃ ayācitabhojanam 24 grāsāḥ . divasatrayaṃ upavāsaḥ . yathā --
     tryahaṃ sāyaṃ tryahaṃ prātastryahamadyādayācitam .
     tryahaṃ parantu nāśnīyāt prājāpatyaṃ caran dvijaḥ ..
grāsasaṃkhyā parāśareṇoktā .
     sāyaṃ dvāviṃśatirgrāsāḥ prātaḥ ṣaḍviṃśatistathā ayācite caturviṃśaḥ parañcānaśanaṃ smṛtam .. iti prāyaścittatattvam .. * .. tattu agamyāgamanādiprāyaścittam . yathā --
     agamyāgamanaṃ kṛtvā madyagomāṃsabhakṣaṇam .
     śudhyeccāndrāyaṇādvipraḥ prājāpatyena bhūmipaḥ .
     vaiśyaḥ śāntapanācchūdraḥ pañcāhobhirviśudhyati ..
     prāyaścitte kṛte dadyādgavāṃ brāhmaṇabhojanam ..
iti gāruḍe 226 adhyāyaḥ .. * .. rohiṇīnakṣatram . yathā --
     aindre guruḥ śaśī caiva prājāpatye ravistathā .
     pūrṇimā guruvāreṇa mahājyaiṣṭhī prakīrtitā ..
iti prāyaścittatattvam .. (prajāpaterapatyamiti . ṇyaḥ . prajapatiputtraḥ . yathā, kumāre . 6 . 34 .
     tasmin saṃyamināmādye jāte pariṇayonmukhe .
     jahuḥ parigrahavrīḍāṃ prājāpatyāstapasvinaḥ ..
prajāpateridamiti . prajāpatisambandhini, tri . yathā, mārkaṇḍeye . 49 . 77 .
     prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām .
     sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām ..
)

prājāpatyaḥ, puṃ, (prajāpaterayamiti . prajāpati + ṇyaḥ . prajāpateryajña āsīt prayāge . iti mahābhāratīya-. 1 . 55 . 1 . vacanāt tathāttvam .) prayāgaḥ . iti trikāṇḍaśeṣaḥ .. jainarājabhedaḥ . tatparyāyaḥ . tripṛṣṭhaḥ 2 . iti hemacandraḥ . 3 . 59 .. kāyanāmakavivāhaḥ . saha dharmaṃ caratāṃ iti niyamaṃ kṛtvā kanyādānam . yathā --
     ityuktvā caratāṃ dharmaṃ sahajā dīyate'rthine .
     sa kāyaḥ pāvayettajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā ..
iti mitākṣarā .. kāyaḥ kaḥ prajāpatirdevatā asyeti prājāpatya ityarthaḥ . ityudbāhatattvam .. (tathā ca manuḥ . 3 . 30 .
     sahobhau caratāṃ dharmamiti vācānubhāṣya ca .
     kanyāpradānamabhyarcya prājāpatyo vidhiḥ smṛtaḥ ..
)

prājāpatyā, strī, (prajāpatirdevatāsyā iti . prājāpati + ṇyaḥ . striyāṃ ṭāp .) pravrajyāśramapūrbakartavyaprajāpatidevatākasarvasvadakṣiṇā iṣṭiḥ . yathā, mānave 6 adhyāye .
     prājāpatyāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām .
     ātmanyagnīn samāropya brāhmaṇaḥ pravrajedgṛhāt ..


prājitā, [ṛ] puṃ, (prājatīti . pra + aj + tṛc . vībhāvābhāvaḥ .) sārathiḥ . ityamaraḥ . 2 . 8 . 59 .. prakṛṣṭagantari, tri ..

prājñaḥ, puṃ, (prakarṣeṇa jānātīti . pra + jñā + kaḥ . tataḥ prajña eva svārthe aṇ .) kalkidevasya jyeṣṭhabhrātā . yathā --
     kalkiṃ draṣṭuṃ hareraṃśamāvirbhūtañca śambhale .
     kaviṃ prājñaṃ sumantañca puraskṛtya mahāprabham ..
iti kalkipurāṇe 2 adhyāyaḥ .. paṇḍitaḥ . ityamaraḥ . 2 . 7 . 5 .. (yathā --
     paṇḍite ca guṇāḥ sarve mūrkhe doṣā hi kevalam .
     tasmānmūrkhasahasreṣu prājña eko viśiṣyate ..
ityudbhaṭaḥ ..) rājaśukaḥ . iti rājanirghaṇṭaḥ .. (prakarṣeṇa ajñaḥ iti vigrahe mūrkho'pi ..)

prājñaḥ, tri, (prajña + svārthe aṇ . yadbā, prajñāstyasyeti . ac .) paṇḍitaḥ . (yathā, mahābhārate . 1 . 146 . 19 .
     paureṣu vinivṛtteṣu viduraḥ sarvadharmavit .
     bodhayan pāṇḍavaśreṣṭhamidaṃ vacanamabravīt ..
     prājñaḥ prājñaṃ pralāpajñaḥ pralāpajñamidaṃ vacaḥ ..
) dakṣaḥ . iti śabdaratnāvalī .. (vijñaḥ . yathā, manuḥ . 2 . 123 .
     nāmadheyasya ye kecidabhivādaṃ na jānate .
     tān prājño'hamiti brūyāt striyaḥ sarvāstathaiva ca ..
)

prājñamānī, [n] tri, (ātmānaṃ prājñaṃ manyate iti . prājña + man + ṇiniḥ .) paṇḍitābhi mānī . yathā, carake .
     duḥkhitāya śayānāya śraddadhānāya rogiṇe .
     yo bheṣajamavijñāya prājñamānī prayacchati ..


prājñā, strī, (prajñāstyasyā iti . ac . ṭāp .) buddhimatī . tatparyāyaḥ . dhīmatī 2 . ityamaraḥ . 2 . 6 . 12 .. buddhiḥ . yathā --
     prajñā prājñā dharā jñaptiḥ paṇḍā saṃvedanaṃ vidā .. iti rāyamukuṭaghṛtaśabdārṇavaḥ ..

prājñī, strī, (prajña + svārthe aṇ . ṅīp .) svayaṃ jñātrī . tatparyāyaḥ . pajñā 2 . ityamaraḥ . 2 . 6 . 12 .. paṇḍitapatnī . iti prājñaśabdaṭīkāyāṃ bhānudīkṣitaḥ ..

prājyaṃ, tri, (pravīyate iti . pra + aj + ṇyat . vībhāvābhāvaḥ .) pracuram . ityamaraḥ . 3 . 1 . 63 .. (yathā, kumāre . 2 . 18 .
     svāgataṃ svānadhīkārān prabhāvairavalambya vaḥ .
     yugapadyugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ ..
prabhūtaṃ ājyaṃ ghṛtaṃ yasyeti vigrahe pracuraghṛtasampannaḥ . prakṛṣṭamājyamiti vigrahe prakṛṣṭaghṛte, klī ..)

prāñjalaḥ, tri, (pra + añja + bāhulakāt alac .) saralaḥ . yathā -- ṛjāvajihmapraguṇau prāñjalaḥ saralo'pi ca . iti jaṭādharaḥ ..

prāṭ, [ch] puṃ, pṛcchati yaḥ . (praccha + kvip vacipracchīti . uṇā° 2 . 57 . iti kvip dīrghaḥ samprasāraṇābhāvaśca .) praśnakartā . iti mugdhabodhavyākaraṇam ..

prāḍvivākaḥ, puṃ, (pṛcchatīti prāṭ vivicya vaktīti vivākaḥ . tataḥ karmadhārayaḥ .) vyavahāradraṣṭā . jaj iti iṅgarejī bhāṣā . tatparyāyaḥ . akṣadarśakaḥ 2 . ityamaraḥ . 2 . 8 . 5 .. vyavahāradarśī 3 . iti śabdaratnāvalī .. dve vyavahārāṇāṃ ṛṇādānādivivādānāṃ draṣṭari nirṇetari dharmādhyakṣe ityarthaḥ . pṛcchati vādiprativādivākyaṃ prāṭ dadṛjjuhūvāk prāḍiti nipātaḥ . vivicya vakti vivākaḥ kabhāve'mī iti ghañ prāṭ cāsau vivākaśceti prāḍvivākaḥ .
     vivādānugataṃ pṛṣṭvā pūrbavākyaṃ prayatnataḥ .
     vicārayati yenāsau prāḍvivākastataḥ smṛtaḥ ..
iti smṛtiḥ . iti bharataḥ .. api ca . arthipratyarthinau pṛcchatīti prāṭ tayorvacanaṃ viruddhāviruddhañca sabhyaiḥ saha vivinakti vivecayati veti vivākaḥ prāṭ cāsau vivākaśceti prāḍvivākaḥ . uktañca .
     vivādānugataṃ pṛṣṭvā sasabhyastat prayatnataḥ .
     vicārayati yenāsau prāḍvivākastataḥ smṛtaḥ ..
iti mitākṣarā ..

prāṇaḥ, puṃ, (prāṇiti jīvati bahukālamiti . pra + ana + ac . prāṇityaneneti karaṇe ghañ vā .) brahmā . iti trikāṇḍaśeṣaḥ .. hṛnmārutaḥ . (yaduktam .
     hṛdiprāṇo gude'pānaḥ samāno nābhisaṃsthitaḥ ..) volaḥ . kāvyajīvaḥ . anilaḥ . balam . (yathā, harivaṃśe . 86 . 36 .
     bāhuprāṇena śūrāṇāṃ samājotsavasannidhau ..) pūrite, tri . iti medinī .. sūkṣmaśarīrasamaṣṭyupahitacaitanyam .. prāggamanavān nāsāgrasthāna vartī vāyuḥ . iti vedāntasāraḥ .. tasya karmabahirgamanam . iti śrīdharasvāmī .. tasya rūpaṃ sthānāni ca yathā --
     indranīlapratīkāśaṃ prāṇarūpaṃ prakīrtitam .
     āsyanāsikayormadhye hṛnmadhye nābhimadhyage ..
     prāṇālaya iti prāhuḥ pādāṅguṣṭhe'pi kecana ..
iti yogārṇavaḥ .. (yathā, mahābhārate . 12 . 328 . 35 .
     prāṇināṃ sarvato vāyuśceṣṭāṃ vartayate pṛthak .
     prāṇanāccaiva bhūtānāṃ prāṇa ityabhidhīyate ..
) pañcaprāṇavivaraṇaṃ bahuvacanāntaprāṇaśabde draṣṭa vyam .. dhātuḥ puttraḥ . yathā --
     āyatirniyatiścaiva meroḥ kanye mahātmanaḥ .
     bhārye dhātṛvidhātroste tayorjātau sutāvubhau ..
     prāṇaścaiva mṛkaṇḍuśca pitā mama mahāyaśāḥ ..
iti mārkaṇḍeye rudrasargādhyāyaḥ .. (dharaputtraviśeṣaḥ . yathā, matsyapurāṇe . 5 . 23-24 .
     draviṇo havyavāhaśca naraputtrāvubhau smṛtau .
     kalyāninyāṃ tataḥ prāṇo ramaṇaḥ śiśiro'pi ca ..
     manoharā dharāt puttrānavāpātha hareḥ sutā ..
)

prāṇakaḥ, puṃ, (prāṇaiḥ prāṇena vā kāyatīti . kai + kaḥ .) sattvajātīyaḥ . prāṇimātram . jīvakadrumaḥ . colaḥ . iti medinī . ke, 115 ..

prāṇathaḥ, puṃ, (prāṇityaneneti . pra + ana prāṇane + śīṅśapirugamīti . uṇā° 3 . 113 . iti athaḥ .) vāyuḥ . (prāṇitīti . kartari athaḥ .) balavān . ityuṇādikoṣaḥ .. prajāpatiḥ . tīrtham . iti saṃkṣiptasāroṇādivṛttiḥ ..

prāṇadaṃ, klī, (prāṇaṃ prāṇanaṃ balaṃ vā dadātīti . prāṇa + dā + āto'nupeti . 3 . 2 . 3 . iti kaḥ .) jalam . raktam . iti hemacandraḥ . 4 . 136 .. (prāṇadātari, tri . yathā, kathāsaritsāgare . 28 . 9 .
     arthapradānamevāhuḥ saṃsāre sumahat tapaḥ .
     arthadaḥ prāṇadaḥ proktaḥ prāṇā hyartheṣu kīlitāḥ ..
)

prāṇadaḥ, puṃ, (prāṇaṃ dadātīti . dā + kaḥ .) jīvakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

prāṇadā, strī, (prāṇaṃ jīvanaṃ balaṃ vā dadātīti . dā kaḥ . ṭāp .) ṛddhibṛkṣaḥ . harītakī . iti rājanirghaṇṭaḥ .. (prāṇadātrī . yaduktam .
     yaśohare kimāścaryaṃ prāṇadā yamadūtikā ..)

prāṇanaṃ, klī, (pra + ana prāṇane + lyuṭ .) jīvanam . iti jaṭādharaḥ .. (yathā, bhāgavate . 3 . 26 . 41 .
     kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam .
     tāpāpanodo bhūyastvamambhaso vṛttayastvimāḥ ..
ceṣṭanam . yathā, ṛgvede . 1 . 48 . 10 .
     viśvasya hi prāṇanaṃ jīvanaṃ tve viyaducchasi sūnari ..
     he sūnari uṣodevi viśvasya sarvasya prāṇijātasya prāṇanaṃ ceṣṭanaṃ jīvanaṃ prāṇadhāraṇañca . iti tadbhāṣye sāyanaḥ .. prāṇityaneneti . karaṇe lyuṭ .) gale, puṃ . iti śabdacandrikā ..

prāṇanāthaḥ, puṃ, (prāṇānāṃ nāthaḥ .) patiḥ . iti śabdaratnāvalī .. (yathā, sāhityadarpaṇe 3 paricchede .
     cāṭukāramapi prāṇanāthaṃ roṣādapāsya yā .
     paścāttāpamavāpnoti kalahāntaritā tu sā ..
striyāṃ ṭāp . patnī . yathā, viṣṇustotre . 9 .
     dhātrīṃ sthātrīṃ janitrīṃ prakṛtimavikṛtiṃ viśvaśaktiṃ vidhātrīṃ viṣṇorviśvātmanastāṃ vipulaguṇamayīṃ prāṇanāthāṃ praṇaumi ..)

prāṇantaḥ, puṃ, (prāṇityaneneti . pra + ana + ruhinandijīviprāṇibhyaḥ ṣidāśiṣi . uṇā 0 3 . 127 . iti jhac .) vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. rasāñjanam . ityuṇādikoṣaḥ ..

prāṇantī, strī, (pra + an jhac . sa ca ṣit . ṣittvāt ṅīṣ .) kṣut . hikkā . ityuṇādikoṣaḥ ..

prāṇapradā, strī, (prāṇaṃ pradadātīti . pra + dā + kaḥ .) ṛddhināmakauṣadham . iti ratnamālā .. (prāṇadātari, tri . yathā, kathāsaritsāgare . 22 . 89 .
     tvāñca dṛṣṭvādhunātmīyo devi ! prāṇapradaḥ suhṛt .
     sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ ..
)

prāṇabhāsvān, [t] puṃ, (prāṇena vāyunā jalena vā bhāsvān uddīptaḥ .) samudraḥ . iti śabdaratnāvalī ..

prāṇamayakoṣaḥ, puṃ, (prāṇamayaḥ koṣaḥ ācchādakaḥ .) karmendriyasahitaprāṇādipañcakam . iti vedāntasāraḥ ..

prāṇasaṃyamaḥ, puṃ, (prāṇānāṃ saṃyamaḥ .) prāṇāyāmaḥ . yathā, tadaśaktau taccaturthamevaṃ prāṇasya saṃyamaḥ .. iti tantrasāraḥ ..

prāṇasadma, [n] klī, (prāṇānāṃ sadma gṛham .) śarīram . iti kecit ..

prāṇasamā, strī, (prāṇānāṃ samā .) patnī . iti hemacandraḥ . 3 . 180 .. (yathā, gītagovinde . 1 . 38 .
     nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇaprāptapāṇasamāsamāgamarasollāsairamī vāsarāḥ .. prāṇatulye, tri . yathā, rāmāyaṇe . 1 . 1 . 26 .
     rāmasya dayitā bhāryā nityaṃ pāṇasamā hitā .. tathā ca tatraiva . 2 . 31 . 10 .
     priyaḥ prāṇasamo vaśyo vidheyaśca sakhā ca me .. patyau, puṃ . iti hemacandraḥ . 3 . 180 ..)

prāṇahārakaṃ, klī, (prāṇān haratīti . hṛ + ṇvul .) vatmanābhaḥ . iti rājanirghaṇṭaḥ .. asunāśake, tri ..

prāṇāḥ, puṃ, (prāṇityebhiriti . pra + ana + karaṇe ghañ .) asavaḥ . ityamaraḥ . 2 . 9 . 119 .. dve aṅgasannihiteṣu pañcavāyuṣu . asyante asavaḥ nāmnīti uḥ . prāṇiti ebhiḥ prāṇāḥ ghañ . evamiti asuvat prāṇā api puṃ bahutve ityarthaḥ . asuprāṇaśabdābhyāṃ bahuvacanāntābhyāṃ pañcaprāṇādaya ucyante na punarekaikābhidhāne bahuvacanam ataeva prāṇo'pāna ityuktaṃ hṛdi prāṇo gude'pāna ityādi ca dṛśyate . iti taṭṭīkāyāṃ bharataḥ .. (yathā hitopadeśe . 1 . 73 .
     prāṇā yathātmano'bhīṣṭā bhūtānāmapi te tathā .
     ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ ..
śarīrasthapañcaprāṇā yathā --
     prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ .. śarīrasthā ime -- .. ityamaraḥ . 1 . 1 . 67 .. ime prāṇādayaḥ pañca vāyavaḥ śarīre tiṣṭhanti te ca niyatasthānasthāḥ .. yadāhuḥ .
     hṛdi prāṇo gude'pānaḥ samāno nābhisaṃsthitaḥ .
     udānaḥ kaṇṭhadeśe ca vyānaḥ sarvaśarīragaḥ ..
evaṃ tadvyāpārāśca yathā -- annapraveśanaṃ mūtrādyutsargo'nnavipācanam . bhāṣaṇādinimeṣāditadbyāpārāḥ kramādamī .. iti ca bharataḥ .. prāṇakarāṇi yathā --
     sadyomāṃsaṃ navānnañca bālāstrī kṣīrabhojanam .
     ghṛtamuṣṇodakañcaiva sadyaḥ prāṇakarāṇi ṣaṭ ..
prāṇaharāṇi yathā --
     śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi .
     prabhāte maithunaṃ nidrā sadyaḥprāṇaharāṇi ṣaṭ ..
iti cāṇakyakarmalocane .. prāṇaviyogakālakartavyaṃ yathā --
     kaṇṭhasthānaṃ gate jīve bhītivibhrāntamānasaḥ .
     jñātvā ca vihvalaṃ tatra śīghraṃ niḥsārayedgṛhāt ..
     kuśāstaraṇaśāyī ca diśaḥ sarvā na paśyati .
     labdhasmṛtirmuhūrtāttu yāvajjīvo na naśyati ..
     vācayet snehabhāvena bhūme devā dvijātayaḥ .
     suvarṇañca hiraṇyañca yathotpannena mādhavi ..
     paralokahitārthāya gopradānaṃ viśiṣyate .
     sarvadevamayā gāva īśvareṇāvatāritāḥ ..
     amṛtaṃ kṣarayantyaśca pracaranti mahītale .
     etāsāñcaiva dānena śīghraṃ mucyeta kilviṣāt ..
     paścāt śrutipathaṃ divyamutkarṇena ca śrāvayet ..
     yāvatprāṇān pramucyeta kṛtvā karma suduṣkaram ..
     dṛṣṭvā suvihvalaṃ hyenaṃ mama mārgānusāriṇam .
     prayāṇakāle tu naro mantreṇa vidhipūrbakam ..
     mantreṇānena kartavyaṃ sarvasaṃsāramokṣaṇam .
     madhuparkaṃ tvaran gṛhya idaṃ mantramudāharet ..
mantraḥ .
     gṛhāṇa cemaṃ madhuparkamādyaṃ saṃsāranāśanakaraṃ tvamṛtena tulyam .
     nārāyaṇena racitaṃ bhagavat-priyāṇāṃ dāhe ca śāntikaraṇaṃ suralokapūjyam ..
     tata etena mantreṇa dadyādbai madhuparkakam .
     puruṣo mṛtyukāle tu paralokasukhāvaham ..
     evaṃ viniḥsṛtāt prāṇāt saṃsārañca na gacchati .
     naṣṭasaṃjñaṃ samuddiśya jñātvā mṛtyuvaśaṃ gatam ..
     mahāvanaspatiṃ gatvā gandhāṃśca vividhānapi ..
     ghṛtatailasamāyuktaṃ kṛtvā vai dehaśodhanam ..
     tejovyayakaraṃ vāsya tatsarvaṃ parikalpya ca .
     dakṣiṇāyāṃ śiraḥ kṛtvā salile taṃ nidhāya ca ..
     tīrthādyāvāhanaṃ kṛtvā snāpanaṃ tasya kārayet ..
     gayādīni ca tīrthāni ye ca puṇyāḥ śiloccayāḥ .
     kurukṣetrañca gaṅgā ca yamunā ca saridbarā ..
     kauśikī ca payoṣṇī ca sarvapāpapraṇāśinī .
     gaṇḍakī bhadranāmā ca sarayūrbaladā tathā ..
     vanāni navavārāhaṃ tīrthaṃ piṇḍārakaṃ tathā .
     pṛthivyāṃ yāni tīrthāni catvāraḥ sāgarāstathā .
     sarvāṇi manasā dhyātvā snānamevantu kārayet ..
     prāṇādgatantu taṃ jñātvā citāṃ kṛtvā vidhānataḥ .
     tasyā upari taṃ sthāpya dakṣiṇāgraṃ śirastathā ..
     devānagnimukhān dhyātvā gṛhya haste hutāśanam .
     prajvālya vidhivattatra mantrametadudāharet ..
mantraḥ .
     kṛtvā tu duṣkaraṃ karma jānatā vāpyajānatā .
     mṛtyukālavaśaṃ prāpya naraḥ pañcatvamāgataḥ ..
     dharmādharmasamāyukto lobhamohasamāvṛtaḥ .
     daheyaṃ tasya gātrāṇi daivalokāya gacchatu ..
     evamuktvā tataḥ śīghraṃ kṛtvā caiva pradakṣiṇam .
     jvalamānaṃ tadā vahniṃ śiraḥsthāne pradāpayet ..
     cāturvarṇyeṣu saṃskāramevambhavati puttraka ! .
     gātrāṇi vāsasī caiva prakṣālya vinivartayet ..
     mṛtanāma tathoddiśya dadyāt piṇḍaṃ mahītale .
     tadāprabhṛti cāśaucaṃ daivakarma na kārayet ..
iti varāhapurāṇe śrāddhotpattināmādhyāyaḥ ..

prāṇā, strī, (prāṇiti bahukālamiti . pra + ana + ac . ṭāp .) pakṣiṇīviśeṣaḥ . sā cāruṇagaruḍayoḥ śvaśrūḥ . yathā --
     pulahastyātmajaḥ sargaḥ prāṇāyāstu nibodhata .
     kanyāḥ ṣaḍiti vikhyātāḥ prāṇāyā vai vijajñire ..
     śyenī bhāsī tathā krauñcī dhṛtarāṣṭrī śunī śukī .
     aruṇasya bhāryā śyenī vīryavantau mahābalau ..
     sampātiśca jaṭāyuśca prasūtau pakṣisattamau .
     sampātirjanayan gṛdhrān kākāḥ puttrā jaṭāyuṣaḥ ..
     bhāryā garutmataścāpi bhāsī krauñcī śunī śukī ..
ityagnipurāṇam ..

prāṇādhināthaḥ, puṃ, (prāṇānāmadhināthaḥ .) patiḥ . iti halāyudhaḥ . 2 . 342 ..

prāṇāpānau, puṃ, (prāṇaśca apānaśca tau . tadākhyakau vāyū . yathā, viṣṇupurāṇe . 6 . 7 . 41 .
     paraspareṇābhibhavaṃ prāṇāpānau yadānilau ..) aśvinīkumārau . yathā --
     prāṇāpānau kathaṃ devāvaśvinau saṃbabhūvatuḥ .. iti prajāpālapraśne . mahātapā uvāca .
     tasyāṃ tvāṣṭryāmaśvarūpyāṃ mārtaṇḍastīvratejasā .
     bījaṃ nirvāpayāmāsa tajjalaṃ taddvidhāpatat ..
     tatra prāṇastvapānaśca yonau cātmajitau purā .
     varadānena ca punarmūrtimantau babhūvatuḥ ..
     tau tvāṣṭryāmaśvarūpiṇyāṃ jātau yena narottamau .
     tatastāvaśvinau devau kīrtyete ravinandanau ..
iti vārāhe aśvinotpattināmādhyāyaḥ ..

prāṇāyāmaḥ, puṃ, (prāṇasya vāyuviśeṣasya āyāmo rodhaḥ . yadvā, prāṇa āyamyate'neneti . ā + yam + karaṇe ghañ .) yogāṅgaviśeṣaḥ . (yathā, bhāgavate . 3 . 28 . 11 .
     prāṇāyāmairdaheddoṣān dhāraṇābhiśca kilviṣān .
     pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān ..
) tatrāṅguliniyamo jñānārṇave .
     kaniṣṭhānāmikāṅguṣṭhairyannāsāpuṭadhāraṇam .
     prāṇāyāmaḥ sa vijñeyastarjanīmadhyame vinā ..
sa dbividhaḥ . sagarbho nirgarbhaśca . tathā ca . sagarbho mantrajāpena nirgarbho mātrayā bhavediti . mātrā ca .
     vāmajānuni taddhastabhrāmaṇaṃ yāvatā bhavet .
     kālena mātrā sā jñeyā munibhirvedapāragaiḥ ..
atha prāṇāyāmaḥ . mūlamantrasya bījasya praṇavasya vā ṣoḍaśavārajapena vāmanāsāpuṭe vāyuṃ pūrayet . tasya catuḥṣaṣṭivārajapena vāyuṃ kumbhayet . tasya dbātriṃśadvārajapena vāyuṃ recayet . punardakṣiṇenāpūrya ubhābhyāṃ kumbhayitvā vāmena recayet . punarvāmenāpūrya ubhābhyāṃ kumbhayitvā dakṣiṇena recayet . tathā ca kālīhṛdaye .
     prāṇāyāmatrayaṃ kuryānmūlena praṇavena vā .
     athavā mantrabījena yathoktavidhinā sudhīriti ..
sārasamuccaye'pi .
     viparītamato vidadhīta budhaḥ punareva tu tadbiparītakamiti .. yaugike punarmātrāniyamaḥ . tathā ca gautamīye .
     mantraḥ prāṇāyāmaḥ prokto yaugikaṃ kathayāmi te .
     pūrayedvāmayā vidvān mātrāṣoḍaśasaṃkhyayeti ..
yadbā, catuḥṣoḍaśāṣṭavārajapena pūrakādikaṃ kuryāt . athavā ekacaturdvivāreṇa . tathā ca tantrāntare .
     pūrayet ṣoḍaśabhirvāyuṃ dhārayettaccaturguṇaiḥ .
     recayet kumbhakārdhena aśaktyā tatturīyakaiḥ ..
tadaśaktau taccaturthameva prāṇasya saṃyamaḥ . asya nityatvamāha tatraiva .
     prāṇāyāmaṃ vinā mantrapūjane nahi yogyatā .. gopāle tu viśeṣo yathā -- kāmabījasyaikavārajapena dakṣiṇanāsayā vāyuṃ recayet . punaḥ saptavārajapena vāmanāsayā vāyuṃ pūrayet . nāsāpuṭau dhṛtvā viṃśativārajapena vāyuṃ kumbhayet . punarvāmena recayet . dakṣiṇena pūrayet . ubhābhyāṃ kumbhayet . punardakṣiṇena recayet . vāmenāpūrya ubhābhyāṃ kumbhayet . tathā ca .
     ekena recayet kāmabījenaiva pṛthak pṛthak .
     pūrayet saptajaptena viṃśatyā tena dhārayet ..
     sarveṣu kṛṣṇamantreṣu bījenānena recayet ..
yadvā mūlamantreṇaiva prāṇāyāmaḥ . tathā ca .
     pavanasaṃyamanantvamunācaret yamiha japtumasau manumicchati . yadi daśākṣaraṃ japati tadā daśākṣareṇa cettatra cāṣṭāviṃśativāraṃ recayet .
     pūrayedbāmayā tadvaddhārayettatpramāṇataḥ .
     prāṇāyāmo bhavedeko recapūrakakumbhakaiḥ ..
     aṣṭādaśākṣareṇa cet dvādaśaivaṃ samācaret ..
anyamanubhirvarṇānurūpamityuktatvāt . tattanmantravarṇasaṃkhyākai recakāditrayaṃ kuryāt . kramadīpikāyām . recayenmārutaṃ dakṣayā dakṣiṇaḥ . pūrayedbāmayā madhyanāḍyā punardhārayedityādi . etattu śrīkṛṣṇamantraviṣayaṃ nānyatra . iti tantrasāraḥ .. * .. api ca .
     āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ .
     mantradhyānayuto garbho viparīto hyagarbhakaḥ ..
     agarbhāttu sagarbhasthaḥ prāṇāyāmastato'dhikaḥ .
     evaṃ dvidhā tridhāpyuktaḥ pūraṇāt pūrakaḥ sa ca ..
     kumbhako niścalatvāt sa recanādrecakastridhā .
     laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ ..
     ṣaṭtriṃśanmātrikaḥ śreṣṭhaḥ pratyāhāraśca rodhanam ..
iti gāruḍe 49 adhyāyaḥ .. * .. tasya phalaṃ yathā --
     prathame janayet svapnaṃ madhyamena ca vepathum .
     vipākaṃ hi tṛtīyena jayeddoṣānanukramāt ..
iti tatraiva 230 adhyāyaḥ .. * .. anyacca .
     yathā parvatadhātūnāṃ dhmātānāṃ dahyate malam .
     tathendriyakṛtā doṣā dahyante prāṇanigrahāt ..
     prathamaṃ sādhanaṃ kuryāt prāṇāyāmasya yogavit .
     prāṇāpānanirodhastu prāṇāyāma udāhṛtaḥ ..
     laghumadhyottarīyākhyaḥ prāṇāyāmastridhoditaḥ .
     tasya pramāṇaṃ vakṣyāmi tadalarka ! śṛṇuṣva me ..
     laghurdvādaśamātrastu dviguṇaḥ sa tu madhyamaḥ .
     triguṇābhiśca mātrābhiruttarīya udāhṛtaḥ ..
     nimeṣonmeṣaṇe mātrā tālo laghvakṣaro mataḥ .
     prāṇāyāmasya saṃkhyārthaṃ smṛto dvādaśamātrakaḥ ..
     prathame janayet svedaṃ madhyamena tu vepathum .
     viṣādaṃ hi tṛtīyena jayeddoṣānanukramāt ..
     mṛdutvaṃ sevyamānāstu siṃhaśādrdūlakuñjarāḥ .
     yathā yānti tathā prāṇo vaśyo bhavati yoginaḥ ..
     vaśyaṃ santaṃ yathecchāto nāgaṃ nayati hastipaḥ .
     tathaiva yogī chandena prāṇaṃ nayati sādhitam ..
     yathā hi sādhitaḥ siṃho mṛgān hanti na mānuṣān .
     tadvanniṣiddhaḥ pavanaḥ kilviṣaṃ na nṛṇāṃ tanum ..
     tasmādyuktaḥ sadā yogī prāṇāyāmaparo bhavet .
     śrūyatāṃ muktiphaladaṃ tasyāvasthācatuṣṭayam ..
     dhvastiḥ prāptistathā sambitprasādaśca mahīpate ! .
     svarūpaṃ śṛṇu caiteṣāṃ kathyamānamanukramāt ..
     karmaṇāmiṣṭaduṣṭānāṃ jāyate phalasaṃkṣayaḥ .
     cetaso vikaṣāyatvaṃ yatra sā dhvastirucyate ..
iṣṭaduṣṭānāṃ puṇyapāpānām .
     aihikāmuṣmikān kāmān lobhamohātmakāṃśca yān .
     nirudhyāste sadā yogī prāptiḥ sā sārvakāmikī ..
     atītānāgatānarthān viprakṛṣṭatirohitān .
     vijānantīndusūryarkṣagrahāṇāṃ jñānasampadā ..
     tulyaprabhāvastu yadā yogī prāpnoti sambidam .
     tadā sambiditi khyātā prāṇāyāmasya sā sthitiḥ ..
     yānti prasādaṃ yenāsya manaḥ pañca ca vāyavaḥ .
     indriyāṇīndriyārthāśca sa prasāda iti smṛtaḥ ..
     śṛṇuṣva ca mahīpāla ! prāṇāyāmasya lakṣaṇam .
     yuñjataśca yathāyogaṃ yādṛgvihitamānasam ..
iti mārkaṇḍeyapurāṇe yogicikitsānāmādhyāyaḥ .. * .. anyacca .
     prāṇākhyamanilaṃ vaśyamabhyāsāt kurute tu yat .
     prāṇāyāmaḥ sa vijñeyaḥ sabījo'bīja eva ca ..
     paraspareṇābhibhavaṃ prāṇāpānau yadānilau .
     kurutaḥ sadvidhānena tṛtīyaḥ saṃyamāt tayoḥ ..
     tasya cālambanavataḥ sthūlarūpaṃ dbijottama ! .
     ālambanamanantasya yogino'bhyasataḥ smṛtam ..
eteṣāṃ ṭīkā . prāṇāyāmamāha prāṇākhyamiti . sabījaḥ sālambano bhagavanmūrtidhyānamantrajapasahitaḥ . dvividhasyāpi tasya punastraividhyamāha paraspareṇeti . ucchvāsena mukhanāsikābhyāṃ bahirnirgacchati vāyuḥ sa prāṇaḥ . niśvāsenāntaḥ praviśati yaḥ so'pānaḥ . tatra prāṇavṛttyāpānavṛtterabhibhavo nirodho recakākhyaḥ prāṇāyāmaḥ . evamapānavṛttyā prāṇavṛtterabhibhavaḥ pūrakākhyaḥ . evamanena parasparābhibhavaprakāradvayena sa prāṇāyāmo dvidhā . tayoryugapatsaṃyamāt kumbhakākhyastṛtīyaḥ prāṇāyāmaḥ . yadbā . sadbidhānenetyekameva padam . tatra cāyamarthaḥ . sadvidhānena sadgurūpadiṣṭamārgeṇa recakapūrakābhyāṃ yat parasparābhibhūtaṃ dbayaṃ yaśca kumbhakenobhayoḥ sahābhibhavaḥ . evamabhibhavatrayeṇaiva prāṇāyāma iti . sabījasyālambanamāha . tasya ceti . sthūlaṃ vakṣyamāṇaṃ hiraṇyagarbhādirūpam . iti viṣṇupurāṇe 6 aṃśe 7 adhyāyaḥ .. * .. gāyattrīprāṇāyāmo yathā --
     savyāhṛtiṃ sapraṇavāṃ gāyattrīṃ śirasā saha .
     triḥ paṭhedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate ..
     prāṇāyāmatrayaṃ kṛtvā prāṇāyāmaistribhistribhiḥ .
     ahorātrakṛtāt pāpānmucyate nātra saṃśayaḥ ..
     sarvapāpaharaṃ proktaṃ prāṇāyāmaṃ dvijanmanām .
     tatastvabhyadhikaṃ nāsti tapaḥ paramapāvanam ..
     prāṇasaṃdhāraṇaṃ māsaṃ kuśāgracyutabindunā .
     yaḥ kuryāt prayato nityaṃ prāṇāyāmastu tatsamaḥ ..
     nirodhājjāyate vāyustasmādagnistato jalam .
     tribhiḥ śarīraṃ sakalaṃ prāṇāyāmena śuddhyati ..
     ākeśādānakhāgrācca tapastapyet sudāruṇam .
     ātmānaṃ śodhayedyastu prāṇāyāmaiḥ punaḥ punaḥ ..
     śrāvaṇyāṃ paurṇamāsyāñca sopavāso jitendriyaḥ .
     prāṇāyāmaśataṃ kṛtvā mucyate sarvakilviṣaiḥ ..
ityagnipurāṇam ..

prāṇidyūtaṃ, klī, (prāṇibhirmeṣādibhiḥ kṛtaṃ dyūtamiti madhyapadalopī samāsaḥ .) paṇapūrbakameṣakukkuṭādiyuddham . tatparyāyaḥ . samāhvayaḥ 2 . ityamaraḥ . 2 . 10 . 46 .. sāhvayaḥ 3 . iti śabdaratnāvalī ..

prāṇimātā, strī, (prāṇināṃ māteva garbhadātṛtvāt .) garbhadātrīkṣupaḥ . iti rājanirghaṇṭaḥ ..

prāṇihitā, strī, (prāṇināṃ hitā .) pādukā . iti trikāṇḍaśeṣaḥ .. lokahitakāriṇī ca ..

prāṇī, [n] tri, (prāṇāḥ santyasyeti . prāṇa + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) prāṇaviśiṣṭaḥ . manuṣyādiḥ . tatparyāyaḥ . cetanaḥ 2 janmī 3 jantuḥ 4 janyuḥ 5 śarīrī 6 . ityamaraḥ . 1 . 4 . 30 .. (yathā, manau . 1 . 22 .
     karmātmanāñca devānāṃ so'sṛjat prāṇināṃ prabhuḥ .
     sādhyānāñca gaṇaṃ sūkṣmaṃ yajñañcaiva sanātanam ..
)

prāṇītyaṃ, klī, (praṇītasya prayojitasya bhāvaḥ . praṇīta + ṣyañ .) ṛṇam . yathā, trikāṇḍaśeṣaḥ .
     prāṇītyamṛṇamarthānāṃ prayogaḥ syāt kalāmbikā ..

prāṇeśaḥ, puṃ, (prāṇānāmīśaḥ .) patiḥ . iti jaṭādharaḥ .. (yathā, sāhityadarpaṇe 3 paricchede .
     svāmin ! bhaṅgurayālakaṃ satilakaṃ bhālaṃ vilāsin ! kuru prāṇeśa ! truṭitaṃ payodharataṭe hāraṃ punaryojaya ..)

prāṇeśā, strī, (prāṇānāmīśā .) bhāryā . iti hemacandraḥ ..

prātaḥ, [r] vya, (prātatīti . pra + at + prātate raran . uṇā° 5 . 59 . iti aran .) prabhātam . tatparyāyaḥ . prage 2 . ityamaraḥ . 3 . 4 . 19 .. sūryodayāvadhitrimuhūrtakālaḥ . yathā --
     prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu .. iti tithyāditattvam .. (yathā, raghau . 1 . 90 .
     prayatā prātaranve tu sāyaṃ pratyudvrajedapi ..)

prātaḥkṛtyaṃ, klī, (prātaḥ prabhātakālasya kṛtyaṃ kartavyā kriyā .) prabhātakartavyakarma . tadanuṣṭhānaṃ yathā,
     brāhme muhūrte utthāya dharmamarthañca cintayet .
     kāyakleśantadudbhūtaṃ dhyāyettu manaseśvaram ..
     uṣaḥkāle'tha saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ .
     snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi ..
     prātaḥsnānena śudhyanti ye'pi pāpakṛto janāḥ .
     tasmāt sarvaprayatnena prātaḥsnānaṃ samācaret ..
     prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham .
     ṛṣīṇāṃ śucitā nityaṃ prātaḥsnānānnaṃ saṃśayaḥ ..
     mukhe suptasya satataṃ lālādyāḥ prasravanti hi .
     tato naivācaret karmāṇyakṛtvā snānamāditaḥ ..
     alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam .
     prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ ..
     na ca snānaṃ vinā puṃsāṃ pāvanaṃ pratyahaṃ smṛtam .
     home japye viśeṣeṇa tasmāt snānaṃ samācaret ..
     aśaktāvaśiraskaṃ vā snānamasya vidhīyate .
     ārdreṇa vāsasā cātha mārjanaṃ kāyikaṃ smṛtam ..
     aprāyatye samutpanne snānameva samācaret .
     brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ ..
     brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca .
     vāruṇaṃ yaugikaṃ tadvata ṣoḍhāsnānaṃ prakīrtitam ..
     brāhmantu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ .
     āgneyaṃ bhasmanā pādamastakādividhūnanam ..
     gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam .
     yattu sātapavarṣeṇa snānantaddivyamucyate ..
     vāruṇañcāvagāhyantu mānasantvātmavedanam .
     yaugikaṃ snānamākhyātaṃ yogo viṣṇuvicintanam ..
     ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ ..
     manaḥśucikaraṃ puṃsāṃ nityantatsnānamācaret .
     śaktaścevvāruṇaṃ vidvān prājāpatyantathaiva ca .. * ..
     prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ .
     ācamya prayato nityaṃ snānaṃ prātaḥ samācaret ..
     madhyāṅgulasamasthaulyaṃ dvādaśāṅgulasammitam .
     satvacaṃ dantakāṣṭaṃ syāttasyāgreṇa ca dhāvayet ..
     kṣīrivṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham .
     apāmārgañca vilvañca karavīraṃ viśeṣataḥ ..
     varjayitvā ninditāni gṛhītbainaṃ yathoditam .
     parihṛtya dinaṃ pāpaṃ bhakṣayitvā vidhānataḥ ..
     notpāṭayeddantakāṣṭhaṃ nāṅgulyā dhāvayet kvacit .
     prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ ..
     snātvā santarpayeddevānṛṣīn pitṛgaṇāṃstathā .
     sammārjya mantrai rātmānaṃ kuśaiḥ sodakabindubhiḥ ..
     āpohiṣṭhāvyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ .
     oṃkārayāhṛtiyutāṃ gāyattrīṃ devamātaram .
     japtvā jalāñjaliṃ dadyādbhāskaraṃ prati tanmanāḥ ..
     prākkūleṣu samāsīno darbheṣu susamāhitaḥ .
     prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyāmiti smṛtiḥ ..
     yā sandhyā sā jagatsūtirmāyātītā ca niṣkalā .
     aiśvarī tu parā śaktistattanmantrasamudbhavā ..
     dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ .
     prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret ..
     sandhyāhīno'śucirnityamanarhaḥ sarvakarmasu .
     yadanyat kurute kiñcit na tasya phalamāpnuyāt ..
     ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ .
     upāsya vidhiṣat sandhyāṃ prāptāśca paramāṃ gatim ..
     yo'nyatra kurute yatnāddharmakāryaṃ dvijottamaḥ .
     vihāya sandhyāpraṇatiṃ sa yāti narakāyutam ..
     tasmāt sarvaprayatnena sandhyopāsanamācaret .
     upāsito bhavettena devo yogatanuḥ paraḥ ..
     sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām .
     sāvitrīṃ vai japedbidbān prāṅmukhaḥ prayataḥ sthitaḥ ..
     athopatiṣṭhedādityamudayantaṃ samāhitaḥ .
     mantraistu vividhaiḥ saurairṛgyajuḥsāmasambhavaiḥ ..
     upasthāya mahāyogaṃ devadevaṃ divākaram .
     kurvīta praṇatiṃ bhūmau mūrdhnā nityañca mantrataḥ .. * ..
     oṃ khaṃ khakholkāya śāntāya kāraṇatrayahetave .
     nivedayāmi cātmānaṃ namaste jñānarūpiṇe ..
     namaste ghṛṇaye tubhyaṃ sūryāya brahmarūpiṇe .
     tvameva brahma paramamāpo jyotī raso'mṛtam ..
     bhūrbhuvaḥ svastvamoṅkāraḥ sarve rudrāḥ sanātanāḥ .
     puruṣaḥ sanmaho'tastvāṃ praṇamāmi kapardinam ..
     tvameva viśvaṃ bahudhā sadasat sūyase ca yat .
     namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ ..
     prācetase namastubhyamumāyāḥ pataye namaḥ .
     namo'stu nīlagrīvāya namastubhyaṃ pinākine ..
     vilohitāya bhargāya sahasrākṣāya te namaḥ .
     nama umāpataye tubhyamādityāya namo'stu te ..
     namaste bahuhastāya tryambakāya namo'stu te .
     prapadye tvāṃ virūpākṣa ! mahāntaṃ parameśvaram ..
     hiraṇmaye gṛhe guptamātmānaṃ sarvadehinām .
     namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāmṛtam ..
     viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam .
     namaḥ sūryāya rudrāya bhāsvate parameṣṭhine .
     ugrāya sarvabhakṣyāya tvāṃ prapadye sadaiva hi .. * ..
     etadvai sūryahṛdayaṃ japtvā stavamanuttamam .
     prātaḥkāle'tha madhyāhne namaskuryāddivākaram ..
     idaṃ puttrāya śiṣyāya dhārmikāya dbijātaye .
     pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam ..
     sarvapāpapraśamanaṃ vedasāraṃ samuddhṛtam .
     brāhmaṇānāṃ hitaṃ puṇyaṃ ṛṣisaṃghairniṣevitam ..
     yastu nityaṃ paṭheddhīmān prekṣannādityamaṇḍalam .
     mahāpātakayukto'pi pūyate nātra saṃśayaḥ ..
     kṣayāpasmārakuṣṭhādyairvyādhibhiḥ pīḍito'pi san .
     japtvā śataguṇaṃ stotraṃ sa ślāghyo bhavati drutam ..
     bhūtagrahapiśācātibījavyasanakarṣibhiḥ .
     stuvan dhyātvā hariṃ vipro mucyate mahato bhayāt ..
     athāgatya gṛhaṃ vipraḥ samācamya yathāvidhi .
     prajvālya vahniṃ vidhivajjuhuyājjātavedasam ..
     ṛtvikputtro'tha patnī vā śiṣyo vāpi sahodaraḥ .
     prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi ..
     pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ .
     ananyamānaso bhūtvā juhuyāt saṃyatendriyaḥ ..
     vinā darbheṇa yat karma vinā mantreṇa vā punaḥ .
     rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam .. * ..
     davatāni namaskuryāddeyamārānnivedayet .
     dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet ..
     guruñcaivābhyupāsīta hitañcāsya samācaret .
     vedābhyāsaṃ tataḥ kuryāt prayatnādbhaktito dvijaḥ ..
     japedadhyāpayecchiṣyān śrāvayecca vidhārayet .
     avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ ..
     vaidikāṃścaiva niyamān vedāṅgāni viśeṣataḥ .
     upeyādīśvarañcātha yogakṣemaprasiddhaye ..
     sādhayedvividhānarthān kuṭambārthe tato dbijaḥ ..
iti kaurme upavibhāge 17 adhyāyaḥ .. * .. api ca .
     prātaḥ śirasi śuklābje dvinetraṃ dbibhujaṃ gurum .
     prasannavadanaṃ śāntaṃ smarettannāmapūrbakam ..
oṃ namo gurave tasmā iṣṭadevasvarūpiṇe . yasya vākyāmṛtaṃ hanti viṣaṃ saṃsārasaṃjñakam .. iti paṭhet ..
     ahaṃ devo na cānyo'smi brahmaivāsmi na śokabhāk .
     saccidānandarūpo'haṃ nityamuktasvabhāvavān ..
iti bhāvayet .
     lokeśa ! caitanyamayādideva śrīkānta viṣṇo bhavadājñayaiva .
     prātaḥ samutthāya tava priyārthaṃ saṃsārayātrāmanuvartayiṣye ..
     jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ .
     tvayā hṛṣīkeśa ! hṛdi sthitena yathā niyukto'smi tathā karomi ..
viṣṇupurāṇe .
     prabuddhaścintayeddharmamarthañcāsyāvirodhinam .
     apīḍayā tayoḥ kāmamubhayorapi cintayet ..
dharmalakṣaṇantu bhaviṣye .
     dharmaḥ śreyaḥ samuddiṣṭaṃ śreyo'bhyudayasādhanam .. ataeva jaiminiḥ . codanālakṣaṇo'rtho dharma iti . tena vaidikaliṅpratipādyo'rtho dharmaḥ . ko'rtho yo'bhyudayāya iti tu bhaviṣye .. * .. tataḥ oṃ priyadattāyai bhuve namaḥ . iti namaskṛtya dakṣiṇaṃ caraṇaṃ nyaset . chandogapariśiṣṭam .
     śrotriyaṃ subhagāmagniṃ gāñcaivāgnicitaṃ tathā .
     prātarutthāya yaḥ paśyedāpadbhyaḥ sa vimucyate ..
     pāpiṣṭhaṃ durbhagāṃ madyaṃ nagnamutkṛttanāsikam .
     prātarutthāya yaḥ paśyettat kalerupalakṣaṇam ..
ataeva vyāsaḥ .
     dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ .
     pañca yatra na vidyante tatra vāsaṃ na kārayet ..
mahābhārate .
     karkoṭakasya nāgasya damayantyā nalasya ca .
     ṛtuparṇasya rājarṣeḥ kīrtanaṃ kalināśanam ..
mātsye .
     kārtavīryārjuno nāma rājā bāhusahasrabhṛt .
     yo'sya saṃkīrtayennāma kalyamutthāya mānavaḥ ..
     na tasya vittanāśaḥ syānnaṣṭañca labhate punaḥ ..
kalyaṃ prātaḥ .. * .. atha viṇmūtrotsargaḥ . viṣṇudharmottare .
     nidrāṃ jahyādgṛhī rāma ! nityamevāruṇodaye .
     vegotsargaṃ tataḥ kṛtvā dantadhāvanapūrbakam ..
     snānaṃ samācaret prātaḥ sarvakalmaṣanāśanam ..
aruṇodayakālamāha skandapurāṇam .
     udayāt prāk catasrastu nāḍikā aruṇodayaḥ .
     tatra snānaṃ praśastaṃ syāttaddhi puṇyatamaṃ smṛtam ..
nāḍikā daṇḍaḥ . viṣṇudharmottare .
     vegarodhaṃ na kartavyamanyatra krodhavegataḥ . āyurvedīye'pi . na vegito'nyakāryasiddhiḥ syānnājitvā sādhyamāmayam . aṅgirāḥ .
     utthāya paścime rātrestata ācamya codakam .
     antardhāya tṛṇairbhūmiṃ śiraḥ prāvṛtya vāsasā ..
     vācaṃ niyamya yatnena ṣṭhīvanocchāsavarjitaḥ ..
     kuryānmūtrapurīṣe tu śucau deśe samāhitaḥ ..
viṣṇupurāṇam .
     tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara ! .
     nairṛtyāmiṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ ..
     tiṣṭhennāticiraṃ tatra naiva kiñcidudīrayet ..
kalyamuṣaḥkālam . maitraṃ mitradevatākapāyusambandhāt purīṣotsargaḥ . nairṛtyāmutthānadeśamārabhya utthāyetyanena upasthiteḥ iṣuprakṣepayogyadeśādbahiḥ . taddeśaparimāṇamāha pitāmahaḥ .
     madhyamena tu cāpena prakṣipettu śaratrayam .
     hastānāñca śate sārdhe lakṣyaṃ kṛtvā vicakṣaṇaḥ ..
āpastambaḥ . mūtrapurīṣotsargaṃ kuryāddakṣiṇāṃ diśaṃ dakṣiṇāparāṃ veti . dakṣiṇāparāṃ nairṛtīm . manuḥ .
     mūtroccārasamutsargaṃ divā kuryādudaṅmukhaḥ .
     dakṣiṇābhimukho rātrau sandhyayośca yathā divā ..
yattu yamavacanam .
     pratyaṅmukhaśca pūrbāhṇe tvaparāhṇe ca prāṅmukhaḥ .
     udaṅmukhastu madhyāhne niśāyāṃ dakṣiṇāmukhaḥ ..
iti tadicchāvikalpārthaṃ sūryābhimukhanirāsārthañca na tu niyamārthaṃ devalavacanavirodhāt . tathā ca devalaḥ .
     sadaivodaṅ mukhaḥ prātaḥ sāyāhne dakṣiṇāmukhaḥ .
     viṇmūtramācarennityaṃ sandhyāyāṃ parivarjayediti ..
atra prātaḥsāyāhnaśabdau divārātriparau pūrboktamanuvacanaikavākyatvāt . sandhyāyāṃ parivarjayediti tu pīḍitetaraparam .. * .. yamaḥ .
     kṛtvā yajñopavītantu pṛṣṭhataḥ kaṇṭhalambitam .
     viṇmūtre ca gṛhī kuryādyadvā karṇe samāhitaḥ ..
pṛṣṭhataḥ pṛṣṭhe kaṇṭhalambitaṃ nivītaṃ tat pṛṣṭhalambitaṃ nivītamāpṛṣṭhadeśāvalambaṃ grāmyadharmeṣviti nigamapariśiṣṭavacanāt .
     niyamya prayato vācaṃ saṃvītāṅgo'vaguṇṭhitaḥ .. iti manuvacanācca .. atra saṃvītaṃ nivītaṃ saṃvītaṃ mānuṣa iti taittirīyaśruteḥ . mānuṣe sanakādikṛtye . pṛṣṭhalambitaṃ nivītī veti vaudhāyanīyācca . tataśca hāravat kṛtvā pṛṣṭhalambitaṃ skandhe ityarthaḥ . ekavastratāpakṣe vyavasthāmāha sāṃkhyāyanaḥ . yadyekavastro yajñopavītaṃ karṇe kṛtvā avaguṇṭhita iti . karṇe dakṣiṇe . pavitraṃ dakṣiṇe karṇe viṇmūtramācarediti smṛtau tathā darśanāt . avaguṇṭhitaḥ kṛtaśiro'vaguṇṭhanaḥ . manuḥ .
     chāyāyāmandhakāre vā rātrāvahani vā dbijaḥ .
     yathāsukhamukhaḥ kuryāt prāṇavādhabhayeṣu ca ..
mahābhārate .
     pratyādityaṃ pratijalaṃ prati gāñca prati dvijam .
     mehanti ye ca pathiṣu te bhavanti gatāyuṣaḥ ..
pratiḥ sāṃmukhye .. * .. manuḥ . na mūtraṃ pathi kurvīta na bhasmani na govraje . na phālakṛṣṭe na jale na cityāṃ na ca parvate .. na jīrṇadevāyatane na valmīke kadācana . na sasattveṣu garteṣu na gacchannāpi saṃsthitaḥ .. na nadītīramāsādya na ca parvatamastake . gavāgniviprānādityamapaḥ paśyaṃstathaiva ca .. na kadācana kurvīta viṇmūtrasya visarjanam . sasattveṣu prāṇimatsu . saṃsthita utthitaḥ parvataniṣedhādeva mastakaniṣedhe siddhe punarniṣedhaṃ yatra parvato'śakyaparīhārastatrāpi mastakavarja nārthaḥ . athavā . parvatamastakaniṣedho'dhika doṣāya .. * .. vaśiṣṭhaḥ .
     āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ .
     vāgbuddhiguptī ca tapastathaiva dhanāyuṣī guptatame tu kārye ..
nirhāro mūtrapurīṣotsagaḥ . vihāraḥ strīsaṃbhogaḥ . yogaḥ samādhiḥ . vāgguptiraśubhālāpatyāgaḥ . buddhiguptiraniṣṭacintātyāgaḥ . hārītaḥ .
     āhārantu rahaḥ kuryānnirhārañcaiva sarvadā .
     guptābhyāṃ lakṣmyapetaḥ syāt prakāśe hīyate tathā ..
viṣṇupurāṇam
     somāgnyarkāmbuvāyūnāṃ pūjyānāñca na saṃmukham .
     kuryāt ṣṭhīvanaviṇmūtrasamutsargañca paṇḍitaḥ ..
āpastambaḥ . na ca sopānatko mūtrapurīṣe kuryāditi . bṛhanmanuḥ .
     karagṛhītapātreṇa kṛtvā mūtrapurīṣake .
     mūtratulyantu pānīyaṃ pītvā cāndrāyaṇañcaret ..
bharadvājaḥ .
     athāvakṛṣyaviṇmūtraṃ loṣṭakāṣṭhatṛṇādvinā .
     udastavāsā uttiṣṭheddṛḍhaṃ vidhṛtamehanaḥ .. * ..
udastavāsāḥ kaṭideśādūrdhvakṣiptavastraḥ . atha śaucam . devalaḥ .
     dharmaviddakṣiṇaṃ hastamadhaḥśauce na yojayet .
     tathaiva vāmahastena nābherurdhvaṃ na śodhayet .
     prakṛtisthitireṣā syāt kāraṇādubhayakriyā ..
kāraṇādrogādeḥ . brahmāṇḍapurāṇam .
     uddhṛtodakamādāya mṛttikāñcaiva vāgyataḥ .
     udaṅmukho divā kuryādrātrau ceddakṣiṇārukhaḥ ..
     sunirnikte mṛdaṃ dadyānmṛdante tvapa eva ca ..
kuryācchaucamiti śeṣaḥ . sunirnikte bharadvājoktaloṣṭādipramṛṣṭe gude . udakapātrābhāve kareṇa jalāśayāt udakagrahaṇamāha ādityapurāṇam .
     ratnimātraṃ jalaṃ-tyaktvā kuryācchaucamanuddhṛte .
     paścācca śodhayettīrthamanyathā na śucirbhavet ..
tasmin deśe śaucaṃ kartavyaṃ yasmādratnimātravyavahitaṃ jalaṃ tatsthalameva tīrthaṃ jalasamīpatvāt .. * .. viṣṇupurāṇam .
     valmīkamūṣikotkhātāṃ mṛdamantarjalāntathā .
     śaucāvaśiṣṭāṃ gehācca nādadyāllepasambhavām ..
     antaḥprāṇyavapannāñca halotkhātāṃ sakardamām ..
manudakṣau .
     ekā liṅge gude tisrastathā vāmakare daśa .
     ubhayoḥ sapta dātavyā mṛdaḥ śuddhimabhīpsatā ..
ubhayoḥ karayoḥ . vāmahaste daśadānānantaraṃ tatpṛṣṭhe ṣaḍdānamāha hārītaḥ . daśamadhye ca ṣaṭ pṛṣṭhe iti . śaṅkhadakṣau .
     tisrastu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam .
     tisrastu pādayordeyāḥ śuddhikāmena nityaśaḥ ..
nakhaśodhanaṃ tṛṇādinā nakhāntarmalaśodhanam . tisra iti hastayoriti śeṣaḥ .. * .. pādaprakṣālanaṃ na kāṃsye kartavyamityāha viṣṇudharmottaram .
     darbhairna mārjayet pādau na ca kāṃsye pradhāvayet .. dakṣaḥ .
     liṅge tatra samākhyātā triparvī pūryate yayā .
     ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā ..
     dbitīyā ca tṛtīyā ca tadardhaṃ parikīrtitam ..
yadā tu uktapramāṇayā mṛdā gandhalepakṣayo na bhavati tadā adhikayāpi kartavyam .
     gandhalepakṣayakaraṃ śaucaṃ kuryādatandritaḥ .. iti yājñavalkyavacanāt .. gudādanyatra parimāṇamāha yamaḥ .
     mṛttikā tu samuddiṣṭā triparvī pūryate yayā . triparvī tarjanīmadhyamānāmikānāmagraparvatrayam .. * .. mūtramātre tu smṛtiḥ .
     ekāṃ liṅge mṛdaṃ dadyāt vāmahaste tu mṛttrayam .
     ubhayorhastayordve tu mūtraśaucaṃ prakīrtitam ..
brahmapurāṇe .
     pādayordve gṛhītvā ca suprakṣālitapāṇimān .
     dvirācamya tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam ..
pādayordve ekaikā . idaṃ mūtre purīṣotsarge tisṛṇāṃ vidhānāt .. * .. dakṣaḥ .
     yathoditaṃ divā śaucamardhaṃ rātrau vidhīyate .
     āture ca tadardhaṃ syāt tadardhantu pathi smṛtam ..
yathoktakaraṇāśaktāvevedaṃ na tu niśādipuraskāreṇaiva vākyasyādṛṣṭārthatāpatteḥ .. * .. āpastambaḥ .
     pathi pādastu vijñeya ārtaḥ kuryādyathābalam . etayorvirodhastu ārtānārtābhyāṃ pariharaṇīyaḥ . dakṣaḥ .
     deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayojanam .
     upapattimavatthāñca jñātvā śaucaṃ prakalpayet ..
brahmapurāṇe .
     na yāvadupanīyeta dvijaḥ śūdrastathāṅganā .
     gandhalepakṣayakaraṃ śaucaṃ teṣāṃ vidhīyate ..
     pramāṇaṃ śaucasaṃkhyā vā na śiṣṭairupadiśyate .
     yāvacca śuddhiṃ manyeta tāvata śaucaṃ samācaret ..
dakṣaḥ .
     nyūnādhikaṃ na kartavyaṃ śaucaṃ śuddhimabhīpsatā .
     prāyaścittaṃ prasajjeta vihitātikrame kṛte ..
     śaucācāravihīnasya samastā niṣphalāḥ kriyāḥ ..
gandhalepakṣaye satyadhikaṃ na kartavyaṃ pūrboktayājñavalkyavirodhāt . gandhalepākṣaye tvadhikasaṃkhyayāpi . yājñavalkyavacanamanupanītādiparaṃ vā pūrboktabrahmapurāṇaikavākyatvāt .. * ..
     etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām .
     triguṇantu vanasthānāṃ yatīnāñca caturguṇam ..
idantu dbaimuṇyādikaṃ saṃkhyāmātre tadanantarābhidhānāt . vyāghrapādaḥ .
     śaucantu dvividhaṃ proktaṃ bāhyamābhyantaraṃ tathā .
     mṛjjalābhyāṃ smṛtaṃ bāhyaṃ bhāvaśuddhistathāparam ..
     gaṅgātoyena kṛtsnena mṛdbhāraiśca nagopamaiḥ .
     āmṛtyoḥ snātakaścaiva bhāvaduṣṭo na śudhyati ..
smṛtiḥ .
     dhāvantañca pramattañca mūtroccārakṛtantathā .
     bhuñjānamācamānañca nāstikaṃ nābhivādayet ..
     janmaprabhṛti yatkiñcit cetasā dharmamācaret .
     sarvaṃ tanniṣphalaṃ yāti ekahastābhivādanāt ..
ṛṣyaśṛṅgaḥ .
     yasmin sthāne kṛtaṃ śaucaṃ vāriṇā tadviśodhayet .
     na śuddhistu bhavettasya mṛttikāṃ yo na śodhayet ..
śaucānantaraṃ hārītaḥ . gomayena mṛdā vā kamaṇḍaluṃ pramṛjya pūrbavadupaspṛśya ādityaṃ somamagniṃ vā vīkṣeteti . atra mārjanānantaraṃ kṣalanaṃ anyatra tathādarśanāt . ācamanānantaraṃ ādityādidarśanaṃ yathāsambhavam . śaucaṃ kṛtvā mūtroccāraṃ na paśyet dṛṣṭvādityamagniṃ somaṃ vā paśyediti .. * .. athācamanavidhiḥ . dakṣaḥ .
     prakṣālya pāṇī pādau ca triḥ pibedambu vīkṣitam .
     saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjyāttato mukham ..
     saṃhatya tisṛbhiḥ pūrbamāsyamevamupaspṛśet .
     aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaram ..
     aṅguṣṭhānāmikābhyāñca cakṣuḥśrotre punaḥ punaḥ .
     nābhiṃ kaniṣṭhāṅguṣṭhena hṛdayantu talena vai ..
     sarvābhistu śiraḥ paścādbāhū cāgreṇa saṃspṛśet ..
pādaprakṣālanaṃ viśeṣayati devalaḥ .
     prathamaṃ prāṅmukhaḥ sthitvā pādau prakṣālayet śanaiḥ .
     udaṅmukho vā daivatye paitṛke dakṣiṇāmukhaḥ ..
śanairatvaraḥ . daivapaitṛketaratrāpastambaḥ . pratyakpādāvasecanamiti . pratyak paścimābhimukhaḥ . kramamāha gobhilaḥ . savyaṃ pādamavanenija iti savyaṃ pādaṃ prakṣālayet . dakṣiṇaṃ pādamavanenija iti dakṣiṇaṃ pādaṃ prakṣālayediti arhaṇīye tathādarśanāt sarvatra tathā kalpyate . pāraskaraḥ . savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayatīti sūtreṇa prāk savyapādaprakṣālane siddhe savyaṃ prakṣālya dakṣiṇaṃ prakṣālayatītyatra savyagrahaṇaṃ sāmānyārthaṃ tenānyasyāpi pādaprakṣālane savyasyaiva prāthamyam anyārthaṃ punarvacanamiti nyāyāt . anyārthamadhikārtham . brāhmaṇaśceddakṣiṇaṃ prathamamiti sūtraṃ tasya pādau yadi brāhmaṇaḥ prakṣālayati tadā dakṣiṇaṃ prathamamiti na savyam . yathā prakṣālayatītyanuvṛttau āśvalāyanaḥ . dakṣiṇamagre brāhmaṇāya prayacchet savyaṃ śūdrāyeti . svayaṃ prakṣālane savyasyaiva prāthamyamiti evaṃ hariśarmāpi . ācamane pāṇipādaprakṣālanaṃ mūtrādyatmarge . yathā vṛddhaparāśaraḥ .
     kṛtvātha śaucaṃ prakṣālya hastau pādau ca mṛjjalaiḥ .
     nibaddhaśikha āsīno dvija ācamanañcaret ..
     kṛtvopavītaṃ savyāṃśe vāṅmanaḥkāyasaṃyataḥ ..
āpastambaḥ .
     ityevamadbhirājānu prakṣālya caraṇau pṛthak .
     hastau cāmaṇibandhābhyāṃ paścādāsīta saṃyataḥ ..
ājānu āmaṇibandhābhyāmityavadhyupādānaṃ tatparyantāśucitvaśaṅkāyāṃ adhvaśramāpanodanāya atiśayaśaucāya vā . ataevoktaṃ aṅgaprakarṣāt phalaprakarṣa iti .. * .. śikhābandhane viśeṣamāha brahmapurāṇam .
     gāyattryā tu śikhāṃ baddhvā nairṛtyāṃ brahmarandhrataḥ .
     juṭikāñca tato baddhvā tataḥ karma samācaret .. * ..
pibedityatrāntarjānvāha yājñavalkyaḥ .
     antarjānu śucau deśe upaviṣṭa udaḍmukhaḥ .
     prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet ..
antarjānu jānunormadhye hastau kṛtveti śeṣaḥ . vāśabdādīśānābhimukhaḥ .
     īśānābhimukho bhūtvopaspṛśettu yathāvithi .. iti marīcyukteḥ .. brāhmeṇa tīrthena aṅguṣṭhamūlena .
     kaniṣṭhadeśinyaṅguṣṭhamūlānyagraṃ karasya ca .
     prajāpatipitṛbrahmadevatīrthānyanukramāt ..
iti yājñavalkyāt .. deśinī tarjanī . karasya dakṣiṇasya . yathā mārkaṇḍeyapurāṇam .
     aṅguṣṭhottarato rekhā yā pāṇerdakṣiṇasya ca .
     etadbrāhmamiti khyātaṃ tīrthamācamanāya vai ..
atra dvijo na strīśūdrāviti mitākṣarā .. ataeva .
     striyāstraidaśikaṃ tīrthaṃ śūdrajātestathaiva ca .
     sakṛdācamanācchuddhiretayoreva cobhayoḥ ..
brāhmatīrthāvarodhe tu manuḥ .
     kāyatraidaśikābhyāṃ vā na paitryeṇa kadācana . uktatīrthatrayasya braṇādināvarodhe karamadhyātmakāgneyenāpi . evañca sarvāvirodhe suvarṇādipātreṇāpyācamanaṃ kāryaṃ svayamasāmarthe'nyenācamanaṃ kārayitavyam . yājñavalkyaḥ .
     adbhistu prakṛtisthābhirhīnābhiḥ phenavudvudaḥ .
     hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dbijātayaḥ ..
     śudhyeran strī ca śūdraśca sakṛt spṛṣṭhābhirantataḥ ..
antataḥ oṣṭhopānte . uttarottaramupakarṣāt . ataeva spṛṣṭābhirityuktaṃ na tu bhakṣitābhiriti . strī śūdro vātha nityāmbhaḥ kṣālanācca karoṣṭhayoriti brahmapurāṇācca . ācamanārthe pāṇipādaprakṣālanamevetyeke . iti śūdrādhikāre gotamokteśca . ācamanārhajalābhāve idamityācārādhyāyaḥ . manuḥ .
     hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhiśca bhūmipaḥ .
     vaiśyo'dbhiḥ prāśitābhiśca śūdraḥ spṛṣṭābhirantataḥ ..
atra vaśyāvadhiprāśanamuktam . anupanītānāntu strīśūdravadācamanaṃ na yāvadupanīyeta . iti prāguktaśauce tathādarśanāt mitākṣarādayo'pyevam . ambu viśeṣayati vaudhāyanaḥ . pādaprakṣālanāccheṣeṇa nācāmeta yadyācāmet bhūmau srāvayitvācāmediti . uśanāḥ .
     kāṃsyāyasena pātreṇa trapusīsakapittalaḥ .
     ācāntaḥ śatakṛtvo'pi na kadācicchucirbhavet ..
kāṃsyādipātrakaraṇakācamanaṃ kāṃsyāyasenetyādinā niṣidbamiti kecit . hastenācamane'pi kāṃsyādipātrāvarjitaṃ tanniṣiddhamityapare . ācamanajalaniṣedhe śaṅkhalikhitau . na śūdrā śucyekapāṇyā varjiteneti atrāśucipadam ācamanakartṛbhinnaparam . śūdrasāhacaryāt eka pāṇipadamapi ācamanakartṛbhinnapāṇiparam . tena svīyavāmapāṇyāvarjitamaniṣiddham . tathā ca kamaṇḍalvadhikāre baudhāyanaḥ . mūtrapurīṣe kurvan dakṣiṇahastena gṛhṇāti savyenācamanīyamiti . gṛhṇāti jalapātramiti śeṣaḥ . ācāmedityanuvṛttau devalaḥ .
     śikhāṃ baddhā vasitvā dve nirnikte vāsasī śubhe .
     tūṣṇīṃ bhūtvā samādāya nodgacchannavilokayan ..
ekavastrāḥ prācīnāvītina ityādipāraskaradarśanāt yatra pretasnānatarpaṇādau ekavastratvaṃ vihitaṃ tatra tadaṅgatvādekavāsā evācamanaṃ kuryāt . pracetāḥ .
     anuṣṇābhiraphenābhiḥ pūtābhirvīkṣya cakṣuṣā .
     hṛdgatābhiraśabdābhistriścaturvādbhirācamet ..
caturveti bhāvaśuddhyapekṣayā vikalpaḥ . na tu phalabhūyastvārthaṃ kalpanāgauravāpatteḥ . vīkṣaṇānuṣṇayorbhaṭṭabhāṣyamādhavācāryakṛtaparāśarabhāṣyayorapavādamāha yamaḥ .
     rātrāvavīkṣitenāpi śuddhiruktā manīṣibhiḥ .
     udake nāturāṇāñca tathoṣṇenoṣṇapāyinām ..
ācāmedityanuvṛttau vaśiṣṭhaḥ . pradarādapi yā gostarpaṇāya syurna varṇarasaduṣṭābhiryāśca syuraśubhāgamā iti . pradaro vidīrṇabhūbhāgaḥ . aśubhāgamāḥ aśucideśādāgatāḥ . yasmin deśe varṇādiduṣṭameva toyaṃ tatra tadapi grāhyam . tathā ca marīciḥ .
     yeṣu sthāneṣu yacchaucaṃ dharmācāraśca yādṛśaḥ .
     tatra tannāvamanyeta dharmastatraiva tādṛśaḥ ..
     yeṣu sthāneṣu ye devā yeṣu deśeṣu ye dbijāḥ .
     yeṣu sthāneṣu yattoyaṃ yā ca yatraiva mṛttikā ..
ācamane udakagrahaṇaprakāraṃ parimāṇañcāha bharadvājaḥ .
     āyataṃ parvaṇāṃ kṛtvā gokarṇākṛtivat karam .
     saṃhatāṅgulinā toyaṃ gṛhītvā pāṇinā dvijaḥ ..
     muktāṅguṣṭhakaniṣṭhābhyāṃ śeṣeṇācamanañcaret .
     māṣamajjanamātrāstu saṃgṛhya triḥ pibedapaḥ ..
pāṇinā dakṣiṇena . triḥ pibeddakṣiṇenāpi ityādipurāṇokteḥ . mārkaṇḍeyaḥ .
     sapavitreṇa hastena kuryādācamanakriyām .
     nocchiṣṭaṃ tatpavitrantu bhuktocchiṣṭantu varjayet ..
madanapārijāte hārītaḥ .
     granthiryasya pavitrasya na tenācamanañcaret .. granthanādgranthiriti samudrakare'pi . ācamanānuvṛttau devalaḥ .
     na gacchanna śayānaśca na calanna parān spṛ śan .
     na hasannaiva saṃjalpannātmānañcaiva vīkṣayan ..
calan kampamāna iti ratnākaraḥ .. ātmānaṃ ātmasthānaṃ hṛdayam . vīkṣayanniti svārthe ṇic .
     keśānnīvīmadhaḥkāyaṃ na spṛśan dharaṇīmapi .
     yadi spṛśati caitāni bhūyaḥ prakṣālayet karam ..
adhaḥkāyaṃ nābheradhaḥpradeśam . karaṃ dakṣiṇam . ācamanānuvṛttau gobhilaḥ .
     nāntarīyaikadeśena kalpayitvottarīyakam .. antarīyamadhaḥparīdhānaṃ tadekadeśamuttarīyaṃ kṛtvā marīciḥ . na bahirjānustvarayā nāsanastho na cotthitaḥ . na pādukāstho'nyacittaḥ śuciḥ prayatamānasaḥ .. upaspṛśya dvijo nityaṃ śuddhaḥ pūto bhavennaraḥ . bhuktrāsanastho nācāmennānyakāle kadācana .. jalasthalobhayakarmānuṣṭhānārthantu jalasthalaikacaraṇenācamanaṃ kartavyamityāha paiṭhīnasiḥ . antarudake ācānto'ntareva śuddhaḥ syāt tasmādantarekaṃ bahirekañca kṛtvā pādamācāmet sarvatra śuddho bhavatīti . jale tūttiṣṭhannācāmet . jānorurdhvaṃ jale tiṣṭhannācāntaḥ śucitāmiyāt . adhastāt śatakṛtvo'pi samācānto na śudhyatīti viṣṇūkteḥ . hārītaḥ .
     ārdravāsā jale kuryāttarpaṇācamanaṃ japam .
     śuṣkavāsāḥ sthale kuryāttarpaṇācamanaṃ japam ..
kātyāyanaḥ .
     snānamācamanaṃ homaṃ bhojanaṃ devatārcanam .
     prauḍhapādo na kurvīta svādhyāyaṃ pitṛtarpaṇam ..
     āsanārūḍhapādastu jānunorjaṅghayostathā .
     kṛtāvasakthiko yastu prauḍhapādaḥ sa ucyate ..
āsanārūḍhapādaḥ āsanāropitapādatalaḥ . jānunorjaṅghayoḥ kṛtāvasakthiko vastrādinā kṛtapṛṣṭhajānujaṅghābandhaḥ . tudbayena bhedapratīteḥ prauḍhapādasya dvividhatvaṃ pratīyate .. * .. atra ca anekodbāhye dāruśile bhūmisame iṣṭakāśca saṅkīrṇobhūtā iti vaudhāyanavacanāttathāvidhe ārūḍhapādo'pi kuryāt . vyāsaḥ .
     śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'pi vā .
     akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet ..
tathā .
     apaḥ pāṇinakhāgreṇa ācāmedyastu brāhmaṇaḥ .
     surāpānena tattulyamityevamṛṣirabravīt ..
saṃvṛtyeti mukhaṃ saṃvṛtya alomakoṣṭhasparśo yathā na bhavatīti tātparyam . tathā ca vaśiṣṭhaḥ .
     ācāntaḥ punarācāmedbāso viparidhāya ca .
     oṣṭhau ca saṃspṛśya tathā yatra syātāmalomakau ..
evañca prāguktahārītavacane oṣṭhayormārjanamuktaṃ tat salomakayoreveti . etadanantaraṃ vāmahastaṃ pādau śiraśca dakṣiṇena pāṇinābhyukṣayet . tathā ca kāmadhenāvāpastambaḥ . trirācāmet hṛdgābhistriroṣṭhau parimṛjet dvirityeke dakṣiṇena pāṇinā savyaṃ prokṣya pādau śiraśceti . gobhilaḥ . trirācāmet dviḥ parimṛjīta pādāvabhyukṣya śiro'bhyukṣayediti indriyāṇyadbhiḥ spṛśet akṣiṇī nāsike karṇāviti . indriyāṇi indriyāyatanāni indriyāṇāmamūrtatvāt . tisṛbhiriti tarjanīmadhyamānāmikābhiḥ .. * .. sarvatrāṅguṣṭhayogena ācamanakāraṇamāha paiṭhīnasiḥ . agniraṅguṣṭhastasmāttenāpi sarvāṇi sthānāni spṛśet . niṣṭhīvanādāvācamanaṃ yathā . vāyupurāṇe .
     niṣṭhīvane tathābhyaṅge tathā pādāvasecane .
     ucchiṣṭhasya ca sambhāṣādaśucyupahatasya ca ..
     sandeheṣu ca sarveṣu śikhāṃ muktvā tathaiva ca .
     vinā yajñopavītena nityameva upasya śet ..
     uṣṭravāyasasaṃsparśe darśane cāntyavāsinām ..
hārītaḥ . strīśūdrocchiṣṭasaṃbhāṣaṇe mūtrapurīṣotmargadarśane devamabhigantukāma ācāmediti . yājñavalkyaḥ .
     snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe .
     ācāntaḥ punarācāmedbāso viparidhāya ca ..
brahmapurāṇe .
     home bhojanakāle ca sandhyayorubhayorapi .
     ācāntaḥ punarācāmedanyatrāpi sakṛt sakṛt ..
     dvirācamya tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam ..
smṛtiḥ .
     kṣute niṣṭhīvite supte paridhāne'śrupātane .
     karmastha eṣu nācāmet dakṣiṇaṃ śravaṇaṃ spṛ śet ..
atra hetumāha parāśaraḥ .
     prabhāsādīni tīrthāni gaṅgādyāḥ saritastathā .
     viprasya dakṣiṇe karṇe vasanti manurabravīt ..
sāṃkhyāyanaḥ .
     ādityā vasavo rudrā vāyuragniśca dharmarāṭ .
     viprasya dakṣiṇe karṇe nityaṃ tiṣṭhanti devataḥ ..
purāṇasāravāyupurāṇayoḥ .
     yaḥ karma kurute mohādanācanyaiva nāstikaḥ .
     bhavanti hi vṛthā tasya kriyāḥ sarvā na saṃśayaḥ .. * ..
atha dantadhāvanam . vṛddhaśātātapaḥ .
     mukhe paryuṣite nityaṃ bhavatyaprayato naraḥ .
     tasmāt sarvaprayatnena bhakṣayeddantadhāvanam ..
śrāddhadinādau tasya varjyatvaṃ yathā . viṣṇuḥ .
     śrāddhe janmadine caiva vivāhe'jīrṇasambhave .
     vrate caivopavāse ca varjayeddantadhāvanam ..
dantadhāvanamadyādudaṅmukhaḥ prāṅmukho veti .. * .. dantalagnasya dantatulyatvaṃ yathā . gotamaḥ . dantaśliṣṭe dantavadanyatra jihvābhidharṣaṇāt prāk cyuterityeke . cyuterāsrāvavadvidyānnigaranneva tacchuciriti . jihvābhigharṣaṇāyogyaṃ dantalagnaṃ aśaucajanakaṃ na bhavatītyarthaḥ . idañcānulabhyamānarasaviṣayam . dantavaddantalagneṣu rasavarjamiti śaṅkhavacanāt . jihvābhigharṣaṇe'pi aśakyoddharaṇe na doṣaḥ .
     bhojane dantalagnāni nirhatyācamanañcaret .
     dantalagnamasaṃhāryaṃ lepaṃ manyeta dantavat ..
     na tatra kuryādbahuśo yatnamuddharaṇe punaḥ .
     bhavedaśaucamatyarthaṃ tṛṇavedhādvraṇe kṛte ..
iti devalavacanāt .. cyuterityupalabhyamānarasaviṣayam . āsrāvo lālā tadvannigarannityarthaḥ . ataeva śoṇitaṃ yathā na bhavati tathā tṛṇādinā dantalagnaniḥsāraṇācaraṇam .. * .. chandogapariśiṣṭam .
     nāradādyuktavārkṣeyamaṣṭāṅgulamapāṭitam .
     satvacaṃ dantakāṣṭhaṃ sthāttadagreṇa pradhāvayet ..
     utthāya netre prakṣālya śucirbhūtvā samāhitaḥ ..
     parijapya tu mantreṇa bhakṣayeddantadhāvanam ..
     āyurbalaṃ yaśo varcaḥ prajā paśuvasūni ca .
     brahmaprajñāñca medhāñca tvanno dhehi vanaspate ..
śucirbhūtvā dvirācamaneneti śeṣaḥ .. * .. narasiṃhapurāṇam ..
     dantakāṣṭhasya vakṣyāmi samāsena praśastatām .
     sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇaśca yaśasvinaḥ ..
pramāṇaṃ sthaulyañcāha viṣṇuḥ .
     kanīnyagranibhasthaulyaṃ sakūrcaṃ dbādaśāṅgulam .
     prātarbhūtvā ca yatavāk bhakṣayeddantadhāvanam ..
     prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ ..
sakūrcaṃ dalitāgram . dbādaśāṅgulantu chandogetareṣām .
     dbādaśāṅgulantu viprāṇāṃ kṣattriyāṇāṃ navāṅgulam .
     aṣṭāṅgulantu vaiśyānāṃ śūdrāṇāntu ṣaḍaṅgulam .
     bhakṣayet śāstradṛṣṭāni parvasvapi ca varjayet ..
tithiviśeṣe tasya varjanaṃ yathā . nṛsiṃhapurāṇam .
     pratipaddarśaṣaṣṭhīṣu navamyāñcaiva sattamāḥ .
     dantānāṃ kāṣṭhasaṃyogo dahatyāsaptamaṃ kulam ..
     alāme dantakāṣṭhānāṃ pratiṣiddhadine tathā .
     apāṃ dbādaśagaṇḍūṣairmukhaśuddhirvidhīyate ..
gaṇḍūṣasya dantakāṣṭhakāryakāritve'pi na tatra mantrānvayaḥ . śātātapaḥ .
     pratipaddarśaṣaṣṭhīṣu navamyāṃ dantadhāvanam .
     patrairanyatra kāṣṭhaiśca jihvollekhaḥ sadaiva hi ..
guvākādipatrairdantadhāvanaṃ niṣiddhaṃ yathā . kriyākaumudyāṃ vaśiṣṭhaḥ .
     guvākatālahintālāstathā tāḍī ca ketakī .
     kharjūranārikelau ca saptaite tṛṇarājakāḥ ..
     tṛṇarājaśirāpatrairyaḥ kuryāddantadhāvanam .
     tāvadbhavati cāṇḍālo yāvadgāṃ naiva paśyati ..
parāśarabhāṣye yājñavalkyaḥ .
     neṣṭakāloṣṭapāṣāṇairitarāṅgulibhistathā .
     tyaktvā anāmikāṅguṣṭhau varjayeddantadhāvanam ..
pracetāḥ .
     madhyāhnasnānakāle tu yaḥ kuryāddantadhāvanam .
     nirāśāstasya gacchanti devāḥ pitṛgaṇaiḥ saha ..
smṛtiḥ .
     vamantaṃ jambhamāṇañca kurvantaṃ dantadhāvanam .
     abhyaktaśirasañcaiva snātaṃ naivābhivādayet ..
hārītaḥ .
     śuciṃ devābhirakṣanti pitaraḥ śucimanviyuḥ .
     śucerbibhyati rakṣāṃsi ye cānye duṣṭacāriṇaḥ ..
tathā .
     snānaṃ dānaṃ tapastyāgo mantrakarmavidhikriyāḥ .
     maṅgalācāraniyamāḥ śaucabhraṣṭasya niṣphalāḥ ..
     śaucantu dbividhaṃ proktaṃ bāhyamābhyantarantathā .
     mṛjjalābhyāṃ bhavet bāhyaṃ bhāvaśuddhistathāparam ..
atha prātaḥsnānasandhye . brahmapurāṇam .
     prātaḥsnānaṃ tataḥ kṛtvā saṃkṣepeṇa yathoditam .
     sandhyāñcāpi tathā kuryāt nityanaimittike tathā ..
kātyāyanaḥ .
     yathāhani tathā prātarnityaṃ snāyādanāturaḥ .
     dantān prakṣālya nadyādau gehe cettadamantravat ..
dantān prakṣālya prātaranāturaḥ snāyāt .. * .. āturaṃ viśeṣayati āyurvedīye .
     snānamarditanetrāsyakarṇarogātisāriṣu .
     ādhmānapīnasājīrṇabhuktavatsu ca garhitam ..
tatkālamāha viṣṇuḥ . prātaḥsrāyyaruṇakiraṇagrastāṃ prācīmavalokya snāyāt . iti samudrakaradhṛtam .. * ..
     mṛttikātilakaṃ kuryāt snātvā hutvā ca bhasmanā .
     dṛṣṭadoṣavidhātārthaṃ cāṇḍālādyādidarśane ..
uśanāḥ .
     abhāve tūdakenāpi pitṛdaivatamarcayet .. brahmāṇḍapurāṇe .
     karmādau tilakaṃ kuryādrūpaṃ tadvaiṣṇavaṃ param .
     gopradānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam bhasmībhavati tatsarvamūrdhvapuṇḍraṃ vinā kṛtam ..
brāhme . aṅguṣṭhaḥ puṣṭidaḥ prokto madhyamāyuṣkarī bhavet anāmikārthadā nityaṃ muktidā ca pradeśinī .. vyāsaḥ .
     jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ .
     bibharti rūpaṃ so'rkasya tamonāśāya kevalam ..
gīpīcandanamāha śātātapaḥ .
     gomatītīrasambhūtāṃ gopīdehasamudbhavām .
     mṛdaṃ mūrdhnā vahedyastu sarvapāpaiḥ pramucyate ..
brahmāṇḍapurāṇe .
     ūrdhvapuṇḍraṃ mṛdā kuryāt tripuṇḍraṃ bhasmanā sadā .
     tilakaṃ vai dbijaḥ kuryāt candanena yadṛcchayā ..
     ūrdhvapuṇḍraṃ dvijaḥ kuryāt kṣattriyaśca tripuṇḍrakam .
     ardhacandrañca vaiśyaśca vartulaṃ śūdrayonijaḥ .. * ..
āturāṇāntu .
     aśiraskaṃ bhaveta snānaṃ snānāśaktau ca karmiṇām .
     ārdreṇa vāsasā vāpi mārjanaṃ daihikaṃ viduḥ ..
iti jāvālavacanāt śiro vihāya gātraprakṣālanam . tadaśaktāvārdravāsasā gātramārjanaṃ kuryāt tadanantaraṃ sandhyāṃ kuryāt . etatparameva prātaḥsandhyāṃ tataḥ kuryāt dantadhāvanapūrbakamiti yājñavalkyavacanam . ityāhnikācāratattvam ..

prātaḥsandhyā, strī, (sandhau bhavā . yat pratyayaḥ . ṭāp prātaḥ prathamārdhīyā sandhyā .) sandhyādehapūrbārdham . tadutpattiryathā .
     tasmin girau candrabhāge bṛhallohitatīragām sandhyāṃ dṛṣṭvātha papraccha vaśiṣṭhaḥ sādarantadā ..
     vaśiṣṭha uvāca .
     kimarthamāgatā bhadre ! nirjanaṃ tvaṃ mahīdharam .
     kasya vā tanayā gauri ! kiṃ vā tava cikīrṣitam ..
     etadicchāmyahaṃ śrotuṃ yadi guhyaṃ na te bhavet .
     vadanaṃ pūrṇacandrābhaṃ niśrīkaṃ vā kathaṃ tava ..
     śrīmārkaṇḍeya uvāca .
     tat śrutvā vacanaṃ tasya vaśiṣṭhasya mahātmanaḥ .
     dṛṣṭvā ca tanmahātmānaṃ jvalantamiva pāvakam ..
     śarīradhṛgbrahmacaryasadṛśaṃ taṃ jaṭādharam .
     sādaraṃ praṇipatyātha sandhyovāca tapodhanam ..
     sandhyovāca .
     yadarthamāgatā śailaṃ siddhaṃ tanme tapodhana ! .
     tava darśanamātreṇa tanme setsyati vā vibho ! ..
     tapaḥ kartumahaṃ brahman ! nirjanaṃ śailamāgatā .
     brahmaṇo'haṃ manojātā sandhyā nāmnā ca viśrutā .
     nopadeśamahaṃ jāne tapaso munisattama ! .
     yadi te yujyate guhyaṃ māṃ tvaṃ samupadeśaya ..
     etaccikīrṣitaṃ guhyaṃ nānyat kiñca na vidyate ajñātvā tapaso bhāvaṃ tapovanamupasthitā ..
     cintayā pariśuṣye'rha vepate ca manaḥ sadā ..
     śrīmārkaṇḍeya uvāca .
     ākarṇya tasyā vacanaṃ vaśiṣṭho brahmaṇaḥ sutaḥ .
     svayaṃ sa sarvakṛtyajño nānyat kiñcana pṛṣṭavān ..
     atha tāṃ niyatātmānaṃ tapase'tidhṛtodyamām .
     vaśiṣṭho mantrayāñcakre guruvat śiṣyavattadā ..
     vaśiṣṭha uvāca .
     paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ .
     paramaḥ paramārādhyo viṣṇurmanasi dhīyatām ..
     mantreṇānena deveśaṃ viṣṇuṃ bhaja śubhānane ! .
     oṃ namo vāsudevāya ityanena ca santatam ..
     mārkaṇḍeya uvāca .
     upadiśya vaśiṣṭho'tha sandhyāyai tapasaḥ kriyām .
     tāmābhāṣya yathānyāyaṃ tatraivāntardadhe muniḥ ..
     yathoktantu vaśiṣṭhena mantraṃ tapasi sādhanam .
     vratena tena govindaṃ pūjayāmāsa bhaktitaḥ ..
     prasannastena rūpeṇa yadrūpaṃ cintitaṃ tayā .
     puraḥ pratyakṣatāṃ yātastasyāṃ viṣṇurjagatpatiḥ ..
     nimīlitākṣyāstasyāstu praviśya hṛdayaṃ hariḥ .
     divyeṅgitaṃ dadau tasyai vācaṃ divye ca cakṣuṣī ..
     divyaṃ jñānaṃ divyacakṣurdivyāṃ vācamavāpya sā .
     pratyakṣaṃ vīkṣya govindaṃ tuṣṭhāva jagatāṃ patim ..
     atha tasyāḥ śarīrantu valkalājinasaṃvṛtam .
     parikṣīṇaṃ jaṭāvrātaiḥ pavitraṃ mūrdhni rājitam ..
     nirīkṣya kṛpayāviṣṭo hariḥ provāca tāmidam ..
     śrībhagavānuvāca .
     yaḥ paśyati sakāmastvāṃ pāṇigrāhamṛte tava .
     sa sadyaḥ klīvatāṃ prāpya durbalatvaṃ gamiṣyati ..
     patistava mahābhāgastaporūpasamanvitaḥ .
     saptakalpāntajīvī ca bhaviṣyati saha tvayā ..
     anyacca te vadiṣyāmi pūrbaṃ yanmanasi sthitam .
     agnau śarīratyāgaste pūrbameva pratiśrutaḥ ..
     sa ca medhātitheryajñe munerdvādaśavārṣike .
     ghṛtaprajvalite vahnau na cirāt kriyatāṃ tvayā ..
     tatra gatvā svayaṃ channaṃ munibhirnopalakṣitā .
     matprasādādvahnijātā tasya putrī bhaviṣyasi ..
     yaste vā vāñchanīyo'sti svāmī manasi kaścana .
     tannidhāya nijasvānte tyaja vahnau vapuḥ svakam ..
     nārāyaṇaḥ svayaṃ sandhyāṃ pasparśāthāgnapāṇinā .
     tataḥ puroḍāśamayaṃ tat śarīramabhūt kṣaṇāt ..
     samiddhe'gnau mahāyajñe munibhirnopalakṣitā .
     tadā viṣṇoḥ prasādena sā viveśa vidheḥ sutā ..
     vahnistasyāḥ śarīraṃ taddagdhvā sūryasya maṇḍale .
     śuddhaṃ praveśayāmāsa viṣṇorevājñayā punaḥ ..
     sūryo dbidhā vibhajyātha tat śarīraṃ tadā rathe .
     svake saṃsthāpayāmāsa prītaye pitṛdevayoḥ ..
     yadūrdhvabhāgastasyāstu śarīrasya dbijottamāḥ .
     prātaḥ sandhyābhavat sā tu ahorātrādimadhyagā ..
     yaccheṣabhāgastasyāstu ahorātrāntamadhyagaḥ .
     sā sāyamabhavat sandhyā pitṛprītipriyā sadā ..
     sūryodayāñca prathamaṃ yadā syādaruṇodayaḥ .
     prātaḥsandhyā tadodeti devānāṃ prītikāriṇī ..
     astaṃ gate tataḥ sūrye śoṇapadmanibhā sadā .
     udeti sāyaṃsandhyāpi pitṝṇāṃ modakāriṇī ..
iti kālikāpurāṇe 22 adhyāyaḥ .. prātaḥkālakartavyavaidikatāntrikopāsanāviśeṣaḥ . vaidike tadanuṣṭhānāni yathā . mārjanam 1 prārthanama 2 prāṇāyāmaḥ 3 ācamanam 4 āpomārjanam 5 aghamarṣaṇam 6 sūryopasthānam 7 devatarpaṇam 8 sāvitryāvāhanam 9 sāvitrīdhyānam 10 sāvitrījapaḥ 11 sāvitrīvisarjanam 12 ādityaśukraprīṇanam 13 ātmarakṣaṇam 14 rudropasthānam 15 brahmādibhyo jaladānam 16 sūryārghadānam 17 sūryanatiḥ 18 .. tāntrike tadanuṣṭhānāni yathā . mantrācamanam 1 jalaśuddhiḥ 2 karanyāsaḥ 3 aṅganyāsaḥ 4 aghamarṣaṇam 5 hastakṣālanam 6 ācamanam 7 sūryārghadānam 8 gāyattryā jaladānam 9 tarpaṇam 10 gāyattrīdhyānam 11 gāyattrījapaḥ 12 jalasamarpaṇam 13 iṣṭadevadhyānam 14 prāṇāyāmaḥ 15 mūlamantrajapaḥ 16 jalasamarpaṇam 17 prāṇāyāmaḥ 18 namaskāraḥ 19 . iti smṛtitantre ..

prātaḥsnānaṃ, klī, (prātaḥ prabhātakāle yat snānam .) prabhātakartavyāvagāhanādi . yathā, gāruḍe 50 aḥ .
     uṣaḥkāle tu saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ .
     snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi ..
     prātaḥsnānena pūyante ye'pi pāpakṛto janāḥ .
     tasmāt sarvaprayatnena prātaḥsnānaṃ samācaret ..
     prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat .
     mukhe suptasya satataṃ lālādyāḥ saṃsravanti hi ..
     ato naivācaret karmāṇyakṛtvā snānamāditaḥ .
     alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam ..
     prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ .
     na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam .
     home japye viśeṣeṇa tasmāt snānaṃ samācaret ..
     aśaktāvaśiraskantu snānamasya vidhīyate ..
api ca gāruḍe 215 adhyāye .
     prātaḥsaṃkṣepataḥ snānaṃ madhyāhne vidhivistaram .
     prātarmadhyāhnayoḥ snānaṃ vānaprasthagṛhasthayoḥ ..
     yatestrisavanaṃ proktaṃ sakṛttu brahmacāriṇaḥ ..
api ca .
     uṣasyuṣasi yat snānaṃ sandhyāyāmudite ravau .
     prājāpatyena tattulyaṃ mahāpātakanāśanam ..
     yat phalaṃ dbādaśābdāni prājāpatyaiḥ kṛtairbhavet .
     prātaḥsnāyī tadāpnoti varṣeṇa śraddhayānvitaḥ ..
     ya icchedbipulān bhogān candrasūryagrahopamān .
     prātaḥsnāyī bhavennityaṃ dbau māsau māghaphālgunau ..
     ṣaṭtilī māghamāsantu prātaḥsnāyī haviṣyabhuk .
     atipāpaṃ mahāghoraṃ māsādeva vyapohati ..
     mātaraṃ pitarañcāpi bhrātaraṃ suhṛdaṃ gurum .
     samuddiśya nimajjeta dvādaśāṃśaṃ lamettu saḥ ..


prātarāśaḥ, puṃ, (aśanamiti . aś + bhāve ghañ . āśaḥ . prātaḥ prātaḥkāle āśo bhojanam .) prātaḥkālīnabhojanam . tatparyāyaḥ . kalyavartaḥ 2 . iti hemacandraḥ .. prātarbhojanam 3 . iti trikāṇḍaśeṣaḥ .. kalyajagdhiḥ 4 . iti jaṭādharaḥ .. (yathā, bhāgavate . 3 . 2 . 2 .
     yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ .
     tannecchadracayan yasya saparyāṃ bālalīlayā ..
)

prātargeyaḥ, puṃ, prātaḥkāle geya īśvarādiryaiḥ . stutipāṭhakaḥ . tatparyāyaḥ . stutivrataḥ 2 . iti trikāṇḍaśeṣaḥ .. prabhātagātavye, tri ..

prātarbhoktā, [ṛ] puṃ, (prātarbhuṅkte iti . bhuj + tṛc .) kākaḥ . iti śabdacandrikā .. prabhāte bhojanakartari, tri ..

prātarbhojanaṃ, klī, (prātaḥ prabhātakāle bhojanam .) prātarāśaḥ . iti jaṭādharaḥ ..

prātikā, strī, (prātatīti . pra + at + ṇvul + ṭāp . ata itvam .) javā . iti rājanirghaṇṭaḥ ..

prātipadikaḥ, puṃ, (pratipadi tithau bhava iti . pratipad + kālāt ṭhañ . 4 . 3 . 11 . iti ṭhañ .) agniḥ . yathā --
     itthambhūto mahānagnirbrahmakrodhodbhavo mahān .
     uvāca devaṃ brahmāṇaṃ tithirme dīyatāṃ prabho ! ..
     yasyāmahaṃ samastasya jagataḥ khyātimāpnuyām ..
     brahmovāca .
     devānāmatha yakṣāṇāṃ gandharvāṇāñca sattama ! .
     ādau pratipadā yena tvamutpanno'si pāvaka ! ..
     tvatpadāt prātipadikaṃ sambhaviṣyanti devatāḥ .
     ataste pratipannāma tithireṣā bhaviṣyati ..
iti varāhapurāṇam .. (pratipade dhātubhinnapade bhava iti . pratipada + ṭhak .) nāmni, klī . yathā . adhātuvibhaktyarthavat prātipadikam . iti supadmavyākaraṇam ..

prātibhāvyaṃ, klī, (pratibhū + ṣyañ . dvipadavṛddhiḥ .) pratibhuvo bhāvaḥ . jāminī iti bhāṣā . yathā,
     sākṣitvaṃ prātibhāvyañca dānaṃ grahaṇameva ca .
     vibhaktā bhrātaraḥ kuryurnāvibhaktā parasparam ..
iti dāyabhāgaḥ ..

prātisvikaṃ, tri, (pratisvaṃ bhavaḥ . pratisva + ṭhak .) asādhāraṇam . tatparyāyaḥ . anyāsādhāraṇam 2 āveśikam 3 . iti trikāṇḍaśeṣaḥ ..

prātihāraḥ, puṃ, (pratihāra eva . svārthe aṇ .) prātihārikaḥ . ityamaraṭīkāyāṃ bharataḥ ..

prātihārakaḥ, puṃ, (pratihāraka eva . svārthe aṇ .) prātihārikaḥ . ityamaraṭīkāyāṃ bharataḥ ..

prātihārikaḥ, puṃ, (pratihāraḥ pratiharaṇaṃ vyāja ityarthaḥ . sa prayojanamasyeti . pratihāra + prayojanam . 5 . 1 . 109 . iti ṭhañ .) māyākāraḥ . ityamaraḥ . 2 . 10 . 11 ..

prātīpaḥ, puṃ, (pratīpasyāpatyaṃ pratīpasyāyamiti vā . pratīpa + aṇ .) pratīpaputtraḥ . śāntanurājaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 5 . 148 . 2 .
     prātīpaḥ śāntanustāta ! kulasyārthaṃ yathotthitaḥ ..)

[Page 3,318a]
prāthamakalpikaḥ, puṃ, (prathamakalpa ādyārambhaḥ prayojanaṃ yasya . prayojanam . 5 . 1 . 109 . iti ṭhañ . yadvā, prathamakalpamadhīte iti . vidyālakṣaṇakalpāntācceti vaktavyamiti ṭhak .) prathamārabdhavedādhyayanaḥ . prathamaṃ śikṣaṇīyaṃ kalpaṃ śāstramadhīte yaḥ ityarthe ṣṇikaḥ . tatparyāyaḥ . śaikṣaḥ 2 . ityamarabharatau ..

prāthamikaḥ, tri, (prathame bhavaḥ . prathama + ṭhañ .) prathamabhavaḥ . yathā . yatrāviralakrameṇa siddhisiṣādhayiṣānumitayastatra dbitīyakṣaṇe pakṣatāsampattyarthaṃ dbitīyaḥ siṣādhayiṣāviraho viśeṣaṇamastu siddheḥ prāthamikastu kimartham . iti pakṣatāśiromaṇiḥ ..

prāthamyaṃ, tri, (prathama + ṣyañ .) prathamasya bhāvaḥ . yathā, asmābhireva prāthamyena nānāmunīnāṃ vacanairevaṃvidho nibandhaḥ kriyate . iti vijayarakṣitaḥ ..

prāduḥ, [s] vya, (prāttīti . pra + ad + bāhulakādaderapyusipratyayaḥ . uṇā° 2 . 118 . ityatra ujjvaladattoktyā usiḥ .) nāma . prākāśyam . sphuṭatvam . tatparyāyaḥ . āviḥ 2 . yathā . prādurāsīt . āvirbhūtaḥ . ityamarabharatau .. (yathā, raghuḥ . 11 . 15 .
     jyāninādamatha gṛhṇatī tayoḥ prādurāsa bahulakṣapācchaviḥ .
     tāḍakā calakapālakuṇḍalā kālikeva niviḍā valākinī ..
) prakāśaḥ . sambhāvyam . vṛttiḥ . iti śabdaratnāvalī ..

prādurbhāvaḥ, puṃ, (prādus + bhū + bhāve ghañ .) āvirbhāvaḥ . yathā --
     vapuḥ prādurbhāvādanumitamidaṃ janmani purā .. iti kuvalayānandaḥ ..

prādeśaḥ, puṃ, (pradiśyate iti . pra + diś + halaśceti ghañ . upasargasya ghañi iti dīrghaḥ .) tarjanīsahitavistṛtāṅguṣṭhaḥ . ityamaraḥ . 2 . 6 . 83 .. (yathā, mahābhārate . 5 . 51 . 19 .
     pramāṇato bhīmasenaḥ prādeśenādhiko'rjunāt .. pradeśa eva . svārthe aṇ .) deśamātram . yathā,
     prādeśo deśamātre ca tarjanyaṅguṣṭhasammite .. iti medinī ..
     aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate .. iti devīpurāṇañca ..

prādeśanaṃ, klī, (pra + ā + diś + lyuṭ .) dānam . ityamaraḥ . 2 . 7 . 30 ..

prādoṣaḥ, tri, (pradoṣasyāyamiti . pradoṣa + aṇ .) pradoṣasambandhī . iti siddhāntakaumudī .. (pradoṣe vyāharatīti . vyāharati mṛgaḥ . 4 . 3 . 51 . iti aṇ . prādoṣo mṛgaḥ . pradoṣasahacaritaṃ adhyayanaṃ soḍhamasya . tadasya soḍham . 4 . 3 . 52 . iti aṇ . prādoṣaḥ śiṣyaḥ . iti vyākaraṇam ..)

[Page 3,318b]
prādoṣikaḥ, tri, (pradoṣasyāyamiti . pradoṣa + niśāpradoṣābhyāñca . 4 . 3 . 14 . iti ṭhañ .) pradoṣasambandhī . iti siddhāntakaumudī ..

prādhānyaṃ, klī, pradhānasya bhāvaḥ . (pradhāna + bhāve ṣyañ .) pradhānatvam . yathā, dharmadīpikāyām .
     vedārthopanibandhṛtvāt prādhānyaṃ hi manoḥ smṛtam ..

prādhvaṃ, vya, (prādhvanatīti . pra + ā + dhvana + ḍam .) anukūlam . ityamaraḥ . 3 . 4 . 4 .. (yathā, raghuḥ . 13 . 43 .
     sabhājane me bhujamūrdhvabāhuḥ savyetaraṃ prādhvamitaḥ prayuṅkte ..)

prādhvaḥ, tri, (pragato'dhvānamiti . upasargādadhvanaḥ . 5 . 4 . 85 . iti ac .) bahudūragāmi-rathādiḥ . iti vopadevaḥ .. dūrapathaḥ . prahvaḥ . bandhaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 162 . 27 .
     tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabhaḥ .
     prādhvaṃ kṛtvā namaścakre kuverāya vṛkodaraḥ ..
)

prāntaḥ, puṃ, (prakṛṣṭo'ntaḥ .) antabhāgaḥ . śeṣasīmā . yathā, kumāre . 3 . 43 .
     prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapaterviveśa ..

prāntataḥ, [s] vya, (prānta + tasil .) prāntabhāge . yathā, prācīraṃ prāntato vṛtiḥ . ityamaraḥ . 2 . 2 . 3 ..

prāntaraṃ, klī, (prakṛṣṭamantaramavakāśo vyavadhānaṃ vā yatra .) dūraśūnyo'dhvā . ityamaraḥ . 2 . 1 . 17 .. chāyātarujalādirahite pathi prāntaraṃ dūraṃ śūnyo dūraśūnyaḥ dūraścāsau śūnyaśceti vā dūraśūnyo jalādivarjitatvāt īdṛk yo'dhvā sa prāntaramityanvayaḥ . prakṛṣṭamantaraṃ vyavadhānamavakāśo vā atreti prāntaram . iti bharataḥ .. (yathā, mahānirvāṇatantre . 1 . 64 .
     hrade garte prāntare ca prāsādāt parvatādapi .
     patiṣyanti mariṣyanti manujā madavihvalāḥ ..
) vipinam . koṭaram . iti medinī ..

prāntaśūnyaṃ, klī, (prānte śūnyamasya .) dūraśūnyapathaḥ . chāyādirahitapathaḥ . iti śabdaratnāvalī ..

prāpaṇaṃ, klī, (pra + āp + lyuṭ .) nayanam . prāptiḥ . (yathā, manuḥ . 2 . 95 .
     prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate .. prāptipreraṇā . prakarṣeṇa vyāpanam . ñyantādañyantādbā prapūrbāpadhātorbhāve anaṭ pratyayaḥ ..

prāpaṇikaḥ, puṃ, (prāpaṇāyyate iti . pra + ā + paṇa vyavahāre + prāṅi paṇikaṣaḥ . uṇā° 2 . 41 . iti kikan .) paṇyavikrayī . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, māghe . 4 . 11 .
     āḍhyādiva prāpaṇikādajasraṃ jagrāha ratnānyamitāni lokaḥ ..)

[Page 3,318c]
prāpaṇīyaṃ, tri, prāpyate yat . (pra + āp + anīyar .) prāpyam . (yathā, meghadūte . 5 .
     dhūmajyotiḥsalilamarutāṃ sannipātaḥ kva meghaḥ sandeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ ..)

prāpeyaḥ, puṃ, gandharvagaṇaviśeṣaḥ . yathā, agnipurāṇe .
     pravācya janayat puttrān divyān vai gāyanottamān .
     caturdaśa devagandharvāḥ prāpeyāḥ parikīrtitāḥ ..


prāptaḥ, tri, (pra + āp + kta .) prasthāpitaḥ . tatparyāyaḥ . praṇihitaḥ 2 . labdhaḥ . tatparyāyaḥ . vinnaḥ 2 bhāvitaḥ 3 āsāditaḥ 4 bhūtaḥ 5 . ityamaraḥ . 3 . 1 . 86, 3 . 1 . 104 .. (utpannaḥ . samupasthitaḥ . yathā, manuḥ . 11 . 122 .
     etasminnenasi prāpte vasitvā gardabhājinam .
     saptāgārāṃścaredbhaikṣyaṃ svakarma parikīrtayan ..
)

prāptapañcatvaṃ, tri, (prāptaṃ pañcatvam maraṇaṃ yena .) mṛtam . ityamaraḥ . 2 . 8 . 117 ..

prāptabhāvaḥ, puṃ, (prāpto bhāvo yena .) jātokṣaḥ . iti śabdacandrikā .. (prāptabhāra ityapi kvacit pāṭhaḥ ..) labdhasattādau, tri ..

prāptarūpaḥ, tri, (prāptaṃ rūpaṃ yena .) paṇḍitaḥ . manojñaḥ . ityamaraḥ . 3 . 3 . 131 .. rūpavāṃśca ..

prāptavyaṃ, tri, prāpyate yat . prapūrbāpadhātoḥ karmaṇi tavyapratyayaḥ . prāpyam . (yathā, rāmāyaṇe . 2 . 29 . 10 .
     ādeśo vanavāsasya prāptavyaḥ sa mayā kila ..)

prāptiḥ, strī, (pra + āp + ktin .) udayaḥ . (yathā, mahābhārate . 14 . 48 . 3 .
     gacchatyātmaprasādena viduṣāṃ prāptimavyayām ..) dhanādivṛddhiḥ . adhigamaḥ . lābhaḥ . ityamarabharatau .. prāpaṇam . (yathā, manuḥ . 9 . 103 .
     eṣa strīpuṃsayorukto dharmo vo ratisaṃhitaḥ .
     āpadyapatyaprāptiśca dāyabhāgaṃ nibodhata ..
) saṃhatiḥ . iti śabdaratnāvalī .. aṇimādyaṣṭaiśvaryāntargataiśvaryaviśeṣaḥ . sa ca abhīpsitaprāpaṇam . iti hemacandro bharataśca ..

prāpyaṃ, tri, (pra + āp + ṇyat .) prāptavyam . tatparyāyaḥ . gamyam 2 samāsādyam 3 . ityamaraḥ . 3 . 1 . 92 .. (yathā, mārkaṇḍeye . 62 . 20 .
     mayaiṣā sānurāgeṇa bahuśaḥ prārthitā satī .
     nirākṛtavatī seyamadya pāpyā bhaviṣyati ..
vya, pra + āp + lyap . yathā, meghadūte .
     prāpyāvantīmudayanakathākovidagrāmavṛddhān ..)

prābodhikaḥ, puṃ, (prabodhāya hitaḥ . prabodha + ṭhak .) uṣaḥkālaḥ . iti śabdamālā .. prābodhako'pi pāṭhaḥ ..

prābhavaṃ, klī, (prabhorbhāvaḥ . prabhu + aṇ .) śreṣṭhatvam . iti śabdacandrikā ..

prābhākaraḥ puṃ, (prabhākarasyāyaṃ tanmataṃ vettīti . prabhākara + aṇ .) mīmāṃsakaviśeṣaḥ . yathā, vyāptisvarūpaṃ nirūpya paramatanirākaraṇapūrbakaṃ svamatena tadgrahīpāyamabhidhātuṃ prathamaṃ prābhākaramatamupadarśayati seyamityādinā . iti vyāptigrahopāyaśiromaṇiḥ .. prābhākaramate vyāpteḥ sakṛddarśanagamyatvaṃ yathā tasmāt pariśeṣeṇa sakṛddarśanagamyā sā . iti vyāptigrahopāyacintāmaṇiḥ ..

prābhṛtaṃ, klī, (prābhriyate smeti . pra + ā + bhṛ + kta .) upaḍhaukanam . ityamaraḥ .. (yathā, kathāsaritsāgare . 17 . 164 .
     taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat ..)

prābhṛtakaṃ, klī, (prābhṛta + svārthe kan .) pābhṛtam . tatparyāyaḥ . kauśalikā 2 . iti hārāvalī . 159 ..

prāmādyaḥ, puṃ, (pramādyatyaneneti . pra + mad + ṇyat .) vāsakaḥ . iti śabdacandrikā .. svārthe ṣṇye pramādaḥ . tasya bhāve, klī ..

prāmāṇikaḥ, tri, (pramāṇādāgataḥ . pramāṇa + ṭhak .) haitukaḥ . maryādārhaḥ . śāstrajñaḥ . paricchedakaḥ . pramāṇakartā . iti pramāṇaśabdāt kartari ṣṇikapratyayaḥ ..

prāmāṇyaṃ, klī, (pramāṇasya bhāvaḥ . pramāṇa + ṣyañ .) pramākaraṇatvam . pramāṇaśabdādbhāvārthe ṣṇyapratyayaḥ .. (yathā, mārkaṇḍeye . 15 . 43 .
     satyaṃ bhūtahitārthoktirvedaprāmāṇyadarśanam .
     gurudevarṣisiddharṣipūjanaṃ sādhusaṅgamaḥ ..
)

prāmāṇyavādaḥ, puṃ, (prāmāṇyasya vādaḥ kathanam .) pramākaraṇatākathanam . tadvati tatprakārakatvapramātvakathanam . cintāmaṇinyāyagranthaviśeṣaḥ . iti pūrbācāryāḥ .. sa yathā . atha jagadeva paṅkanimagnamuddidhīrṣuraṣṭādaśasu vidyāsthāneṣvabhyarhitatamāmānvīkṣikīṃ paramakāruṇiko muniḥ praṇināya . tatra prekṣāvat pravṛttyarthaṃ pramāṇādipadārthatattvajñānānniḥśreyasādhigama ityādāvasūtrayat . teṣu pramāṇādhīnā sarveṣāṃ vyavasthitiriti pramāṇatattvamatra vivicyate . ityādi gaṅgeśopādhyāyaḥ ..

prāmītyaṃ, klī, (pramayanamiti . pra + mī vadhe + bhāve kta . tatra pramīte maraṇe sādhu iti ṣyañ . asya vadhatulyatvāttathātvam .) ṛṇam . iti trikāṇḍaśeṣaḥ . (pramītasya bhāva iti . pramīta + ṣyañ .) mṛtatvañca ..

prāyaḥ, puṃ, (prakṛṣṭamayanamiti . pra + aya + ghañ . yadbā, pra + i + erac . 3 . 3 . 56 . ityac .) maraṇam . maraṇārthamanaśanam . (yathā, rāmāyaṇe . 4 . 53 . 12 .
     ahaṃ vaḥ pratijānāmi na gamiṣyāmyahaṃ purīm .
     ihaiva prāyamāsiṣye śreyo maraṇameva ca ..
) tulyam . bāhulyam . iti medinī . ye, 36 .. (yathā, sāhityadarpaṇe . 3 . 111 .
     taskarāḥ paṇḍrakā mūrkhāḥ sukhaprāptadhanāstathā .
     liṅginaśchannakāmādyā āsāṃ (veśyānām) prāyeṇa vallabhāḥ ..
) vayaḥ . iti hemacandraḥ .. (pāpam . tapaḥ . iti smṛtiḥ .. klī, praveśaḥ . yuddham . yathā, ṛgvede . 2 . 18 . 8 .
     upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma ..
     kiñca prāye prāye somapānārthamindrasya yajñaśālāyāṃ praveśe praveśe jigīvāṃsaḥ śatrūṇāṃ jetāro bhavema . yadbā, prāye prāye prakarṣeṇa iyate gamyate yoddhṛbhiriti prāyaṃ yuddham . tasmin yuddhe jigīvāṃsaḥ śatrūn jitavanto bhavema .. iti tadbhāṣye sāyanaḥ .. tri, gamakaḥ . yathā, manau . 3 . 264 .
     prakṣālyahastāvācamya jñātiprāyaṃ prakalpayet .
     jñātibhyaḥ satkṛtaṃ dattvā bāndhavānapi bhojayet ..
prakṣālyeti . tadanuhastau prakṣālyācamya jñātiprāyamannaṃ kuryāt . jñātīn praiti gacchatīti jñātiprāyaṃ karmaṇyaṇ . jñātīn bhojayedityarthaḥ .. iti kullūkabhaṭṭaḥ ..)

prāyaḥ, [s] vya, (pra + aya gatau + asun .) bāhulyam . ityamaraḥ . 3 . 4 . 17 .. (yathā, kathāsaritsāgare . 6 . 123 .
     tato'haṃ śarmavarmā ca jñātavantau krameṇa tām .
     atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ ..
)

prāyaścittaṃ, klī, (prāyasya pāpasya cittaṃ viśodhanaṃ yasmāt . yaduktaṃ smṛtau .
     prāyaḥ pāpaṃ samuddiṣṭaṃ cittaṃ tasya viśodhanam .. yadvā, prāyasya tapasaḥ cittam niścaya iti .
     pāraskaraprabhṛtīni ca saṃjñāyām . 6 . 1 . 157 . ityatra . prāyasya citticittayoḥ . iti vārtikoktyā suṭ nipātyate ca . niruktistu nimne draṣṭavyā .) pāpakṣayamātrasādhanaṃ karma . yathā, hārītaḥ . prayatatvādbopacitamaśubhaṃ nāśayatīti prāyaścittam .. * .. (prāyaścittamiti . yattapaḥprabhṛtikaṃ karma upacitaṃ sañcitamaśubhaṃ pāpaṃ nāśayatīti kṛtatattatkarmabhiḥ kartuḥ prayatatvādvā śuddhatvādeva tatprāyaścittam . tathāca punarhārītaḥ . yathā, kṣāropasvedacaṇḍanirṇodanaprakṣālanādibhirvāsāṃsi śudhyanti evaṃ tapodānayajñaiḥ pāpakṛtaḥ śuddhimupayānti . śuddhiṃ pāpakṣayam . yathā, mahābhārate .
     adbhirgātrān malamiva tamā hyagnibhayādyathā .
     dānena tapasā caiva sarvapāpamapohati ..
tena pāpakṣayamātrasādhanatvena vidhibodhitaṃ karma prāyaścittam . mātrārthalābhastu prayatatvādvetyevakārārthakavāśabdāt . tathāca viśvaḥ .
     vā syādvikalpopamayorevārthe ca samuccaye . evañca .
     aśvamedhena śudhyanti mahāpātakinastvime . iti viṣṇūktasyāśvamedhasyāpi prāyaścittatvam . pāpakṣayasvargobhayasādhakasya tu tasyāpi na prāyaścittatvam . prāyaścittasya svadhvaṃ sādijanakatve'pi tadaṃśe vidhibodhitatvābhāvānnāsambhavaḥ .. iti prāyaścittatattvam ..) tasya vyutpapattiryathā . aṅgirāḥ .
     prāyo nāma tapaḥ proktaṃ cittaṃ niścaya ucyate .
     taponiścayasaṃyuktaṃ prāyaścittamiti smṛtam ..
niñcayasaṃyuktampāpakṣayasādhanatvena niścitamityarthaḥ .. * .. pāpantu vaidikapratipādyo'narthaḥ . anarthaścāniṣṭasādhanam . pāpakāraṇamuktaṃ yājñavalkyena . yathā --
     vihitasyānanuṣṭhānānninditasya ca sevanāt .
     anigrahāccendriyāṇāṃ naraḥ patanamṛcchati .. * ..
pāpaviśeṣeṇāvasthāviśeṣamāha manuḥ .
     śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ .
     vācikaiḥ pakṣimṛgatāṃ mānasairantyajātitām ..
     iha duścaritaiḥ kecit kecit pūrbakṛtaistathā .
     prāpnuvanti durātmāno narā rūpaviparyayam ..
yamaḥ .
     surāpo brahmahā goghnaḥ suvarṇasteyakṛnnaraḥ .
     patitaiḥ saṃprayuktaśca kṛtaghno gurutalpagaḥ .
     ete patanti sarveṣu narakeṣvanupūrbaśaḥ .. * ..
prāyaścittamāhātmyaṃ yathā . aṅgirāḥ .
     udyacchan yadvadādityastamaḥ sarvaṃ vyapohati .
     tadbat kalyāṇamātiṣṭhan sarvaṃ pāpaṃ vyapohati ..
     pāpañcet puruṣaḥ kṛtvā kalyāṇamabhipadyate .
     mucyate pātakaiḥ sarvairmahābhrairiva candramāḥ ..
kalyāṇaṃ prāyaścittam .. * .. tasyāvaśyakartavyatvamāha yamaḥ .
     tapaso'nte viśudhyanti karmaṇāṃ vā parikṣayāt .
     tasmāt kartavyametaistu prāyaścittaṃ viśuddhaye ..
karmaṇāṃ bhogena parikṣayādityarthaḥ .. * .. prāyaścittārhatvamāha manuḥ .
     akurvan vihitaṃ karma niṣiddhantu samācaran .
     prasajaṃścendriyārtheṣu prāyaścittīyate naraḥ .. * ..
     ajñānādyadi vā jñānāt kṛtvā karma vigarhitam .
     tasmādvimuktimanvicchan dbitīyaṃ na samācaret ..
prāyaścittasya kāmyatvaṃ naimittikatvaṃ nityatvañca yathā . jāvālaḥ . kāmyānāṃ saphalārthañca doṣaghātārthameva ca . ataḥ kāmyaṃ naimittikañca prāyaścittamiti sthitiḥ .. caritavyamato nityaṃ prāyaścittaṃ viśuddhaye . nindyaiśca lakṣaṇairyuktā jāyante niṣkṛtainasaḥ .. * .. jñānājñānakṛtapāpayoḥ prāyaścittabhedo yathā . aṅgirāḥ .
     akāmataḥ kṛte pāpe prāyaścittaṃ na kāmataḥ .
     syāttvakāmakṛte yattu dbiduṇaṃ buddhipūrbake .. * ..
atha prāyaścittinasparṣadupasthānam . tatrāṅgirāḥ .
     kṛte niḥsaṃśaye pāpe na bhuñjītānupasthitaḥ .
     bhuñjāno vardhayet pāpamasatyaṃ parṣadi bruvan ..
     sacelaṃ vāgyataḥ snātvā klinnavāsāḥ samāhitaḥ .
     upasthāya tataḥ śīghramārtimān dharaṇīṃ gataḥ .
     gātraiśca śirasā caiva na ca kiñcidudāharet ..
upasthānañca brāhmaṇān vastrādinā toṣayitvā kāryam . mahatsu pāpeṣu rājño'pyupasthitiḥ kāryetyāha devalaḥ .
     svayaṃ vā brāhmaṇaiḥ kṛcchramalpadoṣe vidhīyate .
     rājñā ca brāhmaṇaiścaiva mahatsu paricakṣate .. * ..
pariṣadamāhāṅgirāḥ .
     ekaviṃśatisaṃkhyākairmīmāṃsāvedapāragaiḥ .
     vedāṅgakuśalaiścaiva pariṣat saṃprakalpayet ..
     cāturvidyo vikalpī ca aṅgaviddharmapāṭhakaḥ .
     trayaścāśramiṇo vṛddhāḥ parṣat syāttu daśāvarā ..
manuḥ .
     traividyo hetukastarkī nairukto dharmapāṭhakaḥ .
     trayaścāśramiṇaḥ pūrbe parṣat syāttu daśāvarā ..
aṅgirāḥ .
     eṣā tu laghukāryeṣu madhyameṣu tu madhyamā .
     mahāpātakiśodhyeṣu śataśo bhūya eva vā ..
pradarśanārthamidam . yāvadbhireva nirūpaṇaṃ tāvadbhireva pariṣat . dṛṣṭārthatvādeva tasyāḥ . tathā ca yamaḥ .
     eko dbau vā trayo vāpi yadbrūyurdharmapāṭhakāḥ .
     sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ .. * ..
prāyaścittākathane doṣo yathā --
     ārtānāṃ mārgamāṇānāṃ prāyaścittāni ye dvijāḥ .
     jānanto na prayacchanti te'pi taddvoṣabhāginaḥ ..
     anarcitairanāhūtairapṛṣṭaiścaiva saṃsadi .
     prāyaścittaṃ na vaktavyaṃ jānadbhirapi jalpataḥ ..
     nyāyato mārgamāṇasya kṣattriyādeḥ praṇāminaḥ .
     antarā brāhmaṇaṃ kṛtvā vratametat samādiśet ..
hārītaḥ .
     yathāvayo yathākālaṃ yathāprāṇañca brāhmaṇe .
     prāyaścittaṃ pradātavyaṃ brāhmaṇairdharmapāṭhakaiḥ ..
     tasmāt kṛcchramathāpyardhaṃ pādaṃ vāpi vidhānataḥ .
     jñātvā balābalaṃ kālaṃ prāyaścittaṃ prakalpayet ..
aśaktāvanugrahamāha parāśaraḥ .
     durbale'nugrahaḥ kāryastathā vai śiśuvṛddhayoḥ .
     ato'nyathā bhaveddoṣastasmānnānugrahī bhavet ..
snehādinānugrahe doṣo yathā --
     snehādvā yadi vā lobhāt mohādajñānato'pi vā .
     kurvantyanugrahaṃ ye tu tat pāpaṃ teṣu gacchati ..
śāstrīyaprāyaścittamudāhṛtya paścādanugrahaḥ kārya ityāhāṅgirāḥ .
     kṛtvā pūrbamudāhāraṃ yathoktaṃ dharmavaktṛbhiḥ .
     paścāt kāryānusāreṇa śaktyā kurvantyanugraham ..
vṛddhatvādibhedāt prāyaścittaṃ yathā --
     aśītiryasya varṣāṇi bālo vāpyūnaṣoḍaśaḥ .
     prāyaścittārdhamarhanti striyo rogiṇa eva ca ..
atha pāpaniṣkramaṇādiḥ . tatra manuḥ .
     khyāpanenānutāpena tapasādhyayanena ca .
     pāpakṛnmucyate pāpāttathā dānena cāpadi ..
āpadītyanena adhyayanatapasordānamanukalpa ityuktam . etaddhiṃsāvyatiriktaviṣayam . hiṃsāyāntu dānaṃ mukhyam . yathā, bhaviṣye .
     hiṃsātmakānāṃ sarveṣāṃ kīrtitānāṃ manīṣibhiḥ .
     prāyaścittakadambānāṃ dānaṃ prathama ucyate ..
tathā manuḥ .
     dānena vadhanirṇekaṃ sarpādīnāmaśaknuvan .
     ekaikaśaścaret kṛcchraṃ dbijaḥ pāpāpanuttaye .. * ..
sāmānyaprāyaścittāni yathā, saṃvartaḥ .
     hiraṇyadānaṃ godānaṃ bhūmidānaṃ tathaiva ca .
     nāśayantyāśu pāpāni mahāpātakajānyapi ..
yamaḥ .
     śoṣaṇena śarīrasya tapasādhyayanena ca .
     pāpakṛnmucyate pāpāt dānena ca damena ca ..
manuḥ .
     kṛtvā pāpaṃ hi santapya tasmāt pāpātpramucyate .
     naitat kuryāt punariti nivṛttyā pūyate naraḥ ..
viṣṇupurāṇam .
     prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai .
     yāni teṣāmaśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param ..
yamaḥ .
     gavāhnikā devapūjā vedābhyāsaḥ saritplavaḥ .
     nāśayantyāśu pāpāni mahāpātakajānyapi ..
gītamaḥ . hiraṇyaṃ gaurvāso'śvo bhūmistilā ghṛtamannamiti deyāni . etānyevānādeśe vikalpena kriyeran enasi laghuni laghūni guruṇi gurūṇi . viṣṇupurāṇam .
     evaṃ viṣayabhedādvai vyavasthāpyāni puttraka ! .
     prāyaścittāni sarvāṇi gurūṇi ca laghūni ca ..
     anyathā hi mahābāho ! laghūnāmupadeśataḥ .
     gurūṇāmupadeśo hi niṣprayojanatāṃ vrajet ..
mahābhārate .
     yadyakāryaśataṃ kṛtvā kṛtaṃ gaṅgābhiṣecanam .
     sarvaṃ dahati gaṅgāmbhastūlarāśimivānalaḥ ..
vratāni śuddhikāraṇānyāha viśvāmitraḥ .
     kṛcchraṃ cāndrāyaṇādīni śuddhyabhyudayakāraṇam .
     prakāśe vā rahasye vā saṃśaye'nuktake sphuṭe ..
     prājāpatyaḥ śāntapanaḥ śiśukṛcchraḥ parākakaḥ .
     atikṛcchraḥ parṇakṛcchraḥ saumyaḥ kṛcchrātikṛcchrakaḥ ..
     mahāśāntapanaḥ śuddhyai taptakṛcchrastu pāvanaḥ .
     jalopavāsakṛcchraśca brahmakūrcastu śodhakaḥ ..
     ete samastā vyastā vā pratyekamekaśo'pi vā .
     pātakādiṣu sarveṣu pāpakeṣu prayatnataḥ ..
     kāryāścāndrāyaṇairyuktāḥ kevalā vā viśuddhaye .
     śiśucāndrāyaṇaṃ proktaṃ yaticāndrāyaṇaṃ tathā ..
     yavamadhyaṃ tathā proktaṃ tathā pipīlikākṛti .
     upavāsastrirātraṃ vā māsaḥ pakṣastadardhakam ..
     ṣaḍahadvādaśāhādi kāryaṃ śuddhiphalārthinā .
     upapātakayuktānāmanādiṣṭeṣu caiva hi ..
     prakāśe ca rahasye ca abhisandhyādyapekṣayā .
     jātiśaktiguṇān dṛṣṭvā sakṛdbuddhikṛtaṃ tathā ..
     anubandhādikaṃ dṛṣṭvā sarvaṃ kāryaṃ yathākramam ..
prakāśakṛte pāpe vratāni mukhyāni . rahasyakṛte japādīni . yathā prājāpatyādīnyabhidhāya manuḥ .
     etairdvijātayaḥ śodhyā vratairāviṣkṛtainasaḥ .
     anāviṣkṛtapāpāṃstu mantrairhomastu śodhaghet ..
devalaḥ .
     prakāśa uktaṃ yaktiñcit viṃśabhāgo rahasyake .
     triṃśabhāgaḥ ṣaṣṭibhāgaḥ kalpyo jātyādyapekṣayā ..
iti prāyaścittavivekaḥ .. atha prāyaścittapūrbāhakṛtyam . śaṅkhalikhitau .
     vāpya keśanakhān pūrbaṃ ghṛtaṃ prāśya bahirniśi .
     pratyekaṃ niyataṃ kālamātmano vratamādiśet .
     prāyaścittamupāsīno vāgyatastrisavanaṃ spṛśet ..
keśadhāraṇecchāyāṃ dviguṇavratādikamāha hārītaḥ .
     rājā vā rājaputtro vā brāhmaṇo vā bahuśrutaḥ .
     keśānāṃ vapanaṃ kṛtvā prāyaścittaṃ samācaret ..
     keśānāṃ dhāraṇārthantu dbiguṇaṃ vratamācaret .
     dbiguṇe tu vrate cīrṇe dviguṇā dakṣiṇā bhavet ..
vidvadvipranṛpastrīṇāṃ neṣyate keśavāpanam . ṛte mahāpātakino gohantuścāvakīrṇinaḥ .. sadhavāstrīṇāṃ viśeṣamāha bhavadevabhaṭṭadhṛtaṃ vacanam .
     vapanaṃ naiva nārīṇāṃ nānuvrajyā japādikam .
     na goṣṭhe śayanaṃ tāsāṃ na ca dadyādgavājinam ..
     sarvān keśān samuddhvṛtya chedayedaṅgulidvayam .
     sarvatraivaṃ hi nārīṇāṃ śiraso muṇḍanaṃ smṛtam ..
atha dhenumūlyavyavasthā . tatra saṃvartaḥ .
     prājāpatyavratāśaktau dhenuṃ dadyāt payasvinīm .
     dhenorabhāve dātavyaṃ tulyaṃ mūlyaṃ na saṃśayaḥ ..
payasvinīmiti viśeṣaṇaṃ dugdhopayogāya . sa ca vatsaṃ vinā na sambhavati . ataḥ savatsāyā eva dānaṃ mukhyam . tadabhāve yathocitaṃ mūlyam . tadasambhave purāṇatrayam . dvātriṃśatpaṇikā gāvo vatsaḥ paurāṇiko bhavediti kātyāyanavacanāt . ṣaṭtriṃśanmatamiti kṛtvā paṭhanti .
     dhenuḥ pañcabhirāḍhyānāṃ madhyānāṃ tripurāṇikī .
     kārṣāpaṇaikamūlyā hi daridrāṇāṃ prakīrtitā ..
prāyaścittottarakartavyāṇi . yathā . bhaviṣye .
     kriyate śuddhaye yattu brāhmaṇānāntu bhojanam .
     śuddhyarthamiti tat proktaṃ vainateya ! manīṣibhiḥ ..
jāvālaḥ .
     ārambhe sarvakṛcchrāṇāṃ samāptau ca viśeṣataḥ .
     ājyenaiva hi śālāgnau juhuyādāhutīḥ pṛthak .
     śrāddhaṃ kuryādvratasyānte gohiraṇyānnadakṣiṇam ..
prāyaścittānantaraṃ gobhyo yavasaṃ dadyāt . yadi tu gāvastaddattatṛṇaṃ na gṛhṇīyustadā punastatprāyaścittamanutiṣṭhet . yathā hārītaḥ . svaśirasā yavasamādāya gobhyo dadyāt yadi tāḥ pramuditā gṛhṇīyurathainaṃ pravartayeyuḥ . enaṃ kṛtaprāyaścittam . itarathā na . iti prāyaścittatattvam .. * ..

atha prāyaścittavivekoktanavavidhapāpānāṃ prāyaścittāni likhyante .

athātipātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     brāhmaṇasya mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanañca . | ajñānato dbiguṇadbādaśavārṣikavratam . tattu mahāpātake draṣṭavyam . jñānata etaddviguṇam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     kṣattriyavaiśyaśūdrāṇāṃ mātṛduhitṛsnuṣāgamanam . | hutāśanapraveśena maraṇam . caturviṃśativārṣikavrataṃ vā . etattu akāmataḥ kāmatastaddvaiguṇyam . mātṛduhitṛsnuṣāṇāmapi etadvratādikaṃ karaṇīyam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .

atha mahāpātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     akāmato brāhmaṇakartṛkabrahmavadhaḥ . | dbādaśavārṣikavratam . yathā manuḥ . brahmahā dbādaśābdāni kuṭoṃ kṛtvā vane vaset . bhaikṣyāṇyātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam . bhikṣāśī vicaredgrāmaṃ vanyairyadi na jīvati .. | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyahiraṇyādikaṃ vā . | 100 gāvaḥ . tadaśaktau 100 kārṣāpaṇāḥ .
     kāmato brāhmaṇakartṛkabrahmavadhaḥ . | yājñavalkyoktaprakāreṇa maraṇam . tathā . lomabhyaḥ snāhīti ṛcā lomaprabhṛti vai tanum . majjāntāṃ juhuyādbāpi mantrairebhiryathākramam . etattu kalau brāhmaṇetaraparam . tadaśaktau dbiguṇadbādaśavārṣikavratam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     jñānato brāhmaṇakartṛkabrāhmaṇīgarbhavadhaḥ . | brahmavadhaprāyaścittam . ajñānata etadardham . anupanītabālakavadhe'pyevam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallamyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     akāmataḥ savanasthabrāhmaṇavadhaḥ . | dbiguṇadvādaśavārṣikavratam . |  360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     kāmataḥ savanasthabrāhmaṇavadhaḥ . | taddvaiguṇyam . 48 aṣṭacatvāriṃśadvārṣikavratam . | 720 dhenavaḥ . | 2160 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 400 gāvaḥ . aśaktau 400 kārṣāpaṇāḥ .
     brāhmaṇakartṛkamātṛsodarabhrātṛguruśrotriyāhitāgnīnāṃ vadhaḥ . | 48 aṣṭacatvāriṃśadbārṣikavratam . etacca kāmataḥ . akāmata etadardham . | 720 dhenavaḥ . | 2160 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 400 gāvaḥ . aśaktau 400 kārṣāpaṇāḥ .
     jñānato brāhmaṇakartṛkavedapāragātatāyibrāhmaṇavadhaḥ . | 12 vārṣikavratam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     ajñānatastasya vadhaḥ . | tadardham . 6 vārṣikavratam . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . tadaśaktau 50 kārṣāpaṇāḥ .
     jñānato'jñānato vā brāhmaṇakartṛkapatitabrāhmaṇavadhaḥ . | tathā . | tathā . | tathā . | tathā .
     akāmata āgrahārikādibrāhmaṇavadhaḥ . | ekavārṣikavratam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . tadaśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     kāmatastasya vadhaḥ . | taddviguṇam . | taddviguṇam . | taddviguṇam . | taddviguṇam .
     akāmataḥ kṣattriyakartṛkabrahmavadhaḥ . | brāhmaṇakartṛkavadhaprāyaścittadbiguṇam . tacca 24 vārṣikavratam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇā .

atha mahāpātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     kāmatastadvadhaḥ . | taddviguṇam . | taddviguṇam . | taddviguṇam . | taddviguṇam .
     akāmato vaiśyakartṛkabrahmavadhaḥ . brāhmaṇakartṛkavadhaprāyaścittatriguṇam . tacca 36 vārṣikavratam . | 540 dhenavaḥ . | 1620 kārṣāpaṇāḥ . | 300 gāvaḥ . aśaktau 300 kārṣāpaṇāḥ .
     kāmato vaiśyakartṛkabrahmavadhaḥ . | 72 vārṣikavratam . | 1080 dhenavaḥ . | 3240 kārṣāpaṇāḥ . | 600 gāvaḥ . aśaktau 600 kārṣāpaṇāḥ .
     akāmataḥ śūdrakartṛkabrahmavadhaḥ . | brāhmaṇakartṛkavadhaprāyaścittacaturguṇam . tacca 48 vārṣikavratam . | 720 dhenavaḥ . | 2160 kārṣāpaṇāḥ . | 400 gāvaḥ . aśaktau 400 kārṣāpaṇāḥ .
     kāmatastadvadhaḥ . | taddviguṇam . | taddviguṇam . | taddviguṇam . | taddviguṇam .
     akāmato brāhmaṇakartṛkabrāhmaṇīvadhaḥ . | brahmavadhaprāyaścittārdham . tacca 6 vārṣikavratam . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ .
     kāmatastadvadhaḥ . | taddviguṇam . kṣattriyasya brāhmaṇīvadhe brāhmaṇakaṃrtṛkavadhaprāyaścittadbiguṇam . vaiśyasya triguṇam . śūdrasya caturguṇam . anekabrāhmaṇavadhe prāyaścittasyaikatvam . yadeva sākṣādvadhakartuḥ prāyaścittaṃ tadeva svalpapraharturanagrāhakasya apravṛttapravartakarūpaprayojakasya ca pādahīnam . badhyapratirodhakasya anugrāhakasya pravṛttapravartakarūpaprayojakasya ca ardham . anumanturnimittinaśca pādaḥ . aśaktau strībālavṛddhānāṃ sarvatrārdham . | taddviguṇam . | taddviguṇam . | taddviguṇam .
     jñānato brāhmaṇasya paiṣṭīsurāpānam . dvirabhyastagauḍīmādhbīpānañca . | agnisamasparśānāṃ surāgomūtrajaladugdhaghṛtagomayarasānāmanyatamasyāmaraṇāt pānam . caturviṃśativārṣikavrataṃ vā . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     ajñānato brāhmaṇasya tāsāṃ pānam . | etadardham . tattu dvādaśavārṣikavratam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     ajñānataḥ kṣattriyasya paiṣṭīsurāpānam . | navavārṣikavratam . jñānata etaddviguṇam . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     ajñānato vaiśyasya paiṣṭīsurāpānam . | ṣāḍvārṣikavratam . jñānata etaddviguṇam . strībālavṛddhānāmardhādikam . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ .
     ajñānato brāhmaṇakartṛkabrāhmaṇasvāmikāśītiraktikāparimitasuvarṇasteyam . | apahṛtadravyaṃ tasyānurūpaṃ mūlyaṃ vā svāmine dattvā dbādaśavārṣikavrataṃ karaṇīyam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     jñānatastatkartṛkatatsteyam . | etaddviguṇaṃ 24 vārṣikavratam . guṇavadbrāhmaṇakartuke tu sarvatrārdham . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     jñānataḥ kṣattriyavaiśyaśūdrakartṛkabrāhmaṇasvāmikāśītiraktikāparimitasuvarṇasteyam . | rājakartṛkamuṣalāghātena maraṇam . caturviṃśativārṣikavrataṃ vā . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .

atha mahāpātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     ajñānatastatkartṛkatatsvāmikatatsuvarṇasteyam . | dvādaśavārṣikavrataṃ strībālavṛddhānāmardham . ekasyobhayadharmavattve pādaḥ . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     jñānato gurvaṅganāgamanam . arthāt vimātṛgamanam . śūdrasya brāhmaṇīgamanañca . | gurutalpagaḥ pāpamabhibhāṣya tapte lauhamaye supyāt . jvalantīṃ lauhapratimāṃ mṛṇmayīṃ pratimāṃ vā āliṅgya mriyeta . svayaṃ vā śiśnavṛṣaṇāvutkṛtya añjalau nidhāya āmaraṇāt nairṛtīndiśamātiṣṭhet . caturviṃśativārṣikavrataṃ vā kuryāt . gurvaṅganayāpi etat karaṇīyam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     ajñānato gurvaṅganāgamaḥ . | dvādaśavārṣikavratam . bālavṛddhayorardham . etaccāturvarṇyaviṣayam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     caturṇāṃ mahāpātakināṃ saṃsargaḥ . | jñānataḥ sakṛt prathamasaṃsargiṇo'ṣṭādaśavārṣikavratam . | 270 dhenavaḥ . | 810 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 150 gāvaḥ . aśaktau 150 kārṣāpaṇāḥ .
     tatra gurusaṃsargo yathā . patitācāryāt vedādhyayanam . 1 . patitaśiṣyāya vedādhyāpanam . 2 . patitena ṛtvijā jyotiṣṭomādiyajanam . 3 . patitasya jyotiṣṭomādiniṣpādanarūpayājanam . 4 . patitena patitayā vā pariṇayanam . 5 . steyādipatitānyabrāhmaṇīgamanam . 6 . patitānnasya patitena sahaikapātre bhojanam . 7 . | ajñānataḥ sakṛtprathamasaṃsargiṇo navavārṣikavratam . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     jñānato dvitīyasaṃsargiṇaḥ navavārṣikavratam . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     | ajñānato dbitīyasaṃsargiṇaḥ sārdhacaturvārṣikavratam . | 68 dhenavaḥ . | 202 .. ° kārṣāpaṇāḥ . | 38 gāvaḥ . aśaktau 37 .. ° kārṣāpaṇāḥ .
     | jñānatastṛtīyasaṃsargiṇaḥ ṣāḍvārṣikavratam . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ .
     | ajñānatastṛtīyasaṃgargiṇastraivārṣikavratam . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     | jñānājñānataścaturthasaṃsargiṇaḥ prāyaścittābhāvaḥ . brahmaghātināṃ kṣattriyavaiśyaśūdrāṇāṃ jñānājñānataḥ saṃsarge tu krameṇa etasya dbiguṇaṃ triguṇaṃcaturguṇaṃ jñeyam . |     |     |
     tatra laghusaṃsargo yathā . upanayanaṃ binā patitāya vedādhyāpanam . 1 . patitāṃttādṛśādhyayanam . 2 . patitayajamānasya aṣṭakādiyajñayājanam . 3 . patitena ṛtvijāṣṭakādiyajñayajanam . 4 . patitasvabrāhmaṇīgamanam . 5 . patitaśūdrāgamanam . 6 . apatitānnasya patitena sahaikapātre bhojanam . 7 . patitocchiṣṭabhojanam . 8 . | jñānataḥ ṣaṇmāsasaṃsarge prathamasaṃsargiṇo'ṣṭādaśavārṣikavratam . | 270 dhenavaḥ . | 810 kārṣāpaṇāḥ . | 150 gāvaḥ . aśaktau 150 kārṣāpaṇāḥ .
     | ajñānataḥ ṣaṇmāsasaṃsarge prathamasaṃsargiṇo navavārṣikavratam . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     | jñānataḥ ṣaṇmāsasaṃsarge dvitīyasaṃsargiṇo navavārṣikavratam . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     | ajñātataḥ ṣaṇmāsasaṃsarge dvitīyasaṃsargiṇaḥ sārdhacaturvārṣikavratam . | 68 dhenavaḥ . | 202 .. ° kārṣāpaṇāḥ . | 38 gāvaḥ . aśaktau 37 .. ° kārṣāpaṇāḥ .
     | jñānataḥ ṣaṇmāsasaṃsarge tṛtīyasaṃsargiṇaḥ ṣāḍvārṣikavratam . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ .
     | ajñānataḥ ṣaṇmāsasaṃsarge tṛtīyasaṃsargiṇastraivārṣikavratam . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     | caturthasaṃsargiṇo jñānājñānataḥ prāyaścittābhāvaḥ .

atha mahāpātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     mahāpātakināṃ laghutarasaṃsargo yathā . ekaśayyāśanayānādiḥ . tato laghutara ālāpasparśaniḥśvāsādiḥ . | ebhiśca tribhirlaghutarasaṃsargaireko laghusaṃsargaḥ . |     |     |
     | jñānatastribhirlaghusaṃsargairvatsareṇa sāmyam . tenāṣṭādaśavārṣikavratam . | 270 dhenavaḥ . | 810 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 150 gāvaḥ . aśaktau 150 kārṣāpaṇāḥ .
     | ajñānato vatsaradvayena . | tathā . | tathā . | tathā .
     | jñānata ekaikaśo vatsaratraṃyeṇa . | tathā . | tathā . | tathā .
     | ajñānādvatsaraṣaṭkena . | tathā . | tathā . | tathā .
     | saṃlāpādīnāṃ trayāṇāṃ ekaikayānādisamānatvāt jñānato vatsaratrayeṇa pātaḥ . | tathā . | tathā . | tathā .
     | saṃlāpādīnāṃ trayāṇāṃ ekaikayānādisamānatvādajñānādbarṣaṣaṭkena pātaḥ . tenāṣṭādaśavārṣikavratam . | 270 dhenavaḥ . | 810 kārṣāpaṇāḥ . tallamyasvarṇādi vā . | 150 gāvaḥ . aśaktau 150 kārṣāpaṇāḥ .
     | jñānādekaikaśo vatsaranavakena . | tathā . | tathā . | tathā .
     | ajñānādekaikaśo'ṣṭādaśavatsaraiḥ pātaḥ .. * .. navavidhapāpānvitānāṃ madhyāt yena pāpīyasā yaḥ saṃsṛṣṭaḥ sa tasya vrataṃ pādahīnaṃ kuryāt .. etacca prathamasaṃsargiṇām . dvitīyasaṃsargiṇāṃ dbipādahīnam . tṛtīyasaṃsargiṇāṃ tripādahīnaṃ sarvatra jñeyam .. * .. saṃsargāṇāmuktakālanyūnādhikye bhāgahāreṇa prāyaścittanyūnādhikyaṃ jñeyam .. * .. raghunandanabhaṭṭācāryamate kalau laghusaṃsargeṣu pratigrahādiṣu pātityābhāvāt tatprāyaścittābhāvaḥ .. | tathā . | tathā . | tathā .
     patitotpannatvamapi mahāpātakisaṃsargaviśeṣaḥ . | yasya patitasya yat prāyaścittaṃ tasya pātityadaśāyāṃ jātasya puttrasya tat tṛtīyabhāgaprāyaścittam . tadānīṃ tajjātāyāḥ kanyāyāḥ patitotpannaputtraprāyaścittatṛtīyabhāgaprāyaścittam .

athānupātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     samutkarṣe anṛtam . tattu samutkarṣinimittaṃ vācā kriyayā vā anyathā pratipādanaṃ yathā śūdrasya brāhmaṇo'hamiti vacanaṃ yajñopavītadhāraṇañca . athavā parasya samyagjātividyotkarṣe sati nāyaṃ brāhmaṇo na ca kiñcidayaṃ jānīte ityanṛtavacanam . 1 . rājagāmipaiśunam . tattu rājani nirdoṣasya doṣakhyāpanam . 2 . guroralīkanirbandhaḥ . sa tu gurorjanmadāturmṛṣādoṣābhiyogaḥ . 3 . | dvādaśavārṣikavratam . etacca jñānātyantābhyāsataḥ .. * .. etanmadhyādyadupapātake dṛśyate tadajñānādinā laghuviṣayañcetyādivyavastheyam .. * .. yacca vaśiṣṭhavacanaṃ brahmojjhaḥ kṛcchraṃ dbādaśarātraṃ caritvā punarupayuñjīta vedamācāryāt . viṣṇuḥ . samutkarṣānṛte guroścālīkanirbandhe tadākṣāraṇe ca māsaṃ payasā varteta . ākṣāraṇaṃ paradāragamanābhiśāpaḥ . vaśiṣṭhaḥ . guroścālīkanirbandhe sacelasnāto guruṃ prasādayet prasādāt pūto bhavati . etāni pramādādikṛte bodhyāni . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     athānupātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     etāni trīṇi jñānataḥ atyantābhyāse ajñānakṛtabrahmahatyāsamāni . yāgasthayoḥ kṣattriyavaiśyayorvadhaḥ . 4 . garbhiṇīvadhaḥ . 5 . rajasvalāvadhaḥ . 6 . atrigotrāvadhaḥ . 7 . brāhmaṇavyatiriktāvijñātagarbhavadhaḥ . 8 . śaraṇāgatavadhaḥ . 9 . etāni ca ajñānakṛtabrahmahatyāsamānāni .
     brahmojjhatā . sā ca asacchāstrābhiyogena adhītavedavismaraṇam . 1 . vedanindā . arthato granthataśca . 2 . kauṭasākṣyam . 3 . suhṛdvadhaḥ . sa ca brāhmaṇavyatiriktamitravadhaḥ . 4 . garhitānnajagdhiḥ . sā ca jñānato'tyantābhyāsena antyajānnabhojanam . 5 . garhitādyajagdhiḥ . jñānato'tyantābhyāsena chatrākalaśunādibhojanam . 6 . etāni ṣaṭ ajñānakṛtasurāpānasamāni . | dvādaśavārṣikavratam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     brāhmaṇasambandhiniḥkṣepaharaṇam . 1 . narā 2 śva 3 rajata 4 bhūmi 5 vajra 6 maṇīnā 7 ñcābhyāsena haraṇam . etāni sapta brāhmaṇasvāmikāśītiraktikāparimitasuvarṇasteyasamāni . | jñānato dbādaśavārṣikavratam . ajñānatastadardhvam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     sapiṇḍastrīgamanam . 1 . brāhmaṇakumārīgamanam . 2 . cāṇḍālādistrīgamanam . 3 . savarṇamitrastrīgamanam . 4 . puttrasyāsavarṇastrīgamanam . 5 . aurasetaraputtrabhāryāgamanam . 6 . pitṛṣvasṛgamanam . 7 . mātṛṣvasṛgamanam . 8 . gantāramapekṣya hīnavarṇapitṛpatnīgamanam . 9 . pitṛvyapatnīgamanam . 10 . mātāmahapatnīgamanam . 11 . mātulapatnīgamanam . 12 . śvaśrūgamanam . 13 . svasṛgamanam . 14 . jyeṣṭhabhrātṛpatnīgamanam . 15 . rājapatnīgamanam . 16 . śrotriya- | jñānato mahāpātakoktaprakāreṇa maraṇaṃ tadvaikalpikaṃ caturviṃśativārṣikavratam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     | ajñānato dvādaśavārṣikavratam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     | pañcapuruṣādhikagāminīnāmāsāṃ gamane cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . sārdhasaptadhenusaṃkalanāt . | yathāśakti .
     | abhyāsavyabhicāriṇyāḥ sakṛdgamane arthāt saptamapuruṣagāminyā gamane parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | aṣṭamādipuruṣagāminyā gamane taptakṛcchram . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . pādonadhenucatuṣṭayasya grāhyatvāt . | yathāśakti .

athānupātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     patnīgamanam . 17 . ṛtvikpatnīgamanam . 18 . upādhyāyapatnīgamanam . 19 . śiṣyapatnīgamanam . 20 . svasṛsakhīgamanam . 21 . asavarṇājātaduhitṛgamanam . 22 . ācāryapatnīgamanam . 23 . śaraṇāgatāgamanam . 24 . pravrajitāgamanam . 25 . dhātrīgaganam . 26 . sādhvīgamanam . 27 . niḥkṣaptastrīgamanam . 28 . varṇottamāgamanam . 29 . etānigurutalpagamanasamāni . * . iti catuḥprakārāṇyanupātakāni militvā ekapañcāśatsaṃkhyeyāni .. | ajñānādārohaṇamātre sambandhaviprakarṣe vā parākastaptakṛcchro vā . |     |     |
     | jñānato mahāpātakoktaprakāreṇa maraṇam . tadbaikalpikaṃ caturviṃśativārṣikavratam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     | ajñānato dbādaśavārṣikavratam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     | pañcapuruṣādhikagāminīnāmāsāṃ gamane cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . sārdhasaptadhenusaṃkalanāt . | yathāśakti .
     | abhyāsavyabhicāriṇyāḥ sakṛdgamane arthāt saptamapuruṣagāminyā gamane parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | aṣṭamādipuruṣagāminyā gamane taptakṛcchram . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . pādonadhenu-catuṣṭayasya grāhyatvāt . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtabrāhmaṇasvāmikagavīvadhaḥ . | traimāsikavratam . tadyathā . kṛtasaśikhavapano vyāpāditāyā goścarmaṇā kṛtaparidhānottarāvaguṇṭhano māsamekaṃ gomūtreṇa yavāgūkṛtān yavān piban goṣṭhe vaset . aparamāsadbaye upoṣyāparadine sāyaṃ svalpaṃ bhuñjīta . jitendriyo gomūtreṇa snānaṃ caret . divā gavānugamanaṃ ūrdhvaṃ tiṣṭhan gorajaḥpānañca caret . goḥ śuśrūṣāṃ namaskārañca kuryāt . rātrau vīrāsanaṃ vaset . tiṣṭhantīṣu goṣvanutiṣṭhet . vrajantīṣu tāsvanuvrajet . āsīnāsu tāsvāsīnaḥ . vītamatsaraḥ . āturāmabhiśastāṃ patitāṃ paṅkalagnāṃ bhayanimittaiścauravyāghrādibhirākrāntāñca gāṃ sarvaśaktibhirvimocayet . grīṣmavarṣāśīteṣu mārute bhṛśaṃ vāti vā gostrāṇamakṛtvā ātmatrāṇaṃ na kuryāt . ātmanaḥ anyeṣāṃ vā gṛhakṣetrakhaleṣu bhakṣayantīṃ pivantaṃ vatsañca nivāraṇābhiprāyeṇa na kathayet . etadvidhānena yo gāmanugacchati sa gohatyākṛtapāpāt pramucyate . ekaṃ vṛṣaṃ daśa gāśca dakṣiṇāṃ dadyāt . etadaśaktau vedavidbhyaḥ sarvasvaṃ dadyāt . etaccaturhāyaṇyādiviṣayam . strīśūdrabālavṛddhānāmardham . | 12 dhenavo bhavadevabhaṭṭasammatāḥ . | 36 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | 1 vṛṣaḥ 10 gāvaḥ . aśaktau 15 kārṣapaṇāḥ .
     |     | 17 dhenavo bahusammatāḥ . | 51 kārṣāpaṇāḥ . | tathā .
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     brāhmaṇakṣattriyavaiśyakartṛkabrāhmaṇasvāmikājñānakṛtagavīvadhaḥ . | sārdhamāsikavratam . tadyathā . goṣṭhe gosamīpe goghnaḥ sthitiṃ kuryāt . tatraiva kṣitau śayanañca . śaktuyāvakapayodadhisaragomayānāṃ bhakṣaṇaṃ kramaśaḥ kuryāt . nakharomavivarjitastrisavanasnānañcaret . jitendriyo vītamatsaraśca bhavet . yathāśakti gāyattrīñca japet . sārdhamāse pūrṇe sati viprān bhojayet . gāṃ tanmūlyaṃ vā dakṣiṇāṃ dadyāt . anena vidhānena goghnaḥ pāpānmucyeta . etadvrataṃ gosvāmine tatpratirūpaṃ gavāntaraṃ yathoktamūlyaṃ vā dattvā kartavyam . strīśūdrabālavṛddhānāmardhaṃ prāyaścittam . | 6 dhenavo bhavadevabhaṭṭasammatāḥ . 9 dhenavo bahusammatāḥ . | 18 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . 25 .. ° kārṣāpaṇāḥ . bahusammatāḥ . sārdhāṣṭadhenusaṃkalanāt . | 1 gauḥ . aśaktau 1 kārṣāpaṇaḥ . smārtamate 7 .. ° kārṣāpaṇāḥ .
     jñānakṛtaśūdrakartṛka-brāhmaṇasvāmikagavīvadhaḥ . | traimāsikavratārdham . ajñānatastadardham . | 6 dhenavo bhavadevabhaṭṭasammatāḥ . 9 dhenavo bahusammatāḥ . | 18 kārṣāpaṇāḥ . 25 .. ° kārṣāpaṇāḥ . bahusammatāḥ . tallabhyasvarṇādi vā . | 1 gauḥ . aśaktau 1 kārṣāpaṇaḥ
     jñānakṛtabrāhmaṇakṣatriyavaiśyakartṛkakṣattriyasvāmikagavīvadhaḥ . | ṣāṇmāsikavratam . tadyathā . ṣaṇmāsān taccarmaṇā parivṛto gogrāsāhartā govrato yavāśī gobhireva sañcaran tatpāpāt vimucyeta . | 12 dhenavaḥ . | 36 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     brāhmaṇakṣattriyavaiśyakartṛkājñānakṛtakṣattriyasvāmikagavīvadhaḥ . | ṣāṇmāsikavratārdham . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     śūdrakartṛkajñānakṛtakṣattriyasvāmikagavīvadhaḥ . | ṣāṇmāsikavratārdham . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     tatkartṛkājñānakṛtatatsvāmikagavīvadhaḥ . | etadvratārdham . strīśūdrabālavṛddhānāṃ sarvatrārdham . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavaiśyasvāmikagavīvadhaḥ . | dbiguṇaṃ māsabratam . māsavrataṃ yathā . māsaikaṃ pañcagavyapānaṃ goṣṭhe vāsaḥ gavānugamanaṃ gomatījapaḥ . | 10 dhenavaḥ . | 30 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     tatkartṛkājñānakṛtatatsvāmikagavīvadhaḥ . | etadardham . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtaśūdrasvāmikagavīvadhaḥ . | 4 prājāpatyāni . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     brāhmaṇakṣattriyavaiśyakartṛkājñānakṛtaśūdrasvāmikagavīvadhaḥ . | 2 prājāpatye . strīśūdrabālavṛddhānāṃ sarvatrāddham . ekasya strītvaśūdratvādyumayadharmavattve prāyaścittapādaḥ . | 2 dhenū . | 6 kārṣāpaṇāḥ . tallabhyasvarṇādi vā . | yathāśakti .
     brāhmaṇasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | dbiguṇaṃ traimāsikavratam . ajñānatastadardham . | 24 dhenavo bhavadevabhaṭṭasammatāḥ . 34 dhenavo bahusammatāḥ . | 72 kārṣāpaṇāḥ . 102 kārṣāpaṇā bahusammatāḥ . | 2 vṛṣau 20 gāvaḥ . aśaktau 30 kārṣāpaṇāḥ .
     brāhmaṇasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ śūdrakartṛkajñānakṛtavadhaḥ . | traimāsikavratam . ajñānatastadardham . | 12 dhenavaḥ . 17 dhenavo bahusammatāḥ . | 36 kārṣāpaṇāḥ . 51 kārṣāpaṇā bahusammatāḥ . | 10 vṛṣaḥ 10 gāvaḥ . aśaktau 15 kārṣāpaṇāḥ .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     kṣattriyasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtabadhaḥ . | dviguṇaṃ ṣāṇmāsikavratam . ajñānatastadardham . | 24 dhenavaḥ . | 72 kārṣāpaṇāḥ . | yathāśakti .
     kṣattriyasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ śūdrakartṛkajñānakṛtavadhaḥ . | ṣāṇmāsikavratam . ajñānatastadardham . | 12 dhenavaḥ . | 36 kārṣāpaṇāḥ . | yathāśakti .
     vaiśyasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | caturguṇaṃ māsikavratam . ajñānatastadardham . | 20 dhenavaḥ . | 60 kārṣāpaṇāḥ . | yathāśakti .
     vaiśyasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ śūdrakartṛkajñānakṛtavadhaḥ . | dviguṇaṃ māsikavratam . ajñānatastadardham . | 10 dhenavaḥ . | 30 kārṣāpaṇāḥ . | yathāśakti .
     śūdrasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | 8 prājāpatyāni . ajñānatastadardham . | 8 dhenavaḥ . | 24 kārṣāpaṇāḥ . | yathāśakti .
     śūdrasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ śūdrakartṛkajñānakṛtavadhaḥ . | 4 prājāpatyāni . ajñānatastadardham . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkādhamaśūdrasvāmikagavīvadhaḥ . | 2 prājāpatye . ajñānatastadardham . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtaśūdrakartṛkādhamaśūdrasvāmikagavīvadhaḥ . | 1 prājāpatyam . ajñānatastadardham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     adhamaśūdrasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | 4 prājāpatyāni . ajñānatastadardham . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     adhamaśūdrasvāmikagarbhiṇīkapilādogdhrīhomadhenusuvratānāṃ gavāṃ śūdrakartṛkajñānakṛtavadhaḥ . | 2 prājāpatye . ajñānatastadardham . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇasvāmikāyā gorutpannamātragarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | traimāsikavratapādaḥ . ajñānatastadardham . | 5 dhenavaḥ . | 12 ... ° kārṣāpaṇāḥ . sapādadhenucatuṣṭayasaṅkalanāt . | 3 ... ° kārṣāpaṇāḥ .
     brāhmaṇasvāmikāyā gorgātrasammitagarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | traimāsikavratapādadbayam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham | 9 dhenavaḥ . | 25 .. ° kārṣāpaṇāḥ . sārdhāṣṭadhenusaṅkalanāt . | 7 .. ° kārṣāpaṇāḥ .
     brāhmaṇasvāmikāyā gorniṣpannasakalagātracaitanyarahitagarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | traimāsikavratapādatrayam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . caitanyayuktagarbhavadhe kṛtsnameva prāyaścittam . | 13 dhenavaḥ . | 38 . ° kārṣāpaṇāḥ . pādonatrayodaśadhenusaṅkalanāt . | 11 . ° kārṣāpaṇāḥ .
     kṣattriyasvāmikāyā gorutpannamātragarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | ṣāṇmāsikavratapādaḥ . ajñānatastadardham . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     kṣattriyasvāmikāyā gorgātrasammitagarbhasya brāhmaṇakṣattriyavaiśyakartṛ kajñānakṛtavadhaḥ . | ṣāṇmāsikavratapādadbayam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | yathāśakti .
     kṣattriyasvāmikāyā gorniṣpannasakalagātracaitanyarahitagarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | ṣāṇmāsikavratapādatrayam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . caitanyayuktagarbhavadhe kṛtsnameva prāyaścittam . | 9 dhenavaḥ . | 27 kārṣāpaṇāḥ . | yathāśakti .
     vaiśyasvāmikāyā gorutpannamātragarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | dbiguṇamāsavratasya pādaḥ . ajñānatastadardham . | 3 dhenavaḥ . | 7 .. ° kārṣāpaṇāḥ . sārdhadvayadhenusaṅkalanāt . | yathāśakti .
     vaiśyasvāmikāyā gorgātrasammitagarbhasya brāhmaṇakṣattriyavaiśyakartṛkavadhaḥ . | dbiguṇamāsavratasya pādadbayam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     vaiśyasvāmikāyā gorniṣpannasakalagātracaitanyarahitagarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | dviguṇamāsavratasya pādatrayam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . sārdhasaptadhenusaṅkalanāt . | yathāśakti .
     śūdrasvāmikāyā gorutpannagarbhasya arthāt garbhagrahaṇadināt sāvanamāsadbayānatikrāntagarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | 1 prājāpatyam . ajñānatastadardham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     śūdrasvāmikāyā gorgātrasammitagarbhasya arthāt māsadvayoparisāvanamāsadvayānatikrāntagātrādyavayavotpannagarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | 2 prājāpatye . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     śūbrasvāmikāyā gorniṣpannasakalagātracaitanyarahitagarbhasya arthāt caturthamāsopari sāvanamāsadbayānatikrāntagarbhasya brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | 3 prājāpatyāni . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . caitanyayuktagarbhavadhe kṛtsnameva prāyaścittam . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇasvāmikānāmativṛddhāti kṛśātibālātirogiṇīnāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | traimāsikavratārdham . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 9 dhenavaḥ . | 25 .. ° kārṣāpaṇāḥ . sārdhāṣṭadhenusaṅkalanāt . | 7 .. ° kārṣāpaṇāḥ .
     kṣattriyasvāmikānāmativṛddhātikṛśātibālātirogiṇīnāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | ṣāṇmāsikavratārdham . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | yathāśakti .
     vaiśyasvāmikānāmativṛddhātikṛśātibālātirogiṇīnāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | 1 māsavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     śūdrasvāmikānāmativṛddhātikṛśātibālātirogiṇīnāṃ | 2 prājāpatye . ajñānatastadardham . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     gavāṃ brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavadhaḥ . | strīśūdrabālavṛddhānāmardham .
     brāhmaṇasvāmikānāṃ bahūnāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkaikaprayatnaniṣpannajñānakṛtavadhaḥ . | dbiguṇatraimāsikavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 34 dhenavaḥ . | 102 kārṣāpaṇāḥ . | 2 vṛṣau 20 gāvaḥ . aśaktau 30 kārṣāpaṇāḥ .
     kṣattriyasvāmikānāṃ bahūnāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkaikaprayatnaniṣpannajñānakṛtavadhaḥ . | dbiguṇaṣāṇmāsikavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 24 dhenavaḥ . | 72 kārṣāpaṇāḥ . | yathāśakti .
     vaiśyasvāmikānāṃ bahūnāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkaikaprayatnaniṣpannajñānakṛtavadhaḥ . | caturgu ṇamāsavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 20 dhenavaḥ . | 60 kārṣāpaṇāḥ . | yathāśakti .
     śūdrasvāmikānāṃ bahūnāṃ gavāṃ brāhmaṇakṣattriyavaiśyakartṛkaikaprayatnaniṣpannajñānakṛtavadhaḥ . | 8 prājāpatyāni . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . strītvādyubhayadharmavattve pādaḥ . prayatnabhede prāyaścittāvṛttiḥ . | 8 dhenavaḥ . | 24 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabahukartṛkabrāhmaṇasvāmikaikagavīvadhaḥ . | pratyekaṃ traimāsikavratapādaḥ . ajñānatastadardham . | 5 dhenavaḥ . | 12 ... ° kārṣāpaṇāḥ . sapādadhenucatuṣṭayasaṅkalanāt . | 3 ... ° kārṣāpaṇāḥ .
     jñānakṛtabahukartṛkakṣattriyasvāmikaikagavīvadhaḥ . | pratyekaṃ ṣāṇmāsikavratapādaḥ . ajñānatastadardham . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabahukartṛkavaiśyasvāmikaikagavīvadhaḥ . | pratyekaṃ dviguṇamāsavratapādaḥ . ajñānatastadardham . | 3 dhenavaḥ . | 7 .. ° kārṣāpaṇāḥ . sārdhadbayadhenusaṅkalanāt . | yathāśakti .
     jñānakṛtabahukartṛkaśūdrasvāmikaikagavīvadhaḥ . | pratyekaṃ prājāpatyam . ajñānatastadardham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     dbābhyāmekagavīvadhaḥ . | yadyatsvāmikāyā gorvadhe yadyatprāyaścittamuktaṃ pratyekaṃ saṃpūrṇaṃ tattat prāyaścittam . |     |     |
     dvābhyāmekaprayatnaniṣpannabahugavīvadhaḥ . | yadyatsvāmikāyā gorvadhe yadyatprāyaścittaṃ pratyekaṃ taddvaiguṇyam . |     |     |
     ekaprayatnaniṣpannabahukartṛkabahugavīvadhaḥ . | pratyekaṃ tattadvadhoktavratapādadbayam . |     |     |
     ekaprayatnaniṣpannābhyāsakṛtabahukartṛkabahugavīvadhaḥ . | pratyekaṃ tattadbadhoktavratadvipādaprāyaścittāvṛttiḥ . |     |     |
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkabrāhmaṇasvāmikaikahāyabagavīvadhaḥ . | traimāsikavratapādaḥ . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 5 dhenavaḥ . | 12 ... ° kārṣāpaṇāḥ . sapādadhenucatuṣṭayasaṅkalanāt . | 3 ... ° kārṣāpaṇāḥ .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkabrāhmaṇasvāmikadvihāyanagavīvadhaḥ . | traimāsikavratārdham . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 9 dhenavaḥ . | 25 .. ° kārṣāpaṇāḥ . sārdhāṣṭadhenusaṅkalanāt . | 7 .. ° kārṣāpaṇāḥ .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkabrāhmaṇasvāmikatrihāyaṇagavīvadhaḥ . | pādanyūnatraimāsikavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 13 dhenavaḥ . | 38 . ° kārṣāpaṇāḥ . pādonatrayodaśadhenusaṅkalanāt . | 11 . ° kārṣāpaṇāḥ .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkakṣattriyasvāmikaikahāyanagavīvadhaḥ . | ṣāṇmāsikavratapādaḥ . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkakṣattriyasvāmikadvihāyanagavīvadhaḥ . | ṣāṇmāsikavratapādadbayam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkakṣattriyasvāmikatrihāyaṇagavīvadhaḥ . | pādanyūnaṣāṇmāsikavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 9 dhenavaḥ . | 27 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkavaiśyasvāmikaikahāyanagavīvadhaḥ . | māsaikavratārdham . ajñānatastadardham . | 3 dhenavaḥ . | 7 .. ° kārṣāpaṇāḥ . sārdhadbayadhenusaṅkalanāt . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkavaiśyasvāmikadbihāyanagavīvadhaḥ . | māsavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkavaiśyasvāmikatrihāyaṇagavīvadhaḥ . | pādonaṃ dviguṇamāsavratam . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . sārdhasaptadhenusaṅkalanāt . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkaśūdrasvāmikaikahāyanagavīvadhaḥ . | 1 prājāpatyam . ajñānatastadardham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkaśūdrasvāmikadbihāyanagavīvadhaḥ . | 2 prājāpatye . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     jñānakṛtabrāhmaṇakṣattriyavaiśyakartṛkaśūdrasvāmikatrihāyaṇagavīvadhaḥ . | 3 prājāpatyāni . ajñānatastadardham . strīśūdrabālavṛddhānāmardham . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     kṣīṇāyā gorakṣīṇatvabhrameṇāhārapracāranirgamarodhanimittavadhaḥ . | prājāpatyapādaḥ . | 1 dhenuḥ . | ... ° paṇāḥ . dhenupādasaṅkalanāt . | yathāśakti .
     | kṣaiṇyajñāne prāyikamaraṇaṃ jñātvā pravṛttasya cāndrāyaṇapadaḥ . idantu sarvasvāmikāyāḥ sarvavayaskāyā goḥ sarvakartṛkavadhe boddhavyam . | 2 dhenū . | 5 .. // 0 kārṣāpaṇāḥ . pādārdhonadhenudbayasaṅkalanāt . | yathāśakti .
     kṣīṇāyā gorakṣīṇatvabhrameṇa akālabandhanāyathābandhananimittavadhaḥ . | prājāpatyapādadvayam . | 1 dhenuḥ . | 1 .. ° kārṣāpaṇāḥ . dhenvardha saṅkalanāt . | yathāśakti .
     | kṣaiṇyajñāne tu prāyikamaraṇaṃ jñātvā pravṛttasya cāndrāyaṇapādadbayam . etadapi sarvasvāmikāyāḥ sarvavayaskāyā goḥ sarvakartṛkavadhe boddhavyam . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . pādonadhenucatuṣṭayasaṅkalanāt . | yathāśakti .
     kṣīṇāyā gorakṣīṇatvabhrameṇa halaśakaṭādiyojananimitta vadhaḥ . | prājāpatyapādatrayam . | 1 dhenuḥ . | 2 . ° kārṣāpaṇāḥ . pādonadhenusaṅkalanāt . | yathāśakti .
     | kṣaiṇyajñāne tu cāndrāyaṇapādatrayam . | 6 dhenavaḥ . | 16 ... // 0 kārṣāpaṇāḥ . pādonasārdhasaptadhenusaṅkalanāt . | yathāśakti .
     kṣīṇāyā gorakṣīṇatvabhrameṇa kūpāvaṭādiṣu bhayādinā nipātanena śāstrīyadaṇḍanipātanena ca vadhaḥ . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | kṣaiṇyajñāne prāyikamaraṇaṃ jñātvā pravṛttasya cāndrāyaṇam . etadapi sarvasvāmikādiviṣayam . yadyatsvāmikayadyat-

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
| kartṛkayadyadgavavadhe yadyatprāyaścittamuktaṃ apravṛttapravartakarūpaprayojakasya tattat prāyaścittasya pādatrayam . pravṛttapravartakarūpaprayojakasya pādadbayam . svalpaprahartṛrūpānugrāhakasya pādatrayam . vadhyapratirodhakarūpānugrāhakasya pādadvayam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . sārdhasaptadhenusaṅkalanāt . | yathāśakti .
     brāhmaṇakṣattriyavaiśyakartṛkaśūdretarasvāmikagavāpālananimittavadhaḥ . | setikartavyatākaprājāpatyam . strīśūdrabālavṛddhānāmardham . iti kartavyatā yathā . saśikhaṃ vapanaṃ kāryaṃ trisandhyamavagāhanam . śṛṅgairvāpi khurairyuktaṃ lāṅgūlaśravaṇādibhiḥ .. ārdrameva hi taccarma paridhāya sa gāṃ vrajet . tāsāṃ madhye vasedrātrau divā tābhiḥ samaṃ vrajet .. brāhmaṇasya viśeṣeṇa tathā rājanyavaiśyayoḥ . prāyaścitte tataścīrṇe kuryādbrāhmaṇabhojanam .. anaḍutsahitāṃ gāñca dadyādbiprāya dakṣiṇām .. iti parāśaroktā . | 2 dhenū . | 6 kārṣāpaṇāḥ . | 1 vṛṣaḥ 1 gauḥ . aśaktau 6 kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyakartṛkaśūdrasvāmikagavāpālananimittavadhaḥ . | prājāpatyadvayam . strīśūdrabālavṛddhānāmardham . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇakṣattriyavaiśyaśūdrakartṛkaśūdretarasvāmikāprāptadamyāvasthagovatsāpālananimittavadhaḥ . aprāptadamyāvasthā tu trihāyaṇaparyantam . | setikartavyatākaprājāpatyapādaḥ . | dhenorardhasyāsambhavāt 1 ekā dhenuḥ . | 1 .. ° kārṣāpaṇāḥ . | 1 .. ° kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyaśūdrakartṛkaśūdrasvāmikāprāptadamyāvasthagovatsāpālananimittavadhaḥ . | prājāpatyavratadbayapādaḥ . | dhenorardhasyāsambhavāt 1 ekā dhenuḥ . | 1 .. ° kārṣāpaṇāḥ . | yathāśakti .
     utsṛṣṭavṛṣavatsataryorvadhaḥ . | bhūtapūrbasvāmikagavavadhaprāyaścittadviguṇam . pūrbasvāmyajñāne brāhmaṇasvāmikagavavadhadviguṇaprāyaścittam .
     gavāṃ śṛṅgabhaṅgāsthibhaṅgacarmanirmocanalāṅgūlacchedanam . | daśarātraṃ vajravratam . māsārdhayavapānam . prājāpatyaṃ vā . vajravrataṃ yathā . gomūtreṇa samāyuktaṃ yāvakañcopayojayet . ekāhe naiva kṛcchro'yamuktaścāṅgirasā svayam . sarvapāpaharo divyo nāmnā vajra iti sthitaḥ .. * .. śṛṅgabhaṅgādinā ṣaṇmāsābhyantare gormaraṇe anyūnaṃ vadhaprāyaścittaṃ karaṇīyam . guruṇā samena vā tena prāyaścittena śṛṅgabhaṅgādiprāyaścittasiddhiḥ . ṣaṇmāsottaramaraṇe śṛṅgabhaṅgādiprāyaścittamātraṃ kartavyam .. | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     gavāṃ muṣkamoṣaḥ . | yatkartṛkayatsvāmikagavavadhe yatprāyaścittamuktaṃ tatkartṛkatatsvāmikagavamuṣkamoṣe tatprāyaścittam . mṛtyuliṅgacchedayostulyatvābhidhānāt . atra prayojakabhedasyārdhaṃ pādonañca .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     vṛṣasya svayaṃ brāhmaṇakartṛkahalaśakaṭādiyojanam . | prājāpatyadbayam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     yoṣidgavāṃ brāhmaṇakartṛkahalaśakaṭādiyojanam . | 4 prājāpatyāni . brāhmaṇetareṣāṃ prājāpatyadvayam . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     utsṛṣṭavṛṣasya kapilāyāśca brāhmaṇakartṛ kahalaśakaṭādiyojanam . | yaticāndrāyaṇadbayam . brāhmaṇetareṣāṃ yaticāndrāyaṇaikam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     gomāṃsakhādake govikrayavinimayādiḥ . | vikrayādimātre ajñānakṛtatattatkartṛkatattatsvāmikagavavadhaprāyaścittārdham . gomāṃsakhādakakartṛkatadgavavadhe tu ajñānakṛtatattatkartṛkatattatsvāmikagavavadhoktasaṃpūrṇaprāyaścittam .

atha govadhāpavādaḥ . tatra parāśaraḥ .
     dhūryeṣu vahamāneṣu daṇḍenābhihateṣu ca . kāṣṭhena leṣṭunā vāpi pāṣāṇena tu tāḍitaḥ .. mūrchitaḥ patitaścaiva mṛto vā sadya eva ca . evaṃgatānāṃ dhūryāṇāṃ pravakṣyāmi yathāvidhi .. utthitantu padaṃ gacchet pañca sapta daśāpi vā . grāsaṃ vā yadi gṛhṇāti toyaṃ vā pibati svayam . pūrbavyādhivinaṣṭānāṃ prāyaścittaṃ na vidyate .. sambartaḥ . yantraṇe gocikitsāyāṃ mūḍhagarbhavimocane . yatne kṛte vipattiḥ syāt prāyaścicaṃ na vidyate .. auṣadhaṃ snehamāhāraṃ dadadgobrāhmaṇeṣu ca . prāṇināṃ prāṇavṛttyarthaṃ prāyaścittaṃ na vidyate .. dāhacchedasirābhedaprayatnairupakurvatām . dbijānāṃ gohitārthaṃ vā prāyaścittaṃ na vidyate .. yājñavalkyaḥ . kriyamāṇopakāre tu mṛte vipre na pātakam . vipāke govṛṣāṇāñca bheṣajāgnikriyāsu ca .. mitākṣarādhṛtaparāśaravacanam . kūpe khāte ca dharmārthe gṛhadāhe ca ye mṛtāḥ . grāmadāhe tathā ghore prāyaścittaṃ na vidyate .. bhavadevabhaṭṭadhṛtavacanam . śṛṅgabhaṅge'sthibhaṅgeca kaṭibhaṅge tathaiva . yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate .. sambartaḥ . devadroṇyāṃ vihāre ca kūpeṣvāyataneṣu ca . eṣu goṣu prapannāsu prāyaścittaṃ na vidyate .. devadroṇī svayambhūliṅgādyavasthānagahvaram . vihāro gavāṃ maithunam . āyatanaṃ sīmānibandhanasthānam . atra kūpāyatanakarturdoṣābhāvo na tu gosvāminaḥ . iti prāyaścittavivekaprāyaścittatattvasmṛtisāramaurkhahasammataṃ govadhaprāyaścittaṃ samāptam .. * ..

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     brāhmaṇakṣattriyakartṛkajñānakṛtakṣattriyavadhaḥ . | ajñānakṛtabrahmahatyāprāyaścittapādaḥ . sa tu traivārṣikavratarūpaḥ . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     brāhmaṇakṣattriyakartṛkājñānakṛtakṣattriyavadhaḥ . | sārdhavārṣikavratam . | sārdhadbāviṃśatidhenvasambhavāt 23 dhenavaḥ . | 67 .. ° kārṣāpaṇāḥ . | 13 gāvaḥ . aśaktau 12 .. ° kārṣāpaṇāḥ .
     vaiśyakartṛkajñānakṛtakṣattriyavadhaḥ . | ṣāḍvārṣikavratam . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ .
     vaiśyakartṛkājñānakṛtakṣattriyavadhaḥ . | traivārṣikavratam . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     śūdrakartṛkajñānakṛtakṣattriyavadhaḥ . | navavārṣikavratam . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     śūdrakartṛkājñānakṛtakṣattriyavadhaḥ . | sārdhacaturvārṣikavratam . | sārdhasaptaṣaṣṭidhenvasambhavāt 68 dhenavaḥ . | 202 .. ° kārṣāpaṇāḥ . | 38 gāvaḥ . aśaktau 37 .. ° kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavaiśyavadhaḥ . | brahmahatyāvratāṣṭamabhāgaḥ . sa ca sārdhavārṣikavratarūpaḥ . | sārdhadvāviṃśatidhenvasambhavāt 23 dhenavaḥ . | 67 .. ° kārṣāpaṇāḥ . | 13 gāvaḥ . aśaktau 12 .. ° kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyakartṛkājñānakṛtavaiśyavadhaḥ . | brahmahatyāvrataṣoḍaṣabhāgaḥ . sa ca navamāsikavratarūpaḥ . | sapādaikādaśadhenvasambhavāt 12 dhenavaḥ . | 33 ... ° kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .

athānupātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     śūdrakartṛkajñānakṛtavaiśyavadhaḥ . | brahmahatyāvratacaturthabhāgaḥ . sa ca traivārṣikavratarūpaḥ . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     śūdrakartṛkājñānakṛtavaiśyavadhaḥ . | brahmahatyāvratāṣṭamabhāgaḥ . sa ca sārdhavārṣikavratarūpaḥ . | sārdhadbāviśatidhenvasambhavāt 23 dhenavaḥ . | 67 .. ° kārṣāpaṇāḥ . | 13 gāvaḥ . aśaktau 12 .. ° kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyaśūdrakartṛkajñānakṛtaśūdravadhaḥ . | brahmahatyāvrataṣoḍaśabhāgaḥ . sa ca navamāsikavratarūpaḥ . | sapādaikādaśadhenvasambhavāt 12 dhenavaḥ . | 33 ... ° kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyaśūdrakartṛkājñānakṛtaśūdravadhaḥ . | brahmahatyāvratadbātriṃśattamabhāgaḥ . sa ca sārdhacaturmāsikavratarūpaḥ . sarvatra bālavṛddhastrīṇāmardham . ekasya bālatvādidharmadbayavattve pādaḥ . | pādārdhādhikasārdhapañcadhenvasambhavāt 6 dhenavaḥ . | 16 ... // 0 kārṣāpaṇāḥ . | 4 gāvaḥ . aśaktau 3 // 0 kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyaśūdrakartṛkajñānakṛtavṛttisthaśūdravadhaḥ . | brahmahatyāvratadvādaśabhāgaḥ . sa ca vārṣikavratarūpaḥ . ajñānatastvetadardham . | 15 dhenavaḥ . | 15 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 .. = kārṣāpaṇāḥ .
     sarvavarṇakartṛkajñānakṛtapratilomajātavadhaḥ arthāt apakṛṣṭaśūdravadhaḥ . | cāndrāyaṇavratam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     sarvavarṇakartṛ kājñānakṛtāpakṛṣṭaśūdravadhaḥ . | parākavratam . sarvatra bālavṛddhastrīṇāmardham . ekasya bālatvādidharmadvayavattve pādaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇakartṛkajñānakṛtabrāhmaṇīvadhaḥ . | ṣāḍvārṣikaṃ mahāvratam . ajñānatastvetadardham . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . 50 kārṣāpaṇā vā .
     kṣattriyakartṛkajñānakṛtabrāhmaṇīvadhaḥ . | dbādaśavārṣikavratam . ajñānatastvetadardham . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . 100 kārṣāpaṇā vā .
     vaiśyakartṛkajñānakṛtabrāhmaṇīvadhaḥ . | aṣṭādaśavārṣikavratam . ajñānatastvetadardham . | 270 dhenavaḥ . | 810 kārṣāpaṇāḥ . | 150 gāvaḥ . 150 kārṣāpaṇā vā .
     śūdrakartṛkajñānakṛtabrāhmaṇīvadhaḥ . | caturviṃśativārṣikavratam . ajñānatastvetadardham . sarvatra bālavṛddhastrīṇāmardham . ekasya bālatvādyubhayadharmavattve pādaḥ . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     brāhmaṇakṣattriyakartṛkajñānakṛtakṣattriyāvadhaḥ . | traivārṣikavratam . ajñānatastvetadardham . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . 25 kārṣāpaṇā vā .
     vaiśyakartṛkajñānakṛtakṣattriyāvadhaḥ . | ṣāḍvārṣikavratam . ajñānatastvetadardham . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . 50 kārṣāpaṇā vā .
     śūdrakartṛkajñānakṛtakṣattriyāvadhaḥ . | navavārṣikavratam . ajñānatastvetadardham . sarvatra bālavṛddhastrīṇāmardham . ekasya bālatvādyubhayadharmavattve ṣādaḥ . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyakartṛkajñānakṛtavaiśyāvadhaḥ . | vārṣikavratam . ajñānatastvetadardham . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . 8 ./ 6 ... kārṣāpaṇā vā .
     śūdrakartṛkajñānakṛtavaiśyāvadhaḥ . | dbivārṣikavratam . ajñānatastvetadardham . strībālavṛddhānāmardham . ekasya strītvādyubhayadharmavattve pādaḥ . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. = 13 .. kārṣāpaṇāḥ .
     brāhmaṇakṣattriyavaiśyaśūdrakartṛkaśūdrāvadhaḥ . | vārṣikavratam . ajñānatastu etadardham . strībālavṛddhānāmardham . ekasya strītvādyubhayadharmavattve pādaḥ . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 ./ 6 ... kārṣāpaṇāḥ .
     ātreyīvadhaḥ . | yatkartṛkayadvarṇastrīvadhe yatprāyaścittaṃ taddvaiguṇyam . |     |     |
     ātreyī trividhā . atrigotrā ṛtusnātā garbhiṇī ca |     |     |     |
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     brāhmaṇakartṛkajñānakṛtasakṛtsavarṇavyabhicaritabrāhmaṇīvadhaḥ . | vārṣikavratam . ajñānatastvetadardham . | 15 dhenavaḥ | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     kṣattriyakartṛkajñānakṛtasakṛtsavarṇavyabhicaritabrāhmaṇīvadhaḥ . | dbivārṣikavratam . ajñānatastvetadardham . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 13 .. kārṣāpaṇāḥ .
     vaiśyakartṛkajñānakṛtasakṛtsavarṇavyabhicaritabrāhmaṇīvadhaḥ . | traivārṣikavratam . ajñānatastvetadardham . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     śūdrakartṛkajñānakṛtasakṛtsavarṇavyabhicaritabrāhmaṇīvadhaḥ . | caturvārṣikavratam . ajñānatastvetadardham . bālavṛddhastrīṇāmardham . ekasya ubhayadharmavattve pādaḥ . | 60 dhenavaḥ . | 180 kārṣāpaṇāḥ . | 34 gāvaḥ . aśaktau 33 . / 6 ... kārṣāpaṇāḥ .
     brāhmaṇakartṛkājñānakṛto bhūyo vyabhicaritāyā adhamavarṇavyabhicaritāyāśca brāhmaṇyā vadhaḥ . | dṛtidānam . jñānakṛte tu dbaiguṇyam . kṣattriyasya etaddviguṇam . vaiśyasya triguṇam . śūdrasya caturguṇam . | 0 | 0 | yathāśakti .
     brāhmaṇakṣattriyakartṛ kājñānakṛto bhūyo vyabhicaritāyā adhamavarṇavyabhicaritāyāśca kṣattriyāyā vadhaḥ . | dhanurdānam . kāmato dvaiguṇyam . vaiśyasya etaddviguṇam . śūdrasya triguṇam . | 0 | 0 | yathāśakti .
     brāhmaṇakṣattriyavaiśyakartṛ kājñānakṛto bhūyo vyabhicaritāyā adhamavarṇavyabhicaritāyāśca vaiśyāyā vadhaḥ . | chāgadānam . kāmatastvetaddviguṇam . śūdrasya etaddviguṇam . | 0 | 0 | yathāśakti .
     brāhmaṇakṣattriyavaiśyaśūdrakartṛ kājñānakṛto mūyo vyabhicaritāyā adhamavarṇavyabhicaritāyāśca śūdrāyā vadhaḥ . | meṣadānam . jñānato dvaiguṇyam . sarvatra strībālavṛddhānāmardham . ekasya ubhayadharmavattve pādaḥ . prayojakādīnāṃ pādapādahāniḥ . | 0 | 0 | yathāśakti .
     brāhmaṇakartṛ kajñānakṛtabrāhmaṇīgarbhavadhaḥ . | dvādaśavārṣikavratam . ajñānato'rdham . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     brāhmaṇakartṛ kajñānakṛtakṣattriyāgarbhavadhaḥ . | traivārṣikavratam . ajñānato'rdham . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     brāhmaṇakartṛ kajñānakṛtavaiśyāgarbhavadhaḥ . | sārdhavārṣikavratam . ajñānato'rdham . | sārdhadvāviṃśatidhenvasambhavāt 23 dhenavaḥ . | 67 .. ° kārṣāpaṇāḥ . | 13 gāvaḥ . aśaktau 12 .. ° kārṣāpaṇāḥ .
     brāhmaṇakartṛ kajñānakṛtaśūdrāgarbhavadhaḥ . | navamāsikavratam . ajñānato'rdham . | sapādaikādaśadhenvasambhavāt 12 dhenavaḥ . | 33 ... ° kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .
     kṣattriyakartṛ kajñānakṛtabrāhmaṇīgarbhavadhaḥ . | caturviṃśativārṣikavratam . ajñānato'rdham . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     kṣattriyakartṛ kajñānakṛtakṣattriyāgarbhavadhaḥ . | traivārṣikavratam . ajñānato'rdham . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     kṣattriyakartṛ kajñānakṛtavaiśyāgarbhavadhaḥ . | sārdhavārṣikavratam . ajñānato'rdham . | sārdhadvāviṃśatidhenvasambhavāt 23 dhenavaḥ . | 67 .. ° kārṣāpaṇāḥ . | 13 gāvaḥ . aśaktau 12 .. ° kārṣāpaṇāḥ .
     kṣattriyakartṛ kajñānakṛtaśūdrāgarbhavadhaḥ . | navamāsikavratam . ajñānato'rdham . | sapādaikādaśadhenvasambhavāt 12 dhenavaḥ . | 33 ... ° kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .
     vaiśyakartṛ kajñānakṛtabrāhmaṇīgarbhavadhaḥ . | ṣaṭtriṃśadbārṣikavratam . ajñānato'rdham . | 540 dhenavaḥ . | 1620 kārṣāpaṇāḥ . | 300 gāvaḥ . aśaktau 300 kārṣāpaṇāḥ .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     vaiśyakartṛ kajñānakṛtakṣattriyāgarbhavadhaḥ . | ṣāḍvārṣikavratam . ajñānato'rdham . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ .
     vaiśyakartṛ kajñānakṛtavaiśyāgarbhavadhaḥ . | sārdha vārṣikavratam . ajñānato'rdham . | sārdhadvāviṃśatidhenvasammavāt 23 dhenavaḥ . | 67 .. ° kārṣāpaṇāḥ . | 13 gāvaḥ . aśaktau 12 .. ° kārṣāpaṇāḥ .
     vaiśyakartṛ kajñānakṛtaśūdrāgarbhavadhaḥ . | navamāsikavratam . ajñānato'rdham . | sapādaikādaśadhenvasambhavāt 12 dhenavaḥ . | 33 ... ° kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .
     śūdrakartṛ kajñānakṛtabrāhmaṇīgarbhavadhaḥ . | aṣṭacatvāriṃśadbārṣikavratam . ajñānato'rdham . | 720 dhenavaḥ . | 2160 kārṣāpaṇāḥ . | 400 gāvaḥ . aśaktau 400 kārṣāpaṇāḥ .
     śūdrakartṛ kajñānakṛtakṣattriyāgarbhavadhaḥ . | navavārṣikavratam . ajñānato'rdham . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     śūdrakartṛ kajñānakṛtavaiśyāgarbhavadhaḥ . | traivārṣikavratam . ajñānato'rdham . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     śūdrakartṛ kajñānakṛtaśūdrāgarbhavadhaḥ . | navamāsikavratam . ajñānato'rdham . brāhmaṇyādigarbhe puṃstvena jñāte viśeṣeṇājñāte coktaṃ prāyaścittam . strītvena jñāte sarvatrārdhaṃ prāyaścittaṃ jñeyam . sarvatra strībālavṛddhānāmardham . prayojakādīnāṃ pādapādahāniḥ . | sapādaikādaśadhenvasambhavāt 12 dhenavaḥ . | 33 ... ° kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .
     yadyapi gajāśvādivadhaḥ saṅkarīkaraṇapāpamidaṃ tathāpi hiṃsāsājātyādupapātakaprakaraṇe tatprāyaścittaṃ nirūpyate . |     |     |     |
     vṛthāsāmānyapaśughātaḥ . vṛthetigrahaṇāt yāgādyarthe prāyaścittādyabhāvaḥ . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     rājasambandhyuttamagajavadhaḥ . | pañcanīlavṛṣadānam . | 0 | 25 kārṣāpaṇāḥ . | yathāśakti .
     atyantottamavājirāsabhavadhaḥ . | cāndrāyaṇam . | 8 dhenavaḥ . sārdhasaptadhenvasambhavāt . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     aśvavadhaḥ . | vāsoyugadānam . etacca jñānataḥ . ajñānatastadardham . | 0 | 0 | yathāśakti .
     mṛgamahiṣavarāhakuñjaragaṇḍatarakṣuṛkṣavānarasiṃhavyāghrapṛṣatacamararurukādīnāṃ vadhaḥ . | ahorātropavāsānte ghṛtaghaṭadānam . etaccājñānataḥ sakṛdvadhaviṣayam . jñānato dvaiguṇyam . | 0 | upavāsāsāmarthe . aṣṭa paṇāḥ . | yathāśakti .
     ajāvyādivadhaḥ . | trirātropavāsaḥ . etadajñānato'tyantadhārmikabrāhmaṇakartṛkasakṛdbadhe veditavyam . | 0 | 1 .. ° kārṣāpaṇaḥ . | hiraṇyaṃ vastraṃ vā .
     | śaktasya ekahāyanavṛṣadānam . | 0 | vṛṣamūlyam 5 kārṣāpaṇāḥ . | yathāśakti .
     | aśaktasya dhenudānam . tadaśaktau prājāpatyavratam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | abhyāse māsaṃ yāvakapānam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | atyantābhyāse kṛcchrātikṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     mārjāragodhānakulamaṇḍūkaśvapatatrimūṣikasarpavadhaḥ . patatrī gṛhapakṣī . | tryahaṃ kṣīrapānam . pādikakṛcchraṃ vā . etatsakṛdajñānaviṣayam . | 0 | 1 kārṣāpaṇāḥ . | yathāśakti .
     | jñānato'bhyāse dvādaśarātraṃ kṛcchram . strīśūdrabālavṛddhānāmardham . | yatkiñcidadhikasapādadhenvasambhavāt 2 dhena . | 4 kārṣāpaṇāḥ . | yathāśakti .
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
| kṛṣṇasarpavadhe tīkṣṇāgralauhakīlikādānamādau kartavyam . sarpajātīyaṣaṇḍavadhe palālabhāraḥ sīsakamāṣaśca dātavyaḥ . etajjñānataḥ . etadaśaktau vratādikaṃ kartavyam .

atha sāmānyapakṣivadhaḥ . | naktavratam . dbiraktiparimitaraupyadānaṃ vā . | 0 | // 13 .- paṇau . naktavratasyopavāsatṛtīyabhāgatvāt . | yathāśakti .
     | kāmato'tyantābhyāse śūdrahatyāvratam . gurugovadhavrataṃ vā . strīśūdrabālavṛddhānāmardham . ekasya strītvādyubhayadharmavattve pādaḥ . | 12 dhenavaḥ . | 36 kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .

atha viśeṣapakṣivadhaḥ . vakavalākā-haṃsasārasakāraṇḍavacakravākakuraragṛdhraśyenakhañjarīṭaṭiṭṭibholūka-śukaśārikātittirimayūrakākakalaviṅkakālañjakamadgukapotapārāvatādīnāṃ vadhaḥ . | ahorātropavāsaḥ sarvabījadānañca . etadajñānaviṣayam . | 0 | upavāsānukalpaḥ .. ° paṇāḥ . sarvabījamūlyam . ° paṇāḥ . | yathāśakti .
     | jñānakṛte tryahopavāsaḥ . śaktasya godānam . tatrāyaṃ viśeṣaḥ . śukavadhe dbihāyanagavadānam . krauñcavadhe trihāyaṇagavadānam . krauñcaśukabhāsamayūraśyenagṛdhravadhe vatsatarīdānam . atra vṛṣadānavatsatarīdānayorvyavasthā śaktāśaktaviṣayikā . etaddānāśaktānāṃ vratādikam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     kokilaśukakapotakapiñjalakukkuṭaṭiṭṭibhakharjūrakhañjarīṭānāṃ puruṣabhāraparimitānāṃ vadhaḥ . | utkṛṣṭaśūdrahatyāvratam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     matsamaṇḍūkamakaraśiśumārādijalacaravadhaḥ . | saptarātrabrahmahatyāvratam . etadajñānataḥ sakṛdvadhe . | 0 | 1 kārṣāpaṇaḥ . | // 11 ...- paṇau .
     | ahorātropavāsaḥ yathāśaktilavaṇadānañca . etat kāmataḥ sakṛt . abhyāsātyantābhyāsayostu malāvahaprāyaścitte darśayiṣyate . | 0 | .. ° paṇāḥ upavāsānukalpaḥ . 1 .. ° kārṣāpaṇaḥ . lavaṇamūlyam . 2 . | . / 3 .. = paṇāḥ .

atha sāsthyanasthiprāṇivadhaḥ . |     |     |     |
     sahasrasaṃkhyakānāṃ asthimatāṃ kṛkalāsādīnāṃ jñānakṛtavadhaḥ . | ābdikaṃ śūdrahatyāvratam . ajñāne ṣāṇmāsikam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     anasthnāṃ kramikīṭapataṅgabhramaradaṃśamaśakamakṣikādīnāṃ śakaṭapūritamitānāṃ jñānakṛtavadhaḥ . | ābdikaṃ śūdrahatyāvratam . ajñāne ṣāṇmāsikam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     asthimatāṃ pratyekaṃ vadhaḥ . | paṇadānam . | 0 | 0 | yatkiñcit .
     anasthnāṃ pratyekaṃ vadhaḥ . | prāṇāyāmaḥ . paṇadānaṃ vā . | 0 | 0 | tathā .
     annaśaktrādiguḍādisarvarasaphalapuṣpajātaprāṇivadhaḥ . | dinamekaṃ ghṛtamātrabhojanam . etadajñāne . jñāne taddvaiguṇyam . | 0 | .. ° paṇāḥ . | yathāśakti .
     | abhyāse taptakṛcchram . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
     | atyantābhyāse kṛcchrātikṛcchram . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | yathāśakti .
     phalavadvṛkṣalatāgulmacchedanam . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     aphalavatāmeteṣāṃ chedanam . | aṣṭāhasādhyavṛddhakṛcchram . |     | 2 kārṣāpaṇau . | yathāśakti .
     atyantotkṛṣṭaphalavadvṛkṣacchedanam . | cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     abhyāsādatyantotkṛṣṭaphalavadvṛkṣacchedanam . | ābdikavratam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     caityavṛkṣaśmaśānasīmapuṇyasthānasurālayajātavṛkṣacchedanam . viṃśatisaṃkhyakopajīvyavṛkṣacchedanam . khyātavṛkṣacchedanañca . | pūrboktavṛkṣacchedanaprāyaścittadbaiguṇyādi . sarvatra strīśūdrabālavṛddhānāmardham . |     |     |
     vāpīkūpārāmasetusabhātaḍāgavapradevatāyatanabhedanam . | brāhmaṇebhyo nivedya catasra āhutīrjuhuyāt . idaṃ viṣṇuriti prathamāṃ mānastoke iti dvitīyāṃ viṣṇoḥ karmāṇīti tṛtīyāṃ pādo'syāntyāmiti caturthīṃ yāṃ devatāmutsādayati tasyai devatāyai . brāhmaṇān bhojayet . etat sakṛdalpopaghātaviṣayam . abhyāse mahopaghāte ca prājāpatyam . daṇḍaśca . yathā . sakṛdalpopaghāte prathamasāhasaḥ 250 paṇāḥ . abhyāse mahopaghāte uttamasāhasaḥ . 1000 paṇāḥ . |     |     |
     devatāyā utkṛṣṭapratimābhedanacchedanadahanaharaṇāni . | cāndrāyaṇam . vāpyādibhedanoktāścatasra āhutayaḥ . uttamasāhaso daṇḍaśca . 1000 paṇāḥ . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     devatāyā apakṛṣṭapratimābhedanacchedanadahanaharaṇāni . | prājāpatyam . pūrboktacaturāhutyādidānam . prathamasāhaso daṇḍaśca . 250 paṇāḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     athābhicāraḥ . sa tu parahiṃsārthaṃ japahomādikarma . | atikṛcchram . etat sakṛdācaraṇe . abhyāse prāyaścittāvṛttiḥ . iti hiṃsāprāyaścittam .. * .. | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     vrātyayājanam . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     mūlyena mṛtasya dahanavahanādikam . | sāntapanam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     athābhakṣyabhakṣaṇam . abhakṣyaṃ ṣaḍvidham . jātiduṣṭam 1 kriyādaṣṭam 2 kālāśrayavidūṣitam 3 saṃsargāśrayaduṣṭam 4 sahṛllekham 5 svabhāvato duṣṭam 6 . jātiduṣṭaṃ laśunagṛñjanapalāṇḍucchatrākaśvetavārtākīlālikāvartulākārālāvūrūpam 1 kriyāduṣṭaṃ patitasaṃspṛ ṣṭam 2 kāladuṣṭaṃ hyastanaṃ cirasaṃsthitañca 3 saṃsargaduṣṭaṃ surālaśunapeyūṣādiyuktam 4 sahṛllekha vicikitsitānnam 5 svabhāvaduṣṭaṃ purīṣādi 6 . | cāndrāyaṇam . etadgurutaraviṣayam . viśeṣānirdeśe jñeyam . | sārdhasaptadhenvasambhakāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     aparañca . saṃghātānnam . śūdropanītānnam . patitopanītānnam . śūdraveśmasthānnañca .
     śūdrasya pakvānnabhakṣaṇam . | brāhmaṇasya tryahopavāsaḥ . etadajñānataḥ . | 1 dhenuḥ . ardhadhenvasambhavāt . | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñānataḥ prājāpatyam . āpadi bhakṣaṇe manastāpaḥ drupadāṃ śatajapo vā . kṣattriyādīnāṃ pādapādahāniḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     abhyāsāt śūdrasya pakvānnabhakṣaṇam . | brāhmaṇasya māsayādhakapānam . kṣattriyādīnāṃ pādapādahāniḥ . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     śūdrasyāmānnabhakṣaṇam . | uktaprāyaścittaturīyabhāgaḥ . āpadi bhakṣaṇe prāyaścittābhāvaḥ .

atha rajakaśailūṣaveṇucarmopajīvikaivartādyantyajānnabhakṣaṇam . | cāndrāyaṇam . etat jñānābhyāsaviṣayam . ajñāne tvardham . | 8 dhenavaḥ . sārdhasaptadhenvasambhavāt . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | jñānato'ṣṭadhābhyāse kṛcchrābdavratam . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 16 ... kārṣāpaṇāḥ .
     | ajñānato'ṣṭadhābhyāse etadardham . etattu brāhmaṇaviṣayam . kṣattriyādīnāṃ pādapādahāniḥ . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ aśaktau 8 . / 8 .. kārṣāpaṇāḥ .
     sakṛdajñānakṛtāntyajotsṛṣṭāśanam . | brāhmaṇasya cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | kṣattriyasya taptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | vaiśyasya taptakṛcchrārdham . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | śūdrasya taptakṛcchrapādaḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | jñānata etaddvaiguṇyam . |     |     |
     kāpālikānnabhakṣaṇam . | jñānāt kṛcchrābdam . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 16 ... kārṣāpaṇāḥ .
     | ajñānāt cāndrāyaṇadvayam . etadaṣṭadhābhyastaviṣayam . etat sarvaṃ brāhmaṇasya . kṣattriyādau pādapādahāniḥ . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | yathāśakti .
     cāṇḍālaśvapacakṣattṛsūtavaidehakamāgadhāyogavānāmantyāvasāyināmannabhakṣaṇam . | brāhmaṇasya kāmataḥ sakṛdbhojane cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | ajñānatastaptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | balādbhojane parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | ajñānato'ṣṭacatvāriṃśadvārabhojane dvādaśavārṣikavratam . jñānataścaturviṃśativārabhojane etadeva . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     | jñānato'ṣṭacatvāriṃśadvārabhojane caturviṃśativārṣikavrataṃ avyavahāryatā ca . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     | sakṛdjñānata āmānnabhojane trirātropavāsaḥ . sarvatra kṣattriyādīnāṃ pādapādahāniḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | āpadi pakvānnabhojane kṣattriyasya sāntapanam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | vaiśyasya ṣaḍrātram . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | śūdrasya trirātram . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     cāṇḍālapatitādīnāmutsṛṣṭānnabhakṣaṇam . | dvijasya parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | śūdrasya kṛcchram . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | etat sakṛdajñānaviṣayaṃ jñānato dvaiguṇyādikam . |     |     |
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     atha sāmānyābhojyānnabhojanam . | tryahopavāsaḥ . etat sakṛdajñānaviṣayam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñāne prājāpatyam . kṣattriyādīnāṃ pādapādahāniḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     abhojyānnāni yathā . anadhītavedārabdhayajñānnam . grāmayājihotṛkayajñānnam . strīklīvahutayajñānnam . mattakruddhāturāṇāmannam . keśena kīṭena vā saha pakvamannam . kāmataḥ pādaspṛ ṣṭamannam . bhrūṇaghnādipatitāvekṣitānnam . rajasvalāspṛ ṣṭānnam . patatriṇāvalīḍhamannam . śunā spṛṣṭamannam . gavāghrātamannam . ghuṣṭānnam . ghoṣaṇayā dattamannamityarthaḥ . gaṇānnam . maṭhabrāhmaṇasaṃghānnamityarthaḥ . gaṇikānnam . vidbajjugupsitānnam . stenānnam . gāyanānnam . takṣānnam . vārdhuṣikānnam . dīkṣitānnam . dīkṣaṇīyayāgānantaraṃ yajñasamāptiparyantaṃ tadyāgakarturannamityarthaḥ . kadaryasyānnam . rajjvādinābaddhasyānnama . ayonigaḍayuktasyānnam . abhiśastasyānnam . klīvānnam . puṃścalyannam . dāmbhikānnam . chadmanā dharmacāriṇo'nnamityarthaḥ . śuktānnam . paryuṣitānnam . śūdrocchiṣṭānnama . cikitsakānnam . vyādhānnam . krūrānnam . ucchiṣṭabhojināmannam . ugrasyānnam . dāruṇakarmaṇo jātiviśeṣasya vā annamityarthaḥ . sūtikoddeśena pakvamannam . paryācāntam . ācamanavyavahitānnamityarthaḥ . ekapaṃktisthānanyānavamanya yatrānne bhujyamāne kenacidācamanaṃ kriyate tat paryācāntamiti kullūkabhaṭṭaḥ . anarcitānnam . arcārhasyāvajñayā dattamannamityarthaḥ . vṛthāmāṃsam . avīrānnam . dviṣadannam . nagarādhipānnam . | eteṣāmabhojyānāmanyatamānāṃ bhakṣaṇe pūrboktastryahopavāsaḥ . eṣa sakṛdajñānaviṣayaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñāne prājāpatyam . kṣattriyādīnāṃ pādapādahāniḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     patitānnam . avakṣutānnam . kṣavathusahitānnamityarthaḥ . piśunānnam . anṛtināmannam . kūṭasākṣyādyannamityarthaḥ . yajñaphalavikrāyakānnam . śailūṣānnam . tunnavāyānnam . kṛtaghnānnam . karmārānnam . nisādānnam . raṅgāvatārakānnam . svarṇakārānnam . veṇujīvināmannam . lauhavikrāyakānnam . śvavatāmannam . ākheṭakādyarthaṃ śunaḥ poṣakāṇāmannamityarthaḥ . śauṇḍikavṛttidbijānnam . celanirṇejakasyānnam . vastradhāvakasyānnamityarthaḥ . rañjakānnam . kusumbhādinā vastrarāgakārakasyānnamityarthaḥ . nṛśaṃsānnam . gṛhasthitopapatikānnam . upapatimarṣakānnam . gehe jñātaṃ bhāryājāraṃ ye sahante teṣāmannamityarthaḥ . strījitānnam . anirdaśaṃ pretānnam . anirgatāśaucañca sūtikānnamityarthaḥ . atuṣṭikarānnañca .. 70 .. | eteṣāmabhojyānāmanyatamānāṃ bhakṣaṇe pūrboktastryahopavāsaḥ . eṣa sakṛdajñānaviṣayaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñāne prājāpatyam . kṣattriyādīnāṃ pādapādahāniḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     cāṇḍālādipatitaspṛṣṭānnabhakṣaṇam . atra patitapadaṃ sarvadharmabahiṣkṛtavāci yavanādimlecchaparaṃ ucchiṣṭānnabhojanaprakaraṇe tathā likhanāt ataeva cāṇḍālaspṛ ṣṭānnabhakṣaṇapratijñāyāṃ patitapadaṃ pṛthak na likhitam . | prājāpatyam . etatsakṛdajñāne brāhmaṇaviṣayam . jñāne dvaiguṇyam . abhyāse tu prāyaścittāvṛttiḥ . kṣattriyādīnāṃ pāda-pādahāniḥ . etatkuṇyādiṣvabhyāse jñeyam . rajakādispṛ ṣṭānnabhakṣaṇe tu etadardham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     patitasparśe akṛtasnātasya bhojanam . | yājñavalkyokta caturahaḥsādhyaṃ taptakṛcchram . | sapādadhenvasambhavāt 2 dhenū . | 3 ... ° kārṣāpaṇāḥ . | yathāśakti .
     | ajñānata etadardham . abhyāse prāyaścittāvṛttiḥ . |     |     |
     | atyantābhyāse cāndrāyaṇam . kṣattriyādīnāṃ pādapādahāniḥ . cāṇḍālādisparśe etadbodhitavyam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     śūdrādispṛ ṣṭānnasya keśakīṭopahatānnasya ca bhakṣaṇam . | ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     vṛthāpākānnabhakṣaṇam . tattu devatāpitratithibhakṣaṇavarjitānnam . | prāṇāyāmatrayam ghṛtamātrabhojanañca . etadajñānataḥ . jñānato dvaiguṇyam . | 0 | .. ° paṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     vṛthāmāṃsabhakṣaṇam . tattu pitṛdevārcanarahitaṃ māṃsam . | prājāpatyavratam . etadbrāhmaṇasya . kṣattriyādīnāṃ pādapādahāniḥ . abhyāse prājāpatyāvṛttiḥ . etat rogidaivapitṛkarmanimantritetaraviṣayam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     sāmānyābhakṣyamāṃsabhakṣaṇam . | saptarātrayavāgūpānam . etat sakṛdajñāne . jñānato dvaiguṇyam . kṣattriyādīnāṃ pādapādahāniḥ . etadabhyāse prāyaścittāvṛttiḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     aśvagokuñjaroṣṭraśaśakādipañcanakhātiriktapañcanakhakravyādagrāmyakukkuṭānāṃ māṃsabhakṣaṇam . viḍvarāhanaramāṃsabhakṣaṇañca . | brāhmaṇānāṃ sakṛdajñānataḥ prājāpatyam . punarupanayanañca . jñāne tu dvaiguṇyam . abhyāse upanayanasahitaprāyaścittāvṛttiḥ . upanayanāśaktau cāndrāyaṇaṃ tadaśaktau dhenvaṣṭakam . kṣattriyādīnāṃ pādapādahāniḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | anaḍutsahitagauḥ . aśaktau 6 kārṣāpaṇāḥ .
     haṃsamadgukākolakākakhañjarīṭamatsyādavalākāśukasārikācakravākaplavakokakalaviṅkarajjuvālasārasadātyūhabhāsakokilamaṇḍūkabhujagānāmanyatamasya māṃsabhakṣaṇam . | viprasyājñānataḥ sakṛdbhojane trirātropavāsaḥ . jñānato dvaiguṇyam . jñānābhyāse prāyaścittāvṛttiḥ . kṣattriyādīnāṃ pādapādahāniḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     matsyabhakṣaṇam . | viprasya kāmatastryahopavāsaḥ . akāmata etadardham . kṣattriyādīnāṃ pādapādahāniḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     pṛṣṭhamāṃsa-garbhaśayyābhūmyantargatapakvamāṃsarjīṣapakvamāṃsasūnāmāṃsaśuṣkamāṃsānāmanyatamasya bhakṣaṇam . sūnā ghātanasthalī tadbhavaṃ māṃsam . | kāmataḥ sakṛdbhakṣaṇe tryahopavāsaḥ . akāmata etadardham . abhyāse prāyaścittāvṛttiḥ . etat brāhmaṇasya . kṣattriyādīnāṃ pādapādahāniḥ . | 0 | ... ° paṇāḥ . | yathāśakti .
     vṛthāpāyasapūpaśaskulīkṛśarasaṃyāvaśigrulohitavṛkṣaniryāsāgedhyaprabhavānāṃ bhakṣaṇam . | kāmatastryahopavāsaḥ . ajñānatastadardham . etadbrāhmaṇasya . kṣattriyādīnāṃ pādapādahāniḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     ekākimiṣṭānnabhakṣaṇam . | ekāhopavāsaḥ . abhyāse dvaiguṇyam . | 0 | .. ° paṇāḥ . | yathāśakti .
     asnehāktaparyuṣitānnadadhivarjaśuktakṣāralavaṇabhakṣaṇam . | ajñānata ekāhopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | jñānatastryahopavāsaḥ . abhyāse dvaiguṇyam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     vāgduṣṭabhāvaduṣṭabhāvaduṣṭabhājanapakvadravyabhakṣaṇam . | abhyāse trirātrayāvakapānam . | 0 | ... ° paṇāḥ . | yathāśakti .
     śūdrabhājane bhinnakāṃsye ca bho janam . | ahorātropavāsaḥ pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     kumbhībhakṣaṇam . | dbādaśarātraṃ payaḥpānam . | sapādadhenvasambhavāt 2 dhenū . | 3 ... ° kārṣāpaṇāḥ . | yathāśakti .
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     laśuṇapalāṇḍugṛñjanabhakṣaṇam . ruparasādibhirlaśunāditulyadravyabhakṣaṇañca . | jñānataścāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | ajñānāttaptakṛcchram . | pādonadhenucatuṣṭayāsambhavāt 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
     | ciratarābhyāse saṃvatsarayāvakapānam . etadubhayatra punarupanayanamapi śūdrāṇāmupanayanatulyacāndrāyaṇena saha prakṛtavratasya pādaḥ . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | yathāśakti .
     sajātīyamṛtasūtakināṃ pakvānnabhakṣaṇam . | jñānataḥ prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | ajñānāt tryahopavāsaḥ . abhyāse dvaiguṇyādikam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     mṛtasūtakināṃ brāhmaṇakṣattriyavaiśyaśūdrāṇāmāmānnasya brāhmaṇakartṛkabhakṣaṇam . | viprasyāmānne prāṇāyāmaḥ . kṣattriyasyāmānne śatagāyattrījapaḥ . vaiśyasyāmānne pañcaśatagāyattrījapaḥ . śūdrasyāmānne aṣṭasahasragāyattrījapaḥ . abhyāse dvaiguṇyam . |     |     |
     mṛtakisūtakijalapānam . | brāhmaṇasya pañcagavyaṃ pītvā upavāsaḥ . etat sakṛdajñāne jñāne tu dbaiguṇyam . abhyāse tvāvṛttiḥ . tajjalasparśe snānamātram . kṣattriyādīnāṃ pādapādahāniḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     navaśrāddhānnabhojanam . navaśrāddhantu sāgnīnāṃ caturthapañcamanavamaikādaśāhakriyamāṇaṃ niragnīnāntu ādyaśrāddhamātram . | cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     prathamamāsikaśrāddhānnabhojanam . | parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     tripakṣe pretaśrāddhānnabhojanam . | atikṛcchram . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     dbimāsādiṣaṇmāsaparyantaṃ pretaśrāddhānnabhojanam . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     ṣaṇmāsādūrdhvamabdaparyantaṃ pretaśrāddhānnabhojanam . | pādakṛcchram . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     punarābdikaśrāddhānnabhojanaṃ arthāt sapiṇḍīkaraṇānnabhojanam . etat smārtamataṃ śūlapāṇimate tu dbitīyasāṃvatsarikānnabhojanam . | ekāhopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     patrādyanantaritahastadattānāṃ ekahastadattānāṃ śūdrādattānāñcaghṛtatailalavaṇavyañjanapānīyapāyasamākṣikaphāṇitagorasaśākānāṃ bhakṣaṇam . | dvyahasādhyasāntapanam . etat jñānataḥ . ajñānādardham . lauhapātreṇa pariveśane'pyetadeva prāyaścittaṃ jñeyam . etad brāhmaṇasya . kṣattriyādīnāṃ pādapādahāniḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     akṛtāpośānasya akṛtamaunasya ca bhojanam . | aṣṭottaraśatagāyattrījapaḥ etaddvijānāmanāpadbiṣayam . | 0 | 0 | 0
     akṛtācamanasya pānabhojanam . | aṣṭottarasahasragāyattrījapaḥ upavāso vā . abhyāse dviguṇādi . etat kaṭukaṣāyatāmbūlekṣuvyatiriktabhojanaviṣayam . |     | .. ° paṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     yajñopavītarahitakartṛkānnabhojanam . | snānaṃ śatagāyattrījapaḥ upavāsaśca . | 0 | .. ° paṇāḥ . | yathāśakti .
     retomūtrapurīṣāṇāmanyatamasya bhakṣaṇam . | jñānataścāndrāyaṇam . | 8 dhenavaḥ . sārdhasaptadhenvasambhavāt . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
| ajñānatastaptakṛcchram . | pādonadhenucatuṣṭayāsambhavāt 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
| balātkāre prājāpatyam . sarvatra dvijātīnāṃ punaḥ saṃskāraśca . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     viṇmūtrādidūṣitaphalādibhakṣaṇam . | saṃsargamātre kṛcchrapādaḥ . | 0 | ... ° paṇāḥ . | yathāśakti .
     | sannikṛṣṭe arthāt mahatsaṃsarge kṛcchrārdham . etat rasāsvādanānupalambhanapakṣe ajñānataḥ sakṛdviṣayam . jñānato dvaiguṇyam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | rasādyupalambhe tu gotamoktataptakṛcchraṃ dvādaśāhasādhyam . ajñānata upalambhe ardham . kṣattriyādīnāṃ pādapādahāniḥ . | pādonadhenucatuṣṭayāsambhavāt 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
     mṛlloṣṭabhojanam . | ahorātropavāsaḥ . |     | .. ° paṇāḥ . | yathāśakti .
     | abhyāse yājñavalkyoktacaturahasādhyataptakṛcchram . | sapādadhenvasambhavāt 2 dhenū . | 3 ... ° kārṣāpaṇāḥ . | yathāśakti .
     brahmacāriṇāṃ madhumāṃsabhojanam . | jñānataḥ prājāpatyam . ajñānāt ardham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     brahmacāriṇāmāmiṣabhāṇḍapakvānnabhojanam . | tryahaṃ kuśamūlavipakvakṣīrapānamātram . etadajñānataḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | jñānato dvaiguṇyam . | 0 | 2 kārṣāpaṇau . | yathāśakti .
     devatātithibhṛtyādivarjanabhojanam . | abhyāse prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     asthyādidūṣitānnabhojanam . asthiśabdo'trābhakṣyāsthimātravacanam . | snātvārkamarcayitvā ghṛtamātrāśanam . | 0 | .. ° paṇāḥ . | yathāśakti .
     matsyakaṇṭakaśambūkaśaṅkhaśuktikapardakabhakṣaṇam . | pañcagavyamātrabhakṣaṇam . | 0 | .. ° paṇāḥ . | yathāśakti .
     puṃsavanasīmantonnayanakarmaṇi bhojanam . | jñānābhyāse cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | ajñānābhyāse tadardham . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
     | sakṛdajñāne viṣṇūktakṛcchrapādaḥ . | 0 | ... ° paṇāḥ . | yathāśakti .
     | sakṛjjñāne dvaiguṇyaṃ kṛcchrārdham . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     jātakarmādisaṃskārānnabhojanam . | ajñānato'sapiṇḍānāṃ dbyahasādhyaṃ sāntapanam . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | jñānato dvaiguṇyam . | 0 | 2 kārṣāpaṇau . | yathāśakti .
     bhojanakāle gudasmavaḥ . | ahorātramuṣitvā pañcagavyapānam . etat sakṛnnigīrṇagrāse . | 0 | .. ° paṇāḥ . | yathāśakti .
     | atyantagrāsāśane trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     bhojanakāle mṛtasūtakādyaśauce tadannabhakṣaṇam . | grāsabhojane ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | sakalānnabhojane trirātropavāsaḥ . abhojane snānamātram . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     tailābhyaṅgādisnānārhasyākṛtasnānasya bhojanam . | snātvā aṣṭottarasahasragāyattrījapaḥ . abhyāse prāyaścittāvṛttiḥ . | 0 | 0 | 0
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     parihitanīlīvastrasya bhojanam . | ajñānatastrirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñānāt dbaiguṇyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     svakīyocchiṣṭabhojanam . | kṛcchrapādaḥ . etat sakṛdajñānataḥ . abhyāse dvaiguṇyādikam . tyaktabhājane bhojane'pyevam . | 0 | ... ° paṇāḥ . | yathāśakti .
     brāhmaṇakartṛkabrāhmaṇocchiṣṭabhojanam . | mahāvyāhṛtibhirāmantrya jalaṃ pītvā upavaset . etat sakṛdajñānataḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | jñānāt dvaiguṇyam . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     brāhmaṇakartṛkakṣattriyocchiṣṭabhojanam . | sakṛdajñāne tryahaṃ brāhmīrasavipakvakṣīrapānamātram . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñāne dvaiguṇyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇakartṛkavaiśyocchiṣṭabhojanam . | sakṛdajñāne tryahopavāsaḥ brahmasuvarcalāpānañca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñānāt dvaiguṇyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇakartṛkaśūdrocchiṣṭabhakṣaṇam . | sakṛdajñāne ṣaḍrātropavāsaḥ . jñānāt dbaiguṇyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | jñānābhyāse cāndrāyaṇam . kṣattriyādīnāṃ pādapādahāniḥ . etanmātṛpitṛjyeṣṭhabhrātṝṇāmucchiṣṭavyatiriktaviṣayaṃ teṣāmucchiṣṭasya bhojyatvāt . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     viḍālakākamūṣikanakulaśvagavāṃ ucchiṣṭabhojanam . | tryahopavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | enat sakṛjjñānataḥ . ajñāne brahmasuvarcalāṃ pītvopavāsaḥ . brahmasuvarcalā tu pītakusumasūryāvartaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | atyantābhyāse atikṛcchram . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇasya kutsitapaṅktau bhojanam . paṅkteḥ kutsitatvantu nibditabrāhmaṇādyupaveśanena jalādinā paṅktibhedamantareṇa ca bhavati . | ahorātropavāsaḥ snānaṃ pañcagavyapānañca . etat jñānataḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | kṣattriyapaṅktau bhojane naktavratam . | 0 | . ° paṇāḥ . | yathāśakti .
     | vaiśyapaṅktau ekarātropavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | śūdrapaṅktau trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     paṅktiṣu ekasyotthāne bhojanam . | dvyahasādhyasāntapanam . etadbrāhmaṇasya . kṣattriyādīnāṃ pādapādahāniḥ . etajjñānataḥ sakṛt . ajñānato'rdham . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     surābhājanasthajalapānam . | pakṣaṃ yāvakapānam . etajjñānataḥ . ajñānato'rdham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     madyabhāṇḍasthajalapānam . | saptarātraṃ yāvakapānam . etajjñānataḥ . ajñānato'rdham . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | surāsaṃspṛ ṣṭaretomūtrādidūṣitajalādipāne tu caturahasādhyaṃ taptakṛcchram . etadapi svādbanupalabdhāvabhyāse . | sapādadhenvasambhavāt 2 dhenū . | 3 ... ° kārṣāpaṇāḥ . | yathāśakti .
     caṇḍālakūpabhāṇḍodakapānam . | brāhmaṇasya sāntapanam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | kṣattriyasya prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | vaiśyasya prājāpatyārdham . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | śūdrasya prājāpatyapādaḥ . | 0 | ... ° paṇāḥ . | yathāśakti .
     | etat sarvaṃ jñānataḥ . |     |     |
     | ajñānādetasyārdham . |     |     |
     | āpatkāle tu pūrbedyurupoṣya pañcagavyapānam . | 0 | .. ° paṇāḥ . | yathāśakti .
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     caṇḍālaspṛ ṣṭakṣīrajalādipānam . | trirātramupoṣya pañcagavyapānam . etat jñānataḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | ajñānāt dvyahasādhyasāntapanam . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     antyajakhānitakūpādijalapānam . | upavāsapūrbakapañcagavyapānam . etadajñānataḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | jñātāt dbaiguṇyam . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     antyajabhāṇḍasthajalādipānam . | brāhmaṇasya dvyahasādhyaṃ brahmakūrcavratam . etat ajñānataḥ . jñānato dbaiguṇyam . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | śūdrasya nopavāsaḥ pañcagavyapānamātram . brahmakūrcaṃ yathā . ahorātroṣito bhūtvā paurṇamāsyāṃ viśeṣataḥ . pañcagavyaṃ pibet prātarbrahmakūrcavidhiḥ smṛtaḥ .. pañcagavyaṃ yathā . gośakṛt dviguṇaṃ mūtraṃ sarpirvidyāccaturguṇam . kṣīramaṣṭaguṇañcaiva pañcagavye tathā dadhi .. athavā . gomūtramāṣakāstvaṣṭau gomayasya tu ṣoḍaśa . kṣīrasya dbādaśa proktā dadhnastu daśa kīrtitāḥ .. gomūtravadghṛtasyoktāstadardhena kuśodakam .. | 0 | .. ° paṇāḥ . | yathāśakti .
     śūdrodakapānam . | upoṣya vilvapadmapalāśakuśānāmudakamātrapānam . etaddvyahasādhyaṃ jñānataḥ sakṛtpāne . ajñānādardham . navabhāṇḍodakapāne prāyaścittābhāvaḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     pītaśeṣapānīyapānam . kevalavāmahastena jalapānañca . | trirātropavāsaḥ . etacca jñānataḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | ajñānato'rdham . etat prāyaścittaṃ grāsaśeṣāśanādiṣvapi jñeyam . | 0 | ... ° paṇāḥ . | yathāśakti .
     | śūdrapītaśeṣajalapāne tu brāhmaṇasya cāndrāvaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     prapādijalapānam . ādinā kūpajalāharaṇārthaghaṭasyajalaṃ droṇījalaṃ khaḍgādikoṣasthajalañca . | sacelasnānama . upavāsaśca . etat sakṛjjñānataḥ . āpadi doṣābhāvaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     viṇmūtrasaṃspṛ ṣṭakūpajalapānam . | trirātropavāsaḥ . etadajñānataḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñānataḥ sāntapanam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | tathā .
     viṇmūtrasaṃspṛ ṣṭakumbhasthajalapānam . | ajñānataḥ sāntapanam . jñānato dvaiguṇyam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     śavadūṣitajalapānam . etatmānuṣetarābhakṣyapañcanakhaśavadūṣitakūpajalapānaparam . | brāhmaṇasya trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | kṣattriyasya dvyahopavāsaḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | vaiśyasyaikāhopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | śūdrasya naktam . sarveṣāṃ vratānte pañcagavyapānam . etat jñānataḥ . ajñānato'rdham . etadaklinnaśave . | 0 | . ° paṇāḥ . | yathāśakti .
     | jñānataḥ klinne ṣaḍrātropavāsaḥ . etat sarvaṃ mānuṣaśavetaraparam . mānuṣaśaye dviguṇam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | kāmābhyāse parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | atyantābhyāse cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     apeyakṣīrapānam . tatkṣīravikārapānañca . apeyakṣīraṃ yathā . anirdaśānāṃ gomahiṣīcchāgīnāṃ kṣīram . auṣṭraṃ aikaśaphaṃ āvikañca . sandhinīkṣīram . sandhinī vṛṣākrāntā . vivatsākṣīram . araṇyamṛgīkṣīram . strīkṣīram . sravaddugdhākṣīram . yamasūkṣīram . vivatsāyā anyavatsāyāśca kṣīram . mathitakṣīram . chāgavarjaṃ dbistanīkṣīram . amedhyabhujaḥ kṣīram . vraṇādidūṣitastanīkṣīrañca . | jñānato'bhyāse pakṣaṃ yāvakapānam . ajñānato'rdham . kṣattriyādau pādapādahāniḥ . atra uṣṭrīkṣīramānuṣīkṣīrapāne punarupanayanañca . iti abhakṣyabhakṣaṇaprāyaścittam .. * .. | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     atha steyam . maṇimuktāpravālāśmamayalauhakāṃsyopalānāṃ haraṇam . | dvādaśāhaṃ kaṇabhakṣaṇam . tat ṣaḍupavāsātmakam . apahṛtadravyaṃ svāmine dattvaitat karaṇīyam . atra ca sakṛdabhyāsakāladeśadravyasvāmyapahartṛguṇadainyādyapekṣayā utkṛṣṭāpakṛṣṭadravyayorvaiṣamyadoṣaḥ samarthanīyaḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     rajatāśvagobhūmikanyānāṃ sakṛt haraṇam . etat brāhmaṇāsambandhiviṣayam . atra kanyāpadaṃ adhamakanyāparam . | cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     uktetarakṣudrapaśuharaṇam . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | abhyāse cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     dhānyānnadhanānāṃ haraṇam . annaṃ kṛtānnam . dhanaṃ gavādi . | abdakṛcchram . etat brāhmaṇakartṛkabrāhmaṇasvāmikadaśakumbhādhikadhānyasteye jñeyam . kumbhaparimāṇaṃ yathā . daśadroṇaṃ bhavet khārī kumbho'pi droṇaviṃśatiḥ . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | yathāśakti .
     | dvikālabhojanocitabhakṣyabhojyānnaharaṇe trirātraṃ pañcagavyapānamātram . bhakṣyaṃ modakādi . bhojyaṃ śaktvādi . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | ekakālabhojanocitānnaharaṇe ekarātraṃ pañcagavyamātrapānam . dhanamapi etatparimāṇadhānyamūlyamavaseyam . | 0 | .. ° paṇāḥ . | yathāśakti .
     manuṣyādisteyam . tattu dāsadāsīkṣetragṛhakūpavāpījalānāṃ haraṇam . | cāndrāyaṇam . kṣetrādīnāntu upayogātiśayādyabhyāsādyapekṣayāstyeva prāyaścittaṃ gurulāghavamiti . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     guḍādisteyam . ādinā kārpāsasarpirlavaṇadhānyapakvānnauṣadhatailaśayyāvastropānatkāṃsyalohatāmrasīsakādayaḥ . | kṛcchrapādaḥ . etat sakṛddharaṇaviṣayam . abhyāse dvaiguṇyam . atra kiñcidadhikadroṇatrayasya dhānyasya tāvaddhānyamūlyānāñcānyeṣāñca haraṇe etadveditavyam . | 0 | ... ° paṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     tṛṇādisteyam . ādinā kāṣṭhadrumacelacarmāmiṣekṣutakramūlapuṣpavaidalasūtragandhānāṃ grahaṇam . vaidalaṃ veṇughaṭitabhāṇḍam . gandhaḥ kastūryādiḥ . atrāpavādaḥ . asteyamagnaye kāṣṭhamasteyañca tṛṇaṃ gave . | trirātropavāsaḥ . tṛṇādīnāṃ haraṇe māsaikavratam . māsārdhavratañca . śaṅkhamuninā yaduktaṃ tat kāladeśāpahartṛsvāmiguṇadaurgatyābhyāsānabhyāsakāmākāmāpekṣayā utkṛṣṭāpakṛṣṭadravyāpahāre ca veditavyam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     jīvikāharaṇam . | yasya yasya varṇasya vṛtticchedaḥ tattadvarṇavadhoktaṃ prāyaścittaṃ kartavyam . |     |     |
     | alpavṛttyapahāre cāndrāyaṇam . atra cottamādhamatve prayojakādikaṃ sakṛdabhyāsau jñānājñāne ca saṃvīkṣya vadhoktapādārdhādivyavasthohanīyā . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     devadbijadravyāpaharaṇam . | saṃvatsaramapsu majjanaṃ aghamarṣaṇāvartanañca . yaccātra guruprāyaścittaṃ munyantaroktaṃ tadatyantābhyāsa uttamasambandhādapekṣayā samūhyam . iti steyaprāyaścittam .. * .. |     |     |
     atha agamyāgamanam . tatra savarṇāsu asvajanastrīgamanam . tatra brāhmaṇasya śrotriyabhāryāgamanam . | sakṛdgamane traivārṣikavratam . dbitīye pāḍvārṣikaṃ tṛtīye navavārṣikaṃ caturthe saṃpūrṇaṃ dbādaśavārṣikam . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     | aśrotriyanirguṇabhāryāgamane dvaivārṣikavratam . etajjñānataḥ . ajñānādardham . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 13 kārṣāpaṇāḥ .
     kṣattriyasya kṣattriyabhāryāgamanam . | dvaivārṣikavratam . etajjñānataḥ . ajñānādardham . abhyāse dvaiguṇyādikam . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 13 kārṣāpaṇāḥ .
     vaiśyasya vaiśyabhāryāgamanam . | vārṣikavratam . etajjñānataḥ . ajñānādardham . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 ./ 7 kārṣāpaṇāḥ .
     śūdrasya pañcayajñānuṣṭhāyinyāyavṛttaśūdrabhāryāgamanam . | vārṣighravratam . etajjñānataḥ . ajñānādardham . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 7 kārṣāpaṇāḥ .
     śūdrasyānyaśūdrāgamanam . | ṣāṇmāsikavratam . etajjñānataḥ . ajñānādardham . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | 5 gāvaḥ . aśaktau 4 // 13 .. kārṣāpaṇāḥ .
     brāhmaṇasya kṣattriyāgamanam . | sārdhavārṣikavratam . etat sakṛjjñānataḥ . ajñānādardham . | 23 dhenavaḥ . | 67 .. ° kārṣāpaṇāḥ . | 13 gāvaḥ . aśaktau 12 .. ° kārṣāpaṇāḥ .
     brāhmaṇasya vaiśyāgamanaṃ viśiṣṭaśūdrāgamanañca . | ṣāṇmāsikavratam . etat sakṛjjñānataḥ . ajñānādardham . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | 5 gāvaḥ . aśaktau 4 // 13 .. kārṣāpaṇāḥ .
     brāhmaṇasyādhamaśūdrāgamanam . | sārdhamāsikavratam . etat sakṛjjñānataḥ . ajñānādardham . | 2 dhenū . | 5 .. // 0 kārṣāpaṇāḥ . | 1 gauḥ . aśaktau 1 kārṣāpaṇaḥ .
     kṣattriyaśya vaiśyabhāryāgamanaṃ sacchūdrāgamanañca . | navamāsikavratam . etat sakṛjjñānataḥ . ajñānādardham . | 12 dhenavaḥ . | 33 ... ° kārṣāpaṇāḥ . | 7 gāvaḥ . aśaktau 6 . ° kārṣāpaṇāḥ .
     kṣattriyasyādhamaśūdrāgamanam . | traimāsikavratam . etat sakṛjjñānataḥ . ajñānādardham . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | 2 gāvau . aśaktau 2 kārṣāpaṇau .
     vaiśyasya sacchūdrāgamanam . | vārṣikavratam . etajajñānataḥ . ajñānādardham . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 7 kārṣāpaṇāḥ .
     veśyasyādhamaśūdrāgamanam . | sārdhacāturmāmikavratam . etajjñānataḥ . ajñānādardham . | 6 dhenavaḥ . | 16 ... // 0 kārṣāpaṇāḥ . | 3 gāvaḥ . aśaktau 3 / 1 kārṣāpaṇāḥ .
     atha pratilomastrīgamanam . tatra śahasyājñānato brāhmaṇīgamanam . | dbādaśavārvikavratam . jñānāt gurvaṅganāgamanoktaprakāreṇa maraṇam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | vaikalpikaṃ caturviṃśativārṣikavratam . etadbrāhmaṇyāpi karaṇiyam . | 360 dhenavaḥ . | 1080 kārṣāpaṇāḥ . | 200 gāvaḥ . aśaktau 200 kārṣāpaṇāḥ .
     vaiśyasyājñānato brāhmaṇīgamanam . | navavārṣikavratam . jñānāddvaiguṇyam . brāhmaṇyāpi etat kāryam . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     kṣattriyasyājñānato brāhmaṇīgamanam . | ṣāḍvārṣikavratam . jñānāddvaiguṇyam . brāhmaṇyāpi etat kāryam . | 90 dhenavaḥ . | 270 kārṣāpaṇāḥ . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ .
     yadyapi śūdrasya brāhmaṇīgamanaṃ mahāpātakatvena tathā kṣattriyavaiśyayorbrāhmaṇīgamanamanupātakatvena coktaṃ tathāpyanulomagamanaṃ tāvadupapātakameva tatprasaṅgādasavarṇatvena pratilomastrīgamanaprāyaścittamapyuktamato na vaiṣamyamiti . |     |     |     |
     śūdrasyājñānataḥ kṣattriyāgamanam . | navavārṣikavratam . jñānāddvaiguṇyam . kṣattriyāyā apyetat . | 135 dhenavaḥ . | 405 kārṣāpaṇāḥ . | 75 gāvaḥ . aśaktau 75 kārṣāpaṇāḥ .
     vaiśyasyājñānataḥ kṣattriyāgamanaṃ śūdrasyājñānato vaiśyāgamanañca . | navamāsādhikaṣāḍvārṣikavratam . jñānāddvaiguṇyam . kṣattriyāyā vaiśyāyāścāpyetat . | 102 dhenavaḥ . | 303 ... ° kārṣāpaṇāḥ . | 57 gāvaḥ . aśaktau 56 . ° kārṣāpaṇāḥ .
     atha samottamavarṇadvitripuruṣavyabhicaritasavarṇāsavarṇastrīgamanam . |     |     |     |
     tatra brāhmaṇasya samottamavarṇadbitripuruṣavyabhicaritaśūdrāgamanam . | sakṛdgamane māsārdhaṃ gomūtrasiddhayāvakapānam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | abhyāse māsaṃ gomūtrasiddhayāvakapānam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇasya samottamavarṇadbitripuruṣavyabhicaritakṣattriyāgamanam . tathāvidhavaiśyāgamanañca . | sakṛdgamane sāntapanam . abhyāse prāyaścittāvṛttiḥ . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     atha cātuvarṇyasvairiṇīgamanam . svairiṇīcatuḥpuruṣagāminī . sā dvividhā . kenacidanavaruddhā avaruddhā ca . | brāhmaṇasya svairiṇyā brāhmaṇyā gamane trirātropavāsaḥ brāhmaṇāya mṛgājinadānañca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | tathāvidhakṣattriyāyā gamane trirātropavāsaḥ dhanurdānañca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | tathāvidhavaiśyāyā gamane trirātropavāsaḥ athaḥśilādānañca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | tathāvidhaśūdrāyā gamane trirātropavāsaḥ udakumbhadānantathā saṃmārjanīdānañca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     brāhmaṇasya śūdrāntyajādigāmisvairiṇīgamanam . | dbādaśavārṣikavratam . kṣattriyādau pādapādahāniḥ . vimātṛsvairiṇīcāṇḍālasvairiṇīgamane'pyevam . sarvatrābhyāse dvaiguṇyam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     brāhmaṇabandhakīgamanam . bandhakī cātra svabhartṛvyatiriktapañcapuruṣagāminī . | kamaṇḍaludānam . | 0 | 0 | yathāśakti .
     kṣattriyabandhakīgamanam . | āyudhadānam . | 0 | 0 | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     vaiśyabandhakīgamanam . | pratodadānam . | 0 | 0 | yathāśakti .
     śūdrabandhakīgamanam . | snānapuraḥsaraprāṇāyāmaḥ . etāni bandhakīgamanaprāyaścittāni savarṇānulomapratilomaviṣayāṇi .. * .. | 0 | 0 | 0
     atha vyutkramavivāhaḥ . tatra brāhmaṇasya prathamataḥ kṣattriyādivivāhaḥ . | dāravyatikramī kharājinaṃ vahirloma paridhāya dāravyatikramiṇe bhikṣāṃ dehīti saptāgārāṇi caret . sā vṛttiḥ ṣaṇmāsān . dāravyatikramī brāhmaṇakṣattriyavaiśyakanyāvivāhamakṛtvā yo brāhmaṇaḥ śūdrāvivāhaṃ karoti sa ucyate . etadanāpadi sakṛdajñānaviṣayam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | āpadi tvāha śātātapaḥ . brāhmaṇo rājanyāpūrbī dbādaśarātraṃ caritvā nirviśet tāñcaivopagacchet . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | vaiśyāpūrbī taptakṛcchram . | sapādadhenvasambhavāt 2 dhenū . | 3 ... ° kārṣāpaṇāḥ . | yathāśakti .
     | śūdrāpūrbī kṛcchrātikṛcchram . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | anāpadi jñānābhyāse manūktatraivārṣikavratam . | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     veśyāgamanam . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     pañcādhikapuruṣagāminī veśyā . | abhyāse cāndrāyaṇam . | 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     rajasvalāgamanam . | trirātropavāsaḥ . ghṛtaprāśanañca . etat kāmataḥ sakṛdgamane . abhyāse tu dvaiguṇyādikam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     ṛtau bhāryānabhigamanam . | trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | jñānābhyāse prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     parvasu strīgamanam . | ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     śrāddhadine maithunam . | ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     divāmaithunam . | ekāhaṃ yāvakapānam . nagnasya snāne nagnaparastrīdarśane'pyevaṃ prāyaścittam . abhyāse prāyaścittāvṛttiḥ .. * .. | 0 | 0 | 0
     atha strīvyabhicāraḥ . | samottamavarṇesu sakṛdupagame prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | dvirabhyāse parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | trirabhyāse cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     antyajāgamanam . arthāt rajakacarmakāranaṭavaruḍakaivartamedabhillaveṇujīviśailūṣāṇāṃ strīṣu gamanam . | ajñānataścāndrāyaṇam . jñānāddvaiguṇyam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | caturviṃśativāragamane dbādaśavārṣikavratam . etadajñānataḥ . jñānato dbaiguṇyam . avyavahāryatā ca . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     kāpālikastrīgamanam . | jñānādabdakṛcchram . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | yathāśakti .
     | ajñānāccāndrāyaṇadvayam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | yathāśakti .
     atha tiryagyonigamanam . tatra govarjapaśugamanam . | sacelasnānapūrbakaṃ gobhyo yavasabhāradānam . idaṃ sakṛdgamane . |     |     |
     gogamanam . | govadhoktamāsikavratam . etat sakṛdgamane . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
| abhyāse saṃvatsaraṃ prājāpatyam . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 16 . kārṣāpaṇāḥ .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | atyantābhyāse dvādaśavārṣikavratam . ityupapātake agamyāgamanaprāyaścittaṃ samāptam .. * .. | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     atha parivedanādi . | jyeṣṭhe'nirviṣṭe kanīyānnirviśan parivettā . pariviṇṇo jyeṣṭhaḥ . parivedanīyā kanyā . paridāyī dātā . parikartā yājakaḥ . te sarve patitāḥ . eteṣāṃ prāyaścittam . |     |     |
     | saṃvatsaraṃ prājāpatyam . etat kāmataḥ . akāmato'rdham . atrāpavādaḥ . deśāntarasthaklīvaikavṛṣaṇānasahodarān . veśyābhisaktapatitaśūdratulyātirogiṇaḥ .. jaḍamūkāndhavadhirakubjavāmanakuṇṭhakān . ativṛddhānabhāryāṃśca kṛṣisaktānnṛpasya ca . dhanavṛddhiprasaktāṃśca kāmataḥ kāriṇastathā . kulaṭonmattacaurāṃśca parivindanna duṣyati .. | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 16 . kārṣāpaṇāḥ .
     vrātyatvam . arthāt sāvitrīpatitatvam . pañcadaśābdaparyantamupanayanābhāve brāhmaṇasya vrātyatvam . ekaviṃśativarṣaparyantamupanayanābhāve kṣattriyasya vrātyatvam . trayoviṃśativarṣaparyantamupanayanābhāve vaiśyasya vrātyatvam . | pitṛmātṛrahitaniḥsvajanasya sāvitrīpāte prājāpatyatrayam . yathāvidhyupanayanañca . ālasyānavadhānādinā sāvitrīpāte tu vrātyastomayāgaḥ . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     | tadvaikalpikaṃ dinatrayādhikamāsacatuṣṭayasamāpyamuddālakavratam . tadvrataṃ yathā . dvau māsau yāvakena vartayet māsaṃ payasā ardhamāsamāmikṣayā aṣṭarātraṃ ghṛtena ṣaḍrātramayācitaṃ trirātramabbhakṣyaḥ ahorātramupavaset . | sapādanavadhenvasambhavāt 10 dhenavaḥ . | 27 ... ° kārṣāpaṇāḥ . | yathāśakti .
     | deśopaplavādināsāvitrīpatane ekaviṃśatirātraṃ prasṛtimitayāvakapānam . tata upanayanam . | 4 dhenavaḥ . | 9 ... ° kārṣāpaṇāḥ . | yathāśakti .
     athāvakīrṇam . arthādbrahmacāriṇo yoṣidgamanam . | ṣaṇmāsaṃ brahmahatyāvratam . kharacarmaparidhānañca . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | 5 gāvaḥ . aśaktau 4 // 14 kārṣāpaṇāḥ .
     | abhyāse saṃvatsaraṃ brahmahatyāvratam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     pitṛṣvasṛsutādipariṇayanam . ādinā mātṛṣvasṛsutāmātulasutāmātāmahasapiṇḍāsagotrāsamānapravarādīnāṃ grahaṇam . | cāndrāyaṇam . tyāgānantaraṃ mātṛvadbharaṇam . etatjñānataḥ . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | ajñāne kṛcchrābdapādaḥ . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
     agnyutsādanam . arthāt agnihotriṇāmagnityāgaḥ . | kāmataḥ saṃvatsarotsanne cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | dvivarṣotsanne somāyanacāndrāyaṇe . etadanusāreṇonādhikakālayoruhyam . | sārdhāṣṭadhenvasambhavāt 9 dhenavaḥ . | 25 .. ° kārṣāpaṇāḥ . | yathāśakti .
     gṛhasthasya ciratarakālānagnitvam . | govadhoktatraimāsikavratam . alpakāle anādhāne ca cāndrāyaṇam . | 12 dhenavaḥ . | 36 kārṣāpaṇāḥ . | 10 gāvaḥ . 1 vṛṣaḥ . aśaktau 15 kārṣāpaṇāḥ .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     brāhmaṇasya vedānadhyayanaṃ yajñākaraṇaṃ puttrānutpādanañca . | traimāsikaṃ govratam . | 12 dhenavaḥ . | 36 kārṣāpaṇāḥ . | 1 vṛṣaḥ . 10 gāvaḥ . aśaktau 15 kārṣāpaṇāḥ .
     anāśramitvam . | saṃvatsare prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | varṣadbaye atikṛcchram . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     | varṣatraye kṛcchrātikṛcchram . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | yathāśakti .
     | ata ūrdhvaṃ cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     sūryodayāstakālayoḥ śayanam . | sakṛdācaraṇe snānam . abhyāse prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     brahmacāriṇaḥ sandhyādīnāmatikramaḥ . ādinā agnīndhanākaraṇaṃ bhaikṣyacaryākaraṇañca . | arogiṇo nirantaraṃ saptarātramakaraṇe avakīrṇivratam . tattu kharacarmaparidhānapūrbakaṣāṇmāsikaṃ brahmahatyāvratam . etadūne ūnaṃ adhike adhikam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | 5 gāvaḥ . aśaktau 4 // 14 kārṣāpaṇāḥ .
     anāturagṛhasthasya sandhyāsnānāhnikanityakriyāpātaḥ . | dinaikanityakriyātipāte ekāhopavāsaḥ . | 0 | 6 raktikarajatam . | yathāśakti .
     | dinatrayakriyātipāte kṛcchrārdham . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | varṣaikanityakriyātipāte ekadinakriyātipātaprāyaścittānusaraṇena prāyaścittam . | 0 | 2 pala 6 tolaka4 māṣakamitarajatam . | yathāśakti .
     śūdravyatiriktāyājyayājanam . ayājyāśca ninditapratigrahādinā ninditabrāhmaṇādayaḥ . | śatagāyattrījapaḥ . | 0 | 0 | 0
     | abhyāse sahasrādhikaṃ cāndrāvaṇaṃ vā . dakṣiṇātyāgācca pūto bhavati . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     śūdrayājanam . | lobhādinā yājane arjitabhuktāvaśiṣṭadhanasyāgādhajale prakṣepapūrbakaṃ brahmacāriṇe dānapūrbakaṃ vā cāndrāyaṇaṃ punarupanayanañca . akṣāralavaṇabrahmasuvarcalāpānañca . etadaśaktau taddhanaṃ parityajya triṃśatpurāṇāḥ pradātavyāḥ . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | snehādanuprasaṅgādinā yājane dravyatyāgapūrbakaṃ prājāpatyam . ajñānataḥ prāṇāyāmasahasram . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     śūdrapratigrahaḥ . | sakṛtpratigrahe trisahasragāyattrījapaḥ . |     |     |
     | abhyāse cāndrāyaṇam . etacca dravyatyāgapūrbakaṃ kāryam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     ucchāstravartikṣattriyanṛpatipratigrahaḥ . | ṣaṣṭhe kāle kṣīrāśanaṃ māsaikaṃ jalavāsaḥ pracurataradbijatarpaṇañca . māsopavāsenaivāsya saṅkalanam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | yathāśakti .
     athāntyajapratigrahaḥ . sa ca ayācitapuṣpaphalaśākatṛṇakāṣṭhadhānyapayomāṃsadadhiśayyagihakuśagandhamaṇimatsyādītaraviṣayaḥ . | jñānādaṣṭacatvāriṃśadbārābhyāsāt dbādaśavārṣikavratam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     | ajñānāt dbirabhyāse taptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | jñānāt dvirabhyāse cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     cāṇḍālapratigrahaḥ . | ajñānāt aṣṭacatvāriṃśadvārābhyāsāt dbādaśavārṣikavratam . | 180 dhenavaḥ . | 540 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ .
     | ajñānāt sakṛtkṛte taptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | jñānāt sakṛtkṛte cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     patitapratigrahaḥ . | jñānāt sakṛtkṛte cāndrāyaṇam . ajñānāttadardham . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     prāyaścittadravyagrahaṇam . | trisahasragāyattrījapaḥ māsaikaṃ goṣṭhe payaḥpānaṃ vā . etat laghutarapāpaprāyaścittadravyagrahaṇe . | 0 | 0 | 0
     svabhāvāgrāhyakṛṣṇājinobhayatomukhīmaṇyādipratigrahaḥ . | uttamamaṇyādipratigrahe daśasahasragāyattrījapaḥ . madhyame pañcasahasragāyattrījapaḥ . adhame aṣṭottarasahasrasāvitrījapaḥ . dbādaśarātraṃ payovratañca . atyantaniṣiddhakṛṣṇājinobhayatomukhīpratigrahe lakṣagāyattrījapaḥ . |     |     |
     atha brāhmaṇasya kṣattriyavaiśyavṛttyā dhanārjanam . | saṃvatsare cāndrāyaṇam . saṃvatsarābhyantare māsaikadvikadau cāndrāyaṇabhāgahāraḥ kalpyaḥ . saṃvatsarādūrdhvaṃ dbaiguṇyatraiguṇyādikaṃ kalpyam . āpatkāle doṣābhāvaḥ . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇasya sevāvṛttidhanārjanam . | prājāpatyatrayaṃ punarupanayanañca . dravyatyāgapūrbakaṃ karaṇīyam . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇasya gītādinā dhanārjanam . | cāndrāyaṇam . kṛtaprāyaścittasyāpyavyavahāryatvam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     brāhmaṇasya śūdrasevanam . | cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | ciratarakālābhyāse traivārṣikavratam | 45 dhenavaḥ . | 135 kārṣāpaṇāḥ . | 25 gāvaḥ . aśaktau 25 kārṣāpaṇāḥ .
     avikreyavikrayaḥ . brāhmaṇasyāvikreyadravyāni yathā . lavaṇa pakvānna madhu kṣīra dadhi ghṛtodaka sarvagandhopala lākṣā raktavāsaḥ guḍataila grāmyapaśu ekaśapha keśi sarvāraṇyapaśu vidyā yāga khāta go śaṅkha ūrṇā rasa viṣa tila śastra nīlī kauṣeyavāsaḥ carma takrāmamāṃsa surā soma keśa godhūma kanyā hiṅgu guggulu sarjarasa haritāla manaḥśilāñjana gairika kṣāra maṇi mauktika pravāla danta nakha ārdrauṣadhi śukti veṇu vaiṇava mṛṇmayapātra puṣpa mūla tuṣa kārpāsa bhasmāsthi piṇyāka trapu sīsaka kṛṣṇalohoḍumbara khaḍgapātrāṇi ityaṣikreyāṇi . | sakṛtkṛte trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | dvirabhyāse prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | atyantābhyāse cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | nikhilavikraye bahutarakālābhyāse vā trisavanasnānādhaḥśayanacaturthakālabhojanarūpasaṃvatsaravratam . śūdrasyātyantāpadi doṣābhāvaḥ . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 7 kārṣāpaṇāḥ .

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     ninditadeśagamanam . tattu tīrthayātrāvyatirekeṇa . ninditadeśā yathā . kāraskarakaliṅgoḍrāndhraśavarayugandharabhūmilayasindhusaurāṣṭrasauvīrapratyantadeśāṅgavaṅgakaliṅgādayaḥ . | etān gatvā tatraiva ciramusitvā gaṅgādigamanam . tadaśaktau punarupanayanam . |     |     |
     | aticiravāse punarupanayanaṃ cāndrāyaṇañca . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     asatyābhidhānam . | sakṛdasatyabhāṣaṇe kṛṣṇānusmaraṇam . |     |     |
     | atyantābhyāse taptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | atibahutarakālābhyāse māsasādhyacāndrāyaṇam . sākṣiṇo'satyabhāṣaṇe jñānājñānato dvādaśavārṣikavratamityuktamanupātake . vivāhabhayamaithunabālapratāraṇaparīhāsagobrāhmaṇahitastrīrājasvaprāṇātyayasarvadhanāpahāraviṣayeṣu mithyākathane doṣābhāvaḥ . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     ucchiṣṭasya cāṇḍālādidarśanam . | darśane ekarātropavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | sambhāṣaṇe dvirātropavāsaḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | saṃsparśe trirātropavāsaḥ . sahagamane sacelasnānam . anucchiṣṭasya darśane sūryādidarśanam . sambhāṣaṇe brāhmaṇasambhāṣaṇam . idaṃ jñāne . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     ucchiṣṭasya sūryādidarśanam . ādinā nakṣatracandrau . kāmata idam . | ekopavāsaḥ . | 0 | 6 raktikarajatam . | yathāśakti .
     tailābhyaktādimūtroccārasamutsargaḥ . ādinā anācāntaśmaśrukarmimaithuninaḥ . | ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     viprāgnyādimadhyagamanam . ādinā dampatīgavorgrahaṇam . | kāmato'tyantābhyāse cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | sakṛdabhyāsādiṣu tu snātakavratalopaprāyaścittam . ekadinābhojanam . tadāvṛttiścohanīyā . | 0 | .. ° paṇāḥ . | yathāśakti .
     agnau pādapratāpanam . kuśena pādasammārjanañca . | ekopavāsaḥ . idaṃ sakṛtkaraṇe . abhyāse dvaiguṇyādikam . | 0 | .. ° paṇāḥ . | yathāśakti .
     gurorbrāhmaṇasya ca tiraskāraḥ . | darpeṇa huṅkāre tvahaṅkāre vādena jaye vāsasā bandhane tṛṇena tāḍane ca kṣipraṃ prasādya dinamekamupavāsaḥ . etadīṣatsaṃrambhataḥ sakṛjjñeyam . | 0 | .. ° paṇāḥ . | yathāśakti .
     | śāstrīyavivāde darpāt punaḥ punarjaye snātvā praṇipatya trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | pramādataḥ pādena sparśe ekarātropavāsaḥ abhivādanaṃ prasādanañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | krodhādinā anubandhāpekṣayā tryahaprājāpatyādikaṃ kalpyam .
     | mahāpātakena brāhmaṇasya viruddhābhidhāne kṛcchrātikṛcchram . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | upapātakena brāhmaṇasya viruddhābhidhāne prājāpatyam . jātibhraṃśakarapātakopapātakādanyatrākrośasya laghugurubhāvaṃ pratisandhāya ekarātratrirātraṣaḍrātropavāsāḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | pratiśrutyādānādau alpatvabahutvābhyām ekarātratrirātraṣaḍrātropavāsāḥ . |     |     |
     | devarṣigobrāhmaṇācāryamātṛpitṛnarendrāṇāṃ prati ṣṭhīvanākrośe ulmukena jihvā dāho hiraṇyadānañca . gurubrāhmaṇabhinne pratyākrośane pratitāḍane ca doṣābhāvaḥ . |     |     |
     mithyābrāhmaṇaśapathaḥ . yāvajjīvasukṛtaśapathaśca . | viprasya vadhasaṃyuktamithyāśapathe cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | yāvajjīvasukṛtaśapathe prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     abhiśāpakaraṇam . | māsamabbhakṣaṇam . gāyattryā vaśiṣṭhoktaśuddhavatīnāṃ vā śatajapaśca . etat sakṛnmahāpātakādyabhiśāpe . upapātake tvabhyāsato jñeyam . mṛṣāmahāpātakābhiśāpābhyāse tvāvṛttitāratamyāt prāyaścittatāratamyaṃ kalpyam . mahāpātakādanyatra ekaviṃśatirātraṃ suvarcalāpānam . hīnavarṇena uttamavarṇābhiśāpe pratilomoktadaṇḍavyavasthayā prāyaścittaṃ kalpyam . | 13 dhenavaḥ . | 39 kārṣāpaṇāḥ . | yathāśakti .
     anṛtābhiśastatā . | māsaṃ kṛcchram . | sārdhadhenudvayāsambhavāt 3 dhenavaḥ . | 7 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | mahāpātakābhiśāpe dbimāsaṃ kṛcchram . etadabhiśāpakālātikrame jñeyam . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | abhiśāpakālanirṇayapravṛttasya upapātakādinā abhiśastasya kṛcchram . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     ārūḍhapatitatvam . vyādhikrodhādinā sannyāsavākyamuccārya yo gṛhasthāśramamāśrayitumicchati sa ārūḍhapatitaḥ tasya bhāvaḥ . | ṣaṇmāsān prājāpatyam . etat sannyāsagrahaṇāntaranivṛttānām . ciratarakālasannyāsanivṛttasya brāhmaṇasya śvapadāṅkanapūrbakanirvāsanam . kṣattriyaviśordāsyakaraṇam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | yathāśakti .
     | yāvajjīvavratānuṣṭhānapravṛttayoḥ brahmacārivāṇaprasthayoḥ svadharmanivṛttayoścāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     jalāgnyādibhraṣṭatā . ādinā udbandhanapravrajyānaśanaviṣaprapatanaprāyopaveśaśastraghātebhyo bhraṃśanam . | cāndrāyaṇaṃ taptakṛcchradvayaṃ vā . abhyāse trīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca . jātakarmādisaṃskārāśca . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | citābhraṣṭāyāḥ prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     vraṇakṛmyatpapattiḥ | trisandhyaṃ gomayagomūtrābhyāṃ snānam . tryahaṃ pañcagavyakuśodakamātrapānañca . idañca nābhyadhodeśadaṃśaviṣayam . |     |     |
     | nābherūrdhvaṃ kramyutpattau ṣaḍrātramupavāsaḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | śirasi krimidaṃśane vṛṣadakṣiṇāyuktasāntapanaṃ taptakṛcchraṃ vā . | pādonadhenucatuṣṭayāsambhavāt 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
     śvādidaṃśaḥ . ādinā śṛgālakharagrāmyakravyānnarāśvoṣṭravarāhapuṃścalīvānaravāyasānāṃ daṃśanam . | pādayorarudhiradarśane jale prāṇāyāmaḥ ghṛtaprāśanañca . pādayoratigāḍhadaṃśane nadyāṃ 16 prāṇāyāmāḥ . nābheradhogāḍhadaṃśane brahmacāriṇastryahaṃ sāyaṃ payaḥpānam . |     |     |
     | gṛhasthasya trirātramupavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | ekāhamagnihotriṇaḥ . nābhyūrdhvaṃ daṃśane etaddvaiguṇyam . bāhvoścaturguṇam . mūrdhni ṣoḍaśaguṇam . idaṃ sarudhiradaṃśane . nābherūrdhvamatigāḍhadaṃśane sāgaraganadīsnānapūrbakopavāsaḥ śataṃ prāṇāyāmāvartanañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | vratasthasya śvādidaṃśane trirātropavāsaḥ saghṛtayāvakapānañca . bālasyājñatve aśaktatvevā tadīyapāpakṣayaṃ saṃkalpya pitrādiḥ prāyaścittaṃ kuryāt . daṣṭasthānasya gāyattryaṣṭasahasrābhimantraṇapūrbakamulmuke na dahanam . caturbhiḥ kalasairnadīsaṅgame vā snānam . striyāstu viśeṣaḥ . uditasomanakṣatradarśanaṃ samudradarśanaṃ vā . kṛṣṇapakṣe candragamanadigdarśanam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     viprādihate cātmaghātamṛte vā aśrupātajalādidānam . | dahanavahanakaṭakriyātarpaṇaśrāddhādau taptakṛkṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | tacchavasya kevalasparśe aśrupāte vā ekāhopavāsaḥ . | 0 | 6 raktikarajatam . | yathāśakti .
     | abhyāse anaḍutsahitagodakṣiṇāyuktataptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | 1 vṛṣaḥ . 1 gauḥ . aśaktau 6 kārṣāpaṇāḥ .
     | ātmaghātinaḥ snehāt dāhādikaraṇe taptakṛcchrasahitacāndrāyaṇam . balātkāreṇa udbandhanamṛtasya pāśacchedanadahanavahaneṣu māsaṃ bhaikṣyabhakṣaṇaṃ trisavanasnānañca . vetanena dahanavahanādikaraṇe asambandhināṃ kṛcchrapādaḥ . | 12 dhenavaḥ . | 34 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | dahanavahanavyatirekeṇa kāmataḥ sarvāṅgīnānabhyāsasparśe prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | tathaivābhyāse taptakṛcchram . dvijasya śūdraśavānugamane trirātrāśaucaṃ tadante samudragāṃ nadīṃ gatvā prāṇāyāmaśataṃ kṛtvā ghṛtaprāśanam . śravantīmāsādya 1008 gāyattrījapo vā . dvijasya dvijaśavānugamane 108 gāyattrījapaḥ . śūdrasya sarvaśavānugamane snānam . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     valātukāritamlecchadāsyāśubhakarma . | mlecchaiścāṇḍālādyairdasyubhiḥ ucchiṣṭamārjanocchiṣṭabhakṣaṇakharoṣṭraviḍvarāhamāṃsabhakṣaṇamlecchastrīsaṅgatadīyastrīsahabhojanā-

athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | dikutsitakarma balānmāsaikaṃ kāritasya niragnidbijāteḥ prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | sāgneścāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | kṣattriyavaiśyayoḥ parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | śūdrasya māsārdhaṃ yāvakapānam . vatsarādūrdhvaṃ varṣacatuṣṭayaṃ yāvat bhāgahāreṇa prāyaścittamūhanīyam . tadūrdhvaṃ tatsamatvāt patitatvena prāyaścittāntarābhāvānmaraṇam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     anudakamūtrapurīṣakaraṇam . | sacelasnānaṃ gosparśaśca . abhyāse ekopavāsaḥ sacelasnānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     jalāgnyoraśucidravyaprakṣepaḥ . | māsaṃ yāvakapānam . etadabhyāse . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | jñānata īṣadārtasya trirātropavāsaḥ . idamāpaḥ praharata iti japaśca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | anārtasya kautūhalādinā taptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     anyonyānuktadbeṣotpādanam . arthānmaitryacchedakaraṇam . | ahorātramanaśnan bhūtvā payaḥpānam . | 0 | 5 rajatamāṣakāḥ . | dhanurdaṇḍaśca .
     śakradhanuḥpalāśāgnidarśakatvam . | idaṃ śakradhanuriti vyapadiśya kāmato darśayitvāhorātropavāsaḥ . | 0 | 3 rūpyamāṣakāḥ . | yathāśakti .
     śrāddhanimantritabrāhmaṇānāhvānam . | yaticāndrāyaṇam . | 4 dhenavaḥ . | 11 . ° kārṣāpaṇāḥ . | yathāśakti .
     devāgārakṛteṣṭakākāṣṭhaśilādinā gṛhakaraṇam . | prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     niṣṭhīvanādi . ādinā vātakarmadantaśliṣṭānṛtakṣutpatitasambhāṣaṇavāsaḥparidhānāni . | ācamanam . gopṛṣṭhasparśaḥ . arkadarśanam . dakṣiṇaśravaṇasparśo vā . atra pūrbābhāve tataḥ param . indriyaprasṛṣṭāmedhyasya mukhasparśe snānam . |     |     |
     yatīnāṃ vratopavratabhaṅgaḥ . vratāni yathā . ahiṃsāsatyāsteyamaithunavarjanāni . upavratāni yathā . akrodhaguruśuśrūṣāpramādaśaucāhāraśuddhīni . | ahorātropavāsapūrbakacāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | ramaṇecchayā strīsamīpagamane prāṇāyāmaśatapūrbakasāntapanam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | asadbāde upavāsaḥ prāṇāyāmaśatañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | akāmataḥ paśukrimihiṃsāyāṃ kṛcchrātikṛcchram . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | yathāśakti .
     | cāndrāyaṇaṃ vā . indriyadaurbalyāt strīdarśanāt skandane ṣoḍaśaprāṇāyāmāḥ . striyaṃ vinā kāmato divāskandane trirātropavāsaḥ prāṇāyāmaśatācaraṇañca . rātrau skandane snānapūrbakadbādaśaprāṇāyāmāḥ . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | ekānnamadhumāṃsāmaśrāddhapratyakṣalavaṇānāmabhonyānāmekaikasya bhojane prājāpatyam . yogināṃ pramāde yogena śuddhiḥ . jñānināṃ jñānameva śuddhikāraṇam . brahmacāriṇo'kāmataḥ svapne retaskhalane snānam . arkārcanam . triḥ punarmāmityṛco japaśca . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     athopapātakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     vratabhaṅgaḥ . | lobhānmohāt pramādādvā vratabhaṅge upavāsatrayaṃ keśamuṇḍanañca . |     | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     uṣṭrarāsabhayānam . | kāmataḥ sakṛdārohaṇe nagnasnāne ca prāṇāyāmaḥ . |     |     |
     | abhyāse trirātropavāsaḥ . avyavadhānenārohaṇe nagnasya īṣadabhyastasnānabhojane ca prāṇāyāmaśatam . atra upapātakagaṇapaṭhiteṣu yatra prāyaścittaṃ noktaṃ tatropapātakasāmānyaprāyaścittameva grāhyam . tattu manūktaṃ traimāsikaṃ govrataṃ cāndrāyaṇaṃ vā . yājñavalkyoktaṃ māsaṃ payaḥpānaṃ parāko vā . etānyeva prāyaścittāni pāpasya gurulāghavamavagamya vyavastheyāni .. * .. |     | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     atha jātibhraṃśakarapāpāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     brāhmaṇapīḍākaraṇam . | kāmataḥ sāntapanam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     laśunādimadyayorghrāṇam . mitre kauṭilyam . puṃsi maithunañca . | akāmataḥ prājāpatyam . etaccābhyāse . atrāyaṃ viśeṣaḥ . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | brāhmaṇāvagoraṇe prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | brāhmaṇe daṇḍādinipātane atikṛcchram . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     | brāhmaṇasya śoṇitotpādane kṛcchrātikṛcchram . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | brāhmaṇāṅgacchedane kṛcchrātikṛcchram . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | cāndrāyaṇam . daśagodānañca . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .

atha saṅkarīkaraṇapāpāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     kharāśvoṣṭramṛgahasticchāgameṣamīnāhimahiṣāṇāṃ vadharūpāṇi . | sakṛtkaraṇe māsaṃ yāvakapānam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | abhyāse kṛcchrātikṛcchram . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | atyantābhyāse cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .

athāpātrīkaraṇapāpāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     ninditebhyo dhanādānam . bāṇijyam . śūdrasevanam . asatyabhāṣaṇañca . | sakṛtkaraṇe caturahasādhyaṃ taptakṛcchraṃ śītakṛcchraṃ vā . | sapādadhenvasambhavāt 2 dhenū . | 3 ... ° kārṣāpaṇāḥ . | yathāśakti .
     | abhyāse mahāsāntapanam . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | yathāśakti .
     | atyantābhyāse cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     atha malāvahapāpāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     kṛmikīṭapakṣiṇāṃ hananam . madyā nugatadravyabhojanam . phalakāṣṭhapuṣpāṇāṃ steyam . adhairyam . tacca gītaśravaṇādi . alpe'pacaye atyantavaikṛtyañca . | sakṛdācaraṇe tryahayāvakapānam . | 0 | .. / 12 | yathāśakti .
     | abhyāse taptakṛcchram . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | atyantābhyāse kṛcchrātikṛcchram . eṣu caturṣu yatra yatra prāyaścittaviśeṣo noktastatraiva bodhyam . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .

atha prakīrṇakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     yadanuktaṃ tatprakīrṇakam . itivacanāt atipātakādyaṣṭānyatamatvena viśeṣato'nuktāni pāpāni . | cāndrāyaṇam . parākaḥ . tulāpuruṣaḥ . gavānugamanam . prājāpatyam . etāni sarvapāpapraṇāśakāni . pāpasya gurulāghavaṃ vīkṣya prāyaścittānyetāni śiṣṭairvyavastheyāni . |     |     |
     athāspṛ śyasparśanam . tacca cāṇḍālarajasvalāpatitasūtikāśavaśavaspṛ ṣṭivyaṅgonmattāsūyikagrāmyāśvakukkuṭavarāhādīnāṃ sparśanam . | anucchiṣṭasya cāṇḍālādisparśe akāmataḥ sacelaṃ saśiraskaṃ snānam . kāmataḥ sacelasnānam . mahāvyāhṛtibhirhomaḥ . ghṛtaprāśanañca . citādhūmasparśe ṛtukālīnamaithune duḥsvapne vamane vireke śmaśrukarmaṇi yūpabhakṣyapañcanakhaśavasasnehatadasthnāṃ sparśe snānapūrbakaṃ prakṣālitavastraparidhānam . anṛtau maithune mūtrapurīṣatyāgavacchuddhiḥ . |     |     |
     | sarvāṅgasparśe trirātropavāsaḥ . rātrau śavavarjāspṛ śyasparśane suvarṇaṃ prakṣipya agniṃ sannidhāpya divāhṛtajalaiḥ snānam . sarvatra prāgannaprāśanāt śiśorabhyukṣaṇam . prāk cūḍākaraṇāt bālasyācamanam . prāgupanayanāt kumārasya snānam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     athocchiṣṭasya cāṇḍālādisparśaḥ . ādinā patitarajasvalāntyajaśvaśūkaramadyabhāṇḍānāṃ grahaṇam . | sadyaḥ snātvā paradine prāyaścittaṃ karaṇīyam . |     |     |
     | ūrdhvocchiṣṭasya prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | kāmābhyāse sāntapanam . | 4 dhenavaḥ . | 12 kārṣāpaṇāḥ . | yathāśakti .
     | ajñāne trirātropavāsaḥ . pañcagavyapānañca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | ardhocchiṣṭasya arthādanigīrṇagrāsasya āmāśanocchiṣṭasya ca prājāpatyapādaḥ . | 0 | ... ° paṇāḥ . | yathāśakti .
     | āpadi jñānāt viśeṣo yathā . |     |     |
     | mūtratyāgāśaucinaḥ śavādisparśe ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | purīṣatyāgāśaucinaḥ śavādisparśe dinadvayamupavāsaḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | maithunāśaucinaḥ śavādistarśe dinatrayamupavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | pānāśucīnāṃ śavādisparśe dinacatuṣṭayamupavāsaḥ . | 0 | 2 kārṣāpaṇau . | yathāśakti .
     atha talābhyaktasya cāṇḍālādisparśaḥ . | upavāsaḥ . pañcagavyapānañca . cāṇḍālodakasaṃspṛ ṣṭasya snānam . | 0 | .. ° paṇāḥ . | yathāśakti .
     | ucchiṣṭasya cāṇḍālodakasparśe trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .

atha prakīrṇakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     atharajakādisparśaḥ . ādinā carmāraveṇadhīvaranaṭānāṃ grahaṇam . | anucchiṣṭasya dbijasya rajakādibhirakāmataḥ sparśe ācamanam . kāmataḥ śirovyatiriktāṅgasparśe tadaṅgaprakṣālanapūrbakamācamanam . śiraḥsparśe snānam . ucchiṣṭasya tu brāhmaṇasyānucchiṣṭacarmakārādisparśe ekarātraṃ payaḥpānam . |     |     |
     | ucchiṣṭacarmakārādikartṛkasparśe trirātropavāsānte ghṛtaprāśanam . jñānata ūrdhvocchiṣṭaviṣayañcedam . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | ajñānatastadardham . | 0 | ... ° paṇāḥ . | yathāśakti .
     athocchiṣṭasya brāhmaṇasyocchiṣṭasacchūdrasparśaḥ . | ekopavāsānantaraṃ pañcagavyapānam . kāmata idam . | 0 | .. ° paṇāḥ . | yathāśakti .
     | akāme'dhocchiṣṭe ca naktam . śunaḥ sparśe'pyevam . | 0 | 2 rajataraktike . | yathāśakti .
     athocchiṣṭocchiṣṭasavarṇasparśaḥ . | dbayorevocchiṣṭayorbrāhmaṇayoranyonyasparśe tadannatyāgapūrbakaṃ snānam . ata ucchiṣṭasya viprasyānucchiṣṭaviprasparśe doṣābhāva eva . etadakāmataḥ . |     |     |
     | kāmato naktapūrbaṃ ghṛtāśanam . | 0 | 2 rajataraktike . | yathāśakti .
     | ucchiṣṭabrāhmaṇasyocchiṣṭakṣattrasparśe naktam . | 0 | 2 rajataraktike . | yathāśakti .
     | tādṛśavaiśyasparśe upavāsaḥ . bhuñjānayoḥ savarṇayoḥ parasparasparśe tadannatyāgapūrbakaṃ snānaṃ prāṇāyāmaśca . ajñānāttadannabhojane paradine naktaṃ pañcagavyapānam . tadante bhojane na doṣaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | jñānāt upavāsānantaraṃ brahmakūrcapānaṃ haviṣyabhojanañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | śūdrasyāpi viśeṣāśravaṇāducchiṣṭocchiṣṭasaṃsparśe etadeva . naktāśaktau rajataraktikādvayaṃ deyam . |     |     |
     atha nīlīvastraparidhānam . | ahorātropavāsānantaraṃ pañcagavyapānam . idamajñāne . jñāne dvaiguṇyam . | 0 | .. ° paṇāḥ . | yathāśakti .
     | pālanādbikrayāttadvṛttairupajīvanāt trīṇi kṛcchrāṇi . nīlīvastradhāriṇāṃ snānadānatapohomasvādhyāyapitṛtarpaṇamahāyajñānāṃ vṛthātvam . strīṇāṃ krīḍārthasaṃyoge śayanīye na doṣaḥ . | 3 dhenavaḥ . | 9 kārṣāpaṇāḥ . | yathāśakti .
     atha palāṇḍulaśunādisparśaḥ . ādinā surāmadyaśūdrocchiṣṭānāṃ grahaṇam . | ūrdhvocchiṣṭasya dbijasya kāmataḥ sparśe tryahaṃ kuśajalapānaṃ sāvitrīśatajapaśca . | 0 | 1 .. ° kārṣāpaṇalabhyakāñcanam . | yathāśakti .
     | mūtrocchiṣṭasya sparśe naktam . | 0 | 2 rajataraktike . | yathāśakti .
     | kṛtapurīṣotsargasya palāṇḍulaśunādisparśe ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | ūrdhvocchiṣṭasya dbyahopavāsaḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | etattrayamakāmataḥ . |     |     |
     | anucchiṣṭasya sparśe kevalaṃ snānam . |     |     |
     atha prakīrṇakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | adhocchiṣṭasya kāmataḥ suretaramadyasparśe akāmataḥ śūdrocchiṣṭasya laśulādīnāñca sparśe ahorātropavāsaḥ . pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | kāmataḥ surāyā darśane snānaṃ prāṇāyāmatrayaṃ ghṛtaprāśanañca . |     |     |
     | akāmataḥ surāyāḥ sparśane ghrāṇe cāpyevam . |     |     |
     | kāmatastasyāḥ sparśe ghrāṇe ca jātibhraṃśakarapāpasya prāyaścittaṃ jñeyam . asomapāyināṃ surāpasambandhisurāghrāṇe udakamajjanaṃ triraghamarṣaṇaṃ ghṛtaprāśanañca . |     |     |
     athocchiṣṭasya narādipurīṣasparśaḥ . ādinā śvakākakaṅkagṛdhrādigrahaṇam . | adhocchiṣṭasya sacelasnānam . |     |     |
     | ūrdhvocchiṣṭasyopavāsaḥ . pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     athānucchiṣṭasya malasparśaḥ . malā yathā . vasāśukramasṛṅmajjāmūtraviṭkarṇaviṇṇakhāḥ . śleṣmāśrudūṣikā svedo dvādaśaite nṛṇāṃ malāḥ .. | pūrbeṣāṃ ṣaṇṇāṃ nābheradhaḥ karadvaye ca sparśe mṛjjalābhyāṃ kṣālanam . uttareṣāṃ ṣaṇṇāṃ nābheradhaḥ karadvaye ca sparśe kevalajalena kṣālanam . nābherūrdhvaṃ viṇmūtraprabhṛtisparśe snānam . cakṣuṣi oṣṭhe bāhukarayośca sparśe mṛttoyagomayaistadaṅgakṣālanaṃ snānaṃ upavāsaḥ pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | bhāsavānaramārjārakharoṣṭraśūkarāṇāmamedhyasparśe sacelaṃ snānam . |     |     |
     | etadapi anucchiṣṭasya nābhyūrdhvalepopahataviṣayam . adha ucchiṣṭaviṣayañca . |     |     |
     | kākavalāhakābhyāṃ viṣṭhitasya śrotramukhāpraviṣṭāmedhyaliptaśarīrasya ca tadaṅgakṣālanaṃ snānañca . amedhyāni yathā . mānuṣāsthi śavaṃ viṣṭhā reto mūtrārtavaṃ vasā . svedāśrudūṣikā śleṣmā madyañcāmedhyamucyate .. eṣāṃ dehāt pracyutānāmevāmedhyatvam . madyaviṇmūtravipruṣāṃ mukhamaṇḍalasparśe mṛttikāgomayairlepanaṃ snānaṃ upavāsaḥ . tadante pañcagavyapānañca . atra viśeṣo yathā . parasya mānuṣasyāsthivasāviṣṭhārtavamūtraretomajjaśoṇitānāṃ sparśe lepamārjanaṃ snānaṃ ācamanañca . ātmasambandhināmeteṣāṃ sparśe parimārjanamācamanañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     atha mānuṣāsthisparśaḥ . | sasnehamānuṣāsthisparśe snānam . |     |     |
     | kāmataḥ sparśe snānaṃ gāyattryaṣṭaśatajapaḥ . ghṛtaprāśanaṃ trirācamanañca . |     |     |
     | kāmato'tyantābhyāse trirātrāśaucānte kṛcchrapādaḥ . | 0 | ... ° paṇāḥ . | yathāśakti .
     | niḥsnehasya sparśe ācamanaṃ gosparśaḥ arkadarśanaṃ vā . kāmato'tyantābhyāse ahorātrāśaucānte etāni kāryāṇi . |     |     |
     atha rudranirmālyasparśaḥ . | sacelasnānam . | 0 | 0 | 0
     atha rajasvalāyāḥ savarṇāsavarṇarajasvalāsparśaḥ . | rajasvalāyā brāhmaṇyāḥ savarṇarajasvalāsparśe ekarātropavāsaḥ . pañcagavyapānañca . etat kāmataḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     atha prakīrṇakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | akāmatastadardhaṃ arthānnaktavratam . | 0 | . ° paṇāḥ . | yathāśakti .
     | rajasvalāyā brāhmaṇyāḥ śeṣavarṇarajasvalāyāḥ arthāt kṣattriyādirajasvalāyāḥ sparśe ṣaḍrātropavāsaḥ . etacca kāmataḥ . akāmatastadardham . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | rajasvalāyāḥ śūdrāyāḥ savarṇarajasvalāsparśe ekarātropavāsaḥ pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | savarṇayo rajasvalayoranyonyasparśe ekopavāsaḥ pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | atyantādhamarajakyādirajasvalāsparśe dvyahasādhyaṃ brahmakūrcavratam . | 0 | 1 kārṣāpaṇalabhyakāñcanam . | yathāśakti .
     | etacca kāmataḥ . |     |     |
     | akāmatastadardham . |     |     |
     | etat sarvaṃ śuddhikālānantaraṃ arthāt pañcame 'hani kāryam .
     atha rajasvalāyāḥ patitacāṇḍālādisparśaḥ . ādinā antyajavāyasayorgrahaṇam . | prathame'hni sparśe trirātropavāsaḥ . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | dbitīye'hni dvyahopavāsaḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | tṛtīye'hni ahorātropavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | caturthe'hni viśuddhisnānāt pūrbaṃ sparśe naktam . | 0 | 1 raupyamāṣakam . | yathāśakti .
     | etaccākāmataḥ . |     |     |
     | kāmataḥ sparśe sarvatra trirātropavāsaḥ . tadante ajāghrātā kārayitavyā ca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     atha rajasvalāyā ucchiṣṭaśūdrāśvaśūkarādisparśaḥ . ādinā jambūkakharagrāmyakukkuṭānāṃ grahaṇam . | prathamadvitīyadinayorucchiṣṭaśūdrāsparśe dbyahopavāsaḥ . | 0 | 1 kārṣāpaṇaḥ . | yathāśakti .
     | tṛtīyadine sparśe ekopavāsaḥ . | 0 | .. ° paṇāḥ . | yathāśakti .
     | caturthadine sparśe naktam . | 0 | 2 rajatamāṣakau . | yathāśakti .
     | kukkuṭādisparśe sarvatra naktameva . | 0 | 2 rajatamāṣakau . | yathāśakti .
     | etacca prāyaścittaṃ viśuddhisnānānantaraṃ kartavyam . |     |     |
     | ekavṛkṣādau rajasvalāyāścāṇḍālasparśe ahorātropavāsaḥ . pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | rajasvalāyā ucchiṣṭacāṇḍālādisparśe dvijastrīṇāṃ prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | śūdrāyā dhenudānam . |     |     |
     | eṣu prāyaścitteṣu rajasvalātvameva nimittato na brāhmaṇyādibhyo viśeṣaḥ . atrāpavādaḥ . tīrthe vivāhe yātrāyāṃ saṃgrāme deśaviplave . nagaragrāmadāhe ca spṛṣṭāspṛṣṭi na dūṣyati .. |     |     |
     atha cāṇḍālādisaṅkaraḥ . ādinā śvapākapukkasayorgrahaṇam . | saṃvatsaraikacāṇḍālasaṅkare māsaikaṃ gomūtrayāvakāhāraḥ . etat prāyaścittaṃ yaunādivarjitasaṃsargaviṣayam . | 12 dhenavaḥ . | 36 kārṣāpaṇāḥ . | 100 gāvaḥ . aśaktau 100 kārṣāpaṇāḥ . abhāve sarvasvam .
     | bālavṛddhastrīśūdrāṇāmardham . āṣoḍaśādbālāḥ . saptatyūrdhvaṃ sthavirāḥ . | 6 dhenavaḥ . | 18 kārṣāpaṇāḥ . | 50 gāvaḥ . aśaktau 50 kārṣāpaṇāḥ . abhāve sarvasvārdham .
     | cīrṇe prāyaścitte brāhmaṇabhojanam . |     |     |
     | etat prāyaścittaṃ brāhmaṇakṣattriyaviśāṃ tulyameva . |     |     |
     atha prakīrṇakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | pūrboktakālādalpakālasaṅkare cāndrāyaṇam . | sārdhasaptadhenvasambhavāt 8 dhenavaḥ . | 22 .. ° kārṣāpaṇāḥ . | yathāśakti .
     | svalpatare parākaḥ . | 5 dhenavaḥ . | 15 kārṣāpaṇāḥ . | yathāśakti .
     | atyantasvalpakāle kṛcchradvayam . | 2 dhenū . | 6 kārṣāpaṇāḥ . | yathāśakti .
     | śūdrasyātra prājāpatyam . | 1 dhenuḥ . | 3 kārṣāpaṇāḥ . | yathāśakti .
     | cāṇḍālādisaṅkare gṛhādiśuddhiryathā . bhavanadahanaṃ arthāt hutāśanajvālāsaṃspṛṣṭam . pavanaṃ arthāt pūrbamṛttikākarṣaṇena mṛttikāntaradānam . sarvamṛṇmayabhāṇḍamedanam . dāravāṇāṃ takṣaṇam . śaṅkhaśuktirajatasuvarṇacelānāmadbhiḥ prakṣālanam . kāṃsyatāmrāṇāmākare arthādagnau śuddhiḥ . sauvīrapayodadhitakrāṇāṃ parityāgaḥ . lākṣādirasadhānyādidravyāṇāṃ rakṣaṇam . ghṛtādīnāṃ tāpanañca . |     |     |
     | ekasminneva kūpe dvijānāṃ cāṇḍālānāñca saha jalapānaṃ kurvatāṃ saṃsargaduṣṭānāṃ upavāsaḥ . pañcagavyapānañca . | 0 | .. ° paṇāḥ . | yathāśakti .
     | bālāpatyārogigarbhiṇīvṛddhānāṃ naktam . | 0 | 2 rajataraktike . | yathāśakti .
     | bālānāṃ praharadbayamabhojanam . | 0 | 1 rajataraktikā . | yathāśakti .
     | carmakārādīnāmavijñātasaṅkare tu cāṇḍālasaṅkaraprāyaścittasya ṣaṣṭho bhāgaḥ kartavyaḥ . saṃhatānāṃ ekasminnupahate tasyaiva śodhanam . na tu tatspṛṣṭināṃ sarveṣāṃ śodhanam . ekaśākhāpāṣāṇādau cāṇḍālādibhiḥ sahārohaṇe brāhmaṇasya snānamātram .
| tatra phalabhojane brāhmaṇānujñāpanaṃ sacelasnānaṃ ahorātropavāsaḥ pañcagavyapānañca . etadvyavadhāne . | 0 | .. ° paṇāḥ . | yathāśakti .
     | sannidhāne trirātropavāsaḥ . pañcagavyapānañca . | 0 | 1 .. ° kārṣāpaṇaḥ . | yathāśakti .
     | etadubhayaṃ jñānaviṣayam . ajñāne ekavṛkṣādau cāṇḍālādibhiḥ saha phalabhojane aghamarṣaṇam . ekāvayavidvārā paramparāsparśe'pi snānādikam . atrāpavādaḥ . rathyākardamatoyāni nābaḥ panthāstṛṇāni ca . sparśanānna pradūṣyanti pakveṣṭaracitāni ca .. tṛṇāni tṛṇasamūhaḥ . pakveṣṭaracitāni maṭhādīni . dbitīyasaṃsargitṛtīyasaṃsargiṇorhastapādaprakṣālanapūrbakamācamanam . caturthasaṃsarge doṣābhāvaḥ . ityaspṛ śyasparśaprāyaścittam .. * .. |     |     |
     atha rahasyapāpāni . | rahasyakṛte pāpe rahasyaprāyaścittaṃ karaṇīyam . anyenāveditamityarthaḥ . tatra yadi kartā svayaṃ prāyaścittānabhijñastadā kasyacidrahasyapāpasya kiṃ rahasyaprāyaścittamiti sāmānyena prāyaścittābhijñaṃ spṛṣṭvā rahasyaṃ prāyaścittaṃ kuryāt . tatra yadi |     |     |
     atha prakīrṇakāni . | prāyaścittāni . | tadaśaktau dhenudānam . | tadaśaktau cūrṇīdānam . | dakṣiṇā .
     | maraṇāntikaṃ prāyaścittaṃ tatra rahasyakṛte'pi maraṇameva kartavyam . yatra tu vratādikaṃ tatra jātiśaktiguṇasakṛdbuddhyādyapekṣayā prakāśakṛtapāpoktaprāyaścittasya viṃśatibhāgatriṃśadbhāgaṣaṣṭibhāgāḥ kalpyāḥ . |     |     |
     | athavā mahāpātakeṣvakāmato manūktamābdikaṃ vrataṃ karaṇīyam . | 15 dhenavaḥ . | 45 kārṣāpaṇāḥ . | 9 gāvaḥ . aśaktau 8 . / 6 ... kārṣāpaṇāḥ .
     | kāmato dvaiguṇyam . | 30 dhenavaḥ . | 90 kārṣāpaṇāḥ . | 17 gāvaḥ . aśaktau 16 .. // 13 .. kārṣāpaṇāḥ .
     | anyeṣu pāpeṣu gurulāghavāpekṣayā prāṇāyāmaśatameva ekāhadvyahatryahakrameṇa māsaṃ ṣaṇmāsaṃ saṃvatsaraṃ vābhyasanīyam . vratakaraṇāśaktenāpi japahomadhyānatīrthasevādānavedābhyāsādayaḥ kāryāḥ . iti rahasyaprāyaścittam .. iti śūlapāṇikṛtaprāyaścittavivekoktanavavidhapāpānāṃ prāyaścittāni samāptāni .. * ..

[Page 3,364a]
prāyikaṃ, tri, (prāyeṇa prāye vā bhavamiti . prāya + ṭhak .) bāhulye bhavam . yathā . kṣaiṇyajñāne tu prāyikamaraṇaṃ jñātvā pravṛttasya cāndrāyaṇādikam . iti prāyaścittatattvam ..

prāyuddheṣī, [n] puṃ, (prāyudhi prakṛṣṭayuddhādisthāne heṣate śabdāyate iti . heṣ + ṇiniḥ .) ghoṭakaḥ . iti śabdacandrikā ..

prāyojyaṃ, tri, (pra + ā + yuj + ṇic + yat .) prayojanārham . yathā . prāyojyaṃ na vibhajyeta . yadyasya prayojanārhaṃ pustakādi tanmūrkhaiḥ saha na vibhajanīyamiti dāyabhāgaḥ ..

prāyopaviṣṭaḥ, tri, (prāyeṇa maraṇārthamanaśanena upaviṣṭaḥ .) prāyopaveśaviśiṣṭaḥ . yathā --
     prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ .. iti śrībhāgavatam . prāyeṇa mṛtyuparyantānaśanenopaviṣṭam . iti taṭṭīkāyāṃ śrīdharasvāmī ..

prāyopaveśaḥ, puṃ, (prāyeṇa mṛtyunimittakānaśanena upaveśaḥ sthitiḥ .) sannyāsapūrbakānaśanasthitiḥ . yathā --
     prāyopaveśo rājarṣervipraśāpāt parīkṣitaḥ .. iti śrībhāgavate 12 skandhaḥ ..

prārabdhaṃ, klī, (prakṛṣṭamārabdhaṃ svakāryajananāyeti .) prālabdham . śarīrārambhakādṛṣṭaviśeṣaḥ . yathā -- prārabdhakarmaṇāṃ bhogādeva kṣayaḥ .. iti smṛtiḥ .
     prārabdhamaśnannabhimānaśūnyaḥ . iti śrībhāgavatam ..
     prārabdhakarmavikṣepādbāsanā tu na naśyati .. iti bhagavadgītāyāṃ madhusūdanasarasvatī ca .. (pra + ā + rabh + karmaṇi ktaḥ . kṛtārambhe, tri . yathā, raghau . 14 . 7 .
     athābhiṣekaṃ raghuvaṃśaketoḥ prārabdhamānandajalairjananyoḥ .
     nirvartayāmāsuramātyavṛddhāstīrthāhṛtaiḥ kāñcanakumbhatoyaiḥ ..
)

prārabdhiḥ, strī, (pra + ā + rabh + ktin .) gajabandhanarajjuḥ . iti hārāvalī ..

prārambhaḥ, puṃ, (pra + ā + rabh + bhāve ghañ . mum ca .) prakarṣeṇa ārambhaḥ . yathā, smṛtiḥ .
     prārambhe karmaṇāṃ vipraḥ puṇḍarīkaṃ smareddharim .. (prārabhyate iti . pra + ā + rabh + karmaṇi ghañ . mumca . karma . yathā, mārkaṇḍeyapurāṇe . 51 . 17 .
     śubhāśubhañca kuśalaiḥ kumāro'nyo bravīti vai .
     tatrāpi duṣṭe vyākṣepaḥ prārambhatyāga eva ca ..
prakṛṣṭa ārambho yogo yasyeti vigrahe . yogī . yathā, raghuḥ . 10 . 9 .
     prabuddhapuṇḍarīkākṣaṃ bālātapanibhāṃśukam .
     divasaṃ śāradamiva prārambhasukhadarśanam ..
)

prārthanaṃ, klī, (pra + artha + lyuṭ .) prakarṣeṇa yācanam . tatparyāyaḥ . yācñā 2 abhiśastiḥ 3 yācanā 4 arthanā 5 prārthanā 6 . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 149 . 37 .
     yugakṣayakṛtā dharmāḥ prārthanāni vikurvate .
     etat kaliyugaṃ nāma acirād yat pravartate ..
)

prārthanā, strī, (pra + artha + ṇic + yuc .) prakarṣeṇa yācanam . (yathā, mahābhārate . 3 . 312 . 81 .
     santo digjalamākāśaṃ gaurannaṃ prārthanā viṣam .
     śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa ! manyase ..
)

[Page 3,364c]
prārthanīyaṃ, klī, (prārthyate iti . pra + artha + ṇic + anīyar .) dbāparayugam . iti śabdaratnāvalī .. prārthanāviṣaye, tri .. (yathā, pañcatantre . 2 . 116 .
     tatastayoḥ svabhūpaṃ buddhvā ekasya varaḥ prārthanīyaḥ ..)

prārthitaḥ, tri, (prārthyate smeti . pra + artha + ktaḥ .) yācitaḥ . (yathā, devībhāgavate . 2 . 6 . 56 .
     prārthitā patinā kuntī dadau mantraṃ dayānvitā .
     ekaputtraprabandhena mādrī patimate sthitā ..
) śatrusaṃruddhaḥ . abhihitaḥ . iti medinī .. hataḥ . iti trikāṇḍaśeṣaḥ ..

prālambaṃ, klī, (prālambate iti . lavi avasraṃsane + ac .) kaṇṭhāt ṛjulambamānamālyam . ityamaraḥ . 2 . 6 . 136 .. (yathā, raghau . 6 . 14 .
     visrastamaṃsādaparo vilāsī ratnānuviddhāṅgadakoṭilagnam .
     prālambamutkṛṣya yathāvakāśaṃ nināya sācīkṛtacāruvaktvaḥ ..
prakarṣeṇa lambamāne, tri ..)

prālambikā, strī, (prālambate iti . ac . saṃjñāyāṃ kan . ṭāpi ata itvam .) svarṇaracitalalantikā . suvarṇahāraḥ . ityamaraḥ . 2 . 6 . 104 ..

prāleyaṃ, klī, (prakarṣeṇa līyante līnā bhavanti padārthā atreti pralayo himālayastata āgatam . pralaya + aṇ . kekayamitrayupralayānāṃ yāderiyaḥ . 7 . 3 . 2 . iti yasyeyādeśaḥ .) himam . ityamaraḥ . 1 . 3 . 18 .. (yathā, devībhāgavate . 4 . 5 . 13 .
     naranārāyaṇau caiva ceratustapa uttamam .
     prāleyādriṃ samāgatya tīrthe vadarikāśrame ..
)

[Page 3,365a]
prāleyāṃśuḥ, puṃ, (prāleyāṇi himāni tadvat śītā vā aṃśavo yasya .) candraḥ . iti halāyudhaḥ .. (yathā, māghe . 9 . 87 .
     itthaṃ nārīrghaṭayitumalaṅkāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ ..)

prāvaṭaḥ, puṃ, (pra + ava + aṭ + ac . śakandhvāditvāt sādhuḥ .) yavaḥ . iti jaṭādharaḥ ..

prāvaraḥ, puṃ, (prāvṛṇotyaneneti . pra + ā + vṛ + karaṇe ap .) prācīram . iti śabdaratnāvalī ..

prāvaraṇaṃ, klī, (prāvṛṇotyanena gātramiti . pra + ā + vṛ + karaṇe lyuṭ .) uttarīyavastram . tatparyāyaḥ . pracchādanam 2 saṃvyānam 6 uttarīyakam 4 . iti hemacandraḥ .. (yathā, rājataraṅgiṇyām . 4 . 674 .
     bandhakīpādamudrāṅkacāruprāvaraṇādi saḥ .
     gauravārhān durācāraiḥ sacivān paryadhāpayat ..
) prakṛṣṭāvaraṇañca ..

prāvāraḥ, puṃ, (prāvriyate gātramaneneti . pra + ā + vṛ + karaṇe ghañ .) uttarāsaṅgaḥ . uttarīyavastram . ityamaraḥ .. (yathā, mahābhārate . 2 . 48 . 9 .
     ācchādayasi prāvārānaśnāsi piśitaudanam .
     ājāneyāvahantyaśvāḥ kenāsi hariṇaḥ kṛśaḥ ..
)

prāvārakīṭaḥ, puṃ, (prāvārasya kīṭaḥ .) kīṭaviśeṣaḥ . tatpraryāyaḥ . kuṇaḥ 2 . iti jaṭādharaḥ ..

prāvṛṭ, [ṣ] strī, (prakarṣeṇa ā samyakprakāreṇa ca varṣatīti . pra + ā + vṛṣ + kvip . prāvarṣatyatreti ādhāre kvip vā . yadbā, varṣaṇamiti vṛṭ prakṛṣṭā vṛḍatra . nahivṛtivṛṣiti . 6 . 3 . 116 . iti pūrbapadasya dīrghaḥ .) varṣākālaḥ . śrāvaṇabhādramāsau . ityamaraḥ . 1 . 4 . 19 .. (yathā, raghau . 6 . 51 .
     adhyāsya cāmbhaḥ pṛṣatokṣitāni śaileyagandhīni śilātalāni .
     kalāpināṃ prāvṛṣi paśya nṛtyaṃ kāntāsu govardhanakandarāsu ..
)

prāvṛḍatyayaḥ, puṃ, (prāvṛṣaḥ atyayo nāśo yatra .) śaratkālaḥ . iti rājanirghaṇṭaḥ ..

prāvṛtaṃ, tri, (prāvriyate smeti . pra + ā + vṛ + ktaḥ .) prakṛṣṭāvaraṇam . oḍitavastram . iti bharataḥ .. tatparyāyaḥ . nivītam 2 . ityamaraḥ .. nivṛtam 3 . iti taṭṭīkāyāṃ svāmī ..

prāvṛtiḥ, strī, (prāvṛṇoti prakarṣeṇa ācchādayati dṛṣṭipathamanayeti . pra + ā + vṛ + karaṇe ktin .) prācīram . iti śabdaratnāvalī .. (malaḥ . yathā, sarvadarśanasaṃgrahe śaivadarśane .
     prāvṛtīśau balaṃ karma māyākāryañcaturvidham .
     pāśajālaṃ samāsena dharmanāmnaiva kīrtitā ..

     asyārthaḥ . prāvṛṇoti prakarṣeṇācchādayatyātmano dṛkkriye iti prāvṛtiḥ svābhāvikyaśucirmala iti ..)

[Page 3,365b]
prāvṛṣā, strī, (prāvṛṣ + halantāt ṭāp vā .) ghanāgamaḥ . varṣākālaḥ . iti trikāṇḍaśeṣaḥ ..

prāvṛṣāyaṇī, strī, (prāvṛṣāyāṃ ayanamudbhavo yasyāḥ . gaurāditvāt ṅīṣ .) kapikacchuḥ . ityamaraḥ . 2 . 4 . 6 .. ālakuśī iti bhāṣā ..

prāvṛṣikaḥ, puṃ, (prāvṛṣi varṣākāle kāyati śabdāyate iti . kai + kaḥ . aluksamāsaḥ .) mayūraḥ . iti dharaṇiḥ .. (prāvṛṣi bhavaḥ . prāvṛṣ + ṭhak .) prāvṛṭkālabhave, tri ..

prāvṛṣeṇyaḥ, puṃ, (prāvṛṣi bhavaḥ prāvṛṭ devatāsya veti . prāvṛṣ + kālebhyo bhavavat . 4 . 2 . 34 . iti pravṛṣa eṇyaḥ . 4 . 3 . 17 . iti eṇyaḥ .) kadambavṛkṣaḥ . iti medinī .. kuṭajavṛkṣaḥ . dhārākadambaḥ . iti rājanirghaṇṭaḥ ..

prāvṛṣeṇyaḥ, tri, (prāvṛṣi bhava iti . prāvṛṣ + eṇyaḥ .) prāvṛṭkālabhavaḥ . iti medinī .. (yathā, raghau . 1 . 36 .
     snigdhagambhīranirghoṣamekaṃ syandanamāsthitau .
     prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāviva ..
) prācuryam . iti śabdaratnāvalī ..

prāvṛṣeṇyā, strī, (prāvṛṣeṇya + ṭāp .) kapikacchuḥ . raktapunarnavā . iti rājanirghaṇṭaḥ ..

prāvṛṣyaṃ, klī, (prāvṛṣi bhavamiti . yat .) vaidūryam . iti rājanirghaṇṭaḥ .. prāvṛṣi bhave, tri ..

prāvṛṣyaḥ, puṃ, (prāvṛṣi bhava iti . prāvṛṣ + yat .) kuṭajaḥ . dhārākadambaḥ . vikaṇṭakaḥ . iti rājanirghaṇṭaḥ ..

prāśitaṃ, klī, (prakarṣeṇa aśitaṃ yatra .) pitṛyajñaḥ . iti jaṭādharaḥ .. (pra + aś + karmaṇi ktaḥ .) bhakṣite, tri ..

prāśnikaḥ, puṃ, (praśnāya taduttarapradānāya sādhuriti . praśna + ṭhak .) sabhyaḥ . iti trikāṇḍaśeṣaḥ .. praśnakartari, tri ..

prāsaḥ, puṃ, (prāsyate kṣipyate iti . pra + as + halaśca . 3 . 3 . 121 . iti ghañ .) kuntāstram . ityamaraḥ . 2 . 8 . 93 .. koṃca iti bhāṣā .. (yathā, mahābhārate . 6 . 67 . 23 .
     gadābhirasibhiḥ prāsairvāṇaiścānataparvabhiḥ .. asya ākṛtilakṣaṇādikaṃ yaduktaṃ śukranītau tadyathā --
     prāsāstrantu caturhastaṃ daṇḍabudhnaṃ kṣurānanam .. yathāca .
     prāsastu saptahastaḥ syādaunnatyena tu vaiṇavaḥ .
     lauhaśīrṣastīkṣṇapādaḥ kauśeyastavakāñcitaḥ ..
     ākarṣaśca vikarṣaśca dhūnanaṃ vedhanaṃ tathā .
     catasra etā gataya uktāḥ prāsaṃ samāśritāḥ ..
)

prāsakaḥ, puṃ, (prāsa + saṃjñāyāṃ svārthe vā kan .) prāsāstram . pāśakaḥ . iti hemacandraḥ ..

prāsaṅgaḥ, puṃ, (prasajyate iti . pra + sanja + ghañ . upasargasyeti dīrghaḥ) yugam . ityamaraḥ . 2 . 8 . 57 .. yoyāli iti bhāṣā . anasaḥ śakaṭasya sambandhi anasi sambaddhaṃ vā-yat yugaṃ tato'nyat yat vatsānāṃ damanakāle skandhe āsajyate tat yugaṃ prāsaṅgaḥ . iti bharataḥ .. (yathā, mahābhārate . 13 . 64 . 19 .
     viśākhāyāmanaḍvāhaṃ dhenuṃ dattvā ca dugdhadām .
     saprāsaṅgañca śakaṭa sadhānyaṃ vastrasaṃyutam ..
)

prāsaṅgyaḥ, puṃ, (prāsaṅgaṃ vahatīti . prāsaṅga + tadvahati rathayugaprāsaṅgam . 4 . 4 . 76 . iti yat .) yugavoḍhṛvṛṣaḥ . ityamaraḥ . 2 . 1 . 64 ..

prāsādaḥ, puṃ, (prasīdantyasminniti . pra + sad + halaśca . 3 . 3 . 121 . ityādhāre ghañ .
     upasargasya ghañyamanuṣye bahulam . 6 . 3 . 122 . iti upasargasya dīrghaḥ .) devabhūbhujāṃ gṛham . ityamaraḥ . 2 . 2 . 9 .. (yathā, devībhāgavate . 2 . 9 . 42 .
     ityuktvā sacivān rājā kalpayitvā surakṣakān .
     kārayitvātha prāsādaṃ saptabhūmikamuttamam ..
) tallakṣaṇādi yathā -- sūta uvāca .
     prāsādānāṃ lakṣaṇantu vakṣye śaunaka ! tacchṛṇu .
     catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam ..
     catuṣkoṇaṃ caturbhiśca dbārāṇi sūryasaṃkhyayā .
     catvāriṃśāṣṭabhiścaiva bhittīnāṃ kalpanā bhavet ..
     ūrdhakṣetrasamā jaṅghā jaṅghārdhadbiguṇaṃ bhavet .
     garbhavistāravistīrṇā śukāghrā ca vidhīyate ..
     tattribhāgeṇa kartavyā pañcabhāgena vā punaḥ .
     nirgamastu śukāghrāyā ucchrayaḥ śikharārdhagaḥ ..
     caturdhā śikharaṃ kṛtvā tribhāge vedibandhanan .
     caturthe punarasyaiva kaṇṭhamāmalasārakam .. * ..
     athavāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam .
     tasya madhye caturbhāgamādau garbhantu kārayet ..
     bhāgadvādaśakāṃ bhittiṃ tatastu parikalpayet .
     caturbhāgeṇa bhittīnāmucchrayaḥ syāt pramāṇataḥ ..
     dbiguṇaḥ śikharocchrāyo bhittyucchrāyācca mānataḥ .
     śikharārdhasya cārdhena vidheyāstu pradakṣiṇāḥ ..
     caturdikṣu tathā jñeyo nirgamastu tathā budhaiḥ .
     pañcabhāgena saṃbhajya garbhamānaṃ vicakṣaṇaḥ ..
     bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ .
     garbhasūtrasamo bhāgādagrato mukhamaṇḍapaḥ ..
     etat sāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam .
     liṅgamānamatho vakṣye pīṭho liṅgasamo bhavet ..
     dbiguṇena bhavedgarbhaḥ samantācchaunaka ! dhruvam .
     tadbidhā ca bhavedbhittirjaṅghā tadvistarārdhagā ..
     dbiguṇaṃ śikharaṃ proktaṃ jaṅghāyāścaiva śaunaka ! .
     pīṭhaṃ garbhāvaraṃ karma tanmānena śukāghrakām ..
     nirgamastu samākhyātaḥ śeṣaṃ mūlavadeva tu .
     liṅgamānaḥ smṛto hyeṣa dvāramānamathocyate .. * ..
     karāgraṃ vedavat kṛtvā dvāraṃ bhāgāṣṭakaṃ bhavet .
     vistareṇa samākhyātaṃ dviguṇaṃ vecchayā bhavet ..
     dvāraṣat pīṭhamadhye tu śeṣaṃ śuṣirakaṃ bhavet .
     pādikaṃ śeṣikaṃ bhittirdvārārdhena parigrahāt ..
     tadbistārasamā jaṅghā śikharaṃ dviguṇaṃ bhavet .
     śukāghrā pūrbavajjñeyā nirgamocchrāyakaṃ bhavet ..
     maṇḍape mānametattu svarūpañcāparaṃ vade . * .
     traivedaṃ kārayet kṣetraṃ yatra tiṣṭhanti devatāḥ ..
     itthaṃ kṛtena mānena bāhyabhāgavinirgatam .
     nemiḥ pādena vistīrṇā prāsādasya samantataḥ ..
     garbhantu dviguṇaṃ kuryāt nemyā mānaṃ bhavediha .
     sa eva bhitterutsedho dviguṇaḥ śikharo mataḥ .. * ..
     prāsādānāñca vakṣyāmi mānaṃ yoniñca nāmataḥ .
     vairājaḥ puṣpakākhyaśca kailāso mālakāhvayaḥ ..
     tripiṣṭapaśca pañcaite prāsādāḥ sarvayonayaḥ .
     prathamaścaturasro hi dvitīyastu tadāyataḥ ..
     vṛtto vṛttāyataścānyo'ṣṭāsraśceha ca pañcamaḥ .
     etebhya eva sambhūtāḥ prāsādāḥ sumanoharāḥ ..
     sarvaprakṛtibhūtebhyaścatvāriṃśacca eva ca .
     meruśca mandaraścaiva vimānaśca tathāparaḥ ..
     bhadrakaḥ sarvatobhadro rucako nandanastathā .
     nandivardhanasaṃjñaśca śrīvatsaśca navetyamī ..
     caturasrāt samudbhūtā vairājāditi gamyatām . * .
     vaḍabhī gṛharājaśca śālāgṛhañca mandiram ..
     vimānaśca tathā brahmamandiraṃ bhavanaṃ tathā .
     uttambhaṃ śivikā veśma navaite puṣpakodbhavāḥ .. * ..
     valayo dundubhiḥ padmo mahāpadmastathāparaḥ .
     bhadrakaḥ sarvatobhadro rucako nandanastathā ..
     guvāvṛkṣastathānyacca vṛttāḥ kailāsasambhavāḥ . * .
     gajo'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ ..
     bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ .
     vṛttāyataḥ samudbhū to navaite mālakāhvayāt .. * ..
     vajraṃ cakraṃ tathānyacca muṣṭikaṃ vabhrusaṃjñitam .
     vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa evaca ..
     vijayo nāmataḥ śvetastripiṣṭapasamudbhavāḥ . * .
     trikoṇapatramardhendu catuṣkoṇaṃ dbiraṣṭakam ..
     yatra tatra vidhātavyaṃ saṃsthānaṃ maṇḍapasya tu .
     rājyañca vijayaścaivamāyurvardhanameva ca ..
     puttralābhaḥ śriyaḥ piṣṭistrikoṇādikramādbhavet .. * ..
     kuryāt dhvajādisaṃkhyāṃ vā dvāri garbhagṛhantathā .
     maṇḍapaḥ samasaṃkhyābhirguṇitaḥ sūtratastathā .
     maṇḍapasya caturthāṃśādbhadraḥ kāryo vijānatā ..
     spardhāgavākṣakopeto nirgavākṣo'thavā bhavet .
     sārdhabhittipramāṇena bhittimānena vā punaḥ ..
     bhitterdvaiguṇyato vāpi kartavyā maṇḍapāḥ kvacit .
     prāsāde mañjarī kāryā citrā viṣamabhūmikā ..
     parimāṇanirodhena rekhā vaiṣamyabhūmikā .
     ādhārastu caturdvāraścaturmaṇḍapaśobhitaḥ ..
     śataśṛṅgasamāyukto meruprāsāda uttamaḥ .
     maṇḍapāstasya kartavyā bhadraistribhiralaṅkṛtāḥ ..
     ghaṭanākāramānānāṃ bhinnā bhinnā bhavanti ye .
     kiyanto yeṣu sādhārā nirādhārāśca kecana ..
     praticchandakabhedena prāsādāḥ sambhavanti te .
     anyonyasaṅkarāsteṣāṃ ghaṭanā nāma bhedataḥ ..
     devatānām viśeṣāya prāsādā bahavaḥ smṛtāḥ .
     yāsāde niyamo nāsti devatānāṃ svayambhuvām ..
     tānyeva devatānāñca pūrbamānena kārayet .
     caturasrāyatāstatra catuṣkoṇasamanvitāḥ ..
     candraśālānvitāḥ kāryā bherīśikharasaṃyutāḥ .
     purato vāhanānāñca kartavyā laghumaṇḍapāḥ ..
     nāṭyaśālā ca kartavyā dbāradeśasamāśrayā .
     prāsādā devatānāñca kāryā dikṣu vidikṣvapi ..
     dbārapālāśca kartavyā mukhyā gatvā pṛthak pṛthak .
     kiñcidbidūrataḥ kāryā maṭhāstatropajīvinām ..
     prāvṛtā jagatī kāryā phalapuṣpajalānvitā .
     prāsādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ ..
     vāsudevaṃ sarvadevān sarvabhāk tadgṛhādikṛt ..
iti gāruḍe prāsādakīrtanaṃ nāma 47 adhyāyaḥ .. (yathāca .
     etat sāmānyamuddiṣṭaṃ prāsādasyeha lakṣaṇam .
     athānyacca pravakṣyāmi prāsādaṃ liṅgamānataḥ ..
     liṅgapūjāpramāṇena kartavyā pīṭhikā budhaiḥ .
     pīṭhikārdhena bhāgaḥ syāttanmānena tu bhittayaḥ ..
     bāhyamiti pramāṇena utsedhastu bhavettataḥ .
     bhityucchrāyāttadbiguṇaḥ śikharasya samucchrayaḥ ..
     śikharasya caturbhāgā kartavyā syāt pradakṣiṇā .
     pradakṣiṇāyāstu samastvagrato maṇḍapo bhavet ..
     tasya cārdhena kartavyastvagrato mukhamaṇḍapaḥ .
     prāsādānnirgatau kāryau kapotau garbhamānataḥ ..
     ūrdhvabhityucchrayāttasya mañjarīṃ tu prakalpayet .
     mañjaryāścārdhabhāgena śukanāsaṃ prakalpayet ..
     ūrdhaṃ tathārdhabhāgena vedibandho bhavediha .
     vedyāścopari yaccheṣaṃ kaṇṭhamāmalasārakam ..
     evaṃ vibhajya prāsādaṃ śobhanaṃ kārayedbudhaḥ .
     athānyacca pravakṣāmi prāsādasyeha lakṣaṇam ..
     garbhamānena prāsādapramāṇaṃ śṛṇuta dvijāḥ .
     vibhajya navadhā garbhaṃ madhye liṅgasya pīṭhikā ..
     pādāṣṭakañca ruciraṃ pārśvataḥ parikalpayet .
     mānenānena vistāro bhittīnāntu vidhīyate ..
     pāde pañcaguṇaṃ kṛtvā bhittīnāmucchrayo bhavet .
     sa eva śikharasyāpi dviguṇaḥ syāt samucchrayaḥ ..
     caturdhā śikharaṃ bhajya ardhabhāgadvayasya vā .
     śukanāsaṃ prakurvīta tṛtīye vedikā matā ..
     kaṇṭhamāmalasārantu caturthe parikalpayet .
     kapolayostu saṃhāro dviguṇo'sya vidhīyate ..
     śobhanaiśca pravallībhiraṇḍakaiśca vibhūṣitaḥ .
     prāsādeṣu tṛtīyastu mayā tubhyaṃ niveditaḥ ..
     sāmānyamaparaṃ tadvat prāsādaṃ śṛṇuta dbijāḥ .
     traivedaṃ kārayet kṣetraṃ yatra tiṣṭhanti devatāḥ ..
     itthaṃ kṛtvā tu mānena bāhyabhāgavinirgatam .
     nemiḥ pādena vistīrṇā prāsādasya samantataḥ ..
     garbhantu dviguṇaṃ kuryānnemimānaṃ bhavediha .
     sa eva bhitterutsedho dviguṇaḥ śikharo mataḥ ..
     prāgrīvapañcabhāgena niśvāsastasya cocyate .
     kārayecchikharaṃ tadvat prākārasya vidhānataḥ ..
     prāgrīvaṃ tasya mānena niṣkāśena viśeṣataḥ .
     kuryāddvayañca bhāgena prāgrīvaṃ karṇamūlataḥ ..
     kārayet kanakaṃ tatra garbhānte hāramūlataḥ .
     evantu trividhaṃ kuryāt jyeṣṭhamadhyakanīyamram ..
     liṅgamānāttu bhedena rūpabhedena vā punaḥ .
     ete sāmānyataḥ proktā nāmataḥ śṛṇutādhunā ..
     merumandarakailāśakumbhasiṃhagajāstathā .
     vimānaśchandakastadvaccaturasrastathaivaca ..
     aṣṭyasraḥ ṣoḍaśāsraśca vartanaḥ sarvabhadrakaḥ .
     balabhī nandanaścaiva nandivardhana evaca ..
     siṃho vṛṣaḥ suparṇaśca padmako'tha samudrakaḥ .
     prāsādānāṃ mataḥ prokto vibhāgaṃ śṛṇuta dbijāḥ śataśṛṅgaścaturdvāro bhūmikāṣoḍaśocchritaḥ .
     nānāvicitraśikharo meruprāsāda ucyate ..
     mandaro dbādaśa proktaḥ kailāso navabhūmikaḥ .
     vimānaśchandakastadbadanekaśikharātataḥ ..
     sa cāṣṭabhūmikastadbat saptabhirnandivardhanaḥ .
     viṃśāṇḍakasamāyukto nandanaḥ samudāhṛtaḥ ..
     ṣoḍaśāṇḍakasaṃyukto nānārūpasamanvitaḥ .
     anekaśikharastadvat sarvatobhadra ucyate ..
     candraśālāsamāpeto vijñeyaḥ pañcabhūmikaḥ .
     valabhī chandakastadvacchukanāsatrayānvitaḥ ..
     vṛṣasyocchrāyatastulyo maṇḍalaśca trivarjitaḥ .
     siṃhaḥ siṃhagatirjñeyo gajo gajasamastathā ..
     kumbhaḥ kumbhākṛtistadbadbhūmikānavakocchrayaḥ .
     aṅgulīpuṭasaṃsthānapañcāṇḍakavibhūṣitaḥ ..
     ṣoḍaśāsraḥ samantāttu vijñeyaḥ sa samudrakaḥ .
     pārśvayoścandraśālāsya ucchrayo bhūmikādvayam ..
     tathaikapadmakaḥ proktaḥ ucchrayo bhūmikātrayam .
     ṣoḍaśāsraḥ sa vijñeyo vicitraśikharaḥ śubhaḥ ..
     mṛgarājastu vikhyātaḥ candraśālāvibhūṣitaḥ .
     prāggrīvena viśālena bhūmikā sa ṣaḍuttamāḥ ..
     anekacandraśālastu gajaprāsāda ucyate .
     paryantagṛharājo vai garuḍo nāmanāmataḥ ..
     saptabhūmyucchrayastadvaccandraśālātrayānvitaḥ .
     bhūmikāstu ṣaḍaśītirvāhyataḥ sarvato bhavet ..
     tathānyo garuḍastadbaducchrāyo daśabhūmikaḥ .
     padmakaḥ ṣoḍaśāsrastu bhūmidvayamathādhikaḥ ..
     padmatulyapramāṇena śrītuṣṭaka iti smṛtaḥ .
     pañcāṇḍakastribhūmistu garbhe hastacatuṣṭayaḥ ..
     vṛṣo bhavati nāmnā yaḥ prāsādaḥ sārvakāmikaḥ .
     saptakāḥ pañcakāścaiva prāsādā ye mayoditāḥ ..
     siṃhasya te samā jñeyā ye cānye'nyatpramāṇataḥ .
     candraśālaiḥ samopetāḥ sarve prāgrīvasaṃyutāḥ ..
     aiṣṭikā dāravāścaiva śailajāśca satoraṇāḥ .
     meruśca śatahastaḥ syānmandaraḥ pañcahīnakaḥ ..
     catvāriṃśattu kailāsaścatustriṃśadbimānakaḥ .
     nandivardhanakastadvadvātriṃśat samudāhṛtaḥ ..
     triṃśadbhirnandanaḥ proktaḥ sarvatobhadrakastathā .
     ete ṣoḍaśahastāḥ syuścatvāro devavallabhāḥ ..
     kailāso mṛgarājastu vimānaśchandako gajaḥ .
     ete dvādaśahastāḥ syureteṣāṃ siṃhanādakaḥ ..
     garuḍo'ṣṭakaro jñeyaḥ siṃho daśa udāhṛtaḥ .
     evameva pramāṇena kartavyāḥ śubhalakṣaṇāḥ ..
     yakṣarākṣasanāgānāṃ mātṛhastaḥ praśasyate .
     tathā mervādayaḥ sapta jyeṣṭhaliṅgāḥ śubhāvahāḥ ..
     śrīvṛkṣakādayaścāṣṭau madhyamāśca udāhṛtāḥ .
     tathā siṃhādayaḥ pañca kaniṣṭhāḥ śubhadā matāḥ ..
iti viśvakarmaprakāśe 5 adhyāyaḥ ..)

prāsādakukkuṭaḥ, puṃ, (prāsādasya devabhūbhujāṃ gṛhasya kukkuṭa iva . sarvadā prāsādavicāritvādasya tathātvam .) pārāvataḥ . iti trikāṇḍaśeṣaḥ ..

prāsikaḥ, puṃ, (prāsaḥ praharaṇamasyeti . prāsa + praharaṇam . 4 . 4 . 57 . iti ṭhak .) prāsāstradhārī . prāsaprahārī . tatparyāyaḥ . kauntikaḥ 2 . ityamaraḥ . 2 . 8 . 70 ..

prāsthikaḥ, tri, (prastha + sambhavatyavaharati pacati . 5 . 1 . 52 . iti ṭhañ . prasthaparimitadhānyādeḥ samāveśakaḥ avahārakaḥ pācakaśca .) prasthaṃ sammavati prāsthikaḥ kaṭāhaḥ . prasthaṃ svasmin samāveśayatītyarthaḥ . prāsthikī brāhmaṇī . prasthamavaharati pacati vetyarthaḥ . iti siddhāntakaumudī .. (prasthaṃ parimāṇamasyeti . tadasya parimāṇam . 5 . 1 . 57 . iti ṭhañ . prasthaparimitaḥ . yathā, suśrute cikitsitasthāne . 12 adhyāye . yavakolakulasthāṃśca prāsthikān saliladroṇe niḥkvāthyeti .. prasthena krītamiti . tena krītam . 5 . 1 . 37 . iti ṭhañ . prasthakrītaḥ .. prasthasya vāpaḥ . tasya vāpaḥ . 5 . 1 . 45 . iti ṭhañ . prasthaparimitavrīhyādivapanayogye kṣetre . yathā, śabdaratnāvalyām .
     droṇāḍhakakhāryādervāpādau drauṇikastathā .
     syādāḍhakikakhārīkau uttamarṇādayastriṣu .
     ādibhyāṃ prāsthikādiśca pākādau drauṇiko 'pi ca ..
)

prāhaḥ, puṃ, nṛtyopadeśaḥ . iti śabdamālā .. nirvisargaścet prapūrbativantabrūdhāto rūpamapyevam .. (yathā, bhaṭṭiḥ .
     prāha sma rāmaṃ bharato'pi samyak ..)

prāhṇaḥ, puṃ, (prathamañca tadahaśceti . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac . ahrohra etebhyaḥ . 5 . 4 . 88 . iti ahrādeśaḥ . ahro'dantāt . 8 . 4 . 7 . iti ṇatvam .) pūrbāhṇaḥ . ityamaraḥ . 1 . 4 . 3 .. (yathā, suśrute . 6 . 18 .
     añjanāni yathoktāni prāhṇasāyāhnarātriṣu .. tadabhimāninī devatā ca . yathā, bhāgavate . 7 . 15 . 54 .
     agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṃ svarāṭ .. * .. prakṛṣṭamaharyatreti vigrahe . tiṣṭhadguprabhṛtīni ca . 2 . 1 . 17 . ityavayībhāvaḥ . prakṛṣṭadinayute, vya ..)

prāhṇe, vya, pūrbāhṇe . iti siddhāntakaumudī ..

prāhṇetanaḥ, tri, (prāhṇe bhavaḥ . sāyaṃciraṃprāhṇe prage'vyayebhyaṣṭyuṭyulau tuṭ ca . 4 . 3 . 23 . iti ṭyu tuṭ ca .) pūrbāhṇasambandhī . iti siddhāntakaumudī ..

[Page 3,367b]
prāhṇetarāṃ, vya, (dvayoratiśayena prāhṇe . prāhṇe +
     kimevyāccādravye catarāṃ catamām . 465 . iti mugdhabodhasūtrāt catarām .) atiśayapūrbāhṇe . iti mugdhabodhavyākaraṇam ..

priyaḥ, puṃ, (prīṇātīti . prī + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) bhartā . ityamaraḥ . 2 . 6 . 35 .. (yathā, āryāsaptaśatyām . 347 .
     praṇamati paśyati cumbati saṃśliṣyati pulakamukulitairaṅgaiḥ .
     priyasaṅgāya sphuritāṃ viyogiṇī vāmabāhulatām ..
jāmātā . yathā, manuḥ . 3 . 119 .
     rājartviksnātakagurūn priyaśvaśuramātulān .
     arhayenmadhuparkeṇa parisaṃvatsarāt punaḥ ..
kārtikeyaḥ . yathā, mahābhārate skandanāmānukīrtane . 3 . 231 . 5 .
     amoghastvanagho raudraḥ priyaścandrānanastathā ..) mṛgaviśeṣaḥ . iti jaṭādharaḥ .. jīvakauṣadham . iti rājanirghaṇṭaḥ .. ṛddhināmauṣadham . hṛdye, tri . iti medinī .. (yathā, mahābhārate .
     satyaṃ brūyāt priyaṃ brūyāt nabrūyāt satyamapriyam .
     priyañca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ ..
) priyo'priyaśca kāryavaśādbhavati . yathā --
     na hi kasya priyaḥ ko vā vipriyo vā jagattraye .
     kāle kāryavaśāt sarve bhavantyevāpriyāḥ priyāḥ ..
iti śrīkṛṣṇajanmakhaṇḍe 5 adhyāyaḥ ..

priyaṃvadaḥ, puṃ, (priyaṃ vadatīti . vad + priyavaśe vadaḥ khac . 3 . 2 . 38 . iti khac . mum .) khecaraḥ . gandharvabhedaḥ . (yathā, raghuḥ . 5 . 53 .
     avehi gandharvapatestanūjaṃ priyaṃvadaṃ māṃ priyadarśanasya ..) priyabhāṣiṇi, tri . iti śabdaratnāvalī .. tat kāraṇaṃ yathā, dānasāgare śivapurāṇam .
     gosahasrapradātāro bhūmidātāra eva ca .
     ye suvarṇapradātārastathā sarve priyaṃvadāḥ ..
(dvādaśākṣaravṛttau, strī . tallakṣaṇaṃ yathā, vṛttaratnākare .
     bhuvi bhavennabhajaraiḥ priyaṃvadā ..)

priyakaḥ, puṃ, (priya + svārthe saṃjñāyāṃ vā kan .) pītaśālakaḥ . (yathā, rāmāyaṇe . 2 . 71 . 12-13 .
     tatra ramye vane vāsaṃ kṛtvāsau prāṅmu kho yayau .
     udyānamujjihānāyāḥ priyakā yatra pādapāḥ ..
     śālāṃstu priyakān prāpya śīghrānāsthāya vājinaḥ .
     anujñāpyātha bharato vāhinīṃ tvarito yayau ..
) nīpaḥ . (yathā, harivaṃśe . 72 . 15 .
     priyakaiḥ puṣpitaiḥ rgauraṃ śyāmaṃ vāṇāsanaiḥ kvacit .
     kaṭhoratṛṇamābhāti nirmayūrarutaṃ vanam ..
) citramṛgaḥ . (yathā, māghe . 4 . 32 .
     ruciracitratanūruhaśālibhirvicalitaiḥ paritaḥ priyakavrajaiḥ .. pakṣiviśeṣaḥ . yathā, mahābhārate . 3 . 158 . 51 .
     priyakaiścātakaiścaiva tathānyairvividhaiḥ khagaiḥ ..) aliḥ . priyaṅguḥ . kuṅkumam . iti medinī .. dhārākadambaḥ . aśanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (skandānucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 62 .
     priyakaścaiva nandaśca gonandaśca pratāpavān ..)

priyaṅkaraḥ, tri, (priyaṃ karotīti . priya + kṛ + kṣemapriyamadre'ṇ ca . 3 . 2 . 44 . iti cakārāt khac . mum .) priyakārakaḥ . yathā,
     mahākulīna aikṣvāke vaṃśe dāśarathirmama .
     pituḥ priyaṅkaro bhartā kṣemakārastapasvinām ..
iti bhaṭṭiḥ . 5 . 77 .. (dānavaviśeṣaḥ . yathā, kathāsaritsāgare . 47 . 24 .
     mahābuddhyacalākhyau ca priyaṅkaraśubhaṅkarau .
     ete mahārathā yajñarucidharmarucī tathā ..
)

priyaṅkarī, strī, (priyaṅkara + gaurāditvāt ṅīṣ .) bṛhajjīvantī . śvetakaṇṭakārī . aśvagandhā . iti rājanirghaṇṭaḥ ..

priyaṅguḥ, strī, (priyaṃ gacchatīti . priya + gam + mṛgayvāditvāt kupratyayena sādhuḥ .) svanāmakhyātasugandhivṛkṣaviśeṣaḥ . (yathā, mahāgaṇapatistotre . 10 .
     vāme cakragadādharaḥ sa bhagavān kroḍo priyaṅgostale hastodyacchukaśālimañjarikayā devyā dharaṇyā saha ..) tatparyāyaḥ . śyāmā 2 mahilāhvayā 3 latā 4 govandanī 5 gundrā 6 phalinī 7 phalī 8 viṣvaksenā 9 gandhaphalī 10 kārambhā 11 priyakaḥ 12 . ityamaraḥ . 2 . 4 . 55 .. priyavallī 13 phalapriyā 14 gaurī 15 vṛttā 16 kaṅguḥ 17 kaṅgunī 18 bhaṅgurā 19 gauravallī 20 śubhagā 21 parṇabhedinī 22 śubhā 23 pītā 24 maṅgalyā 25 śreyasī 26 . asyā guṇāḥ . śītalatvam . tiktatvam . dāhapittāsradoṣabhramavāntijvaravaktrajāḍyanāśitvam . iti rājanirghaṇṭaḥ .. tuvaratvam . anilanāśitvam . raktātiyogadaurgandhyasvedagulmatṛḍviṣamohanāśitvañca . iti bhāvaprakāśaḥ .. * .. rājikā . pippalī . kaṅguḥ . iti medinī .. kaṭukī . iti dharaṇiḥ ..

priyajanaḥ, puṃ, (priyo janaḥ .) hṛdyalokaḥ . (yathā, āryāsaptaśatyām . 616 .
     sakhi . duravagāhagahano vidadhāno vipriyaṃ priyajane'pi .
     khala iva durlakṣyastava vinatamukhasyopari sthitaḥ kopaḥ ..
) prauḍhabhāvajñaḥ . yathā, ujjvalanīlamaṇiḥ .
     prauḍhabhāvānuvijño yastasya priyajano'tra saḥ ..

priyajīvaḥ, puṃ, (priyo jīvo yasya yasmin vā .) śyonākavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 3,368a]
priyatamaḥ, puṃ, mayūraśikhāvṛkṣaḥ . iti śabdacandrikā .. (ayameṣāmatiśayena priyaḥ . priya + tamap .) atiśayapriye, tri ..

priyataraḥ, tri, (ayamanayoratiśayena priyaḥ . priya + tarap .) anayoratiśayena priyaḥ . iti vyākaraṇam .. (yathā, go 0 rāmāyaṇe . 2 . 39 . 7 .
     prāṇebhyo'pi priyataro jyeṣṭho bhrātā guruśca te .
     tasmādasya prayatnaistvaṃ śarīraṃ pratipālaya ..
)

priyatā, strī, (priya + tal .) priyasya bhāvaḥ . hārdam . ityamaraḥ . 1 . 7 . 27 .. (yathā, manuḥ . 5 . 50 .
     na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat .
     sa loke priyatāṃ yāti vyādhibhiśca na pīḍyate ..
)

priyatoṣaṇaḥ, puṃ, (priyasya toṣaṇaṃ yasmāt . yadvā, priyaṃ toṣayatīti . tuṣ + ṇic + lyuḥ .) ṣoḍaśabandhātiriktaratibandhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     nārī pādau svahastena dhārayejjaghanopari .
     stanāpīḍakaraḥ kāmī kāmayet priyatoṣaṇaḥ ..
iti ratimañjarī .. priyasya tuṣṭikāriṇi, tri ..

priyatvaṃ, klī, (priyasya bhāvaḥ . priya + tva .) priyatā . tatparyāyaḥ . prema 2 premā 3 snehaḥ 4 praṇayaḥ 5 hārdam 6 priyatā 7 snigdhatā 8 . iti śabdaratnāvalī ..

priyadarśanaḥ, tri, (priyaṃ darśanaṃ yasya .) sudṛśyaḥ . tatparyāyaḥ . cakṣuṣyaḥ 2 . iti jaṭādharaḥ .. (yathā, raghuḥ . 1 . 47 .
     tattadbhūmipatiḥ patnyai darśayan priyadarśanaḥ .
     api laṅghitamadhvānaṃ bubudhe na budhopamaḥ ..
)

priyadarśanaḥ, puṃ, (priyaṃ darśanaṃ yasya .) śukapakṣī . kṣīrikāvṛkṣaḥ . iti jaṭādharaḥ .. (gandharvaviśeṣaḥ . yathā, raghuḥ . 5 . 53 .
     avehi gandharvapatestanūjaṃ priyaṃvadaṃ māṃ priyadarśanasya ..)

priyaprāyaṃ, klī, (priyasya prāyo yatra .) priyavākyam . tatparyāyaḥ . caṭu 2 cāṭu 3 . iti hemacandraḥ . 2 . 178 ..

priyaprepsuḥ, tri, (priyaṃ prepsatīti . pra + āp + san + uḥ .) iṣṭārthodyuktam . utsukhaḥ . iti jaṭādharaḥ ..

priyamadhuḥ, puṃ, (priyaṃ madhu madyaṃ yasya .) balarāmaḥ . iti hemacandraḥ . 2 . 138 ..

priyavarṇī, strī, (priyo varṇo yasyāḥ . gaurāditvāt ṅīṣ .) priyaṅguḥ . iti jaṭādharaḥ ..

priyavallī, strī, (priyā manojñā vallī latā .) priyaṅguḥ . iti rājanirghaṇṭaḥ ..

priyavādī, [n] tri, (priyaṃ manojñaṃ vadatīti . vad + ṇiniḥ .) manojñavaktā . yathā, cāṇakye .
     ko'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām .
     ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām ..
(yathā ca pañcatantre . 2 . 174 .
     sulabhāḥ puruṣā rājan ! satataṃ priyavādinaḥ .
     apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ ..
)

priyavrataḥ, puṃ, (priyaṃ vrataṃ yasya .) svāyambhuvamanuputtraḥ . yathā --
     priyavratottānapādau manoḥ svāyambhuvasya tu .
     dvau puttrau sumahāvīryau dharmajñau kathitau tava ..
ityagnipurāṇam .. (priyāṇi vratāni yasyeti vigrahe vratapriye, tri . yathā, ṛgvede . 10 . 150 . 3 .
     agne devānāvaha naḥ priyavratān mṛLīkāya priyavratān ..)

priyasakhaḥ, puṃ, (priyaḥ sakhā ca hitakāritvāt . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) khadiraḥ . iti śabdacandrikā .. priyaścāsau sakhā ceti . (priyabandhuḥ . yathā, meghadūte . 12 .
     āpṛcchasva priyasakhamamuṃ tuṅgamāliṅgya śailam ..) priyasya sakhā iti ca . iti vyākaraṇam ..

priyasatyaṃ, klī, (priyaṃ satyamiti karmadhārayaḥ .) sunṛtavākyam . iti hemacandraḥ . 2 . 178 .. (priyaṃ satyaṃ yasyeti vigrahe satyapriye, tri ..)

priyasandeśaḥ, puṃ, (priyaṃ sandiśatīti . priya + sam + diśa + aṇ .) campakavṛkṣaḥ . iti śabdacandrikā .. (priyaḥ sandeśa iti karmadhārayaḥ .) priyasaṃvādaśca ..

priyasālakaḥ, puṃ, (priyaḥ sālaḥ . tataḥ svārthe kan .) asanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. peyāsāla iti khyātaḥ ..

priyā, strī, (priya + ṭāp .) nārī . iti śabdaratnāvalī .. bhāryā . iti hemacandraḥ .. (yathā, kumāre . 3 . 38 .
     puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kimpuruṣaścucumbe ..) elā . iti śabdacandrikā . mallikā . madirā . iti rājanirghaṇṭaḥ .. vārtā . iti dharaṇiḥ .. (pañcākṣaracchandoviśeṣaḥ . iti chandomañjarī ..)

priyāmbuḥ, puṃ, (priyamambu yasya .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ .. tatphale hṛdyajale ca klī .. (jalapriye, tri ..)

priyālaḥ, puṃ, (priyāya hitāya alati paryāpnotīti . ala + ac .) vṛkṣabhedaḥ . piyāla iti bhāṣā . asya bījaṃ cirañjīti prasiddham . tatparyāyaḥ . cāraḥ 2 akhaṭṭaḥ 3 kharaskandhaḥ 4 lalanaḥ 5 cārakaḥ 6 bahuvalkaḥ 7 sannadruḥ 8 tāpasapriyaḥ 9 snehabījaḥ 10 upavaṭaḥ 11 makṣabīryaḥ 12 . iti rājanirghaṇṭaḥ .. piyālaḥ 13 . ityamaraḥ . 2 . 4 . 35 .. bahulavalkalaḥ 14 rājadanam 15 tāpaseṣṭaḥ 16 sannakadruḥ 17 dhanuḥpaṭaḥ 18 . asya guṇaḥ . pittakaphāsranāśitvam .. tatphalaguṇāḥ . madhuratvam . gurutvam . snigdhatvam . saratvam . marutpittadāhajvaratṛṣāpahatvañca . tanmajjaguṇāḥ . madhuratvam . vṛṣyatvam . pittānilāpahatvam . hṛdyatvam . durjaratvam . snigdhatvam . viṣṭambhitvam . āmavardhanatvañca . iti bhāvaprakāśaḥ .. api ca .
     cārasya ca phalaṃ pakvaṃ vṛṣyaṃ gaulyāmlakaṃ guru .
     tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam ..
iti rājanirghaṇṭaḥ ..

priyālā, strī, (priyāya alatīti . ala + ac + ṭāp .) drākṣā . iti rājanirghaṇṭaḥ ..

priyoditaṃ, tri, (priyāya priyeṇa vā yaduditam . priyamuditamiti vā .) cāṭuvākyam . iti śabdaratnāvalī .. priyavākyaviṣayaḥ .. (priyakathitavākyañca ..)

prī, ka tarpaṇe . iti kavikalpadrumaḥ .. (curā° para°-saka°-aniṭ .) ka, yaṃ prāyayanti kavisūktirasāyanāni . iti halāyudhaḥ .. prīṇayatyapīti kecit . iti durgādāsaḥ ..

prī, ṅa ya prītau . kāntau . iti kavikalpadrumaḥ .. (divā°-ātma°-aka°-aniṭ .) prītiriha prītībhāvaḥ . ṅa ya, yaḥ prīyate praṇayiṣu . iti halāyudhaḥ . iti durgādāsaḥ ..

prī, ña tarpaṇe . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-aniṭ .) ña, prayati prayate . iti durgādāsaḥ ..

prī, ña ga kāntau . tarpaṇe . iti kavikalpadrumaḥ .. (kryā°-ubha°-aka°-saka° ca-aniṭ .) tarpaṇamiha prītībhāvaḥ prītīkaraṇañca . ña ga, prabhuḥ prīṇātu viśvabhuk . prīṇāti bāndhavajanāniti halāyudhaḥ . prīṇīte . iti durgādāsaḥ ..

prīḥ, strī, (prī + kvip .) prītiḥ . iti kanadhātuṭīkāyāṃ durgādāsaḥ .. prathamā vibhaktiḥ . yathā, triśaḥ prīdbītrīcīpīṣīptyaḥ . syādīni trīṇi trīṇi kramāt prīdvītrīcīpīṣīptīsaṃjñāni syuḥ . iti mugdhabodhavyākaraṇam ..

prīṇaḥ, tri, (pra + naśca purāṇe prāt . 5 . 4 . 25 . ityasya vārtikoktyā khaḥ .) purātanaḥ . iti trikāṇḍaśeṣaḥ .. prītaḥ . iti vyākaraṇam ..

prīṇanaṃ, klī, (prī + svārthe ṇic + lyuṭ . dhūña prīñoriti nuk .) tṛptikaraṇam . tatparyāyaḥ . tarpaṇam 2 avanam 3 . ityamaraḥ . 3 . 2 . 1 .. (yathā, mahānirvāṇatantre . 2 . 47 .
     tasmiṃstuṣṭe jagattuṣṭaṃ prīṇite prīṇitaṃ jagat .
     tadārādhanato devi ! sarveṣāṃ prīṇanaṃ bhavet ..
)

prīṇasaḥ, puṃ, gaṇḍakaḥ . iti rājanirghaṇṭaḥ ..

prītaḥ, tri, (prīñ prīṇane + ktaḥ .) prītiyuktaḥ . tatparyāyaḥ . hṛṣṭaḥ 2 mattaḥ 3 tṛptaḥ 4 prahlannaḥ 5 pramuditaḥ 6 . ityamaraḥ . 3 . 1 . 103 .. hṛṣitaḥ 7 . (yathā, mahābhārate . 4 . 40 . 2 .
     prīto'smi puruṣavyāghra ! na bhayaṃ vidyate tava .
     sarvāṃstudāmi te śatrūn raṇe raṇaviśārada ! ..
) klī, narma . iti medinī . te, 33 ..

prītiḥ, strī, (prīñ tarpaṇe + bhāve ktin .) tṛptiḥ . (yathā, rāmāyaṇe . 1 . 68 . 12 .
     pratijñāṃ mama rājendra ! nirvartayitumarhasi .
     puttrayorubhayoreva prītiṃ tvasupalapsyase ..
) tatparyāyaḥ . mut 2 pramadaḥ 3 harṣaḥ 4 pramodaḥ 5 āmodaḥ 6 sammadaḥ 7 ānandathuḥ 8 ānandaḥ 9 śarma 10 sātam 11 sukham 12 . ityamaraḥ . 1 . 4 . 24 .. kecicu . mudādisaptakaṃ prītau . ānandathvādipañcakaṃ sukhe ityāhuḥ iti bharataḥ .. iṣṭadarśanajanyaṃ sukham . iti mokṣadharme nīlakaṇṭhaḥ .. kāmapatnī . iti medinī . te, 34 .. sā purā anaṅgavatī veśyā āsīt vibhūtidbādaśīvrataṃ kṛtvā ratyāḥ sapatnī jātā . yathā --
     veśyānaṅgavatī nāma vibhūtidvādaśīvratam .
     samāpya māghamāsasya dvādaśyāṃ lavaṇācalam ..
     nivedayantī gurave śayyāñcopaskarānvitām .
     alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam ..
     sā cānaṅgavatī veśyā kāmadevasya sāmpratam .
     patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā ..
iti mātsye 82 adhyāyaḥ .. viṣkambhādisaptaviṃśatiyogāntargata dbitīyayogaḥ . tatra jātaphalam .
     prasūtikāle yadi prītiyogo naro hyarogaḥ sukhavān vinodī .
     raktānurakto viduṣāṃ prapannaḥ saṃprārthito yacchati vittameva ..
iti koṣṭhīpradīpaḥ .. prema . iti medinī . te, 34 ..

prītijuṣā, strī, (prītiṃ juṣate sevate iti . juṣ sevane + kaḥ . ṭāp) aniruddhapatnī . uṣā . iti śabdaratnāvalī .. (prītibhāji, tri ..)

prītidaḥ, puṃ, (prītiṃ dadātīti . dā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) bhaṇḍaḥ . bhāṃḍa iti bhāṣā . tatparyāyaḥ . vāsantikaḥ 2 kelikilaḥ 3 vaihāsikaḥ 4 vidūṣakaḥ 5 prahāsī 6 . iti hemacandraḥ .. harṣasukhapremadātari, tri ..

prītidattaṃ, klī, (prītyā dattamiti .) prītyā dattavastu . yathā, mitākṣarāyām .
     prītyā dattantu yat kiñcit śvaśrvā vā śvaśureṇa vā .
     pādavandanikañcaiva prītidattaṃ taducyate ..
bhāve ktapratyaye prītidānañca ..

prītibhojyaṃ, tri, (prītyā bhojyam .) prītyā bhakṣaṇīyamannādi . yathā --
     annāni prītibhojyāni āpadbhojyāni vā punaḥ .
     na ca saṃprīyase rājanna caivāpadgatā vayam ..
iti mahābhārate . 5 . 91 . 25 ..

pru, ṅa sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-ātma°saka°-aniṭ .) rephayuktaḥ . ṅa, pravate . iti durgādāsaḥ ..

pruṣa, u dahi . iti kavikalpadrumaḥ . (bhvā°-para°saka°-seṭ . udittvāt ktvāveṭ .) u, proṣitvā pruṣṭvā . dahi bhasmīkaraṇe . iti durgādāsaḥ ..

[Page 3,369b]
pruṣa, ga seke . pūrtau . snehe . iti kavikalpadrumaḥ .. (kryā°-para°-seke pūrtau ca saka°-snehe aka°-seṭ .) ga, pruṣṇāti puproṣa . sekasthāne mocanamiti dhātupradīpabhaṭṭamallau . iti durgādāsaḥ ..

pruṣṭaḥ, tri, (pruṣ dahi + ktaḥ .) dagdhaḥ . ityamaraḥ . 3 . 1 . 99 .. (yathā, rājataraṅgiṇyām . 6 . 144 .
     sā yāgajvalane rājalalanā pītasarpiṣi .
     pūrṇāhutyā samaṃ sādhvī juhāva sahasā tanum .
     uparyasyā nirastāsoḥ pruṣṭāḥ kusumavṛṣṭayaḥ ..
)

pruṣvaḥ, puṃ, (pruṣṇāti snihyati piparti veti . pruṣ + aśūpruṣilaṭikaṇikhaṭiviśibhyaḥ kvan . uṇā° 1 . 151 . iti kvan ṭāp .) ṛtuḥ . (proṣati dahatīti .) divākaraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

pruṣvā, strī, (pruṣṇāti siñcatīti . pruṣ + aśūpruṣilaṭikaṇikhaṭiviśibhyaḥ kvan . uṇā° 1 . 151 . iti kvan . ṭāp .) jalabinduḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, śatapathabrāhmaṇe . 5 . 3 . 4 . 16 . atha pruṣvā gṛhṇāti ..)

prekṣaṇaṃ, klī, (prekṣate paśyatyaneneti . pra + īkṣa + karaṇe lyuṭ .) cakṣuḥ . iti śabdaratnāvalī .. (bhāve lyuṭ .) darśanam . yathā, rasamañjarī .
     sañcāro ratimandirāvadhi padanyāsāvadhi prekṣaṇam ..

prekṣaṇakūṭaḥ, puṃ, (prekṣaṇasya kūṭaḥ .) cakṣurgolakaḥ . yathā, pāṇḍurogapūrbarūpe mādhavakaraḥ .
     tvakpoṭanaṣṭhīvanagātrasādamṛdbhakṣaṇaprekṣaṇakūṭaśothāḥ ..

prekṣā, strī (prakarṣeṇa īkṣate yayeti . pra + īkṣa + gurośca halaḥ . 3 . 3 . 103 . iti aḥ . ṭāp .) prajñā . (yathā, mahābhārate . 3 . 136 . 7 .
     sā tasmai sarvamācaṣṭa yavakrībhāṣitaṃ śubhā .
     pratyuktañca yavakrītaṃ prekṣāpūrbaṃ tathātmanā ..
) nṛtyekṣaṇam . ityamaraḥ . 3 . 3 . 223 .. (yathā, manau . 9 . 84 .
     pratiṣiddhāpi cedyā tu madyamabhyudayeṣvapi .
     prekṣāsamājaṃ gacchedvā sā daṇḍyā kṛṣṇalāni ṣaṭ ..
pra + īkṣ + bhāve aḥ . ṭāp .) īkṣaṇam . iti bharataḥ .. (yathā, bhāgavate . 3 . 16 . 7 .
     yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥkṣatākhilamalaṃ pratilabdhaśīlam .
     na śrīrviraktamapi māṃ vijahāti yasyāḥ prekṣālavārthamitare niyamān vahanti ..
) śākhā . iti śabdaratnāvalī .. (śobhā . yathā, bhāgavate . 3 . 8 . 25 .
     prekṣāṃ kṣipantaṃ haritopalādreḥ sandhyābbhranīverururukmamūrdhnaḥ .
     ratnodadhārauṣadhisaumanasyavanasrajo veṇubhujāṅghripāṅghreḥ ..
haritopalādrermarakataśilāmayaparvatasya prekṣāṃ śobhāṃ kṣipantaṃ svalāvaṇyātiśayena tiraskurvantam .. iti taṭṭīkāyāṃ svāmī ..)

preṅkhan [t] tri, (pra + ikhi gatau + śatṛ .) calanaviśiṣṭaḥ . saṃsaktiviśiṣṭaḥ . yathā --
     jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito'mbikāyāḥ .. ityādyamaruśatake . 1 ..

preṅkhā, strī, (preṅkhyate gamyate'nayeti . pra + ikhi gatau + karaṇe ghañ . ṭāp .) dolā . ityamaraḥ . 2 . 8 . 53 .. (yathā, suśrute cikitsitasthāne 24 adhyāye . nāgnigogurubrāhmaṇapreṅkhādampatyantareṇābhiyāyāt .. * ..) paryaṭanam . aśvagatiḥ . saṃveśanāntaram . iti medinī . khe, 3 .. nṛtyam . iti dharaṇiḥ ..

preṅkhitaṃ, tri, (pra + ikhi gatau + ktaḥ .) kampitam . ityamaraḥ . 3 . 1 . 87 ..

preṅkhola, t ka cāpale . iti kavikalpadrumaḥ .. (adanta curā°-para°-aka°-seṭ .) antaḥsthatṛtīyopadhaḥ . apipraṅkholat . cāpalaṃ cañcalībhāvaḥ . iti durgādāsaḥ ..

preṅkholanaṃ, klī, (preṅkholyate calyate'neneti . preṅkhola + karaṇe lyuṭ .) dolā . iti hemacandraḥ .. (bhāve lyuṭ . kampanam . yathā, suśrute nidānasthāne 8 adhyāye . virecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhirviśeṣairbandhanānmucyate garbhaḥ phalamiva vṛntababdhanādabhidhātaviśeṣaiḥ ..)

preṅkholitaṃ, tri, (preṅkhola + ktaḥ .) dolitam . tatparyāyaḥ . taralitam 2 lulitam 6 preṅkhitam 4 dhutam 5 calitam 6 kampitam 7 dhūtam 8 vellitam 9 āndolitam 10 . iti hemacandraḥ ..

pretaḥ, puṃ, (pra + i gatau + ktaḥ .) narakasthaprāṇī . ityamaraḥ . 3 . 3 . 59 .. bhūtabhedaḥ . mṛte, tri . iti medinī . te, 37 .. (yathā, manuḥ . 2 . 247 .
     ācārye tu khalu prete guruputtre guṇānvite .
     gurudāre sapiṇḍe vā guruvat vṛttimācaret ..
) vaidikavidhānena aurdhadehikābhāvāt viṣṇudbeṣācca bahunarakabhogānte pretaśarīraṃ bhavati . yathā -- lomaśa uvāca .
     tato bahutithe kāle sa rājā pañcatāṃ gataḥ .
     vaidikena vidhānena na lebhe saurdhadehikam ..
     viṣṇupradveṣamātreṇa yugānāṃ saptaviṃśatim .
     bhuktvā ca yātanāṃ yāmīṃ nistīrṇanarako nṛpaḥ ..
     samayā girirājantu piśāco'bhūttadā mahān ..
tasya rūpaṃ yathā --
     devadyutiradhīyānaḥ śuśrāva karuṇāmayaḥ .
     samāgatya tatastatra taṃ piśācaṃ dadarśa saḥ ..
     vikarālamukhaṃ dīnaṃ piśaṅganayanaṃ bhṛśam .
     ūrdhvamūrdhajakṛṣṇāṅgaṃ yamadūtamivāparam ..
     calajjihvañca lamboṣṭhaṃ dīrghajaṅghaśirākulam .
     dīrghāṅghriṃ śuṣkatuṇḍañca gartākṣaṃ śuṣkapañjaram ..
iti pādmottarakhaṇḍe 16 adhyāyaḥ .. * .. pretatyādi janakakarmāṇi yathā --
     havirjuhvati nāgnau ye govindaṃ nārcayanti ye .
     labhante nātmavidyāñca sutīrthavimukhāśca ye ..
     suvarṇaṃ vastratāmbūlaṃ ratnamannaṃ phalaṃ jalam .
     ārtebhyo na prayacchanti sarve sukṛtadārakāḥ ..
     brahmasvañca strīdhanāni lobhādeva haranti ye .
     balena chadmanā vāpi dhūrtāśca paravañcakāḥ ..
     nāstikāḥ kuhakāścaurā ye cānye vakavṛttayaḥ .
     bālavṛddhāturastrīṣu nirdayāḥ satyavarjitāḥ ..
     agnidā garadā ye ca ye cānye kūṭasākṣiṇaḥ .
     agamyāgāninaḥ sarve ye cānye grāmayājinaḥ ..
     vyādhācaraṇasampannā varṇādidharmavarjitāḥ .
     devopadevadanujarakṣoyakṣādisevinaḥ ..
     sarvadā mādakadravyapānamattā haridbiṣaḥ .
     devatocchiṣṭapatitanṛpaśrāddhānnabhojinaḥ ..
     asatkarmaratā nityaṃ sarvapātakapāpinaḥ .
     pāṣaṇḍadharmacaraṇāḥ purodhovṛttijīvinaḥ ..
     pitṛmātṛsnuṣāpatyasvadāratyāginaśca ye .
     ye kadaryāśca lubdhāśca nāstikā dharmadūṣakāḥ ..
     tyajanti svāminaṃ yuddhe tyajanti śaraṇāgatam .
     gavāṃ bhūmeśca hartāro ye cānye ratnadūṣakāḥ ..
     mahākṣetreṣu sarveṣu pratigraharatāśca ye .
     paradroharatā ye ca tathā ye prāṇihiṃsakāḥ ..
     parāpavādinaḥ pāpā devatāgurunindakāḥ .
     kupratigrāhiṇaḥ sarve sambhavanti punaḥ punaḥ ..
     pretarākṣasapaiśācyatiryagvṛkṣakuyoniṣu .
     na teṣāṃ sukhaleśo'sti iha loke paratra ca ..
iti pādmottarakhaṇḍe 18 adhyāyaḥ .. * .. pañcapretopākhyānaṃ yathā -- brāhmaṇa uvāca .
     pretānāṃ nāma jātīnāṃ yuṣmākaṃ sambhavaḥ katham .
     kintat kāraṇamuddiśya yūyamīdṛśanāmakāḥ ..
     pretā ūcuḥ .
     ahaṃ svādu sadā bhuktvā dadyāṃ paryuṣitaṃ sadā .
     etatkāraṇamuddiśya nāma paryuṣitaṃ mama .. 1 ..
     sūcitā bahavo'nena viprādyā hyannakāṅkṣiṇaḥ .
     etat kāraṇamuddiśya sūcīmukhamimaṃ viduḥ .. 2 ..
     śīghraṃ gacchati vipreṇa yācitaḥ kṣudhitena vai .
     paścādbhuṅkte dvijaḥ śiṣṭameṣa śīghraka ucyate .. 3 ..
     gṛhopari sadā bhuṅkte svādu dvijabhayena hi .
     dvijāya kutsitaṃ dattvā eṣa rohaka ucyate .. 4 ..
     maunenāpi sthiro nityaṃ yācito vilikhenmahīm .
     asmākamavi pāpiṣṭho lekhako nāma eṣa vai .. 5 ..
     meḍhreṇa lekhako yāti rohakaḥ pārśvataḥśirāḥ .
     śīghrakaḥ paṅgutāṃ prāptaḥ sūcī sūcīmukho'bhavat ..
pretānāmāhāro yathā -- dvija uvāca .
     ye jīvā bhuvi tiṣṭhanti sarve āhāramūlakāḥ .
     yuṣmākamapi āhāraṃ otumicchāmi tattvataḥ ..
     pretā ūcuḥ .
     śṛṇu āhāramasmākaṃ sarvasattvavigarhitam .
     śleṣmamūtrapurīṣeṇa yovitāntu malena ca ..
     gṛhāṇi tyaktaśaucāni pretā bhuñjanti tatra vai ..
     strībhirjagdhāni jīrṇāni saṃkīrṇāpahatāni ca .
     malenātijugupsāni pretā bhuñjanti tatra vai ..
     bhayalajjāvihīnāni patitaiḥ sevitāni ca .
     anyonyadasyuyuktāni pretā bhuñjanti tatra vai ..
     kalahānvitaśokāni tyaktaśobhāni maṇḍanaiḥ .
     savarcaskāni bhāṇḍāni pretā bhuñjanti tatra vai ..
     valimantravihīnāni dvijādṛṣṭāni yāni tu .
     niyamavratahīnāni pretā bhuñjanti tatra vai ..
     guravo naiva pūjyante strījitāni malāni ca .
     sakrodhānyapavitrāṇi pretā bhuñjanti tatra vai ..
     bhuñjanti bhinnabhāṇḍeṣu maryādārahiteṣu ca .
     anyonyocchiṣṭayukteṣu tatra pretāstu bhuñjate ..
     sakeśamākṣikocchiṣṭaṃ pūtiparyuṣitaṃ tathā .
     sakrodhañca saśokañca tacca preteṣu bhojanam ..
     sanagnaṃ bhojanaṃ yacca nottarīyaṃ padāsanam .
     soṣṇīṣaṃ sāsurīkakṣaṃ tacca preteṣu bhojanam ..
     ardhagrāsaṃ mahāgrāsaṃ sotkṣiptaṃ patitaṃ tathā .
     durbhuktaṃ goṣṭhikañcaiva tacca preteṣu bhojanam ..
     sautikaṃ mṛtakañcaiva rajasaṃ kaluṣīkṛtam .
     nirdīpaṃ kṛmivaccāgre yadbhuktaṃ praitikantu tat ..
     etatte kathitaṃ sarvaṃ yat preteṣveva bhojanam .
     nirviṇṇāḥ pretajātyā vai pṛcchāmastvāṃ dvijottama ! .. * ..
pretatvābhāvakāraṇaṃ yathā --
     na preto jāyate yena yena caiveha jāyate .
     etat sarvaṃ samāsena prabrūhi vadatāṃ vara ! ..
     brāhmaṇa uvāca .
     ekarātraṃ trirātraṃ vā kṛcchaṃ cāndrāyaṇādikam .
     vrateṣvapyuṣiyo yastu na preto jāyate naraḥ ..
     miṣṭānnapānadātātha satataṃ śraddhayānvitaḥ .
     devapūjākaro nityaṃ na preto jāyate naraḥ ..
     triragnirekapañcāgnirniragnirvāpyupāsakaḥ .
     sarvabhūtadayāpanno na preto jāyate naraḥ ..
     tulyamānāpamānaśca tulyaḥ kāñcanaloṣṭayoḥ .
     tulyaḥ śatrī ca mitre ca na preto jāyate naraḥ ..
     devatātithipūjāsu gurujātiṣu nityaśaḥ .
     vedaśāstrarato nityaṃ na preto jāyate naraḥ ..
     jitakrodho madaiśvaryatṛṣṇāsaṅgavivarjitaḥ .
     kṣamākrodhasuśīlaśca na preto jāyate naraḥ ..
     devatātithipūjāstu parvatāṃśca nadīstathā .
     paśyeddevālayāṃścaiva na preto jāyate naraḥ .. * ..
pretatvakāraṇaṃ yathā --
     śūdrānnaṃ yo dbijo bhuḍkte yaḥ krāmati dbijottamam .
     vṛttihā dvijadeveṣu sa preto jāyate naraḥ ..
     mātaraṃ pitaraṃ vṛddhaṃ jñātiṃ sādhujanaṃ tathā .
     lobhāt tyajati yaḥ snehaṃ sa preto jāyate naraḥ ..
     ayājyayājakaścaiva yājyañca parivarjayet .
     śūdrānugrahakartā ca sa preto jāyate naraḥ ..
     kujyotiṣi kuvidyastu kujaneṣu kudeśakaḥ .
     śūdrasevākaro rājñā sa preto jāyate naraḥ ..
     sevakāyāpadruto yaḥ sevakastvaparigrahaḥ .
     tābubhāvapi jāyete pretau kālānnakiṃpradaḥ ..
     dvijānumantrito bhuṅkte śūdrānnaṃ vā dbijasya tu .
     śūdreṇaiva dbijaḥ preto nirayānupagacchati ..
     gītavādyarato nityaṃ madyapastrīniṣevaṇāt .
     dyūtamāṃsapriyo yastu sa preto jāyate naraḥ ..
     vṛthāreto vṛthāmāṃso vṛthāvādī vṛthāmatiḥ .
     nindako dbijadevānāṃ sa preto jāyate naraḥ ..
     vṛddhaṃ bālaṃ guruṃ vipraṃ yo'vamanya bhunakti vai .
     kanyāṃ dadāti śulkena sa preto jāyate naraḥ .
     nyāsāpahartā mitradhruk parapākaratastathā .
     viśrambhaghātī kūṭaśca sa preto jāyate naraḥ ..
     nirdopān suhṛdo nārīstyajet kālānna pāti yaḥ .
     dhanamīheta yasteṣāṃ sa preto jāyate naraḥ ..
     hastyaśvarathayānāni mṛtaśayyāsanādi yaḥ .
     kṛṣṇājinañca gṛhṇāti anāpatsu gato dvijaḥ ..
     tathobhayamukhīṃ kālaṃ saśailāṃ medinīṃ dbijaḥ .
     kurukṣetrasya yaddānaṃ cāṇḍālāt patitāttathā .
     māsike'pi navaśrāddhe bhuñjan pretānna mucyate ..
     brahmahā govadhī steyī surāpo gurutalpagaḥ .
     bhūmikanyāpahartā yaḥ sa preto jāyate naraḥ ..
     lālāsaṅkarakṛnnityaṃ varṇasaṅkarakṛttathā .
     yonisaṅkarakṛccāpi sa preto jāyate naraḥ ..
     vikrīṇāti viṣaṃ śaṅkhaṃ tilānāṃ lavaṇasya tu .
     gavāṃ keśariṇāṃ mohāt vikrayāt pretatāṃ vrajet ..
     kūṭamāpye ca taulyena krayaṃ krīṇāti vikrayāt .
     madyatakrapayodadhnāṃ sa preto jāyate naraḥ ..
     strīrakto madyamāne tu mṛgayāmanudhāvati .
     nityanaimittike'dātā sa preto jāyate naraḥ ..
ityagnipurāṇam .. * .. manuṣyāṇāṃ ātivāhikadehānantaraṃ pretadeho bhavati . yathā, viṣṇudharmottare .
     tatkṣaṇādeva gṛhṇāti śarīramātivāhikam .
     ātivāhikarsaṃjño'sau deho bhavati bhārgava ! ..
     kevalaṃ tanmanuṣyāṇāṃ nānyeṣāṃ prāṇināṃ kvacit .
     pretapiṇḍaistato dattairdehamāpnoti bhārgava ! ..
     bhogadehamiti proktaṃ kramādeva na saṃśayaḥ .
     pretapiṇḍā na dīyante yasya tasya vimokṣaṇam ..
     śmāśānikebhyo devebhya ākalpaṃ naiva vidyate .
     tatrāsya yātanā ghorāḥ śītavātātapodbhavāḥ ..
     tataḥ sapiṇḍīkaraṇe bāndhavaiḥ sa kṛte naraḥ .
     pūrṇe saṃvatsare dehamato'nyaṃ pratipadyate ..
     tataḥ sa narake yāti svarge vā svena karmaṇā ..
iti śuddhitattvam ..

pretakāryaṃ, klī, (pretāya pretasya vā kāryam .) nṛtasya dāhādisapiṇḍīkaraṇāntaṃ karma . yathā,
     akṛtvā pretakāryāṇi pretasya dhanahārakaḥ .
     varṇānāṃ yadvadhe proktaṃ tadvrataṃ niyataścaret ..
iti dāyatattvam .. (yathāca mahābhārate . 1 . 102 . 65 .
     dharmātmā sa tu gāṅgeyaścintāśokaparāyaṇaḥ .
     pretakāryāṇi sarvāṇi tasya samyagakārayat ..
)

pretagṛhaṃ, klī, (pretasya gṛham .) śmaśānam . iti hemacandraḥ . 4 . 55 ..

pretatarpaṇaṃ, klī, (pretasya tarpaṇam .) maraṇāvadhisapiṇḍīkaraṇaparyantaṃ pretaśabdollekhena jaladānam . yathā . atra pretatarpaṇe tilāṃstviti viśeṣopādānāt sūryādivāreṇāpi tilaireva tarpaṇaṃ pratīyate .. tadanuṣṭhānaṃ yathā . apaḥ sarve śavasparśino gatvā pitṛpadasthāne pretapadohena dbitīyāntaṃ tarpayeyuḥ pitṛśabdoccāraṇe'pi pitṛhā bhavati . etena amukagotraṃ pretaṃ amukadevaśarmāṇaṃ tarpayāmi . iti sāmagānāṃ prayogaḥ . yajurvedināntu amukagotra preta amukadevaśarman tṛpyasva . iti sambodhanāntavākyam . iti śuddhitattvam ..

pretadehaḥ, puṃ klī, (pretasya dehaḥ .) pretaśarīram . yathā --
     kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarāt param .
     pretadehaṃ parityajya bhogadehaṃ prapadyate ..
iti tithyāditattvadhṛtaviṣṇudharmottarīyavacanam .. pūrakapiṇḍadānena tadutpattiryathā --
     śirastvādyena piṇḍena pretasya kriyate sadā .
     dbitīyena tu karṇākṣināsikāstu samāsataḥ ..
     galāṃsabhujavakṣāṃsi tṛtīyena yathākramāt .
     caturthena tu piṇḍena nābhiliṅgagudāni ca ..
     jānujaṅghe tathā pādau pañcamena tu sarvadā .
     sarvamarmāṇi ṣaṣṭhena saptamena tu nāḍayaḥ ..
     dantalomādyaṣṭamena vīryaśca navamena tu .
     daśamena ca pūrṇatvaṃ tṛptatā kṣudviparyayaḥ ..
iti śuddhitattvadhṛtakūrmapurāṇavacanam ..

pretanadī, strī, (pretataraṇīyā nadī .) vaitaraṇī . iti śabdaratnāvalī ..

pretapakṣaḥ, puṃ, (pretapriyaḥ pakṣaḥ .) gauṇacāndrāśvinakṛṣṇapakṣaḥ . tatra mṛtasya pārvaṇavidhinā rsāvatsarikaṃ śrāddhvaṃ kartavyam . yathā -- āṣāḍhyāḥ pañcame pakṣe kanyāsaṃsthe divākare . yo vai śrāddhaṃ naraḥ kuryādekasminnapi vāsare .. tasya saṃvatsaraṃ yāvattṛptāḥ syuḥ pitaro dhruvam .. nabhā vātha nabhasyo vā malamāso yadā bhavet . saptamaḥ pitṛpakṣaḥ syādanyatraiva tu pañcamaḥ .. iti . tatra mṛtasya .
     sapiṇḍīkaraṇādūrdhvaṃ yatra yatra pradīyate .
     tatra tatra trayaṃ kuryādbarjayitvā mṛtāhani ..
     amāvāsyāṃ kṣayo yasya pretapakṣe'thavā punaḥ .
     sapiṇḍīkaraṇādūrdhvaṃ tasyoktaḥ pārvaṇo vidhiḥ ..
iti śaṅkhoktena pratyābdikaṃ pārvaṇavidhinā kartavyam . iti malamāsatattvam .. * .. tatra niṣiddhadine'pi tilatarpaṇaṃ kartavyam . yathā, smṛtiḥ .
     tīrthe tithiviśeṣe ca gaṅgāyāṃ pretapakṣake .
     niṣiddhe'pi dine kuryāt tarpaṇaṃ tilamiśritam ..
iti ca malamāsatattvam ..

[Page 3,371b]
pretapaṭahaḥ, puṃ, (pretasya paṭahaḥ .) maraṇakāle vādanīyavādyaviśeṣaḥ . tatparyāyaḥ . bhavarut 2 mṛtyubhaṅgurakaḥ 3 . iti trikāṇḍaśeṣaḥ ..

pretapatiḥ, puṃ, (pretānāṃ patiḥ .) yamaḥ . iti halāyudhaḥ .. (yathā, mārkaṇḍeye . 108 . 4 .
     daṇḍaḥ pretapateḥ śaktirdevasenāpatestathā .
     anyeṣāñcaiva devānāmāyudhāni sa viśvakṛt .
     cakāra tejasā bhānorbhāsurāṇyariśāntaye ..
)

pretapiṇḍaḥ, puṃ, (pretāya deyaḥ piṇḍaḥ .) maraṇāvadhisapiṇḍīkaraṇaparyantaṃ pretasampradānakapiṇḍākārānnam . yathā --
     na svadhāñca prayuñjīta pretapiṇḍe daśāhike .
     bhāṣetaitacca vai piṇḍaṃ yajñadattasya pūrakam .. * ..
tattatpiṇḍasya pretāṅgakaraṇatvaṃ yathā, brahmapurāṇe .
     śirastvādyena piṇḍena pretasya kriyate sadā .
     dvitīyena tu karṇākṣināsikāstu samāsataḥ ..
     galāṃsabhujavakṣāṃsi tṛtīyena tathā kramāt .
     caturthena tu piṇḍena nābhiliṅgagudāni ca ..
     jānujaṅghe tathā pādau pañcamena tu sarvadā .
     sarvamarmāṇi ṣaṣṭhena saptamena tu nāḍayaḥ ..
     dantalomādyaṣṭamena vīryañca navamena tu .
     daśamena tu pūrṇatvaṃ tṛptatā kṣudviparyayaḥ .. * ..
tadakaraṇe doṣo yathā --
     pretapiṇḍā na dīyante yasya tasya vimokṣaṇam .
     śmāśānikebhyo devebhya ākalpaṃ naiva vidyate .. * ..
pūrakapiṇḍadānaderitikartavyatā yathā . pāraskaraḥ . pretāya piṇḍaṃ dattvā avanejanadānapratyavanejaneṣu nāmagrāhaṃ mṛṇmaye tāṃ rātriṃ vihāyasi kṣīrodake nidadhyuḥ pretātra snāhi piba cedaṃ kṣīramityuccāryeti . atra dānaśabdena piṇḍadānamuktaṃ bahuvacanāt . tenāvanejanapiṇḍadānapratyavanejaneṣu nāmagrāhaṃ nāma gṛhītvā pretapiṇḍānuṣṭhānaṃ samāpyam . vihāyasi rātrau kṣīrodake pretātra snāhi piba cedaṃ kṣīramityuccārya nidadhyuḥ .
     prathame'hani yo dadyāt pretāyānnaṃ samāhitaḥ .
     yatnānnavasu cānyeṣu sa eva pradadāvyapi .. * ..
prathamapiṇḍakartṛniyamavat prathamapiṇḍadravyaniyamamāha śunaḥ pucchaḥ .
     prathame'hani yaddravyaṃ tadeva syāddaśāhikam .
     sadyaḥśauce'pi dātavyāḥ sarve'pi yugapattathā ..
     tryahāśauce pradātavyāḥ prathame tveka eva hi .
     dvitīye'hani catvārastṛtīye pañca caiva hi ..
     ekastoyāñjalistvevaṃ pātramekañca dīyate .
     dvitīye dvau tṛtīye trīn caturthe caturastathā ..
     pañcame pañca ṣaṣṭhe ṣaṭ saptame sapta eva ca .
     aṣṭame'ṣṭau ca navame navaiva daśame daśa ..
     yena syuḥ pañcapañcāśat tonasyāñjalayaḥ kramāt .
     toyapātrāṇi tāvanti saṃyuktāni tilādibhiḥ ..
iti śuddhitattvam ..

pretapuraṃ, klī, (pretānāṃ puram .) yamālayaḥ . yathā,
     yāvaśca kanyātulayoḥ kramādāste divākaraḥ .
     tāvat śrāddhasya kālaḥ syāt śūnyaṃ pretapuraṃ tadā ..
iti śrāddhatattvam ..

pretarākṣasī, strī, (pretānāṃ piśācabhedānāṃ rākṣasīvāpasarpaṇakāritvāt .) tulasī . iti ratnamālā ..

pretavanaṃ, klī, (pretānāṃ vanamiva .) śmaśānam . iti hemacandraḥ . 4 . 55 ..

pretavāhitaḥ, tri, (pretena vāhitaḥ .) bhūtāviṣṭaḥ . iti trikāṇḍaśeṣaḥ ..

pretaśilā, strī, (pretānāṃ pretebhyo vā yā śilā .) piṇḍadānārthagayāsthitaprastaraviśeṣaḥ . yathā -- brahmovāca .
     yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā .
     prabhāse pretakuṇḍe ca gayāsuraśirasyapi ..
     dharmeṇa dhāritā bhūtyai sarvadevamayī śilā ..
     pretatvaṃ ye gatā nṝṇāṃ pitrādyā bāndhavādayaḥ .
     teṣāmuddharaṇārthāya yataḥ pretaśilā tataḥ ..
     ato'tra munayo bhūpā rājapatnyādayaḥ sadā .
     tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ ..
     gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ .
     muṇḍapṛṣṭho giristasmāt sarvadevamayo hyayam ..
     muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ .
     aravindavananteṣu tena caivopalakṣitaḥ ..
     aravindo girirnāma krauñcapādāṅkito yataḥ .
     tasmādgiriḥ krauñcapadaḥ pitṝṇāṃ brahmalokadaḥ ..
     gadādharādayo devā ādyā ādau vyavasthitāḥ .
     śilārūpeṇa ca vyaktāstasmāddevamayī śilā .
     gayāśiraśchādayitvā gurutvādāsthitā śilā .. * ..
     snātvā pretaśilādau tu caraṇāmbusṛtena ca .
     piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝn parān ..
     asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate .
     teṣāmāvāhayiṣyāmi darbhapṛṣṭhe tilodakaiḥ ..
     pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     mātāmahakule ye ca gatiryeṣāṃ na jāyate .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     ajātadantā ye kecit ye ca garbheṣu pīḍitāḥ .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     bandhuvargāśca ye kecinnāmagotravivarjitāḥ .
     svagotre paragotre yā gatiryeṣāṃ na vidyate .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     udbandhanamṛtā ye ca viṣaśastrahatāśca ye .
     ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham ..
     agnidāhe mṛtā ye ca siṃhavyāghrahatāśca ye .
     daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham ..
     agnidagdhāśca ye kecinnāgnidagdhāstathāpare .
     vidyuccaurahatā ye ca teṣāṃ piṇḍaṃ dadāmyaham ..
     raurave cāndhatāmisre kālasūtre ca ye gatāḥ .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     asipatravane ghore kumbhīpāke ca ye gatāḥ .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     paśuyonigatā ye ca pakṣikīṭasarīsṛpāḥ .
     athavā vṛkṣayonisthāstebhyaḥ piṇḍaṃ dadāmyaham ..
     asaṃkhyayātanāsaṃsthā ye nītā yamaśāsane .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
     jātyantarasahasrāṇi bhramantaḥ svena karmaṇā .
     mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham ..
     ye bāndhabābāndhavā vā ye'nyajanmani bāndhavāḥ .
     te sarve tṛptimāyāntu piṇḍadānena sarvadā ..
     ye kecit pretarūpeṇa vartante pitaro mama .
     te sarve tṛptimāyāntu piṇḍadānena sarvadā ..
     ye me pitṛkule jātāḥ kule mātustathaiva ca .
     guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ ..
     ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ .
     kriyālopagatā ye ca jātyandhāḥ paṅgavastathā ..
     virūpāstvāmagarbhā ye jñātājñātāḥ kule mama .
     teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām ..
     sākṣiṇaḥ santu me devā brahmeśānādayastathā .
     mayā gayāṃ samāsādya pitaṇāṃ niṣkṛtiḥ kṛtā ..
     āgato'haṃ gayāṃ deva ! pitṛkārye gadādhara ! .
     tanme sākṣī bhavasvādya anṛṇo'hamṛṇatrayāt ..
iti gāruḍe gayāmāhātmye . 85-86 . adhyāyau ..

pretaśaucaṃ, klī, (prete sati pretasya vā śaucam .) mṛtasaṃskārādi . yathā -- yājñavalkya uvāca .
     pretaśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ .
     ūnadbivarṣaṃ nikhanenna kuryādudakantataḥ ..
     āśmaśānādanuvrajya itaro jñātibhirmṛtaḥ .
     yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā ..
     sa dagdhavya upetaścedāhitāgnyāvṛtārthavat .
     saptamāddaśamādvāpi jñātayo hyupayantyapaḥ ..
     apa naḥ śośucadaghamanena pitṛdiṅmukhāḥ .
     evaṃ mātāmahācāryapretānāñcodakakriyāḥ ..
     kāmodakāḥ sakhiputtrasvasrīyaśvaśurartvijaḥ .
     nāmagotreṇa hyudakaṃ sakṛt siñcanti vāgyatāḥ ..
     pāṣaṇḍapatitastenā na kuryurudakakriyām .
     na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā ..
     surāpāstvātmaghātinyo nāśaucodakabhājanāḥ .
     ato na roditavyaṃ hi tvanityā jīvasaṃsṛtiḥ ..
     kriyā kāryā yathāśakti tato gacchedgṛhān prati .
     vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ ..
     ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān .
     praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ ..
     praveśanādikaṃ karma pretasaṃsparśināmapi .
     īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt ..
     krītalabdhāśanā bhūmau svapeyuste pṛthak pṛthak .
     piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam ..
     jalamekāhamākāśe sthāpyaṃ kṣīrañca mṛṇmaye .
     vaitālopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ ..
     ādantajanmanaḥ sadya ācūḍānnaiśikī smṛtā .
     trirātramāvratādeśāddaśarātramataḥ param ..
     trirātraṃ daśarātraṃ vā śāvamāśaucamucyate .
     ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi .
     antarā janmamaraṇe śeṣāhobhirviśuddhyati ..
     daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca .
     triṃśaddināni ca tathā bhavati pretasūtakam ..
     ahastvadattakanyāsu bāleṣu ca viśodhanam .
     gurvante vāsyānūcānamātulaśrotriyeṣu ca ..
     anauraseṣu puttreṣu bhāryāsvanyagatāsu ca .
     nivāsarājani tathā tadahaḥ śuddhikāraṇam ..
     hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām .
     viṣādyaiśca hatānāñca nāśaucaṃ pṛthivīpate ..
     satrivratibrahmacāridātṛbrahmavidāṃ tathā .
     dāne vivāhe yajñe ca saṃgrāme deśaviplave .
     āpadyapi hi kaṣṭāyāṃ sadyaḥśaucaṃ vidhīyate ..
     kālo'gniḥ karmamṛdbāyurmano jñānaṃ tapo jalam .
     paścāttapo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ ..
iti gāruḍe 106 adhyāyaḥ ..

pretaśrāddhaṃ, klī, (pretāya pretoddeśyakaṃ vā śrāddham .) pretoddeśyakaśrāddham . tadanuṣṭhānaṃ yathā . tatra gobhilaḥ . athaikoddiṣṭamekaṃ pavitrameko'rgha ekaḥ piṇḍo nāvāhanaṃ nāgnaukaraṇaṃ nātra viśvedevāḥ svaditamiti tṛptipraśnaḥ . upatiṣṭhatāmityakṣayyasthāne abhiramyatāmiti visargo'bhirato'smīti prativacanametat pretaśrāddhamiti . iti śrāddhatattvam .. * .. tacca navaśrāddhaṃ tattu sāgnikakartavyaṃ caturthapañcamanavamaikādaśāheṣu pretaśrāddham . yathā yamaḥ .
     caturthe pañcame caiva navamaikādaśe tathā .
     tadatra dīyate jantostannavaśrāddhamucyate ..
iti śrāddhavivekaḥ .. * .. sāgniniragnyubhayakartavyaṃ ādyaśrāddhādisapiṇḍīkaraṇāntaṃ śrāddham . yathā --
     dvādaśa pratimāsyāni ādyaṃ ṣāṇmāsike tathā .
     sapiṇḍīkaraṇañcaiva ityetat śrāddhaṣoḍaśam ..
iti śrāddhatattvam .. * .. ambughaṭaśrāddham . tattu saṃvatsaraṃ yāvat pratyahaṃ pretoddeśyakānnajaladānarūpam . yathā . pāraskaraḥ . aharaharannamasmai brāhmaṇāyodakumbhañca dadyāt piṇḍamapyeke nigṛṇanti . dadatītyarthaḥ . iti śrāddhavivekaḥ .. * .. gayāditīrthadravyādiprāptinimittamekoddiṣṭaśrāddham . yathā -- pitṛyajñantu nirvartya māsike śrāddha eva tu . śrāddhaṃ pratirucau caiva mātāpitrormṛtāhani .. asapiṇḍīkṛtaṃ pretamekoddiṣṭena tarpayet .. tenāmbughaṭaśrāddhe mṛtāhavihitamāsike tathā viśiṣṭatīrthadravyādiprāptau pretaśrāddhakaraṇecchāyāṃ mātāpitrormṛtāhani ca asapiṇḍīkṛtaṃ pretamekoddiṣṭena tarpayet . iti śrāddhatattvam ..

pretā, strī, (preta + striyāṃ ṭāp .) pretabhāvāpannā . yathā . viṣṇurom tat sadityādi amukagotrāyāḥ pretāyā amukīdevyā aśaucāntāddvitīye'hni amukagotrāyāḥ pretāyāḥ pretatvavimuktipūrbakasvargalokagamanakāmaḥ sopakaraṇacandanāṅkitadhenudānamahaṃ kariṣyāmi . iti maurkhahā .. * .. mṛtā . yathā -- pretāyāḥ puttrikāyā na bhartā dhanamarhatyaputtrāyāḥ . iti dāyabhāge śaṅkhalikhitau ..

pretya, vya, (pra + i + lyap .) lokāntaram . tatparyāyaḥ . amutra 2 . ityamaraḥ . 3 . 4 . 8 .. (yathā, manuḥ . 2 . 9 .
     śrutismṛtyuditaṃ dharmamanutiṣṭhan hi mānavaḥ .
     iha kīrtimavāpnoti pretya cānuttamaṃ sukham ..
)

prema, [n] klī, puṃ, (priyasya bhāvaḥ . priya +
     pṛthvādibhya imanijvā . 5 . 1 . 122 . iti imanic . priyasthireti . 6 . 4 . 157 . iti prādeśaḥ . prī tarpaṇe + manin vā .) sauhārdyam . tatparyāyaḥ . premā 2 priyatā 3 hārdam 4 snehaḥ 5 . ityamaraḥ . 1 . 7 . 27 .. (yathā, devībhāgavate . 1 . 14 . 24 .
     dṛṣṭvā vyāsaḥ śukaṃ prāptaṃ premṇotthāya sasambhramaḥ .
     āliliṅga muhurghrāṇaṃ mūrdhni tasya cakāra ha ..
) narma . iti medinī . ne, 94 ..

premapātanaṃ, klī, (premṇaḥ snehasya pātanaṃ yasmāt . premṇā pātanaṃ yasyeti vā .) rodanam . netrajalam . iti śabdacandrikā ..

premabhaktiḥ, strī, (premṇā bhaktiḥ .) snehayuktaśrīkṛṣṇasevā . viṣṇvaikāntikamamatā . tallakṣaṇaṃ yathā, nāradapañcarātre .
     ananyamamatā viṣṇau mamatā premasaṃplutā .
     bhaktirityucyate bhīṣma ! prahlādoddhavanāradairiti ..
     premabhakteśca māhātmyaṃ bhaktermāhātmyataḥ param .
     siddhameva yato bhakteḥ phalaṃ premaiva niścitam .. * ..
atha premasampatticihnāni yathā, bhāgavate 7 skandhe 7 adhyāye śrīprahlādasya bālānuśāsane .
     niśamya karmāṇi guṇānatulyān vīryāṇi līlātanubhiḥ kṛtāni .
     yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati ..
     yadā grahagrasta iva kvaciddhasatyākrandate dhyāyati vandate janam .
     muhuḥ śvasan vakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ ..
     tadā pumān muktasamastabandhanastadbhāvabhāvānukṛtāśayākṛtiḥ .
     nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam ..
iti śrīharibhaktivilāse 11 vilāsaḥ ..

premā, [n] puṃ, (priya + imanic . prī tarpaṇe + manin vā .) snehaḥ . ityamaraḥ . 1 . 7 . 27 .. asya lakṣaṇaṃ yathā --
     sarvathā dhvaṃsarahitaṃ satyapi dhvaṃsakāraṇe .
     yadbhāvabandhanaṃ yūnoḥ sa premā parikīrtitaḥ ..
ityujjvalanīlamaṇiḥ .. vāsavaḥ . vāyuḥ . iti medinī . ne, 94 ..

[Page 3,373a]
premāliṅganaṃ, klī, (premṇā yadāliṅganam .) snehena parisvaṅgaḥ . nāyakanāyikayorāliṅganaviśeṣaḥ . tallakṣaṇaṃ yathā . nāyakakaṭiṃ nāyikayaikapādena veṣṭayitvā dvitīyaṃ pādaṃ tasya jaṅghopari sthāpayitvā yadāliṅganaṃ tat . iti kāmaśāstram ..

premī, [n] tri, (prema asyāstīti . iniḥ .) premayuktaḥ . snehaviśiṣṭaḥ . premaśabdādastyarthe inpratyayena niṣpannaḥ . iti vyākaraṇam ..

preyasī, strī, (iyamanayoratiśayena priyā . priya + īyasun . priyasthireti . 6 . 4 . 157 . ipi prādeśaḥ . striyāṃ ṅīp .) priyatamā nārī . tatparyāyaḥ . dayitā 2 kāntā 3 prāṇeśā 4 vallabhā 5 priyā 6 hṛdayeśā 7 prāṇasamā 8 preṣṭhā 9 praṇayinī 10 . iti hemacandraḥ ..

preyān [s] puṃ, (ayamanayoratiśayena priyaḥ . priya + īyasun . prādeśaḥ .) patiḥ . tatparyāyaḥ . dayitaḥ 2 kāntaḥ 3 prāṇeśaḥ 4 vallabhaḥ 5 priyaḥ 6 hṛdayeśaḥ 7 prāṇasamaḥ 8 preṣṭhaḥ 9 praṇayī 10 . iti hemacandraḥ .. atipriye, tri . iti jaṭādharaḥ ..

preraṇaṃ, klī, (pra + īr + ṇic + lyuṭ .) preṣaṇam . pāṭhāna iti bhāṣā . yathā, naiṣadhe . 3 . 55 .
     dhik cāpale vatsimavatsalatvaṃ yatpreraṇāduttaralībhavantyā ..

preraṇā, strī, (pra + īr + ṇic + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc .) codanā . (yathā, meghadūte . 70 .
     hrīmūḍhānāṃ bhavati viphalā preraṇā cūrṇamuṣṭiḥ ..) phalabhāvanā . vidhiriti yāvat . iti dharmadīpikā ..

preritaḥ, tri, (pra + īr + ktaḥ .) preṣitaḥ . yathā --
     napuṃsakamiti jñātvā priyāyai preritaṃ manaḥ .
     manastatraiva ramate hatāḥ pāṇininā vayam ..
iti prācīnāḥ ..

prertvā [n] puṃ, (prakarṣeṇa īrte iti . pra + īr gatau + pra īraśadostuṭ ca . uṇā° 4 . 116 . iti kvanip tuḍāgamaśca .) samudraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

prertvarī, strī, (prakarṣeṇa īrte iti . pra + īr gatau + pra īraśadostuṭ ca . uṇā° 4 . 116 . iti kvanip tuṭ ca . vanoraca . 4 . 1 . 7 . iti ṅīp raścāntādeśaḥ .) nadī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

preṣa, ṛ gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ ..)

preṣaḥ, puṃ, (pra + īṣ + ghañ .) preṣaṇam . pīḍā . iti jaṭādharaḥ ..

preṣaṇaṃ, klī, (preṣ + bhāve lyuṭ .) preraṇam . yathā,
     jānīyāt preṣaṇe bhṛtyān bāndhavān vyasanāgame .
     mitrañcāpadi kāle ca bhāryāñca vibhavakṣaye ..
iti cāṇakyasaṃgrahaḥ ..

[Page 3,373b]
preṣitaṃ, tri, (preṣ + jhaḥ .) preritam . tatparyāyaḥ . prasthāpitam 2 prātiśiṣṭam 3 pratihatam 4 . iti hemacandraḥ .. (yathā, devībhāgavate . 1 . 11 . 46 .
     preṣito'haṃ mahābhāga ! śakreṇa tvaṃ vivakṣayā .
     kathitaṃ prabhuṇā yacca tad bravīmi mahāmate ! ..
)

preṣṭhaḥ, tri, (ayameṣāmatiśayena priya iti . priya + iṣṭhan . prādeśaḥ .) atiśayapriyaḥ . ityamaraḥ . 3 . 1 . 111 ..

preṣṭhā, strī, (preṣṭha + ṭāp .) preyasī . iti hemacandraḥ .. jaṅghā . iti śabdacandrikā ..

preṣyaḥ, tri, (pra + īṣ + karmaṇi ṇyat .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 .. (yathā, manau . 3 . 153 .
     preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ ..) preraṇīyaśca ..

praiṣaḥ, puṃ, (pra + iṣ + ghañ . prādūhoḍhoḍhyeṣaiṣyeṣu . 6 . 1 . 89 . ityasya vārtikoktyā vṛddhiḥ .) kleśaḥ . mardanam . unmādaḥ . preṣaṇam . iti medinī . ṣe, 9 ..

praiṣyaḥ, puṃ, (pra + iṣ + karmaṇi ṇyat . prādūhoḍhoḍhyeṣaiṣyeṣu . 6 . 1 . 89 . ityasya vārtikoktyā vṛddhiḥ .) preṣyaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, kumāre . 6 . 58 .
     jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam .
     vibhaktānugrahaṃ manye dvirūpamapi me vapuḥ ..
klī, preṣyasya bhāvaḥ . dāsakarma . yathā, kathāsaritsāgare . 30 . 95 .
     gavādirakṣakān puttrān bhāryāṃ karmakarīṃ nijām .
     tasya kṛtvā gṛhābhyarṇe praiṣyaṃ kurvannuvāsa saḥ ..
)

proktaṃ, tri, (prakarṣeṇa ucyate smeti . pra + vac + ktaḥ .) kathitam . prakarṣeṇoktam . yathā --
     ambarīśaśukaproktaṃ nityaṃ bhāgavataṃ śṛṇu .. iti śrībhāgavatam ..

prokṣaṇaṃ, klī, (pra + ukṣa secane + lyuṭ .) yajñārthapaśuhananam . ityamaraḥ . 2 . 7 . 26 .. (yathā, mahābhārate . 5 . 17 . 9 .
     ya ime brāhmaṇāḥ proktā mantrā vai prokṣaṇe gavām .
     ete pramāṇaṃ bhavataḥ utāhā neti vāsava ! ..
śrāddhādyucitasaṃskāraḥ . yathā, bhāgavate . 9 . 6 . 8 .
     coditaḥ prokṣaṇāyāha duṣṭametadakarmakam ..) vadhaḥ . secanam . iti medinī . ṇe, 64 .. (yathā, manuḥ . 5 . 118 .
     adbhistu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām .
     prakṣālanena tvalpānāmadbhiḥ śaucaṃ vidhīyate ..
)

prokṣitaṃ, tri, (pra + ukṣa + kta .) nihatam . siktam . iti medinī . te, 136 .. yajñārthaṃ mantraiḥ saṃskṛtamāṃsādi . yathā --
     bhakṣayet prokṣitaṃ māṃsaṃ sakṛdbrāhmaṇakāmyayā .
     daive niyuktaḥ śrāddhe vā niyame tu vivarjayet ..
āraṇyānāmidānīntanaprokṣaṇāpekṣā nāsti . yathā, mahābhārate .
     āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ .
     agastyena purā rājan ! mṛgayā yena pūjyate ..
iti tithyāditattvam ..

projjāsanaṃ, klī, (pra + ud + jas hiṃsāyām + ṇic + lyuṭ .) māraṇam . iti hemacandraḥ . 3 . 34 ..

projjhitaṃ, tri, (pra + ujjha + karmaṇi ktaḥ .) tyaktam . yathā, śrībhāgavate . 1 . 1 . 2 .
     dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satām ..

proñchanaṃ, klī, (pra + uñcha + lyuṭ .) pravarjanam . lopanam . mochā iti bhāṣā .. yathā --
     proñchanairvāmapādena daridro bhavati dhruvam .
     vairināśakaraṃ proktaṃ kavacaṃ vaśyakārakam ..
iti rudrayāmale vairiharakālīkavacam ..

proṇṭhaḥ, puṃ, (prakarṣeṇa aṇṭhate niṣṭhīvanādikaṃ prāpnotīti . pra + aṭhi gatau + ac . pṛṣodarāditvāt asya utvam .) patadgrahaḥ . pīgdāna iti bhāṣā . yathā --
     syādācamanakaḥ proṇṭhaḥ kaṭakolaḥ patadgrahaḥ .. iti hārāvalī . 47 ..

protaṃ, klī, (pra + veñ syūtau + ktaḥ . yajāditvāt samprasāraṇam .) vastram . iti jaṭādharaḥ ..

protaṃ, tri, (pra + veñ + ktaḥ . yajāditvāt samprasāraṇam .) khacitam . iti medinī . te, 37 .. syūtam . (yathā, śrīkaṇṭhacarite . 15 . 25 .
     nīrandhramāttaparirambhavijṛmbhaṇasya rambhorubhiḥ saha vilāsijanasya kāmaḥ .
     protaṃ vidhātumiva cetasi rāgasūtraṃ romāñcasūcinicayaṃ pracurīcakāra ..
) gumphitam . iti hemacandraḥ ..

prototsādanaṃ, klī, (prote syūte sati protānāṃ vastrāṇāṃ vā utsādanaṃ uttolanaṃ uccālanaṃ vā yatra .) vastrakuṭṭimam . chatram . iti trikāṇḍaśeṣaḥ ..

protphalaḥ, puṃ, (prakarṣeṇa utphalatīti . pra + ut + phal + ac .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . siṃhalāṅgūlaḥ 2 chaḍī 3 chaṭā piñjā 5 . iti śabdamālā ..

protphullaṃ, tri, (prakarṣeṇa utphullam . pra + ut + phulla vikāse + kartari ac vā .) vikasitam . yathā --
     ye vardhitāḥ karikapolamadena bhṛṅgāḥ protphullapaṅkajarajaḥsurabhīkṛtāṅgāḥ .
     te sāmprataṃ vidhivaśādgamayanti kālaṃ nimbeṣu cārkakusumeṣu karīlakeṣu ..
iti bhāminīvilāsaḥ ..

protsāhaḥ, puṃ, (pra + ut + saha + ghañ .) prakṛṣṭotsāhaḥ . karmasu sukarapratyaya utsāha iti madhuḥ .. karmasu dṛḍhayatnakārako bhāvaḥ utsāha iti ramānāthaḥ .. karmasu pratyaya utsāha iti nayanānandaḥ . aśakye balodyama utsāha . iti kecit . ityamaraṭīkāyāṃ bharataḥ .. (yathā, kathāsaritsāgare . 16 . 97 .
     so'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati .
     tāvat padmāvatīpārśvaṃ prayayuste mahattarāḥ ..
)

protha, ṛ ña paryāpaṇe . iti kavikalpadrumaḥ .. (bhvā°ubha°-aka°-seṭ .) rephayuktaḥ . ṛ, apuprothat . ña, prothati prothate . paryāpaṇaṃ sāmarthyam . puprothāsmai na kaścana . paryāpaṇaṃ paripūrṇatā . iti govindabhaṭṭaḥ . iti durgādāsaḥ ..

prothaḥ, puṃ, klī, (pravate iti . pruṅ gatau + tithapṛṣṭhagūthayūthaprothāḥ . uṇā° 2 . 12 . iti thak nipātanāt guṇaḥ . yadvā, prothate iti . protha paryāptau + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ .) aśvanāsikā . ityamaraḥ . 2 . 8 . 49 .. (yathā, māghe 11 . 11 .
     rirasayiṣati bhūyaḥ śaṣpamagre vikīrṇaṃ paṭutaracapalauṣṭhaḥ prasphuratprothamaśvaḥ .. śūkaranāsikāpi . yathā, devībhāgavate . 5 . 28 . 25 .
     vārāhī śūkarākārā gūḍhaprothā saṭābhṛtā ..)

prothaḥ, puṃ, (prothate iti . protha paryāptau + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ . yadvā, pruṅ gatau + tithapṛṣṭhamūthayūthaprothāḥ . uṇā° 2 . 12 . iti thak . nipānāt guṇaḥ .) kaṭī . iti medinī . the, 10 .. śāṭakaḥ . iti trikāṇḍaśeṣaḥ .. strīgarbhaḥ . iti viśvaḥ .. gartaḥ . bhīṣaṇam . sphik . aśvamukham . iti saṃkṣiptasāroṇādivṛttiḥ ..

prothaḥ, tri, (pravate iti . pruṅ gatau + tithapṛṣṭhagūthayūthaprothāḥ . uṇā 0 2 . 12 . iti thak . nipātanāt guṇaḥ .) adhvagaḥ . iti medinī . the, 10 .. prathitaḥ . iti trikāṇḍaśeṣaḥ .. sthāpitaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

proṣaḥ, puṃ, (pruṣa dāhe + bhāve ghañ .) santāpaḥ . iti rājanirghaṇṭaḥ ..

proṣitaḥ, tri, (vas + kta . iṭ . samprasāraṇam . prakṛṣṭadūraṃ uṣitaḥ .) pravāsagataḥ . yathā --
     ārtārte muditā haṣṭe proṣite malinā kṛśā .
     mṛte mriyeta yā patyau sā strī jñeyā parivratā ..
iti śuddhitattvam .. (dūrībhūtaḥ . yathā, kalāvilāse . 1 . 14 .
     pihitabṛhaspatidhiṣaṇo ruciraḥ prajñāmarīcinicayaste .
     tīkṣṇāṃśoriva sahajaḥ proṣitatimirāḥ karotyāśāḥ ..
)

proṣitabhartṛkā, strī, (proṣito videśagato bhartā yasyāḥ . samasāntakappratyayaḥ .) videśasyapatikā . iti jaṭādharaḥ .. svīyādināyikābhedaḥ . tasyā lakṣaṇaṃ yathā . deśāntare gate bhartari santāpākulā proṣitabhartṛkā . asyāśceṣṭā daśāvasthā . yathā . patyabhilāṣaḥ 1 cintā 2 smṛtiḥ 3 guṇotkīrtanam 4 udvegaḥ 5 vilāpaḥ 6 unmādaḥ 7 vyādhiḥ 8 jaḍatā 9 nidhanam 10 . mugdhā proṣitabhartṛkā yathā --
     duḥkhaṃ dīrghataraṃ vahantyapi sakhīvargāya no bhāṣate śaivālaiḥ śayanaṃ sṛjantyapi punaḥ śete na vā lajjayā .
     kaṇṭhe gadgadavācamañcati dṛśā dhatte na vāspodakaṃ santāpaṃ sahate yadambujamukhī tadbeda cetobhavaḥ ..
madhyā proṣitabhartṛkā yathā --
     vāsastadeva vapuṣo valayantadeva hastasya saiva jaghanasya ca ratnakāñcī .
     vācālabhṛṅgasubhage suratau samastamadyādhikaṃ bhavati tat sakhi kinnidānam ..
pragalbhā proṣitabhartṛkā yathā --
     mālā bālāmbujadalamayī mauktikī hārayaṣṭiḥ kāñcī sthānāt prasarati harausubhruvaḥ prasthitaiva .
     anyadbrūmaḥ kimapi dhamanī vidyate vā naveti jñātuṃ bāhvorahaha valayaṃ pāṇimūlaṃ prayāti ..
parakīyā proṣitabhartṛkā yathā --
     śvaśrūḥ padmadalaṃ dadāti tadapi bhrūsaṃjñayā gṛhyate sadyo marmaraśaṅkayā na ca tayā saṃspṛśyate pāṇinā .
     yāturvāci suhṛjjanasya vacasā pratyuttaraṃ dīyate śvāsaḥ kintu na mucyate hutavahakrūraḥ kuraṅgīdṛśā ..
sāmānyavanitā proṣitabhartṛkā yathā --
     virahaviditamantaḥprema vijñāya kāntaḥ punarapi vasu tasmādetya me dāsyatīti .
     bharicanicayamakṣṇornyasya vāspodabindūn sṛjati ca purayoṣiddvāradeśopaviṣṭā ..
iti rasamañjarī .. (asyāḥ akartavyaṃ yaduktaṃ cintāmaṇau tadyathā,
     hāsyaṃ paragṛhe yānaṃ samājotsavadarśanam .
     krīḍāṃ śarīrasaṃskāraṃ tyajet proṣitabhartṛkā ..
)

proṣṭhaḥ, puṃ, (prakṛṣṭa oṣṭho'syeti . otvoṣṭhayoḥ samāse vā . 1 . 1 . 64 . ityasya vārtikoktyā sādhuḥ .) proṣṭhīmatsyaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (janapadaviśeṣaḥ . yathā, mahābhārate . 6 . 9 . 61 .
     vyūḍhakāḥ korakāḥ proṣṭhāḥ samavegavaśāstathā .. gauḥ . iti siddhāntakaumudī . 5 . 4 . 120 ..)

proṣṭhapadaḥ, puṃ, (proṣṭho gaustasyeva pādau yasya saḥ . suprātasuśvasudiveti . 5 . 4 . 120 . iti ac pratyayena sādhuḥ . proṣṭhapado nakṣatraviśeṣastadyuktā paurṇamāsī yatra māse . aṇ . pakṣe na vṛddhiḥ .) bhādramāsaḥ . ityamaraḥ .. (nakṣatraviśeṣaḥ . yathā, mahābhārate . 6 . 3 . 14 .
     śūkraḥ proṣṭhapade pūrbe samāruhya virocate .. yathā ca mārkaṇḍeye . 33 . 15 .
     ajāvikaṃ proṣṭhapade vindeddhāvāṃstathottare .. gotulyapadayukte, tri . iti vyākaraṇam ..)

proṣṭhapadāḥ, strī, (proṣṭho gaustasyeva pādā yāsām . suprātasuśveti . 5 . 4 . 120 . iti bahuvrīhāvac padbhāvaśca nipātitaḥ .) pūrbabhādrapadanakṣatram 25 . uttarabhādrapadanakṣatram 26 . tatparyāyaḥ . bhādrapadāḥ 2 . ityamaraḥ . 1 . 3 . 22 .. dbe pūrbabhādrapadottarabhādrapadāsu proṣṭho gauḥ bhadraśca gauḥ tasyeva pāda āsāṃ tāstathā . pūrbe proṣṭhapade dve uttare tu bhādrapade dbe samudāyaścāsāṃ catuḥsaṃkhya iti bahuvacanam . kadā pūrbe proṣṭhapade kadā uttare proṣṭhaprade iti tārakayordvitvāddvivacanam . iti bharataḥ .. bhādrapadaśabdena tārakāviśeṣāṇāṃ samudāya ucyate tirohitāvayavabhedapakṣe ekavacanam . proṣṭhapadāśabdastūdriktāvayavabhedapakṣe bahuvacanamiti maitreyaḥ . iti rāyamukuṭaḥ ..

proṣṭhapadī, strī, (proṣṭapadābhiryuktā paurṇamāsī . aṇ . striyāṃ ṅīp .) bhādrī pūrṇimā . yathā --
     proṣṭhapadyāmatītāyāṃ tathā kṛṣṇā trayodaśī .
     etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ ..
iti tithyāditattvam .. api ca .
     likhitvā tacca yo dadyāddhemasiṃhasamanvitam .
     proṣṭhapadyāṃ paurṇamāsyāṃ sa yāti paramāṃ gatim ..
iti śrībhāgavataṭīkāyāṃ śrīdharasvāmī ..

proṣṭhapādaḥ, tri, (proṣṭhapada + sandhiveleti . 4 . 3 . 16 . ityaṇ . je proṣṭhapadānām . 7 . 3 . 18 . iti uttarapadasyācāmāderaco vṛddhiḥ .) proṣṭhapadāsu jātaḥ . iti siddhāntakaumudī ..

proṣṭhī, strī, puṃ, (prakṛṣṭa oṣṭho yasyāḥ . oṣṭhotvayoḥ samāse vā . nāsikodaroṣṭheti jāteriti vā ṅīṣ .) matsyabhedaḥ . puṃṭī mācha iti bhāṣā . tatparyāyaḥ . śapharī 2 śapharaḥ 3 . ityamaraḥ .. śvetakolaḥ 4 . iti śabdaratnāvalī .. tasyā guṇāḥ . tiktatvam . kaṭutvam . svādutvam . śukrakāritvam . kaphavātanāśitvañca . iti rājavallabhaḥ .. snigdhatvam . āsyakaṇṭharoganāśitvam . śreṣṭhatvañca . iti rājanirghaṇṭaḥ ..

prohaḥ, puṃ, (prohyate vitarkyate vismayākulitairiti . pra + ūh + ghañ .) hasticaraṇaḥ . parva . iti viśvamedinyau . he, 5 . gajacaraṇaparva . iti trikāṇḍaśeṣaśabdaratnāvalyau ..

prohaḥ, tri, (prakarṣeṇa ūhate vitarkayatīti . pra + ūha + kaḥ .) nipuṇaḥ . (pra + ūha + bhāve ghañ .) tarkaḥ . iti medinī . he, 6 ..

prauḍhaṃ, tri, (prohyate smeti . pra + vah + ktaḥ . samprasāraṇam . prādūhoḍhoḍhyeṣaiṣyeṣu . iti vṛddhiḥ .) vardhitam . tatparyāyaḥ . pravṛddham 2 edhitam 3 . ityamaraḥ . 3 . 1 . 76 .. (yathā, meghadūte . 27 .
     tvatsamparkāt pulakitamiva prauḍhapuṣpaiḥ kadambaiḥ ..) pragalbhaḥ . iti hemacandraḥ . 6 . 131 .. (yathā, raghuḥ . 9 . 58 .
     trāsātimātracaṭulaiḥ smarataḥ sunetraiḥ prauḍhapriyā nayanavibhramaceṣṭitāni ..) nipuṇaḥ . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate . 3 . 2 . 9 .
     īṅgitajñāḥ puruprauḍhā ekārāmāśca sāttvatāḥ ..) prakarṣeṇa ūḍhaśca ..

prauḍhapādaḥ, puṃ, (prauḍhaḥ pādo yasya .) āsanāropitapādatalaḥ . āsanoparipādataladbayasaṃyogapūrbakopaveṣṭā . vastrādinā kṛtapṛṣṭhajānujaṅghābandhaḥ . vastrādidvārā pṛṣṭhajānujaṅghādbayadṛḍhabandhanapūrbakopaveṣṭā . yathā --
     āsanārūḍhapādastu jānunorjaṅghayostathā .
     kṛtāvasakthiko yastu prauḍhapādaḥ sa ucyate ..
     snānamācamanaṃ homaṃ bhojanaṃ devatārcanam .
     prauḍhapādo na kurvīta svādhyāyaṃ pitṛtarpaṇam ..
iti kātyāyanaḥ .. * .. anekodbāhye dāruśile bhūmisame iṣṭakāśca saṃkīrṇībhūtā iti baudhāyanavacanāttathāvidhe ārūḍhapādo'pi kuryāt . ityāhnikatattvam ..

prauḍhā, strī, (prauḍha + ṭāp .) nāyikābhedaḥ . tatparyāyaḥ . ciriṇṭī 2 suvayāḥ 3 śyāmā 4 dṛṣṭarajāḥ 5 . iti rājanirghaṇṭaḥ .. yathā --
     bālā tu taruṇī prauḍhā vṛddhā bhavati nāyikā .
     guṇayogena rantavyā nārī vaśyā bhavettadā ..
triṃśadbarṣādūrdghaṃ pañcapañcāśadvarṣaparyantaṃ prauḍhāvasthā . yathā --
     āṣoḍaśī bhavedbālā taruṇī triṃśatā matā .
     pañcapañcāśatī prauḍhā bhavedvṛddhā tataḥ param ..
asyā vaśyatvakāraṇaṃ yathā --
     alaṅkārādibhirbālā taruṇī ratiyogataḥ .
     premadānādibhiḥ prauḍhā vṛddhā ca dṛḍhatāḍanāt ..
tasyā ramaṇe doṣo yathā --
     bālā tu prāṇadā proktā taruṇī prāṇahāriṇī .
     prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇadā bhavet ..
iti ratimañjarī .. mugdhāditrividhāntargatapragalbhā nāyikā . tatra proḍhā khaṇḍitā yathā --
     māmudbīkṣya vipakṣapakṣmaladṛśaḥ pādāmbujālaktakairāliptānanamānatīkṛtamukhī citrārpitevābhavat .
     rūkṣaṃ noktavatī na vā kṛtavatī niśvāsakoṣṇādṛśaḥ prātarmaṅgalamaṅgalā karatalādādarśamādarśayat ..
prauḍhā kalahāntaritā yathā --
     akaroḥ kibhu netraśoṇimānaṃ kimakārṣīḥ karapallave nirodham .
     kalahaṃ kimadhāḥ krudhā rasajñe hitamarthaṃ na vidanti daivaduṣṭāḥ ..
prauḍhā utkaṇṭhitā yathā --
     bhrātarnikuñjasakhiyūthiraścālabandho mātastamasvini pitastimira prasīda .
     pṛcchāmi kiñca navanīradharābhirāmo dāmodaraḥ kathaya kiṃ na samājagāma ..
prauḍhā vāsakasajjā yathā --
     kṛtaṃ vapuṣi bhūṣaṇaṃ cikuradhoraṇī dhūpitā kṛtā śayanasannidhau kramukavīṭikāsambhṛtiḥ .
     akāri hariṇīdṛśā bhavanametya dehatviṣā sphuratkanakaketakīkusumakāntibhirdurdinam ..
prauḍhābhisārikā yathā --
     sphuradurasijabhārabhaṅgurāṅgī kisalayakomalakāntinā padena .
     atha kathaya kathaṃ saheta gantuṃ yadi na niśāsu manoratho rathaḥ syāt ..
prauḍhā pravatsyatpatikā yathā --
     nāyaṃ muñcati subhruvāmapi tanutyāge viyogajvarastenāhaṃ vihitāñjaliryadupate ! pṛcchāmi satyaṃ vada .
     tāmbūlaṃ kusumaṃ paṭīramudakaṃ yadbandhubhirdīyate tat syādatra paratra vā kimu viṣajvālāvalīduḥsaham ..
iti rasamañjarī .. anyat pragalbhāśabde draṣṭavyam ..

prauḍhiḥ, strī, (pra + vaha + ktin . prādūheti vṛddhiḥ .) sāmarthyam . iti mugdhabodhavyākaraṇam .. tatparyāyaḥ . utsāhaḥ 2 pragalbhatā 3 abhiyogaḥ 4 udyamaḥ 5 udyogaḥ 6 kiyadetikā 7 adhyavasāyaḥ 8 ūrjaḥ 9 . iti hemacandraḥ . 2 . 214 .. (yathā, kathāsaritsāgare . 14 . 63 .
     yathā yathā ca dampatyoḥ prauḍhiṃ paricayo yayau .
     tayostathā tathā prema navībhāvamivāyayau ..
)

prauṇaḥ, tri, (pra + oṇ apanayane + ac .) nipuṇaḥ . iti kecit ..

prauṣṭhapadaḥ, puṃ, (proṣṭho gaustasyeva pādā yāsāmiti proṣṭhapadā nakṣatraviśeṣāḥ . tadyuktā paurṇamāsī . proṣṭhapada + nakṣatreṇa yuktaḥ kālaḥ . 4 . 2 . 3 . iti aṇ . ṅīp . prauṣṭhapadī paurṇamāsyasmin . prauṣṭhapadī + sāsmin paurṇamāsīti . 4 . 2 . 21 . iti aṇ .) bhādramāsaḥ . ityamaraḥ . 1 . 3 . 22 .. (yathā, mahābhārate . 13 . 106 . 28 .
     prauṣṭhapadantu yo māsamekāhāro bhavennaraḥ .
     dhanāḍhyaṃ sphītamacalamaiśvaryaṃ pratipadyate ..
proṣṭhapadāsu bhave, tri . iti siddhāntakaumudī . 7 . 3 . 18 ..)

prauhaḥ, puṃ, (pra + ūha + kaḥ . prādūheti vṛddhiḥ .) prakarṣeṇohaḥ . iti mugdhabodhavyākaraṇam .

plakṣa, ña bhakṣaṇe . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ña, plakṣati plakṣate . iti durgādāsaḥ ..

plakṣaḥ, puṃ, (plakṣyate bhakṣyate vihagādibhiriti . plakṣa + karmaṇi ghañ .) vṛkṣaviśeṣaḥ . pākuḍa iti bhāṣā . tatparyāyaḥ . jaṭī 2 parkaṭī 3 . ityamaraḥ .. parkaṭiḥ 4 plakṣa 5 plīkṣā 6 jaṭiḥ 7 . iti śabdaratnāvalī .. kapītanaḥ 8 kṣīrī 9 supārśvaḥ 10 kamaṇḍaluḥ 11 śṛṅgī 12 avarohaśākhī 13 gardabhāṇḍaḥ 14 kapītakaḥ 15 dṛḍhaprarohaḥ 16 plavakaḥ 17 plavaṅgaḥ 18 mahābalaḥ 19 .. hrasvaplakṣaparyāyaḥ . sūkṣmaḥ 20 suśītaḥ 21 śītavaryakaḥ 22 puṇḍraḥ 23 mahāvarohaḥ 24 hrasvaparṇaḥ 25 pimbariḥ 26 bhiduraḥ 27 maṅgalacchāyaḥ 28 . asya guṇāḥ . kaṭutvam . kaṣāyatvam . śiśiratvam . raktadoṣamūrchābhramapralāpanāśitvañca . iti rājanirghaṇṭaḥ .. vraṇayonigadadāhapittakaphaśotharakta pittanāśitvam . parkaṭī ca striyāmapi . iti bhāvaprakāśaḥ .. kandarālavṛkṣaḥ . dbīpabhedaḥ . aśvatthavṛkṣaḥ . iti medinī . ṣe, 17 .. pakṣakaḥ . iti hemacandraḥ ..

plakṣadvīpaḥ, puṃ, (plakṣatarūpalakṣito dvīpaḥ .) saptadvīpāntargatadbīpaviśeṣaḥ . tasya vivaraṇaṃ yathā, sūta uvāca .
     jambudvīpasya vistārāddviguṇena samantataḥ .
     saṃveṣṭayitvā kṣīrodaṃ plakṣadbīpo vyavasthitaḥ ..
     plakṣadbīpe ca viprendrāḥ saptāsan kulaparvatāḥ .
     ṛjvāyatāḥ suparvāṇaḥ siddhasaṃghaniṣevitāḥ ..
     gomeruḥ prathamasteṣāṃ dbitīyaścandra ucyate .
     nārado dundubhiścaiva somaśca ṛṣabhastathā ..
     vibhrājaḥ saptamaḥ prokto brahmaṇo'tyantavallabhaḥ .
     tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ ..
     upāsyate sa viśvātmā sākṣī sarvasya viśvasṛka .
     teṣu puṇyā janapadā nādhayo vyādhayo'pi ca ..
     na tatra pāpakartāraḥ puruṣā vā kadācana .
     teṣāṃ nadyaḥ sapta caiva varṣāṇāntu samudragāḥ ..
     tāsu brahmarṣayo nityaṃ pitāmahamupāsate .
     anutaptā śikhī caiva vipāśā tridivā kṛtā ..
     anṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ .
     kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi ..
     na vai teṣu yugāvasthāḥ puruṣā vai cirāyuṣaḥ .
     āryakāḥ kuravāścaiva vidaśā bhāvinastathā ..
     brahmakṣattriyaviṭśūdrāstasmin dbīpe prakīrtitāḥ .
     ijyate bhagavān somo varṇaistatra nivāsibhiḥ ..
     teṣāñca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ .
     sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ ..
     pañcavarṣasahasrāṇi jīvanti ca nirāmayāḥ ..
iti kaurme bhuvanakoṣe 46 adhyāyaḥ .. * .. api ca ṛṣiruvāca . ataḥparaṃ plakṣādīnāṃ pramāṇalakṣaṇasaṃsthānato varṣavibhāga upavarṇyate . jambudvīpo yāvatpramāṇavistārastāvatā kṣārodadhinā pariveṣṭito yathā merurjambvākhyena . lavaṇodadhirapi tato dviguṇaviśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena . plakṣo jambupramāṇo dvīpākhyātikaro hiraṇmaya utthito yatrāgnirupāste saptajihvaḥ . tasyādhipatiḥ priyavratātmaja idhmajihvastaṃ dbīpaṃ saptavarṣāṇi vibhajya saptavarṣanāmabhya ātmajebhya ākalayya svayamātmayogenopararāma . śivaṃ vayasaṃ subhadraṃ śāntaṃ kṣemamamṛtamabhayamiti varṣāṇi . teṣu girayo nadyaśca saptaivābhijñātāḥ . maṇikūṭo vajrakūṭa indraseno jyotiṣmān suvarṇo hiraṇyaṣṭhīvo meghamāla iti setuśailāḥ . aruṇā nṛmaṇā āṅgirasī sāvitrī suprabhātā ṛtambharā satyambhareti mahānadyaḥ . yāsāṃ jalopasparśanavidhatarajastamaso haṃsapataṅgordhāyanasatyāṅgasaṃjñāścatvāro varṇāḥ sahasrāyuṣo vibudhopamasandarśanaprajananāḥ svargadvāraṃ trayyā vidyayā bhagavantaṃ trayīmayaṃ sūryamātmānaṃ yajante . pratnasya viṣṇo rūpaṃ yat satyartasya brahmaṇaḥ . amṛtasya ca mṛtyośca sūryamātmānamīmahīti .. plakṣādiṣu pañcasu puruṣāṇāmāyurindriyamojaḥ saho balaṃ buddhirvikrama iti ca sarveṣāmautpattikī siddhiraviśeṣeṇa vartate . plakṣaśca samānenekṣu rasodenāvṛtaḥ . iti śrībhāgavate 5 skandhe 20 adhyāyaḥ ..

plava, ṅa gatyām . (bhvā°-ātma°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ṅa, plavate . plu ṅa ityanenaiveṣṭasiddhe asya pāṭhaḥ plaviṣyate plavyate ityādi siddhyarthaḥ . iti durgādāsaḥ ..

plavaṃ, klī, (plavate iti . plu + ac .) kaivartīmustakam . (asyāḥ paryāyo yathā --
     kuṭannaṭaṃ dāsapuraṃ vāleyaṃ paripelavam .
     plavagopuragonardakaivartīmustakāni ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) gandhatṛṇam . iti medinī . ve, 18 .. plutage, tri ..

plavaḥ, puṃ, (plu + ṛdorap . 3 . 3 . 57 . ityap .) plavanam . (yathā, harivaṃśe . 122 . 101 .
     sāgarānūpavipulāṃ prāgudakplavaśītalām .
     sarvatodadhimadhyasthāmabhedyāṃ tridaśairapi ..
plūyate'neneti karaṇe ap .) bhelaḥ . (yathā, muṇḍakopaniṣadi . 1 . 2 . 7 .
     plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma .
     etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti ..
plavate santaratīti . plu + ac .) bhekaḥ . aviḥ . śvapacaḥ . kapiḥ . jalakākaḥ . (yathā, suśrute . 1 . 46 .
     plavānāmikṣurasāsavaḥ ..) kulakaḥ . pravaṇaḥ . parkaṭīdrumaḥ . kāraṇḍavavihagaḥ . śabdaḥ . pratigatiḥ . iti medinī . ve, 16 .. preraṇam . śatruḥ . iti śabdaratnāvalī .. jalāntaram . iti hemacandraḥ . 3 . 543 .. palavaḥ . iti trikāṇḍaśeṣaḥ .. polo iti bhāṣā .. jalakukkuṭaḥ . iti mitākṣarā .. (yathā, manau . 5 . 12 .
     kalaviṅkaṃ plavaṃ haṃsaṃ cakrāṅgaṃ grāmakukkuṭam .
     sārasaṃ rajjuvālañca dātyūhaṃ śukasārike ..
vakaviśeṣaḥ . yathā, rāmāyaṇe . 2 . 103 . 43 .
     rathāṅgahaṃsā natyūhāḥ plavāḥ kāraṇḍavāḥ pare .
     tathā puṃskīkilāḥ krauñcā visaṃjñā bhejire diśaḥ ..
plavā vakaviśeṣāḥ . iti taṭṭīkāyāṃ rāmānujaḥ ..) jalacarapakṣimātram . yathā --
     haṃsasārasakācākṣavakakrauñcasarārikāḥ .
     nandīmukhī sakādambā valākādyāḥ plavāḥ smṛtāḥ ..
     plavante salile yasmādete tasmāt plavāḥ smṛtāḥ ..
eteṣāṃ māṃsaguṇāḥ .
     plavāḥ pittaharāḥ snigdhā madhurā guravo himāḥ .
     vātaśleṣmapradāścāpi balaśukrakarāḥ sarāḥ ..
iti bhāvaprakāśaḥ ..

plavakaḥ, puṃ, (plavate iveti . plu + ac . tataḥ svārthe saṃjñāyāṃ vā kan .) khaḍgadhārādinartakaḥ . tatparyāyaḥ . kelakaḥ 2 . iti trikāṇḍaśeṣaḥ .. kekalaḥ 3 nartuḥ 4 kelikoṣaḥ 5 kalāyanaḥ 6 . iti śabdaratnāvalī .. caṇḍālaḥ . iti halāyudhaḥ .. (santaraṇopajīvī . yathā, mahābhārate . 13 . 23 . 15 .
     gāyanā nartakāścaiva plavakā vādakāstathā .
     kathakā yodhakāścaiva rājannārhanti ketanam ..
) bhekaḥ . plakṣaḥ . iti rājanirghaṇṭaḥ ..

plavagaḥ, puṃ, (plavena plutagatyā gacchatīti . gam + anyeṣvapi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) vānaraḥ . (yathā, raghuvaṃśe . 12 . 70 .
     sa setuṃ bandhayāmāsa plavagairlavaṇāmbhasi .
     rasātalādivonmagnaṃ śeṣaṃ svapnāya śārṅginaḥ ..
) bhekaḥ . sūryasārathiḥ . iti medinī . ge, 42 .. plavapakṣī . iti śabdaratnāvalī .. śirīṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

plavagatiḥ, puṃ, (plavena gatiryasya .) bhekaḥ . iti śabdacandrikā .. (plavasya bhekādergatau plutagatau ca, strī ..)

plavaṅgaḥ, puṃ, (plavena plutagatyā gacchatīti . gama + gamaśca . 3 . 2 . 47 . iti khac . khacca ḍidvā vācyaḥ . iti ḍit . ḍitvāt ṭerlopaḥ . mumāgamaḥ .) vānaraḥ . ityamaraḥ . 2 . 5 . 3 .. (yathā, rāmāyaṇe . 2 . 25 . 18 .
     plavaṅgā vṛścikā daṃśā maśakāścaiva kānane .
     sarīsṛpāśca kīṭāśca mābhūvan gahane tava ..
plavaṅgā vānarāḥ . iti taṭṭīkāyāṃ rāmānujaḥ ..) mṛgaḥ . iti śabdacandrikā .. plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

plavaṅgamaḥ, puṃ, (plavena gacchatīti . gam + gamaśca . 3 . 2 . 47 . iti khac . mumāgamaḥ .) bhekaḥ . vānaraḥ . ityamaraḥ . 3 . 3 . 137 .. (yathā, rāmāyaṇe . 4 . 62 . 11 .
     eṣyanti preṣitāstatra rāmadūtāḥ plavaṅgamāḥ .
     ākhyeyā rāmamahiṣī tvayā tebhyo vihaṅgama ! ..
) plutagatiyukte, tri ..

plavanaḥ, tri, (plavate iti . plu + lyu .) pravalaḥ . kramanimnabhūmyādiḥ . yathā --
     prāgudakplavanāṃ bhūmiṃ kārayet yatnato naraḥ .. iti tithyāditattve matsyapurāṇam .. (klī, plu + lyuṭ . plavaḥ . yathā --
     śayanañcāsanaṃ vāpi necchedbāpi dravottaram .
     nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..)

plākṣaṃ, klī, (plakṣasya phalam . plakṣādibhyo'ṇ . 4 . 3 . 164 . ityaṇ . vidhānasāmarthyāt tasya phale na luk .) plakṣavṛkṣasya phalam . ityamaraḥ . 2 . 4 . 18 .. plakṣasya vikāraḥ . plakṣasya samūhaḥ . plakṣasya bhāvaḥ . plakṣasyedam . plakṣasya hitam . ityādi vyākaraṇam .. (plakṣasambandhini, tri . yathā --
     naiyagrodha audumbara āśvattha plākṣa itīdhmo bhavantyete vai gāndharvāpsarasāṃ gṛhāḥ sma eva .. iti taittirīyasaṃhitāyām . 3 . 4 . 8 . 4 ..)

plāvanaṃ, klī, (plu + ṇic + lyuṭ .) dravadravyasyordhvaprāpaṇam . uthlana iti bhāṣā . yathā --
     tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca .
     tanmātramuddhṛtaṃ śuddhet kaṭhinantu payo dadhi ..
iti śuddhitattvam .. * .. majjanam . bahutarajalasaṃyogaḥ . yathā --
     etat śrutvā vaco rājā prātiṣṭhata bhagīrathaḥ .
     yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām ..
     plāvanārthaṃ naraśreṣṭha ! puṇyena salilena ha ..
iti mahābhārate . 3 . 110 adhyāyaḥ ..

plāvitaṃ, tri, (plu + ṇic + ktaḥ .) jalādimagnasthānādi . yathā --
     suprasannāṃ suvadanāṃ karuṇārdranijāntarām .
     sudhāplāvitabhūpṛṣṭhāmārdragandhānulepanām ..
iti gaṅgāvākyāvalī .. (yathā ca devībhāgavate . 2 . 8 . 10 .
     purī sā vāsudevasya plāvitodadhinā tataḥ ..)

pliha, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ṅa, plehate . iti durgādāsaḥ ..

plihā, [n] puṃ, (plehate vṛddhiṃ gacchatīti . pliha + kanin .) plīharogaḥ . yathā, yakṛtplihāntrāṇi mukhādiva kṣipanniti vaidyakam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, yājñavalkye . 3 . 94 .
     vapāvasāvahananaṃ nābhiḥ kloma yakṛt plihā ..)

plīhaghnaḥ, puṃ, (plīhānaṃ hantīti . hana + ṭak .) vṛkṣaviśeṣaḥ . rohaḍā iti khyātaḥ . tatparyāyaḥ . rohī 2 rohitakaḥ 3 plīhaśatruḥ 4 dāḍimapuṣpakaḥ 5 māṃsadalanaḥ 6 yakṛdvairī 7 calacchadaḥ 8 . iti śabdacandrikā .. rauhiteyaḥ 9 rohitaḥ 10 rohītakaḥ 11 rauhī 12 . iti śabdaratnāvalī .. (asya guṇāḥ rohitakaśabde draṣṭavyāḥ ..)

plīhaśatruḥ, puṃ, (plīhraḥ śatrurnāśakatvāt .) plīhaghnavṛkṣaḥ . ityamaraḥ . 2 . 4 . 49 .. (yathā, vaidyakaratnamālāyām .
     rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ ..)

[Page 3,377a]
plīhā, strī, (pliha + kaḥ . pṛṣodarāditvāt dīrghaḥ . striyāṃ ṭāp .) pliharogaḥ . yathā, yakṛtplīhe ca sambandhe . iti bālakāsyaḥ . ityamaraṭīkāyāṃ bharataḥ ..

plīhā, [n] puṃ, (pliha + śvanukṣanpūṣanplīhanniti . uṇā° 1 . 158 . iti kanin pratyayena sādhuḥ .) kukṣivāmapārśvasthamāṃsakhaṇḍam . pilā iti khyātam . tatparyāyaḥ . gulmaḥ 2 plihā 3 . ityamarabharatau .. asya nidānam .
     vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca .
     plīhābhivṛddhiṃ kurutaḥ pravṛddhau plīhotthametajjaṭharaṃ vadanti ..
     tadbāmapārśbe parivṛddhimeti viśeṣataḥ sīdati cāturo'tra .
     mandajvarāgniḥ kaphapittaliṅgairupadrutaḥ kṣīṇabalo'tipāṇḍuḥ ..
iti mādhavakaraḥ .. * .. raktajasya tasya lakṣaṇam .
     klamo bhramo vidāhaśca vaivarṇyaṃ gātragauravam .
     moho raktodaratvañca jñeyaṃ raktajalakṣaṇam .. * ..
paittikasya tasya lakṣaṇam .
     sajvaraḥ sapipāsaśca sadāho mohasaṃyutaḥ .
     pītagātro viśeṣeṇa plīhā paittika ucyate ..
ślaiṣmikasya tasya lakṣaṇam .
     plīhā mandavyathaḥ sthūlaḥ kaṭhino gauravānvitaḥ .
     arocakayutaḥ śītaḥ plīhā kaphaja ucyate ..
vātikasya tasya lakṣaṇam .
     nityamānaddhakoṣṭhaḥ syānnityodāvartapīḍitaḥ .
     vedanābhiḥ parītaśca plīhā vātika ucyate ..
     doṣatritayarūpāṇi plīhnyasādhye bhavanti hi ..
atha tasya cikitsā .
     pātavyo yuktitaḥ kṣāraḥ kṣīreṇīdadhiśuktijaḥ .
     tathā dugdhena pātavyāḥ pippalyaḥ plīhaśāntaye .. 1 ..
     arkapatraṃ salavaṇaṃ puṭadagdhaṃ sucūrṇitam .
     nihanti mastunā pītaṃ plīhānamapi dāruṇam .. 2 ..
     hiṅgu trikaṭukaṃ kuṣṭhaṃ yavakṣārañca saindhavam .
     mātuluṅgarasopetaṃ plīhaśūlaharaṃ rajaḥ .. 3 ..
     pālāśakṣāratoyena pippalī paribhāvitā .
     plīhagulmārtiśamanī vahrimāndyaharī matā .. 4 ..
     rasena jambīraphalasya śaṅkhabābhīrajaḥ pītamavaśyameva .
     śāṇaprammaṇaṃ śamayedaśeṣaṃ plīhāmayaṃ kūrmasamānamāśu .. 5 ..
     śarapuṅkhamūlakalkastakreṇāloḍitaḥ pītaḥ .
     plīhānaṃ yadi na harate śailo'pi tadā jale plavate .. 6 ..
     supakvasahakārasya rasaḥ kṣīdrasamanvitaḥ .
     pītaḥ praśamayatyeva plīhānaṃ neha saṃśayaḥ .. 7 ..
     susvinnaṃ śālmalīpuṣpaṃ niśāparyuṣitaṃ naraḥ ..
     rājikācūrṇasaṃyuktaṃ khādet plīhopaśāntaye .. 8 ..
iti bhāvaprakāśaḥ .. * ..
     pippalīmadhupānācca yathā madhurabhojanāt .
     plīhā vinaśyate rūdra iti .. 9 ..
     ketakīpatrajaṃ kṣāraṃ ghṛtena saha bhakṣayet .
     takreṇa śarapuṅkhābhyāṃ pītvā plīhāṃ vināśayet .. 10 ..
iti gāruḍe 187 . 188 adhyāyau .. (śoṇitakaphaprasādajaṃ hṛdayaṃ tadāśrayā hi dhvamanyaḥ prāṇavahāḥ . tasyādho vāmataḥ plīhā phupphusaśca .. iti suśrute śārīrasthāne caturthe'dhyāye .. asya sahetukalakṣaṇādīni yathā -- aśitasyātisaṃkṣobhād yānayānābhiceṣṭitaiḥ . ativyavāyabhārādhvavamanavyādhikarṣaṇaiḥ .. vāmapārśvāśritaḥ plīhā cyutaḥ sthānāt pravardhate . śoṇitaṃ vā rasādibhyo vivṛddhantaṃ vivardhayet ..
     iti tasya plīhā kaṭhino'ṣṭhīlevādau vardhamānaḥ kacchapasaṃsthāna upalabhyate sa copekṣitaḥ krameṇa kukṣiṃ jaṭharamagnyadhiṣṭhānañca parikṣipannudaramabhinirvartayati ..
     tasya rūpāṇi . daurbalyārocakāvipākavarcomūtragrahatamaḥpipāsāṅgamardacchardimūrchāṅgasādakāsaśvāsamṛdujvarānāhāgnināśakārśyāsyavairasyaparvabhedakoṣṭhavātaśūlānyapi codaramaruṇavarṇaṃ vivarṇaṃ vā nīlaharitahāridrarājimadbhavati . cikitsāsya yathā --
     pippalīṃ tilvakaṃ hiṅgu nāgaraṃ hastipippalīm .
     bhallātakaṃ śigruphalaṃ triphalāṃ kaṭurohiṇīm ..
     devadāruharidre dve saralātiviṣe vacām .
     kuṣṭhaṃ mustaṃ tathā pañca lavaṇāni prakalpya ca .
     dadhisarpirvasātailamajjayuktāni dāhayet ..
     antardhūmamataḥ kṣārāt viḍālapadakaṃ pibet .
     madirā dadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ ..
     hṛdrogaṃ śvayathuṃ gulmaṃ plīhārśo jaṭharāṇi ca .
     visūcikāmudāvartaṃ vātāṣṭhīlāñca nāśayet ..
iti carake cikitsāsthāne'ṣṭādaśe'dhyāye ..)

plīhāriḥ, puṃ, (plīhāyā ariḥ śatrustannāśakatvāt .) aśvatthavṛkṣaḥ . iti śabdacandikā .. (plīhanāśakavaṭikauṣadhaviśeṣaḥ . yathā --
     dvikarṣaṃ lauhabhasmāpi karṣaṃ tāmraṃ pradāpayet .
     śuddhasūtaṃ tathā gandhaṃ karṣamānaṃ bhiṣagvaraḥ ..
     mṛgājinaṃ palaṃ bhasma limpākāṅghritvacaḥ palam .
     evaṃ bhāgakrameṇaiva kuryāt plīhārisaṃjñakam ..
     navaguñjāmitaṃ khādedatha nityaṃ hi pūtavān .
     plīhānaṃ yakṛtaṃ gulmaṃ hantyavaśyaṃ na saṃśayaḥ ..
iti plīhārirasaḥ .. * .. iti vaidyakarasendrasaṃgrahe plīhādhikāre ..)

plīhāśatruḥ, puṃ, (plīhāyāḥ śatruḥ .) plīhaśatruḥ . plīhaghnavṛkṣaḥ . iti kecit ..

plukṣiḥ, puṃ, (pluṣyati dahatīti . pluṣa dāhe + pluṣikuṣiśuṣibhyaḥ ksi . uṇā° 3 . 155 . iti ksiḥ .) agniḥ . ityuṇādikoṣaḥ . snehaḥ . gṛhadāhaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

[Page 3,377c]
plu, ṅa sapaṇe . iti kavikalpadrumaḥ .. (bhvā°-ātma°aka°-aniṭ .) antaḥsthatṛtīyayuktaḥ . ṅa, plavate . iti durgādāsaḥ ..

plutaṃ, klī, (plu + ktaḥ .) aśvagativiśeṣaḥ . sa ca tvarayā jhampena gatiḥ . ityamarabharatau .. (yathā, aśvavaidyake . 3 . 132 .
     atha yaḥ pucchato'śvasya śanairaviśado dhvaniḥ .
     antarutpadyate kaścittadaśvapluta ucyate ..
) tiryaggatiḥ . iti kaliṅgaḥ .. (yathā, kathāsaritsāgare . 27 . 156 .
     tiryañcastiryagevāsya peturvakraplutā mṛgāḥ ..)

plutaḥ, puṃ, (plutaṃ plutavadgatirasyāstīti . pluta + ac .) trimātravarṇaḥ . iti medinī . te, 35 .. yathā --
     ekamātro bhaveddhrasvo dvimātro dīrgha ucyate .
     trimātrastu pluto jñeyo vyañjanañcārdhamātrakam ..
iti durgādāsādidhṛtaprācīnakārikā .. (tathāca .
     dūrāhvāne ca gāne ca rodane ca pluto mataḥ .. iti ca durgādāsadhṛtavacanam .. plu + ktaḥ .) jhampagatiyukte, tri .. (yathā, harivaṃśe . 98 . 84 .
     rāmādanantaraṃ kṛṣṇaḥ pluto vai vīryavāṃstataḥ .
     tābhyāmeva plutābhyāñca caraṇaistāḍito giriḥ ..
antarṇijarthatvāt plāvitaḥ . yathā, bṛhatsaṃhitāyām . 5 . 44 .
     savyagate tamasi jagajjalaplutaṃ bhavati muditamabhayañca .. siktaḥ . yathā, yājñavalkye . 1 . 235 .
     agnau kariṣyannādāya pṛcchatyannaṃ ghṛtaplutam .. vyāptaḥ . yathā, bhāgavate . 3 . 2 . 14 .
     yasyānurāgaplu tahāsarāsalīlāvalokapratilabdhamānāḥ .
     vrajastriyo dṛgbhiranupravṛttadhiyo'vatasthuḥ kila kṛtyaśeṣāḥ ..
)

pluṣa, u dahi . bhasmīkaraṇe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ . ktvāveṭ .) u, ploṣitvā pluṣṭvā . iti durgādāsaḥ ..

pluṣa, ga seke . pūrtau . snehe . iti kavikalpadrumaḥ .. (kryā°-para°-saka°-snehe aka°-seṭ .) ga, pluṣṇāti . iti durgādāsaḥ ..

pluṣa, ya ḷ dahi . iti kavikalpadrumaḥ .. (divā°para°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ya, pluṣyati . ḷ, apluṣata . puploṣa . iti durgādāsaḥ ..

pluṣaḥ, puṃ, dahanam . iti plaṣadhātorbhāve alpratyayaḥ ..

pluṣṭaḥ, tri, (pluṣ + ktaḥ . yasya vibhāṣā . 7 . 2 . 15 . iti iṭ na .) dagdhaḥ . ityamaraḥ . 3 . 1 . 99 .. (yathā, ṛtusaṃhāre . 1 . 22 .
     paṭutaravanadāhāt pluṣṭaśaṣpaprarohāḥ paruṣapavanavegāt kṣiptasaṃśuṣkaparṇāḥ .. asya lakṣaṇaṃ yathā -- tatra yadbivarṇaṃ pluṣyate'timātraṃ tat pluṣṭam .. cikitsāsya yathā --
     dagdhasyopaśamārthāya cikitsāṃ saṃpracakṣate .
     pluṣṭasyāgnipratapanaṃ kāryamuṣṇantathauṣadham ..
     śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam ..
     prakṛtyā hyudakaṃ śītaṃ skandayatyatiśoṇitam ..
     tasmāt sukhayati hyaṣṇaṃ natu śītaṃ kathañcana ..
iti suśrute sūtrasthāne dbādaśe'dhyāye ..)

plusa, ir ya dāhe . vibhāge . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ir, aplusat āplosīt . ya, plusyati . iti durgādāsaḥ ..

pleva, ṛ ṅa sevane . iti kavikalpadrumaḥ . (bhvā°ātma°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ṛ, apiplevat . ṅa, plevate . iti durgādāsaḥ ..

ploṣaḥ, puṃ, (pluṣa dāhe + bhāve ghaj .) dāhaḥ . ityamaraḥ . 3 . 2 . 9 .. (yathā, śrīkaṇṭhacarite . 4 . 17 .
     darīṣu kinnarīlokaṃ dhatte yaḥ ploṣaviplave .
     nyāsīkṛtamanaṅgena bhāṇḍāgāramiva svakam ..
pittavikāraviśeṣaḥ . tadyathā . pittavikārāścatvāriṃśadata ūrdhvaṃ vyākhyāsyante . tadyathā oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaścāmlakaśca ityādiṣu .. iti carake sūtrasthāne viṃśe'dhyāye ..)

psā, la bhakṣaṇe . iti kavikalpadrumaḥ .. (adā°para°-saka°-aniṭ .) la, psāti . iti durgādāsaḥ ..

psā, strī, (psā + bhāve kvip .) bhakṣaṇam . iti trikāṇḍaśeṣaḥ ..

psātaṃ, tri, (psā + ktaḥ .) bhakṣitam . ityamaraḥ . 3 . 1 . 110 ..

psānaṃ, klī, (psā + bhāve lyuṭ .) bhojanam . iti hemacandraḥ . 3 . 88 ..

pha

pha, phakāraḥ . dvāviṃśatitamavyañjanavarṇaḥ . (pavargasya dbitīyavarṇaśca .) asyoccāraṇasthānaṃ oṣṭhaḥ . iti vyākaraṇam .. (yaduktaṃ siddhāntakaumudyām . upūpadhmānīyānāmoṣṭhau ..) tasya tattvaṃ yathā --
     phakāraṃ śṛṇu cārvaṅgi . raktavidyallatopamam .
     caturvargapradaṃ varṇaṃ pañcadevamayaṃ sadā ..
     pañcaprāṇamayaṃ varṇaṃ sadā triguṇasaṃyutam .
     ātmāditattvasaṃyuktaṃ tribindusahitaṃ sadā ..
iti kāmadhenutantre pañcamapaṭakaḥ .. * ..
     vakrā vāmagatā rekhā tato'dhaḥsaṅgatā bhavet .
     tasmādūrdhvagatā bhūtvā dakṣamārabhya kuṇḍalī ..
     brahmā rudraśca viṣṇuśca kuṇḍalī brahmarūpiṇī .
     mātrā vāmāddakṣiṇataḥ kramaśaḥ parikīrtitā ..
iti varṇoddhāratantram .. tatparyāyaḥ .
     phakāraśca maheśāni ! śikhī caiva janārdanaḥ .. iti rudrayāmaloktavarṇābhidhānam .. asya dhyānaṃ yathā --
     pralayāmbudavarṇābhāṃ lalajjihvāṃ caturbhujām .
     bhaktābhayapradāṃ nityāṃ nānālaṅkārabhūṣitām ..
     evaṃ dhyātvā phakārantu tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā --
     phaḥ sakhī durgiṇī dhūmrā vāmapārśvo janārdanaḥ .
     jayā pādaḥ śikhā raudrī phetkāraḥ śākhinīpriyaḥ ..
     umā vihaṅgamaḥ kālaḥ kubjinīpriyapāvakau .
     pralayāgnirnīlapādo'kṣaraḥ paśupatiḥ śaśī ..
     phutkāro yāminī vyaktā pāvano mohavardhanaḥ .
     niṣphalavāgahaṅkāraḥ prayāgo grāmaṇīḥ phalam ..
iti nānātantraśāstram .. (padyādau asya prayogena bhayasambhāvanā . yaduktaṃ vṛttaratnākaraṭīkāyām .
     dodhaḥ saukhyaṃ mudaṃ naḥ sukhabhayamaraṇakleśaduḥkhaṃ pavargaḥ ..)

phaṃ, klī, (phakva asadvyavahāre + ḍaḥ .) rūkṣoktiḥ . phutkṛtiḥ . niṣphalabhāṣaṇam . iti medinī . phe, 1 ..

phaḥ, puṃ, yakṣasādhanam . sphānam . jhañjhāvātaḥ . iti medinī . phe, 1 .. vardhakaḥ . jṛmbhāniṣphāraḥ . sphuṭaḥ . phalalābhaḥ . iti viśvaḥ .. saṃjñāviśeṣaḥ . yathā . haso'ntaḥ phaḥ . haso virāmaśca phasaṃjñaḥ syāt . iti mugdhabodhavyākaraṇam ..

phakka, asadvyavahāre . śanairgatau . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) kopadhaḥ . phakkati khalaḥ kutsitaṃ vyavaharatītyarthaḥ . phakvati vṛddho mandaṃ gacchatītyarthaḥ . iti durgādāsaḥ ..

phakkikā, strī, (phakva + dhātvarthanirdeśe ṇvul vaktavyaḥ . iti vārtikoktyā ṇvul . ṭāpi ata itvam .) asadvyavahāraḥ . phāki iti bhāṣā . tatparyāyaḥ . codyam 2 deśyam 3 pūrbapakṣaḥ 4 . iti śabdaratnāvalī .. (yathā, naiṣadhe . 2 . 95 .
     phaṇibhāṣitabhāṣyaphakvikā viṣamā kuṇḍalanāmavāpitā ..) nyāyasambandhivyākhyā . yathā --
     śrīmatā mathurānāthatarkavāgīśadhīmatā .
     viṣadīkṛtya darśyante dvitīyamaṇiphakvikāḥ ..
ityanumānakhaṇḍaṭīkārambhe mathurānāthaḥ ..

phañjikā, strī, (bhanakti rogāniti . bhañja āmardane + ṇvul . pṛṣodarāditvāt bhasya phaḥ . ṭāpi ata itvam .) brāhmaṇayaṣṭikā . ityamaraḥ . 2 . 4 . 89 .. (yathā, vaidyakarasendrasārasaṃgrahe jvarādhikāre bṛhaccūḍāmaṇirase .
     nirguṇḍī phañjikā vāsāravimūlatrikaṇṭakaiḥ .. phañjikā brāhmaṇayaṣṭikā . iti taṭṭīkā ..) devatāḍaḥ . durālabhā . iti śabdacandrikā ..

[Page 3,378c]
phañjipatrikā, strī, (bhanakti rogāniti bhañji . pṛṣodarāditvāt bhasya phaḥ . phañji rogahārakaṃ patraṃ yasyāḥ . kap . ṭhāp . ata itvam .) ākhuparṇī . iti ratnamālā .. (vivṛtirasyā ākhuparṇīśabde jñātavyā ..)

phañjī, strī, (bhanakti rogāniti . bhañja + ac . pṛṣodarāditvāt bhasya phaḥ . gaurāditvāt ṅīṣ .) bhārgī . iti rājanirghaṇṭaḥ .. (yathā, vaidyakacakrapāṇau śvāsādhikāre .
     amṛtā nāgaraphañjīvyāghrīparṇāsasādhitaḥ kvāthaḥ .
     pītaḥ sakaṇācūrṇaḥ kāsaśvāsau nihantyāśu ..
tathācāsyā guṇāḥ hārīte prathamasthāne daśame'dhyāye .
     vatsādanī tathā phañjī tailaparṇī tu siṃhikā .
     cakramardaka ityanye durjarā vātakopanāḥ ..
)

phaṭ, vya, anukaraṇaśabdaḥ . astrabījam . yathā . phaḍastraṃ śastramāyudham . iti bījavarṇābhidhānam .. * .. śāntikumbhakṣālane arghyapātrakṣālane arghyajalena pūjopakaraṇābhyukṣaṇe antarīkṣagavighnotsāraṇe vikirakṣepaṇe gandhapuṣpābhyāṃ karaśodhane aghamarṣaṇe pāpapuruṣatāḍane karāṅganyāse naivedyaprokṣaṇe homāgneḥ kravyādāṃśatyāge homāgnyāvāhane tadagniprokṣaṇādau ca phaḍitimantrasya prayogaḥ .. (yathā, bhāgavate . 6 . 8 . 10 .
     savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśet .. viśīrṇādau, tri . yathā, vājasaneyasaṃhitāyām . 7 . 3 . devāṃśo yasmai tveḍe tatsatyamupari prutā bhaṅgena hato'sau phaṭ .. asau dveṣyo hato nihataḥ san phaṭ viśīrṇo bhavatu ñiphalā viśaraṇe asya kvibantasyaitadrūpam . phalatīti phaṭ ḍalayoraikyam . svāhākārasthāne phaḍityabhicāre prayujyate . iti tadbhāṣye vedadīpe mahīdharaḥ ..)

phaṭaḥ, puṃ strī, (sphuṭa vikasane + pacādyaca . pṛṣodarāditvāt sādhuḥ) phaṇā . ityamarajaṭādharau ..

phaṭā, strī, (phaṭa + striyāṃ ṭāp .) phaṇā . (yathā, pañcavantre . 3 . 83 .
     nirviṣeṇāpi sarpeṇa kartavyā mahatī phaṭā .
     viṣaṃ bhavati mā vāstu phaṭāṭopo bhayaṅkaraḥ ..
) dambhaḥ . iti medinī . ṭe, 23 .. kitavaḥ . iti hemacandraḥ .. * ..
     syāt pavargadbitīyādi phaṭāyāntu sphaṭāpi ca .. itibharatadhṛtaśabdabhedaḥ ..

phaḍiṅgā, strī, (phaḍiti śabdaṃ iṅgati gacchatīti . iṅga gatau + ac . ṭāp .) jhillikā . iti śabdacandrikā .. phaḍiṅga iti bhāṣā ..

phaṇa, ṇa niḥsnehe . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) pheṇatuḥ paphaṇatuḥ . niḥsnehaḥ anāyāsenotpattiḥ . phaṇati vāñchitaṃ śrīmatām . anāyāsena jātam . asyaiva ñyantasya niṣṭhāyāṃ anāyāsakṛtaṃ phāṇṭaṃ ityamaraḥ .. ataeva ramānātho'pi ghaṭādau phaṇa gatau ityatra gateranyatra . phāṇayati jano'nāyāsena janayatītyartha ityāha . iti durgādāsaḥ ..

phaṇa, mi ṇa gatau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) mi, phaṇayati phāṇayati . ṇa, pheṇatuḥ paphaṇatuḥ . iti durgādāsaḥ ..

phaṇaḥ, tri, (phanati vistṛtiṃ gacchatīti . phaṇa + ac .) sarpasya vistṛtamastakam . yathā . phaṭāyāntu phaṇā dvayorityamaraḥ .. śaśorṇaṃ kāraṇaṃ phaṇam . iti klīvakāṇḍe candragomī .. tatparyāyaḥ . phaṇā 2 phaṇam 3 phaṭā 4 phaṭaḥ 5 sphaṭaḥ 6 sphaṭā 7 . ityamarabharatau .. darvī 8 bhogaḥ 9 sphuṭaḥ 10 . iti hemacandraḥ . 4 . 381 .. sphuṭā 11 darviḥ 12 phaṭī 13 . iti śabdaratnāvalī .. (yathā, mahābhārate . 12 . 114 . 15 .
     parivādaṃ bruvāṇo hi durātmā vai mahājane .
     prakāśayati dosāṃstu sarpaḥ phaṇamivocchritam ..
jatrūrdhvasthamarmaviśeṣaḥ . yathā, suśrute . 3 . 6 .
     jatrūrdhvaṃ marmāṇi catasro dhamanyo'ṣṭau mātṛkāḥ dve kṛkāṭike dve vidhure dvau phaṇau dbāvapāṅgau dvāvāvartau dbāvutkṣepau dbau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko'dhipatiriti ..)

phaṇakaraḥ, puṃ, (phaṇaḥ kara ivāsyeti . phaṇasya karo vā .) bhujaṅgaḥ . iti śabdaratnāvalī ..

phaṇadharaḥ, puṃ, (dharatīti . dhṛ + ac . phaṇasya dharaḥ .) sarpaḥ . iti śabdaratnāvalī ..

phaṇadharadharaḥ, puṃ, (phaṇadharasya sarpasya dharaḥ .) śivaḥ . iti kavikalpalatā ..

phaṇabhṛt, puṃ, (phaṇaṃ bibhartīti . bhṛ + kvip tuk ca .) sarpaḥ . iti hemacandraḥ . 4 . 369 .. (yathā, rājendrakarṇapūre . 4 .
     vyāptavyomatale mṛgāṅkadhavale nirdhautadiṅmaṇḍale devatvadyaśasi praśāntatamasi prauḍhe jagat preyasi .
     kailāsanti mahībhṛtaḥ phaṇabhṛtaḥ śeṣanti pāthodhayaḥ kṣīrodanti suradvipanti kariṇo haṃsanti puṃskokilāḥ ..
)

phaṇavān, [t] puṃ, (phaṇo'syāstīti . phaṇa + matup . masya vaḥ .) sarpaḥ . iti śabdaratnāvalī ..

phaṇā, strī, (phaṇati prasārasaṅkocaṃ gacchatīti . phaṇa gatau + ac . ṭāp .) sarpaphaṭā . ityamaraḥ . 1 . 8 . 9 .. (yathā, abhijñānaśakuntale 6 aṅke .
     jvalati calitendhano'gnirviprakṛtaḥ pannagaḥ phaṇāṃ kurute .
     tejasvī saṃkṣobhāt prāyaḥ pratipadyate tejaḥ ..
)

phaṇākaraḥ, puṃ, (karotīti . kṛ + ac . phaṇāyā karaḥ .) sarpaḥ . iti śabdaratnāvalī ..

phaṇādharaḥ, puṃ, (dharatīti . dhṛ + ac . phaṇāyā dharaḥ .) sarpaḥ . iti śabdaratnāvalī ..

[Page 3,379b]
phaṇābharaḥ, puṃ, (bibharti dharatīti . bhṛ + pacādyac . phaṇāyā bharaḥ .) sarpaḥ . iti hārāvalī . 15 ..

phaṇāvān, [t] puṃ, (phaṇāsyāstīti . phaṇā + matup . masya vaḥ .) sarpaḥ . iti śabdaratnāvalī ..

phaṇikesaraṃ, klī, (phaṇīva kesaro'sya .) nāgakesaram . iti rājanirghaṇṭaḥ .. (guṇādayo'sya nāgakesaraśabde jñātavyāḥ ..)

phaṇikhelaḥ, puṃ, (phaṇinā saha khelatīti . khela + aca .) bhāratīpakṣī . iti trikāṇḍaśeṣaḥ .. bhārai iti bhāṣā ..

phaṇicakraṃ, klī, (phaṇyākāraṃ cakram .) vivāhādikarmasu śubhāśubhajñānārthaṃ saptaviṃśatinakṣatraghaṭitasarpākāratrināḍikacakram . yathā --
     aśvinyādi likheccakraṃ sarpākāraṃ trināḍikam .
     tatra vedhavaśājjñeyaṃ vivāhādau śubhāśubham ..
     trināḍīvedhanakṣatramaśvinyārdrāyugottarāḥ .
     hastendramūlavāruṇyaḥ pūrbabhādrapadāstathā ..
     yāmyaḥ saumyo gururyoniścitrā mitrajalāhvayam .
     dhaniṣṭhā cottarā bhādrā madhyanāḍīvyavasthitāḥ ..
     kṛttikā rohiṇī sarpo maghā svātīviśākhake .
     uttarā śravaṇā pauṣṇaṃ pṛṣṭhanāḍīvyavasthitāḥ ..
     aśvādināḍīvedharkṣe ṣaṣṭhaṃ dvitīyakaṃ kramāt .
     yāmyādituryaturyañca kṛttikādidviṣaṭkakam ..
     evaṃ nirīkṣayedbedhaṃ kanyāmantre gurau sure .
     paṇyastrīsvāmimitreṣu deśe grāme pure gṛhe ..
     ekanāḍīsthadhiṣṭāni yadi syurvarakanyayoḥ .
     tadā vedhaṃ vijānīyādgurvādiṣu tathaiva ca ..
     prakaṭaṃ yasya janmarkṣaṃ tasya janmarkṣato vyadhaḥ .
     pranaṣṭaṃ janmabhaṃ yasya tasya nāmarkṣato bhavet .
     dvayorjanmabhayorvedhe na kartavyaṃ kadācana ..
     ekanāḍīsthitā cet syādbharturnāśāya cāṅganā .
     tasmānnāḍīvyadho vīkṣyo vivāhe śubhamicchatā ..
     prāṅnāḍyā vedhato bhartā bhadhyanāḍyo bhayantathā .
     pṛṣṭhanāḍīvyadhe kanyā mriyate nātra saṃśayaḥ ..
     ekanāḍīsthitā yatra gururmantraśca devatā .
     tatra dveṣaṃ rujaṃ mṛtyuṃ krameṇa phalamādiśet ..
     samāsanne vadhe śīghraṃ dūravedhe cireṇa tu .
     vedhāntarabhamānena varṣe duṣṭaṃ prajāyate ..
     prabhuḥ paṇyāṅganā mitraṃ deśo grāmaḥ puraṃ gṛham .
     ekanāḍīgatā bhavyā abhavyā vedhavarjitāḥ .
     ekarāśyādiyoge tu nāḍīdoṣo na vidyate ..
iti jyotistattvam .. api ca .
     sarpākāro ghaṭanaviśeṣaḥ kṛttikādiyamadaivataśeṣaḥ .
     pṛṣṭhe sutahatisaṅkaṭarogaḥ kroḍe kāntāputtraviyogaḥ .
     madhye rekhe vihitavivāha ubhayormaraṇaṃ vadati varāhaḥ ..
     kroḍe pṛṣṭhe yaśa uddāmam madhye kroḍe bahusammānam .
     madhye pṛṣṭhe bhavati vivāho bahusutavittamiti ca munirāha ..
iti samayapradīpaḥ .. * .. tasya vinyāso yathā -- pṛṣṭhe 1 6 7 12 13 18 19 24 25 madhye 2 5 8 11 14 17 20 23 26 kroḍe 3 4 9 10 15 16 21 22 27 ..

phaṇijihvā, strī, (phaṇijihveva ākṛtirastyasyā iti ac .) mahāśatāvarī . mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

phaṇijjhakaḥ, puṃ, (phaṇināmujjhakaḥ bahiṣkāraka utpādaka iti yāvat . pṛṣodarāditvāt sādhuḥ . phaṇitulyabahupatrapuṣpavattvāt tathātvam .) kṣudrapatratulasī .. (raktavarṇatulasī ca . tatparyāyaśca yathā, vaidyakaratnamālāyām .
     mugandhāko gandhanāmā tīkṣṇagandhaḥ phaṇijjhakaḥ ..) jambīrabhedaḥ . iti kecit .. jambīrasāmānyaḥ . iti kecit .. tatparyāyaḥ . samīraṇaḥ 2 maruvakaḥ 3 prasthapuṣpaḥ 4 jambīraḥ 5 . ityamarabharatau .. (yathā --
     māruto'sau maruvako marunmarurapi smṛtaḥ .
     phaṇī phaṇijjhakaścāpi prasthapuṣpaḥ samīraṇaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

phaṇitaḥ, tri, (phaṇa gatau + ktaḥ .) gataḥ . niḥsnehitaḥ ..

phaṇitalpagaḥ, puṃ, (phaṇī śeṣa eva talpaṃ phaṇitalpaṃ tasmin gacchatīti . gama + ḍaḥ .) viṣṇuḥ . sarpaśayyāyāṃ gacchati yaḥ . iti vyutpattiḥ ..

phaṇipriyaḥ, puṃ, (phaṇināṃ priyaḥ bhakṣyatvāt .) vāyuḥ . iti śabdaratnāvalī ..

phaṇiphenaḥ, puṃ, (phaṇināṃ phena iva ugraguṇatvāt .) ahiphenaḥ . āphiṃ iti bhāṣā . yathā --
     jātīphalaṃ ṭaṅgaṇamamrakañca hiṅgūlagandhaṃ parimardya yāmam .
     bhāgadvayaṃ syāt phaṇiphenakasya gāndhālikāpatrarasena mardyam ..
iti ratnāvalī ..

phaṇivallī, strī, (phaṇīva dīrghā vallī .) nāgavallī . iti rājanirghaṇṭaḥ ..

phaṇihantrī, strī, (phaṇino hantrīti . han + tṛc + ṅīp .) gandhanākulī . iti rājanirghaṇṭaḥ ..

phaṇihṛt, strī, (phaṇino harati svagandhena apasārayatīti . hṛ + kvip . tugāgamaśca .) kṣudradurālabhā . iti rājanirghaṇṭaḥ ..

phaṇī, [n] puṃ, (phaṇāstyasyeti . phaṇā + brīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ .) sarpaḥ . ityamaraḥ .. (yathāca suśrute kalpasthāne 4 adhyāye .
     jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ .
     maṇḍalairvividhaiścitrāḥ pṛthavo mandagāminaḥ ..
taddaṃśanapratīkāravidhiryathā --
     phaṇināṃ viṣavege tu prathame śoṇitaṃ haret .
     dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak ..
     nasyakarmāñjane yuñjyāttṛtīye viṣanāśane .
     vāntaṃ caturthe pūrboktāṃ yavāgūmatha dāpayet ..
     śītopacāraṃ kṛtvādau bhiṣakpañcamaṣaṣṭhayoḥ .
     dāpayecchodhanaṃ tīkṣṇaṃ yavāgūñcāpi kīrtitām ..
     saptame tvavapīḍena śirastīkṣṇena śodhayet .
     tīkṣṇamevāñjanaṃ dadyāttīkṣṇaśastreṇa mūrdhni ca ..
     kuryātkākapadaṃ carma sāsṛgvā piśitaṃ kṣipet ..
iti ca suśrute kalpasthāne pañcame'dhyāye ..) sarpiṇīnāmakauṣadhiḥ . iti rājanirghaṇṭaḥ .. (ketuḥ . yathā, grahabhāvaprakāśe .
     kaviratyantadhavalaḥ phaṇī kṛṣṇaḥ śanistathā .. sīsakaṃ asya viṣayo yathā --
     raso gandhaṣṭaṅgaṇaḥ soṣaṇo'yaṃ phaṇī pippalītyeṣa dhustūrapiṣṭhaḥ jayet sannipātaṃ dbiguñjakānupānaṃ bhavedarkamūlāmbu savyoṣacūrṇam .. iti vaidyakarasendrasārasaṃgrahe jvarādhikāre pañcavaktrarase .. maruvakanāmauṣadhaṃ yathā --
     māruto'sau maruvako marunmarurapi smṛtaḥ .
     phaṇī phaṇijjhakaścāpi prasthapraṣpaḥ samīraṇaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..)

phaṇīśvaraḥ, puṃ, (phaṇināmīśvaraḥ .) anantaḥ . iti śabdaratnāvalī ..

phaṇḍaḥ, puṃ, (phaṇati . phaṇa gatau + ñamantāt ḍaḥ . uṇā° 1 . 113 . iti ḍaḥ .) jaṭharam . ityaṇādikoṣaḥ ..

phatkārī, puṃ, (phat ityavyaktaśabdaṃ karotīti . kṛ + ṇiniḥ .) pakṣimātram . iti śabdacandrikā ..

pharaṃ, klī, (phalatīti . phal + ac . lasya ratyam .) phalakam . ityamaraṭīkāyāṃ bharataḥ ..

pharuvakaṃ, klī, pūgapātram . iti hārāvalī . 137 ..

pharpharīkaḥ, puṃ, (sphuratīti . sphura sphuraṇe + pharpharīkādayaśca . uṇā° 4 . 20 . iti īkan dhātoḥ pharpharādeśaśca .) capeṭaḥ . mārdave, klī . iti medinī . ke, 200 ..

pharpharīkā, strī, (pharpharīka + ṭāp .) pādukā . (sphuratīti īkan . ṭāp . manasi sphuraṇādeva tathātvam .) madanaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

phala, niṣpattau . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .)
     iha navaśukakomalā maṇīnāṃ ravikarasambalitāḥ phalanti bhāsaḥ ..
     iti bhāraviḥ ..
     niṣpādane'pi vālmīkiḥ .
     phalati sma yasya caritastotrāya divyā giraḥ ..
iti durgādāsaḥ ..

phala, ja gatau . iti kavikastpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ja, phālaḥ phalaḥ . iti durgādāsaḥ ..

[Page 3,380b]
phala, ñi ā bhidi . iti kavikalpadrumaḥ . (bhvā°para°-saka°-seṭ .) ñi, phullo'sti . ā, phalitaṃ phultaṃ tena . phalati kāṣṭhaṃ kuṭhāraḥ . iti durgādāsaḥ ..

phalaṃ, klī, (phalatīti . phala niṣpattau ñi phalā viśaraṇe vā + ac .) lābhaḥ . (yathā, śakuntalāyām . 1 aṅke .
     śāntamidamāśramapadaṃ sphurati ca bāhuḥ kutaḥ phalamihāsya .
     athavā bhavitavyānāṃ dbārāṇi bhavanti sarvatra ..
) śasyam . (yathāsya bhakṣaṇavidhiḥ .
     phalāni sarvabhakṣyāṃśca pradadyādbai daleṣu ca ..
     phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca .
     tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ..
iti suśrute sūtrasthāne . 46 adhyāyaḥ .. yathā ca śakuntalāyām .
     udeti pūrbaṃ kusumaṃ tataḥ phalaṃ ghanīdayaḥ prāk tadanantaraṃ payaḥ ..) phalakam . (śāriphalakārthe yathā, mahābhārate . 4 . 1 . 24 .
     vaidūryān kāñcanān dāntān phalairjyotīrasaiḥ saha .
     kṛṣṇākṣān lohitākṣāṃśca nirvatsyāmi manoramān ..
) hetukṛtam . ityamaraḥ .. jātīphalam . vyuṣṭiḥ . triphalā . (yathā --
     harītakī cāmalakī vibhītakamidaṃ trayam .
     triphalā phalamityuktaṃ tacca jñeyaṃ phalatrikam ..
iti vaidyakaparibhāṣāyām ..) kakkolam . iti medinī . le, 33 .. vāṇāgram . ārtavam . iti śabdaratnāvalī .. phālaḥ . iti hemacandraḥ .. dānam . iti dharaṇiḥ .. muṣkaḥ . yathā --
     aphalo bhujyate meṣaḥ saphalastu na bhujyate . iti rāmāyaṇam .. (prameyabhedaḥ . yathā -- ātmaśarīrendriyārthabuddhimanaḥ pravṛttidoṣapretyabhāvaphaladuḥkhāpavargāstu prameyam .. iti gotamasūtram . tatraiva phalasūtram yathā . pravṛttidoṣajanito'rthaḥ phalam .. sukhaduḥkhasaṃvedanaṃ phalam . sukhavipākaṃ karmaduḥkhavipākañca tat punardehendriyaviṣayabuddhiṣu satīṣu bhavatīti saha dehādibhiḥ phalamabhipretam . tathāhi pravṛttidoṣajanito'rthaḥ phalametat sarvaṃ bhavati tadetat phalamupāttamupāttaṃ heyaṃ tyaktaṃ tyaktamupādeyamiti nāsya hānopādānayorniṣṭhā paryavasānaṃ vāsti sa khalvayaṃ hānopādānasrotasohyate lokaḥ . iti vātsyāyanaḥ ..) jīvasya karmaphalabhuktiryathā --
     jīvaḥ karmaphalaṃ bhuṅkte ātmā nirlipta evaca .
     ātmanaḥ prativimbaśca dehī jīvaḥ sa eva ca ..
iti brahmavaivarte prakṛtikhaṇḍe 23 adhyāyaḥ .. dānaphalaṃ yathā --
     yathā phalanti śasyāni nyūnāni vādhikāni ca .
     kṛṣakāṇāṃ kṣetrabhede pātrabhede phalaṃ tathā ..
     sāmānyadivase vipre dānaṃ samaphalaṃ bhavet .
     amāyāṃ ravisaṃkrāntyāṃ phalaṃ śataguṇaṃ bhavet .
     cāturmāsyāṃ paurṇamāsyāmanantaṃ phalameva ca ..
     grahaṇe śaśinaḥ koṭiguṇañca phalameva ca .
     sūryasya grahaṇe cāpi tato daśaguṇaṃ bhavet ..
     akṣayāyāmakṣayañcaivāsaṃkhyaṃ phalamucyate .
     evamanyatra puṇyāhe phalādhikyaṃ bhavediha ..
     yathā dāne tathā snāne jape'nyatpuṇyakarmasu .
     evaṃ sarvatra boddhavyaṃ narāṇāṃ karmaṇāṃ phalam ..
     sāmānyadeśe dānañca vipre samaphalaṃ bhavet .
     tīrthe devagṛhe caiva phalaṃ śataguṇaṃ smṛtam ..
     gaṅgāyāñca koṭiguṇaṃ kṣetre nārāyaṇe phalam .
     evaṃ sarvatra boddhavyaṃ phalādhikyaṃ krameṇa ca ..
     yathā caiva koṭiguṇaṃ tathā ca viṣṇumandire .
     kedāre ca lakṣaguṇaṃ haridbāre tathā phalam ..
     puṣkare bhāskarakṣetre daśalakṣaguṇaṃ phalam .
     evaṃ sarvatra boddhavyaṃ phalādhikyaṃ krameṇa ca ..
     sāmānyabrāhmaṇe dānaṃ samameva phalaṃ bhavet .
     lakṣaṃ trisandhyapūte ca paṇḍite ca jitendriye ..
     viṣṇumantropāsake ca budhe koṭiguṇaṃ bhavet .
     evaṃ sarvatra boddhavyaṃ phalādhikyaṃ guṇaṃ bhavet ..
     yathā daṇḍena sūtreṇa śarāveṇa javena ca .
     kumbhaṃ nirmāti cakreṇa kumbhakāro mṛdā bhuvi .
     tathaiva karmasūtreṇa phalaṃ dhātā dadāti ca ..
iti brahmavaivarte prakṛtikhaṇḍe 34 adhyāyaḥ .. * .. svapriyaphalasya viṣṇudeyatvam yathā --
     bhakṣyāṇi yāni peyāni bhojyānyabhimatāni ca .
     phalañca vallabhaṃ yacca tattaddeyaṃ janārdane ..
ityagnipurāṇam .. * .. iṣṭakaphaladvārā phalapātananiṣedho yathā --
     na pātayediṣṭakābhiḥ phalāni vai phalena tu .
     na mle cchabhāṣāṃ śikṣeta nākarṣecca padāsanam ..
iti kaurme upavibhāge 16 adhyāyaḥ .. karmajanyaśubhādṛṣṭaduradṛṣṭasambhavasvarganarakādi . tattrividhaṃ yathā --
     aniṣṭamiṣṭaṃ miśrañca trividhaṃ karmaṇaḥ phalam .
     bhavatyatyāgināṃ pretya na tu sannyāsināṃ kvacit ..
iti śrībhagavadgītāyām 18 adhyāyaḥ .. aniṣṭaṃ nārakitvam . iṣṭaṃ devatvam . miśraṃ manuṣyatvam . evaṃ trividhaṃ pāpasya puṇyasya ubhayamiśrasya ca karmaṇo yat phalaṃ prasiddhaṃ tat sarvamatyāgināmeva pretya paratra bhavati teṣāṃ triviṣakarmasambhavāt na tu sannyāsināṃ kvacidapi bhavati . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. vedādīnāṃ phalam . yathā, vahniṃ prati marīcivākyam .
     sa taṃ prāha phalaṃ brūhi vedasya ca dhanasya ca .
     dāraśrutasya viprādeḥ svargāpavargahetave ..
     vahniruvāca .
     agnihotraphalā vedā dattamuktaphalaṃ dhanam .
     ratiputtraphalā dārāḥ śīlavṛttaphalaṃ śrutam ..
iti vahnipurāṇe nityāhnikasnānavidhināmādhyāyaḥ .. * .. lavaṇādisaṃyoge phalasyānnatvaṃ yathā,
     taṇḍulombvagnisaṃyogāllavaṇayogena piṣṭakam .
     phalaṃ tritayasaṃyogādannaṃ bhavati tatkṣaṇāt ..
iti rāmārcanacandrikādhṛtavacanamiti kecit ..

phalaḥ, puṃ, (phalatoti . phala + ac .) kuṭajavṛkṣaḥ . iti śabdaratnāvalī .. (yathā, suśrute sūtrasthāne 46 adhyāye .
     kaṇṭakārikāphalapaṭolavārtākukāravellakarkaṭikākebukoruvūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭaruṣakārkapuṣpīprabhṛtīni ..)

phalakaṃ, klo, puṃ, (phala + saṃjñāyāṃ kan .) carma . ityamaraḥ . 2 . 8 . 90 .. ḍhāla iti bhāṣā .. (yathā, viṣṇupādādikeśāntavarṇanastotre . 33 .
     śārṅgaṃ bāṇaṃ kṛpāṇaṃ phalakamarigade padmaśaṅkhau sahasram vibhrāṇāḥ śastrajālaṃ mama dadatu harerbāhavo mohahānim ..)

phalakaḥ, puṃ, (phala + saṃjñāyāṃ kan .) asthikhaṇḍam . iti jaṭādharaḥ .. nāgakeśaram . iti śabdacandrikā .. kāṣṭhādiphalakam . yathā --
     pāṇḍulekhyena phalake bhūmau vā prathamaṃ likhet .
     ūnādhikantu saṃśodhyaṃ paścāt patre niveśayet ..
iti vyavahāratattve vyāsaḥ .. (yathā, mārkaṇḍeye . 87 . 5 .
     bhṛkuṭīkuṭilāttasyā lalāṭaphalakāddrutam .
     kālī karālavadanā viniṣkrāntāsipāśinī ..
) rajakapaṭṭam . dhopāra pāṭa iti bhāṣā . yathā,
     śālmale phalake ślakṣṇe nijyādbāsāṃsi nejakaḥ .
     na ca vāsāṃsi vāsobhirnirharenna ca vāsayet ..
iti mitākṣarā ..

phalakapāṇiḥ, puṃ, (phalakaṃ pāṇau yasya .) carmī . ityamaraḥ .. 2 . 8 . 71 .. ḍhālī iti bhāṣā ..

phalakarkaśā, strī, (phalena karkaśā .) vanakoliḥ . iti kecit ..

phalakāmaḥ, tri, (phalaṃ kāmayate iti . kama + aṇ .) karmaphalakāmī . yathā --
     dharmavāṇijikā mūḍhāḥ phalakāmā narādhamāḥ .
     arcayanti jagannāthaṃ te kāmānnāpnuvantyuta ..
iti malamāsatattvadhṛtaviṣṇudhammāttarīyatṛtīyakāṇḍīyavacanam .

phalakī, [n] puṃ, (phalakaṃ phalakākāro'styasyeti . phalaka + iniḥ .) matsyabhedaḥ . phalui iti bhāṣā . (guṇādikamasya phaliśabde jñātavyam .) phalakānvite, tri . iti medinī . ne, 19 ..

phalakṛṣṇaḥ, puṃ, (phale phalāvacchede kṛṣṇaḥ .) pānīyāmalakam . iti śabdacandrikā ..

[Page 3,381b]
phalakeśaraḥ, puṃ, (phale keśarā ivāsya .) nārīkelavṛkṣaḥ . iti jaṭādharaḥ ..

phalakoṣakaḥ, puṃ, (phalaṃ muṣka eva koṣo yatra . tataḥ kan .) muṣkaḥ . iti trikāṇḍaśeṣaḥ .. (vivṛtirasya muṣkaśabde jñātavyā ..)

phalagrahiḥ, tri, (phalaṃ gṛhṇātīti . graha + in .) phalegrahiḥ . yathāsamayaṃ phaladharavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

phalagrāhī, [n] puṃ, (phalaṃ gṛhṇātīti . graha + ṇiniḥ .) vṛkṣaḥ . iti dharaṇiḥ .. phalagrahaṇakartari, tri ..

phalacamasaḥ, puṃ, dadhimiśritavaṭatvakcūrṇam . iti śrāddhatattvam ..

phalacorakaḥ, puṃ, (phalaṃ cora ivāsya kan .) corakanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

phalatrayaṃ, klī, (phalasya trayam .) drākṣāparūṣakāśmaryaḥ . (yathā --
     drākṣaparūṣakāśmaryaiḥ phalatrayamudāhṛtam .. iti vaidyakaparibhāṣāyām ..) triphalā . iti śabdacandrikā ..

phalatrikaṃ, klī, (phalasya trikam .) triphalā . (yathā --
     pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalā samaiḥ .
     phalatrikañca triphalā sā varā ca prakīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śuṇṭhīpippalīmaricāni . ityamaraḥ . 2 . 9 . 111 ..

phaladaḥ, puṃ, (phalaṃ dadātīti . dā + āto'nupasarge . 3 . 2 . 3 . iti kaḥ .) vṛkṣaḥ . iti dharaṇiḥ ..

phaladaḥ, tri, (phalaṃ dadātīti . dā + kaḥ .) phaladātā . yathā --
     viśiṣṭaphaladā kanyā niṣkāmāṇāṃ vimuktidā .. iti malamāsatattvadhṛtaviṣṇupurāṇavacanam ..

phalapañcāmlaṃ, klī, amlapañcaphalam . iti rājanirghaṇṭaḥ ..

phalapākaḥ, puṃ, (phaleṣu pāko'sya .) karamardakaḥ . ityamaraṭīkāyāṃ bharataḥ .. pānīyāmalakam . iti śabdacandrikā ..

phalapākāntā, strī, (phalapākenānto nāśo yasyāḥ .) oṣadhiḥ . dhānyakadalyādiḥ . ityamaraḥ . 2 . 4 . 7 ..

phalapākī, [n] puṃ, (phalapāko'styasyeti . iniḥ .) gardabhāṇḍaḥ . iti ratnamālā .. (yathāsya paryāyaḥ .
     nandīvṛkṣastāmrapākī phalapākī ca pītanaḥ .
     gardabhāṇḍo gandhamuṇḍo dbitīyaḥ kṣiprapākyasau ..
iti ca vaidyakaratnamālāyām)

phalapucchaḥ, puṃ, (phalaṃ puccha iva yasya .) varaṇḍāluḥ . iti trikāṇḍaśeṣaḥ ..

phalapuṣpā, strī, (phalāni puṣpāṇīvāsyāḥ .) piṇḍakharjūrī . iti rājanirghaṇṭaḥ ..

phalapūraḥ, puṃ, (phalena pūraḥ pūrṇaḥ .) bījapūraḥ . ityamaraḥ . 2 . 4 . 78 .. (vivaraṇamasya bījapūraśabde jñātavyam ..)

[Page 3,381c]
phalapūrakaḥ, (phalapūra + svārthe kan .) bījapūraḥ . iti bhāvaprakāśaḥ ..

phalapradaḥ, tri, (phalaṃ pradadātīti . pra + dā + ātaścopasarge . 3 . 1 . 136 . iti kaḥ .) phaladātā . yathā --
     krīṇīhi bhoḥ phalānīti śrutvā satvaramacyutaḥ .
     phalārthī dhānyamādāya yayau sarvaphalapradaḥ ..
iti śrībhāgavate 10 skandhe 11 adhyāyaḥ ..

phalapriyā, strī, (phalena prīṇātīti . prī + kaḥ . ṭāp .) priyaṅguḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'syā priyaṅguśabde jñeyāḥ ..)

phalabhāk, [j] tri, (phalaṃ bhajate iti . bhaja + bhajo ṇviḥ . 3 . 2 . 62 . iti ṇviḥ .) phalabhāgī . yathā --
     māsapakṣatithīnāñca nimittānāñca sarvaśaḥ .
     ullekhanamakurvāṇo na tasya phalabhāgbhavet ..
iti tithyāditattvadhṛtabrahmāṇḍabhaviṣyapurāṇavacanam ..

phalabhūmiḥ, strī, (phalāya karmaphalabhogāya bhūmiḥ .) karmaphalabhogasthānam . yathā --
     bharatānyairāvatāni videhāśca kurūn vinā .
     varṣāṇi karmabhūmyaḥ syuḥ śeṣāṇi phalabhūmayaḥ ..
iti hemacandraḥ . 4 . 12 ..

phalamukhyā, strī, (phalena mukhyā śreṣṭhā .) ajamodā . iti rājanirghaṇṭaḥ ..

phalamudgarikā, strī, (phale phalāvacchede mudgarikā kṣudramudgara iva .) piṇḍakharjūraḥ . iti śabdamālā ..

phalalakṣaṇā, strī, (phalahetukā lakṣaṇā .) prayojanavatī lakṣaṇā . yathā, sāhityadarpaṇe .
     vyaṅgyasya gūḍhāgūḍhatvāddvidhā syuḥ phalalakṣaṇāḥ .

phalavartulaṃ, klī, (phalaṃ vartulamasya .) kāliṅgam . iti rājanirghaṇṭaḥ ..

phalavān, [t] tri, (phalamasyāstīti . phala + matup . masya vaḥ .) phalayuktavṛkṣaḥ . tatparyāyaḥ . phalinaḥ 2 phalī 3 . ityamaraḥ .. phalitaḥ 4 . iti rājanirghaṇṭaḥ .. (yathā, manuḥ . 1 . 47 .
     apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ .
     puṣpiṇaḥ phalinaścaiva vṛkṣāstūbhayataḥ smṛtāḥ ..
)

phalavikrayiṇī, tri, (phalavikrayo'syā astīti . iniḥ . ṅīp .) phalavikretrī . kujḍāyinī iti hindī bhāṣā . yathā --
     phalavikrayiṇī tasya cyutadhānyakaradbayam .
     phalairapūrayadratnaiḥ phalabhāṇḍamapūri ca ..
iti śrībhāgavate 10 skandhe 11 adhyāyaḥ ..

phalavṛkṣakaḥ, puṃ, (phalapradhāno vṛjñaḥ . saṃjñāyāṃ kan .) panasaḥ . iti rājanirghaṇṭaḥ .. (panasaśabde'sya viśeṣo vyākhyātaḥ ..)

phalaśākaṃ, klī, (phalameva śākam .) ṣaḍidhaśākāntargataphalarupaśākam . yathā, rājavallame .
     patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā .
     śākaṃ ṣaḍvidhamuddiṣṭaṃ guru vidyādyathottaram ..


[Page 3,382a]
phalaśāḍavaḥ, puṃ, dāḍimaḥ . iti trikāṇḍaśeṣaḥ ..

phalaśālī [n], tri, (phalena śālate ślāghate iti . śāl + ṇiniḥ .) phalāśrayaḥ . yathā --
     parasamavetadhātvarthajanyaphalaśālitvaṃ karmatvam .. iti karmalakṣaṇe sāramañjarī ..

phalaśaiśiraḥ, puṃ, (śiśiraṃ prāptamasya aṇ śaiśiram . phalaṃ śaiśiraṃ yasya .) vadaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

phalaśrutiḥ, strī, (phalasya karmaphalasya śrutiḥ śravaṇam .) karmaphalaśravaṇam . yathā --
     phalaśutiriyaṃ nṝṇāṃ na śreyo rocanaṃ param .
     śreyo vivakṣayā proktaṃ yathā bhaiṣajyarocanam ..
api ca .
     vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare .
     naiṣkarmyāṃ labhate siddhiṃ rocanārthā phalaśrutiḥ ..
iti śrībhāgavate 11 skandhaḥ . iti malamāsatattvam ..

phalaśreṣṭhaḥ, puṃ, (phalānāṃ phalavṛkṣāṇāṃ śreṣṭhaḥ .) āmravṛkṣaḥ . iti śabdacandrikā ..

phalasaḥ, puṃ, panasavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

phalasnehaḥ, puṃ, (phale sneho yasya .) ākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

phalahārī, strī, kālī . phalaṃ harati yā ḍhāt ṣaṇṇiti karmopapadahṛñ ghātoḥ ṣaṇi īppratyayaniṣpanno'yaṃ śabdaḥ . sā jyaiṣṭhapañcadaśyāṃ bahuphalādyupahāraiḥ pūjanīyā . yathā --
     jyaiṣṭhe māsi amāyāṃ vai madhyarātre maheśvari ! .
     pūjayet kālikāṃ devīṃ nānādravyopahārakaiḥ ..
     tatraiva sitapakṣe tu pañcadaśyāṃ niśārdhake .
     pūjayecca phalairlakṣaiḥ śaktito vāpi kālikām ..
iti māyātantre 17 paṭalaḥ ..

phalā, strī, jhiñjhiriṣṭākṣupaḥ . iti rājanirghaṇṭaḥ .. (śamī . tatparyāyo yathā --
     śamī śaktuphalā tuṅgā keśahantrī phalāśivā .
     maṅgalyā ca tathā lakṣmīḥ śamīraḥ sālpikā smṛtā ..
)

phalāḍhyā, strī, (phalena āṭhyā sampannā .) kāṣṭhakadalī . iti rājanirghaṇṭaḥ ..

phalādhyakṣaṃ, klī, (phalānāmadhyakṣamiva .) rājādanavṛkṣaḥ . ityamaraḥ . 2 . 4 . 45 .. (kvacit, puṃ . asya paryāyaḥ .
     rājādanaḥ phalādhyakṣorājanyaḥ kṣīrikāpica .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) phalānāmadhikṛte, tri ..

phalādanaḥ, puṃ, (phalānāmadanobhakṣakaḥ . yadbā, phalānāṃ adanaṃ bhakṣaṇaṃ yasya .) śukapakṣī . iti hemacandraḥ . 4 . 401 .. phalabhakṣake, tri ..

phalāntaḥ, puṃ, (phaleṣu satsu anto nāśo yasya .) vaṃśaḥ . iti śabdamālā ..

phalāmlaṃ, klī, (phalamamlaṃ yasya .) vṛkṣāmlam . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne 46a ..
     madyaṃ madyocitānāntu sarvamāṃseṣu pūjitam .
     amadyapānāmudakaṃ phalāmlaṃ vā praśasyate ..
)

[Page 3,382b]
phalāmlaḥ, puṃ, (phalamamlamasya .) amlavetasaḥ .. iti rājanirghaṇṭaḥ ..

phalārthī [n] tri, (phalaṃ arthayate iti . artha + ṇiniḥ .) phalakāmī . yathā --
     sarvasūkteṣu kartavyā pratiṣṭhā vidhinā budhaiḥ .
     phalārthibhistvapratiṣṭhaṃ yasmānniṣphalamucyate ..
iti maṭhapratiṣṭhātattvadhṛtahayaśīrṣapañcarātrīyasaṅkarṣaṇakāṇḍīyavacanam ..

phalāśanaḥ, puṃ, (phalānaśnātīti . aśa + lyuḥ .) śukapakṣī . iti trikāṇḍaśeṣaḥ .. phalabhakṣake, tri ..

phalāsaṅgaḥ, puṃ, (phaleṣu āsaṅgaḥ .) phalāsaktiḥ .. yathā -- tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ . karmaṇyabhipravṛtto'pi naiva kiñcit karoti saḥ .. iti śrībhagavadgītāyāṃ 4 adhyāyaḥ ..

phaliḥ, puṃ, (phala + in .) matsyaviśeṣaḥ . phalui iti bhāṣā . asya guṇāḥ . svādutvam . gurūtvam . snigdhatvam . balakāritvam . śukrabardhanatvañca . iti rājavallabhaḥ ..

phalikā, strī, (phalamasyā astīti . phala + ṭhan . ṭāp .) niṣpāvī . iti rājanirghaṇṭaḥ .. (phalā svārthe kani ata itvam . śarāderagrabhāgaḥ . yathā, āryāsaptaśatyām . 335 .
     na prāpyase karābhyāṃ hṛdayānnāpaiṣi vitanuṣe bādhām .
     tvaṃ mama bhagnāvasthitakusumāyudhaviśikhaphalikeva ..
)

phalitaṃ, tri, (phala + tārakāditvāt itac .) phalamasya jātam . iti mugdhabodhavyākaraṇam .. (yathā, devībhāgavate . 1 . 17 . 12 .
     saṃpaśyan vividhān deśān lokāṃśca vittadharmiṇaḥ .
     vanāni pādapāṃścaiva kṣetrāṇi phalitāni ca ..
) vṛkṣe, puṃ . iti dharaṇiḥ .. śaileye, klī . iti rājanirghaṇṭaḥ ..

phalinaḥ, tri, (phalāni santyasyeti . phala + bahūlamanyatrāpi . uṇā° 2 . 49 . iti inac .) phalavān . ityamaraḥ . 2 . 4 . 7 .. panase phalavati vṛkṣe ca puṃ . iti rājanirghaṇṭaḥ ..

phalinī, strī, (phalamasyā astīti . iniḥ . ṅīp .) priyaṅguvakṣaḥ .. (paryāyo'syā yathā --
     priyaṅguḥ phalinī kāntā latā ca mahilāhvayā .
     gundrā gundraphalā śyāmā viṣvaksenāṅganā priyā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. yathā, raghau . 8 . 61 .
     mithunaṃ parikalpita tvayā sahakāraḥ phalinī ca nanvimau avidhāya vivāhasatkriyāmanayo rgamyata ityasāmpratam ..) agniśikhāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 136 ..

[Page 3,382c]
phalī, [n] tri, (phalamasyāstīti . phala + iniḥ .) phalayuktavṛkṣādiḥ . ityamaraḥ . 2 . 4 . 7 ..

phalī, strī, (phalamastyasyā iti arśa ādibhyaḥ ac . striyāṃ ṅīp .) priyaṅguvṛkṣaḥ . ityamaraḥ . 2 . 4 . 7 .. (yathā, vaidyakaratnamālāyām .
     viśvaksenā priyā kāntā priyaṅguḥ phalinīphalī .. phali + vā ṅīṣ .) phalimatasyaḥ . iti śabdamālā ..

phalūṣaḥ, puṃ, latābhedaḥ . ityuṇādikoṣaḥ ..

phalegrahiḥ, puṃ, (phalaṃ gṛhṇātīti . phala + graha + phalegṛhirātmambhariśca . 3 . 2 . 26 . iti upapadasya edantatvaṃ graherin pratyayaśca nipātyate .) yathāsamayaṃ phaladharavṛkṣaḥ . ṛtuprāptau phalāni gṛhṇāti ghārayatīti phalegrahiḥ śakṛtstambādityādinā iḥ sūtre phale iti nirdeśāt ekāraḥ . kiṃvā phale gṛhṇāti iti phalegrahiḥ karmaṇyādhāravivakṣā nipātanāt saptamyā aluk luki phalagrahiśca phalegrahiḥ phalagrahiriti vācaspatiḥ . iha grahirdhāraṇārthaḥ svīkārārthaśca atra dhāraṇārthe vṛkṣa eva rūḍhiḥ . svīkārārthe tu kriyāśabdataiva yathā phalegrahīn haṃsi vanaspatīnāmiti bhaṭṭiḥ .. iti rāyamukuṭādayaḥ . ityamaraṭīkāyāṃ bharataḥ .. phalagrahaṇakartari, tri ..

phalegrāhiḥ, puṃ, (phale gṛhṇātīti . grah + in . pṛṣodarāt vṛddhiḥ . nipātanāt saptamyā aluk .) phalegrahiḥ . iti śabdaratnāvalī ..

phalendraḥ, puṃ, (phalena indraḥ aiśvaryaśālīva . bṛhatphalatvādevāsya tathātvam .) bṛhajjambuḥ . tatparyāyaḥ . nandaḥ 2 rājajambuḥ 3 mahāphalā 4 surabhipatrā 5 mahājambuḥ 6 . asya guṇāḥ . svādutvam . viṣṭambhitvam . gurutvam . rocanatvañca . iti bhāvaprakāśaḥ ..

phalepuṣpā, strī, (phale phalamukhe puṣpaṃ yasyāḥ . saptamyā aluk .) kṣudrakṣupaviśeṣaḥ . gūmā iti hindībhāṣā . tatparyāyaḥ . droṇā 2 droṇapuṣpī 3 . asyā guṇāḥ . gurutvam . svādutvam . rūkṣatvam . uṣṇatvam . vātapittakāritvam . kṣāratvam . lavaṇatvam . svādupākatvam . kaṭutvam . bhedakatvam . kaphāmakāmalāśothatamakaśvāsajantunāśitvañca . iti bhāvaprakāśaḥ ..

phaleruhā, strī, (phale rohatīti . ruha + kaḥ . saptasyā aluk .) pāṭalivṛkṣaḥ . ityamaraḥ . 2 . 3 . 54 .. (asyāḥ paryāyo yathā --
     pāṭalālipriyā sthālī tāmrapuṣpī phaleruhā .
     kāmadūtī kuverākṣī kumbhī toyādhivāsinī ..
iti vaidyakaratnamālāyām ..)

phalesaktaḥ, tri, (phale sakta āsaktaḥ .) phalāsaktaḥ . phalakāmī . yathā, bhagavadgītāyām .
     yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm ..
     ayuktaḥ kāmakāreṇa phalesakto nibadhyate ..
phalesaktaḥ mama phalāyedaṃ karma karomītyevaṃ phalesakto nitarāṃ bandhaṃ prāpnoti . iti malamāsatattvam ..

phalottamā, strī, (phaleṣu uttamā .) kākalīdrākṣā . iti rājanirghaṇṭaḥ .. (dugdhikā . tatparyāyo yathā --
     uttamā dugdhikā dugdhī phalottamā phalinyapi .. iti vaidyakaratnamālāyām ..)

phalotpattiḥ, puṃ, (phalāya utpattirasya . praśastaphalānāṃ utpattiratra vā .) āmravṛkṣaḥ . iti śabdacandrikā ..

phalodayaḥ, puṃ, (phalasya udayo yatra .) lābhaḥ . surālayaḥ . harṣaḥ . iti śabdaratnāvalī .. (phalasya udayaḥ .) phalotpattiḥ . yathā, raghuḥ .
     so'hamājanmaśuddhānāmāphalodayakarmaṇām .
     āsamudrakṣitīśānāmānākarathavartmanām ..


phalkaḥ, puṃ, (phala niṣpattau + kṛdāghārārciphalibhyaḥ kaḥ . uṇā° 3 . 40 . iti kaḥ . sūtre'tra kalibhya iti pāṭhasya vikalpitatvāt bāhulakāt ka ityeke .) visāritāṅgam . ityuṇādikoṣaḥ ..

phalgu, tri, (phala niṣpattau + phalipāṭinamimanijanāmiti . uṇā° 1 . 19 . ityuḥ gugāgamaśca .) asāram . ityamaraḥ . 3 . 1 . 56 .. (yathā, māghe . 3 . 76 .
     tarīṣu tatratyamaphalgu bhāṇḍaṃ sāṃyātrikānāvapato'bhyanandat ..) nirarthakam . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 5 . 15 . 32 .
     na phalguvākyaiḥ pratibodhanīyo rājā tu vīrairiti nītiśāstram ..) sāmānyam . kṣudram . yathā, bhāgavate . 1 . 13 . 47 .
     ahastāni sahastānāmapadāni catuṣpadām .
     phalgūni tatra mahatāṃ jīvo jīvasya jīvanam ..
)

phalguḥ, strī, (phala niṣpattau + uḥ . gugāgamaśca .) gayāsthanadībhedaḥ . tasyā māhātmyādi yathā -- sārdhakrośadbayaṃ mānaṃ gayāyāṃ parikīrtitam . pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ .. tatra piṇḍapradānena tṛptirbhavati śāśvatī . nagājjanārdanāccaiva kūpāccottaramānasāt .. etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate . tatra piṇḍapradānena pitṝṇāṃ paramā gatiḥ .. pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca . phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine .. iti gāruḍe 83 adhyāyaḥ .. anyat gayāśabde draṣṭavyam .. * .. kākoḍambarikā . ityamaraḥ .. kākaḍumura iti bhāṣā .. (asyāḥ paryāyo yathā --
     bhadrā malapūḥ phalguḥ syāt kākaḍumbarikā ca sā .. iti vaidyakaratnamālāyām ..) asyā guṇāḥ . gurutvam . grāhitvam . śītalatvam . svādutvam . tṛptikāritvañca . iti rājavallabhaḥ .. reṇubhedaḥ . phāgu iti prasiddhaḥ . mithyāvākyam . iti śabdaratnāvalī .. vasantartuḥ . iti jaṭādharaḥ ..

phalgudā, strī, (phalguriti nāma dadāti dhāraya tīti . dā dhāraṇe + kaḥ .) gayānadī . yathā,
     tatra deśe gayā nāma puṇyadeśo'tiviśrutaḥ .
     nadī ca phalgudā nāma pitṝṇāṃ svargadāyinī ..
iti bṛhaddharmapurāṇe 56 adhyāyaḥ ..

phalgunaḥ, puṃ, (phalati kāryādikamasmāditi . phala nispattau + phalerguk ca . uṇā° 3 . 56 . iti unan gugāgamaśca . phalgunyāṃ phalgunīnakṣatre jātaḥ iti vā . śraviṣṭhā phalgunyanurādheti . 4 . 3 . 34 . iti jātārthapratyayasya luk . luk taddhitaluki . 1 . 2 . 49 . iti strīpratyayasya ca luk . etanniruktistu phālgunaśabde draṣṭavyā .) arjunaḥ . phālgunamāsaḥ . ityamaraṭīkāyāṃ bharataḥ .. (phalgunībhave, tri . iti siddhāntakaumudī ..)

phalgunālaḥ, puṃ, (phalgunena alatīti . al + ac .) phālgunamāsaḥ . iti bhūriprayogaḥ ..

phalgunī, strī, (phalguna + gaurāditvāt ṅīṣ .) nakṣatraviśeṣaḥ . tacca pūrbaphalgunī uttaraphalgunī ca . iti bharatadhṛtagovardhanānandaḥ .. (yathā, mahābhārate . 4 . 42 . 16 . uttarābhyāñca pūrbābhyāṃ phalgunībhyāmahaṃ divā . jāto himavataḥ pṛṣṭe tena māṃ phālgunaṃ viduḥ ..) kākodumbarikā . iti rājanirghaṇṭaḥ .. (phalgunyāṃ jātā . śraviṣṭhāphalgunīti aṇo luki luktaddhitalukīti strīpratyayasya ca luki phalgunyaṣāḍhābhyāṃ ṭānau vaktavyau iti vārtikoktyā ṭaḥ . ṭitvāt ṅīp ..)

phalguvāṭikā, strī, (phalgūnāṃ vāṭīva ivārthe kan .) kākodumbarikā .. iti rājanirghaṇṭaḥ ..
     (guṇādayo'syāḥ kākodumbarikāśabde jñeyāḥ ..)

phalguvṛntākaḥ, puṃ, (phalgunā vṛntenākāyati śobhate iti . ā + kai + kaḥ .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ ..

phalgūtsavaḥ, puṃ, (phalgūnāmutsavaḥ .) phalgukaraṇakagovindotsavaḥ . dolayātrā iti khyātaḥ . yathā, dolayātrāpaddhatiḥ .
     govindānugṛhītantu yātrāṅgaṃ tat prakīrtitam .
     phalgūtsavaṃ prakurvīta pañcāhāni tryahāṇi vā ..


phalyaṃ, klī, (phalāya hitamiti . phala + yat .) kusumam . iti śabdacandrikā ..

phallakī [n] puṃ, (phallakaḥ phalakastadākāro'styasyeti . iniḥ .) matsyaviśeṣaḥ . iti śabdamālā .. phalui iti bhāṣā .

phallaphalaḥ, puṃ, sūrpavātaḥ . iti jaṭādharaḥ .. kulāra vātāsa iti bhāṣā ..

phāḥ, puṃ, santāpaḥ . niṣphalabhāṣaṇam . yathā --
     phiḥ kope phāśca santāpe tathā niṣphalabhāṣaṇe .. iti śabdaratnāvalī .. vṛddhiḥ . bardhakaḥ . yathā phā vṛddhau vardhake pumān . iti viśvaḥ ..

phāṭakī, strī, (sphuṭa + ṇul . ṅīṣ . pṛṣodarāditvāt sādhuḥ .) sphaṭī . iti rājanirghaṇṭaḥ ..

phāṇiḥ, strī, (phāṇayatīti . phaṇa gatau + ṇic + in .) guḍaḥ . karambhaḥ . ityuṇādikoṣaḥ ..

phāṇitaṃ, klī, (phaṇa gatau + ṇic + ktaḥ .) ardhāvartitekṣurasaḥ . pheṇīti khyātam . ityamarabharatau .. (yathā, mahābhārate . 13 . 64 . 23 . phalgunī pūrbasamaye brāhmaṇānāmupoṣitaḥ . bhakṣyān phāṇitasaṃyuktān dattvā saubhāgyamṛcchati ..) asya guṇāḥ . gurutvam . abhiṣyanditvam . bṛṃhaṇatvam . kaphaśukralatvam . vātapittaśramanāśitvam . mūtravastiviśodhanatvañca .. * ..
     ikṣo rasastu yaḥ pakvaḥ kiñcidgāḍho bahudravaḥ .
     sa evekṣuvikāreṣu khyātaḥ phāṇitasaṃjñayā ..
iti bhāvaprakāśaḥ .. (yathā ca .
     śirāharṣe'ñjanaṃ kuryāt phāṇitaṃ madhusaṃyutam .. iti vaidyakacakrapāṇisaṃgrahe netrarogādhikāre ..
     phāṇitaṃ śaktavaḥ sarpi rdadhimaṇḍo'mlakāñjikam .
     tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ pibet ..
iti carake sūtrasthāne 23 adhyāye ..)

phāṇṭaṃ, tri, (phaṇyate smeti . phaṇa gatau + kṣubdhasyāntadhvānteti . 7 . 2 . 18 . iti nipātanāt sādhuḥ .) anāyāsakṛtam . ityamaraḥ . 7 . 1 . 94 .. kaṣāyabhedaḥ . yathā --
     kṣiptvoṣṇatoye mṛditaḥ phāṇṭa ityamidhīyate . api ca .
     kṣuṇṇadravyapale samyak jalamuṣṇaṃ viniḥkṣipet .
     pātre catuḥpalamiti tatastu srāvayejjalam ..
     so'yaṃ cūrṇadravaḥ phāṇṭo bhiṣagbhirabhidhīyate ..
iti vaidyakaparibhāṣā .. (tathāsya prastutavidhiḥ .
     sadyo'bhiṣṇu pūtastu phāṇṭantanmānakalpane .. iti vābhaṭakalpasthāne ṣaṣṭhe'dhyāye ..)

phālaṃ, klī, (phalāya śasyāya hitam . phala + aṇ . yadvā, phalyate vidāryate bhūmiraneneti . phala + ghañ .) halopakaraṇam . iti medinī . le, 34 ..

phālaḥ, puṃ, (phalyate vidāryate kṣetramaneneni . phala + karaṇe ghañ .) lāṅgalasthabhūmividārakalauhaḥ . phalyate viśīryate mūmiranena saḥ . tatparyāyaḥ . kṛṣikaḥ 2 . ityamaraḥ . 2 . 9 . 13 .. kṛṣakaḥ 3 . phalam 4 . iti bharataḥ .. kṛṣikā 5 . phālam 6 . iti mukuṭaḥ .. kuśikam 7 . iti hemacandraḥ . 3 . 555 .. mahādevaḥ . baladevaḥ . kārpāsavastre, tri . iti medinī . le, 34 .. navavidhadivyāntargatāṣṭamadivyam . tasya vidhiryathā . bṛhaspatiḥ .
     āyasaṃ dbādaśapalaghaṭitaṃ phālamucyate .
     aṣṭāṅgulaṃ bhaveddīrghaṃ caturaṅgulavistaram ..
     agnivarṇaṃ tataścauro jihvayā lehayet sakṛt .
     na dagdhaścecchuddhimiyādanyathā tu sa hīyate ..
cauro'tra gocauraḥ . gocaurasya pradātavyaṃ taptaphālāvalehanamiti smṛtiriti maithilāḥ .. atrāpi tvamagne ityādimantrānantaraṃ āyasaṃ lelihānasya jihvayāpi samādiśediti pitāmahokteḥ prāḍvivākaśodhyābhyāmagryabhimantraṇaṃ kāryam .. * .. tatra prayogaḥ . laukikacatvāriṃśattolakamitaṃ lauhaghaṭitamaṣṭayavamadhyātmakāṅgulāṣṭadīrghaṃ tathāvidhacaturaṅgulaprastāraṃ phālamagnau tāpayet . tatra prāḍvivāko dharmāvāhanādihavanāntaṃ karma kṛtvā dakṣiṇāṃ dattvā --
     oṃ tvamagne vedāścatvārastvañca yajñeṣu hūyase .
     tvaṃ mukhaṃ sarvadevānāṃ tvaṃ mukhaṃ brahmavādinām ..
     jaṭharastho'si bhūtānāṃ tato vetsi śubhāśubham .
     pāpaṃ punāsi vai yasmāttasmāt pādhaka ucyate ..
     pāpeṣu darśayātmānamarciṣmān bhava pāvaka ! .
     athavā śubhabhāvena śīto bhava hutāśana ! ..
     tvamagne sarvabhūtānāmantaścarasi sākṣivat .
     tvameva deva jānīṣe na viduryāni mānavāḥ ..
     vyavahārābhiśasto'yaṃ mānuṣaḥ śuddhimicchati .
     tadenaṃ saṃśayādasmāddharmatastrātumarhasi ..
ityetaiḥ phālasthamagniṃ abhimantrayet . śodhyastu pratijñāpatraṃ śirasi nidhāya .
     tvamagne sarvabhūtānāmantaścarasi pāvaka ! .
     sākṣivat puṇyapāpebhyo brūhi satyaṃ kare mama ..
ityanenābhimantrya agnivarṇaṃ phālaṃ jihvayā sakṛllihyāt na dagdhaścettadā śuddhaḥ . iti divyatattvam ..

phālakṛṣṭaḥ, tri, (phālena kṛṣṭaḥ .) phālena karṣitabhūmyādiḥ . yathā, mānave . 4 . 46 .
     na mūtraṃ pathi kurvīta na bhasmani na govraje .
     na phālakṛṣṭe na jale na cityāṃ na ca parvate ..


phālāḥ, puṃ, (phālayantīti . phala + ṇic + ac .) jambīrabījāni . iti durgaṭīkāṭippanīkṛtkulacandraḥ ..

phālgunaḥ, puṃ, (phalati niṣpādayatīti . phal + phalerguk ca . uṇā° 3 . 56 . iti unan tato guk . tataḥ prajñādyaṇ . yadvā phalgunyāṃ phalgunīnakṣatre jātaḥ phalgunaḥ . sa eva . aṇ etanniruktiryathā, mahābhārate . 4 . 42 . 16 .
     uttarābhyāñca pūrbābhyāṃ phalgunībhyāmahaṃ divā .
     jāto himavataḥ pṛṣṭhe tena māṃ phālgunaṃ viduḥ ..
) guḍākeśaḥ . nadījavṛkṣaḥ . arjunavṛkṣaḥ . tapasya māsaḥ .. yathā --
     phālgunastu guḍākeśe nadījārjunabhūruhe .
     tapasyasaṃjñe māse tatpūrṇimāyāntu phālgunī ..
iti dantyanāntavarge medinī .. ataeva .
     phālgune gagane phene ṇatvamicchanti varvarāḥ . iti kārikā samūlikā . atra aṇatvamicchantīti akārapraśleṣo bhrāntānām .. * .. (phālgunī paurṇamāsī asminnini . vibhāṣā phalgunīśravaṇakārtikīcaitribhyaḥ . 4 . 2 . 23 . iti pakṣe aṇ .)
     vaiśākhādidbādaśamāsāntargataikādaśamāsaḥ . phalgunīnakṣatrayuktā paurṇamāsī yasmin māse saḥ . iti tu prāyikābhiprāyam . sa ca trividhaḥ . mukhyacāndro gauṇacāndraḥ sauraśca . yathā . kumbhastharaviprārabdhaśuklapratipadādidarśānto māso mukhyacāndraḥ . mukhyacāndraphālgunamāsīyapaurṇamāsyantaḥ kṛṣṇapratipadādiko māso gauṇacāndraḥ . kumbharāśistharavibhogopalakṣitakālātmako māsaḥ sauraḥ . iti malamāsatattvam .. * .. tatparyāyaḥ . taprasyaḥ 2 phālgunikaḥ 3 phalgunaḥ 4 . ityamarabharatau .. vatsarāntakaḥ 5 . iti rājanirghaṇṭaḥ .. * .. tatra jātaphalam .
     priyaṃvadaḥ sajjanavallabhaśca paropakārī vimalāśayaśca .
     dātā nitāntaṃ pramadābhilāṣī syāt phālgune yasya janasya janma ..
iti koṣṭhīpradīpaḥ .. atha phālgunakṛtyam . tatra māghyanantaraṃ phālgunakṛṣṇāṣṭamyāṃ kālaśākavāstūkaśākopakaraṇānnena śrāddhaṃ kartavyam .. * .. gauṇacāndraphālgunakṛṣṇacaturdaśyāṃ śivarātrivratam . yaddine pradoṣaniśīthobhayavyāpinī caturdaśī taddine vratamubhayavyāptyanurodhāt . yadā pūrbedyurniśīthavyāpinī paredyuḥ pradoṣamātravyāpinī tadā pūrbedyurvrataṃ pradhānakālavyāptyanurodhāt . yadā tu pūrbedyurna niśīthavyāptiḥ paradine pradoṣavyāpinī tadā paradine pradoṣavyāpinīti vacanāt .. * .. mukhyacāndraphālgunaśukladvādaśī govindadvādaśī .
     phālgune śuklapakṣasya puṣyarkṣe dbādaśī yadi .
     govindadvādaśī nāma mahāpātakanāśinī ..
mahāpātakanāśakāmo gaṅgāyāṃ snānamahaṃ kariṣye . atra padmapurāṇīyo mantraḥ .
     mahāpātakasaṃjñāni yāni pāpāni santi me .
     govindadbādaśīṃ prāpya tāni me hara jāhnavi ! ..
phālgunapaurṇamāsyāṃ dolayātrā . tīrthacintā maṇau brahmapurāṇam .
     naro dolāgataṃ dṛṣṭvā govindaṃ puruṣottamam .
     phālgunyāṃ saṃyato bhūtvā govindasya puraṃ vrajet ..
skandapurāṇīyapuruṣottamamāhātmye triṃśādhyāye .
     phālgunyāṃ krīḍanaṃ kuryāt dolāyāṃ mama bhūpate ! .. iti kṛtyatattvam ..

phālgunānujaḥ, puṃ, (phālgunādanupaścāt jāyate iti . anu + jan + ḍa .) vasantakālaḥ . iti hārāvalī .. arjunasya kaniṣṭhabhrātā ca ..

phālgunikaḥ, puṃ, (phālgunī paurṇamāsyasmin māse iti . vibhāṣā phālgunīśravaṇeti . 4 . 2 . 23 . iti ṭhak .) phālgunamāsaḥ . ityamaraḥ . 1 . 4 . 15 ..

[Page 3,384c]
phālgunī, strī, (phalgunībhiryuktā paurṇamāsī . nakṣatreṇa yuktaḥ kālaḥ . 4 . 2 . 3 . iti aṇ . tato ṅīp .) phālgunamāsasya pūrṇimā . iti medinī . ne, 96 .. pūrbaphalgunīnakṣatram . uttaraphalgunīnakṣatram . ityamaraṭīkāyāṃ bharataḥ ..

phiḥ, puṃ, pāpaḥ . niṣphalavākyam . ityekākṣarakoṣaḥ . kopaḥ . iti śabdaratnāvalī ..

phiṅgakaḥ, puṃ, (phiṅga iti śabdena kāyati śabdāyate iti . kai + kaḥ .) pakṣiviśeṣaḥ . phiṅgā iti bhāṣā . tatparyāyaḥ . kuliṅgaḥ 2 kaliṅgaḥ 3 dhūmyāṭaḥ 4 . iti śabdamālā . bhṛṅgaḥ 5 . ityamaraḥ ..

phiraṅgaḥ, puṃ, (phau pāpe krodhe vā raṅgo'nurāgo yasya .) svanāmakhyātamlecchadeśaḥ . yathā --
     pūrbāmnāye navaśataṃ ṣaḍaśītiḥ prakīrtitāḥ .
     phiraṅgabhāṣayā mantrāsteṣāṃ saṃsādhanādbhuvi ..
     adhipā maṇḍalānāñca saṃgrāmeṣvaparājitāḥ .
     iṃrejā nava ṣaṭ pañca laṇḍrajāścāpi bhāvinaḥ ..
iti merutantre 23 prakāśaḥ .. rogaviśeṣaḥ . atha phiraṅgasya niruktimāha .
     phiraṅgasaṃjñake deśe bāhulyenaiṣa yadbhavet .
     tasmāt phiraṅga ityukto vyādhirvyādhiviśāradaiḥ ..
tasya viprakṛṣṭaṃ nidānamāha .
     gandharogaḥ phiraṅgo'yaṃ jāyate dehināṃ dhruvam .
     phiraṅgiṇo'tisaṃsargāt phiraṅgiṇyāḥ prasaṅgataḥ ..
     vyādhirāgarujo hyeṣa doṣāṇāmatra saṃkramaḥ .
     bhravettā lakṣayetteṣāṃ lakṣaṇairbhiṣajāṃ varaḥ ..
phiraṅgiṇyāḥ prasaṅgata iti viśeṣārtham .. * .. rūpamāha .
     phiraṅgastrividho jñeyo vāhyābhyantaratastathā .
     bahirantarbhavaścāpi teṣāṃ liṅgāni ca bruve ..
     tatra bāhyaḥ phiraṅgaḥ syādvisphoṭasadṛśo'lparuk .
     sphuṭito vraṇavadbhedyaḥ sukhasādhyo'pi sa smṛtaḥ ..
     sandheścābhyantaraḥ sa syādubhayorlakṣaṇairyutaḥ .
     kaṣṭado'ticirasthāyī kaṣṭasādhyatamaśca saḥ ..
upadravān āha .
     kārśyaṃ balakṣayo nāsābhaṅgo vahneśca mandatā .
     asthiśoṣo'sthivakratvaṃ phiraṅgopadravā amī ..
sādhyatvādikamāha .
     bahirbhavo bhavet sādhyo nūtano nirupadravaḥ .
     ābhyantarastu kaṣṭena sādhyaḥ syādayamāmayaḥ ..
     bahirantarbhavo jīrṇaḥ kṣīṇasyopadravairyutaḥ .
     bodhyo vyādhirasādhyo'yamityūcurmunayaḥ purā ..
atha phiraṅgasya cikitsā . phiraṅgasaṃjñakaṃ rogaṃ rasaḥ karpūrasaṃjñakaḥ . avaśyaṃ nāśayedetadūcuḥ pūrbe cikitsakāḥ .. likhyate rasakarparaprāśane vidhiruttamaḥ . anena vidhinā khādanmukhe śīthaṃ na vindati .. goghūmacūrṇaṃ saṃnīya vidadhyāt sūkṣmakūpikām . tanmadhye niḥkṣipet sūtaṃ caturguñjāmitaṃ bhiṣak .. tatastu guṭikāṃ kuryādyathā na syādraso bahiḥ . sūkṣṇacūrṇaṃ lavaṅgasya tāṃ vaṭīmavadhūlayet .. dantasparśo yathā na syāttathā tāmambhasā gilet . tāmbūlaṃ bhakṣayet paścācchākāmlalavaṇāṃstyajet .. śramamātapamadhvānaṃ viśeṣāt strīniṣevaṇam .. iti karpūrarasaḥ .. 1 .. pāradaṣṭaṅkamānaḥ syāt khadiraṣṭaṅkasaṃmitaḥ . ākārakarabhaścāpi grāhyaṣṭaṅkadbayonmitaḥ .. ṭaṅkatrayamitaṃ kṣaudraṃ khalle sarvaṃ viniḥkṣipet . saṃmardya tasya sarvasya kuryāt sapta vaṭīrbhiṣak .. sa rogī bhakṣayet prātarekaikāmambunā vaṭīm . varjayedamlalavaṇau phiraṅgastasya naśyati .. iti saptaśāṇikāvaṭī .. 2 .. pāradaḥ karṣamātraḥ syāttāvadeva hi gandhakaḥ . taṇḍulā akṣamātrāḥ syusteṣāṃ kuryācca kajjalīm .. tasyāḥ sapta vaṭīḥ kuryāttābhirdhūmaṃ prayojayet . dināni sapta tena syāt phiraṅgānto na saṃśayaḥ .. iti dhūmaprayogaḥ .. 3 .. pītapuṣpavalāpatrarasaiṣṭaṅkamitaṃ rasam . hastābhyāṃ mardayettāvat yāvat sūto na dṛśyate .. tataḥ saṃsvedayeddhastādevaṃ vāsarasaptakam . tyajellavaṇamamlañca phiraṅgastena naśyati .. 4 .. cūrṇayennimbapatrāṇi pathyāṃ nimbāṣṭamāṃsikām . dhātrīñca tāvatīṃ rātriṃ nimbaṣoḍaśabhāgikām .. śāṇamānamidaṃ cūrṇamaśnīyādambhasā saha . phiraṅgaṃ nāśayatyeva vāhyamābhyantaraṃ tathā .. 5 .. topacīnibhavaṃ cūrṇaṃ śāṇamānaṃ samākṣikam . phiraṅgavyādhināśāya bhakṣayellavaṇaṃ tyajet .. lavaṇaṃ yadi vā tyaktuṃ na śaknoti tadā janaḥ . saindhavaṃ sa hi bhuñjīta madhuroparasaṃ hi tat .. 6 .. ardhakarṣamitaṃ sūtaṃ kuraṇṭakarasaiḥ saha . khalle vimardayettatra palārdhaṃ gugguluṃ kṣipet .. tatrārkakarabhaṃ kuṣṭhaṃ triphalāñca pṛthak pṛthak . ardhakarṣamitaṃ sarvaṃ cūrṇayitvā tu niḥkṣipet .. tat sarvaṃ madhusarpirbhyāṃ dvipalābhyāṃ pṛthak pṛthak . mardayedatha tat khādedardhakarṣamitaṃ rasam .. vraṇaḥ phiraṅgarogotthastasyāvaśyaṃ vinaśyati . alpo'pi cirajāto'pi praśāmyati mahāvraṇaḥ .. etadbhakṣayataḥ śotho mukhasya ca na jāyate . varjayedatra lavaṇamekaviṃśativāsarān .. 7 .. iti phiraṅgādhikāraḥ . iti bhāvaprakāśaḥ ..

phiraṅgaroṭī, strī, (phiraṅgapriyā roṭī . phiraṅgāṇāṃ roṭīti vā .) roṭikāviśeṣaḥ . pāoroṭī iti pāṃuruṭi iti ca bhāṣā . sā tu tālasyāthavā kharjūrasya rasena madhurikājalena vā miśritāṃ godhūmakaṇikāmadhikakālamuttamaṃ saṃmardya golākāraṃ sthūlaṃ sthūlaṃ nirmāya tandūrapākena niṣpāditā bhavati . iti pākarājeśvaraḥ ..

phiraṅgiṇī, strī, (phiraṅgadeśo janmasthānatvenāstyasyā iti . phiraṅga + ini . ṅīp .) phiraṅgadeśodbhavanārī . yathā --
     gandharogaḥ phiraṅgo'yaṃ jāyate dehināṃ dhruvam .
     phiraṅgiṇo'tisaṃsargāt phiraṅgiṇyāḥ prasaṅgataḥ ..
iti bhāvaprakāśaḥ ..

phiraṅgī [n] puṃ, (phiraṅga + iniḥ .) phiraṅgadeśodbhavapuruṣaḥ . asya pramāṇaṃ pūrbaśabde draṣṭavyam ..

phuḥ, puṃ, mantrakam . tucchavākyam . iti viśvaḥ ..

phukaḥ, puṃ, (phunāspaṣṭavākyena kāyati śabdāyate iti . phu + kai + ka .) pakṣī . iti śabdacandrikā ..

phuṭaḥ, tri, (sphuṭatīti . sphuṭa + kaḥ . pṛṣodarāditvāt sādhuḥ .) sarpaphaṇā . iti hemacandraḥ . 4 . 381 ..

phu(phū)t, vya, anukaraṇaśabdaḥ . iti phutkāraśabdadarśanāt . (yathā, bālaḥ payasā dagdho dadhyapi phutkṛtya bhakṣayati . iti prāñcaḥ ..) tucchabhāṣaṇam . iti kecit ..

phutkaraḥ, puṃ, (phudityavyaktaśabdaṃ karotīti . kṛ + ṭaḥ .) agniḥ . iti śabdacandrikā ..

phutkāraḥ, puṃ, (kṛ + bhāve ghañ . phudityavyaktaśabdasya kāraḥ karaṇam .) phutkaraṇam . phu iti phuṃk iti ca bhāṣā . phutkāravati pāvake āhutiniṣedho yathā, tithyāditattve .
     alpe rūkṣe sasphuliṅge vāmāvarte bhayānake .
     ārdrakāṣṭhaiḥ samutapanne phutkāravati pāvake ..
     kṛṣṇārciṣi sudurgandhe tathā lihati medinīm .
     āhutiṃ juhuyādyastu tasya nāśo bhaveddhruvam ..


phutkṛtiḥ, strī, (phudityavyaktaśabdasya kṛtiḥ karaṇam .) phutkāraḥ . yathā, kāvyacandrikā .
     sphurjatphutkṛtibhītisambhramacamatkārasphuratsambhramā ..

phupphusaḥ, puṃ, pupphusaḥ . koṣṭhaviśeṣaḥ . sa ca hṛdayanāḍikāsaṃlagnāśayaviśeṣaḥ . phyāpḍā phulkā kāpāse iti ca loke . iti suśrutaḥ .. yathā --
     sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca .
     hṛduṇḍukaḥ phupphusaśca koṣṭha ityabhidhīyate ..
iti mādhavakaraḥ . asya vyākhyā . āmasya sthānaṃ āmāśayaḥ . nābherūrdham . agneḥ sthānaṃ pacyamānāśayaḥ nābhimadhyam . pakvasya sthānaṃ pakvāśayaḥ nābheradhaḥ . mūtrasya sthānaṃ vastiḥ . rudhirasya sthānaṃ yakṛtplīhānau . hṛt hṛdayaṃ ikṣurasapākamalavadyaḥ śoṇitamalastajjaḥ uṇḍukaḥ sa cāntradeśe vyavasthitaḥ purīṣādhānam . phupphusaḥ hṛdayasya vāmapārśve phupphuṇḍa iti khyātaḥ . iti vijayarakṣitaḥ .. (yathā ca .
     tadvāme phupphusaḥ plīhā dakṣiṇāṅge yakṛnmatam .
     udānavāyorādhāraḥ phupphusaḥ procyate budhaiḥ ..
iti pūrbakhaṇḍe pañcame'dhyāye śārṅgadhareṇoktam ..)

phultiḥ, strī, (phala + ktin . ti ca . 7 . 4 . 89 . iti ata ut .) phalanam . iti mugdhabodhavyākaraṇam ..

[Page 3,385c]
phulla, vikāse . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) hrasvī . ladvayāntaḥ . vikāsa iha kasa ja gatāviti dantyāntasya ghañi rūpam . vipūrbatyenārthāntaravācitayā vikasanamityarthaḥ . phullati mallīkalikā . iti durgādāsaḥ ..

phullaḥ, tri, (phullatīti . phulla + ac . yadbā, phalatīti . ñi phalā visaraṇe + ktaḥ . āditaśca . 7 . 2 . 16 . iti iḍabhāvaḥ . ti ca . 7 . 4 . 81 . iti utvam . anupasargāt . phullakṣīveti . 8 . 2 . 55 . iti niṣṭhā tasya laḥ .) vikasitaḥ . ityamaraḥ . 2 . 4 . 8 .. (yathā, mahābhārate . 1 . 128 . 41 .
     jalañca śuśubhe cchannaṃ phullairjalaruhaistathā ..) puṣpam . phula iti bhāṣā . yathā --
     śrīpañcamyāṃ śriyaṃ devīṃ phullaiḥ saṃpūjayet sadā .. iti kālikāpurāṇam ..

phulladāma, [n] klī, (phullānāṃ puṣpāṇāṃ dāma iva .) chandobhedaḥ . yathā --
     mo gau nau tau gau śarahayaturagaiḥ phulladāma prasiddham .. udāharaṇaṃ yathā --
     śaśvallokānāṃ prakaṭitakathanaṃ dhvastamālokya kaṃsaṃ hṛṣyaccetobhistridivavasatibhirvyomasaṃsthairvimuktam .
     mugdhāmodena sthagitadaśadiśābhogamāhūtabhṛṅgaṃ maulau daityārernyapatadanupamaṃ svastaroḥ phulladāma ..
iti chandomañjarī ..

phullaphālaḥ, puṃ, (phullaṃ phalatīti . phala + aṇ .) śūrpavātaḥ . iti trikāṇḍaśeṣaḥ ..

phullarīkaḥ, puṃ, (phala + pharpharīkādayaśca . uṇā° 4 . 20 . iti īkanpratyayena nipātanāt sādhuḥ .) deśaḥ . sarpaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

phullalocanaḥ, puṃ, (phulle vikasite locane yasya .) mṛgaviśeṣaḥ . iti śabdacandrikā .. praphullanetrayukte, tri ..

phulliḥ, strī, vikāśaḥ . iṅdhātukathane tiṅvattiṅ vā iti saṃkṣiptasārasūtrāt bhāve iṅpratyayena niṣpannaḥ ..

pheṇaḥ, puṃ, (sphāyate vardhate iti . sphāya + phenamīnau . uṇā° 3 . 3 . iti nak phe-śabdādeśaśca . matāntare ṇatvam . dantyanāntapāṭhastu garīyān .) phenaḥ . taraladravyoparyutthitabudbudākāravastu . phenā iti bhāṣā . yathā --
     payaḥpheṇanibhā śayyā dāntā rukmaparicchadā .. iti purāṇam .. hiṇḍīraḥ . ityamaraḥ . 2 . 9 . 105 .. samudraphenā iti bhāṣā . asya mūrdhanyaṇāntasya pramāṇaṃ yathā --
     haṃsaśreṇyo nadītīre ninadaiḥ saṃpratīyire .
     yathā sārasvatā mantrā antare pheṇasaṅgatā ..
ityamaraṭīkāyāṃ raghunāthacakravartī ..

[Page 3,386a]
pheṇa(na)paḥ, puṃ, svayaṃpatitaphalādijīvimuniviśeṣaḥ . yathā, śrībhāgavate . 3 . 12 . 43 .
     vaikhānasā vālikhilyauḍumbarāḥ pheṇapā vane .
     nyāse kuṭīcakaḥ pūrbaṃ bahvodo haṃsaniṣkriyau ..
vane sthitāścatvāraḥ . tatra vaikhānasāḥ akṛṣṭapacyavṛttayaḥ . vālikhilyāḥ nave'nne labdhe pūrbasañcitānnatyāginaḥ . auḍumbarāḥ prātarutthāya yāṃ diśaṃ prathamaṃ paśyanti tata āhṛtaiḥ phalādibhirjīvantaḥ . pheṇapāḥ svayaṃ patitaiḥ phalādibhirjīvantaḥ . kuṭīcakaḥ svāśramadharmapradhānaḥ . bahvodaḥ karmopasarjanīkṛtya jñānābhyāsapradhānaḥ . haṃso jñānābhyāsaniṣṭhaḥ . niṣkrayaḥ prāptatattvaḥ . ete ca sarve yathottaraṃ śreṣṭhāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (pheṇaṃ pibatīti . pheṇa + pā + kaḥ . phenapānakartari, tri . yathā, mahābhārate . 1 . 64 . 22 .
     phenapāṃśca tathā vatsānna duhanti sma mānavāḥ ..)

pheṇī(nī), strī, (sphāyate vardhate iti . sphāya + nak . gaurāditvāt ṅīṣ .) svanāmakhyātamiṣṭānnaviśeṣaḥ . yathā, jīrṇamañjarī .
     vaṭo veśavārāllavaṅgena pheṇīsamaṃ parpaṭaḥ śigrubījena yāti ..

phetkāriṇī, strī, (phet karotīti . kṛ + ṇiniḥ . ṅīp .) tantraviśeṣaḥ . yathā --
     unmattabhairavaṃ nārasiṃhaṃ ḍāmarabhairavam .
     śivākāraṃ malinyādyamasitāṅgādi yāmalam ..
     siddhayogeśvaraṃ tantraṃ yoginījālamambaram .
     dṛṣṭvā kṛtthā vidhiṃ phetkāriṇītantraṃ viracyate ..
iti prathamaślokadvayam ..
     phetkāriṇītantra iyaṃ mayoktā kṛtyā sabhastāgamasārabhūtā .
     śatrorvināśāya dhanāya dharmamokṣāya samyak prayato niyojyā ..
iti phetkāriṇītantrasya śeṣaślokaḥ ..

phetkārīyaḥ, puṃ, tantraviśeṣaḥ . tantrasārādisaṃgrahe phetkārīye iti śāsanaṃ likhitam ..

phenaḥ, puṃ, (sphāyate vardhate iti . sphāya + phenamīnau . uṇā° 3 . 3 . iti nak pheśabdādeśaśca .) pheṇaḥ . phenā iti bhāṣā . tatparyāyaḥ . hiṇḍīraḥ 2 abdhikaphaḥ 3 . ityamaraḥ . 2 . 9 . 105 . .. hiṇḍiraḥ 4 . iti śabdaratnāvalī .. samudrakaphaḥ 5 jalahāsaḥ 6 phenakaḥ 7 . iti trikāṇḍaśeṣaḥ .. sphāyate phenaḥ sphāyī ṅa vṛddhau nāmnīti ḍenaḥ nipātanāt saluk dantyanāntaḥ . ityamaraṭīkāyāṃ bharataḥ .. asya dantyanāntasya pramāṇāntaraṃ yathā,
     vānīraṃ gaganaṃ phenamūnañca dantyanānvitam .
     āhurgaganamicchanti kecinmūrdhanyaṇānvitam ..
iti bharatasenaviracitaṃ sukhalekhanam .. (yathā, raghuḥ . 13 . 11 .
     mātaṅganakraiḥ sahasotpapatadbhirbhinnān dvidhā paśya samudraphenān .. taraladravyoparisamutthitavudvudākāravastumātram . yathā, mahābhārate . 1 . 3 . 52 . bhoḥ phenaṃ pibāmi yamime vatsā mātṝṇāṃ stanān pibanta udgiranti .. * .. uśadrathasya puttraḥ . yathā, hariyaṃśe . 31 . 29 .
     uśadratho mahārāja ! phenastasya suto'bhavat ..)

phenakaḥ, puṃ, (phena + svārthe saṃjñāyāṃ vā kan .) phenaḥ . iti trikāṇḍaśeṣaḥ .. piṣṭakaviśeṣaḥ . asya guṇāḥ . laghutvam . rūkṣatvam . śukrakāritvam . pittavāyunāśitvañca . iti rājavallabhaḥ .. (yathā ca suśrute . 1 . 46 .
     hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ .. gātramārjanādivat kriyāviśeṣaḥ . tasya guṇā yathā, suśrute cikitsitasthāne 24 adhyāye .
     ūrvoḥ sañjanayatyāśu phenakaḥ sthairyalāghave .
     kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ ..
)

phenakā, strī, (phenena kāyatīti . kai + kaḥ . ṭāp .) jalapakvataṇḍulacūrṇam . iti śabdacandrikā ..

phenadugdhā, strī, (phena iva dugdhaṃ yasyāḥ .) dugdhaphenīkṣupaḥ . iti rājanirghaṇṭaḥ ..

phenalaḥ, tri, (pheno'styasyeti . phena + phenādilacca . 5 . 2 . 99 . iti cāt lac .) phenavān . iti siddhāntakaumudī ..

phenavān, [t] tri, (pheno'styasyeti . phenādilacca . 5 . 2 . 99 . ityatra anyatarasyāmityanuvṛtteḥ pakṣe matup . masya vaḥ .) phenilaḥ . iti siddhāntakaumudī .. (yathā, mahābhārate . 3 . 143 . 20 .
     tatra sāgaragā hyāpaḥ kīryamāṇāḥ samantataḥ .
     prādurāsan sukaluṣāḥ phenavatyo viśāmpate ! ..
)

phenavāhī, [n] puṃ, (phenavat śubhratāṃ vahatīti . vah + ṇiniḥ .) vastram . iti śabdamālā ..

phenā, strī, (pheno'sti bāhulyenāsyāḥ . phena + ac . ṭāp .) sātalākṣupaḥ . iti rājanirghaṇṭaḥ ..

phenāgraṃ, klī, (phenasyāgram .) vudyudam . iti hārāvalī . 205 ..

phenāyamānaḥ, tri, (phenamudvamatīti . phena + phenācceti vācyam . 3 . 1 . 16 . ityasya vārtikoktyā kyaṅ . tataḥ śānac .) utthitaphenadugdhādiḥ . phena iva ācarati yaḥ ityarthe phenaśabdāt ṅyapratyayānantaraṃ śānapratyayena niṣpannaḥ .. (yathā, mahābhārate . 6 . 3 . 34 .
     pratiśrotovahā nadyaḥ saritaḥ śoṇitodakāḥ .
     phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva ..
)

phenāśaniḥ, puṃ, (phena evāśanirvajraṃ yasya . phenena vṛtrāsuranāśanādevāsya tathātvam .) indraḥ . iti śabdamālā .. (etadvṛttānto yathā, devībhāgavate . 6 . 6 . 55 -- 59 .
     iti sañcintya manasā kathaṃ hanyāṃ ripuṃ raṇe .
     ajeyaṃ sarvadā sarvadevaiśca dānavaistathā ..
     yadi vṛtraṃ na hanmyadya vañcayitvā mahābalam .
     na śreyo mama nūnaṃ syāt sarvathā ripurakṣaṇāt ..
     apāṃ phenaṃ tadāpaśyat samudre parvatopamam .
     nāyaṃ śuṣko na cārdro'yaṃ na ca śastramidaṃ tathā ..
     apāṃ phenaṃ tadā śakro jagrāha kila līlayā .
     parāṃ śaktiñca sasmāra bhaktyā paramayā yutaḥ ..
     smṛtamātrā tadā devī svāṃśaṃ phene nyadhāpayat .
     vajraṃ tadāvṛtaṃ tatra cakāra harisaṃyutam ..
     phenāvṛtaṃ paviṃ tatra śakraṃścikṣepa taṃ prati .
     sahatā nipapātāśu vajrāhata ivācalaḥ ..
)

phenikā, strī, (phena ivākṛtirastyasyāḥ . phena + ṭhan . ṭāp .) pakvānnaviśeṣaḥ . khājā iti bhāṣā . yathā --
     samitāyā ghṛtādyāyā vartīrdīrghāḥ samācaret .
     tāstu sannihitā dīrghāḥ pīṭhasyopari dhārayet ..
     vellayed vellanenaitā yathaikā parpaṭī bhavet .
     tataśchurikayā tāntu saṃlagnāmeva kartayet ..
     tatastu vellayedbhūyaḥ saṭṭakena ca lepayet .
     śālicūrṇaṃ ghṛtaṃ toyaṃ miśritaṃ saṭṭakaṃ bhavet ..
     tataḥ saṃvṛtya tāṃ loptrīṃ vidadhīta pṛthak pṛthak .
     punastāṃ vellayet loptrīṃ yathā syānmaṇḍalākṛtiḥ ..
     tatastāṃ supacedājye bhaveyuśca puṭāḥ sphuṭāḥ .
     sugandhayā śarkarayā taduddhūlanamācaret ..
     siddhvaiṣā phenikānāmnī maṇṭhakena samā guṇaiḥ .
     tataḥ kiñcillaghuriyaṃ viśeṣo'yamudāhṛtaḥ ..
iti bhāvaprakāśaḥ ..

phenilaṃ, klī, (pheno'styasyeti . phena + phenādilacca . 5 . 2 . 99 . iti ilac .) koliphalam . (asya paryāyo yathā --
     puṃsi striyāñca karkandhurvadarī kolamityapi .
     phenilaṃ kuvalaṃ ghoṭhā sauvīraṃ vadaraṃ mahat .
     ajapriyā kuhā kolī viṣamo bhayakaṇṭakā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) madanaphalam . saphene, tri . iti medinī .. (yathā, mahābhārate . 1 . 153 . 10 .
     uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu ..)

phenilaḥ, puṃ, (phena + ilac .) ariṣṭavṛkṣaḥ . ityamaraḥ . 2 . 4 . 31 .. hāriṭhā iti khyātaḥ .. (asya paryāyo yathā --
     ariṣṭakastu māṅgalyaḥ kṛṣṇavarṇo'rthasādhanaḥ .
     raktabījaḥ pītaphenaḥ phenilo garbhapātabaḥ ..
iti māvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vadaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (striyāṃ ṭāp . jalabrāhmī . yathā, muśrute uttaratantre 39 adhyāye .
     amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā ..)

pheraḥ, puṃ, (phe iti śabdaṃ rāti gṛhṇātīti . rā grahaṇe + kaḥ .) śṛgālaḥ . iti śabdaratnāvalī ..

pheraṇḍaḥ, puṃ, (phe ityavyaktaśabdena raṇḍatīti . raṇḍa + ac .) śṛgālaḥ . iti hemacandraḥ . 4 . 355 ..

[Page 3,387a]
pheravaḥ, puṃ, (phe iti ravo yasya .) śṛgālaḥ . ityamaraḥ . 2 . 5 . 5 .. (yathā, kathāsaritsāgare . 47 . 53 .
     nṛtyatāṃ taratāṃ rakte nadatāṃ cotsavāya saḥ .
     śūrāṇāṃ pheravāṇāñca bhūtānāñcābhavadraṇaḥ ..
) rākṣasaḥ . iti medinī . ve, 44 .. dhūrte hiṃsre ca, tri . iti śabdaratnāvalī ..

pheruḥ, puṃ, (phe iti śabdena rautīti . ru la dhvanī + mitadrvāditvāt ḍuḥ .) śṛgālaḥ . ityamaraḥ . 2 . 5 . 5 .. (yathā, bhāgavate . 8 . 16 . 7 .
     gṛheṣu yeṣvatithayo nārcitāḥ salilairapi .
     yadi niryānti te nūnaṃ pherurājagṛhopamāḥ ..
)

phela, ṛ gatau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, apiphelat piphelatuḥ . iti durgādāsaḥ ..

phelaṃ, klī, (phelyate dūre nikṣipyate iti . phela + ghañ .) bhuktasamujjhitam . ucchiṣṭam . iti śabdaratnāvalī ..

phelakaḥ, puṃ, (phela + svārthe saṃjñāyāṃ vā kan .) bhuktasamujjhitam . iti jaṭādharaḥ ..

phelā, strī, (phelyate iti . phela + gurośca halaḥ . 3 . 3 . 103 . iti aḥ . ṭāp .) bhuktasamujjhitam . ityamaraḥ . 2 . 9 . 56 ..

pheliḥ, strī, (phela + in .) ucchiṣṭam . iti jaṭādharaḥ ..

phelikā, strī, (phelireva . svārthe kan .) ucchiṣṭam . phelāśabdāt svārthe ṣṇikapratyayena niṣpannā ..

phelī, strī, (pheli + kṛdikārādaktinaḥ . iti pakṣe ṅīṣ .) bhuktasamujjhitam . iti śabdaratnāvalī ..

ba

ba, bakāraḥ . sa ca trayoviṃśavyañjanavarṇaḥ . (pavargasya tṛtīyavarṇaśca .) tasyoccāraṇasthānaṃ oṣṭhaḥ . iti vyākaraṇam .. (yaduktaṃ siddhāntakaumudyām . upūpadhmānīyānāmoṣṭhau ..) tasya svarūpaṃ yathā, kāmadhenutantre .
     bakāraṃ śṛṇu cārvaṅgi ! caturvargapradāyakam .
     śaraccandrapratīkāśaṃ pañcadevamayaṃ sadā ..
     pañcaprāṇātmakaṃ varṇaṃ tribindusahitaṃ sadā ..
(vaṅgīyavarṇamālāyāmasya svarūpamāha .)
     trikoṇarūpiṇī rekhā viṣṇvīśabrahmarūpiṇī .
     mātrā śaktiḥ parā jñeyā dhyānamasya pracakṣate ..
asya dhyānaṃ yathā --
     nīlavarṇāṃ trinayanāṃ nīlāmbaradharāṃ parām .
     nāgahārojjvalāṃ devīṃ dvibhujāṃ padmalocanām ..
     evaṃ dhyātvā bakārantu tanmantraṃ daśadhā japet ..
tatpraṇāmamantro yathā --
     triśaktisahitaṃ varṇaṃ vividhāmṛtalepitam .
     svayaṃ kuṇḍalinīṃ devīṃ satataṃ praṇamāmyaham ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā --
     bo vanī bhūdharo mārgo ghargharī locanapriyaḥ .
     pracetāḥ kalasaḥ pakṣī sthalagaṇḍaḥ kapardinī ..
     pṛṣṭhavaṃśo bhayāmātuḥ śikhivāho yugandharaḥ .
     mukhabindurbalī ghaṇṭā yoddhā trilocanapriyaḥ ..
     kledinī tāpinī bhūmisugaṇindravalipriyaḥ .
     surabhirmukhaviṣṇuśca saṃhāro vasudhādhipaḥ ..
     ṣaṣṭhāpuraṃ capeṭā ca modako gaganaṃ prati .
     pūrbāṣāḍhāmadhyaliṅgau śaniḥ kumbhatṛtīyakau ..
iti nānātantraśāstram ..

baṃhiṣṭhaḥ, tri, (ayameṣāmatiśayena bahulaḥ . bahula + atiśāyane tamabiṣṭhanau . 5 . 3 . 55 . iti iṣṭhan . priyasthireti . 6 . 4 . 157 . iti baṃhi-ādeśaḥ .) atiśayabahulaḥ . ityamaraḥ .. (yathā, mahābhārate . 12 . 328 . 39 .
     yo'dbhiḥ saṃyojya jīmūtān paryanyāya prayacchati .
     udvaho nāma baṃhiṣṭhastṛtīyaḥ sa sadāgatiḥ ..
)

baṃhīyān, [s] tri, (ayamanayoratiśayena bahulaḥ . bahula + dbivacanavibhajyopapade tarabīyasunau . 5 . 3 . 57 . iti īyasun . priyasthirasphirorubahuleti . 6 . 4 . 157 . iti baṃhiādeśaśca .) atiśayavahulaḥ . ayamanayoratiśayena bahuḥ ityarthe bahuśabdādīyasupratyayena niṣpannaḥ . iti mugdhabodhamatam ..

baḥ, puṃ, varuṇaḥ . kumbhaḥ . iti śabdaratnāvalī ..
     baḥ pumān varuṇe sindhau bhage toye gate'pi ca .
     gandhane tantusantāne puṃsyeva vapane smṛtaḥ ..
iti medinī . be, 1 .. * .. tasya sāṅketikanāmāni yathā . yugandharaḥ 1 surabhiḥ 2 mukhaviṣṇuḥ 3 saṃhāraḥ 4 vasudhādhipaḥ 5 . iti bījavarṇābhidhānam . bhūdharaḥ 6 daśagaṇḍaḥ 7 . iti rudrayāmaloktabījābhidhānam .. api ca .
     bo vanī bhūdharo mārgo ghargharī locanapriyaḥ .
     pracetāḥ kalasaḥ pakṣī sthalagaṇḍaḥ kapardinī ..
     pṛṣṭhavaṃśo bhayāmātuḥ śikhivāho yugandharaḥ .
     mukhabindurbalī ghaṇṭā yoddhā trilocanapriyaḥ .
     kledinī tāpinī bhūmisugaṇindravalipriyaḥ .
     surabhirmukhaviṣṇuśca saṃhāro vasudhādhipaḥ ..
     ṣaṣṭhāpuraṃ capeṭhā ca modako gaganaṃ prati .
     pūrbāṣāḍhāmadhyaliṅgau śaniḥ kumbhatṛtīyakau ..
iti tantrāntaram ..

ba(va)ka, i ṅa kauṭilye . gatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-saka° ca-seṭ .) kauṭilyamiha kuṭilībhāvaḥ kuṭilīkaraṇañca . i, vaṅkyate . ṅa, vaṅkate kāṣṭhaṃ kuṭilaṃ syādityarthaḥ . vaṅkate kāṣṭhaṃ kuṭilaṃ karotītyarthaḥ . iti durgādāsaḥ ..

ba(va)kaḥ, puṃ, (ba(va)ṅkate kuṭilībhavatīti . vaki + ac . pṛṣodarāditvāt nalopaḥ .) svanāmakhyātapakṣiviśeṣaḥ . tatparyāyaḥ . kahvaḥ 2 . ityamaraḥ . 2 . 5 . 22 .. dvāravalibhuk 3 kakṣeruḥ 4 śuklavāyasaḥ 5 dīrghajaṅghaḥ 6 bakoṭaḥ 7 gṛhavalipriyaḥ 8 . iti śabdaratnāvalī .. niśaitaḥ 9 śikhī 10 candravihaṅgamaḥ 11 . iti trikāṇḍaśeṣaḥ .. tīrthasevī 12 tāpasaḥ 13 mīnaghātī 14 mṛṣādhyāyī 15 niścalāṅgaḥ 16 dāmbhikaḥ 17 . iti rājanirghaṇṭaḥ .. asya māṃsasya guṇāḥ .
     śarāribakakākāśca dātyūhāḥ pavanāpahāḥ .. iti ratnāvalī .. api ca .
     haṃsasārasakācākṣavakakrauñcaśarārikāḥ .
     nandīmukhīsakādambāvalākādyāḥ plavāḥ smṛtāḥ ..
     plavante salile yasmāt ete tasmāt plavāḥ smṛtāḥ ..
     kulecarāḥ plavāścāpi kośasthāḥ pādinastathā .
     matsyā ete samākhyātāḥ pañcadhānūpajātayaḥ ..
     ānūpā madhurāḥ snigdhā guravo vahnisādanāḥ .
     śleṣmalāḥ picchalāścāpi māṃsapuṣṭipradā bhṛśam ..
     tathābhiṣyandinaste hi prāyo'pathyatamāḥ smṛtāḥ ..
iti bhāvaprakāśaḥ .. svanāmakhyātapuṣpavṛkṣaḥ . tatparyāyaḥ . śivavallī 2 pāśupataḥ 3 ekāṣṭhīlaḥ 4 vasuḥ 5 . ityamaraḥ .. ekāṣṭhīlā 6 bukaḥ 7 vasukaḥ 8 vasūkaḥ 9 . iti taṭṭīkā .. bakapuṣpaḥ 10 śivamallī 11 . iti śabdaratnāvalī .. kākaśīrṣaḥ 12 sthūlapuṣpaḥ 13 śivapriyaḥ 14 kākanāmā 15 vasahaṭṭaḥ 16 svapūrakaḥ 17 raktapuṣpaḥ 18 munitaruḥ 19 agastiḥ 20 vaṅgasenakaḥ 21 . iti ratnamālā .. agastyaḥ 22 śīghrapuṣpaḥ 23 munidrumaḥ 24 vraṇāriḥ 25 dīrghaphalakaḥ 26 vakrapuṣpaḥ 27 surapriyaḥ 28 .
     sitapītanīlalohitakusumabhedāccaturvidho'gastiḥ .
     madhuraśiśiradoṣaśramakāsavināśanaśca bhūtaghnaḥ ..
tathā ca .
     agasti śiśiraṃ gaulyaṃ tridoṣaghnaṃ śramāpaham .
     balāsakāsavaivarṇyabhūtaghnañca balāvaham ..
iti rājanirghaṇṭaḥ .. api ca .
     agastikusumaṃ śītaṃ cāturthakanivārakam .
     naktāndhyanāśanaṃ tiktaṃ kaṣāyaṃ kaṭupāki ca .
     pīnasaśleṣmapittaghnaṃ vātaghna munibhirmatam ..
iti bhāvaprakāśaḥ .. anyacca .
     vāsakasya ca puṣpā vaṅgasenasya caiva hi .
     kaṭupākāni tiktāni kāsakṣayakarāṇi ca ..
iti rājavallabhaḥ ..
     bakaḥ pāśupataścaiva śivāpīḍaśca suvrataḥ .
     vasukaśca śivāṅkaśca śiveṣṭaḥ kramapūrakaḥ ..
     śivamalliḥ śivāhlādaḥ śāmbhavo ravisaṃmitaḥ .
     bako'tiśiśirastikto madhuro madhugandhakaḥ ..
     pittadāhakaphaśvāsaśramahārī ca dīpanaḥ ..
iti ca rājanirghaṇṭaḥ ..
     śivamallī pāśupata ekāṣṭhīlā vuko vasuḥ .
     vuko'nuṣṇaḥ kaṭustiktaḥ kaphapittaviṣāpahaḥ .
     yoniśūlatṛṣādāhakuṣṭhaśothāsranāśanaḥ ..
ityapi bhāvaprakāśaḥ .. tālavyaśakāraḥ . yathā --
      -- śo vānto vaparo bakaḥ . iti bījavarṇābhidhānam .. * .. kuveraḥ . rakṣoviśeṣaḥ . iti medinī . ke, 30 .. sa ca bhīmena hataḥ . (yathā mahābhārate . 1 . 95 . 73 . tasyāmapyekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaramabhigatāḥ ..) atra koṣe pavargīya bakārādau paṭhito'yaṃ śabdaḥ kintu amaraṭīkāyāṃ bharatena antaḥsthavakārādivacavakadhātubhyāṃ krameṇa ghapratyayena anpratyayena ca sādhitaḥ .. * .. yantraviśeṣaḥ . yathā --
     jalakacchapapātāladolābhūdharavālukāḥ .
     bakādyā yantrabhedāḥ syurvajrāndhādyāśca mūṣikāḥ ..
iti śabdacandrikā .. asya vivaraṇaṃ yathā, vaidyake .
     dīrghakaṇṭhakācakūpyā gilayet svalpabhāṇḍakam .
     tiryak kṛtvā pacet culyāṃ bakayantramiti smṛtam ..
asuraviśeṣaḥ . sa ca śrīkṛṣṇena hataḥ . yathā --
     svaṃ svaṃ vatsakulaṃ sarve pāyayiṣyanta ekadā .
     gatvā jalāśayābhyāsaṃ pāyayitvā papurjalam ..
     te tatra dadṛśurbālā mahāsattvamavasthitam .
     tatra suvajranirbhinnaṃ gireḥ kūṭamiva cyutam ..
     sa vai bako nāma mahānasuro bakarūpadhṛk .
     āgatya tarasā kṛṣṇaṃ tīkṣṇatuṇḍo'grasadbalī ..
     kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā rāmādayo'rbhakāḥ .
     babhūvurindriyāṇīva vinā prāṇaṃ vicetasaḥ ..
     taṃtālumūlaṃ pradahantamagnivad gopālasūnuṃ pitaraṃ jagadguroḥ .
     caccharda sadyo'tiruṣākṣataṃ bakastuṇḍena hantuṃ punarabhyapadyata ..
     tamāpatantaṃ sa nigṛhya tuṇḍayordīrbhyāṃ bakaṃ kaṃsasakhaṃ satāṃ gatiḥ .
     paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavaddivaukasām ..
iti śrībhāgavate 10 skandhe 11 adhyāyaḥ ..

ba(va)kaciñcikā, strī, matsyaviśeṣaḥ . tatparyāyaḥ . bakācī 2 . iti hārāvalī . 188 ..

ba(va)kajit, puṃ, (bakaṃ jitavān iti . ji + kvip .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ .. śrīkṛṣṇaśca ..

ba(va)kadhūpaḥ, puṃ, (baka iva śubhravarṇo dhūpaḥ .) vṛkadhūpaḥ . ityamaraṭīkā ..

ba(va)kanisūdanaḥ, puṃ, (nisūdayati hantīti . sūdi + lyuḥ . bakasya nisūdano ghātakaḥ .) bhīmasenaḥ . iti hemacandraḥ . 3 . 372 .. śrīkṛṣṇaśca ..

[Page 3,388b]
ba(va)kapañcakaṃ, klī, (bakopalakṣitāḥ pañca tithayo yatra kap . bako'pi tatra nāśnīyāditi vacanādeva tathātvam .) kārtikaśuklaikādaśyādipañcatithyātmakam . yathā -- tatraikādaśyāditithipañcake bakapañcakam . bako'pi tatra nāśnīyānmatsyañcaiva kadācana .. iti vacanāt . iti kṛtyatatvam .. kiñca . kārtikamadhikṛtya brahmapurāṇam .
     ekādaśyādiṣu tathā tāsu pañcasu rātriṣu .
     dine dine ca snātavyaṃ śītalāsu nadīṣu ca .
     varjitavyā tathā hiṃsā māṃsabhakṣaṇameva ca ..
tataśca māṃsabhakṣaṇaniṣedhe kārtikamāsatacchuklapakṣatadekādaśyādipañcadināni śaktāśaktabhedāt pāpatāratamyādvā niṣiddhāni . iti tithyāditattvam . api ca .
     ekādaśīṃ samārabhya yāvat pañcadaśī bhavet .
     bako'pi tatra nāśnīyānmīnaṃ māṃsañca kiṃ naraḥ ..
iti saṃvatsarakaumudīdhṛtabrahmapurāṇavacanam ..

ba(va)kapuṣpaḥ, puṃ, (baka iva vakraṃ puṣpaṃ yasya .) bakavṛkṣaḥ . iti śabdaratnāvalī .. (vakasya puṣpam .) agastikusume, klī ..

ba(va)kavṛttiḥ, puṃ, (bakasyeva svārthasādhikā vṛttiryasya .) bakatulyavartanaviśiṣṭaḥ . yathā --
     pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān .
     haitukān bakavṛrtīśca vāṅmātreṇāpi nārcayet ..
iti viṣṇupurāṇe 3 aṃśe 18 adhyāyaḥ .. tasya lakṣaṇaṃ yathā --
     arvāgdṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ .
     śaṭho mithyāvinītaśca vakavṛttirudāhṛtaḥ ..
iti taṭṭīkāyāṃ śrīdharasvāmī .. api ca .
     adhodṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ .
     śaṭhaḥ śilpī vinītaśca bakavṛttirudāhṛtaḥ ..
iti pādmottarakhaṇḍe 115 adhyāyaḥ ..

ba(va)kavairī, [n] puṃ, (bakasya vairī ghātakatvāt .) bhīmasenaḥ . iti jaṭādharaḥ .. śrīkṛṣṇaśca ..

ba(va)kavratī, [n] puṃ, (bakavratamasyāstīti iniḥ .) mithyāvinītaḥ . bakavṛttiḥ . iti jaṭādharaḥ .. tasya lakṣaṇaṃ yathā --
     adhodṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ .
     śaṭho mithyāvinītaśca bakavratadharo dvijaḥ ..
iti dānasāgare manuḥ ..

ba(va)kācī, strī, bakaciñcikāmatsyaḥ . iti hārāvalī . 188 ..

ba(va)kāriḥ, puṃ, (bakasya ariḥ .) śrīkṛṣṇaḥ . yathā,
     tadā bakāriṃ suralokavāsinaḥ samākirannandanamallikādibhiḥ .
     samīḍire cānakaśaṅkhasaṃstavaistadvīkṣya gopālasutā visismire ..
iti śrībhāgavate . 10 . 11 . 52 .. (bhīmasenaśca . bakarākṣasaghātakatvāt ..)

[Page 3,388c]
ba(va)kulaḥ, puṃ, (ba(va)ṅkate iti . ba(va)ki kauṭilye + madgurādayaśca . uṇā° 1 . 42 . iti urac pratyayarephasya latvaṃ baṅkernalopaścetyujjvaladattaḥ .) svanāmakhyātapuṣpavṛkṣaḥ . tatparyāyaḥ . kesaraḥ 2 . ityamaraḥ . 2 . 4 . 64 .. keśaraḥ 3 . iti bharataḥ .. bakūlaḥ 4 siṃhakesaraḥ 5 varalabdhaḥ 6 sīdhugandhaḥ 7 mukūlaḥ 8 mukulaḥ 9 . iti śabdaratnāvalī .. strīmukhamadhu 10 dohalaḥ 11 madhupuṣpaḥ 12 surabhiḥ 13 bhramarānandaḥ 14 sthirakusumaḥ 15 śāradikaḥ 16 karakaḥ 17 sīsaṃjñaḥ 18 viśāradaḥ 19 gūḍhapuṣyakaḥ 20 dhanvī 21 madanaḥ 22 madyāmodaḥ 23 cirapuṣpaḥ 24 .. (yathā, mahābhārate . 1 . 63 . 42 .
     punnāgaiḥ karṇikāraiśca bakulairdivyapāṭalaiḥ ..) asya guṇāḥ . śītalatvam . hṛdyatvam . viṣadoṣanāśitvam . madhuratvam . kaṣāyatvam . madāḍhyatvam . harṣadāyakatvañca .. tatkusumaguṇāḥ . rucyatvam . kṣīrāḍhyatvam . surabhitvam . śītalatvam . madhuratvam . snigdhatvam . kaṣāyatbam . malasaṃgrahakārakatvañca . iti rājanirghaṇṭaḥ .. api ca .
     bakulo madhugandhaśca siṃhakesarakastathā .
     bakulastu varo'nuṣṇaḥ kaṭuḥ pāke rase guruḥ ..
     kaphapittaviṣaśvitrakṛmidantagadāpahaḥ ..
iti bhāvaprakāśaḥ .. tatphalaguṇāḥ .
     bakulaṃ madhuraṃ grāhi dantasthairyakaraṃ param .. tatpuṣpaguṇāḥ .
     padmaṃ kaṣāyaṃ madhuraṃ śītaṃ pittakaphāsranut .
     tadbat bakulapunnāgakahlārotpalapāṭalam ..
iti rājavallabhaḥ .. asyotpattiryathā --
     vicarantaṃ tadā bhūyo maheśaṃ kusumāyudhaḥ .
     ārāt sthityāgrato dhanvī santāpayitumudyataḥ ..
     tatastamagrato dṛṣṭvā krodhādhmātadṛśā haraḥ .
     smaramālokayāmāsa śikhāgrāccaraṇāntikam ..
     ālokitastrinetreṇa madano dyutimānapi .
     prādahyata tadā brahman ! pādādārabhya kakṣyavat ..
     pradahyamānau caraṇau dṛṣṭvāsau kusumāyudhaḥ .
     utsasarja dhanuḥ śreṣṭhaṃ tajjagāmātha pañcadhā ..
     yadāsīnmuṣṭibandhantadrukmapṛṣṭhaṃ mahāprabham .
     sa campakatarurjātaḥ sraggandhāḍhyo guṇākṛtiḥ ..
     nāhasthānaṃ śubhākāraṃ yadāsīdbajrabhūṣitam .
     tajjātaṃ keśavāraṇyaṃ bakulaṃ nāmato nagaiḥ ..
     yā ca koṭī śubhā hyāsīdindranīlavibhūṣitā .
     jātā sā pāṭalā ramyā bhṛṅgarājivirājitā ..
     nāhopari tathā muṣṭau sthānaṃ candramaṇiprabham .
     pañcagulmābhavajjātī śaśāṅkakiraṇojjvalā ..
     ūrdhvaṃ muṣṭhyā adhaḥ koṭyāḥ sthānaṃ vidrumabhūṣitam .
     tasmāt bahupuṭā mallī saṃjātā vividhā mune ! ..
iti śrīvāmanapurāṇe 6 adhyāyaḥ .. (śivaḥ . yathā, mahābhārate tasya sahasranāmakīrtane . 13 . 17 . 109 .
     baṇiko vardhakī vṛkṣo bakulaścandanaśchadaḥ .
     sāragrīvo mahājatruralolaśca mahauṣadhaḥ ..
)

ba(va)kulā, strī, (bakula + ṭāp .) kaṭukā . iti rājanirghaṇṭaḥ ..

ba(va)kulī, strī, (bakula + gaurāditvāt ṅīṣ .) kākolī . iti śabdacandrikā ..

ba(va)kūlaḥ, puṃ, (bakula . pṛṣodarāditvāt dīrghaḥ .) bakulavṛkṣaḥ . iti śabdaratnāvalī ..

ba(va)kerukā, strī, (bakānāṃ bakasamūhānāṃ īrukaṃ gatiryatra .) balākā . vātāvarjitaśākhā . iti medinī . ke, 202 ..

bakoṭaḥ, puṃ, bakaḥ . iti trikāṇḍaśeṣaḥ ..

baṭha, painye . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) painyamiha sāmarthyam . vaṭhati vīro yoddhuṃ samarthaḥ syādityarthaḥ . iti durgādāsaḥ ..

ba(va)ḍavā, strī, (balaṃ vātīti . bala + vā + kaḥ . ṭāp . ḍalayoraikyāt lasya ḍatvam .) ghoṭakī . ityamaraḥ . 2 . 8 . 43 .. (yathā, mahābhārate . 1 . 222 . 45 .
     vaḍavānāntu śuddhānāṃ candrāṃśusamavarcasām .
     dadau janārdanaḥ prītyā sahasraṃ hemabhūṣitam ..
asyā dugdhaguṇā yathā --
     rūkṣoṣṇaṃ baḍavākṣīraṃ balyaṃ śoṣānilāpaham .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. baḍavārūpadhāriṇī sūryapatnī saṃjñā . yathā, mārkaṇḍeyapurāṇe . 77 . 23 .
     sūryatāpamanicchantī tejasastasya bibhyatī .
     tapaścacāra tatrāpi baḍavārūpadhāriṇī ..
asyā viśeṣavivaraṇantu tatraiva viśeṣato draṣṭavyam .. tṛtīyā sūryapatnī . iti kecit . yathā, bhāgavate . 8 . 13 . 8 -- 9 .
     vivasvataśca dve jāye viśvakarmasute ubhe .
     saṃjñā chāyā ca rājendra ! ye prāgabhihite tava ..
     tṛtīyāṃ baḍavāmeke tāsāṃ saṃjñāsutāstrayaḥ .
     yamo yamī śrāddhadevaśchāyāyāśca sutān śṛṇu ..
) aśvinīnakṣatram . iti jyotiṣam .. (nārīviśeṣaḥ . iti hemacandraḥ .. dāsī . yathāha nāradaḥ .
     bhaktadāsañca vijñeyastathaiva baḍavākṛtaḥ .. vāsudevasya svanāmakhyātā paricārikā . iti harivaṃśaḥ . 35 . 3 ..) bāḍavāgniḥ . asyotpattiryathā --
     athākāśagatā devāḥ kruddhaṃ dṛṣṭvā maheśvaram .
     prasīda jagatāṃ nātha ! kāme krodhaṃ parityaja ..
     iti sma vadatāṃ teṣāmamarāṇāṃ tadānalaḥ .
     lalāṭacakṣuḥsambhūto bhasmākārṣīnmanobhavam ..
     brahmā krodhānalaṃ śambhordhakṣantaṃ sakalān janān .
     baḍavārūpiṇaṃ cakre devānāṃ puratastadā ..
     baḍavāṃ tāṃ tadā devāḥ saumvāṃ jvālāmukhīṃ śubhām .
     dṛṣṭvā nirvighnamanaso babhūvuḥ pūrbapīḍitāḥ ..
     baḍavāṃ tāṃ samādāya tadā jvālāmukhīṃ vidhiḥ .
     sāgaraṃ prayayau lokahitāya jagatāṃ prabhuḥ ..
     gatvātha sāgaraṃ brahmā provāca paripūjitaḥ .
     yathāvattena viprendrāḥ samayañca nideśayan ..
     ayaṃ krodho maheśasya baḍavārūpadhṛk tvayā .
     jvālāmukhaḥ sadā dhāryo yāvanna vilayāmyaham ..
     yadā tvāmahamāgamya vadāmi saritāṃpate ! .
     tadā tvayā parityājyaḥ krodho'yaṃ baḍavāmukhaḥ ..
     bhojanaṃ bhavatastoyametasya tu bhaviṣyati .
     yatnādeva vidhāryo'yaṃ yathā no yāti cāntaram ..
     ityukto brahmaṇā sindhuraṅgīcakre tadā krudham .
     grahītuṃ baḍavāvaktraṃ śambhoścāśakyamapyaram ..
     tataḥ praviṣṭo jaladhau pāvako baḍavāmukhaḥ .
     vāryoghaviddhahaṃsasya jvālāmālātidīpitaḥ ..
iti kālikāpurāṇe 41 adhyāyaḥ .. (nadīviśeṣaḥ . yathā, mahābhārate . 3 . 221 . 24 .
     tamasā narmadā caiva nadī godāvarī tathā .
     veṇṇopaveṇṇā bhīmā ca baḍavā caiva bhārata ! ..
tīrthabhedaḥ . yathā, mahābhārate . 3 . 82 . 88 .
     tato gaccheta baḍavāṃ triṣu lokeṣu viśrutām .
     paścimāyāntu sandhyāyāṃ upaspṛśya yathāvidhi ..
)

ba(va)ḍavākṛtaḥ puṃ, (baḍavayā dāsyā kṛtaḥ .) pañcadaśadāsāntargatadāsaviśeṣaḥ . yathā --
     bhaktadāsaśca vijñeyastathaiva baḍavākṛtaḥ .. iti nāradaḥ .. baḍavā dāsī tallobhādaṅgīkṛtadāsyaḥ . iti dāyakramasaṃgrahaḥ .. kutracit baḍavābhṛto baḍavāhṛto'pi pāṭhaḥ ..

ba(va)ḍavāgniḥ, puṃ, (baḍavāyāḥ samudrasthitāyāḥ ghoṭakyā mukhastho'gniḥ .) samudrasthāgniḥ . (asya vivaraṇantu baḍavānalaśabde draṣṭavyam ..)

ba(va)ḍavānalaḥ, puṃ, (baḍavāyā analaḥ .) baḍavāgniḥ . tatparyāyaḥ . salilendhanaḥ 2 baḍavāmukhaḥ 3 kākadhvajaḥ 4 bāṇijaḥ 5 skandāgniḥ 6 tṛṇadhuk 7 kāṣṭhadhuk 8 . iti trikāṇḍaśeṣaḥ .. aurvaḥ 9 bāḍavaḥ 10 . ityamaraḥ . 1 . 1 . 59 .. urvasya ṛṣerapatyam aurvaḥ ṣṇaḥ . baḍavāyāṃ vidyamāno bāḍavaḥ ṣṇaḥ . baḍavāyā analo baḍavānalaḥ . ādhārādheyabhāvasambandhaḥ . purā kila urveṇa muninā ayonijaṃ puttramicchatā vakṣo mathitaṃ tatra jvālāmayaḥ puruṣo jātaḥ sa ca samudre baḍavāmukhe avasthāpitaḥ . iti paurāṇikāḥ .. iti taṭṭīkāyāṃ bharataḥ .. * .. tasya vivaraṇaṃ yathā --
     aurvastu tapasāviṣṭo niveśyoruṃ hutāśane .
     mamanthaikena darbheṇa sutasya vratadhāriṇam ..
     tasyoruṃ sahasā bhittvā jvālāmālī hyanindanaḥ .
     jagato dahanākāṅkṣī puttro'gniḥ samapadyata ..
     aurvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ .
     didhakṣanniva lokāṃstrīn jajñe paramakopanaḥ ..
     utpannamātraścovāca pitarandīnayā girā .
     kṣudhā me vādhate tāta ! jagadbhakṣe tyajasva mām ..
     tridivārohibhirjvālairjṛmbhamāṇo diśo daśa .
     nirdahan sarvabhūtāni vavṛdhe so'ntako'nalaḥ ..
     etasminnantare brahmā munimaurvaṃ samāgataḥ .
     uvāca vāryatāṃ puttro jagatastvaṃ dayāṃ kuru ..
     asyāpatyasya te vipra ! kariṣye sthānamuttamam .
     tathyametanmaṃma vacaḥ śṛṇu tvaṃ vadatāṃvara ! ..
     aurva uṣāca .
     dhanyo'smyanugṛhīto'smi yanme'dya bhagavān śiśoḥ .
     matimetāndadātīha paramānugrahāya vai ..
     prabhātakāle saṃprāpte kāṅkṣitavye samāgame .
     bhagavaṃstarpitaḥ puttraḥ kairhavyaiḥ prāpsyate sukham ..
     kutra vāsya nivāsaḥ syādbhojanantu kimātmakam .
     vidhāsyatīha bhagavān vīryatulyaṃ mahaujasaḥ ..
     brahmovāca .
     baḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati .
     mama yonirjalaṃ vipra ! tatra me toyadaṃ mukham ..
     atrāhamāse niyataṃ piban vārimayaṃ haviḥ .
     taddhavistava puttrasya visṛjannānayaṃśca tam ..
     tato yugānte bhūtānāṃ meghavāhañca puttraka ! .
     sahitau vicariṣyāvo niṣpurāṇakarāviha ..
     eṣo'gnirantakāle tu salilāśī mayā kṛtaḥ .
     dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām ..
     evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ .
     praviveśārṇavamukhaṃ vipranaṣṭāntaraprabham ..
iti mātsye 150 adhyāyaḥ .. (madanadahanāya haranetrasamudbhūto'gnirapi baḍavānalaḥ . asya pramāṇādikaṃ baḍavāśabde draṣṭavyam ..) laṅkāyā dakṣiṇe pṛthivyāścaturthabhāgarūpasthānaviśeṣaḥ . iti siddhāntaśiromaṇiḥ .. (vaṭikauṣadhaviśeṣaḥ . yathā --
     śuddhatāmrasya bhāgaikaṃ maricasya tathaiva ca .
     viṣaṃ tattu lyakaṃ dadyāt tatsarvaṃ ślakṣṇacūrṇitam ..
     lāṅgalīrasasaṃyuktaṃ tatsarvaṃ puṭake pacet .
     raktikādvitayaṃ vāpi tritayaṃ vā prakalpate ..
     doṣe vyoṣasamāyuktastridoṣaśamano bhavet .
     bhakṣayet pavane cogre baḍavānalasaṃjñitam ..
     iti baḍavānalo rasaḥ ..
iti vaidyakarasendrasārasaṃgrahe jvarādhikāre ..)

ba(va)ḍavāmukhaḥ, puṃ, (baḍavāyā ghoṭakyā mukhamāśrayatvenāstyasya . arśa āditvāt ac .) baḍavānalaḥ . iti hemacandraḥ .. (yathā, harivaṃśe . 97 . 22 .
     sā yathaivārṇavagatā tathaiva baḍavāmukhe .. mahādevasya mukhamityeke . yathā, mahābhārate . 7 . 200 . 111 .
     tasya devasya yadvaktraṃ samudre tadatiṣṭhata .
     baḍavāmukheti vikhyātaṃ pibattoyamayaṃ haviḥ ..
mahādevasya nāmabhedaḥ . yathā, mahābhārate . 13 . 17 . 55 .
     viṣṇuḥ prasādito yajñaḥ samudro baḍavāmukhaḥ .. kūrmasya dakṣiṇakukṣisthajanapadaviśeṣaḥ . yathā, mārkaṇḍeye . 58 . 30 .
     kūrmasya dakṣiṇe kukṣau bāhyapādastathāparam .
     kāmbojāḥ pahnavāścaiva tathaiva baḍavāmukhāḥ ..
) vaṭikauṣadhaviśeṣaḥ . yathā --
     śuddhasūtaṃ samaṃ gandhaṃ mṛtatāmrābhraṭaṅgaṇam .
     sāmudrañca yavakṣāraṃ svarjisaindhavanāgaram ..
     apāmārgasya ca kṣāraṃ palāśavaruṇasya ca .
     pratyekaṃ sūtatulyaṃ syādamlayogena mardayet ..
     hastiśuṇḍīdravaiścāgnau mardayitvā puṭellaghu ..
     māṣamātraḥ pradātavyo raso'yaṃ baḍavāmukhaḥ .
     grahaṇīṃ vividhāṃ hanti saṃgrahagrahaṇīṃ jvaram ..
     iti baḍavāmukho rasaḥ ..
iti vaidyakarasendrasārasaṃgrahe grahaṇyadhikāre ..)

ba(va)ḍavāsutau, puṃ, (baḍavāyā ghoṭakīrūpāyāḥ tvaṣṭṛsutāyāḥ saṃjñāyāḥ sutau .) aśvinīkumārau . yathā, hemacandraḥ .
     svarvaidyāvaśvinīputtrāvaśvinau baḍavāsutau .. (tayorutpattikathā yathā, harivaṃśe . 9 . 49 -- 53 .
     gaccha deva ! nijāṃ bhāryāṃ kurūṃścarati sottarān .
     baḍavārūpamāsthāya vane carati śādvale ..
     sa tathā rūpamasthāya svabhāryārūpalīlayā .
     dadarśa yogamāsthāya svāṃ bhāryāṃ baḍavāṃ tataḥ ..
     adhṛṣyāṃ sarvabhūtānāṃ tapasā niyamena ca .
     baḍavāvapuṣā rājaṃścarantīmakutobhayām ..
     so'śvarūpeṇa bhagavāṃstāṃ mukhe samabhāvayat ..
     maithunāya viceṣṭantī parapūruṣaśaṅkayā .
     sā tanniravamacchukraṃ nāsikāyāṃ vivasvataḥ ..
     devau tasyāmajāyetāmaśvinau bhiṣajāṃ varau .
     nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti ..
)

ba(va)ḍavāhṛtaḥ, puṃ, (baḍavayā dāsyā hṛtaḥ .) baḍavākṛtaḥ . pañcadaśadāsāntargatadāsaviśeṣaḥ . yathā, baḍavāgṛhadāsī tayā hṛtastallobhena tāmudvāhya dāsatvena praviṣṭaḥ . iti mitākṣarā ..

baḍiśaṃ, klī, (balino matsyān śyati nāśayatīti . śo + kaḥ . lasya ḍatvam .) matsyadharaṇārthaṃ vakralauhakaṇṭakaviśeṣaḥ . vaṃḍśī iti bhāṣā . tatparyāyaḥ . matsyavedhanam 2 . ityamaraḥ . 1 . 10 . 16 .. baliśam 3 baḍiśī 4 baḍiśā 5 . iti bharataḥ .. baliśī 6 matsyavedhanī 7 . iti taṭṭikāntaram .. balisī 8 balisam 9 variśī 10 baliśiḥ 11 . iti śabdaratnāvalī .. matsyabhedanam 12 . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 28 . 10 .
     yaste kaṇṭhamanuprāpto nigīrṇaṃ baḍiśaṃ yathā .
     dahedaṅgāravat puttra ! taṃ vidyāt brāhmaṇarṣabham ..
)

baḍiśī, strī, (baḍiśa + gaurāditvāt ṅīṣ .) baḍiśam . iti śabdaratnāvalī ..

baṇa, śabde . iti kavikalpadrumaḥ .. (bhvā° para°aka°-seṭ .) baṇati . iti durgādāsaḥ ..

[Page 3,390b]
baṇaḥ, puṃ, (baṇanamiti . baṇ + ap .) śabdaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

ba(va)ṇik, [j] puṃ, (paṇate krayavikrayādinā vyavaharatīti . paṇa + paṇerādeśca baḥ . uṇā° 2 . 70 . iti ijiḥ pasya ca baḥ .) krayavikrayakartā . bāṇijyakārakaḥ . tatparyāyaḥ . vaidehakaḥ 2 sārthavāhaḥ 3 naigamaḥ 4 baṇijaḥ 5 paṇyājīvaḥ 6 āpaṇikaḥ 7 krayavikrayikaḥ 8 . ityamaraḥ . 2 . 9 . 78 .. vaidehaḥ 9 videhaḥ 10 bāṇijaḥ 11 bāṇijikaḥ 12 krāyikaḥ 13 vikrayikaḥ 14 . iti bharatādayaḥ .. bāṇijakaḥ 15 bāṇijyakāraḥ 16 . iti śabdaratnāvalī .. (yathā, māghe . 12 . 26 .
     sthāṇau niṣaṅgiṇyanasi kṣaṇampuraḥ śuśoca lābhāya kṛtakrayo baṇik ..) karaṇāntaram . iti medinī . je, 26 .. vaiśyaḥ . iti rājanirghaṇṭaḥ .. (bāṇijye adhikārādevāsya tathātvam .. karaṇaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 99 . 7 .
     kṛṣibījagṛhāśrayajāni gare baṇijidhruvakāryabaṇigyutayaḥ ..)

ba(va)ṇik, [j] strī, (paṇyate vyavahrīyate iti . paṇa + iji . pasya baḥ . abhidhānāt strītvam .) bāṇijyam . iti medinī . ge, 26 ..

ba(va)ṇigbandhuḥ, puṃ, (baṇijaḥ paṇyājīvasya bandhurdhanadatvāt .) nīlīvṛkṣaḥ . iti śabdacandrikā ..

baṇigbhāvaḥ, puṃ, (baṇijo bhāvaḥ .) bāṇijyam . baṇijāṃ dharmaḥ . tatparyāyaḥ . satyānṛtam 2 . ityamaraḥ .. bāṇijyam 3 bāṇijyā 4 baṇik pathaḥ 5 . iti jaṭādharaḥ .. baṇijyam 6 . iti śabdaratnāvalī ..

ba(va)ṇigvahaḥ, puṃ, (vahatīti . vaha + ac . vahaḥ . baṇijāṃ bāṇijyadravyāṇāṃ ṣahaḥ .) uṣṭraḥ . iti śabdacandrikā ..

ba(va)ṇijaḥ, puṃ, (vaṇigeva . baṇij + svārthe aṇ . abhidhānāt na vṛddhiḥ .) baṇik . ityamaraḥ . 2 . 9 . 78 .. vavādyekādaśakaraṇāntargataṣaṣṭhakaraṇam . tajjātaphalaṃ yathā, koṣṭhīpradīpe .
     prājñaḥ kṛtajño guṇavān guṇajño baṇigjanaprāptamanorathaḥ syāt .
     yasya prasūtau baṇijābhidhānaṃ bhāṇḍapradhānaṃ draviṇaṃ hi tasya ..


ba(va)ṇijyaṃ, klī, (baṇijo bhāvaḥ karma vā . baṇij + dūtabaṇigbhyāṃ ca . 5 . 1 . 126 . ityatra kāśikokteryaḥ .) bāṇijyam . ityamarabharatau .. (yathā, mārkaṇḍeye . 50 . 76 .
     tribhiḥ pūrbaguṇairyuktaṃ pāśupālyabaṇijyayoḥ ..)

baṇijyā, strī, (baṇijāṃ karma . baṇij + ya . ṭāp . svabhāvāt strīliṅgo'yam .) bāṇijyam . (yathā, kathāsaritsāgare . 13 . 38 .
     tataḥ sa tatpitā tena tanayena samaṃ yayau .
     dvīpāntaraṃ snuṣāhetorbaṇijyāvyapadeśataḥ ..
)

[Page 3,390c]
bada, sthairye . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) badati parvataḥ . ābādīt abadīt . hasādeḥ sema ityādinā vā dīrghaḥ . vrajavadetyādau dantyādivaderagrahaṇāditi prāñcaḥ . iti durgādāsaḥ ..

ba(va)daraṃ, klī, (badati sthirībhavati chinne'pi punaḥ prarohatīti . bada + ara .) seviphalam . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā --
     muṣṭipramāṇaṃ badaraṃ sevaṃ sivitikāphalam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kārpāsaphalam . koliphalam . iti hemacandraḥ .. śṛgālakoliḥ . śeyākula iti bhāṣā . badati sthirībhavati chinnasyāpi punaḥprarohaṇāt . badaraṃ vṛkṣaphale'pi klīvam . iti bharataḥ .. tatparyāyaḥ . ghoṇṭā 2 . ityamaraḥ .. gopaghoṇṭā 3 . iti subhūtiḥ .. hastikoliḥ 4 gopaghaṇṭī 5 badarīcchadā 6 śṛgālakoliḥ 7 karkandhuḥ 8 . iti ratnakoṣaḥ .. bādiram 9 . iti śabdaratnāvalī .. asya vivaraṇaṃ kolaśabde draṣṭavyam .. * .. bṛhatkoliḥ . tatparyāyaḥ . sauvīram 2 . iti ratnamālā .. * .. kolimātram . tatparyāyaḥ . karkandhuḥ 2 vadarī 3 kolam 4 phenilam 5 kuvalam 6 ghoṇṭā 7 sauvīram 8 ajāpriyā 9 kuhā 10 koliḥ 11 viṣamaḥ 12 bhayakaṇṭakaḥ 13 . iti bhāvaprakāśaḥ .. sauvīrakaḥ 14 guḍaphalaḥ 15 bāleṣṭaḥ 16 phalaśaiśiraḥ 17 dṛḍhabījaḥ 18 vṛttaphalaḥ 19 kaṇṭakī 20 vakrakaṣṭakaḥ 21 surasaḥ 22 suphalaḥ 23 svacchaḥ 24 karkandhūḥ 25 badaraḥ 26 kolā 27 kolī 28 kuvalī 29 svāduphalā 30 gṛdhranakhī 31 picchilā 32 kuvalaḥ 33 . iti ca śabdaratnāvalī .. (yathā, bhāgavate . 4 . 8 . 72 .
     trirātrānte trirātrānte kapitthabadarāśabaḥ .
     ātmavṛttyanusāreṇa māsaṃ ninye'rcayan harim ..
) asya guṇāḥ . madhuratvam . kaṣāyatvam . amlatvañca .. paripakvasya tasya guṇāḥ . madhurāmlatvam . uṣṇatvam . kaphakāritvam . pavanātisāraraktaśramadoṣārtivināśitvam . rucyatvañca . iti rājanirghaṇṭaḥ .. rājabadarabhūbadaralaghubadarāṇāṃ paryāyaguṇāstattacchabde draṣṭavyāḥ .. * .. atha badaraviśeṣāṇāṃ lakṣaṇāni guṇāśca .
     pacyamānaṃ sumadhuraṃ sauvīraṃ badaraṃ mahat .
     sauvīraṃ badaraṃ śītaṃ bhedanaṃ guru śukralam ..
     bṛṃhaṇaṃ pittadāhāsrakṣayatṛṣṇānivāraṇam . * .
     sauvīrāllaghu saṃpakvaṃ madhuraṃ kolamucyate ..
     kolantu badaraṃ dāhi rucyamuṣṇañca vātahṛt .
     kaphapittakarañcāpi guru sārakamīritam .. * ..
     karkandhuḥ kṣudrabadaraṃ kathitaṃ pūrbasūribhiḥ .
     amlaṃ syāt kṣudrabadaraṃ kaṣāyaṃ madhuraṃ manāk ..
     snigdhaṃ guru ca tiktañca vātapittāpahaṃ smṛtam .
     śuṣkaṃ bhedyagnikṛt sarvaṃ laghu tṛṣṇāklamāsrajit ..
iti bhāvaprakāśaḥ ..

[Page 3,391a]
ba(va)daraḥ, puṃ, (badati sthirībhavati chinne'pi punaḥ prarohatīti . bad + ara .) kolivṛkṣaḥ . tatpatrādiguṇāḥ .
     badarasya patralepo jvaradāhavināśanaḥ .
     tvacā visphoṭaśamanī bījaṃ netrāmayāpaham ..
iti rājanirghaṇṭaḥ .. asya paryāyaḥ phalaguṇāśca klīvaliṅgabadaraśabde draṣṭavyāḥ .. * .. devasarṣapavṛkṣaḥ . iti rājanirghaṇṭaḥ .. kārpāsāsthi . iti medinī .. kāpā sera vici iti bhāṣā .. tatra antaḥsthavakārādiśabdamadhye gṛhīto'yam ..

ba(va)daraphalī, strī, (badarasyeva phalamasyāḥ . badaraphala + ṅīp .) bhūbadarī . iti rājanirghaṇṭaḥ ..

ba(va)daravallī, strī, (badarā badaraphalabahulā vallī latā .) bhūbadarī . iti rājanirghaṇṭaḥ ..

badarā, strī (badati chinnāyāmapi punaḥ prarohaṇāt sthirībhavati yā . bad + bāhulakādaraḥ . ṭāp .) varāhakrāntāvṛkṣaḥ . (tatparyāyo yathā,
     vārāhīkanda evānyaiścarmakārāluko mataḥ .
     anūpasambhave deśe vārāha iva lomavān .
     vidārī svādukandā ca sā tu kroṣṭrī sitā smṛtā ..
     ikṣugandhā kṣīravallī kṣīraśuklā payasvinī .
     vārāhavadanā gṛṣṭirbadaretyapi kathyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kārpāsīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 116 .. elāparṇī . iti medinī . re, 207 .. viṣṇukrāntā . iti viśvaḥ ..

badarāmalakaṃ, klī, (badaraphalamivāmalakam .) prācīnāmalakam . iti hārāvalī . 102 ..

badariḥ, strī, (bada + bāhulakādariḥ .) kolivṛkṣaḥ . iti śabdacandrikā ..

badarikāśramaḥ, puṃ, klī, (badarikācihnita āśramaḥ .) tīrthaviśeṣaḥ . (asau ca himālayaparvataikadeśe śrīnagarasamīpe alakanandānadyāḥ paścimasthatīre avasthitaḥ .) sa tu nārāyaṇasya vyāsasya cāśramaḥ . yathā, mahābhārate . 3 dhaumyatīrthayātrāparvaṇi 90 . 23 -- 33 .
     nārāyaṇo vibhurviṣṇuḥ śāśvataḥ puruṣottamaḥ .
     tasyātiyaśasaḥ puṇyāṃ viśālāṃ vadarīmanu ..
     āśramaḥ khyāyate puṇyastriṣu lokeṣu viśrutaḥ .
     uṣṇatoyavahā gaṅgā śītatoyavahā purā ..
     suvarṇasikatā rājan ! viśālāṃ vadarīmanu .
     ṛṣayo yatra devāśca mahābhāgā mahaujasaḥ ..
     ptāpya nityaṃ namasyanti nārāyaṇamajaṃ vibhum .
     yatra nārāyaṇo devaḥ paramātmā sanātanaḥ ..
     tatra kṛtsnaṃ jagat pārya ! tīrthānyāyatanāni ca .
     tat puṇyaṃ tat paraṃ brahma tattīrthaṃ tattapovanam ..
     tat paraṃ paramaṃ daivaṃ bhūtānāṃ paramīśvaram .
     śāśvataṃ paramañcaiva dhātāraṃ paramaṃ padam ..
     yaṃ viditvā na śocanti vidvāṃsaḥ śāstradṛṣṭayaḥ .
     tatra devaṣaṃyaḥ siddhāḥ sarve caiva tapodhanāḥ ..
     ādidevo mahāyogī yatrāste madhusūdanaḥ .
     puṇyānāmapi tat puṇyaṃ tatra te saṃśayo'stu mā ..
     etāni rājan ! puṇyāni pṛthivyāṃ pṛthivīpate ! .
     kīrtitāni naraśreṣṭha ! tīrthānyāyatanāni ca ..
     etāni vasubhiḥ sādhyairādityairmarudaśvibhiḥ .
     ṛṣibhirbrahmakalpaiśca sevitāni mahātmabhiḥ ..
     carannetāni kaunteya ! sahitairbrahmavādibhiḥ .
     bhrātṛbhiśca mahābhāgairutkaṇṭhāṃ vihariṣyasi ..
(tathā ca bhāgavate . 7 . 11 . 6 .
     yo'vatīryātmano'ṃśena dākṣāyaṇyāntu dharmataḥ .
     lokānāṃ svastaye'dhyāste tapo badarikāśrame ..
)

badarī, strī, (badara + gaurāditvāt ṅīṣ . badari + kṛdikārāditi pakṣe ṅīṣ vā .) kolivṛkṣaḥ . ityamaraḥ . 2 . 4 . 36 .. (asyāḥ paryāyo badaraśabde draṣṭavyaḥ . yathā, bhāgavate . 1 . 7 . 3 .
     tasmin sa āśrame vyāso badarīkhaṇḍamaṇḍite ..) kārpāsī . iti śabdaratnāvalī .. kapikacchuḥ . iti rājanirghaṇṭaḥ .. (badaryāḥ phalam harītakyādibhyaśceti vikārārthasya luk . badarīphalam ..)

badarīcchadā, strī, (badaryāśchadā iva cchadā yasyāḥ .) hastikolivṛkṣaḥ . śaṅkhanakhī . iti ratnamālā ..

badarīpatraḥ, puṃ, (badaryāḥ patramiva ākṛtiryasya .) nakhīnāmagandhadravyam . iti rājanirghaṇṭaḥ .. (yathā --
     badarīpatrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam .
     svaropaghāte kāse ca lehametat prayojayet ..
iti vaidyakacakrapāṇisaṃgrahe svarabhedādhikāre ..)

badarīpatrakaṃ, klī, (badarīpatra + svārthe kan .) nakhīnāmagandhadravyam . iti jaṭādharaḥ ..

badarīphalā, strī, (badaryāḥ phalamiva phalaṃ yasyāḥ .) nīlaśephālikā . iti śabdamālā ..

badarīśailaḥ puṃ, (badarībahulaḥ śailaḥ parvataḥ .) himālayaparvataikadeśaḥ . badarīvanaṃ badarikāśrama iti ca khyātaḥ . sa tu śrīnagarākhyadeśe alakanandānadīpaścimatīre vartate . iti purāṇāntaram ..

baddhaṃ, tri, (badhyate sma iti . bandha + karmaṇi ktaḥ .) bandhanayuktam . bāṃdhā iti bhāṣā . tatparyāyaḥ . sandānitam 2 mūrṇam 3 uddhitam 4 sanditam 5 sitam 6 . ityamaraḥ . 3 . 1 . 95 .. nigaḍitam 7 naddham 8 kīlitam 9 yantritam 10 saṃyatam 11 . iti hemacandraḥ .. (yathā, manuḥ . 9 . 308 .
     varuṇena yathā pāśairbaddha evābhidṛśyate .
     tathā pāpānnigṛhṇīyāt vratametaddhi vāruṇam ..
tathā ca meghadūte . 79 .
     tanmadhye ca sphaṭikaphalakā kāñcanīvāsayaṣṭirmūle baddhā maṇibhiranatiprauḍhavaṃśaprakāśaiḥ .. tathā ca śākuntale 2 aṅke .
     chāyābaddhakadambakaṃ mṛgakulaṃ romanthamabhyasyatu ..)

[Page 3,391c]
baddhagudaṃ, klī, (baddhaṃ gudaṃ pāyuryena .) udararogaviśeṣaḥ . tasya nidānaṃ yathā --
     yasyāntramannairupalepibhirvā bālāśmabhirvā pihitaṃ yathāvat .
     sañcīyate tasya malaḥ sadoṣāt śanaiḥ śanaiḥ saṅkaravacca nāḍyām ..
     nirudhyate tasya gude purīṣaṃ nireti kṛcchrādapi cālpamalpam .
     hṛnnābhimadhye parivṛddhimeti tasyodaraṃ baddhagudaṃ vadanti ..
iti mādhavakaraḥ .. * .. tasya cikitsā yathā . snigdha svinnasyābhyaktasyādho nābhervāmataścaturaṅgulamapahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ bālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā vāhyaṃ vraṇamudarasya sīvyet dbivraṇīyoktena vidhānena ca ropayet . iti suśrute cikitsitasthāne 14 adhyāyaḥ .. (tathāsyasakāraṇalakṣaṇam .
     pakṣavālaiḥ sahānnena bhuktairbaddhāyane gude .
     udāvartastathārśobhirantrasaṃmūrchanena vā ..
     apānī mārgasaṃrodhāt hatvāgniṃ kupito'nilaḥ .
     varcaḥpittakaphān ruddhvā janayatyudaraṃ tataḥ ..
tasya rūpāṇi .
     tṛṣṇādāhajvaramukhatāluśoṣorusādakāsaṃśvāsadaurbalyārocakāvipākavarcomūtrasaṅgādhmānacchardikṣavathuśirohṛnnābhigudaśūlānyapicodaraṃ mūḍhavātaṃ sthiramaruṇanīlarājīsirāvanaddhamavājikaṃ vā prāyo nābhyuparigopucchavadabhinirvartayati ityetat baddhagudodaramiti vidyāt .. tathāsya cikitsā .
     svinnāya baddhodariṇe mūtraṃ tīkṣṇauṣadhānvitam .
     satailalavaṇaṃ dadyāt nirūhaṃ sānuvāsanam ..
iti carake cikitsitasthāne trayodaśe'dhyāye ..)

baddhappi, klī, baddhapāṇiḥ . muṣṭiḥ . iti purāṇāntaram .. baddhāppīti ca pāṭhaḥ ..

baddhaphalaḥ, puṃ, (baddhāni phalāni yasyeti .) karañjavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasya karañjaśabde jñātavyā ..)

baddhamuṣṭiḥ, tri, (baddhā dṛḍhā dānānnivṛttā vā muṣṭiryasyeti .) dṛḍhamuṣṭiḥ . kṛpaṇaḥ . yathā, naiṣadhe . 3 . 85 .
     sajīvamapyarthimude dadadbhyastava trapā nedṛśabaddhamuṣṭeḥ ..

baddhamūlaṃ, tri, (baddhaṃ mūlaṃ yasyeti .) dṛḍhamūlam . utprāṭanānarhamūlam . yathā, māghe . 2 . 38 .
     tvayā viprakṛtaścaidyo rukmiṇīṃ haratā hare ! .
     baddhamūlasya mūlaṃ hi mahadbairataroḥ striyaḥ ..


baddharasālaḥ, puṃ, (baddho rasena āvṛtaḥ ataeva rasālaḥ rasavān .) trividharājāmrāntargatātyuttamāmraḥ . tatparyāyaḥ . cakratalāmraḥ 2 madhvāmraḥ 3 sitajāmrakaḥ 4 vanejyaḥ 5 manmathānandaḥ 6 madanecchāphalaḥ 7 . tasya komalaphalaguṇāḥ . kaṭutvam . amlatvam . pittadāhadatvañca . tasya supakvaphalaguṇāḥ . svādutvam . madhuratvam . puṣṭivīryabalapradatvañca . iti rājanirghaṇṭaḥ ..

baddhaśikhaḥ, tri, (baddhā śikhā cūḍā yasyeti .) śiśuḥ . iti medinī . khe, 15 .. śikhābandhanaviśiṣṭaḥ . yathā, prāyaścittatattvadhṛtavacanam .
     sadopavītinā bhāvyaṃ sadā baddhaśikhena tu .
     viśikho vyupavītaśca yat karoti na tat kṛtam ..


baddhaśikhā, strī, (baddhā śikhā yasyāḥ .) uccaṭā . iti medinī . khe, 15 .. (baddhā śikhā keśakalāpo yasyāḥ .) sambaddhakeśā ca ..

badha, ka bandhe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, bādhayati . iti durgādāsaḥ ..

badha, ṅa ninde . bandhe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṅa, bībhatsate khalaṃ lokaḥ . badhate tatra tyādayo na prayujyante . iti ramānāthaḥ .
     mābadhiṣṭhā jaṭāyuṃ māṃ sītāṃ rāmāhamaikṣiṣi . iti bhaṭṭiḥ . 6 . 41 .. iti durgādāsaḥ ..

badhiraḥ, tri, (badhnāti karṇamiti . bandha + iṣimadimudīti . uṇā° 1 . 52 . iti kirac .) śravaṇendriyarahitaḥ . śrutiśaktihīnaḥ . kālā iti bhāṣā . tatparyāyaḥ . eḍaḥ 2 . ityamaraḥ . 2 . 6 . 48 .. kallaḥ 3 śravaṇāpaṭuḥ 4 . iti śabdaratnāvalī .. uccaiḥśravāḥ 5 . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, manuḥ . 11 . 52 .
     evaṃ karmaviśeṣeṇa jāyante sadbigarhitāḥ .
     jaḍamūkāndhabadhirāvikṛtākṛtayastathā ..
bādhiryanidānaṃ yathā --
     yadā śabdavahaṃ vāyuḥ śrota āvṛtya tiṣṭhati .
     śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate ..
iti mādhavakaraḥ .. asādhyabādhiryamāha .
     bādhiryaṃ bālavṛddhotthaṃ cirotthañca vivarjayet . iti bhāvaprakāśaḥ .. * .. asyauṣadham . karṇaśūle karṇanāde bādhirye kṣeḍa eva ca . caturṣvapi ca rogeṣu sāmātyaṃ bheṣajaṃ smṛtam .. śṛṅgaverañca madhu ca saindhavaṃ tailameva ca . kaṭūṣṇaṃ karṇayordhāryametat syādbedanāpaham .. 1 .. karṇaśūle karṇanāde bādhirye kṣeḍa eva ca . pūraṇaṃ kaṭutailena hitaṃ vātaghnamauṣadham .. 2 .. śikharikṣārajavāritatkṛtakalkena sādhitaṃ tailam . apaharati karṇanādaṃ vādhiryañcāpi pūraṇataḥ .. śikharī apāmārgaḥ .. 3 .. gavāṃ mūtreṇa vilvāni piṣṭvā tailaṃ vipācayet . sajalañca sadugdhañca tadbādhiryaharaṃ param .. kṣīramatrājaṃ grāhyam . bilvatailam .. 4 .. iti bhāvaprakāśaḥ .. yathā ca .
     śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram .
     śuṣkaṃ caturguṇaṃ dadyāttailametairvipācayet ..
     bādhiryaṃ karṇaśūlañca pūyasrāvaśca karṇayoḥ .
     krimayaśca vinaśyanti tailasyāsya prapūraṇāt .. 5
iti gāruḍe 197 adhyāyaḥ ..

ba(va)dhūḥ, strī, (badhnāti premṇā yā . bandha + ūḥ nalopaśca . antaḥsthavādau tu vahati saṃsārabhāraṃ uhyate bhartrādibhiriti vā . vaha + vaherdhaśca . uṇā° 1 . 85 . iti ūḥ dhaścāntādeśaḥ .) nārī . snuṣā . pṛkkā . ityamaraḥ . 3 . 3 . 101, 2 . 4 . 133 .. (asyāḥ paryāyo yathā --
     pṛkkā syādbrāhmaṇī devī marunmālā latā laghuḥ .
     samudrāntā badhūḥ koṭivarṣālaṅkāpiketyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..) śārivauṣadhiḥ . śaṭī . (asyāḥ paryāyo yathā,
     śaṭī palāśī ṣaḍgranthā suvratā gandhamūlikā .
     gandhārikā gandhabadhūrbadhūḥ pṛthupalāśikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) navoḍhā . (yathā, raghuḥ . 7 . 4 .
     varaḥ sa badhvā saha rājamārgaṃ prāpa dhvajacchāyanivāritoṣṇam ..) bhāryā . iti medinī . dhe, 14 .. bharatena amarakoṣaṭīkāyāṃ pavargīyabakārādibandhadhātunā niṣpādito'yam . medinīkāreṇa tu antaḥsthavakārādiśabdamadhye saṃgṛhītaḥ .. atha navabadhvā dvirāgamanayātrā . tatrāṣṭamadaśamadbādaśaṣaṣṭhacaturthavarṣāṇi niṣiddhāni . māsāḥ mārgaśīrṣaphālgunavaiśākhā vihitāḥ . pakṣaḥ śuklaḥ . puṣyasvātī hastādhaniṣṭhottarāṣāḍhottaraphalgunyuttarabhādrapadrevatīmṛgaśirorohiṇīpunarvasupūrbāṣāḍhā etāni nakṣatrāṇi vihitāni . somabudhabṛhaspatiśukrāṇāṃ vārāḥ vihitāḥ . tithayo yātrāprakaraṇoktāḥ . candratārāśuddhau kālaśuddhau tryahasparśavāravelādikśūlādīn parityajya kartavyā . iti jyotiṣam ..
     vṛtte pāṇigrahe gehāt pituḥ patigṛhaṃ prati .
     punarāgamanaṃ badhvāstaddvirāgamanaṃ viduḥ ..
     vivāhamāsi prathamaṃ badhvā nāgamanaṃ yadi .
     tadā sarvamidaṃ cintyaṃ yugmādyabdaṃ vicakṣaṇaiḥ ..
     bhuktvā pitṛgṛhe nārī bhuṅkte svāmigṛhe yadi .
     daurbhāgyaṃ jāyate tasyāḥ śapanti kulanāyikāḥ ..
iti jyotistattvam ..

badhūjanaḥ, puṃ, (badhūreva janaḥ .) yoṣit . iti trikāṇḍaśeṣaḥ .. (yathā, māghe . 3 . 52 .
     kṣitipratiṣṭho'pi mukhāravindairbadhūjanaścandramadhaścakāra ..)

badhūṭaśayanaṃ, klī, (badhūṭīnāṃ śayanamiva . pṛṣodarādikārasyākāraḥ .) gavākṣaḥ . yathā --
     vātāyanaṃ gṛhākṣaḥ syādbadhūṭaśayanantathā .. iti trikāṇḍaśeṣaḥ ..

badhūṭiḥ strī, (alpavayaskā badhūḥ . alpārthe ṭīḥ . pakṣe ṅīṣ . yadbā, badhū + vayasyacarama iti vācyam . 4 . 1 . 20 . ityasya vārti° iti ṅīp .) puttrabhāryā . iti bharata dhṛtaratnakoṣaḥ . suvāsinī . iti hemacandraḥ .. alpā badhūḥ . yathā --
     nūtanajaladhararucaye gopabadhūṭīdukūlacaurāya .
     tasmai namaḥ kṛṣṇāya saṃsāramahīruhasya bījāya ..
iti bhāṣāparicchedaḥ . 1 ..

badhūṭī, strī, (alpavayaskā badhūḥ . alpārthe ṭīḥ . pakṣe ṅīṣ . yadbā, badhū + vayasyacarama iti vācyam . 4 . 1 . 20 . ityasya vārti° iti ṅīp .) puttrabhāryā . iti bharata dhṛtaratnakoṣaḥ . suvāsinī . iti hemacandraḥ .. alpā badhūḥ . yathā --
     nūtanajaladhararucaye gopabadhūṭīdukūlacaurāya .
     tasmai namaḥ kṛṣṇāya saṃsāramahīruhasya bījāya ..
iti bhāṣāparicchedaḥ . 1 ..

badhūtsavaprasavaḥ, puṃ, (badhvā utsava ārtavaḥ sa iva prasavaḥ puṣpādiryasya .) raktāmlānaḥ . iti rājanirghaṇṭaḥ ..

badhraṃ, klī, (badhyate'neneti . bandha + sarvadhātubhyaṣṭran . uṇā° 4 . 158 . iti ṣṭran .) sīsakam . ityamaraḥ .. vapramiti paṭhati svāmī .. (asya paryāyo yathā --
     sīsaṃ badhrañca vaprañca yogeṣṭaṃ nāganāmakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

badhrī, strī, (badhyate'nayā . bandha + sarvadhātubhyaṣṭran . uṇā° 4 . 158 . iti ṣṭran ṣitvāt ṅīṣ .) carmarajjuḥ . ityamaraḥ . 2 . 10 . 13 .. badhrī dbirepheti kecit . bardhryāṃ carmabandhe bhavā bārdhrī dīrghādiriti haḍḍaḥ ..

bana, da ṅa u yācane . iti kavikalpadrumaḥ .. (tanā°-ātma°-dvika°-seṭ . ktvāveṭ .) da ṅa, banute . u, banitvā batvā . iti durgādāsaḥ ..

bandha, au ga bandhe . iti kavikalpadrumaḥ .. (kryā°para°-saka°-aniṭ .) au, abānatsīt . ga, badhnāti . vastrāntaṃ śaṭha muñca muñca śapathaiḥ kiṃ dhūrta nirbandhase . ityapapāṭhaḥ . nirvadhyate iti pāṭhyamiti ramānāthaḥ . vastutastu asya gaṇakṛtānityatayā ñerabhāve ātmanepade ca siddham . iti durgādāsaḥ ..

bandha, ka bandhe . iti kavikalpadrumaḥ .. (curā°-para°saka°-seṭ .) ka, bandhayati . iti durgādāsaḥ .. (yathā, rāmāyaṇe . 2 . 84 . 4 .
     bandhayiṣyati vā pāśairathavāsmān vadhiṣyati ..

bandhaḥ, puṃ, (bandha + halaśceti ghañ .) ādhiḥ . bandhanam . iti medinī . dhe, 9 .. śarīram . iti hemacandraḥ .. (karmajanitādṛṣṭavaśāt dehā ddehāntarotpatteḥ śarīrasya tathātvam .) gṛhādi veṣṭanam . iti śabdaratnāvalī .. tadvivaraṇaṃ yathā
     rūpāṣṭakairvinihato bhavanasya bandhaḥ kartuḥ svamṛkṣamiha yugmaśaraikanighnam .
     ekīkṛtaṃ rasaniśākarayugmabhuktaśeṣaṃ tato bhavati piṇḍapadaṃ gṛhasya ..
     gṛhabhūmisamāhṛtapiṇḍapadaṃ vasulocanarandhragajairguṇitam .
     ravibhūdharatriṃśadyogahṛtamāyavyayasthitiṛkṣapadam ..

     rūpāṣṭakairekāśītyā vinihataḥ pūrito bhavanasya bandhaḥ dīrghaprastāramilitahastāḥ svamṛkṣaṃ tatsaṃkhyānaṃ yugmaśaraikanighnaṃ dbipañcāśaduttaraśatapūritam ekīkṛtaṃ pūrbāṅkena militaṃ rasaniśākarayugmabhuktaśeṣaṃ ṣoḍaśādhikadviśatahṛtāṣaśiṣṭaṃ tatsaṃkhyānaṃ piṇḍapadasaṃjñaṃ gṛhasya bhavati tadgṛhabhūmisamāhṛtapiṇḍapadaṃ vasulocanarandhragajaiḥ . aṣṭadvinavāṣṭabhiryathākramaṃ guṇitaṃ pūritaṃ yathākramaṃ ravibhūdharatriṃśadyogahṛtaṃ dvādaśasaptatriṃśatsaptaviṃśatibhirhṛtaṃ gṛhasya yathākramamāyavyayasthitiṛkṣapadaṃ bhavatītyarthaḥ .
     rudrahastamite bandhe bharaṇyā yogato yathā .
     āyādayo bhavantyatra vasuṣaṭtithiyuṅmitāḥ ..
     atra nakṣatraṃ dīyate paścāttadevāyāti .
     pratyakdakṣiṇayorbhaṃ draviṇādyaṃ vidikṣu dahanādi .
     pūrbottarayorgṛhayoraśvinyādibhāni syuḥ .
     yatra tu śeṣo nāsti tatra hārakāṅkaḥ śeṣaḥ ..
     śeṣāṅkena phale bodhye śeṣābhāve tu hārakāt .
     aṅkādeva phalaṃ bodhyamiti tantravidāmmatam ..
     ityuktatvāt ..
     vyayādhikaṃ na kartavyaṃ gṛhamāyādhikaṃ śubham ..
iti jyotistattvam .. * .. ṣoḍaśaprakārā ratibandhā yathā, ratimañjaryām . 40 -- 41 .
     padmāsano nāgapado latāveṣṭo'rdhasampuṭaḥ .
     kuliśaṃ sundaraścaiva tathā keśara eva ca ..
     hillolo narasiṃho'pi viparītastathāparaḥ .
     kṣubdho vai dhenukaścaiva samutkaṇṭhastataḥ paraḥ .
     siṃhāsano ratināgo vidyādharastu ṣoḍaśa ..
(eteṣāṃ lakṣaṇāni tatraiva . 42-57 . uktāni . yathā --
     hastābhyāñca samāliṅgya nārīṃ padmāsanopari .
     ramedgāḍhaṃ samākṛṣya bandho'yaṃ padmasaṃjñakaḥ ..
     pādau skandhayuge hastau kṣipelliṅgaṃ bhage laghu .
     praramet kāmuko nārīṃ bandho nāgapado mataḥ ..
     bāhubhyāṃ pādayugmābhyāṃ veṣṭayitvā ramet striyam .
     laghu liṅgaṃ tāḍayed yonau latāveṣṭo'yamucyate ..
     strīpādāvantarīkṣe tu kiñcidbhūmau ca jānuni .
     stanayormardanaṃ pīḍā bandho'yaṃ mardasaṃpuṭaḥ ..
     strīpādadbayamāsphālya haṭhālliṅgasya tāḍanam .
     yonimāpīḍayet kāmī bandhaḥ kuliśasaṃjñakaḥ ..
     nārīpādadvayaṃ kāmī dhārayedūrdhvadeśataḥ .
     kucau dhṛtvā pībedbaktraṃ bandho'yaṃ ratisundaraḥ ..
     striyo jaṅghe samāpīḍya dorbhyāṃ gātrasya mardanam .
     punaḥ prapīḍayed yoniṃ bandhaḥ keśarasaṃjñakaḥ ..
     hṛdi kṛtvā striyaḥ pādau karābhyāṃ dhārayet karau .
     yatheṣṭaṃ tāḍayet yoniṃ bandho hillolasaṃjñakaḥ ..
     pādau saṃpīḍya yonau ca haṭhālliṅgapraveśanam .
     hastayorveṣṭanaṃ gāḍhaṃ bandho nṛsiṃhasaṃjñakaḥ ..
     pādamekamurau kṛtvā dbitīyaṃ kaṭisaṃsthitam .
     nārīñca suramet kāmī viparītastu bandhakaḥ ..
     pārśvopari padau kṛtvā yonau liṅgena tāḍayet .
     bāhubhyāṃ tāḍayedgāḍhaṃ kṣubdhako bandha eva saḥ ..
     suptāṃ striyaṃ samāliṅgya svayaṃ supto ramet punaḥ .
     yalliṅgaṃ cālayet yonau bandho'yaṃ dhenukaḥ smṛtaḥ ..
     nārīpādau ca hastena dhārayet galake punaḥ .
     stanārpitakaro kāmī bandhaścotkaṇṭhasaṃjñakaḥ ..
     svayaṃ jaṅghādvayaṃ bāhau kṛtvā yoṣitpadadbayam ..
     stanau dhṛtvā ramet kāmī bandhaḥ siṃhāsano mataḥ ..
     pīḍayeduruyugmena kāmukaḥ kāminīṃ yadi .
     ratirnāgaḥ samākhyātaḥ kāminīnāṃ manoharaḥ ..
     nāryāścoruyugaṃ dhṛtvā karābhyāṃ tāḍayet punaḥ .
     ramayennirbharaṃ kāmī bandho vidyādharo mataḥ ..
iti ..) saṃjñāprabhedena anyo'pi bandho'sti . yathā --
     kāmapradī viparīto nāgaro ratipāśakaḥ .
     keyūraḥ priyatoṣaśca tataḥ samapadastathā ..
     tataścaikapado jñeyaḥ sampuṭaścordhvasampuṭaḥ .
     tataḥ stanabhavaścaiva tato nu ratisundaraḥ ..
     ūrupīḍasmaracakrau tataścorukramaḥ smṛtaḥ .
     veṣṭako haṃsakīlastu tato līlāsanastathā ..
     aṣṭādaśakramādbandhāḥ strīṇāṃ bahusukhapradāḥ .
     puṃsāṃ sukhakarāścaiva kathitāstu kramāttataḥ ..
iti smaradīpikā .. * .. anabhisandhitakarmakarturbandhābhāvo yathā --
     pañcarṇadānairaśubhaṃ nudyate'nabhisandhitaiḥ .
     phalaistathopabhogaiśca pūrbakarmaśubhāśubhaiḥ ..
     evaṃ na bandho bhavati kurvataḥ kāraṇaṃ vinā .
     na ca bandhāya tat karma bhavatyanabhisandhitam ..
iti mārkaṇḍeyapurāṇam .. (haṭhayogapradīpoktā yogasādhakabandhā yathā, tatraiva . 3 . 55 -- 57 . athoḍḍīyānabandhaḥ .
     baddho yena suṣumnāyāṃ prāṇastūḍḍīyate yataḥ .
     tasmāduḍḍīyanākhyo'paṃ yogibhiḥ samudāhṛtaḥ ..
     uḍḍīnaṃ kurute yasmādaviśrāntaṃ mahākhagaḥ .
     uḍḍīyānaṃ tadeva syāt tatra bandho'bhidhīyate ..
     udare paścimaṃ tānaṃ nābherūrdhvañca kārayet .
     uḍḍīyāno hyasau bandho mṛtyumātaṅgakeśarī ..
atha mūlabandhaḥ . tallakṣaṇādikamuktaṃ tatraiva 3 . 61 -- 62 .
     pārṣṇibhāgena sampīḍya yonimākuñcayedgudam .
     apānamūrdhvamākṛṣya mūlabandho'bhidhīyate ..
     adhogatimapānaṃ vā ūrdhvagaṃ kurute balāt .
     ākuñcanena taṃ prāhurmūlabandhaṃ hi yoginaḥ ..
atha jālandharabandhaḥ . asya lakṣaṇādikamuktaṃ tatraiva . 3 . 70 -- 71 .
     kaṇṭhamākuñcya hṛdaye sthāpayecciyukaṃ dṛḍham .
     bandho jālandharākhyo'yaṃ jarāmṛtyuvināśakaḥ ..
     badhnāti hi śirājālamadhogāmi nabhojalam .
     tato jālandharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ ..
)

bandhakaṃ, klī, (badhnātīti . bandha + ṇvul .) ṛṇāya sthāpitaṃ vastu . bāṃdhā iti bhāṣā . iti ādhiśabdanānārthe amaraḥ .. idānīmādhirnirūpyate . ādhirnāma gṛhītasya dravyasyopari viśvāsārthamadhamarṇenottamarṇe'dhikriyate ādhīyata ityādhiḥ . sa ca dvidhaiva . kṛtakālo'kṛtakālaśca . punaścaikaikaśo dbividhaḥ gopyo bhogyaśca . yathāha nāradaḥ .
     adhikriyata ityādhiḥ sa vijñeyo dbilakṣaṇaḥ .
     kṛtakālāpaneyaśca yāvaddeyodyatastathā ..
     sa punardvividhaḥ prokto gopyo bhogyastathaiva ceti ..
kṛte kāle ādhānakāla evāmusmin kāle dīpotsavādau mayāyamādhirmoktavyo'nyathā tavaivādhirbhaviṣyatītyevaṃ nirūpite kāle'paneyaḥ ātmasamīpe netavyo mocanīya ityarthaḥ deyaṃ dānaṃ deyamanatikramya yāvaddeyam udyato niyataḥ sthāpita ityarthaḥ . yāvaddeyam udyato yāvaddeyodyataḥ gṛhītadhanapratyarpaṇāvadhiranirūpitakāla ityarthaḥ . gopyo rakṣaṇīyaḥ . evañcaturvidhasyādherviśeṣamāha .
     ādhiḥ praṇaśyet dbiguṇe dhane yadi na mocyate .
     kāle kālakṛto naśyet phalabhogyo na naśyati ..
prayukte dhane svakṛtayā vṛddhyā kālakrameṇa dbiguṇībhūte yadyādhiradhamarṇena dravyadānena mocyate tadā naśyatyadhamarṇasya dhanaṃ prayoktuḥ svambhavati . kālakṛtaḥ kṛtakālaḥ āhitāgnyādiṣu pāṭhāt kālaśabdasya pūrbanipātaḥ sa tu kāle nirūpite prāpte naśyet dvaiguṇyāt prāgūrdhvaṃ vā . phalabhogyaḥ phalaṃ bhogyaṃ yasyāsau phalabhogyaḥ kṣetrārāmādiḥ sa na kadācidapi naśyati . kṛtakālasya gopyasya bhogyasya ca tatkālātikrame nāśa uktaḥ . kāle kālakṛto naśyediti . akṛtakālasya bhogyasya nāśābhāva uktaḥ phalabhogyo na naśyatīti pāriśeṣyādādhiḥ praṇaśyedityetadakṛtakālagopyādhiviṣayamavatiṣṭhate dvaiguṇyātikrameṇa nirūpitakālātikrameṇa ca vināśe caturdaśadivasapratīkṣaṇaṃ kartavyaṃ bṛhaspativacanāt .
     hiraṇye dbiguṇībhūte pūrṇe kāle kṛtāvadhau .
     bandhakasya dhanī svāmī dbisaptāhaṃ pratīkṣya ca .
     tadantarādhanaṃ dattvā ṛṇī bandhamavāpnuyāditi ..
kiñca .
     gopyādhibhoge no vṛddhiḥ sopakāre'tha hāpite .
     naṣṭo deyo vinaṣṭaśca daivarājakṛtādṛte ..
gopyādhestāmrakaṭāhāderupabhogena vṛddhirbhavati . alpe'pyupabhoge mahatyapi vṛddhirhātavyā samayātikramāt tathā sopakāre upakārakāriṇi balīvardatāmrakaṭāhādau bhogyādhau savṛddhike hāpite hāniṃ vyavahārākṣamatvaṃ gamite no vṛddhiriti sambandhaḥ . naṣṭo vikṛtiṃ gatastāmrakaṭāhādiśchidrabhedādinā pūrbavatkṛtvā deyaḥ tatra gopyādhirnaṣṭaścet pūrbavat kṛtvā deyaḥ . upabhukto'pi cet vṛddhirapi hātavyā bhogyādhiryadi naṣṭastadā pūrbavat kṛtvā deyaḥ . vṛddhisadbhāve vṛddhirvā hātavyā . vinaṣṭa ātyantikaṃ nāśaṃ prāptaḥ so'pi deyo mūlyādidvāreṇa taddāne savṛddhikaṃ mūlyaṃ labhate yadi na dadāti tadā mūlanāśaḥ . vinaṣṭe mūlanāśaḥ syāddaivarājakṛtādṛte . iti nāradavacanāt . daivarājakṛtādṛte . daivamagnyudakadeśopaplavādi . daivakṛtādbināśādvinā . tathā svāparādharahitādrājakṛtāt . daivarājakṛte tu vināśe savṛddhikaṃ mūlyaṃ dātavyamadhamarṇenādhyantaraṃ vā yathāha .
     srotasāpahṛte kṣetre rājñā caivāpahārite .
     ādhiranyo'tha kartavyo deyaṃ vā dhanine dhanamiti ..
tatra srotasāpahṛta iti daivakṛtopalakṣaṇam . api ca . ādheḥ svīkaraṇāt siddhī rakṣyamāṇo'pyasāratām . yātaścedanya ādheyo dhanabhāgvā dhanī bhavet .. ādhergopyasya bhogyasya ca svīkaraṇādupabhogādādhigrahaṇasiddhirna sākṣilikhanamātreṇa nāpyuddeśamātreṇa yathāha nāradaḥ .
     ādhistu dvividhaḥ prokto jaṅgamaḥ sthāvarastathā .
     siddhirasyobhayasyāpi bhogo yadyasti nānyathā ..
asya ca phalam .
     ādhau pratigrahe krīte pūrbā tu balavattareti . yā svīkārāntā kriyā sā pūrbā balavatī svīkārarahitā tu pūrbāpi na balavatīti sa cādhiḥ prayatnena rakṣyamāṇo'pi kālavaśena yadyasāratāmavikṛta eva savṛddhikamūlyadravyāparyāptatāṃ gatastadādhiranyaḥ kartavyaḥ . dhanine vā dhanaṃ deyaṃ rakṣyamāṇo'pyasāratāmiti vadatā ādhiḥ prayatnena rakṣaṇīyo dhanineti jñāpitam . ādhiḥ praṇaśyeddviguṇa ityasyāpavādamāha .
     caritrabandhakakṛtaṃ savṛddhyā dāpayeddhanam .
     satyaṅkārakṛtaṃ dravyaṃ dbiguṇaṃ pratidāpayet ..
caritraṃ śobhanācaritam . caritreṇa bandhakaṃ caritrabandhakam . tena yat dravyamātmasāt kṛtaṃ parādhīnaṃ vā kṛtam . etaduktaṃ bhavati dhaninaḥ svacchāśayatvena bahumūlyamapi dravyamādhīkṛtyādhamarṇenālpameva dravyamātmasāt kṛtam . yadi vādhamarṇasya svacchāśayatvenālpamūlyamādhiṃ gṛhītvā bahudravyameva dhaninādhamarṇādhīnaṃ kṛtamiti taddhanaṃ nṛpo vṛdbyā saha dāpayet ayamāśayaḥ evaṃrūpaṃ bandhakaṃ dbiguṇībhūte'pi dravye na naśyati kintu dravyameva dbiguṇaṃ dātatvamiti . tathā satyaṅkārakṛtaṃ karaṇaṃ kāraḥ bhāve ghaj satyasya kāraḥ satyaṅkāraḥ kāre satyāgadasyeti mum satyaṅkāreṇa kṛtaṃ satyaṅkārakṛtam . ayamabhisandhiḥ . yadā bandhakārpaṇasamaya eva itthaṃ paribhāṣitaṃ dviguṇībhūte'pi dravye mayā dviguṇaṃ dravyameva dātavyam . nādhināśa iti tadā taddviguṇaṃ dāpayediti . anyo'rthaḥ . caritraśabdena gaṅgāsnānāgnihotrādijanitamapūrbamucyate yatra tadevādhīkṛtya yat dravyamātmasāt kṛtam . tatra tadeva dbiguṇībhūtaṃ dātavyaṃ nādhināśa iti . ādhiprasaṅgādanyaducyate . satyaṅkārakṛtamiti krayavikrayādivyavasthānirvāhaṇāya yadyaṅgulīyakādiparahaste kṛtaṃ tadbyavasthātikrame dviguṇaṃ dātavyaṃ tatrāpi yenāṅgulīyakādyarpitaṃ sa eva cedbyavasthātivartī tena tadeva hātavyam . itaraścedvyavasthātivartī tadā tadevāṅgulīyakādidbiguṇaṃ pratidāpayediti . kiñca .
     upasthitasya moktavya ādhiḥ steno'nyathā bhavet .
     prayojake'sati dhanaṃ kule'nyasyādhimāpnuyāt ..
dhanadānenādhimokṣaṇāyopasthitasyādhirmoktavyo dhaninā vṛddhilobhena na sthāpayitavyaḥ . anyathā amokṣaṇe stenaścauravaddaṇḍyo bhavet asannihite punaḥprayoktari kule tadāptahaste savṛddhikaṃ dhanaṃ nidhāyādhamarṇaḥ svīyaṃ bandhakaṃ gṛhṇīyāt . atha prayoktāpyasannihitastadāptāśca dhanasya grahītāro na santi yadi vā asannihite prayoktari ādhivikrayeṇa dhanaditsādhamarṇasya tatra kiṃ kartavyamityapekṣita āha .
     tatkālakṛtamūlyo vā tatra tiṣṭhedavṛddhikaḥ . tasmin kāle yattasyādhermūlyaṃ tat parikalpya tatraiva dhanini tamādhiṃ vṛddhirahitaṃ sthāpayenna tata ūrdhvaṃ dhanaṃ vardhate yāvaddhanī dhanaṃ gṛhītvā tamādhiṃ muñcati yāvadvā tanmūlyadravyamṛṇine praveśayati . yadā tu dbiguṇībhūte'pi dhane dbiguṇaṃ ghanameva grahītavyaṃ na tvādhināśa iti vicāritamṛṇagrahaṇakāla eva tadā dviguṇībhūte dravye asannihite vādhamarṇe dhaninā kiṃ kartavyamityata āha .
     vinādhāraṇakādvāpi vikrīṇīta sasākṣikam . dhāraṇakādadhamarṇādvinā adhamarṇe asannihite sākṣibhistadāptaiśca saha tamādhiṃ vikrīya taddhanaṃ gṛhṇīyāddhanī vāśabdo vyavasthitavikalpārthaḥ . yadarṇagrahaṇakāle dbiguṇībhūte'pi dhane dhanameva grahītavyaṃ na tvādhināśa iti na vicāritam . tadā ādhiḥ praṇaśyeddviguṇa ityasyādhināśaḥ . vicārite tvayaṃ pakṣa iti .. * .. bhogyādhau viśeṣamāha .
     yadā tu dviguṇībhūtamṛṇamādhau tadā khalu .
     mocya ādhistadutpanne praviṣṭe dviguṇe dhane ..
yadā prayuktaṃ dhanaṃ svakṛtayā vṛddhyā dbiguṇībhūtaṃ tadādhau kṛte tadutpanne ādhyutpanne dbiguṇe dhaninaḥ praviṣṭe dhaninādhirmoktavyaḥ . yadi vādāvevādhā datte dviguṇībhūte dravye tvayādhirmoktavya iti paribhāṣayā kāraṇāntareṇa vā bhogābhāvena tadā dviguṇībhūtamṛṇantadādhau bhogārthaṃ dhanini praviṣṭe tadutpanne dravye dviguṇe satyādhirmoktavyaḥ . adhikopabhoge tadapi deyam . sarvathā savṛddhikamūlyarṇāpākaraṇārthādhyupabhogaviṣayamidaṃ vacanam . tamenaṃ kṣayādhimācakṣate laukikāḥ yatra tu vṛddhyartha evādhyupabhoga iti paribhāṣā tatra dvaiguṇyātikrame'pi yāvanmūlyadānaṃ tāvadupabhuḍkte evādhim etadeva spaṣṭīkṛtaṃ bṛhaspatinā
      -- ṛṇī bandhamavāpnu yāt .
     phalabhogyaṃ pūrṇakālaṃ dattvā dravyañca sāmakam ..
     yadi prakarṣitaṃ tat syāttadā na dhanabhāgdhanī .
     ṛṇī ca na labhed bandhaṃ parasparamataṃ vinā ..
asyārthaḥ . phalaṃ bhogyaṃ yasyāsau phalabhogyo bandha ādhiḥ sa ca dbividhaḥ savṛdvikamūlyāpākaraṇārtho vṛddhimātrāpākaraṇārthaśca tatra ca vṛddhimūlyāpākaraṇārthaṃ bandhaṃ pūrṇakālaṃ pūrṇaḥ kālo yasyāsau pūrṇakālastamāpnu yādṛṇī . yadā savṛddhikaṃ mūlyaṃ phaladbāreṇa dhaninaḥ praviṣṭantadā bandhamavāpnuyādityarthaḥ vṛddhimātrāpākaraṇārthantu bandhaṃ sāmakaṃ dattvāpnuyādṛṇī . samaṃ mūlyaṃ samameva sāmakam . asyāpavādamāha . yadi prakarṣitaṃ tat syāttadbandhakaṃ prakarṣitamatiśayitaṃ vṛddherabhyadhikaphalaṃ yadi syāttadā na dhanabhāgdhanī . sāmakaṃ na labhedbandhaṃ mūlyamadattvaivarṇī bandhamavāpnuyāditi yāvat . athāprakarṣitaṃ tadbandhakaṃ vṛddhaye'pyaparyāptantadā sāmakaṃ dattvāpi bandhaṃ labhetādhamarṇaḥ vṛddhiśeṣamadattvaiva labhetetyarthaḥ . punarubhayatrāpavādamāha . parasparamataṃ vinā uttamarṇādhamarṇayoḥ parasparānumatyabhāve yadi prakarṣitaṃ ityādyuktam . parasparānumatau tūtkṛṣṭamapi bandhakaṃ yāvanmūlyadānantāvadupabhuṅkte dhanī nikṛṣṭamapi mūlamātradāne naivādhamarṇo labhate . itimitākṣarā ..

bandhakaḥ, puṃ, (bandha + svārthe kan .) vinimayaḥ . iti viśvamedinyau .. ādhiḥ . iti śabdaratnāvalī .. ratahiṇḍakaḥ . iti nānārtharatnamālā .. (badhnātīti . bandha + ṇvul . bandhanakartari, tri . yathā, devībhāgavate . 5 . 1 . 39 .
     na nārī na dhanaṃ gehaṃ na puttrā na sahodarāḥ .
     bandhanaṃ prāṇināṃ rājannahaṅkārastu bandhakaḥ ..
)

bandhakī, strī, (badhnāti mānasamiti . bandha + ṇvul . gaurāditvāt ṅīṣ .) puṃścalī . ityamaraḥ . 2 . 6 . 10 .. (yathā, mārkaṇḍeyapurāṇe . 34 . 88 .
     na bandhakībhirna nyūnairbandhakīpatibhistathā ..) ibhī . iti medinīhemacandrau .. pañcapuruṣagāminī . (yathā, mahābhārate . 1 . 123 . 74 .
     nātaścaturthaṃ prasavamāpatsvapi vadantyuta .
     ataḥparaṃ svairiṇī syādbandhakī pañcame bhavet ..
)

bandhanaṃ, klī, (bandha + bhāve lyuṭ .) bandhanakriyā . bāṃdhā iti bhāṣā . tatparyāyaḥ . uddānam 2 . ityamaraḥ . 2 . 8 . 26 .. kaṅkanam 3 bandhaḥ 4 saṃyamanam 5 . iti śabdaratnāvalī .. (yathā, hitopadeśe . 1 . 95 .
     āpadāmāpatantīnāṃ hito'pyāyāti hetutām .
     mātṛjaṅghā hi vatsasya stambhībhavati bandhane ..
) vadhaḥ . iti medinī . ne, 97 .. hiṃsā . iti śabdaratnāvalī .. rajjuḥ . iti hemacandraḥ .. badhyate'neneti karaṇavyutpattyā tri .. (badhyate'smin iti adhikaraṇe lyuṭ . kārāgāram . bandhanasthānam . yathā, bhāgavute . 3 . 2 . 25 .
     vasudevasya devakyāṃ jāto bhojendrabandhane .. bandha + kartari lyuḥ . mahādevasya nāmabhede, puṃ . yathā, mahābhārate . 13 . 17 . 100 .
     bandhano bandhakartā ca subandhanavimocanaḥ .. bandhanakartari, tri . yathā, tatraiva . 13 . 17 . 61 .
     bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ ..)

bandhanaveśma, klī, (bandhanāya bandhanasya vā veśma gṛham .) kārāgāram . iti hārāvalī . 199 ..

bandhanālayaḥ, puṃ, (bandhanāya bandhanasya vā ālayaḥ .) kārāgāram . ityamaraḥ . 2 . 8 . 119 ..

bandhastambhaḥ, puṃ, (bandhāya stambhaḥ .) hastibandhanastambhaḥ . tatparyāyaḥ . ālānam 2 . ityamaraḥ . 2 . 8 . 41 .. śaṅkuḥ 3 akṣoḍaḥ 4 . iti śabdaratnāvalī ..

bandhitraṃ, klī, (bandha + itra .) kāmadevaḥ . ityuṇādikoṣaḥ .. carmavyajanam . iti saṃkṣiptasāroṇādivṛttiḥ ..

bandhuḥ, puṃ, (bandha bandhane + śṝsvṛsnihitrapīti . uṇā° 1 . 11 . iti uḥ .) snehena mano badhnāti yaḥ . tatparyāyaḥ . sagotraḥ 2 bāndhavaḥ 3 jñātiḥ 4 svaḥ 5 svajanaḥ 6 . ityamaraḥ . 2 . 6 . 34 .. dāyādaḥ 7 gotraḥ 8 . iti śabdaratnāvalī .. bandhavaśca trividhā . ātmabandhavaḥ pitṛbandhavo mātṛbandhavaścati . yathoktam .
     ātmapitṛṣvasuḥ puttrā ātmamātṛṣvasuḥ sutāḥ .
     ātmamātulaputtrāśca vijñeyā hyātmabāndhavāḥ ..
     pituḥ pitṛṣvasuḥ puttrāḥ piturmātṛṣvasuḥ sutāḥ .
     piturmātulaputtrāśca vijñeyāḥ pitṛbāndhavāḥ ..
     mātuḥpitṛṣvasuḥ puttrā māturmātṛṣvasuḥ sutāḥ .
     māturmātulaputtrāśca vijñeyā mātṛbāndhavāḥ ..
tatracāntaraṅgatvāt prathamamātmabandhavo dhanabhājastadabhāve pitṛbandhavastadabhāve mātṛbandhava iti kramo veditavyaḥ . bandhūnāmabhāve ācāryaḥ . iti mitākṣarā .. * .. (yathā, manuḥ . 2 . 136 .
     vittaṃ bandhurvayaḥ karma vidyā bhavati pañcamī .
     etāni mānyasthānāni garīyo yadyaduttaram ..
bandhuḥ pitṛvyādiḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) bandhūkaḥ . (yathā, aśokavadhe . 29 .
     abhyarcya bandhupuṣpamālayeti ..) mitram . (yathā, meghadūte . 34 .
     bandhuprītyā bhavanaśikhibhirdattanṛtyopahāraḥ ..) bhrātā . iti medinī .. (yathā, raghuḥ . 12 . 12 .
     athānāthāḥ prakṛtayo mātṛbandhunivāsinam .
     maulairānāyayāmāsurbharataṃ stambhitāśrubhiḥ ..
)

bandhukaḥ, puṃ, (bandha + ukaḥ . yadvā, rbandhurbandhūkavṛkṣa eva . bandhu + svārthe kan .) bandhūkavṛkṣaḥ . iti śabdaratnāvalī ..

bandhujīvaḥ . bandhuriva jīvayati rasādineti . bandhu + jīva + ac .) bandhūkavṛkṣaḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 11 . 25 .
     vīkṣya vedimatha raktabindubhirbandhujīvapṛthubhiḥ pradūṣitām ..)

[Page 3,395b]
bandhujīvakaḥ, puṃ, (bandhuvat jīvayati rasādinā iti . bandhu + jīva + ṇvul . yadbā, bandhujīva eva . svārthe kan .) bandhūkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 73 ..

bandhutā, strī, (bandhorbhāvaḥ bandhūnāṃ samūho vā iti . grāmajanabandhubhyastal . 4 . 2 . 43 . iti tal .) bandhūnāṃ samūhaḥ . bandhorbhāvaḥ . ityamaraḥ . 2 . 6 . 35 .. (yathā, ṛgvede . 4 . 4 . 11 .
     maho rujāmi bandhutā vacobhiḥ ..)

bandhudattam, klī, (bandhunā dattam .) pitṛmātṛbhyāṃ dattaṃ strīdhanam . yathā . yājñavalkyaḥ .
     bandhudattaṃ yathā śuklamanvādheyakameva ca .
     aprajāyāmatītāyāṃ bāndhavāstadavāpnuyuḥ ..
bandhudattapadena kanyādaśāyāṃ yat pitṛbhyāṃ dattaṃ taducyate . iti dāyabhāgaḥ ..

bandhuraṃ, klī, (bandha bandhane + madgurādayaśca . uṇā° 1 . 42 . iti urapratyayena nipātanāt sādhuḥ .) mukuṭam . iti śabdaratnāvalī .. (rathabandhanam . yathā, mahābhārate . 3 . 32 . 31 .
     anye chatraṃ varūthañca bandhurañca tathāpare .
     gandharvā bahusāhasrāstilaśo vyadhamanratham ..
tathā ca bhāgavate . 4 . 26 . 1 .
     dvīṣaṃ dbicakramekākṣaṃ triveṇuṃ pañcabandhuram ..)

bandhuraḥ, puṃ, (bandha + madgurādayaśca . uṇā° 1 . 42 . iti uraḥ nipātanāt sādhuḥ .) strīcihnam . tilakalkam . bandhūkaḥ . vadhiraḥ . haṃsaḥ . iti medinī . re, 189 .. viḍaṅgaḥ . iti hemacandraḥ .. ṛṣabhauṣadham . iti rājanirghaṇṭaḥ .. bakaḥ . vihaṅgaḥ . iti śabdaratnāvalī ..

bandhuraḥ, tri, (bandha + ura .) ramyam . (yathā, mahāgaṇapatistotre . 15 .
     śreyaḥ stheyaḥ sa deyānmama vimaladṛśo bandhuraṃ sindhurāsyaḥ ..) namram . iti medinī . re, 189 .. unnatānatam . ityamaraḥ .. (yathā, raghuḥ . 13 . 47 .
     badhnāti me bandhuragātri ! cakṣurdṛptaḥ kakudmāniva citrakūṭaḥ ..)

bandhurā, strī, (bandhura + ṭāp .) paṇyayoṣā . iti medinī . re, 190 ..

bandhurāḥ, puṃ, śaktavaḥ . iti medinī . re, 190 .. bahuvacanānto'yam ..

bandhulaḥ, puṃ, (bandhuṃ lātīti . bandhu + lā + ka .) asatīsutaḥ . ityamaraḥ . 2 . 6 . 26 .. (yathā, mṛcchakaṭikanāṭake caturthe aṅke .
     paragṛhalalitāḥ parānnapuṣṭāḥ parapuruṣairjanitāḥ parāṅganāsu .
     paradhananiratā guṇeṣvavācyā gajakalabhā iva bandhulā namāmaḥ ..
) bandhūkaḥ . iti śabdaratnāvalī ..

bandhulaḥ, tri, (bandhūn lāti snehena gṛhṇātīti . bandhu + lā + ka .) sundaraḥ . namraḥ . ityajayapālaḥ ..

[Page 3,395c]
bandhūkaḥ, puṃ, (badhnāti saudaryeṇa cittamiti . bandha + ulūkādayaśca . uṇā° 4 . 41 . iti ūkaḥ .) pītaśālakaḥ . iti medinī . ke, 128 .. puṣpavṛkṣaviśeṣaḥ . vāṃdulī iti vaṅgabhāṣā . dopahariyā iti hindī bhāṣā . tatparyāyaḥ . raktakaḥ 2 bandhūjīvakaḥ 3 . ityamaraḥ . 2 . 4 . 73 .. bandhukaḥ 4 bandhuḥ 5 bandhulaḥ 6 bandhujīvakaḥ 7 bandhujīvaḥ 8 bandhūliḥ 9 bandhuraḥ 10 . iti śabdaratnāvalī .. raktaḥ 11 mādhyāhnikaḥ 12 . iti bhāvaprakāśaḥ .. oṣṭhapuṣpaḥ 13 arkavallabhaḥ 14 madhyandinaḥ 15 raktapuṣpaḥ 16 rāgapuṣpaḥ 17 haripriyaḥ 18 . asya guṇāḥ .
     asitasitapītalohitapuṣpaviśeṣāt caturvidho bandhūkaḥ .
     jvaraharo vividhārigrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt ..
iti rājanirghaṇṭaḥ ..
     bandhūkaḥ kaphakṛdgrāhī raktapittaharo laghuḥ .. iti bhāvaprakāśaḥ .. khadhūpe, klī . vandūka iti khyātam . yathā --
     bandhūko bandhujīve syāt khadhūpe syānnapuṃsakam .. iti haḍḍacandraḥ ..

bandhūkapuṣpaḥ, puṃ, (bandhūkasya bandhūjīvasya puṣpamiva puṣpaṃ yasya .) pītaśālaḥ . ityamaraḥ . 2 . 4 . 44 .. vījakaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     vījakaḥ pītasāraśca pītaśālaka ityapi .
     bandhūkapuṣpaḥ priyakaḥ sarjakaścāsanaḥ smṛtaḥ ..
)

bandhūraḥ, puṃ, (bandha bandhane . bandha + madgurādayaśca . uṇā° 1 . 42 . ityatra kharjūrāditvādūrapratyayena siddham ityujjvaladattaḥ .) vivaram . ityuṇādikoṣaḥ ..

bandhūraḥ, tri, (bandha + kharjūrāditvādūrapratyayaḥ .) ramyaḥ . namraḥ . yathā, rabhase .
     bandhūrabandhurau ramye namre haṃse tu bandhuraḥ .. unnatānatam . svabhāvāt yadunnataṃ upādhivaśādīṣannataṃ tat . kvacidunnataṃ kvacidānataṃ sthalādikam . iti kecit . ityamaraṭīkāyāṃ bharataḥ ..

bandhūliḥ, puṃ, (bandha bandhane . bandha + ūli .) bandhūkavṛkṣaḥ . iti śabdaratnāvalī ..

bandhyaḥ, tri, (bandha + yak .) ṛtuprāptāvadhiphalarahitavṛkṣādiḥ . (yathā, raghuḥ . 1 . 70 .
     siktaṃ svayamiva snehādbandhyamāśramapādapam ..) tatparyāyaḥ . aphalaḥ 2 avakeśī 3 . ityamaraḥ . 2 . 4 . 7 .. viphalaḥ 4 niṣphalaḥ 5 . iti rājanirghaṇṭaḥ .. bandhanīyaḥ . iti bandhadhātoḥ karmaṇi yapratyayaḥ .. (yathā, yājñavalkyaḥ . 2 . 246 .
     abandhyaṃ yaśca badhnāti baddhaṃ yaśca pramuñcati .. puṃ, nivartitavāriḥ setuḥ . yathā, mitākṣarāyām .
     setuśca dbividho jñeyaḥ kheyo bandhyastathaiva ca .
     toyapravartanāt kheyo bandhyaḥ syāttannivartanāt ..
)

[Page 3,396a]
bandhyā, strī, (bandha + aghnyādayaśca . uṇā° 4 . 111 . iti yak .) aprajastrī . iti medinī .. bāṃjā iti bhāṣā .. (yathā, bhāgavate . 6 . 14 . 12 .
     rūpaudāryavayojanmavidyaiśvaryaśriyādibhiḥ .
     saṃpannasya guṇaiḥ sarvaiścintā bandhyāpaterabhūt ..
bandhyā strī aṣṭame varṣe adhivedanīyā bhavati yathāha manuḥ . 9 . 81 .
     bandhyāṣṭame'dhivedyābde daśame tu mṛtaprajā ..) apatyaśūnyagauḥ . tatparyāyaḥ . vaśā 2 . ityamaraḥ . 2 . 9 . 69 .. bālākhyagandhadravyam . iti śabdacandrikā .. vṛṣalīviśeṣaḥ . yathā --
     bandhyā ca vṛṣalī jñeyā vṛṣalī ca mṛtaprajā .
     aparā vṛṣalī jñeyā kumārī yā rajasvalā ..
iti prāyaścittaviveke uśanaso vacanam .. * .. yonirogaviśeṣaḥ . yathā --
     udāvartā tathā bandhyā viplutā ca pariplutā .
     vātalā yonijo rogo vātadoṣeṇa pañcadhā ..
tasyā lakṣaṇaṃ yathā --
     sā phenilamudāvartā rajaḥkṛcchreṇa muñcati .
     bandhyā nirārtavā jñeyā viplutā nityavedanā ..
     pariplutā yā bhavati grāmyadharme rujā bhṛśam .
     vātalā karkaśāstabdhā śūlanistodapīḍitā ..
tasyāścikitsā yathā --
     balā sitā sātibalā madhūkaṃ vaṭasya śuṅgaṃ gajakeśarañca .
     etanmadhukṣīraghṛtairnipīya bandhyā suputtraṃ niyataṃ prasūte ..
     aśvagandhākaṣāyeṇa siddhaṃ dugdhaṃ ghṛtānvitam .
     ṛtusnātāṅganā prātaḥ pītvā garbhaṃ dadhāti hi ..
     puṣpoddhṛtaṃ lakṣmaṇāyā mūlaṃ dugdhena kanyayā .
     piṣṭvā pītvā ṛtusnātā garbhaṃ dhatte na saṃśayaḥ ..
     kuruṇṭamūlaṃ dhātakyāḥ kusumāni vaṭāṅkurāḥ .
     nīlotpalaṃ payoyuktamevaṃ garbhapradaṃ dhruvam ..
     yā balā pibati pārśvapippalaṃ jīrakeṇa sahitaṃ hitāśanā .
     śvetayā viśikhapuṅkhayā yutaṃ sā sutaṃ janayatīha nānyathā ..
iti bhāvaprakāśaḥ .. (cikitsāntaramasyā yathā --
     pippalyaḥ śṛṅgaverañca maricaṃ keśarantathā .
     ghṛtena saha pātavyaṃ bandhyāpi labhate sutam ..
iti vaidyakacakrapāṇisaṃgrahe yonivyāpadadhikāre ..
     balā cātibalā yaṣṭiśarkarā madhusaṃyutā .
     bandhyāgarbhakarī pītā nātra kāryā vicāraṇā ..
iti bhaiṣajyadhanvantarau strīrogādhikāre ..)

bandhyākarkoṭakī, strī, (bandhyāyāḥ karkoṭakī . puttradātṛtayā bandhyāyāḥ upakāriṇī ato'syāstathātvam .) tiktakarkoṭakī . bāṃjhakhakhasā iti bāṃjhacaṭhela iti bāṃjhakakarola iti ca hindībhāṣā . tatparyāyaḥ . bandhyā 2 devī 3 nāgārātiḥ 4 nāgahantrī 5 manojñā 6 pathyā 7 divyā 8 puttradā 9 sakandā 10 śrīkandā 11 kandavallī 12 īśvarī 13 sugandhā 14 sarpadamanī 15 viṣakaṇṭakinī 16 parā 17 kumārī 18 bhūtahantrī 19 . asyā guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . kaphāpahatvam . sthāvarādiviṣaghnatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     bandhyākarkoṭakī devī kanyā yogeśvarīti ca .
     nāgārirbhaktadamanī viṣakaṇṭakinī tathā ..
     bandhyākarkoṭakī laghvī kaphanudvraṇaśodhinī .
     sarpadarpaharī tīkṣṇā visarpaviṣahāriṇī ..
iti bhāvaprakāśaḥ ..

ba(va)bhra, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ba(va)kārādiḥ . oṣṭhyavargacaturthopadhaḥ . ba(va)bhrati . iti durgādāsaḥ ..

babhravī, strī, (babhroḥ śivasyeyaṃ patnī . babhru + aṇ + ṅīp . na vṛddhiḥ .) durgā . iti bhūriprayogaḥ ..

babhriḥ, puṃ, (babhra + in .) vajram . iti kecit .. (bharaṇakartari dhārake ca tri . yathā, ṛgvede . 6 . 23 . 4 .
     ganteyānti savanā haribhyāṃ babhrirvajraṃ papiḥ somaṃ dadirgāḥ ..)

babhruḥ, puṃ, (bibharti bharati vā . bhṛ + kubhraśca . uṇā° 1 . 23 . iti kurdvitvañca .) agniḥ . śivaḥ . (yathā, mahābhārate 13 . mahādevasya sahasranāmakathane . 17 . 148 .
     śṛṅgīśṛṅgapriyo babhrū rājarājo nirāmayaḥ ..) viṣṇuḥ . (yathā, mahābhārate 13 . viṣṇoḥ sahasranāmakathane . 149 . 26 .
     rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ ..) viśālaḥ . nakulaḥ . iti medinī .. (yathā, mārkaṇḍeye . 15 . 9 .
     sañjāyate mahāvaktro mūṣiko babhrusannibhaḥ ..) muniviśeṣaḥ . iti hemacandraḥ .. deśabhedaḥ . iti śabdaratnāvalī .. sitāvaraśākaḥ . iti rājanirghaṇṭaḥ .. khalatiḥ . iti hemacandraḥ . 3 . 117 .. (kapilo varṇaḥ . iti medhātithiḥ .. tadguṇayukte tu vācyaliṅgaḥ . yathā, manuḥ . 4 . 130 .
     nākrāmetkāmatacchāyāṃ babhruṇo dīkṣitasya ca .. lomapādasutaḥ . yathā, bhāgavate . 9 . 24 . 1 .
     romapādasuto babhrurbabhroḥ kṛtirajāyata . devāvṛdhasutaḥ . yathā, tatraiva . 9 . 24 . 9 .
     vabhrurdevāvṛdhasutastayoḥ ślokau paṭhantyamū .. yayātiputtrasya druhyoḥ sutaḥ . yathā, tatraiva . 9 . 23 . 14 .
     druhyośca tanayo babhruḥ setustasyātmajastataḥ .. pañcagandharvapatiṣu anyataraḥ . yathā, rāmāyaṇe . 4 . 41 . 42 .
     tatra gandharvapatayaḥ pañca sūryasamaprabhāḥ .
     śailūṣo grāmaṇīḥ śikṣaḥ śuko babhrustathaiva ca ..
viśvāmitraputtrabhedaḥ . yathā, mahābhārate . 13 . 4 . 50 .
     akṣīṇaśca śakuntaśca babhruḥ kālapathastathā .. viśvagarbhasya puttraḥ . sa tu yādavānāmanyatamaḥ . yathā, harivaṃśe . 94 . 48 .
     vasurbabhruḥ suṣeṇaśca sabhākṣaścaiva vīryavān .
     yadupravīrā vikhyātā lokapālā ivāpare ..
yathā ca māghe . 2 . 40 .
     ālapyālamidaṃ babhroryatsa dārānapāharat .. sa ca vinaṣṭaprāye yādavakule pathi gacchan dasyubhirhataḥ . tatkathā ca mahābhārate . 16 . mauṣalaparvaṇi draṣṭavyā .. strī, kapilā gauḥ . sā ca niśi ajānatā pṛṣadhreṇa khaḍgena hatā . yathā, bhāgavate . 9 . 2 . 6 .
     khaḍgamādāya tarasā pralīnoḍugame niśi .
     ajānannahanadbabhroḥ śiraḥ śārdūlaśaṅkayā ..
)

babhruḥ, tri, (bibhartīti . bhrū + kubhraśca . uṇā° 1 . 23 . iti kurdvitvañca .) piṅgalaḥ . ityamaraḥ .. (yathā, kumāre . 5 . 8 .
     babandha bālāruṇababhruvalkalaṃ payodharotsedhaviśīrṇasaṃhatiḥ .. yathā ca raghuḥ . 15 . 16 .
     dhūmadhūmro vasāgandhī jvālābabhruśiroruhaḥ ..)

babhrudhātuḥ, puṃ, (babhruḥ piṅgalo dhātuḥ .) suvarṇagairikam . iti rājanirghaṇṭaḥ ..

babhruvāhanaḥ, puṃ, maṇipurasya rājaviśeṣaḥ . sa ca citrāṅgadāyāṃ arjunājjātaḥ . yathā --
     kareṇumatyāṃ nakulo niramitraṃ tathārjunaḥ .
     irāvantamulūpyāṃ vai sutāyāṃ babhruvāhanam ..
     maṇipurapateḥ so'pi tatputtraḥ puttrikāsutaḥ ..
iti śrībhāgavate . 9 . 22 . 32 .. api ca . vaiśampāyana uvāca .
     śrutvā tu nṛpatiḥ prāptaṃ pitaraṃ babhruvāhanaḥ .
     niryayau vinayenātha brāhmaṇārthapuraḥsaraḥ ..
     maṇipureśvarantvevamupāyātaṃ dhanañjayaḥ .
     nābhyanandat sa medhāvī kṣāttradharmamanusmaran ..

     bhartāraṃ nihataṃ dṛṣṭvā puttrañca patitaṃ bhuvi .
     citrāṅgadā paritrastā praviveśa raṇājire ..
iti mahābhārate . 14 . 79 adhyāyaḥ .. (asyārjunādinā yuddhādikaṃ tatraiva vistaraśo draṣṭavyam ..)

bamba, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) bambati . iti durgādāsaḥ ..

barba, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) barbati . iti durgādāsaḥ ..

barbaṭaḥ, puṃ, (barba + aṭan .) rājamāṣaḥ . iti trikāṇḍaśeṣaḥ .. barbaṭī iti khyātaḥ .. (vivṛtirasyā rājamāṣaśabde jñeyā ..)

barbaṭī, strī, (barbaṭa + gaurāditvāt ṅīṣ .) paṇyayoṣā . vrīhibhedaḥ . iti medinī . ṭe, 51 ..

barha, ṅa stṛtau . hiṃsāyām . dāne . vāci . iti kavikalpadumaḥ .. (bhvā°-ātma°-saka° seṭ .) rephopadhaḥ . ṅa, barhate . iti durgādāsaḥ ..

bala, ka ṅa nirūpaṇe . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-seṭ .) ka ṅa, bālayate dharmaṃ dhīraḥ . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

bala, ka ma jīvane . iti kavikalpadrumaḥ .. (curā°-para°-aka°-seṭ .) balayati . iti durgādāsaḥ ..

bala, ṅa dāne . vadhe . nirūpaṇe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṅa, balate . iti durgādāsaḥ ..

bala, ja dhānyāvarodhe . jīvane . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aka° ca-seṭ .) bālaḥ balaḥ . dhanasya bhāvo dhānyaṃ samṛddhistasya avarodhaḥ pratibandhaḥ dhānyāvarodhaḥ . balati puṇyahīnaṃ vidhiḥ . puṇyahīnasya samṛddhiṃ pratibadhnāti ityarthaḥ . ayamartho anyairna manyate . balatyannena lokaḥ . iti durgādāsaḥ ..

ba(va)laṃ, klī, (balate vipakṣān hantīti . bala + pacādyac .) sainyam . (yathā, bhagavadgītāyām . 1 . 10 .
     aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam .
     paryāptantvidameteṣāṃ balaṃ bhīmābhirakṣitam ..
) sthaulyam . sāmarthyam . atra śeṣasya paryāyaḥ . draviṇam 2 taraḥ 3 sahaḥ 4 śauryam 5 sthāma 6 śuṣmam 7 śaktiḥ 8 parākramaḥ 9 prāṇaḥ 10 . ityamaraḥ . 2 . 8 . 102 .. mahaḥ 11 śūṣma 12 . iti śabdaratnāvalī .. ūrjaḥ 13 . iti jaṭādharaḥ .. tadvaidikaparyāyaḥ . ojaḥ 1 pā(vā)jaḥ 2 śavaḥ 3 taraḥ 4 tavaḥ 5 tvakṣaḥ 6 śardhaḥ 7 bādhaḥ 8 nṛmṇam 9 taviṣī 10 śuṣmam 11 śuṣṇam 12 śūṣam 13 dakṣaḥ 14 vīLuḥ 15 cyautnam 16 sahaḥ 17 yahaḥ 18 vadhaḥ 19 vargaḥ 20 vṛjanam 21 vṛk 22 majmanā 23 pauṃsyāni 24 dharṇasiḥ 25 draviṇam 26 syandrāsaḥ 27 śambaram 28 . ityaṣṭāviṃśatirbalanāmāni . iti vedanighaṇṭau . 2 . 9 .. (yathā, manuḥ . 2 . 55 .
     pūjitaṃ hyaśanaṃ nityaṃ balamūrjañca yacchati ..) tattu garbhasthabālakasya ṣaṣṭhe māsi bhavati . iti sukhabodhaḥ .. gandharasaḥ . rūpam . iti medinī . le, 37 .. śukram . iti hemacandraḥ . 3 . 293 .. (yathāha suśrutaḥ . dhātūnāṃ yatparaṃ tejastat khalvoja stradeva balamityucyate ..) vapuḥ . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 7 . 1 . 33 .
     kīdṛśo vai prabhāvo'sya kiṃ balaṃ kaḥ parākramaḥ ..) pallavam . iti śabdaratnāvalī .. raktaḥ . iti śabdacandrikā .. (balamasyāstīti . bala + arśa ādyac .) balayukte, tri . iti medinī .. * .. sadyobalakarāṇi balaharāṇi ca yathā --
     sadyobalakarāstrīṇi bālābhyaṅgaṃ subhojanam .
     sadyobalaharāstrīṇi adhvānaṃ maithunaṃ jvaraḥ ..
balakārakauṣadhaṃ yathā, gāruḍe . 115 . 196 aḥ .
     śivāmalakacūrṇaṃ vai madhunā udakena vā .
     balāni kuryānnāsāyā pratyuṣe bhakṣaṇaṃ śiva ! ..
pāribhāṣikabalāni . yathā --
     vidyābhijanamitrāṇi vṛddhisattvadhanāni ca .
     tapaḥsahāyavīryāṇi daivañca daśamaṃ balam ..
iti mahābhārate āpaddharmaḥ .. api ca .
     abalasya balaṃ rājā bālasya ruditaṃ balam .
     balaṃ mūrkhasya maunantu taskarasyānṛtaṃ balam .. * ..
api ca .
     kṣattriyāṇāṃ balaṃ yuddhaṃ vyāpāraśca balaṃ viśām .
     bhikṣā balaṃ bhikṣukāṇāṃ śūdrāṇāṃ viprasevanam ..
     harau bhaktirharerdāsyaṃ vaiṣṇavānāṃ balaṃ hariḥ .
     hiṃsā balaṃ khalānāñca tapasyā ca tapasvinām ..
     balaṃ veśaśca veśyānāṃ yoṣitāṃ yauvanaṃ balam .
     balaṃ pratāpo bhūpānāṃ bālānāṃ ruditaṃ balam ..
     satāṃ satyaṃ balaṃ mithyā balamevāsatāṃ sadā .
     anugānāmanugamaḥ svalpasvānāñca sañcayaḥ ..
     vidyā balaṃ paṇḍitānāṃ bāṇijyaṃ baṇijāṃ balam .
     śaśvatsukarmaśīlānāṃ gāmbhīryaṃ sāhasaṃ balam ..
     dhanaṃ balañca dhanināṃ śucīnāñca viśeṣataḥ .
     balaṃ vivekaḥ śāntānāṃ guṇināṃ balamekatā ..
     guṇo balañca guṇināṃ caurāṇāñcauryameva ca .
     vipravākyañca kāpaṭyamadharmamṛṇināṃ balam ..
     hiṃsā ca hiṃsrajantūnāṃ satīnāṃ patisevanam .
     varaśāpau surāṇāñca śiṣyāṇāṃ gurusevanam ..
     balaṃ dharmo gṛhasthānāṃ bhṛtyānāṃ rājasevanam .
     balaṃ stavaḥ stāvakānāṃ brahma ca brahmacāriṇām ..
     yatīnāñca sadācāro nyāsaḥ sannyāsināṃ balam .
     pāpaṃ balaṃ pātakināṃ subhaktānāṃ harirbalam ..
     puṇyaṃ balaṃ puṇyavatāṃ prajānāṃ nṛpatirbalam .
     phalaṃ balañca vṛkṣāṇāṃ jaladhīnāṃ jalaṃ balam ..
     jalaṃ balañca śasyānāṃ matsyānāñca jalaṃ balam .
     śāntirbalañca bhūpānāṃ viprāṇāñca viśeṣataḥ ..
iti brahmavaivarte gaṇeśakhaṇḍe 35 adhyāyaḥ ..

ba(va)laḥ, puṃ, (balate nirūpayati sveṣṭamiti . bala + ac . baladevapakṣe nāmaikadeśagrahaṇāccāpi sidhyati bhīmādivat .) kākaḥ . (yathā, mahābhārate . 7 . 6 . 25 .
     gṛdhrāḥ śvenā balāḥ kaṅkā vāyasāśca sahasraśaḥ ..) baladevaḥ . ityamaraḥ .. (yathā, bhāgavate . 4 . 5 . 19 .
     pūṣṇo hyapātayat dantān kaliṅgasya yathā balaḥ ..) asya patnyādīnāṃ nāmāni yathā --
     revatīṃ nāma tanayāṃ revatasya mahīpateḥ .
     upayeme balastasyāṃ jajñāte niśaṭholmakau ..
iti viṣṇupurāṇe . 5 . 25 . 19 .. varuṇavṛkṣaḥ . iti śabdacandrikā .. (vāyunā pradattaḥ kārtikeyānucarabhedaḥ . yathā, mahābhārate . 9 . 45 . 42 .
     balañcātibalañcaiva mahāvaktrau mahābalau .
     pradadau kārtikeyāya vāyurbharatasattama ! ..
rāmaputtrasya kuśasyānvaye jātasya pāriyātrasya puttraviśeṣaḥ . yathā, bhāgavate . 9 . 12 . 2 .
     devānīkastato'nīhaḥ pāriyātro'tha tatsutaḥ .
     tato balaḥ sthalastasmādvajranābho'rkasambhavaḥ ..
danāyuṣaḥ puttraviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 33 .
     danāyuṣaḥ punaḥ puttrāścatvāro'surapuṅgavāḥ .
     vikṣayo balavīrau ca vṛtraścaiva mahāmuraḥ ..
meghaḥ . iti nighaṇṭuḥ . 1 . 10 ..) daityaviśeṣaḥ . iti medinī . le, 37 .. tasya vivaraṇaṃ yathā --
     āsīddaityo balo nāma mahābalaparākramaḥ .
     devagandharvayakṣāṇāṃ candrendrabhayakārakaḥ ..
     yena viṣṇuryamaḥ sūryo bhagna ājau prapīḍitāḥ .
     anilānalarakṣaśca varuṇaśca vaśīkṛtāḥ ..
     saṃyamya yena nāgendrā mahābhogā mahāviṣāḥ .
     garuḍaśca kṛto bhṛtyaḥ sadājñāmabhivartinaḥ ..
     yena saṃlikhya śailendraḥ kandukākārakāritaḥ .
     krīḍārthaṃ yena viprendra ! girayaḥ prathitā bhuvi ..
     tena devāḥ sabrahmādyā divaḥ sarve palāyitāḥ .
     dattaṃ sthānantu pātālaṃ samayaṃ śaradāṃ śatam ..
     tathā te bhayamāpannā mānaṃ tyaktvā gatā gurum .
     pṛcchanti vinayāt sarve śakrasya hitakāriṇaḥ ..
     kenopāyena devānāṃ svargavāso bhaveddvija ! .
     bhavān hi nayavettā ca upāyaṃ vada pṛcchatām ..
     tvameva śāstravettā ca hitaḥ śakrasya nityaśaḥ .
     śaṅkodadhinimagnānāmatipoto bhava dvija ! ..
     evaṃ pṛṣṭaḥ sa devaistu gururvacanamabravīt ..
     bṛhaspatiruvāca .
     yadayaṃ dānavaḥ śakra ! na yuddhe bhavato vaśaḥ .
     raṇe na kṣayamāyāti ajeyaḥ saṅgare yataḥ ..
     ataḥ kapaṭamāsthāya prārthanīyaḥ kratuṃ prati .
     dātā sattvabalopetaḥ svakāyamarthiteṣvapi ..
     atastasya prārthayitā viṣṇurmāyāmahodadhiḥ .
     dbijarūpadharo bhūtvā yācanāya vadhāya ca ..
     guruṇā coditā devāḥ stutāste nidhanamprati .
     gatāḥ sarve tataḥ śāntā yatra devo janārdanaḥ ..
     mādhavena tadā devā dṛṣṭā bhayasamākulāḥ .
     kramārghyāsanasaṃlāpaiḥ sarve te saṃstutāṃ bhṛśam ..
     saṃpṛcchitāstadā sarve kimāyātāvadan surāḥ ..
     devā ūcuḥ .
     balena balinā deva ! sarve ṣitrāsitā vayam .
     māyāvī tvaṃ vadhe tasya nānyopāyo bhavet kvacit ..
     ṣiṣṇuruvāca .
     karomi bhavatāmiṣṭaṃ kintvasau balasaṃyutaḥ .
     sātviko nayavettā ca sarvaśāstrārthapāragaḥ ..
     gūḍhamantravicārī syāddharmaikakṛtaniścayaḥ .
     tasya māyāṃ kathaṃ kartuṃ śakyate surasattamāḥ ..
     puraikā bhavate vidyā mama dattā tu śūlinā .
     mohinī nāma vikhyātā mohaṃ sā kurute bhṛśam ..
     tato'haṃ tasya nāśāya smarāmi parameśvarīm .
     smaritvā paramāṃ vidyāṃ dbijabhāvo janārdanaḥ ..
     madhyakāyasuveśaśca vedapāṭhī saviṣṭaraḥ .
     parigrāhī hutāśasya kṣapayanno vrajedyajet ..
     yajñārthaṃ yācanāṃ kasya karomi kathyatāṃ mama .
     taṃ dṛṣṭvā sūryatejābhamukto viprairvrajan sa ca ..
     balaste yajñaniṣpattiṃ karoti dvijasattama ! .
     hemakūṭe mahāśaile tiṣṭhate dānavottamaḥ ..
     sarvajño'pi mahāmāyī vañcanāya tadā gataḥ .
     mohinīṃ japamānastu vidyāṃ paramasiddhidām ..
     vicitraṃ danurājasya puraṃ sarvapurottamam .
     prāviśadvedaṃ vedātmā paṭhamāno janārdanaḥ ..
     dānavantu puraṃ ramyaṃ jānāsi tvaṃ grahottama ! .
     dvāraṃ gato'surendrasya kuryāṃ prādhyayanaṃ tadā ..
     dbārapālo vadatyevaṃ śrutvā vedadhvaniṃ śubham .
     purāṇi ratnāni śubhaṃ dadāmi yācatāṃ vara ! ..
     iṣṭaṃ dānaṃ dbijaśreṣṭha ! durlabhañca mahāmate ! .
     tenoktaṃ darśanaṃ dbāḥstha dīyatāṃ danusattame ..
     tadā sa pūrbamādiṣṭaḥ preṣayāmāsa taṃ nṛpam .
     balinaṃ balasampannaṃ dānavaṃ suramardanam ..
     dānodyatakaro bhadraṃ dṛṣṭvā prītyāvabhāṣata .
     kimāyāto bhavāṃścātra kāryaṃ vipra ! taduddiśa ..
     mohinīṃ japamānastu vadate dbijakeśavaḥ ..
     brahmovāca .
     ahaṃ saṃpreṣayāmāsa viddhi māṃ kaśyapātmajam .
     yajñāḥ sendraiḥ samārabdhā ṛṣibhiścāsurādhipa ! ..
     tasya niṣpattaye nātha ! āgato'haṃ tavāntikam .
     dānaṃ me dīyatāṃ rājan ! sidhyate yena tanmakhaḥ ..
     bala uvāca .
     yena saṃsidhyate yajño devārabdho dvijottama ! .
     tathā cāhaṃ dhanaṃ dārān śiramadya dadāmi te ..
     brahmovāca .
     yena saṃsidhyate yajño devānāmasurādhipa ! .
     taddeyaṃ tacca ādiṣṭaṃ satyamatrāvayorapi ..
     bala uvāca .
     yācyatāṃ yena te kāryaṃ satyaṃ vipra ! dadāmi te .
     saṃsmṛtya mohinīṃ vidyāṃ vadate dbijasattamaḥ ..
     brāhmaṇa uvāca .
     na me dhanaiḥ svadārairvā na bhūmyā gajavājibhiḥ .
     ratnaiḥ kāryaṃ mahābāho ! devayajño'surādhipa ! ..
     yena niṣpādyate yajñaḥ sukhadaśca divaukasām .
     tamahaṃ yācayiṣyāmi dīyatāṃ tadvrataṃ tava ..
     etat kāryaṃ mama bhadraṃ ṛṣīṇāñca viśeṣataḥ .
     devārthaṃ tava kāyena sidhyate tanmakhottamaḥ ..
     tadā dattā tanustena dānavena mahātmanā .
     viṣṇunāpi svacakreṇa śirasyabhihato'suraḥ ..
     prākṛtaṃ dehamutsṛjya divyakāyastvabhūttadā .
     tasyāvayavasaṃjātā vajrādyā ratnajātayaḥ ..
     locane suratejāṃsi padmarāgāṇi cābhavan .
     viśuddhapātradānena kāyo ratnākaro'bhat ..
iti devīpurāṇe 47 adhyāyaḥ ..

[Page 3,398b]
ba(va)lakṣaḥ, puṃ, dhavalaḥ . ityamaraḥ . 1 . 5 . 13 .. balateḥ kvip balaṃ akṣatyasmin ghañ balakṣa iti kaṣa saṃyogavān . iti rāyamukuṭaḥ .. avalakṣate iti valakṣaḥ ghañ akāralopaḥ . iti svāmyādayaḥ .. etanmate antaḥsthavakārādiḥ .. (yathā, māghe . 6 . 34 .
     dviradadantabalakṣamalakṣyata sphu ritabhṛṅgamṛgacchaviketakam ..)

balajaṃ, klī, (balāt jāyate iti . bala + jana + ḍa .) kṣetram . puradvāram . ityamaraḥ . 3 . 3 . 31 .. śasyam . (dhānyarāśiḥ . iti vaijayantī .. yathā, māghe . 14 . 7 .
     tvaṃ samīraṇa iva pratīkṣitaḥ karṣakeṇa balajān pupūṣatā ..) yuddham . iti medinī .. balajanye, tri ..

balajā, strī, (balāt balakṛtasāhasayuddhādikāt jāyate yā . bala + jana + ḍa + ṭāp .) varayoṣā . yūthī . iti medinī . je, 26 ..

balatī, strī, prāsādoparimaṇḍalikā . iti purāṇam ..

baladaḥ, puṃ, (balaṃ dadātīti . bala + dā + kaḥ .) jīvakaḥ . iti rājanirghaṇṭaḥ . pauṣṭikakarmāṅgahomāgniḥ . yathā . pauṣṭike baladaḥ smṛtaḥ . iti tithyāditattvam .. (vṛṣabhaḥ . yathā, kathāsaritasāgare . 37 . 153 .
     anyedyuḥ praṇayakrīḍāvyājācca mama sūtrakam .
     gale'badhnādahaṃ dāntastatkṣaṇaṃ balado'bhavam ..
) baladātari, tri .. (yathā, ṛgvede . 3 . 53 . 18 .
     balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi ..)

baladā, strī, (balada + ṭāp .) aśvagandhā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     gandhāntā vājināmādiraśvagandhā hayāhvayā .
     barāhakarṇī baradā baladā kuṣṭhagandhinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

baladīnatā, strī, (balasya dīnatā .) glāniḥ . iti hemacandraḥ ..

baladevaḥ, puṃ, (balena dīvyatīti . diva + ac .) balarāmaḥ . tatparyāyaḥ . balabhadraḥ 2 pralambaghnaḥ 3 acyutāgrajaḥ 4 revatīramaṇaḥ 5 rāmaḥ 6 kāmapālaḥ 7 halāyudhaḥ 8 nīlāmbaraḥ 9 rauhiṇeyaḥ 10 tālāṅkaḥ 11 muṣalī 12 halī 13 saṅkarṣaṇaḥ 14 sīrapāṇiḥ 15 kālindībhedanaḥ 16 balaḥ 17 . ityamaraḥ . 1 . 1 . 24 .. rukmidarpaḥ 18 madhupriyaḥ 19 haladharaḥ 20 halabhṛt 21 hālabhṛt 22 saunandī 23 guptavaraḥ 24 saṃvartakaḥ 25 balī 26 . iti śabdaratnāvalī .. (yathā bhāgavate . 9 . 3 . 33 .
     tadgaccha devadevāṃśo baladevo mahābalaḥ ..) asya dhyānam .
     baladevaṃ dbibāhuñca śaṅkhakundendusannibham .
     vāme halāyudhadharaṃ muṣalaṃ dakṣiṇe kare ..
     hālālolaṃ nīlavastraṃ helāvantaṃ smaret param ..
iti kaścinnibandhaḥ .. (ayaṃ hi śeṣasarpasyāṃśāvatāraḥ . yathā, mahābhārate . 1 . 67 . 151 .
     śeṣasyāṃśaśca nāgasya baladevo mahābalaḥ .. nāmnāmasya kāraṇāni balabhadraśabde draṣṭavyāni ..) vāyuḥ . iti medinī . ve, 62 ..

baladevā, strī, trāyamāṇauṣadhiḥ . iti medinī . ve, 62 .. (guṇādayo'syāstrāyamāṇāśabde jñātavyāḥ ..)

balaprasūḥ, strī, (prasūte iti prasūrjananī . balasya baladevasya prasūḥ .) rohiṇī . balarāmamātā . iti śabdaratnāvalī ..

balabhadraḥ, puṃ, (balaṃ bhadraṃ śreṣṭhamasya . yadbā, balamasyāstīti balaḥ . arśa ādyac . balo balavānapi bhadraḥ saumyaḥ .) baladevaḥ . ityamaraḥ . 1 . 1 . 24 .. anantaḥ . balaśālī . iti hemacandraḥ . 2 . 139 .. lodhraḥ . iti śabdacandrikā .. gavayaḥ . iti rājanirghaṇṭaḥ .. baladevasya nāmnāṃ kāraṇāni yathā --
     kṛtaṃ nirūpitaṃ nāmnāṃ kaniṣṭhasya yathāśrutam .
     jyeṣṭhasya halino nāmnaḥ saṅketaṃ śṛṇu manmukhāt ..
     garbhasaṅkarṣaṇādeva nāmnā saṅkarṣaṇaḥ smṛtaḥ .
     nāstyanto'syaiva vedeṣu tenānanta iti smṛtaḥ ..
     baladevo balodrekāddhalī ca haladhāraṇāt .
     sitivāso nīlavāsāt muṣalī muṣalāyudhāt .
     revatīsahasambhogādrevatīramaṇaḥ svayam ..
     rohiṇīgarbhavāsāttu rauhiṇeyo mahāmatiḥ .
     ityevaṃ jyeṣṭhaputtrasya śrutaṃ nāma niveditam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 13 adhyāyaḥ .. viṣṇupūjanoktāṣṭadalapadmasthayogiviśeṣaḥ . yathā,
     sarvatra maṇḍalaṃ kāryaṃ bāsudevasya pūjane .
     evameva nṛpaśreṣṭha ! niṣphalaṃ cānyathetarat ..
     balabhadraśca kāmaśca aniruddhastadudbhavaḥ .
     nārāyaṇastathā brahmā viṣṇuḥ ṣaṣṭhaḥ prakīrtitaḥ ..
     narasiṃho barāhaśca yogino'ṣṭau prakīrtitāḥ .
     pūrbādyaṣṭadaleṣvetān varṇato mantrataḥ pṛthak ..
     pūjayet karṇikāmadhye vāsudevantu nāyakam .
     vimalā nāyikā tasya vāsudevasya kīrtitā .
     balabhradramukhānāntu yoginyaḥ śṛṇu pārthiva ! ..
     ādāvutkarṣiṇī jñeyā jñānā paścāt kriyā parā .
     yogā prajñā tatheśānī anuprātī tathā stanī ..
     sarvāścaturbhujāḥ proktāḥ śaṅkhacakragadādharāḥ .
     yoginyo balabhadrantu kāmaṃ vidhiyute tathā ..
     vidhe rūpantu pūrboktaṃ halañca muṣalantathā .
     śaṅkhañcakrañca dhatte sa gadāṃ pārśvasthitāntathā ..
iti kālikāpurāṇe 82 adhyāyaḥ .. (parvataviśeṣaḥ . yathā, bhāgavate . 5 . 20 . 26 .
     eteṣāṃ varṣamaryādā girayo nadyaśca sapta saptaiva .
     īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti ..
)

[Page 3,399a]
balabhadrā, strī, kumārī . trāyamāṇā . iti medinī . de, 284 .. (asyāḥ paryāyo yathā --
     balabhadrā trāyamāṇā trāyantī girisānujā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

balabhadrikā, strī, (balabhadraiva . balabhadrā + svārthe kan . kāpi ata itvam .) trāyamāṇā . ityamaraḥ . 2 . 4 . 150 ..

balarāmaḥ, puṃ, (rama + bhāve ghañ . balena rāmo ramaṇaṃ yasya .) baladevaḥ . yathā --
     balarāmānujaḥ śrīmān gajendrastutapādakaḥ .. iti nāradapañcarātre caturtharātrīyaḥ 8 adhyāyaḥ .. asya dhyānam .
     antare divya udyāne haricandanasaṃjñake .
     tatrādhastāt svarṇapīṭhe vicitre maṇimaṇḍape ..
     tanmadhye maṇimāṇikyadivyasiṃhāsanojjvale .
     tatropari ca revatyā saṅkarṣaṇahalāyudham ..
     īśvarasyābhayānantamabhinnaguṇarūpiṇam .
     śuddhasphaṭikasaṃkāśaṃ raktāmbujadalekṣaṇam ..
     nīlaceladharaṃ snigdhaṃ divyagandhānulepanam .
     kuṇḍalāśliṣṭasadgaṇḍaṃ divyamūṣāmbarasrajam ..
     madhupāne sadāsaktaṃ madāghūrṇitalocanam .
     muṣalaṃ dakṣiṇe pāṇau balarāmaṃ sadā smaret ..
iti kaścinnibandhaḥ ..

balalaḥ, puṃ, (balaṃ lātīti . bala + lā + ka .) balarāmaḥ . ityamaraṭīkāyāṃ bharataḥ ..

balavat, vya, (balamasyāstīti . bala + matup . masya vaḥ .) atiśayam . ityamaraḥ . 3 . 4 . 1 .. (yathā, śākuntale prastāvanāyāṃ sūtradhārasyoktiḥ .
     balavadapi śikṣitānāmātmanyapratyayaṃ cetaḥ ..)

balavān [t], tri, (balamasyāstīti . bala + matup . masya vaḥ .) balaviśiṣṭaḥ . tatparyāyaḥ . māṃsalaḥ 2 aṃśalaḥ 3 . ityamaraḥ . 2 . 6 . 44 .. vīryavān 4 balī 5 . iti śabdaratnāvalī .. (yathā, manuḥ 1 . 76 .
     ākāśāttu vikurvāṇāt sarvagandhavahaḥ śuciḥ .
     balavān jāyate vāyuḥ sa vai sparśaguṇo mataḥ ..
)

balavardhinī, strī (balaṃ vardhayatīti . bala + vṛdh + ṇiniḥ . ṅīp .) jīvakauṣadhiḥ . iti jaṭādharaḥ ..

balavinyāsaḥ, puṃ, (balānāṃ sainyānāṃ viśeṣeṇa durbhedyatvena nyāsaḥ sthāpanam .) yuddhārthaṃ sainyasya deśaviśeṣe vibhajya durlaṅghyatvanimittaṃ sthāpanam . tatparyāyaḥ . vyūhaḥ 2 . ityamaraḥ . 2 . 8 . 79 .. (balavinyāsāstu makarapadmādibhedāt bahavaḥ . tatra saṃkṣepato manunā yuddhayātrārthaṃ kecinnirdiṣṭāḥ . yathā, mānave . 7 . 187 -- 191 .
     daṇḍavyūhena tanmārgaṃ yāyāttu śakaṭena vā .
     varāhamakarābhyāṃ vā sūcyā vā gāruḍena vā ..
     yataśca bhayamāśaṅkat tato vistārayedbalam .
     padmena caiva vyūhena niviśeta sadā svayam ..
     senāpatibalādhyakṣau sarvadikṣu niveśayet .
     yataśca bhayamāśaṅket prācīṃ tāṃ kalpayeddiśam ..
     gulmāṃśca sthāpayedāptān kṛtasaṃjñān samantataḥ .
     sthāne yuddhe ca kuśalānabhīrūnavikāriṇaḥ ..
     saṃhatān yodhayedalpān kāmaṃ vistārayedbahūn .
     sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet ..
)

balasūdanaḥ, puṃ, (balaṃ tannāmnā prasiddhaṃ asuraṃ sūdayatīti . bala + sūda + lyu .) indraḥ . iti halāyudhaḥ .. (yathā, devībhāgavate . 5 . 3 . 13 .
     nocedvajraṃ gṛhāṇāśu yuddhāya balasūdana ! .. viṣṇuḥ . iti devīpurāṇe 47 adhyāyaḥ ..)

balasthitiḥ, strī, (balānāṃ sthitiravasthānaṃ yatra . abhidhānāt strītvam .) śiviram . iti trikāṇḍaśeṣaḥ ..

balahā, [n], puṃ, (balaṃ sāmarthyaṃ hantīti . bala + han + kvip .) śleṣmā . iti śabdaratnāvalī .. (balaṃ tannāmānamasuraṃ hantīti . indraḥ .. parabalavināśake, tri . yathā, harivaṃśe . 110 . 42 .
     tatrāhaṃ yudhyamānastu bhrātāsya balahā balī .
     sthito mamāgrataḥ śūro gadāpāṇirhalāyudhaḥ ..
)

ba(va)lā, strī, (kāryakāritvena balamastyasyāḥ . bala + arśa ādyac tataṣṭāp .) kṣupaviśeṣaḥ . bālā iti vāḍiyālā iti bhāṣā . tatparyāyaḥ . vāṭhyālakaḥ 2 . ityamaraḥ . 2 . 4 . 107 .. samaṅgā 3 odanikā 4 bhadrā 5 bhadrodanī 6 kharakāṣṭhikā 7 kalyāṇinī 8 bhadrabalā 9 moṭā 10 pāṭī 11 balādyā 12 . iti rājanirghaṇṭaḥ .. śītapākī 13 bāṭyā 14 vāṭī 15 vinayā 16 vāṭyālī 17 vāṭikā 18 . iti śabdaratnāvalī .. api ca . vāṭyālako bāṭhyapuṣpī samāṃsā vilalā balā . śvetavāḍiyālā iti bhāṣā .. ṛṣyaproktā tvatibalā pītapuṣpī mahābalā . pītavāḍīyālā . iti ratnamālā .. asyā guṇāḥ . atitiktatvam . madhuratvam . pittātisāranāśitvam . balavīryapradatvam . puṣṭikapharodhaviśodhanañca . iti rājanirghaṇṭaḥ .. atha balācatuṣṭayanāmādi .
     balā vāṭyālikā vāṭyā saiva vāṭyālako'pi ca .
     mahābalā pītapuṣpā sahadevī ca sā smṛtā ..
     tato'nyātibalā ṛṣyaproktā kaṅkatikāsaha .
     gāṅgerukī nāgabalā jhaṣā hrasvā gavedhukā ..
     balācatuṣṭayaguṇāḥ .
     balācatuṣṭayaṃ śītaṃ madhuraṃ balakāntikṛt .
     snigdhaṃ grāhi samīrāsrapittāsrakṣatanāśanam ..
     balāmūlatvacaścūrṇaṃ pītaṃ sakṣīraśarkaram .
     mūtrātisāraṃ harati duṣṭametanna saṃśayaḥ ..
iti bhāvaprakāśaḥ ..
     snigdhāyuṣyā balā vṛṣyā grāhiṇī vātapittajit .. iti rājanirghaṇṭaḥ .. (vidyāviśeṣaḥ . sā ca brahmaṇaḥ sutā . viśvāmitreṇa rāmāya pradattā . asyāḥ prabhāvāt kṣudhātṛṣṇādijanitakleśo na bhavet . yathā, rāmāyaṇe . 1 . 22 . 11 -- 22 .
     adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe .
     rāmeti madhurāṃ vāṇīṃ viśvāmitro'bhyabhāṣata ..
     gṛhāṇa vatsya ! salilaṃ mābhūt kālaviparyayaḥ .
     mantragrāmaṃ gṛhāṇa tvaṃ balāmatibalāṃ tathā ..
     na śramo na jvaro vā te na rūpasya viparyayaḥ .
     na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṝtāḥ ..
     na bāhvoḥ sadṛśo vorye pṛthivyāmasti kaścana .
     triṣu lokeṣu vā rāma ! na bhavet sadṛśastava ..
     balāmatibalāñcaiva paṭhatastāta rāghava ! ..
     na saubhāgye na dākṣiṇye na jñāne buddhiniścaye .
     nottare pratibaktavye samo loke tavānagha ! ..
     etadvidyādvaye labdhe na bhavet sadṛśastava .
     balā cātibalā caiva sarvajñānasya mātarau ..
     kṣutpipāse na te rāma ! bhaviṣyete narottama ! .
     balāmatibalāñcaiva paṭhatastāta rāghava ! ..
     vidyādvayamadhīyāne yaśaścātha bhavedbhavi ..
     pitāmahasute hyete vidye tejaḥsamanvite .
     pradātuṃ tava kākustha ! sadṛśastvaṃ hi pārthiva ! ..
     kāmaṃ bahuguṇāḥ sarve tvayyete nātra saṃśayaḥ .
     tapasā sambhṛte caite bahurūpe bhaviṣyataḥ ..
     tato rāmo jalaṃ pṛṣṭvā prahṛṣṭavadanaḥ śuciḥ pratijagrāha te vidye maharṣerbhāvitātmanaḥ ..
     vidyāsamudito rāmaḥ śuśubhe bhīmavikramaḥ .
     sahasraraśmirbhagavān śāradīva divākaraḥ ..
)

ba(va)lākaḥ, puṃ, (balena akatīti . bala + aka + pacādyac .) bakajātiḥ . iti bharataḥ .. (pūruputtraḥ . sa ca pītagaṅgasya jahnoḥ pautraḥ . yathā, bhāgavate . 9 . 15 . 3 .
     jahnostu pūrustat puttro balākaścātmako'jakaḥ .. vatsaprīputtrabhedaḥ . yathā, mārkaṇḍeye . 118 . 2 .
     tasya tasyāṃ sunandāyāṃ puttrā dbādaśa jajñire .
     prāṃśuḥ pracīraḥ śūraśca sucakro vikramaḥ kramaḥ ..
     balī balākaścaṇḍaśca pracaṇḍaśca suvikramaḥ ..
jātūkarṇyasya muneḥ śiṣyaviśeṣaḥ . yathā, śrībhāgavate . 12 . 6 . 58 .
     jātūkarṇyaśca tacchiṣyaḥ saniruktāṃ svasaṃhitām .
     balākapailajāvālavirajebhyo dadau muniḥ ..
rākṣasabhedaḥ . yathā, mārkaṇḍeye . 69 . 64 .
     tāṃ jahārādritanayo balāko nāma rākṣasaḥ .. svanāmakhyāto vyādhaviśeṣaḥ . yathā, mahābhārate . 8 . 69 . 40 .
     mṛgavyādhyo'bhavat kaścit balāko nāmabhārata ..)

ba(va)lākā, strī, (balate iti . bala saṃvaraṇe + balākādayaśca . uṇā° 4 . 14 . iti aka . yadbā, balena akatīti . bala + aka kuṭilagatau + pacādyac .) bakajātiviśeṣaḥ . (yathā, manuḥ . 5 . 14 .
     bakañcaiva balākāñca kākolaṃ khañjarīṭakam ..) tatparyāyaḥ . viṣakaṇṭhikā 2 . ityamaraḥ . 2 . 5 . 25 .. viṣakaṇṭhī 3 balākī 4 . iti śabdaratnāvalī .. kārāyikā 5 liṅgalikā 6 . iti jaṭādharaḥ .. viṣakaṇṭhī 7 śuṣkāṅgā 8 dīrghakandharā 9 dharmāntā 10 kāmukī 11 śyetā 12 meghānandā 13 jalāśrayā 14 . balena śaktyā dūramūrdhamakati . vala valla saṃvaraṇe balākādayaścetyākan valākā . iti rāyamukuṭakṛtavyutpattidbayena pavargīyabakārādirantyavakārādiścāyaṃ śabdaḥ .. * .. asyā māṃsaguṇāḥ . vāyunāśitvam . snigdhatvam . sṛṣṭamalatvam . vṛṣyatvam . kaphapittaharatvam . himatvañca . iti rājavallabhaḥ .. sārasahaṃsabalākācakrakrauñcādayo jale plavanāt plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇañca baladāyi . api ca .
     anye bakabalākādyā guravaḥ prāṇibhakṣaṇāt . iti rājanirghaṇṭaḥ .. anyacca .
     haṃsasārasakācākṣabakakrauñcasarārikāḥ .
     nandīmukhī sakādambā balākādyāḥ plavāḥ smṛtāḥ .
     plavante salile yasmādete tasmāt plavāḥ smṛtāḥ ..
     plavāḥ pittaharāḥ snigdhā madhurā guravo himāḥ .
     vātaśleṣmapradāścāpi balaśukrakarāḥ sarāḥ ..
iti bhāvaprakāśaḥ .. (kāmukī . iti śāśvataḥ ..)

balāñcitā, strī, (balena añcitā .) rāmavīṇā . iti śabdaratnāvalī ..

balāṭaḥ, puṃ, (balena aṭyate prāpyate iti . aṭ + ghañ .) mudgaḥ . iti hemacandraḥ ..

balāt, vya, (balamatatīti . bala + at + kvip .) haṭhāt . balāditi nipāto haṭhārthe iti svāmī . ityamaraṭīkāyāṃ bharataḥ .. yathā --
     balāt saṃdūṣayedyastu parabhāryāṃ naraḥ kvacit .
     vadhadaṇḍo bhavettasya nāparādho bhavet striyāḥ ..
iti mātsye 201 adhyāyaḥ ..

balātkāraḥ, puṃ, (balātkaraṇam . balāt + kṛ + bhāve ghañ .) haṭhātkaraṇam . tatparyāyaḥ . prasabham 2 haṭhaḥ 3 . ityamaraḥ . 2 . 8 . 108 .. haṭhātkāraḥ 4 prasabhaḥ 5 . iti śabdaratnāvalī ..
     mattābhiyuktastrībālabalātkārakṛtañca yat .
     tadapramāṇaṃ likhitaṃ bhayopadhikṛtantathā ..
iti ṛṇādāne mitākṣarādhṛtanāradavacanam .. (yathā, raghuḥ . 10 . 47 .
     śāpayantritapaulastyabalātkārakacagrahaiḥ ..)

balātmikā, strī, (balameva ātmā svarūpaṃ yasyāḥ .) hastiśuṇḍīvṛkṣaḥ . iti śabdaratnāvalī ..

balādyā, strī, (balāya ādyā śreṣṭhā .) balā . iti rājanirghaṇṭaḥ .. (balāśabde'syā vivaraṇaṃ jñātavyam ..)

balānujaḥ, puṃ, (balasya balarāmasya anujaḥ kaniṣṭhaḥ .) śrākṛṣṇaḥ . iti purāṇam ..

balāmoṭā, strī, (balamāmoṭayatīti . bala + ā + muṭ + ac . ṭāp .) nāgadamanī . iti bhāvaprakāśaḥ .. (yathāsyā guṇāḥ .
     balāmoṭā kaṭustiktā laghuḥ pittakaphāpahā .
     mūtrakṛcchravraṇān rakṣo nāśayejjālagardabhān ..
     sarvagrahapraśamanī niḥśeṣaviṣanāśinī .
     jayaṃ sarvatra kurute dhanadā sumatipradā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .)

balāyaḥ, puṃ, (ayatīti ayaḥ prāpakaḥ . balasya ayaḥ .) varuṇavṛkṣaḥ . iti śabdacandrikā .. (guṇādayo'sya varuṇaśabde jñātavyāḥ ..)

balārātiḥ, puṃ, (balasya tannāmnā prasiddhasyāsurasya arātiḥ śattruḥ .) indraḥ . ityamaraḥ . 1 . 1 . 46 ..

balālakaḥ, puṃ, (balāya alati samartho bhavatīti . bala + al + ṇvul .) pānīyāmalakam . iti śabdacandrikā ..

balāśaḥ, puṃ, (balamaśnātīti . bala + aśa + aṇ .) śleṣmā . iti hemacandraḥ . 3 . 126 .. (yathā,
     balāśa evāyatamunnatañca śophaṃ karotyannagatiṃ nivārya .. kaṇṭhagatarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     gale ca śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam .
     marmacchidaṃ dustarametamāhurbalāśasaṃjñaṃ nipuṇā vikāram ..
iti suśrute nidānasthāne ṣoḍaśe'dhyāye .. dantyasānto'pyayaṃ śabdo dṛśyate ..)

balāsamaḥ, puṃ, buddhaḥ . iti trikāṇḍaśeṣaḥ ..

ba(va)lāhakaḥ, puṃ, (balena hīyate iti . bala + hā + kvun . yadbā, vārīṇāṃ vāhakaḥ . pṛṣodarāditvāt sādhuḥ .) meghaḥ . (yathā, kumāre . 1 . 4 .
     balāhakacchedavibhaktarāgāmakālasandhyāmiva dhātumattām ..) mustakaḥ . ityamaraḥ . 1 . 3 . 6 .. parvataḥ . daityaviśeṣaḥ . nāgaviśeṣaḥ . iti medinī .. (yathā, mahābhārate . 2 . 9 . 9 .
     kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau .. balāhakasarpastu darvīkaraṇāmantargataḥ . iti suśrute kalpasthāne 4 adhyāyaḥ ..) ramāgarbhodbhavaḥ kalkidevaputtraḥ . yathā --
     tathā ramā site pakṣe vaiśākhe dbādaśīdine .
     jāmadagnyādvrataṃ cakre pūrṇaṃ varṣacatuṣṭayam ..
     paṭṭasūtraṃ kare baddhvā bhojayitvā dvijān bahūn ..
     bhuktvā haviṣyaṃ kṣīrāktaṃ sumiṣṭaṃ svāminā saha ..
     bubhuje pṛthivīṃ sarvāmapūrbāṃ svajanairvṛtā .
     sā puttrau suṣuve sādhvī mevamālabalāhakau ..
     devānāmupakartārau yajñadānatapovratau .
     mahotsāhau mahāvīryau subhagau kalkisammatau ..
iti kalkipurāṇe 31 adhyāyaḥ .. śrīkṛṣṇarathāśvaviśeṣaḥ . yathā --
     syandanastu śatānandaḥ sārathiścāsya dārukaḥ .
     turaṅgāḥ śaivyasugrīvameghapuṣpabalāhakāḥ ..
iti trikāṇḍaśeṣaḥ .. (yathāca bhāgavate . 10 . 53 . 5 .
     sa cāśvaiḥ śavyasugrīvameghapuṣpabalāhakaiḥ .
     yuktaṃ rathasupānīya tasthau prāñjaliragrataḥ ..
jayadrathasya bhrātṛviśeṣaḥ . yathā, mahābhārate . 3 . 254 . 12 .
     jayadratho nāma yadi śrutaste sauvīrarājaḥ subhage ! sa eṣaḥ .
     tasyāpare bhrātaro'dīnasattvā balāhakānīkavidāraṇādyāḥ ..
nadaviśeṣaḥ . sa tu lavaṇasamudragāmī . yathā, mātsye . 120 . 72 .
     balāhakaśca ṛṣabhaścakro maināka eva ca .
     viniviṣṭāḥ pratidiśaṃ nimagnā lavaṇāmbudhim ..
kuśadvīpasthaparvataviśeṣaḥ . yathā, tatraiva . 121 . 55 .
     balāhakastṛtīyastu jātyañjanamayo giriḥ .. tārāpīḍasya rājñaḥ svanāmakhyāto balādhikārī . yathā, kādambaryāṃ candrāpīḍavidyābhyāsakathane . candrāpīḍamānetuṃ rājā balādhikṛtaṃ balāhakanāmānaṃ āhūya bṛhatturagabalapadātiparivṛtamatipraśaste'hani prāhiṇot ..)

balāhvakandaḥ, puṃ, (balaṃ āhvayatīti balāhvastādṛśaḥ kandaḥ .) gulañcakandaḥ . iti rājanirghaṇṭaḥ ..

baliḥ, puṃ, (balyate dīyate iti . bala dāne + sarvadhātubhya in . uṇā° 4 . 117 . itīn .) karaḥ . rājagrāhyo bhāgaḥ . (yathā, manuḥ . 7 . 80 .
     sāṃvatsarikamāptaiśca rāṣṭrādāhārayedbalim .. rājā śaktairamātyairvarṣagrāhyaṃ dhānyādibhāgamānayet . iti kullūkabhaṭṭaḥ ..) upahāraḥ . pūjāsāmagrī . ityamarabharatau .. (yathā, mārkaṇḍeye . 93 . 8 .
     dadatustau baliñcaiva nijagātrāsṛgukṣitau ..) cāmaradaṇḍaḥ . balivaiśvanāmakapañcamahāyajñāntargatabhūtayajñaḥ . iti hemacandraḥ . 3 . 486 .. (gṛhastho hi pañcasūnāpāpena pratidinaṃ saṃbadhyate . tanniṣkṛtyarthaṃ pratyahaṃ pañca mahāyajñāḥ kartavyāḥ . yathāha manuḥ . 3 . 68 -- 71 .
     pañcasūnā gṛhasthasya cullī peṣaṇyupaskaraḥ .
     kaṇḍanī codakumbhaśca badhyate yāstu vāhayan ..
     tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ .
     pañca kḷptā mahāyajñā pratyahaṃ gṛhamedhinām ..
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo balirbhauto nṛyajño'tithipūjanam ..
     pañcaitān yo mahāyajñān na hāpayati śaktitaḥ .
     sa gṛhe'pi vasannityaṃ sūnādoṣairna lipyate ..
paśuvadhasthānaṃ sūnā . sūnā iva sūnā hiṃsāsthānaguṇayogāt . cullyādayaḥ pañca gṛhasthasya jīvahiṃsāsthānāni . cullī udbāhanī . peṣaṇī dṛṣadupalātmikā . upaskaraḥ gṛhopakaraṇakuṇḍasaṃmārjanyādiḥ . kaṇḍanī udūkhalamūṣale . udakumbho jalādhārakalaśaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. gṛhasthānāṃ balirūpabhūtayajñasya pratidinakartavyatayā tasya vistṛtirucyate . gṛhasthaḥ ananyacitto devatādhyānapara eva homān kṛtvā prācyādiṣu dikṣu baliṃ haret . tatprakaraṇamāha . prācyāṃ indrāya namaḥ . indrapuruṣebhyo namaḥ . dakṣiṇasyāṃ yamāya namaḥ . yamapuruṣebhyo namaḥ . paścimāyāṃ varuṇāya namaḥ . varuṇapuruṣebhyo namaḥ . uttarasyāṃ somāya namaḥ . somapuruṣebhyo namaḥ . nanu manau . 3 . 87 .
     indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret . ityukteḥ antakāya namaḥ . antakapuruṣebhyo namaḥ ityādiprayogaḥ sādhuḥ syāt . ata ucyate yadyapi śabdāvagamyatvāddevatātvasyāntakāppatīnduśabdairevoddeśo yuktastathāpi bahvṛcānuṣṭhānasaṃvādādbahvṛcagṛhye ca yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyo somāya somapuruṣebhya iti pratidiśamiti pāṭhāt yathokta eva prayogaḥ . marudbhyo namaḥ iti dvāre baliṃ dadyāt . jale adbhyo namaḥ . muṣalolūkhale vanaspatibhyo namaḥ . vāstupuruṣasya śiraḥpradeśe uttarapūrbasyāṃ diśi śriyai namaḥ iti baliṃ dadyāt . vāstupuruṣasya pādadeśe dakṣiṇapaścimāyāṃ diśi bhadrakālyai namaḥ . ityanena dadyāt . kecittu gṛhasthaśayanasya śiraḥsthāna-bhūpradeśe śriyai namaḥ . caraṇabhūpradeśe bhadrakālyai namaḥ ityāhuḥ . tato gṛhamadhye brahmaṇe pataye namaḥ bāstoḥ pataye namaḥ ityanena baliṃ haret . gṛhākrāśe viśvebhyo devebhyo namaḥ . divācarebhyo bhūtebhyo namaḥ . divānaktañcāribhyo bhūtebhyo namaḥ ityanena dadyāt . gṛhasyoparisthitagṛhe sarvātmabhūtaye namaḥ ityanena baliṃ dadyāt . kecit balidātuḥ pṛṣṭhadeśasthabhūbhāge sarvātmabhūtaye nama ityanena dadyādityāhuḥ . tato balidātrā prācīnāvītinā dakṣiṇāmukhena ca satā uktabalidānāvaśiṣṭaṃ sarvamannaṃ dakṣiṇasyāṃ diśi pitṛbhyaḥ svadhā ityanena deyam . tato'nyadannaṃ pātre samuddhṛtya yathā rajasā na saṃgṛhyate tathā bhuvi śanakaiḥ śvapatitacāṇḍālapāparogivrāyasakṛmiprabhṛtibhyo dadyāt . evaṃ nityaṃ kurvan paraṃ sthānamabhyetīti .. * ..) yathā --
     ye'rcayanti sadā viṣṇuṃ niścalenāntarātmanā .
     na te bhūyo'bhijāyante śvetadvīpanivāsinaḥ ..
     evaṃ pūjya vidhānena atithiṃ bhojayettataḥ .
     sāyaṃ prātaryadannaṃ syāddhutvāgniṃ tena tadbalim ..
iti vahnipurāṇam .. * ..
     tato'gnestarpaṇaṃ kuryāddadyācca balimityatha .
     brahmaṇe gṛhamadhye tu viśvedevebhya eva ca ..
     dhanvantariṃ samuddiśya prāgudīcyāṃ valiṃ kṣipet .
     prācyāṃ śakrāya yāmyāyāṃ yamāya balimāharet ..
     pratīcyāṃ varuṇāyaiva somāyottarato balim .
     dadyāddhātre vidhātre ca baliṃ dvāre gṛhasya ca ..
     aryamṇe ca baliṃ dadyāt gṛhebhyaśca samantataḥ .
     naktañcarebhyo bhūtebhyo balimākāśato haret ..
     pitṝṇāṃ nirvapeccaiva dakṣiṇābhimukhaḥ sthitaḥ .
     gṛhasthastatparo bhūtvā susamāhitamānasaḥ ..
     tatastoyamupādāya tiṣṭhedācamanāya vai .
     sthāneṣu nikṣipet prākṣastāstā uddiśya devatāḥ ..
     evaṃ gṛhabaliṃ kṛtvā gṛhe gṛhapatiḥ śuciḥ .
     āpyāyanāya bhūtānāṃ kuryādutsargamādarāt ..
     śvabhyaśca śvapacebhyaśca vayobhyaścāvapedbhu vi .
     vaiśvadevaṃ hi nāmaitat sāyaṃ prātarudāhṛtam ..
iti mārkaṇḍeyapurāṇam .. * .. atha baliḥ . vaiśvadevapaścādbhūmau jalaṃ kṣiptvā taccheṣānnena sāṅguṣṭhena devatīrthena oṃ viśvebhyo devebhyo namaḥ iti baliṃ dadyāt tadupari jalamanena mantreṇa dadyāt evaṃ sarvatra jalaprakṣepaḥ . taduttare oṃ sarvebhyo devebhyo namaḥ . ubhayordakṣiṇe prācīnāvītī pātitavāmajānurdakṣiṇāmukho dakṣiṇāgrakuśatrayopari satilamannaṃ bhugnakuśatrayeṇa pitṛtīrthena oṃ pitṛbhyaḥ svadhā . tataḥ sarveṣāṃ balīnāmupari sarvatra pratyekaṃ jalaniṣekaḥ . tata upavītī devatīrthena balipātraprakṣālanodakenānnena aiśānyāṃ oṃ yakṣṇaitatte namaste'stu mā māhiṃsīḥ oṃ yakṣmaṇe namaḥ ityanena dadyāt jalañca deyam .. ityāvaśyakabaliḥ .. * .. atha kāmyabaliḥ . balīnāṃ paścime jalenottarāgrāṃ rekhāṃ kṛtvā bhūmau jalaṃ dattvā --
     oṃ devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṃghāḥ .
     pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam ..
     pipīlikāḥ kīṭapataṅgakādyā bubhukṣitāḥ karmanibandhadehāḥ .
     prayāntu te tṛptimidaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu ..
     yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhirna tathānnamasti .
     tattṛptaye'nnaṃ bhuvi dattametat prayāntu tṛptiṃ muditā bhavantu ..
     oṃ bhūtāni sarvāṇi tathānnametadahañca viṣṇurna yato'nyadasti .
     tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām ..
     caturdaśo bhūtagaṇo ya eṣa tatra stitā ye'khilabhūtasaṃghāḥ .
     tṛptyarthamannaṃ hi mayā visṛṣṭaṃ teṣāmidante'muditā bhavantu ..
ityuccārya baliṃ dadyāt .
     oṃ aindravāruṇavāyavyāḥ saumyā vai nairṛ tāstathā .
     vāyasāḥ pratigṛhṇantu bhūmau piṇḍaṃ mayārpitam ..
oṃ vāyasebhyo nama iti punarjalaṃ deyam . bhūmau jalaṃ dattvā --
     oṃ śvānau dvau śyāvaśavalau vaivaśvatakulodbhavau .
     tābhyāṃ piṇḍaṃ prayacchāmisyātāmetāvahiṃsakau ..
oṃ śvabhyāṃ namaḥ tataḥ punarjalaṃ deyam . bhūmau jalaṃ dattvā oṃ caṇḍālapatitapāparogibhyo namaḥ punarjalaṃ deyam . bhūmau jalaṃ dattvā oṃ dharmarājacitraguptābhyāṃ namaḥ tataḥ punarjaladānam . tato jalaṃ spṛṣṭvā agniṃ visṛjya namaskatya saṃprāpya jale kriyamāṇe balīnagnau jale vā kṣipet piṇḍavat . annābhāve kevalajalena pātrāntarasthajale kuryāt . tataḥ kuśakusumasahitaṃ jalapūrṇaṃ tāmrādipātraṃ haste nidhāya mahāvāmadevya ṛṣirvirāḍgāyattrī chanda indro devatā śāntikarmaṇi jape viniyogaḥ . oṃ kayānaścitra ābhūvadūtī sadā vṛdhaḥ sakhā kayā saciṣṭhayā vṛtā . oṃ kastvā satyo madānāmaṃhiṣṭho matsadandhasaḥ dṛḍhācidāruje vasu . oṃ abhīṣūṇaḥ sakhīnāmavitā jaritṝṇāṃ śatambhavāsyūtaye . iti vāmadevyaṃ gītvā gānāśaktau triḥ paṭhitvā oṃ svastina indro vṛddhaśravāḥ svastinaḥ pūṣā viśvavedāḥ . svastinastārkṣyo'riṣṭanemiḥ svastino bṛhaspatirdadhātu . oṃ svastīti triḥ paṭhet . pārvaṇaśrāddhādikaraṇe pārvaṇādikaṃ kṛtvaiva vaiśvadevādikaṃ kāryaṃ rātrāvapi pākasattve yatkiñciddravyasattve vā vaiśvadevavalikarmaṇī kuryāt . śūdrastu brāhmaṇābhāve mantrārthaṃ bhāvayan namo nama iti mantreṇa kuryāt . aṣibhaktānāmekakaraṇādeva sarveṣāṃ siddhiḥ . ityāhnikācāraprayogatattvam .. * .. navagrahabaliryathā --
     guḍaudanaṃ raverdadyāt somāya ghṛtapāyasam .
     yāvakaṃ maṅgalāyaiva kṣīrānnaṃ somasūnave ..
     dadhyodanañca jīvāya śukrāya tu ghṛtaudanam .
     śanaiścarāya kṛśaramājamāṃsañca rāhave ..
     citraudanañca ketubhyaḥ sarvabhakṣyaiḥ samarcayet ..
sarvabhakṣyaistu tattaddravyābhāve yathālābhopapannairbhakṣyaiḥ . iti grahayajñatattvam .. * .. daityabhedaḥ . iti medinī . (ayaṃ sāvarṇasya manorantare indra āsīt . yathā, mārkaṇḍeye . 80 . 10 .
     teṣāmindro bhaviṣyastu balirvairocanirmune ! ..) sa ca daityo virocanaputtraḥ . tasya aśanāyāṃ patnyāṃ vāṇajyeṣṭhaṃ puttraśataṃ jātam . iti śrībhāgavatam .. yathā --
     virocanasya puttrastu balirekaḥ pratāpavān .
     baleḥ puttraśataṃ jajñe rājānaḥ sarva eva te ..
     teṣāṃ pradhānāścatvāro vikrāntāḥ sumahābalāḥ .
     sahasrabāhurjyeṣṭhaśca kanye dve ca baleḥ śubhe ..
     baleḥ puttrāśca pauttrāśca śataśo'tha sahasraśaḥ .
     bāleyo nāma vikhyāto gaṇo vikrāntapauruṣaḥ ..
ityagnipurāṇam .. tasya pūrbajanmavṛttānto yathā -- śukra uvāca .
     dharmadhvajo nāma babhūva rājā videhadeśe nijadharmaśīlaḥ .
     yajvā suvāgmī śubhakarmakartā sa viṣṇubhakto'nudinaṃ mahātmā ..
     tasya tvamāsīrnṛpateḥ subhṛtyo dveṣṭā dvijānāṃ piśuno'vivekī .
     dveṣṭā gurūṇāṃ satataṃ tvadātā no sādhvasaṃ te vata pāralaukyam ..
     evaṃvidhastvaṃ vṛpasattamena proktaḥ kuruṣvāghavināśanāya .
     snānaṃ hareryena sukhaṃ hi lapsye loke pare gavyaghṛtena vāpi ..
     śrutvā bhavāṃstadvacanañcakāra snānaṃ hyanenāpi janārdanasya .
     dānaṃ tathā goḥ kṛtavān vibhaktyā tasmāt phalaṃ viddhi tavāprameyam ..
     evaṃ tvayā prāpyamaśeṣarājyaṃ devāsurāṇāmahataṃ vipakṣaiḥ .
     saṃlapsyase tvaṃ punareva sarvaṃ saṃpūjayan bhaktiyutaḥ sureśam ..
ityagnipurāṇam .. balirājayajñe vāmanadevabhikṣā . yathā -- lomaharṣaṇa uvāca .
     saparvatavanāmurvīṃ dṛṣṭvā saṃkṣubhitāṃ baliḥ .
     papracchośanasaṃ śukraṃ praṇipatya kṛtāñjaliḥ ..
     ācārya kṣobhamāyāti sābdhibhūbhṛdbanā mahī .
     kasmācca nāsurān bhāgān pratigṛhṇanti vahnayaḥ ..
     iti pṛṣṭo'tha balinā kāvyo vedavidāṃvaraḥ .
     uvāca daityādhipatiṃ ciraṃ dhyātvā mahāmatiḥ ..
     avatīrṇo jagadyoniḥ kaśyapasya gṛhe hariḥ .
     vāmaneneha rūpeṇa paramātmā sanātanaḥ ..
     sa nūnaṃ yajñamāyāti tava dānavapuṅgava ! .
     tasya pādapravikṣepādiyaṃ pracalitā hī ..
     ityamasya jagaddhāturmāyā kṛṣṇasya sātvatī .
     tatsannidhānādasurā bhāgārhā nāsurottama ! ..
     bhuñjate nāsurān bhāgānapi tena trayo'gnayaḥ .
     śukrasya vacanaṃ śrutvā hṛṣṭalomābravīdbaliḥ ..
     dhanyo'haṃ kṛtapuṇyaśca yato jagatpatiḥ svayam .
     yajñamabhyāgato brahman ! mattaḥ ko'nyo'dhikaḥ pumān .
     yaṃ yoginaḥ sadodyuktāḥ paramātmānamavyayam ..
     draṣṭumicchanti devo'sau mamādhvaramupaiṣyati .
     yanmayācārya ! kartavyaṃ tanmamādeṣṭumarhasi ..
     śukra uvāca .
     tvayāsya daityādhipate ! svalpake'pi hi vastuni .
     pratijñā naiva voḍhavyā vācyaṃ sāma tathā phalam ..
     balirubāca .
     brahman ! kathamahaṃ brūyāmanyenāpi hi yācitaḥ .
     nāstīti kimu deveśe saṃsārāghaughahāriṇi ..
     lomaharṣaṇa uvāca .
     ityevaṃ vadatastasya samprāptaḥ sa janārdanaḥ .
     sarvadevamayo'cintyo māyāvāmanarūpadhṛk ..
     taṃ dṛṣṭvā yajñavāṭantu praviṣṭamasurāḥ prabhum .
     jagmuḥ prabhāvāt kṣobhante tejasā tasya niṣprabhāḥ ..
     sa cārghyamādāya baliḥ prodbhūtapulakastadā .
     pūjayāmāsa govindaṃ prāha cedaṃ mahāsuraḥ ..
     baliruvāca .
     suvarṇaratnasaṃghātān gajāśvamahiṣāṃstathā .
     striyo vastrāṇyalaṅkārān gāvaḥ kupyañca puṣkalam .
     taddadāmi vṛṇuṣveṣṭaṃ mamārthī satataṃ priyaḥ ..
     ityukto daityapatinā prītigarbhānvitaṃ vacaḥ .
     prāha sasmitagambhīraṃ bhagavān vāmanākṛtiḥ ..
     mamāgniśaraṇārthāya dehi bhūmiṃ padatrayām .
     suvarṇagrāmaratnādi tadarthibhyaḥ pradīyatām ..
     etacchrutvā tu gaditaṃ vāmanasya mahātmanaḥ .
     dadau tasmai mahābāhurvāmanāya padatrayam ..
     pāṇau tu patite toye vāmano'bhūdavāmanaḥ .
     sarvadevamayaṃ rūpaṃ darśayāmāsa tatkṣaṇāt ..
     jitvā lokatrayaṃ kṛtsnaṃ hatvā cāsurapuṅgavān .
     purandarāya trailokyaṃ dadau viṣṇururukramaḥ ..
     sutalaṃ nāma pātālamadhastādvasudhātalam .
     balerdattaṃ bhagavatā viṣṇunā prabhaviṣṇunā ..
     atha daityeśvaraṃ prāha viṣṇuḥ sarveśvareśvaraḥ .
     yattvayā salilaṃ dattaṃ gṛhītaṃ pāṇinā mayā ..
     kalpapramāṇaṃ tasmātte bhaviṣyatyāyuruttamam .
     vaivasvate tathātīte bale ! manvantare tathā ..
     sāvarṇike tu saṃprāpte bhavānindro bhaviṣyati .
     idānīṃ bhuvanaṃ dattaṃ sarvaṃ śakrāya sarvadā ..
     yadā suraiśca vipraiśca virodhaṃ tvaṃ kariṣyasi .
     bandhiṣyati tadā pāśo vāruṇo ghoradarśanaḥ ..
     baliruvāca .
     tatrāsato me pātāle bhagavan ! bhavadājñayā .
     kiṃ bhaviṣyatyupādānamupabhogopayogakam ..
     śrībhagavānuvāca .
     dānānyavidhidattāni śrāddhānyaśrotriyāṇi ca .
     kṛtānyaśraddhayā yāni tāni dāsyanti te phalam ..
     adakṣiṇāstathā yajñāḥ kriyāścāvidhinā kṛtāḥ .
     phalāni tava dāsyanti hyadhītānyavratāni ca ..
     udakena vinā pūjā vinā darbheṇa yā kriyā .
     ājyena ca vinā homaṃ phaladāste ca te bale ! ..
iti vāmanapurāṇe 31 adhyāyaḥ .. * .. yayātivaṃśodbhavasutaporājaputtraḥ . yathā, viṣṇupurāṇe . 4 . 18 . 1 . titi kṣorapi ruṣadrathaḥ puttro'bhūt tasyāpi hemaḥ hemasya sutapāḥ sutapasaśca baliḥ .. (tathā ca bhāgavate . 9 . 23 . 4 .
     tato homo'tha sutapā baliḥ sutapaso'bhavat .. muniviśeṣaḥ . yathā, mahābhārate . 2 . 4 . 10 .
     arvāvasuḥ sumitraśca maitreyaḥ sunako baliḥ ..) devatoddeśena ghātārthopakalpitacchāgādiḥ . yathā, bhaviṣye .
     ajānāṃ mahiṣāṇāñca meṣāṇāñca tathā vadhāt .
     prīṇayedvidhivat durgāṃ māṃsaśoṇitatarpaṇaiḥ ..
iti . paśughātapūrbakaraktaśīrṣayorbalitvam . yathā --
     sthāne niyojayedraktaṃ śiraśca sapradīpakam .
     evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ ..
iti ca durgotsavatattvam .. * .. tacchedanārthakhaḍgalakṣaṇamāha nibandhatantre .
     dvādaśāṅguliko muṣṭyā dīrgho dvātriṃśadaṅgulaḥ .
     ṣaḍaṅgulastu vistāraḥ khaḍgaḥ kāryo vidhūpamaḥ ..
     chedayettena khaḍgena baliṃ pūrbamukhasthitam .
     athavottaravaktrañca svayaṃ pūrbānanastataḥ .. * ..
sakṛtprahāreṇa balihananaṃ tadabhāve doṣañcāha tatraiva .
     hanyādekaprahāreṇa svayaṃ vā cānyato'pi vā ..
     yadyapyekena ghātena balicchedo na jāyate .
     tadabdaṃ vyāpya ca mahān karturhāniḥ pade pade ..
tantrāntare .
     ekakhaḍgaprahāreṇa paśuryatra na hanyate .
     tadā vighnaṃ vijānīyāt karturvā chettureva vā ..
nibandhe'pi .
     yaśohānirjñānahāniścārthahānistataḥ param .
     puttrahāniḥ sute sattve tadasattve nijakṣayaḥ ..
     ataḥ sadyo maheśāni ! tanmāṃsairhomayet sudhīḥ .
     homādeṣa bhavecchāntirmahatyeva na saṃśayaḥ .. * ..
prakārāntaraśāntimāha tatraiva .
     hanyādekaprahāreṇa cānyathā doṣamāvahet ..
     tacchāntaye japedvidyāṃ tārādevyāḥ sahasrakam .
     sahasraṃ juhuyānmāṃsaiddadyādbā svarṇamāṣakam ..
     rudhiraṃ tattu pārvatyai na tu deyaṃ kadācana .
     balimanyaṃ samādāya bhagavatyai nivedayet .. * ..
nibandhe .
     yadyapyekena ghātena mahiṣo naiva chidyate .
     tadabdaṃ mahatī hāniḥ kartuḥ puttrādisampadām ..
     yasmāt prajāyate devi ! tataḥ śāntiṃ samācaret ..
     ānīya mahiṣaṃ tatra ghātayitvā ca tatra vai .
     sāsthibhirlomasahitairhuneddevi ! yathārthataḥ ..
     tacchāntaye japedvidyāṃ kālīṃ vā tāriṇāṃ parām .
     ayutaṃ parameśāni ! sahasraṃ vāpi sādhakaḥ ..
     sahasraṃ vilvapatraistu juhuyāt saṃskṛte'nale .
     brāhmaṇaṃ vā guruṃ vāpi varayed vasubhiḥ priye ! ..
     paṇḍitaṃ varayedvātha bahumānapuraḥsaraḥ .
     tataḥ svarṇaṃ brāhmaṇāya tasme dadyāt śubhāptaye ..
     evañcedyajamānasya śāntibhavati nityaśaḥ .
     kutastasyaiva śaṅkā syāt vṛddhistadvatsarāvadhi .. * athavā sarvatobhadre navakumbhaṃ nidhāpayet .
     sauvarṇaṃ rājataṃ vāpi tāmraṃ vā taijasantu vā .
     mārtikyaṃ vā carettatra vittaśāṭhyaṃ na cācaret ..
     tatraiva kālikāṃ tārāṃ tathā mahiṣamardinīm .
     yajedvā tripurāṃ devīṃ samastaraśmimaṇḍitām ..
     kuladīpaistathā vastrairdhanadhānyādibhiḥ priye ! .
     pūjayet parameśānīṃ vittaśāṭhyavivarjitaḥ ..
     balimanyaṃ chāgalaṃ vā taruṇañca sulakṣaṇam .
     ghātayitvā purobhāge caturdhā śoṇitaṃ nyaset ..
     aparaṃ śoṇitaṃ tatra rājate kharpare nyaset .
     asṛgbhistarpayeddavīṃ vakṣyamāṇavidhānataḥ ..
     ekena vaṭukādīṃśca tathaikenāpi bhairavān .
     apareṇāpi kṣetreśānanyena yoginīgaṇam ..
     tarpayitvā tataḥ paścāddevyāstarpaṇamācaret .
     dakṣiṇāntaṃ tataḥ kṛtvā paṭhennāmasahasrakam ..
     yathāśakti maheśāni ! bhūyo devīṃ ghaṭe yajet .
     ghaṭavaktre vaṭāśvatthaplakṣoḍambaraśākhikām ..
     brahmakūrcañca niḥkṣipya caṣakaṃ saphalākṣatam .
     pidhāya kumbhavaktrañca kṣaumeṇācchādayet punaḥ ..
     japtvā natvā tataḥ sādhyaṃ tatrānīya suhṛdvṛtam .
     nadatasu pañcavādyeṣu muhūrte śobhane sudhīḥ ..
     abhiṣiñcenmātṛkārṇairyajamānañca sādhakaḥ .
     sumaṅalābhirnārībhiḥ kṣiptapuṣpākṣatāñcitam ..
     arcitānāṃ dvijātīnāmāśīrvādapuraḥsaram .
     kareṇāsya śiraḥ spuṣṭvā prayuñjītāśiṣaṃ punaḥ ..
     bhadramastu śivañcāstu mahāmāyā prasīdatu .
     rakṣantu tvāṃ sadā devāḥ sampadaḥ santu sarvadā ..
     athotthāyābhiṣiktaḥ san toṣayedbrāhmaṇān dhanaiḥ .
     evañcedyajamānasya śāntirbhavati nityadā ..
     prasaṅgādbalivighnasya śāntikarma nirūpitam .
     sarvasampatkaraṃ puṃsāṃ sarvasaubhāgyasiddhidam .
     bhūte ca durnimittādāvapyevaṃ śāntimācaret ..
iti nibandhatantroktabalivighnaśāntisaṃgrahaḥ .. * .. anyacca .
     ekakhaḍgaprahāreṇa paśuryatra na hanyate .
     tadā vighraṃ vijānīyāddāturvā cchettureva vā ..
prāyaścittamāha .
     hanyādekaprahāreṇa anyathā doṣamāvahet .
     tacchāntaye japedvidyāṃ durgābījasahasakam .
     sahasraṃ juhuyāddevyai pradadyāt svarṇamāṣakam ..
iti kṛtyamahārṇave vācaspatimiśrairuktam .. * .. aparañca kālikāpurāṇe .
     candrahāsena kaṭṭāraiśchedanaṃ mukhyamiṣyate .
     hastena cchedayedyastu prokṣitaṃ sādhakaḥ paśum .
     pakṣiṇaṃ vātha rājendra ! brahmahatyāmavāpnuyāt ..
matsyasūkte .
     chedayettīkṣṇakhaḍgena prahāreṇa sakṛdbudhaḥ .. iti durgotsavatattvam .. paśvādibalidānavidhiryathā --
     balidānaṣidhānañca śrūyatāṃ munisattama ! .
     māyātiṃ mahiṣaṃ chāgaṃ dadyānmeṣādikantathā ..
     sahasravarṣaṃ sā prītā durgā māyātidānataḥ .
     mahiṣeṇa varṣaśataṃ daśavarṣañca chāgalāt ..
     varṣamekena kuṣmāṇḍaiḥ pakṣibhirhariṇaistathā .
     daśavarṣaṃ kṛṣṇasāraiḥ sahasrābdañca gaṇḍakaiḥ ..
     kṛtrimaiḥ piṣṭanirmāṇaiḥ ṣaṇmāsaṃ paśubhistathā .
     māsaṃ suśākhādiphalairakṣatairiti nārada ! ..
     yuvakaṃ vyādhihīnañca saśṛṅgaṃ lakṣaṇānvitam .
     viśuddhamavikārāṅgaṃ suvarṇaṃ puṣṭameva ca ..
     śiśunā balinā dāturhanti puttrañca caṇḍikā .
     vṛddhenaiva gurujanaṃ kṛśena bāndhavantathā ..
     kulañcaivādhikāṅgena hīnāṅgena prajāntathā .
     kāminīṃ śṛṅgabhaṅgena kāṇena bhrātarantathā ..
     ghaṇṭikena bhavenmṛtyurvighnañca citramastake .
     mṛtaṃ mitraṃ tāmrapṛṣṭhe bhraṣṭaśrīḥ pucchahīnake ..
     māyātīnāñca nirṇītaṃ śrūyatāṃ munisattam ! .
     vakṣyāmyatharvavedoktaṃ phalahānirvyatikrame .. * ..
atha narabaliḥ .
     pitṛmātṛvihīnañca yuvakaṃ vyādhivarjitam .
     vivāhitaṃ dīkṣitañca paradāravihīnakam ..
     ajārikaṃ viśuddhañca sacchūdraṃ mūlakaṃ varam .
     tadbandhubhyo dhanaṃ dattvā krītaṃ mūlyātirekataḥ ..
     snāpayitvā ca taṃ dharmī saṃpūjya vastracandanaiḥ .
     mālyairdhūpaiśca sindūrairdadhigorocanādibhiḥ ..
     tañca varṣaṃ bhrāmayitvā caradbāreṇa yatnataḥ .
     varṣānte ca samutsṛjya durgāyai taṃ nivedayet ..
     aṣṭamīnavamīsandhau dadyānmāyātimeva ca .
     ityevaṃ kathitaṃ sarvaṃ balidānaprasaṅgataḥ .. * ..
api ca .
     saptamyāṃ pūjanaṃ kṛtvā baliṃ dadyādvicakṣaṇaḥ .
     aṣṭamyāṃ pūjanaṃ śastaṃ balidānavivarjitam ..
     aṣṭamyāṃ balidānena vipattirjāyate dhruvam .
     dadyādvicakṣaṇo bhaktyā navamyāṃ vidhivadbalim ..
     balidānena viprendra ! durgāprītirbhavennṛṇām .
     hiṃsājanyañca pāpañca labhate nātra saṃśayaḥ ..
     utmargakartā dātā ca cchettā poṣṭā ca rakṣakaḥ .
     agrapaścānniroddhā ca saptaite vadhabhāginaḥ ..
     yo'yaṃ hanti sa taṃ hanti ceti vedoktameva ca .
     kurvanti vaiṣṇavīṃ pūjāṃ vaiṣṇavāstena hetunā ..
iti bra hmavaivarte prakṛtikhaṇḍe . 61-62 . adhyāyau .. śrībhagavānuvāca .
     kramantu balidānasya svarūpaṃ rudhirādibhiḥ .
     yathā syāt prītaye samyak tathā vakṣyāmi puttrakau ..
     vaiṣṇavītantrakalpoktaḥ kramaḥ sarvatra sarvadā .
     sādhakairvalidāneṣu grāhyaḥ sarvasurasya tu ..
     pakṣiṇaḥ kacchapā grāhā matsyā navavidhā mṛgāḥ .
     mahiṣo godhikā gāvaśchāgo babhrūśca śūkaraḥ ..
     khaḍgaśca kṛṣṇasāraśca godhikā sarabho hariḥ .
     śārdūlaśca naraścaiva svagātrarudhirantathā .
     caṇḍikābhairavādīnāṃ balayaḥ parikīrtitāḥ ..
     balibhiḥ sādhyate muktiṃ balibhiḥ sādhyate divam .
     balidānena satataṃ jayet śatrūn nṛpān nṛpaḥ .. * ..
     matsānāṃ kacchapānāñca rudhiraiḥ satataṃ śivā .
     māsaikantṛptimāyāti grāhairmāsāṃstu trīnatha ..
     mṛgāṇāṃ śoṇitairdevī narāṇāmapi śoṇitaiḥ .
     aṣṭau māsānavāpnoti tṛptiṃ kalyāṇadā ca sā ..
     gogodhikānāṃ rudhirairvārṣikīṃ tṛptimāpnuyāt ..
     kṛṣṇasārasya rudhiraiḥ śūkarasya ca śoṇitaiḥ .
     āpnoti satataṃ devī tṛptiṃ dbādaśavārṣikīm ..
     ajāvikānāṃ rudhiraiḥ pañcaviṃśativārṣikīm .
     mahiṣāṇāñca khaḍgānāṃ rudhiraiḥ śatavārṣikīm .
     tṛptimāpnoti paramāṃ śārdūlarudhiraistathā ..
     siṃhasya sarabhasyātha svagātrasya ca śoṇitaiḥ .
     devī tṛptimavāpnoti sahasraṃ parivatsarān ..
     māṃsairapi tathā prītī rudhirairyasya yāvatī ..
     kṛṣṇasāramṛte khaḍgaṃ tathā matsyañca rohitram .
     vārdhīnasayugañcāpi phalaṃ teṣāṃ pṛthak śṛṇu .. * ..
     kṛṣṇasārasya māṃsena tathā khaḍgena caṇḍikā .
     varṣān pañcaśatānyeva tṛptimāpnoti kevalām ..
     rohitasya tu matsyasya māṃsairvārdhīnasasya ca .
     tṛptimāpnoti varṣāṇāṃ śatāni trīṇi matpriyā ..
     triḥpibaṃstvindriyakṣīṇaḥ śveto vṛddhastvajāpatiḥ .
     vārdhīnasaḥ procyate'sau havye kavye ca satkṛtaḥ ..
     nīlagrīvo raktaśīrṣaḥ kṛṣṇapādaḥ śitacchadaḥ .
     vārdhīnasaḥ syāt pakṣīśo mama viṣṇoratipriyaḥ ..
     nareṇa valinā devī sahasraṃ parivatsarān .
     vidhidattena cāpnoti tṛptiṃ lakṣaṃ tribhirnaraiḥ ..
     nāreṇaivātha māṃsena trisahasrāṇi vatsarān .
     tṛptiṃ prāpnoti kāmākhyā bhairavo mama rūpadhṛk ..
     mantrapūtaṃ śoṇitantu pīyūṣaṃ jāyate sadā .
     mastakañcāpi tasyātti māṃsañcāpi sadā śivā ..
     tasmāttu pūjane dadyādbaleḥ śīrṣañca lohitam .
     bhojye home ca māṃsāni niyuñjīyādvicakṣaṇaḥ ..
     pūjāsu nāma māṃsāni ddyādvai sādhakaḥ kvacit .
     ṛte tu lohitaṃ śīrṣamamṛtaṃ tattu jāyate .. * ..
     kuṣmāṇḍamikṣudaṇḍañca madyamāsavameva ca .
     ete valisamāḥ proktāstṛptau chāgasamāḥ sadā ..
     candrahāsena kartryā vā chedanaṃ mukhyamiṣyate .
     dātrāsidhenukrakacasaṅkulābhistu madhyamam .
     kṣurakṣuraprabhallaiścaivādhamaṃ parikīrtitam ..
     ebhyo'nyaiḥ śaktibāṇādyairbaliśchedyaḥ kadāpi na .
     nātti devī valiṃ tantu dātā mṛtyumavāpnuyāt ..
     hastena chedayedyastu prokṣitaṃ sādhakaḥ paśum .
     pakṣiṇaṃ vā brahmahatyāṃ so'vāpnoti suduḥsahām .
     nāmantrya khaḍgantu baliṃ niyuñjīta vicakṣaṇaḥ ..
     khaḍagasyāmantraṇe mantrā yāvantaḥ kathitāḥ purā .
     mahāmāyābalau te vai yojyāstatroditā budhaiḥ ..
     taiḥ sārdhamete mantrāstu yojyāḥ khaḍgābhimantraṇe .
     pūjane śāradādīnāṃ kāmākhyāyā viśeṣataḥ ..
     dviḥ kālīti tato devyā vajreśvaripadantathā .
     tato'nu lauhadaṇḍāyai namaḥ śeṣe tu yojayet ..
     saṃpūjyānena mantreṇa khaḍmādāya pāṇinā .
     kālarātryāstu mantreṇa taṃ khaḍgamabhimantrayet ..
     netrabījasya madhyantu dvirāvṛtya prayojayet .
     tato'nu kālīti vikaṭadaṃṣṭre'nu tatpadam ..
     hāntādīnāṃ tṛtīyena svareṇaikādaśena ca .
     yojito nādabindubhyāṃ dvau tatpaścānniyojayet ..
     phetkāriṇipadaṃ tasmāt khādaya chedayeti ca .
     sarvaduṣṭāniti tato dvirmāraya lulāpakam ..
     khaḍgena chindhi cchindhīti tataḥ kila kileti vai .
     tataściki cikītyeva tataḥ piba pibeti ca ..
     tato'nu rudhirañcaiva sphauṃ sphauṃ kiri kirīti ca .
     kālikāyai nama iti kālarātryāstu mantrakam ..
     ityanena tu mantreṇa karavāle'bhimantrite .
     kālarātriḥ svayaṃ tasmin prasīdatyarihānaye .. * ..
     baleḥ pūrboditā mantrā nityaṃ grāhyāstu sādhakaiḥ .
     ayaṃ mantrastu vaktavyastasya hatyāvihānaye ..
     yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā .
     atastvāṃ ghātayiṣyāmi tasmādyajñe vadho'vadhaḥ ..
     tato daivatamuddiśya kāmamuddiśya cātmanaḥ .
     chedayettena khaḍagena baliṃ pūrbānanaṃ tu tam ..
     athavottaravaktantaṃ svayaṃ pūrbamukhastathā .
     pūrboktān saindhavādīṃstu rakte vaśyaṃ niyojayet ..
     sauvarṇa rājataṃ tāmraṃ raityaṃ patrapuṭañca vā .
     māheyaṃ kāṃsyamathavā yajñakāṣṭhamayañca vā .
     pātraṃ rudhiradānāya kartavyaṃ vibhavāvadhi ..
     na lauhe vālkale vāpi raitye vāṅge'tha saisake .
     dadyādraktaṃ balīnāntu bhūmau sruci sruve'thavā ..
     na ghaṭe bhūtale nāpi na kṣudre pānabhājane .
     rudhirāṇi pradadyāttu bhūtikāmo narottamaḥ ..
     narasya tu sadā raktaṃ māheye taijase'thavā .
     dadyānnarapatistattu na puṭādau kadācana .. * ..
     hayamedhamṛte dadyānna kadāciddhayaṃ balim .
     tathā dikpālamedheṣu gajaṃ dadyānnarādhipaḥ ..
     na kadācittathā devyai pradadyāddhayahastinau .
     hayākarṣe cāmarantu baliṃ dadyānnarādhipaḥ ..
     siṃhaṃ vyāghraṃ narañcāpi svagātrarudhirantathā .
     na dadyādbrāhmaṇo madyaṃ tathā devyai kadācana ..
     siṃhavyāghranarāndattvā brāhmaṇo narakaṃ vrajet .
     ihāpi syāt sa hīnāyuḥ sukhasaubhāgyavarjitaḥ ..
     svagātrarudhiraṃ dattvā cātmahatyāmavāpnuyāt .
     madyaṃ dattvā brāhmaṇastu brāhmaṇyādeva hīyate ..
     na kṛṣṇasāraṃ vitaredvalintu kṣattriyaḥ kvacit .
     dadataḥ kṛṣṇasārantu brahmahatyā bhavedyataḥ ..
     yatra siṃhasya vyāghrasya narasya vihito vadhaḥ .
     brāhmaṇokte tu balyādau tatrāyaṃ vihitaḥ kramaḥ ..
     kṛtvā ghṛtamayaṃ vyāghraṃ naraṃ siṃhañca bhairava ! .
     athavā pūpavikṛtaṃ yavakṣodamayañca vā .
     ghātayeccandrahāsena tena mantreṇa saṃskṛtam .. * ..
     prabhūtabalidāne tu dbau vā trīn vāgrataḥ kṛtām .
     pūjayet pramukhān kṛtvā sarvān tantreṇa sādhakaḥ .
     sāmānyapūjā kathitā balīnāṃ pūrbato mayā .
     viśeṣo yatra yatrāsti tanmattaḥ śṛṇu bhairava ! .. * ..
     mahiṣaṃ pradadau devyai bhairavyai bhairavāya vā .
     anenaiva tu mantreṇa tathā taṃ pūjayedbalim ..
     yathā vāhaṃ bhavān dveṣṭi yathā vahasi caṇḍikām .
     tathā mama ripūn hiṃsa śubhaṃ vaha lulāpaka ! ..
     yamasya vāhanantvantu vararūpadharāvyaya ! .
     āyurvittaṃ yaśo dehi kāsarāya namo'stu te ..
     khaḍgasya tu yadādānaṃ kriyate tatra mantraṇam .
     jalenābhyukṣya kurvīta guhājāteti bhāṣayan ..
     daive pitre ca subhagaḥ khaḍgastvaṃ khaḍgasannibhaḥ .
     chindhi vighrān mahābhāga ! guhājāta namo'stu te .
     pradāne kṛṣṇasārasya mantro'yaṃ parikīrtitaḥ .
     kṛṣṇasāra ! brahmamūrte brahmatejovivardhana .
     caturvedamayaḥ prājñaḥ prajñāṃ dehi yaśo mama .. * ..
     tathā sarabhapūjāyāṃ mantrametat prakīrtitam .
     tvamaṣṭapādo vibhraṃśacandrabhāgasamudbhava ! .
     aṣṭamūrte mahābhāga bhairavākhya namostu te ..
     yathā bhairavarūpeṇa varāho nihatastvayā .
     tathā sarabharūpeṇa ripuṃ vighnānnisūdaya ..
     haristvaṃ hararūpeṇa yathā vahasi caṇḍikām .
     tathāśubhāni me nityaṃ bahuvighnāṃśca sūdaya ..
     tvaṃ hariḥ siṃharūpeṇa jagatpratyūharūpiṇam .
     jaghāna yena satyena hiraṇyakaśipuṃ haran .
     ityevaṃ siṃhapūjāyāṃ krama ukto mayānagha ! .. * ..
     nare svagātrarudhire paryāyaṃ śṛṇu bhairava ! .
     pīṭhe ceddīyate martyaṃ baliṃ dadyāt śmaśānake ..
     śmaśānaṃ herukākhyañca tatpūrbaṃ pratipāditam .
     kāmākhyānilaye śaile tantrādau viddhi tatkramam ..
     mama rūpaṃ śmaśānantu bhairavākhyantu kathyate .
     tantrāṅgatvaṃ tapaḥsiddhau tribhāgantu bhaviṣyati ..
     pūrbāṃśe bhairavākhye tu samutsṛṣṭirnarasya ca .
     dakṣiṇāṃśe śiro dadyāt bhairavyā muṇḍamālayā ..
     rudhiraṃ paścimāṃśe tu herukākhye niyojayet .
     dattvā saṃpūjya ca naraṃ visṛjyāgamanakrame ..
     pīṭhaśmaśāneṣu baliṃ nekṣettu balidāpakam .
     anyatrāpi yato yatra dīyate'yaṃ mahābaliḥ ..
     tatrāpyanyatra cotsṛjya chittvānyatra śiro'mṛtam .
     nivedayet sādhakastu visṛjya na vilokayet .. * ..
     susnātaṃ manujaṃ dīptaṃ pūrbāhṇe niyatāśanam .
     māṃsamaithunabhogyena hīnaṃ srakcandranokṣitam ..
     kṛttottarāmukhaṃ tantu tadaṅgeṣu ca devatāḥ .
     pūjayettañca nāmnā tu daivatena ca mānuṣam ..
     brahmarandhreṣu brahmāṇaṃ tannāsāyāñca medinīm .
     karṇayostu tathākāśaṃ jihvāyāṃ sarvattomukham ..
     jyotīṃṣi netrayorviṣṇuṃ vadane paripūjayet .
     lalāṭe pūjayeccandraṃ śakraṃ dakṣiṇagaṇḍataḥ ..
     vāmagaṇḍe tathā vahniṃ grīvāyāṃ samavartinam .
     keśāgre nirṛtiṃ madhye bhru voścāpi pracetasam ..
     nāsāmūle ca śvasanaṃ skandhe cāpi dhaneśvaram .
     hṛdaye sarparājantu pūjayitvā paṭhadidam ..
     naravarjya ! mahābhāga sarvadevamayottam .
     rakṣa māṃ śaraṇāpannaṃ saputtravasubāndhavam ..
     sarājyaṃ māṃ sahāpatyaṃ caturaṅgasamanvitam .
     rakṣan parityaja prāṇān maraṇe niyate sati ..
     mahātapobhirdānaiśca yajñairyat sādhyate nṛṇām .
     tanmedehi mahābhāga ! tvañcāpi prāpnuhi śriyam ..
     rākṣasāśca piśācāśca vetālādyāḥ sarīsṛpāḥ .
     nṛpāśca ripavaścānye na māṃ te ghnantu tvatkṛte ..
     tvatkaṇṭhanālagalitaiḥ śoṇitairaṅgasaṃyutaiḥ .
     āpyāyasvātmavanmṛtvā maraṇe niyate sati ..
     evaṃ saṃpūjya vidhivat pūrvatantraiśca pūjayet .
     pūjito matsvarūpo'yaṃ dikpālādhiṣṭhito bhavet ..
     adhiṣṭhitastathānyaiśca brahmādyaiḥ sakalaiḥ suraiḥ .
     kṛtapāpo'pi manujo nivpāpmā sa tu jāyate ..
     tasya niṣkaluṣasyāśu pīyūṣaṃ śoṇitaṃ bhavet .
     prīṇāti ca mahādevī jaganmāyā jaganmayī ..
     so'pi kāyaṃ parityajya mānuṣaṃ na cirānmṛtaḥ .
     bhavedgaṇānāmadhipo mayāpi bahusatkṛtaḥ ..
     ito'nyathā pāpayutaṃ malamūtravasāyutam .
     taṃ baliṃ nahi gṛhṇāti kāmākhyānyāpi nāmataḥ ..
     anyeṣāṃ mahiṣādīnāṃ balīnāmatha pūjanāt .
     kāyo medhyatvamāyāti raktaṃ gṛhṇāti vai śivā ..
     anyebhyo'pi ca devebhyo yadā yadyat pradīyate .
     tadarcitaṃ pradadyāttu pūjitāya surāya vai .. * ..
     kāṇaṃ vyaṅgañcātivṛddhaṃ rogiṇañca galavraṇam .
     klīvaṃ hīnāṅgamathavā vṛddhaliṅgaṃ galadvraṇam ..
     śvitriṇañcātihrasvañca mahāpātakinantathā .
     advādaśakavarṣīyaṃ śiśuṃ sūtakasaṃyutam ..
     ūrdhaṃ saṃvatsarāccāpi mahāgurunipātinam .
     balikarmaṇi caitāṃstu varjayet pūjitānapi ..
     paśūnāṃ pakṣiṇāñcāpi narāṇāñca viśeṣataḥ .
     striyaṃ na dadyāttu baliṃ dattvā narakamāpnuyāt .. * ..
     saṃghātabalidāneṣu yoṣitaṃ paśupakṣiṇoḥ .
     baliṃ dadyānmānuṣīntu tyaktvā saṃghātapūjitam ..
     na trimāsīyakānnyūnaṃ paśuṃ dadyāt śivābalim .
     na ca tripakṣakānnyanaṃ pradadyādbai patatriṇam ..
     kāṇavyaṅgādiduṣṭantu na paśuṃ pakṣiṇantathā ..
     devyai dadyādyathā martyaṃ tathaiva paśupakṣiṇau ..
     chinnalāṅgūlakarṇādi bhagnadantantathaiva ca .
     bhagnaśṛṅgādikañcāpi na dadyāttu kadācana ..
     na brāhmaṇaṃ baliṃ dadyāt cāṇḍālamapi pārthiva ! .
     notsṛṣṭaṃ dvijadevebhyo bhūpatestanayaṃ tathā ..
     raṇe na vijitaṃ dadyāttanayaṃ ripubhūbhṛtaḥ .
     svaputtraṃ bhrātaraṃ vāpi pitarañca virodhinam ..
     viṭpatiñca na dadyāttu bhāgineyañca mātulam .
     anuktānnāpi dadyāttu tathājñātān mṛgadvijān ..
     uktālābhe pradadyāttu gardabhañcoṣṭrameva ca .
     lābhe'nyeṣāṃ na bitaredvyāghramuṣṭraṃ kharantathā ..
     sampūjya vidhivanmartyaṃ paśuṃ pakṣiṇameva vā .
     saṃchidya cāpi mantreṇa mantreṇaiva nivedayet .. * ..
     nāraṃ savye śiroraktaṃ devyāḥ samyaṅnivedayet .
     chāgantu vāmato dadyānmahiṣaṃ vitaret puraḥ ..
     pakṣiṇaṃ vāmato dadyādagrato dehaśoṇitam .
     kravyādānāṃ paśūnāntu pakṣiṇāñca śiro'sṛjam ..
     vāme nivedayet pārśve jalajānāñca sarvaśaḥ .
     kṛṣṇasārasya kūrmasya khaḍgasya śaśakasya ca ..
     grāhāṇāmatha matsyānāmagra eva nivedayet .
     siṃhasya dakṣiṇe dadyāt khaḍgino'pi ca dakṣiṇe ..
     pṛṣṭhadeśe na dadyāttu śiro vā rudhiraṃ baleḥ .
     upaplave raṇe vāpi yatheṣṭaṃ ditarennaram ..
     yaḥ kaścidrājapuruṣo nānyastvapi kadācana .
     balidānadināt pūrbadivase tu baliṃ naram ..
     mānastoketimantreṇa devīsūktatrayeṇa ca .
     gandhadvāretyanenāpi khaḍ gaśīrṣe nidhāya ca ..
     tasmin khaḍge ca gandhādi dattvā tenādhivāsayet ..
     gandhādikantu khaḍ gasthaṃ gale tastha pradāpayet ..
     ambe'mbikāti mantreṇa raudreṇa bhairavasya ca .
     evantu saṃskṛte martye devī rakṣati taṃ balim ..
     na tasya vyādhayaścāpi kṣuṇṇatā rajanau na ca .
     na sūtakaṃ dūṣayettaṃ jñātyutpattimṛtādikam .. * ..
     chinnaṃ narasya śīrṣantu patitaṃ yatra yatra ca .
     yat śubhañcāśubhaṃ vāpi paśvādīnāñca tat śṛṇu ..
     chinnaṃ śirastathaiśānyāṃ nāraṃ diśyatha rāksase .
     patitaṃ rājyahāniñca vināśañca vinirdiśet ..
     pūrbāgniyāmyavāruṇyavāyavyādigataṃ kramāt .
     śriyaṃ puṣṭiṃ bhayaṃ lābhaṃ puttralābhaṃ dhanaṃ tathā ..
     kramādvinirdiśennāraṃ chinnaśīrṣantu bhairava ! .
     uttarādikramādeva mahiṣasyāpi mastakaḥ ..
     patito vāyukāṣṭhāntaṃ sūcayedyat śṛṇuṣva tat ..
     bhogyaṃ hānistathaiśvaryaṃ vittaṃ ripujayo bhayam .
     rājyalābhaṃ śriyañcāpi kramāttadviddhi bhairava ! ..
     paśūnāñcaiva sarveṣāṃ chāgādīnāmaśeṣataḥ .
     evaṃ phalaṃ kramādbidyādṛte jalabhavāṇḍajau ..
     anyatra tu śriyaṃ dadyāt patitaṃ śātitaṃ śiraḥ ..
     yaḥ syāt kaṭakaṭāśabdo dantānāṃ chinnamastake .
     narāṇāṃ paśupakṣyādigrāhādīnāñca rogadaḥ ..
     lotakaṃ cakṣuṣorjātaṃ yadi sravati mastake .
     chinne narasya rājyasya tadā hāniṃ vinirdiśet ..
     māhiṣe mastake netrādyadi sravati lotakam .
     chinne nivedite vairibhūpamṛtyuṃ tadādiśet ..
     anyeṣāmatha paśvādibalīnāṃ śiraso'rditāt .
     nirgataṃ lotakaṃ dhatte parāṃ bhītiṃ gadantathā ..
     hasati cchinnaśīrṣañcennāraṃ syāttu ripukṣayaḥ .
     śrīvṛddhirāyuṣo vṛddhiḥ sadā dāturasaṃśayaḥ ..
     yadyadvākyaṃ nigadati tathā bhavati cācirāt .
     hūṅkārādrājyahāniḥ syāt śleṣmasrāvācca pañcatām ..
     devānāṃ yadi nāmāni bhāṣate cchinnamastakaḥ .
     vibhūtimatulāṃ vindyāt ṣaṇmāsābhyantare tadā ..
     rudhirādānakāle tu śakṛnmūtre yadi sravet .
     kāyaṃ tadādhaścordhvaṃ vā dātuḥ syānmaraṇaṃ tathā ..
     ākṣepādvāmapādasya mahārogaḥ prajāyate .
     anyatrākṣepacaraṇaiḥ kalyāṇamupajāyate .. * ..
     mahiṣasya tu raktasya mānuṣasyātha sādhakaḥ .
     aṅguṣṭhānāmikābhyāntu kiñciduddhṛtya bhūtale ..
     mahākauśikamantreṇa nikṣipedbalimuttamam .
     devebhyaḥ pūtanādibhyo nairṛtyāṃ diśi pūrbataḥ ..
     mahiṣaḥ pañcavarṣī yaḥ pañcaviṃśativārṣikaḥ .
     balirdeyo naro devyai tasya raktantu bhūtale ..
     netrabījatrayaṃ kāmavījaṃ hāntāt prajāpatiḥ .
     vahnibījaṃ ṣaṭsvarābhyāṃ saṃpṛktaśca tathāparaḥ ..
     sa evaitāstathaitāvadādivargāntasaṃyutaḥ .
     ṣaṣṭhasvaraśikhābinducandrayuktastathāparaḥ ..
     dvirnāsikābījakāntaḥ kauśikītyabhimantraṇam .
     eṣa baliḥ svāheti ca mantro'yaṃ kauśikaḥ smṛtaḥ ..
     nṛpo vairibaliṃ dadyāt khaḍ gamāmantrya pūrbataḥ ..
     mahiṣaṃ vāthavā cchāgaṃ vairināmnābhimantrya ca .
     sūtreṇa vadanaṃ baddhvā tridhā tasya ca mantrakaiḥ .
     chittvā tasyottamāṅgantu devyai dadyāt prayatnataḥ ..
     yadā yadā riporvaddhirbalidānaṃ tadāparam .
     dadyāttathā śiraśchittvā ripostasya kṣayāya ca ..
     prāṇapratiṣṭhāñca ripoḥ kuryāttasmin paśāvatha .
     tasmin kṣīṇe ripuprāṇāḥ kṣīyante vipadā yutāḥ ..
     ādau viśvarūpiṇī ca caṇḍiketi tataḥ param .
     vairiṇantvamukañceti svāhetyambeti taṃ punaḥ ..
     vahnibhāryāṃ tataḥ paścāt khaḍgamantraṃ prakīrtitam .
     svayaṃ sa varī yo dveṣṭi tamimaṃ paśurūpiṇam ..
     vināśaya mahāmāri spheṃ spheṃ khādaya khādaya ..
     ityanena tu mantraṇa baleḥ śirasi puṣpakam .
     dadyāttatastadrudhiraṃ dvyakṣarābhyāṃ nivedayet .
     mahānavamyāṃ śaradi yadyevaṃ dīyate baliḥ .
     tadā tadāṣṭāṅgabhavairmāṃsairhomaṃ samācaret ..
     durgātantreṇa mantreṇa praṇīte dahane śucau .
     evaṃ dattvā baliṃ martyo ripukṣayamavāpnuyāt .. * ..
     nābheradhastādrudhiraṃ pṛṣṭhabhāgasya ca priye ! .
     svagātrarudhiraṃ dadyānna kadācana sādhakaḥ ..
     noṣṭhasya cibukasyāpi nendriyāṇāñca mānavaḥ .
     kaṇṭhādho nābhitaścordhvaṃ bāhvoḥ pāṇimṛte tathā ..
     pradadyādrudhiraṃ ghātaṃ nātikuryācca sādhakaḥ .
     gaṇḍayośca lalāṭasya bhruvormadhyasya śoṇitam ..
     karṇāgrasya ca bāhvośca stanayorudarasya ca .
     kaṇṭhādho nābhitaścordhvaṃ hṛdbhāgasya yatastataḥ .
     pārśvayoścāpi rudhiraṃ durgāyai vinivedayet ..
     na gulphato'sṛk pradadyāt jatrornāpi ca sādhakaḥ .
     na ca rogāvilādaṅgānnānyaghātācca bhairava ! ..
     tadarthe ca kṛtāghātāt saśraddho kṣubdhamānasaḥ .
     sṛtaṃ raktaṃ pradadyāttu padmapuṣpasya patrake ..
     sauvarṇe rājate pātre kāṃsye phāle ca mānavaḥ .
     nidhāya devyai dadyāttu tadraktaṃ candramantrakaiḥ ..
     kṣaṇane churikākhaḍgaṃ saṃkulādi yadastrakam .
     ghātena bṛhadastrasya mahāphalamavāpnuyāt ..
     padmapuṣpasya patrantu yāvadgṛhṇāti śoṇitam .
     tatpramāṇacaturbhāgādhikaṃ raktantu sādhakaḥ .
     na kadācit pradadyāttu nāṅgacchedamathācaret ..
     yaḥ svahṛdayasaṃjātaṃ māṃsaṃ māṣapramāṇataḥ .
     tilamudgapramāṇādbā devyai dattvā tu bhaktitaḥ .
     ṣaṇmāsābhyantare tasmāt kāmamiṣṭamavāpnuyāt ..
     bāhvostu skandhayorvāpi yo dadyāddīpavartikām .
     hṛdaye vā snehapātraṃ vinā bhaktyā tu sādhakaḥ .
     kṣaṇamātreṇa taddīpapradānasya phalaṃ śṛṇu ..
     bhuktvā ca vipulān bhogān devīgehe yathecchayā .
     kalpatrayantu saṃsthāya sārvabhaumo nṛpo bhavet ..
     mahiṣasya śiraśchinnaṃ sapradīpaṃ śivāpuraḥ .
     hastābhyāṃ yaḥ samādāya ahorātrañca tiṣṭhati ..
     sa cirāyuḥ pūtamūrtiriha bhuktvā manoramān .
     bhogāṃstena madgṛhago gaṇānāmadhipo bhavet ..
     narasya śīrṣamādāya sādhako dakṣiṇe kare .
     vāme sarudhiraṃ pātraṃ gṛhītvā niśi cāgrataḥ ..
     yāvadrātraṃ sthito martyo rājā bhavati ceha vai .
     mṛte mama puraṃ prāpya gaṇānāmadhipo bhavet ..
     kṣaṇamātraṃ balīnāṃ yaḥ śiroraktaṃ karadbaye .
     gṛhītvā cintayedvevīṃ purastiṣṭhati mānavaḥ .
     sa kāmāniha saṃprāpya devīloke mahīyate .
     mahāmāye ! jagannāthe ! sarvakāmapradāyini ! .
     dadāmi deharudhiraṃ prasīda varadā bhava ..
     ityuktvā mūlamantreṇa natipūrbaṃ vicakṣaṇaḥ .
     svagātrarudhiraṃ dadyānmānavaḥ siddhasannibhaḥ ..
     yenātmamāṃsaṃ satyana dadāmīśvari ! bhūtaye .
     nirvāṇaṃ tena satyena dehi huṃ huṃ namo namaḥ ..
     ityanena tu mantreṇa svamāṃsaṃ vitaredbudhaḥ .
     saubhāgyaṃ sukhasampannaṃ pradīpaṃ paramaṃ śucim ..
     dīpayan māṃsamihajaṃ dīpaṃ hrauṃ hrauṃ namo namaḥ .
     ityanena tu mantreṇa dīpaṃ dadyādvicakṣaṇaḥ ..
     mahānavamyāṃ śaradi rātrau skandaviśākhayoḥ .
     yavacūrṇamayaṃ kṛtvā ripuṃ mṛṇmayameva vā ..
     śiraśchittvā baliṃ dadyāt kṛtvā tasya tu mantrataḥ .
     anenaiva tu mantreṇa khaḍgamāmantrya yatnataḥ ..
     raktaṃ kilakilī ghoraghorā dhāravihiṃsakaḥ .
     brahmaśikhyāmbikāśikhyamamukañcārisattamam ..
     bhānto visargasahitaḥ sa ca binduyuto'paraḥ .
     brahmāgniyogaścandreṇa bindunā ca samanvitaḥ .
     śiraśchittvā baliṃ dadyāt kṛtvā tasya tu mantrataḥ ..
     anenaiva tu mantreṇa bindunā ca samanvitaḥ .
     phaḍanto baliṣu proktaḥ khaḍgaḥ skandaviśākhayoḥ ..
     raktadravaiḥ secayitvā kṛtrimaṃ taṃ ripuṃ balim .
     kucandanasya tilakaṃ lalāṭe'bhiniveśayet ..
     raktamālyadharaṃ kṛtvā raktavastradharantathā .
     kaṇṭhe baddhvā raktasūtrairnābhau śalyañca kṛtrimam .
     dattvottaraśiraḥ skandhaṃ kṛtvā khaḍ gena chedayet ..
     śirastasya tato dadyāt skandāya te namastataḥ .
     caturdaśasvarāgnibhyāṃ saṃsaktaḥ sa paraḥ samaḥ ..
     parataḥ parataḥ pūrbaṃ candrabindusamanvitaḥ .
     skandasya mūlamantro'yaṃ tena tasmai baliṃ sṛjet ..
     caturdaśasvarāgnibhyāṃ patṛtīyantu pūrbavat .
     prokto viśākhamantro'yaṃ tena tasmai baliṃ sṛjet ..
     kuṭilākṣau kṛṣṇapiṅgagharṇau raktāṃśudhāriṇau .
     triśūlaṃ karavālañca pāṇibhyāṃ dakṣiṇe tathā ..
     bibhratau nṛkapālañca kartṛkañcāpi vāmataḥ .
     trinetrau naramuṇḍānāṃ mālāmurasi bibhratau ..
     vikaṭo daśanairbhīmairgaṇeśau dbārapālakau .
     dhyānena cintayeddavyāḥ purataḥ saṃsthitau sadā ..
     caitre māsi site pakṣe caturdaśyāṃ viśeṣataḥ .
     balibhirmahiṣaiśchāgairmāñca bhairavarūpiṇam .
     toṣayenmadhubhirmatsyaistena tuvyāmyahaṃ sutau ..
     caṇḍikābalidānena baleḥ śīrṣaṃ jalena tu .
     abhiṣicya tu mantreṇa mūlenaiva nivedayet ..
     īṣat prāṇantu bahudhā cālitaṃ pūrbamarcitam .
     vīkṣet kāmasya siddhintu siddhyabhāvañca sādhakaḥ ..
     sitapreto rathasthe'yaṃ yogapīṭhasya sannibhaḥ .
     dhyāyedyasmin mahāmāyā siddhiṃ bodhayate namaḥ ..
     anenāmantritaṃ śīrṣaṃ na cirādyadi vepate .
     tatkāryasya tadā siddhirasiddhistu viparyayāt ..
     evaṃ dadadbaliṃ vīro yathoktavidhināmunā .
     balidānādeva caturvargamāpnotyasaṃśayam ..
     evaṃ balipradānasya kramo rūpantathaiva ca .
     kathito rudhirādhyāya upacārān śṛṇuṣva me ..
iti kālikāpurāṇe 66 adhyāyaḥ .. balidānaniṣedho yathā --
     jīvānukampāṃ vijñātuṃ tato durgāṃ sadāśivaḥ .
     papraccha paramaprītyā gūḍhametadvaco mudā ..
     sarve viṣṇumayā jīvāstvadbhaktāśca kathaṃ śive ! .
     śrutaṃ mayā tavoddeśe kuryuḥ kāmanayā vadham .
     mahān sandeha iti me brūhi bhadre ! suniścitam ..
     śaṅkarī tadvacaḥ śrutvā śivavaktravinirgatam .
     bhītātyantaṃ hi brahmarṣe ! pratyuvāca sadāśivam ..
     śrīpārvatyuvāca .
     ye mamārcanamityuktvā prāṇihiṃsanatatparāḥ .
     tatpūjanaṃ mamāmedhyaṃ yaddoṣāttadadhogatiḥ ..
     madarthe śiva ! kurvanti tāmasā jīvaghātanam .
     ākalpakoṭiniraye teṣāṃ vāso na saṃśayaḥ ..
     mama nāmnāthavā yajñe paśuhatyāṃ karoti yaḥ .
     kvāpi tanniṣkṛtirnāsti kumbhīpākamavāpnuyāt ..
     daive paitre tathātmārthe yaḥ kuryāt prāṇihiṃsanam .
     kalpakoṭiśataṃ śambho ! raurave sa vaset dhruvam ..
     yo mohānmānasairdehihatyāṃ kuryāt sadāśiva ! .
     ekaviṃśatikṛtvaśca tattadyoniṣu jāyate ..
     yajñe yajñe paśūna hatvā kuryāt śoṇitakardamam .
     sa pacennarake tāvadyāvallomāni tasya vai ..
     hantā kartā tathotsargakartā dhartā tathaiva ca .
     tulyā bhavanti sarve te dhruvaṃ narakagāminaḥ ..
     mamoddeśe paśūn hatvā saraktaṃ pātramutsṛjet yo mūḍhaḥ sa tu pūyode vasedyadi na saṃśayaḥ ..
     devatāntaramannāmavyājena svecchayā tathā .
     hatvā jīvāṃśca yo bhakṣet nityaṃ narakamāpnuyāt ..
     yūpe baddhvā paśūn hatvā yaḥ kuryādraktakardamam .
     tena cet prāpyate svargo narakaṃ kena gamyate ..
     upadeṣṭā vadhe hantā kartā dhartā ca vikrayī .
     utsargakartā jīvānāṃ sarveṣāṃ narakaṃ bhavet ..
     madhyasthasya vadhāyāpi prāṇināṃ krayavikraye .
     tathā draṣṭuśca sūnāyāṃ kumbhīpāko bhaveddhruvam ..
     svayaṃ kāmāśayo bhūtvā yo'jñānena vimohitaḥ .
     hantyanyān vividhān jīvān kuryānmannāma śaṅkara ! ..
     tadrājyavaṃśasampattijñātidārādisampadām .
     acirādvai bhavennāśo mṛtaḥ sa narakaṃ vrajet ..
     devayajñe pitṛśrāddhe tathā māṅgalyakarmaṇi .
     tasyaiva narake vāso yaḥ kuryājjīvaghātanam ..
tathā .
     madvyājena paśūn hatvā yo bhakṣet saha bandhubhiḥ .
     tadgātralomasaṃkhyābdairasipatravane vaset ..
     āvayoranyadevānāṃ nāmnā ca parakarmaṇi .
     yaḥ saṃpoṣya paśūn hanyāt so'ndhatāmisramāpnuyāt ..
     paśun hatvā tathā tvāṃ māṃ yo'rcayenmāṃsaśoṇitaiḥ .
     tāvattannarake vāso yāvaccandradivākarau ..
     nirvahnibhasmatulyaṃ tat bahudravyeṇa yat kṛtam .
     yasmin yajñe prabho śambho ! jīvahatyā bhaved dhruvam ..
     yajñamārabhya cet śakraḥ kuryādvai paśughātanam .
     sa tadādhogatiṃ gaccheditareṣāñca kā kathā ..
     āvayoḥ pūjanaṃ mohādye kuryurmāṃsaśoṇitaiḥ .
     patanti kumbhīpāke te bhavanti paśavaḥ punaḥ ..
     phalakāmāstu vedoktaiḥ paśorālabhanaṃ makhe .
     punastattat phalaṃ bhuktvā ye kurvanti patantyadhaḥ ..
     svargakāmo'śvamedhaṃ yaḥ karoti nigamājñayā .
     tadbhogānte patedbhūyaḥ sa janmāni bhavārṇave ..
     ye hatāḥ paśavo lokairiha svārtheṣu kovidaiḥ .
     te paratra tu tān hanyustathā khaḍgena śaṅkara ! ..
     ātmaputtrakalatrādisusampattikulecchayā .
     yo durātmā paśūn hanyādātmādīn ghātayet sa tu ..
     jānanti no vedapurāṇatattvaṃ ye karmaṭhāḥ paṇḍitamānayuktāḥ .
     lokādhamāste narake patanti kurvanti mūrkhāḥ paśughātanañcet ..
     ye'jñānino mandadhiyo'kṛtārthā bhave paśuṃ ghnanti na dharmaśāstram .
     jānanti nākaṃ narakaṃ na muktiṃ gacchanti ghoraṃ narakaṃ narāste ..
     śuddhā akārṣṇā na vidanti śāktā na dharmamārgaṃ paramāthatattvam .
     pāpaṃ na puṇyaṃ paśughātakā ye pūyodavāso bhavatīha teṣām ..
     jīvānukampāṃ na vidanti mūḍhā bhrāntāśca ye'satpathino na dharmam .
     smārtā bhava prāṇivadhaṃ na kuryuste yānti martyāḥ khalu rauravākhyam ..
     tatastu khalu jantūnāṃ ghātanaṃ no kariṣyati .
     śuddhātmā dharmavān jñānī prāṇānte neva mānavaḥ ..
     yadīcchedātmanaḥ kṣemaṃ tyaktvā jñānaṃ tadā naraḥ .
     tjīvān kānapi no hanyāt saṅkaṭāpanna eva cet ..
     sampattau ca vipattau vā paralokecchukaḥ pumān .
     kadācit prāṇino hatyāṃ na kuryāttattvavit sudhīḥ ..
     mānavo yaḥ paratraha tartumicchet sadāśiva ! .
     sarvaviṣṇumayatvena na kuryāt prāṇināṃ vadham ..
     vadhādrakṣati yo martyo jīvān tattvajñadharmavit .
     kiṃ puṇyaṃ tasya vakṣye'haṃ brahmāṇḍaṃ sa tu rakṣati ..
     yo rakṣet ghātanāt śambho ! jīvamātraṃ dayāparaḥ .
     kṛṣṇapriyatamo nityaṃ sarvarakṣāṃ karoti saḥ ..
     ekasmin rakṣite jīve trailokyaṃ tena rakṣitam ..
     badhāt śaṅkara ! vai yena tasmādrakṣenna ghātayet ..
tathā --
     paśuhiṃsā vidhiryatra purāṇe nigame tathā .
     ukto rajastamobhyāṃ sa kevalaṃ tamasāpi vā ..
     narakasvargasevārthaṃ saṃsārāya pravartitaḥ .
     yatastatkarmabhogena gamanāgamanaṃ bhavet ..
     satyena sāttvatagranthe sa vidhirnaiva śaṅkara ! .
     pravṛttito nivṛttistu yatrāpi sāttvikī kriyā .
     evaṃ nānāvidhaṃ karma paśorālabhanādikam .
     kāmāśayaḥ phalākāṅkṣī kṛtvājñānena mānavaḥ ..
     paścājjñānāsinā cchittvā bhrāntyāśāṃ tāmasīṃ sadā .
     yamabhītiharaṃ bhaktyā yadi govindamāśrayet ..
iti pādmottarakhaṇḍe . 104 . 105 . adhyāyau ..

ba(va)liḥ, strī, (balati saṃvṛṇotīti . bala saṃvaraṇe + in .) jarayā ślathacarma . tatparyāyaḥ . carmataraṅgaḥ 2 tvagūrmiḥ 3 tvaktaraṅgaḥ 4 . iti rājanirghaṇṭaḥ .. jaṭharāvayavaḥ . (yathā, kumāre . 1 . 39 .
     madhyena sā vedivilagnamadhyā balitrayaṃ cāru babhāra bālā ..) gṛhadāruprabhedaḥ . iti medinī . le, 5 .. gudāṅkuraḥ . yathā --
     pañcātmā mārutaḥ pittaṃ kapho gudabalitrayam .
     sarva eva prakupyanti gudajānāṃ samudbhave ..
     tasmādarśāṃsi duḥkhāni bahuvyādhikarāṇi ca .
     sarvadehopatāpīni prāyaḥ kṛcchratamāni ca .. * ..
     vāhyāyāntu balau jātānyekadoṣolvaṇāni ca .
     arśāṃsi sukhasādhyāni na cirotpatitāni ca ..
     dvandvajāni dbitīyāyāṃ balau yānyāśritānyapi .
     kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca ..
     sahajāni tridoṣāṇi yāni cābhyantarā balim .
     jāyante'rśāṃsi saṃśritya tānyasādhyāni nirdiśet ..
iti mādhavakaraḥ .. (yathā ca . tatra sthūlāntrapratibaddhamardhapañcāṅgulaṃ gudamāhustasmin balayastisro'dhyardhāṅgulāntarabhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti . caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ . śaṅkhāvartanibhāścāpi uparyupari saṃsthitāḥ . gajatālanibhāścāpi varṇataḥ saṃprakīrtitāḥ .. iti suśrute nidānasthāne dbitīye'dhyāye .. gandhakaḥ . tatparyāyo yathā,
     gandhako gandhikaścāpi gandhapāṣāṇa ityapi .
     saugandhikaśca kathito balirbalarasāpi ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

balikā, strī, (balaiva . balā + svārthe kan . ṭāpi ata itvañca .) atibalā . iti rājanirghaṇṭaḥ ..

balidānaṃ, klī (baleḥ pūjopakaraṇasya devatoddeśena saṃkalpitacchāgādervā dānam .) śrīkṛṣṇapārṣadebhyastanniveditanaivedyāṃśadānam . yathā -- atha balidānam .
     tato yavanikāṃ vidvānapasārya yathāvidhi .
     viśvaksenāya bhagavannaivedyāṃśaṃ nivedayet ..
     yathā ca pañcarātre śrīnāradavacanam .
     viśvaksenāya dātavyaṃ naivedyaṃ tacchatāṃśakam .
     pādodakaṃ prasādañca liṅge caṇḍeśvarāya ca .. * ..
     tadvidhiścoktaḥ .
     mukhyādīśānataḥ pātrānnaivedyāṃśaṃ samuddharet .
     sarvadevasvarūpāya parāya parameṣṭhine ..
     śrīkṛṣṇasevāyuktāya viśvaksenāya te namaḥ .
     ityuktvā śrīharervāme tīrthaklinnaṃ samarpayet .
     śatāṃśaṃ vā sahasrāṃśamanyathā niṣphalaṃ bhavet ..
     paścācca balirityādiślokāyuccārya vaiṣṇavaḥ .
     sarvebhyo vaiṣṇavebhyastaṃ śatāṃśaṃ vinivedayet .. * ..
     tau ca ślokau .
     balirvibhīṣaṇo bhīmaḥ kapilo nārado'rjunaḥ .
     prahlādaścāmbarīṣaśca vasurvāyusutaḥ śivaḥ ..
     viśvaksenoddhavākrūrāḥ sanakādyāḥ śukādayaḥ .
     śrīkṛṣṇasya prasādo'yaṃ sarve gṛhṇantu vaiṣṇavāḥ .. iti .
     idaṃ yadyapi yujyeta darpaṇārpaṇataḥ param .
     tathāpi bhaktavātsalyāt kṛṣṇasyātrāpi sambhavet ..
     atha balidānamāhātmyam . nārasiṃhe .
     tatastadannaśeṣeṇa pārṣadebhyaḥ samantataḥ .
     puṣpākṣatairvimiśreṇa baliṃ yastu prayacchati ..
     balinā vaiṣṇavenātha tṛptāḥ santo divaukasaḥ .
     śāntiṃ tasya prayacchanti śriyamārogyameva ca ..
iti śrīharibhaktivilāse 8 vilāsaḥ .. devoddeśena yathāvidhipūjopahāratyāgaḥ . durgādidevatoddeśena saṅkalpapūrbakacchāgādipaśughātanam . yathā --
     balidānena satataṃ jayecchatrūn nṛpān nṛpa ! .. iti kālikāpurāṇam .. asya vidhiniṣedhau baliśabde draṣṭavyau .. * .. atha balidānakramaḥ . svayamuttarābhimukhaḥ pūrbābhimukhaṃ baliṃ avyagrāvayavaṃ sundaraṃ hṛṣṭapuṣṭaṃ mālyaṃ kaṇṭhe veṣṭayitvā snātaṃ samānīya kṛtāñjaliḥ paṭhet .
     oṃ vārāhī yamunā gaṅgā karatoyā sarasvatī .
     kāverī candrabhāgā ca sindhubhairavasāgarāḥ ..
     paśusnānavidhānāya sānnidhyamiha kalpaya ..
iti tīrthānyāvāhya oṃ agniḥ paśurāsīttenāyajanta sa etallokamajayattasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apaḥ . oṃ vāyuḥ paśurāsīttenāyajanta sa etallokamajayattasmin vāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apaḥ . oṃ sūryaḥ paśurāsīttenāyajanta sa etallokamajayat tasmin sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apaḥ . oṃ vācante śundhāmi prāṇāṃste śundhāmi śrotrante śundhāmi meḍhrante śundhāmi pāyunte śundhāmi . manasta āpyāyatāṃ vāk ta āpyāyatāṃ prāṇanta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotranta āpyāyatāṃ yatte krūraṃ yadā sthitaṃ tatta āpyāyatāṃ tatte niṣṭhāyatāṃ tatte śudhyatu sumahobhyaḥ svāhā . iti mantraiḥ snāpayitvā oṃ meghākārastambhamadhye paśuṃ bandhaya bandhaya saśṛṅgādyavayavaṃ paśuṃ bandhaya bandhaya brahmāṇḍakhaṇḍarūpastambhe paśuṃ bandhaya bandhaya hraḥ phaṭ svāhā oṃ hrāṃ hrīṃ hrūṃ cāṃ caṇḍikāyai imaṃ paśuṃ prokṣāmi svāhā . iti prokṣaṇam . tataḥ saśṛṅgādyavayavaṃ paśuṃ mokṣaṃ kuru kuru svāheti mokṣaṃ kṛtvā kṣamasveti lalāṭe sindūraṃ dattvā oṃ chāgapaśave nama iti pādyādikaṃ dattvā etadadhipataye oṃ agnaye namaḥ etatsampradānīyāyai hrīṃ durgāyai namaḥ iti puṣpaṃ dattvā paśoraṅgadevatāḥ pūjayet . yathā, śirasi oṃ rudhiravadanāyai namaḥ lalāṭe oṃ śārṅgiṇyai namaḥ bhrūmadhye oṃ bhṛṅgāyai namaḥ cakṣuṣoḥ oṃ trinetrāyai namaḥ karṇayoḥ oṃ pārvatyai namaḥ ghrāṇe oṃ gauryai namaḥ civuke oṃ caṇḍikāyai namaḥ dantapaṅktau oṃ ugracaṇḍikāyai namaḥ jihvāyāṃ oṃ caṇḍaghaṇṭāyai namaḥ mukhe oṃ virūpākṣāyai namaḥ grīvāyāṃ oṃ caṇḍāyai namaḥ . pṛṣṭhe oṃ mahābhairavyai namaḥ udare oṃ vaiṣṇavyai namaḥ catuṣpade oṃ caṇḍapriyāyai namaḥ pārśvayoḥ oṃ sarvaiśvaryai namaḥ kaṭideśe oṃ virūpākṣāyai namaḥ khurāgre oṃ kauśikyai namaḥ lāṅgūle oṃ praharṣiṇyai namaḥ sarvāṅgeṣu paśvadhiṣṭhātṛdevatābhyo namaḥ . iti saṃpūjya utsṛjet . viṣṇuḥ oṃ tat sadadyāśvine māsi śukle pakṣe amukatithau vārṣikaśaratkālīnadurgāmahotsave amukagotrasya śrīamukasya durgāprītikāmanayā durgādevyai imaṃ paśuṃ vahnidaivataṃ tubhyamahaṃ ghātayiṣyāmi ityutsṛjya kṛtāñjaliḥ paṭhet .
     oṃ chāga ! tvaṃ balirūpeṇa mama bhāgyādupasthitaḥ .
     praṇamāmi tataḥ sarvarūpiṇaṃ balirūpiṇam ..
     yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā .
     atastvāṃ ghātayiṣyāmi tasmādyajñe vadho'vadhaḥ ..
     paśuyoniprasūto'si pūjāhomādikarmasu .
     tuṣṭā bhavatu sā devī saraktapiśitaistava ..
     caṇḍikāprītidānena dāturāpadvināśanaḥ .
     cāmuṇḍābalirūpāya bale ! tunyaṃ namo'stu te ..
tataḥ pagupāśāya vidmahe śiraśchedāya dhīmahi . tannaḥ paśuḥ pracodayāt . iti karṇe japet . tataḥ khaḍgamānītra hrīṃ iti bījākṣaraṃ likhitvā dhyāyet .
     kṛṣṇaṃ piṇākapāṇiñca kālarātrisvarūpiṇam .
     ugraṃ raktāsyanayanaṃ raktamālyānulepanam ..
     raktāmbaradharañcaiva pāśahastaṃ kuṭumbinam .
     pibamānañca rudhiraṃ bhuñjānaṃ kravyasaṃhatim ..
evaṃ khaḍgaṃ dhyātvā gṛhītvā,
     oṃ rasanātvaṃ caṇḍikāyāḥ suralokaprasādhakaḥ . ityabhimantrya aiṃ hrīṃ khaḍ gāya nama iti pādyādibhiḥ saṃpūjya punarmuṣṭau oṃ mahādevāya namaḥ . dhāre oṃ yamāya namaḥ . agre oṃ brahmaṇe namaḥ .
     oṃ asirviśasanaḥ khaḍa gastīkṣṇadhāro durāsadaḥ .
     śrīgarbho vijayaścaiva dharmapāla ! namo'stu te ..
     ityaṣṭau tava nāmāni svayamuktāni vedhasā .
     nakṣatraṃ kṛttikā tubhyaṃ gururdevo maheśvaraḥ ..
     hiraṇyañca śarīrante dhātā devo janārdanaḥ .
     pitā pitāmaho devastvaṃ māṃ pālaya sarvadā ..
     nīlajīmūtasaṅkāśastīkṣṇadaṃṣṭraḥ kṛśodaraḥ .
     bhāvaśuddho marṣaṇaśca atitejāstathaiva ca ..
oṃ tīkṣṇadaṃṣṭrāya nama iti puṣpaṃ dattvā āṃ hrīṃ phaṭ iti khaḍgamādāya oṃ kāli kāli vrajeśvari lauhadaṇḍāyai nama iti japitvā chāgasya grīvāyāṃ khaḍaga ! tvaṃ śīghraṃ chindhi chindhi phaṭ phaṭ svāhā . iti pūrbābhimukhaṃ baliṃ svayamuttarāmukhaḥ uttarābhimukhaṃ baliṃ svayaṃ pūrbābhimukho vā sakṛtprahāreṇa chindyāt . tato mṛṇmayādipātre rudhiramādāya caturbhāgaṃ kṛtvā aiśānyāṃ oṃ vidārikāyai namaḥ āgneyyāṃ oṃ pūtanāyai nabhaḥ nairṛtyāṃ oṃ pāparākṣasyai namaḥ vāyavyāṃ oṃ kauśikyai namaḥ . oṃ tat sadadyāmuke māsi amukapakṣe'mukatithau vārṣikaśaratkālīnadurgāmahotsave amukagotrasya śrīamukasya daśavarṣāvacchinnaśrīdurgāprītikāmaḥ śrīdurgādevyai chāgapaśurudhiraṃ dāsyāmi iti saṅkalpya . oṃ kāli kāli mahākāli kālike pāpanāśini . śoṇitañca baliṃ gṛhṇa varade vāmalocane .. eṣa rudhirabaliḥ oṃ dakṣayajñeti mantreṇa dadyāt . tataḥ aiṃ hrīṃ śrīṃ kauśiki rudhireṇāpyāyatāmiti vadet . tataḥ śirasi jvaladdaśāṃ dattvā oṃ tat sadadyāmuke māsyamukapakṣe'mukatithau vārṣikaśaratkālīnadurgāmahotsave amukagotrasya śrīamukasya śrīmaddurgādarśanābhivandanasparśanābhipūjanasnapanatarpaṇajanitapūrbapūrbādhikapuṇyaprāptikāmo durgādevyai sapradīpacchāgapaśuśīrṣaṃ dāsyāmīti saṅkalpya eṣa sapradīpacchāgapaśuśīrṣabaliḥ hrīṃ durgāyai nama ityutsṛjet . oṃ jaya tvaṃ sarvabhūteśe savvabhūtasamāvṛte . rakṣa māṃ nijabhūtebhyo valiṃ bhuṅkṣva namo'stu te .. tataḥ khaḍ garudhiramādāya .
     oṃ yaṃ yaṃ spṛśāmi pādena yaṃ yaṃ paśyāmi cakṣuṣā .
     sa sa me vaśyatāṃ yātu yadi śakrasamo bhavet ..
iti lalāṭe tilakaṃ kuryāt . meṣaghāte tu meṣetyūhena yojyam . meṣarudhiradāne tu ekavarṣāvacchinnadurgāprītikāmaḥ . prabhūtabalidāne tu dvau vā trīn vā agrataḥ kṛtvā saṃprokṣya tattatpaśubhyo nama iti saṃpūjya chāga tvamityekavattanānūhena prayogaḥ . paśvantare'pyevam . vākye tu etān paśūn tubhyamahaṃ ghātayiṣye . rudhiradāne tu etān rudhirabalīn dāsyāmi iti saṅkalpā pratyekena dadyāt śīrṣadānamapyevam . tato mūlamantraṃ yathāśakti japtvā samarpya praṇamediti nandikeśvarapurāṇoktapaddhatiḥ .. * .. atha tāntrikabalidānavidhiḥ . tatra sulakṣaṇaṃ paśuṃ devyagre saṃsthāpya vakṣyamāṇavidhinā utsṛjet . taduktaṃ yāmale .
     devyagre sthāpayitvā tu paśuṃ lakṣaṇasaṃyutam .
     śvetasarṣapavikṣepāt bhūtānutsārayettataḥ ..
arghyodakena saṃprokṣya astreṇa saṃrakṣya kavacenāvaguṇṭhya dhenumudrayāmṛtīkṛtya gandhapuṣpākṣataiḥ paśuṃ saṃpūjya mūlena saptadhā tattvamudrayā prokṣaṇaṃ kṛtvā karṇe imaṃ mantraṃ paṭhet . paśupāśāya vidmahe viśvakarmaṇe dhīmahi tanno jīvaḥ pracodayāt . tato hrīṃ kāli kāli vajreśvari lauhadaṇḍāyai nama iti mantreṇa khaḍ gaṃ pūjayet . tataḥ khaḍgasyāgramadhyamūlaṃ krameṇa pūjayet . yathā hūṃ vāgīśvarībrahmabhyāṃ namaḥ . hūṃ lakṣmīnārāyaṇābhyāṃ namaḥ . hūṃ umāmaheśvarābhyāṃ namaḥ . tato brahmaviṣṇuśivaśaktiyuktāya khaḍ gāya namaḥ . iti sarvatra pūjayitvā praṇamet .
     khaḍgāya kharaśāṇāya śaktikāryārthatatpara ! .
     paśuśchedyastvayā śīghraṃ khaḍ ganātha ! namo'stu te ..
tato mahāvākyaṃ amukadevatāprītikāmaḥ amukadevyai imaṃ paśuṃ tubhyamahaṃ saṃpradade . tato nivedayet .
     yathoktena vidhānena tubhyamastu samarpitam .. tato baliṃ chindyāt . tato rudhiraṃ samāṃsaṃ devyai dadyāt . tato'vaśiṣṭaṃ vaṭukādibhyo baliṃ dadyāt yathā huṃ vāṃ vaṭukāya namaḥ . iti gandhādibhiḥ saṃpūjya pūrbavanmantreṇa vāyavye baliṃ dadyāt . huṃ yāṃ yoginībhyo namaḥ iti saṃpūjya pūrbavanmantreṇa īśāne baliṃ dadyāt . huṃ kṣāṃ kṣetrapālāya namaḥ iti saṃpūjya pūrbavanmantreṇa nairṛtyāṃ baliṃ dadyāt . huṃ gāṃ gaṇapataye namaḥ iti saṃpūjya pūrbavanmantreṇa āgneyyāṃ gaṇeśāya baliṃ dadyāt . iti tantrasāraḥ .. * .. (nanu mā hiṃsyāt sarvābhūtāni ahiṃsā paramo dharmaḥ . ityādi vacanānna kartavyaiva sarvathā hiṃsā kathaṃ tarhi hiṃsāpravṛttiḥ śubhādṛṣṭajanakatvena śāstreṣūpadiṣṭā ato'trocyate . atha vaidhahiṃsāvicāraḥ . mā hiṃsyāt sarvābhūtāni ityatra sarvaśabdasya vyāpakārthaparatayā etadvidhimanullaṅghya vāyavyaṃ śvetamālabheta ityādi vidherviṣayāprāpteragatyā vaidhātiriktaviṣayatvaṃ sarvāḥ sarvāṇi chandasi vetyanena tatpadaṃ siddham . yadapi nānā darśanaṭīkākṛdbhirvācaspatimiśraistattvakaumudyām abhihitaṃ na ca mā hiṃsyāt sarvābhūtāni iti sāmānyaśāstraṃ viśeṣaśāstreṇa agniṣomīyaṃ paśumālabheta ityanena vādhyeta iti vācyaṃ virodhābhāvāt . virodhe hi balīyasā durbalaṃ vādhyate . na cāsti virodhaḥ bhinnaṣiṣayatvāt . tathāhi mā hiṃsyāt iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na punarakratvarthatvamapi . na cānarthahetutvakratūpakārakatvayoḥ kaścidasti virodhaḥ . hiṃsā hi puruṣasya doṣamāvakṣyati kratoścopakariṣyatītyantena tadapi sāṃkhyanaye . mīmāṃsakamate tu virodha eva tathāhi gurunaye na khalu sarvabhūtahiṃsābhāvaviṣayakaṃ kāryaṃ iti niṣedhavidhyarthasya vādhaṃ vinā agniṣomīyapaśvālambhanaviṣayakaṃ kāryamiti bhāvavidhyartha upapadyate . bhaṭṭanaye tu aṅge yathā tathāstu . na ca mukhyapaśuyāge puruṣārthakapaśuhiṃsanasyārthasādhanatvaṃ anarthasāghanatvañcopapadyate virodhāt . vastutastu aṅge'pi virodho'styeva kuto vidhereṣa svabhāvo yaḥ svaviṣayasya sākṣāt paramparayā vā puruṣārthasādhanatvamavagamayati anyathāṅgānāṃ pradhānopakārakatvamapi nāṅgīkriyeta . arthasādhanatvaṃ balavadaniṣṭānanubandhīṣṭasādhanatvaṃ anarthasādhanatvaṃ balavadaniṣṭasādhanatvaṃ na cānayorekatra samāveśa iti . ataevoktaṃ tasmādyajñe vadho'vadhaḥ iti . nanvevaṃ śyenenābhicaran yajeta ityatra śyenasya śatruvadharūpeṣṭasādhanatvamavagataṃ abhicāro mūlakarma ca . 11 . 63 . iti manunā upapātakagaṇamadhye pāṭhāt aniṣṭasādhanatvamavagatam . tadetatkathamupapadyatāmiti cenmaivaṃ ātatāyinamāyāntaṃ hanyādevāvicārayan . 8 . 350 . ityekavākyatayā ātatāyisthale iṣṭasādhanatvaṃ anātatāyisthale tūpapātakatvena balavadaniṣṭasādhanatvamityavirodha eva .. iti tithitattvam ..)

ba(va)lidhvaṃsī, [n] puṃ, (baliṃ tadākhyayā prasiddhaṃ daityaviśeṣaṃ dhvaṃsayatīti . bali + dhvaṃsa + ṇini . vāmanarūpeṇa baleḥ sarvasvagrahaṇādasya tathātvam . yadbā, balinā pūjopahāreṇa avidyāṃ dhvaṃsayituṃ śīlamasya .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 21 .. (bhagavatā vāmanarūpadhareṇa balikṛtayajñagamanapūrbakaṃ tatsakāśāt sarvasvaṃ gṛhītamityetatkathā baliśabde draṣṭavyā ..)

ba(va)linaḥ, tri, (baliḥ śithilaṃ carma asyāstīti . bali + pāmāditvānnaḥ .) balibhaḥ . jarayā ślathacarmayuktaḥ . ityamaraḥ . 2 . 6 . 45 ..

ba(va)linandanaḥ, puṃ, (balestadākhyayā prasiddhasya daityasya nandanaḥ puttraḥ .) bāṇāsuraḥ . iti śabdaratnāvalī .. (ayaṃ khalu yādavaśreṣṭhena bhagavatā kṛṣṇena saha yuddhamakarot . tapaḥpratāpavaśīkṛto mahādevaśca svayamasya dauvārikatvañcakāra . tadvivaraṇādikaṃ harivaṃśe 173 adhyāyamārabhya 183 adhyāyaparyantaṃ draṣṭavyam .. baleḥ yayātivaṃśīyasya rājñaḥ nandanaḥ kṣetrajaḥ puttraḥ iti vyutpattyā aṅgavaṅgakaliṅgādyāḥ . yaduktaṃ, viṣṇupurāṇe . 4 . 18 . 1 . hemāt sutapāstasmāt baliḥ yasya kṣetre dīrghatamasā aṅgavaṅgakaliṅgasuhmapuṇḍrākhyaṃ bāleyaṃ kṣattramajanyata ..)

ba(va)linī, strī, (balaṃ deyatvenāstyasyā iti iniḥ . ṅīp .) vāṭyālakaḥ . iti śabdacandrikā ..

ba(va)lipuṣṭaḥ, puṃ, (vaiśvadevena balinā puṣṭaḥ .) kākaḥ . ityamaraḥ . 2 . 5 . 20 ..

[Page 3,408c]
ba(va)lipodakī, strī, (baleḥ podakī upodakī .) upodakī . iti rājanirghaṇṭaḥ ..

ba(va)lipriyaḥ, puṃ, (balimupahāraṃ prīṇātīti . bali + prī + ka .) lodhravṛkṣaḥ . iti śabdacandrikā .. (balirvaiśvadevabaliḥ priyo yasya iti vyutpattyā kākaḥ . upahārapriye vācyaliṅgaḥ ..)

ba(va)libhaḥ, tri, (baliścarmasaṃkoco'styasyeti . bali + tundibaliṃvaṭerbhaḥ . 5 . 2 . 139 . iti bhaḥ .) balinaḥ . ityamaraḥ . 2 . 6 . 45 ..

ba(va)libhuk, [j] puṃ, (baliṃ vaiśvadevabaliṃ gṛhasthadattadravyaṃ vā bhuṅkta iti . bhuj + kvip .) kākaḥ . ityamaraḥ . 2 . 5 . 20 .. (yathā, bhāgavate . 1 . 18 . 33 .
     aho adharmaḥ pālānāṃ pīvnāṃ balibhujāmiva ..)

ba(va)limandiraṃ, klī, (baleḥ svanāmakhyātasya rājño mandiramālayaḥ . balirhi vāmanarūpāya viṣṇave sarvasvaṃ dattvā prahlādena saha pātāle nivasati iti paurāṇikī kathātrānusandheyā .) adholokaḥ . pātālam . iti śabdamālā ..

ba(va)limān, [t] tri, (baliścarmasaṃkoco'styasyeti . bali + matup .) balinaḥ . jarayā ślathacarmayuktaḥ . ityamaraṭīkā .. (baliḥ pūjopahāraṃ vidyate'syeti vyutpattyā upahāraviśiṣṭaḥ . yathā, raghuḥ . 14 . 15 .
     vāṣpāyamāṇo balimanniketamālekhyaśeṣasya piturviveśa ..)

ba(va)limukhaḥ, puṃ, (balirmukhe yasya . yadvā, baliścarmasaṅkocastadyuktaṃ mukhaṃ yasya .) vānaraḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

ba(va)liṣṭhaḥ, puṃ, (atiśayena balavān + balavat + iṣṭhan . vinmatorlugiti matupo luk . praśastabhāravāhakatvādasya tathātvam .) uṣṭraḥ . iti rājanighaṇṭaḥ .. (dharmasāvarṇikamanvantarāntargata ṛṣibhedaḥ . yathā, mārkaṇḍeye . 94 . 19 .
     haviṣmāṃśca baliṣṭhaśca ṛṣṭiranyastathāruṇiḥ .
     niścaraścānaghaścaiva viṣṭiścānyo mahāmuniḥ ..
     saptarṣayo'ntare tasminnagnidevaśca saptamaḥ ..
ralayoraikyāt kvacit variṣṭhaśceti pāṭho dṛśyate ..)

ba(va)liṣṭhaḥ, tri, (atiśayena balavān . balavat + iṣṭhan . vinmatorlugiti matupo luk .) atiśayabalabān . yathā --
     prāyaścittaṃ binā pūtā tvameṣa śuddhamānasā .
     akāmā yā baliṣṭhena na strī jāreṇa duṣyati ..
iti brahmavaivarte prakṛtikhaṇḍe 55 adhyāyaḥ .. baliṣṭhā yathā . vāyuḥ 1 viṣṇuḥ 2 garuḍaḥ 3 hanūmān 4 yamaḥ 5 mahāvarāhaḥ 6 sarabhaḥ 7 satpratijñā 8 gajaḥ 9 pṛthurājaḥ 10 balarāmaḥ 11 vālī 12 baliḥ 13 bhīmaḥ 14 satī 15 śeṣaḥ 16 purākṛtam 17 . iti kavikalpalatā ..

[Page 3,409a]
baliṣṇuḥ, tri, (balyate vadhyate iti . bala + iṣṇuḥ .) apamānitaḥ . ityuṇādikoṣaḥ ..

ba(va)lisadma, [n] klī, (balestadākhyadatyasya sadma niketanam .) rasātalam . ityamaraḥ . 1 . 8 . 1 ..

ba(va)lihā, [n] puṃ, (baliṃ hanti iti . bali + han + kvip . vāmanarūpeṇa baleḥ sarvasvagrahaṇādasya tathātvam .) viṣṇuḥ . iti hemacandraḥ ..

ba(va)lī, [n] puṃ, (balamasyāstīti . bala + balādibhyo matubanyatarasyām . 5 . 2 . 136 . iti pakṣe iniḥ .) balarāmaḥ . iti śabdaratnāvalī .. uṣṭraḥ . mahiṣaḥ . vṛṣabhaḥ . śūkaraḥ . kaphaḥ . kundavṛkṣaḥ . iti jaṭādharaḥ .. māṣaḥ . (svanāmakhyāto vatsaprīputtraḥ . yathā, mārkaṇḍeye . 118 . 2 .
     balī balākaścaṇḍaśca pracaṇḍaśca suvikramaḥ ..) balayukte, tri . tatparyāyaḥ . aṃśalaḥ 2 nirdigdhaḥ 3 māṃsalaḥ 4 upacitaḥ 5 . iti hemacandraḥ . 3 . 112 .. (yathā, mārkaṇḍeye . 34 . 89 .
     sārdhaṃ na balibhiḥ kuryānna ca nyūnairna ninditaiḥ ..)

ba(va)lī, strī, (bali + pakṣe ṅīṣ .) baliḥ . jarayā ślathacarma . ityamaraṭīkāyāṃ bharataḥ .. (yathā --
     kuṣṭhaṃ sucūrṇitaṃ kṛtvā ghṛtamākṣikasaṃyutam .
     bhakṣaṇāt svapnavelāyāṃ balīpalitanāśanam ..
iti vaidyakabhaiṣajyadhanvantarau rasāyanādhikāre ..)

ba(va)līkaṃ, klī, (balati saṃvṛṇotīti . bala saṃvaraṇe + alīkādayaśca . uṇā 0 4 . 25 . iti kīkan .) paṭalaprāntam . ityamaraḥ . 2 . 2 . 14 .. chāṃci iti bhāṣā .. (yathā, māghe . 3 . 53 .
     yasyāmasevanta namadbalīkāḥ samaṃ badhūbhirvalabhīryuvānaḥ ..)

ba(va)līmukhaḥ, puṃ, (balīyuktaṃ mukhaṃ yasya .) vānaraḥ . ityamaraḥ . 2 . 5 . 3 ..

ba(va)līyān, [s] tri, (atiśayena balavān . balavat + īyasun .) atiśayabalayuktaḥ . yathā --
     āgamādeśayormadhye balīyānāgamo vidhiḥ .. iti durgādāsaṭīkā ..

ba(va)līvardaḥ, puṃ, (īrlakṣīḥ var varaṇam . var īpsāyāṃ kvip . īśca var ca īvarau tau dadātīti īvardaḥ . balamasyāstīti balī . tato balī ca īvardaśca iti .) vṛṣaḥ . ityamaraḥ . 2 . 9 . 59 .. (yathā, kathāsaritsāgare . 20 . 27 .
     saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ .
     kṛtvā baliṃ tasya tarorārebhe kṛṣimatra saḥ ..
) tīrthayātrāyāṃ tadārūḍhasya doṣo yathā --
     balīvardasamārūḍhaḥ śṛṇu tasyāpi yat phalam .
     narake vasate ṣore gavāṃ krodhe hi dāruṇe ..
     salilañca na gṛhṇanti pitarastasya dehinaḥ ..
iti mātsye 88 adhyāyaḥ ..

ba(va)lyaṃ, klī, (balāya hitam . bala + buñchaṇ kaṭhajilaseniraḍhañṇyayeti . 4 . 2 . 80 . iti yaḥ .) pradhānadhātuḥ . śukram . balakare, tri . iti medinī . ye, 40 .. (yathā --
     kaṭvamlavīryo laśuno hitaśca snigdho gurusvāduraso'tha balyaḥ .. iti hārīte kalpasthāne tṛtīye'dhyāye ..)

balyaḥ, puṃ, (balāya muktaye hitaḥ . bala + yaḥ .) buddhabhikṣukaḥ . iti trikāṇḍaśeṣaḥ ..

balyā, strī, (balāya hitā . bala + vuñchaṇkaṭheti . 4 . 2 . 80 . iti yaḥ . tataṣṭāp .) atibalā . aśvagandhā . śimrīḍīkṣupaḥ . prasāriṇī . iti rājanirghaṇṭaḥ ..

balha, ṅa stṛtau . hiṃsāyām . dāne . vāci . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°seṭ .) antaḥ sthatṛtīyopadhaḥ . ṅa, balhate . iti durgādāsaḥ ..

baṣkayaṇī strī, (baṣkayastaruṇavatsaḥ . so'sti asyāḥ . baṣkaya + pāmāditvānnaḥ pakṣe iniḥ . aṭkupvāṅiti ṇatvam . tato ṅīṣ .) ciraprasūtā gauḥ . ityamarabharatau .. (yathā, siddhāntakaumudyām . 2 . 1 . 65 .
     poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtairjātiḥ ..)

baṣkayiṇī strī, (baṣkayastaruṇavatsaḥ . so'sti asyāḥ . baṣkaya + pāmāditvānnaḥ pakṣe iniḥ . aṭkupvāṅiti ṇatvam . tato ṅīṣ .) ciraprasūtā gauḥ . ityamarabharatau .. (yathā, siddhāntakaumudyām . 2 . 1 . 65 .
     poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtairjātiḥ ..)

bahu, tri, (baṃhate iti . bahi vṛddhau + laṅghibaṃhyorna lopaśca . uṇā° 1 . 30 . iti kurnalopaśca .) tryādisaṃkhyā .. anekam . vipulaḥ . iti medinī . he, 6 .. tatparyāyaḥ . prabhūtam 2 pracuram 3 prājyam 4 adabhram 5 bahulam 6 puruham 7 puru 8 bhūyiṣṭham 9 sphiram 10 bhūyaḥ 11 bhūri 12 . ityamaraḥ . 3 . 1 . 63 .. tadvaidikaparyāyaḥ . uru 1 tuvi 2 puru 3 bhūri 4 śaśvat 5 viśvam 6 pariṇasā 7 vyānasiḥ 8 śatam 9 sahasram 10 salilam 11 kuvit 12 . iti dvādaśa bahunāmāni . iti vedanighaṇṭau . 3 . 1 .. (yathā, manuḥ . 7 . 86 .
     alpaṃ vā bahu vā pretya dānasyāvāpyate phalam .. tathā, tatraiva . 8 . 77 .
     eko'lubdhastu sākṣī syādvahvyaḥ śucyo'pi na striyaḥ .. bahumatam . bahumānam . yathā, raghuḥ . 12 . 89 .
     rāmastulitakailāsamarātiṃ bahvamanyata ..)

bahukaḥ puṃ, (bahu + saṃjñāyāṃ kan .) karkaṭaḥ . arkaḥ . dātyūhaḥ . jalakhātakaḥ . iti medinī . ke, 129 .. (saṃkhyāyāḥ atiśadantāyāḥ kan . 5 . 1 . 22 . iti kan . bahubhiḥ krīte, tri .)

bahukaṇṭakaḥ, puṃ, (bahūni kaṇṭakānyasya .) kṣudragokṣuraḥ . yavāsaḥ . hintālaḥ . iti rājanirghaṇṭaḥ ..

bahukaṇṭakā, strī, (bahūni kaṇṭakānyasyāḥ .) agnidamanī . iti rājanirghaṇṭaḥ ..

bahukaṇṭā, strī, (bahavaḥ kaṇṭāḥ kaṇṭakāni yasyāḥ .) kaṇṭakārī . iti rājanirghaṇṭaḥ .. (vivṛtirasyāḥ kaṇṭakārīśabde jñātavyā ..)

[Page 3,409c]
bahukandaḥ, puṃ, (bahavaḥ kandā yasya .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..

bahukandā, strī, (bahavaḥ kandā yasyāḥ .) karkaṭī . iti rājanirghaṇṭaḥ ..

bahukaraḥ, puṃ, (bahu kāryaṃ karotīti . bahu + kṛ + divāvibhāniśāprabheti . 3 . 2 . 21 . iti ṭaḥ .) uṣṭraḥ . iti trikāṇḍaśeṣaḥ ..

bahukaraḥ, tri, (bahu karoti bhuvaṃ saṃmārṣṭi iti . bahu + kṛ + ṭaḥ .) mārjanakārī . tatparyāyaḥ . khalapūḥ 2 . ityamaraḥ . 3 . 1 . 17 .. bhūmisammārjakaḥ 3 . iti śabdaratnāvalī .. bahukāryakartā . yathā, bhaṭṭiḥ . 5 . 78 .
     nihantā vairakārāṇāṃ satāṃ bahukaraḥ sadā .
     pāraśvadhikarāmasya śakterantakaro raṇe ..


bahukarī, strī, (bahu karoti bhuvaṃ saṃmārṣṭi iti . bahu + kṛ + ṭaḥ . ṅīṣ .) sammārjanī . iti hemacandraḥ . 4 . 82 ..

bahukarṇikā, strī, (bahavaḥ karṇā iva patrāṇi yasyāḥ .) ākhukarṇī . iti rājanirdhaṇṭaḥ ..

bahukūrcaḥ, puṃ, (bahūni kūrcāni yasya .) madhunālikerikaḥ . iti rājanirghaṇṭaḥ ..

bahugandhaṃ, klī, (bahurgandho yasmin .) tvacam . iti rājanirghaṇṭaḥ .. (dāracinī iti bhāṣā ..)

bahugandhaḥ, puṃ, (bahurgandho yasmin .) kundarukaḥ . iti rājanirghaṇṭaḥ .. (ugragandhe, tri ..)

bahugandhadā, strī, (bahugandhaṃ dadāti yā . bahugandha + dā + ka .) kastūrī . iti rājanirghaṇṭaḥ .. (guṇādayo'syāḥ kastūrīśabde jñātavyāḥ ..)

bahugandhā, strī, (bahurgandho yasyām .) campakakaliḥ . yūthikā . kṛṣṇajīrakaḥ . iti rājanirghaṇṭaḥ ..

bahugarhyavāk, [c] tri, (bahu garhyā bahu ninditā vāg yasya .) kutsitabahuvādī . ityamaraḥ ..

bahugranthiḥ, puṃ, (bahavo granthayo yasya .) jhāvukaḥ . iti śabdacandrikā .. (jhāu iti bhāṣā ..)

bahucchinnā, strī, (bahu yathā syāttathā chidyate smeti . bahu + chid + kta .) kandaguḍūcī . iti rājanirghaṇṭaḥ ..

bahutaḥ [s] vya, (bahubhya ityarthe bahuśabdāt pañcāmyāstasil . 5 . 3 . 7 . iti tasilpratyayaḥ ..) bahubhyaḥ ..

bahutantriḥ, tri, (bahavastantrayo yasya .) bahutantraviśiṣṭaḥ . yathā . bahutantriḥ kāyaḥ . bahutantrī grīvā . bahutantri gātram . yathā ca . vibhajya naktaṃ divamastatantriṇeti kirāte hrasvekārāntatantriśabdasya prayogaḥ . iti saṃkṣiptasāraḥ ..

bahutantrīḥ, tri, (bahavastantryo yasmin .) bahutantraviśiṣṭaḥ . yathā . bahutantrīrgrīvā bahutantrīrdhamanī . iti siddhāntakaumudī .. evaṃ bahutantrīḥ kāyaḥ . bahutantri gātram ..

bahutantrīkaḥ, tri, (bahutantrī + svārthe kan .) bahutantraviśiṣṭaḥ . yathā . bahutantrīkā vīṇā . iti siddhāntakaumudī .. evaṃ bahutantrīkaḥ paṭaḥ . bahutantrīkaṃ vastram ..

bahutarakaṇiśaḥ, puṃ, (bahutarāṇi kaṇiśāni dhānyaśīrṣāṇi yasya .) rāgīdhānyam . iti rājanirghaṇṭaḥ ..

bahutā, strī, bahūnāṃ bhāvaḥ . bahuśabdāt tatvau bhāve iti tapratyayaḥ ..

bahutiktā, strī, (bahustikto raso yasyāḥ .) kākamācī . iti rājanirghaṇṭaḥ ..

bahutithaḥ, tri, (bahu + bahupūgagaṇasaṅghasya tithuk . 5 . 2 . 52 . iti tithuk . mugdhabodhamate bahugaṇapūgasaṃghātāstithaṭ talopaśca . 7 . 42 . iti tithaṭ .) bahūnāṃ pūraṇaḥ . iti vyākaraṇam .. (yathā, mārkaṇḍeyapurāṇe . 22 . 1 .
     tataḥ kāle bahutithe gate rājā punaḥ sutam .
     prāha gacchāśu viprāṇāṃ trāṇāya cara medinīm ..
)

bahutra, vya, (bahu + saptamyāstral . 5 . 3 . 10 . iti tral .) bahuṣu . iti sidbāntakaumudī ..

bahutvaṃ, klī, bahūnāṃ bhāvaḥ . bahuśabdāt tvapratyayena niṣpannam .. (yathā, mahābhārate . 1 . 35 . 4 .
     bahutvānnāmadheyāni pannagānāṃ tapodhana ! ..)

bahutvak, [c] puṃ, (bahavastaco yasya .) bhūrjavṛkṣaḥ . iti śabdaratnamālā ..

bahutvakkaḥ, puṃ, (bahutvageva . bahutvac + svārthe kan . bhūrjavṛkṣaḥ . iti hemacandraḥ . 4 . 210 ..

bahudaṇḍikaḥ, tri, (bahavo daṇḍāḥ santyasya . bahudaṇḍa + ṭhan .) bahudaṇḍaviśiṣṭaḥ . yathā . bahudaṇḍikā nagarī bahudaṇḍiko grāmaḥ . iti siddhāntakaumudī ..

bahudugdhaḥ, puṃ, (bahūni dugdhāni apakvāvasthāyāṃ yasya . yadvā, bahūni dugdhānīva śuklavastūnyasya .) godhūmaḥ . iti rājanirghaṇṭaḥ ..

bahudugdhā, strī, (bahu dugdhaṃ yasyāḥ .) bahukṣīrā gauḥ . tatparyāyaḥ . vyañjulā 2 . iti hemacandraḥ . 4 . 335 .. (snuhīvṛkṣaḥ . bahudugdha viśiṣṭatvāt ..)

bahudugdhikā, strī, (bahudugdhā + svārthe kan . ṭāp . ata itvam .) snuhīvṛkṣaḥ . iti śabda candrikā ..

bahudhā, vya, (bahu + vibhāṣā bahordhā viprakṛṣṭakāle . 5 . 4 . 20 . iti dhā .) bahuprakāram . iti vyākaraṇam .. (yathā, ṛgvedaṃ . 1 . 164 . 46 .
     ekaṃ sadviprā bahadhā vadantyagniṃ yamaṃ mātariśvānamāhuḥ .. tathā, gītāyām . 9 . 15 .
     ekatvena pṛthaktvena bahudhā viśvatomukham .. kecittu viśvato mukhaṃ sarvātmakaṃ māṃ bahudhā brahmarudgādirūpeṇopāsate .. iti taṭṭīkāyāṃ śrīdharasvāmī ..)

[Page 3,410b]
bahudhāraṃ, klī, (bahvī dhārā yasya .) vajram . iti rājanirghaṇṭaḥ ..

bahunāḍikaḥ, tri, (bahunāḍi + kan .) kāyaḥ . iti siddhāntakaumudī ..

bahunāḍīkaḥ, tri, (bahvyo nāḍyo yasmin . bahunāḍī + kap .) divasaḥ . iti saṃkṣiptasāraḥ .. stambhaḥ . iti siddhāntakaumudī ..

bahunādaḥ, puṃ, (bahurmahān nādaḥ śabdo yasya .) śaṅkhaḥ . iti rājanirghaṇṭaḥ ..

bahupaṭuḥ, tri, īṣadūnaḥ paṭuḥ . iti vyākaraṇam .. bahuṣu karmasu dakṣaśca .

bahupatraṃ, klī, (bahūni patrāṇyasya .) abhrakam . iti rājanirghaṇṭaḥ ..

bahupatraḥ, puṃ, (bahūni patrāṇi dalānyasya .) palāṇḍaḥ . iti rājanirghaṇṭaḥ .. anekapatrayukte, tri ..

bahupatrā, strī, (bahupatra + ṭāp .) taruṇīpuṣpam . iti rājanirghaṇṭaḥ .. (bhūmyāmalakī . tatparyāyo yathā --
     bhūmyāmalakikā proktā śivā tāmalakīti ca .
     bahupatrā bahuphalā bahuvīryājjhaṭāpi ca ..
) iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bahupatrikā, (bahupatrā + saṃjñāyāṃ svārthe vā kan . ṭāpi ata itvam .) bhūmyāmalakī . methikā . (asthāḥ paryāyo yathā,
     methikā mithinirmethirdīpanī bahupatrikā .
     bodhinī bahubījā ca jātigandhaphalā tathā ..
     vallarī caiva kāmanthā miśrapuṣpā ca kairavī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mahāśatāvarī . iti rājanirghaṇṭaḥ ..

bahupatrī, strī, (bahupatra + gaurāditvāt ṅīṣ .) liṅginī . gṛhakanyā . tulasī . jatukā . vṛhatī . gorakṣadugdhā . iti rājanirghaṇṭaḥ ..

bahuparṇaḥ, puṃ, (bahūni parṇāni patrāṇi yasya .) saptacchadavṛkṣaḥ . iti rājanirghaṇṭaḥ .. anekapatrayukte, tri ..

bahuparṇikā, strī, (bahuparṇa + saṃjñāyāṃ kan . ṭāpi ata itvam .) ākhukarṇī . iti rājanirghaṇṭaḥ ..

bahuparṇī, strī, (bahuparṇa + gaurāditthāt ṅīṣ .) methikā . iti rājanirghaṇṭaḥ .. (yathā --
     methikā mithinirmethirdīpanī bahupatrikā .
     bodhinī bahubījā ca jātigandhaphalā tathā ..
     vallarī caiva kāmanthā miśrapuṣpā ca kairavī .
     kuñjikā bahuparṇī ca pittajidvāyunuddidhā ..
iti bhāvaprakāśasya pūrbakhaṇḍeprathame bhāge ..)

bahupāt, [d] puṃ, (bahavaḥ pādo yasya . anekaśiphāvattvādasya tathātvam .) vaṭavṛkṣaḥ . ityamaraḥ . 2 . 4 . 32 ..

bahupādaḥ, puṃ, (bahavaḥ pādā yasya . anekaśiphāvattvādasya tathātvam .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā --
     vaṭo raktaphalaḥ śṛṅgī nyagrodhaḥ skandhajo dhruvaḥ .
     kṣīrī vaiśravaṇo vāso bahupādo vanaspatiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. anekapādaviśiṣṭe, tri . yathā, bhāgavate . 4 . 29 . 2 .
     puruṣaṃ purañjanaṃ vidyāt yadvyanaktyātmanaḥ puram .
     ekadbitricatuṣpādaṃ bahupādamapādakam ..
tathā ca mahābhārate . 14 . 42 . 37 .
     dvipādabahupādāni tiryaggatimatīni ca ..)

bahuputtraḥ, puṃ, (bahavaḥ puttrāḥ santatayo yasya .) saptaparṇaḥ . iti śabdacandrikā .. anekasutaviśiṣṭe, tri .. (yathā, harivaṃśe . 3 . 64 .
     bahuputtrasya viduṣaścatasro vidyutaḥ smṛtāḥ ..)

bahuputtrī, strī, (bahavaḥ puttrāḥ puttrasadṛśamūlāni yasyāḥ .) śatamūlī . iti ratnamālā .. (śatamūlīśabde'syā vivaraṇaṃ jñātavyam ..)

bahupuṣpaḥ, puṃ, (bahūni puṣpāni yasya .) pāribhadravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bahupuṣpikā, strī, (bahupuṣpā + saṃjñāyāṃ kan . ata itvam .) dhātakī . iti rājanirghaṇṭaḥ ..

bahuprajaḥ, puṃ, (bahvyaḥ prajā yasya .) muñjatṛṇam . iti rājanirghaṇṭaḥ .. śūkaraḥ . iti hemacandraḥ . 4 . 354 .. bahusantativiśiṣṭhe, tri .. (chandasi tu bahuprajācchandasi . 5 . 4 . 122 . iti asbhāgāntaḥ . yathā, siddhāntakaumudyāṃ vaidikaprakriyā .
     bahuprajā nirṛtimāviveśa ..)

bahupratijñaḥ, tri, (bahvyaḥ pratijñāḥ yasmin .) aneka-padasaṅkīrṇa-pūrbapakṣa-viśiṣṭa-vyavahāraḥ . yathā . yattu anekapadasaṅkīrṇaḥ pūrbapakṣo na siddhyatīti . tatra yadyanekavastusaṅkīrṇa ityucyate tadā na doṣaḥ . madīyamanena hiraṇyaṃ vāso rūpakādi vāpahṛtamityevaṃvidhasyāduṣṭatvāt . ṛṇādānapadasaṅkare pakṣābhāsa iti cet tadapi na madīyā rūpakā anena vṛddhyā gṛhītāḥ suvarṇañcāsya haste nikṣiptaṃ madīyaṃ kṣetramapaharati cetyādīnāṃ pakṣatvamiṣyate eva . kintu kriyābhedāt krameṇa vyavahāro na yugapadityetāvat . yathāha kātyāyanaḥ .
     bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam .
     kāmantadapi gṛhṇīyādrājā tattvabubhutsayeti ..
tasmādanekapadasaṅkīrṇaḥ pūrbapakṣo yugapanna sidhyatīti tasyārthaḥ . iti mitākṣarā .. anekapratijñāyukte, tri ..

bahupradaḥ, tri, (pradadātīti pradaḥ . pra + dā + ka . bahūnāṃ pradaḥ .) pracuradātā . tatparyāyaḥ . vadānyaḥ 2 sthūlalakṣyaḥ 3 dānaśauṇḍaḥ 4 . ityamaraḥ . 3 . 1 . 6 .. sthūlalakṣaḥ 5 dānavīraḥ 6 dānapūrṇaḥ 7 . iti śabdaratnāvalī .. (puṃ, mahādevaḥ . yathā, mahābhārate 13 . śivasahasranāmakathane . 17 . 108 .
     kulahārī kulakartā bahuvidyo bahupradaḥ ..)

[Page 3,411a]
bahuprasūḥ, strī, (bahūn prasūte iti . bahu + pra + sū + kvip .) bahusantānaprasavakāriṇī . tatparyāyaḥ . kṛmilā 2 . iti hemacandraḥ . 3 . 222 ..

bahuphalaḥ, puṃ, (bahūni phalāni yasya .) kadambavṛkṣaḥ . iti medinī . le, 157 .. vikaṅkataḥ . tejaḥphalaḥ . iti rājanirghaṇṭaḥ ..

bahuphalā, strī, (bahūni phalāni yasyāḥ .) kṣavikā . māṣaparṇī . kākamācī . trapusī . śaśāṇḍulī . kṣudrakāravellī . iti rājanirghaṇṭaḥ .. bhūmyāmalakī . iti bhāvaprakāśaḥ ..

bahuphalikā, strī, (bahuphalā + saṃjñāyāṃ kan . ata itvam .) bhūvadarī . iti rājanirghaṇṭaḥ ..

bahuphalī, strī, (bahuphala + ṅīp .) mṛgervāruḥ . iti rājanirghaṇṭaḥ .. āmalakī . iti medinī . le, 157 ..

bahuphenā, strī, (bahuḥ pheno yasyāḥ .) sātalā . iti rājanirghaṇṭaḥ ..

bahubalaḥ, puṃ, (bahu atiśayaṃ balaṃ yasya .) siṃhaḥ . iti rājanirghaṇṭaḥ .. atiśayabalayukte, tri ..

bahumañjarī, strī, (bahvyo mañjaryo yasyāḥ .) tulasī . iti bhāvaprakāśaḥ ..

bahumalaḥ, puṃ, (bahūni malāni yasya .) sīsakam . iti ratnamālā .. anekamalayukte, tri ..

bahumārgaṃ, klī, (bahavo mārgā yasmin . caturdikṣu pathavattvāt tathātvam .) catvaram . iti hemacandraḥ . 4 . 54 .. anekapathayukte, tri ..

bahumūrtiḥ, strī, (vahvī mūrtiryasyāḥ .) vanakā rpāsaḥ . iti śabdacandrikā .. nānākāraśca .. (bahumūrtidhare tri . puṃ, kṛkalāsavat jantuviśeṣaḥ . bahurūpī iti khyātaḥ .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 90 .
     anekamūrtiravyaktaḥ śatamūrtiḥ sanātanaḥ ..

bahumūrdhā, [n] puṃ, (bahavo mūrdhāno yasya . sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt . iti śrutestathātvam ..) viṣṇuḥ . iti śabdaratnāvalī ..

bahumūlaḥ, puṃ, (bahūni mūlāni yasya .) ikvaṭaḥ . iti trikāṇḍaśeṣaḥ .. (asya paryāyo yathā --
     ikkaṭo bahumūlaśca vāṭīdīrghaḥ kharacchadaḥ .. iti vaidyakaratnamālāyām ..) śigruḥ . sthūlasaraḥ . iti rājanirghaṇṭaḥ .. anekamūlayukte, tri ..

bahumūlakaṃ, klī, (bahumūla + kan .) uśīram . iti bhāvaprakāśaḥ .. (vīraṇam . tatparyāyo yathā --
     syādvīraṇaṃ vīratarurvīrañca bahumūlakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bahumūlakaḥ, puṃ, (bahumūla eva . bahumūla + svārthe kan .) ikkaṭaḥ . iti jaṭādharabhūriprayogau ..

bahumūlā, strī, (bahumūla + ṭāp .) śatāvarī . iti rājanirghaṇṭaḥ ..

[Page 3,411b]
bahumūlī, strī, (bahumūla + ṅīp .) mākandī . iti rājanirghaṇṭaḥ ..

bahumūlyaṃ, tri, (bahūni mūlyāni yasya .) mahārghavastu . tatparyāyaḥ . mahādhanam 2 . ityamaraḥ . 2 . 6 . 113 ..

bahurandhrikā, strī, (bahūni randhrāṇi yasyāḥ . bahurandhra + ṭāp . saṃjñāyāṃ kan . ṭāpi ata itvam .) medā . iti rājanirghaṇṭaḥ ..

bahurasā, strī, (bahū raso yasyāḥ .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (rasavatī strī ..)

bahuruhā, strī, (bahu yathā tathā rohatīti . ruh + ka . ṭāp .) kandaguḍūcī . iti rājanirghaṇṭaḥ ..

bahurūpaḥ, puṃ, (bahūni rūpāṇi yasya .) sarjarasaḥ . ityamaraḥ . 2 . 6 . 128 .. śivaḥ . viṣṇuḥ . kāmadevaḥ . saraṭaḥ . iti medinī . ke, 27 .. brahmā . keśaḥ . iti śabdaratnāvalī .. (rudraḥ . yathā, bhāgavate . 6 . 6 . 18 .
     ajaikapādahivraghno bahurūpo mahāniti .. priyavrataputtrasya medhātitheḥ puttrabhedo varṣabhedaśca . yathā, bhāgavate . 5 . 20 . 25 . tasyāpi praiyavrata evādhipatirnāmnā medhātithiḥ so'pi vibhajya sapta varṣāṇi puttranāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīkacitrarepha bahurūpa-viśvādhārasaṃjñan . iti ..) buddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. nānārūpayukte, tri .. (yathā, manuḥ . 1 . 49 .
     tamasā bahurūpeṇa veṣṭitāḥ karmahetunā ..)

bahurūpakaḥ, puṃ, (bahurūpa + svārthe kan .) jāhakajantuḥ . iti rājanirghaṇṭaḥ ..

bahurūpā, strī, (bahurūpasya śivasya strī . ṭāp .) durgā . yathā --
     arūpā parabhāvatvādbahurūpā kriyātmikā .
     jātā śailendragehe sā śailarājasutā tataḥ ..
iti devīpurāṇe 45 adhyāyaḥ ..

bahurekhā strī, (bahvī bahulā rekhā karasthādicihnam .) pracuradīrghacihnam . bahurekhāyuktānāṃ doṣo yathā --
     rekhāmirbahubhiḥ kleśaṃ svalpābhirdhanahīnatām .
     raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet ..
iti gāruḍe 64 adhyāyaḥ ..

bahuretāḥ, [s] puṃ, (bahu reto yasya .) brahmā . iti śabdaratnāvalī ..

bahuromā, [n] puṃ, (bahūni lomāni yasya .) meṣaḥ . iti hārāvalī . 80 .. lomaśe, tri ..

bahulaṃ, klī, (baṃhate vṛddhiṃ gacchatīti . bahi vṛddhau kulac . nalopaśca .) ākāśam . iti medinī .. sitamarīcam . iti rājanirghaṇṭaḥ ..

bahulaṃ, tri, (bahūnarthān lātīti . bahu + lā + ka .) pracuram . (yathā, manuḥ . 4 . 60 .
     nādhārmike vasedgrāme na vyādhibahule bhṛśam ..) kṛṣṇavarṇaḥ . iti medinī . le, 118 ..

[Page 3,411c]
bahulaḥ, puṃ, (bahūnarthān lātīti . bahu + lā + ka .) agniḥ . kṛṣṇapakṣaḥ . iti medinī . le, 118 .. (yathā, kumāre . 4 . 13 .
     bahule'pi gate niśākarastanutāṃ duḥkhamanaṅga ! mokṣyati .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 128 .
     manthāno bahulo vāyuḥ sakalaḥ sarvalocanaḥ ..)

bahulagandhā strī, (bahulo gandho yasyāḥ .) elā . iti rājanirghaṇṭaḥ ..

bahulacchadaḥ, puṃ, (bahulāni cchadāni yasya .) raktaśigruḥ . iti rājanirghaṇṭaḥ ..

bahulavaṇaṃ, klī, (bahūni lavaṇāni yasmin .) auṣarakam . iti rājanirghaṇṭaḥ ..

bahulā, strī, (bahūnarthān lāti yā . bahu + lā + ka . ṭāp .) nīlikā . elā . (yathā,
     elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca .
     bhadrailā bṛhadelā ca candrabālā ca niṣkuṭiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) gauḥ . iti medinī . le, 117 .. devīviśeṣaḥ . yathā --
     dṛṣṭā sā tena muninā niḥsṛtya ravimaṇḍalāt .
     bahulā hyāgatā tūrṇaṃ prasthaṃ mānasabhūbhṛtaḥ ..
     pratyahaṃ tatra sāvitrī gāyattrī vahulā tathā .
     sarasvatī ca drupadā pañcaitā mānasācale ..
iti kālikāpurāṇe . 23 adhyāyaḥ .. (nadībhedaḥ . yathā, mārkaṇḍeye . 57 . 39 .
     cīnāścaiva tukhārāśca bahulā vāhyato narāḥ .. svanāmakhyātā uttamarājapatnī . yathā, tatraiva . 69 . 6 .
     bābhravyāṃ bahulāṃ nāma upayeme sa dharmavit .
     uttānapādatanayaḥ śacīmindra ivottamaḥ ..
)

bahulāḥ, strī, kṛttikānakṣatram . nityabahuvacanānto'yaṃ śabdaḥ . iti medinī . le, 117 ..

bahulīkṛtaṃ, tri, (avahulaṃ bahulaṃ kṛtam . abhūtatadbhāve cviḥ .) apanītatuṣadhānyādi . vaolāna iti bhāṣā . tatparyāyaḥ . pūtam 2 . ityamaraḥ . 2 . 9 . 23 .. (vistṛtīkṛtam . yathā, mārkaṇḍeye . 21 . 92 .
     parākramavatā vīra ! tvayā tadbahulākṛtam ..)

bahuvalkaḥ, puṃ, (bahūni valkāni yasya .) priyālaḥ . iti rājanirghaṇṭaḥ ..

bahuvallī, strī, ḍoḍikṣupaḥ . iti rājanirghaṇṭaḥ ..

bahuvāraḥ, puṃ, (bahūni vārayatīti . bahu + vṛ + ṇic + aṇ .) vṛkṣaviśeṣaḥ . bahuyāra iti khyātaḥ . tatparyāyaḥ . śeluḥ 2 śītaḥ 3 śleṣmātaḥ 4 śleṣmātakaḥ 5 uddālaḥ 6 uddālakaḥ 7 . iti śabdaratnāvalī .. seluḥ 8 . ityamaraṭīkāyāṃ bharataḥ .. asya phalaguṇāḥ . himatvam . śleṣmalatvam . śukrakāritvam . gurutvam . durjaratvam . madhuratvañca . iti rājavallabhaḥ ..

bahuvārakaḥ, puṃ, (bahūni rūkṣādīni vārayatīti . bahu + vṛ + ṇic + ṇvul .) vṛkṣaviśeṣaḥ . (asya guṇā bahuvāraśabde uktāḥ . bahuyāra iti khyātaḥ . yathā, manusaṃhitāyāḥ . 5 . 6 . ślokasya ṭīkāyāṃ kullūkabhaṭṭaḥ . śeluṃ vahuvārakaphalaṃ gobhavaṃ peyūṣaṃ navaprasūtāyā goḥ kṣīramagnisaṃyogāt kaṭhinaṃ bhavati etān yatnatastyajet ..)

bahuvidhaḥ, tri, (bahavo vidhā yasya .) nānāprakāraḥ . tatparyāyaḥ . vividhaḥ 2 nānārūpaḥ 3 pṛthagvidhaḥ 4 . ityamaraḥ . 3 . 1 . 93 .. (yathā, gītāyām . 4 . 32 .
     evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe ..)

bahuvistīrṇā, strī, (bahu yathā syāt tathā vistīrṇā .) kucikāvṛkṣaḥ . iti śabdacandrikā .. kucai iti bhāṣā ..

bahuvījaṃ, klī, (bahūni vījāni yasya .) gaṇḍagātram . iti śabdacandrikā .. ātā iti bhāṣā .. asya guṇā ātṛpyaśabde draṣṭavyāḥ ..

bahuvīryaḥ, puṃ, (bahu vīryaṃ tejo yasya .) vibhītakaḥ . iti jaṭādharaḥ .. taṇḍulīyaśākaḥ . śālmalivṛkṣaḥ . maruvaḥ . iti rājanirghaṇṭaḥ ..

bahuvīryā, strī, (bahu vīryaṃ tejo yasyāḥ .) bhūmyāmalī . iti rājanirghaṇṭaḥ ..

bahuvrīhiḥ, puṃ, ṣaṭsamāsāntargatasamāsaviśeṣaḥ . (mugdhabodhamate .) asya sāṅketikasaṃjñā haḥ . yathā, anyārthānāṃ dānāṃ hasaṃjñaḥ . udāharaṇaṃ yathā . pītamamvaraṃ yasyāsau pītāmbaro hariḥ . iti vopadevaḥ .. sa ca tulyādhikaraṇānāṃ padānāṃ anyārthatve syāditi bodhyam . yathā pītāmbarādi . minnādhikaraṇānāntu puttrāya dhanamasya śiṣyāya vidyā asya ityādau na syāt . samātṛka ityudāharaṇena kadācidbhinnādhikaraṇānāñca syāt dharme vṛttiryasyāsau dharmavṛttiḥ . evaṃ kāmavṛttiḥ urasi lomā kaṇṭhe kāla ityādi . evaṃ pītāmbara ityudāharatā viśeṣaṇaviśeṣyayoḥ samāse viśeṣaṇameva pūrbaṃ syāditi sūcitam . tena pītāmbara ityatra ambarapīta iti na syāt . evaṃ trilocanaḥ caturbhujaḥ dīrghakeśītyādi . evaṃ pītāmbara ityudāharatā kvacit ktāntaviśeṣaṇaṃ pūrbaṃ syāt kvacit paraṃ vā syāt iti sūcitam . tena avyāhatasvairagateriti . athepsitaṃ bharturupasthitodayamiti . sa vṛttacūḍaścalakākapakṣakairityādi raghuḥ .. sukhajātaḥ surāpīto nṛjagdho mālyadhāraka iti . evaṃ jātadantaḥ dantajātaḥ jātaśmaśruḥ śmaśrujātaḥ pītatailaḥ tailapītaḥ pītaghṛtaḥ ghṛtapītaḥ ūḍhabhāryaḥ bhāryoḍhaḥ gatabhāryaḥ bhāryāgataḥ gatārthaḥ artha gataḥ agnyāhitaḥ āhitāgniḥ puttrajātaḥ jātaputtraḥ jātayāmaḥ yāmajātaḥ duḥkhajātaḥ jātaduḥkhaḥ gaḍukaṇṭhaḥ kaṇṭhagaḍuḥ ityādibodhyam . evamudyatacakraḥ cakrodyataḥ udyatāsiḥ asyudyataḥ udyatagadaḥ gadodyataḥ udyatasvaḍgaḥ khaḍgodyata iti . āyudhebhyo nityaṃ pūrbamiti jaumarāḥ .. yathā udyatacakra ityādi . evaṃ sarvanāmasakalāt pūrbam . sarvaśvetaḥ . saṃkhyāsarvanāmnoḥ saṃkhyāpūrbaṃ syāt . dviparaḥ tripūrbaḥ . saptamyantamacandrādeḥ . saptamyantaṃ padaṃ pūrbaṃ syānna candrādeḥ . dharme vṛttiryasyāsau dharmavṛttiḥ urasi lomā kaṇṭhekāla ityādau urasijavat kteraluk . candrādestu candraśekharaḥ candracūḍaḥ padmanābhaḥ śūlapāṇiḥ kuśahastaḥ . priyo vā . guḍapriyaḥ priyaguḍaḥ . kiñca ārūḍho vānaro yaṃ sa ārūḍhavānaro vṛkṣaḥ . dṛṣṭaḥ kṛṣṇo yena sa dṛṣṭakṛṣṇo bhaktaḥ . dattā bhūmiryasmai sa dattabhūmirvipraḥ . nirgatāḥ pakṣiṇo yasmāt vṛkṣāt sa nirgatapakṣī vṛkṣaḥ . catvāro bhujā yasyāsau caturbhujo viṣṇuḥ . bahūni nakṣatrāṇi yatra tadbahunakṣatramākāśam . iti dbitīyāntādyanyapadārthā bahuvrīhayaḥ sarvairmanyante . svamate tu prathamāntānyapadārtho'pi yathā saha mātrā vartate yo'sau samātṛkaḥ evaṃ sapakṣakaḥ sanāmakaṃ brāhmaṇamāninītyādi . iti durgādāsaḥ .. * .. (bahavo brīhayo yasyeti vyutpattyā) pracuradhānyayukte, tri . yathā --
     dbandbo dbigurapi cāhaṃ madgehe nityamavyayībhāvaḥ .
     tatpuruṣa ! karma dhāraya yenāhaṃ syāṃ bahuvrīhiḥ ..
iti prācīnāḥ ..

bahuśatruḥ, puṃ, (bahavaḥ śatravo yasya .) caṭakaḥ . iti śabdacandrikā .. (bahuśatruviśiṣṭe, tri . tṛtīyāyāṃ tithau paṭolabhakṣaṇena bahuśatruḥ syāt . yathā, tithitattve .
     kuṣmāṇḍe cārthahāniḥ syādvṛhatyāṃ na smareddharim .
     bahuśatruḥ paṭole syāt dhanahānistu mūlake ..
)

bahuśaḥ, vya, (bahūni dadāti karotyādi vā . bahu + bahvalpārthācchaskārakādanyatarasyām . 5 . 4 . 42 . iti śas .) bahūni . iti vyākaraṇam .. (yathā, mārkaṇḍeye . 52 . 29 .
     kathyante bahuśaścaite pitā puttratrayañca yat ..)

bahuśalyaḥ, puṃ, (bahu śalyaṃ yasya .) raktakhadiraḥ . iti rājanirghaṇṭaḥ .. anekaśalyayukte, tri ..

bahuśālaḥ, puṃ, (bahubhiḥ śālate iti . bahu + śāla + ac .) snuhī . iti rājanirghaṇṭaḥ ..

bahuśikhā, strī, (bahvī śikhā yasyāḥ .) jalapippalī . iti rājanirghaṇṭaḥ .. (bahvī śikhā iti karmadhārayasamāsaḥ .) anekaśikhā ca ..

bahusantatiḥ, puṃ, (bahvī santatirvistāro'nvayo vā yasya .) brahmayaṣṭiḥ . iti śabdacandrikā .. veḍubāṃśa iti bhāṣā .. anekasantānayukte, tri ..

bahusampuṭaḥ, puṃ, (bahuḥ sampuṭo yasya .) viṣṇukandaḥ . iti rājanirghaṇṭaḥ ..

bahusāraḥ, puṃ, (bahuḥ sāraḥ sthirāṃśo yasya .) khadiraḥ . iti rājanirghaṇṭaḥ .. (bahusāraviśiṣṭe, tri . yathā, śatapathabrāhmaṇe . 11 . 7 . 3 . 1 .. sa ya eṣa bahusāraḥ ..)

bahusutā, strī, (bahuḥ sutaḥ santatirmūlaṃ vā yasyāḥ .) śatamūlī . ityamaraḥ . 2 . 4 . 15 ..

bahusūḥ, strī, (bahūn sūte yā . bahu + sū + kvip .) śūkarī . iti śabdaratnāvalī .. bahuprasavā ca ..

bahusūtiḥ, strī, (bahuḥ sūtiḥ prasavo yasyāḥ .) bahvapatyā gauḥ . ityamaraḥ . 2 . 9 . 7 .. bahusantānaprasavā ca ..

bahusravā, strī, (bahu yathā syāt tathā sravati yā . bahu + sru + ac . ṭāp .) śallakīvṛkṣaḥ . iti śabdacandrikā .. anekakṣaraṇaśīlā ca ..

bahusvanaḥ, puṃ, (bahuḥ pracaṇḍaḥ svanaḥ śabdo yasya .) pecakaḥ . iti kecit .. anekaśabdayukte, tri ..

bahvapatyaḥ, puṃ, strī, (bahūni apatyāni yasya .) śūkaraḥ . mūṣakaḥ . iti rājanirghaṇṭaḥ .. bahusantānayukte, tri ..

bahvāśī, [n) tri, (bahu aśnātīti . bahu + aś + ṇini .) bahubhojanaśīlaḥ . yathā, cāṇakye . 69 .
     bahvāśī svalpasantuṣṭaḥ sunidraḥ śīghracetanaḥ .
     prabhubhaktaśca śūraśca jñātavyāḥ ṣaṭ śuno guṇāḥ ..
(bahvī āśā yasya .) bahvāśāviśiṣṭaḥ .. (dhṛtarāṣṭraputtraviśeṣe, puṃ . yathā, mahābhārate . 1 . 117 . 19 .
     ādityaketurbahvāśī nāgadanto'grayāyyapi ..)

bahvṛk, strī, ṛgvedaḥ (bahvya ṛco yasmin .) sūkte, klī . iti mugdhabodhavyākaraṇam .. bahvya ṛco'dhyetavyā yena iti vyutpattyā ṛgvedajñe brāhmaṇe, puṃ . yathā, manuḥ . 3 . 145 .
     yatrena bhojayet śrāddhe bahvṛcaṃ vedapāragam .. kecit bahvṛca ityakārantamicchanti ..)

bahvṛcī, strī, (bahvṛcasya ṛgvedajñasya patnī . bahvṛca + ṅīp .) ṛgvedavettuḥ patnī . iti jaṭādharaḥ .. (bahvya ṛco'dhetavyā yayā iti vigrahe adhyaryunāmādhyetrī strī . anṛcabahvṛcāvadhye taryeveti vacanāt . ṛkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . ityapratyayaḥ samāsāntaḥ . gotrañca caraṇaiḥ saha iti jātitvāt ṅīṣ . yadyapi strīṇāṃ svādhyāyādhyayanaṃ niṣiddhaṃ tathāpi purā kalpeṣvetadāsīt . yathāha yamaḥ .
     purākalpeṣu nārīṇāṃ mauñjībandhanamiṣyate .
     adhyāpanañca vedānāṃ sāvitrīvacanaṃ tathā ..
iti ..)

bā(vā)ḍa, ṛ ṅa āplāve . snāne . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . āplāvaḥ unmajjanam . iti durgādāsaḥ ..) vopadevena antaḥsthavakārādau gṛhītaḥ .. (bāḍate . ṛdit caṅi na hrasvaḥ . ababāḍayat ..)

bā(vā)ḍavaṃ, klī, (baḍavānāṃ samūhaḥ . baḍavā + khaṇḍikādibhyaśca . 4 . 2 . 45 . ityañ .) baḍavāsamūhaḥ . ityamaraḥ .. (baḍavāyā idamiti . baḍavā + aṇ . baḍavāsambandhini, tri . yathā, suśrute . 1 . 45 .
     dīpanīyamacakṣuṣyaṃ bāḍavaṃ dadhi vātalam ..)

bā(vā)ḍavaḥ, puṃ, (bāḍaṃ yajñāntasrānaṃ vāti prāpnotīti . bāḍa + vā + kaḥ .) brāhmaṇaḥ . (baḍavāyāṃ ghoṭakyāṃ jātaḥ . baḍavā + aṇ .) baḍavānalaḥ . ityamaraḥ .. tatparyāyaḥ . aurvaḥ 2 saṃvartakaḥ 3 abdhyagniḥ 4 baḍavāmukhaḥ 5 . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 99 . 64 .
     mahodadherjaṭharagataśca bāḍavo bhavān vibhūtyā parayā kare sthitaḥ ..)

bā(vā)ḍavāgniḥ, puṃ, (baḍavā samudrasthā ghoṭakī tatsambandhyagniḥ .) baḍavānalaḥ . iti jaṭādharaḥ .. (yathā, māghe . 11 . 45 .
     payasi salilarāśernaktamantarnimagnaḥ sphuṭamaniśamatāpi jvālayā bāḍavāgneḥ ..)

bā(vā)ḍavāgryaḥ, puṃ, (bāḍaveṣu brāhmaṇeṣu agryaḥ śreṣṭhaḥ .) brāhmaṇaśreṣṭhaḥ . yathā --
     ityākarṇya vacastasya bāḍavāgryasya dhīmataḥ .
     papraccha hṛṣṭamānaskastīrthayātrāvidhiṃ munim ..
iti pādme pātālakhaṇḍe 19 adhyāyaḥ ..

bā(vā)ḍaveyau, puṃ, (baḍavāyā ghoṭakarūpadhāriṇyāḥ sūryapatnyā apatye pumāṃsau . baḍavā + ḍhak .) aśvinīkumārau . iti śabdamālā ..

bā(vā)ḍavyaṃ, klī, (bāḍavānāṃ brāhmaṇānāṃ samūhaḥ . bāḍava + brāhmaṇamānavabāḍavād yat . 4 . 2 . 42 . iti yat .) brāhmaṇasamūhaḥ . ityamaraḥ ..

bāḍiṅganaḥ, puṃ, (bāḍ plāvanaṃ tasmai iṅgate iti . bāḍ + iṅga + lyu .) vārtākuḥ . iti ratnamālā ..

bāḍhaṃ, klī, (bāha prayatne + ktaḥ . kṣubdhasvāntadhvānteti . 7 . 2 . 18 . iti nipātanāt sādhuḥ .) atiśayaḥ . (yathā, kathāsaritsāgare . 24 . 68 .
     bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā ..) pratijñā . ityamaraḥ . 3 . 3 . 44 .. bāḍhamityavyayamapīti vṛddhāḥ . iti bharataḥ ..
     bāḍhaṃ triṣu dṛḍhe klīvamanumatyāmatha triṣu .. iti nānārtharatnamālā .. (satyam . yathā, raghuḥ . 19 . 52 .
     bāḍhameṣu divaṣeṣu pārthavaḥ karma sādhayati puttrajanmane ..)

bā(vā)ṇaḥ, puṃ, (baṇanaṃ bāṇaḥ śabdastadasyāstīti . bāṇa + ac .) astraviśeṣaḥ . tira iti bhāṣā . tatparyāyaḥ . pṛṣatkaḥ 2 viśikhaḥ 3 ajimbhagaḥ 4 khagaḥ 5 āśugaḥ 6 kalambaḥ 7 mārgaṇaḥ 8 śaraḥ 9 patrī 10 ropaḥ 11 iṣuḥ 12 . ityamaraḥ . 2 . 8 . 86 .. citrapuṅkhaḥ 13 śāyakaḥ 14 vīrataraḥ 15 tūṇakṣeḍaḥ 16 kāṇḍaḥ 17 viparṣakaḥ 18 śaruḥ 19 vājī 20 patravāhaḥ 21 astrakaṇṭakaḥ 22 .. lauhamayavāṇasya paryāyaḥ . prakṣveḍanaḥ 1 lohanālaḥ 2 nārācaḥ 3 .. kṣiptabāṇasya paryāyaḥ . prahitaḥ 1 nirastaḥ 2 .. viṣāktabāṇasya paryāyaḥ . tīkṣṇaḥ 1 liptakaḥ 2 digdhaḥ 3 .. tīro niṣphalasāyake . iti śabdaratnāvalī .. * .. (yathā, ṛgvede . 6 . 75 . 17 .
     yatra bāṇāḥ saṃpatanti kumārā viśikhā iva .
     tatrā no brahmaṇaspatiraditiḥ śarma yacchatu viśvahā śarma yacchatu ..
) valirājasya jyeṣṭhaputtraḥ . yathā --
     baleḥ puttraśataṃ tvāsīdbāṇajyeṣṭhantato dvijāḥ .
     bāṇaḥ sahasrabāhuḥ syāt sarvāstraguṇasaṃyutaḥ ..
     tapasā toṣito yasya pure vasati śūladhṛk .
     mahākālatvamagamat sāmyaṃ yasya piṇākinaḥ ..
iti matsyapurāṇe 5 adhyāyaḥ .. (asya janmādivivaraṇantu bāṇayuddhaśabde draṣṭavyam . vistṛtistu harivaṃśe viṣṇuparvaṇi 173 adhyāyamārabhya draṣṭavyā ..) gostanaḥ . kevalaḥ . iti medinī . ṇe, 27 .. agniḥ . iti trikāṇḍaśeṣaḥ .. kāṇḍāvayavaḥ . iti viśvaḥ .. bhadramuñjaḥ . iti rājanirghaṇṭaḥ .. (puṃ, strī, nīlajhiṇṭī . iti vaijayantī .. yathā, māghe . 6 . 46 .
     vikacabāṇadalāvalayo'dhikaṃ rurucire rucirekṣaṇavibhramāḥ .. baṇyate śabdyate iti . baṇa śabde + akartari ca kārake saṃjñāyām . 3 . 3 . 19 . iti ghañ . vāk . iti nighaṇṭuḥ .. ikṣvākuvaṃśīyo'yodhyārājaḥ svanāmakhyāto vikukṣeḥ puttraḥ . yathā, rāmāyaṇe . 1 . 70 . 22 -- 23 .
     ikṣvākostu sutaḥ śrīmān kukṣirityeva viśutaḥ .
     kukṣerathātmajaḥ śrīmān vikukṣirudapadyata ..
     vikukṣestu mahātejā bāṇaḥ puttraḥ pratāpavān .
     bāṇasya tu mahātejā anaraṇyaḥ pratāpavān ..
kādambarīpraṇetā kaviviśeṣaḥ . yathā, kādambaryāṃ kavivaṃśavarṇane .
     sarasvatīpāṇisarojasampuṭapramṛṣṭahomaśramasīkarāmbhasaḥ .
     yaśo'ṃśuśuklīkṛtasaptaviṣṭapāt tataḥ surobāṇa iti vyajāyata ..
     dvijena tenākṣata kaṇṭhakauṇṭhyayā mahāmanomohamalīmasāndhayā .
     alabdhavaidagdhyavilāsamugdhayā dhiyā nibaddhveyamatidvayī kathā ..
ayameva harṣacaritapraṇetā iti kecit ..)

bā(vā)ṇagaṅgā, strī, (bāṇena prakaṭitā gaṅgā nadīviśeṣaḥ .) rāvaṇabāṇanirbhinnasomeśvaragiribhavanadīviśeṣaḥ . yathā --
     someśāddakṣiṇe bhāge bāṇenādriṃ vibhidya vai .
     rāvaṇena prakaṭitā jalaghārātipuṇyadā .
     bāṇagaṅgeti vikhyātā yā snānādaghahāriṇī ..
     snātvā tu bāṇagaṅgāyāṃ dṛṣṭvā bāṇeśvaraṃ vibhum .
     gaṅgāsnānaphalaṃ prāpya modate devavaddivi ..
iti vārāhe someśvarādiliṅgamahimāvamuktikṣetramahimā triveṇyādimahimā nāmādhyāyaḥ ..

bā(vā)ṇadaṇḍaḥ, puṃ, (bāṇasya daṇḍaḥ .) vāpadaṇḍaḥ . tatparyāyaḥ . vemā 2 . iti hemacandraḥ ..

bā(vā)ṇapuṅkhā, strī, (bāṇasya + puṅkhā .) śarapuṅkhā . iti rājanirghaṇṭaḥ ..

bā(vā)ṇapuraṃ, klī, (bāṇasya rājñaḥ puraṃ nagaram .) bāṇarājanagaram . tatparyāyaḥ . devīkoṭaḥ 2 koṭīvarṣam 3 ūṣāvanam 4 śoṇitapuram 5 . iti trikāṇḍaśeṣaḥ .. āgneyam 6 umāvanam 7 koṭṭavīpuram 8 . iti śabdaratnāvalī ..

bā(vā)ṇabhaṭṭaḥ, puṃ, granthakāraviśeṣaḥ . (sa tu kādambaryādigranthapraṇetā .) nanu maṅgalaṃ kathaṃ kriyate maṅgalādbighnadhvaṃsaḥ vighnadhvaṃsāt prāripsitasiddhiriti cenna . bāṇabhaṭṭādermaṅgale satyapi granthasamāptyabhāvāt māghādau maṅgalābhāve'pi samāptidarśanāt . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .

bā(vā)ṇayuddhaṃ, klī, (bāṇena saha yuddham .) bāṇarājena saha śrīkṛṣṇasya saṃgrāmaḥ . tasya vivaraṇam . yathā -- śrīśuka uvāca .
     bāṇaḥ puttraśatajyeṣṭho balerāsīnmahātmanaḥ .
     sahasrabāhurvādyena tāṇḍave'toṣayanmṛḍam ..
     bhagavān sarvabhūteśaḥ śaraṇyo bhaktavatsalaḥ .
     vareṇa cchandayāmāsa sa taṃ vavre purādhipam ..
     sa ekadāha giriśaṃ pārśvasthaṃ vīryadurmadaḥ .
     kirīṭenārkavarṇena saṃspṛśaṃstatvadāmbujam ..
     namasye tvāṃ mahādeva ! lokānāṃ gurumīśvaram .
     puṃsāmapūrṇakāmānāṃ kāmapurāmarāṅghipam ..
     doḥsahasraṃ tvayā dattaṃ paraṃ bhārāya me'bhavat .
     trilokyāṃ pratiyoddhāraṃ na labhe tvadṛte samam ..
     kaṇḍūtyā nibhṛtairdobhiryu yutsurdiggajānaham .
     ādyāyāṃ cūrṇayannadrīn bhītāste'pi pradudruvuḥ ..
     tat śrutvā bhagavān kruddhaḥ ketuste bhajyate yadā .
     taddarpaghnaṃ bhavenmūḍha ! saṃyugaṃ matmamena te ..
     ityuktaḥ kumatirhṛṣṭaḥ svagṛhaṃ prāviśannṛpa ! .
     pratīkṣan giriśādeśaṃ svavīryanaśanaṃ kudhīḥ ..
     tasyoṣā nāma duhitā svapne prādyumninā ratim .
     kanyālabhata kāntena prāgadṛṣṭaśrutena sā ..
     sā tatra tamapaśyantī kvāsi kāntetivādinī .
     sakhīnāṃ madhya uttasthau vihvalā vrīḍitā bhṛśam ..
     bāṇasya mantrī kumbhāṇḍaścitralekhā ca tatsutā .
     sakhyapṛcchat sakhīmūṣāṃ kautūhalasamanvitā ..
     kaṃ tvaṃ mṛgayase ! subhru ! kīdṛśaste manorathaḥ .
     hastagrāhaṃ na te'dyāpi rājaputtryupalakṣaye ..
     ūṣovāca .
     dṛṣṭaḥ kaścinnaraḥ svapne śyāmaḥ kamalalocanaḥ .
     pītavāsā bṛhadbāhuryoṣitāṃ hṛdayaṅgamaḥ ..
     tamahaṃ mṛgaye kāntaṃ pāyayitvādharaṃ madhu .
     kvāpi yātaḥ spṛhayatīṃ kṣiptvā māṃ vṛjinārṇave ..
     citralekhovāca .
     vyasanante'paneṣyāmi trilokyāṃ yadi bhāvyate .
     tamāneṣye varaṃ yaste manohartā tamādiśa ..
     ityuktvā devagandharvasiddhacāraṇapannagān .
     daityavidyādharān yakṣān manujāṃśca yathālikhat ..
     manujeṣu ca sā vṛṣṇīñchū ramānakadundubhim .
     vyalikhadrāmakṛṣṇau ca pradyumnaṃ vīkṣya lajjitā ..
     aniruddhaṃ vilikhitaṃ vīkṣyoṣāvāṅmukhī hriyā .
     so'sāvasāviti prāha smayamānā mahīpate ! ..
     citralekhā tamājñāya pauttraṃ kṛṣṇasya yoginī .
     yayau vihāyasā rājan ! dbārakāṃ kṛṣṇapālitām ..
     tatra suptaṃ suparyaṅke prādyumniṃ yogamāsthitā .
     gṛhītvā śoṇitapuraṃ sakhyai priyamadarśayat ..
     sā ca taṃ sundaravaraṃ vilokya muditānanā .
     duṣprekṣye svagṛhe puṃbhī reme prādyumninā samam ..
     parārdhyavāsaḥ sraggandhadhūpadīpāsanādibhiḥ .
     pānabhojanabhakṣyaiśca vākyaiḥ śuśrūṣaṇārcitaḥ ..
     gūḍhaḥ kanyāpure śaśvat pravṛddhasnehayā tayā .
     nāhargaṇān sa bubudhe ūṣayāpahṛtendriyaḥ ..
     tāṃ tathā yaduvīreṇa bhujyamānāṃ hatatrapām .
     hetubhirlakṣayāñcakrurāprītāṃ duravacchadaiḥ ..
     bhaṭā āvedayāñcakrū rājaṃste duhiturvayam .
     viceṣṭitaṃ lakṣayāmaḥ kanyāyāḥ kuladūṣaṇam ..
     anapāyibhirasmābhirguptāyāśca gṛhe prabho ! .
     kanyāyā dūṣaṇaṃ puṃbhirduṣprekṣāyā na vidmahe ..
     tataḥ pravyathito bāṇo duhituḥ śrutadūṣaṇaḥ .
     tvaritaḥ kanyakāgāraṃ prāpto'drākṣīdyadūdvaham ..
     kāmātmajaṃ taṃ bhuvanaikasundaraṃ śyāmaṃ piśaṅgāmbaramambujekṣaṇam .
     bṛhadbhujaṃ kuṇḍalakuntalatviṣā ssitāvalokena ca maṇḍitānanam ..
     dīvyantamakṣaiḥ priyayābhinṛmṇayā tadaṅgasaṅgastanakuṅkumasrajam .
     bāhvordadhānaṃ madhumallikāśritāṃ tasyāgra āsīnamavekṣya vismitaḥ ..
     sa taṃ praviṣṭaṃ vratamātatāyibhirbhaṭairanekairavalokya mādhavaḥ .
     udyamya maurvaṃ parighaṃ vyavasthito yathāntako daṇḍadharo jighāṃsayā ..
     jighṛkṣayā tān paritaḥ prasarpataḥ śuno yathā śūkarayūthapo'hanat .
     te hanyamānā bhavanādbinirgatā nirbhinnamūrdhorubhujāḥ pradudruvuḥ ..
     taṃ nāgapāśairbalinandano balī ghnantaṃ svasainyaṃ ruṣito babandha ha .
     ūpā bhṛśaṃ śokaviṣādavihvalā baddhaṃ niśamyāśrukalākṣyarautsīt ..
iti śrībhāyavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ daśamaskandhe bāṇayuddhe dbiṣaṣṭitamo'dhyāyaḥ .. * .. śrīśuka uvāca .
     apaśyatāñcāniruddhaṃ tadbandhūnāñca bhārata ! .
     catvāro vārṣikā māsā vyatīyuranuśocatām ..
     nāradāttadupākarṇya vārtāṃ baddhasya karma ca .
     prayayuḥ śoṇitapuraṃ vṛṣṇayaḥ kṛṣṇadevatāḥ ..
     pradyumno yuyudhānaśca gadaḥ śāmbo'tha śāraṇaḥ .
     nandopanandabhadrādyā rāmakṛṣṇānuvartinaḥ ..
     akṣauhiṇībhirdvādaśabhiḥ sametāḥ sarvato diśam .
     rurudhurbāṇanagaraṃ samantāt sātvatarṣabhāḥ ..
     bhajyamānapurodyānaprakārāṭṭālagopuram .
     prekṣamāṇo ruṣāviṣṭastulyasainyo'bhiniryayau ..
     vāṇārthaṃ bhagavān rudraḥ sasutaḥ pramathairvṛtaḥ .
     āruhya nandivṛṣabhaṃ yuyudhe rāmakṛṣṇayoḥ ..
     āsīt sutumulaṃ yuddhamadbhutaṃ lomaharṣaṇam .
     kṛṣṇaśaṅkarayo rājan ! pradyumnaguhayorapi ..
     kumbhāṇḍakūpakarṇābhyāṃ balena saha saṃyugam .
     śāmbasya bāṇaputtreṇa bāṇena saha sātyakeḥ ..
     brahmādayaḥ surādhīśāḥ munayaḥ siddhacāraṇāḥ .
     gandharvāpsaraso yakṣā vimānairdraṣṭumāgaman ..
     śaṅkarānucarāñchaurirbhūtapramathaguhyakān .
     ḍākinīryātudhānāṃśca vetālān savināyakān ..
     bhūtamātṛpiśācāṃśca kuṣmāṇḍān brahmarākṣasān .
     drāvayāmāsa tīkṣṇāgraiḥ śaraiḥ śārṅgadhanuścyutaiḥ ..
     pṛthagdivyāni prāyuṅkta piṇākyastrāṇi śārṅgiṇe .
     pratyastraiḥ śamayāmāsa śārṅgapāṇiravismitaḥ ..
     brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam .
     āgneyasya ca pārjanyaṃ naijaṃ pāśupatasya ca ..
     mohayitvātha giriśaṃ jṛmbhaṇāstreṇa jṛmbhitam .
     bāṇasya pṛtanāṃ śaurirjaghānāsigadeṣubhiḥ ..
     skandaḥ pradyumnabāṇaughairardyamānaḥ samantataḥ .
     asṛgvimuñcan gātrebhyaḥ śikhinā prādravadraṇāt ..
     kumbhāṇḍaḥ kūpakarṇaśca petaturmuṣalārditau .
     dudruvustadanīkāni hatanāthāni sarvaśaḥ ..
     vīśīryamāṇaṃ svabalaṃ dṛṣṭvā bāṇo'tyamarṣitaḥ .
     kṛṣṇamabhyadravat saṃkhye rathī hitvaiva sātyakim ..
     dhanūṃṣyākṛṣya yugapadbāṇaḥ pañcaśatāni vai .
     ekekasmin śarau dvau dvau sandadhe raṇadurmadaḥ ..
     tāni ciccheda bhagavān dhanūṃṣi yugapaddhariḥ .
     sārathiṃ rathamaśvāṃśca hatvā śaṅkhamapūrayat ..
     tanmātā koṭṭavī nāma nagnā muktaśiroruhā .
     puro'vatasthe kṛṣṇasya puttraprāṇarirakṣayā ..
     tatastiryaṅmukho nagnāmanirīkṣan gadāgrajaḥ .
     bāṇaśca tāvadbirathaśchinnadhabbāviśat puram ..
     vidrāvite bhūtagaṇe jvarastu triśirāstripāt .
     abhyadhāvata dāśārhaṃ dahanniva diśo daśa ..
     atha nārāyaṇo devastaṃ dṛṣṭvā vyasṛjat jvaram .
     māheśvaro vaiṣṇavaśca yuyudhāte jvarāvubhau ..
     māheśvaraḥ samākrandan vaiṣṇavena balārditaḥ .
     alabdhvā bhayamanyatra bhīto māheśvaro jvaraḥ ..
     śaraṇārthī hṛṣīkeśaṃ tuṣṭāva praṇatāñjaliḥ ..
     jvara uvāca .
     namāmi tvānantaśaktiṃ pareśaṃ sarvātmānaṃ kevalaṃ jñaptimātram .
     viśvotpattisthānasaṃrodhahetuṃ yattadbrahma brahmaliṅgaṃ praśāntam ..
     kālo daivaṃ karma jīvaḥ svabhāvo dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ .
     tatsaṃ ghāto bījarohapravāhastvanmāyaiṣā tanniṣedhaṃ prapadye ..
     nānābhāvairlīlayaivopapannairdevān sādhūṃllokasetūn bibharṣi .
     haṃsyunmārgān hiṃsayā vartamānān janmaitatte bhārahārāya bhūmeḥ ..
     tapto'hante tejasā duḥsahena śāntogreṇātyulvaṇena jvareṇa .
     tāvattāpo dehināṃ te'ṅghrimūlaṃ no severan yāvadāśānubaddhāḥ ..
     śrībhagavānuvāca .
     triśiraste prasanno'haṃ vyetu te majjvarādbhayam .
     yo nau smarati saṃvādaṃ tasya tvanno bhavedbhayam ..
     ityukto'cyutamānamya gato māheśvaro jvaraḥ .
     bāṇastu rathamārūḍhaḥ prāgādyotsyan janārdanam ..
     tato bāhusahasreṇa nānāyudhadharo nṛpaḥ .
     mumoca paramakruddho vāṇāṃścakrāyudhe nṛpa ! ..
     tasyāsyato'strāṇyasakṛccakreṇa kṣuraneminā .
     ciccheda bhagavān bāhūṃśchākhā iva vanaspateḥ ..
     bāhuṣu cchidyamāneṣu bāṇasya bhagavān bhavaḥ .
     bhaktānukampyupavrajya cakrāyudhamabhāṣata ..
     śrīrudra uvāca .
     tvaṃ hi brahma paraṃ jyotirgūḍhaṃ brahmaṇi vāṅmaye .
     yaṃ paśyantyamalātmānamākāśamiva kevalam ..
     nābhirnabho'gnirmukhamambureto dyauḥ śīrṣamāśāḥ śrutiraṅghrirurvī .
     candro mano yasya dṛgarka ātmā ahaṃ samudro jaṭharaṃ bhujendraḥ ..
     romāṇi yasyauṣadhayo'mbuvāhāḥ keśā viriñco dhiṣaṇā visargaḥ .
     prajāpatirhṛdayaṃ yasya dharmaḥ sa vai bhavān puruṣo lokakalpaḥ ..
     tavāvatāro'yamakuṇṭhadhāman dharmasya guptyai jagato bhavāya .
     vayañca sarve bhavatānubhāvitā vibhāvayāmo bhuvanāni sapta ..
     tvameka ādyaḥ puruṣo'dvitīyasturyaḥ sadṛgdheturaheturīśaḥ .
     pratīyase'thāpi yathā vikāraṃ svamāyayā sarvaguṇaprasiddhyai ..
     yathaiva sūryaḥ pihitaḥ svacchāyayā chāyāñca rūpāṇi ca sañcakāsti .
     evaṃ guṇenāpihito guṇāṃstvamātmapradīpo guṇinaśca bhūmana ..
     yanmāyāmohitadhiyaḥ puttradāragṛhādiṣu .
     unmajjanti nimajjanti prasaktā vṛjinārṇave ..
     devadattamimaṃ labdhvā nṛlokamajitendriyaḥ .
     yo nādriyeta tvatpādau sa śocyo hyātmavañcakaḥ ..
     yastvāṃ visṛjate martya ātmānaṃ priyamī śvaram .
     viparyayendriyārthārthaṃ viṣamattyamṛtaṃ tyajet ..
     ahaṃ brahmātha bibudhā munayaścāmalāśayāḥ .
     sarvātmanā prapannāstvāmātmānaṃ preṣṭhamīśvaram ..
     taṃ tvāṃ jagatsthityudayāntahetuṃ samaṃ praśāntaṃ suhṛdātmadaivam .
     ananyamekaṃ jagadātmaketuṃ bhavāpavargāya bhajāma devam ..
     ayaṃ mameṣṭo dayito'nuvartī mayābhayaṃ dattamamuṣya deva ! .
     sampādyatāṃ tadbhavataḥ prasādo yathā hi te daityapatau prasādaḥ ..
     śrībhagavānuvāca .
     yadāttha bhagavaṃstannaḥ karavāma priyantava .
     bhavato yadvyavasitaṃ tanme sādhvanumoditam ..
     avadhyo'yaṃ mamāpyeṣa vairocanasuto'suraḥ .
     prahrādāya varo datto na vadhyo me tavānvayaḥ ..
     darpopaśamanāyāsya prakṛttā bāhavo mayā .
     sūditañca balaṃ bhūri yacca bhārāyitaṃ bhuvaḥ ..
     catvāro'sya bhujāḥ śiṣṭā bhaviṣyatyajarāmaraḥ .
     pārṣadamukhyo bhavato na kutaścidbhayo'suraḥ ..
     iti labdhvābhayaṃ kṛṣṇaṃ praṇamya śirasāsuraḥ .
     prādyumniṃ rathamāropya sa badhvā samupānayat ..
     akṣauhiṇyā parivṛtaṃ suvāsaḥsamalaṅkṛtam .
     sapatnīkaṃ puraskṛtya yayau rudrānumoditaḥ ..
     sa rājadhānīṃ samalaḍkṛtāṃ dhvajairmanoramairbhūṣitamārgacatvarām .
     viveśa śaṅkhānakadundubhisvanairabhyudyataḥ paurasuhṛddvijātibhiḥ ..
     ya etat kṛṣṇavijayaṃ śaṅkareṇa ca saṃyugam .
     saṃsmaret prātarutthāya na tasya syāt parājayaḥ ..
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ daśamaskandhe bāṇāsurasaṃgrāme śrīkṛṣṇavijayastriṣaṣṭitamo'dhyāyaḥ ..

bā(vā)ṇaliṅgaṃ, klī, (bāṇārcanārthaṃ kṛtaṃ liṅgam . anyāsya niruktiruktā hemādrau . yathā --
     bāṇaḥ sadāśivo devo bāṇo bāṇāntaro'pi ca .
     tena yasmai kṛtaṃ tasmādvāṇaliṅgamudāhṛtam ..
) narmadānadyudbhavaśivaliṅgam . tasya vivaraṇam . yathā --
     narmadājalamadhyasthaṃ bāṇaliṅgamiti smṛtam .
     bāṇaliṅge svayambhūte candrakāntāhvayaṃ sthitam ..
     cāndrāyaṇaśataṃ kāryaṃ śambhornaivedyabhakṣaṇāt .
     grāhyāgrāhyavibhāgo'yaṃ bāṇaliṅge na vidyate .
     tadarpitaṃ jalaṃ vānnaṃ grāhyaṃ prasādasaṃjñayā ..
     śivanābhamayaṃ liṅgaṃ sadā pūjyaṃ maharṣibhiḥ .
     yataśca sarvaliṅgebhyastaddhi pūjyatamaṃ matam ..
     caturaṅgulamucchrāyaṃ ramyaṃ vedikayā yutam .
     uttamaṃ liṅgamākhyātaṃ pañcasūtra susādhitam ..
     tadardhaṃ madhyamaṃ proktaṃ tadardhamavaraṃ smṛtam .
     tasya nyūnaṃ pūjanīyaṃ na kadāpi na tatphalam ..
     rudrākṣaṃ śivaliṅgañca sthūlasthūlaṃ praśasyate .
     śālagrāmo nārmadañca sūkṣmasūkṣmo viśiṣyate ..
pārthivādiliṅgāpekṣayā bāṇaliṅgasya śreṣṭhatvam yathā --
     komaleṣu tu liṅgeṣu pārthivaṃ śreṣṭhamucyate .
     kaṭhineṣu tu pāṣāṇaṃ pāṣāṇāt sphāṭikaṃ param ..
     sphāṭikāt padmarāgañca kāśmīraṃ padmarāgataḥ .
     kāśmīrāt puṣparāgotthamindranīlodbhavaṃ tataḥ ..
     indranīlācca gomedaṃ gomedādbidrumodbhavam .
     vidrumānmauktikaṃ śreṣṭhaṃ tasmāt śreṣṭhantu rājatam ..
     hairaṇyaṃ rājatāt śreṣṭhaṃ hairaṇyāddhīrakaṃ varam .
     hīrakāt pāradaṃ śreṣṭhaṃ bāṇaliṅgaṃ tataḥ param ..
iti merutantre 9 prakāśaḥ .. atha bāṇaliṅgalakṣaṇam . vīramitrodayadhṛtakālottare .
     bāṇaliṅgaṃ tathā jñeyaṃ bhuktimuktipradāyakam .
     utpattiṃ bāṇaliṅgasya lakṣaṇaṃ śeṣataḥ śṛṇu ..
     narmadādevikāyāśca gaṅgāyamunayostathā .
     santi puṇyanadīnāñca bāṇaliṅgāni ṣaṇmukha ! ..
     indrādipūjitānyatra taccihnairvihitāni ca .
     sadā sannihitastatra śivaḥ sarvārthadāyakaḥ .
     indraliṅgāni tānyāhuḥ sāmrājyārthapradāni ca ..
itīndraliṅgalakṣaṇam ..
     āruṇaṃ hityakīlālamuṣṇasparśaṃ karotyalam .
     āgneyaṃ tacchaktinibhamathavā śaktilāñchitam .
     idaṃ liṅgavaraṃ sthāpya tejasādhipatirbhavet ..
ityāgneyaliṅgalakṣaṇam ..
     daṇḍākāraṃ bhaved yāmyamathavā rasanākṛti .
     yadyaduktaṃ saha tairna nirniktaṃ jñāyate tadā .
     niṣiktaṃ nidhanantena kriyate sthāpitena tu ..
iti yāmyaliṅgalakṣaṇam ..
     rākṣasaṃ khaḍgasadṛśaṃ jñānayogaphalapradam .
     karkarādipraliptantu kuṇṭhakukṣiyutaṃ tathā .
     rākṣasaṃ niṣkṛte liṅgaṃ gārhasthe na sukhapradam ..
iti nairṛ taliṅgalakṣaṇam ..
     vāruṇaṃ vartulākāraṃ pāśāṅkaṃ cālivarcasam .
     vṛddhiṃ sukhādervaisvatvasaṃbhogāptantu madhyage ..
iti vāruṇaliṅgalakṣaṇam ..
     kṛṣṇaṃ dhūmraṃ navārucyaṃ dhvajābhaṃ dhvajamūṣalam .
     mastake sthāpitaṃ tasya nyūnanyūnamitastataḥ ..
iti vāyuliṅgalakṣaṇam ..
     tūṇapāśagadākāraṃ guhyakeśasya madhyagam .. iti kuveraliṅgalakṣaṇam ..
     dinaṃ vāpyathavā rātriṃ śasyāvṛddhikarairbalam .
     asthiśūlāṅkitaṃ raudraṃ himakuṇḍalavarcasam ..
iti raudraliṅgalakṣaṇam ..
     caturvarṇamayaṃ vāpi vaiṣṇavaṃ jñāyate'grataḥ .
     vaiṣṇavaṃ śaṅkhacakrāṅkagadābjādivibhūṣitam śrīvatsakaustubhāṅkañca sarvasiṃhāsanāṅkitam .
     vainateyasamāṅkaṃ vā tathā viṣṇupadāṅkitam ..
     vaiṣṇavaṃ nāma tat proktaṃ sarvaiśvaryaphalapradam ..
iti vaiṣṇavaliṅgalakṣaṇam ..
     śālagrāmādisaṃsthantu śaśāṅkaṃ śrīvivardhanam .
     padmāṅkaṃ svastikāṅkaṃ vā śrīvatsāṅkaṃ vibhūtaye ..
ityapi vaiṣṇavaliṅgalakṣaṇam .. hemādridhṛtalakṣaṇakāṇḍe . nārada uvāca .
     atha vakṣyāmi te vipracihnamekādaśaṃ param .
     śravaṇādyasya pāpāni nāśamāyānti tatkṣaṇāt ..
     madhupiṅgalavarṇābhaṃ kṛṣṇakuṇḍalikāyutam .
     svayambhuliṅgamākhyātaṃ sarvasiddhairniṣevitam ..
     nānāvarṇasamākīrṇaṃ jaṭāśūlasamanvitam .
     mṛtyuñjayāhvayaṃ liṅgaṃ surāsuranamaskṛtam ..
     dīrghākāraṃ śubhravarṇaṃ kṛṣṇabindusamanvitam .
     nīlakaṇṭhaṃ samākhyātaṃ liṅgaṃ pūjyaṃ surāsuraiḥ ..
     śuklābhaṃ śuklakeśañca netratrayasamanvitam .
     trilocanaṃ mahādevaṃ sarvapāpapraṇodanam ..
     jvalalliṅgaṃ jaṭājūṭaṃ kṛṣṇābhaṃ sthūlavigraham .
     kālāgnirudramākhyātaṃ sarvasattvairniṣevitam ..
     madhupiṅgalavarṇābhaṃ śvetayajñopavītakam .
     śvetapadmasamāsīnaṃ candrarekhāvibhūṣitam .
     pralayāstrasamāyuktaṃ tripurārisamāhvayam ..
     śubhrābhaṃ piṅgalajaṭaṃ muṇḍamālādharaṃ param .
     triśūladharamīśānaṃ liṅgaṃ sarvārthasādhanam ..
     triśūlaḍamarudharaṃ śubhraraktārdhabhāgataḥ .
     ardhanārīśvarāhvānaṃ sarvadevairabhīṣṭadam ..
     īṣadraktamayaṃ kāntaṃ sthūlaṃ dīrghaṃ samujjvalam .
     mahākālaṃ samākhyātaṃ dharmakāmārthamokṣadam ..
     etattu kathitaṃ tubhyaṃ liṅgacihnaṃ maheśituḥ .
     ekenaiva kṛtārthaḥ syāt bahubhiḥ kimu suvrat ! ..
iti bāṇaliṅgacihnāni .. vīramitrodayadhṛtakālottare .
     uktāṅkaṃ śreyase yojyaṃ śīrṣamantraṃ vivarjayet .
     yamavarṇantu yalliṅgaṃ yamāṅkaṃ vā kamaṇḍalum ..
     daṇḍāṅkaṃ sūtracihnaṃ vā brahmajñānānvitaṃ matam .
     śaśivarṇaṃ mahākālaṃ nandīśaṃ padmarāgavat ..
     padmarāganibhaṃ sarvaṃ mahābhaṃ siddhipūjitam .
     mauktikābhaṃ nīlanibhaṃ rudrādityaiḥ prapūjitam ..
     vasudaiḥ sendrayakṣeśaguhyakairyātudhānakaiḥ .
     nānāvarṇamayaṃ nīlaṃ śaśāṅkamaṇḍalaprabham ..
iti bāṇaliṅgalakṣaṇam .. vīramitrodayadhṛtam .
     ityetat lakṣaṇaṃ proktaṃ parīkṣātattvakovideḥ .
     triḥsaptapañcavāraṃ vā tulāsāmyaṃ na jāyate .
     tadā bāṇaṃ samākhyātaṃ śeṣaṃ pāṣāṇasambhavam ..
tulākaraṇantu taṇḍulena . aparatulādiṣu taṇḍulā yadyadhikāḥ syustadā talliṅgaṃ gṛhiṇāṃ pūjyamavadhāryaṃ liṅgañcedadhikaṃ tadodāsīnapūjyantaditi kiṃvadantīti hemādridhṛtalakṣaṇakāṇḍe .. sūtasaṃhitāyāntu .
     saptakṛtvastulārūḍhaṃ vṛddhimeti na hīyate .
     bāṇaliṅgamiti khyātaṃ śeṣaṃ nārmadamucyate ..
     tripañcavāraṃ yasyaiva tulāsāmyaṃ na jāyate .
     tadā bāṇaṃ samākhyātaṃ śeṣaṃ pāṣāṇasambhavam ..
vīramitrodaye .
     nadyāṃ vā prakṣipedbhūyo yadā tadupalabhyate .
     bāṇaliṅgaṃ tadā viddhi nyūnaṃ sukhavivardhanam ..
iti bāṇaliṅgaparīkṣā .. bāṇaśabdavyutpattirapi tatraiva .
     atha bāṇaṃ samākhyātaṃ yathā vakṣye tathāditaḥ .
     bāṇaḥ sadāśivo devo bāṇo bāṇāntaro'pi ca ..
     tena yasmai kṛtaṃ tasmādbāṇaliṅgamudāhṛtam .
     sadā sannihitastatra śivaḥ sarvārthadāyakaḥ ..
     kṛtapratiṣṭhaṃ talliṅgaṃ bāṇākhyena śivena ca .
     paṅkajasya phalākāraṃ kuṇḍalasya samākṛti ..
paṅkajaphalaṃ padmabījam .. pakvajambuphalākāraṃ kukkuṭāṇḍasamākṛtīti hemādridhṛtalakṣaṇakāṇḍe pāṭhaḥ .
     bhuktimuktipradañcaiva bāṇaliṅgamudāhṛtam .. yājñavalkyasaṃhitāyāṃ devīṃ prati śivavākyam .
     praśastaṃ nārmadaṃ liṅgaṃ pakvajambuphalākṛti .
     madhuvarṇaṃ tathā śuklaṃ nīlaṃ marakataprabham ..
     haṃsaḍimbākṛti punaḥ sthāpanāyāṃ praśasyate .
     svayaṃ saṃsravate liṅgaṃ girito narmadājale ..
     purā bāṇāsureṇāhaṃ prārthito narmadātaṭe .
     avivāsaṃ girau tatra liṅgarūpī maheśvaraḥ .
     bāṇaliṅgamapi khyātamato'rthājjagatītale ..
     anyeṣāṃ koṭiliṅgānāṃ pūjane yat phalaṃ labhet .
     tat phalaṃ labhate martyo bāṇaliṅgaikapūjanāt ..
tathā .
     tāmrī vā sphāṭikī svārṇī pāṣāṇī rājatī tathā .
     vedikā ca prakartavyā tatra saṃsthāpya pūjayet ..
     pratyahaṃ yo'rcayelliṅgaṃ nārmadaṃ bhaktibhāvataḥ .
     aihikaṃ kiṃ phalaṃ tasya muktistasya kare sthitā ..
iti pratyahabāṇaliṅgapūjāphalam .. sūtasaṃhitāyām .
     saṃsthāpya śrībāṇaliṅgaṃ ratnakoṭiguṇaṃ bhavet .
     rasaliṅge tato bāṇāt phalaṃ koṭiguṇaṃ smṛtam ..
     guṇāṃstu rasaliṅgasya vaktuṃ śaknoti śaṅkarī .
     siddhayo rasaliṅge syuraṇimādyāḥ susaṃsthitāḥ ..
kedārakhaṇḍe .
     ratnadhātumayānyeva liṅgāni kathitānyapi .
     pavitrāṇyeva pūjyāni sarvakāmapradāni ca ..
     eteṣāmapi sarveṣāṃ kāśmīraṃ hi viśiṣyate .
     kāśmīrādapi liṅgācca bāṇaliṅgaṃ viśiṣyate ..
     bāṇaliṅgāt paraṃ nānyat pavitramiha dṛśyate .
     aihikāmuṣmikaṃ sarvaṃ pūjākartuḥ prayacchati ..
iti bāṇaliṅgapraśaṃsā .. nindyaliṅgamāha tatraiva .
     karkaśe vāṇaliṅge tu puttradārakṣayo bhavet .
     cipiṭe pūjite tasmin gṛhabhaṅgo bhaveddhruvam ..
     ekapārśvaśrite dhenuputtradāradhanakṣayaḥ .
     śirasi sphuṭite bāṇe vyādhirmaraṇameva ca ..
     chidraliṅge'rcite bāṇe videśagamanaṃ bhavet .
     liṅge ca karṇikāṃ dṛṣṭvā vyādhimān jāyate pumān .
     atyunnativilāgre tu godhanānāṃ kṣayo bhavet ..
hemādridhṛtam .
     tīkṣṇāgraṃ vakraśīrṣañca tryasraliṅgaṃ vivarjayet .
     atisthūlaṃ cātikṛśaṃ svalpaṃ vā bhūṣaṇānvitam .
     gṛhī vivarjayettādṛk taddhi mokṣārthino hitam ..
iti duṣṭabāṇaliṅgalakṣaṇam .. śubhaliṅgamāha vīramitrodaye .
     arthadaṃ kapilaṃ liṅgaṃ ghanābhaṃ mokṣakāṅkṣiṇām .
     laghu vā kapilaṃ sthūlaṃ gṛhī naivārcayet kvacit ..
     pūjitavyaṃ gṛhasthena varṇena bhramaropamam .
     tatsapīṭhamapīṭhaṃ vā mantrasaṃskāravarjitam .
     siddhimuktipradaṃ liṅgaṃ sarvaprasādapīṭhagam ..
iti śubhabāṇaliṅgalakṣaṇam .. sūtasaṃhitāyāṃ bhairavavākyam .
     bāṇāsuraḥ purā bhadre ! śivasyātīva ballabhaḥ .
     jitaḥ krodho'nuraktaśca śivapūjāvidhau rataḥ ..
     vahnijño nipuṇaścaiva śilpajño lakṣaṇānvitaḥ .
     dine dine svayaṃ dattvā liṅgaṃ sthāpya prapūjayet ..
     evaṃ varṣaśataṃ devi ! divyamānena pūjayet .
     tadā tadbhaktisulabhaḥ pratyakṣaḥ śaṅkaro bhavet ..
     śaṅkara uvāca .
     tuṣṭo'haṃ tava he bāṇa ! varaṃ brūhi kimicchasi .
     śaṅkarasya vacaḥ śrutvā bāṇo vacanamabravīt ..
     yadi tuṣṭo'si hīnāya mahyaṃ tvaṃ mandabhāgine .
     kliṣṭo'haṃ tava deveśa ! liṅgaṃ kṛtvā dine dine ..
     tattallakṣaṇasaṃ siddhalakṣaṇaṃ śāstranirmitam .
     śāstārthau durlabhau deva ! siddhaścārthaśca durlabhaḥ ..
     tasmāttvaṃ yadi me tuṣṭo liṅgaṃ dedi sulakṣaṇam .
     sarvakāmakṛtārthañca sarvasattvānukampanam .
     sarveṣāñca hitārthāya prasādaṃ kuru śaṅkara ! ..
     ityevaṃ vacanaṃ tasya śivaḥ paramakāraṇam .
     śrutvā kailāsamūddhānaṃ śaṅkareṇa vinirmitāḥ ..
     liṅgānāṃ koṭisaṃkhyāśca tathā caiva caturdaśa .
     siddhaliṅgaṃ tadā tattat sarvaṃ sadodayaṃ svayam ..
     ayojyaivaṃ susampūrṇaṃ bāṇasya ca samarpitam ..
     akṣayyaphaladaṃ bāṇaṃ sthāpyamānañca nityaśaḥ .
     saṃpūjya bāṇaḥ sadbhāvaṃ kṛtvā praṇayanantadā ..
     tadbhāvaṃ svapuraṃ nītvā nūnaṃ cintayate śuciḥ .
     akṣagyaṃ yadi saṃsiddhaṃ sthāpyamānaṃ dine dine ..
     sattvānāṃ siddhihetvarthaṃ bāṇasthāne susaṃraye .
     liṅgānāṃ kālikāgarte sañcitāstu trikoṭayaḥ ..
     śrīśaile koṭayastisraḥ koṭyekā kanyakāśrame .
     māheśvare ca koṭistu kanyātīrthe tu koṭikā ..
     mahendre caiva nepāle ekaikā koṭireva ca .
     bāṇārcārthaṃ kṛtaṃ liṅgaṃ bāṇaliṅgamataḥ smṛtam ..
     bāṇo vā śiva ityuktastatkṛtaṃ bāṇamucyate ..
     tasmātteṣu pradeśeṣu puṇyasthāneṣu teṣu vā .
     sthitaṃ tacchivasadbhāvaṃ śivasyākṛtivigrahe ..
hemnā tadākṛtilakṣaṇasamuccaye'pi .
     svayambhuliṅgavadbāṇaliṅgaṃ bhuktyai svamuktaye .
     sahasraphalamanyasmādyathā sthāpanapūjane ..
     śrīśaile kālikāgarte liṅgādrau kanyakāśrame .
     kanyātīrthe vane yāne mahendre vā sureśvare ..
     sthitāni bāṇaliṅgāni śivenaiva kṛtāni tu ..
siddhāntaśekhare bāṇaliṅgānyadhikṛtya .
     tadanekaprakāraṃ syādanyavarṇamapīṭhakam .
     lakṣmamūrtivihīnañca bāṇaṃ tat pṛthulāgrakam ..
bāṇaliṅgeṣvāvāhanādi na kartavyam . taduktaṃ bhaviṣye . bāṇaliṅgāni rājendra ! sthitāni bhuvanatraye . na pratiṣṭhā na saṃ skārasteṣāmāvāhanaṃ na ca .. iti yogasāre pañcamaparicchede .
     brāhmye muhūrte cotthāya yaḥ smaredbāṇaliṅgakam .
     sarvatra jayamāpnoti satyaṃ satyaṃ maheśvara ! ..
atha bāṇaliṅgadhyānaṃ tatraiva . oṃ pramattaṃ śaktisaṃyuktaṃ bāṇākhyañca mahāprabham . kāmabāṇānvitaṃ devaṃ saṃsāradahanakṣamam .. śṛṅgārādirasollāsaṃ bāṇākhyaṃ parameśvaram . evaṃ dhyātvā bāṇaliṅgaṃ yajettaṃ paramaṃ śivam .. manasā gandhapuṣpādyaiḥ saṃpūjyāsya manuṃ smaret .. tathā .
     prāṇāyāmaṃ tataḥ kṛtvā bāṇaliṅgantu toṣayet .
     tadiṣṭadevayoraikyaṃ vibhāvya vāgbhavaṃ japet ..
     tato japaṃ samāpyātha stavenānena toṣayet ..
atha stavaḥ .
     oṃ bāṇaliṅga mahābhāga saṃsārāttrāhi māṃ prabho ! .
     namaste cograrūpāya namaste vyaktayonaye ..
     saṃsārākāriṇe tubhyaṃ namaste sūkṣmarūpadhṛk .
     pramattāya mahendrāya kālarūpāya vai namaḥ ..
     dahanāya namastubhyaṃ namaste yogakāriṇe .
     bhogināṃ bhogakartre ca mokṣadātre namo namaḥ ..
     namaḥ kāmāṅganāśāya namaḥ kalmaṣahāriṇe .
     namo viśvapradātre ca namo viśvasvarūpiṇe ..
     bāṇasya varadātre ca rāvaṇasya kṣayāya ca .
     rāmasyānugrahārthāya rājyāya bharatasya ca ..
     munīnāṃ yīgadātre ca rākṣasānāṃ kṣayāya ca .
     namastubhyaṃ namastubhyaṃ namastubhyaṃ namo namaḥ ..
     aiṃ dāhikāśaktiyuktāya mahāmāyāpriyāya ca .
     bhagapriyāya sarvāya vairiṇāṃ nigrahāya ca ..
     paritrāṇāya yogināṃ kaulikānāṃ priyāya ca .
     kulāṅganānāṃ bhaktāya kulācāraratāya ca ..
     kulabhaktāya yogāya namo nārāyaṇāya ca .
     madhupānapramattāya yogeśāya namo namaḥ ..
     kulanindāpraṇāśāya kaulikānāṃ sukhāya ca .
     kulayogāya niṣṭhāya śuddhāya paramātmane ..
     paramātmasvarūpāya liṅgamūlātmakāya ca .
     sarveśvarāya sarvāya śivāya nirguṇāya ca ..
     ityatat paramaṃ guhyaṃ bāṇaliṅgasya śaṅkara ! .
     yaḥ paṭhet sādhakaśreṣṭho gāṇapatyaṃ labheta saḥ ..
     stavasyāsya prasādena yogī yogitvamāpnuyāt .
     rājyārthināṃ bhavedrājyaṃ bhogināṃ bhoga eva ca ..
     sādhūnāṃ sādhanaṃ deva ! kaulikānāṃ kulaṃ bhavet .
     yaṃ yaṃ kāmayate mantrī taṃ tamāpnoti līlayā ..
     bāṇaliṅgaprasādena sarvamāpnoti satvaram .
     kimanyat kathayāmīha sarvaṃ vetsi kuleśvara ! .
     mahābhaye samutpanne rājadvāre kuleśvara ! ..
     deśāntarabhaye prāpte dasyucaurādisaṅkule .
     paṭhanāt stavarājasya na bhayaṃ labhate kvacit ..
     bāṇaliṅgasya māhātmyaṃ saṃkṣepāt kathitaṃ mayā .
     tasya śravaṇamātreṇa naro mokṣamavāpnuyāt ..
     bāṇaliṅgaṃ sadārādhyaṃ yogināṃ yogasādhane .
     kaulikānāṃ kulācāre paśūnāṃ śatrunigrahe ..
     vedajñānāṃ vedapāṭhe rogiṇāṃ roganāśane .
     yo yo nārādhayedenaṃ sarvaṃ tanniṣphalaṃ bhavet ..
iti śrīyogasāre sarvāgamottame pārvatīśivasaṃvāde vāṇaliṅgastotraṃ samāptam ..

bā(vā)ṇavāraḥ, puṃ, (bāṇaṃ paramuktaśaraṃ vārayatīti . vṛ + ṇic + aṇ .) bhaṭādeścolākṛtisannāhaḥ . tatparyāyaḥ . vāravāṇaḥ 2 vāraṇaḥ 3 . iti śabdaratnāvalī .. colakaḥ 4 . iti hārāvalī . 197 .. (klīve'pi dṛśyate . yathā, suśrute . 4 . 24 .
     bāṇavāraṃ mṛjāvarṇatejobalavivardhanam ..)

bā(vā)ṇasutā, strī, (bāṇasya bāṇāsurasya sutā .) ūṣā . iti śabdaratnāvalī ..

bā(vā)ṇahā, [n] puṃ, (vāṇaṃ bāṇāsuraṃ hantīti . han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

bā(vā)ṇā, strī, puṃ, (baṇyate śabdyate iti . baṇa + ghañ . ṭāp .) nīlajhiṇṭī . ityamaraḥ . 2 . 4 . 74 ..

bā(vā)ṇā, strī, bāṇamūlam . iti medinī . ṇe, 27 ..

bā(vā)ṇāriḥ, puṃ, (bāṇasya bāṇāsurasya ariḥ .) viṣṇuḥ . iti kecit ..

bā(vā)ṇāśrayaḥ, puṃ, (bāṇasyāśrayaḥ .) dhanuḥ . iti halāyudhaḥ ..

bā(vā)ṇāsanaṃ, klī, (bāṇasya āsanam .) dhanuḥ . iti halāyudhaḥ ..

bā(vā)ṇijaḥ, puṃ, (baṇigeva . baṇij + aṇ .) baṇik . ityamaraḥ .. bāḍavāgniḥ . iti trikāṇḍaśeṣaḥ ..

bā(vā)ṇijikaḥ, puṃ, (baṇigeva . baṇij + ṭhañ .) bāḍavāgniḥ . baṇik . iti medinī .. (bāṇijako'pyatra . yathā, manuḥ . 3 . 181 .
     yattu bāṇijake dattaṃ neha nāmutra tadbhavet ..) dhūrtaḥ . iti śabdaratnāvalī ..

bā(vā)ṇijyaṃ, klī, (baṇijo bhāvaḥ karma vā . baṇij + ṣyañ .) vaiśyavṛttibhedaḥ . ityamaraḥ .. baṇijaḥ karma bhāvo vā . bāṇijyetyapi dṛśyate . iti bharataḥ .. tatparyāyaḥ . satyānṛtam 2 bāṇijyā 3 baṇikpathaḥ 4 . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye . 51 . 54 .
     kṛṣyāṃ bāṇijyalābhe ca śāntiṃ kurvantu me sadā ..) krayavikrayarūpasya tasya vivaraṇādi yathā --
     mānena tulayā vāpi yo'śamaṣṭamakaṃ haret .
     daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam ..
yaḥ punarbaṇik brīhikārpāsādeḥ paṇyasyāṣṭamamaṃśaṃ kūṭamānena kūṭatulayā vānyathāpaharatyasau paṇānāṃ dviśataṃ daṇḍanīyaḥ . apahṛtasya punardravyasya vṛddhau hānau ca daṇḍasyāpi vṛddhihānī kalpye ..
     bheṣajasnehalavaṇagandhadhānyaguḍādiṣu .
     paṇyeṣu prakṣipan hīnaṃ paṇān dāpyastu ṣoḍaśa ..
meṣajamauṣadhadravyaṃ sneho ghṛtādiḥ gandhadravyamuśīrādi ādiśabdāddhiṅgumaricādi . eteṣvasāradravyaṃ vikrayārthaṃ miśrayataḥ ṣoḍaśapaṇo daṇḍaḥ .. kiñca .
     mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām .
     ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ ..
na vidyate bahumūlyā jātiryasmin mṛccarmādike tadajātiḥ tasmin jātikaraṇe vikrayārthaṃ gandhavarṇarasāntarasañcāraṇena bahumūlyajātīyasādṛśyasampādane yathā mallikāmodasañcāraṇena mṛttikāyāṃ sugandhāmalakamiti . mārjāracarmaṇi varṇotkarṣāpādanena vyāghracarmeti sphaṭikamaṇau varṇāntarakaraṇena padmarāga iti kārpāsike sūtre guṇotkarṣādhānena paṭṭasūtramiti kārṣṇāyase varṇotkarṣādhānena rajatamiti vilvakāṣṭhe candanāmodasañcāraṇena candanamiti kakkole tvagākhyaṃ lavaṅgamiti kārpāsike vāsasi guṇotkarṣādhānena kauśeyamiti vikreyasyāpāditasya dṛśyamṛccarmādeḥ paṇyasyāṣṭaguṇo daṇḍo veditavyaḥ ..
     samudgaparivartañca sārabhāṇḍañca kṛtrimam .
     ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā ..
     bhinne paṇe tu pañcāśat paṇe tu śatamucyate .
     dvipaṇe dbiśato daṇḍo mūlyavṛddhau ca vṛddhimān ..
mudgaṃ pidhānaṃ mudgena saha vartata iti samudgaṃ karaṇḍakam . parivartanaṃ vyatyāsaḥ . yo'nyadeva muktānāṃ pūrṇaṃ karaṇḍakaṃ darśayitvā hastalāghavenānyadeva sphaṭikānāṃ pūrṇakaraṇḍakaṃ samarpayati yaśca sāraṃ bhāṇḍaṃ kastūrikādikaṃ kṛtrimaṃ kṛtvā vikrayamādhiṃ vā nayati tasya daṇḍakalpanā vakṣyamāṇā veditavyā . kṛtrimakastūrikādermūlyabhūte paṇe bhinne nyūne nyūnapaṇamūlyamiti . yāvattasmin kṛtrime vikrīyate pañcāśatpaṇo daṇḍaḥ paṇamūlye punaḥ śataṃ dbipaṇamūlye dbiśato daṇḍa ityevaṃ mūlyavṛddhau daṇḍavṛddhirunneyā .. * .. baṇijaḥ pratyāha .
     sambhūya kurvatāmarghaṃ sabādhaṅkāruśilpinām .
     arghasya hrāsaṃ vṛddhiṃ vā jānatāṃ dama uttamaḥ ..
rājanirūpitārghasya hrāsaṃ vṛddhiṃ vā jānanto'pi baṇijaḥ sambhaya militvā kārūṇāṃ rajakādīnāṃ śilpināṃ citrakarādīnāṃ sabādhaṃ pīḍākaramarghāntaraṃ lābhalobhāt kurvantaḥ paṇasahasaṃ daṇḍanīyāḥ .. * .. kiñca .
     sambhūya baṇijāṃ paṇyamanargheṇoparundhatām .
     vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ ..
ye punarbaṇijo militvā deśāntarādāgataṃ paṇyamanarghaṇa hīnamūlyena prārthayamānā uparundhanti mahārghaṇa vā vikrīṇate teṣāmuttamasāhaso vihito daṇḍyo manvādibhiḥ .. * .. kena punarargheṇa paṇitavyamityāha .
     rājani sthāpyate yo'rghaḥ pratyahaṃ tena vikrayaḥ .
     krayo vā nisravastasmādbaṇijāṃ lābhakṛt smṛtaḥ ..
rājani sannihite sati yastenārghaḥ sthāpyate nirūpyate tenārgheṇa pratidinaṃ krayo vikrayo vā kāryaḥ . nirgataḥ sraṣo nisravo'vaśeṣaḥ tasmādrājanirūpitādyo nisravaḥ sa eva baṇijāṃ lābhakārī na punaḥ svacchandaparikalpitāt . manunā cārghyakaraṇe viśeṣo darśitaḥ .
     pañcarātre pañcarātre pakṣe māse tathā gate .
     kurvīta caiṣāṃ pratyakṣamarghasaṃsthāpanaṃ nṛpa ! ..
iti . kiñca .
     svadeśapaṇye ca śataṃ baṇik gṛhṇīta pañcakam .
     daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī ..
svadeśaprāptapaṇyaṃ gṛhītvā yo vikrīṇīte'sau pañcakaṃ śataṃ paṇaśate paṇapañcakaṃ lābhaṃ gṛhṇīyāt . paradeśaprāpte punaḥ paṇye śatapaṇamṛlye daśapaṇān lābhaṃ gṛhṇīyāt . yasya paṇyagrahaṇadivasa eva vikrayaḥ sampadyate . yaḥ punaḥ kālāntare'pi vikrīṇīte tasya kālotkarṣavaśāllābhotkarṣaḥ kalpyaḥ . evañca yathārghe nirūpite paṇaśate pañcapaṇo lābho bhavati tathaivārghe rājñā svadeśapaṇyaviṣaye sthāpanīyaḥ .. * .. paradeśapaṇye arghanirūpaṇaprakāramāha .
     paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam .
     argho'nugrahakṛt kāryaḥ kreturvikretureva ca ..
deśāntarādāgate paṇye deśāntaragamanapratyāgamanabhāṇḍagrahaṇaśulkādisthāneṣu yāvānupayukto'rthastāvantamarthaṃ parigaṇayya paṇyamūlyena saha melayitvā yathā paṇaśate daśapaṇo lābhaḥ sampadyate tathā kretṛvikre troranugrahakāryo'rgho rājñā sthāpanīyaḥ .. * .. prāsaṅgikaṃ parisamāpyādhunā vikrīyāsampradānamprakramate . tatsvarūpaṃ nāradenābhihitam .
     vikrīya paṇyaṃ mūlyena kreturyanna pradīyate .
     vikrīyāsampradānaṃ tadvivādapadamucyate ..
tatra vikreyadravyasya carācarabhedena dbaividhyamabhidhāya punaḥ ṣaḍ vidhatvaṃ tenaiva pratyapādi .
     loke'smin dvividhaṃ paṇyaṃ jaṅgamaṃ sthāvaraṃ tathā .
     ṣaḍvidhastasya tu budhairdānādānavidhiḥ smṛtaḥ ..
     gaṇikaṃ tulimaṃ meyaṃ kriyayā rūpataḥ śriyā ..
iti .. gaṇikaṃ kramukaphalādi . tulimaṃ kuṅkumādi . meyaṃ śālyādi . kriyayā vāhadohādirūpayopalakṣitamaśvamahiṣyādi . rūpataḥ paṇyāṅganādi . śriyā dīptyā marakatapadmarāgādi .. * .. ityetat ṣaṭprakāramapi paṇyaṃ vikrīyāsaṃprayacchato daṇḍamāha .
     gṛhītamūlyaṃ yaḥ paṇyaṃ kreturnaiva prayacchati .
     sodayaṃ tasya dāpyo'sau diglābhaṃ vā digāgate ..
gṛhītaṃ mūlyaṃ yasya paṇyasya vikretrā tadgṛhītamūlyaṃ tadyadi vikretrā prārthayamānāya svadeśabaṇije kretre na samarpayati . tacca paṇyaṃ yadi krayakāle bahumūlyaṃ sat kālāntare'lpamūlyenaiva labhyate tadārghahrāsakṛto ya udayo vṛddhiḥ paṇyasya sthāvarajaṅgamātmakasya tena sahitaṃ paṇyaṃ vikretā kretre dāpanīyaḥ . yadā mūlyahrāsakṛtaḥ paṇyasyodayo nāsti kintu krayakāle yāvadeva yato mūlyasyeyatpaṇyamiti pratipannaṃ tāvadeva tadā tat paṇyamādāya tasmin deśe vikrīṇānasya yo lābhastenodayena sahitaṃ dvikaṃ trikamityādi pratipāditavṛddhirūpodayena vā sahitaṃ kretṛvāñchāvaśāddāpanīyaḥ .. * .. yathāha nāradaḥ .
     arghaścedavahīyeta sodayaṃ paṇyamāvahet .
     sthānināmeṣa niyamo diglābhaṃ digvicāriṇām ..
iti .. yadā tvarghamahattvena paṇyasya nyūnabhāvastadā tasmin paṇye vastragṛhādike ya upabhogaḥ tadācchādanasukhanivāsādirūpo vikretustatsahitaṃ paṇyamasau dāpyaḥ . yathāha nāradaḥ .
     vikrīya paṇyaṃ mūlyena yaḥ kreturna prayacchati .
     sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam ..
iti .. vikreturupabhogaḥ kṣaya ucyate . kretuḥ sambandhitvena kṣīyamāṇatvānna punaḥ kuḍyapātaśasyaghātādirūpaḥ . tasya tu .
     upahanyeta vā paṇyaṃ dahyetāpahriyeta vā .
     vikretureva so'nartho vikrīyāsaṃprayacchataḥ ..
ityanenoktatvāt . yadā tvasau kretā deśāntarāt paṇyagrahaṇārthamāgatastadā tat paṇyamādāya deśāntare vikrīṇānasya yo lābhastena sahitaṃ paṇyaṃ vikretā kretre dāpayitavyaḥ . ayañca krītapaṇyasamarpaṇaniyamo'nuśayābhāve draṣṭavyaḥ . sati tvanuśaye krītvā vikrīya vā kiñcidityādi manūktaṃ veditavyam .. * .. kiñca .
     vikrītamapi vikreyaṃ pūrbakretaryagṛhṇati .
     hāniścet kretṛdoṣeṇa kretureva hi sā bhavet ..
yadā punarjātānuśayaḥ kretā paṇyaṃ na jighṛkṣati tadā vikrītamapi paṇyaṃ anyatra vikre yam . yadā punarvikretrā dīyamānaṃ kretā na gṛhṇāti tacca paṇyaṃ rājadaivikenopahataṃ tadā kreturevāsau hānirbhavet . paṇyāgrahaṇarūpeṇa kretṛdoṣeṇa nāśitatvāt .. * .. api ca .
     rājadaivopaghātena paṇye doṣamupāgate .
     hānirvikreturevāsau yācitasyāprayacchataḥ ..
yadā punaḥ kretrā prārthyamānamapi paṇyaṃ vikretā na samarpayati ajātānuśayo'pi tacca rājadaivikenopahataṃ bhavati tadāsau hānirvikreturevāto'nyadaduṣṭaṃ paṇyaṃ vinaṣṭasadṛkṣaṃ kretre deyam .. kiñca .
     anyahaste ca vikrītaṃ duṣṭaṃ vā duṣṭavadyadi .
     vikrīṇīte damastatra mūlyāttu dviguṇo bhavet ..
yaḥ punarvinaivānuśayamekasya haste vikrītaṃ puna ranyasya haste vikrīṇīte sadoṣaṃ vā paṇyaṃ prācchāditadoṣaṃ vikrīṇīte tadā tatpaṇyamūlyāt dbiguṇo damo veditavyaḥ . * . nāradenāpyatra viśeṣo darśitaḥ .
     anyahaste tu vikrīya yo'nyasmai tatprayacchati .
     dravyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvadeva tu ..
     nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati .
     sa mūlyāddviguṇaṃ dāpyo vinayaṃ tāvadeva te ..
iti .. sarvaścāyaṃ vidhirdattamūlye paṇye draṣṭavyaḥ . adattamūlye punaḥ paṇye vāṅmātrakraye kretṛvikretrorniyamakāriṇaḥ samayādṛte pravṛttau nivṛttau vā na kaściddoṣaḥ .. * .. yathāha nāradaḥ . dattamūlyasya paṇyasya vidhireṣa prakīrtitaḥ . adatte'nyatra samayānna vikreturavikrayaḥ .. iti .. vikrayānuśayo'bhihitaḥ krītānuśayasvarūpaṃ tu prāk prapañcitamadhunā tadubhayasādhāraṇaṃ dharmamāha .
     kṣayaṃ vṛddhiṃ ca baṇijā paṇyānāmavijānatā .
     krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk ..
parīkṣitakrītapaṇyānāṃ krayottarakālaṃ krayakālaparimāṇato'rghakṛtāṃ vṛddhimapaśyatā kretrānuśayo na kāryaḥ . vikretrā ca mahārghanibandhanaṃ paṇyakṣayamapaśyatā nānuśayitavyam . vṛddhikṣayaparijñāne punaḥ kretṛvikretroranuśayo bhavatīti vyatirekāduktambhavati . anuśayakālāvadhiśca nāradenoktaḥ .
     krītvā mūlyena yaḥ paṇyaṃ duḥkrītaṃ manyate krayī .
     vikretuḥ pratideyaṃ tat tasminnevāhnyavikṣatam ..
     ddhitīye'hni dadat kretā mūlyāttriṃśāṃśamāvahet .
     dviguṇantu tṛtīye'hni parataḥ kretureva tat ..
iti .. aparīkṣitakrayavikraye punaḥ paṇyavaiguṇyanibandhanānuśayāvadhi daśaikapañcasaptāhetyādinā darśita eva . tadanayā vāco yuktyā vṛddhikṣayaparijñānasyānuśayakāraṇatvamavagamyate . yathā paṇyaparīkṣāvidhibalāt paṇyadoṣāṇāṃ ataḥ paṇyadoṣe tadvṛddhikṣayakāraṇatritayābhāve'nuśayakālābhyantare'pi yadyanuśayaṃ karoti tadā paṇyaṣaḍ bhāgaṃ daṇḍanīyaḥ . anuśayakāraṇasadbhāve'pi anuśayakālātikrameṇānuśayaṃ kurvato'pyayameva daṇḍaḥ . upabhogenāvinaśvareṣu sthirārtheṣvanuśayakālātikrameṇānuśayaṃ kurvato manūkto daṇḍo draṣṭavyaḥ .
     pareṇa tu daśāhasya na dadyānnāpi dāpayet .
     ādadāno dadaccaiva rājñā daṇḍyaḥ śatāni ṣāṭ ..
iti mitākṣarāyāṃ vikrīyāsampradānaṃ nāma prakaraṇam .. atha bṛhaspatiḥ .
     kuṣīdakṛṣibāṇijyaṃ prakurvītāsvayaṃ kṛtam .
     āpatkāle svayaṃ kurvan nainasā lipyate dvijaḥ ..
     labdhalābhaḥ pitṝn devān brāhmaṇāṃścaiva pūjayet .
     te tuṣṭāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ ..
     baṇik kuṣīdī dadyāttu vastragokāñcanādikam .
     baṇik kuṣīdyadoṣaḥ syāt brāhmaṇānāñca pūjanāt ..
ityāhnikatattvam ..

bā(vā)ṇijyā, strī, (bāṇijya + ṭāp . abhidhānāt strītvam .) bāṇijyam . iti jaṭādharaḥ ..

bā(vā)dha, ṛ ṅa vihatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṛ, avabādhat . ṅa, bādhate . ūnaṃ na sattveṣvadhiko babādhe . iti raghuḥ .. 2 . 14 .. iti durgādāsaḥ ..

bā(vā)dhaḥ, puṃ, (bādhanamiti . bādha + bhāve ghañ .) pratibandhakaḥ . vyāghātaḥ . (yathā, ṛgvede . 6 . 51 . 4 . yadīmarbhe mahati vā hitāso bādhe marutoahvāma devān ..) nyāyamate sādhyābhāvavatpakṣaḥ . yathā . hrado vahnimān . iti sāmānyaniruktigādādharī ..

bā(vā)dhakaḥ, puṃ, (bā(vā)dhate iti . bādha + ṇvul .) strīrogaviśeṣaḥ . yathā --
     raktamādrī tathā ṣaṣṭhī cāṅkuro jalakumārakaḥ .
     caturvidho bādhakaḥ syāt strīṇāṃ munivibhāṣitaḥ ..
     teṣāṃ svabhāvaṃ vakṣyāmi yathāśāstraṃ vidhānataḥ .
     eteṣāṃ pūjanaṃ kāryaṃ janaiḥ santānakāṅkṣibhiḥ ..
     niḥsāraṇaṃ sthāpanañca balidānaṃ japastathā .
     kartavyo guruvākyena yathāśāstraṃ vicakṣaṇaiḥ ..
     caturvidho bādhakastu jāyate ṛtukālataḥ ..
tasya lakṣaṇaṃ yathā --
     vyathā kaṭyāṃ tathā nābheradhaḥ pārśve stane'pi ca .
     raktamādrīpradoṣeṇa jāyate phalahīnatā ..
     māsamekaṃ dbayaṃ vāpi ṛtuyogo bhavedyadi .
     raktamādrīpradoṣeṇa phalahīnā tadā bhavet ..
iti raktamādryāḥ ..
     netre haste bhavejjvālā yonau caiva viśeṣataḥ .
     lālāsaṃyutaraktañca ṣaṣṭhībādhakayogataḥ ..
     māsaikena bhavedyasyā ṛtusnānadbayaṃ tathā .
     malinā raktayoniḥ syāt ṣaṣṭhībādhakayogataḥ ..
iti ṣaṣṭhyāḥ ..
     udbego gurutā dehe raktasrāvo bhavedbahu .
     nābheradho bhavet śūlaṃ cāṅkuraḥ sa tu bādhakaḥ ..
     ṛtuhīnā caturmāsaṃ trimāsaṃ vā bhavedyadi .
     kṛśāṅgī karapāde ca jvālā cāṅkurayogataḥ ..
iti cāṅkurasya ..
     saśūlā ca sagarbhā ca śuṣkadehālparaktikā .
     jalakumārasya doṣeṇa jāyate phalahīnatā ..
     yā kṛśāṅgī bhavet sthūlā bahukālaṛtustathā .
     gurustanī svalparaktā jalakumārasya dūṣaṇāt ..
iti jalakumārasya .. iti vaidyakam .. bādhājanake, tri .. (yathā, mārkaṇḍeye . 34 . 16 .
     gharmo dharmānubandhārtho dharmo nātmārthabādhakaḥ ..)

bā(vā)dhanaṃ, klī, (bādha + lyuṭ .) pīḍā . iti śabdaratnāvalī .. prativandhakaśca .. (bādhate iti . bādha + lyuḥ . pīḍādātari pratibandhake ca tri . yathā, harivaṃśe . 95 . 53 .
     śrūyatāṃ kathayiṣyāmi yatrobhau śatruvādhanau ..)

bā(vā)dhā, strī, (bādha + ṭāp .) pīḍā . ityamaraḥ . 1 . 9 . 3 .. (yathā, mārkaṇḍeye . 22 . 3 .
     durvṛttāḥ santi śataśo dānavāḥ pāpayonayaḥ .
     tebhyo na syāt yathā bādhā munīnāṃ tvaṃ tathā kuru ..
) niṣedhaḥ . iti hemacandraḥ ..

bā(vā)dhitaḥ, tri, (bādha + kta .) bādhāyuktaḥ . nivartaḥ . yathā . sakṛdgatavipratiṣedhena yadbādhitaṃ tadbādhitameva . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

bādhiryaṃ, klī, (badhirasya bhāvaḥ . badhira + ṣyañ .) badhirasya bhāvaḥ . karṇarogaviśeṣaḥ . tasya nidānam . yathā --
     yadā śabdavahaṃ vāyuḥ srota āvṛtya tiṣṭhati .
     śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate ..
iti mādhavakaraḥ .. asyauṣadhaṃ yathā --
     śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram .
     śukraṃ caturguṇaṃ dadyāttailametairvipācayet ..
     bādhiryaṃ karṇaśūlañca pūyasrāvaśca karṇayoḥ .
     kramayaśca vinaśyanti tailasyāsya prapūraṇāt ..
api ca .
     prasthe dve gaṇḍamālānāṃ kvāthayeddroṇamambhasām .
     caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet .
     kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet ..
     punarnavā gokṣurakaṃ saindhavaṃ tryuṣaṇaṃ vacā .
     saralaṃ suradāruśca bṛhatī kaṇṭakārikā ..
     nasyapānāddharatyeva karṇaśūlaṃ hanugraham .
     bādhiryaṃ sarvarogañca abhyaṅgācca maheśvara ! ..
iti gāruḍe 198 adhyāyaḥ .. (sasamprāptikāraṇamasya yathā --
     sa eva śabdābhivahā yadā śivāḥ kaphānuyāto vyanusṛtya tiṣṭhati .
     tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu ..
ityuttaratantre viṃśatitame'dhyāye suśrutenoktam .. asya cikitsā yathā --
     sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu .
     gavāṃ mūtreṇa vilvāni piṣṭvā tailaṃ vipācayet ..
     sajalañca sadugdhañca bādhirye karṇapūraṇam .
     sitāmadhukavimbībhiḥ siddhaṃ vāje payasyatha ..
     siddhaṃ vā vilvaniḥkvāthe śītībhūtaṃ taduddhṛtam .
     punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ ..
     vilvāmbu gāḍhaṃ tattailaṃ bādhirye karṇapūraṇam .
     vakṣyate yaḥ pratiśyāye vidhiḥ so'pyatra pūjitaḥ .
     vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet ..
iti ca tatraikaviṃśatitame'dhyāye tenaivoktam ..)

bādhyaṃ, tri, (bādha + ṇyat .) bādhanīyam . bādhitavyam . nivartyam . yathā . sāṅgacitāliṅgadarśanāt prakaraṇamidaṃ bādhyam . iti brahmasūtrasya samañjasāvṛttiḥ .. (yathā, mārkaṇḍeye . 66 . 40 .
     nāhaṃ svārociṣastulyaḥ strībādhyo vā jalecari ! ..)

bādhyatā, strī, (bādhyasya bhāvaḥ . bādhya + tal .) bādhyatvam . bādhyasya bhāvaḥ ityarthe tapratyayaniṣpanno'yaṃ śabdaḥ ..

bāndhakineyaḥ, tri, (bandhakyā apatyaṃ pumān . bandhakī + kalyāṇyādīnāminaṅ . 4 . 1 . 126 . iti ḍhak inaṅ ca .) asatīsutaḥ . ityamaraḥ . 2 . 6 . 26 ..

bāndhavaḥ, puṃ, (bandhureva . bandhu + prajñādibhyaśca . 5 . 4 . 38 . iti svārthe aṇ .) jñātiḥ . ityamaraḥ . 2 . 6 . 34 .. suhṛt . iti medinī . ve, 45 .. (yathā, manuḥ . 5 . 70 .
     nātivarṣasya kartavyā bāndhavairudakakriyā ..) asya vivaraṇaṃ bandhuśabde draṣṭavyam ..

bābhravī, strī, (babhrormahādevasya patnī . babhru + aṇ + ṅīṣ .) durgā . iti trikāṇḍaśeṣaḥ .. (yathā, mārkaṇḍeye . 91 . 21 .
     medhe sarasvati vare bhūti bābhravi tāmasi ! ..)

bārakīraḥ, puṃ, dvāragrāhī . bāḍavaḥ . yūkā . veṇivedhinī . nīrājitahayaḥ . iti medinī . re, 286 ..

bārbaṭīraḥ, puṃ, trapu . āmrāsthi . aṅkuraḥ . gaṇikāsutaḥ . iti hemacandraḥ ..

bārhaspataṃ, tri, bṛhaspatisambandhi . bṛhaspateridaṃ ityarthe (aṇ) ṣṇapratyayena niṣpannam ..

bārhaspatyaḥ, puṃ, (bārhaspatyaṃ bṛhaspatiproktaṃ śāstraṃ adhīyamānatvenāstyasyeti . arśa āditvādac .) nāstikaḥ . yathā, hemacandraḥ .
     syādvādavādyārhataḥ syācchūnyavādī tu saugataḥ .
     naiyāyikastvakṣapādo yogaḥ sāṃkhyastu kāpilaḥ ..
     vaiśeṣikaḥ syādaulūkyo bārhaspatyastu nāstikaḥ .
     cārvāko laukāyatikaścaite ṣaḍapi tārkikāḥ ..
(bṛhaspatinā proktamiti . bṛhaspati + ṇyaḥ .) nītiśāstre, klī . iti kecit .. bṛhaspateridamiti vā . bṛhaspati + dityadityādityapatyuttarapadāṇ ṇyaḥ . 4 . 1 . 85 . iti ṇyaḥ .) bṛhaspatisambandhini, tri ..

bālaṃ, klī, puṃ, (balatīti . bala + ṇaḥ .) gagdhadravyaviśeṣaḥ . bālā iti khyātam . iti medinī .. tatparyāyaḥ . hrīveram 2 barhiṣṭham 3 udīcyam 4 keśanāmakam 5 ambunāmakam 6 . ityamaraḥ . 2 . 4 . 122 .. hriveram 7 varhiṣṭham 8 . iti bharataḥ .. bālakam 9 bāridam 10 iti śabdaratnāvalī .. varam 11 hrīverakam 12 keśyam 13 vajram 14 piṅgam 15 lalanāpriyam 16 kuntalośīram 17 kacāmodam 18 . asya guṇāḥ . śītalatvam . tiktatvam . pittavāntitṛṣājvarakuṣṭhātisāraśvāsavraṇanāśitvam . keśahitatvañca . iti rājanirghaṇṭaḥ .. api ca .
     bālā vāṭyālikā vāṭyā saiva vādyālikāpi ca .
     mahābalā pītapuṣpā sahadevī ca sā smṛtā ..
     tato'nyātibalā ṛṣyaproktā kaṅkatikāsaha .
     gāṅgerukī nāgabalā jhasā hrasvā gavedhukā ..
     asya guṇāḥ .
     balācatuṣṭayaṃ śītaṃ madhuraṃ balakāntikṛt .
     snigdhaṃ grāhi samīrāsrapittāsrakṣatanāśanam ..
     bālācatuṣṭayaviśeṣaguṇāḥ .
     balāmūlatvacaścūrṇaṃ pītaṃ sakṣīraśarkaram .
     mūtrātisāraṃ harati duṣṭametanna saṃśayaḥ ..
     harenmahābalā kṛcchraṃ bhavedvātānulomanī .
     hanyādatibalā mohaṃ payasā sitayā saha ..
iti bhāvaprakāśaḥ ..

bālaḥ, tri, (balatīti . bala prāṇane + jvalitikasantebhyo ṇaḥ . 3 . 2 . 140 . iti ṇaḥ .) mūrkhaḥ .. (yathā, manuḥ . 2 . 153 .
     ajño bhavati vai bālaḥ pitā bhavati mantradaḥ .
     ajñaṃ hi bālamityāhuḥ pitetyeva tu mantradam ..
vaiśabdo'vadhāraṇe ajña eva bālo bhavati natvalpavayāḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) arbhakaḥ . iti medinī . le, 40 .. dbitīyasya paryāyaḥ . māṇavakaḥ 2 . ityamaraḥ . 2 . 6 . 42 .. bālakaḥ 3 māṇavaḥ 4 kiśoraḥ 5 baṭuḥ 6 muṣṭindhayaḥ 7 baṭukaḥ 8 kiśorakaḥ 9 . iti śabdaratnāvalī .. pākaḥ 10 garbhaḥ 11 hitakaḥ 12 pṛthukaḥ 13 śiśuḥ 14 śāvaḥ 15 arbhaḥ 16 ḍimbhakaḥ 17 ḍimbaḥ 18 . iti rājanirghaṇṭaḥ .. sa tu ṣoḍaśavarṣaparyantaḥ prathamavayaskaḥ . yathā --
     āṣoḍaśādbhavedbālastaruṇastata ucyate .
     vṛddhaḥ syāt saptaterūrdhvaṃ varṣīyān navateḥ param ..
iti smṛtiḥ . iti bharataḥ .. tasya rakṣakāḥ sarvadevatāḥ . yathā --
     anāthabālavṛddhānāṃ rakṣakāḥ sarvadevatāḥ .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 86 adhyāyaḥ .. atha bālasya paricaryāvidhiḥ .
     bālamaṅke sukhaṃ dadhyānna cainaṃ tarjayet kvacit .
     sahasā bodhayennaiva nāyogyamupaveśayet ..
ayogyamupaveśanāsamartham .
     nākṛṣya sthāpayet kroḍe na kṣipraṃ śayane kṣipet .
     rodayenna kvacit kārya vidhimāvaśyakaṃ vinā ..
āvaśyako vidhiḥ bheṣajadānatailābhyaṅgodbartanādi .. taccittamanuvarteta taṃ sadaivānumodayet . saṃsevitamanā ekaṃ nityamevābhivardhayet .. bālātapataḍidvṛṣṭidhūmānalajalāditaḥ . nimnoccasthānataścāpi rakṣedbālaṃ prayatnataḥ .. bālasya svabhāvāddhitānyāha .
     abhyaṅgodvartane snānaṃ netrayo rañjanaṃ tathā .
     vasanaṃ mṛdu yattacca tathā mṛdbanulepanam ..
     janmaprabhṛti pathyāni bālasyaitāni sarvathā ..
bālasya kavalādeḥ samayamāha .
     kabalaḥ pañcamādvarṣādbiṃśateścaiva maithunam .. bālyāderavadhibhāha suśrutaḥ .
     vayastu trividhaṃ bālyaṃ madhyamaṃ vārddhakaṃ tathā .
     ūnaṣoḍaśavarṣastu naro bālo nigadyate ..
     trividhaḥ so'pi dugdhāśī dugdhānnāśī tathānnabhuk ..
     dugdhāśī vaṣaparyantaṃ dugdhānnāśī śaraddvayam .
     taduttaraṃ syādannāśī evaṃ bālastridhā mataḥ ..
     madhye ṣoḍaśasaptatyormadhyamaḥ kathito budhaiḥ .
     caturdhā madhyamaṃ prāhuryuvā dvātriṃśato mataḥ ..
     catvāriṃśatsamā yāvattiṣṭhedvīryādipūritaḥ .
     tataḥ krameṇa kṣīṇaḥ syādyāvadbhavati saptatiḥ ..
     vīryādītyādiśabdena rasādisarvadhātvindriyabalotsāhā ucyante . kṣīṇaḥ sarvadhātvindriyabalotsāhairhīnaḥ .
     tatastu saptaverūrdhvaṃ kṣīṇadhāturasādikaḥ ..
     kṣīyamāṇendriyabalaḥ kṣīṇaretā dine dine .
     balīpalitakhālityayuktaḥ karmasu cākṣamaḥ ..
     kāsaśvāsādibhiḥ kliṣṭo vṛddho bhavati mānavaḥ ..
     bālye vivardhate śleṣmā pittaṃ syānmadhyamābdikam .
     vārddhakye vardhate vāyurvicāryaitadupakramet ..
     upakramet cikitset .. tantrāntare tu .
     bālyaṃ vṛddhiśchavirmedhā tvagdṛṣṭiḥ śukravikramau .
     buddhiḥ karmendriyaṃ reto jīvitaṃ daśato haset ..
iti bhāvaprakāśaḥ .. (atha bālādyaśaucam . navamādimāsajātabālasyāśaucakālābhyantaramaraṇe mātāpitroraspṛśyatvaṃ yuktam . tadeva svajātyuktajananāśaucam . jñātīnāntvaśaucaṃ nāsti . navamādimāsamṛtajātayostu kanyāputtrayoḥ pitrādi sapiṇḍānāṃ mātuśca jananāśaucam . tacca brāhmaṇānāṃ daśāhaṃ śūdrāṇāṃ māsaḥ . puttrajanmani pituḥ sacelasnānaṃ puttramukhadarśanāt paraṃ punaḥ sacelasnānam . puttrakanyājanane brāhmaṇyā daśāhānantaraṃ laukikakarmādhikāra .. puttrajanane brāhyaṇyā viṃśatirātrottarasnānāt vaidikakarmādhikāraḥ . kanyājanane tu brāhmaṇyā māsottarasnānāt vaidikakarmādhikāraḥ . śūdrāyāḥ kanyāputtrajanane trayodaśāhottaraṃ laukikakarmādhikāraḥ vaidikakarmaṇi tu māsottarasnānāt śuddhiḥ . etat sarvaṃ kanyāputtrayorvidyamānatve bodhyam .. jananāśaucottaraṃ ṣaṇmāsābhyantaramajātadantamaraṇe mātāpitrorekāhaḥ . sapiṇḍānāntu sadyaḥ śaucam .. ṣaṇmāsābhyantare'pi jātadantasya maraṇe mātāpitrostryahaḥ . sapiṇḍānāmekāhaḥ . ṣaṇmāsoparidvivarṣaparyantaṃ pitrostyrahaḥ . sapiṇḍānāmakṛtacūḍe ekāhaḥ kṛtacūḍe tryahaḥ . dbivarṣoparimāsatrayādhikaṣaḍvarṣaparyantamanupanītabālakasya maraṇe mātāpitrādisapiṇḍānāṃ tryahaḥ .. tanmadhye'pyupanītasya maraṇe daśāhaḥ . māsatrayādhikaṣaḍvarṣopari maraṇe pitrādisapiṇḍānāṃ daśāhaḥ .. śūdrasya ṣaṇmāsābhyantare anutpannadantasya maraṇe trirātram . utpannadantasya pañcāhaḥ . ṣaṇmāsoparidbivarṣābhyantare akṛtacūḍamaraṇe pañcāhaḥ . tatrāpi kṛtacūḍamaraṇe dbādaśāhaḥ . dvivarṣopari ṣaḍvarṣābhyantare maraṇe dbādaśāhaḥ . atrāpi kṛtodvāhe'pi māso vyavahriyate ṣaḍvarṣoparimāsaḥ .. * .. bālakajananāntarakartavyamāha vaidyake . yathā --athabālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet . pīlubadarīnimbaparūṣakaśākhābhiścainaṃ vījayet . mūrdhni cāsyāharahastailapicumavacārayet . dhūpayeccainaṃ rakṣoghnaidhūpaiḥ . rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret . aghiṣṭhāne cāgniṃ prajvālayet . vraṇitopāsanīyañcāvekṣeta .. tato daśame'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā .. tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayasamarogāṃ śīlavatīmacapalāmalolupāmakṛpāmasthūlāṃ prasannakṣīrāmalambauṣṭhīmalambordhastanīmavyaṅgāmavyasaninīṃ jīvadbatsāṃ dogdhrīṃ vatmalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabralavṛddhaye bālasya . tatrordhastanī karālaṃ kuryāt . lambastanīṃ nāsikāmukhaṃ chādayitvā maraṇamāpādayet . tataḥ praśastāyāṃ tithau śiraḥsnātamahatavāsasamudaṅmukhaṃ śiśumupaveśya dhātrīṃ prāṅmukhīmupaveśya dakṣiṇaṃ stanaṃ dhautamīṣatparisrutamabhimantrya mantreṇānena pāyayet . catvāraḥ sāgarāstubhyaṃ stanayoḥ kṣīravāhiṇaḥ . bhavantu subhage nityaṃ bālasya balavṛddhaye .. payo'mṛtarasaṃ pītvā kumāraste śubhānane . dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṃ yathā ..
     ato'nyathā nānāstanyopayogasyāsātmyāt vyādhijanma bhavati . aparisrute'pyatistabdhastanyapūrṇastanapānādutsruhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ . tasmādevaṃ vidhānaṃ stanyaṃ na pāyayet ..
     bālaṃ punargātraṃmukhaṃ gṛhṇīyānna cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedbā vātādivighātabhayānnopaveśayet kaubjyabhayāt nityañcainamanuvarteta priyaśatairajighāṃsuḥ . evamanabhihatamanāstvabhivardhate nityamudagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati . vātātapaṃvidyutprabhāpādapalatāśūnyāgāranimnasthānagṛhacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet .
     nāśucau visṛjedbālaṃ nākāśe viṣame na ca .
     noṣmamārutavarṣeṣu rajodhūmodakeṣu ca ..
     kṣīrasātmyatayā kṣīramājaṃ gavyamathāpi vā .
     dadyādāstanyaparyāpterbālānāṃ vīkṣyamātrayā ..
iti suśrute śārīrasthāne daśame'dhyāye ..)

bā(vā)laḥ, puṃ, (balati mastakaṃ rakṣati saṃvṛṇotīti vā . bala + ṇaḥ .) śirobhavācchādanaviśeṣaḥ . cula iti bhāṣā . tatparyāyaḥ . cikuraḥ 2 kacaḥ 3 keśaḥ 4 kuntalaḥ 5 kuñjaraḥ 6 śiroruhaḥ 7 śirasiruṭ 8 śiroruṭ 9 śirajaḥ 10 . iti śabdaratnāvalī .. ghoṭakaśiśuḥ . tatparyāyaḥ . kiśoraḥ 2 . ityamaraḥ .. aśvabāladhiḥ . karibāladhiḥ . nārikelaḥ . iti medinī . le, 39 .. pañcavarṣīyahastī . yathā --
     pañcavarṣo gajo bālaḥ syāt poto daśavarṣakaḥ .. iti hemacandraḥ .. (yathā, bhāgavate . 9 . 10 . 6 .
     yo lokavīrasamitau dhanuraiśamugraṃ sītāsvayaṃvaragṛhe triśatopanītam .
     ādāya bālagajalīla ivekṣuyaṣṭiṃ sajyīkṛtaṃ nṛpa ! vikṛṣya babhañja madhye ..
) pucchaḥ . iti śabdaratnāvalī .. (yathā, kumāre . 1 . 48 .
     lajjā tiraścāṃ yadi cetasi syādasaṃśayaṃ parvatarājaputtryāḥ .
     taṃ keśapāśaṃ prasamīkṣya kuryurbālapriyatvaṃ śithilaṃ camaryaḥ ..
) matsyaviśeṣaḥ . iti śabdacandrikā ..

bālakaṃ, klī, (bāla + svārthe kan .) hrīveram . iti rājanirghaṇṭaḥ .. (asya guṇā yathā --
     bālakaṃ śītalaṃ rūkṣaṃ laghudīpanapācanam .
     hṛllāsārucivīsarpahṛdrogāmātisārajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) aṅgulīyakam . pārihāryam . iti viśvaḥ ..

bālakaḥ, puṃ, (bāla eva . bāla + svārthe kan .) śiśuḥ . (yathā, mārkaṇḍeye . 51 . 53 .
     bhūtānāṃ mātṛbhiḥ sārdhaṃ bālakānāntu śāntaye ..) ajñaḥ . hayabāladhiḥ . hastibāladhiḥ . aṅgurīyakam . hrīveram . balayam . iti medinī . ke, 157 .. keśaḥ . iti viśvaḥ .. * .. bālāśaucaṃ yathā --
     ajātadantā ye bālā ye ca garbhādviniḥsṛtāḥ .
     na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā ..
     yadi garbho vipadyeta sravate vāpi yoṣitaḥ .
     yāvanmāsān sthito garbhastāvaddināni sūtakam ..
     ā nāmakaraṇāt sadya ā cūḍāntādaharniśam .
     ā vratasthāttrirātreṇa tadūrdhvaṃ daśabhirdinaiḥ ..
iti gāruḍe 106 adhyāyaḥ .. vālakasya rakṣā yathā --
     ādāya kṛṣṇaṃ saṃtrastā yaśodāpi tato dbija ! .
     gopucchabhrāmaṇenāśu bāladoṣamapākarot ..
     gopurīṣamupādāya nandagopo'pi mastake .
     kṛṣṇasya pradadau rakṣāṃ kurvannidamudīrayan ..
     nanda uvāca .
     rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ .
     yasya nābhisamudbhūtapaṅkajādabhavajjagat ..
     yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat .
     varāharūpadhṛk devaḥ sa tvāṃ rakṣatu keśavaḥ ..
     nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ .
     nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ ..
     vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt .
     trivikramaḥ kramākrāntatrailokyaḥ sphuradāyudhaḥ ..
     śiraste pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ .
     guhyaṃ sajaṭharaṃ viṣṇurjaṅghāpādaṃ janārdanaḥ ..
     mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca .
     rakṣatvavyāhataiśvaryastava nārāyaṇo'vyayaḥ ..
     śārṅgakhaḍgagadācakraśaṅkhanādahatāḥ kṣayam .
     gacchantu pretakuṣmāṇḍā rākṣasā ye tavāhitāḥ ..
     tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ .
     hṛṣīkeśo'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ ..
     evaṃ kṛtasvastyayano nandagopena bālakaḥ .
     śāyitaḥ śakaṭāsyādho bālaparyaṅkikātale ..
iti viṣṇupurāṇe . 5 . 5 ..

bālakapriyā, strī, (bālakānāṃ priyā .) indravāruṇī . kadalī . iti rājanirghaṇṭaḥ ..

bālakṛmiḥ, puṃ, (bālasya keśasya kṛmiḥ .) keśakīṭaḥ . iti jaṭādharaḥ ..

bālakrīḍanaṃ, klī, (bālasya krīḍanam . krīḍ + bhāve lyuṭ .) bālakhelā . yathā --
     bālakrīḍanaminduśekharadhanurbhaṅgāvadhi prahvatā .. ityādi mahānāṭakam ..

bālakrīḍanakaḥ, puṃ, (bālānāṃ krīḍanakaḥ krīḍanadravyam . bālakā hi kapardakena krīḍantīti prasiddhestathātvam .) kapardakaḥ . iti rājanirghaṇṭaḥ ..

bālakhilyaḥ, puṃ, bālakhilyamuniḥ . yathā --
     vidhinā nirmitā pūrbaṃ vedī paramapāvanī .
     agniveśyādimunayo bālakhilyādayaḥ sthitāḥ ..
iti bṛhadrāmāyaṇe citrakūṭamāhātmye 1 sargaḥ .. (bālakhilyāstu aṅguṣṭhaparimitāḥ ṣaṣṭisahasrasaṃkhyakāḥ . yathā, mārkaṇḍeye . 52 . 24 .
     kratośca santatirbhāryā bālakhilyānasūyata .
     ṣaṣṭiryāni sahasrāṇi ṛṣīṇāmūrdvaretasām ..
aṅguṣṭhaparimitamuktameteṣāndehaparimāṇam . yathā, mahābhārate . 1 . 31 . 8 -- 9 .
     athāpaśyadṛṣīn hnasvān aṅguṣṭhodaravarṣmaṇaḥ .
     palāśavṛntikāmekāṃ sahitān vahataḥ pathi ..
     kliśyamānān mandabalān goṣpade saṃplutodake ..
)

bālagarbhiṇī, strī, prathamagarbhavatī gauḥ . tatparyāyaḥ . praṣṭhauhī 2 . ityamaraḥ . 2 . 9 . 70 .. palīknī 3 . iti jaṭādharaḥ .. bālagarbhavatī 4 . iti śabdaratnāvalī ..

bālagopālaḥ, puṃ, (bālaḥ śiśumūrtidharo gopālaḥ .) śrīkṛṣṇamūrtiviśeṣaḥ . yathā --
     tīrapayonidhivṛkṣanivāsaṃ hāsyakaṭākṣajavaṃśininādam .
     śyāmalasundaranṛtyavilāpaṃ taṃ praṇamāmi ca bālagopālam ..
iti nāradapañcarātre gopālāṣṭakam ..

bālagrahaḥ, puṃ, (bālānāṃ bālakānāṃ grahaḥ .) bālakahantṛgrahaviśeṣaḥ . (yathā, mārkaṇḍeye . 92 . 27 .
     bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam ..) eteṣāṃ vivaraṇam . yathā --
     bāla grahā anācārāt pīḍayanti śiśuṃ yataḥ .
     tasmāttadupasargebhyo rakṣedbālaṃ prayatnataḥ ..
atha bālagrahāṇāṃ nāmānyāha .
     skandagrahastu prathamaṃ skandāpasmāra eva ca .
     śakunī revatī caiva pūtanā gandhapūtanā ..
     pūtanā śītapūrvā ca tathaiva mukhamaṇḍikā .
     navamo naigameyaśca proktā bālagrahā amī ..
atha grahāṇāmutpattimāha .
     navaskandādayaḥ proktā bālānāṃ ye grahā amī .
     śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ ..
     ete skandasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ .
     sṛṣṭāḥ śaravaṇasthasya rakṣitasya svatejasā ..
     skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā .
     bibharti cāparāṃ saṃjñāṃ kumāra iti saṃgrahaḥ ..
ayaṃ hi kārtikeyādanyaḥ .
     skandāpasmārasaṃjño yaḥ so'gninā tatsamadyutiḥ .
     sa ca skandasakho nāmnā viśākha iti cocyate ..
     grahāḥ strīvigrahā ye te nānārūpāḥ prakīrtitāḥ .
     devānāṃ kṛttikānāṃ te bhāgā rājasatāmasāḥ ..
     naigameyastu pārvatyā sṛṣṭo hyeṣāṃ tato grahaḥ .
     kumārasya hi devasya guhasyātmasamo'sti vai ..
     tato bhagavati skande surasenāpatau kṛte .
     upatasthurgrahā hyete dīptaśaktidharaṃ guham ..
     ūcuḥ prāñjalayaścainaṃ vṛttirno dīyatāmiti .
     teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat ..
     tato grahāṃstānuvāca bhagavān bhaganetrahṛt .
     tiryagyoniṃ mānuṣañca daivañca tritayaṃ jagat ..
     parasparopakāreṇa vartate dhāryate tathā .
     devā narān prīṇayanti tiryagyonīṃstathaiva ca ..
     yathākālaṃ pravṛttāstu uṣmavarṣāhimānilaiḥ .
     ityañjalinamaskārairjapahomaistathaiva ca ..
     samyak prayuktaiśca narāḥ prīṇayantyapi devatāḥ .
     bhāgadheyaṃ vibhaktañca śeṣaṃ kiñcinna vidyate ..
     tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati ..
atha bālagrahāṇāṃ bālagrahaṇakāraṇamāha .
     kuleṣu yeṣu nejyante devāḥ pitara eva ca .
     brāhmaṇāḥ sādhavo vāpi guravo'tithayastathā ..
     nivṛttaśaucācāreṣu tathā kutsitavartiṣu .
     nivṛttabhikṣāvaliṣu bhagnakāṃsyagṛheṣu ca ..
     gṛheṣu teṣu bālāṃstān grahā hiṃsantyaśaṅkitāḥ .
     tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati ..
     evaṃ grahāḥ samutpannā bālān hiṃsanti cāpyatha .
     grahopasṛṣṭā bālāḥ syurduścikitsyatamāstataḥ ..
atha sāmānyagrahajuṣṭānāṃ bālānāṃ lakṣaṇānyāha .
     kṣaṇādudvijate bālaḥ kṣaṇāttrasyati roditi .
     nakherdantairdārayati dhātrīmātmānamegha ca ..
     ūrdhvaṃ nirīkṣate dantān khādet kūjati jṛmbhate .
     bhruvau kṣipati dantauṣṭhaḥ phenaṃ vamati vāsakṛt ..
     kṣāmo'ti niśi jāgarti śūlāṅgo bhinnaviṭsvaraḥ .
     matsyaśoṇitagandhaśca na cāśnāti yathā purā ..
     durbalo malināṅgaśca naṣṭasaṃjño'pi jāyate .
     sāmānyagrahajuṣṭasya lakṣaṇaṃ samudāhṛtam ..
atha viśiṣṭagrahajuṣṭhānāṃ lakṣaṇānyāha .
     srastāṅgaḥ kṣatajasagandhikastanadbiṭvakrāsyo hatacaraṇaikapakṣanetraḥ .
     udvignaḥ sasalilacakṣuralparodī skandārto bhavati ca gāḍhamuṣṭibandhaḥ ..
     niḥsaṃjño bhavati punarlabheta saṃjñāṃ saṃstabdhaḥ karacaraṇaiśca nṛtyatīva .
     viṇamūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ vā sṛjati ca tatsakhābhijuṣṭaḥ ..
tatsakhābhijuṣṭaḥ skandāpasmārayuktaḥ .
     srastāṅgo bhayacakito vihaṅgagandhiḥ sāsrāvavraṇaparipīḍitaḥ samantāt .
     sphoṭaiśca pracitatanuḥ sadāhapākairvijñeyo bhavati śiśuḥ kṣataḥ śakunyā ..
     raktāsyo haritamalo'tipāṇḍudehaḥ śyāvo vā mukhakarapākavedanārtaḥ .
     gṛhṇātivyathitatanuśca karṇanāsaṃ revatyā bhṛśamabhipī itaḥ kumāraḥ ..
     srastāṅgaḥ svapiti na vāsare na rātrau viḍbhinnaṃ visṛjati kākatulyāṅgagandhiḥ .
     cchardyārto hṛṣitatanūruhaḥ kumārastṛṣṇālurbhavati ca pūtanāgṛhītaḥ ..
     yo dveṣṭi stanamatti na kāsahikkācchardībhirjvarasahitābhirardyamānaḥ .
     durvarṇaḥ satatamathāpi yo'sragandhistaṃ brūyādbhiṣagatha gandhapūtanārtam ..
     ākrandan paricakitaḥ suvepamānaḥ saṃlīno bhavati vyathāntrakūjayuktaḥ .
     srastāṅgo bhṛśamatisāryate ca yo vai taṃ brūyādbhiṣagatha śītapūtanārtam ..
     mlānāṅgaḥ sarudhirapāṇipādavaktro vahvāśī kaluṣaśirāvṛtodaro yaḥ .
     sa jñeyaḥ śiśuratha raktamaṇḍikārtaḥ sodvego bhavati ca mūtratulyagandhiḥ ..
     yaḥ phenaṃ vamati vinamyate ca madhye sodvego vihasati vordhvamīkṣamāṇaḥ .
     kūjecca pratatamatho vasāsragandhirnisaṃjño bhavati sa naigameyajuṣṭaḥ ..
atha sāmānyagrahajuṣṭānāṃ cikitsāmāha . sahāmuṇḍatikodīcyakvāthasnānaṃ grahāpaham . sahā māṣaparṇī .
     saptacchadāmayaniśācandanaiścānulepayet .
     sarpatvak laśunaṃ mūrvā sarṣapāriṣṭapallavāḥ ..
     viḍālaviḍajālomameṣaśṛṅgī vacā madhu .
     dhapaḥ śiśorjvaraghno'yamaśoṣagrahanāśanaḥ ..
     bālaśāntīṣṭakarmāṇi kāryāṇi grahaśāntaye .
     vacā kuṣṭhaṃ tathā brāhmī siddhārthakamathāpi ca ..
     sārivā saindhavañcaiva pippalī ghṛtamaṣṭamam .
     siddhaṃ ghṛtamidaṃ medhyaṃ pibet prātardine dine ..
     dṛḍhasmṛtiḥ kṣipramedhā kumāro buddhimān bhavet .
     na piśācā na rakṣāṃsi na bhūtā na ca mātaraḥ ..
     na bhavanti kumārāṇāṃ pibatāmaṣṭamaṅgalam ..
aṣṭamaṅgalaṃ ghṛtam .. atha viśiṣṭagrahajuṣṭānāṃ cikitsāmāha .
     somaballīmindravṛkṣaṃ bandākaṃ viṣajaṃ śamīm .
     mṛgādanyāśca mūlāni grathitāni vidhārayet ..
tatra skandagrahajuṣṭasya cikitsāmāha .
     skandagrahopasṛṣṭasya kumārasya praśasyate .
     vātaghnadrumapattrāṇāṃ kvāthena pariṣecanam ..
     devadāruṇi rāsnāyāṃ madhureṣu gaṇeṣu ca .
     siddhaṃ sarpiśca sakṣīraṃ pātumasme pradāpayet ..
     sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam .
     uṣṭrājāvigavāñcāpi romāṇyuddhūpanaṃ bhavet ..
kākādanī śvetaguñjā . somavallīmindravṛkṣaṃ vṛntākaṃ viṣajaṃ śamīm . mṛgādanyāśca mūlāni grathitāni vidhārayet .. somaballī somalatā . indravṛkṣaṃ kakubham . mṛgādanī indravāruṇī . raktāni mālyāni tathā patākāṃ raktāṃśca gandhā vividhāṃśca bhakṣyān . ghṛtañca devāya baliṃ nivedya sakukkuṭaṃ skandagṛhe nidhāya .. snānaṃ trirātraṃ niśi catvareṣu kuryāt paraṃ śāliyavairnivedya . gāyattriyuktābhirathādbhiragniṃ prajvālayedāhutibhiśca dhīmān .. rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm . ahanyahani kartavyā yābhiradbhiratandritaiḥ .. tapasāṃ tajasāñcaiva yaśasāṃ vayasāṃ tathā . nidhānaṃ yo'vyayo devaḥ sa te skandaḥ prasīdatu .. grahasenāpatirdevo devasenāpatirvibhuḥ . devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ .. devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ . gaṅgomākṛttikānāñca sa te śarma prayacchatu .. raktamālyāmbaradharo raktacandanabhūṣitaḥ . raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ .. atha skandāpasmāragrahajuṣṭasya cikitsāmāha .
     vilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ .
     pariṣekaḥ prayoktavyaḥ skandāpasmāraśāntaye ..
golomī śvetā dūrvā . surasādigaṇo yathā --
     surasā śvetasurasā pāṭhā phañjī phaṇijjhakaḥ .
     saugandhikaṃ bhūstṛṇako rājikā śvetavarvarī ..
     kaṭphalaṃ kharapuṣpā ca kāsamardaśca śallakī .
     viḍaṅgamatha nirguṇḍī karṇikāra udumbaraḥ ..
     balā ca kākamācī ca tathā ca viṣamuṣṭikā .
     kaphakrimiharaḥ khyātaḥ surasādirayaṃ gaṇaḥ ..
surasā kṛṣṇatulasī . śvetasurasā śvetatulasī . phañjī bhārgī . phaṇijjhakaḥ marubakaḥ . saugandhikaṃ kahlāram . bhūstṛṇakaḥ sugandhatṛṇam . kharapuṣpā varvarī . kāsamardaḥ kasaudī . viṣamuṣṭikā vakāini .. * ..
     aṣṭamūtravipakkañca tailamabhyañjane hitam . mūtrāṣṭakamāha . gojāvimahiṣāśvānāṃ kharoṣṭrakariṇāntathā . mūtrāṣṭakamiti khyātaṃ sarvaśāstreṣu sammatam .. kṣīrīvṛkṣakaṣāyeṇa kākolyādigaṇena ca . vipaktavyaṃ ghṛtaṃ paścāddātavyaṃ payasā saha .. kākolyādigaṇena kalkīkṛtena tailaṃ paktavyam . kākolyādigaṇo yathā --
     kākolī kṣīrakākolī jīvakarṣabhakastathā .
     ṛddhirvṛ ddhistathā medā mahāmedā guḍūcikā ..
     mudgaparṇī māṣaparṇī padmakaṃ vaṃśarocanā .
     śṛṅgī prapauṇḍarīkañca jīvantī madhuyaṣṭikā .
     drākṣā ceti gaṇo nāmnā kākolyādirudīritaḥ .
     stanyakṛdbṛṃhaṇo vṛṣyaḥ pittaraktānilāpahaḥ .
     utsādanaṃ vacā hiṅguyuktamatra prakīrtitam ..
     gṛdhrolūkapurīṣāṇi keśā hastinakho ghṛtam .
     vṛṣabhasya ca romāṇi yojyānyuddhūpane sadā ..
     anantāṃ kukkuṭīṃ vimbīṃ markaṭīñcāpi dhārayet ..
anantā yavāsā iti loke . kukkuṭī śālmalī .
     pakvānyāmāni māṃsāni prasannaṃ rudhiraṃ payaḥ .
     mudgodanaṃ nivedyātha skandāpasmāriṇe vaṭe ..
vaṭe vaṭatale baliṃ nivedyetyanvayaḥ . tena skandāpasmāriṇā snānaṃ kārayedityanvayaḥ .
     catuṣpathe kārayecca snānaṃ tena tataḥ paṭhet .
     skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā .
     viśākhaḥ sa śiśorasya śivāyāstu śubhānanaḥ ..
atha śakunīgrahajuṣṭasya cikitsāmāha .
     śakunīgrahajuṣṭasya kāryaṃ vaidyena jānatā .
     vetasāmrakapitthānāṃ kvāthena pariṣecanam ..
     hrīveramadhukośīrasārivotpalapadmakaiḥ .
     lodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum ..
pradihet limpet . rūpasiddhirārṣyatvāt .
     skandagrahoktā dhūpāśca hitā atra bhavanti hi .
     skandāpasmāraśamanaṃ ghṛtamatrāpi pūjitam ..
     śatāvarīṃ mṛgervārunāgadantīnidigdhikāḥ .
     lakṣaṇāṃ sahadevāñca vṛhatīñcāpi dhārayet ..
mṛgervāruḥ vaḍī indravāruṇī . nāgadantī nāgahulī iti loke prasiddhā .
     tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilām .
     balireṣa nikuñjeṣu nivedyo niyatātmanā ..
     nikaṭe ca prayoktavyaṃ snānamasya yathāvidhi .
     śvetaśirīṣagandhāṣṭakuṣṭhaguggulusarṣapaiḥ ..
     siddhamabhyañjane tailaṃ dhāraṇaṃ pūrbameva tu .
     śakunīgrahaśāntyarthaṃ pradehaṃ kārayeddhitam ..
     kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ nikumbhoktena vidhinā snapayettaṃ tataḥ paṭhet ..
     antarīkṣacarā devī sarvālaṅkārabhūṣitā .
     adhomukhī sūkṣmatuṇḍā śakunī te prasīdatu ..
     durdarśanā mahākāyā piṅgākṣī bhairavasvarā .
     lambodarī śaṅkukarṇī śakunī te prasīdatu .. * ..
atha revatīgrahajuṣṭasya cikitsāmāha .
     aśvagandhājaśṛṅgī ca śārivātha punarnavā .
     sahā vidārī hyetāsāṃ kvāthena pariṣecanam ..
     ajaśṛṅgī meḍhāśṛṅgī . sahā sevatīpuṣpajātiḥ .
     tailamabhyañjane kāryaṃ kuṣṭhe sarjarase tathā .
     palaṅkaṣāyāṃ nalade tathā gaurakadambake ..
     sarjarasaḥ rālaḥ palaṅkaṣā gugguluḥ . naladaṃ lāmajjakamuśīravatpītacchaviḥ . gaurakadambakaḥ hāridrakaḥ . haraduyā kadamba iti loke .
     dhavāśvakarṇakakubhaśallakītindukeṣu ca .
     kākolyādau gaṇe cāpi siddhaṃ sarpiḥ pibecchiśuḥ ..
     aśvakarṇaḥ śāṃkhu iti loke prasiddhaḥ .
     kulatthāḥ śaṅkhacūrṇañca pradehaḥ sākhagandhikaḥ .
     gṛdhrolūkapurīṣāṇi yavān yavaphale ghṛtam ..
     sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ ..
     yavaphalo vaṃśāṅkuraḥ .
     śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ dadhi .
     valirnivedyo gotīrthe revatyai prayatātmanā ..
     gotīrthe goṣṭhe .
     snānaṃ dhātrīkumārābhyāṃ saṅgame kārayedbhiṣak .
     nānāvastradharā devī citramālyānulepanā ..
     calatkuṇḍalinī śyāmā revatī te prasīdatu .
     upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ ..
     lambā karālāvinatā tathaiva bahuputtrikā .
     revatī śuṣkanāsā ca tubhyaṃ devī prasīdatu .. * ..
     atha pūtanāgrahajuṣṭasya cikitsāmāha .
     kapotavaṅkā śyonāko varuṇaḥ pāribhadrakaḥ āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane ..
     kapotavaṅkā brāhmī iti loke . pāribhadro nimbaḥ . āsphotā aparājitā .
     navā payasyā golomī haritālaṃ manaḥśilā .
     kuṣṭhaṃ sarjarasaścaiva tailārthe kalka iṣyate ..
     navā payasyā nūtanā kṣīravidārī . golomī śvetadūrvā .
     hitaṃ ghṛtaṃ tagākṣīryā saṃsiddhaṃ madhuke'pi ca .
     kuṣṭhatālīsakhadirāḥ syandano'rjuna eva ca ..
     panasaḥ kakubhaścāpi majjāno vadarasya ca .
     kukkuṭāsthi ghṛtañcāpi dhūpanaṃ saha sarṣapaiḥ ..
     syandanaḥ syandana ityeva nāmnā prasiddhaḥ .
     kākādanīṃ citraphalāṃ vimbīṃ guñjāñca dhārayet .
     kākādanī śvetaguñjā . citraphalā bṛhadindravāruṇī .
     matsyaudanaṃ baliṃ dadyāt kṛśaraṃ palalaṃ tathā .
     sarāvasaṃpuṭaṃ kṛtvā tasyai śūnye gṛhe bhiṣak .
     utsṛṣṭānnābhiṣiktasya śiśoḥ snapanamiṣyate ..
     kuṣṭhatālīsakhadiraṃ candanaṃ syandanaṃ tathā .
     devavāru vacā hiṅgu kuṣṭhaṃ girikadambakaḥ .
     elā hareṇavaścāpi yojyā uddhūpane sadā ..
     malināmbarasaṃvītā malinā rūkṣamūrdhajā .
     śūnyāgārāśrayā devī dārakaṃ pātu pūtanā .. * ..
     atha gandhapūtanāgrahajuṣṭhasya cikitsāmāha .
     tiktadrumāṇāṃ patreṣu kvāthaṃ kārye'bhiṣecane .
     tiktadrumānāha .
     nimbaḥ paṭolaḥ kṣudrā ca guḍūcī vāsakastathā .
     visarpakuṣṭhanut khyāto gaṇo'yaṃ pañcatiktakaḥ ..
     pippalī pippalīmūlaṃ vargo madhurako madhu .
     śālaparṇībṛhatyau ca ghṛtārthaṃ samamāharet ..
     sarvagandhaiḥ pradehaśca gātre cākṣṇośca śītalaiḥ ..
     sarvagandhaiḥ kuṅkumāgurukarpūrakastūrīcandanaiḥ .
     akṣṇostu śītalaiḥ candanakarpūraiḥ na tu kastūrīkuṅkumāgurubhisteṣāmuṣṇatvāt .
     purāṣaṃ kaukkuṭaṃ keśañcarma sarpabhavantathā .
     jīrṇañcābhīkṣṇaśo vāso dhūpanāyopakalpayet ..
     kukkuṭīṃ markaṭīṃ vimbīmanantāñcāpi dhārayet .
     māṃsamāmaṃ tathā pakvaṃ śoṇitañca catuṣpathe .
     nivedyamantaśca gṛhe śiśoḥ snapanamiṣyate ..
     karālā piṅgalā muṇḍā kaṣāyāmbarasaṃvṛtā .
     devī bālamimaṃ prītā rakṣa tvaṃ gandhapūtane .. * ..
atha śītapūtanāgrahajuṣṭasya cikitsāmāha . gomūtraṃ vastamūtrañca mustāñcāmaradāru ca . kuṣṭhañca sarvagandhāṃśca telārthamavadhārayet .. sarvagandhān candanādīn . rohiṇīnimbakhadirapalāśakakubhatvacaḥ . niḥkvāthya tasminniḥkvāthe sakṣīre vipaced ghṛtam .. gṛdhrolūkapurīṣāṇi vastigandhā mahitvacam . nimbapatrāṇi ca tathā dhūpanārthaṃ samāharet .. dhārayedapi guñjāñca balāṃ kākādanīṃ tathā . nadyāṃ mudgaudanaiścāpi tarpayecchītapūtanām .. jalāśayānte bālasya snapanañcopadiśyate . jalāśayānte jalāśayatīre . devyai deyaścaupahāro vāruṇī rudhiraṃ tathā .. mudgaudanāśinī devī surāśoṇitapāyinī . jalāśayaratā nityaṃ pātu tvāṃ śītapūtanā .. * .. atha mukhamaṇḍikāgrahajuṣṭasya cikitsāmāha . kapitthaṃ vilvatarkārīvāsāgandharvahastakāḥ . kuverākṣī ca yojyāḥ syuṃrbālānāṃ pariṣecane .. tarkārī gaṇiyāri iti loke . gandharvahastakaḥ śveta eraṇḍaḥ . kuverākṣī pāḍari iti loke . svarasairbhṛṅgavṛkṣāṇāṃ tathaiva hayagandhayā . tailaṃ vacāñca saṃyojya pacedabhyañjanaṃ śiśoḥ .. bhṛṅgavṛkṣaḥ bhagarā iti loke . vacā sarjarasaṃ kuṣṭhaṃ sarpiścoddhūpane hitam .. varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā . manaḥśilāñcopaharet goṣṭhamadhye balintataḥ .. pāyasaṃ sapuroḍāśaṃ tadbalyarthamupāharet . mantrapūtābhiradbhiśca tatraiva snapanaṃ hitam .. jalābhimantraṇamantramāha . alaṅkṛtā kāmavatī subhagā kāmarūpiṇī . goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā .. * .. atha naigameyagrahajuṣṭasya cikitsāmāha . vilvāgnimanthapūtīkaiḥ kāryaṃ syāt pariṣecanam . pūtīkaḥ ghorākarañja iti loke prasiddhaḥ . priyaṅguśaralānantāśatapuṣpākuṭannaṭaiḥ . pacettailaṃ sagomūtraṃ dadhimastvamlakāñjikaiḥ .. kuṭannaṭaṃ vitunnakanāmno vṛkṣaviśeṣasya tvak . guḍatajī iti loke prasiddhā . mustākṛtiḥ śyonāko vā . vacāṃ vayasthāṃ jaṭilāṃ golomīṃ cāpi dhārayet . vayasthā āmalakī guḍūcī vā . utsādanaṃ hitañcātra skandāpasmāranāśanam .. markaṭolūkagṛdhrāṇāṃ purīṣāṇi pitṛgṛhe . dhūmaḥ suptajane kāryo bālasya hitamicchatā .. pitṛgṛhe naigameyagṛhe . tilataṇḍulakaṃ mālyaṃ bhakṣyāṃśca vividhānapi . kaumārapitṛmeṣāya plakṣamūle nivedayet .. meṣāya naigameyagrahāya . adhastāt kṣīravṛkṣasya snapanañcopadiśyate .. ajānanaścalākṣibhruḥ kāmarūpī mahāyaśāḥ . bālaṃ pālayitā devo naigameyo'bhirakṣatu .. iti bhāvaprakāśaḥ .. (tathāsya lakṣaṇāntaraṃ cikitsitañca yathā --
     baliśāntīṣṭakarmāṇi kāryāṇi grahaśāntaye .
     mantraścāyaṃ prayoktavyastatrādau sarvakāmikaḥ ..
     oṃ namo bhagavate garuḍāya tryambakāya sadyastara stuta stuta svāhā . oṃ kaṃ khaṃ ṭaṃ paṃ śaṃ vainateyāya namaḥ . oṃ hrīṃ huṃ kṣaṃ .
     bāladehapramāṇena puṣpamālāntu sarvataḥ .
     pragṛhya mucchikābhaktabalirdeyastu śāntikaḥ .
     oṃ kārī suvarṇapakṣī bālakaṃ rakṣa rakṣa svāhā ..
     oṃ nārāyaṇāya namaḥ ..
prathame divase māse varṣe vā gṛhṇāti nandā nāma mātṛkā tayā gṛhītamātrasya prathamaṃ bhavati jvaraḥ . cakṣurunmīlayati gātramudvejayati na śete krandati stanyaṃ na gṛhṇāti . āṃtkāraśca bhavati . balintasya pravakṣyāmi yena sampadyate śubham . nadyubhayataṭamṛttikāṃ gṛhītvā puttalikāṃ kṛtvā śuklaudanaḥ śuklapuṣpaṃ saptadhvajāḥ saptapradīpāḥ saptasvastikāḥ saptavaṭakāḥ . saptasaṣkulikāḥ jambuḍikā gandhatāmbūlaṃ matsyamāṃsaṃ surāmagrabhaktañca pūrbasyāndiśi catuṣpathe madhyāhne balirdātavyaḥ aśvatthapatraṃ jalakumbhe nikṣipya śāntyudakena snāpayet . rasonasiddhārthaka meṣaśṛṅganimbapatraśivanirmālyairbālakaṃ dhūpayet . oṃ namo nārāyaṇāya amukasya vyādhiṃ hana hana muñca muñca svāhā evaṃ dinatrayaṃ baliṃ dattvā caturthe divase brāhmaṇaṃ bhojayet . tataḥ sampadyate śubham .. dvitīye divase māse varṣa vā gṛhṇāti sunandānāma mātṛkā . tayā gṛhītamātrasya prathamaṃ bhavati jvaraḥ . cakṣurunmīlayati gātramudvejayati na śete krandati stanyaṃ na gṛhṇāti āṃtkāraśca bhavati . balintasya pravakṣyāmi yena sampadyate śubham . taṇḍulaṃ hastapṛṣṭhaikaṃ gṛhītvā dadhiguḍaghṛtamiśritaṃ śarāvaikaṃ gandhatāmbūlaṃ pītapuṣpaṃ pītasaptadhvajāḥ . catvāraḥ pradīpāḥ daśasvastikāḥ matsyamāṃsasurāstilacūrṇañca paścimasyāndiśi catuṣpathe balirdātavyaḥ . dināni trīṇi trisandhyaṃ tataḥ śāntyudakena snāpayet . śivanirmālyasiddhārthamārjāraroma uśīrabālakaghṛtairdhūpaṃ dadyāt . oṃ namo nārāyaṇāya amukasya vyādhiṃ hana hana muñca muñca hrīṃ phaṭ svāhā . caturthe divase brāhmaṇān bhojayet tataḥ sampadyate śubham . tṛtīye divase māse varṣe vā gṛhṇāti pūtanānāmamātṛkā tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ . gātramudvejayati stanyaṃ na gṛhṇāti muṣṭiṃ badhnāti krandati ūrdhvaṃ nirīkṣate . balintasya pravakṣyāmi yena sampadyate śubham . nadyubhayataṭamṛttikāṃ gṛhītvā puttalikāṃ kṛtvā raktacandanaṃ gandhatāmbūlaṃ raktasaptadhvajāḥ . saptapradīpāḥ saptasvastikāḥ . pakṣimāṃsasurāgrabhaktaṃ dakṣiṇasyāndiśi aparāhṇe catuṣpathe balirdātavyaḥ . śivanirmālyaguggulusarṣapanimbapatrameṣa śṛṅgairdinatrayaṃ dhūpayet . oṃ namo nārāyaṇāya amukasya vyādhiṃ hana hana muñca muñca svāhā . caturthe divase brāhmaṇān bhojayet tataḥ sampadyate śubham .. caturthe divase māse vaṣa vā gṛhṇāti mukhamuṇḍikānāma mātṛkā tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ . grīvāṃ nāmayati cakṣurunmīlayati stanyaṃ na gṛhṇāti roditi svapiti muṣṭiṃ badhnāti balintasya pravakṣyāmi yena sampadyate śubham . nadyubhayataṭamṛttikāṃ gṛhītvā puttalikāṃ kṛtvā utpalapuṣpaṃ gandhaṃ tāmbūlaṃ daśadhvajāḥ dīpāścatvāraḥ . trayodaśa svastikāḥ matsyamāṃsasurāmagrabhaktañca uttarasyāṃ diśi aparāhṇe balirdeyaḥ catuṣpathe . oṃ namo nārāyaṇāya amukasya vyādhiṃ hana hana matha matha svāhā . caturthe divase brāhmaṇān bhojayet tataḥ sampadyate śubham .
     pañcame divase māse varṣe vā gṛhṇāti kaṭapūtanā nāma mātṛkā . tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ . gātramudbejayati stanyaṃ na gṛhṇāti muṣṭiṃ badhnāti . balintasya pravakṣyāmi yena sampadyate śubham . kumbhakāracakrasya mṛttikāṃ gṛhītvā puttalikāṃ vidhāya gandhatāmbūlaṃ śuklapuṣpaṃ śuklaudanaṃ pañca dhvajāḥ pañca pradīpāḥ pañcavaṭakāḥ aiśānyāṃ diśi balirdātavyaḥ . śāntyudakena snāpayet . śivanirmālyasarpanirmoka guggulu nimbapatrabālakaghṛtairdhūpaṃ dadyāt . oṃ namo nārāyaṇāya amukasya vyādhiṃ cūrṇaya cūrṇaya hana hana svāhā . caturthe divase brāhmaṇān bhojayet tataḥ sampadyate śubham .. ṣaṣṭhe divase māse varṣe vā gṛhṇāti śakunikānāma mātṛkā tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ . gātrabhedaṃ darśayati divārātrāvutthānaṃ bhavati . ūrdhaṃ nirīkṣate . baliṃ tasya pravakṣyāmi yena sampadyate śubham . piṣṭakena puttalikāṃ kṛtvā śuklapītaraktapuṣpagandhatāmbūlāni daśa dīpāḥ . daśa pītadhvajāḥ daśa svastikāḥ daśa vaṭakāḥ . kṣīrajambuḍikāḥ . matsyamāṃsasurā āgneyyāndiśi niṣkrānte madhyāhne balirdātavyaḥ . śāntyudakena snāpayet . śivanirmālyarasonaguggulusarpanirmokanimbapatraghṛtairdhūpaṃ dadyāt . oṃ namo nārāyaṇāya amukasya vyādhiṃ cūrṇaya cūrṇaya hana hana svāhā . caturthe divase brāhmaṇān bhojayet tataḥ sampadyate śubham ..
     saptame divase māse varṣe vā gṛhṇāti śuṣkarevatī nāma mātṛkā . tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ . gātramudvejayati muṣṭiṃ badhnāti roditi . balintasya pravakṣyāmi yena sampadyate śubham . raktaśuklapuṣpaṃ gandhatāmbūlaraktaudanaṃ kṛśarāstrayodaśa svastikāḥ trayodaśa saṣkulikā jambuḍikā matsyamāṃsasurāḥ trayodaśa dhvajāḥ pañca pradīpāḥ . paścimasyāndiśi grāmaniṣkrānte'parāhṇe vṛkṣamāśritya balirdātavyaḥ . śāntyudakena snāpayet . guggulumeṣaśṛṅgasarṣapośīra bālakaghṛtairdhūpandadyāt . oṃ namo nārāyaṇāya dīptatejase hana hana muñca muñca svāhā .. caturthe divase brāhmaṇān bhojayet tataḥ sampadyate śubham . aṣṭame divase māse varṣe vā gṛhṇāti aryakā nāma mātṛkā tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ . gṛdhragandhaḥ pūtigandhaśca jāyate . āhāraṃ na gṛhṇāti gātramudbejayati . balintasya pravakṣyābhi tataḥ sampadyate śubham . raktapītadhvajāḥ candanaṃ pītapuṣpaṃ saṣkulyaḥ parpaṭikā matsyamāṃsasurāḥ jambuḍikāḥ pratyūṣe balindadyāt .. oṃ namo nārāyaṇāya trailokyavidravaṇāya catuddiśāmīkṣaṇāya vyādhiṃ hana hana muñca muñca jvala jvala daha daha oṃ hrīṃ phaṭ svāhā .. caturthe divase brāhmaṇān bhojayet tataḥ sampadyate śubham .
     navame divase māse varṣe vā gṛhṇāti sūtikā nāma mātṛkā . tayā gṛhītamātrasya prathamaṃ bhavati jvaraḥ . nityaṃ chardayati gātrabhedaṃ darśayati muṣṭiṃ badhnāti . nidrātitarā syādvalintasya pravakṣyāmi yenasampadyate śubham . nadyubhayataṭamṛttikāṃ gṛhītvā puttalikāṃ nirmāya śuklavastreṇa veṣṭayet . śuklapuṣpaṃ śuklodanaṃ gandhatāmbūlaṃ śuklāḥ trayodaśa dhvajāḥ trayodaśa pradīpāḥ trayodaśa svastikāḥ trayodaśa matsyamāṃsasurāḥ . uttaradigvibhāge grāmaniṣkāśe baliṃ dāpayet . śāntyudakena snāpayet . guggulunimbapatragodhūmagośṛṅgaśvetasarṣapaghṛtairdhūpaṃ dadyāt . oṃ namo nārāyaṇāya caturbhujāya hana hana muñca muñca svāhā . caturthadivase brāhmaṇān bhojayettataḥ sampadyate śubham .
     daśame divase māse varṣe vā yadi gṛhṇāti nirṛtā nāma mātṛkā . tayā gṛhītamātreṇa prathamaṃ bhavati jvaraḥ . gātramudvejayati āṃtkāraṃ karoti purīṣamūtrañca bahu bhavet . balintasya pravakṣyāmi yena sampadyate śubham . pārāvārasya mṛttikayā puttalikāṃ kṛtvā raktacandanagandhatāmbūlādibhirbhūṣayitvā pañca varṇāḥ pañca dhvajāḥ pañca pradīpāḥ pañca svastikāḥ pañca puttalikā matsyamāṃsasurāḥ vāyavyāndiśi balindadyāt . kākaviṣṭhāgomāṃsagośṛṅgarasonamārjāraromanimbapatraghṛtairdhūpayet . oṃ namo nārāyaṇāya cūrṇitahastāya hana hana muñca muñca svāhā . caturthe divase brāhmaṇān bhojayettataḥ sampadyate śubham ..
     ekādaśe divase māse varṣe vā yadā gṛhṇāti pilipicchikā nāma mātṛkā . tayā gṛhītamātrasya prathamaṃ bhavati jvaraḥ . āhāraṃ na gṛhṇāti . ūrdhvadṛṣṭirbhavati gātrabhaṅgaśca bhavati āṃtkāraśca bhavati . balintasya pravakṣyāmi yena sampadyate śubham . piṣṭakena puttalikāṃ kṛtvā raktacandanaraktaṃ tasyā mukhaṃ dugdhena siñcet pītapuṣpaṃ gandhatāmbūlaṃ sapta pradīpā aṣṭau vaṭakā aṣṭau saṣkulikā aṣṭau purikā matsyamāṃsasurāḥ pūrbasyāndiśi balirdātavyaḥ . śāntyudakena snāpayet . śivanirmālya guggulu gośṛṅgasarpanirmokaghṛtairdhūpayet . oṃ namo nārāyaṇāya muñca muñca svāhā . caturthadivase viprān bhojayettena sampadyate śubham ..
     dbāśaśe divase māse varṣe vā yadā gṛhṇāti kāmukā nāma mātṛkā . tayā gṛhītamātra syādau jāyate jvaraḥ . hasitvā vadati aṅgulyātarjayati krāmati niḥśvasiti . muhurmuhuśchardayati . āhāraṃ na karoti . balintasya pravakṣyāmi yena sampadyate śubham . kṣīreṇa puttalikāṃ kṛtvā śuklakusumaṃ gandhatāmbūlaṃ śuklāḥ sapta dhvajāḥ . sapta saṣkulikāḥ .. sapta pradīpāḥ . karasthena dadhibhaktena sarvakarmabaliṃ dadyāt śāntyudakena snāpayet . śvetasarṣapagugguluśivanirmālyaghṛtairdhūpayet . oṃ namo nārāyaṇāya vyādhiṃ muñca muñca hana hana svāhā . caturthadivase viprān bhojayet . tataḥ sampadyate śubham .. iti rāvaṇakṛtaṃ bālatantraṃ samāptam .. iti vaidyakacakrapāṇisaṃgrahe bālarogāghikāre ..)

bālacaryaḥ, puṃ, (bālasya bālakasyeva caryā yasya .) kārtikeyaḥ . iti trikāṇḍaśeṣaḥ .. bālakasya caritre, klī ..

bālatanayaḥ, puṃ, (bālāni navodgatapatrāni tanayāiva yasya .) khadiravṛkṣaḥ . ityamaraḥ . 2 . 4 . 49 .. (guṇādayo'sya khadiraśabde jñātavyāḥ ..) bālakaputtraśca ..

bālatantraṃ, klī, (bālāya bālakarakṣārthaṃ tantramupāyaḥ śāstraṃ vā .) garbhiṇīcaryā . tatparyāyaḥ . kumārabhṛtyā 2 garbhiṇyavekṣaṇam 3 . iti trikāṇḍaśeṣaḥ .. (asya vivaraṇantu suśrute sūtrasthāne 1 adhyāye . yathā, śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyamagadatantraṃ vājīkaraṇatantramiti .. kaumārabhṛtyasya vā bālatantrasya lakṣaṇamāha tatraiva . kaumārabhṛtyaṃ nāma kumārabhavanadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāñca vyādhīnāmupaśamanārtham .. bālatantrāṇi kāni tānyāha tatraiva 3 adhyāye .
     navagrahākṛtijñānaṃ skandasya ca niṣedhanam .
     apasmāraśakunyośca revatyāśca punaḥ pṛthak ..
     pūtanāyāstathāndhāyā maṇḍikā śītapūtanā .
     naigameyacikitsā ca grahotpattiḥ sayonijā ..
     kaumāratantramityetat śārīreṣu prakīrtitam ..
eteṣāṃ vivaraṇantu bālagrahaśabde draṣṭavyam ..)

bālatṛṇaṃ, klī, (bālaṃ navajātaṃ tṛṇam .) navatṛṇam . tatparyāyaḥ . śaṣpam 2 . ityamaraḥ . 2 . 4 . 267 .. (yathā, raghau 2 . 26 ślokaṭīkāyāṃ mallināthaḥ . gaṅgāyāḥ prapātastasyānte samīpe virūḍhāni jātāni śaṣpāṇi bālatṛṇāni yasmin tat ..)

bāladalakaḥ, puṃ, (bālāni dalānīva dalāni yasya . yadvā bāla iva kṣudraṃ dalaṃ yasya . tataḥ svārthe kan .) khadiravṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

bāladhiḥ, puṃ, (bālāḥ keśāḥ dhīyante'tra . bāla + dhā + ki .) keśayuktalāṅgūlam . ityamaraḥ . 2 . 8 50 .. (yathā, kirāte . 12 . 47 .
     camarīgaṇaiḥ śivabalasya balavati bhaye'pyupasthite .
     vaṃśavitatiṣu viṣaktapṛthupriyabālabāladhibhirādade dhṛtiḥ ..
)

bālapatraḥ, puṃ, (bāla iva kṣudraṃ patraṃ yasya .) khadiravṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. yavāsaḥ . iti rājanirghaṇṭaḥ .. (bālaṃ patramiti vigrahe .) klī . nūtanaparṇam .. (yathāsya paryāyaḥ ..
     khadiro raktasāraśca gāyatrī dantadhāvanaḥ .
     kaṇṭakī bālapatraśca bahuśalyaśca yajñiyaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bālapatrakaḥ, puṃ, (bālapatra eva . svārthe kan .) khadiravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

bālapāśyā, strī, (bālapāśe keśasamūhe sādhuḥ tatra sādhuriti yat .) sīmantikāsthitasvarṇādiracitapaṭṭikā . siṃtī iti bhāṣā . tatparyāyaḥ . paritathyā 2 . ityamaraḥ . 2 . 6 . 103 .. bālapāśasthitamaṇiḥ . iti taṭṭīkāyāṃ tarkavāgīśaḥ ..

bālapuṣpikā, strī, (bālāni kṣudrāṇi puṣpāṇi yasyāḥ . tataḥ svārthe kan kāpi ata itvam .) yūthikā . iti rājanirghaṇṭaḥ .. (vivṛtirasyā yūthikāśabde nirdeśyā ..)

bālapuṣpī, strī, (bālāni kṣudrāṇi puṣpāṇi yasyāḥ sā .) yūthikā . iti jaṭādharaḥ ..

bālabhadrakaḥ, puṃ, (bāle'pi bhadra iva . tataḥ svārthe kan .) viṣabhedaḥ . tatparyāyaḥ . śāmbhavaḥ 2 . iti śabdacandrikā ..

bālabhaiṣajyaṃ, klī, (bālaṃ bhaiṣajyam . yadvā, bālasya śiśobhaṣajyam .) rasāñjanam . iti rājanirghaṇṭaḥ .. bālakasyauṣadhañca .. (tadyathā --
     bhaiṣajyaṃ pūrbamuddiṣṭaṃ narāṇāṃ yajjvarādiṣu .
     kāryantadeva bālānāṃ mātrā tasya kanīyasī ..
iti vaidyakacakrapāṇisaṃgrahe bālarogādhikāre ..)

bālabhojyaḥ, puṃ, (bālānāṃ bhojyaḥ .) caṇakaḥ . iti rājanirghaṇṭaḥ .. bālakabhakṣaṇīye, tri ..

bālamūṣikā, strī, (bālā kṣudrā mūṣikā induraḥ .) kṣudramūṣikā . chiṭkā indura iti bhāṣā . tatparyāyaḥ . girikā 2 . ityamaraḥ . 2 . 5 . 12 .. cikkaḥ 3 veśmanakulaḥ 4 cikvā 5 . iti śabdaratnāvalī ..

bālayajñopavītakaṃ, klī, (bālaṃ yajñopavītam . tataḥ svārthe kan .) upavītiviśeṣaḥ . tatparyāyaḥ . uraskaṭaḥ 2 pañcavaṭaḥ 3 . iti trikāṇḍaśeṣaḥ ..

bālarājaṃ, klī, (bālaḥ svalpo'pi rājate iti . rāja + pacādyac .) vaidūryam . iti śabdaratnāvalī .. bālakaśreṣṭhe, puṃ ..

bālarogaḥ, puṃ, (bālasya rogaḥ .) bālakasya vyādhiḥ . tasya nidānaṃ lakṣaṇāni cāha .
     dhātryāstu gurubhirbhojyairviṣamairdoṣajaistathā .
     doṣā dehe prakupyanti tataḥ stanyaṃ pradūṣyati ..
     mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ .
     dūṣayanti payastena jāyante vyādhayaḥ śiśoḥ .. * ..
     vātaduṣṭaṃ śiśuḥ stanyaṃ piban vātagadāturaḥ .
     kṣāmasvaraḥ kṛśāṅgaḥ syādbaddhaviṇmūtramārutaḥ ..
     svinno bhinnamalo bālaḥ kāmalāpittarogavān .
     tṛṣṇāluruṣṇasarvāṅgaḥ pittaduṣṭhaṃ payaḥ piban ..
     śleṣmaduṣṭaṃ piban kṣīraṃ lālāluḥ śleṣmarogavān .
     nidrārdito jaḍaḥ śūnavaktrākṣaśchardanaḥ śiśuḥ ..
     jvarādyā vyādhayaḥ sarve vakṣyante mahatāntu ye .
     bālānāmapi te tadbadboddhavyā bhiṣaguttamaiḥ ..
     bālānāmeva ye rogā bhavanti mahatāṃ na ca .
     tālukaṇṭakamukhyāṃstānavadhāraya yatnataḥ ..
tatrādau tālukaṇṭakamāha .
     tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam .
     tena tālupradeśasya nimnatā mūrdhni jāyate ..
     tālupātāt stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam .
     tṛḍakṣikaṇṭhāsyarujā grīvādurdharatā vamiḥ ..
pānaṃ stanyasya . śakṛddravaṃ dravarūpam .. atha mahāpadmamāha .
     visarpastu śiśoḥ prāṇanāśanaḥ śīrṣavastijaḥ .
     padmavarṇo mahāpadmarogo doṣatrayodbhavaḥ .
     śaṅkhābhyāṃ hṛdayaṃ yāti hṛdayācca gudaṃ brajet ..
padmavarṇaḥ lohitavarṇaḥ tatra śīrṣajo visarpaḥ śaṅkhābhyāṃ hṛdayaṃ yāti hṛdayāt gudaṃ vrajet . evaṃ vastito gudaṃ yāti . gudato hṛdayaṃ hṛdayācchiro yāti iti boddhavyam .. atha kukūṇakamāha .
     kukūṇakaḥ kṣīradoṣāt śiśūnāmeva vartmani .
     jāyate tena tannetraṃ kaṇḍuraṃ prasravenmuhuḥ ..
     śiśuḥ kuryāllalāṭākṣikūṭanāsāpragharṣaṇam .
     śakto nārkaprabhāṃ draṣṭaṃ na vartmonmīlanakṣamaḥ ..
kukūṇakaḥ kothuyā iti loke khyātaḥ .. * .. atha tuṇḍigudapākamāha .
     vātenāghmāpitā nābhiḥ sarujā tuṇḍirucyate .
     bālasya gudapākākhyo vyādhiḥ pittena jāyate ..
athāhipūtanaṃ āha .
     śakṛnmūtrasamāyukte'dhaute'pāne śiśorbhavet .
     svinne vā snāpyamānasya kaṇḍū raktakaphodbhavā ..
     kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaśca jāyate .
     ekībhūtaṃ vraṇaṃ ghoraṃ taṃ vidyādahipūtanam ..
     svinne svedite .. * .. athājagallīmāha .
     snigdhā savarṇā grathitā nirujā mudgasannibhā .
     kaphavātotthitā jñeyā bālānāmajagallikā ..
grathitā gumphiteva . mudgasannibhā . mudgākṛtiḥ .. atha pāragarbhikamāha .
     mātuḥ kumāro garbhiṇyāḥ stanyaṃ prāyaḥ pibannapi .
     kāsāgnisādavamathutandrākārśyārucibhramaiḥ ..
     yujyate koṣṭhavṛddhyā ca tamāhuḥ pārigarbhikam .
     rogaṃ paribhavākhyañca tatra yuñjīta dīpanam ..
pibannapītyapiśabdādapibannapi pārigarbhikaḥ . ahīḍī iti loke . paribhavākhyaṃ paribhaveti nāmāntaram .. * .. atha dantodbhedakān rogānāha .
     dantabhedaḥ śiśoḥ sarvarogāṇāṃ kāraṇaṃ smṛtam .
     viśeṣājjvaraviḍbhedakāsacchardiśirorujam ..
     abhiṣyandasya pothakyā visarpasya ca jāyate ..
kāraṇamityanvayaḥ . pothakyāḥ vartmarogaviśeṣasya .. atha bālarogāṇāṃ cikitsā .
     bhaiṣajyaṃ pūrbamuddiṣṭaṃ mahatāṃ yajjvarādiṣu .
     tadeva kāryaṃ bālānāṃ kintu dāhādikaṃ vinā ..
dāhādikaṃ vinā agnidāhādikṣāravamanavirecanaśirāvyadhādikaṃ ṣinā . mahākaṣṭe cotpanne vamanabirekādyaṃ dadyāt . yata āha suśrutaḥ . virekavastivamanānṛte kuryācca nātyayāditi . atyayāt vināśakarakaṣṭāt ṛte vinā ..
     ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca te .
     atastadeva bhaiṣajyaṃ mātrā tvasya kanīyasī ..
asya bālasya . kanīyasīmātrāmāha viśvāmitraḥ .
     viḍaṅgaphalamātrantu jātamātrasya bheṣajam .
     anenaiva pramāṇena māsi māsi pravardhvayet ..
viḍaṅgaparimitaṃ bheṣajaṃ cūrṇīkṛtya kiṃvā kalkīkṛtyāthavāvalehīkṛtya dadyādityarthaḥ . tantrāntare tvanyathābhihitam .
     prathame māsi bālāya deyā bheṣajaraktikā .
     avalehyā tu kartavyā madhukṣīrasitāghṛtaiḥ ..
     ekaikāṃ vardhayettāvadyāvat saṃvatsaro bhavet .
     tadūrdhvaṃ māṣavṛddhiḥ syādyāvat ṣoḍaśavatsarāḥ ..
ekaikāṃ raktikām tadūrdhvaṃ varṣopari māṣavṛddhiḥ prativarṣaṃ pañcaguñjātmakasya māṣasya vṛddhirbhavati . guñjāḥ pañcādyamāṣaka ityamarasiṃhaḥ ..
     tataḥ sthirā bhavettāvadyāvadvarṣāṇi saptatiḥ .
     tato bālakavanmātrā hrāsanīyā śanaiḥ śanaiḥ ..
tataḥ ṣoḍaśavatsaropari .
     cūrṇakalkāvalehānāmiyaṃ mātrā prakīrtitā .
     kaṣāyasya punaḥ saiva vijñātavyā caturguṇā ..
     kṣīrapasya śiśordeyamauṣadhaṃ kṣīrasarpiṣā .
     dhātryāstu kevalaṃ deyaṃ na kṣīreṇāpi sarpiṣā ..
kṣīrānnādasya pūrbavat kṣīrasarpiṣā . prakārāntareṇauṣadhapānamāha suśutaḥ .
     yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante gadaṅkarāḥ .
     teṣu tatkalkasaṃliptau pāyayeta śiśuṃ stanau ..
avacanānāṃ bālānāmabhyantaravyādhijñānopāyamāha .
     aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate .
     muhumuhuḥ spṛśati taṃ spṛśyamānena roditi ..
     nimīlitākṣo mūrdhasthe roge no dhārayecchiraḥ .
     vastisthe mūtrasaṅgārto kṣudhātṛḍapi gacchati ..
     viṇmūtrasaṅgavaikalyācchardyāghmānāntrakūjanaiḥ .
     koṣṭhe vyādhīn vijānīyāt sarvatrasthāṃśca rodanaiḥ ..
atrādau jvarasya cikatsāmāha .
     sarvaṃ nirvāryate bāle stanyaṃ naiva niṣāryate .
     mātrayā laṅghyayeddhātrīṃ śiśoretadvilaṅghanam ..
mātrayā laṅghayet laghu bhojayet .
     bhadramustābhayānimbapaṭolamadhukaiḥ kṛtaḥ .
     kvāthaḥ koṣṇaḥ śiśoreṣa niḥśeṣajvaranāśanaḥ ..
bhadramustādikvāthaḥ sarvajvareṣu .. * .. ghanakṛṣṇāruṇāśṛṅgīcūrṇaṃ kṣaudreṇa saṃyutam . śiśorjvarātisāraghnaṃ kāsaṃ śvāsaṃ vamiṃ haret .. aruṇā ativiṣā . caturbhadrikā jvarātisāreṣu ..
     vilvañca puṣpāṇi ca dhātakīnāṃ jalaṃ salodhraṃ gajapippalī ca .
     kvāthāvalehau madhunā vimiśrau bāleṣu yojyāvatisāriteṣu ..
jalaṃ bālā . vilvādikvāthāvalehau . atīsāreṣu ..
     samaṅgādhātakīlodhrasārivābhiḥ sṛtaṃ jalam .
     durdhare'pi śiśordeyamatīsāre samākṣikam ..
samaṅgā lajjālumūlam . samaṅgādikvātho durdhare'tīsāre .. * ..
     viḍaṅgānyajamīdā ca pippalītaṇḍulāni ca .
     evāmālīḍhya cūrṇāni sukhaṃ taptena vāriṇā .
     āme pravṛtte'tīsāre kumāraṃ pāyayedbhiṣak ..
viḍaṅgādicūrṇamatīsāre .. * ..
     mocarasaḥ samaṅgā ca dhātakī padmakeśaram .
     piṣṭairetairyavāgūḥ syādraktātīsāranāśinī ..
mocarasalajjālumūladhāvaiphulakamalakeśarasamuditatolā 1 taṇḍulakīkhudītolā 1 jalatolā 11 sarvamekīkṛtya yavāgūḥ sādhanīyā . mocarasādiyavāgū raktātisāre .. * ..
     nāgarātiviṣāmustābālakendrayavaiḥ śṛtam .
     kumāraṃ pāyayet prātaḥ sarvātīsāranāśanam ..
nāgarādikvāthaḥ sarvātīsāre .. * ..
     lājāsayaṣṭimadhukā śarkarā kṣaudrameva ca .
     taṇḍulodakayogena kṣipraṃ hanti pravāhikām ..
lājādicūrṇaṃ pravāhikāyām .. * ..
     rajanī saralo dāruvṛhatī gajapippalī .
     śṛṅgiparṇī śatāhā ca līḍhaṃ mākṣikasarpiṣā ..
     dīpanaṃ grahaṇīṃ hanti mārutārtisakāmalām .
     jvarātīsārapāṇḍūghnaṃ bālānāṃ sarvaroganut ..
rajanyādicūrṇaṃ grahaṇyādau .. * ..
     pauṣkarātiviṣāśṛṅgīmāgadhīdhanvayāsakaiḥ .
     kṛtaṃ cūrṇantu sakṣaudraṃ śiśūnāṃ pañcakāsajit ..
pauṣkarādicūrṇaṃ kāseṣu .. * ..
     pauṣkarātiviṣāvāsākaṇāśṛṅgīrasaṃ lihan .
     madhunā mucyate bālaḥ kāsaiḥ pañcabhirucchritaiḥ ..
mustakādirasaḥ kāseṣu .. * ..
     vyāghrīkusumasaṃjātakeśarairavalehikā .
     madhunā cirasaṃjātān śiśoḥ kāsān vyapohati ..
kāse .. * ..
     ghānyaṃ śarkarayā yuktaṃ taṇḍulodakasaṃyutam .
     pānametat pradātavyaṃ kāsaśvāsāpahaṃ śiśoḥ ..
dhānyādipānaṃ kāsaśvāsayoḥ .. * ..
     drākṣāvāsābhayākṛṣṇācūrṇaṃ kṣaudreṇa sarpiṣā .
     līḍhaṃ śvāsaṃ nihantyāśu kāsañca tamakaṃ tathā ..
tamakaṃ śvāsabhedam . drākṣādicūrṇaṃ kāsaśvāsayoḥ ..
     cūrṇaṃ kaṭukarohiṇyā madhunā saha yojayet .
     hikkāṃ praśamayet kṣipraṃ chardiñcāpi cirotthitām ..
hikkāyāṃ chardyāñca .. * ..
     āmrāsthilājasindhūtthaṃ sakṣaudraṃ chardinudbhavet .. chardyām .. * ..
     pītaṃ pītaṃ vamedyastu stanyaṃ taṃ madhusarpiṣā .
     dvivārtākī phalarasaṃ pañcakolañca lehayet ..
dvivārtākī bṛhatīdbayam .. * ..
     pañcakolāni pippalīpippalīmūlacavyacitrakanāgarāṇi .. kṣīracchardyām .. * ..
     hrīveraśarkarākṣaudraṃ līḍhaṃ tṛṣṇāharaṃ param .
     ghṛtena sindhuviśvailāhiṅgubhārgīrajolihan ..
     ānāhaṃ vātikaṃ śūlaṃ hanyāttoyena vā śiśuḥ ..
ānāhe vātaśūle ca .. * ..
     kaṇoṣaṇāsitākṣaudrasūkṣmailāsaindhavaiḥ kṛtaḥ .
     mūtragrahe prayoktavyaḥ śiśūnāṃ leha uttamaḥ ..
mūtrāghāte .. * ..
     yadā tu durbalo bālaḥ khādannapi ca vahnimān .
     vidārīkandagodhūmayavacūrṇaṃ ghṛtaplutam ..
     khādayettadanukṣīraṃ śṛtaṃ samadhuśarkaram ..
kārśye .. * ..
     mustakuṣmāṇḍabījāni bhadradārukaliṅgakān .
     piṣṭvā toyena saṃlimpellepo'yaṃ śothahṛcchiśoḥ ..
śothe .. * ..
     paṭolatriphalāriṣṭaharidrākvathitaṃ pibet .
     kṣatavīsarpavisphoṭajvarāṇāṃ śāntaye śiśuḥ ..
kṣatavīsarpavisphoṭajvareṣu .. * ..
     gṛhadhūmaniśākuṣṭharājikendrayavaiḥ śiśoḥ .
     lepastakreṇa hantyāśu sidhmapāmavicarcikām ..
     sārivātilalodhrāṇāṃ kaṣāyo madhukasya ca .
     saṃsrāviṇi mukhe śasto dhāvanārthaṃ śiśoḥ sadā ..
mukhasrāve .. * ..
     aśvatthatvagdalakṣaudrairmukhapāke pralepanam .. mukhapāke .. * ..
     pippalītriphalācūrṇaṃ ghṛtakṣaudrapariplutam .
     bālo roditi yastasmai leḍhuṃ dadyāt sukhāvaham ..
rodane .. * ..
     harītakī vacā kuṣṭhaṃ kalkaṃ mākṣikasaṃyutam .
     pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt ..
tālukaṇṭake .. * ..
     phalatrikaṃ lodhrapunarnave ca saśṛṅgaveraṃ bṛhatīdvayañca .
     ālepanaṃ śleṣmaharaṃ sukhoṣṇaṃ kukūṇake kāryamudāharanti ..
kukūṇake .. * ..
     mṛtpiṇḍenāgnitaptena kṣīrasiktena soṣmaṇā .
     svedayedutthitāṃ nābhiṃ śothastenopaśāmyati ..
nābhiśothe .. * ..
     nābhipāke niśālodhrapriyaṅgumadhukaiḥ śṛtam .
     tailamabhyañjane śastamebhirvāpyavadhūlanam ..
     dagdhena cchāgaśakṛtā nābhipāke'vacūrṇanam .
     tvakcūrṇaiḥ kṣīriṇāṃ vāpi kuryāccandanareṇunā ..
nābhipāke .. * ..
     gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām .
     rasāñjanaṃ viśeṣeṇa pānalepanayorhitam ..
     śaṅkhayaṣṭyañjanaiścūrṇaṃ śiśūnāṃ gudapākanut ..
añjanaṃ rasāñjanam . gudapāke .. * ..
     śaṅkhasauvīrayaṣṭyāhvairlepo deyo'hipūtane .. ahipūtane .. * ..
     pārigarbhikaroge tu pūjyate vahnidīpanam .. pārigarbhike .. * ..
     dantapālintu madhunā cūrṇena pratisārayet .
     dhātakīpuṣpapippalyordhātrīphalarasena vā ..
     dantotthānabhavā rogāḥ pīḍayanti na bālakam .
     jāte dante hi śāmyanti yatastaddhetukā gadāḥ ..
dantodbhedajarogeṣu .. * ..
     sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā .
     matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam ..
     arkapuṣpīmadhu ghṛtaṃ cūrṇitaṃ katakaṃ vacā .
     sahemacūrṇaṃ kaiṭaryaṃ śvetā dūrvā ghṛtaṃ madhu ..
     catvāro'bhihitāḥ prāśā ardhaślokasamāpanāḥ .
     kumārāṇāṃ vapurmedhābalapuṣṭikarāḥ smṛtāḥ ..
sāvarṇacūrṇam . caturṣvapi yogeṣu māritasuvarṇacūrṇam . matsyākṣakaḥ brāhmī iti loke vakama ityeke . arkapuṣpī arkasadṛśapuṣpalatā . kaiṭaryaṃ kaṭphalam . śvetā dūrvāviśeṣaṇaṃ vaceti kecit . saṃvatsaraṃ yāvadete yogāḥ prayojyāḥ dvādaśavarṣāṇīti kecit .. * ..
     bālānāñca vapurmedhābalapuṣṭikarāḥ smṛtāḥ .
     lākṣārase same tailaṃ mastunyatha caturguṇe ..
     rāsnācandanakuṣṭhāhvāvājigandhāniśāyutaiḥ .
     śatāhvādāruyaṣṭyāhvamurvātiktāhareṇubhiḥ ..
     saṃsiddhaṃ jvararakṣoghnaṃ balavarṇakaraṃ śiśoḥ ..
lākṣāditailaṃ bāleṣu .. * .. iti bhāvaprakāśe bālarogādhikāraḥ ..

bālavāyajaṃ klī, (bālavāye vaiduryaprabhave deśaviśeṣe jāyate iti . jan + ḍa .) vaidūryam . iti trikāṇḍaśeṣaḥ .. (vivṛtirviśeṣaścāsya vaidūryaśabde jñeyaḥ ..)

bālavāsaḥ [s] klī, (bālānāṃ lomnāṃ bālairnirmitaṃ vā vāsaḥ .) keśanirmitavastram . bālakasya vastrañca . iti kecit ..

bālavāhyaḥ puṃ, (bālāḥ śiśavo vāhyā yasya . ete khalu kasmiṃścidupasthite bhaye śiśūn pṛṣṭhe nighāya palāyanta iti prasiddhestathātvam .) vanacchāgaḥ . iti hārābalī . 81 .. bālakavahanīye tri ..

bālavyajanaṃ, klī, (bālasya camarīpucchasya vālena vā nirmitaṃ vyajanam .) cāmaram . tatparyāyaḥ . romagucchaḥ 2 prakīrṇakam 3 . iti hemacandraḥ .. (yathā, kumāre . 1 . 13 .
     lāṅgūlavikṣepavisarpiśobhairitastataścandramarīcigauraiḥ .
     yasyārthayuktaṃ girirājaśabdaṃ kurvanti bālavyajanaiścamaryaḥ ..
) bālakasya vyajanañca ..
     bālavyajanamojasyaṃ makṣikādīn vyapohati . iti dravyaguṇaḥ ..

bālavrataḥ, puṃ, mañjughoṣanāmakapūrbajinaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

bālasandhyābhaḥ, puṃ, (bālasandhyā iva ābhā yasya .) aruṇavarṇaḥ . iti hemacandraḥ ..

bālasūryaṃ, klī, (bālaḥ sūrya iva) vaidūryamaṇiḥ . iti trikāṇḍaśeṣaḥ .. prātaḥkālīnasūrye, puṃ ..

bālasūryakaṃ, klī, (bālasūrya eva . bālasūrya + svārthe kan .) vaidūryam . iti śabdaratnāvalī ..

bālahastaḥ, puṃ, (bālā hasta iva makṣikādīnāṃ nivārakatvāt .) bāladhiḥ . lomayuktalāṅgūlam . ityamaraḥ .. (keśānāṃ hastaḥ samūhaḥ tri . keśasamūhaśca ityujjvaladattaḥ ..)

bālā, strī, (bālāḥ keśā iva padārthā vidyante yasyāḥ . bāla + arśa ādyac tataṣṭāp .) nārikelaḥ . haridrā . mallikābhedaḥ . alaṅkārabhedaḥ . medhyam . truṭiḥ . strī . iti mudrāṅkitā medinī .. ghṛtakumārī . hrīveram . iti śabdacandikā .. ambaṣṭhā . nīlajhiṇṭī . iti rājanirghaṇṭaḥ .. ekavarṣavayaskā gauḥ . yathā --
     varṣamātrātubālā syādatibālā dvivārṣikī . iti prāyaścittatattvam .. ṣoḍaśavarṣoyā strī . sā grīṣmaśaratkāle ca praśaṃsanīyā harṣadā ca . iti rājavallabhaḥ .. (yathā, ratimañjaryām .
     bālā strī prāṇadā proktā taruṇī prāṇahāriṇī .
     prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇamādiśet ..
yathā, meghadūte . 83 .
     gāḍhotkaṇṭhāṃ guruṣu divaseṣveṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ bālyarūpām .. kanyāmātre'pi . yathā, mārkaṇḍaye . 21 . 28 .
     iyañca mūrchāmagat kāraṇaṃ yat śṛṇuṣva tat .
     tvayi prītimatī bālā darśanādeva mānada ! ..
pañcavarṣā smṛtā bālā . iti hārīte . 1 . 5 .) ūnadbivārṣikī kanyā . tasyāstadbayaskabālasya ca agnisaṃskārādiniṣedho yathā --
     ajātadantā ye bālā ye ca garbhādbiniḥsṛtāḥ .
     na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā ..
iti gāruḍe 107 adhyāyaḥ ..

bālākṣī, strī, (bālāḥ keśā ivākṣisadṛśaṃ ca puṣpaṃ yasyāḥ .) keśapuṣpāvṛkṣaḥ . tatparyāyaḥ . mānasī 2 durgapuṣpī 3 keśadhāriṇī 4 . iti śabdacandrikā ..

bālārkaḥ, puṃ, (bālo navodito'rkaḥ sūryaḥ .) prātaḥkālīnasūryaḥ . yathā --
     raktavastraparīdhānāṃ bālārkasadṛśīṃ tanūm .. ityādi viśvasāre jagaddhātrīdhyānam .. kanyārāśisthasūryaḥ . yathā --
     śuṣkamāṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi .
     prabhāte maithunaṃ nidrā sadyaḥprāṇaharāṇi ṣaṭ ..
iti cāṇakyam ..

bāliḥ, puṃ, (bāle keśe jātaḥ . bāla + iñ .) kapiviśeṣaḥ . tatparyāyaḥ . aindraḥ 2 bālī 3 . iti trikāṇḍaśeṣaḥ .. (ayameva śrīrāmeṇa hataḥ . asya janmādikavivṛtistu bālin śabde draṣṭavyā .)

bālikā, strī, (bālā eva . bāla + svārthe kan . ṭāp ata itvam .) bālā . kanyā . bālukā . patrakāhalā . karṇabhūṣaṇam . iti medinī . ke, 130 .. elā . iti śabdaratnāvalī .. kanyāsvarūpalakṣaṇe yathā --
     kanyā devyā svayaṃ proktā kanyārūpā tu śūlinī .
     yāvadakṣatayoniḥ syāttāvaddevī surārihā ..
iti devīpurāṇam ..

bālikhilyāḥ, puṃ, pulastyakanyāyāṃ sannatyāṃ kratoḥ ṣaṣṭisahasrasaṃkhyakaputtrā ṛṣiviśeṣāḥ . yathā --
     prītyāṃ pulastyo bhagavān dattātrimasṛjat pramuḥ .
     pūrbajanmani so'gastyaḥ smṛtaḥ svāyambhuve'ntare ..
     vedabāhuṃ tathā kanyāṃ sannatirnāma nāmataḥ .
     puttrāṇāṃ ṣaṣṭisāhasraṃ sannatiḥ suṣuve kratoḥ ..
     te cordhvaretasaḥ sarve bālikhilyā iti smṛtāḥ ..
iti kaurma 12 adhyāyaḥ .. api ca .
     kratośca sannatirbhāryā bālikhilyānasūyata .
     dhaṣṭiryāni sahasrāṇi ṛṣīṇāmūrdhvaretasām ..
iti mārkaṇḍeyapurāṇe rudrasargaḥ . 52 . 24 .. teṣāmaṅguṣṭhaparimāṇasya pramāṇaṃ yathā --
     athāpaśyadṛṣīn hrasvānaṅguṣṭhodaravarṣmaṇaḥ .
     palāśavṛntikāmekāṃ sahitān vahataḥ pathi ..
     pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān .
     kliśyamānān mandabalān goṣpade saṃplutodake ..
iti mahābhārate . 1 . 31 .. bālakhilyo'pi pāṭhaḥ . yathā, ṛgvadāntargatabālakhilyamekādaśasūktaṃ bālakhilyāḥ śaṃsanti prāṇā vai bālakhilyāḥ . iti caraṇavyūhabhāṣyam ..

bālinī, strī, aśvinīnakṣatram . iti hemacandraḥ ..

bāliśaṃ, klī, (bālāḥ santi yasya iti bālī mastakastena śete yatra . śī + ādhāre ḍa .) upadhānam . iti śabdamālā .. (brāhmaṇādirākṛtigaṇaḥ . iti pāṇiniḥ . 5 . 1 . 124 ..)

bāliśaḥ, tri, (bāḍa + in . ḍasya latvaṃ . bāliṃ vṛddhiṃ śyatīti . bāli + śo + āto'nupeti kaḥ .) śiśuḥ . (yathā, bhāgavate . 4 . 14 . 23 .
     bāliśā vata yūyaṃ vā adharme dharmamāninaḥ .. bāliśā śiśuvṛttaya ityarthaḥ ..) mūrkhaḥ . iti medinī . śe, 26 .. (yathā, manuḥ . 3 . 176 .
     apāṅktyo yāvataḥ pāṅktyān bhuñjānānanupaśyati .
     tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ ..
bāliśo'jñaḥ . iti taṭṭīkā ..)

[Page 3,427c]
bālihantā, puṃ, (bālerbālino vā bānararājasya hantā .) śrīrāmacandraḥ . iti śabdaratnāvalī .. (bālivadhakathā yathā, rāmāyaṇe . 4 . 16 . 27 -- 36 . sūryaputtro mahāvīryaḥ sugrīvaḥ parihīyata . vālinā bhagnadarpastu sugrīvo mandavikramaḥ .. bālinaṃ prati sāmarṣo darśayāmāsa rāghavam . vṛkṣaiḥ saśākhaiḥ śikharairvajrakoṭinibhairnakhaiḥ .. muṣṭibhirjānubhiḥ padbhirbāhubhiśca punaḥ punaḥ . tayoryuddhamabhūdghoraṃ vṛtravāsavayoriva .. tau śoṇitāktau yudhyetāṃ vānarau vanacāriṇau . meghāviva mahāśabdaistarjamānau parasparam .. hīyamānamathāpaśyat sugrīvaṃ vānareśvaram . prekṣamāṇaṃ diśaścaiva rāghaṣaḥ sa muhurmuhuḥ .. tato rāmo mahātejā ārtaṃ dṛṣṭvā harīśvaram . sa śaraṃ vīkṣate vīro bālino vadhakāṅkṣayā .. tato dhanuṣi sandhāya śaramāśīviṣopamam . pūrayāmāsa taccāpaṃ kālacakramivāntakaḥ .. tasya jyātalaghoṣeṇa trastāḥ patraratheśvarāḥ . praduddruvurmṛgāścaiva yugānta iva mohitāḥ .. muktastu vajranirghoṣaḥ pradīptāśanisannibhaḥ . rāghaveṇa mahābāṇo bālivakṣasi pātitaḥ .. tatastena mahātejā vīryayuktaḥ kapīśvaraḥ . vegenābhihato bālī nipapāta mahītale ..) oḍradeśāntargatagrāmaviśeṣaśca ..

bālī, [n] puṃ, (bālaḥ keśa utpattisthānatvena vidyate yasya . bāla + iniḥ . nāmaniruktiśca yathā, rāmāyaṇe .
     amogharetasastasya vāsavasya mahātmanaḥ .
     bāleṣu patitaṃ bījaṃ bālī nāma babhūva saḥ ..
) indraputtravānararājaviśeṣaḥ . sa tu śrīrāmacandreṇa hataḥ . tasyotpattiryathā --
     merurnagavaraḥ śrīmān jāmbūnadamayaḥ śubhaḥ .
     tasya yanmadhyamaṃ śṛṅgaṃ sarvadaivatapūjitam ..
     tasmin divyā sabhā ramyā brahmaṇaḥ śatayojanā .
     tasyāmāste sadā devaḥ padmayoniścaturmukhaḥ ..
     yogamabhyasatastasya netrābhyāṃ yadaśru sravat .
     tadgṛhītaṃ bhagavatā pāṇinā carcitaśca tat ..
     niḥkṣiptamātraṃ tadbhūmau brahmaṇā lokakartṛṇā .
     tasminnaśrukaṇe rāma ! vānaraḥ saṃbabhūva ha ..
     uttaraṃ meruśikharaṃ gatastatra ca dṛṣṭavān .
     nānāvihagasaṃghuṣṭaṃ prasannasalilaṃ saraḥ ..
     āplutya cāpatattasmin hrade vānarasattamaḥ ..
     utplutya tasmāt sa hradādutthitaḥ plavagaḥ punaḥ ..
     tasminneva kṣaṇe rāma ! strītvaṃ prāpa sa vānaraḥ ..
     tadrūpamadbhutaṃ dṛṣṭvā tyājitau dhairyamātmanaḥ .
     tatastasyāṃ surendreṇa skannaṃ śirasi pātitam ..
     anāsādyaiva tāṃ nārīṃ sannivṛttamathābhavat .
     tataḥ sā vānarapatiṃ jajñe vānaramīśvaram ..
     amogharetasastasya vāsavasya mahātmanaḥ .
     bāleṣu patitaṃ bījaṃ bālī nāma babhūva ha ..
     bhāskareṇāpi tasyāṃ vai kandarpavaśavartinā .
     bījaṃ niṣiktaṃ grīvāyāṃ vidhānamanuvartata .
     grīvāyāṃ patitaṃ bījaṃ sugrīvaḥ samajāyata ..
iti rāmāyaṇe uttarakāṇḍe . 37 sargaḥ .. api ca .
     vānarendraṃ mahendrābhamindro bālinamātmajam .
     sugrīvaṃ janayāmāsa tapanastapatāṃ varaḥ ..
iti rāmāyaṇe bālakāṇḍe 17 sargaḥ ..
     tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ .
     papāta sahasā bālī nikṛtta iva pādapaḥ ..
iti kiṣkindhyākāṇḍe 17 sargaḥ .. (bālāḥ keśāḥ santyasya .) bālaviśiṣṭe, tri ..

bālīśaḥ, puṃ, mūtrakṛcchrarogaḥ . iti śabdaratnāvalī ..

bā(vā)luḥ, strī, (balate anena . bala prāṇane . bala + uṇ .) elabālukanāmakagandhadravyam . ityuṇādikoṣaḥ ..

bā(vā)lukaṃ, klī, (bālureva . svārthe kan .) elabālukam . ityamaraḥ . 2 . 4 . 121 ..

bā(vā)lukaḥ, puṃ, pānīyāluḥ . iti rājanirghaṇṭaḥ ..

bā(vā)lukā, strī, (bāluka + ṭāp .) reṇuviśeṣaḥ . bāli iti bhāṣā . tatparyāyaḥ . sikatā 2 siktā 3 śītalā 4 sūkṣmaśarkarā 5 pravāhī 6 mahāsūkṣmā 7 sūkṣmā 8 pāṇīyavarṇikā 9 . asyā guṇāḥ . madhuratvam . śītatvam . santāpaśramanāśitvañca .
     sekaprayogataścaiva śākhāśeṣānilāpahā .. iti rājanirghaṇṭaḥ .. śākhā hastapādādi .. karkaṭī . iti jaṭāgharaḥ .. karpūraḥ . yantraviśeṣaḥ . iti śabdacandrikā ..

bā(vā)lukāgaḍaḥ, puṃ, (bālukāyāḥ gaḍatīti tasmāt kṣarati yaḥ . bālukā + gaḍakṣaraṇe + pacādyac . bālukājātatvādasya tathātvam .) matsyaviśeṣaḥ . bāliyā iti bhāṣā . tatparyāyaḥ .. sitāṅkaḥ 2 . iti hārāvalī . 190 ..

bā(vā)lukātmikā, strī, (bālukāvadātmā svarūpo yasyāḥ . kan ata itvam .) śarkarā . iti śabdacandrikā .. (bālukā ātmā yasya .) bālukāmaye, tri ..

bā(vā)lukāprabhā, strī, (bālukānāmuṣṇareṇūnāṃ prabhā yasyām . atyuṣṇabālukāparivyāptatvādasya tathātvam .) narakaviśeṣaḥ . iti hemacandraḥ . 5 . 3 ..

bā(vā)lukāmayaṃ, tri, (bālukā + mayaṭ .) sikatāmayam . iti saikataśabdaṭīkāyāṃ bharataḥ ..

bā(vā)lukāyantraṃ, klī, (bālukāyā yantram .) auṣadhapākārthayantraviśeṣaḥ . yathā --
     bhāṇḍe vitastigambhīre madhye nihitakūpake .
     kūpikākaṇṭhaparyantaṃ bālukābhiśca pūrite ..
     bheṣajaṃ kūpikāsaṃsthaṃ bahrinā yatra pacyate .
     bālukāyantrametaddhi yantratantrabudhaiḥ smṛtam ..
iti bhāvaprakāśaḥ ..

[Page 3,428b]
bā(vā)lukāsvedaḥ, puṃ, (bālukābhirvihitaḥ svedaḥ .) taptabālukābhistāpanam . yathā --
     vātaśleṣmakṛte svedān kārayedrukṣanirmitān .
     snigdhaḥ svedo niṣiddho'tra vinā kevalavātajān ..
     kharparabhṛṣṭapaṭasthitakāñjikasaṃsiktabālukā svedaḥ .
     śamayati vātakaphāmayamastakaśūlāṅgabhaṅgādīn ..
     srotasāṃ mārdavaṃ kṛtvā nītvā pāvakamāśayam .
     hatvā vātakaphastambhaṃ svado jvaramapohati ..
iti bhāvaprakāśaḥ ..

bā(vā)lukī, strī, (balati bālayati vā . balaprāṇane + uka . striyāṃ ṅīp .) karkaṭībhedaḥ . tatparyāyaḥ . bahuphalā 2 snigdhaphalā 3 kṣetrakarkaṭī 4 kṣetraruhā 5 kāṇḍikā 6 mūtralā 7 . asyā guṇāḥ . bālukī vātaśamanī śītā hṛdyā śramāpahā . pittāsraśamanī rucyā kurute kāsapīnasau ..
     syādbālukī śaradi varṣajadoṣakartrī hemantajā ca khalu pittaharā ca rucyā .
     kṣipraṃ karoti khalu pīnasamardhapakvā pakvā tvatīvamadhurā phalakāriṇī ca ..
iti rājanirghaṇṭaḥ ..

bā(vā)luṅkī, strī, karkaṭī . iti trikāṇḍaśeṣaḥ ..

bā(vā)luṅgikā, strī, karkaṭī . iti śabdaratnāvalī ..

bā(vā)luṅgī, strī, karkaṭī . iti śabdaratnāvalī ..

bā(vā)lūkaḥ, puṃ, (balate prāṇān hanti yaḥ . bala ṅa vadhe + ūka .) viṣabhedaḥ . iti hemacandraḥ . 4 . 2 . 3 ..

bā(vā)leyaḥ, puṃ, (balaye upakaraṇāya sādhuḥ . bali + chadirupaghivalerḍhañ . 5 . 1 . 13 . iti ḍhañ .) rāsabhaḥ . ityamaraḥ . 2 . 9 . 77 .. (yathā, mārkaṇḍeye . 50 . 85 .
     ekacchāgaṃ dbibāleyaṃ trigavaṃ pañcamāhiṣam .
     ṣaḍaśvaṃ saptamātaṅgaṃ gṛhaṃ yakṣāśu śoṣaya ..
baleḥ svanāmakhyātasya daityasyāpatyaṃ pumān . bali + ḍhañ .) daityaviśeṣaḥ . iti dharaṇiḥ .. (baliḥ virocanaputtrastasya bāṇajyeṣṭhaṃ puttraśataṃ jātam te ca bāleyanāmnā vikhyātāḥ . yaduktamagnipurāṇe .
     virocanasya puttrastu balirekaḥ pratāpavān .
     baleḥ puttraśataṃ jajñe rājānaḥ sarva eva te ..
     teṣāṃ pradhānāścatvāro vikrāntāḥ sumahāvalāḥ .
     sahasrabāhurjyeṣṭhaśca kanya dbe ca baleḥ śubhe ..
     baleḥ puttrāstu pautrāśca śataśo'tha sahamaśaḥ .
     bāleyo nāma vikhyāto gaṇo vikrāntapauruṣaḥ ..
janamejayavaṃśodbhavasya sutapaso rājñaḥ puttro balistasya pañca puttrāśca bāleyāḥ . yathā, haribaṃśe . 31 . 30 -- 33 .
     phenasya sutapā jajñe jajñe sutapaso baliḥ .
     jāto mānuṣayonau tu sa rājā kāñcaneṣudhiḥ ..
     mahāyogī sa tu balirbabhūva nṛpatiḥ purā .
     puttrānutpādayāmāsa pañca vaṃśakarān bhuvi ..
     aṅgaḥ prathamato jajñe vaṅgaḥ suhmastathaiva ca .
     puṇḍraḥ kaliṅgaśca tathā bāleyaṃ kṣattramucyate ..
     bāleyā brāhmaṇāścaiva tasya vaṃśakarā bhuvi .
     balestu brahmaṇā dattā varāḥ prītena bhārata ! ..
) aṅgāravallarī . iti viśvaḥ .. cāṇakyamūlakam . iti rājanirghaṇṭaḥ ..

bāleyaḥ, tri, (bālāya hitaḥ . bāla + ḍhañ .) mṛduḥ . bālahitaḥ . iti medinī .. (balaye upahārāya hitaḥ . bali + chadirupadhibalerḍhañ . 5 . 1 . 13 . iti ḍhañ . taṇḍulaḥ .. yathā, siddhāntakaumudyām . bāleyāstaṇḍulāḥ .. baliyogyaḥ . yathā, raghau . 14 . 77 .
     puṣpaṃ phalañcārtavamāhavantyo bījañca bāleyamakṛṣṭarohi .
     vinodayiṣyanti navābhiṣaṅgāmudāravāco munikanyakāstvām ..
vitunnakanāmno vṛkṣasya tvaci klī . tatparyāyo yathā --
     kuṭannaṭaṃ dāsapuraṃ bāleyaṃ paripelavam .
     plavagopuragonardakaivartīmustakāni ca ..
     mustāvat pelavapuṭaṃ śukrābhaṃ syādvitunnakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bāleyaśākaḥ, puṃ, (bāleyaḥ balihitaḥ śākaḥ .) brāhmaṇayaṣṭikā . ityamaraḥ . 2 . 4 . 90 ..

bāleṣṭaḥ, puṃ, (bālānāṃ iṣṭaḥ priyaḥ .) vadaraḥ . iti rājanirghaṇṭaḥ .. bālakābhilaṣite, tri ..

bālopavītaṃ, klī, (bālānāṃ bālakānāṃ upavītam .) bālakaparidhānavastram . tatparyāyaḥ . pañcāvaṭam 2 uraskaṭam 3 . iti hārāvalī . 48 .. dvijabālakānāṃ yajñasūtrañca ..

bālmīkiḥ, puṃ, balmīkasyāpatyam . (balmīka + iñ .) balmīkaprabhavo yasmāt tasmādbālmīkirityasau iti brahmavaivartokteḥ . balmīkaprabhavatvena gauṇī puttrādivadgauṇamasya balmīkāpatyatvaṃ gṛhītvaiva sādhurapatyārthaḥ . yadvā balmīka iti ṛṣiviśeṣasya saṃjñetyāhuḥ .. muniviśeṣaḥ . yathā --
     tapaḥsvādhyāyanirataṃ tapasvī vāgvidāmbaram .
     nāradaṃ paripapraccha bālmīkirmunipuṅgavam ..
iti rāmāyaṇaprathamaślokaḥ .. api ca . tatastadanugrahalabdhaṃ rāmacaritaṃ sarahasyaṃ niravaśeṣaṃ tatprasādādeva samyak vijñāya bhūlokavartināṃ caturṇāṃ varṇānāṃ tāpatrayavimocanāya brahmāṃśabhūta eva bhagavān prācetaso bālmīkiḥ svakṛtaśatakoṭirāmāyaṇasārabhūtaṃ caturṣiṃśatyakṣaragāyattryākhyāparabrahmavidyāvilāsa bhūtaṃ rāmāyaṇaṃ caturviṃśatisahasraślokarūpaṃ kuśalavābhyāmagrāhayat . iti taṭṭīkā .. api ca .
     nārāyaṇātmakāḥ sarve teṣāṃ rāmo'grajo'bhavat .
     rāvaṇāntakaro rājā raghūṇāṃ vaṃśavardhanaḥ ..
     bālmīkiryasya caritaṃ cakre bhārgavasattamaḥ ..
) iti mātsye 13 adhyāyaḥ ..

[Page 3,429a]
bālyaṃ, (bālasya bhāvaḥ karma vā . bāla + patyantapurohitādibhyo yak . 5 . 1 . 128 . iti yak .) bālasya bhāvaḥ . tatparyāyaḥ . śiśutvam 2 śaiśavam 3 . ityamaraḥ .. tacca ṣoḍaśavarṣaparyantam . āṣoḍaśād bhavedbāla ityukteḥ . iti bharataḥ .. (yathā manuḥ . 5 . 148 .
     bālye piturvaśe tiṣṭhet pāṇigrāhasya yauvane ..
     vayastu trividhaṃ bālyaṃ madhyamaṃ vārddhakantathā .
     ūnaṣoḍaśa varṣastu naro bālo nigadyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bā(vā)spaḥ (ṣpaḥ) puṃ, (bādhate netre iti . bādha + khaṣpaśilpaśaṣpabāsparūpaparpataspāḥ . uṇāṃ . 3 . 28 . iti paḥ . nipātyate ca .) uṣma . aśru . ityamaraḥ . 3 . 3 . 130 .. (yathā, raghau . 8 . 70 .
     akarot pṛthivīruhānapi srutaśākhārasabāspadūṣitān ..)

bāhaḥ, puṃ, (bāhureva . pṛṣodarāditvāt sādhuḥ .) bāhuḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathāha ujjvaladattaḥ . 1 . 18 .
     akārānto'pi bāhaśabdo bhujavācakaḥ .
     yathā ca . bāho'śvabhujayoḥ pumāniti dāmodaraḥ . ṭāvavantopyayaṃ . bāhurbāhā bhujābhujaḥ .
     subāhā iti vāsavadattāyāṃ subandhuśleṣaḥ ..
)

bāhā, strī, (bāhureva . pṛṣodarāditvāt sādhuḥ .) bāhuḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathāha ujjvaladattaḥ . 1 . 18 .
     akārānto'pi bāhaśabdo bhujavācakaḥ .
     yathā ca . bāho'śvabhujayoḥ pumāniti dāmodaraḥ . ṭāvavantopyayaṃ . bāhurbāhā bhujābhujaḥ .
     subāhā iti vāsavadattāyāṃ subandhuśleṣaḥ ..
)

bāhābāhavi, vya, bāhubhirbāhubhiḥ pravṛttaṃ yad yuddhaṃ tat . iti mugdhabodhavyākaraṇam ..

bāhuḥ, puṃ, strī, (bādhate śatrūn iti . bādha + arjidṛśikamyamipaṃsibādhāmṛjipaśi tuk dhuk dīrghahakārāśca . uṇā° 1 . 28 . iti kupratyayo'ntasya hakārādeśaśca .) kakṣādyaṅgulyagraparyantāvayavaviśeṣaḥ . tatparyāyaḥ . bhujaḥ 2 praveṣṭaḥ 3 doḥ 4 . ityamaraḥ . 2 . 6 . 80 . doṣaḥ 5 bāhaḥ 6 . iti jaṭādharaśabdaratnāvalyau .. tadvaidikaparyāyāḥ . āyatī 1 cyavanā 2 anīśū 3 aplavānā 4 vinaṃgṛsau 5 gabhastī 6 kavasnau 7 bāhū 8 bhūrijau 9 kṣipastī 10 śakkarī 11 bharitre 12 . iti dvādaśa bāhunāmāni . iti vedanirghaṇṭau 2 adhyāyaḥ .. * .. (yathā ṛgvede . 5 . 57 . 6 .
     ṛṣṭayo vo maruto aṃsayoradhi saha ojo bāhvorvo balaṃ hitam .. nṛpatvasūcakabāhulakṣaṇam . yathā --
     nirmāṃsrau caiva bhagnālpau śliṣṭau ca vipulau bhujau .
     ājānulambinau bāhū vṛttau pīnau nṛpeśvare ..
iti gāruḍe 66 adhyāyaḥ .. (asya śubhāśubhalakṣaṇamuktaṃ yathā sāmudrake . udvaddhabāhuḥ puruṣo vadhabandhanamāpnuyāt . dīrghabāhurbhavedrājā samudravacanaṃ yathā .. pralambabāhuraiśvaryaṃ prāpnuyādguṇasaṃyutam . hrasvabāhurbhaveddāsaḥ parapreṣyakarastathā .. vāmāvartabhujā ye tu ye ca dīrghabhujā narāḥ . saṃpūrṇabāhavo ye tu rājānaste prakīrtitāḥ .. puruṣasya dakṣiṇabāhuspandane striyo vāmabāhuspandane śubhaṃ tadvīparīte tu aśubham . yathā śākuntale 1 aṅke .
     śāntamidamāśramapadaṃ sphurati ca bāhuḥ kutaḥ phalamihāsya .
     athavā bhavitavyānāṃ dvārāṇi bhavanti sarvatra ..
bāhurdakṣiṇabāhuḥ . phalaṃ varastrīlābharūpam ..
     vāmetarabhujaspando varastrīlābhasūcakaḥ .. itivacanāt ..) kūrparasya ūrdhabhāgaḥ . yathā --
     mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca .
     rakṣatvavyāhataiśvaryastava nārāyaṇo'vyayaḥ ..
asya ṭīkā . bāhū prabāhū ca kūrparasya ūrdhvādhobhāgau . iti viṣṇupurāṇe . 5 . 5 ..

bāhukaḥ, puṃ, nalarājā . tatparyāyaḥ . puṇyaślokaḥ 2 aśvavit 3 naiṣadhaḥ 4 . iti trikāṇḍaśeṣaḥ .. (puṣkareṇa hṛtarājyo hi nalaḥ grahavaiguṇyāt vipine damayantīmapahāya pragacchan dāvānalaparītamanalabhayādākrośantaṃ karkoṭakanāmānaṃ nāgamavalokya tata uddhṛtavān . atha prasannasyāsya pannagasyopadeśāt ṛtuparṇasya rājño nagaraṃ gatvā bāhuka ityabhihitastasyaiva rājñaḥ ghoṭakaparicaryāyāṃ niyukto'bhavat . yaduktaṃ mahābhārate . 3 . 67 . 1-7 .
     tasminnantarhite nāge prayayau naiṣadho nalaḥ .
     ṛtuparṇasya nagaraṃ prāviśaddaśame'hani ..
     sa rājānamupātiṣṭhat bāhuko'hamitibruvan .
     aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ ..
     arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca .
     annasaṃskāramapi ca jāṃnāmbanyairviśeṣataḥ ..
     yāni śilpāni loke'smin yaccaivānyat suduṣkaram .
     sarvaṃ yatiṣye tat kartumṛtuparṇa ! bharasva mām ..
     ṛtuparṇa uvāca .
     vasa bāhuka ! bhadrante sarvametat kariṣyasi .
     śīghrayāne sadā buddhirdhriyate me viśeṣataḥ ..
     sa tvamātiṣṭha yogaṃ taṃ yena śīghrā hayā mama .
     bhaveyuraśvādhyakṣo'si vetanaṃ te śataṃ śatāḥ ..
     tvāmupasthāsyataścava nityaṃ vārṣṇeyajīvalau .
     etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka ! ..
kauravyakulodbhavo nāgabhedaḥ . yathā mahābhārate . 1 . 57 . 13 .
     bāhukaḥ śṛṅgaveraśca dhūrtakaḥ prātarātakau .
     kauravyakulajāstvete praviṣṭā havyabāhanam ..
)

bāhukuṇṭhaḥ, tri, (bāhau bāhvorvāvayavayoḥ kuṇṭhaḥ .) kuṇṭhitabāhuyuktaḥ . kopā iti bhāṣā . tat paryāyaḥ . kumpaḥ 2 dorgaḍuḥ 3 iti jaṭādharaḥ ..

bāhukunthaḥ, puṃ, (bāhuriva kuthnāti ācaratīti . bāhu + kuntha + pacādyac .) pakṣaḥ . yathā --
     garutpakṣacchadāḥ patraṃ patatrañca tanūruham .
     dehadhirdehakoṣaśca bāhukunthaśca kathyate ..
iti śabdacandrikā ..

[Page 3,429c]
bāhujaḥ, puṃ, (brahmaṇo bāhubhyāṃ jāyate yaḥ . bāhu + jan + ḍa . brāhmaṇo'sya mukhamāsīt bāhū rājanyaḥ smṛtaḥ . ūrustadasya yadvaiśyaḥ padbhyāṃ śūdro'bhyajāyata .. iti śrutestathātvam .) kṣattriyaḥ . ityamaraḥ . 2 . 8 . 1 . (yathā --
     vatsa ! vārāṇasīṃ gaccha tvaṃ viśveśvaravallabhām .
     tatra nāmnā divodāsaḥ kāśirājo'stibāhujaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kīraḥ . svayaṃjātatilaḥ . iti medinī . je, 27 . bāhujāte tri ..

bāhutrāṇaṃ klī, (trai + bhāve + lyuṭ . bāhvostrāṇaṃ yasmāt .) astrāghātanivāraṇārthabāhubaddhalauhādi . tatparyāyaḥ . bāhulam 2 . iti hemacandraḥ . 3 . 433 ..

bāhudantī, [n] puṃ, (bahavo dantā yasya sa bahudanta airāvataḥ sa eva bāhudantaḥ . svārthe aṇ . bāhudanto'syāstīti iniḥ .) indraḥ . iti bhūriprayogaḥ ..

bāhudā, strī, (bāhū dattavatī yā . bāhu + dā + āto'nupasargeti . 3 . 2 . 1 . iti kaḥ . likhitasya munerbāhupradānādasyāstathātvam .) nadīviśeṣaḥ . tatparyāyaḥ . saitavāhinī 2 . ityamaraḥ .. kadācillikhitākhyasya munerjyeṣṭhabhrātuḥ śaṅkhasya śūnyāśrame phalabhakṣaṇādrājñā bāhū cchinnau tau cāsyāṃ nadyāṃ tapasyatastasya punarjātāviti . ityamaraṭīkāyāṃ bharataḥ .. * .. (etatkathā yathā, mahābhārate . 12 . 23 . 17 -- 40 . vyāsa uvāca .
     atrāpyudāharantīmamitihāsaṃ purātanam .
     śaṅkhaśca likhitaścāstāṃ bhrātarau saṃśitavratau ..
     tayorāvasathāvāstāṃ ramaṇīyau pṛthak pṛthak .
     nityaṃ puṣpaphalairvṛkṣairupetau bāhudāmanu ..
     tataḥ kadācillikhitaḥ śaṅkhasyāśramamāgataḥ .
     yadṛcchayātha śaṅkho'pi niṣkrānto'bhavadāśramāt ..
     so'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitastadā .
     phalāni pātayāmāsa samyakpariṇatānyuta ..
     abhyupādāya viśrabdho bhakṣayāmāsa sa dvijaḥ .
     tasmiṃśca bhakṣayatyeva śaṅkho'pyāśramamāgataḥ ..
     bhakṣayantantu taṃ dṛṣṭvā śaṅkho bhrātaramabravīt .
     kutaḥ phalānyavāptāni hetunā kena khādasi ..
     so'bravīt bhrātaraṃ jyeṣṭhamupasṛtyābhivādya ca .
     ita eva gṛhītāni mayeti prahasanniva ..
     tamabravīttathā śaṅkhastīvraroṣasamanvitaḥ .
     steyaṃ tvayā kṛtamidaṃ phalānyādadatā svayam ..
     gaccha rājānamāsādya svakarma kathayasva vai .
     adattādānamevaṃ hi kṛtaṃ pārthivasattama ! ..
     stenaṃ māṃ tvaṃ viditvā ca svadharmamanupālayan .
     śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa ! ..
     ityuktastasya vacanāt sudyumnaṃ sa narādhipam .
     abhyagacchan mahābhāgo likhitaḥ śaṃsitavrataḥ ..
     sudyumnastvantapālebhyaḥ śrutvā likhitamāgatam .
     abhyagacchat sahāmātyaḥ padbhyāmeva janeśvaraḥ ..
     tamabravīt samāgamya sa rājā dharmavittamam .
     kimāgamanamācakṣu bhagavan ! kṛtameva tat ..
     evamuktaḥ sa viprarṣiḥ sudyumnamidamabravīt .
     pratiśrutya kariṣyeti śrutvā tatkartumarhasi ..
     anisṛṣṭāni guruṇā phalāni manujarṣabha ! .
     bhakṣitāni mahārāja ! tatra māṃ śādhi mā caram ..
     sudyumna uvāca .
     pramāṇañcenmato rājā bhavato daṇḍadhāraṇe .
     anujñāyāmapi tathā hetuḥ syādbrāhmaṇarṣabha ! ..
     sa bhavānabhyanujñātaḥ śucikarmā mahāvrataḥ .
     brūhi kāmānato'nyāṃstvaṃ kariṣyāmi hi te vacaḥ ..
     vyāsa uvāca .
     sa cchandyamāno brahmarṣiḥ pārthivena mahātmanā .
     nānyaṃ sa varayāmāsa tasmāddaṇḍādṛte varam ..
     tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ .
     karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ ..
     sa gatvā bhrātaraṃ śaṅkhamārtarūpo'bravīdidam .
     dhṛtadaṇḍasya durbuddherbhavāṃstatkṣantumarhasi ..
     śaṅkha uvāca .
     na kupye tava dharmajña ! na tvaṃ dūṣayase mama .
     dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā ..
     sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi .
     devānṛṣīn pitṛṃścaiva mā cādharme manaḥ kṛthāḥ ..
     tasya tadvacanaṃ śrutvā śaṅkhasya likhitastadā .
     avagāhyāpagāṃ puṇyāmudakārthaṃ pracakrame ..
     prādurāstāṃ tatastasya karau jalajasannibhau .
     tataḥ sa vismito bhrāturdarśayāmāsa tau karau ..

     nadīyaṃ purā prasenajidbhāryā gaurī nāma āsīt . tataḥ kruddhena bhartrābhiśaptā nadīrūpā jātā . yathā, haribaṃśe . 12 . 5 .
     lebhe prasenajidbhāryāṃ gaurīṃ nāma pativratām .
     abhiśaptā tu sā bhartrā nadī vai bāhudā kṛtā ..
pūruvaṃśodbhavasya parīkṣinnāmno nṛpaterbhāryeyaṃ bāhudā . yathā, mahābhārate . 1 . 95 . 42 . parīkṣit khalu bāhudāmupayeme suyaśāṃ nāma tasyāmasya jajñe bhīmasenaḥ ..) bāhudātrī ca ..

bāhubhūṣā, strī, (bāhvorbhujayorbhūṣā bhūṣaṇam .) keyūram . iti hemacandraḥ . 3 . 326 .. bāhubhūṣaṇamātrañca ..

bāhubhedī, [n] puṃ, (bāhuṃ bhinattīti . bāhu + bhid + ṇiniḥ .) viṣṇuḥ . iti bhūriprayogaḥ . bāhubhedake tri ..

bāhumūlaṃ, klī, (bāhvo rmūlam .) kakṣaḥ . vagala iti bhāṣā . ityamaraḥ . 2 . 6 . 39 .. (yathā sāhityadarpaṇe . 3 . 123 .
     kāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ .
     bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam ..
)

bāhuyuddhaṃ, klī, (bāhvo rbāhubhyāṃ vā yuddham .) bhujābhyāṃ saṃgrāmaḥ . mallayuddham . tatparyāyaḥ . niyuddham 2 .. tasya kramo yathā --
     kṛtapratikṛtaiścitrairbāhubhiśca sakaṅkaṭaiḥ .
     sannipātāvadhūtaiśca pramāthonmathanaistathā ..
     kṣepaṇairmuṣṭibhiścaiva varāhoddhūtanisvanaiḥ .
     talairvajranipātaiśca prasṛṣṭābhistathaiva ca ..
     śalākānakhapātaiśca pādoddhūtaiśca dāruṇaiḥ .
     jānubhiścāśmanirghoṣaiḥ śirobhiścāvaghaṭṭanaiḥ ..
     tadyuddhamabhavadghoramaśastraṃ bāhutejasā .
     balaprāṇena śūrāṇāṃ samājotsavasannidhau ..
iti virāṭaparvaṇi 12 adhyāyaḥ .. sakaṅkaṭaḥ kaṅkaṭaḥ karagharṣaṇajaḥ kiṇastatsahitairityarthaḥ . kṛtapratikṛtaiḥ paraprayuktipratikṛtaiḥ . citrairvicitrairbandhairiti śeṣaḥ . sannipātetyādi . ete mallānāṃ śikṣāviśeṣāḥ . sannipātaiḥ parasparasaṅghaghātaiḥ . avadhūtairbaddhamuṣṭibhujāghātaiḥ . pramāthaiḥ pātayitvā peṣaṇaiḥ . unmathanaiḥ antarīkṣe bhujābhyāṃ mathanaiḥ . kṣepaṇaiḥ sthānāt pracyāvanaiḥ . baddhāṅgulikaro muṣṭiḥ .
     avāṅmukhaṃ skandhagataṃ bhrāmayitvā tathaiva yaḥ .
     kṣiptasya śabdaḥ sa bhavedbarāhoddhūtanisvanaḥ ..
     tarjanyaṅguṣṭhamadhyana prasāritakaro hi yaḥ .
     samprahārastalākhyastu saṃgraho vajramiṣyate ..
addhacandratulyamallamuṣṭirvajramityarthaḥ .
     prasṛtāṅgulihastena prasṛṣṭiḥ prahṛtiḥ smṛtā .
     dbiguṇīkṛtabāhuryastadīyārthaṃ yathābalam ..
     prahāraḥ sa śalākā syāt pādoddhūtaḥ padāhatam ..
jānubhiścāśmanighoṣaiḥ pāṣāṇaghorasadṛśadhvanibhiḥ karaṇairyānyavaghaṭṭanāni taiḥ . balaprāṇena balotkarṣeṇa . iti taṭṭīkā .. (yathā, mārkaṇḍeyapurāṇe . 83 . 13 .
     tataḥ siṃhaḥ samutpatya gajakumbhāntarasthitaḥ .
     bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ..
)

bāhulaṃ, klī, bāhutrāṇam . iti hemacandraḥ . 3 . 433 .. (bahula + aṇ .) bahulabhāvaśca ..

bāhulaḥ, puṃ, agniḥ . iti śabdaratnāvalī .. (bahulā kṛttikā tayā yuktā paurṇamāsī bāhulī . bāhulī paurṇamāsī yasmin . sāsmin paurṇamāsītyaṇ .) kārtikamāsaḥ . ityamaraḥ . 1 . 4 . 18 ..

bāhuleyaḥ, puṃ, (bahulānāṃ kṛttikādīnāmapatyaṃ pumān bahulā + ḍhak .) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 42 ..

bāhusahasrabhṛt, puṃ, (bāhūnāṃ sahasraṃ bibhartīti . kvip . hrasvasya piti kiti tuk . 6 . 1 . 71 . iti tuk ca .) kārtavīryārjunaḥ . iti trikāṇḍaśeṣaḥ .. (asya bāhusahasraprāptikathā yathā, mahābhārate . 13 . 152 . 7-8 ..
     sa varaiśchanditastena nṛpo vacanamabravīt .
     sahasrabāhurbhūyāṃ vai camūmadhye gṛhe'nyathā ..
     mama bāhusahasrantu paśyantāṃ sainikā raṇe .
     vikrameṇa mahīṃ kṛsnāṃ jayeyaṃ saṃśitavrataḥ ..
paraśurāmo hi asya bāhusahasraṃ paraśunā ciccheda . asya vivaraṇādikaṃ kārtavīryaśabde draṣṭhavyam ..)

bāhūbāhavi vya, bāhubhirbāhubhiryad yuddhaṃ vṛttaṃ tat . hātāhāti iti bhāṣā . iti mugdhabodhavyākaraṇam ..

bida i aṃśe . avayava ityarthaḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) i bindyate . binduritiśabdavyutpattyarthamevāyaṃ dhātupārāyaṇam . iti dugādāsīyaṭīkā ..

bila ka śa vibhedane . iti kavikalpadrumaḥ .. (curā°-tudā°-ca-paraṃ0-saka°-seṭ .) ka, belayati . śa bilati . iti durgādāsaḥ ..

bisa ir ya kṣepe . iti kavikalpadrumaḥ . (divā°para°-saka°-seṭ .) ya visyati . ir avisat avesīt . asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

bībhatsaḥ, puṃ, (bībhatsyate'nena . vadha + san + karaṇe ghañ .) arjunaḥ . iti medinī . se, 29 ..

bībhatsaḥ, tri, (bībhatsā ghṛṇāstyatra . arśaādyac .) krūraḥ .. (yathā mahābhārate . 1 . 1 . 210 .
     yadāśrauṣaṃ droṇaputtrādibhistairhatān pāñcālān draupadeyāṃśca suptān .
     kṛtaṃ bībhatsamayaśasyañca karma tadā nāśaṃse vijayāya sañjaya ! ..
) ghṛṇātmā .. (yathā, mārkaṇḍeye . 16 . 18 .
     tathāpi praṇatā bhāryā tamamanyata daivatam .
     taṃ tathāpyatibībhatsaṃ sarvaśreṣṭhamamanyata ..
) vikṛtiḥ . iti medinī . se, 29 .. (yathā --
     duṣṭerdoṣaiḥ pṛthaksarvairbībhatsālokanādibhiḥ . iti mādhavakarakṛtarugviniścaye chardyadhikāre .. bībhatsālokanaṃ vikṛtidarśanamiti taṭṭīkāyāṃ vijayarakṣitenoktam ..) pāpī . ityajayaḥ .. śṛṅgārādyaṣṭarasāntargataṣaṣṭharasaḥ . tatparyāyaḥ . vikṛtam 2 . ityamaraḥ .. tasya lakṣaṇādi yathā, sāhityadarpaṇe . 3 . 263 .
     jugupsā sthāyibhāvastu bībhatsaḥ kathyate rasaḥ .
     nīlavarṇo mahākāladaivato'yamudāhṛtaḥ ..
     durgandhamāṃsapiśitamedāṃsyālambanaṃ matam .
     tatraiva kṛmipātādyamuddīpanamudāhṛtam ..
     niṣṭhīvanāsyabalananetrasaṅkocanādayaḥ .
     anubhāvāstatra matāstathāsyurvyabhicāriṇaḥ ..
     moho'pasmāra āvego vyādhiśca maraṇādayaḥ ..
asya rasasyodāharaṇaṃ yathā tatreva .
     utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchothabhrūyāṃsi māṃsā nyaṃsasphik pṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā .
     antaḥparyastanetraḥ prakaṭītadaśanaḥ pretaraṅkaḥ karāṅkā daṅkasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti ..
) vaikṛtañca . yathā . atiśīlitapāruṣyamabhiśikṣitavaikṛtamityabhinandaḥ . dvayamidaṃ rase klīvam . tadālambane tu māṃsaśoṇitādau triṣu . iti taṭṭīkāyāṃ bharataḥ ..

bībhatsuḥ, puṃ, (bībhatsatīti . vadha + san + u . yuddhe nyāyapathena śatruhananādasya tathātvam . etanniruktiruktā . yathā, mahābhārate 4 . 42 . 18 .
     na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathañcana .
     tena devamanuṣyeṣu bībhatsuriti viśrutaḥ ..
) arjunaḥ . yathā -- arjunaḥ phālguno jiṣṇuḥ kirīṭī śvetavāhanaḥ . bībhatsurvijayaḥ kṛṣṇaḥ savyasācī dhanañjayaḥ .. iti mahābhārate . 4 . 42 . 9 ..

bukka, ki śvādiśabde . iti kavikalpadumaḥ .. (curā°-pakṣe bhvā°-para°-saka°-pakṣe aka°seṭ .) pañcamasvarī kopadhaḥ . curādipakṣe kathane bhvādipakṣe kukkurādiśabde'yamiti ramānāthaḥ . ki, bukkayati vācā bahulokaḥ . bukkati śvā . iti durgādāsaḥ ..

bukkaṃ, tri, (bukkayati bukbuk ityavyaktaśabdaṃ karotīti . bukka + pacādyac .) vakṣo'bhyantaramāṃsaviśeṣaḥ . tatparyāyaḥ . agramāṃsam 2 hṛdayam 3 hṛt 4 . ityamaraḥ . 2 . 6 . 64 .. kecittu bukkāt pṛthageva hṛdayāntargatamāṃsaviśeṣe padmākāre hṛdayādidvayamāhuḥ . dhātoranekārthatvāt bukkyate svādutvāt mṛgyate bukkaṃ bukka kiṃ śvādiśabde ghañ . nāntaḥ puṃliṅgo'pyayam . strīliṅgā'pītyeke . iti svāmī .. bukkā strī bukkaḥ pumānapi . śoṇiteṣu striyāṃ bukkā bukkastu samaye dvayoriti rabhasāt . nadāditvāt striyāṃ bukvītyanye . bukkanāntaṃ klīvamavyutpannamitirudrakaliṅgādayaḥ .. urasyapi ca bukkāyāṃ hṛdayaṃ mānase'pi ceti trikāṇḍaśeṣaḥ .. bukkaśabdasya ukārasya ṛkārādeśe tathaiva bṛkkādirūpañca . agrañca tanmāṃsañceti agramāṃsaṃ bukkasyāgraṃ saṃmukhībhūtaṃ māṃsaṃ bukkāgramāṃsamityekaṃ nāmetyanye . iti taṭṭīkāyāṃ bharataḥ ..

bukkaḥ, puṃ, (bukkayati śabdāyate iti . bukka + ac .) chāgaḥ . iti trikāṇḍaśeṣaḥ .. samaye puṃ, strī . iti rabhasaḥ ..

bukkanaṃ, klī, (bukka ki śvādiśabde + bhāve lyuṭ .) kukkuraśabdaḥ . tatparyāyaḥ . bhaṣaṇam 2 . iti hemacandraḥ . 6 . 43 ..

bukkā, strī, (bukka + ṭāp .) bukkam . ityamaraṭīkāyāṃ bharataḥ . śoṇitam . iti rabhasaḥ ..

bukkā, [n] (bukka + kanin .) puṃ, bukkam . ityamaraṭīkāyāṃ bharataḥ ..

bukkāgramāṃsaṃ, klī, (bukkasyāgramāṃsaṃ .) hṛdayam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

[Page 3,431b]
bukkāraḥ, puṃ, (bukka ki śvādiśabde bhāve ghañ . bukkaṃ ninādastasya kāraḥ karaṇam . ekavargyatrayo yatra madhyamastatra lupyate iti nyāyāt madhyastha kakārasya lopaḥ .) siṃhadhvaniḥ . iti hārāvalī . 194 ..

bukkī, strī, (bukka + gaurāditvāt ṅīṣ .) bukkam . ityamaraṭīkāyāṃ bharataḥ ..

buṭa, ki hiṃse . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-seṭ .) ki boṭayati boṭati . iti durgādāsaḥ ..

buḍa, śi utsarge . saṃvṛtau . iti kavikalpadrumaḥ .. (kuṭā°-tudā°-para°-saka°-seṭ .) śi buḍati abuḍīt buboḍa iti durgādāsaḥ ..

buda, ir ña u niśāmane . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-seṭ .) pañcamasvarī . ir abudat abodīt . ña bodati bodate . u boditvā buttvā niśāmanamālocanaṃ praṇidhānamiti yāvat . iti durgādāsaḥ ..

buddhaḥ, puṃ, (budhyate sma iti . budha + kta . yadvā bhāve kta buddhaṃ jñānamasyāstīti arśaādyac .) bhagavadavatāraviśeṣaḥ . sa tu daśāvatārāntargatanavamāvatāraḥ . yathā --
     tataḥ kalau saṃpravṛtte saṃmohāya suradviṣām .
     buddho nāmnāñjanamutaḥ kīkaṭeṣu bhaviṣyati ..
iti śrībhāgavate 1 skandhe 3 adhyāyaḥ .. añjanasya sutaḥ . ajinasuta iti pāṭhe ajino'pi sa eva . kīṭakeṣu madhye gayāpradeśe . iti śrīdharasvāmī .. tatparyāyaḥ . sarvajñaḥ 2 sugataḥ 3 dharmarājaḥ 4 tathāgataḥ 5 samantabhadraḥ 6 bhagavān 7 mārajit 8 lokajit 9 jinaḥ 10 ṣaḍabhijñaḥ 11 daśabalaḥ 12 advayavādī 13 vināyakaḥ 14 munīndraḥ 15 śrīghanaḥ 16 śāstā 17 muniḥ 18 . ityamaraḥ . 1 . 1 . 13 .. dharmaḥ 19 trikālajñaḥ 20 dhātuḥ 21 bodhisattvaḥ 22 mahābodhiḥ 23 āryaḥ 24 pañcajñānaḥ 25 daśārhaḥ 26 daśabhūmigaḥ 27 catustriṃśajjātakajñaḥ 28 daśapāramitādharaḥ 29 dvādaśākṣaḥ 30 trikāyaḥ 31 saṃguptaḥ 32 dayākūrcaḥ 33 khajit 34 vijñānamātṛkaḥ 35 mahāmaitraḥ 36 . iti hemacandraḥ . 2 . 146 .. dharmacakraḥ 37 mahāmuniḥ 38 asamaḥ 39 khasamaḥ 40 maitrī 41 balaḥ 42 guṇākaraḥ 43 akaniṣṭhaḥ 44 triśaraṇaḥ 45 budhaḥ 46 vakrī 47 vāgāśaniḥ 48 jitāriḥ 49 arhaṇaḥ 50 arhan 51 mahāsukhaḥ 52 . iti śabdaratnāvalī .. mahābalaḥ 53 . iti jaṭādharaḥ .. * .. īśvaranirūpaṇe buddhaviśeṣāṇāṃ matamāha . sarvajña iti saugatāḥ . nirāvaraṇa iti digambarāḥ . lokavyavahārasiddha iti cārvākāḥ . śarīrāṇyeva cetanāni gauro'haṃ jānāmītyādijñānena gaura vattvajñānavattvayoḥ sāmānādhikaraṇyānubhavāditi cārvākāṇāṃ matañca . teṣāṃ mate jagataḥ kṣaṇabhaṅguratvaṃ nanvastu kṣaṇabhaṅgaḥ pūrbapuñjāccottarapuñjotpattistathā ca puñjaniṣṭha eva kurvadrūpatvākhyajātiviśeṣaḥ smaraṇajanakatāvacchedaka iti na doṣaḥ . iti kusumāñjaliprathamastavakaṭīkāyāṃ rāmabhadraḥ .. * .. buddhānāṃ daśavidha matabhedamāha .
     vadanti puttra ātmeti 1 dṛḍhaprākṛtabuddhayaḥ .
     deha ātmeti 2 cārvākā indriyāṇyapare 3 ca te ..
     te'nye prāṇa 4 stato'nye te mana 5 ātmeti vādinaḥ .
     buddhirātmeti 6 bauddhā vai śūnyamātmeti 7 te'pare ..
     yājñikā yajñapuruṣaṃ sarvajñaṃ 8 sraugatā viduḥ .
     nirāvaraṇa 9 māhuryaṃ digambaramatānugāḥ ..
     cārvākāścāpi lokānāṃ vyavahāraprasiddhakam 10 ..
ityātmaprakāśaḥ .. * .. paṇḍitaḥ . budhite, tri . iti medinī . dhe, 10 .. (buddhāvatārasya vivaraṇaṃ yathā --
     iha khalu bauddhaśāstrasamūheṣu samproktāḥ pañcaviṃśatirbuddhā dṛśyante . teṣāṃ śuddhodanaurasāt māyādevīgarbhajātaḥ śākyasiṃhasarvārthasiddhārkabandhugautameti nāmacatuṣṭayena prasiddho'ntimatamaḥ lokaviśruto buddhaḥ kapilavastunagare kaleścatuḥśataṣaḍaśītyadhikadvisahasramiteṣu gateṣvabdeṣu śukravāsare suradviṣāṃ sammohanāya sākṣād vivekamūrtiḥ svecchāvigraheṇa prādurbabhūva .
     atha sa vayasā saha krameṇa śīlaguṇasāhasarūpaudāryabalavīryādibhirvardhate sma . udite yaudhane pitrājñayā sa śākyānvayajāṃ manojñāṃ rūpalāvaṇyavatīṃ daṇḍapāṇitanayāṃ gopānāmnīmanumatāmupayeme .
     jananasamaye'sya gaṇakācchrutavān nareśvaraḥ śuddhodanaḥ vyādhigrastajarājarjarasannyāsimṛtajanadarśanājjātavairāgyaḥ puttraste gṛhaṃ santyakṣyatīti . tasmāt sañjātaśaṅko rājā śilpibhirupavanaparivṛtaṃ suguptaṃ ramyaṃ harmyatrayaṃ bhūbhūṣaṇaṃ nirmāpayāmāsa . tatrāsau yuvatījanapariveṣṭitamupacchanditaṃ viṣayavimugdhacetasaṃ tanayaṃ nivṛttanirgamanam svacchandenānvavāsayat . atha gacchati kāle'sya śithilībabhūva bhogasantarṣaḥ . tataḥ kārāgāramiva pratīyamānaṃ niṣkuṭaniketaṃ vihāyāsya dharaṇyā nānāsthānaṃ draṣṭumicchā sañjātā . tataḥ so'smai pitre śuddhodanāya sambodhayāmāsa paryaṭya nagaraṃ prajānāmṛddhimavasthāñca vilokayituṃ vāsanā me balavatīti . rājā prathamaṃ nivārayitumiyeṣa pralobhanena . sa naiva tu tato virarāma . atha vijñāya nirbandhaṃ puttrasya mantriṇamādideśa, kumāre śākyasiṃhe bhramitumārabdhe rāṣṭre me jarāturasannyāsimṛtamānavāḥ kenāpi kāraṇena rājavartmani nopatiṣṭhantāmiti vighoṣayeti . tathānuṣṭhite kumāraḥ rathamāruhya sārathinā saha bahirnigatya bhramitumārabdhavān . tataścaturdikṣu prakṛtibhistārasvarairjayo'sya prāghoṣi . nagaraṃ vīkṣyāsau manasi parāṃ mudaṃ prāptavān . atha sa jarayā jarjaratanuṃ mānavamekaṃ dṛṣṭavān . itaḥ prāk kadācidapi sa śākyasiṃho jagato duḥkhaṃ nānubhūtavān idānīṃ nirīkṣya prathamaṃ taṃ jarāgrastaṃ vivaraṇamasya vijñātuṃ kutūhalī sārathiṃ papraccha . taduktaṃ yathā --
     kiṃ sārathe ! puruṣa durbala alpasthāma ucchuṣkamāṃsa rudhiratvacasnāyunaddhaḥ .
     śvetaśiro viraladantakṛśāṅgarūpa ālambya daṇḍa vrajate'sukhaṃ skhalanta ..
     sārathirāha .
     eṣo hi deva ! puruṣo jarayābhibhūtaḥ kṣīṇendriyaḥ suduḥkhito balavīryahīno .
     bandhujanena paribhūta anāthabhūtaḥ kāryāsamartha apaviddha vaneva dāruḥ ..
     vodhisattva āha .
     kuladharma eṣa ayamasya hitaṃ bhaṇāhi athavāpi sarvajagato'sya hyavasthā .
     śīghraṃ bhaṇāhi vacanaṃ yathabhūtametacchrutvā tathārthamiha yoni sañcintayiṣye ..
     sārathirāha .
     naitasya deva ! kuladharma na rāṣṭradharmaḥ sarve jagasya jarayauvanadharṣayāti .
     tubhyaṃpi mātṛpitṛbāndhavajñātisaṃgho jarayā amuktaṃ na hi anyagatirjanasya ..
bodhisattva āha . dhik sārathe ! abudhabālajanasya buddhiryadyauvanena madatta jarāṃ na paśyī . āvartayāśviha rathaṃ punarahaṃ pravekṣye kiṃ mahya krīḍaratibhirjarayāśritasya .. iti lalitavistare 14 adhyāye .
     atha śākyasiṃhaḥ sārathiṃ sandideśa rathaṃ sañcālayeti . gatvā nagarasya dakṣiṇe dvāri vyādhigrastaṃ yātanāparītapuruṣamekamīkṣāñcakre . tataḥ sa sārathiṃ papraccha . taduktaṃ yathā --
     kiṃ sārathe ! puruṣa rūpavivarṇagātraḥ sarvendriyebhi vikalo guru praśvasantaḥ .
     sarvāṅgaśuṣka udarākula prāptakṛcchrā mūtre purīṣa svaki tiṣṭhati kutsanīye ..
sārathirāha . eṣo hi devapuruṣaḥ paramaṃ gilāno vyādhībhayaṃ upagato maraṇāntaprāptaḥ . ārogyatejarahito balaviprahīno atrāṇavīpraśaraṇo hyaparāyaṇaśca .. bodhisattva āha .
     ārogyatā ca bhavate yatha svapnakrīḍā vyādhirbhayañca ima īdṛśa ghorarūpam .
     ko nāma vijapuruṣo ima dṛṣṭva yasthāṃ kroḍāratiñca janayecchubhasaṃjñitāṃ vā ..
atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravare prāviśat . iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhini ṣkramanmahatā vyūhena so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mārge samāropitaṃ celavitānīkṛtaṃ jñātisaṅghaparivṛtaṃ sarvairudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pārśvāvakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato'nugacchadbhiḥ . dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat .
     kiṃ sārathe ! puruṣa mañcoparigṛhīto udvūta keśanakha pāṃśu śire kṣipanti .
     paricārayitva viharanturastāḍayanto nānāvilāpavacanāni udīrayantaḥ ..
sārahirāha .
     eṣo hi devapuruṣo mṛtu jambudbīpe na hi bhūya mātṛpitṛ drakṣyati puttradārām .
     apahāya bhogagṛhamātṛpitṛmitrajñātisaṅghaṃ paraloka prāptu na hi drakṣyati bhūya jñātim ..
bodhisattva āha . dhigyauvanena jarayā samabhidrutena ārogya dhigvividhavyādhiparāhatena . dhigjīvitena puruṣo na cirasthitena dhikpaṇḍitasya puruṣasya ratiprasaṅgaiḥ .. yadi jara na bhaveyā naiva vyādhirna mṛtyustathapi ca mahaduḥkhaṃ pañcaskandhaṃ dharanto kiṃ puna jaravyādhimṛtyu nityānubaddhāḥ sādhu pratinivartya cintayiṣye pramocam .. atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāviśat .. iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmatastareva deva puttrairbodhisattvasyānubhāvenaiva tasmin mārge bhikṣurabhinirmito'bhūt .. adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇamanati kṣiptacakṣuryugamātraprekṣiṇaṃ prāsādikenerṣyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenālokitavyavalokitena prāsādikena saṅghāṭīpiṇḍapātracīvaradhāraṇena mārge sthitam . dṛṣṭrā ca punarbodhisattvo jānanneva sārathimidamavocat .
     kiṃ sārathe ! puruṣa śānta praśāntacitto notkṣiptacakṣu vrajate yugamātradarśī .
     kāṣāyavastravasano supraśāntacārī pātraṃ gṛhītva na ca uddhata unnato vā ..
     sārathirāha .
     eṣo hi devapuruṣa iti bhikṣunāmā apahāya kāmaratayaḥ suvinītacārī .
     pravrajyaprāptaḥ samamātmana eṣamāṇo saṃrāgadveṣavigato tiṣṭhati piṇḍacaryā ..
     bodhimattva āha .
     sādhu subhāṣitamidaṃ mama rocate ca pravrajya nāma vidubhiḥ satataṃ praśastā .
     hitamātmanaśca paramattvahitañca yatra sukhajīvitaṃ sumadhuramamṛtaṃ phalañca ..
iti lalitavistare 14 aḥ . tataḥ saṃkṣubdhacitto'sau svakīyaṃ śuddhāntaṃ viveśa . divase'smin rāhulanāmā puttro'sya samajani . rājā śuddhodanaḥ svāṅgajasya bhramaṇavṛttāntaṃ sarvaṃ niśamyāsya sannyāsagrahaṇaṃ śaṅkamānaḥ caturṣu nagaradvāreṣu senāvyūhān sanniveśayati sma tasya parirakṣaṇārtham . ratirasābhijñān yuvatijanānantaḥpureṣu bahutarān preṣayāmāsa bodhisattvasya pramohanāya . athāgatā rajanī, siddhārthasya tu cittaṃ vyākulitamatīva gehāt pravrajya bhaikṣyagrahaṇārtham . tato nṛtyādipramodāt paraṃ nidritāḥ sarvā yuvatī rvilokya śayanāt śanaiḥ śanairutthito vyalokayat .
     tatra kāścidvyapakṛṣṭavastrāḥ kāścidvidhutakeśyaḥ kāścidvikīrṇābharaṇāḥ kāścidvibhraṣṭamukuṭāḥ kāścidbihatairaṃśairvigopitagātryaḥ kāścidvisaṃsthitamukhāḥ kāścidbiparivartitanayanāḥ kāścit prasravantyo lālābhiḥ kāściddhasantyaḥ kāścit prahasantyaḥ kāñcitpralapantyaḥ kāściddantān kaṭakaṭāyantyaḥ kāścidbivarṇavadanāḥ kāścidvisaṃsthitarūpāḥ kāścit pralambitabāhavaḥ kāścidvikṣiptavadanāḥ kāścidudghāṭitaśīrṣāḥ kāścidavaguṇṭhitaśīrṣāḥ kāścidviparītavartitamukhamaṇḍalāḥ kāścit pradhvastaśarīrāḥ kāścidbibhagnagātryaḥ kāścinnikubjāḥ khurukhurāyamānāḥ kāścinmṛdaṅgamupaguhya parivartitaśīrṣaśarīrāḥ kāścidbīṇāvallakyādyaparibuddhapāṇayaḥ kāścidveṇuṃ dantaiḥ kaṭakaṭāyantyaḥ kāścit kimpalanakulasampatāḍāvakarṣitavādyabhāṇḍāḥ kāścinnimeṣonmeṣaparivartanayanāḥ kāścidvivṛttāsyā evaṃ tadvikṛtaṃ dharaṇītalagatamantaḥpuraṃ nirīkṣamāṇo bodhisattvaḥ śmaśānasaṃjñāmutpādayati sma . tatredamucyate .
     tāṃ dṛṣṭva udvigna sa lokanāthaḥ karuṇaṃ viniśvasya idaṃ jagāda .
     aho vatā kṛcchragatā vrajeyaṃ kathaṃ ratiṃ bindati rākṣasīgaṇaiḥ ..
     atimohatamāvṛte durmatikāmaguṇairnirguṇasaṃjñinaḥ .
     vihagapañjaragatrā yathā nahi labhanti kadācid viniḥsṛtam ..
iti lalitavistare . 15 adhyāye .. atīte'tha niśīdhe siddhārthā'śvapālamāhūyāha jarāmaraṇapañjaraniyatasattvaparimocanasya samayo hyupasthito me . ataeva grahīṣyāmi sannyāsam . vismito'śvapālo'bravīt rājaputtrasya te sannyāsagrahaṇamanucitaṃ na samartho'si sannyāsāśramasya kaṣṭāni soḍhum . siddhārtha āha .
     vivarjitāḥ sarpaśirā yathā budhairvigarhitā mīḍhaghaṭā yathāśuciḥ .
     vināśakāḥ sarvasukhasya chandaka jñātvā hi kāmānna vijāyate ratiḥ ..
chandaka śṛṇu yāni duḥkhaśatāmārṣitā pūrvajanmāntare . bandhanārundhanāstāḍanāstarjanāḥ kāmahetormayā no ca nirvidabhūt .. saṃskṛtamānasaṃ pramadavasagatañca mohākulaṃ dṛṣṭijālāvṛtam . andhabhūtaṃ purā ātmasaṃjñāgrahākārakā vedanāvītivṛttā ime .. gharmājñānataḥ sambhūtā calacapalā'nityameghaiḥ samā vidyudbhiḥ sadṛśāḥ . osabindūpamā ṛktatucchā asārāḥ anātmā ca śūnyasvabhāvā ime sarvaśaḥ .. svayamahamabhiruhya nāvāmimātmānā'vatīrya saṃsāra oghairahaṃ tārayiṣye'nantaṃ jagat . śokasaṃsārakāntāraroṣormirāgagrahāvyākule vairākule dustare eva cittaṃ mama .. tadātmanottīrya idaṃ bhavārṇavaṃ sarvairadṛṣṭirgrahakleśarākṣasam . svayaṃ taritvā ca anantaraṃ jagat sthale'ntarīkṣe ajarāmare śive .. lalitavistare 15 adhyāye . ataśchandaka ! pravrajāmyadhunaiva satvaramānayāśvam . tathānuṣṭhite siddhārtho'sau strītanayagurujanān sarvān rājyamaiśvaryañca vihāyāśvamāruhya nirgataḥ . nijanagarāddvādaśayojanadūrasthitaṃ mallarājyaṃ prāpya tatraiva vaśiṣṭhāśramasannidhau chandakamaśvasahitaṃ visṛjya kauṣeyamapahāya pidhāya balkalavāsasamekākī vaiśālīṃ nāmanagarīmupatasthe . tatra ārāḍhakālāmanāmā jinapuruṣastriśatakaśiṣyairavātsīt, siddhārtho'sya śiṣyo'bhūt . āhaikadā guruḥ, pavitracetā ṛjurbhaktimān puruṣa evālaṃ brahmacaryaṃ grahītum, labdhuñca sarvamaiśvaryam . hṛdi yasya vimalo nirvāṇapradīpaḥ pradīptastamaḥ stomagrasanapaṭurbhavasya . na tasya sukhadamaiśvaryavijṛmbhitaguruvacanam . tataḥ saptaśatīṃ śiṣyatatindadhānasya rudrakanāmnaḥ sādhoḥ samīpaṃ gatvā kṛtvānena sambhāṣaṇaṃ gayaśīrṣaṃ jagāma . tatrodbhāvitamanena yad brāhmaṇāḥ śramaṇāśca bodhasvarūpaṃ labghumaviśuddhaṃ kāyamānasaṃ niyojayanti tadagnimutpādayitumārdrakāṣṭhadbayagharṣaṇamiva vaiphalyaṃ bhajate . śuṣkakāṣṭhakhaṇḍadvayagharṣaṇena yathā labdhamanorathā mānavāstadvat kāyamanasorviśuddhayoḥ satoḥ svataśca bodhalābhaḥ śakyaḥ . tataḥparamasau bodhisattvo gatyā grāmamuruvilvākhyaṃ vijanaṃ tatraivoṣituṃ mano daghe . paramayatnenātraiva kāyaśuddhiṃ cittaśuddhiñca vidhāya āsphālanākhyaṃ durdharaṃ dhyānaṃ dadhāra . atrāsau kasmiṃściddivase vadarīmekikāṃ kasmiṃścidvā taṇḍulamekaṃ kadācidbaikamātraṃ kalāyaṃ bhakṣayitvā kasmiṃścidupoṣaṇena vā kālaṃ vilaṅghya śuṣkacchavirmasīvarṇo babhūva . tato'sau dehamitthaṃ nibhajya labdhuṃ sambodhaṃ na samarthobhaveyamiti vicintya poṣaṇakaramāhāraṃ jagrāha . divase'smin śuddhodanaḥ svapnaṃ dadarśa priyaḥ puttro me maṇimuktādivibhūṣitavāraṇarūpeṇa udumbaratarumāruroha . trailokyalokāḥ pūjanāyāsyāgacchantīva, yaśogharāpi gopāparanāmnī dadarśa svapnaṃ vividham svayaṃ śākyasiṃhaśca pañca, yathā jagadakhilaṃ śayyā me, vimbaphalamiva sumeruśikharamupadhānībhūtaṃ me, vāmadakṣiṇakaradvayaṃ me prācyapaścimasamudropari pādāvubhau me dakṣiṇābdhau plavante, nābhikamalān me samutthitaiḥ sthirikātṛṇaiścāpūritamakhilaṃ nabhaḥ . tataścotthāyāsau ūruvilvoṣitāyāḥ sujātānāmikāyā nāryāḥ sakāśāt bhikṣāṃ jagrāha .
     itaḥ siddhārtho dhyānaṃ dadhāra, nirvāṇe pathi tasya satataṃ paripanthī sannapi durnivāro māraḥ parājito dhyānavīreṇa yogisiṃhena palāyanaṃ cakre . tatastasyaiva kandarpasya tanaye yatete tandrā ratiśca yogipravarasya mohanāya, viphalāni tu jātānyanayormanorathāni . tataḥ sarvebhyaḥ kṛcchrebhyo visuktaḥ siddhārtho bodhañca vimalaṃ lebhe . tadāsāvadhirūḍhayogaḥ manasyasya mukure pratiphalitaṃ sakāraṇamakhilaṃ jagat . tataśca cintayāmāsa saḥ jīvānāṃ janma, teṣu ca jīṣasya saṃyogo viyogaścaiva duḥkhaduḥkhānyetāni . na jānīte mānavastan mohajālenāvṛto durviṣahaṃ duḥkhaṃ sahata iti . tataḥ kasmādāgataṃ jarāmaraṇamiti cetasā kṛte praśnetenaiva niścinoti saḥ, yajjanmana evāgacchati jarāmaraṇamiti, kutastarhi hyāgataṃ janma kimasya vā kāraṇam ? saṃsārādasmājjātirataeva bhava eva kāraṇamatra . bhavastarhi kuta āyataḥ kimasya vā kāraṇaṃ ? upādānādāgato bhavastadupādānamevāsya kāraṇam . kasmādupādānamāyātantarhi kimasya vā kāraṇaṃ ? tṛṣṇāyā āgatamupādānamatastṛṣṇaiva kāraṇamasyeti . tarhi kuta āyātā tṛṣṇā kāraṇaṃ vā kimasyāḥ ? vedanāyā āgatā tṛṣṇā ato vedanava kāraṇamasyāḥ . kuta āyātā vedanā, asyā vā kiṃ kāraṇam ? sparśādāyātā vedanā, ataḥ sparśa eva kāraṇaṃ vedanāyā iti . sparśastarhi kuta āyātaḥ kiṃ vā kāraṇamasya ? . ṣaḍāyatanā dāgataḥ sparśastato'sya kāraṇaṃ sa eveti . kuta āyātaṃ ṣaḍāyatanaṃ kāraṇaṃ vā kimasya ? nāmarūpābhyāmāgataṃ ṣaḍāyatanam ataevāsya kāraṇameva taiti . kutastarhyāyāte nāmarūpe kāraṇaṃ vā kimanayoḥ ? vijñānādāgate nāmarūpe'to'nayoḥ kāraṇaṃ vijñānamiti . kuta āyataṃ vijñānantarhi kāraṇaṃ vā kimasya ? saṃskārādāgataṃ vijñānamato'sya kāraṇaṃ sa eveti . saṃskārastarhi kuta āyātaḥ kāraṇaṃ vā kimasya ? avidyāyā āgataḥ saṃskāra stato'sya kāraṇamavidyaiveti .
     sphuṭamidānīmavidyaiva kāraṇaṃ jagato'khilasya . tato vilomena prakaṭībhūtaṃ yat avidyāyāḥ saṃskāraḥ saṃskārād vijñānam, vijñānānnāmarūpe tābhyāṃ nāmarūpābhyāṃ ṣaḍāyatanam, ṣaḍāyatanāt sparśaḥ, sparśād vedanā, vedanāyāstṛṣṇā tṛṣṇāyā upādānam upādānāt saṃsāraḥ saṃsārājjātiḥ jāterjarāmaraṇamiti .
     prakāreṇānenotpanno duḥkhadrumo jīvānām . tadidānīṃ pratibhātaṃ avidyaiva mūlamasya pādapasya nirastāyāmavidyāyāṃ kuto duḥkhaprasaṅgaḥ krameṇa tasmāt janmajarāmaraṇaṃ duḥkhaṃ cintākleśaḥ pīḍā ca sarve dūre palāyante . evaṃ jīvānāmudeti cittākāśe dharmālokaḥ . udite tasmin manaḥsaṃyogena jñānaṃ darśanaṃ vidyā smṛtirbuddhiśca sarvaṃ pratyakṣībhavati . tata idānīṃ siddhvārtho buddhaḥ sañjātaḥ . tataścāgato'tra mbakānagaryā rājā buddhasya śrīpādapadmasandarśanāya . so'smai hyupadideśa ahiṃsā paramo dharmaḥ . ityatastvamanutiṣṭha taddharmaṃ nirvāṇamokṣañcānviṣyeti .
     tato'sau buddho nairañjananāmnīṃ nadīṃ kṣirikāvanañca tyaktvā ujjvalamupavanaṃ pratasthe . atra sa ūnapañcāśadvāsarānupoṣaṇamaṅgīkṛtavān . tata stasmāt sthānānnirgatya gayāṃ nāhālaṃ bundadviraṃ lohitavastukaṃ gandhapuraṃ sārathipurañca krameṇa gatvā tyaktvā ca kāśikāmupatasthe, atrāsya kauṇḍinyaḥ siddhaḥ śiṣyo'bhūt buddhastaṃ nāmnā jñānakauṇḍinyaṃ cakāra . kāle'smin bahusaṃkhyakā lokā āgatyāgatya buddhasya śiṣyā abhavan . tataḥ kāśīghāmnaḥ sa ūruvilvāsthitaṃ senānīnāmakaṃ grāmaṃ prayayau tatra nairañjanatīre nāmnā uruvilvākāśyapaḥ śatādhikaviṃśativayāḥ pañcaśataśiṣyairanugataḥ prativasati sma . lokā jānantyamumahanniti . buddho gatvāsya samīpaṃ pradāyāsmai jñānopadeśaṃ vimalaṃ śiṣyaṃ taṃ cakāra . dṛṣṭvā śaktimalaulikīṃ bahavo lokā vismitā dharmaṃ bauddhaṃ gṛhītavantaḥ . tadā vimbasāro magadharājaḥ śuśrāva gayaśīrṣaṃ buddhadevaḥ prāpta iti . gatvā samīpaṃ prapūjya ca paramayā bhaktyāsya śiṣyatvaṃ svīcakāra . tato māgadho svīyāṃ nagarīṃ gantuṃ nimantrayāmāsa tam . jagrāhāsya praṇayaṃ buddhaḥ . śārīputtro'tra maudgalāyano'sya śiṣyo'bhavat . śrutavān kośalapatiḥ prasenajit buddho devo rājagṛhe jetavane pratiṣasatyadhuneti . gatvā ca tatra tvaritaṃ buddhasannidhimuvāca, pūrṇakāśyapaḥ parivrājakagośālaḥ vairāputtrasañjayaḥ ajitakeśaḥ kambala ityate anye ca bahavo buddharṣayastiṣṭhanti, na te loke kadāpi buddhanāmnā paricāyayituṃ śekustarhi bhavān kiṃ na lajjate ahaṃ buddha ityātmānaṃ paricāyayitum . buddhastam kumāradṛṣṭāntasūtraṃ, śrāvayāmāsa tenonmīlitacakṣuḥ śiṣyo'bhūttasya tataḥ prasenajit kośalarājaḥ . dīkṣite rājñi kośaleśvare buddhaḥ śuddhodanāya saṃvādaṃ preṣayāmāsa rājan ! puttraste papāvidānīṃ mṛtyunivāraṇamamṛtam . tenaiva so'khilasya jagatastṛṣṇāṃ pāpīyasīṃ vārayāmāsa, śuddhodanaḥ śākyapatirākarṇya vṛttāntaṃ parāṃ mudamavāpa . ānetuṃ puttraṃ kapilavastunagaryāmasmai dūtaṃ punaḥ punaḥ preṣitavān yo yaḥ prayāti dūto'sya sakāśaṃ na sa punaḥ pratinivṛttaḥ sthito'sya dokṣitastatraiva . śuddhodanaḥ sādhuṃ kāludāyītināmānaṃ patreṇa saha preṣitavān . udāyī prāggamanādaṅgīcakāra yadi cāhaṃ dīkṣito'pyabhaviṣyam vāramekamapi pratinyavartiṣye . udāyī buddhasya samīpaṃ gatvaiva dīkṣitaḥ . buddhastaṃ pratijñāparipūraṇāya śuddhodanasyāntikaṃ preṣayāmāsa . udāyī gatvāha rājānaṃ bho bhūpa ! devo buddho 'trājigamiṣurnatvavasthātumicchurnagaryām vihāre'vasthātumiyeṣa saḥ . rājā jetavanasthamiva nyagrodhārāmaṃ kapilavastunagare viracayyāgamanamasya pratīkṣāñcakre . tatrāgatya buddhvo nyagrodhārāme tasminnuvāsa . atrāgatya pitṛvyau śuddhodano'mṛtodanaścāsya lakṣaṃ lakṣaṃ śākyasantatayaśca śiṣyā abhūvan . tatrāvasthānasamaye buddhasya pālayitrī gautamī vanitā yaśodharā ca bhaikṣāśramaṃ gṛhītavatyau puttro'pi rāhulo'jātakaniṣṭho janakena dīkṣitaḥ .
     tato buddho gṛdhrakūṭamāgatya vasatiñcakre . samaye'smin devadatto'sya jñātijaḥ śatruḥ śilpinaṃ dākṣiṇātyādānināya . tena ca nihantuṃ buddhaṃ kūṭayantraṃ niramāyi . anenāhato buddho vyathāṃ prāpa nikṣepaṇāvasare yantrasya taṃ buddhaṃ rirakṣiṣuḥ kumbhīrastatprahāreṇa prāṇāṃstyatyāja . kāle'smin vimbasāre māgadhe pañcatvaṃ gate ajātaśatrurlubdho durdānto magadhaṃ śaśāsa, devadatto'sya mitramāsīt . ekadājātaśatrurbuddhasannidhāvāgatya papraccha taṃ nānākarmasu vyāsakto manuṣyo dhanamabhīṣṭamupārjayituṃ yatate, prāpya tu vāñchitaṃ dhanaṃ sukhī ca bhavati, dharme tathā tu nidhāya manastadrūpaṃ mukhaṃ pratyakṣamāpnuyāt kim ? buddhaḥ pratyuvāca kiṃ karmaṇā yāgena homena vā . nyāyānyāyau viphalau adhamānāmuttamānāñca tiraskārapuraskārau ca tadban niṣphalau . pitarau nātmīyau ca yo'smin jagati prāptavān mahāsatyam, satye pathi praviṣṭavāṃśca jānāti sa eva janmaiva mṛtyuriti . so'smin janmanyevākṣayo'vyayo nirvāṇaṃ mokṣaṃ labhate na punarāyāti saḥ . pṛthivyādibhūtacatuṣṭaye'sya yathākramaṃ bhūtānyekībhavanti . itthamupadeśena buddhasya ajātaśatrormānasaṃ tat kṣaṇādeva pravaṇaṃ babhūva . yo'sya jugupsāpātramāsīt sa idānīṃ bhaktipātramasyābhūt . ajātaśatrurbuddhād dīkṣāṃ jagrāha .
     gṛdhrakūṭādbuddhaḥ pāṭalīgrāmamājagāma . kapilanāmātra sādhurbāhmaṇo'nena vyaloki . sambhāṣya taṃ pathi gacchannasau caturdiśaṃ nirīkṣāñcakre, ānando'sya paricaro jijñāsayāmāsa kimitthaṃ nirīkṣase vyāpārayaṃścakṣuṣīti . buddha āha ānanda ! parihāsye'hamimaṃ lokamidānīm . tataḥ sa āmragrāmaṃ jambugrāmaṃ bhaṇḍagrāmaṃ hastigrāmam anyāṃśca vṛjināṃ mallānāñca grāmānatikramya bhojanagaraṃ prāptaḥ . sthānādasmājjalukākhyamahāvanamāgatyāvasthitaḥ . atra kuṇḍanāmno dhātugālakād baṇigviśeṣādāhāryaṃ gṛhītavān . tato'sāvānandaṃ samboghayāmāsa bho nagarīṃ kuśīṃ gantāsmi . ataḥparaṃ tathāgato nagarīṃ pāvāmatikramya nadīṃ hiraṇvatīṃ tīrtvā niviḍaṃ vanamekaṃ prāptaḥ . atrānandaṃ prāha pārśvayorahantīvravedanayā samākrānto'smi, ato'hamatraiva tiṣṭhāmīti . ānando jalamānināya prakṣālya pādau buddho dhyānaṃ samālalambe . kāle'sminnāgatya pukkaśo mallarājaḥ pādau buddhasya prapūjayāmāsa . buddho'sya dīkṣāṃ cakāra . so'smai dattavān sauvarṇānalaṅkārān praṇamya ca prasthitaḥ . gate mallarāje ānandaṃ prāha buddhaḥ preyān me ānanda ! tvaṃ paridhāpayālaṅkārān sauvarṇānaṅgeṣviti . tathānuṣṭhite tadānīṃ dehasya jyotiṣāsyākhilaṃ jagad vyālokitamivāsīt . bhaktibhareṇānandaḥ prāha bhagavan ! na dṛṣṭaṃ kadāpi mayātrabhavatāmetādṛśamaujjvalyaṃ dehasya . dayasva tāvat kathaya kāraṇañcātreti . cakāra pratyuttaraṃ buddho devo nibodha ānanda ! nirvāsyataḥ pradīpasya śikhevāṅgakāntirme vyutkrāntetyatra kāraṇam . anantaramubhau militvā hiraṇvatyāstīre ājagmatuḥ . buddhastatra svīyaṃ samastaṃ paricchadaṃ parihāyaikavasano nadyā hiraṇvatyāḥ kuśyāśca nagaryā ubhayayormadhyadeśasthaṃ vanaṃ viviktaṃ viveśa . pathi prāha cānandaṃ klāntasya me śayyāṃ vidhatsveti . ānandaḥ śayyāṃ sajjīcakāra, suptotthito buddha ānandāya bhikṣukāṇāṃ kartavyaṃ sūtrāntaṃ vinayaṃ mātṛkādīni dharmatattvāmyupadideśa . ānandastatsarvaṃ samāhitena manasā jagrāha . tata ānandamādideśa sālamahiruhayormadhye śayyāṃ sthāpaya niśīthe'dya me śeṣaṃ vijānīhīti . tato buddhastatraiva samādhimādhāya hyapārthivaṃ jyotiravalokayāmāsa tato'sau cintayati sma nirvāṇam .
     bhaktaḥ paramānando ruroda gaṇḍaṃ saṃplāvyāsya vigalitaścāśrupravāho'viraladhārayā tamāha buddha ānanda ! saṃsāro'yamasāraḥ sāro nirvāṇameva tadarthaṃ yatasveti . itthaṃ paramakṛpālurbuddhadevo nirvāṇaṃ prāpa . itthaṃ sa hareravatāraḥ --
     vikīrya vijñānamayīṃ prabhāṃ prabhurjagatpradīpaḥ prathitaḥ prabhākaraḥ .
     buddhaḥ sa rāśirmahasāṃ mahojjvalo jvalaṃśca nirvāṇapadaṃ paraṃ gataḥ ..
     prakṣālya trailokyamalaṃ malīmasaṃ pravṛddhahiṃsārasadūṣitaṃ vibhuḥ .
     prabodhadhārādharabhūrivāribhī rarāja devo bhuvi bodhabhāskaraḥ ..
kuśīnagarasthite mukuṭabandhanacaitye'sya śiṣyāḥ dehaṃ bhasmībhūtaṃ cakruḥ . śiṣyavyūhenāsya pavitradehabhasmāvaśeṣārthaṃ vivadamānena niraṇā bhasmabhirebhiraṣṭapradeśevvaṣṭau caityā nirmitā bhavantviti ..)

buddhadravyaṃ, klī, (buddhaṃ stṛpākārato jñātaṃ dravyam .) staupikam . lot iti bhāṣā . iti trikāṇḍaśeṣaḥ ..

buddhiḥ, strī, (budhyate'nayeti . budh + ktin .) niścayātmikāntaḥkaraṇavṛttiḥ . iti vedāntasāraḥ .. savikalpakajñānam . iti caṇḍīṭīkāyāṃ nāgabhaṭṭaḥ .. tatparyāyaḥ . manīṣā 2 dhiṣaṇā 3 dhīḥ 4 prajñā 5 śemuṣī 6 matiḥ 7 prekṣā 8 upalabdhiḥ 9 cit 10 sambit 11 pratipat 12 jñaptiḥ 13 cetanā 14 . ityamaraḥ . 1 . 5 . 1 .. dhāraṇā 15 pratipattiḥ 16 medhā 17 mananam 18 manaḥ 19 jñānam 20 bodhaḥ 21 hṛllekhaḥ 22 saṃkhyā 23 pratibhā 24 . iti rājanirghaṇṭaḥ .. ātmajā 25 paṇḍā 26 vijñānam 27 . iti śabdaratnāvalī .. * .. asyāḥ svarūpaṃ yathā --
     buddhirvivecanārūpā sā jñānajananī śrutau .. iti brahmavaivarte prakṛtikhaṇḍe 23 adhyāyaḥ .. asyā adhyātmādhibhūtādhidaivatāni yathā --
     adhyātmaṃ buddhirityāhuḥ ṣaḍindriyavicāriṇī .
     adhibhūtañca mantavyaṃ brahmā tatrādhidaivatam ..
iti mahābhārate āśvamedhikaparva .. * .. sā ca sāttvikarājasatāmasabhedena trividhā . sāttvikī yathā --
     pravṛttiñca nivṛttiñca kāryākārye bhayābhaye .
     bandhaṃ mokṣañca yā vetti buddhiḥ sā pārtha ! sāttvikī ..
rājasī yathā --
     yathā dharmamadharmañca kāryañcākāryameva ca .
     ayathāvat prajānāti buddhiḥ sā pārtha ! rājasī ..
tāmasī yathā --
     adharmaṃ dharmamiti yā manyate tamasāvṛtā .
     sarvārthān viparītāṃśca buddhiḥ sā pārtha ! tāmasī ..
iti śrībhagavadgītā .. tasyāḥ pañca guṇā yathā --
     iṣṭāniṣṭavipattiśca vyavasāyaḥ samādhitā .
     saṃśayaḥ pratipattiśca buddheḥ pañca guṇān viduḥ ..
iti mahābhārate mokṣadharmaḥ . iṣṭāniṣṭavipattiḥ iṣṭāniṣṭānāṃ vṛttiviśeṣāṇāṃ vipattirnāśaḥ nidrārūpā vṛttirityarthaḥ . vyavasāyaḥ utsāhaḥ . samādhitā cittasthairyaṃ cittavṛttinirodha ityarthaḥ . saṃśayaḥ koṭidbayaspṛk jñānam . pratipattiḥ pratyakṣādipramāṇavṛttiḥ . iti taṭṭīkā .. * .. tasyāḥ sapta guṇā yathā --
     śuśrūṣā śravaṇañcaiva grahaṇaṃ dhāraṇantathā .
     ūhopoho'rthavijñānaṃ tattvajñānañca dhīguṇāḥ ..
iti hemacandraḥ .. * .. tasyā vṛttiḥ pañcadhā yathā . pramāṇam 1 viparyayaḥ 2 vikalpaḥ 3 nidrā 4 smṛtiḥ 5 . iti pātañjalam .. * .. buddhikṣayakarā yathā --
     śokaḥ krodhaśca lobhaśca kāmo mohaḥ parāsutā .
     īrṣyā māno vicikitsā kṛpāsūyā jugupsatā ..
     dvādaśaite buddhināśahetavo mānasā malāḥ .
iti kālikāpurāṇe 18 adhyāyaḥ .. * .. api ca .
     buddhikṣayakarā ete māṣakāsavamṛttikāḥ .. buddhibṛddhikarā yathā --
     nimbāṭarūṣavṛntāśca buddhivṛddhikarā matāḥ ..
     buddhikṣayakarānnityaṃ tyajedrājā ca bhojane .
     bhojayedanvahaṃ buddhibṛddhihetuṃ nṛpottama ! ..
iti kālikāpurāṇe 89 adhyāyaḥ .. * .. nyāyamate sā vibhuguṇaḥ punardvividhā anubhūtiḥ smṛtiśca . yathā --
     vibhurbuddhyādiguṇavān buddhistu dvividhā matā .
     anubhūtiḥ smṛtiśca syādanubhūtiścaturvidhā ..
     pratyakṣamapyanumitistathopamitiśabdaje .
iti bhāṣāparicchedaḥ ..

buddhimān, [t] tri, (buddhirvidyate yasya . buddhi + matup .) buddhiyuktaḥ . jñānavān . yathā --
     tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimān yo na karoti pāpam .. iti gāruḍe 155 adhyāyaḥ ..

buddhisahāyaḥ, puṃ, (buddhau buddhyā kṛte kārye iti bhāvaḥ . sahāyaḥ .) mantrī . iti halāyudhaḥ .. matyāḥ sāhāyyakartā ca ..

buddhīndriyaṃ, klī, (buddherbuddhyātmakaṃ vā indriyam .) jñānendriyam . yathā --
     manaḥ karṇau tathā netre rasanā tvak ca nāsike .
     buddhīndriyamiti prāhuḥ śabdakośavicakṣaṇāḥ ..
iti śabdaratnāvalī .. (yathā manuḥ . 2 . 90-92 .
     śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī .
     pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā ..
     buddhīndriyāṇi pañcaiṣāṃ śrotrādīnyanupūrbaśaḥ .
     karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate ..
     ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam .
     yasmin jite jitāvetau bhavataḥ pañcakau gaṇau ..


budbudaḥ, puṃ, vartulākārajalavikāraḥ . jalavimbukī iti bhuḍbhuḍi iti ca khyātaḥ . budbudo'mbuṣphoṭa ityaruṇaḥ . ityamarabharatau .. anyacca .
     abbhracchāyā tṛṇādagnirnīcasevā pathe jalam .
     veśyārāgaḥ khale prītiḥ ṣaḍete budbudopamāḥ ..
iti gāruḍe 15 adhyāyaḥ .. garbhasthāvayavaviśeṣaḥ . yathā --
     pañcarātreṇa kalanaṃ budbudākāratāṃ vrajet .. iti sukhabodhaḥ .. (yaduktaṃ yathā --
     prathame'hani retaśca saṃyogāt kalalañca yat .
     jāyatebudbudākāraṃ śoṇitañca daśāhani ..
iti hārīte śārīrasthāne prathame'dhyāye ..)

budha, ir ja ña vedane . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-seṭ . jvalādirayam .) ir abudhat abodhīt . ja bodhaḥ budhaḥ . ña bodhati bodhate . iti durgādāsaḥ ..

budha, au vijñāpane . iti kavikalpadrumaḥ . (bhvā°para°-saka°-aniṭ .) au boddhvā . bodhati guruḥ . iti durgādāsaḥ ..

budha, ya ṅa au vedane . iti kavikalpadrumaḥ .. (divā°-ātma°-saka°-aniṭ .) ya ṅa budhyate śāstraṃ sudhīḥ . au boddhā . iti durgādāsaḥ .. (jāgarārthe akarmako'pi . yathā, raghau . 10 . 6 .
     te ca prāpurudanvantaṃ bubudhe cādipūruṣaḥ .. ādipuruṣo viṣṇuśca bubudhe yoganidrāṃ jahau ityarthaḥ .. iti taṭṭīkā ..)

budhaḥ, puṃ, (budhyate yaḥ . budh + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) paṇḍitaḥ . tatparyāyaḥ . vidvān 2 vipaścit 3 doṣajñaḥ 4 san 5 sudhīḥ 6 kovidaḥ 7 dhīraḥ 8 manīṣī 9 jñaḥ 10 prājñaḥ 11 saṃkhyāvān 12 paṇḍitaḥ 13 kaviḥ 14 dhīmān 15 sūriḥ 16 kṛtī 17 kṛṣṭiḥ 18 labdhavarṇaḥ 19 vicakṣaṇaḥ 20 dūradarśī 21 dīrghadarśī 22 . ityamaraḥ . 2 . 7 . 5 .. vidagdhaḥ 23 dūradṛk 24 sūrī 25 vedī 26 vṛddhaḥ 27 buddhaḥ 28 vidhānagaḥ 29 prajñilaḥ 30 . iti śabdaratnāvalī .. vyaktaḥ 31 prāptarūpaḥ 32 surūpaḥ 33 abhirūpaḥ 34 budhānaḥ 35 kavitāvedī 36 vaptā 37 viditaḥ 38 kaviḥ 29 . iti jaṭādharaḥ .. (yathā, navaratne . 1 .
     atyugraṃ stutibhirguruṃ praṇatibhirmūrkhaṃ kathābhirbudhaṃ vidyābhī rasikaṃ rasena sakalaṃ śīlena kuryādvaśam ..) navagrahāntargatacatuthagrahaḥ . sa ca bṛhaspatibhāryātārāgarbhe candrājjātaḥ . tatparyāyaḥ . rauhiṇeyaḥ 2 saumyaḥ 3 . ityamaraḥ . 1 . 3 . 26 . hemā 4 vit 5 jñaḥ 6 bodhanaḥ 7 induputtraḥ 8 . iti jyotistattvam .. * .. tasya janmādivṛttāntaṃ yathā . madāvalepācca sakaladevagurorbṛhaspatestārāṃ nāma patnīṃ jahāra . bahuśastu bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiśca devarṣibhiryācyamāno'pi na mumoca . tasya bṛhaspatidbeṣāduśanā pārṣṇigrāho'bhūt . aṅgirasaśca sakāśādupalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyamakarot . yataścośanā tatohi jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntamudyamañcakruḥ . bṛhaspaterapi sakaladevasainyasahāyaḥ śakro'bhavat . evaṃ tayo ratīvograḥ saṃgrāmastārānimittastārakāmayanāmābhavat . tataśca samastaśastrāṇyasureṣu rudrapurogamā devāḥ deveṣu cāśeṣadānavā mumucuḥ . evañca devāsurāhavakṣobhakṣubdhahṛdayamaśeṣameva jagad brahmāṇaṃ śaraṇaṃ jagāma . tataśca bhagavānapyuśanasaṃ śaṅkaramasurān devāṃśca nivārya bṛhaspataye tārāmadāt . tāñcāntaḥprasavāmavalokya bṛhaspatirāha . naiṣa mama kṣetre bhavatyānyasuto dhāryata utsṛjainaṃ alamalamatidhārṣṭyeneti . sā ca tenaivamuktā pativratā bhartṛvacanāttamiṣīkāstambe garbhamutsarja . sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa . bṛhaspatiminduñca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasandehāstārāṃ papracchuḥ . satyaṃ kathayāsmākamatisubhage ! kasyāyamātmajaḥ somasyātha bṛhaspaterityuktāpi sā tārā hniyā na kiñciduvāca . bahuśo'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumārastāṃ śaptumudyataḥ prāha ca . duṣṭāmba ! kasmānmama tātaṃ nākhyāsi . adyaiva te alīkalajjāvatyāstathā śāstimayamahaṃ karomi . yathā naivamanyāpyatimantharavacanā bhaviṣyatīti . atha bhagavān pitāmahastaṃ kumāraṃ sannivārya svayamapṛcchattārām . kathaya vatse ! kasyāyamātmajaḥ somasyātha bṛhaspaterityevamuktā lajjājaḍamāha somasyeti . tataḥ sphuraducchvasitāmalakapolakāntirbhagavānuḍupatirāliṅgya kumāraṃ sādhu sādhu vatsa ! prājño'sīti budha iti nāma cakre . iti viṣṇupurāṇe 4 aṃśe 6 adhyāyaḥ .. matsyapurāṇe caturviṃśādhyāye viśeṣaścāyam . sūta uvāca .
     tataḥ saṃvatsarasyānte dvādaśādityasannibhaḥ .
     divyapītāmbaradharaḥ pītābharaṇabhūṣitaḥ ..
     sarvāstraśāstravidbidvān hastiśāstrapravartakaḥ .
     rājñaḥ somasya puttratvādrājaputtro budhaḥ smṛtaḥ ..
     jātamātraḥ sa tejāṃsi sarvāṇyevākṣipadbalī .
     brahmādyāstatra te jagmurdevā devarṣibhiḥ saha ..
     bṛhaspatigṛhe sarvaṃ jātakarmotsavaṃ tadā .
     papracchuśca surāstārāṃ kena jātaḥ kumārakaḥ ..
     tataḥ sā lajjitā teṣāṃ na kiñcidavadattadā .
     punaḥ punastadā pṛṣṭā lajjayantī varāṅganā ..
     somasyeti cirādāha tato'gṛhṇādbidhuḥ sutam .
     budha ityakaronnāma prādādrājyañca bhūtale ..
     abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ .
     grahasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ ..
     paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata .
     ilodare ca dharmiṣṭhaṃ budhaḥ puttramajījanat ..
anyat sarvamākhyānamekameva .. * .. asya varṇaḥ dūrvāśyāmaḥ . sa ca uttaradiṅnapuṃsakaśūdrajātyatharvavedarajoguṇamiśritarasamithunarāśimarakatamaṇimagadhadeśānāmadhipatiḥ . asya mitraṃ ādityaḥ śukraśca . asya śatruḥ śaśī . asya rāśibhogaḥ aṣṭādaśa dināni . iti jyotistattvam .. * .. sa tu magadhadeśodbhavaḥ . atrivaṃśajātaḥ . dvyaṅguladīrghaḥ . pītavarṇaḥ . vaiśyajātiḥ . caturbhujaḥ . vāmordhvakramataścarmavarakhaḍgagadādhārī . sūryāsyaḥ . siṃhavāhanaḥ . saumyaḥ . pītavastraḥ . asyādhidevatā nārāyaṇaḥ . pratyadhidevatā viṣṇuḥ . dhaniṣṭhānakṣatrayuktadvādaśyāṃ jātaḥ . iti grahayajñatattvam .. * .. sa ca grāmacārī . śubhagrahaḥ . nīlavarṇaḥ . suvarṇadravyasvāmī . vartulākṛtiḥ . śiśuḥ . iṣṭakāgṛhasañcārī . vātapittakaphātmakaḥ . strīgrahaḥ . prātaḥkāle prabalaḥ . pakṣisvāmī . sakalarasapriyaśca . iti jyotiṣam . asya vāre jātaphalaṃ yathā --
     guṇī guṇajñaḥ kuśalaḥ kriyādau vilāsaśālī matimān vinītaḥ .
     mṛdusvabhāvaḥ kamanīyamūrtirbudhasya vāre prabhavo manuṣyaḥ ..
iti koṣṭhīpradīpaḥ .. * .. sūryavaṃśīyarājaviśeṣaḥ . yathā --
     tasmāt kṛtirathastasya devāmīḍhastato budhaḥ .
     budhācca vibudhaścaiva tasmānmahādhṛtistataḥ ..
ityagnipurāṇam .. (vegavato rājñaḥ puttraḥ . yathā, bhāgavate . 9 . 2 . 30 .
     tatsutaḥ kevalastasmāt bandhumān vegavāṃstataḥ .
     budhastasyābhavad yasya tṛṇabindurmahīpatiḥ ..
)

budhacakraṃ klī (budhasya grahaviśeṣasya cakram .) badhagrahasya svasañcārādaṣṭādaśadinottararāśyantarasañcāranakṣatrāvadhisaptaviṃśatinakṣatraghaṭitanaraśubhāśubhajñānārthanarākāracakram . yathā --
     bhogo mukhaikamatha mūrdhni caturṣu rogaḥ ṣaṭpāṇibhe sukhahataṃ sukhadaṃ śrute'tra .
     duḥkhaṃ padābdhisuyaśo hṛdi saptarājyaṃ nābhīndubhe dbibhagaleti dhanaṃ budhasya ..
iti samayāmṛtam ..

budhatātaḥ, puṃ, (budhasya grahaviśeṣasya tātaḥ pitā .) candraḥ . iti śabdacandrikā ..

budharatnaṃ, klī, (budhapriyaṃ ratnam . śākapārthivāditvāt samāsaḥ .) marakatamaṇiḥ . iti rājanirghaṇṭaḥ ..

budhavāraḥ, puṃ, (budhasya vāraḥ .) budhagrahasya vāsaraḥ . yathā --
     yaiḥ kṛtā śrāvaṇe māsi aṣṭamī rohiṇīyutā .
     kiṃ punarbudhavāreṇa somenāpi viśeṣataḥ ..
iti tithyāditattvam .. (asmin jātaphalaṃ yathā, koṣṭhīpradīpe . guṇī guṇajñaḥ kuśalaḥ kriyādauvilāsaśīlo matimān vinītaḥ . mṛdusvabhāvaḥ kamanīyamūrtirbudhasya vāre prabhavo manuṣyaḥ ..)

budhasānuḥ, puṃ, parṇam . yajñapuruṣaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

budhasutaḥ, puṃ, (budhasya sutaḥ puttraḥ .) purūravāḥ . iti purāṇam .. (yaduktaṃ harivaṃśe . 26 . 1 .
     budhasya tu mahārāja ! vidvān putraḥ purūravāḥ .
     tejasvī dānaśīlaśca yajvā vipuladakṣiṇaḥ ..
ayaṃ hi ilāgarbhasaṃbhūtaḥ .. budhasya buddhadevasya sutaḥ puttra iti vigrahe . buddhaputtro rāhulaḥ . sa tu yaśodharāyā garbhasambhūtaḥ .)

budhā, strī, (bodhayati rogiṇaṃ yā . budh + igupadheti . 3 . 1 . 135 . iti kastataṣṭāp .) jaṭāmāṃsī . iti śabdacandrikā .. (guṇādikamasyā jaṭāmāṃsīśabde jñātavyam ..)

budhānaḥ, puṃ, (bodhayati budhyate vā . budha bodhane + yudhibudhidṛśaḥ kicca . uṇā° 2 . 90 . iti ānac kicca .) guruḥ . vijñaḥ . iti medinī . ne, 29 .. brahmavādī . priyavādī . ityuṇādikoṣaḥ .. kaviḥ . iti jaṭādharaḥ ..

budhāṣṭamī, strī, (budhavārayutā aṣṭamī . śākapārthivāditvāt samāsaḥ .
     aṣṭamībudhavāreṇa pakṣayorubhayoryadā .
     bhaviṣyati tadā tasyāṃ vratametat kathā purā ..
iti vacanādasyāstathātvam .) vrataviśeṣaḥ yathā . budhāṣṭamīvrataṃ caitrapauṣahariśayanādītarakāle kartavyam . yadāha rājamārtaṇḍaḥ .
     pataṅge makare yāte deve jāgrati mādhave .
     budhāṣṭamīṃ prakurvīta varjayitvā tu caitrakam ..
     prasupte ca jagannāthe sandhyākāle madhau tathā .
     budhāṣṭamīṃ na kurvīta kṛtā hanti purākṛtam ..
etadvratamārabdhamapi caitrādau na kartavyamiti . yathā smṛtiḥ .
     mīne dhanuṣi deveśe supte'śuddhadine tathā .
     budhāṣṭamīṃ na kurvīta pūrbaviddhāmapi kvacit ..
iti vratakālavivekaḥ .. * .. api ca .
     aṣṭamī budhavāreṇa pakṣayorubhayoryadā .
     bhaviṣyati tadā tasyāṃ vratametat kathā purā ..
     tasyāṃ niyamakartāro na syurdurgatibhājanāḥ .
     taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulīdvayam ..
     bhaktaṃ sadbhaktiśraddhābhyāṃ kāmanāyuktamānavaḥ .
     āmrapatrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite ..
     kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhavet .
     bughaṃ pañcopacāreṇa pūjayitvā jalāśaye ..
     śaktito dakṣiṇāṃ dadyāt karkarīṃ taṇḍulānvitām .
     buṃ budhāyeti bījārṇaiḥ svārṇe vā kamalādike ..
     bāṇacāpadharaṃ śyāmaṃ dale cāṅgāni madhyataḥ .
     budhāṣṭamīkathā puṇyā śrotavyā vratibhirdhruvam .. * ..
     pure pāṭaliputtrākhye vīro nāma dbijottamaḥ .
     rambhā bhāryā ca tasyāsīt kauśikaḥ puttra uttamaḥ ..
     duhitā vijayā nāma ghanapālo vṛṣo'bhavat .
     gṛhītvā kauśikastañca grīṣme gaṅgāgato'ramat ..
     gopālakairvṛṣaścauraiḥ krīḍavyapahṛto balāt .
     gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥkhitaḥ ..
     jalārthaṃ vijayā cāgāt bhrātrā sārdhañca sāpyagāt .
     pipāsito mṛṇālārthī āgato'tha sarovaram .
     divyastrīṇāñca pūjādi dṛṣṭvā cāpyatha vismitaḥ ..
     sa ca gatvā yayāce'nnaṃ sānujo'haṃ bubhukṣitaḥ .
     striyo'bruvan vrataṃ kartuṃ dāsyāmaśca kuru vratam .
     paśvarthamannapānārthaṃ pūjayāmāsaturbudham .
     puṭakadvayaṃ gṛhītvānnaṃ bubhujāte pradattakam ..
     striyo gatā gatau tau tu dhanapālamapaśyatām .
     caurairhṛtaṃ gṛhītvātha pradoṣe prāptavān gṛham ..
     vīrañca duḥkhitaṃ natvā rātrau suptvā yathāsukham .
     lagnañca tvaritaṃ dṛṣṭvā kasya deyā sutā mayā .
     yamāyetyabravīdduḥkhāt sa cāyādvratasatphalāt ..
     svargaṃ gatau ca pitarau vrataṃ rājyāya kauśikaḥ .
     cakre'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame ..
     yamo'pi vijayāmāha gṛhasthā tvaṃ purāntaram .
     noddhāṭayānyatra gate yame sā na tathākarot ..
     apaśyanmātaraṃ svāṃ sā yāmikāṃ pāśayātanām .
     athodbignā kauśikāya ācakṣāṇā vimuktidam .
     vrataṃ cakre tato muktā mātā tasmāccaradvratam ..
iti gāruḍe budhāṣṭabhyādi 133 adhyāyaḥ .. * .. vistarastu brahmapurāṇoktabudhāṣṭamīvratapaddhatau draṣṭavyaḥ ..

budhitaṃ, tri, (budhyate sma . seṭ budh + kta .) buddham . jñātam . ityamaraḥ . 3 . 2 . 108 ..

budhilaḥ, tri, (budhyate yaḥ . budh + kilac .) vidvān . ityuṇādikoṣaḥ ..

budhnaḥ, puṃ, (badhnātīti . bandhabandhane bandhervradhibadhī ca . uṇā° 3 . 5 . iti nak budhādeśaśca .) vṛkṣamūlam . ityamaraḥ . 2 . 4 . 12 .. (mūladeśaḥ . agrabhāgaḥ . yathā, atharvavede . 2 . 14 . 4 .
     gṛhasya budhna āsīnāstā indro vajreṇādhitiṣṭhatu .) śivaḥ . yathā --
     niveśya budhne caraṇaṃ smitānanā guruṃ samāroḍhu mathopacakramuḥ . iti haravilāse rājaśesvaraḥ . iti bharataḥ ..

[Page 3,437a]
bunda, ir ña u niśāmane . (iti kavikalpadrumaḥ . (bhvā°-ubha°-saka°-seṭ .) pañcamasvarī . ir abundīt . ña bundati bundate . niśāmanamālocanaṃ praṇidhānamiti yāvat . iti durgādāsaḥ .. (yathā, bhaṭṭiḥ . 14 . 72 .
     sasraṃse śarabandhena divyeneti bubunda saḥ ..)

bundha, ir ña u niśāmane . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-seṭ .) pañcamasvarī . ir abudhat abundhīt . ña bundhati bundhate . u bundhitvā buddhā . niśāmanamālocanaṃ praṇidhānamiti yāvat . iti durgādāsaḥ ..

bundha, ka bandhe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) pañcamasvarī . ka bundhayati .. iti durgādāsaḥ ..

bubudhānaḥ, puṃ, ācāryaḥ . devaḥ . paṇḍitaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, ṛgvede . 7 . 44 . 3 .
     dadhikrāvāṇaṃ bubudhāno agnisupabruva uṣasaṃ sūryaṃ gām ..)

bubhukṣā, strī, (bhoktumicchā . bhuja dhau bhakṣe +
     ghātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā . 3 . 1 . 7 . iti san . tataḥ aḥ pratyayāt . 3 . 3 . 102 . ityastataṣṭāp .) kṣudhā . ityamaraḥ . 2 . 9 . 54 .. (yathā, rāmāyaṇe . 2 . 28 . 18 .
     atīvavātastimiraṃ bubhukṣā cāsti nityaśaḥ .
     bhayāni ca mahāntyatra tato duḥkhataraṃ vanam ..
)

bubhukṣitaḥ, tri, (bubhukṣā bhojanecchā sañjātāsya . vubhukṣā + tadasya saṃjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) kṣudhitaḥ . ityamaraḥ . 3 . 1 . 10 .. (yathā, manuḥ . 10 . 105 .
     ajīgartaḥ sutaṃ hantumupāsarpadvubhukṣitaḥ .
     na cālipyata pāpena kṣutpratī kāramācaran ..
)

bula, ka majjane . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka bolayati prastaraḥ payasi . tālavyavargādyādirayamiti kecit . iti durgādāsaḥ ..

buliḥ, strī, (bula + in kicca .) bhagam . iti hemacandraḥ . 3 . 273 .

buṣaṃ, klī, (busyate utsṛjyate yat . busyir utsarge + igupagheti . 3 . 1 . 135 . iti kaḥ . pṛṣodarāditvāt ṣatvaṃ vibhāṣayā .) busam . tucchadhānyam . āgaḍā iti bhāṣā . yathā -- unmeṣameṣatuṣatoṣajhaṣābhilāṣakulmāṣamāṣavuṣaveṣatuṣāraroṣāḥ . iti mūrdhanyamadhye puruṣottamaḥ . iti bharataḥ ..

busa, ya ir hānau . iti kavikalpadrumaḥ . (divā°para°-saka°-seṭ .) ya busyati jalaṃ meghaḥ tyajatītyarthaḥ . ir abusat abosīt . asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

busaṃ, klī, (busyate tucchatvādutsṛjyate iti . busya irutsarge + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) tucchadhānyam . āgaḍā iti bhāṣā . tatparyāyaḥ . kaḍaṅgaraḥ 2 . ityamaraḥ . 2 . 9 . 22 .. buṣam 2 . iti bharataḥ .. būṣam 4 . iti śabdaratnāvalī .. (udakam . yathā, ṛvede . 10 . 27 . 24 .
     āviḥ svaḥ kuṇutegṛhate busam .. busamudakam .. iti sāyanaḥ ..)

busta ka anādare . ādare . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka bustayati khalaṃ lokaḥ . bustayati dhīraṃ sādhuḥ . iti durgādāsaḥ ..

bustaṃ, klī, (busyate anādriyate yat . busta ka anādare + ghañ . yadvā busyate tyajyate sma iti . busyaira utsarge karmaṇi ktaḥ .) māṃsapiṇḍakaviśeṣaḥ . sthālībhṛṣṭamāṃsam . panasādiphalasyāsārabhāmaḥ . ityamarabharatau .. bhoṃtā iti khyātaḥ ..

būkkaṃ, tri, (bukkayati śabdāyate iti . bukka + ac . pṛṣodarāditvāddīrghaḥ .) bukkam . hṛdayam . ityamaraṭīkāyāṃ ramānāthaḥ ..

bṛkkaṃ, tri, (bukkayati śabdāyate iti . bukka + ac . pṛṣodarāditvādṛkāraḥ .) bukkam . ityamaraṭīkāyāṃ sārasundarī ..

bṝ gi vṛttyām . bhṛtyām . iti kavikalpadrumaḥ .. (pyādi, kryādi°-para°-saka°-seṭ .) gi bṛṇoti būrṇaḥ būrṇiḥ . iti durmādāsaḥ ..

bekaṭaḥ, puṃ, matsyabhedaḥ . taruṇaḥ . vidūṣakaḥ . iti śabdaratnāvalī ..

bokaḍī, strī, vastāntrī . iti rājanirghaṇṭaḥ ..

boddhā, tri, (budhyate yaḥ . budh + tṛc .) bodhakartā . yathā --
     boddhāro matsaragrastāḥ prabhavaḥ smayadūṣitāḥ .
     ajñānopahatāścānye jīrṇamaṅge subhāṣitam ..
iti bhartṛhariḥ ..

bodhaḥ, puṃ, (bodhanamiti . budh + bhāve ghañ .) jñānam . iti trikāṇḍaśeṣaḥ .. (yathā mārkaṇḍeye . 26 . 1 .
     vardhamānaṃ sutaṃ sā tu rājapatnī dine dine .
     tamullāpādinā bodhamanayannirmamātmakam ..
ayaṃ hi buddherjātaḥ . tathāhi mārkaṇḍeye . 50 . 27 .
     bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam .
     vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata ..
ṛṣiviśeṣaḥ . yathā mārkaṇḍeye . 76 . 28 ..
     tayātra mukto haiminyā gṛhītvā ca sutañca sā .
     bodhasya dvijamukhyasya gṛhe nītavatī punaḥ ..
sūryarūpabhedaḥ . yathā, mārkaṇḍeye . 101 . 19 .
     bodhaścāvagatiścaiva smṛtirvijñānameva ca .
     ityetānīha rūpāṇi tasya rūpasya bhāsvataḥ ..
jāgaraṇakālaḥ . caitanyam . yathā, mārkaṇḍeye . 81 . 67 .
     prabodhañca jagatsvāmī nīyatāmacyuto laghu .
     bodhaśca kriyatāmasya hantumetau mahāsurau ..
)

bodhakaḥ, puṃ, (bodhayatīti . budh + ṇic + ṇvul .) sūcakaḥ . iti śabdamālā .. pustakāntare bādhako'pi pāṭhaḥ . bodhajanake tri .. (yathā, srāhityadarpaṇe . 2 . 4 .
     varṇāḥ padaṃ prayogārhānanvitaikārthabodhakāḥ ..)

bodhakaraḥ, puṃ, (karotīti karaḥ . kṛ + ṭa . bodhasya prabodhasya karaḥ .) niśānte bodhakārakaḥ .. tatparyāyaḥ . vaitālikaḥ 2 . ityamaraḥ . 2 . 8 . 97 ..

bodhajñaḥ, puṃ, (bodhaṃ abhiprāyaṃ jānātīti . . bodha + jñā + ka .) abhiprāyavettā . śrīkṛṣṇaḥ . yathā --
     sarvabhāvavidāṃ śreṣṭho vodhajñaḥ kāmaśāstravit .
     kāminīṃ bodhayāmāsa vāsayāmāsa vakṣasi ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 53 adhyāyaḥ ..

bodhanaṃ, klī, (budh + ṇic + lyuṭ .) gandhadīpanam . iti medinī . ne, 99 .. vedanam . vijñāpanam . iti budhadhātvarthadarśanāt .. (uddīpanam . yathā māghe . 9 . 34 .
     samayena tena cirasuptamanobhavabodhanaṃ samabodhiṣata ..
     manobhavasya kāmasya bodhanaṃ uddīpanaṃ yasmin . iti taṭṭikāyāṃ mallināthaḥ . jñānam . yathā, raghau . 9 . 49 .
     paricayaṃ calalakṣyanipātane bhayaruṣośca tadiṅgitavodhanam ..
     teṣāṃ calalakṣyāṇāṃ iṅgitasya ceṣṭitasya bhayādiliṅgabhūtasya bodhanaṃ jñānaṃ ca karoti . iti taṭṭīkāyāṃ mallināthaḥ ..) durgāyā bodhanaṃ yathā . devīpurāṇe .
     iṣe māsyasite pakṣe kanyārāśigate ravau .
     navamyāṃ bodhayeddevīṃ krīḍākautukamaṅgalaiḥ ..
atra kṛṣṇāditvādiṣe ityapi gauṇāśvinaparam . ataeva kālakaumudyādidhṛtam . yathā --
     karkiṇyarke harau supte śakradhvajakriyāśvine .
     tulāyāṃ bodhayeddevīṃ vṛścike tu janārdanam ..
iti .. bodhayediti śeṣaḥ . tatrāpi navamībodhanaṃ kanyāyāmeva tathaiva sambhavāt tena siṃhārke tulārke'pyāśvinatvena vākyaracanāṃ . evaṃ prativarṣaṃ kartavyatvādārdrādinakṣatrālābhe'pi bodhanādikāryam . nakṣatrayogastu phalātiśayāya . tathā ca liṅgapurāṇam .
     mūlābhāve'pi saptamyāṃ kevalāyāṃ praveśayet .
     tathā tithyantareṣvevamṛkṣeṣu ca phaloccayaḥ ..
yathāha devalaḥ .
     tithinakṣatrayoryoge dvayorevānupālanam .
     yogābhāve tithirgrāhyā devyāḥ pūjanakarmaṇi ..
kṛṣṇanavamyāmārdrāyogo vidhau mantre ca śrūyate . tathā ca liṅgapurāṇam .
     kanyāyāṃ kṛṣṇapakṣe tu pūjayitvārdrabhe divā .
     navamyāṃ bodhayeddevīṃ mahāvibhavavistaraiḥ ..
caturthapāde gītavāditraniḥ svanairiti kālikāpurāṇe pāṭhaḥ .
     iṣe māsyasite pakṣe navamyāmārdrayogataḥ .
     śrīvṛkṣe bodhayāmi tvāṃ yāvat pūjāṃ karomyaham ..
     aiṃ rāvaṇasya vadhārthāya rāmasyānugrahāya ca .
     akāle brahmaṇā bodho devyāstvayi kṛtaḥ purā ..
iti mantraliṅgam .. akāla iti tu rātritvena dakṣiṇāyanasya . tathāca śrutiḥ . tapastapasyau śaiśirāvṛtuḥ madhuśca mādhavaśca vāsantikāvṛtuḥ śukraśca śuciśca graipmāvṛtuḥ . athaitaduttarāyaṇaṃ devānāṃ dinaṃ nabhāśca nabhasyaśca vārṣikāvṛtuḥ iṣaśca ūrjaśca śāradāvṛtuḥ sahāśca sahasyaśca haimantikāvṛtuḥ . athaitaddakṣiṇāyanaṃ devānāṃ rātririti . evañca . rātrāveva mahāmāyā brahmaṇā bodhitā purā . tathaiva ca narāḥ kuryuḥ pratisambatsaraṃ nṛpetyetadbiṣayam .. ataeva liṅgapurāṇakālikāpurāṇayordivetyuktam . evañca kālikāpurāṇe bodhane rātrāvitipadaṃ devatārātriparam . tataśca pūrbāhṇe navamyāmārdrāyuktāyāṃ bodhanaṃ pūrbāhṇetarakāla eva ārdrālābhe divetyatra divāpadāttatrāpi bodhanaṃ anyathā divāpadaṃ vyarthaṃ syāt . jyotiṣārṇave vyaktamuktaṃ varāheṇa .
     kanyādimīnaparyantaṃ yatra saṃprāpyate śivaḥ .
     tatra bodhaḥ prakartavyo devyā rājñāṃ śubhapradaḥ ..
śiva ārdrā . evañcobhayadine pūrbāhṇe navamīlābhe paratrārdrālābhe paratra bodhanaṃ na tu yugmāt pūrbatra . yugmabādhakapūrbāhṇasya bādhakanakṣatrānurodhāt divā nakṣatrālābhe tu pūrbāhṇa eva navamyāṃ ubhayatra pūrbāhṇalābhe pūrbadina eva yugmāt . atra kevalanavamyāṃ bodhanavidhernakṣatrasyāpi guṇaphalatvācca .
     māghe'tha phālgune vāpi bhavedvai māghasaptamī .
     mākarīti ca yatproktaṃ tatprāyovṛttidarśanāt ..
iti .. saurāgamāt mākaryādivat ārdrāyoga ityasya prāyikatvenābhidhānaṃ pratīyate . tataścārdrārahitabodhane mantrāntarānupadeśāt tanmantraḥ praṇavayuktatvena prayujyate .
     yannayūnañcātiriktañca yacchidraṃ yadayajñiyam .
     yadamedhyamaśuddhañca yātayāmañca yadbhavet .
     tadoṅkāraprayuktena sarvañcāviphalaṃ bhavet ..
iti yogiyājñavalkyāt ṣaṣṭhyāṃ bodhane'pyevam .. navamībodhanāsāmarthye tu ṣaṣṭhyāṃ sāyaṃ bodhanam . tathā bhaviṣye .
     ṣaṣṭhyāṃ vilvatarau bādhaṃ sāyaṃsandhyāsu kārayet .. sandhyoktā varāheṇa .
     ardhāstamayāt sandhyā vyaktībhūtā na tārakā yāvat .. ṣaṣṭhyāṃ bodhane tu prāgukta aiṃ rāvaṇasya vadhārthāyeti ahamapyāśvine ṣaṣṭhyāṃ sāyāhne bodhayāmyata iti paṭhet . yadā tu pūrbadine sāyaṃ ṣaṣṭhīlābhaḥ paradine sāyaṃ vinā ṣaṣṭhīlābhaḥ tadā pūrbedyurbodhanaṃ paradine sāyamāmantraṇam . yadā tūbhayadine sāyaṃ ṣaṣṭhyalābhastadā pare'hani pūrbāhṇe ṣaṣṭhyāṃ bodhanam .
     bodhayedvilvaśākhāyāṃ ṣaṣṭhyāṃ devīṃ phaleṣu ca .
     ṣaṣṭhyāṃ bodhane tu na kṣatrānupadeśānna tadādaraḥ ..
iti tithyāditattvam ..

bodhanī, strī, (budh + bhāve lyuṭ . ṅīṣ . bodhaḥ . (bodhyate'nayā . budh + ṇic + karaṇe lyuṭ . anayā hi mūrchito bodhyate ato'sya tathātvam .) pippalī . iti medinī .. (budhyate'syām . budh + adhikaraṇe lyuṭ . striyāṃ ṅīp . asyāṃ hi yoganidrāyā hareḥ prabodhanāttathātvam .) kārtikaśuklaikādaśī . sā tu utthānaikādaśī . yathā --
     śayanībodhanīmadhye yā kṛṣṇaikādaśī bhavet .
     saivopoṣyā gṛhasthena nānyā kṛṣṇā kadācana ..
iti tithyāditattvam .. api ca .
     tāvadgarjanti tīrthāni vājimedhādayo makhāḥ .
     mathurāyāṃ priyā viṣṇoryāvannāyāti bodhanī ..
iti haribhaktivilāse padmapurāṇavacanam ..

bodhanīyaḥ, tri, (budh + karmaṇi anīyar .) bodhyaḥ . bodhitavyaḥ . bodhayogyaḥ ..

bodhavāsaraḥ, puṃ, (bodhasya bhagavato māyānidrāyāḥ prabodhasya vāsaraḥ .) bhagavataḥ prabodhadinam . utthānaikādaśī . yathā --
     janmaprabhṛti yat puṇyaṃ nareṇopārjitaṃ bhuvi .
     vṛthā bhavati tat sarvaṃ na kṛtvā bodhavāsaram ..
iti haribhaktivilāsadhṛtaskandapurāṇavacanam ..

bodhānaḥ, puṃ, (budhyate iti . budh + ānac .) gīṣpatiḥ . vijñaḥ . budhabhedaḥ . iti śabdaratnāvalī ..

bodhiḥ, puṃ, (budha + sarvadhātubhya in . 4 . 117 . iti in .) samādhibhedaḥ . pippalavṛkṣaḥ . iti medinī . dhe, 11 .. (yathāsya paryāyaḥ .
     pippalo bodhiraśvatthaścaityavṛkṣo gajāśanaḥ .. iti vaidyakaratnamālāyām ..) bodhaḥ . iti trikāṇḍaśeṣaḥ .. jñātari, tri . ityuṇādikoṣaḥ ..

bodhitaṃ, tri, (budh + ṇic + kta .) jñāpitam . yathā --
     rātrāveva mahāmāyā brahmaṇā bodhitā purā .. iti tithyāditattvam ..

bodhitaruḥ, puṃ, (bodhireva taruḥ .) aśvatthavṛkṣaḥ . iti hemacandraḥ . 4 . 197 .. (guṇādayo'syāśvatthaśabde draṣṭavyāḥ ..)

bodhitravyaṃ, tri, (budha + ṇic + tavya .) jñāpitavyam . yathā . bodhitavyo'yaṃ pūrbapakṣaḥ . iti śāṅkarabhāṣyam ..

bodhidrumaḥ, puṃ, (bodhireva drumaḥ .) aśvatthavṛkṣaḥ . ityamaraḥ . 2 . 4 . 20 ..

bodhivṛkṣaḥ, puṃ, (bodhireva vṛkṣaḥ .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 3,438c]
bodhisattvaṃ, klī, (bodhi bodhavat sattvam .) buddhaviśeṣaḥ . iti hemacandraḥ . 2 . 146 .. (yathā, kathāsaritsāgare . 22 . 35 .
     dayālurbodhisattvāṃśaḥ ko'nyo jīmūtavāhanāt .
     śaknuyādarthisāt kartumapi kalpadrumaṃ kṛtī ..
)

bauddhaṃ, klī, (buddhena praṇītam . buddha + aṇ .) buddhakṛtanirīśvaraśāstram . tat sarvaiḥ śāstra kāraiḥ khaṇḍitaṃ agrāhyam . iti śrībhāgavatam . bauddhaśāstrasaṃsthāpanakartā bṛhaspatiḥ . yathā --
     prāha vācaspatiṃ devaḥ pīḍito'smi rajeḥ sutaiḥ .
     na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate ! .
     rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa ! ..
     tato bṛhaspatiḥ śakramakarodbaladarpitam .
     grahaśāntividhānena pauṣṭikena ca karmaṇā ..
     gatvātha mohayāmāsa rājaputtrān bṛhaspatiḥ .
     jinadharmaṃ samāsthāya vedavāhyaṃ sa vedavit ..
     vedatrayīparimraṣṭāṃścakāra dhiṣaṇādhipaḥ .
     vedavāhyān parijñāya hetuvādasamanvitān .
     jaghāna śakro vajreṇa sarvadharmabahiṣkṛtān ..
iti mātsye 24 adhyāyaḥ .. (bauddhadarśanaṃ yathā, sarvadarśanasaṃgrahe . atra bauddhairabhidhīyate yadabhyadhyāyi avinābhāvo durbodha iti tadasādhīyaḥ tādātmyatadutpattibhyāsavinābhāvasya sujñānatvāt . taduktam,
     kāryakāraṇabhāvādvā svabhāvādvā niyāmakāt .
     avinābhāvaniyamo darśanāntaradarśanāt ..
iti .. anvayavyatirekāvavinābhāvaniścāyakāvitipakṣe sādhyasādhanayoravyabhicāro duravadhāraṇo bhavet bhūte bhaviṣyati vartamāne anupalabhyamāne'pi vyabhicāraśaṅkāyā anivāraṇāt . nanu tathāvidhasthale tāvake'pi mate vyabhicāraśaṅkā duṣparihareti cet maivaṃ vocaḥ vināpi kāraṇaṃ kāryamutpadyatāmimevaṃvidhāyāḥ śaṅkāyā vyāghātāvadhikatayā nivṛttatvāt . tadeva hyāśaṅkyeta yasminnāśaṅkyamāne vyāghātādayo nāvatareyuḥ taduktaṃ vyāghātāvadhirāśaṅketi . tasmāttadutpattiniścayena avinābhāvo niścīyate tadutpattiniścayaśca kāryahetvoḥ pratyakṣopalambhānupalambhapañcakanibandhanaḥ . kāryasyotpatteḥ prāganupalambhaḥ kāraṇopalambhe satyupalambhaḥ upalabdhasya paścāt kāraṇānupalambhādanupalambha iti pañcakāraṇyā dhūmadhūmadhvajayoḥ kāryakāraṇabhāvo niścīyate tathā tādātmyaṃniścayenāpyavinābhāvo niścīyate yadi śiṃśapā vṛkṣatvamatipatet svātmānameva jahyāditi vipakṣe bādhakapravṛtteḥ apravṛtte tu bādhake bhūyaḥ sahabhāvopalambhe'pi vyabhicāraśaṅkāyāḥ ko nivārayitā . śiṃśapāvṛkṣayośca tādātmyaniścayo vṛkṣo'yaṃ śiṃśapeti sāmānādhikaraṇyabalādupapadyate . na hyatyantābhede tat sambhavati paryāyatvena yugapadapi prayogāyogāt nāpyatyantabhede gavāśvayoranupalambhāt . tasmāt kāryātmānau kāraṇamātmānamanumāpayata iti siddham . yadi kaścit prāmāṇyamanumānasya nāṅgīkuryāt taṃ prati brūyāt anumānaṃ pramāṇaṃ na bhavatītyetāvanmātramucyate tatra na kiñcana sādhanamupanyasyate upanyasyate vā . na prathamaḥ ekākinī pratijñā hi pratijñātaṃ na sādhayediti nyāyāt . nāpi caramaḥ anumānaṃ pramāṇaṃ na bhavatīti bruvāṇena tvayā aśiraskavacanasyopanyāse mama mātā bandhyetivadvyāghātāpātāt . kiñca pramāṇatadābhāsavyavasthāpanaṃ tatsamānajātīyatvāditi vadatā bhavataiva svīkṛtaṃ svabhāvānumānam . paragatā vipratipattistu vacanaliṅgeneti bruvatā kāryaliṅgakamanumānam anupalabdhyā kañcidarthaṃ pratiṣedhayatānupalabdhiliṅgakamanumānam . tathācoktaṃ tathāgataiḥ .
     pramāṇāntarasāmānyasthitiranyadhiyāṃ gateḥ .
     pramāṇāntarasadbhāvaḥ pratiṣedhācca kasyacit ..
iti .. parākrāntañcātra sūribhiriti granthabhūyastvabhayāduparamyate . te ca bauddhāścaturvidhayā bhāvanayā paramapuruṣārthaṃ kathayanti . te ca mādhyamikayogācārasautrāntikavaibhāṣikasaṃjñābhiḥ prasiddhā bauddhā yathākramaṃ sarvaśūnyatva-vāhyaśūnyatva-bāhyārthānumeyatvavāhyārthapratyakṣatvavādānātiṣṭhante . yadyapi bhagavān buddhva eka eva bodhayitā tathāpi boddhavyānāṃ buddhibhedāccāturvidhyaṃ yathā gato'stamarka ityukte jāracaurānūcānādayaḥ sveṣṭānusāreṇābhisaraṇaparasvaharaṇasadācaraṇādisamayaṃ budhyante . sarvaṃ kṣaṇikaṃ kṣaṇikaṃ duḥkhaṃ duḥkhaṃ svalakṣaṇaṃ svalakṣaṇaṃ śūnyaṃ śūnyamiti bhāvanācatuṣṭayamupadiṣṭaṃ draṣṭavyam . tatra kṣaṇikatvaṃ nīlādikṣaṇānāṃ sattvenānumātavyaṃ yat sat tat kṣaṇikaṃ yathā jaladharapaṭalaṃ santaścāmī bhāvā iti . na cāyamasiddho hetuḥ arthakriyākāritvalakṣaṇasya sattvasya nīlādikṣaṇānāṃ pratyakṣāsiddhatvāt vyāpakavyāvṛttyā vyāpyavyāvṛttinyāyena vyāpakakramākramavyāvṛttāvakṣaṇikāt sattvavyāvṛtteḥ siddhatvācca . taccārthakriyākāritvaṃ kramākramābhyāṃ vyāptaṃ na ca kramākramābhyāmanyaḥ prakāraḥ samasti parasparavirodhe hi na prakārāntarasthitiḥ . naikatāpi viruddhānāmuktimātravirodhata iti nyāyena vyāghātasyodbhaṭatvāt . tau ca kramākramau sthāyinaḥ sakāśādvyāvartamānau arthakriyāmapi vyāvartayantau kṣaṇikatvapakṣa eva sattvaṃ vyavasthāpayata iti siddham . nanvakṣaṇikasyārthakriyākāritvaṃ kiṃ na syāditi cet tadayuktaṃ vikalpāsahatvāt tathā hi vartamānārthakriyākaraṇakāle atītānāgatayoḥ kimarthakriyayoḥ sthāyinaḥ sāmarthyamasti no vā . ādye tayoranirākaraṇaprasaṅgaḥ samarthasya kṣepāyogāt yat yadā yatkaraṇasamarthaṃ tat tadā tatkarotyeva yathā sāmagrī svakāryaṃ samarthaścāyaṃ bhāva iti prasaṅgānumānācca . dvitīye'pi kadāpi na kuryāt sāmarthyamātrānubandhitvādarthakriyākāritvasya yat yadā yanna karoti tat tadā tatrāsamarthaṃ yathā hi śilāśakalamaṅkure na caiṣa vartamānārthakriyākaraṇakāle vṛttavartiṣya māṇe arthakriye karotīti tadviparyayācca . nanu kramavatsahakārilābhāt sthāyinaḥ atītānāgatayoḥ krameṇa kramaṇamupapadyate iti cet tatredaṃ bhavān pṛṣṭo vyācaṣṭāṃ sahakāriṇaḥ kiṃ bhāvasyopakurvanti na vā na cet nāpekṣaṇīyāste akiñcit kurvatāṃ teṣāṃ tādātmyāyogāt . upakārakatvapakṣe so'yamupakāraḥ kiṃ bhāvādbhidyate na vā bhedapakṣe āgantukasyaiva tasya kāraṇatvaṃ syāt na bhāvasyākṣaṇikasya āgantukātiśayānvayavyatirekānuvidhāyitvāt . kāryasya . taduktam .
     varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam .
     carmopamaścet so'nityaḥ khatulyaścedasatphalaḥ ..
iti . atha bhāvastaiḥ sahakāribhiḥ sahaiva kāryaṃ karotīti svabhāva iti cet aṅga tarhi sahakāriṇo na jahyāt pratyuta palāyamānānapi gale pāśena baddhvā kṛtyaṃ kāryaṃ kuryāt svabhāvasyānapāyāt . kiñca sahakārijanyo'tiśayaḥ kimatiśayāntaramārabhate na vā ubhayathāpi prāguktadūṣaṇapāṣāṇavarṣaṇaprasaṅgaḥ . atiśayāntarārambhapakṣe bahumukhānavasthādausthyamapi syāt atiśaye janayitavye sahakāryantarāpekṣāyāṃ tatparamparāpāta ityekānavasthā''stheyā tathāhi sahakāribhiḥ salilapavanādibhiḥ padārthasārthairādhīyamāne bījasyātiśaye bījamutpādakamabhyupeyam aparathā tadabhāve'pyatiśayaḥ prādurbhavet bījañcātiśayamādadhānaṃ sahakārisāpekṣamevādhatte anyathā sarvadopakārāpattau aṅkurasyāpi sadodayaḥ prasajyeta . tasmādatiśayārthamapekṣamāṇaiḥ sahakāribhiratiśayāntaramādheyaṃ bīje tasminnapyupakāre pūrbanyāyena sahakārisāpekṣasya bījasya janakatve sahakārisampādyabījagatātiśayānavasthā prathamā vyavasthitā . athopakāraḥ kāryārthamapekṣamāṇo'pi bījādinirapekṣaṃ kāryaṃ janayati tatsāpekṣo vā . prathame bījāderahetutvamāpatet . dbitīye apekṣyamāṇena bījādinā upakāre atiśaya ādheyaḥ evaṃ tatra tatrāpīti bījādijanyātiśayaniṣṭhātiśayaparamparāpāta iti dvitīyānavasthā sthirā bhavet . evamapekṣyamāṇenopakāreṇa bījādau dharmiṇyupakārāntaramādheyamityupakārādheyabījātiśayāśrayātiśayaparamparāpāta iti tṛtīyānavasthā duravasthā syāt . atha bhāvādabhinno'tiśayaḥ sahakāribhirādhīyata ityabhyupagamyate tahi prācīno bhāvo'natiśayātmā nivṛttaḥ anyaścātiśayātmā kurvadrūpādipadavedanīyā jāyata iti phalitaṃ mamāpi manorathadrumeṇa . tasmādakṣaṇikasyārthakriyā durghaṭā nāpyakrameṇa ghaṭate vikalpāsahatvāt . tathāhi yugapatasakalakāryakaraṇasamarthaḥ sa bhāvastaduttarakālamanuvartate na vā . prathame tatkālavat kālāntare'pri tāvat kāryakāraṇamāpatet . dbitīye sthāyitvavṛttyāśā mūṣikabhakṣitabījādāvaṅkurādijananaprārthanāmanuharet . yad viruddhadharmādhyastaṃ tannānā yathā śītoṣṇe . viruddhadharmādhyastaścāyamiti jaladhare pratibandhasiddhiḥ . na cāyamasiddho hetuḥ sthāyini kālabhedena sāmarthyāsāmarthyayoḥ prasaṅgatadviparyayasiddhatvāttatrāsāmathyasādhakau prasaṅgatadviparyayau prāguktau sāmarthyasādhakāvabhidhīyete yadyadā yajjananāsamarthaṃ tattadā tanna karoti yathā śilāśakalamaṅkuram asamarthaścāyaṃ vartamānārthakriyākaraṇakāle atītānāgatayorathakriyayoriti prasaṅgaḥ yadyadā yat karoti tattadā tatra samarthaṃ yathā sāmagrī svakārye karoti cāyamatītānāgatakāle tatkālavartinyāvarthakriye bhāva iti prasaṅgavyatyayaḥ viparyayaḥ . tasmādvipakṣe kramayaugapadyavyāvṛttyā vyāpakānupalambhenādhigatavyatirekavyāptikaṃ prasaṅgatadviparyayabalāt grahītānvayavyāptikaṃ sattvaṃ kṣaṇikatvapakṣa eva vyavasthāsyatīti siddham . taduktaṃ jñānaśriyā . yat sattat kṣaṇikaṃ yathā jaladharaḥ santaśca bhāvā amī sattāśaktirihārthakarmaṇi miteḥ siddheṣu siddhā na sā . nāpyekaiva vidhānyathā parakṛtenāpi kriyādirbhavet . dvedhāpi kṣaṇabhaṅgasaṅgatirataḥ sādhye ca viśrāmyati .. iti .. na ca kaṇabhakṣākṣacaraṇādipakṣakakṣīkāreṇa sattāsāmānyayogitvameva satvamiti mantavyaṃ sāmānyaviśeṣasamavāyānāmasattvaprasaṅgāt . na ca tatra svarūpasattānibandhanaḥ sadvyavahāraḥ prayojakagauravāpatteḥ anugatatvānanugatatvavikalpaparāhateśca sarṣapamahīdharādiṣu vilakṣaṇeṣu kṣaṇeṣvanugatasyākārasya maṇiṣu sūtravadbhūtakaṇeṣu guṇavaccāpratibhāsanācca . kiñca sāmānyaṃ sarvagataṃ svāśrayasarvagataṃ vā prathame sarvavastusaṅkaraprasaṅgaḥ apasiddhvāntāpattiśca yataḥ proktaṃ praśastapādena svaviṣayasarvagatamiti . kiñca vidyamāne ghaṭe vartamānaṃ sāmānyamanyatra jāyamānena sambadhyamānaṃ tasmādāgacchat sambadhyate anāgacchadvā ādye dravyatvāpattiḥ dvitīye sambandhānupapattiḥ . kiñca vinaṣṭe ghaṭe sāmānyamavatiṣṭhate vinaśyati sthānāntaraṃ gacchati vā prathame nirādhāratvāpattiḥ dvitīye nityatvavāco yuktyayuktiḥ ṣṭatīye dravyatvaprasaktiḥ ityādi dūṣaṇagrahagrastatvāt sāmānyamaprāmāṇikam . taduktam .
     anyatra vartamānasya tato'nyasthānajanmani .
     tasmādacalataḥ sthānādvṛttirityatiyuktatā ..
     yatrāsau vartate bhāvastena sambadhyate na tu .
     taddeśinañca vyāpnoti kimapyetanmahādbhutam ..
     na yāti na ca tatrāsīdasti paścānnacāṃśavat .
     jahāti pūrbaṃ nādhāramaho vyasanasantatiḥ ..
iti .. anuvṛttapratyayaḥ kimālambana iti cet aṅga anyāpohālambana eveti santoṣṭavyamāyuṣmateti alamatiprasaṅgena .
     sarvasya saṃsārasya duḥkhātmakatvaṃ sarvatīrthakarasammatam anyathā tannivivṛtsūnāṃ teṣāṃ tannivṛttyupāye pravṛttyanupapatteḥ . tasmāt sarvaṃ duḥkhaṃ duḥkhamiti bhāvanīyam . nanu kiṃvaditi pṛṣṭe dṛṣṭāntaḥ kathanīya iti cenmaivaṃ svalakṣaṇānāṃ kṣaṇānāṃ kṣaṇikatayā sālakṣaṇyābhāvāt naitena sadṛśamaparamiti vaktumaśakyatvāt . tataḥ svalakṣaṇaṃ svalakṣaṇamiti bhāvanīyam evaṃ śūnyaṃ śūnyamityapi bhāvanīyaṃ svapne jāgaraṇe ca na mayā dṛṣṭamidaṃ rajatādīti viśiṣṭaniṣedhasyopalambhāt . yadi dṛṣṭaṃ sat tadā tadviśiṣṭasya darśanasyedantāyā adhiṣṭhānasya ca tasminnadhyastasya rajatatvādestatsambandhasya ca samavāyādeḥ sattvaṃ syāt na caitadiṣṭaṃ kasyacidvādinaḥ . na cārdha jaratīyamucitaṃ na hi kukkuṭyā eko bhāgaḥ pākāya aparo bhāgaḥ prasavāya kalpyatāmiti kalpyate . tasmādadhyastādhiṣṭhānatatsambandhadarśanadraṣṭṝṇāṃ madhye ekasyānekasya vā asattve niṣedhaviṣayatvena sarvasyāsattvaṃ balādāpatediti bhagavatopadiṣṭe mādhyamikāstāvaduttamaprajñā itthamacīkathan bhikṣupādaprasāraṇanyāyena kṣaṇabhaṅgādyabhidhānamukhena sthāyitvānukūlavedanīyatvānugatasarvasatyatvabhramavyāvartanena sarvaśūnyatāyāmeva parya vasānam . atastattvaṃ sadasadubhayānubhayātmakacatuṣkoṇavinirmuktaṃ śūnyameva tathāhi yadi ghaṭādeḥ sattvaṃ svabhāvastarhi kārakavyāpāravaiyarthyam . asattvaṃ svabhāva iti pakṣe prācīna eva doṣaḥ prāduḥsyāt . yathoktam .
     na sataḥ kāraṇāpekṣā vyomāderiva yujyate .
     kāryasyāsambhavo hetuḥ khapuṣyāderivāsata ..
iti .. virodhāditarau pakṣāvanupapannau taduktaṃ bhagavatā alaṅkārāvatāre
     buddhyā vivicyamānānāṃ svabhāvo nāvadhāryate .
     ato nirabhilapyāste niḥsvabhāvāśca darśitāḥ ..
iti ..
     idaṃ vastuvalāyātaṃ yadvadanti vipaścitaḥ .
     yathā yathārthāścityante viśīryaṃnte tathā tathā ..
iti ca .. na kvacidapi pakṣe vyavatiṣṭata ityarthaḥ . dṛṣṭārthavyavahāraśca na svapnavyavahāravat saṃvṛtyā saṅgacchate . ata evoktam
     parivrāṭkāmukaśunāmekasyāṃ pramadātanau .
     kuṇapaḥ kāminī bhakṣya iti tisro vikalpanā ..
iti .. tadevaṃ bhāvanācatuṣṭayavaśānnikhilavāsanānivṛttau paranirvāṇaṃ śūnyarūpaṃ setsyatīti vayaṃ kṛtārthāḥ nāsmākamupadeśyaṃ kiñcidastīti . śiṣyaistābadyogaścācāraśceti dvayaṃ karaṇīyam . tatrāprāptasyārthasya prāptaye paryanuyogo yogaḥ gurūktasyārthasyāṅgīkaraṇamācāraḥ gurūktasyāṅgīkaraṇāduttamāḥ paryanuyogasyākaraṇādadhamāśca atasteṣāṃ mādhyamikā iti prasiddhiḥ . gurūktabhāvanācatuṣṭayaṃ vāhyārthasya śūnyatvaṃ cāṅgīkṛtyāntarasya śūnyatvañcāṅgīkṛtaṃ kathamiti paryanuyogasya karaṇāt keṣāñcid yogācāraprathā . eṣā hi teṣāṃ paribhāṣā svayaṃ vedanaṃ tāvadaṅgīkāryam anyathā jagadāndhyaṃ prasajyeta . tat kīrtitaṃ dharmakīrtinā .
     apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyatīti .. vāhyaṃ grāhyaṃ nopapadyata eva vikalpānupapatteḥ . artho jñānagrāhyo bhāvādutpanno bhavati anutpanno vā na pūrbaḥ utpannasya sthityabhāvāt nāparaḥ anutpannasyāsattvāt . atha manyethāḥ atīta evārtho jñānagrāhyaḥ tajjanakatvāditi tadapi bālabhāṣitaṃ vartamānatāvabhāsavirodhāt indriyāderapi grāhyatvaprasaṅgācca . kiñca grāhyaḥ kiṃ paramāṇurūpo'rthaḥ avayavirūpo vā . na caramaḥ kṛtsnaikadeśavikalpādinā tannirākaraṇāt . na prathamaḥ atīndriyatvāt ṣaṭkena yugapadyogasya bādhakatvācca . yathoktam
     ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṃśatā .
     teṣāmapyekadeśatve piṇḍaḥ syādaṇumātrakaḥ ..
iti .. tasmāt svavyatiriktagrāhyavirahāttadātmikā buddhiḥ svayameva svātmarūpaprakāśikā prakāśavaditi siddham . taduktam
     nānyo'nubhāvyo buddhyāsti tasyā nānubhavo'paraḥ .
     grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate ..
iti .. grāhyagrāhakayorabhedaścānumātavyaḥ yadvedyate yena vedanena tattato na bhidyate yathā jñānenātmā vedyante taiśca nīlādayaḥ . bhede hi satyadhunā anenārthasya sambandhitvaṃ na syāt tādātmyasya niyamahetorabhāvāt tadutpatteraniyāmakatvāt yaścāyaṃ grāhyagrāhakasaṃvattīnāṃ pṛthagavabhāsaḥ sa ekasmiṃścandramasi dvitvāvabhāsa iva bhramaḥ atrāpyanādiravicchinnapravāhābhedavāsanaiva nimittam . yathoktam . sahopalambhaniyamādabhedo nīlataddhiyoḥ . bhedaśca bhrānti vijñānairdṛ śyetendāvivādvayaḥ .. iti ..
     avibhāgo'pi buddhyātmā viparyāsitadarśanaiḥ .
     grāhyagrāhakasaṃvittibhedavāniva lakṣyate ..
iti ca .. na ca rasavīryavipākādi samānamāśāmodakopārjitamodakānāṃ syāditi veditavyaṃ vastuto vedyavedakākāravidhurāyā api buddhervyavahartṛparijñānānurodhena vibhinnagrāhyagrāhakākārarūpavattayā timirādyupahatākṣṇaṃ keśendranāḍījñānabhedavadanādyupaplavavāsanāsāmarthyādvyavasthopapatteḥ paryanuyogāyogāt . yathoktam
     avedyavedakākārā yathā bhrāntairnirīkṣyate .
     vibhaktalakṣaṇagrāhyagrāhakākāraviplavā ..
     tathā kṛtavyavastheyaṃ keśādijñānabhedavat .
     yadā tadā na sañcodyā grāhyagrāhakalakṣaṇā ..
iti ..
     tasmādbuddhirevānādivāsanāvaśādanekākārāvabhāsata iti siddham . tataśca prāguktabhāvanāpracayabalānnikhilavāsanocchedavigalitavividhaviṣayākāropaplavaviśuddhavijñānodayo mahodaya iti . anye tu manyante yathoktaṃ vāhyaṃ vastujātaṃ nāstīti tadayuktaṃ pramāṇābhāvāt . na ca sahopalambhaniyamaḥ pramāṇamiti vaktavyaṃ vedyavedakayorabhedasādhakatvenābhimatasya tasyāprayojakatvena sandigdhavipakṣavyāvṛttikatvāt . nanu bhede sahopalambhaniyamātmakaṃ sādhanaṃ na syāditi cenna jñānasyāntarmukhatayā ca bhedena pratibhāsamānatayā ekadeśatvaikakālatvalakṣaṇasahatvaniyamāsambhavācca nīlādyarthasya jñānākāratve ahamiti pratibhāsaḥ syāt natvidamiti pratipattiḥ pratyayā davyatirekāt . athocyate jñānasvarūpo'pi nīlākāro bhrāntyā bahirvadbhedena pratibhāsata iti na ca tatrāhamullekha iti . tathoktam .
     paricchedāntarādyo'yaṃ bhāgo bahiriva sthitaḥ .
     jñānasyābhedino bhedapratibhāso'pyupaplavaḥ ..
iti ..
     yadantarjñeyatattvaṃ tadvahirvadavabhāsate .. iti ca .. tadayuktaṃ vāhyārthābhāve tadutpattirahitatayā bahirvadityupamānokterayukterna hi vasumitro bandhyāputtravadavabhāsata iti prekṣāvānācakṣīta bhedapratibhāsasya bhrāntatve abhedapratibhāsasya prāmāṇyaṃ tatprāmāṇye bhedapratibhāsasya bhrāntatvamiti parasparāśrayaprasaṅgācca avisaṃvādānnīlatādikameva saṃvidānā vāhyamevopādadate jagatyupekṣante'vāntaramiti vyavasthādarśanācca . evañcāyamabhedasādhako heturgomayapāyasīyanyāyavadābhāsatāṃ bhajeta atobahirvaditi vadatā vāhyaṃ grāhyameveti bhāvanīyamiti bhavadīya eva bāṇo bhavantaṃ praharet . nanu jñānābhinnakālasyārthasya vāhyatvamanupapannamiti cet tadanupapannam indriyasannikṛṣṭasya viṣayasyotpādye jñāne svākārasamarpakatayā samarpitena cākāreṇa tasyārthasyānumeyatopapatteḥ ataeva paryanuyogaparihārau samagrāhiṣātām .
     bhinnakālaṃ kathaṃ grāhyamiti cet grāhyatāṃ viduḥ .
     hetutvameva ca vyakterjñānākārārpaṇakṣamam ..
iti .. tathāca yathā puṣṭyā bhojanamanumīyate yathā ca bhāṣayā deśaḥ yathā vā sambhrameṇa snehaḥ tathā jñānākāreṇa jñeyamanumeyam . taduktam
     ardhena ghaṭayatyenāṃ na hi muktvārdharūpatrām .
     tasmāt prameyādhigateḥ pramāṇaṃ meyarūpatā ..
iti .. na hi vittisattaiva tadbedanā yuktā tasyāḥ sarvatrāviśeṣāt tāntu sārūpyamāviśat sarūpayituṃ ghaṭayediti ca . tathāca bāhyārthasadbhāve prayogaḥ ye yasmin satyapi kādācitkāḥ te sarve tadatiriktasāpekṣāḥ yathā avivakṣatyajigamiṣati mayi vacanagamanapratibhāsā vivakṣujigamiṣupuruṣāntarasantānasāpekṣāḥ tathāca vivādādhyāsitāḥ pravṛttipratyayāḥ satyapyālayavijñāne kadācideva nīlādyullekhanā iti . tatrālayavijñānaṃ nāmāhamāspadaṃ vijñānaṃ nīlādyullekhi ca pravṛttivijñānam . yathoktam
     tat syādālayavijñānaṃ yadbhavedahamāspadam .
     tat syātpravṛttivijñānaṃ yannīlādikamullikhet ..
iti .. tasmādālayavijñānasantānātiriktaḥ kādācitkaḥ pravṛttivijñānaheturvāhyo'rtho grāhya eva na vāsanāparipākapratyayaḥ kādācitkatvāt kadācidutpāda iti veditavyam . vijñānavādinaye hi vāsanānāmekasantānavartināmālayavijñānānāṃ tattatpravṛttijananaśaktiḥ tasyāśca svakāryotpādaṃ pratyābhisukhyaṃ paripākaḥ tasya ca pratyayaḥ kāraṇaṃ svasantānavartipūrbakṣaṇaḥ kakṣīkriyate santānāntaranibandhanatvānaṅgīkārāt . tataśca pravṛttijñānajananālayavijñānavartivāsanāparipākaṃ prati sarve'pyālayavijñānavartinaḥ kṣaṇāḥ samarthā eveti vaktavyaṃ na cedeko'pi na samarthaḥ syādālayavijñānasantānavartitvāviśe ṣāt . sarve samarthā iti pakṣe kāryakṣepānupapattiḥ tataśca kādācitkatvanirvāhāya śabdasparśarūparasagandhaviṣayāḥ sukhādiviṣayāḥ ṣaḍapi pratyayāścaturaḥ pratyayān pratītyotpadyante iti catureṇānicchatāpyacchamatinā svānubhavamanācchādya paricchettavyam . te catvāraḥ pratyayāḥ prasiddhāḥ ālambanasamanantarasahakāryadhipatirūpāḥ tatra jñānapadavedanīyasya nīlādyavabhāsasya cittasya nīlālambanapratyayāt nīlākāratā bhavati samanantarapratyayāt prācīnajñānādbodharūpatā sahakāripratyayādālokāccakṣuṣo'dhipatiṣatyayādviṣayagrahaṇapratiniyamaḥ viditasya jñānasya rasādisādhāraṇyaprāpterniyāmakaṃ cakṣuradhipatirbhavitumarhati loke niyāmakasyādhipatitvopalambhāt . evaṃ cittacetyātmakānāṃ sukhādīnāṃ catvāri kāraṇāni draṣṭavyāni evaṃ cittacaityātmakaskandhaḥ pañcavidhaḥ rūpavijñānavedanāsaṃjñā saṃskārasaṃjñakaḥ . tatra rūpyanta ebhirviṣayā iti rūpyanta iti ca vyutpattyā saviṣayāṇīndriyāṇi rūpaskandhaḥ . ālayavijñānapravṛttivijñānapravāho vijñānaskandhaḥ . prāguktaskandhadbayasambandhajanyaḥ sukhaduḥ khādipratyayapravāho vedanāskandhaḥ . gaurityādiśabdollekhisavijñānapravāhaḥ saṃjñāskandhaḥ . vedanāskandhanibandhanā rāgadveṣādayaḥ kleśā upakleśāśca madamānādayo dharmādharmau ca saṃskāraskandhaḥ .
     tadidaṃ sarvaṃ duḥkhaṃ duḥkhāyatanaṃ duḥkhasādhanañceti bhāvayitvā tannirodhopāyaṃ tattvajñānaṃ sampādayet . ata evoktaṃ duḥkhasamudāyanirodhamārgāścatvāraḥ āryasya buddhābhimatāni tattvāni . tatra duḥkhaṃ prasiddhaṃ sasudāyo duḥkhakāraṇaṃ taddvividhaṃ pratyayopanibandhano hetūpanibandhanaśca . tatra pratyayopanibandhanasya saṃgrāhakaṃ sūtram idaṃ kāryaṃ ye anye hetavaḥ pratyayanti gacchanti teṣāmayamānānāṃ hetūnāṃ bhāvaḥ pratyayatvaṃ kāraṇasamavāyaḥ tanmātrasya phalaṃ na cetanasya kasyaciditi sūtrārthaḥ yathā bījaheturaṅkuro dhātūnāṃ ṣaṇṇāṃ samavāyājjāyate . tatra pṛthivī dhāturaṅkurasya kāṭhinyaṃ gandhañca janayati abdhātuḥ snehaṃ rasañca janayati tejodhātū rūpamauṣṇyañca vāyudhātuḥ sparśanaṃ calanañca ākāśadhāturavakāśaṃ śabdañca ṛtudhāturyathāyogaṃ pṛthivyādikam . hetūpanivandhanasya ca saṃgrāhakaṃ sūtram tatpādādvā tathāgatānāmanutpādādbā sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmakatā ca pratītya samutpādānulomateti . tathāgatānāṃ buddhānāṃ mate dharmāṇāṃ kāryakāraṇarūpāṇāṃ yā dharmatā kāryakāraṇabhāvarūpā eṣotpādādanutpādādbā sthitā yasmin sati yadutpadyate tattasya kāraṇasya kāryamiti dharmatetyasya vivaraṇaṃ dharmasya kāryasya kāraṇānatikameṇa sthitiḥ svārthikastalpratyayaḥ dharmasya kāraṇasya kāryaṃ prati niyāmakatā . nanvayaṃ kāryakāraṇabhāvaścetanamantareṇa na sambhavatīti ata uktaṃ kāraṇe sati tatpratītya prāpya samutpāde anulomatā anusāritā yā saiva dharmatā utpādādanutpādādbā dharmāṇāṃ sthitā na cātra kaściścetano'dhiṣṭhātopalabhyata iti sūtrārthaḥ . yathā pratītya samutpādasya hetūpanibandhaḥ bījādaṅkuro'ṅkurāt kāṇḍaṃ kāṇḍānnālo nālādgarbhastataḥ śūkaṃ tataḥ puṣpaṃ tataḥ phalaṃ na cātra vāhye samudāye kāraṇaṃ bījādi kāryamaṅkurādi vā cetīyate ahamaṅkuraṃ nirvartayāmi ahaṃ bījena nirvartita iti . evamādhyātmikeṣvapi kāraṇadvayamavagantavyam . puraḥsthite prameyābdhau granthavistarabhīrubhiruparamyate . tadubhayanirodhaḥ tadanantaraṃ vimalajñānodayo vā muktiḥ tannirodho pāyo māgaḥ sa ca tattvajñānaṃ tacca prācīnabhāvanābalādbhavatīti paramaṃ rahasyaṃ sūtrasyāntaṃ pṛcchatāṃ kathitaṃ bhavantraśca sūtrasyāntaṃ pṛṣṭavantaḥ sautrāntikā bhavantviti bhagavatābhihitatayā sautrāntikasaṃjñā sañjāteti . kecana bauddhā vāhyeṣu gandhādiṣu āntareṣu rūpādiskandheṣu satsvapi tatrānāsthāmutpādayituṃ sarvaṃ śūnyamiti prāthamikān vineyānacīkathat bhagavān dvitīyāṃstu vijñānamātragrahāviṣṭān vijñānamevaikaṃ saditi tṛtīyānubhavaṃ satyamityāsthitān vijñeyamanumeyamiti seyaṃ viruddhā bhāṣeti varṇayanto vaibhāṣikākhyayā khyātāḥ . eṣā hi teṣāṃ paribhāṣā samunmiṣati vijñeyānumeyatvavāde prātyakṣikasya kasyacidapyarthasyābhāvena vyāptisaṃyedanasthānābhāvenānumānapravṛttyanupapatteḥ sakalalokānubhavavirodhaśca . tataścārtho dvividhaḥ grāhyo'dhyavaseyaśca tatra grahaṇaṃ nirvikalpakarūpaṃ pramāṇaṃ kalpanāpoḍhatvāt adhyavasāyaḥ savikalpakarūpo'pramāṇaṃ kalpanājñānatvāt . taduktam .
     kalpanāpoḍhamabhrāntaṃ pratyakṣaṃ nirvikalpakam .
     vikalpo vastunirbhāsādasaṃvādādupaplavaḥ ..
iti ..
     grāhyaṃ vastupramāṇaṃ hi grahaṇaṃ yadito'nyathā .
     na tadvastu na tanmānaṃ śabdaliṅgendriyādijam ..
iti ca ..
     nanu savikalpakasyāprāmāṇye kathaṃ tataḥ pravṛttasyārthaprāptiḥ saṃvādaścopapadyeyātāmiti cenna tadbhadraṃ maṇiprabhāviṣayamaṇivikalpanyāyena pārapamparyeṇārthapratilambhasammavena tadupapatteḥ . avaśiṣṭaṃ sautrāntikaprastāve prapañcitamiti neha pratanyate . na ca vineyāśayānurodhenopadeśabhedaḥ sāmpradāyiko na bhavatīti bhaṇitavyaṃ yato bhaṇitaṃ bodhacittavivaraṇe
     deśanā lokanāthānāṃ sattvāśayavaśānugāḥ .
     bhidyante bahudhā loke upāyairbahubhiḥ kila ..
     gambhīrottānabhedena kvaciccobhayalakṣaṇāḥ .
     bhinnā hi deśanā bhinnā śūnyatā'dbayalakṣaṇā ..
iti .. dvādaśāyatanapūjā śreyaskarīti vauddhanaye prasiddham .
     arthānupārjya bahuśo dvādaśāyatanāni vai .
     paritaḥ pūjanīyāni kimanyairiha pūjitaiḥ ..
     jñānendriyāṇi pañcaiva tathā karmendriyāṇi ca .
     mano vuddhiriti proktaṃ dvādaśāyatanaṃ budhaiḥ ..
iti .. vivekabilāse bauddhamatamitthamabhyadhāyi .
     bauddhānāṃ sugato devo viśvañca kṣaṇabhaṅguram .
     āryasattvākhyayā tattvacatuṣṭayamidaṃ kramāt ..
     duḥkhamāyatanañcaiva tataḥ samudayo mataḥ .
     mārgaścetyasya ca vyākhyā krameṇa śrūyatāmataḥ ..
     duḥkhaṃ saṃsāriṇaḥ skandhāste ca pañca prakīrtitāḥ .
     vijñānaṃ vedanā saṃjñā saṃskāro rūpameva ca ..
     pañcendriyāṇi śabdādyā viṣayāḥ pañca mānasam .
     dharmāyatanametāni dvādaśāyatanāni tu ..
     rāgādīnāṃ gaṇo'yaṃ syāt samudeti nṛṇāṃ hṛdi .
     ātmātmīyasvabhāvākhyaḥ sa syāt samudayaḥ punaḥ ..
     kṣaṇikāḥ sarvasaṃskārā iti yā vāsanā sthirā .
     sa mārga iti vijñeyaḥ sa ca mokṣo'bhidhīyate ..
     pratyakṣamanumānañca pramāṇadvitayaṃ tathā .
     catuḥprasthānikā bauddhāḥ khyātā vaibhāṣikādayaḥ ..
     artho jñānānvito vaibhāṣikeṇa bahu manyate .
     sautrāntikena pratyakṣagrāhyo'rtho na bahirmataḥ ..
     ākārasahitā buddhiryogācārasya sammatā .
     kevalāṃ saṃvidaṃ svasthāṃ manyante madhyamāḥ punaḥ ..
     rāgādijñānasantānavāsanācchedasambhavā .
     caturṇāmapi bauddhānāṃ muktireṣā prakīrtitā ..
     kṛttiḥ kamaṇḍalurmauṇḍyaṃ cīraṃ pūrbāhṇabhojanam .
     saṅgho raktāmbaratvañca śiśriye bauddhabhikṣubhiḥ ..
iti .. iti sarvadarśanasaṃgrahe bauddhadarśanam ..) (buddheridamiti vyutpattyā vācyaliṅgaḥ . buddhasambandhi vastu ..)

bauddhaḥ, puṃ, (buddhaṃ buddhaśāstraṃ vettīti . buddha + aṇ .) buddhaśāstrāvalambī . tatparyāyaḥ . bhinnakaḥ 2 kṣapaṇaḥ 3 ahrīkaḥ 4 vaināyikaḥ 5 . iti trikāṇḍaśeṣaḥ ..

baudhaḥ, puṃ, (budhasyāpatyaṃ pumān . budha + aṇ .) budhasya puttraḥ . sa ca purūravāḥ . iti hemacandraḥ . 3 . 365 ..

byadha, ya au tāḍe . iti kavikalpadrumaḥ .. (divā°para°-saka°-aniṭ .) ya bidhyati śatruṃ śūraḥ . au abyātsīt . kaścittu dbirbhūtasyānikārībhūtayakārasya byadhervakāro vargyaḥ anyatra dantyaḥ iti manvānaḥ sani vibhyatsatītyāha . iti durgādāsaḥ ..

byuṣa, ka utsṛji . utsarge . (curā°-para°-saka°seṭ .) ka byoṣayati dhanaṃ dātā . byoṣaṃ trikaṭu . iti durgādāsakṛtadhātudīpikāyāṃ govindabhaṭṭaḥ ..

braṇa, śabde . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) braṇati . iti durgādāsaḥ ..

bratatiḥ, strī, (vrajantī tatirvistṛtiryasyāḥ . pṛṣodarāditvāt sādhuḥ . yadvā, pratanotīti . tanaduñavistāre ktic ktau ca saṃjñāyām . 3 . 3 . 174 . iti ktic . pṛṣodarāditvāt pasya vaḥ .) latā . vistāraḥ . ityamaraḥ ..

bradhnaḥ, puṃ, (bandhavandhane + bandherbradhibudhī ca . uṇā° 3 . 5 . iti nak bradhādeśaśca .) sūryaḥ . (yathā, ṛgveṃde . 1 . 6 . 1 .
     yuñjanti bradhnasaruṣaṃ carantaṃ paritastuṣaḥ .
     rocante rocanā divi ..
) vṛkṣamūlam . arkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 15 . śivaḥ . iti hemacandraḥ .. medinīkāreṇāntaḥstha vakārādau likhito'yaṃ śabdaḥ .. (dinam . aśvaḥ . iti nighaṇṭuḥ .. caturdaśamanorbhautyasya puttrabhedaḥ . yathā, mārkaṇḍeye . 100 . 32 .
     gururgabhīro bradhnaśca bharato'nugrahastathā .
     tejasvī subalaścaiva bhautyasyaite manoḥ sutāḥ ..
) rogaviśeṣaḥ . tasya lakṣaṇaṃ yathā,
     abhyabhiṣyandigurvāmasevanānnicayaṃ gataḥ .
     karoti granthivacchothaṃ doṣo vaṅkṣaṇasandhiṣu ..
     jvaraśūlāṅgasādāḍhyaṃ taṃ bradhnamiti nirdiśet ..
iti mādhavakaraḥ .. tasya cikitsā .
     bhṛṣṭaścairaṇḍatailena samyak kalko'bhayābhavaḥ .
     kṛṣṇāsaindhavasaṃyukto bradhnarogaharaḥ paraḥ ..
     ajājīhabuṣākuṣṭhaṃ gomedavadarānvitam .
     kāñjikena tu saṃpiṣṭaṃ tallepo bradhnajit paraḥ ..
gomedaṃ patram . tathā ca nighaṇṭau dhanvantariḥ .
     patraṃ dalāhvayaṃ rāmaṃ gomedaṃ rasanāhvayam .. iti bhāvaprakāśaḥ .. (asya sasamprāptilakṣaṇaṃ yathā --
     yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran .
     vaṃkṣaṇādvṛṣaṇau yāti bradhnastasyopajāyate ..
iti carake sūtrasthāne'ṣṭādaśe'dhyāye ..)

brahma, klī, (bṛṃhati bardhate niratiśayamahattvalakṣaṇabṛddhimān bhavatītyarthaḥ . bṛhibṛddhau + bṛṃherno'cca . uṇā° 4 . 145 . manin nakārasyākāraḥ . ratvañca .) vedaḥ . (yathāha śrutiḥ .
     tasmādetadbrahmanāmarūpamannañca jāyate .. tathā ca bhāgavate . 1 . 1 . 1 .
     janmādyasya yato'nvayāditarataścārthevvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ .. vedāntamate vastu saccidānandādvayaṃ brahma tathā ajñānādisakalajaḍasamūho'vastu . brahmaiva nityaṃ vastu tadanyadakhilamanityam . tathāhi --
     yatsyādarvāk saṃvatsaro'hobhiḥ parivartate . tadeva jyotiṣāṃ jyotiḥ . nityaṃ vibhuṃ sarvagataṃ susūkṣmam . ākāśavat sarvagataśca nityaḥ . ajo nityaḥ śāśvataḥ satyaṃ jñānamanantaṃ brahma rāterdātuḥ parāyaṇaṃ yatra nānyat paśyati nānyat śṛṇoti nānyadvijānāti sabhūmā yo vai bhūmā tadamṛtam . ityādi śrutibhyo brahmaṇi nityatvaṃ viśuddhasattvasya puṃsaḥ pratibhāti . tathā, naiveha kiñcanāgra āsīt mṛtyurnaivedamāvṛtamāsīt . ātmā vā idameka evāgra āsīnnānyat kiñcanamiṣat sadeva saumyedamagra āsīdekamevādbitīyaṃ neti neti neha nānāsti kiñcana yatrānyat paśyati anyacchṛṇoti anyadvijānāti tadalpam atha yadalpaṃ tanmartyam . ityādi śrutivacanebhyo brahmaṇo'nyatvaṃ bhedaprapañce'nityatvañca tasyaiva puṃsaḥ pratibhāti . tathānumānamapi yathā, vimato'cetanavargo'nityo vibhaktatvāt ghaṭapaṭastambhādivat iti . anena hi vibhaktasyānityatve'vagate tasminnanugataprakāśātmakasya brahmaṇo'vibhaktasya nityatvamapi arthādavagacchati . iti vedāntasāre vidvanmanorañjanīṭīkā .. tatra śrutivākyāni yathā, satyaṃ jñānamanantaṃ brahma . vijñānamānandaṃ brahma . ānando brahmeti vyajānāt ānandarūpamamṛtaṃ yad vibhāti . yato vāco nivartante aprāpya manasā saha . yato vā imāni bhūtāni jāyante yena jātāni jīvanti yat prayantyabhisaṃviśanti tat vijijñāsasva tadbrahmeti . ityādyasaṃkhyeyaṃ śrutivacanamanusandheyam ..) tattvam . tapaḥ . ityamaraḥ . 3 . 3 . 114 .. brahma caturvidhaṃ yathā . virāṭ 1 hiraṇyagarbhaḥ 2 īśvaraḥ 3 turīyaḥ 4 . iti vedāntasāraḥ .. asya lakṣaṇam . yathā, ātmabodhe .
     yallābhānnāparo lābho yatsukhānnāparaṃ sukham .
     yajjñānānnāparaṃ jñānaṃ tadbrahmetyavayārayet ..
     yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ .
     yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ..
     tiryagūrdhvamadhaḥpūrṇaṃ saccidānandamadvayam .
     anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ..
     atadvyāvṛttirūpeṇa vedāntairlakṣyate dvayam .
     akhaṇḍānandamekaṃ yattadbrahmetyavadhārapet ..
     dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet .
     tattvajñānācca tadbrahma saccidānandamadbayam ..
     sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣyate .
     ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ..
api ca . satyamānandamadbayamamṛtamekarūpaṃ vāṅmanaso'gocaraṃ sarvagaṃ sarvātītaṃ cidekarasaṃ deśakālāparicchinnamapādamapi śīghragamapāṇi ca sarvagrahamacakṣurapi sarvadraṣṭṛ aśrotramapi sarvaśrotṛ acintyamapi sarvajñaṃ sarvaniyantṛ sarvaśakti sarveṣāṃ sṛṣṭisthitilayakartṛ kimapi vastu brahmeti vedā vadanti .. śuddhabuddhasvabhāva ityaupaniṣadāḥ . 1 . ādividvān siddha iti kāpilāḥ . 2 . kleśakarmavipākāśayairaparāmṛṣṭo nirmāṇakāyamadhiṣṭhāya sampradāyapradyotako'nugrāhakaśceti pātañjalāḥ . 3 . lokavedaviruddhairapi nirlepaḥ svatantraśceti mahāpāśupatāḥ . 4 . śiva iti śaivāḥ . 5 . puruṣottama iti vaiṣṇavāḥ . 6 . pitāmaha iti paurāṇikāḥ . 7 . yajñapuruṣa iti yājñikāḥ . 8 . sarvajña iti saugatāḥ . 9 . nirāvaraṇa iti digambarāḥ . 10 . upāsyatvena deśita iti mīmāṃsakāḥ . 11 . lokavyavahārasiddha iti cārvākāḥ . 12 . yāvaduktopapanna iti naiyāyikāḥ . 13 . viśvakarmeti śilpinaḥ . 14 . iti kusumāñjalivṛttiḥ .. yogaśāstramate . brahmatejomayaṃ śukraṃ yasya sarvamidaṃ rasaḥ . ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam .. iti mahābhārate mokṣadharmaḥ .. tasya ṭīkā . brahmaṇaḥ svarūpamantarāvismaraṇārthamāha . brahmatejomayamiti . tejomayaṃ jñānātmakam . śukraṃ bījabhūtam . yasya sarvamidaṃ rasaḥ rasanīyaṃ jñeyaṃ sarvaṃ yasyaikasya bhūtaṃ satyaṃ na tu vivartavādināmivāsatyaṃ bhūtasya siddhasya akalpitasya tacca sarvaṃ sthāvarajaṅgamopādhivaśāt dvayaṃ dbedhā .. tacca saguṇanirguṇabhedena dbividhaṃ yathā,
     brahmaikaṃ mūrtibhedastu guṇabhedena santatam .
     tadbrahma dvividhaṃ vastu saguṇaṃ nirguṇaṃ śiva ! ..
     māyāśrito yaḥ saguṇo māyātītaśca nirguṇaḥ .
     svecchāmayaśca bhagavānicchayā vikaroti ca ..
     icchāśaktiśca prakṛtiḥ sarvaśaktiprasūḥ sadā .
     kecidekaṃ vadantyevaṃ brahma jyotiḥ sanātanam ..
     kecidvadanti dvividhaṃ brahma prakṛtipūrbakam .
     śṛṇu ye ca vadantyekaṃ prakṛtipuruṣayoḥ param ..
     tasmādbhavati tau dvau ca tadbrahma sarvakāraṇam .
     athavaikaṃ paraṃ brahma dvividhaṃ bhavatī cchayā ..
     icchāśaktiśca prakṛtiḥ sarvaśaktiprasūḥ sadā .
     tatrāsaktaśca saguṇaḥ sa śarīrī ca prākṛtaḥ ..
     nirguṇastatra nirliptaḥ aśarīrī niraṅkuśaḥ .
     sa cātmā bhagavānnityaḥ sarvādhāraḥ sanātanaḥ ..
     sarveśvaraḥ sarvasākṣī sarvatrāsti phalapradaḥ .
     śarīraṃ dvividhaṃ śambho ! nityaṃ prākṛtameva ca ..
     nityaṃ vināśarahitaṃ naśvaraṃ prākṛtaṃ sadā .
     ahaṃ tvañcāpi bhagavannāvayornityavigrahaḥ ..
     āvayoraṃśabhūtā ye prākṛtā naṣṭavigrahāḥ .
     rudrādayastvadaṃśāśca madaṃśā viṣṇurūpiṇaḥ ..
     mamāpyevaṃ dvidhā rūpaṃ dvibhujañca caturbhujam .
     caturbhujo'haṃ vaikuṇṭhe padmayā pārṣadaiḥ saha ..
     goloke dvibhujo'hañca gopībhiḥ saha rādhayā .
     dvividhaṃ me vadantyevaṃ dvau pradhānau tu tanmate ..
     puruṣaśca sadā nityo nityā prakṛtirīśvarī .
     sadā tau dvau ca saṃśliṣṭau sarveṣāṃ pitarau śiva ! ..
     saśarīrau niḥśarīrau svecchayā sarvarūpiṇau .
     prādhānyañca yathā puṃsaḥ prakṛteśca tathā sadā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 43 adhyāyaḥ .. nandayaśodāṃ prati śrīkṛṣṇavākyaṃ yathā --
     māmeva paramaṃ brahma bhagavantaṃ sanātanam .
     dhyāyaṃ dhyāyaṃ puttrabuddhiṃ tyaktrā labha paraṃ padam ..
iti tatraiva 127 adhyāyaḥ .. saguṇasya tasya navadhā rūpaṃ yathā --
     yogino yaṃ vadantyevaṃ jyotīrūpaṃ sanātanam 1 .
     jyotirabhyantare nityarūpaṃ bhaktā vadanti yam 2 ..
     vedā vadanti satyaṃ yaṃ 3 nityamādyaṃ vicakṣaṇāḥ 4 .
     yaṃ vadanti surāḥ sarve paraṃ svecchāmayaṃ prabhum 5 ..
     siddhendrā munayaḥ sarve sarvarūpaṃ vadanti yam 6 .
     yamanirvacanīyañca yogīndraḥ śaṅkaro vadet 7 ..
     svayaṃ dhātā ca pravadet kāraṇānāñca kāraṇam 8 .
     śeṣo vadedanantaṃ yaṃ navadhā rūpamīśvaram 9 ..
     tarkāṇāmeva ṣaṇṇāṃ yaṃ ṣaḍvidhaṃ rūpamīśvaram .
     vaiṣṇavānāmekarūpaṃ vedānāmekameva ca ..
     purāṇānāmekarūpaṃ tasmānnavavidhaṃ smṛtam .
     nyāyo nirvacanīyañca yanmataṃ śaṅkaro'bravīt ..
     nityaṃ vaiśeṣikātyantaṃ vadanti ca vicakṣaṇāḥ .
     sāṃkhyo vadati taṃ devaṃ jyotīrūpaṃ sanātanam ..
     mīmāṃsā sarvarūpañca vedāntaḥ sarvakāraṇam .
     pātañjalo'pyanantañca vedāḥ satyasvarūpakam ..
     svecchāmayaṃ purāṇañca bhaktāśca nityavigraham ..
iti tatraiva 128 adhyāyaḥ .. saguṇanirguṇabhedena tasya caturdhā rūpaṃ yathā --
     caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau .
     pralayañca karotyante caturbhedo janārdanaḥ ..
     ekenāṃśena brahmāsau bhavatyavyaktamūrtimān .
     marīcimiśrāḥ patayaḥ prajānāmanyabhāgataḥ ..
     kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ .
     itthaṃ caturdhā saṃsṛṣṭau vartate'sau rajoguṇaḥ ..
     ekāṃśena sthito viṣṇuḥ karoti paripālanam .
     manvādirūpī cānyena kālarūpī pareṇa ca ..
     sarvabhūteṣu cānyena saṃsthitiṃ kurute sthitaḥ .
     sattvaṃ guṇamupāśritya jagataḥ puruṣottamaḥ ..
     āśritya tamaso vṛttimantakāle tathā prabhuḥ .
     rudrasvarūpo bhagavānekāṃśena bhavatyajaḥ ..
     agnyantakādirūpeṇa bhāgenānyena vartate .
     kālasvarūpo bhāgo'nyaḥ sarvabhūtāni cāparaḥ ..
     vināśaṃ kurvatastasya caturdhvaivaṃ mahātmanaḥ ..
iti viṣṇupurāṇe 1 aṃśe 21 adhyāyaḥ .. brahmadhyānaṃ yathā --
     brahmadhyānaṃ pravakṣyāmi māyātantravimardakam .
     yacchedbāṅmanasi prājñastadyacchejjñānamātmani ..
     jñānaṃ mahati saṃyacchedya icchet śreya ātmani .
     dehendriyamanobuddhiprāṇāhaṅkāravarjitam ..
     varjitaṃ bhūtatanmātrairguṇajanmāśanādibhiḥ .
     svaprakāśaṃ nirākāraṃ sadānandamanādimat ..
     nityaṃ śuddhaṃ vṛddhamṛddhaṃ satyamānandamadvayam .
     turīyamakṣaraṃ brahma ahamasmi paraṃ padam ..
     ahaṃ brahmetyavasthānaṃ samādhiriti gīyate .
     ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu ..
     buddhintu sārathiṃ viddhi manaḥ pragrahameva ca .
     indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ ..
     ātmendriyamanoyukto bhoktetyāhurmanīṣiṇaḥ .
     yasya vijñānavānātmā yuktena manasā sadā ..
     na sa tatpadamāpnoti yuktena manasā tadā .
     sa tatpadamavāpnoti sa hi bhūyo na jāyate .
     vijñānasārathiryastu manaḥpragrahavānnaraḥ .
     so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam ..
     ahiṃsādi yamaḥ proktaḥ śaucādiniyamaḥ smṛtaḥ .
     āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ ..
     pratyāhāro jayaḥ prokto dhyānamīśvaracintanam .
     manodhṛtirdhāraṇaṃ syāt samādhirbrahmaṇaḥ smṛtaḥ ..
sākārasya tasya dhyānaṃ yathā --
     amūrte cet sthirī na syāttato mūrtaṃ vicintayet .
     hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān ..
     śrīvatsakaustubhayuto vanamālī śriyā yutaḥ .
     nityaḥ śuddho buddhiyuktaḥ nityānandāhvayaḥ paraḥ ..
     ātmāhaṃ paramaṃ brahma paramajyotireva tu .
     caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitaḥ ..
     dvārakādiśilāsaṃstho dhyeyaḥ pūjyo'pi vā hariḥ .
     manaso'bhīpsitaṃ prāpya devo vaimāniko bhavet ..
     niṣkāmo muktimāpnoti mūrtīrdhyāyan stuvan japan ..
iti gāruḍe mūrtāmūrtadhyānaṃ 44 adhyāyaḥ .. brahmapadaprāptikāraṇaṃ yathā --
     brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ .
     prasannenaiva manasā kurvāṇo yāti tatpadam ..
iti kūrmapurāṇe 3 adhyāyaḥ .. sarvaṃ brahma yathā --
     brahmaivedaṃ jagat sarvaṃ brahmaṇo'nyanna vidyate .
     brahmānyadbhāti cenmithyā yathā marumarācikā ..
ityātmabodhaḥ ..

brahmakanyakā, strī, (brahmaṇaḥ kanyakā sutā .) sarasvatī . iti trikāṇḍaśeṣaḥ .. brāhmī . iti rājanirghaṇṭaḥ ..

brahmakarmasamādhiḥ, puṃ, brahmaṇyeva karmātmake samādhiścittaikāgryaṃ yasya . yathā, śrībhagavadgītāyām . 4 . 24 .
     brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam .
     brahmaiva tena gantavyaṃ brahmakarmasamādhinā ..


brahmakuṇḍaṃ, klī, (brahmaṇā nirmitaṃ kuṇḍaṃ sarovaram .) brahmaṇā nirmitasarobaraviśeṣaḥ . yathā,
     pāṇḍunāthasyottaṇsyāṃ brahmakuṇḍāhvayaṃ saraḥ .
     brahmaṇā nirmitaṃ pūrba snānāya svargavāsinām ..
     āyāmena śatavyāmaṃ vistīrṇena tadardhakam .
     sarvapāpaharaṃ puṇyaṃ devalokāt samāgatam ..
     tatra snānamantraḥ .
     kamaṇḍalusamudbhūta brahmakuṇḍāmṛtasrava . ! hara me sarvapāpāni paṇyaṃ svargañca sādhaya ..
     ityanena tu mantreṇa snāti tasmin sarojale .
     pāṇḍunāthañca saṃpūjya viṣṇusāyujyamāpnuyāt ..
     brahmakuṇḍajale snātvā pūjayitvā umāpatim .
     brahmakūṭaṃ samāruhya muktimevāpnuyānnaraḥ ..
iti kālikāpurāṇe 81 adhyāyaḥ ..

brahmakūṭaḥ, puṃ, (brahmā kūṭe śikhare yasya .) parvataviśeṣaḥ . yathā, kālikāpurāṇe 81 adhyāyaḥ ..
     brahmakuṇḍajale snātvā pūjayitvā umāpatim .
     brahmakūṭaṃ samāruhya muktimevāpnuyānnaraḥ ..


brahmakūrcaṃ, ślī, (brahmaṇo brāhmaṇatvasya kūrcāmava .) vrataviśeṣaḥ . yathā . vṛddhaśātātapaḥ .
     rajasvale tu ye nāryāvanyonyaṃ spṛśato yadi .
     savarṇe pañcagavyantu brahmakūrcamataḥparam ..
pañcagavyapānaṃ vratarupaṃ tenopavāsaḥ . brahmakūrcamāha jāvālaḥ .
     ahorātroṣito bhūtvā paurṇamāsyāṃ viśeṣataḥ pañcagavyaṃ pibet prātarbrahmakūrcavidhiḥ smṛtaḥ .. tadaśaktau purāṇaikaṃ dātavyam . iti prāyaścittatattvam .. (brahmapurāṇe'pi asya vyavasthā yathā . narastu caturdaśyāṃ pūrṇimāyāmamāvāsyāyāmbā pañcagavyaṃ haviṣyānnaṃ vā bhakṣayet . yastu paurṇamāsīṣu brahmakūcceṃ kuryāt tasya sarvapāpakṣayo bhavet . yastu māsena dbiḥkuryāt sa yatheṣṭāṅgatimāpnuyāt ..)

brahmakośī, strī, (brahmaṇaḥ kośīva .) ajamodā . iti rājanirghaṇṭaḥ .. (guṇādayo'syā ajamodāśabde jñeyāḥ ..)

brahmagarbhā, strī, (brahmeva garbho yasyāḥ .) ādityabhaktā . iti rājanirghaṇṭaḥ ..

brahmagiriḥ, pu, (brahmaṇo giriḥ parvataḥ .) brahmaśailaḥ . iti śabdaratnāvalī .. (nīlakūṭābhidheyakāmākhyānilayasya pūrbabhāge sthito'yam .) yathā, kālikāpurāṇe 81 adhyāye .
     tatastu nīlakūṭākhyaṃ kāmākhyānilayaṃ param .
     tatpūrbabhāge vasati brahmā brahmagiriṃ punaḥ ..


brahmaghnī, strī, gṛhakanyā . iti rājanirghaṇṭaḥ .. (brahmāṇaṃ brāhmaṇaṃ hantīti . brahma + han + ṭak . tato ṅīp .) brahmaghātinī ca ..

brahmacaryaṃ, klī, (brahmaṇe vedārthaṃ caryaṃ ācaraṇīyam .) āśramaviśeṣaḥ . yathā, gāruḍe 94 aṣyāye .
     brahyacaryasthito naikamannamadyādanāpadi .
     brāhmaṇaḥ kāmamaśnīyāt śrāddhe vratamapīḍayan ..
     madhu māṃsaṃ tathāślīnamityādi parivarjayet .
     prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā ..
     grahaṇāntikamityeke keśāntañcaiva ṣoḍaśa ..
(brahmacarye aṣṭāṅgamaithunapratiṣedhaḥ . yaduktam .
     smaraṇaṃ kīrtanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇam .
     saṃkalpo'dhyavasāyaśca kriyānirvṛttirevaca ..
     etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ .
     viparītaṃ brahmacaryametadevāṣṭalakṣaṇam ..
etacca strīpuruṣayoḥ sādhāraṇam . puṃsaḥ strīsma raṇādi śūnyatvam . striyāśca puruṣasmaraṇādirāhityam ataevāha manuḥ . 5 . 160 ..
     mṛte bhartari sādhvī strī brahmacarye vyavasthitā .
     svargaṃ gacchatyaputrāpi yathā te brahmacāriṇaḥ ..

     brahmacarye vyavasthitā akṛtapuruṣāntaramaithunā .. iti kullūkabhaṭṭaḥ .. yamabhedaḥ . yathā, pātañjale . 2 . 30 .
     ahiṃsāsatyāsteya brahmanaryāparigrahā yamāḥ .. brahmacaryamupasthaniyamaḥ . vīryadhāraṇambā iti bhāṣyam .. etattu kaliyuge nāsti . yathāha mahānirvāṇatantre .
     brahmacaryāśramo nāsti vānaprastho'pi na priye ! .
     gārhastho bhaikṣukaścaiva āśramau dvau kalau yuge ..
)

brahmacāraṇī, strī, (brahmaṇā vedena cārayati ācaratīti . brahma + cara + svārthe ṇic + kartari lyu . ṅīp) bhārgī . iti ratnamālā ..

brahmacāriṇī, strī, (brahmaṇi vede caratīti . brahma + car + ṇiniḥ . striyāṃ ṅīp .) durgā . yathā, devīpurāṇe 45 adhyāye .
     vedeṣu carate yasmāttena sā brahmacāriṇī .. karuṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. brahmīśākaḥ . iti ratramālā .. brahmacaryavratadhāriṇī . yathā,
     āsītāmaraṇāt kṣāntā niyatā brahmacāriṇī .
     yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam ..
iti manuḥ . 5 . 158 ..

brahmacārī, [n] puṃ, (brahma jñānaṃ tapo vā ācarati arjayatyavaśyam . brahma + cara + āvaśyake ṇiniḥ .) prathamāśramī . iti bharataḥ .. upanayanānantaraṃ niyamaṃ kṛtvā guroḥ sannidhau sthitvā sāṅgavedādhyayanaṃ karoti yaḥ . sa dbividhaḥ . upakurvāṇaḥ naiṣṭhikaśca . tasya niyamā yathā --
     yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā .
     yo daṇḍo yacca vasanaṃ tattadasya vrateṣvapi ..
     sevate māṃstu niyamān brahmacārī gurau vasan .
     saṃniyamyendriyagrāmaṃ tapovṛddhyarthamātmanaḥ ..
     nityaṃ snātvā śuciḥ kuryāddevarṣipitṛtarpaṇam .
     devatābhyarcanañcaiva samidādhānameva ca ..
     varjayenmadhu māṃsañca gandhaṃ mālyaṃ rasān striyaḥ .
     śuktāni yāni sarvāṇi prāṇināñcaiva hiṃsanam ..
     abhyaṅgamañjanañcākṣṇorupānacchatradhāraṇam .
     kāmaṃ krodhañca lobhañca nartanaṃ gītavādanam ..
     dyūtañca janavādañca parivādaṃ tathānṛtam .
     strīṇāñca prekṣaṇālambhamupaghātaṃ parasya ca ..
     ekaḥ śayīta sarvatra na retaḥ skandayet kvacit .
     kāmāddhi skandayanreto hinasti vratamātmanaḥ ..
     svapne siktvā brahmacārī dvijaḥ śukramakāmataḥ .
     snātvārkamarcayitvā triḥ punarmāmitṛcaṃ japet ..
     udakumbhaṃ sumanaso gośakṛnmṛttikākuśān .
     āharedyāvadarthāni bhaikṣañcāharahaścaret ..
     vedayajñairahīnānāṃ praśastānāṃ svakarmasu .
     brahmacāryāharedbhaikṣaṃ gṛhebhyaḥ prayato'nvaham ..
     guroḥ kule na bhikṣeta na jñātikulabandhuṣu .
     alābhe tvanyagehānāṃ pūrbaṃ pūrbaṃ vivarjayet ..
     sarvaṃ vāpi caredgrāmaṃ pūrboktānāmasambhave .
     niyamya prayato vācamabhiśastāṃstu varjayet ..
     dūrādāhṛtya samidhaḥ sannidadhyādvihāyasi .
     sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ ..
     akṛtvā bhaikṣacaraṇamasamidhya ca pāvakam .
     anāturaḥ saptarātramavakīrṇivratañcaret ..
     bhaikṣeṇa vartayennityaṃ naikānnādī bhavedvratī .
     bhaikṣeṇa vratino vṛttirupavāsasamā smṛtā ..
     vratavaddevadaivatye pitre karmaṇyatharṣivat .
     kāmamabhyarthito'śnīyādvratamasya na lupyate ..
     brāhmaṇasyaiva karmaitadupadiṣṭaṃ manīṣibhiḥ .
     rājanyavaiśyayostvevaṃ naitat karma vidhīyate ..
     codito guruṇā nityamapracodita eva vā .
     kuryādadhyayane yatnamācāryasya hiteṣu ca ..
     śarīrañcaiva vācañca buddhīndriyamanāṃsi ca .
     niyamya prāñjalistiṣṭhedvīkṣamāṇo gurormukham ..
     nityamuddhṛtapāṇiḥ syāt sādhvācāraḥ susayataḥ .
     āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ ..
     hīnānnavastraveśaḥ syāt sarvadā gurusannidhau .
     uttiṣṭhet prathamañcāsya caramañcaiva saṃviśet ..
     pratiśravaṇasambhāṣe śayāno na samācaret .
     nāsīno na ca bhuñjāno na tiṣṭhanna parāṅ mukhaḥ ..
     āsīnasya sthitaḥ kuryādabhigacchaṃstu tiṣṭhataḥ .
     pratyudgamya tvāvrajataḥ paścāddhāvaṃstu dhāvataḥ ..
     parāṅmukhasyābhimukho dūrasthasyetya cāntikam .
     praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ ..
     nīcaṃ śayyāsanañcāsya sarvadā gurusannidhau .
     gurostu cakṣurviṣaye na yatheṣṭāsano bhavet ..
     nodāharedasya nāma parokṣamapi kevalam .
     na caivāsyānukurvīta gatibhāṣitaceṣṭitam ..
     guroryatra parīvādo nindā vāpi pravartate .
     karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ ..
     parīvādāt kharo bhavati śvā vai bhavati nindakaḥ .
     paribhoktā kṛmirbhavati kāṭā bhavati matsarī ..
     dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ .
     yānāsanasthaścaivainamavaruhyābhivādayet ..
     prativāte'nuvāte ca nāsīta guruṇā saha .
     asaṃsrave caiva gurorna kiñcidapi kīrtayet ..
     go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca .
     āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca ..
     gurorgurau sannihite guruvadvṛttimācaret .
     na cānisṛṣṭo guruṇā svān gurūnabhivādayet ..
     vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu .
     pratiṣedhatsu cādharmān hitañcopadiśatsvapi ..
     śreyaḥsu guruvadvṛttiṃ nityameva samācaret .
     guruputtreṣu cāryeṣu guroścaiva svabandhuṣu ..
     bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi .
     adhyāpayan gurusuto guruvanmānamarhati ..
     utsādanañca gātrāṇāṃ snāpanocchiṣṭabhojane .
     na kuyyādguruputtrasya pādayoścāvanejanam ..
     guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ .
     asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ ..
     abhyañjanaṃ snāpanañca gātrotsādanameva ca .
     gurupatnyā na kāryāṇi keśānāñca prasādhanam ..
     gurupatnī tu yuvatirnābhivādyeha pādayoḥ .
     pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā ..
     svabhāva eva nārīṇāṃ narāṇāmiha dūṣaṇam .
     ato'rthānna pramādyanti pramadāsu vipaścitaḥ ..
     aṣidbāṃsamalaṃ loke vidbāṃsamapi vā punaḥ .
     pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam ..
     mātrā svasrā duhitrā vā na viviktāsano bhavet .
     balavānindriyagrāmo vidvāṃsamapi karṣati ..
     kāmantu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi .
     vidhivadvandanaṃ kuryādasāvahamitibruvan ..
     viproṣya pādagrahaṇamanvahañcābhivādanam .
     gurudāreṣu kurvīta satāṃ dharmamanusmaran ..
     yathā khanan khanitreṇa naro vāryadhigacchati .
     tathā gurugatāṃ vidyāṃ śuśrūṣuradhigacchati ..
     muṇḍo vā jaṭilo vā syādathavā syācchikhājaṭaḥ .
     nainaṃ grāme'bhinimlocet sūryo nābhyudiyāt kvacit ..
     tañcedabhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ .
     nimlocedbāpyavijñānājjapannupavaseddinam ..
     sūryeṇa hyabhinirmuktaḥ śayāno'bhyuditaśca yaḥ .
     prāyaścittamakurvāṇo yuktaḥ syānmahatainasā ..
     ācamya prayato nityamubhe sandhye samāhitaḥ .
     śucau deśe japan japyamupāsīta yathāvidhi ..
iti mānave . 2 . 174-222 .. api ca . śrīaurva uvāca .
     bālaḥ kṛtopanayano vedāharaṇatatparaḥ .
     gurugehe vasedbhūpa ! brahmacārī samāhitaḥ ..
     śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ .
     bratāni caratā grāhyā vedāśca kṛtabuddhinā ..
     ubhe sandhye raviṃ bhūpa ! tathaivāgniṃ samāhitaḥ .
     upatiṣṭhettathā kuryādgurorapyabhivādanam ..
     sthite tiṣṭhedvrajedyāti nīcairāsīta cāsati .
     śiṣyo gurau nṛpaśreṣṭha ! pratikūlaṃ na saṃbhajet ..
     tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥsthitaḥ .
     anujñātañca bhikṣānnamaśnīyādguruṇā tataḥ ..
     avagāhedapaḥ pūrbamācāryeṇāvagāhitāḥ .
     samijjalādikañcāsya kalyaṃ kalyamupānayet ..
     gṛhītagrāhyavedaśca tato'nujñāmavāpya vai .
     gārhasthyamāvaset prājño niṣpannaguruniṣkṛtiḥ ..
iti viṣṇupurāṇe . 3 . 9 . 1-7 .. api ca . gāruḍe 49 adhyāye .
     bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca .
     sandhyākarmāgnikāryañca dharmo'yaṃ brahmacāriṇaḥ ..
sa tu dbividhaḥ . yathā, kaurme 2 adhyāye .
     brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ .
     yo'dhītya vidhivadvedān gṛhasthāśramamāvrajet ..
     upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ .
(gandharvaviśeṣaḥ . yathā mahābhārate . 1 . 123 . 55 .
     brahmacārī bahuguṇaḥ suvarṇaśceti viśrutaḥ .
     viśvāvasurbhūmanyuśca sucandraśca śarustathā ..
)

brahmajajñaḥ, puṃ, (brahmaṇo jāyate ya iti brahmajaḥ . brahma + jan + ḍa . jānātīti jñaḥ . jñā + kaḥ . tataḥ karmadhārayaḥ .) samaṣṭisthūladehābhimānivirāṭ . sa ca hiraṇyagarbhājjātaḥ sarvajñaḥ . yathā, kaṭhopaniṣadi . 1 . 17 ..
     trināciketastribhiretya sandhiṃ trikarmakṛt tarati janmamṛtyū .
     brahmajajñaṃ devamīḍyaṃ viditvā nicāyyemāṃ śāntimatyantameti ..
punarapi karmastutimevāha trineti . trināciketaḥ trikṛtvo nāciketo'gniḥ cito yena sa trināciketaḥ tadbijñānastadaghyayanastadanuṣṭhānavān vā . tribhirmātṛpitrācāryairetya prāpya sandhiṃ sandhānaṃ mātrādyanuśāsanaṃ yathāvat prāpyetyetat . taddhi prāmāṇyakāraṇaṃ śrutyantarādavagamyate . yathā mātṛmānityādeḥ . vedasmṛtiśiṣṭairvā pratyakṣānumānāgamairvā tebhyo hi viśuddhiḥ pratyakṣā . trikarmakṛt ijyādhyayanadānānāṃ kartā tarati atikrāmati janma ca mṛtyuñca janmamṛtyū . kiñca brahmajajñamiti . brahmajajñaṃ brahmaṇo hiraṇyagarbhājjāto brahmajaḥ brahmajaścāsau jñaśceti brahmajajñaḥ sarvajño hyasau taṃ devaṃ dyotanajñānādiguṇavantaṃ īḍyaṃ stutyaṃ viditvā śāstrataḥ nicāyya dṛṣṭvā ca ātmabhāvena imāṃ svabuddhipratyakṣāṃ śāntiṃ uparatiṃ atyantameti atiśayenaiti vairājaṃ padaṃ jñānakarmasamuccayānuṣṭhānena prāpnotītyarthaḥ . iti śaṅkarācāryakṛtabhāṣyam ..

brahmajaṭā, strī, (brahmaṇo jaṭeva saṃhatā .) damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

brahmajīvī, [n] puṃ, (brahmaṇā vedena vedoktaśrautādikarmaṇā ityarthaḥ jīvatīti . brahma + jīv + ṇiniḥ .) dbijakāryeṣu mūlyena paricārakaḥ . yathā . anṛtavāk taskaro rājabhṛtyo vṛkṣāropakavṛttirgarado'gnido'śvarathagajārohaṇavṛttī raṅgopajīvī śvāgaṇikaḥ śūdropādhyāyo vṛṣalīpatirbhāṇḍiko nakṣatropajīvī śvavṛttirbrahmajīvī ttikitsako devalakaḥ purohitaḥ kitavo madyapaḥ kūṭakārako'patyavikrayī manuṣyapaśuvikretā ceti tānuddharet sametya nyāyato brāhmaṇavyavasthayā sarvadravyatyāgena caturthakālāhārāḥ sambatsaraṃ trisavanamupaspṛśeyustasyānte debapitṛtarpaṇaṃ gavāhnikañcetyevaṃ vyavahāryāḥ . iti mitākṣarāyāṃ prāyaścittādhyāye pracetaso vacanam ..

brahmajñaḥ, puṃ, (brahma jānātīti . brahma + jñā + ka .) śrīgopālaḥ . yathā --
     vāgdātā vākprado vāṇīnātho brāhmaṇarakṣakaḥ .
     brahmajño brahmakṛt brahmā brahmakarmaprakāśakaḥ ..
iti nāradapañcarātre gopālasahasranāmastotre 8 adhyāyaḥ .. (viṣṇuḥ . yathā mahābhārate . 13 . 149 . 84 .
     vrahmavid brāhyaṇo brahmī brahmajño brāhmaṇapriyaḥ .. kārtikeyaḥ . yathā, mahābhārate . 3 . 231 . 11 .
     brahmaṇyo vai brahmajo brahmavittvaṃ brahmaśeṣo brahmavatāṃ variṣṭhaḥ .
     brahmapriyo brāhmaṇasavratī tvaṃ brahmajño vai brāhmaṇānāñca netā ..
)

brahmajñaḥ, tri, (brahmajānātīti . brahma + jñā + ka .) brahmavettā . yathā --
     sa brahmajñaḥ sa vedajñaḥ so'gnihotrī sa dīkṣitaḥ .
     cīnācārakramācārairyo yajettāriṇīṃ naraḥ ..
iti cīnācāraprayogavidhiḥ ..

brahmajñānaṃ, klī, (brahmaṇi brahmaviṣaye yajjñānam .) brahmaviṣayakajñānam . iti samañjasāvṛttiḥ .. * .. tattvamasyādivākyajanyapratiphalitavṛttyārūḍhajñānam . iti vedāntalaghucandrikā .. mithyāvāsanāvirahaviśiṣṭamātmabhinnabhinnajñānam .. itimuktivādaḥ .. * .. kleśakarmavipākāśayanivartakahiraṇyagarbhaviṣayakaṃ jñānam . iti vaijayantīdhṛtapātañjalamatam .. * .. prakṛtipuruṣayorvivekaviṣayajñānam . iti tatraiva sāṃkhya matam .. tathā ca . sūta uvāca .
     vedāntasāṃkhyasiddhāntabrahmajñānaṃ vadāmyaham ..
     ahaṃ brahma paraṃ jyotirviṣṇurityeva cintayan .
     sūrye hṛdvyomni vahrau ca jyotirekaṃ tridhā sthitam ..
     yathā sarpiḥ śarīrasthaṃ gavāṃ na kurute balam .
     nirgataṃ karmasaṃyuktaṃ dattaṃ tāsāṃ mahābalam ..
     tathā viṣṇuḥ śarīrastho na karoti hitaṃ nṛṇām .
     vinārādhanayā devaḥ sarvagaḥ parameśvaraḥ ..
     ārurukṣumatīnāntu karmajñānamudāhṛtam .
     ārūḍhayogavṛkṣāṇāṃ jñānaṃ tyāgaḥ paraṃ matam ..
     jñātumicchati śabdādīn rāgadveṣo'tha jāyate .
     lobho mohaḥ krodha etairyuktaḥ pāpaṃ naraścaret ..
     hastāvupasthamudaraṃ vāk caturthī catuṣṭayam .
     etat susaṃyataṃ yasya sa vipraḥ kathyate budhaiḥ ..
     paravittaṃ na gṛhṇāti hiṃsāṃ na kurute tathā .
     nākṣakrīḍārato yastu tasya hastau susaṃyatau ..
     parastrīvarjanaparastasyopasthaṃ susaṃyatam .
     alolupo mitaṃ bhuṅkte jaṭharaṃ tasya saṃyatam ..
     satyaṃ hitaṃ mitaṃ brūte yaḥ sadā tasya vāg yatā .
     yasya saṃyatānyetāni tasya kiṃ tapasādhvaraiḥ ..
     aikyaṃ yadbuddhimanasorindriyāṇāñca sarvadā .
     viśveśvare pare deve dhyānametat prakīrtitam ..
     bhruvormadhye sthitāṃ buddhiṃ viṣayeṣu yunakti yaḥ .
     jīvo jāgradavasthāyāmevamāhurvipaścitaḥ ..
     indriyāṇāmuparame manasi hyavyavasthite .
     svapnān paśyatyasau jīvo vāhyānābhyantarānatha ..
     hṛdi sthitaḥ sa tamasā mohito na smaratyapi .
     yadā kasya kuto vetti susuptiriti kathyate ..
     jāgrato yasya no tandrīrna moho na bhramastathā .
     utpadyate na jānāti śabdādiviṣayān vaśī ..
     indriyāṇi samāhṛtya viṣayebhyo manastathā .
     buddhyāhaṅkāramapi ca prakṛtyā buddhimeva ca ..
     saṃyamya prakṛtiñcāpi cicchaktyā kevale sthitaḥ .
     paśyatyātmani cātmānamātmanātmaprakāśakam ..
     cidrūpamamṛtaṃ śuddhaṃ niṣkriyaṃ vyāpakaṃ śivam .
     turīyāyāmavasthāyāmāsthito'sau na saṃśayaḥ ..
     śabdādayo guṇāḥ pañca sattvādyāstu guṇāstrayaḥ .
     puryaṣṭakasya padmasya patrāṇyaṣṭau ca tāni hi ..
     sāmyāvasthā guṇakṛtā prakṛtistatra karṇikā .
     karṇikāyāṃ sthito jīvo dehe cidrūpa eva hi ..
     puryaṣṭakaṃ parityajya prakṛtiñca guṇātmikām .
     yadā yāti tadā jīvo yāti muktiṃ na saṃśayaḥ .
     śarīreṇa caturbhāgaḥ karma buddhīndriyāṇi ca .
     tripañcakaṃ vinaśyeta yāti puryaṣṭakaṃ sadā .
     sandhāryañcaiva jīvena yogasevī hi muktibhāk ..
     prāṇāyāmo japaścaiva pratyāhāro'tha dhāraṇā .
     dhyānaṃ samādhirityete ṣaḍyogasya prasādhakāḥ ..
     pāpakṣayo devatānāṃ prītirindriyasaṃyamaḥ .
     manasaḥ sthiratā tebhyastattvālokaśca sarvadā ..
     gāyattryā praṇavenātha mātrayā prāṇasaṃyamaḥ .
     japadhyānayuto garbhastena hīnastvagarbhakaḥ ..
     ṣaṭtriṃśanmātrikaḥ śreṣṭhaścaturviṃśatimātrikaḥ .
     madhyā dvādaśamātrāstu oṃkāraṃ satataṃ japet ..
     śrutvā yathāsvaraṃ samyak śabdaṃ gauryāti saṃmukhī .
     praṇave ca kṛte tadvat paraṃ brahma na saṃśayaḥ ..
     cārake praṇave japte paraṃ brahma prasīdati .
     aṣṭākṣaraśca japtavyo gāyattrī dvādaśākṣarā ..
     sarveṣāmindriyāṇāntu pravṛttirviṣayeṣu yā .
     nivṛttirmanasā tasyāṃ pratyāhāraḥ prakīrtitaḥ ..
     indriyāṇīndriyārthebhya samāhṛtya sthito hi saḥ .
     manasā saha buddhyā ca pratyāhāreṣu saṃsthitaḥ ..
     prāṇāyāmairdvādaśabhiryāvat kālakṛto bhavet .
     yastāvat kālaparyantaṃ mano brahmaṇi dhārayet ..
     tasyaiva brahmaṇā proktaṃ dhyānaṃ dvādaśa dhāraṇāḥ .
     tuṣṭe tu niyato yuktaḥ samādhiḥ so'bhidhīyate ..
     dhyāyanna calate yasya mano'bhidhyāyate bhṛśam .
     prāpyāvadhikṛtaṃ kālaṃ yāvat sā dhāraṇā sthitā .
     dhyeye saktaṃ mano yasya dhyeyamevānupaśyati .
     nānyaṃ padārthaṃ jānāti dhyānametat prakīrtitam ..
     dhyeye mano niścalatāṃ yāti dhyeyaṃ vicintayan .
     yattat dhyānaṃ paraṃ proktaṃ munibhirdhyānacintakaiḥ ..
     dhyeyameva hi sarvatra dhyeyastallayatāṃ gataḥ .
     paśyati dvaitarahitaṃ samādhiḥ so'bhidhīyate ..
     manaḥ saṃkalparahitamindriyārthāṃstu cintayan .
     yasya brahmaṇi saṃlīnaṃ samādhisthaḥ sa kīttitaḥ ..
     dhyāyataḥ paramātmānamātmasthaṃ yasya yoginaḥ .
     manastallayatāṃ yāti samādhisthaḥ sa kīrtitaḥ ..
     citrasyāsthiratā bhrāntidaurmanasyaṃ pramādatā .
     yogināṃ kathitā doṣā yogavighnapravartakāḥ ..
     sthityarthaṃ manasaḥ sarvaṃ sthūlarūpaṃ vicintayet .
     tadbrataṃ niścalībhūtaṃ sūryasthaṃ sthiratāṃ vrajet ..
     na vinā paramātmānaṃ kiñcijjagati vidyate .
     viśvarūpaṃ tameveha iti jñātvā na muhyati ..
     oṃ kāraṃ paramaṃ brahma dhyāyedabjasthitaṃ vibhum .
     kṣetrakṣetrajñarahitaṃ japenmātrārthayānvitam ..
     hṛdi sañcintayet pūrbaṃ pradhānaṃ tasya copari .
     tamo rajastathā sattvaṃ maṇḍalatritayaṃ kramāt ..
     kṛṣṇaraktasitaṃ tasmin puruṣaṃ jīvasaṃjñitam .
     tasyopari guṇaiśvaryamaṣṭapatraṃ saroruham ..
     jñānantu karṇikā tatra vijñānaṃ keśaraṃ smṛtam .
     vairāgyaṃ nālaṃ tatkando vaiṣṇavo dharma uttamaḥ ..
     karṇikāyāṃ sthitaṃ cakraṃ jīvavanniścalaṃ vibhum .
     dhyāyedurasi saṃyuktamoṅkāraṃ muktisādhakam ..
     vyaktāvyakte ca ṣuruṣastisro mātrāḥ prakīrtitāḥ .
     ardhamātrā paraṃ brahma jñeyo'dhyātmaviduttamaiḥ ..
     dhyāyan yadi tyajet prāṇān yāti brahmaṇyasainikam .
     hariṃ saṃsthāpya dehe'bje dhyāyan yogī ca muktibhāk ..
     ātmānamātmanā kecit paśyanti dhyānacakṣuṣaḥ .
     sāṃkhyabuddhyā tathaivānye yogenānye tu yoginaḥ ..
     brahmaprakāśakaṃ jñānaṃ bhavabandhavibhedakam .
     tatraikacittatāyogo muktido nātra saṃśayaḥ ..
     jitendriyāntaḥkaraṇo jñānatṛpto hi yo bhavet .
     sa muktaḥ kathyate yogī paramātmanyavasthitaḥ ..
     āsanasthānavidhayo na yogasya prasādhakāḥ .
     vilambajanakāḥ sarve vistārāḥ parikīrtitāḥ ..
     śiśupālaḥ siddhimāgāt smaraṇābhyāsamauravāt .
     āśramāḥ sarva eveha pūrbarātre pare tathā ..
     yogābhyāsaṃ prakurvantaḥ paśyantyātmānamātmanā .
     sarvabhūteṣu kāruṇyaṃ vidbeṣaṃ viṣayeṣu ca ..
     guptaśiśnodarādiñca kurvan yogī vimucyate .
     indriyairindriyārthāṃstu na jānāti naro yadā ..
     kāṣṭhavat brahmasaṃlīno yogayuktastadā bhavet ..
     sarve varṇāḥ striyaḥ sarvāḥ kṛtvā pāpāni bhasmasāt .
     dhyānāgnināmalāḥ santo labhante paramāṃ gatim .
     mathanāt dṛśyate hmagnistadbat dhyānena vai hariḥ ..
     brahmāttmanoryadekatvaṃ sa yogaścottamottamaḥ ..
     vāhyairupāyairmuktirna nāntaḥsthaiḥ syādyamādibhiḥ .
     sāṃkhyajñānena yogena vedāntaśravaṇena ca .
     pratyakṣatātmano yā hi sā muktirabhidhīyate ..
     anātmanyātmarūpatvamasataḥ satsvarūpatā .
     duḥkhābhāve tathā saukhyaṃ māyā vidyāvināśinī ..
iti gāruḍe brahmajñāne 240 adhyāyaḥ ..

brahmajñānī, tri, (brahmajñānaṃ vidyate'sya . brahmajñāna + in .) brahmajñānaviśiṣṭaḥ . yathā --
     kuśalākuśalāvṛttirahitaḥ samadarśakaḥ .
     liṅgāśramaparityāgī brahmajñānī nigadyate ..
iti śaṅkarānandadīpikā .. tenāpi kṛṣṇabhaktiḥ kartavyā . yathā -- brahmānandena pūrṇo'haṃ tenānandena pūrṇadhīḥ . tathāpi śūnyamātmānaṃ manye kṛṣṇaratiṃ vinā .. iti pādme pātālakhaṇḍe jāvāliṃ prati brahmavidyāvacanam ..

brahmaṇyaḥ, puṃ, (brahmaṇe hitaḥ . brahman + khalayavamāṣatilavṛṣabrahmaṇaśca . 5 . 1 . 7 . iti yat . yecābhāvakarmaṇoḥ . 6 . 4 . 168 . ityanprakṛtyā .) viṣṇuḥ . yathā, mahābhārate 13 . 149 . 84 .
     brahmaṇyo brahmakṛdbrahmā brahma brahmavivardhanaḥ .
     brahmavidbrāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ ..
api ca .
     brahmaṇyo devakīputtro brahmaṇyo madhusūdanaḥ .
     brahmaṇyaḥ puṇḍarīkākṣo brahmaṇyo viṣṇuracyutaḥ ..
ityāhnikacandrikā .. brahmadāruvṛkṣaḥ . ityamaraḥ . 2 . 4 . 41 .. muñjatṛṇam . tūlavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śanaiścaraḥ . (strī . durgā . yathā mahābhārate 6 . 22 . 26 .
     vedaśrutimahāpuṇye brahmaṇye jātavedasi .
     jambūkaṭakacaityeṣu nityaṃ sannihitālaye ..
) brahmaṇi sādhau tri . iti medinī . ye, 96 ..

brahmaṇyadevaḥ, puṃ, (brahmaṇyo devaḥ .) śrīkṛṣṇaḥ . yathā --
     namo brahmaṇyadevāya gobrāhmaṇahitāya ca .
     jagaddhitāya kṛṣṇāya govindāya namo namaḥ ..
iti nāradīyapurāṇam .. (yathā ca bhāgavate . 4 . 21 . 37 .
     brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt ..)

brahmatālaḥ, puṃ, caturmukhatālaḥ . sa tu, daśatālātmakaḥ . tatra 7 mātrāḥ . mātrā tu, ka ca ṭa ta pu iti pañcākṣarāṇāmuccāraṇakālaḥ . saiva laghumātrā . tadardhaṃ drutamātrā . tanmadhye 4 laghavaḥ 6 drutāḥ . ° . 00 . 000 . yathā --
     caturmukhābhidhe tāle jagaṇānantaraṃ plutaḥ .. iti saṅgītadāmodaraḥ ..

brahmatīrthaṃ, klī, (brahyaṇastīrtham .) puṣkaramūlam . iti rājanirghaṇṭaḥ .. puṣkaratīrthañca .. (tatra snānaphalam . yathā, mahābhārate . 3 . 83 . 105 .
     tato gaccheta rājendra ! brahmaṇastīrthamuttamam .
     tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ .
     brāhmaṇaśca viśuddhātmā gaccheta paramāṃ gatim ..
)

brahmatvaṃ, klī, brahmaṇo bhāvaḥ . (brahmaṇastvaḥ . 5 . 1 . 136 . iti tvaḥ .) tatparyāyaḥ . brahmabhūyam 2 brahmasāyujyam 3 . ityamaraḥ . 2 . 7 . 52 . brahmasāpūjyam 4 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 57 . 60 .
     brahmatvamamareśatvaṃ devatvaṃ marutastathā ..)

brahmadaṇḍaḥ, puṃ, (brahmaṇo brāhmaṇasya daṇḍaḥ siddhayaṣṭiḥ .) brāhmaṇayaṣṭikā . iti śabdacandrikā .. vaśiṣṭhasya siddhayaṣṭiḥ . yathā --
     dhigvalaṃ kṣattriyabalaṃ brahmatejo balaṃ balam .
     ekena brahmadaṇḍena bahavo nāśitā mama ..
iti rāmāyaṇe viśvāmitravākyam .. (brahmaṇo brāhmaṇasya śāparūpo daṇḍaḥ .) brahmaśāpaḥ . yathā --
     brahmadaṇḍahatā ye ca vidyudagnihatāśca ye .
     teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..
iti tithyāditattvam .. (ayaṃ hi rājadharme śatrunāśanopāyaḥ . yaduktaṃ mahābhārate . 2 . 5 . 123 .
     kaccidastrāṇi sarvāṇi brahmadaṇḍaśca te'nagha ! .
     viṣayogāstathā sarve viditāḥ śatrunāśanāḥ ..
)

brahmadaṇḍī, strī, (brahmaṇe brahmopāsanārthaṃ daṇḍī kṣudro daṇḍaḥ .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . ajadaṇḍī 2 kaṇṭapatraphalā 3 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . kaphaśophānilāpahatvañca . iti rājanirghaṇṭaḥ .. (yathā gāruḍe 186 adhyāye .
     brahmadaṇḍī tu puṣpeṇa snāne pāne vaśīkarā ..)

brahmadattaḥ, puṃ, ikṣvākuvaṃśīyarājaviśeṣaḥ . tatparyāyaḥ . brahmasūnuḥ 2 . iti hemacandraḥ . 3 . 358 .. (yathā mahābhārate . 2 . 8 . 20 .
     brahmadattastrigartaśca rājoparicarastathā .. svanāmakhyāto nīpaputtraḥ . yathā, bhāgavate . 9 . 21 . 25 . pārasya tanayo nīpastasya puttraśataṃ tvabhūt . sa kṛtvyāṃ śukakanyāyāṃ brahmadattamajījanat .. brahmaṇā datta iti vigrahe vācyaliṅgaḥ . yathā, rāmāyaṇe . 3 . 18 . 38 .
     amoghā iṣavaśceme brahmadattāḥ sutejasaḥ .
     dattā mahyaṃ mahendreṇa tūṇau cākṣayasāyakau ..
)

brahmadarbhā, strī, (brahmaṇe hito darbho yasyāḥ .) yamānikā . ityamaraḥ . 2 . 4 . 145 .. (yathāsyāḥ paryāyaḥ .
     yamānikogragandhā ca brahmadarbhājamodikā .
     saivoktā dīpyakā dīpyā tathā syādyavasāhvayā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

brahmadāru, klī, (brahmaṇo brāhmaṇasya hitakaro dāruḥ .) svanāmakhyātāśvatthākāravṛkṣaviśeṣaḥ .. tatparyāyaḥ . nūdaḥ 2 pūṣaḥ 3 kramukaḥ 4 brahmaṇyaḥ 5 tūlam 6 . ityamaraḥ . 2 . 4 . 41 .. palāśikam 7 . iti vācaspatiḥ .. talam 8 . iti bharataḥ .. pūgaḥ 9 yūṣaḥ 10 . iti śabdaratnāvalī .. (kramukārthe paryāyo yathā,
     tūtaḥ sthūlaśca pūgaśca kramuko brahmadāru ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

brahmadaityaḥ, puṃ, (brahmā brāhmaṇarūpī daityaḥ .) pretayoniprāptabrāhmaṇaḥ . ityaitihyam ..

brahmanālaṃ, klī, (brahmaṇo brahmalokaprāpternālamiva .) kāśyāṃ cakratīrthasya pūrbabhāge pitāmaheśvaraliṅgasyādhastīrthaviśeṣaḥ yathā --
     pitāmaheśvaraṃ liṅgaṃ brahmanāloparisthitam .
     pūjayitvā naro bhaktyā brahmalokamavāpnuyāt ..
     brahmasrotaḥsamīpe tu kṛtaṃ karma śubhāśubham .
     parāmakṣayatāmeti śubhameva tataścaret ..
     analpamapi yat karma kṛtamatra śubhāśubham .
     pralaye'pi na tasyāsti pralayo munisattama ! ..
     nābhitīrthamidaṃ prīktaṃ nābhībhūtaṃ yataḥ kṣiteḥ .
     api brahmāṇḍagolasya nābhireṣā śubhodayā ..
     sā māṇikarṇikekīyaṃ nābhigāmbhīryabhūmikā .
     brahmāṇḍagolakaṃ sarvaṃ yasyāmeti layodayam ..
     brahmanālaṃ paraṃ tīrthaṃ triṣu lokeṣu viśrutam .
     tatsaṅgame naraḥ snātaḥ koṭijanmamalaṃ haret ..
     brahmanāle patedyeṣāmapi kīkasamātrakam ..
     brāhmaṇḍamaṇḍapāntaste na viśanti kadācana ..
iti skandapurāṇe kāśīkhaṇḍe bindumādhavāgnibindusaṃvāde vaiṣṇavatīrthabhāhātmyaṃ nāma 61 aḥ ..

[Page 3,447b]
brahmanirvāṇaṃ, klī, (brahmaṇi parabrahme nirvāṇaṃ layaḥ .) brahmaṇi nirvṛttiḥ . yathā, śrībhagavadgītāyām . 2 . 72 .
     eṣā brāhmī sthitiḥ pārtha ! naināṃ prāpya vimuhyati .
     sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ..


brahmapatraṃ, klī, (brahmaṇastadākhyayā prasiddhasya vṛkṣasya patram . palāśapatram . yathā --
     bhojanaṃ brahmapatreṣu kathayālocanaṃ hareḥ .
     darśanaṃ vaiṣṇavānāñca mahāpātakanāśanam ..
iti pādmottarakhaṇḍe kārtikamāhātmye 118 aḥ ..

brahmaparṇī, strī, (brahmeva vistīrṇāni āmūlaṃ sthitāni patrāṇi yasyāḥ .) pṛśniparṇī . iti rājanirghaṇṭaḥ ..

brahmapavitraḥ, puṃ, (brahmaṇi vedoktakarmaṇi pavitraḥ .) kuśaḥ . iti rājanirghaṇṭaḥ ..

brahmapādapaḥ, puṃ, (brahmā tadākhyayā prasiddhaḥ pādapaḥ .) palāśavṛkṣaḥ . iti hemacandraḥ . 4 . 202 ..

brahmaputtraḥ, puṃ, viṣabhedaḥ . ityamaraḥ . 1 . 8 . 10 .. tasya lakṣaṇaṃ yathā --
     varṇataḥ kapilo yaḥ syāttathā bhavati sārakaḥ .
     brahmaputtraḥ sa vijñeyo jāyate malayācale ..
iti bhāvaprakāśaḥ .. (paryāyo'sya yathā,
     kākolī garalaḥ kṣveḍo vatsanābhaḥ pradīpanaḥ .
     śauklikeyo brahmaputtro viṣaṃ syādgaralo viṣaḥ ..
iti vaidyakaratnamālāyām .. brahmaṇaḥ puttraḥ . satyam . dharmaḥ . marīcyādiḥ .. bhanuḥ . yathā mārkaṇḍeye . 94 . 11 .
     manvantare ca daśame brahmaputtrasya dhīmataḥ .
     sukhāsīnā niruddhāśca triḥprakārāḥ surāḥ smṛtāḥ ..
nāradaḥ . vaśiṣṭhaḥ ..) kṣetrabhedaḥ . nadabhedaḥ . iti medinī . re, 285 .. śeṣasya paryāyaḥ . amoghānandanaḥ 2 lauhityaḥ 3 lohitaḥ 4 . iti śabdaratnāvalī .. * .. asya nadasyotpattimāhātmye yathā -- sagara uvāca .
     amoghāyāṃ kathaṃ jajñe lauhityo brahmaṇaḥ sutaḥ .
     kathaṃ śāntanubhāryāyāṃ retaḥ sa kamalāsanaḥ ..
     pārastraiṇeyaputtro vā kathaṃ jajñe pitāmahāt .
     tat sarvaṃ śrotumicchāmi kathayasva dvijottama ! ..
     aurva uvāca .
     śṛṇu tvaṃ nṛpaśārdūla ! kathayāmi mahattaram .
     ākhyānaṃ brahmaputtrasya lauhityasya mahātmanaḥ ..
     harivarṣe mahāvarṣe śāntanurnāma nāmataḥ .
     munirāsīnmahāmāgo jñānavān sutapodhanaḥ ..
     tasya bhāryā mahābhāgā amoghākhyā mahāsatī .
     hiraṇyabhargasya munestṛṇavṛndāśramodbhavā ..
     tayā sārdhaṃ sa kailāsamaryādāparvate'vasat .
     lauhityākhyasya sarasastīre vai gandhamādane ..
     ekadā sa taponiṣṭho nijapuṣpādigocare .
     jagāma vanamadhyantu cinvan bahuphalāni ca ..
     tasminnavasare brahmā sarvalokapitāmahaḥ .
     tatrājagāma yatrāsti amoghā śāntanoḥ priyā ..
     tāṃ dṛṣṭvā devagarbhābhāṃ yuvatīmatisundarīm .
     mohito madanenāśu tathābhūdbhūṣitendriyaḥ ..
     udīritendriyo bhūtvā jighṛkṣustāṃ mahāsatīm .
     athādhāvattadā brahmā sammukho madanārditaḥ ..
     dhāvamānaṃ vidhātāraṃ dṛṣṭvāmoghā mahāsatī .
     maivaṃ maivamiti proktā parṇaśālāṃ vyalīyata ..
     idañcovāca dhātāramamoghā kupitā tadā .
     parṇaśālāntaragatā dvāramāvṛtya tatkṣaṇāt ..
     akāryaṃ na mayā kāryaṃ munipatnyā vigarhitam .
     balāt pramathyā cāhaṃ tattvayā tvāñca śapāmyaham ..
     amoghayā caivamukte vidhātuśca tadā nṛpa ! .
     retaścaskanda ca tadaivāśrame śāntanormuneḥ ..
     cyute retasi dhātāpi haṃsayānaṃ samāsthitaḥ .
     lajjayātiparītātmā drutaṃ vai svāśramaṃ yayau .. * ..
     gate vedhasi śāntanurnijamāśramamāgataḥ .
     āgatya dṛṣṭvā haṃsānāṃ padakṣobhaṃ tathā bhuvi ..
     tejaśca patitaṃ bhūmau vidhāturjvalanopamam .
     amoghāṃ paripapraccha parṇaśālāntarasthitām ..
     kimetadatra subhage ! pravṛttaṃ dṛśyate tu yat .
     pakṣiṇāñca padakṣobhastejaścedañca kīdṛśam ..
     sā tasya vacanaṃ śrutvā śāntanuṃ munisattamam .
     amarṣiteva nyagadadākulā vikalānanā ..
     haṃsayuktasyandanena ko'pyāgatya caturmukhaḥ .
     kamaṇḍalukaro bhīrū ratiṃ māṃ samayācata ..
     tato mayā bhartsitaḥ sa kuṭajāntaralīnayā .
     pracyāvya tejaḥ sa yāto mayā śāpabhayārditaḥ ..
     kuru tatra pratīkāraṃ yadi śaknoṣi śāntano ! .
     na hi māṃ dharṣaṇāṃ soḍhaṃ kaścit śaknoti jīvabhṛt ..
     sa tasyā vacanaṃ śutvā svayaṃ brahmā samāgataḥ .
     iti niścitya manasā tatra dhyānaparo'bhavat ..
     divyajñānena sa jñātvā devakāryamupasthitam .
     tīrthāvatāraṇañcāpi hitāya jagatāṃ muniḥ .
     jñātvodarkaṃ cintayitvā svabhāryāmidamabravīt ..
     idaṃ tejo brahmaṇastvaṃ pivāmoghe ! mamājñayā .
     hitāya sarvajagatāṃ devakāryārthasiddhaye ..
     bhavatyā nikaṭaṃ brahmā svayameva samāgataḥ .
     tvāmaprāpya sa mahātmā āvayoḥ sa samarpya ca .
     gato nijāspadaṃ tattvaṃ kartumarhasi madvacaḥ ..
     tat śutvā śāntanorvākyamamoghātīva lajjitā .
     śāntayantīva taṃ prāha patiṃ nalā mahāsatī ..
     nānyasya tejo dhāsyāmi na cette vimanaskatā .
     avaśyaṃ yadi kartavyaṃ pītvā tvaṃ mayi cotsṛja ..
     tatastasyā vacaḥ śrutvā yuktaṃ tathyañca śāntanuḥ .
     svayaṃ pītvā ca tattejastasyā garbhe vyasecayet ..
     saṃkrāmitaiḥ śāntanunā tejobhirbrahmaṇaḥ satī .
     garbhaṃ dadhānāmoghākhyā hitāya jagatāṃ tataḥ ..
     tasyāṃ kāle tu saṃprāpte saṃjāto jalasañcayaḥ .
     tanmadhye tanayaścāpi nīlavāsāḥ kirīṭadhṛk ..
     rannamālāsamāyukto raktagauraśca brahmavat .
     caturbhujaḥ padmavidyāvaraśaktidharastathā .
     śiśumāraśirasthaśca tulyakāyo jalotkaraiḥ ..
     taṃ jātañca tathābhūtaṃ śāntanurlokaśāntanuḥ .
     caturṇāṃ parvatānāñca madhyadeśe nyaveśayat ..
     kailāsaścottare pārśve dakṣiṇe gandhamādanaḥ .
     jārudhiḥ paścime śailaḥ purbe sambartakāhvayaḥ ..
     teṣāṃ madhye svayaṃ kuṇḍaṃ parvatānāṃ vidheḥ sutaḥ .
     kṛtvātivavṛdhe nityaṃ śaradīva niśākaraḥ ..
     taṃ toyamadhyagaṃ puttramāsādya druhiṇaḥ svayam .
     kramatastasya saṃskārānakaroddehaśuddhaye ..
     atha kāle bahutithe vyatīte brahmaṇaḥ sutaḥ .
     toyarāśisvarūpeṇa vavṛdhe pañca yojanān ..
     tasmin devāḥ papuḥ sasnurdvitīya iva sāgare .
     śītāmalajale hṛdye devyaścāpsarasāṃ gaṇaiḥ ..
     tasminnavasare rāmo jāmadagnyaḥ pratāpavān .
     cakre mātṛvadhaṃ ghoramatyugraṃ piturājñayā ..
     tasya pāpasya mokṣāya svapituścopadeśataḥ .
     sa jagāma mahākuṇḍaṃ brahmākhyaṃ snātumicchayā ..
     tatra snātvā ca pītvā ca mātṛhatyāṃ vyapānayat .
     vīthiṃ paraśunā kṛtvā tañca kṣmāmavatārayat .. * ..
     api ca .
     brahmakuṇḍāt sṛtaḥ so'tha kāsāre lohitāhvaye .
     kailāsopatyakāyāntu nyapatadbrahmaṇaḥ sutaḥ ..
     tasyāpi sarasastīraṃ samutthāya mahābalaḥ .
     kuṭhāreṇa diśaṃ pūrbāmanayadbrahmaṇaḥ sutam ..
     tato'paratrāpi giriṃ hemaśṛṅgaṃ vibhidya ca .
     kāmarūpāntaraṃ pīṭhamavāhayadamuṃ hariḥ ..
     tasya nāma vidhiścakre svayaṃ lohitagaṅgakam .
     lauhityāt saraso jāto lauhityākhyastato'bhavat ..
     sa kāmarūpamakhilaṃ pīṭhamāplāvya vāriṇā .
     gopayan sarvatīrthāni dakṣiṇaṃ yāti sāgaram ..
     prāgeva divyayamunāṃ sa tyaktvā brahmaṇaḥ sutaḥ .
     punaḥ patati lauhitye gatvā dvādaśayojanam .. * ..
     caitre māsi sitāṣṭamyāṃ yo naro niyatendriyaḥ .
     snāti lauhityatoyeṣu sa yāti brahmaṇaḥ padam ..
     caitrantu sakalaṃ māsaṃ śuciḥ prayatamānasaḥ .
     lauhityatoye yaḥ snāti sa kaivalyamavāpnuyāt ..
iti kālikāpurāṇe 84 . 85 adhyāyaḥ .. anyacca . mīne madhau śuklapakṣe aśokākhyāṃ tathāṣṭamīm . pibedaśokakalikāḥ snāyāllauhityavāriṇi .. punarvamī vṛṣe lagne caitre māsi sitāṣṭamīm . lohitye viraje snāyāt sarvapāpaiḥ pramucyate .. * .. snānamantro yathā --
     pṛthivyāṃ yāni tīrthāni saritaḥ sāgarādayaḥ .
     sarve lauhityamāyānti caitre māsi sitāṣṭamīm ..
     brahmaputtra mahābhāga śāntanoḥ kulanandana ! .
     amoghāgarbhasambhūta pāpaṃ lauhitya me hara ..
iti tithyāditattvadhṛtaskandapurāṇavacanam ..

[Page 3,448b]
brahmaputtrī, strī, (brahmaṇaḥ puttrī kanyā .) sarasvatī nadī . iti hemacandraḥ . 4 . 151 .. vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

brahmapurī, strī, (brahmaṇaḥ purī .) vidhāturdhāma . yathā . bhūlokāntarīkṣasvargalokādi brahmāṇḍodaravarti ca brahmapurīnāmakaṃ trailokyasvarūpaṃ mama hṛdayamadhye vāhye ca sūryamaṇḍalamadhyavarti tejasā sa ekībhūtaṃ jyotirahamiti cintayan japaṃ kuryāt . iti gāyattrīvyākhyā .. * .. kāśī . yathā --
     vidyāprabodhodayajanmabhūmirvārānasī brahmapurī duratyayā .. iti prabodhacandrodayanāṭakam ..

brahmabandhuḥ, puṃ, (brahmaṇo bandhuriva .) adhikṣepaḥ . ninditabrāhmaṇaḥ . nirdeśaḥ . agrāhyanāmakabrāhmaṇaḥ . ityamaraḥ . 3 . 3 . 103 .. tathā hi . adhikṣepe nindāyāṃ gamye adhikṣepyo brahmabandhuḥ . yathā brahmabandho ! kimetatte iti . adhikṣipyate'sau adhikṣepo'dhikṣepyaḥ karmaṇi ghañ vā . brahmaiva bandhurasya nānyaḥ . brahmakarmābhāvāt nindā adhikṣepe samāso'bhidhānāt . brahmabandhuḥ nirdeśe yasya dveṣānnāma na gṛhyate sa brahmabandhuritinirdiśyate ityarthaḥ . striyāṃ (ūṅutaḥ . 4 . 1 . 66 . iti ūṅ .) brahmabandhūḥ . brahmabandhurbrāhmaṇajātiviśeṣe ca . brāhmaṇajātiviśeṣe nirdeśe brahmabandhuradhikṣepe iti vopālitaḥ . iti bharataḥ .. * .. (yathā, mārkaṇḍeye . 75 . 60 .
     brahmabandhoḥ sutā na tvaṃ bāle ! naiva tapasvinaḥ .
     sutā tvaṃ mama yo devān kartumanyān samutsahe ..
) tasya daihikavadhaniṣedho . yathā, bhāgavate 1 skandhe .
     vapanaṃ draviṇādānaṃ sthānānniryāpaṇantathā .
     eṣa hi brahmabandhūnāṃ vadho nānyo'sti daihikaḥ ..


brahmabhūtiḥ, strī, (brahmaṇo bhūtiraṅgasampadiva bhūti ryasyāḥ .) sandhyā . iti śabdaratnāvalī .. (brahmaṇo bhūtirutpattiryasyā iti vigrahe vācyaliṅgaḥ ..)

brahmabhūmijā, strī, (brahmabhūmerjāyate yā . brahmabhūmi + jana + ḍa . ṭāp) siṃhalī . iti rājanirghaṇṭaḥ ..

brahmabhūyaṃ, klī, (brahmaṇo bhāvaḥ . brahma + bhū + bhuvo bhāve . 3 . 1 . 107 . iti kyap .) brahmatvam . ityamaraḥ . 2 . 7 . 52 .. (yathā manuḥ . 12 . 102 .
     vedaśāstrārthatattvajño yatra tatrāśrame vasan .
     ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate ..
asminneva loke tiṣṭhan brahmabhūyāya brahmatvāya kalpate . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. mokṣaḥ . yathā gītāyām . 14 . 26 .
     māñca yo'vyabhicāreṇa bhaktiyogena sevate .
     saguṇān samatītyaitān brahmabhūyāya kalpate ..
brahmabhūyāya bṛhmabhāvāya mokṣāyakalpate samartho bhavati . iti taṭṭīkāyāṃ svāmī ..)

brahmamūrdhabhṛt, puṃ, (brahmaṇo mūrdhabhṛt śiromaṇiriva .) śivaḥ . iti vaṭukabhairavasya vakārādisahasranāmāntargatanāma ..

brahmamekhalaḥ, puṃ, (brāhmanāṃ brahmaṇānāṃ mekhalā puṃvad bhāvaḥ .) muñjaḥ . iti kecit ..

brahmayajñaḥ puṃ, (brahmaṇo brahmaṇe vā yajñaḥ .) vidhinā vedasyābhyasanam . śiṣyāṇāmadhyāpanañca . ityamarabharatau .. yathā, manau . 3 . 70 .
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo balirbhautonṛyajño'tithipūjanam ..


brahmayaṣṭiḥ, strī, (brahmaṇo yaṣṭiriva .) bhārgī . iti śabdaratnāvalo .. (vṛkṣaviśeṣaḥ . yathā, gāruḍe 192 adhyāye .
     brahmayaṣṭiphalaṃ piṣṭaṃ vāriṇā tena lepataḥ .
     tena ghṛṣṭaṃ raktadoṣaḥ praṇaśyati na saṃśayaḥ ..
brahmaṇo brāhmaṇasya yaṣṭirlaguḍaḥ . viprayaṣṭiḥ ..)

brahmayoniḥ, puṃ, (brahmaṇo yonirutpattisthānam .) brahmagiriḥ . iti śabdaratnāvalī .. (brahmaprāptikāraṇabrahmadhyānam . yathā manuḥ . 10 . 74 .
     brāhmaṇā brahmayonisthā ye svakarmaṇyavasthitā .
     te samyagupajīveṣuḥ ṣaṭ karmāṇi yathākramam ..

     ye brāhmaṇā brahmaprāptikāraṇabrahmadhyānaniṣṭhāḥ svakarmānuṣṭhānaniratāśca te ṣaṭkarmāṇi vakṣyamāṇānyadhyāpanādīni krameṇa samyaganutiṣṭheṣuḥ .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. aparasya brahmaṇo yonirutpattikāraṇam . yadvā brahma sat yoniḥ sarveṣāmutpattikārakaṃ brahma . yathā, muṇḍakopaniṣadi . 3 . 1 . 3 ..
     yadā paśyaḥ paśyate rukmavarṇam kartāramīśaṃ puruṣaṃ brahmayonim .. tīrthaviśeṣaḥ . yathā mahābhārate . 3 . 83 . 131 .
     brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ .
     tatra snātvā naravyāghra ! brahmalokaṃ prapadyate ..
brahmā yonirutpattikāraṇaṃ yasya iti vigrahe vācyaliṅgaḥ . yathā raghau . 1 . 64 .
     tvayaivaṃ cintyamānasya guruṇā brahmayoninā .
     sānubandhā kathaṃ na syuḥ sampado me nirāpadaḥ ..
yathā ca mārkaṇḍeye . 23 . 30 . jagaddhātrīmahaṃ devī mārirādhayiṣuḥ śubhām . stoṣye praṇamya śirasābrahmayoniṃ sarasvatīm ..)

brahmayonī, stro, (brahmā yonirutpattikāraṇaṃ yasyāḥ . striyāṃ pakṣe ṅīp .) kurukṣetre sarasvatītīre pṛthūdakanikaṭe tīrthaviśeṣaḥ . tatra brahmaṇā catvāro varṇāḥ sṛṣṭāḥ . yathā --
     sarasvatyāstu tīre yaḥ saṃtyajedātmanastanum .
     pṛthūdake japyaparo nainaṃ śvo maraṇaṃ labhet ..
     tatraiva brahmayonyasti brahmaṇā yatra nirmitāḥ .
     pṛthūdakaṃ samāśritya sarasvatyāstaṭe sthitaḥ ..
     caturvarṇasya sṛṣṭyarthamātmajñānaparo'bhavat .
     tasyābhidhyāyataḥ sṛṣṭirbrahmaṇo'vyaktajanmanaḥ ..
     mukhato brāhmaṇā jātā bāhubhyāṃ kṣattriyāstathā .
     ūrubhyāṃ vaiśyajātīyāḥ padbhyāṃ śūdrāstato'bhavan ..
     cāturvarṇyaṃ tato dṛṣṭvā āśramasthān sutāṃstataḥ .
     evaṃ pratiṣṭhitaṃ tīrthaṃ brahmayonītisaṃjñitam ..
     tatra snātvā muktikāmaḥ punaryoniṃ na paśyati .
iti vāmanapurāṇe 38 adhyāyaḥ ..

brahmarandhraṃ, klī, (brahmaṇaḥ paramātmanaḥ adhiṣṭhānāyarandhraṃ ākāśaḥ yadvā, brahmaṇe brahmaprāptaye randhram . etadrandhreṇa prāṇotkramaṇe brahmalokaprāpterasya tathātvam .) uttamāṅgam . brahmatālu iti bhāṣā . yathā . aṃ namaḥ brahmarandhre . iti tantrasāraḥ .. api ca . brahmarandhrasarasīruhodare ityādi gurupādukāstotram .. (yathā ca haṭhayogapradīpikāyām . 4 . 16 .
     jñātvā suṣumnāsadbhedaṃ kṛtvā vāyuñca madhyagam .
     sthitvā sadaiva susthāne brahmarandhrenirodhayet ..
)

brahmarātraḥ, puṃ, (rātrerayaṃ rātraḥ . brahmaṇo rātraḥ .) brāhmamuhūrtaḥ . iti śrīdharasvāmī .. yathā --
     brahmarātra upāvṛtte vāsudevānumoditāḥ .
     anicchantyo yayurgopyaḥ svagṛhān bhagavatpriyāḥ ..
iti śrībhāgavate . 10 . 33 . 49 ..

brahmarātriḥ, puṃ, (yājñavalkyamuniḥ . iti hemacandraḥ .. brahmajñānaṃ rāti dadāti yaḥ . brahmaśabdāt rādhātornāmnīti tripratyayaniṣpanno'yam . iti taṭṭīkā .. brahmaṇo niśāyāṃ strī . sā daivasahasrayugena bhavati . iti purāṇam .. (manuṣyakālaparimāṇato brahmaṇo rātriparimāṇamucyate . netraparispandanakālo nimeṣaḥ . aṣṭādaśanimeṣāstu kāṣṭhā . triṃśat kāṣṭhāstu kalā . triṃśat kalāstu kṣaṇaḥ . kṣaṇāstu dvādaśa militvā eko muhūrtaḥ .
     tāstu triṃśatkṣaṇaste tu muhūrto dvādaśāstriyām .. ityamaraḥ . 1 . 4 . 11 .. manumate tu triṃśatkalā militvā eko muhūrtaḥ syāt yaduktaṃ tatraiva . 1 . 64 .
     triṃśatkalā muhūrtaḥ syādahorātrantu tāvataḥ .. te triṃśanmuhūrtā eko'horātraḥ . ahorātrāstu pañcadaśasaṃkhyakā ekaḥ pakṣaḥ . pakṣa stu śuklakṛṣṇabhedāt dvividhaḥ . tābhyāmubhābhyāṃ pakṣābhyāṃ māsaḥ syāt . māsastu pitrye rātryahanī . kṛṣṇapakṣastu pitṝṇāmahaḥ śuklapakṣastu śarvarī . ṣaḍbhirmāsairayanaṃ bhavet . ayanantu dakṣiṇottarabhedāt dbividham . dvābhyāmayanābhyāṃ vatmaraḥ syāt . vatsarastu daive rātryahanī . uttarāyaṇaṃ devānāmahaḥ dakṣiṇāyanantu rātriḥ . mānuṣāṇāṃ yatkṛtādiyugacatuṣṭayaṃ taddaivaṃ yugaṃ jñeyam . evaṃ daivayugasahasreṇa brahmaṇo'haḥ daivayugasahasreṇa ca rātrirbhavati . tathā ca manau . 1 71 . ślokasya ṭīkāyāṃ kullūkabhaṭṭaḥ . viṣṇupurāṇe mānuṣacaturyugasahasreṇa brahmāhakīrtanānmānuṣacaturyugenaiva divyayugānugamanāt . tathā ca viṣṇupurāṇam .
     kṛtaṃ tretādvāparañca kaliśceti caturyugam .
     procyate tatsahasrantu brahmaṇo divaso mune ! ..
tathā ca manuḥ . 1 . 68-73 .
     brāhmasya tu kṣapāhasya yatpramāṇaṃ samāsataḥ .
     ekaikaśo yugānāntu kramaśastannibodhata ..
     catvāryāhuḥ sahasrāṇi varṣāṇāntu kṛtaṃ yugam .
     tasya tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ ..
     itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu .
     ekāpāyena vartante sahasrāṇi śatāni ca ..
     yadetatparisaṃkhyātamādāveva caturyugam .
     etaddvādaśasāhasraṃ devānāṃ yugamucyate ..
     daivikānāṃ yugānāntu sahasraṃ parisaṃkhyayā .
     brāhmamekamaharjñeyaṃ tāvatī rātrireva ca ..
     tadvai yugasahasrāntaṃ brāhmaṃ puṇyamaharviduḥ .
     rātriñca tāvatīmeva te'horātravido janāḥ ..
yadetaditi . etasya ślokasyādau yadetanmānuṣaṃ caturyugaṃ parigaṇitaṃ etaddevānāṃ yugamucyate . caturyugaśabdena sandhyāsandhyāṃśayoraprāptiśaṅkāyāmāha etaddvādaśasāhasramiti svārthe'ṇ . caturyugaireva dvādaśasahasrasaṃkhyairdivyaṃ yugamiti tu medhātitherbhramo nādartavyaḥ manunānantaraṃ divyayugasahasreṇa brahmāhasyāpyabhidhānāt .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

brahmarākṣasaḥ, puṃ, (ādau brahmā brāhmaṇaḥ paścāt rākṣasaḥ kukarmabhiḥ rākṣasayoniṃ gataḥ .) bhūtaviśeṣaḥ . yathā --
     saṃyogaṃ patitairgatvā parasyaiva ca yoṣitam .
     apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ ..
iti mānave . 12 . 60 .. (sa ca yajñavināśakārī bhūtayonigatatvāt . yathā, rāmāyaṇe . 1 . 11 . 21 .
     śakyo'vāptumayaṃ yajño nāśaktena mahīkṣitā .
     nacaivāśraddadhānena na cālpadraviṇena ca ..
     chidraṃ hi mṛgayantyatra yajñaghnā brahmarākṣasāḥ ..
) mahādevasya gaṇaviśeṣaḥ . yathā --
     ḍākinīrjātudhānāṃśca vetālān savināyakān .
     bhūtamātṛpiśācāṃśca kuṣmāṇḍān brahmarākṣasān ..
iti śrībhāgavate bāṇayuddhe 63 adhyāyaḥ .. pāribhāṣikabrahmarākṣasāḥ . yathā --
     mūrkhaḥ strī kacchapaścaiva vājī vadhira eva ca .
     gṛhītārthaṃ na muñcanti pañcaite brahmarākṣasāḥ ..
iti vyavahārapradīpaḥ ..

brahmarītiḥ, strī, (brahmavarṇā rītiḥ .) pittalabhedaḥ . yathā, hemacandraḥ . 4 . 114 ..
     pittalāre'thārakūṭaḥ kapilohaṃ suvarṇakam .
     rirī rīrī ca rītiśca pītalohaṃ sulohakam ..
     brāhmī tu rājñī kapilā brahmarītirmaheśvarī ..
rājarītiḥ . iti rājanirghaṇṭaḥ .. (tathāsyāḥ paryāyāntaram .
     pittalantvārakūṭaṃ syādārorītiśca kathyate .
     rājarītirbrahmarītiḥ kapilā piṅgalāpi ca ..
iti vaidakaratnamālāyām . brahmaṇo brāhmaṇasya rītiśca ..)

brahmarṣiḥ, puṃ, (brahmā brāhmaṇaḥ ṛṣiḥ . yadbā, brahma vedaṃ parabrahma vā ṛṣati vetti iti . vaśiṣṭhādimunigaṇaḥ . iti hemacandraḥ .. (yathā, rāmāyaṇe . 1 . 63 . 20 -- 21 .
     brahmaṇastu vacaḥ śrutvā viśvāmitrastapodhanaḥ .
     prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham ..
     brahmarṣiśabdamatulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ .
     yadi me bhagavannāha tato'haṃ vijitendriyaḥ ..
tathā ca mahābhārate . 13 . 19 . 37 .
     tato vaiśravaṇo'bhyetya aṣṭāvakramaninditam .
     vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣimabravīt ..
)

brahmarṣideśaḥ, puṃ, (brahmarṣīṇāṃ deśaḥ vāsayogyasthānam .) kurukṣetrādideśacatuṣṭayam . yathā, kurukṣetrañca matsyāśca pāñcālāḥ śūrasenakāḥ . eṣa brahmarṣideśo vai brahmāvartādanantaraḥ . etaddeśaprasūtasya sakāśādagrajanmanaḥ . svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ .. iti mānave . 2 . 19-20 ..

brahmalokaḥ, (brahmaṇo loko bhuvanam .) brahmaṇo bhuvanam . yathā --
     satyastu saptamo loko hyapunarbhavavāsinām .
     brahmalokaḥ samākhyāto hyapratīghātalakṣaṇaḥ ..
iti devīpurāṇam .. api ca .
     ṣaḍguṇena tapolokāt satyaloko virājate .
     apunarmārakā yatra brahmaloko hi sa smṛtaḥ ..
asya ṭīkā . janalokāpekṣayaiva ṣaḍguṇena dvādaśako hyucchrāyeṇa tapolokānantaraṃ satyalokaḥ . na tu tapolokāt ṣaḍguṇeneti mantavyam . tathāsatyāṣṭacatvāriṃśatko hyucchrāyatvena brahmāṇḍe tasyāvakāśābhāvāt . sūryāṇḍagolayorantaḥ koṭyaḥ syuḥ pañcaviṃśatiriti śukokteḥ . satyaloka eva kakṣābhedena brahmadhiṣṇyāt paraṃ vaikuṇṭhalokādi jñeyam . evañca bhūtalādūrdhvaṃ pañcadaśalakṣottarāstrayoviṃśatikoṭyo bhavanti . satyalokādūrdhvañca pañcadaśalakṣonakoṭidvayādaṇḍakaṭāha iti jñeyam . apunarmārakāḥ punarmṛtyuśūnyāḥ . iti viṣṇupurāṇe . 2 aṃ . 7 aḥ .. (brahmaiva lokaḥ . turīyabrahmasvarūpam . yaduktaṃ śatapathabrāhmaṇe . 14 . 7 . 1 . 31 . eṣo'sya paramo loka eṣo'sya parama ānanda etasyevānandasyānyāni bhūtāni mātrāmupajīvanti . sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavati . anyeṣāmadhipatiḥ sarvairmānuṣyakaiḥ kāmaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ . atha ye śataṃ manuṣyāṇāmānandāḥ . sa ekaḥ pitṝṇāṃ jitalokānāmānandaḥ . atha ye śataṃ pitṝṇāṃ jitalokānāmānandāḥ sa eka karmadevānāmānandaḥ ye karmaṇā devatvamabhisampadyante atha ye śataṃ karmadevānāmānandāḥ . sa eka ājānadevānāmānando yaśca śrotriyo'vṛjino'kāmahataḥ . atha ye śataṃ ājānadevānāmānandāḥ . sa eko devaloka ānando yaśca śrotriyo'vṛjino'kāmahataḥ . atha ye śataṃ devaloka ānandāḥ . sa eko gandharvaloka ānando yaśca śrotriyo'vṛjino'kāmahataḥ . atha ye śataṃ gandharvaloka ānandāḥ . sa ekaḥ prajāpatiloka ānando yaśca śrotriyo'vṛjṛṇo'kāmahataḥ . atha ye śataṃ prajāpatiloka ānandāḥ . sa eko brahmaloka ānando yaśca śrotriyo'vṛjino'kāmahataḥ . eṣaḥ brahmalokaḥ samrāṭ .. śivaḥ yathā, mahābhārate . 13 . 17 . 142 .
     nirvāṇaṃ hvādanañcaiva brahmalokaḥ parāgatiḥ ..)

brahmavadyaṃ, klī, (brahma vedastasya vadanam . vada supi kyap ca . 13 . 1 . 106 . iti bhāve yat .) brahmaṇo vākyam . iti lyaprakaraṇe mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

brahmavadyā, tri, (brahmaṇā vedena udyate yā . vadaḥ supi kyap ca . 3 . 1 . 106 . iti karmaṇi yat striyāṃ ṭāp .) kathā . iti mugdhabodhavyākaraṇe lyaprakaraṇam ..

brahmavarcasaṃ, klī, (brahmaṇo vedasya tapaso vā varcastejaḥ . brahmahastibhyāṃ varcasaḥ . 5 . 4 . 78 . iti ac .) brāhmaṇasya vṛttādhyayanardhiḥ . ityamaraḥ . 2 . 7 . 39 .. asya ṭīkā . vedabodhitasyācārasya paripālanaṃ vṛttam . vratagrahaṇapūrbakaṃ gurumukhena vedābhyāso'dhyayanam . tayorṛddhistatparipālanakṛtastejasa upacayo brahmavarcasaṃ syāt . brahmahastirājeti aḥ . iti bharataḥ .. tapaḥsvādhyāyajaṃ yacca tejastu brahmavarcasam . iti jaṭādharaḥ .. (tathā ca manuḥ . 4 . 94 .
     ṛṣayo dīrghasandhyatvāddīrghamāyuravāpnuyuḥ .
     prajñāṃ yaśaśca kīrtiñca brahmavarcasameva ca ..
)

brahmavartaḥ, puṃ, (brahmaṇāṃ brāhmaṇānāṃ vartaḥ vartanaṃ yasmin .) brahmāvartadeśaḥ . iti śabdaratnāvalī .. (sarasvatīdṛśadbatyo rdevanadyo rmadhyagato'yaṃ pradeśaḥ ..)

brahmavardhanaṃ, klī, (brahmaṇastapaso vardhanaṃ yasmāt .) tāmram . iti hemacandraḥ . 4 . 106 ..

brahmavādaḥ puṃ, (brahmaṇo vedasya vādo vadanaṃ paṭhanamiti yāvat .) vedapāṭhaḥ . tatparyāyaḥ . śrutādānam 2 . iti hārāvalī . 221 .. (yathā bhāgavate . 4 . 22 . 62 .
     bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ .. brahmaṇo brahmanirṇayasya vādaḥ kathanamiti vigrahe brahmādhikāreṇa tattvanirṇayavākyam .. brahmavādo vedapāṭho'syāstīti brahmavādaviśiṣṭe, tri . yathā, harivaṃśe . 81 . 34 .
     brāhmaṇairbrahmavādaiñca purāṇo'yaṃ hi gīyate ..)

[Page 3,450b]
brahmavādī, [n] puṃ, (brahmavādo vedapāṭho'syāstīti . brahmavāda + ṇini .) vedavaktā . tatparyāyaḥ . vedāntī 2 . iti jaṭādharaḥ .. yathā, gītāyām . 17 . 24 .
     tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ .
     pravartante vidhānoktāḥ satataṃ brahmavādinām ..
)

brahmavādinī, strī, gāyattrī . yathā --
     āyāhi varade devi ! tryakṣare brahmavādini ! .. ityādi gāyattryā āvāhanam ..

brahmavidyā, strī, (brahmaṇo brahmaviṣayiṇī yā vidyā .) brahmajñānam . yathā --
     nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ .
     svadharmapālako nityaṃ so'mṛtatvāya kalpyate ..
iti kaurme 3 adhyāyaḥ .. (durgā . yathā, mahābhārate . 6 . 22 . 27 .
     tvaṃ brahmavidyā vidyānāṃ mahānidrā ca dehinām .
     skandamātarbhagavati ! durge kāntāravāsini ! ..
)

brahmavinduḥ, puṃ, (brahmaṇo vinduḥ .) vedapāṭhe mukhanirgatavinduḥ . iti bharataḥ ..

brahmavṛkṣaḥ, puṃ, (taṃdākhyayā prasiddho vṛkṣaḥ . yadbā, brahmaṇe vedakarmārthaṃ yo vṛkṣaḥ .) palāśavṛkṣaḥ . iti halāyudhaḥ .. uḍumbaraḥ . iti ratnamālā ..

brahmavṛttiḥ, strī, (brahmaṇo brāhmaṇasya vṛttirjīvanopāyaḥ .) brāhmaṇasya jīvanopāyaḥ . yathā --
     svadattāṃ paradattāṃ vā brahmavṛttiṃ harettu yaḥ .
     ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ ..
iti śrībhāgavatam ..

brahmavedaḥ, puṃ, (brahmaṇo vedaḥ jñānam .) brahmajñānam . yathā --
     prāṇāyāmaḥ paraṃ brahma paramātmā caturmukhaḥ .
     prāṇāyāmaḥ padaṃ viṣṇorbrahmavedasvarūpakam ..
iti gītāsāraḥ ..

brahmavediḥ, strī, (brahmaṇo vediriva .) deśabiśeṣaḥ . yathā --
     brahmavediḥ kurukṣetre pañcarāmahradāntaram .. iti hemacandraḥ . 4 . 16 ..

brahmavaivartaṃ, klī, (vivṛtireva vaivartam . svārthe aṇ . brahmaṇo vaivartaṃ viśeṣeṇa vivṛtiryatra .) yathā ca brahmavaivarte brahmakhaṇḍe . 1 . 58 .
     vivṛtaṃ brahma kārt sena kṛṣṇeṇa yatra śaunaka ! .
     brahmavaivartakaṃ tena pravadanti purāvidaḥ ..
) aṣṭādaśamahāpurāṇāntargatadaśamapurāṇam . yathā,
     aṣṭādaśasahasrañca brahmavaivartamīpsitam .
     sarveṣāñca purāṇānāṃ sārameva vidurbudhāḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 132 aḥ ..

brahmaśalyaḥ, puṃ, (brahmeva sūkṣmaṃ śalyamagrabhāgo yasya . atisūkṣmāgratvāttathātvam .) somavalkaḥ . iti ratnamālā .. vāvalā iti bhāṣā ..

brahmaśāsanaṃ, klī, (brahmaṇaḥ śāsanaṃ nirṇayo upadeśo vā yasmin .) brahmavicāragṛham . tatparyāyaḥ . dharmakīlakaḥ 2 . iti śabdaratnāvalī .. brahmaṇa ājñā .. navadvīpasya pūrbadakṣiṇakoṇe gaṅgāpāre grāmaviśeṣe, puṃ .. (brahmaṇo vidhātuḥ śāsanam . vedaḥ .. pratipāditametat vṛhannāradīye 4 pāde 101 adhyāye ..)

brahmasaṃhitā, strī, (brahmaṇaḥ saṃhitā .) bhagavatsiddhāntasaṃgrahagranthaviśeṣaḥ . yathā --
     adhyāyaśatasampannā bhagavadbrahmasaṃhitā .
     kṛṣṇopaniṣadāṃ sāraiḥ sañcitā brahmaṇoditā ..
iti brahmasaṃhitāyāṃ bhagavatsiddhāntasaṃgrahe mūlasūtrākhyapañcamādhyāyasya jīvagosvāmikṛtaṭīkā ..

brahmasambhavaḥ, puṃ, dbipṛṣṭhanāmakajainaviśeṣaḥ . iti hemacandraḥ ..

brahmasarpaḥ, puṃ, (brahma bṛhān sarpaḥ .) sarpaviśeṣaḥ . tatparyāyaḥ . halāhalaḥ 2 aśvalālā 3 . iti trikāṇḍaśeṣaḥ ..

brahmasāyujyaṃ, klī, (yunaktīti yujaḥ . igupadheti . 3 . 1 . 135 . kaḥ . tataḥ tena saheti . 2 . 2 . 28 . iti bahubrīhiḥ . vopasarjanasya . 6 . 3 . 82 . iti sahasya saḥ . tataḥ sayujasya bhāvaḥ sāyujyaṃ . yadvā, yojayatīti yuk sampadāditvāt kvip . tato bahubrīhistataḥ sayujo bhāvaḥ . tataḥ brahmaṇaḥ sāyujyaṃ yojakatvam .) brahmaṇo bhāvaḥ . tatparyāyaḥ . brahmabhūyam 2 brahmatvam 3 . ityamaraḥ . 2 . 7 . 52 .. brahmasāpūjyam 4 . iti śabdaratnāvalī .. (mugdhabodhamate'sya vyutpattiryathā .) brahmaṇo bhavanaṃ tādrūpyaṃ brahmabhūyaṃ bhūhanaḥ kyaviti kyap . tvatau bhāve iti tve brahmatvaṃ . yojanaṃ yuk tatsahitaḥ sayuk tadbhāvaḥ sāyujyaṃ tato brahmaṇā vigrahaḥ . iti bharataḥ ..

brahmasāvarṇiḥ, puṃ, (brahmaputtro sāvarṇiḥ .) daśama manuḥ . asmin manvantare viśvakseno'vatāraḥ . śambhurindraḥ . surasenaviruddhādyāḥ devāḥ . haviṣmadādyāḥ saptarṣayaḥ . bhūrisenādyā manuputtrā bhaviṣyanti . iti śrībhāgavatam . 8 . 13 . 21-22 .. anyacca .
     manvantare tu daśame brahmaputtrasya dhīmataḥ .
     surasenā viruddhāśca dviprakārāstathā smṛtāḥ ..
     śatasaṃkhyā hi te devā bhaviṣyāstatra vai manau .
     tatputtrāṇāṃ śataṃ bhāvi taddevānāṃ tadā śatam ..
     śāstirindrastadā bhāvī sarvairindraguṇairyutaḥ .
     saptarṣī stu nibodha tvaṃ ye bhaviṣyanti vai tadā ..
     āpo mūrtirhaviṣmāṃśca sukṛtī satya eva ca .
     nābhāgo'pratimaścaiva vāśiṣṭhaścaiva saptamaḥ ..
     sukṣettraścottamaujāśca bhūrisenaḥ suvīryavān .
     śatānīko'tha vṛṣabho anamitro jayadrathaḥ ..
     bhūridyumnaḥ suvarcāśca tasyaite tanayā manoḥ .
iti brahmasāvarṇikam . iti mārkaṇḍeyapurāṇe .. 94 . 11-16 ..

[Page 3,451a]
brahmasūḥ, puṃ, pradyumnaḥ . ityamaraḥ . 1 . 1 . 28 .. kāmadeṣaḥ . ityamaramālā .. aniruddhapakṣe brahmāṇaṃ sūtaṣān brahmasūḥ .. (sūṅalaprasave . anyebhyopīti . 3 . 2 . 178 . kvip .) kalpāntare kilāniruddhamūrterbhagavato brahmā jātaḥ . tathā ca brahmapurāṇam . aniruddhāttato brahmā tannābhikamalodbhavaḥ .. kāmadevapakṣe . brahma tapaḥ suvati prerayati brahmasūḥ . sūśa preraṇe (anyebhyo'pi dṛśyate . 3 . 2 . 178 . iti) kvip . iti bharataḥ . (kāmenaiṣa sarvatapaḥsu pravartanādasya tathātvam ..)

brahmasūtraṃ, klī, (brahmaṇi vedagrahaṇakāle upanayanasamaye ityarthaḥ dhṛtaṃ yat sūtram .) yajñasūtram . tatparyāyaḥ . pavitram 2 yajñopavītam 3 dbijāyanī 4 . iti trikāṇḍaśeṣaḥ .. upavītam 5 sāvitram 6 sāvitrīsūtram 7 . iti śabdaratnāvalī .. (yathā bhāgavate . 8 . 18 . 14 .
     tasyopanīyamānasya sāvitrīṃ savitābravīt .
     bṛhaspati rbrahmasūtraṃ mekhalāṃ kaśyapo'dadāt ..
taṭasthalakṣaṇaparaṃ upaniṣadvākyam . brahmanirṇayasūtram . yathā gītāyām . 13 . 4 .
     ṛṣibhirbahudhāgītaṃ chandobhirvividhaiḥ pṛthak .
     brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ..
asya vyākhyāne śrīdharasvāminā yaduktaṃ taducyate . ṛṣibhirvaśiṣṭhādibhiryogaśāstreṣu dhyānadhāraṇādiviṣayatvena vairāgyādisvarūpeṇa bahudhā gītaṃ nirūpitam . vividhairvicitrairnityanaimittikakāmyakarmādiviṣayaiñchandobhirvedairnānāpūjanīyadevatārūpeṇa gītaṃ brahmaṇaḥ sūtraiḥ padaiśca brahma sūtryate sūcyate ebhiriti brahmasūtrāṇi yato vā imāni bhūtāni jāyanta ityādīni taṭasthalakṣaṇaparāṇi satyaṃ jñānamanantaṃ brahmetyādīni taiśca bahudhā gītam . kiñca hetumadbhiḥ sadeva saunyedamagra āsīt kathamasataḥ sadajāyata iti . ko hyevānyāt kaḥ prāṇyāt yadeṣa ākāśa ānando na syāt eṣa hyevānandayātītyādi yuktimadbhiḥ . anyāt apānaceṣṭāṃ kaḥ kuryāt prāṇyāt prāṇavyāpāraṃ vā kaḥ kuryāditi śrutipadayorarthaḥ . viniścitairupakramopasaṃhāraikavākyatayā asandhigdhārthapratipādakairityarthaḥ . tadevametairvistareṇoktaṃ duḥsaṃgrahaṃ saṃkṣepatastubhyaṃ kathayiṣyāmi tat śṛṇvityarthaḥ . yadvā athāto brahmajijñāsā ityādīni brahmasūtrāṇi gṛhyante tānyeva brahma padyate niścīyate ebhiriti padāni tairhetumadbhirīkṣaternā śabdaṃ ānandamayo'bhyāsādityādi yuktimadbhirviniścitārthaiḥ ..)

brahmasūnuḥ, puṃ, (brahmaṇaḥ sūnuḥ puttraḥ .) ikṣvākuvaṃśodbhavarājaviśeṣaḥ . tatparyāyaḥ . brahmadattaḥ 2 . iti hemacandraḥ . 3 . 328 .. (brahmaputtre vaśiṣṭhādau ca ..)

brahmasvaṃ, klī, (brahmaṇo brāhmaṇasya svaṃ dhanam .) brāhmaṇasambandhi dhanam . tasya haraṇe doṣo yathā,
     brahmasvaṃ vā gurusvaṃ vā devasvaṃ vāpi yo haret .
     sa kṛtaghna iti jñeyo mahāpāpī ca bhārate ..
     avaṭode vaset so'pi yāvadindraśataṃ śatam .
     tato bhavet surāpītī tataḥ śūdrastataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 49 adhyāya ..

brahmahatyā, strī, brahmaṇo hananam .. (hanasta ca . 3 . 1 . 108 . iti bhāve kyap takāro'ntādeśaśca . strītvaṃ lokāt .) brāhmaṇavadhaḥ . yathā,
     ekadā ca guroḥ kopāt prakṛteravahelanāt .
     brahmahatyā vajrabhṛto babhūva hatacetasaḥ ..
tasyā rūpaṃ yathā --
     raktavastraparīdhānā vṛddhā strīveśadhāriṇī .
     saptatālapramāṇā sā śuṣkakaṇṭhauṣṭhatālukā ..
     īśāpramāṇadaśanā mahābhītañca kātaram .
     dhāvantaṃ paridhāvantī baliṣṭhā hatacetanam ..
     khaḍgahastā hatāstraṃ taṃ dayāhīnā ca mūrchitam ..
     indro dṛṣṭvā ca tāṃ ghorāṃ smāraṃ smāraṃ guroḥ padam ..
     viveśa mānasasaro mṛṇālasūkṣmasūtrataḥ .
     tatra gantuṃ na śaktā sā brahmaṇaḥ śāpakāraṇāt ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 47 aḥ .. ātideśikabrahmahatyā yathā -- yama uvāca .
     śrīkṛṣṇe ca tadarcāyāṃ mṛṇmavyāṃ prakṛtau yathā .
     śive ca śivaliṅge vā sūrye sūryamaṇau yathā ..
     gaṇeśe vā tadarcāyāmevaṃ sarvatra sundari ! .
     yaḥ karoti bhedabuddhiṃ brahmahatyāṃ labhettu saḥ ..
     svagurau sveṣṭadeveṣu janmadātari mātari .
     karoti bhedabuddhiṃ yo brahmahatyāṃ labhettu saḥ ..
     vaiṣṇaveṣvanyabhakteṣu brāhmaṇeṣvitareṣu ca .
     karoti samatāṃ yo hi brahmahatyāṃ labhettu saḥ ..
     hareḥ pādodakeṣvanyadevapādodake tathā .
     karoti samatā yo hi brahmahatyāṃ labhettu saḥ ..
     yo mūḍho viṣṇunaivedye cānyanaivedyake tathā .
     karoti samatāṃ yo hi brahmahatyāṃ labhettu saḥ ..
     sarveśvareśvare kṛṣṇe sarvakāraṇakāraṇe .
     sarvādye sarvadevānāṃ sevye sarvātmanātmani ..
     māyayānekarūpe vāpyeka eva hi nirguṇe .
     karotyanyena samatāṃ brahmahatyāṃ labhettu saḥ ..
     pitṛdevārcanaṃ paurvāparaṃ vedavinirmitam .
     yaḥ karoti niṣedhañca brahmahatyāṃ sa bindati ..
     ye nindanti hṛṣīkeśaṃ tanmantropāsakaṃ tathā .
     pavitrāṇāṃ pavitrañca brahmahatyāṃ labhanti te ..
     ye nindanti viṣṇumāyāṃ viṣṇubhaktipradāṃ satīm .
     sarvaśaktisvarūpāñca prakṛtiṃ sarvamātaram ..
     sarvadevīsvarūpāñca sarvādyāṃ sarvavanditām .
     sarvakāraṇarūpāñca brahmahatyāṃ labhanti te ..
     kṛṣṇajanmāṣṭamīṃ rāmanavamīṃ puṇyadāṃ parām .
     śivarāttrintathā caikādaśīṃ vāraṃ ravestathā ..
     pañca parvāṇi puṇyāni ye na kurvanti mānavāḥ .
     labhante brahmahatyāṃ te cāṇḍālādhikapāpinaḥ ..
     anbuvācyāṃ bhūkhananaṃ jale śaucādikañca ye .
     kurvanti bhārate varṣe brahmahatyāṃ labhanti te ..
     guruñca mātaraṃ tātaṃ sādhvīṃ bhāryāṃ sutaṃ sutām .
     anāthāṃ yo na puṣṇāti brahmahatyāṃ labhettu saḥ ..
     vivāho yasya na bhavet na paśyati sutantu yaḥ .
     haribhaktivihīno yo brahmahatyāṃ labhettu saḥ ..
     hareranaivedyabhojī nityaṃ viṣṇuṃ na pūjayet .
     puṇyaṃ pārthivaliṅgaṃ vā brahmahatyāṃ labhettu saḥ ..
     avīrānnañca yo bhuṅkte yonijīvī ca brāhmaṇaḥ .
     yastrisandhyāvihīnaśca brahmahatyāṃ labhet tu saḥ ..
iti brahmavaivarte prakṛtikhaṇḍe . 30 . 144-159 .. tathā ca manuḥ . 11 . 54-55 .
     brahmahatyā murāpānaṃ steyaṃ gurvaṅganāgamaḥ .
     mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ saha ..
     anṛtañca samutkarṣe rājagāmi ca paiśunam .
     guroścālīkanirvandhaḥ samāni brahmahatyayā ..
tathā ca cintāmaṇidhṛtadevībhāgavatavacanam .
     nidrābhaṅgaḥ kathācchedo dampatyoḥ prītibhedanam .
     śiśumātṛvibhedaśca brahmahatyā samaṃ smṛtam ..
) brahmahatyāprāyaścittaṃ prāyaścittaśabde mahāpātakaprāyaścittavyavasthāyāmādau draṣṭavyam ..

brahmahā, [n] puṃ, (brahmāṇaṃ brāhmaṇaṃ hatavān . brahma + han + brahmabhrūṇavṛtreṣu kvip . 3 . 2 87 . iti kvip .) brahmaghnaḥ brāhmaṇavadhakartā . yathā --
     brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset .
     bhikṣāṇyātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam ..
     bhikṣāśī vicaredgrāmaṃ vanyairyadi na jīvati .
     brahmahatyāpanodāya mitabhuk saṃyatendriyaḥ ..
     sa sarvasvaṃ vedavide brāhmaṇāyopapādayet .
     dhanaṃ vā jīvanāyālaṃ gṛhaṃ vā saparicchadam ..
iti prāyaścittavivekaḥ .. tasya narakabhogānte janmāni yathā --
     śvaśūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇām .
     caṇḍālapukkaśānāñca brahmahā yonimṛcchati ..
iti mānave . 12 . 55 ..

brahmahaviḥ, [s] klī, (brahmaiva havirarpyamāṇamājyam .) arpyamāṇaṃ havirapi brahmaiva . yathā --
     brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam .
     brahmaiva tena gantavyaṃ brahmakarmasamādhinā ..
iti śrībhagavadgītāyām . 4 . 24 ..

brahmahutaṃ, klī, (brahmaṇi brāhmaṇe hutam dattam . brahmapadamatra upalakṣaṇaṃ tena nṛmātre bodhyam .) pañcamahāyajñāntargatayajñaviśeṣaḥ . sa tu nṛyajñaḥ . atithipūjanarūpaḥ . iti jaṭādharaḥ ..

brahmā, [n] puṃ, (vṛṃhati vardhate yaḥ . vṛhi vṛddhau + vṛṃ herno'cca . uṇā° 4 . 145 . manin nakārasyākāraśca .) ṛtvigbhedaḥ . tasya sthāpanavidhiryathā . tataḥ prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā brahmasthāpanaṃ kuryāt . samāgrapañcāśatkuśapatraracitaṃ dvirdakṣiṇāvartamūrdhamukhaṃ darbhavaṭuṃ adhītavedaṃ brāhmaṇaṃ vā chatramuttarāsaṅgaṃ vā kamaṇḍaluṃ vā brahmatvena parikalpya dhārāsahitamudakapātraṃ gṛhītvā agneruttarataḥ prabhṛti dakṣiṇāvartena dakṣiṇadeśaṃ gatvā aratnimātrāntarite deśe pūrbābhimukhīṃ vāridhārāṃ dattvā tadupari prāgagrān kuśānāstīrya paścimābhimukho'nupaviṣṭastiṣṭhet . vāmahastānāmikāṅguṣṭhābhyāmāstīrṇakuśamekaṃ gṛhītvā prajāpatirṛṣiranuṣṭup chando'gnirdevatā tṛṇanirasane viniyogaḥ . oṃ nirastaḥ parāvasurityanena dakṣiṇapaścimakoṇe prakṣipet . tata apa upaspṛśya dakṣiṇapādena savyapādamavaṣṭabhya uttarābhimukhībhūya āstīrṇakuśānadbhirabhyukṣya prajāpatirṛṣiranuṣṭup chando'gnirdevatā brahmopaveśane viniyogaḥ oṃ āvasoḥ sadane sīda iti . brāhmaṇabrahmapakṣe tu brāhmaṇa eva sīdāmīti brūyāt anena kuśopari pūrbāgraṃ kuśabrāhmaṇaṃ brāhmaṇabrahmapakṣe tu uttarābhimukhaṃ sthāpayitvā tadupari kuśān dattvā adbhirabhyukṣya kuśakusumairarcayet . tatastenaiva pathā pratyāvṛtya āsane pūrbābhimukha upaviṣṭo bhūmijapādikaṃ kuryāt . yadi tu brahmatvenāropito brahmā ayajñīyavācaṃ vadet tadā imaṃ mantraṃ japet . prajāpatirṛṣirgāyattrīcchando viṣṇurdevatā ayajñīyavāgvacananimittajape viniyogaḥ . oṃ idaṃ viṣṇurvicakrame tredhā nidadhe padaṃ samūḍhamasya pāṃśule iti japet . kuśādibrahmapakṣe tu karmakartureva kṛtākṛtāvekṣaṇādibrahmakāryakartavyatvādayajñīyavāgvacananimittaṃ sa eva japet . iti bhavadevabhaṭṭaḥ .. * .. yogabhedaḥ . sa tu viṣkambhādisaptaviṃśatiyogāntargatapañcaviṃśayogaḥ . tatra jātaphalam .
     nānāśāstrābhyāsasaṃnītakālo varṇācāraiḥ saṃyutaścārukīrtiḥ .
     śānto dānto jāyate cārukarmā sūtau yasya brahmayogaprayogaḥ ..
iti koṣṭhīpradīpaḥ .. vipraḥ . iti medinī .. arhadupāsakaviśeṣaḥ . iti hemacandraḥ .. sṛṣṭikartṛdevatāviśeṣaḥ . vṛṃhati prajā yaḥ . tatparyāyaḥ . ātmabhūḥ 2 surajyeṣṭhaḥ 3 parameṣṭhī 4 pitāmahaḥ 5 hiraṇyagarbhaḥ 6 lokeśaḥ 7 svayambhūḥ 8 caturānanaḥ 9 dhātā 10 abjayoniḥ 11 druhiṇaḥ 12 viriñciḥ 13 kamalāsanaḥ 14 sraṣṭā 15 prajāpatiḥ 16 vedhāḥ 17 vidhātā 18 viśvasṛk 19 vidhiḥ 20 . ityamaraḥ . 1 . 1 . 16-17 .. drughaṇaḥ 21 viriñcaḥ 22 svayambhuḥ 43 padmayoniḥ 24 padmāsanaḥ 25 biśvasṛgvidhiḥ 26 . iti bharataḥ .. devadevaḥ 27 padmagarbhaḥ 28 guṇasāgaraḥ 39 vedagarbhaḥ 30 bahuretāḥ 31 svabhūḥ 32 sandhyārāmaḥ 33 sudhā varṣī 34 kṛpādbaitaḥ 35 khasarpaṇaḥ 36 lokanāthaḥ 37 mahāvīryaḥ 38 sarojī 39 mañjuprāṇaḥ 40 nābhijanmā 41 bahurūpaḥ 42 jaṭāgharaḥ 43 sanatśatadhṛtiḥ 44 kañjajaḥ 45 prabhuḥ 46 cintāmaṇiḥ 47 padmapāṇiḥ 48 purāṇagaḥ 49 aṣṭakarṇaḥ 50 haṃsarathaḥ 51 sarvakartā 52 catrmukhaḥ 53 . iti śabdaratnāvalī .. kaḥ 54 . ityekākṣarakoṣaḥ .. āḥ 55 śatapatranivāsaḥ 56 svāyambhuvamanupitā 57 . iti kavikalpalatā .. maḥ 58 . iti praṇavavyākhyā .. (nābhijanmā 59 . aṇḍajaḥ 60 . pūrbaḥ 61 . nidhanaḥ 62 . kamalodbhavaḥ 63 . sadānandaḥ 64 . rajomūrtiḥ 65 . satyakaḥ 66 . haṃsavāhanaḥ 67 . iti kasmiṃścidamarakoṣe dṛśyate . 1 . 1 . 17 ..) tasya svarupaṃ yathā -- mārkaṇḍeya uvāca .
     tato brahmāṇḍasaṃsthānaṃ darśayāmāsa śambhave .
     vavṛdhe toyarāśisthaṃ brahmāṇḍañca yathā purā ..
     tanmadhye padmagarbhābhaṃ brahmāṇaṃ jagataḥ patim .
     jyotīrūpaṃ prakāśārthaṃ sṛṣṭyarthañca pṛthaggatam ..
     śarīriṇaṃ sa dadṛśe brahmāṇḍāntargataṃ muhuḥ .
     caturbhujaṃ prakāśantaṃ jyotirbhiḥ kamalāsanam ..
     tatraiva ca tridhābhūtaṃ vapurbrāhmyaṃ dadarśa saḥ .
     ūrdhvamadhyāntamāgaistu brahmaviṣṇuśivātmikān ..
     athordhvabhāgo vapuṣo brahmatvamagamattathā .
     madhyo yathā viṣṇubhūtāṃ dadarśāntasya śambhūtām ..
     ekameva śarīrantu tridhābhūtaṃ muhurmuhuḥ .
     haro dadarśa sve garbhe tathā sarvamidaṃ jagat ..
     kadācidvaiṣṇavaṃ kāyaṃ brāhmye kāye layaṃ vrajet .
     brāhmyaṃ tathā vaiṣṇave ca śāmbhave vaiṣṇavaṃ tathā ..
     śāmmavaṃ vaiṣṇave kāye brāhmye cāpyatha śāmbhavam .
     gacchantaṃ līnatāṃ śambhurekatāñca muhurmuhuḥ ..
     dadarśa vāmadevo'pi bhinnaṃ cāpyapṛthaggatam .
     paramātmani gacchantaṃ līnatāṃ tadvapuśca yat ..
iti kālikāpurāṇe 14 adhyāyaḥ .. * .. tasya pūjāvidhiryathā . śṛṇu rājannavahito brahmaṇaḥ pūjanakramam .. brahmabījaṃ purā proktaṃ yanmantraṃ pūrbataścaret . tenaiva tantu saṃpūjya paraṃ nirvāṇamāpnuyāt .. etasya cāṅgamantrantu yathā bhargeṇa bhāṣitam . vetālabhairavādyāṃstu rūpañca śṛṇu bhūmipa ! .. tasya mantroddhāro yathā --
     patṛtīyaśca vahniśca śeṣasvarasamanvitaḥ .
     candrabindusamāyukto brahmamantraḥ prakīrtitaḥ ..
     anenaiva tu mantreṇa brahmāṇaṃ yaḥ prapūjayet .
     sa kāmamiṣṭaṃ saṃprāpya brahmaloke pramodate ..
tasya dhyānaṃ yathā --
     brahmā kamaṇḍaludharaścaturvaktraścaturbhujaḥ .
     kadācidraktakamale haṃsārūḍhaḥ kadācana ..
     varṇena raktagaurāṅgaḥ prāṃśustuṅgāṅga unnataḥ .
     kamaṇḍalurvāmakare sruvo haste tu dakṣiṇe ..
     dakṣiṇādhastathā mālā vāmādhaśca tathā sruvaḥ .
     ājyasthālī vāmapārśvevedāḥ sarve'grataḥ sthitāḥ ..
     sāvitrī vāmapārśvasthā dakṣiṇasyā sarasvatī .
     sarve ca ṛṣayo hyagre kuryādebhiśca cintanam ..
     catuṣkoṇaṃ caturdbāramaṣṭapatrasamanvitam .
     catuṣkoṇe saṅgatantu śuklamaṇḍalasruksruvaiḥ ..
     sammārjanādikaṃ sarvaṃ yāścānyāḥ pratipattayaḥ .
     grāhyā uttaratantroktā yogapīṭhe'ṅgakādikā ..
tasya pūjākramo gāyattrī ca yathā --
     ādhāraśaktipramukhāṃstathā sarvāṃstu pūjayet .
     aṣṭapatreṣu padmasyāṣṭau dikapālān prapūjayet ..
     padmāsanāya vidmahe haṃsārūḍhāya dhīmahi .
     tanno brahmanniti padaṃ tataścānu pracodayāt ..
     eṣā tu brahmagāyattrī pūjayedanayā vidhim .
     nirmālyadhārī caitasya sanatkumāra ucyate ..
     upacārāḥ pūrbavattu netrarañjanarañjitāḥ .
     raktakauṣeyavastrantu brahmaprītikaraṃ param ..
     ājyaṃ sapāyasaṃ sarpistilayuktasya bhojanam .
     sitaraktasamāyuktaṃ candanaṃ parikīrtitam ..
     pārśvayoḥ śaṅkaraṃ viṣṇuṃ pūjane pūjayennaraḥ .
     savādīn karasaṃsthāṃstu maṇḍale paripūjayet ..
     sarasvatīñca sāvitrīṃ haṃsaṃ padmantathaiva ca .
     ayaṃ viśeṣaḥ kathitaḥ praṇāmaścāsya daṇḍavat ..
     padmabījabhavā mālā japakarmaṇi kīrtitā .
     pūrṇādarśau tithī grāhye pūjākarmaṇi sarvadā ..
     kṣīreṇārghyaṃ pradadyāttu sarvadā brahmaṇe mṛpa ! .
     ayante kathito bhūpa ! yathā bhargeṇa bhāṣitaḥ ..
     darśayatā svaputtrābhyāṃ kāmarūpāhvayaṃ śubham .
     yatra tatra vidhiñcaiva sādhakaḥ paripūjayet ..
     pīṭhe samyak pūjayitvā paraṃ nirvāṇamāpnuyāt ..
iti kālikāpurāṇe 82 adhyāyaḥ .. tasyāpūjyatvakāraṇam yathā . mohinyuvāca .
     uttiṣṭha jagatīnātha ! pāraṃ kuru smarārṇave .
     nimagnāṃ dustare ghore karṇadhāra ! bhayānake ..
     atīvanirjanasthāne sarvajantuvivarjite .
     sugandhivāyunā ramye puṃskokilarutaśute ..
     santataṃ tvanmanaskāmāṃ dāsīṃ janmani janmani .
     krīṇīhi ratipaṇyenāmūlyaratnena satvaram ..
     ityuktvā mohinī sadyo jagatsraṣṭuśca brahmaṇaḥ .
     vicakarṣa karaṃ vastraṃ sasmitā kāmavihvalā ..
     vijñāya samayaṃ dhātā tāmuvāca bhayāturaḥ .
     pīyaṣatulyavacanaṃ paraṃ vinayapūrbakam ..
brahmovāca .
     śṛṇu mohini ! madvākyaṃ satyaṃ sāraṃ hitaṃ sphuṭam .
     na kuru tvañca trailokye strījātīnāmapatrapām ..
     tyaja māmambike ! puttraṃ vṛddhaṃ niṣkāmameva ca .
     tvatkarmayogyaṃ rasikaṃ yuvānaṃ paśya sasmite ! ..
     niṣekāllabhyate patnī gururbhartā śubhāśubham .
     mantraḥ śilpamapatyañca sarvametanna yatnataḥ ..
     tvayā saha mama raternirbandho nāsti suvrate ! .
     kṣudraṃ mahadvā yat karma sarvaṃ daivanibandhakam ..
     ityuktavantaṃ brahmāṇaṃ smarantaṃ matpadāmbu jam .
     vicakarṣa punarveśyā kāmena hatacetanā ..
     etasminnantare śīghraṃ sthānaṃ tat sumanoharam .
     ājagmurmunayaḥ sarve jvalanto brahmatejasā ..
     dṛṣṭvaitāṃśca muniśreṣṭhānāgatāṃśca mamecchayā .
     tatyāja mohinī śīghraṃ vrīḍayā kamalodbhavam ..
     tatrovāsa jagaddhātā tadbāmapārśvataśca sā .
     praṇemurmunayastañca bhaktinamrātmakandharāḥ ..
     āśiṣaṃ yuyuje brahmā vāsayāmāsa tān prabhuḥ .
     teṣu madhye prajajvāla yathā tārāsu candramāḥ ..
     papracchurmunayo devaṃ kathameṣā tavāntike .
     svarveśyānāñca pravarā mohinītyevameva ca ..
     śrutvā munīnāṃ vacanamuvāca tān prajāpatiḥ ..
     brahmovāca .
     apūrbaṃ nṛtyagītañca ciraṃ kṛtvā śubhāvahā .
     uvāseyaṃ pariśrāntā yathā kanyā pituḥ puraḥ ..
     ityuktvā jagatāṃ dhātā jahāsa munisaṃsadi .
     jahasurmunayaḥ sarve sarvajñāstatra rādhike ! ..
     sarvaṃ rahasyaṃ vijñāya jagatsraṣṭuśca mānasam .
     sadyaścukopa kulaṭā hāsyavyājena saṃsadi ..
     sarvāṅgakampamānā sā kulaṭā kuṭilānanā .
     raktapaṅkajanetrā ca kopaprasphuritādharā ..
     utthāya ca sabhāmadhye teṣāñca purataḥ sthitā .
     saṃbudhyovāca brahmāṇaṃ mṛtyukanyā yathā ruṣā ..
     mohinyuvāca .
     aye brahman ! jagannātha ! vedakartā tvameva ca .
     kiṃvā vedapraṇihitaṃ karma kintadviparyayam ..
     vicāraṃ manasā svena kuru vedavidāṃ guro ! .
     svakanyāyāṃ yatspṛhā sa kathaṃ hasati nartakīm ..
     nirmitāhamīśvareṇa svarveśyā sarvagāminī .
     satāṃ karma viruddhaṃ yattadatyantaviḍambanam ..
     dāsītulyāṃ vinītāñca daivena śaraṇāgatām .
     yato hasasi garveṇa tato'pūjyo bhavāciram ..
     acirāddarpabhaṅgante kariṣyati hariḥ svayam .
     nibodha śaraṇaṃ brahman ! veśyāyāścaiva sāmpratam ..
     tavaiva vacanaṃ stotraṃ mantraṃ gṛhṇāti yo naraḥ .
     bhavitā tasya vighnaśca sa yāsyatyupahāsyatām ..
     bhavitā vārṣikī pūjā devatānāṃ yuge yuge .
     tava māghyāñca saṃkrāntyāṃ na bhaviṣyati sā punaḥ ..
     kalpāntare'tra kalpe vā dehe dehāntare'tra te .
     punaḥ pūjā na bhavitā yā gatā sā gataiva ca ..
     ityuktvā mohinī śīghraṃ jagāma madanālayam .
     tena sārdhaṃ ratiṃ kṛtvā babhūva vijvarā punaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe mohinīśāpabrahmadarpabhaṅgaprastāvaḥ 33 adhyāyaḥ .. tasya sṛṣṭikramo yathā . manuruvāca .
     catumuṃkhatvamagamat kasmāllokapitāmahaḥ .
     kathañca lokānasṛjadbrahmā brahmavidāṃvaraḥ ..
matsya uvāca .
     tapaścacāra prathamamamarāṇāṃ pitāmahaḥ .
     āvirbhūtāstato vedāḥ sāṅgopāṅgapadakramāḥ ..
     purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam .
     nityaśabdamayaṃ puṇyaṃ śatakoṭipravistaram ..
     anantarañca vaktvebhyo vedāstasya viniḥsṛtāḥ .
     mīmāṃsā nyāyavidyā ca pramāṇātmakasammatā ..
tasya mānasadaśaputtrasṛṣṭiryathā --
     vedābhyāsaratasyāsya prajākāmasya mānasāḥ .
     manasaḥ pūrbasṛṣṭā vai jātā ye tena mānasāḥ ..
     marīcirabhavat pūrbaṃ tato'trirbhagavānṛṣiḥ .
     aṅgirāścābhavat paścāt pulastyastadanantaram ..
     tataḥ pulahanāmā vai tataḥ kraturajāyata .
     pracetāśca tataḥ puttro vaśiṣṭhaścābhavat punaḥ ..
     puttro bhṛgurabhūttatra nārado'pi cirādabhūt .
     daśemān mānasān brahmā japan puttrānajījanat ..
tasya śārīradaśaprajāsṛṣṭiryathā --
     śārīrānatha vakṣyāmi mātṛhīnān prajāpateḥ .
     aṅguṣṭhāddakṣiṇāddakṣaprajāpatirajāyata ..
     dharmastanāntādabhavaddhṛdayāt kusumāyudhaḥ .
     bhrūmadhyādabhavat krodho lobhaścādharasambhavaḥ ..
     buddharmohaḥ samabhavadahaṅkārādabhūnmadaḥ .
     pramodaścābhavat kaṇṭhānmṛtyurlocanato nṛpa ! ..
     rabhasaḥ karamadhyāttu brahmasūnurabhūttataḥ .
     ete nava sutā rājan ! kanyā ca daśamī punaḥ ..
     aṅgajā iti vikhyātā daśamī brahmaṇaḥ sutā ..
tasya caturmukhatvasya kāraṇaṃ yathā --
     tataḥ svadehasambhū tāmātmajāmityakalpayat .
     dṛṣṭvā tāṃ vyathitastāvat kāmavāṇārdito vibhuḥ .
     aho rūpamaho rūpamiti cāha prajāpatiḥ ..
     tato vaśiṣṭhapramukhā bhaginīmiti cukruśuḥ .
     brahmā na kiñciddadṛśe tanmukhālokanādṛte ..
     aho rūpamaho rūpamiti prāha punaḥ punaḥ .
     tataḥ praṇāmanamrāṃ tāṃ purastādabhyalokayat ..
     atha pradakṣiṇañcakre sā piturvaravarṇinī .
     puttrebhyo lajjitasyāsya tadrūpālokanecchayā .
     āvirbhūtaṃ tato vaktvaṃ dakṣiṇaṃ pāṇḍugaṇḍavat ..
     vismayasphuradoṣṭhañca pāścātyamudagāttataḥ .
     caturthamabhavat paścādvāmaṃ kāmaśarāturam ..
     tato'nyadabhavattasya kāmāturatayā tathā .
     utpatantyāstadākāśamālokanakutūhalāt ..
     sṛṣṭyarthaṃ yat kṛtaṃ tena tapaḥ paramadāruṇam .
     tat sarvaṃ nāśamagamat svasutopagamecchayā ..
     tenāśu vaktramabhavat pañcamantasya dhīmataḥ .
     āvirbhavajjaṭābhiśca tadbaktvañcāvṛṇotprabhuḥ ..
iti matsyaparāṇe 3 adhyāyaḥ .. * .. nava brahmāṇo yathā, mārkaṇḍeyapurāṇe .
     bhṛguṃ pulastyaṃ pulahaṃ kratumaṅgirasantathā .
     marīciṃ dakṣamatriñca vaśiṣṭhañcaiva mānasam .
     nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ ..
kalpabhede tasya janmāni yathā --
     tvatto me mānasaṃ janma prathamaṃ dvijapūjitam .
     cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam ..
     tvatprasādāttu me janma tṛtīyaṃ vācikaṃ mahat .
     tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho ! ..
     nāsatyañcāpi me janma tvattaḥ pañcamamucyate .
     aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam ..
     idañca saptamaṃ janma padmajanmeti me prabho ! .
     sarge sarge hyahaṃ puttrastava triguṇavarjita ! ..
iti mahābhārate śāntiparvaṇi mokṣadharme aniruddharūpaviṣṇuṃ prati pādmakalpīyabrahmavacanam .. * .. tasya patanakālo yathā --
     dvātriṃśadabdakoṭyastu tathā vṛndāṣṭakaṃ bhavet .
     kharvadvayaṃ nikharvañca śaṅkutrayayutaṃ tathā ..
     padmamekaṃ samudrāśca trayo brahmasamāgate .
     brahmā viṣṇudine caikaḥ patatyevaṃ vadanti te ..
     manīṣiṇastathā viṣṇurahanyuṃgrasya śaṅkaraḥ .
     īśvarasya tathā cāsau sa sāṃkhyaprakṛtestathā ..
     ataḥ paraṃ pare dhāmni kālasaṃkhyā na vidyate .
     brahmaṇo'taḥ paraṃ saṃkhyā nāsti caitanmataṃ hi naḥ ..
api ca .
     ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ .
     bhogiśayyāgataḥ śete trailokyagrāsavṛṃhitaḥ ..
     jalasthairyogibhirdevaścintyamāno'bjasambhavaḥ .
     vyatītāyāntu śarvaryāṃ sa buddhvā sṛjate punaḥ ..
     evantu brahmaṇo varṣaṃ tathā varṣaśataṃ bhavet .
     gate varṣe śate brahmā paramātmani līyate ..
ityagnipurāṇam ..

brahmāgrabhūḥ, puṃ, (brahmaṇo'gresammukhe bhavatīti . bhū + kvip . yajñārthaṃ brahmaṇo dehājjātatvāttathātvam .) ghoṭakaḥ . iti hārāvalī . 52 ..

brahmāñjaliḥ, puṃ, (brahmaṇe vedapāṭhārthaṃ kṛto yo'ñjaliḥ .) sāmavedapāṭhe svaravibhāgārthaṃ yo'ñjaliḥ kriyate saḥ . adhyayanasyādāvante ca gurave praṇavoccāraṇapūrbako'ñjaliḥ kriyate saḥ . tatpāṭhārthatvāt brahmaṇo'ñjaliḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 7 . 39 .. (yathā, manuḥ . 2 . 70-71 .
     adhyeṣyamāṇastvācānto yathāśāstramudaṅmukhaḥ .
     brahmāñjalikṛto'dhyāpyo laghuvāsā jitendriyaḥ ..
     brahmārambhe'vasāne ca pādau grāhyau guroḥ sadā .
     saṃhatya hastāvadhyeyaṃ sahi brahmāñjaliḥ smṛtaḥ ..
)

brahmāṇī, strī, (brahmāṇamaṇati kīrtayatīti . aṇa śabde karmaṇyaṇ . ṅīp . yadvā, brahmāṇamānayati jīvayatīti . anaghluprāṇane ṇyantādasmāt karmaṇi aṇi kṛte ṇeraniṭi . 6 . 4 . 51 . iti ṇilopaḥ ṭiḍḍheti . 4 . 1 . 15 . iti ṅīp pūrbapadāditiṇatvañca .) brahmaṇaḥ patnī . iti śabdamālā .. brahmaṇo'rdhaśarīrāt tasyā utpattirnāmāntarañca yathā --
     tataḥ saṃjapatastasya bhittvā dehamakalmaṣam .
     strīrūpamardhamakarodardhaṃ puruṣarūpavat ..
     śatarūpā ca sā khyātā sāvitrī ca nigadyate .
     sarasvatyatha gāyattrī brahmāṇī ca parantapa ! ..
iti matsyapurāṇe 3 adhyāyaḥ .. * .. api ca .
     haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ .
     āyātā brahmaṇaḥ śaktirbrahmārṇī sābhidhīyate ..
iti mārkaṇḍeyapurāṇe . 88 . 14 .. * .. (iyaṃ hi pūrṇaśakterdurgāyāḥ kalāśaktiḥ . yaduktaṃ mārkaṇḍeye . 90 . 34 . devyuvāca .
     ekaivāhaṃ jagatyatra dvitīyā kā mamāparā .
     paśyaitā duṣṭa ! mayyeva viśantyo madvibhūtayaḥ ..
     tataḥ samastāstā devyo brahmāṇī-pramukhā layam .
     tasyā devyāstanau jagmurekaivāsīttadāmbikā ..
) durgā . yathā --
     brahmāṇī brahmajananādbrahmākṣaraparā matā .. iti devīpurāṇe 45 adhyāyaḥ .. * .. reṇukānāmagandhadravyam . iti ratnamālā .. rājarītiḥ . iti rājanirghaṇṭaḥ ..

brahmāṇḍaṃ, klī, (brahmaṇo jagatsraṣṭuraṇḍam . caturdaśabhuvanagolakaḥ . yadvā, brahmaṇā viśvasṛjā kṛtamaṇḍam .) bhuvanakoṣaḥ . viśvagolakaḥ . yathā --
     brahmāṇḍaracanākhyānaṃ śrūyatāṃ sāvadhānataḥ .
     brahmāṇḍaracanārthañca bhaktā jānanti yatnataḥ ..
     munayaśca surāḥ santaḥ kiñcijjānanti duḥkhataḥ .
     jānāmi viśvasarvārthaṃ brahmānanto maheśvaraḥ ..
     dharmaḥ sanatkumāraśca naranārāyaṇāvṛṣī .
     kapilaśca gaṇeśaśca durgā lakṣmīḥ sarasvatī ..
     vedāśca vedamātā ca sarvajñā rādhikā svayam .
     ete jānanti viśvārthaṃ nānyo jānāti kaścana ..
     vaiṣamyārthañca sudhiyaḥ sarve vijñātumakṣamāḥ .
     nityākāśo yathātmā ca tathā nityā diśo daśa ..
     yathā nityā ca prakṛtistathaiva viśvagolakaḥ .
     golokaśca yathā nityastathā vaikuṇṭha eva ca ..
     ekadā mayi goloke rāse nṛtyaṃ prakurvati .
     āvirbhūtā ca vāmāṅgād bālā ṣoḍaśavārṣikī ..
     śvetacampakavarṇābhā śaraccandrasamaprabhā .
     atīvasundarī ramyā ramaṇīnāṃ parātparā ..
     īṣaddhāsyā prasannāsyā komalāṅgī manoharā .
     vahriśuddhāṃśukādhānā ratnābharaṇabhūṣitā ..
     yathā jaladapaṅktiśca balākābhirvibhūṣitā .
     sindūrabindunā cārucandracandanabindubhiḥ ..
     kastūrībindubhiḥ sārdhaṃ sīmantādhaḥsthalojjvalā .
     amūlyaratnanirmāṇasusnigdhakiraṇojjvalā ..
     ratnakuṇḍalayugmena gaṇḍasthalasamujjvalā .
     kuṅkumālaktakastūrīcārucandanapatrakaiḥ ..
     vicitraiśca sucitraiśca sukapolasthalojjvalā .
     khagendracañcuvijitanāsā cārvī suśobhitā ..
     gajendragaṇḍanirmuktamuktābhūṣaṇabhūṣitā .
     sūkryā vimuktamuktābhadantapaṅktimanoharā ..
     valitā lalitātīva paktravimbādharā varā .
     śaśvatpūrṇendunindāsyā padmaninditalocanā ..
     kṛṣṇasāranibhodbhinnasucārukajjalojjvalā .
     amūlyaratnanirmāṇakeyūrakaṅkaṇojjvalā ..
     maṇīndrarājarājībhiḥ śaṅkhayugmakarojjvalā .
     ratnāṅgurīyakairebhiramṛtāṅgulibhūṣitā ..
     ratnendrarājarājena kvaṇanmañjīrarañjitā .
     ratnapāyakarājībhiḥ pādāṅgulivirājitā .
     sundarālaktarāgeṇa caraṇādhaḥsthalojjvalā ..
     gajendragāminī rāmā kāminī vāmalocanā .
     māṃ dadarśa kaṭākṣeṇa ramaṇī ramaṇotsukā ..
     rāse saṃbhūya rāmā sā dadhāva purato mama .
     tena rādhā samākhyātā purāvidbhiḥ prapūjitā ..
     prakṛṣṭaprakṛtiścāsyāstena prakṛtirīśvarī .
     śaktā syāt sarvakāryeṣu tena śaktiḥ prakīrtitā ..
     sarvādhārā sarvarūpā maṅgalārcā ca sarvataḥ .
     sarvamaṅgaladakṣā sā tena syāt sarvamaṅgalā ..
     vaikuṇṭhe sā mahālakṣmīrmūrtibhede sarasvatī .
     prasūya vedān viditā vedamātā ca sā sadā ..
     sāvitrī sā ca gāyattrī dhātrī trijagatāmapi .
     purā saṃhṛtya durgañca sā durgā ca prakīrtitā ..
     tejaḥsu sarvadevānāmāvirbhūtā purā satī .
     tenādyaprakṛtirjñeyā sarvāsuravimardinī ..
     sarvānandā ca sānandā duḥkhadāridryanāśinī .
     śatrūṇāṃ bhayadātrī ca bhaktānāṃ bhayahāriṇī ..
     dakṣakanyā satī sā ca śailajā tena pārvatī .
     sarvādhārasvarūpā sā kalayā sā vasundharā ..
     kalayā tulasī gaṅgā kalayā sarvayoṣitaḥ .
     sṛṣṭiṃ karomi ca yayā tayā śaktyā punaḥpunaḥ ..
     dṛṣṭvātāṃ rāsamadhyasthāṃ mama krīḍā tayā saha .
     babhūva suciraṃ tāta ! yāvadvai brahmaṇaḥ śatam ..
     atyadbhutaṃ kautukañca mahāśṛṅgāramīpsitam .
     tayordvayorgharmarāśiḥ susrāva rāsamaṇḍale ..
     tasmānmanoharaṃ jajñe nāmnā kāmasarovaram .
     papāta gharmadhārādho vegena viśvagolake ..
     babhūva jalapūrṇañca brahmāṇḍānāñca golakam .
     jalapūrṇaṃ purā sarvaṃ sṛṣṭiśūnyaṃ vrajeśvara ! ..
     śṛṅgārānte ca tasyāñca vīryādhānaṃ mayā kṛtam .
     dadhāra garbhaṃ sā rādhā yāvadbai brahmaṇaḥ śatam ..
     susāva sā tadante ca ḍimbaṃ tat paramādbhutam .
     cukopa devī taṃ dṛṣṭvā ruroda viṣasāda sā ..
     pādena prerayāmāsa tamadho viśvagolake .
     sa papāta jale tāta ! sarvādhāro mahān virāṭ ..
     dṛṣṭvāpatyaṃ jalasthañca mayā śaptā ca sā purā .
     anapatyā ca sā rādhā matśāpena purā vibho ! ..
     tena prasūtā kramato durgā lakṣmīḥ sarasvatī .
     catasraḥ paripūrṇā sā prasūtāśca suniścitam ..
     devyo'nyāścāpi kāminyo na prasūtā vrajeśvara ! .
     kalayā prabhavo yāsāṃ kalāṃśāṃśena vā vraja ..
     jajñe mahān virāṭ tena ḍimbena kalayāśrayaḥ .
     amṛtāṅguṣṭhapīyūṣaṃ mayā dattaṃ papau ca saḥ ..
     jale sthāvararūpaśca sa śete nijakarmaṇaḥ .
     upādhānaṃ jalaṃ talpaṃ tasya yogabalena ca .
     tasya lomnāñca kūpāni jalapūrṇāni santatam .
     pratyekaṃ kramatasteṣu śete kṣudravirāṭ punaḥ ..
     sahasrapattraṃ kamalaṃ jajñe kṣudrasya nābhitaḥ .
     tatra jajñe svayaṃ brahmā tenāyaṃ kamalodbhavaḥ ..
     tatrāvirbhūya sa vidhiścintāgrasto babhūva ca .
     kasmāddehaḥ kva mātā me pitā vā kva ca bāndhavaḥ ..
     divyaṃ trilakṣavarṣañca babhrāma kamalāntare .
     tato daṇḍe pañcalakṣaṃ sasmāra tapasā ca mām ..
     tadā mayā dattamantraṃ jajāpa kamalāntare .
     divyaṃ saptavarṣalakṣaṃ niyataṃ saṃyataḥ śuciḥ ..
     tadā matto varaṃ labdhā sraṣṭā sṛṣṭiñcakāra saḥ .
     māyayā pratibrahmāṇḍe brahmaviṣṇuśivātmakāḥ ..
     dikpālā dvādaśādityā rudrāścaikādaśāpi vā .
     nava grahāṣṭau vasavo devāḥ koṭitrayastathā ..
     brāhmaṇakṣattraviṭśūdrā yakṣagandharvakinnarāḥ .
     bhūtādayo rākṣasāścāpyevaṃ sarvaṃ carācaram ..
     viśve viśve vinirmāṇaṃ svargāḥ sapta krameṇa vai .
     saptasāgarasaṃyuktā saptadvīpā vasundharā ..
     kāñcanībhūmisaṃyuktā tamoyuktasthalaṃ tataḥ .
     pātālāśca tathā sapta brahmāṇḍamebhireva ca ..
     viśbe viśve candrasūryau puṇyakṣetrañca bhāratam .
     tīrthānyetāni sarvatra gaṅgādīni vrajeśvara ! ..
     yāvanti lomakūpāni mahāviṣṇoḥ krameṇa ca .
     viśvānyeva hi tāvanti hyasaṃkhyāni pitardhruvam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 84 . 52-101 .. api ca .
     devīguṇatrayāviṣṭamaṇḍañca koṭivistaram .
     brahmādistambaparyantamutpannaṃ sacarācaram ..
     aṇḍe hiraṇyagarbhasya yadūrdhvaṃ garbhasaṃśritam .
     tatrotpannamidaṃ vyomarūpāṇi rdyaurmahī bhavet ..
     adhordhvaṃ kāñcanamayaścaturasrocchrito mahān .
     utpannaḥ sa catuḥśṛṅgo merurdaivatasaṃśrayaḥ ..
     pṛthivī padmadik kṣetraṃ merustasya tu karṇikā .
     yugākṣakoṭivistīrṇaṃ tatra kṛtvā rathaṃ raviḥ .
     devīvaśavṛto devairyāti tasya pradakṣiṇam ..
iti devīpurāṇam .. atha brahmāṇḍagolamāha .
     bhūbhūdharatridaśadānavamānavādyā ye yāśca dhiṣṇyagaganecaracakrakakṣāḥ .
     lokavyavasthitiruparyuparipradiṣṭā brahmāṇḍabhāṇḍajaṭhare tadidaṃ samastam ..
athānyoditaṃ brahmāṇḍamānaṃ pūrvoktamapi prasaṅgādanuvadatisma . koṭighnairnakhanandaṣaṭkanakhabhūbhūbhṛdbhujaṅgendubhirjyotiḥśāstravido vadanti nabhasaḥ kakṣāmimāṃ yojanaiḥ . tadbrahmāṇḍakaṭāhasampuṭataṭe kecijjagurveṣṭanaṃ kecit procuradṛśyadṛśyakagiriṃ paurāṇikāḥ sūrayaḥ .. karatalakalitāmalakavadamalaṃ sakalaṃ vidanti ye golam . dinakarakaranikaranihatatamaso nabhasaḥ paridhiruditastaiḥ .. brahmāṇḍametanmitamastu no vā kalpe grahaḥ krāmati yojanāni . yāvanti pūrbairiha tatpramāṇaṃ proktaṃ khakakṣākhyamidaṃ mataṃ naḥ .. iti siddhāntaśiromaṇau golādhyāye bhuvanakoṣaḥ .. mahādānaviśeṣaḥ . yathā -- matsya uvāca .
     athātaḥ saṃpravakṣyāmi brahmāṇḍavidhimuttamam .
     yacchreṣṭhaṃ sarvadānānāṃ mahāpātakanāśanam ..
     puṇyaṃ dinamathāsādya tulāpuruṣadānavat .
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam ..
     lokeśāvāhanaṃ tadbadadhivāsanakaṃ yathā .
     kuryādviṃśapalādūrdhvamāsahasrācca śaktitaḥ ..
     kalasadbayasaṃyuktaṃ brahmāṇḍaṃ kāñcanaṃ budhaḥ .
     diggajāṣṭakasaṃyuktaṃ ṣaḍvedāṅgasamanvitam ..
     lokapālāṣṭakopetaṃ madhyasthitacaturmukham .
     śivācyatārkaśikharamumālakṣmīsamanvitam ..
     vasvādityamarudgarbhaṃ mahāratnasamanvitam .
     vitasteraṅgulaśataṃ yāvadāyāmavistaram ..
     kauśeyavastrasambītaṃ tiladroṇopari nyaset .
     tathāṣṭādaśa dhānyāni samantāt parikalpayet ..
     pūrbeṇānantaśayanaṃ pradyumnaṃ pūrbadakṣiṇe .
     prakṛtiṃ dakṣiṇe deśe saṅkarṣaṇamataḥ param ..
     paścime caturo vedānaniruddhamataḥ param .
     agnimuttarato haimaṃ vāsudevamataḥparam ..
     samantādguḍapīṭhasthānarcayet kāñcanān budhaḥ .
     sthāpayedbastrasaṃyuktān pūrṇakumbhān daśaiva tu ..
     daśaiva ghenavo deyāḥ sahemāmbaradohanāḥ .
     pādukopānahacchatracāmarāsanadarpaṇaiḥ ..
     bhakṣyabhojyānnadīpekṣuphalamālyānulepanaiḥ .
     homādhivāsanānte tu sthāpito vedapuṅgavaiḥ .
     imamuccārayenmantraṃ triḥ kṛtvātha pradakṣiṇam ..
     namo'stu viśveśvara ! viśvadhāma jagatsavitre bhagavannamaste .
     saptarṣilokāmarabhūtaleśa ! garbheṇa sārdhaṃ vitarāmi rakṣām ..
     ye duḥkhitāste sukhino bhavantu prayāntu pāpāni carācarāṇām .
     tvaddānaśastrāhatapātakānāṃ brahmāṇḍadoṣāḥ pralayaṃ vrajantu ..
     evaṃ praṇamyāmaraviśvagarbhaṃ dadyāddvijebhyo daśaghā vibhajya .
     bhāgadvayaṃ tatra guroḥ prakalpya samaṃ bhajeccheṣamataḥ krameṇa ..
     svalpe tu home gurureka eva kuryādathaikāgnividhānayuktyā .
     sa eva saṃpūjyatamo'lpavittairyathoktavastrābharaṇādikena ..
     itthaṃ ya etadakhilaṃ puruṣo'tra kuryād brahmāṇḍadānamaghigamya mahadvimānam .
     nirdhūtakalmaṣaviśuddhatanurmurārerānandakṛtpadamupaiti sahāpsarobhiḥ ..
     santārayet pitṛpitāmahaputtrapauttrān bandhupriyātithikalatraśatādhikaḥ saḥ .
     brahmāṇḍadānaśakalīkṛtapāpakaughamānandayecca jananīkulamapyaśeṣam ..
     iti paṭhati śṛṇoti vā ya etat surabhavaneṣu gṛheṣu dhārmikāṇām .
     matimapi ca dadāti modate'sāvamarapaterbhavane sahāpsarobhiḥ ..
iti matsyapurāṇe mahādānānukīrtane brahmāṇḍadānako nāma 250 adhyāyaḥ .. * .. api ca .
     idānīṃ kārtikī ceyaṃ vartate'dya narādhipa ! .
     brahmāṇḍaṃ sarvasampannaṃ bhūtaratnauṣadhīyutam ..
     devadānavayakṣaiśca yuktametat sadā vibho ! .
     etaddhemamayaṃ kṛtvā sarvabījarasānvitam ..
     saratnaṃ puruṣaṃ kṛtvā kārtikyāṃ dbādaśīdine .
     athavā pañcadaśyāṃ vai kārtikyāñcaiva nānyataḥ ..
     purohitāya gurave dāpayedbhaktimānnaraḥ .
     brahmāṇḍodaravartīni yāni bhūtāni pārthiva ! .
     tāni dattāni tena syuḥ samāsāt kathitaṃ tava ..
     yo yajñairyajate rājan ! sahasravaradakṣiṇaiḥ .
     saikoddeśo yajettasya brahmāṇḍasya viśeṣataḥ ..
     yaḥ punaḥ sakalañcedaṃ brahmāṇḍaṃ dātumicchati .
     tena yaṣṭaṃ kṛtaṃ dattaṃ paṭhitaṃ kīrtitaṃ bhavet ..
varāha uvāca .
     etat kṛtvā tato rājā hemakumbhe prakalpanam .
     brahmāṇḍamṛṣaye prādāt sapidhānañca tatkṣaṇāt ..
     sarvakāmaiḥ susambīto yayau svargaṃ narādhipaḥ ..
iti varāhapurāṇam ..

brahmātmabhūḥ, puṃ, (brahmaṇa ātmanaḥ śarīrāt bhavatīti . brahmātman + bhū + kvip .) aśvaḥ . iti śabdamālā .. (asya brahmaśarīrajātatvamuktaṃ bṛhadāraṇyakaupaniṣadi . 1 . 2 . 6-7 . tad yathā -- prāṇā vai yaśovīryaṃ tatprāṇeṣūtkrānteṣu śarīraṃ śvayitumadhriyata tasya śarīra eva mana āsīt . so'kāmayata medhyaṃ ma idaṃ syādātmanvyanena syāmiti . tato'śvaḥ samabhavadyadaśvattanmedhyamabhūditi tadevāśvamedhasyāśvamedhatvam . atra śāṅkarabhāṣyaṃ yathā --
     prāṇāścakṣurādayaḥ . vai yaśo yaśohetuttvātteṣu hi satsukhyātirbhavati . tathā vīryaṃ balamasmin śarīre . nahyutkrāntaprāṇo yaśasvī balavān bhavati . tasmāt prāṇā eva yaśo vīryaṃ cāsmin śarīre . tadevaṃ prāṇalakṣaṇaṃ yaśovīryamudakrāmat utkrāntavat tadevaṃ yaśovīryabhūteṣu prāṇeṣutkrānteṣu śarirānniṣkrānteṣu taccharīraṃ prajāpateḥ śvayitumucchūnabhāvaṅgantumadhriyatāmedhyañcābhavat .
     tasya prajāpateḥ śarīrānnirgatasyāpi tasminneva śarīre mana āsīt . yathā kasyacit priye viṣaye dūraṅgatasyāpi mano bhavati tadbat . sa tasminneva śarīre gatamanāḥ san kimakaroditi ..
     ucyate so'kāmayata kathaṃ medhyaṃ medhārhaṃ yajñiyaṃ me mamedaṃ śarīraṃ syāt . kiñcātmanvī ātmavāṃścānena śarīreṇa śarīravān syāmiti praviveśa .
     yasmāttaccharīraṃ madviyogādgatayaśovīryaṃ sadaśvadaśvayattatastasmādaśvaḥ samabhavat . tato'śvanāmā prajāpatireva sākṣādatra stūyate . yasmācca punastatpraveśāt gatayaśovīryatvādamedhyaṃ sanmedhyamabhūt tadeva tasmādevāśvamedhasyāśvamedhanāmnaḥ kratoraśvamedhatvamaśvamedhanāma lābhaḥ ..
)

brahmādanī, strī, haṃsapadī . iti rājanirghaṇṭaḥ ..

brahmādijātā, strī, (brahmaṇaḥ ādijātā sambhūtā . kvacit brahmābhijātā iti pāṭho dṛśyate .) godāvarī . iti rājanirghaṇṭaḥ ..

brahmāpetaḥ, puṃ, (brahmāṇaṃ brahmatejaḥsvarūpaṃ sūryamupeta upagataḥ tataḥ pṛṣodarāt sādhuḥ .) māghamāse sūryanikaṭasthitarākṣasaḥ . yathā --
     tvaṣṭā ca yamadagniśca kambalo'tha tilottamā .
     brahmāpeto'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ ..
     māghamāse vasantyete sapta maitreya ! bhāskare .
iti viṣṇupurāṇe . 2 . 10 . 15 ..

brahmāraṇyaṃ, klī, (brahmaṇovedasya araṇyamiva .) vedapāṭhabhūmiḥ . iti trikāṇḍaśeṣaḥ ..

brahmārpaṇaṃ, klī, (brahmaivārpaṇamitivigrahe yadarpaṇaṃ tadbrahmaiva . yathā, gītāyām . 4 . 24 ..
     brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇāhutam .. brahmārpaṇaṃ yena karaṇena prakāreṇa brahmavidbhiragnāvarpayati tadbrahmaiveti paśyati tasyātmavyatirekeṇābhāvaṃ paśyati yathā śuktikāyāṃ rajatābhāvaṃ paśyati tadbaduvyate brahmaivārpaṇamiti yathā yadrajataṃ tacchuktikaiveti . brahma arpaṇamityasamaste pade yadarpaṇabuddhyā gṛhyate loke tadasya brahmavido brahmaivetyarthaḥ . iti śāṅkarabhāṣyam ..) brahmaṇi samarpaṇam . tatprakārā yathā,
     brahmaṇā dīyate deyaṃ brahmaṇe saṃpradīyate .
     brahmaiva dīyate ceti brahmārpaṇamidaṃ param ..
     nāhaṃ kartā sarvametadbrahmaiva kurute tathā .
     etad brahmārpaṇaṃ proktaṃ ṛṣibhistattvadarśibhiḥ ..
     prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ .
     karoti satataṃ buddhyā brahmārpaṇamidaṃ param ..
     yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare .
     karmaṇāmetadapyāhurbrahmārpaṇamanuttamam ..
iti kūrmapurāṇe 4 adhyāyaḥ ..

brahmāvartaḥ, puṃ, (brahmaṇāṃ brahmaniṣṭhabrāhmaṇānāmāvarta iva . bahulabrāhmaṇāśrayatvādasya tathātvam .) deśaviśeṣaḥ . tatparyāyaḥ . tapovaṭaḥ 2 . iti trikāṇḍaśeṣaḥ .. tatparimāṇādi yathā -- sarasvatīdṛśadbatyordevanadyoryadantaram . tad devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate .. tasmin deśe ya ācāraḥ pāramparyakramāgataḥ . varṇānāṃ sāntarālānāṃ sa sadācāra ucyate .. kurukṣetrañca matsyāśca pañcālāḥ śūrasenakāḥ . eṣa brahmarṣideśo vai brahmāvartādanantaraḥ .. etaddeśaprasūtasya sakāśādagrajanmanaḥ . svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ .. iti mānave . 2 . 17-20 .. (tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 83 . 50 .
     tato gaccheta dharmajña ! brahmāvartaṃ narādhipa ! .
     brahmāvarte naraḥ snātvā brahmalokamavāpnuyāt ..
aparañca tatraiva . 3 . 84 . 40 .
     brahmāvartaṃ tato gacchet brahmacārī samāhitaḥ .
     aśvamedhamavāpnoti somalokañca gacchati ..
)

brahmāsanaṃ, klī, (brahmaṇe brahmaprāptyai āsanam .) dhyānāsanam . yogāsanam . ityamaraḥ . 2 . 7 . 40 .. dhyānaṃ paramārthacintanam . yogaścittavṛttinirodhamātram . dhyānaṃ nirākārabhāvanam . yogaḥ sākārabhāvanamiti vā . tayoḥ padmasvastikādyāsanaṃ yat tatra brahmāsanaṃ syāt . iti bharataḥ .. (āsanaviśeṣaḥ . tallakṣaṇaṃ yathā --
     brahmāsanaṃ tadā vakṣye yatkṛtvā brāhmaṇo bhavet .
     ekapādamurau dattvā tiṣṭheddaṇḍākṛtirbhavet ..
brahmaṇa āsanamitivigrahe brahmāstaraṇam ..)

brahmāstraṃ, klī, (brahmasvarūpamastram .) brahmasvarūpāstram . yathā, devīpurāṇe .
     tadā rāmeṇa kruddhena brahmāstraṃ prati rāvaṇe .
     nārāyaṇavighātārthaṃ cintitaṃ caturānanam ..
     muñjamekhaladaṇḍākṣasruvadarbhakṛtājinam .
     hūṅkārarāvabahulamāgatya purataḥ sthitam ..


brahmiṣṭhā, strī, (atiśayena brahma . brahma + iṣṭhan + ṭāp ca .) durgā . yathā --
     brahmiṣṭhā vedamātṛtvāt gāyattrī caraṇāgrajā .
     vedeṣu carate yasmāttena sā brahmacāriṇī ..
iti devīpurāṇe 45 vyadhyāyaḥ ..

brahmī, strī, (medhājanakatvāt brahmaṇe hitā . brahma + aṇ . bāhulakāt na vṛddhiḥ . tato ṅīp .) paṅkagaḍakamatsyaḥ . iti trikāṇḍaśeṣaḥ .. pāṃkāla iti bhāṣā . phañjikāvṛkṣaḥ . śākabhedaḥ . bramī iti bhāṣā . iti medinī . me, 19 .. brahmīśākasya paryāyaḥ . matsyākṣī 2 surasā 3 vayasthā 4 brahmacāriṇī 5 . iti ratnamālā .. (yathā, bhaiṣajyaratnāvalyāṃ kuṣṭharoga cikitsāyām .
     tailatulyaṃ pradātavyaṃ svarasañca pṛthak pṛthak .
     mahākālavacābrahmī tumbyagnigṛhaputrikā ..
) asyā guṇāḥ . bhedakatvam . svarakāritvam . pittakaphanāśitvañca . iti rājavallabhaḥ .. asyāḥ paryāyāntaraṃ guṇāśca brāhmīśabde draṣṭavyāḥ ..

brahmīghṛtaṃ, klī, (brahmījātaṃ ghṛtam .) auṣadhaviśeṣaḥ . sārasvataghṛtamiti khyātam . yathā --
     samūlapatrāmutpāṭya brahmīṃ prakṣālya vāriṇā .
     udūkhale khodayitvā rasaṃ vastreṇa gālayet ..
     rase caturguṇe tasmin dhṛtaprasthaṃ vipācayet .
     haridrā mālatī kuṣṭhaṃ bṛhatī saharītakī .
     eteṣāṃ palikairbhāgaiḥ śeṣāstu kārṣikāḥ smṛtāḥ ..
     pippalyo'tha viḍaṅgāni saindhave śarkarā vacā .
     sarvametat samāloḍya śanairmṛdvagninā pacet ..
     etatprāśitamātreṇa vāgviśuddhiḥ prajāyate .
     saptarātraprayogeṇa kinnaraiḥ saha gīyate ..
     ardharātraprayogeṇa svaro bhavati kaukilaḥ .
     māsamekaṃ prayogeṇa bhavet śrutidharo naraḥ ..
     pañca gulmān pramehāṃśca kāsaṃ pañcavidhaṃ jayet .
     bandhyānāñcaiva nārīṇāṃ narāṇāmalparetasām .
     ghṛtaṃ sārasvataṃ nāma balavarṇavapuḥpradam ..
iti jayanārāyaṇakṛtacikitsāratnasaṃgrahaḥ .. (aparañca .
     brahmīrase vacākuṣṭhaśaṅkhapuṣpībhirevaca .
     purāṇaṃ medhyamunmādagrahāpasmāranāśanam ..
iti vaidyakacakrapāṇisaṃgrahe'pasmārādhikāre ..)

brahmotaṃ, tri, brahmaṇi ā sampak prakāreṇa ūtaṃ grathitam . (lopo'syomāḍoḥ . iti sūtreṇa akāra lopaḥ .) iti mugdhabodhavyākaraṇam ..

brahmottaraṃ, tri, brahmā brāhmaṇaḥ uttaraḥ pradhānaṃ yasya . brāhmaṇasvāmikabhūmyādi . iti vyavahāra prasiddham .. (deśabhedaḥ . iti māsyam . 120 . 50 ..)

brahmodyaṃ, klī, (brahmaṇo vedasya vadanam . brahma + vad + kyap .) brahmaṇo vākyam . iti mugdhabodhavyākaraṇam ..

brahmodyā, tri, (brahma + vad + kyay + ṭāp .) brahmaṇaḥ kathā . iti mugdhabodhavyākaraṇam .. (yathā, manuḥ . 2 . 231 .
     brahmodyāśca kathāḥ kuryāt pitṝṇāmetadīpmitam ..
     paramātmanirūpaṇaparāḥ kathāśca kuryāt . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

brahmopanetā, [ṛ] puṃ, (brahmāṇaṃ brāhmaṇaṃ upanayate iti . brahma + upa + ṇi + tṛc . upanayanahetukadaṇḍatvāttathātvam .) palāśavṛkṣaḥ . iti rājanirghaṇṭaḥ .. brāhmaṇopanayanakartā ca ..

brahmaudanaṃ, klī, (brahmaṇe deyamodanam .) yajñe ṛtvigbhyo dattamannam . iti vaidikāḥ . (yathā, atharvavede . 4 . 35 . 7 .
     brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddhadhānasya devāḥ ..)

brāhmaṃ, klī, (brahmaṇa idam . brahman + tasyedam . 4 . 3 . 120 . ityaṇ . nastaddhite . 6 . 4 . 144 . iti ṭilopaḥ .) brahmatīrthaṃ . tattu aṅguṣṭhasya mūle vartate . ityamaraḥ .. 2 . 7 . 51 .. anena tīrthena dbijasyācamanaṃ yathā, āhnikatattve .
     antarjānuśucau deśa upaviṣṭa udaṅmukhaḥ .
     prāgvā brāhmeṇa tīrthena dbijo nityamupaspṛśet ..
     aṅguṣṭhottarato rekhā yā pāṇerdakṣiṇasya ca .
     etadbrāhmamiti khyātaṃ tīrthamācamanāya vai ..
brahmapurāṇam . yathā --
     brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃ tathā .. iti malamāsatattvadhṛtaviṣṇupurāṇavacanam .. (brahmasambandhini, tri . yathā, manuḥ . 1 . 68 .
     brāhmasya tu kṣapāhasya yatpramāṇaṃ samāsataḥ .
     ekaikaśo yugānāntu kramaśastannibodhata ..
brahmā devatāsya iti . brahman + sāsya devatā . 4 . 2 . 24 . ityaṇ . ṭilopaḥ . brahmadevatākamastrādi . yathā, raghuḥ . 12 . 97 .
     amoghaṃ sandadhe cāsmai dhanuṣyekadhanurdharaḥ .
     brāhmamastraṃ priyāśokaśalyaniṣkarṣaṇauṣadham ..
)

[Page 3,456c]
brāhmaḥ, puṃ, (brahmaṇo'patyaṃ pumān iti . brahman + tasyāpatyam . 4 . 1 . 92 . ityaṇ . nastaddhite . 6 . 4 . 144 . iti ṭilopaḥ .) nāradaḥ . iti jaṭādharaḥ .. (brahmaṇa ivāyamiti aṇ .) vivāhaviśeṣaḥ . yathā --
     varamāhūya yathāśaktyalaṅkṛtā kanyā yatra dīyate saḥ . yathā --
     ācchādya cārcayitvā ca śrutaśīlavate svayam .
     āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ ..
ityudbāhatattvam ..
     (rātreśca pañcime yāme muhūtto brāhma ucyate . iti niyamāt rātriśeṣayāmārdhasthito'ruṇadayāt prākdaṇḍadvayātmako kālaviśeṣaḥ . yathā, manuḥ . 4 . 91 .
     brāhme muhūrte buddhyeta dharmārthau cānucintayet ..)

brāhmaṇaṃ, klī, (brahman + aṇ na ṭilopaḥ .) brahmasaṃghātaḥ . brāhmaṇasamūhaḥ . vedabhāgaḥ . iti medinī . ne, 67 ..

brāhmaṇaḥ, puṃ, brāhmaṇo viprasya prajāpatervā apatyam . brahma vedastamadhīte vā saḥ . iti bharataḥ .. (brahman + aṇ brāhmo'jātau . 6 . 4 . 171 . iti naṭilopaḥ .) tatparyāyaḥ . dvijātiḥ 2 agrajanmā 3 bhūdevaḥ 4 bāḍavaḥ 5 vipraḥ 6 . ityamaraḥ .. 2 . 7 . 4 . .. dbijaḥ 7 sūtrakaṇṭhaḥ 8 jyeṣṭhavarṇaḥ 9 agrajātakaḥ 10 dvijanmā 11 vaktrajaḥ 12 maitraḥ 13 vedavāsaḥ 14 nayaḥ 15 guruḥ 16 . iti śabdaratnābalī .. brahmā 17 ṣaṭkarmā 18 dvijottamaḥ 19 . iti rājanirghaṇṭaḥ .. * .. ayaṃ sarvavarṇaśreṣṭhaḥ . brahmaṇo mukhājjātaḥ . plakṣadvīpe tasya saṃjñā haṃsaḥ . śālmaladvīpe śrutidharaḥ . kuśadvīpe kuśalaḥ . krauñcadvīpe guruḥ . śākadvīpe ṛtavrataḥ . puṣkaradvīpe sarve ekavarṇāḥ . asya śāstranirūpitadharmāstrayaḥ adhyayanaṃ yajanaṃ dānañca . jīvikāstisraḥ adhyāpanaṃ yājanaṃ pratigrahaśca . ayamāśramacatuṣṭayavān bhavati . yathā . brahmacārī gṛhasthaḥ vānaprasthaḥ sannyāsī ca . kṣattriyavaiśyayostu kramaśa ekaikapādahīnatvamiti bodhyam . iti śrībhāgavatam .. * .. brāhmaṇīkṣattriyāvaiśyāsu brāhmaṇājjāto brāhmaṇaḥ . yathā --
     brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ .
     kṣattriyāyāṃ tathaiva syādvaiśyāyāmapi caiva hi ..
iti mahābhārate anuśāsane . 47 . 28 .. tasya lakṣaṇaṃ yathā --
     jātyā kulena vṛttena svādhyāyena śrutena ca .
     ebhiryukto hi yastiṣṭhennityaṃ sa dbija ucyate ..
iti vahripurāṇam .. api ca .
     na krudhyenna prahṛṣyecca mānito'mānitaśca yaḥ .
     sarvabhūteṣvabhayadastaṃ devā brāhmaṇaṃ viduḥ ..
     aheriva gaṇādbhītaḥ lauhityānnarakādiva .
     kuṇapādiva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ ..
     yena kenacidācchanno yena kenacidāśitaḥ .
     yatra kvacana śāyī ca taṃ devā brāhmaṇaṃ viduḥ ..
     vimuktaṃ sarvasaṅgebhyo munimākāśavat sthitam .
     asvamekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ ..
     jīvitaṃ yasya dharmārthaṃ dharmo ratyarthameva ca .
     ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ ..
     nirāśiṣamanārambhaṃ nirnamaskāramastutim .
     akṣīṇaṃ jñīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ ..
iti mahābhārate mokṣadharmaḥ .. * .. api ca . viśākhayūpa uvāca .
     viprasya lakṣaṇaṃ brūhi tvadbhaktiḥ kā ca tatkṛtā .
     yatastavānugraheṇa vāgvāṇāḥ brāhmaṇāḥ kṛtāḥ ..
     kalkiruvāca .
     vedā māmīśvaraṃ prāhuravyaktaṃ vyaktimat param .
     te vedā brāhmaṇamukhe nānā dharmāḥ prakāśitāḥ ..
     yo dharmo brāhmaṇānāṃ hi sā bhaktirmama puṣkalā .
     tayāhaṃ toṣitaḥ śrīśaḥ saṃbhavāmi yuge yuge ..
     ūrdhantu trivṛtaṃ sūtraṃ sadhavānirmitaṃ śanaiḥ .
     tantutrayamadhovṛttaṃ yajñasūtraṃ vidurbudhāḥ ..
     triguṇaṃ tadgranthiyuktaṃ vedapravarasasmitam .
     śirodharānnābhimadhyāt pṛṣṭhārdhaparimāṇakam ..
     yajurvidāṃ nābhimitaṃ sāmagānāmayaṃ vidhiḥ .
     vāmaskandhena vidhṛtaṃ yajñasūtraṃ balapradam ..
     mṛdbhasmacandanādyaistu dhārayettilakaṃ dvijaḥ .
     bhāle tripuṇḍraṃ karmāṅgaṃ keśaparyantamujjvalam ..
     puṇḍramaṅgulimānantu tripuṇḍraṃ tattridhākṛtam .
     brahmaviṣṇuśivāvāsaṃ darśanāt pāpanāśanam ..
     brāhmaṇānāṃ kare svargā vāco vedāḥ kare hariḥ .
     gātre tīrthāni yāgāśca nāḍīṣu prakṛtistrivṛt ..
     sāvitrī kaṇṭhakuharā hṛdayaṃ brahmasaṅgatam .
     teṣāṃ stanāntare dharmaḥ pṛṣṭhe'dharmaḥ prakīrtitaḥ ..
     bhūdevā brāhmaṇā rājan ! pūjyā vandyāḥ saduktibhiḥ .
     cāturāśramyakuśalā mama dharmapravartakāḥ ..
     bālāścāpi jñānavṛddhāstapovṛddhā mama priyāḥ .
     teṣāṃ vacaḥ pālayitumavatārāḥ kṛtā mayā ..
     mahābhāgyaṃ brāhmaṇānāṃ sarvapāpapraṇāśanam .
     kalidoṣaharaṃ śrutvā mucyate sarvato bhayāt ..
iti kalkipurāṇe 4 adhyāyaḥ .. * .. api ca .
     karmaṇā brāhmaṇo jātaḥ karoti brahmabhāvanām .
     svadharmanirataḥ śuddhastasmādbrāhmaṇa ucyate ..
iti brahmavaivarte gaṇeśakhaṇḍe 35 adhyāyaḥ .. * .. api ca .
     jātakarmādibhiryastu saṃskāraiḥ saṃskṛtaḥ śuciḥ .
     vedādhyayanasampannaḥ ṣaṭsu karmasvavasthitaḥ ..
     śaucācāraparo nityaṃ vighasāśī gurupriyaḥ .
     nityavratī satyarataḥ sa vai brāhmaṇa ucyate ..
     satyaṃ dānamatho'droha ānṛśaṃsyaṃ kṛpā ghṛṇā .
     tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ .. * ..
     tasya dharmo yathā -- brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam .
     damameva mahārāja ! dharmamāhuḥ purātanam ..
     svādhyāyābhyasanañcaiva tatra karma samāpyate .
     tañcedvittamupāgacchedvartamānaṃ svakarmaṇi ..
     akurvāṇaṃ vikarmāṇi śrāntaṃ prajñānatarpitam .
     kurvītopetya santānamatha dadyādyajeta ca ..
     saṃvibhajyāpi bhoktavyaṃ dhanaṃ sadbhiritīṣyate .
     pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ ..
     kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate .
iti pādme svargakhaṇḍe 26 adhyāyaḥ .. * .. tasya māhātmyādi yathā --
     sarveṣāmeva varṇānāṃ brāhmaṇaḥ paramo guruḥ .
     tasmai dānāni deyāni bhaktiśraddhāsamanvitaiḥ ..
     sarvadevāgrajo vipraḥ pratyakṣatridaśo bhuvi .
     sa tārayati dātāraṃ dustare viśvasāgare ..
     hariśarmovāca .
     sarvavarṇagururviprastvayā proktaḥ surottama ! .
     teṣāṃ madhye ca kaḥ śreṣṭhaḥ kasmai dānaṃ pradīyate ..
     brahmovāca .
     sarve'pi brāhmaṇāḥ śreṣṭhāḥ pūjanīyāḥ sadaiva hi .
     avidyā vā savidyā vā nātra kāryā vicāraṇā ..
     steyādidoṣaliptā ye brāhmaṇā brāhmaṇottama ! .
     ātmabhyo dveṣiṇaste'pi parebhyo na kadācana ..
     anācārā dvijāḥ pūjyā na ca śūdrā jitendriyāḥ .
     abhakṣyabhakṣakā gāvaḥ kolāḥ sumatayo na ca ..
     māhātmyaṃ bhūmidevānāṃ viśeṣāducyate mayā .
     tava snehāddvijaśreṣṭha ! niśāmaya samāhitaḥ ..
     kṣattriyāṇāñca vaiśyānāṃ śūdrāṇāṃ guravo dvijāḥ .
     anyonyaṃ guravo jñeyāḥ pūjanīyāśca bhūsura ! ..
     brāhmaṇaṃ praṇamedyastu viṣṇubuddhyā narottamaḥ .
     āyuḥ puttrāśca kīrtiśca sampattistasya vardhate ..
     na ca nauti dvijaṃ yastu mūḍhadhīrmānavo bhuvi .
     sudarśanena tacchīrṣaṃ hantumicchati keśavaḥ ..
puṣpādihastabrāhmaṇasya praṇāmaniṣedho yathā --
     puṣpahastaṃ payohastaṃ devahastañca bhūsura ! .
     na namedbrāhmaṇaṃ prājñastailābhyaṅgitavigraham ..
     jalasthaṃ devaveśmasthaṃ dhyānamajjitacetasam .
     devapūjāñca kurvantaṃ na namedbrāhmaṇaṃ budhaḥ ..
     bahiṣkriyāṃ prakurvantaṃ bhuñjānañca dvijottama ! .
     tathā sāmāni gāyantaṃ na namedbrāhmaṇaṃ budhaḥ ..
     brāhmaṇā yatra tiṣṭhanti bahavo dvijasattama ! .
     pratyekantu namaskārastatra kāryo na dhīmatā ..
     kṛtābhivādanaṃ vipraṃ bhaktyā yo nābhivādayet .
     sa cāṇḍālasamo jñeyo nābhivādyaḥ kadāpi ca ..
     kṛtapraṇāmaṃ tanayaṃ nametāṃ pitarau na ca .
     kṛtapraṇāmāḥ sarve'pi namaskāryā dvijairdvijāḥ ..
     kṛtadoṣān dbijān gāśca na dbiṣanti vicakṣaṇāḥ .
     dviṣanti vāpi mīhena teṣāṃ ruṣṭaḥ sadā hariḥ ..
     yācakān brāhmaṇān yastu kopadṛṣṭyā prapaśyati .
     sūcīprakṣepaṇaṃ tasya netrayoḥ kurute yamaḥ ..
     vipranirbhartsanaṃ mūḍhā yena vaktreṇa kurvate .
     tasmin vaktre yamastaptaṃ lauhapiṇḍaṃ dadāti vai ..
     brāhmaṇo yadgṛhe bhuṅkte tadgṛhe keśavaḥ svayam .
     devatāḥ sakalā eva pitaraśca murarṣayaḥ ..
tasya pādodakādimāhātmam yathā -- viprapādodakaṃ yastu kaṇamātraṃ vahedbudhaḥ . dehasthaṃ pātakaṃ tasya sarvamevāśu naśyati .. koṭibrahmāṇḍamadhyeṣu santi tīrthāni yāni vai . tīrthāni tāni sarvāṇi vasanti dvijapādayoḥ .. viprapādodakairnityaṃ siktaṃ syādyasya mastakam . sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ .. sarvapāpāni ghorāṇi brahmahatyādikāni ca . sadya eva vinaśyanti viprapādāmbudhāraṇāt .. kṣayādyā vyādhayaḥ sarve paramakleśadāyakāḥ . gacchanti vilayaṃ sadyo viprapādāmbubhakṣaṇāt .. pitrarthaṃ yāni toyāni dīyante viprapādayoḥ . taistṛptāḥ pitaraḥ svarge tiṣṭhantyācandratārakam .. prakṣālya vipracaraṇau dūrvābhiryo'rcayedbudhaḥ . tenārcito jagatsvāmī viṣṇuḥ sarvasurottamaḥ .. viprāṇāṃ pādanirmālyaṃ yo martyaḥ śirasā vahet . satyaṃ satyamahaṃ vacmi tasya muktirhi śāśvatī .. tasya pradakṣiṇaphalam .
     vipraṃ pradakṣiṇīkṛtya vandate yo narottamaḥ .
     pradakṣiṇīkṛtā tena saptadvīpā vasundharā ..
tasya pādasecanaphalam . yo dadyāt phalatāmbūlaṃ viprāṇāṃ pādasecane . iha loke sukhaṃ tasya paraloke tato'dhikam .. puttrārthī labhate puttraṃ dhanārthī labhate ghanam . mokṣārthī labhate mokṣaṃ viprapādasya secanāt .. rogī rogāt pramucyeta pāpī mucyeta pātakāt . mucyeta bandhanādvaddho viprāṇāṃ pādasecanāt .. anapatyāśca yā nāryo mṛtāpatyāśca yāḥ striyaḥ . bahvapatyā jīvavatsāḥ syurviprapādasecanāt .. iti pādme kriyāyogasāre 20 adhyāyaḥ .. tasya sandhyāyā akaraṇe doṣo yathā --
     nopatiṣṭati yaḥ pūrbāṃ nopāste yastu paścimām .
     sa śūdravadvahiḥ kāryaḥ sarvasmāddvijakarmaṇaḥ ..
tasya sandhyākaraṇaphalaṃ yathā -- yāvajjīvanaparyantaṃ yastrisandhyaṃ karoti ca . sa ca sūryasamo viprastejasā tapasā sadā .. tatpādapadmarajasā sadyaḥ pūtā vasundharā . jīvanmuktaḥ sa tejasvī sandhyāpūto hi yo dbijaḥ .. tīrthāni ca pavitrāṇi tasya saṃsparśamātrataḥ . tataḥ pāpāni yāntyeva vainateyādivoragāḥ .. sandhyāyā akaraṇe doṣo yathā --
     na gṛhṇanti murāsteṣāṃ pitaraḥ piṇḍatarpaṇam .
     svecchayā tta dvijāteśca trisandhyarahitasya ca ..
tasya ninditakarmāṇi yathā --
     viṣṇumantravihīnaśca trisandhyarahito dvijaḥ .
     ekādaśīvihīnaśca viṣahīno yathoragaḥ ..
     harernaivedyabhojī na dhāvako vṛṣavāhakaḥ .
     śūdrānnabhojī vipraśca viṣahīno yathoragaḥ ..
     śavadāhī ca śūdrāṇāṃ yo vipro vṛṣalīpatiḥ .
     śūdrāṇāṃ sūpakārī ca śūdrayājī ca yo dvijaḥ .
     asijīvī masījīvī viṣahīno yathoragaḥ ..
     yo vipro'vīrānnabhojī ṛtusnātānnabhojakaḥ .
     bhagajīvī vārdhuṣiko viṣahīno yathoragaḥ .
     yaḥ kanyāvikrayī vipro yo harernāmavikrayī .
     yo vidyāvikrayī vipro viṣahīno yathoragaḥ ..
     sūrṣyodaye ca dvirbhojī matsyabhojī ca yo dbijaḥ .
     śilāpūjādirahito viṣahīno yathoragaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 21 adhyāyaḥ .. * .. api ca .
     yadi śūdrāṃ brajedvipro vṛṣalīpatireva saḥ .
     sa bhraṣṭo viprajāteśca cāṇḍālāt so'dhamaḥ smṛtaḥ ..
     viṣṭhāsamaśca tatpiṇḍo mūtraṃ tasya ca tarpaṇam .
     tatpitṝṇāṃ surāṇāñca pūjane tatsamaṃ sati ..
     koṭijanmārjitaṃ puṇyaṃ sandhyārcātapasārjitam .
     dbijasya vṛṣalībhogānnaśyatyeva na saṃśayaḥ ..
     brāhyaṇaśca murāpītī viḍbhojī vṛṣalīpatiḥ .
     harivāsarabhojī ca kumbhīpākaṃ vrajeddhruvam ..
api ca . karotyaśuddhāṃ sandhyāñca sandhyāṃ vā na karoti yaḥ . trisandhyaṃ varjayedyo vā sandhyāhīnaśca sa dvijaḥ .. nārāyaṇakṣetrāditīrthe tasya pratigrahadoṣo yathā,
     tatra nārāyaṇakṣetre kurukṣetre hareḥ pade .
     vārāṇasyāṃ vadaryāñca gaṅgāsāgarasaṅgame ..
     puṣkare bhāskarakṣetre prabhāse rāsamaṇḍale .
     haridbāre ca kedāre some vadarapācane ..
     sarasvatīnadītīre puṇye vṛndāvane vane .
     godāvaryāñca kauśikyāṃ triveṇyāñca himālaye ..
     eteṣvanyeṣu yo dānaṃ pratigṛhṇāti kāmataḥ .
     sa ca tīrthapratigrāhī kumbhīpākaṃ prayāti ca ..
pāribhāṣikamahāpātakibrāhmaṇā yathā --
     śūdrasaptodriktayājī grāmayājīti kīrtitaḥ .
     devopajīvajīvī ca devalaśca prakīrtitaḥ ..
     śūdrapākopajīvī yaḥ sūpakāraḥ prakīrtitaḥ .
     sandhyāpūjāvihīnaśca pramattaḥ patitaḥ smṛtaḥ ..
     ete mahāpātakinaḥ kumbhīpākaṃ prayānti te ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ .. * .. viprāṇāmāśīrvacanaṃ pūrṇasvastyayanaṃ yathā --
     āśiṣaṃ kartumarhanti prasannamanasā śiśum .
     pūrṇasvastyayanaṃ sadyo viprāśīrvacanaṃ dhruvam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 13 adhyāyaḥ .. brāhmaṇasya svadharmo yathā --
     brāhmaṇasya svadharmaśca trisandhyamarcanaṃ hareḥ .
     tatpādodakanaivedyabhakṣaṇañca sudhādhikam ..
     annaṃ viṣṭhā jalaṃ mūtramanivedyaṃ harernṛpa ! .
     bhavanti śūkarāḥ sarve brāhmaṇā yadi bhuñjate ..
     ājīvaṃ bhuñjate viprā ekādaśyāṃ na bhuñjate .
     kṛṣṇajanmadine caiva śivarātrau suniścitam ..
     tathā rāmanavamyāñca yatnataḥ puṇyavāsare .
     brāhmaṇānāṃ svadharmaśca kathito brahmaṇā nṛpa ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 59 adhyāyaḥ .. gṛhasthabrāhmaṇaniyamā yathā --
     vedaṃ vedau tathā vedānadhītya tu samāhitaḥ .
     tadarthamabhigamyātha tatra snāyāddvijottamaḥ ..
     gurave tu dhanaṃ dattvā snāyīta tadanujñayā .
     cīrṇavrato'tha muktātmā hyaśaktaḥ snātumarhati ..
     vaiṇavīndhārayedyaṣṭimantarvāsamathottaram .
     yajñopavītadbitayaṃ sodakañca kamaṇḍalum ..
     chatrañcoṣṇīṣamamalaṃ pāduke cāpyupānahau .
     raukme ca kuṇḍale dhārye kṛttakeśanakhaḥ śuciḥ ..
     svādhyāye nityayuktaḥ syādbahirmālyaṃ na dhārayet .
     anthatra kāñcanādvipro na raktāṃ bibhṛyāt srajam ..
     śuklāmbaradharo nityaṃ sraggandhaḥ priyadarśanaḥ .
     na jīrṇamalavadvāsā bhavecca vibhave sati ..
     na raktamulvaṇañcāsya ghṛtaṃ vāso na kuṇḍikām .
     nopānahau srajaṃ vātha pāduke ca prayojayet ..
     upavītamalaṅkāraṃ kumbhān kṛṣṇājināni ca .
     nāpasavyaṃ parīdadhyādvāso na vikṛtaṃ vaset ..
     āharedvidhivaddhīmān sadṛśāmātmanaḥ śubhām .
     rūpalakṣaṇasaṃyuktāṃ yonidoṣavivarjitām ..
     amātṛgotraprabhavāmasamānārṣagotrajām .
     āharedbrāhmaṇo bhāryāṃ śīlaśaucasamanvitām ..
     ṛtukālābhigāmī syādyāvat puttro'bhijāyate .
     vajayet pratiṣiddhāni prayatnena dināni tu ..
     ṣaṣṭhyaṣṭamī pañcadaśī dvādaśī ca catuddaśī .
     brahmacārī bhavennityaṃ tadvajjanmatrayāhani ..
     ādadhītāvasathyāgniṃ juhuyājjātavedasam .
     vratāni snātako nityaṃ pāvanāni ca pālayet ..
     vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ .
     akurvāṇaḥ patatyāśu narakānatibhīṣaṇān ..
     abhyaset prayato nityaṃ vedaṃ yajñānna hāpayet .
     kuryādgṛhyāṇi karmāṇi sandhyopāsanameva ca ..
     sakhyaṃ samādhikaiḥ kuryādupeyādīśvaraṃ sadā .
     daivatānyapi gacchettu kuryādbhāryābhipoṣaṇam ..
     na dharmaṃ khyāpayedvidbān na pāpaṃ gūhayedapi .
     kurvītātmahitaṃ nityaṃ sarvabhūtānukampakaḥ ..
     vayasaḥ karmaṇo'rthasya śrutasyābhijanasya ca .
     deśavāgbuddhisārūpyamācaran vicaret sadā ..
     śrutismṛtyuditaṃ samyak sādhubhiryaśca sevitaḥ .
     tamātaranniṣeveta nehetānyatra karhicit ..
     yenāsya pitaro yātā yena yātāḥ pitāmahāḥ .
     yena yāti satāṃ mārgaṃ tena gacchaṃstariṣyati ..
     nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītimān .
     satyavādī jitakrodho brahmabhūyāya kalpyate ..
     sandhyāsnānarato nityaṃ brahmayajñaparāyaṇaḥ .
     anasūyurmṛdurdānto gṛhasthaḥ pratyavardhata ..
     vītarāgabhayakrodho lobhamohavivarjitaḥ .
     sāvitrījāpanirataḥ śraddhāvān mucyate gṛhī ..
     mātāpitrorhite yukto gobrāhmaṇahite rataḥ .
     dātā yajñī devabhakto brahmaloke mahīyate ..
     trivargasevī satataṃ devatānāñca pūjanam .
     kuryādaharaharnityaṃ namasyet prayataḥ surān ..
     vibhāgaśīlaḥ satataṃ kṣamāyukto dayātmakaḥ .
     gṛhasthastu samāyukto na gṛhe na gṛhī bhavet ..
     kṣamā dayā ca vijñānaṃ satyañcaiva damaḥ śamaḥ .
     adhyātmaṃ nityatā jñānametadbrāhmaṇalakṣaṇam ..
     etasmānna pramādyeta viśeṣeṇa dbijottamaḥ .
     yathāśakti caran karma ninditāni vivarjayet ..
     vidhūya mohakalilaṃ labdhvā yogamanuttamam .
     gṛhastho mucyate bandhānnātra kāryā vicāraṇā vigarhātikramakṣepahiṃsābandhavadhātmanām .
     anyamanyusamutthānāṃ doṣāṇāṃ varjanaṃ kṣamā ..
     svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt .
     dayā yanmunayaḥ prāhuḥ sākṣāddharmasya sādhanam ..
     caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ .
     vijñānamitaraṃ vidyādyena dharmo vivardhate ..
     adhītya vidhivadvidyāmarthañcaivopalabhya tu .
     dharmakāryānnivṛttaścenna tadvijñānamiṣyate ..
     satyena lokaṃ jayati satyantat paramaṃ padam .
     yathā bhūtaprasādastu satyamāhurmanīṣiṇaḥ ..
     damaḥ śarīrāvanatiḥ śamaḥ prajñā prasādajaḥ .
     adhyātmamakṣaraṃ vidyādyatra gatvā na śocati ..
     yayā sa devo bhagavān vidyate yatra vidyate .
     sākṣādeva mahādeva ! tajjñānamiti kīrtitam ..
     tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ .
     mahāyajñaparo vipro labhate tadanuttamam ..
     dharmasyāyatanaṃ yatnāccharīraṃ paripālayet .
     na hi dehaṃ vinā rudra ! puruṣairvidyate paraḥ ..
     nityaṃ dharmārthakāmeṣu yuñjīta niyato dbijaḥ .
     na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret ..
     sīdannapi svadharmeṇa natvadharmaṃ samācaret .
     dharmo hi bhagavāndevo gatiḥ sarveṣu jantuṣu .
     bhūtānāṃ priyakārī syānna paradrohakarmadhīḥ ..
     na vedadevatānindāṃ kuryāttaiśca na sambadet .
     yastvimaṃ niyato vipro dharmādhyāyaṃ paṭhet śuciḥ .
     adhyāpayecchrāvayedvā brahmaloke mahīyate ..
iti kaurme upavibhāge 14 adhyāyaḥ .. api ca . sūta uvāca . ānṛśaṃsyaṃ kṣamā satyamahiṃsā damamārdavam . dhyānaṃ prasādo mādhuryamārjavaṃ śaucameva ca .. ijyā dānaṃ tapaḥ satyaṃ svādhyāyo hyātmanigrahaḥ . vratopavāsau maunañca snānaṃ paiśunyavarjanam .. ebhiryukto muniśreṣṭhā yaḥ sadā vartate dvijaḥ . hutvā tu pāvakaṃ sarvaṃ paraṃ brahmādhigacchati .. avidyo vā savidyo vā niragniḥ sāgniko'pi vā . yo viprastapasā yuktaḥ sa paraṃ svargamāpnuyāt .. sarveṣāmuttamaṃ śreṣṭhaṃ vimuktiphaladāyakam .. brāhmaṇasya tapo vakṣye tanme nigadataḥ śṛṇu . sāyaṃ prātaśca yaḥ sandhyāmupāste skannamānasaḥ .. japan hi pāvanīṃ devīṃ gāyattrīṃ vedamātaram . tapasā bhāvito devyā brāhmaṇaḥ pūtakilviṣaḥ .. na sīdet pratigṛhṇan sa tvayi pṛthvīṃ sasāgarām . dve sandhye hyupatiṣṭheta gāyattrīṃ prayataḥ śuciḥ .. yastasya duṣkṛtaṃ nāsti pūrbataḥ parato'pi vā . yajñadānarato vidvān sāṅgavedasya pāṭhakaḥ .. gāyattrīdhyānapūtasya kalāṃ nārhanti ṣoḍaśīm . evaṃ kilviṣayuktastu vinirdahati pātakam .. ubhe sandhye hyupāsīta tasmānnityaṃ dvijottamaḥ .. tasya dehāpavitratvaṃ yathā --
     yathā dehāpavitratvaṃ viprādīnāṃ yato bhavet .
     devarṣe ! śṛṇu tatsarvaṃ narāṇāmānupūrbikam ..
     jātake mṛtake'snāte jalaukābhiḥ kṣate tathā .
     apavitro dvijātīnāṃ dehaḥ sandhyādikarmasu ..
     apūtatanurutsarge naro mūtrapurīṣayoḥ .
     aspṛśyasparśane caiva brahmayajñajapādiṣu ..
     raktapāte nakhaśṛṅgadantakhaḍgādibhiḥ kṣate .
     viprāderaśuciḥ kāyaḥ śastrāstraiḥ kaṇṭakādibhiḥ ..
     bhuktahastānanocchiṣṭe'pavitraḥ kṛtamaithune .
     śayane brāhmaṇādīnāṃ śarīraṃ kṣurakarmaṇi ..
     jvarādibhiścatuḥṣaṣṭirogairyukte dvijanmanām .
     vapuraprayataṃ pūjādānahomajapādiṣu ..
     dhūmodgāre vamau śrāddhapatitānnādibhojanaiḥ .
     tathā ca retaḥskhalane martyadehāpavitratā ..
     apavitraṃ dvijātīnāṃ vapuḥ syādrāhudarśane .
     garhitadānagrahaṇe patite pātakādibhiḥ ..
     aśaucāntena śuddhiḥ syājjātake mṛtake dvija ! ..
     sarvavarṇāśramādīnāṃ tanoḥ sandhyādikarmasu ..
iti pādmottarakhaṇḍe 109 adhyāyaḥ .. atha śrāddhīyabrāhmaṇanirṇayaḥ . māndhātovāca .
     kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ mahāmune ! .
     dbijebhyaḥ kiṃguṇibhyo vā tanme vyākhyātumarhasi ..
     nārada uvāca .
     brāhmaṇānna parīkṣerannānyavarṇāstrayo nṛpa ! .
     daive karmaṇi pitre ca nyāyyamāhuḥ parīkṣaṇam ..
     devatāḥ pūjayantīha daivenaiva hi tejasā .
     upeye tasmādbhāvebhyaḥ sarvebhyo dāpayennaraḥ ..
     śrāddhe tvatha mahārāja ! parīkṣedbrāhmaṇaṃ budhaḥ .
     kulaśīlavayorūpairvidyayābhijanena ca ..
     teṣāmanye paṅktidūṣāstathānye paṅktipāvanāḥ .
     apāṅkteyāstu ye rājan ! kīrtayiṣyāmi tān śṛṇu ..
apāṅ kteyā yathā -- kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ . grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī .. agāradāhī garadaḥ kuṇḍāśī somavikrayī . sāmudriko rājadūtastaiṃlikaḥ kūṭakārakaḥ .. pitrā vivadamānaśca yasya copapatirgṛ he . abhiśastastathā stenaḥ śilpaṃ yaścopajīvati .. parvakāraśca sūcī ca mitradhruk pāradārikaḥ . avratānāmupādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca .. śvabhiśca yaḥ parikrāmedyaḥ śunā daṣṭa eva ca . parivittistu yaśca syādduścarmā gurutalpagaḥ .. kuśīlavo devalako nakṣatrairyaśca jīvati . īdṛśā brāhmaṇā ye ca apāṅkteyāstu te matāḥ .. rakṣāṃsi gacchate havyaṃ yadeṣāntu pradīyate . śrāddhe muktvā mahārāja ! duścarmā gurutalpagaḥ .. śrāddhaṃ nāśayate tasya pitaro'pi na bhuñjate . somavikrayiṇe dattaṃ viṣṭhātulyaṃ bhavennṛpa ! .. bhiṣaje śoṇitasamaṃ naṣṭaṃ devalake tathā . apratiṣṭhaṃ bārdhaṣike niṣphalaṃ parikīrtitam .. bahubāṇijake dattaṃ neha nāmutra tadbhavet . bhasmanīva hutaṃ havyaṃ tathā paunarbhave dvije .. ye tu dharmavyapeteṣu caritrāpagateṣu ca . havyaṃ kavyaṃ prayacchanti teṣāṃ tatprāya naśyati .. jñānapūrbantu ye tebhyaḥ prayacchantya lpabuddhayaḥ . purīṣaṃ bhuñjate tasya pitaraḥ pretya niścitam .. etān viddhi mahāvāho ! apāṅkteyān dvijādhamān . śūdrāṇāmupadeśantu ye kurvantyalpabuddhayaḥ .. ṣaṣṭiṃ kāṇaḥ śataṃ khañjaḥ śvitrī yāvat prapaśyati . paṅktyāṃ samupaviṣṭāyāṃ tāvaddūṣayate nṛpa ! .. yadveṣṭitaśirā bhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ . sopānatkaśca yadbhuṅkte sarvaṃ vidyāttadāsuram .. asūyate ca yaddattaṃ yacca śraddhādivarjitam . sarvaṃ tadasurendrāya brahmā bhāgamakalpayat .. śvānaśca paṅktidūṣāśca nāvekṣeran kathañcana . tasmāt parivṛte dadyāttilāṃścānne vikīrayet .. tilairvirahitaṃ śrāddhaṃ kṛtaṃ krodhavaśena ca . yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ .. apāṅkteyo yataḥ paṅktyāṃ bhuñjāno nanu paśyati . tāvat phalādbhraṃśayati dātāraṃ tasya vāliśam .. paṅktipāvanā yathā --
     ime hi manujaśreṣṭha ! vijñeyāḥ paṅktipāvanāḥ .
     vidyāvedavratasnātāḥ brāhmaṇāḥ sarva eva hi ..
     sadācāraparāścaiva vijñeyāḥ paṅktipāvanāḥ .
     mātāpitroryaśca baśyaḥ śrotriyo daśapūruṣaḥ ..
     ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā .
     vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta ..
     atharvaśiraso'dhyetā brahmacārī yatavrataḥ .
     satravādī dharmaśīlaḥ svakarmanirataśca yaḥ ..
     ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ .
     makheṣu ca samasteṣu bhavantvavabhṛtaplutaḥ ..
     akrodhanā hyacapalāḥ kṣāntā dāntā jitendriyāḥ .
     sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet ..
     eteṣu dattamakṣayyamete vai paṅktipāvanāḥ .
     yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ ..
     ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān .
     ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ ..
     adhīyate purāṇaṃ ye dharmaśāstrāṇi cāpyuta .
     adhītya ca yathānyāyaṃ vidhivattasya kāriṇaḥ ..
     upapanno gurukule satyavādī sahasradaḥ .
     agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca ..
     yāvadete prapaśyanti paṅktyāṃ tāvat punanti ca .
     tato hi pāvanāt paṅktyā ucyante paṅktipāvanāḥ ..
     anṛtviganupādhyāyaḥ sa cedagrāsanaṃ vrajet .
     ṛtvigbhiranamujñātaḥ paṅktyā harati duṣkṛtam ..
     atha cedvedavit sarvaiḥ paṅktidoṣairvivarjitaḥ .
     na ca syāt patito rājan ! paṅktipāvana ucyate ..
     tasmāt sarvaprayatnena parīkṣyāmantrayeddvijān .
     svakarmaniratān śāntān kule jātān bahuśrutān ..
     yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca .
     na prīṇāti pitṝn devān svargañca na sa gacchati brāhmaṇo hyanadhīyānastṛṇādiriva śāmyati .
     tasmin śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate ..
     ṛṣīṇāṃ samaye nityaṃ ye caranti mahīpate ! .
     niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ ..
     svādhyāyaniṣṭhāniratā jñānaniṣṭhāstathaiva ca .
     taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca pārthiva ! .
     kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhūmipa ! .
     tatra ye brāhmaṇān kecinna nindanti hi te varāḥ ..
     ye tu nindanti jalpeṣu na tān śrāddheṣu yojayet .
     brāhmaṇā ninditā rājan ! hanyuste puruṣaṃ sadā ..
     vaikhānasānāṃ vacanamṛṣīṇāṃ śrūyate nṛpa ! .
     dūrādeva nirīkṣeta brāhmaṇān vedapāragān ..
     priyo vā yadi vā dbeṣyasteṣāṃ na śrāddhamāvapet ..
iti pādme svargakhaṇḍe śrāddhapātranirṇayo nāma 35 adhyāyaḥ .. ātatāyibrāhmaṇavadhe doṣābhāvo yathā --
     ātmānaṃ hantumāyāntamapi vedāntapāragam .
     na doṣo hanane tasya na tena brahmahā bhavet ..
     prāyaścittaṃ hiṃsakānāṃ na vedeṣu nirūpitam .
     vadhe samucite teṣāmityāha kamalodbhavaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 25 adhyāyaḥ .. (klī, mantretaravedabhāgaḥ . āśaṅkopanyāsa tannirasanapūrbakaṃ tallakṣaṇamāha ṛgvedabhāṣyopadghātaprakaraṇe yathā . tatra brāhmaṇasya lakṣaṇaṃ nāsti . kutaḥ ? vedabhāgānāmiyattānavadhāraṇena bāhmaṇabhāgeṣvanyabhāgeṣu ca lakṣaṇasyāvyāptyativyāptyoḥ śodhayitumaśakyatvāt . pūrboktamantrabhāga ekaḥ . bhāgāntarāṇi ca kānicit pūrbairudāhartuṃ saṃgṛhītāni . heturnirbacanaṃ nindā praśaṃsā saṃśayo vidhiḥ . parakriyā purākalpo vyavadhāraṇakalpanā .. iti . tena hyannaṃ kriyate iti hetuḥ 1 . taddadhnodadhitvamiti nirvacanam 2 . amedhyā vai māṣāḥ iti nindā 3 vāyurvai kṣepiṣṭhādevateti praśaṃsā 4 . tadvyacikitsa juhavānīmā hauṣāmiti saṃśayaḥ 5 . yajamānena sammitaudumbharī bhavatīti vidhiḥ 6 . māṣāneva mahyaṃ pacantīti parakṛtiḥ 7 purā brāhmaṇā abhaiṣuriti purākalpaḥ 8 . yāvato'śvān pratigṛhṇīyāttāvato vāruṇāṃścatuṣkapālānnirvapediti viśeṣāvadhāraṇakalpanā 9 . evamanyadapi udāhāryam .. na ca hetvādīnāmanyatamaṃ brāhmaṇamiti lakṣaṇam . mantreṣvapi hetvādisadbhāvāt . indavovāmuśantihīti hetuḥ . udāniṣurmahīriti tasmādudakasucyate iti nirvacanam . moghamannaṃ vindate apracetāḥ iti nindā . agnirmūrdhādivaḥ iti praśaṃsā . adhaḥ svidāsīduparisvidāsīti saṃśayaḥ vasantāya kapiñjalānālabhata iti vidhiḥ sahasramayutādadditiparakṛtiḥ . yajñena yajñamayajanta devā iti purākalpaḥ . iti karaṇabahulaṃ brāhmaṇamiti cet na ityadadā ityayajathā ityapaca iti brāhmaṇo gāyedityasmin brāhmaṇena gātavye mantre'tivyāpteḥ . ityāhetyanena vākyenopanibaddhaṃ brāhmaṇamiti cenna rājācidyaṃ bhagaṃ bhakṣītyāha yo vā rakṣāḥ śucirasmītyāha ityanayormantrayorativyāpteḥ ākhyāyikārūpaṃ brāhmaṇamiti cenna yamayamīsaṃvādasūktādāvativyāpteḥ tasmānnāsti brāhmaṇasya lakṣaṇamiti prāpte brūmaḥ mantrabrāhmaṇarūpau dvāveva vedabhāgau ityaṅgīkārāt mantralakṣaṇasya pūrbamabhihitatvādavaśiṣṭo vedabhāgo brāhmaṇamityetallakṣaṇaṃ bhaviṣyati . tadetallakṣaṇadvayaṃ jaiminiḥ sūtrayāmāsa taccodakeṣu mantrākhyāśeṣe brāhmaṇaśabda ityādi .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 84 .
     brahmavidbrāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ .. śivaḥ . yathā, tatraiva . 13 . 17 . 133 . gabhastibrahmakṛdbrahmā brahmavid brāhmaṇo gatiḥ .. brahma jānātīti vyutpattyā parabrahmavettari, tri ..)

brāhmaṇabruvaḥ, puṃ, (brāhmaṇavaṃśotpannatayā vedoktakarmākurvannapi ātmānaṃ brāhmaṇaṃ bravītīti . brāhmaṇa + brū + ka + bāhulakāt na vacyādeśaḥ .) brāhmaṇajātimātropajīvī . yathā --
     vipraḥ saṃskārayukto na nityaṃ sandhyādi karma yaḥ .
     naimittikantu no kuryāt brāhmaṇabruva ucyate ..
     yuktaḥ syāt sarvasaṃskārairdvijastu niyamavrataiḥ .
     karma kiñcinna kurute vedoktaṃ brāhmaṇabruvaḥ ..
     garbhādhānādibhiryuktastathopanayanena ca .
     na karmakṛnna cādhīte sa jñeyo brāhmaṇabruvaḥ ..
     adhyāpayati no śiṣyānnādhīte vedamuttamam .
     garbhādhānādisaṃskārairyutaḥ syādbrāhmaṇabruvaḥ ..
iti pādmottarakhaṇḍe 109 adhyāyaḥ .. tasmai dāne phalaviśeṣo yathā --
     samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve .
     adhīte śatasāhasramanantaṃ vedapārage ..
iti mānave 7 . 85 ..

brāhmaṇayaṣṭikā, strī, (brāhmaṇasya yaṣṭiriva . tataḥ svārthe saṃjñāyāṃ vā kan ata itvañca .) vṛkṣaniśeṣaḥ . vāmanahāṭī iti bhāṣā . tatparyāyaḥ . phañjikā 2 brāhmaṇī 3 padmā 4 bhārgī 5 aṅgāravallī 6 vāleyaśākaḥ 7 varvaraḥ 8 vardhakaḥ 9 . ityamaraḥ . 2 . 4 . 89 .. brahmayaṣṭiḥ 10 brahmayaṣṭī 11 phañjīkā 12 yaṣṭī 13 brahmayaṣṭikā 14 durvarā 15 aṅgāravallarī 16 bāleyaḥ 17 brāhmikā 18 . iti śabdaratnāvalī .. bhṛgubhavā 19 pathyā 20 kharaśākaḥ 21 hañjikā 22 . asyā guṇāḥ .
     bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ .
     dīpanī tuvarā gulmaraktanunnāśayeddhruvam ..
     śothakāsakaphaśvāsapīnasajvaramārutān .
iti bhāvaprakāśaḥ ..

brāhmaṇayaṣṭī, strī, (brāhmaṇasya yaṣṭīva .) bhārgī . iti rājanirghaṇṭaḥ ..

brāhmaṇahitaḥ, tri, (brāhmaṇasya hitaḥ .) brāhmaṇasya hitakārī . tatparyāyaḥ . brāhmaṇyaḥ 2 . iti jaṭādharaḥ ..

brāhmaṇāyanaḥ, puṃ, (brāhmaṇasyāpatyam . naḍādibhyaḥ phak . 4 . 1 . 99 . iti phak .) śuddhasantānajo vipraḥ . iti trikāṇḍaśeṣaḥ ..

brāhmaṇī, strī, phañjikā . pṛkkā .
     (spṛkkāsṛk brāhmaṇīdevī marunmālā latā laghuḥ .
     samudrāntā badhūḥ koṭivarṣālaṣko piketyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. bhārgī . tatparyāyā yathā --
     padmā gandharvaśākā ca kāñjī cāṅgāraparṇyapiṃ .
     bhārgyambuyaṣṭikā brāhmo brāhmaṇī brahmacāriṇī ..

     harenureṇukā kauntī brāhmaṇī hemagandhinī .. ityubhe vaidyakaratnamālāyām .. brāhmaṇa + ṅīṣ .) brāhmaṇapatnī . iti viśvaḥ . (yathā, manuḥ . 8 . 376 .
     brāhmaṇīṃ yadyaguptāntu gacchetāṃ vaiśyapārthivau .
     vaiśyaṃ pañcaśataṃ kuryāt kṣatriyantu sahasriṇam ..
) varaṭī . iti trikāṇḍaśeṣaḥ .. pipīlikābhedaḥ . tatparyāyaḥ . sthūlaśīrṣikā 2 . iti hemacandraḥ .. brāhmaṇīgamane doṣo yathā --
     kulaṭāviprapatnīnāṃ gamane suraviprayoḥ .
     brahmahatyāṣoḍaśāṃśaṃ pātakantu bhaveddhruvam ..
     tāsāmupasthitānāñca gamane taccaturthakam .
     tyāge dharmo nāsti pāpamityāha kamalodbhavaḥ ..
     viprapatnīsatīnāñca gamanena balena cet .
     brahmahatyāśataṃ pāpaṃ bhavedeva śrutau śrutam ..
iti brahmavaivarte prakṛtikhaṇḍe 45 adhyāyaḥ .. (buddhiḥ . iyaṃ hi bhagavatā brāhmaṇītvena kalpitā arjunāya kathitā . yathā, mahābhārate 14 . 34 . 11-12 . arjuna uvāca .
     kva nu sā brāhmaṇī kṛṣṇa ! kva cāsau brāhmaṇarṣabhaḥ .
     yābhyāṃ siddhiriyaṃ prāptā tāvubhau vada me'cyuta ! ..
     śrībhagavānuvāca .
     mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm .
     kṣetrajña iti yaścoktaḥ so'hameva dhanañjayaḥ ..
tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 84 . 55 .
     tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ .
     padmavarṇena yānena brahmalokaṃ prapadyate ..
)

brāhyaṇyaṃ, klī, (brāhmaṇānāṃ samūhaḥ . brāhmaṇa +
     brāhmaṇamānavabāḍavādyat . 4 . 2 . 42 . iti yat .) brāhmaṇasamūhaḥ . ityamaraḥ . 3 . 3 . 41 .. brāhmaṇatvam . iti medinī . ye, 97 . (yathā, manuḥ . 3 . 17 .
     śūdrāṃ śayanamāropyaṃ brāhmaṇo yātyadhogatim .
     janayitvā sutaṃ tasyāṃ brāhmaṇyādeva hīyate ..
)

brāhmaṇyaḥ, puṃ, śanigrahaḥ . iti śabdamālā ..

brāhmamuhūrtaḥ, puṃ, (brāhmo brahmadevatāko muhūrtaḥ .) aruṇodayakālasya prathamadaṇḍadbayam . brāhmamuhūrtamāha pitāmahaḥ .
     rātreśca paścime yāme muhūrto brāhma ucyate . paścime yāme śeṣārdhaprahare . śeṣārdhaprahare brāhmo muhūrta iti madanapārijātāt . tatrāpi sūryodayāt prāk ardhaprahare dbau muhūrto tatrādyo brāhmaḥ dvitīyo raudraḥ . ityāhnikatattvam .. * ..
     brāhme muhūrte cottiṣṭhet sustho rakṣārthamāyuṣaḥ .
     śarīracintāṃ nirvartya maitraṃ karma samācaret ..
iti rājavallabhaḥ .. tatkṛtyaṃ prātaḥkṛtyaśabde draṣṭavyam . brahmaṇo muhūrtaḥ . sa tu ekamanusthitikālaḥ .
     daivikānāṃ yugānāntu sahasraṃ brahmaṇo dinam .
     manvantaraṃ tathaivaikaṃ tasya bhāgaścaturdaśaḥ ..
iti liṅgapurāṇadarśanāt ..

brāhmāhorātraḥ, puṃ, (brahmaṇo'horātraḥ .) brahmaṇo dinayāminyau . sa tu daivayugasahasradbayena bhavati . sa ca nṛṇāṃ kalpadvayakālaḥ . tatra dinamudayakalpaḥ rātriśca kṣayakalpaḥ . ityamaraṭīkāyāṃ bharataḥ ..
     daivikānāṃ yugānāntu sahasraṃ parisaṃkhyayā .
     brāhmamekamaharjñeyaṃ tāvatī rātrireva ca ..
     tadvai yugasahasrāntaṃ brāhmaṃ puṇyamaharviduḥ .
     rātriñca tāvatīmeva te'horātravido janāḥ ..
iti mānave 1 . 73 ..

brāhmikā, strī, (brāhmī eva . saṃjñāyāṃ svārthe vā kan ataitvañca .) brāhmaṇayaṣṭikā . iti śabdaratnāvalī ..

brāhmī, strī, (brahmaṇa iyam . brahma + aṇ . ṭilopaḥ . striyāṃ ṅīṣ .) durgā . yathā --
     bṛhadaśvaśarīraṃ yadaprameyaṃ pramāṇataḥ .
     bṛhadvistīrṇamityuktaṃ brāhmī devī tataḥ smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ .. śivasyāṣṭamātṛkāntargatamātṛkāviśeṣaḥ . sā ca brahmaśaktiḥ . sarasvatī . śākabhedaḥ . tatparyāyaḥ . matsyākṣī 2 vayasthā 3 somavallarī 4 . ityamaraḥ . 2 . 4 . 137 .. catvāri somalatāyāṃ . brāhmīśāke iti kecit . iti taṭṭīkāyāṃ bharataḥ .. (yathā, gāruḍe 199 adhyāye .
     vacā trikaṭukañcaiva lavaṇaṃ cūrṇamuttamam .
     brāhmīrase bhāvitañca madhusarpisamanvitam .
     saptāhaṃ bhakṣitaṃ kuryānmahaiśvaryaṃ māta parām ..
) brahmīśākasya paryāyāntaraṃ yathā . sarasvatī 5 saumyā 6 suraśreṣṭhā 7 suvarcalā 8 kapotavegā 9 vaidhātrī 10 divyatejāḥ 11 mahauṣadhī 12 svāyambhuvī 13 saumyalatā 14 sureṣṭā 15 brahmakanyakā 16 maṇḍūkamātā 17 maṇḍūkī 18 surasā 19 medhyā 20 vīrā 21 bhāratī 22 varā 23 parameṣṭhinī 24 divyā 25 śāradā 26 . asyā guṇāḥ . himatvam . kaṣāyatvam . tiktatvam . vātāsrapittanāśitvam . buddhiprajñāmedhākāritvam . āyurvardhakatvañca . iti rājanirghaṇṭaḥ .. api ca .
     brāhmī kapotavallī syāt somavallī sarasvatī .. atha brahmamāṇḍūkī .
     maṇḍūkaparṇī māṇḍūkī tvāṣṭrī divyā mahauṣadhī .. asyā guṇāḥ .
     brāhmī himā sarā tiktā laghurmedhyā ca śītalā .
     kaṣāyā madhurā svādupākāyuṣyā rasāyanī ..
     svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit .
     viṣaśothajvaraharī tadvanmaṇḍūkaparṇinī ..
iti bhāvaprakāśaḥ .. * .. phañjikā . vāmanahāṭī iti bhāṣā . paṅkamaḍamatsyaḥ . pāṃkāla iti bhāṣā . somavallarī . somalatā iti khyātā . iti medinī .. mahājyotiṣmatī . vaḍī mālakaṅgunī iti hindī bhāṣā . matsyākṣī . macchāchī iti chachamachariyā iti ca hindī bhāṣā . vārāhīkandaḥ . hilamocikā . iti rājanirghaṇṭaḥ .. hiṃcā iti bhāṣā . rohiṇīnakṣatram . iti hemacandraḥ .. (brahma + aṇ + ṅīp .) brahmādhiṣṭhātṛdevatākatvāt tathātvam .. sūryamūrtiḥ . yathā, mākaṇḍeye . 109 . 71 .
     brāhmī māheśvarī caiva vaiṣṇavī caiva te tanuḥ .
     tridhā yasya svarupantu bhānorbhāsvān prasīdatu ..
tri, brahmaprāptiyogyā . yathā, manuḥ . 2 . 28 .
     svādhyāyena bratairhobhai straividyenejyayā sutaiḥ .
     mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ ..
) brahmabhavā . yathā gītāyām . 2 . 72 .
     eṣā brāhmī sthitiḥ pārtha ! naināṃ pāpya vimuhyati ..)

brāhmīkandaḥ, puṃ, (brāhmyāḥ kanda iva kando yasya .) vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

brāhmyaṃ, klī, vismayaḥ . dṛśyam . iti dharaṇiḥ .. (brahmaṇa idam . brahman + ṣyañ .) brahmasambandhini tri . (yathā, mārkaṇḍeye . 6 . 38 .
     caturdaśa guṇo hyeṣa kālo brāhmyamahaḥ smṛtam ..) niryakārabrāhmaśabdārthī'pyatra .. (yathā, raghuḥ . 12 . 97 .
     brāhmamastraṃ priyāśokaśalyaniṣkarṣaṇauṣadham ..)

[Page 3,461b]
bruvan [t] tri, (bravītīti . brū + śatṛ .) kathayan . vaktā . yathā --
     kṛte niḥsaṃśaye pāpe na bhuñjītānupasthitaḥ .
     bhuñjāno vardhayet pāpamasatyaṃ saṃsadi bruvan ..
iti prāyaścittatattvam ..

bruvāṇaḥ, tri, (brūte iti . brū + śānac .) vaktā . yathā --
     iti bruvāṇo madhuraṃ hitañca tamāñjihanmaithilayajñabhūmim .
     rāmaṃ muniḥ prītimanā makhānte yaśāṃsi rājñāṃ nijighṛkṣayiṣyan ..
iti bhaṭṭiḥ . 2 . 40 ..

brū la ña uktau . iti kavikalpadrumaḥ .. (adā°ubha°-dvika°-seṭ .) la ña bravīti . brūte . vibrūtiḥ kaṭake kṛtetyatra aravihitakāryasyānityatvānna vacādeśaḥ . iti durgādāsaḥ ..

bha

bha bhakāraḥ . sa ca vyañjanacaturviṃśatitamaḥ pavargīyacaturtho varṇaḥ . asyoccāraṇasthānaṃ oṣṭhaḥ . iti vyākaraṇam .. (tathā ca siddhāntakaumudyām . upūpadhmānīyānāmoṣṭhau ..) tasya svarūpādi yathā --
     bhakāraṃ śṛṇu cārvaṅgi ! svayaṃ paramakuṇḍalī .
     mahāmokṣapradaṃ varṇaṃ taruṇādityasaṃprabham ..
     pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā .
iti kāmadhenutantram .. (vaṅgākṣarākṛtau) tasya likhanakramo yathā --
     ūrdhādhaḥkramato rekhā vāme vakrā tu kuṇḍalī .
     punaścādhogatā saiva ata ūrdhagatā punaḥ ..
     brahmā śambhuśca viṣṇuñca kramatastāsu tiṣṭhati ..
asya lekhanaprakārāntaraṃ yathā --
     kiñcidākuñcitā rekhā vāmaddakṣiṇato gatā .
     tato vakrā vāmagatā tāsu vāṇyādayaḥ kramāt ..
     ṛjumātrā madhyagatā koṇāddakṣagatā punaḥ .
     mahāśaktisvarūpā sā dhyānamasya pracakṣate ..
tadyathā --
     taḍitprabhāṃ mahādevīṃ nāgakaṅkaṇaśobhitām ..
     ṣaḍbhujāṃ varadāṃ bhīmāṃ raktapaṅkajalocanām ..
     raktavastraparīdhānāṃ raktapuṣpopaśobhitām .
     caturvargapradāṃ debīṃ sādhakābhīṣṭasiddhidām ..
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
tatpraṇāmamantro yathā --
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ priye ! .
     ātmāditattvasaṃyuktaṃ bhakāraṃ praṇamāmyaham ..
iti varṇoddhāratantram .. tasya nāsāni yathā --
     bhaḥ klinnā bhramaro bhīmo viśvamūrtirniśābhavam .
     dbiraṇḍo bhūṣaṇo mūlaṃ yajñasūtrasya vācakaḥ ..
     nakṣatraṃ bhramaṇā dīptirvayo bhūmiḥ payo nabhaḥ .
     nābhirbhadraṃ mahābāhurviśvamūrtirvitāṇḍakaḥ ..
     prāṇātmā tāpinī vajrā viśvarūpī ca candrikā .
     bhīmasenaḥ sudhāsenaḥ sukho māyāpuraṃ haraḥ ..
iti nānātantraśāstram ..

bhaṃ, klī, (bhātīti . bhā dīptau + bāhulakāt ḍaḥ .) nakṣatram . ityamaraḥ . 1 . 3 . 21 .. (yathā, sūryasiddhānte . 1 . 26 .
     prāggatitvamatasteṣāṃ bhagaṇaiḥ pratyahaṃ gatiḥ .
     pariṇāhavaśādbhinnā tadvaśād bhāni bhuñjate ..
) grahaḥ . iti śabdaratnāvalī .. rāśiḥ . yathā --
     rāśināmāni ca kṣetraṃ bhamṛkṣaṃ gṛhanāma ca .. iti jyotistattvam ..

bhaḥ, puṃ, (bhātīti . bhā dīptau + bāhulād ḍaḥ .) śukrācāryaḥ . iti medinī . bhe, 1 .. bhramaraḥ . ityekākṣarakoṣaḥ . bhrāntiḥ . iti śabdaratnāvalī ..

bhaktaṃ, klī, (bhajyate smeti bhajasevāyāṃ + karmaṇi ktaḥ .) annam . ityamaraḥ . 2 . 9 . 48 .. atha bhaktasya nāmāni sādhanaṃ guṇāśca .
     bhaktamannaṃ tathāndhaśca kvacit kūrañca kīrtitam .
     odano'strī striyāṃ bhissā dīdiviḥ puṃsi bhāṣitaḥ ..
sudhautāṃstaṇḍulān sphītāṃstoye pañcaguṇe pacet . tadbhaktaṃ prasṛtañcoṣṇaṃ viśadaṃ guṇavanmatam .. bhaktaṃ vahnikaraṃ pathyaṃ tarpaṇaṃ rocanaṃ laghu . adhautamasṛtaṃ śītaṃ gurvarucyaṃ kaphapradam .. iti bhāvaprakāśaḥ .. haraye niveditānnasya nityaṃ bhakṣaṇe phalaṃ yathā,
     ye viprā haraye dattvā nityamannañca bhuñjate .
     ucchiṣṭabhojanātteṣāṃ harerdāsyaṃ labhennaraḥ ..
haraye adattvā tadbhakṣaṇe doṣo yathā --
     na dattvā haraye bhaktyā bhuñjate cedbhramādapi .
     purīṣasadṛśaṃ vastu jalaṃ mūtrasamaṃ bhavet .. * ..
     śūdraśceddharibhaktaśca naivedyabhojanotsukaḥ .
     āmānnaṃ haraye dattvā pākaṃ kṛtvā ca khādati ..
annadānaphalaṃ yathā --
     annañca sarvajīvibhyaḥ puṇyārthaṃ dātumarhati .
     dattvā viśiṣṭajīvibhyo viśiṣṭaṃ phalamāpnuyāt ..
     ato dattvā mānuṣebhyo labhate'ṣṭaguṇaṃ phalam .
     tato viśiṣṭaśūdrebhyo dattvā taddviguṇaṃ phalam ..
     dattvānnaṃ ghaiśyajātibhyastataścāṣṭaguṇaṃ phalam .
     dattvānnaṃ kṣattriyebhyo'pi vaiśyānāṃ dviguṇaṃ bhavet ..
     kṣattriyāṇāṃ śataguṇaṃ viprebhyo'nnaṃ pradāya ca .
     ghiprāṇāñca śataguṇa śāstrajñe brāhmaṇe phalam ..
     śāstrajñānāṃ śataguṇaṃ bhakte vipre labheddhruvam .
     sa cānnaṃ haraye dattvā bhuṅkte bhaktyā ca sādaram ..
     viṣṇave bhaktaviprātha dattvā dātuśca yat phalam .
     tat phalaṃ labhate nūnaṃ bhaktabrāhmaṇabhojane ..
     bhakta tuṣṭe haristuṣṭo harau tuṣṭe ca devatāḥ .
     bhavanti siktāḥ śākhāśca yathā mūlaniṣecanāt ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 21 adhyāyaḥ . tasya ekādaśyāṃ pāpāśrayatvaṃ bhakṣaṇe doṣaśca yathā --
     ekādaśyāmāgatāyāṃ pāvayantyāṃ jagattrayam .
     sthātavyamannamāśritya bhavatā pāpapūruṣa ! ..
     annamāśritya tiṣṭhantaṃ bhavantaṃ pāpapūruṣam .
     na haniṣyati manmūrtiriyamekādaśī tithiḥ ..
     tasmādannaṃ na bhoktavyaṃ kadācidapi sattamaiḥ .
     ātmano hitamicchadbhiḥ saṃprāpte harivāsare ..
     saṃsāre yāni pāpāni tānyevaikādaśīdine .
     annamāśritya tiṣṭhanti puṇḍarīkekṣaṇājñayā ..
     kurvatāṃ sarvapāpāni narakānniṣkṛtirbhavet .
     na niṣkṛtirbhavennaṇāṃ bhuñjatāṃ harivāsare ..
     martyā bhaktāni yāvanti bhuñjate harivāsare .
     pratibhakte brahmahatyākoṭijaṃ pātakaṃ labhet ..
     sarvapāpāśrayaṃ bhaktaṃ tyaktavyaṃ harivāsare .
     mohādye bhuñjate vāpi te jñeyāḥ pāpināṃ varāḥ ..
iti pādme kriyāyogasāre 21 adhyāyaḥ .. varjanīyānnaṃ yathā --
     nādyāt śūdrasya vipro'nnaṃ mohādbā yadivānyataḥ .
     sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi ..
     ṣaṇmāsān yo dbijo bhuṅkte śūdrasyānnaṃ vigarhitam .
     jīvanneva bhavet śūdro mṛtaḥ śvā cābhijāyate ..
     brāhmaṇakṣattriyaviśāṃ śūdrasya ca munīśvarāḥ .
     yasyānnenodarasthena mṛtastadyonimāpnuyāt ..
     rājānnaṃ nartakānnañca takṣaṇo'nnañcakrakāriṇaḥ .
     gaṇānnaṃ gaṇikānnañca ṣaṇḍānnañcaiva varjayet ..
     cakropajīvirajakataskaradhvajināṃ tathā .
     gāndharvalohakārānnaṃ sūtakānnaṃ vivarjayet ..
     kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca .
     paunarbhavacchātrikayorabhiśastasya caiva hi ..
     suvarṇakāraśailūṣavyādhitasyāturasya ca .
     cikitsakasya caivānnaṃ puṃścalyā dāṇḍikasya ca ..
     stenanāstikayorannaṃ devatānindakasya ca .
     somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ ..
     bhāryājitasya caivānnaṃ yasya copapatirgṛhe .
     utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojanaḥ ..
     apaṅktyannañca saṃghānnaṃ śastrājīvasya caiva hi .
     klīvasyāntyāsinaścānnaṃ mattonmattasya caiva hi ..
     bhītasya ruditasyānnaṃ avakruṣṭaṃ parikṣatam .
     brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca ..
     vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca .
     aprajānāntu nārīṇāṃ kṛtaghnasya tathaiva hi ..
     kandukānnaṃ viśeṣeṇa śastravikrāyaṇastathā .
     śauṇḍānnaṃ nālikānnañca bhiṣajāmannameva ca .
     viddhaprajananasyānnaṃ parivittyannameva ca ..
     punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ .
     avajñātañcāvadhūtaṃ saroṣaṃ vismayānvitam .
     gurāvapi na bhoktavyamannaṃ satkāravarjitam ..
     dugkutaṃ hi manuṣyasya sarvamanneṣvanuṣṭhitam .
     yo yasyānnena jīveta sa tasyāśnāti kilviṣam ..

     ābhīraḥ kulamitrañca gopālo dāsanāpitau .
     ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet ..
     kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca .
     ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ ..
iti kaurme upavibhāge 16 adhyāyaḥ .. tasya mukhyatvaṃ pāribhāṣikatvañca yathā --
     taṇḍulo'mbvagnisaṃyogāllavaṇayogena piṣṭakam .
     phalaṃ tritayasaṃyogādannaṃ bhavati tatkṣaṇāt ..
iti rāmārcanacandrikādhṛtavacanamiti kecit .. (dhanam . yathā, manau . 11 . 7 .
     yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye .
     adhikaṃ vāpi vidyeta sa somaṃ pātumarhati ..
bhaktaṃ dhanam . iti tadbhāṣye medhātithiḥ .)

bhaktaḥ, tri, (bhajate smeti . bhajasevāyāṃ + ktaḥ .) tatparaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 173 . 14 .
     na tvāṃ dṛṣṭvā punaranyāṃ draṣṭuṃ kalyāṇi ! rocaye .
     prasīda vaśago'hante bhaktaṃ māṃ bhaja bhāvini ! ..
pūjyaviṣayakānurāgo bhaktistadvāṃśca .) atha śrībhagavadbhaktalakṣaṇāni . liṅgapurāṇe . vratakarmaguṇajñānabhogajanmādimatsvapi . śaiveṣvapi ca kṛṣṇasya bhaktāḥ santi tathā tathā .. śrībhāgavate ekādaśaskandhe . uttamabhaktā yathā,
     jñātvājñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ .
     bhajantyanena bhāvena te me bhaktatamā matāḥ ..
madhyamabhakto yathā --
     īśvare tadadhīne vā vāliśeṣu dbiṣatsu ca .
     premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ ..
prākṛtabhakto yathā --
     arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate .
     na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ ..
iti śrīharibhaktivilāsaḥ .. api ca .
     bhaktānāṃ lakṣaṇaṃ brūhi bhaktānugrahakātara ! .
     yeṣāṃ sparśanasandarśāt sadyaḥ pūto narādhamaḥ ..
     haribhaktivihīnāśca mahāhaṅkārasaṃyutāḥ .
     svapraśaṃsāratā dhūrtāḥ śaṭhāśca sādhunindakāḥ ..
     punanti sarvatīrthāni yeṣāṃ snānāvagāhanāt .
     yeṣāñca pādarajasā pūtā pādodakānmahī ..
     yeṣāṃ sandarśanaṃ sparśaṃ devā vāñchanti bhārate .
     sarveṣāṃ paramo lābho vaiṣṇavānāṃ samāgamaḥ ..
     na hyagnayāni tīrthāni na devā mṛcchilāmayāḥ .
     te punantyurukālena viṣṇubhaktaḥ kṣaṇādaho ! ..
     sautiruvāca .
     mahālakṣmīvacaḥ śrutvā lakṣmīkāntaśca sasmitaḥ .
     nigūḍhatattvaṃ kathitumṛṣiśreṣṭhopacakrame ..
     śrīnārāyaṇa uvāca .
     bhaktānāṃ lakṣaṇaṃ lakṣmi ! gūḍhaṃ śrutipurāṇayoḥ .
     puṇyasvarūpaṃ pāpaghnaṃ sukhadaṃ bhaktimuktidam .
     sārabhūtaṃ gopanīyaṃ na vaktavyaṃ khaleṣu ca ..
     guruvaktrādviṣṇumantro yasya karṇe praviśyati .
     vedāntavedavedāṅgāstaṃ pavitraṃ vadanti hi ..
     puruṣāṇāṃ śataṃ prūrbaṃ pūtaṃ tajjanmamātrataḥ .
     svargasthaṃ narakasthaṃ vā muktimāpnoti tatkṣaṇāt ..
     yaiḥ kaiścidyatra vā janma labdhaṃ yeṣu ca jantuṣu .
     jīvanmuktāste ca pūtā yānti kāle hareḥ padam ..
     madbhaktiyukto matpūjāniyukto madguṇānvitaḥ .
     madaguṇaślāghanīyaśca manniviṣṭaśca santatam ..
     sagadgadaḥ sāśrunetraḥ svātmaviśruta eva ca .
     na vāñchanti sukhaṃ muktiṃ sālokyādicatuṣṭayīm ..
     brahmatvamamaratvaṃ vā tadvāñchā mama sevane .
     indratvañca manutvañca devatvañca sudurlabham ..
     svargarājyādibhogañca svapne ca nahi vāñchati .
     brahmāṇḍāni vinaśyanti devā brahmādayastathā .
     kalyāṇabhaktiyuktaśca madbhakto na praṇaśyati .
     bhramanti bhārate bhaktā labdhvā janma sudurlabham ..
     te'pi yānti mahīṃ pūtvā navaṃ tītha mamālayam ..
iti brahmavaivarte prakṛtikhaṇḍe 5 adhyāyaḥ .. api ca .
     ratiḥ kṛṣṇakathayāñca yasyāśrupulakodgamaḥ .
     mano nimagnaṃ yasyaiva sa bhaktaḥ kathitā budhaiḥ ..
     puttradārādikaṃ sarvaṃ jānāti śrīharerapi .
     ātmanā manasā vācā sa bhaktaḥ kathito budhaiḥ ..
     dayāsti sarvabhūteṣu sarvaṃ kṛṣṇamayaṃ jagat .
     yo jānāti mahājñānī sa bhakto vaiṣṇavottamaḥ ..
     iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 1 adhyāyaḥ ..
     bhagavadbhaktā yathā, tatraiva 3 adhyāye .
     madbhaktāścaiva niḥśaṅkā karmanirmūlakārakāḥ .
     nāhaṃ śaktaśca bhaktānāṃ saṃhāre nityadehinām ..
     bhaktā mamānugā nityaṃ matpādānatatatparāḥ .
     ahaṃ bhaktāntike nityaṃ teṣāṃ rakṣaṇahetave ..
     sarve naśyanti brahmāṇḍe prabhavanti punaḥ punaḥ .
     na bhe bhaktāḥ praṇaśyanti niḥśaṅkāśca nirāpadaḥ ..
     haribhaktimāhātmyaṃ yathā -- dvijānāṃ haribhaktānāṃ prabhāvo durlabhaḥ śrutau .
     yeṣāṃ pādābjarajasā sadyaḥ pūtā vasundharā ..
     teṣāñca pādacihnaṃ yattīrthaṃ tat parikīrtitam .
     teṣāñca sparśamātreṇa tīrthapāpaṃ praṇaśyati ..
     āliṅganāt sadālāpātteṣāmucchiṣṭabhojanāt .
     darśanāt sparśanāccaiva sarvapāpāt pramucyate ..
     bhramaṇe sarvatīrthānāṃ yat puṇyaṃ srānato bhavet .
     haridāsasya viprasya tat puṇyaṃ darśanāllabhet ..
     iti tatraiva 21 adhyāyaḥ ..
     trividhabhaktalakṣaṇaṃ yathā -- bhaktānāṃ trividhānāñca lakṣaṇaṃ śrūyatāmiti .
     tṛṇaśayyārato bhakto mannāmaguṇakīrtiṣu ..
     mano niveśayettyaktvā saṃsārasukhakāraṇam .
     dāsyaṃ vinā na hīcchanti sālokyādicatuṣṭayam ..
     naiva nirvāṇamuktiñca sudhāpānamabhīpsitam .
     dhyāyate matpadābjañca pūjayedbhaktibhāvataḥ ..
     śrīhetuḥ kiṃ tasya devaḥ saṅkalparahitasya ca .
     sarvasiddhiṃ na vāñchanti te'ṇimādikamīpsitam ..
     brahmatvamamaratvaṃ vā suratvaṃ sukhakāraṇam .
     vāñchanti niścalāṃ bhaktiṃ madīyāmatulāmapi ..
     strīpuṃvibhedo nāstyevaṃ sarvajīveṣu bhinnatā .
     teṣāṃ siddheśvarāṇāñca pravarāṇāṃ vrajeśvara ! ..
     kṣutpipāsādikāṃ nidrāṃ lobhamohādikaṃ ripum .
     tyaktvā divāniśaṃ māñca dhyāyate ca digambaraḥ ..
     sa madbhaktottamo nanda ! śrūyatāṃ madhyamādikam ..

     nāsaktaḥ karmasu gṛhī pūrbaprāktanataḥ śuciḥ ..
     karoti satatañcaiva pūrbakarmanikṛntanam .
     na karotyaparaṃ yatnāt saṅkalparahitaśca yaḥ ..
     sarvaṃ kṛṣṇasya yatkiñcinnāhaṃ kartā ca karmaṇaḥ .
     karmaṇā manasā vācā satataṃ cintayediti ..
     nyūnabhaktaśca tannyūnaḥ sa ca prākṛtikaḥ śrūtau .
     yamaṃ vā yamadūtaṃ vā svapnena ca na paśyati ..
     puruṣāṇāṃ sahasrañca pūrbaṃ bhaktaḥ samuddharet .
     puṃsāṃ śataṃ madhyamaśca taccaturthañca prākṛtaḥ ..
     bhaktaśca trividhastāta ! kathitaśca tavājñayā ..
iti tatraiva 84 adhyāyaḥ .. kṛṣṇabhaktaśarīreṃ tīrthādīni yathā --
     pṛthivyāṃ yāni tīrthāni puṇyānyapi ca jāhnavi ! .
     madbhaktānāṃ śarīreṣu santi pūteṣu santatam ..
     madbhaktapādarajasā sadyaḥ pūtā vasundharā .
     sadyaḥ pūtāni tīrthāni sadyaḥ pūtaṃ jagattathā ..
     manmantropāsakā viprā ye maducchiṣṭabhojinaḥ .
     māmeva nityaṃ dhyāyante te matprāṇādhikāḥ priyāḥ .
     tadupasparśamātreṇa pūto vāyuśca pāvakaḥ .
     kalerdaśasahasrāṇi madbhaktāḥ santi bhūtale ..
     ekavarṇā bhaviṣyanti madbhakteṣu gateṣu ca .
     madbhaktaśūnyā pṛthivī kaligrastā bhaviṣyati ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 128 aḥ .. bhagavadbhaktamāhātmyaṃ yathā --
     saṃsmṛtaḥ kīrtito vāpi dṛṣṭaḥ spṛṣṭo'pi vā priye ! .
     punāti bhagavadbhaktaścāṇḍālo'pi yadṛcchayā ..
iti vārāhe upavibhāge prabodhinīmāhātmyam .. haribhaktakartavyāni yathā --
     hareścaritamīśasya sarvalokeṣu kīrtanam .
     vaiṣṇaveṣu ca kārṣṇeṣu bhaktaḥ kuryādaharniśam ..
     dāsīrdāsāṃśca yatkiñcit svakīyaṃ vastu cātmanaḥ .
     kṛṣṇabhaktasya gārhasthyaṃ sarvaṃ kṛṣṇe nivedanam ..
bhaktasya lakṣaṇāntaraṃ yathā --
     premṇā saṃjātayā bhaktyā tanumutpulakāñjanaḥ .
     vibhartyalaukikaṃ bhakto vadeddhvasati nṛtyati ..
     paramānandayukto'sau kvacidgāyati nandati .
     krandatyacyutabhāvena gadgadena punaḥ punaḥ ..
     anuśīlayati bhajet govindamanumodate .
     taredevaṃ viṣṇumāyāṃ dustarāṃ munimohinīm ..
     sarvatreśvarabuddhyā yo bhajedīśaṃ sanātanam .
     sa tattvavādī bhaktaśca sarvabhūtasuhṛttamaḥ ..
iti pādmottarakhaṇḍe 101 adhyāyaḥ .. * .. bhaktatyāge doṣo yathā --
     brahmahatyā gurorghāto govadhaḥ strīvadhastathā .
     tulyamebhirmahāpāpaṃ bhaktatyāgādudāhṛtam ..
     bhajantaṃ bhaktamatyājyamaduṣṭaṃ tyajataḥ mukham .
     neha nāmutra paśyāmi tasmāt śakta ! divaṃ vraja ..
iti mārkaṇḍeyapurāṇe hariścandropākhyānam .. (kṛtavibhāgaḥ . yathā, līlāvatyām .
     bhakto haraḥ śudhyati yadguṇaḥ syāt ..)

bhaktakaraḥ, puṃ, (bhaktaṃ bhajanaṃ karotīti . kṛ + ṭaḥ .) kṛtrimadhūpaḥ . yathā, śabdacandrikāyām .
     vṛkadhūpe bhaktakaro giriḥ syāt samagandhakaḥ .. bhaktakārake tri ..

bhaktakāraḥ, tri, (bhaktamannaṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) pācakaḥ . bhaktamannaṃ karoti pacati yaḥ . tatparyāyaḥ . sūdaḥ 2 audanikaḥ 3 guṇaḥ 4 bhakṣyaṃkāraḥ 5 sūpakāraḥ 6 sūpaḥ 7 ārālikaḥ 8 vallavaḥ 9 . iti hemacandraḥ ..

bhaktatā, strī, bhaktatvam . bhaktasya bhāva ityarthe (tal) tapratyayena niṣpannā ..

bhaktatūryaṃ, klī, (bhaktasya tadbhojanakālasyāvedakaṃ yadvā bhakte tadbhojanakāle vādanīyantūryam .) bhojanakāle vādanīyatūryam . tatparyāyaḥ . nṛpamānam 2 . iti trikāṇḍaśeṣaḥ ..

bhaktadāsaḥ, puṃ, (bhaktenānnamātreṇa dāsaḥ .) pañcadaśadāsāntargatadāsaviśeṣaḥ . yathā -- bhaktadāsaśca vijñeyastathaiva baḍavākṛtaḥ . subhikṣe'pi bhaktenāṅgīkṛtadāsyaḥ . iti dāyakramasaṃgrahaḥ .. (yathā, manau . 8 . 415 .
     dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau .
     paittriko daṇḍadāsaśca saptaite dāsayonayaḥ ..
)

bhaktamaṇḍaḥ, puṃ, klī, (bhaktasyānnasya maṇḍaḥ .) annāgrarasaḥ . bhātera māḍa iti bhāṣā . tatparyāyaḥ . māsaraḥ 2 ācāmaḥ 3 niḥsrāvaḥ 4 . ityamaraḥ .. (bhaktasya bhajanaśīlasya maṇḍobhūṣaṇam .) picchā 5 . iti jaṭādharaḥ ..

bhaktiḥ, strī, (bhajyate iti . bhaja + ktin .) vibhāgaḥ . sevā . iti medinī . te, 39 .. gauṇavṛttiḥ . bhaṅgī . (anurāgaviśeṣaḥ . pūjyeṣvanurāgo bhaktirityupadeśaḥ .. īśvare parānuraktiḥ . athāto bhaktijijñāsā sā parānuraktirīśvare . iti śāṇḍilyasūtram .. upāsanā .. parameśvaraviṣaye paramaprema . upāsyākārākāritacittavṛttyāvṛttirūpā paripakvanididhyāsanākhyā śravaṇamananābhyāsaphalabhūtā anuraktiḥ .. nahīṣṭadevāt paramasti kiñcit . iti buddhipūrbikā cittavṛttiḥ . sā ca paramaprītyadhīnā .. yathā, viṣṇupurāṇe . 1 . 20 . 18-19 .
     nātha ! yonisahasreṣu yeṣu yeṣu vrajāmyaham .
     teṣu teṣvacyutā bhaktiracyutāstu sadā tvayi .
     yā prītiravivekānāṃ viṣayeṣvanapāyinī .
     tvāmanusmarataḥ sā me hṛdayānmāpasarpatu ..

     he acyuta ! tvayi me acyutā aikāntikī bhaktirastu . ekāntabhaktiḥ paramaprītyadhīneti tāṃ prītiṃ prārthayate yeti yādṛśī prītirviṣayeṣu āsaktānāṃ sā tādṛśī prītirme hṛdayāta māpasarpatu māpayātu hṛdaye sadā tiṣṭhatvityarthaḥ .. iti taṭṭīkāyāṃ śrīdharasvāmī .. candanādibhistilakādiracanā . yathā, raghau . 13 . 55 . kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargaṣatīva paṃktiḥ . anyatrakālāgurudattapatrā bhaktirbhavaścandanakalpiteva ..) śraddhā . iti hemacandraḥ .. (bhaktivivaraṇaṃ yathā -- bhaja ityeṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ . tasmāt sevā budhaiḥ proktā bhaktiḥ sādhanabhūyasī .. iti gāruḍe 231 adhyāyaḥ .. * .. atha śrīmadbhaktilakṣaṇaṃ tṛtīye śrīkāpileye . devānāṃ guṇaliṅgānāmānuśravikakarmaṇām . satva evaikamanaso vṛttiḥ svābhāvikī tu yā .. animittā bhāgavatī bhaktiḥ siddhergarīvasī .. atha viśeṣalakṣaṇāni . śrīgautamīyatantre .
     devatāyāñca mantre ca tathā mantraprade gurau .
     bhaktiraṣṭavidhā yasya tasya kṛṣṇaḥ prasīdati ..
     tadbhaktajanavātsalyaṃ pūjāyāñcānumodanam .
     sumanā arcayennityaṃ tadarthe dambhavarjanam ..
     tatkathāśravaṇe rāgastadarthe cāṅgavikriyā .
     tadanusmaraṇaṃ nityaṃ yastannāmnopajīvati ..
     bhaktiraṣṭavidhā hyeṣā yasmin mlecche'pi vartate .
     sa muniḥ satyavādī ca kīrtimāna sa bhavennaraḥ ..
saptamaskandhe śrīprahlādoktau .
     śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam .
     arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam ..
     iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā .
     kriyate bhagavatyadhvā tanmanye'dhītamuttamam ..
tatraiva śrīnāradayudhiṣṭhirasaṃvāde .
     śravaṇaṃ kīrtanañcāsya smaraṇaṃ mahatāṃ gateḥ .
     sevejyāvanatirdāsyaṃ sakhyamātmanivedanam ..
pādme kārtikamāhātmye śrīyamadhūmrakeśasaṃvāde .
     śravaṇaṃ kīrtanaṃ pūjā sarvakarmārpaṇaṃ smṛtiḥ .
     paricaryā namaskāraḥ prema svātmārpaṇaṃ harau ..
tatraivottarakhaṇḍe śivapārvatīsaṃvāde .
     ādyantu vaiṣṇavaṃ proktaṃ śaṅkhacakrāṅkanaṃ hareḥ .
     dhāraṇañcordhvapuṇḍrāṇāṃ tanmantrāṇāṃ parigrahaḥ ..
     arcanañca japo dhyānaṃ tannāmasmaraṇaṃ tathā .
     kīrtanaṃ śravaṇañcaiva bandanaṃ pādasevanam .
     tatpādodakasevā ca tanniveditabhojanam ..
     tadīyānāñca saṃsevā dvādaśīvrataniṣṭhatā .
     tulasīropaṇaṃ viṣṇordevadevasya śārṅgiṇaḥ ..
     bhaktiḥ ṣoḍaśadhā proktā bhavavandhavimuktaye ..
iti ca . kiñca .
     darśanaṃ bhagavanmūrteḥ sparśanaṃ kṣetrasevanam .
     āghrāṇaṃ dhūpaśeṣādernirmālyasya ca dhāraṇam ..
     nṛtyaṃ bhagavadagre ca tathā vīṇādivādanam .
     kṛṣṇalīlādyabhinayaḥ śrībhāgavatasevanam ..
     padmākṣamālādidhṛtirekādaśyādijāgaraḥ .
     prāsādaracanādyanyajjñeyaṃ śāstrānusārataḥ ..
     likhitā bhagavaddharmā bhaktānāṃ lakṣaṇāni ca .
     tāni jñeyāni sarvāṇi bhaktervai lakṣaṇāni ca ..
     teṣu jñeyāni gauṇāni mukhyāni ca vivekibhiḥ .
     bahiraṅgāntaraṅgāṇi premasiddhau ca tāni yat ..
     bhedāstu vividhā bhakterbhaktabhāvādibhedataḥ .
     muktāphalādigranthebhyo jñeyāstallikhanairalam ..
     premabhaktau ca siddhāyāṃ sarve'rthāḥ sevakāḥ svayam ..
     bhagavāṃścātivaśyaḥ syāllikhyate'syāḥ sulakṣaṇam ..
atha premabhaktilakṣaṇam . nāradapañcarātre .
     ananyamamatā viṣṇau mamatā premasaṅgatā .
     bhaktirityucyate bhīṣma ! prahnādoddhavanāradaiḥ ..
     premabhakteśca māhātmyaṃ bhaktermāhātmyataḥ param .
     siddhameva yato bhakteḥ phalaṃ premaiva niścitam ..
     cihnāni premasampatterbāhyānyābhyantarāṇi ca .
     kiyantyullikhitānyasyā mahimaiva vilikhyate ..
atha premasampatticihnāni saptamaskandhe śrīprahrādasya bālānuśāsane .
     niśamya karmāṇi guṇānatulyān vīryāṇi līlātanubhiḥ kṛtāni .
     yadvātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati nṛtyate ca ..
     yadā grahagrasta iva kvaciddhasatyākrandati dhyāyati bandate janam .
     muhuḥ śvasan vakti hare ! jagatpate ! nārāyaṇetyātmamatirgatatrapaḥ ..
     tadā pumān muktasamastabandhanastadbhāvabhāvānukṛtāśayākṛtiḥ .
     nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhīkṣajam ..
ekādaśe ca śrīkaviyogeśvarottare . śṛṇvan subhadrāṇi rathāṅgapāṇerjanmāni karmāṇi ca yāni loke . gītāni nāmāni tadarthakāni gāyan vilajjo vicaredasaṅgaḥ .. evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ . hasatyatho roditi rauti gāyatyunmādavannṛtyati lokabāhyaḥ .. tatraiva śrīprabuddhayogeśvarottare . smarantaḥ smārayantaśca mitho'ghaughaharaṃ hāram . bhaktyā saṃjātayā bhaktyā bibhratyutpulakāṃ tanum .. kvacidrudantyacyutacintayā kvaciddhasanti nandanti vadantyalaukikāḥ . nṛtyanti gāyantyanuśīlayantyajaṃ bhavanti taṣṇīṃ parametya nirvṛtāḥ .. śrībhagavaduddhavasaṃvāde ca .
     kathaṃ vinā romaharṣaṃ dravatā cetasā vinā .
     vinānandāśrukalayā śuddhedbhaktyā vināśayaḥ ..
     vāggadgadā dravate yasya cittaṃ rodityabhīkṣaṇaṃ hasati kvacicca .
     vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti ..
     yathoktabhaktyaśaktau tu bhagavaccaraṇāmbujam .
     śaraṇāgatabhāvena kṛtsnabhītighnamāśrayet ..
iti haribhaktivilāse 11 vilāsaḥ .. api ca . uttamabhakterlakṣaṇaṃ yathā -- anyābhilāsitāśūnyaṃ jñānakarmādyanāvṛtam . ānukūlyena kṛṣṇānuśīlanaṃ bhaktiruttamā .. tathā nāradapañcarātre .
     sarvopādhivinirbhuktaṃ tatparatvena nirmalam .
     hṛṣīkeṇa hṛṣīkeśasevanaṃ bhaktirucyate ..
śrībhāgavatasya tṛtīyaskandhe ca .
     ahaitukyavyavahitā yā bhaktiḥ puruṣottame .
     sālokyasārṣṭisāmīpyasārūpyaikatvamapyuta ..
     dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ .
     sa eva bhaktiyogākhya āntyantika udāhṛtaḥ ..
iti .. sā uttamā bhaktiḥ ṣaḍvidhā yathā --
     kleśaghnī śubhadā mokṣalaghutākṛt sudurlabhā .
     sāndrānandaviśeṣātmā śrīkṛṣṇākarṣaṇī ca sā ..
tatrāsyāḥ kleśaghnatvam .
     kleśāstu pāpaṃ tadbījamavidyā ceti te tridhā .. śubhadatvaṃ yathā --
     śubhāni prīṇanaṃ sarvajagatāmanuraktatā .
     sadguṇāḥ sukhamityādīnyākhyātāni manīṣibhiḥ ..
mokṣalaghutākṛdyathā --
     manāgeva prarūḍhāyāṃ hṛdaye bhagavadratau .
     puruṣārthāstu catvārastṛṇāyante samantataḥ ..
sudurlabhā yathā --
     sādhanaughairanāsaṅgairalabhyā sucirādapi .
     hariṇācāśvadeyeti dvidhā sā syāt sudurlabhā ..
sāndrānandaviśeṣātmā yathā --
     brahmānando bhavedeṣa cet parārdhaguṇīkṛtaḥ .
     naiti bhaktisukhāmbhodheḥ paramāṇutulāmapi ..
śrīkṛṣṇākarṣaṇī yathā .
     kṛtvā harimpremabhājampriyavargasamanvitam .
     bhaktirvaśīkarotīti śrīkṛṣṇākarṣaṇī ca sā ..
sā uttamā bhaktistridhā yathā --
     sā bhaktiḥ sādhanaṃ bhāvaḥ premā ceti tridhoditā .. sādhanabhaktiryathā --
     kṛtisādhyā bhavet sādhyabhāvā sā sādhanābhidhā .
     nityasiddhasya bhāvasya prākaṭyaṃ hṛdi sādhyatā ..
bhāvabhaktiryathā --
     śuddhasattvaviśeṣātmā premasūryāṃśusāmyabhāk .
     rucibhiścittamāsṛṇyakṛdasau bhāva ucyate ..
premabhaktiryathā --
     samyaṅmasṛṇitasvānto mamatvātiśayāṅkitaḥ .
     bhāvaḥ sa eva sāndrātmā budhaiḥ premā nigadyate ..
iti bhaktirasāmṛtasindhau pūrbavibhāgaḥ ..

bhaktimān [t] tri, (bhaktirasyāstīti . bhakti +
     tadasyāstyasminniti matup . 5 . 2 . 94 . iti matup .) bhaktiyuktaḥ . yathā --
     guṇavān puttravān śrīmān kīrtimān bhaktimān bhavet .
     aihike paramaiśvaryamante nāthapadaṃ vrajet ..
iti śāmbhavītantrāntargatamahākālabhairavastotram .. api ca .
     anye'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ .
     bhaktimantaḥ prasucyante kālena mayi sammatāḥ ..
iti kaurme 4 adhyāyaḥ ..

bhaktiyogaḥ, puṃ, (bhakteryogaḥ bhaktyā yo yoga iti vā .) parameśvare bhajanasambandhaḥ . yathā --
     bhaktiyogaprakāśāya lokasyānugrahāya ca .
     sannyāsāśramamāśritya kṛṣṇacaitanyanāmadhṛk ..
iti caitanyabhāgavatam .. api ca .
     vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ .
     janayatyāśu vairāgyaṃ jñānañca yadahaitukam ..
iti śrībhāgavate 1 skandhe 1 adhyāyaḥ .. (bhaktiyoga ucyate . yathā, gītāyām . 12 . 1-2 . 14-20 .
     evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate .
     ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ .. 1 ..
     śrībhagavānuvāca .
     mayyāveśya mano ye māṃ nityayuktā upāsate .
     śraddhayā parayopetāste me yuktatamā matāḥ .. 2 ..
     santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ .
     mayyarpitamanobuddhiryo me bhaktaḥ sa me priyaḥ .. 14 ..
     yasmānnodvijate loko lokānnodvijate ca yaḥ .
     harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ .. 15 ..
     anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ .
     sarvārambhaparityāgī yo me bhaktaḥ sa me priyaḥ .. 16 ..
     yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati .
     śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ .. 17 ..
     samaḥ śatrī ca mitre ca tathāmānāpamānayoḥ .
     śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ .. 18 ..
     tulyanindāstutirmaunī santuṣṭo yena kenacit .
     aniketaḥ sthiramatirbhaktimān me priyo naraḥ .. 19 ..
     ye tu gharmāmṛtamidaṃ yathoktaṃ paryupāsate .
     śraddadhānā matparamā bhaktāste'tīva me priyāḥ .. 20 ..


bhaktirasaḥ, puṃ, bhaktireva rasaḥ . yathā --
     vibhāvairanubhāvaiśca sātvikairvyabhicāribhiḥ .
     svādyatvaṃ hṛdi bhaktānāmānītā śravaṇādibhiḥ .
     eṣā kṛṣṇaratiḥ sthāyībhāvā bhaktiraso bhavet ..
iti bhaktirasāmṛtasindhuḥ ..

bhaktilaḥ, puṃ, (bhaktiṃ bhaṅgīṃ lātīti . lā + kaḥ .) sādhughoṭakaḥ . yathā -- prabhubhaktā bhaktilāśca kulīneṣu kulotkaṭāḥ . iti śabdacandikā .. bhaktidātari tri ..

bhakṣa ka bhakṣe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka bhakṣayati . iti durgādāsaḥ ..

bhakṣa ña bhakṣaṇe . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) ña bhakṣati bhakṣate . iti durgādāsaḥ ..

bhakṣakaḥ, tri, (bhakṣayatīti . bhakṣa + ṇvultṛcau . 3 . 1 . 133 . iti ṇvul .) khādakaḥ . bhakṣaṇaparaḥ . tatparyāyaḥ . ghasmaraḥ 2 admaraḥ 3 . ityamaraḥ . 3 . 1 . 120 .. (yathā, hitopadeśe . 1 . 135 .
     bhakṣyabhakṣakayoḥ prītirvipatteḥ kāraṇaṃ mahat .
     śṛgālāt pāśabaddho'sau mṛgaḥ kākena rakṣitaḥ ..
)

bhakṣaṭakaḥ, puṃ, (bhakṣa + aṭan . tataḥ saṃjñāyāṃ kan .) kṣudragokṣurakaḥ . iti rājanirghaṇṭaḥ ..

bhakṣaṇaṃ, klī, (bhakṣa + bhāve lyuṭ .) dravetaradravyagalādhaḥkaraṇam . tatparyāyaḥ . nyādaḥ 2 svadanam 3 khādanam 4 aśanam 5 nighasaḥ 6 valbhanam 7 abhyavahāraḥ 8 jagdhiḥ 9 jakṣaṇaṃ 10 lehaḥ 11 pratyavasānam 12 ghasiḥ 13 āhāraḥ 14 psānam 15 avaṣvāṇam 16 viṣvāṇam 17 bhojanam 18 jemanam 19 adanam 20 . iti hemacandraḥ .. dravyaviśeṣasya bhakṣaṇaniṣedho yathā, karmalocane .
     śaṇaśākaṃ vṛthāmāṃsaṃ kareṇa mathitaṃ dadhi .
     tarjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇam ..


bhakṣaṇīyaṃ, tri, (bhakṣa + anīyar) bhakṣyadravyam . bhakṣaṇayogyam . iti bhakṣadhātoḥ karmaṇyanīyapratyayena niṣpannam . iti vyākaraṇam .. (yathā, pañcatantre . 4 . 25 . tanna bhetavyam . tvadvacanena bhakṣaṇīyāste dāyādāḥ .) tatsthāpanavidhiryathā, pākarājeśvare .
     purastādvimalaṃ pātraṃ suvistīrṇaṃ manoramam .
     tatra bhaktaṃ pariṇyastaṃ madhyabhāge susaṃyutam ..
     sūpaṃ sarpiḥ palaṃ śākaṃ piṣṭamannantu matsyakam .
     sthāpayeddakṣiṇe pārśve bhuñjānasya yathākramam ..
     pralehādyāḥ dravāḥ sarve pānīyaṃ pānakaṃ payaḥ .
     coṣyaṃ sandhānakaṃ lehyaṃ savyapārśve nidhāpayet ..
     sarvān ikṣuvikārāṃśca pakvānnaṃ pāyasaṃ dadhi .
     purataḥ sthāpayedbhokturdvayoḥ paṃktyośca madhyataḥ ..


bhakṣa(kṣya)patrā, strī, (bhakṣaṃ vā bhakṣyaṃ bhakṣaṇīyaṃ patramasyāḥ .) nāgavallī . iti rājanirghaṇṭaḥ .. (guṇādivivṛtirasyā nāgavallīśabde jñātavyā ..)

bhakṣitaṃ, tri, (bhakṣyate smeti . bhakṣa + karmaṇi ktaḥ .) kṛtabhakṣaṇavastu . (yathā, hitopadeśe . 1 .
     bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ ..) tatparyāyaḥ . carvitam 2 liptam 3 pratyavasitam 4 gilitam 5 khāditam 6 psātam 7 abhyavahṛtam 8 annam 9 jagdham 10 grastam 11 glastam 12 aśitam 13 bhuktam 14 . ityamaraḥ . 3 . 2 . 110 .. jakṣitam 15 . iti śabdaratnāvalī ..

bhakṣyaṃ, tri, (bhakṣyate iti . bhakṣa + ṇyat .) bhakṣitavyam . bhakṣaṇīyam . yathā . pratipadi kuṣmāṇḍaṃ na bhakṣyam . daśamyāṃ kalambī na bhakṣyā . iti smṛtisarvasvam .. api ca, hitopadeśe .
     māsamekaṃ naro yāti dvau māsau mṛgaśūkarau .
     ahirekadinaṃ yāti adya bhakṣyo dhanurguṇaḥ ..
(bhakṣyadravyāṇi teṣāṃ guṇādikañca yathā --
     vakṣyāmyataḥparaṃ bhakṣyān rasavīryavipākataḥ .
     bhakṣyāḥ kṣīrakṛtāvalyā vṛṣyā hṛdyāḥ sugandhinaḥ ..
     adāhinaḥ puṣṭikarāḥ dīpanāḥ pittanāśanāḥ ..
     teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ .
     vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ..
     vṛṃhaṇā gauḍikābhakṣyā guravo'nilanāśanāḥ .
     adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ ..
     madhumastakasaṃyāvāḥ pūpā hyete viśeṣataḥ .
     guravo vṛṃhaṇāścaiva modakāstu sudurjarāḥ ..
     rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ .
     gururbhṛ ṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ ..
     hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ .
     vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ ..
     vṛṃhaṇā vātapittaghnā bhakṣyā valyāstu sāmitāḥ .
     hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ ..
     mudgādiveśavārāṇāṃ pūrṇā viṣṭambhino matāḥ .
     vesavāraiḥ sapiśitaiḥ sampūrṇā guruvṛṃ haṇāḥ ..
     pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ .
     vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapitta prakopaṇāḥ ..
     vidāhino nātivalā guravaśca viśeṣataḥ .
     vaidalā laghavo bhakṣyāḥ kaṣāyāsṛṣṭamārutāḥ ..
     viṣṭambhinaḥ pittasamāḥ śleṣmadhnā bhinnavarcasaḥ .
     balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ ..
     kūrcikā vikṛtā bhakṣyā guravo nātipittalāḥ .
     virūḍhakakṛtā bhakṣyā guravo'nilapittalāḥ ..
     vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ .
     hṛdyāḥ sugandhino vṛṣyā laghavo dhṛtapācitāḥ ..
     vātapittaharāvalyā varṇadṛṣṭiprasādanāḥ .
     vidāhinastailakṛtā guravaḥ kaṭupākinaḥ ..
     uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ .
     phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ ..
     bhakṣyā balyāstu guravo vṛṃ haṇā hṛdayapriyāḥ .
     kapālāṅgārapakvāstu laghavo vātakopanāḥ ..
     supakvāstanavaścāpi bhūyiṣṭhaṃ laghavo matāḥ .
     sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ ..

     āptānvitamasaṃkīrṇaṃ śucikāryaṃ mahānasam ..
     tatrāptairguṇasampannamannaṃ bhakṣyaṃ susaṃskṛtam .
     śucau deśe susaṃguptaṃ samupasthāpayedbhiṣak ..

     ghṛtaṃ kārṣṇyāyase deyaṃ peyā deyā tu rājate ..
     phalāni sarvabhakṣyāṃśca pradadyādvaidaleṣu ca .
     pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet ..
     pradravāṇi rasāṃścaiva rājateṣūpahārayet .
     kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet ..
     kācasphaṭikapātreṣu śītaleṣu śubheṣu ca .
     dadyādvaidūryapātreṣu rāgaṣāḍavasaṭṭakān ..
     purastādvimale pātre muvistīrṇe manorame .
     sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān ..
     phalāni sarvabhakṣyāṃśca pariśuṣkāni yāni ca .
     tāni dakṣiṇapārśbe tu bhuñjānasyopakalpayet ..
     pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ .
     khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet ..
     sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān .
     purastāt sthāpayet prājño dvayorapi ca madhyataḥ ..
     evaṃ vijñāya matimān bhojanasyopakalpanām .
iti suśrute sūtrasthāne 46 adhyāyaḥ ..)

bhakṣyakāraḥ, tri, (bhakṣyaṃ bhakṣyadravyaṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) piṣṭakavikrayajīvī . piṣṭakaśilpī . itibharataḥ .. tatparyāyaḥ . āpūpikaḥ 2 kāndavikaḥ 3 . ityamaraḥ . 2 . 9 . 28 .. pūpikaḥ 4 pūpavikrayī 4 modakādivikrayī 6 . iti śabdaratnāvalī ..

bhakṣyābhakṣyaṃ, klī, (bhakṣyamabhakṣyañca .) khādyākhādyadravyam . yathā --
     bhakṣyābhakṣyāṇyanekāni brāhmaṇasya viśeṣataḥ .
     atra śiṣṭā yathā brūyustathā kāryavinirṇayaḥ ..
ityekādaśītattve śaṅkhavacanam .. * .. nārada uvāca .
     bhakṣyaṃ kiṃvāpyabhakṣyañca dbijānāṃ gṛhiṇāṃ prabho ! .
     yatīnāṃ vaiṣṇavānāñca vidhavābrahmacāriṇām ..
     kiṃ kartavyamakartavyamabhogyaṃ bhogyameva ca .
     sarvaṃ kathaya sarvajña ! sarveśa ! sarvakāraṇa ! ..
śrīmaheśvara uvāca .
     kaścittapasvī vipraśca nirāhārī ciraṃ muniḥ kaścit samīraṇāhārī phalāhārī ca kaścana ..
     annāhārī yathā loke gṛhī ca gṛhiṇīyutaḥ .
     yeṣāmicchā ca yā brahman ! rucīnāṃ vividhā gatiḥ ..
     haviṣyānnaṃ brāhmaṇānāṃ praśastaṃ gṛhiṇāṃ sadā .
     nārāyaṇocchiṣṭamiṣṭamanivedyamabhakṣyakam ..
     annaṃ viṣṭhā jalaṃ mūtraṃ yadviṣṇoranivedanam .
     viṇmūtraṃ sarvapāpoktamannañca harivāsare ..
     brāhmaṇaḥ kāmato'nnañca yo bhuṅkte harivāsare .
     trailokyajanitaṃ pāpaṃ so'pi bhuṅkte na saṃśayaḥ ..
     na bhoktavyaṃ na bhoktavyaṃ na bhoktavyañca nārada ! .
     gṛhibhirbrāhmaṇairannaṃ saṃprāpte harivāsare ..
     gṛhī śaivaśca śāktaśca brāhmaṇo jñānadurbalaḥ .
     prayāti kālasūtrañca bhuktvā ca harivāsare ..
     kramibhiḥ śālamānaiśca bhakṣitastatra tiṣṭhati .
     viṇmūtrabhakṣaṇaṃ kṛtvā yāvadindrāścaturdaśa ..
     janmāṣṭamīdine rāmanavamīdivase hareḥ .
     śivarātrau ca yo bhuṅkte so'pi dbiguṇapātakī ..
     upavāsāsamarthaścet phalamūlajalaṃ pibet .
     naṣṭe śarīre sa bhavedanyathā cātmaghātakaḥ ..
     sakṛdbhuṅkte haviṣyānnaṃ viṣṇornaivedyameva ca .
     na bhavet pratyavāyī sa copavāsaphalaṃ labhet ..
     ekādaśyāmanāhārī gṛhī viprāśca bhārata ! .
     te ca tiṣṭhanti vaikuṇṭhe yāvadvai brahmaṇo vayaḥ ..
     gṛhiṇāṃ śaivaśāktānāmidamuktañca nārada ! .
     viśeṣato vaiṣṇavānāṃ yatīnāṃ brahmacāriṇām ..
     nityaṃ naivedyabhojī ca śrīkṛṣṇasya ca vaiṣṇavaḥ .
     nityaṃ śatopavāsānāṃ jīvanmukto labhet phalam ..
     vāñchanti tasya saṃsparśaṃ tīrthāni sarvadevatāḥ .
     ālāpaṃ darśanañcaiva sarvapāpapraṇāśanam ..
     dvisvinnamannaṃ pṛthukaṃ śuddhaṃ deśaviśeṣake .
     nātyantaśastaṃ viprāṇāṃ bhakṣaṇe ca nivedane ..
     abhakṣyañca yatīnāñca vidhavābrahmacāriṇām .
     tāmbūlañca yathā brahman ! tathaite vastunī dhruvam ..
     tāmbūlaṃ vidhavāstrīṇāṃ yatīnāṃ brahmacāriṇām .
     tapasvināñca viprendra ! gomāṃsasadṛśaṃ dhruvam ..
     sarveṣāṃ brāhmaṇānāñca abhakṣyaṃ śṛṇu nārada ! .
     yaduktaṃ sāmavede ca hariṇā cāhnikakrame ..
     tāmrapātre payaḥpānaṃ ucchiṣṭe ghṛtabhojanam .
     dugdhaṃ lavaṇasārdhañca sadyo gomāṃsabhakṣaṇam ..
     nārikelodakaṃ kāṃsye tāmrapātre sthitaṃ madhu .
     aikṣavaṃ tāmrapātrasthaṃ murātulyaṃ na saṃśayaḥ ..
     utthāya vāmahastena yattoyaṃ pibati dvijaḥ ..
     surāpītī sa vijñeyaḥ sarvadharmabahiṣkṛtaḥ ..
     anivedyaṃ harerannaṃ bhakṣyaśeṣañca nityaśaḥ .
     pītaśeṣaṃ jalañcaiva gomāṃsasadṛśaṃ mune ! ..
     vātiṅganaphalañcaiva gomāṃsaṃ kārtike smṛtam .
     māghe ca mūlakañcaiva kalambī śayane tathā ..
     śvetavarṇañca tālañca masūraṃ matsya eva ca .
     sarveṣāṃ brāhmaṇānāñca tyājyañca sarvadeśataḥ ..
     matsyāṃśca kāmato bhuktvā copavāsaṃ tryahaṃ vaset .
     prāyaścittaṃ tataḥ kṛtvā śuddhimāpnoti brāhmaṇaḥ ..
     pratipatsu ca kuṣmāṇḍamabhakṣyamarthanāśanam .
     dvitīyāyāñca vṛhatībhojako na smareddharim ..
     abhakṣyañca paṭolañca śattruvṛddhikaraṃ param .
     tṛtīyāyāñcaturthyāñca mūlakaṃ dhananāśakam ..
     kalaṅkakāraṇañcaiva pañcamyāṃ vilvabhakṣaṇam .
     tiryagyoniṃ prāpayettu ṣaṣṭhyāñca nimbabhakṣaṇam ..
     rogavṛddhikarañcaiva saptamyāṃ tālabhakṣaṇam .
     nārikelaphalaṃ bhakṣyamavṛnyāṃ buddhināśanam ..
     tumbī navamyāṃ gomāṃsaṃ daśamyāñca kalambikā .
     ekādaśyāṃ tathā śimbī dvādaśyāṃ pūtikā tathā ..
     trayodaśyāntu vārtākībhakṣaṇaṃ puttranāśanam .
     caturdaśyāṃ māṣabhakṣaṃ mahāpāpakaraṃ param ..
     pañcadaśyāṃ tathā māṃsamabhakṣyaṃ gṛhiṇāṃ mune ! .
     gṛhiṇāṃ prokṣitaṃ māṃsaṃ bhakṣyamanyadine dine ..
     māṃsañca raktaśākañca kāṃsyapātre ca bhojanam .
     niṣiddhaṃ śayane caiva kūrmamāṃsañca prokṣitam ..
     rātrau ca dadhibhaktañca śayanaṃ sandhyayordine .
     rajasvalāvīrānnañca puṃścalīnāmabhakṣyakam ..
     śūdrāṇāṃ yājakānāñca śūdraśrāddhānnameva ca .
     abhakṣāṇāñca viprarṣe ! yadannaṃ vṛṣalīpateḥ ..
     brahman ! vārdhuṣikānnañca gaṇakānāmabhakṣyakam ..
     agradānīdbijānāñca cikitsākārakasya ca .
     hastācitrāharau tailamagrāhyañcāpyabhakṣyakam .
     mūle mṛge bhādrapade māṃsaṃ gomāṃsatulyakam ..
iti brahmavaivarte brahmakhaṇḍe 27 adhyāyaḥ pādme svargakhaṇḍe 31 adhyāyaśca .. nārada uvāca .
     varṇānāñca caturṇāñca bhakṣyābhakṣyañca sāṃpratam .
     vipākaṃ karmaṇāñcaiva sarveṣāṃ prāṇināmapi ..
     kathayasva mahābhāga ! kāraṇānāñca kāraṇa ! .
     tvatto'nyaṃ kañca pṛcchāmi nitāntaṃ santamīśvara ! ..
     śrībhagavānuvāca .
     bhakṣyābhakṣyaṃ caturṇāñca varṇānāñca yathocitam .
     vedoktaṃ śrūyatāṃ tāta ! sāvadhānaṃ niśāmaya ..
     ayaḥpātre payaḥpānaṃ gavyaṃ siddhānnameva ca .
     bhṛṣṭādikaṃ madhu guḍaṃ nārikelodakaṃ tathā ..
     phalaṃ mūlañca yatkiñcidabhakṣyaṃ manurabravīt .
     dagdhānnaṃ taptasauvīramabhakṣyaṃ brahmaṇā matam ..
     nārikelodakaṃ kāṃsye tāmrapātre sthitaṃ madhu .
     gavyañca tāmrapātrasthaṃ sarvaṃ madyaṃ ghṛtaṃ vinā ..
     tāmrapātre payaḥpānamucchiṣṭe ghṛtabhojanam .
     dugdhaṃ salavaṇañcaiva sadyo gomāṃsabhakṣaṇam ..
     abhakṣyaṃ madhumiśrañca ghṛtaṃ tailaṃ guḍaṃ tathā .
     ārdrakaṃ guḍasaṃyuktamabhakṣyaṃ śrutisammatam ..
     pītaśeṣaṃ jalañcaiva māghe ca mūlakaṃ tathā .
     dbirbhojanañca divase sandhyayorbhojanaṃ tathā ..
     bhakṣyañca rātriśeṣe ca dhruvaṃ prājñaḥ parityajet .
     pānīyaṃ pāyasaṃ cūrṇaṃ ghṛtaṃ lavaṇameva ca ..
     svastikaṃ lavaṇañcaiva kṣīraṃ takraṃ tathā madhu .
     hastāddhastagṛhītañca sadyo gomāṃsabhakṣaṇam ..
     karpūraṃ raupyapātrasthamabhakṣyaṃ śrutisammatam .
     pariveśanakārī cedbhoktāraṃ spṛśate yadi ..
     abhakṣyañca tadannañca sarveṣāmeva sammatam .
     nakulānāṃ gaṇḍakānāṃ mahiṣāṇāñca pakṣiṇām ..
     sarpāṇāṃ śūkarāṇāñca gardabhānāṃ viśeṣataḥ .
     mārjārāṇāṃ śṛgālānāṃ kukkurāṇāṃ brajeśvara ! ..
     vyāghrāṇāmapi siṃhānāṃ tyājyaṃ māṃsaṃ nṛṇāṃ sadā .
     jalaukasāñca nakrāṇāṃ godhikānāṃ tathaiva ca ..
     maṇḍūkānāṃ karkaṭīnāṃ cañcukānāñca niścitam .
     gavāñca camarīṇāñca kalau māṃsamabhakṣyakam ..
     hastināṃ ghoṭakānāñca nṛṇāmeva ca rakṣasām .
     daṃśaśca maśakaścaiva makṣikā ca pipīlikā ..
     anyeṣāñca niṣiddhānāṃ loke vede brajeśvara ! .
     vānarāṇāṃ bhallūkānāṃ śarabhāṇāṃ tathaiva ca ..
     niṣiddhaṃ mṛganābhīnāṃ gardabhānāñca māṃsakam .
     abhakṣyaṃ mahiṣāṇāñca dugdhaṃ dadhi ghṛtaṃ tathā ..
     svastikañca tathā cakraṃ viprāṇāṃ navanītakam .
     māṃsamuccaiḥśravasakaṃ tasya dugdhādikaṃ tathā ..
     varṇānāñca catarṇāñcāpyabhakṣyañca śrutau śrutam .
     abhakṣyamārdrakañcaiva sarveṣāñca raverdine ..
     paryuṣitaṃ jalañcānnaṃ viprāṇāṃ dugdhameva ca .
     varṇānāñca caturṇāñcāvīrānnasya ca bhakṣaṇam ..
     tadannañca surātulyaṃ gomāṃsādhikameva ca .
     avīrānnañca yo bhuṅkte brāhmaṇo jñānadurbalaḥ .
     pitṛdevārcanaṃ tasya niṣphalaṃ manurabravīt ..
     brāhmaṇānāṃ vaiṣṇavānāmabhakṣyaṃ matsyameva ca .
     itareṣāmabhakṣyañca pañcaparvasu niścitam ..
     pitṛdevāvaśeṣe ca bhakṣyaṃ māsaṃ na dūṣitam .
     pañcaparvasu tyājyañca sarveṣāṃ manurabravīt ..
     asaṃskṛtañca lavaṇaṃ tailañcābhakṣyameva ca .
     bhakṣyaṃ pavitraṃ sarveṣāṃ vyañjane vahrisaṃskṛtam ..
     ekahaste ghṛtaṃ toyamabhakṣyaṃ sarvasammatam .
     āvilaṃ kṛmiyuktañcāpariśuddhantvanirmalam ..
     abhakṣyaṃ brāhmaṇānāñca vaiṣṇavānāṃ viśeṣataḥ .
     anivedyaṃ harereva yatīnāṃ brahmacāriṇām ..
     pipīlikāmiśritañca madhu gavyaṃ guḍaṃ tathā .
     yatkiñcidvastu vā tāta ! na bhakṣyañca śrutau śrutam ..
     pakṣibhakṣyaṃ kīṭabhakṣyaṃ śuddhaṃ pakvaphalantathā .
     kākabhakṣyamabhakṣyañca sarveṣāṃ dravyameva ca ..
     ghṛtapakvaṃ tailapakvaṃ miṣṭānnaṃ śūdrasaṃskṛtam .
     abhakṣyaṃ brāhmaṇānāñca śūdrabhṛṣṭaṃ cipīṭakam ..
     sarveṣāmaśucīnāñca jalamannaṃ parityajet .
     aśaucāntāt paradine śuddhameva na saṃśayaḥ ..
     vipākaḥ karmaṇāmeva duṣkaraḥ śrutisammatam .
     bhakṣyābhakṣyañca kathitaṃ yathājñānaṃ vrajeśvara ! ..
iti brahmavaivarte śrīkṛṣṇa janmakhaṇḍe 85 adhyāyaḥ ..
     bhakṣyābhakṣyañca te śiṣya ! veditavyaṃ tadantare .
     karīrasya vadhaḥ śastaḥ phalānyaudumbarasya ca ..
     sadyo bhakṣī bhavettena abhakṣyā pūtivāsikā .
     na bhakṣaṇīyaṃ vārāhaṃ māṃsaṃ matsyaśca sarvaśaḥ ..
     abhakṣyā brāhmaṇairhyetairdīkṣitairhi na saṃśayaḥ ..
iti vārāhe brāhmaṇadīkṣāsūtranāmādhyāyaḥ ..

bhakṣyālāvuḥ, strī, (bhakṣyā bhakṣārhā alāvuḥ .) rājālāvuḥ . iti rājanirghaṇṭaḥ ..

bhagaṃ, klī, puṃ, (bhajyate anenāsmin veti etadāśrityaiva kandarpaṃ sevate iti bhāvaḥ . bhajasevāyām + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ . khano gha ca . 3 . 3 . 125 . ghitkaraṇamanyato'pyayamiti vijñāpanārtham iti vṛttikṛdbhaṭṭojīdīkṣitaḥ .) strīcihnam . tatparyāyaḥ . yoniḥ 2 . ityamaraḥ . 2 . 6 . 76 .. varāṅgam 3 upasthaḥ 4 smaramandiram 5 . iti rājanirghaṇṭaḥ .. (bhajantyaneneti bhago mehanam . bhajantyasminniti bhagaṃ yoniḥ . atra bhagaśabdena dvayamapi kathyate . iti bhāvaprakāśasya madhyakhaṇḍe caturthe bhāge ..
     brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathāśvinau .
     bhago'tha mitrāvaruṇau vīraṃ dadatu me sutam ..
iti vābhaṭe śārīrasthāne prathame'dhyāye ..) ratigṛham 6 janmavartma 7 adharam 8 avācyadeśaḥ 9 prakṛtiḥ 10 apatham 11 smarakūpaḥ 12 apradeśaḥ 13 prakūtiḥ 14 puṣpī 15 saṃsāramārgaḥ 16 guhyam 17 smarāgāram 18 smaradhvajam 19 ratyaṅgam 20 ratikuharam 21 kalatram 22 adhaḥ 23 . iti śabdaratnāvalī .. tasya lakṣaṇam . yathā --
     vistīrṇañca gabhīrañca dvividhaṃ bhagalakṣaṇam . tadguṇā yathā --
     kūrmapṛṣṭhaṃ gajaskandhaṃ padmagandhaṃ sukomalam .
     akomalaṃ suvistīrṇaṃ pañcaite ca bhagottamāḥ ..
taddoṣā yathā --
     śītalaṃ nimnamatyuṣṇaṃ gojihvāsadṛśaṃ param .
     ityuktaṃ kāmaśāstrajñairbhagadoṣacatuṣṭayam ..
     vistīrṇe muṣalaṃ yojyaṃ gabhīre vaṃśabījakam .
iti ratimañjarī .. tasya śubhāśubhalakṣaṇam . yathā --
     śubhaḥ kamaṭhapṛṣṭhābho gajaskandhopamo bhagaḥ .
     vāmonnatastu kanyājaḥ puttrajo dakṣiṇonnataḥ ..
     ākhuromā gūḍhamaṇiḥ svāśliṣṭaḥ saṃhataḥ pṛthuḥ .
     tuṅgaḥ kamalavarṇābhaḥ śubho'śvatthadalākṛtiḥ ..
     kuraṅgakhurarūpo yaścullikodarasannibhaḥ .
     romaśo vivṛtāsyaśca dṛśyanāso'tidurbhagaḥ ..
     śaṅkhāvarto bhago yasyāḥ sā garbhamiha necchati .
     cipiṭaḥ karparākāraḥ kiṅkarīpadado bhagaḥ ..
     vaṃśavetasapatrābho gajaromoccanāsikaḥ .
     vikaṭaḥ kuṭilākāro lambagallastathāśubhaḥ ..
iti skānde kāśīkhaṇḍe 37 adhyāyaḥ .. śrīḥ . vīryam . icchā . jñānam . vairāgyam . kīrtiḥ . māhātmyam . aiśvaryam . (yathā, bhāgavate . 2 . 7 . 9 .
     yadveṇamutpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam ..
     niṣpluṣṭaṃ dagdhaṃ pauruṣaṃ bhagamaiśvaryañca yasya . iti taṭṭīkāyāṃ svāmī ..) yatnaḥ . dharmaḥ . mokṣaḥ . iti medinī . ge, 14 .. puṃsāṃ gudamuṣkamadhyabhāgaḥ . iti rājanirghaṇṭaḥ .. śrīḥ . yaśaḥ . saubhāgyam . (yathā, bhāgavate . 1 . 17 . 10 .
     yasya rāṣṭre prajāḥ sarvāstyrasyante sādhvyasādhubhiḥ .
     tasya mattasya naśyanti kīrtirāyurbhago gatiḥ ..
bhago bhāgyam . iti taṭṭīkāyāṃ svāmī ..) kāntiḥ . sūryaḥ . śambhuviśeṣaḥ . candraḥ . ityanekārthadhvanimañjarī .. pūrbaphalgunīnakṣatram . yathā, jyotistattve .
     akṣatāmāṣayuktāśca bhage sarpistaduttare ..

bhagaḥ puṃ, (bhajyate iti . bhajasevāyāṃ + puṃsi saṃjñāyāṃ gha prāyeṇa . 3 . 3 . 118 . iti gha . khano gha ca . 3 . 3 . 125 . iti ghitkaraṇād vā gha .) raviḥ . iti medinī .. ge, 14 . klīve'pyayam . yathā --
     jñānavairāgyayoryonau bhagamastrī tu bhāskare . iti rudraḥ .. (bhajanīye, tri . yathā, ṛgvede . 3 . 36 . 5 .
     indro bhago vājadā asya gāvaḥ prajāyante dakṣiṇā asya pūrbī .. bhagaḥ savvairbhajanīyaḥ sa indraḥ . iti tadbhāṣye sāyanaḥ .. dvādaśādityabhedaḥ . yathā, ṛgvede . 2 . 27 . 1 .
     imā gira ādityebhyo ghṛtasnūḥ sanādrājabhyo juhvā juhomi .
     śṛṇotu mitro aryamā bhago nastuvi jāto varuṇo dakṣo aṃśaḥ ..
yathā ca mahābhārate . 1 . 65 . 15-16 .
     dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca .
     bhago vivasvān pūṣā ca savitā daśamastathā ..
     ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate .
     jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ ..
rudrāṃśo vīrabhadro'sya bhagasya dakṣayajñenetre utpāṭitavān . yathā, bhāgavate . 4 . 5 . 18 .
     bhagasya netre bhagavān pātitasya ruṣā bhuvi .
     ujjahāra sadastho'kṣṇā yaḥ śapantamasūsucat ..
aiśvaryādiṣaṭkam . yaduktam .
     aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ .
     jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā ..
bhogāsmadatvam . yathā, bhāgavate . 1 . 16 . 29 . prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ . gāmbhīryaṃ sthairyamāstikyaṃ kīrtirmāno'nahaṃkṛtiḥ .. bhagaḥ bhogāspadatvam . iti taṭṭīkāyāṃ śrīdharasvāmī .. sthūlamaṇḍalābhimānī . yathā, rāmāyaṇe . 3 . 12 . 18 .
     viṣṇoḥ sthānaṃ mahendrasya sthānañcaiva vivasvataḥ .
     somasthānaṃ bhagasthānaṃ sthānaṃ kauverameva ca ..
bhagaḥ sthūlamaṇḍalābhimānī . iti taṭṭīkāyāṃ rāmānujaḥ ..)

bhagaṇaḥ, puṃ, (bhānāṃ nakṣatrāṇāṃ gaṇaḥ samūhaḥ .) nakṣatrasamūhaḥ . śīghragāmināṃ grahāṇāmalpena kālena mandagāmināṃ grahāṇāṃ mahatā kālena pūrbagatyā pātānāṃ paścimagatyā parivartanenāśvinyādirevatyantanakṣatrabhogakālaḥ . ṣaṣṭivikalābhiḥ kalā ṣaṣṭikalābhirbhāgastriṃśabhāgairāśirdvādaśarāśibhirbhagaṇaḥ . yathā --
     śīvragastānyathālpena kālena mahatālpagaḥ .
     teṣāntu parivartena pauṣṇānte bhagaṇaḥ smṛtaḥ ..
     vikalānāṃ kalāṣaṣṭyā tatṣaṣṭyā bhāga ucyate .
     tattriṃśatā bhavedrāśirbhagaṇo dbādaśaiva te ..
     yuge sūryajñaśukrāṇāṃ khacatuṣkaradārṇavāḥ 4320000 .
     kujārkiguruśīghrāṇāṃ bhagaṇāḥ pūrbayāyinām ..
     indo rasāgnitritrīṣusaptabhūdharamāgaṇāḥ 57753336 .
     dasratryaṣṭarasāṅkākṣilocanāni kujasya tu 2296832 ..
     budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ 17937060 .
     bṛhaspateḥ khadasrākṣivedaṣaḍvahrayastathā 364220 ..
     sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāḥ 7022376 .
     śanerbhujaṅgaṣaṭpañcarasavedaniśākarāḥ 146568 ..
     candroccasyāgniśūnyāśvivasusarpārṇavā 488203 yuge .
     vāmaṃ pātasya sarpāgniyamāśviśikhidasrakāḥ 232238 ..
     iti sūryasiddhāntaḥ .. * ..
     api ca . grahāṇāṃ mandoccānāṃ caloccānāṃ grahapātānāñca bhagaṇān ślokaṣaṭkenāha .
     arkaśukrabudhaparyayā vidherahni koṭiguṇitā radābdhayaḥ . 4320000000 eta eva śanijīvabhūbhuvāṃ kīrtitāśca gaṇakaiścaloccajāḥ .. 1 ..
     khābbhrakhābbhragaganāmarendriyakṣmādharādriviṣayā 57753300000 himadyuteḥ .
     yugmayugmaśaranāgalocanavyālaṣaṇṇavayamāśvino' sṛjaḥ 2296828522 .. 2 ..
     sindhusindhuranavāṣṭago'ṅkaṣaṭtryaṅkasaptaśaśino 17936998984 jñaśīghrajāḥ .
     pañcapañcayugaṣaṭkalocanadbyabdhiṣaḍguṇamitā 364226455 gurormatāḥ .. 3 ..
     dvinandavedāṅkagajāgnilocanadviśūnyaśailāḥ 7022389492 sitaśīghraparyayāḥ .
     bhujaṅganandadvinagāṅgabāṇaṣaṭkṛtendavaḥ sūryasutasya paryayāḥ 146567298 .. 4 ..
     khāṣṭābdhayo 480 'ṣṭākṣagajeṣudigviyaddvipābdhayo 480105858 dvyaṅkayamā 292 radāgnayaḥ 332 .
     śareṣvibhā 855 stryakṣarasāḥ 653 kuṣāgarāḥ 41 syuḥ pūrbagatyā taraṇermṛduccajāḥ .. 5 ..
     gajārṣṭibhargatriradāśvinaḥ 232311168 kubhṛdrasāśvinaḥ 267 kudbiśarāḥ 521 kramartavaḥ 63 .
     trinandanāgā 893 yugakuñjareṣavo 584 niśākarādvyastagapātaparyayāḥ .. 6 ..
iti siddhāntaśiromaṇiḥ .. * .. grahāṇāṃ pūrbagamanena kalpe ete paryayāḥ . tathā mandoccānāñca prāggatyā etāvantaḥ . pātānāṃ paścimagatyā etāvanto bhavanti . atropapattiḥ sā tu tadbhāṣākuśalena tatkṣetrasaṃsthānajñena śutagolenaiva śrotuṃ śakyate nānyena . grahamandaśīghrapātāḥ svasvamārgeṣu gacchanta etāvataḥ paryayān kalpe kurvantītyatrāgama eva pramāṇam . iti taṭṭīkā ..

bhagadattaḥ, puṃ, (bhagamaiśvaryaṃ dattamasmai iti .) narakarājasya jyeṣṭhaputtraḥ . sa tu prāgjyotiṣapurādhipaḥ . yathā,
     ṛtumatyāntu jāyāyāṃ kālena narakaḥ kramāt .
     bhagadattaṃ mahāśīrṣaṃ madavantaṃ sumālinam ..
     caturo janayāmāsa puttrāṃstāṃśca kṣiteḥ sutaḥ ..
śrībhagavānuvāca .
     bhārāvataraṇe devi ! narakasya vadhaḥ purā .
     tvayaiva prārthito yasmāt tenāsau nihato mayā ..
     pālayiṣpe'sya santānaṃ devi ! tvadbacanādaham .
     prāgjyotiṣe'bhiṣekṣyāmi naptāraṃ bhagadattakam ..
     pṛthivyāṃ nāradenaiva sahitaḥ keśavastadā .
     bhagadattaṃ bhaumasutaṃ prāgjyotiṣapurottame .
     abhiṣicya tadā bhūpaṃ puramanye nyaveśayat ..
iti kālikāpurāṇa 39 adhyāyaḥ .. (yathā ca mahābhārate . 2 . 26 . 8 ..
     sa tānapi maheṣvāsān vijigye bharatarṣabha ! .
     taireva sahitaiḥ sarveḥ prāgjyotiṣamupādravat ..
tatra rājāmahānāsīdbhagadatto viśāmpate ! . tanāsīt sumahadyuddhaṃ pāṇḍuvasya mahātmanaḥ ..)

bhagadaivataṃ, klī, (bhago yonidavataṃ devatā yasya .) pūrbaphalgunīnakṣatram . tattu bṛhaspaterjanmanakṣatram . yathā, jyotistattve .
     viśākhānalatoyāni vaiṣṇavyaṃ bhagadaivatam .
     puṣyā pauṣṇo yamaḥ sarpo janmabhānyarkataḥ kramāt ..


bhagandaraḥ, puṃ, (bhagaṃ guhyamuṣkamadhyasthānaṃ dārayatīti . dṛ + ṇic + pūḥsarvayordārisahoḥ . 2 . 2 . 41 . ityatra . bhage ca dāreriti vakta vyam . iti kāśikokteḥ khac . khaci hrasvaḥ . 6 . 4 . 94 . iti hrasvaḥ . mumca .) apānadeśe vraṇarogaviśeṣaḥ . tasya rūpamāha .
     gudasya dvyaṅgule kṣetre pārśvataḥ piḍakārtikṛt .
     bhinno bhagandaro jñeyaḥ sa ca pañcavidho bhavet ..
artikṛt pīḍākṛt . pañcavidhaḥ vātakapaittikaślaiṣmikasānnipātikaśalyajabhedaiḥ .. bhagandaraśabdasya niruktimāha bhojaḥ .
     bhagaṃ parisamantādyo gudavastī tathaiva ca .
     bhagavaddārayedyasmāttasmādeṣa bhagandaraḥ ..
bhajantyaneneti bhagaṃ mehanam . bhajantyasminniti bhagaṃ yoniḥ . atra bhagaśabdena dbayamapi kathyate . bhagavat yonivat .. pūrbarūpādīni yathā --
     kaṭīkapālanistodadāhakaṇḍurujādayaḥ .
     bhavanti pūrbarūpāṇi bhaviṣyati bhagandare ..
kaṭīkapālamatra kaṭīphalakam .. vātikaṃ śataponakasaṃjñaṃ bhagandaramāha . kaṣāyarūkṣairatikopito'nilastvapānadeśe piḍakāṃ karoti yām . upekṣaṇāt pākamupaiti dāruṇaṃ rujāñca bhinnāruṇaphenavāhinīm .. tatrāgamo mūtrapurīṣaretasāṃ braṇairanekaiḥ śataponakaṃ vadet . dāruṇaṃ atidāruṇāt . vraṇairanekaiḥ sūkṣmamukhaiḥ . śataponakaścālanī tattulyam .. paittikamuṣṭragrīvasaṃjñamāha .
     prakopaṇaiḥ pittamatiprakopitaṃ karoti raktāṃ piḍakāṃ gude gatām .
     tadāśupākāhimapūtivāhinīṃ bhagandarañcoṣṭraśirodharaṃ vadet ..
āśupākāhimapūtivāhinīm . śīghrapākām uṣmadurgandhavāhinīñca . tadā taṃ bhagandaraṃ uṣṭraśirodhara uṣṭvagrīvasaṃjñaṃ vadet . uṣṭragrīvasaṃjñañca . piḍakākālīnavakratayoṣṭragrīvākāratvena .. * .. ślaiṣmikaparisrāvisaṃjñamāha .
     kaṇḍūyano ghanasrāvī kaṭhino mandavedanaḥ .
     śvetāvabhāsaḥ kaphajaḥ parisrāvī bhagandaraḥ ..
kaṭhinaḥ piḍakāvasthāyāṃ parisrāvī nirantaraṃ sravaṇaśīlaḥ .. * .. sānnipātikaśambūkāvartasaṃjñamāha .
     bahuvarṇarujāsrāvāḥ piḍakā gostanopamāḥ .
     śambūkāvartavannāḍī śambūkāvartako mataḥ ..
bahuvarṇarujāsrāvāḥ bahuśabdo varṇādibhiḥ pratyekaṃ sambadhyate . nāḍī srāvamārgaḥ .. * .. śalyajamunmārgasaṃjñamāha .
     kṣatādgatiḥ pāyugatādbivardhate hyupekṣaṇāt syuḥ kṛmayo vidāyyaṃte .
     prakurvate mārgamanekadhā mukhaivraṇaistamunmārgabhagandaraṃ vadet ..
     kṣatāt kaṇṭakādinā nakhena kaṇḍūyanādinā vābhighātāt .
     gatiḥ srāvaḥ unmārgabhagandaram . etasya kṛmikṛtamārgaiḥ purīṣādinirgamādunmārgasaṃjñā ..
kaṣṭasādhyamasādhyañcāha .
     ghorāḥ sādhayiyuṃ duḥkhāḥ sarva eva bhagandarāḥ .
     teṣvasādhyastridoṣotthaḥ kṣatajaśca viśeṣataḥ ..
     vātamūtrapurīṣāṇi śukrañca kṛmayastathā .
     bhagandarāt sravantastu nāśayanti tamāturam ..
atha bhagandarasya cikitsā . yathā --
     athāsya piḍakāmeva tathā yatnādupācaret .
     śuddhyasrasrutisekārtairyathā pākaṃ na gacchati ..
     punarnavāmṛtāśuṇṭhīpiṣṭikāvadaraiḥ kṛtaḥ .
     lepāya piḍakāvasthe kalkaḥ śasto bhagandare ..
     payaḥpiṣṭaistilāriṣṭamadhukaiḥ śītalaiḥ kṛtaḥ .
     lepo bhagandare śastaḥ paittike vedanāvati ..
ariṣṭo nimbaḥ ..
     sumanāyāśca patrāṇi guḍūcī viśvabheṣajam .
     saindhavaṃ takrasaṃpiṣṭaṃ lepāddhanti bhagandaram ..
sumanā jātistasyāḥ patram .
     piḍakānāmapakvānāmapatarpaṇapūrbakam .
     karma kuryādvirekāntaṃ bhinnānāṃ vraṇavat kriyā ..
     niśārkakṣīrasindhūtthapurāśvahananacchadaiḥ .
     siddhamabhyañjane tailaṃ bhagandaraharaṃ param ..
puro gugguluḥ . aśvahananacchadāḥ karavīrapatrāṇi . niśāditailam .. * ..
     triphalāpurakṛṣṇānāṃ tripañcāṃśaikayogitā .
     guṭikā śothagulmārśobhagandaravatāṃ hitā ..
navavārṣiko gugguluḥ .. * ..
     śastrakriyāpi kathitā śastrasādhye bhagandare .
     sā ca tenaiva kartavyā śastraśāstramavaiti yaḥ ..
     vyāyāmaṃ maithunaṃ yuddhaṃ pṛṣṭhayānaṃ gurūṇi ca .
     rūḍhavraṇe'pi yatnena varjayedbatsaraṃ naraḥ ..
iti bhāvaprakāśe bhagandarādhikāraḥ .. api ca .
     laṅghanaṃ svedanaṃ lepavimlāpanavirecanaiḥ .
     raktamokṣādibhiḥ śīghraṃ gudajāṃ piḍakāṃ jayet ..
     tathā yatnaṃ bhiṣak kuryādyathā pākaṃ niyacchati .
     apakvaṃ vātha pakvaṃ vā jalaukāpātanaṃ hitam ..
     tadabhāve tu śṛṅgābhyāmidaṃ raktasya mokṣaṇam ..
vaṭapatrāṣṭakāśuṇṭhīguḍūcyaḥ sapunarnavāḥ . piṣṭvā tu piḍakārambhe lepaḥ śasto bhagandare .. āmāvasthākriyā proktā pakvāvasthākriyocyate .. tryuṣaṇāpāṭalākṣāravahnidāhādikaṃ kramam . vidhāya vraṇavat kāryaṃ yathā doṣo yathā balam .. snuhyarkadugdhadārvībhirvartiṃ kṛtvā bhagandare . dadyāt sarvaśarīrasthā nāḍīrhanyāt prayogarāṭ .. tilābhayālodhramariṣṭapatraṃ niśā vacā kuṣṭhamagāradhūmaḥ . bhagandare nāḍyupadaṃśayośca duṣṭavraṇe śodhanaropaṇo'yam .. śuno'sthighṛṣṭaṃ triphalārasena viḍālakāsthi tvathavā vilepanāt . ciraprabhūtaṃ vraṇarogaduṣṭaṃ bhagandaraṃ nāśamupaiti nūnam .. * .. jambūkamāṃsaṃ bhuñjīta prakārairvyañjanādibhiḥ .. śṛgālamāṃsavyañjanaṃ khādyam . athavā śambakamāṃsavyañjanaṃ khādyam ..
     trikaṭu triphalā mustaṃ viḍaṅgāmṛtacitrakam .
     śaṭyelā pippalīmūlaṃ havuṣā suradāru ca ..
     tumburuṃ puṣkaraṃ cavyaṃ viśālā rajanīdvayam .
     viḍaṃ sauvarcalakṣārau saindhavaṃ gajapippalī ..
     yāvantyetāni cūrṇāni tāvaddviguṇagugguluḥ .
     kolapramāṇāṃ guṭikāṃ khādayenmadhunā saha ..
     bhagandaraṃ śvāsakāsaṃ kṣayaṃ jīrṇajvarodaram .
     nāḍīduṣṭavraṇānāhakuṣṭhonmādāśmarīkramīn ..
     mehāntravṛddhihṛdrogaśūlaṃ ślīpadameva ca .
     saptaviṃśatiko hanti gugguluḥ sarvarogahā ..
hṛdrogaśūlamityatra hṛtapārśvaśūlamityapi pāṭhaḥ .. saptaviṃśatigugguluḥ .. * ..
     citrakārkau trivṛtpāṭhau malapūhayamārakau .
     sudhāṃ vacāṃ lāṅgalikāṃ haritālaṃ suvarcalām ..
     jyotiṣmatīñca saṃhṛtya tailaṃ vaidyo vipācayet .
     etadbisyandanaṃ nāma tailamuktaṃ bhagandare ..
     śodhanaṃ ropaṇañcaiva suvarṇakaraṇaṃ smṛtam .
viṣyandanatailam .. * ..
     sūtasya dbiguṇena śuddhavalinā kanyāpayobhistryahaṃ piṣṭvā tāmramayaṃ samastatulitaṃ pātraṃ vidhāyopari .
     svedyaṃ yāmayugaṃ sabhasmapiṭhare jambūjalaiḥ saptadhā sārdhaṃ tatpuṭayet bhagandaraharo guñjonmitā syāditi ..
jambūjalairityatra nimbūjalairiti ca pāṭhaḥ . bhagandaraharo rasaḥ .. * ..
     śuddhasūtaṃ samaṃ gandhaṃ mṛtanāgaṃ satutthakam .
     jīrakaṃ saindhavaṃ tulyaṃ tiktakoṣātakīdravaiḥ ..
     piṣṭvā tallepanāddhanti bhakṣaṇācca bhagandaram .
     rasaḥ kālāgrirudro'yaṃ guñjaikaṃ mṛtyujidbhavet ..
kālāgnirudro rasaḥ .. * .. iti sāradīpikāyāṃ bhagandaracikitsādhyāyaḥ .. api ca . gāruḍe 188 adhyāye .
     gugguluṃ triphalāyuktaṃ pītvā naśyet bhagandaraḥ .. (asya sakāraṇalakṣaṇacikitsitaṃ yathā -- krimyasthi sūkṣmalakṣaṇanavyavāyapravāhanānyutkaṭakāśvapṛṣṭhaiḥ . gudasya pāke piḍakā bhṛśārtiḥ pakvaprabhinnā tu bhagandaraḥ syāt .. virecanañcaiṣaṇapāṭanañca viśuddhamārgasya ca tailadāhaḥ . syāt kṣāramūtreṇa supācitena chinnasya cāsya vraṇavaccikitsā .. iti carake cikitsāsthāne saptadaśe'dhyāye ..)

bhagabhakṣakaḥ, puṃ, (bhagaṃ yonistāmupāśritya bhakṣayati jīvikāṃ nirvāhayatīti . bhakṣa + ṇvul .) kuṇḍāśī . iti mahābhārate dānadharmaḥ .. koṭnā iti bhāṣā .. tasyānnabhakṣaṇaniṣedho yathā --
     yo bāndhavaiḥ parityaktaḥ sādhubhirbrāhmaṇairapi .
     kuṇḍāśī yaśca tasyānnaṃ bhuktvā cāndrāyaṇañcaret ..
iti mārkaṇḍeyapurāṇe sadācārādhyāyaḥ ..

bhagavatī, strī, (bhagaḥ aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ . jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā .. ityuktalakṣaṇam ṣaḍaiśvaryamastyasyeti . bhaga + tadasyāstyasminniti matup . 5 . 2 . 94 . iti matup . masya vaḥ .
     bhūmanindāpraśaṃsāsu nityayoge'tiśāyane .
     saṃsarge'sti vivakṣāyāṃ bhavanti matubādayaḥ ..
iti kāśikokternityayoge'tra matuppratyayaḥ . tataḥ striyāṃ ṅīp .) pūjyā . gaurī . iti medinī . te, 214 .. (sā ca prakṛtirūpiṇī mahāmāyā devī . yathā, mārkaṇḍeye . 81 . 42 .
     jñānināmapi cetāṃsi devī bhagavatī hi sā .
     balādākṛṣya mohāya mahāmāyā prayacchati ..
) sarasvatī . yathāha paurāṇikāḥ .
     sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā .. gaṅgā . yathā, śaṅkarācāryakṛtagaṅgāstotre .
     bhagavati ! bhavalīlāmaulimāle tavāmbhaḥkaṇamaṇuparimāṇaṃ prāṇino ye spṛśanti .. tasyāḥ svarūpaṃ yathā --
     yathā nityo hi bhagavān nityā bhagavatī tathā .
     svamāyayā tirobhūtā tatreśe prākṛte laye ..
     ābrahmastambaparyantaṃ sarvaṃ mithyaiva kṛtrimam .
     durgā satyasvarūpā sā prakṛtirbhagavān yathā ..
     siddhyaiśvaryādikaṃ sarvaṃ yasyāmasti yuge yuge .
     siddhyādike bhago jñeyastena bhagavatī smṛtā ..
iti brahmavaivarte prakṛtikhaṇḍe 54 adhyāyaḥ .. api ca .
     sevyate yā suraiḥ sarvaistāñcaiva bhajate yataḥ .
     dhāturbhajeti sevāyāṃ bhagavatyeva sā smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ .. tasyāḥ pratimāviśeṣasya pūjane phalaviśeṣo yathā, brahmovāca .
     śṛṇu tasyāḥ surādhyakṣa ! ārādhanavidhiṃ param .
     yathā sā toṣitā pūrbaṃ śaṅkarādyaiḥ phalepsubhiḥ ..
     karmayajñena deveśa ! tathā tvamapi pūjaya .
     śambhuḥ pūjayate devīṃ mantraśaktimayīṃ śubhām ..
     akṣamālākaro nityaṃ tenāsau vibudhāṃvaraḥ .
     ahaṃ śailamayīṃ devīṃ yajāmi surasattama ! ..
     tena brahmatvamevedaṃ mayā prāptaṃ sudurlabham .
     indranīlamayīṃ devīṃ viṣṇurarcayate tadā ..
     viṣṇutvaṃ prāptavāṃstena adbhutaikaṃ sanātanam .
     devīṃ hemamayīṃ kāntāṃ dhanado'rcayate sadā ..
     tenāsau dhanado devo dhaneśatvamavāptavān .
     viśvedevā mahātmāno raupyāṃ devīṃ manoharām .
     yajanti vidhivadbhaktyā tena viśvatvamāpnuyuḥ ..
     vāyuḥ pūjayate bhaktyā devīṃ pittalasambhavām .
     vāyutvaṃ tena tat prāptamanaupamyaṃ guṇāvaham ..
     vasavaḥ kāṃsikāṃ devīṃ pūjayante vidhānataḥ .
     prāpnuvanto mahātmāno vasutvaṃ sumahodayam ..
     aśvinau pārthivāṃ devīṃ pūjayantau vidhānataḥ .
     tena tāvaśvinau devau divyadehaṃ gatāyubhau ..
     sphāṭikāṃ śobhanāṃ devīṃ varuṇo'rcayate sadā .
     varuṇatvaṃ hi saṃprāptaṃ tena ṛddhyā samanvitam ..
     devīmannamayīṃ puṇyāmagniryajati bhāvitaḥ .
     agnitvaṃ prāptavāṃstena tejorūpasamanvitam ..
     tāmrāṃ devīṃ sadākālaṃ bhaktyā devo divākaraḥ .
     arcate tatra saṃprāptaṃ tena sūryatvamuttamam ..
     muktāśailamayīṃ devīṃ somaḥ pūjayate sadā .
     tena somo'pi saṃprāptaḥ somatvaṃ satatojjvalam ..
     prabālakamayīṃ devīṃ yajante pannagottamāḥ .
     tena nāgāstu bhogāḍhyāḥ prayāntyete paraṃ padam ..
     kṛṣṇāyasamayīṃ devīṃ pūjayantyasurottamāḥ .
     rākṣasāśca mahātmānastena ve'mitavikramāḥ ..
     trapusīsamayīṃ devīṃ piśācāḥ pūjayanti tām .
     tena ṛddhibalopetāḥ prayānti paramaṃ padam ..
     trailohikāṃ sadā devīṃ yajante guhyakādayaḥ .
     tena bhogabalopetāḥ prayāntīśvaramandiram ..
     vajralauhamayīṃ devīṃ yajante mātaraḥ sadā .
     mātṛtvaṃ prāpya tāḥ sarvāḥ prayānti paramaṃ padam ..
     evaṃ devāḥ sagandharvāḥ piśācoragarākṣasāḥ .
     pūjayante sadākālaṃ carcikāṃ suranāyikām ..
     tathā tvamapi devendra ! yadīcchasi parāṃ gatim .
     śivāṃ maṇimayīṃ pūjya labhase manasepsitān ..
     kāmān suravarādhyakṣa ! kāmikaiḥ pūjitaiḥ sadā .
     dadāti sarvalokānāṃ cintāmaṇiryathā śivā ..
ityādye devyavatāre dravyavidhipūjāmāhātmye 38 adhyāyaḥ .. tasyai gṛhadānasya phalaṃ yathā -- īśvara uvāca .
     devyā gṛhantu yaḥ śukrakarārpayati śobhanam .
     sarvopakaraṇairyuktaṃ sakapāṭārgalānvitam ..
     tasmin ghaṇṭā dhvajaṃ chatraṃ vitānaṃ darpaṇāni ca .
     dattvā murajavaṃśādi nityaṃ saṅgītakāni ca ..
     devīśāstrārthavettāraṃ pūjanaṃ bhavane śubham .
     evaṃ pravartate yastu tasya puṇyaphalaṃ śṛṇu ..
     daśapūrbāparāṃstāta ! ātmanaścaikaviṃśatim .
     uddhṛtya ca kulaṃ pāpādbrahmaloke mahīyate ..
     gacchate bhagavatī yatra parā paramapūjitā .
     tatra kalpāntaraṃ yāvadbhuktvā bhogān manoramān ..
     punaḥ kālādihāyātaḥ pṛthivyāmekarāḍbhavet .
     sabhṛtyavāhanopetaḥ śāntaḥ puraparicchadaḥ ..
     punardevyā dvijātīnāṃ tadbhaktānāṃ priyo bhavet ..
     kanyāsampūjako nityaṃ devīśāstrārthapāragaḥ .
     labhate parasadbhāvaṃ tadante śivatāṃ vrajet ..
     devyā gṛhantu yaḥ śukra ! sammārjayati nityaśaḥ .
     sa bhavedbalavān saukhyasarvasampattisaṃyutaḥ ..
     tadāgacchecchivālokaṃ sarvakālaphalapradam .
     devyā gṛhantu yaḥ śukra ! gomayenānulepayet ..
     striyo vā yadi vā puṃsaḥ ṣaṇmāsantu nirantaram .
     sa labhedīpsitān kāmān devyā lokañca gacchati ..
ityādye devyavatāre 42 adhyāyaḥ ..

bhagavadbhaktaḥ, puṃ, (bhagavato bhagavatyā vā bhaktaḥ .) śrīkṛṣṇabhaktiyuktaḥ .. atha bhagavadbhaktānāṃ lakṣaṇāni . sāmānyataḥ laiṅge .
     viṣṇureva hi yasyaiṣa devatā vaiṣṇavaḥ smṛtaḥ .. atra viśeṣaḥ .
     vratakarmaśubhajñānabhogajanmādimatsvapi .
     śaiveṣvapi ca kṛṣṇasya bhaktāḥ santi tathā tathā ..
tatra vratiṣu madhye bhagavadbhaktihetuvrataparatā bhagavadbhaktalakṣaṇam . tathā ca skānde śrīmārkaṇḍeyabhagīrathasaṃvāde .
     daśamīśeṣasaṃyuktaṃ dinaṃ vaiṣṇavavallabham .
     hyupāsyate mahīpāla ! te vai bhāgavatā narāḥ ..
     prāṇātyaye na cāśnanti dinaṃ prāpyaṃ harernarāḥ .
     kurvanti jāgaraṃ rātrau sadā bhāgavatā hi te ..
     upoṣya dvādaśīṃ śuddhāṃ rātrau jāgaraṇānvitām .
     alpāntu sādhayedyastu sa vai bhāgavato naraḥ ..
     bhaktirna vicyutā yeṣāṃ na cyutāni vratāni ca .
     supriyaḥ śrīpatiryeṣāṃ te syurbhāgavatā narāḥ ..
karmiṣu bhagavadarpaṇādinā tadājñābuddhyā vā bhaktihetusadācāraparatā tatraiva .
     dharmārthaṃ jīvitaṃ yeṣāṃ santānārthañca maithunam .
     pacanaṃ vipramukhyārthaṃ jñeyāste vaiṣṇavā narāḥ ..
     adhvagantu pathi śrāntaṃ kāle'tra gṛhamāgatam .
     yo'tithiṃ pūjayedbhaktyā vaiṣṇavaḥ sa na saṃśayaḥ ..
     sadācāraratāḥ śiṣṭāḥ sarvabhūtānukampakāḥ .
     śucayastyaktarāgā ye sadā bhāgavatā hi te ..
pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃ vāde . yathā --
     jīvitaṃ yasya dharmārthe dharmo haryarthameva ca .
     ahorātrāṇi puṇyārthe taṃ manye vaiṣṇavaṃ janam ..
laiṅge ca .
     viṣṇubhaktisamāyuktān śrautasmārtapravartakān .
     prīto bhavati yo dṛṣṭvā vaiṣṇavo'sau prakīrtitaḥ ..
guṇavatsu bhaktihetukṛpālutvādisadguṇaśīlatā tatraiva .
     paraduḥkhenātmaduḥkhaṃ manyante ye nṛpottama ! .
     bhagavaddharmaniratāste narā vaiṣṇavā nṛpa ! ..
bhāgavatatṛtīyaskandhe śrīkapiladevahūtisaṃvāde . yathā --
     titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām .
     ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ ..
pañcamaskandhe ṛṣabhadevasya puttrānuśāsane . yathā,
     mahatsevāṃ dvāramāhurvimuktestamodvāraṃ yoṣitāṃ saṅgisaṅgam .
     mahāntaste samacittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye ..
ekādaśaskandhe śrībhagavatpradattoddhavapraśnottare . yathā --
     kṛpaluraktvatadrohastitikṣuḥ sarvadehinām .
     satyasāro'navadyātmā samaḥ sarvopakārakaḥ ..
     kāmākṣubhitadhīrdānto mṛduḥ śucirakiñcanaḥ .
     anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ ..
     apramatto gabhīrātmā dhṛtimān jitaṣaḍguṇaḥ .
     amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ ..
viṣṇupurāṇe yamatadbhaṭasaṃvāde . yathā --
     na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe .
     na harati na calati kiñciduccaiḥ sthiramanasaṃ tamavehi viṣṇubhaktam .. * ..
jñāniṣu bhaktihetujñānavattā ekādaśe . yathā --
     sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ .
     bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ ..
     na yasya svaḥ para iti vitteṣvātmani vā bhidā .
     sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ ..
     jñātvājñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ .
     bhajantyananyabhāvena te me bhaktatamā matāḥ ..
     īśvare tradadhīneṣu vāliśeṣu dviṣatsu ca .
     premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ ..
     arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate .
     ga tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ ..
bhogavatsu bhaktihetubhogānāsaktatā hariyogeśvarocare . yathā --
     gṛhītvāpīndriyairarthān yo na dveṣṭi na kāṅkṣati .
     viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ ..
sajjamavidyādimatsu bhaktihetunirabhimānitā tatraiva . yathā --
     na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ .
     sajjate'sminnahaṃbhāvo dehe vai sa hareḥ priyaḥ ..
     bhāvāḥ kathañcidbhaktyaiva jñānānāsaktyamānitā .
     bhaktiniṣṭhāpakā jātāstato hyuttamatoditā ..
niṣṭhāpakāḥ paripākaṃ prāpakāḥ .. * .. śaivaṣu śrīśivakṛṣṇābhedakatā bṛhannāradīye .
     śive ca parameśāne viṣṇau ca paramātmani .
     samabuddhyā pravartante te vai bhāgavatottamāḥ ..
iti .. * ..
     anyacca teṣāṃ bhagavacchāstrārthaparatādikam .
     sākṣādbhaktyātmakaṃ mukhyaṃ lakṣaṇaṃ likhyate'dhunā ..
śrībhāgavataśāstraparatā skānde .
     yeṣāṃ bhāgavataṃ śāstraṃ sadā tiṣṭhati sannidhau .
     pūjayanti ca ye nityaṃ te syurbhāgavatā narāḥ ..
     yeṣāṃ bhāgavataṃ śāstraṃ jīvitādadhikaṃ bhavet .
     mahābhāgavatāḥ śreṣṭhā viṣṇunā kathitā narāḥ ..
vaiṣṇavasammānaniṣṭhā laiṅge . viṣṇubhaktamathāyātaṃ yo dṛṣṭvā sumukhapriyaḥ . praṇāmādi karotyeva vāsudeve yathā tathā . sa vai bhakta iti jñeyaḥ sa punāti jagattrayam .. rūkṣākṣarā giraḥ śṛṇvan tathā bhāgavateritāḥ . praṇāmapūrvaṃ kṣantvā yo vadedvai vaiṣṇavo hi saḥ .. bhojanācchādanaṃ sarvaṃ yathāśaktyā dadāti yaḥ . viṣṇubhaktasya satataṃ sa vai bhāgavataḥ smṛtaḥ .. gāruḍe . yena sarvātmanā viṣṇubhaktyā bhāvo niveśitaḥ . vaiṣṇaveṣu kṛtātmatvānmahābhāgavato hi saḥ .. * .. śrītulasīsevāniṣṭhā bṛhannāradīye śrībhagavan mākaṇḍeyasaṃvāde .
     tulasīkānanaṃ dṛṣṭvā ye namaskurvate narāḥ .
     tatkāṣṭhāṅkitakarṇā ye te vai bhāgavatottamāḥ ..
     tulasīgandhamāghrāya santoṣaṃ kurvate tu ye .
     tanmūlamuddhṛtaṃ yaiśca te vai bhāgavatottamāḥ .. * ..
śrībhagavataḥ kathāparatā bṛhannāradīye śrībhagavanmārkaṇḍeyasaṃvāde .
     matkathāśravaṇe yeṣāṃ vartate sāttvikī matiḥ .
     tadvaktari subhaktāśca te vai bhāgavatottamāḥ ..
skānde śrībhagavadarjunasaṃvāde .
     matkathāṃ kurute yastu matkathāñca śṛṇoti yaḥ .
     hṛṣyate matkathāyāñca sa vai bhāgavatottamaḥ ..
tṛtīyaskandhe tatraiva .
     madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca .
     tapanti vividhāstāpā naitānmadgatacetasaḥ .. * ..
nāmaparatā bṛhannāradīye tatraiva . malmānasāśca madbhaktā madbhaktajanalolupāḥ . mannāmaśravaṇāsaktāste vai bhāgavatottamāḥ .. ye'bhinandanti nāmāni hareḥ śṛṇvanti harṣitāḥ . romāñcitaśarīrāśca te vai bhāgavatottamāḥ .. tatraivānyatra .
     anyeṣāmudayaṃ dṛṣṭvā ye'bhinandanti mānavāḥ .
     harināmaparā ye ca te vai bhāgavatottamāḥ ..
smaraṇaparatā . tatra svadharmaniṣṭhayā rāgadveṣādinivṛttyā smaraṇaṃ śrīviṣṇupurāṇe yamatadbhaṭasaṃvāde .
     na calati uccaiḥ śrībhagavatpadāravinde sitamanāstamavehi viṣṇubhaktam .
     kalikaluṣamalena yasya nātmā vimalamatermalinīkṛtastamenam .
     manasi kṛtajanārdanaṃ manuṣyaṃ satatamavehi hareratīva bhaktam ..
     kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam .
     bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavehi viṣṇubhaktam ..
     sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ .
     na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ ..
     vimalamatiramatsaraḥ praśāntaḥ śucicarito'khilasattvamitrabhūtaḥ .
     priyahitavacano'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ ..
     vasati hṛdi sanātane ca tasmin bhavati pumān jagato'sya saunyarūpaḥ .
     kṣitirasamatiramyamātmano'ntaḥ kathayati cārutayaiva śālapotaḥ ..
     anyavijayena vairāgyādinā ca smaraṇaṃ śrīhariyogeśvarottare .
     dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ .
     saṃsāradharmairavimuhyamānaḥ smṛtyā harerbhāgavatapradhānaḥ ..
     tribhuvanavibhavahetave'pyakuṇṭhasmṛtirajitātmasurādibhirvimṛgyāt .
     na calati bhagavatpadāravindāllavanimiṣārdhamapi sa vaiṣṇavāgryaḥ ..
     bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe .
     hṛdi kathamupasīdatāṃ punaḥ sa prabhavati candre ivodite'rkatāpaḥ ..
pūjāparatā skānde tatraiva .
     ye'rcayanti sadā viṣṇuṃ yajñeśaṃ varadaṃ harim .
     dehinaḥ puṇyakarmāṇaḥ sadā bhāgavatā hi te ..
laiṅge .
     viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ .
     pratimāñca harernityaṃ pūjayet prayatātmavān ..
     viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā .
     nārāyaṇaparo nityaṃ bhūpa ! bhāgavato hi saḥ ..
vaiṣṇavadharmaniṣṭhatādi pādmottarakhaṇḍe .
     tāpādipañcasaṃskārī navejyākarmakārakaḥ .
     arthapañcakavidvipro mahābhāgavato hi saḥ ..
tāpaḥ taptamudrādhāraṇaṃ tadādipaccasaṃskārayuktaḥ . pañcasaṃskārāśca tatraivaktāḥ . tāpaḥ puṇḍastathā nāma mantro yāgastu paścamaḥ .. iti .. asyārthaḥ . nāma śrīkṛṣṇadāsetyādi . mantraḥ śrīguroḥ sakāśāt mantragrahaṇam . yāgaḥ homapūrbakaya thāvidhidīkṣāgrahaṇamityarthaḥ . nava ijyākarmāṇi pūjāsambandhikṛtyāni śravaṇādīni pādmoktārcanādīni vā sarveṣāṃ teṣāṃ pūjāṅgatvāt . tāni ca tatraivoktāni . yathā --
     arcanaṃ mantrapaṭhanaṃ yāgayogau mahātmanaḥ .
     nāmasaṅkīrtanaṃ sevā taccihrairaṅkanaṃ tathā .
     tadīyārādhanaṃ caryā navadhā bhidyate śubhe ! ..
arthapañcakaṃ catvāro catvāro dharmādayaḥ puruṣārthāḥ pañcamapuruṣārthaśca bhaktiḥ . yadvā pañcatattvāni anātmātmaparamātmaparameśvaratadbhaktānāṃ yāthārthyāni . iti taṭṭīkā .. * .. ekāntitā gāruḍe .
     ekāntena sadā viṣṇau yasmāddeve parāyaṇāḥ .
     tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ ..
tadvijñānenānanyaparatā ekādaśe uddhavapraśnottare .
     jñātvājñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ .
     bhajantyananyabhāvena te vai bhāgavatā matāḥ ..
bhāgavate . 11 . 3 . 50 .
     na kāmakarmabījānāṃ yasya cetasi sambhavaḥ .
     vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ ..
sā ca ekāntitā caturdhā . tatra dharmānādareṇa śrīmaduddhavapraśnottara eva .
     ajñāyaivaṃ guṇān doṣān mayādiṣṭhānapi svakān .
     dharmān santyajya yaḥ sarvān māṃ bhajet sa ca sattamaḥ ..
     gītāyāñca .
     sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja .
     ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ..
     yadā yasyānugṛhṇāti bhagavānātmabhāvitaḥ .
     sa jahāti matiṃ loke vede ca pariniṣṭhatām ..
anyasarvanirapekṣatā bhāgavate śrīmadbhagavaduddhavasaṃvāde ailopākhyāne .
     santo'napekṣā maccittāḥ praśāntāḥ samadarśinaḥ .
     nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ ..
tatraiva tṛtīye śrīkapiladevahūtisaṃvāde .
     ta ete sādhavaḥ sādhvi ! sarvasaṅgavivarjitāḥ .
     saṅgasteṣvatha te prārthyaḥ saṅgadoṣaharā hi te ..
vighnākulatve'pi manoratiparatā skānde .
     yasya kṛcchragatasyāpi keśave ramate manaḥ .
     na vicyutā ca bhaktirvai sa vai bhāgavato naraḥ ..
     āpadgatasya yasyeha bhaktiravyabhicāriṇī .
     nānyatra ramate cittaṃ sa vai bhāgavato naraḥ ..
premaikaparatā ca bhāgavate pañcamaskandhe śrīṛṣabhadevasya puttrānuśāsane .
     ye vā mayīśa kṛtasauhṛdārthā janeṣu dehammaravārtikeṣu .
     gṛheṣu jāyātmajarātimatsu na prītiyuktā yāvadaryāśca loke ..
rāti mitraṃ dhanaṃ vā .
     tridhā premaikaparatā premnaḥ syāttāratamyataḥ .
     uttamā madhyamā cāsau kaniṣṭhā ceti bhedataḥ ..
tatrottamā yathā ekādaśe hariyogeśvarottare .
     sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ .
     bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ ..
     sveṣṭadevasya bhāvaṃ yaḥ sarvabhūteṣu paśyati .
     bhāvayanti ca tānyasminnityarthaḥ sammataḥ satām ..
tṛtīye śrīkapiladevahūtisaṃvāde .
     mayyananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām .
     matkṛte tyaktakarmāṇastyaktasvajanabāndhavāḥ ..
ekādaśe śrīhariyogeśvarottare ca .
     visṛjati hṛdayaṃ na yasya sākṣāddhariravaśābhihito'pyaghaughanāśaḥ .
     praṇayarasanayā dhṛtāṅghripadmaḥ sa bhavati bhāgaghatapradhāna uktaḥ ..
tatraiva madhyamamāha hariyogeśvaroktāveva .
     īśvare tadadhīneṣu vāliśeṣu dbiṣatsu ca .
     premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ ..
kaniṣṭhatā tatraiva .
     arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate .
     na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ ..
     śraddhayā pūjanaṃ premabodhakaṃ bhakta ityapi .
     premṇo hi karaṇāttattu svalaṃ bhaktānapekṣaṇāt ..
     lakṣaṇāni ca yānyagre bhakterlekhyāni tānyapi .
     bandanādīni vidyante yeṣu bhāgavatā hi te ..
     etāni lakṣaṇānītthaṃ gauṇamukhyādibhedataḥ .
     ūhyāni lakṣaṇānyevaṃ vivecyāni parāṇyapi ..
     īdṛglakṣaṇavantaḥ syurdurlabhā bahavo janāḥ .
     divyā hi maṇayo vyaktaṃ na vartante itastataḥ ..
ataevoktaṃ mokṣadharme nāradīye . jāyamānaṃ hi puruṣaṃ yaṃ paśyetmadhusūdanaḥ . sāttvikaḥ sa tu vijñeyo bhavenmokṣārthaniścayaḥ .. iti śrīharibhaktivilāse 10 vilāsaḥ ..

bhagavān, [t] (bhagaḥ aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ . jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā .. ityuktalakṣaṇaṃ ṣaḍaiśvaryamastyasyeti . bhaga + nityayoge matup masya vaḥ .) puṃ buddhaḥ . ityamaraḥ . 1 . 1 . 13 .. śrīkṛṣṇaḥ . yathā --
     bhagavānapi tā rātrīḥ śāradotphullamallikāḥ .
     vīkṣya rantuṃ manaścakre yogamāyāmupāśritaḥ ..
iti śrībhāgavate 10 skandhe 29 adhyāyaḥ .. pūjye tri . iti medinī .. bhagavatsvarūpaṃ yathā,
     manurapyāha vedārthaṃ smṛtvā yanmunisattama ! .
     tadetat śrūyatāmatra saṃbandhe gadato mama ..
     dve brahmaṇī veditavye śabdabrahma parañca yat .
     śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati ..
     dve vidye veditavye vai iti cātharvaṇī śrutiḥ .
     parayā tvakṣaraprāptirṛgvedādimayāparā ..
     yattadavyaktamajaramacintyamajamavyayam .
     anirdeśyamarūpañca pāṇipādādyasaṃyutam ..
     vibhuṃ sarvagataṃ nityaṃ bhūtayonimakāraṇam .
     vyāpyavyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ ..
     tadbrahma tat paraṃ dhāma taddhyeyaṃ mokṣakāṅkṣiṇā .
     śrutivākyoditaṃ sūkṣmaṃ tadviṣṇoḥ paramaṃ padam .
     tadeva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ ..
     vācako bhagavacchabdastasyādyasyākṣarātmanaḥ .
     evaṃ nigaditārthasya sa tattvaṃ tasya tattvataḥ ..
     jñāyate yena tajjñāne paramanyattrayīmayam ..
     aśabdagocarasyāpi tasyaiva brahmaṇo dvija ! .
     pūjāyāṃ bhagavacchabdaḥ kriyate hyaupacārikaḥ .
     śuddhe mahāvibhūtyākhye pare brahmaṇi vartate .
     maitreya ! bhagavacchabdaḥ sarvakāraṇakāraṇe ..
     saṃbharteti tathā bhartā bhakāro'rthadvayānvitaḥ .
     tenāgamayitā sraṣṭā gakārārthastathā mune ! ..
     aiśvaryasya samagrasya vīryasya thaśasaḥ śriyaḥ .
     jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā ..
     vasanti yatra bhūtāni bhūtātmanyakhilātmani .
     sa ca bhūteṣvaśeṣeṣu vakārārthastato'vyayaḥ ..
     evameva mahābāho ! bhagavāniti sattama ! .
     paramabrahmabhūtasya vāsudevasya nānyagaḥ ..
     tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ .
     śabdo'yaṃ nopacāreṇa anyatra hyupacārataḥ ..
     utpattiṃ pralayañcaiva bhūtānāmāgatiṃ gatim .
     vetti vidyāmavidyāñca sa vācyo bhagavāniti ..
     jñānaśaktibalaiśvaryavīryatejāṃsyaśeṣataḥ .
     bhagavacchabdavācyāni vinā heyairguṇādibhiḥ ..
iti viṣṇupurāṇe 6 aṃśe 5 adhyāyaḥ .. api ca .
     paramātmā ca bhagavān viṣvakseno janārdanaḥ .
     tadbhaktimān bhāgavato nālpapuṇyairhi jāyate ..
     bhagavacchāsanālambī bhagavacchāsanapriyaḥ .
     bhagavadbhaktimāsthāya vatsa ! bhāgavato bhava ..
     bhagavān bhūtabhavyeśo bhūtādiprabhavo'vyayaḥ .
     bhāvena taṃ bhajasveśaṃ bhavabhaṅgakaraṃ harim ..
     bhajasva bhāvena vibhuṃ bhagavantaṃ bhaveśvaram .
     tato bhāgavato bhūtvā bhavabandhāt pramokṣyasi ..
ityādye vahripurāṇe vaiṣṇavakriyāyoge yamānuśāsano nāmādhyāyaḥ .. anyacca .
     mahatāṃ kṣudrajantūnāṃ sarveṣāṃ jīvināṃ sadā .
     sraṣṭā pātā ca śāstā ca bhagavān karuṇānidhiḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 25 adhyāyaḥ .. ṣaḍaiśvaryānvitaḥ . sa ca parameśvaraḥ . tannāmaviśeṣasya sevanaṃ yathā --
     atha śrībhagavannāma sadā seveta sarvataḥ .
     tanmāhātmyañca vikhyātaṃ saṅkṣepeṇātra likhyate ..
     atha śrībhagavannāmaviśeṣasya ca sevanam .
     ṛṣibhiḥ kṛpayādiṣṭaṃ tattatkāmahatātmanām ..
athakāmaviśeṣeṇa śrībhagavannāmaviśeṣasevāmāhātmyam . tatra pāpakṣayārthaṃ kaurme . yathā --
     śrīśabdapūrvaṃ jayaśabdapūrbaṃ jayadvayāduttaratastathā hi .
     triḥ saptakṛtvo narasiṃhanāma japtaṃ nihanyādapi viprahatyām ..
mahābhayanivāraṇārthaṃ tatraiva .
     śrīpūrbo narasiṃho dvirjayāduttaratastu saḥ .
     triḥsaptakṛtvo japtastu mahābhayanivāraṇaḥ ..
kālaviśeṣe tu maṅgalārthaṃ biṣṇudharmottare śrīmārkaṇḍeyavajrasaṃvāde .
     puruṣaṃ vāmadevañca tathā saṅkarṣaṇaṃ vibhum .
     pradyumnamaniruddhañca kramādabdeṣu kīrtayet ..
abdaṣu saṃvatsarādiṣu pañcasu ..
     valabhadraṃ tathā kṛṣṇaṃ kīrtayedayanadbaye .
     mādhavaṃ puṇḍarīkākṣaṃ tathā vai bhogaśāyinam ..
     padmanābhaṃ hṛṣīkeśaṃ tathā devaṃ trivikramam .
     krameṇa rājaśārdūla ! vasantādiṣu kīrtayet ..
     viṣṇuñca madhuhantāraṃ tathā devaṃ trivikramam .
     vāmanaṃ śrīdharañcaiva hṛṣīkeśaṃ tathaiva ca ..
     dāmodaraṃ padmanābhaṃ keśavañca yadūttamam .
     nārāyaṇaṃ mādhavañca govindañca tathā kramāt ..
     cetrādiṣu ca māseṣu devadevamanusmaret .
     pradyumnamaniruddhañca pakṣayoḥ kṛṣṇaśuklayoḥ ..
     sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ .
     ādityādiṣu vāreṣu kramādevamanusmaret ..
     viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ .
     bhūtabhṛd bhūtakṛd bhāvo bhūtātmā bhūtabhāvanaḥ ..
     avyaktaḥ puṇḍarīkākṣo viśvakarmā śuciśravāḥ .
     sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ ..
     aprameyo hṛṣīkeśaḥ padmanābho'maraprabhuḥ .
     agrāhyaḥ śāśvato dhātā kṛṣṇaścaitānyanusmaret ..
     devadevasya nāmāni kṛttikādiṣu yādava ! .
     brahmāṇaṃ śrīpatiṃ viṣṇuṃ kapilaṃ śrīdharaṃ prabhum ..
     dāmodaraṃ hṛṣīkeśaṃ govindaṃ madhusūdanam .
     bhūdharaṃ gadinaṃ devaṃ śaṅkhinaṃ paṭminaṃ tathā ..
     cakriṇañca mahārāja ! prathamādiṣu saṃsmaret ..
prathamādiṣu pratipadādiṣu .
     sarvaṃ vā sarvadā nāma devadevasya yādava ! ..
     nāmāni sarvāṇi janārdanasya kālaśca sarvaḥ puruṣapravīraḥ .
     tasmāt sadā sarvagatasya nāma grāhyaṃ yatheṣṭaṃ varadasya rājan ! ..
vividhakāmasiddhaye ca pulastyoktau .
     kāmaḥ kāmapradaḥ kāntaḥ kāmapālastathā hariḥ .
     ānando mādhavaścaiva kāmasaṃsiddhaye japet ..
     rāmaḥ paraśurāmaśca nṛsiṃho viṣṇureva ca .
     vikramaścaivamādīni japyānyarijigīṣubhiḥ ..
     vidyāmabhyasyatā nityaṃ japtavyaḥ puruṣottamaḥ .
     dāmodaraṃ bandhagato nityameva japennaraḥ ..
     keśavaṃ puṇḍarīkākṣamaniśaṃ hi tathā japet .
     tetrabādhāsu sarṣvāsu hṛṣīkeśaṃ bhayeṣu ca ..
     apyutañcāmṛtañcaiva japedauṣadhakarmaṇi .
     saṃgrāmābhimukho gacchan saṃsmareda parājitam ..
     cakriṇaṃ gadinañcaiva śārṅgiṇaṃ khaḍginaṃ tathā .
     kṣemārthī pravasannityaṃ dikṣu prācyādiṣu smaret ..
     ajitañcādhipañcaiva sarvaṃ sarveśvaraṃ tathā .
     saṃsmaret puruṣo bhaktyā vyavahāreṣu sarvadā .
     nārāyaṇaṃ sarvakālaṃ kṣutapraskhalanādiṣu .
     grahanakṣatrapīḍāsu devavādhāsu sarvataḥ ..
     dasyuvairiniṣedheṣu vyāghrasiṃhādisaṅkaṭe .
     andhakāre tamastīvre narasiṃhamanusmaret ..
     agnidāhe samutpanne saṃsmarejjalaśāyinam .
     garuḍadhvajānusmaraṇādviṣavīryaṃ vyapohati ..
     snāne devārcane home praṇipāte pradakṣiṇe .
     kīrtayedbhagavannāma vāsudeveti tatparaḥ ..
     sthāpane vittadhānyāderapadhyāne ca duṣṭaje .
     kurvīta tanmanā bhūtvā anantācyutakīrtanam ..
     nārāyaṇaṃ śārṅgadharaṃ śrīdharaṃ puruṣottamam .
     vāmanaṃ khaḍginañcaiva duṣṭasvapne sadā smaret ..
     mahārṇavādau paryaṅkaśāyinañca naraḥ smaret .
     balabhadraṃ samṛddhyarthaṃ sarvakarmaṇi saṃsmaret ..
     jagatpatimapatyārthaṃ stuvan bhaktyā na sīdati .
     śrīśaṃ sarvābhyudayike karmaṇyāśu prakīrtayet ..
     ariṣṭeṣu hyaśeṣeṣu viśokañca sadā japet .
     marutprapātāgnijalabandhanādiṣu mṛtyuṣu ..
     svatantraparatantreṣu vāsudevaṃ japedbudhaḥ .
     sarvārthaśaktiyuktasya devadevasya cakriṇaḥ ..
     yathābhirocate nāma tat sarvārtheṣu kīrtayet .
     sarvārthasiddhimāpnoti nāmnāmekārthatā yataḥ ..
     sarvāṇyetāni nāmāni parasya brahmaṇo hareḥ ..
evaṃ viṣṇudharmottare ca mārkaṇḍeyavajrasaṃvāde .. kiñca .
     kūrmaṃ varāhaṃ matsyaṃ vā jalaprataraṇe smaret .
     bhrājiṣṇumagnijanane japennāma tvakhaṇḍitam ..
     garuḍadhvajānusmaraṇādāpado mucyate naraḥ .
     jvarajuṣṭaśirorogaviṣavīryañca śāmyati ..
     balabhadrantu yuddhārthī kṛṣyārambhe halāyudham .
     uttāraṇaṃ bāṇijyārthī rāmamabhyudaye nṛpa ! ..
     māṅgalyaṃ maṅgalaṃ viṣṇuṃ māṅgalyeṣu ca kīrtayet .
     uttiṣṭhan kīrtayedviṣṇuṃ prasvapan mādhavaṃ naraḥ ..
     bhojane caiva govindaṃ sarvatra madhusūdanam ..
tatraivānyatra .
     auṣadhe cintayedviṣṇuṃ bhojane ca janārdanam .
     śayane padmanābhañca maithune ca prajāpatim ..
     saṃgrāme cakriṇaṃ kruddhaṃ sthānabhraṃśe trivikramam .
     nārāyaṇaṃ viṣotsarge śrīdharaṃ priyasaṅgame ..
     jalamadhye varāhañca pāvake jalaśāyinam .
     kānane narasiṃhañca parvate raghunandanam ..
     duḥsvapne smara govindaṃ viśuddhau madhusūdanam .
     māyāsu vāmanaṃ devaṃ sarvakāryeṣu mādhavam ..
kiñca .
     kīrtayedvāsudevañca anukteṣvapi yādava ! .
     kāryārambhe tathā rājan ! yatheṣṭaṃ nāma kīrtayet ..
     sarvāṇi nāmāni hi tasya rājan ! sarvārthasiddhau tu bhavanti puṃsaḥ .
     tasmādyatheṣṭaṃ khalu kṛṣṇanāma sarveṣu kāryeṣu japeta bhaktyā ..
iti śrīharibhaktivilāse 11 vilāsaḥ .. bhagavadvaśīkāritvam . yathā, mahābhārate bhagavadvākyam .
     ṛṇametat pravṛddhaṃ me hṛdayānnāpasarpati .
     yadgovindeti cukrośa kṛṣṇe ! māṃ dūravāsinam ..
ādipurāṇe śrīkṛṣṇārjunasaṃvāde .
     gītvā tu mama nāmāni nartayenmama sannidhau .
     idaṃ bravīmi te satyaṃ krīto'haṃ tena cārjuna ! ..
     gītvā ca mama nāmāni rudanti mama sannidhau .
     teṣāmahaṃ parikrīto nānyakrīto janārdanaḥ ..
evaṃ śrutvā ca mama nāmānītyādi .. viṣṇudharme prahlādena .
     jitaṃ tena jitaṃ tena jitaṃ teneti niścitam .
     jihvāgre vartate yasya harirityakṣaradvayam ..
iti tatraiva 11 vilāsaḥ .. bhagavatsānnidhyalakṣaṇāni yathā . hayaśīrṣe .
     tasminneva muhūrte tu harṣo vā bhayameva ca .
     cakṣurbhramo vibhramo vā trāso vā jāyate yadi ..
     vyāmohaḥ paramoho vā stanitaṃ paramaṃ tathā .
     aśutānāṃ śrutirvā syāt gātrāṇāṃ vātha vepathuḥ ..
vyāmoho mauḍhyaviśeṣaḥ . paramoho mūrchā .
     vairāgyaṃ netrayorvā syāddarpaḥ kandarpa eva vā .
     paramo vismayo vātha divyo vā śrūyate dhvaniḥ ..
     divyavāditraghoṣo vā gandharvanagarasya vā .
     darśanaṃ jāyate kāle tasmin suragaṇārcitam ..
     narā nāryo'tha dṛśyante gāyanto'pyatha harṣitāḥ .
     nanditūryaravo vāpi śrūyate chandasāṃ dhvaniḥ ..
     divyagandhā rasā vāpi ekasyāpi bhavanti hi .
     liṅgairetairvijānīyāt tatra sannihitaṃ harim ..
     prabhā caiva viśeṣeṇa jvalatīva ca dṛśyate .
     sphurantīva ca dṛśyeta pratimā ca viśeṣataḥ ..
     sphuranniva janaḥ kaścit smayamāna iva kvacit .
     vīkṣyamāṇo janastatra prahṛṣṭa iva lakṣyate ..
     etaistu lakṣaṇairjñeyastatra sannihito hariḥ .
     viśeṣādathavā paśyecchakracāpopamaṃ kvacit ..
     chaviṃ vajraprabhāṃ paśyet padmarāgaprabhāṃ yathā .
     saudāminīprabhāṃ paśyet pratimāyāṃ kvacidyadi ..
     etairliṅgaistu boddhavyastatra sannihito hariḥ .
     badhirā iva kecittu mūkā iva tathāpare .
     vibhrāntā iva kecicca jaḍā iva tathāpare ..
     dhāvanta iva kecittu patanta iva cāpare .
     nṛtyanta iva cāpyanye mattā iva tathā yadi .
     citrasthā iva kecittu vivaśā iva kecana .
     bhavanti tatra conmattāḥ pramattā iva cāpare .
     liṅgairetaistu boddhavyastatra sannihito hariḥ ..
iti śrīharibhaktivilāse 39 vilāsaḥ .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 127 .
     nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .
     gandhapālī ca bhagavān utthānaḥ sarvakarmaṇām ..
)

bhagālaṃ, klī, (bhajati mukhaduḥkhādikaṃ karmajanyamaneneti bhajyate aneneti vā . bhaja + pīyukvaṇibhyāṃ kālaniti . uṇā° 3 . 76 . bāhulakād bhajerapīti ujjvaladattaḥ iti kālan . naṅkvāditvāt kutvañca .) nṛkaroṭiḥ . yathā . bhagālaṃ naramastakam . iti kaścit jaṭādharaḥ .. bhagasya mahādevasya alaṃ bhūṣaṇamitivyutpattiḥ ..

bhagālī, [n] puṃ, (bhagālaṃ nṛkapālaṃ bhūṣaṇatvenāstyasyeti iniḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (caṇḍīkānto bhagālī ca . iti ujjvaladattadhṛto rājaśekharaśca .)

bhaginī, strī, sahodarā . tatparyāyaḥ . svasā 2 . ityamaraḥ . 2 . 6 . 29 .. bhagaṃ yatnaḥ pitrādito dravyadāne vidyate'syā iti inipratyayena bhaginī . iti taṭṭīkāyāṃ bharataḥ .. (bhagaṃ yonirasyā astīti . bhaga + iniḥ ḍīp .) strīmātram . yathā --
     parigṛhyā ca ṣāmāṅgī bhaginī prakṛtirnarī .. iti śabdacandrikā ..

bhaginīpatiḥ, puṃ, (bhaginyāḥ patiḥ .) svasṛbhartā . tatparyāyaḥ . āvuttraḥ 2 bhāmaḥ 3 . yathā --
     bhaginīpatirāvutto bhāvo vidbānathāvukaḥ .. iti nāṭyoktāvamaraḥ . 1 . 7 . 12 ..
     aho bhaginyaho bhāma ! mayā vāṃ vata pāpmanā .
     puruṣāda ivāpatyaṃ suhṛdorhiṃsitāḥ sutāḥ ..
iti śrībhāgavate 10 skandhe 4 adhyāyaḥ ..

bhagīrathaḥ, puṃ, (bhaṃ jyotiṣkamaṇḍalaṃ gīrvāṅmayaṃ tatra ratha indriyāṇi ratha ivāsya .) dilīparājaputtraḥ . kapilaśāpena bhasmībhūtānāmadhaḥ patitānāṃ pitṝṇāmuddharaṇāyānena martyaloke gaṅgā ānītā . yathā, mātsye 12 adhyāyaḥ .
     asamañjasastanayo hyaṃśumānnāma viśrutaḥ .
     tasya puttro dilīpastu dilīpāttu bhagīrathaḥ ..
     yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā .
     bhagīrathasya tanayo nābhāga iti viśrutaḥ ..


bhagoḥ, puṃ, he bhagavan ! . iti mugdhabodhavyākaraṇam . saṃkṣiptasāraśca .. (sambodhanavācakāvimau ..)

bhagoḥ, vya, he bhagavan ! . iti mugdhabodhavyākaraṇam . saṃkṣiptasāraśca .. (sambodhanavācakāvimau ..)

bhagolaḥ, puṃ, (bhānāṃ nakṣatrāṇāṃ golaḥ . nakṣatrasamūhena viracitaḥ golākāraḥ padārtha ityarthaḥ .) bhapañjaram . nakṣatracakram . yathā . idānīṃ bhagolamāha .
     yāmyottarakṣitijavat sudṛḍhaṃ vidadhyādādhāravṛttayugalaṃ dhruvayaṣṭibaddham .
     ṣaṣṭyaṅkamatra samamaṇḍalavattṛtīyaṃ nāḍyāhvayañca viṣuvadbalayaṃ tadeva ..
yathā khagole kṣitijaṃ yāmyottarañca tadākāramaparamādhāravṛttadvayaṃ dhruvayaṣṭisthaṃ kṛtvā tadupari anyattṛtīyaṃ samamaṇḍalākāraṃ ghaṭīṣaṣṭyā cāṅkitaṃ kāryaṃ tannāḍīvṛttaṃ viṣuvat vṛttasaṃjñam .. * .. idānīṃ krāntivṛttamāha .
     krāntivṛttaṃ gṛhāṅkaṃ vidheyaṃ bhramatyatra bhānuścaṃ bhārdhe kubhā bhānutaḥ .
     krāntipātaḥ pratīpaṃ tathā prasphuṭā kṣepapātaśca tatsthānakānyaṅkayet ..
     athānyattatpramāṇameva vṛttaṃ kṛtvā tatra meṣādīn prakalpya dbādaśarāśayo'ṅkyāḥ ..
tatkrāntivṛttasaṃjñam . tasmin vṛtte ravirbhramati tathā raverbhārdhāntare bhūbhā ca . tathā tatra krāntipāto meṣādirvilomaṃ bhramati . tathā grahāṇāṃ vikṣepapātāḥ prasphuṭā vilomaṃ bhramanti . ataḥ krāntipātādīni sthānāni tatrāṅkyāni .. idānīṃ krāntivṛttaniveśamāha .
     krāntipāte ca pātādbhaṣaṭkāntare nāḍikāvṛttalagnaṃ vidadhyādidam .
     pātataḥ prāk tribhe siddhabhāgairudag dakṣiṇe taiśca bhāgairvibhāge'pare ..
krāntipātacihnāt ṣaḍbhe'ntare'nyaccihnaṃ kāryam . te cihre nāḍīvṛttena saṃsakte kṛtvā pātacihrādagrataḥ tribhe'ntare nāḍīvṛttādbhāgacaturviṃśatyā uttarato yathā bhavati . aparabhāge tribhe'ntare dakṣiṇataśca tairmārgairyathā bhavati tathā badhnīyāt .. * .. idānīṃ vimaṇḍalamāha .
     nāḍikāmaṇḍale krāntivṛttaṃ yathā krāntivṛtte tathā kṣepavṛttaṃ nyaset .
     kṣepavṛttantu rāśyaṅkitaṃ tatra ca kṣepapāteṣu cihnāni kṛttoktaṣat ..
     krāntivṛttasya vikṣepavṛttasya ca kṣepapāte saṣaḍbhe ca kṛtvā yutim .
     kṣepapātāgrataḥ pṛṣṭhataśca tribhe kṣepabhāgaiḥ sphuṭaiḥ saumyayāmye nyaset ..
     śīghrakarṇena bhaktāstribhajyā guṇāḥ syuḥ parakṣepabhāgā grahāṇāṃ sphuṭāḥ .
     kṣepavṛttāni ṣaṇṇāṃ vidadhyāt pṛthak svasvavṛtte bhramantīndupūrbā grahāḥ ..
asya ślokasya samagrasya vyākhyānam . yathā krāntivṛttaṃ pṛthak kṛtaṃ evaṃ vimaṇḍalamapi rāśyaṅkaṃ pṛthak pṛthak kṛtvā tatra meṣādervyastaṃ sphuṭakṣepapātaṃ dattvāgre cihnaṃ kāryam . atha krāntivṛttasya bimaṇḍalasya ca kṣepapātacihnayoḥ sampātaṃ kṛtvā tasmāt ṣaḍbhe'ntare anyañca sampātaṃ kṛtvā kṣepapātāgratastribhe'ntare krāntivṛttāduttarataḥ sphuṭaiḥ kṣepabhāgaiḥ pṛṣṭhataśca tribhe'ntare taireva bhāgairdakṣiṇataḥ sthiraṃ kṛtvā vimaṇḍalaṃ niveśanīyam . atha paṭhitā ye vikṣepabhāgāste trijyā guṇāḥ śīghrakarṇena bhaktāḥ sphu ṭā jñeyāḥ .. * .. athānupātaḥ . yadi karṇāgraṃ etāvadantaraṃ tarhi trijyāgre kiyaditi . yato bhagole trijyaiva vyāsārdham . evaṃ candrādīnāṃ ṣaṭ vimaṇḍalāni kāryāṇi . svasvavimaṇḍale grahā bhramayanti .. idānīṃ krāntiṃ vikṣepañcāha .
     nāḍikā maṇḍalā tiryagatrāpamaḥ krāntivṛttāvadhiḥ krāntivṛttāccharaḥ .
     kṣepavṛttāvadhitiryageva sphuṭo nāḍikāvṛttakheṭāntarāle'pamaḥ .
     krāntivṛtte sphu ṭagrahasthānaṃ tasya nāḍīvṛttādyattiryagantaraṃ sā krāntiḥ ..
atha vimaṇḍale ca yadgrahasthānaṃ tasya krāntivṛttāt yattiryagantaraṃ sa vikṣepaḥ . atha vimaṇḍalasthagrahasya nāḍīvṛttādyattiryagantaraṃ sā sphu ṭā krāntiḥ .. * .. idānīṃ krāntipātamāha . viṣuvatkrāntivalayayoḥ saṃpātaḥ krāntipātaḥ syāt . tadbhagaṇāḥ sauroktā vyastā ayutatrayaṃ kalpe .. ayanacalanaṃ yaduktaṃ muñjālādyaiḥ sa evāyam . tatpakṣe tadbhagaṇāḥ kalpe go'ṅgartunandagocandrāḥ 199669 .. tat sañjātaṃ pātaṃ kṣiptvā kheṭe'pamaḥ sādhyaḥ . krāntivaśāttaccaramudayāścaradalalagnāpame tataḥ kṣepyāḥ . krāntyarthapātaḥ krāntipātaḥ . pāto nāmasanyātaḥ kayoḥ viṣuvatkrāntibalayayoḥ . nahi tayormeṣādāveva sampātaḥ . kintu tasyāpi calanamasti . ye ayanacalababhāgāḥ prasiddhāsta eva vilomagasya krāntipātasya bhāgāḥ . meṣādeḥ pṛṣṭhatastābadbhāgāntare krāntivṛtte viṣuvadvṛttaṃ lagnamityarthaḥ . nahi krāntipāto'stīti vaktuṃ na śakyate . pratvakṣeṇa tasyopalabdhatvāt . upalabdhiprakāramagre vakṣyati . sa kathaṃ brahmaguptādibhirnipuṇairapi nokta iti cet . tadā svalpatvāttairnopalabdhaḥ . idānīṃ bahutvāt sāmpratairupalabdhaḥ . ataeva tasya gatirastītyavagatam . yadyevamapyanupalabdho'pi saurasiddhāntoktatvādāgamaprāmāṇyena bhagaṇaparidhyādivat kathaṃ tairnoktaḥ . satyam . atra gaṇitaskandhe upapattimānevāgamaḥ pramāṇam . tarhi mandoccapātabhagaṇā āgamaprāmāṇyenaiva kathaṃ tairuktā iti na vaktavyam . yato grahāṇāṃ mandaphalābhāvasthānāni pratyakṣeṇaivopalabhyante tānyeva mandoccasthānāni yānyeva vikṣepābhāvasthāni tānyeva pātasthānāni kintu teṣāṃ gatirasti nāsti veti sandigdham . tatra mandoccapātānāṃ gatirasti . candramandoccapātavadityanumānena siddhā . sā ca kiyatī taducyate . yairbhagaṇairupalabdhisthānāni tāni gaṇitenāgacchanti . tadbhagaṇasambhavā vārṣikī dainandinī vā gatirjñeyā . naivam . yadanyairapi bhagaṇaistānyevasthānāni āgacchanti . tadā katarasyāgateḥ prāmāṇyam . satyam tarhi sāmpratīpalabdhyanusāriṇī kāpi gatiraṅgīkartavyā . yadā punarmahatā kālena mahadantaraṃ bhaviṣyati tadā mahāmatimanto brahmaguptādīnāṃ samānadharmiṇa eva utpatsyante . tadupalabdhyanusāriṇīṃ gatimurarīkṛtya śāstrāṇi vyākariṣyanti . ataevāyaṃ gaṇitaskandho mahāmatimadbhirdṛṣṭaḥ san anādyanante kāle'pi khilatvaṃ na yāti . ato'sya krāntipātasya bhagaṇāḥ kalpe'yutatrayaṃ tāvat sūryasiddhāntoktāḥ . tathā muñjālādyairyadayanacalanamuktaṃ sa eva krāntipātaḥ . te go'ṅgartunandagocandrā utpadyante . atha ca te vā ye vā bhagaṇā bhavantu . yadā ye'ṃśā nipuṇairupalabhyante tadā sa eva krāntipāta ityarthaḥ . taṃ vilomaṃ krāntipātaṃ grahe prakṣipya krāntiḥ sānyā . idānīṃ vikṣepapātānāha . evaṃ krāntivimaṇḍalasampātāḥ kṣepapātāḥ syuḥ . candrādīnāṃ vyastāḥ kṣepānayane tu te yojyāḥ .
     mandasphuṭo drāk pratimaṇḍale sve graho bhramatyatra ca tasya pātaḥ .
     pātena yuktā gaṇitāgatena mandasphuṭāt khecarataḥ śaro'smāt ..
     pāte'thavā śīghraphalaṃ vilomaṃ kṛtvā sphuṭāntena yutāccharo'taḥ .
     candrasya kakṣābalaye hi pātaḥ sphuṭādbidhormadhyamapātayuktāt ..
tathā krāntivṛttavimaṇḍalayoḥ sampātaḥ kṣepapātaḥ . taṃ grahe prakṣipya kṣepaḥ sādhyaḥ . etaduktaṃ bhavati krātipātaḥ prasiddhaḥ . yathā taṃ grahe prakṣipya krāntiḥ sādhyata eva kṣepapātaṃ grahe prakṣipya kṣepaḥ sādhya ityarthaḥ . atha vikṣepapāto mandasphuṭe yat prakṣipyate tatkāraṇamāha . mandasphuṭo drāk pratimaṇḍala ityādi . yataḥ śīghrapratimaṇḍale maṇḍalasphuṭagatyā graho bhramati tatra ca vṛtte pātaḥ . ato gaṇitāgatapātaṃ mandasphuṭe prakṣipya kṣepaḥ sādhyate . śeṣaṃ spaṣṭārtham .. * .. idānīṃ jñaśukrayorviśeṣamāha .
     ye cātra pātabhagaṇāḥ kathitā jñabhṛgvo ste śīghrakendrabhagaṇairadhikā yataḥ syuḥ .
     svalpāḥ sukhārthamuditāścalakendrayuktau pātau tathoḥ paṭhitacakrabhavau vidhethau ..
     calādviśodhyaḥ kila kendrasiddhyai kendre sapāte dyucarastu yojyaḥ .
     ataścalāt pātayutād jñabhṛgvoḥ sudhībhirādyaiḥ śarasiddhiruktā ..

     sphuṭonaśīghroccayutau sphuṭau tayoḥ pātau bhagole sphuṭa eva pātaḥ .. nanu jñaśukrayoḥ śīghroccapātayutiṃ kendraṃ kṛtvā yo vikṣepa ānītaḥ sa śīghroccasthāna eva bhavitumarhati na grahasthāne . yato graho'nyatra vartate . ata idamanupapannamiva pratibhāti . tathā brahmasiddhāntabhāṣye . jñaśukrayoḥ śīghroccasthāne yāvān vikṣepastāvāneva yatratatrasthasyāpi grahasya bhavatyatropalabdhireva vāsanā . nānyat kāraṇaṃ vaktuṃ śakyata iti caturvede nāpyanadhyavasāyo'tra kṛtaḥ . atrocyate . ye'tra jñaśukrayoḥ pātabhagaṇāḥ paṭhitāste śīghrakendrabhagaṇairyutāḥ santastadbhagaṇā bhavanti . tathā ca mādhavīye siddhāntacūḍāmaṇau paṭhitāḥ . ato'lpabhagaṇabhavaḥ pātaḥ svaśīghrakendreṇa yutaḥ kāryaḥ . śīghroccādgrahe śodhite śīghrakendraṃ tasmin sa pāte kṣepakendrakaraṇārthaṃ grahaḥ kṣepyaḥ . atastulyaśodhyakṣepakayoḥ nāśe kṛte śīghroccapātayoga evāvaśiṣyata ityupapannam . kiñca . mandasphudonaṃ śīghoccaṃ pratimaṇḍale calakendraṃ tatpāte kṣeptuṃ yujyate . evaṃ kṛte sati kṣepakendraṃ mandaphalenāntaritaṃ syāt . tadaṅgīkṛtam . itarakendrasyānupapatteḥ . ato mandaphalaṃ pāte vyastaṃ deyam . yato'nupātasiddhaṃ calakendraṃ madhyonaṃ śīghroccaṃ bhavati . yattu bhagole krāntivṛttaṃ tat kakṣāvṛttaṃ tatra yadvimaṇḍalaṃ tatra sphuṭagrahaḥ . tatsphuṭapātayogo hi vikṣepakendraṃ ataḥ sphuṭapātasthāne sampātaṃ kṛtvā tatastribhe'ntare sphuṭīkṛtaiḥ paramakṣepāṃśaiḥ prāgvaduttare dakṣiṇe ca vinyasyam . tathā nyaste vimaṇḍale sphuṭagrahasthāne vikṣepaḥ sphuṭavikṣepeṇa gaṇitāgatena tulyo dṛśyate nānyathetyarthaḥ .. * .. idānīṃ grahagole viśeṣamāha .
     grahasya gole kathitāpamaṇḍalaṃ prakalpya kakṣābalayaṃ yathoditam .
     nibadhya śīghraprativṛttamasmin vimaṇḍalaṃ tat paṭhitaiḥ śarāṃśaiḥ ..
     madhyo'tra pāto dyuṣadāṃ jñabhṛgvoḥ svaśīghrakendreṇa yutau tu yojyāḥ ..
bhagola eva tāvadgrahagolaḥ kalpyaḥ tatra ephuṭa eva pātaḥ . atha yadi tadantargrahagolo'nyo nibadhyate tadā tatra yathoktaviṣuvadvṛttaṃ krāntivṛttañca baddhvā kakṣāmaṇḍalaṃ prakalpya tatra chedyakoktavidhinā śīghrapratimaṇḍalaṃ baddhvā tatra pratimaṇḍale gaṇitāgatapātaṃ meṣādervilomaṃ gaṇayitvā tatra cihraṃ kāryam . atha trijyā vyāsārdhamevānyadvṛttaṃ rāśyaṅkaṃ vimaṇḍalākhyaṃ kṛtvā tatrāpi meṣādervyastaṃ pātāgre cihnaṃ kṛtvā pratimaṇḍalavimaṇḍalayoḥ sampātacihre prathamaṃ sampātam . tato bhārdhāntare dbitīyaṃ kṛtvā pātādagrataḥ pṛṣṭhataśca tribhe'ntare paramavikṣepāṃśaiḥ paṭhitaiḥ prativṛttāduttare dakṣiṇe ca vimaṇḍalaṃ nyasyam . tatra mandasphuṭagatyā pāramārthiko graho bhramati . ato meṣāderanulomamandaṇphuṭo vimaṇḍale deyaḥ . sa tatrasthaḥ pratimaṇḍalāt yāvatāntareṇa vikṣiptastāvān tatpradeśe vikṣepaḥ . yato vṛttasaṃpātasthe grahe vikṣepābhāvaḥ tribhe'ntare paramo vikṣepo madhye'nupātena . ato vṛttasampātagrahayorantaraṃ jñeyam . tadantaraṃ pātagrahayoge kṛte bhavati . pātasya vilomagatvāt . saṃyogaḥ śarārthaṃ kendram . yadi trijyātulyayā kendrajyayā paramaśarastadābhīṣṭayānayā ka iti phalaṃ pratimaṇḍalavimaṇḍalayostiryagantaraṃ syāt . vimaṇḍalasthagrahādbhūmadhyagaṃ sūtraṃ tadbhūmadhyagrahāntaraṃ sa ca śīghrakarṇaḥ . yadi bhūmadhyāt karṇāgre etāvān vikṣepastadā trijyāgre kiyāniti dvitīyatrairāśikam . ādye trijyā haro dvitīye guṇaḥ . tayornāśe kṛte kendrajyāyāḥ paramaśaraguṇāyāḥ karṇo haraḥ phalaṃ kakṣāvṛttasūtrayostiryagantaraṃ sphuṭaśaraḥ .. * .. idānīmahorātravṛttamāha . īpsitakrāntitulye'ntare sarvato nāḍikākhyādahorātravṛttāhvayaṃ tatra baddhvā . ghaṭīnāñca ṣaṣṭyāṅkayedasya viṣkammakhaṇḍaṃ dyujīvā matā . nāḍīvṛttāduttarato dakṣiṇato vā sarvatreṣṭakrāntitulyāntare yadvṛttaṃ nibadhyate tadahorātravṛttaṃ tena vṛttena tasmin dine ravirbhramatītyarthaḥ . tasya vṛttasya vyāsārdhaṃ dyujyā .. * .. idānīmanyadāha . atha kalpyā meṣādyā hyanulomaṃ krāntipātāṅkāt eṣā meṣādīnāṃ dyurātravṛttāni badhnīyāt . nāḍīvṛttobhayatastrīṇi trīṇi kramotkramāttāni . krāntipātādārabhya triṃśattriṃśadbhirbhāgairanyān meṣādīn prakalpya tadagreṣūktavadahorātravṛttāni badhnīyāt . tāni ca nāḍīvṛttobhayatastrīṇi trīṇi bhavanti tānyeva kramotkramataḥ sāyanāṃśārkasya dvādaśarāśīnāñca .. * .. idānīmasyopasaṃhāraḥ . eṣa bhagolaḥ kathitaḥ khecaragolo'yameva vijñeyaḥ . iti siddhāntaśiromaṇiḥ ..

bhagnaṃ, tri, (bhanj + ktaḥ . saṃghād viśliṣṭatvāt tathātvam .) parājitam . iti hemacandraḥ .. muṭitam . cūrṇitam . bhāṅgā iti bhāṣā . yathā, bhaṭṭiḥ .
     cirakāloṣitaṃ jīrṇaṃ kīṭaniṣkuṣitaṃ dhanuḥ .
     kiṃ citraṃ yadi rāmeṇa bhagnaṃ kṣattriyakāntike ..


bhagnaṃ, klī, (bhajyate āmardyate viśleṣyate iti . bhañja + ktaḥ .) rogaviśeṣaḥ . atha bhagnādhikāraḥ . tatra bhagnasya bhedamāha .
     bhagnaṃ samāsāddvividhaṃ hutāśa ! kāṇḍe ca sandhāvapi tatra sandhau .
     utpiṣṭaviśliṣṭavivartitāni tiryaggataṃ kṣiptamadhaśca ṣaḍdhā ..
bhagnamatra bhāvārthe ktapratyayastena bhagnaṃ bhaṅgaḥ sa cātra viśleṣo'bhipretaḥ . tena bhagnamatrāsthiviśleṣalakṣaṇam . samāsāt saṃkṣepāt . hutāśa ! he agniveśa ! . yataścarake'gniveśasya hutāśeti nāmāntaramuktam . kāṇḍe sandhiparyante ekakhaṇḍe . asthisandhau dvayorasthnoḥ sandhānasthāne . tatra sandhau utpiṣṭādibhedaiḥ ṣaṭprakāraṃ bhagnaṃ bhavati . svalpavaktavyatvena sandhibhagnasyādau vivaraṇam . utpiṣṭetyādi . adhaḥ adhobhagnam .. * .. sandhibhagnasya sāmānyaṃ liṅgamāha .
     prasāraṇākuñcanavartanogrāruksparśavidveṣaṇametaduktam .
     sāmānyataḥ sandhigatasya liṅgamutpiṣṭaṃsandheḥ śvayathuḥ samantāt ..
     viśeṣato rātribhavā rujaśca viśliṣṭake tau ca rujā ca nityam ..
vartanaṃ parivartanam .. * .. utpiṣṭasya liṅgamāha . utpiṣṭasandheḥ utpiṣṭaḥ dbābhyāmasthibhyāṃ piṣṭaḥ sandhiryasya tasya . samantāt ubhayabhāgadvayoḥ . viśliṣṭamāha viśliṣṭa ityādi . tau ubhayataḥ śothau . rujā ca nityaṃ sadā rujādhikā bhavatītyutpiṣṭādbhedaḥ .. * .. vivartitatiryaggatākṣiptādhogatānāha .
     vivartite pārśvarujaśca tīvrāstiryaggate tīvrarujo bhavanti .
     kṣipte'tiśūlaṃ viṣamañca sakthnoḥ kṣipte tvadho ruk vighaṭaśca sandheḥ ..
vivartite sandhāvamukte . asthidbayoparivartite pārśvarujaḥ sandhisthitāsthikhaṇḍadbayapārśvayo rujaḥ . tiryaggate sandhigate . ekasminnasthni sandhisthānaṃ tyaktvā tiryaggate kṣipte sakthnoḥ ūrusandhyoḥ . ekasminnasthni parasyāsthna uparigate . sakthnoḥ atiśūlaṃ tatra viṣamaṃ kadācidadhikaṃ kadācinnyūnam . adhaḥkṣipte sandhigate ekasminnasthni aghogate . ruk sandhervighaṭaḥ vighaṭanañca .. * .. kāṇḍabhagnamāha . bhagnañca kāṇḍe bahudhā prayāti viśeṣato nāmabhireva tulyam . bhagnaṃ kāṇḍe kāṇḍaviṣaye bahudhā bahubhiḥ prakāraiḥ prayāti . atra bahuvidhatvaṃ dvādaśavidhatvaṃ boddhavyam . bahuvidhasya kāṇḍabhagnasya pṛthak lakṣaṇaṃ noktaṃ kintu kāṇḍaṃnāmabhireva tulyatvam . karkaṭakādināmānurūpameva lakṣaṇaṃ kintu nāmabhireva boddhavyam .. * .. tān prakārānāha .
     kāṇḍe tvataḥ karkaṭakāśvakarṇau vicūrṇitaṃ piccitamasthi challitam .
     kāṇḍeṣu bhagnaṃ hyatipātitañca majjāgataṃ visphuṭitañca vakram ..
chinnaṃ dbidhā dbādaśadhā ca kāṇḍe . ataḥ sandhibhagnānantaraṃ kāṇḍe kāṇḍabhagne tadāha . karkaṭakaḥ asthiviśleṣapūrbako madhye pronnataḥ pārśvayoravanataḥ karkaṭatulyarūpatvāt karkaṭaḥ . aśvakarṇaḥ aśvakarṇavadvipulāsthinirgamādaśvakarṇaḥ . vicūrṇitaṃ cūrṇitamasthi tacca śabdasparśābhyāṃ boddhavyam . piccitamasthi niyantritaṃ bahuśotham . challitaṃ viśliṣṭaṃ samyaksravam . kāṇḍeṣu bhagnaṃ kāṇḍabhagnam . yadyapi karkaṭakādi sarvameva kāṇḍabhagnaṃ tathāpi iyaṃ kāṇḍabhagnasaṃjñāṃviśiṣṭā . atra bhagnaṃ bhaṅgaḥ truṭiḥ tena sarvathā truṭitaṃ pṛthagbhūtaṃ tvaci sthitaṃ yatra kāṇḍaṃ tatkāṇḍabhagnam . atipātitaṃ aśeṣeṇa chittvā pātitamasthi . majjāgataṃ asthyavayavo'sthimadhye praviśya majjānaṃ gatam . visphuṭitaṃ stokavidīrṇaṃ vakraṃ sthānaṃ tyaktvā kubjībhūtam . chinnaṃ dbidhā ekaṃ vidīrṇaṃ sat lagnaṃ aparaṃ vidīrya dvidhābhūtam . dvādaśadhā ca kāṇḍe . kāṇḍe ca bhagnaṃ dvādaśadhetyanvayaḥ . taccoktameva karkaṭakādi .. * .. kāṇḍabhagnasya sāmānyaṃ lakṣaṇamāha .
     srastāṅgatā śotharujātivṛddhiḥ saṃpīḍyamāne bhavatīha śabdaḥ .
     sparśāsahaṃ spandanatodaśūlaṃ sarvāsvavasthāmu na śarmalābhaḥ ..
bhagnasya kāṇḍe khalu cihnametat .. sparśāsahamiti kāṇḍabhagnasya viśeṣaṇaṃ spandanaṃ nāḍīnāṃ sphuraṇaṃ śūlaṃ śūleneva vyathā . rujā sāmānyā pīḍā . sarvāsvavasthāsu śayanāsanādiṣu .. kaṣṭasādhyamāha .
     alpāśino'nātmavato jantorvātātmakasya ca .
     upadravairvā juṣṭasya bhagnaṃ kṛccheṇa sidhyati ..
anātmavato rogapratīkāre yatnarahitasya . vātātmakasya ca vātaprakṛteḥ . upadravaiḥ jvarādhmānamohamūtrapurīṣasaṅgādibhiḥ .. * .. asādhyamāha .
     bhinnaṃ kapālaṃ kaṭyāntu sandhimuktaṃ tathā cyutam .
     jaghanaṃ pratipiṣṭañca varjayettaccikitsakaḥ ..
kapālaṃ jānunitambāṃsagaṇḍatāluśaṅkhavaṅkṣaṇaśiro 'sthīni kapālāni tathā cyutaṃ tathā kṣiptam . pratipiṣṭaṃ utpiṣṭam .. punarasādhyamāha .
     asaṃśliṣṭakapālañca lalāṭe cūrṇitañca yat .
     bhagnaṃ gude stane pṛṣṭhe śaṅkhe mūrdhani varjayet ..
asaṃśliṣṭakapālamiti bhagnaviśeṣaṇam . stane stanayorantare urasi . mūrdhani cūḍasthāne .. * .. aparamapyasādhyamāha .
     samyaksaṃhitamapyasthi durnyāsādduṣṭabandhanāt .
     saṃkṣobhādvāpi yadgacchedvikriyāṃ tacca varjayet ..
samyaksaṃhitamapi samyagyojitamapi asthi durnyāsāt duḥsthāpanāt saṃnyastamapi duṣṭabandhanāt subaddhamapi saṃkṣobhāt abhighātādinā sañcalanāt yadvikriyāṃ gacchet vikṛtaṃ bhavati tadvarjayet .. asthiviśeṣeṇa bhagnaviśeṣamāha . taruṇāsthīni namyante bhidyante nalakāni tu . kapālāni vibhajyante sphuṭanti rucakāni ca .. taruṇāsthīni ghrāṇakarṇākṣigudeṣu komalāsthīni namyante vakrībhavanti . tenātra vakratālakṣaṇaṃ bhagnam . nalakāni nalādīni nāḍīvat sarandhrāṇyasthiparvāṇi bhidyante asthyantarānupraveśādvidīryante . kapālāni jānunitambāṃsagaṇḍatāluśaṅkhaśiro'sthīni vibhajyante sphuṭanti rucakāni dantāḥ sphu ṭanti truṭanti . asthīni taruṇānalakakapālarucakabalayabhedāt pañcavidhāni . tatra rucakāni ceti . cakārādbalayānyapi truṭantīti boddhavyam .
     pāṇyoḥ pārśvayuge pṛṣṭhe vakṣojaṭharapāyuṣu .
     pādayorapi cāsthīni balayāni babhāṣire ..
atha bhagnasya cikitsā .
     bhagne lepāya mañjiṣṭhāmadhukañcāmbupeṣitam .
     śatadhautaghṛtonmiśraṃ śālipiṣṭañca lepanam ..
lepāt piṣṭikalavaṇairamlīkā phalarasābhyāṃ vā . sadyo'bhighātajanitā rāgarujā śvayathavaḥ praśāmyanti .
     saghṛtañcāsthisaṃhāraṃ lākṣāgodhūmamarjunam .
     sandhibhagne'sthisambhagne pibet kṣīreṇa vā punaḥ ..
ghṛtena pibet kṣīreṇa vetyarthaḥ . asthisaṃhāraḥ haḍasiṃhāra iti loke .
     rasonāmadhulākṣājyasitākalkaṃ samaśnataḥ .
     chinnabhinnavyutāsthnāñca sandhānamacirādbhaveta ..

     lākṣāsthisaṃhṛt kakubhāśvagandhā cūrṇīkṛtā nāgavalā puraśca .
     saṃbhagnamuktāsthirujo nihanyādaṅgāni kuryāt kuliśopamāni ..
asthisaṃhṛt haḍasiṃhāra . lākṣādiguggujuḥ ..
     māṃsaṃ māṃsarasaḥ kṣīraṃ sarpiryūṣaḥ kalāyajaḥ .
     bṛṃhaṇañcānnapānañca deyaṃ bhagnāya jānatā ..
     lavaṇaṃ kaṭukaṃ kṣāraṃ madyaṃ maithunamātapam .
     rūkṣamannaṃ śramañcāpi bhagnaḥ seveta na kvacit ..
iti bhāvaprakāśe bhagnādhikāraḥ .. (athāsya nidānaṃ yathā . patanapīḍanaprahārākṣepaṇavyālamṛgadaśanaprabhṛtibhirabhighātaviśeṣairanekavidhamasthnāṃ bhaṅgamupadiśanti tattu bhaṅgajātamanusāryamāṇaṃ dvividhamevotpadyate sandhimuktaṃ kāṇḍabhagnañca .. iti suśrute nidānasthāne pañcadaśe'dhyāye .. atha bhagnacikitsā . bhagnāsthiñca naraṃ dṛṣṭvā tasya vakṣyāmi bheṣajam . maṇibandhe kūrpare ca jānau bhagne kaṭau tathā .. pṛṣṭhavaṃśe vibhagne ca sādhyānyetāni sattama ! . grīvādeśe cendravastau rohiṇyāṃ kūrparādadhaḥ .. skandhakūrparamadhye ca tathā ca trikamadhyataḥ . urasi kroḍake caiva vibhagnaṃ tadasādhyakam .. vibhagnañca naraṃ dṛṣṭvā veṇukhaṇḍena bandhayet . mrakṣayennavanītenairaṇḍapatraiśca veṣṭayet .. uṣṇāmbhasā secayecca bastreṇa mṛdu bandhayet . dhavārju nakadambānāṃ balkalaṃ kāñjikena tu .. piṣṭrā hitaḥ pralepaśca tena saukhyaṃ prajāyate . svedayettāni coṣṇena āvāsaṃ kārayet punaḥ .. evaṃ kriyā samāpattau tato bandhaṃ vimocayet . ekāhāntarite nāpi pūrbavattat prabandhayet .. yāvadgranthiṃ na badhnāti tāvanna snāpayennaram .. iti hārīte cikitsitasthāne . 56 aḥ .. atha pathyavidhiḥ .
     śītāmbusecanaṃ paṅkapradeho bandhanakriyā .
     śālipriyaṅgugodhūmā yūṣo mudgasatīlayoḥ ..
     navanītaṃ ghṛtaṃ kṣīraṃ tailaṃ māṣaraso madhu .
     paṭolaṃ laśunaṃ śigru pattūro bālamūlakam ..
     drākṣā dhātrī vajravallī lākṣā yaccāpi vṛṃhaṇam .
     tatsarvaṃ bhiṣajā nityaṃ deyaṃ bhagnāya jānatā ..
athātrāpathyavidhiḥ .
     lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam .
     vyāyāmañca na seveta bhagno rūkṣānnameva ca ..
ityāyurvedapathyāpathyagranthasya bhagnādhikāre ..)

bhagnapādarkṣaṃ, klī, (bhagnapadaṃ ṛkṣam .) puṣkarākhyanakṣatraṣaṭkam . yathā --
     punarvasūttarāṣāḍhā kṛttikottaraphalgunī .
     pūrbabhādraṃ viśākhā ca ṣaḍete puṣkarāḥ smṛtāḥ ..
     bhagnapādarkṣasaṃyogāt dbitīyā dbādaśī yadi .
     saptamī cārkamandāre jāyate jārajo dhruvam ..
iti jyotistattvam ..

[Page 3,476a]
bhagnapṛṣṭhaḥ, puṃ, (bhagnaṃ pṛṣṭhamasmin .) sammukhaḥ . iti trikāṇḍaśeṣaḥ .. muṭitamerudaṇḍaḥ . yathā --
     bhagnapṛṣṭhakaṭigrīvaṃ stabdhadṛṣṭi hyadhomukham .
     kaṣṭena likhitaṃ pustaṃ yatnena paripālayet ..
iti prācīnavākyam .. (bhagnaṃ pṛṣṭhaṃ yasya . muṭitamerudaṇḍe, tri ..)

bhagnasandhiḥ, puṃ, (bhagnaḥ sandhiratrāsmād vā .) śarīrasya sandhisthānabhaṅgarogaviśeṣaḥ . tasyauṣadhaṃ yathā --
     abhayā triphalā vyoṣaḥ sarvairebhiḥ samīkṛtaiḥ .
     tulyo guggulunā yojyā bhagnasandhiprasārakaḥ ..
iti gāruḍe 175 adhyāyaḥ ..

bhagnasandhikaṃ, klī, (bhagno viśliṣṭaḥ dadhnaḥ sandhiḥ savāto'tra .) gholam . iti śabdacandrikā ..

bhagnātmā, puṃ, (bhagnaḥ krameṇa hīna ātmā deho yasya . kṛṣṇapratipadādikrameṇaikaikakalācchedena bhagnadehatvādasya tathātvam .) candraḥ . iti śabdacandrikā ..

bhagnāśaḥ, tri, (bhagnā āśā yasya . hatāśaḥ . dīrghatṛṣṇābhaṅgayuktaḥ . yathā --
     atithiryasya bhagnāśo gṛhāt pratinivartate .
     sa tasmai duṣkṛtaṃ dattvā puṇyamādāya gacchati ..
ityāhrikatattvam ..

bhagnī, strī, (bhaginī . pṛṣodarāditvāt sādhuḥ .) bhaginī . iti dbirūpakoṣaḥ ..

bhaṅkārī, strī, (bhamityavyaktaśabdaṃ karotīti . kṛ + aṇ . gaurāditvāt ṅīṣ .) daṃśaḥ . iti trikāṇḍaśeṣaḥ ..

bhaṅktā, [ṛ] tri, bhaṅgakartā . bhanjadhātoḥ kartari tṛnpratyayena niṣpannaḥ .. (yathā, manau . 9 . 289 .
     prākārasya ca bhettāraṃ parikhānāñca pūrakam .
     dvārāṇāñcaiva bhaṅktāraṃ kṣiprameva pravāsayet ..


bhaṅgaḥ, puṃ, (bhajyate iti . bhañja + karmaṇi ghañ .) taraṅgaḥ . ityamaraḥ . 1 . 10 . 5 .. parājayaḥ . (bhanj + bhāve ghañ .) bhedaḥ . rogaviśeṣaḥ . iti medinī . ge, 13 .. (rogaviśeṣārthe yathā --
     pātaghātādibhirdvedhā bhaṅgo'sthnāṃ sandhyasandhitaḥ .
     prasāraṇākuñcanayoraśaktiḥ sandhimuktatā ..
     itarasmin bhṛśaṃ śophaḥ sarvāvasthāsvativyathā .
     aśaktiśceṣṭite'lpe'pi pīḍyamāne saśabdatā ..
     samāsāditi bhaṅgasya lakṣaṇaṃ bahudhā tu tat .
     bhidyate bhaṅgabhedena tasya sarvasya sādhanam ..
     yathāsyādupayogāya tathā tadupadekṣyate .
     prāpyāṇudāri yattvasthi sparśe śabdaṃ karoti yat .
     yatrāsthileśaḥ praviśenmadhyamasthno vidāritaḥ .
     bhagnaṃ yaccābhidhātena kiñcidevāvaśeṣitam ..
     unnamyamānaṃ kṣatayat yacca majjati majjati .
     tadduḥsādhyaṃ kṛśāśaktavātalālpāśināmapi ..
     bhinnaṃ kapālaṃ yatkaṭyāṃ sandhimuktaṃ cyutañca yat .
     jaghanaṃ pratipiṣṭañca bhagnaṃ yattadvivarjayet ..
     asaṃśliṣṭakapālañca lalāṭaṃ cūrṇitantathā .
     yacca bhagnaṃ bhavecchaṅkhaśiraḥ pṛṣṭhastanāntare .
     samyagyamitamapyasthi durnyāsāddurnibandhanāt ..
     saṃkṣobhādapi yadgacchedvikriyāṃ tadbivarjayet .
     ādito yacca durjātamasthisandhirathāpi vā ..
     taruṇāsthīni bhujyante bhajyante nalakāni tu ..
     kapālāni vibhidyante sphuṭantyanyāni bhūyasā .
     athāvanatamunnamyamunnatañcāvapīḍayet ..
     āñchedatikṣiptamadho gatañcopari vartayet .
     āñchanotpīḍanonnāmacarmasaṃkṣapabandhanaiḥ ..
     sandhīn śarīragān sarvān calānapyacalānapi .
     ityetaiḥ sthāpanopāyaiḥ samyak saṃsthāpya niścalam ..
     paṭṭaiḥ prabhūtasarpirbhirveṣṭayitvā sukhaistataḥ .
     kadambodumbarāśvatthasarjārjunapalāśajaiḥ ..
     vaṃśodbhavairvā pṛthubhistanubhiḥ suniveśitaiḥ .
     suślakṣṇaiḥ supratistambhairbalkalaiḥ śakalairapi ..
     kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet .
     śithilena hi vandhena sandheḥ sthairyaṃ na jāyate .
     gāḍhenātirujādāhapākaśvayathusambhavaḥ .
     tryahāttryahādṛtau gharme saptāhānmokṣayeddhime ..
     sādhāraṇe tu pañcāhādbhaṅgadoṣavaśena vā .
     nyagrodhādikaṣāyeṇa tataḥ śītena secayet ..
     taṃ pañcamūlapakvena payasā tu savedanam .
     sukhoṣṇaṃ vāvacāryaṃ syāccakratailaṃ vijānatā ..
     vibhajya deśaṃ kālañca vātaghnauṣadhasaṃyutam .
     pratataṃ sekalepāṃśca vidadhyādbhṛśaśītalān ..
     gṛṣṭikṣīraṃ sa sarpiṣkaṃ madhurauṣadhasādhitam .
     prātaḥ prātaḥ pibedbhagnaḥ śītalaṃ lākṣayā yutam ..
     savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ .
     kaṣāyaiḥ pratisāryo'tha śeṣo bhaṅgoditaḥ kramaḥ ..
     lambāni vraṇamāṃsāni pralipya madhusarpiṣā .
     sandadhīta vraṇān vaidyo bandhanaiścopapādayet ..
     tān samān susthitājjñātvā phalinīrodhrakaṭphalaiḥ .
     samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet ..
     dhātakīrodhracūrṇairvā rohantyāśu tathā vraṇāḥ .
     iti bhaṅga upakrāntaḥ sthiradhātorṝtau hime ..
     māṃsalasyālpadoṣasya susādhyo dāruṇo'nyathā .
     pūrbamadhyāntavayasāmekadvitriguṇaiḥ kramāt ..
     māsaiḥ sthairyaṃ bhavet sandheryathoktaṃ bhajato vidhim .
     kaṭījaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam ..
     yantraṇārthaṃ tathākīlāḥ pañca kāryā nibandhanāḥ .
     jaṅghorvoḥ pārśvayordbau dbau tala ekaśca kīlakaḥ ..
     śroṇyāṃ vā pṛṣṭhavaṃśe vā vaktrasyākṣakayostathā .
     vimokṣe bhagnasandhīnāṃ vidhimevaṃ samācaret ..
     sandhīṃściravimuktāṃśca snigdhasvinnān mṛdūkṛtān .
     uktairvidhānairbuddhyā ca yathāsvaṃ sthānamācaret ..
     asandhibhagne rūḍhe tu viṣamolvaṇasādhite .
     āpothya bhaṅgaṃ yamayettato bhagnavadācaret ..
     bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak .
     pakvamāṃsasirāsnāyusandhiḥ śleṣaṃ na gacchati ..
     vātavyādhivinirdiṣṭān snehān bhagnasya yojayet ..
iti vābhaṭe uttarasthāne . 27 adhyāyaḥ ..) kauṭilyam . bhayam . vicchittiḥ . iti hemacandraḥ .. (vicchittyarthe vyavahāro yathā -- ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ saprāṇanirodhaḥ sa bhaṅgaḥ svalokasvabhāvaḥ . iti carake śārīrasthāne pañcame'dhyāye ..) rogamātram . iti rājanirghaṇṭaḥ .. gamanam . jalanirgamaḥ . ityajayapālaḥ .. (nāgabhedaḥ . yathā, mahābhārate . 1 . 57 . 9 .
     ucchikhaḥ śarabhā bhaṅgo vilvatejā virohaṇaḥ ..)

bhaṅgavāsā, strī, (bhaṅgena vāsaḥ saurabhamasyāḥ .) haridrā . iti śabdaratnāvalī ..

bhaṅgasārthaḥ, tri, (bhaṅgaṃ vakrabhāvaṃ anārjvavatvamityarthaḥ syati vyavasyati yat yā kriyā iti yāvat bhaṅgasamarthayatīti artha + ac . kauṭilyavyavasāyakriyārthitvādasya tathātvam .) kuṭilaḥ . iti hārāvalī ..

bhaṅgā, strī, (bhajyate iti . bhanj + halaśca . 3 . 3 . 121 . iti bāhulakād ghañ ṭāp .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . mātulānī 2 . ityamaraḥ . 2 . 9 . 20 .. (asyāḥ paryāyā guṇāśca yathā,
     bhaṅgā gajā mātulānī mādinī vijayā jayā .
     bhaṅgā kaphaharī tiktā grāhiṇī pācanī laghuḥ ..
     tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) dve bhaṅgāyāṃ bhaṅgā kāśmīreṣu svanāmakhyātā . iti subhūtyādayaḥ . iti bharataḥ .. etasyāḥ phalaṃ kalāyaparimāṇamiti sarvasvam . iti sārasundarī .. śaṇākhyaśasyam . yathā -- bhaṅgā śasye śaṇāhvaye . iti mukuṭadhṛtarudraḥ .. trivṛtā . teuḍī iti bhāṣā . yathā --
     tribhaṇḍī recanī bhaṅgā kaliṅgā paripākinī .. iti śabdacandrikā .. auṣadhaviśeṣaḥ . bhāṅ iti siddhi iti ca bhāṣā . yathā --
     trailokyavijayā bhaṅgā vijayendrāśanaṃ jayā .. iti śabdacandrikā .. asyā guṇāḥ vijayāśabde draṣṭavyāḥ ..

bhaṅgānaḥ, puṃ, (bhaṅgena aniti iti . an + ac .) matsyaviśeṣaḥ . bhāṅgana iti bhāṣā . tatparyāyaḥ . dīrghajaṅgalaḥ 2 . iti śabdamālā ..

bhaṅgārī, strī, (bhaṅkārī pṛṣodarāt sādhuḥ .) daṃśaḥ . iti trikāṇḍaśeṣaḥ ..

bhaṅgiḥ, strī, (bhajyateiti . bhanja + in . naṅkvāditvāt kutvam .) vicchedaḥ . (yathā, raghau . 13 . 69 .
     yānādavātaradadrūramahītalena mārgeṇa bhaṅgiracitasphaṭikena rāmaḥ ..) kauṭilyabhedaḥ . ityamarabharatau .. vinyāsaḥ . iti kaliṅgaḥ .. (bhaṅgaṃ karotīti . bhanja + ṇic + iḥ .) kallolaḥ . ityaruṇadattaḥ .. bhaṅgaḥ . ityanye .. vyājaḥ . chalanibhaḥ . iti rabhasaḥ ..

bhaṅgimā, [n] puṃ, (bhaṅga + bāhulakāt svārthe imanic .) bhaṅgiḥ . yathā --
     adhare kajjalaṃ cāru dṛśostāmbūlaraṅgimā .
     prāṇanātha ! kimetatte veśavinyāsabhaṅgimā ..
iti kāvyacandrikā ..

bhaṅgī, strī, (bhaṅgi + kṛdikārāditi pakṣe ṅīp .) bhaṅgiḥ . yathā --
     jānāmi mānamalasāṅgi ! vaco vibhaṅgīṃ bhaṅgīśataṃ nayanayorapi cāturīñca .
     ābhīranandanamukhāmbujasaṅgaśaṃsī vaṃśīravo yadi na māmavaśīkaroti ..
ityudbhaṭaḥ ..

bhaṅguraḥ, tri, (bhajyate svayameveti . bhanja + bhañjabhāsamido ghurac . 3 . 2 . 161 . iti karmakartari ghurac . ghitvāt kutvamiti kāśikā . svayaṃ bhañjanaśīlaḥ . yathā, bhāgavate . 7 . 7 . 43 .
     kāmān kāmayate kāmyairyadarthamiha pūruṣaḥ .
     sa vai dehastu pārakyo bhaṅguro yātyupaiti ca ..
) kuṭilaḥ . iti jaṭādharaḥ ..

bhaṅguraḥ puṃ, (bhañja + dhurac . kutvañca .) nadyā vaṅkaḥ . iti śabdamālya . nadīra vāṃka iti bhāṣā ..

bhaṅgurā, strī, (bhaṅgura + ṭāp .) ativiṣā . priyaṅguḥ . iti rājanirghaṇṭaḥ .. (ativiṣāśabde priyaṅguśabde cāsya viṣayo jñeyaḥ ..)

bhaṅgyaṃ, klī, (bhaṅgāyā bhavanaṃ kṣetramiti . bhaṅga +
     vimāṣā tilamāṣomābhaṅgāṇubhyaḥ . 5 . 2 . 4 . iti pakṣe yat .) bhaṅgākṣetram . tatparyāyaḥ . bhāṅgīnam 2 . ityamarabharatau .. (bhaṅgamarhatīti . bhaṅga + daṇḍāditvād yat . bhaṅgārhe tri ..)

bhacakraṃ, klī, (bhānāṃ rāśīnāṃ cakram . bhānāṃ svasvasaṃsthānaviśeṣairviracito golākāraḥ padārthaḥ .) rāśicakram . yathā --
     bhramāvarto bhacakre'smin dhruvo nābhau vyavasthitaḥ .
     ārācakre tvindubhaumau śukrajīvaśanaiścarāḥ ..
     rāhuḥ keturagastyaśca nakṣatrāṇyatha rāśayaḥ .
     yadā dikṣu ca aṣṭāsu merorbhūgolakodbhavā ..
     chāyā bhavettadā rātriḥ syācca tadvirahāddinam .
     sūryendoruparāgastu golakacchāyayā bhavet ..
     anyonyayostayoreva vyāpayoreva kāraṇāt ..
     grāsamokṣau tu jāyete tatrātaḥ pūrbapaścimau ..
     tatra puṇyaphalādbhāgaḥ kṛto rāhostu viṣṇunā ..
ityādye vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. atha bhacakrabhramaṇavyavasthāmāha .
     nirakṣadeśe kṣitimaṇḍalopagau dhruvau naraḥ paśyati dakṣiṇottarau .
     tadāśritaṃ khe jalayantravat sadā bhramadbhacakraṃ nijamastakopari ..
     udagdiśaṃ yāti yathā yathā narastathā tathā khānnatamṛkṣamaṇḍalam .
     udagdhruvaṃ paśyati connataṃ kṣitestadantare yojanajāḥ palāṃśakāḥ ..
     yojanasaṃkhyā bhāṃśai 360 rguṇitā kuparidhihṛtā 4967 bhavantyaṃśāḥ .
     bhūmau kakṣāyāṃ vā bhāgebhyo yojanāni ca vyastam ..
iti siddhāntaśiromaṇau golādhyāyaḥ .. (bhānāṃ nakṣatrāṇāṃ cakramitivigrahe nakṣatracakram . nakṣatrasamūhaśca ..)

bhaja, ik bhāsi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ik bhañjayati . bhāsi dīptau . iti durgādāsaḥ ..

bhaja, ka pāke . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka bhājayati . viśrāṇane iti prāñcaḥ . viśrāṇanaṃ dānam . iti durgādāsaḥ ..

bhaja, ña au bhāgasevayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-aniṭ .) ña vibhajati vibhajate dhanaṃ bhrātā . au abhākṣīt kṛṣṇaṃ sādhuḥ . iti durgādāsaḥ ..

bhajan [t] tri, (bhajati vibhajatīti vā . bhaja + laṭaḥ śatrādeśaḥ .) bhāgakartā . sevākartā . iti bhajadhātoḥ kartari śatṛpratyayena niṣpannam ..

bhajanaṃ, klī, (bhaja + bhāve lyuṭ .) bhāgaḥ . sevā . iti bhajadhātorbhāve anaṭpratyayena niṣpannam .
     dārāste ye bhajanasahāyāḥ puttrāste ye taddhanakāyāḥ .
     dhanamapi tadvaddharibhajanārthaṃ no cedetat sarvaṃ vyartham ..
iti mohamudgaraḥ ..

bhajamānaḥ, tri, (bhajate phalamanubadhnātīti . bhaja +
     tācchīlyavayovacanaśaktiṣu cānaś . 1 . 2 . 129 . iti ānaś . śānaj vā .) nyāyyam . nyāyāgatadravyādiḥ . ityamaraḥ . 2 . 8 . 24 .. bhāgakartā . sevākartā . iti bhajadhātoḥ kartari śānapratyayena niṣpannam .. (sātvatanṛpasya puttrabhedaḥ . yathā, bhāgavate . 9 . 24 . 6 .
     puruhotrastvanoḥ puttrastasyāyuḥ sātvatastataḥ .
     bhajamāno bhajirdivyovṛṣṇirdevāvṛdho'ndhakaḥ ..
)

bhañjakaḥ, tri, (bhañj + ṇvul .) bhañjanakartā . bhanakti yaḥ ityarthe bhanjadhātoḥ kartari ṇakapratyayena niṣpannaḥ ..

bhañjan, tri, vartamānabhañjanāśrayaḥ . iti bhanjadhātoḥ kartari śatṛpratyayena niṣpannam ..

bhañjanaṃ, klī, moṭanam . iti bhanjadhātorbhāve anaṭpratyayena niṣpannam .. (yathā, mahābhārate . 12 . 59 . 62 .
     yantrāṇi vividhānyeva kriyāsteṣāñca varṇitāḥ .
     avamardaḥ pratīghātaḥ ketanānāñca bhañjanam ..
)

bhañjanakaḥ, puṃ, (bhanakti āmardayatīti . bhañja + lyuḥ . tataḥ svārthe saṃjñāyāṃ vā kan .) mukharogaviśeṣaḥ . tasya nidānādi yathā --
     vaktraṃ vakraṃ bhavedyasya dantabhaṅgaśca jāyate .
     kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ..
iti mādhavakaraḥ ..

[Page 3,477c]
bhañjaruḥ, puṃ, (bhanaktīti . bhañja + bāhulakāt arupratyayaḥ .) devakulodbhūtataruḥ . tatparyāyaḥ . kācimaḥ 2 . iti trikāṇḍaśeṣaḥ ..

bhañjā, strī, (bhanakti bhayādikamiti . bhañja + ac . ṭāp .) annapūrṇā . yathā --
     bhītihā bhayahantrī ca bhāvanāvaśavartinī .
     bhīmāṅgavāsinī bhañjā bhittisaṃvittivardhinī ..
iti rudrayāmale saptavidyārahasyam ..

bhaṭa, bhṛtau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) bhṛtiriha poṣaṇam . karmamūlyamiti govindabhaṭṭaḥ . bhaṭati bhṛtyaṃ svāmī . iti durgādāsaḥ ..

bhaṭa ma bhāṣaṇe . iti kavikalpadrumaḥ . (bhvā°para°-saka°-seṭ ghaṭādiḥ .) ma bhaṭayati . bhāṣaṇaṃ kathanam . iti durgādāsaḥ ..

bhaṭaḥ, puṃ, (bhaṭyate bhriyate iti . yadvā bhaṭatīti . bhaṭa + ac .) yoddhā . ityamaraḥ . 2 . 8 . 61 .. (yathā, bhāgavate . 8 . 10 . 9 .
     uṣṭraiḥ kecidibhaiḥ kecidapare yuyudhuḥ kharaiḥ .
     kecidgauramukhairṛkṣairdvīpibhirharibhirbhaṭāḥ ..
mlecchabhedaḥ . iti hemacandraḥ .. vīraḥ . (yathā, naiṣadhe . 1 . 132 .
     pade pade santi bhaṭā raṇodbhaṭā na teṣu hiṃsārasa eṣa pūryate .
     dhigīdṛśante nṛpate ! kuvikramaṃ kṛpāśraye yaḥ kṛpaṇe patattriṇi ..
) pāmaraviśeṣaḥ . iti medinī . ṭe, 24 .. rajanīcaraḥ . iti śabdaratnāvalī .. varṇasaṅkaraviśeṣaḥ . yathā,
     vardhvakārādbhaṭo jāto nāṭikyāṃ varavāhakaḥ .. iti parāśarapaddhatiḥ ..

bhaṭā, strī, (bhaṭa + ṭāp .) indravāruṇī . iti ratnamālā . rākhālaśasā iti bhāṣā ..

bhaṭitraṃ, klī, (bhaṭati bhaṭyate veti . bhaṭ + itra .) śūlapakvamāṃsādi . ityamaraḥ . 2 . 9 . 45 .. kāvāva iti pārasyabhāṣā ..

bhaṭṭaḥ, puṃ, (bhaṭatīti . bhaṭ + bāhulakāt tan .) jātiviśeṣaḥ . bhāṭa iti bhāṣā . tasyotpattiryathā --
     vaiśyāyāṃ śūdravīryeṇa pumāneko babhūva ha .
     sa bhaṭṭo vāvadūkaśca sarveṣāṃ stutipāṭhakaḥ ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. api ca .
     kṣattriyādbiprakanyāyāṃ bhaṭṭo jāto'nuvācakaḥ .. iti yudhiṣṭhiraparaśurāmasaṃvāde jātisaṅkaralakṣaṇam .. śivirāntike rājñā tasya vāso deyaḥ . yathā,
     brāhmaṇaṃ kṣattriyaṃ vaiśyaṃ sacchūdraṃ gaṇakaṃ śubham .
     bhaṭṭaṃ vaidyaṃ puṣpakāraṃ sthāpayet śivirāntike ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 101 aḥ ..

bhaṭṭācāryaḥ, puṃ, (bhaṭṭaḥ tutātabhaṭṭaḥ . ācāryaḥ udayanācāryaḥ tau tulyatayā tanmatābhijñatvenāstyasyeti . aṇ .) tutātabhaṭṭamataṃ nyāyaśāstram udayanācāryamataṃ nyāyaśāstram etadubhayaśāstravettā . etadubhayamataṃ jānāti yaḥ ityarthe ḍhaghekāditi kārakāt kartari aṇitā ṣṇapratyayena niṣpannaḥ ..

bhaṭṭāraḥ, tri, (bhaṭatīti . bhaṭ + kvip . bhaṭ cāsau tāraśceti karmadhārayaḥ . pṛṣodarāditvāt sādhuḥ . yadvā bhaṭṭaṃ svāmitvaṃ ṛcchatīti . aṇ .) pūjyaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, rājataraṅgiṇyām . 7 . 867 .
     nonasihlārabhaṭṭārapraśastakalasādayaḥ .
     baddvātha harṣadevena kārāgāraṃ praveśitāḥ ..
)

bhaṭṭārakaḥ, puṃ, (bhaṭṭāra . saṃjñāyāṃ kan .) nāṭyoktau rājā . ityamaraḥ . 1 . 7 . 13 .. devaḥ . tapodhanaḥ . iti medinī . ke, 250 .. pūjye tri . iti jaṭādharaḥ .. (yathā, rājataraṅgiṇyām . 6 . 240 .
     praviṣṭeṣu tataḥ kopāt puraṃ śubhadharādiṣu .
     bhaṭṭārakāmaṭhediddā bhūyaḥ puttraṃ vyasarjayat ..
)

bhaṭṭārakavāraḥ, puṃ, (bhaṭṭāraḥ saṃjñāyāṃ kan . bhaṭṭārakaḥ sūryaḥ tasya vāraḥ .) ravivāraḥ . yathā -- sakhe ! snāyunirmitapāśāstadadya bhaṭṭārakavāre kathametān dantaiḥ spṛśāmi .. iti hitopadeśe 1 paricchede mṛgaṃ prati jambūkavākyam ..

bhaṭṭiḥ, puṃ, svanāmakhyātarāmakathāśrayamahākāvyam . tattu balabhīvāstavyaśrīsvāmisūnubhaṭṭamahābrāhmaṇamahāvaiyākaraṇena kṛtam . iti jayamaṅgalakṛtā taṭṭīkā .. etat kāvyaṃ bhartṛhariṇā kṛtamiti bharatamallikenaṃ likhitam ..

bhaṭṭinī, strī, (bhaṭṭaṃ svāmitvamasyā astīti . bhaṭṭa + iniḥ + ṅīp .) nāṭyoktau akṛtābhiṣekā rājapatnī . ityamara . 1 . 7 . 13 .. brāhmaṇabhāryā . iti medinī . ne, 31 ..

bha ḍa ik śive . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ . idit .) śivaṃ kalyāṇakriyā vedeṣveva . pratāraṇe prasiddho'yam . ik bhaṇḍayati pratārako mugdhaṃ dhanadānāṅgīkāreṇa . iti durgādāsaḥ ..

bha ḍa i ṅa vāci . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) paribhāṣaṇa iti govindabhaṭṭaḥ . parihāsa iti caturbhujaḥ . i bhaṇḍyate ṅa bhaṇḍate ṣiḍgīṃ lokaḥ . iti durgādāsaḥ ..

bhaḍaḥ, puṃ, (bhaḍatīti . bhaḍa iṅa parihāse paribhāṣaṇe vā + ac .) varṇasaṅkarajātiviśeṣaḥ . sa tu leṭāt tīvarakanyāyāṃ jātaḥ . yathā --
     leṭastīvarakanyāyāṃ janayāmāsa ṣaṇṇarān .
     māllaṃ mallaṃ mātarañca bhaḍaṃ kolañca kandaram ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ ..

bhaḍilaḥ, puṃ, (bhaḍatīti . bhaḍi + salikalyanimahibhaḍibhaṇḍīti . uṇā°-1 . 55 . iti ilac .) sevakaḥ . śūraḥ . ityuṇādikoṣaḥ ..

bhaṇa ṛ śabde . iti kavikalpadrumaḥ .. (bhvā°para°-dvika°-seṭ .) ṛ abībhaṇat ababhāṇat sa ceha vyaktavākyam . śrījayadevakṛtaharisevaṃ bhaṇati paramaramaṇīyam . iti durgādāsaḥ ..

bhaṇitaṃ, tri, (bhaṇa + ktaḥ .) śabditam . kathitam . yathā --
     śrījayadevabhaṇitamidamadbhutakeśavakelirahasyam . iti gītagovindaḥ ..

bhaṇitiḥ, strī, (bhaṇyate iti . bhaṇa + ktin .) vākyam . iti bhūriprayogaḥ trikāṇḍaśeṣaśca .. (yathā, rājataraṅgiṇyām . 4 . 54 .
     niyantritā yadbhaṇitistadguṇodīraṇādiyam .
     atiprasaṅgabhaṅgāttanneyattāvāptitaḥ punaḥ ..
)

bhaṇṭākī, strī, (bhaṭhyate bhaṇyate vā . bhaṭ bhṛtau bhaṇaśabde vā + pinākādayaśca . uṇā° . 4 . 15 . iti āka . nipātyate ca . gaurāditvāt ṅīṣ .) vārtākī . ityamaraḥ . 2 . 4 . 114 .. bṛhatī . iti ratnamālā .. (vṛntākam . tatparyāyo yathā --
     vṛntākaṃ strī tu vārtākurbharṇṭākī bhāṇṭikāpi ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhaṇṭukaḥ, puṃ, (bhaḍatīti . bhaḍi-ukan .) śyonākavṛkṣaḥ . iti ratnamālā .. kutracit bhaṇḍuko'pi pāṭhaḥ ..

bhaṇḍaḥ, puṃ, (bhaṇḍate iti . bhaḍi pratāraṇe + ac .) aślīlabhāṣī . bhāṃḍa iti bhāṣā . iti saṃkṣiptasāroṇādivṛttiḥ .. tatparyāyaḥ . cāṭupaṭuḥ 2 . iti bhūriprayogaḥ ..

bhaṇḍakaḥ, puṃ, (bhaṇḍa + saṃjñāyāṃ kan .) khañjanapakṣī . iti jaṭādharaḥ ..

bhaṇḍanaṃ, klī, (bhaḍi + bhāvādau lyuṭ .) khalīkāraḥ . kavacam . yuddham . iti medinī . ne, 100 ..

bhaṇḍahāsinī, strī, (bhaṇḍena khalīkāreṇa hasati yā . has + ṇiniḥ . ṅīp .) gaṇikā . iti śabdaratnāvalī ..

bhaṇḍiḥ, strī, (bhaḍi + in .) vīciḥ . iti hārāvalī ..

bhaṇḍikā, strī, mañjiṣṭhā . iti śabdaratnāvalī ..

bhaṇḍiraḥ, puṃ, (bhaṇḍila + ralayoraikyam .) śirīṣavṛkṣaḥ . yathā . bhaṇḍilo bhaṇḍiro nemīti bharatadhṛtavācaspatiḥ ..

bhāṇḍilaḥ, puṃ, (bhaṇḍate parihasatīveti bhāṣate iveti vā . bhaḍi + salikalyanimahibhaḍi bhaṇḍīti . uṇā° 1 . 55 . iti ilac .) śirīṣavṛkṣaḥ . ityamaraḥ . 2 . 4 . 63 .. (tatparyāyo yathā -- śirīṣo bhaṇḍilo bhaṇḍī bhaṇḍīraśca kapītanaḥ . śukapuṣpaḥ śukatarurmṛdupuṣpaḥ śukapriyaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhaṇḍilaḥ, tri, (bhaḍi + ilac .) śubhaḥ . dūtaḥ . ityuṇādikoṣaḥ .. śilpī . iti saṃkṣiptasāroṇādivṛttiḥ ..

[Page 3,478c]
bhaṇḍī, strī, (bhaṇḍate iti . bhaḍi-in .) kṛdikārāditi pakṣe ṅīp .) mañjiṣṭhā . ityamaraḥ . 2 . 4 . 91 .. (paryāyo'syā yathā --
     mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā .
     maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanaballyapi ..
     rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā .
     bhaṇḍītakī gaṇḍīrī ca mañjūṣā vastrarājinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śirīṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā --
     śirīṣo bhaṇḍilo bhaṇḍī bhaṇḍīraśca kapītanaḥ .
     śukapuṣpaḥ śukatarurmṛdupuṣpaḥ śukapriyaḥ ..
śvetatrivṛtā . tatparyāyo yathā --
     śvetātrivṛtā bhaṇḍī syāt trivṛtā tripuṭāpi ca .
     sarvānubhūtiḥ saralā niśotrā recanīti ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhaṇḍītakī, strī, (bhaṇḍī satī takatīti . taka + ac . gaurāditvāt ṅīṣ .) mañjiṣṭhā . iti bhāvaprakāśaḥ ..

bhaṇḍīraḥ, puṃ, (bhaṇḍi + bāhulakāt īran .) samaṣṭhilakṣupaḥ . taṇḍulīyaśākaḥ . (yathā --
     taṇḍulīyo meghanādaḥ kāṇḍerastaṇḍulerakaḥ .
     bhaṇḍīrastaṇḍulī bījo viṣaghnaścālpamāriṣaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śirīṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vaṭavṛkṣaḥ . yathā, rāmāyaṇe . 3 . 75 . 24 .
     mālatīkundagulmaiśca bhaṇḍīrairniculaistathā .
     aśokaiḥ saptaparṇaiśca ketakairatimuktakeḥ ..
bhaṇḍīro vaṭaḥ . iti taṭṭīkāyāṃ rāmānujaḥ .)

bhaṇḍīralatikā, strī, (bhaṇḍīra iva latate iti . latiḥ sautro dhātuḥ + ac . svārthe kan . ṭāp ata itvam .) mañjiṣṭhā . iti rājanirghaṇṭaḥ ..

bhaṇḍīrī, strī, (bhaṇḍīra . gaurāditvāt ṅīṣ .) mañjiṣṭhā . ityamaraḥ ..

bhaṇḍīlaḥ, puṃ, (bhaṇḍīra . ralayorekatvam .) mañjiṣṭhā . iti śabdaratnāvalī ..

bhaṇḍūkaḥ, puṃ, (bhaḍi + ūk .) matsyaviśeṣaḥ . bhākura iti bhāṣā . asya guṇāḥ . madhuratvam . śītatvam . vṛṣyatvam . śleṣmakaratvam . gurutvam . viṣṭambhitvam . raktapittaharatvañca . iti bhāvaprakāśaḥ .. śyonākavṛkṣaḥ . iti ratnamālā ..

bhada ik śubhe . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ik bhandayati śubhaṃ kalyāṇakriyā . iti durgādāsaḥ ..

bhada i ṅa harṣe . prītau . śubhe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ-idit .) i bhandyate . ṅa bhandate paṇḍitaḥ sadā . iti durgādāsaḥ ..

bhadantaḥ, puṃ, (bhandate iti . bhadi kalyāṇe + bhandernalopaśca . uṇā° 3 . 130 . iti jhac . nalopaśca .) saugatādibuddhaḥ . iti hemacandraḥ .. māyādevīmutaḥ . sutejaḥ . pūjite, tri . ityuṇādikoṣaḥ .. (bhadantaḥ pravrajitaḥ . ityuṇādau . 3 . 130 . sūtravyākhyāyāṃ ujjvaladattaḥ . yathā, kathāsaritsāgare . 49 . 178 .
     tatrānviṣya yathāvat taṃ bhadantamabhigamya ca .
     paricaryāparo bhaktyā trīṇi varṣāṇyaśeṣataḥ ..
)

bhadākaḥ, puṃ, klī, (bhandate iti . bhadi + pinākādayaśca . uṇā° . 4 . 15 . iti ākaḥ . nalopaśca .) maṅgalam . ityuṇādikoṣaḥ ..

bhadraṃ, klī, (bhandate iti . bhadi kalyāṇe +
     ṛjrendrāgravajraviprakubracubrakṣurakhurabhadrogreti . uṇā 0 . 2 . 28 . iti ran . nipātyate ca .) maṅgalam . (yathā, ṛgvede . 2 . 26 . 2 .
     yajasva vīra ! pravihi manāyato bhadraṃ manaḥ kṛṇuṣva vṛtratūrye .. yathā ca kāmandakīyanītisāre . 13 . 12 .
     kirīṭamaṇicitreṣu mūrdhasu trāṇasāriṣu .
     nākṛtvā vidviṣāṃ pādaṃ puruṣo bhadramaśnute ..
) mustam . kāñcanam . iti medinī . re, 71 ..

bhadraṃ, klī, strī, (bhadi + ran nipātyate ca .) karaṇaviśeṣaḥ . iti medinī . re, 72 .. tattu viṣṭibhadrātvena prasiddhamaśubhadam . iti jyotiṣam ..

bhadraḥ, puṃ, (bhanda te iti bhadi + ran nipātitaśca .) śivaḥ . svañjarīṭaḥ . vṛṣabhaḥ . kadambakaḥ . karijātiviśeṣaḥ . iti medinī . re, 70 .. navaśuklāvalāntargatajinabhedaḥ . rāmacaraḥ . sumeruḥ . iti hemacandraḥ .. snuhī . iti rājanirghaṇṭaḥ .. (candanam . tatparyāyo yathā --
     śrīkhaṇḍaṃ candanaṃ nastrī bhadraḥ śrīstailaparṇikaḥ .
     gandhasāro malayajastathā candradyutiśca saḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sādhyamaulikānāṃ paddhativiśeṣaḥ . yathā -- viṣṇurnāgaḥ khilapilagūtaindro guptaḥ pālo bhadraḥ . iti kulācāryakārikā .. (vasudevasya puttrabhedaḥ . yathā, bhāgavate . 9 . 24 . 47 .
     subhadro bhadrabāhuśca durmado bhadra eva ca .
     pauravyāstanayā hyete bhūtādyā dvādaśābhavan ..
sarovaraviśeṣaḥ . yathā, matsyapurāṇe . 112 . 46 .
     aruṇodaṃ mānasañca sitodaṃ bhadrasaṃjñitam .
     teṣāmupari catvāri sarāṃsi ca vanāni ca ..
tṛtīyamanoruttamasyāntare devagaṇabhede bahuvacanānto'yam . yathā, bhāgavate . 8 . 1 . 24 .
     vaśiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ .
     satyā vedaśrutā bhadrā devā indrastu satyajit ..
svāyambhuvamanvantare viṣṇordakṣiṇāgarbhajāta tuṣitanāmakadevagaṇabhedaḥ . yathā, bhāgavate . 4 . 1 . 6-7 .
     tāṃ kāmayānāṃ bhagavānuvāha yajuṣāṃ patiḥ .
     tuṣṭāyāṃ toṣamāpanno'janayaddvādaśātmajān ..
     toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntiriḍaspatiḥ ..
     idhmaḥ kavirvibhuḥ svāhraḥ sudevo rocano dviṣaṭ ..
parvataviśeṣaḥ . yathā, brahmāṇḍapurāṇe . bhuvanakoṣe . 40 adhyāye .
     arakṣaḥ śikhirautaśca sako vaidūryaparvataḥ .
     kapilaḥ piṅgalo bhadraḥ surasaśca mahācalaḥ ..
ekādaśadvāparajāto maheśvarasya ṛṣimūrtyavatāra viśeṣaḥ . yathā, brahmāṇḍe . 27 adhyāye .
     ekādaśadvāpare tu vyāsastu trivṛṣo yadā .
     tadāpyahaṃ bhaviṣyāmi gaṅgādvāre yugāntike ..
     bhadro nāma mahātejāstatrāpi mama puttrakāḥ .
     bhaviṣyanti mahātmāno suvṛttā vedapāragāḥ ..
)

bhadraḥ, tri, (bhandate iti . bhadi kalyāṇe ran . nipātyate ca .) śreṣṭhaḥ . sādhuḥ . iti medinī . re, 72 .. (yathā, pañcatantre . 1 . 26 .
     bhadra ! kaṇṭaka ! ayaṃ tāvadasmatsvāmī piṅgalaka udakagrahaṇārthaṃ yamunākacchamavatīrya sthitaḥ ..)

bhadrakaṃ, klī, (bhadra + saṃjñāyāṃ svārthe vā kan .) bhadramustakam . iti ratnamālā .. (devadāruśabde'sya viṣayo'bhihitaḥ ..) manojñe, tri . iti trikāṇḍaśeṣaḥ ..

bhadrakaḥ, puṃ, (bhadra + saṃjñāyāṃ kan .) devadāruḥ . iti śabdaratnāvalī ..

bhadrakaṇṭaḥ, puṃ, (bhadraḥ kaṇṭo yasya .) gokṣuraḥ . iti rājanirghaṇṭaḥ ..

bhadrakālī, strī, (bhadrā maṅgalamayī cāsau kālī ceti karmadhārayaḥ . yadvā, bhadraṃ kalyāṇaṃ kālayatīti . bhadra + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . ṅīp .) gandholī . kātyāyanī . iti medinī . le, 158 . tasyā utpattiryathā -- śrīaurva uvāca . śṛṇu tvaṃ nṛpaśārdūla ! bhadrakālī yathā purā . prādurbhūtā mahābhāgā mahiṣeṇa sadaiva tu .. mahiṣāsura evāsau nidrāyāṃ niśi parvate . svapnaṃ pradadṛśe vīro dāruṇaṃ ghoradarśanam .. mahāmāyā bhadrakālī chittvā khaḍgena kāśaram . papau tasya ca raktāni vyāditāsyātibhīṣaṇā .. tataḥ prātarbhayayutaḥ sa daityo mahiṣāsuraḥ . tāmeva pūjayāmāsa suciraṃ sānugastadā .. ārādhitā tadā devī mahiṣeṇāsureṇa vai . prādurbhūtā bhadrakālī bhujaiḥ ṣoḍaśabhiryutā .. tataḥ praṇamya mahiṣo mahāmāyāṃ jaganmayīm . uvācedaṃ vaco namramūrtirbhaktiyuto'suraḥ .. mahiṣa uvāca . devi ! khaḍgena saṃchidya śoṇitāni śiro mama . tvayā bhuktāni dṛṣṭāni mayā svapne suniścitam .. avaśyaṃ tattvayā kāryaṃ mayā jñātaṃ pramāṇataḥ . etadrudhirapānaṃ me tatraikaṃ dehi me varam .. vadhyastavāhaṃ nātrāsti saṃśayaḥ parameśvari ! . mamāpi tatra no duḥkhaṃ niyatiḥ kena laṅghyate .. kintu tvayaiva sahitaḥ śambhurārādhitaḥ purā . mama pitrā madarthena jātaḥ paścādahaṃ tataḥ .. mayāpyārādhitaḥ śambhuḥ prāptāśceṣṭāstathā varāḥ . manvantaratrayaṃ yāvadāsuraṃ rājyamuttamam . akaṇṭakaṃ mayā bhuktamanutāpo na vidyate .. kātyāyanena muninā śapto'haṃ śiṣyakāraṇāt . sīmantinī vināśaṃ te kariṣyati na saṃśayaḥ .. purā muniṃ tapasyantaṃ raudrāśvaṃ nāma cottamam . muneḥ kātyāyanākhyasya śiṣyaṃ himavadantike .. divyastrīrūpamatulaṃ kṛtvāhaṃ kautukāttadā . mayā saṃmohito vipro'tyajanmūḍhastadā tapaḥ .. na dūrāt saṃsthitenāhaṃ muninā kātyasūnunā . jñātvā māyāṃ tadā śaptaḥ śiṣyārthe krodhavahninā .. yasmāttvayā me śiṣyo'yaṃ mohitastapasaścyutaḥ . kṛtastvayā strīrūpeṇa tatastvāṃ strī haniṣyati .. iti māṃ śaptavān pūrbaṃ muniḥ kātyāyanaḥ purā . tasya śāpasya kālo'yamāgatya samupasthitaḥ .. devendratvaṃ mayā prāptaṃ bhuktaṃ tribhuvanaṃ samam . kiñcinna śocyaṃ tatrāsti vāñchanīyaṃ hi yanmayā .. tasmāttvāṃ vai prapanno'haṃ prārthyaṃ śeṣaṃ hi yanmayā . taddehi devi durge ! tvaṃ bhūyastubhyaṃ namo namaḥ .. śrīdevyuvāca .
     prārthanīyo varo yaste taṃ vṛṇu tvaṃ mahāsura ! .
     dāsyāmi te varaṃ prārthyaṃ saṃśayo nātra vidyate ..
mahiṣa uvāca .
     yajñabhāgamahaṃ bhoktumicchāmi tvatprasādataḥ .
     yathā yajñeṣu sarveṣu pūjyo'haṃ syāṃ tathā kuru ..
     tvatpādasevāṃ na tyakṣye yāvat sūryaḥ pravartate .
     evaṃ varadvayaṃ dehi yadi deyo varo mama ..
śrīdevyuvāca .
     yajñabhāgāḥ surebhyaśca kalpitā vai pṛthak pṛthak .
     bhāgo na vidyate cānyo yaddāsyāmi tavādhunā ..
     kintu tvayi mayā yuddhe nihate mahiṣāsura ! .
     naiva tyakṣyasi matpādaṃ satataṃ nātra saṃśayaḥ ..
     mama pravartate pūjā yatra yatra ca tatra te .
     pūjyaścintyaśca tatraiva kāyo'yaṃ tava dānava ! ..
     iti śrutvā vacastasyāḥ pratyūce mahiṣāsuraḥ .
     varaṃ prāpyeha muditaḥ prasannavadanastadā ..
     ugracaṇḍe ! bhadrakāli ! durge devi ! namo'stu te .
     prabhūtā mūrtayo devi ! bhavatyāḥ sakalātmikāḥ ..
     kābhiste mūrtibhiḥ pūjyo yajñe'haṃ parameśvari ! .
     tat samācakṣva yadi me bhavatyeha kṛpā kṛtā ..
śrīdevyuvāca .
     yāni nāmāni coktāni tvayehaṃ mahiṣāsura ! .
     tāsu mūrtiṣu saṃspṛṣṭaḥ pūjyo loke bhaviṣyati ..
     ugracaṇḍeti yā mūrtirbhadrakālī hyahaṃ punaḥ .
     yayā mūrtyā tvāṃ hatiṣye sā durgeti prakīrtitā ..
     etāsu mūrtiṣu sadā pādalagno nṛṇāṃ sadā .
     pūjyo bhaviṣyasi tvaṃ vai devānāmapi rakṣasām ..
     ādisṛṣṭyā ugracaṇḍāmūrtyā tvaṃ nihataḥ purā .
     dbitīyasṛṣṭau tu bhavān bhadrakālyā mayā hataḥ ..
     durgārūpeṇādhunā tvāṃ haniṣyāmi sahānugam .
     kintu pūrbaṃ na gṛhītastvaṃ mayā pādayostale ..
     adhunā prārthitavaro gṛhītaḥ pūrbakāyayoḥ .
     grahītavyaśca paścāttvaṃ yajñabhāgopabhuktaye ..
iti kālikāpurāṇe 59 adhyāyaḥ .. * .. gaṅgāyāḥ paścime tīre grāmaviśeṣaśca ..

[Page 3,480a]
bhadrakāśī, strī, (bhadrāya kāśate iti . kāśa + ac . gaurāditvāt ṅīṣ .) bhadramustā . iti rājanirghaṇṭaḥ ..

bhadrakumbhaḥ, puṃ, (bhadrasya bhadrāya vā kumbho'thavā bhadraḥ kumbhaḥ .) pūrṇakumbhaḥ . ityamaraḥ . 2 . 8 . 32 ..

bhadragandhikā, strī, (bhadro gandho'syāstīti . ṭhan . ṭāp .) mustakam . iti ratnamālā ..

bhadraṅkaraḥ, tri, (bhadraṃ karotīti . kṛ + bāhulakāt khac . mum ca .) maṅgalakārakaḥ . tatparyāyaḥ . kṣemaṅkaraḥ 2 kṣemakāraḥ 3 madraṅkaraḥ 4 śubhaṅkaraḥ 5 ariṣṭatātiḥ 6 śivatātiḥ 7 śaṅkaraḥ 8 . iti bhūriprayogaḥ ..

bhadracūḍaḥ, puṃ, (bhadrā cūḍāsya .) laṅkāsthāyī . iti śabdacandrikā . laṅkāsija iti bhāṣā ..

bhadrajaḥ, puṃ, (bhadrāya jāyate iti . jana + ḍaḥ .) indrayavaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'syendrayavaśabde jñātavyāḥ ..)

bhadrataruṇī, strī, (bhadrā taruṇīva .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tathāsyā anyataraḥ paryāyaḥ .
     kubjako bhadrataruṇī bṛhatpuṣpo'tikesaraḥ .
     mahā sahā kaṇṭakāḍhyā nīlālikulasaṅkulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhadraturagaṃ, klī, (bhadrā turagā atra .) jambūdbīpasya navavarṣāntargatavarṣaviśeṣaḥ . yathā --
     mālyavajjaladhimadhyavarti yattattu bhadraturagaṃ jagurbudhāḥ . iti siddhāntaśiromaṇau golādhyāyaḥ ..

bhadradantikā, strī, (bhadrā dantikā .) dantīvṛkṣabhedaḥ . bhadradantī iti khyātā . tatparyāyaḥ . keśaruhā 2 bhiṣagbhadrā 3 jayāvahā 4 āvartakī 5 jvarāṅgī 6 jayāhvā 7 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . recanatvam . kṛmiśūlakuṣṭhāmadoṣatundāmayanāśitvañca . iti rājanirghaṇṭaḥ ..

bhadradāru, klī, puṃ, (bhadraṃ dāru .) devadāru . ityamarabharatau .. saralakāṣṭham . iti ratnamālā ..

bhadradārvādikaḥ, puṃ, (bhadradāru ādau yasya kap .) auṣadhagaṇaviśeṣaḥ . yathā . bhadradārukuṣṭhaharidrāvaruṇameṣaśṛṅgībalātibalārtagalakacchurāsallakīkuverākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavasirakāñcanakabhārgīkāppāsīvṛścikālīpattūravadarayavakolakuṣatthaprabhṛtīni . iti suśrutasūtrasthānasya saṃśodhanasaṃśamanīyādhyāyaḥ .. * .. apica .
     devadāru haridre dve varuṇaḥ kuṣṭhameva ca .
     mahānimbaṃ nāgabalā śyāmalā garalo'paraḥ ..
     pāṭalā cātmaguptā ca śuṇṭhī pāṣāṇabhedikā .
     śatāvarī cārkamūtaṃ guḍūcī gaṇikārikā ..
     punarnavā ca vāstūkasūryāvartakakānatama .
     gokṣuraṃ śaramūlañca kuśamūlaṃ samāṃsikam ..
     ūnacatvāriṃśaddravyairbhadradārvādiko gaṇaḥ ..
iti śabdacandrikā .. * .. etanmadhye caturdaśadravyāṇi na prāptāni ..

bhadranāmā, [n] puṃ, (bhadraṃ nāma yasya .) kāṣṭhakuṭṭhapakṣī . iti trikāṇḍaśeṣaḥ . kāṭhṭhokrā iti bhāṣā ..

bhadranāmikā, strī, (bhadraṃ nāmāsyāḥ . kap . ṭāp . ata itvam .) trāyantīvṛkṣaḥ . iti ratnamālā . vahalā iti bhāṣā ..

bhadranidhiḥ, strī, (bhadrā nidhayo'tra .) mahādānaviśeṣaḥ . yathā -- indra uvāca .
     vidhānaṃ brūhi me brahman ! dānasyāsya mahānidheḥ .
     yathā deva ! viśeṣeṇa viṣṇorānandakārakam ..
brahmovāca .
     puṇyāṃ tithiṃ prāpya tu paurṇamāsyāṃ tathoparāge śaśisūrayorvā .
     caturyugādiṣvayanadbaye vā prabodhane prasvapane'tha viṣṇoḥ ..
     kuryādathauḍumbarameva kumbhaṃ hiraṇyamānena yathātmaśaktyā .
     tathā pidhānañca surājataṃ syādhiraṇyabhāreṇa tu pūrayettat ..
     tadardhato'rdhena tadardhato vā svaśaktitaḥ svarṇapalaiḥ śatena .
     tadardhamadhyena tu vittaśaktyā palatrayādūnamatho na kuryāt ..
     tattāmrabhāṇḍe kanakaṃ nidheyaṃ savajranīlottamapadmarāgam .
     sumuktavaidūryasavidrumañca tadrājataṃ pātramadhomukhaṃ syāt ..
     evantu taṃ bhadranidhiṃ suvidvān kṛtvāsane prāvaraṇopayukte .
     kuśottare darpaṇacāmarāḍhyaṃ sapādukopānahacchatrayuktam .
     taṃ kṣaumavastrottamayugmayuktaṃ sampūjayenmantravarairathaitam ..
     ādau tu pañcāmṛtamāpya viṣṇuṃ saṃsnāpya saṃsārataraṃ samarcya .
     tatheśvaraṃ pāvakameva hutvā āmantrayedbhadranidhiṃ tatastam ..
     śrīkhaṇḍakarpūrasakuṅkumena pañcākṣaraṃ nāma śriyaḥ pralikhya .
     namastathoṅkārayutañca pātre tadrājate'pyevamathārcayettām ..
     tvayā samastāmarasiddhayakṣavidyādharendroragakinnarendraiḥ .
     gandharvadivyāpsaradānavendrairyutaṃ vṛtaṃ viśvamidaṃ namaste ..
     samastasaṃsārakarī tvameva vibhoḥ sadānandamayī ca māyā .
     samastakalyāṇanidhiḥ samādhirharipriye ! bhadranidhe ! namaste ..
     evaṃ saṃpūjya vidhinā tato vipramathārcayet .
     kirīṭāṅgadaniṣkāgyrakuṇḍalāṅgulibhūṣaṇaiḥ ..
     alaṃkṛtya hariṃ yadvat pītāmbaradharaṃ tataḥ .
     pūjayedacyutaṃ dhyātvā mantreṇānena bhaktimān ..
     bhūdevo'si vibho ! nityaṃ nityānanda mayo hare ! .
     hara me duṣkaraṃ kṛṣṇa ! kṛpākara ! namo'stu te ..
     bhūdeva ! bhagavān bharga bhavabhaṅgakareśvara ! .
     bhavabhūtikaro jiṣṇo ! prabhaviṣṇo namo'stu te ..
     evaṃ pūjya hṛdi dhyātvā taṃ dvijaṃ brahmarūpiṇam .
     tato bhadranidhiṃ dadyānmantreṇānena vāsava ! ..
     svagotroccāraṇenādau vipranāma tathātmanaḥ .
     yavadarbhatilaiḥ sārdhamudakaṃ saṃparityajet ..
     pitṛsantāraṇārthāya nityānandavivṛddhaye .
     sarvāghaughavighātāya viṣṇordānaṃ mayā kṛtam ..
     tadanena saratnena dhātutrayayutena ca .
     sakṣaumāmbarayuktena sādarśapādukena ca ..
     sāsanena sacchatreṇa cāmaropānahena ca .
     sadānandanidhānena prīyatāṃ viṣṇurīśvaraḥ ..
     evamuccārya taṃ dadyāddvijāya harirūpiṇe .
     gopyena vidhinā dadyāddhemasaṃkhyāṃ na kīrtayet ..
     prakīrtite koṭiyugāyutaṃ phalaṃ pragopite kalpagaṇairna saṃkṣayaḥ .
     itīyamajño na tu kīrtayet sudhīrnidhānamadhye nihitañca yadbasu ..
     evaṃ kṛte syānmanujaḥ kṛtātmā tapenna ca svāmaraṇaṃ kadācit .
     prayāti viṣṇoḥ padamavyayaṃ tat śivātmakānandamayaṃ sadākhyam ..
ityādye vahripurāṇe bhadranighidānanāmādhyāyaḥ ..

bhadrapadā, strī, (bhadraṃ padamāsām .) bhādrapadā . pūrbabhādrapadottarabhādrapadānakṣatram . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, bṛhatsaṃhitāyām . 9 . 2 .
     nagā tu pavanayāmyāṃ nalānipaitāmahāt tribhāstisraḥ .
     govīthyāmaśvinyaḥ pauṣṇaṃ dve cāpi bhadrapade ..
)

bhadraparṇā, strī, (bhadrāṇi parṇānyasyāḥ . ṭāp .) kaṭambharāvṛkṣaḥ . iti śabdamālā .. (guṇādikamasyāḥ kaṭambharāśabde vivṛtam ..)

bhadrapaṇī, strī, (bhadrāṇi parṇānyasyāḥ . gaurāditvāt ṅīṣ .) gāmbhārī . ityamaraḥ . 2 . 4 . 36 .. (asyāḥ paryāyo yathā --
     gāmbhārī bhadraparṇī ca śrīparṇī madhuparṇikā ..
     kāśmirī kāśmarī hīrā kāśmaryaḥ pītarohiṇī .
     kṛṣṇavṛntā madhurasā mahākusumikāpi ca ..
) prasāriṇī . iti jaṭādharaḥ .. (asyāḥ paryāyo yathā --
     prasāraṇī rājabalā bhadraparṇī pratāpanī .
     saraṇī sāraṇī bhadrā balā cāpi kaṭambharā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     prasāraṇī ca gandhālī bhadraparṇī kaṭambharā .. iti vaidyakaratnamālāyām .. yathā, śatapathabrāhmaṇe . 3 . 4 . 1 . 16 . ityasya bhāṣye
     kāṣmaryo bhadraparṇī prakṛtau palāśavaikaṅkatādīnāmaicchikatvādatra niyamavidhiḥ ..)

bhadrabalanaḥ, puṃ, (bhadraṃ mahadbalanaṃ balamasya .) balarāmaḥ . iti śabdamālā ..

bhadramallikā, strī, (bhadrā mallikā .) gavākṣī . iti śabdamālā ..

bhadramuñjaḥ, puṃ, (bhadro muñja iti karmaghārayaḥ .) muñjabhedaḥ . rāmaśara iti śarapata iti ca bhāṣā . tatparyāyaḥ . śaraḥ 2 bāṇaḥ 3 tejanaḥ 4 ikṣuveṣṭanaḥ 5 . atha muñjasya paryāyaḥ . muñjaḥ 1 muñjātakaḥ 2 bāṇaḥ 3 sthūladarbhaḥ 4 sumedhasaḥ 5 . etayorguṇāḥ .
     muñjadvayantu madhuraṃ tuvaraṃ śiviraṃ tathā .
     dāhatṛṣṇāvisarpāsramūtravastyakṣirogajit ..
     doṣatrayaharaṃ vṛṣyaṃ mekhalāsūpayujyate ..
iti bhāvaprakāśaḥ ..

bhadramustakaḥ, puṃ, (bhadro mustakaḥ .) nāgaramustakaḥ . ityamaraḥ . 2 . 4 . 160 .. (tatparyāyo yathā --
     meghākhyaṃ mustakaṃ mustā gāṅgeyaṃ bhadramustakam .. iti vaidyakaratnamālāyām ..)

bhadramustā, strī, (bhadrā mustā .) nāgaramustakaḥ . tatparyāyaḥ . varāhī 2 gundrā 3 granthiḥ 4 bhadrakāśī 5 kaśeruḥ 6 kroḍeṣṭā 7 kuruvindākhyā 8 sugandhiḥ 9 granthilā 10 himā 11 balyā 12 rājakaśeruḥ 13 kacchotthā 14 mustā 15 arṇodaḥ 16 vāridaḥ 17 ambhodaḥ 18 meghaḥ 19 jīmūtaḥ 20 abdaḥ 21 nīradaḥ 22 abhram 23 ghanaḥ 24 gāṅgeyaḥ 25 . asyā guṇāḥ . kaṣāyatvam . tiktatvam . śītatvam . pācanatvam . pittajvarakaphanāśitvam . saṃgrāhitvañca . iti rājanirghaṇṭaḥ .. api ca .
     mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakaḥ .
     kurubindaśca saṃkhyāto'paraḥ kroḍakaśerukaḥ ..
     bhadramustaśca gundrā ca tathā nāgaramustakaḥ .
     mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam ..
     kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt .
     anūpadeśe yajjātaṃ mustakaṃ tat praśasyate ..
     tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam ..
iti bhāvaprakāśaḥ ..

bhadrayavaḥ, puṃ, klī, (bhadraḥ śubhado yavaḥ .) indrayavam . ityamaraḥ . 2 . 4 . 67 .. (vivaraṇamasya indrayavaśabde jñātavyam ..)

bhadrareṇuḥ, puṃ, (bhadrā reṇavo'sya .) airāvatahastī . iti trikāṇḍaśeṣaḥ ..

bhadravat, klī, (bhadramastyasminniti . matup masya vaḥ .) devadāru . iti rājanirghaṇṭaḥ ..

[Page 3,481b]
bhadravatī, strī, (bhadraṃ vidyate'syām . bhadra + matup . masya vaḥ . ṅīp .) bhadraparṇī . iti jaṭādharaḥ .. (kaṭphalaḥ . asya paryāyo yathā --
     kaṭphalaḥ somabalkaśca kaiṭaryaḥ kumbhikāpi ca .
     śrīparṇī kākumudikā bhadrā bhadravatīti ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. kalyāṇaviśiṣṭe, tri . yathā, mahābhārate . 4 . 24 . 18 .
     imāñca naḥ priyāṃ vīra ! vācaṃ bhadravatīṃ śṛṇu .. śrīkṛṣṇasya nāgnajitīgarbhajātā kanyā . yathā, harivaṃśe . 160 . 10-11 .
     mitrabāhuḥ sunīthaśca nāgnajityāḥ prajāḥ śṛṇu .
     bhadrakālo bhadrabindaḥ kanyā bhadravatī tathā ..
madhormātā . yathā, harivaṃśe . 36 . 3 .
     āsīnmaruvasaḥ puttraḥ purudvān puruṣottamaḥ .
     madhurjajñe'tha vaidarbhyāṃ bhadravatyāṃ kurūdvaha ! ..
)

bhadravarmā, [n] puṃ, (bhadreṇa vṛṇāti ātmānamitiśeṣaḥ . vṛ + manin .) navamallikā . iti śabdacandrikā .. (viṣayo'sya navamallikāśabde jñātavyaḥ ..)

bhadravalā, strī, (bhadrā valā .) latāviśeṣaḥ . gandhabhādāliyā iti bhāṣā . tatparyāyaḥ . saraṇā 2 prasāraṇī 3 kaṭambharā 4 rājabalā 5 . ityamaraḥ . 2 . 4 . 153 .. asyāḥ paryāyāntaraṃ guṇāśca prasāriṇīśabde draṣṭavyāḥ .. balā . iti rājanirghaṇṭaḥ ..

bhadravallikā, strī, (bhadrā vallikā .) gopavallī . iti ratnamālā . anantamūla iti bhāṣā ..

bhadravallī, strī, (bhadrā cāsā vallī ceti karmadhārayaḥ .) mallikā . mādhavīlatā . iti rājanirghaṇṭaḥ .. latāviśeṣaḥ . madanamālī iti hāparamālī iti ca bhāṣā . tatparyāyaḥ . śātabhīruḥ 2 bhūmimaṇḍā 3 aṣṭapādikā 4 . iti ratnamālā ..

bhadraśrayaṃ, klī, (bhadrāya śrīyate gṛhyate iti . śri + karmaṇi ac .) candanam . iti ratnamālā ..

bhadraśrīḥ, puṃ, (bhadrā śrīrasya .) candanavṛkṣaḥ . ityamaraḥ . 2 . 6 . 131 ..

bhadrasomā, strī, (bhadraḥ soma ivāsyā drava iti . ṭāp .) gaṅgā . iti śabdamālā .. (kuruvarṣasthanadīviśeṣaḥ . yathā, mārkaṇḍeye . 59 . 23 .
     tasmin kulācalau varṣe tanmadhye ca mahānadī .
     bhadrasomā prayātyurvyāṃ puṇyāmalajalaughinī ..
)

bhadrā, strī, (bhadra + ajāditvāt ṭāp .) rāsnā . kṛṣṇā . vyomanadī . tithibhedaḥ . sā tu dbitīyā saptamī dvādaśī ca .. prasāriṇī . (asyāḥ paryāyo yathā --
     prasāriṇī rājabalā bhadraparṇī pratāpanī .
     saraṇī sāraṇo bhadrā balā cāpi kaṭambharā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kaṭphalam . anantā . iti medinī . re, 71 .. jīvantī . aparājitā . nīlī . balā . śamī . vacā . dantī . haridrā . śvetadūrvā . kāśmarī . (paryāyo'syā yathā --
     śrīparṇī kāśmarī bhadrā gāmbhārī gopabhadrikā .
     kumudā ca sadābhadrā kaṭphalā kṛṣṇavṛntikā ..
iti vaidyakaratnamālāyām .. candraśūraḥ . tatparyāyo yathā --
     candrikā carmahantrī ca paśumehanakārikā .
     nandinī kāravī bhadrā vāsapuṣpā suvāsarā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sārivāviśeṣaḥ . gauḥ . iti rājanirghaṇṭaḥ .. kākoḍumbarikā . iti ratnamālā .. (bhadrāśvavarṣasthanadībhedaḥ . yathā, mārkaṇḍeye . 59 . 7 .
     śītā śaṅkhāvatī bhadrā cakrāvartādikāstathā ..) gaṅgāyāstriśroto'ntargataśrotoviśeṣaḥ . tattu uttare kuruvarṣīyagaṅgā . iti purāṇaṃ śabdamālā ca .. buddhaśaktiviśeṣaḥ . tatparyāyaḥ . tārā 2 mahāśrīḥ 4 oṅkārā 4 svāhā 5 śrīḥ 6 manoramā 7 tāriṇī 8 jayā 9 anantā 10 śivā 11 lokeśvarātmajā 12 khadūravāsinī 13 vaiśyā 14 nīlasarasvatī 15 śaṅkhinī 16 mahātārā 17 vasudhārā 18 dhanandadā 19 trilocanā 20 locanā 21 . iti trikāṇḍaśeṣaḥ .. chāyāgarbhajātā sūryakanyā . yathā --
     yamalau tu tatastasyāṃ janayāmāsa bhāskaraḥ .
     śaneścarañca bhadrāñca chāyāyāmamitadyutiḥ ..
     tathā ca tejasā viṣṇostasya cakramavartayat .
     tadapratihate yuddhe dānavāntacikīrṣayā .
     tadbhaginī mukhato bhadrā niyuktaivaṃ vigarhitā ..
iti vahripurāṇe vaivasvatānukīrtanam .. subhadrā . yathā --
     āṣāḍhasya site pakṣe dbitīyā puṣyasaṃyutā .
     tasyāṃ rathe samāropya rāmaṃ māṃ bhadrayā saha ..
iti skānde bhagavadvākyam .. * .. viṣṭibhadrā yathā --
     ekādaśyāṃ caturthyāntu śeṣārdhe śuklapakṣake .
     aṣṭamīpaurṇamāsyostu pūrbārdhe viṣṭisambhavaḥ ..
     kṛṣṇapakṣe tṛtīyāyā daśamyāśca parārdhataḥ .
     saptamyāśca caturdaśyāḥ pūrbārdhe viṣṭirīritā ..
     vihāya viṣarodrāṇi viṣṭiṃ sarvatra varjayet .
     viṣṭiśeṣe tridaṇḍe hi pucche kāryaṃ jayāvaham ..
karmaprakāśe tasyā aṅgaviśeṣo yathā --
     nāḍyastu pañcavadanaṃ galakastathaikā vakṣo daśaikasahitā niyataṃ catasraḥ .
     nābhiḥ kaṭiḥ ṣaḍatha pucchalatā ca tisro viṣṭerdhruvaṃ nigadito'ṅgavibhāga eṣaḥ ..
aṅgaviśeṣe kāryadhvaṃsādiphalam yathā --
     mukhe kāryadhvaṃso bhavati maraṇañcātha galake dhanaglānirvakṣasyatha kaṭitaṭairbuddhivilayaḥ .
     kalirnābhīdeśe vijayamatha pucche ca jagaduḥ śarīre bhadrāyāḥ pṛthagiti phalaṃ sarvamunayaḥ ..
manuvasumunitithiyugadaśaśivaguṇasaṃkhyāsu tithiṣu pūrbādyāsyam . āyāti viṣṭireṣā pṛṣṭhe śubhadā purastvaśubhā .. caturdaśyādiṣu pūrbāgnyādimukhaṃ bhavatītyarthaḥ . iti jyotistattvam ..

bhadrākaraṇaṃ, klī, (bhadra + ḍāc . kṛ + lyuṭ .) muṇḍanam . iti hemacandraḥ ..

bhadrātmajaḥ, puṃ, (bhadraḥ hitakara ātmaja iva rakṣākaratvāt .) khaḍgaḥ . iti trikāṇḍaśeṣaḥ ..

bhadrārakaḥ puṃ, aṣṭādaśakṣudradbīpāntargatadvīpaviśeṣaḥ . iti śabdamālā ..

bhadrālapatrikā, strī, (bhadrāya alati paryāpnotīti . al + ac . bhadrālaṃ patra yasyāḥ . kap . ṭāp . ata ittvam .) gandhālī . iti śabdamālā ..

bhadrālī, strī, (bhadra + al + ac . bhadrāla + gaurā ditvāt ṅīṣ .) gandhālī . iti śabdamālā ..

bhadrāvatī, strī, (bhadramasyā astīti . matup . masya vaḥ . saṃjñāyāṃ pūrbapadasya dīrghaḥ .) kaṭ phalavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhadrāśrayaḥ, puṃ, (bhadrasyāśrayaḥ .) candanam . iti śabdacandrikā ..

bhadrāśvaṃ, klī, (bhadrā aśvā atra .) bhuvi jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. tadvivaraṇaṃ yathā . mālyavataḥ pūrbapārśve pūrbagaṇḍikā ekaśṛṅgādyojanasahasrāṇi mānantatra ca bhadrāśvā nāma janapadāḥ bhadraśālavanañca tatra vyavasthitaṃ kālābhravṛkṣāḥ puruṣāḥ śvetāḥ padmavarṇinaḥ striyaḥ kumudavarṇāḥ daśavarṣasahasrāṇi ca teṣāmāyustatra ca pañca kulaparvatāḥ tadyathā, śailavarṇaḥ mālākhyako varajasvaḥ triparṇonīlaśceti tadvinirgatā bahvyo nadyastadambhaḥsthitānāṃ deśānāṃ tānyeva nāmāni te ca deśāḥ etāḥ nadīḥ pibanti . tadyathā, sītā suvāhinī haṃsavatī kāverī surasā śākhāvatī indranadī aṅgāravāhinī haritoyā somāvartā śatahradā vanamālā vasumatī haṃsā parṇā pañcagaṅgā dhanuṣmatī maṇivaprā subrahmabhāgā vilāsinī kṛṣṇatoyā puṇyodā nāgavatī śivā śaivālinī maṇitaṭā kṣīrodā varuṇāvatī viṣṇupadī mahānadī hiraṇyaskandhavāhā surāvatī vāmodā patākāścetyetā mahānadyaḥ etāśca gaḍgāsamāḥ kīrtitāḥ ājanmāntaṃ pāpaṃ vināśayanti kṣudranadyaśca koṭiśastāśca badīrye pibanti te daśavarṣasahasrāyuṣaḥ rudromābhaktā iti . iti vārāhe bhuvanakoṣe rudragītā .. api ca . tathaivelāvṛtamapareṇa pūrbeṇa ca mālyavadgandhamādanāvānīla niṣadhāyatau dvisahasraṃ paprathatuḥ ketumālabhadrāśvayoḥ sīmānaṃ vidadhāte . mandaro merumandaraḥ supārśvaḥ kumuda ityayutayojanavistāronnāhā mero aturdigamavaṣṭambhagiraya upakḷptāḥ . caturṣu eteṣu cūtajambūkadambanyagrodhāścatvāraḥ pādapapravarāḥ parvataketava ivādhisahasrayojanonnāhāstāvadviṭapavitatayaḥ śatayojanapariṇāhāḥ . hradāścatvāraḥ payomadhvikṣurasamṛṣṭajalāḥ yadupasparśina upadevagaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha ! dhārayanti . devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadrāmati . yeṣvamaraparivṛḍhāḥ sahasuralalanālalāmayūthapataya upadevagaṇairupagīyamānamahimānaḥ kila viharanti . mandarotsaṅga ekādaśaśatayojanottuṅgadevacūtaśiraso giriśikharasthūlāni phalānyamṛtakalpāni nipatanti . teṣāṃ viśīryamāṇānāṃ atimadhurasurabhisugandhibahalāruṇarasodenāruṇodā nāma nadī mandaragiriśikharānnipatantī pūrbeṇelāvṛtamupaplāvayati . yadupajoṣaṇādbhavānyā anucarīṇāṃ puṇyajanabadhūnāmavayavasparśasugandhivāto daśayojanaṃ samantādanuvāsayati . evaṃ jambūphalānāmatyuccanipātaviśīrṇānāmanasthiprāyāṇāmibhakāyanibhānāṃ rasena jambūnadī nāma nadī merumandaraśikharādayutayojanādavanitale nipatantī dakṣiṇenātmānaṃ yāvadilāvṛtamupasyandati . tāvadubhayorapi rodhasoryā mṛttikā tadrasenānuvidhyamānā vāyvarkasaṃyogavipākena sadāmaralokābharaṇaṃ jāmbūnadaṃ nāma suvarṇaṃ bhavati yaduhavāva vibudhādayaḥ saha yuvatibhirmukuṭakaṭakakaṭisūtrādyābharaṇarūpeṇa khalu dhārayanti . yastu mahākadambaḥ mupāśvapārśvanirūḍhastasya koṭarebhyo viniḥsṛtāḥ pañcāyāmapariṇāhāḥ pañca madhudhārāḥ supārśvaśikharāt patantyo'pareṇātmānamilāvṛtamanumodayanti yo hyupayuñjānānāṃ mukhanirvāsito vāyuḥ samantāt śatayojanamanuvāsayati . evaṃ kumudanirūḍho yaḥ śatavallo nāma vaṭastasya skandhebhyo nīcīnāḥ payodadhimadhughṛtaguḍānnādyambaraśavyāsanābharaṇādayaḥ sarva eva kāmadughā nadāḥ kumudāgrāt patantastamuttareṇelāvṛtamupayojayanti yānupajuṣāṇānāṃ na kadācidapi prajānāṃ balīpalitaklamasvedadaurgandhyajarāmayāpamṛtyuśītoṣṇavaivarṇyopasargādayastāpaviśeṣā bhavanti yāvajjīvaṃ sukhaniratiśayameva kuraṅgakurarakusumbhavaikaṅkatrikūṭaśiśirapataṅgarucakaniṣadhaśitivāsakapilaśaṅkhavaidūryajārudhihaṃsarṣabhanāgakālañjaranīradādayo girayo meroḥ karṇikāyā iva keśarabhūtā mūladeśe parita upakḷptāḥ . jaṭharadevakūṭau meruṃ pūrbeṇāṣṭādaśayojanasahasramudagāyatau dvisahasrapṛthutuṅgau bhavataḥ evamapareṇa pavanapāripātrau dakṣiṇena kailāsakaravīrau prāgāyatau evamuttaratastriśṛṅgamakarau aṣṭābhiretaiḥ parivṛto'gniriva paritaścakāste kāñcanagiriḥ . merormūrdhani bhagavata ātmayonermadhyata upakḷptāṃ purīmayutayojanasāhasrīṃ samacaturamnāṃ śātakaumbhīṃ vadanti tāmanuparito lokapālānāmaṣṭānāṃ yathādiśaṃ yathārūpaṃ turīyamānena puro'ṣṭāvupakḷptāḥ . iti śrībhāgavate 5 skandhe bhuvanakoṣavarṇane 16 adhyāyaḥ ..

bhadrāsanaṃ, klī, (bhadrāya lokahitāya āsanam .) nṛpāsanam . ityamaraḥ . 2 . 8 . 31 .. (yogināmāsanaviśeṣaḥ . yathā, tantrasāre .
     sīvanyāḥ pārśvayornaṃsyedgulphayugmaṃ suniścalam .
     bhadrāsanaṃ samuddiṣṭaṃ yogibhiḥ parikalpitam ..
)

bhadreśvaraḥ, puṃ, (bhadraḥ śubhadaścāsāvīśvaraśceti bhadrātmakaḥ maṅgalamaya īśvaro veti .) kalpagrāmasthaśivaḥ . yathā --
     uttiṣṭha kānta ! gacchāvaḥ kalpagrāmaṃ suśobhanam .
     tayā sārdhaṃ jagāmātha kalpagrāmaṃ vasundhare ! ..
     bhadreśvaranimittaṃ hi dravyañca kathitaṃ śubham .
     nityañca bhuñjate yatra pātradravyaṃ samarpitam ..
     dṛṣṭvā bhadreśvaraṃ devaṃ cakratīrthaphalaṃ labhet .
     kalpagrāmācchataguṇaṃ cakratīrthaṃ vasundhare ! ..
iti vārāhe mathurāmāhātmye cakratīrthaprabhāvo nāmādhyāyaḥ .. śivaprāptyarthaṃ durgārādhitahimālayasthapārthivaśivaliṅgam . yathā -- tavārthāya grahīṣyāmi maharṣīn himavadgṛhe . yaśceha rudramīhantyā mṛṇmayaśceśvaraḥ kṛtaḥ .. asau bhadreśvaretyevaṃ khyāte loke bhaviṣyati . devadānavagandharvā yakṣakimpuruṣoragāḥ .. pūjayiṣyanti satataṃ mānavāśca śubhepsavaḥ .. iti vāmanapurāṇe 46 adhyāye umāṃ prati śivavākyam .. gaṅgāyāḥ paścimatīre gariṭyākhyagrāmasyottare pāṣāṇamayaśivaliṅgaviśeṣo grāmaviśeṣaśca ..

bhadrailā, strī, (bhadrā elā .) sthūlailā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     elā syūlā ca bahulā pṛthvīkā tripuṭāpi ca .
     bhadrailā vṛhadelā ca candrabālā ca niṣkuṭiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhadrodanī, strī, (bhadraṃ udaniti anayeti . ut + an + ac . gaurāditvāt ṅīṣ .) balā . nāgabalā . iti rājanirghaṇṭaḥ ..

(bhanja, o dha au moṭane . iti kavikalpadrumaḥ .. rudhā°-para°-saka°-aniṭ . dha, bhanakti ..)

bhandilaṃ, klī, (bhadi + ilac .) śubham . ityaṇādikoṣaḥ .. kampaḥ . dūtaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

bhandhrukaḥ, puṃ, bhāratavarṣāntargatadeśaviśeṣaḥ . yathā,
     lakṣāścatvāra evāpi grāmāṇāṃ bhandhrukāḥ smṛtāḥ .. iti skānde kumārikākhaṇḍe vakreśvaramāhātmyanāmāghyāyaḥ ..

bhapañjaraṃ, klī, (bhānāṃ nakṣatrāṇāṃ pañjaram .) nakṣatracakram . iti siddhāntraśiromaṇiḥ ..

[Page 3,483a]
bhapatiḥ, puṃ, (bhānāṃ nakṣatrāṇāṃ patiḥ .) candraḥ . iti hemacandraḥ ..

bhambhaḥ, puṃ, (bham ityavyaktaśabdena bhātīti . bhā + kaḥ .) makṣikā . iti śabdaratnāvalī .. dhūmaḥ . iti trikāṇḍaśeṣaḥ ..

bhambharālikā, strī, (bhamityavyaktaśabdasya bharaṃ bāhulyamālāti gṛhṇātīti . ā + lā + kaḥ . gaurāditvāt ṅīṣ . tataḥ svārthe kan ṭāp pūrbasya hrasvatvam .) bhaṅkārī . iti trikāṇḍaśeṣaḥ .. ḍāṃśa iti bhāṣā ..

bhambharālī, strī, (bhamityavyaktaśabdasya bharamālātīti . ā + lā + kaḥ . gaurāditvāt ṅīṣ .) makṣikā . iti trikāṇḍaśeṣaḥ ..

bhambhāsāraḥ, puṃ, magadharājaviśeṣaḥ . tatparyāyaḥ . śreṇikaḥ 2 . iti hemacandraḥ ..

bhayaṃ, klī, (bhī + erac . 3 . 3 . 56 . ityatra bhayādīnāmupasaṃkhyānaṃ napuṃsake ktādinivṛttyartham . iti vārtikoktyā apādāne ac .) bibhetyasmāt tat . iti bharataḥ .. asya lakṣaṇaṃ yathā,
     raudraśaktyā tu janitaṃ cittavaiklavyadaṃ bhayam .. iti sāhityadarpaṇe 3 paricchedaḥ .. api ca . rāgaviṣayasya vināśake samupasthite tannivāraṇāsāmarthyamātmano manyamānasya dainyātmakaścittavṛttiviśeṣo bhayam . iti bhagavadgītāyāṃ 2 adhyāye madhusūdanasarasvatī .. anyacca . parataḥ svāniṣṭasambhāvanā bhayam . yayā . vyāghrādbibheti vyāghrādhīnatvena svīyamaraṇaṃ sambhāvayati . iti 2 vyutpattiṣāde gadādharabhaṭṭācāryaḥ . tatparyāyaḥ . daraḥ 2 trāsaḥ 3 bhītiḥ 4 bhīḥ 5 sādhvasam 6 . ityamaraḥ . 1 . 7 . 21 .. rudrāsaḥ 7 sādhusaṃbhavaḥ 8 pratibhayam 9 . iti śabdaratnāvalī .. ātaṅkaḥ 10 āśaṅkā 11 bhiyā 12 . iti hemacandraḥ .. āgate bhaye abhītavat sthātavyam . yathā --
     tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam .
     utpanne tu bhaye tīvre sthātavyaṃ tairabhītavat ..
iti gāruḍe nītisāre 115 adhyāyaḥ .. kubjakapuṣpam . ghore, tri . iti medinī . ye, 41 .. puṃ rogaḥ . iti rājanirghaṇṭaḥ .. (nirṝteḥ puttrabhedaḥ . yathā, mahābhārate . 1 . 66 . 55-56 .
     tasyāpi nirṛtirbhāryā nairṛtā yena rākṣasāḥ .
     ghorāstasyāstrayaḥ puttrāḥ pāpakarmaratāḥ sadā ..
     bhayo mahābhayaścaiva mṛtyurbhūtāntakastathā .
     na tasya bhāryā puttro vā kaścidastyantako hi saḥ ..
droṇasya vasorabhimatināmikāyāṃ patnyāṃ jātaḥ puttrabhedaḥ . yathā, bhāgavate . 6 . 6 . 11 .
     droṇasyābhimateḥ patnyā harṣaśokabhayādayaḥ .. yavanarājaviśeṣaḥ . yathā, bhāgavate . 4 . 27 . 23 .
     tato vihatasaṅkalyā kanyakā yavaneśvaram .
     mayopadiṣṭamāsādya vavre nāmnā bhayaṃ patim ..
)

[Page 3,483b]
bhayaṅkaraṃ, tri, (bhayaṃ karotīti . bhaya + kṛ + meghartibhayeṣu kṛñaḥ . 3 . 2 . 43 . iti khac . mumca .) bhayajanakam . tatparyāyaḥ . bhairavam 2 dāruṇam 3 bhīṣaṇam 4 bhīṣmam 5 ghoram 6 bhīmam 7 bhayānakam 8 pratibhayam 9 . ityamaraḥ . 1 . 7 . 20 .. bhayāvaham 10 . iti hemacandraḥ .. (yathā, mārkaṇḍeyapurāṇe . 14 . 86 .
     vṛkairbhayaṅkaraiḥ pṛṣṭhaṃ nityamasyopabhujyate ..) puṃ, ḍuṇḍulapakṣī . iti rājanirghaṇṭaḥ ..

bhayaḍiṇḍimaḥ, puṃ, (bhayāya śatrubhayajananāya ḍiṇḍimaḥ .) saṃgrāmapaṭahaḥ . iti purāṇam ..

bhayadrutaḥ, tri, (dru + kartari ktaḥ . bhayena drutaḥ .) bhītyā palāyitaḥ . tatparyāyaḥ . kāndiśīkaḥ 2 . ityamaraḥ . 3 . 1 . 42 ..

bhayanāśinī, strī, (bhayaṃ rogabhayaṃ nāśayatīti . bhaya + naś + ṇic + ṇiniḥ .) trāyamāṇā latā . iti rājanirghaṇṭaḥ .. bhayanāśakartrī ca ..

bhayabhītaḥ, tri, (bhayena bhītaḥ .) trāsenātaṅkitaḥ . yathā, vahnipurāṇe śivirājopākhyāne . ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam . nāto gurutaro dharmaḥ kaścidanyo'sti khecara ! ..

bhayabhraṣṭaḥ, tri, (bhayena bhraṣṭaḥ .) bhayadrutaḥ . iti jaṭādharaḥ ..

bhayānakaḥ, puṃ, (bibhetyasmāditi . bhī + ānakaḥ śīṅbhiyaḥ . uṇā° . 3 . 82 . iti ānakaḥ .) vyāghraḥ . rāhuḥ . rasaviśeṣaḥ . iti medinī . ke, 205 .. sa tu śṛṅgārādyaṣṭarasāntargataṣaṣṭharasaḥ . tasya lakṣaṇaṃ yathā --
     bhayānako bhayasthāyibhāvaḥ kālādhidaivataḥ .
     strī nīcaprakṛtiḥ kṛṣṇo matastattvaviśāradaiḥ ..
     yasmādutpadyate bhītistadatrālambanaṃ matam .
     ceṣṭā ghoratarāstasya bhaveduddīpanaṃ punaḥ ..
     anubhāvo'tra vaivarṇyaṃ gadgadasvarabhāṣaṇam .
     pralayasvedaromāñcakampadikprekṣaṇādayaḥ ..
     jugupsāvegasaṃmohasaṃtrāsaglānidīnatāḥ .
     śaṅkāpasmārasaṃbhrāntimṛtyvādyā vyabhicāriṇaḥ ..
udāharaṇaṃ yathā --
     naṣṭaṃ barṣavarairmanuṣyagaṇanābhāvādapāsya trapāmantaḥ kañcukikañcukasya viśati trāsādayaṃ vāmanaḥ .. iti sāhityadarpaṇe 3 paricchedaḥ ..

bhayānakaḥ, tri, (bhī + ānakaḥ .) bhayaṅkaraḥ . ityamaraḥ . 1 . 7 . 20 .. (yathā, bhagavadgītāyām . 11 . 27 .
     vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni .
     kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ ..


bhayāpahaḥ, puṃ, (bhayaṃ apahantīti . han + anyebhyo'pi dṛśyate . 3 . 2 . 101 . iti ḍaḥ .) rājā . iti trikāṇḍaśeṣaḥ .. (bhayanāśake, tri ..)

[Page 3,483c]
bhayāvahaḥ, tri, (āvahatīti . ā + vah + ac . bhayasyāvahaḥ iti .) bhayaṅkaraḥ . iti hemacandraḥ .. (tathā, bhagavadgītāyām . 3 . 35 .
     śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt .
     svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ..
)

bharaḥ, puṃ, (bharatīti . bhṛ + pacādyac .) atiśayaḥ . ityamaraḥ . 1 . 2 . 69 .. (yathā, gītagovinde . 41 .
     pīnapayodharabhārabhareṇa hariṃ parirabhya sarāgam .. bhāraḥ . yathā, bhāgavate . 1 . 3 . 23 .
     ekonaviśe viṃśatime vṛṣṇiṣu prāpya nāmanī .
     rāmakṛṣṇāviti bhuvo bhagavānaharadbharam ..
) bharaṇakartari, tri . (yathā, ṛgvede . 10 . 100 . 2 .
     bharāya su bharata bhāgamṛtviyaṃ pra vāyave śucipe krandadiṣṭaye .. bharāya sarveṣāṃ poṣakāya . iti tadbhāṣye sāyanaḥ .. saṃgrāmaḥ . yathā, ṛgvede . 4 . 38 . 5 .
     uta smainaṃ vastramathiṃ na trāyu manukrośanti kṣitayo bhareṣu .. bhareṣu saṃgrāmeṣu . iti tadbhāṣye sāyanaḥ ..)

bharaṭaḥ, puṃ, (bibhartīti . bhṛ + janidācyusṛvṛmadiśaminamibhṛñbhya itvanniti . uṇā° . 4 . 104 . iti aṭac .) kumbhakāraḥ . ityuṇādikoṣaḥ ..

bharaṇaṃ, klī, (bhriyate'neneti . bhṛ + karaṇe lyuṭ .) vetanam . bhṛtiḥ . iti medinī . ṇe, 68 .. (bhṛ + bhāve lyuṭ .) poṣaṇam . yathā --
     bharaṇaṃ poṣyavargasya praśastaṃ svargasādhanam .
     narakaṃ pīḍane cāsya tasmādyatnena taṃ bharet ..
iti dāyabhāgaḥ ..

bharaṇaḥ, puṃ, (bharatīti . bhṛ + lyu .) bharaṇīnakṣatram . iti śabdaratnāvalī ..

bharaṇī, strī, (bharaṇa + gaurāditvāt ṅīṣ .) ghoṣakalatā . iti medinī . ṇe, 68 .. aśvinyādisaptaviṃśatinakṣatrāntargatadvitīyanakṣatram . tatparyāyaḥ . yamadaivatā 2 . iti hemacandraḥ .. sā tārakātrayamitatrikoṇākṛtiḥ . tasyā adhiṣṭhātrī devatā yamaḥ . yathā -- tārakātrayamite trikoṇake madhyage diviṣadadhvano yame . paṅkajākṣigaṇitāḥ kulīrataḥ sāyakākṣibhujasaṃkhyakāḥ kalāḥ .. daṃ 3 . 45 . iti kālidāsakṛtarātrilagnamānam .. sā ca ugragaṇāntargatā . adhomukhagaṇāntargatā ca . vidyārghyabhūmikhanane praśastā . iti jyotistattvam .. tatra jātaphalam .
     sadāpakīrtirhi mahāpavādo nānāvinodaiśca vinītakālaḥ .
     jale vilāsī capalaḥ khalaḥ syāt prāṇipraṇīto bharaṇīṣu jātaḥ ..
iti koṣṭhīpradīpaḥ ..

[Page 3,484a]
bharaṇībhūḥ, puṃ, (bharaṇī bhūrutpattisthānaṃ yasya .) rāhugrahaḥ . iti hemacandraḥ ..

bharaṇīyaḥ, tri, bharaṇayogyaḥ . poṣyaḥ . bhṛdhātoḥ karmaṇi anīyapratyayena niṣpannaḥ .. (yathā, mahābhārate . 5 . 150 . 17 .
     sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya .
     avaśyaṃ bharaṇīyā hi pituste rājasattam ! ..
)

bharaṇḍaḥ, puṃ, (bibhartīti . bhṛ + aṇḍankṛsṛbhṛvṛñaḥ . uṇā 0 . 1 . 128 . iti aṇḍan .) svāmī . . bhūpālaḥ . vṛṣaḥ . ityuṇādikoṣaḥ .. bhūḥ . kṛmiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

bharaṇyaṃ, klī, (bharaṇe sādhu . tatra sādhuḥ . 4 . 4 . 98 . iti yat .) mūlyam . vetanam . ityamaraḥ . 2 . 10 . 31 ..

bharaṇyabhuk, tri, (bharaṇyaṃ vetanaṃ bhunakti iti . bhuj + kvip .) karmakaraḥ . mūlyaṃ gṛhītvā karmakārakaḥ . ityamaraḥ . 3 . 1 . 19 ..

bharaṇyā, strī, (bharaṇya + ajāditvāt ṭāp .) vetanam . ityamaraṭīkāyāṃ svāmī ..

bharaṇyāhvā, strī, (bharaṇyā āhvā ākhyā yasyāḥ .) parvapuṣpī . iti śabdacandikā .. rāmadūtīti khyātā ..

bharaṇyuḥ, puṃ, (kaṇḍvādigaṇīyabharaṇyadhātuḥ . tato bāhulakāt uṇ .) śaraṇyuḥ . mitram . iti śabdamālā .. agniḥ . candramāḥ . īśvaraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

bharataḥ, puṃ, (bibharti svāṅgamiti . bibharti lokāniti vā . bhṛ + bhṛmṛdṛśiyajīti . uṇā° 3 . 110 . iti atac .) nāṭyaśāstram . muniviśeṣaḥ . sa tu alaṅkārādiśāstrasya sūtrakartā . (bharatasya śiṣyaḥ . tasyedamityaṇ . aṇo luk .) naṭaḥ . rāmānujaḥ . dauṣmantiḥ . iti medinī . te, 137-38 .. śavaraḥ . tantuvāyaḥ . iti viśvaḥ .. kṣetram . bharatātmajaḥ . iti hemacandraḥ .. duṣmantarājaputtrabharatasya paryāyaḥ . śākuntaleyaḥ 2 dauṣmantiḥ 3 sarvadamanaḥ 4 . iti trikāṇḍaśeṣaḥ .. yastrayastriṃśacchatamaśvamedhaṃ kṛtavān . pañcāśadrājasūyaṃ evamanyān nānāvidhān yajñānakarot . saptaviṃśatisahasravatsarānekacchatraṃ rājyaṃ kṛtavān . tasyotpattyādiryathā --
     duṣmanto mṛgayāṃ yātaḥ kaṇvāśramapadaṃ gataḥ .
     tatrāsīnāṃ svaprabhayā maṇḍayantīṃ ramāmiva ..
     vilokya sadyo mumuhe devamāyāmiva striyam .
     babhāṣe tāṃ varārohāṃ bhaṭaiḥ katipayairvṛtaḥ ..
     taddarśanapramuditaḥ saṃnivṛttapariśramaḥ .
     papraccha kāmasantaptaḥ prahasan ślakṣṇayā girā ..
     kā tvaṃ kamalapatrākṣi ! kasyāsi hṛdayaṅgame ! .
     kiṃ sviccikīrṣitaṃ tvatra bhavatyā nirjane vane ..
     vyaktaṃ rājanyatanayāṃ vedmyahaṃ tvāṃ sumadhyame ! .
     na hi cetaḥ pauravāṇāmadharme ramate kvacit ..
     śrīśakuntalovāca .
     viśvāmitrātmajaivāhaṃ tyaktā menakayā vane .
     vedaitadbhagavān kaṇvo vīra ! kiṃ karavāma te ..
     āsyatāṃ hyaravindākṣa ! gṛhyatāmarhaṇañca naḥ .
     bhujyantāṃ santi nīvārā uṣyatāṃ yadi rocate ..
     śrīduṣmanta uvāca .
     upapannamidaṃ subhru ! jātāyāḥ kuśikānvaye .
     svayaṃ hi vṛṇute rājñāṃ kanyakā sadṛśaṃ varam ..
     omityukte yathādharmamupayeme śakuntalām .
     gāndharvavidhinā rājā deśakālavidhānavit ..
     amoghavīryo rājarṣirmahiṣyāṃ vīryamādadhe .
     śvobhūte svapuraṃ yātaḥ kālenāsūta sā sutam ..
     kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ .
     baddhā mṛgendraṃ tarasā krīḍati sma sa bālakaḥ ..
     taṃ duratyayavikrāntamādāya pramadottamā .
     hareraṃśāṃśasambhūtaṃ bharturantikamāgamat ..
     yadā na jagṛhe rājā bhāryāputtrāvaninditau .
     śṛṇvatāṃ sarvabhūtānāṃ khe vāgāhāśarīriṇī ..
     mātā bhastrā pituḥ puttro yena jātaḥ sa eva saḥ .
     bharasva puttraṃ duṣmanta ! māvamaṃsthāḥ śakuntalām ..
     retodhāḥ puttro nayati naradeva ! yamakṣayāt .
     tvañcāsya dhātā garbhasya satyamāha śakuntalā ..
     pitaryuparate so'pi cakravarktī mahāyaśāḥ .
     mahimā gīyate tasya hareraṃ śabhuvo bhuvi ..
     cakraṃ dakṣiṇahaste'sya padmakoṣo'sya pādayoḥ .
     īje mahābhiṣekeṇa so'bhiṣikto'dhirāḍvibhuḥ ..
     pañcapañcāśatā medhyairgaṅgāyāmanu vājibhiḥ .
     māmateyaṃ purodhāya yamunāmanu ca prabhuḥ ..
     aṣṭasaptatimedhyāśvān babandha pradadadvasu .
     bharatasya hi dauṣmanteragniḥ sācīguṇe citaḥ ..
     sahasraṃ baddhaśo yasmin brāhmaṇā gā vibhejire .
     trayastriṃśacchataṃ hyaśvān baddhvā vismāpayan nṛpān ..
     dauṣmantiratyagānmāyāṃ devānāṃ gurumāyayau .
     mṛgān śukladataḥ kṛṣṇān hiraṇyena parīvṛtān ..
     adāt karmaṇi maṣṇāre niyutāni caturdaśa .
     bharatasya mahat karma na pūrbe nāpare nṛpāḥ ..
     naivāpūrṇaiva prāpsyanti bāhubhyāṃ tridivaṃ yathā .
     kirātahūnān yavanān pauṇḍrān kaṅkān khaśāñchakān ..
     abrahmaṇyanṛpāṃścāhan mlecchān digvijaye 'khilān .
     jitvā purāsurā devān ye rasaukāṃsi bhejire ..
     devastriyo rasāṃ nītāḥ prāṇibhiḥ punarāharat .
     sarvān kāmān duduhatuḥ prajānāṃ tasya rodasī ..
     samāstrinavasāhasrīrdikṣu cakramavartayat .
     sa samrāṭ lokapālākhyamaiśvaryamadhirāṭśriyam ..
     cakrañcākhkhalitaṃ prāṇānmṛṣetyupararāma ha .
     tasyāsan nṛpa ! vaidarbhyaḥ patnyastisraḥ susammatāḥ ..
     jaghnustyāgabhayāt puttrānnānurūpā itīrite ..
iti śrībhāgavate 9 skandhe 10 adhyāyaḥ .. * .. ṛṣabhadevāt indradattajayantyāṃ kanyāyāṃ jātaśataputtrāntargatajyeṣṭhaputtraḥ . yathā . atha ha bhagavān ṛṣabhadevaḥ svaṃ varṣaṃ karmakṣetramanumanyamānaḥ pradarśitagurukulavāso labdhavarairgurubhiranujñāto gṛhamedhināṃ dharmānanuśikṣyamāṇo jayantyāmindradattāyāmubhayavidhaṃ karma samāmnāyamabhiyuñjannātmajānāmātmasamānānāṃ śataṃ janayāmāsa . yeṣāṃ khalu mahāyogī bharato jyeṣṭhaḥ śreṣṭhaguṇa āsīt yenedaṃ varṣaṃ bhāratamiti vyapadiśanti . iti śrībhāgavate 5 skandhe 4 adhyāyaḥ .. * .. pāvakaputtraḥ . yathā --
     pāvano laukiko hyagniḥ prathamo brahmaṇaḥ smṛtaḥ .
     brahmaudanāgnistatputtro bharato nāma viśrutaḥ ..
iti mātsye agnivaṃśo nāma 48 adhyāyaḥ .. rāmānujabharatasya janma yathā --
     bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ .
     sākṣādviṣṇoścaturbhāgaḥ sarvaiḥ samudito guṇaiḥ ..
tasyānugataḥ śatrughnaḥ . yathā --
     bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ .
     prāṇaiḥ priyataro nityaṃ tasya cāsīttathā priyaḥ ..
sa kuśadhvajakanyāṃ māṇḍavīṃ pariṇītavān . yathā,
     bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ .
     asya dharmātmano rājan ! rūpeṇāpratimaṃ bhuvi ..
     sutādbayaṃ naraśreṣṭha ! patnyarthaṃ varayāmahe .
     tamevamuktvā janako bharatañcābhyabhāṣata ..
     gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana ! ..
sa nandigrāme rājyaṃ kṛtavān . yathā --
     sabalkalajaṭādhārī muniveśadharaḥ prabhuḥ .
     nandigrāme'vasaddhīraḥ sasainyo bharatastadā ..
     sabālavyajanaṃ chatraṃ dhārayāmāsa sa svayam .
     bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nivedayan ..
     tatastu bharataḥ śrīmānabhiṣicyāryapāduke .
     tadadhīnastadā rājyaṃ kārayāmāsa sarvadā ..
iti rāmāyaṇe bālakāṇḍe . 18 . 72 . 73 adhyāyāḥ . ayodhyākāṇḍe 24 adhyāyaśca .. tasya dvau puttrau . yathā --
     bharatasyātmajau vīrau takṣaḥ puṣkala eva ca .
     mātulena suguptau tu dharmeṇa susamāhitau ..
     bharatañcāgrataḥ kṛtvā kumārau sabalānugau .
     nihatya gandharvasutān dve pure vibhajiṣyataḥ ..
iti rāmāyaṇe uttarakāṇḍe 101 adhyāyaḥ ..

bharatakhaṇḍaṃ klī, bhāratavarṣāntargatakumārikākhaṇḍam . yathā --
     kumāriketi vikhyātā yasyā nāmnā prakathyate .
     idaṃ kumārikākhaṇḍaṃ caturvargaphalapradam ..
     yathā kṛtāvanīyaśca nānāgrāmādikalpanā .
     idaṃ bharatakhaṇḍañca yayā samyak prakalpitam ..
iti skānde kumārikākhaṇḍe bhūsaṃsthitināmādhyāyaḥ ..

bharataputtrakaḥ, puṃ, (bharatasya nāṭyaśāstrapraṇetuḥ puttrakaḥ .) naṭaḥ . iti hemacandraḥ ..

bharataprasūḥ, strī, (prasūte iti . pra + sū + kvip . prasūḥ . bharatasya prasūḥ .) kekayī . iti śabdaratnāvalī ..

[Page 3,485a]
bharatāgrajaḥ, puṃ, (bharatasya agrajaḥ .) śrīrāmacandraḥ . yathā, vopadevaḥ .
     śete sa cittaśayane mama mīnakūrmakolo'bhavannṛharivāmanajāmadagnyaḥ .
     yo'bhūdbabhūva bharatāgrajakṛṣṇabuddhaḥ kalkī satāñca bhavitā prahariṣyate'rīn ..


bharathaḥ, puṃ, (bibhartīti . bhṛñ + bhṛñaścit . uṇā° 3 . 115 . iti athapratyayaḥ . sa ca cit .) lokapālaḥ . ityuṇādikoṣaḥ ..

bharadvājaḥ, puṃ, (dvābhyāṃ jāyate iti . jan + ḍaḥ . tataḥ pṛṣodarāditvāt dvājaḥ saṅkaraḥ . bhriyate marudbhiriti . bhṛ + ap . bharaḥ . bharaścāsau dbājaśceti karmadhārayaḥ .) muniviśeṣaḥ . sa ca utathyapatnyāṃ mamatāyāṃ bṛhaspativīryājjātaḥ . tasya janmavivaraṇaṃ yathā . tato'sya vitathe puttrajanmani puttrārthine marutsomayājine dīrghatamasā pārṣṇyapāstādbṛhaspativīryādutathyapatnīmamatāsamutpanno bharadbājākhyo nāma puttro marudbhirdattaḥ . asyāpi nāmanirvacanaślokaḥ paṭhyate . mūḍhe bhara dvājamimaṃ bhara dvājaṃ bṛhaspate ! . yātau yaduktvā pitarau bharadvājastatastvayam .. iti . bharadvājaśca tasya vitathe puttrajanmani marudbhirdatto vitathasaṃjñāmavāpa .. * .. asya ṭīkā . vitathe artha sati . atraivamitihāsaḥ . bṛhaspateragrajasyotathyasya mamatākhyā patnī garbhiṇyāsīt . tasyāṃ bṛhaspatiḥ kāmābhibhūto vīryaṃ vyasṛjat . tacca garbhaṃ praviśadgarbhasthena sthānasaṅkocabhayāt pārṣṇiprahāreṇāpāstaṃ bahiḥ patitamapi amoghavīryatayā bṛhaspaterbharadvājanāmaputtro'bhūt . garbhasthaśca bṛhaspatinā tasmādevāparādhādandho bhaveti śapto dīrghatamā nāmābhavat . tatra bharadvājanāmaniruktiparaḥ tatpitrorvivādakaro'yaṃ śloko devaiḥ paṭhitaḥ . he mūḍhe mamate dbājaṃ dvābhyāmāvābhyāṃ jātamimaṃ puttraṃ tvaṃ bhara rakṣa . evaṃ bṛhaspatinokteva mamatā tamāha he bṛhaspate ! dvājaṃ dbābhyāṃ jātamimamekākinī kimityahaṃ bhariṣyāmi . tvamimaṃ bhareti parasparamuktvā taṃ puttraṃ tyaktvā yasmāt pitarau mamatābṛhaspatī tato yātau . tato bharadvājākhyo'yam . pāṭhāntare evaṃ vivadamānau . yadduḥkhāt yannimittād duḥkhāt pitarau yātāvityarthaḥ . tadevaṃ tābhyāṃ tyakto marudbhirbhṛtaḥ . marutsomākhyena ca yāgenārādhitairmarudbhistasya vitathe puttrajanmani sati dattatvādbitathasaṃjñāñcāvāpa . iti biṣṇupurāṇe 4 aṃśe 19 adhyāyaḥ .. * .. (dvādaśadbāpare'sāveva vyāsaḥ . yathā, devībhāgavate . 1 . 3 . 29 .
     ekādaśe'tha trivṛṣo bharadvājastataḥparam .
     trayodaśe cāntarikṣo dharmaścāpi caturdaśe ..
yathā ca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     rogāḥ kārśyakarā valakṣayakarā dehasya ceṣṭāharāḥ dṛṣṭā indriyaśaktisaṃkṣayakarāḥ sarvāṅgapīḍākarāḥ .
     dharmārthākhilakāmamuktiṣu mahāvighnasvarūpā balāt prāṇānāśu haranti santi yadi te kṣemaṃ kutaḥ prāṇinām ..
     tatteṣāṃ praśamāya kaścana vidhiścintyo bhavadbhirbudhairyogyairityabhidhāya saṃsadi bharadvājaṃ muniṃ te'bruvan .
     tvaṃ yogyo bhagavan ! sahasranayanaṃ yācasva labdhaṃ kramādāyurvedamadhītya yaṃ gadabhayāmmuktā bhavāmo vayam ..
) pakṣiviśeṣaḥ . bhārui iti bhāṣā . tatparyāyaḥ . vyāghrāṭaḥ 2 . ityamaraḥ . 2 . 5 . 15 .. bharadvājakaḥ 3 . iti śabdaratnāvalī .. (gotrabhedaḥ . yathā, manau .
     śāṇḍilyaḥ kāśyapaścaiva vātsyaḥ sāvarṇakastathā .
     bharadvājo gautamaśca saukālīnastathāparaḥ ..
ityādi gotraśabde draṣṭavyam .. bhṛ + śatṛ . bharat + vājaḥ . saṃbhriyamāṇahavirlakṣaṇānneyajamānādau, tri . yathā, ṛgvede . 1 . 116 . 18 .
     yadayātaṃ divodāsāya vartirbharadvājāyāśvinā hayantā .. bharadvājāya saṃbhriyamāṇahavirlakṣaṇānnāya yajamānāya . iti tadbhāṣye sāyanācāryaḥ ..)

bharadvājakaḥ, puṃ, (bharadvāja + svārthe kan .) vyāghrāṭapakṣī . iti śabdaratnāvalī ..

bhariṇī, strī, (mano bibharti haratīti . bhṛ + ṇiniḥ . gaurāditvāt ṅīṣ . pṛṣodarāditvāt pūrbādīrghe sādhuḥ .) haridvarṇaḥ . ityuṇādikoṣaḥ ..

bharitaḥ, tri, (haritaḥ . pṛṣodarāditvāt hasya bhaḥ .) haridvarṇaḥ . ityuṇādikoṣaḥ .. puṣṭaḥ . bhārayuktaḥ . bharo'sya jāta ityarthe itapratyayena niṣpannaḥ ..

bharimā, [n] puṃ, (bhṛ + hṛbhṛdhṛsṛstṛśṝbhya imanic . uṇā° 4 . 147 . iti bhāve imanic .) bharaṇam . ityuṇādikoṣaḥ .. (bhriyate iti . kuṭumbaḥ . ityajjvaladattaḥ ..)

bharuḥ, puṃ, (bharati bibharti jragaditi . bhṛñ bharaṇe +
     bhṛmṛśītṝcaritsaritanidhanimimasjibhya uḥ . uṇā° 1 . 7 . iti uḥ .) viṣṇuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ . samudraḥ . svāmī . iti saṃkṣiptasāroṇādivṛttiḥ .. svarṇam . śivaḥ iti . medinī . re, 69 ..

bharujaḥ, puṃ, (bheti śabdena rujatīti . ruj + ka .) kṣudraśṛgālaḥ . iti hemacandraḥ ..

bharuṭakaṃ, klī, (bhṛ + bāhulakāt uṭa . saṃjñāyāṃ kan .) bhṛṣṭāmiṣam . iti hemacandraḥ ..

bhargaḥ, puṃ, (bhṛjyate kāmādiraneneti . bhṛj + halaśca . iti ghañ .) śivaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 1 . 34 . pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ . devi ! tvañca tathānyāśca bahvyo'jāyanta kanyakāḥ . sa mahyaṃ bhavatīṃ prādāt dharmādibhyo'parāśca tāḥ .. vītihotrasya puttraḥ . yathā, bhāgavate . 9 . 17 . 9 .
     vītihotro'sya bhargo'to bhārgabhūmirabhūnnṛpa ! ..) ādityāntargatatejaḥ . yathā --
     ādityāntargataṃ varco bhargākhyaṃ tanmumukṣubhiḥ .
     janmamṛtyuvināśāya duḥkhasya tritayasya ca ..
     dhyānena puruṣo yaśca draṣṭavyaḥ sūryamaṇḍale ..
ityāhrikatattvam ..

bhargaḥ, [s] klī, (bharjate iti . bhṛja bharjane + añcyañjiyujibhṛjibhyaḥ kuśca . uṇā 0 4 . 215 . iti asun kavargaścāntādeśaḥ .) jyotiḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, ṛgvede . 3 . 62 . 10 .
     tat saviturvareṇyaṃ bhargo devasya dhīmahi ..)

bhargyaḥ, puṃ, (bhṛj + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat . cajoriti kutvam .) bhargaḥ . ityamaraṭīkāyāṃ bharatarāyamukuṭau ..

bharjanaṃ, klī, (bhṛj + lyuṭ .) bhṛṣṭiḥ . iti śabdamālā .. bhājā iti bhāṣā ..

bhartavyaṃ, tri, (bhṛ + tavya .) bharaṇīyam . poṣaṇīyam . yathā, dāyabhāgaṭīkādhṛtavacanam .
     vṛddhau ca mātāpitarau sādhvī bhāryā sutaḥ śiśuḥ .
     apyakāryaśataṃ kṛtvā bhartavyā manurabravīt ..


bhartā, [ṛ] puṃ, (bibharti puṣṇāti pālayati dhārayatīti vā . bhṛñ dhāraṇapoṣaṇayoḥ + ṇvul tṛcau . 3 . 1 . 133 . iti tṛc .) adhipatiḥ . (yathā, raghau . 1 . 74 .
     so'paśyat praṇidhānena santateḥ stambhakāraṇam .
     bhāvitātmā bhuvo bharturathainaṃ pratyabodhayat ..
) tatparyāyaḥ . adhipaḥ 2 īśaḥ 3 netā 4 parivṛḍhaḥ 5 adhibhūḥ 6 patiḥ 7 indraḥ 8 svāmī 9 nāthaḥ 10 āryaḥ 11 prabhuḥ 12 īśvaraḥ 13 vibhuḥ 14 īśitā 15 inaḥ 16 nāyakaḥ 17 . iti hemacandraḥ .. (viṣṇuḥ . prapañcādhiṣṭānavattvena bharaṇāt ..) dhātari poṣṭari ca tri . iti medinī . te, 38 .. (yathā, ṛmvede . 10 . 22 . 3 .
     bhartā vajrasya dhṛṣṇoḥ pitā puttramiṣa priyam .. vivāhitāyāḥ patiḥ . yathā, mahābhārate . 1 . 104 . 28 .
     bhāryāyā bharaṇādbhartā pālanācca patiḥ smṛtaḥ .
     ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutaṃ tadā .
     nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ ..
)

bhartṛghnī, strī, (bhartāraṃ hantīti . han + ṭak . ṅīp .) patighātinī . iti mahābhāratam ..

bhartṛdārakaḥ, puṃ, (bhartrā driyate iti . dṛṅ ādare + karmaṇi ghañ . tataḥ svārthe kaḥ .) nāṭyoktau yuvarājaḥ . ityamaraḥ . 1 . 7 .

[Page 3,486a]
bhartṛdārikā, strī, (bhartṛdāraka + ṭāpi ata itvam .) nāṭyoktau rājasutā . ityamaraḥ . 1 . 7 . 13 ..

bhartṛhariḥ, puṃ, svanāmakhyātaḥ kāvyakartṛrājaviśeṣaḥ . iti jaṭādharaḥ . sa ca vikramādityabhrātā .. (ayameva gandharvasenāt dāsīgarbhajātaḥ . yathā, rājāvalyām . 4 . 1-2 .
     atha kālena kiyatā ramamāṇo mahītale .
     dāsyāṃ gandharvasenastu puttramekamajījanat ..
     tasya bhartṛharītyevaṃ nāma cakre mahāmatiḥ ..
)

bhartsa, ka ṅa ña bhartse . iti kavikalpadrumaḥ .. (curā°-ātma°-ubha° ca-saka° seṭ .) rephayuktaḥ . dantyavargādyopadhaḥ . bhartso bhartsanam . bhartsanantvapakāragīrityamaraḥ . 1 . 6 . 14 .. ka ṅa, bhartsayate khalaṃ rājā . ña, bhartsayati bhartsayate . ayamātmanepadītyanye . kadācit parasmaipadārtho ñakāraḥ . iti durgādāsaḥ ..

bhartsanaṃ, klī, (bhartsa + lyuṭ .) apakāragīḥ . ityamaraḥ . 1 . 6 . 14 .. cauro'si tvāṃ ghātayiṣyāmi ityādyapakārārthaṃ vacanam . iti bharataḥ .. tatparyāyaḥ . kutsā 2 nindā 3 jugupsā 4 garhā 5 garhaṇam 6 nindanam 7 kutsanam 8 parivādaḥ 9 parīvādaḥ 10 jugupsanam 11 ākṣepaḥ 12 avarṇaḥ 13 nirvādaḥ 14 apakrośaḥ 15 . iti śabdaratnāvalī .. (bhartsa + yuc . bhartsanāpyatrārthe . yathā, kathāsaritsāgare . 32 . 53 .
     ityādi bhartsanāṃ kṛtvā gacchadbhistaiḥ samaṃ sa ca .
     vivaśaḥ prayayau viṣṇudattastūṣṇīṃ babhūva ca ..
)

bhartsapatrikā, strī, (bhart syate smeti . bhartsa + ghañ . bhartsaṃ ninditaṃ patraṃ yasyāḥ . kap . ṭāp . ata itvam .) mahānīlī . iti rājanirghaṇṭaḥ .. (bhartsyapatrikāpi pāṭhaḥ ..)

bharmaṃ, klī, (bhriyate'neneti . bhṛ + bāhulakāt man .) svarṇam . bhṛtiḥ . nābhiḥ . iti dvirūpakoṣaḥ ..

bharma, [n] klī, (bharati bhriyate veti . bhṛñ + sarvadhātubhyo manin . uṇā 0 4 . 144 . iti manin .) vetanam . iti hemacandraḥ .. svarṇam . dhustūram . ityamaraḥ . 2 . 9 . 94 .. nābhiḥ . iti viśvaḥ .. (bharaṇam . yathā, ṛgvede . 10 . 88 . 1 .
     haviṣpāntamajaraṃ svarvidi divispṛśyāhutaṃ juṣṭamagnau .
     tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta ..
bharmaṇe bharaṇāya . iti tadbhāṣye sāyanaḥ ..)

bharmaṇyā, strī, (bharmaṇi bharaṇe sādhuriti . bharman + yat . ṭāp .) vetanam . iti hemacandraḥ ..

bharbha, hiṃse . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rephopadhaḥ . bharbhati . iti durgādāsaḥ ..

[Page 3,486b]
bharva, hiṃse . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) bharvati . antaḥsthavānto'yam . iti durgādāsaḥ ..

bhala, ka ṅa nirūpaṇe . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-seṭ .) ka ṅa, bhālayate . iti durgādāsaḥ ..

bhala, ṅa dānavadhanirūpaṇeṣu . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṅa, bhalate . iti durgādāsaḥ ..

bhalatā, strī, (bhātīti . bhā + bāhulakāt ḍaḥ . bhā cāsau latā ceti karmadhārayaḥ .) rājabalā . iti śabdaratnāvalī ..

bhalandanaḥ, puṃ, kānyakubjadeśīyanṛpaviśeṣaḥ . yathā,
     kalāvatī kānyakubje babhūvāyonisambhavā .
     jātismarā mahāsādhvī sundarī kamalā kalā ..
     kānyakubje nṛpaśreṣṭho bhalandana urukramaḥ .
     sa tāṃ saṃprāpa yogānte yajñakuṇḍasamutthitām ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 17 adhyāyaḥ ..

bhalla, ṅa dānavadhanirūpaṇeṣu . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ladvayāntaḥ . ṅa, bhallate . iti durgādāsaḥ ..

bhallaḥ, puṃ, (bhallate iti . bhalla + ac .) bhallūkaḥ . ityamaraḥ . 2 . 5 . 4 .. (deśabhedaḥ . yathā, bṛhatsaṃhitāyām . 14 . 30 .
     brahmapuradārvaḍāmaravanarājyakirātacīnakauṇindāḥ .
     bhallāpalolajaṭāsurakunaṭhakhaṣakhoṣakucikākhyāḥ ..
)

bhallaḥ, puṃ, klī, (bhallate hantīti . bhalla + ac .) śastrabhedaḥ . iti medinī śabdamālā ca . bhālā iti bhāṣā .. (yathā mahābhārate . 1 . 140 . 6 .
     pragāḍhadṛḍhamuṣṭitve lāghave vedhane tathā .
     kṣuranārācabhallānāṃ vipāṭhānāñca tattvavit ..
anena dehaviddhaśalyādikamuddharati . yathā --
     sa ca śalyoddharaṇakaḥ procyate vaidyakāgame .
     nārācabāṇaśūlādyairbhallaiḥ kuntaiśca tomaraiḥ ..
iti hārīte prathame sthāne dbitīye'dhyāye ..)

bhallakaḥ, puṃ, (bhalla + svārthe kan .) bhallūkaḥ . iti dvirūpakoṣaḥ .. (pakṣibhedaḥ . yathā, bhāgavate . 3 . 10 . 23 .
     kākagṛdhravakaśyenabhāsabhallakavarhiṇaḥ .
     haṃsasārasacakrāhvakākolūkādayaḥ khagāḥ ..
)

bhallapucchī, strī, (bhallasya pucchamiva puṣpaṃ yasyāḥ .) gaveśakā . iti śabdacandrikā .. gorakṣataṇḍulā iti khyātā ..

bhallāṭaṃ, klī, śaśidhvajarājapuram . yathā --
     senāgaṇaiḥ parivṛtaḥ kalkirnārāyaṇaḥ prabhuḥ .
     bhallāṭanagaraṃ prāyāt khaḍgadhṛk saptivāhanaḥ ..
iti kalkipurāṇe . 22 adhyāyaḥ .. (daṇḍasenasya puttre, puṃ . yathā, harivaṃśe . 20 . 32 .
     viṣvaksenasya puttro'bhūt daṇḍaseno mahīpatiḥ .
     bhallāṭo tatkumāro'bhūdrādheyena hataḥ purā ..
)

[Page 3,486c]
bhallātaḥ, puṃ, (bhallaṃ bhallāstramiva atati ātmānaṃ jñāpayatīti . ata + ac .) bhallātakavṛkṣaḥ . iti ratnamālā .. (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     bhallātābhāvataścitraṃ nalañcekṣorabhāvataḥ ..)

bhallātakaḥ, puṃ, (bhalla ivātatīti . ata + kvun . yadvā, bhallāta + svārthe kan .) vṛkṣaviśeṣaḥ . bhelā iti bhāṣā . tatparyāyaḥ . aruṣkaraḥ 2 bhallātaḥ 3 śothahṛt 4 vahnināmā 5 vīrataruḥ 6 vraṇakṛt 7 bhūtanāśanaḥ 8 . iti ratnamālā .. bhallātakī 9 agnimukhī 10 vīravṛkṣaḥ 11 . ityamaraḥ .. nirdahanaḥ 12 tapanaḥ 13 analaḥ 14 kṛmighnaḥ 15 śailabījaḥ 16 vātāriḥ 17 sphoṭabījakaḥ 18 pṛthagbījaḥ 19 dhanurvṛkṣaḥ 20 bījapādapaḥ 21 vahniḥ 22 . (yathā, suśrute . sūtrasthane . 46 .
     uṣṇodakānupānantu snehānāmatha śasyate .
     ṛte bhallātakasnehāt snehāttauvarakāttathā ..
) asya guṇāḥ . kaṭutvam . tiktatvam . kaṣāyatvam . uṣṇatvam . kṛmikaphavātodarānāhamehadurnāmanāśitvañca . tatphalaguṇāḥ . kaṣāyatvam . madhuratvam . koṣṇatvam . kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakṛmināśitvañca . tanmajjaguṇāḥ . viśeṣeṇa dāhaśamanatvam . pittā pahatvam . tarpaṇatvam . vātārocakahāritvam . dīptijanakatvam . pittanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     bhallātakaṃ triṣu proktamaruṣko'ruṣkaro'gnikaḥ .
     tathaivāgnimukhī bhallī vīravṛkṣaśca śophahṛt ..
     bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu .
     kaṣāyaṃ pācanaṃ snigdhaṃ tīkṣṇoṣṇaṃ chedi bhedanam ..
     medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram .
     kuṣṭhārśograhaṇīgulmaśophānāhajvarakramīn ..
     tanmajjā madhuro vṛṣyo vṛṃ haṇo vātapittahā .
     vṛttamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt ..
     bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ .
     vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān ..
     hanti gulmajvaraṃ citravahnimāndyakṛmivraṇān ..
iti bhāvaprakāśaḥ .. anyacca .
     bhallātakaphalaṃ snigdhaṃ krimidurnāmanāśanam .
     dantasthairyakaraṃ grāhi kaṣāyaṃ madhuṃrañca tat ..
     bhallātavṛntaṃ madhuraṃ kaṣāyaṃ vātakopanam ..
iti rājavallabhaḥ ..

bhallātakī, strī, (bhallātaka + gaurāditvāt ṅīṣ .) bhallātakavṛkṣaḥ . ityamaraḥ ..

bhallikā, strī, (bhall + ac . svārthe kan . ṭāp . ata itvam .) bhallātakaḥ . iti śabdacandrikā ..

bhallī, tri, (bhalla + gaurāditvāt ṅīṣ .) bhallātakaḥ . iti śabdaratnāvalī .. (asyāḥ paryāyaḥ .
     bhallātakaṃ triṣu proktamaruṣko'ruṣkaro'gnikaḥ .
     tathaivāgnimukhī bhallī vīravṛkṣaśca śophakṛt ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhallukaḥ, puṃ, (bhallūka + pṛṣodarāditvāt hrasvaḥ .) bhālūkaḥ . ityamaraḥ ..

bhallūkaḥ, puṃ, (bhallate iti . bhalla + ulūkādayaśca . uṇā° 4 . 41 . iti ūkapratyayena sādhuḥ .) jantuviśeṣaḥ . bhālūka iti bhāṣā . tatparyāyaḥ . ṛkṣaḥ 2 bhallaḥ 3 saśalyaḥ 4 durghoṣaḥ 5 bhallukaḥ 6 pṛṣṭhadṛṣṭiḥ 7 drāghiṣṭhaḥ 8 dīrghakeśaḥ 9 cirāyuḥ 10 duścaraḥ 11 dīrghadarśī 12 . iti rājanirghaṇṭaḥ .. bhālukaḥ 13 bhālūkaḥ 14 acchaḥ 15 bhāllūkaḥ 16 bhīlūkaḥ 17 . iti śabdaratnāvalī .. (yathā, mahābhārate . 12 . 116 . 6 .
     siṃhavyāghragaṇāḥ krūrā mattāścaiva mahāgajāḥ .
     dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ ..
kośasthaprāṇiviśeṣaḥ . tadyathā -- śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ . iti suśrute sūtrasthāne 46 adhyāyaḥ ..) śyonākaprabhedaḥ . (yathāsya paryāyaḥ .
     śyonāko bhūtapuṣpaśca pūtivṛkṣo munidrumaḥ .
     dīrghavṛntaśca kaṭvaṅgo bhallūkaṣṭuṇṭako'raṇuḥ ..
iti vaidyakaratnamālā ..) kukkuraḥ . iti rājanirghaṇṭaḥ ..

bhavaṃ, klī, (bhavati bhūyate vā . bhū + ac ap vā .) bhavyam . iti rājanirghaṇṭaḥ .. cāltā . iti bhāṣā ..

bhavaḥ, puṃ, (bhūyate iti . bhū + bhāve ap .) janma . (yathā, yājñavalkye . 3 . 164 .
     bhavo jātisahasreṣu priyāpriyaviparyayaḥ .. bhavatyasmāditi . bhū + apādāne ap . śivaḥ . ityamaraḥ .. yathā, śatapathabrāhmaṇe . 6 . 1 . 3 . 15 .
     tamabravīd bhavo'sīti tadyadasya tannāmākarotparjatryastadrūpamabhavat parjanyo vai bhavaḥ ..) sa ca jalamūrtiḥ . yathā --
     bhavāya jalamūrtaye namaḥ . iti pārthivaśivaliṅgapūjāprayogaḥ .. (bhavati prabhavatyaneneti . bhū + ap .) kṣemaḥ . (yathā, mahābhārate . 1 . 221 . 28 .
     ko hi nāma bhavenārthī sāhasena samācaret .. bhavati utpadyate'sminniti . bhū + ādhāre ap .) saṃsāraḥ . (yathā, mārkaṇḍeye . 19 . 7 .
     anaghastvaṃ tathaiveyaṃ devī sarvabhavāraṇiḥ ..) sattā . prāptiḥ . iti medinī ..

bhavakaḥ, puṃ, (bhavatāditi . bhū + vun .) āśīrvācakaḥ . iti saṃkṣiptasāraḥ ..

bhavaghasmaraḥ, puṃ, (bhavasya vanasya ghasmaraḥ dhvaṃsakārakaḥ .) dāvānalaḥ . iti śabdamālā ..

bhavat, tri, (bhāti vidyate iti . bhā + ḍavatupratyayaḥ .) yuṣmadartham . atra bhādhātorḍavatupratyayena niṣpannam . tasya liṅgatraye rūpam . bhavān bhavatī bhavat . (yathā, mārkaṇḍeye devīmāhātmye . 85 . 5 .
     bhavatāṃ nāśayiṣyāmi tatkṣaṇāt paramāpadaḥ ..) vartamānārtham . iti medinī . te, 137 .. atra bhūdhātoḥ śatṛpratyayena niṣpannam . tasya liṅgatraye rūpaṃ bhavan bhavantī bhavat .. (yathā, manau . 12 . 97 .
     cāturvarṇyaṃ trayo lokā ścatvāraścāśramāḥ pṛthak .
     bhūtaṃ bhavadbhaviṣyañca sarvaṃ vedāt prasidhyati ..
)

bhavatī, strī, (bhavat + ṅīp .) bāṇabhedaḥ . sa tu viṣāktaḥ . iti śabdaratnāvalī .. dīptimatī . yathā . vālmīkikṛtagaṅgāstotram .
     svargārohaṇavaijayanti bhavatīṃ bhāgīrathīṃ prārthaye ..

bhavadāru, klī, (bhavākhyaṃ bhavapriyaṃ vā dāru .) devadāruvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhavadīyaṃ, tri, (bhavat + mavataṣṭhakchasau . 4 . 2 . 115 . iti chas .) bhavata idam . yuṣmatsambandhi . yathā, udbhaṭe .
     śrutvātidūre bhavadīyakīrtiṃ karṇau ca tuṣṭau na ca cakṣuṣī me .
     dbayorvivādaṃ parihartumicchan samāgato'haṃ tava darśanāya ..
(yathā, bhāgavate . 9 . 18 . 39 .
     vayasā bhavadīyena raṃsye katipayāḥ samāḥ ..)

bhavanaṃ, klī, (bhavatyasminniti . bhū + adhikaraṇe lyuṭ .) gṛham . (yathā, manau . 11 . 18 .
     sa tvapsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam .. prāsādaḥ . yathā, mahābhārate . 3 . 54 . 13 .
     devarājasya bhavanaṃ viviśāte supūjitau .. bhū + bhāve lyuṭ .) bhāvaḥ . iti medinī .. (yathā,
     nanu prāgasato ghaṭasya bhavanaṃ dṛśyate .. iti tārkikāḥ ..)

bhavanāśinī, strī, (bhavaṃ saṃsāraṃ janmādikaṃ vā nāśayati utsārayati nāśayituṃ śīlamasyeti vā . naśa + ṇic + ṇiniḥ .) sarayūnadī . iti purāṇam ..

bhavanīyaṃ, tri, (bhavitumarhyamiti . bhū + anīyara .) bhavitavyam . bhavyam . utpattyarham . iti mugdhabodhavyākaraṇam ..

bhavantaḥ, puṃ, (bhavatyatreti . bhū + tṝbhūvahivasīti . uṇā° 3 . 128 . iti jhac . sa ca ṣidbhavati .) kālabhedaḥ . sa tu vartamānaḥ . ityuṇādikoṣaḥ .. (bhānti iti . bhā + ḍavatu pratyayaḥ .) bhavacchabdasya prathamābahuvacanāntarūpo'pyayam .. (yathā, mahābhārate . 3 . 54 . 2 .
     ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ ..)

bhavantiḥ, puṃ, (bhū + bhubo jhic . uṇā° 3 . 50 . iti jhic .) vartamānakālaḥ . ityuṇādikoṣaḥ saṃkṣiptasāroṇādivṛttiśca ..

bhavabhūtiḥ, puṃ, (bhavena śivena bhūtiraiśvaryādikaṃ yasya bhava eva bhūtiryasyeti vā . śivopāsanayaivāsya vidyādyutpattestathātvam .) kaviviśeṣaḥ sa ca bhojarājasya paṇḍitaḥ . mālatīmādhavādināṭakakartā ca . tatparyāyaḥ . bhūgarbhaḥ 2 . iti jaṭādharaḥ .. (yathā, rājataraṅgiṇyām . 4 . 144 .
     kavirvākpatirājaśrībhavabhūtyādisevitaḥ .. bhavasya mahādevasya bhūtiriti vigrahe tu .) mahādevasya aiśvaryañca ..

bhavarut, [d] strī, (bhave janmādiprade saṃsāre roditi aneneti bhave janmānte rodityanena veti . rud + kvipa .) pretapaṭahaḥ . iti trikāṇḍaśeṣaḥ ..

bhavātmajā, strī, (bhavasya śivasya ātmajeti .) manasādevī . iti śabdamālā ..

bhavādṛk, [ś] tri, yuṣmatsadṛśaḥ . bhavāniva dṛśyate ya iti vyutpattyā bhavacchabdapūrbakadṛśadhātoḥ karmaṇi krameṇa kvipṭaksakpratyayena niṣpannaḥ . iti vyākaraṇam ..

bhavādṛkṣaḥ [ś] tri, yuṣmatsadṛśaḥ . bhavāniva dṛśyate ya iti vyutpattyā bhavacchabdapūrbakadṛśadhātoḥ karmaṇi krameṇa kvipṭaksakpratyayena niṣpannaḥ . iti vyākaraṇam ..

bhavādṛśaḥ [ś] tri, yuṣmatsadṛśaḥ . bhavāniva dṛśyate ya iti vyutpattyā bhavacchabdapūrbakadṛśadhātoḥ karmaṇi krameṇa kvipṭaksakpratyayena niṣpannaḥ . iti vyākaraṇam ..

bhavānī, strī, bhavasya bhāryā . (bhava + indravaruṇabhavaśarveti . 4 . 1 . 49 . iti striyāṃ ṅīṣ tataḥ ānuk cāgama iti .) durgā . ityamaraḥ . 1 . 1 . 31 .. etannāmakāraṇaṃ yathā --
     rudro bhavaḥ samākhyāto bhavaḥ saṃsārasāgaraḥ .
     bhavaḥ kāmastathā sṛṣṭirbhavānī parikīrtitā ..
iti devīpurāṇe 45 adhyāyaḥ .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 16 . 6 .
     bhavānī tatra me deva ! paricartuṃ tadābhavat ..)

bhavānīguruḥ, puṃ, (bhavānyāḥ śivapatnyā guruḥ pitā .) himālayaparvataḥ . iti hemacandraḥ ..

bhavābhīṣṭaḥ, puṃ, (bhave abhīṣṭaḥ .) gugguluḥ . iti rājanirghaṇṭaḥ ..

bhavābdhiḥ, puṃ, (bhavaḥ abdhirivetyupamitasamāsaḥ . bhava eva abdhirvā .) saṃsārarūpasamudraḥ . yathā,
     dhyeyaṃ sadā paribhavaghnamabhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaṃraṇyam .
     bhṛtyārtihaṃ praṇatapālabhavābdhipotaṃ vande mahāpuruṣa ! te caraṇāravindam ..
iti śrībhāgavate 11 skandhe 5 adhyāyaḥ ..

bhavāyanā, strī, (bhavaḥ śiva evāyanamāśrayasthalamasyāḥ . śivaśirasi sthitatvādasyāstathātvam .) gaṅgā . iti śabdaratnāvalī .. (bhavāyanītyeke ..)

bhavikaṃ, klī, (bhavaḥ prabhāva aiśvaryādikamityarthaḥ utpādyatvenāstyasyeti ṭhan .) maṅgalam . tadbati tri . ityamaraḥ ..

bhavitaḥ, tri, (bhavo maṅgalaṃ jāto'syeti tārakāditvāt itac .) atītotpattikaḥ . bhūtaḥ . iti jaṭādharaḥ ..

bhavitavyaṃ, tri, bhavanīyam . bhavyam . iti bhaviṣyatkāle karmaṇi bhāve śakyārhapreṣyānujñāprāptakālārthe ca bhūdhātostavyapratyayena niṣpannam . iti vyākaraṇam .. yathā, vahnipurāṇe .
     na bhavadbhyāmahaṃ śocyo nāyaṃ rājāparādhyati .
     bhavitavyamanenaiva yenāhaṃ nidhanaṃ gataḥ ..


bhavitavyatā, strī, (bhavitavya + bhāve tal .) bhāgyam . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 27 . 86 .
     tanmamācakṣva tāvat tvaṃ kathayiṣyāmyahañca te .
     yadastu ko'nyathā kartuṃ śakto hi bhavitavyatām ..
)

bhavitā, [ṛ] tri, (bhū + śīlārthe tṛc .) bhavanaśīlaḥ . iti bharataḥ .. sādhu bhavanaśīlaḥ . iti mukuṭaḥ . tatparyāyaḥ . bhūṣṇuḥ 2 bhaviṣṇuḥ 3 . ityamaraḥ .. (bhaviṣyadarthe'pi tṛcpratyayaḥ syāt yathā, mārkaṇḍeye . 24 . 29 .
     nānyā bhāryā bhavitrīti varjayitvā madālasām .)

bhavinaḥ, puṃ, (bhavāya kāvyādiprakāśāya inaḥ sūryaḥ iva . tataḥ pṛṣodarāditvāt sādhuḥ .) kāvya kartā . iti trikāṇḍaśeṣaḥ ..

bhavilaḥ, puṃ, (bhū + salikalyanimahibhaḍibhaṇḍiśaṇḍipiṇḍituṇḍikukibhūbhya ilac . uṇā° . 1 . 55 . ilac .) ṣiḍgaḥ . iti trikāṇḍaśeṣaḥ . bhavyaḥ . iti siddhāntakaumudyāmuṇādipādaḥ ..

bhaviṣṇuḥ, tri, (bhū + bhuvaśca . 3 . 2 . 138 . iti iṣṇuc . bhavaterdhātośchandasi viṣaye tacchīlādiṣu iṣṇuc pratyayo bhavatīti kāśikā .) bhavitā . ityamaraḥ ..

bhaviṣyaḥ, tri, (bhū + ḷṭaḥ sadveti śatṛsyaṭ ca tato vibhāṣāyāṃ pṛṣodarāt tasya lopaḥ .) bhaviṣyatkālaḥ . iti hemacandraḥ .. (yathā, harivaṃśe . 81 . 28 .
     ayaṃ bhaviṣye kathito bhaviṣyakuśalairdvijaiḥ ..) purāṇaviśeṣe, klī . yathā --
     caturdaśaṃ bhaviṣyaṃ syāttathā pañcaśatāni ca .. iti śrībhāgavate 12 skandhe 13 aḥ .. (phalaviśeṣe, klī ..)

bhaviṣyat, tri, (bhū + ḷṭaḥ śatṛsyaṭ ca .) kālaviśeṣaḥ . tasya lakṣaṇam .. vartamānaprāgabhāvapratiyogitvam . iti sāramañjarī .. vartamānakālottarakālīnotpattikatvam . iti śiromaṇikṛtapadārthaṭīkākhaṇḍanam .. tatparyāyaḥ . anāgatam 2 śvastanam 3 pragetanam 4 vartsyat 5 vartiṣyamāṇam 6 āgāmi 7 bhāvi 8 . iti rājanirghaṇṭaḥ .. adyatane bhavye ḍī dūrabhavye tī . iti sāṃpradāyikaḥ . yathā śvo bhavitā varṣāntare bhaviṣyati . iti durgādāsaḥ ..

bhavyaṃ, klī, (bhavatīti bhūyate iti vā . bhū + bhavya geyeti . 3 . 3 . 68 . iti yat . bhavyādayaḥ śabdāḥ kartari vā nipātyante . iti kāśikā .) phalaviśeṣaḥ . cāltā iti bhāṣā .. tatparyāyaḥ . bhavam 2 bhaviṣyam 3 bhāvanam 4 vaktvaśodhanam 5 lomaphalam 6 picchilabījam 7 . asya guṇāḥ . amlatvam . kaṭutvam . uṣṇatvañca . bālasya tasya guṇaḥ . vātakaphāpahatvam . pakvasya tasya guṇaḥ . madhurāmlatvam . rucikāritvam . śramaśūlaharatvañca . iti rājanirghaṇṭaḥ .. api ca .
     bhavyaṃ svādu kaṣāyāmlaṃ hṛdyamāsyaviśodhanam .
     tadeva pakvaṃ doṣaghnaṃ guru grāhi viṣāpaham ..
iti rājavallabhaḥ .. asthi . iti medinī . ye, 43 ..

bhavyaṃ, tri, (bhavatīti . bhū + kartari nipātanāt vā yat .) śubham . (yathā, bhāgavate . 4 . 14 . 30 .
     bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura ! cukrudhuḥ ..) satyam . yogyam . bhāvi . iti medinī śabdaratnāvalī ca .. (yathā, mārkaṇḍeye . 79 . 7 .
     bhūtabhavyabhavannāthāḥ śṛṇu caitat trayaṃ dbija ! .. śreṣṭham . yathā, bhāgavate . 1 . 15 . 17 .
     yatpādapadmamabhavāya bhajanti bhavyāḥ .. bhavyāḥ śreṣṭhāḥ . iti taṭṭīkāyāṃ svāmī .. prasannam . yathā, rāmāyaṇe . 1 . 62 . 7 .
     sa me nātho hyanāthasya bhava bhavyena cetasā .. bhavyena prasannena cetaseti taṭṭīkāyāṃ rāmānujaḥ ..)

bhavyaḥ, puṃ, (bhavati utpadyate bhū + nipātanāt kartari vā yat .) karmaraṅgavṛkṣaḥ . iti medinī . ye, 42 .. rasabhede, puṃ klī . iti śabdaratnāvalī ..

bhavyā, strī, (bhavya + ṭāp .) umā . gajapippalī . iti medinī . ye, 42 ..

bhaṣa, vukke . piśunoktau . iti kavikalpadrumaḥ .. (bhvā°-para°-śvaśabde aka° piśunoktyādau saka°seṭ .) bukkaḥ kukkurādikartṛkaśabdaḥ . bhaṣati śvā . bhaṣatyanyadoṣaṃ khalaḥ sūcayatītyarthaḥ . bhartsane iti prāñcaḥ . bhaṣati śvā pānthaṃ śabdena nirbhartsayatītyarthaḥ . iti ramānāthaḥ . iti durgādāsaḥ ..

bhaṣaḥ, puṃ, (bhaṣatīti . bhaṣa kukkurādi śabde + ac .) kukkuraḥ . iti ratnamālā ..

bhaṣakaḥ, puṃ, strī, (bhaṣātīti . bhaṣa + kvun śilpisaṃjñayorapūrbasyāpi . uṇā° 2 . 32 . iti kvun .) kukkuraḥ . ityamaraḥ . 2 . 10 . 22 ..

bhaṣaṇaṃ, klī, (bhaṣ + lyuṭ .) vukkanam . kukkuraśabdaḥ . iti hemacandraḥ ..

bhaṣā, strī, svarṇakṣīrī . iti ratnamālā ..

bhaṣī, strī, (bhaṣa + striyāṃ jātitvāt ṅīṣ .) śunī . iti śabdaratnāvalī ..

bhasa, ra li dyutau . bhartse . iti kavikalpadrumaḥ .. (hvā°-para°-aka°-saka° ca seṭ .) ra vaidikaḥ . li, vabhasti . iti durgādāsaḥ ..

bhasat, strī, (babhastīti . bhas + śṝdṝbhaso'diḥ . uṇā 0 1 . 129 . iti adiḥ .) kāṣṭham . aśvamāṃsam . jaghanam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

[Page 3,488c]
bhasat, [d] strī, (bhasa + adiḥ .) bhāskaraḥ . yoniḥ . iti medinī .. māṃsam . kāraṇḍavapakṣī . plavaḥ . ityuṇādikoṣaḥ .. kālaḥ . iti trikāṇḍaśeṣaḥ ..

bhasanaḥ, puṃ, (babhastīti . bhas + lyuḥ .) bhramaraḥ . iti bhūriprayogaḥ ..

bhasantaḥ, puṃ, (babhastīti . bhasa + bāhulakāt jhac .) kālaḥ . iti trikāṇḍa śeṣaḥ ..

bhasitaṃ, klī, (bhas + kta .) bhasma . iti hemacandraḥ .. (yathā, śivapurāṇe bāyusaṃhitāyām . 29 . 41 .
     candanaṃ vāmadevākhye haritālañca pauruṣe .
     īśāne bhasitaṃ kecidālepanamitīdṛśam ..
)

bhasūcakaḥ, puṃ, (bhānāṃ nakṣatrāṇāṃ sūcakaḥ .) daivajñaḥ . iti śabdaratnāvalī ..

bhastrakā, strī, (bhasyate iti . bhasa dīptau + tran + ṭāp . bhastrā tataḥ svārthe kan . bhastraiṣājājñeti . 7 . 3 . 47 . iti itvaṃ na . ātaḥ sthāne yo'kārastasya itvaṃ na bhavati udīcāmācāryāṇāṃ matena . iti kāśikā .) carmaprasevikā . iti śabdaratnāvalī ..

bhastrā, strī, (bhasyate'nayeti . bhasa + huyamāśrūbhasibhyastran . uṇā° 4 . 167 . iti tran ajāditvāt ṭāp .) agnidīpakacarmanirmitayantraviśeṣaḥ . bhāthī iti yāṃtā iti ca bhāṣā . tatparyāyaḥ . carmaprasevikā 2 . ityamaraḥ . 2 . 10 . 33 .. carmaprasevakaḥ 3 . iti bharataḥ .. bhastrākā 4 bhastrakā 5 bhastrī 6 . iti śabdaratnāvalī .. bhastrikā 7 . iti vyākaraṇam .. (yathā, bhāgavate . 9 . 20 . 21 .
     mātā bhastrā pituḥ puttro yena jātaḥ sa eva saḥ .
     bharasva puttraṃ duṣmanta ! māvamaṃsthāḥ śakuntalām ..
)

bhastrākā, strī, bhastrā . iti śabdaratnāvalī ..

bhastrī, strī, (bhasyate'nayeti . bhas + tran . gaurāditvāt ṅīṣ .) bhastrā . iti śabdaratnāvalī ..

bhasma, [n] klī, (babhastīti . bhas bhartsanadīptyoḥ + sarvadhātubhyo manin . uṇā° 4 . 144 . iti manin .. dagdhakāṣṭhādivikāraḥ .) śivāṅgabhūṣaṇam . chāi iti bhāṣā . yathā --
     asyāṅgabhūṣaṇaṃ bhasma vibhūtirbhūtirasya tu . iti śabdaratnāvalī .. tadbhasma kāmadevaśarīrajam . yathā --
     prasīda sarvabhūteśa ! bhaktyā tvatpraṇatā vayam .
     iti sma vadatāṃ teṣāmamarāṇāṃ tadānalaḥ .
     lalāṭacakṣuḥ sambhūto bhasmākārṣīnmanobhavam ..
     dagdhvā kāmaṃ tadā vahnirjvālāmālātidīpitaḥ .
     saṃstambhito'tha vidhinā haraṃ gantuṃ śaśāka na ..
     mahādevo'tha tadbhasma manobhavaśarīrajam .
     ādāya sarvagātreṣu bhūtilepaṃ tadākarot ..
     lepaśeṣāṇi bhasmāni samādāya tadā haraḥ .
     sagaṇo'ntardadhe kālīṃ vihāya vidhisammate ..
iti kālikāpurāṇe 41 adhyāyaḥ .. * .. bhasmamrakṣaṇaṃ saptavidhāsnānāntargatāgneyasnānam . yathā --
     āgneyaṃ bhasmanā snānaṃ vāyavyaṃ gorajaḥ smṛtam . iti yāmalaḥ .. śivapūjāyāṃ lalāṭe tasya dhāraṇamāvaśyakam . yathā --
     vinā bhasmatripuṇḍreṇa vinā rudrākṣamālayā .
     pūjito'pi mahādevo na syāttasya phalapradaḥ ..
ityāhrikatattvam .. tena kāṃsyaśuddhiryathā --
     ambhasā hemarūpyāyaḥ kāṃsyaṃ śudhyati bhasmanā .
     amlaistāmrañca raityañca punaḥpākena mṛṇmayam ..
iti śuddhitattvam .. * .. aśmarīvikāraḥ . yathā --
     śarkarāsikatāmeho bhasmākhyo'śmarīvaikṛtam .
     aśmaryāḥ śarkarā jñeyā tulyavyañjanavedanā ..
iti suśrute nidānasthāne aśmarīnidānam ..

bhasmakaṃ, klī, (bhasma + saṃjñāyāṃ kan .) rogabhedaḥ . bhasmakoṭa iti khyātaḥ . viḍaṅgaḥ . (yathāsya paryāyaḥ .
     jantughnaṃ bhasmakaṃ reṇuḥ krimighnaṃ citrataṇḍulam .
     krimiśatru viḍaṅgaśca gardabhaṃ tacca kaivalam ..
iti vaidyakaratnamālāyām ..) kaladhautam . iti medinī . ke, 133 .. * .. bhasmakasya nidānasaṃprāptipūrbakaṃ lakṣaṇamāha .
     kaṭvādirūkṣānnabhujāṃ narāṇāṃ kṣīṇe kaphe mārutapittavṛddhau .
     atipravṛddhaḥ pavanānvito'gnirbhuktaṃ kṣaṇādbhasma karoti yasmāt .
     tasmādasau bhasmakasaṃjñako'bhūdupekṣito'yaṃ pacate ca dhātūn ..
bhasmakasya sopadravamariṣṭamāha .
     tṛṭsvedadāhamūrchādīn kṛtvaivātyagnisambhavān .
     paktvānnamāśu dhātvādīn sa kṣipraṃ nāśayeddhruvam ..
iti bhāvaprakāśaḥ .. (atra tīkṣṇāgnivyākhyāne vijayenoktam . tīkṣṇagrahaṇena bhasmakasyāvarodhaḥ . atyantatīkṣṇāgnireva hi bhasmakamityucyate .. yaduktañcarake cikitsāsthāne ūnaviṃśe'dhyāye . bhasmakacikitsāmāha .
     bare kṣīṇakaphe pittaṃ kupitaṃ mārutānugam .
     svoṣmaṇā pāvakasthāne balamagneḥ prayacchati ..
     tathā labdhabalo dehe virūkṣe sānilo'nalaḥ .
     paribhūya pacatyannaṃ taikṣṇyādāśu muhurmuhuḥ ..
     paktvānnaṃ satataṃ dhātūn śoṇitādīn pacatyapi .
     tato daurbalyamātaṅkān mṛtyuñcopanayennaram ..
     bhukte'nne labhate śāntiṃ jīrṇamātre pratāmyati ..

     tamatyagniṃ gurusnigdhaśītamadhuravijvalaiḥ ..
     annapānairnayecchāntiṃ dīptamagnimivāmbubhiḥ .
     muhurmuhurajīrṇe'pi bhojyānyasyopahārayet ..
     nirindhano'ntaraṃ labdhvā yathainaṃ na vipādayet .
     pāyasaṃ kṛśaraṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam ..
     adyāttathaudakānūpapiśitāni ghṛtāni ca .
     matsyān viśeṣataḥ snigdhān sthiratoyacarāṃstathā ..
     āvikaṃ saghṛtaṃ māṃsamadyādatyagnināśanam .

     pibet śītāmbunā sarpirmadhūcchiṣṭena vā yutam .
     godhūmacūrṇaṃ payasā sasarpiṣkaṃ pibennaraḥ ..
     ānūparasasiddhān vā trīn snehāṃstailavarjitān .
     godhūmacūrṇamanthaṃ vā vyadhayitvā śirāṃ pibet ..

     śyāmā trivṛdvipakvaṃ vā payo dadyādvirecanam .
     asakṛt pittaśāntyarthaṃ pāyasapratibhojanam ..
     yatkiñcinmadhuraṃ medhyaṃ śleṣmalaṃ gurubhojanam .
     tadatyagnihitaṃ sarvaṃ bhuktvā prasvapanaṃ divā ..
     kaphe vṛddhe jite pitte mārute cānalaḥ samaḥ .
     samadhātoḥ pacatyannaṃ puṣṭyāyurbalavṛddhaye ..
)

bhasmakāraḥ, puṃ, (bhasma karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) rajakaḥ . iti śabdamālā ..

bhasmakūṭaḥ, puṃ, kāmarūpasthaparvatabhedaḥ . yathā --
     nandanāta pūrbabhāge tu bhasmakūṭo mahāgiriḥ .
     yatra tiṣṭhati bhūteśo mahādevo vṛṣadhvajaḥ ..
iti kālikāpurāṇe 81 adhyāyaḥ ..

bhasmagandhā, strī, (bhasmana iva gandho yasyāḥ .) reṇukā . iti bhāvaprakāśaḥ ..

bhasmagandhikā, strī, (bhasmagandho'styasyā iti . bhasmagandha + ata iniṭhanau . 5 . 2 . 155 . iti ṭhan . ṭāp .) reṇukākhyagandhadravyam . iti jaṭādharaḥ ..

bhasmagandhinī, strī, (bhasmana iva bāhulyena gandho'styasyā iti . bhasmagandha + iniḥ . ṅīp .) reṇukākhyagandhadravyam . ityamaraḥ . 2 . 4 . 120 ..

bhasmagarbhaḥ, puṃ, (bhasma garbhe'sya .) tiniśavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya tiniśaśabde jñātavyam ..)

bhasmagarbhā, strī, (bhasma garbhe'syā iti . ṭāp .) kapilaśiṃśapā . ityamaraḥ . 2 . 4 . 63 .. (asyāḥ paryāyo yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     śiṃ śapā picchilā śyāmā kṛṣṇasārā ca sā guruḥ .
     kapilā saiva munibhibhasmagarbhati kīrtitā ..
) reṇukānāmagandhadravyam . iti jaṭādharaḥ ..

bhasmatūlaṃ, klī, (bhasma tūlati tūlayati veti . tūla + ka .) grāmakūṭaḥ . pāṃśuvarṣaṇam . himam . iti medinī . le, 168 ..

bhasmarohā, strī, (bhasmani rohati iti . ruh + ac . ṭāp .) dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhasmavedhakaḥ, puṃ, (bhasma iva vedhakaḥ .) karpūraḥ . iti śabdaratnāvalī ..

bhasmācalaḥ, puṃ, kāmarūpasthaparvatabhedaḥ . yathā --
     sarvatīrthajale snātvā spṛṣṭvā candraṃ savāsavam .
     maṇikarṇeśvaraṃ dṛṣṭvā muktirbhasmācalaṃ gate ..
iti śrīkālikāpurāṇe 81 adhyāyaḥ ..

bhasmāhvayaḥ, puṃ, (bhasma āhvayate spardhate iti . ā + hve + bāhulakāt śaḥ .) karpūraḥ . iti trikāṇḍaśeṣaḥ .. (viṣayo'sya karpūraśabde jñātavyaḥ ..)

bhā, la ṣa dīptau . iti kavikalpadrumaḥ .. (adā°para°-aka°-aniṭ .) la, bhāti . ṣa, bhā . iti durgādāsaḥ ..

bhā, strī, (bhā dīptau + ṣīdbhidādibhyo'ṅ . 3 . 3 . 104 . ityaṅ . ṭāp .) prabhā . dīptiḥ . ityamaraḥ . 1 . 4 . 34 .. (yathā, vājasaneyasaṃhitāyām . 30 . 12 .
     bhāyai dārvāhāramiti ..)

bhāḥ, [s] puṃ, (bhāsate iti . bhāsṛ dīptau +
     bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip . 3 . 2 . 177 . iti kvip .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. (strī, dīptiḥ . ityamaraḥ . 1 . 4 . 34 .. yathā, ṛgvede . 1 . 46 . 10 .
     abhūdu bhā u aṃśave hiraṇyaṃ prati sūryaḥ ..)

bhākuṭaḥ, puṃ, (bhayā dīptyā kuṭatīti . kuṭa + ka .) matsyaviśeṣaḥ . bhekṭī iti bhāṣā .. asya guṇāḥ . madhuratvam . śītatvam . vṛṣyatvam śleṣmakāritvam . gurutvañca . iti rājavallabhaḥ ..

bhākūṭaḥ, puṃ, (bhāyuktāḥ kūṭāḥ śikharāṇi yasya .) parvatabhedaḥ . matsyabhedaḥ . iti medinī . ṭe, 53 ..

bhākoṣaḥ, puṃ, (bhānāṃ dīptīnāṃ koṣa iva .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

bhāktaṃ, tri, (bhakteḥ gauṇyāvṛtterāgatamiti . bhakti + aṇ .) pāribhāṣikam . gauṇam . lākṣaṇikam . aupacārikam . yathā . nanvevaṃ paratra saptame māsi kriyamāṇasya kathaṃ ṣāṇmāsikatvam . iti cedbhāktam . iti tithyāditattvam .. (bhaktasyedamiti tasyedamityaṇ .) bhaktasambandhini ca .. (bhaktamasmai dīyate niyuktamiti . bhakta + bhaktādaṇanyatarasyām . 4 . 4 . 68 . ityaṇ . annena poṣye ca ..)

bhāktikaḥ, tri, (bhaktamasmai niyuktaṃ dīyate iti . bhakta + bhaktādaṇanyatarasyām . 4 . 4 . 68 . iti pakṣe ṭhak .) annena poṣyaḥ . bhaktamasmai dīyate . iti siddhāntakaumudī ..

bhāgaḥ, puṃ, (bhajyate iti . bhaja bhāgasevayoḥ + karmaṇi ghañ .) aṃśaḥ . ityamaraḥ . 2 . 9 . 89 .. rūpyārdhakaḥ . bhāgyam . ekadeśaḥ . iti śabdaratnāvalī .. rāśestriṃśabhāgaikabhāgaḥ . yathā --
     triṃśāṃśakastathā rāśerbhāga ityabhidhīyate .. iti tithyāditattvadhṛtaviṣṇudharmottaravacanam .. (bhaja + bhāve ghañ . bhajanam . bhagānāmaiśvaryāṇāṃ samūhaḥ iti aṇ . aiśvaryasamūhaḥ ..)

bhāgadheyaṃ, klī, (bhāga eva . bhāga + bhāgarūpanāmabhyo dheyaḥ . iti dheyapratyayaḥ . abhidhānānnapusakatvam .) bhāgyam . ityamaraḥ . 1 . 4 . 28 ..

[Page 3,490a]
bhāgadheyaḥ, puṃ, (bhāgena dhīyate iti . dhā + karmaṇi yat .) rājakaraḥ . ityamaraḥ . 2 . 8 . 27 .. dāyādaḥ . ityajayapālaḥ ..

bhāgavataṃ, klī, (bhagavato bhagavatyā vedam . bhagavat + tasyedamityaṇ .) aṣṭādaśapurāṇāntargatamahāpurāṇaviśeṣaḥ . sa ca vedavyāsakṛtadbādaśaskandhadbātriṃśattriśatādhyāyasamanvitāṣṭādaśasahasraślokasaṃkhyāka-bhagavanmāhātmyavarṇana-pradhānako granthaḥ . yathoktaṃ matsyapurāṇe purāṇadānaprastāve .
     yatrādhikṛtya gāyattrīṃ varṇyate dharmavistaraḥ .
     vṛtrāsuravadhopetaṃ tadbhāgavatamiṣyate ..
     likhitvā tacca yo dadyāddhemasiṃhasamanvitam .
     prauṣṭhapadyāṃ paurṇamāsyāṃ sa yāti paramaṃ padam ..
     aṣṭādaśasahasrāṇi purāṇaṃ tat prakīrtitam ..
purāṇāntare ca .
     grantho'ṣṭādaśasāhasro dvādaśaskandhasammitaḥ .
     hayagrīvabrahmavidyā yatra vṛtravadhastathā ..
     gāyattryā ca samārambhastadvai bhāgavataṃ viduriti ..
padmapurāṇe ca ambarīṣaṃ prati gotamavacanam ..
     ambarīṣa ! śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu .
     paṭhasva svamukhenāpi yadīcchasi bhavakṣayamiti ..
iti śrībhāgavataṭīkāyāṃ śrīdharasvāmī .. (tatra tāvat purāṇeṣu bhāgavatadvayaṃ prasiddham . ekaṃ mahāpurāṇāntargatamaparamupapurāṇāntagatam . loke'pyupalambho dvayordevībhāgavatanāmnā viṣṇubhāgavatanāmnā cāstyeva . tatraikaṃ mahāpurāṇāntargatamanyadupapurāṇāntargatamityapi nirvivādameva . tathāpi kiṃ devībhāgavataṃ mahāpurāṇamanyadupapurāṇamathavā viṣṇubhāgavataṃ mahāpurāṇamanyadupapurāṇamiti saṃśaye kecit viṣṇubhāgavatameva mahāpurāṇamiti vadanti . kecit devībhāgavatameva mahāpurāṇamiti vadanti . tatra prathamapakṣaikadeśinaḥ kecidupapurāṇeṣu dbitīyaṃ bhāgavataṃ nāstyeva mahāpurāṇeṣvevaikaṃ bhāgavataṃ prasiddham . tacca viṣṇubhāgavatameva na devībhāgavatam . devībhāgavatantu nirmūlameveti vadanti . dvitīvapakṣaikadeśino'pi viṣṇubhāgavataṃ vopadevakṛtamiti vadanti . vastutastūbhayorapi purāṇayoḥ purāṇamatabhedena mahāpurāṇatvamupapurāṇatvañca . nanu mahāpurāṇeṣvevaikaṃ bhāgavataṃ prasiddham . natūpapurāṇeṣu dvitīyamastīti cenna . kūrmagaruḍapādmādiṣūpapurāṇeṣu dvitīyasya spaṣṭaparigaṇanāt . tathāhi hemādrau dānaprastāve kūrmapurāṇe'ṣṭādaśapurāṇānyuktvā --
     anyānyuprapurāṇāni munibhiḥ kathitāni tu .
     ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param ..
ityādi .. parāśaroktaṃ pravaraṃ tathā bhāgavatāhvayam .. iti . tathā gāruḍe tattvarahasye dvitīyāṃśe dharmakāṇḍe prathamādhyāye prathamato mahāpurāṇānāṃ sāttvikādibhedena vibhāgamuktvā laghupurāṇānāṃ sāttvikādibhedena vibhāgapradarśanapare granthe'pyuktam .
     purāṇaṃ bhāgavataṃ daurgaṃ nandiproktaṃ tathaiva ca .
     pāśupatyaṃ raiṇukañca bhairavañca tathaiva ca ..
iti .. tathā tatpūrbamapi .
     viṣṇudharmottare caiva tatra bhāgavataṃ tatheti .. tantraṃ bhāgavataṃ tatheti pāṭhe tantraṃ śāstramityarthaḥ . tadviśeṣaṇena cottamatvaṃ sūcitam . tathā pādme śakunaparīkṣāyām .
     brāhmaṃ pādmaṃ vaiṣṇavañca mārtaṇḍaṃ nāraderitam .. ityādi .. tathaiva gaditaṃ rāma ! purāṇaṃ kāpilaṃ tathā . vārāhaṃ brahmavaivartaṃ śakuneṣu praśasyate . śaivaṃ bhāgavataṃ daurgaṃ bhaviṣyottarameva ca .. iti .. tathā pādme bhāgavatamāhātmye ekonaviṃśe'dhyāye upapurāṇeṣu . śaivamādipurāṇañca devībhāgavataṃ tathā .. iti .. tathā madhusūdanasarasvatīkṛtasarvaśāstrārthasaṃgrahe'pyupapurāṇamadhye bhāgavataṃ parigaṇitam . nāgojībhaṭṭādibhiśca dharmaśāstragrantheṣvevamanyairapi nibandhakārairiti . nanu devībhāgavatasya .
     tatra bhāgavataṃ puṇyaṃ pañcamaṃ vedasammitam .. iti prathamādhyāyasthasvavacanenāṣṭādaśamahāpurāṇeṣu pañcamamidaṃ purāṇamiti svasya mahāpurāṇatvaṃ bodhayataḥ kathamanyapurāṇamupapurāṇatvaṃ bodhayennahyevaṃ kvaciddṛṣṭacaramiti cenna . nāradīyaśivavāyavyādityapurāṇānāṃ svamukhenānyamukhena vā mahāpurāṇatvena jñāyamānānāmanyapurāṇairupapurāṇatvasya vyavasthāpanāt . purāṇamatabhedenaikasyāpi purāṇasya mahāpurāṇatvopapurāṇatvasiddhyā tadvirodhābhāvāt purāṇabhedena matabhedastu bahuśaḥ prasiddhaḥ . vaiṣṇavapurāṇeṣu sāttvikatvaṃ śaivapurāṇeṣu tāmasatvaṃ vaiṣṇavapurāṇamatena . śaivapurāṇeṣu sāttvikatvaṃ vaiṣṇavapurāṇeṣu tāmasatvam .
     daśa śaivapurāṇāni sāttvikāni vidurbu dhāḥ .
     tāmasāni ca catvāri vaiṣṇavāni pracakṣate ..
iti skānde .. śaivapurāṇamatenetyevaṃ prakāreṇeti . tathāhi nāradīyasya purāṇasya svāntargatamahāpurāṇagranthasūcyā svamukhenaiva svātmano mahāpurāṇatvaṃ boghayataḥ .
     madvayaṃ bhadvayaṃ caiva bratrayaṃ vacatuṣṭayam .
     āliṃpāgnipurāṇāni kūskaṃgāruḍameva ca ..
iti vacanena vakṣyamāṇamudgalapurāṇavacanena ca mahāpurāṇabahirbhūtatvaṃ bodhyate . āliṃpāgnītyatrā''śabdenādityapurāṇaṃ tathā śaivapurāṇasya svamukhena svasya mahāpurāṇatvaṃ bodhayato madvayaṃ bhadbayamityeva vacanaṃ tadbahirbhūtatvaṃ bodhayati . nanu vāyavyaṃ purāṇameva śaivaṃ śivapratipādakatvāttasya ca vacatuṣṭayapadena saṃgrahāttadudāharaṇaṃ na sambhavatīti cenna . mudgalapurāṇe . brāhmañca vaiṣṇavaṃ pādmaṃ śaivaṃ bhāgavataṃ tathā . bhaviṣyaṃ brahmavaivartaṃ mārkaṇḍeyañca vāmanam .. āgneyaṃ vāyavaṃ mātsyam . iti vacanena śaivavāyavyapurāṇayoḥ parasparaṃ pṛthaktvena parigaṇanāt . tathā vāyavyapurāṇasya svavacanena svasya mahāpurāṇatvaṃ bodhayato vakṣyamāṇaśaivapurāṇavacanaṃ mahāpurāṇabahirbhūtatvaṃ bodhayati . tathādityapurāṇasyāpi āliṃpāgnipurāṇānīti kvacit purāṇasammatapāṭhena mahāpurāṇatvam . anāpaliṅgakūskākhyamiti kvacit purāṇasammatapāṭhena mahāpurāṇabahirbhūtatvaṃ yathā caiteṣāṃ caturṇāṃ kvacit purāṇeṣu mahāpurāṇatvena kvaciccopapurāṇatvena grahaṇam . tathā devībhāgavatasyāpi bhaviṣyatīti ko virodhaḥ . matabhedenobhayorapi vacanayoḥ pramāṇatvāt . nanu anyānyupapurāṇāni munibhiḥ kathitāni tvityādivacanairupapurāṇāni vyāsānyamunikṛtānyeva santi . devībhāgavataṃ tu vyāsakṛtameveti . tasya kathamupapurāṇeṣvantarbhāva iti cenna . nāradaśaivavāyavyādityapurāṇeṣu vyāsakṛtatve'pi kasyacit purāṇamate upapurāṇatvadarśanāttādṛśaniyamasyāsvīkārāt prāyaśastathā sattvābhiprāyeṇa tu tadvacanam . itthaṃ bhāgavatadvayasya mahāpurāṇamadhye upapurāṇamadhye ca sattvasiddhau kasya purāṇasya mate kiṃ bhāgavataṃ mahāpurāṇāntargatamiti ceducyate . śaivapurāṇamate mātsyapurāṇamate ca devībhāgavatameva mahāpurāṇamiti . tathāhi śaivapurāṇe uttarakhaṇḍe madhyameśvaramāhātmye śivāllabdhavareṇa vyāsena mahāpuraṇāni praṇītānītyuktyanantaraṃ teṣāṃ nāmānyaṣṭādaśoktvā teṣāṃ yogarūḍhānāṃ nāmnāṃ nirvacanaṃ tatraiva kṛtam . tadyathā --
     yatra vaktā svayaṃ taṇḍe ! brahmā sākṣāccaturmukhaḥ .
     tasmādbrāhmaṃ samākhyātaṃ purāṇaṃ prathamaṃ mune ! ..
taṇḍe iti munisambodhanam .
     padmakalpasya māhātmyaṃ tatra yasmādudāhṛtam .
     tasmāt pādmaṃ samākhyātaṃ purāṇañca dbitīyakam ..
     parāśarakṛtaṃ yattu purāṇaṃ viṣṇubodhakam .
     tadeva vyāsakathitaṃ puttrapitrorabhedataḥ ..
     yatra pūrbottare khaṇḍe śivasya caritaṃ bahu .
     śaivametat purāṇaṃ hi purāṇajñā vadanti ca ..
     bhagavatyāśca durgāyāścaritaṃ yatra vidyate .
     tattu bhāgavataṃ proktaṃ natu devīpurāṇakam ..
     nāradoktaṃ purāṇantu nāradīyaṃ pracakṣate ..
     yatra vaktābhavattaṇḍe ! mārkaṇḍeyo mahāmuniḥ .
     mārkaṇḍeyapurāṇaṃ hi tadākhyātañca saptamam ..
     agniyogāttadāgneyaṃ bhaviṣyokterbhaviṣyakam .
     vivartanādbrahmaṇastu brahmavaivartamucyate ..
     liṅgasya caritoktatvāt purāṇaṃ liṅgamucyate .
     varāhasya ca vārāhaṃ purāṇaṃ dvādaśaṃ mune ! ..
     yatra skandaḥ svayaṃ vaktā śrotā sākṣāt maheśvaraḥ .
     tattu skāndaṃ samākhyātaṃ vāmanasya tu vāmanam ..
     kaurmaṃ kūrmasya caritaṃ mātsyaṃ matsyasya kīrtitam .
     garuḍastu svayaṃ vaktā yattad gāruḍasaṃjñakam ..
     brahmāṇḍacaritoktatvād brahmāṇḍaṃ parikīrtitam ..
atra kvacidvaktṛsambandhaḥ kvacicchrotṛsambandhaḥ kvacitpratipādyamukhyadevatācaritasambandhaḥ . pravṛttinimittamiti spaṣṭameva darśitam . tatra bhāgavatanāmno nirvacanavākyametat .
     bhagavatyāśca durgāyāścaritaṃ yatra vidyate .
     tattu bhāgavataṃ proktaṃ na tu devīpurāṇakam ..
anena ca vākyena bhagavatyā idaṃ bhāgavatamiti vyutpatyā granthapratipādyamukhyadevatācaritasambandhaḥ . pravṛttinimittamiti spaṣṭameva darśitam . kā sā bhagavatītyapekṣāyāmāha durgāyā iti . tattu bhāgavataṃ tu śabdo niścayārthakaḥ . tadeva bhāgavatapadavācyaṃ proktamityarthaḥ . na tu purāṇāntaramataprāptaṃ viṣṇubhāgavataṃ mahāpurāṇāntargataṃ bhāgavatamityartha iti śaivapurāṇena svamataṃ pradarśitam . kaścidetat purāṇāntaramatena upapurāṇaṃ jānīyāttatrāha na tu devīpurāṇakamiti . purāṇakamityatra kapratyayo'lpārthakaḥ . alpe iti sūtrāt purāṇakamalpaṃ purāṇamiti yāvat . devyāḥ purāṇakaṃ devīpurāṇakam . yadidamuktaṃ taddevyā upapurāṇaṃ naivāstītyarthaḥ . anena ca vākyenānyasya mahāpurāṇatvaniṣedhena svābhipretasya ca upapurāṇatvaniṣedhena śrīmaddevībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati vyāsaḥ . sukhyatvena bhagavatīcaritapratipādakasya mahāpurāṇamadhye kasyacit purāṇasyānyasyābhāvāt . nanu nāradādipurāṇavacanabalāt viṣṇubhāgavatasya mahāpurāṇāntargatatve nirvighnaṃ niścite tadbalāt bhāgavatadvayasya mataṃbhedena mahāpurāṇatvakalpanāpekṣayā yatkiñcit bhagavatīcaritasyāsminvacane grahaṇenānena vacanena viṣṇubhāgavatanāmna eva niruktiḥ kṛteti kuto na kalpyate . vartate ca viṣṇubhāgavate daśamaskandhe kiñcidvindhyavāsinyāścaritamiti cenna . tathā sati munerviṣṇurbhāgavataviṣaya eva tātparyasattve bhagavata idaṃ bhāgavatamityeva vyutpattiṃ kuryānnahi kenacinmuneḥ śirasi bhāraḥ sthāpito yat svābhipretāṃ yuktiyuktāṃ niruktiṃ tyaktvā niṣprayojano'nabhipretāṃ niruktiṃ karoti . kiñca sarvatraitadvacanaprakaraṇe
     yatra pūrbottare khaṇḍe śivasya caritaṃ bahu .
     śaivametat purāṇaṃ hi purāṇajñā vadanti ca ..
iti bahuvacanairbahucaritamukhyacaritasambandharūpapravṛttinimittasyaivābhipretatvaṃ muneravasīyate . matabhedena purāṇabhedakalpanā tu nātraiva navīnāsti . pūrboktayuktyā nāradaśaivavāyavyādityapurāṇeṣvanyatrāpi sattvāt . astu vā gauravaṃ nahi tadbhayāt munestātparyamanyathākartuṃ kaścidīṣṭe . tasmāt pūrboktaṃ tātparyaṃ vihāyānyatātparyeṇānyārthakaraṇaṃ mahāsāhasameva . nanu lakṣaṇavākyametat . tataśca durgācaritaṃ yatra vartate tadbhāgavatamityarthaḥ . tacca na devībhāgavataṃ bhavitumarhati . tasya tallakṣaṇalakṣyatve na tu devīpurāṇakamiti niṣedhaviṣayatvena niṣedhavidhyoḥ samānaviṣayatvāpatteḥ . kintu viṣṇubhāgavatameva . nanu tathāpyetallakṣaṇamanyapurāṇeṣvatiprasaktamiti cenna . yathā vṛtrāsuravadhalakṣaṇamanyapurāṇeṣu prasaktamapi yathā lakṣaṇatvena gṛhītam . tadvadatrāpi sattvāditi cenna . pūrboktaniruktivacanaprakaraṇasthatvavirodhāt . kiñca lakṣaṇavākyametaditipakṣe'pyetasya lakṣaṇasya mahāpurāṇoddeśenaiva sattvādupapurāṇeṣvasya prasaktyabhāvāddevīpurāṇakālikāpurāṇayorupapurāṇatvasya niścitatvāt tatraitallakṣaṇasya prasaktireva nāstīti na tu devīpurāṇakamiti niṣedho vyartha eva syāt . tasmādeva tadvacanasya pūrbokta evārthaḥ . kiñca lakṣaṇavākyametaditi pakṣe yat kiñciccaritaṃ gṛhyate uta yāvacceritam . yatkiñciccaritasya sarvamahāpurāṇeṣu sattvāddevīpurāṇamātraniṣedhena na nirvāhaḥ . tasmāddevīpurāṇasyaiva niṣedhasvārasyādyāvaccaritaṃ mukhyatvena bhagavatīcaritrameva grāhyam . tadā tava nābhīṣṭārthasiddhiḥ . mukhyatvena viṣṇubhāgavate durgācaritasyābhāvānmamaiva tvabhīṣṭārthasiddhiḥ . niṣedhavidhyoḥ samānaviṣayakatvarūpaṃ dūṣaṇantu naiva sambhavati . prakaraṇabalāt tātparye niścite tadviṣayaṃ vihāyaiva niṣedhapravṛtteḥ . vṛtrāsuravadhopetatvalakṣaṇaṃ tu gāyatryārambhaviśiṣṭamiti na tadatiprasaktaṃ tasmāt pūrbokta eva tadbacanārthe iti tadvacanāddevībhāgavataṃ mahāpurāṇaṃ na tu viṣṇubhāgavatamiti śivapurāṇamatam . atra ca niyamadvayasya pūrboktasya sattvādviṣṇubhāgavataviṣaye tathā niyamadvayābhāvādidaṃ śivapurāṇamatameva mukhyamanyapurāṇamataṃ tvekadeśīti niyamadvayapradarśakavyāsavākyena spaṣṭameva bodhitamiti sudhiyo vibhāvayantu . kiñca .
     śaivamādipurāṇañca devībhāgavataṃ tathā . iti pādmavacanasaṃvāditayā --
     navarātre tu deveśi ! daurgaṃ bhāgavataṃ paṭhet .
     japet saptaśatīṃ caṇḍīṃ niyamena samāhitaḥ ..
iti durgātaraṅgiṇīdhṛtayāmalavacanena tathā --
     devībhāgavataṃ nityaṃ paṭhedbhaktyā samāhitaḥ .
     navarātre viśeṣeṇa śrīdevīprītaye mudā ..
iti maheśaṭhakkurakṛtadurgāpradīpadhṛtadevīyāmalavacanena ca sapramāṇasya devībhāgavatasya sarvathopapurāṇamadhye eva niveśāt .
     tatra bhāgavataṃ puṇyaṃ pañcamaṃ vedasammitam . iti prathamaskandhasthasya mahāpurāṇeṣu pañcamamidaṃ purāṇamityarthakasya devīmāgavatoktavacanasya nirālambanatvādaprāmāṇyāpatteḥ . manmate tu tasya viṣayalābhānnāprāmāṇyaṃ tadbacanaprāmāṇyādapi devībhāgavatameva mahāpurāṇamiti . kiñca hemādrau kālikāpurāṇe .
     yadidaṃ kālikākhyaṃ tanmūlaṃ bhāgavataṃ smṛtam . iti vacanaṃ tadapi devībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati . tathāhi .
     aṣṭādaśabhyastu pṛthak purāṇaṃ yat pradṛśyate .
     vijānīdhvaṃ dbijaśreṣṭhāstathā tebhyo vinirgatam ..
iti mātsyavacanenopapurāṇānāṃ mahāpurāṇamūlakatvaniyamādidaṃ kālikāpurāṇaṃ kimpurāṇamūlakamityākāṅkṣāyāṃ tasyānivartakamidaṃ vākyaṃ yadidaṃ kālikākhyaṃ purāṇaṃ tanmūlaṃ tasya mūlaṃ bhāgavataṃ viduriti hi tasyārtho nibandhakārairdarśitaḥ . yathānyānyupapurāṇānyekaikasmānmahāpurāṇānnirgatāni tadvadidaṃ bhāgavatādutpannamiti yāvat . tacca bhāgavataṃ na vaiṣṇavaṃ tanmūlaṃ bhavitumarhati . devyupapurāṇasya devīpurāṇamūlakatve eva sāmañjasyāt . śaivopapurāṇānāṃ śaivebhya eva vaiṣṇavopapurāṇānāṃ vaiṣṇavebhya evotpattidarśanāditi devībhāgavatameva tanmūlamiti tasya mahāpurāṇatvaṃ siddham . yatra tu kvacit kvacit mahāpurāṇamūlakatvamaprasiddhaṃ tatra yathāyogyamanumeyamiti . kiñcādityapurāṇadṛṣṭyāpi devībhāgavatameva mahāpurāṇam . tathāhi ādityapurāṇe raktāsuravadhaprastāve .
     yā jaghne mahiṣaṃ daityaṃ krūraṃ vṛtrāsuraṃ tathā .
     sādya raktāsuraṃ hatvā svārājyaṃ te pradāsyati ..
iti vacanam . anena vacanena devībhāgavate svasammatirdarśitā . na hi devībhāgavatātiriktasarvapurāṇeṣu devīkṛto vṛtrāsuravadhaḥ kvacidapyasti . indrakṛtasyaiva tasya sattvāt kevalaṃ devībhāgavata eva devīkṛtaḥ so'sti . tadgrahaṇena tu devībhāgavate svasammatirdaśiteti yuktameva . anantarañca tatraiva purāṇadānaprastāve .
     dadāti sūryabhaktāya yastu bhāgavataṃ dbijāḥ .
     sarvapāpavinirmuktaḥ sarvavyādhivivarjitaḥ ..
     jīvedvarṣaśataṃ sāgramante vaivasvataṃ padam ..
iti paṭhitam .. atra ca svasammataṃ bhāgavatameva grahītumucitam . kiñcedaṃ ṣacanaṃ devībhāgavatapakṣe eva svarasataḥ saṅgacchate . prathamaśloke ekādaśadvādaśaskandhayośca savistaraṃ gāyattrīvidhānasahasranāmādeḥ kathanāt sūryasya gāyattrīdevatātvāt . tadbhāgavatapakṣe tu vaikuṇṭhaṃ gacchedityeva vadediti . kiñca
     yatrādhikṛtya gāyattrīṃ varṇyate dharmavistaraḥ .
     vṛtrāsuravadhopetaṃ tadbhāgavatamiṣyate ..
iti mātsyavacanamapi devībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati . vede tripadā gāyattrīti gāyattrīlakṣaṇaṃ śrūyate . tena ca tripācchando'dhikṛtya yatra dharmavistaro varṇyate tadbhāgavatamiti tadarthaḥ . tripācchandaśca devībhāgavate prathamaśloke . sarvacaitanyarūpāṃ tāmādyāṃ vidyāñca dhīmahi . buddhiṃ yā na pracodayāt .. iti śrūyate . na viṣṇubhāgavate tacchando'sti mukhyārthasambhave gāyattrīpadasya lakṣaṇayā dhīmahītyarthakaraṇena viṣṇubhāgavataparatvakalpanamasya vacanasya tu sāhasameva . kvacitpurāṇeṣu yadi tādṛśānyeva viṣṇubhāgavataparāṇi vacanāni santi . tatra gatyantarābhāvādastu lakṣaṇā . udāsīne mātsyavākye tu mukhyaviṣayasambhave sānucitā . yadyapyādhunikapustakeṣu kvaciccatuścaraṇaśloko'pi dṛśyate tathāpi saptaśatyāṃ guptavatīṭīkākārādibhistripātślokasyaiva vyākhyātatvena sa eva sāṃpradāyikaḥ pāṭha iti bodhyam . yattu gāyattryarthaśca viṣṇu dhyānaṃ na tu śivaśaktisūryādidhyānamityuktaṃ tattu nāstikatvamūlakameva . maitrāyaṇīyānāṃ bhargo vai rudraḥ . iti śrutau prapañcasārādisarvatantreṣu purāṇādiṣu ca śivasūryaśaktyādirūpārthasyoktatvācca tadudāhṛtamāgneyavākyantu virodhatve nāpekṣaṃ syādasati hyanumānamiti nyāyāt stāvakameveti . kiñca .
     hayagrīvabrahmavidyā yatra vṛtravadhastathā .
     gāyattryā ca samārambhastadvai bhāgavataṃ viduḥ ..
iti purāṇāntaravākyamapi devībhāgavatasyaiva mahāpurāṇatvabodhakam . tathā hi hayagrīvanāmāsuro devībhāgavate prathamaskandhe prasiddhastenopāsitā brahmapratipādikā vidyā strīdaivatyo mantraḥ . sā vidyā yatra vartate tadbhāgavatamityarthaḥ . sa daityastadupāsitā vidyā cetyubhayamapi tatraiva prathamaskandhe darśitam .
     japannekākṣaraṃ mantraṃ māyābījātmakaṃ mama .. ityādinā .. nanu viṣṇubhāgavate pañcamaskandhe'pi hayagrīvamantrasya sattvādidaṃ vacanamubhayabhāgavatasādhāraṇa miti cenna . nāradīye śāradātilakādinibandheṣu ca .
     mantrāḥ puṃdevatāḥ proktā vidyāḥ strīdevatāḥ smṛtāḥ .. ityādivacanaiḥ strīdaivatyamantreṣveva vidyāpadaprayogo na puṃdaivatyamantreṣviti pratipādanāt . kvacit puṃdaivatyamantre tathāprayogastu gauṇaḥ . na ca gauṇārthamādāya tadvacanasya viṣṇubhāgavataparatvaṃ kalpitumucitam . lakṣaṇārūpadoṣāpatteḥ . tasmānna tadvacanamubhayasādhāraṇamiti devībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati . kiñca sārasvatasya kalpasyeti mātsyavacanādapi devībhāgavatameva mahāpurāṇam . atra hyevaṃ prakaraṇaśuddhiḥ . ṛṣaya ūcuḥ .
     purāṇasaṃkhyāmācakṣva sūta ! vistarataḥ kramāt . iti munipraśnottaraṃ brahmaṇā'bhihitaṃ pūrbaṃ yattadbrāhmaṃ padmakalpavṛttāntāśrayaṃ pādmaṃ varāhakalpavṛttāntāśrayaṃ vaiṣṇavaṃ śvetakalpavṛttāntāśrayaṃ vāyavīyamityevaṃ tattatkalpavṛttāntāśrayāṇi purāṇānyuktvā taduttaram . yatrādhikṛtya gāyattrīṃ varṇyate dharmavistaraḥ . vṛtrāsuravadhopetaṃ tadbhāgavatamiṣyate .. iti ..
     svārasvatasya kalpasya madhye ye syurnarāmarāḥ .
     tadvṛttāntodbhavaṃ loke tadbhāgavatamiṣyate ..
ityuktvā tato'nyānyapi mahāpurāṇānyeva tattatkalpavṛttāntāśrayāṇi darśitāni . paścādupapurāṇakathanārthamupabhedān pravakṣyāmīti pratijñāya padmapurāṇānnārasiṃhaṃ nirgatamevaṃ nandisāmbādityasaṃjñakānyuktvā anyopapurāṇānyapi mahāpurāṇebhya eva nirgatānīti .
     aṣṭādaśabhyastu pṛthak purāṇaṃ yat pradṛśyate .
     vijānīdhvaṃ dvijaśreṣṭhāstadā tebhyo vinirgatam ..
iti vacanena sūtaṛṣiruktavān .. tataḥ .
     sargaśca pratisargaśca vaṃśo manvantarāṇi ca .. ityādinā purāṇalakṣaṇānyuktvā --
     sāttvikeṣu ca kalpeṣu mahātmyamadhikaṃ hareḥ .
     rājaseṣu ca kalpeṣu māhātmyaṃ brahmaṇo viduḥ .
     tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca .
     saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate ..
iti vacanena purāṇapratipādyaharibrahmāgniharasarasvatīpitṝṇāṃ māhātmyasambandhāt kalpānāṃ sāttvikarājasatāmasatvasaṅkīrṇatvabhedaiścātuviṃdhyatvamuktavāniti . tatra kalpānāṃ tattaddeṣatāsambandhajñānantu tattatkalpāśritatattatpurāṇapratipādyamukhyadevatājñānenaiva bodhyam . anyaprakārasya kvacidapi purāṇeṣvanupalambhāttatraivaṃ sati .
     sārasvatasya kalpasya madhye ye syurnarāmarāḥ .
     tadvṛttāntodbhavaṃ loke tadbhāgavatamiṣyate ..
iti vacanaṃ bhāgavatasya lakṣaṇapratipādakaṃ pratipāditam . tadarthastu yathā gāruḍakalpa ityatra garuḍasyāyaṃ gāruḍaḥ . yathā vā vārāhakalpa ityatra varāhasyāyaṃ vārāha iti vyutpattiḥ prasiddhā . tadvadeva sarasvatyā ayaṃ sārasvata iti vigrahaḥ .
     sarasvatyāstathā kalpo gaurīkalpastathaiva ca .. iti kalpanāmasu sarasvatīkalpatvenaiva kathita tvācca . matsyapurāṇe upantyādhyāye .
     saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ kalpa ucyate .. iti vacanena tathaivoktatvācca brahmaviṣṇurudrāṇāṃ kalpavadgaurīlakṣmyoḥ kalpavacca sarasvatīkalpasyārthaprāptatvācca tādṛśasārasvatakalpasambandhino ye devamanuṣyāstadvṛttāntasyodbhava utpattiryasmāt tatpurāṇaṃ bhāgavataṃ viduḥ . tadvṛttāntapradaśakaṃ yat purāṇaṃ tadbhāgavatasaṃ jñakamiti yāvat . atra ca tattaddevatānāmāvirbhāvāśrayā ye ye kalpāste tattannāmnā vyavahriyante . etacca tattannāmakakalpāśriteṣu purāṇeṣu tattaddevatāyā eva mukhyatvenotpattipradarśakavākyairlakṣmīkalpādikalpāśritakūrmapurāṇādiṣu sarvatra prasiddhameva . tathā ca mukhyatvena sarasvatyā āvirbhāvapratipādakaṃ purāṇaṃ yat tadbhāgavatamityatirahasyārthaḥ . tatra sārasvatakalpa iti padenaiva kalpasya sarasvatīsambandhe bodhite tasya saṅkīrṇatvaṃ saṅkīrṇeṣu sarasvatyā iti vacaneneśvarapreraṇāṃ vināpi gṛhāgatameva . asmiṃśca vacane bhāgavatapadena viṣṇubhāgavatasya grahaṇaṃ bandhyāputtropamameva . tatra mukhyatvena sarasvatyāvirbhāvasyāsattvāt . viṣṇubhāgavate dvitīyaskandhe . pādmaṃ kalpamatho śṛṇu . iti vacanena svamukhenaiva svasya pādmakalpakathāśrayatvasyoktatvāt . tadvirodhācca na ca pādmakalpa eva sārasvataḥ . sarasvān samudrastasmājjātaṃ kamalaṃ sārasvataṃ tasya kalpa iti vyatpattyeti vācyam .
     padmakalpasya vṛttāntaṃ tatra yasmādudāhṛtam .
     tasmāt pādmaṃ samākhyātam ..
iti pūrbodāhṛtaśivapurāṇavacanena .
     etadeva yadā pādmamabhūddhairaṇmayaṃ jagat .
     tadvṛttāntāśrayaṃ tadbat pādmamityucyate budhaiḥ ..
     pādmaṃ tat pañcapañcāśatsahasrāṇīha kathyate ..
iti matsyapurāṇavacanena .
     sārasvatasya kalpasya madhye yesyurnarāmarāḥ . iti vacanena ca pādmakalpasārasvatakalpayoḥ pṛthakkathanāt . kiñca sārasvatakalpapādmakalpayorekatve padmakalpasya pratipādakaṃ purāṇadvayaṃ pādmaṃ bhāgavatañcetyeva vadet kiñca padmakalpasya vṛttāntamityatrābhivyaktapadārthā ye svatantrā lokaviśrutā iti nyāyena pūrbaṃ buddhyārūḍhaṃ prasiddhaṃ pādmaśabdaṃ vihāyāprasiddhaṃ sārasvataśabdaṃ pādmaśabdasya vācakaṃ kṛtvā sārasvatapadaghaṭitakalpane prayojanābhāvaḥ . kiñca sarasvatyāstathā kalpa ityādeḥ . pūrboktasya sārasvatapadaniruktyarthakasya vacanasamūhasya virodhaśca . na ca pādmakalpasārasvatakalpayoḥ pṛthaktve triṃśatkalpeṣu matsyapurāṇāntimādhyāye kīrtiteṣu sārasvatapadena pādmasya grahaṇaṃ na syāditi vācyam . prabhāsakhaṇḍe triṃśatkalpeṣu viṣṇujakalpārciṣakalpasupumānkalpānāṃ grahaṇe'pi teṣāṃ kalpānāṃ yathā mātsyāntimādhyāye na grahaṇaṃ tathā pādmasyāpi na grahaṇamityasya tulyatvāt . yadi teṣāṃ paryāyatvena kutracidantarbhāvaḥ kriyate tarhyasyāpi kutracidantarbhāvo'stu ataeva viṣṇubhāgavatasya prabandhaṭīkākāreṇa pitṛkalpe eva pūrbārdhānte padmasyodbhavāt pitṛkalpapadena pādmasaṃgraho veditavya ityuktam . purāṇakalpakathanaprastāve sārasvatakalpapādmakalpayoḥ pṛthaktvakaraṇena sārasvatapadena pādmasya sarvathā na grahaṇam . vastutastu triṃśatkalpā brahmaṇastriṃśattithyātmakāḥ triṃśattithiṣu pratipadādiṣūtpadyante . bhūrbhuvaḥsuvaḥ bhūrbhūvaḥsuva ityādayastrayastriṃśatkalpāḥ . pādmādayaśca vāyupurāṇoktā dinakalpā brahmaṇaḥ prati divaseṣūtpadyante iti dinakalpatithikalpānāṃ sutarāṃ bhedāttithikalpeṣu dinakalpānāṃ pādmādīnāṃ na grahaṇamiti siddhāntaḥ .
     yattu viṣṇubhāgavatasyārambhataḥ pādmakalpāśrayatve'pi kṛṣṇajanmakhaṇḍasyaiva sārasvatakalpabhavatvena tasya ca daśamaskandhe sattvāt .
     sārasvatasya kalpasya madhye ye syurnarāmarāḥ .. iti vacanasya viṣṇubhāgavataṃ viṣayo'stītyāhustadasat . kṛṣṇajanmakhaṇḍasya sārasvatakalpabhavatvapratipādakānāṃ vacanānāṃ nirmūlatvāt samūlatve'pi yasmin purāṇe yasya kalpasya prathamataḥ pratipādanaṃ tatkalpapratipādakameva tatpurāṇamiti niyamaḥ sarvapurāṇe tathā dṛṣṭatvāt . tathā ca kṛṣṇajanmakhaṇḍasya daśamaskandhe vidyamānatve'pi prathamatastatkathāyā abhāvātpādmakalpakathāyāḥ prathamato vidyamānatvasya svenaivoktatvācca . na sārasvatasya kalpasyeti vacanasya viṣṇubhāgavataṃ viṣayaḥ . kiñca kṛṣṇajanmakhaṇḍasya yathā daśamaskandhe kathanaṃ tadā sarvapurāṇeṣu tatkathanaṃ vartata eveti sarvapurāṇānāṃ tadvacanaviṣayatvaṃ syāttathā ca sarvapurāṇāni bhāgavatapadavācyāni syustasmātsārasvatakalpasya yatra prathamataḥ pratipādanaṃ sa eva tadvacanasya viṣayo vaktavyastādṛśañca devībhāgavatamevāstīti devībhāgavatameva tadviṣayo vaktavya iti . kiñca śivapurāṇe umāsaṃhitāyām .
     brahmaṇā saṃstutā seyaṃ madhukaiṭabhanāśane .
     mahāvidyā jagaddhātrī sarvavidyādhidevatā ..
     dvādaśyāṃ phālgunasyaiva śuklāyāṃ samabhūnnṛpa ! ..
iti vacanāt phālgunaśukladvādaśyāṃ devyā udbhavastaddine eva sārasvatakalpodbhavastaduktaṃ hemādrau kalpaśrāddhaprakaraṇe nāgarakhaṇḍe . sārasvatastu dbādaśyāṃ śuklāyāṃ phāl gunasya ca . iti .. tathā ca sarasvatyāḥ kalpa ityarthakasya .
     sārasvatasya kalpasya madhye ye syurnarāmarāḥ .. iti vacanasya sarvathā devībhāgavatameva viṣayo na viṣṇubhāgavatamiti bodhyam . kiñca tasya grahaṇe tasya harimāhātmyapratipādakatvāt . tadāśritakalpasya sāttvikatvamevāyāsyati .
     sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ . iti vacanāt . tataśca saṃkīrṇeṣu sarasvatyā iti vacanena sārasvatakalpa iti nāmnā ca pāramahaṃsyasāmagryeva kartavyā syāt . ato viṣṇumāgavataṃ vihāya devībhāgavatamevāsya vacanasya viṣayo'nicchatāpi vaktavyastasmāt sārasvatasya kalpasyeti va canāddevībhāgavatameva mahāpurāṇam . asti cātra sarasvatyāvirbhāvapratipādakaṃ vacanam . taduktaṃ devībhāgavate prathamaskandhe .
     tasyāstu sāttvikī śaktī rājasī tāmasī tathā .
     mahālakṣmīḥ sarasvatī mahākālīti tāḥ striyaḥ .
     tāsāṃ tisṛṇāṃ śaktīnāṃ dehāṅgīkāralakṣaṇaḥ .
     sṛṣṭyarthañca samākhyātaḥ sargaḥ śāstraviśāradaiḥ ..
iti .
     ambarīṣaśukaproktaṃ nityaṃ bhāgavataṃ śṛṇu . iti vacanamapi śukāya proktamiti vyutpattyā devībhāgavataparamapi saṅgacchate . bhavati hi devībhāgavataṃ śukāyaiva proktaṃ vyāseneti . kiñca
     aṣṭādaśapurāṇāni kṛtvā satyavatīsutaḥ .
     bhāratākhyānamakhilaṃ cakre tadupabṛṃhaṇam ..
iti mātsyavacanamapi devībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati . aṣṭādaśapurāṇottaraṃ bhāratasya jātatvāt . bhāratottarañca viṣṇubhāgavatasya jātatvāt . bhāratottarakālaṃ nirviṇṇo vyāsaścakāreti viṣṇubhāgavate evoktatvāt . nanu
     vedaśākhāḥ purāṇāni vedāntaṃ bhāratantathā .
     kṛtvā sammohasaṃmūḍho'bhavaṃ rājan ! manasyapi ..
iti devībhāgavate tṛtīyaskandhe evoktatvāttatrāpi savirodhastadavastha eveti cenna . manmate tadānīṃ grantho naiva jātaḥ kintu janamejayaṃ prati evaṃ vaktāsmīti jñānacakṣuṣā jñātvā bhāratāt pūrbameva devībhāgavataṃ kṛtamityarthasya kalpanāt . tvanmate tu tathā kalpayituṃ na śakyate . catuḥślokībhāgavatopadeśasya jāyamānatvāt . upadeśāt pūbba tajjñānābhāvasyāvaśyaṃ kalpanīyatvāt . yadi tatrāpi pūrbaṃ vyāsasya jñānamastīti svīkriyate tadā vakṣyamāṇaḥ sarvopyarthavādaḥ syāt . tataśca granthasārasyabhaṅgaprasaṅga ityāstāṃ tāvat . vastutastu vedaśākhāḥ purāṇānīti pāṭho'saṅgata iti vakṣyate tṛtīyaskandhe tadā na ko'pi virodhaḥ . yattu pādme bhāgavatamāhātmye śrīmadbhāgavatakathāśravaṇāya samāgatānāṃ parigaṇanaprasaṅge .
     vedāntāni ca vedāśca mantrāstantrāṇi saṃhitāḥ .
     daśasaptapurāṇāni ṣaṭśāstrāṇi samāyayuḥ ..
ityuktam . tatra vyāsakṛtapurāṇānāmaṣṭādaśatvādaṣṭādaśeti vaktavye saptadaśatvoktiḥ śrīmadbhāgavatasyāṣṭādaśatvaṃ gamayati tasyāṣṭādaśānantargatatve devībhāgavatasyāṣṭādaśāntargatatve vāṣṭādaśānāṃ śrotṛtvasambhavena śrotumāgatānāṃ purāṇānāmaṣṭādaśatvānukternirbījatvaprasaṅgāt . evaṃ pādme
     saptadaśapurāṇāni kṛtvā satyavatīsutaḥ .
     nāptavānmanasā toṣaṃ bhāratenāpi bhāmini ! ..
     cakāra saṃhitāmetāṃ śrīmadbhāgavatīṃ parām ..
iti saptadaśatvoktiḥ śrīmadbhāgavatasyaivaitāṃ saṃhitāmiti nirdiṣṭasyāṣṭādaśatvaṃ gamayati . devībhāgavatasyāṣṭādaśatve'ṣṭādaśapurāṇānītyanukternirbījatvaprasaṅgādityāhustadasat . teṣāmeva vacanairviṣṇubhāgavatasyāṣṭādaśapurāṇāntargatatyaṃ na sidhyati . kintu devībhāgavatasyaiveti vārdhuṣikatvaṃ kurvāṇo mūlameva vināśitavāniti nyāya āgataḥ . tathā hi bhārataṃ vyāsamukhācchrutvā tatra sandihānaḥ krauṣṭukirmārkaṇḍeyaṃ pratyāgatya sandehaṃ pṛṣṭhavān tasmai mārkaṇḍeyo mārkaṇḍeyapurāṇamuktavān . taduktaṃ mārkaṇḍeyapurāṇe
     tadidaṃ bhāratākhyānaṃ bahvarthaṃ śrutivistaram .
     tattvato jñātukāmo'haṃ bhagavantamupasthitaḥ ..
iti . tathā ca bhāratottaraṃ mārkaṇḍeyapurāṇamabhavat . tathaiva tvaduktarītyaiva viṣṇubhāgavatamapi . tathā ca bhāratāt pūrbaṃ ṣoḍaśapurāṇānyeva siddhāni . tathā ca pūrboktavacanamadhye ṣoḍaśetyeva vaktavye saptadaśetyuktatvāt . devībhāgavatameva mahāpurāṇamanyathā saptadaśatvapūrtirna syāt . tasmāttadvacanaprāmāṇyāddevībhāgavatameva mahāpurāṇamiti sidhyati na tu viṣṇubhāgavatam . bhāratāt pūrbaṃ saptadaśa madīyabhāgavatasahitāni mārkaṇḍeyamaṣṭādaśamubhayamatasiddhameva viṣṇubhāgavatasya bhāratottaraṃ jāyamānatvena tanmadhye tasyāvasthānasthalābhāvādityevaṃ lāpanenāpi doṣābhāvāditi sudhiyo vibhāvayantu . yattu kiñca pādme .
     vaiṣṇavaṃ nāradīyañca tathā bhāgavataṃ śubham .
     gāruḍañca tathā pādmaṃ vārāhaṃ śubhadarśane ! .
     sāttvikāni purāṇāni vijñeyāni śubhāni vai ..
ityukyā ca bhāgavatasya sāttvikatvamuktam . sāttvikeṣu purāṇeṣviti kaurmoktyā ca sāttvikapurāṇānāṃ viṣṇuparatvamuktam . ato viṣṇu parameva bhāgavatamaṣṭādaśapurāṇāntargataṃ na tu devībhāgavatamiti . api ca skānde prabhāsakhaṇḍe .
     caturbhirbhagavān viṣṇurdvābhyāṃ brahmā tathā raviḥ .
     aṣṭādaśapurāṇeṣu śeṣeṣu bhagavān bhavaḥ ..
ityuktam . skānde saurasaṃhitāyāñca .
     kathyate daśabhirviprāḥ purāṇaiḥ parameśvaraḥ .
     caturbhirbhagavān viṣṇurdvābhyāṃ brahmā prakīrtitaḥ ..
     ekenāgnistathaikena bhagavāṃścaṇḍabhāskaraḥ ..
ityuktamato'pi viṣṇubhāgavatamaṣṭādaśāntargataṃ natvanyadityāhustadasat . tvanmate matsyoktasāttvikarājasatāmasasaṅkīrṇapurāṇeṣu madhye trayāṇāṃ vyavasthā pūrbavacanaistvayoktā . saṅkīrṇapurāṇānāntu noktā . teṣāṃ keṣu purāṇeṣvantarbhāva iti vada . kariṣyāmi kutraciditi cenmama mate'pi śrībhagavatyā viṣṇu śaktitvābhimānena mantrādhiṣṭhātrīṃ devatāṃ vedamāno durgāṃ durbodhadhvāntabhānuṃ guruñca iti śrīkramadīpikoktaprakāreṇa viṣṇu mantrāṇāṃ durgāyāḥ adhiṣṭhātṛtvena tayoraikyādvā tatpratipādakabhāgavatasya vaiṣṇaveṣvevāntarbhāvāt . ataeva
     harirdvābhyāṃ ravirdvābhyāṃ dvābhyāṃ caṇḍīvināyakau .
     dvābhyāṃ brahmā samākhyātaḥ śeṣeṣu bhagavān śivaḥ ..
iti vacanaṃ saṅgacchate . vastutastu dvayorapi bhāgavatayorasmanmate pramāṇatvāt . viṣṇubhāgavatapakṣapātināṃ vacanānāmasmākaṃ virodhābhāvena tallāpane prayojanābhāva eva . tathā ca nāradīyādipurāṇamatena śrīviṣṇu bhāgavataṃ mahāpurāṇaṃ tadvacanāni prasiddhānyeveti na likhitāni . devībhāgavatantu tanmate upapurāṇam . śaivamātmyapurāṇādimate tu devībhāgavataṃ mahāpurāṇam . viṣṇubhāgavatamarthādupapurāṇamiti siddham . atra keciddevībhāgavatasammatitvena devīyāmalatantrastham .
     śrīmadbhāgavataṃ nāma purāṇaṃ vedasammitam .
     pārīkṣitāyopadiṣṭaṃ satyavatyaṅgajanmanā ..
     tatra devyavatārāśca bahavaḥ pratipāditāḥ ..
iti . tathā
     idaṃ rahasyañcaritaṃ rādhopāsanamuttamam .
     vyāsāya mama bhaktāya proktaṃ pūrbaṃ mayādrije ! ..
     matto rahasyaṃ jñātvaiva rādhāmāhātmyamuttamam .
     etasya vistaraṃ cakre śrīmadbhāgavate tathā ..
     nārade brahmavaivarte lokānāṃ hitakāmyayā ..
iti . saubhāgyakalpalatāyāṃ saṃhārabhairavatantrasthaṃ vacanaṃ likhanti . tatra pare vivadante . tadubhayamapi gauravabhiyā na likhyata iti .. * ..) tatra viṣṇubhāgavate prathamaskandhe parikṣinnāradayorupākhyānam . vipraśāpāt parīkṣitasya prāyopaveśaḥ . śukaparīkṣitasaṃvādaśca .. 1 .. * .. dvitīyaskandhe . yogadhāraṇayotkrāntiḥ . nāradājayoḥ saṃvādaḥ . avatārānugītam . mahadādikrameṇa sṛṣṭiśca .. 2 .. * .. tṛtīyaskandhe . viduroddhavasaṃvādaḥ . kṣattṛmaitreyayoḥ saṃvādaḥ . purāṇasaṃhitāpraśnaḥ . mahāpuruṣasaṃsthitiḥ . prākṛtikaḥ sargaḥ . vaikṛtikāḥ sapta sargāḥ . brahmāṇḍasambhūtiḥ . virāṭpuruṣotpattiḥ . kālasya sthūlasūkṣmasya gatiḥ . pādmasamudbhavaḥ . ambhodherbhava uddhāraṇā . hiraṇyākṣavadhaḥ . ūrdhatiryagarvāk sargaḥ . rudrasargaḥ . ardhanārīnarasya sargaḥ . yataḥ svāyambhuvamanuḥ strīṇāṃ ādyā prakṛtiḥ śatarūpā ca . kardamaprajāpaterdharmapatnīnāṃ santānaḥ . bhagavatkapilāvatāraḥ . kapilena devahūtisaṃvādaśca .. 3 .. * .. caturthaskandhe . navabrahmasamutpattiḥ . dakṣayajñavināśanam . dhruvacaritam . pṛthoḥ prācīnavarhiṣaśca caritam . nāradasya saṃvādaśca .. 4 .. * .. pañcamaskandhe . priyavratacaritam . dvīpasamudrādivarṣanadyupavarṇanam . jyotiścakrasya saṃsthānam . pātālanarakasthitiśca .. 5 .. * .. ṣaṣṭhaskandhe . dakṣajanma . tatputtrīṇāṃ santatiḥ . yataḥ devāsuranaratiryaṅnagakhagādayaḥ . tvāṣṭrasya janma ca .. 6 .. * .. saptamaskandhe . diteḥ puttrayornidhanam . prahlādacaritañca .. 7 .. * .. aṣṭamaskandhe . manvantarānucaritam . gajendravimokṣaṇam . manvantarāvatārāḥ . hayaśīrṣādayo'vatārāḥ . jagatpateḥ kaurmamātsyanārasiṃhavāmanarūpāṇi . kṣīrodamathanam . devāsurayuddhaśca .. 8 .. * .. navamaskandhe . rājavaṃśānukīrtanam . ikṣvākujanma tadvaṃśaḥ . sudmumnavaṃśaḥ . ilopākhyānam . tāropākhyānam . sūryavaṃśānukathanam . śaśādanṛgasaukanyasvarjātikakutsthakhaṭvāṅgamāndhātṛsaubharirāmāṇāṃ caritam . nimeraṅgaparityāgaḥ . janakānāṃ sambhavaḥ . paraśurāmajanma . bhuvo niḥkṣattrīkaraṇam . yayātinahuṣabharataśāntanutatsutayadūnāṃ vaṃśānukīrtanañca .. 9 .. * .. daśamaskandhe . śrīkṛṣṇasya vasudevagṛhe janma . gokule tasya vṛddhiḥ . tasya pūtanāpayaḥpānam . śakaṭoccāṭanam . tṛṇāvartavadhaḥ . vakavatsayorvadhaḥ . adhāsuravadhaḥ . dhātrā vatsapālāvagūhanam . bhrātrā saha dhenukasya vadhaḥ . pralambavadhaḥ . gopālānāṃ dāvāgneḥ paritrāṇam . kālīyadamanam . mahāhernandamokṣaṇam . kanyānāṃ vratacaryā . yajñapatnībhyaḥ prasādaḥ . viprāṇāmanupālanam . govardhanoddhāraṇam . śakrasurabhikartṛkakṛṣṇasya yajñābhiṣekaḥ . rātriṣu strībhiḥ krīḍā . śaṅkhacūḍasya vadhaḥ . keśivadhaḥ . akrūrāgamanam . rāmakṛṣṇayormathurāprasthānam . vrajastrīṇāṃ vilāpaḥ . mathurālokanam . gajamuṣṭikacānūrakaṃsādīnāṃ vadhaḥ . sāndīpanermṛtaputtrānayanam . uddhavarāmābhyāṃ saha hariṇā yaducakrasya priyakaraṇam . jarāsandhasamānītabahusainyavadhaḥ . yavanendrasya ghātanam . kuśasthalyā niveśanam . pārijātaharaṇam . rukmiṇīharaṇam . bāṇena saha yuddham . prāgajotiṣapatiṃ hatvā kanyānāṃ haraṇam . caidyapauṇḍrakaśālvadantavakraśambaradvividapīṭamurapañcajanānāṃ māhātmya vadhaśca . vārāṇasyā dāhaḥ . pāṇḍavān nimittīkṛtya bhūmerbhārāvataraṇañca .. 10 .. * .. ekādaśaskandhe . vipraśāpāpadeśena svakulasaṃhāraḥ . uddhavasaṃvādaḥ . uddhavāya ātmavidyākarmavinirṇayakathanam . ātmayogānubhāvato martyaparityāgaśca .. 11 .. * .. dvādaśakandhe . yugalakṣaṇavṛttiḥ . kalau nṝṇāmupaplavaḥ . caturvidhapralayaḥ . trividhotpattiḥ . parikṣitadehatyāgaḥ . vyāsakartṛkaśākhāpraṇayanam . mārka ṇḍeyasya satkathā . sūryasya vinyāsaśca .. 12 .. * .. iti śrībhāgavate 12 skandhe anukramaṇikādhyāyaḥ ..

bhāgavataḥ, tri, (bhagavān hariḥ bhagavatī durgā vāsya devateti . bhagavat + sāsya devatā . 4 . 2 . 24 . iti aṇ .) bhagavadbhaktaḥ . tasya lakṣaṇam . yathā,
     sarvadevān parityajya nityaṃ bhagavadāśrayaḥ .
     ratastadīyasevāyāṃ sa bhāgavata ucyate ..
iti pādmottarakhaṇḍe 99 adhyāyaḥ .. * .. sa ca yamadūtaistyājyaḥ . yathā --
     ye tu bhāgavatā loke taccittāstatparāyaṇāḥ .
     pūjayanti sadā viṣṇuṃ te ca tyājyāḥ sudūrataḥ ..
iti vahnipurāṇe dūtān prati yamavacanam .. skānde śrīmārkaṇḍeyabhagīrathasaṃvāde .
     daśamīśeṣasaṃyuktaṃ dinaṃ vaiṣṇavavallabham .
     hyupāsate mahīpāla ! te vai bhāgavatā narāḥ ..
     prāṇātyaye na cāśnanti dinaṃ prāpya harernarāḥ .
     kurvanti jāgaraṃ rātrau sadā bhāgavatā hi te ..
     upoṣya dbādaśīṃ śuddhāṃ rātrau jāgaraṇānvitām .
     alpāṃ tu sādhayedyastu sa vai bhāgavato varaḥ ..
     bhaktirna vicyutā yeṣāṃ na cyutāni vratāni ca ..
     supriyaḥ śrīpatiryeṣāṃ te syurbhāgavatā narāḥ ..
     sadācāraratāḥ śiṣṭāḥ sarvabhūtānukampakāḥ .
     śucayastyaktarāgā ye sadā bhāgavatā hi te ..
ekādaśaskandhe .
     sarvabhūteṣu yaḥ paśyedgagavadbhāvamātmanaḥ .
     bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ ..
     na yasya svapara iti vitteṣvātmani vā bhidā .
     sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ ..
hariyogeśvarottare .
     gṛhītvāpīndriyairarthān yo na dbeṣṭi na kāṅkṣati .
     viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ ..
bṛhannāradīye .
     śive ca parameśāne viṣṇau ca paramātmani .
     samabuddhyā pravartante te vai bhāgavatottamāḥ ..
skānde .
     yeṣāṃ bhāgavataṃ śāstraṃ sadā tiṣṭhati sannidhau .
     pūjayanti ca ye nityaṃ te syurbhāgavatā narāḥ ..
     yeṣāṃ bhāgavataṃ śāstraṃ jīvitādadhikaṃ bhavet .
     mahābhāgavatāḥ śreṣṭhā viṣṇunā kathitā narāḥ ..
laiṅge .
     bhojanācchādanaṃ sarvaṃ yathāśaktyā dadāti yaḥ .
     viṣṇubhaktasya satataṃ sa vai bhāgavataḥ smṛtaḥ ..
gāruḍe .
     yena sarvātmanā viṣṇubhaktyā bhāvo niveśitaḥ .
     vaiṣṇaveṣu kṛtātmatvānmahābhāgavato hi saḥ ..
bṛhannāradīye .
     tulasīkānanaṃ dṛṣṭvā ye namaskurvate narāḥ .
     tatkāṣṭhāṅkitakarṇā ye te vai bhāgavatottamāḥ ..
     tulasīgandhamāghrāya santoṣaṃ kurvate tu ye .
     tanmūlamṛddhṛtā yaiśca te vai bhāgavatottamāḥ ..
     matkathāśravaṇe yeṣāṃ vartate sāttvikī matiḥ .
     tadvaktari subhaktāśca te vai bhāgavatottamāḥ ..
skānde .
     matkathāṃ kurute yastu matkathāñca śṛṇoti ca .
     hṛṣyate matkathāyāñca sa vai bhāgavatottamaḥ ..
bṛhannāradīye .
     manmānasāśca madbhaktā madbhaktajanalolupāḥ .
     mannāmaśravaṇāsaktāste vai bhāgavatottamāḥ ..
     ye'bhinandanti nāmāni hareḥ śṛṇvanti harṣitāḥ .
     romāñcitaśarīrāśca te vai bhāgavatottamāḥ ..
     anyeṣāmudayaṃ dṛṣṭvā ye'bhinandanti mānavāḥ .
     harināmaparā ye ca te vai bhāgavatottamāḥ ..
skānde .
     ye'rcayanti sadā viṣṇuṃ yajñeśa varadaṃ harim .
     dehinaḥ puṇyakarmāṇaḥ sadā bhāgavatā hi te ..
laiṅge .
     viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ .
     pratimāñca harirnityaṃ pūjayet prayatātmavān ..
     viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā .
     nārāyaṇaparo nityaṃ bhūpa ! bhāgavato hi saḥ ..
pādmottarakhaṇḍe .
     tāpādipañcasaṃskārī navejyākarmakārakaḥ .
     arthapañcakavidvipro mahābhāgavato hi saḥ ..
     ekāntena sadā viṣṇau yasmāddeve parāyaṇāḥ .
     tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ ..
ekādaśaskandhe .
     jñātvājñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ .
     bhajantyananyabhāvena te vai bhāgavatā matāḥ ..
     na kāmakarmabījānāṃ yasya cetasi sambhavaḥ .
     vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ ..
skānde .
     yasya kṛcchragatasyāpi keśave ramate manaḥ .
     na vicyutā ca bhaktirvai sa vai bhāgavato naraḥ ..
     āpadgatasya yasyeha bhaktiravyabhicāriṇī .
     nānyatra ramate cittaṃ sa vai bhāgavato naraḥ ..
hariyogeśvarottare .
     visṛjati hṛdayaṃ na yasya sākṣāddhariravaśābhihito'pyaghaughanāśaḥ .
     praṇayarasanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ ..
madhyamamāha tatraiva .
     īśvare tadadhīneṣu vāliśeṣu dviṣatsu ca .
     premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ ..
kaniṣṭhastatraiva .
     arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate .
     na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ ..
iti śrīharibhaktivilāse 10 vilāsaḥ ..

bhāgikaṃ, tri, (bhāga + bhāgādyacca . 5 . 1 . 49 . iti pakṣe ṭhan .) vṛddhyarthadattamudrādi . sudī ṭākā ityādi bhāṣā . yathā . bhāgo vṛddhyādirasmin dīyate bhāmyaṃ bhāgikaṃ śatam . bhāgyā bhāgikā viṃśatiḥ . iti siddhāntakaumudī ..

bhāgineyaḥ, puṃ, (bhaginyā apatyam . bhaginī + strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) bhaginīputtraḥ . tatparyāyaḥ . svasrīyaḥ 2 . ityamaraḥ . 2 . 6 . 32 .. svasriyaḥ 3 . iti śabdaratnāvalī .. sa ca mukhyapratinidhiḥ . yathā --
     ṛtvik puttro gururbhrātā bhāgineyo'tha viṭpatiḥ .
     ebhireva hutaṃ yattu taddhutaṃ svayameva hi ..
iti tithyāditatvam .. * .. tasyāvaśyapoṣyatvam yathā --
     pitṛvyagurudauhitrān bhartuḥ svasrīyamātulān .
     pūjayet kavyapūrtābhyāṃ vṛddhānāthātithīn striyaḥ ..
ityaputtradhanādhikāre dāyabhāgaḥ .. * .. bhāgineyadattakakaraṇaṃ śūdrasyaiva na tu dvijānām . yathā, dattakacandrikāyāṃ śaunakavacane .
     dauhitro bhāgineyaśca śūdraistu kriyate sutaḥ .
     brāhmaṇāditraye nāsti bhāgineyaḥ sutaḥ kvacit ..
tanmaraṇe mātulasya pakṣiṇyaśaucam . yathā .
     pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca .
     yonisambandhe mātṛṣvasrīyapitṛṣvasrīyagāgineyeṣu .
     mātulamaraṇe bhāgineyasyāpi pakṣiṇyaśaucam .
iti śuddhitattvam ..

bhāgineyī, strī, (bhaginī + ḍhak . striyāṃ ṅīp .) bhaginyāḥ stryapatyam . bhāgnī iti bhāṣā . bhaginīśabdāt stryapatyārthe ṣṇeye ṣittvādīppratyayaniṣpannā . iti vyākararaṇam ..

bhāgīrathī, strī, (bhagīrasyeyam . bhagīratha + aṇ . ṅīp .) gaṅgā . ityamaraḥ . 1 . 10 . 31 .. pṛthivyāṃ tasyāvataraṇam . yathā -- sūta uvāca .
     tato bhagīratho rājā tapaḥ paramaduścaram .
     kṛtvā santoṣayāmāsa umākāntaṃ maheśvaram ..
     dhāraṇāyānumatvā taṃ jagāma brahmaṇo'ntikam .
     tato bhagīrathaḥ prāha gaṅgā brahman ! visṛjyatām ..
     sa tacchrutvā vacastasya sammānya vibudhapriyam .
     gaṅgāṃ prasthāpayāmāsa sāpatadbrahmaṇo'ntikāt ..
     vāyunā preryamāṇāpi ākāśapathagā nadī .
     vikhyātākāśagaṅgeti tatra saṃsevitā gajaiḥ ..
     viṣṇoḥ padaṃ samāyātā tasmādviṣṇupadīti sā .
     pūjyamānā suraiḥ siddhairmunividyādharoragaiḥ ..
     surālayamanuprāptā tasmāddevanadī tu sā .
     tasmāt prapatitā gaṅgā śambhoḥ śirasi saṃsthitā ..
     dhṛtaikenaiva tenāpi śambhunā yogamāyayā .
     divyaṃ varṣaśataṃ sāgraṃ punarārādhitena vai ..
     muktā bhagīrathenaiva malahantrī vinirgatā .
     jaṭājūṭāt papātordhe merostasmāttato'gamat ..
     devaiḥ parivṛtā gaṅgā hemakūṭañca parvatam .
     mandarañcaiva kailāsaṃ himavantañca parvatam ..
     tāmāyāntīṃ tu rodhāya svalīno nāma dānavaḥ .
     pārvataṃ rūpamāsthāya varṣāṇāntu śatairdvijāḥ ..
     tato bhagīratho rājārādhayāmāsa kauśikam .
     sa tuṣṭaḥ pradadau nāgaṃ vāhanaṃ vai bhagīrathaḥ ..
     tamāruhyāgamattatra yatra ruddhā bhagīrathī .
     tena nāgena taṃ daityaṃ saṃvidārya na saṅgataḥ ..
     śatadhā tāṃ samādhāya mūrdhanyairāvaṇo gajaḥ .
     mahītalaṃ samāpede sa yāvannāgasāhvayam ..
     tasmādvyāghaṭanādviprā abhūnnāgapuraṃ varam .
     plāvayantī mahīṃ gaṅgā jahnorāśramamabhyagāt ..
     tāṃ dṛṣṭvātha papau so'pi prasṛtyā kupito muniḥ .
     jahrunā nāśitāṃ dṛṣṭvā gaṅgāṃ tripathagāṃ nadīm ..
     saśokastoṣayāmāsa jahnuṃ bhagīratho munim .
     mumoca karṇarandhreṇa gaṅgā sa dakṣiṇena tām ..
     etasmājjāhravī bhūtā sutā tasya munestathā .
     tataḥ sā vividhān deśān parvatāṃśca tathāśramān ..
     saṃplāvya vāriṇā bhūyo jagāma pūrbasāgaram ..
     yatra tatrodakaṃ tasthau tasyāḥ puṇyamabhūddvijāḥ .
     sutīrthaṃ sarvamartyānāṃ tāraṇaṃ pāpanāśanam ..
     tataḥ sampūrayāmāsa samudraṃ sarvato diśam .
     prapannaṃ sāgaraiḥ sarvaṃ tataḥ pātālamāviśat ..
     sāgarāṇāṃ tanostasmāt saṃplāvya vāriṇā tataḥ .
     devaiḥ saṃpūjyamānāpi jagāma brahmaṇo'ntikam ..
     jagmuste sāgarāḥ svargaṃ brahmaṇopahatāśca ye .
     rakṣakāste vinirdiṣṭā gaṅgāyā brahmaṇā svayam ..
     bhavadbhiraniśaṃ nṝṇāṃ kartavyaṃ vighnanāśanam ..
     sūta uvāca .
     etadbaḥ kathitaṃ sarvaṃ yathāvataraṇaṃ divaḥ .
     gaṅgāyāścaiva māhātmyaṃ śrūyatāṃ gadato mama ..
ityādye vahnipurāṇe gaṅgāvataraṇanāmādhyāyaḥ .. tasyā mukhyanāmāni yathā -- varāha uvāca .
     dharmastu dravarūpeṇa brahmaṇā nirmitaḥ purā .
     yadvai gaṅgeti vikhyātā śṛṇu stotraṃ vasundhare ! ..
     kintairnāmasahasraistu mukhyāmukhyaiḥ suvistaraiḥ .
     yāni nāmāni mukhyāni tāni vakṣyāmyanukramāt ..
     gaṅgā bhāgīrathī puṇyā jāhravī suranimnagā .
     viṣṇupādābjasambhūtā śambhoḥ śirasi saṃsthitā ..
     sumeruśṛṅgasaṃspṛṣṭā himācalaṃkṛtāśrayā .
     śaṅkhakundendudhavalā mahāpātakanāśinī ..
     nadīśvarī tripathagā vaiṣṇavī surasupriyā .
     dharmadravī bhogavatī bindhyapāṣāṇadāriṇī ..
     kṣamā śāntiḥ prajāśāntiḥ puṇyadā pūtikā śivā .
     mahānadī śatamukhī śuklā makaravāhinī ..
     brahmahastāt paribhraṣṭā saumyarūpātiśobhanā .
     munibhiḥ pūjitā sarvaiḥ sarvairdevairnamaskṛtā ..
     mahāyajñamayī devī martyānāmupakāriṇī .
     sarvatra durlabhā gaṅgā tribhiḥ sthānairviśeṣataḥ ..
     gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame ..
     idaṃ stotraṃ mayā khyātaṃ pūrbamuktaṃ svayambhuvā .
     yaḥ paṭhet prātarutthāya tasya naśyati durgatiḥ ..
     yat pāpaṃ yauvane bālye kaumāre vārddhake ca yat .
     tat sarvaṃ vilayaṃ yāti toyasthaṃ lavaṇaṃ yathā ..
     kīrtiṃ prītiṃ mahālakṣmīmāyurārogyasantatim .
     dadāti jāhravī tuṣṭā sarvabhāvena mādhavi ! ..
iti vārāhe sarvapāpapraśamanagaṅgāstavaḥ .. api ca . brahmovāca .
     śrotumicchāmi deveśa ! lakṣmīkānta ! jagat prabho ! .
     viṣṇo ! viṣṇupadīstotraṃ pāpaghnaṃ puṇyakāraṇam ..
     śrīnārāyaṇa uvāca .
     śivasaṃgītasaṃmugdha śrīkṛṣṇāṅgadravodbhavām .
     rādhāṅgadravasaṃyuktāṃ tāṃ gaṅgāṃ praṇamāmyaham ..
     yā janmasṛṣṭerādau ca goloke rāsamaṇḍale .
     sannidhāne śaṅkarasya tāṃ gaṅgāṃ praṇamāmyaham ..
     gopairgopībhirākīrṇaiḥ śubhe rādhāmahotsave .
     kārtikīpūrṇimājātāṃ tāṃ gaṅgāṃ praṇamāmyaham ..
     koṭiyojanavistīrṇā dairghye saptaguṇā tataḥ .
     samāvṛtā yā golokaṃ tāṃ gaṅgāṃ praṇamāmyaham ..
     ṣaṣṭilakṣayojanāṃ yā tato dairghye caturguṇā .
     samāvṛtā yā vaikuṇṭhaṃ tāṃ gaṅgāṃ praṇamāmyaham ..
     viṃśalakṣayojanā yā tato dairghye caturguṇā .
     āvṛtā brahmalokaṃ yā tāṃ gaṅgāṃ praṇamāmyaham ..
     triṃśallakṣayojanā yā dairghye pañcaguṇā tataḥ .
     āvṛtā śivalokaṃ yā tāṃ gaṅgāṃ praṇamāmyaham ..
     lakṣayojanavistīrṇā dairghye saptaguṇā tataḥ .
     āvṛtā dhruvalokaṃ yā tāṃ gaṅgāṃ praṇamāmyaham ..
     lakṣayojanavistīrṇā dairghye śataguṇā tataḥ .
     āvṛtā candralokaṃ yā tāṃ gaṅgāṃ praṇamāmyaham ..
     ṣaṣṭisahasrayojanā yā dairghye daśaguṇā tataḥ .
     āvṛtā sūryalokaṃ yā tāṃ gaṅgāṃ praṇamāmyaham ..
     lakṣayojanavistīrṇā dairghye ca ṣaḍguṇā tataḥ .
     āvṛtā satyalokaṃ yā tāṃ gaṅgāṃ praṇamāmyaham ..
     daśalakṣayojanā yā dairghye pañcaguṇā tataḥ .
     āvṛtā yā tapolokaṃ tāṃ gaṅgāṃ praṇamāmyaham ..
     sahasrayojanāyāmā dairghye daśaguṇā tataḥ .
     āvṛtā janalokaṃ yā tāṃ gaṅgāṃ praṇamāmyaham ..
     sahasrayojanāyāmā dairghye saptaguṇā tataḥ .
     āvṛtā yā ca kailāsaṃ tāṃ gaṅgāṃ praṇamāmyaham ..
     śatayojanavistīrṇā dairghye daśaguṇā tataḥ .
     mandākinī yendraloke tāṃ gaṅgāṃ praṇamāmyaham ..
     pātāle yā bhogavatī vistīrṇadaśayojanā .
     tato daśaguṇā dairghye tāṃ gaṅgāṃ praṇamāmyaham ..
     krośaikamātravistīrṇā tataḥ kṣīṇā ca kutracit .
     kṣitau cālakanandā yā tāṃ gaṅgāṃ praṇamāmyaham ..
     satye yā kṣīravarṇā ca tretāyāmindusannibhā .
     dvāpare candanābhā ca tāṃ gaṅgāṃ praṇamāmyaham ..
     jalaprabhā kalau yā ca nānyatra pṛthivītale .
     svarge ca nityaṃ kṣīrābhā tāṃ gaṅgāṃ praṇamāmyaham ..
     yasyāḥ prabhāvamatulaṃ purāṇe ca śrutau śrutam .
     yā puṇyadā pāpahartrī tāṃ gaṅgāṃ praṇamāmyaham ..
     yattoyakaṇikāsparśaḥ pāpināñca pitāmaha ! .
     brahmahatyādikaṃ pāpaṃ koṭijanmārjitaṃ dahet ..
     ityevaṃ kathitaṃ brahman ! gaṅgāpadyaikaviṃśatiḥ .
     stotrarūpañca paramaṃ pāpaghnaṃ puṇyakārakam ..
     nityaṃ yo hi paṭhedbhaktyā saṃpūjya ca sureśvarīm .
     aśvamedhaphalaṃ nityaṃ labhate nātra saṃśayaḥ ..
     aputtro labhate puttraṃ bhāryāhīno labhet priyām .
     rogāt pramucyate rogī baddho mucyeta bandhanāt ..
     aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ ..
     yaḥ paṭhet prātarutthāya gaṅgāstotramidaṃ śubham ..
     śubhaṃ bhavettu duḥsvapnaṃ gaṅgāsnānaphalaṃ labhet ..
iti gaṅgāstotram .. nārāyaṇa uvāca .
     bhagīratho'nena stotreṇa stutvā gaṅgāñca nārada ! .
     jagāma tāṃ gṛhītvā ca yatra naṣṭāśca sāgarāḥ .
     vaikuṇṭhaṃ te yayustṛrṇaṃ gaṅgāyāḥ sparśavāyunā ..
     bhagīrathena sānītā tena bhāgīrathī smṛtā .
     ityevaṃ kathitaṃ sarvaṃ gaṅgopākhyānamuttamam ..
     puṇyadaṃ mokṣadaṃ sāraṃ kiṃ bhūyaḥ śrotumicchasi ..
iti brahmavaivarte prakṛtikhaṇḍe gaṅgopākhyāne 8 aḥ ..

bhāguriḥ, puṃ, smṛtivyākaraṇādikartṛmuniviśeṣaḥ . tatparyāyaḥ . śatalumpakaḥ 2 . iti jaṭādharaḥ .. (yathā . vaṣṭi bhāgurirallopamavāpyorupasargayoḥ . iti siddhāntakaumudī ..)

bhāgyaṃ, klī, (bhajyate'nena iti . bhaja + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat . cajoḥ ku ghiṇṇyatoḥ . 7 . 3 . 52 . iti kutvam .) prāktanaśubhāśubhakarma . tatparyāyaḥ . daivam 2 diṣṭam 3 bhāgadheyam 4 niyatiḥ 5 vidhiḥ 6 . ityamaraḥ . 1 . 4 . 18 .. prāktanakarma 7 bhāgaḥ 8 bhavitavyatā 9 . iti jaṭādharaḥ .. adṛṣṭam 10 . iti śabdaratnāvalī .. phalonmukhībhūtapūrbadaihikaśubhāśubhaṃ karma . iti malamāsatattvam .. (yathā --
     samudramanthane lebhe harirlakṣmīṃ haro viṣam .
     bhāgyaṃ phalati sarvatra na vidyā na ca pauruṣam ..
iti prāñcaḥ .. uttaraphalgunīnakṣatram . yathā, bṛhatsaṃhitāyām . 10 . 1 .
     śravaṇānilahastārdrābharaṇībhāgyopagaḥ suto'rkasya .
     pracurasalilopagūḍhāṃ karoti dhātrīṃ yadi snigdhaḥ ..
bhāgo vṛddhādirasmin dīyate iti . bhāga + bhāgādyacca . 5 . 1 . 49 . iti yat .) bhāgike, tri . iti siddhāntakaumudī .. (bhāgamarhati . bhāga + daṇḍādibhyo yat . 5 . 1 . 66 . iti yat .) bhāgārham . (bhaja + ṇyat . bhajanīyam ..)

bhāṅgīnaṃ, tri, (bhaṅgāyā bhavanaṃ kṣetramiti . vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ . 5 . 2 . 4 . iti pakṣe khañ .) bhaṅgākṣetram . tatparyāyaḥ . bhāṅgyam 2 . ityamarahemacandrau .. (yathā, śabdaratnāvalyām .
     evaṃ māṣyantu māṣīṇaṃ kaudravyaṃ kodravīṇavat .
     tathā bhāṅgyañca bhāṅgīnamumyamaumīnamityapi ..
)

bhāja, t ka pṛthakkṛtyām . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) avabhājat dhanaṃ bhrātṛvargaḥ . iti durgādāsaḥ ..

bhājanaṃ, klī, (bhājyate iti . bhāja pṛthakkaraṇe + lyuṭ .) pātram . ityamaraḥ . 2 . 9 . 33 .. (yathā, mahābhārate . 13 . 111 . 102 .
     rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate ..) yogyam . iti medinī . ne, 101 .. (yathā, kathāsaritsāgare . 34 . 205 .
     tasmājjitātmā rājā syādyuktadaṇḍo viśeṣavit .
     prajānurāgādevaṃ hi sa bhavedbhājanaṃ śriyaḥ ..
)
     yaḥ saṃvādayate nityaṃ yo'bhivādāṃstitikṣati .
     yaśca tapto na tapati dṛḍhaṃ so'rthasya bhājanam ..
iti matsyapurāṇam .. āḍhakaparimāṇam . iti vaidyakaparibhāṣā ..

bhājitaṃ, tri, (bhājyate smeti . bhāja + kta .) pṛthakkṛtam . vibhaktam . iti bhājadhātoḥkarmaṇi ktapratyayena niṣpannam .. (bhāve + kta .) bhāge, klī ..

[Page 3,496c]
bhājī, strī, (bhājyate iti . bhāja + karmaṇi ghañ . bhāja + jānapadakuṇḍagauṇasthalabhājanāgeti . 4 . 1 . 42 . iti ṅīṣ .) añjanaviśeṣaḥ . anyatra bhājā . iti strītyaṭīkāyāṃ durgādāsaḥ ..

bhājyaṃ, tri, bhāgārham . bhājanīyam . iti bhājadhātoḥ karmaṇi yapratyayena niṣpannam ..

bhāṭakaḥ, puṃ, klī, (bhaṭatīti . bhaṭa poṣaṇe + ṇvul .) vyavahārārthaṃ dattaśakaṭādilabhyadhanam . iti halāyudhaḥ .. bhāḍā iti māṣā .. atha gṛhādibhāṭakam .
     parabhūmau gṛhaṃ kṛtvā bhāṭayitvā vasettu yaḥ .
     sa tadgṛhītvā nirgacchettṛṇakāṣṭheṣṭakādikam ..
     stomaṃ vinā vasitvā tu parabhūmāvanicchataḥ .
     nirgacchaṃstṛṇakāṣṭhāni na gṛhṇīyāt kathañcana ..
kātyāyanaḥ .
     gṛhavāpyāpaṇādīni gṛhītvā bhāṭakena yaḥ .
     svāmino nārpayedyāvattāvaddāpyaḥ sa bhāṭakam ..
vāpī parakṛtā pratiṣṭhiteti vivakṣitam .
     hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ ..
     svāmino nārpayedyāvat tāvaddāpyaḥ sa bhāṭakam ..
vṛddhamanuḥ .
     yo bhāṭayitvā śakaṭaṃ nītvā nānyatra gacchati .
     bhāṭaṃ na dadyāddāpyo'sāvanūḍhasyāpi bhāṭakam ..
śakaṭaṃ vṛṣanaukāderapyupalakṣaṇam . anūḍhasyāvāhitasyāpi śakaṭādeḥ . iti vivādacintāmaṇiḥ ..

bhāṇaḥ, puṃ, (bhaṇyate'treti . bhaṇa + adhikaraṇe ghañ .) nāṭakādidaśarūpakāntargatarūpakaviśeṣaḥ . iti hemacandraḥ . 2 . 198 .. tasya lakṣaṇādi yathā -- bhāṇaḥ syāddhūrtacarito nānāvasthāntarātmakaḥ . ekāṅka eka evātra nipuṇaḥ paṇḍito viṭaḥ .. raṅge prakāśayet svenānubhūtamitareṇa vā . sambodhanoktipratyuktī kuryādākāśabhāṣitaiḥ .. sūcayedvīraśṛṅgārau śauryasaubhāmyavarṇanaiḥ . tatretivṛttamutpādyaṃ vṛttiḥ prāyeṇa bhāratī .. mukhanirvahaṇe sandhī lāsyāṅgāni daśāpi ca .. atrākāśabhāṣitarūpaṃ paravacanamapi svayamevānuvadannuttarapratyuttare kuryāt . śṛṅgāravīrarasau ca saubhāgyaśauryavarṇayā sūcayet . prāyagrahaṇāt kauśikyapi vṛttirbhavati . udāharaṇaṃ līlāmadhukaraḥ . iti sāhityadarpaṇe 6 paricchedaḥ ..

bhāṇḍaṃ, klī, (bhaṇyate bhaṇati veti . bhaṇ śabde + ñamantāḍḍaḥ . uṇā° 1 . 113 . iti ḍaḥ . tataḥ prajñāditvādaṇ .) pātram . (yathā, mahābhārate . 13 . 11 . 102 .
     hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate ..) baṇiṅmūladhanam . bhūṣā . aśvabhūṣā . iti medinī . ḍe, 21 .. (yathā, mahābhārate . 7 . 26 . 23 .
     vipraviddhakuthāvalgāśchinnabhāṇḍāḥ parāsavaḥ .
     sārohāsturagāḥ peturmathitāḥ pārthamārgaṇaiḥ ..
) naṣṭabhāṇḍasya daṇḍādividhiryathā --
     arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ .
     prasthānavighnakṛccaiva pradāpyo dviguṇāṃ bhṛtim ..
     bhāṇḍaṃ vyasanamāgacchet yadi vāhakadoṣataḥ .
     dāpyo yat tatra naśyettu daivarājakṛtādṛte ..
iti mitākṣarāyāṃ nāradaḥ .. nadīkūladvayamadhyam . iti hemacandraḥ . 4 . 92 .. (bhaṇḍate iti . bhaḍi + ac . bhaṇḍastasya bhāvaḥ ityaṇ .) bhaṇḍavṛttiḥ . ityajayapālaḥ .. bhāṃḍāmi iti bhāṣā ..

bhāṇḍaḥ, puṃ, gardhabhāṇḍavṛkṣaḥ . iti śabdacandrikā ..

bhāṇḍapuṭaḥ, puṃ, (bhāṇḍe puṭā yasya .) nāpitaḥ . iti jaṭādharaḥ ..

bhāṇḍapuṣpaḥ, puṃ, sarpaviśeṣaḥ . tatparyāyaḥ . kaukkuṭikandalaḥ 2 . iti trikāṇḍaśeṣaḥ ..

bhāṇḍāgāraḥ, puṃ, (bhāṇḍānāṃ pātrādīnāmāgāraḥ .) gṛhaviśeṣaḥ . bhāṃḍāra iti bhāṣā .. tatparyāyaḥ . mantharaḥ 2 . iti śabdamālā .. (yathā, mahābhārate . 12 . 69 . 54 .
     bhāṇḍāgārāyudhāgārān yodhāgārāṃśca sarvaśaḥ .
     aśvāgārān gajāgārānbalādhikaraṇāni ca ..
)

bhāṇḍārī, [n] puṃ, (bhāṇḍāro'dhikāritvenāstyasyeti . bhāṇḍāra + iniḥ .) bhāṇḍārādhyakṣaḥ . bhāṃḍārī iti bhāṣā . yathā, vyavahārapradīpe . kṣudhitastṛṣitaḥ kāmī vidyārthī kṛṣikārakaḥ . bhāṇḍārī ca pravāsī ca sapta suptān prabodhayet ..

bhāṇḍiḥ, puṃ, (bhaḍi + in . pṛṣodarāditvāt sādhuḥ .) nāpitasya kṣurādyādhāraḥ . bhāṃḍi iti bhāṣā . iti bhāṇḍivāhaśabdadarśanāt ..

bhāṇḍilaḥ, puṃ, (bhāṇḍirastyasyeti . bhāṇḍi + lac .) nāpitaḥ . iti śabdamālā ..

bhāṇḍivāhaḥ, puṃ, (bhāṇḍiṃ kṣurādyādhāraṃ vahatīti . vah + aṇ .) nāpitaḥ . iti śabdamālā ..

bhāṇḍīraḥ, puṃ, (bhaṇḍa + īrac . pṛṣodarāditvāt sādhuḥ .) vaṭavṛkṣaḥ . iti jaṭādharaḥ .. vrajamaṇḍalāntare ṣoḍaśavaṭavanamadhye dvitīyavaṭavanam . yathā --
     saṅketavaṭamādau tu bhāṇḍīrākhyaṃ vaṭaṃ dbayam .. iti nārāyaṇabhaṭṭakṛtavrajabhaktivilāsaḥ ..

bhātaṃ, klī, (bhā dīptau + ktaḥ .) prabhātam . iti śabdamālā .. (bhā + bhāve ktaḥ .) dīptiḥ .. tadvati, tri ..

bhātiḥ, strī, (bhā + ktin .) śobhā . iti rājanirghaṇṭaḥ .. (yathā, śrīmadbhāgavate . 8 . 18 . 12 .
     yattadvapurbhātivibhūṣaṇāyudhairavyaktacidvyaktamadhārayaddhariḥ .
     babhūva tenaiva sa vāmano vaṭuḥ saṃpaśyatordivyagatiryathā naṭaḥ ..
)

bhātuḥ, puṃ, (bhātīti . bhā + kamimanijanigābhāyāhibhyaśca . uṇā° 1 . 73 . iti tuḥ .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. dīptaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

bhādraḥ, puṃ, (bhādrī paurṇamāsyasminniti . bhādrī +
     sāsmin paurṇamāsīti . 4 . 2 . 21 . ityaṇ .) bhādrapadanakṣatrayuktā paurṇamāsī yasmin māse saḥ . vaiśākhādidvādaśamāsāntargatapañcamamāsaḥ . tatparyāyaḥ . nabhasyaḥ 2 prauṣṭhapadaḥ 3 bhādrapadaḥ 4 . ityamaraḥ . 1 . 4 . 17 .. sa ca dvividhaḥ . siṃhastharavikālaḥ sauraḥ . 1 . siṃhastharavyārabdhaśuklapratipadādidarśānto mukhyacāndraḥ . kṛṣṇapratipadādipaurṇamāsyanto gauṇacāndraḥ . 2 . iti malamāsatattvam .. * .. tatra jātaphalam .
     nabhasyamāse khalu janma yasya dhīro manojñaśca varāṅganānām .
     ripupramāthī kuṭilo'timarmā prapannabhartā sa bhavet sahāsaḥ ..
iti koṣṭhīpradīpaḥ .. * .. tatra goḥ prasave nāradaḥ .
     bhānau siṃhagate caiva yasya gauḥ samprasūyate .
     maraṇaṃ tasya nirdiṣṭaṃ ṣaḍbhirmāsairna saṃśayaḥ ..
     tatra śāntiṃ pravakṣyāmi yena sampadyate śubham .
     prasūtāṃ tatkṣaṇādeva tāṃ gāṃ viprāya dāpayet ..
     tato homaṃ prakurvīta ghṛtāktai rājasarṣapaiḥ .
     āhutīnāṃ ghṛtāktānāmayutaṃ juhuyāttataḥ ..
vyāhṛtibhiścāyaṃ homaḥ .
     sopavāsaḥ prayatnena dadyādbiprāya dakṣiṇām .. iti .. tathā .
     siṃharāśau gate sūrye goḥ prasūtiryadā bhavet .
     pauṣe ca mahiṣī sūte divaivāśvatarī tathā .
     tadāniṣṭaṃ bhavet kiñcit tacchāntyai śāntikaṃ caret ..
     asya vāmetisūktena tadviṣṇoriti mantrataḥ .
     juhuyācca tilājyena śatamaṣṭottarādhikam ..
     mṛtyuñjayavidhānena juhuyācca tathāyutam .
     śrīsūktena tataḥ snāyāt śāntisūktena vā punaḥ ..
     madhyarātrau niśīthe vā yadā gauḥ krandate tadā .
     grāme vāsya gṛhe vāpi śāntikaṃ pūrbavaddiśet ..
saṃkramaṇottaraṣoḍaśadaṇḍātmakapuṇyakālābhyantare goḥ prasave viprasampradānakagopradānapūrbakaśāntiḥ kāryā iti viśeṣaḥ . tadatiriktasiṃhastharavau goḥ prasave śāntimātraṃ kartavyaṃ na goḥ pradānam . nirṇayasindhudhṛtādbhutasāgaragranthīyavacanajātamīmāṃsānusārāditi .. * .. atha bhādrakṛtyam . tatra janmāṣṭamīvratapramāṇantithitattve'nusandheyam . śrāvaṇapaurṇamāsyanantaritabhādrakṛṣṇāṣṭamyāṃ rātrimadhye muhūrtāṣṭamīrohiṇīyogarūpajayantīlābhe tatraivopavāsaḥ . ubhayadine cettadā paradine . jayantyalābhe tu rohiṇīyuktāṣṭamyāṃ ubhayadine rohiṇīyutāṣṭamīlābhe paradine . rohiṇyalābhe tu niśīthasambandhinyāmaṣṭamyām . ubhayadine niśīthasambandhe tadasambandhe vā paradine iti . tatra prayogaḥ pūrbadine saṃyamaṃ vidhāya taddine kṛtaprātaḥsnānādirācāntaḥ . oṃ sūryaḥ soma iti paṭhitvā oṃ tadviṣṇoḥ paramaṃ padamityādimantreṇa nārāyaṇaṃ saṃsmṛtya oṃ tat sat ityuccārya udaṅmukho darbhahastastāmrapātre kuśatilajalānyādāya oṃ adya bhādre māsi kṛṣṇe pakṣe aṣṭamyāṃ tithau amukagotraḥ śrīamukadevaśarmā viṣṇulokaprāptikāmaḥ śrīviṣṇuprītikāmo vā śrīkṛṣṇajanmāṣṭamīvratamahaṃ kariṣye iti saṃkalpayet . yadyupavāsadine prātaḥ saptamī tadāṣṭamyāṃ tithau ityatra saptamyāṃ tithāvārabhya iti vaktavyam . tataḥ sāmagastu oṃ devo vo draviṇodā pūrṇāṃ vivaṣṭāsicaṃ udvāsiñcaddhamupavā praṇuddhamādidivo deva ohate . iti paṭhet . oṃ dharmāya dharmeśvarāya dharmapataye dharmasambhavāya govindāya namo namaḥ . ityuccārya
     oṃ vāsudevaṃ samudiśya sarvapāpapraśāntaye .
     upavāsaṃ kariṣyāmi kṛṣṇāṣṭamyāṃ nabhasyaham ..
     adya kṛṣṇāṣṭamīṃ devīṃ nabhaścandrasarohiṇīm .
     arcayitvopavāsena bhokṣye'hamapare'hani ..
     enaso mokṣakāmo'smi yadgovinda triyonijam .
     tanme muñcatu māṃ trāhi patitaṃ śokasāgare ..
     ājanmamaraṇaṃ yāvadyanmayā duṣkṛtaṃ kṛtam .
     tat praṇāśaya govinda ! prasīda puruṣottama ! ..
iti paṭhet . tata āhnikaṃ samāpyārdharātre tattatpratimāsu paṭādiṣu vā āvāhanavisarjanasahitaṃ śālagrāme ghaṭādisthajale vā āvāhanavisarjanarahitaṃ pūjayet . tato dhyānam .
     māñcāpi bālakaṃ suptaṃ paryaṅke stanapāyinam .
     śrīvatsavakṣaḥpūrṇāṅgaṃ nīlotpaladalacchavim ..
iti dhyātvā śrīkṛṣṇa svāgataṃ iti pṛcchet . idamāsanaṃ oṃ kṛṣṇāya namaḥ . ityāsanaṃ dattvā etat pādyam oṃ śrīkṛṣṇāya namaḥ oṃ yajñāya yajñeśvarāya yajñapataye yajñasambhavāya govindāya namo namaḥ . ityuccārya idamarghyam oṃ śrīkṛṣṇāya namaḥ . idamācamanīyam oṃ śrīkṛṣṇāya namaḥ . idamācamanīyam oṃ śrīkṛṣṇāya namaḥ . tato dadhimadhughṛtātmakaṃ madhuparkamānīya eṣa madhuparkaḥ oṃ śrīkṛṣṇāya namaḥ . idamācamanīyam oṃ śrīkṛṣṇāya namaḥ . laukikaṣaṣṭyadhikaśatatrayatolakaparimitānyūnaṃ jalamānīya oṃ yogāya yogeśvarāya yogapataye yogasambhavāya govindāya namo namaḥ . idaṃ snānīyajalam oṃ śrīkṛṣṇāya namaḥ . idaṃ vastraṃ idamābharaṇam eṣa gandhaḥ idaṃ puṣpam eṣa dhūpaḥ eṣa dīpaḥ idaṃ naivedyam oṃ viśvāya viśveśvarāya viśvapataye viśvasambhavāya govindāya namo namaḥ . ityanena naivedyaṃ dadyāt svāpayecca . tato namo devyai śriyai namaḥ . iti mantreṇa śriyaṃ pūjayet . tataḥ svagṛhyoktavidhināgniṃ saṃsthāpya ghṛtatilābhyām . oṃ dharsmāya dharmeśvarāya dharmapataye dharmasambhavāya govindāya namo namaḥ svāhā . ityantenāṣṭottaraśatamaṣṭāviṃśatimaṣṭau vā juhuyāt . tato guḍaghṛtena vasordhārāṃ bhittau dadyāt . tato nāḍīcchedaṃ bhāvayet . oṃ ṣaṣṭhyai nama iti ṣarṣṭhāṃ pūjayet . tato bhagavataḥ śrīkṛṣṇasya nāmakaraṇānnaprāśanacūḍākaraṇopanayanodvāhasaṃskārān bhāvayet . tataḥ praṇavādinamo'ntena tattannāmabhiḥ pūjayet . oṃ devakyai namaḥ evaṃ vasudevāya yaśodāyai nandāya rohiṇyai caṇḍikāyai baladevāya dakṣāya gargāya caturmusvāya ityanena yathāśakti pañcopacāraiḥ pūjayet . tataḥ śaṅkhena kuśapuṣpacandanajalānyādāya bhūmau jānunī pātayitvā, oṃ kṣīrodārṇavasaṃbhūta atrinetrasamudbhava ! . gṛhāṇārdhyaṃ śaśāṅkedaṃ rohiṇyā sahito mama .. oṃ somāya someśvarāya somapataye somasambhavāya govindāya namo namaḥ . ityardhyaṃ dadyāt . tataḥ praṇāmamantrau .
     oṃ jyotsnāyāḥ pataye tubhyaṃ jyotiṣāṃ pataye namaḥ .
     namaste rohiṇīkānta ! sudhāvāsa namo'stu te ..
     nabhomaṇḍaladīpāya śiroratnāya dhūrjaṭeḥ .
     kalābhirvardhamānāya namaścandrāya cārave ..
tataśca .
     anaghaṃ vāmanaṃ śauriṃ vaikuṇṭhaṃ puruṣottamam .
     vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam ..
     varāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam .
     dāmodaraṃ padmanābhaṃ keśavaṃ garuḍadhvajam ..
     govindamacyutaṃ devamanantamaparājitam .
     adhokṣajaṃ jagadbījaṃ svargasthityantakāriṇam ..
     anādinidhanaṃ viṣṇuṃ trilokeśaṃ trivikramam .
     nārāyaṇaṃ caturbāhuṃ śaṅkhacakragadādharam ..
     pītāmbaradharaṃ nityaṃ vanamālāvibhūṣitam .
     śrīvatsāṅkaṃ jagatsetuṃ śrīkṛṣṇaṃ śrīdharaṃ harim .
     prapadye'haṃ sadā devaṃ sarvakāmaprasiddhaye ..
iti stavaḥ .. tataḥ praṇamet .
     praṇamāmi sadā devaṃ vāsudevaṃ jagatpatim .
     trāhi māṃ sarvadeveśa hare ! saṃsārasāgarāt ..
tataḥ prārthayet .
     oṃ trāhi māṃ sarvapāpaghna duḥkhaśokārṇavāddhare ! .
     sarvalokeśvara trāhi patitaṃ māṃ bhavārṇave ..
     devakīnandana śrīśa hare saṃsārasāgarāt .
     trāhi māṃ sarvaduḥkhaghna rogaśokārṇavāddhare ! ..
     durgatāṃstrāyase viṣṇo ye smaranti sakṛt sakṛt .
     so'haṃ devātidurvṛttastrāhi māṃ duḥkhasāgarāt ..
     puṣkarākṣa nimagno'haṃ māyāvijñānasāgare .
     trāhi māṃ devadeyeśa ! tvatto nānyo'sti rakṣitā ..
iti prārthayet ..
     yadvālye yacca kaumāre vārddhake yacca yauvane .
     tat puṇyaṃ vṛddhimāpnotu pāpaṃ hara halāyudha ! ..
iti vadet .. tato nṛtyagītavāditrastavaiḥ kālaṃ nayet . paradine prātaḥsnānādikaṃ kṛtvā bhagavantaṃ śrīkṛṣṇaṃ yathāvidhi saṃpūjya durgāyāśca mahotsavaḥ kāryaḥ . tato brāhmaṇān bhojayet tebhyo dakṣiṇāṃ dadyāt suvarṇādi yat kiñcidiṣṭatamaṃ śrīkṛṣṇo me prīyatāmiti .
     oṃ yaṃ devaṃ devakī devī vasudevādajījanat .
     bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ ..
     subrahmavāsudevāya gobrāhmaṇahitāya ca .
     śāntirastu śivañcāstu ityuccārya visarjayet ..
tataścopavāsaparadine tithinakṣatrayoravasāne pāraṇam . yadā tu mahāniśāyāḥ pūrbamekatarasyāvasānaṃ anyatarasya mahāniśāyāṃ tadanantaraṃ vā tadaikatarāvasāne pāraṇam . yadā tu mahāniśāyāmubhayasthitiḥ tadā utsavānte pāraṇaṃ kuryāt . tatra mantraḥ . oṃ sarvāya sarveśvarāya sarvapataye sarvasambhavāya govindāya namo namaḥ . pāraṇānantarantu samāpanamantraḥ . oṃ bhūtāya bhūteśvarāya bhūtapataye bhūtasambhavāya govindāya namo namaḥ . ityanena vrataṃ samāpayet .. * .. bhādraśuklapañcamīmadhikṛtya bhaviṣyottare . tathā bhādrapade māsi pañcamyāṃ śraddhayānvitaḥ . yastvālikhya naro bhaktyā kṛṣṇavarṇādivarṇakaiḥ . pūjayedgandhapuṣpaiśca sarpirguggulupāyasaiḥ .. tasya tuṣṭiṃ samāyānti pannagāstakṣakādayaḥ . āsaptamāt kulāttasya na bhayaṃ sarpato bhavet . tasmāt sarvaprayatnena nāgān saṃpūjayennaraḥ .. iyamevālekhyanāgapañcamīti vācaspatimiśrāḥ . ālekhyanāgāḥ karkoṭakādayaḥ pūrbalikhitāḥ pūjā ca śrāvaṇapañcamīvihiteti bodhyam .. * .. atha hareḥ pārśvaparivartanam . tatra dvādaśyāṃ sandhisamaye nakṣatrāṇāmasambhave . ābhākāsitapakṣeṣu śayanāvartanādikamiti brahmapurāṇāt .. bhādraśukladvādaśyāṃ śravaṇamadhyayuktāyāṃ sandhyāsamaye dvādaśyāmṛkṣābhāve ekādaśyādiṣu pādayoge tadabhāve'pi dvādaśyāṃ kevalāyāṃ vā kṛtāhnikaḥ sāyaṃ sandhyāyāṃ devaṃ saṃpūjya .
     oṃ vāsudeva jagannātha prāpteyaṃ dbādaśī tava .
     pārśvena parivartasva sukhaṃ svapihi mādhava ! ..
iti prāñjaliḥ paṭhet ..
     tvayi supte jagannātha ! jagat suptaṃ bhavediti .
     prabuddhe tvayi budhyeta jagat sarvaṃ carācaram ..
ityanena pūjayet .. * .. atha siṃhārke caturthyāṃ candradarśanaprāyaścittam . siṃhārkamadhikṛtya brahmapurāṇam .
     nārāyaṇo'bhiśaptastu niśākaramarīciṣu .
     sthitaścaturthyāmadyāpi manuṣyānāpatecca saḥ ..
     ataścatuthyāṃ candrantu pramādādvīkṣya mānavaḥ .
     paṭheddhātreyikāvākyaṃ prāṅmukho vāpyudaṅmukhaḥ ..
abhiśapto mithyāparīvādaviṣayībhūtaḥ . so'bhiśāpaḥ adyāpi manuṣyān patet . tataśca prāṅmukha udaṅmukho vā kuśatilajalānyādāya oṃ adyetyādi siṃhārkacaturthīcandradarśanajanyapāpakṣayakāmo dhātreyīvākyamahaṃ paṭhiṣye . iti saṃkalpya .
     oṃ siṃhaḥ prasenamavadhīt siṃho jāmbavatā hataḥ .
     sukumāraka ! mā rodīstava hyeṣa syamantakaḥ ..
iti viṣṇupurāṇoktaṃ dhātreyīvākyaṃ paṭhet .. * .. athānantavratam . tatra yaddine pūrbāhṇalābhastaddine vratam . ubhayadine cet paradine yugmāt . vratānuṣṭhānavidhistu paddhatau jñeyaḥ .. * .. athāgastyārghyadānam . pramāṇantu tithitattve'nusandheyam . siṃhastharavikartavyatvena sauramāsādaraḥ . kanyārkasaṃkrāntipūrbadinatrayābhyantare kṛtasnānādikṛtāhnikastilakuśajalānyādāya oṃ tat sadityuccārya oṃadyetyādi sarvābhilaṣitasiddhikāmo'gastyapūjanamahaṃ kariṣye iti saṃkalpya śālagrāme jale vā dakṣiṇāmukhaḥ etat pādyam oṃ agastyāya namaḥ . sitapuṣpākṣatayuktaṃ jalaṃ śaṅkhena gṛhītvā idamarghyam . oṃ kāśapuṣpapratīkāśa agnimārutasambhava . mitrāvaruṇayoḥ pūttra kumbhayone namo'stu te .. oṃ agastyāya namaḥ . evamācamanīyasnānīyagandhapuṣpadhūpadīpanaivedyādikaṃ dadyāt . oṃ ātāpirbhakṣito yena vātāpicca mahāsuraḥ . samudraḥ śoṣito yena sa me'gastyaḥ prasīdatu .. iti prārthayet .. iti kṛtyatattvam ..

bhādrapadaḥ, puṃ, (bhādrapadānakṣatrayuktā paurṇamāsī bhādrapadī sā yatra māse saḥ . bhādrapadī + aṇ .) bhādramāsaḥ . ityamaraḥ . 1 . 4 . 17 .. (yathā -- te tu bhādrapadādyena dbimāsikena vyākhyātāḥ . tadyathā . bhādrapadāśvayujau varṣāḥ . iti suśrute sūtrasthāne ṣaṣṭhe'dhyāye ..)

bhādrapadā, strī, pūrbabhādrapadānakṣatram . uttarabhādrapadānakṣatram . tatparyāyaḥ . prauṣṭhapadā 2 . ityamaraḥ . 1 . 3 . 22 ..

bhādramāturaḥ, puṃ, (bhadramāturapatyamiti . bhadramātṛ +
     māturutsaṃkhyāsambhadrapūrbāyāḥ . 4 . 1 . 115 . iti aṇ . ukārāścāntādeśaḥ . iti kāśikā .) satītanayaḥ . satyāstu tanaye sāmmāturavadbhādramāturaḥ . iti hemacandraḥ . 3 . 210 ..

bhānuḥ, puṃ, (bhāti caturdaśabhuvaneṣu svaprabhayā dīpyate iti . bhā + dābhābhyāṃ nuḥ . uṇā° 1 . 32 . iti nuḥ .) sūryaḥ . (yathā, mahābhārate . 3 . 3 . 24 .
     anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ .. viṣṇuḥ . yathā, tatraiva . 13 . 149 . 27 .
     sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ .. prādhāyāḥ puttrabhedaḥ . yathā, tatraiva . 1 . 65 . 48 .
     viśvāvasuśca bhānuśca sucandro daśamastathā .
     ityetā devagandharvā prādhāyāḥ parikīrtitāḥ ..
aṅgiraḥsṛṣṭastapasaḥ puttrabhedaḥ . yathā, tatraiva . 3 . 220 . 8 .
     tapasaśca manuṃ puttraṃ bhānuñcāpyaṅgirāḥ sṛjat .. yādavaviśeṣaḥ . yathā, harivaṃśe . 147 . 2 .
     kanyāṃ bhānumatīṃ nāma bhānorduhitaraṃ nṛpa ! .
     jahārātmavadhākāṅkṣī nikumbho nāma dānavaḥ ..
) kiraṇaḥ . (yathā, ṛgvede . 6 . 64 . 2 .
     bhadrādadṛkṣauviyā vibhāsyutte śocirbhānavo dyāmapaptan .. bhānavo raśmayaḥ . iti tadbhāṣye sāyanaḥ ..) arkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 33 .. prabhuḥ . rājā . iti dharaṇiḥ .. vṛttārhatpitṛviśeṣaḥ . iti hemacandraḥ . 2 . 14 ..

bhānuḥ, strī, (bhātīti . bhā + nuḥ) bhātumatī . iti śabdaratnāvalī .. (dakṣakanyābhedaḥ . yathā, matsyapurāṇe . 5 . 15 .
     śṛṇudhvaṃ devamātṝṇāṃ prajāvistaramāditaḥ .
     marutvatī vasuryāmī lambā bhānurarundhatī ..
)

bhānuphalā, strī, (bhānuriva dīptimat phalamasyāḥ .) kadalī . iti jaṭādharaḥ ..

bhānumatī, strī, (bhānu + matup + ṅīp .) vikramādityarājapatnī . yathā --
     devaguroḥ prasādena jihvāgre me sarasvatī .
     tenāhaṃ nṛpa ! jānāmi bhānumatyāstilaṃ yathā ..
iti vararuciḥ .. (kṛtavīryasya duhitā . sā ca ahaṃyāteḥ patnī . yathā, mahābhārate . 1 . 95 . 15 .
     ahaṃyātiḥ khalukṛtavīryaduhitaramupayeme bhānumatīṃ nāma . tasyāmasya jajñe sārvabhaumaḥ .. agnirasaḥ prathamā sutā . yathā, mahābhārate . 3 . 217 . 3 .
     prajāsu tāsu sarvāsu rūpeṇāpratimābhavat .
     devī bhānumatī nāma prathamāṅgirasaḥ sutā ..
yādavabhānoḥ kanyā . yathā, harivaṃśe . 147 . 2 .
     kanyāṃ bhānumatīṃ nāma bhānorduhitaraṃ nṛpa ! .. duryodhanapatnī . yathā, veṇīsaṃhāranāṭake 2 aṅke .
     ārya ! eṣā bhānumatī devī patyuḥ samaravijayāsaṃśayā nirvartitagurupādavandanādyaprabhṛti ārabdhaniyamā bālodyāne tiṣṭhatīti .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 129 .
     bhuktimuktipradā bheśī bhaktasvargāpavargadā .
     bhāgīrathī bhānumatī bhāgyaṃ bhogavatī bhṛtiḥ ..
)

bhānumān, [t] puṃ, (bhānavaḥ santyasyeti . bhānu + matup .) sūryaḥ . iti śabdaratnāvalī .. (yathā, kumārasambhave . 3 . 65 .
     athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa .
     viśoṣitāṃ bhānumato mayūkhairmandākinī puṣkarabījamālām ..
kaliṅgadeśajanṛpativiśeṣaḥ . yathā, mahābhārate . 6 . 51 . 33 .
     bhānumāṃstu tato bhīmaṃ śaravarṣeṇa dārayan .
     nanāda balavannādaṃ nādayāno nabhastalam ..
keśidhvajasya puttraḥ . yathā, bhāgavate . 9 . 13 . 21 .
     bhānumāṃstasya puttro'bhūcchatadyumnastu tatsutaḥ ..) dīptiyukte, tri .. (yathā, mahābhārate . 1 . 30 . 47 .
     carmāṇyapi ca gātreṣu bhānumanti dṛḍhāṇi ca ..)

bhānuvāraḥ, puṃ, (bhānorvāraḥ .) ravivāraḥ . yathā --
     amāvyāsyā dvādaśī ca saṃkrāntiśca viśeṣataḥ .
     etāḥ praśastāstithayo mānuvārastathaiva ca ..
     atra snānaṃ japo homo devatānāñca pūjanam .
     upavāsastathā dānamekaikaṃ pāvanaṃ smṛtam ..
iti tithitattve sambartavacanam ..

bhānemiḥ, puṃ, (bhānāṃ prabhācakrāṇāṃ nemiriva .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

bhāma, ṅa krodhe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṅa, bhāmate . iti durgādāsaḥ ..

bhāma, t ka kopane . iti kavikalpadrumaḥ .. adantacurā°-para°-aka°-seṭ .) avabhāmat . iti durgādāsaḥ ..

bhāmaḥ, puṃ, (bhāmanamiti . bhāma krodhe + ghañ .) krodhaḥ . (yathā, ṛgvede . 5 . 2 . 10 .
     madecidasya prarujanti bhāmā na varante paribādho adevīḥ .. bhāmāḥ krodhā dīptayo vā . iti tadbhāṣye sāyanaḥ .. bhātīti . bhā + artistusuhusṛdhṛkṣikṣubhāyāvāpadīti . uṇā° 1 . 139 . iti man .) sūryaḥ . (bhā + bhāve man .) dīptiḥ . iti medinī . me, 21 .. bhaginīpatiḥ . iti śabdaratnāvalī .. (yathā, devībhāgavate . 6 . 16 . 49 .
     guruṃ mitraṃ tathā bhāmaṃ puttrañca bhaginīṃ tathā ..)

bhāmakaḥ, puṃ, (bhāma eva . svārthe kan .) bhaginīpatiḥ . iti śabdaratnāvalī ..

bhāmā, strī, (bhāmate iti . bhām + ac + ṭāp .) kopanā strī . iti śabdaratnāvalī ..

bhāminī, strī, (bhāmate iti . bhām + ṇiniḥ + ṅīp .) kopanā strī . ityamaraḥ . 2 . 6 . 4 .. strīmātram . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate . 9 . 18 . 6 .
     ekadā dānavendrasya śarmiṣṭhā nāma kanyakā .
     sakhī sahasrasaṃyuktā guruputtrā ca bhāminī ..
tunayanāmakagandharvasya duhitā . yathā, mārkaṇḍeyapurāṇe . 128 . 7 .
     rājaputtra ! suteyaṃ me bhāminī nāma māninī .
     abhiśāpādagastyasya viśālatanayābhavat ..
)

bhāminīvilāsaḥ, puṃ, (bhāminyā vilāso yatra .) jagannāthamiśrapaṇḍitarājakṛtakāvyagranthaviśeṣaḥ . tasyādyaśloko'yam . digante śrūyante madamalinagaṇḍāḥ karaṭinaḥ kariṇyaḥ kāruṇyāspadamasamaśīlāḥ khalu mṛgāḥ . idānīṃ loke'sminnanupamaśikhānāṃ punarayaṃ nakhānāṃ pāṇḍityaṃ prakaṭayatu kasmin mṛgapatiḥ .. tasya puṣpikā . iti śrīmatpaṇḍitarājajagannāthaviracite bhāminīvilāse prāstāvikaḥ prathamo vilāsaḥ . śṛṅgāravarṇanaṃ dvitīyo vilāsaḥ . śrīkṛṣṇaguṇānuvarṇanaṃ tṛtīyo vilāsaśca ..

bhāmī, [n] tri, (bhāmaḥ krodho'styasyeti . bhāma + ata iniṭhanau . 5 . 2 . 115 . iti ini .) krodhī . (tejasvī . yathā, ṛgvede . 1 . 77 . 1 .
     kathā dāśemāgnaye kāsmai devajuṣṭhocyate bhāmine gīḥ .. bhāmine tejasvine . iti tadbhāṣye sāyanaḥ ..)

bhāraḥ, puṃ, (bhriyate iti . bhṛñ bharaṇe + akartari ca kārake saṃjñāyām . 3 . 3 . 19 . iti ghañ .) viṃśatitulāparimāṇam . ityamaraḥ .. tattu aṣṭasahasratolakātmakamiti yāvat . bīvadhaḥ . yathā --
     aviśrāmaṃ vahedbhāraṃ śītoṣṇañca na vindati .
     sasantoṣastathā nityaṃ trīṇi śikṣeta gardabhāt ..
iti cāṇakyam .. * .. viṣṇuḥ . iti medinī . re, 72 .. gurutvañca .. (gurutvaguṇavadvastu ..)

bhāraṇḍaḥ, puṃ, uttarakurudeśajaśakunapakṣī . iti purāṇam ..

bhārataṃ, klī, (bharatān bharatavaṃśīyānadhikṛtya kṛto grantha ityaṇ . yadbā, bhāraṃ caturvedādiśāstrebhyo'pi sārāṃśaṃ tanotīti . tan + ḍaḥ .) granthabhedaḥ . iti medinī . te, 138 .. tattu vyāsapraṇītalakṣaślokātmakamahābhāratasaṃjñaketihāsaḥ . tasya śravaṇādiphalaṃ yathā --
     bhārataṃ śṛṇuyānnityaṃ bhārataṃ parikīrtayet .
     bhārataṃ bhavane yasya tasya hastagato jayaḥ ..
     yo gośataṃ kanakaśṛṅgamayaṃ dadāti viprāya vedaviduṣe subahuśrutāya .
     puṇyāñca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva ..
     navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā .
     hradānāmudadhiḥ śreṣṭho gaurvariṣṭhaścatuṣpadām .
     yathaitānītihāsānāṃ tathā bhāratamucyate ..
     yaścainaṃ śrāvayet śrāddhe brāhmaṇān pādamantataḥ .
     akṣayyamannapānaṃ vai pitṝṃstasyopatiṣṭhate ..
     itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet .
     bibhetyalpaśrutādvedo māmayaṃ prahariṣyati ..
     kārṣṇaṃ vedamimaṃ vidvān śrāvayitvārthamaśvute .
     bhrūṇahatyākṛtañcāpi pāpaṃ jahyādasaṃśayaḥ ..
iti mahābhāratam .. * .. tadvṛttānto yathā -- brahmovāca .
     bhārataṃ saṃpravakṣyāmi bhārāvataraṇaṃ bhuvaḥ .
     cakre kṛṣṇo yudhyamānaḥ pāṇḍavādinimittataḥ ..
     viṣṇunābhyabjajo brahmā brahmaputtro'triratritaḥ .
     somastato budhastasmādurvaśyāntu puroravāḥ ..
     tasmādyastasya puttro'bhūdyayātirbharataḥ kuruḥ .
     śāntanustasya vaṃśe'bhūdgaṅgāyāṃ śāntanoḥ sutaḥ ..
     bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ .
     śāntanoḥ satyavatyāñca dvau puttrau saṃbabhūvatuḥ ..
     citrāṅgadantu gandharvaḥ puttraṃ citraratho'vadhīt .
     anyo vicitravīryo'bhūt kāśirājasutāpatiḥ ..
     vicitravīrye svaryāte vyāsāttatkṣetrato'bhavat .
     dhṛtarāṣṭro'gvikāputtraḥ pāṇḍurambālikāsutaḥ ..
     bhujivyāyāntu viduro gāndhāryāṃ dhṛtarāṣṭrataḥ .
     duryodhanapradhānāstu śatasaṃkhyā mahābalāḥ ..
     pāṇḍoḥ kuntyāñca mādyrāñca pañca puttrāḥ prajajñire .
     yudhiṣṭhiro bhīmasenaḥ arjuno nakulastathā .
     sahadevaśca pañcaite mahābalaparākramāḥ ..
     kurupāṇḍavayorvairaṃ daivayogādbabhūva ha .
     duryodhanena vīreṇa pāṇḍavāḥ sramupadrutāḥ .
     dagdhā jatugṛhe vīrāste muktāḥ sudhiyāmalāḥ ..
     tatasta ekacakrāyāṃ brāhmaṇasya niveśane .
     vipraveśā mahātmāno nihatya vakarākṣasam ..
     tataḥ pāñcālaviṣaye draupadyāste svayaṃvaram .
     vijñāya vīryaśulkāṃ tāṃ pāṇḍavā upayemire ..
     droṇabhīṣmānumatyā ca dhṛtarāṣṭraḥ samānayat .
     ardhaṃ rājyaṃ tataḥ prāptā indraprasthe purottame ..
     rājasūyaṃ tataścakruḥ sabhāṃ kṛtvā yatavratāḥ .
     arjuno dvāravatyāntu subhadrāṃ prāptavān priyām ..
     vāsudevasya bhaginīṃ mitraṃ devakinandanam ..
     gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam .
     akṣayān śāyakāṃścaiva tathābhedyañca daṃśanam ..
     sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam .
     kṛṣṇadvitīyo vībhatsuratarpayata vīryavān ..
     nṛpān digvijaye jitvā ratnānyādāya vai dadau .
     yudhiṣṭhirāya mahate bhrātre nītivide mudā ..
     yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ parivāritaḥ .
     jito duryodhanenaiva māyādyūtena pāpinā .
     karṇaduḥśāsanamate sthitena śakunermate .
     atha dvādaśavarṣāṇi vane tepurmahattapaḥ ..
     sadhaumyā draupadīsatyā munivṛndābhisaṃvṛtāḥ .
     yayurvirāṭanagaraṃ guptarūpeṇa saṃsthitāḥ ..
     varṣamekaṃ mahāprājñā gograhādimapālayan .
     tato jñātāḥ svakaṃ rāṣṭraṃ prārthayāmāsurādṛtāḥ ..
     pañca grāmānardharājyaṃ vīrā duryodhanaṃ nṛpam .
     nāptavantaḥ kurukṣetre yuddhañcakrurbalānvitāḥ ..
     akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ .
     ekādaśabhirudyuktāste'pi duryodhanādayaḥ ..
     āsīdyuddhaṃ svargamārgaṃ devāsurabalopamam .
     bhīṣmaḥ senāpatirabhūdādau dauryodhane bale ..
     pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha .
     śastrāśastrairmahāghoraṃ daśarātraṃ śarāśaniḥ ..
     śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśitaiścitaḥ .
     uttarāyaṇamīkṣyātha dhyātvā devaṃ gadādharam ..
     uktvā dharmān bahūn varṣāṃstarpayitvā pitṝn bahūn .
     ānande tu pade līno vimale muktakilviṣe ..
     tato droṇo yayau yoddhuṃ dhṛṣṭadyumnena vīryavān .
     dināni pañca tadyuddhamāsīt paramadāruṇam ..
     ya ete pṛthivīpālā hatāḥ pārthāstrasāgare .
     śokamāsādya puttreṇa droṇo'pi svargamāpnuyāt ..
     tataḥ karṇo yayau yoddhumarjunena mahātmanā .
     dinadvayaṃ mahadyuddhaṃ kṛtvā pārthāstrasāgare ..
     nimagnaḥ sūryalokantu tataḥ prāpa sa vīryavān .
     tataḥ śalyo yayau yoddhuṃ dharmarājena dhīmatā ..
     dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ .
     duryodhano'tha vegena gadāmādāya vīryavān ..
     abhyadhāvata vai bhībhaṃ kālāntakayamopamam .
     atha bhīmena vīreṇa gadayā vinipātitaḥ ..
     aśvatthāmā tato drauṇiḥ suptaṃ sainyaṃ tato niśi .
     jaghāna bāhuvīryeṇa piturvadhamanusmaran ..
     dhṛṣṭadyumna jaghānātha draupadeyāṃśca vīryavān .
     draupadyāṃ rodamānāyāmaśvatthāmnaḥ śiromaṇim .
     aiṣīkāstreṇa taṃ jitvā jagrāhārjuna uttamam ..
     yudhiṣṭhiraḥ samāśvāsya strījanaṃ śokasaṅkulam .
     snātvā santarpya devāṃśca pitṝnatha pitāmahān .
     āśvāsito'tha bhīṣmeṇa rājyañcaivākaronmahat ..
     viṣṇumīje'śvamedhena vidhivaddakṣiṇāvatā .
     rājye parikṣitaṃ sthāpya yādavānāṃ vināśanam ..
     śrutvā tu mauṣale rājā japtvā nāmasahasrakam .
     viṣṇoḥ svaga jagāmātha bhīmādyairbhrātṛbhiryutaḥ ..
iti gāruḍe 150 adhyāyaḥ .. * .. varṣabhedaḥ . iti medinī .. sa tu jambudvīpasya navavaṃrṣāntargatanavamavarṣaḥ . tadvivaraṇaṃ yathā --
     uttaraṃ yat samudrasya himādreścaiva dakṣiṇam .
     varṣaṃ tadbhārataṃ nāma bhāratī yatra santatiḥ ..
     navayojanasāhasro vistāro'sya mahāmune ! .
     karmabhūmiriyaṃ svargamapavargañca gacchatām ..
     mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ .
     bindhyaśca pāripātraśca saptātra kulaparvatāḥ ..
     ataḥ saṃprāpyate svargo muktimasmāt prayānti ca .
     tiryaktvaṃ narakaṃ cāpi yāntyataḥ puruṣā mune ! ..
     itaḥ svargaśca mokṣaśca madhyañcāntaśca gamyate .
     na khalvanyatra martyānāṃ karmabhūmau vidhīyate ..
     bhāratasyāsya varṣasya nava bhedānniśāmaya .
     indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān ..
     nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ .
     ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ ..
     yojanānāṃ sahasrantu dbīpo'yaṃ dakṣiṇottarāt .
     pūrbe kirātā yasyānte paścime yavanāḥ sthitāḥ ..
     brāhmaṇāḥ kṣattriyā vaiśyā madhye śūdrāśca bhāgaśaḥ .
     ijyāyuddhabaṇijyādyairvartayanto vyavasthitāḥ ..
     śatadruścandrabhāgādyā himavatpādaniḥsṛtāḥ .
     vedasmṛtimukhāścānyāḥ pāripātrodbhavā mune ! ..
     narmadāsurasādyāñca nadyo bindhyaviniḥsṛtāḥ .
     tāpī payoṣṇī nirvindhyāpramukhā ṛkṣasambhavāḥ ..
     godāvarī bhīmarathī kṛṣṇaveṇyādikāstathā .
     sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ ..
     kṛtamālā tāmraparṇī pramukhā malayodbhavāḥ .
     trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ ..
     ṛṣikulyā kumāryādyāḥ śuktimatpādasambhavāḥ .
     āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ ..
     tāsvime kurupāñcālamadhyadeśādayo janāḥ .
     pūrbadeśādikāścaiva kāmarūpanivāsinaḥ ..
     oḍrāḥ kaliṅgā magadhā dākṣiṇātyāśca kṛtsnaśaḥ .
     tathāparāntāḥ saurāṣṭrāḥ śūrābhīrāstathārvudāḥ ..
     mārukā mālavāścaiva pāripātranivāsinaḥ .
     sauvīrāḥ saindhavā hūṇāḥ śālvāḥ śākalavāsinaḥ ..
     madrā rāmāstathāmbaṣṭhāḥ pārasīkādayastathā .
     āsāṃ pibanti salilaṃ vasanti saritāṃ sadā ..
     samīpato mahābhāga ! hṛṣṭapuṣṭajanākulāḥ .
     catvāri bhārate varṣe yugānyatra mahāmune ! ..
     kṛtaṃ tretā dvāparañca kaliścānyatra na kvacit .
     tapastapyanti yatayo juhvate cātra yajvinaḥ ..
     dānāni cātra dīyante paralokārthamādarāt .
     puruṣairyajñapuruṣo jambudbīpe sadejyate ..
     yajñairyajñapatirviṣṇuranyadvīpeṣu cānyathā .
     tatrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune ! ..
     yato hi karmabhūreṣā tato'nyā bhogabhūmayaḥ .
     atra janmasahasrāṇāṃ sahasrairapi sattama ! .
     kadācillabhate janturmānuṣyaṃ puṇyasañcayāt ..
     gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge .
     svargāpavargāspadamārgabhūte bhavanti bhūyaḥ puruṣāḥ suratvāt ..
     karmāṇyasaṅkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe .
     avāpya tāṃ karmamahīmanante tasmillayaṃ ye tvamalāḥ prayānti ..
     jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham .
     prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ ..
     navavarṣantu maitreya ! jambudvīpamidaṃ mayā .
     lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ tava ..
     jambūdbīpaṃ samāvṛtya lakṣayojanavistaraḥ .
     maitreya ! valayākāraḥ sthitaḥ kṣārodadhirbahiḥ ..
iti śrīviṣṇupurāṇe 2 aṃśe 3 adhyāyaḥ .. * .. āsmin varṣe janmakāraṇaṃ tatsāphalyañca yathā --
     śatajanmatapaḥ kṛtvā janmedaṃ bhārate labhet .
     karoti saphalaṃ janma śrutvā harikathāmṛtam ..
     arcanaṃ vandanaṃ mantrajapaḥ sevanameva ca .
     smaraṇaṃ kīrtanaṃ śaśvadguṇaśravaṇamīpsitam ..
     nivedanaṃ svasya dāsyaṃ navadhā bhaktilakṣaṇam .
     karoti saphalaṃ janma kṛtvaitāni ca bhārate .. * ..
asya puṇyasthalatvaṃ karmabhūmitvaṃ parimāṇañca yathā --
     karmaṇāṃ phalabhogaśca sarveṣāṃ surasundari ! .
     naiva svarge na pātāle nānyadvīpe śrutau śrutam ..
     kṛtvā śubhāśubhaṃ karma puṇyakṣetre ca bhārate .
     anyatra tatphalaṃ bhuṅkte karmī karmanibandhanāt ..
     himālayādāsamudraṃ puṇyakṣetrañca bhāratam .
     śreṣṭhaṃ sarvasthalānāñca munīnāñca tapaḥsthalam ..
     labdhvā tatra janma jīvo vañcoto viṣṇumāyayā .
     śaśvat karoti viṣayaṃ vihāya sevanaṃ hareḥ ..
     kṛtvā tatra mahat puṇyaṃ svargaṃ gacchati puṇyavān .
     gṛhītvā svargakanyāśca ciraṃ svarge pramodate ..
     svargamāgacchati naro vihāya mānavīṃ tanūm ..
iti brahmavaivartapurāṇe śrīkṛṣṇajanmakhaṇḍe . 1 . 59 . adhyāyau ..

bhārataḥ, puṃ, (bharatasya munerayamiti . bharata + aṇ .) naṭaḥ . iti jaṭādharaḥ .. agniḥ . iti trikāṇḍaśeṣaḥ .. (bharatasya gotrāpatyamiti . bharata + aṇ .) bharatasya gotrāpatyam .. (yathā, mahābhārate . 3 . 11 . 74 .
     tatrāśrauṣamahañcaitat karma bhīmasya bhārata ! ..)

bhāratavarṣaṃ, klī, (bhārataṃ bharatasambandhi varṣamiti .) jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . yathā --
     himāhvaṃ dakṣiṇaṃ varṣaṃ bharatāya dadau pitā .
     tasmācca bhārataṃ varṣaṃ tasya nāmnā mahātmanaḥ ..
tasya nava bhāgā yathā --
     bhāratasyāsya varṣasya navabhedānnibodha me .
     samudrāntaritā jñeyāste tvagamyāḥ parasparam ..
     indradvīpaḥ kaseruśca tāmravarṇo gabhastimān .
     nāgadvīpastathā saumyo gāndharvo vāruṇastathā ..
     ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ .
     yojanānāṃ sahasraṃ vai dvīpo'yaṃ dakṣiṇottarāt ..
     pūrbe kirātā yasyānte paścime yavanāḥ smṛtāḥ .
     brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāścāntaḥsthitā dvija ! ..
     ijyāyuddhabaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ .
     teṣāṃ saṃvyavahāraśca ebhiḥ karmabhiriṣyate ..
     svargāpavargaprāptiśca puṇyaṃ pāpañca vai tathā .
     mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ ..
     bindhyaśca pāripātraśca saptaivātra kulācalāḥ .
     teṣāṃ sahasraśaścānye bhūdharā ye samīpagāḥ ..
     vistārocchrayiṇo ramyā vipulāścitrasānavaḥ .
     kolāhalaḥ savaibhrājo mandaro dardurācalaḥ ..
     vātandhamo vaidyutaśca mainākaḥ surasastathā .
     tuṅgaprastho nāmagirirgodhanaḥ pāṇḍurācalaḥ ..
     puṣpavīryajayantau ca revato'rvuda eva ca .
     ṛṣyamūkaḥ sagomantaḥ kūṭaśailaḥ kṛtasmaraḥ ..
     śrīparvataścakoraśca śataśo'nye'lpaparvatāḥ .
     tairvimiśrā janapadā mlecchāścāryāśca bhāgaśaḥ .
     taiḥ pīyante saricchreṣṭhā yāstāḥ samyaṅnibodha me ..
     gaṅgā sarasvatī sindhuścandrabhāgā tathāpagā .
     yamunā ca śatadruśca vitastairāvatī kuhūḥ ..
     gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī .
     vipāśā devikā vaṅkṣurviśālā gaṇḍakī tathā .
     kauśikī cāparā vipra ! himavatpādaniḥsṛtāḥ ..
     vedasmṛtirvetasinī rātrighnī sindhureva ca .
     veṇvā ca syandanā caiva savānīrā mahī tathā ..
     pārā carmaṇvatī lūpī vidiśā vetravatyapi .
     siprā hyavantī ca tathā pāripātrāśrayāḥ smṛtāḥ ..
     śoṇo mahānadaścaiva narmadā surasā kriyā .
     mandākinī daśārṇā ca citrakūṭā tathāpagā ..
     citrotpalātha tamasā karatoyā piśācikā .
     tathānyā pippalā śroṇī vipāśā vañjulā nadī ..
     sarorujā śuktimatī maṅgulī tridivā kratuḥ .
     ṛkṣapādaprasūtā vai tathānyā vegavāhinī ..
     śiprā payoṣṇī nirbindhyā tāpī ca niṣadhāvatī .
     veṇā vaitaraṇī caiva śinīvālī kumudbatī ..
     toyā caiva mahāgaurī durgā cāntaḥśivā tathā .
     bindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ ..
     godāvarī bhīmarathī kṛṣṇavarṇā tathāpagā .
     tuṅgabhadrā suprayogā vāhyā kāveyyathāpagā .
     sahyapādaviniṣkrāntā imāstāḥ sariduttamāḥ ..
     kṛtamālā tāmraparṇī puṣyajātyutpalāvatī .
     malayādrisamudbhūtā nadyaḥ śītajalāstvimāḥ ..
     pitṛsomarṣikulyā ca ikṣalā tridivālayā .
     lāṅgūlinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ ..
     ṛṣikā ca kumārī ca mandagā mandavāsinī .
     kṛśā palāśinī caiva śuktimatprabhavāḥ smṛtāḥ ..
     sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ .
     viśvasya mātaraḥ sarvāḥ sarvāḥ pāpaharāḥ smṛtāḥ ..
     anyāḥ sahasraśaścoktāḥ kṣudranadyo dvijottama ! .
     prāvṛṭkālavahāḥ santi sarvakālavahāśca yāḥ ..
     matsyāḥ kuśūlāḥ kulyāśca kuntalāḥ kāśikośalāḥ ..
     arvudāśca puliṅgāśca samakāśca vṛkaiḥ saha .
     madhyadeśe janapadāḥ prāyaśo'mī prakīrtitāḥ ..
     sahyasya cottareṇaiva yatra godāvarī nadī .
     pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ ..
     govardhanapuraṃ ramyaṃ bhārgavasya mahātmanaḥ .
     vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ ..
     aparāntāśca śūdrāśca pahnavāścarmakhaṇḍikāḥ .
     gāndhārā yavanāścaiva sindhusauvīramadrakāḥ ..
     śatahradā lalitthāśca pāradāhāramūṣikāḥ .
     māṭharā rakṣahatakāḥ kaikayā daśamānikāḥ ..
     kṣattriyopaniveśāśca vaiśyaśūdrakulāni ca .
     kāmbojā daradāścaiva varvarā hyaṅgalaukikāḥ ..
     nīcāścaiva tuṣārāśca pahnavā vāhyatodarāḥ .
     ātreyāḥ sabharadvājāḥ prasthalāśca daśerakāḥ ..
     lampakāḥ sūnakārāśca cūlikā jāhnavaiḥ saha .
     apadhāścālimadrāśca kirātānāñca jātayaḥ ..
     tāmasā haṃsamārgāśca kāśmīrāstaṅganāstathā .
     cūlikā huḍukāścaiva ūrṇā dārvāstathaiva ca .. * ..
     ete deśā hyudīcyāstu prācyān deśānnibodha me .
     andhravākā mudgarakā antargiribahirgirāḥ ..
     tathā plavaṅgā vaṅgeyā maladā malavartikāḥ .
     brahmottarāḥ pravijayā bhārgavāṅgeyamardakāḥ ..
     prāgjyotiṣāśca madrāñca videhāstāmraliptakāḥ .
     malvā magadhagomedāḥ prācyā janapadāḥ smṛtāḥ ..
     athāpare janapadā dakṣiṇāpathavāsinaḥ .
     pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca ..
     setukā mūṣikāścaiva kumārā vānavāsikāḥ .
     mahārāṣṭrā māhiṣikāḥ kaliṅgāccaiva sarvaśaḥ ..
     ābhīrāḥ saha caiṣīkā āṭavyāḥ śavarāśca ye .
     pulindā bindhyamāleyā vaidarbhā daṇḍakaiḥ saha ..
     paurikā maulikāścaiva aśmakā bhogavardhanāḥ .
     tailikāḥ kuntalā hyandhā udbhidā nālakārakāḥ .. * ..
     dākṣiṇātyāstvime deśā aparāntānnibodha me .
     saurpārakāḥ kālanadā dullāstālīyakaiḥ saha ..
     kāraskarā lohajaṅghā vāneyā rājabhadrakāḥ .
     tosalāḥ kośalāścaiva traipurā vidiśāstathā ..
     tuṣārāstumbarāścaiva pāṭavo naiṣadhaiḥ saha .
     pulindāśca suśīlāśca rūpapāstāmasaiḥ saha ..
     tathā kurumiṇaścaiva sarve caiva karaskarāḥ .
     nāsikākhyāśca ye cānye ye caivāntaranarmadāḥ .
     mārukacchāḥ samāheyāḥ sarve sārasvataiḥ saha .
     kacchīyāśca surāṣṭrāśca āvantyāścārvudaiḥ saha ..
     ityete hyaparāntāśca śṛṇu bindhyanivāsinaḥ .
     malajāśca karūṣāśca mekalāścotkalaiḥ saha ..
     uttamarṇā daśārṇāśca bhojāḥ kiskindhakaiḥ saha .
     anūpāstuṇḍikerāśca vīrahotrā hyavantayaḥ ..
     ete janapadāḥ sarve bindhyapṛṣṭhanivāsinaḥ ..
     ato deśān pravakṣyāmi parvatāśrayiṇaśca ye .. * ..
     nirhārā haṃsamārgāśca kupathāstaṅganāḥ khasāḥ .
     kutsāḥ prāvaraṇāścaiva ūrṇā darvāḥ sahūhukāḥ ..
     trigartā mālavāścaiva kirātāstāmasaiḥ saha .
     kṛtatretādikaścātra caturyugakṛto vidhiḥ .. * ..
     etattu bhārataṃ varṣaṃ catuḥsaṃsthānasaṃsthitam ..
     dakṣiṇe parato hyasya pūrbeṇa ca mahodadhiḥ .
     himavānuttareṇāsya kārmukasya yathā guṇaḥ ..
     tadetadbhārataṃ varṣaṃ sarvabījaṃ dvijottama ! .
     devatvamamareśatvaṃ devatvaṃ martyatāṃ tathā ..
     mṛgapaśvambaracarā yonīstadvat sarīsṛpāḥ .
     sthāvarāṇāñca sarveṣāmato brahman ! śubhāśubhaiḥ ..
     prayānti karmabhūrbrahmannānyalokeṣu vidyate .
     devānāmapi viprarṣe ! sadaivaiṣa manorathaḥ ..
     api mānuṣamāpsyāmo devatvāt pracyutāḥ kṣitau .
     manuṣyāḥ kurute tattu yanna śakyaṃ surāsuraiḥ ..
     svakarmanigaḍagrastaiḥ svakarmakṣapaṇotsukaiḥ .
     na kiñcit kriyate karma sukhaleśopabṛṃhitaiḥ ..
iti śrīmārkaṇḍeyapurāṇe bhāratakhaṇḍavarṇananāmādhyāyaḥ .. 57 .. * .. api ca . bhārate'pyasmin varṣe saricchailāḥ santi bahavaḥ . malayo maṅgalaprastho mainākastrikūṭa ṛṣabhaḥ kūṭakaḥ koṇvaḥ sahyo devagirirṛṣyamūkaḥ śrīśailo veṅkaṭo mahendro vāridhāro bindhyaḥ śuktimānṛkṣagiriḥ pāripātro droṇaścitrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukhaḥ indrakīlaḥ kāmagiririti cānye śatasahasraśaḥ śailāsteṣāṃ nitambaprabhavā nadā nadyaśca santyasaṃkhyātāḥ . etāsāmapo bhāratyaḥ prajā nāmabhireva punantīnāmātmanā copaspṛśanti candravaśā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇvā payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇaveṇvā bhīmarathī godāvarī nirbindhyā payoṣṇo tāpī revā surasā narmadā carmaṇvatī andhaḥ śoṇaśca nadau mahānadī vedasmṛtirṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛśadvatī gomatī sarayūroghavatī ṣaṣṭhavatī saptavatī suṣomā śatadruścandrabhāgā marudvṛdhā vitastā asiknī viśveti mahānadyaḥ . asminneva varṣe puruṣairlabdhajanmabhiḥ śuklalohitakṛṣṇavarṇena svārabdhena karmaṇā divyamānuṣanārakagatayo bahvya ātmana ānupūrbyeṇa sarvā hyeva sarveṣāṃ vidhīyante . yathāvarṇavidhānamapavargaścāpi bhavati . yo'sau bhagavati sarvabhūtātmani anātmye'nirukte'nilayane paramātmani vāsudeve ananyanimittabhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthibandhanadvāreṇa yadā hi mahāpuruṣapūruṣaprasaṅgaḥ . etadeva hi devā gāyanti .
     aho vataiṣāṃ kimakāri śobhanaṃ prasanna eṣāṃ sviduta svayaṃ hariḥ .
     yairjanma labdhaṃ nṛṣu bhāratājire mukundasevaupayikaspṛhā hi naḥ ..
     kiṃ duṣkarairnaḥ kratubhistaṣovratairdānādibhirvā dyujayena phalgunā .
     na yatra nārāyaṇapādapaṅkajasmṛtiḥ pramuṣṭātiśayendriyotsavāt ..
     kalpāyuṣāṃ sthānajayāt punarbhavāt kṣaṇāyuṣāṃ bhāratabhūjayo varaḥ .
     kṣaṇena martyena kṛtaṃ manasvinaḥ saṃnyasya saṃyāntyabhayaṃ padaṃ hareḥ ..
     na yatra vaikuṇṭhakathā sudhāpagā na sādhavo bhāgavatāstadāśrayāḥ .
     na yatra yajñeśamakhā mahotsavāḥ sureśaloko'pi na vai sa sevyatām ..
     prāptā nṛjātintviha ye ca jantavo jñānakriyādravyakalāpasambhṛtām .
     na cedyateranna punarmṛtāyate bhūyo vanaukā iva yānti bandhanam .
     yaiḥ śraddhayā varhiṣi bhāgaśo havirniruptamiṣṭaṃ vidhimantravastutaḥ .
     ekaḥ pṛthaṅnāmabhirāhuto mudā gṛhṇāti pūrṇaḥ svayamāśiṣāṃ prabhuḥ ..
     satyaṃ diśatyarthitamarthito nṛṇāṃ naivārthado yat punararthitā yataḥ .
     mvayaṃ vidhatte bhajatāmanicchatāmicchāpidhānaṃ nijapādapallavam ..
     yadyatra naḥ svargasukhāvaśeṣitaṃ sviṣṭasya sūktasya kṛtasya śobhanam .
     tenājanābhe smṛtimajjanmanaḥ syādvarṣe hariryadbhajatāṃ śaṃ tanoti ..
śrīśuka uvāca . jambūdvīpasya ca rājannupadbīpānaṣṭau haika upadiśanti sāgarātmajairaśvānveṣaṇa imāṃ mahīṃ parito nikhanadbhirupakalpitān . tadyathā . svarṇaprasthaścandraśukla āvartano ramaṇako nandahariṇaḥ pāñcajanyaḥ siṃhalo laṅketi . evaṃ tava bhāratottamajambudvīpavarṣavibhāgo yathopadeśamupavarṇitaḥ . iti śrībhāgavate mahāpurāṇe 5 skandhe dvīpavarṣavarṇanaṃ nāma 19 adhyāyaḥ .. (viṣṇupurāṇe ca . 2 aṃśe 3 adhyāye .
     uttaraṃ yat samudrasya himādreścaiva dakṣiṇam .
     varṣaṃ tat bhārataṃ nāma bhāratī yatra santatiḥ .. 1 ..
     navayojanasāhasro vistāro'sya mahāmune ! .
     karmabhūmiriyaṃ svargamapavargañca gacchatām .. 2 ..
aparañca .
     ataḥ saṃprāpyate svargo muktimasmāt prayānti vai .
     tiryaktvaṃ narakañcāpi yāntyataḥ puruṣā mune ! .. 4 ..
     itaḥ svargaśca mokṣaśca madhyamantaśca gamyate .
     nakhalvanyatra martyānāṃ karmabhūmau vidhīyate .. 5 ..
api ca .
     catvāri bhārate varṣe yugānyatra mahāmune ! .
     kṛtaṃ tretā dvāparañca kaliścānyatra na kvacit .. 19 ..
     tapastapyanti munayo juhvate cātra yajvinaḥ .
     dānāni cātra dīyante paralokārthamādarāt .. 20 ..

     atrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune ! .
     yato hi karmabhūreṣā tato'nyā bhogabhūmayaḥ .. 22 ..
     atra janma sahasrāṇāṃ sahasrairapi sattama ! .
     kadācillabhate janturmānuṣyaṃ puṇyasañcayāt .. 23 ..
     gāyanti devāḥ kila gītakāni dhanyāstu te bhāratabhūmibhāge .
     svargāpavargāspadamārgabhūte bhavanti bhūyaḥ puruṣāḥ suratvāt .. 24 ..
     karmāṇyasaṅkalpitatatphalāni saṃnyasya viṣṇau paramātmabhūte .
     avāpya tāṃ karma mahīmanante tasmillayaṃ yetvamalāḥ prayānti .. 25 ..
     jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham .
     prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ .. 26 ..
)

bhāratī, strī, (bhṛ + atac . striyāṃ ṅīp .) vacanam . (yathā, kumāre . 6 . 79 .
     tamarthamiva bhāratyā sutayā yoktumarhasi ..) sarasvatī . (yathā, kālidāsaḥ .
     vīṇāpustakarañjitahaste bhagavati bhārati devi ! namaste ..) pakṣibhedaḥ . vṛttibhedaḥ . iti medinī . ne, 138 .. yathā --
     śṛṅgāre kauśikī vīre sātvatyārabhaṭī punaḥ .
     rase raudre ca vībhatse vṛttiḥ sarvatra bhāratī ..
bhāratī vṛttistu bhāratī saṃskṛtaprāyo vāgvyāpāro narāśrayaḥ . iti sāhityadarpaṇasya 6 paricchedaḥ .. brāhmī . iti rājanirghaṇṭaḥ .. (śaṅkarācāryaśiṣyatoṭakasya śiṣyāṇāmanyatamasya upādhiviśeṣaḥ . yathā, prāṇatoṣiṇyāmavadhūtaprakaraṇe .
     vidyābhāreṇa sampūrṇaḥ sarvabhāraṃ parityajet .
     duḥkhabhāraṃ na jānāti bhāratī parikīrtitā ..
nadīviśeṣaḥ . yathā, mahābhārate . 3 . 221 . 25 .
     bhāratī suprayogā ca kāverī murmurāyathā ..)

bhāradvājaṃ, klī, asthi . iti hemacandraḥ . 3 . 289 ..

bhāradvājaḥ, puṃ, (bharadvājasya apatyaṃ gotrāpatyamiti vā . bharadvāja + anṛṣyanāntarye vidādibhyo'ñ . 4 . 1 . 104 . iti añ .) droṇācāryaḥ . (yathā, mahābhārate . 7 . 6 . 23 .
     tataḥ prayāte sahasā bharadvāje mahārathe .
     ārtanādena ghoreṇa vasudhā samakampata ..
) ṛṣibhedaḥ . iti medinī . je, 34 .. agastyamuniḥ . iti śabdaratnāvalī .. maṅgalagrahaḥ . iti grahayajñatattvam .. vyāghrāṭapakṣī . bṛhaspatiputtraḥ . iti hemacandraḥ .. (deśabhedaḥ . yathā,
     kṛkaṇaparṇādbhāradvāje . 4 . 2 . 145 . iti sūtre bhāradvājaśabdo'pi deśavacana eva nagotraśabdaḥ . iti kāśikā .. bharadvājavaṃśīye, tri .. yathā, mahābhārate . 1 . 131 . 3 .
     iti sañcintya gāṅgeyastadā bhāratasattama ! .
     droṇāya vedaviduṣe bhāradvājāya dhīmate .
     pāṇḍavān kauravāṃścaiva dadau śiṣyānnararṣabha ! ..
)

bhāradvājī, strī, vanakārpāsī . iti śabdaratnāvalī .. (nadībhedaḥ . yathā, mahābhārate . 6 . 9 . 29 .
     śīghrāñca picchilāñcaiva bhāradvājīñca nimnagām .
     kauśikīṃ nimnagāṃ śoṇāṃ bāhudāmatha candramām ..
)

bhārayaḥ puṃ, (bhāṃ dīptiṃ rayate prāpnotīti . raya gatau + padādyac .) bhāradbājapakṣī . iti śabdacandrikā .. bhārai iti bhāṣā ..

bhārayaṣṭiḥ, strī, (bhārasya yaṣṭiḥ .) bhāravahanadaṇḍaḥ . vāṃka iti bhāṣā . tatparyāyaḥ . vihaṅgikā 2 . ityamaraḥ . 2 . 10 . 30 ..

bhāravaṃ, klī, (bhāraṃ vātīti . bhāra + vā + āto'nupeti . 3 . 2 . 3 . iti kaḥ .) dhanurguṇaḥ . iti trikāṇḍaśeṣaḥ ..

bhāravāhaḥ, puṃ, (bhāraṃ vahatīti . vah + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) bhārikaḥ . ityamaraḥ . 2 . 10 . 15 .. (yathā, mahābhārate . 3 . 133 . 1 .
     andhasya panthā vadhirasya panthāḥ striyāśca panthā bhāravāhasya panthāḥ ..)

bhāravāhī, strī, (bhāravāha + gaurāditvāt ṅīṣ .) nīlī . iti rājanirghaṇṭaḥ ..

[Page 3,503a]
bhāraviḥ, puṃ, kaviviśeṣaḥ . sa ca kirātārjunīyanāmakagranthakartā . tatparyāyaḥ . śatapuṣpaḥ 2 . iti trikāṇḍaśeṣaḥ .. tasya granthasya prathamaśloko'yam .
     śriyaḥ kurūṇāmadhipasya pālanīṃ prajāsu vṛttiṃ yamayuṅkta veditum .
     sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dbaitavane vanecaraḥ ..


bhāravṛkṣaḥ, puṃ, (kākṣīnāmakagandhadravyam . iti śabdacandrikā ..

bhāraharaḥ, puṃ, (haratīti . hṛ + padādyac . bhārasya haraḥ .) bhāravāhakaḥ . iti śabdaratnāvalī ..

bhārahāraḥ, puṃ, (bhāraṃ haratīti . hṛ + aṇ .) bhāravāhakaḥ . iti śabdaratnāvalī ..

bhāriḥ, puṃ, (ibhasya ariḥ . pṛṣodarāditvāt ilopaḥ .) siṃhaḥ . iti hemacandraḥ ..

bhārikaḥ, puṃ, (bhāro'sti vāhyatayāsya . ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) bhāravāhakaḥ . bhārī iti khyātaḥ . tatparyāyaḥ . bhāravāhaḥ 2 . ityamaraḥ . 2 . 10 . 15 .. bhāraharaḥ 3 bhārahāraḥ 4 . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 37 . 56 .
     tatra cāgrāgatāḥ kecit tamūcuḥ kāṣṭhabhārikāḥ ..)

bhāriṭaḥ, puṃ, pakṣiviśeṣaḥ . tatparyāyaḥ . śyāmacaṭakaḥ 2 śaiśiraḥ 3 kaṇabhakṣakaḥ 4 . iti rājanirghaṇṭaḥ ..

bhārī, [n] puṃ, (bhāro'styasyāsmin veti . bhāra + iniḥ .) bhāravāhakaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathā, manau . 2 . 138 .
     cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ .
     srātakasya ca rājñaśca panthā deyo varasya ca ..
) bhārayukte, tri ..

bhārauhī, strī, (bhāraṃ vahatīti . vah + ṇvi . striyāṃ ṅīp . tataḥ śasādāvajādau ūṭ .) bhāravāhikā . iti mugdhabodhavyākaraṇam ..

bhārgavaḥ, puṃ, (bhṛgorapatyam tadgotrāpatyamiti . bhṛgu + aṇ .) paraśurāmaḥ . śukrācāryaḥ . (yathā, mahābhārate . 1 . 66 . 45 .
     tasminniyukte vidhinā yogakṣemāya bhārgave .
     anyamutpādayāmāsa puttraṃ bhṛguraninditam ..
) dhanvī . gajaḥ . iti medinī . ve, 45 .. bhāratavarṣamadhye prācyadeśāntargatadeśaviśeṣaḥ . yathā --
     brahmottarāḥ pravijayā bhārgavā jñeyamardakāḥ .. iti mārkaṇḍeyapurāṇam .. (kulālaḥ . yathā, mahābhārate . 1 . 192 . 1 .
     gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau .. bhṛguḥ svaghaṭavṛttiḥ jīvikārthaṃ bhṛguṇā vyavaharatīti bhārgavaḥ kulālaḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. mārkaṇḍeyaḥ . yathā, mahābhārate . 13 . 22 . 15 .
     ityuktvā te jagmurāśu catvāro'mitatejasaḥ .
     pṛthivīkāśyapaścāgniḥ prakṛṣṭāyuśca bhārgavaḥ ..
śaunakaḥ . yathā, mahābhārate . 1 . 18 . 6 .
     tatheti cābravīdviṣṇurbrahmaṇā saha bhārgavaḥ .. bhṛguvaṃśīye, tri .. (yathā, mahābhārate . 3 . 99 . 41 .
     śṛṇu rāmasya rājendra ! bhārgavasya ca dhīmataḥ ..)

bhārgavapriyaḥ, puṃ, (bhārgavasya priyaḥ .) hīrakaḥ . śukrādhiṣṭhātṛdevatākatvāt ..

bhārgavī, strī, (bhārgava + ṅīp .) pārvatī . (bhṛgorapatyaṃ strī . bhṛgu + aṇ + ṅīp .) lakṣmīḥ . (asyā bhṛgusutātvamuktaṃ yathā, viṣṇupurāṇe . 1 . 9 . 146 .
     etat te kathitaṃ brahman ! yanmāṃ tvaṃ paripṛcchasi .
     kṣīrābdhau śrīyathā jātā pūrbaṃ bhṛgusutā satī ..
) dūrvā . iti medinī . ve, 45 .. (yathā, vaidyakaratnamālāyām .
     sahasravīryā dūrvā tu maṅgalyā bhārgavī ruhā ..) nīladūrvā . iti śabdaratnāvalī .. (yathāsyāḥ paryāyaḥ .
     nīladūrvā ruhānantā bhārgavī śataparvikā .
     śaṣpaṃ sahasravīryā ca śatavallī ca kīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śvetadūrvā . iti rājanirghaṇṭaḥ .. (bhṛguvaṃśīyastrīmātre . yathā, mahābhārate . 1 . 73 . 33 .
     kasmāccirāyito'sīti pṛṣṭastāmāha bhārga vīm .
     hato'hamiti cācakhyau pṛṣṭo brāhmaṇakanyayā ..
)

bhārgī, strī, (bhṛj + ghaña . bhargo'styasyā iti .
     jyotsnādibhya upasaṃkhyānam . 5 . 2 . 103 . ityasya vārti° . iti aṇ . tato ṅīp .) vṛkṣaviśeṣaḥ . vāmanahāṭī iti bhāṣā . tatparyāyaḥ . gardabhaśākhī 2 phañjī 3 aṅgāravallarī 4 brāhmī 5 brāhmaṇa yaṣṭiḥ 6 vāntāriḥ 7 bhṛṅgajā 8 padmā 9 yaṣṭiḥ 10 bhāraṅgī 11 vātāriḥ 12 kāmajit 13 surūpā 14 bhramareṣṭā 15 śakramātā 16 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kāsaśvāsaśophavraṇakrimidāhajjaranāśitvañca . iti rājanirghaṇṭaḥ .. anyat brāhmaṇayaṣṭikāśabde draṣṭavyam ..

bhārdvājī, strī, (bhāradvājī . pṛṣodarāditvāt sādhuḥ .) bhāradvājī . vanakārpāsī . iti śabdaratnāvalī ..

bhāryā, strī, (bharaṇīyā iti . bhṛ + ṝhalorṇyat . 3 . 1 . 124 . iti ṇyat . ṭāp . yadvā bhayā dīptyā āryā .) vedavidhānenoḍhā . vidhipūrbakavivāhitā . tatparyāyaḥ . patnī 2 pāṇigṛhītī 3 dvitīyā 4 sahadharmiṇī 5 jāyā 6 dārāḥ 7 sahadharmiṇī 8 dharmacāriṇī 9 dāraḥ 10 kalatram 11 kalatrakam 12 .. iti śabdaratnāvalī .. asyāḥ praśaṃsā yathā --
     sā bhāryā yā priyaṃ brūyāt sa puttro yastu jīvati .
     sa jīvati guṇo yasya dharmo yasya sa jīvati ..
     guṇadharmavihīno yo niṣphalaṃ tasya jīvanam ..
     sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā ..
     sā bhāryā yā patiprāṇā sā bhāryā yā pativratā .
     nityasnātā sugandhā ca nityañca priyavādinī ..
     alpabhuk svalpabhāṣī ca satataṃ maṅgalairyutā .
     satataṃ dharmabahulā satatañca patipriyā ..
     satataṃ priyavaktrī ca satataṃ ṛtukāminī .
     pitṛdevakriyāyuktā sarvasaubhāgyavardhinī ..
     yasyedṛśī bhavedbhāryā devendro na sa mānuṣaḥ ..
asyā doṣā yathā --
     yasya bhāryā virūpākṣī kaśmalā kalahapriyā .
     uttarottaravādā syāt sā jarā na jarā jarā ..
     ya sya bhāryāśritānyatra paraveśmābhikāṅkṣiṇī .
     kukriyā tyaktalajjā ca sā jarā na jarā jarā ..

     yasya bhāryā guṇajñā ca bhartāramanugāminī .
     alpālpena tu santuṣṭā sā priyā na priyā priyā ..
     duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyāścottaradāyakāḥ .
     sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ .
     āpatsu mitraṃ jānīyāt yuddhe śūraṃ vane śucim .
     bhāryāñca vibhave kṣīṇe durbhikṣe ca priyātithim ..
iti gāruḍe nītisāre 108 . 109 adhyāyau .. (tathā ca mahābhārate . 1 . 74 . 39 -- 45 .
     sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī .
     sā bhāryā yā patiprāṇā sā bhāryā yā pativratā ..
     ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā .
     bhāryāmūlaṃ trivargasya bhāryāmūlaṃ tariṣyataḥ ..
     bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ .
     bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ ..
     sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ pitaro dharmakāryeṣu bhavantyārtāśca mātaraḥ ..
     kāntāreṣvapi viśrāmo janasyādhvanikasya vai .
     yaḥ sadāraḥ sa viśvāsyastasmāddārāḥ parā gatiḥ ..
     saṃsmarantamapi pretaṃ viṣameṣvekapātinam .
     bhāryaivānveti bhartāraṃ satataṃ yā pativratā ..
     prathamaṃ saṃsthitā bhāryā patiṃ prekṣya pratīkṣate .
     pūrbaṃ mṛtañca bhartāraṃ paścāt sādhvanugacchati ..
) bṛhaspatiruvāca .
     yasya nāsti satī bhāryā gṛheṣu priyavādinī .
     araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham ..
     suśīlā sundarī śāntā gatā yasya gṛhodarāt .
     araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham ..
     bhāvānuraktā vanitā hṛtā yasya ca śatruṇā .
     araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham ..
     daivenāpahṛtā yasya patisādhyā pativratā .
     araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham ..
     yasya mātā gṛhe nāsti bhāryā cāpriyavādinī .
     araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham ..
     priyāśūnyaṃ gṛhaṃ yasya pūrṇaṃ strīdhanabandhubhiḥ .
     araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham ..
     bhāryāśūnyā vanasamāḥ sabhāryāśca gṛhā gṛhāḥ .
     gṛhiṇī ca gṛhaṃ proktaṃ na gṛhaṃ gṛhamucyate ..
     aśuciḥ strīvihīnaśca daive paitre ca karmaṇi .
     yadahnā kurute karma na tasya phalabhāgbhavet ..
     dāhikāśaktihīnaśca yathā mando hutāśanaḥ .
     prabhāhīno yathā sūryaḥ śobhāhīno yathā śaśī ..
     śaktihīno yathā jīvo yathātmā ca tanūṃ vinā .
     vinādhāraṃ yathā dheyo yatheśaḥ prakṛtiṃ vinā ..
     na ca śakto yathā yajñaḥ phaladāṃ dakṣiṇāṃ vinā .
     karmiṇe ca phalaṃ dātuṃ sāmagrīmūlameva ca ..
     vinā svarṇaṃ svarṇakāro yathāśaktaḥ svakarmaṇi .
     yathāśaktaḥ kulālaśca mṛttikāñcanavi dvijāḥ ! ..
     tathā gṛhī na śaktaśca santataṃ sarvakarmaṇi .
     bhāryāmūlāśca puttrāśca bhāryāmūlā gṛhāstathā ..
     bhāryāmūlaṃ sukhaṃ śaśvadgṛhasthānāṃ gṛhe sadā .
     bhāryāmūlaḥ sadā harṣo bhāryāmūlañca maṅgalam ..
     bhāryāmūlaśca saṃsāro bhāryāmūlañca sauratam .
     yathā rathaśca rathināṃ gṛhiṇāñca tathā gṛham .
     sārathistu yathā teṣāṃ gṛhasthānāṃ tathā priyā ..
     sarvaratnapradhānañca strīratnaṃ duṣkulādapi .
     sā gṛhītā gṛhasthenaivetyāha kamalodbhavaḥ ..
     yathā jalaṃ vinā padmaṃ padmaṃ śobhāṃ vinā yathā .
     tathaiva ca gṛhaṃ śaśvadgṛhiṇāṃ gṛhiṇīṃ vinā ..
iti brahmavaivarte prakṛtikhaṇḍe 56 adhyāyaḥ .. tasyā atyājyatvaṃ yathā --
     anapatyāñca yuvatīṃ kulajāñca pativratām .
     tyaktvā bhavedyaḥ sannyāsī brahmacārī yatīti vā ..
     bāṇijye vā pravāse vā ciraṃ dūraṃ prayāti yaḥ .
     tīrthāya tapase vāpi mokṣārthaṃ janma khaṇḍitum ..
     na mokṣastasya bhavati dharmasya skhalanaṃ dhruvam .
     abhiśāpena bhāryāyā narakañca paratra ca ..
     ihaiva ca yaśonāśa ityāha kamalodbhavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 112 aḥ .. bahubhāryasyaikasyā bhajane doṣādi yathā --
     gadato yat śrutaṃ pūrbaṃ nāradāya piturmukhe .
     dakṣasya dharmaśāstrārthaṃ tat śṛṇuṣva niśāpate ! ..
     bahudāraḥ pumān yastu rāgādekāṃ bhajet striyam .
     sa pāpabhāk strījitaśca tasyāśaucaṃ sanātanam ..
     yadduḥkhaṃ jāyate strīṇāṃ svāmyasambhogajaṃ yathā .
     na tasya sadṛśaṃ duḥkhaṃ kiñcidanyaddhi vidyate ..
     matīmṛtumatīṃ jāyāṃ yo neyāt puruṣādhamaḥ .
     ṛtughasreṣu śuddheṣu bhrūṇahā sa hi jāyate ..
     bhāryā syādyāvadātreyī tāvat kālaṃ virodhakam .
     tasyāstu saṅgame kiñcit vihitañcāpi nācaret ..
     bahubhāryasya bhāryāṇāmṛtumaithunanāśanam .
     na kiñcidvidyate karma śāstreṇāpi yadīritam ..
     toṣayet satataṃ bhāryā vidhivat pāṇipīḍitāḥ .
     tāsāṃ tuṣṭyā tu kalyāṇamakalyāṇamato'nyathā ..
     santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca .
     yasminnetatkule nityaṃ kalyāṇaṃ tatra vai dhruvam ..
     yayā virudhyate svāmī saubhāmyamadadṛptayā .
     sapatnīsaṅgamaṃ kartuṃ sā syādveśyā bhavāntare ..
     ihāpi loke vācyatvamadharmañcāpi vindati .
     na ca pitṛkulaṃ svāmikulaṃ tasyāḥ pramodate ..
     virudhyamāne patyau yat sapatnyā vā pravartite .
     atīva duḥkhaṃ bhavati tadakalyāṇakṛttayoḥ ..
iti kālikāpurāṇe 20 adhyāyaḥ .. rajasvalā bhāryā atyājyā . yathā --
     na dhinotīha yo dārān rajasā kaluṣīkṛtaḥ .
     pretapaitryāhṛte kuṇḍe retasāñca pibatyasau ..
     yo jahāti rajaḥ kṛtvā pitryaṃ svaṃ tejasā naraḥ .
     so'śnāti phalamapyevaṃ yo na dadyādṛtuṃ punaḥ ..
     yo bibharti sa matto vai bahūnāṃ rajasi sthitaḥ .
     retaḥ pibati tanmagno pitṛbhyo yo'pyapiṇḍadaḥ ..
     yo jahāti hi nirdoṣāṃ bhāryāñcaiva rajasvalām .
     śuddhimān saṃvṛtaḥ kṛttagarbhasya duritaṃ vahet ..
iti vahnipurāṇam .. kālaviśeṣe tadgamananiṣedho yathā --
     na divāpi striyaṃ gacchet kadācidicchayāpi ca .
     na parvasu na sandhyāsu nādyartu catūrātriṣu ..
     nodakyāṃ na divā gacchet na sagarbhāṃ na vratasthitām .
     abhigacchedavidvān yastadāyuḥkṣayameva ca ..
     bandhyāṣṭame parityājyā navame ca mṛtaprajā .
     ekādaśe strījananī sadyastvapriyavādinī ..
     na vaktre'bhigamaṃ kuryāt pāṇigrāhī tu yoṣitaḥ .
     kuryāccet pitarastasya patanti retasobhujaḥ ..
     bhāryādhīnaṃ sukhaṃ puṃsāṃ bhāryādhīno dhanāgamaḥ .
     bhāryādhīnā makhotpattirbhāryādhīnaḥ sukhodayaḥ ..
     yatra bhāryā gṛhaṃ tatra bhāryādhīno gṛhe vaset .
     na gṛheṇagṛhasthaḥ syāt bhāryayā kathyate gṛhī ..
iti parāśarasmṛtiḥ ..

bhāryāṭaḥ, puṃ, (bhāryayā aṭati vartate iti . aṭa gatau + padādyac .) anyārthaṃ svastrīdātā . iti trikāṇḍaśeṣaḥ ..

bhāryāṭikaḥ, puṃ, (aṭa gatau + bhāve ghañ . bhāryayā āṭo matirbhramaṇaṃ vā astyasyeti . bhāryāṭa + ṭhan .) strījitaḥ . hariṇaviśeṣaḥ . iti medinī . ke, 205 .. (muniviśeṣaḥ . iti hemacandraḥ ..)

bhāryāpatī, puṃ, (bhāryā ca patiśca tau . rājadantādiṣu param . 2 . 2 . 31 . iti sādhuḥ .) yoṣitpatī . nityadvivacanānto'yaṃ śabdaḥ . tatparyāyaḥ . dampatī 2 jampatī 3 jāyāpatī 4 . ityamaraḥ . 2 . 6 . 38 ..

[Page 3,504c]
bhāryāruḥ, puṃ, (bhāryāṃ ṛcchatīti . ṛ gatau + uṇ .) mṛgabhedaḥ . krīḍayā parabhāryāyāṃ puttrotpādakaḥ . śailabhedaḥ . iti medinī . re, 192 ..

bhāryāvṛkṣaḥ, puṃ, (bhāryāvat priyo vṛkṣaḥ .) pattaṅgavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhālaṃ, klī, (bhāla dīptau + bhāve kvip . bhāṃ lāti gṛhṇātīti . lā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) bhruvorūrdhvabhāgaḥ . kapāla iti bhāṣā . tatparyāyaḥ . lalāṭam 2 alikam 3 godhi 4 . iti rājanirghaṇṭaḥ .. (yathā, sāhityadarpaṇe 3 paricchede .
     svāmin bhaṅgurayālakaṃ satilakaṃ bhālaṃ vilāsin kuru prāṇeśa ! truṭitaṃ payodharataṭe hāraṃ punaryojaya ..) tejaḥ . iti medinī . le, 42 ..

bhāladarśanaṃ, klī, (bhāle lalāṭe darśanamasyeti .) sindūram . iti śabdacandrikā ..

bhāladṛk, [ś] puṃ, (bhāle lalāṭe dṛk netraṃ yasya .) śivaḥ . iti hemacandraḥ . 2 . 110 ..

bhālāṅkaḥ, puṃ, (bhālasyeva aṅko yatra bhāle aṅko yasyeti vā .) karapatram . śākabhedaḥ . rohitamatsyaḥ . mahālakṣaṇasampannapuruṣaḥ . kacchapaḥ . haraḥ . iti medinī . ke, 133 .. (bhālasya aṅkaḥ .) lalāṭacihnañca ..

bhālalocanaḥ, puṃ, (bhāle lalāṭe locanaṃ netraṃ yasya .) śivaḥ . iti bhāladṛkśabdadarśanāt .. (yathā, kāśīkhaṇḍe . 29 . 130 .
     bhālalocanabhāvajñā bhūtabhavyabhavatprabhuḥ ..)

bhālukaḥ, puṃ, (bhalate hinasti prāṇinaḥ iti . bhala hiṃsāyām + bāhulakāt ukaḥ . tataḥ prajñādyaṇ .) bhallūkaḥ . yathā, bharatadhṛtakoṣāntare .
     bhālūko bhāluko bhallo'cchabhallo'ccho'pi bhallukaḥ ..

bhālūkaḥ, puṃ, (bhalate hinasti jīvāniti . bhala + ūlūkādayaśca . uṇā° . 4 . 41 . iti ūkaḥ . tataḥ prajñādyaṇ .) bhallūkaḥ . yathā --
     bhālūko bhāluko bhallo'cchabhallo'ccho'pi bhallūkaḥ .. iti bharatadhṛtakoṣāntaram ..

bhāllukaḥ, puṃ, bhallūkaḥ . ityamaraṭīkāyāṃ bharataḥ ..

bhāllūkaḥ, puṃ, bhallūkaḥ . ityamaraṭīkāyāṃ bharataḥ ..

bhāvaḥ, puṃ, (bhāvayati cintayati padārthāniti . bhū + ṇic + pacādyac . bhavatīti . bhū + bhavateśceti vaktavyam . iti kāśikokterṇo vā .) nāṭyoktau vidvān . mānasavikāraḥ . sattā . (yathā, śrīmadbhagavadgītāyām . 2 . 16 .
     nāsato vidyate bhāvo nābhāvo vidyate sataḥ .
     ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ..
) svabhāvaḥ . abhiprāyaḥ . (yathā, rāmāyaṇe . 2 . 2 . 19 .
     tasya dharmārthaviduṣo bhāvamājñāya sarvaśaḥ .
     brāhmaṇā balamukhyāśca paurajānapadaiḥ saha ..
) ceṣṭā . ātmā . janma . ityamaraḥ . 3 . 3 . 206 .. (cittam . yathā, manuḥ . 4 . 227 .
     dānadharmaṃ niṣeveta nityamaiṣṭikapaurtikam .
     parituṣṭena bhāvena pātramāsādya bhaktitaḥ ..
) kriyā . līlā . padārthaḥ . (yathā, raghuḥ . 3 . 41 .
     atīndriyeṣvapyupapannadarśano babhūva bhāveṣu dilīpanandanaḥ ..) vibhūtiḥ . budhaḥ . jantuḥ . ratyādiḥ . iti medinī . ve, 21 .. gauravitaḥ . abhinayāntaram . iti trikāṇḍaśeṣaḥ .. (viṣayaḥ . yathā, hitopadeśe .
     avaśyambhāvino bhāvā bhavanti mahatāmapi .
     nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ ..
paryālocanā . yathā manuḥ . 6 . 80 .
     yadā bhāvena bhavati sarvabhāveṣu nispṛhaḥ .
     tadā sukhamavāpnoti pretya ceha ca śāśvatam ..
prema . yathā, gītāyām . 10 . 8 .
     iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ..) dhātvarthaḥ . (yathā, sugdhabodhe vopadevaḥ . deśādhvakālabhāvaṃ vāṭaiḥ . kriyāntarāpekṣikriyāviśiṣṭaḥ tatra saptamī vihitā tathā ca mugdhabodhaṭīkāyāṃ rāmatarkavāgīśaḥ . yasya kriyayā kriyāntaramapekṣyate sa iha bhāvaḥ ..) yoniḥ . upadeśaḥ . iti dharaṇiḥ .. saṃsāraḥ . ityanekārthakoṣaḥ .. navagrahāṇāṃ śayanādidbādaśaceṣṭāḥ . yathā --
     śayanañcopadeśaśca netrapāṇiḥ prakāśanam .
     gamanaṃ gamanecchā ca sabhāyāṃ vasatistathā ..
     āgamanaṃ bhojanañca nṛtyalipsā ca kautukam .
     nidrā grahāṇāṃ bhāvāśca dvādaśaite prakīrtitāḥ ..
bhāvānayanakramo yathā -- yadrāśau vidyate kheṭastena taṃ paripūrayet . punaraṃśena saṃpūrya svarkṣaṃ tatra niyojayet .. jātadaṇḍaṃ tathā lagnamekīkvatya sadā budhaiḥ . raviṇā bhāgahāreṇa śeṣaṃ kārye niyojayet .. aṃśena navasaṃkhyayā . kharkṣaṃ grahāṇāṃ janmanakṣatram . tadyathā --
     viśākhānalatoyāni vaiṣṇavaṃ bhagadaivatam .
     puṣyā pauṣṇoyamaḥ sarpo janmabhānyarkataḥ kramāt ..
ṛkṣo rāśiḥ . yadā meṣe grahastadā 1 ekapūritagrahasaṃkhyāṅkaḥ . yadā vṛṣe grahastadā 2 dvipūrito grahasaṃkhyāṅkaḥ kāryaḥ .. * .. jāyāsutamṛtyutuṅgasvagṛhatrikoṇasthānasthitapāpagrahāṇāṃ nidrāśayanabhāvayoḥ phalam .
     nidrāyāñca yadā pāpo jāyāsthāne śubhaṃ vadet .
     yadi pāpaḥ śubhairdṛṣṭo nāśubhaiśca kadācana ..
     yadi vā śatrugehī syācchayane yadi vekṣitaḥ .
     tadā nārīsamaṃ tasya nāśo bhavati niścitam ..
     śubhāśubhairyadā dṛṣṭaḥ śubhagrahasamanvitaḥ .
     nārī ca mriyate tasya prathamā ca viśeṣataḥ ..
     sutasthāne sthitaḥ pāpo nidrāyāṃ śayane'pi vā .
     tadāśubhaṃ bhavettasya nātra kāryā vicāraṇā ..
     tuṅgasthāne svagṛhe vā trikoṇe vā yadā bhavet .
     apatyasya tadā nāśo jāyate nātra saṃśayaḥ ..
     śubhagraho yadā tatra krūro vā yadi vekṣitaḥ .
     tadā prathamāpatyasya nāśo bhavati niścitam ..
     mṛtyusthāne sthitaḥ pāpo nidrāyāṃ śayane'pi vā .
     tadātmano'pamṛtyuḥ syādrājato'parato'pi vā ..
     śubhagraho yadā tatra mṛtyusthāne'pi saṃsthitaḥ .
     tadā ca maraṇaṃ tasya mṛtyusthāne viśeṣataḥ ..
     pāpagrahairyadā dṛṣṭaḥ śubho vā śatruvīkṣitaḥ .
     tadā tasya śiraśchedo muninā parikīrtitaḥ ..
     evaṃ krameṇa boddhavyaṃ grahabhāve subuddhinā .
     balābalavicāreṇa jāyate ca śubhāśubham ..
     jyotirvitsu ca sarveṣu parihāraḥ kṛto mayā .
     śayanādikabhāveṣu jñātavyañcopadeśataḥ ..
     ekādaśe vā daśamālaye vā dhanālaye vā yadi vā vilagne .
     pāpena yukto na śubhagrahaścettathāpi siddhiṃ mahatīṃ vadanti ..
phalaṃ yathā -- mandāgniḥ pittaśūlī ca jāyate śayane naraḥ . 1 . upaveśe bhavecchilpī śyāmavarṇastathā naraḥ .. 2 .. netrapāṇau bhavet krūro jaladoṣo bhavennaraḥ . 3 . puṇyavān dhārmikaścaiva dhanavāṃśca prakāśane .. 4 .. gamane ca raverjātaḥ kṛpaṇo dhanasaṃyutaḥ . bahubhāṣī kṣamī krodhī lubdhacittaḥ sadā bhavet .. 5 .. alpabhoktā śīghragāmī dīrghāyurnṛpavallabhaḥ . śūraḥ śrīmān suśīlaśca gamanecchābhavo naraḥ .. 6 .. sabhāyāñca raverjātaḥ khalo dātā kṣamī bhavet . dayāluḥ paṇḍito dhīmān guṇavān paṇḍitapriyaḥ .. 7 .. āgamane bhavenmūrkhaḥ kurūpo dhanavān bhavet . 8 . bhojane bhakṣako māṃsalubdho mahāvapurbalī .. 9 .. nṛtyalipsau sundaro vāgmī paṇḍitasya gṛhādhipaḥ . 10 . utsāhī ca mahābhogī kotuke ca divākare .. 11 .. dātā bhoktā priyaḥ puttrakalatrāṇāṃ na saṃśayaḥ . liṅge dehe kare caiva gude rogī tathaiva ca . nidrāyāñca bhavedbhānoḥ krodhano raktanetrakaḥ .. 12 .. iti ravestuṅgātuṅge balābale vā bodhyam .. * .. śayane ca vidhau krodhī daridro bahulampaṭaḥ . 1 . upaveśe mahārogī dhanavāṃśca bhavennaraḥ .. 2 .. netrapāṇau netrarogī ślīpadī bahubhāṣakaḥ . krūraḥ khalo'tiśūraśca jāyate ca vidhau tadā .. 3 .. prakāśane niśānāthe dhanavāṃśca bhavennaraḥ . dakṣo buddhimān dātā ca paradāreṣu lampaṭaḥ .. 4 .. arogī vittahā caiva krūrakarmā dhanānvitaḥ . śirorogī dantaśūlī jāyate gamane vidhau .. 5 .. nānāmatirmahākrodhī sampadī ca bhavennaraḥ . gamanecchuvidhau jāto dhanahīno bhavettadā .. 6 .. dātā ca dhārmikaścaiva rājapātro bhavet sadā . sabhāyāñca vidhau nityaṃ jāyate puruṣottamaḥ .. 7 .. nityakrodhī mahāduḥkhī bhavedāgamane vidhau . 8 . bhojane ca bhavellubdho bhakṣakaśca mahāsuraḥ .. 9 .. yo jāto nṛtyalipsāyāṃ guṇavān dhārmiko bhavet . bahupātro ghanī dātā jāyate nātra saṃśayaḥ .. 10 .. kautuke ca bhavedrogī nānāvidyāsu tatparaḥ . utsāhī ca mahākrodhī jāyate ca suniścitam .. 11 .. nidrāyāṃ dadrurogī syāt kleśapāparujānvitaḥ . puttraśokamahāduḥkhī nityaṃ bhramati medinīm .. 12 iti candrasya .. * .. śayane ca kuje jāto lakṣmībahukuraṅgakaḥ . kṣaṇakrodhī mahādakṣaḥ kṛpaṇo jāyate naraḥ .. 1 .. upaveśe yadā bhaume jāyate ca narādhamaḥ . dhanavān krūrakarmā ca niṣṭhuro jātivarjitaḥ .. 2 .. netrapāṇau ca yo jātaḥ akṣirogī bhavennaraḥ . puttradāradhanairyukto dāridryeṇaiva dahyate .. 3 .. prakāśane kuje jāto dhanavān paṇḍitaḥ sudhīḥ . nārī ca mriyate tasya prathamā ca viśeṣataḥ .. 4 .. gamane ca yadā jātaḥ pravāsī nityaduḥkhitaḥ . śarīre ca bhavedrogaḥ kaṇḍvādikuṣṭhadadrukaḥ .. 5 .. pravāsī gamanecchāyāṃ gudarogī bhavecca saḥ . dhanahīnaḥ kukarmā ca jāyate kṣitijasya ca .. 6 sabhāyāñca yadā jāto dhārmiko bahusampadaḥ . guṇavāṃśca mahādātā śirorogī bhaveddhuvam .. 7 kujasyāgamane nityaṃ khañjo bhavati nānyathā . karṇarogī pittaśūlī jāyate ca narādhamaḥ .. 8 .. bhojane bhūmijasyāpi yo jāto māṃsalubdhakaḥ . bṛhatkāyo mahākrodhī nityotsāhī dhanānvitaḥ .. 9 .. kujasya nṛtyalipsāyāṃ yo jāto dhanavān bhavet . dātā bhoktā sadā mānī rājapātro bhavecca saḥ .. 10 .. kautuke kṣitijasyāpi jāto bhavati paṇḍitaḥ . nānādhanena saṃyukto bahuputtro dvibhāryakaḥ .. 11 .. nidrāyāṃ bhūmiputtrasya yo jāto bhūrkha eva saḥ . kalaho bāndhavaiḥ sārdhaṃ śokakleśarujānvitaḥ .. 12 iti maṅgalasya ..
     budhasya śayane jāto dhanavān kṣudhitaḥ sadā .
     aṅgacchedo bhavedvāpi khañjo bhavati nānyathā .. 1 ..
     upaveśe ca yo jātaḥ pravāsī jāyate dhruvam .
     kavitāguṇadhīyukto gauravarṇo mahāśayaḥ .. 2 ..
     netrapāṇau ca yo jātaḥ ślīpadādirujānvitaḥ .
     cakṣūrogī viśeṣāt syāt puttranāśī bhaveddhruvam .. 3 ..
     prakāśane bhavejjāto rājapātrī dhanānvitaḥ .
     nānādhanena saṃyukto jāyate vedapāragaḥ .. 4 ..
     gamane yo naro jātaḥ pravāsī nityaduḥkhitaḥ śarīre kṣatamāpnoti nityamṛṇī bhavecca saḥ .. 5 ..
     yo jāto gamanecchāyāṃ lampaṭo duṣṭacittakaḥ .
     strīvaśo duṣṭabhāryaśca kāmuko bahubhāṣakaḥ .. 6 ..
     sabhāyāñca budhe jāto mūrkho bhavati paṇḍitaḥ .
     dhanavān dhārmikaścaiva cirarogī bhavettu saḥ .. 7 ..
     krūraḥ khalo hatamūrkhaḥ pāpaśīlo bhavennaraḥ .
     budhasyāgamane nityaṃ jāyate ca narādhamaḥ .. 8 ..
     bhojane ca bhavet saukhya dhanahīno bhavennaraḥ .
     paradbeṣī pravāsī ca śoṣagātravyathānvitaḥ .. 9 ..
     yo jāto nṛtyalipsāyāṃ dhanavān paṇḍitaḥ kaviḥ .
     utsāhī ca mahāhṛṣṭo bhunakti sukhamadbhutam .. 10 ..
     kautuke ca yadā jāto bhavet sarvajanapriyaḥ .
     arśorogī dadruyukto dhanavānalpa śasyakaḥ .. 11 ..
     nidrāyāñca yadā jātaḥ sarvaduḥkhaikapātratām .
     nānākleśamavāpnoti rogaśokayamakṣayam .. 12 ..
iti budhasya .. * ..
     dhanavān lampaṭaḥ śyāmaḥ sthūlo vraṇarujānvitaḥ .
     jīvasya śayane jāto mānavo nātra saṃśayaḥ .. 1 ..
     upaveśe gurorjāto bahubhāṣī ca rogavān .
     paśughātī mahāśilpī ślīpadī rogasaṃyutaḥ .. 2 ..
     netrapāṇau gurorjātaḥ kāśarogī dhanī bhavet .
     kṣatādiścaraṇe nityaṃ jāyate nātra saṃśayaḥ .. 3 ..
     guroḥ prakāśe dhanavān liṅgaguhye rujānvitaḥ .
     dakṣo lampaṭapāpī ca śyāmavarṇo rujānvitaḥ .. 4 ..
     sarpabhīto gūḍhakarmā sāhasī gamanonmukhe .
     paravittena dhanavān pumān bhavati vākpatau .. 5 ..
     gurośca gamanecchāyāṃ jāto bhavati mānavaḥ .
     śūlī dhanī pravāsī ca sevākarmaṇi tatparaḥ .. 6 ..
     baktā dātā ca dhanavān rājasevānvito naraḥ .
     śūlarogī bhavennityaṃ sabhāyāṃ vākpatau sthite .. 7 ..
     dhārmikastīrthavinmānī dhanī cāgamane guroḥ .
     paradāreṣu saṃlubdho jāyate nātra saṃśayaḥ .. 8 ..
     bhojane bahusaukhyāḍhyo māṃsalubdho mahāsuraḥ .
     kāmukaḥ priyavākyaśca jāyate nātra saṃśayaḥ .. 9 ..
     nṛtyalipse śaṭho vāgmī dhanavān sātvikastathā .
     mahadaiśvaryasaṃyukto jīvasya ca bhavennaraḥ .. 10 ..
     kautuke ca gurorjāto dhanavān dhārmikaḥ sadā .
     nṛtyotsāhī mahatsaṅgo bhunakti sukhamadbhutam .. 11 ..
     nidrāyāñcaiva yo jātaścakṣūrogī bhavecca saḥ .
     kṛpaṇo bahubhāṣī ca duḥkhito bhramate mahīm .. 11 ..
iti guroḥ .. * ..
     śukrasya śayane jāto lampaṭo bahubhāṣakaḥ .
     dantarogī mahākrodhī nīco bhavati nityaśaḥ .. 1 ..
     upavege tathā jāto balavān dāmbhikaḥ sadā .
     nityapravāsī rogī ca jāyate nīcasaṃsthite .. 2 ..
     netrapāṇau bhṛgorduḥkhī rogaśokasamanvitaḥ .
     dhanahīno mahārogī mānavaḥ syānna saṃśayaḥ .. 3 ..
     bhṛgoḥ prakāśane jāto vidyādhanasamanvitaḥ .
     dātā ca dhārmikaścaiva kortimān jāyate naraḥ .. 4 ..
     śukramya gamane jātaḥ pādamūle rujānvitaḥ .
     nityotsāhī mahāśilpī bhavettīrthagatau rataḥ .. 5 ..
     gamanecchau yadā jāto bhrātṛnāśo bhaveddhruvam .
     mātā ca mriyate tasya śaiśave vyādhisaṃyutaḥ .. 6 ..
     sabhāyāñca bhṛgorjāto rājapātro mahādhanī .
     kulaśīlī mahādakṣaḥ kevalaṃ śūlarogavān .. 7 ..
     bhṛgorāgamane jāto duḥkhito bahulampaṭaḥ .
     dadrurogī puttraśokī jāyate ca narādhamaḥ .. 8 ..
     śukrasya bhojane jāto balavān dāmbhikaḥ sadā .
     mahādhanī bhavennityaṃ bāṇijyena viśeṣataḥ .. 9 ..
     yo jāto nṛtyalipsāyāṃ sa vāgmī jāyate dhruvam .
     pāṇḍityaṃ kavitā caiva vardhate ca dine dine ..
     yadi caiva bhavennīce mūrkho bhavati niścitam .
     tuṅgasthāne viśeṣeṇa rājapātro mahādhanī ..
     kāmuko bahukāntaśca parayoṣitpriyaḥ sadā .
     śyāmavarṇastathā mānī yājñiko bahubhāṣakaḥ .. 10 ..
     śukrasya kautuke jāto dhanavān sātvikaḥ sadā .
     mahāhṛṣṭo mahāvandhuḥ kautukī ca bhavet sadā ..
     bahuputtrakalatraśca nānāsukhasamanvitaḥ .
     nīce tadviparītaḥ syāt duḥkhaśokasamanvitaḥ .. 11 ..
     nidrāyāñca bhṛgorjāto bhavedrogī sa niścitam .
     nityakleśī mahāduḥkhī jāyate nātra saṃśayaḥ ..
     jāyāyāñca sutasthāne yati nidrā bhṛgorbhavet .
     tadā sarvavināśaḥ syādviṣṇunā parikīrtitaḥ .. 12 ..
iti śukrasya .. * ..
     śayane ca śanerjāto lampaṭo bahubhāṣakaḥ .
     guhyasthāne bhavedrogī koṣavṛddhiśca jāyate ..
     lagnāt saptāṣṭame caiva śayanasthaḥ śanaiścaraḥ .
     tadā nityapravāsī syācchatrukṣayī bhavecca saḥ .. 1 ..
     upaveśe yadā jātaḥ ślīpadī dadrusaṃyutaḥ .
     dhanahīno bhavettasya pīḍā bhavati nityaśaḥ .. 2 ..
     netrapāṇau yadā jāto mūrkho bhavati paṇḍitaḥ .
     dhanavān dhārmikaścaiva dvibhāryo bahubhāṣakaḥ .. 3 ..
     prakāśane ca yo jāto rājapātro bhavecca saḥ .
     nānāguṇena guṇavān dhārmikaḥ paṇḍitaḥ śuciḥ ..
matāntare . jāyāsthāne ca lagne ca prakāśane yadā śaniḥ . tadā sarvavināśaḥ syājjātidhvaṃso bhaved dhruvam .. 4 .. gamane ca yadā jātaḥ pādamūle rujānvitaḥ . tīrthe ca gatimānnityaṃ puttradārairvivarjitaḥ .. 5 .. yo jāto gamanecchāyāṃ ślīpadī rogasaṃyutaḥ . dantāghātī mahākrodhī kṛpaṇaḥ paranindakaḥ .. 6 .. sabhāyāñca śanerjātaḥ puttradāradhanairyutaḥ . sarvatra labhate vittaṃ nānāratnasamanvitam .. 7 .. āgamane yadā jāto mahākrodhī rujānvitaḥ . sarpādibhiśca saṃdaṣṭo bhrātṛnāśī bhaveddhruvam .. 8 .. bhojane caiva yo jāto mandāgniśca mahānapi . arśorogī tathā śūlī cakṣūrogī bhavecca saḥ .. 9 .. yo jāto nṛtyalipsāyāṃ nartako bahubhāṣakaḥ . jīvato duḥkhitaścaiva pravāsī parasevakaḥ .. 10 .. kautuke ca śanerjāto rājaputtro mahāśayaḥ . dātā bhoktā mahādakṣo dhārmikaḥ paṇḍitaḥ śuciḥ .. 11 .. nidrāyāñca śanerjāto dhanavān paṇḍitaḥ śuciḥ . cakṣūrogī pittaśūlī dvibhāryā bahuputtrakaḥ .. viśeṣataśca dharmasthe karmasthe ca kadācana . yadi daivādbhavennidrā nāśo bhavati niścitam .. karmanāśo dharmanāśaḥ kṣudhārto duḥkhitaḥ sadā . nityapravāsī rogī ca kāryanāśaḥ pade pade .. svamitragehe ṣaṣṭhe vā kendre vā svagṛhe punaḥ . tadā sarvaṃ vicāryañca vaiparītyena cintanam .. jāyāyāñca sutasyāne yadi nidrā bhavet punaḥ . tadā sarvaṃ śubhaṃ vidyādviṣṇunā parikīrtitam .. 12 .. iti śaneḥ .. * .. śayane ca yadā rāhorjanma yasya bhavet punaḥ . tasya kleśo mahāduḥkhaṃ jāyate ca na saṃśayaḥ .. 1 .. upaveśe ca yo jātaḥ ślīpadī rogasaṃyutaḥ . bahuhānirnarendrasya pīḍā bhavati nityaśaḥ .. 2 .. netrapāṇau yadā jātaścakṣūrogī bhaveddhruvam . sarpāghāto mahābhītirdbibhāryo bahubhāṣakaḥ .. 3 .. prakāśane ca yo jāto dhanavān dhārmikaḥ punaḥ . nityapravāsī cotsāhī sāttviko dhārmikaḥ śuciḥ .. 4 .. gamane caiva yo jāto nānārogairdhanakṣayaḥ . dantāghātī mahākrodhī piśunaḥ paranindakaḥ .. 5 .. yo jāto gamanecchāyāṃ bahuputtro mahādhanaḥ . paṇḍito guṇavān dātā jāyate ca narottamaḥ .. 6 .. sabhāyāñca yadā jātaḥ kṛpaṇo dhanasaṃyutaḥ . nānāguṇena guṇavān dhārmikaḥ paṇḍitaḥ śuciḥ .. 7 .. āgamane ca yo jāto lampaṭo bahubhāṣakaḥ . suhṛdbandhuvināśaḥ syānnānākleśaśca jāyate .. 8 .. bhojane ca mahāduṣṭo mandāgniśca rujānvitaḥ . kṛpaṇaḥ kalahāḍhyaśca duḥkhito nityasevakaḥ .. 9 .. yo jāto nṛtyalipsāyāṃ khañjo bhavati nānyathā . puttranāśo bhavettasya jāyānāśo bhaveddhruvam .. 10 .. kautuke ca yadā jāto guṇaiḥ sarvaiḥ samanvitaḥ . nānādhanen dhanavān rājasevāsu tatparaḥ .. yadi daivādbhavettuṅgī svagṛhī vā kadācana . tadā sarvaṃ vaiparītyaṃ jāyate ca na saṃśayaḥ .. 11 .. yo jāto rāhunidrāyāṃ duḥkhitaḥ sarvatastathā . nānāsthāne gato vāpi dhanaputtravivarjitaḥ .. jāyāyāñca sutasthāne yadi nidrāṃ vidhuntudaḥ . tadā sarvaṃ vaiparītyaṃ śatajāyāsamanvitaḥ .. 12 .. nānāśāstraṃ samālokya kriyate granthasaṃgrahaḥ . balābalavicāreṇa yuktyā sañcintayedbudhaḥ .. iti grahāṇāṃ śayanādidbādaśabhāvavivekaḥ samāptaḥ .. iti jātaratnaḥ koṣṭhīpradīpaśca .. atha tanvādidvādaśabhāvāḥ . te ca narāṇāṃ janmalagnāvadhikadbādaśasthānāni . yathā --
     sāmarthyaṃ tanu kalyate samudaye vittaṃ kuṭumbaṃ tato vikrāntiṃ sahajaṃ tṛtīyabhavane yodhañca sañcintayet .
     bandhuṃ vāhyasukhālayānapi tato dhīmantraputtrāṃstataḥ ṣaṣṭhe'tha kṣatavidviṣau madagṛhe kāmaṃ striyaṃ vartma ca ..
     randhrāyurmṛtayo'ṣṭame gurutapo bhāgyāni cittantato mānājñāspadakarmaṇāṃ daśamabhe kuryāttataścintanam .
     prāptyāyāvatha cintayedbhavagṛhe ṛpphe tu mantrivyayau saumyasvāmiyutīkṣaṇairupacayasteṣāṃ kṣatistvanyathā ..
     iti dvādaśabhāvavivekaḥ ..
     arātivraṇayoḥ ṣaṣṭhe cāṣṭame mṛtyurandhrayoḥ .
     ayasya dvādaśasthāne vaiparītyena cintanam ..
arātyādibhāvāpavādaḥ .. atha tanvādidvādaśabhāvasthagrahaphalam . lagne sūrye'kṣirogī śaśini balayuto rūpavān vittayukto bhaume vyaṅgaḥ suvāgmī śaśadharatanaye sarvaśāstrārthavettā . jīve dātā pavitraḥ sukaviratha gate bhārgave maṇḍaleśaḥ śaurau kaṇḍūtigātrastamasi ca niyataṃ vañcito dharmahīnaḥ .. 1 .. vitte'rke caiva rogī satatagadayuto rātrināthe ghanāḍhyo bhaume nityaṃ pravāsī kṛṣisutadhanavān somaputtre pradhānaḥ . jīve lakṣmīpramodī vilasati bhṛguje darpitaḥ strīniketaḥ saurau dīno'ti nityaṃ tamasi ca niyataṃ caurikāvittijīvī .. 2 .. bhrātaryarke sadharmaḥ sa bhavati niyataṃ bhrātṛhā rātrināthe hisro bhaume'nujānāṃ sapadi vadhakaro bhūmikāvṛttijīvī . saumye satyasya hantā bhavati suragurau kāmadevasvarūpaḥ śukre rājyādhikārī ravijadanujayorbhrātṛhantā dhanāḍhyaḥ .. 3 .. arke bandhau suduḥkhī svajanaparivṛtaḥ śītagau jānurogī bhaume kugrāmavāsī bhavati śaśisute bhrātṛputtrānbito'pi . jīve ratnopabhogī tridaśaripugurau sarvasokhyādhikārī saurau gehe nivāsī bhavati śaśiripau mandakarmā kucelaḥ .. 4 .. puttrasthe'rke naro'sau prathamasutahataḥ siṃharāśau suputtraḥ srome sarvādhikārī bhavati dharaṇije puttraśokākulo'sau . saumye susthaḥ sudehaḥ pracuradhanayuto devapūjye suputtraḥ kanyāyukto hi śukre ravijadanujayoḥ puttrapauttrairvihīnaḥ .. 5 .. ṣaṣṭhe'rke śatruhantā ripugaṇarahitaḥ kṣīṇacandre gatāyuḥ pūrṇe śatruñca hanyādbhavati dharaṇije hīnadeho'tidīnaḥ . saumye śāstrārthayuktastridaśapatigurau rājyasaukhyopabhogī daityācārye'tirogī ravijadanujayoḥ pāpabhuṅnityaduḥkhī .. 6 .. patnyāmarke ca jāyāpatirativimukhī śītaraśmau suputtraḥ sustho bhūyānnaro'sau bhavati dharaṇije hīnabhāryaśca nūnam . saumye susthaḥ sudehastridaśapatigurau śāstravettā śatāyuḥ . śukre puttrapramodī ravijadanujayorhīnabhāryaśca nūnam .. 7 .. mṛtyau cārke samṛtyurbhavati ca niyataṃ śītaraśmau gatāyurbhūmeḥ puttre surogī śaśadharatanaye śūlarogī vikarmā . jīve tīrthe ca mṛtyurbhavati bhṛgusute dhārmikastīrthago'sau saurau śūlī gatāyurbhavati vidhuripau vedamukto gatāyuḥ .. 8 .. dharme cārke naro'sau vividhadhanayutaḥ śītagau puṇyakarmā lakṣmīvān puṇyacetā bhavati dharaṇije devavittāpahārī . saumpe dharmyaḥ muśīlastridaśapatigurau rājatulyaḥ sukarmā śukre tīrthānurāgī ravijadanujayoḥ pāpaśīlaḥ suduḥkhī .. 9 .. karmaṇyarke pratāpī pracuradhanayutaḥ ślīpadī krodhadṛṣṭiḥ some śleṣmānvito'sau vividhadhanayuto bhūmije bandhuhīnaḥ . nityotsāhī ca saumye pracuradhanayuto devapūjya'bhimānī divyastrīśo'pi śukre nṛpatisamadhanaḥ sauridaitye sukhī ca .. 10 .. āye cārke naro'sau pitṛdhanasahitaḥ śītagau cāruśīlo bhaume nityaṃ sa rogī śaśadharatanaye sarvadā krodhayuktaḥ . jīve śrīmān pradātā karituragapatirbhārgave śāstravijñaḥ chatrī ratnādiyukto ravijadanujayoḥ krūrakarmā kucelaḥ .. 11 .. arke saṃsthe vyaye'sau puradhanarahitaḥ sarvarogī suduḥkhī some khedānvito'sau bhavati dharaṇije dyūtarakto vibuddhiḥ . saumye dharmārthakārī dinakararahite devapūjye'bhimānī śukre śāstrānurāgī ravijadanujayoḥ krūrakarmā kucelaḥ .. 12 .. iti jyotistattvam .. * .. strīṇāṃ yauvanakāle svabhāvajāṣṭāviṃśatyalaṅkārāntargatāṅgajaprathamālaṅkāraḥ . yathā --
     yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ .
     alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ ..
tatra bhāvaḥ .
     nirvikārātmake citte bhāvaḥ prathamavikriyā .. janmataḥ prabhṛti nirvikāre manasi udbuddhamātro vikāro bhāvaḥ . yathā --
     sa eva surabhiḥ kālaḥ sa eva malayānilaḥ .
     saiveyamavalā kintu mano'nyadiva dṛśyate ..
iti sāhityadarpaṇe tṛtīyaparicchedaḥ .. * .. bhāvasya lakṣaṇāntaraṃ yathā --
     śarīrendriyavargasya vikārāṇāṃ vidhāyakāḥ .
     bhāvā vibhāvajanitāścittavṛttaya īritāḥ ..
     purāṇe nāṭyaśāstre ca dvayostu ratibhāvayoḥ .
     samānārthatayā cātra dbayamaikyena lakṣyate .. * ..
pūrboktamānasavikārarūpabhāvasya vivaraṇaṃ yathā, rajaḥsattvatamomayaścittavikāro bhāvaḥ . cittavṛttiviśeṣo bhāva ityanye . ataeva manovikāro ratyādirbhāva uktaḥ . bhāvayati janayati rasān bhāvaḥ an . tathā ca bharataḥ .
     nānābhinayasambandhān bhāvayanti rasānimān .
     yasmāttasmādamī bhāvā vijñeyā nāṭakoktiṣu ..
bhāvāśca trividhāḥ sthāyino vyabhicāriṇaḥ sāttvikāśca . tatra sthāyino yathā -- ratirhāsaśca śokaśca krodhotsāhau bhayantathā . jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ .. vyabhicāriṇī yathā --
     nirvedaglāniśaṅkākhyāstathāsūyāmadamramāḥ .
     ālasyañcaiva dainyañca cintā moho dhṛtiḥ smṛtiḥ ..
     vrīḍā capalatā harṣa āvego jaḍatā tathā .
     garvo viṣāda autsukyaṃ nidrāpasmāra eva ca ..
     svapno vibodho'marṣaścāpyavahitthamathogratā .
     matirvyādhistathonmādastathā maraṇameva ca ..
     trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ .
     trayastriṃśadamī bhāvāḥ prayānti rasasaṃsthitam ..
sāttvikā yathā -- svedaḥ stambho'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ . vaivarṇyamaśru pralaya ityaṣṭau sāttvikā matā iti .. ratyādayaḥ sthāyino'ṣṭau nirvedādyā vyabhicāriṇastrayastriṃśat svedādayaḥ sāttvikā aṣṭau ceti ūnapañcāśadbhāvāḥ pañcāśadbhāvā ityanye . ityamaraṭīkāyāṃ bharataḥ .. (pradhānavyabhicāriprabhṛtayo bhāvaśabdenocyante . yaduktaṃ sāhityadarpaṇe tṛtīyaparicchede .
     sañcāriṇaḥ pradhānāni devādiviṣayā ratiḥ .
     udbuddhamātraḥ syāyī ca bhāva ityabhidhīyate ..
) bhagavadbhāvo yathā --
     śuddhasattvaviśeṣātmā premasūryāṃśusāmyabhāk .
     rucibhiścittamāsṛṇyakṛdasau bhāva ucyate ..
iti bhaktirasāmṛtasindhuḥ .. * ..

bhāvakaḥ, puṃ, (bhāva eva svārthe kan .) bhāvaḥ . mānaso vikāraḥ . iti halāyudhaḥ .. (bhavatīti . bhū + kartari ṇvul .) sattāśraye, tri . iti saṃkṣiptasāraḥ ..

bhāvataḥ tri, (bhavata ayamiti . bhavat + aṇ .) bhavadīyaḥ . śatrantabhavacchabdādaṇpratyayaniṣpannaḥ . iti siddhāntakaumudī ..

bhāvatkaḥ, tri, (bhavatāmayamiti . bhavat + bhavataṣṭhakchasau . 4 . 2 . 115 . iti ṭhak .) bhavadīyaḥ . bhavacchabdāt ṭhakpratyayaniṣpannaḥ . iti siddhāntakaumudī .. yathā, bhaṭṭipañcamasarge .
     bhāvatkaṃ dṛṣṭavatsvetadasmāsmadhi sujīvitam ..

bhāvanaṃ klī, (bhū + ṇic + lyuṭ .) bhavyam . iti rājanirghaṇṭaḥ .. cāltā iti bhāṣā .. (bhāve lyuṭ .) bhāvanā . iti medinī . ne, 101 .. (yathā, sāhityadarpaṇe 3 paricchede .
     sukhaduḥkhādibhirbhāvairbhāvastadbhāvabhāvanam .. bhāvayatīti . bhū + ṇic + lyuḥ . utpādake, tri . yathā, mahābhārate . 1 . 224 . 45 .
     dṛṣṭvaiva ca sa rājānaṃ śaṅkaro lokabhāvanaḥ .
     uvāca paramaprītaḥ śvetakiṃ nṛpasattamam ..
)

bhāvanā, strī, klī, (bhū + ṇic + yuc .) dhyānam . (yathā, gītāyām . 2 . 66 .
     nāsti buddhirayuktasya na cāyuktasya bhāvanā .
     na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ..
) paryālocanam . adhivāsanam . iti medinī . ne, 101 .. trividhā bhāvanā yathā --
     trividhā bhāvanā vipra ! viśvametannibodha me .
     brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā ..
     brahmabhāvātmikā hyekā karmabhāvātmikāparā .
     ubhayātmikā tathaivānyā trividhā bhāvabhāvanā ..
     sanandanādayo brahmabhāvabhāvanayā yutāḥ .
     karmabhāvanayā cānye devādyāḥ sthāvarāścarāḥ ..
     hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā .
     bodhādhikārayukteṣu vidyate bhāvabhāvanā ..
iti viṣṇupurāṇe 6 aṃśe 7 adhyāyaḥ .. trividhabhāvanāśrayajīvātmakatvāttadupacāreṇa trividhā bhāvanetyucyate . etaddhi hareḥ sthūlaṃ rūpam . ataḥ pararūpaprāptyupāyatvāt tatra prathamaṃ manaḥ mandhāryamiti bhāvaḥ . bhāvanā nāma jñānaviśeṣajā vāsanā . tāṃ trividhāmapi saṃjñāmādiśati brahmākhyeti . tāmeva viṣayatraividhyena vivinakti brahmabhāvanātmiketi . bhāvabhāvanā bhāvo vastu tadbiṣayā bhāvanā trividhā . tatra vayaṃ brahmaiva bhāvayāmaḥ . vayaṃ karmaiva kurmaḥ . vayantūbhayamidamanusandadhma ityevaṃ trividhā bhāvanā . bhāvanāyuktān jīvānudāharati sanandanādaya iti dvābhyām . iti taṭṭīkā ..

bhāvabodhakaḥ, puṃ, (bhāvasya ratyādervodhakaḥ anubhāvakaḥ .) anubhāvaḥ . ityamaraḥ . 2 . 7 . 21 .. bhāvasya ratyāderbodhakaḥ sūcako guṇakriyādiranubhāvaḥ . anubhāvyate pratītiyogyatāṃ nīyate ratyādiraneneti anubhāvaḥ ghañ . tatra rateranubhāvāḥ locanacāturyabhrūkṣepādayaḥ . hāsasya ca kapolākuñcanānāsotphullanādayo'nubhāvā evaṃ anyatrānumantavyam . kiṃvā bhāvānanubhāvayatīti an anubhāvo mukharāgādiḥ . iti taṭṭīkāyāṃ bharataḥ ..

bhāvavṛttaḥ, puṃ, (bhāvaḥ sattā vṛttaḥ pravṛtto'smāditi . yadvā, bhāvaḥ sṛṣṭiḥ tatra vṛttaḥ pravṛttaḥ .) brahmā . iti sandhyāvyākhyāyāṃ smṛtiḥ ..

bhāvāṭaḥ, puṃ, (bhāvaṃ bhāvena vāṭatīti . aṭ + aṇ ac vā .) bhāvakaḥ . sādhuḥ . niveśaḥ . kāmukaḥ . naṭaḥ . iti medinī . ṭe, 52 ..

bhāvānugā, strī, (bhāvaṃ mūrtapadārthamanugacchatīti . anu + gam + ḍaḥ . ṭāp .) chāyā . iti rājanirghaṇṭaḥ .. (bhaktyādinā anugate, tri ..)

bhāvālīnā, strī, (bhāveṣu mūrtapadārtheṣu ālīnā .) chāyā . iti rājanirghaṇṭaḥ ..

bhāvitaḥ, tri, (bhāvyate smeti . bhū + ṇic + ktaḥ .) vāsitaḥ . prāptaḥ . iti medinī . te, 140 .. viśodhitaḥ . (yathā, mahābhārate . 13 . 16 . 38 .
     ye cainaṃ pratipadyante bhaktiyogena bhāvitāḥ .
     teṣāmevātmanātmānaṃ darśayatyeṣa hṛcchayaḥ ..
) cintitaḥ . miśritaḥ . bhū ka śuddhicintayormiśraṇe ca ityasmāt ñyantāt ktapratyayaniṣpanno'yam .. (samarpitaḥ . yathā, mahābhārate . 1 . 5 . 32 .
     etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam .
     yadīśvare bhagavati ! karma brahmaṇi bhāvitam ..
bhagavati bhāvitaṃ samarpitam . iti taṭṭīkāyāṃ śrīdharasvāmī .. siktāḥ . yathā, suśrute cikitsitasthāne . 1 adhyāye .
     bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitam ..)

bhāvitraṃ, klī, (bhavatīti . bhū + bhūvādigṝbhyo ṇitran . uṇā° 4 . 170 . iti ṇitran .) trailokyam . svargamartyapātālam . ityuṇādikoṣaḥ ..

bhāvinī, strī, strīviśeṣaḥ . ityamaraḥ .. bhāvaḥ śṛṅgāraceṣṭāviśeṣo vidyate'syāḥ bhāvinī . iti taṭṭīkāyāṃ bharataḥ .. (yathā, harivaṃśe . 117 . 36 .
     sā hi tasyābhavajjyeṣṭhā patnī kṛṣṇasya bhāvinī .
     pativratā guṇopetā rūpaśīlaguṇānvitā ..
) strīmātram . iti rājanirghaṇṭaḥ .. (skandasya mātṛgaṇānāmanpatamā . yathā, mahābhārate . 9 . 46 . 11 .
     śataghaṇṭā śatānandā bhaganandā ca bhāvinī .
     vapuṣmatī candraśītā bhadrakālī ca bhārata ! ..
) vartamānaprāgabhāvapratiyoginī ca ..

bhāvī, [n] tri, (bhaviṣyatīti . bhū + bhuvaśca . uṇā° 4 . 8 . iti iniḥ . sa ca ṇidbhavati .) bhaviṣyatkālādiḥ . vartamānaprāgabhāvapratiyogyutpattikaḥ . yathā --
     vīrapratipadā nāma tava bhāvī mahotsavaḥ .. iti kārtikaśuklapratipadamadhikṛtya baliṃ prati bhagavadvākyam . iti tithyāditattvam ..

bhāvukaṃ, klī, (bhavatīti . bhū + laṣapatapadasthābhūvṛṣeti . 3 . 2 . 154 . iti ukañ .) maṅgalam . (yathā, pradyumnavijaye 1 aṅke .
     śakra ! sarvatra kuśalamasmākam . api bhāvukaṃ vaḥ surāṇām ..) tadbati, tri . ityamaraḥ . 1 . 4 . 26 ..

bhāvukaḥ, puṃ, (bhū + ukañ .) nāṭyoktau bhaginīpatiḥ . iti hemacandraḥ ..

bhāvukaḥ, tri, bhavanāśrayaḥ . bhavati yaḥ . iti kartari bhūdhātorñukapratyayena niṣpannaḥ .. rasaviśeṣabhāvanācaturaḥ . iti śrīdharasvāmī .. yathā --
     nigamakalpatarorgalitaṃ phalaṃ śukamukhādamṛtadravasaṃyutam .
     pibata bhāgavataṃ rasamālayaṃ suhuraho rasikā bhuvi bhāvukāḥ ..
iti śrībhāgavate . 1 . 1 . 3 .. lagnapalitapriyāndhasthūlasubhagāḍhyaśabdopapadabhūdhātorabhūtatadbhāvārthe kartari vācye khukañpratyayena lagnambhāvuka ityādayaśca niṣpannāḥ ..

bhāvyaṃ, klī, avaśyabhavitavyam . iti bhūdhātoravaśyambhāvārthe bhāve dhyaṇpratyayena niṣpannam . yathā . vipreṇa śucinā bhāvyam . iti mundhabodhavyākaraṇam .. prayogadarśanāt kartari ca tatra tri . yathā --
     kṛtasya karaṇaṃ nāsti daivādhiṣṭhitakarmaṇaḥ .
     bhāvītyavaśyaṃ yadbhāvyaṃ tatra brahmāpyavādhakaḥ ..
iti kālikāpurāṇe 38 adhyāyaḥ ..

bhāṣa, ṅa ṛ vāci . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, bhāṣate . ṛ, avībhaṣat avabhāṣat . iti taṭṭīkāyāṃ durgādāsaḥ ..

bhāṣaṇaṃ, klī, (bhāṣ + bhāve lyuṭ .) kathanam . yathā . saṃlāpo bhāṣaṇaṃ mithaḥ . ityamaraḥ .. (yathā, sarvadarśanasaṃgrahe . ārhatadarśane .
     hāsyalobhabhayakrodhapratyākhyānairnirantaram ..
     ālocya bhāṣaṇenāpi bhāṣayet sūṃnṛtaṃ vratam ..
)

bhāṣā, strī, (bhāṣyate śāstravyavahārādinā prayujyate iti . bhāṣ + murośca halaḥ . 3 . 3 . 102 . ityapratyayaḥ . ṭāp .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ .. vākyam . vāgdevatā . tatparyāyaḥ . brāhmī 2 bhāratī 3 gīḥ 4 vāk 5 vāṇī 6 sarasvatī 7 vyāhāraḥ 8 uktiḥ 9 lapitam 10 bhāṣitam 11 vacanam 12 vacaḥ 13 . ityamaraḥ . 1 . 6 . 1 .. trayodaśa vacane . pūrbasaptakaṃ vāgadhikṛtāyāṃ devatāyāñca . iti taṭṭīkāyāṃ bharataḥ .. śāstrīyāṣṭādaśabhāṣā yathā . saṃskṛtam 1 prākṛtā 2 udīcī 3 mahārāṣṭrī 4 māgadhī 5 miśrārdhamāgadhī 6 śakābhīrī 7 śravantī 8 drāviḍī 9 oḍrīyā 10 pāścātyā 11 prācyā 12 vāhlīkā 13 rantikā 14 dākṣiṇātyā 15 paiśācī 16 āvantī 17 śaurasenī 18 . etāsāṃ lakṣaṇodāharaṇāni prākṛtalaṅkeśvaravyākaraṇe draṣṭavyāni .. atha bhāṣāvibhāgaḥ . puruṣāṇāmanīcānāṃ saṃskṛtaṃ syāt kṛtātmanām . śaurasenī prayoktavyā tādṛśībāñca yoṣitām .. āsāmeva tu gāthāntu mahārāṣṭrīṃ prayojayet. atroktā māgadhī bhāṣā rājāntaḥpuracāriṇām .. ceṭānāṃ rājaputtrāṇāṃ śreṣṭhināñcārdhamāgadhī . prācyā vidūṣakādīnāṃ dhūrtānāṃ syādavantikā .. yodhanāgarikādīnāṃ dākṣiṇātyāhi dīvyatām . śakārāṇāṃ śakādīnāṃ śākārīṃ saṃprayojayet .. vāhlīkabhāṣā divyānāṃ drāviḍī draviḍādiṣu . ābhīreṣu tathābhīrī cāṇḍālī pukkasādiṣu .. ābhīrī śāvarī cāpi kāṣṭhapatropajīviṣu . tathaivāṅgārakārādau paiśācī syāt piśācavāk . ceṭīnāmapyanīcānāmapi syāt śaurasenikā .. bālānāṃ ṣaṇḍakānāñca nīcagrahavicāriṇām . unmattānāmāturāṇāṃ saiva syāt saṃskṛtaṃ kvacit .. aiśvaryeṇa pramattasya dāridryopaskṛtasya ca . bhikṣubalkadharādīnāṃ prākṛtaṃ saṃprayojayet .. saṃskṛtaṃ saṃprayoktavyaṃ liṅginīṣūttamāsu ca . devīmallisutāveśyāṣvapi kaiścittathoditam .. yaddeśo nīcapātrastu taddeśe tasya bhāṣitam . kāryataścottamādīnāṃ kāryo bhāṣāviparyayaḥ .. yoṣitsakhībālaveśyākitavāpsarasāṃ tathā . vaidagdhyārthaṃ pradātavyaṃ saṃskṛtañcāntarāntarā .. eṣāmudāharaṇānyākāreṣu boddhavyāni . bhāṣālakṣaṇāni bhāṣārṇave . iti sāhityadarpaṇe 6 paricchedaḥ .. atha bhāṣāpādaḥ . tatra bhāṣāsvarūpamāhatuḥ kātyāyanabṛhaspatī . pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam . niścitaṃ lokasiddhañca pakṣaṃ pakṣavido viduḥ .. svalpākṣaraḥ prabhūtārtho niḥsandigdho nirākulaḥ . virodhikāraṇairmukto virodhipratirodhakaḥ .. yadā tvevaṃvidhaḥ pakṣaḥ kathitaḥ pūrbavādinā . dadyāttatpakṣasambaddhaṃ prativādī tadottaram .. pratijñā sādhyābhidhāyikā vāk . tasyā doṣaiḥ parasparaviruddhārthapadādibhistyaktaṃ sādhyaṃ sādhanārhābhimataṃ pakṣaṃ viduḥ . anyathā pratijñādoṣeṇa sādhyadoṣaḥ syāt . ataevoktam .
     vacanasya pratijñātvaṃ tadarthasya ca pakṣatā .
     asaṅkareṇa vaktavye vyavahāreṣu vādibhiḥ ..
vaktavye pakṣapratijñe pūrbokte . nāradenāpi .
     sārastu vyavahārāṇāṃ pratijñā samudāhṛtā .
     taddhānau hīyate vādī taraṃstāmuttaro bhavet ..
uttaro vijayī . yadyapyanyatra sādhyaṃ tadviśiṣṭadharmādharmī pakṣa iti bhedaḥ tathāpyatra bākpratāryarṇādigharmaviśeṣaviśiṣṭatayā dharmiṇo'dhamarṇapadaireva sādhyatvāt sādhyapakṣayorabhedābhidhānam . upasaṃhāre ca evaṃvidhaḥ pakṣa iti . mitākṣarāyāntu . bhāṣā pratijñā pakṣa iti nārthāntaramityuktam . bhāṣārthamuktvā bhāṣāsvarūpaprapañcamāha . svalpākṣara iti . nirākulaḥ paurvāparyaviparyāsādiśūnyaḥ . tatra .
     dyūte ca vyavahāre ca pravṛtte yajñakarmaṇi .
     yāni paśyantyudāsīnāḥ kartā tāni na paśyati ..
iti gṛhyasaṃgrahavacanādudāsīnebhyo jñātvā śodhayet .. * .. tacchodhanamāha bṛhaspatiḥ .
     nyūnādhikaṃ pūrbapakṣaṃ tāvadvādī viśodhayet .
     na dadyāduttaraṃ yāvat pratyarthī sabhyasannidhau ..
tallikhanaprakāramāha vyāsaḥ .
     pāṇḍulekhena phalake bhūmau vā prathamaṃ likhet .
     nyūnādhikantu saṃśodhya paścāt patre niveśayet
phalakaṃ kāṣṭhādipaṭṭakam . kātyāyanaḥ .
     pūrbapakṣaṃ svabhāvoktaṃ prāḍvivāko'tha lekhayet .
     pāṇḍulekhena phalake tataḥ patre'bhilekhayet ..
     śodhayet pūrbapakṣantu yāvannottaradarśanam .
     uttareṇāvaruddhasya nivṛttaṃ śodhanaṃ bhavet ..
     anyaduktaṃ likhedyo'nyadarthipratyarthināṃ vacaḥ .
     cauravacchāsayettantu dhārmikaḥ pṛthivīpatiḥ ..
svabhāvoktamakṛtrimam . etacca svaraviśeṣādinā sujñeyam . ataeva yājñavalkyaḥ .
     chalaṃ nirasya bhūtena vyavahārānnayennṛpaḥ .
     bhūtamapyanupanyastaṃ hīyate vyavahārataḥ ..
bhūtaṃ tattvārthasambandham . nāradaḥ .
     bhūtaṃ tattvārthasambandhaṃ pramādābhihitaṃ chalam .
     kintu rājñā viśeṣeṇa svadharmamabhirakṣatā ..
     manuṣyacittavaicitryāt parīkṣā sādhvasādhu vā .
     sarveṣvarthavivādeṣu vākchalenāvasīdati ..
     paśustrībhūmyṛṇādāne śāsyo'pyarthānna hīyate ..
sarveṣvarthavivādeṣu pramādābhidhāne'pi nāvasīdati . atrodāharaṇaṃ paśustrītyādi . arthavivādagrahaṇānmanyukṛtavivādeṣu pramādābhidhāne prakṛtārthādapyarthādvīyata iti gamyate . yathāhamanena śirasi pādena tāḍitaḥ ityabhidhāya kevalaṃ hastena tāḍitaḥ iti vadanna kevalaṃ daṇḍyaḥ parājīyate ca . tataśca tvaṃ mahyamṛṇaṃ dhārayasi matta ṛṇatvena gṛhītatāvaddhanakatvāditi bhāṣāśarīram . etacca saṃskṛtadeśabhāṣānyatareṇa yathābodhaṃ vaktavyaṃ lekhyaṃ vā . mūrkhāṇāmapi vādiprativāditādarśanāt . ataevādhyāpane'pi tathoktaṃ viṣṇudharmottare . saṃskṛtaiḥ prākṛtairvākyairyaḥ śiṣyamanurūpataḥ . deśabhāṣādyupāyaiśca bodhayet sa guruḥ smṛtaḥ .. iti vyavahāratattvam ..

bhāṣāparicchedaḥ, puṃ, viśvanāthanyāyapañcānanakṛtanyāyaparibhāṣāgranthaḥ . asya ayamādyaślokaḥ .
     nūtanajaladhararucaye gopavadhūṭīdukūlacaurāya .
     tasmai namaḥ kṛṣṇāya saṃsāramahīruhasya bījāya ..
tasyāyamantyaślokaḥ .
     so'yaṃ ka iti budbistu sājātyamavalambate .
     tadevauṣadhamityādau sajātīye'pi darśanāt ..
asya ṭīkā siddhāntamuktāvalī ..

bhāṣāpādaḥ, puṃ, (bhāṣāyāḥ pādaḥ .) catuṣpādbyavahārāntargataprathabhapādaḥ . tasya lakṣaṇaṃ yathā --
     arthavaddharmasaṃyuktaṃ paripūrṇamanākulam .
     sādhyavadvācakapadaṃ prakṛtārthānubandhi ca ..
     prasiddhamaviruddhañca niścitaṃ sādhanakṣamam .
     saṃkṣiptaṃ nikhilārtheñca deśakālāvirodhi ca ..
     varṣartumāsapakṣāhovelādeśapradeśavat .
     sthānāvasathasādhyākhyājātyākāravayoyutam ..
     sādhyapramāṇasaṃkhyāvadātmapratyarthināma ca .
     parātmapūrbajānekarājanāmabhiraṅkitam ..
     kṣamāliṅgātmapīḍāvatkathitāhartṛdāyakam .
     yadāvedayate rājñe tadbhāṣetyabhidhoyate ..
iti mitākṣarāyāṃ vyavahārādhyāyaḥ .. asya vivaraṇaṃ bhāṣāśabde draṣṭavyam ..

bhāṣitaṃ, klī, (bhāṣyate iti . bhāṣ + bhāve ktaḥ .) vacanam . ityamaraḥ . 1 . 6 . 1 .. (yathā, manau . 8 . 23 .
     ākārairiṅgitairgatyā ceṣṭhayā bhāṣitena ca .
     netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ ..
bhāṣyate smeti . bhāṣ + karmaṇi ktaḥ .) kathite tri .. (yathā, kāmandakīye nītisāre . 5 . 24 .
     praviśya sānurāgasya cittaṃ cittajñasammataḥ .
     samarthayaṃśca tatpakṣaṃ sādhu bhāṣeta bhāṣitaḥ ..
)

bhāṣyaṃ, klī, (bhāṣyate vivṛtatayā varṇyate iti . bhāṣa + ṇyat .) cūrṇiḥ . iti svāmī .. sūtravivaraṇagranthaḥ . tasya lakṣaṇam .
     sūtrārtho varṇyate yatra padaiḥ sūtrānusāribhiḥ .
     svapadāni ca varṇyante bhāṣyaṃ bhāṣyavido viduḥ ..
iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. sūtroktārthaprapañcakam . iti hemacandraḥ .. (bhāṣyate atreti . ṇyat .) gṛhaviśeṣaḥ . iti mādhavīti mathureśaḥ .. (bhāṣ + ṇyat .) kathanīye tri ..

bhāṣyakāraḥ, puṃ, (bhāṣyaṃ cūrṇiṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) mahābhāṣyakartā muniḥ . tatparyāyaḥ . gonardīyaḥ 2 patañjaliḥ 3 cūrṇikṛt 4 . iti trikāṇḍaśeṣaḥ ..
     ahañca bhāṣyakāraśca kuśāgrīyadhiyāyubhau .
     naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ ..
iti durgasiṃhaḥ ..

bhāsa ṛ ṅa bhāsi . dīptau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) ṛ avībhasat ababhāsat . ṅa bhāsate . iti durgādāsaḥ ..

bhās, strī, (bhāsate iti . bhāsa + bhrājabhāsarvidyutorjipṝjugrāvastuvaḥ kvip . 3 . 2 . 177 . iti kvip .) prabhā . asya śabdasya prathamāntarūpaṃ bhāḥ . ityamaraḥ . 1 . 4 . 34 .. mayūkhaḥ . iti medinī . se, 7 .. icchā . iti dharaṇiḥ ..

bhāsaḥ, puṃ, (bhāsyate iti . bhāsa + bhāve ghañ .) dīptiḥ . (yathā, mahābhārate . 8 . 58 . 31 .
     candranakṣatrabhāsaiśca vadanaiścārukuṇḍalaiḥ .) (bhāsante gāvo'tra . bhāsa + ādhāre ghañ .) goṣṭham . (bhāsate dīpyate iti . bhās + kartari ac .) kukkuṭaḥ . gṛghraḥ . iti viśvaḥ . svanāmakhyātapakṣiviśeṣaḥ . tatparyāyaḥ . śakuntaḥ 2 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 134 . 70 .
     kṛtrimaṃ bhāsamāropya vṛkṣāgre śilpibhiḥ kṛtam .
     abhijñātaṃ kumārāṇāṃ lakṣyabhūtamupādiśat ..
parvatabhedaḥ . yathā, mahābhārate . 14 . 43 . 4 ..
     himavān pāripātraśca sahyo bindhyastrikūṭavān .
     śveto nīlaśca bhāsaśca koṣṭhavāṃścaiva parvataḥ ..
) (striyāṃ ṅīp . prādhāyāḥ kanyā . yathā, mahābhārate . 1 . 65 . 46 .
     anavadyāṃ manuṃ vaṃśāmasurāṃ mārgaṇapriyām .
     anūpāṃ subhagāṃ bhāsīmiti prādhā vyajāyata ..
)

bhāsaḥ, [s,] klī, (bhās + āsas .) dīptiḥ . iti dvirūpakoṣaḥ ..

bhāsantaḥ, puṃ, (bhāsate iti . bhās + tṝbhūvahivasibhāsīti . uṇā° 3 . 128 . iti jhac .) sūryaḥ . candraḥ . ityuṇādikoṣaḥ .. bhāsapakṣī .. iti medinī . te, 139 .. nakṣatram . iti hemacandraḥ ..

bhāsantaḥ, tri, (bhāsate iti . bhāsa + jhac .) sundarākāraḥ . iti medinī . te, 139 ..

bhāsantī, strī, (bhāsanta . gaurāditvāt ṅīṣ .) nakṣatram . ityuṇādikoṣaḥ ..

bhāsuḥ, puṃ, (bhās + bāhulakādun .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

bhāsuraṃ, klī, (bhāsate iti . bhās + bhañjabhāsamido ghurac . 3 . 2 . 161 . iti ghurac .) kuṣṭhauṣadham . iti jaṭādharaḥ ..

bhāsuraḥ, puṃ, (bhāsa + ghurac .) sphaṭikaḥ . iti trikāṇḍaśeṣaḥ .. vīraḥ . iti dharaṇiḥ . kartari ghurapratyayaniṣpannatvena dīptiyukte, tri .. (yathā, kirātārjunīye . 5 . 5 .
     maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ ..)

bhāsurapuṣpā, strī, (bhāsurāṇi puṣpāṇyasyāḥ . ṭāp .) vṛścikālī . iti rājanirghaṇṭaḥ ..

bhāskaraṃ, klī, (bhāḥ karotīti . kṛ + divāvibhāniśāprabhā bhāskarāntānantādīti . 3 . 2 . 21 . iti ṭaḥ .) suvarṇam . iti rājanirghaṇṭaḥ ..

[Page 3,510b]
bhāskaraḥ, puṃ, (bhāḥ karotīti . kṛ + divāvibheti . 3 . 2 . 21 . iti ṭaḥ .) sūryaḥ . (yathā, manau . 2 . 48 .
     pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram .
     pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi ..
) agniḥ . iti medinī . re, 191 .. vīraḥ . iti gharaṇiḥ .. arkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. bhāskarācāryaḥ . sa ca siddhāntaśiromaṇyādijyotirgranthakartā ..

bhāskarapriyaḥ, puṃ, (bhāskarasya priyaḥ .) padmarāgamaṇiḥ . iti kecit . cuṇi iti bhāṣā ..

bhāskareṣṭā, strī, (bhāskarasya iṣṭā .) ādityabhaktā . iti rājanirghaṇṭaḥ ..

bhāsvaraṃ, klī, (bhāsate iti . bhās + stheśa bhāsapisakaso varac . 3 . 2 . 175 . iti varac .) kuṣṭhauṣadham . iti śabdacandrikā ..

bhāsvaraḥ, puṃ, (bhāsate iti . bhās + stheśabhāsapisakaso varac . 3 . 2 . 175 . iti varac .) dinam . iti rājanirghaṇṭaḥ .. sūryaḥ . iti kecit . dīptiyukte, tri . iti mugdhabodhavyākaraṇam .. (yathā, mahābhārate . 1 . 11 . 11 .
     sa ḍauṇḍubhaṃ parityajya rūpaṃ viprarṣabhastadā .
     svaṃ rūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ ..
sūryasyānucaraviśeṣaḥ . sa ca bhagavatā sūryeṇa tārakāsuravadhasāhāyyārthaṃ skandāya dattaḥ . yathā, mahābhārate . 9 . 45 . 30 .
     subhrājo bhāsvaraścaiva yau tau sūryānuyāyinau .
     tau sūryaḥ kārtikeyāya dadau prītaḥ pratāpavān ..
)

bhāsvān, [t] puṃ, (bhāsaḥ santyasyeti . bhās + tadasyāstyasminnitimatup . 5 . 2 . 94 . iti matup . masya vaḥ .) sūryaḥ . (yathā, mārkaṇḍeyapurāṇe . 101 . 16 .
     yathā cārādhito devyā so'dityā kaśyapena ca .
     ārādhitena coktaṃ yat tena devena bhāsvatā ..
) arkavṛkṣaḥ . ityamaraḥ .. dīptiḥ . iti hemacandraḥ .. vīraḥ . iti medinī .. dīptiviśiṣṭe, tri .. (yathā, kumārasambhave . 1 . 2 .
     yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe .
     bhāsvanti ratnāni mahauṣadhīśca pṛthūpadiṣṭāṃ duduhurdharitrīm ..
prakāśakaḥ . yathā, manau . 1 . 77 .
     vāyorapi vikurvāṇādvirociṣṇu tamonudam .
     jyotirutpadyate bhāsvattadrūpaguṇamucyate ..
bhāsvat prakāśakam . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

bhikṣa, ṅa lābhārthalobhoktikliśi . iti kavikalpadrumaḥ .. (bhvā°-ātma°-yācane dvika°-lābhe lobhoktau ca saka°-kliśi aka°-seṭ .) artho yācanam . lobhāduktirlobhoktiḥ . ṅa, bhikṣate bhūmiṃ nṛpāt paṇḍitaḥ . labhata ityarthaḥ . bhikṣate dātāraṃ dhanaṃ bhikṣuḥ . yācata ityarthaḥ . bhikṣate dātāraṃ dīnaḥ . lobhādvadatītyarthaḥ . bhikṣate janaḥ . kliśyatītyarthaḥ . iti durgādāsaḥ ..

bhikṣā, strī, (bhikṣa yācanādau + gurośca halaḥ . 3 . 3 . 102 . iti aḥ . tataṣṭāp .) lobhayācanam . cāoyā iti māgā iti ca bhāṣā . tatparyāyaḥ . yācñā 2 arthanā 3 ardanā 4 . ityamaraḥ . 3 . 2 . 6 .. prārthanam 5 yācanā 6 . iti śabdaratnāvalī .. (taduktam .
     bāṇijye vasate lakṣmīstadardhaṃ kṛṣikarmaṇi .
     tadardhaṃ rājasevāyāṃ bhikṣāyāṃ naiva naiva ca ..
) sevā . bhṛtiḥ . iti nānārthe amaraḥ .. bhikṣitavastu . iti medinī .. (sā ca grāsapramāṇā . grāsamātrā bhavedbhikṣeti śātātapavacanāt .. yathā, manuḥ . 3 . 94 .
     kṛtvaitadbalikarmaivamatithiṃ pūrbamāśayet .
     bhikṣāñca bhikṣave dadyādbidhivad brahmacāriṇe ..
) upanītasya bhikṣāvidhiryathā --
     bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato'nvaham .
     nivedya gurave'śnīyādvāgyatastadanujñayā ..
     bhavatpūrbañcaredbhaikṣamupanīto dvijottamaḥ .
     bhavanmadhyantu rājanyo vaiśyastu bhavaduttaram ..
     mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām .
     bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet ..
     sajātīyagṛheṣveva sārvavarṇikameva vā .
     bhaikṣasyācaraṇaṃ proktaṃ patitādivivarjitam ..
     vedayajñairahīnānāṃ praśastānāṃ svakarmasu .
     brahmacāryāharedbhaikṣaṃ gṛhebhyaḥ prayato'nvaham ..
     guroḥ kule na bhikṣeta na jñātikulabandhuṣu .
     alābhe tvanyagehānāṃ pūrbaṃ pūrbaṃ vivarjayet ..
     sarvadvāri caredbhaikṣaṃ pūbboktānāmasambhave .
     niyamya prayato vācaṃ diśantvanavalokayan ..
     samāhṛtya tu tadbhaikṣaṃ yāvadarthamamāyayā .
     bhuñjīta prayato nityaṃ vāgyato'nanyamānasaḥ ..
     bhaikṣeṇa vartayennityaṃ naikānnādī bhavedvratī .
     bhaikṣeṇa vratino vṛttirupavāsasamā smṛtā ..
iti kūrmapurāṇe upavibhāge 12 adhyāyaḥ .. * .. sāyaṃ prātarbhiṃkṣāṭanābhāvo yathā --
     kārayitvā tu karmāṇi kārumpaścānna vañcayet .
     sāyaṃ prātargahadvārān bhikṣārthaṃ nāvaghaṭṭayet ..
iti tatraiva 15 adhyāyaḥ .. * .. sā trividhā yathā --
     hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ .
     dadyādatithaye nityaṃ buddhvaitaṃ parameśvaram ..
     bhikṣāmāhurgrāsamātramagrantasmāccaturguṇam .
     puṣkalaṃ hantakārāntaṃ taccaturguṇamucyata ..
     godohamātraṃ kālaṃ vai pratīkṣedatithiḥ svayam .
     abhyāgatān yathāśakti pūjayedatithiṃ yathā ..
     bhikṣāṃ vai bhikṣave dadyādbidhivadbrahmacāriṇe .
     dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ ..
     sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet ..
iti tatraiva 17 adhyāyaḥ ..

[Page 3,511a]
bhikṣākaḥ, puṃ, (bhikṣate iti . bhikṣa + jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan . 3 . 2 . 155 . iti ṣākan .) bhikṣukaḥ . iti siddhāntakaumudī ..

bhikṣākī, strī, (bhikṣāka + ṣitvāt ṅīṣ .) bhikṣukī . iti mugdhabodhavyākaraṇam ..

bhikṣācaraḥ, puṃ, strī, (bhikṣāṃ caratīti . bhikṣā + cara + bhikṣāsenādāyeṣu ca . 3 . 2 . 17 . iti ṭaḥ .) bhikṣukaḥ . iti siddhāntakomudī .. (svanāmakhyāto bhojanarapateḥ puttraḥ . yathā, rājataraṅgiṇyām . 8 . 17 .
     rājñyāṃ vibhavamatyāṃ yaṃ bhojo harṣanṛpātmajaḥ .
     jātaṃ mṛtadvitriputtrānantaraṃ gurubhiḥ śiśum .
     āyuṣkāmaistamābaddhvābhavyabhikṣācarābhidham ..
)

bhikṣāṭanaṃ, klī, (bhikṣārthamaṭanaṃ gamanam .) bhikṣārthagamanam . yathā --
     ardhaṃ dānavavairiṇā girijayāpyardhaṃ harasyāhṛtaṃ devetthaṃ jagatītale smaraharābhāvaḥ samunmīlati .
     gaṅgā vāridhimambaraṃ śaśikalā nāgādhipaḥ kṣmātalaṃ sarvajñatvamadhīśvaratvamagamat tvāṃ māñca bhikṣāṭanam ..
ityudbhaṭaḥ ..

bhikṣāśitvaṃ, klī, (bhikṣāśino bhikṣukasya bhāvaḥ . bhikṣāśin + tva .) paiśunyam . iti hārāvalī ..

bhikṣāśī, [n] tri, (bhikṣāṃ aśnātīti . aśa + ṇiniḥ .) bhikṣukaḥ . ityuṇādikoṣaḥ .. yathā --
     bhikṣāśī vicaredgrāmaṃ vanyairyadi na jīvati .. iti prāyaścittavivekaḥ ..

bhikṣuḥ, puṃ, (bhikṣaṇaśīlaḥ . bhikṣa yācane + sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . iti uḥ .) brahmacāryādyāśramacatuṣṭayāntargatacaturthāśramī . āśramaśabdo'yaṃ dharmiparo dharmaparaśca . iti bharataḥ .. tatparyāyaḥ . parivrāṭ 2 karmandī 3 pārāśarī 4 maskarī 5 ityamaraḥ . 2 . 7 . 42 .. parivrājakaḥ 6 parāśarī 7 vrajakaḥ 8 . iti śabdaratnāvalī .. tasya dharmo yathā --
     bhikṣordharmaṃ pravakṣyāmi tannibodhata sattamāḥ .
     vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām ..
     prājāpatyāṃ tadante tu agnimāropya cātmani .
     sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ ..
     sarvārāmaṃ parivrajya bhikṣārthī grāmamāśrayet .
     apramattaścaredbhaikṣyaṃ sāyāhne nātilakṣitaḥ ..
     rahite bhikṣukairgrāme yātrāmātramalolupaḥ .
     bhavet paramahaṃso vā ekadaṇḍo yamādikṛt ..
     siddhayogastyajan dehamamṛtatvamihāpnuyāt .
     yogamabhyasya mitabhuk parāṃ siddhimavāpnuyāt ..
     dātātithipriyo jñānī gṛhī śrāddhe'pi mucyate .
iti gāruḍe 103 adhyāyaḥ .. * .. api ca .
     caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ .
     tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi ..
     puttradravyakalatreṣu tyaktasneho narādhipa ! .
     caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ ..
     traivarṇikāṃstyajet sarvānārambhānavanīpate ! .
     mitrādiṣu samo maitraḥ samasteṣveva jantuṣu ..
     jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit .
     yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet ..
     ekarātrasthitirgrāme pañcarātrasthitiḥ pure .
     tathā tiṣṭhedyathā prītirdbeṣo vā nāsya jāyate ..
     prāṇayātrānimittañca vyaṅgāre bhuktavajjane .
     kāle praśastavarṇānāṃ bhikṣārthe paryaṭed gṛhān ..
     kāmaḥ krodhastathā darpamohalobhādayaśca ye .
     tāṃstu doṣān parityajya parivrāṇṇirmamo bhavet ..
     abhayaṃ sarvasattvebhyo dattvā yaścarate muniḥ .
     na tasya sarvabhūtebhyo bhayamutpadyate kvacit ..
     kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniñca mukhe juhoti .
     viprastu bhaikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān ..
     mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ susaṅkalpitabuddhiyuktiḥ .
     anindhanaṃ jyotiriva praśāntaṃ sa brahmalokaṃ śrayati dbijātiḥ ..
iti biṣṇupurāṇe 3 aṃśe 9 adhyāyaḥ .. * .. buddhabhedaḥ . iti jaṭādharaḥ .. śrāvaṇīkṣupaḥ . iti rājanirghaṇṭaḥ .. kokilākṣaḥ . iti bhāvaprakāśaḥ ..

bhikṣukaḥ, puṃ, strī, (bhikṣureva . bhikṣu + svārthe kan . yadbā, bhikṣate iti . bhikṣa + uka .) bhikṣopajīvī . tatparyāyaḥ . mārgaṇaḥ 2 yācanakaḥ 3 vanīyakaḥ 4 yācakaḥ 5 . iti jaṭādharaḥ .. arthī 6 . ityamaraḥ .. (yathā, manuḥ . 3 . 243 .
     brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārthamupasthitam .
     brāhmaṇairabhyanujñātaḥ śaktitaḥ pratipūjayet ..
pāribhāṣikabhikṣukā yathā, atriḥ .
     brahmacārī yatiścaiva vidyārthī gurupoṣakaḥ .
     adhvagaḥ kṣīṇavṛttiśca ṣaḍete bhikṣukāḥ smṛtāḥ ..
)

bhikṣusaṃghāṭī, strī, (bhikṣuṃ saṃghaṭate iti . bhikṣu + sam + ghaṭa + aṇ . gaurāditvāt ṅīṣ .) cīvaram . iti hemacandraḥ .. yathā, suśrute uttaratantre 33 adhyāye .
     purīṣaṃ kaukkuṭaṃ keśāṃścarmasarpatvacantathā .
     jīrṇañca bhikṣusaṃ ghāṭīṃ dhūpanāyopakalpayet ..
)

bhiṇḍaḥ, puṃ, (bhaṇyate iti . bhaṇ + ḍaḥ . pṛṣodarāditvāt sādhuḥ .) bhiṇḍākṣupaḥ . iti rājanirghaṇṭaḥ ..

bhiṇḍakaḥ, (bhiṇḍa . svārthe kan .) bhiṇḍākṣupaḥ . iti rājanirghaṇṭaḥ ..

bhiṇḍā, strī, (bhiṇḍa + ajāditvāt ṭāp .) kṣupaviśeṣaḥ . bhiṇḍī iti khyātā . tatparyāyaḥ . bhiṇḍītakaḥ 2 bhiṇḍaḥ 3 bhiṇḍakaḥ 4 kṣetrasambhavaḥ 5 catuṣpadaḥ 6 catuḥpuṇḍaḥ 7 suśākaḥ 8 asrapatrakaḥ 9 karaparṇaḥ 10 vṛttabījaḥ 11 . asyā guṇāḥ . amlarasatvam . uṣṇatvam . grāhitvam . rucikaratvañca . iti rājanirghaṇṭaḥ ..

bhiṇḍītakaḥ, puṃ, (bhiṇḍī satī takati hasatīti . tak + ac .) bhiṇḍāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhittaṃ, klī, (bhidyate smeti . bhid + ktaḥ . bhittaṃ śakalam . 8 . 2 . 59 . iti niṣṭhātakārasya natvābhāvo nipātyate .) khaṇḍam . ityamaraḥ . 1 . 3 . 16 ..

bhittiḥ, strī, (bhidyate iti . bhid + ktin .) gṛhādermṛdiṣṭakādimayī vṛtiḥ . kāṃtha iti bhit iti ca khyātā . tatparyāyaḥ . kūḍyam 2 . ityamaraḥ . 2 . 2 . 4 .. bhittikā 3 kuḍyam 4 kuḍyakam 5 . iti śabdaratnāvalī .. (yathā, viśvakarmaprakāśe . pañcamādhyāye .
     mānenānena vistāro bhittīnāntu vidhīyate .
     pāde pañcaguṇaṃ kṛtvā bhittīnāmucchrayo bhavet ..
) prabhedaḥ . sambibhāgaḥ . avakāśaḥ . iti viśvaḥ . pradeśaḥ . iti śabdaratnāvalī .. (yathā, raghau . 5 . 43 .
     athopariṣṭād bhramarairbhramadbhiḥ prāk sūcitāntaḥsalilapraveśaḥ .
     nirdhautadānāmalagaṇḍabhittiḥ rvanyaḥ saritto gaja unmamajja ..
)

bhittikā, strī, (bhidyate bhinatti veti . bhidira vidāraṇe + kṛtibhidilatibhyaḥ kit . uṇā° 3 . 147 . iti tikan . kit syāt .) kuḍyam . iti śabdaratnāvalī .. pallī . iti hemacandraḥ ..

bhitticauraḥ, puṃ, (corayatīti . cura + ac . caura eva svārthe aṇ . cauraḥ . bhittyā kuḍyādibhedena cauraḥ .) cauraviśeṣaḥ . siṃdāla cora iti bhāṣā . tatparyāyaḥ . khāninaḥ 2 kūḍyacchit 3 . iti śabdaratnāvalī ..

bhittipātanaḥ, puṃ, (pātayatīti . pata + ṇic . kartari lyuḥ . bhittīnāṃ pātanaḥ .) mahāmūṣakaḥ . iti rājanirghaṇṭaḥ ..

bhit, [d] strī, (bhidyate iti . bhid + sat sūdviṣadruhaduhayujavidabhideti . 3 . 2 . 61 . iti kvip .) prabhedaḥ . iti jaṭādharaḥ .. (bhinattīti . bhid + tacchīlādiṣu anyato'pi dṛśyate . iti kvip .) bhedakartari tri .. (yathā, ṛgvede . 7 . 174 . 8 .
     bhinatpuro na bhido adevīrna namo vadharadevasya pīyoḥ ..)

bhida ir au ña dha bhidi . iti kavikalpadrumaḥ .. (rudhā°-ubha°-saka°-aniṭ .) bhit kiyadavayavavidāraṇam . ña dha bhinatti bhinte kūlaṃ nadī . au bhettā . ir abhidat abhaitsīt . iti durgādāsaḥ ..

[Page 3,512a]
bhidakaṃ, klī, (bhinattīti . bhid + bahulamanyatrāpi . uṇā° 2 . 37 . iti kvun .) vajram . khaḍge, puṃ . ityuṇādikoṣaḥ ..

bhidā, strī, (bhedanamiti bhid + ṣidbhidādibhyo'ḍ . 3 . 3 . 104 . iti . aṅ . ṭāp .) vastrāderghidāraṇam . cerā iti bhāṣā . tatparyāyaḥ . vidaraḥ 2 sphuṭanam 3 . ityamaraḥ . 3 . 2 . 5 .. dhanyākam . iti śabdacandrikā .. bhedaḥ . yathā . prāyaścittasya pūrbāhakṛtyaṃ bālyabhidā tathā . iti prāyaścittatattvam ..

bhidiḥ, puṃ, (bhinattīti . bhida + kṝgaśṝpṝkuṭibhidicchidibhyaśca . uṇā° 4 . 142 . iti iḥ . sa ca kit .) vajram . iti dvirūpakoṣaḥ ..

bhidiraṃ, klī, (bhinatti vidārayatīti . bhid + iṣimadimudikhidicchidibhidimandīti . uṇā° 1 . 52 . iti kirac .) vajram . ityamaraṭīkāyāṃ bharataḥ trikāṇḍaśeṣaśca ..

bhiduḥ, puṃ, (bhinitti vidārayatīti . bhid + pṝbhidivyadhigṛdhidhṛṣidṛśibhyaḥ . uṇā° 1 . 24 . iti kuḥ .) vajram . iti trikāṇḍaśeṣaḥ ..

bhiduraṃ, klī, (bhinattīti . bhid + vidibhidicchideḥ kurac . 3 . 2 . 162 . iti . kurac .) vajram . ityamaraḥ . 1 . 1 . 50 .. plakṣavṛkṣe puṃ . iti rājanirghaṇṭaḥ ..

bhidyaḥ, puṃ, (bhinatti kūlamiti . bhid + midyo ddhyau nade . 3 . 1 . 115 . iti kyap . nipātitaśca .) nadaḥ . iti hemacandraḥ .. mugdhabodhavyākaraṇañca .. (yathā, bhaṭṭau . 6 . 59 .
     samuttarantāvavyathyau nadān bhidyoddhyasannibhān .
     sidhyatārāmiva khyātāṃ śavarīmāpaturvane ..
)

bhidraḥ, puṃ, klī, (bhinattīti . bhid sphāyitañci vañciśakikṣayikṣudisṛpitṛpīti .. uṇā° 3 . 13 . iti rak .) vajram . iti trikāṇḍaśeṣaḥ uṇādikoṣaśca ..

bhindipālaḥ, puṃ, (bhidi + in . bhindiṃ vidāraṇaṃ pālayatoti pāli + aṇ .) hastapramāṇakāṇḍaḥ . nālikāstramiti khyātam . iti bharataḥ .. hastakṣepyalaguḍaḥ . iti svāmī .. tatparyāyaḥ . sṛgaḥ 2 . ityamaraḥ . 2 . 8 . 91 .. (yathā, vaiśampāyanasaṃhitāyām . 3 .
     bhindipālastu vakrāṅgo namraśīrṣo bṛhacchirāḥ .
     hastamātrotsedhayuktaḥ karasammitamaṇḍalaḥ ..
bhiṇḍibālaḥ bhindivālaścāpi ityevaṃ pāṭhadvayaṃ dṛśyate .)

bhinnaḥ, tri, (bhidyate smeti . bhid + ktaḥ .) bhedaviśiṣṭaḥ . bhāṅgā iti bhāṣā . tatparyāyaḥ . dāritaḥ 2 . bheditaḥ 3 . ityamaraḥ . 3 . 1 . 100 .. vidāritaḥ 4 . iti śabdaratnāvalī .. (yathā, harivaṃśe . bhaviṣyaparvaṇi . 53 . 16 .
     bhrāntamudbhrāntamāviddhaṃ praviddhaṃ bahuniḥsṛtam .
     ākaraṃ vikaraṃ bhinnaṃ nirmaryādamamānuṣam ..
) saṅgataḥ . anyaḥ . phullaḥ . iti medinī . ne, 14 .. kṣatarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     śaktikunteṣu khaḍgāgraviṣāṇairāśayo hataḥ .
     yatkiñcit prasravettaddhi bhinnamityabhidhīyate ..
āśayaḥ koṣṭhaḥ . tasyauṣadhaṃ yathā --
     chinne bhinne tathā viddhe kṣate vāsṛgatisravet .
     raktakṣayāttatra rujaḥ karoti pavano bhṛśam ..
     snehapānaparīṣekalepāṃstatropanāhanam .
     kurvīta snehavastiñca mārutaghnauṣadhairbhiṣak ..
     khaḍgādicchinnagātrasya tatkālaṃ pūrito vraṇaḥ .
     gāṅgerukīmūlarasaiḥ sadyaḥ syādgatavedanaḥ ..
     kaṣāyamadhurāḥ śītāḥ kriyāḥ sarvāḥ prayojayet .
     sadyo braṇānāṃ saptāhāt paścāt pūrboktamācaret ..
     āmāśayasthe rudhire vidadhyādvamanaṃ naraḥ .
     tasmin pakvāśayasthe tu gṛhṇīyāt savirecanam ..
     kvātho vaṃśatvageraṇḍaśvadaṃṣṭrāśmabhidā kṛtaḥ .
     hiṅgusaindhavasaṃyuktaḥ koṣṭasthaṃ srāvayedasṛk ..
     yavakolakulatthānāṃ niḥsnehena rasena ca .
     bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām ..
     jātīnimbapaṭholapatrakaṭukādārvīniśāśārivā mañjiṣṭhābhayatiktatutthamadhukairnaktāhvabījaiḥ samaiḥ .
     sarpiḥsiddhamanena sūkṣmavadanā marmāśritāḥ srāviṇo gambhīrāḥ sarujo vraṇāḥ sagatikāḥ śudhyanti rohanti ca ..
     vṛddhavaidyopadeśena pāramparyopadeśataḥ .
     jātīghṛte tu saṃsiddhe kṣeptavyaṃ sikthakaṃ budhaiḥ ..
jātyādighṛtam . iti bhāvaprakāśaḥ .. * .. (athopāṅgacikitsā .
     chinnaṃ bhinnaṃ tathā bhagnaṃ kṣataṃ picchitamevaca ..
     dagdhanteṣāṃ pratīkāraḥ proktaścopāṅgasaṃjñakaḥ ..
iti hārīte prathame sthāne dvitīye'dhyāye ..)

bhinnakaḥ, puṃ, (bhinna + saṃjñāyāṃ kan .) bauddhaḥ . yathā,
     bhinnakaḥ kṣapaṇo'rhrīko bauddho vaināyikaḥ smṛtaḥ .. iti trikāṇḍaśeṣaḥ .. (bhinna + anatyantagatau ktāt . 5 . 4 . 4 . iti kan . īṣad bhinne, tri .)

bhinnagātrikā, strī, (bhinnaṃ gātramasyāḥ . kap . ṭāp . ata itvam .) karkaṭī . iti śabdacandrikā ..

bhinnabhinnātmā, [n] puṃ, (bhinnabhinno bhedayukta ātmā yasya .) caṇakaḥ . iti śabdacandrikā ..

bhinnayojanī, strī, (bhinnaṃ yojayatīti . yuj + ṇic + ṇiniḥ . ṅīp .) pāṣāṇabhedakavṛkṣaḥ . iti bhāvaprakāśaḥ ..

bhinnārthakaḥ, tri, (bhinno'rtho yasya . kap .) anyaḥ . ityamaraḥ . 3 . 1 . 82 ..

bhiyā, strī, (bhīyate iti . bhī + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . iti aṅ . iyaṅ . ṭāp .) bhayam . iti hemacandraḥ . 2 . 301 ..

[Page 3,512c]
bhiriṇṭikā, strī, śvetaguñjā . iti rājanirghaṇṭaḥ ..

bhilla, puṃ, (bhelayati bhilattīti vā . bhil + bāhulakāt . lak .) mlecchajātiviśeṣaḥ . bhīla iti bhāṣā . yathā, hemacandre .
     mālā bhillāḥ kirātāśca sarva'pi mlecchajātayaḥ .. api ca .
     rajakaścarmakāraśca naṭo varuḍa eva ca .
     kaivartamedabhillāśca saptaite antyajāḥ smṛtāḥ ..
iti prāyaścittatattvam .. sa ca brāhmaṇakanyāyāṃ tīvarājjātaḥ . yathā --
     pulindamedabhillāśca pullo mallaśca dhāvakaḥ .
     kundakāro ḍokhalo vā mṛtapo hastipastathā .
     ete vai tīvarājjātāḥ kanyāyāṃ brāhmaṇasya ca ..
iti parāśarapaddhatiḥ ..

bhillagavī, strī, (bhillānāṃ gavī .) gavayī . iti rājanirghaṇṭaḥ ..

bhillataruḥ, puṃ, (bhillapriyastaruḥ . lodhrapuṣpeṇa hi bhillādayo'ṅgabhūṣaṇādikaṃ kurvantīti prasiddherasya tathātvam .) lodhraḥ . iti rājanirghaṇṭaḥ ..

bhillī, strī, (bhilla + ṅīp . bhillānāṃ priyatvādasyāstathātvam .) lodhraḥ . iti rājanirghaṇṭaḥ ..

bhiṣ, rugjaye . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) bhiṣak bheṣajaṃ bheṣati . iti durgādāsaḥ ..

bhiṣak, [j] bibheti rogo yasmāditi . bhīli bhītyām + bhiyaḥ ṣuk hrasvaśca . uṇā° 1 . 137 . iti ajiḥ ṣugāgamo hrasvatvañca .) vaidyaḥ . ityamaraḥ . 2 . 6 . 57 .. (asya prāśastyādikaṃ yathā --
     bhiṣagbubhūṣurmatimān ataḥ svaguṇasampadi .
     paraṃ prayatnamātiṣṭhet prāṇadaḥ syād yathā nṛṇām ..
     tadeva yuktaṃ bhaiṣajyaṃ yadāromyāya kalpyate .
     sa caiva bhiṣajāṃ śreṣṭho rogebhyo yaḥ pramocayet ..
     samyak prayogaṃ sarveṣāṃ siddhirākhyātikarmaṇām ..
     siddhirākhyātisarvaiśca guṇairyuktaṃ bhiṣaktamam ..
iti carake sūtrasthāne prathame'dhyāye ..
     etadavaśyamadhyeyamadhītya ca karmāpyavaśyamupāsitavyamubhayajño hi bhiṣagrājārho bhavati .. yastu kevalaśāstrajñaḥ karmasvapariniṣṭhitaḥ . sa muhyatyāturamprāpya prāpya bhīrurivāhavam .. yastu karmasu niṣṇāto dhārṣṭyācchāstrabahiṣkṛtaḥ . sa satsu pūjāṃ nāpnoti vadhañcārhati rājataḥ .. ubhāvetāvanipuṇāvasamarthau svakarmaṇi . ardhavedadharāvetāvekapakṣāviva dvijau .. oṣadhyo'mṛtakalpāstu śastrāśaniviṣopamāḥ . bhavantyajñairupahṛtāstasmādetau vivarjayet .. chedyādiṣvanabhijño yaḥ snehādiṣu ca karmasu . sa nihanti janaṃ lobhāt kuvaidyo nṛpadoṣataḥ .. yastūbhayajño matimān sa samartho'rthasādhane . āhave karmanirvoḍhuṃ dbicakraḥ syandano yathā .. iti suśrute sūtrasthāne tṛtīye'dhyāye ..) daṇḍanīyabhiṣag yathā --
     ajñātauṣadhimantrastu yaśca vyādheratattvavit .
     rogibhyo'rthaṃ samādatte sa daṇḍyaścauravadbhiṣak ..
iti jyotistattvam .. tasyānnasyābhojyatvaṃ yathā --
     śūdrānnaṃ brāhmaṇo bhuktrā tathā raṅgāvatāriṇaḥ .
     cikitsakasya krūrasya tathā strīmṛgajīvinām ..
     śauṇḍikānnaṃ sūtikānnaṃ bhuktvā māsaṃ vratī bhavet ..
vratī yāvakena . tatra dhenudvayam . iti prāyaścittavivekaḥ .. api ca .
     pūyañcikitsakasyānnaṃ puṃścalyāstvannamindriyam .
     viṣṭhā vārdhu ṣikasyānnaṃ śastravikrayiṇo malam ..
iti mānave 4 adhyāyaḥ .. (śatadhanvanaḥ kṣetrajaḥ puttraḥ . yathā, harivaṃśe . 38 . 6 .
     kṛtavarmāgrajasteṣāṃ śatadhanvā tu madhyamaḥ .
     devarṣeścyavanāt tasya bhiṣagvaitaraṇaśca yaḥ ..
auṣadham . yathā, ṛgvede . 1 . 24 . 9 .
     śataṃ te rājan bhiṣajaḥ sahasramurvī gabhīrā sumatiṣṭe astu .. he rājan ! varuṇa ! te tava śataṃ bhiṣajaḥ sahasraṃ bandhanivārakāṇi śatasahasrasaṃkhyākānyauṣadhāni vaidyā vā santi .. iti tadbhāṣye sāyanaḥ ..)

bhiṣakpriyā, strī, (bhiṣajaḥ priyā .) guḍucī . iti rājanirghaṇṭaḥ .. (vivṛtirasyā guḍūcīśabde jñātavyā ..)

bhiṣagjitaṃ, klī, (bhiṣajā jitam .) auṣadham . iti trikāṇḍaśeṣaḥ .. (cikitsā .. yathāsya paryāyaḥ .
     cikitsitaṃ pratīkāraścikitsā ca bhiṣagjitam .. iti vaidyakaratnamālāyābh ..)

bhiṣagbhadrā, strī, (bhiṣaji auṣadhe vaidye vā bhadrā śubhadāyikā .) bhadradantikā . iti rājanirghaṇṭaḥ ..

bhiṣaṅmātā, [ṛ] strī, (bhiṣajāṃ māteva .) vāsakaḥ . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyaḥ .
     vāsako vāśikā vāsā bhiṣaṅmātā ca siṃhikā .
     siṃhāsyo vājidantā syādaṭarūṣo'ṭarūṣakaḥ ..
     āṭarūṣo vṛṣastāmraḥ siṃhaparṇaśca sa smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhissaṭā, strī, (bhissāmannaṃ ṭīkate iti . ṭīka gatau + anyebhyo'pīti ḍaḥ . tataḥ pṛṣodarāditvāt sādhuḥ .) dagdhānnam . ityamaraḥ . 2 . 9 . 49 .. asya rūpāntaram . bhissiṭā . bhiṣmiṭā . bhiṣmiṣṭā . bhiṣmikā . iti taṭṭīkāsārasundarī ..

bhissā, strī, (babhastīti . bhasa dīptau + bāhulakāt saḥ . chandasi bahulamitītvam . brāhmaṇabhisseti bhāṣyaprayogālloke'pi . yadbā, bhedanamiti bhit . bhid + kvip . bhidaṃ syatīti . so + āto'nupasarge kaḥ . iti kaḥ . pṛṣodarāditvāt sādhuḥ .) annam . ityamaraḥ . 2 . 9 . 48 .. (asyāḥ paryāyo yathā --
     bhaktamannaṃ tathāndhaśca kvacit kūrañca kīrtitam .
     odano'strī striyāṃ bhissādīdiviḥ puṃsibhāṣitaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

bhissiṭā, strī, (bhissāmannaṃ ṭīkate iti . ṭīka gatau + ḍaḥ . pṛṣodarāditvāt sādhuḥ .) dagdhānnam . ityamaraṭīkāsārasundarī ..

bhī, ga gi bhṛtyāñca . iti kavikalpadrumaḥ .. (kryā° -para° saka°-aniṭ .) ga, bhīnāti . gi, bhināti . bhīnaḥ bhīniḥ . ginaiva kryāditvasiddhau gragrahaṇaṃ pvāditvavikalpārthaṃ cakārāt bhītyāñca . iti durgādāsaḥ ..

bhī, ñi li bhītyām . iti kavikalpadrumaḥ .. (hvā°-para°-aka°-aniṭ .) ñi, bhīto'sti . li, bibheti . iti durgādāsaḥ ..

bhīḥ, strī, (bhī bhītyām + sampadāditvāt kvip .) bhayam . ityamaraḥ . 1 . 7 . 21 .. (yathā, āryāsaptaśatyām . 387 .
     pūrbādhiko gṛhiṇyām bahumānaḥ premanarmaviśvāsaḥ .
     bhīradhikeyaṃ kathayati rāgaṃ bālāvibhaktamiva ..
)

bhītaṃ, klī, (bhī li bhītyām + ktaḥ .) bhayam . bhayayukte, tri . iti medinī . te, 40 .. (yathā, manuḥ . 7 . 94 .
     yastu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ .
     bharturyadduṣkṛtaṃ kiñcit tatsarvaṃ pratipadyate ..
)

bhītiḥ, strī, (bhī + ktin .) bhayam . ityamaraḥ . 1 . 7 . 21 .. (yathā, mārkaṇḍeye . 84 . 16 .
     durge ! smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi ..) kampaḥ . iti viśvaḥ ..

bhīmaṃ, tri, (bibhetyasmāditi . bhī + bhiyaḥ ṣugvā . uṇā° 1 . 147 . bibhetermak dhātorvā ṣugāgamaśca . iti mak .) bhayahetuḥ . tatparyāyaḥ . bhairavam 2 dāruṇam 3 bhīṣaṇam 4 bhīṣmam 5 ghoram 6 bhayānakam 7 bhayaṅkaram 8 pratibhayam 9 . ityamaraḥ . 1 . 7 . 20 .. (yathā, raghuḥ . 1 . 16 .
     bhīmakāntairnṛ paguṇaiḥ sa babhūvopajīvinām .
     adhṛṣyaścābhigamyaśca yādoratnairivārṇavaḥ ..
)

bhīmaḥ, puṃ, (bibhetyasmāditi . bhī + mak .) bhayānakarasaḥ . yathā --
     bhayānako bhayasthāyibhāvaḥ kālādhidaivataḥ .
     strī nīcaprakṛtiḥ kṛṣṇo matastattvaviśāradaiḥ ..
ityamaraṭīkāyāṃ bharataḥ .. śivaḥ . (yathā, mārkaṇḍeye . 52 . 7 .
     bhavaṃ sarvaṃ tatheśānaṃ tathā paśupatiṃ prabhuḥ .
     bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 52 .
     atulaḥ śarabho bhīmaḥ samayajño havirhariḥ ..) madhyamapāṇḍavaḥ . (yathā, mahābhārate . 1 . 123 . 13 .
     tasmājjajñe mahābāhurbhīmo bhīmaparākramaḥ .. asya vivaraṇādikaṃ bhīmasenaśabde draṣṭavyam ..) amlavetasaḥ . iti medinī . me, 21 .. mahādevasyāṣṭamūrtyantargatākāśamūrtiḥ . yathā . bhīmāya ākāśamūrtaye namaḥ . iti tithyāditattve śivapūjāprayogaḥ .. (gandharvaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 43 .
     bhīmaścitrarathaścaiva vikhyātaḥ sarvavidbaśī .. puruvaṃśīyasya īlinasya puttraḥ . yathā, tatraiva . 1 . 94 . 18 .
     īlino janayāmāsa duṣmantaprabhṛtīn nṛpān .
     duṣmantaṃ śūrabhīmau ca pravasuṃ vasumeva ca ..
)

bhīmanādaḥ, puṃ, (bhīmo bhairavo nādo yasya .) siṃhaḥ . iti śabdacandrikā .. (bhīmo nādaḥ śabdaḥ . iti vigrahe bhayānakaśabdaḥ . yathā, cātakāṣṭake . 1 .
     vātairvidhūnaya vibhīṣaya bhīmanādaiḥ sañcūrṇaya tvamathavā karakābhighātaiḥ .
     tvadvāribinduparipālitajīvitasya nānyā gatirbhavati vārida ! cātakasya ..
bhayānakaśabdaviśiṣṭe, tri . yathā, mahābhārate . 1 . 156 . 31 .
     bhīmanādaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahāravam ..)

bhīmarathaḥ, puṃ, (bhīmo bhayānako ratho'sya .) tāmasamanuvaṃśajātāsuraviśeṣaḥ . sa ca kūrmarūpiṇā hariṇā hataḥ . yathā --
     hariṇā kūrmarūpeṇa hato bhīmaratho'suraḥ .. iti gāruḍe gayāmāhātmye 86 adhyāyaḥ .. (dhṛtarāṣṭrasya puttrabhedaḥ . yathā, mahābhārate . 1 . 117 . 11 .
     ugrabhīmarathau vīrau vīrabāhuralolupaḥ ..)

bhīmarathī, strī, janānāmavasthāviśeṣaḥ . yathā --
     saptasaptatike varṣe saptame māsi saptamī .
     rātrirbhīmarathī nāma narāṇāṃ duratikramā ..
iti śabdamālā .. api ca .
     saptasaptativarṣāṇāṃ saptame māsi saptamī .
     rātrirbhīmarathī nāma narāṇāmatidustarā .
     tāmatītya naro yo'sau dināni yāni jīvati ..
     kratubhistāni tulyāni suvarṇaśatadakṣiṇaiḥ .
     gatiḥ pradakṣiṇaṃ viṣṇorjalpanaṃ mantrabhāṣaṇam .
     dhyānaṃ nidrā sudhā cānnaṃ bhīmarathyāḥ phalaśrutiḥ ..
iti vaidyakam .. nadībhedaḥ . yathā rājanirghaṇṭe . malāpahā bhīmarathī ca ghaṭṭagā pathyā ca kṛṣṇā jalasāmyagā guṇaiḥ .. (iyaṃ hi sahyaparvatodbhavā . yathā, viṣṇupurāṇe . 2 . 3 . 11 .
     godāvarī bhīmarathī kṛṣṇaveṇyādikāstathā .
     sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ ..
)

bhīmavikrāntaḥ, puṃ, (bhīmaścāsau vikrāntaśceti .) siṃhaḥ . iti trikāṇḍaśeṣaḥ .. bhayānakavikramaviśiṣṭe, tri ..

bhīmaśāsanaḥ, puṃ, (bhīmaṃ śāsanaṃ yasya .) yamaḥ . iti śabdaratnāvalī ..

bhīmasenaḥ, puṃ, madhyamapāṇḍavaḥ . sa ca kuntīgarbhe pavanājjātaḥ . tatparyāyaḥ . bhīmaḥ 2 vīraveṇuḥ 3 vṛkodaraḥ 4 vakajit 5 kīcakajit 6 kirmarijit 7 jarāsandhajit 8 hiḍimbajit 9 kaṭavraṇaḥ 10 nāgabalaḥ 11 guṇākaraḥ 12 . iti śabdaratnāvalī .. tasya janmavivaraṇaṃ yathā,
     dhārmikastaṃ sutaṃ labdhvā pāṇḍustāṃ punarabravīt .
     prāhuḥ kṣāttraṃ balaṃ jyeṣṭhaṃ balajyeṣṭaṃ sutaṃ vṛṇu ..
     tatastathoktā bhartrā tu vāyumevājuhāva sā .
     tasmājjajñe mahābāhurbhīmo bhīmaparākramaḥ ..
     tamapyatibalaṃ jātaṃ vāguvācāśarīriṇī .
     sarveṣāṃ balināṃ śreṣṭho jāto'yamiti bhārata ! ..
     idamatyudbhutañcāsījjātamātre vṛkodare .
     yadaṅkāt patito mātuḥ śilāṃ gātrairacūrṇayat ..
     kuntī vyādhrabhayodvignā sahasotpatitā kila .
     nānbabudhyata taṃ suptamutsaṅge sve vṛkodaram ..
     vajrasaṃhananaḥ so'tha kumāro nyapatadgirau .
     patatā tena śatadhā śilā gāttrairvicūrṇitā ..
iti mahābhārate ādiparvaṇi pāṇḍavotpattināmādhyāyaḥ .. (gandharvaviśeṣaḥ . yathā, mahābhārate . 1 . 123 . 52 . bhīmasenograsenau ca ūrṇāyuranaghastathā ..) karpūrabhedaḥ . yathā --
     potāso bhīmasenastadanuśitakaraḥ śaṅkarāvāsasaṃjñaḥ pāṃśuḥ piñjo'bjasārastadanu himayutā vālukā jūṭikā ca .
     paścādasyāstuṣārastadupari sahimaḥ śītalaḥ patrikākhyā karpūrasyeti bhedā guṇarasamahasā vaisadṛśyena dṛśyāḥ ..
iti rājanirghaṇṭaḥ ..

bhīmahāsaṃ, klī, (bhīme grīṣmādau hāsaḥ prakāśo yasya .) indratūlam . iti śabdaratnāvalī .. yuḍira sutā iti bhāṣā .. grīṣmahāsamapi pāṭhaḥ ..

bhīmā, strī, (bhī + mak + striyāṃ ṭāp .) durgā . iti śabdaratnāvalī .. rocanākhyagandhadravyam . iti śabdacandrikā .. kaśā . iti śabdamālā .. (nadīviśeṣaḥ . tadyathā --
     kāverī vīrakāntā ca bhīmā caiva payoṣṇikā .
     vibhāvarī viśālā ca gaurīdā madanasvasā ..
     pārvatī cāparā nadyo dakṣiṇādrigamā himāḥ ..
iti hārīte prathame sthāne saptame'dhyāye ..)

[Page 3,514b]
bhīmādevī, strī, durgā . yathā --
     punaścāhaṃ yadā bhīmaṃ rūpaṃ kṛtvā himācale .
     rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇakāraṇāt ..
     tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ .
     bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam ..

bhīmaikādaśī, strī, (bhīmenopāsitā ekādaśī . śākapārthivādivat samāsaḥ .) bhaimī . sā ca māghaśuklaikādaśī . bhīmadbādaśītvena khyātā ca . yathā -- matsya uvāca .
     purā rathantare kalpe paripṛṣṭo mahātmanā .
     mandarastho mahādevaḥ pinākī brahmaṇā svayam ..
     brahmovāca .
     kathamārogyamaiśvaryamanantamamareśvara ! .
     svalpena tapasā deva ! bhavenmokṣo'tha vā nṛṇām ..
     kimajñātaṃ mayā deva ! tvatprasādādadhokṣaja ! .
     svalpakenāpi tapasā mahat phalamihocyate ..
     matsya uvāca .
     iti pṛṣṭaḥ sa viśvātmā brahmaṇā sokabhāvanaḥ .
     umāpatiruvācedaṃ manasaḥ prītikārakam ..
     īśvara uvāca .
     asmādrathantarāt kalpāt trayoviṃśatimo yadā .
     vārāho bhavitā kalpastasya manvantare śubhe ..
     vaivasvatākhye saṃjāte saptame saptalokadhṛk .
     dvāparākhyaṃ yugaṃ tasmin saptaviṃśatime tadā ..
     tasyānte sa mahānīlo vāsudevo janārdanaḥ .
     bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati ..
     dvaipāyano munistadvadrauhiṇeyo'tha keśavaḥ .
     kaṃsādidarpamathanaḥ keśavaḥ śokanāśanaḥ ..
     purī dvāravatī nāma sāṃprataṃ vā kuśasthalī .
     divyānubhāvasaṃyuktāmadhivāsāya śārṅgiṇaḥ ..
     tvaṣṭā mamājñayā brahman ! kariṣyati jagatpateḥ ..
     tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ .
     bhāryābhirvṛṣṇibhiḥ sārdhvaṃ bhūbhṛdbhirbhūridakṣiṇaiḥ ..
     kurubhirdevagandharvairabhitaḥ kaiṭabhārdanaḥ .
     pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca ..
     kathāsu bhīmasenena paripṛṣṭaḥ pratāpavān .
     tvayā pṛṣṭasya dharmasya rahasthasyāsya bhedakṛt ..
     bhavitā sa tadā brahman ! kartā caiva vṛkodaraḥ .
     pravartako'sya dharmasya pāṇḍusūnurmahābalaḥ ..
     tasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ .
     mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ ..
     atīvānnādaśīlaśca nāgāyutabalo mahān .
     bhaviṣyatyajaraḥ sākṣāt kandarpa iva buddhimān ..
     dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe .
     imaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ ..
     kathayiṣyati viśvātmā vāsudevo jagadguruḥ .
     aśeṣayajñaphaladamaśeṣāghavināśanam ..
     aśeṣaduṣṭaśamanamaśeṣasurapūjanam ..
     pavitrāṇāṃ pavitrañca maṅgalānāñca maṅgalam .
     bhaviṣyañca bhaviṣyāṇāṃ purāṇānāṃ purātanam ..
     vāsudeva uvāca .
     yadyaṣṭamīcaturdaśyāṃ dvādaśīṣvatha bhārata ! .
     anyeṣvapi dinarkṣeṣu na śaktastvamupoṣitum ..
     tataḥ puṇyāmimāṃ bhīma ! tithiṃ pāpapraṇāśinīm .
     upoṣya vidhinānena gacchedbiṣṇoḥ paraṃ padam ..
     māghamāsasya daśamī yadā śuklā bhavettadā .
     ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret ..
     tathaiva viṣṇumabhyarcya namo nārāyaṇāya ca .
     kṛṣṇāya pādau saṃpūjya śiraḥ sarvātmaneti ca ..
     vaikuṇṭhāyeti vai kaṇṭhamuraḥ śrīvatsadhāriṇe .
     śaṅkhine cakriṇe tadvadgadine varadāya vai ..
     sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt .
     dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai ..
     ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe .
     namo nīlāya vai jaṅghe pādau viśvasṛje punaḥ ..
     namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriye .
     namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai tathā śriyai ..
     namo vihaṅganāthāya vāyuvegāya pakṣiṇe .
     viṣapramāthine nityaṃ garuḍañcābhipūjayet ..
     evaṃ saṃpūjya govindamumāpativināyakau .
     gandhaimāṃlyaistathā dhūpairbhakṣairnānāvidhaistathā ..
     gavyena payasā siddhāṃ kṛśarāmatha vāgyataḥ .
     sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ ..
     nyagrodhandantadhāvanamathavā khādiraṃ budhaḥ .
     gṛhītvā dhāvayeddantānācāntaḥ prāgudaṅmukhaḥ ..
     brūyāt sāyantanīṃ kṛtvā sandhyāmastamite ravau .
     namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ ..
     ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam .
     rātriñca sakalāṃ sthitvā snānañca payasāpi ca ..
     sarpiṣā viśvadahanaṃ hutvā brāhmaṇapuṅgavaiḥ .
     sahaiva puṇḍarīkākṣa ! dvādaśyāṃ kṣīrabhojanam ..
     kariṣyāmi yatātmā'haṃ nirvighnenāstu tacca me .
     evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ .. * ..
     śrutvā prabhāte saṃjāte nadīṃ gatvā viśāmpate ! .
     snānaṃ kṛtvā mṛdā tadvat pāṣaṇḍānabhivarjayet ..
     upāsya sandhyāṃ vidhivat kṛtvā ca pitṛtarpaṇam .
     praṇamya ca hṛṣīkeśamamalañcāpyanīśvaram ..
     gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ .
     daśahastamathāṣṭau vā karān kuryādbiśāmpate ! ..
     caturhastāṃ śubhāṃ kuryādvedīmarinisūdana ! .
     caturhastapramāṇañca vinyasettatra toraṇam ..
     āropya kalasaṃ tatra dikpālān pūjayettataḥ .
     māsamātreṇa saṃpūrṇamadhaḥkṛṣṇājine sthitaḥ ..
     tasya dhārāśca śirasā dhārayet sakalāṃ niśām .
     dhārābhirbhūribhirbhūriphalaṃ vedavido viduḥ ..
     yasmāttasmāt kuruśreṣṭha ! dhārā dhāryāḥ svaśaktitaḥ .
     tathaiva viṣṇoḥ śirasi kṣīradhārāḥ prapātayet ..
     aratnimātraṃ kuṇḍañca kṛtvā tatra trimekhalam .
     yonivaktrañca taṃ kṛtvā brāhmaṇairyavasarpiṣī ..
     tilāṃśca viṣṇudaivatyairmantrairekāgnivattadā .
     kṛtvā ca vaiṣṇavaṃ samyak caruṃ gokṣīrasaṃyutam ..
     niṣpāvārdhapramāṇāṃ ṣai dhārāmājyasya pātayet ..
     jalakumbhān mahāvīra ! sthāpayitvā trayodaśa .
     bhakṣairnānāṣidhairyuktān sitavastrairalaṅkṛtān .
     yutānauḍumbaraiḥ pātraiḥ pañcaraṃtnasamanvitān ..
     caturbhirbahvṛcairhomastatra kārya udaṅasukhaiḥ .
     rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ ..
     vaiṣṇavāni ca sāmāni caturaḥ sāmavedinaḥ .
     ariṣṭavardhasahitānyabhitaḥ paripāṭhayet ..
     evaṃ dvādaśa tān viprān vastramālyānulepanaiḥ .
     pūjayedaṅgulīyaiśca kaṭakairhemasūtrakaiḥ ..
     vāsobhiḥ śayanīyaiśca vittaśāṭyavivarjitaḥ .
     evaṃ kṣapātivāhyā vai gītamaṅgalanisvanaiḥ .
     upādhyāyasya ca punardviguṇaṃ sarvameva tu .. * ..
     tataḥ prabhāte vimale samutthāya trayodaśa .
     gā vai dadyāt kuruśreṣṭha ! sauvarṇamukhasaṃyutāḥ ..
     payasvinīḥ śīlavatīḥ kāṃsyadohanasaṃyutāḥ .
     raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ ..
     tāṃstu teṣāṃ tato bhaktyā bhakṣyabhojyena tarpitān .
     kṛtvātha brāhmaṇān sarvānannairnānāvidhaistathā ..
     bhuktvā cākṣāralavaṇamātmanā ca visarjayet ..
     anugamya padānyaṣṭau puttrabhāryāsamanvitaḥ .
     prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ ..
     śivasya hṛdaye viṣṇurviṣṇośca hṛdaye śivaḥ .
     yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ ..
     evamuccārya tān kumbhān gāścaiva śayanāni ca .
     vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ ..
     abhāve bahuśayyānāmekāmapi musaṃskṛtām .
     śayyāṃ dadyādgurau bhīma ! sarvopaskarasaṃyutām ..
     itihāsapurāṇāni vācayitvātivāhayet .
     taddinaṃ naraśārdūla ! ya icchedbipulāṃ śriyam ..
     tasmāttvaṃ sattvamālambya bhīmasena ! vimatsaraḥ .
     kuru vratamidaṃ samyak snehādyadvākyamīritam .
     tvayā kṛtamidaṃ vīra ! tvannāmākhyaṃ bhaviṣyati .
     sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā .
     yā tu kalyāṇinī nāma purā kalpeṣu paṭyate ..
tvamādikartā bhava śaukare'smin kalpe mahāvīravarapradhāna ! . yasyāḥ smaraṇakīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt .. dṛṣṭvā ca yāmapsarasāmapīśāveśyākṛtāmapyabhavāntareṣu . ābhīrakanyeti kutūhalena saivorvaśī saṃprati nākapṛṣṭhe .. jātāpi sā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī . tatrāpi tasyāḥ paricārikeyaṃ mama priyā saṃprati satyabhāmā .. snātaḥ purā maṇḍalameṣa tadbattejomayaṃ devaśarīramāpa . asyāñca kalyāṇatithau vivasvān sahasradhāreṇa sahasraraśmiḥ .. idameva kṛtaṃ mahendramukhyairvasubhiścaiva purā surādibhiśca . phalamatra na śakyate'bhivaktuṃ yadi jihvākoṭayo mukhe syuḥ .. kalikalmaṣavidāriṇīmanantāmiti kathayiṣyati yādavendrasūnuḥ . api narakagatān pitṝnaśeṣānalamuddhartumihaiva yaḥ karoti .. ya idamanaghaṃ śṛṇoti cātibhaktyā paripaṭhatīha paropakārahetoḥ . tithimiha sakalārthabhāṅnarendrastava caraṇena sa sāmyatāmupaiti .. kalyāṇinī nāma purā babhūva yā dvādaśī māghadine'bhipūjyā . sā pāṇḍuputtreṇa kṛtā bhaviṣyatyanantapuṇyānagha ! bhīmapūrbā .. iti matsyapurāṇe bhaviṣyadvratoddeśe bhīmadvādaśī nāma 65 adhyāyaḥ ..

bhīruḥ, tri, (bibhetīti . bhī bhaye + bhiyaḥ kruklukanau . 3 . 2 . 174 . iti kruḥ .) bhayaśīlaḥ . (yathā, manau . 7 . 62 .
     teṣāmarthe niyuñjīta śūrān dakṣān kulodgatān .
     śucīnākarakarmānte bhīrūnantarniveśane ..
) tatparyāyaḥ . trasnuḥ 2 bhīrukaḥ 3 bhīlukaḥ 4 . ityamaraḥ . 3 . 1 . 26 .. bhīluḥ 5 . iti śabdaratnāvalī ..

bhīruḥ, strī, (bibhetīti . bhī + bhiyaḥ kruklukanau . 3 . 2 . 174 . iti kruḥ .) bhayaśīlā strī . bhayaprakṛtikā . ityamarabharatau .. (yathā, viṣṇupurāṇe . 1 . 15 . 33 .
     satyaṃ bhīru ! vadasyetat parihāso'thavā śubhe ! .
     dinamekamahaṃ manye tvayā sārdhamihāsitam ..
) śatāvarī . iti dharaṇiḥ, amaraśca .. (yathā --
     bahuputtrī varā bhīruḥ śatamūlī śatāvarī .
     mahāpuruṣadantā ca pīvarīndīvarī varī ..
iti vaidyakaratnamālāyām ..) kaṇṭakārī . iti śabdacandrikā .. śatapādikā . iti śabdaratnāvalī .. ajā . chāyā . strī . iti rājanirghaṇṭaḥ ..

bhīruḥ, puṃ, (bibhetīti . bhī + kruḥ .) śṛgālaḥ . iti śabdamālā .. vyāghraḥ . iti rājanirghaṇṭaḥ .. ikṣubhedaḥ . iti ratnamālā .. asya guṇāḥ . śleṣmakāritvam . svādutvam . avidāhitvam . gurutvañca . iti rājavallabhaḥ ..

bhīrukaṃ, klī, (bhīru + saṃjñāyāṃ kan .) vanam . iti śabdaratnāvalī ..

bhīrukaḥ, puṃ, (bhīru + svārthe saṃjñāyāṃ vā kan .) pecakaḥ . iti śabdaratnāvalī .. ikṣubhedaḥ . bhorarī iti hindībhāṣā .. (yathā, suśrute sūtrasthāne . 45 adhyāye .
     pauṇḍrako bhīrukaścaiva vaṃśakaḥ śataporakaḥ .
     kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ ..
) asya guṇāḥ . yathā, bhāvaprakāśe .
     vātapittapraśamano madhuro rasapākayoḥ .
     suśīto vṛṃ haṇo balyaḥ pauṇḍrako bhīrukastathā ..


bhīrukaḥ, tri, (bibhetīti . ñibhī bhaye + bhiyaḥ krukan . uṇā° 2 . 31 . iti krukan .) bhayayuktaḥ . ityamaraḥ .. kātaraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

bhīrupatrī, strī, (bhīrūṇīva patrāṇyasyāḥ . gaurāditvāt ṅīṣ .) śatamūlī . ityamaraḥ . 2 . 4 . 101 ..

bhīruhṛdayaḥ, puṃ, (bhīru hṛdayamasya .) mṛgaḥ . iti jaṭādharaḥ ..

bhīrūḥ, strī, (bhīru + ūṅutaḥ . 4 . 1 . 66 . iti ūṅ .) bhayaśīlā nārī . ityamaraṭīkāyāṃ bharataḥ ..

bhīlabhūṣaṇā, strī, (bhūṣayatīti . bhūṣ + kartari lyuḥ . ṭāp . bhīlānāṃ bhūṣaṇā .) guñjā . iti rājanirghaṇṭaḥ ..

bhīluḥ, tri, (bibhetīti . bhī + klu .) bhīruḥ . bhayaśīlaḥ . iti śabdaratnāvalī ..

bhīlukaḥ, puṃ, (bibhetīti . bhī + bhiyaḥ kruklukanau . 3 . 2 . 174 . iti klakan .) bhīruḥ . ityamaraḥ . 3 . 1 . 26 .. (yathā, kathāsaritsāgare . 32 . 52 .
     etadevānimittaṃ naḥ kimanyenādhvabhīluka ! .
     yastvamasmābhirānītaḥ kākaśaṅkī pade pade ..
) bhallukaḥ . iti śabdaratnāvalī ..

bhīṣaṇaḥ, puṃ, (bhīṣayate iti . bhī + ṇic + bhiyo hetubhaye ṣuk . 7 . 3 . 40 . iti ṣuk . bhīṣidhātustato nandyāditvāt lyuḥ .) bhayānakarasaḥ . ityamaraṭīkāyāṃ bharataḥ, medinī ca .. kundurukaḥ . kapotaḥ . hintālaḥ . iti rājanirghaṇṭaḥ .. śivaḥ . iti śabdaratnāvalī . śallakī iti medinī .. (bhayotpādane klī, . yathā, mahābhārate . 15 . 7 . 4 .
     vyasanaṃ bhedanañcaiva śatrūṇāṃ kārayettataḥ .
     karṣaṇaṃ bhīṣaṇañcaiva yuddhe caiva balakṣayam ..
)

bhīṣaṇaḥ, tri, (bhīṣayate iti . bhī + ṇic + tato nandyāditvāt lyuḥ . ṣugāgamaśca .) gāḍhaḥ . dāruṇaḥ . iti medinī . ṇe, 69 .. (yathā, raghau . 12 . 40 ..
     parṇaśālāmatha kṣipraṃ vikṛṣṭāsiḥ praviśya saḥ .
     vairūpyapaunaruktena bhīṣaṇāṃ tāmayojayat ..
)

bhīṣmaṃ, tri, (bibhetyasmāditi . bhī + bhiyaḥ ṣug vā . uṇā° . 1 . 147 . iti mak . vā ṣugāgamaśca .) bhayānakam . ityamaraḥ . 1 . 7 . 20 .. (yathā, śatapathabrāhmaṇe . 11 . 6 . 1 . 3 .
     sahovāca bhīṣmaṃ vata bhoḥ puruṣān vā . bhīṣmaṃ bhayaṅkaraṃ . iti tadbhāṣye mahīdharaḥ ..)

bhīṣmaḥ, puṃ, (bibhetyasmāditi . bhī + mak . ṣug veti pakṣe ṣuk .) bhayānakarasaḥ . ityamaraṭīkāyāṃ bharataḥ .. śivaḥ . rākṣasaḥ . iti hemacandraḥ .. gāṅgeyaḥ . sa ca śāntanurājacakravartino gaṅgāyāṃ bhāryāyāṃ jātaḥ . sa paramadharmātmā mahāvīraḥ . yena piturdāsakanyāvivāhārthaṃ pitṛrājyaṃ tyaktaṃ, yaśca svasya vivāhaṃ tyaktvā ūrdhvaretā jātaḥ . iti śrībhāgavatam .. tasyotpattiryathā --
     atha tāmaṣṭame jāte puttre prahasatīmiva .
     uvāca rājā duḥkhārtaḥ parīpsan sutamātmanaḥ ..
     mā vadhīḥ kāsi kasyāsi kiñca haṃsi sutāniti .
     puttraghni ! sumahat pāpaṃ saṃprāptaṃ te sugarhite ! ..
stryuvāca .
     puttrakāma ! na te hanmi puttraṃ puttravatāṃvara ! .
     jīrṇastu mama vāso'yaṃ yathā sa samayaḥ kṛtaḥ ..
     ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā .
     devakāryārthasiddhyarthamuṣitāhaṃ tvayā saha ..
     aṣṭau ye vasavo devā mahābhāgā mahaujasaḥ .
     vaśiṣṭhaśāpadoṣeṇa mānuṣatvamupāgatāḥ ..
     teṣāṃ janayitā nānyastvadṛte bhuvi vidyate .
     madvidhā mānuṣī dhātrī loke nāsti kadācana ..
     teṣāñca jananīhetormānuṣatvamupāgatā .
     janayitvā vasūnaṣṭau jitā lokāstvayākṣayāḥ ..
     devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā .
     jātaṃ jātaṃ mokṣayiṣye janmato mānuṣāditi ..
     tatte śāpādvinirmuktā āpavasya mahātmanaḥ .
     svasti te'stu gamiṣyāmi puttraṃ pāhi mahāvratam ..
     eṣa paryāyavāso me vasūnāṃ sannidhau kṛtaḥ .
     matprasūtaṃ vijānīhi gaṅgādattamimaṃ sutam ..
ityādiparvaṇi bhīṣmotpattināma 100 adhyāyaḥ ..

bhīṣmajananī, strī, (bhīṣmasya jananī mātā .) gaṅgā . iti rājanirghaṇṭaḥ ..

bhīṣmapañcakaṃ, klī, (bhīṣmeṇa kṛtamupadiṣṭhaṃ vā pañcakaṃ ekādaśyādipūrṇimāntapañcatithikartavyam .) kārtikaśuklapakṣīyaikādaśyādipūrṇimāntapañcatithikartavyavrataviśeṣaḥ . yathā -- śrīnārada uvāca .
     bhagavan ! yat tvayā proktaṃ bhīṣmasya ca dinaṃ mahat .
     māhātmyaṃ śrotumicchāmi tasya me kathaya prabho ! ..
     kathaṃ snānañca kiṃ dānaṃ ko vidhiḥ kasya pūjanam .
     kiṃ phalaṃ kena vākāri tanme kathaya vistarāt ..
brahmovāca . tadbhīṣmapañcakasyedaṃ māhātmyaṃ vidhipūrbakam . vakṣyāmi phalasaṃyuktaṃ yenedañca kṛtaṃ purā .. ayodhyā nagarī yā ca kalikalmaṣanāśinī . vaiṣṇavī svargaramyā ca kalikalmaṣanāśinī .. hastyaśvarathapattyāṭhyā viṣṇucakrapratiṣṭhitā . tasyāmāsīnnaravaraḥ sūryavaṃśodbhavo mune ! .. atithirnāma devarṣe ! dharmātmā naikayajñakṛt . tena dattaṃ purā rājñā kṛtaṃ yajñamanūttamam .. bhāryayā candrabhāvinyā sārdhvaṃ bhīṣmasya pañcakam . cikīrṣaḥ paripapraccha vaśiṣṭhaṃ tadvidhiṃ dbija ! .. vaśiṣṭha uvāca .
     śṛṇu rājan ! pravakṣyāmi vrataṃ saubhāgyadāyakam .
     rahasyaṃ bhīṣmapañcākhyaṃ viṣṇutuṣṭipradāyakam ..
     kārtike māsi rājendra ! prārabhyaikādaśītithim .
     yāvat pañcadaśī ramyā bhavitā candrapūrṇitā .
     pañcabhīṣmamiti khyātaṃ tithayaḥ puṇyadāḥ smṛtāḥ ..
     prātaḥkāle samutthāya śaucaṃ kṛtvā yathāvidhi .
     snātvā sabhāryaḥ puruṣo nadyādau vimale jale ..
     tarpayedbhīdmavarmāṇaṃ kuruvaṃśapitāmaham .
     pitṛbhistilayuktaiśca jalāñjalibhiruddhṛtaiḥ ..
     vaiyāghrapadyagotrāya sāṅkṛtipravarāya ca .
     tilatoyāñjaliṃ tasmai prayacchedbhīṣmavarmaṇe ..
     santarpya kauravaśreṣṭhaṃ kuryādācamanaṃ tataḥ .
     arcayitvā vidhānena candanādibhirāvṛtaḥ .
     arghyaṃ dadyādyatātmā ca mantreṇānena bhūpate ! ..
     basūnāmavatārāya śāntanorātmajāya ca .
     arghyaṃ dadāmi bhīṣmāya ājanmabrahmacāriṇe ..
     itthaṃ samāpayedvatṛsa ! bhīṣmapañcavidhiṃ naraḥ .
     niyamenopavāsena pañcagavyena vā punaḥ ..
     payomūlaphalāhārairhavyairnānāvidhairapi .
     naro vā yadi vā nārī muktapāpo divaṃ vrajet ..
     bhuṅkte sa vipulān bhogān kārtikaṃ na tyajeddhi yaḥ .
     ato'śakto nayet pañcabhīṣmākhyaṃ haripūrṇitam ..
     śrutvaitadviṣṇubhakto'sau bhaktyā tvacalayā saha .
     dampatī ca yathā bhīṣmaṃ labdhvā tau tu mahāphalam ..
     svalpāyāsena viprendra ! kṛtaṃ tābhyāṃ hi tat purā .
     prāptaṃ rājyaṃ mahīmetāṃ samudravalayānvitām ..
     prabhujya pracurān kāmān vratakāmau yathā mune ! .
     divyāmbarābharaṇau tau divyamālyānulepitau ..
     divyadehavimānena sarvakinnarasevitau .
     apsarogītanṛtyena stutau devamaharṣibhiḥ .
     samprāptau viṣṇulokañca bhīṣmapañcavratānmune ! ..
brahmovāca .
     ityetat kathitaṃ vatsa ! māhātmyaṃ kāttikodbhavam .
     bhīṣmapañcakamāhātmyaṃ setihāsaṃ purātanam ..
     tat sarvaṃ kuru viprendra ! yadi te bhaktiracyute .
     niścalaḥ kāyamanasā vacasā sumanībhava ..

     śṛṇvanti martyāśca paṭhanti ye vai bhūkhaṇḍamadhye bhagavadguṇān mune ! .
     matiñca labdhvā bhagavatyaśeṣataḥ kathāmupendrasya puraṃ prayānti ..
kalimalamapahṛtya prāṇino devadevaṃ subhagasakalabhogān bhojayitvā ca yānti . haripuramamareśairgītavādyairviśālairvihitasakalakṛtyāstoṣayante hariṃ ye .. etat kārtikamāhātmyaṃ bhaktyā yaḥ śṛṇuyānnaraḥ . sarvapāpavinirmuktaḥ sa kṛṣṇe labhate ratim .. iti pādmottarakhaṇḍe kārtikamahātmye 132 adhyāyaḥ .. api ca .
     sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane .
     cāturmāsye tatastasmāt kārtike bhīṣmapañcakam ..
     tataḥ śreṣṭhatamaṃ śukla ekādaśyāṃ samācaret .
     snāyāttrikālaṃ pitrādīn yavādyairarcayeddharim ..
     yajenmaunī ghṛtādyaistu pañcagavyena vāribhiḥ .
     snāpayitvātha karpū ramukhaiścaivānulepayet ..
     ghṛtāktaguggulordhūpaṃ dvijaḥ pañcadinaṃ dahet .
     naivedyaṃ paramānnantu japedaṣṭottaraṃ śatam ..
     oṃ namo vāsudevāya ghṛtavrīhitilodakam .
     ṣaḍakṣareṇa mantreṇa svāhāntena tu homayet ..
     prathame'hni hareḥ pādau yajet padmairdvitīyake .
     vilvapatrairjānudeśaṃ nābhiṃ bhṛṅgeṇa cāpare ..
     skandhau vilvairjavābhiśca pañcame'hni śiro'rcayet .
     mālatyā bhūmiśāyī syādgomayaṃ prāśayet kramāt ..
     gomūtrakṣīradadhi ca pañcame pañcagavyakam .
     naktaṃ kuryāt pañcadaśyāṃ vratī syādbhuktimuktibhāk ..
iti gāruḍe bhīṣmapañcādivrataṃ nāma 123 adhyāyaḥ .. vakapañcakam . yathā --
     ārabhyaikādaśīṃ pañca dināni vratamācaret .
     bhagavat prītaye bhīṣmaṣañcakaṃ yadi śakruyāt ..
     tathā dhātrīvrataṃ paurṇamāsyāṃ kurvīta kārtike .
     tathā navamvāṃ śuklāyāmakṣayaṃ navamīvratam ..
     paitāmahādikṛcchrāṇi māsopoṣaṇameva ca .
     samarthaḥ kārtike kuryāt jñātvā pādmādito vidhim ..
idi śrīharibhaktivilāse 16 vilāsaḥ ..

bhīṣmaratnaṃ, klī, (bhīṣmaṃ bhayānakaṃ ratnaṃ durlabhatvāt .) himālayottaradeśajātaśuklabarṇaprastaraviśeṣaḥ . tasyotpattyādi yathā -- sūta uvāca .
     himavatyuttare deśe vīryaṃ patitaṃ suradviṣastasya .
     samprāptamuttamānāmākaratāṃ bhīṣmaratnānām ..
     śuklāḥ śaṅkhābjanibhāḥ śyonākasannibhāḥ prabhāvantaḥ .
     prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ .
     himādripratibaddhaṃ śuddhamapi śraddhayā vidhatte yaḥ .
     bhīṣmamaṇiṃ grīvādiṣu sa sampadaṃ sarvadā labhate ..
     guṇayuktasya tasyaiva dhāraṇānmunipuṅgava ! .
     viṣāṇi tāni naśyanti sarvāṇyeva mahītale ..
viṣamānābādhante ye tamaraṇyanivāsinaḥ samīpe'pi . dvīpivṛkṣaśarabhakuñjarasiṃhavyādhrādayo hiṃsrāḥ .. tasyotkavalitakṛtino bhavanti bhayaṃ na cāpi samupasthitam . bhīṣmamaṇirguṇayuktaḥ samyak saṃprāptāṅgulitritayaḥ . pitṛtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati .. śāmyantyudbhūtānyapi sarpāṇḍajākhuvṛścikaviṣāṇi . salilāgnivairitaskarabhayāni bhīmāni naśyanti .. saibalabalāhakābhaṃ paruṣaṃ pītaprabhaṃ prabhāhīnam . malinadyutiṃ vivarṇaṃ dūrāt parivarjayet prājñaḥ .. mūlyaṃ prakalpyameṣāṃ vibudhavarairdeśakālavijñānāt . dūre bhūtānāṃ bahu kiñcinnikaṭaprasūtānām .. iti gāruḍe bhīṣmaratnaparīkṣā nāma 76 aḥ ..

bhīṣmasūḥ, strī, (bhīṣmaṃ sūte prasūte iti . sū prasave + kvip .) gaṅgā . ityamaraḥ . 1 . 10 . 31 ..

bhīṣmāṣṭamī, strī, (bhīṣmasya aṣṭamī bhīṣmanāśikā aṣṭamī vā .) māghaśuklāṣṭamī . tatra bhīṣmasya tarpaṇādikaṃ kartavyam . yathā, bhaviṣyottare .
     śuklāṣṭamyāntu māghasya dadyādbhīṣmāya yo jalam .
     saṃvatsarakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
dhavaladhṛtā smṛtiḥ .
     aṣṭamyāntu site pakṣe bhīṣmāya tu tilodakam .
     annañca vidhivaddadyuḥ sarve varṇā dvijātayaḥ ..
sarve varṇā ityupādānāt brāhmaṇaśūdrayorappadhikāraḥ . dvijātaya iti sambodhanam .. smṛtiratnākare viṣṇudharmottaram .
     madhyāhnavyāpinī grāhyā śrāddhe bhīṣmāṣṭamī tithiḥ .
     snāne ca tarpaṇe dāne grāhyā sūryodayī parā ..
     yadā kadācit kumbhāṃśaṃ gatā sūryodayī parā .
     pūrbasyāmeva kartavyaṃ tarpaṇaṃ śrāddhameva ca ..
     yadaikasmin bhavenmāsi kadācinmākarī dvayam .
     bhīṣmāṣṭamī dbayaṃ vāpi tadā grāhyā parā tithiḥ ..
     vrāhmaṇastvanyavarṇānāṃ yaḥ karotyaurdhvadehikam .
     tadvarṇatvamasau yāti iha loke paratra ca ..
iti marīcivacanantu bhīṣmakṛtyetaraparam .. tathā ca smṛtiḥ . brāhmaṇādyāstu ye varṇā dadyurbhīṣmāya no jalam . saṃvatsarakṛtaṃ puṇyaṃ tatkṣaṇādeva naśyati .. asavarṇajaladānaniṣedhastu prakaraṇavalādapi bhrātrādiviṣaya iti śrīdattaḥ .. tarpaṇamantrastu .
     vaiyāghrapadyagotrāya sāṃkṛtipravarāya ca .
     aputtrāya dadāmyetat salilaṃ bhīṣmavarmaṇe ..
     bhīṣmaḥ śāntanavo vīraḥ satyavādī jitendriyaḥ .
     ābhiradbhiravāpnotu puttrapauttrocitāṃ kriyām ..
ityāśaṃsāmantraḥ . puttrapauttrocitāmityabhidhānāt pitṛkarmarītyā . brāhmaṇaḥ pitṛtarpaṇānantaraṃ kṣattriyastu tatpūrbaṃ tarpayet . iti saṃvatsarapradīpādayaḥ .. iti tithyāditattvam ..

bhuktaṃ, tri, (bhuj + karmaṇi ktaḥ .) bhakṣitam . ityamaraḥ . 3 . 2 . 11 .. (yathā, manuḥ . 2 . 55 .
     pūjitaṃ hyaśanaṃ nityaṃ balamūrjañca yacchati .
     apūjitantu tadbhuktamubhayaṃ nāśayedidam ..
upabhuktam . yathā, raghuḥ . 4 . 7 .
     manuprabhṛtibhirmānyairbhuktā yadyapi rājabhiḥ .
     tathāpyananyapūrbeva tasminnāsīdvasundharā ..
bhāve ktaḥ .) bhakṣaṇe, klī . iti trikāṇḍaśeṣaḥ .. (yathā, rāmāyaṇe . 2 . 58 . 12 .
     āsitaṃ śayitaṃ bhuktaṃ sūta ! rāmasya kīrtaya .
     jīviṣyāmyahametena yayātiriva sādhuṣu ..
)

[Page 3,517b]
bhuktasamujjhitaṃ, tri, (ādau bhuktaṃ paścāt samujjhitaṃ parityaktam . snātānuliptavatsamāsaḥ .) pūrbaṃ bhuktaṃ tat śeṣaṃ paścāt samujjhitaṃ tyaktam . tatparyāyaḥ . phelā 2 . ityamaraḥ . 2 . 9 . 56 .. piṇḍam 3 pheliḥ 4 . iti bharatadhṛtarabhasaḥ ..

bhuktiḥ, strī, (bhuj + ktin .) bhojanam . iti śabdaratnāvalī .. bhogaḥ . yathā --
     bhuktistripuruṣī siddhyedapareṣāṃ na saṃśayaḥ .
     anirvṛtte sapiṇḍatve sakulyānāṃ na siddhyati ..
     āhartā śodhayedbhuktimāgamañcāpi saṃsadi .
     tatsuto bhuktimevaikāṃ pauttrādiṣu na kiñcana ..
iti dāyatattvam .. (yathā, manuḥ . 8 . 252 .
     etairliṅgairnayet sīmāṃ rājā vivadamānayoḥ .
     pūrbabhuktyā ca satatamudakasyāgamena ca ..
) ravirbhuktiryathā --
     sārdhasaptajhase meṣe vasuḥ sārdho ghaṭe vṛṣe .
     daśaiva makare dvande palāni prativāsaram .
     kulīrasiṃhapramadātulālikārmukeṣu ca .
     palānyekādaśa tathā ravibhuktiṃ pracakṣate ..
iti jyotīratnamālā .. bhogaḥ . dakhala iti pārasyabhāṣā . sa ca pramāṇacatuṣṭayāntargatapramāṇaviśeṣaḥ . yathā . likhitādyabhāve divyamāha yājñavalkyaḥ .
     pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaśceti kīrtitam .
     eṣāmanyatamābhāve divyānyatamamucyate ..
iti vyavahāratattvam .. tadvivaraṇaṃ yathā . atha bhuktiḥ . tatra yājñavalkyaḥ .
     paśyato'bruvato hānirbhūmerviṃśativārṣikī .
     pareṇa bhujyamānāyā dhanasya daśavārṣikī ..
vivādamakurvataḥ samakṣaṃ bhūsvāminaḥ pareṇāsapiṇḍādinā bhujyamānāyā bhūmerviṃśativarṣanirvṛttā svatvahāniḥ . atra lokavyavahārakarmatvādvarṣagaṇanā sāvanena . yathā ca viṣṇudharmottaram .
     satrāṇyupāsyānyatha sāvanena laukyañca yat syādvyavahārakarma .. tatraiva .
     sāvane ca tathā māsi triṃśat sūryodayāḥ smṛtāḥ .. iti .. viśeṣayati vyāsaḥ .
     varṣāṇi viṃśatiṃ yasya bhūrbhaktā tu parairiha .
     sati rājñi samarthasya tasya seha na sidhyati ..
samarthasya bālatvādidoṣarahitasya . dhanasya daśavarṣanirvṛttā svatvahāniḥ . tathā ca manunāradau .
     yatkiñciddaśavarṣāṇi sannidhau prekṣate dhanī .
     bhujyamānaṃ paraistūṣṇīṃ na sa tallabdhumarhati ..
yatkiñciddhanajātaṃ samakṣameva prītyādivyati rekeṇa parairdaśavarṣāṇi bhujyamānaṃ svāmī tūṣṇīṃ prekṣate mā bhujyatāmiti pratiṣedhaṃ na racayati nāsau tallabdhuṃ yogyo bhavati tatra tasya svāmyaṃ naśyatītyarthaḥ . gotamaḥ . ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ sannidhau bhokturiti . jaḍo vikalendriyaḥ . paugaṇḍaḥ pūto'nutpannaśmaśrurgaṇḍaḥ kapolo yasya saḥ . tadāha nāradaḥ --
     bāla āṣoḍaśādvarṣāt paugaṇḍaścāpi śabdyate .. atrāpaugaṇḍaḥ prakīrtita iti kullūkabhaṭṭena likhitam . tatpāṭhe'pi apaugaṇḍastu paugaṇḍa iti dvirūpakoṣādavirodhaḥ . tasmādyājanādiriva vacanāddaśavarṣaviṃśativarṣādikālairbhoga eva svatvaṃ janayati . yathā kālaprāptivaśena bījamaṅkuraṃ janayati taravaśca kusumamiti . svāminā cāparityakte'pi śāstroktakālīnabhogāt svāmyamanyasya bhavati . yathā jayena rājñaḥ pararāṣṭradhana iti . evameva śrīkaravālokajoglokabhabadevabhaṭṭaśūlapāṇikullūkabhaṭṭacaṇḍeśvaranavyavardhamānopādhyāyaprabhṛtayaḥ .. vyavahāro'pyetādṛgeva . etadviruddhavacanānyanyathā vyākhyeyāni . tatropekṣayā svatvahāniṃ bhuktyā ca svatvamāha nāradaḥ --
     bhujyamānān parairarthān yastānmohādupekṣate .
     samakṣaṃ tiṣṭhato'pyasya tān bhuktiḥ kurute vaśe ..
vyaktamāha bṛhaspatiḥ --
     sthāvaraṃ siddhimāpnoti bhuktyā hānimupekṣayā . upekṣayā kṣamayā . tatkāraṇañca svāminaḥ suśīlatvamahecchatvadayālutvādi . evañca viṃśativarṣāt pūrbaṃ svakṛtisādhyakarṣaṇapālanādyairutpannadravya eva svatvam . evaṃ daśavarṣāt pūrbaṃ svakṛtisādhyadohanapālanādyairutpannadugdhādau eva svatvam . tattatkālaparatastu bhūmau gavādidhane ca svatvamiti . pūrbaṃ tattannāśakabhoge tu cauryadoṣo bhavatyeva .. * .. bhoge tu svatvahānimādhyādīnāṃ vyāvartayati paśyato'bruvata ityabhidhāya yājñavalkyaḥ --
     ādhisīmopaniḥkṣepajaḍabāladhanairvinā .
     tathopanidhirājastrīśrotriyāṇāṃ dhanairapi ..
ādhirbandhakadravyam . upaniḥkṣepaḥ . vāsanasthamanākhyāya samudraṃ yannidhīyate .. iti nāradokteḥ .. vāsanasthaṃ niḥkṣepādhārabhūtasampuṭādistham . samudraṃ granthyādiyutam . jaḍo buddhivikalaḥ . bālo'prāptaṣoḍaśavarṣaḥ . upanidhiḥ prītyā bhogārthamarpitaḥ . tataśca ādhyādibhirjaḍādidhanaiśca vinā anyāni dhanāni uktabhogakālena svāmino naśyanti etāni tu svāmino na naśyanti na vā bhokturbhavanti .. * .. mitākṣarāyāṃ smṛtiḥ --
     dvāramārgakriyābhogajalavāhādiṣu kriyā .
     bhuktireva tu gurvī syānna divyaṃ na ca sākṣiṇaḥ ..
yājñavalkyaḥ .
     āgamo hyadhiko bhogādvinā pūrbakramāgatāt .
     nāgamaḥ kāraṇaṃ tatra bhuktiḥ stokāpi yatra no ..
     āgamastu kṛto yena so'bhiyuktastamuddharet .
     na tatsutastatsuto vā bhuktistatra garīyasī ..
     yo'bhiyuktaḥ paretaḥ syāttasya rikthī tamuddharet .
     na tatra kāraṇaṃ bhuktirāgamena vinā kṛtā ..
bhūmyādāvāgamaḥ pūrbapuruṣakramādāgatabhogādbalavān . ataḥ kramāgatabhoga āgamādvalavān . tathā ca bṛhaspatiḥ --
     anumānādguruḥ sākṣī sākṣibhyo likhitaṃ guru .
     avyāhatā tripuruṣī bhuktistebhyo garīyasī ..
tripuruṣabhogamāha vyāsaḥ --
     prapitāmahena yadbhuktaṃ tatputtreṇa vinā ca tam .
     tau vinā yasya pitrā ca tasya bhogastripauruṣaḥ ..
     pitā pitāmaho yasya jīvecca praṣitāmahaḥ .
     trayāṇāṃ jīvatāṃ bhogo vijñeyastvekapūruṣaḥ ..
āgamo'pi balavānna bhavati yatra stokāpi bhuktirnāsti . tathā ca nāradaḥ .
     vidyamāne'pi likhite jīvatsvapi ca sākṣiṣu .
     viśeṣataḥ sthāvarāṇāṃ yanna bhuktaṃ na tat sthiram ..
iti dīpakalikā .. yatra vādinyau svasvāgamabalapravṛttau āgamayośca pūrbāparabhāvo na niścīyate tatra yasya bhuktistasyāgamo balīyān na tvanyasyetyartha iti mitākṣarā .. arthāt yatrāgamapaurbāparyaniścayastatra .
     sarveṣveva vivādeṣu balavatyuttarā kriyā .
     ādhau pratigrahe krīte pūrbā tu balavattarā ..
iti yājñavalkyavacanānnirṇayaḥ .. āgamastviti ā samyaggamyate prāpyate svaṃ bhavati yena krayādinā sa āgama iti vyavahāramātṛkā .. āgamaḥ sākṣipatrādikamiti yājñavalkyadīpakalikā .. āgamo dhanopārjanopāyaḥ krayādiriti maithilāḥ .. tatrānyenābhiyukta āgamakartā tatkūṭatāmuddharettatputtrapauttrau nāgamamuddharetāṃ kintu bhuktireva tatra pramāṇam . viśeṣayati bṛhaspatiḥ .
     āhartā śodhayedbhuktimāgamañcāpi saṃsadi .
     tatsuto bhuktimevaikāṃ pauttrādiṣu na kiñcana ..
iti śūlapāṇidhṛtam .. tatputtrādau na kiñcaneti maithiladhṛtam .. āhartā arjanakartā . atra puttrasya bhuktiśodhanamātram . bhuktiśodhanamāhaturvyāsakātyāyanau .
     sāgamo dīrghakālaśca niśchidro'nyaravojjhitaḥ .
     pratyarthisannidhānañca pañcāṅgo bhoga iṣyate ..
pramāṇamiti śeṣaḥ . sāgamaḥ krayādiyuktaḥ . eṣa ca bhūmiviṣayakaviṃśativarṣadhanaviṣayakadaśavarṣānyūnakālabhogaparaḥ . yo'bhibhukta iti yo bhoge kriyamāṇe pareṇābhiyuktaḥ pareto mṛtaḥ syānnāgamasuddhṛtavān tadā tatputtrādireva tamuddharet . tathāha nāradaḥ . athārūḍhavivādasya pretasya vyavahāriṇaḥ . puttreṇa so'rthaḥ saṃśodhyo na tu bhogo nivartayet .. bhogaḥ kevalabhogaḥ . tathā ca sa eva . ādau tu kāraṇaṃ dānaṃ paścādbhuktistu sāgameti . eṣa sa vivādabhogaḥ ṣaṣṭyabdetaraparaḥ . tathāvidhabhogasyāgamaṃ vināpi prāmāṇyāt . tathā ca vyāsaḥ .
     varṣāṇi viṃśatiṃ bhuktā svāmināvyāhatā satī .
     bhuktiḥ sā pauruṣī bhūmerdviguṇā tu dvipauruṣī ..
     tripauruṣī tu triguṇā na tatrānveṣya āgamaḥ ..
etadvacanamasamakṣabhogaviṣayakamiti samakṣaviṃśativarṣabhogaviṣayakavacanenāviruddham . etādṛksmṛtyuktakāśa eva kātyāyanaḥ .
     smārtakāle kriyā bhūmeḥ sāgamā bhuktiriṣyate .
     asmārte tvāgamābhāvāt kramāttripuruṣāgatā ..
ṣaṣṭivarṣaikapuruṣabhuktau tripuruṣabhuktivyapadeśasya phalamāha na tatretyādi . ataeva nāradaḥ .
     anyāyena tu yadbhuktaṃ pitrā pūrbataraistribhiḥ .
     na tacchakyamapākartuṃ kramāttripuruṣāgatam ..
anyāyenetyatrānāgamamiti śūlapāṇidhṛtapāṭhaḥ . turapyarthaḥ . pitrā saha pitaramādā tribhirityarthaḥ . yattu .
     anāgamantu yo bhuṅkte bahūnyabdaśatānyapi .
     cauradaṇḍena taṃ pāpaṃ daṇḍayedavanīpatiḥ ..
iti daṇḍavidhāyakavyāsavacanaṃ taddharmaśāstravirodhāt na mukhyārthaparam . tadāha sa eva .
     yatra vipratipattiḥ syāddharmaśāstrārthaśāstrayoḥ .
     arthaśāstrārthamutsṛjya dharmaśāstrārthamācaret ..
evameva śūlapāṇiḥ . vastutastu anāgamamiti daṇḍavidhāyakavacanaṃ strīdhananarendradhanaparam .
     strīdhanañca narendrāṇāṃ na kadācana jīryati .
     anāgamaṃ bhujyamānamapi varṣaśatairapi ..
iti svatvaniṣedhakanāradavacanaikavākyatvāt . yatra vipratipattiḥ syāditi vacanasyāpyetadudāharaṇam . yatraikasya jaye'vadhāryamāṇe mitralabdhiraparasya jaye'vadhāryamāṇe dhanalabdhistatra .
     hiraṇyabhūmilābhebhyo mitralabdhirvarā yataḥ .
     ato yateta tatprāptāviti vedavidāṃ matam ..
iti yājñavalkyoktārthaśāstramutsṛjya krodhalobhavivarjita iti dharmaśāstramavalambya vyavahāraṃ paśyet . ataeva .
     sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ .. iti kātyāyanoktamiti . bhavadevastu vyāsavacanantu prativādino'sannidhāne puruṣaikadvayabhogābhiprāyaṃ traipuruṣikabhogasya tatrāpi pramāṇatvādityāhuḥ .. atha bhuktisvatvāpavādaḥ . tatra bṛhaspatiḥ .
     bhuktistraipuruṣī siddhyedapareṣāṃ na saṃśayaḥ .
     anivṛtte sapiṇḍatve sakulyānāṃ na siddhyati ..
     asvāminā ca yadbhuktaṃ gṛhakṣetrāpaṇādikam ..
     suhṛdvandhusakulyasya na tadbhogeva hīyate ..
     vivāhya śrotriyairbhuktaṃ rājñāmātyaistathaiva ca .
     sudīrgheṇāpi kālena teṣāṃ tattu na siddhyati ..
āpaṇo vikrayasthānam . vivāhyo jāmātā . iti ca vyavahāratattvam ..

bhuktipradaḥ, puṃ, (bhuktiṃ bhogaṃ pradadātīti . pra + dā + ātaścopasarge . 3 . 1 . 136 . iti kaḥ .) mudgaḥ . iti rājanirghaṇṭaḥ .. bhogadātari, tri ..

bhugnaḥ, tri, (bhuja moṭane + ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭhātasya naḥ .) rogādinā kuṭilīkṛtaḥ . tatparyāyaḥ . rugnaḥ 2 . ityamaraḥ . 3 . 1 . 91 .. vakraḥ . iti bhujadhātvarthadarśanāt . (yathā --
     sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī .
     akṣiṇī piṇḍikāpārśvamūrdhvaparvāsthirugbhramaḥ ..
iti vābhaṭe nidānasthāne dvitīye'dhyāye .. yathā, ca bhaṭṭiḥ . 11 . 8 .
     pīne bhaṭasyorasi vīkṣya bhugnāṃ stanutvacaḥ pāṇiruhān subhadhyā ..)

bhuja, o śa au vakraṇe . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-aniṭ .) vakraṇamiti vakraṃ karotīti ñau rūpam . o, bhugnaḥ . śa, bhujati latāṃ vāyuḥ . au, bhoktā . iti durgādāsaḥ ..

bhuja, dha au trāṇe . bhakṣe . iti kavikalpadrumaḥ .. (rudhā°-para°-saka°-aniṭ .) dha, bhunakti . au, abhaukṣīt . trāṇaṃ pālanam upabhogaśca tasmāt pālane parasmaipadam . iti bodhyam . bhunakti pṛvyivīṃ rājā pālayatītyarthaḥ . upabhoge tu vṛddho jano duḥkhaśatāni bhuṅkte iti . divaṃ marutvāniva bhokṣyate mahīmiti raghuḥ . evaṃ sukhamupabhuṅkte ityādi ca bodhyam . bhujo'śane ityatra bhakṣaṇamātrasya grahaṇe'pi upabhogasya bhakṣaṇajanyatṛptijanakatvavivakṣayā siddhiriti vidyānivāsaḥ . iti durgādāsaḥ ..

bhujaḥ, puṃ strī, (bhujati vakro bhavatīti . bhuja + igupaghajñeti . 3 . 1 . 135 . iti kaḥ . yadvā, bhujyate'neneti . bhuja + halaśceti . 3 . 3 . 121 . iti ghañ . ityatra kāśikokteḥ ghañ . bhujanyubjau pāṇyupatāpayoḥ . 7 . 3 . 61 . iti ghañi guṇābhāvaḥ kutvābhāvaśca nipātyate .) tatparyāyaḥ . bāhuḥ 2 praveṣṭaḥ 3 doḥ 4 . ityamaraḥ . 2 . 6 . 80 .. bāhaḥ 5 vāhā 6 bhujā 7 doṣaḥ 8 doṣā 9 . ityamaraṭīkāyāṃ bharataḥ .. karaḥ 10 . iti medinī . je, 13 .. (yathā, raghuḥ . 2 . 74 .
     bhuje bhujaṅgendrasamānasāre bhūyaḥ sa bhūmerdhuramāsasañja ..) tasya śubhāśubhalakṣaṇam yathā --
     kakṣā cāśvadalā śreṣṭhā sugandhinyūrdharomikā .
     anyathā arthahīnānāmasau niḥsvasya romaśau ..
     nirmāṃsau caiva bhugnālpau śliṣṭau ca vipulau bhujau .
     ājānulambinau bāhū vṛttau pīnau nṛpeśvare ..
     niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau .
iti gāruḍe 66 adhyāyaḥ .. (hastiśuṇḍaḥ . yathā, mahābhārate . 3 . 270 . 21 .
     nakulastasya nāgasya samīpaparivartinaḥ .
     saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata ..
) grahaspaṣṭīkaraṇārthaṃ rāśitrayādūnakendragrahādiḥ . rāśitrayādadhikanavaparyantaṣaḍantaritāvaśeṣaḥ . navarāśibhyo'dhikaṃ cet tadā dvādaśarāśibhyaḥ śodhyaśca bhujaḥ syāt . yathā --
     dostribhonaṃ tribhordhvaṃ viśeṣyaṃ rasaiścakrato'ṅkādhikaṃ syādbhujonaṃ tribham .
     koṭirekaikakaṃ tritribhaiḥ syāt padaṃ sūryamandoccamaṣṭādrayo'ṃśā bhavet ..
iti grahalāghavam .. kṣetrasya parimāṇaviśeṣaḥ . yathā --
     koṭiścatuṣṭayaṃ yatra dostrayaṃ tatra kā śrutiḥ .
     koṭiṃ doḥ karṇataḥ koṭiśrutibhyāñca bhujaṃ vada ..
     iṣṭo bāhuryaḥ syāttatspardhinyāṃ diśītaro bāhuḥ .
     tryasre caturasre vā sā koṭiḥ kīrtitā tajjñaiḥ ..
     tatkṛtyoryogapadaṃ karṇaḥ doḥ karṇavargayorvivarāt .
     mūlaṃ koṭiḥ tacchrutikṛtyorantarāt padaṃ bāhuḥ ..
iti līlāvatyāṃ kṣetravyavahāraḥ ..

bhujakoṭaraḥ, puṃ, (bhujasya koṭara iva .) kakṣaḥ . iti hemacandraḥ . 5 . 253 ..

bhujagaḥ, puṃ, (bhujaṃ vakraṃ gacchatīti . gam + ḍaḥ . 3 . 2 . 38 . ityatra khacca ḍidvācyaḥ . vārtikokteḥ ḍit . tataḥ ṭilopaḥ .) sarpaḥ . ityamaraḥ . 1 . 8 . 6 .. (yathā, meghadūte . 62 .
     tasmin hitvā bhujagavalayaṃ śambhunā dattahastā .
     kroḍāśaile yadi ca vicaret pādacāreṇa gaurī ..
)

bhujagadāraṇaḥ, puṃ, (bhujagaṃ dārayatīti . dṝ + ṇic + lyuḥ .) garuḍaḥ . iti rājanirghaṇṭaḥ ..

bhujagābhojī, [n] puṃ, (bhujagaṃ ā samyakprakāreṇa bhuṅkte iti . bhujaga + ā + bhuja + ṇiniḥ .) mayūraḥ . iti rājanirghaṇṭaḥ ..

bhujāntakaḥ, puṃ, (bhujagasya antakaḥ .) garuḍaḥ . iti rājanirghaṇṭaḥ ..

bhujagāśanaḥ, puṃ, (bhujagamaśnātīti . aśa + lyuḥ . bhujagaḥ aśanaṃ yasyeti vā .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

bhujaṅgaḥ, puṃ, (bhujaṃ vakraṃ gacchatīti . gama + khac . khacca ḍidvācya iti vārtiṃ ḍittvapakṣe ṭilopaḥ .) sarpaḥ . (yathā, raghuḥ . 9 . 79 .
     ākrāntapūrbamiva muktaviṣaṃ bhujaṅgaṃ provāca kośalapatiḥ prathamāparāddhaḥ ..) ṣiḍgaḥ . ityamaraḥ . 1 . 8 . 6 . medinī ca .. (sīsam . tadyathā --
     sīsaṃ vadhrañca vaprañca yogeṣṭaṃ nāganāmakam .. nāganāmakam . nāgaḥ bhujaṅga ityādi .) iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. aparañca tadarthe .
     triṃśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam ..
     śuratālakayordvau dvau vaṅgasyaiko'ñjanāttrayam .
     andhamūṣīkṛtaṃ dhmātaṃ pakvaṃ vimalamañjanam ..
iti vābhaṭe uttaratantre trayodaśe'dhyāye ..)

bhujaṅgaghātinī, strī, (bhujaṅgaṃ sarpaṃ tadviṣaṃ vā hantīti . hana + ṇiniḥ . striyāṃ ṅīp .) vṛkṣaviśeṣaḥ . kaṅkālikā iti khyātaḥ . tatparyāyaḥ . sūriḥ 2 sarpākṣī 3 kṣutkarī 4 spṛhā 5 . iti śabdacandrikā .. sarpanāśinī ca ..

bhujaṅgajihvā, strī, (bhujaṅgasya jihveva ākṛtiryasyāḥ .) mahāsamaṅgā . iti rājanirghaṇṭaḥ .. (bhujaṅgasya jihvā .) sarparasanā ca .. (vivaraṇamasyā mahāsamaṅgāśabde jñātavyam ..)

bhujaṅgaprayātaṃ, klī, (bhujaṅgavatprayātaṃ gatiriva bhaṅgīmān śabdavinyāso yasya .) dvādaśākṣarapādacchandaḥ . yathā, kālidāsakṛtaśrutabodhe .
     yadādyañcaturthantathā saptamañcettathaivākṣaraṃ hrasvamekādaśādyam .
     śaraccandravidbeṣivaktrāravinde taduktaṃ kavīndrerbhujaṅgaprayātam ..
(adhikantu chandaḥśabde jñātavyam .)

bhujaṅgabhuk, [j] puṃ, (bhujaṅgaṃ bhuṅkte iti . bhuj + kvip .) garuḍaḥ . iti śabdaratnāvalī .. mayūraḥ . ityamaraḥ . 2 . 5 . 30 .. (mayūrārthe paryāyo yathā --
     mayūraścandrakī kekī megharāvo bhujaṅgabhuk .
     śikhī śikhābalo varhī śikhaṇḍī nīlakaṇṭhakaḥ ..
     śuklopāṅgaḥ kalāpī ca meghanādaḥ kalāpyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

bhujaṅgabhojī, [n] puṃ, (mujaṅgaṃ bhuṅkte iti . bhuja + ṇiniḥ .) rājasarpaḥ . iti hemacandraḥ ..

bhujaṅgamaḥ, puṃ, (bhuja kauṭilye + igupadheti kaḥ . bhujaḥ kuṭilībhavan gacchatīti . bhuja + gam + gameḥ supi bācyaḥ . 3 . 1 . 388 . ityasya vārktikāt khac . khaccaḍidvācyaḥ . iti ḍidabhāve ṭilopābhāvaḥ .) sarpaḥ . ityamaraḥ . 1 . 8 . 6 . (yathā, raghuḥ . 6 . 77 .
     ārūḍhamadrīnudadhīn vitīrṇaṃ bhujaṅgamānāṃ vasatiṃ praviṣṭam ..) sīsake, klī . iti rājanirghaṇṭaḥ ..

bhujaṅgalatā, strī, (bhujaṅgavat kuṭilā tatpriyā vā latā .) nāgavallī . iti rājanirghaṇṭaḥ ..

bhujaṅgahā, [n] puṃ, (bhujaṅgaṃ hantīti . han + kvip .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

bhujaṅgākṣī, strī, (bhujaṅgasya akṣīva puṣpaṃ yasyāḥ . akṣṇo'darśanāt . 5 . 4 . 76 . iti ac . gaurādityāt ṅīṣ .) rāsnā . ityamaraḥ . 2 . 4 . 115 .. (rāsnā medanāi iti loke . tathāsyāḥ paryāyāntaram .
     nākulī sarasā nāgasugandhā gandhanākulī .
     nakuleṣṭā bhujaṅgākṣī sarpākṣī viṣanāśinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 3,519c]
bhujaṅgākhyaḥ, puṃ, (bhujaṅgasya ākhyā ākhyā yasya .) nāgakeśaraḥ . iti śabdamālā sarpanāmake, tri ..

bhujaśiraḥ, [s] klī, (bhujasya śira iva .) skandhaḥ . ityamaraḥ .. 2 . 6 . 78 ..

bhujā, strī, (bhuja + ṭāp .) bāhuḥ . karaḥ . iti medinī . je, 13 .. (yathā, śiśupālavadhe . 7 . 71 .
     aviratakusumāvacāyakhedā nnihitabhujālatayaikayopakaṇṭham ..)

bhujākaṇṭaḥ, puṃ, (bhujāyāḥ karasya kaṇṭa iva .) hastanakhaḥ . iti hemacandraḥ ..

bhujādalaḥ, puṃ, (bhujāyā bāhordala iva .) hastaḥ . iti trikāṇḍaśeṣaḥ ..

bhujāntaraṃ, klī, (bhujayorantaraṃ madhyam .) kroḍam . ityamaraḥ . 2 . 6 . 77 .. (vakṣaḥ . yathā, raghuḥ . 3 . 54 .
     dilīpasūnoḥ sa bṛhadbhujāntaraṃ praviśya bhīmāsuraśoṇitocitaḥ .
     papāvanāsvāditapūrbamāśugaḥ kutūhaleneva manuṣyaśoṇitam ..
bhujasyāntaraṃ prabhedaḥ .) hastaprabhedaśca ..

bhujiḥ, puṃ, (bhunakti bhuṅkte vā sarvāniti . bhuja + bhujeḥ kicca . uṇā° 4 . 141 . iti iḥ . sa ca kit . sarvabhakṣakatvādasya tathātvam .) vahniḥ . ityuṇādikoṣaḥ .. (bhuja + bhāve iḥ . bhogaḥ . yathā, ṛgvede . 8 . 91 . 6 .
     āsavaṃ savituryathā bhagasyeva bhujiṃ huve .
     agniṃ samudravāsasam ..
savituḥ prerakasya devasya savaṃ yathā prasavamiva bhagasyeva bhujiṃ bhagākhyasya devasya bhogamiva ca samudra vāsasamagniṃ āhuve āhvayāmi . iti tadbhāṣye sāyanaḥ .. * .. bhoktari, tri . yathā, ṝgvede . 8 . 8 . 2 .
     bhujī hiraṇyapeśasā kavī gambhīracetasā .. he bhujī haviṣāṃ bhoktārau . iti tadbhāṣye sāyanaḥ ..)

bhujiṣyaḥ, puṃ, (bhuṅkte svāmyucchiṣṭamiti bhujyate iti vā bhuja + rucibhujibhyāṃ kiṣyan . uṇā° 4 . 178 . iti kiṣyan .) svatantraḥ . hastasūtram . dāsaḥ . iti medinī . ye, 98 .. (yathā, mādhe . 15 . 63 .
     kimaho nṛpāḥ samamamībhirupapatisutairna pañcabhiḥ .
     vadhyamabhihata bhujiṣyamamuṃ saha cānayā sthavirarājakanyayā ..
) rogaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

bhujiṣyā, strī, (bhujiṣya + ṭāp .) dāsī . (yathā, raghuḥ . 6 . 53 .
     athāṅgadāśliṣṭabhujaṃ bhujiṣyā hemāṅgadaṃ nāma kaliṅganātham .
     āseduṣīṃ sāditaśatrupakṣaṃ bālāmabālendumukhīṃ babhāṣe ..
) gaṇikā . iti medinī . ye, 99 ..

[Page 3,520a]
bhujyuḥ, puṃ, (bhujyate'treti . bhuja bhakṣaṇe + bhuji mṛṅbhyāṃ yuktyukau . uṇā° 3 . 21 . iti yuk .) bhājanam . ityuṇādikoṣaḥ . 2 . 203 .. bhājanam . (bhuṅkte sarvāniti . bhuja + kartari yuk .) agniḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (svanāmakhyātarājaviśeṣaḥ . yathā, ṛgvede . 4 . 27 . 4 .
     ṛjipya īmindrāvato na bhujyuṃ śyeno jabhāra bṛhato adhiṣṇoḥ .. bhunakti pālayatīti . bhuja pālane + yuk . rakṣake, tri . yathā, ṛgvede . 8 . 22 . 2 .
     pūrbāpuṣaṃ suhavaṃ puruspṛhaṃ bhujyuṃ vājeṣu pūrbam .. bhujyuṃ bhujapālane sarvasya rakṣakam .. iti tadbhāṣye sāyanaḥ ..)

bhuñjan, [t] tri, (bhuj + śatṛ .) bhogakartā . bhujadhātoḥ śatṛpratyayaniṣpanno'yabh ..

bhuñjānaḥ, puṃ, (bhuj + śānac .) bhogakartā . yathā --
     bhuñjāno vardhayet pāpamasatyaṃ saṃsadi bṛvan .. iti prāyaścittatattvam .. (tathā ca .
     aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet .. iti suśrute sūtrasthāne . 46 a, ..)

bhurik, [j] strī, (bharati sarvaṃ dharatīti . bhṛñ + bhṛña ucca . uṇā° 2 . 72 . iti ijiḥ . dhātorukārāntādeśaḥ .) pṛthivī . ityuṇādikoṣaḥ .. (dvivacanāntatve . bāhū . dyāvāpṛthivyau ca . yathā, ṛgvede . 4 . 2 . 14 .
     rathaṃ na kranto apasā bhurijo rṛtaṃ yemuḥ sudhya āśuṣāṇāḥ ..
     bhurijoḥ bibhrataḥ karmakaraṇasāmarthyaṃ padārthān veti bhurijau bāhū tayoḥ . yadvā, bhurijoḥ devān manuṣyāṃśca bibhṛta iti bhurijau dyāvāpṛthivyau . iti tadbhāṣye sāyanaḥ ..)

bhuvanaṃ, klī, (bhavantyasmin bhūtānīti . bhū + bhūsūdhūbhrasjibhyaśchandasi . uṇā° 2 . 80 . ityatra bahulavacanādbhāṣāyāmapi prayujyate . ityujjvaladattoktyā kyun .) jagat . (yathā, bhaṭṭiḥ . 1 . 1 .
     guṇairvaraṃ bhuvanahitacchalena yaṃ sanātanaḥ pitaramupāgamat svayam ..) salilam . gaganam . janaḥ . iti medinī . ne, 102 .. caturdaśabhuvanāni yathā --
     caturdaśavidhaṃ hyetad bhūtasargaṃ prakīrtitam .
     bhūrbhuvaḥ svarmahaścaiva janaśca tapa eva ca ..
     satyalokaśca saptaite lokāstu parikīrtitāḥ .
     jambūḥ śākaḥ kuśaḥ krauñcaḥ śālmalo medapuṣkaraḥ .
     saptadvīpāḥ pradhānāni hyupadvīpaistu saṃyutāḥ ..
     lavaṇaḥ kṣīrasaṃjñaśca ghṛtodo dadhisaṃjñakaḥ .
     surodekṣurasodau ca svādūdaḥ saptamo bhavet .
     catvāraḥ sāgarāḥ khyātāḥ puṣkariṇyaśca tāḥ smṛtāḥ ..
     uttarāḥ kuravo ramyaṃ varṣaṃ haimavataṃ tathā .
     bhadrāśvaṃ ketumālañca tathā vaṣamilāvṛtam ..
     bhārataṃ harivarṣañca tathā kiṃpuruṣāvṛtam .
     etānyaṣṭau tu varṣāṇi puṇyāni kathitāni tu ..
     indradyumnaḥ kaseruśca tāmravarṇo gabhastimān .
     nāgavīthī tathā saumyo gandharvo vāruṇastathā ..
     sāgarākhyastu navamo bhedabhāratavārṣikaḥ .
     idantu bhārataṃ varṣaṃ karmabhūmiriti smṛtam ..
     śeṣāṇi dvīpavarṣāṇi bhogasthānāni santyapi .
     bhāgīrathī pāvanī ca hradinī hrādinī tathā ..
     sītā vaṃkṣuśca sindhuśca sapta gaṅgāḥ prakīrtitāḥ .
     suprabhā kāñcanī caiva viśālā sumanohradāḥ ..
     sarasvatyoghanādā ca suveṇurvimalodakā .
     etā gaṅgāstu vikhyātāḥ sapta puṇyapradāḥ śubhāḥ ..
     himavān hemakūṭaśca niṣadho nīlaparvataḥ .
     śvetaśca śṛṅgavānmerurmālyavān gandhamādanaḥ ..
     mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi .
     bindhyaśca pāripātraśca kailāso mandarastathā ..
     lokāloko mahāṃsteṣu tathaivottaramānasaḥ .
     ete viṃśatirvikhyātāḥ parvatāstasthuṣāṃ varāḥ ..
     atalaṃ sutalañcaiva vitalañca gabhastimat .
     mahātalaṃ rasātalaṃ pātālaṃ saptamaṃ smṛtam ..
     rukmabhaumaṃ śilābhaumaṃ pātālaṃ nīlamṛttikam .
     raktapītaśvetakṛṣṇabhaumāni ca bhavantyapi ..
     pātālānāñca saptānāṃ lokānāñca yadantaram .
     śuṣiraṃ tāni kathyante bhuvanāni caturdaśa ..
iti vahnipurāṇam .. (bhūtajātam . yathā, ṛgvede . 1 . 157 . 5 .
     yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣvantaḥ . tathā ca vājasaneyasaṃhitāyām . 9 . 5 . yasyāmidaṃ viśvaṃ bhuvanamāviveśa tasyāṃ no devaḥ savitā dharma sāviṣat .. * .. bhāvanam . yathā, ṛgvede . 10 . 88 . 1 . tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ syadhayā paprathanta .. * .. puṃ, muniviśeṣaḥ . yathā, mahābhārate . 13 . 26 . 8 .
     nitambhūrbhuvano dhaumyaḥ śatānando'kṛtavraṇaḥ ..)

bhuvanako(śa)ṣa, puṃ, (bhuvanasya koṣa iva .) bhūgolaḥ . (asya vivaraṇaṃ śrībhāgavate pañcamaskandhe . 16 . 17 . 18 . adhyāye draṣṭavyam .. tathāca . jambuplakṣaśālmalakuśakrauñcaśākapuṣkarasaṃjñāḥ sapta dbīpāḥ . lakṣayojanapramāṇājjamvudvīpāduttarottaradviguṇāḥ .. 1 .. lavaṇasurāsarpirdadhidugdhasvacchodakasaṃjñaiḥ parasparadviguṇaiḥ . saptasamudrairbalayākāraiste dvīpāḥ paridhiṣṭhitāḥ .. yo'sau manuputtraḥ priyavrato nāma sa saptadvīpādhipatirbabhūva . tasya agnīdhrādayo daśa puttrā babhūvuḥ .. 3 .. trayaḥ pravrajitāḥ . śiṣṭānāṃ saptānāṃ sapta dvīpāḥ pitrā dattāḥ . tatra jambudbīpādhipaterāgnīdhrasya nava puttrā jātāḥ .. 4 .. nābhiḥ kiṃpuruṣaścaiva harivarṣa ilāvṛtaḥ . ramyo hiraṇmayaścaiva kurubhadraśca ketumān .. 5 .. navavarṣāṇi vibhajya putrebhyaḥ pitrā dattāni vanaṃ praviśatā . agnīdhro'yaṃ himāhvayam . yasyādhipatirnābheḥ ṛṣabhaḥ puttro babhūva .. 6 .. ṛṣabhādbharato bharetana cirakālaṃ dharmeṇa pālitatvādidaṃ bhārataṃ varṣamabhūt . ilāvṛtasya madhye meruḥ suvarṇamayaścaturaśītisahasrāṇi yojanāni tasyocchrāyaḥ . ṣoḍaśasahasramapyadhastādavagāḍhaḥ taddviguṇo mūlavistāraḥ .. 6 .. tanmadhye brahmaṇaḥ purī . aindryāmindrasya cāmarāvatī . āgneyyāmagnestejovatī . yāmyāṃ yamasya saṃyamanī . nairṛtyāṃ nirṛterbhayaṃkarī . vāruṇyāṃ varuṇasya viśvāvatī . vāyavyāṃ vāyorgandhavatī . udīcyāṃ somasya vibhāvarīti navavarṣānvitaṃ jambūdvīpaṃ puṇyaparvataiḥ puṇyanadībhiranvitam .. 7 .. kiṃpuruṣādīnyaṣṭavarṣāṇi puṇyavatāṃ bhogasthānāni sākṣādbhāratavarṣamekaṃ karmabhūmiścāturvaṇyayutam .. 8 .. tatraiva karmabhiḥ svargaṃ kṛtaiḥ prāpsyanti mānavāḥ . muktiścātraiva niṣkāmaiḥ prāpyate jñānakarmabhiḥ .. 9 .. adhogatimito vipra ! yānti vai pāpakāriṇaḥ . ye pāpakāriṇastān viddhi pātālatale narake koṭisamanvitān .. 10 .. atha saptakulaparvatāḥ kathyante . māhendraḥ . malayaḥ śuktimān ṛṣyamṛkaḥ sahyaparvataḥ bindhyaḥ pāriyātraḥ . ityete bhārate kulaparvatāḥ .. 11 .. narmadāsurasāṛṣikulyābhīmarathīkṛṣṇāveṇīcandrabhāgātāmraparṇī ityetāḥ sapta nadyaḥ gaṅgāyamunāgodāvarītuṅgabhadrākāverīsarayūrityetā mahānadyaḥ pāpadhynaḥ .. 12 .. jambunāmnā ca vikhyātaṃ jambudvīpamidaṃ śubham . lakṣayojanavistīrṇamidaṃ śreṣṭhaṃ tu bhāratam .. 13 .. akṣadvīpādipuṇyā janapadāḥ niṣkāmā ye svadharmeṇa narasiṃhaṃ yajanti te tatra nivasanti adhikārakṣayāt muktiṃ ca prāpnuvanti .. 14 .. jambādyāḥ svādūdakāntāḥ sapta payodhayaḥḥ . tataḥ parā hiraṇmayī bhūmiḥ . tato lokālokaparvataḥ eṣa bhūrlokaḥ .. 15 .. asyopari antarikṣalokaḥ khecarāṇāṃ ramyastadūrdhvaṃ svargalokaḥ .. 16 .. svargasthānaṃ mahāpuṇyaṃ procyamānaṃ nibodha me . bhārate kṛtapuṇyānāṃ devānāmapi cālayam .. 17 .. madhye pṛthivyāmadrīndro bhāsvān merurhiraṇmayaḥ . yojanānāṃ sahasrāṇi caturaśītimucchritaḥ .. 18 .. praviṣṭaḥ ṣoḍaśādhastāddharaṇyāṃ dharaṇīdharaḥ . tāvatpramāṇā pṛthivī pūrbataśca samantataḥ .. 19 .. tasya śṛṅgatrayaṃ mūrdhri svargo yatra pratiṣṭhitaḥ . nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam .. 20 .. madhyamaṃ paścimaṃ pūrbaṃ meroḥ śṛṅgāṇi trīṇi vai . madhyamaṃ sphāṭikaṃ śṛṅgaṃ vaidūryamaṇikāmayam .. 21 .. indranīlamayaṃ pūrbaṃ māṇikyaṃ paścimaṃ smṛtam . yojanānāṃ sahasrāṇi niyutāni caturdaśa .. 22 .. ucchritaṃ madhyamaṃ śṛṅgaṃ svargo yatra triviṣṭapaḥ . aprabhāntaritaṃ śṛṅgaṃ mūrdhni chatrākṛtisthitam . pūrvamuttaraśṛṅgāṇāṃ antaraṃ madhyamasya ca . triviṣṭapo nākapṛṣṭhe hyapsarāḥ santi nirvṛtāḥ .. 24 .. ānando'tha pramodaśca svargaśṛṅge tu madhyame . śvetaśca pauṣṭikaścaiva upaśobhanamanmathau .. 25 .. āhlādaḥ svargarājā vai svargaśṛṅge tu paścime . nirmamo nirahaṅkāraḥ saubhāgyaścātinirmalaḥ .. 26 .. svargāścaiva dbijaśreṣṭha ! pūrbaśṛṅge samāsthitāḥ . ekaviṃśāni svargā vai niviṣṭā merumūrdhani .. 27 .. ahiṃsādānakartāro yajñānāṃ tapasāṃ tathā . tatteṣu nivasanti sma janāḥ krodhavivarjitāḥ .. 28 .. jalapraveśe cānandaṃ pramodaṃ vahnisāhase . bhṛguprapāte saukhyaṃ ca raṇaṃ caivāsya nirmalam .. 29 .. anāśake tu saṃnyāse mṛto gacchettriviṣṭapam . kratuyājī nākapṛṣṭhaṃ agnihotrī ca nirvṛtim .. 30 .. taḍāgakūpakartā ca labhate pauṣṭikaṃ dvijaḥ . suvarṇadāyī saubhāgyaṃ labhan svargatapaḥphalam .. 31 .. śītakāle mahāvahniṃ prajvālayati yo naraḥ . sarvasattvahitārthāya svargaṃ sopsarasaṃ labhet .. 32 .. hiraṇyagopradāne hi nirahaṅkāramāpnuyāt . bhūmidānena śuddhena labhate śāntikaṃ padam .. 33 .. raupyadānena svargaṃ tu nirmalaṃ labhate naraḥ . aśvadānena puṇyāhaṃ kanyādānena maṅgalam .. 34 .. dvijebhyastarpaṇaṃ kṛtvā datvā vastrāṇi bhaktitaḥ . śvetaṃ tu labhate svargaṃ yatra gatvā na śocate .. 35 .. kapilāgopradānena paramārthe mahīyate . govṛṣasya pradānena svargaṃ manmathamāpnuyāt .. 36 .. mādhamāse saritsnāyī tiladhenupradastathā .. chatropānahadātā ca svargaṃ yātyupaśobhanam .. 37 .. devatāyatanaṃ kṛtvā dvijaśuśrūṣakastathā . tīrthayātrāparaścaiva svargarājye mahīyate .. 38 .. ekānnabhojī yo martyo naktabhojī ca nityaśaḥ . upavāsī trirātrādyaiḥ śāntaḥ svargaṃ śubhaṃ labhet .. 29 .. saritsnāyī jitakrodho brahmacārī dṛḍhavrataḥ . nirmalaṃ svargamāpnoti yathābhūtahite ratāḥ .. 40 .. vidyādānena medhāvī nirahaṅkāramāpnuyāt . yena yena hi bhāvena yadyaddānaṃ prayacchati .. 41 .. tattatsvargamavāpnoti yadyadicchati mānavaḥ . catvāri atidānāni kanyā gaurbhūḥ sarakhatī .. 42 .. narakāduddharantyete japavāhanadohanāt . yastu sarvāṇi dānāni brāhmaṇebhyaḥ prayacchati .. 43 .. saṃprāpya na nivarteta svargaṃ śāntamanāmayam . śṛṅge tu paścime yatra brahmā tatra sthitaḥ svayam .. 44 .. pūrbaśṛṅge svayaṃ viṣṇuḥ madhye caiva śivaḥ sthitaḥ . ataḥ paraṃ tu viprendra ! svargādhvānamimaṃ śṛṇu .. 45 .. vimalaṃ vipulaṃ śuddhamuparyuparisaṃsthitam . prathame tu kumārastu dbitīye mātaraḥ sthitāḥ .. 46 .. tṛtīye siddhagandharvā turye vidyādharā dbija ! pañcame nāgarājā ca ṣaṣṭhe tu vinatāsutaḥ .. 47 .. saptame divyapitaro dharmarājastathāṣṭame . navame tu tathā dakṣa ādityo daśame pathi .. 48 .. bhūrlokācchatasāhasrādūrdhvaṃ carati bhāskaraḥ . yojanānāṃ sahasre dbe viṣṭambhanasamaṃ tataḥ .. 49 .. triguṇaṃ pariṇāhena sūryabimbaṃ pramāṇataḥ . somapuryāṃ vibhāvaryāṃ madhyāhne cāryamā yadā . mahendrasyāmarāvatyāṃ tadā tiṣṭhati bhāskaraḥ .. 50 .. madhyāhne tvamarāvatyāṃ yadā bhavati bhāskaraḥ . tadā saṃyamane yāmye tatrodyaṃstu pradṛśyate .. 51 .. meruṃ pradakṣiṇaṃ kurvan bhātyeva savitā sadā . dhruvādhārastathottiṣṭhan vālikhilyādibhiḥ stutaḥ .. 52 .. iti śrīnarasiṃhapurāṇe bhūvanakośe triṃśodhyāyaḥ .. 30 ..)

bhuvanyuḥ, puṃ, (bhavatīti . kanyuc kṣipeśca . uṇā° 3 . 51 . iti cakārāt bhūdhātorapi kanyuc .) sūryaḥ . vahniḥ . candraḥ . iti medinī . ye, 98 .. prabhuḥ . ityuṇādikoṣaḥ ..

bhuvarlokaḥ, puṃ, (bhuvaścāsau lokaśceti .) bhūrādisaptalokāntargatadvitīyalokaḥ . yathā --
     bhūmisūryāntaraṃ yacca siddhādisunisevitam .
     bhuvarlokastu so'pyukto dvitīyo munisattama ! ..
iti viṣṇupurāṇe . 2 aṃśe 7 adhyāyaḥ .. (yathā ca bhāgavate . 2 . 5 . 8 .
     bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko'sya nābhitaḥ .
     hṛdā svarloka urasā maharloko mahātmanaḥ ..
)

bhuvaḥ, [s] vya, (bhavatīti . bhū + bhūrañjibhyāṃ kit . uṇā° 4 . 216 . iti asun sa ca kit .) ākāśaḥ . iti hemacandraḥ .. (mahāvyāhṛtibhedaḥ . yathā, manuḥ . 2 . 76 .
     akārañcāpyukārañca makārañca prajāpatiḥ .
     vedatrayānniraduhat bhūrbhuvaḥ svaritīti ca ..
)

bhuviḥ, [s] klī, (bhavatīti bhavatyasmin ratnādīni vā . bhū + bhuvaḥ kit . uṇā° 2 . 113 . iti isin . sa ca kit .) samudraḥ . ityuṇādikoṣaḥ ..

bhū, sattāyām . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) satteha dvividhā . utpattirvidyamānatā ca . bhavati manuṣyo'thavā viṣṇuḥ . iti durgādāsaḥ ..

bhū, ka śuddhicintayoḥ . miśraṇe . iti kavikalpadrumaḥ . (curā°-para°-saka°-seṭ .) ka, tṛṇavadbhāvayati dviṣaḥ sarvān . trayo'rthāḥ . iti durgādāsaḥ ..

bhū, ka ṅa prāptau . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) ka ṅa, bhāvayate . iti durgādāsaḥ ..

bhū, ña prāptau . iti kavikalpadrumaḥ . (bhvā°-ubha°saka°-seṭ .) ña, bhavati bhavate dhanaṃ dhīraḥ . bhavatyeva sattāyāṃ prāptisampannajanmasviti bhaṭṭamallaḥ . bhavate duritakṣayaṃ yathoktakratubhirbhāvayate ca nākalokamiti halāyudhaḥ . kecidamuṃ bhvādyātmanepadinaṃ matvā prāptau parasmaipadaṃ sattārthasyaivānekārthatvāt samādhatte . iti durgādāsaḥ ..

bhū, vya, (bhū + kvip .) rasātalam . iti hemacandraḥ ..

bhūḥ, strī, (bhavatyasminniti . bhū + adhikaraṇe kvip .) pṛthivī . ityamaraḥ . 2 . 1 . 2 .. (yathā, manuḥ . 7 . 6 .
     na cainaṃ bhuvi śaknoti kaścidapyabhivīkṣitum .. yathā ca vaidyakaratnamālāyāmasyāḥ paryāyaḥ .
     bhūrbhūmiḥ pṛthivī pṛthvī medinī vasudhāvaniḥ .
     kṣitirurvī mahī kṣauṇī kṣmā dharā kurvasundharā ..
) sthānamātram . iti medinī . bhe, 1 .. (yathā, bhāgavate . 6 . 4 . 31 .
     yacchaktayo vadatāṃ vādināṃ vai vivādasaṃvādabhuvo bhavanti .. yajñāgniḥ . iti jaṭādharaḥ ..

bhūkaṃ, klī, (bhavatīti . bhū + sṛkṛbhūśuṣimuṣibhyaḥ kak . uṇā° 3 . 41 . iti kak .) chidram . kālaḥ . iti medinī . ke, 30 ..

bhūkaḥ, puṃ, (bhū + kak .) andhakāraḥ . iti śabdamālā ..

bhūkadambaḥ, puṃ, (bhuvi kadamba iva .) alambuṣavṛkṣaḥ . iti ratnamālā .. kokasīma . iti bhāṣā ..

bhūkadambakaḥ, puṃ, (bhūkadamba + saṃjñāyāṃ kan .) yavānī . iti rājanirghaṇṭaḥ .. (vivṛtiviśeṣo'sya yavānīśabde jñātavyaḥ ..)

bhūkandaḥ, puṃ, (bhuvaḥ pṛthivyāḥ kanda iva .) mahāśrāvaṇikā . iti rājanirghaṇṭaḥ .. thulakuḍī . iti bhāṣā ..

bhūkampaḥ, puṃ, (bhuvaḥ pṛthivyāḥ kampaḥ .) bhūmikampanam . sa ca adbhutaviśeṣaḥ . yathā, adbhutasāgare . meṣe vṛścikabhe gajaḥ pracalati vyāsādibhiḥ kathyate cāpe mīnakulīrabhe ca vṛṣabhe satyaṃ calet kacchapaḥ . yūke kumbhadhare mṛgendramithune kanyāmṛge pannagasteṣāmekatamo yadi pracalati kṣauṇī tadā kampate ..
     kacchape maraṇaṃ jñeyaṃ maraṇañcāpi pannage .
     sarvatra sukhadañcaiva pṛthivyāṃ calite gaje ..
     prathitanareśvaramaraṇaṃ vyasanānyāgneyamārutayoḥ .
     kṣudbhayamativṛṣṭibhirupapīḍyante janāścāpi ..
     tricaturthapañcamadine māse pakṣe tripakṣake .
     bhavati yadā bhūkampaḥ pradhānanṛpanāśanaṃ kurute ..
sa ca bhūmijotpātaviśeṣaḥ . yathā --
     carasthirabhavaṃ bhaumaṃ bhūkampamapi bhūmijam .
     jalāśayānāṃ vaikṛtyaṃ bhaumantadapi kīrtitam ..
     bhaumaṃ jāpyaphalaṃ jñeyaṃ cireṇa paripacyate .
iti jyotistattvam ..

bhūkarvudārakaḥ, puṃ, vṛkṣaviśeṣaḥ . choṭālasoḍā iti hindī bhāṣā . tatparyāyaḥ . kṣudraślepmāntakaḥ 2 bhūśeluḥ 3 laghuśeluḥ 4 laghupicchilaḥ 5 laghuśītaḥ 6 sūkṣmaphalaḥ 7 laghubhūtadrumaḥ 8 bhūkarvudāraḥ 9 . asya guṇāḥ . madhuratvam . kramiśūlanāśitvam . vātaprakopaṇatvam . kiñcit śītatvam . svarṇamārakatvañca . iti rājanirghaṇṭaḥ ..

bhūkalaḥ, puṃ, (bhuvaḥ pṛthivyāḥ kalaḥ .) durvinītāśvaḥ . iti rājanirghaṇṭaḥ ..

bhūkaśyapaḥ, puṃ, (bhuvi pṛthivyāṃ kaśyapa iva bhuvaḥ kaśyapa iti vā .
     tadasya kaśyapasyāṃśastejasā kaśyapopamaḥ .
     vasudeva iti khyāto godhu tiṣṭhati bhūtale ..
iti harivaṃśīyavacanenāsya kaśyapāṃśasambhūtatvāt tathātvam .) vasudevaḥ . iti trikāṇḍaśeṣaḥ ..

bhūkākaḥ, puṃ, (bhuvi khyātaḥ kākaḥ .) svalpakaṅkaḥ . krauñcaḥ . nīlakapotaḥ . iti śabdaratnāvalī ..

bhūkumbhī, strī, (bhuvi kumbhīva .) bhūpāṭalī . iti rājanirghaṇṭaḥ ..

bhūkuṣmāṇḍī, strī, (bhuvi kuṣmāṇḍīva .) vidārī . iti rājanirghaṇṭaḥ ..

bhūkeśaḥ, puṃ, (bhuvaḥ pṛthivyāḥ keśa iva .) śaivalaḥ . vaṭaḥ . iti medinī . śe, 26 ..

bhūkeśā, strī, (bhūkeśa + ṭhāp .) rākṣasī . iti śabdaratnāvalī ..

bhūkeśī, strī, (bhūkeśa + striyāṃ ṅīp .) avalgujaḥ . iti medinī . śe, 27 ..

bhūkṣit, puṃ, (bhuvaṃ kṣitiṃ kṣiṇotīti + kṣid + kvip .) śūkaraḥ . iti trikāṇḍaśeṣaḥ ..

bhūkharjūrī, strī, (bhūsaṃlagnā kharjūrī . śākapārthivādivat samāsaḥ .) kṣudrakharjūrī . tatparyāyaḥ . bhūyuktā 2 vasudhākharjūrikā 3 bhūmikharjūrī 4 . asyā guṇāḥ . madhuratvam . śiśiratvam . dāhapittaharatvañca . iti rājanirghaṇṭaḥ ..

bhūgaraṃ, klī, (bhuvaḥ pṛthivyā garam .) viṣam . iti rājanighaṇṭaḥ

bhūgarbhaḥ, puṃ, bhavabhūtiḥ . sa ca mālatīmādhavādināṭakakartā . iti jaṭādharaḥ .. (bhūḥ sarvabhūtāśrayabhūtā pṛthvī garbhe kukṣau yasyeti . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 21 .
     hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ ..)

bhūgolaḥ, puṃ, (bhūrgolo maṇḍalamiva .) bhuvanakoṣaḥ . (yaduktaṃ sūryasiddhānte .
     madhye samantādaṇḍasya bhūgolo vyomni tiṣṭhati .
     bibhrāṇaḥ paramāṃ śaktiṃ brahmaṇo dhāraṇātmikām ..
) tasya vivaraṇam . yathā --
     prakṛtestu mahān jāto'haṅkāro mahataḥ punaḥ .
     tanmātrāṇi hyahaṅkārāt śabdaḥ sparśo'tha rūpakam ..
     raso gandhaśca pañcaiva guṇā nāma prakīrtitāḥ .
     pañcemāni mahābhāga ! mahābhūtāni saṃgrahāt .
     tebhya eva prajātāni sarvāṇi guṇavanti ca ..
     bhūmirāpastathā vāyuragnirākāśameva ca .
     guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ ..
     śabdaḥ sparśaśca rūpañca raso gandhaśca pañcamaḥ .
     bhūmāvete guṇāḥ proktā hrasanti parataḥ kramāt ..
     catvāro'psu guṇā bahman ! gandhastatra na vartate .
     śabdaḥ sparśaśca rūpañca traya eva hi tejasi ..
     śabdaḥ sparśo'tha vāyostu ākāśe śabda eva hi .
     ete pañca guṇāḥ proktā mahābhūteṣu pañcamu ..
     vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ .
     anyonyaṃ nātivartante samyagbhavati vai tadā ..
     yadā tu viṣamaṃ bhāvamāviśanti parasparam .
     tadā dehaviyogaḥ syāddehināṃ nānyathā dbija ! ..
     anupūrbā vinaśyanti jāyante cāpi sarvaśaḥ .
     sarvāṇyaparimeyāṇi tadeṣāṃ rūpamaiśvaram ..
     tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ .
     teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate ..
     acintyāḥ svalu ye bhāvā na tāṃstarkeṇa yojayet .
     prakṛtibhyaḥ paraṃ yattu tadacintyasya lakṣaṇam .. * ..
     jambudvīpaṃ pravakṣyāmi vātsyāyana mahāmune ! ..
     parimaṇḍalo mahābhāga ! dbīpo'sau cakravat sthitaḥ .
     nadīgiripraticchanno vividhaiḥ pattanairapi ..
     ṣanairjanapadairvṛkṣaistathā puṣpaphalopagaiḥ .
     lavaṇena samudreṇa samantāt parivāritaḥ ..
     prāgāyatā mahābhāga ! ṣaḍete ratnaparvatāḥ .
     avagāḍhā hyubhayataḥ sāgarau pūrbapaścimau ..
     himavān hemakūṭaśca niṣadhaśca nagottamaḥ .
     nīlaḥ śvetaḥ śṛṅgavāṃśca ratnadhātuvicitritāḥ ..
     ayutāni yojanāni ucchrāyāsteṣu kīrtitāḥ .
     pṛthutve ca dvisāhasrayojanāste ca parvatāḥ ..
     teṣāmantaraviṣkambhe navasāhasrayojanaḥ .
     varṣe varṣe pramāṇantu varṣāṇi trīṇi dakṣiṇe ..
     tatra puṇyā janapadāsteṣu varṣeṣu tāpasa ! .
     vasanti teṣu sarvāṇi sattvāni vividhāni ca ..
     dakṣiṇe bhārataṃ varṣamuttare lavaṇodadheḥ .
     kūlādeva mahābhāga ! tasya sīmā himālayaḥ ..
     tataḥ kiṃpuruṣaṃ varṣaṃ hemakūṭādadhastataḥ .
     harivarṣaṃ tato jñeyaṃ niṣadho'vadhirucyate ..
     evamevottare trīṇi varṣāṇi ca tapodhana ! .
     kuruvarṣaṃ sindhukūlāt śṛṅgavānavadhiḥ smṛtaḥ ..
     hiraṇmayaṃ tato varṣaṃ śvetāvadhi nigadyate .
     ramyakañca tato varṣaṃ nīlastasyāvadhiḥ smṛtaḥ ..
     dakṣiṇena tu nīlasya niṣadhasyottareṇa tu .
     prāgāyato mahābhāga ! mālyavānnāma parvataḥ ..
     paścime tu tathaivāste parvato gandhamādanaḥ ..
     pūrve samudrakūlāttu bhadrāśvaṃ nāma varṣakam ..
     mālyavānavadhistasya ketumālañca paścime .
     gandhamādanasīmāntaṃ navasāhasrayojanam .. * ..
     parimaṇḍalastayormadhye meruḥ kanakaparvataḥ .
     ādityataruṇābhāso vidhūma iva pāvakaḥ ..
     lakṣayojana ucchrāyo mūrdhni dvāviṃśa eva ca .
     yojanānāṃ sahasrāṇi mūle cāpi tu ṣoḍaśa ..
     vistṛtaḥ sa mahābhāga ! bhūmiṣṭhaṃ mūlamasya tu .
     praviṣṭamantarbhūmyāṃ vai ṣoḍaśaiva sahasrakam ..
     ūrdhvamantaśca tiryak ca lokānāvṛtya tiṣṭhati .
     tasya celāvṛtaṃ varṣaṃ sarvataḥ parikīrtitam ..
     vihagaḥ sumukho yastu suparṇasyātmajaḥ kila .
     sa vai vicintayā māsa sauvarṇān prekṣya vāyasān ..
     meruruttamamadhyānāmavarāṇāñca pakṣiṇām .
     aviśeṣakaro yasmāttasmādenaṃ tyajāmyaham ..
     tamādityo'nuparyeti satataṃ jyotiṣāṃ varaḥ .
     candramāśca sanakṣatro vāyuścaiva pradakṣiṇam ..
     sa parvato mahābhāga ! divyapuṣpasamanvitaḥ .
     bhavanairāvṛtaḥ sarvairjāmbūnadamayaiḥ śubhaiḥ ..
     tatra devagaṇā brahman ! gandharvāsurarākṣasāḥ .
     apsarogaṇasaṃyuktāḥ śaile krīḍanti sarvadā ..
     avaṣṭambhakarāstasya mandaro merumandaraḥ .
     mupārśvaḥ kumudaśceti caturdikṣu sthitā dbija ! ..
     ayutayojanonnāhāstāvadvistārasaṃyutāḥ .
     caturṣveteṣu dharmajña ! cūtajambūkadambakāḥ ..
     nyagrodhaścāpi catvāraḥ pādapā vrāhmaṇarṣabha ! .
     sahasrayojanonnāhāstāvadbiṭapavistṛtāḥ ..
     ketubhūtāḥ parvatānāṃ viśālāḥ śatayojanam .
     hadāśca tatra catvāraḥ payomadhvikṣuvāridāḥ ..
     devodyānāni catvāri dve caitrarathanandane .
     sarvatobhadramityevaṃ tathā vaibhrājakaṃ vanam ..
     teṣu devastriyo nityaṃ viharanti suraiḥ saha .
     gandharvāḥ kinnarāśceva tathānye siddhacāraṇāḥ ..
     gāyanto madhuraṃ divyaṃ strībhiḥ krīḍanti tāpasa ! .
     cūto yo mandarotsaṅge'yutayojanamucchritaḥ ..
     phalānyamṛtakalpāni patantyasya sudūrataḥ .
     teṣāṃ viśīryamāṇānāṃ rasenājani yā nadī ..
     aruṇodā nāma saiva vahate mandarācalāt .
     yajjalasparśamātreṇa bhavānīśivayorgaṇāḥ ..
     svadehasaurabheṇāpi samantāddaśayojanam .
     sugandhayanti vātena vātsyāyana ! tadadbhutam ..
     evaṃ jambūphalānāñca patatāṃ merumandare .
     hastikāyapramāṇānāṃ rasairjātā mahānadī ..
     saiva jambūnadī nāma dakṣiṇena ilāvṛtam .
     tīrayorubhayoreva jambūrasapariplutā ..
     mṛttikaiva suvarṇaṃ syāt vāryarkakiraṇānvayāt .
     tatra jāmbūnadaṃ hema nānābharaṇasaṃjñitam ..
     devopadevagandharvā dhārayanti saha striyā .
     yo vai mahākadambaśca supārśvopari tāpasa ! ..
     tatkoṭarebhyaḥ pañcaiva madhudhārāḥ savanti vai .
     pañcāyāmaparīṇāhāḥ paścimena ilāvṛtam ..
     yāsāṃ rasāṃśca bhuñjānāḥ sumukhodgāravāyunā .
     sugandhayanti dharmajña ! samantāt śatayojanam ..
     kumudāgranirūḍho yaḥ śatavalyo vaṭo mahān .
     skandhebhyastasya nadyastu uttareṇa ilāvṛtam ..
     payasvinīdadhihradāghṛtakulyāmadhusravāḥ .
     guḍasraveti pañcaiva yāsāṃ rasaniṣevaṇāt ..
     balīpalitadaurgandhyajarādoṣo na vidyate .
     kuraṅgakuravaḥ śaṅkhaḥ kusumbhaḥ śikharastathā ..
     vaikaṅkaśca trikūṭaśca parvatau rucakarṣabhau ..
     pataṅganiṣadhau nāgasitivāsatrikūṭakāḥ .
     haṃsavaidūryakapilā dbau kālañjarajārudhī ..
     girayo mūladeśe tu sumeroḥ parikalpitāḥ ..
     jaṭharo devakūṭaśca dbau nagau merupūrbataḥ .
     aṣṭādaśasahasrāṇi yojanānyudagāyatau ..
     pṛthutuṅgau dbisāhasrayojanaṃ tāpasarṣabha ! .
     pavanaḥ pāripātraśca meroḥ paścimataḥ sthitau ..
     tathā pramāṇau kailāsakaravīrau tu dakṣiṇe .
     prāgāyatāvuttareṇa triśṛṅgamakarau tathā ..
     aṣṭābhiretairgiribhirbhāti kāñcanaparvataḥ .
     merormūrdhani viprāgrya ! madhye viśvasṛjaḥ purī .
     caturasrā śātakaumbhī yojanāyatavistṛtā ..
     dikpālānāṃ tathā pūryaḥ pūrbādiṣu yathākramam .
     brahmapuryāścaturthena bhāgena parikalpitā ..
     tatra brahmā ca rudraśca śakraścāpi mureśvaraḥ .
     sametya vividhairyajñairyajante bhūridakṣiṇaiḥ ..
     tumbururnāradaścaiva viśvāvasurhāhāhūhūḥ .
     abhigamyāmaraśreṣṭhaṃ stuvanti vividhaiḥ stavaiḥ ..
     saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ .
     tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi ..
     tasyaiva mūrdhanyuśanā kāvyo daityairmahīyate .
     tasya haimāni ratnāni tasyeme ratnaparvatāḥ ..
     tasmāt kuvero bhagavāṃścaturthaṃ bhāgamaśnute .
     tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati ..
     pārśve tasyottare divyaṃ sarvartukusumānvitam .
     karṇikāravanaṃ ramyaṃ śilājālasamudgatam ..
     tatra sākṣānmahādevo bhīmairbhūtaiḥ samāvṛtaḥ .
     pārvatyā saha deveśo ramate bhūtabhāvanaḥ ..
     karṇikāramayīṃ mālāṃ dadhadāpādalambinīm ..
     tasya śailasya śikharāt kṣīradhārā mahāmate ! .
     viśvarūpā parimitā bhīmanirghātanisvanā ..
     puṇyā puṇyatamairjuṣṭā gaṅgā bhāgīrathī śubhā .
     tāṃ dhārayāmāsa tadā durdharāṃ parvatairapi ..
     śataṃ varṣasahasrāṇāṃ śirasaiva pinākadhṛk .
     merostu śikharāddevī bhidyamānā caturvidhā ..
     sītā cālakanandeti vaṅkṣurbhadreti kīrtitā .
     sītā tu brahmasadanāt keśarādimahācalān ..
     atikramya prasravantī gandhamādanamūrdhasu .
     patitvā dvija ! varṣañca bhadrāśvaṃ punatī kramāt .
     prācyāṃ diśi mahābhāga ! praviṣṭā lavaṇodadhim ..
     mālyavacchikharādvaṅkṣuḥ patitvā ketumālake .
     pratīcyāṃ diśi viprendra ! praviveśa saritpatim ..
     bhadrā cottarato meruśikharāt patitā girīn .
     atikramya śṛṅgavataḥ śṛṅgādbegena pātukā .
     uttarāṃśca kurūn prāpya praviṣṭā lavaṇārṇavam ..
     tathaivālakanandā ca patantī girimūrdhasu .
     himālayaṃ vinirbhidya bhārataṃ varṣametya ca .
     lavaṇāmbudhimabhyeti dakṣiṇasyāṃ diśidbija ! ..
     merostu paścime pārśve ketumālo mahāmate ! .
     āyurdaśasahasrāṇi varṣāṇāṃ tatra mānave ..
     suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ .
     vītarogaśokabhayā nityamānandavartinaḥ .
     jāyante mānavāstatra prataptakanakaprabhāḥ .. * ..
     gandhamādanaśṛṅgeṣu kuveraḥ saha rākṣasaiḥ .
     apsarogaṇagandharvairmodate guhyakādhipaḥ ..
     gandhamādanapārśve tu gaṇḍaśailāḥ sahasraśaḥ .
     ekādaśasahasrāṇi varṣāṇāṃ paramāyuṣaḥ ..
     tatra hṛṣṭā narāḥ sarve balavīryaparākramāḥ .
     striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ ..
     uttarāḥ kuravaścaiva bhāratañca mahāmate ! .
     dhanusaṃsthe mahābhāga ! dvivarṣe dakṣiṇottare ..
     ilāvṛtaṃ madhyamantu pañcavarṣāṇi caiva hi .
     uttarottarametebhyo varṣamudricyate guṇaiḥ ..
     apareṣu ca varṣeṣu sarveṣu bhārataṃ vinā .
     āyuḥpramāṇaṃ lokānāṃ daśavarṣasahasrakam ..
     evameṣā mahābhāga ! pṛthivī parvataiścitā ..
iti padmapurāṇe bhūmikhaṇḍe bhūgolavarṇane 128 adhyāyaḥ .. śeṣa uvāca .
     navasvateṣu varṣeṣu bhagavān bhūtabhāvanaḥ .
     anugrahāya lokānāmāste māyāvapurdharaḥ ..
     ilāvṛte tu bhagavān bhava ekaḥ sahomayā .
     āste vihāranirato nānyastatra pumān dbija ! ..
     bhavānīśāpato brahman ! praviśenna kadācana .
     yatra praviṣṭo mohena suto vaivasvatasya vai ..
     ilaḥ strībhāvamāpanno yasyāṃ jātaḥ purūravāḥ .
     tatra saṅkaṣaṇaṃ devaṃ kalāṃ viṣṇormahātmanaḥ .
     bhavo bhavānyā sahitaḥ stauti bhaktisamanvitaḥ ..
     bhadrāśve dbija ! varṣe tu hayaśīrṣākṛtirhariḥ .
     vasate varṣapuruṣāstaṃ stuvanti jagadgurum .. * ..
     harivarṣe tu bhagavānnarasiṃhavapurdharaḥ .
     stūyate daityapatinā prahlādena mahātmanā ..
     ketusāle ca bhagavān kāmadevasvarūpavān .
     prajāpateduhitṛbhiḥ sahaiva ramayā mudā ..
     stūyate parayā bhaktyā jaganmohanarūpadhṛk .. * ..
     ramyake bhagavānāste matsyarūpī dayāparaḥ .
     manurvaivasvatastañca stauti bhaktyā kṛtaiḥ stavaiḥ .. * ..
     hiraṇmaye tu bhagavānāste kūrmatanuṃ dadhat .
     pretādhirājastaṃ stauti bhaktyā paramayā yutaḥ ..
     kuruvarṣe ca bhagavān varāhaḥ sevyate janaiḥ .
     taṃ devī yaṃ kṣitiḥ stauti tadbarṣapatibhiḥ saha ..
     varṣe kiṃpuruṣe brahman ! bhagavānādipūruṣaḥ .
     sītayā viharannāsta satataṃ lakṣmaṇāgrajaḥ ..
     tañca kiṃpuruṣaiḥ sārdhaṃ bhaktyā mārutanandanaḥ .
     pārṣṇisenena ca saha stauti bhaktyā vibhāvitaḥ ..
     bhārate ca tathā varṣe naranārāyaṇāvṛṣī .
     nāradaḥ stauti bhagavān bhagavantau kṛtānatiḥ ..
     dvīpe'smin bahavaḥ santi girayaḥ saritastathā .
     deśāśca bahavo brahmaṃstāṃste vakṣyāmyanukramāt ..
     meroruttarataḥ sarvān paryāyeṇa bravīmyaham .
     dakṣiṇena tu nīlasya meroḥ pārśve tathottare ..
     uttarāḥ kuravo nāma puṇyāḥ siddhaniṣevitāḥ .
     tatra vṛkṣā madhuphalā nityaṃ puṣpaphalopagāḥ ..
     sugandhīni ca puṣpāṇi phalāni rasavanti ca .
     sarve kāmadughā vṛkṣā latāḥ kāmaprapūrikāḥ ..
     apare kṣīriṇo nāma taravo munipuṅgava ! .
     ye sravanti sadā kṣīraṃ rasairamṛtasannibham ..
     vastrāṇi ca prasūyante phaleṣvābharaṇāni ca .
     sarvā maṇimayī bhūmiḥ sūkṣmahāṭakabālukā ..
     sarvartusukhadā nityaṃ paṅkaśarkaravarjitā .
     svargabhogāvaśeṣeṇa jāyante tatra mānavāḥ ..
     śuklābhijanasampannāḥ sarve cārumukhāmbujāḥ .
     mithunāni ca jāyante striyaḥ surasutopamāḥ ..
     teṣānte kṣīriṇāṃ kṣīraṃ pibantyamṛtasannibham .
     mithunaṃ jāyate kāle samantācca pravardhate ..
     tulyarūpaguṇopetaṃ tulyaveśavayastathā .
     nirāmayā nirābādhāḥ sadānandavivartinaḥ ..
     ekādaśasahasrāṇi tatra varṣāṇi vai janāḥ .
     jīvanti te mahābhāga ! na cānyonyaṃ hananti ca ..
     bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā mahābalāḥ .
     tānnirharantīha mṛtān darīṣu prakṣipanti ca ..
     uttarāḥ kuravo brahman ! vyākhyātāste samāsataḥ . * .
     hiraṇmaye ramyake ca eṣa dharmaḥ prakīrtitaḥ ..
     meroḥ pārśvamahaṃ pūrbaṃ vakṣye brahman ! yathātatham .
     bhadrāśve bhadraśravā nāma tatra brahman ! mahīpatiḥ ..
     bhadrasālavanaṃ yatra kālāmraśca mahādrumaḥ .
     kālāmro nāma vṛkṣo'sau siddhacāraṇasevitaḥ ..
     yojanaikasamutsedho nityapuṣpaphalaḥ śubhaḥ .
     tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ ..
     kumudābhāḥ striyastatra cārunāsāḥ sulocanāḥ .
     candrābhacārurūpāśca pūrṇendusadṛśānanāḥ ..
     nṛtyagītakalābhijñāścandraśītalakāntayaḥ .
     daśavarṣasahasrāṇi tatrāyurbrāhmaṇarṣabha ! ..
     kālāmrarasapānena nityaṃ susthirayauvanāḥ .
     dakṣiṇena tu nīlasya niṣadhasyottareṇa tu ..
     sudarśano nāma mahān jambūvṛkṣaḥ sanātanaḥ .
     sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ ..
     dbīpakhyātikaraḥ śrīmān sahasrayojanocchritaḥ .
     aratnīnāṃ sahasrañca śatāni daśa pañca ca ..
     pariṇāhastu vṛkṣasya rasānāṃ rasabhedinām .
     taruṇādityavarṇāśca jāyante tatra mānavāḥ .. * ..
     tathā mālyavataḥ śṛṅge dṛśyate havyavāhanaḥ .
     nāmnā sambartakī nāma kālāgniḥ pralaye'ntakṛt ..
     tathā mālyavataḥ śṛṅge pūrbe pūrbānugaṇḍikāḥ .
     yojanānāṃ sahasrāṇi pañcaṣaṇmālyavān dvija ! ..
     mahārajatasaṅkāśā jāyante tatra mānavāḥ .
     brahmalokacyutāḥ sarve jāyante tatra vai narāḥ ..
     tapastapyanti te tīvraṃ bhavanti hyūrdhvaretasaḥ .
     rakṣaṇārthantu bhūtānāṃ na viśanti divākaram ..
     ṣaṣṭistāni sahasrāṇi ṣaṣṭireva śatāni ca .
     aruṇasyāgrato yānti parivārya divākaram ..
     ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭimeva śatāni ca .
     ādityataptāste sarve viśanti śaśimaṇḍalam ..
iti pādme bhūmikhaṇḍe bhūgole 129 adhyāyaḥ .. * .. śeṣa uvāca . dakṣiṇena tu śvetasya niṣadhasyottareṇa tu . varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ .. śuklābhijanasampannāḥ sarve supriyadarśanāḥ . daśavarṣasahasrāṇi śatāni daśa pañca ca .. jīvanti te mahābhāga ! nityaṃ muditamānasāḥ . dakṣiṇena tu nīlasya niṣadhasyottareṇa tu .. varṣaṃ hiraṇmayaṃ nāma tatra haimanvatī nadī . tatra cāyaṃ mahābhāga ! pakṣirāṭ patagottamaḥ .. yakṣānugāśca bahavo dhaninaśca mahābalāḥ . ekādaśasahasrāṇi varṣāṇāṃ te mahāmate ! .. āyuḥpramāṇaṃ jīvanti śatāni daśa pañca ca . śṛṅgāṇi ca vicitrāṇi trīṇyeva brāhmaṇarṣabha ! .. ekaṃ maṇimayaṃ tatra dvitīyaṃ raukmamadbhutam . sarvaratnamayañcaiva tṛtīyaṃ tatra śobhate .. yatra svayamprabhā devī nityaṃ vasati śāṇḍilī . hemakūṭastu sumahān kailāso nāma parvataḥ .. yatra vai pavano rājā guhyakaiḥ saha modate . astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati .. hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ . tasya pārśve mahaddivyaṃ śubhrakāñcanabālukam .. ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ . dṛṣṭvā puṇyāpagāṃ gaṅgāmuvāsa bahulāḥ samāḥ .. yūpā maṇimayāstatra caityāścāpi hiraṇmayāḥ . tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ .. sraṣṭā bhūtapatiryatra sarvalokaiḥ sanātanaḥ . upāsyate tīgmatejā yatra bhūtaiḥ samantataḥ .. naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ . tatra divyā tripathagā prathamantu pratiṣṭhitā .. brahmalokādapakrāntā saptadhā pratipadyate . vasvokasā vā nalinī pāvanī ca sarasvatī .. jambūnadī ca sītā ca gaṅgā sindhuśca saptamī . acintyā divyasaṅkāśā prabhāvaiśca samanvitā .. upāsate yatra satraṃ sahasrayugaparyaye . dṛśyādṛśyā ca bhavati tatra tatra sarasvatī .. etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ . rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ .. sapā nāgāśca niṣadhe gokarṇañca tapovanam . devāsurāṇāṃ sarveṣāṃ śvetaparvata ucyate .. gandharvā niṣaye nityaṃ nīle brahmarṣayastathā . śṛṅgavāṃśca mahābhāga ! devānāṃ pratisañcaraḥ . ityetāni mahābhāga ! sapta varṣāṇyanukramāt .. bhūtānyapi niviṣṭāni gatimanti dhruvāṇi ca .. teṣāmṛddhirbahuvidhā dṛśyate daivamānuṣī . aśakyā parisaṃkhyātuṃ śraddheyā tu bubhutsunā .. ilāvṛte tu bhagavān bhavānyā saha modate . ityevamaṣṭau varṣāṇi kathitāni tavānagha ! .. * .. karmakṣetraṃ mahāpuṇyaṃ bhārataṃ śṛṇu sāṃpratam . priyamindrasya devasya manorvaivasvatasya ca .. pṛthostu brahman ! vaiṇyasya tathekṣvākormahātmanaḥ . yayāterambarīśasya māndhāturnahuṣasya ca .. tathaiva mucukundasya śiverauśīnarasya ca . somakasya ca rājarṣergādheścaiva mahātmanaḥ .. ṛṣabhasya tathailasya dilīpasya mahātmanaḥ . kuśikasya ca dharmajña ! nṛgasya nṛpatestathā .. anyeṣāñca mahābhāga ! kṣattriyāṇāṃ balīyasām .. śṛṇu me gadato brahman ! sarvapāpapraṇāśanam .. mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi . bindhyaśca pāripātraśca saptaite kulaparvatāḥ .. teṣāṃ sahasraśo brahman ! girayastu samīpataḥ . dhātucitrāḥ sattvavanto mahāntaścitrasānavaḥ .. āryā mlecchāśca dharmajña ! tairmiśrāḥ puruṣā dvija ! . nadīṃ pibanti vipulāṃ gaṅgāṃ sindhu sarasvatīm .. śatadruṃ candrabhāgāñca vipāpāṃ sthūlabālukām . godāvarīṃ narmadāñca yamunāñca mahānadīm .. dṛśadvatīṃ vipāśāñca bāhudāṃ saritāmbarām . nadīṃ vetravatīñcaiva payoṣṇīṃ devikāmapi .. vedasmṛtiṃ vedaśinīṃ citrasenāñca nimnagām . karīṣiṇīṃ citravahāṃ kṛṣṇaveṇvāṃ supuṇyadām .. irābatīṃ vitastāñca tridivāmikṣulāṃ kṛmim . gomatīṃ dhūtapāpāñca nicitāṃ lohitāvanīm .. kauśikīṃ tridivāṃ kṛtyāṃ sarayūñca mahāmate ! . carmaṇvatīṃ vetravatīṃ candanāñca mahānadīm .. rahasyāṃ śatakumbhāñca hantisomāṃ diśantathā . śarāvatīṃ payoṣṇīñca vājinīṃ puramālinīm .. pūrbābhirāmāṃ dhīrāñca vāpīṃ śītavalīmapi . palāśinīṃ pāpaharāṃ suprayogāṃ mahāmate ! .. kāverīñculukāñcāpi veṇvāṃ bhīmarathīmapi . rahasyāṃ śatakumbhāñca kuśacīrāṃ mahānadīm .. palāśinīṃ pāpaharāṃ hemāṃ ghṛtavatīṃ tathā . marutīṃ pravarāṃ melāṃ mahendrāṃ pāṭalāvatīm .. purāvatīmanuṣṇāñca kuśadhārāṃ mahānadīm . sadānīrāmadhṛṣyāñca tathā cīravatīmapi .. karīṣiṇīmaśiknīñca vipulāṃ sahiraṇmayīm . sadākāntāṃ śivāñcaiva pañcamīñca mahānadīm .. viṇvāṃ vīrakarāñcāpi viśvāmitrāṃ kapiñjalām . vasuṃ suvastrāṃ gaurīñca kuverāmambuvāhinīm .. rathacitrāṃ jyotirathāṃ tuṅgaveṇvāṃ mahānadīm . vailandīṃ piñjalāñcaiva tuṅgaveṇvāṃ mahānadīm .. vidiśāṃ kṛṣṇaveṇvāñca haviḥsrāvāṃ mahāpagām . sandhyāṃ samāsāṃ vedāsvāṃ bhāradvājīñca nimnagām .. śīghrāñca picchilāñcaiva kauśikīṃ nimnagāmapi . durgāṃ mantraśilāñcaiva brahmamedhyāṃ dṛśadvatīm .. parokṣāmatha rohīñca sāmānyāṃ varaṇāmasim . surasāṃ tapasāṃ dāsīṃ parṇāsāñca mahānadīm .. mālavīṃ vṛṣabhāṃ bhāsāṃ brahmamedhyāṃ bṛhadvatīm . etāścānyāśca bahvyo vai mahānadyo dvijarṣabha ! .. sadā nirāmayā kṛṣṇā mandagā mandavāhinī . citropalā citrarathā durgāpi pāpahāriṇī .. brahmāṇī ca mahāgaurī koṣā cāpi mahānadī . śuktimatī manaṅgā ca mañjalā vāhinī tathā .. kumārī ṛṣikulyā ca nadī mandākinī tathā . suvarṇā ca tathā gaṅgā māriṣā ca sarasvatī .. lauhityaṃ karatoyā ca tathaiva vṛṣakāhvayā . viśvasya mātaraścaitāḥ sarvāścaiva mahāphalāḥ .. tathā nadyastvaprakāśāḥ śataśaśca sahasraśaḥ . ityetāḥ sarito brahman ! samākhyātāstavānagha ! .. vakṣyāmi parvatāṃścāpi bhārate santi ye dvija ! . malayo maṅgalaprastho mainākaśca trikūṭakaḥ .. ṛṣabhaḥ kūṭakaḥ kollaḥ sahyo devagiristathā . śrīśailo ṛṣyamūkaśca śuktimānṛkṣa eva ca .. droṇaśca pāripātraśca raivataḥ kakubhastathā . govardhanaścitrakūṭo nīlo gokarṇa eva ca .. kokāmukha indrakīlastathā kāmagirirdvija ! . ataḥparaṃ janapadān vakṣyāmi dbijasattama ! .. vikhyātāḥ kurupāñcālāḥ śāllā mādreyajāṅgalāḥ . matsyāḥ kuśaṭṭā maudgalyā bhojāḥ sindhukulindakāḥ .. sūrasenāḥ pulindāśca kuntayaḥ keśikośalāḥ . pāñcālāḥ kauśalāścaiva bodhā mālāstathaiva ca .. cedimatsyakarūṣāśca naikapṛṣṭhā yugandharāḥ . uttamāśca daśārṇāśca kāśayo'parakāśayaḥ .. kuntayo'vantayaścaiva malajā vijayāstathā . ādhirājyāḥ sakuṭṭāśca cakravakrātayaḥ śakāḥ .. mānavāsyopavāhāśca yakṛllomāna eva ca . vāhvīkā vāṭadhānāśca śaṅkalāśarmacaṇḍakāḥ .. mallāḥ mudeṣṇāḥ prahrādā mahiṣāḥ śaśikāstathā . aparāntāḥ parāntāśca ābhīrāḥ kālatoyakāḥ .. aṭavīśikharāścaiva merubhūtāśca māriṣa ! . upaviṣṇānuviṣṇāśca jaṅgalāḥ kuruvarṇakāḥ .. kuṭṭāḥ parāntā māheyā māgadhā mālavajjaṭāḥ . andhrāśca bahavo brahman ! kakṣāḥ sāmudraniṣkuṭāḥ .. bahirgiryo'ṅgamaladā antargiryastathaiva ca . sahyuttarāḥ prāvṛṣeyāḥ sudeṣṭā yāmunāstathā .. śakā niṣādā niṣadhā bhārgavāśca dvijarṣabha ! . puṇḍrā bhogāḥ kirātāśca tathaivānartanairṛtāḥ .. tīragrahāḥ śūrasenāḥ kuntalāḥ kuśalāstathā . tilabhāvā masāvāśca gāndhārā darśakāstathā .. kāśmīrāḥ sindhusauvīrā ijikā kanyakāgaṇāḥ . abhīsāhā kulūtāśca madhumattāḥ kukundakāḥ .. ratnavaṭṭāśca dharmajña ! saucalā vāhlikāstathā . darvīvarā latā darvāḥ mudāmānaḥ sumallikāḥ .. vanāyavo daśāḥ pārśvaromāṇaḥ kuśikāstathā . ratnavaṭṭāśca dharmajña ! vāḍayāmarathoragāḥ .. randhrāḥ karīṣakāścāpi kulindopetyakāstathā . kacchā gopālakacchāśca mūṣikā vānavāsikāḥ .. kirātā varvarāḥ siddhāḥ pārvatīyāśca māriṣa ! . oḍramlecchāḥ sasairindhrā vaidehāstāmraliptakāḥ .. tathāpare janapadā dakṣiṇā brāhmaṇarṣabha ! . draviḍāḥ keralāḥ prācyā vikalpamṛṣakāstathā .. koveṭṭakāstathā colāḥ sauhṛdā malakā malāḥ . dhvajinyutsavasaṃketā koṅkaveṅkaṭamālavāḥ .. daṇḍakāḥ korakāḥ prācyāḥ kukurāṅgāramārikāḥ . tathaiva bindhyacūlikāstrigartāḥ sāllasenayaḥ .. samaṅgāḥ kavakāścaiva tathaivāparavartakāḥ . mūṣakāstanabālāśca pulindā varvaraiḥ saha .. munivāṭāḥ śivāṭāśca sarā vegavaśāstathā . vidarbhā ṛṣikāḥ kākajanāśca brāhmaṇarṣabha ! .. yavanāśca śakāmbhojāstaṅganāḥ parataṅganāḥ . sakṛdvahāḥ kulatthāśca dāruṇā mlecchajātayaḥ .. uttarāścāpare mlecchā hūnāḥ pārasikaiḥ saha . tathaiva ca malāścīnā daśārṇā daśamālikāḥ .. aṅgavaṅgakaliṅgāśca pahnavā girigahvarāḥ . khāsīkāścāntacārāśca vaiśyaśūdrakulāni ca .. śūdrābhīrāśca daradā ye cānye mlecchabhūmayaḥ . ātreyāśca bharadvājāstathaiva stanapoṣakāḥ .. hreṣakāśca kaliṅgāśca kirātānāñca jātayaḥ . tomarā hanyamānāśca tathaiva karabhañjakāḥ .. ete cānye janapadāḥ prācyodīcyāstathaiva ca . uddeśena mayā deśāstava saṃkīrtitā dbija ! .. varṣe tu bhārate brahman ! trivargasya phalaṃ bhavet . duhyate kāmadhugdhenurbhūmiḥ samyaganuṣṭhitā .. tasmin śubhāśubhaṃ karma yathoktaphaladaṃ nṛṇām . anyāni yāni varṣāṇi bhūmisvargāṇi tāni vai .. bhārate vihitaṃ karma yāgadhyānādilakṣaṇam . phalaṃ janayate samyak vikarma narakāṇyapi .. tatra siddhā narā brahman ! tapasārādhanena ca . prayāntri paramaṃ lokamapavargañca māriṣa ! .. kṛtaṃ tretā dvāparañca kaliśca brāhmaṇarṣabha ! . bhārate tu krameṇaivaṃ bhavanti hi yugāni vai .. catvāri ca sahasrāṇi varṣāṇāṃ brāhmaṇarṣabha ! . āyuḥsaṃkhyā kṛtayuge saṃkhyātā bhārate dbija ! .. trīṇyeva tu sahasrāṇi tretāyāṃ bhārate nṛṇām . dve sahasre dbāpare tu śatamekaṃ kalau smṛtam .. tatrāpi ca sthitirnāsti kalau brāhmaṇasattama ! . garbhasthāśca mriyante ca tathā jātā mriyanti ca .. mahābalā mahāsattvā jñānino dharmatatparāḥ . tapasvino dhyānaniṣṭhāḥ kṛte jāyanti mānavāḥ .. tretāyāṃ sarvavarṇāśca svadharmaniratāḥ sadā . dvāpare ca mahābhāga ! krūrāśca parahiṃsakāḥ .. lubdhāścānṛtikāścaiva krodhanā duṣkṛte ratāḥ . kalau khalu bhaviṣyanti bhārate tāpasa ! prajāḥ .. sarveṣāmapi varṣāṇāṃ bhārataṃ pravaraṃ dvija ! . sidhyanti mānavā hyatra haribhaktiparāyaṇāḥ .. prāyo bhāgavatāḥ sarve bhārate dbijasattama ! . nānārūpāṇi tīrthāni phaladāni nṛṇāmapi .. * .. jambūdvīpo mayā prokto lakṣayojanavistṛtaḥ . samānena pramāṇena veṣṭito lavaṇāmbhasā .. aṣṭāvatra upadvīpā munibhiḥ parikīrtitāḥ . sindhumadhye mahābhāga ! nānāvidhajanāśritāḥ .. nāmāni teṣāṃ vakṣyāmi śṛṇu vātsyāyana dvija ! . sagarasya sutairaśvānveṣaṇe parito mahīm .. khanadbhiḥ kalpitā vipra ! dvīpā aṣṭau mahārṇave . svarṇaprasthaścandraśalkaḥ siṃhalāvartanau yathā .. pañcajanyastathā mandahariṇo ramaṇakāhvayaḥ . laṅketi kathitā vipra ! jambudbīpasya te'ntarā .. iti pādme bhūmikhaṇḍe bhūgolavarṇane 130 adhyāyaḥ .. * .. śeṣa uvāca . plakṣadvīpaṃ pravakṣyāmi śṛṇu vātsyāyana dbija ! . yanmānaṃ jambudvīpasya tathaiva lavaṇodadheḥ .. tato dviguṇamāno'sau plakṣadbīpo mahāmate ! . jambudvīpasya ca yathā veṣṭanaṃ lavaṇāmbhasā .. samānena pramāṇena puraḥ parikhayā yathā . parikhāyā upavanaṃ yathā bhavati veṣṭanam .. plakṣadvīpastathaivāsau saṃveṣṭya lavaṇodadhim . dvilakṣayojanāyāmo vartate dvijasattama ! .. tatra jambūpramāṇo'stri dbīpakhyātikarastaruḥ . plakṣo nāma mahābhāga ! svarṇavarṇo'gnidhāma ca .. tatra varṣāṇi saptaiva subhadraṃ yavasaṃ śivam . amṛtākṣamaśāntāni kramādabhayamityapi .. saptaiva sīmāgirayo nadyaḥ sapta ca kīrtitāḥ . maṇikūṭo vajrakūṭo jyotiṣmānindrasenakaḥ .. hiraṇyaṣṭhīvo meghamālaḥ suparṇaḥ setuśailakā . aruṇanṛmaṇā caiva sāvitryasivamī tathā .. satyambhavā suprabhā ca vātsyāyana ! dhṛtambhavā . etāḥ sapta mahānadyo darśanādeva pāvanāḥ .. varṇānāṃ brāhmaṇādīnāṃ tatra nāmānyanukramāt . haṃsaścaiva pataṅgaścordhvāyanaśca tṛtīyakaḥ .. satyāṅgaśca caturtho vai sarve dharmārthakovidāḥ . anye ca parvatāstatra nadyaścaiva mahāphalāḥ .. prāgāyato mahābhāga ! malayo nāma parvataḥ . tato meghāḥ pravartante prabhavanti ca sarvataḥ .. tataḥ pareṇa viprendra ! jaladhārastu parvataḥ . tasmādgṛhṇāti vai toyaṃ vāsavaḥ pṛthivīkṛte .. varṣāsu hi tato vṛṣṭistataḥ śasyasamudbhavaḥ . raivato nāma tatrātha giriryatra pratiṣṭhitaḥ .. raivatī nāma nakṣatraṃ dṛśyate divi moditā . uttareṇa tu tasyātha śyāmo nāma girirmahān .. prāṃśuḥ śrīmānmahāmeghaprabhayojjvalavigrahaḥ . yasya śriyā śyāmavarṇāḥ prajāstatra mahāmate ! .. ataḥparaṃ mahābhāga ! durgo nāma mahāgiriḥ . keśarī keśarayuto yasmādvātaḥ pravartate .. plakṣo nāma mahādvopo yatra pūjyastu śaṅkaraḥ . tatra gacchanti siddhāśca cāraṇā daivatāni ca .. dhārmikāśca prajā brahman ! jarāmṛtyuvivarjitāḥ . dīrghāyuṣaḥ satyaparā vardhante bhogavardhitāḥ .. nadyaścānyā mahāpuṇyā gaṅgā ca bahudhā matā . mahānadī maṇijalā sītāsī veṇikā tathā . sahasrāṇāṃ śatānyevaṃ nadyaḥ saṃkhyā na śakyate .. tatra puṇyā janapadāścatvāro lokasammatāḥ .. magāśca maśakāścaiva mānasā mandagāstathā .. magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā dbija ! . maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ . mānase ca mahābhāga ! vaiśyadharmaniṣeviṇaḥ . mandageṣu tathā śūdrāḥ śūrā dharmārthaniścitāḥ .. na tatra rājā viprendra ! na daṇḍo na ca daṇḍyatā . sadharmeṇaiva te sarve rakṣanti ca parasparam .. * .. plakṣadvīpasamānena samudreṇa vṛto bahiḥ . ikṣurasajalenaiva nānāratnavatā dvija ! .. śālmalo'pi tathā dvīpaḥ plakṣāddviguṇamānataḥ . caturlakṣayojanena surodenāvṛto mahān .. yatra vai śālmalī nāma dbilakṣayojanocchritā . dvīpakhyātikaro vṛkṣaḥ suparṇena kṛtālayaḥ .. tatra varṣāṇi saptaiva kathyante'tra surocanam . saumanasyaṃ ramaṇakaṃ devavarṣamiti kramāt .. pāribhādramāpyāyanamabhijñātamiti dvija ! . setuśailāśca saptaiva surasaḥ śataśṛṅgakaḥ .. vāmadevaśca kundaśca kumudaḥ puṣpavarṣakaḥ . sahaśrutiriti brahman ! nadyaḥ saptaiva kīrtitāḥ .. anumatiḥ sinīvālī nandā rākā sarasvatī . rajanī ca kuhūścaiva mahānadyaḥ supuṇyadāḥ .. tatra viprādayo varṇāḥ kramānnāmāni bibhrati . ādyaḥ śrutadharo varṇastato vīryadharaḥ smṛtaḥ . vasundharastṛtīyastu caturthastu iṣundharaḥ . sarve te somamātmānaṃ bhagavantaṃ yajanti hi .. surodaṃ pariveṣṭyo'tha tato dbiguṇamānakaḥ . * . kuśadvīpo ghṛtodena samānenāvṛto dvija ! .. kuśastambo mahāṃstatra dvīpakhyātiṃ karoti ca . jājvalyamāno dīptyaiva mahājvalanarāśivat .. tatra varṣāṇi saptaiva samānāni pramāṇataḥ . vasudānaṃ dṛḍharucirnābhiguptaṃ mahāmate ! .. satyavrataṃ vipranāma devanāmeti saptamam . saptaiva sīmāgirayaḥ kīrtitā dvijasattama ! .. vabhruścaiva catuḥśṛṅgaḥ kapilaścitrakūṭakaḥ . devānīka ūrdhvaromā draviṇaśceti saptamaḥ .. mahānadyaśca saptaiva sarvapāpapraṇāśanāḥ . rasakulyā madhukulyā mitravindā ca mānada ! .. śrutavindā devagarbhā mantramālā ghṛtacyutā . tatra viprādayo varṇā nāmāntarabhṛto dbija ! .. kuśalaḥ prathamo varṇaḥ kovidambhūrdvitīyakaḥ . atimuktastṛtīyastu caturthaḥ kulakaḥ smṛtaḥ .. te sarve jñānasampannā jātavedasvarūpiṇaḥ . bhajante bhagavantaṃ vai karmakauśalayājinaḥ .. * .. ghṛtodācca tathā dvīpo dbiguṇaḥ kroñcasaṃjñakaḥ . kṣīrodena samānena veṣṭito brāhmaṇarṣabha ! .. kroñco nāma giriryatra dvīpakhyātikaro mahān . mahāsenaśarāghātakṛtacchidro mahāmate ! .. kṣīrodenābhiṣiktaśca satataṃ vīcisañcayaiḥ . varṣāṇi tatra saptaiva teṣāṃ nāmāni me śṛṇu .. āmro madhuruho meghapṛṣṭhaścāpi vanaspatiḥ . lohitārṇaḥ sudhāmā ca bhrājiṣṭhaścāpi saptamaḥ . girayaścāpi saptaiva varṣasīmākarā dvija ! . śuklo'tha vardhamānaśca bhojana upabarhaṇaḥ .. nandamo nandanaścaiva sarvatobhadra ityapi . sapta tatra mahānadyaḥ pāvanā brāhmaṇarṣabha ! .. abhayā cāmṛtaughā ca tṛptirūpavatī tathā . tīrthavatyāryakā śuklā pavitravatyapi smṛtā .. viprādayastathā varṇāḥ khyātā nāmāntareṇa tu . puruṣaḥ prathamo varṇo dbitīyo ṛṣabhaḥ smṛtaḥ .. tṛtīyo draviṇo nāma devasaṃjñaścaturthakaḥ . mūrtiṃ jalamayīṃ viṣṇordhyāyanti ca yajanti ca .. * .. evaṃ parastāt kṣīrodāt śākadvīpo dvijarṣabha ! . āyāmena sa vijñeyo dvātriṃśallakṣayojanaḥ .. dadhimaṇḍodakenaiva samānena sa sindhunā . parīto bhāti tatrāsti śāko nāma mahīruhaḥ .. dvīpakhyātikaraḥ śrīmān vāsayan dvīpameva tam . varṣāṇi tatra saptaiva purojavamanojavau .. dhūmrānīko vepamāno viśvādhāraśca māriṣa ! . bahurūpaścitrarepho girayo'pi ca sapta vai .. īśāna uruśṛṅgaśca balabhadro mahānasaḥ . śatakeśavanāmā ca sahasrasrota eva ca .. devapālo'pi saptaite varṣasīmapravartakāḥ . nadyaḥ saptaiva vikhyātā āyurdhāpyanaghā dvija ! .. sahaśrutiḥ pañcanadī nirṛtiraparājitā . vikhyātobhayasṛṣṭiśca mahāpuṇyā mahāphalāḥ .. viprādayastathā varṇā khyātā nāmāntareṇa tu . ādyo ṛtavrato nāma tataḥ satyavrataḥ smṛtaḥ .. dānavratānuvratau ca tṛtīyaśca caturthakaḥ . bhagavantaṃ vāyurūpaṃ bhajante ca yajanti ca .. * .. tathaiva dadhimaṇḍodāt parastāt puṣkaro mahān . dviguṇena pramāṇena dvīpaḥ svādūdakena tu .. parivītaḥ samānena sindhunā brāhmaṇarṣabha ! . yatra puṣkaramatyuccaṃ jvalajjvalanasannibham .. dvīpakhyātikaraṃ patrasahasrāyutaśobhitam . yadāhurāsanaṃ viśvasṛjastasya prajāpateḥ .. dvīpamadhye'vadhigirireka eva mahāmate ! . sa mānasottaro nāma prākāra iva veṣṭakaḥ .. tasya pūrbāparau pārśvau devarṣe ! tatra māriṣa ! . sindhorveṣṭanamatraikaṃ girerveṣṭanakaṃ param .. ramaṇakaṃ dhātakañca dve varṣe nāmataḥ smṛte . mānaṃ tasya girerviprāyutayojanamucchritam .. tāvadeva tathāyāmastasyopari purāṇi ca . catvāri lokapālānāmindrādīnāṃ dvijarṣabha ! .. yaḥ parikramamāṇasya meruṃ vipra ! vivasvataḥ . mūrdhnā bibharti śailendraścakraṃ sambatsarātmakam .. adhyāsate ca dbau pārśvau prajāstasya mahābalāḥ . tatra saṃjñāntaraṃ nāsti varṇānāṃ brāhmaṇarṣabha ! .. svādūdakasya parato lokālokācalo mahān . lokasya cāpyalokasya madhye girivaraḥ sthitaḥ .. prākāra iva saṃveṣṭya lokān sarvānmahāmate ! . lokālokācalo nāma tenāsau parikīrtitaḥ .. mānasottaramervostu antare yāvatī mahī . tāvatī kāñcanī bhūmirlokālokātpare dvija ! .. yatra praṇihitaṃ vastu kathañcinnopalabhyate . sauvarṇī kāntiruddīptā sarvavarṇapramāthinī .. ataḥ sarvāṇi sattvāni tāṃ bhūmiṃ varjayanti hi . lokāloko giriryastu lokānte vartate mahān .. āvṛṇoti sa tejāṃsi sūryādīnāmapi dvija ! . tamatikramya jyotīṃṣi kṣamante na pravartitum .. tāvadunnāhavān brahmannāyāmena ca tādṛśaḥ . āyāmavistare pṛthvī pañcāśatkoṭiyojanā .. tasyāścaturthabhāgo'yaṃ lokālokācalo giriḥ . tasyopariṣṭāccatvāro gajendrāḥ sumahābalāḥ .. niyuktā brahmaṇā bhūmiṃ karairākṛṣya saṃsthitāḥ . bhagavānapi tatraiva viṣvaksenādibhirvṛtaḥ .. pārśvadapravarairbrahman ! bhujairbahubhirucchritaiḥ . dhārayan jagatīmāste ākalpamapi māriṣa ! .. yo'ntarvistāra etasyā bhūbhyāste parivarṇitaḥ . tāvatī bhūralokākhyā sāndrasantamasāvṛtā .. tato yogeśvaragatiryogināṃ prāpyamuttamam . sthānaṃ bhagavataḥ sākṣāt śvetadvīpa itīryate .. iti te kathitaṃ brahman ! bhūgolasyopavarṇanam .. vyāsa uvāca . ya idaṃ śṛṇuyāt sūta ! bhūgolasyānuvarṇanam . pradakṣiṇīkṛtā tena saśailavanakānanā . sasāgarā ca sadvīpā savarṣā ca vasundharā .. iti śrīpadmapurāṇe bhūmikhaṇḍe bhūgolavarṇanaṃ nāma 131 adhyāyaḥ .. * .. jyotiṣaśāstroktabhūgolam .. yathā --
     siddhiṃ sādhyamupaiti yatsmaraṇataḥ kṣipraṃ prasādāttathā yasyāścitrapadāsvalaṃkṛtiralaṃ lālityalīlāvatī .
     nṛtyantī mukharaṅgageva kṛtināṃ syādbhāratī bhāratī taṃ tāñca praṇipatya golamamalaṃ bālāvabodhaṃ bruve ..
golagranthakathane kāraṇamāha .
     madhyādyaṃ dyusadāṃ yadatra gaṇitaṃ tasyopapattiṃ vinā prauḍhiṃ prauḍhasabhāsu naiti gaṇako niḥsaṃśayo na svayam .
     gole sā vimalā karāmalakavat pratyakṣato dṛśyate tasmādasmyupapattibodhaviṣaye golaprabandhodyataḥ ..
atha golapraśaṃsayā golānabhijñagaṇakopahāsamāha .
     bhojyaṃ yathā sarvarasaṃ vinājyaṃ rājyaṃ yathā rājavivarjitañca .
     sabhā na bhātīva suvaktṛhīnā golānabhijño gaṇakastathaiva ..
     vādī vyākaraṇaṃ vinaiva viduṣāṃ dhṛṣṭaḥ praviṣṭaḥ sabhāṃ jalpannalpamatiḥ smayāt paṭuvaṭubhrūbhaṅgavakroktibhiḥ .
     hrītaḥ sannupahāsameti gaṇako golānabhijñastathā jyotirvit sadasi pragalbhagaṇakapraśnaprapañcoktibhiḥ ..
atha golasvarūpamāha .
     dṛṣṭānta evāvanibhagrahāṇāṃ saṃsthānamānapratipādanārtham .
     golaḥ smṛtaḥ kṣetraviśeṣa eva prājñairataḥ syādgaṇitena gamyaḥ ..
atha gaṇitapraśaṃsāmāha .
     jyotiḥśāstraphalaṃ purāṇagaṇakairādeśa ityucyate nūnaṃ lagnabalāśritaḥ punarayaṃ tatspaṣṭakheṭāśrayam .
     te golāśrayiṇo'ntareṇa gaṇitaṃ golo'pi na jñāyate tasmāt yo gaṇitaṃ na vetti sa kathaṃ golādikaṃ jñāsyati ..
atha jyotiṣaśāstraśravaṇādhikārilakṣaṇamāha .
     dbividhagaṇitamuktaṃ vyaktamavyaktasaṃjñaṃ tadavagamananiṣṭhaḥ śabdaśāstre paṭiṣṭhaḥ .
     yadi bhavati tadedaṃ jyotiṣaṃ bhūribhedaṃ prapaṭhitumadhikārī so'nyathā nādhikārī ..
vyākaraṇavarṇanamāha .
     yo veda vedavadanaṃ sadanaṃ hi samyagbrāhmyaṃ savedamapi veda kimanyaśāstram .
     yasmādataḥ prathamametadadhītya dhīmān śāstrāntarasya bhavati śravaṇe'dhikārī ..
atha golagranthasya pravṛttyarthamanyoktaprakāreṇāha .
     golaṃ śrotuṃ tava yadi matirbhāskarīyaṃ śṛṇu tvaṃ no saṃkṣipto na ca bahu vṛthā vistaraḥ śāstratattvam .
     līlāgamyaḥ sulalitapadaḥ praśnaramyaḥ sa yasmādvidvan ! vidvatsadasi paṭhatāṃ paṇḍitoktiṃ vyanakti ..
atha bhūsaṃsthānaṃ praśnaślokadvayena āha .
     bhramadbhacakracakrāntargagane gaganecaraiḥ .
     vṛtā dhṛtā dharā kena yena neyamiyādadhaḥ ..
     kimākārā kiyammānā nānāśāstravicāraṇāt .
     kīdṛgdvīpakulādrīndrasamudrairmudritocyatām ..
atha grahasphuṭīkaraṇopapattipraśnaṃ ślokadvayenāha .
     saṃsiddho dyugaṇādyugādibhagaṇaiḥ kheṭo'nupātena yaḥ syāttasyāsphuṭatā kathaṃ kathamabhūt spaṣṭīkṛtirnaikadhā .
     kiṃ deśāntaramudgamāntaramaho bāhvantaraṃ kiñcaraṃ kiñcoccaṃmṛdu cañcalañca tadidaṃ kastāta ! pātaḥ smṛtaḥ ..
     kiṃ kendraṃ kimu kendrajaṃ kimu calaṃ kimbācalaṃ tatphalaṃ kasmāttatsahitaḥ kutaśca rahitaḥ kheṭasphuṭo jāyate .
     kiṃ dṛk karma tathodayāstasamaye dvedhā vidadhyurbudhāḥ sarvaṃ me vimalaṃ vadāmalamalaṃ golaṃ vijānāsi cet ..
atha tripraśnoditadinamānabhedapraśnaṃ ślokadvayenāha .
     mahadahaḥ kimaho rajanī tanurdinamaṇau gaṇakottaragolage .
     nanu tanurdivaso mahatī niśā vada vicakṣaṇa ! dakṣiṇadiggate ..
     bhavati kiṃ dyuniśaṃ dyunivāsināṃ dyumaṇivarṣamitañca suradviṣām .
     pitṛṣu kiṃ śaśimāsamitaṃ tathā yugasahasrayugaṃ druhiṇasya kim ..
atha rāśyudayamānakālabhedapraśnañcāha .
     bhavalayasya kilārkalavāḥ samāḥ kimasamaiḥ samayaiḥ khalu rāśayaḥ .
     samupayāntyudayaṃ kimu golavinnaviṣayeṣvakhileṣvapi te samāḥ ..
atha dyujyākujyādisaṃsthānapraśnaṃ vṛttārdhenāha .
     dyujyākujyāpamasamanarāgrākṣalambādikānāṃ vidvan ! gole viyati hi yathā darśaya kṣetrasaṃsthām .. atha candrārkagrahaṇayoḥ dikkālabhedādyupapattipraśnān ślokottarārdbenāha .
     tithyante cet graha uḍupateḥ kinna bhānostadānīṃ indoḥ prācyāṃ bhavati hi raveḥ pragrahaḥ kiṃ pratīcyām .. lambanaṃ vada kiṃ kā ca natimatimatāṃ vara ! . tatsaṃskṛtistithau bāṇe kiṃ te siddhe kutaḥ kutaḥ .. atha śṛṅgonnatau candrasya śuklasya kṣayavṛddhipraśnamāha .
     śuklasya dvijarāja eṣa mahaso hānyāḥ kuvṛttaḥ kutaḥ sadvṛttatvagato'pyaho bhramavaśāddoṣātisaṅgādiva .
     saṃprāpyātha punastrayītanumatastasyāśraye naiva kiṃ śuklasya kramaśastathaiva mahaso vṛddhyaiti sadvṛttatām ..
atha prathamapraśnasya pṛthivīsaṃsthānopapatteruttaraṃ vivakṣurādisarge pṛthivyādīnāṃ tattvānāmāditattvaṃ nikhilajagajjananaikabījaṃ paraṃ brahma manasā praṇipatyādau tāvat tajjayamāha .
     yasmāt kṣubdhaprakṛtipuruṣābhyāṃ mahānasya garbhe'haṃ kāro'bhūt khakaśikhijalorvyastataḥ saṃhateśca .
     brahmāṇḍaṃ yajjaṭharagamahīpṛṣṭhaniṣṭho viriñcirviśvaṃ śaśvat sṛjati paramaṃ brahma tattattvamādyam ..
atha bhūmeḥ svarūpamāha . bhūmeḥ piṇḍaḥ śaśāṅkajñakaviravikujejyārkinakṣatrakakṣā vṛttairvṛtto vṛtaḥsanmṛdanilasalilavyomatejomayo'yam . nānyādhāraḥ svaśaktyā viyati ca niyataṃ tiṣṭhatīhāsya pṛṣṭhe niṣṭhaṃ viśvañca śaśvat sadanujamanujādityadaityaṃ samantāt .. sarvataḥ parvatārāmagrāmacaityadrumaiścitaḥ . kadambakumumagranthiḥ keśaraprakarairiva .. atha purāṇeṣu bhūmerādhāraparamparā yā paṭhitā tāṃ nirākurvannāha . mūrto dhartā ceddharitryāstadanyastasyāpyanyo'pyevamatrānavasthā . antye kalpyā cet svaśaktiḥ kimādye kiṃ no bhūmiḥ sāṣṭamurteśca mūrtiḥ .. atha kathamiyaṃ bhūmeḥ svaśaktirityāśaṅkāṃ pariharannāha .
     yathoṣṇatārkānalayośca śītatā vidhau drutiḥ ke kaṭhinatvamaśmani .
     maruccalo bhūracalā svabhāvato yato vicitrāḥ khalu vastuśaktayaḥ ..
     ākṛṣṭaśaktiśca mahī tayā yat khasthaṃ guru svābhimukhaṃ svaśaktyā .
     ākṛṣyate tat patatīva bhāti same samantāt kuriyaṃ yataḥ khe ..
atha bauddhānāṃ yuktimāha .
     bhapañjarasya bhramaṇāvalokādādhāraśūnyā kuritipratītiḥ .
     khasthaṃ na dṛṣṭaṃ guru ca kṣamātaḥ khe'dhaḥ prayātīti vadanti bauddhāḥ ..
     dbau dbau ravīndū bhagaṇau ca tadvadekāntarau tāvudayaṃ vrajetām .
     yadabruvannevamanarthavādān bravīmyatastān pratiyuktiyuktam ..
atha teṣāṃ yuktibhaṅgamāha .
     bhūḥ khe'dhaḥ khalu yātīti buddhirbauddha ! mudhā katham .
     yātāyātañca dṛṣṭvāpi kheyat kṣiptaṃ guru kṣitim ..
atha jinānāṃ yuktibhaṅgamāha .
     kiṃ gaṇyaṃ tava vaiguṇyaṃ dvaiguṇyaṃ yo vṛthākṛthāḥ .
     bhārkendūnāṃ vilokyāhnā dhruvamatsyaparibhramam ..
bhūgolasya samatāṃ nirākartumāha .
     yadi samā mukurodarasannibhā bhagavatī dharaṇī taraṇiḥ kṣiteḥ .
     upari dūragato'pi paribhraman kimu narairamarairiva nekṣate ..
     yadi niśājanakaḥ kanakācalaḥ kimu tadantaragaḥ sa na dṛśyate .
     udagayaṃ nanu merurathāṃśumān kathamudeti sa dakṣiṇabhāgataḥ ..
atha pratyakṣavirodhaśaṅkāṃ nirasyannāha .
     samo yataḥ syāt paridheḥ śatāṃśaḥ pṛthvī ca pṛthvī nitarāṃ tanīyān .
     naraśca tatpṛṣṭhagatasya kṛsnā sameva tasya pratibhātyataḥ sā ..
svoktasya bhūparidhipramāṇasya upapattimāha .
     purāntaraṃ cedidamuttaraṃ syāt tadakṣaviśleṣalavaistadā kim .
     cakrāṃśakairityanupātayuktyā yuktaṃ niruktaṃ paridheḥ pramāṇam ..
tadeva dṛḍhīkurvannāha .
     nirakṣadeśāt kṣitiṣoḍaśāṃśe bhavedavantī gaṇitena yasmāt .
     tadantaraṃ ṣoḍaśasaṃguṇaṃ syād bhamānamasmādbahu kiṃ taduktam ..
     śṛṅgonnatigrahayutigrahaṇodayāstacchāyādikaṃ paridhinā ghaṭate'munā hi .
     nānyena tena jaguruktamahīpramāṇaprāmāṇyamanvayayujā vyatirekakeṇa ..
atha bhūgolapuraniveśamāha .
     laṅkā kumadhye yamakoṭirasyāḥ prākpaścime romakapattanañca .
     adhastataḥ siddhapuraṃ sumeruḥ saumye'tha yāmye baḍavānalaśca ..
     kuvṛttapādāntaritāni tāni sthānāni ṣaḍgolavido vadanti .
     vasanti merau surasiddhasaṃghā aurve ca sarve narakāḥ sadaityāḥ ..
     yo yatra tiṣṭhatyavanītalasyamātmānamasyā uparisthitañca .
     sa manyate'taḥ kucaturthasaṃsthā mithaśca te tiryagivāmananti ..
     adhaḥśiraskā kudalāntarasthā cchāyā manuṣyā iva nīratīre .
     anākulāstīryagadhaḥsthitāśca tiṣṭhanti te tatra vayaṃ yathātra ..
atha dvīpānāṃ samudrāṇāñca saṃsthānamāha .
     bhūmerardhaṃ kṣārasindhorudaksthaṃ jambudvīpaṃ prāhurācāryavaryāḥ .
     ardhe'nyasmin dvīpaṣaṭkasya yāmye kṣārakṣīrādyambudhīnāṃ niveśaḥ ..
     lavaṇajaladhirādau dugdhasindhuśca tasmādamṛtamamṛtaraśmiḥ śrīśca yasmādbabhūva .
     mahitacaraṇapadmaḥ padmajanmādidevairvasati sakalavāso vāsudevaśca yatra ..
     dadhno ghṛtasyekṣurasasya tasmānmadyasya ca svādujalasya cāntyaḥ .
     svādūdakāntarghaḍavānalo'sau pātālalokāḥ pṛthivīpuṭāni ..
     cañcatphaṇā maṇigaṇāṃśukṛtaprakāśā eteṣu sāsuragaṇāḥ phaṇino vasanti .
     dīvyanti divyaramaṇīramaṇīyadehaiḥ siddhāśca tatra hi lasatkanakāvabhāsaiḥ ..
     śākaṃ tataḥ śālmalamatra kauśaṃ krauñcañca gomedakapuṣkare ca .
     dvayordvayorantaramekamekaṃ samudrayordvīpamudāharanti ..
atha jambudvīpamadhye giriniveśavaśena navakhaṇḍānyāha . laṅkādeśāddhimagirirudak hemakūṭaśca tasmāttasmāñcānyo niṣadha iti te sindhuparyantadairghyāḥ . evaṃ siddhādudagapi purāt śṛṅgavacchuklanīlāvarṣāṇyeṣāṃ jaguriha budhā antare drauṇideśān ..
     bhāratavarṣamidaṃ hyudagasmāt kinnaravarṣamato harivarṣam .
     siddhapurācca tathā kuru tasmādviddhi hiraṇmayaramyakavarṣe ..
     mālyavāṃśca yamakoṭipattanādromakācca kila gandhamādanaḥ .
     nīlaśailaniṣādhavadhī ca tau antarālamanayorilāvṛtam ..
     mālyavajjaladhimadhyavarti yattattu bhadraturagaṃ jagurbudhāḥ .
     gandhaśailajalarāśimadhyagaṃ ketumālakamilā kalāvidaḥ ..
     niṣadhanīlasugandhasumālyakairalamilāvṛtamāvṛtamābabhau .
     amarakelikulāya samākulaṃ rucirakāñcanacitramahītalam ..
atha merusaṃsthānamāha . iha hi merugiriḥ kila madhyagaḥ kanakaratnamayastridaśālayaḥ . druhiṇajanmakupadmajakarṇiketi ca purāṇavidaḥ samavarṇayan .. viṣkambhaśailāḥ khalu mandaro'sya sugandhaśailo vipulaḥ supārśvaḥ . teṣu kramāt santi ca ketuvṛkṣāḥ kadambajambūvaṭapippalākhyāḥ .. jambūphalāmalagaladrasataḥ pravṛttā jāmbūnadīrasayutā mṛdabhūt suvarṇam . jāmbūnadaṃ hi tadataḥ surasiddhasaṃghāḥ śaśvat pibantyamṛtapānaparāṅmukhāste .. vanaṃ tathā citrarathaṃ vicitraṃ teṣvapsaronandananandanañca . dhṛtyāhvayaṃ yat dhṛtikṛt surāṇāṃ bhrājiṣṇu vaibhrājamiti prasiddham .. sarāṃsyathaiteṣvaruṇañca mānasaṃ mahāhradaṃ śvetajalaṃ yathākramam . saraḥsu rāmāramaṇaśramālasāḥ murā ramante jalakelilālasāḥ .. sadratnakāñcanamayaṃ śikharatrayañca merau murārikapurāripurāṇi teṣu . teṣāmadhaḥ śatamakhajvalanāntakānāṃ rakṣo'mbu pānilaśaśīśapurāṇi cāṣṭau .. tatra anyaviśeṣamāha .
     viṣṇupadīviṣṇuyadāt patitā merau caturdhāsīt viṣkambhācalamastakaśastasaraḥ saṃgatā gatā viyati .
     sītākhyā bhadrāśvaṃ sālakanandā ca bhārataṃ varṣam cakṣuśca ketumālaṃ bhadrākhyā cottarān kurūn yātā ..
     yā karṇitābhilasitā dṛṣṭā spṛṣṭāvagāhitā pītā .
     uktā smṛtā stutā vā punāti bahudhāpi pāpinaḥ puruṣān ..
     yāṃ calite dalitākhilabandho gacchati balgati tatpitṛsaṃghaḥ .
     prāptataṭo vijitāntakadūto yāti naro nirayāt suralokam ..
atha bhāratavarṣamadhye nava khaṇḍāni sapta kukācalāṃścāha .
     aindraṃ kaserusakalaṃ kila tāmraparṇamanyadgabhastimadataśca kumārikākhyam .
     nāgañca saumyamiha vāruṇamantyaṇḍaṃ gāndharvasaṃjñamiti bhāratavarṣamadhye ..
     varṇavyavasthitirihaiva kumārikākhye śeṣeṣu cāntyajajanā nivasanti sarve .
     māhendraśuktimalayarkṣakapāripātrāḥ sahyaḥ sabindhya iha sapta kulācalākhyāḥ ..
atha lokavyavasthāmāha .
     bhūrlokākhyo dakṣiṇe vyakṣadeśādasmāt saumyo'yaṃ bhuvaḥ svaśca meruḥ .
     labhyaḥ puṇyaiḥ khe mahaḥ syājjano'to'nalpānalpaiḥ svaistapaḥ satyamantyaḥ ..
digvyavasthāmāha .
     laṅkāpure'rkasya yadodayaḥ syāttadā dinārdhvaṃ yamakoṭipuryāṃ .
     adhastataḥ siddhapure'stakālaḥ syādromake rātridalaṃ tadaiva ..
     yatrodito'rkaḥ kila tatra pūrbā tatrāparā yatra gataḥ sa cāstam .
     tanmatsyato'nye ca tato'khilānāmudaksthito meruriti prasiddham ..
atha viśeṣamāha .
     athojjayinyāḥ kucaturthabhāge prācyāṃ diśi syādyamakoṭireva .
     tataśca paścānna bhavedavantī laṅkaiva tasyāḥ kakubhi pratīcyām ..
     tathaiva sarvatra yato hi yat syāt prācyāṃ tatastanna bhavet pratīcyām .
     nirakṣadeśāditaratra tasmāt prācīpratīcyau ca vicitrasaṃsthe ..
atha bhacakrabhramaṇavyavasthāmāha .
     nirakṣadeśe kṣitimaṇḍalopagau dhruvau naraḥ paśyati dakṣiṇottarau .
     tadāśritaṃ khe jalayantravattathā bhramadbhacakraṃ nijamastakopari ..
     udagdiśaṃ yāti yathā yathā narastathā tathā khānnatamṛkṣamaṇḍalam .
     udagdhruvaṃ paśyati connataṃ kṣitestadantare yojanajāḥ palāṃśakāḥ ..
     yojanasaṃkhyā bhāṃśai 360 rguṇitā kuparidhihṛtā 4967 bhavantyaṃśāḥ .
     bhūmau kakṣāyāṃ vā bhāgebhyo yojanāni ca vyastam ..
atha devadaityānāṃ dhruvarkṣasaṃsthānamāha .
     saumyaṃ dhruvaṃ merugatāḥ khamadhye yāmyañca daityā nijamastakordhve .
     savyāpasavyaṃ bhramadṛkṣacakraṃ vilokayanti kṣitijaprasaktam ..
     uttaragole kṣitijādūrdhvaṃ parito bhramantamādityam .
     savyaṃ tridaśāḥ satataṃ paśyantyasurā apasavyaṃ yāmye ..
     dvandvāntamārohati yaiḥ krameṇa taireva vṛttairavarohatī naḥ .
     yatraiva dṛṣṭaḥ prathamaṃ sa devaistatraiva tiṣṭhanna vilokyate kim ..
     dinaṃ surāṇāmayanaṃ yaduttaraṃ niśetarat sāṃhitikaiḥ prakīrtitam .
     dinonmukhe'rke dinameva tanmataṃ niśā tathā tatphalakīrtanāya vai ..
     vidhūrdhvabhāge pitaro vasantaḥ svādhaḥsudhādīdhitimāmananti .
     paśyanti te'rkaṃ nijamastakordhve darśe yato'smādyugalaṃ tadaiṣām ..
     kṛṣṇe dale pakṣadale'bhyudeti śukre'stametya tata eva siddham .
     bhārdhāntaratvānna vidhoradhaḥsthaṃ tasmānniśīthaḥ khalu paurṇamāsthām ..
     yadatidūragato druhiṇaḥ kṣiteḥ satatamāpralayaṃ ravimīkṣite .
     bhavati tāvadayaṃ śayitasya tadyugasahasrayugaṃ dyuniśaṃ vidheḥ ..
atha bhūparidhimānaṃ prākkathitamapi viśeṣārthamāha .
     prokto yojanasaṃkhyayā kuparidhiḥ saptāṅganandābdhaya 4967 stadvyāsaḥ kubhujaṅgaśāyakabhavaḥ siddhāṃśake 1 nādhikaḥ . 1581 . 24 pṛṣṭhakṣetraphalaṃ yathā yugaguṇatriṃśaccharāṣṭādrayo 7853034 bhūmeḥ kandukajālavat kuparidhivyāsāhateḥ prasphuṭam .. bhūpṛṣṭhaphalasya lalloktasya dūṣaṇamāha .
     duṣṭaṃ kandukapṛṣṭhajālavadilāgole phalaṃ jalpitaṃ lallenāsya śatāṃśako'pi na bhavedyasmātphalaṃ vāstavam .
     tat pratyakṣaviruddhamuddhatamidaṃ naivāstu vā cāstu vā he prauḍhā gaṇakā vicārayata tanmadhyasthabuddhyā bhṛśam ..
atha sadyuktimāha .
     yat paridhyardhaviṣkambhaṃ vṛttaṃ kṛtvā kilāṃśukam .
     tenārdhaṃ chādyate golaḥ kiñcidvastrañca śiṣyate ..
     golakṣetraphalādyasmādvastrakṣetraphalaṃ yataḥ .
     sārdhadbiguṇitāsannaṃ tāvadevāpare dale ..
     evaṃ pañcaguṇāt kṣetraphalāt pṛṣṭhaphalaṃ khalu .
     nādhikaṃ jāyate tena paridhighnaṃ kutaḥ kṛtam ..
     vṛttakṣetraphalaṃ yasmāt paridhighnaṃ na yuktimat .
     duṣṭatvādgaṇitasyāsya duṣṭaṃ bhūpṛṣṭhajaṃ phalam ..
athānyathā pratipādyate .
     golasya paridhiḥ kalpyo vedaghnajyāmitermitaḥ .
     mukhavudhnagarekhābhiryadvadāmalake sthitaḥ ..
     dṛśyante vaprakāstadbat prāguktaparidhermitāt .
     ūrdhvādhaḥkṛtarekhābhirgole vaprān prakalpayet ..
     tatraikavaprakakṣetraphalaṃ khaṇḍaiḥ prasādhyate .
     sarvajyaikyaṃ tribhajyārdhahīnaṃ trijyārdhvabhājitam ..
     evaṃ vapraphalaṃ tat syādgolavyāsasamaṃ yataḥ .
     paridhivyāsaghāto'to golapṛṣṭhaphalaṃ sphuṭam ..
atha bhūmeḥ pralayabhedān pralayañcāha .
     vṛddhirvidherahni bhuvaḥ samantāt syādyojanaṃ bhūbhavabhūtipūrbaiḥ .
     brāhyya laye yojanamātravṛddhernāśo bhuvaḥ prākṛtike'khilāyāḥ ..
     dine dine yanmriyate hi bhūtairdainandinaṃ taṃ pralayaṃ vadanti .
     brāhmaṃ layaṃ brahmadināntakāle bhūtāni yadbrahmatanuṃ vrajanti ..
     brahmātyaye yat prakṛtiṃ prāyānti sarvāṇyataḥ prākṛtikaṃ kṛtīndrāḥ .
     līnānyataḥ karmapuṭāntaratvāt pṛthak kriyante prakṛtervikāraiḥ ..
     jñānāgnidagdhākhilapuṇyapāpā manaḥ samādhāya harau pareśe .
     yadyogino yānti nivṛttimasmādātyantikaṃ ceti layaścaturdhā ..
atha brahmāṇḍagolamāha .
     bhūbhūdharatridaśadānavamānavādyā ye yāśca dhiṣṭyagaganecaracakrakakṣāḥ .
     lokavyavasthitiruparyuparipradiṣṭā brahmāṇḍabhāṇḍajaṭhare tadidaṃ samastam ..
athānyoditaṃ brahmāṇḍamānaṃ pūrboktamapi prasaṅgādanuvadati sma . koṭighnairnakhanandaṣaṭkanakhabhūbhūbhṛdbhujaṅgendubhirjyotiḥśāstravido vadanti nabhasaḥ kakṣāmimāṃ yojanaiḥ 18712069200000000 . tadbrahmāṇḍakaṭāhasampuṭataṭe kecijjagurveṣṭanaṃ kecit procuradṛśyadṛśyakagiriṃ paurāṇikāḥ sūrayaḥ .. karatalakalitāmalakavadamalaṃ sakalaṃ vidanti ye golam . dinakarakaranikaranihatatamaso nabhasaḥ paridhiruditastaiḥ .. brahmāṇḍametanmitamastu no vā kalpe grahaḥ krāmati yojanāni . yāvanti pūrbairiha tatpramāṇaṃ proktaṃ khakakṣākhyamidaṃ mataṃ naḥ .. iti siddhāntaśiromaṇau golādhyāye bhuvanakoṣaḥ samāptaḥ ..

bhūcchāyaṃ, klī, strī, (bhuvaśchāyā . vibhāṣāsenāsurācchāyāniśānām . 2 . 4 . 25 . iti tatpuruṣe vibhāṣayā napuṃsakam . chāyābāhulye tu kevalaṃ klīvatvaṃ) andhakāraḥ . iti śabdamālā ..

bhūjantuḥ, puṃ, (bhuvo janturiva .) uparasaviśeṣaḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'sya bhūnāgaśabde draṣṭavyaḥ ..)

bhūjambūḥ, strī, (bhūvo jambūriva sādṛśyāt) vikaṅkataphalam . godhūmaḥ . iti medinī . be, 14 .. bhūmijambūḥ . iti rājanirghaṇṭaḥ ..

bhūtaṃ, klī, (bhū + ktaḥ .) yuktam . nyāyaḥ . kṣmādiḥ . pṛthivyaptejovāyvākāśapañcakam . (yathā, manuḥ . 12 . 14 .
     tāvubhau bhūtasampṛktau mahān kṣetrajña eva ca ..
     uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ ..
sa ca trividho vaikārikastaijaso bhūtādiriti . bhūtāderapi taijasasahāyāttallakṣaṇānyeva pañcatanmātrāṇyutpadyante . tadyathā . śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātramiti . teṣāṃ viśeṣāḥ śabdasparśarūparasagandhāstebhyo bhūtāni vyomānilānalajalorvyaḥ . iti suśrute śārīrasthāne prathame'dhyāye .) ṛtam . satyam . ityamarabharatau .. piśācādi . (yathā, śrībhāgavate . 3 . 14 . 21 .
     eṣā ghoratamā velā ghorāṇāṃ ghoradarśanā .
     caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha ..
) jantuḥ . iti medinīśabdaratnāvalyau .. (yathā, manuḥ . 6 . 8 .
     svādhyāye nityayuktaḥ syāddānto maitraḥ samāhitaḥ .
     dātā nityamanādātā sarvabhūtānukampakaḥ ..
sthāvarajaṅgamātmakaṃ dravyam . yathā, manuḥ . 8 . 306 .
     rakṣan dharmeṇa bhūtāni rājā vadhyāṃśca ghātayan ! yajate'haraharyajñaiḥ sahasraśatadakṣiṇaiḥ ..) vastutattvam . yathā -- chalaṃ nirasya bhūtena vyavahārānnayennṛpaḥ . bhūtamapyanupanyastaṃ hīyate vyavahārataḥ .. chalaṃ pramādābhihitam . nirasya parityajya . bhūtena vastutattvānusaraṇena . vyavahārānnayedantaṃ nṛpaḥ . yasmādbhūtamapi vastutattvamapi anupanyastamanabhihitaṃ hīyate hānimupagacchati vyavahārato vyavahāreṇa sākṣyādibhiḥ . tasmādbhūtānusaraṇaṃ kartavyam . yathārthipratyarthinau satyameva vadatastathā sasabhyena sabhāpatinā yatitavyaṃ sāmādibhirupāyaistathā sati sākṣyādinairapekṣeṇaiva nirṇayo bhavatīti .. atha sarvathāpi bhūtānusaraṇaṃ na śakyate kartuṃ tathā sati sākṣyādibhirnirṇayaḥ kāryaityanukalpaḥ . yathoktam . bhūtacchalānusāritvādvigatiḥ samudāhṛtā . bhūtantattvārthayuktaṃ yat pramādābhihitaṃ chalamiti .. tatra bhūtānusārī vyavahāro mukhyaḥ . chalānusārī tvanukalpaḥ . iti mitākṣarāyāṃ vyavahārādhyāyaḥ ..

bhūtaṃ, tri, (bhāvyate smeti . ādhṛṣādbeti ṇijabhāvaḥ . bhū + ktaḥ . bhūtirastyasyeti vā . arśaāditvāt ac . abhavaditi vā . bhuvo gatyarthe iti . bhūtārthe kartari ktaḥ .) prāṇī . jantuḥ . (yathā, ṛgvede . 3 . 27 . 9 .
     dhiyā cakre vareṇyo bhūtānāṃ garbhamādadhe .. yathā ca carake śārīrasthāne tṛtīye'dhyāye ..
     bhūtānāñcaturvidhā yonirjarāyvaṇḍasvedodbhidaḥ .) atītam . (yathā, kathāsaritsāgare . 1 . 24 .
     bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāt jagati priye .
     bhavatī yanna jānīyāditi śarvo'pyuvāca tām ..
) vṛttam . (yathā, suśrute cikitsitasthāne . 10 adhyāye .
     gośakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā ..) samam . sadṛśam . ityamarabharatau .. prāptam . (yathā, mahābhārate . 13 . 34 . 15 .
     yad brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vaivacaḥ .
     bhūtātmāno mahātmānaste na yānti parābhavam ..

     bhūtaḥ prāpto vaśīkṛta ātmā cittaṃ yaiste .. iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .) satyam . iti medinīśabdaratnāvalyau .. (yathā śākuntale . prathamāṅke . sūtradhāraḥ . sasmitam . ārye ! kathayāmi te bhūtārtham .) bhūtakālasya paryāyo yathā . vṛttam 2 atītam 3 hyastanam 4 nibhṛtam 5 gatam 6 . iti rājanirghaṇṭaḥ .. uttarapadastha eva bhūtaśabdaḥ samārtha iti śābdikāḥ . yathā devabhūto'yam . iti bharataḥ .. (uttarapadastha bhūtaśabdaḥ svarūpārtho'pi . yathā, manuḥ . 1 . 5 .
     āsīdidaṃ tamobhūtamaprajñātamalajñaṇam .
     apratarkyamavijñeyaṃ prasuptamiva sarvataḥ ..
)

bhūtaḥ, puṃ, (bhū + kartari ktaḥ .) devayoniviśeṣaḥ . sa ca adhomusvordhvamukhādiḥ piśācabhedo rudrānucaro bālagrahaḥ . ityamarabharatau .. (yathā, mārkaṇḍeyapurāṇe . 51 . 53 .
     vikṣipejjuhuyāccaivānalaṃ mitrañca kīrtayet .
     bhūtānāṃ mātṛbhiḥ sārdhaṃ bālakānāntu śāntaye ..
) kumāraḥ . iti medinī . te, 41 .. yogīndraḥ . iti śabdaratnāvalī .. kṛṣṇacaturdaśī . iti trikāṇḍaśeṣaḥ .. * .. bhūtanāśakauṣadham . yathā, śvetāparājitāmūlaṃ piṣṭaṃ taṇḍalavāriṇā . tena nasyapradānaṃ syādbhūtabṛndasya vidravam .. agastyapuṣpanasyo vai samarīcaśca bhūtahṛt . bhujaṅgavarma vai hiṅgu nimbapatrāṇi vai yavāḥ . gaurasarṣapa ebhiḥ syāllepo bhūtaharaḥ kṛtaḥ .. gorocanā marīcāni pippalī saindhavaṃ madhu . añjanaṃ kṛtamebhiḥ syād grahabhūtaharaṃ śiva ! .. api ca .
     vacā trikaṭukañcaiva karañjaṃ devadāru ca .
     mañjiṣṭhā triphalā śvetā śirīṣo rajanīdbayam ..
     priyaṅgunimbatrikaṭugomūtreṇāvagharṣitam ..
     nasyamālepanañcaiva snānamudvartanaṃ tathā ..
     apasmāraviṣonmādaśoṣālakṣmījvarāpaham .
     bhūtebhyaśca bhayaṃ hanti rājadbāre ca śāsanam ..
iti gāruḍe 192 . 199 adhyāyaḥ .. śambhugaṇabhūtā yathā --
     hate varāhasya gaṇe bhargamāsādya te gaṇāḥ .
     caturbhāgāḥ svayaṃ bhūtvā bhūtaṃ karmeti vai jaguḥ ..
     bhūtatvamabhavatteṣāṃ caturbhāgavatāṃ tadā .
     vacanāt padmajātasya bhūtagrāmāstato matāḥ ..
     yo lokaviditaḥ pūrbaṃ bhūtagrāmaścaturvidhaḥ .
     yatastebhyo'dhikā yatnaistadbhūtagrāma ucyate ..
     iti vaḥ sarvamākhyātaṃ bhūtāḥ śambhugaṇā yathā .
iti kālikāpurāṇe 29 adhyāyaḥ .. (vasudevasya pauravīgarbhajātadbādaśaputtrāṇāṃ jyeṣṭhatamaḥ . yathā, bhāgavate . 9 . 24 . 47 .
     pauravyāstanayā hyete bhūtādyā dvādaśābhavan ..)

bhūtakeśaḥ, puṃ, (bhūtasya keśa iva .) svanāmakhyātatṛṇam . tatparyāyaḥ . golomī 2 . ityamaraḥ . 2 . 10 . 111 .. bhūtakeśī 3 alpakeśī 4 keśī 5 . iti ratnamālā .. bhūtānāṃ keśa iva bhūtakeśaḥ klīvañceti kecit . strī cetyanye . atha dvayorbhūtakeśo golomī bhūtakeśiketi vācaspatiḥ . iti bharataḥ ..

bhūtakeśī, strī, (bhūtakeśa + gaurāditvāt ṅīṣ .) bhūtakeśaḥ . iti ratnamālā .. (yathā, suśrute uttaratantre . 60 adhyāye .
     golomī cājalomī ca bhūtakeśī jaṭā tathā ..) śephālikā . nīlasinduvāraḥ . iti rājanirghaṇṭaḥ ..

bhūtakrāntiḥ, strī, (bhūtānāṃ krāntiḥ .) bhūtāveśaḥ . iti rājanirghaṇṭaḥ ..

bhūtagandhā, strī, (bhūtaḥ mardanaṃ vināpi prakaṭitogandho'syāḥ .) murānāmagandhadravyam . iti jaṭādharaḥ ..

bhūtaghnaḥ, puṃ, (bhūtaṃ hantīti . han + ṭak .) uṣṭraḥ . iti hemacandraḥ .. laśunaḥ . bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ .. bhūtanāśake tri .. (yathā, tantrasāre .
     bhūtaghnaistu vikīṇaistairvidrutāḥ krūracetasaḥ .
     bhūtapretapiśācāśca vetālā bhairavādayaḥ ..
)

bhūtaghnī, strī, (bhūtaṃ hantīti . han + ṭak + ṅīp .) tulasī . iti rājanirghaṇṭaḥ .. muṇḍitikā . iti ratnamālā ..

[Page 3,530b]
bhūtacaturdaśī, strī, (bhūtapriyā bhūtoddeśe kriyāṃ kartavyā vā caturdaśī . madhyapadalopī samāsaḥ .) gauṇakārtikakṛṣṇacaturdaśī . sā eva yamacaturdaśī . tatkṛtyaṃ yathā, pādme .
     caturdaśyāṃ dharmarājapūjā kāryā prayatnataḥ .
     snānamāvaśyakaṃ kāryaṃ narairnarakabhīrubhiḥ ..
     aruṇodayato'nyatra riktāyāṃ snāti yo naraḥ .
     tasyābdikabhavo dharmo naśyatyeva na saṃśayaḥ ..
skānde ca tatraiva . kārtike kṛṣṇapakṣe tu caturdaśyāṃ vidhūdaye . avaśyameva kartavyaṃ snānaṃ narakabhīrubhiḥ .. kiñca pādme tatraiva .
     tataśca tarpaṇaṃ kāryaṃ dharmarājasya nāmabhiḥ .
     jīvatpitā na kurvīta tarpaṇaṃ yamabhīṣmayoḥ ..
     yajñopavītinā kāryaṃ prācīnāvītinā tathā ..
     devatvañca pitṛtvañca yamasyāste dbirūpatā ..
     naktaṃ yamacaturdaśyāṃ yaḥ kuryācchivasannidhau .
     na tat kratuśatenāpi prāpyate puṇyamīdṛśam ..
     kumārīvaṭukān pūjya tathā śaivatapodhanān .
     rājasūyaphalaṃ tena prāpyate nātra saṃśayaḥ ..
     kārtike bhaumavāreṇa citrā kṛṣṇā caturdaśī .
     tasyāṃ bhūteśamabhyarcya gacchecchivapuraṃ naraḥ ..
     kiñca .
     amāvāsyāścatuddaśyāḥ pradoṣe dīpadānataḥ .
     vamamārgāndhakārebhyo mucyate kārtike naraḥ ..
iti śrīharibhaktivilāsaḥ .. api ca . laiṅge .
     kārtike kṛṣṇapakṣe ca caturdaśyāṃ dinodaye .
     avaśyameva kartavyaṃ snānaṃ narakabhīrubhiḥ ..
     apāmārgapallavañca bhrāmayecchirasopari .
     tataśca tarpaṇaṃ kāryaṃ dharmarājasya nāmabhiḥ ..
     narakāya pradātavyo dīpaḥ saṃpūjya devatāḥ .
     narakāya narakanivṛttaye .
     artho'bhidheyo vai vastu prayojananivṛttiṣu ..
     iti nivṛttāvapi tādarthya ityanena caturthīvidhānāt . apāmārgabhrāmaṇamantraḥ .
     śītaloṣṇasamāyuktasakaṇṭakadalānvita .
     hara pāpamapāmārga ! bhrāmyamāṇaḥ punaḥ punaḥ ..
     tataḥ pradoṣasamaye dīpān dadyāt prayatnataḥ .
     brahmaviṣṇuśivādīnāṃ bhavaneṣu maṭheṣu ca ..
     bhaviṣye .
     kārtike bhaumavāre ca citrā kṛṣṇacaturdaśī .
     tasyāmārādhitaḥ sthāṇurnayecchivapuraṃ dhruvam ..
     yāṃ kāñcit saritaṃ prāpya kṛṣṇapakṣe caturdaśīm .
     yamunāyāṃ viśeṣeṇa niyatastarpayedyamān ..
     yamāya dharmarājāya mṛtyave cāntakāya ca .
     vaivasvatāya kālāya sarvabhūtakṣayāya ca ..
     oḍumbarāya dadhnāya nīlāya parameṣṭhine .
     vṛkodarāya citrāya citraguptāya vai namaḥ ..
     ekaikasya tilairmiśrāṃstrīstu dadyājjalāñjalīn .
     sambatsarakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
ācārādatracaturdaśaśākabhakṣaṇaṃ kartavyam . tatra nirṇayāmṛtam .
     olaṃ kemukavāstukaṃ saraṣapaṃ kālañca nimbaṃ jayāṃ śāliñcīṃ hilamocikāñca paṭukaṃ śaulphaṃ guḍūcīntathā .
     bhaṇṭākīṃ śuniṣaṇṇakaṃ śivadine khādanti ye mānavāḥ pretatvaṃ na ca yānti kārtikadine kṛṣṇe ca bhūte tithau ..
jayāṃ jayantīṃ paṭukaṃ paṭolaṃ śaulphaṃ śulphā iti khyātam . śuniṣaṇṇakaṃ śuṣaṇiyā iti khyātam . iti tithyāditattvam ..

bhūtajaṭā, strī, (bhūtasya jaṭeva tatsadṛśatvāt .) jaṭāmāṃsī . iti śabdamālā .. (paryāyo yathā,
     jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī . iti bhāvaprakāśasya pūrbasvaṇḍe prathame bhāge ..) gandhamāṃsī . iti rājanirghaṇṭaḥ ..

bhūtadrāvī, [n] puṃ, (bhūtān piśācān drāvayatīti . dru + ṇic + ṇiniḥ .) bhūtāṅkuśavṛkṣaḥ . raktakaravīraḥ . iti rājanirghaṇṭaḥ ..

bhūtadrumaḥ, puṃ, (bhūtapriyo drumaḥ .) śleṣmāntakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhūtadhātrī, strī, (bhūtāni dharatīti . dhṛ + tṛc . + ṅīp .) pṛthivī . iti trikāṇḍaśeṣaḥ .. (yathā, bṛhatsaṃhitāyām . 8 . 30 .
     niṣpannaśālīkṣuyavādiśasyāṃ bhayaurvasuktāmupaśāntavairām .
     saṃhṛṣṭalokāṃ kalidoṣamuktāṃ kṣatraṃ tadā śāsti ca bhūtadhātrīm ..
)

bhūtanāthaḥ, puṃ, (bhūtānāṃ nāthaḥ .) śivaḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 2 . 58 .
     tadbhūtanāthānuga ! nārhasi tvaṃ ..)

bhūtanāyikā, strī, (bhūtānāṃ nāyikā niyāmikā .) durgā . iti hemacandraḥ ..

bhūtanāśanaṃ, klī, (bhūtāni prāṇijātāni nāśyante aneneti . naśa + ṇic + lyuṭ .) rudrākṣam . iti rājanirghaṇṭaḥ ..

bhūtanāśanaḥ, puṃ, (bhūtān nāśayatīti .. naśa + ṇic + lyuḥ .) bhallātakaḥ . iti ratnamālā .. sarṣapaḥ . iti rājanirghaṇṭaḥ ..

bhūtapatrī, strā, (bhūta iva kṛṣṇaṃ patraṃ yasyāḥ . ṅīṣ .) tulasī . iti rājanirghaṇṭaḥ ..

bhūtapuṣpaḥ, puṃ, (bhūtayuktaṃ prāṇiviśiṣṭaṃ puṣpaṃ yasya .) śyonākavṛkṣaḥ . iti ratnamālā ..

bhūtapūrṇimā, strī, (bhūtānāṃ pūrṇimā .) āśvinī pūrṇimā . tatparyāyaḥ .. śāradī 2 kaumudī 3 aśvayujī 4 śataparvā 5 raṅgabhūtiḥ 6 kojāgarā 7 . iti śabdaratnāvalī ..

bhūtabrahmā, [n] puṃ, (bhūtātmano brahmā brāhmaṇaḥ .) debalaḥ . iti śabdamālā ..

bhūtabhāvanaḥ, puṃ, (bhūtāni kṣityādīni bhāvayati janayatīti . bha + ṇica + lyaḥ .) viṣṇuḥ .. (yathā, mahābhārate . 13 . 149 . 14 .
     bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 33 .
     abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ ..) vaṭukabhairavaḥ . iti viśvasāratantroktaṃ tasyāṣṭottaraśatanāmāntargatanāma .. (bhūtāni bhāvayati pālayatīti . bhūtapālake, tri . iti śrīdharasvāmī .. yathā gītāyām . 9 . 5 .
     bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ..)

bhūtabhṛt, puṃ, (bhūtāni bibhartīti . bhṛ + kvip . tugāgamaśca) viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 14 . bhūtakṛt bhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ . iti tasya sahasranāmastotram .. (bhūtadhārake, tri . yathā, gītāyām . 9 . 5 .
     bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ..)

bhūtamārī, strī, (bhūtāni mārayatīti . bhūta + mṛ + ṇic + ṇiniḥ .) cīḍānāmagandhadravyam . iti rājanirghaṇṭaḥ ..

bhūtayajñaḥ, puṃ, (bhūtārtho yajñaḥ . bhūtāni kākādiprāṇijātāni tānyuddiśya yo yajña iti vā nityaṃ gārhasthyakaraṇīya pañcayajñeṣu yajñabhedaḥ .) bhūtabaliḥ . te tu pañcamahāyajñāntargatabalivaiśvadevakarmaṇī . yathā, bhūtebhyo baliharaṇaṃ bhūtayajñaḥ . iti hārītasūtram .. asyānuṣṭhānaṃ baliśabde draṣṭavyam . (yathā, manuḥ . 4 . 21 .
     ṛṣiyajñaṃ devayajñaṃ bhūtayajñañca sarvadā .
     nṛyajñaṃ pitṛyajñañca yathāśakti na hāpayet ..
)

bhūtalikā, strī, (bhūtalaṃ pṛthvītalaṃ ādhāratvena astyasyā iti . bhūtala + ṭhan ṭāp .) pṛkvā . iti rājanirghaṇṭaḥ ..

bhūtavāsaḥ, puṃ, (bhūtānāṃ vāso yatra .) kalidrumaḥ . ityamaraḥ . 2 . 4 . 58 .. (tathā ca paryāyaḥ .
     vibhītakastriliṅgaḥ syānnāskaḥ karṣaphalastu saḥ .
     kalidrumo bhūtavāsastathā kaliyugālayaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamebhāge .. mahādevaḥ . yathā, harivaṃśe uttarabhaviṣye . 15 . 33 .
     bhūtavāsa ! namastubhyaṃ sarvāvāsa ! namo'stute ..)

bhūtavikriyā, strī, (bhūtānāmiva vikriyāsyām .) apasmārarogaḥ . iti rājanirghaṇṭaḥ ..

bhūtavṛkṣaḥ, puṃ, (bhūtapriyo vṛkṣaḥ .) śākhoṭavṛkṣaḥ . śyonākavṛkṣaḥ . iti medinī . ṣe, 56 ..

bhūtaveśī, strī, (bhūtānāmiva veśo'syāḥ . gaurāditvāt ṅīṣ .) śvetaśephālikā . ityamaraḥ . 2 . 4 . 71 .. (viśeṣo'syāḥ śvetaśephālikāśabde draṣṭavyaḥ ..)

bhūtaśuddhiḥ, strī, (bhūtānāṃ dehārambha kapṛthivyādi pañcabhūtānāṃ śuddhiḥ śodhanam .) pūjādau bījaviśeṣadvārāvāmakukṣisthitapāpapuruṣadahanapūrbakaśarīraśodhanam . tatprayogo yathā . ramiti jaladhārayā vahniprākāraṃ vicintya svāṅke ḍattānau karau kṛtvā so'hamiti jīvātmānaṃ hṛdayasthaṃ dīpakalikākāraṃ mūlādhārasthakulakuṇḍalinyā saha suṣumnāvartmanā mūlādhārasvādhiṣṭhānamaṇipurakānāhataviśuddhājñākhyaṣaṭcakrāṇi bhittvā śiro 'vasthitādhomukhasahasradalakamalakarṇikāntargataparamātmani saṃyojya tatraiva pṛthivyaptejovāyvākāśagandharasarūpasparśaśabdanāsikājihvācakṣustvakśrotra vākpāṇipādapāyūpasthaprakṛtimanobuddhyahaṅkārarūpacaturviṃśatitattvāni līnāni vibhāvya yamiti vāyubījaṃ dhūmravarṇaṃ vāmanāsāpuṭe vicintya tasya ṣoḍaṣavārajapena vāyunā dehamāpūrya nāsāpuṭau dhṛtvā tasya catuḥṣaṣṭivārajapena kumbhakaṃ kṛtvā vāmakukṣisthakṛṣṇavarṇapāpapuruṣeṇa saha dehaṃ saṃśoṣya tasya dvātriṃśadvārajapena dakṣiṇanāsayā vāyuṃ recayet . dakṣiṇanāsāpuṭe ramiti vahnibījaṃ raktavarṇaṃ dhyātvā tasya ṣoḍaśavārajapena vāyunā dehamāpūrya nāsāpuṭau dhṛtvā tasya catuḥṣaṣṭivārajapena kumbhakaṃ kṛtvā pāpapuruṣeṇa saha dehaṃ mūlādhārotthitavahninā dagdhvā tasya dbātriṃśadvārajapena vāmanāsayā bhasmanā sahavāyuṃ recayet . ṭhamiti candrabījaṃ śuklavarṇaṃ vāmanāsāyāṃ dhyātvā tasya ṣoḍaśavārajapena lalāṭe candraṃ nītvā nāsāpuṭau dhṛtvā vamiti varuṇabījasya catuḥṣaṣṭivārajapena tasmāllalāṭasthacandrādgalitasudhayā mātṛkāvarṇātmikayā samastadehaṃ viracayya lamiti pṛthvībījasya dvātriṃśadvārajapena dehaṃ sudṛḍhaṃ vicintya dakṣiṇena vāyuṃ recayet . mātrāsaṃkhyayā vā .. * .. taduktaṃ gautamīye . suṣumnāvartmanā so'hamiti mantreṇa yojayet . sahasrāre śivasthāne paramātmani deśikaḥ .. dhūmravarṇaṃ tato vāyubījaṃ ṣaḍbindulāñchitam . pūrayediḍayā vāyuṃ sudhīḥ ṣoḍaśamātrayā .. mātrayā tu catuḥṣaṣṭyā kumbhayecca suṣumnayā . dvātriṃśanmātrayā mantrī recayet piṅgalākhyayā .. pūrayedanayā caiva sañcintya nīlamārutam . raktavarṇaṃ vahnibījaṃ trikoṇaṃ svastikānvitam .. tena pūrakayogena mātrayā ṣoḍaśākhyayā . catuḥṣaṣṭyā mātrayā ca nirdahet kumbhakena ca . vāmapārśvasthitaṃ pāpapuruṣaṃ kajjalaprabham . brahmahatyāśiraskañca svarṇasteyabhujadvayam .. surāpānahṛdā yuktaṃ gurutalpakaṭidvayam . tatsaṃsargi padadbandbamaṅgapratyaṅgapātakam .. upapātakaromāṇaṃ raktaśmaśru vilocanam . khaḍgacarmadharaṃ kruddhamevaṃ kukṣau vicintayet .. mūlādhārotthitenaiva vahninā nirdahecca tam . evaṃ saṃdahya parito dvāttriṃśanmātrayā tataḥ .. bhasmanā sahitaṃ mantrī recayediḍayā punaḥ . vāmanāḍyāṃ candrabījaṃ kundenduyutasaprabham .. bhālendurāje saṃyojya tataḥ ṣoḍaśamātrayā . suṣumnayā catuḥṣaṣṭimātrayā toyabījakam .. dhyātvāmṛtamayīṃ vṛṣṭiṃ pañcāśadvargarūpiṇīm . tayā dehaṃ vicintyaivaṃ manasā piṅgalādhvanā .. dvātriṃśanmātrayā mantrī laṃ bījena dṛḍhaṃ nayet . svasthāne haṃsamantreṇa punastenaiva vartmanā .. jīvaṃ tattvāni cānīya svasthāne sthāpayettataḥ . iti kṛtvā bhūtaśuddhiṃ mātṛkānyāsamācaret .. * saṃkṣepabhūtaśuddhiryathā . puraścaraṇacandrikāyām .
     athavānyaprakāreṇa bhūtaśuddhirvidhīyate .
     dharmakandasamudbhūtaṃ jñānanālasuśobhanam ..
     aiśvaryāṣṭadalopetaṃ paraṃ vairāgyakarṇikam .
     svīyahṛtkamale dhyāyet praṇavena vikāsitam ..
     kṛtvā tatkarṇikāsaṃsthaṃ pradīpakalikānibham .
     jīvātmānaṃ hṛdi dhyātvā mūle sañcintya kuṇḍalīm .
     suṣumnāvartmanātmānaṃ paramātmani yojayet ..
iti tantrasāraḥ ..

bhūtasañcāraḥ, puṃ, (bhūtasya sañcāraḥ .) bhūtonmādarogaḥ . tatparyāyaḥ . āveśaḥ 2 bhūtakrāntiḥ 3 grahāgamaḥ . iti rājanirghaṇṭaḥ ..

bhūtasañcārī, [n] puṃ, (bhūteṣu sañcarati iti bhūta + sam + cara ṇiniḥ .) dāvānalaḥ . iti śabdamālā ..

bhūtasargaḥ, puṃ, (sṛjyate iti . sṛja + bhāve ghañ . bhūtānāṃ sargaḥ .) bhūtasṛṣṭiḥ . (yathā, mārkaṇḍeyapurāṇe . 47 . 31 .
     prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ .
     tanmātrāṇāṃ dvitīyastu bhūtasargaḥ ma ucyate ..
)
     brāhmaṃ prajāpatīyañca saumyamaindrantathaiva ca .
     gāndharvamatha kauveraṃ rakṣaḥpaiśācamānuṣam ..
     sthāvaraṃ pāśavaṃ mārgaṃ sārpaṃ śākunikantathā .
     caturdaśavidhaṃ hyetadbhūtasargaṃ prakīrtitam ..
iti vahnipurāṇoktaṃ klīvatvamārṣam ..

bhūtasāraḥ, puṃ, (bhūtaḥ gataḥ sāro yasya .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ ..

bhūtahantrī, strī, (bhūtāni hantīti hana + tṛca + ṅīp .) bandhyākarkoṭakī . nīladūrvā . iti rājanirghaṇṭaḥ ..

bhūtaharaḥ, puṃ, (bhūtāni haratīti hṛ + ac .) gugguluḥ . iti rājanirghaṇṭaḥ ..

bhūtahāri, [n] klī, (bhūtāni haratīti hṛ + ṇiniḥ .) devadāru . iti rājanirghaṇṭaḥ ..

bhūtā, strī, (bhūta + ṭāp .) kṛṣṇacaturdaśī . yathā, skānde .
     brahmāṇḍodaramadhye tu yāni tīrthāni santi vai .
     pūjitāni bhavantīha bhūtāyāṃ pāraṇe kṛte ..
api ca .
     śivarātrivrate bhūtāṃ kāmaviddhāṃ vivarjayet .. iti tithyāditattvam ..

bhūtāṅkuśaḥ, puṃ, (bhūtānāmaṅkuśa iva nivārakatvāt .) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . kṣavakaḥ 2 kṣurakaḥ 3 tīkṣṇaḥ 4 kraraḥ 5 kṣavaḥ 6 rājodvedanasaṃjñaḥ 7 bhūtadrāvī 8 grahāhvayaḥ 9 . ḍhyasya guṇāḥ . tīvragandhatvam . utkaṭatvam . uṣṇatvam kaṭutvam . bhūtagrahādidoṣaghnatvam . kaphavātanikṛntanatvañca . iti rājanirghaṇṭaḥ ..

[Page 3,532a]
bhūtātmā, [n] puṃ, (bhūtānāmātmā .) dehaḥ . (yathā, manusaṃhitāyām . 12 . 12 .
     yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ .. yaḥ punareṣa vyāpārān karoti śarīrākhyaḥ sa pṛthivyādibhūtārabdhatvāt bhūtātmeti paṇḍitairucyate .. iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) parameṣṭhī . iti medinī . ne, 200 .. śivaḥ . yuddham . iti śabdaratnāvalī .. viṣṇuḥ . yathā,
     bhūtakṛt bhūtabhṛt bhāvo bhūtātmā bhūtabhāvanaḥ .. iti mahābhārate dānadharmaḥ .. (jīvātmā . yathā, manusaṃhitāyām . 5 . 109 .
     adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati .
     vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati ..
yathā ca carake śārīrasthāne prathame'dhyāye . tasmiṃścaramasaṃnyāse samūlāḥ sarvavedanāḥ . samajñā jñānavijñānā nivṛttiṃ yāntyaśeṣataḥ .. ataḥparaṃ brahmabhūto bhūtātmā nopalabhyate . niḥsṛtaḥ sarpabhāvebhyaścihnaṃ yasya na vidyate .. gatibrahmavidāṃ brahma taccākṣaramalakṣaṇam . jñānaṃ brahmavidāñcātra nājñastajjñātumarhatīti ..)

bhūtāri, klī, (bhūtānāṃ ariḥ tannivārakatvāt abhidhānāt klīvatvam .) hiṅgu . iti rājanirghaṇṭaḥ ..

bhūtārtaḥ, tri, (bhūtena ṛtaḥ) bhūtāviṣṭaḥ . iti haimacandraḥ . 3 . 155 ..

bhūtālī, strī, (bhūtānāmālīva) bhūpāṭalī . muṣalī . iti rājanirghaṇṭaḥ ..

bhūtāvāsaḥ, puṃ, (bhūtānāmāvāsaḥ) vibhītakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. viṣṇuḥ . yathā --
     bhūtāvāso vāsudevaḥ sarvāsunilayo layaḥ .. iti mahābhārate dānadharmaḥ .. (śarīram . yathā, manusaṃhitāyām . 6 . 77 .
     jarāśokasamāviṣṭaṃ rogāyatanamāturam .
     rajasvalamanityañca bhūtāvāsamimaṃ tyajet ..
śākhoṭaḥ . tatparyāyo yathā --
     śākhoṭaḥ pītakanako bhūtāvāsaḥ kharacchadaḥ .. iti bhāvaprakāśasya pūrbekhaṇḍe prathame bhāge ..)

bhūtāviṣṭaḥ, tri, (bhūtena āviṣṭaḥ) piśācagrastaḥ . tannāśakacakram yathā --
     pañcarekhāḥ samullikhya tiryagūrdhakrameṇa hi .
     padāni ṣaḍdaśāpādya tvekamādye munau trayam ..
     navame sapta dadyāttu bāṇaṃ pañcadaśe tathā .
     dvitīye'ṣṭāvaṣṭhame ṣaṭ diśi dbau ṣauḍaśe śrutiḥ ..
     ekādinā samaṃ jñeyamicchāṅkārdhaṃ trikoṇake .
     tadā dvātriṃśadādiḥ syāccatuṣkoṣṭheṣu sarvataḥ ..
     darśanāddhāraṇāttāsāṃ śubhaṃ syādeṣu karmasu .
     dvātriṃśat prasave nāryāścatustriṃśadgame nṛṇām ..
     bhūtāviṣṭeṣu pañcāśanmṛtāpatyāsu vai śatam .
     dvāsaptatistu bandhyāyāṃ catuḥṣaṣṭī raṇādhvani ..
     viṣe viṃśo dhānyakīṭeṣvaṣṭāviṃśatireva ca .
     caturaṣṭau ca bālānāṃ rodane parikīrtitāḥ ..
iti jyotistattvam .. 1 8 18 23 20 21 3 6 7 2 24 17 22 19 5 4 50 50 50 50

bhūtāviṣṭaḥ, tri, (bhūtena āviṣṭaḥ .) bhūtakrāntaḥ . bhūtādinā rogagrastaḥ . (yathā --
     bhūtāviṣṭeṣu pañcāśanmṛtāpatyāsu vai śatam . ityādi jyotistattvam .. bhūtaviśeṣāṇāmāveśasamayāḥ . yathā --
     devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi .
     gandharvāḥ prāyaśo'ṣṭamyāṃ yakṣāśca pratipadyatha ..
     kṛṣṇapakṣe ca pitaraḥ pañcamyāmapi coragāḥ .
     rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca ..
     darpaṇādīn yathācchāyā śītoṣṇaṃ prāṇino yathā .
     svamaṇiṃ bhāskarārciśca yathā dehañca dehabhṛt ..
     viśanti ca na dṛśyante grahastadvaccharīriṇam .
iti suśrute uttaratantre ṣaṣṭitame'dhyāye ..)

bhūtāveśaḥ, puṃ, (bhūtānāmāveśaḥ) bhūtasañcāraḥ . bhūte pāoyā iti bhāṣā . asya paryāyaāveśaśabde draṣṭavyaḥ ..

bhūtiḥ, strī, (bhavatyanayeti . bhū + kticktau ca saṃjñāyām . 3 . 3 . 174 . iti ktic .) mahādevasya aṇimādyaṣṭaprakāravaibhavam . ityamaraḥ . 1 . 1 . 38 .. śambhudhṛtabhasma . ityamaraṭīkāyāṃ bharataḥ .. bhasma .. (yathā, śiśupālavadhe . 1 . 4 .
     kṣaṇaṃ kṣaṇotkṣiptagajendrakṛttinā sphuṭopamaṃ bhūtisitena śambhunā ..) sampattiḥ . (uttarottaravṛddhiḥ . yathā, bhagavadgītāyām . 18 . 74 .
     yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ .
     tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ..
) hastiśṛṅgāraḥ . iti medinī te, 40 .. (hastiśṛṅgāro'tra gajamaṇḍanam . yathā, meghadūte . 19 .
     revāṃ drakṣyasyapalaviṣame bindhyapāde viśīrṇām .
     bhakticchedairiva viracitāṃ bhūtimaṅge gajasya ..
) jātiḥ . iti viśvaḥ .. (pitṛgaṇabhedaḥ . yathā, mārkaṇḍeyapurāṇe . 96 . 43 .
     viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ .
     bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava ..
lakṣmīḥ . yathā, bhāgavate . 4 . 1 . 4 .
     yastayoḥ puruṣaḥ sākṣād viṣṇuryajñasvarūpadhṛk .
     yā strī sā dakṣiṇā bhūteraṃśabhūtānapāyinī ..
bhūterlakṣmyāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..) vṛddhināmauṣadham . rohiṣatṛṇam . bhūtṛṇam . iti rājanirghaṇṭaḥ .. (bhavanamiti . bhū + ktin) utpattiḥ . sattā . iti bhūghātorbhāve ktipratyavena niṣpannam ..

bhūtikaṃ, klī, (bhū + ktic . saṃjñāyāṃ kan .) bhūnimbaḥ . kattaṇam . ityamaraḥ . 3 . 3 . 8 . kaṭphalam . yamānī . ghanasāraḥ . iti hemacandraḥ .

bhūtikaḥ, puṃ, (bhūti . saṃjñāyāṃ kan .) yamānī . iti ratnamālārājanirghaṇṭau ..

bhūtikāmaḥ, puṃ, (bhūtiṃ kāmayate iti . kam + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) rājamantrī . bṛhaspatiḥ . iti kecit . aiśvaryābhilāṣiṇi, tri . yathā . vāyavyaṃ śvetamālabheta bhūtikāmaḥ . ityadhikaraṇamālāyāṃ dvitīyapāde kāmyapaśukāṇḍe vidhyarthavādabodhikā śrutiḥ ..

bhūtikīlaḥ, puṃ, (bhūteḥ śasyādisampatteḥ kīla iva jaladatvāt .) bhūkhātaḥ . iti śabdamālā .. khānā iti bhāṣā ..

bhūtigarbhaḥ, puṃ, (bhūtiḥ kavitvasampattirgarbhe'ntaryasya . yadvā bhūtiśabda upādhināmno'ntaryasya .) bhavabhūtikaviḥ . iti bhūriprayogaḥ ..

bhūtinidhānaṃ, klī, (nidhīyate'sminniti . ni + dhā + adhikaraṇe + lyuṭ . tataḥ bhūtyā nidhānamiti, ṣaṣṭhīsamāsaḥ .) dhaniṣṭhānakṣatram . iti jaṭādharaḥ ..

bhūtimān, [t] tri, aiśvaryayuktaḥ . bhūtirastyasya . ityarthe matupratyayena niṣpannaḥ .. (yathā, mahābhārate . 3 . 203 . 43 .
     āyuṣmān bhūtimāṃścaiva śrutvā bhavati parvasu ..)

bhūtīkaṃ, klī, (bhūtika . pṛṣodarāt sādhuḥ .) bhūnimbaḥ . yamānī . bhūstṛṇam . kattṛṇam . iti medinī . ke, 135 .. (yathā, suśrute uttaratantre . 39 adhyāye .
     vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha kaṭphalam .. yathā ca bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .
     kattṛṇaṃ rohiṣaṃ devajagdhaṃ saugandhikantathā .
     bhūtīkaṃ dhyāmapaurañca śyāmakaṃ dhūmagandhikam ..
)

bhūtṛṇaṃ, klī, (bhuvastṛṇam .) gandhatṛṇam . gandhasvaḍa iti bhāṣā . tatparyāyaḥ . gandhakheḍam 2 rauhiṣam 3 gomayapriyam 4 . iti ratnamālā .. paṭam 5 rāmakarpūram 6 sattṛṇam 7 śaram 8 śyāmakam 9 dhyāmakam 10 pauram 11 devajagdhakam . iti ratnamālāntaram .. (yathāsya paryāyaḥ .
     guhyabījantu bhūtīkaṃ sugandhaṃ jambukapriyam .
     bhūtṛṇantu bhavecchatrā mālātṛṇakamityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

bhūtṛṇaḥ, puṃ, (bhuvastṛṇaḥ .) bhūstṛṇam . sugandha rohiṣa iti parimaladagaṅgani ca andhradeśe prasiddhaḥ . tatparyāyaḥ . rohiṣaḥ 2 bhūtiḥ 3 bhūtikaḥ 4 kuṭumbakaḥ 5 mālātṛṇaḥ 6 samālambī 7 chatraḥ 8 aticchatrakaḥ 9 guhyabījaḥ 10 sugandhaḥ 11 gucchālaḥ 12 puṃstvavigrahaḥ 13 vadhiraḥ 14 atigandhaḥ 15 śṛṅgarohaḥ 16 karendukaḥ 17 . asya guṇāḥ . kaṭutvam . tiktatvam . vātasamūhabhūtagrahāveśadāruṇaviṣadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

[Page 3,533a]
bhūteśaḥ, puṃ, (bhūtānāṃ prāṇyādīnāṃ pramathādīnāṃ bālagrahāṇāñca īśaḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 33 .. (yathā, rājataraṅgiṇyām . 1 . 107 .
     mlecchaiḥ sañchādite deśe sa taducchittaye nṛpaḥ .
     tapaḥ santoṣitāllebhe bhūteśāt sukṛtī sutam ..
)

bhūttamaṃ, klī, (bhuvi uttamam .) suvarṇam . iti hemacandraḥ . 4 . 10 ..

bhūdarībhavā, strī, (bhūdaryāṃ bhūvile bhavatīti . bhū + ac . ṭāp .) ākhuparṇī . iti bhāvaprakāśaḥ ..

bhūdāraḥ, puṃ, (bhuvaṃ dārayatīti . dṝ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..

bhūdevaḥ, puṃ, (bhuvo bhuvi vā devaḥ .) brāhmaṇaḥ . ityamaraḥ . 3 . 7 . 4 ..

bhūdhanaḥ, puṃ, rājā . bhūreva dhanaṃ yasya saḥ . iti kecit ..

bhūdharaḥ, puṃ, (dharatīti . dhṛ + pacādyac . bhuvāṃ dharaḥ iti ṣaṣṭhīsamāsaḥ .) parvataḥ . iti hemacandraḥ .. (yathā, mārkaṇḍeyapurāṇe . 57 . 11 .
     teṣāṃ sahasraśaścānye bhūdharā ye samīpagāḥ ..) yantrabhedaḥ . yathā --
     jalakacchapapātāladolābhūdharabālukāḥ .
     vakādyā yantrabhedāḥ syurvajrāndhrādyāśca mūṣakāḥ ..
iti śabdacandrikā .. (yathācāsya vyavahāraḥ .
     dvipalaṃ śuddhasūtasya sūtārdhaṃ gandhakantathā .
     kanyānīreṇa saṃmardya dinamekaṃ nirantaram ..
     ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭe ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre .. śivaḥ . yathā, mahābhārate . 13 . 14 . 151 .
     bhūdharo nāgamauñjī ca nāgakuṇḍalakuṇḍalī .. kṛṣṇaḥ . yathā, bhāgavate . 3 . 13 . 40 .
     daṃṣṭrāgrakoṭyā bhagavaṃstvayā dhṛtā virājate bhūdhara ! bhūḥ sabhūdharā .
     yathā vanānniḥsarato datā dhṛtā mataṅgajendrasya sapatrapadminī ..
)

bhūdhātrī, strī, (bhūlagnā dhātrī .) bhūmyāmalī . iti rājanirghaṇṭaḥ .. (yathāsya guṇāḥ .
     bhūdhātrī vātakṛttiktā kaṣāyā madhurā himā .
     pipāsākāsapittāsrakaphakaṇḍūkṣatapāhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vaṭukabhairavaḥ . iti viśvasāratantre tasya śatanāmastotram ..

bhūdhraḥ, puṃ, (bhuvaṃ dharatīti . dhṛ + mūlavibhujāditvāt . 3 . 2 . 5 . ityasya vārtikoktyā kaḥ .) parvataḥ . iti hemacandraḥ . 4 . 93 ..

bhūnāgaḥ, puṃ, uparasaviśeṣaḥ . tatparyāyaḥ . kṣitināgaḥ 2 bhūjantuḥ 3 raktajantukaḥ 4 kṣitijaḥ 5 kṣitijantuḥ 6 raktatuṇḍakaḥ 7 . asya guṇāḥ . vajramārakatvam . nānāvijñānakārakatvam . rasajāraṇatvam . tatsattvasya viṣāpahatvañca . iti rājanirghaṇṭaḥ ..

bhūnimbaḥ, puṃ, (kṣupaviśeṣaḥ . cirātā iti bhāṣā . (yathā, suśrute cikitsitasthāne 9 adhyāye .
     madhūkabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt .) tatparyāyaḥ . anāryatiktaḥ 2 kairātaḥ 3 rāmasenakaḥ 4 kirātatiktaḥ 5 haimaḥ 6 kāṇḍatiktaḥ 7 kirātakaḥ 8 . iti rājanirghaṇṭaḥ .. kaṭutiktaḥ 9 . iti bhāvaprakāśaḥ .. (tathā cāsya paryāyāntaram . vaidyakaratnamālāyām .
     kirātatiktaṃ kairātaṃ bhūnimbaḥ kāṇḍatiktakaḥ ..) asya guṇāḥ . vātikatvam . tiktatvam . kaphapittajvarāpahatvam . braṇasaṃropaṇatvam . pathyatvam . kuṣṭhakaṇḍūtiśophanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     kirātako'nyo nepālaḥ so'rdhatikto jvarāntakaḥ .
     kirātaḥ sārako rūkṣaḥ śītalastiktako laghuḥ ..
     sannipātajvaraśvāsakaphapittāsradāhanut .
     kāsaśoṣatṛṣākuṣṭhajvaravraṇakṛmipraṇut ..
iti bhāvaprakāśaḥ .. asya guṇaparyāyāntare kirātatiktaśabde draṣṭavye ..

bhūnīpaḥ, puṃ, (bhūmilagno nīpaḥ . śākapārthivādivat samāsaḥ .) bhūmikadambaḥ . iti rājanirghaṇṭaḥ ..

bhūnetā, [ṛ] puṃ, (bhuvo netā nāyakaḥ .) rājā . iti kecit ..

bhūpaḥ, puṃ, (bhuvaṃ pāti rakṣatīti . pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) rājā . ityamaraḥ . 2 . 8 . 1 .. arthalobhena prajādaṇḍakaraṇe tasya pāpaṃ yathā .
     arthalobhena yo bhūpaḥ prajādaṇḍaṃ karoti ca .
     vṛścikānāñca kuṇḍe sa tallomābdaṃ vaseddhruvam ..
     tato vṛścikajātiśca saptajanmasu bhārate .
     tato naraścāṅgahīno vyādhī śuddho bhavennaraḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..

bhūpatiḥ, puṃ, (bhuvaḥ patiḥ .) vaṭukabhairavaḥ . yathā,
     bhūdharo bhūdharādhīśo bhūpatirbhūdharātmakaḥ . iti viśvasāratantroktabhairavastotram .. rājā . yathā -- bhūputtrī yasya patnī sa tu bhavati kathaṃ bhūpatī rāmacandraḥ . iti rāmāyaṇe kekayīvākyam .. ṛṣabhaugham . iti rājanirghaṇṭaḥ ..

bhūpadaḥ, puṃ, (bhuvi padāni mūlānyasya .) vṛkṣaḥ . iti śabdacandrikā ..

bhūpadī, strī, (bhuvi padaṃ yasyāḥ . gaurāditvāt ṅīṣ .) mallikā . ityamaraḥ . 2 . 4 . 70 .. (yathāsyāḥ paryāyaḥ .
     mallikā madayantī ca śītabhīruśca bhūpadī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 3,533c]
bhūpalāśaḥ, puṃ, (bhuvi palāśamasya .) vṛkṣabhedaḥ . viśālī iti bhāṣā . yathā --
     akṣoḍakaḥ sukalkaśca bhūpalāśo viśalyakṛt . iti ratnamālā ..

bhūpāṭalī, strī, (bhuvi jātā pāṭalīva .) vṛkṣaviśeṣaḥ . bhūyātāni iti lenavādavī iti ca hindībhāṣā . tatparyāyaḥ . bhūkumbhī 2 bhūtālī 3 raktapuṣpikā 4 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . pārade prayojakatvañca . iti rājanirghaṇṭaḥ ..

bhūpālaḥ, puṃ, (bhuvaṃ pālayatīti . pāli rakṣaṇe + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) rājā . iti śabdamālā .. (yathā, mārkaṇḍeye . 18 . 3 .
     yadarthaṃ gṛhyate śulkaṃ tadaniṃṣpādayan vṛthā .
     paṇyānāṃ dvādaśaṃ bhāgaṃ bhūpālāya baṇigjanaḥ ..
somapālasya puttraḥ . yathā, rājataraṅgiṇyām . 8 . 3495 .
     somapālātmajo bhūbhṛd bhūpālaḥ prākṛtastathā ..)

bhūputtrī, strī, (bhuvaḥ puttrī .) sītā . iti śabdaratnāvalī ..
     (bhūputtrī yasya patnī sa bhavatu kathaṃ bhūpatī rāmacandraḥ .. iti rāmāyaṇam ..)

bhūpeṣṭaḥ, puṃ, (bhūpānāmiṣṭaḥ .) rājādanīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhūbhartā, [ṛ] puṃ, (bhuvo bhartā . yājakādibhiśca . 2 . 2 . 9 . iti ṣaṣṭhīsamāsaḥ .) pṛthivīpatiḥ . iti siddhāntakaumudyāṃ tatpuruṣasamāsaḥ .. (yathā, rājataraṅgiṇyām . 3 . 291 .
     tasminnahani bhūbhartrā śokānniḥśvasatāniśam ..)

bhūbhuk, [j] puṃ, (bhuvaṃ bhunakti pālayatīti . bhuj + satsūdviṣeti . 3 . 2 . 61 . iti kvip .) rājā . iti jaṭādharaḥ .. (yathā, kāmandakīyanītisāre . 4 . 61 .
     sāpasārāṇi durgāṇi bhuvaḥ sārūpajāṅgalāḥ .
     nivāsāya praśasyante bhūmujāṃ bhūtimicchatām ..
)

bhūbhṛt, puṃ, (bhuvaṃ bibhartīti . bhṛ + kvip . hrasvasya pitikṛti tuk . 6 . 1 . 71 . iti tugāgamaśca .) rājā . (yathā, raghau . 11 . 81 .
     tena bhūminihitaikakoṭi tat kārmukañca balinādhiropitam .
     niṣprabhaśca ripurāsa bhūbhṛtām dhūmaśeṣa iva dhūmaketanaḥ ..
) parvataḥ . iti medinī . te, 140 .. (yathā, kumārasambhave . 6 . 1 .
     atha viśvātmane gaurī sandideśa mithaḥ sakhīm .
     dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatāmiti ..
)

bhūmayī, strī, (bhū + mayaṭ + ṅīp .) chāyā . sā tu sūryapatnī . iti trikāṇḍaśeṣaḥ .. mṛdātmake, tri ..

[Page 3,534a]
bhūmā, [n] puṃ, bahutvam . yathā . bhūyobhūmabhūyiṣṭhāḥ . bahorīyasviman iṣṭhāntasya ete nipātyante . iti mugdhabodhavyākaraṇam .. īyasoryas īyasvādau bahorbhūrādeśaḥ . īyasvinnorādilopaḥ . iṣṭhe yakārāgamaśca nipātyante . atiśayena bahuḥ bhūyān . bahorbhāvaḥ bhūmā . atiśayena bahuḥ bhūyiṣṭhaḥ . iti taṭṭīkāyāṃ durgādāsaḥ .. bahutvaviśiṣṭaḥ . tatra vācyaliṅgaḥ . yathā . bhūyaḥ bhūma . iti prabhūtaśabdaparyāye amaraṭīkāyāṃ ramānāthaḥ .. * .. virāṭpuruṣaḥ . yathā . yatra nānyat paśyati nānyat śṛṇoti nānyadvijānāti sa bhūmā yo bhūmā tadamṛtam . ityādi śrutibhyo brahmanityatvaṃ sattvaśuddhasya pratibhāti . iti vedāntasāraṭīkā ..

bhūmiḥ, strī, (bhavanti bhūtānyasyāmiti . bhū + bhuvaḥ kit . uṇā° 4 . 45 . iti miḥ . sa ca kit .) pṛthivī . sthānamātram . iti medinī . me, 22 .. (yathāsyā paryāyaḥ .
     bhūrbhūmiḥ pṛthivī pṛthvī medinī vasudhāvaniḥ .
     kṣitirurvī mahī kṣauṇī kṣmā dharā kurvasundharā ..
iti vaidyakaratnamālāyām ..) jihvā . iti saṃkṣiptasāroṇādivṛttiḥ .. yogināmavasthāviśeṣaḥ . yathā --
     niruddhe cetasi purā savikalpasamādhinā .
     nirvikalpasamādhistu bhavedatra tribhūmikaḥ ..
     vyuttiṣṭhate svatastvādye dvitīye parabodhitaḥ .
     ante vyuttiṣṭhate naiva sadā bhavati tanmayaḥ ..
     evaṃ prāgbhūmisiddhāvapyuttarottarabhūmaye .
     vidheyā bhagavadbhaktistāṃ vinā sā na sidhyati ..
iti gītāgūḍhārthadīpikāyāṃ madhusūdanasarasvatī .. bhūmeḥ paryāyādayaḥ pṛthivīśabde draṣṭavyāḥ . asyā guṇāḥ .
     bhūmeḥ sthairyaṃ gurutvañca kāṭhinyaṃ prasavārthatā .
     gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ ..
iti mahābhārate mokṣadharmaḥ .. asyārthaḥ . sthairyamacāñcalyam 1 . gurutvaṃ patanapratiyogī guṇaḥ 2 . kāṭhinyam 3 . prasavārthatā dhānyādyutpattistadarthatā 4 . gandhaḥ 5 . gurutvaṃ piṇḍapuṣṭiḥ 6 . śaktiḥ gandhagrahaṇasāmarthyam 7 . saṃghātaḥ śliṣṭāvayavatvam 8 . sthāpanā manuṣyādyāśrayam 9 . dhṛtiḥ pāñcabhautike manasi yo dhṛtyaṃśaḥ . iti taṭṭīkā .. * .. bhūmidānamāhātmyam yathā --
     sarveṣāmeva dānānāṃ bhūmidānamanuttamam .
     yo dadāti mahīṃ rājan ! viprāyākiñcanāyavai ..
     aṅguṣṭhamātramathavā sa bhavet pṛthivīpatiḥ .
     na bhūmidānasadṛśaṃ pavitramiha vidyate ..
     bhūmiṃ yaḥ pratigṛhṇāti bhūmiṃ yaśca prayacchati .
     ubhau tau puṇyamāpannau niyataṃ khargagāminau ..
     yatkiñcidbhūmidānantu sarvadānottamottamam .
     mahīpate ! naraḥ ko'pi bhūmido bhūmimāpnuyāt ..
     bhūmidānasamaṃ dānaṃ nāstyatra pṛthivītale .
     tasmādalpamalañcaiva bhuktimuktisukhapradam ..
     yathā tathā prakāreṇa bhūmidātā tu bhūmipaḥ .
     sukhī syāt sarvakāleṣu cānte svargamavāpnuyāt ..
     bṛhadalpataraṃ vāpi bhūmidānaṃ mahattamam .
     yaḥ kaścidbrāhmaṇe dattvā bhavatīha mahīpatiḥ ..
     sarvathā sarvadā deyā dharitrī brāhmaṇasya tu .
     prāṇāntenaiva na kvāpi haraṇīyā janairapi ..
     kṛtvā khātādikaṃ karma viprabhūmiṃ naro balāt .
     karoti yadi rājendra ! tat sarvaṃ niṣphalaṃ bhavet ..
     brāhmaṇāddānagrahaṇaṃ vinānujñāñca pārthiva ! .
     tathā tatparitoṣañca tattanmūlyādikaṃ vinā ..
     viprabhūmau bhūsuro'pi daivaṃ paitraṃ tathādhvaram .
     harisadma tathārāmaprāsādamaṇḍapaṃ gṛham ..
     khātādikhananaṃ setubandhanaṃ bhavanaṃ gavām .
     sadhānyaphalamūlādiśākādikṣetrameva ca ..
     pañcāmravapanaṃ puṣpodyānaṃ vṛkṣādiropaṇam .
     savaṭāśvatthatulasīdhātrīvilvādiropaṇam ..
     nityaṃ naimittikaṃ kāmyaṃ snānasandhyādikaṃ tathā .
     pañcayajñaṃ tatheṣṭārcādikametattu cāparam ..
     śrīkṛṣṇasevanaṃ bhaktabhaktiṣoḍaśapūrbakam .
     kā kathā vetareṣāntu na kuryāt pāramārthikaḥ ..
     yaḥ karmaphalakāmepsurna karotyatra karma ca .
     kurute mattatāmohādajñānādvā bhramāditaḥ .
     nṛpate ! kurvatāmetat sarvaṃ syānniṣphalaṃ dhruvam ..
     yadbhū mirathavā tasya saṃpūrṇaṃ phalameva ca .
     ato loke hi dharmātmā jñānī ca sarvadharmavit ..
     vivekī dharmaśāstrajñaḥ purāṇāgamavedavit .
     vedāntajño muniḥ sādhuḥ kārṣṇādirvā mahīpate ! .
     na kuryādbhū miharaṇaṃ brāhmaṇīharakalmaṣam ..
iti pādmottarakhaṇḍe 49 adhyāyaḥ .. * .. api ca . bṛhaspatiḥ .
     ṣaṣṭiṃ varṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ .
     ucchettā cānumantā ca tāvanti narake vaset ..
     tathā .
     bhūmiṃ dattvā tu yaḥ patraṃ kuryāccandrārkakālikam .
     anācchedyamanāhāryaṃ dānalekhyantu tadbiduḥ ..
     mahābhārate .
     api pāpakṛto rājñaḥ pratigṛhṇanti sādhavaḥ .
     pṛthivīṃ nānyadicchanti pāvanīṃ jananīṃ yathā ..
     nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam .
     dāne vāpyathavādāne nāmāsyāḥ paramaṃ priyam ..
dānādānakāle yat priyadattā nāmāsyāḥ paramaṃ priyamityuktaṃ tena priyadattāmityuccārya dātavyā pratigrahītavyā ca . bhūmeḥ pūjāyāṃ dānavākye ca priyadatteti viśeṣaṇam . bhūmirviṣṇudevatākā . ṣaṣṭivarṣasahasrāvacchinnasvargavāsaḥ phalam . pratigrahe tadbhūmeḥ pradakṣiṇamātram . bhūmerasannidhāne tāmuddiśya pradakṣiṇam . iti śuddhitattvam .. * .. ārdrādyapādage ravau bhūmī rajoyuktā bhavati tatkāle pāṭhādiniṣedho yathā jyotiṣe .
     rajoyuk kṣmāmbu vācī ca raudrādyapādage ravau .
     tasyāṃ pāṭho bījavāpo nāhibhīrdugdhapānataḥ ..
     rajoyuk kṣmā ṛtumatī pṛthvī . jyotiṣe .
     yasmin vāre sahasrāṃśuryatkāle mithunaṃ vrajet .
     ambu vācī bhavennityaṃ punastatkālavārayoḥ ..
matsyasūkte .
     dharaṇyāmṛtumatyāñca bhūmikampe tathaiva ca .
     antarāgamane caiva vidyāṃ naiva paṭhedbudhaḥ ..
iti tithyāditattvam .. * ..
     na svādhyāyaṃ vaṣaṭkāraṃ na devapitṛpūjanam .
     halānāṃ yojanañcaiva bījānāṃ vapanaṃ tathā .
     dinatrayaṃ na kurvīta yāvat pṛthvī rajasvalā ..
     yatino vratinaścaiva vidhavā ca dbijastathā .
     ambuvācīdinenaiva pākaṃ kṛtvā na bhakṣayet ..
     svapākaṃ parapākaṃ vā ambuvācīdine tathā .
     bhakṣaṇaṃ naiva kurvīta cāṇḍālānnasamaṃ smṛtam ..
iti rājamārtaṇḍaḥ .. aśuddhāṃ bhūmimāha devalaḥ . sā amedhyā malinā duṣṭā etattritayānyatamā bhavati . atrāmedhyā yathā --
     prasūte garbhiṇī yatra mriyate yatra mānuṣaḥ .
     cāṇḍālairuṣitaṃ yatra yatra vinyasyate śavaḥ ..
     viṇmūtropahataṃ yattu kuṇapo yatra dṛśyate .
     evaṃ kaśmalabhūyiṣṭhā bhūramedhyeti lakṣyate ..
kuṇapaḥ śavaḥ . duṣṭā yathā --
     kṛmikīṭapadakṣepairdūṣitā yatra medinī .
     drapsāpakarṣarṇeḥ kṣiptairvāntaiśca duṣṭatāṃ vrajet ..
drapsā ghanībhūtaśleṣmā . malinā yathā -- nakhadantatanūjatvaktuṣapāṃśurajomalaiḥ . bhasmapaṅkatṛṇairvāpi pracchannā malinā bhavet .. tāsāñca śuddhimāha .
     dahanaṃ khananaṃ bhūmerupalepanavāpane .
     paryanyavarṣaṇañcaiva śaucaṃ pañcavidhaṃ smṛtam ..
vāpanaṃ mṛdantareṇa pūraṇam . atrāmedhyāyāścatuṣkaṃ pañcakaṃ vā . duṣṭāyāḥ dvikaṃ trikaṃ vā . malināyāḥ dahanādīnāmekadhā śodhanamāha devalaḥ .
     pañcadhā vā caturdhā vā bhūramedhyā viśudhyati .
     dvidhā duṣṭā tridhā vāpi śudhyate malinaikadhā ..
anyapañcaprakāramāha manuḥ .
     sammārjanenāñjanena sekenollekhanena ca .
     gavāñca parivāsena bhūmiḥ śuddhyati pañcadhā ..
sammārjanaṃ tṛṇādyapanayanam . añjanaṃ gomayenopalepanam . seko jalena prakṣālanam . ullikhanaṃ takṣaṇam . parivāso gavopasthāpanam atra sekaparivāsayornirlepasthāpanaviṣayatvam anyeṣāmamedhyaliptaviṣayatvam . brahmapurāṇe .
     grāmāddaṇḍaśataṃ tyaktvā nagarācca caturguṇam .
     bhūmeḥ sarvatra śuddhiḥ syādyatra loko na vidyate ..
daṇḍaṃ caturhastaḥ . nagaraṃ mahāgrāmaḥ . iti gopālapañcānanakṛtaśuddhinirṇayaḥ .. * .. bhūmau varṇalesvanādiniṣedho yathā --
     na bhūbhau vilikhedvarṇaṃ mantraṃ na pustake likhet .
     na muktvā pustakaṃ sthāpyaṃ na muktamāharettu tat ..
     bhūkampe grahaṇe caiva akṣaraṃ vātha pustakam .
     bhūmau tiṣṭhati deveśi ! janmajanmasu mūrkhatā .
     tadā bhavati deveśi ! tasmāttat parivarjayet ..
iti yoginītantre tṛtīyabhāge 7 paṭalaḥ ..

bhūmikadambaḥ, puṃ, (bhūmijātaḥ kadambaḥ . śākapārthivādivat samāsaḥ .) kadambaviśeṣaḥ . tatparyāyaḥ . bhūnīpaḥ 2 bhūmijaḥ 3 bhṛṅgavallabhaḥ 4 laghupuṣpaḥ 5 vṛttapuṣpaḥ 6 viṣaghnaḥ 7 vraṇahārakaḥ 8 . asya guṇāḥ yathā, rājanirghaṇṭe .
     trikadambāḥ kaṭūṣṇāśca vṛṣyā doṣaharā himāḥ .
     kaṣāyatiktāḥ pittaghnā vīryavṛddhikarāḥ parāḥ ..


bhūmikā, strī, (bhūmiriva kāyatīti . kai + kaḥ . striyāṃ ṭāp . yadvā . bhūmireva svārthe kan . ṭāp .) racanā . veśāntaraparignahaḥ . iti medinī .. pātrāṇi nāṭye'dhikṛtāstattadveśāstu bhūmikāḥ . iti hemacandraḥ .. bhūmiḥ . bhūmireva bhūmikā svārthe kapratyayena niṣpannā . iti vyākaraṇam .. vedāntamate cittasyāvasthāviśeṣaḥ . yathā . kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddhaṃ iti pañcabhūmayaḥ . āsurasampallokaśāstradehavāsanāsu vartamānaṃ cittaṃ kṣiptabhūmikā . 1 . nidrātandrādigrastaṃ cittaṃ mūḍhabhūmikā . 2 . kadāciddhyānayuktaṃ cittaṃ kṣiptādviśiṣṭatayā vikṣiptabhūmikā . 3 . tatra kṣiptamūḍhayoḥ samādhitvaśaṅkaiva nāsti vikṣipte tu samādhitvaśaṅkā taditarat bhūmidbayaṃ samādhiḥ . ekāgre manasi sambhūtamarthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodhamamimukhīkarotīti saḥ prajñāto yoga ekāgrabhūmikā . 4 . sarvavṛttinirodharūpā saṃprajñātasamādhirniruddhabhūmikā . 5 . iti vedāntasaṃjñānirūpaṇagranthaḥ ..

bhūmikharjūrikā, strī, (bhūmijātā kharjūrikā .) kṣudrakharjūrī . tatparyāyaḥ . svādvī 2 durārohā 3 mṛducchadā 4 . asyā bhedāḥ guṇāśca .
     bhūmikharjūrikā svādvī durārohā mṛducchadā .
     atha skandhaphalā kākakarkaṭī svādumastakā ..
     piṇḍakharjūrikā tvanyā sā deśe paścime bhavet .
     kharjūrī gostanākārā parāddvīpādihāgatā ..
     jāyante pañcime deśe sā cchohoreti kīrtitā ..
     kharjūrītritayaṃ śītaṃ madhuraṃ rasapākayoḥ .
     snigdhaṃ rucikaraṃ hṛdyaṃ kṣatakṣayaharaṃ guru ..
     tarpaṇaṃ raktapittaghnaṃ puṣṭiviṣṭambhiśukradam .
     koṣṭhamārutakṛdvalyaṃ vāhyavātakaphāpaham ..
     jvarābhighātakṣuttṛṣṇākāśaśvāsanivāraṇam .
     madamūrchāmarutpittamadyodbhūtagadāntakṛt ..
     mahatībhyāṃ guṇairalpā svalpakharjūrikā smṛtā ..
     kharjūrītarutoyantu madapittakaraṃ bhavet .
     vātaśleṣmaharaṃ rucyaṃ dīpanaṃ balaśukrakṛt ..
iti bhāvaprakāśaḥ ..

[Page 3,535b]
bhūmikharjūrī, strī, (bhūmijātā kharjūrī .) bhūmikharjūrikā . iti rājanirghaṇṭaḥ . asyā guṇaparyāyāḥ bhūkharjūrīśabde draṣṭavyāḥ ..

bhūmicampakaḥ, puṃ, (bhūmijātaścampakaḥ .) puṣpavṛkṣaviśeṣaḥ . bhūṃ icāṃpā iti bhāṣā . tatparyāyaḥ . tāmrapuṣpaḥ 2 sandhibandhaḥ 3 drughaṇaḥ 4 . iti śabdacandrikā .. asya mūlaṃ vraṇapākakārakam ..

bhūmijaṃ, klī, (bhūmerjāyate iti . jan + ḍaḥ .) gaurasuvarṇam . iti rājanirghaṇṭaḥ ..

bhūmijaḥ, puṃ, (bhūmeḥ pṛthivyā jāyate iti . jan + ḍaḥ .) maṅgalagrahaḥ . narakarājaḥ . iti medinī . je, 27 .. bhūmikadambaḥ . manuṣyaḥ . iti rājanirghaṇṭaḥ .. (bhūmijāte, tri . yathā, viṣṇudharmottare .
     carasthirabhavaṃ bhaumaṃ bhūkampamapi bhūmijam ..)

bhūmijagugguluḥ, puṃ, (bhūmijo gugguluḥ .) āśāpuragugguluḥ . tatparyāyaḥ . daityamedajaḥ 2 durgāhvaḥ 3 āśāpurasambhavaḥ 4 majjāraḥ 5 medajaḥ 6 mahiṣāsurasambhavaḥ 7 . asya guṇāḥ . tiktatvam . kaṭutvam . kaphavātanāśitvam . umāpriyatvam . bhūtaghnatvam . medhyatvam . saurabhyadatvañca . iti rājanirghaṇṭaḥ ..

bhūmijambuḥ, strī, (bhūmijātā jambuḥ .) kṣudrajambuḥ . tatparyāyaḥ nādeyikā 2 nādeyī 3 bhūjambuḥ 4 bhūmijambukā 5 . iti śabdaratnāvalī .. kākajambuḥ 6 śītapallavā 7 . iti ratnamālā .. nādeyikā ca nādeyī bhūjamburbhūmijambukā . bhūmijambulatāyāṃ syāt kecittu bhūmicampake .. iti śabdaratnāvalī ..

bhūmijambūḥ, strī, (bhūmijātā jambūriti madhyapadalopī samāsaḥ .) bhūjambuḥ . kṣudrajambuḥ . tatparyāyaḥ . hrasvaphalā 2 bhṛṅgavallabhā 3 hrasvā 4 bhūjambuḥ 5 bhramareṣṭā 6 pikabhakṣā 7 kāṣṭhajambūḥ 8 . asyā guṇāḥ . kaṣāyatvam . madhuratvam . śleṣmapittanāśitvam . rucyatvam . saṃgrāhitvam . hṛtkaṇṭhadoṣanāśitvam . vīryapuṣṭidatvañca . iti rājanirghaṇṭaḥ ..

bhūmijambūkā, strī, (bhūmijambū + svārthe kan . ṭāp .) bhūmijambuḥ . ityamaraḥ . 2 . 4 . 38 ..

bhūmijā, strī, (bhūmerjāyate iti . jan + ḍaḥ . ṭāp) sītā . iti trikāṇḍaśeṣaḥ medinī ca . je, 27 ..

bhūmijīvī, [n] puṃ, (bhūmyā tatkarṣaṇādinā jīvatīti . jīv + ṇiniḥ .) vaiśyaḥ . iti śabdaratnāvalī ..

bhūmidevaḥ, puṃ, (bhūmau deva iva bhūmyā devo vā .) brāhmaṇaḥ . iti halāyudhaḥ .. (yathā, kirātārjunīye . 3 . 6 .
     adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ .
     āsaṃsṛterasmi jagatsu jāta stvayyāgate yadbahumānapātram ..
)

[Page 3,535c]
bhūmipaḥ, puṃ, (bhūmiṃ pāti rakṣatīti . pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) rājā . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 100 . 8 .
     vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ .
     patiṃ bhāratagoptāraṃ samapadyanta bhūmipāḥ ..
)

bhūmipakṣaḥ, puṃ, (bhūmiḥ pakṣa iva yasya .) vātāśvaḥ . iti hārāvalī ..

bhūmipiśācaḥ, puṃ, (bhūmau piśāca iva tadvadākṛtimattvāt .) tālavṛkṣaḥ . iti hārāvalī .. (viṣayo'sya tālavṛkṣaśabde jñeyaḥ ..)

bhūmimaṇḍaḥ, puṃ, (bhūmiṃ maṇḍayati bhūṣayatīti . maḍi + aṇ .) aṣṭapādikā . iti ratnamālā .. madanalālīti hāparamālī iti ca bhāṣā ..

bhūmimaṇḍapabhūṣaṇā, strī, (bhūmimaṇḍapaṃ bhūṣayatīti . bhūṣi + lyuḥ + ṭāp .) mādhavīlatā . iti rājanirghaṇṭaḥ ..

bhūmirakṣakaḥ, puṃ, (rakṣatīti . rakṣa + ṇvul . bhūmeḥ rakṣakaḥ . gamanakāle bhūmerupari pādāpradānāt tathātvam .) vātāśvaḥ . iti bhūriprayogaḥ ..

bhūmilābhaḥ, puṃ, (bhūmerlābho'tra .) mṛtyuḥ . iti bhūriprayogaḥ .. (bhūmerlābhaḥ .) bhūmiprāptiśca ..

bhūmilepanaṃ, klī, (bhūmirlipyate'neneti . lip + lyuṭ .) gomayam . iti hemacandraḥ . 4 . 338 .. (bhūmerlepanam) bhūmerlepaśca ..

bhūmivardhanaḥ, puṃ, klī, (bhūmirvaddhyate'neneti . vṛdh + ṇic + lyuṭ . svīyapārthivāṃśapradānena bhūmervardhanādasya tathātvam .) śavaḥ . iti hemacandraḥ ..

bhūmisambhavā, strī, (bhūmeḥ sambhava utpattiryasyāḥ .) sītā . iti jaṭādharaḥ ..

bhūmispṛk, [ś] puṃ, (bhūmiṃ spṛśatīti . spṛś + spṛśo'nudake kvin . 3 . 2 . 58 . iti kvin .) mānuṣaḥ . vaiśyaḥ . iti medinī . śe, 38 .. cauraviśeṣaḥ . andhaḥ . khañjaḥ . iti śabdaratnāvalī ..

bhūmī, strī, (bhūmiḥ . kṛdikārādaktinaḥ . iti pakṣe ṅīṣ .) bhūmiḥ . iti bharatadvirūpakoṣaḥ ..

bhūmīndraḥ, puṃ, (bhūmyāmindra iva . bhūmeḥ indra īśvaro vā .) rājā . iti śabdaratnāvalī ..

bhūmīruhaḥ, puṃ, (bhūmyāṃ rohatīti . ruha + kaḥ .) vṛkṣaḥ . yathā --
     dīrghāstāpayutā yathā virahiṇīśvāsāstathā vāsarā yāminyaścapalā yathā kulabadhūdṛṣṭiḥ saroṣā priye ! .
     chāyā vāñchyatamā navoḍhavanitāvāṇīva bhūmīruhā niṣpandāḥ sucirādyathā militayoryūnormitho dṛṣṭayaḥ ..
ityudbhaṭaḥ ślokaḥ ..

bhūmīsahaḥ, puṃ, (bhūmeḥ sahate utsahate utpadyate iti saha + ac . vṛkṣaviśeṣaḥ . bhūṃrasaha iti hindī bhāṣā . tatparyāyaḥ . dvāradātuḥ 2 varadātuḥ 3 kharacchadaḥ 4 . asya guṇāḥ . śiśiratvam . raktapittaprasādanatvañca . iti bhāvaprakāśaḥ ..

bhūmyāmalakī, strī, (bhūmilagnā āmalakī śāka pārthivāditvāt samāsaḥ) kṣupaviśeṣaḥ . bhūṃi āmalā iti bhāṣā . tatparyāyaḥ . bahupuṣpī 2 jaḍā 3 adhyaṇḍā 4 tāliḥ 5 tāmalakī 6 ajaṭā 7 sūkṣmaphalā 8 kṣetrāmalakī 9 . iti ratnamālā .. vitunnakaḥ 10 jhaṭā 11 amalā 12 ajjhaṭā 13 tālī 14 śivā 15 . ityamaraḥ . 2 . 4 . 127 .. jhāṭā 16 malā 17 jhāṭāmalā 18 amalājjhaṭā 19 . ityamaraṭīkāyāṃ bharataḥ .. bhūmyāmalakikā 20 śivāmalakī 21 bahuputtrā 22 bahuphalā 23 bahuvīryā 24 bhūdhātrī 25 . asyā guṇāḥ . vātakāritvam . tiktatvam . kaṣāyatvam . madhuratvam . himatvam . pipāsākāsapittāsṛkkaphapāṇḍukṣatanāśitvañca . iti bhāvaprakāśaḥ ..

bhūmyāmalī, strī, (bhūmyā āmalate ātmānaṃ dhārayatīti . ā + mal + ac .) bhūmyāmalakī . arunelī iti hindī bhāṣā . bhūṃi āmalā iti vaṅgabhāṣā . tatparyāyaḥ . tamālī 2 tālī 3 tamālikā 4 uccaṭā 5 dṛḍhapādī 6 vitunnā 7 vitunnikā 8 bhūdhātrī 9 cāraṭī 10 vṛṣyā 11 viṣaghnī 12 bahupatrikā 13 bahuvīryā 14 ahibhayadā 15 viśvaparṇī 16 himālayā 17 ajjhaṭā 18 vīrā 19 . asyā guṇāḥ . kaṣāyatvam . amlatvam . pittamehadāhanāśitvam . śiśiratvam . mūtrarodhārtiśamanatvañca . iti rājanirghaṇṭaḥ ..

bhūmyāhulyaṃ, klī, (bhūmimāholati ācchādayatīti . ā + hul + kaḥ . tataḥ yat .) kṣupaviśeṣaḥ . bhūñitakhaḍ iti hindī bhāṣā . tatparyāyaḥ . kuṣṭhaketu 2 mārkaṇḍīyam 3 mahauṣadham 4 . asya guṇāḥ . tiktatvam . kaṭutvam . jvarakuṣṭhāmasidhmanāśitvañca . iti rājanirghaṇṭaḥ ..

bhūyaḥ, [s] vya, (bhuve bhāvāya yasyati yatate iti . bhū + yas + kvip .) punarartham . iti śabdaratnāvalī .. (yathā, viṣṇupurāṇe . 1 . 4 . 24 .
     yaccoktaṃ yacca naivoktaṃ mayātra parameśvara ! .
     tat sarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ ..


bhūyān, [s] tri, (ayamanayoratiśayena bahuriti bahu + dvivacanavibhajyopapade taravīyasunau . 5 . 3 . 57 . iti īyasun . bahorlopobhū ca bahoḥ . 6 . 4 . 158 . itīyasuna ī lopaḥ bhūrādeśaśca .) bahutaraḥ . iti medinī . se, 30 .. (yathā, manusaṃhitāyām . 2 . 137 .
     pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca .

bhūyiṣṭhaṃ, tri, (ayameṣāmatiśayena bahuriti . bahu + iṣṭhan . iṣṭhasya yiṭ ca . 6 . 4 . 159 . iti yiḍāgamo bahoḥ sthāne bhūrādeśaścaḥ .) pracuraḥ . ityamaraḥ . 3 . 1 . 63 .. (yathā, ṛgvede . 8 . 85 . 3 .
     indrasya vajra āyāso nimiśla indrasya bāhorbhūyiṣṭhamojaḥ ..)

bhūyuktā, strī, (bhuvā + yuktā .) bhūmikharjurī . iti rājanirghaṇṭaḥ ..

bhūri, klī, (bhavati bhūyate veti . bhū + adiśadibhūśubhibhyaḥ krin . uṇā° . 4 . 65 . iti krin .) svarṇam . ityamaraḥ . 3 . 1 . 63 ..

bhūriḥ, puṃ, (bhavatīti . bhū + adiśadibhūśubhibhyaḥ . uṇā° 4 . 65 . iti krin .) viṣṇuḥ . brahmā . śivaḥ . iti medinī . re, 73 .. vāsavaḥ . iti śabdaratnāvalī .. (somadattasya putrabhedaḥ . yathā, mahābhārate . 1 . 187 . 14 .
     kauravyaḥ somadattaśca puttrāścāsya mahārathāḥ .
     samavetāstrayaḥ śūrā bhūrirbhūriśravāḥ śalaḥ ..
) pracure, tri . ityamaraḥ . 3 . 1 . 63 .. (yathā, ṛgvede . 7 . 4 . 2 .
     saṃyovanāyuvate śucidanbhūri cidannāsamidatti sadyaḥ ..)

bhūrik, [j] strī, (bharati sarvaṃ dharatīti bhṛñ . bhṛña uccaṃ . uṇā° 2 . 72 . iti ijiḥ sa ca kit dhātorukāntādeśaśca . pṛṣodarāditvāt sādhuḥ .) pṛthivī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

bhūrigandhā, strī, (bhūriḥ pracuro gandho'syāḥ . tataṣṭāp .) purānāmagandhadravyam . iti rājanirghaṇṭaḥ .. (gandhāḍhyāyāñca, tri ..)

bhūrigamaḥ, puṃ, (bhūribhirbhārairgacchatīti . bhūri + gama + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) gardabhaḥ . iti rājanirghaṇṭaḥ ..

bhūridāvā, [n] puṃ, bhūri dadāti yaḥ . (bhūri + dā + vanip . pracuradātā . iti mugdhabodhavyākaraṇam .. (yathā, ṛgvede . 2 . 27 . 17 .
     māhaṃ maghono varuṇapriyasya bhūridāvṇa āvidaṃ śūnamāpeḥ ..)

bhūridugdhā, strī, (bhūrīṇi dugdhāni niryāsā yasyāḥ .) vṛścikālī . iti rājanirghaṇṭaḥ .. (guṇādayo'syā vṛścikālīśabde jñātavyāḥ ..)

bhūripatraḥ, puṃ, (bhūrīṇi patrāṇyasya .) ukharvalatṛṇam . iti rājanirghaṇṭaḥ ..

bhūripalitadā, strī, (bhūri palitaṃ keśapākaṃ dāyati śodhayati iti daip + kaḥ . ṭāp .) pāṇḍuraphalī . iti rājanirghaṇṭaḥ ..

bhūripuṣpā, strī, (bhūrīṇi puṣpāṇyasyāḥ .) śatapuṣpā . iti rājanirghaṇṭaḥ ..

bhūripremā, [n] puṃ, (bhūriḥ premā preyastvaṃ yasya .) cakravākaḥ . iti rājanirghaṇṭaḥ ..

bhūriphenā, strī, (bhūrayaḥ phenā yasyāḥ .) saptalāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 143 .. cāmārakasā iti bhāṣā ..

[Page 3,536c]
bhūribalā, strī, (bhūri balaṃ yasyāḥ .) atibalā iti rājanirghaṇṭaḥ ..

bhūrimallī, strī, (bhūri mallate iti . malla + ac ṅīṣ .) ambaṣṭhā . iti rājanirghaṇṭaḥ ..

bhūrimāyaḥ, puṃ, strī, (bhūrī māyā yasya .) śṛgālaḥ . ityamaraḥ . 2 . 5 . 5 ..

bhūriśaḥ, [s] vya, bahuśaḥ . bahvalpārthāt kāccaśas veti kārakabhūriśabdāt caśaspratyayaniṣpanno'yaṃ śabdaḥ . iti mugdhabodhavyākaraṇam .. (bhūrīṇi bhūrīṇi iti vīpsāyāṃ śas . (yathā, mahānirvāṇatantre . 1 . 52 .
     baddhapadmāsanādīni gaditānyapi bhūriśaḥ ..)

bhūriśravāḥ, [s] puṃ, (bhūri śravo yajñādijanitaṃ yaśo yasya saḥ . candravaṃśīyasomadattarājaputtraḥ . yathā, mahābhārate . 1 . 187 . 14 .
     samavetāstrayaḥ śūrāḥ bhūrirbhūriśravāḥ śalaḥ ..) sa tu arjunasātyakibhyāṃ hataḥ . iti mahābhāratam .. (bahuyaśoviśiṣṭe, tri ..)

bhūruṇḍī, strī, (bhuvaṃ pṛthivīṃ ruṇaddhi bhuvi rohatīti vā . bhū + rudha + vā ruha + kaḥ pṛṣodarāditvāt nakāra ḍakārau gaurāditvāt ṅīṣ .) śrīhastinī vṛkṣaḥ . ityamaraḥ . 2 . 4 . 59 .. (bhūraṇḍīti ca sarvānandaḥ .) hātiśuṃḍā iti bhāṣā ..

bhūruhaḥ, puṃ, (bhuvi rohati prādurbhavatīti bhū + ruha + kaḥ .) vṛkṣaḥ . iti śabdamālā .. (yathā, māghe . 7 . 50 .
     idamidamiti bhūruhāmprasūnaiḥ .)

bhūrjaḥ, puṃ, (ūrja + ghañ . bhūḥ ūrjo balaṃ yasya . bhuvi ūrjayate iti bhū + ūrja + ac vā .) svanāmakhyātavṛkṣaviśeṣaḥ . bhojapatra iti hindībhāṣā . (yathā, raghau . 4 . 73 .
     bhūrjeṣu marmarībhūtāḥ kīcakadhvanihetavaḥ .) tatpraryāyaḥ . valkadrumaḥ 2 bhurjaḥ 3 sucarmā 4 bhūrjapatrakaḥ 5 citratvak 6 bindupatraḥ 7 rakṣāpatraḥ 8 vicitrakaḥ 9 bhūtaghnaḥ 10 mṛdumatraḥ 11 śailendrasthaḥ 12 . iti rājanirghaṇṭaḥ .. bhūrjapatraḥ 13 carmī 14 bahulavalkalaḥ 15 . iti bhāvaprakāśaḥ .. chatrapatraḥ 16 śivaḥ 17 sthiracchadaḥ 18 . iti ratnamālā .. mṛdutvak 19 ityamaraḥ . 2 . 4 . 46 . patrapuṣpakaḥ 20 . iti bharatadhṛtamadhuḥ .. bhujaḥ 21 bahupaṭaḥ 22 bahutvakkaḥ 23 mṛdutvacaḥ 24 . iti bharatadhṛtasvāmī .. asya guṇāḥ . balakāritvam . kapharaktanāśitvañca . iti rājavallabhaḥ .. kaṭatvam . kaṣāyatvam . uṣṇatvam . bhūtarakṣākaratvam . tridoṣaśamanatvam . pathyatvam . duṣṭakauṭilyanāśitvañca . iti rājanirghaṇṭaḥ .. karṇarogapittarākṣasamedaviṣaharatvañca . iti bhāvaprakāśaḥ .. (yathā, vābhaṭe śarīrasthāne prathame'dhyāye ..
     bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ .
     pṛthak dvābhyāṃ samastairvā yonilepanadhūpanam ..
)

[Page 3,537a]
bhūrjakaṇṭakaḥ, puṃ, vaṇasaṅkarajātiviśeṣaḥ . iti jaṭādharaḥ .. (yathā, manau . 10 . 21 .
     brātyāttu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ ..)

bhūrjapatraḥ, puṃ, (bhuvi ūrjasvalebhyaḥ upadevajātibhyaḥ patrāṇyasya .) bhūrjavṛkṣaḥ . iti ratnamālā .. (yathā, rāmāyaṇe . 2 . 94 . 24 .
     kuṣṭhasthagarapunnāgabhūrjapatrottaracchadān ..) tathā cāsya paryāyaḥ .
     bhūrjapatraḥ smṛto bhūrjacarmī bahulabalkalaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..

bhūrṇiḥ, strī, (bibharti sarvamiti . bhṛ + ghṛṇipṛśnipārṣṇicūrṇibhūrṇiḥ . uṇā° 4 . 52 . iti niḥ nipātanādūttvaśca .) pṛthivī . marubhūmiḥ . ityuṇādikoṣaḥ .. (bhartā . yathā, ṛgvede . 7 . 87 . 2 .
     ātmā te vāto raja ānavīnotpaśu rna bhūrṇiryavase sa savān .. bhūrṇirjagato bhartā . iti tadbhāṣye sāyanaḥ ..)

bhūrlokaḥ, puṃ, (bhūḥsaṃjñako lokaḥ . śākapārthivādivat samāsaḥ .) antarīkṣādadho lokaḥ . martyalokaḥ . tasya lakṣaṇaṃ yathā --
     pādagamyañca yatkiñcit vastvasti pṛthivīmayam .
     sa bhūrlokaḥ samākhyāto vistāro'sya mayoditaḥ ..
iti viṣṇupurāṇe . 2 aṃśe 5 adhyāyaḥ .. caraṇasañcārayogyaṃ giriśikharādi yāvat tāvadutsedho bhūrloka ityarthaḥ . vistāro mayoditaḥ sarvato lokālokāvadhiḥ pañcaviṃśatikoṭipramāṇaḥ . iti taṭṭīkāyāṃ svāmī .. asya vivaraṇaṃ tatraiva dvitīyādicaturthādhyāyeṣu bhūgolaśabde ca draṣṭavyam .. (yathā, bhāgavate . 2 . 5 . 38 . bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko'sya nābhitaḥ ..)

bhūlagnā, strī, (bhuvi lagnā .) śaṅkhapuṣpī . iti rājanirghaṇṭaḥ ..

bhūlatā, strī, (bhuvi latā iva .) kiñculukaḥ . iti hemacandraḥ . 4 . 269 ..

bhūvadarī, strī, (bhūlagnā vadarī śākapārthivādivat samāsaḥ .) kṣudrakolī . jhaḍavera iti hindībhāṣā . tatparyāyaḥ . kṣitivadarī 2 vallīvadarī 3 vadaravallī 4 bahuphalikā 5 laghuvadarī 6 vadaraphalī 7 sūkṣmavadarī 8 . asyā guṇāḥ . madhurāmlatvam . kaphavātavikārahāritvam . pathyatvam . dīpanatvam . pācanatvam . kiñcit pittāsrakāritvam . rucyatvañca . iti rājanirghaṇṭaḥ ..

bhūśayaḥ, puṃ, (bhuvi śete iti . bhū + śīṅ + adhikaraṇe śeteḥ . 3 . 2 . 15 . iti ac .) nakulagodhādiḥ . eteṣāṃ māṃsaguṇāḥ . gurutvam . uṣṇatvam . madhuratvam . snigdhatvam . vāyunāśitvam . śukrakāritvañca . iti rājavallabhaḥ .. viṣṇuḥ . yathā --
     bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ .. iti mahābhārate tasya sahasranāmastotram ..

bhūśeluḥ, puṃ, (bhuvi khyātā śeluḥ śākapārthivādivat samāsaḥ .) bhūkarvudārakaḥ . iti rājanirghaṇṭaḥ ..

bhūṣa ki bhūṣaṇe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ki bhūṣayati bhūṣati hāro janam . iti durgādāsaḥ ..

bhūṣaṇaṃ, klī, (bhūṣyate aneneti . bhūṣa + karaṇe lyuṭ .) alaṅkāraḥ . iti hemacandraḥ . 3 . 313 .. (yathā, cāṇakyasaṃgrahe . 8 .
     nakṣatrabhūṣaṇaṃ candro nārīṇāṃ bhūṣaṇaṃ patiḥ ..) devadeyabhūṣaṇādi yathā --
     bhogyabhūṣottamaṃ nityaṃ bhūṣaṇāni śṛṇuṣva me .
     kirīṭañca śiroratnaṃ kuṇḍalañca lalāṭikā ..
     tālapatrañca hāraśca graiveyakamathormikā .
     prālambikā ratnasūtramuttuṅgo'tharkṣamālikā ..
     pārśvadyoto nakhadyoto hyaṅgulīcchādakastathā .
     kaṭilagnaṃ māṇavako mūrdhatārā lalantikā ..
     aṅgado bāhubalayaḥ śikhābhūṣaṇamiṅgikā .
     prāgaṇḍabandhaṃ tadbhrāśaṃ nābhipūro'tha mālikā ..
     saptakī śṛṅkhalañcaiva dantapatrañca varṇakaḥ .
     ūrusūtrañca nīvī ca muṣṭibaddhaṃ prakīrṇakam ..
     pādāṅgadaṃ haṃsakañca nūpuraṃ kṣudraghaṇṭikā .
     sukhapaṭṭamiti proktā alaṅkārāḥ suśobhanāḥ ..
     catvāriṃśadamī proktā loke vede ca saukhyadāḥ .
     alaṅkārāḥ pradānena caturvargapradāyakāḥ ..
     eteṣāṃ pūjanaṃ kṛtvā pradadyādiṣṭasiddhaye .
     teṣāṃ daivatamuccārya pūjayettu vicakṣaṇaḥ ..
     śirogatāni cādadyāt sauvarṇāni tu sarvadā .
     cūḍāratnādikānīha bhūṣaṇāni tu bhairava ! ..
     graiveyakādi haṃsāntaṃ sauvarṇaṃ rājatañca vā .
     nivedayettu devebhyo nānyataijasasambhavam ..
     rītivaṅgādisaṃjātaṃ pātropakaraṇādikam .
     dadyādāyasavarjantu bhūṣaṇaṃ na kadācana ..
     ghaṇṭācāmarakumbhādi pātropakaraṇādikam .
     tadbhūṣaṇāntare dadyād yasmāttadupabhūṣaṇam ..
     sarvaṃ tāmramayaṃ dadyādyatkiñcidbhūṣaṇādikam .
     sarvatra svarṇavattāmramardhyapātre tato'dhikam ..
     pūjārghyapātraṃ naivedyādhārapātrañca pānakam .
     auḍumbaraṃ sadā viṣṇoḥ prītidaṃ toṣadaṃ tadā ..
     tāmre devāḥ pramodante tāmre devāḥ sadā sthitāḥ .
     sarvaprītikaraṃ tāmraṃ tasmāttāmraṃ prayojayet ..
     svopayoge naraḥ kuryāddevānāmapi bhairava ! .
     grīvordhvadeśe raupyantu na kadācicca bhūṣaṇam ..
     prāvāraḥ pānapātrañca geṇḍukaṃ gṛhameva ca .
     paryaṅkādi yadanyacca sarvaṃ tadupabhūṣaṇam ..
     ayomayamṛte kāṃsyamṛte yadbhūṣaṇaṃ bhavet .
     svarṇaraupyasya cābhāve tvadhaḥkāye niyojayet ..
     eteṣāṃ bhūṣaṇādīnāṃ yaddātuṃ śakyate naraiḥ .
     tattaddadyāt sambhave tu sarvameva pradāpayet ..
     caturvargapradaṃ nityaṃ bhūṣaṇaṃ sarvasaukhyadam .
     tuṣṭipuṣṭiprītikaraṃ yathāśaktīṣṭaye sṛjet ..
     idaṃ te bhūṣaṇaṃ proktaṃ sarvadevasya tuṣṭidam .
iti kālikāpurāṇe 68 adhyāyaḥ .. athālaṅkārayuktiḥ . taddhāraṇadinamucyate .
     revatyaśvidhaniṣṭhāsu hastādiṣvapi pañcasu .
     guruśukrabudhasyāhni vastrālaṅkāradhāraṇam ..
     aniṣṭeṣvapi nirdiṣṭaṃ vastrālaṅkāradhāraṇam .
     udvāhe rājasammāne brāhmaṇānāñca sammate ..
     śirastraṃ mukuṭaṃ hāraḥ kuṇḍalañcāṅgadantathā .
     kaṅkaṇaṃ bālakañcaiva mekhalāṣṭāviti kramāt ..
     pradhānabhūṣaṇānyeṣu yathā svaṃ yāti niścayaḥ .
     padmarāgaśca vajrañca vijayo govidastathā ..
     muktāvaidūryanīlañca yathā marakataṃ kramāt .
     ādityādidaśājānāṃ sarvasampattidāyakāḥ ..
     suvaṇanāpi ghaṭanā sarveṣāmupayujyate .
     pradhānabhūṣaṇeṣvevamapradhāne na nirṇayaḥ ..
     pradhānabhūṣaṇaṃ prāyaḥ śiraso hyabhidhīyate .
     tasya pradhānabhūtatatvādityāha bhṛgunandanaḥ .
     sukhadā maṇayaḥ śuddhā duḥkhadā doṣaśālinaḥ ..
iti yuktikalpataruḥ .. taddhāraṇaphalam yathā --
     bhūṣaṇaṃ bhūṣayedaṅgaṃ yathāyogyavidhānataḥ .
     śucisaubhāgyasantoṣadāyakaṃ kāñcanaṃ smṛtam ..
     grahadṛṣṭiharaṃ puṣṭikaraṃ duḥkhapraṇāśanam .
     pāpadaurbhāgyaśamanaṃ ratnābharaṇadhāraṇam ..
     māṇikyaṃ taraṇeḥ sujātyamamalaṃ muktāphalam śītagormāheyasya ca vidrumo nigaditaḥ saumyasya gārutmatam .
     devejyasya ca puṣparāgamasurācāryasya vajraṃ śanernīlaṃ nirmalamanyayośca gadite gomedavaidūryake ..
     vāsaḥ sraggandharatnānāṃ dhāraṇaṃ prītivardhanam .
     rakṣoghnamarthyamojasyaṃ saubhāgyakaramuttamam ..
iti bhāvaprakāśaḥ ..

bhūṣaṇaḥ, puṃ, (bhūyaṣati bhaktabṛndamiti bhūṣyate'neneti vā . bhūṣa + lyuḥ vā lyuṭ .) viṣṇuḥ . yathā --
     bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ . iti tasya sahasranāmastotram .. (rājaviśeṣaḥ . yathā, kathāsaritsāgare . 47 . 13 .
     vasudattādayaścaite rājāno'rtharathā ime .
     aṅkurī suviśālaśca daṇḍibhūṣaṇasomilāḥ ..
)

bhūṣā, strī, (bhūṣa + bhāve aḥ ṭāp ca .) alaṅkriyā . ityamaraḥ . 2 . 6 . 101 .. (yathā, bhāgavate . 3 . 22 . 22 .
     dampatyoḥ paryadāt prītyā bhūṣāvāsaḥparicchadān ..)

bhūṣitaḥ, tri, (bhūṣa + ktaḥ .) alaṅkṛtaḥ . ityamaraḥ . 2 . 6 . 100 .. (yathā, bhaṭṭiḥ . 6 . 73 .
     bhṛṅgālīkokilakruṅbhivarpaśanaiḥ paśya lakṣmaṇa ! .
     raucanairbhūṣitāṃ pampāmasmākaṃ hṛdayāvigham ..
)

[Page 3,538a]
bhūṣṇuḥ, tri, (bhū + gsnu .) bhavanaśīlaḥ . tatparyāyaḥ . bhaviṣṇuḥ 2 bhavitā 3 . ityamaraḥ . 3 . 1 . 29 .. sādhubhavanaśīlaḥ . iti taṭṭīkāyāṃ rāyamukuṭaḥ .. (yathā, manau . 4 . 135 .
     kṣatriyaṃ caiva sarpaṃ ca brāhmaṇañca bahuśrutam .
     nāvamanyeta vai bhūṣṇuḥ kṛśānapi kadācana ..
bhūṣṇuḥ, dhanāyurādinā vardhanaśīlaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

bhūsutaḥ, puṃ, (bhuvaḥ pṛthivyāḥ sutaḥ .) maṅgalagrahaḥḥ . iti śabdamālā .. (yathā, sūryasiddhānte . 2 . 55 .
     mahattvācchīdhraparidheḥ saptame bhṛgubhūsutau ..) sītāyām strī ..

bhūstṛṇaṃ, klī, (bhūlagnaṃ tṛṇaṃ bhuvastṛṇamiti vā . pāraskarāditvāt suṭ .) bhūtṛṇam . ityamaraḥ . 2 . 5 . 167 .. (yathā, manau . 6 . 14 ..
     varjayenmadhumāṃsañca bhaumāni kavakāni ca .
     bhūstṛṇaṃ śigrukañcaiva śleṣmātakaphalāni ca ..
) asya paryāyaguṇā yathā --
     guhyavījañca bhūtīkaṃ sugandhaṃ gomayapriyam .
     bhūstṛṇantu bhavecchatrā mālātṛṇakamityapi ..
     bhūstṛṇaṃ kaṭukaṃ tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu .
     vidāhi dīpanaṃ rūkṣamanetryaṃ mukhaśodhanam .
     avṛṣyaṃ bahuviṭkañca pittaraktapradūṣaṇam ..
iti bhāvaprakāśaḥ ..

bhūspṛk, [ś] puṃ, (bhuvaṃ spṛśatīti spṛś + kvin .) manuṣyaḥ . iti hemacandraḥ . 3 . 1 ..

bhūsvargaḥ, puṃ, (bhuvi svarga iva amaralokadhāraṇāt .) sumeruparvataḥ . iti jaṭādharaḥ ..

bhṛña, bhṛtipuṣṭyoḥ . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°aniṭ . li-hvā°-ubha°-saka°-aniṭ .) bhṛtirbharaṇaṃ puṣṭiḥ poṣaṇam . li ña bibharti śaśinaṃ śambhurbibhṛte janakaḥ sutam . ṭu bharathuḥ . ṅu bhṛtrimam . bhvādipakṣe bhṛtiḥ pūraṇam . ña bharati kumbhamadbhirjanaḥ . bharate . iti durgādāsaḥ ..

bhṛ li ṭu ḍu ña bhṛtipuṣṭyoḥ . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°aniṭ . li-hvā°-ubha°-saka°-aniṭ .) bhṛtirbharaṇaṃ puṣṭiḥ poṣaṇam . li ña bibharti śaśinaṃ śambhurbibhṛte janakaḥ sutam . ṭu bharathuḥ . ṅu bhṛtrimam . bhvādipakṣe bhṛtiḥ pūraṇam . ña bharati kumbhamadbhirjanaḥ . bharate . iti durgādāsaḥ ..

bhṛkuṃśaḥ, puṃ, (kusi + ac . kuso bhāvadīpanam . pṛṣodarāditvāt sasya śatvam . bhruvā kuśo bhāvaprakāśa iṅgitajñāpanaṃ yasya . nipātanāt samprasāraṇam .) bhrukuṃśaḥ . strīveśadhārī naṭapuruṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

bhṛkuṃsaḥ, puṃ, (curādau paṭa puṭetyādi daṇḍakoktaḥ kusirbhāṣārthaḥ . strīveśaṃ dhārayitvā bhruvaḥ kusayati puruṣatvamiti saṃjñātvādukārasya akāraḥ hrasvaśca vā . kusi + ac . yadvā bhruvā kuṃsa iṅgitaprakāśo yasya . nipātanāt samprasāra ṇam .) bhrukuṃśaḥ . strīveśadhārī naṭapuruṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

bhṛkuṃsakaḥ, puṃ, (bhṛkuṃsa eveti svārthe kan .) bhrukuṃśaḥ . iti śabdaratnāvalī ..

[Page 3,538b]
bhṛkuṭiḥ, strī, (kuṭa kauṭilye iti kuṭa + in . bhruvaḥ kuṭiḥ kauṭilyaṃ nipātanāt vā samprasāraṇam .) bhrūkuṭiḥ . yathā --
     racitabhṛkuṭibandhaṃ nandinā dbāri ruddhe . iti bharatadhṛtaharavilāsaḥ ..

bhṛkuṭī, strī, (bhṛkuṭhi . kṛdikārāditi ṅīṣ .) bhrūkuṭiḥ . ityamaraṭīkāyāṃ bharataḥ .. bhṛkuṭīkuṭilānanau . iti mārkaṇḍeyapurāṇe devīmāhātmyañca ..

bhṛguḥ, puṃ, (tapasā bhṛjjyate pañcatapādibhirveti . bhrasja + prathimrādibhrasjāṃ samprasāraṇaṃ salopaśca . uṇā° 1 . 29 . iti kuḥ samprasāraṇaṃ salopaḥ, nyaṅkāditvāt kutvañca . yadvā bhṛjjatīti kvip . bhṛk jvālā tayā sahotpanna iti uḥ .) muniviśeṣaḥ . sa tu brahmaṇastvaco jātaḥ . (yathāsyotpattirnāmaniruktiśca mahābhārate . 13 . 85 . 105 -- 106 .
     puruṣā vapuṣā yuktāḥ svaiḥ svaiḥ prasavajairguṇaiḥ .
     bhṛgityeva bhṛguḥ pūrbamaṅgarebhyo'ṅgirābhavat ..
     aṅgārasaṃśrayāccaiva kavirityaparo'bhavat .
     saha jvālābhirutpanno bhṛgustasmād bhṛguḥ smṛtaḥ ..
) asya bhāryā kardamamunikanyā khyātiḥ . puttraḥ dhātā vidhātā ca . kanyā śrīḥ . iti śrībhāgavatam .. api ca . munaya ūcuḥ .
     kathitaste yadā sargaḥ pṛṣṭaḥ sūta tvayādhunā .
     bhṛgusargāt prabhṛtyeṣa sargo naḥ kathyatāṃ punaḥ ..
sūta uvāca . bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrbamudadheḥ punaḥ . tathā dhātā vidhātā ca tasyāṃ jātau bhṛgoḥ sutau .. āyatirniyatiścaiva merukanye mahāprabhoḥ . ghāturvidhātuste bhārye yayorjātau sutāvubhau .. prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ . tato vedaśirā jajñe prāṇasya dyutimān mutaḥ .. tato vaṃśo muniśreṣṭhā vistaraṃ bhārgavo gataḥ . ityādye vahnipurāṇe varasarganāmādhyāyaḥ .. * .. śivaḥ . śukragrahaḥ . iti medinī . ge, 15 .. sānuḥ . yamadagniḥ . iti hemacandraḥ .. araṇyakaṇṭakavyāptagiripārśvoccadeśaḥ . niravalambanaparvatādipārśvaḥ . āraḍi iti khyātam . yasmāt patane aksthānakriyāviśeṣo nāsti . ataeva bhṛgupatanamityādiprayogo dṛśyate . iti bharataḥ .. tatparyāyaḥ . prapātaḥ 2 ataṭaḥ 3 . ityamaraḥ . 2 . 3 . 4 .. darad 4 . iti jaṭādharaḥ .. patanasthānam 5 . iti śabdaratnāvalī ..

bhṛgupatiḥ, puṃ, (bhṛgūnāṃ tadvaṃśīyānāṃ patiḥ .) paraśurāmaḥ . iti śabdaratnāvalī .. (yathā, gītagovinde . 1 . 10 . keśavadhṛta bhṛgupatirūpa ! jaya jagadīśa ! hare ! . tathā ca meghadūte . 1 . 59 .
     haṃsadvāraṃ bhṛgupatiyaśo vartma yat krauñcarandhram .)

bhṛgusutaḥ, puṃ, (bhṛgoḥ sutaḥ .) śukraḥ . iti śabdaratnāvalī .. paraśurāmaśca ..

bhṛgulāpatiḥ, puṃ, paraśurāmaḥ . iti śabdaratnāvalī .. bhragūṇāmpatirityapi pāṭhaḥ ..

bhṛṅgaṃ, klī, (bibhartīti . ḍu-bhṛñ bharaṇe . bhṛñaḥ kit nuṭ ca . uṇā° 1 . 124 . iti gan . sa ca kit nuḍāgamaśca .) tvacam . guḍatvak iti khyātam . ityamaraḥ . 2 . 5 . 16 .. (yathā --
     tvakpatrañca varāṅgaṃ syādbhṛṅgañcecantathotkaṭam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) abhrakam . iti rājanirghaṇṭaḥ ..

bhṛṅgaḥ, puṃ, (vibhartyanurāgamiti . bhṛñ + bhṛñaḥ kit nuṭ ca . uṇā° 1 . 124 . iti gan . sa ca kit nuṭ ca .) bhramaraḥ . kaliṅgapakṣī . ityamaraḥ . 2 . 5 . 16 . phiṅgā iti bhāṣā .. (asya paryāyā dhūmyāṭaśabde draṣṭavyāḥ .) asya māṃsaguṇāḥ . madhuratvam . snigdhatvam . kaphaśukravivardhanatvañca . iti rājanirghaṇṭaḥ .. ṣiḍgaḥ . bhṛṅgarājaḥ . iti medinī ge, 15 .. (yathāsya paryāyaḥ . bhṛṅgarājaḥ keśarājo bhṛṅgaḥ pattaṅga mārkavam iti vaidyakaratnamālāyām .. tathā ca paryāyāntaram .
     bhṛṅgarājo bhṛṅgarajo mārkavo bhṛṅga eva ca .
     aṅgārakaḥ keśarājo bhṛṅgāraḥ keśarañjanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bhṛṅgāraḥ . bhṛṅgarolaḥ . iti śabdaratnāvalī ..

bhṛṅgakaḥ, puṃ, (bhṛṅga . saṃjñāyāṃ kan .) rājavāsanapakṣī . yathā --
     atha bhṛṅgo bhṛṅgarājo bhṛṅgako rājavāsanaḥ .. iti śabdaratnāvalī ..

bhṛṅgajaṃ, klī, (bhṛṅga iva jāyata iti . jana + ḍaḥ .) aguru . iti ratnamālā .. (guṇāścāsyāguruśabde vihitāḥ ..)

bhṛṅgajā, strī, (bhṛṅgaja + striyāṃ ṭāp .) bhārgī . iti rājanirghaṇṭaḥ ..

bhṛṅgaparṇikā, strī, (bhṛṅga iva kārṣṇyāt bhṛṅgavarṇaṃ parṇamasyāḥ iti ṅīṣ . tataḥ svārthe kan ṭāp . ata itvañca . īkārasya hrasvatvam .) sūkṣmailā . iti śabdacandrikā ..

bhṛṅgapriyā, strī, (bhṛṅgāṇāṃ priyā . pracuramadhutvāt .) mādhavīlatā . iti rājanirghaṇṭaḥ ..

bhṛṅgamūlikā, strī, (bhṛṅgasya bhṛṅgarājasyeva mūlamasyāḥ kaḥ . ajātivacanatvāt ṭāp . kāpi ata itvañca .) bhramaracchallī . iti rājanirghaṇṭaḥ ..

[Page 3,539a]
bhṛṅgarajaḥ, puṃ, (bhṛṅgān rañjayatīti antarbhūtaṇyarthād rañjo'c . pṛṣodarāditvāt na lopaḥ .) bhṛṅgarājaḥ . iti bhāvaprakāśaḥ .. (yathā --
     bhṛṅgarajatriphalotpalaśārilauhapurīṣasamanvitakāri .. iti vaidyakacakrapāṇisaṃgrahe kṣudrādhikāre ..)

bhṛṅgarajāḥ, [s] puṃ, (rajayatīti . antarbhūtaṇyarthātaḥ rañje sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun . tato rajeśca . 6 . 4 . 26 . iti nalopaḥ . tato bhṛṅgāṇāṃ rajāḥ rañjakaḥ . athavā bhṛṅga iva kṛṣṇavarṇaṃ rajaḥ parāgo'sya .) bhṛṅgarājaḥ . ityamaraṭīkāyāṃ bharataḥ ..

bhṛṅgarājaḥ, puṃ, (bhṛṅgaiva rājate iti . bhṛṅga + rāj + ac . dravyadvāreṇa bhṛṅgavat keśakṛrṣṇīkaraṇāttathātvam .) kṣupaviśeṣaḥ . kesuriyā iti vaṅgabhāṣā . bhegariyā iti hindībhāṣā . tatparyāyaḥ . keśarājaḥ 2 bhṛṅgaḥ 3 pattaṅgaḥ 4 mārkaraḥ 5 . iti ratnamālā .. bhṛṅgāhvaḥ 6 keśarañjanaḥ 7 pitṛpriyaḥ 8 aṅgārakaḥ 9 keśyaḥ 10 kuntalavardhanaḥ 11 . asya guṇāḥ . tiktatvam . uṣṇatvam . cakṣuṣyatvam . keśarañjanatvam . kaphāmaśophaśvitranāśitvam . tatra nīlo rasāyanaḥ . iti rājanirghaṇṭaḥ .. api ca .
     bhṛṅgarājo bhaṅgarajaḥ mārkaro bhṛṅga eva ca .
     bhṛṅgārakaḥ keśarājo bhṛṅgāraḥ keśarañjanaḥ ..
     bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātanut .
     keśyastvacyaḥ kṛmiśvāsakāsaśothāmayāpahṛt ..
     dantyo rasāyano balyaḥ kuṣṭhanetraśiro'rtijit ..
iti bhāvaprakāśaḥ .. pakṣiviśeṣaḥ . (yathā, mahābhārate . 3 . 108 . 7 . śakunaiśca vicitrāṅgaiḥ kūjadbhirvividhā giraḥ . bhṛṅgarājaistathā haṃsairdātyūhairjalakukkuṭaiḥ ..) bhramaraḥ . iti medinī . je, 34 .. yajñabhedaḥ . iti dharaṇiḥ ..

bhṛṅgariṭiḥ, puṃ, (bhṛṅga iva raṭati iti . bhṛṅga + raṭa + in . pṛṣodarāditvādikārāgamaḥ .) śivadvārapālaḥ . iti bhūriprayogaḥ ..

bhṛṅgarīṭaḥ, puṃ, (bhṛṅgariṭi . pṛṣodarāt ītvam .) śivadvārapālaḥ . iti bhūriprayogaḥ ..

bhṛṅgarolaḥ, puṃ, (bhṛṅga iva rauti . bhṛṅga + ru + bāhulakāt olac . asya bhṛṅgatulyaśabdatvāttathātvam .) kīṭaviśeṣaḥ . bhīmrul iti bhāṣā . tatparyāyaḥ . viṣasṛkkā 2 varolaḥ 3 tṛṇaṣaṭpadaḥ 4 . iti trikāṇḍaśeṣaḥ ..

bhṛṅgavallabhaḥ, puṃ, (bhṛṅgāṇāṃ vallabhaḥ priyaḥ .) dhārākadambaḥ . bhūmikadambaḥ . iti rājanirghaṇṭaḥ ..

bhṛṅgavallabhā, strī, (bhṛṅgāṇāṃ vallabhā .) bhūmijambūḥ . iti rājanirghaṇṭaḥ ..

bhṛṅgasodaraḥ, puṃ, (bhṛṅgāṇāṃ sodarastulyaḥ .) keśarājaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 3,539b]
bhṛṅgānandā, strī, (bhṛṅgāṇāmānando yasyāḥ pañcamī tatpuruṣaḥ . bhṛṅgāṇāṃ ānandā ānandakarī vā .) yūthikā . iti rājanirghaṇṭaḥ ..

bhṛṅgābhīṣṭaḥ, puṃ, (bhṛṅgāṇāṃ abhīṣṭaḥ priyaḥ . madhu bāhulyāt .) ābhravṛkṣaḥ . iti rājanirghaṇṭaḥ .. tanmukulaphalayoḥ klī ..

bhṛṅgāraṃ, klī, (ḍubhṛñ dhāraṇapoṣaṇayoriti . bhṛ + śṛṅgārabhṛṅgārau . uṇā° 3 . 136 . iti āran nipātanāt num guk ca .) lavaṅgam . suvarṇam . iti rājanirghaṇṭaḥ ..

bhṛṅgāraḥ, puṃ, (bhṛ + āran num guk ca . athavā bhṛṅgaṃ jalamiyartyaneneti . bhṛṅgaṃ + ṛ + karaṇe ghañ . ityamaraṭīkāyāṃ raghunāthaḥ .. svarṇaghaṭitavāripātram . (yathā mārkaṇḍeyapurāṇe . 8 . 203 .
     nādya paśyāmi te chatraṃ bhṛṅgāramathavā punaḥ ..) tatparyāyaḥ . kanakālukā 2 ityamaraḥ .. guḍukaḥ 3 gaḍukaḥ 4 . iti śabdaratnāvalī .. bhṛṅgarājaḥ . iti jaṭādharaḥ .. atha bhṛṅgāroddeśaḥ .
     rājño'bhiṣekapātraṃ yadbhṛṅgāra iti tanmatam .
     tadaṣṭadhā tasya mānamākṛtiścāpi cāṣṭadhā ..
     sauvarṇaṃ rājataṃ bhaumaṃ tāmraṃ sphāṭikameva ca .
     cāndanaṃ lauhajaṃ śārṅgametadaṣṭavidhaṃ matam ..
     bhānudiṅnavasaptāṣṭarudralokasuronmitāḥ .
     aṣṭāvaṣṭau samākhyātā āyāmapariṇāhayoḥ ..
     dvicaturbāṇavedābdhibāṇasaptātmavṛttitā .
     yathākramaṃ samuddiṣṭamādityādidaśā bhuvām ..
     padmarāgastathā vajraṃ vaidūryamauktikantathā .
     nīlaṃ mārakatañcaiva muktā ca sapta kīrtitāḥ ..
     bhṛṅgārasaptake nyāsyā na bhaumo maṇimahati .
     kānakaṃ mṛṇmayaṃ vāpi sarveṣāmupayujyate ..
     kānakantu kṣitīśānāṃ mṛṇmayaṃ sārvayogikam .
     śaṅkhapadmendukahlāraṃ pratyasraṃ vinyaset kramāt ..
     caturvidhānāṃ bhūpānāṃ cāndraḥ sarvatra śasyate .
     śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ candanamucyate .
     eteṣāṃ salilaiḥ sekaścaturṇāṃ syānmahībhujām ..
     mallī padmañca nīlañca tathā kṛṣṇāparājitā .
     eṣāṃ puṣpāṇi keśeṣu caturjātimahībhujām ..
     hīrakaṃ padmarāgaśca vaidūryaṃ nīlameva ca .
     catvāro maṇayo dheyāścaturṇāṃ secanāmbhasi ..
     itthaṃ niścitya yaḥ kuryān nṛpatiḥ sekamātmanaḥ .
     sa cirāyurbhavedbhogī ito'nyastvanyathācaran ..
iti yuktikalpatarau bhṛṅgāroddeśaḥ ..

bhṛṅgāriḥ, strī, (bhṛṅgaṃ bhṛṅgavadvarṇamṛcchatīti . ṛ + in .) kevikāpuṣpam . iti rājanirghaṇṭaḥ ..

bhṛṅgārikā, strī, (bhṛṅga + ṛ + karmaṇyaś 3 . 2 . 1 . iti aṇ . bhṛṅgāraḥ tataḥ kan . ṭāp ata itvañca .) jhillikā . yathā --
     jhillīkā jhillikā varṣakarī bhṛṅgārikā ca sā . iti hemacandraḥ . 4 . 82 ..

bhṛṅgārī, strī, (bhṛṅgamiyarti rūpeṇānukaroti karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . bhṛṅgārastataḥ gaurāditvāt ṅīp . rasya latve bhṛṅgālī ca .) jhillī ityamaraḥ . 2 . 5 . 28 ..

bhṛṅgāhvaḥ, puṃ, (bhṛṅgamāhvayate spardhate iti . ā + hve + kaḥ .) jīvakaḥ . bhṛṅgarājaḥ . iti rājanirghaṇṭaḥ .. (vivṛtirasya jīvakabhṛṅgarājaśabdayorjñātavyā ..

bhṛṅgāhvā, strī, (bhṛṅgamāhvayate spardhate . bhṛṅga + ā + hle + kaḥ striyāṃ ṭāp .) bhramaracchallī . iti rājanirghaṇṭaḥ ..

bhṛṅgiḥ, puṃ, (vibhartīti . bhṛ + bāhulakāt gik nuṭ ca .) bhṛṅgī . yathā --
     prāptā gaṇādhipatyaṃ tvaṃ nāmnā bhṛṅgiriti smṛtaḥ . iti vāmanapurāṇe 45 adhyāyaḥ ..

bhṛṅgiṇī, strī, (bhṛṅgavat varṇo asyā astīti iniḥ . ṅīp .) vaṭīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhṛṅgī, strī, (bhṛ + gak + nuṭ + gaurāditvāt ṅīṣ .) ativiṣā . iti rājanirghaṇṭaḥ ..

bhṛṅgī, [n] puṃ, (bhṛṅgaḥ bhṛṅgavadvarṇo'syāstīti . iniḥ .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śivadvārapālaviśeṣaḥ . tatparyāyaḥ . bhṛṅgeriṭiḥ 2 bhṛṅgarīṭaḥ 3 śalaḥ 4 nāḍīdehaḥ 5 asthivigrahaḥ 6 . iti trikāṇḍaśeṣaḥ .. bhṛṅgariṭiḥ 7 . iti bhūriprayogaḥ .. tasya janmakāraṇaṃ yathā -- īśvara uvāca .
     ratimātreṇa nomāyāṃ matputtraḥ saṃbhaviṣyati .
     mahāmaithunasaṃtyāgāt syādaputtrī ca pārvatī ..
     tasmādahantu devānāṃ vacanādbrahmaṇastathā .
     tyakṣye mahāmaithunantu kintvekaṃ karutāmarāḥ ! ..
     yena me sumahattejo mahāmaithunakāraṇam .
     dhāryaṃ tejasvinaṃ devamānayantvamarāstu tam ..
     yo niṣkampo nirvikāro bhūtvā tejo grahīṣyati .
     tanme vadantu tridaśāstyakṣye tejaḥ śarīrajam ..
śrīaurva uvāca .
     vṛṣadhvajavacaḥ śrutvā devā brahmapurogamāḥ .
     haratejograhāyātha vītihotraṃ yayurhriyā ..
     atha brahmāṇamāmantrya tathānujñāpya pāvakam .
     sendrā devagaṇāḥ sarve haramūcuridaṃ vacaḥ ..
śrīdevā ūcuḥ .
     eṣa vaiśvānaraḥ śrīmān bhūritejomayo balī .
     mahāmaithunabījantu tvattejaḥ saṃgrahīṣyati ..
     ityuktvā tridaśāḥ sarve bītihotraṃ puraḥsthitam .
     tasmai nideśayāmāsuḥ śambhave sarvahetave ..
     tataḥ ṣaḍaṅgaṃ svaṃ reto vyādite dahanānane .
     usatsarja mahābāhurmahāmaithunakāraṇam ..
     agnāvutsṛjyamānasya tejasaḥ śaśabhṛdbhṛtaḥ .
     aṇudvayamatisvalpaṃ giriprasthe papāta ha ..
     tayoḥ kāraṇayoḥ sadyaḥ sambhūtau śaṅkarātmajau .
     eko bhṛṅgasamaḥ kṛṣṇo bhinnāñjananibho'paraḥ ..
     bhṛṅgī tasya tadā brahmā nāma bhṛṅgīti cākarīt .
     mahākṛṣṇaikarūpasya mahākāleti lokabhṛt ..
     tatastau lālayāmāsa śaṅkaraḥ pramathotkaraiḥ .
     aparṇayā cāpi tathā kramāttāvabhivardhitau ..
     pravṛddhau tau mahātmanau haromāpratipālitau .
     kramādgaṇeśau kṛtvā tau haro dvāri nyayojayat ..
iti kālikāpurāṇe 45 adhyāyaḥ .. tasya vānaramukhatvakāraṇaṃ tacchāpena harapārva tyoścāpimanuṣyajanmagrahaṇaṃ yathā --
     yadā sā narmaṇe yātā gaurī smaraharāntikam .
     tadā bhṛṅgimahākālau dvāḥsthau dvāri pratiṣṭhitau .
     narmāvasāne sā devī muktadhammillabandhanā .
     niḥsṛtā ratisaṅketaśālāyā jalajānanā ..
     tāṃ niḥsarantīṃ sahasā tathābhūtāmaninditām .
     ayogyāṃ vīkṣituṃ cānyairvṛṣadhvajamṛte priyam ..
     dadarśaturmahātmānau nātihṛṣṭātmamānasau .
     bhṛṅgī cāpi mahākālaḥ prāptakālaśca kopataḥ ..
     dṛṣṭvā tau mātaraṃ dīnau tadā bhūtāvadhomukhau .
     cintāñca jagmatustīvrāṃ niśaśvasaturuttamam ..
     tau paśyantau tadā devī dadarśa himavatsutā .
     cukopa ca tadāparṇā vākyañcaitaduvāca ha ..
     evambhūtāntu māṃ kasmādasambaddhāmapaśyatām .
     bhavantau tanayau śuddhau hrīmaryādāvivarjitau ..
     tasmādimāmamaryādāṃ bhavantau nirapatrapau .
     akurvatāṃ tato bhūyādbhavatorjanma mānuṣe ..
     mānuṣīṃ yonimāsādya mamāvekṣaṇadoṣataḥ .
     bhaviṣyato bhavantau tu śākhāmṛgamukhau bhuvi ..
     tau prāptaduḥkhau tu tadā vimanaskau harātmajau .
     śāpaṃ tasyā na sehāte procatuścedamadrijām ..
     niyojitau yathā dvāri maheśena tvayā saha .
     tathā niyogaṃ kurvantau tiṣṭāvo dbāri saṃyatau .
     haṭhānniḥsaraṇaṃ gehāttavaiva na hi yujyate ..
     tasmāttatra pratīkāraṃ śṛṇu mātaranindite ! .
     tvaṃ mānuṣī kṣitau bhūyā haro bhavatu mānuṣaḥ ..
     mānuṣasya harasyāvāṃ jāyāyāṃ haratejasā .
     bhavatyāñcāpi mānuṣyā bhaviṣyāvastathodare ..
     atha kāle vyatīte tu sarvajño vṛṣabhadhvajaḥ .
     tadbhāvi karma jñātvaiva mānuṣo hyabhavat svayam ..
     brahmaṇo dakṣiṇāṅguṣṭhāddakṣo brahmasuto'bhavat .
     aditistatsutā jātā tataḥ pūṣāhvayo'bhavat ..
     pūṣṇaḥ puttro'bhavat pauṣyaḥ sarvaśāstrārthapāragaḥ .
     yasya tulyo nṛpo bhūmau na bhūto na bhaviṣyati ..
     sa puttrahīno rājābhūt pauṣyo nṛpatisattamaḥ .
     śeṣe vayasi saṃprāpte bhāryābhistisṛbhiḥ saha ..
     pauṣyaḥ paramayā bhaktyā brahmāṇaṃ paryatoṣayat .
     tasya prasanno bhagavān brahmā lokapitāmahaḥ ..
     brahmovāca .
     śṛṇu pauṣya ! yathā bhāvī puttrastava kulodbahaḥ .
     tadahaṃ te vadiṣyāmi bhāryābhistat samācara ..
     idaṃ phalaṃ gṛhāṇa tvaṃ mayā dattaṃ nṛpottama ! .
     ajīrṇaṃ bahule kāle prāpte'pi surasaṃ sadā ..
     phalametat samādāya yāvat saṃvatsaradvayam .
     ārādhaya mahādevaṃ suprasanno bhaviṣyati ..
     yathā saṃbhāṣate bhargaḥ phalametattathā bhavān .
     kariṣyaṃti phalaṃ rājan ! bhāryābhistisṛbhiḥ saha ..
     ityuktvā prayayau brahmā rājāpi saha bhīrubhiḥ .
     haraṃ yaṣṭuṃ samārebhe bhaktyā paramayā yutaḥ ..
     sa tu varṣadvaye'tīte mahādevo jagatpatiḥ .
     pauṣyasya nṛpateḥ samyak prasasādārthasiddhaye ..
     tataḥ puttrārthinaṃ bhūpaṃ prasanno vṛṣabhadhvajaḥ .
     brahmadattaphalaṃ haste kṛtvedaṃ tamuvāca ha ..
     īśvara uvāca .
     idaṃ phalaṃ brahmadattaṃ vibhajya nṛpate ! tridhā .
     bhojayestāḥ svajāyāstvaṃ prahṛṣṭaḥ susthamānasaḥ ..
     ekasyā jaṭhare śīrṣaṃ bhāryāyāste bhaviṣyati .
     aparasyāstathā kukṣau madhyabhāgo bhaviṣyati .
     adho nābhyāstu yo bhāgaḥ so'parasyāṃ bhaviṣyati ..
     tataḥ khaṇḍatrayaṃ bhūpa ! yathāsthānaṃ pṛthak pṛthak .
     yojayiṣyati paścātte puttra eko bhaviṣyati ..
     tataḥ phale svayaṃ devaḥ praviveśa vṛṣadhvajaḥ .
     tatkṣaṇāt tat phalaṃ bhūtaṃ tribhāgaṃ svayameva hi .
     tataḥ samucite kāle prāpte tābhistu bhakṣitam ..
     tat phalaṃ nṛpaśārdūla ! garbhāścāpyāhitāḥ śubhāḥ .
     sampūrṇe garbhakāle tu garbhebhyaḥ samajāyata ..
     khaṇḍatrayaṃ pṛthak rājā yathā bhargeṇa bhāṣitam .
     tacca khaṇḍatrayaṃ pauṣyo yathāsthānaṃ niyojya ca ..
     ekaṃ piṇḍaṃ cakārāśu tatra puttro vyajāyata .
     tasya śīrṣe tadā rājan ! sahajendukalā śubhā ..
     tasya nāmākarodrājā brāhmaṇaiḥ svaiḥ purohitaiḥ .
     candraśekhara ityevaṃ kāntyā candrasamaprabhaḥ ..
     evaṃ tisṝṇāmambānāṃ garbhe jāto yato haraḥ .
     atastryambakanāmābhūt prathito devalokayoḥ ..
iti kālikāpurāṇe 46 adhyāyaḥ ..
     avatīrṇe mahādeve pauṣyajāyāsu svecchayā .
     mānuṣeṇa pramāṇena tena sambatsaradbaye .
     girijāpi kakutsthasya rājño bhāryāsvajāyata ..

     ikṣvākuvaṃśajo rājā kakutstho nāma dhārmikaḥ .
     tasya bhāryā mahābhāgā bhargadevasya puttrikā ..
     sā manonmathinī nāmnā pūjitā patiballabhā .
     puttrī na vidyate tasyāstadarthaṃ sā gṛhāntare .
     nibhṛtaṃ sthaṇḍilaṃ kutvā caṇḍikāṃ samapūjayat ..
     pūjyamānā mahādevī caṇḍikā rājabhāryayā .
     pārvatyapi svayaṃ tasyā garbhe kāle viveśa ha ..
     sā manonmathinī devī suṣuve tanayāṃ śubhām .
     tāṃ dṛṣṭvā hārasaṃyuktāṃ śarajjyotsnopamāṃ śubhām ..
     kakutstho bhāryayā sārdhamatyantamudito'bhavat ..
     tenaiva hāracihnena tasyāṃ tārāvatīti vai .
     nāmnākarot pitā kāle yathokte nṛpasattama ! ..
     tasyāstu yauvanodbhedaṃ dṛṣṭvā rājā sutaiḥ saha .
     kakutsthaḥ kārayāmāsa samaye'tha svayambaram .
     svayaṃ sā pārvatī devī vavre ca candraśekharam ..
     iti svayaṃ mahādevo mānuṣīṃ yonimāśritaḥ .
     pārvatī ca svayaṃ jātā narayonāvaninditā ..
     yathā bhṛṅgī mahākāla etayorabhavat sutaḥ .
     tathā tvaṃ śṛṇu rājendra ! kathayāmi samudbhavam ..
     athomayā samaṃ devo viyatā candraśekharaḥ .
     ājagāma tadā gacchan prāsādaṃ pratitaṃ nṛpa ! ..
     dadṛśe'tha carantīṃ tāmumāyāḥ sadṛśīṃ guṇaiḥ .
     sarvalakṣaṇasampūrṇāṃ mādhavasyeva mādhavīm ..
     tāṃ dṛṣṭvā nyagadaddevīṃ gaurīṃ vṛṣabhaketanaḥ .
     iyaṃ te mānuṣī mūrtiḥ priye ! tārāvatoti yā ..
     bhṛṅgī mahākālayoste janmane vihitā svayam .
     tvatto hyananyakānto'haṃ nānyāṃ gantumihotsahe ..
     tvamidānīṃ svayañcāsyāṃ mūrtyāṃ praviśa bhāvini ! .
     tata utpādayiṣyāmi mahākālañca bhṛṅgiṇam ..
     śrīdevyuvāca .
     mamaiva mānuṣī mūrtiriyaṃ bṛṣabhaketana ! .
     viśāmi te'tra vacanādutpādaya sutadvayam ..
     praviveśa tato devī svayaṃ tārāvatītanau .
     mahādevo'pi tasyāntu kāmārthaṃ samupasthitaḥ ..
     tataḥ sāparṇayāviṣṭā devī tārāvatī satī .
     kāmayānaṃ mahādevaṃ svayamevābhavanmudā ..
     kāmāvasāne tasyāntu sadyojātaṃ sutadvayam .
     abhavan nṛpaśārdūla ! tathā śākhāmṛgānanam ..
     tatastayornāma cakre nārado vacanān nṛpa ! .
     jyeṣṭho bhairavanāmābhūt bhīroḥ puttro bhayaṅkaraḥ ..
     vetālasadṛśaḥ kṛṣṇo vetālo'bhūttathāparaḥ .
     iti cakre tayornāma devarṣirbrahmaṇaḥ sutaḥ ..
     anyāṃśca sarvasaṃskārānnārado munisattamaḥ .
     cakāra kramaśo vākyāccandraśekharabhūbhṛtaḥ ..
iti kālikāpurāṇe 47 . 48 . 49 adhyāyebhyaḥ saṃkalitam .. tasya janmanaḥ prakārāntaraṃ yathā, veṇa uvāca . prapadye devamīśānaṃ tvāmajaṃ candrabhūṣaṇam . mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim .. athainamabravīddevastrailokyādhipatirbhavaḥ . āśvāsanakarañcāsya vākyavidvākyamuttamam .. aho tuṣṭo'smi te rājan ! stavenānena suvrata ! . bahunātra kimuktena matsamīpe vasiṣyasi .. uṣitvā suciraṃ kālaṃ mama gātrodbhavaḥ punaḥ . asuro hyandhako nāma bhaviṣyasi surāntakṛt .. hiraṇyākṣagṛhe janma prāpya vṛddhiṃ gamiṣyasi . pūrbādharmeṇa ghoreṇa vedanindākṛtena ca .. sābhilāṣo jaganmāturbhaviṣyasi yadā tadā . dehaṃ śūlena hatvā te pātayiṣyāmi sādhvimam .. tatrāpyakalmaṣo bhūtaḥ stutvā māṃ bhaktitaḥ punaḥ . prāptvā gaṇādhipatyaṃ tvaṃ nāmnā bhṛṅgiriti smṛtaḥ . matsannidhāne sthitvā tvaṃ tataḥ siddhiṃ gamiṣyasi .. tataḥ kālāntare andhakakṛtastavānantaraṃ mahādevavākyam yathā --
     siddho'si dānavapate ! parituṣṭo'smi te'ndhaka ! .
     varaṃ varaya bhadraṃ te yamicchasi vināmbikām ..
     andhaka uvāca .
     ambikā jananī mahyaṃ bhagabāṃstryambakaḥ pitā .
     bandāmi caraṇau māturbandanīyā mamāmbikā ..
     varado'si yadīśāna ! tadyātu vilayaṃ mama .
     śārīraṃ mānasaṃ vāgjaṃ duṣkṛtaṃ durvicintitam ..
     tathā me dānavo bhāvo hyapayātu maheśvara ! .
     sthirā syāttava bhaktistu varametaṃ prayaccha me ..
     maheśvara uvāca .
     evaṃ bhavatu daityendra ! pāpaṃ te yātu saṃkṣayam .
     mukto'si daityabhāvācca bhṛṅgī gaṇapatirbhava ..
     ityevamuktvā varadaḥ śūlāgrādavatārya tam .
     nirmājya nijahastena cakre nirvraṇamandhakam ..
     tataḥ svadehato devān brahmādīnājuhāva saḥ .
     te niścerurmahātmāno namasyantastrilocanam ..
     gaṇān sa nandī cāhūya sanniveśya tadagrataḥ .
     bhṛṅgiṇaṃ darśayāmāsa bruvanneṣo'ndhaketi hi ..
     te dṛṣṭvā dānavapatiṃ saṃśuṣkapiśitaṃ ripum .
     gaṇādhipatyamāpannaṃ praśaśaṃsurvṛṣadhvajam ..
iti vāmanapurāṇe . 44 . 45 . 67 adhyāyebhyaḥ saṅkalitam ..

bhṛṅgīphalaḥ, puṃ, (bhṛṅgyāḥ ativiṣāyāḥ phalamiva phalaṃ yasya .) āmrātakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

bhṛṅgīśaḥ, puṃ, (bhṛṅgiṇo bhṛṅgervā īśaḥ .) mahādevaḥ . iti śabdaratnāvalī ..

bhṛṅgeriṭiḥ, puṃ, (bhṛṅge bhṛṅgaviṣaye riṭati . abhilaṣatīti . bhṛṅge + riṭ kartari iḥ . aluk samāsaḥ .) bhṛṅgī . iti trikāṇḍaśeṣaḥ ..

bhṛṅgeṣṭā, strī, (bhṛṅgāṇāmiṣṭā .) ghṛtakumārī . bhārgī . taruṇī . kākajambūḥ . iti rājanirghaṇṭaḥ ..

bhṛja ī ṅa bharjane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) bharjanaṃ pākaviśeṣaḥ . ī bhṛktaḥ . ṅa bharjate taṇḍulān janaḥ . iti durgādāsaḥ ..

bhṛjjanaḥ, puṃ, (bhṛjyante taṇḍulādayo'sminniti . bhrasj + bhūsūdhūbhrasjibhyaśchandasi . uṇā° 2 . 80 . iti kyun .) ambarīṣaḥ . iti uṇādikoṣaḥ . bhājanā kholā iti bhāṣā ..

bhṛtaḥ, tri, bharaṇīyaḥ . ityāhnikatattvam . puṣṭaḥ . iti bhṛdhātoḥ karmaṇi ktapratyayena niṣpannam ..

bhṛtakaḥ, puṃ, (bhriyate iti . bhṛ + karmaṇi ktaḥ . tataḥ svārthe kan . yadvā, bhṛtena vetanena upajīvatīti kan .) vetanopajīvikarmakartā . tatparyāyaḥ . bhṛtibhuk 2 karmakaraḥ 3 vaitanikaḥ 4 . ityamaraḥ . 2 . 10 . 15 .. (yathā, manau . 3 . 156 .
     bhṛtakādhyāpako yaśca bhṛtādhyāpitastathā ..)

bhṛtiḥ, strī, (bhriyate anayeti . bhṛ + ktin .) vetanam . ityamaraḥ . 2 . 10 . 38 .. mūlyam . bharaṇam . iti medinī . te, 42 .. bhṛtirvetanaṃ kṛtakarmaṇe dattam . tattu saptavidhadattāntargatadattaviśeṣaḥ . yathā nāradena ca . dattaṃ saptavidhaṃ proktamadattaṃ ṣoḍaśātmakamiti pratipādya dattādattayoḥ svarūpaṃ vivṛtam .
     paṇyamūlyaṃ bhṛtistuṣṭyā snehāt pratyupakārataḥ .
     strīśulkānugrahārthañca dattaṃ dānavido viduḥ ..
iti mitākṣarā ..

bhṛtibhuk, [j] puṃ, (bhṛtyā bhuṅkte upajīvatītyarthaḥ . bhuj + kartari kvip .) bhṛtakaḥ . ityamaraḥ . 2 . 10 . 15 ..

bhṛtyaḥ, puṃ, (bhriyate iti . bhṛ + bhṛño'saṃjñāyām . 3 . 1 . 112 . iti kyap . hnasvasya piti kṛti tuk . 6 . 1 . 71 . iti tugāgamaśca .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 .. (tathāsya paryāyāntaram .
     parikarmā paricaraḥ sahāyaḥ paricārakaḥ .
     preṣyo bhatya upasthātā sevako'bhiṣavo'nugaḥ ..
iti vaidyakaratnamālāyām ..) tasya lakṣaṇaṃ yathā -- sūta uvāca .
     bhṛtyā bahuvidhā jñeyā uttamādhamamadhyamāḥ .
     niyoktavyā yathārtheṣu trividheṣveva karmasu ..
     bhṛtyaparīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ .
     tamimaṃ saṃpravakṣyāmi yadyadā kathitāni ca ..
     yathā caturbhiḥ kanakaṃ parīkṣyate tulāgharṣaṇacchedanatāpanena .
     tathā caturbhirbhṛtakaḥ parīkṣyate śrutena śīlena kulena karmaṇā ..
kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ . rūpeṇa suprasannaśca rājyādhyakṣo vidhīyate .. mūlyarūpaparīkṣākṛdbhavedratnaparīkṣakaḥ . balābalaparijñātā senādhyakṣo vidhīyate .. iṅgitākāratattvajño balavān priyadarśanaḥ . apramādī pramāthī ca pratīhāraḥ sa ucyate .. medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ . sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ .. buddhimān matimāṃścaiva paracittopalakṣakaḥ . krūro yathoktavādī ca eṣa dūto vidhīyate .. samastakṛtaśāstrajñaḥ paṇḍito'tha jitendriyaḥ . śauryavīryaguṇopeto dharmādhyakṣo vidhīyate .. pitṛpaitāmaho dakṣaḥ śāstrajñaḥ satyavācakaḥ . śaucayuktaḥ sadācārī sūpakāraḥ sa ucyate .. āyurvedakṛtābhyāsaḥ sarvajñaḥ priyadarśanaḥ . āryaśīlaguṇopeto vaidya eṣa vidhīyate .. vedavedāṅgatattvajño japahomaparāyaṇaḥ . āśīrvādaparo nityameṣa rājapurohitaḥ .. iti gāruḍe 112 adhyāyaḥ ..

bhṛtyā, strī, (bhriyate'nayā bharaṇamiti vā . bhṛ + saṃjñāyāṃ samajaniṣadnipatamanavidaṣuñ śīṅ bhṛñiṇaḥ .. 3 . 3 . 99 . iti kyap . striyāṃ ṭāp .) vetanam . ityamaraḥ . 2 . 10 . 38 .. (bharaṇakriyā . yathā, ṛgvede . 1 . 84 . 16 .
     āsanniṣūn hṛtsvasomayo bhūnya eṣāṃ bhṛtyāmṛṇadhatsa jīvāt ..)

[Page 3,541c]
bhṛmiḥ, puṃ, (bhramati bhrāmyati veti . bhram + bhrameḥ saṃprasāraṇañca . uṇā° 4 . 120 . iti in kit samprasāraṇañca .) vāyuviśeṣaḥ . ghūraṇā vātāsa iti bhāṣā . jalādibhramaṇam . ityuṇādikoṣaḥ .. (tri, karmanirvāhakaḥ . yathā, ṛgvede . 1 . 31 . 16 .
     āpiḥ pitā pramatiḥ somyānāṃ mṛmirasyṛṣikṛnmartyānām .. bhṛmirbhrāmakaḥ karmanirvāhaka ityarthaḥ . iti tadbhāṣye sāyanaḥ .. bhramaṇaśīlaḥ . yathā, ṛgvede . 3 . 62 . 1 .
     imā uvāṃ bhṛmayo manyamānā yuvāvate na tujyā abhūvan .. bhṛmayaḥ bhramaṇaśīlāḥ .. iti tadbhāṣye sāyanaḥ .. vīṇāviśeṣe strī . yathā, ṛgvede . 2 . 34 . 1 .
     agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apagā avṛṇvata .. yadvā, bhṛmyākhyo vīṇāviśeṣastaṃ dhamanto vādayantaḥ .. iti tadbhāṣye sāyanaḥ ..)

bhṛśa, ir ya u adhaḥpate . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ .) ir abhṛśat abharśīt . puṣāditvānnitya ṅa ityanye . ya bhṛśyati bhṛśyatyaripatākinīti halāyudhaḥ .. u bharśitvā bhṛṣṭvā . iti . durgādāsaḥ ..

bhṛśaṃ, klī, (bhṛśyati prācuryeṇa vartate iti bhṛśa + kaḥ .) atiśayaḥ . tadvati, tri . ityamaraḥ 1 . 70 .. (yathā, bhāravau . 11 . 46 .
     bhṛśamārādhane yattaḥ svārādhyasya marutvataḥ ..

bhṛśam, vya, (bhṛśa + kaḥ .) prakarṣārthaḥ . muhurarthaḥ . śobhanam . iti śabdaratnāvalī ..

bhṛṣat, [d] puṃ, pāṣāṇaḥ . iti śabdaratnāvalī ..

bhṛṣṭaḥ, tri, (bhrasja + karmaṇi ktaḥ .) jalopasekaṃ vinā pakvaḥ . iti hemacandraḥ .. bhājā iti bhāṣā ..

bhṛṣṭataṇḍulaḥ, puṃ, (bhṛṣṭaścāsau taṇḍulaśceti karmadhārayaḥ .) bharjanaviśiṣṭadhānyanikaraḥ . cāla bhājā iti bhāṣā .. asya guṇāḥ .
     sugandhiḥ kaphahārūkṣaḥ pittalo bhṛṣṭataṇḍulaḥ .. iti rājavallabhaḥ ..

bhṛṣṭayavaḥ, puṃ, (bhṛṣṭaścāsau yavaśceti .) bharjanaviśiṣṭayavaḥ . yava bhājā iti bhāṣā . tatparyāyaḥ . dhānāḥ 2 . ityamaraḥ .. vāṭṭakam 3 . iti śabdacandrikā .. asya guṇā dhānāśabde draṣṭavyāḥ ..

bhṛṣṭānnaṃ, klī, (bhṛṣṭaṃ annam .) bhṛṣṭataṇḍulaḥ . muḍi iti bhāṣā . tatparyāyaḥ . kuharam 2 nyāṭyam 3 . iti śabdacandrikā ..

bhṛṣṭiḥ, strī, (bhrasj + bhāve ktin .) bharjanam . śūnyavāṭikā . iti medinī . ṭe, 25 ..

bhṝ gi bhṛtau . bhṛji . bhartse . iti kavikalpadrumaḥ .. (kryā°-para°-saka°-seṭ .) gi bhṛṇāti bhūrṇaḥ . bhūrṇiḥ . bhṛji bharjane . iti durgādāsaḥ ..

[Page 3,542a]
bhekaḥ, puṃ, (bibheti iti . bhī + iṇbhīkāpāśalyatīti . uṇā° . 3 . 43 . iti kan . jantuviśeṣaḥ . vyāṅ iti bhāṣā . tatparyāyaḥ . maṇḍūkaḥ 2 varṣābhūḥ 3 śālūraḥ 4 plavaḥ 5 darduraḥ 6 . ityamaraḥ . 1 . 10 . 24 .. vṛṣṭibhūḥ 7 sālūraḥ 8 . iti taṭṭīkā .. plavaṅgamaḥ 9 vyaṅgaḥ 10 plavagaḥ 11 śallaḥ 12 nandanaḥ 13 gūḍhavarcāḥ 14 ajihvaḥ 15 jihmamohanaḥ 16 . iti śabdaratnāvalī .. nandakaḥ 17 kṛtālayaḥ 18 rekaḥ 19 . iti trikāṇḍaśeṣaḥ .. maṇḍaḥ 20 hariḥ 21 lulukaḥ 22 . kvacit pustake lūlako'pi pāṭhaḥ . śālūkaḥ 23 kaṭuravaḥ 24 . asya māṃsaguṇāḥ . sadyobalakaratvam . śramatṛḍdāhapramehakṣayakuṣṭhacchardināśitvañca . iti rājanirghaṇṭaḥ .. meghaḥ . iti medinī . ke, 30 .. (yathā, āryāsaptaśatyām . 451 .
     saṃvṛṇute'drīnudadhirnidāghanadyo na bhekamapi ..)

bhekaṭaḥ, puṃ, (bheka iva ṭalati . bheka + ṭala + ḍaḥ .) matsyabhedaḥ . yathā . tulyau bhekaṭavekaṭau . iti dvirūpakoṣaḥ ..

bhekaniḥ, puṃ, matsyaviśeṣaḥ . bhāṅgana iti bhāṣā . asya guṇāḥ . madhuratvam . śītatvam . vṛṣyatvam . śleṣmakaratvam . gurutvañca . iti rājavallabhaḥ . bhekaliḥ . iti ca pāṭhaḥ ..

bhekaparṇī, strī, (bhekākṛti parṇamasyāḥ ṅīṣ .) maṇḍūkaparṇī . iti kecit .. (yathā --
     tatsarvaṃ kanyakādrāvairmardayedbhāvayettathā .
     bhekaparṇīrasenaiva guñjādvayavaṭīṃ hitām ..
iti vaidyakarasendrasārasaṃgrahe bṛhatsomanātharase ..)

bhekabhuk [j] puṃ, (bhekaṃ bhuṅkte iti . bhuj + kvip . sarpaḥ . iti trikāṇḍaśeṣaḥ ..

bhekī, strī, (bheka + jāterastrīviṣayādayopadhāt . 4 . 1 . 63 . iti ṅīṣ .) bhekapriyā . tatparyāyaḥ . śilī 2 gaṇḍupadī 3 varṣābhvī 4 ityamaraḥ . 1 . 10 . 24 .. anye'pībantabhekaparyāyā etadvācakāḥ . maṇḍukaparṇīvṛkṣaḥ . iti ratnamālā .. (yathāsyāḥ paryāyāntaram .
     bhekī maṇḍūkaparṇī ca maṇḍūkī mūlaparṇyapi .. iti ratnamālāyām ..)

bheḍaḥ, puṃ, (bhī + bāhulakāt ḍaḥ . asyettvam na guṇatvaṃ ca .) meṣaḥ . iti hemacandraḥ . 4 . 343 . asya bhāṣā bheḍā ..

bheḍī, strī, (bheḍa + ṅīṣ .) bheḍabhāryā . avī . asyā dugdhaguṇāḥ .
     ākikaṃ lavaṇa svādu snigdhoṣṇañcāśmarīpraṇut .
     ahṛdyaṃ tarpaṇaṃ keśyaṃ śukrapittakaphapradam ..
     gurukāse'nilodbhūte kevale cānile varam .
iti bhāvaprakāśaḥ ..

bhettā, [ṛ] tri, (bhinattīti . bhida + tṛc .) bhedakartā . yathā, vyavahāratattve .
     kuddālapāṇivijñeyaḥ setubhettā samīpataḥ ..

[Page 3,542b]
bhedaḥ, puṃ, (bhid + ghañ .) śatruvaśīkaraṇopāyacatuṣṭayāntargatatṛtīyopāyaḥ . tatparyāyaḥ . upajāpaḥ 2 . ityamaraḥ . 2 . 8 . 21 .. parato viśleṣya ātmasāt karaṇaṃbhedaḥ . iti bharataḥ .. tadviśeṣo yathā -- matsya uvāca .
     parasparantu ye duṣṭhāḥ kruddhā bhītāvamānitāḥ .
     teṣāṃ bhedaṃ prayuñjīta bhedasādhyā hi te matāḥ ..
     ye tu yenaiva doṣeṇa parasmānnāpi bibhyati .
     te tu taddoṣapātena bhedanīyā bhṛśaṃ tataḥ ..
     ātmīyāṃ darśayedāśāṃ parasmāddarśayedbhayam .
     evaṃ hi darśayedbhinnān yathāvadvaśamānayet ..
     saṃhatā hi vinā bhedaṃ śakreṇāpi suduḥsahāḥ .
     bhedameva praśaṃsanti tasmānnayaviśāradāḥ ..
     svamukhenāśrayedbhedaṃ bhedaṃ paramukhena ca .
     parīkṣya sādhu manyeta bhedaṃ paramukhācchrutam ..
     bhedyāḥ svakāryamuddiśya kuśalairye hi bheditāḥ .
     bheditāste vinirdiṣṭā naiva rājārthavādibhiḥ ..
     antaḥkopo bahiḥkopo yatra syātāṃ mahīkṣitām .
     antaḥkopo mahāṃstatra nāśakaḥ pṛthivīkṣitām ..
     sāmantakopo bāhyastu kopaḥ prokto manīṣibhiḥ .
     mahiṣīyuvarājābhyāṃ tathā senāpaternṛpa ! ..
     amātyamantriṇāñcaiva rājaputtrāttathaiva ca .
     antaḥkopo vinirdiṣṭo dāruṇaḥ pṛthivīkṣitām ..
     vāhyakope samutpanne sumahatyapi pārthivaḥ .
     śuddhāntastu mahābhāga ! śīghrameva jayī bhabet ..
     api śakrasamo rājā antaḥkopena naśyati .
     so'ntaḥkopaḥprayatnena tasmādrakṣenmahīkṣitā ..
     parataḥ kopamutpādya bhedena vijigīṣuṇā .
     jñātīnāṃ bhedanaṃ kāryaṃ pareṣāṃ vijigīṣuṇā ..
     rakṣyaścaiva prayatnena jñātibhedastathātmanaḥ .
     jñātayaḥ paritapyante satataṃ paritapya yam ..
     tathāpi teṣāṃ kartavyaṃ sugambhīreṇa cetasā .
     grahaṇaṃ dānamānābhyāṃ bhedastebhyo bhayaṅkaraḥ ..
     na jñātiranugṛhṇāti na jñātirdagdhumicchati .
     jñātibhirbhedanīyāstu ripavastena pārthivaiḥ ..
     bhinnā hi śakyā ripavaḥ prabhūtāḥ svalpena sainyena nihantumājau .
     susaṃhatānāṃ hi tatastu bhedaḥ kāryo ripūṇāṃ nayaśāstravidbhiḥ ..
iti mātsye rājadharme 222 adhyāyaḥ .. * .. dvaidhaḥ . viśeṣaḥ . vidāraṇam . iti medinī . ne, 12 .. (tathā ca kāmandakīye . 15 . 16 .
     puraśca paścācca yadā samarthastadābhiyāyānmahate phalāya .
     punaḥ prasarpannaviśuddhapṛṣṭhaḥ prāpnoti tīvraṃ khalu pārṣṇibhedam ..
) virekaḥ . yathā, hāsyārṇavanāṭake .
     kāśe dhūmastuṣāṇāṃ balavati marute svedabhedopavāsā vahnermāndye ca piṣṭaṃ sapiśitamaniśaṃ vāripānaṃ kaphartau ..

[Page 3,542c]
bhedakaḥ, tri, (bhid + ṇvul .) vidārakaḥ . yathā, manau . 9 . 285 .)
     (saṃkramadhvajayaṣṭīnāṃ pratimānāñca bhedakaḥ .
     pratikuryācca tat sarvaṃ pañca dadyācchatāni ca ..
virecakauṣadhādiḥ . (virecakaudhārthe viṣayo yathā,
     navajvare ca ye yogā bhedakāḥ parikīrtitāḥ .
     te tathaiva prayoktavyā vīkṣya dehamalādikam ..
iti vaidyakarasendrasārasaṃgrahe virekādhikāre ..) pṛthakkārakaḥ . yathā . bhedayati anyapadārthaṃ pṛthak karotīti bhedakaṃ nāmnā śivaḥ gotreṇa gārgyaḥ . iti kārakaṭīkāyāṃ durgādāsaḥ .. api ca .
     bhedyabhedakayoḥ śliṣṭaṃ sambandho'nyonyamiṣyate .
     dbiṣṭho yadyapi sambandhaḥ ṣaṣṭhyatpattistu bhedakāt ..
iti kalāpaṭīkādhṛtabhartṛharikārikā .. (sāmānyasya bhedako viśeṣaḥ prakāraḥ . iti ca 5 . 3 . 69 . ityasya . kāśikāvṛttiḥ ..)

bhedanaṃ, klī, (bhidyate'neneti bhid + lyuṭ .) hiṅgu . iti rājanirghaṇṭaḥ .. vidāraṇam . iti bhidadhātorbhāve'naṭ pratyayena niṣpannam .. (bhedakārake, tri .. yathā, bhāgavate . 3 . 26 . 2 . yadāhurvarṇaye tat te hṛdayagranthibhedanam .
     ahaṅkāranivartakamiti svāmivyākhyānam .. virecanakārake ca . yathā ca suśrute . 1 . 188 . 14 .. sarvaṃ pittakaraṃ madyamamlaṃ dīpanarocanam . bhedanaṃ kaphavātaghnaṃ hṛdyaṃ vastiviśodhanam ..)

bhedanaḥ, puṃ, (bhidyate'neneti . bhida + lyuṭ .) amlavetasaḥ .. (bhinatti bhūmimiti . lyuḥ .. śūkaraḥ . iti rājanirghaṇṭaḥ ..

bheditaḥ, tri, (bhida + ṇic + karmaṇi ktaḥ .) bhinnaḥ . dāritaḥ . ityamaraḥ . 3 . 1 . 100 ..

bhedī, [n] puṃ, (bhettuṃ śīlamasyeti . bhida + ṇiniḥ .) amlavetasaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'syāmlavetasaśabde vijñeyāḥ ..) bhedakartari tadviśiṣṭe ca tri .. (yathā bhāgavate . 3 . 15 . 33 .
     vyutpāditaṃ hyudarabhedi bhayaṃ yato'sya ..)

bheduraṃ, klī, (bhidura + pṛṣodarāditvāt sādhuḥ .) bhiduram . vajram . iti dvirūpakoṣaḥ ..

bheraḥ, puṃ, (bibhetyasmāditi . bhī + ṛjrendrāgravajreti . uṇā° . 2 . 28 . iti ran .) paṭahaḥ . bherī . dundubhiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

bheriḥ, strī, (bibhyati śatravo'syā iti . bhī + vaṅkryādayaśca . uṇā° . 4 . 66 . iti krin . bāhulakād guṇaḥ .) bṛhaḍḍhakkā . tatparyāyaḥ . ānakaḥ 2 dundubhiḥ 3 . ityamaraḥ . 1 . 7 . 6 .. bherī 4 ānakadundubhiḥ 5 ānakadundubhī 6 . iti taṭṭīkāyāṃ bharataḥ .. (yathā, yato bheriveṇuvīṇāmṛdaṅgatālapaṭahaśaṅkhakāhalādibhedena śabdā anekavidhāḥ . iti pañcatantre prathamatantram ..)

[Page 3,543a]
bherī, strī, (bibhyati śatravo'syā iti . bhī + krin . kṛdikārāditi pakṣe ṅīp .) bherī . ityamaraṭīkāyāṃ bharataḥ .. varāha uvāca .
     bherīśabdamakṛtvā tu yastu māṃ pratibodhayet .
     badhiro jāyate bhūme ! janmaikañca na saṃśayaḥ ..
     tasya vakṣyāmi suśroṇi ! prāyaścittaṃ mama priyam .
     kilviṣād yena mucyeta bherītāḍanamohitaḥ ..
     yasya kasyacinmāsasya śuklapakṣe tu dvādaśīm .
     ākāśaśayanaṃ kṛtvā śīghraṃ mucyeta kilbiṣāt ..
     ya etena vidhānena vasudhe ! karma kārayet .
     aparādhaṃ na gaccheta mama lokāya gacchati ..
iti varāhapurāṇe bherītāḍanāparādhaprāyaścittam .. (yathā ca, muśrute . 2 . 276 . 9 .
     etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ ..)

bheruṇḍaṃ, klī, garbhadhāraṇam . bhayānake, tri . iti śabdaratnāvalī ..

bheruṇḍā, strī, (bheruṇḍa + ṭāp .) devatāviśeṣaḥ . yakṣiṇībhedaḥ . iti medinī . ḍe, 34 .. sā devatā kālī . yathā --
     trikoṇanilayā nityā paramāmṛtarañjitā .
     mahāvidyeśvarī śvetā bheruṇḍā kulasundarī ..
iti kālīkulasarvasve śrīśivaparaśurāmasaṃvāde ādyāyāḥ sahasranāmastotram ..

bhelaṃ, tri, (bhī + ṛjendrāgravajreti . uṇā° 2 . 28 . iti ran rasya latvam .) bhīruḥ . mūrkhaḥ . iti medinī . le, 43 .. cañcalaḥ . iti śabdaratnāvalī ..

bhelaḥ, puṃ, (bhī + ran latvam .) plavaḥ . muniviśeṣaḥ . iti medinī . le, 43 .. bhelakam . iti saṃkṣiptasāroṇādivṛttiḥ ..

bhelakaḥ, puṃ, klī, (bhela + svārthe kan .) nadyādi taraṇasādhanvastu . bhelā iti bhāṣā . tatparyāyaḥ . plavaḥ 2 kolaḥ 3 uḍūpam 4 uḍupam 5 taraṇaḥ 6 tāraṇaḥ 7 tārakaḥ 8 . iti śabdaratnāvalī .. tarīṣaḥ 9 . iti jaṭādharaḥ ..

bheṣa, ṛ ña bhaye . iti kavikalpadrumaḥ .. (bhvā°ubha°-aka°-seṭ .) ṛ abibheṣat . ña bheṣati bheṣate bibheṣe . iti durgādāsaḥ ..

bheṣajaṃ, klī, (bhiṣajovaidyasyedamityaṇ nipātanādetvam . yadvā, bheṣaṃ rogaṃ jayatīti . ji + ḍaḥ . auṣadham . ityamaraḥ . 2 . 6 . 50 .. (asti bheṣajojalāṣaḥ . iti ṛksaṃhitā . 2 . 33 . 7 .) atha bheṣajabhakṣaṇasamayāḥ .
     bhaiṣajyamabhyavaharet prabhāte prāyaśo budhaḥ .
     kaṣāyāṃstu viśeṣeṇa tatra bhedastu darśitaḥ ..
     jñeyaḥ pañcavidhaḥ kālo bhaiṣajyagrahaṇe nṛṇām .
     kiñcit sūryodaye jāte tathā divasabhojane .
     sāyantane bhojane ca muhuścāpi tathā niśi ..
tatra prathamaḥ kālaḥ .
     prāyaḥ pittakaphodreke virekavamanārthayoḥ .
     lekhanārthe ca bhaiṣajyaṃ prabhāte nānnamāharet ..
atha dvitīyaḥ kālaḥ .
     bhaiṣajyaṃ viguṇe'pāne bhojanāgre praśasyate .
     arucau citrabhojyaiśca mitraṃ ruciramāharet ..
     samānavāte viguṇe mande'gnau vahnidīpanam .
     dadyādbhojanamadhye ca bhaiṣajyaṃ kuśalo bhiṣak ..
     vyānakope tu bhaiṣajyaṃ bhojanānte samāharet .
     hikkākṣepakakampeṣu pūrbamante ca bhojanāt ..
atha tṛtīyaḥ kālaḥ .
     udāne kupite vāte svarabhaṅgādikāriṇi .
     grāsagrāsādikaṃ deyaṃ bhaiṣajyaṃ sādhyabhojane ..
     prāṇe praduṣṭe sādhyasya bhuktasyānte pradīyate .
     auṣadhaṃ prāyaśo dhīraiḥ kālo'yaṃ syāt tṛtīyakaḥ ..
atha caturthaḥ kālaḥ .
     muhurmuhuśca tṛṭchardihikkāśvāsagadeṣu ca .
     sānnañca bheṣajaṃ dadyāditi kālacaturthakaḥ ..
atha pañcamaḥ kālaḥ .
     ūrdhvagantu vikāreṣu lekhane vṛṃhaṇe tathā .
     pācane śayane deyamanantaṃ bheṣajaṃ niśi ..
iti pañcamaḥ kālaḥ .. nirannasya bheṣajasya guṇamāha .
     vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttadāmayamasaṃśayamāśu caiva ..
     tadbālavṛddhayuvatīmṛdubhiśca pītaṃ glāniṃ parāṃ nayati cāśu balakṣayañca ..
sānnasya bheṣajasya guṇamāha .
     śīghraṃ vipākamupapattibalaṃna hiṃsyādannāvṛtaṃ na ca muhurvadanānnireti .
     etaddhitaṃ sthavirabālakṛśāṅganābhyaḥ prāgbhojanādyadaśitaṃ kila tacca tadvat ..
tadvat annāvṛtavat bheṣajamiti śeṣaḥ .
     auṣadhaśeṣe bhuktaṃ bhojanaśeṣe yadauṣadhaṃ pītam .
     na karoti gadopaśamaṃ prakopayatyanyarogāṃśca ..
pītamityupalakṣaṇam . līḍhādi ca .
     anulomo'nilaḥ svāsthyaṃ kṣuttṛṣṇāsumanaḥ kutaḥ .
     laghutvamindriyodgāraśuddhijīrṇauṣadhākṛtiḥ ..
     klamo dāho'ṅgasadanaṃ bhramamūrchāśirorujaḥ .
     aratirbalahāniśca sāvaśeṣauṣadhākṛtiḥ ..
atha bheṣajabhakṣaṇavidhimāha carakaḥ .
     devān gurūṃstathā viprān pūjayitvā praṇamya ca .
     āśiṣaśca samādāya śraddhayā bheṣajaṃ bhajet ..
     rasāyanamivarṣīṇāṃ devānāmiva cāmṛtam .
     sudhaivottamanāgānāṃ bhaiṣajyamidamastu te ..
     brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ .
     ṛṣayaḥ sauṣadhigrāmā bhūmidevāśca pāntu vaḥ ..
ityādyāśiṣaḥ ..
     auṣadhaṃ hemarajatamṛdbhājanaparisthitam .
     pibedātmajanasyāgre prasannavadanekṣaṇaḥ ..
     praśāntastūpaviśyātha pītvā pātramadhomukham .
     niḥkṣipyācamya salilaṃ tāmbūlādyupayojayet ..
atha bheṣajānāṃ vidhānāni .
     svarasaśca tathā kalkaḥ kvāthaśca himaphāṇṭakau .
     jñeyāḥ kaṣāyāḥ pañcaite laghavaḥ syuryathottaram ..
tatrādau svarasavidhiḥ .
     āhatāttatkṣaṇākṛṣṭāt dravyāt kṣuṇṇāt samudbhave .
     vastraniṣpīḍito yaśca svaraso rasa ucyate ..
atha kalkavidhiḥ .
     dravyamārdraṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet .
     prakṣipya gālayedvastre tanmānaṃ karṣasammitam ..
     kalke madhu ghṛtaṃ tailaṃ deyaṃ dviguṇamātrayā .
     sitāṃ guḍaṃ samaṃ dadyāddravā deyāścaturguṇāḥ ..
atha kvāthavidhiḥ .
     pānīyaṃ ṣoḍaśaguṇaṃ kṣuṇṇe dravyapale kṣipet .
     mṛtpātre kvāthayedgrāhyamaṣṭamāṃśāvaśeṣitam ..
     karṣādau tu palaṃ yāvaddadyāt ṣoḍaśikaṃ jalam ..
     ṣoḍaśikaṃ ṣoḍaśaguṇam .. * ..
atha himavidhiḥ .
     kṣuṇṇaṃ dravyapalaṃ samyak ṣaḍbhirnīrapalaiḥ plutam .
     niśoṣitaṃ himaḥ sa syāttathā śītakaṣāyakaḥ ..
atha phāṇṭavidhiḥ .
     kṣuṇṇadravyapale samyak jalamuṣṇaṃ viniḥkṣipet .
     mṛtpātre kuḍavonmānaṃ tatastu śrāvayet puṭāt ..
     sa syāt cūrṇadravaḥ phāṇṭastanmānaṃ dvipalonmitam .
     kṣaudraṃ sitā guḍādīṃstu karṣamātrān viniḥkṣipet .. * ..
atha taṇḍulajalavidhiḥ .
     kaṇḍitaṃ taṇḍulapalaṃ jale'ṣṭaguṇite kṣipet .
     bhāvayitvā jalaṃ grāhyaṃ deyaṃ sarvatra karmamu ..
atha manthavidhiḥ .
     jale catuṣpale śīte kṣuṇṇaṃ dravyapalaṃ kṣipet .
     mṛtpātre manthayet samyaka tasmācca dviguṇaṃ pibet ..
atha cūrṇavidhiḥ .
     atyantaśuṣkaṃ yaddravyaṃ supiṣṭaṃ vastragālitam .
     tat syāccūrṇaṃ rajaḥkṣodastanmātrākarṣasammitā ..
     cūrṇe guḍaḥ samo deyaḥ śarkarā dbiguṇā matā .
     cūrṇeṣu bharjitaṃ hiṅgu deyaṃ notkledakṛdbhavet ..
atha bhāvanāvidhiḥ .
     draveṇa yāvatā samyak cūrṇaṃ sarvaṃ plutaṃ bhavet .
     bhāvanāyāḥ pramāṇantu cūrṇe proktaṃ bhiṣagvaraiḥ ..
atha puṭapākavidhiḥ .
     puṭapakvasya kalkasya svaraso gṛhyate yataḥ .
     atastu puṭapākānāṃ yuktiratrocyate mayā ..
     puṭapākasya pāko'yaṃ lepasyāṅgāravarṇatā .
     lepañca dvyaṅgulaṃ sthūlaṃ kuryādvāṅguṣṭhamātrakam ..
     kāśmarīvaṭajambvādipatrairveṣṭanamuttamam .
     palamātro raso grāhyaḥ karṣamātraṃ madhu kṣipet ..
     kalkacūrṇadravādyāstu deyāḥ kolamitā budhaiḥ ..
athoṣṇodakavidhiḥ .
     aṣṭamenāṃśaśeṣeṇa caturthenārdhakena vā .
     athavā kvāthanenaiva siddhamuṣṇodakaṃ vadet ..
atha kṣīrapākavidhiḥ .
     kṣīramaṣṭaguṇaṃ dravyāt kṣīrānnīraṃ caturguṇam .
     kṣīrāvaśeṣaṃ tatpītaṃ śūlamāmodbhavaṃ jayet ..
athāvalehavidhiḥ .
     kvāthāderyat punaḥ pākāt ghanatvaṃ sā rasakriyā .
     so'valehaśca lehaśca tanmātrā syāt palonmitā ..
atha vaṭikāvidhiḥ .
     vaṭikā atha kathyante tannāmavaṭikā vaṭī .
     modako guṭikā piṇḍī guḍo vartistathocyate ..
     lehavat sādhyate vahnau guḍo vā śarkarāthavā .
     guggulurvā kṣipettatra cūrṇaṃ tannirmitā vaṭī ..
atha sandhānavidhiḥ .
     draveṣu cirakālasthaṃ dravyaṃ yat sandhitaṃ bhavet .
     āsavāriṣṭabhedaistat procyate bheṣajocitam ..
atha dhātūnāṃ śodhanamāraṇavidhiḥ . tatra śodhanavidhiḥ .
     pattalīkṛtya patrāṇi hemno vahnau pratāpayet .
     niṣiñcettaptataptāni taile takre ca kāñjike ..
     gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā .
     evaṃ hemnaḥ pareṣāñca dhātūnāṃ śodhanaṃ bhavet .. * ..
atha svarṇasya māraṇavidhiḥ .
     svarṇasya dviguṇaṃ sūtamamlena saha mardayet .
     tadgolakasamaṃ gandhaṃ nidadhyādadharottaram ..
     golakañca tato ruddhvā sarāvadṛḍhasaṃpuṭe .
     triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa .
     nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ ..
atha snehapānavidhiḥ . snehaścaturvidhaḥ prokto ghṛtaṃ tailaṃ vasā tathā . majjā ca tat pivenmartyaḥ kiñcidabhyudite ravau .. atha pañcakarmāṇi . prathamaṃ vamanaṃ paścādvirekaścānuvāsanam . etāni pañca karmāṇi nirūheṇottaraṃ tathā .. atha phalavartividhiḥ . ghṛtābhyakte gude kṣiptvā ślakṣṇā svāṅguṣṭhasannibhā . malapravartinī vartiḥ phalavartiśca sā smṛtā .. atha nasyagrahaṇavidhiḥ . nasyaṃ tat kathyate dhīrairnāsāgrāhyaṃ yadauṣagham . lāvaṇaṃ nastakarmeti tasya nāma dvayaṃ matam .. atha dhūmapānavidhiḥ . dhūmastu ṣaḍvidhaḥ proktaḥ śamano vṛṃhaṇastathā . recanaḥ kāsahā caiva vāmano braṇadhūpanaḥ .. atha gaṇḍūṣakavalapratisāraṇavidhiḥ . tatra gaṇḍūṣaḥ . snehakṣīrakaṣāyādidravaiḥ sampūrṇamānanam . āpūrya sthīyate tāvadvidhirgaṇḍūṣadhāraṇe .. atha kavalaḥ . vātapittakaphaghnasya dravyasya kavalaṃ mukhe . ardhe niḥkṣipya saṃcarvya niṣṭhīvet kavale vidhiḥ .. atha pratisāraṇam . dantajihvāmukhānāṃ yaccūrṇakalkāvalehakaiḥ . śanairgharṣaṇamaṅgulyā taduktaṃ pratisāraṇam .. atha svedavidhiḥ . svedaścaturvidhaḥ proktastāpoṣṇasvedasaṃjñitaḥ . upanāho dravaḥ svedaḥ sarve vātārtihāriṇaḥ .. atha karṇapūraṇavidhiḥ . svedayet karṇadeśantu kiñcittu pārśvaśāyinaḥ . mūtraiḥ snehai rasairuktaiḥ koṣṇaiḥ śrotraṃ prapūrayet .. karṇañca pūritaṃ rakṣecchataṃ pañcaśatāni vā . sahasraṃ vāpi mātrāṇāṃ śrotrakaṇṭhaśirogadaiḥ .. rasādyaiḥ pūraṇaṃ karṇe bhojanāt prāk praśasyate . tailādyaiḥ pūraṇaṃ karṇe bhāskare'stamupāgate .. * .. athālepavidhiḥ . athālepasya nāmāni lepalepanaliptayaḥ . doṣaghno viṣahā varṇyaḥ sa ca lepastridhā mataḥ . na rātrau lepanaṃ kuryāt śuṣyamāṇaṃ na dhārayet .. atha śoṇitasrāvaṇavidhiḥ . śoṇitaṃ srāvayejjantorāmayaṃ prasamīkṣya ca . prasthaṃ prasthārdhamathavā prasthārdhārdhamathāpi vā .. śaratkāle svabhāvena śoṇitaṃ srāvayennaraḥ . tvagdoṣagranthiśothādyā na syū rudhirapātanāt .. athāścyotanavidhiḥ . kvāthakṣaudrāsavasnehabindūnāṃ yattu pātanam . dvyaṅgulonmīlite netre proktamāścyotanaṃ hitam .. atha viḍālakavidhiḥ . viḍālako vahirlepo netre pakṣmavivarjite . tasya mātrā parijñeyā mukhālepavidhānavat .. atha tarpaṇavidhiḥ . vātātaparajohīne veśmanyuttānaśāyinaḥ . ādhārau māṣacūrṇena klinnena parimaṇḍitau .. samau dṛḍhāvasambādhau kartavyau netrakoṣayoḥ . pūrayedghṛtamaṇḍena vilīnena sukhodake .. athāñjanavidhiḥ . atha samyagadoṣasya prāptamañjanamācaret . añjanaṃ kriyate netre taddravyañcāñjanaṃ matam .. atha pratyañjanavidhiḥ . gatadoṣamapetāśru prapaśyat samyagambhasā . prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ .. iti bhāvaprakāśaḥ .. * .. atha bheṣajakaraṇabhakṣaṇadinam . tatra tithayaḥ viṣṭibhinnāḥ śobhanāḥ . vārāḥ ravisomabudhabṛhaspatiśukrāṇām . nakṣatrāṇi pūrbaphalgunīpūrvāṣāḍhāpūrvabhādrapanmaghābharaṇyaśleṣāviśākhārdrābhinnāni . janmarkṣañca niṣiddham .
     lagnāni mithunakanyādhanurmīnasaṃjñakāni .
     tatra gurubudhacandraśukreṣu satsu praśastāni ..
iti jyotiṣatattvam .. (karaṇaṃ punarbheṣajam . bheṣajaṃ nāma tat yadupakaraṇāya upakalpyate bhiṣajo dhātusāmyābhinirvṛttau prayatamānasya viśeṣataścopāyāttebhyaḥ . taddvividhaṃ vyapāśrayabhedāt daivavyapāśrayaṃ yuktivyapāśrayañca . tatra daivavyapāśrayaṃ mantrauṣadhamaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi . yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ . etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ dravyabhūtamadravyabhūtañca, tatra yaddravyabhūtaṃ tadupāyābhiplutam . upāyo nāma bhayadarśanavismāpanakṣobhaṇaharṣaṇabhartsana vadhabandhasvapnasaṃvāhanādiramūrto bhāvaḥ yathoktāḥ siddhyupāyāśca . yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti . tasyāpīyaṃ parīkṣā, idamevaṃ prakṛtyā evaṃguṇamevaṃprabhāvamasmin deśe jātamasmin ṛtau evaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā mātrayā yuktamasmin ṛtau evaṃvidhasya puruṣasyaitāvantandoṣamapakarṣayati upaśamayati vā anyadapi caivaṃvidhaṃ bheṣajamabhūttaccānenānena vā viśeṣeṇa yuktamiti . iti carake vimānasthāne'ṣṭame'dhyāye ..)

bheṣajāṅgaṃ, klī, (bheṣajasya auṣadhasya aṅgamavayavaiva .) anupānam . iti śabdacandrikā ..

bhaikṣaṃ, klī, (bhikṣāṇāṃ samūha iti . bhikṣā + bhikṣādibhyo'ṇ . 4 . 2 . 78 . ityaṇ .) bhikṣāsamūhaḥ . ityamaraḥ . 2 . 7 . 47 .. api ca .
     bhikṣāśanamanudyogāt prākkenāppanimantritam .
     ayācitantu tadbhaikṣaṃ bhoktavyaṃ manurabravīt ..
iti prāyaścittatattvadhṛtośanaso vacanam .. (bhikṣaiva svārthe aṇ . bhikṣā .. bhikṣābhave bhikṣālabdhe vā tri ..)

bhaikṣajīvikā, strī, (bhaikṣeṇa jīvikā .) bhikṣayā jīvanopāyaḥ . tatparyāyaḥ . paiṇḍinyam 2 . iti trikāṇḍaśeṣaḥ ..

bhaikṣabhuk [j] tri, bhaikṣāśī . bhikṣāśī . bhaikṣaṃ bhuṅkte yaḥ . iti kartari kvippratyayena . niṣpannaṃ .. (yathā, mahābhārate . 14 . 46 . 3 .
     guruṇā samanujñāto bhuñjitānnamakutsayan .
     haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān ..
)

bhaimī, strī, (bhīmenopāsitā bhīmasya iyaṃ veti . bhīma + aṇ ṅīp .) bhīmaikādaśī . yathā, atha bhaimī . viṣṇudharmottare .
     mṛgaśīrṣe śaśadhare mādhe māsi prajāpate ! .
     ekādaśyāṃ site pakṣe sopavāso jitendriyaḥ .
     dvādaśyāṃ ṣaṭtilācāraṃ kṛtvā pāpāt pramucyate ..
     tilasnāyī tilodvartī tilahomī tilodakī .
     tilasya dātā bhoktā ca ṣaṭtilī nāvasīdati ..
matsyapurāṇe . yadyaṣṭamyāṃ caturdaśyāṃ dbādaśyāmatha bhārata ! . anyeṣvapi dinarkṣeṣu na śaktastvamupoṣitum .. tataḥ puṇyāmimāṃ bhīmatithiṃ pāpapraṇāśinīm . upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam .. bhīmatithiṃ bhaimītvena khyātāṃ ekādaśīm .. ityekādaśītattvam .. * .. api ca . pitāmaha uvāca .
     māghamāse śuklapakṣe sūryarkṣeṇa yutā purā .
     ekādaśī tathā caiṣā bhīmena samupoṣitā ..
     āścaryantu vrataṃ kṛtvā pitṝṇāmanṛṇo bhavet .
     bhīmadvādaśīti vikhyātā prāṇināṃ puṇyavardhinī ..
     nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet .
     vinihanti mahāpāpaṃ kunṛpo viṣayaṃ yathā .
     kuputtrastu kulaṃ yadvat kubhāryā ca patiṃ yathā .
     adharmañca yathā dharmaḥ kumantrī ca yathā nṛpam ..
     ajñānena yathā jñānaṃ śaucañcāśaucatā yathā .
     aśraddhayā yathā śrāddhaṃ satyañcaivānṛtairyathā ..
     himaṃ yathoṣṇamādadyādanarthañcārthasañcayaḥ .
     yathā prakīrtanāddānaṃ tapo vai vismayādyathā ..
     aśikṣayā yathā puttro gāvo dūragateryathā .
     krodhena ca yathā śāntaṃ yathā vittamavardhanāt ..
     yathā samīhanājjñānaṃ phalānāñca yatavratāḥ .
     tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā ..
     brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .
     yugapadupajātāni nahi hanti tripuṣkaram ..
     na cāpi naimiṣakṣetraṃ kurukṣetraṃ prabhāsakam .
     kālindī yamunā gaṅgā na revā na sarasvatī ..
     na caiva sarvatīrthāni ekādaśyāḥ samāni ca .
     na dānaṃ na japo homo na cānyasukṛtaṃ kvacit ..
     ekataḥ pṛthivīdānamekato harivāsaraḥ .
     tato'pyekā mahāpuṇyā iyamekādaśī parā ..
     asmin varāhavapuṣaḥ kṛtvā dehantu hāṭakam .
     ghaṭopari nave pātre kṛtvā vai tāmrabhājane ..
     sarvabījantu te viprāḥ sitavastrāvaguṇṭhite .
     sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ ..
     varāhāya namaḥ pādau kroḍākṛti namaḥ kaṭim .
     nābhiṃ gambhīraghorāya uraḥśrīvatsadhāriṇe ..
     bāhuṃ sahasraśirase grīvāṃ sarveśvarāya ca .
     mukhaṃ sarvātmane pūjya lalāṭaṃ prabhavāya ca .
     keśāḥ śatamayūkhāya pūjyā devasya cakriṇaḥ ..
     vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi .
     śrutvā purāṇaṃ devasya māhātmyapratipādakam ..
     prātarviprāya dattvā tu yācakāya śubhāya ca .
     kanakakroḍasahitaṃ sannivedya paricchadam ..
     paścāttu pāraṇaṃ kuryānnātitṛptaḥ suhṛdvṛtaḥ .
     evaṃ kṛtvā naro viprā na bhūyaḥ stanapo bhavet ..
     upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt .
     mano'bhilaṣitāvāptiḥ kṛtvā sarvavratādikam ..
iti gāruḍe ekādaśīmāhātmye 127 adhyāyaḥ .. (bhīmasya rājñaḥ apatyaṃ aṇ strī . bhīmarājanandinī damayantī . yathā, mahābhārate . 3 . 64 . 11 .
     nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit .)

bhairavaṃ, tri, (bhīroridaṃ trāsakṛt . bhīru + aṇ .) bhayānakam . ityamaraḥ . 1 . 7 . 20 . (yathā, mahābhārate . 1 . 164 . 27 .
     savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ .
     tadrakṣo dviguṇaṃ cakre ruvantaṃ bhairavaṃ ravam ..
) asya paryāyāḥ bhayaṅkaraśabde draṣṭavyāḥ ..

bhairavaḥ, puṃ, (bhīrbhayaṅkaro ravo yasya . iti bhīrava . tataḥ svārthe aṇ .) śaṅkaraḥ . iti medinī . ve 46 .. bhayānakarasaḥ . ityamaraṭīkāyāṃ bharataḥ .. nadaviśeṣaḥ . iti śabdaratnābalī .. rāgabhedaḥ . iti hemacandraḥ .. * .. aṣṭabhairavāṇāmutpattiryathā,
     daityādhipaḥ samutpatya harorasi gadāṃ kṣipat .
     saṃsthitastu mahāyogī sarvādhāraḥ prajāpatiḥ ..
     gadāpātakṣatādbhūri caturdhāsṛgathāpatat .
     pūrbadhārāsamudbhūto bhairavo'gnisamaprabhaḥ ..
     vidyārājeti vikhyātaḥ padmamālāvibhūṣitaḥ .
     tathā dakṣiṇadhārottho bhairavaḥ pretamāsthitaḥ ..
     kāmarājeti vikhyātaḥ kṛṣṇāñjanasamaprabhaḥ .
     nāgarājeti vikhyātaścakramālāghibhūṣitaḥ ..
     kṣatajādrudhirājjāto bhairavaḥ śūlabhūṣitaḥ .
     sacchandarājeti vikhyāta indrāyudhasamaprabhaḥ ..
     bhūyiṣṭhādrudhirājjāto bhairavaḥ phalabhūṣitaḥ .
     khyāto lambitarājeti śobhāñjanasamaprabhaḥ ..
     tato'bhūddevarājeti bhairavaḥ kṣatajādatha .
     ugrarājo babhūvātha kṣatajādbhairavo'paraḥ ..
     evaṃ hi saptarūpo'sau kathyate bhairavo mune ! .
     vighnarājo'ṣṭamaḥ prokto bhairavāṣṭakamucyate ..
iti vāmanapurāṇe andhakavarapradāne bhairavaprādurbhāve 67 adhyāyaḥ .. * .. śāradīyadurgāpūjāyāṃ aṣṭau pūjyabhairavā yathā,
     ādau mahābhairavañca saṃhārabhairavaṃ tathā .
     asitāṅgabhairavañca ruruṃ bhairavameva ca ..
     tataḥ kālaṃ bhairavañca krodhabhairavameva ca .
     tāmracūḍaṃ candracūḍaṃ ante ca bhairavadvayam ..
     etān saṃpūjya madhye ca navaśaktīśca pūjayet ..
iti brahmavaivarte prakṛtikhaṇḍe durgopākhyāne 61 adhyāyaḥ .. tāmracūḍacandracūḍayoḥ sthāne kapālabhairavarudrabhairavau jñeyau . iti tatraiva gaṇapatikhaṇḍe 41 adhyāyaḥ .. * .. api ca .
     asitāṅgo ruruścaṇḍaḥ krodha unmattasaṃjñakaḥ .
     kapālī bhīṣaṇaścaiva saṃhāraścāṣṭamaḥ smṛtaḥ ..
iti tantrasāraḥ .. * .. śivagaṇādhipabhairavo yathā --
     nandī bhṛṅgī mahākālo vetālo bhairavastathā .
     aṅgaṃ bhūtvā maheśasya vītabhītāstapodhanāḥ ..
     yairmānuṣaśarīreṇa prāpire tapaso balāt .
     gaṇānāmādhipatyantu te jānanti haraṃ param ..
iti kālikāpurāṇe 44 adhyāyaḥ .. * .. karavīrapurarājacandraśekharapatnītārāvatīgarbhe mahādevājjātaputtraḥ . sa ca purā bhṛṅgī babhūva pārvatīśāpāt vānaramukho bhūtvā bhairava iti nāmnā khyātaḥ . yathā --
     praviveśa tato devī svayaṃ tārāvatītanau .
     mahādevo'pi tasyāntu kāmārthaṃ samupasthitaḥ ..
     kāmāvasāne tasyāntu sadyo jātaṃ sutadvayam abhavannṛpaśārdūla ! tathā śākhāmṛgānanam ..
     tatastayornāma cakre nārado vacanānnṛpa ! .
     jyeṣṭho bhairavanāmābhūt bhīroḥ puttro bhayaṅkaraḥ .
     vetālasadṛśaḥ kṛṣṇo vetālo'bhūttathāparaḥ ..
iti kālikāpurāṇe 49 adhyāyaḥ .. * .. api ca .
     yo'sau bhṛṅgī harasutāṃ mahākālo'pi bhargajaḥ .
     tāveva gaurīśāpena sambhūya narayonijau ..
     vetālabhairavau jātau pṛthivyāṃ nṛpaveśmani .
     yathā bhṛṅgimahākālāvutpannau prāk tathā śṛṇu .
     yo'sau mahābhairavākhyaḥ sakāyaḥ śārabho haraḥ .
     bhairavaḥ pṛthagevāyaṃ gaṇādhyakṣo harātmajaḥ ..
iti kālikāpurāṇe 45 adhyāyaḥ .. * .. durjayākhyagiristhabhairavo yathā --
     tanmadhye bhairavo devo bhargasaṅgamasambhavaḥ .
     durjayākhye varagirau svargasyopamabhūmigaḥ ..
     yo'sau śarabharūpasya madhyakhaṇḍādibhairavaḥ .
     sa eva bhairavākhyo'yaṃ pañcavaktrasya mantrakaiḥ .
     saṃpūjya tatra matimān sa yāti śivalokatām ..
iti kālikāpurāṇe 81 adhyāyaḥ .. * .. bhairavasya mantro yathā --
     kevalaḥ saparo hādiḥ ṣaṣṭhasvarasamanvitaḥ .
     candrabindusamāyuktaṃ hayagrīvasya bījakam ..
     bhairavaṃ pāṇḍunāthantu vanamālisvarūpiṇam .
     vārāheṇa tu bījena pūjayettu vidhānataḥ ..
     saparau dvāvanusvāravisargābhyāṃ samanvitau .
     mahābhairavamantro'yaṃ bhairavaṃ tena pūjayet ..
iti kālikāpurāṇe 62 adhyāyaḥ .. * .. asya dhyānaṃ yathā --
     bhairavaḥ pāṇḍunāthaśca raktagauraścaturbhujaḥ .
     gadāṃ padmañca śaktiñca cakrañcāpi kareṇa ca .
     bibhraddevyāḥ purobhāge pūjyo'yaṃ viṣṇurūpadhṛk ..
iti tatraiva 60 adhyāyaḥ .. * .. asya gāyattrī yathā --
     mahābhairava vidmahe kelirūpāya dhīmahi .
     tannaḥ kāmo bhairavastu devī nityaṃ pracodayāt ..
     eṣā bhairavarūpasya gāyattrī me pratiṣṭhitā .
     yatheṣṭamāṃsamadyādibhojanāya mayā dhṛtaḥ ..
     mahābhairavarūpo'yaṃ tathā strīratisaṅgame .
     ayantu vāmyabhāvena pūjyo madyādibhiḥ sadā ..
iti kālikāpurāṇe 77 adhyāyaḥ .. atha mahāvidyādīnāṃ bhairavanirūpaṇaṃ yathā -- śiva uvāca .
     śṛṇu cārvaṅgi śubhage ! kālikāyāśca bhairavam .
     mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet ..
     mahākālena vai sārdhaṃ dakṣiṇā ramate sadā .
     tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayeta ..
     samudramathane devi ! kālakūṭaṃ samutthitam .
     sarve devāḥ sadārāśca mahākṣobhamavāpnuyuḥ ..
     kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam ataeva maheśāni ! akṣobhyaḥ parikīrtitaḥ ..
     tena sārdhaṃ mahāmāyā tāriṇī ramate sadā .
     mahātripurasundaryā dakṣiṇe pūjayet śivam ..
     pañcavaktraṃ trinetrañca prativaktre sureśvari ! .
     tena sārdhaṃ mahādevī sadā kāmakutūhalā ..
     ataeva maheśāni ! paccamīti prakīrtitā .
     śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet ..
     svarge martye ca pātāle yā cādyā bhuvaneśvarī .
     etayā ramate tena tryambakastena kathyate ..
     saśaktiśca samākhyātaḥ sarvatantre prapūjitaḥ .
     bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam ..
     pūjayet parayatnena pañcavaktraṃ tameva hi .
     chinnamastādakṣiṇāṃśe kabandhaṃ pūjayet śivam ..
     kabandhapūjanāddevi ! sarvasiddhīśvaro bhavet .
     dhūmāvatī mahāvidyā vidhavārūpadhāriṇī ..
     vagalāyā dakṣabhāge ekavaktraṃ prapūjayet .
     mahārudreti vikhyātaṃ jagatsaṃhārakārakam ..
     mātaṅgīdakṣiṇāṃśe ca mataṅgaṃ pūjayet śivam .
     tameva dakṣiṇāmūrtiṃ jagadānandakārakam ..
     kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam .
     pūjayet parameśāni ! sa siddho nātra saṃśayaḥ ..
     pūjayedannapūrṇāyā dakṣiṇāṃśe ca rūpakam .
     mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram ..
     durgāyā dakṣiṇe deśe nāradaṃ paripūjayet ..
     nakāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā .
     rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ ..
     anyāsu sarvavidyāsu ṛṣiryaḥ parikīrtitaḥ ..
     sa eva tasyā bhartā ca dakṣabhāge prapūjayet ..
iti toḍalatantraprathamapaṭale .. (bhairavabaliviṣayaḥ . yathā, kālikāpurāṇe . pakṣiṇaḥ kacchapāgrāhā matsyā navavidhā mṛgāḥ . mahiṣā godhikā gāvaśchāgo vabhruśca śūkaraḥ . khaḍgaśca kṛṣṇasāraśca godhikā śarabho hariḥ . śārdūlaśca naraścaiva svagātrarudhirantathā .. caṇḍikābhairavādīnāṃ balayaḥ parikīrtitāḥ . balibhiḥ sādhyate muktirbalibhiḥ sādhyate divam ..) atha bhairavarāgasya vivaraṇam . hanūmanmate ṣaḍrāgamadhye prathamarāgaḥ . mahādevamukhānnirgataḥ . asya jātiḥ auḍavaḥ . arthāt dhaivataniṣādaṣaḍjagāndhāramadhyamamiti pañcasvaramilitaḥ . asya gṛhaṃ dhaivatasvaraḥ . śaradṛtau prātaḥkālaḥ asya gānasamayaḥ . rāgamālāyām asyākāraḥ mahādevākāravat . arthāt sundarasannyāsī . bhasmamṛkṣitavadanaḥ . jaṭāmastakaḥ . jaṭāpatadgaṅgājalaḥ . kaṅkaṇabhūṣitahastaḥ . lalāṭārdhacandraḥ . trinetraḥ . sarpaveṣṭitaskandhabāhuḥ . bhālatilakaḥ . skandhasthahasticarmā . athavā dvīpicarmopaviṣṭaḥ . galamuṇḍamālaḥ . triśūlahastaḥ . athavā sammukhaprothitatriśūlaḥ . pārśvasthavṛṣaśca . asya rāgiṇyaḥ pañca . yathā . bhairavī vairāṭī maghumādhavī sindhavī vaṅgālī ca . asyāṣṭau pattrāḥ . yathā . harṣaḥ tilakaḥ purīyaḥ mādhavaḥ sūhaḥ balanehaḥ madhuḥ pañcamaśca . kallināthamate tu bhairavaścaturtharāgaḥ . asya rāgiṇyaḥ ṣaṭ . yathā . bhairavī gujjarī bhāṣā velāvalī karṇāṭī ragataṃsā vaḍahaṃsīti ca kecit . etanmate pūrbavat aṣṭau puttrāḥ . kintu tilakapurīyapañcamasūhasthāneṣu devaśākhalalitamālakauśavilābalā likhitāḥ . someśvaramate'pi rāgiṇyaḥ ṣaṭ . yathā . bhairavī gujjarī revā guṇakalī vaṅgālī bahulī ca . tanmate rāgiṇyā sahāsya gānasamayo grīṣmartuḥ .. bharatamate tu asya rāgiṇyaḥ pañca yathā . madhumādhavī lalitā varārī vāhākalī bhairavī ca . tanmate'pi asyāṣṭau puttrāḥ . yathā devaśākhaḥ lalitaḥ harṣaḥ vilāvalaḥ mādhavaḥ vaṅgālaḥ vebhāsaḥ pañcamaśca . eṣāmaṣṭau bhāryā yathā . sūhā velāvalī soraṭhī kumbhārī andāhī bahulagujjarī paṭamañjarī miravī ca . iti saṅgītaśāstram .. * .. matāntare bhairavarāgasya bhāryā yathā . bhairavī vaṅgālī varārī madhyamā madhumādhavī sindhavī ca . tatputtrā yathā . kośakaḥ ajayapālaḥ śyāmaḥ kharatāpaḥ śuddhaḥ ḍholaśca . tatputtrabadhvo yathā . aṣṭī revā bahulā sohinī rambhelī sūhā ca . atra śobhā iti sādhuḥ pāṭhaḥ . iti nāradapurāṇam .. (nāgabhedaḥ . yathā, mahābhārate . 1 . 57 . 16 .
     bhairavo muṇḍavedāṅgaḥ piśaṅgaścodrapārakaḥ ..)

bhairavī, strī, (bhairava + ṅīp .) cāmuṇḍā . yathā,
     cāmuṇḍā carcikā carmamuṇḍā mārjārakarṇikā .
     karṇamoṭī mahāgandhā bhairavī ca kapālinī ..
iti hemacandraḥ . 2 . 120 .. bhairavīviśeṣā yathā . tripurabhairavī 1 sampatpradā bhairavī 2 kauleśabhairavī 3 sakalasiddhidā bhairavī 4 bhayavidhvaṃsinī bhairavī 5 caitanyabhairavī 6 kāmeśvarī bhairavī 7 ṣaṭkūṭā bhairavī 8 nityā bhairavī 9 rudrabhairavī 10 bhuveneśvarī bhairavī 11 tripurabālā bhairavī 12 navakūṭā bhairavī 13 annapūrṇā bhairavī 14 . āsāṃ mantrā yathā -- atha tripurabhairavī .
     viyadbhṛguhutāśastho bhautiko binduśekharaḥ .
     viyattadādikendrāgnisthitaṃ vāmākṣibindumat ..
     ākāśabhṛguvahnistho manuḥ sargendukhaṇḍavān .
     pañcakūṭātmikā vidyā vedyā tripurabhairavī .. 1 ..
atha sampatpradā bhairavī . yathāsau tripurā bālā tathā tripūrabhairavī . sampatpradā nāma tasyāḥ śṛṇu nirmalamānase .. śivacandrau vahnisaṃsthau vāgbhavaṃ tadanantaram . kāmarājaṃ tathā devi ! śivacandrānvitaṃ tataḥ .. pṛthvībījāntavahnyāṭyaṃ tārtīyaṃ śṛṇu vallabhe ! . śaktibīje maheśāni ! śivavahnī niyojayet .. kumāryāḥ parameśāni ! hitvā sargantu baindavam . tripurā bhairavī devī mahāsampatpradā priye ! .. 2 .. atha kauleśabhairavī . sampatpradābhairavīvadviddhi kauleśabhairavīm . hasādyā saiva deveśi ! triṣu bījeṣu pārbati ! . iyantu saharādyā syāt pūjādhyānādikaṃ tathā .. 3 .. atha sakalasiddhidā bhairavī . etasyā eva vidyāyā ādyante rephavarjite . tadeyaṃ parameśāni ! nāmnā sakalasiddhidā . sampatpradābhairavīvat dhyānapūjādikaṃ tathā .. 4 .. atha bhayavidhvaṃsinī bhairavī . sampatpradā bhairavī ādyante repharahitā cettadā bhayavidhvaṃsinī bhairavī bhavati . dakṣiṇāmūrtau tathādarśanāt . pūjādikantu sampatpradāvat .. 5 .. atha caitanyabhairavī .
     vāgabhavaṃ bījamuccārya jīvaprāṇasamanvitam .
     sakalā bhuvaneśānī dvitīyaṃ bījamuddhṛtam ..
     jīvaṃ prāṇaṃ vahnisaṃsthaṃ śakrasvarasamanvitam .
     visargāḍhyaṃmaheśāni ! vidyā trailokyamātṛkā ..
ṛṣyādinyāsaḥ . śirasi dakṣiṇāmūrtaye ṛṣaye namaḥ . mukhe paṅkticchandase namaḥ . hṛdi caitanyabhairavyai devatāyai namaḥ .. 6 .. atha kāmeśvarī bhairavī .
     kāmeśvarī ca rudrārṇā pūrbasiṃhāsane sthitā .
     etasyā eva vidyāyā bījadvayamudāhṛtam ..
     tadante parameśāni ! nityaklinne madadrave .
     etasyā eva tārtīyaṃ rudrārṇā parameśvari ! .. 7 ..
     atha ṣaṭkūṭā bhairavī .
     ḍākinī rākiṇī bīje lākinī kākinīyugam .
     śākinī hākinī bīje āhṛtya surasundari ! ..
     ādyamaikārasaṃyuktamanyadīkāramaṇḍitam .
     śakrasvarānvitaṃ devi ! tārtīyaṃ bījamālikhet .
     bindunādakalākrāntaṃ tritayaṃ śailasambhave ! .. 8 ..
     atha nityā bhairavī .
     etasyā eva vidyāyāḥ ṣaḍvarṇān kramaśaḥ sthitān .
     viparītān vada prauḍhe ! vidyeyaṃ bhogamokṣadā .
     nyāsapūjādikaṃ sarvamasyāḥ pūrbavadācaret .. 9 ..
     atha rudrabhairavī .
     śivacandrau mādanāntaṃ phāntaṃ vahnisamanvitam .
     śaktibhinnaṃ bindunādakalāḍhyaṃ vāgbhavaṃ priye ! ..
     sampatpradāyā bhairavyāḥ kāmarājaṃ tadeva hi .
     sadāśivasya bījantu mahāsiṃhāsanasya ca .
     eṣā vidyā maheśāni ! varṇituṃnaiva śakyate .. 10 atha bhuvaneśvarī bhairavī .
     hasādyaṃ vāgbhavañcādyaṃ hasakānte sureśvari ! .
     bhūbījaṃ bhuvaneśānī dbitīyaṃ bījamuddhṛtam .
     śivacandrau maheśāni ! bhuvaneśī ca bhairavī .. 11 ..
     atha tripurabālā bhairavī .
     adharo bindunāmādyaṃ brahmendrasthaḥ śaśī yutaḥ .
     dvitīyaṃ bhṛgusargāḍhyo manustārtīyamīritam .
     eṣā bāleti vikhyātā trailokyavaśakāriṇī .. 12 atha navakūṭā bālā .
     bālābījatrayaṃ devi ! kūṭatrayaṃ navākṣarī .
     viyatkūṭhatrayaṃ devi ! bhairavyā navakūṭhakam .. 13 ..
     ayānnapūrṇā bhairavī .
     praṇavaṃ bhuvaneśāni ! śrībījaṃ kāmabījakam .
     hṛdante bhagavatyante māheśvaripadaṃ tataḥ .
     annapūrṇe ṭhayugalaṃ vidyeyaṃ viṃśadakṣarī .. 14 ..
iti tantrasāre bhairavīmantraparicchedaḥ .. rāgiṇīviśeṣaḥ . sā ca bhairavarāgasya patnī . yathā --
     bhairavī kauśikī caiva bhāṣā velābalī tathā .
     vaṅgālī ceti rāgiṇyo bhairavasyaiva vallabhāḥ ..
matāntare mālavarāgasya patnī . yathā -- dhānasī mālasī caiva rāmakīrī ca sindhuḍā . āśāvarī bhairavī ca mālavasya priyā imāḥ .. asyā dhyānaṃ yathā --
     sarovarasthā sphaṭikasya mandire saroruhaiḥ śaṅkaramarcayantī .
     tālaprayogapratibaddhagītirgaurītanūrnārada bhairavīyam ..
asyā gānasamayaḥ pūrbāhṇakālaḥ . yathā --
     vibhāṣā lalitā caiva kāmodī paṭhamañjarī .
     rāmakīrī rāmakelī veloyārī ca gujjarī ..
     deśakārī ca śubhagā pañcamī ca gaḍā tuḍī .
     bhairavī cātha kaumārī rāgiṇyo daśa pañca ca .
     etāḥ pūrbāhṇakāle tu gīyante gāyanottamaiḥ ..
iti saṅgītadāmodaraḥ .. * .. hanūmanmate eṣā sampūrṇajātiḥ . asyāḥ saptasvaravinyāsakramaḥ madhyamapañcamadhaivataniṣādaṣaḍjarṣabhagāndhārāntaḥ . asyā gṛhaṃ madhyamasvaraḥ . śaradṛtau prabhāte asyā gānasamayaḥ . rāgamālāyāṃ asyāḥ svarūpam . alpavayaskā . surūpā . sunetrā . vistāravadanā . piṅgalakeśā . komalāṅgī . raktavarṇā . śvetavasanā . galaśobhitacampakamālā . praphullapadmayuktaparvataguhāyāṃ śivapūjāparāyaṇā . tatra mañjīravādakā gāyanti ca .. * .. kallināthasomeśvarabharatamateṣvevam ..

bhaiṣajaṃ, klī, (bheṣajameva saṃjñāyāṃ syārthe vā aṇ .) lāvakapakṣī . iti jaṭādharaḥ .. bheṣajañca ..

bhaiṣajyaṃ, klī, (bheṣajameveti . bheṣaja + anantāvasathetihabheṣajāñ ñyaḥ . 5 . 4 . 23 . iti ñyaḥ .) auṣadham . ityamaraḥ . 2 . 6 . 50 .. (asya paryāyo yathā --
     bhaiṣajyaṃ bheṣajañcāyurdravyamagadamauṣadham .. iti vaidyakaratnamālāyām ..
     tadeva yuktaṃ bhaiṣajyaṃ yadārogyāya kalpate . iti carake sūtrasthāne dvitīye'dhyāye ..)

bhoḥ, [s] vya, (bhātīti . bhā + bāhulakād ḍosiḥ .) sambodhanam . tatparyāyaḥ . pyāṭ 2 pāṭ 3 aṅga 4 he 5 hai 6 . ityamaraḥ . 3 . 4 . 7 .. haṃho 7 hum 8 ho 9 are 10 aye 11 ayi 12 . iti bharataḥ .. (yathā, mārkaṇḍeye . 3 . 52 .
     bho bho viprendra ! budhyasva buddhyā bodhyaṃ budhātmaka ! .) praśvaḥ . viṣādaḥ . iti śabdaratnāvalī ..

[Page 3,547b]
bhoktavyaṃ tri, (bhuja + karmaṇi tavyat .) bhojanīyam . bhojyam . yathā --
     yannena bhaginīhastādbhoktavyaṃ puṣṭivardhanam . iti tithyāditattvam ..
     alāvū vartulākārā vārtākī dugdhavarṇikā .
     prāṇānte'pi na bhoktavyā dugdhavarṇā kalambikā ..
iti karmalottanañca .. (karmajanye anubhavanīye . yathā ca devībhāgavate . 11 . 7 . 28 .
     prārabdhaṃ kila bhoktavyaṃ śubhaṃ vāpyathavā śubham .
     udyamastadvaśe nityaṃ kārayatyeva sarvathā ..
)

bhoktā [ṛ] tri, (bhuj + kartari tṛc .) bhojanakartā . yathā --
     yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro'tra . iti śrāddhaprayogatattvam .. sukhādibhogakartā yathā --
     kartā ca dehī bhoktā ca ātmā bhojayitā sadā .
     bhogo vibhavabhedaśca niṣkṛtirmuktireva ca ..
iti brahmavevarte prakṛtikhaṇḍe 23 adhyāyaḥ .. atha bhokturlakṣaṇaṃ yathā, pākarājeśvare .
     snātaḥ sudhautamṛdusundaraśuktavāsāstatkāladhautacaraṇaḥ saha puttramitraiḥ .
     sragvī prasannahṛdayo rasapākavedyāṃ bhoktā viśecca satataṃ hi sahātmavaidyaiḥ ..
     mṛdutūlamaye sthūle cāruvastrāvaguṇṭhite .
     āsane prāṅmukho bhoktopaviśedbāpyudaṅmukhaḥ ..
(bhojanakartrarthe yathā --
     yadā kāraṇamāsādya bhoktṛṇāṃ chandato'pi vā .
     anekadravyayonitvācchāstratastān vinirdiśet ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..
     bhoktāraṃ vijane ramye niḥsambādhe śubhe śucau .
     sugandhipuṣparacite ramye deśe'tha bhojayet ..
iti ca tatraiva tadadhyāye .. yathā ca sāṃkhyaśāstre bhoktā bhogakartā puruṣaḥ . sati bhogajñāne bhoktṛjñānaṃ bhavatīti tallakṣaṇamāha . cidavasāno bhogaḥ . iti sāṃkhyasūtram . 1 . 104 .. puruṣasvarūpe caitanye paryavasānaṃ yasyaitādṛśo bhogaḥ siddhirityarthaḥ . rājño bhṛtyavargaḥ yathā, svāmine bhogyajātamarpayati, tathā, indriyāṇi viṣayajātaṃ svasvaśaktyā gṛhītvā antaḥkaraṇaprativimbitāya puruṣāya arpayati, sa ca puruṣaḥ prativimbagrahaṇamātreṇa viṣayajātaṃ bhuṅkte prakāśayatītyarthaḥ . puruṣasya bhogaḥ prativimbādānamātraṃ anyeṣāntu puṣṭyādiḥ . īdṛśaḥ pariṇāmarūpo bhogaḥ puruṣe niṣidhyate . buddhe rbhāga ivātmani . ityādibhiriti . etādṛk tayā puruṣaḥ bhogakartā vā bhoktā .. iti tadbhāṣye vijñānabhikṣuḥ ..

bhoktā [ṛ] puṃ, (bhuṅkte jīvarūpeṇeti, bhunakti pālayatīti vā bhuja + tṛc .) viṣṇuḥ . yathā --
     bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ . iti mahābhārate tasya sahasranāmastotram .. bhartā . iti hemacandraḥ . 3 . 91 ..

bhogaḥ, puṃ, (bhujyate'sau iti . bhuja + ghañ .) sukham . stryādibhṛtiḥ . paṇyastrīṇāṃ bhṛtirbhāḍiḥ . ādinā hastyaśvādikarmakarāṇāñca bhṛtiḥ . sarpasya phaṭā . sarpaśarīram . ityamarabharatau . 3 . 3 . 23 .. (yathā, raghau . 11 . 59 .
     lakṣyate sma tadanantaraṃ raviḥ baddhabhīmapariveśamaṇḍalaḥ .
     vainateyaśamitasya bhoginaḥ bhogaveṣṭita iva cyuto maṇiḥ ..
) dhanam . (yathā, ṛgvede . 3 . 34 . 9 .
     hiraṇyayamutabhogaṃ sasāna hatvī dasyūn prāryaṃ varṇamāvat .. hiraṇyayaṃ suvarṇamayaṃ bhogaṃ dhanam .. iti tadbhāṣye sāyanaḥ ..) gṛham . (yathāmusminneva mantre . bhogaśabdavyākhyāne bhujyate'sminniti bhogo gṛhaṃ vā sasāna arthibhyo dadau . iti sāyanaḥ ..) pālanam . abhyavahāraḥ . iti medinī . ge, 16 .. sarpaḥ . dehaḥ . mānam . iti śabdaratnāvalī .. * .. puṇyapāpajananayogyakālaḥ . yathā --
     atītānāmato bhogo nāḍyaḥ pañcadaśa smṛtaḥ .. iti tithyāditattve saṃkrāntiprakaraṇam .. (puram . yathā, ṛgvede . 5 . 29 . 6 .
     nava yadasya navatiñca bhogān sākaṃ vajreṇa maghavā vivṛśvat . bhogān purāṇi . iti tadbhāṣye sāyanaḥ .) bhūmyādīnāṃ bhogo yathā . tripuruṣabhogamāha vyāsaḥ .
     prapitāmahena yadbhuktaṃ tatputtreṇa vinā ca tat .
     tau vinā yasya pitrā ca tasya bhāgastripauruṣaḥ ..
     pitā pitāmaho yasya jīvecca prapatāmahaḥ .
     trayāṇāṃ jīvatāṃ bhogo vijñeyastvekapūruṣaḥ ..
     nāradaḥ .
     tathārūḍhavivādasya pretasya vyavahāriṇaḥ .
     puttreṇa so'rthaḥ saṃśodhyo na taṃ bhogo nivartayet ..
iti vyavahāratattvam .. vibhavabhedaḥ . yathā --
     kartā ca dehī bhoktā ca ātmā bhojayitā sadā .
     bhogo vibhavabhedaśca niṣkṛtirmuktireva ca ..
iti brahmavaivarte prakṛtikhaṇḍe 23 adhyāyaḥ .. (vyūhabhedaḥ . yathā, kāmandakīyanītisāre . 19 . adhyāye . 41 . 48 . 54 . ślokeṣu ..
     yadi syāddaṇḍabākṣulyaṃ tadā cāpaḥ prakīrtitaḥ .
     maṇḍalo'saṃhato bhogo daṇḍaśceti manīṣibhiḥ ..
     gomūtrikā hi sañcārī śakaṭo makarastathā .
     bhogabhedāḥ samākhyātāstathā paripatantakaḥ ..
     asaṃhatāstu ṣaḍvyūhā bhogavyūhāśca pañcadhā ..
)

[Page 3,548a]
bhogagṛhaṃ, klī, (bhogārthaṃ gṛham .) vāsagṛham . yathā --
     vāsāgāraṃ bhogagṛhaṃ kanyāpatnyāṭaniṣkuṭāḥ . iti hemacandraḥ ..

bhogadehaḥ, puṃ, (bhogahetuko bhogasādhako vā dehaḥ .) svarganarakabhogārthaṃ sūkṣmaśarīram . yathā --
     kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarāt param .
     pretadehaṃ parityajya bhogadehaṃ prapadyate ..
iti śrāddhatattvam .. api ca .
     śṛṇu dehavivaraṇaṃ kathayāmi yathāgamam .
     pṛthivī vāyurākāśastejastoyamiti sphuṭam .
     dehināṃ dehabījañca sraṣṭuḥ sṛṣṭividhau param ..
     pṛthivyādipañcabhūtairyo deho nirmito bhavet .
     sa kṛtrimo naśvaraśca bhasmasācca bhavediha ..
     vṛddhāṅguṣṭapramāṇaśca yo jīvapuruṣaḥ kṛtaḥ .
     bibharti sūkṣmadehantaṃ tadrūpaṃ bhogahetave ..
     sa deho na bhavedbhasma jvaladagnau yamālaye .
     jale na naṣṭo dehī vā prahāre sucire kṛte ..
     na śastre ca na cāstre ca na tīkṣṇakaṇṭake tathā .
     taptadrave taptalohe taptapāṣāṇa eva ca ..
     prataptapratimāśleṣe'pyatyūrdhvapatane'pi ca .
     na ca dagdho na bhagnaśca bhuṅkte santāpameva ca .
     kathitaṃ dehavṛttāntakāraṇañca yathāgamam ..
iti brahmavaivarte prakṛtikhaṇḍe 29 adhyāyaḥ ..

bhogapālaḥ, puṃ, (bhogaṃ bhogasādhanamaśvādikaṃ pālayatīti . bhoga + pāli + aṇ . aśvarakṣakaḥ . iti śabdamālā .. bhogarakṣake tri ..

bhogapiśācikā, strī, (bhoge piśācikā iva, tadvadatṛptatvāt .) kṣudhā . iti hārāvalī ..

bhogabhūmiḥ, strī, (bhogārthaiva bhūmiḥ .) sukhasthānam . bhāratavarṣātiriktavarṣam . yathā --
     tatrāpi bhārataṃ śreṣṭhaṃ jambudbīpe mahāmune ! .
     yato hi karmabhūreṣā tato'nyā bhogabhūmayaḥ ..
iti viṣṇupurāṇe 2 aṃśe 3 adhyāyaḥ ..

bhogavatī, strī, (bhogaḥ sarpaśarīraṃ bhūmnā astyasyā miti . bhoga + matup masya vaḥ . śārṅgaravādyaño ṅīn . 4 . 1 . 73 . iti ṅīn .) pātālagaṅgā . nāgapurī . iti medinī . te, 214 .. (nāgapatnī . yathā mahābhārate . 1 . 172 . 32 .
     naca bhogavatīṃ manye na gandharvīṃ na mānuṣīm . gaṅgā . yathā, ca kāśīkhaṇḍe . 29 . 128 ..
     bhavyā bhogavatī bhadrā bhavānī bhūtabhāvinī . tīrthabhedaḥ . yathā, mahābhārate . 3 . 85 . 75 ..
     tīrthaṃ bhogavatī caiva vedireṣā prajāpateḥ .)

bhogavān, [t] puṃ, (bhogaḥ phaṇaḥ kāyo vā bhūmnā astyasyeti . bhoga + matup masya ca vatvam .) sarpaḥ . iti medinī . te, 214 .. nāṭyam . gānam . iti trikāṇḍaśeṣaḥ .. bhogaviśiṣṭe tri ..

bhogasadma, [n] klī, (bhogārthaṃ upabhogārthaṃ sadma .) vāsagṛham . yathā --
     garbhāgāraṃ vāsagṛhaṃ bhogasadmāpavādhakam . iti śabdaratnāvalī ..

bhogārhyaṃ, klī, (bhogāya arhyate iti arha + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) dhānyam . iti rājanirghaṇṭaḥ ..

bhogāvalī, strī, (bhogānāṃ āvalī śreṇiryasyām .) stutipāṭhakasya stutiḥ . iti jaṭādharaḥ .. (yathā māghe . 5 . 67 .
     bhogāvalīḥ kalagiro'vasareṣu peṭhuḥ . bhogāvalīḥ prabandhān . iti taṭṭīkāyāṃ mallināthaḥ ..) nāgapurī . iti hemacandraḥ ..

bhogāvāsaḥ, puṃ, (āvasatyasmin iti . ā + vas + adhikaraṇe ghañ . bhogārthovā āvāsaḥ .) vāsagṛham . iti hārāvalī ..

bhogikaḥ, puṃ, (bhoge aśvabhoge niyukta iti . bhoga + bāhulakāt ṭhan .) aśvarakṣakaḥ . iti śabdamālā ..

bhogikāntaḥ, puṃ, (bhogināṃ kāntaḥ priyaḥ .) vāyuḥ . iti trikāṇḍaśeṣaḥ ..

bhoginī, strī, (bhogaḥ asyā astīti . bhoga + iniḥ . ṅīp .) mahiṣībhinnanṛpapatnī . ityamaraḥ . 2 . 6 . 5 ..

bhogivallabhaṃ, klī, (bhogināṃ vallabhaṃ priyam .) candanam . iti rājanirghaṇṭaḥ ..

bhogī, [n] puṃ, (bhogo'syāstīti . bhoga + iniḥ .) sarpaḥ . ityamaraḥ . 1 . 7 . 8 . (yathā, viṣṇupurāṇe . 1 . 3 . 23 .
     ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ .
     bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ ..
bhogayuktaḥ . yathā, āryāsaptaśatyām . 414 .
     bhavatāliṅgi bhujaṅgī jātaḥ kila bhogicakravartī tvam ..) grāmapātraḥ . nṛpaḥ . iti medinī . ne . 102 . nāpitaḥ . iti viśvaḥ .. vaiyāvṛttikaraḥ . iti hemacandraḥ ..

bhogīndraḥ, puṃ, (bhogināmindraḥ .) anantadevaḥ . iti śabdaratnāvalī ..

bhogīśaḥ, puṃ, (bhogināmīśaḥ .) anantadevaḥ . iti śabdaratnāvalī ..

bhogyaṃ, klī, (bhuja + ṇyat .) dhanam . dhānyam . iti rājanirghaṇṭaḥ .. bhogamarhatīti . bhoga + yat . bhogārhetri .. (yathā, kāmandakīye . 5 . 81 .
     yathā rakṣecca nipuṇaṃ śasyaṃ kaṇṭakiśākhayā .
     phalāya laguḍaḥ kāryastadbadbhogyamidaṃ jagat .
) ādhibhedaḥ . yathāha nāradaḥ .
     viśrambhahetū dvāvatra pratibhūrādhireva ca .
     adhikriyata ityādhiḥ sa vijñeyo dvilakṣaṇaḥ ..
     kṛtakālopaneyaśca yāvaddeyodyatastathā .
     sa punardvividhaḥ propyo gopyo bhogyastathaiva ca ..
gopyo rakṣaṇīyaḥ . bhogyasyārthaḥ phalabhogyapade draṣṭavyaḥ . tadyathā --
     kāle kālakṛto naśyet phalabhogyo na naśyati . phalaṃ bhogyaṃ yasyāsau phalabhogyaḥ kṣetrārāmādiḥ sa na kadācidapi naśyati . iti mitākṣarāyāṃ vyavahārādhyāyaḥ ..

bhogyā, strī, (bhuj + karmaṇi ṇyat ṭāp .) veśyā . iti rājanirghaṇṭaḥ .. bhogyā bhūḥ . iti vopadevaḥ .. (tatra tri .)

bhojaḥ, puṃ, (bhojasyedamiti . bhoja + tasyedam . 4 . 3 . 120 . ityaṇ . aṇo lopaḥ .) svanāmakhyātadeśaḥ . bhojapura iti bhāṣā . tatparyāyaḥ . bhojakaṭaḥ 2 . iti śabdaratnāvalī .. dhārānagarasya rājaviśeṣaḥ . tasya vṛttānto yathā . dhārānāmanagaryāṃ sindhulasaṃjño rājā āsīt . tasya rājñī sāvitrī, tayorvṛddhāvasthāyāṃ bhojanāmaputtro jātaḥ . sa yadā pañcavarṣavayaskastadā tatpitā ātmamaraṇakālaṃ viditvā bhrātre muñjāya rājyaṃ dadau, tadutsaṅge bhojañca mumoca . tato rājñi paralokaṃ prāpte kiyatkālānantaraṃ sabhāyāṃ kaścidudarambharirjyotirvidāgatya muñjaṃ prāha rājan ! bhojasya bhāgyodayaṃ vaktuṃ viriñcirapi na samarthaḥ ko'haṃ varāka udarambharirbrāhmaṇaḥ tathāpi vadāmi bhojamitaḥ preṣaya . tato rājājñayā bhoje'dhyayanaśālāṃ prāpte āha yathā --
     pañcāśatpañcavarṣāṇi saptamāsā dina trayam .
     bhogarājena bhoktavyaṃ sagauḍaṃ dakṣiṇāpatham ..
iti śrutvā muñjarājo'cintayat, yadi rājalakṣmīrbhojaṃ gamiṣyati tato'haṃ jīvannapi mṛtaḥ . tato rājā mantrayitvā vaṅgālādhīśvaraṃ mahābalaṃ vatsarājamāhūya nirjane taṃ prāha, vatsarāja ! tvayā bhojastribhuvaneśvarīvipine hantavyaḥ . vatsarājaḥ bhojakumāropādhyāyamāhūya prāha, vipra ! bhojamānaya . tato viditavṛttānto bhojaḥ kupitaḥ prāha, āḥ pāpa ! rājñaḥ kumāraṃ vahirānetuṃ tava kā śaktiḥ, tato vāmacaraṇapādukāmādāya bhojena bhāladeśe hato vatsarājaḥ prāha, bhojakumāra ! vayaṃ rājādeśakāriṇaḥ . ityuktvā vadhārthaṃ balāt vatsarājena niśāyāṃ vipinaṃ bhoje nīte vatsarājasya bhrātrā bhojasya vadhodyamasamaye .
     eka eva suhṛddharmo nidhane'pyanuyāti yaḥ .
     śarīreṇa samaṃ nāśaṃ sarvamanyacca gacchati ..
ityuktaṃ niśamya vatsarājo vairāgyamāpanno bhojaṃ kṣamasvetyuktvā praṇamya taṃ rathe niveśya gṛhamāgatya bhūmigṛhāntare bhojaṃ rakṣitvā kṛtrimaṃ bhojamastakaṃ kārayitvā rājānamāgatya natvā prāha śrīmatā yadādiṣṭaṃ tanmayā kṛtam . rājaputtrabadhaṃ jñātvā rājā taṃ prāha vatsarāja ! puttreṇa khaḍgaprahārāvasare kimapi uktam . vatsarājaḥ prāha deva ! kimapi patraṃ preṣitamasti tadidaṃ gṛhāṇa śiraśca darśayati . tato bhojamastakaṃ dṛṣṭvā rājā ruroda .
     māndhāteti mahīpatiḥ kṛtayuge'laṅkārabhūto gataḥ seturyena mahodadhau viracitaḥ kvāsau daśāsyā ntakaḥ .
     anye cāpi yudhiṣṭhiraprabhṛtayo yāvadbhavān bhūpate ! naikenāpi samaṃ gatā vasumatī manye tvayā yāsyati ..
iti bhojakṛtaślokaṃ paṭhitvā papāta ca . tato rājā paṇḍitamānīya mayā puttro hataḥ prāyaścittamucyatāmityuvāca . tataste ūcuḥ rājan ! savāsā vahnimāviśa . tato rājño vahnipraveśe niścite sati tadvārtāṃ śrutvā nṛpadvāramāgatya vatsarājo buddhisāgaraṃ prāha tāta ! mayā bhojo na māritaḥ vuddhisāgaraśca tasya karṇe kimapi kathayati . tato vatsarājo niṣkrāntaḥ . tatastanmuhūrtena sākṣānmaheśvara iva ekaḥ kāpālika āgataḥ . taṃ vīkṣya buddhisāgaraḥ prāha yogin ! kuta āgamyate kāpālike tvayi jagaccamatkārī kalāviśeṣaścauṣadhiviśeṣo vā asti . tato rājāpyāha mayā sahasā hataṃ puttraṃ rakṣa . kāpālikaḥ prāha rājan ! mā bhaiṣīḥ puttraste nāthaprasādena na mariṣyati prātastava gṛhaṃ svayameva sameṣyati paraṃ śmaśānabhūmau buddhisāgaramantriṇā saha homadravyaṃ preṣaya . kāpālikena yaduktaṃ tat sarvaṃ rājñā sampādya buddhisāgaraḥ preṣitaḥ tataśca rātrau gūḍhatayā vatsarājagṛhāt bhojastatra nadīpulinaṃ nītaḥ yoginā bhojakumāro jīvita iti kimbadantī sarbato'pyajāyata . tataḥ paurāmātyaiḥ parivṛto bhojo rājabhavanamāgataḥ . tatastamāliṅgya rudantaṃ muñjaṃ nivārya bhojaḥ stauti . tato rājā lajjāvanatagrīvaḥ san nijasiṃhāsane bhojamupaveśya rājyaṃ dattvā vanaṃ gataḥ . tato muñje vanaṃ prāpte buddhisāgaraṃ mukhyāmātyaṃ vidhāya bhojaḥ svayaṃ rājyasukhaṃ bubhuje . tato rājasabhāyāṃ sahasraśo budhavarā digbhya samāgagmuḥ tato rājā amātyamāha .
     lakṣaṃ mahākaverdeyaṃ tadardhvaṃ vibudhasya ca .
     deyaṃ grāmyakavervatsa ! tasyāpyardhaṃ tvayānvaham ..
iti .. tataḥ krameṇa vararucisubandhubāṇāmararāmadevaharivaṃśaśaṅkarakaliṅgakarpūravināyakamadanavidyāvinoda kokilatārendrapramukhāḥ sarvaśāstravicakṣaṇāḥ sarvajñā iva rājasabhāmaharniśamalaṃkurvanti . kiyatkālānantaraṃ kālidāsakavau samāgate tena sārdhvaṃ rājñaḥ paramā prītirajāyata . anye viddhāṃsaḥ kālidāsaṃ veśyālampaṭaṃ viditvā sarvabhāvena vairañcakruḥ na kaścit sabhāyāṃ spṛśati na ko'pi vadati . kintu bhojanṛpatistena sārdhaṃ paramaprīto babhūva . anyeṣāṃ paṇḍitānāmāgamanaṃ teṣāṃ padyāni samasyāpūraṇāni tebhyo bahulakṣamudrādānādivarṇanañca granthaśeṣaparyantamasti . tadgranthavistarabhayāt na likhitam . iti bhojaprabandhapustakāt saṅkalitam .. * .. aindrajālikavidyāṃ bhojavidyāṃ vadanti ..

bhojakaṭaḥ, puṃ, bhojadeśaḥ . iti śabdaratnāvalī .. (rukminirmite pure, klī . yathā, viṣṇupurāṇe . 5 . 26 . 13 .
     ityuktena parityaktaḥ kṛṣṇaṇākliṣṭakarmaṇā .
     rukmī bhojakaṭaṃ nāma puraṃ kṛtvāvasattadā ..
)

bhojanaṃ, klī, (bhuj + lyuṭ ca . 3 . 3 . 115 . iti bhāve lyuṭ .) bhakṣaṇam . kaṭhinadravyasya galādhaḥkaraṇam . tatparyāyaḥ . jagdhaḥ 2 jemanam 3 lepaḥ 4 āhāraḥ 5 nighasaḥ 6 nyādaḥ 7 . ityamaraḥ . 2 . 9 . 55 .. jamanam 8 vighasaḥ 9 . iti taṭṭīkā .. abhyavahāraḥ 10 pratyavasānam 11 aśanam 12 svadanam 13 nigaraḥ 14 . iti rājanirghaṇṭaḥ .. * .. atha bhojanaguṇavidhānādi .
     bhojanāgre sadā pathyaṃ jihvākaṇṭhaviśodhanam .
     agnisandīpanaṃ hṛdyaṃ lavaṇārdrakabhakṣaṇam ..
     āyurghṛte guḍe rogā mṛtyurlīno vidāhiṣu .
     ārogyaṃ kaṭutikteṣu balaṃ māṃse payaḥsu ca ..
     annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣṭaguṇaṃ payaḥ .
     payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam ..
     ghṛtādaṣṭaguṇaṃ tailaṃ mardanānna ca bhakṣaṇāt .
     āhāraḥ prīṇanaḥ sadyo balakṛddehadhāraṇaḥ .. * ..
     āyuṣyaṃ prāṅmakho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ .
     śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hyudaṅmukhaḥ ..
     kukṣerannena bhāgau dvāvekaṃ pānena pūrayet .
     vāyoḥ sañcāraṇārthañca caturthamavaśeṣayet ..
     dante cāvagataṃ cānnaṃ saucenaivāharejjalaiḥ .
     kuryādanirgataṃ taddhi sukhasyāniṣṭagandhatām ..
     bhuktrā pāṇitalaṃ ghṛṣṭvā cakṣuṣoryadi dīyate .
     acireṇaiva tadvāri timirāṇi vyapohati ..
     bhuktvācamya karaṃ vāmaṃ dattvā kukṣau tataḥ paṭhet .
     bhuktaṃ mahendrahastena vaiśvānarasukhena ca ..
     garuḍasya ca kaṇṭhena samudrasya ca vahninā .
     vātāpirbhakṣito yena pīto yena mahodadhiḥ ..
     yanmayā khāditaṃ pītaṃ tadagastyo jariṣyati .
     paṭhitvaitat sukhāsīnaḥ kṣaṇaṃ tiṣṭhedanākulaḥ ..
     bhuktrā pādaśataṃ gatvā vāmapārśvena saṃviśet .
     evaṃ hyadhogataṃ cānnaṃ sukhaṃ tiṣṭhati jīryati ..
     bhuktvopaviśatastundaṃ śayānasya vapurbhavet .
     āyuścaṃkramamāṇasya mṛtyurdhāvati dhāvataḥ ..
iti rājavallabhaḥ .. * .. api ca .
     tato bhojanavelāyāṃ kuryānmaṅgaladarśanam .
     tasya pradakṣiṇaṃ nityamāyurdharmavivardhanam ..
     loke'smin maṅgalānyaṣṭau brāhmaṇo gaurhutāśanaḥ .
     hiraṇyaṃ sarpirāditya āpo rājā tathāṣṭamaḥ ..
     pādukārohaṇaṃ kuryāt pūrbaṃ bhojanataḥ param .
     pādarogaharaṃ vṛṣyaṃ cakṣuṣyaṃ cāyuṣe hitam .. * ..
     śarīre jāyate nityaṃ vāñchā nṝṇāṃ caturvidhā .
     bubhukṣā ca pipāsā ca suṣupsā surataspṛhā ..
     bhojanecchāvighātāt syādaṅgamardo'ruciḥ śramaḥ .
     tandrā locanadaurbalyaṃ dhātudāho balakṣayaḥ ..
     vighātena pipāsāyāḥ śoṣaḥ kaṇṭhāsyayorbhavet .
     śravaṇasyāvarodhaśca raktaśoṣo hṛdi vyathā ..
     nidrāvighātato jambhā śirolocanagauravam .
     aṅgamardastathā tandrā syādannāpāka eva ca ..
     bubhukṣito na yo'śnāti tasyāhārendhanakṣayāt .
     mandībhavati kāyāgniryathā cāgnirnirindhanaḥ ..
     āhāraṃ pacati śikhī doṣānanāhāraḥ pacati .
     doṣakṣaye ca dhātūn pacati dhātukṣaye prāṇān ..
     āhāraḥ prīṇanaḥ sadyo balakṛddehadhāraṇaḥ .
     smṛtyāyuḥśaktivarṇaujaḥsattvaśobhāvivardhvanaḥ ..
     yathoktaguṇasampannamupaseveta bhojanam .
     vicārya doṣakālādīn kālayorubhayorapi ..
ubhayoḥ kālayoḥ prātaḥ sāyañca . tathā ca .
     sāyaṃ prātarmanuṣyāṇāmaśanaṃ śrutibodhitam .
     nāntarā bhojanaṅkuryādagnihotrasamo vidhiḥ ..
prātaḥ prathamayāmāt upari dvitīyayāmāt arvāk . tathā ca .
     yāmamadhye na bhoktavyaṃ yāmayugmaṃ na laṅghayet .
     yāmamadhye rasotpattiryāmayugmādbalakṣayaḥ ..
anyacca .
     kṣut sambhavati pakveṣu rasadoṣamaleṣu ca .
     kāle vā yadi vākāle so'nnakāla udāhṛtaḥ ..
rasādīnāṃ pākaṃ jñātumāha .
     udgāraśuddhirutsāho vegotsargo yathocitaḥ .
     laghutā kṣutpipāsā ca yadā kālaḥ sa bhojane ..
sthānamāha . āhāraṃ vijane kuryānnirhāramapi sarvadā . ubhābhyāṃ lakṣmyupetaḥ syāt prakāśe hīyate śriyā .. nirhāro malamūtrotsargaḥ . anyacca .
     āhāranirhāravihārayogāḥ sadaiva sadbhirvijane vidheyā iti .. * .. bhojane yeṣāṃ dṛṣṭirnivāraṇīyā tānāha .
     hīnadīnakṣudhārtānāṃ pāpaṣaṇḍaiṇarogiṇām .
     kukkuṭādiśunāṃ dṛṣṭirbhojane naiva śobhanā ..
yeṣāṃ dṛṣṭiḥ śubhadā tānāha .
     pitṛmātṛsuhṛdbaidyāpāpakṛddhaṃsavarhiṇām .
     sārasasya cakorasya bhojane dṛṣṭiruttamā ..
kathañcittadduṣṭadṛṣṭipāte taddoṣaśāntaye brahmādīn smaret . tadyathā --
     annaṃ brahma raso viṣṇurbhoktā devo maheśvaraḥ .
     iti sañcintya bhuñjāno dṛṣṭidoṣo na bādhate ..
     añjanāgarbhasambhūtaṃ kumāraṃ brahmacāriṇam .
     dṛṣṭidoṣavināśāya hanūmantaṃ smarāmyaham ..
bhājanamāha .
     doṣahṛddṛṣṭidaṃ pathyaṃ haimaṃ bhojanabhājanam .
     raupyaṃ bhavati cakṣuṣyaṃ pittahṛt kaphavātakṛt ..
     kāṃsyaṃ buddhipradaṃ rucyaṃ raktapittaprasādanam .
     paittalaṃ vātakṛdrūkṣamuṣṇaṃ kṛmikaphapraṇut ..
     āyase kāntapātre ca bhojanaṃ siddhikārakam .
     śothapāṇḍuharaṃ balyaṃ kāmalāpahamuttamam ..
     śailaje mṛṇmaye pātre bhojanaṃ śrīnivāraṇam .
     dārūdbhave viśeṣeṇa rucidaṃ śleṣmakāri ca ..
     pātraṃ patramayaṃ rucyaṃ dīpanaṃ viṣapāpanut ..
     jalapātrantu tāmrasya tadabhāve mṛdo hitam ..
     pavitraṃ śītalaṃ pātraṃ ghaṭitaṃ sphaṭikena yat .
     kācena racitaṃ tadvattathā vaidūryasambhavam .. * ..
     bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇam .
     agnisandīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam ..
lavaṇaṃ saindhayaṃ jñeyam . ārdrakantu kaṭukamapi na pittavirodhi madhurapākitvāt ..
     aśnīyāttanmanā bhūtvā pūrbantu madhuraṃ rasam .
     madhye'mlalavaṇau paścāt kaṭutiktakaṣāyakān ..
     phalānyādau samaśnīyāt dāḍimādīni buddhimān ..
     vinā mocāphalaṃ tadvadvarjanīyā ca karkaṭī ..
     mṛṇālavisaśālūkakandekṣuprabhṛtīnyapi .
     pūrbameva hi bhojyāni na tu bhuktrā kadācana ..
     guru piṣṭamayaṃ dravyaṃ taṇḍulān pṛthukānapi .
     na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ ..
     ghṛtapūrbaṃ samaśnīyāt kaṭhinaṃ prāk tato mṛdu .
     ante punardravāśī tu balārogye na muñcati ..
ayamarthaḥ . prāk ghṛtapūrbaṃ kaṭhinaṃ samaśnīyāt . yathā kāśyādivāsinaḥ prathamaṃ savyañjanāṃ ghṛtapūrbāṃ roṭikāṃ bhuñjate . tato mṛdusapūpādikamodanaṃ bhuñjate . ante punardrabāśī bhojanānte dadhitakradugdhādi bhuñjate .
     yadyat svādutaraṃ taddhi vidadhyāduttarottaram .
     bhuktvā yat prārthyate bhūyastaduktaṃ svādu bhojanam ..
svādvannasya guṇamāha .
     saumanasyaṃ balaṃ puṣṭimutsāhaṃ rasanāsukham .
     svādu sañjanayatyannamasvādu ca viparyayam ..
     atyuṣṇānnaṃ balaṃ hanti śītaṃ śuṣkañca durjaram .
     atiklinnaṃ glānikaraṃ yuktiyuktaṃ hi bhojanam ..
     atidrutāśitāhāro guṇān doṣānna bindati .
     bhojyaṃ śītamahṛdyañca syādbilambitamaśnataḥ ..
guru trividhaṃ tannivārayannāha .
     mandānalo naro dravyaṃ mātrāguru vivarjayet .
     svabhāvataśca guru yattathā saṃskārato guru ..
     mātrāgurustu mudgādirmāṣādiḥ prakṛterguruḥ .
     saṃskāraguru piṣṭānnaṃ proktamityupalakṣaṇam .. * ..
     āhāraṃ ṣaḍvidhaṃ cūṣyaṃ peyaṃ lehyaṃ tathaiva ca .
     bhojyaṃ bhakṣyaṃ tathā carvyaṃ guru vidyādyathottaram ..
cūṣyaṃ ikṣudāḍimādi . peyaṃ pānakaśarkarodakādi . lehyaṃ rasālākvathitādi . kvathitā kaṭī iti loke . bhojyaṃ bhaktasūpādi . bhakṣyaṃ laḍḍukamaṇḍakādi . carvyaṃ cipiṭacaṇakādi .. svabhāvagurusaṃskāraguruṇoḥ svabhāvalaghunaśca bhakṣyasya bhojanaparimāṇamāha .
     gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate . ayamarthaḥ . māṣapiṣṭānnādibhirardhaṃ sauhityaṃ kartavyaṃ mudgādibhiḥ svābhāvikyā mātrayā tṛptiḥ kartavyetyarthaḥ .
     dravo dravottaraścāpi na mātrāgururiṣyate . dravaḥ peyādi . dravottaraḥ takrādyadhika odanādirmātrāto'dhiko'pi mātrāgururna mantavyaḥ . peyasya sarvato laghutvāt ! uktañca suśrutena . peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaramiti . peyaṃ paya ādi . lehyaṃ rasālādi . adyaṃ odanasūpādi . bhakṣyaṃ modakādi .
     dravāḍhyamapi śuṣkantu samyagevopapadyate .
     viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati ..
ayamarthaḥ . śuṣkamapi srotorodhakaramapi dravāḍhyaṃ samyak pākaṃ yāti . kevalasya śuṣkasyānnasya doṣamāha . viśuṣkamannabhityādi .. apakvaṃ tat kiṃ bhavatītyapekṣāyāmāha .
     piṇḍīkṛtamasaṃklinnaṃ vidāhamupagacchati . piṇḍīkṛtaṃ aṣṭhīlāvadbhūtam . asaṃklinnaṃ asamyagārdram . vidāhamupagacchati vidagdhaṃ bhavatītyarthaḥ .. śuṣkādīnāṃ vaiguṇyamāha . śuṣkaṃ viruddhvaṃ viṣṭhambhi vahnivyāpādamāvahet . śuṣka cipiṭādi . viruddhaṃ kṣīramatsyādi . viṣṭāmbhi caṇakamasūrādi vahnimāndyaṃ kuryāt .
     na bhuktvā na radaiśchittvā na niśāyāṃ na vā bahūn . na jalāntaritānna dviḥ śaktūnadyānna kevalān .. punardānaṃ pṛthak pānaṃ sāmiṣaṃ payasā niśi . dantacchedanamuṣṇañca sapta śaktuṣu varjayet .. viṣamāśanasya lakṣaṇamāha .
     bahustokamakāle vā jñeyaṃ tadviṣamāśanam . bahulālpasya bhakṣitasya doṣamāha .
     ālasyagauravāṭopaśabdāṃśca kurute'dhikam .
     hīnamātraṃ tanoḥ kārśyaṃ karoti ca balakṣayam ..
adhikaṃ annam .. akāle bhuktasya doṣamāha .
     aprāptakālo bhuñjāno'pyasamarthatanurnaraḥ .
     tāṃstān vyādhīnavāpnoti maraṇañcādhigacchati ..
aprāptakālaḥ kālādatiprāk bhuñjāno'samarthaśarīro bhavati . tathā sati tāṃstān vyādhīn śirovyathāvisūcikālasakabilambikādīn prāpnoti . teṣāmādhikye maraṇamapi prāpnotītyarthaḥ .
     kāle'tīte'grato jantorvāyunāpahate'nale .
     kṛcchrādvipacyate bhuktaṃ na syādbhoktuṃ punaḥ spṛhā ..
     kukṣerbhāgadvayaṃ bhojyaistṛtīyaṃ vāri pūrayet .
     vāyoḥ sañcaraṇārthāya caturthamavaśeṣayet ..
     rasenānnasya rasanā prathamenopatarpitā .
     na tathā svādumāpnoti tataḥ secyāmbunāntarā ..
     atyamvupānānna vipacyate'nnamanambupānācca sa eva doṣaḥ .
     tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhūri ..
     bhuktasyādau jalaṃ pītaṃ kārśyamandāgnidoṣakṛt .
     madhye'gnidīpanaṃ śreṣṭhamante sthaulyakaphapradam ..
anyacca .
     samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ . iti vāgbhaṭaḥ .. bhuktaṃ bhojanam .
     tṛṣitastu na cāśnīyāt kṣudhito na pibejjalam .
     tṛṣitastu bhavedgulmī kṣudhitastu jalodarī ..
nanu śiṣṭā bhojanānte dugdhaṃ pibanti tat kathamucitam . yatastridhā vibhaktasya bhojanakālasya prathamo bhāgo vātasya dvitīyaḥ pittasya tṛtīyaḥ kaphasya . ataevāha .
     aśnīyāttanmanā bhūtvā pūrbantu madhuraṃ rasam .
     madhye'mlalavaṇau paścāt kaṭutiktakaṣāyakān ..
asyāyamabhiprāyaḥ . bhojane pūrbaṃ bhukto madhuro raso bubhukṣitasya vātapittayoḥ śamako bhavati .
     bhojanamadhye bhuktāvamlalavaṇau pittāśaye ca vahnivṛddhiṃ kurutaḥ .
     bhojanāntyasamaye bhuktāḥ kaṭutiktakaṣāyā rasā kaphaṃ śamayantīti .
ato bhojanāvasānasamayasya kaphakālatvāttatra kathaṃ śleṣmajanakaṃ dugdhaṃ pātumucitaṃ bhavati . yata uktam .
     dugdhaṃ svādurasaṃ snigdhamojasyaṃ dhātuvardhanam .
     vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalamiti ..
ucyate .
     vidāhīnyannapānāni yāni bhuṅkte hi mānavaḥ .
     tadvidāhapraśāntyarthaṃ bhojanānte payaḥ pibet ..
ataeva brahmapurāṇe .
     kuryāt kṣīrānnamāhāraṃ dadhyannaṃ na kadācaneti ..
     lavaṇāmlakaṭūṣṇāni vidāhīnyati yāni tu .
     taddoṣaṃ hartumāhāraṃ madhureṇa samāpayet ..
bhojanāvasānasamaye dugdhādimadhurabhojanenaiva vardhitakapho lavaṇāmlakaṭubhojanajanitāṃ pittasya vṛddhiṃ nāśayati pittavṛddhināśanena kaphasyāpi vṛddhirupakṣīṇā bhavati kṣīṇakaphavṛddhiragnimāndyādīn vyādhīn utpādayituṃ na śaknoti ..
     evaṃ bhuktvā samācāmet rūkṣagrahaṇapūrbakam .
     bhojane dantalagnāni nirhṛtyācamanañcaret ..
     dantalagnamanirhāryaṃ lepaṃ manyeta dantavat .
     na tatra bahuśaḥ kuryādyatnaṃ nirharaṇaṃ prati ..
     ācamya jalayuktābhyāṃ pāṇibhyāṃ cakṣuṣīspṛśet .
     bhuktvā pāṇitale ghṛṣṭvā cakṣuṣoryadi dīyate .
     acirenaiva tadvāri timirāṇi vyapohati ..
     bhuktrā ca saṃsmarennityamagastyādīn sukhāvahān .
     viṣṇurātmā tathaivānnaṃ pariṇāmaśca vai yathā .
     satyena tena yadbhuktaṃ jīryatyannamidaṃ tathā ..
     agastiragnirvaḍavānalaśca bhuktaṃ mamānnaṃ jarayatvaśeṣam .
     sukhañca me tat pariṇāmasambhavaṃ yacchatvarogaṃ mama cārudehe ..
     aṅgārakamagastiñca pāvakaṃ sūryamaśvinau ..
     yaścaitān saṃsmarennityaṃ bhuktaṃ tasyāśu jīryati ..
     ityuccārya svahastena parimārjya tathodaram .
     anāyāsapradāyīni kuryāt karmāṇyatandritaḥ ..
atandritaḥ jāgrattiṣṭhenna tu supyāt . bhuktamātrasya tu svapnānmandāgniḥ kupitaḥ kapha iti vacanāt .
     jīrṇe'nne vardhate vāyurvidagdhe pittamedhate .
     bhuktamātre kaphaścāpi kramo'yaṃ bhojanopari ..
vidagdhe kiñcitpakve pittamedhate kiñcidapakvekaphaḥ .. bhuktamātre saṃjātakaphasya pratīkāramāha .
     dhūmenāpohya hṛdyairvā kaṣāyakaṭutiktakaiḥ ..
     pūgakarpūrakastūrī lavaṅgasumanaḥphalaiḥ .
     phalaiḥ kaṭukaṣāyairvā mukhavaiṣadyakāribhiḥ .
     tāmbūlapatrasahitaiḥ sugandhairvā vicakṣaṇaḥ ..
dhūbhena agurvādidhūmena . apohya kaphaṃ dūrīkṛtya . kaṣāyakaṭutiktakaiḥ phalaiḥ karpūrakastūrīlavaṅgādibhiḥ . pūgaiḥ kramukaiḥ . sumanaḥphalaiḥ jātīphalaiḥ .. phalaiḥ elāharītakyādiphalaiḥ .
     rate suptotthite snāte bhukte vānte ca saṅgare .
     sabhāyāṃ viduṣāṃ rājñāṃ kuryāttāmbūlabhakṣaṇam ..
     bhuktvā śatapadīṃ gacchecchanaistena tu jāyate .
     annasaṃghātaśaithilyaṃ grīvājānukaṭīsukham ..
     bhuktropaviśatastundaṃ śayānasya tu puṣṭatā .
     āyuścaṃkramamāṇasya mṛtyurdhāvati dhāvataḥ ..
caṃkramamāṇasya padaśataṃ śanairgacchataḥ .. * ..
     śvāsānaṣṭau samuttānastān dviḥ pārśve tu dakṣiṇe .
     tatastaddviguṇān vāme paścāt supyāt yathāsukham .
     vāmadiśāyāmanalo nābherūrdhvo'sti jantūnām .
     tasmāttu vāmapārśve śayīta bhuktaprapākārtham ..
     tridoṣaśamanī khaṭvā tūlī vātakaphāpahā .
     bhūśayyā vṛṃ haṇī vṛṣyā kāṣṭhapaṭṭī tu vātulā ..
iti bhāvaprakāśaḥ .. * .. anyacca .
     snāto yathāvat kṛtvā ca devarṣipitṛtarpaṇam .
     praśastaratnapāṇistu bhuñjīta prayato gṛhī ..
     kṛte japye hute vahnau śuddhavastradharo nṛpa ! .
     dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya tu ..
     puṇyagandhadharaḥ śastamālyadhārī nareśvara ! .
     naikavastradharo'thārdrapāṇipādo nareśvara ! ..
     viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ .
     prāṅprakhodaṅmukho vāpi na caivānyamanā naraḥ ..
annaṃ praśastaṃ pathyañca prokṣitaṃ prokṣaṇodakaiḥ . na kutsitāhṛtañcaiva jugupsāvadasaṃskṛtam .. dattvā tu bhaktaṃ śiṣyebhyaḥ kṣudhitebhyastathā gṛhī . praśastaśuddhapātreṣu bhuñjītākupito nṛpa ! .. nāsandīsaṃsthite pātre nādeśe ca nareśvara ! . nākāle nātisaṅkīrṇe dattvāgrañca naro'gnaye .. āsandī dārumayatripadī .
     mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa ! .
     anyatra phalamāṃsebhyaḥ śaktuśākādikāntathā ..
     tadvaddharitakebhyaśca guḍapakvebhya eva ca .
     bhuñjītoddhṛtasārāṇi na kadācinnareśvara ! ..
haritakebhyaḥ apakvalehyādibhyaḥ ..
     nāśeṣaṃ puruṣo'śnīyādanyatra jagatīpate ! .
     madhvambudadhisarpibhyaḥ śaktubhyaśca vivekavān ..
     aśnīyāttanmayo bhūtvā pūrbantu madhuraṃ rasam .
     lavaṇāmle tathā madhye kaṭutiktādikāṃstataḥ ..
     prāk dravaṃ puruṣo'śnīyānmadhye ca kaṭhināśanam .
     ante punardravāśī tu balārogye na muñcati .
     anindyaṃ bhakṣayeditthaṃ vāgyato'nnamakutsayan .
     pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanādi tat ..
     bhuktvā samyagathācamya prāṅmukhodaṅmukho'pi vā .
     yathāvat punarācāmet pāṇī prakṣālya mūlataḥ ..
     svasthaḥ praśāntacittaśca kṛtāsanaparigrahaḥ .
     abhīṣṭadevatānāñca kurvīta smaraṇaṃ naraḥ ..
     agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ .
     dattāvakāśaṃ nabhasā jarayatvastu me sukham ..
     annaṃ balāya me bhūmerapāmagnyanilasya ca .
     bhavatvetatpariṇatau mamāstvavyāhataṃ sukham ..
     prāṇāpānasamānānāmudānavyānayostathā .
     annaṃ puṣṭikarañcāstu mamāstvavyāhataṃ sukham ..
     agastiragnirvaḍavānalaśca bhuktaṃ mayānnaṃ jarayatvaśeṣam .
     sukhañca me tatpariṇāmasambhavaṃ yacchatvarogaṃ mama cāstu dehe ..
     viṣṇuḥ samastendriyadehadehipradhānabhūto bhagavān yathaikaḥ .
     satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu ..
     viṣṇurattā tathaivānnaṃ pariṇāmaśca vai tathā .
     satyena tena me bhuktaṃ jīryatvannamidaṃ tathā ..
     ityuccārya svahastena parimṛjya tathodaram .
     anāyāsapradāyīni kuryāt karmāṇyatandritaḥ ..
     sacchāstrādivinodena sanmārgādavirodhinā .
     dinaṃ nayettataḥ sandhyāmupatiṣṭhet samāhitaḥ ..
iti viṣṇupurāṇe 3 aṃśe 11 adhyāyaḥ .. * .. aparañca .
     bhuñjīta prayato nityaṃ vāgyato'nanyamānasaḥ .
     bhaikṣeṇa vartayennityaṃ naikānnādī bhavedvratī ..
     bhaikṣeṇa vṛttino vṛttirupavāsasamā smṛtā .
     pūjayedaśanaṃ nityamadyāccainadakutsayan ..
     dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ .
     anārogyamanāyuṣyamasvargyañcātibhojanam .
     apuṇyaṃ lokavidviṣṭaṃ tasmāttat parivarjayem ..
     prāṅmukho'nnāni bhuñjīta sūryābhimukha eva vā .
     nādyādudaṅmukho nityaṃ vidhireṣa sanātanaḥ ..
     prakṣālya pāṇī pādau ca bhuñjāno dvirupaspṛśet .
     śucau deśe samāsīno bhuktvā ca dvirupaspṛśet ..
     nāśnīyādbhāryayā sārdhaṃ naināmīkṣeta mehatīm .
     na bhakṣayedabhakṣyāṇi nāpeyaṃ vā pibeddvijaḥ ..
abhakṣyānnantu bhaktaśabde draṣṭavyam .. * ..
     bhuñjīta bandhubhiḥ sārdhaṃ vāgyato'nnamakutsayan .
     akṛtvā tu dvijaḥ pañca mahāyajñān dvijottama ! .
     bhuñjīta cedamūḍhātmā tiryagyoniṃ sa gacchati ..
     vedābhyāso'nvahaṃ śaktyā mahāyajñakriyākṣayā .
     nāśayatyāśu pāpāni devānāmarcanantathā ..
     yo mohādathavālasyādakṛtvā devatārcanam .
     bhuṅkte sa yāti narakān śūkareṣvabhijāyate ..
     tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijaḥ .
     bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim ..
iti kaurme upavibhāge 17 adhyāyaḥ .. * .. vyāsa uvāca .
     prāṅmukho'nnāni bhuñjīta sūryābhimukha eva vā .
     āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu ..
     āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ ..
     śriyaṃ pratyaṅmukho bhuṅkte hṛyataṃ bhuṅkte udaṅmukhaḥ ..
     pañcārdro bhojanaṃ kuryādbhūmau pātraṃ nidhāya tu .
     upavāsena tattulyaṃ manurāha prajāpatiḥ ..
     upalipte śucau deśe pādau prakṣālya vai karau .
     ācamyārdrānano'krodhaḥ pañcārdro bhojanañcaret ..
     mahāvyāhṛtikaṃ bhinnaṃ paridhāyodakena tu .
     amṛtopastaraṇamasītyāpo'śānakriyāñcaret ..
     khāhāpraṇavasaṃyuktāṃ prāṇāpānāhutintataḥ .
     apānāya tataḥ kṛtvā vyānāya tadanantaram ..
     udānāya tataḥ kuryāt samānāyeti pañcamīm .
     vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ ..
     śeṣamannaṃ yathoktañca bhuñjīta vyyañjanairyutam .
     dhyātvā tanmanasā devamātmānaṃ vai prajāpatim ..
     amṛtāpidhānamasītyupariṣṭādapaḥ pibet .
     ācāntaḥ punarācāmedāyaṃ gaurītimantrataḥ ..
     drupadāṃ vā trirāvāhya sarvapāpapraṇāśinīm .
     prāṇānāṃ granthirasītyālabheddhṛdayantataḥ ..
     ācamyāṅguṣṭhamātreti pādāṅguṣṭhe'tha dakṣiṇe .
     niḥsrāvayeddhastajalaṃ mūrdhahastaḥ samāhitaḥ ..
     hutvānnamantraṇaṃ kuryāt sandhyāyāmiti mantrataḥ .
     athākṣareṇa svātmānaṃ yojayedbrāhmaṇo'ti hi ..
     sarveṣāmeva yogānāmātmayogaḥ paraḥ smṛtaḥ .
     yo'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam ..
     yajñopavītī bhuñjīta sraggandhālaṅkato naraḥ .
     sāyaṃ prātarnāntarā vai sandhyāyāntu viśeṣataḥ ..
     nādyāt sūryagrahāt pūrbamahni sāyaṃ śaśigrahāt .
     grahakāle tu nāśnīyāt snātvāśnīyāttu muktayoḥ .
     mukte śaśini bhuñjīta yadi na syānmahāniśā ..
     amuktayorastaṃ gatayoḥ snātvā dṛṣṭvā pare'hani .
     nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ ..
     nāyajñaśiṣṭādanyadvā na kruddho nānyamānasaḥ ..
     ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam .
     vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam ..
     yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ .
     sopānatkaśca yadbhuṅkte sarvaṃ vidyāttadāsuram ..
     nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk .
     na ca bhinnāsanagato na śayānaḥ sthito'pi vā ..
     na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu .
     nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi ..
     na brahma kīrtayedvāpi na niḥśeṣaṃ na bhāryayā .
     nāndhakāre ca nākāśe na ca devālayādiṣu ..
     naikavastrastu bhuñjīta na ca yānasthito'pi vā .
     na pādukānugato vā na hasan vilapanna hi ..
     bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet ..
iti kūrme upavibhāge 18 adhyāyaḥ .. * .. aparañca .
     dattvā ca hutvā pitṛdevatābhyo bhṛtvātithīn bhṛtyajanāvaśiṣṭam .
     tuṣṭaḥ śuciḥ śraddadhāno'tti yo'nnaṃ tasyāmṛtaṃ syāt sa pumān bhunakti ..
sāyaṃ prātarmanuṣyāṇāmaśanaṃ devanirmitam . dhaidike laukike'gnau tu pratyakṣe jāṭhare tathā .. upalipte same deśe śuciḥ śraddhāsamanvitaḥ . pātreṣvarthānurūpeṣu puttraśiṣyādibhirvṛtaḥ .. susaṃskṛtaṃ hitaṃ snigdhaṃ bhuñjītānnamakutsayan . yavagodhūmaśālyāṭyaṃ māṃsaśākādibhiryutam .. kaṭvamlalavaṇaistiktairvyañjanaistu sugandhibhiḥ . bhakṣyaprakārān vividhān kandamūlaphalāni ca .. pātraṃ bhūmau pratiṣṭhāpya yo bhuṅkte vāgyataḥ śuciḥ . bhojane bhojane caiva trirātraphalamaśnute .. yatnena dhārayedvipraḥ pavitraṃ dakṣiṇe kare . bhuñjānastu viśeṣeṇa annadoṣairna lipyate .. yātudhānāḥ piśācāśca asurā rākṣasāstathā . ghnanti kebalamannasya maṇḍalasya vivarjanāt .. ādityā vasavo rudrā brahmā caiva pitāmahaḥ . maṇḍalānyupajīvanti tasmāt kurvīta maṇḍalam .. catuṣkoṇaṃ dbijāgrasya trikoṇaṃ kṣattriyasya tu . dvikoṇākṛti vaiśyasya śūdrasya vartulaṃ sadā .. na lauhe mṛṇmaye pātre bhinne'śnīyāt kaṭe'mbare . āpaḥ punantvitimantreṇa bhuvyāstīrya samāsanam .. dhruvā dyaurityupaviśya pātraṃ prakṣālya mūrdhānaṃ divo'ratimitipātramabhimantrya bhūmyāvṛtvāyaneti bhūmau pātraṃ pratiṣṭhāpayet . āhatavāsāḥ śuklavāsā vā pavitrātmā kṣāntātmā prāṅmukha āsīnaḥ pāṇī prakṣālya daśahotārannigadyeti dhyāyedavyaktaṃ puruṣam . tata ojo'sītyannādyamāhriyamāṇaṃ pratipattayet . ojosītyādinā pratigṛhya ahamasmyagniraśmītyṛgbhyāmabhimantrayet . udbudhyasveti jāṭharāgnimantarasthaṃ prabodhayet . bhūtapataye namaḥ bhuvanapataye namaḥ bhūtānāṃ pataye namaḥ iti namaskārānte balitrayaṃ bhūmau dadyāt . athātraivātmānaṃ cintayet .
     prāṇasya hṛdayaṃ sthānamapānasya gudaṃ smṛtam .
     samāno nābhideśe tu udānaḥ kaṇṭhamāśritaḥ ..
     pañcamaḥ sa tu vijñeyo vyānaḥ sarvāṅgasandhiṣu .
     rājīvasadṛśaḥ prāṇo hṛdaye nityasaṃsthitaḥ ..
     tasyādhastādapānastu sa vai gokṣīrasannibhaḥ .
     nābhyā madhye samānastu vidyujjvālāsamaprabhaḥ ..
     prāṇasyoparyudānastu indranīlasamaprabhaḥ .
     ubhābhyāmatha śākhābhyāmathavāpyekaśākhayā .
     aśūnyaṃ pātraṃ kurvīta evaṃ hānirna jāyate ..
     antaścarasi bhūteṣu guhāyāṃ viśvatomukha ! .
     tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ viṣṇoḥ paramaṃ padam ..
abhṛtopastaraṇamasītyapaḥ spṛśyopasthāya vācaṃ niyacchet . nyastaṃ mahāvyāhṛtibhiradbhiḥ pradakṣiṇaṃ pariṣicya savyena pāṇinā pātramavimuñcannamṛtopastaraṇamasīti purastādapaḥ pītvā pañcabhistaiḥ prāṇāhutīrjuhoti . prāṇe niviṣṭo'mṛtaṃ juhomi śivomāviśāpradāhāya prāṇāya svāhā . apāne niviṣṭo'mṛtaṃ juhomi śivomāviśāpradāhāyāpānāya svāhā . vyāne niviṣṭo'mṛtaṃ juhomi śivomāviśāpradāhāya samānāya svāhā . iti tūṣṇīṃ bhūyo vratayet . prajāpatiṃ manasā dhyāyet .. * .. prāṇāya svāheti prāṇastṛpyati . prāṇe tṛpyati cakṣustṛpyati . cakṣuṣi tṛpyati ādityastṛpyati . āditye tṛpyati dyaustṛpyati . divi tṛpyantyāṃ yatkiñciddyauścādityaścādhitiṣṭhatastattṛpyati tasyānutṛptiṃ anutṛpyati . vyānāya svāheti vyānastṛpyati . vyāne tṛpyati śrotraṃ tṛpyati . śrotre tṛpyati candramāstṛpyati . candramasi tṛpyati diśastṛpyanti . dikṣu tṛpyantīṣu yatkiñciddiśaḥ khaṃ candramāścādhitiṣṭhanti . tattṛpyati tasyānutṛptiṃ anutṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti . apānāya svāhetyapānastṛpyati . apāne tṛpyati vāk tṛpyati . vāci tṛpyantyāṃ agnistṛpyati . agnau tṛpyati pṛthivī tṛpyati . pṛthivyāṃ tṛpyantyāṃ yatkiñcit pṛthivī vāgniścādhitiṣṭhatastattṛpyati tasyānutṛptiṃ anutṛpyati . tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti . samānāya svāhā iti samānastṛpyati . samāne tṛpyati manastṛpyati . manasi tṛpyati paryanyastṛpyati . paryanye tṛpyati vidyuttṛpyati . vidyuti tṛpyantyāṃ yatkiñciddhidyutparyanyaścādhitiṣṭhatastattṛpyati tasyānutṛptiṃ anutṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti . udānāya svāheti udānastṛpyati . udāne tṛpyati vāyustṛpyati . vāyau tṛpyati ākāśastṛpyati . ākāśe tṛpyati yatkiñcidvāyuścākāśaścādhitiṣṭhatastattṛpyati . tasyānutṛptimanutṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti .. * ..
     bhukte'nnekecitkāṅkṣanti bhuktaśeṣaṃ bhuvikṣipet .
     kecita kāṅkṣantyanājīvāḥ kecit karmavaśānugāḥ ..
     bhuñjantu mama cotsṛṣṭaṃ pātre vātha muvi sthite .
     amṛtāpidhānamasītyupariṣṭāt payaḥ pibet ..
     ahni pūrbopariṣṭācca vastraṃ prāṇasya nirṇayet .
     bhuktrā pītvā ca yaḥ kaścit śūnyaṃ pātraṃ samut sṛjet ..
     sa punaḥ kṣutpipāsārto bhavejjanmani janmani .
     amṛtāpidhānamasītyupariṣṭādapaḥ pibet ..
apaḥ pītvācāntaḥ prāṇasthānānyadbhiḥ spṛśati . prāṇānāṃ granthirasīti hṛdayamālabhya japati prāṇānāṃ granthirasi iti prāṇadeśam . viṣṇorjaṭharamasītinābhideśam . yo devānāmadhipatīti punarapi hṛdayadeśamālabhya japati . sāvitrīñcānubhāṣya trirāpo rasānāṃ rasabhuk tatrātmā karmeṣṭiḥ prīyatāṃ viśvabhugiti dhyāyedavyaktaṃ puruṣam .. * ..
     āhitāgniranaḍvāṃśca brahmacārī ca te trayaḥ .
     aśnanta eva siddhyanti naiṣāṃ siddhiranaśnatām ..
     gṛhastho brahmacārī ca yo'naśnaṃstu tapaścaret .
     prāṇāgnihotralopena avakīrṇī bhavettu saḥ ..
     antarāprātarāśañca sāyamāśantathaiva ca .
     sadopavāsī bhavati yo na bhuḍkte kadācana ..
     prāṇāgnihotramantrāṇāṃ niruddhe bhojane japet .
     tredhāgnihotramantrāṃstu dravyālābhena tarpayet ..
     yathāhi nalamaiṣīkamagniprotaṃ prahūyate .
     tadvat sarvāṇi pāpāni nirdahantyātmayājinaḥ ..
     yatheha kṣudhitā bālā mātaraṃ paryupāsate .
     evaṃ sarvāṇi bhūtāni agnihotramupāsate ..
iti .. * ..
     bhojanasya niṣedhantu pravakṣyāmyanupūrbaśaḥ .
     nocchrito bhakṣayet kiñcinna gacchan vā kadācana ..
     khaṭvārūḍho na bhuñjīta na pāṇisthaṃ kadācana .
     candrasṛryoparāge ca grastāste candrasūryayoḥ ..
     gobrāhmaṇopavāsena na vājīrṇe tu bhojane .
     niśīthe naikavāsāstu na lagnocchiṣṭabhājane ..
     na rātrau tilasambaddhaṃ dadhi śaktūnna mākṣikam ..
     kovidāravaṭāśvatthaphalāni na kadācana .
     caṇakañca kausumbhaṃ karamathitañca yaddadhi ..
     vedyā bahiḥ puroḍāśaṃ tulyaṃ gomāṃsabhakṣaṇe .
     nocchiṣṭena ghṛtaṃ grāhyaṃ śaktūn vāpadgato'pi san .
     palāṇḍuṃ laśunaṃ vāpi bhuñjaṃstatpāpamāpnuyāt ..
     nānārdramukhapāṇistu candratārārkamīkṣayet .
     bhuñjan kurvan svamūrdhānaṃ spṛśed brahma na kīrtayet ..
     nārdravāsāḥ śiraḥklinnaḥ sopānatko nirāsanaḥ .
     śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikam ..
     nāśnīyānna pibeccaiva kṛtvā paryastikāṃ naraḥ .
     pādaprasāraṇaṃ kṛtvā na ca veṣṭitamastakaḥ ..
     na ca śrāddhasya yacchiṣṭaṃ grahe paryuṣitañca yat .
     dampatyorbhuktaśeṣantu na bhuñjīta kadācana ..
     nāticaritamaśnīyāt bhuktrā śeṣaṃ vivarjayet .
     na bhakṣayettu niḥśeṣamanyatra dadhisarpiṣoḥ ..
     payaso madhuśaktūnāṃ tilānāmodanasya ca .
     na caiko miṣṭamaśnīyānna bahūnāñca paśyatām ..
     bahavastu na bhuñjanti tathā cakasya paśyataḥ .
     oṣṭhau ca na lihet pāṇiṃ nāṅguliṃ pātrameva ca ..
     śūnyālaye'gniśālāyāṃ devāgāre tathaiva ca .
     āyurnirasyate tasya miṣṭaikasya bubhukṣataḥ ..
     adattvā go'gniviprebhyaḥ kumārāyānuyāyiṣu .
     eko'nnaṃ miṣṭamaśnāti tato'nyo nāstyapuṇyakṛt ..
     yastvekapaṅktyāṃ viṣamaṃ dadāti snehādbhayādvā yadi vārthahetoḥ .
     vedeṣu dṛṣṭāmṛṣabhistu gītāṃ tāṃ brahmahatyāṃ munayo vadanti ..
     ekapaṅktyupaviṣṭānāṃ duṣkṛtānāṃ durātmanām .
     sarveṣāṃ tatsamaṃ tāvadyāvat paṅktirna bhidyate ..
     evaṃ yo brāhmaṇo bhuṅkte santarpya pitṛdevatāḥ .
     sa dve kule samuddhṛtya brahmasāyujyamāpnuyāt ..
iti vahnipurāṇe bhojanavidhānam .. * .. trividhabhojanaṃ yathā --
     ucchiṣṭamavaśiṣṭaṃ vā pathyaṃ pūtamabhīpsitam .
     bhaktānāṃ bhojanaṃ viṣṇornaivedyaṃ sāttvikaṃ matam ..
     indriyaprītijananaṃ śukraśoṇitavardhanam .
     bhojanaṃ rājasaṃ śuddhamāyurārogyavardhanam ..
     ataḥ paraṃ tāmasānāṃ kaṭvamloṣṇāvidāhikam .
     pūtiparyuṣitaṃ jñeyaṃ bhojanaṃ tāmasapriyam ..
iti kalkipurāṇe 25 adhyāyaḥ .. * .. śrāddhādiṣu nimantritasyānyatra bhojane doṣo yathā --
     nimantrito'nyato bhuṅkte śrāddhe daive sapaitṛke .
     sa dvijo narake vāsaṃ labhate nātra saṃśayaḥ ..
devatādiṣvabhuktavatsu bhojane doṣā yathā --
     devatāpitṛmartyeṣu mahatsu brāhmaṇeṣu ca .
     abhuktavatsu ye'śnanti bālapitragnimātṛṣu ..
     duṣṭāste pūyanicaye nipātyante'dhamādhamāḥ .
     sūcīmukhāśca jāyante kṣudhārtāḥ kirivigrahāḥ ..

     ekapaṅ ktyupaviṣṭāśca samutthāya prayānti ye .
     viḍbhojanaṃ rākṣasendra ! narakante prayānti hi ..
     ekasārthaprayātañca tathānyañcārthitaṃ narāḥ .
     asaṃvibhajya bhuñjanti te yānti śleṣmabhojanam ..
     pāyasaṃ kṛśaraṃ māṃsaṃ vṛthā bhuktañca yairnaraiḥ .
     teṣāmayoguḍāstaptāḥ kṣipyante vadane'dbhutāḥ ..
iti vāmanapurāṇe 12 adhyāyaḥ .. * .. auṣadhātiriktakiñcidbhojanavato nityanaimittikakriyāniṣedho yathā --
     dravye bhukte tvajīrṇe ca naiva bhuktrā ca kiñcana .
     karma kuryānnaro nityaṃ sūtake mṛtake tathā ..
     patraṃ puṣpañca tāmbūlaṃ bheṣajatvena kalpitam .
     kaṇādipippalyantañca phalaṃ bhukvā na cācaret ..
     jalasyāpi naraśreṣṭha ! bhojanādbheṣajādṛteṃ .
     nityakriyā bivarteta saha naimittikaiḥ sadā ..
iti kālikāpurāṇe 54 adhyāyaḥ .. bhojane pākavidhau diṅniyamo yathā --
     pūrbāśābhimukho bhūṃtvā uttarāśāmukhena vā .
     pacedannañca madhyāhne sāyāhne ca vivarjayet ..
     agnyāśābhimukhe paktvā amṛtānnaṃ vijānīhi .
     pūrbāmukho dharmakāmaḥ śokahāniśca dakṣiṇe ..
     śrīkāmaścottaramukhe patikāmaśca paścime .
     aiśānyābhimukhe paktvā daridro jāyate naraḥ ..
pākapātranirūpaṇaṃ yathā --
     yadā tu āyase pātre paktvā aśnāti vai dvijaḥ .
     sa pāpiṣṭho'pi bhuṅkte'nnaṃ raurave paripacyate ..
     tāmre paktvā cakṣurhānirmaṇau bhavati vai kṣayaḥ .
     pitṛbhyāṃ pakvamannañca pitṛvyeṇa yaśasvini ! ..
     puṇḍarīkasya yajñasya labhate phalamīpsiṃtam .
     vātulena tu yat pakvaṃ bhaginyā ca kaniṣṭhayā .
     asagotreṇa yat pakvaṃ śoṇitaṃ tadapi smṛtam ..
     abhaktena ca yat pakvaṃ striyā pakvaṃ tathaiva ca .
     pakvapātre ca yat pakvaṃ tat sarvaṃ niṣphalaṃ bhavet ..
pākakāṣṭhanirūpaṇaṃ yathā --
     uḍumbareṇa kāṣṭhena kadambasya dalena ca .
     śālena karamardena udarāvartakena ca ..
     paktvānnaṃ naiva bhuñjīta bhuktrā rātrimupāvaseta ..
niṣiddhānnaṃ yathā --
     garhitānnamavīrānnaṃ bhuktvā cāndrāyaṇañcaret .
     aprajā yā tu vanitā nāśnīyādeva tadgṛhe ..
     śālakāṣṭhasya pakvānnaṃ śirīṣakasya caiva hi .
     kālacaṇḍātakasyaiva vajravāraṇakasya ca ..
     bheraṇḍaśālmalairvāpi pakvānnaṃ garhitaṃ smṛtam ..
pākapātratyāgakālo yathā --
     yadā mṛṇmayapātre tu pakvaṃ vai sārvakālikam .
     māseṃ pakṣe tathāṣṭāsu tatpātraṃ visṛjed gṛhī ..
     dhanuḥpāke tathā siṃhe mīne caiva varānane ! ! yaḥ kuryādbhojanaṃ devi ! kṛcchreṇeva viśuddhyati ..
pākārthajaladānaṃ yathā --
     ekadā tu jalaṃ dadyād dbivāraṃ na pradāpayet .
     tribhāgaṃ pūrayet pātraṃ paścāttoyaṃ na dāpayet ..
bhojanasthānādi yathā --
     upalipte śucau deśe pādau prakṣālya vāgyataḥ .
     prāṅmukho'nnāni bhuñjīta śuciḥ pīṭhamavasthitaḥ ..
pīṭhanirūpaṇaṃ yathā --
     sārdhahaste catuṣkoṇe sahakāravinirmite .
     cāmabhadradārumaye prādeśocchrāyasaṃyute ..
     varuṇāsane bhavedvṛddhirbhadrake śriyamāpnuyāt .
     cāme dhanavivṛddhiḥ syāddharmavṛddhistu bhadrake .
     śālāsane kaśeruke kiṃśuke maraṇaṃ bhavet ..
bhojane dīpanirūpaṇaṃ yathā --
     ghṛtadīptyā yajñaphalaṃ taile dhenuphalaṃ labhet .. bhojane cāṇḍālādidṛṣṭiniṣedho yathā --
     yadā bhojanakāle tu cāṇḍālaiḥ patitaistathā .
     śvakukkuṭavarāhaiśca mlecchaiśca antyajairapi .
     annaṃ vāpyatha pānaṃ vā dṛṣṭamātraṃ parityajet ..

     rajasvalāyāḥ saṃspṛṣṭīrvācaṃ śrutrā pramādataḥ .
     vratastho varjayeddevi ! avrate prokṣaṇañcaret ..
     devālaye tathā tīrthe siddhakṣetre ca śaṅkari ! .
     brāhmaṇānāṃ samāje tu bhuktvā kratuphalaṃ labhet ..
     ācāntī bhojanaṃ kuryādanāmāyāṃ hiraṇyayuk .
     suvarṇena spṛśedannaṃ tadannañcāmṛtaṃ viduḥ ..
     rajaḥspṛśaṃ yadannañca bhuktrā bhavati kilviṣī .
     pauṣpakeṇa spṛśedannamannaṃ viṣṭhāsamaṃ bhavet ..
     vaidūryeṇa māṇikyena sphaṭikena spṛśedapi .
     svarṇena saṃspṛśedannaṃ tadannaṃ śucitāmiyāt ..
bhojane diṅniyamo yathā --
     āyuṣyaṃ prāṅmukho bhuṅkte rātrau caiva udaṅmukhaḥ .
     yaśasvī dakṣiṇe caiva paścime tu vivarjayet ..
bhojane maṇḍalāni yathā --
     maṇḍalaṃ bhojane kāle catuṣkoṇaṃ dvijasya ca .
     kṣattriyasya bhaveddairghaṃ vaiśyasya kūrmapṛṣṭakam .
     strīśūdrāṇāṃ bhavedvṛttaṃ śakaṭākārameva vā ..
atha bhojanakālaḥ .
     sāyaṃ prātardvijātīnāmaśanaṃ devanirmitam .
     nityamahni tamasvinyāṃ sārdhapraharayāmataḥ ..
     rātrau yāmatrayānte ca sandhyayorna kadācana .
     akālabhojanaṃ kṛtvā prāṇāyāmena śuddhyati .
     ahorātreśca sandhyāyāṃ bhuktvā kṛcchraṃ samācaret ..
modakādibhakṣaṇānantaramannabhojanavidhiryathā -- modakaṃ kandupakvañca gavyāḍhyaṃ ghṛtasaṃyutam . punaḥ punarbhojane ca punarannaṃ na duṣyati . trisandhyaṃ bhuktavān yastu na sa svārthaṃ dvijaḥ kvacit .. bhuktvā rātrimupagame kṛcchreṇaikena śuddhyati .. kolaṃ haridrā sauvīraṃ marīcaṃ jātikoṣakam . granthiparṇādikaṃ sarvaṃ gandhadravyaṃ tathauṣadhiḥ . praśastameṣāmāmānnaṃ svinnañcāpi na duṣyati .. kuṭumbabharaṇārthāya pākaṃ paścānnivedayet . vaiśvadevānnamuddhatya bhojayenna vicārayet .. nāśnīyāt kevalaṃ rātrau vilvañcaiva tathā dadhi . aṅkena tṛṇagucchena kāṣṭhakhaṇḍena vahninā .. paṅktibhedaṃ tataḥ kuryāt paścādbhuñjīta vāgyataḥ . hastadattaṃ yadannañca śūdrādattaṃ na bhakṣayet .. ghṛtatailañca lavaṇaṃ pānīyaṃ pāyasaṃ dadhi . ravivāre tathā ṣaṣṭhyāṃ bhaumavāre dinakṣaye . parvakāle ca dvādaśyāṃ dvijastiktaṃ na bhakṣayet .. na vāmena pibettoyaṃ na rasaṃ takrameva ca . bhekākhuśiśumārjāraistathā pārāvatairapi .. kalaviṅkaiḥ pannagaiśca pāke spṛṣṭe'pi sundari ! . godhayā banamārjāraiḥ pākaṃ na visṛjet kvacit .. svarṇaraupyamaye pātre pāṣāṇe brahmapatrake . sakṛdbhuktvā tu deveśi ! parākasya phalaṃ labhet .. pūrbāyāṃ svarṇapātre ca bhojanaṃ yaḥ samācaret . puṇḍarīkasya yajñasya labhate phalamīpsitam .. svarṇapātre paścimāyāṃ uttarābhimukhena vā . tadannaṃ śaukaraṃ māṃsaṃ bhuktvā cāndrāyaṇañcaret .. sarvakāmaḥ svarṇapātre yaśasvī kharpareṣu ca . padmapatre bhavet puṣṭirhaviṣyāśī tu puṇyavān .. kṣayī bhavati tāmre ca kācapātre daridratā . tūtapatre bhavedāyuḥ kadale kīrtimāpnuyāt .. madhupatre ca rogaḥ syādvaṭapatre tu vaiṣṇavaḥ . śālapatre bhavetkāmī panase caiva svargatiḥ . niśāpatre prarohe ca punaḥ saṃskāramarhati .. iti matsyasūktatantre 42 paṭalaḥ .. atha smṛtyuktabhojanavidhiḥ . bahiḥprakṣālitapāṇipādavadano ratnapāṇirdvivāsā dvirācānto gomayopalipte prāvṛte deśe śuddhaḥ śuddhanīcāsanopaviṣṭo dharmavṛddhikāmaḥ prāṅmukha udaṅmukho vā yaśaskāmo jīvatpitṛmātṛketaro dakṣiṇāmukho dhanakāmaḥ pratyaṅmukho bhūmispṛṣṭadakṣiṇapāda āsanārūḍhasavyapādo'ntarjānukaro dakṣiṇadikkṛtapānīyapātro dakṣiṇāvartena catuṣkoṇamaṇḍalaṃ kṛtvā lohatāmramṛṇmayabhavādiduṣṭabhagnakāṃsyakadalyādipatrapṛṣṭhapadmapalāśapatretarapātraṃ vidhāya prakṣālya ca ātmānaṃ pātrañca dakṣiṇakrameṇa jalena veṣṭayitvā tadupari lohetarapātrāntareṇa hastābhyāṃ pratiṣiddhetaramannādikaṃ sthāpayitvā annaṃ dṛṣṭvā prahṛṣyet . asmākaṃ nityamevāstu ityabhilapya saṃprokṣya ācārāccatuṣkoṇamaṇḍalābhyantare jalalikhitacakropari oṃ nārāyaṇāya nama ityannaṃ sajalaṃ madhye dadyāt . tatpārśve oṃ bhuvaḥ pataye svāhā oṃ bhuvanapataye svāhā oṃ bhūtānāṃ pataye svāhā . iti balicatuṣṭayaṃ dadyāt . tadidaṃ sopakaraṇamannaṃ oṃ viṣṇave nama ityutsṛjya tadagraṃ kiñcit oṃ viśvakasenāya nama iti dattvā annopari viṣṇunirmālyatulasīpatraṃ prakṣipya viṣṇupādodakaṃ purā na gṛhītañcedidānīm .
     oṃ kṛṣṇa kṛṣṇa mahābāho bhaktānāmārtināśana ! .
     sarvapāpapraśamanaṃ pādodakaṃ prayaccha me ..
iti gṛhītvā iṣṭadevatānāmapareritaṃ śrutvā svayaṃ triruccārya vā oṃ amṛtopastaraṇamasi svāhā ityanena pītvā .
     oṃ akālamṛtyuharaṇaṃ sarvavyādhivināśanam .
     viṣṇoḥ pādodakaṃ puṇyaṃ śirasā dhārayāmyaham ..
ityanena pādodakaśeṣaṃ śirasi dadyāt .
     oṃ ucchiṣṭabhojinastasya vayamucchiṣṭakāṅkṣiṇaḥ .
     yena līlāvarāheṇa hiraṇyākṣo nipātitaḥ ..
ityuktvā aṅguṣṭhānāmikābhyāṃ ghṛtaplutastokamannamādāya mahāmaunī sāṅguṣṭhasarvāṅgulibhirvā oṃ prāṇāya svāhā ityanena mukhe dattvā adantacchinnaṃ nigiret . evaṃ oṃ apānāya svāhā oṃ samānāya svāhā oṃ udānāya svāhā oṃ vyānāya svāhā . tato vīryakāmo maunī bhuñjīta . tataḥ prathamaṃ dravayuktamadhuraṃ madhye kaṭhināmlalavaṇāni ante dravayuktakaṭatiktāni yathālābhaṃ kṣīrāntaṃ sāṅguṣṭhaidakṣakarasarvāṅgulibhiḥ anatitṛptaṃ bhuñjīta . paścādadhikaṃ jalādikaṃ na pātavyam . jalakṣīradadhighṛtamadhuśākaśaktumāṃsetaradravyāṇāṃ śeṣaṃ rakṣaṇīyam . bhojane saṃpūrṇe tu māṃsabhojane karaṃ prakṣālya tadabhojane tu karamaprakṣālyaiva sānnena hastena jalaṃ gṛhītvā oṃ amṛtāpidhānamasi svāhā iti jalagaṇḍūṣaṃ gṛhītvā sānnaṃ tajjalaśeṣaṃ oṃ raurave'puṇyanilaye padmārvudanivāsinām . ucchiṣṭabhāgināmannamakṣayyamupatiṣṭhatāmiti bhūmau nikṣipet . bhojanakāle tu viḍālakarmakasparśatyāgaḥ . viḍālakartṛkasparśe na doṣaḥ . tataḥ sthānāntaraṃ na gacchet . parāvṛtya mṛdbhirmukhahastalepamapanīya tṛṇādinā jihvāgharṣaṇayogyaṃ dantebhyo gṛhītarasadravyaṃ raktapātakṣatādikaṃ vinā apanayet . yatne kṛte yadi na niḥsarati tadā na doṣaḥ . tato jihvāñca saṃghṛṣya jalagaṇḍūṣairmukhābhyantaraṃ saṃśodhya pāṇī pādau ca prakṣālya āsanastha eva bhūmau pādau dattvā dvirācamya mukhaṃ tulasīpatrādinā saṃśodhya dakṣiṇapādāṅguṣṭhe dakṣiṇahastena --
     oṃ aṅguṣṭhamātrapuruṣo hyaṅguṣṭhañca samāśritaḥ .
     īśaḥ sarvasya jagataḥ prabhuḥ prīṇātu viśvadhṛk ..
iti mantreṇa jalaṃ dadyāt . tato mahīmārjanābhāve aśucitvādavilambameva bhojanapātramuddhṛtya tat sthānaṃ ucchiṣṭamapanīya gomayodakābhyāṃ saṃmṛjya siñcet . susthaḥ praśāntacitta āsane upaviśyābhīṣṭadevatānāma smṛtvā --
     oṃ agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ .
     dattāvakāśo nabhasā jarayatvastu me sukham ..
     annaṃ balāya me bhūmerapāmagnyanilasya ca .
     bhavatvetatpariṇatau mamāstvavyāhataṃ sukham ..
     prāṇāpānasamānānāmudānavyānayostathā .
     annaṃ tuṣṭikarañcāstu mamāstvavyāhataṃ sukham ..
     agastiragnirvaḍavānalaśca bhuktaṃ mamānnaṃ jarayatvaśeṣam .
     sukhaṃ mamaitatpariṇāmasambhavaṃ yacchatvarogaṃ mama cāstu dehe ..
     viṣṇuḥ samastendriyadehadehipradhānabhūto bhagavān yathaikaḥ .
     satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu ..
     viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā .
     satyena tena madbhuktaṃ jīryatvannamidaṃ tathā ..
ityuccārya vāmahastenodaraṃ parimṛjet . tataḥ pādaśatavrajanānantaraṃ vāmapārśvena kiñcitkālaṃ śayitavyam . tatastāmbūlādi mukhavāsadravyaṃ bhoktavyam . ityāhnikācāre pañcamayāmārdhakṛtyam .. * .. atha bhojanādidānaphalam . bhojanācchādanaṃ dattvā dattvā copānahau dvija ! . sa svargalokaṃ saṃbhujya sarvakāmo'tra jāyate .. vidyāṃ bhaktyā prayacchedyaḥ paraṃbrahmaṇyasau viśet . vidyārthine ca viprāya yo dadyādbhojanaṃ naraḥ .. annaṃ prāṇo jalaṃ prāṇaḥ prāṇaścauṣadhamucyate . tasmādauṣadhadānena dattāḥ syurasavo dvijāḥ .. iti parāśarasmṛtiḥ .. bhojane pratiṣedho yathā --
     tāmrapātre payaḥpānamucchiṣṭe ghṛtabhojanam .
     dugdhe ca lavaṇaṃ dadyāt sadyo gomāṃsabhakṣaṇam ..
     yaḥ śūdreṇa samāhūto bhojanaṃ kurute dbijaḥ .
     surāpaśca sa vijñeyaḥ sarvadharmabahiṣkṛtaḥ ..
     snānaṃ rajakatīrtheṣu bhojanaṃ gaṇikālaye .
     śayanaṃ pūrbapāde ca brahmahatyā dine dine ..
iti karmalocanam .. atha śiśūnāṃ prathamānnabhojanadinādi . yathā, yamaḥ .
     tato'nnaprāśanaṃ māsi ṣaṣṭhe kāryaṃ yathāvidhi .
     aṣṭame vātha kartavyaṃ yadveṣṭaṃ maṅgalaṃ kule ..
ṣaṣṭha iti mukhyaḥ kalpaḥ prāguktanyāyāt . kṛtyacintāmaṇau .
     annasya prāśanaṃ proktaṃ māsi ṣaṣṭhe'ṣṭame budhaiḥ .
     strīṇāntu pañcame māsi saptame prajagau muniḥ ..
     dvādaśīsaptamīnandāriktāsu pañcaparvasu .
     balamāyuryaśo hanyāt śiśūnāmannabhojanam ..
bhujabalabhīme .
     ṣaṣṭhe māsi niśākare śubhakare riktetare vai tithau saumyādityasitendujīvadivase pakṣe ca kṛṣṇetare .
     prājeśāditipauṣṇavaiṣṇavayugairhastādiṣaṭkottarairāgneyāppatipitrabhaiśca nitarāmannādibhakṣe śubham ..
yugairiti prājeśādau pratyekaṃ sambadhyate atrāpi tithyaṅgādividdharkṣaṃ vivarjayeta .
     vṛṣadvandvadhanurmīnakanyālagne'nnabhakṣaṇam .
     trikoṇāṣṭakayūkāntyagrahā yadvattathā phalam ..
     duṣṭaḥ śaśadharo lagnāt ṣaṣṭhāṣṭastho'nnabhakṣaṇe ..
mārkaṇḍeyapurāṇam .
     devatāpuratastasya pituraṅkagatasya ca .
     alaṅkṛtasya dātavyamannaṃ pātre ca kāñcane ..
     madhvājyakaṇakopetaṃ prāśayet pāyasantataḥ .
     kṛtaprāśanamutsaṅge māturbālantu taṃ tyajet ..
     devāgrato'tha vinyasya śilpabhāṇḍāni sarvaśaḥ .
     śāstrāṇi caiva śastrāṇi tataḥ paśyettu lakṣaṇam ..
     prathamaṃ yat spṛśedbālaḥ śilpabhāṇḍaṃ svayaṃ tathā .
     jīvikā tasya bālasya tenaiva tu bhaviṣyati ..
somavāre doṣamāha bhojarājaḥ .
     vācālo balavān dine dinapateratyantadīptānalo dehī hīnahutāśanaḥ śiśiragau kauje rujā pīḍitaḥ .
     baudhe bhogasukhodayī prathamabhugjīve cirāyuḥ sukhī śukre saukhyabalānvito'tisubhago mande ca mandānalaḥ ..
iti jyotistattvam .. tadvaidikaparyāyāḥ . āvayati 1 bharvati 2 babhasti 3 veti 4 veveṣṭi 5 aviṣyan 6 vapsati 7 bhasathaḥ 8 vabdhām 9 hvarati 10 . iti daśātikarmāṇaḥ . iti vedanighaṇṭau 2 adhyāyaḥ .. (tathā ca suśrute sūtrasthāne 46 adhyāye .
     vakṣyāmyataḥ paraṃ kṛtsnamāhārasyopakalpanām .
     ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ..
     phalāni sarvabhakṣyāṃśca pradadyādvaidaleṣu ca .
     pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet ..
     pradravāṇi rasāṃścaiva rājateṣūpahārayet .
     kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet ..
     dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ .
     pānīyaṃ pānakaṃ madyaṃ mṛṇmayeṣu pradāpayet ..
     kācasphaṭikapātreṣu śītaleṣu śubheṣu ca .
     dadyādvaidūryapātreṣu rāgaṣāḍavasaṭṭakān ..
     purastādvimale pātre suvistīrṇe manorame .
     sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān ..
     phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca .
     tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ..
     pradravāṇi rasāṃścaiva pāṇīyaṃ pānakaṃ payaḥ .
     khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet ..
     sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān .
     purastāt sthāpayetprājño dvayorapi ca madhyataḥ ..
     evaṃ vijñāya matimān bhojanasyopakalpanām .
     bhoktāraṃ vijane ramye niḥsambādhe śubhe śucau ..
     sugandhipuṣparacite same deśe'tha bhojayet .
     pūrbaṃ madhuramaśnīyānmadhye'mlalavaṇau rasau ..
     paścāccheṣān rasān vaidyo bhojaneṣvavacārayet .
     ādau phalāni bhuñjīta dāḍimādīni buddhimān ..
     tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥparam .
     ghanapūrbaṃ samaśnīyāt kecidāhurviparyayam ..
     ādāvante ca madhye ca bhojanasya tu śasyate .
     atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ ..
     teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu .
     yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ ..
     teṣu tatkālavihitamaparāhṇe praśasyate .
     rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ ..
     kṛtvāsamamahorātraṃ teṣu bhuñjīta bhojanam .
     tasmāt susaṃskṛtaṃ yuktyā doṣairetairvivarjitam .
     yathoktaguṇasampannamupaseveta bhojanam ..


bhojanapātraṃ, klī, (bhojanasya pātram .) bhakṣyadravyādhāraḥ . yathā --
     tiṣṭhanti yatra navakāñcananirmitāni śreṇīkṛtāni paritastu kaṭorakāṇi .
     rākāśaśāṅkanavamaṇḍalabhāskaraṃ yat kṣauṇībhṛtāṃ rajatanirmitathālakaṃ syāt ..
athordhvapratimādarśikāṃsyamādarśavat śuci . pātraṃ dṛḍhaṃ suvistīṇeṃ strīṇāmatyantadurlabham .. patrāvalī bhavati vā nṛpabhojanāya nirjantujālarahitāmalavāridhautā . pālāśabhūruhadalairacitā manojñā tādṛgviparṇakagaṇaiḥ pariveṣṭitā ca .. iti pākarājeśvaraḥ ..

bhojapatiḥ, puṃ, (bhojānāṃ bhojavaṃśīyānāṃ patiḥ .) kaṃsarājaḥ . yathā --
     mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān gopānāṃ svajano'satāṃ kṣitibhujāṃ śāstā svapitroḥ śiśuḥ .
     mṛtyurbhojapatervirāḍaviduṣāṃ tattvaṃ paraṃ yogināṃ vṛṣṇīnāṃ paradevateti vidito raṅgaṃgataḥ sāgrajaḥ ..
iti śrībhāgavate 10 skandhe 43 adhyāye 17 ślokaḥ ..

bhojapuraṃ, klī, (bhojasya bhojarājasya puram .) svanāmakhyātadeśaḥ .
     ājirabhūdbhojapure sākamasuravaraiḥ .
     hare revāpāre savalo nūnaṃ te laghīyāṃsaḥ ..
iti vidagdhamukhamaṇḍanam ..

[Page 3,555b]
bhojayitā, [ṛ] tri, (bhuj + ṇic + kartari tṛc .) bhojanakārayitā . bhogaprayojakaḥ . yathā,
     kartā ca dehī bhoktā ca ātmā bhojayitā sadā .
     bhogo vibhavabhedaśca niṣkṛtirmuktireva ca ..
iti brahmavaivarte prakṛtikhaṇḍe 23 adhyāye ..

bhojādhipaḥ, puṃ, (bhojasya adhipaḥ .) kaṃsarājaḥ . iti śabdaratnāvalī ..

bhojyaṃ, tri, (bhujyate iti . bhuj + karmaṇi + ṇyat . bhojyaṃ bhakṣye . 7 . 3 . 69 . iti nipātanāt na kutvam) bhojanīyadravyam . yathā,
     bhojyaṃ bhojanaśaktiśca ratiśaktirvarāḥ striyaḥ .
     vibhavo dānaśaktiśca nālpasya tapasaḥ phalam ..
iti cāṇakye 51 ślokaḥ .. api ca .
     āhāraṃ ṣaḍvidhaṃ cūṣyaṃ peyaṃ lehyaṃ tathaiva ca .
     bhojyaṃ bhakṣyaṃ tathā carvyaṃ guru vidyādyathottaram ..
cūṣyaṃ ikṣudaṇḍādi . peyaṃ pānakaśarkarīdakādi . lehyaṃ rasālākvathitādi . bhojyaṃ bhaktasūpādi . bhakṣyaṃ laḍḍukamaṇḍakādi . carvyaṃ cipiṭacaṇakādi . iti bhāvaprakāśaḥ .. (pitṝṇāṃ tṛptyarthaṃ deye annādau ca ..) bhojyadānasyetikartavyatā yathā . oṃ adyāmuke māsi amuke pakṣe amukatithau amukagotrasya pituramukadevaśarmaṇa ekoddiṣṭavidhikasāmbatsarikaśrāddhavāsare amukagotrasya pituramukadevaśarmaṇo'kṣayasvargakāma idaṃ saghṛtasavastropakaraṇāmānnabhojyamarcitaṃ śrīviṣṇudaivataṃ yathāsambhavagotranāmne brāhmaṇāyāhaṃ dadāni . tato dakṣiṇā . oṃ adyetyādi kṛtaitatsaghṛtasavastropakaraṇāmānnabhojyadānakarmaṇaḥ sāṅgatārthaṃ dakṣiṇāmidaṃ kāñcanamūlyaṃ śrīviṣṇudaivataṃ yathāsambhavagotranāmne brāhmaṇāyāhaṃ dadāni . kṛtaitatsaghṛtasavastropakaraṇāmānnabhojyadānakarmācchidramastu . iti śrāddhaprayogatattvam ..

bhojyasambhavaḥ, puṃ, (sambhavatyasmāditi sambhava utpattikāraṇam . bhojyaṃ sambhavo'sya .) śarīrastharasadhātuḥ . iti śabdacandrikā ..

bhoṭāṅgaḥ, puṃ, (bhoṭastajjātiraṅgamasya .) deśaviśeṣaḥ . iti śabdaratnāvalī . bhoṭān iti bhāṣā .. (bhoṭānto'pi pāṭhaḥ ..)

bhobho, vya, sambodhanam . iti halāyudhaḥ .. (yathā, mahānāṭake . 1 . 14 .
     bhobho bhujaṅga ! tarupallavalolajihva ! ..)

bholānāthaḥ, puṃ, śivaḥ . yathā --
     brahmaṇo vacanaṃ śrutvā bholānāthaḥ kṛpānidhiḥ .
     saṃhṛtya tāṃ mahājvālāṃ sagaṇo'ntaragānmune ! ..
iti śrīśivapurāṇottarakhaṇḍe tuṇḍivāmadevasaṃvāde vārāṇasīmāhātmye pañcakrośīyātrāyāṃ mahākālagaṇotpattirnāma 25 adhyāyaḥ .. * .. pustakāntare bholānātha ityatra mahādeva iti pāṭhaḥ ..

[Page 3,555c]
bholiḥ, puṃ, uṣṭraḥ . iti trikāṇḍaśeṣaḥ ..

bhautaḥ, puṃ, (bhūtāni prāṇino'dhikṛtya pravṛttaḥ . bhūta + aṇ .) bhūtayajñaḥ . balikarma . yathā --
     homo daivo balirbhauto nṛyajño'tithipūjanam .. ityāhnikatattvam .. debalaḥ . iti śabdamālā .. (bhikṣādibhyo'ṇ . bhūtasaṅghaḥ . tasyedamityaṇ .) bhūtasambandhini, tri ..

bhautikaṃ, klī, (bhūtānāṃ vikāra iti ṭhak .) muktā . iti rājanirghaṇṭaḥ .. tri, bhūtasambandhi .. (bhūtāni kṣityādīni tadvikāraśca goghaṭavṛkṣādayaḥ . āhaṅkārikatvaśruterna bhautikāni . iti . 2 . 20 . sāṃkhyasūtram .. sṛṣṭiviśeṣaśca . tathāca . īśvarakṛṣṇakṛtasāṃkhyakārikāyām . aṣṭa vikalpo daivastairyagyonaśca pañcadhā bhavati . mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ .. atra ca sarge caitanyotkarṣāpakarṣaviśeṣāt tāratamyam . yathā, tatraiva . ūrdhaṃ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ . madhye rajoviśālo brahmādistambaparyantaḥ ..

bhautikaḥ, puṃ, mahādevaḥ . iti trikāṇḍaśeṣaḥ .. (upadravaḥ . vyādhyādiḥ . cakṣurādi . śarīrādi .. (bhūteṣu mahadādikṣityanteṣu ātmabuddhyā upāsakāḥ bhautikāḥ . bauddhaviśeṣāḥ .
     bhautikāstu śataṃ pūrṇaṃ sahasrantvābhimānikāḥ .. iti pātañjalayogasūtravyāsabhāṣyaṭīkāyāṃ vācaspatimiśradhṛtavacanam . 1 . 19 ..)

bhautī, strī, (bhūtānāṃ bhūtayonīnāmiyamiti . bhūta + aṇ . ṅīp . tasyāṃ bhūtānāmadhikāritvavidyamānatvāttathātvam .) rātriḥ . iti hemacandraḥ . 142 ..

bhautyaḥ, puṃ, (bhūterapatyaṃ pumān . bhūtiḥ + apatyārthe ṣyañ .) bhūtimuniputtraścaturdaśo manuḥ . yathā -- mārkaṇḍeya uvāca .
     ataḥ parantu bhautyasya tvamutpattiṃ niśāmaya .
     devānṛṣīṃstathā puttrāṃstathaiva vasudhādhipān ..
     babhūvāṅgirasaḥ puttro bhūtirnāmnātikopanaḥ .
     tasya bhrātā suvarcābhūd yajñe tena nimantritaḥ ..
     yiyāsuḥ śāntināmānaṃ śiṣyamāha mahāmuniḥ .
     sadodyuktaṃ sadācāramudāraṃ munisattamam ..
     bhūtiruvāca .
     ahaṃ yajñaṃ gamiṣyāmi bhrātuḥ śānte ! suvarcasaḥ .
     tenāhūtastvayā ceha yat kartavyaṃ śṛṇuṣva tat ..
     atijāgaraṇaṃ vahnestvayā kāryaṃ mamāśrame .
     tathā tathāpramattena yathāgnirna śamaṃ vrajet .
     ityājñapte tathetyuktaḥ sa tu śiṣyeṇa śāntinā .
     jagāma yajñaṃ taṃ bhrāturāhūtaḥ san yavīyasā ..
     praśāntastāvadanalo yo'sau bhūtiparigrahaḥ .
     taṃ dṛṣṭvā so'nalaṃ śāntaṃ śāntiratyantaduḥkhitaḥ .
     bhītaśca bhūterbahudhā cintayan sa mahādyutiḥ ..
     mārkaṇḍeya uvāca .
     bahudhaivaṃ vicintyāsau bhītastasya tadā guroḥ .
     yayau matimatāṃ śreṣṭhaḥ śaraṇaṃ jātavedasam ..
     sa cakāra tataḥ stotraṃ saptārceryatamānasaḥ .
     bhūtvaikacitto medinyāṃ nyastajānuḥ kṛtāñjaliḥ ..
     sa evaṃ saṃstutastena bhagavān havyavāhanaḥ .
     jvālāmālāvṛtatanustasyāsīdagrato mune ! ..
     parituṣṭo'smi te vipra ! bhaktyā yatte stutiḥ kṛtā .
     varaṃ dadāmi bhavataḥ prārthyatāṃ yattavepsitam ..
     bhagavan ! kṛtakṛtyo'smi yattvāṃ paśyāmi rūpiṇam .
     tathāpi bhaktinamrasya bhagavan ! śrūyatāṃ mama ..
     mamāparādhāt saṃtyaktaṃ yatte'dhiṣṭyaṃ vibhāvaso ! .
     tattvayādhiṣṭhitaṃ so'dya pūrbavat paśyatāṃ dbijaḥ ..
     tathānyadapi me deva ! prasādaṃ kuruṣe yadi .
     puttro viśiṣṭo bhavatu nirapatyasya me guroḥ ..
     yathā ca maitrīṃ tanaye sa kariṣyati me guruḥ .
     tathā samastasattveṣu bhavatvasya mano mṛdu ..
     agniruvāca .
     gurorarthaṃ tvayā brahman ! yācitaṃ yadvaradvayam .
     nātmārthe tena me prītistvayyatīva mahāmune ! ..
     bhaviṣyatyetadakhilaṃ guroryat prārthitaṃ tvayā .
     maitrī samastabhūteṣu puttrastasya bhaviṣyati ..
     manvantarādhipaḥ puttro bhautyo nāma bhaviṣyati .
     mahābalo mahāvīryo mahāprājño gurostava ..
     ityuktvā bhagavānagniḥ paśyatastasya vai mune ! .
     vabhūvādarśanaḥ sadyaḥ pradīpo nirvṛto yathā ..
     etasminnantare so'pi gurustasya mahātmanaḥ .
     bhrāturyavīyaso yajñādājagāma svamāśramam ..
     tasyāgatasya śiṣyo'sau cakre pādābhibandanam .
     gṛhītāsanapūjaśca tamāha sa tadā guruḥ ..
     vatsātihārdaṃ tvayi me tathānyeṣvapi jantuṣu .
     na vedmi kimidaṃ tvañcedvatsaitat kathayāśu me ..
     tataḥ sa śāntistat sarvamācāryāya mahātmane .
     agnināśādikaṃ vipra ! samācaṣṭa yathātatham ..
     tacchrutvā sa pariṣvajya snehārdranayano guruḥ .
     śiṣyāya pradadau vedān sāṅgopāṅgān mahātmane ..
     bhauttho nāma manustasya puttro bhūterajāyata .
     tasya manvantare devānṛṣīn bhūpāṃśca me śṛṇu ..
     bhaviṣyasya bhaviṣyāṃstu gadato mama vistarāt .
     devendro yaśca bhavitā tasya vikhyātakarmaṇaḥ ..
     cākṣuṣāśca kaniṣṭhāśca pavitrā bhrājirāstathā .
     rajovṛkāśca ityete pañca devagaṇāḥ smṛtāḥ ..
     śucirindrastathā teṣāṃ tridaśānāṃ bhaviṣyati .
     mahābalo mahāvīryaḥ sarvairindraguṇairyutaḥ ..
     agnīdhaścāgnibāhuśca śuciryukto'tha mādhavaḥ .
     śukro jitaśca saptaite tadā saptarṣayaḥ smṛtāḥ ..
     gururgabhīro bradhnaśca bharaścānugra eva ca .
     strīmānī ca pravīraśca viṣṇuḥ saṃkrandanastathā ..
     tejasvī suvalaścaiva bhautyasyaite manoḥ sutāḥ .
     caturdaśaṃ mayaitatte manvantaramudāhṛtam ..
iti mārkaṇḍeyapurāṇe manvantarānuvarṇananāmādhyāyaḥ ..

[Page 3,556b]
bhaumaḥ, puṃ, (bhūmerapatyaṃ . bhūmi + śivāditvādaṇ .) maṅgalagrahaḥ . (yathā, vṛhatsaṃhitāyām . 5 . 60 .
     paśyan grastaṃ saumyo ghṛtamadhutailakṣayāya rājñāṃ ca .
     bhaumaḥ samaravimardaṃ śikhikopaṃ taskarabhayañca ..
) narakarājaḥ . (yathā, harivaṃśe . 120 . 14 .
     tāsāṃ puravaraṃ bhaumo'kārayanmaṇiparvatam ..) tasyedamityaṇ . bhūmibhave, tri . iti medinī . me, 22 .. (yathā, mahābhārate . 1 . 136 . 20 .
     bhaumena prāviśadbhūmiṃ pārvatenābhavadgiriḥ .
     antardhānena cāstreṇa punarantarhito'bhavat ..
) ambaraḥ . iti dharaṇiḥ .. raktapunarnavā . iti rājanirghaṇṭaḥ ..

bhaumajalaṃ, klī, (bhūmi + aṇ .) bhūmisambandhisalilam . tat trividhaṃ yathā --
     bhaumamambho nigaditaṃ prathamaṃ trividhaṃ budhaiḥ .
     jāṅgalaṃ paramānūpaṃ tataḥ sādhāraṇaṃ kramāt ..
teṣāṃ lakṣaṇāni guṇāśca .
     alpodako'lpavṛkṣaśca pittaraktāmayānvitaḥ .
     deśo'nūpa iti khyāta ānūpaṃ tadbhavaṃ jalam ..
     miśra cihnastu yo deśaḥ sa hi sādhāraṇaḥ smṛtaḥ .
     tammin deśe yadudakaṃ tattu sādhāraṇaṃ smṛtam ..
     jāṅgalaṃ salilaṃ rūkṣaṃ lavaṇaṃ laghu tattanu .
     vahnikṛt kaphahṛt pathyaṃ vikārān kurute bahūn ..
     ānūpaṃ vāryabhiṣyandi svādu snigdhaṃ ghanaṃ guru .
     vahnikṛt kaphahṛnnityaṃ vikārān kurute bahūn ..
     sādhāraṇantu madhuraṃ dīpanaṃ śītalaṃ laghu .
     tarpaṇaṃ rocanaṃ tṛṣṇādāhadoṣatrayapraṇut ..
atha bhaumānāmeva nādeyādīnāṃ lakṣaṇāni guṇāśca . tatra nādeyasya lakṣaṇaṃ guṇāśca .
     nadyā nadasya vā nīraṃ nādeyamiti kīrtitam .
     nādeyamudakaṃ rūkṣaṃ vātalaṃ laghu dīpanam .
     anabhiṣyandi viśadaṃ kaṭukaṃ kaphapittanut ..
     nadyaḥ śīghravahā laghyvaḥ sarvā yāścāmalaudakāḥ .
     gurvyaḥ śaivalasaṃchannā mandagāḥ kaluṣāśca yāḥ ..
     nadīsarastaḍāgasthe kūpaprasravaṇādije .
     udake deśabhedena guṇān doṣāṃśca lakṣayet ..
iti bhāvaprakāśaḥ ..

bhaumanaḥ, puṃ, (ādisarge bhavatīti bhū + kartari man . bhūmā brahmā . tasyāpatyam . aṇ . manantatvāt na ṭerlopaḥ .) viśvakarmā . iti purāṇam .. (yathā, mahābhārate . 1 . 226 . 12 .
     sasarja yaṃ sutapasā bhaumano bhuvanaprabhuḥ .
     prajāpatiranirdeśyaṃ yasya rūpaṃ raveriva ..


bhaumaratnaṃ, klī, (bhūmau jātaṃ . bhūmi + aṇ . tādṛśaṃ ratnam .) prabālam . iti rājanirghaṇṭaḥ ..

bhaumikaḥ, tri, bhūmyadhikārī . bhūmimadhikaroti yaḥ . ityarthe ṣṇikapratyayena niṣpannaḥ .. (bhūmisthitaḥ . yathā, manau . 5 . 142 .
     spṛśanti bindavaḥ pādau ya ācāmayataḥ parān .
     bhaumikaiste samā jñeyā na tairaprayato bhavet ..
)

bhaumī, strī, (bhūmyāṃ jātā . bhūmiḥ + aṇ + strītvāt ṅīṣ .) sītā . iti śabdaratnāvalī ..

bhaurikaḥ, puṃ, (bhūri suvarṇamadhikarotīti ṭhaka .) kanakādhyakṣaḥ . ityamaraḥ . 2 . 7 ..

bhrāśa, ṛ ṇa ṭu ṅa bhāsi . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) ṛ avabhnāśat . ṇa bhneśe babhnāśe . ṭu bhnāśathuḥ . ṅa bhnāśate . iti durgādāsaḥ ..

bhnāśa, ya ṅa bhāsi . iti kavikalpadrumaḥ .. (divā° ātma°-aka°-seṭ .) ya ṅa bhnāśyate . iti durgādāsaḥ ..

bhrāsa, ṛ ṇa ṅa ṭu bhāsi . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ0 .) ṛ avabhnāsat . ṇa bhnese vabhnāse . ṅa bhnāsate . ṭu bhnāsathuḥ . iti durgādāsaḥ ..

bhnāsa, ya ṅa bhāsi . iti kavikalpadrumaḥ .. (divā°ātma°-aka-0seṭ .) ya ṅa bhnāśyate . iti durgādāsaḥ ..

bhyasa, ṅa bhaye . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) antaḥsthādyayuktaḥ . ṅa bhyasate . iti durgādāsaḥ ..

bhraṃśaḥ, puṃ, (bhranśa + bhāve ghañ .) adhaḥpatanam . yathā . bhreṣo bhraṃśo yathocitāt . ityamaraḥ . 2 . 186 . 23 .. yathocitāt yathāprāptāt bhraṃśo'dhaḥpatanam . iti bhreṣaśabdaṭīkāyāṃ bharataḥ .. (yathā, kāmandakīye nītisāre . 2 . 39 .
     udvejanādadharmastu tasmād bhraṃśo mahīpateḥ .. nāśaḥ . yathā, bṛhatsaṃhitāyām . 46 . 25 .
     śākhābhaṅge'kasmāt vṛkṣāṇāṃ nirdiśedraṇodyogam .
     hasane deśabhraṃśaṃ rudite ca vyādhibāhulyam ..
)

bhrakuṃśaḥ, puṃ, (bhruvā kuṃso bhāṣaṇaṃ yasya . pṛṣodarāditvāt sasya śaḥ .) strīveśadhārī nartakapuruṣaḥ . ityamaraṭīkāyām .. (asyaṃ viśeṣo bhrakuṃsaśabde draṣṭavyaḥ ..)

bhrakuṃsaḥ, puṃ, (bhruvā kuṃso bhāṣaṇaṃ śobhā vā yasya saḥ . 6 . 3 . 61 . ityasya bhrukuṃsādīnāmakāro bhavatīti vaktavyam . iti vārtikoktyā ukārasyātvam .) strīveśadhārī nartakapuruṣaḥ . tatparyāyaḥ . bhrukuṃsaḥ 2 bhrūkuṃsaḥ 3 . ityamaraḥ . 1 . 744 .. bhṛkuṃsaḥ 4 bhrakuṃśaḥ 5 . iti taṭṭīkā ..

bhrakuṭiḥ, strī, (bhruvoḥ kuṭiḥ kauṭilyam . bhru kuṃsādīnāmakāro bhavatīti vaktavyam . 6 . 3 . 61 . ityasya vārtikoktyā . ukārasyātvam .) krodhādinā bhruvaḥ kauṭilyam . ityamaraḥ . 1 . 7 . 37 .. asyā rūpāntarāṇi . bhrukuṭiḥ . bhrūkuṭiḥ . bhṛkuṭiḥ . bhrakuṭī . bhrukuṭī . (yathā, māghe . 15 . 8 .
     bhrukuṭīkaṭhoritalalāṭamānanam .) bhrūkuṭī . bhṛkuṭī . iti bharataḥ ..

[Page 3,557a]
bhraṇa, śabde . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rephayuktaḥ . bhraṇati . iti durgādāsaḥ ..

bhranśa, ir ya u adhaḥpate . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ .) bhraśyati . ir abhraśat . abhraṃśīt ..

bhranśa, ḷ u ṅa adhaḥpate . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka° seṭ .) ḹ abhraśat . u bhraṃśitvā bhraṣṭvā . ṅa bhraṃśate . iti durgādāsaḥ ..

bhrama, ir cāle . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ir abhramat abhramīt . iti durgādāsaḥ ..

bhrama, bha ya cāle . iti kavikalpadrumaḥ .. (divā°para°-saka°-seṭ .) bha ya bhrāmyati . iti durgādāsaḥ ..

bhrama, u ja ṇa cāle . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) u bhramitvā bhrāntvā . ja bhrāmaḥ bhramaḥ . jvalāditvāṇṇapratyaye'pi janabadha ityādinā hrasve bhrama ityeva . tena jvalādāvasya pāṭho niṣphala iti dhātupradīpādayaḥ . vastutastu . jvalādipāṭhasāmarthyānna hrasvaḥ . ṇa bhrematuḥ babhramatuḥ . ya bhramyati bhramati . cāla iha pādaviharaṇam .
     na jāne ko heturbhramati vipine bhikṣuka iva . bhremuḥ śiloccayān bhīmānityatra gatyarthavivakṣayā sakarmakatvam . iti durgādāsaḥ ..

bhramaḥ, puṃ, (bhramu anavasthāne iti . bhrama + bhāve ghañ .) mithyājñānam . (yathā, rājataraṅgiṇyām . 3 . 423 .
     devo jagāda taṃ bhadra ! ko'yaṃ te manasi bhramaḥ ..) tatparyāyaḥ . bhrāntiḥ 2 mithyāmatiḥ 3 . ityamaraḥ . 1 . 5 . 4 . ambunirgamaḥ . kundaḥ . (yathā, raghau . 6 . 32 .
     avantinātho'yamudagrabāhurviśālavakṣāstanuvṛttamadhyaḥ .
     āropya cakrabhramamuṣṇatejāḥ tvaṣṭreva yatnollikhito vibhāti ..

     cakrabhramaṃ cakrākāraśastrottejanayantram .
     bhramo'mbunirgame bhrāntau kundākhye śilpiyantrake ..
iti taṭṭīkāyāṃ mallināthaḥ ..) bhramaṇam . iti medinī . me, 20 .. (yathā, kathāsaritsāgare . 27 . 46 .
     evaṃ kiloktvā vyasṛjat taṃ bhramāya baṇiksutam .) nyāyamate bhramasya nāmāntaraṃ apramā . bhramodvividhaḥ . viparyāsaḥ saṃśayaśca . ādyo yathā . dehe ātmabuddhiḥ . śaṅkhādau pītatāmatiḥ . sā niścayarūpā . dvitīyo yathā . kiṃsvinnaro vā sthāṇurvā ityādibuddhiḥ . tasya kāraṇam . pittadūratvamohabhayādinānāvidhadoṣaḥ . yathā,
     apramā ca pramā ceti jñānaṃ dvividhamucyate .
     tacchūnye tanmatiryā syādapramā sā nirūpitā ..
     tatprapañco viparyāsaḥ saṃśayo'pi prakīrtitaḥ .
     ādyo dehe yātmabuddhiḥ śaṅkhādau pītatāmatiḥ ..
     bhavenniścayarūpā sā saṃśayo'tha pradarśyate .
     kiṃsvinnaro vā sthāṇurvetyādibuddhistu saṃśayaḥ ..
     tadabhāvaprakārā dhīstatprakārā tu niścayaḥ .
     sa saṃśayo bhaved yā dhīrekatrābhāvabhāvayoḥ ..
     sādhāraṇyādidharmasya jñānaṃ saṃśayakāraṇam .
     doṣo'pramāyā janakaḥ pramāyāstu guṇo bhavet ..
     pittadūratvādirūpo doṣo nānāvidhaḥ smṛtaḥ .
iti bhāṣāparicchedaḥ . 127 -- 132 .. (bhramaṇaśīle, tri .. yathā, ṛgvede . 6 . 6 . 4 .
     adhabhramasta urviyā vibhāti yātayamāno adhisānupṛśneḥ .. bhramo bhramaṇaśīlo jvālāsamūhaḥ .. iti tadbhāṣye sāyanaḥ .. rogaviśeṣaḥ . tadyathā --
     mūrchā pittatamaḥprāyā rajaḥpittānilādbhramaḥ .
     cakravadbhramato gātraṃ bhūmau patati sarvadā .
     bhramaroga iti jñeyo rajaḥpittānilātmakaḥ ..
iti vaidyakamādhavakṛtarugviniścaye mūrchādhikāre .. tathācāsya cikitsā .. śatāvarī balāmūladrākṣāsiddhaṃ payaḥ pibet . sasitaṃ bhramanāśāya bījaṃ vāṭyālakasya ca .. pibeddurālabhākvāthaṃ saghṛtaṃ bhramaśāntaye . triphalāyāḥ prayogo vā prayogaḥ payaso'pi vā .. iti vaidyakacakrapāṇisaṃgrahe mūrchādyadhikāre ..)

bhramaṇaṃ, klī, (bhrama + bhāve lyuṭ .) gamanaviśeṣaḥ . paryaṭanam . (yathā, bhāṣāparicchede . 7 .
     bhramaṇaṃ recanaṃ syandanordhvajjvalanameva ca .. punaḥpunargamanam . yathā, devībhāgavate . 1 . 14 . 46 ..
     saṃsāre'sminmahāghore bhramaṇaṃ nabhacakravat .. tathāca, kāmandakīye . 14 . 24 .
     navāgnidhūmasaṃrodho diṅmoho bhramaṇāni ca ..
     bhramaṇāni digbhramāt durgamapradeśeṣu caṃkramaṇāni . bhramatyasminnaneneti vā . bhrama + lyuṭ .) maṇḍalam . yathā, sūryasiddhānte . 12 . 76 .
     kālenālpena bhramaṇaṃ bhuṅkte'lpabhramaṇāśritaḥ .
     grahaḥ kālena mahatā maṇḍale mahati bhraman ..
alpabhramaṇaṃ svalpaparidhimaṇḍalamānamityarthaḥ . uttarapade maṇḍale mahatīti darśanāt ..) hastyaśvarathadolādidbārā bhramaṇaguṇāḥ . vātakopanatvam . aṅgasthairyakaratvam . balāgnivivardhanatvañca . iti rājavallabhaḥ ..

bhramaṇī, strī, (bhrāmyati anayeti bhrama + karaṇe lyuṭ . ṅīp .) kāraṇḍikā . adhīśituḥ krīḍāṭyā . iti medinī . ne, 69 ..

bhramatkuṭī, strī, (bhramantī calantī kuṭī kṣudragṛhamiva .) tṛṇādicchatram . tatparyāyaḥ . kāvārī 2 jaṅgalakuṭī . iti trikāṇḍaśeṣaḥ ..

bhramaraḥ, puṃ, (bhramati pratikusumamiti .. artikamītyādinā . uṇā° 3 . 132 . iti araḥ .) kīṭaviśeṣaḥ . (yathā, raghuvaṃśe . 8 . 38 .
     bhramaraiḥ kusumānusāribhiḥ .) tatparyāyaḥ . madhuvrataḥ 2 madhukaraḥ 3 madhuliṭ 4 madhupaḥ 5 alī 6 dvirephaḥ 7 puṣpaliṭ 8 bhṛṅgaḥ 9 ṣaṭpadaḥ 10 aliḥ 11 . ityamaraḥ . 2 . 5 . 29 .. kalālāpaḥ 12 śilīmukhaḥ 13 puṣpandhayaḥ 14 madhukṛt 15 dvipaḥ 16 bhasaraḥ 17 cañcarīkaḥ 18 sukāṇḍī 19 madhulolupaḥ 20 indindiraḥ 21 madhumārakaḥ 22 . iti rājanirghaṇṭaḥ .. madhuparaḥ 23 lambaḥ 24 puṣpakīṭaḥ 25 madhusūdanaḥ 26 bhṛṅgarājaḥ 27 madhulehī 28 reṇuvāsaḥ 29 . iti śabdaratnāvalī .. kāmukaḥ . iti medinī . re, 191 ..

bhramarakaḥ, puṃ, (bhramara iveti bhramara + ive pratikṛtau . 5 . 3 . 96 . iti kan .) lalāṭalambitacūrṇakuntalaḥ . ityamaraḥ . 2 . 696 .. (svārthe kan . bhṛṅgaḥ . bālamūṣikaḥ . iti . medinī . ke, 204 .. ambubhramaḥ . iti viśvaḥ ..

bhramarakīṭaḥ, puṃ, (bhramara iva kīṭaḥ .) kīṭaviśeṣaḥ . kumre pokā iti bhāṣā .. yathā --
     jīvanmuktistu tadvidvān pūrbopādhiguṇāṃstyajet .
     saccidānandadharmatvādbhajedbhramarakīṭavat ..
ityātmabodhaḥ ..

bhramaracchallī, strī, (bhramarān chalayatīti . chali + ac . gaurāditvāt ṅīṣ .) latāviśeṣaḥ . tatparyāyaḥ . bhṛṅgāhvā 2 bhramarā 3 bhṛṅgamūlikā 4 . asyā guṇāḥ . yathā, rājanirghaṇṭe .
     bhṛṅgacchallī ca kaṭukā tiktā dīpanarocanī .

bhramarapriyaḥ, puṃ, (bhramarasya priyaḥ .) dhārākadambaḥ . iti ratnamālā ..

bhramaramārī, strī, (bhramarān mārayati gandhotkarṣeṇa vyākulayatīti . mṛ + ṇic + aṇ . gaurāditvāt ṅīṣ .) mālavadeśaprasiddhapuṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . bhramarāriḥ 2 bhṛṅgāriḥ 3 bhṛṅgamārī 4 māṃsapuṣpikā 5 kuṣṭhāriḥ 6 bhramarī 7 ṣaṣṭilatā 8 . asyā guṇāḥ . tiktatvam . pittaśleṣmajvaranāśitvam . śophakaṇḍūtikuṣṭhabraṇadoṣatridoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

bhramarā, strī, (bhramara + ajāditvāt ṭāp .) bhramaracchallī . iti rājanirghaṇṭaḥ ..

bhramarātithiḥ, puṃ, (bhramaraḥ atithirabhyāgato yasya .) campakaḥ . iti rājanirghaṇṭaḥ ..

bhramarānandaḥ, puṃ, (madhubāhulyāt bhramarāṇāmānando yasmāt saḥ .) vakulaḥ . atimuktakaḥ . raktāmlānaḥ . iti rājanirghaṇṭaḥ ..

bhramarālakaḥ, puṃ, (bhramara iva alati bhūṣayatīti . ala + ṇvul .) lalāṭasthitacūrṇakuntalaḥ . tatparyāyaḥ . bhramarakaḥ 2 kurulaḥ 3 . iti hemacandraḥ . 3 . 233 ..

bhramarī, strī, (bhramara + ṅīṣ .) jatukā . puttradātrī . ṣaṭpadī . iti rājanirghaṇṭaḥ ..

bhramareṣṭaḥ, puṃ, (bhramarāṇāmiṣṭaḥ .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ ..

[Page 3,558a]
bhramareṣṭā, strī, (bhramarāṇāmiṣṭā .) bhārgī . bhūmijambūḥ . iti rājanirghaṇṭaḥ ..

bhramarotsavā, strī, (bhramarāṇāṃ utsavaḥ pramodo yasyāḥ .) mādhavī . iti rājanirghaṇṭaḥ ..

bhramāsaktaḥ, puṃ, (bhrame bhramaṇe āsaktaḥ yuktaḥ .) śastramārjakaḥ . iti hemacandraḥ . 3 . 580 ..

bhramiḥ, strī, (bhrama + bāhulakāt iḥ .) bhramaṇam . tatparyāyaḥ . bhramaḥ 2 . ityamaraḥ . 3 . 2 . 9 .. bhramī 3 . iti bharataḥ .. (maṇḍalākāragatiḥ 4 . tathāca naiṣadhacarite . 1 . 73 .
     acīkaraccāruhayena yā bhramīrnijātapatrasya talasthale nalaḥ .) maṇḍalākārasainyaracanā . yathā --
     vīrān sahasraśo dṛṣṭvā bhramibhiḥ paryavasthitān .
     lavo lavena sandhāya śarān roṣaprapūritaḥ ..
     bhramirādyā sahasreṇa dvitīyāyutasaṅkhyayā .
     tṛtīyāyutayugmena turīyāyutapañcabhiḥ ..
     pañcamī lakṣayodhānāṃ ṣaṣṭhī yodhāyutādhikaiḥ .
     saptamī lakṣayugmena saptabhirbhramibhiryutān ..
     madhye lavo bhramivyāptaḥ sañcaran bahnivattadā .
     dāhayāmāsa sarvān vai sainikān bhramikārakān ..
iti pādme pātālakhaṇḍa 61 adhyāyaḥ ..

bhramī, [n] tri, (bhrama + ini .) bhramaviśiṣṭaḥ . bhramo vidyate asyeti astyarthe inpratyayena niṣpannaḥ ..

bhraśa ya u adhaḥpatane . iti kavikalpadrumaḥ .. (divāṃ-para°-aka°-seṭ .) ya bhraśyati . u bhraśitvā bhraṣṭvā . iti durgādāsaḥḥ ..

bhraṣṭaṃ, tri, (bhraś + kartari + ktaḥ .) cyutam . asya paryāyā galitaśabde draṣṭavyāḥ ..
     arthādbhraṣṭastīrthayātrāntu gacchet satyādbhraṣṭo rauravaṃ vai brajecca .
     yogabhraṣṭaḥ satyadhṛtiñca gacchet rājyādbhraṣṭo mṛgayāṃ vai vrajecca ..
iti gāruḍe nītisāre 109 adhyāyaḥ ..

bhrasja, au ña śa pāke . iti kavikalpadrumaḥ .. (tudā°-ubha°-saka°-aniṭ .) rephayuktādirdantyopadhaḥ . kvipi saṃyogādilope bhṛṭ . pāka iha bharjanam . ñaśa bhṛjjati bhṛjjate matsyaṃ sūpakāraḥ . au abhrākṣīt . iti durgādāsaḥ ..

bhrāja, ṅa ṇa ṛ ṭu bhāsi . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ, .) rephayuktaḥ . ṅa bhrājate ṇa bhreje babhrāje . anubandhabalāt saṃyogāditve'pyākārasyāpyetvam .. ṛ abibhrajat avabhrājat . ṭu bhrājathuḥ . iti durgādāsaḥ ..

bhrājakaṃ, klī, (bhrāj + ṇvul tṛcau . 3 . 1 . 133 . iti ṇvul .) pittam . iti śabdacandrikā ..

bhrājiṣṇuḥ, tri, (bhrāj + iṣṇuc .) alaṅkārādinā dīptiyuktaḥ . ityamaraḥ . 2 . 6 . 101 .. (yathā, bhāgavate . 2 . 9 . 12 .
     bhrājiṣṇubhiryaḥ parito virājate lasadvimānā balibhirmahātmanām ..) viṣṇau, puṃ . yathā, tasya sahasranāmastotre . bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ ..

bhrātarau, puṃ, (bhrātā ca bhaginī ca . bhrātṛsvasrorityādinā ekaśeṣaḥ .) bhrātṛbhaginyau . nityadvivaṃcanānto'yam . ityamaraḥ . 2 . 6 . 36 ..

bhrātā, [ṛ] puṃ, (bhrājate iti . bhrāja + naptṛneṣṭṛtvaṣṭṛhotriti . uṇā° . 2 . 96 . iti tṛn . nipātyate ca .) ekagarbhajātaḥ . bhāi iti bhāṣā . tatparyāyaḥ . sahodaraḥ 2 samānodaryaḥ 3 sodaryaḥ 4 sagarbhaḥ 5 sahajaḥ 6 sodaraḥ 7 . iti hemacandraḥ .. pitari mṛte jyeṣṭhabhrātuḥ pitṛtulyatvam . yathā --
     jyeṣṭho bhrātā pitṛtulyo mṛte pitari śaunaka ! .
     sarveṣāṃ sa pitā hi syāt sarveṣāmanupālakaḥ ..
     kaniṣṭhasteṣu sarveṣu samatvenānuvartate .
     samopabhogajīveṣu yathaiva tanayastathā ..
iti gāruḍe 114 adhyāyaḥ .. tasya bhāryāharaṇe tasmai dāyādāne ca doṣo yathā, brahmavaivarte prakṛtikhaṇḍe 56 adhyāye .
     bhrātṛjāyāpahārī ca mātṛgāmī bhavennaraḥ .
     brahmahatyāsahasrañca labhate nātrasaṃśayaḥ ..
     sa yāti kumbhīpākañca yāvaccandradivākarau .
     tasmādurtīrya pāpī ca viṣṭhāyāṃ jāyate kṛmiḥ ..
     varṣakoṭisahasrāṇi tatra sthitvā ca pātakī .
     tato bhavenmahāpāpī varṣakoṭisahasrakam ..
     puṃścalīyonigarbhe ca kṛmiścaiva purandara ! .
     gṛghraḥ koṭisahasrāṇi śatajanmāni kukkuraḥ .
     bhrātṛjāyāpaharaṇāt śatajanmāni śūkaraḥ ..
yo dadāti na dāyañca baliṣṭho durbalāya ca . sa yāti kumbhīpākañca yāvaccandradivākarau .. bhrāturanveṣaṇe bhrātā na gacchet . yathā -- nārada uvāca .
     he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha .
     īdṛśo lakṣyate yatno bhavatāṃ śrūyatāmidam ..
     vāliśā vata yūyaṃ ye nāsyā jānīta vai bhuvaḥ .
     antarūrdhamadhaścaiva kathaṃ srakṣyatha vai prajāḥ ..
     ūrdhvaṃ tiryagadhaścaiva yadāpratihatā gatiḥ .
     tadā kasmādbhuvo nāntaṃ sarve drakṣyatha vāliśāḥ ..
     te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam .
     adyāpi na nivartante samudrebhya ivāpagāḥ ..
     haryaśveṣvatha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ .
     vairiṇyāmatha puttrāṇāṃ sahasramasṛjadvibhuḥ ..
     vivardhayiṣavaste tu savalāśvāḥ prajāḥ punaḥ .
     pūrboktaṃ vacanaṃ brahmannāradena pracoditāḥ ..
     anyonyamūcuste sarve samyagāha mahāmuniḥ .
     bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ ..
     jñātvā pramāṇaṃ pṛthyvāstu prajāḥ srakṣyāmahe punaḥ .
     te'pi tenaiva mārgeṇa prayātāḥ sarvato diśam .
     adyāpi na nivartante samudremya ivāpagāḥ ..
     tataḥ prabhṛti vai bhrātā bhrāturanveṣaṇe dvija ! .
     prayāto naśyati tathā tanna kāryaṃ vijānatā ..
iti viṣṇupurāṇe 1 aṃśe 16 adhyāyaḥ .. api ca, mātsye 5 adhyāye .
     tataḥ prabhṛti na bhrātuḥ kanīyān mārgamicchati .
     anviṣan duḥkhamāpnīti tena taṃ parivarjayet ..
jyeṣṭhabhrāttrādergurutvaṃ yathā --
     upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ .
     mātulaḥ śvaśurastrātā mātāmahapitāmahau .
     bandhurjyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ ..
iti kaurme upavibhāge 11 adhyāyaḥ .. vibhaktānāṃ teṣāṃ dharmavṛddhiryathā -- vyāsaḥ .
     bhrātṝṇāṃ jīvatoḥ pitroḥ sahavāso vidhīyate .
     tadabhāve vibhaktānāṃ dharmasteṣāṃ vivardhate ..
     bhrātṝṇāṃ yastu neheta dhanaṃ śaktaḥ svakarmaṇā .
     sa nirbhājyaḥ svakādaṃśāt kiñciddattvopajīvanam ..
jyeṣṭhabhrātṛpraśaṃsā yathā --
     bibhṛyādvecchataḥ sarvān jyeṣṭho bhrātā yathā pitā .
     bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣā kule sthitiḥ ..
     kuṭumbārtheṣu codyuktastat kāryaṃ kurute tu yaḥ .
     sa bhrātṛbhirbṛṃhaṇīyo grāsācchādanavāhanaiḥ ..
     anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka ! .
     bhavatyānandakṛddeva ! dbiṣatāṃ nātra saṃśayaḥ .. * ..
bhrātṛsaṃskārasyāvaśyakatvam . yathā, nāradaḥ .
     yeṣāntu na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt .
     kartavyā bhrātṛbhisteṣāṃ paitṛkādeva taddhanāt ..
     avidyamāne pitrarthe svāṃśāduddhṛtya vā punaḥ .
     avaśyakāryāḥ saṃskārā bhrātṛbhiḥ pūrbasaṃskṛtaiḥ ..
vibhaktānāṃ teṣāṃ sākṣitvādi yathā --
     sākṣitvaṃ pratibhāvyañca dānaṃ grahaṇameva ca .
     vibhaktā bhrātaraḥ kuryurnāvibhaktāḥ parasparam ..
iti dāyatattvam ..

bhrātṛkaḥ, tri, (bhrāturāgata iti . bhrātṛ + ṛtaṣṭhañ . 4 . 3 . 78 . iti ṭhañ . bhrāturāgatadhanādi .) bhrātṛyogyaḥ . iti siddhāntakaumudī ..

bhrātṛjaḥ, puṃ, (bhrātuḥ sahodarāt jāyate iti . jan + pañcamyāmajātau . 3 . 2 . 98 . iti ḍaḥ .) bhrāturapatyam . tatparyāyaḥ . bhrātrīyaḥ 2 . ityamaraḥ . 2 . 6 . 36 .. bhrātṛvyaḥ 3 bhrātṛputtraḥ 4 . iti śabdaratnāvalī .. (striyāṃ ṭāp . bhrātṛjā . bhrātuṣputtryām ..)

bhrātṛjāyā, strī, (bhrāturjāyā .) bhrātṛbhāryā . (yathā, meghadūte . 1 . 10 .
     avyāpannāmavihatagatirdrakṣyasi bhrātṛjāyām .) tatparyāyaḥ . prajāvatī 2 . ityamaraḥ . 2 . 6 . 30 ..

bhrātṛdvitīyā, strī, (bhrātṛmaṅgalārthā bhrātṛbhojanārthā vā dvitīyā iti madhyapadalopī karmadhārayaḥ .) kārtikaśukladbitīyā . tadvivaraṇaṃ yathā . yamadbitīyā tu pratipadyutā grāhyetyuktaṃ nirṇayāmṛtādau . yamadbitīyā madhyāhnavyāpinī pūrbaviddhā ceti hemādriḥ . atra viśeṣo hemādrau skānde .
     ūrje śukladvitīyāyāmaparāhṇe'rcayet yamam .
     snānaṃ kṛtvā bhānujāyāṃ yamalokaṃ na paśyati ..
     ūrje śukladvitīyāyāṃ pūjitastarpito yamaḥ .
     veṣṭitaḥ kinnarairhṛṣṭaistasmai yacchati vāñchitam ..
tathā bhaviṣye .
     prathamā śrāvaṇe māsi tathā bhādrapade'parā .
     tṛtīyāśvayuje māsi caturthī kārtike bhavet ..
     śrāvaṇe kaluṣā nāma tathā bhādre ca gīrmatā .
     āśvine pretasañcārā kārtike yāmyakā matā ..
ityuktvā prathamāyāṃ vrataṃ dbitīyāyāṃ sarasvatīpūjā tṛtīyāyāṃ śrāddhamuktvā caturthyāmuktam .
     kārtike śuklapakṣasya dvitīyāyāṃ yudhiṣṭhira ! .
     yamo yamunayā pūrbaṃ bhojitaḥ svagṛhe'rcitaḥ ..
     ato yamadvitīyeyaṃ triṣu lokeṣu viśrutā .
     asyāṃ nijagṛhe vipra ! na bhoktavyaṃ tato naraiḥ ..
     snehena bhaginīhastāt bhoktavyaṃ puṣṭivardhanam .
     dānāni ca pradeyāni bhaginībhyo vidhānataḥ ..
     svarṇālaṅkāravastrānnapūjāsatkārabhojanaiḥ .
     sarvā bhaginyaḥ saṃpūjyā abhāve pratipannakāḥ ..
     pratipannā mātābhaginya iti hemādriḥ ..
     pitṛvyabhaginīhastāt prathamāyāṃ yudhiṣṭhira ! .
     mātulasya sutāhastāt dvitīyāyāṃ tathā nṛpa ! ..
     piturmātuḥ svasuḥ kanye tṛtīyāyāṃ tayoḥ karāt .
     caturthyāṃ sahajāyāśca bhaginyā hastataḥ param .
     sarvāsu bhaginīhastāt bhoktavyaṃ balavardhanam ..
     yasyāṃ tithau yamunayā yamarājadevaḥ sambhojitaḥ pratijagatsvasṛsauhṛdena .
     tasyāṃ svasuḥ karatalādiha yo bhunakti prāpnoti ratnasukhadhānyamanuttamaṃ saḥ ..
     gauḍāstu .
     yamañca citraguptañca yamadūtāṃśca pūjayet .
     arghyaścātra pradātavyo yamāya sahajadvayaiḥ ..
     mantrastu .
     ehyehi mārtaṇḍaja ! pāśahasta ! yamāntakālokadharāmareśa ! .
     bhrātṛdvitīyākṛtadevapūjāṃ gṛhāṇa cārghyaṃ bhagavannamaste ..
     bhrātastavānujātāhaṃ bhuṅkṣva bhaktamidaṃ śubham .
     prītaye yamarājasya yamunāyā viśeṣataḥ ..
jyeṣṭhāgrajāteti vadediti smārtāḥ .. ityannadānamityapyāhuḥ . brahmāṇḍapurāṇe'pi .
     yā tu bhojayate nārī bhrātaraṃ yugmake tithau .
     arcayeccāpi tāmbūlairna sā vaidhavyamāpnuyāt ..
     bhrāturāyuḥkṣayo rājan ! na bhavettatra karhicit ..
iti nirṇayasindhau 2 paricchedaḥ ..

bhrātṛpatnī, strī, (bhrātāpatiryasyā iti bhrātuḥ patnīti vā . ṛnnebhyo ṅīp . iti ṅīp . tataḥ + nityaṃ sapatnyādiṣu . iti nāntādeśaḥ .) bhrātṛjāyā . iti śabdaratnāvalī ..

[Page 3,559b]
bhrātṛputtraḥ, puṃ, strī, (bhrātuḥ puttraḥ .) bhrātṛjaḥ . iti śabdaratnāvalī . bhāipo iti bhāṣā ..

bhrātṛbhaginyau, strī, (bhrātā ca bhaginī ca . iti itaretaradvandvasamāsaḥ .) bhrātarau . dbivacanānto'yam . ityamaraḥ . 2 . 6 . 36 ..

bhrātṛvyaḥ, puṃ, (bhrāturapatyamiti . bhrāturvyacca . 4 . 1 . 144 . iti vyat .) bhrātṛputtraḥ . (yathā, rājataraṅgiṇyām . 8 . 2842 .
     jayarājānujaṃ rājñā yaśorājaṃ biveśitam .
     tanmatenāvacaskanda bhrātṛvyaṃ rājakābhidhaḥ ..
bhrātṛ + vyan sapatne . 4 . 1 . 145 . iti vyan .) śatruḥ . iti hemacandraḥ .. (yathā, bhāgavate . 5 . 11 . 17 .
     bhrātṛvyametaṃ tvamadabhravīryamupekṣayādhyedhitamapramattaḥ .. tasmāt bhrātṛvyam śatrum . iti taṭṭīkāyāṃ svāmī ..)

bhrātṛśvaśuraḥ puṃ, (patyurjyeṣṭhabhrātā śvaśura iva pūjyatvāt .) patijyeṣṭhabhrātā . bhāśura iti bhāṣā . tatparyāyaḥ . śvaśurakaḥ 2 . iti śabdaratnāvalī .. (bhrātuḥ śvaśuraḥ .) bhrātuḥpatnyāḥ pitā ca ..

bhrātrīyaḥ, puṃ, (bhrāturapatyaṃ pumāniti . bhrātṛ + bhrāturvyacca . 4 . 1 . 144 . ityatra cakārācchaśca . iti kāśikokteḥ chaḥ .) bhrātṛputtraḥ . ityamaraḥ . 2 . 6 . 36 .. bhrātṛsambandhini, tri ..

bhrāntaḥ, tri, bhramaṇayuktaḥ . bhrāntiviśiṣṭaḥ . (atīndriyamindriyaṃ bhrāntānāmadhiṣṭhāne .. iti sāṃkhyasūtram . 2 . 23 ..) bhramadhātoḥ kartari ktapratyayena niṣpannaḥ .. bhramaṇe, klī . yathā, vābhaṭapaśupatibhyāṃ vyākhyātam .
     bhrāntaṃ deśamanekadurgaviṣamaṃ prāptaṃ na kiñcit phalam .

bhrāntaḥ, puṃ, (bhram + kartari ktaḥ . anunāsikasyeti . 6 . 4 . 15 . iti dīrghaḥ .) rājadhūstūraḥ . mattahastī . iti rājanirghaṇṭaḥ ..

bhrāntiḥ, strī, (bhram + ktin . anunāsikasya kijjhaloḥ kṅiti . 6 . 4 . 15 . iti dīrghaḥ .) bhramaḥ . ityamaraḥ . 1 . 5 . 4 ..
     (yuktihīnaprakāśatvād bhrānternahyasti lakṣaṇam .
     yadi syāllakṣaṇaṃ kiñcidbhrāntireva na sidhyati ..
iti tārkikāḥ ..) sā tu narāṇāṃ ṣaṣṭhamāse jāyate . yathā --
     ṣāṇmāsike tu saṃprāpte bhrāntiḥ saṃjāyate yataḥ .
     dhātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā ..
iti jyotistattvam .. bhramaṇam . iti medinī .. anavasthitiḥ . iti viśvaḥ ..

bhrāntiharaḥ, puṃ, (bhrāntiṃ haratīti . hṛ + kartari pacādyac .) mantrī . iti śabdamālā .. bhramanāśake, tri ..

bhrāmakaḥ, puṃ, (bhrāmayati bhramaṃ janayatīti . bhram + ṇic . ṇvul tṛcau . 3 . 1 . 133 . iti ṇvul .) śṛgālaḥ . dhūrtaḥ . sūryāvartaḥ . prastarabhedaḥ . iti medinī . ke, 133 .. cumbaka pātara iti bhāṣā . bhramajanake, tri ..

bhrāmaraṃ, klī, (bhramaraiḥ kṛtaṃ sambhṛtamiti . bhramara + kṣudrābhramaravaṭarapādapādañ . 4 . 3 . 119 . iti añ .) madhu . iti medinī . re, 191 .. tattu bhramarajamadhu . tasya guṇāḥ . picchalatvam . rūkṣatvam . madhuratvam . mukhajāḍyanāśitvañca . iti rājanirghaṇṭaḥ .. api ca . paicchilyāt svādu bhūyastvāt bhrāmaraṃ guru kīrtitam . iti rājavallabhaḥ . anyacca .
     kiñcit sūkṣmaiḥ prasiddhebhyaḥ ṣaṭpadebhyī'libhiścitam .
     nirmalaṃ sphaṭikābhaṃ yattanmadhu bhrāmaraṃ smṛtam ..
     bhrāmaraṃ raktapittaghnaṃ mūtrajāḍyakaraṃ guru .
     svādupākamabhiṣyandi viśeṣāt picchilaṃ himam ..
iti bhāvaprakāśaḥ .. nṛtyaviśeṣaḥ . tatparyāyaḥ . rāsaḥ 2 maṇḍalanṛtyam 3 hallīsam 4 . iti śabdamālā .. bhramarasambandhini tri . yathā --
     tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsaṃkhyeyaṣaṭpadam . iti devīmāhātmyam .. (yathā ca hārīte prathame sthāne ekādaśe'dhyāye . madhvarthe lakṣaṇaṃ guṇāśca .
     śītaṃ kaṣāyaṃ madhuraṃ laghu syāt sandīpanaṃ lekhanameva śastam .
     saṃśodhanantu vraṇaśodhabañca saṃropaṇaṃ hṛdyatamañca balyam ..
     tridoṣanāśaṃ kurute ca puṣṭiṃ kāse kṣaye vā kṣataje ca chardau .
     hikkābhrame śoṣasapīnasānāṃ raktapramehe ca tathātisāre ..
     raktātisāre ca saraktapitte tṛṇmohahṛt pārśvagade'pi śastam .
     netrāmaye vā grahaṇīgade vā viṣe praśastaṃ bhramaraiścitaṃ yat ..
bhrāmaraṃ saghanaṃ jāḍyaṃ bhūyiṣṭhaṃ madhurañca yat . rūkṣaṃ viśeṣato jñeyaṃ śītalaṃ laghulekhanam ..)

bhrāmaraḥ, puṃ, (bhrāmayati lauhamiti . bhrāmi + artikamibhramidevīti . uṇā° 3 . 132 . iti araḥ . bāhulakāt dīrghaśca .) prastarabhedaḥ . medinī . re, 191 .. cumbaka pātara iti bhāṣā .. (apasmārarogaḥ . ini bhrāmarī tri . yathā, manau . 3 . 161 .
     bhrāmarī gaṇḍamālī ca śvitryatho piśunastathā .. bhrāmarī apasmārī . iti tadbhāṣye medhātithiḥ ..)

bhrāmarī, strī, (bhramarasyāyaṃ bhrāmaro bhramaravadvarṇaḥ . so'syā astīti . arśa ādyatta . ṅāp .) pārvatī . iti trikāṇḍaśeṣaḥ .. yathā, mārkaṇḍeye . 91 . 47-49 .
     yadāruṇākṣastrailokye mahābādhāṃ kariṣyati .
     tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsaṃkhyeyaṣaṭpadam ..
     trailokyasya hitārthāya vadhiṣyāmi mahāsuram .
     bhrāmarīti ca māṃ lokāstadā stoṣyanti sarvataḥ ..


bhrāśa, ṛ ṅa ṇa ṭu bhāsi . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . dvitīyastu divā°-ātma°-aka°-seṭ .) ya ṅa bhrāśyate . ṛ ababhrāśat . svamate anayorñyaṅi hrasvavikalpane'pi saptamasvarānubandho'nyeṣāmanurodhāt . ṇa bhreśe bamrāśe . ṭu bhrāśathuḥ . ṅa bhrāśate . bhāsi dīptau . iti durgādāsaḥ ..

bhrāśa, ya ṅa bhāsi . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . dvitīyastu divā°-ātma°-aka°-seṭ .) ya ṅa bhrāśyate . ṛ ababhrāśat . svamate anayorñyaṅi hrasvavikalpane'pi saptamasvarānubandho'nyeṣāmanurodhāt . ṇa bhreśe bamrāśe . ṭu bhrāśathuḥ . ṅa bhrāśate . bhāsi dīptau . iti durgādāsaḥ ..

bhrāṣṭraṃ, klī, (bhrasja + ṣṭran .) ākāśam . ambarīṣam . iti saṃkṣiptasāroṇādivṛttiḥ ..

bhrāṣṭraḥ, puṃ, (bhṛjjyate atreti . bhrasja + bhrasjigaminamihaniviśyaśāṃ vṛddhiśca . uṇā° . 4 . 159 . iti . ṣṭran .) yatra kalāyacaṇakādikaṃ bhṛjyate saḥ . bhājanā svolā iti khyātaḥ . (yathā, naiṣadhacarite . 3 . 128 .
     raudre cakṣuṣi tajjitastanumanubhrāṣṭaṃ ca yaścikṣipe .. anubhrāṣṭaṃ bharjanapātrasadṛśena . iti taṭṭīkā .) tatparyāyaḥ . ambarīṣam 2 . ityamaraḥ . 2 . 9 . 30 ..

bhrāsa, ṛ ṅa ṇa ṭu bhāsi . iti kavikalpadrumaḥ .. bhvā°-ātma°-aka°-seṭ . dvitīyastu divā°-ātma°-aka°-seṭ .) ya ṅa bhrāsyate . ṅa bhrāsate . ṛ ababhrāsat . ṇa bhrese babhrāse . ṭu bhrāsathuḥ . iti durgādāsaḥ ..

bhrāsa, ya ṅa bhāsi . iti kavikalpadrumaḥ .. bhvā°-ātma°-aka°-seṭ . dvitīyastu divā°-ātma°-aka°-seṭ .) ya ṅa bhrāsyate . ṅa bhrāsate . ṛ ababhrāsat . ṇa bhrese babhrāse . ṭu bhrāsathuḥ . iti durgādāsaḥ ..

bhrukuṃsaḥ, puṃ, (bhrakuṃsaḥ . bhrukuṃsaḥ . bhrūkuṃsaḥ . bhṛkuṃsaḥ . iti rūpacatuṣṭayam . curādau paṭhapuṭetyādidaṇḍake kusirbhāṣārthaḥ . yaḥ strīveśaṃ dhārayitvā bhruvaḥ kuṃsayatīti . erac pratyayaḥ . hrasvaśca vā . iti amaraṭīkāyāṃ raghunāthacakravartī ..) strīveśadhārinartakapuruṣaḥ . ityamaraḥ . 1 . 7 . 11 ..

bhrukuṭiḥ, strī, (bhruvaḥ kuṭi kauṭilyamiti ṣaṣṭīsamāsaḥ . abhrukuṃ sādīnāmiti vā hrasvaḥ .) krodhādinā bhruvaḥ kauṭilyam . ityamaraḥ . 1 . 7 . 37 .. (yathā, mahābhārate . 7 . 762 . baddhvā ca bhrukuṭiṃ vaktre krodhasya parilakṣaṇam ..)

bhrakuṭī, strī, (bhrukuṭi . kṛdikārāditi pakṣe ṅīṣ .) krodhādinā bhravaḥ koṭilyam . ityamaraḥ . 1 . 7 . 37 .. (yathā, māghe . 15 . 9 .
     bhrukuṭīkaṭhoritalalāṭamānanam ..)

bhrūḥ, strī, (bhrāmyati netropari iti . bhram + bhrameśca ḍūḥ . uṇā° 2 . 68 . iti ḍūḥ .) dṛgbhyāmūrdhvabhāgaḥ . tatparyāyaḥ . cillikā 2 nayanordhvabhāgaromarājī 3 . iti rājanirghaṇṭaḥ .. tallakṣaṇam yathā, gāruḍe 66 adhyāye .
     viśālonnatā sukhini daridrā viṣamabhruvaḥ .
     dhanī dīrghā saṃsaktabhrūrbālendūnnatasabhruvaḥ .
     āvyā nisvaśca khaḍgabhrūrmadhyāśca vinatabhruvaḥ ..
atra ṣaṭcakrāntargatājñākhya cakramasti . tattu hakṣavarṇadbayayuktadbidalapadmākāram . tanmadhye manastiṣṭhati . yathā --
     ājñānāmāmbujaṃ taddhimakarasadṛśaṃ dhyānadhāmaprakāśaṃ hastābhyāṃ vai kalābhyāṃ pravilasitavapurnetrapatraṃ suśubhram .
     tanmadhye hākinī sā śaśisamadhavalā vaktraṣaṭkaṃ dadhānā vidyāṃ mudrāṃ kapālaṃ ḍamarujapavaṭīṃ bibhratī śuddhacittā ..
     etatpadmāntarāle nivasati ca manaḥ sūkṣmarūpaṃ prasiddham ..
iti śrītattvacintāmaṇau ṣaṣṭhaprakāśaḥ .. (viṣayo'syā yathā --
     bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn .
     apūrbānakṛtān vyaktān dṛṣṭvā maraṇamādiśet ..
     tryahamete na jīvanti lakṣaṇenāturā narāḥ .
     arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate ..
iti carake indriyasthāne aṣṭame'dhyāye .. karṇanetranāsābhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣapārśvaskig jānubāhūrūprabhṛtayo dve dve viṃśatiraṅgulayaḥ . iti suśrute śārīrasthāne pañcame'dhyāye ..)

bhrūkuṃsaḥ, puṃ, (bhrū + kuṃsa + ac . strīveśadhārī nartakapuruṣaḥ . ityamaraḥ . 1 . 7 . 11 .

bhrūkuṭiḥ, strī, (bhruvaḥ kuṭiḥ kauṭilyam . krodhādinā bhruvaḥ koṭilyam . ityamaraḥ ..

bhrūṇa, ka ṅa āśāviśaṅkayoḥ . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-seṭ .) rephayuktaṣaṣṭhasvarī . ka ṅa bhrūṇayate bhadraṃ lokaḥ . āśāviṣayaṃ karotītyarthaḥ . iti durgādāsaḥ ..

bhrūṇaḥ, puṃ, (bhrūṇyate āśasyate iti . bhrūṇa + ghañ .) bālakaḥ . strīgarbhaḥ . ityamaraḥ 2 . 6 . 39 .. (klīvamapi . yathā, ṛgvede . 10 . 155 . 2 .
     catto itaścattāmutaḥ sarvābhrūṇānyāruṣī ..) atha garbhādhānadinam . rajodarśanāvadhiṣoḍaśadinaparyantaṃ ṛtukālaḥ . tatrādyāścatasro niśāḥ parityajya caturdaśyaṣṭamī amāvāsyā pūrṇimā sūryasaṃkrāntiḥ parvāṇyetāni parityajya ca anyāsurātripu candrādiśobhane kāle bhāryāmupagacchet . yugmarātriṣu gamane puttro bhavet . ayugmarātriṣugamane kanyā bhavet . tatra praśastanakṣatrāṇi puṣyaḥ hastā mṛgaśirā ārdrā punarvasuḥ pūrbāṣāḍhā uttarāṣāḍhā śravaṇā pūrbabhādrapaduttarabhādrapat . tatra niṣiddhanakṣatrāṇi . jyeṣṭhāśleṣā maghā mūlā revatī kṛttikāśvinī uttaraphalgunī . tatra tithayaḥ nandā bhadrāḥ praśastāḥ . riktā niṣiddhāḥ . tatra ravimaṅgalabṛhaspativārāḥ praśastāḥ . iti samayapradīpaḥ ..

bhrūṇahatyā, strī, (hananaṃ hatyā . han + bhāve kyap . bhrūṇasya hatyā iti ṣaṣṭhīsamāsaḥ .) garbhasthabālakahananam . yathā --
     trivivāhaṃ kṛtaṃ yena na karoti caturthakam .
     kulāni pātayet sapta bhrūṇahatyābratañcaret ..
ityudvāhatattvam ..

bhrūṇahā, [n] tri, (bhrūṇaṃ hantīti . bhrūṇa + han + brahmabhrūṇavṛtteṣu . 3 . 2 . 87 . iti kvip .) garbhasthabālakahantā . bhrūṇaṃ hanti iti bhrūṇaśabdopapadahanadhātoṣṭapratyayena niṣpannaḥ . iti saṃkṣiptasāravyākaraṇam .. (yathā, mahābhārate . 1 . 83 . 34 .
     ṛtuṃ vai yācamānāyā na dadāti pumānṛtum .
     bhrūṇahetyucyate brahman ! sa iha brahmavādibhiḥ ..
) tasya prāyaścittam . tatra puṃstvena jñāte puṃvadhaprāyaścittam . strītvena jñāte strībadhaprāyaścittam . avijñāte tu puṃbadhaprāyaścittamāha manuḥ .
     hatvā garbhamavijñātametadeva bratañcaret .
     garbhahā ca yathāvarṇaṃ tathātreyīnisūdanaḥ ..
iti prāyaścittavivekaḥ .. (brahmahantā . yathā, manuḥ . 8 . 327 .
     annāderbhrūṇahā mārṣṭi patyau bhāryāpacāriṇī .. bhrūṇahā brahmahā . iti tadbhāṣye medhātithiḥ ..)

bhrūbhaṅgaḥ, puṃ, (bhruvo bhaṅgaḥ .) bhruvaḥ kauṭilyam . yathā,
     kṣudrāḥ santrāsamete vijahata harayo bhinnaśakrebhakumbhā yuṣmaddeheṣu lajjāṃ dadhati paramamī śāyakā niṣpatantaḥ .
     saumitre tiṣṭha pātraṃ tvamapi nahi ruṣāṃ nanvahaṃ meghanādaḥ kiñcidbhrūbhaṅgalīlāniyamitajaladhiṃ rāmamanveṣayāmi ..
iti kāvyaprakāśaḥ ..

bhreja, ṛ ṅa bhāsi . iti kavikalpadrumaḥ .. (bhvā° ātma°-aka°-seṭ .) rephayuktaḥ . ṛ abibhrejat . ṅa bibhreje . iti durgādāsaḥ ..

bhreṣa, ṛ ña cale . bhaye . iti kavikalpadrumaḥ .. (bhvā°-ubha°-aka°-seṭ .) rephayuktaḥ . ṛ abibhreṣat . ña bhreṣati bhreṣate gharmāt khalaḥ . bibhreṣe . iti durgādāsaḥ ..

bhreṣaḥ, puṃ, (bhreṣ calane + bhāve ghañ .) tathāca yathocitādbhraṃśaḥ . ityamaraḥ .. (yathā, pātañjalabhāṣye . 3 . 12 . āsamāṣibhreṣāt . iti .) calanam . iti bhreṣadhātvarthadarśanāt ..

bhreṣaṇaṃ, klī, (bhreṣ + bhābe lyuṭ .) calanam iti bhreṣadhātorbhāve'naṭpratyayena niṣpannam ..

bhlakṣa, ña bhakṣaṇe . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) antaḥsthatṛtīyopadhaḥ . ña bhlakṣati bhlakṣate . lasthāne saptamasvara iti durgasiṃhaḥ . iti durgādāsaḥ ..

ma

ma makāraḥ . sa tu pañcaviṃśatitamavyañjanavarṇaḥ . asyoccāraṇasthānamoṣṭhaḥ . iti vyākaraṇam .. (upūpadhmānīyānāmoṣṭhau . iti siddhāntakaumudī ..) asya svarūpaṃ yathā --
     makāraṃ śṛṇu cārvaṅgi ! svayaṃ paramakuṇḍalī .
     taruṇādityasaṅkāśaṃ caturvargapradāyakam ..
     pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā .
iti kāmadhenutantram .. (vaṅgīyākṣaraiḥ) asya lekhanaprakāraḥ . yathā --
     ūrdhvādhaḥkramato rekhā vāme vakrā tu kuṇḍalī .
     punaścādhogatā saiva tata ūrdhvagatā punaḥ .
     brahmā śambhuśca viṣṇuśca kramaśastāsu tiṣṭhati ..
asya dhyānaṃ yathā --
     kṛṣṇāṃ daśabhujāṃ bhīmāṃ pītalohitalocanām .
     kṛṣṇāmbaradharāṃ nityāṃ dharmakāmārthamokṣadām .
     evaṃ dhyātvā makārantu tanmantraṃ daśadhā japet ..
tatpraṇāmamantro yathā --
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā .
     ātmāditattvasaṃyuktaṃ hṛdisthaṃ praṇamāmyaham ..
iti varṇoddhāratantram .. tasya nāmāni .
     maḥ kālī kleśitaḥ kālā mahākālo mahāntakaḥ .
     vaikuṇṭho vasudhā candrī raviḥ puruṣarājakaḥ ..
     kālabhadro jayā medhā viśvadā dīptasaṃjñakaḥ .
     jaṭharañca bhramā mānaṃ lakṣmīrmātograbandhanau ..
     viṣaṃ śivo mahāvīraḥ śaśiprabhā janeśvaraḥ .
     pramattaḥ priyasū rudraḥ sarvāṅgo vahnimaṇḍalam .
     mātaṅgamālinī binduḥ śravaṇā bharatho viyat .. 36 ..
iti tantroktavarṇābhidhānam ..

maḥ, puṃ, (māti nirmāti jagaditi . mā + kaḥ .) śivaḥ . candramāḥ . brahmā . ityekākṣarakoṣaḥ .. yamaḥ . samayaḥ . viṣam . madhusūdanaḥ . iti medinī . me, 1 ..

maka, i ṅa bhūṣe . gatau . iti kavikalpadramaḥ .. (bhvā°-ātma°-saka°-seṭ .) i maṅkyate . ṅa maṅkate hāro janam . gatyartho'pyayamiti rāmaḥ . iti durgādāsaḥ ..

makaraḥ, puṃ, (kṛṇātīti . ka hisāṃyām . ka + ac . tataḥ manuṣyāṇāṃ karaḥ hiṃsakaḥ . yadvā, mukhaṃ kiratīti . mukha + kṝ + kaḥ . ubhayatrāpi pṛṣodarāditvāt sādhuḥ . iti amaraṭīkāyāṃ raghunāthacakravartī .) jalajantuviśeṣaḥ ityamaraḥ . 1 . 10 . 20 .. (pādināṃ gaṇāntargato jalajantuviśeṣaḥ .
     kumbhīrakūrmanakrāśca godhāmakaraśaṅkavaḥ .
     ghaṇṭikaḥ śiśumāraścetyādayaḥ pādinaḥ smṛtāḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe dvitīye bhāge . yathāsya guṇāḥ .
     matsyānāṃ makaraḥ śreṣṭho dīpano vātanāśanaḥ .
     rucipradaḥ śukrakaro grāhī coṣṇavikārahā .
     mūtrāśmarīṇāṃ śamano gulmātīsāranāśanaḥ ..
iti hārīte prathamasthāna ekādaśe'dhyāye ..) makara iti gaṅgāyā vāhanatvena khyātaḥ . iti sārasundarī . yathā . sitamakaraniṣaṇṇāṃ śubhravarṇāṃ trinetrāmityādi smṛtyuktagaṅgādhyānam .. sa ca kāmadevasya dhvajacihnam . makaradhvaja ityamarakoṣadarśanāt . meṣādidvādaśarāśyantargato daśamarāśiḥ . tatparyāyaḥ . ākokeraḥ 2 . asya adhiṣṭhātṛdevatā mṛgāsyamakaraḥ . uttarāṣāḍhāyāḥ śeṣapādatrayaṃ śravaṇāsamudāyaḥ dhaniṣṭhāyāḥ pūrbārdhaṃ etannavapādena bhavati . sa ca pṛṣṭhodayaḥ bhūmirāśiḥ ardhaśabdakaraḥ dakṣiṇadiksvāmī piṅgalavarṇaḥ rūkṣaḥ bhūmicārī śītalasvabhāvaḥ alpasantānaḥ alpastrīsaṅgaḥ vātaprakṛtiḥ vaiśyavarṇaḥ ślathāṅgaśca . atra jātasya phalam . sadānandaḥ . pitṛmātṛbhaktaḥ śravaṇāmakarajātaścet bahuvivāhaḥ . iti jātakādayaḥ .. atha, raviyuktamakarajātaphalam .
     sadāṭano mitragaṇo vipakṣatāṃ prayāti nūnaṃ dhanavarjitaḥ syāt .
     yadyuṣṇaraśmirmakaropagaḥ syāt prasūtikāle sa tu bhāgyahīnaḥ ..
atha candrayuktamakarajātaphalam .
     kalitaśītabhayaḥ kila gītavittamaruṣā sahito madanāturaḥ .
     nijakulottamavṛttikaraḥ paraṃ himakare makare puruṣo bhavet ..
atha maṅgalayuktamakarajātaphalam .
     parākramaprāptavaraḥ pratiṣṭhaḥ sadaṅganāprāptivarāṅganaḥ syāt .
     śriyā sameto makare mahīje prasūtikāle kulapālakaśca ..
atha budhagrahasthitamakarajātaphalam .
     ripubhayena yutaḥ kumatirnaraḥ smaravihīnanaraḥ parakarmaṭhaḥ .
     makarage sati śītakarātmaje vyasanataḥ sa nataḥ puruṣo bhavet ..
atha gurvāśritamakarajātaphalam .
     na manorathasiddhimupaiti naro vacasāmadhipe makaropagate .
     bhavayuk kumatiḥ parakarmarato bahutoṣayuto madanāpahataḥ ..
atha śukrāśritamakarajātaphalam .
     atiratirjanane tvajanane nṛṇāṃ vyayabhayaṃ kṛśatā bahucintayā .
     bhṛgusute mṛgarāśigate sadā kavijane vijane'pi matirbhavet ..
atha śanigrahasthitamakarajātaphalam .
     makaropagataḥ khalu bhānumutaḥ kṛpayā sahito nṛpamānayutaḥ .
     varagandhavibhūṣaṇabhūṣitagātrastaruṇīramaṇaḥ paṅkajanetraḥ ..
iti koṣṭhīpradīpaḥ .. (vyūhabhedaḥ . yathā, kāmandakīye nītisā re . 18 . 48 .
     yāyādvyūhena mahatā makareṇa puro bhaye ..)

makarakuṇḍalaṃ, klī, (kuṇḍalam makara ivetyupamitasamāsaḥ .) makarākṛtikarṇabhūṣaṇam . yathā,
     vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ .
     mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ ..
iti śrībhāgavate 6 skandhe 4 adhyāyaḥ 37 ślokaḥ .. sphuratī makarakuṇḍale yasya saḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

makaraketanaḥ, puṃ, (makareṇa cihnitaṃ ketanaṃ dhvajo yasya .) kandarpaḥ . iti mīnaketanaśabdaṭīkāyāṃ bharatena saṅketitam ..

makaradhvajaḥ, puṃ, (makareṇa cihnito dhvajo yasya .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 27 .. (yathā, mādhe . 3 . 61 .
     śarīriṇā jaitraśareṇa yatra niśaṅkamūṣe makaradhvajena ..) rasasindūraviśeṣaḥ . tasya nāmāntaraṃ candrodayaḥ . tasya karaṇaprakāro yathā --
     palaṃ mṛdu svarṇadalaṃ rasendraṃ palāṣṭakaṃ ṣoḍaśagandhakasya .
     śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ ..
     tat kācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭaistaddivasatrayañca .
     pacet kramāgnau sikatākhyayantre tato rajaḥ pallavarāgaramyam ..
     nigṛhya caitasya palaṃ palāni catvāri karpūrarajastathaiva .
     jātīphalaṃ soṣaṇamindrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ ..
     candrodayo'yaṃ kathito'sya māṣo bhukto'hiballīdalamadhyavartī ..
asya guṇāḥ .
     madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe .
     śṛtaṃ ghanībhūtamatīva dugdhaṃ mṛdūni māṃsāni samaṇḍakāni .
     māṃsāni miṣṭāni bhavanti pathyamānandadāyīnyaparāṇi cātra ..
balīpalitanāśanastanubhṛtāṃ vayastambhanaḥ samastagadakhaṇḍanaḥ pracurayogapañcānanaḥ . gṛheṣu rasarāḍayaṃ bhavati yasya candrodayaḥ sa pañcaśaradarpito mṛgadṛśāṃ bhavedvallabhaḥ .. indrapuṣpaṃ lavaṅgam . uktaparimāṇalakṣaṇamupalakṣaṇam . dākṣiṇātyāḥ śoṇakārpāsapuṣpadravameva gṛhṇanti . pāścātyāḥ nirvṛntatatpuṣpeṇaiva yāvadārdratvaṃ mardayanti . ubhayathaiva niṣpatteradoṣaḥ . tathaiveti sarvatrānvayaḥ . * . śāstrāntarādbiśeṣo likhyate .
     ratikāle ratānte ca punaḥ sevyo rasottamaḥ .
     sthāvaraṃ jaṅgamaviṣaṃ jaṅgamaṃ viṣavāri vā .
     na vikārāya bhavati sādhakendrasya vatsarān ..
     mṛtyuñjayo yathābhyāsāt mṛtyuṃ jayati dehinaḥ .
     tathāya sādhakendrasya jarāmaraṇanāśanaḥ ..
śāstrāntare makaraddhajo nāma . iti candrodayaḥ . iti rasendracintāmaṇiḥ ..

makarandaḥ, puṃ, (makaramapi andati badhnāti dhārayatīti vā . adi bandhane + aṇ tataḥ śakandhāditvāt sādhuḥ .) puṣparasaḥ . ityamaraḥ . 2 . 4 . 17 .. (yathā, raghau . 4 . 88 ..
     prasthānapraṇatibhiraṅgulīṣu cakrurmaulisrakcyutamakarandareṇugauram ..) kundapuṣpavṛkṣaḥ . kiñjalke klī . iti rājanirghaṇṭaḥ ..

makarandavatī, strī, (makarandastatsamūho'syā astīti . makaranda + matup . masya vaḥ ṅīp .) pāṭalāpuṣpam . iti śabdacandrikā .. madhuviśiṣṭe tri ..

makaravyūhaḥ, puṃ, (makaraḥ makarākāraḥ vyūhaḥ .) makarākārasainyavinyāsaḥ . iti mahābhāratam ..

makarākaraḥ, puṃ, (makarāṇāmākaraḥ . ṣaṣṭhītatpuruṣaḥ .) samudraḥ . iti hemacandraḥ . 1074 .. (yathā, kathāsaritsāgare . 43 . 137 .
     makarākaramullaṅkya prāpa tattīravarti saḥ ..)

makarākāraḥ, puṃ, (makarasyevākāro yasya .) ṣaḍgranthaḥ . iti śabdacandrikā .. kāṃṭākarañja . iti bhāṣā .. makaramatsyākṛtiśca ..

makarāṅkaḥ, puṃ, (makarastadākāro'ṅkaścihnaṃ yasya .) kāmadevaḥ . (makarā aṅke'sya .) samudraḥ . ityajayapālaḥ ..

makarālayaḥ, puṃ (ālīyate asninniti ālayaḥ . makarāṇāmālayaḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 14 . 76 . 12 ..
     tatastaṃ vāraṇaṃ kruddhaṃ śarajālena pāṇḍavaḥ .
     nivārayāmāsa tadā veleva makarālayam ..
)

makarī, [n] puṃ, samudraḥ . makaro'syāstītivyutpattyā inpratyayaniṣpanno'yam ..

makuṭaṃ, klī, (maṅkate aneneti . maki bhūṣaṇe + bāhulakāt uṭaḥ . āgamaśāstrasyānityatvāt na num .) mukuṭam . iti bharatadhṛtadbirūpakoṣaḥ ..

makutiḥ, strī, (maki + utiḥ . pṛṣodarāditvāt sādhuḥ .) śūdraśāsanam . iti trikāṇḍaśeṣaḥ ..

makuraḥ, puṃ, (maṅkate iti . maki + makuradardurau . uṇā° . 1 . 41 . iti urac .) kulāladaṇḍaḥ . vakulaḥ . korakaḥ . ādarśaḥ . iti hemacandraḥ . 3 . 348 ..

makulaḥ, puṃ, klī, (maṅkate bhūṣayati vṛkṣam . maki + bāhulakādulac .) vakulaḥ . makulaḥ . iti śabdaratnāvalī ..

[Page 3,562b]
makuṣṭakaḥ, puṃ, (maki bhūṣāyāṃ + uḥ . pṛṣodarāditvāt sādhurmakuḥ . makuṃ bhūṣāṃ stakati pratihantīti . staka + pacādyac .) vanajātamudgaḥ . moṭha iti hindī bhāṣā .. mugāni iti vaṅgabhāṣā . tatparyāyaḥ . mayaṣṭaḥ 2 vanamudgaḥ 3 kṛmīlakaḥ 4 amṛtaḥ 5 araṇyamudgaḥ 6 vallīmudgaḥ 7 . asya guṇāḥ . kaṣāyatvam . madhuratvam . raktapittajvaradāhaharatvam . pathyatvam . rucikāritvam . sarvadoṣajayakāritvañca . iti rājanirghaṇṭaḥ ..
     makuṣṭo bātalo grāhī kaphapittaharo laghuḥ .
     vāntijinmadhuraḥ pāke kṛmikṛjjvaranāśanaḥ ..
iti bhāvaprakāśaḥ ..

makuṣṭhaḥ, puṃ, (maṅkate maṅkyate iti vā . bāhulakāt uḥ makuḥ . tiṣṭhatīti sthā + kaḥ sthaḥ . makuścāsau sthaśceti makuṣṭhaḥ . pūrbapadāditi . 8 . 3 . 106 . ṣatvam .) brīhibhedaḥ . manthare tri . iti medinī . ṭhe, 16 .
     makuṣṭho vanamudgaḥ syānmakuṣṭhakamukuṣṭhakau .
     (brīhibhedārthe yathā, paryāyo guṇāśca .
     makuṣṭho vātalo grāhī kaphapittaharo laghuḥ .
     vahnijinmadhuraḥ pāke kṛmikṛjjvaranāśanaḥ ..
iti bhāṃvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

makuṣṭhakaḥ, puṃ, (makuṣṭha + svārthe kan .) vanamudgaḥ . iti bharataḥ .. (tathāca paryāyāḥ .. makuṣṭho vanamudgaḥ syānmakuṣṭhakamukuṣṭhakau .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asya guṇā yathā, suśrute sūttrasthāne 46 aḥ .
     makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ ..)

makūlakaḥ, puṃ, (maki maṇḍane + picchāditvādūlac bāhulakādanuṣaṅgalopaḥ . svārthe kan . ityamaraṭīkāyāṃ raghunāthaḥ .) mukūlakaḥ . dantīvṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (paryāyo'sya yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     laghudantī viśalyā ca syāddumbaraparṇyapi .
     tathairaṇḍaphalā śīghrā śyenaghaṇṭā ghuṇapriyā .
     vārāṅgī caiva kathitā nikumbhaśca makūlakaḥ ..
)

makka, ṅa gatau . iti kavikalpadumaḥ .. (bhvā°ātma°-saka°-seṭ .) kopadhaḥ . ṅa makkate . iti durgādāsaḥ ..

makkallaḥ, puṃ, (makkaṃ gamanaṃ ātyantikagatiṃ maraṇaṃ lāti ādatte yojayatītyarthaḥ . lā + kaḥ pṛṣodarāt lakārāgame sādhuḥ .) śūlarogaviśeṣaḥ . yathā,
     sūtāyā hṛcchirovastiśūlaṃ makkallasaṃjñitam .
     yavakṣāraṃ pibettatra mastunoṣṇodakena vā ..
iti cakrapāṇidattaḥ ..

makkulaṃ, klī, (makk + ulac .) śilājatu . iti śabdaratnāvalī .. (vivaraṇamasya śilājatuśabde jñātavyam ..)

makkolaḥ, puṃ, khaṭikā . yathā -- makkolo varṇalekhā ca kaṭhinī kakkhaṭī khaṭī . iti śailavarge trikāṇḍaśeṣaḥ ..

[Page 3,562c]
makṣa, roṣe . saṃghāte . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) makṣati . iti durgādāsaḥ ..

makṣaḥ, puṃ, (makṣ + ghañ .) svadoṣācchādanam . iti hārāvalī .. krodhaḥ . samūhaḥ . iti pūrboktadhātvarthadarśanāt ..

makṣavīryaḥ, puṃ, (makṣaṃ niviḍaṃ vīryamasya .) priyālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

makṣikā, strī, (maśati śabdāyate iti . maśa + hanimaśibhyāṃ sikan . uṇā° . 4 . 153 . iti sikan .) kīṭaviśeṣaḥ . māchi iti bhāṣā .. (yathā, bhāgavate . 5 . 14 . 42 .
     ārṣabhasyeha rājarṣermanasāpi mahātmanaḥ .
     nānuvartmārhati nṛpo makṣikeva garutmataḥ ..
) tatparyāyaḥ . makṣīkā 2 bhambhaḥ 3 mācikā 4 gandhalolupā 5 pataṅgikā 6 pattikā 7 . iti śabdaratnāvalī .. amṛtotpannā 8 vamanīyā 9 palaṅkaṣā 10 . iti rājanirghaṇṭaḥ .. nīlā makṣikā varvaṇā 11 . ityamaraḥ . 2 . 5 . 26 .. tannāśakadhapo yathā --
     triphalārjunapuṣpāṇi bhallātakaśirīṣakam .
     lākṣāsarjarasaścaiva viḍaṅgaścaiva gugguluḥ .
     etairdhūpairmakṣikāṇāṃ maśakānāṃ vināśanam ..
iti gāruḍe 181 adhyāyaḥ ..

makṣikāmalaṃ, klī, (makṣikāṇāṃ madhumakṣikāṇāṃ malam .) sikthakam . iti rājanirghaṇṭaḥ .. (viśeṣo'sya sikthaśabde jñeyaḥ ..)

makṣīkā, strī, (makṣikā . pṛṣodarāt dīrghaḥ .) makṣikā . iti rājanirghaṇṭaḥ .. (rogaviśeṣeṇāsyā ariṣṭatvaṃ yathā --
     snātānuliptagātre'pi yasmin gṛdhyanti makṣikāḥ .
     sa prameheṇa saṃsparśaṃ prāpyate naiva hanyate ..
iti carake indriyasthāne pañcame'dhyāye ..)

makha, sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) makhati ..

makha, i sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i maṅkhyate iti durgādāsaḥ ..

makhaḥ, puṃ, (makhanti gacchanti devā atreti . makha sarpaṇe + halaśca . 3 . 3 . 127 . iti ghañ . saṃjñāpūrbakatvānna vṛddhiḥ . yadvā, puṃsīti ghaḥ .) yajñaḥ . ityamaraḥ . 2 . 7 . 13 .. yathā, devībhāgavate . 1 . 19 . 23 .
     kṛtvā tasya makhaṃ pūrṇaṃ kariṣyāmi tavāpi vai .

makhatrātā, [ṛ] puṃ, (trāyate rakṣatīti kartari tṛc . makhasya trātā . viśvāmitramakharakṣaṇāttathātvam .) rāmaḥ . yathā --
     rāvaṇārirmakhatrātā sītāyāḥ patirityapi . iti śabdaratnāvalī ..

makhavahniḥ, puṃ, (makhasya vahniḥ makhārādhyo vahniriti yāvat .) yajñāgniḥ . iti jaṭādharaḥ ..

[Page 3,563a]
makhānalaḥ, puṃ, (makhasya analaḥ makhasādhyo'nala ityarthaḥ .) yajñāgniḥ . tatparyāyaḥ . mahāvīraḥ 2 . iti trikāṇḍaśeṣaḥ ..

makhānnaṃ, klī, (makhe makhakāle bhojyamannam .) khādyabījabhedaḥ . mākhānā iti bhāṣā .. tatparyāyaḥ . padmabījābham 2 pānīyaphalam 3 .
     makhānnaṃ padmabījasya guṇaistulyaṃ vinirdiśet . iti bhāvaprakāśaḥ ..

makhāsuhṛt, [d] puṃ, śivaḥ . makhasya dakṣayajñasya asuhṛt śatruḥ nāśaka ityarthaḥ . iti hemacandraḥ . 200 ..

maga i sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i maṅgyate . iti durgādāsaḥ ..

magadhaḥ, puṃ, (magi + ac . pṛṣodarāditvānniṣpannaḥ . magaṃ doṣaṃ dadhāti . dhā + āto'nupasarge . 3 . 2 . 3 . iti kaḥ . yadvā, kaṇḍvādimagadha + ac .) kīkaṭadeśaḥ . adhunā vehārākhyadeśasya dakṣiṇabhāgaḥ . taddeśasthe puṃ bhūmni . iti śabdaratnāvalī .. (yathā, mahābhārate . 8 . 45 . 48 .
     iṅgitajñāśca magadhāḥ prekṣitajñāśca kośalāḥ .
     ardhoktāḥ kurupāñcālāḥ śālyāḥ kṛtsnānuśāsanāḥ ..
) bandī . iti hemacandraḥ . 795 ..

magadhā, strī, (magadhastannāmā deśa utpattisthānatvenāstyasyā ityarśa ādibhyo'c . striyāṃ ṭāp .) pippalī . iti ratnamālā .. (yathā, suśrute kalpasthāne saptadaśādhyāye .
     hareṇumagadhājāsthi majjailāyakṛdanvitam ..)

magadheśvaraḥ, puṃ, (magadhasya tadākhyadeśasyeśvaraḥ .) jarāsandharājaḥ . iti hemacandraḥ .. magadhadeśādhipamātre ca .. (yathā, raghau . 6 . 20 .
     prāksannikarṣaṃ magadheśvarasya nītvā kumārīmavadat sunandā ..)

magadhodbhavā, strī, (magadhe udbhavo yasyāḥ .) pippalī . iti rājanirghaṇṭaḥ .. (yathā, suśrute kalpasthāna ekādaśādhyāye .
     phalaṃ bṛhatyā magadhodbhavānāmādāya kalkaṃ phalapākakāle .) magadhadeśajāte tri ..

magnaḥ, tri, (masj + ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭhātakārasya natvam . skoḥ saṃyogādyo rante ca . 8 . 2 . 29 . iti salopaḥ . coḥ kutvañca .) snātaḥ . jalāntaḥpraviṣṭaḥ . ḍovā iti bhāṣā .. (yathā, devībhāgavate . 1 . 6 . 25 .
     kena sṛṣṭaṃ kathaṃ jātaṃ magnāvāvāṃ jale sthitau ..) masjadhātoḥ kartari ktapratyayena niṣpannaḥ ..

magha, i ṅa bhūṣe . kavikalpadrumaḥ .. (bhvā° ātma°saka° seṭ .) i, maṅghyate . iti durgādāsaḥ ..

magha, i ṅa kaitavādhyārthayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-dyūtakrīḍādau aka°-gatau nindāyāṃ ārambhe ca saka°-seṭ .) kaitavamiha kitavakriyā akṣakrīḍanādiḥ . i maṅghyate ṅa maṅghate akṣaiḥ kitavaḥ . adhyartho gatinindārambhajavāḥ . kaitavajavayorevāyamiti kecit . iti durgādāsaḥ ..

maghaḥ, puṃ, (maghi + ac . pṛṣodarāt sādhuḥ .) dbīpaviśeṣaḥ . iti medinī . ghe, 4 .. deśaviśeṣaḥ . sa tu magnāmakamlecchānāṃ sthānam .. puṣpaviśeṣe klī . iti śabdaratnāvalī .. (klīṃ maṃhanīyaṃ dhanam . yathā, ṛgvede . 7 . 21 . 7 .
     indro maghāni dayate viṣahyendraṃ vājasya johu vantasātau .. maghāni maṃhanīyāni dhanāni .) iti tadbhāṣye sāyanaḥ .)

maghavatī, strī, (maghavat + ṅīp . indrāṇī . iti mugdhabodhavyākaraṇam ..

maghavā, [n] puṃ, (mahyate pūjyate iti . mahapūjāyām . śvannukṣan pūṣan plīhanniti . uṇā° . 2 . 158 . iti kanin . nipātanāt hasya ghaḥ avugāgamaśca .) indraḥ . ityamaraḥ 1 . 1 . 44 .. (yathā, raghau . 1 . 26 . dudoha gāṃ sa yajñāya śasyāya maghavā divam . sampadvinimayenobhau dadhaturbhuvanadbayam ..) jinānāṃ dvādaśacakravartyantargatacakravartiviśeṣaḥ . iti hemacandraḥ .. (saptamadvāparasya vyāsaḥ . yathā, devībhāgavate . 1 . 3 . 28 .
     maghavā saptame prāpre vaśiṣṭhastvaṣṭame smṛtaḥ .)

maghavān, [t] puṃ, (bhaghavat . maghavā bahulam . 6 . 4 . 128 . iti pakṣe tṛ-ādeśaḥ . ṛ it .) indraḥ . ityamaraṭīkāyāṃ ramānāthaḥ . vyākaraṇañca .. (yathā, mahābhārate . 3 . 45 . 10 .
     eko vai rakṣitā caiva tridivaṃ maghavāniva .. danoḥ puttrabhedaḥ . yathā, mātsye . 6 . 18 .
     marīcirmaghavāṃścaiva irāgarbhaśirāstathā .)

maghā, strī, (mah + ghaḥ . hasya ghatvam .) auṣadhaviśeṣaḥ . iti dharaṇiḥ .. aśvinyādisaptaviṃśanakṣatrāntargatadaśamanakṣatram . tattu lāṅgalākṛti pañcatārātmakam . gṛhākṛti . iti kecit . asyādhiṣṭhātṛdevatā pitṛgaṇaḥ . yathā --
     lāṅgalākṛtini pañcatārake cārukeśi pitṛbhe śirogate .
     nīlanīradavinindilocane ! vṛścikādvigalitaṃ kalāśatam . 1 . 40 ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. tatra jātaphalam . kaṭhoracittaḥ pitṛmātṛbhaktastīvrasvabhāvastvanavadyavidyaḥ . cejjanmabhaṃ yasya maghānaghaḥ syānmatiḥ sadārātivināśadakṣā .. iti koṣṭhīpradīpaḥ .. maghāśabdo bahuvacanānto'pi dṛśyate . yathā --
     kṛṣṇapakṣe trayodaśyāṃ maghāsvinduḥ kare raviḥ .
     yadā tadā gajacchāyā śrāddhe puṇyairavāpyate ..
     api ca .
     navodake navānne ca gṛhapracchādane yathā .
     pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca ..
iti tithyāditattvam .. ekavacanāntaprayogo yathā --
     maghāyāṃ piṇḍadānena jyeṣṭhaputtro vinaśyati . iti malamāsatattvam .. (asyāṃ vyādhijanane'riṣṭatvaṃ yathā -- maghā bharaṇīhasteṣu mūle vā jvarito'pi vai . mṛtpumāpadyate so'pi nātra kāryā vicāraṇā ..
     navarātra tathāśleṣā maghāsveti yamālayam .. iti hārīte dvitīye sthāne caturthe'dhyāye ..)

maghātrayodaśī, strī, (maghā daśamanakṣattram . maghāyuktā trayodaśī . iti madhyapadalopī karmadhārayaḥ .) maghānakṣatrayuktabhādrakṛṣṇatrayodaśī . yathā . prauṣṭhapadyūrdhvaṃ kṛṣṇatrayodaśyāṃ maghāyuktāyāṃ aniṣiddhayatkiñciddravyeṇa śrāddhamāvaśyakam . śaṅkhādividhivākyeṣu nakṣatraviśiṣṭaśruteḥ . tataśca kebalatrayodaśī kebalamaghā śrāddhārthavādā api kaḷptaviśiṣṭavidhiprāptakarmaṇo nityatvabodhakā na tu kevalavidhyantarakalpakā gaurabāt . tathā ca śaṅkhaḥ .
     prauṣṭhapadyāmatītāyāṃ maghāyuktāṃ trayodaśīm .
     prāppa śrāddhaṃ hi kartavyaṃ madhunā pāyasena ca ..
manuḥ .
     yatkiñcinmadhunā miśraṃ pradadyāttu trayodaśīm .
     tadapyakṣayameva syādbarṣāsu ca maghāsu ca ..
viṣṇudharmottare .
     prauṣṭhapadyāmatītāyāṃ tathā kṛṣṇā trayodaśī .
     etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ ..
śātātapaḥ .
     pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca .
     tasmāddadyāt sadodyukto vidvatsu brāhmaṇeṣu ca ..
atrānnamātraśruteḥ manuvacane yatkiñcit śruteśca śaṅkhoktapāyasaḥ phalātiśayārthaḥ guṇaviśeṣe phalaviśeṣaḥ syāditi nyāyāt . vyaktaṃ viṣṇudharmottare . maghāyuktā ca tatrāpi śastā rājaṃstrayodaśī . tatrākṣayaṃ bhavet śrāddhaṃ madhunā pāyasena ca . tatra aśbayukkṛṣṇapakṣe . atra yat śrāddhaṃ tanmadhuyogena vā akṣayaṃ bhavet . ataeva manuvacane yatkiñcinmadhunā miśramityanena madhumātrayuktatvamuktam . ato'tra sutarāṃ śūdrasyādhikāraḥ .. * .. atra gajacchāyāyoge phalātiśayaḥ . tathā kṛtyacintāmaṇau smṛtiḥ .
     kṛṣṇapakṣe trayodaśyāṃ maghāsvinduḥ kare raviḥ .
     yadā tadā gajacchāyā śrāddhe puṇyairavāpyate ..
kare hastānakṣatre . kanyādaśamāṃśopari sapādatrayoviṃśāṃśaḥ iti yāvat .. * .. avibhaktānāmapyatra pṛthak śrāddhamāvaśyakam . yathā, śrāddhacintāmaṇau smṛtiḥ .
     vibhaktā avibhaktā vā kuryuḥ śrāddhamadaivikam .
     maghāsu ca tato'nyatra nādhikāraḥ pṛthagvinā ..
adaivikaṃ pratyābdikaikoddiṣṭam . anyatra kṛṣṇapakṣādau nādhikāraḥ na nityādhikāraḥ sapiṇḍīkaraṇāntāni yāni śrāddhāni ṣoḍaśa . pṛthaṅnaiva sutāḥ kuryuḥ pṛthagdravyā api kvacidityatrāpinā samuccitasyāpṛthagdravyasya puṃsaḥ sapiṇḍīkaraṇāntānīti viśeṣaṇāttaduttaraśrāddhānāṃ pṛthaktvamapi pratīyate .. * .. maghātrayodaśīnimittake śrāddhe puttravatā piṇḍā na deyāḥ .
     bhaujaṅgīṃ tithimāsādya yāvaccandrārkasaṅgamam .
     tatrāpi mahatī pūjā kartavyā pitṛdaivate .
     ṛkṣe piṇḍapradānantu jyeṣṭhaputtrī vivarjayet ..
iti devīpurāṇāt . bhaujaṅgī pañcamī . candrārkasaṅgamo'māvāsyā . pitṛdaivate ṛkṣe maghāyām . śātātapaḥ . piṇḍanirvāparahitaṃ yattu śrāddhaṃ vidhīyate . svadhāvācanalopo'tra vikirastu na lupyate .. akṣayyaṃ dakṣiṇā svasti saumanasyaṃ yathāstviti . iti tithyāditattvam ..

maghābhavaḥ, puṃ, (maghāyāṃ bhavaḥ .) śukragrahaḥ . iti hemacandraḥ .. maghānakṣatrajāte tri ..

maghābhūḥ, puṃ, (maghāyāṃ maghāsamīpasthapūrbaphalgunyāṃ bhavatīti bhū + kvip .) śukrācāryaḥ . iti trikāṇḍaśeṣaḥ ..

maghī, strī, (maghā tadākhyanakṣatraṃ utpattikāraṇatayāstyasyā iti . maghā + arśaādyac . gaurāditvāt ṅīṣ .) dhānyabhedaḥ . iti medinī . dhe, 3 ..

maghonī, strī, (maghonaḥ patnīti . maghavan + striyāṃ ṅīṣ . vakārasya ca samprasāraṇam .) indrāṇī . iti mugdhabodhavyākaraṇam ..

maṅkuraḥ, puṃ, (maṅkayati bhūṣayatīti . maki + bāhulakādurac .) mukuraḥ . ityamaraṭīkāyāṃ bharataḥ ..

maṅktā, [ṛ] tri, (majjati snāti iti . masj + tṛc . masjinaśorjhali . 7 . 1 . 60 . iti num .) snānakartā . iti masjadhātoḥ kartari tṛnpratyayena niṣpannam ..

maṅgaḥ, puṃ, (maṅgati sarpatīti magi + ac .) naukāśiraḥ . iti hemacandraḥ ..

maṅgalaṃ, klī, (maṅgati hitārthaṃ sarpati maṅgati duradṛṣṭamanenāsmādveti . magi + maṅgateralac . uṇā° 5 . 70 . ityalac .) abhipretārthasiddhiḥ . iti tithyāditattvam .. tadvati, tri . ityamaraḥ .. yathā, rāmāyaṇe . 2 . 23 . 30 .
     maṅgalairabhiṣiñcasva tatra tvaṃ vyāpṛto bhava .. tatparyāyaḥ . bhāvukam 2 bhavyam 3 kalyāṇam 4 bhavikam 5 śubham 6 . kṣemam 7 praśastam 8 bhadram 9 svaśreyasam 10 śivam 11 ariṣṭam 12 kuśalam 13 riṣṭham 14 madram 15 śastam 16 . iti śabdaratnāvalī .. (yathā, bhāgavate . 5 . 14 . 34 .
     maṅgalāya ca lokānāṃ kṣemāya ca bhavāya ca .
     kalyāṇaṃ maṅgalaṃ kṣemaṃ śātaṃ śarma śivaṃ śubham .
     iti vaidyakaratnamālāyām ..
     śikhihayagajagodhā rāsabho bhṛṅgarājo mukharapikakapoto potakī śūkarī vā .
     tadanu vihagarājo maṅgalāśaṃsinaḥ syurvadati śakunavettā vāmato nirgame vaḥ ..
iti hārīte dvitīyasthāne saptame'dhyāye .) sarvārtharakṣaṇam . iti medinī . le, 120 .. * .. maṅgalalakṣaṇaṃ yathā --
     praśastācaraṇaṃ nityamapraśastavivarjanam .
     etaddhi maṅgalaṃ proktaṃ ṛṣibhistattvadarśibhiḥ ..
ityekādaśītattvam .. * .. maṅgalajanakadravyāṇi . yathā --
     pūrṇakumbhaṃ dvijaṃ veśyāṃ śukladhānyañca darpaṇam .
     dadhyājyaṃ madhu lājañca puṣpaṃ dūrvākṣataṃ sitam ..
     vṛṣaṃ gajendraṃ turagaṃ jvaladagniṃ suvarṇakam .
     parṇañca paripakvāni phalāni vividhāni ca ..
     patiputtravatīṃ nārīṃ pradīpaṃ maṇisuttamam .
     muktāṃ prasūnamālāñca sadyomāṃsañca candanam ..
     dadarśaitāni vastūni maṅgalāni puro mune ! .
     śṛgālaṃ nakulaṃ cāsaṃ śavaṃ vāme śubhāvaham ..
     rājahaṃsaṃ mayūrañca khañjanañca śukaṃ pikam .
     pārāvataṃ śaṅkhacillaṃ cakravākañca maṅgalam ..
     kṛṣṇasārañca surabhīṃ camarīṃ śvetacāmaram .
     dhenuṃ vatsaprayuktāñca patākāṃ dakṣiṇe śubhām ..
     nānāprakāravādyañca śuśrāva maṅgaladhvanim .
     hariśabdasya saṅgītaṃ ghaṇṭāśaṅkhadhvanintathā .
     dṛṣṭvā śrutvā sa jagāma harṣeṇa tāta ! mandiram ..
iti brahmavaivarte gaṇapatikhaṇḍe kārtikāgamanaṃ nāma 16 adhyāyaḥ .. * .. api ca .
     dadarśa vartmanyevañca maṅgalārhaṃ śubhapradam .
     vāñchāphalapradaṃ ramyaṃ puro maṅgalasūcakam ..
     vāme śavaṃ śivāṃ pūrṇakumbhaṃ nakulameva ca .
     patiputtravatīṃ sādhvīṃ divyābharaṇabhūṣitām ..
     śuklapuṣpañca mālyañca dhānyañca khañjanaṃ śubham .
     dakṣiṇe jvaladagniñca viprañca vṛṣabhaṃ gajam ..
     vatsaprayuktāṃ dhenuñca śvetāśvaṃ rājahaṃsakam .
     veśyāñca puṣpamālāñca patākāṃ dadhi pāyasam ..
     maṇiṃ suvarṇaṃ rajataṃ muktāmāṇikyamīpsitam .
     sadyomāṃsaṃ candanañca mādhvīkaṃ ghṛtamuttamam ..
     kṛṣṇasāraṃ phalaṃ lājān snigdhānnaṃ darpaṇantathā .
     vicitritaṃ viśālañca sudīptāṃ pratimāntathā ..
     kṣaṇaṃ dadarśa devaṃ taṃ pañcavaktvaṃ trilocanam .
     śuddhasphaṭikasaṅkāśaṃ nāgarājairvirājitam ..
     śuklotpalaṃ padmavanaṃ śaṅkhacillañca korakam .
     mārjāraṃ parvataṃ meghaṃ mayūraśukasārasam ..
     śaṅkhakokilavādyānāṃ dhvaniṃ śuśrāva maṅgalam .
     vicitraṃ kṛṣṇasaṅgītaṃ hariśabdaṃ jayadhvanim ..
     evaṃbhūtaṃ śubhaṃ dṛṣṭvā śrutvā prahṛṣṭamānasaḥ .
     praviveśa hariṃ smṛtvā puṇyaṃ vṛndāvanaṃ vanam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 70 adhyāyaḥ .. anyacca .
     loke'smin maṅgalānyaṣṭau brāhmaṇo gaurhutāśanaḥ .
     hiraṇyaṃ sarpirāditya apo rājā tathāṣṭamaḥ ..
     etāni śatataṃ paśyennamasyedarcayettataḥ .
     pradakṣiṇantu kurvīta tathā cāyurna hīyate ..
     dūrvā dadhi sarpirathodakumbhaṃ dhenuṃ savatsāṃ vṛṣabhaṃ suvarṇam .
     mṛdgomayaṃ svastikamakṣatāni lājā madhu brāhmaṇakanyakāśca ..
     śvetāni puṣpāṇi tathā śamīñca hutāśanaṃ candanamarkavimbam .
     aśvatthavṛkṣañca samālabheta tataśca kuryāddvijajātidharmam ..
iti matsyasūktamahātantre 43 paṭalaḥ .. varṇabhede maṅgalapraśnabhedo yathā --
     brāhmaṇān kuśalaṃ pṛcchet kṣattrabandhumanāmayam .
     vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu ..
iti kaurme upavibhāge 11 adhyāyaḥ ..

maṅgalaḥ, puṃ, (magi + maṅgateralac . uṇā° 5 . 70 . iti alac .) grahaviśeṣaḥ . tatparyāyaḥ . aṅgārakaḥ 2 bhaumaḥ 3 kujaḥ 4 vakraḥ 5 mahīsutaḥ 6 varṣārciḥ 7 lohitāṅgaḥ 8 khonmukhaḥ 9 ṛṇāntakaḥ 10 . iti śabdaratnāvalī .. āraḥ 11 krūradṛk 12 āvaneyaḥ 13 . iti jyotiṣatattvam .. sa ca raktagauramiśritavarṇaḥ . dakṣiṇadikpuruṣakṣattriyajātisāmavedatamoguṇatiktarasameṣarāśiprabālāvantideśānāmadhipatiḥ . meṣavāhanaḥ . caturaṅgulapramāṇaḥ . āraktamālyavasanaḥ . bharadvājamunisantānaḥ . caturbhujaḥ . śaktivarābhayagadādhārī . sūryābhimukhaḥ . asyādhidevatā kārtikeyaḥ . pratyadhideṣatā pṛthivī . sa tu pittaprakṛtiḥ . yuvā . krūraḥ . vanacārī . madhyāhnakāle prabalaḥ . gairikādidhātusvāmī . catuṣpadānāṃ prabhuḥ . catuṣkoṇākṛtiḥ . suvarṇakārādīnāṃ svāmī . jvalitabhūmicārī . kiñcidaṅgahīnaḥ . kaṭurasapriyaḥ . tāmravarṇaraktadravyasvāmī ca . iti grahayāgatattvalaghujātakādayaḥ .. * .. asyotpattiryathā --
     upendrabījāt pṛthvyāntu maṅgalaḥ samajāyata .
     vasundharāyāṃ balavān tanme vyākhyātumarhasi ..
     sautiruvāca .
     upendrarūpamālokya kāmārtā ca vasundharā .
     vidhāya sundarī veśamakṣatā prauḍhayauvanā ..
     sasmitā tasya talpe ca sahasā samupasthitā .
     suramyāṃ mālatīmālāṃ dadau tasmai varānanā ..
     upendrastanmano jñātvā kāmī manmathapīḍitaḥ .
     nānāprakāraśṛṅgāraṃ cakāra ca tayā saha ..
     tadaṅgasaṅgamāsaktā mūrchāṃ prāpa satī tadā .
     mṛteva nidritā vāsau vīryādhānakṛte harau ..
     vihāya tatra rahasi jagāma puruṣottamaḥ .
     urvaśī pathi gacchantī bodhayāmāsa tāṃ mune ! ..
     sā ca papraccha vṛttāntaṃ kathayāmāsa bhūśca tām .
     vīryaṃ sambaraṇaṃ kartuṃ sā cāśaktā ca durbalā ..
     prabālasyākare trastā vīyyanyāsaṃ cakāra sā .
     tena prabālavarṇaśca kumāraḥ samajāyata .
     tejasā sūryasadṛśo nārāyaṇasuto mahān ..
iti brahmavaivartapurāṇe, 9 adhyāyaḥ .. api ca .
     tato'ṅgārakaloko hi vasatyatra mahīsutaḥ .
     utpattiñcāsya vakṣyāmi yathāyaṃ bhūsuto'bhavat ..
     purā hi bhramato viṣṇoḥ svedabinduḥ papāta ha .
     mahāṃstataḥ kumāro'sau lohitāṅgo mahītalāt ..
     jātaḥ snehena medinyā vardhitaḥ pṛthivīpate ! .
     tapasārādhya brahmāṇaṃ grahatvamupasedivān ..
iti pādme svargakhaṇḍe 11 adhyāyaḥ .. aparañca .
     purā dakṣavināśāya kupitasya triśūlinaḥ .
     apatadbhīmavaktrasya svedabindurlalāṭajaḥ ..
     bhittvā samastapātālānadahat sapta sāgarān .
     anekavaktranayano jvalajjvalanabhīṣaṇaḥ ..
     vīrabhadra iti khyātaḥ karapādāyutairyutaḥ .
     kṛtvā sa yajñamathanaṃ punarbhūtalasambhavaḥ ..
     trijagannirdahan bhūyaḥ śivena vinivāritaḥ .
     kṛtaṃ tvayā vīrabhadra ! dakṣayajñavināśanam ..
     idānīmalametena lokadāhena karmaṇā .
     śāntipradānāt sarveṣāṃ grahāṇāṃ prathamo bhava ..
     prekṣiṣyanti janāḥ pūjāṃ kariṣyanti mataṃ mama .
     aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja ! ..
     devaloke dvitīyañca tava rūpaṃ bhaviṣyati .
     ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ .
     rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati ..
     evamuktastadā śāntimagamat kāmarūpadhṛk .
     saṃjātastatkṣaṇādrājan ! grahatvamagamat punaḥ ..
iti matsyapurāṇe aṅgārakavrataṃ nāma 68 aḥ .. kalpabhede andhakāsuravadhakāle tasyotpattiryathā, yo bhūmyāṃ nyapatadbipra ! svedabinduḥ śivānanāt . tasmādaṅgārapuñjābho bālakaḥ samajāyata .. sa bālastṛṣito'tyarthaṃ papau rudhiramāndhakam . kanyā cotsvedasaṃjātā sāsṛgvililihe'dbhutā .. tatastāmāha bālārkaprabhāṃ bhairavamūrtimān . śaṅkaro varado lokaśreyo'rthāya vaco mahat .. tvāṃ pūjayiṣyanti surā ṛṣayaḥ pitarastathā . yakṣavidyādharāścaiva mānavāśca śubhaṅkari ! .. tvāṃ stoṣyanti sadā devi ! valipuṣpotkaraiḥ karaiḥ . carciketi śubhaṃ nāma yasmādrudhiracarcitā .. ityevamuktā varadena carcikā bhūtānuyātā haricarmavāsinī . mahīṃ samantādvicacāra sundarī sthalaṃ gatā haiṅgulamādyamuttamam .. tasyāṃ gatāyāṃ varadaḥ kujasya prādādvaraṃ sarvavarottamaṃ yataḥ . grahādhipatyaṃ jagataḥ śubhāśumaṃ bhaviṣyati tvadvaśagaṃ mahātmanām .. iti vāmanapurāṇe 67 adhyāyaḥ .. asya stotraṃ yathā --
     dharaṇīgarbhasaṃbhūtaṃ vidyutpuñjasamaprabham .
     kumāraṃ śaktihastañca lohitāṅgaṃ namāmyaham ..
iti vyāsoktanavagrahastotrāntargatam .. ṛṇapariśodhanārthastotraṃ yathā -- maṅgalo bhūmiputtraśca ṛṇahantā dhanapradaḥ . sthirāsano mahākāyaḥ sarvakarmāvirodhakaḥ .. rohito lohitākṣaśca sāmagānāṃ kṛpākaraḥ . dharātmajaḥ kujo bhaumo bhūmijo bhūminandanaḥ .. aṅgārako yamaścaiva sarvarogāpahārakaḥ . vṛṣṭikartā ca hartā ca sarvakāmaphalapradaḥ .. etāni kujanāmāni prātarutthāya yaḥ paṭhet . ṛṇaṃ na jāyate tasya dhanamāpnoti puṣkalam .. raktapuṣpaiśca gandhaiśca dhūpadīpādibhistathā . maṅgalaṃ pūjayedbhaktyā maṅgale'hani sarvadā .. ṛṇarekhāḥ prakartavyā aṅgāreṇa sadā budhaiḥ . proñchayedvāmapādena ṛṇaṃ tasya vinaśyati .. maṅgalāya namastubhyaṃ namaste ṛṇahāriṇe . puttrapauttrapradātre ca maṅgalāya namo namaḥ .. ṛṇārthe tvatprapanno'hamaṛṇaṃ kuru me vibho ! . etat kṛtvā na sandeho ṛṇaṃ hatvā dhanī bhavet . iti skandapurāṇam .. * .. maṅgalavāre jātasya phalaṃ yathā --
     ugraḥ pratāpī kṣitipālamantrī raṇapriyo vakravacāḥ saroṣaḥ .
     sattvānvitaḥ śūragaṇapraṇetā kujasya vāre prabhavo manuṣyaḥ ..
iti koṣṭhīpradīpaḥ ..

maṅgalacaṇḍikā, strī, (maṅgalā maṅgaladāyikā cāsau caṇḍikā ceti . yadvā, sṛṣṭau maṅgalā pralaye caṇḍikā . athavā maṅgale caṇḍikā dakṣā .) maṅgalacaṇḍī . yathā, kālikāpurāṇe .
     yaiṣā lalitakāntākhyā devī maṅgalacaṇḍikā .
     varadābhayahastā ca dvibhujā gauradehikā ..
     raktapadmāsanasthā ca ratnakuṇḍalamaṇḍitā .
     raktakauṣeyavastrā ca smitavaktvā śubhānanā ..
     navayauvanasampannā cārvaṅgī lalitaprabhā .
     umayā bhāṣitaṃ mantraṃ yat pūrbantvekamakṣaram .
     mantramasyāstu tajjñeyaṃ tena devīṃ prapūjayet ..
ekamakṣaraṃ śaktibījarūpam . aṣṭamyāñca navamyāñca pūjā kāryā vivṛddhaye . paṭeṣu pratimāyāṃ vā ghaṭe maṅgalacaṇḍikām .. yaḥ pūjayedbhaumadine śubhardūrvākṣataiḥ śubhām . satataṃ sādhakaḥ so'pi kāmamiṣṭamavāpnuyāt .. * .. maṅgalavāre kṛṣṇāṣṭamīcaturdaśyau cet puṇyatarai bhavataḥ . yathā -- śanaiścarasya vāreṇa vāreṇāṅgārakasya ca . kṛṣṇāṣṭamīcaturdaśyau puṇyāt puṇyatare smṛte .. * .. maṅgalavāre śuklā caturthī cedakṣayā bhavati . yathā --
     somavāre'pyamāvāsyā ādityāhe ca saptamī .
     caturthyaṅgārake vāre tvaṣṭamī ca bṛhaspatau ..
     atra yat kriyate pāpamathavā dharmasañcayaḥ .
     ṣaṣṭivarṣasahasrāṇi pratijanma tadakṣayam ..
iti tithyāditattvam ..

maṅgalacaṇḍī, strī, (maṅgalā cāsau caṇḍī ceti yadvā, deṣānāṃ munyādibhaktānāṃ maṅgalāya durjayāsurādimāraṇe caṇḍī atyantakopanā . maṅgalecaṇḍī dakṣeti vā . athavā sṛṣṭau maṅgalā pralaye caṇḍī . bhāgavate'syā nāmaniruktiryathā --
     sṛṣṭau maṅgalarūpā ca saṃhāre koparūpiṇī .
     tena maṅgalacaṇḍī sā paṇḍitaiḥ parikīrtitā ..
) durgā . yathā -- nārāyaṇa uvāca .
     kathitaṃ ṣaṣṭhyupākhyānaṃ brahmaputtra ! yathāgamam .
     devī maṅgalacaṇḍī yā tadākhyānaṃ niśāmaya ..
     tasyāḥ pūjādikaṃ sarvaṃ dharmavaktveṇa yacchrutam .
     śrutisammatameveṣṭaṃ sarveṣāṃ viduṣāmapi ..
     dakṣāyāṃ vartate caṇḍī kalyāṇeṣu ca maṅgalam .
     maṅgaleṣu ca yā dakṣā sā ca maṅgalacaṇḍikā ..
     pūjyāyāṃ vartate caṇḍī maṅgale'pi mahīsutaḥ .
     maṅgalābhīṣṭadevī yā sā vā maṅgalacaṇḍikā ..
     maṅgalo manuvaṃśaśca saptadvīpadharāpatiḥ .
     tasya pūjyābhīṣṭadeṣī tena maṅgalacaṇḍikā ..
     mūrtibhedena sā durgā mūlaprakṛtirīśvarī .
     kṛpārūpātipratyakṣā yoṣitāmiṣṭadevatā ..
     prathame pūjitā sā ca śaṅkareṇa puraḥ purā .
     tripurasya vadhe ghore viṣṇunā preritena ca ..
     brahman ! brahmopadeśena durgaprasthena saṅkaṭe .
     ākāśāt patite yāne daityena pātite ruṣā ..
     brahmaviṣṇūpadiṣṭaśca durgāṃ tuṣṭāva śaṅkaraḥ .
     sā ca maṅgalacaṇḍī ca babhūva rūpabhedataḥ ..
     uvāca purataḥ śambhorbhayaṃ nāstīti te vibho ! .
     bhagavān vṛṣarūpaśca sarveśaśca babhūva ha ..
     yuddhaśaktisvarūpāhaṃ bhaviṣyāmi tadājñayā .
     mayāmunā ca hariṇā sahāyena vṛṣadhvaja ! ..
     jahi daityañca śatruñca surāṇāṃ padaghātakam .
     ityuktvāntarhitā devī śambhoḥ śaktirbabhūva sā ..
     viṣṇudattena śastreṇa jaghāna tamumāpatiḥ .
     munīndra ! patite daitye sarve devā maharṣayaḥ ..
     tuṣṭuvuḥ śaṅkaraṃ devaṃ bhaktinamrātmakandharāḥ .
     sadyaḥ śirasi śambhośca puṣpavṛṣṭirbabhūva ca .
     brahmā viṣṇuśca santuṣṭo dadau tasmai śubhāśiṣam ..
     brahmaviṣṇūpadiṣṭaśca susrātaḥ śaṅkaraḥ śuciḥ .
     pūjayāmāsa tāṃ śaktiṃ devīṃ maṅgalacaṇḍikām ..
     pādyārghyācamanīyaiśca balibhirvividhairapi .
     puṣpacandananaivedyairbhaktyā nānāvidhairmune ! ..
     chāgairmeṣaiśca mahiṣairgaṇḍaimāyātibhistathā .
     vastrālaṅkāramālyaiśca pāyasaiḥ piṣṭakairapi ..
     madhubhiśca sudhābhiśca pakvairnānāvidhaiḥ phalaiḥ .
     saṃgītairnartanairvādyairutsavaiḥ kṛṣṇakīrtanaiḥ ..
     dhyātvā mādhyandinoktena dhyānena bhaktipūrbakam .
     dadau dravyāṇi mūlena mantreṇaiva ca nārada ! ..
     oṃ hrīṃ śrīṃ klīṃ sarvapūjye devi maṅgalacaṇḍike .
     huṃ huṃ phaṭ svāhetyevañcāpyaikaviṃśākṣaro manuḥ ..
     pūjyaḥ kalpataruścaiva bhaktānāṃ sarvakāmadaḥ .
     daśalakṣajapenaiva mantrasiddhirbhavennṛṇām .
     mantrasiddhirbhavedyasya sa viṣṇuḥ sarvakāmadaḥ ..
     dhyānañca śrūyatāṃ brahman ! vedoktaṃ sarvasammatam ..
     devīṃ ṣoḍaśavarṣīyāṃ śaśvatsusthirayauvanām .
     sarvarūpaguṇāḍhyāñca komalāṅgīṃ manoharām ..
     śvetacampakavarṇābhāṃ candrakoṭisamaprabhām .
     vahniśuddhāṃśukādhānāṃ ratnabhūṣaṇabhūṣitām ..
     bibhratīṃ kavarībhāraṃ mallikāmālyabhūṣitam .
     vimboṣṭhīṃ sudatīṃ śuddhāṃ śaśvatpadmanibhānanām ..
     īṣaddhāsyaprasannāsyāṃ sunīlotpalalocanām .
     jagaddhātrīñca dātrīñca sarvebhyaḥ sarvasampadām .
     saṃsārasāgare ghore potarūpāṃ varāṃ bhaje ..
     devyāśca dhyānamityevaṃ stavanaṃ śrūyatāṃ mune ! .
     prayātaḥ saṅkaṭagrasto yena tuṣṭāva śaṅkaraḥ ..
     śrīśaṅkara uvāca .
     rakṣa rakṣa jaganmātardevi maṅgalacaṇḍike ! .
     hārike vipadāṃ rāśiṃ harṣamaṅgaladāyike ! ..
     harṣamaṅgaladakṣe ca harṣamaṅgalacaṇḍike ! .
     śubhe maṅgaladakṣe ca śubhe maṅgalacaṇḍike ! ..
     maṅgale maṅgalārthe ca sarvamaṅgalamaṅgale ! .
     satāṃ maṅgalade devi ! sarveṣāṃ maṅgalālaye ! ..
     pūjye ! maṅgalavāre ca maṅgalābhīṣṭadevate ! .
     pūjye maṅgalabhūpasya manuvaṃśasya santatam ..
     maṅgalādhiṣṭhātṛdevi ! maṅgalānāñca maṅgale ! .
     saṃsāramaṅgalādhāre mokṣamaṅgaladāyini ! ..
     sāre ca maṅgalādhāre pāre ca sarvakarmaṇām .
     pratimaṅgalavāre ca pūjye ca maṅgalaprade ! ..
     stotreṇānena śambhuśca stutvā maṅgalacaṇḍikām .
     pratimaṅgalavāre ca pūjāṃ kṛtvā gataḥ śivaḥ ..
     devyāśca maṅgalaṃ stotraṃ yaḥ śṛṇoti samāhitaḥ .
     tanmaṅgalaṃ bhavet śaśvanna bhavettadamaṅgalam ..
     prathame pūjitā devī śivena sarvamaṅgalā .
     dvitīye pūjitā devī maṅgalena graheṇa ca ..
     tṛtīye pūjitā bhadrā maṅgalena nṛpeṇa ca .
     caturthe maṅgale vāre sundarībhiśca pūjitā ..
     maṅgale maṅgalākāṅkṣairnarairmaṅgalacaṇḍikā .
     pūjitā prativiśveṣu viśveśapūjitā sadā ..
     tataḥ sarvatra saṃpūjyā sā babhūva sureśvarī .
     devādibhiśca munibhirmanubhirmānavairmune ! ..
     vardhate tatputtrapauttro maṅgalañca dine dine ..
iti brahmavaivarte mahāpurāṇe prakṛtikhaṇḍe nārāyaṇanāradīye maṅgalacaṇḍikopākhyānaṃ tatstotrakathanaṃ nāma 41 adhyāyaḥ ..

maṅgalacchāyaḥ, puṃ, (maṅgalā maṅgalajanikā chāyāsya .) plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

maṅgalanīrājanaṃ, klī, (maṅgalaṃ maṅgalakaraṃ maṅgalāya vā nīrājanam .) brāhmamuhūrtakartavya bhagavadārātrikam . maṅgala āratī iti bhāṣā .. yathā --
     paṭhitvātha priyān ślokān mahāvāditraniḥsvanaiḥ .
     prabhornīrājanaṃ kuryānmaṅgalākhyaṃ jagaddhitam ..
     nīrājanantvidaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ .
     paramaśraddhayotthāya draṣṭavyañca sadā naraiḥ ..
     strīṇāṃ puṃsāñca sarveṣāmetat sarveṣṭapūrakam .
     samastadainyadāridryaduritādyupaśāntikṛt ..
iti śrīharibhaktivilāse 3 vilāsaḥ ..

maṅgalapāṭhakaḥ, puṃ, (paṭhatīti . paṭha + ṇvul . maṅgalasya pāṭhakaḥ .) bandī . iti hemacandraḥ . 7 . 94 .. (yathā, veṇīsaṃhāranāṭake . 1, aṅke
     āḥ pāpa ! durātman ! vṛthāmaṅgalapāṭhaka ! .

maṅgalapradā, strī, (maṅgalaṃ pradadātīti . pra + dā + ātaścopasarge . 3 . 1 . 136 . iti kaḥ . ṭāp .) haridrā . iti kecit .. maṅgaladātari tri ..

maṅgalā, strī, (maṅgalamasyā astīti . maṅgala + arśa ādyac . ṭāp .) pārvatī . śukladūrvā . pativratā . iti śabdaratnāvalī .. karañjabhedaḥ . iti śabdacandrikā .. vṛttārhanmātṛviśeṣaḥ . iti hemacandraḥ .. haridrā . nīladūrvā . iti rājanirghaṇṭaḥ ..

maṅgalāguru, klī, (maṅgalañca tat aguru ceti . nityakarmadhārayaḥ .) agurucatuṣṭayāntargatāguruviśeṣaḥ . yathā, rājanirghaṇṭaḥ .
     maṅgalyā mallikāgandhā maṅgalāguruvācakāḥ .
     maṅgalyā guruśiśirā gandhāḍhyā yogavāhikāḥ ..


maṅgalyaṃ, klī, (maṅgalāya sādhu iti . maṅgala + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) dadhi . iti medinī . ye, 101 .. candanam . maṅgalyāguru . svarṇam . sindūram . iti rājanirghaṇṭaḥ ..

maṅgalyaṃ, tri, (maṅgalāya sādhu . maṅgala + yat .) śivakaram . iti medinī . ye, 101 .. (yathā, uttaracarite . 7 ma aṅke .
     pāpmabhyaśca punāti vardhayati ca śreyāṃsi yeyaṃ kathā .
     maṅgalyā ca manoharā ca jagato māteva gaṅgeva ca ..
yathāca, mahābhārate . 1 . 1 . 24 . maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyamanaghaṃ śucim . namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim ..) ruciram . iti hemacandraḥ .. sādhuḥ . iti dharaṇiḥ ..

maṅgalyaḥ, puṃ, (maṅgalāya sādhuḥ . maṅgala + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) trāyamāṇā . aśvatthaḥ . vilvaḥ . masūrakaḥ . iti medinī . ye, 100 .. jīvakaḥ . nārikelaḥ . kapitthaḥ . rīṭhākarañjaḥ . iti rājanirghaṇṭhaḥ .. (jīva iti khyātaḥ śākaṣiśeṣaḥ . tatparyāyo yathā --
     jīvantī jīvanī jīvā jīvarna yā madhusravā .
     maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

maṅgalyakaḥ, puṃ, (maṅgalya + saṃjñāyāṃ kan . yadvā maṅgalasya maṅgalagrahasya priyaḥ iti yat . tataḥ svārthe kan .) masūraḥ . ityamaraḥ . 2 . 9 . 17 .. (tathāsya paryāyaḥ .
     maṅgalyako masūraḥ syānmaṅgalyā ca masūrikā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

maṅgalyakusumā, strī, (maṅgalyāni kumumāni yasyāḥ .) śaṅkhapuṣpī . iti bhāvaprakāśaḥ ..

maṅgalyanāmadheyā, strī, (maṅgalaṃ maṅgalajanakaṃ nāmadheyaṃ yasyāḥ .) jīvantī . iti jaṭādharaḥ ..

maṅgalyā, strī, (maṅgalāya sādhuriti yat . ṭāp .) mallikāgandhayuktāguru . ityamaraḥ . 2 . 6 . 127 .. śamī . adhaḥpuṣpī . misī . śuklavacā . rocanā . iti medinī . ye, 100 .. priyaṅguḥ . śaṅkhapuṣpī . iti hemacandraḥ .. māṣaparṇī . jīvantī . ṛddhiḥ . vacā . haridrā . cīḍā . iti rājanirghaṇṭaḥ .. dūrvā . iti ratnamālā .. durgā . yathā --
     śobhanāni ca śreṣṭhāni yā devī dadate hare .
     bhaktānāmārtiharaṇī maṅgalyā tena sā smṛtā ..
iti devīpurāṇe 44 adhyāyaḥ .. (vacārthe paryāyo yathā --
     tīkṣṇogragandhā jaṭilā maṅgalyā vijayā vacā .
     ṣaḍgranthogrā ca rakṣoghnī sitā haimavatī tu sā ..
misyarthe yathā --
     avākpuṣpī ca chatrā syānmaṅgalyā madhurā misī .. hemapuṣpī . tatparyāyo yathā --
     avākpuṣpī tvadhaḥpuṣpī maṅgalyāmarapuṣpikā .. iti ca vaidyakaratnamālāyām .. rocanārthe paryāyo yathā --
     gorocanā tu maṅgalyā vandyā gaurī ca rocanā . śamyarthe paryāyo yathā --
     śamī śaktuphalā tuṅgā keśahantrī phalā śivā .
     maṅgalyā ca tathā lakṣmīḥ śamīraḥ sālpikā smṛtā ..
masūraḥ . tatparyāyo yathā --
     maṅgalyako masūraḥ syānmaṅgalyā ca masūrikā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

maṅginī, strī, (maṅgo nauśirastadasyā astīti iniḥ ṅīp ca .) naukā . iti hemacandraḥ ..

maṅkṣaṇaṃ, klī, (maṅkṣatyaneneti . maṅkṣa + lyuṭ .) jaṅghātrāṇam . iti hārāvalī . 198 ..

maṅkṣa, vya, majjatīti . masj + bahulavacanāt suḥ . masjinaśorjhali . 7 . 1 . 60 . iti num . skoḥ saṃyogādyorante ca . 8 . 2 . 29 . iti salopaḥ .) drutam ! ityamaraḥ . 3 . 4 . 2 . (yathā, māthe . 5 . 37 .
     yaddvantinaḥ kaṭakaṭāhataṭānmimaṅkṣormaṅkṣūdapāti paritaḥ paṭalairalīnām ..) bhṛśārtham . iti medinī avyaye . ṣe, 79 ..

[Page 3,567a]
maṅkṣuṇaṃ, klī, (maṅkṣaṇa . pṛṣodarāditvāt sādhuḥ .) jaṅghātrāṇam . iti trikāṇḍaśeṣaḥ ..

maca, i ṅa ucchrāyadhṛtyarcābhāḥsu . iti kavikalpadrumaḥ .. (bhvā°-ātma°-dhṛtau arcāyāñca saka°-dīptau uccībhāve ca aka°-seṭ .) i mañcyate . ṅa mañcate . ucchrāya uccībhāvaḥ . iti durgādāsaḥ ..

maca, ṅa ca kalkane . dambhe . śāṭhye . iti kavikalpadrumaḥ .. (bhvā°-ātma°-dambhe śāṭhye ca . aka°-kalkane-saka°-seṭ .) kalkanamiti kalkaṃ karotīti ñau rūpaṃ cūrṇīkaraṇamityarthaḥ . ṅa macate taṇḍulaṃ śilā cakārāt maci ṅa . iti durgādāsaḥ ..

macarcikā, strī, (maṃ śabhuṃ carcatīveti . carc + ṇvul . ṭāp . ata itvam . vastutastu rūḍho'yaṃ śabdaḥ .) praśastam . ityamaraḥ . 1 . 4 . 27 .. (yathā, praśasto brāhmaṇo brāhmaṇamacarcikā . praśaṃsāvacanaiśca . 2 . 1 . 66 . iti samāsaḥ .)

macchaḥ, puṃ, (mādyati salileneti . mad + kvip . tathā san śete iti . śī + ḍaḥ .) matsyaḥ . iti śabdaratnāvalī ..

majjakṛt, klī, (majjānaṃ karotīti . kṛ + kvip . tugāgamaśca .) asthi . iti hemacandraḥ ..

majjanaṃ, klī, (masj + lyuṭ .) snānam . iti jaṭādharaḥ .. (yathā, rājataraṅgiṇyām . 3 . 47 . jāhnavīmajjanaprītiṃ na jānanti marusthitāḥ ..) majjā . iti śabdacandrikā ..

majjasamudbhavaṃ, klī, (majjā samudbhava utpattisthānaṃ yasya .) śukram . iti hemacandraḥ ..

majjā, [n] puṃ, (majjati asthiṣviti . masj + śvan ukṣan pūṣan plīhan kledan snehan mūrdhan majjannityādi . uṇā° . 1 . 158 . iti kanin nipātyate ca .) vṛkṣāderuttamasthirabhāgaḥ . sāra iti khyātaḥ . ityamarabharatau .. phalamajjaguṇo yathā --
     yasya yasya phalasyeha vīryaṃ bhavati yādṛśam .
     tasya tasyaiva vīryeṇa majjānamabhinirdiśet ..
iti rājavallabhaḥ .. asthimadhyasthasnehaviśeṣaḥ . tatparyāyaḥ . kauśikaḥ 2 śukrakaraḥ 3 asthisnehaḥ 4 asthisambhavaḥ 5 . iti hemacandraḥ . 6 . 19 .. asthisāraḥ 6 tejaḥ 7 bījam 8 asthijam 9 jīvanam 10 dehasāraḥ 11 . iti rājanirghaṇṭaḥ .. atha majjasvarūpamāha .
     asthi yat svāgninā pakvaṃ tasya sāro dravo ghanaḥ .
     yaḥ svedavat pṛthagbhūtaḥ sa majjetyabhidhīyate ..
atha majjasthānamāha .
     sthūlāsthiṣu viśeṣeṇa majjā tvabhyantare sthitaḥ . iti bhāvaprakāśaḥ .. asya guṇāḥ .
     balaśukrarasaśleṣmamedomajjavivardhanaḥ .
     majjā viśeṣato'sthnāñca balakṛt snehane hitaḥ ..
iti carakaḥ .. majjāśabda ābanto'pi . yathā . śaṇātasīmūlakaśigrusiddhaiḥ piyālamajjāsahitaistviti suśrutaḥ .. dbayamevāha trikāṇḍe bhāguriḥ ..
     lajjāvadrājavanmajjā māṃsasārāsthisārayoḥ . ityamaraṭīkāyāṃ bharataḥ ..

majjā, strī, (majjatīti . masj + ac . ajāditvāt ṭāp .) asthisāraḥ . ityamaraṭīkāyāṃ bharataḥ .. asya guṇāḥ . vātanāśitvam . balapittakaphapradatvam . māṃsatulyagandharūpatvañca . kumbhīramahiṣamajjāguṇāḥ . madhuratvam . bṛṃhaṇatvam . balyatvañca . majjasattvaguṇau yathā . śaityam . uṣṇatvañca . iti rājavallabhaḥ ..

majjājaḥ, puṃ, (majjāyā jāyate iti . jan + ḍaḥ .) bhūmijagugguluḥ . iti rājanirghaṇṭaḥ ..

majjārasaḥ, puṃ, (majjāyā rasaḥ .) śukram . iti rājanirghaṇṭaḥ ..

majjāsāraṃ, klī, (majjāyāṃ sāro yasya .) jātīphalam . iti rājanirghaṇṭaḥ ..

majjūṣā, strī, (majjanti dravyāṇyatraṃ . masj + ūṣan . ṭāp nipā° .) mañjūṣā . ityamaraṭīkāyāṃ rāyamukuṭhaḥ ..

mañcaḥ, puṃ, (mañcati . uccībhavatīti . maci + ghañ .) khaṭvā . ityamaraḥ . 2 . 7 . 138 .. karṇavaṃśaḥ . mācā iti bhāṣā .. iti hārāvalī .. uccamaṇḍapaviśeṣaḥ . yathā --
     dolāyamānaṃ govindaṃ mañcasthaṃ madhusūdanam .
     rathasthaṃ vāmanaṃ dṛṣṭvā punarjanma na vidyate ..
iti purāṇam ..

mañcakaḥ, puṃ, (mañca + svārthe kan .) khaṭvā . iti hemacandraḥ . 6 . 83 .. (yathā, kathāsaritsāgare . 27 . 91 .
     vāridhānī tu kumbhaśca mārjanī mañcakastathā .
     ahañca matpatiśceti yugmatritayameva nau ..
) indrakoṣaḥ . uccamaṇḍapaḥ . iti trikāṇḍaśeṣaḥ ..

mañcakāśrayaḥ, puṃ, (mañcakaḥ khaṭṭādirāśrayo yasya .) matkuṇaḥ . iti rājanirghaṇṭaḥ ..

mañcamaṇḍapaḥ, puṃ, (mañco maṇḍapa iva .) śasyarakṣārthakuṭiram . ṭaṃ iti bhāṣā .. tatparyāyaḥ . kudraṅgaḥ . iti hārāvalī ..

mañjaraṃ, klī, (mañjayati dīpyate iti . manj + arapratyayaḥ .) muktā . tilakavṛkṣaḥ . vallī . iti śabdaratnāvalī ..

mañjariḥ, strī, vallariḥ . ityamaraḥ . 2 . 4 . 13 .. vallate vṛṇoti taruṃ vallariḥ valami valla ṅa stṛtau nāmnīti ariḥ . mañju manojñatāṃ rātīti mañjariḥ pūrbeṇa ḍiḥ manīṣāditvādukārasya akāraḥ pācchoṇādīti īpi mañjarī vallarī ca . vallarirmañjarirdvayoriti śābdikaḥ .. vallirmuñjiścātra .
     mañjarimañjarī mañjirmañjaraṃ triṣu vallarī .
     vallaraṃ triṣu valliśca vallariḥ patranālikā ..
iti haḍḍacandraḥ .. latāmātre'pi vallariḥ . ato bāhuvallarīti prayoga iti mukuṭādayaḥ .. vallarīmañjayyorbhedamapyāhuḥ . yathā abhinavanirgatā āyatā sukumārā sakusumā akusumā ca mañjariḥ . yathā cūtamañjariḥ kadalīmañjariḥ . vallariḥ punaścirabhūtāpi . yathā tālamañjariḥ guvākavallaririti dvayameva nave cirantane'pīti kṛṣṇasāñjau . iti bharataḥ ..

mañjarī, strī, (mañjari . kṛdikārāditi pakṣe ṅīṣ .) muktā . tilakavṛkṣaḥ . latā . iti śabdaratnāvalī .. (yathā, rājataraṅgiṇyām . 1 . 207 .
     nirgate mañjarīkuñjādapaśyat puratastataḥ .
     kanye nīlanicolinyau sa keciccārulocane ..
) mañjariḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, āryāsaptaśatyām . 533 .
     vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ .
     ketakaviṭapa kimetairnanu vāraya mañjarīgandham ..
) tulasī . iti rājanirghaṇṭaḥ ..

mañjarīnamraḥ, puṃ, (mañjaryāṃ mañjaryavasthāyāmapi namraḥ .) vetasavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mañjā, strī, (maji + pacādyac . ṭāp .) chāgī . iti trikāṇḍaśeṣaḥ .. mañjarī . iti hemacandraḥ . 11 . 22 ..

mañjiḥ, puṃ, (maji + in .) mañjarī . iti trikāṇḍaśeṣaḥ ..

mañjikā, strī, (mañjayatīti . mañja + ṇvul . ṭāp . ata itvañca .) veśyā . iti hārāvalī ..

mañjiphalā, strī, (mañjirmañjarī phale'syāḥ .) kadalī . iti trikāṇḍaśeṣaḥ ..

mañjiṣṭhā, strī, (atiśayeneyaṃ mañjimatī . mañjimatī + iṣṭhaḥ . matupo lopaḥ striyāṃ ṭāp .) svanāmakhyātaraktavarṇalatāviśeṣaḥ . majīṭha iti hindī bhāṣā . tatparyāyaḥ . vikasā 2 jiṅgī 3 samaṅgā 4 kālameṣikā 5 maṇḍūkaparṇī 6 bhaṇḍīrī 7 bhaṇḍī 8 yojanavallī 9 . ityamaraḥ . 2 . 4 . 90 .. kālameṣī 10 kālā 11 jiṅgiḥ 12 bhaṇḍirī 13 bhaṇḍikā 14 bhaṇḍiḥ 15 . iti śabdaratnāvalī .. hariṇī 16 raktā 17 gaurī 18 yojanavallikā 19 vaprā 20 rohiṇī 21 citralatā 22 citrā 23 citrāṅgī 24 jananī 25 vijayā 26 mañjūṣā 27 raktayaṣṭikā 28 kṣattriṇī 29 rāgāḍhyā 30 kālabhāṇḍikā 31 aruṇā 32 jvarahantrī 33 chatrā 34 nāgakumārikā 35 bhaṇḍīralatikā 36 rāgāṅgī 37 vastrabhūṣaṇā 38 . (paryāyāntaraṃ yathā --
     mañjiṣṭhā vikasā jiṅgī kālā yojanaparṇyīpa .
     tāmravallī citraparṇī kāntārī raktayaṣṭikā ..
iti ratnamālā ..) asyā guṇāḥ . madhuratvam . kaṣāyatvam . uṣṇatvam . gurutvam . vraṇamehajvaraśleṣmaviṣanetrāmayanāśitvañca . sā caturvidhā . colaḥ 1 yojanī 2 kauntī 3 siṃhalī ca 4 . iti rājanirghaṇṭaḥ .. kuṣṭhasvarabhaṅgaśothanāśitvam . varṇāgnikāritvañca . iti rājavallabhaḥ .. api ca .
     mañjiṣṭhā madhurā tiktā kaṣāyā svarṇavarṇakṛt .
     gurūṣṇā viṣaśleṣmaghnī śothayonyakṣikarṇaruk .
     raktātisārakuṣṭhāsrāvisarpavraṇamehanut ..
iti bhāvaprakāśaḥ ..

mañjī, strī, (mañjayati dīpyate iti . mañji + in . kṛdikārāditi ṅīṣ .) mañjarī . iti hemacandraḥ trikāṇḍaśeṣaśca ..

mañjīraḥ, puṃ, klī, (mañjati madhuraṃ śabdāyate . iti manj dhvanau sautradhātuḥ + bāhulakāt īran .) nūpuraḥ . ityamaraḥ . 2 . 109 .. mañjīro'strī sa nūpuraḥ . iti rabhasaḥ .. (yathā, gītagovinde . 5 . 11 .
     mukharamadhīraṃ tyaja mañjīraṃ ripumiva keliṣu lolam ..)

mañjīraḥ, puṃ, (mañja + īran .) manthānadaṇḍarajju bandhanārthastambhaḥ . tatparyāyaḥ . viṣkambhaḥ 2 kuṭaraḥ 2 . iti hemacandraḥ ..

mañju, tri, (mañjatīti . mañja dhvanau sautradhātuḥ . mṛgayvādayaśca . uṇā° . 1 . 38 . iti kuḥ .) manojñam . ityamaraḥ . 3 . 1 . 52 .. (yathā, padāṅkadūte . 1 .
     tyaktrā gehaṃ jhaṭiti yamunāmañjukuñjaṃ jagāma ..)

mañjukeśī, [n] puṃ, (mañjavo manoharāḥ keśāḥ santyasya . ini .) śrīkṛṣṇaḥ . iti halāyudhaḥ .. sundarakeśaviśiṣṭe tri ..

mañjugamanā, strī, (mañju manoharaṃ gamanaṃ yasyāḥ . striyāṃ ṭāp .) haṃsī . iti rājanirghaṇṭaḥ .. sundaragāmini tri ..

mañjughoṣaḥ, puṃ, (mañjurmanoharo ghoṣaḥ śabdo'sya .) pūrbajinabhedaḥ . iti trikāṇḍaśeṣaḥ .. upāsyadevatāviśeṣaḥ . asya mantrādi yathā --
     jāḍyaughatimiradhvaṃsī saṃsārārṇavatārakaḥ .
     śrīmañjughoṣo jayatāṃ sādhakānāṃ sukhāvahaḥ ..
tatrāgamottare . mātṛkādi samuddhatya vahnibījaṃ samuddharet . vāmāṃsaṃ kūrmasaṃjñañca tato meṣeśamuddharet .. mīneśañca tataḥ kuryāt vāmanetrendusaṃyutam . ṣaḍakṣaro manuḥ prokto mañjughoṣasya śambhunā .. iyastu dīpanī proktā mūlamantrastu kathyate . aṅkuśaṃ śaktibījañca ramābījaṃ tataḥ priye ! .. bījatrayātmako mantro jāḍyaughadhvāntanāśanaḥ . śaktibījaṃ ramābīja kāmabījaṃ tathā priye ! .. vidyā śrutidharī proktā eṣā varṇatrayātmikā . hakāro vahnimārūḍho bālanetrendubhūṣitaḥ . proktā sārvajñavidyeyaṃ ekavarṇātmikā priye ! .. siddhaḥ sādhyaḥ susiddho vā sādhakasya ripuśca vā . tadā mantro bhavedbhaktyā śubhado buddhvido bhavet .. madhyāhne salile caiva bhojane bhājane tathā . gomaye tu bahirdeśe maithune ramaṇīkuce .. goṣṭhe ca niśi gomuṇḍe yantraṃ ḍamarusannibham . vilikhya mantravarṇāṃśca triśa ūrdhve adhastathā . likheccandanalekhanyā prayatnāt sādhakottamaḥ . uccāṭane likhedyantraṃ gocarmaṇi viśeṣataḥ . salile vijayī nityaṃ bhajane ca maheśvaraḥ .. gomaye vāvadūkaḥ syādgoṣṭhe sarvajñatāṃ vrajet . kuce śrutidharo nityaṃ gomuṇḍe ca mahākaviḥ .. gomūtraṃ vadarīmūlaṃ candanaṃ pāṃśumeva ca . ekīkṛtyāṣṭadhā japtvā tilakaṃ dhārayet sadā .. namaskṛtya varaṃ śreṣṭhaṃ prārthayedbhaktitatparaḥ . varaṃ prāpya ca tasmādvai viharettu yathāsukham .. nānyadevārcanaṃ snānaṃ praṇavoccāraṇaṃ na tu . vastrāñcalena dantānāṃ śodhanaṃ lavaṇena vā .. rātrivāso na muñceta na śuciḥ syāt kadācana . evaṃ kṛtvāṃ prayatnena jñātvā gurumukhāt sudhīḥ .. māsaikena kavīndraḥ syāt dvimāsenaiva īśvaraḥ . tribhirmāsairbhavenmartyaḥ sarvaśāstraviśāradaḥ .. puttrārthī labhate puttraṃ dhanārthī vipulaṃ dhanam . āyurārogyakāmastu sarvān kāmānavāpnuyāt .. tataḥ karāṅganyāsau . kṣāṃ śāṃ aṅguṣṭhābhyāṃ namaḥ . ityādi evaṃ hṛdayādiṣu . tathā ca tantre . sambartako vakeśaśca dvau varṇau kathitau priye ! . ṣaḍdīrghabhāgmyāmetābhyāṃ ṣaḍaṅgāni samācaret .. sambartaḥ kṣakāraḥ vakeśaḥ śakāraḥ .. * .. dhyānam .
     śaśadharamiva śubhraṃ khaḍgapustāṅgapāṇiṃ suruciramatiśāntaṃ pañcacūḍaṃ kumāram .
     pṛthutaravaramukhyaṃ padmapatrāyatākṣaṃ kumatidahanadakṣaṃ mañjudhoṣaṃ namāmi ..
     pīṭhapūjāṃ tataḥ kuryādādhārādyādiśaktitaḥ .
     bhūtapretādibhiḥ kuryāt pīṭhāsanamanantaram ..
     jñānadātre namaḥ pādyaṃ buddhikartre tathācamam .
     jāḍyanāśāya gandhaḥ syādarghyaṃ syād yakṣapāya vai ..
     sarvasiddhipradāyeti puṣpaṃ dadyādvicakṣaṇaḥ .
     kundapuṣpaṃ samādāya bhairavān pūjayettataḥ ..
     asitāṅgo ruruścaṇḍaḥ krodha unmattasaṃjñakaḥ .
     kapālī bhīṣaṇaścaiva saṃhāraścāṣṭamaḥ smṛtaḥ ..
     tato dhūpādikaṃ dattvā prasūnāni bisarjayet .
     taiḥ puṣpaiḥ pūjayedaṣṭau yakṣiṇīśca viśeṣataḥ ..
     surārisundarī caiva manohāriṇyanantaram .
     kanakāvatī tathā kāmeśvarī ca ratikaryatha ..
     padminī ca naṭī caiva anurāgiṇyanantaram .
     pūjyā etāstu yoginyo hṛllekhābījapūrbikāḥ ..
     evaṃ saṃpūjya deveśaṃ lakṣaṣaṭkaṃ japenmanum .
     ghṛtāktakundapuṣpaiśca ekādaśaśatāni ca ..
     juhuyādedhite vahnau kāntāre pitṛveśmani .
     evaṃ siddhamanurmantrī mahāyogīśvaro bhavet ..
iti tantrasāraḥ .. prakārāntaraṃ kukkuṭāditantre draṣṭavyam ..

mañjupāṭhakaḥ, puṃ, (mañju manoharaṃ paṭhatīti paṭha + ṇvul .) śukapakṣī . iti rājanirghaṇṭaḥ .. sundarapāṭhakartari tri ..

mañjuprāṇaḥ, puṃ, (mañjavaḥ prāṇāḥ yasya . sarvavyāpakatayā mahāprāṇatvādasya tathātvam .) brahmā . iti jaṭādharaḥ ..

mañjubhadraḥ, puṃ, (mañju manoharaṃ bhadraṃ maṅgalaṃ yasya .) jinaviśeṣaḥ . tatparyāyaḥ . mañjuśrīḥ 2 jñānadarpaṇaḥ 3 mañjughoṣaḥ 4 kumāraḥ 5 aṣṭāracakravān 6 sthiracakraḥ 7 vajradharaḥ 8 prajñākāyaḥ 9 vādirāṭ 10 nīlotpalī 11 mahārājaḥ 12 nīlaḥ 13 śārdūlavāhanaḥ 14 dhiyāmpatiḥ 15 pūrbajinaḥ 16 khaḍgī 17 daṇḍī 18 vibhūṣaṇaḥ 19 bālavrataḥ 20 pañcacīraḥ 21 siṃhakeliḥ 22 śikhādharaḥ 23 vāgīśvaraḥ 24 . iti trikāṇḍaśeṣaḥ ..

mañjulaṃ, klī, (mañju mañjutvamastyasyeti . sidhmādibhyaśca . 5 . 2 . 97 . iti mañjuśabdāt lac .) jalāñcalam . nikuñjam . iti medinī . le, 1 . 22 . .. śabalaḥ . iti viśvaḥ ..

mañjulaḥ, puṃ, (mañju mañjutvamasyāstīti . mañju + sidhmāditvāt lac .) jalaraṅkapakṣī . iti medinī . 1 . 22 .. sundare tri . ityamaraḥ . 3 . 1 . 52 .. (yathā, kālikāpurāṇe 48 adhyāye .
     mañjulaṃ yauvanodbhedaṃ prāpa śrīriva mādhave . nadībhede strī . yathā, mahābhārate . 6 . 9 . 34 .
     citropalāṃ citrarathāṃ mañjulāṃ vāhinīṃ tathā ..)

mañjuśrīḥ, puṃ, (muñjurmanoharā śrīḥ śobhā yasya .) mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ ..

mañjuṣā, strī, (mañjūṣā . pṛṣodarāditvāt hrasvaḥ .) mañjūṣā . peṭrā iti bhāṣā . yathā --
     mañjuṣāpi ca mañjūṣā peṭā ca peṭiketyapi . iti śabdaratnābalī ..

mañjūṣā, strī, (majjati dravyamasmin . masjernum ca . uṇā° . 4 . 77 . iti masj + ūṣan . num ca sa cāco'ntyāt paraḥ . tato jaśtvaścutve madhyamasya lopāt sādhuḥ .) piṭakaḥ . ityamaraḥ . 2 . 10 . 30 .. (yathā, devībhāgavate . 2 . 6 . 33 .
     mañjuṣāyāṃ sutaṃ kuntī suñcantī vākyamabravīt ..) pāṣāṇaḥ . ityuṇādikoṣaḥ .. mañjiṣṭhā . iti rājanirghaṇṭaḥ .. (mañjiṣṭhārthe paryāyo yathā --
     mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā .
     maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi ..
     rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā .
     bhaṇḍītakī ca gaṇḍerī mañjūṣā vastrarañjinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

maṭa, sāde . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) sautradhāturayam . asya prayogaḥ . maṭahaḥ . iti durgādāsaḥ ..

[Page 3,569a]
maṭacī, strī, (maṭanaṃ maṭaḥ . maṭ avasāde + bhāve ap maṭaḥ cīyate pracīyate ebhiriti . maṭa + ci + bāhulakāt ḍiḥ . maṭaciḥ . tataḥ kṛdikārāditi pakṣe ṅīṣ .) sarveṣāmavasādakatvā dasyāstathātvam .) raktavarṇakṣudrapakṣiviśeṣaḥ . pāṣāṇavṛṣṭayaḥ . yathā, govindabhāṣyadhṛtacchāndogye . 1 . 10 . 1 .. (maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa .. iti ..)

maṭasphaṭiḥ, puṃ, (maṭaṃ avasādaṃ sphaṭati nirā karoti . sphaṭ + iḥ .) darpārambhaḥ . iti jaṭādharaḥ ..

maṭṭakaṃ, klī, (maṭhati vasatyatreti . maṭha + ap . pṛṣodarāditvāt ṭāgame sādhuḥ . maṭṭaḥ . maṭṭasya kaṃ śiraḥ .) gṛhasya śirobhāgaḥ . iti kecit . maṭkā iti bhāṣā ..

maṭha, vāsamardayoḥ . iti kavikalpadrumaḥ .. (bhvā°para°-vāse aka°-mardane saka°-seṭ .) maṭhati . vāso nivāsaḥ . mardaḥ kaiścinna manyate . iti durgādāsaḥ ..

maṭha, i ṅa ādhyāne . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) i maṇṭhyate . ādhyānaṃ smṛ ma autke ityatra vyākhyātam . iti durgādāsaḥ ..

maṭhaḥ, puṃ, chātrādinilayaḥ . ityamaraḥ . 2 . 2 . 8 .. maṭhanti vasanti chātrādayo'tra maṭhaḥ . maṭha vāsamardayoḥ al . chatraśīlā vidyārthinacchātrāḥ . chatreṇa gurusevā lakṣyate gurudoṣacchādanāt chatraṃ tacchīlatvāt chātraḥ vikārasaṃgheti ṣṇaḥ . ādinā parivrājakakṣapaṇakādīnāṃ grahaḥ . chātrādīnāṃ nilayo gṛhaṃ chātrādinilayaḥ . arthakathanametat . nāmāpyetaditi kecit . chātraśālā pratiśrayaścātraiva . iti bharataḥ .. gantrīrathaḥ . iti hārāvalī .. * .. atha maṭhādipratiṣṭhāprayogaḥ . yadi taddine pratimādipratiṣṭhā kriyate tadā tantreṇa vṛddhiśrāddhādikaṃ vidhāya devapratiṣṭhātattvoktavidhinā devapratiṣṭhāṃ vidhāya gṛhapratiṣṭhā kartavyā . yadigṛhapratiṣṭhāmātraṃ tadā prātaḥ kṛtanityakriyaḥ prakṣālitapāṇipāda ācāntaḥ prāṅmukha udaṅmukho vā kuśayuktāsane upaviśya brāhmaṇatrayaṃ gandhādinā paritoṣya asmin viṣṇuveśmapratiṣṭhākarmaṇi oṃ puṇyāhaṃ bhavanto'dhibruvantu iti triḥ śrāvayet . oṃ puṇyāhamiti tristairukte asmin viṣṇuveśmapratiṣṭhākarmaṇi oṃ svasti bhavanto'dhibruvantu iti triḥ śrāvayet . oṃ svastīti tristairukte asmin viṣṇuveśmapratiṣṭhākarmaṇi oṃ ṛddhiṃ bhavanto'dhibruvantu iti triḥ śrāvayet . oṃ ṛddhya tāmiti trirvadeyuḥ . yajurvedināṃ oṃ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ svasti nastārkṣo'riṣṭanemiḥ svasti nobṛhaspatirdadhātu . ityanenākṣatān kṣipet . sāmagānāntu . oṃ asti somo'yaṃ sutaḥ . pibantasya marutaḥ . utasvarājo aśvinā . asti somo'yaṃ sutaḥ . pibantasya maruto hāi . utasvarājo vā hāi no hāi . iti gīyamānenākṣatān kṣipet . gānāśaktau tridhā ṛcaṃ vācayet . tataḥ .
     sūryaḥ somo yamaḥ kālaḥ sandhye bhūtānyahaḥ kṣapā .
     pavano dikpatirbhūmirākāśaṃ khacarāmarāḥ .
     brāhmaṃ śāsanamāsthāya kalpadhvamiha mannidhim ..
iti paṭhitvā . tata oṃ tadbiṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ . divīva cakṣurātatam . iti viṣṇuṃ smṛtvā nārāyaṇaṃ namaskṛtya oṃ tat sadityuccārya kuśatrayajalaphalapuṣpāṇyādāya oṃ adyāmuke māsi amukapakṣe'mukatithauṃ amukagotraḥ śrīamukadevaśarmā etattṛṇakāṣṭhādimayaveśmaparamāṇusamasaṃkhyavarṣasahasrāvacchinnasvargalokamahitatvakāmaḥ śrīviṣṇuprītikāmo viṣṇulokaprāptikāmo vā viṣṇuveśmapratiṣṭhāmahaṃ kariṣye . iti saṃkalpayet iṣṭakādimaye tu etadiṣṭakādimayaveśmaparamāṇusamasaṃkhyakavarṣasahasradaśaguṇakālāvacchinnasvargalokamahitatvakāma iti viśeṣaḥ . pāṣāṇaveśmani tu taddaśaguṇakālāvacchinnasvargaloketi viśeṣaḥ . devatāntaragṛhapratiṣṭhāyāntu tadūhena prayogaḥ .. * .. tataḥ saṃkalpasūktaṃ paṭhet . sāmavedoktaṃ tadyathā oṃ devo vo draviṇodāḥ pūrṇāṃ vivaṣṭyāsicam . udvāsiñcadhvamupavā pṛṇudhvamādidvo deva ohate .. yajurvedoktaṃ yathā --
     oṃ yajjāgrato dūramudaitu daivaṃ tadusuptasya tathaiveti .
     dūraṅgamaṃ jyotiṣāṃ jyotirekaṃ tanme manaḥ śivasaṅkalpamastu ..
tataḥ sagaṇādhipagauryyādiṣoḍaśamātṛkāpūjāvasordhārāsampātanāyuṣyamantrajapābhyudayikaśrāddhāni kartavyāni .. * .. āyuṣyamantro yathā . oṃ āyurviśvāyurviśvaṃ viśvamāyurasi . mahi prajāntvaṣṭārādhinidhe hyasme śataṃ jībema śarado vayante .. oṃ āyuṣo me pavasva varcaso me pavasva viduḥ pṛthivyā divo janitryā śṛṇvantyāpo'dhaḥ kṣarantī somohodgāya mamāyuṣe mama brahmavarcasāya yajamānasyardhyā amukasya rājyāya .. * .. tatra viṣṇuveśmapratiṣṭhābhyudayārthamiti vākye viśeṣaḥ . evamanyaveśmani . tataḥ uttarābhimukhaṃ brāhmaṇamupaveśya tatsamīpe āsanamānīya prāṅsukho yajamānaḥ prāñjalirvadet . oṃ sādhu bhavānāstām . oṃ sādhvahamāse iti prativacanaṃ dattvā tadāsane udaṅmakha upaviśati . tato yajamānaḥ oṃ arcayiṣyāmo bhavantaṃ iti vadet . oṃarcayeti prativacanam . tato gandhapuṣpatāmvūlālaṅkārairabhyarcya dakṣiṇaṃ jānu spṛṣṭvā oṃ adyetyādi amukagotramamukapravaramamukadevaśarmāṇaṃ bhavantaṃ asmin saṅkalpitaviṣṇuveśmapratiṣṭhākarmāṅgabhūtahomakarmaṇi brahmakarmakaraṇāya gandhapuṣpatāmbūlālaṅkāravastrairahaṃ vṛṇe . oṃ vṛto'smīti prativacanam . yathāvihitaṃ brahmakarma kuru . oṃ yathājñānaṃ karavāṇīti prativacanam . svayaṃ homāsāmarthye hoturvaraṇamapi tathaiva kāryam . tantradhārakatvena ācāryasyāpi tathaiva kāryam . śaktena sadasyasyāpi . gurorvaraṇe tu saṃkalpite'smin viṣṇuveśmapratiṣṭhākarmaṇīti vaktavyam .. * .. tato yajamānaḥ guroḥ pādau dhṛtvā paṭhet . nārāyaṇasvarūpastvaṃ saṃsārāttrāhi māṃ prabho ! . tvatprasādāt guro ! yajñaṃ prāpnomi yanmayoditam .. trāhi nātha ! prapannaṃ māṃ bhītaṃ saṃsārasāgarāt . devatāsthāpane hyadya mama śāntiṃ kuru prabho ! .. tato guruḥ . oṃ uttiṣṭha vatsa bhadrante matprasādāttvayānagha ! . prāptavyaṃ dharmakāmārthaṃ duṣprāpaṃ yat surāsuraiḥ .. * .. tato guruḥ . oṃ pāvamānīḥ svastyayanīḥ mṛdughā hi ghṛtaścyutaḥ . ṛṣibhiḥ sambhṛto raso brāhmaṇe svamṛtaṃ hitam .. iti pāvamānīsūktam ..
     asapatnaṃ purastānnaḥ śivaṃ dakṣiṇataḥ kṛdhi .
     abhayaṃ satataṃ paścāt bhadramuttarato gṛhe ..
iti śākunasūktam .. oṃ rakṣohano balagahanaḥ prokṣāmi vaiṣṇavān rakṣohano balagahano'vanayāmi vaiṣṇavān rakṣohano balagahano'vastṛṇāmi vaiṣṇavān . rakṣohanau balagahanāvupadadhāmi vaiṣṇavī . rakṣohanau balagahanau paryūhāmi vaiṣṇavamasi vaiṣṇavāḥ sthaḥ . iti rakṣāsūktam . iti paṭhitvā .
     vetālāśca piśācāśca rākṣasāśca sarīsṛpāḥ .
     apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ ..
     vināyakā vighnakarā mahogrā yajñadviṣo ye piśitāśanāśca .
     siddhārthakairvajrasamānakalpairmayā nirastā vidiśaḥ prayāntu ..
iti śvetasarṣapān vikīrya svaiḥ svairmantraiḥ pañcagavyaṃ śodhayet .. * .. tacchodhanamantrā yathā . oṃ tat saviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt . iti gomūtram . oṃ gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīviṇīm . īśvarīṃ sarvabhūtānāṃ tāmihopahvaye śriyam .. iti gomayam . oṃ āpyāyasva sa me tu te viśvataḥ somavṛṣṇyaṃ bhavāvājasya saṅgathe . iti dugdham . oṃ dadhikrāvno akāriṣaṃ jiṣṇoraśvasya vājinaḥ . surabhiṇo mukhākarat praṇatāyūṃṣi tāriṣat .. iti dadhi . oṃ tejo'si śukramasyamṛtamasi dhāmanāmāsi priyandevānāmanādhṛṣṭaṃ devayajanamasi .. iti ghṛtam . oṃ devasya tvā savituḥ prasave'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ hastamādade . iti kuśodakam .. oṃ vedyā vediḥ samāpyate barhiṣā barhirindriyam . japena yūpa āpyate praṇīto agniragninā . iti mantreṇa vedīṃ saṃprokṣya pañca ghaṭān ghaṭasthāpanakrameṇa saṃsthāpya .. * .. ghaṭasthāpanamantrā yathā . sāmagānām . oṃ mahitrīṇāmavostudyukṣaṃ mitrasyāryamnaḥ durādharṣaṃ varuṇasya . iti bhūmeḥ . oṃ dhānāvantaṃ karambhiṇamapūpavantamukthinaṃ indra prātarjūṣasva naḥ . iti dhānyasya . oṃ āviśaṃ kalasaṃ suto viśvā arṣannabhiśriya indrarindrāya dhīyate . iti kalasasya .
     oṃ ayamūrjāvato vṛkṣa urjīva phalinī bhava .
     parṇaṃ vanaspate na tvā nu tvā ca sūyatāṃ rayi ..
iti pallavasya . oṃ ānomitrāvaruṇā ghṛtairgavyutimukṣataṃ madhvā rajāṃsi sukratu . iti jalasya . oṃ indrannaro nemadhitā havante yatpāryā yunayate dhiyastāḥ sūro nṛṣātāśravasaśca kāma āgomativraje bhajātvannaḥ . iti phalasya . oṃ sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāśu gibhnate . iti sindūrasya . oṃ tvāvataḥ purūvaso vayamindra praṇetaḥ smacisthātarharīṇām . iti sthirīkaraṇasya . oṃ pavamāno vyaśnavadraśmibhirvājasātamaḥ . dadhāstotre suvīryam . iti puṣpasya .. * .. yajuṣām . oṃ bhūrasi bhuvanasya ditirasi viśvasya dhāyā viśvasya bhuraṇadhartrīm . pṛthivīṃ yacca pṛthivīṃ dṛṃha pṛthivīṃ māhiṃsīḥ . itibhūmeḥ . oṃ dhānyamasi dhinuhi devān dhinuhi yajñaṃ dhinuhi yajñapatiṃ dhinuhi māṃ yajñanyam . iti dhānyasya . oṃ ājighrakalasamahyātvā viśantyundavaḥ punarurjā nivarta svasānaḥ . sahasaṃ dhukṣorudhārā payasvatīmāviśatādrayi . iti ghaṭasya . oṃ varuṇasyottambhanamasi varuṇasya skambhaḥ sarjanīsthaḥ varuṇasya ṛta sadanyasi varuṇasya ṛta sadanamapi varuṇasya ṛta sadanīmāsīda . iti jalasya . oṃ dhanvanāgā dhanvanā jiñjayema dhanvanā tīvrāḥ samado jayema . dhanuḥśatrorapakāmaṃ kṛṇotu dhanvanā sarvāḥ pratiśo jayema . iti pallavasya . oṃ yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ bṛhaspatiprasūtāstā no muñcantaṃ hasaḥ . iti phalasya .
     oṃ sarvatīrthamayaṃ vāri sarvadevasamanvitam .
     imaṃ ghaṭaṃ samāruhya tiṣṭha devagaṇaiḥ saha ..
iti jalaṃ dadyāt . oṃ sthiro bhava viḍḍaṅga āśurbhava vāhyarvan pṛthurbhava musadastvamagne purīṣavāhanaḥ . iti sthirīkaraṇasya . oṃ sindhoriva prādhvane śūghanāśo vātapramiyaḥ . patayanti yahvā ghṛtasya dhārā aruṣoṇa vājī kāṣṭhā bhindannūrmibhiḥ pinnamānaḥ iti sindūrasya . oṃ śrīśca te lakṣmīśca patnyāvahorātre pārśve nakṣatrāṇi rūpaṃ aśvinau vyāptaṃ iṣṭammanīṣāṇa sarvalokaṃ manīṣāṇa . iti puṣpasya .. * .. tataḥ phalapuṣpayutaṃ vitānam . oṃ vimāna eṣa divo madhya āsta āpa pravānrodasī antarīkṣam . savisvācīrabhicaṣṭe ghṛtācīrantarā pūrbamaparañca ketum .. sāmagānāntu . oṃ ūrdhva ūṣu na ūtaye tiṣṭhā devo na savitā ūrdhvo vājasya sanitā yadañjibhirvā ghadbhirvihvayāmahe . iti mantreṇa badhnīyāt . * . oṃ hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt . sadādhārapṛthivīṃ dyāmutesāṃ kasmai devāya haviṣā vidhema . iti mantreṇa maṇḍalamadhye suvarṇapadmaṃ dattvā svarṇaśalākayā dalānyutkīrya maṇḍalamadhye rājatīṃ pratimāṃ oṃ sūtrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃ supraṇitim . daivīṃ nāvaṃ svaritrāmā nāgasamasravantī māruhe māsrastaye . iti mantreṇa niḥkṣipya ghaṭeṣu devān pūjayet . * . prathamaghaṭe gaṇeśaṃ sūryaiṃ dvitīyaghaṭe śivaṃ durgāṃ tṛtīyaghaṭe viṣṇuṃ lakṣmoṃ sarasvatīṃ caturthe agniṃ vāstupuruṣaṃ kṣetrapālān kārtikeyamaśvinīkumārau pañcame grahān lokapālāṃśca svaiḥ svairmantrairāvāhya pūjayet . * . tato gurudevaṃ pratimāyāṃ śālagrāme vā yathoktavidhinā snāpayet .
     oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣibhiryajatrāḥ .
     sthirairaṅgaistuṣṭavāṃsastanūbhirbyaśemadeva hitaṃ yadāyuḥ ..
iti mantreṇa niveśya oṃ etonvindraṃ stavāmaḥ śuddhaṃ śuddhena sāmnā . śuddhai rukmairvā vṛdhvāṃ saṃśuddha āśīrvānmamattu . iti mantreṇa śuddhodakena snāpayet . oṃ ghṛtavatīti ghṛtenābhyajya . oṃ ato devā avantu no yato viṣṇurvicakrame . pṛthivyāḥ saptadhāmabhiḥ . iti masūracūrṇenoddhyartya . oṃ sapta te agne samidhaḥ saptajihvāḥ sapta ṛṣayaḥ sapta dhāmapriyāṇi sapta hotrāḥ saptadhā tvā yajanti . sapta yonīrāpṛṇusvā ghṛtena . iti uṣṇodakena kṣālayet . oṃ drupadādiva mumucānaḥ svinnaḥ snāto malādiva pūtaṃ pavitreṇe vājyamāpaḥ śundhantu mainasaḥ iti candanenānulipya oṃ āpohiṣṭhāmayo bhuvaḥ snāna ūrje dadhātanaḥ maheraṇāya cakṣase . iti nadītoyena snāpayet . oṃ śanno devīrabhiṣṭaye āpo bhavantu pītaye śaṃyorabhisravantu naḥ . iti tīrthamṛtkalasena snāpayitvā gāvattryā gandhayuktajalena snāpayet . oṃ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ yāsu jātaḥ kaśyapo yāsvindraḥ . agnīyā garbhandadhire virūpāstān āpaḥ śaṃśyonā bhavantu .. iti pañcamṛttikayā . oṃ imaṃ me gaṅge yamune sarasvati sutudri stomam sacatā paruṣṇyā . asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhyā suṣomayā iti mantreṇa sikatājalena . oṃ tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ . divīva cakṣurātatam . iti balmīkatoyena . oṃ yā oṣadhī somarājñīrviṣṭhitāḥ pṛthivīmanu . tāmahyamasminnāsane'cchidraṃ śarma yacchata . iti sarvauṣadhijalena . oṃ yajñā yajñā vo agnaye girā girā ca dakṣase . prapravayamamṛtañjātavedasaṃ priyaṃ mitrannaśaṃ siṣam . iti kaṣāyayuktajalena . pañcagavyena svaiḥ svairmantraiḥ secayet . oṃ payaḥ pṛthivyāṃ paya auṣadhīṣu payo divyantarikṣe payodhāma . payakhatī prādaśaḥ santu mahyaṃ sammā sṛjāmi payasā ghṛtena sammā sṛjāmyapahaḥ .. iti pañcagavyena . oṃ tasmādyajñāt sarvahutaṛcaḥ sāmāni jajñire . chandāṃsi jajñire tasmādyajustasmādajāyata .. iti pañcāmṛtena . oṃ yāḥ phalinīti phalodakena . oṃ sahasraśīrṣeti vakṣyamāṇamantraṇa sahasradhārayā . oṃ etonvindramiti pūrboktamantreṇa tulasīcandanayuktajalena . oṃ yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañjanānām . madhuścyutaḥ śucayo yāḥ pāvakāstā āpo devīriha māmavantu .. ityanena vedādi catuṣṭayena . tadyathā oṃ agnimīle purohitaṃ yajñasya devamṛtvijaṃ hotāraṃ ratnadhātamam . 1 . oṃ iṣetvorjetvā vāyavasthadevo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe . 2 . oṃ agna āyāhi vītaye gṛṇāno havyadātaye nihotā satsi varhiṣi . 3 . oṃ śanno devīrabhiṣṭaye śanno bhavantu pītaye śaṃyorabhisravantu naḥ . 4 . vakṣyamāṇapuruṣasūktena ca ekāśītighaṭaiḥ snāpayet . aśaktau aṣṭāviṃśatighaṭhairaṣṭaghaṭairvā snāpayitvā dhautavāsasā jalamapanīya yathopacāraiḥ saṃpūjya maṇḍale ādhāraśaktyādīni pūjayet . * . oṃ ādhāraśaktaye namaḥ . evaṃ sarvatra praṇavādinamo'ntena . prakṛtyai kūrmāya anantāya pṛthivyai kṣīrasamudrāya ratnadvīpāya ratnojjvalasahitamahāmaṇimaṇḍapāya kalpavṛkṣāya ratnavedikāyai ratnasiṃhāsanāya . āgneyyāṃ dharmāya nairṛtyāṃ jñānāya vāyavyāṃ vairāgyāya aiśānyāṃ aiśvaryāya pūrbasyāṃ adharmāya paścimāyāṃ avairāgyāya uttarasyāṃ anaiśvaryāya . madhye aṃ arkamaṇḍalāya uṃ somamaṇḍalāya maṃ vahnimaṇḍalāya . saṃ satvāya raṃ rajase taṃ tamase . āṃ ātmane aṃ antarātmane paṃ paramātmane hrīṃ jñānātmane . pūrbādikeśareṣu prādakṣiṇyena oṃ vimalāyai namaḥ . evaṃ utkarṣiṇyai jñānāyai kriyāyai yīgāyai prahvai satyāyai īśānāyai . karṇikāyāṃ anugrahāyai . karṇikopari oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapīṭhātmane namaḥ .. * .. tato maṇḍale devaṃ saṃsthāpya paurāṇikamantreṇa puruṣasūktena vā ṣoḍaśopacāraiḥ pūjayet . tadyathā . oṃ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt . sa bhūmiṃ sarvato vṛtvā atyatiṣṭhaddaśāṅgulam . 1 . sarvataḥ sthāne viśvato vṛtvā sthāne spṛṣṭvā ityapi pāṭhaḥ . iti paṭhitvā bhagavan viṣṇo ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iha sanniruddhasva mama pūjāṃ gṛhāṇa . tato yathāvidhyāsanamānīya vamiti varuṇabojenārghyāmbhasā saṃprokṣyāsanamabhyarcya oṃ puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhāvyaṃ utāmṛta tvaspeśāno yadatenātirohati 2 . iti paṭhitvā idamamukāsanaṃ oṃ namo bhagavate vāsudevāya śrīviṣṇava namaḥ . evaṃ sarvatra dāne . oṃ bhagavan viṣṇo svāgatam . iti svāgatapraśnaḥ . tatastāmrapātrasthaṃ padmaśyāmākadūrvāparājitādiyuktaṃ jalaṃ gṛhītvā oṃ etāvānasya mahimāto jyāyāṃśca pūruṣaḥ pādo'sya viśva bhūtāni tripādasyāmṛtaṃ divi 3 . iti paṭhitvā idaṃ pādyaṃ pūrbavanmūlena pādayordadyāt . tato gandha-puṣpākṣatayavakuśāgratilasarṣapadūrvāyuktajalaṃ śaṅkhādipātre kṛtvā oṃ tripādūrdha udait puruṣaḥ pādo'syehābhavat punaḥ . tato viśvaṅvyakrāmat śāsanānaśane abhi 4 .. tataḥ sthāne tasmādityapi pāṭhaḥ . iti paṭhitvā sāmagānāmidamarghyamanyeṣāmeṣaḥ arghaḥ iti śirasi dadyāt . jātīlavaṅgakakkolayuktaṃ kevalaṃ vā pātrasthaṃ jalaṃ gṛhītvā oṃ tato virāḍajāyata virājo'dhipuruṣaḥ sa jāto'tyaricyata paścādbhuvimatho puraḥ 5 .. iti paṭhitvā idamācamanīyaṃ oṃ namo bhagavate vāsudevāya śrīviṣṇave svadhā iti dadyāt . tataḥ kāṃsyapātrasthaṃ dadhimadhughṛtātmakaṃ kāṃsyena pihitaṃ madhuparkaṃ gṛhītvā oṃ tasmādyajñāt sarvahutaḥ saṃbhṛtaṃ pṛṣadājyaṃ paśūṃstāṃ ścake vāyavyānāraṇyā grāmyāśca ye 6 .. iti paṭhitvā eṣa madhuparkaḥ oṃ namo bhagavate vāsudevāya śrīviṣṇave svāhā iti dadyāt . tataḥ pūrbamantraṃ paṭhitvā punarācamanīyañca dadyāt . karpūravāsitajalaṃ gṛhītvā oṃ tasmādyajñāt sarvahuta ṛcaḥ sāmāni jajñire . chandāṃsi jajñire tasmādyajustasmādajāyata 7 .. iti paṭhitvā idaṃ snānīyajalaṃ mūlena dadyāt . pūrbavat punarācamanīyaṃ dattvā vastraṃ gṛhītvā oṃ tasmādaśvā ajāyanta ye ke cobhayādataḥ . gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ 8 .. iti paṭhitvā idaṃ vastraṃ mūlena dadyāt . evamuttarīyavastraṃ yajñopavītaṃ pūrbavadācamanīyaṃ dattvā ābharaṇaṃ gṛhītvā oṃ taṃ yajñaṃ varhiṣi praukṣan puruṣaṃ jātamagrataḥ . tena devā ayajanta sādhyā ṛṣayaśca ye 9 .. iti paṭhitvā mūlena dadyāt . oṃ yatpuruṣaṃ vyadadhuḥ katidhā vyakalpayan mukhaṃ kimasyāsīt kiṃbāhū kimūrū pādā ucyete 10 . ṛgvedasyāśvalāyanaśākhāyāntu mukhaṃ kimasya kau bāhū kāvūrū pādā ucyete iti bhedaḥ . iti paṭhitvā mūlena gandhaṃ dadyāt . oṃ brāhmaṇo 'sya mukhamāsīt bāhū rājanyaḥ kṛtaḥ . urū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata 11 .. iti paṭhitvā mūlena puṣpaṃ dadyāt . oṃ candramā manaso jātaścakṣoḥ sūryo ajāyata . śrotrādvāyuśca prāṇaśca mukhādagnirajāyata 12 .. mukhādindraścāgniśca prāṇādvāyurajāyata iti ca pāṭhaḥ . iti paṭhitvā mūlena dhūpaṃ dadyāt . oṃ nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata . padbhyāṃ bhūmirdiśaḥ śrotrāttathā lokānakalpayan 13 .. iti paṭhitvā mūlena dīpaṃ dadyāt . tato naivedyopari matsyamudrayā mūlamantraṃ daśadhā japtvābhyarcya dhenumudrāṃ pradarśya oṃ yatpuruṣeṇa haviṣā devā yajñamatanvata . vasanto'syāsīdājyaṃ grīṣma idhmaḥ śaraddhaviḥ 14 .. iti paṭhitvā naivedyaṃ mūlena dadyāt . oṃ saptāsyāsan paridhayastriḥ sapta samidhā kṛtāḥ . devā yadyajñaṃ tannāṃnā avadhnana puruṣaṃ paśum 15 .. iti paṭhitvā karpūrādivāsitaṃ pānīyaṃ tāmbūlaṃ punarācamanīyaṃ darpaṇañca dadyāt . oṃ yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan . te ha nākaṃ mahi mānaḥ sa canta yatra pūrbe sādhyāḥ santi devāḥ 16 . iti paṭhitvā añjalitrayaṃ puṣpaṃ dattvā āvaraṇāni saṃpūjya mūlamantraṃ yathāśakti japtvā praṇamet . * . ṛgvedasyāśvalāyanaśākhāyāntu yatpuruṣeṇa haviṣā ityādinā snānīyaṃ 6 taṃ yajñaṃ varhiṣītyādinā vastraṃ 7 tasmāt yajñāt sarvahutaḥ saṃbhṛtabhityādinā yajñopavītam 8 tasmāt yajñāt sarvahuta ṛcaḥ sāmānītyādinā candanam 9 tasmādaśvā ajāyanta ityādinā puṣpaṃ 10 yatpuruṣaṃ vyadadhurityādinā dhūpam 11 brāhmaṇo'sya mukhamāsīdityādinā dīpam 12 candramā manaso jāta ityādinā naivedyam 13 nābhyā āsīdantarikṣamityādinā tāmbūlam 14 saptāsyāsan paridhaya ityādinā nīrājanam 15 iti bhedaḥ anyat samānam . * . tato guruḥ kuṇḍapaścime upaviśya kuṇḍe sthaṇḍile vā brāhma vidhinā tadajñāne svagṛhyoktavidhinā sāhasanāmānamagniṃ saṃsthāpya brahmasthāpanānantaraṃ abhiṣekārthaṃ aiśānyāṃ navamavraṇamaśyāmaṃ bahirdadhyakṣatabhūṣitaṃ cūtāśvatthanyagrodhoḍumbaraplakṣapallavacchannamukhaṃ phalavastrayutaṃ antaḥkṣiptapañcaratnaṃ nirmalajalapūrṇaṃ dṛḍhakalasaṃ akṣatānāmupari oṃ ājighra kalasamityādimantreṇa sthāpayet . tatra varuṇasyottambhanamasīti baruṇaṃ nyaset .
     oṃ gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca .
     sarve samudrāḥ saritastīrthāni jaladā nadāḥ .
     āyāntu yajamānasya duritakṣayakārakāḥ ..
iti tīrthāni ca nyaset . tatraiva kalase aśvasthānādgajasthānāt balmīkāt saṅgamāt hradāt . gokulāt rathyāyā ānīya sapta mṛdaḥ kṣipet .. sarvauṣadhīśca .. * .. tataścaruśrapaṇaṃ kuryāt . agneruttare dvyaṅgulavistārāgrāṃ prādeśaparimitoḍambaranirmitadarvīṃ sārdhāṅguṣṭhavistārāgraprādeśaparimitoḍumbaranirmitamekṣaṇaṃ carusthārlā ājyasthālī udūkhalamuṣale sruvaṃ pūrṇahomārthaṃ srucaṃ samidhaṃ ājyādīni udagagrāṇi prāñcaṃ prāñcaṃ viniyogakrameṇāsādayati . saṃsthāpya yavān brīhīn vā tadabhāve taṇḍulān śūrpe nidhāya . sāmagaḥ . oṃ viṣṇave tvā juṣṭaṃ nirvapāmi . iti yavādiprasṛtimekāṃ carusthālyāṃ kṛtvā udūkhalamadhye sthāpayet . yajurvedī tu oṃ viṣṇave tvā juṣṭaṃ gṛhṇāmi oṃ viṣṇave tvā juṣṭaṃ nirvapāmi camasasthajalena oṃ viṣṇave tvā juṣṭaṃ prokṣāmīti trayaṃ kuryāt . ṛgvedī tu oṃ viṣṇave tvā juṣṭaṃ nirvapāmi oṃ viṣṇave tvā juṣṭaṃ prokṣāmīti nirvāpaprokṣaṇamātram . yasya gṛhapratiṣṭhā tasyādau juṣṭagrahaṇam . evaṃ sarvatra . evamagnyādiṣu . oṃ agnaye tvā juṣṭaṃ nirvapāmi evaṃ vāyave sūryāya dviḥ viṣṇave dviḥ agnaye vāyave punaragnaye varuṇāya punarapi agnaye sūryāya prajāpataye antarīkṣāya dyave brahmaṇe pṛthivyai mahārājāya somāya indrāya agnaye yamāya nairṛtāya varuṇāya vāyave kuverāya īśānāya brahmaṇe anantāya ādityāya somāya maṅgalāya budhāya bṛhaspataye śukrāya śanaiścarāya rāhave ketumya itthaṃ navatriṃśat prasṛtīḥ sthāpayet . dvistūṣṇīṃ uparikṛtadakṣiṇavāmamuṣṭibhyāṃ muṣalenāvahatya śūrpeṇa prasphoṭayet . evamaparavāradvayamavahatya śūrpeṇa prasphoṭayet . tathā kartavyaṃ yathā vāratrayeṇa taṇḍulaniṣpattirbhavati . tadaśaktau saṃskāramātrārthaṃ taṇḍuleṣvevam . tatastaṇḍulān triḥ prakṣālya carusthālyāmamantrakaṃ kṛtottarāgraṃ pavitraṃ niḥkṣipya tatra taṇḍulān nidhāya kapilāyā dugdhaṃ niḥkṣipya tadabhāve anyadhenordugdhaṃ niḥkṣipya darvyāṃ prāgādipradakṣiṇamīṣadūrdhvamavaghaṭṭayaṃstathā pacet yathā dāhakāṭhinyātiśaithilyamaṇḍagālanarahito'ntaruṣmapakvaścarurbhavati jvaladulmukena sthālīmadhyasthaṃ caruṃ dṛṣṭvā oṃ tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ dirvāva cakṣurātatamityanena mantreṇaṃ omityanena ca ghṛtena siktvā darvyā dakṣiṇāvartena saṃmiśrayet . tato'gneruttarato'vatārya punarjvaladulmukena sthālīmadhyasthaṃ dṛṣṭvā punarghṛtenābhidhārayet . tataḥ paryukṣaṇāntāṃ kuśaṇḍikāṃ samāpya sāmagastu kāmyakarmāṅgatvena tapaśca tejaśca śraddhā ca hrīśca satyañcākrodhaśca tyāgaśca dhṛtiśca dharmaśca sattvañca vāk ca manaścātmā ca brahma ca tāni prapadye tāni māmavantu . iti japitvā virūpākṣajapaṃ kuryāt . tataḥ prakṛte karmaṇi .
     oṃ piṅgabhrūśmaśrukeśākṣaḥ pīnāṅgajaṭharo'ruṇaḥ .
     chāgasthaḥ sākṣasūtro'gniḥ saptārciḥ śaktidhārakaḥ ..
ityādityapurāṇīyaṃ dhyātvā viṣṇuveśmapratiṣṭhākarmaṇi agne tvaṃ sāhasanāmāsīti nāma kṛtvāvāhya saṃpūjya prādeśapramāṇāṃ ghṛtāktāṃ samighaṃ tūṣṇīmagnau hutvā mekṣaṇena caruṃ gṛhītvā oṃ tadbiṣṇorityādisvāhāntena juhuyāt sarvatra sāmagānāṃ mantrānte devatoddeśo nāsti . anyeṣāṃ idaṃ viṣṇave iti . oṃ bhūḥ svāhā idamagnaye oṃ bhuvaḥ svāhā idaṃ vāyave oṃ svaḥ svāhā idaṃ sūryāya oṃ bhūrbhavaḥ svaḥ tat saviturvareṇyaṃ bhargo devasya dhīmahi . dhiyo yo naḥ pracodayāt svāhā idaṃ sūryāya . oṃ tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate viṣṇoryat paramaṃ padaṃ svāhā idaṃ viṣṇave . oṃ viśvataścakṣuruta viśvato mukho viśvato bāhuruta viśvataspāt saṃbāhubhyāṃ dhamati saṃpatatrairdyāvā bhūmī janayan deva ekaḥ svāhā idaṃ viṣṇave . oṃ agnimīle purohitaṃ yajñasya devamṛtvijaṃ hotāraṃ ratnadhātamaṃ svāhā idamagnaye . oṃ iṣetvorjetvā vāyavasthadevo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe svāhā idaṃ vāyave . oṃ agna āyāhi vītaye gṛṇāno havyadātaye nihotā satsi barhiṣi svāhā idamagnaye . oṃ śanno devīrabhīṣṭaye śanno bhavantu pītaye śaṃyorabhisravastu naḥ svāhā idaṃ varuṇāya . oṃ bhūragnaye svāhā oṃ sūryāya svāhā oṃ prajāpataye svāhā oṃ antarīkṣāya svāhā oṃ dyauḥ svāhā oṃ brahmaṇe svāhā oṃ pṛthivyai svāhā oṃ mahārājāya svāhā eṣvapi sāmagetaraistattaddevatoddeśaḥ paścāt kāryaḥ . oṃ somaṃ rājānaṃ varuṇamagnimanvārabhāmahe ādityaṃ viṣṇuṃ sūryaṃ brahmāṇañca bṛhaspatiṃ svāhā idaṃ somāya .. * .. tato dikpālahomaḥ . oṃ trātāramindramavitāramindraṃ have have suhavaṃ sūramindraṃ hvayāmi śakraṃ puruhūtamindraṃ svastino maghavā dhātvindraḥ svāhā idamindrāya . oṃ agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasaṃ asya yajñasya sukratuṃ svāhā idamagnaye . oṃ nāke suparṇamupayat patantaṃ hṛdāvenanto abhyacakṣata tvā hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonī śakunaṃ bhuraṇyaṃ svāhā idaṃ yamāya . oṃ vetthā hi nirṛtīnāṃ vajrahastaḥ parivrajaṃ aharahaḥ sindhuparipadāmiva svāhā idaṃ nirṛtāya . oṃ ghṛtavatī bhuvanānāmabhiśriyorvī pṛthvī madhududhe supeśasā dyāvā pṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā svāhā idaṃ varuṇāya . oṃ vāta āvātu bheṣajaṃ śambhumayo bhuno hṛde praṇa āyūṃṣi tāriṣat svāhā idaṃ vāyave . oṃ somaṃ rājānaṃ varuṇamagnimanvārabhāmahe ādityaṃ viṣṇuṃ sūryaṃ brahmāṇañca bṛhaspatiṃ svāhā idaṃ somāya . oṃ abhitvā śūraṇonumo'dugdhā iva dhenavaḥ . īśānamasya jagataḥ svarduśamīśānamindra tasthuṣaḥ svāhā idamīśānāya . oṃ brahma yajjñānaṃ prathamaṃ purastādvisīmataḥ suruco veṇa āvaḥ . subudhnyā ugramā asya viṣṭhāḥ sataśca yonimasataśca vivaḥ svāhā idaṃ brahmaṇe . oṃ carṣaṇīdhṛtaṃ maghavānamukthyāmindraṃ giro bṛhatīrabhyanūṣata vāvṛdhānaṃ puruhūtaṃ suvṛktibhiramartyaṃ javamānaṃ dive dive svāhā . idamanantāya . iti sāmago juhuyāt . tattaddevatoddeśastu na kartavyaḥ . tattaddevatāprakāśanāya ca devatāviśeṣā uktāḥ .. * .. yajurvedī tu . oṃ trātāramindramavitāramindraṃ have have suhavaṃ sūramindraṃ huvanu śakraṃ puruhūta mindraṃ svastino maghavā dhātvindraḥ svāhā idamindrāya . oṃ vaiśvānaro na utaya āprayātu parāvataḥ agnirukthena vāhasā upayāmagṛhīto'si vaiśvānarāya dbaiṣate yonirvaiśvānarāya tvā svāhā idamagnaye . oṃ asiyamo'syādityo'rvannasitrito guhyena vratena asi somena samayāvipṛkta āhuste trīṇi divi bandhanāni svāhā idaṃ yamāya . oṃ yaste devī nirṛ tirābabandha pāśaṃ grīvāsu viśrutyaṃ tante viṣāmyāyuṣo na madhyādathaitaṃ pittamaddhi prasūtaḥ . namī bhūtyai edañcakārasvāhā . idaṃ nirṛtaye . śākhāntare tu oṃ yatte devī nirṛ tirābabandha dāsagrīvā svavica śrartyaṃ idante tadviṣyāmāyuṣo na madhyādathā jīvaḥ pitumaddhipramukta svāhā idaṃ nirṛtaye . oṃ varuṇasyottambhanamasi varuṇasya skambhasarjanīsthaḥ varuṇasya ṛtasadanyasi varuṇasya ṛtasadanamasi varuṇasya ṛtasadanī māsīda svāhā idaṃ varuṇāya . oṃ vāto vāvo mano vā gandharvāḥ saptaviṃśatiste'gre samayuñjaṃste'smin yavamādadhuḥ svāhā idaṃ vāyave . oṃ kuvidaṅgathavamanto yavañcidyathā dāntyanupūrbaṃ viyūyam . ihe haiṣāṃ kṛṇuhi bhojanāni ye barhiṣo nama uktiṃ na jagmuḥ svāhā idaṃ kuverāya . oṃ tamīśānaṃ jagatastasthuṣaspatiṃ dhiyaṃ jinnamavase hūmahe vayam . pūṣāṇo yathā vedasāmasadvṛdhe rakṣitā pāyuradabdhasvastaye svāhā idamīśānāya . oṃ ābrahman brāhmaṇo brahmavarcasī jāyatā mārāṣṭre rājanya śūra iṣavyoti vyādhī mahāratho jāyatāṃ svāhā idaṃ brahmaṇe . oṃ namo'stu sarpebhyo ye ke ca pṛthivīmanu ye antarīkṣe ye divi tebhyaḥ sarpebhyo namaḥ svāhā idamanantāya .. * .. ṛgvedī tu . oṃ trātāramindramavitāramindraṃ have have suhavaṃ sūramindraṃ hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavā dhātvindraḥ svāhā idamindrāya . oṃ agniṃ dūtaṃ purodadhe havyavāhamupabruve devā āsādayādiha svāhā idamagnaye . oṃ yamāya somaṃ sutanuta yamāya juhutā haviḥ yamaṃ ha yajño gacchatyagnidūto araṃ kṛtaḥ svāhā idaṃ yamāya . oṃ eṣate nirṛterbhāgastaṃ juṣasva svāhā agninetrebhyo devebhyaḥ puraḥ sadbhyaḥ svāhā yamanetrebhyo dakṣiṇāsadbhyaḥ viśvadevanetrebhyaḥ devebhyaḥ svāhā paścāt sadbhyaḥ svāhā mitrāvaruṇanetrebhyo devāmādāvayya uṣarā sadbhyaḥ svāhā somanetrebhyo devebhya upaviśadbhyo duraḥ sadbhyaḥ svāhā idaṃ nirṛtāya . āśvalāyanaśākhāyāntu oṃ moṣuṇaḥ parāparā nirṛ tirdurhanāvadhīt . padīṣṭa tṛṣṇayā saha svāhā idaṃ nairṛ tāya . oṃ tatvāyāmi brahmaṇā bandamānastadāśāste yajamāno havirbhiḥ . aheḍamāno varuṇe havodhyuruśaṃ samāna āyuḥ pramoṣī svāhā idaṃ varuṇāya . oṃ vāto vāvo mano vā gandharvāḥ saptaviṃśatistegre'śvamayuñjaṃste'smin yavamādadhuḥ svāhā . idaṃ vāyave . āśvalāyanaśākhāyāntu oṃ tava vāya vṛtasyate tvaṣṭurjāmātaradbhuta . avāṃsyā vṛṇīmahe svāhā idaṃ vāyave . oṃ kuvidaṅgayavamanto yavañcidyathā dāntyanupūrbaṃ viyūya ihe haiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namo vṛktiṃ na jagmuḥ svāhā idaṃ kuverāya . oṃ tamīśānaṃ jagatastasthuṣaspatiṃ dhiyaṃ jinnamavase hūmahe vayaṃ pūṣāṇo yathā veda sāmasadvṛdhe rakṣitā pāyuradabdhasvastaye svāhā idamīśānāya . oṃ brahma yajjñānaṃ prathamaṃ purastādviṣīmata suruco veṇa āvaḥ svabudhnyā upamā asya viṣṭhāḥ sataśca yonimasataśca vivaḥ svāhā idaṃ brahmaṇe . oṃ namo'stu sarpebhyo ye ke ca pṛthivīmanu ye'ntarīkṣe ye divi tebhyaḥ sarpebhyo nama svāhā idamanantāya .. * .. tato navagrahahomaḥ . oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyañca hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan svāhā . oṃ āpyāyasva sametu te viśvataḥ somavṛṣṭyaṃ bhavāvājasya saṅgathe svāhā . oṃ agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayaṃ apāṃ retāṃsi jinnati svāhā . oṃ agne vivasvaduṣasa ścitraṃ rādho'martya ādāśuṣe jātavedo vahā tvamadyā devāṃ uṣarvudhaḥ svāhā . oṃ bṛhaspate paridīyā rathena rakṣohā mitrāṃ apabādhamānaḥ prabhañjatsenā pramṛṇo yudhā yajannasmākamedhyavitā rathānāṃ svāhā . oṃ śukrante'nyadyajante anyadbiṣurūpe ahanī dyaurivāsi viśvā hi māyā avasi svadhāvan bhadrāte pūṣanniha rātirastu svāhā . oṃ śanno devīrabhīṣṭaye śanno bhavantu pītaye śaṃyorabhisravantu naḥ svāhā . oṃ kayānaścitra ābhuva dūtī sadā vṛdhaḥ sakhā kayā saciṣṭhayā vṛtā svāhā . oṃ ketuṃ kṛnnannaketave peśo maryā apeśase samusadbhirajāyathāḥ svāhā . yajurvedī tu . oṃ ākṛṣṇenetyādi idaṃ sūryāya . oṃ imaṃ devā asapatnaṃ subaddhaṃ mahate kṣattrāya mahate jyaiṣṭhāya imamamumamuṣya puttramamuṣyāḥ puttramasyai viśe svāhā . idaṃ somāya . oṃ agnirmūddhā divaḥ kakutpatiḥ pṛthivyā ayaṃ apāṃ retāṃsi jinnati svāhā . idaṃ maṅgalāya . oṃ udbudhyasvāgne pratijāgṛhi tvamiṣṭāpūrte saṃsṛjethāmayañca . asmin sadhasthe adhyuttarasmin viśvedevā yajamānaśca sīdata svāhā . idaṃ budhāya . oṃ bṛhaspate ati yadaryo arhādyumadvibhāti kratumajjaneṣu . yaddīdaṣaccharasa ṛta prajāta tadasmāmu draviṇaṃ dhehi citraṃ svāhā . idaṃ bṛhaspataye . oṃ annāt pariśruto rasaṃ brahmaṇā vyapibat kṣattraṃ payaḥsomaṃ prajāpatiḥ . ṛtena satyamindriyaṃ vipānaṃ śukramandhasaḥ . indrasyendriyamidaṃ payo'mṛtaṃ madhu svāhā . idaṃ śukrāya . oṃ śanno devīrabhīṣṭhaye āpo bhavantu pītaye śaṃyorabhisravantu naḥ svāhā . idaṃ śanaiścarāya . oṃ kāṇḍāt kāṇḍāt prarohantī paruṣaḥ paruṣaḥ pari evāno dūrve pratanu sahasreṇa śatena ca svāhā . idaṃ rāhave . oṃ ketuṃ kṛnnannaketave peṣo maryā apeśase samusadbhirajāyathāḥ svāhā . idaṃ ketubhyaḥ . ṛgvedī tu ebhireva mantrairjuhuyāt .. * .. tato mekṣaṇamagnau prakṣipet . evaṃ caruhomaṃ samāpya caruśeṣeṇa digbhyo balindadyāt . tadyathā . eṣa pāyasavaliḥ oṃ prācyai diśe namaḥ . evamāgneyyai avācyai nirṛtyai pratīcyai vāyavyai udīcyai aiśānyai ūrdhvadiśe adhodiśe .. * .. tato ghṛtāktapalāśasamidhā aṣṭottaraśataṃ juhuyādanena mantreṇa . oṃ tadviṣṇorityādi svāhā idaṃ viṣṇave . tataḥ pūrboktaiścaruhomamantraistattaddevatābhyaḥ sruveṇājyāhutīrjuhuyāt . tata ājyena puruṣasūktanavabhirmantraiḥ sāmago juhuyāt . yathā . oṃ idaṃ viṣṇurvicakrame tredhā nidadhe padaṃ sa mūḍhamasya pāṃśule svāhā . 1 . oṃ prakṣasya viṣṇo aruṣasya nūsahaḥ praṇavocaṃ vidathā jātavedasaḥ vaiśvānarāya matirnavyasi śuciḥ soma iva pavate cāruragnaye svāhā . 2 . oṃ prakāvyamuṣaṇeva bruvāṇo devo devānāṃ janimā vivakti mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho tyeti retan svāhā . 3 . oṃ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt . sa bhūmiṃ sarvato vṛtvā atyatiṣṭhaddaśāṅgulaṃ svāhā . 4 . oṃ tripādūrdhvamudet puruṣaḥ pādo'syehābhavat punaḥ . tato viśvaṃ vyakrāmat śāsanānaśane abhi svāhā . 5 . oṃ puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyaṃ utāmṛta tvasyeśāno yadannenātirohati svāhā . 6 . oṃ etāvānasya mahimāto jyāyāṃśca puruṣaḥ pādo'sya viśvā bhūtāni tripādasyāmṛtaṃ divi svāhā . 7 . oṃ tato virāḍajāyata virājo adhipūruṣaḥ . sa jāto atyaricyata paścādbhūmimatho puraḥ svāhā . 8 . oṃ kayānaścitra ābhuvadūtī sadā vṛdhaḥ sakhā kayā saci ṣṭhayā vṛtā svāhā . 9 . * . yajurvedī tu . ṣoḍaśopacārapūjoktapuruṣasūktaṣoḍaśamantrairājyena ṣoḍaśāhutīrjuhuyāt . ṛgvedināmapyevam .. * .. tata ājyamiśritān tilān gṛhītvā oṃ irāvatī dhenumatī hi bhūtaṃ sūyavasinī mana vedaśasyā vyastabhnā rodasī viṣṇureterādhatta pṛthivīmabhito mayūkhaiḥ svāhā . idaṃ viṣṇave . iti sakṛt juhuyāt . oṃ brahmānuyāyibhyaḥ svāhā . oṃ viṣṇvanuyāyibhyaḥ svāhā . oṃ īśānānuyāyibhyaḥ svāhā . evaṃ pūrboktairnavagrahamantrairdaśadikpālamantraiśca sakṛt sakṛt juhuyāt . evaṃ parvatebhyaḥ svāhā . oṃ nadībhyaḥ svāhā . oṃ samudrebhyaḥ svāhā . evaṃ tilahomaṃ samāpya sruveṇa mahāvyāhṛtibhirājyaṃ juhuyāt . * . tataḥ prāyaścittahomasaṅkalpaṃ kṛtvā oṃ agne tvaṃ vidhunāmāsīti nāma kṛtvā āvāhya pūjayitvā paribhāṣāsiddhaṃ svaśākhoktaṃ prāyaścittahomādi kṛtvā pūrṇāhutyāṃ mṛḍanāmānamagniṃ pūjayitvā ghṛtapūrṇasrucā utthāya yajamānenānvārabdhaḥ oṃ tadviṣṇoḥ paramamityādi vauṣaṭ ityuccārya pūrṇāhutitrayaṃ dadyāt . tata ācārāt aiśānyāṃ pṛthvi tvaṃ śītalā bhava ityuccārya dugdhādi kṣiptvā sruvalagnabhasmanā oṃ kaśyapasya tryāyuṣaṃ iti śirasi . oṃ yamadagne stryāyuṣaṃ kaṇṭhe . oṃ yaddevānāṃ tryāyuṣaṃ bāhumūlayoḥ . oṃ tanme'stu tryāyuṣaṃ hṛdi . anyakartṛkapakṣe tu tatte'stu tryāyuṣamiti viśeṣaḥ . tato yajamānaḥ pañcagavyaṃ caruśeṣañca prāśya ghrātvā vā pūrṇapātrādikāṃ dakṣiṇāṃ brahmaṇe dadyāt tato hemayuktaṃ savastratilapātraṃ alaṅkṛtagavīṃ tanmūlyaṃ vā etaddhomakarmapratiṣṭhārthamācāryāya dadyāt . anyahotṛpakṣe hotre dadyāt . etatkṛtakarmaṇā prīyatāṃ bhagavān viṣṇuriti viṣṇave samarpayet . * . tataḥ prāsādasammukhe oṃ uttiṣṭha brahmaṇaspate devā yajantaste mahe upaprayāntu marutaḥ sudānava indraḥ prāśurbhavāsacā itimantreṇa devatāmānīya viṣṇugṛhasya sammukhe garuḍaṃ śivagṛhasya vṛṣaṃ durgāgṛhasya siṃhaṃ sthāpayet . tato gandhamālyavastrā dinā sthapatiṃ paritoṣya oṃ idaṃ viṣṇurvicakrame ityādi paṭhitvā oṃ cakrāya nama iti cakraṃ saṃpūjya gṛhopari yathāyogyaṃ cakrādikaṃ vinyasya gṛhaṃ vastreṇācchādya gṛhadvārānurūpaṃ toraṇaṃ vidhāya gṛhānurūpaghaṇṭācāmarakiṅkiṇījālavarhipatropetaṃ savastrayaṣṭisametaṃ dhvajaṃ gṛhasyeśānakoṇe vāyukoṇe vā sthāpayet . * . tato viṣṇuṃ śālagrāmādau yathārhaṃ gṛhasamīpe nītvā pañcaviṃśatighaṭairnārikelodakaiḥ pañcagavyapañcāmṛtaistīrthodakaiḥ snānaṃ kārayitvā ṣoḍaśopacārādibhiḥ pūjayet . vakṣyamāṇamantrāṇāṃ paurāṇikatvena śūdrāṇāmapyadhikāraḥ . atrārghyapātrāmbhasā prokṣitaṃ āsanaṃ gṛhītvā idamāsanaṃ oṃ sarvāntaryāmiṇe deva sarvabījamayaṃ tatam . ātmasthāya paraṃ śuddhamāsanaṃ kalpayāmyaham .. oṃ viṣṇave nama iti mūlena dadyāt 1 . tataḥ kṛtāñjaliḥ .
     oṃ yasya darśanamicchanti devāḥ svābhīṣṭasiddhaye .
     tasmai te parameśāya svāgataṃ svāgatañca me ..
     kṛtārtho'nugṛhīto'smi saphalaṃ jīvitaṃ mama .
     āgato devadeveśa ! susvāgatamidaṃ vapuḥ ..
viṣṇo svāgatamiti svāgatapraśnaḥ 2 . tāmrapātrasthaṃ śyāmākadūrvāpadmāparājitāyuktajalaṃ gṛhītvā .
     oṃ yadbhaktileśasamparkāt paramānandasambhavaḥ .
     tasmai te caraṇābjāya pādyaṃ śuddhāya kalpaye ..
ityuccārya mūlena pādayordadyāt 3 . idamāsanamitīva mantrasya pūrbametat pādyamiti prayojyamevamuttaratra yathāyogyamullekhaḥ . gandhapuṣpākṣatayavakuśāgratilaśvetasarṣapadūrvātmakaṃ arghyaṃ śaṅkhasthaṃ gṛhītvā .
     oṃ tāpatrayaharaṃ divyaṃ paramānandalakṣaṇam .
     tāpatrayavinirmuktaṃ tavārghyaṃ kalpayāmyaham ..
iti mūlena śirasi dadyāt 4 . jātīlavaṅgakakkolayuktaṃ kevalaṃ vā jalaṃ gṛhītvā .
     oṃ devānāmapi devāya devānāṃ devatātmane .
     ācāmaṃ kalpayāmīśa śuddhānāṃ śuddhihetave ..
iti mūlena dadyāt 5 . kāṃsyasthaṃ dadhimadhughṛtātmakaṃ kāṃsyapihitaṃ madhuparkaṃ gṛhītvā .
     oṃ sarvakalmaṣahīnāya paripūrṇasukhātmane .
     madhuparkamimaṃ deva kalpayāmi prasīda me ..
iti mūlena dadyāt 6 . punarācamanīyaṃ gṛhītvā .
     oṃ ucchiṣṭo'pyaśucirvāpi yasya smaraṇamātrataḥ .
     śuddhimāpnoti tasmai te punarācamanīyakam ..
iti mūlena dadyāt 7 . laukikaṣaṣṭyadhikaśatatrayatolakānyūnaṃ tīrthajalaṃ gṛhītvā .
     oṃ paramānandabodhābdhinimagnanijamūrtaye .
     sāṅgopāṅgamidaṃ snānaṃ kalpayāmyahamīśa te ..
oṃ tadviṣṇoriti mūlena dadyāt 8 . pūrbarītyā punarācamanīyañca dadyāt . arghyāmbhasā prokṣitaṃ vastraṃ gṛhītvā .
     oṃ māyācitrapaṭacchannanijaguhyorutejase .
     nirāvaraṇavijñāya vāsaste kalpayāmyaham ..
iti mūlena dadyāt 9 . uttarīyavastraṃ gṛhītvā .
     oṃ yamāśritya mahāmāyā jagatsaṃmohinī sadā .
     tasmai te parameśāya kalpayāmyuttarīyakam ..
iti mūlena dadyāt 9 . tataḥ pūrbavat punarācamanīyañca dadyāt . suvarṇādyābharaṇamardhyāmbhasā prokṣya .
     oṃ svabhāvasundarāṅgāya nānāśaktyāśrayāya te .
     bhūṣaṇāni vicitrāṇi kalpayāmyamarārcita ..
iti mūlena dadyāt 10 . prokṣitaṃ gandhaṃ gṛhītvā .
     oṃ paramānandasaurabhyaparipūrṇadigantara .
     gṛhāṇa paramaṃ gandhaṃ kṛpayā parameśvara ..
iti mūlena dadyāt 11 . tattaddevatāpriyapuṣpamādāya .
     oṃ turīyavanasambhūtaṃ nānāguṇamanoharam .
     ānandasaurabhaṃ puṣpaṃ gṛhyatāṃ parameśvara ..
iti mūlena dadyāt 12 . dhūpaṃ prokṣya ghaṇṭāṃ saṃpūjya .
     oṃ vanaspatiraso divyo gandhāḍhyaḥ sumanoharaḥ .
     āghreyaḥ sarvadevānāṃ dhūpo'yaṃ pratigṛhyatām ..
ityuñcārya vāmahastena ghaṇṭāṃ vādayan mūlena dadyāt 13 . tato ghṛtādipradīpamādāya .
     oṃ suprakāśo mahādīpaḥ sarvatastimirāpahaḥ .
     savāhyābhyantaraṃ jyotirdīpo'yaṃ pratigṛhyatām ..
iti mūlena dadyāt 14 . prokṣitanānāvidhanaivedyopari matsyamudrayā mūlaṃ daśadhā japtvābhyarcya dhenumudrayāmṛtīkṛtya .
     oṃ satpātrasiddhaṃ suhavirvividhānekabhakṣaṇam .
     nivedayāmi deveśa sānugāya gṛhāṇa tat ..
iti mūlena dadyāt 15 . jalamādāya .
     oṃ samastadevadeveśa sarvatṛptikaraṃ param .
     akhaṇḍānandasampūrṇa gṛhāṇa jalamuttamam ..
iti mūlena dadyāt 15 . pūrbavat punarācamanīyañca . tāmbūlaṃ gṛhītvā .
     oṃ tāmbūlaṃ devadeveśa karpūrādisuvāsitam .
     kalpayāmi taveśāna vadanāmbhojabhūṣaṇam ..
iti mūlena dadyāt 15 . tatastattaddevatānamaskāramantrairbandanaṃ kuryāt . 16 . upacāradravyādhāradāne sādhāratvenollekhaḥ pṛthagvā taddānam . * . tata oṃ viṣṇave namaḥ iti triḥ saṃpūjya ghaṇṭāvitānatoraṇayuktaṃ vastrādicchāditaṃ veśma prokṣya oṃ viṣṇave namaḥ iti triḥ saṃpūjya oṃ tadviṣṇorityanena viṣṇuṃ smṛtvā oṃ tat sadityuccārya vāmahastena dhṛtvā kuśatilajalānyādāya adyetyādi amukagotraḥ śrīamukadevaśarmā etattṛṇakāṣṭhādimayaveśmaparamāṇusamasaṃkhyavarṣasahasrāvacchinnasvargalokamahitatvakāmaḥ śrīviṣṇuprītikāmo vā etattṛṇakāṣṭhādimayaveśma viṣṇudaivataṃ viṣṇave tubhyamahaṃ sampradade . ityutsṛjet . iṣṭakādimaye tu etadiṣṭakādimayaveśmaparamāṇusamasaṃkhyavarṣasahasradaśaguṇakālāvacchinnasvargalokamahitatvakāma etadiṣṭakādītiviśeṣaḥ . etatpratiṣṭhārthaṃ suvarṇaṃ tanmūlyaṃ vā dakṣiṇāṃ viṣṇave dadyāt . paścādācāryādau pratipattiḥ . * . tato devaṃ svayaṃ gṛhītvā gṛhapradakṣiṇaṃ kārayitvā oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣibhiryajatrāḥ sthirairaṅgaistuṣṭuvāṃsastanubhirvyasema devahitaṃ yadāyuḥ . ityanenābhimantritaṃ devaṃ gṛhaṃ praveśayet . oṃ devasya tvā savituḥ prasave'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ hastamādade iti mantreṇa piṇḍikopari nyaset . oṃ sthiro bhava vīḍḍaṅga āśurbhava vāhyarvan pṛthurbhava susadastvamagne purīṣavāhanaḥ . ityanena sthirīkuryāt . punardevaṃ saṃpūjya yathāśakti cāmaraghaṇṭāvitānagohiraṇyagrāmavādyabhāṇḍādikaṃ dadyāt . tata oṃ yāvaddharādharo devo yāvattiṣṭhati medinī . tāvadatra jagannātha sannidhībhava keśava .. iti mantraṃ paṭhet . tato dhvajasamīpaṃ gatvā saṃprokṣya tamāropayedanena mantreṇa oṃ ehyehi bhagavannīśvaravinirmita uparicaravāyumārgānusārin śrīkara śrīnivāsa ripudhvaṃsakara sujanādhilaya sarvadevatāsammata kuru śāntiṃ svastyayanañca me bhavatu sarvavighnān hara hara svāhā oṃ dhvajāya nama iti dhvajaṃ saṃpūjya oṃ viṣṇave nama iti trirabhyarcya dhvajaṃ saṃprokṣya vāmahastena spṛṣṭvā adyetyādi amukagotraḥ śrīamukadevaśarmā mahāpātakādibahupāpakṣayakāmo viṣṇuprītikāmo vā viṣṇuveśmani imaṃ dhvajaṃ viṣṇudaivataṃ viṣṇave tubhyamahaṃ sampradade . ityutsṛjya etatpratiṣṭhārthaṃ dakṣiṇāṃ viṣṇave dadyāt . paścādācāryādau pratipattiḥ . tato garuḍastambhaṃ samāropya oṃ suparṇo'si garutmāṃstrivṛtte śiro gāyattryaṃ cakṣurbṛhadrathantare pakṣau . stoma ātmā chandāṃsyaṅgāni yajūṃṣi nāma sāmate tanurvāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṭyāśca śaphāḥ suparṇo'si garutmāndivaṃ gaccha svaḥpate .. yajurvedī tu . oṃ suparṇo'si garutmān trivṛtte śiro gāyattraṃ cakṣustoma ātmā sāma te tanūrvāmadevyaṃ bṛhadrathantare pakṣau yajñāyajñiyaṃ pucchaṃ chandāṃsyaṅgāni dhiṣṇiyāḥ śaphāḥ yajūṃṣi nāma . suparṇo'si garutmāndivaṃ gaccha suraḥ pata iti paṭhitvā . oṃ garuḍāya nama iti triḥsaṃpūjya oṃ namaste patagaśreṣṭha pannagāntakara prabho . tvatprasādānmahābāho modeyaṃ divi devavat .. yathā tvaṃ saṃpuṭakaraḥ satataṃ natakandharaḥ . tathaiva purato viṣṇostvatprasādādbhavāmyaham .. iti puṭāñjaliḥ prārthayet .. * .. tataḥ piṣṭapradīpādinā nirmañchanaṃ kuryāt . tato viṃśānyūnabrāhmaṇebhyo bhojyāni dadyāt . dīnānāthakṛpaṇavadhirebhyo yathāśakti dadyāt . tataḥ prīyatāṃ puṇḍarīkākṣasarvayajñeśvaro hariḥ . tasmiṃstuṣṭe jagattuṣṭaṃ prīṇite prīṇitaṃ jagat .. tato nṛtyagītavāditranisvanarmahotsavaṃ kṛtvā acchidrāvadhāraṇaṃ kṛtvā vaiguṇyasamādhānārthaṃ tadviṣṇoriti viṣṇuṃ smaret . * . evaṃ rudrādimaṭhādipratiṣṭhāyāṃ āsanādikantu tattanmantraṃ vihāya kevalaṃ praṇavādinamo'ntena tattannāmnā dattvā yathāyogyaṃ tattatkarmaśeṣaṃ samāpayet . * . evaṃ gopathādi pratiṣṭhāyāṃ tatsamīpe vedikāṃ kṛtvā tattatphalakāmo viṣṇuprītikāmo vā tattatpratiṣṭhāṃ kariṣye iti saṅkalpya vṛddhiśrāddhādikaṃ vidhāya prāguktavidhināgnisthāpanādi etatkarmaṇā prīyatāṃ bhagavān viṣṇurityantaṃ karma kṛtvā kūpādivat sarvabhūtebhya utsṛjya dakṣiṇāṃ dadyāt . * . niyamavratādipratiṣṭhāyāntu viṣṇurityantaṃ karma kṛtvā vratānuṣṭhānaṃ kṛtvā dakṣiṇādikaṃ kuryāt . * . tato ghaṭasthajalena yajamānamabhiṣiñcet . tadyathā --
     oṃ surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ .
     vāsudevo jagannāthastathā saṅkarṣaṇo vibhuḥ .
     pradyumnaścāniruddhaśca bhavantu vijayāya te ..
     ākhaṇḍalo'gnirbhagavān yamo vai nairṛ tastathā .
     varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ .
     brahmaṇā sahitaḥ śeṣo dikpālāḥ pāntu te sadā ..
     kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kṣamā matiḥ .
     buddhirlajjā vapuḥ śāntistuṣṭiḥ puṣṭiśca mātaraḥ .
     etāstvāmabhiṣiñcantu devapatnyaḥ samāgatāḥ ..
     ādityaścandramā bhaumo budhajīvasitārkajāḥ .
     grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ ..
     devadānavagandharvā yakṣarākṣasapannagāḥ .
     ṛṣayo munayo gāvo devamātara eva ca ..
     devapatnyo'dhvarā nāgā daityāścāpsarasā gaṇāḥ .
     astrāṇi sarvaśāstrāṇi rājāno vāhanāni ca ..
     auṣadhāni vicitrāṇi kālasyāvayavāśca ye .
     saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ .
     etāstvāmabhiṣiñcantu dharmakāmārthasiddhaye .. * ..
iti maṭhādipratiṣṭhāprayogatattvaṃ samāptam .. (pakvakhādyavastuviśeṣaḥ . asya pākaprakāro yathā,
     samitā mardayedanyajalenāpi ca sannayet .
     tasyāstu vaṭikāṃ kṛtvā paceta sarpiṣi nīrasam ..
     elā lavaṅgakarpūramarīcādyairalaṅkṛte .
     majjayitvā sitāpāke tatastañca samuddharet ..
     ayamprakāraḥ saṃsiddho maṭha ityabhidhīyate ..
[sannayenmardayet] tathāsya guṇāḥ ..
     maṭhastu bṛṃhaṇo vṛṣyo balyaḥ sumadhuro guruḥ .
     pittānilaharo rucyo dīptāgnīnāṃ supūjitaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

maṭharaḥ, puṃ, (manyate manute'vabudhyate ityarthaḥ . mana + vacimanibhyāṃ cicca . uṇā° 5 . 39 . iti araścit ṭhaścāntādeśaḥ .) muniviśeṣaḥ . ityuṇādikoṣaḥ .. (śauṇḍaḥ . maṭharo muniśauṇḍayorityujjvaladattaḥ ..)

maḍa i ka mode . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) i maṇḍayati . iti durgādāsaḥ ..

maḍa i ki bhūṣe . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-seṭ .) maṇḍayati maṇḍati hāro janam . i maṇḍyate . iti durgādāsaḥ ..

maḍa i ṅa vibhāge . veṣṭe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) i maṇḍyate ṅa maṇḍate . iti durgādāsaḥ ..

maḍakaḥ, pu, (maṇḍayati bhūṣayati kṣetramiti . maḍi + kvun śilpisaṃjñayorapūrbasyāpi . uṇā° 2 . 32 . iti kvun . pṛṣodarāditvānnalopaḥ .) śasyabhedaḥ . meḍuyā iti bhāṣā . iti jaṭādharaḥ ..

maḍḍuḥ, puṃ, vādyaviśeṣaḥ . ityamaraḥ . 1 . 7 . 8 .. cucūka iti khyātaḥ . vipulo ḍamarurmaṃḍḍuriti koṣaḥ .. maḍ iti rauti iti maḍḍuḥ pūrbavadrauterḍu manīṣāditvādrepasya ḍatvam . majjanti śabdā atreti majjernipāto vā . iti bharataḥ ..

maḍḍukaḥ, puṃ, (maḍḍureveti maḍḍu + svārthe kan .) maḍḍuvādyam . iti trikāṇḍaśeṣaḥ ..

maṇa kūje . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) maṇati . kūje'vyaktaśabde . iti durgādāsaḥ ..

maṇiḥ, puṃ, strī, (maṇa + sarvadhātubhya in . uṇā° 4 . 117 . itīn .) aśmajātiḥ . (yathā, raghau . 1 . 4 .
     maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ .) muktādikam . tatparyāyaḥ . ratnam 2 maṇī 3 . ityamaraḥ . 2 . 9 . 93 . (tathācāsya paryāyaḥ .
     ratnaṃ klīve maṇiḥ puṃsi striyāmapi nigadyate .
     tattu pāṣāṇabhedo'sti muktādi ca taducyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .) asya guṇāḥ .
     maṇiratnaṃ paraṃ śītaṃ kaṣāyaṃ svādu lekhanam .
     cakṣuṣyaṃ dhāraṇāttacca pāpālakṣmīvināśanam ..
iti rājaballabhaḥ .. (tathācāsya guṇāḥ .
     muktāvidrumavajrendravaidūryasphaṭikādayaḥ .
     cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ .
     pavitrā dhāraṇāyāśca pāpmālakṣmīmalāpahāḥ ..
iti suśrute sūtrasthāne 46 adhyāye .) ajāyāḥ kaṇṭhasthitastanaḥ . liṅgāgram . aliñjaraḥ . iti medinī . 24 .. yonyagrabhāgaḥ . iti śabdaratnāvalī .. nāgaviśeṣaḥ . iti jaṭādharaḥ .. maṇibandhaḥ . iti hemacandraḥ .. (munibhedaḥ . yathā, mahābhārate . 2 . 11 . 22 .
     asito devalaścaiva jaigiṣavyaśca tattvavit .
     ṛṣabho jitaśatruśca mahāvīryastathā maṇiḥ ..
)

maṇikaṃ, klī, (maṇireveti maṇi + yāvādibhyaḥ kan . 5 . 4 . 29 . iti svārthe kan . aliñjaraḥ . ityamaraḥ . 2 . 9 . 31 .. (yathā, mātsye . 1 . 21 .
     sa tamādāya maṇike prākṣipajjalacāriṇam ..)

maṇikarṇaḥ, puṃ, kāmarūpasthaśivaliṅgabhedaḥ . yathā,
     bhasmakūṭasya caiśānyāṃ maṇikūṭo mahāgiriḥ .
     maṇikarṇo nāma harastatra tiṣṭhati liṅgakaḥ ..
     sa sadyojātarūpastu maṇikarṇa itīritaḥ .
     sadyojātasya mantreṇa pūjitavyaḥ sadā śivaḥ ..
iti kālikāpurāṇe 81 adhyāyaḥ ..

maṇikarṇikā, strī, (karṇe bhavā iti . karṇa + karṇalalāṭāt kanalaṅkāre . 4 . 3 . 65 . iti kan . ṭāp . akārasya itvam . maṇimayī karṇikā śākapārthivādivat samāsaḥ . sā vidyate yatreti vā . viṣṇostapasyāpracayadarśanāt vismitatayā śivasya maṇimayakuṇḍalapatanādasyāstathātvam .) kāśīsthatīrthaviśeṣaḥ . tadutpattiryathā . viṣṇuṃ prati śivavākyam .
     tvadīyasyāsya tapaso mahopacayadarśanāt .
     yanmayāndīlito maulirahiśravaṇabhūṣaṇaḥ ..
     tadāndolanataḥ karṇāt papāta maṇikarṇikā .
     maṇibhiḥ svacitā ramyā tato'stu maṇikarṇikā ..
     cakrapuṣkariṇītīrthaṃ purā khyātamidaṃ śubham .
     tvayā cakreṇa khananācchaṅkhacakragadādhara ..
     mama karṇāt papateyaṃ yadā ca maṇikarṇikā .
     tadā prabhṛti loke'tra khyātāstu maṇikarṇikā ..
     śrīviṣṇuruvāca .
     muktākuṇḍalapātena tavādritanayāpriyam .
     tīrthānāṃ paramaṃ tīrthaṃ muktikṣetramihāstu vai ..
     kāśate'tra yato jyotistadanākhyeyamīśvara ! .
     ato nāmāparañcāstu kāśīti prathitaṃ vibho ! ..
     anyaṃ varaṃ vare deva ! deyaḥ so'pyavicāritam .
     sa te paropakārārtha jagadrakṣāmeṇe śiva ! ..
     ābrahmastambaparyantaṃ yatkiñcijjantusaṃjñitam .
     caturṣu bhūtagrāmeṣu kāśyāṃ tanmuktimāpsyati ..
     tasmiṃstīrthavare śambho ! maṇiśravaṇabhūṣaṇa .
     sandhyāṃ snānaṃ japaṃ homaṃ vedādhyayanamuttamam ..
     tarpaṇaṃ piṇḍadānañca devatānāñca pūjanam .
     gobhūtilahiraṇyāśvadīpānnāmbarabhūṣaṇam ..
     kanyādyanaṃ prayatnena saptatantūnanekaśaḥ .
     vratotsargaṃ vṛṣotsargaṃ liṅgādisthāpanaṃ tathā ..
     karoti yo mahāprājño jñātvāyuḥ kṣaṇagatvaram .
     vipattiṃ vipulāñcāpi sampattimatibhaṅgurām ..
     akṣayā muktirekāstu vipākastasya karmaṇaḥ .
     anyaccāpi śubhaṃ karma yaddattaṃ śraddhayā hutam ..
     vinātmadhātamīśāna tyaktvā prāyopaveśanam .
     naiḥśreyasyāḥ śriyo hetustadastu jagadīśvara ! ..
     nānuśocati nākhyāti kṛtvā kālāntare'pi yat .
     tadihākṣayatāmetu tasyeśa ! tvadanugrahāt ..
     tava prasādāttasyeha sarvamakṣayamastu tat .
     yadasti yadbhaviṣyacca yadbhūtañca sadāśiva ! ..
     tasmādetacca sarvasmāt kṣetramastu śubhodayam .
iti kāśīkhaṇḍe maṇikarṇikākhyānaṃ nāma 26 adhyāyaḥ ..

maṇikarṇīśvaraḥ, puṃ, (maṇikarṇyā maṇikarṇyāṃ vā īśvaraḥ .) kāśīsthaśivaliṅgaviśeṣaḥ . yathā --
     oṅkāraṃ prathamaṃ paśyet matsyodaryāṃ kṛtodakaḥ .
     tripiṣṭapasahādevaṃ tato vai kṛttivāsasam ..
     ratneśañcātha candreśaṃ kedārañca tato vrajet .
     dharmeśvarañca vīreśaṃ gacchet kāmeśvaraṃ tataḥ ..
     viśvakarmeśvarañcātha maṇikarṇīśvaraṃ tataḥ .
     avimukteśvaraṃ dṛṣṭvā tato viśveśamarcayet ..
     eṣā yātrā prayatnena kartavyā kṣetravāsibhiḥ .
iti kāśīkhaṇḍe 100 adhyāyaḥ .. maṇikarṇeśvaraḥ, puṃ, (maṇikarṇastadākhya īśvaraḥ .) kāmarūpasthaśivaliṅgaviśeṣaḥ . yathā --
     sarvatīrthajale snātvā spṛṣṭvā candraṃ savāsavam .
     maṇikarṇeśvaraṃ dṛṣṭvā muktirbhasmācalaṃ gate ..
iti kālikāpurāṇe 81 adhyāyaḥ ..

maṇikānanaṃ, klī, (maṇīnāṃ kānanamiva . bahumaṇidhāraṇādasya tathātvam .) kaṇṭhaḥ . iti śabdaratnābalī .. ratnavanañca ..

maṇikāraḥ, puṃ, (maṇiṃ karotīti . kṛ + aṇ .) maṇinirmitālaṅkārādikartā . jauhari iti bhāṣā . tatparyāyaḥ . vaikaṭikaḥ 2 . iti hemacandraḥ .. nyāyacintāmaṇikartā ca ..

[Page 3,575c]
maṇikūṭaḥ, puṃ, (maṇayaḥ maṇimayāni kūṭāni śikharāṇi yasya saḥ .) kāmarūpasthaparvatabhedaḥ . yathā --
     bhasmakūṭasya caiśānyāṃ maṇikūṭo mahāgiriḥ .
     maṇikarṇo nāma harastatra tiṣṭhati liṅgakaḥ ..
iti kālikāpurāṇe 81 adhyāyaḥ ..
     maṇikūṭasyātha girergandhamādanakasya ca .
     madhye sravati lohityo brahmaputtraḥ samāsthitaḥ ..
     hatvā jvaraṃ tathā viṣṇustatra vāsamathākarot .
     naradevāsurādīnāṃ yathā bhavati vai hitam ..
     jyareṇāpīḍitatanurjvaraṃ hatvā mahāsuram .
     sarvalokahitārthāya so'gadasnānamācarat ..
     agadasnānasaṃbhūtaṃ saṃjātañca mahāsaraḥ .
     tasya svayaṃ nāma cakre hayagrīvo'panarbhavam ..
     na punarjāyate yasmāt tataḥ snātvā narīttamaḥ .
     apunarbhavasaṃjñaṃ tat sarastu parikīrtitam ..
     maṇikūṭācale viṣṇurhayagrīvasvarūpadhṛk .
     sa ca vyāmapramāṇena vistāreṇaiva saṃsthitaḥ ..
iti kālikāpurāṇe 80 adhyāyaḥ ..

maṇikhaniḥ, puṃ, (maṇīnāṃ khaniḥ .) maṇerākaraḥ . yathā . maṇeḥ khaniḥ .. iti mugdhabodhavyākaraṇam ..

maṇigrīvaḥ, puṃ, (maṇayo grīvāyāṃ kandharāyāṃ yasya .) kuveraputtraḥ . iti śabdaratnāvalī .. ratnakandhare tri .. (yathā, ṛgvede . 1 . 122 . 14 .
     hiraṇyakarṇaṃ maṇigrīvamarṇastanno viśve varivasyantu devāḥ .. maṇigrīvaṃ ratnādyupetakaṇṭham . iti tadbhāṣye sāyanaḥ ..)

maṇicchidrā, strī, (maṇeriva chidramasyām .) medānāmauṣadham . ṛṣabhākhyauṣadham . iti medinī . re, 290 .. (tathāsyāḥ salakṣaṇaparyāyaḥ .
     mahāmedābhidho jñeyo medālakṣaṇamucyate .
     śuklakando nakhacchedyo medodhātumiva sravet ..
     yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ .
     śalyaparṇī maṇicchidrā medā medobhavādhvarā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

maṇitaṃ, klī, (maṇ + bhāve ktaḥ . maithunakālīnavākyam . stranitamaṇitādi surate . iti sāhityadarpaṇe .) tatparyāyaḥ . ratakūjitam 1 . iti hemacandraḥ .. (yathā, śiśupālavadhe . 10 . 75 .
     sītkṛtāni maṇitaṃ karuṇoktiḥ snigdhamuktamalamarthavacāṃsi ..)

maṇitārakaḥ, puṃ, (maṇeriva dīptimatī tārakā yasya .) sārasapakṣī . iti rājanirghaṇṭaḥ ..

maṇidvīpaḥ, puṃ, klī, (maṇipracuro dvīpaḥ .) kṣīrasamudramadhye padmarāgādimaṇimayāntarīpaḥ . sa ca tripurasundarīvāsasthānam . yathā --
     sudhāsindhormadhye suraviṭapivāṭīparisare maṇidvīpe nīpīpavanavati cintāmaṇigṛhe .
     śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ kati ca na cidānandalaharīm ..
ityānandalaharī ..

[Page 3,576a]
maṇiparvataḥ, puṃ, (maṇīnāṃ parvataḥ .) giriviśeṣaḥ . yathā --
     tato'bhyayādgiriśreṣṭhamabhito maṇiparvatam .
     tatra puṇyā vavurvātā hyabhavaṃścāmalāḥ prabhāḥ ..
     maṇīnāṃ hemavarṇānāmabhibhūya divākaram .
     tatra vaidūryavarṇāni dadarśa madhusūdanaḥ ..
     satoraṇapatākāni dvārāṇi śikharāṇi ca .
     vidyudgrathitameghābhaḥ prababhau maṇiparvataḥ ..
     hemacitravitānaiśca prāsādairupaśobhitaḥ .
     tatra tā hemavarṇābhā dadarśa madhusūdanaḥ ..
     gandharvāsuramukhyānāṃ priyā duhitarastathā .
     dadarśa pṛthulaśroṇīḥ saṃruddhā girikandare ..
     narakeṇa samānītā rakṣyamāṇāḥ samantataḥ ..
iti mahābhārate harivaṃśe narakavadhādhyāyaḥ ..

maṇipūraṃ, klī, ṣaṭcakrāntargatanābhimadhyasthatṛtīyacakram . yathā --
     tadūrdhve nābhideśe tu maṇipūraṃ mahāprabham .
     meghābhaṃ vidyudābhañca bahutejomayaṃ tataḥ .
     maṇivadbhinnaṃ tat padmaṃ maṇipūraṃ tathocyate ..
     daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam .
     śivenādhiṣṭhitaṃ padmaṃ viśvālokanakāraṇam ..
iti tantram .. tattu svādhiṣṭhānapadmasyordhvadeśe tiṣṭhati . yathā --
     etatpadmasyordhvadeśe mahāpadmaṃ sudurlabham .
     daśapatraṃ nīlavarṇaṃ sajalaṃ ghorarūpakam .
     ḍādiphāntaiḥ sacandraiśca paṅkajañcātiśobhanam ..
     tanmadhye bījakoṣe nivasati satataṃ vahnivījaṃ susiddhaṃ vāhye tattrepurākhyaṃ navatapananibhaṃ svastikaṃ tattribhāge ..
     svarṇakākhyamidaṃ devi ! sarvadevaprapūjitam .
     sākāraṃ vahnibījañca sadaiva meghavāhanam ..
     rudrālayaṃ hi tatraiva mahāmohasya nāśanam .
     bhadrakālī mahāvidyā vāmabhāge suśobhitā ..
iti nirvāṇatantre 6 paṭalaḥ .. tatra devatīrthaṃ yathā, rudrayāmale . maṇipūre devatīrthaṃ pañcakuṇḍaṃ sarovaram . tatra śrīkāmanātīrthaṃ snāti yo muktimicchati .. (maṇīnāṃ pūro'tra .) svanāmakhyātadeśaśca .. (yathā, mahābhārate 1 . 218 . 23 .
     citrāṅgadāṃ punardraṣṭuṃ maṇipūrapuraṃ yayau ..)

maṇibandhaḥ, puṃ, (maṇirbadhyate yatra . adhikaraṇe ghañ .) prakoṣṭhapāṇyoḥ sandhisthānam . ityamaraṭīkāyāṃ bharataḥ . kabjā iti bhāṣā .. sa ca karasyādibhāgaḥ . (yathā, abhijñānaśakuntale 3 aṅkaḥ .
     maṇibandhādgalitamidaṃ saṃkrāntośīraparimalaṃ tasyāḥ .) tatparyāyaḥ . maṇiḥ 2 . iti hemacandraḥ .. karagranthiḥ 3 karagranthikaḥ 4 . iti śabdaratnābalī .. tasya śubhāśubhalakṣaṇaṃ yathā --
     maṇibandhairnigūḍhaiśca suśliṣṭaśubhasandhibhiḥ .
     nṛpā hīnaiḥ karacchedaiḥ saśabdairdhanavarjitāḥ ..
iti gāruḍe 65 adhyāyaḥ ..

maṇibhadraḥ, puṃ, (maṇiṣu bhadraḥ, yadvā maṇibhirbhadramasya . maṇimuktādidhanādhikyādasya tathātvam .) jinānāṃ pūrbayakṣaviśeṣaḥ . tatparyāyaḥ . jambhalaḥ 2 pūrbayakṣaḥ 3 jalendraḥ 4 . iti trikāṇḍaśeṣaḥ .. (pradhānayakṣabhedaḥ . yathā, mahābhārate . 3 . 64 . 127 .
     ṛte tvāṃ mānuṣīṃ martyaṃ na paśyāmi mahāvane .
     tathā no yakṣarāḍadya maṇibhadraḥ prasīdatu ..
yathā ca kathāsaritsāgare . 13 . 165 .
     asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ .
     pūrbaiḥ kṛtapratiṣṭho'sti mahāyakṣaḥ prabhāvitaḥ ..
)

maṇibhūmiḥ, strī, (maṇīnāṃ bhūmiḥ ākaraḥ . maṇimayī bhūmiriti vā .) ratnasya khaniḥ . tatparyāyaḥ . kuṭṭimam 2 . iti śabdaratnāvalī ..

maṇimaṇḍapaḥ, puṃ, (maṇimayaḥ maṇḍapaḥ .) ratnamayagṛham . yathā, rudrayāmale vagalāstotre .
     madhye sudhābdhimaṇimaṇḍaparatnavedīsiṃhāsanoparigatāṃ paripītavarṇām .
     pītāmbarābharaṇamālyabibhūṣitāṅgīṃ devīṃ namāmi dhṛtamudgaravairijihvām ..


maṇimanthaṃ, klī, (maṇiriva mathyate iti maṇi + mantha + karmaṇi ghañ .) saindhavalavaṇam . iti rājanirghaṇṭaḥ .. (maṇayaḥ mathyante upalān vidārya gṛhyante atrāsmādveti . mantha + adhikaraṇādau ghañ .) parvataviśeṣaḥ . iti māṇimanthaśabdaṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 13 . 18 . 33 .
     maṇimanthe'tha śaile vai purā sampūtijo mayā ..)

maṇimān, [t] tri, maṇiviśiṣṭaḥ . ratnabhūṣitaḥ . (yathā, bhāgavate . 3 . 15 . 41 .
     vidyutkṣipanmakarakuṇḍalamaṇḍanārhagaṇḍasthalonnasamukhaṃ maṇimatkirīṭam ..) maṇirastīti matupratyayena niṣpannaḥ .. (puṃ, nāgaviśeṣaḥ . yathā, mahābhārate . 2 . 9 .
     maṇimān kuṇḍadhāraśca karkoṭakadhanañjayau .. rākṣasabhedaḥ . sa ca kuverasya sakhā . yathā, mahābhārate . 3 . 130 . 57 .
     sakhā vaiśravaṇasyāsīnmaṇimānnāmarākṣasaḥ .. paścimasthadeśabhedaḥ . yathā, bṛhatsaṃhitāyām . 14 . 20 .
     aparasyāṃ maṇimān meghavān vanaughaḥ kṣurārpaṇo'stagiriḥ .. strī, purabhedaḥ . yathā, mahābhārate . 3 . 96 . 4 .
     ilvalo nāma daityeya āsīt kauravanandana ! .
     maṇimatyāṃ puri purā vātāpistasya cānujaḥ ..
)

maṇimālā, strī, (maṇinirmitā mālā śākapārthivādivat samāsaḥ .) hāraḥ . dantakṣataviśeṣaḥ . iti medinī . le, 160 .. (maṇinirmitā mālā yasyāḥ .) lakṣmīḥ . iti śabdaratnāvalī .. dīptiḥ . itiśabdamālā .. (chandobhedaḥ . yathā, chandomamañjaryām . tyau tyau maṇimālā chinnā guhavaktvaiḥ . adhikantu chandaḥśabde draṣṭavyam ..)

maṇirāgaṃ, klī, (maṇeriva rāgo varṇaujjvalyamasya .) hiṅgulam . iti rājanirghaṇṭaḥ .. (maṇeḥ rāgaḥ .) maṇervarṇe puṃ .. (guṇādayo'sya hiṅgulaśabde vidheyāḥ ..)

maṇivaḥ, puṃ, nāgaviśeṣaḥ . maṇiśabdādastyarthe vapratyayena niṣpannaḥ . iti siddhāntakaumudī ..

maṇivījaḥ, puṃ, (maṇiriva darśanīyaṃ vījaṃ yasya .) dāḍimbavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

maṇisaraḥ, puṃ, (maṇibhiḥ sriyate gamyate grathyate itibhāvaḥ . sṛ + karmaṇi ap .) muktāhāraḥ . yathā, gītagovinde 7 sargaḥ .
     ghaṭayati saghane kucayugagagane mṛgamadarucirūṣite .
     maṇisaramamalaṃ tārakapaṭalaṃ nakhadaśaśaśibhūṣite ..


maṇī, strī, (maṇi + kṛdikārāditi pakṣe ṅīṣ .) maṇiḥ . iti bharatadvirūpakoṣaḥ ..

maṇīcakaṃ, klī, (maṇīm cakate pratihanti dīptyā iti . caka + ac .) candravarṇarūpyam . tatparyāyaḥ . indukāntaḥ 2 . iti trikāṇḍaśeṣaḥ .. (śākadvīpasya varṣaviśeṣaḥ . yathā, mātsye . 121 . 23 .
     śyāmaparbatavarṣaṃ tu maṇīcakamiti smṛtam ..)

maṇīcakaḥ, puṃ, (maṇī + cak + ac .) matsyaraṅgapakṣī . yathā --
     jhampāśī matsyaraṅgaḥ syājjalamadgurmaṇīcakaḥ . iti hārāvalī ..

maṇīva, vya, maṇitulyam . maṇiśabdena saha ivaśabdasya ṣaṣṭhītatpuruṣasamāsaḥ . prathamādvivacanāntamaṇiśabdāt ivārthavaśabdena vāśabdenāpyevaṃ rūpam yathā --
     maṇīvoṣṭrasyeti tu ivārthe vaśabdo vāśabdo vā bodhyaḥ . iti siddhāntakaumudī ..

maṇīvakaṃ, klī, (maṇīva + saṃjñāyāṃ kan .) puṣpam . iti hemacandraḥ ..

maṇṭapī, strī, (maṇṭamunmādaṃ pāti rakṣatīti maṇṭa + pā + kaḥ . jātau saṃjñāyāṃ vā ṅīṣ .) kṣudropodakī . iti rājanirghaṇṭaḥ ..

maṇṭhaḥ, puṃ, (maṇṭhate iti maṭhi + ac .) vaṭakaviśeṣaḥ . māḍāṃ iti hindī māṣā . yathā --
     samitāṃ mardayedājyairjalenāpi ca sannayet .
     asyāstu vaṭakaṃ kṛtvā pacet sarpiṣi nīrasam ..
     elālavaṅgakarpūramaricādyairalaṅkṛte .
     majjayitvā sitāpāke tatastañca samuddharet .
     ayaṃ prakāraḥ saṃsiddho maṇṭha ityabhidhīyate ..
asya guṇāḥ .
     maṇṭhastu bṛṃhaṇo vṛṣyo balyaḥ sumadhuro guruḥ .
     pittānilaharo rucyo dīptāgnīnāṃ supūjitaḥ ..
prakārāntara yathā --
     samitā śarkarāsarpirnirmitā apare'pi ye .
     prakārā amunā tulyāste'pi caitadguṇāḥ smṛtāḥ ..
iti rājanirghaṇṭaḥ ..

maṇḍaṃ, klī, puṃ, (manyate jñāyate anena annādikamiti . mana + ñamantāt ḍaḥ . uṇā° 1 . 113 . iti ḍaḥ .) sarveṣāmannadadhyādīnāmagrarasaḥ . ityamarabharatau . māḍ iti māt iti ca bhāṣā .. (yathā, uttararāmacarite 4 aṅke . 1 .
     nīvāraudanamaṇḍamuṣṇamadhuraṃ sadyaḥprasūtāpriyāpītādapyadhikaṃ tapovanamṛgaḥ paryāptamācāmati ..) sāraḥ . piccham . iti medinī . ḍe, 21 ..

maṇḍaṃ, klī, (maṇḍatīti . maḍi bhūṣādau + ac .) mastu . iti medinī . ḍe, 21 .. (yathā, bhāgavate . 5 . 20 . 24 .
     samānena dadhimaṇḍodena paritaḥ ..)

maṇḍaḥ, puṃ, (maṇḍayati kṣetraṃ bhūṣayatīti maḍi + ac .) eraṇḍavṛkṣaḥ . śākabhedaḥ . iti medinī . te, 21 .. mastu . bhūṣā . sāraḥ . piccham . hemacandraḥ .. (maṇḍati varṣāgame hṛṣyatīti maḍi + ac .) dardūraḥ . bhaktādibhavarasaḥ . tasya lakṣaṇam .
     bhaktairvinā dravo maṇḍaḥ peyaṃ bhaktasamanvitam . iti rājanirghaṇṭaḥ .. (takrāllaghutaro maṇḍaḥ . iti ca, suśrute sūtrasthāne 45 adhyāyaḥ .) atha maṇḍasya lakṣaṇaṃ vidhirguṇāśca . taṇḍulānāṃ susiddhānāṃ caturdaśaguṇe jale . rasaḥ sikthairvirahito maṇḍa ityabhidhīyate ..
     śuṇṭhī saindhavasaṃyukto dīpanaḥ pācanaśca saḥ .
     annasya samyak siddhyātra jñeyā maṇḍasya siddhatā ..
     peyā yūṣayavāgūnāṃ vilepībhaktayorapi ..
tasya guṇāḥ .
     maṇḍo grāhī laghuḥ śīto dīpano dhātusāmyakṛt .
     jvaraghnastarpaṇo balyaḥ pittaśleṣmaśramāpahaḥ ..
iti bhāvaprakāśaḥ .. api ca .
     kṣudbodhano vastiviśodhanaśca prāṇapradaḥ śoṇitavardhanaśca .
     jvarāpahārī kaphapittahantā vāyuṃ jayedaṣṭaguṇo hi maṇḍaḥ ..
lājamaṇḍo'gnijanano dāhatṛṣṇānivāraṇaḥ . jvarātīsāraśamano'śeṣadoṣāmapācanaḥ .. vāṭyamaṇḍo'gnijananaḥ śūlānāhavināśanaḥ . pācano dīpano hṛdyaḥ pittaśleṣmānilāpahaḥ .. vāṭyamaṇḍo bhṛṣṭayavamaṇḍaḥ . iti rājavallabhaḥ .. (dhānyādikṛtamaṇḍaguṇāḥ . klīvatvaṃ vivakṣitam .
     dhānyamaṇḍaṃ pittaharaṃ śramaghnañcāśmarīharam .
     vātalaṃ raktaśamanaṃ grāhi sandīpanaṃ param ..
iti dhānyamaṇḍaguṇāḥ ..
     yugandharāṇāṃ maṇḍantu śleṣmakṛdvātalaṃ matam .
     pittasaṃśamanīyañca mūtralaṃ grāhaṇañca tat ..
iti yugandharamaṇḍaguṇāḥ ..
     raktaśālyudbhavaṃ maṇḍaṃ madhuraṃ grāhi śītalam .
     pramehānaśmarīṃ hanti vātalaṃ pittakṛttathā ..
iti raktaśālimaṇḍaguṇāḥ ..
     madhuraṃ śītalaṃ kiñcit śleṣmalaṃ śoṣanāśanam .
     aśmarīmehasaṃchedī vātalaṃ śvetatāṇḍulam ..
iti śvetataṇḍulamaṇḍaguṇāḥ ..
     yavamaṇḍa kaṣāyaṃ syād grāhi coṣṇaṃ vipāki ca . iti yavamaṇḍaguṇāḥ ..
     tadvat godhūmasaṃbhūtaṃ madhuraṃ pittavāraṇam . iti godhūmamaṇḍaguṇāḥ ..
     glānimūrchākaraṃ sadyaḥ kodravādyakṛtaṃ laghu . iti kodravamaṇḍaguṇāḥ ..
     tadvacca kṣudradhānyānāṃ vātalaṃ pittakārakam .
     karoti ślīpadaṃ gulmaṃ pratiśyāyādikopanam ..
iti kṣudradhānyamaṇḍaguṇā .. iti maṇḍavargāḥ .. iti hārīte prathame sthāne navame'dhyāye ..
     maṇḍastu dīpayatyagniṃ vātañcāpyanulomayet .
     mṛdūkaroti srotāṃsi svedaṃ sañjanayatyapi ..
     laṅghitānāṃ viriktānāṃ jīrṇe snehe ca tṛṣyatām .
     dīpanatvāllaghutvāñca maṇḍaḥ syāt prāṇadhāraṇaḥ ..
     tṛṣṇātīsāraśamano dhātusāmyakaraḥ śivaḥ .
     lājamaṇḍo'gnijanano dāhamūrchānivāraṇaḥ ..
     mandāgniviṣamāgnīnāṃ bālasthavirayoṣitām .
     deyaśca sukumārāṇāṃ lājamaṇḍaḥ susaṃskṛtaḥ .
     kṣutpipāsāsahaḥ pathyaḥ śuddhānāntu malāpahā ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..
     lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ .
     vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ ..
iti suśrute sūtrasthāne 46 athyāyaḥ ..)

maṇḍakaḥ, puṃ, (maṇḍena kṛtaḥ iti . maṇḍa + saṃjñāyāṃ kan .) piṣṭakaviśeṣaḥ . māṃḍā iti hindī bhāṣā .. yathā --
     godhūmā dhavalā dhautāḥ kuṭṭitāḥ śoṣitāstataḥ .
     prokṣitā yantraniṣpiṣṭāścālitāḥ samitāḥ smṛtāḥ ..
     vāriṇā komalāṃ kṛtvā samitāṃ sādhu mardayet .
     hastacālena yā tasyā loptrī samyak prasārayet ..
     adhomukhaghaṭasyaitadbistṛtaṃ prakṣipedbahiḥ .
     mṛdunā vahninā sādhyaḥ siddho maṇḍaka ucyate ..
loptrī lecī iti loke .
     dugdhena sājyakhaṇḍena maṇḍakaṃ bhakṣayennaraḥ .
     athavā siddhamāṃsena satakravaṭakena vā ..
tasya guṇāḥ .
     maṇḍako vṛṃhaṇo vṛṣyo balyo rucikaro bhṛśam .
     pāke'pi madhuro grāhī laghurdoṣatrayāpahaḥ ..
iti bhāvaprakāśaḥ .. (mādhavīlatā . tatparyāyo . yathā --
     mādhavī syāttu vāsantī puṇḍrako maṇḍako'pi ca .
     atimukto vimuktaśca kāmuko bhramarotsavaḥ ..
iti ca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) gītāṅgaviśeṣaḥ . yathā -- jayapriyaḥ kalāpaśca kamalaḥ sundarastathā . maṅgalo vallabhaśceti maṇḍakāḥ ṣaṭ prakīrtitāḥ .. jayapriyo haṃsatāle laghumadhye yadā guruḥ . ūnaviṃśatyakṣarairyukto rase vīre sa vartate . laghurgururlaghuryatra haṃsatālaḥ sa ucyate .. 1 .. kalāpo raṅgatālena yukto raudrarase hi saḥ . dvāviṃśatyakṣarairyukto laghurādau gurudvayam . laghurādau gurudbandbaṃ raṅgatāla itīritaḥ .. 2 .. laghudvandvaṃ guruścaiko'nilo'tra saṃgaṇātmakaḥ . pañcaviṃśatyakṣaraiḥ syāt kamalaḥ śāntahāsyayoḥ .. 3 gurureko laghudvandvaṃ tripuṭe bhagaṇātmake . aṣṭāviṃśatyakṣaraistu śṛṅgāre sundare mataḥ .. 4 .. ādau gururlaghurmadhye pluto'nte bhṛṅgatālake . ekaviṃśatyakṣaraistu vīre maṅgalamaṇḍakaḥ .. 5 .. ṣaṭpitāputtrake tāle galasāgalagātmake . catustriṃśadakṣaro'yaṃ vallabho raudrake rase .. 6 .. iti saṅgītadāmodaraḥ ..

maṇḍanaṃ, klī, (maṇḍyate anena iti . maḍi bhūṣe + karaṇe lyuṭ .) bhūṣaṇam . yathā, abhijñānaśakuntale . 1 . 14 .
     kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām . alaṅkariṣṇuni tri . itimedinī . ne, 105 .
     caturdhā maṇḍanaṃ vāsobhūṣāmālyānulepanaiḥ . iti mahābhārate mokṣadharmaḥ ..

maṇḍapaḥ, puṃ klī, (maḍi + bhāve ghañ maṇḍaḥ . maṇḍaṃ pāti . pā + kaḥ .) janaviśrāmagṛham . tatparyāyaḥ . janāśrayaḥ 2 . ityamaraḥ . 2 . 2 . 9 .. (yathā, devībhāgavate . 2 . 11 . 50 .
     gaṅgātīre śubhāṃ bhūmiṃ māpayitvā dvijottamaiḥ .
     kurvantu maṇḍapaṃ svasthāḥ śatastambhaṃ manoharam ..
) devādidattaveśma . iti śabdaratnāvalī .. (yathāviśvakarmaprakāśe 6 adhyāye .
     pradakṣiṇāyāstu samastvagrato maṇḍapo bhavet .
     tasya cārdhena kartavyastvagrato mukhamaṇḍapaḥ ..
ityādimaṇḍapavivaraṇam tatraiva vistaraśo draṣṭavyam .. maṇḍaṃ pibatīpi . pā + kaḥ .) maṇḍapānakartari tri ..

maṇḍapā, strī, niṣpāvī . iti rājanirghaṇṭaḥ .. (maṇḍapītyapi dṛśyate .)

maṇḍayantaḥ, puṃ, (maṇḍayati bhūṣayatīti . maḍi + tṝbhūvahivasibhāsisādhigaḍi maṇḍiji, nandi-, bhyaśca . uṇā° . 3 . 128 . iti jhac sa ca ṣit .) annam . badhūsaṃghaḥ . naṭaḥ . alaṅkāraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

maṇḍayantī, strī, (maṇḍayatīti . maḍi + jhac striyāṃ ṅīp .) yoṣit . iti trikāṇḍaśeṣaḥ ..

[Page 3,578a]
maṇḍarī, strī, (maṇḍayati bhūṣayatīti . maḍi + arapratyayaḥ . striyāṃ ṅīp .) dhurghurī . iti hārāvalī ..

maṇḍalaṃ, klī, (maṇḍayati bhūṣayatīti . maḍi + kalastṛpaśca . uṇā° . 1 . 106 . iti kalaḥ .) candrasūryayorbahirveṣṭanam . candrasūryayorutpātajaraśmimaṇḍalam . yathā --
     vātena maṇḍalībhūtāḥ sūryācandramasoḥ karāḥ .
     mālābhā vyomni tanvante pariveśaḥ prakīrtitaḥ ..
iti sāhasāṅkaḥ .. tatparyāyaḥ . pariveśaḥ 2 paridhiḥ 3 upasūryakam 4 . ityamaraḥ . 1 . 3 . 32 .. pariveṣaḥ mūrdvanyānto'pi . yathā --
     puṃliṅgaḥ pariveṣaḥ syāt paridhau pariveṣaṇe . iti mūrdhanyānte rudraḥ .. sūryamupagataṃ upasūryaṃ svārthe kaḥ upasūryakam . candrapakṣe upasūryamiva upasūryakaṃ ivārthe kaḥ . iti bharataḥ .. * .. cakrabālam . ityamaraḥ . 1 . 3 . 6 .. tattu maṇḍalākāreṇa pariṇataṃ samūhamātram . maṇḍalākāradiksamūhaḥ . iti mādhavī .. cakrasyeva vālo valanamasya cakrabālaṃ valerghañi vālaḥ manīṣāditvāt lasya ḍatve cakravāḍañca . kiṃvā cakreṇa cakrākāreṇa vāḍate cakravāḍaṃ vāḍṛṅa āplāve al . iti bharataḥ .. * .. koṭharogaḥ . dbādaśarājakam . iti medinī . 1 le, 21 .. (uktañca tadvivaraṇaṃ kāmandakīye nītisāre . 8 . 1 -- 22 .
     upetaḥ koṣadaṇḍābhyāṃ sāmātyaḥ saha mantribhiḥ .
     durgasthaścintayetsādhu maṇḍalaṃ maṇḍalādhipaḥ .
     rathī virājate rājā viśuddhe maṇḍale caran .
     aśuddhe maṇḍale sarpan śīryate rathacakravat ..
     rocate sarvabhūtebhyaḥ śaśīvākhaṇḍamaṇḍalaḥ .
     sampūrṇamaṇḍalastasmādbijigīṣuḥ sadā bhavet ..
     amātyarāṣṭradurgāṇi koṣo daṇḍaśca pañcamaḥ .
     etāḥ prakṛtayastajjñairvijigīṣorudāhṛtāḥ ..
     etāḥ pañca tathā mitraṃ saptamaḥ pṛthivīpatiḥ .
     saptaprakṛtikaṃ rājyamityuvāca bṛhaspatiḥ ..
     sampannastu prakṛtibhirmahotsāhaḥ kṛtaśramaḥ .
     jetumeṣaṇaśīlaśca vijigīṣuriti smṛtaḥ ..
     kaulīnaṃ vṛddhasevitvasutsāhaḥ sthūlalakṣitā .
     citrajñatā buddhimattvaṃ prāgalbhyaṃ satyavāditā ..
     adīrghasūtratā'kṣaudraṃ praśrayaḥ svapradhānatā .
     deśakālajñatā dārḍhyaṃ sarvakleśasahiṣṇutā ..
     sarvavijñānitā dākṣyaṃ sadā saṃvṛtamantratā .
     avisaṃvāditā śauryaṃ bhaktijñatvaṃ kṛtajñatā ..
     śaraṇāgatavātsalyamamarṣitvamacāpalam .
     svakarmadṛṣṭaśāstratvaṃ kṛtitvaṃ dīrghadarśitā ..
     jitaśramitvaṃ dharmitvamakrūraparivāratā .
     prakṛtisphītatā ceti vijigīṣuguṇāḥ smṛtāḥ ..
     sarvairguṇairvihīno'pi sa rājā yaḥ pratāpavān .
     pratāpayuktā hyasyanti parān siṃhā mṛgāniva ..
     etāpasiddhau nṛpatiḥ prāpnoti mahatīṃ śriyam .
     tasmādutthānayogena pratāpaṃ janayetparam ..
     ekārthābhiniveśitvamavilakṣaṇamucyate .
     dārūṇastu smṛtaḥ śatrurvijigīṣuguṇānvitaḥ ..
     lubdhaḥ krūro'laso'satyaḥ pramādī bhīrūrasthiraḥ .
     mūḍho yodhāvamantā ca sukhacchedyo ripuḥ smṛtaḥ ..
     arirmitramarermitraṃ mitramitramataḥparam .
     tathārimitramittrañca vijigīṣoḥ puraḥ sthitāḥ ..
     pārṣṇigrāhaḥ smṛtaḥ paścādākrandastadanantaram .
     āsārāvanayoścava vijigīṣostu maṇḍalam ..
     arestu vijigīṣostu madhyamo bhūmyanantaraḥ .
     anugrahe saṃhatayoḥ samartho vyastayorvadhe ..
     maṇḍalatve hi caiteṣāmudāsīno balādhikaḥ .
     anugrahe saṃhatānāṃ vyastānāñca vadhe prabhuḥ ..
     mūlaprakṛtayastvetāścatasraḥ parikīrtitāḥ .
     āhaiva mantrakuśalaścatuṣkaṃ maṇḍalaṃ mayaḥ ..
     vijigīṣurarirmitraṃ pārṣṇigrāho'tha madhyamaḥ .
     udāsīnaḥ pulomendrau ṣaṭkaṃ maṇḍalamūcatuḥ ..
     udāsīno madhyamaśca vijigīṣostu maṇḍalam .
     uśanā maṇḍalamidaṃ prāha dvādaśarājakam ..
) deśaḥ . sa ca deśaḥ samantādviṃśatiyojanaṃ catvāriṃśadyojanaṃ vā . iti kecit .. golam . ityanekārthakoṣaḥ .. cakram . iti trikāṇḍaśeṣaḥ .. saṃdhātaḥ . iti hemacandraḥ .. nakhāghātaḥ . iti śabdamālā .. dhanvināṃ sthānapañcakāntargatasthitiviśeṣaḥ . yathā --
     maṇḍalākārapādābhyāṃ maṇḍalaṃ sthānamīritam . iti śabdaratnāvalī .. vyāghranakhākhyagandhadravyam . iti śabdacandrikā .. vyūhaviśeṣaḥ . yathā --
     tiryagvṛttiśca daṇḍaḥ syādbhogo'nvāvṛttireva ca .
     maṇḍalaṃ sarvatovṛttiḥ pṛthagvṛttirasaṃhataḥ ..
iti bharatadhṛtakāmandakiḥ .. (asya puṃstvamapi . yathā, mahābhārate . 6 . 78 . 20 .
     bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yayau .
     maṇḍalaḥ sumahāvyūho dūrbhedyo'mitraghātinām ..
yathā ca, kāmandakīye . 19 . 41 .
     maṇḍalo'saṃhato bhogo daṇḍaśceti maṇīṣibhiḥ ..) grahādīnāṃ maṇḍalasaṃsthānaṃ tatparimāṇañca yathā,
     sarveṣāntu grahāṇāṃ vai adhastāccarate raviḥ .
     raverūrdhvaṃ sthitaḥ somaḥ somānnakṣatramaṇḍalam ..
     nakṣatrebhyo budhastūrdhvaṃ budhādūrdhvantu bhārgavaḥ .
     tasmādaṅgārakaścordhvaṃ tasya cordhaṃ bṛhaspatiḥ ..
     tasmāt śanaiścaraścordhvaṃ tasyordhvamṛṣimaṇḍalam .
     ṛṣibhyaśca dhruvaścordhvamāyāntaṃ tridivaṃ dhruve .
     ādityanilayo rāhuḥ kadācit somamārgataḥ ..
     sūryamaṇḍalasaṃsthastu nityaṃ ketuḥ prasarpati .
     navayojanasahasrāṇi vistāro bhāskarasya tu ..
     vistārāttriguṇañcāsya pariṇāhe tu maṇḍalam .
     dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ ..
     dviguṇaṃ maṇḍalañcāsya yathaiva savitustathā .
     candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate ..
     bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ .
     bṛhaspateḥ pādahīnau vakrasaurāvudāhṛtau ..
     vistāramaṇḍalābhyāntu pādahīnastayorbudhaḥ .
     budhatulyāni ṛkṣāṇi sarve hrasvāni yāni tu ..
     yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate .
     rāhuḥ sūryapramāṇastu kadācit somasammitaḥ .
     tasmāt grahapramāṇastu ketustvaniyataḥ smṛtaḥ ..
iti devīpurāṇe grahagatirnāmādhyāyaḥ .. kṛtrimamaṇḍalavidhiryathā --
     catuhaṃstaṃ samārabhya yāvaddhastaśataṃ bhavet .
     maṇḍalaṃ tatra kartavyamata ūrdhvaṃ na kārayet ..
     vimalaṃ vijayaṃ bhadraṃ vimānaṃ śubhadaṃ śivam .
     vardhamānañca daivañca latākṣaṃ kāmadāyakam .
     rucakaṃ svastikākhyañca dvidaśaṃ iti maṇḍalāḥ ..
     sitādiharitāntāśca rajāḥ kāryāḥ suśobhanāḥ .
     śāliṣaṣṭikakausumbharajanīharipatrajāḥ ..
     maṇividrumarāgāśca bhasmanā abhimantritāḥ .
     sitasarṣapadhūpāḍhyā rajāḥ kṛtvā tu pātayet ..
     astrarājaṃ nyasenmantrī sambhaveti padaṃ pi vā .
     samotthānaṃ śubhaṃ kṛtvā gomayenopalepitam ..
     candanāgurukarpūrakṣodadhūpādhivāsitam .
     bhūbhāgaṃ sumitaṃ siddhaṃ pūrbapaścimakottaram ..
     yāmyaṃ svastikamastyāṅgaiḥ sūtrairvorṇāṇḍapatrajaiḥ .
     padmapatrāṣṭakaṃ manye dviguṇaṃ triguṇaṃ pi vā ..
     dvārāṇi samasūtrāṇi karṇikākeśarojjvalam .
     padmaṃ tathāvaśeṣāṇi svastikānyutpalāni ca ..
     savyābalambahastastu rajaḥpātaṃ samācaret .
     madhyamānāmikāṅguṣṭhairupariṣṭādyathepsayā ..
     adhomukhāṅguliṃ kṛtvā pātayettu vicakṣaṇaḥ .
     samā rekhā tu kartavyāvicchinnā puṣṭivarjitā ..
     aṅguṣṭhaparvanaipuṇyā samā kāryā vijānatā .
     saṃsaktaṃ viṣamaṃ sthūlaṃ vicchinnaṃ kṛṣarāvṛtam ..
     paryantasarpitaṃ hnasvamālikhenna kadācana .
     saṃsakte kalahaṃ vidyādvajrarekhe tu vigraham ..
     atisthāne bhavedvyādhirnityaṃ pīḍā vimiśrite .
     bindubhirbhayamāpnoti śatrupakṣānna saṃśayaḥ ..
     kṛṣāyāñcārthahāniḥ syāt vicchinne maraṇaṃ dhruvam .
     viyogāttu bhavettasya iṣṭadravyasutasya vā ..
     aviditvā likhedyastu maṇḍalantu yathepsayā .
     sarvadoṣānavāpnoti ye doṣāḥ pūrbabhāṣitāḥ ..
iti devīpurāṇe puṣpābhiṣekacintānāmādhyāyaḥ .. sūryamaṇḍale devānāṃ sthitiryathā --
     arcayan pūjayan devaṃ japecca ravimaṇḍale .
     ādityamaṇḍale devaṃ dhyātvā viṣṇumupaiti tam ..
bhojanamaṇḍalaṃ yathā --
     yātudhānāḥ piśācāśca asurā rākṣasāstathā .
     ghnanti kevalamannasya maṇḍalasya vivarjanāt ..
     ādityā vasavo rudrā brahmā caiva pitāmahaḥ .
     maṇḍalānyupajīvanti tasmāt kurvanti maṇḍalam ..
     catuḥkoṇaṃ dvijāgrasya trikoṇaṃ kṣattriyasya tu .
     dvikoṇākṛti vaiśyasya śūdrasya vartulaṃ sadā ..
ityādye vahnipurāṇe āhnikataponāmādhyāyaḥ ..

maṇḍalaṃ, tri, vimbam . ityamaraḥ . 1 . 3 . 15 .. dve candrasya śarīre upacārādādityasya ca . veti śobhate vimbaḥ vīlakāntigatyādau nāmnīti vimbaḥ . vimbati bhāti vimbaḥ . sautro'yamiti svāmī . maṇḍayati maṇḍalaṃ nāmnīti alaḥ striyāṃ nadāditvāt maṇḍalī ca . iti bharataḥ ..

maṇḍalaḥ, puṃ, (maṇḍaṃ lāti gṛhṇātīti . lā + kaḥ .) kukkuraḥ . iti medinī . le, 121 .. sarpaviśeṣaḥ . iti viśvaḥ .. (dehasyāṣṭaprakārasandhyantargatasandhiviśeṣaḥ . ta ete sandhayo'ṣṭavidhāḥ . korodūkhala-sāmudga-pratara-tunnasevanīvāyasatuṇḍamaṇḍala-śaṅkhāvartāḥ . kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ . iti suśrute śārīrasthāne pañcame'dhyāye ..)

maṇḍalakaṃ, klī, (maṇḍala . svārthe kan .) vimbam . kuṣṭhabhedaḥ . darpaṇam . iti medinī . ke, 207 .. maṇḍalākāravyūhaḥ . iti jaṭādharaḥ ..

maṇḍalakaḥ, puṃ, (maṇḍala . svārthe kan .) kukkuraḥ . iti dharaṇiḥ ..

maṇḍalanṛtyaṃ, klī, (maṇḍalena maṇḍalākāreṇa pravartitaṃ nṛtyamiti nityasamāsaḥ .) maṇḍalākāranṛtyam . tatparyāyaḥ . hallīṣaḥ 2 .. iti śabdamālā ..

maṇḍalapatrikā, strī, (maṇḍalaṃ maṇḍalākāraṃ patraṃ yasyāḥ . kan . ṭāp . ata itvañca .) raktapunarnavā . iti rājanirghaṇṭaḥ .. (guṇādayo'syā raktapunarnavāśabde jñātavyāḥ ..)

maṇḍalāgraḥ, puṃ, (maṇḍalaṃ golākāraṃ agraṃ yasya .) khaḍgaḥ . ityamaraḥ . 2 . 8 . 89 .. (yathā, suśrute sūtrasthāne aṣṭame'dhyāye .. tatra maṇḍalāgrakarapatre syātāṃ cchedane lekhane ca .)

maṇḍalāyitaṃ, klī, (maṇḍalavadācaritamiti . maṇḍala + kyaṅ . dīrghaḥ . maṇḍalāya nāmadhātuḥ ktaḥ .) vartulam . iti śabdaratnāvalī ..

maṇḍalādhīśaḥ, puṃ, (maṇḍalasya adhīśaḥ .) maṇḍaleśvaraḥ . tatparyāyaḥ . madhyamaḥ 2 . iti hemacandraḥ ..

maṇḍalī, [n] puṃ, (maṇḍalaṃ kuṇḍalanaṃ kuṇḍalā kāreṇaśarīraveṣṭanamasyāstīti . maṇḍala + iniḥ . sarpaḥ . iti trikāṇḍaśeṣaḥ .. viḍālaḥ . iti śabdamālā .. jāhakaḥ . iti hemacandraḥ .. khaṭṭāśa iti bhāṣā .. vaṭavṛkṣaḥ . gonāśasarpaḥ . iti rājanirghaṇṭaḥ ..

maṇḍalī, strī, (maṇḍalamastyasyā iti . arśa ādyac . gaurāditvāt ṅīṣ .) dūrvā . iti hārāvalī .. (strī, guḍūcī .. tatparyāyo yathā,
     guḍūcī madhuparṇī syādamṛtāmṛtavallarī .
     chinnā cchinnaruhā cchinnodbhavā vatsādanīti ca ..
     jīvantī tantrikā somā somavallī ca kuṇḍalī .
     cakralakṣaṇikādhīrā viśalyā ca rasāyanī ..
     candrahāsī vayasthā ca maṇḍalī devanirmitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

maṇḍaleśaḥ, puṃ, (maṇḍalasya īśaḥ .) maṇḍaleśvaraḥ . tatparyāyaḥ . ekajanmā 2 bhayāpahaḥ 3 . iti trikāṇḍaśeṣaḥ ..

maṇḍaleśvaraḥ, puṃ, (maṇḍalasya īśvaraḥ .) bhūmyekadeśādhipaḥ . anyo bhūmyekadeśādhipo maṇḍaleśvaraḥ syāt maṇḍalasya arimitrādirūpasya deśasya īśvaro maṇḍaleśvaraḥ . ekadeśādhipa ityarthaḥ . syānmaṇḍalaṃ dvādaśarājake ca deśe ca vimbe ca kadambake ca . iti viśvaḥ .. ityamaraṭīkāyāṃ bharataḥ .. tasya lakṣaṇāntaram .
     caturyojanaparyantamadhikāraṃ nṛpasya ca .
     yo rājā tacchataguṇaḥ sa eva maṇḍaleśvaraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 86 adhyāyaḥ ..

maṇḍahārakaḥ, puṃ, (maṇḍaṃ harati āharati gṛhṇātīti . hṛ + ṇvultṛcau . 3 . 1 . 133 . iti ṇvul . surāsampādanārthaṃ maṇḍagrahaṇādasya tathātvam .) śauṇḍikaḥ . ityamaraḥ . 1 . 2 . 10 ..

maṇḍā, strī, (maṇḍaḥ kāraṇatvenāsti asyā iti arśādibhyo'c . ṭāp .) surā . iti hārāvalī .. (maṇḍayatīti . maḍi + ac . ṭāp .) āmalakī . iti medinī . ḍe, 22 ..

maṇḍitaḥ, puṃ, bauddhagaṇādhipaviśeṣaḥ . iti hemacandraḥ . (maḍi + karmaṇi ktaḥ .) bhūṣite tri . ityamaraḥ . 6 . 2 . 100 .. (yathā, gītagovinde . 2 . 7 .
     maṇimayamakaramanoharakuṇḍalamaṇḍitagaṇḍamudāram .)

maṇḍūkaḥ, puṃ, (maṇḍayati bhūṣayati jalāśayamiti maḍi + śalimaṇḍibhyāmūkaṇ uṇā° 4 . 42 . iti ūkaṇ .) bhekaḥ . ityamaraḥ . 1 . 10 . 24 .. (yathā, manuḥ . 4 . 126 .
     paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ .
     antarāgamane vidyādanadhyāyamaharniśam ..
bhekārthe paryāyo guṇāśca yathā --
     maṇḍūkaḥ plavago bheko varṣābhūrdarduro hariḥ .
     maṇḍūkaḥ śleṣmalo nātipittalo balakārakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) śoṇakaḥ . muniviśeṣaḥ . iti medinī . ke, 136 .. gāḍhatejāḥ . iti śabdaratnāvali .. bandhaviśeṣe klī . iti viśvaḥ .. (aśvajātibhedaḥ . yathā, mahābhārate . 2 . 28 . 6 .
     tatra tittirikalmāṣān maṇḍūkākhyān hayottamān .)

maṇḍūkaparṇaḥ, puṃ, (maṇḍūkākṛti parṇamasya . yadbā, maṇḍūka ivottānodaraṃ parṇamasya .) śyonākavṛkṣaḥ . ityamaraḥ . 4 . 2 . 56 .. (tathācāsya paryāyaḥ ..
     śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukaḥ .
     maṇḍūkaparṇapatrorṇaśukanāsakuṭannaṭāḥ ..
     dīrghavṛntoraluścāpi pṛthuśimbaḥ kaṭambharaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .) śoṇakaḥ . iti medinī . ṇe, 115 ..

maṇḍūkaparṇī, strī, (maṇḍūkaparṇa . gaurāditvāt ṅīṣ .) mañjiṣṭhā .. (yathāsyā paryāyaḥ .
     mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi ..
     rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā .
     bhaṇḍītakī ca gaṇḍīrī mañjūṣā vastrarañjinī ..
) brāhmaṇī iti medinī . ṇe, 115 .. āditya, bhaktā . iti rājanirghaṇṭaḥ .. oṣadhiviśeṣaḥ . thulkuḍī iti bhāṣā . tatparyāyaḥ . bhekī 2 maṇḍūkī 3 mūlaparṇī 4 . iti ratnamālā .. maṇḍūkaparṇikā 5 . asyā guṇāḥ . maṇḍūkaparṇikā laghvī svādupākā rasā himā . (mahauṣadhyarthe paryāyāntaraṃ yathā --
     maṇḍūkaparṇī māṇḍūkī tvāṣṭrī divyā mahauṣadhī . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. tathācāsyā guṇāḥ .. kaṣāyā tu hitā pitte svādupākarasā himā . lambī maṇḍūkaparṇī tu tadvadgojihvikā matā .. iti suśrute sūtrasthāne 46 adhyāye .) pāṭhāntaram . maṇḍūkaparṇikā laghvī rūkṣā vātavibandhanut . iti rājavallabhaḥ ..

maṇḍūkamātā, [ṛ] strī, (maṇḍūkasya māteva maṇḍūkapoṣakatvādasyāstathātvam .) brāhmī . iti rājanirghaṇṭaḥ .. bhekamātā ca ..

maṇḍūkā, strī, (maṇḍūka + striyāṃ ṭāp .) mañjiṣṭhā . yathā, śabdamālāyām .
     maṇḍūkā ca latā yaṣṭirhemapuṣpī ca bhaṇḍirī .

maṇḍūkī, strī, (maṇḍūka + striyāṃ ṅīṣ .) maṇḍūkaparṇī . iti medinī . ke, 137 .. ādityabhaktā . brāhmī . iti rājanirghaṇṭaḥ .. kṣupaviśeṣaḥ . iti ratnamālā .. thulakuḍī . iti bhāṣā . dhṛṣṭayoṣit . iti śabdaratnāvalī ..

maṇḍūraṃ, klī, puṃ, lauhamalam . tataparyāyaḥ . śiṅghāṇam 2 . ityamaraḥ . 2 . 9 . 98 .. siṃhānaṃ 3 . siṃhāṇaṃ 4 . maṇḍate lohaṃ veṣṭate agnidāhe lohādvibhajate vā maṇḍayati bhūṣayati auṣadhatvādrogiṇamiti vā maṇḍūraṃ ki maḍi bhūṣe maḍi ṅa vibhāge veṣṭe nāmnīti ūraḥ . iti taṭṭīkāyāṃ bharataḥ .. asya guṇaḥ . lauhaguṇatulyaḥ . śatavarṣordhvaṃ maṇḍūramuttamam . aśītivarṣīyaṃ madhyamam . ṣaṣṭivarṣīyamadhamam . ato nyūnaṃ viṣatulyam . yathā --
     yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭañcāpi tadguṇam .
     śatordhamuttamaṃ kiṭṭaṃ madhyañcāśītivārṣikam ..
     adhabhaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam ..
iti rasendracintāmaṇiḥ .. (tathā cāsya paryāyāntaram . maṇḍūraṃ lohajaṃ kiṭṭam . iti vaidyakaratnamālāyām .. asya utpatirgaṇāśca yathā --
     dhmāyamānasya lohasya malaṃ maṇḍūramucyate .
     lohasiṃhānikā kiṭṭī siṃhāṇañca nigadyate ..
     yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake .
     tasmāt sarvatra maṇḍūraṃ rogaśāntyai prayojayet ..
athāsya māraṇavidhiryathā --
     dagdhrākṣakāṣṭhairmalamāyasantu gomūtranirvāpitamaṣṭavārān .
     vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

maṇḍodakaṃ, klī, (maṇḍa iva udakamasya maṇḍamiśritamudakamatreti vā .) citrarāgaḥ . vicitravarṇaḥ . ātarpaṇam . ālimpanā . iti medinī . ke, 207 .. (yathā, suśrute sūtrasthāne 44 adhyāye .
     tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān .
     maṇḍodakārthe kvāthañca dadyāt tatsarvamekataḥ ..
)

mat vya anahamaham . atvaṃ tvaṃ bhavati tvadbhavati anahamahaṃ madbhavatīti saṃkṣiptasāravyākaraṇam .. asmacchabdāccripratyaye kṛte talluki asmacchabdasya madādeśānniṣpannam . iti taṭṭīkāyāṃ goyīcandraḥ ..

mataṃ, klī, (man + bhāve ktaḥ .) sammatam . tatparyāyaḥ . chandaḥ 2 abhiprāyaḥ 3 ākūtam 4 bhāvaḥ 5 āśayaḥ 6 . iti hemacandraḥ ..

mataḥ, tri, (man + karmaṇi ktaḥ .) sammataḥ . jñātaḥ . iti medinī . te, 42 .. (yathā, raghau . 2 . 57 .
     kimapyahiṃsyastava cenmato'haṃ yaśaḥśarīre bhava me dayāluḥ ..) arcitaḥ . iti hemacandraḥ ..

mataṅgaḥ, puṃ, (mādyati mādyatyanena veti . mad + madībhiryañi harṣe . ityuṇādikoṣa ṭīkoktasūtrādaṅgac . dasya taḥ .) munibhedaḥ . (yathā, raghau . 5 . 53 .
     mataṅgaśāpādavalepamūlādavāptavānasmi mataṅgajatvam ..) meghaḥ . ityuṇādikoṣaḥ . 1 . 27 ..

mataṅgajaḥ, puṃ, (mataṅgaḥ megha iva jāyate tadyākhyamunerjāto veti . jana + ḍa .) hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā, kāmandakīye nītisāre . 15 . 7 .
     grīṣme prabhūtāmbuvanena yāyāt nirvāsanārthaṃ kariṇāṃ yathā tu .
     ṛte'mbhaso grīṣmakṛtāt pratāpāt bhavanti kuṣṭhāni mataṅgajānām ..
)

matallikā, strī, praśastam . ityamaraḥ . 1 . 4 . 27 ..

matiḥ, strī, (manyate'nayeti . man + ktin .) buddhiḥ . ityamaraḥ . 1 . 5 . 1 .. (yathā, devībhāgavate . 1 . 17 . 29 .
     matistu dvividhā loke yuktāyukteti sarvathā .) icchā . smṛtiḥ . iti medinī . te, 43 .. āryam . śākabhedaḥ . ityajayapālaḥ .. * ..
     viprendra ! kā praśaṃseyaṃ janma te brahmamānase .
     yasya yatra kule janma tanmatistādṛśī bhavet ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 1 adhyāyaḥ .. matikarauṣadham . yathā --
     pāṭhā dve jīrake kuṣṭhamaśvagandhājamodakam .
     vacā trikaṭukañcaiva lavaṇaṃ cūrṇamuttamam ..
     brāhmīrasairbhāvitañca sarpirmadhusamanvitam .
     saptāhaṃ bhakṣitaṃ kuryānmadaiśvaryaṃ matiṃ parām ..
iti gāruḍe 198 adhyāyaḥ ..

matidā, strī, (matiṃ dadātīti . dā + kaḥ .) jyotiṣmatī . śimṛḍīkṣupaḥ . iti rājanirghaṇṭaḥ .. (matidātari, tri .)

matibhramaḥ, puṃ, (materbuddherbhramaḥ .) buddhibhraṃśaḥ . (asthāna evāsya matibhramaḥ . iti pātañjalayogasūtrabhāṣye vedavyāsaḥ .) tatparyāyaḥ . mramaḥ 2 mithyāmatiḥ 3 bhrāntiḥ 4 . iti śabdaratnāvalī ..

matibhrāntiḥ, strī, (materbuddhverbhrāntiḥ .) buddhibhraṃśaḥ . tatparyāyaḥ . bhramaḥ 2 mithyāmatiḥ 3 bhrāntiḥ 4 . iti śabdaratnāvalī ..

mativibhraṃśaḥ, puṃ, (materbuddherbibhraṃśaḥ .) unmādarogaḥ . iti rājanirghaṇṭaḥ ..

matiṣṭhaḥ, tri, (ayamanayorayameṣāmatiśayena matimān veti . matimat + iṣṭhan . matupo lopaḥ .) atiśayabuddhimān . iti mugdhabodhavyākaraṇam ..

matkaḥ, puṃ, (mādyatīti . mad + kvip . tataḥ svārthe kan .) matkuṇaḥ . iti śabdamālā .. (mama ayam . asmad śabdādidamarthe kan . madādeśaśca .) matsambandhini tri . iti vyākaraṇam .. (yathā, bhaṭṭiḥ . 3 . 32 .
     naitanmataṃ bhatkamiti bruvāṇaḥ sahasraśo'sau śapathānaśapyat ..)

matkuṇaḥ, puṃ, (mādyatīti . mad + kvip kuṇati iti kuṇ + ka . tataḥ . maccāsau kuṇaśceti .) kīṭaviśeṣaḥ . chārapokā iti bhāṣā .. tatparyāyaḥ . raktapāyī 2 raktāṅgaḥ 3 mañcakāśrayaḥ 4 . iti rājanirghaṇṭaḥ .. uddaṃśaḥ 5 . (yathā, śiśupālavadhe . 14 . 68 .
     matkuṇāviva purā pariplavau sindhunāthaśayane niṣeduṣaḥ .
     gacchataḥ sma madhukaiṭabhau vibhoryasya naidrasukhavighnatāṃ kṣaṇam ..
) nirviṣāṇahastī . niḥśmaśrupuruṣaḥ . mākundyā iti bhāṣā .. nārikelaḥ . iti medinī . ne, 70 .. jaṅghātrāṇam . iti hemacandraḥ . 4 . 275 ..

matkuṇā, strī, ajātalomabhagam . iti śabdaratnāvalī ..

[Page 3,580c]
matkuṇāriḥ, puṃ, (matkuṇasya ariḥ . matkuṇanāśakatvādasya tathātvam .) indrāśanaḥ . siddhi iti bhāṣā . iti śabdamālā .. (vivṛtirasya indrāśanaśabde vihitā ..)

mattaḥ, puṃ, (mādyatīti . mad + kartari ktaḥ .) kṣaranmadahastī . mātaoyālā hātī iti bhāṣā .. tatparyāyaḥ . prabhinnaḥ 2 garjitaḥ 3 . ityamaraḥ . 2 . 8 . 36 .. mataṅgaḥ 4 kṣaranmadaḥ 5 . iti śabdaratnāvalī .. dhustūraḥ . kokilaḥ . mahiṣaḥ . iti rājanirghaṇṭaḥ ..

mattaḥ, tri, mattatāviśiṣṭaḥ . surāpāne vikalāntaḥkaraṇaḥ . tatparyāyaḥ . śauṇḍaḥ 2 utkaṭaḥ 3 kṣīvaḥ 4 . ityamaraḥ . 3 . 1 . 23 .. madoddhataḥ 5 . iti jaṭādharaḥ .. (yathā, devībhāgavate . 2 . 8 . 4 .
     te pītvā madirāṃ mattāḥ kṛtvā yuddhaṃ parasparam . yathāca mādhavakṛtarugviniścaye madātyayādyadhikāre .
     madhyena mattaḥ puruṣo madena .) hṛṣṭaḥ . madībhiryañi harṣe ktaḥ . ityamarabharatau .. avivekī . (yathā rāmāyaṇe . 1 . 44 . 10 . balānmatto mahābalaḥ . matto'vivekī . iti taṭṭīkākṛdrāmānujaḥ ..)

mattakāśinī strī, uttamastrī . ityamaraḥ . 2 . 6 . 4 .. matta iva kṣīva iva kasati gacchati mattakāsinī kasa ja gatau grahāditvāṇṇin dantyamadhyā . matteva kāśate bhāti mattakāśinī tālavyamadhyāpi . iti bharataḥ .. (yathā, mahābhārate . 1 . 173 . 39 .
     na tāsāṃ sadṛśīṃ manye tvāmahaṃ mattakāśini ! .)

mattakīśaḥ, puṃ, (mattaḥ san kīśo vānara iva .) hastī . iti śabdamālā ..

mattaraḥ, puṃ, mamādhikaḥ . matto'tiśayaḥ . asmacchabdāt ḍatarappratyayena niṣpannaḥ . iti siddhāntakaumudī ..

mattavāraṇaṃ, klī, (mattaṃ vārayatīti . vṛ + ṇic lyuḥ .) prāsādavīthīnāṃ varaṇḍaḥ . koṭhāra vārāṇḍā iti bhāṣā .. (yathā, kuṭṭanīmate . 9 .
     divyadharādharabhūriva rājati mattavāraṇopetā .. prāsādavīthīnāṃ varaṇḍakaḥ . iti taṭṭīkā ..) apāśrayaḥ . prāṅgaṇāvaraṇam . iti hemacandraḥ . 4 . 78 . viśvaśca .. prāsādavīthīnāṃ kuṇḍavṛkṣavṛtiḥ . kundavṛkṣavṛti iti ca pāṭhaḥ . iti medinī . ṇe, 114 .. pūgacūrṇaḥ . iti śabdamālā ..

mattavāraṇaḥ, puṃ, (vāryate saṃyamyate śṛṅkhalādibhiḥ iti vāraṇaḥ . vṛ + ṇic karmaṇi lyuṭ . mataścāsau vāraṇaśceti .) praklinnakaṭakuñjaraḥ mattahastī . iti medinī . ṇe, 114 . hemacandraśca . 4 . 78 ..

mattā, strī, (mādyati mādayatīti . antarbhūtaṇyarthānmadadhātoḥ + ktaḥ + striyāṃ ṭāp .) madirā . iti rājanirghaṇṭaḥ .. (paṅktyantargataḥ daśākṣaraḥ chandoviśeṣaḥ . tallakṣaṇaṃ yathā, chandomañjaryām .
     jñeyā mattā mabhasagasṛṣṭā . adhikantu chandaḥśabde draṣṭavyam ..)

mattālambaḥ, puṃ, (ālambyate asāvityālambaḥ . ā + lamba + karmaṇi ghañ . mattasyālambaḥ āśrayaḥ .) prāṅganāvaraṇam . tatparyāyaḥ . apāśrayaḥ 2 pragrīvaḥ 3 mattavāraṇam 4 . iti hemacandraḥ . 4 . 78 ..

mattebhagamanā, strī, (mattebhasya gamanamiva gamanaṃ yasyāḥ .) strīviśeṣaḥ . mattagajagāminī . iti hemacandraḥ . 3 . 170 ..

matyaṃ, klī, (mataṃ jñānaṃ tasya karaṇamiti . mata +
     matajanahalāt karaṇajalpakarṣeṣu . 4 . 4 . 97 . iti yat . kṛṣṭasya kṣetrasya samīkaraṇādisādhanaphalakam . yathā, tāṇḍyamahābrāhmaṇe . 2 . 9 . 2 .
     bhrātṛvyavāṃstavīta yathā saptāsthitena matyena .
     matīkarotyevaṃ pāpmānaṃ bhrātṛvyaṃ prarujati ..
matyaṃ vāma kṛṣṭasya kṣetrasya samīkaraṇādisādhanaphalakam . iti tadbhāṣye sāyanaḥ ..) dātrādīnāṃ muṣṭiḥ . tatparyāyaḥ . vaṇṭaḥ 2 . iti hemacandraḥ . 3 . 556 ..

matra, i ṅa ka guptoktau . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-seṭ .) dantyavargādyopadhaḥ . i ka ṅa iti dhruvaṃ mantrayate nṛpo'yamiti murāriḥ .. mantra ityanenaiveṣṭasiddhau idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

matsaḥ, puṃ, (mādyatīti . mad + bāhulakāt san .) matsyaḥ . ityuṇādikoṣaḥ ..

matsagaṇṭaḥ, puṃ, (matsyānāṃ gaṇḍo'tra pṛṣodarāditvāt sādhuḥ .) vyañjanaviśeṣaḥ . matsyaghaṇṭa iti khyātaḥ . tatparyāyaḥ . galagrahaḥ 2 . iti śabdacandrikā ..

matsaraḥ, puṃ, (madyate iti mad + kṛdhūmadibhyaḥ kit . uṇā° . 3 . 73 . iti saran . sa ca kit . yadbā . madā saratīti amaraṭīkā .) anyaśubhadveṣaḥ . ityamaraḥ . 3 . 3 . 172 .. (yathā, kathāsaritsāgare . 42 . 65 .
     śīrṣāntādbhakṣayāmāsa dbitīyamapi tatphalam .
     nisargasiddho nārīṇāṃ sapatnīṣu hi matsaraḥ ..
) krodhaḥ . iti medinī . re, 193 ..

matsaraḥ, tri, (mādyatīti . mad harṣe + kṛdhūmadibhyaḥ kit . uṇā° . 3 . 73 . iti saran . sa ca kit .) asahyaparasampattiḥ . mātsaryayuktaḥ . (yathā, mahānirvāṇatantre . 1 . 26 .
     na matsarā nātiruṣṭā nātilubdhā na kāmukāḥ .) kṛpaṇaḥ . ityamaramedinīkarau .. ātmadhikkāravriśeṣaḥ . yathā --
     nindanti māṃ sadā lokā dhigastu mama jīvanam .
     ityātmani bhavedyastu dhikkāraḥ sa ca matsaraḥ ..
iti pādme kriyāyogasāgare 16 adhyāyaḥ ..

[Page 3,581b]
matsarā, strī, (mad + saran . striyāṃ ṭāp .) makṣikā . iti medinī . re, 193 .

matsarī, [n] tri, (matsaro'nyaśubhadveṣo'styasyeti matsaraḥ + iniḥ .) anyaśubhadveṣṭā . tatparyāyaḥ . karṇejapaḥ 2 durjanaḥ 3 piśunaḥ 4 sūcakaḥ 5 nīcaḥ 6 dbijihvaḥ 7 khalaḥ 8 . iti hemacandraḥ .. (yathā, manau . 2 . 201 .
     paribhoktā kṛmirbhavati kīṭobhavati matsarī ..)

matsyaḥ, puṃ strī, (mādyanti lokā aneneti . mad + ṛtanyañjīti . uṇā° . 4 . 2 iti syan .) svanāmakhyātajalajantuḥ . mācha iti bhāṣā .. tatparyāyaḥ . pṛthuromā 2 jhasaḥ 3 mīnaḥ 4 vaisāriṇaḥ 5 aṇḍajaḥ 6 visāraḥ 7 śakalī 8 . ityamaraḥ . 1 . 10 . 17 .. śandhalī 9 jhaṣaḥ 10 ātmāśī 11 saṃvaraḥ 12 mūkaḥ 13 jaleśayaḥ 14 kaṇṭakī 15 śalkī 16 macchaḥ 17 animiṣaḥ 18 . iti śabdaratnāvalī .. śuṅgī 19 . iti jaṭādharaḥ .. tasya guṇāḥ . bṛṃhaṇatvam . gurutvam . śukrabardhanatvam . balyatvam . snigdhatvam . uṣṇatvam . madhuratvam . kaphapittakaratvam . vyāyāmādhvaratadīptāgnīnāṃ pūjitatvam . vātarogaharatvañca .. * .. bṛhanmatsyaguṇāḥ . gurutvam . śukralatvam . malabaddhakāritvañca .. * .. kṣudramatsyaguṇāḥ . laghutvam . grāhitvam . grahaṇīroge hitatvañca .. * .. kṛṣṇamatsyaguṇāḥ . laghutvam . snigdhatvam . vātaghnatvam . vahnivardhanatvañca .. * .. pāṇḍaramatsyaguṇāḥ . doṣalatvam . snigdhatvam . gurutvam . malabheditvañca .. * .. kvathitamatsyasya arthāt pūtimatsyasya guṇaḥ . doṣalatvam .. * .. śuṣkamatsyaguṇau . viṣṭambhitvam . durjaratvañca .. * .. lavaṇabhāvitamatsyaguṇāḥ . kaphapittakaratvam . sārakatvam .. sāmudramatsyaguṇāḥ . laghutvam . vṛṣyatvam . madhuratvam . svalpamalakāritvañca .
     sāmudrā guravo vṛṣyāḥ snigdhoṣṇā vātanāśanāḥ . iti pāṭhāntaram .. * .. (tathāsya paryāyāḥ guṇāśca .
     matsyo mīno vikāraśca uṣo vaisāriṇo'ṇḍajaḥ .
     śakulaḥ pṛthuromā ca sa sudarśana ityapi ..
     rohitādyāstu ye jīvāste matsyāḥ parikīrtitāḥ .
     matsyāḥ snigdhoṣṇamadhurā guravaḥ kaphapittalāḥ ..
     vātaghnā bṛṃhaṇā vṛṣyā rocakā balavardhvanāḥ .
     madyavyavāyasaktānāṃ dīptāgnīnāñca pūjitāḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..
     matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ .
     śuktiśaṅkhoḍraśambūkaśapharīvarmicandrikā ..
     culūkīnakramakaraśiśumāratimiṅgilāḥ .
     rājīvāḥ cilicimādyāśca ..
iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye .. matsyāstu dvividhā nādeyāḥ sāmudrāśca . tatra nādeyāḥ . rohita-pāṭhīna-pāṭalā-rājīvavarmigomatsya-kṛṣṇamatsya-vāguñjāra-muralasahasra-daṃṣṭraprabhṛtayo nādeyāḥ ..
     nādeyā madhurā matsyā guravo mārutāpahāḥ raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ ..
     kaṣāyānurasasteṣāṃ śaṣpaśaibālabhojanāḥ .
     sarastaḍāgasambhatāḥ snigdhāḥ svādurasāḥ smṛtāḥ .
     mahāhradeṣu balinaḥ svalpe'mbhasyabalāḥ smṛtāḥ .
timitimiṅgilakuliśapākamatsyanirālakanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ ..
     sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ .
     uṣṇāvātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ ..
     balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ .
     teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarau ..
     snigdhatvāt svādupākatvāt tayorvāpyā guṇottarāḥ .
     nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ .
     sarastaḍāgajānāntu viśeṣeṇa śiro laghu ..
     adūragocarā yasmāttasmādutsodapānajāḥ .
     kiñcinmuktvā śirodeśamatyarthaṃ guravastu te ..
     adhastadguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ .
     uro vicaraṇātteṣāṃ pūrbamaṅgaṃ laghu smṛtam ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..) nādeyamatsyaguṇāḥ . śleṣmalatvam . vṛṣyatvam . madhuratvam . alpamalabhedakatvañca .. * .. sarastaḍāgabhavamatsyaguṇau . snigdhatvam . svādurasatvam .. * .. mahāhradabhavamasyāḥ valinaḥ . alpajalabhavāḥ abalāḥ .. * .. dagdhamatsyaguṇāḥ . gurutvam . vṛṣyatvam . bṛṃhaṇatvam . balavardhanatvañca .. tailalavaṇayuktadagdhamatsyaguṇaḥ . kṣīṇaśukrabhagnajarjaritanityastrīsevikṣīṇatejasāṃ hitakāritvañca .. * .. palālaveṣṭitakardamalepitāṅgāradagdhasalavaṇaveśavārapuraskṛtasārdrakakaṭutailasantolitamatsyaguṇāḥ . svādutvam . kaphavātaharatvam . śukralatvam . balavardhanatvañca .. * .. śākamatsyākhyavyañjanaguṇāḥ . hṛdyatvam . vṛṣyatvam . puṣṭidatvañca .. matsyaghaṇṭaguṇāḥ . balakaratvam . vātaharatvam . atiśayarocanatvañca .. śirasi khaḍgakeśadhārimasyaguṇāḥ . mukhapriyatvam . hṛdyatvam . puṃstvaghātakatvañca . iti rājavallabhaḥ .. * .. api ca .
     niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ .
     vapuḥsthairyakarā vīryabalapuṣṭivivardhanāḥ ..
     hradakulyājalanirjharataḍāgavāpījaleṣu yematsyāḥ .
     te'tijaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ ..
     kṣārāmbumatsyā guravo vidāhino viṣṭambhadāste lavaṇārṇavādijāḥ .
     nānāśritāḥ svādujalasthitā api jñeyā jaḍāste'pi tathāśritā ime ..
iti rājanirghaṇṭaḥ .. atha kṣudramatsyaguṇāḥ .
     kṣudramatsyāḥ svādurasā doṣatrayavināśanāḥ .
     laghupākā rucikarāḥ sarvadā te hitā matāḥ .
     athātikṣudramatsyaguṇāḥ .
     atisūkṣmāḥ puṃstvaharā rucyāḥ kāsānilāpahāḥ .
     atha matsyāṇḍaguṇāḥ .
     matsyagarbho bhṛśaṃ vṛṣyaḥ snigdhaḥ puṣṭikaro guruḥ .
     kaphamedaprado balyo glānikṛnmehanāśanaḥ ..
     atha śuṣkamatsyaguṇāḥ .
     śuṣkamatsyā na balyāḥ syurdurjarā viḍvibandhinaḥ ..
     atha dagdhamatsyaguṇāḥ .
     dagdhamatsyo guṇaiḥ śreṣṭhaḥ puṣṭikṛdvalavardhanaḥ ..
     atha kūpajādimatsyaguṇāḥ .
     kūpamatsyāḥ śukramūtrakuṣṭhaśleṣmavivardhanāḥ .
     sarojā madhurāḥ snigdhā balyā vātavināśanāḥ ..
     nādeyā bṛṃhaṇā matsyā guravo'nilanāśanāḥ .
     raktapittakarā vṛṣyāḥ snigdhoṣṇāḥ svalpavarcasaḥ ..
     cauṅyāḥ pittaharāḥ snigdhā madhurā laghavo himāḥ .
     tāḍāgā guravo vṛṣyāḥ śītalā balamūtradāḥ .
     tāḍāgavannirjharajā balāyurmatidṛkkarāḥ ..
     atha ṛtuviśeṣe matsyaviśeṣaguṇaḥ .
     hemante kūpajā matsyāḥ śiśire sārasā hitāḥ .
     vasante te tu nādeyā grīṣme cauṅyasamudbhavāḥ ..
     taḍāgajātā varṣāsu tāsvapathyā nadībhavāḥ .
     nirjharāḥ śaradi śreṣṭhā viśeṣo'yamudāhṛtaḥ ..
iti bhāvaprakāśaḥ .. matsyotpattikāraṇaṃ yathā --
     tatastu mitrāvaruṇau bhrātarau brahmacāriṇau .
     tantu deśaṃ gatau devau vicarantau yadṛcchayā ..
     tābhyāṃ tatra tadā dṛṣṭā urvaśī tu varāpsarāḥ .
     snāyantī sahitānyābhiḥ sakhībhiḥ sā varānanā ..
     gāyantī ca hasantī ca viśvastā nirjane vane ..
     gaurī kamalagarbhābhā snigdhakṛṣṇaśiroruhā .
     padmapatraviśālākṣī raktoṣṭhī mṛdubhāṣiṇī ..
     śaṅkhakundendudhavalairdantairaviralaiḥ samaiḥ .
     subhrūḥ sunāsā sumukhī sulalāṭā manasvinī ..
     siṃhavat sūkṣmamadhyāṅgī pīnorujaghanastanī .
     madhurālāpacaturā sumadhyā cāruhāsinī ..
     raktotpalakarā tanvī supadī vinayānvitā .
     pūrṇacandranibhā bālā mattadviradagāminī ..
     dṛṣṭvā tasyāstu tadrūpaṃ tau devau bismayaṃ gatau .
     yasyā hāsyena lāsyena smitena lalitena ca ..
     mṛdunā vāyunā caiva śītānilasugandhinā .
     mattabhramaragītena puṃskokilarutena ca ..
     sukhareṇa hi gītena urvaśyā madhureṇa ca .
     īkṣitau ca kaṭākṣeṇa skandatustāṣubhāvapi ..
     tattridhā patitaṃ retaḥ kamale'tha sthale jale .
     kamale'tha vaśiṣṭhastu jāto hi munisattamaḥ ..
     sthale tvagastyaḥ sambhūtī jale matsyo mahāmate ! ..
iti nārasiṃhapurāṇe 6 adhyāyaḥ .. matsyabhakṣaṇaniṣedho yathā --
     yo yasya māṃsamaśnāti sa tanmāṃsāda ucyate .
     matsyādaḥ sarvamāṃsādastasmānmatsyān vivarjayet ..
     iti mānave 5 adhyāyaḥ ..
     jalasthalacarā ye ca prāṇinastān mṛtānapi .
     na bhakṣenmānavo jñānī hantā teṣāṃ bhavenna hi ..
     hatvā hatvā tu matsyāśī sarveṣāṃ yo viśeṣataḥ .
     māṃsādaḥ prāṇināṃ so'pi tasmānmatsyaṃ parityajet ..
iti pādmottarakhaṇḍe 105 adhyāyaḥ .. varjanīyamatsyā yathā --
     śṛṇu devi ! pravakṣyāmi māṃsabhedānnibodha me .
     nādeyaṃ tiktakamaṭhaṃ paśuśṛṅgiṇameva ca ..
     gomīnaṃ cakraśakulaṃ vaḍālaṃ rāghavaṃ tathā .
     vāmīnaṃ calakarṇañca sacakraṃ ceṅgameva ca ..
     bhūvilañcāniruddhañca gāṅgeyāni vivarjayet ..
iti matsyasūktamahātantram .. ravivāre matsyabhakṣaṇaniṣedho yathā --
     āmiṣaṃ raktaśākañca yo bhuṅkte ca raverdine .
     saptajanma bhavet kuṣṭhī daridraścopajāyate ..
iti bhaviṣyapurāṇam ..
     māṣamāmiṣamāṃsañca masūraṃ nimbapatrakam .
     bhakṣayed yo ravervāre saptajanmānyaputtrakaḥ ..
iti tithyāditattvam .. kārtike matsyabhakṣaṇaniṣedho yathā --
     na mātsyaṃ bhakṣayenmāṃsaṃ na kaurmaṃ nānyadeva hi .
     caṇḍālo jāyate rājan ! kārtike māṃsabhakṣaṇāt ..
iti nāradīyapurāṇam .. māghavaiśākhayorhaviṣyabrahmacaryavidhānāt matsyabhakṣaṇaṃ nitarāṃ niṣiddhamiti kṛtyatattvadarśanāt .. janmatithau matsyabhakṣaṇaniṣedho yathā --
     āmiṣaṃ kalahaṃ hiṃsāṃ varṣavṛddhau vivarjayet .. api ca .
     bhuṅkte yastu nirāmiṣaṃ sa hi bhavejjanmāntare paṇḍitaḥ .. iti tithyāditattvam .. śaivasya matsyabhakṣaṇaniṣedho yathā --
     kva madyaṃ kva śive bhaktiḥ kva māṃsaṃ kvaśivārcanam .
     matsyamāṃsaratānāṃ vai dūre tiṣṭhati śaṅkaraḥ ..
iti kāśīsvaṇḍam .. mā bhakṣyaṃ naivedyārthe bhakṣeṣvajāmahiṣīkṣīraṃ varjayet . pañcanakhamatsyavarāhamāṃsāni ca . ityāhnikatattvadhṛtaviṣṇusūtram .. * .. bindhyaparvatasya paścime matsyabhakṣaṇaniṣedho yathā --
     bindhyasya paścime māge matsyabhuk patito naraḥ . iti purāṇam .. kāmato matsyabhakṣaṇaprāyaścittaṃ yathā --
     matsyāṃstu kāmato jagdhvā sopavāsastryahaṃ vaset .. ajñānatastadardham . iti prāyaścittavivekaḥ .. matsyabhakṣaṇapratiprasavo yathā --
     matsyān saśalkān bhuñjīta māṃsaṃ rauravameva ca .
     nivedya devatābhyaśca brāhmaṇeṃbhyaśca nānyathā ..
     sapharaṃ siṃhatuṇḍañca tathā pāṭhīna-rohitau .
     matsyāstvete samuddiṣṭā bhakṣaṇāya tapodhanaiḥ ..
     prokṣitaṃ bhakṣayedeṣāṃ māṃsañca dbijakāmyayā .
     yathāvidhiniyuktaśca prāṇānāmapi cātyaye ..
iti kaurme upavibhāge 16 adhyāyaḥ .. api ca .
     pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ .
     rājīvān siṃhatuṇḍāṃśca saśalkāṃścaiva sarvaśaḥ ..
iti mānave 5 adhyāyaḥ ..
     anivedya na bhoktavyaṃ matsyaṃ māṃsañca yadbhavet .
     annaṃ viṣṭhā payo mūtraṃ yadviṣṇoraniveditam ..
ityāhnikatattvam .. pretaśrāddhe matsyadānavidhiryathā --
     sapiṇḍīkaraṇaṃ yāvat pretaśrāddhantu ṣoḍaśam .
     pakvānnenaiva kartavyaṃ sāmiṣeṇa dvijātibhiḥ ..
iti śrāddhatattvadhṛtakāmadhenuvacanam ..

matsyaḥ, puṃ, (jalaṃ prāpya mādyatīti mad + ṝtyanyañjīti . uṇā° . 4 . 2 . iti syan .) mīnaviśeṣaḥ . virāṭadeśaḥ . nārāyaṇaḥ . iti hemacandraḥ . 4 . 409 .. deśaviśeṣe bahuvacanāntaḥ . iti medinī . ye, 45 .. dvādaśarāśiḥ . yathā,
     matsyau ghaṭī nṛmithunaṃ sagadaṃ savīṇam .. ityādi jyotistattvam .. aṣṭādaśapurāṇāntargatapurāṇaviśeṣaḥ .. (matsyarūpeṇāvatīrṇena bhagavatā uktatvāt asya tadākhyā .) yathā --
     puṇyaṃ pavitramāyuṣyamidānīṃ śṛṇuta dvijāḥ .
     mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ ..
iti matsyapurāṇe 1 adhyāyaḥ .. daśāvatārāntargataprathamāvatāraḥ . yathā -- sūta uvāca .
     purā rājā manurnāma cīrṇavān vipulaṃ tapaḥ .
     puttre rājyaṃ samāropya kṣamāvān ravinandanaḥ ..
     malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ .
     samaduḥkhasukho vīraḥ prāptavān yogamuttamam ..
     babhūva varadaścāsya varṣāyutaśate gate .
     varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ ..
     emamukto'bravīdrājā praṇamya sa pitāmaham .
     ekamebāhamicchāmi tvattvo varamanuttamam ..
     bhūtagrāmasya sarvasya sthāvarasya carasya ca .
     bhavitā rakṣaṇe yānaṃ pralaye samupasthite ..
     evamastviti viśvātmā tatraivāntaradhīyata .
     puṣpavṛṣṭiśca mahatī svāt papāta surārpitā ..
     kadācidāśrabhe tasya kurvataḥ pitṛtarpaṇam .
     papāta pāṇyorupari śapharī jalasaṃyutaḥ ..
     dṛṣṭvā tacchapharīrūpaṃ sa dayājurmahīpatiḥ .
     rakṣaṇāyākarodyatnaṃ sa tasmin karakodare ..
     ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ .
     so'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt ..
     sa tamādāya malike prākṣipajjalacāriṇam ..
     tatrāpi caikarātreṇa hastatrayamavardhata ..
     punaḥ prāhārtanādena sahasrakiraṇātmajam .
     sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ ..
     tataḥ sa kūpe taṃ matsyaṃ prāhiṇodravinandanaḥ .
     yadā na māti tatrāpi kūpe matsyaḥ sarovare ..
     kṣipto'sau pṛthutāmāgāt punaryojanasammitaḥ .
     tatrāpyāha punardīnaḥ pāhi pāhi nṛpottamam ..
     tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata .
     yadā tadā samudre taṃ prākṣipanmedinīpatiḥ ..
     yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ .
     tadā prāha manurbhītaḥ ko'pi tvamasureśvaraḥ ..
     athavā vāsudevastvamanya īdṛk kathaṃ bhavet .
     yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ ..
     jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava ! .
     hṛṣīkeśa ! jagannātha ! jagaddhāma ! namo'stu te ..
     evamuktaḥ sa bhagavān matsyarūpī janārdanaḥ .
     sādhu sādhviti covāca samyak jñātastvayānagha ! ..
     acireṇaiva kālena medinī medinīpate ! .
     bhaviṣyati jale magnā saśailavanakānanā ..
     nauriyaṃ sarvadevānāṃ nikāyena vinirmitā .
     mahājīvanikāyasya rakṣaṇārthaṃ mahīpate ! ..
     svedāṇḍajodbhijo ye vai ye ca jīvā jarāyujāḥ .
     asyāṃ nidhāya sarvāṃstānanāthān pāhi suvrata ! ..
     yugāntavātābhihatā yadā bhavati naurnṛpa ! .
     śṛṅge'śmin mama rājendra ! tademāṃ saṃyamiṣyasi ..
     tato layānte sarvasya sthāvarasya carasya ca .
     prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate ! ..
     evaṃ kṛtayugasyādau sarvajño dhṛtimān nṛpaḥ .
     manvantarādhipaścaiva devapūjyo bhaviṣyasi ..
iti matsyapurāṇe manuviṣṇusaṃvāde prathame sarge prathamo'dhyāyaḥ .. vistārastu śrībhāgavate 8 skandhe 24 adhyāye draṣṭavyaḥ .. * .. tasya mantradhyānapūjādi yathā -- śaṅkara uvāca .
     eka evābhavanmatsyāvatāraḥ kalpa ādime .
     tasya mantraṃ pravakṣyāmi bhuktimuktipradāyakam ..
     tāro namo bhagavate maṃ matsyāya ramāṃ vadet .
     dvādaśākṣaramantro'yaṃ munirbrahmā samīritaḥ ..
     gāyattrī cchanda uditaṃ devatā mīnavigrahaḥ .
     bhagavān śarvarīnātho bījaṃ śrīpañcakīlakam ..
     nābhyadho rohitasama ākaṇṭhañca narākṛtiḥ .
     ghanaśyāmaścaturbāhuḥ śaṅkhacakragadādharaḥ ..
     śṛṅgīmatsyanibho mūrdhā lakṣmīvakṣovirājitaḥ .
     padmacihnitasarvāṅgaḥ sundaraścārulocanaḥ ..
     japeddvādaśasāhasraṃ trimadhvāktaistilairhunet .
     pratyahaṃ taddaśāṃśena vaiśākhe kārtike tathā .
     mādhe ca mārgaśīrṣe ca haviṣyāśī jitendriyaḥ ..
     ārabhya bhādrabahulamaṣṭa vā ṣoḍaśāhakam .
     lakṣmīmanuṃ japennityamidañcāpi kalāśatam ..
     tathaiva homaḥ kartavyastathānyadivaseṣu tu .
     tarpayeddvādaśaśataṃ tilataṇḍulacandanaiḥ ..
     ājyantathā śatāṣṭau ca tarpayecca tathā śriyam .
     raktotpalairvā padmairvā mālatyādyaiḥ sugandhibhiḥ .
     evaṃ kṛte varṣamekaṃ mantrasiddhiḥ prajāyate ..
     nityaṃ dvādaśaviprāṃśca śrīrūpāñca suvāsinīm .
     bhojayet pūjanañcāsya carettau vyāśayet sadā ..
     ṣaṭpatrakarṇikāyāñca śrīyutaṃ devamarcayet .
     ṣaṭpatreṣu ṣaḍaṅgāni yajedvāhyacaturdale ..
     maṇḍūkaṃ makaraṃ kūrmaṃ śiśumārañca pūrbataḥ .
     tadbāhye'ṣṭadale pūjyāḥ kṣārādyāḥ sapta sindhavaḥ ..
     tadbāhye'ṅkadale pūjyā vāmukyādyāḥ phaṇīśvarāḥ .
     tasya vāhye śakradale ratnāni tu caturdaśa ..
     samudrajāni pūjyāni lakṣmīkaustubhakāni ca .
     gaṅgādyāḥ ṣoḍaśa tato mahānadyaḥ prapūjayet ..
     tataścāṣṭadale vedānupavedasamanvitān .
     digīśāṃśca tadastrāṇi navāvaraṇapūjanam .
     evaṃ siddhamanurmantrī jāyate siddhibhājanam ..
     etaduktaśataṃ mantraṃ japedaṣṭottaraṃ śatam .
     taddevatādine siddhaḥ pustakādeva jāyate ..
     akuṇṭhitaprayogeṣu na punastasya saṃskṛtiḥ .
     etatpallavitā mantrā mama siddhyanti pārvati ! ..
     etatsaṃpuṭhitāḥ sarve vaidikāḥ siddhidāḥ kalau .
     anena grathitā japtāḥ kaleśca drutasiddhidāḥ ..
iti merutantre 26 prakāśaḥ ..

matsyakaraṇḍikā, strī, (matsyasyakaraṇḍikeva) matsyarakṣaṇapātram . khālui iti bhāṣā . tatparyāyaḥ . matsyadhānī 2 kuveṇī 3 . iti jaṭādharaḥ ..

matsyagandhā, strī, (matsyasyeva gandho yasyāḥ . chāndasāditvābhāvaḥ .) lāṅgalīvṛkṣaḥ . sa ca jalapippalī . iti jaṭādharaḥ rājanirghaṇṭaśca .. vyāsamātā .. (asyā utpattikathā yathā, ekadā cedīśvaro vasurājaḥ pitṛgaṇaniyojito mṛgayepsurvanaṃ gatvā svapatnīṃ girikāṃ ṛtusnātāṃ smaran āste . ityavasare kāmoddīpakavasantavāyunā preryamāṇasya tasya retaḥ pracaskanda . tatastadvīryaṃ sapatrapuṭe sthāpitavān . etattu mṛṣā na skhalitamiti niścitya abhimantrya ca tat svapālita-śyenena priyāyai preṣayāmāsa . tadādāya uḍḍīyamānasya anyena ca śyenena saha vihāyasi yudhyatastasya padāt bhraṣṭaṃ kālindījale papāta vīryam . atha tadretaḥ brahmaśāpānmatsyarūpiṇī adrikā nāmnī kācidapsarā bhakṣitavatī dhīvarāstu tāṃ pūrṇagarbhāṃ matsyīṃ bavandhuḥ tatastetu tasyā udarāt ekāṃ striyamekañca puruṣamujjahruḥ . tayostu puruṣo matsyo nāma rājā, sā kanyā ca matsyagandheti khyātāsīt .. havuṣā . tatparyāyo yathā -- tanmasye prathamaṃ phalaṃ matsyasadṛśaṃ visragandhaṃdbitīyamaśvatthaphalasadṛśaṃ matsyagandhaṃ tayornāmāni .
     havuṣā puṣpavastā ca parāśvatthaphalā matā .
     matsyagandhā plīhahantrī viṣaghnī dhvāṅkṣanāśinī ..
matsyākṣī .. tatparyāyo yathā --
     matsyākṣī vāhlikā matsyagandhā matsyādanīti ca . jalapipyalyarthe paryāyo yathā --
     jalapippalyabhihitā śāradī śakalādanī .
     matsyādanī matsyagandhā lāṅgalītyapi kīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..

matsyaghaṇṭaḥ, puṃ, (matsyānāṃ ghaṇṭaḥ vimiśraṇaṃ yatra saḥ .) svanāmakhyātamatsyavyañjanam . tatparyāyaḥ . galagrahaḥ 2 . iti śabdacandrikā ..

matsyajālaṃ, klī, (matsyadhāraṇārthaṃ jālaṃ śākapārthivavat samāsaḥ .) ānāyaḥ . iti hemacandraḥ . 3 . 593 . māchadharā jāla itibhāṣā ..

matsyaṇḍikā, strī, (madaṃ madhurarasaṃ syandate iti . syanda + ṇvul + ṭāp . ata itvañca . pṛṣodarāditvāt sādhuḥ . śarkarāviśeṣaḥ . michiri iti bhāṣā . yathā --
     lasīkāphāṇitaguḍakhaṇḍamatsyaṇḍikāsitāḥ .
     nirmalā laghavo jñeyāḥ śītavīryā yathottaram .
     yathā yathaiṣāṃ vaimalyaṃ bhavecchaityaṃ tathā tathā ..
iti rājavallabhaḥ .. rāva iti hindībhāṣā . tasya lakṣaṇaṃ yathā --
     ikṣoraso yaḥ saṃpakvo ghanaḥ kiñciddravānvitaḥ .
     manda yat syandate yasmānmatsyaṇḍīti nigadyate ..
asya guṇāḥ .
     matsyaṇḍī bhedinī balyā laghvī pittānilāpahā .
     madhurā vṛṃhaṇī vṛṣyā raktadoṣāpahā smṛtā ..
iti bhāvaprakāśaḥ ..

matsyaṇḍī, strī, khaṇḍavikāraḥ . ityamaraḥ . 2 . 9 . 43 .. ikṣuviśeṣasya rasapāke khaṇḍayogye sārabhūte yā guḍikākārā jāyate sā matsyaṇḍī . khaṇḍaśālūkaṃ michiri iti khyāte navāt iti khyātāpi matsyaṇḍīti kecit . matsyāṇḍākāratvāt matsyaṇḍī manīṣāditvādaluk nadāditvādīp matsyamaniti matsyaṇḍī ana prāṇane ḍaḥ ityanye . madaṃ syandate matsaṇḍīti kecit . iti bharataḥ .. (yathāsyā lakṣaṇaṃ guṇāśca .. rāvakākava khaṇḍarāva iti loke .
     ikṣo raso yaḥ sampakvo ghanaḥ kiñcidravānvitaḥ .
     mandaṃ yat syandate yasmāttanmatsyaṇḍī nigadyate ..
     matsyaṇḍī medinī balyā laghvī pittānilāpahā .
     madhurā bṛṃhaṇī vṛṣyā raktadoṣapahā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..

matsyadhānī, strī, (matsyā dhīyante . yatreti matsya + dhāñ + lyuṭ ṅīp .) matsyarakṣārthapātram . khārayī iti khālui iti ca bhāṣā . tatparyāyaḥ . kuveṇī 2 . ityamaraḥ . 1 . 10 . 16 .. matsyakaraṇḍikā 3 khārayikā 4 matsyabandhanī 5 kuveṇiḥ 6 kuveṇā 7 kupinī 8 kupiniḥ 9 . itibharataḥ .. sā svalpā cet kupinī bhavet iti śabdaratnāvalī ..

[Page 3,584a]
matsyanāśakaḥ, puṃ, (nāśayatīti naś + ṇic + ṇvul . matsyānāṃ nāśakaḥ . sadaiva matsyabhakṣakatayāsya tathātvam .) kurarapakṣī . iti bhūriprayogaḥ .. matsyanāśakartari tri ..

matsyanāśanaḥ, puṃ, (nāśayatīti naś + ṇic lyuḥ . matsyasya nāśanaḥ .) kurarapakṣī . iti hemacandraḥ . 4 . 401 ..

matsyapittā, strī, (kaṭurauhiṇī . ityamaraḥ . 2 . 4 . 86 .. (tathā cāsyāḥ ṣaryāyāḥ .
     kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
     aśokā matsyaśakalā cakrāṅgī śakulādanī ..
     matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

matsyabandhī, [n] puṃ, (matsyān bandhuṃ dhartuṃ śīlamasya . matsya + bandha + iniḥ .) dhīvaraḥ . yathā,
     kaivarto dhīvaro dāso matsyabandhī ca jālikaḥ ..
     iti halāyudhaḥ ..

     (athānyedyustairyamakiṅkarābhairmasyabandhibhiḥ prabhāta āgatya jālairācchādito hradaḥ . iti pañcatantre . 5 . 29 .)

matsyabandhinī, strī, (matsyabandhin + striyāṃ ṅīp .) matsyadhānī . iti halāyudhaḥ ..

matsyaraṅkaḥ, puṃ, (matsyaraṅga . pṛṣodarāditvāt sādhuḥ .) matsyaraṅgapakṣī . iti bhūriprayogaḥ ..

matsyaraṅgaḥ, puṃ, (matsyān raṅgati bhakṣaṇārthaṃ tatsamīpaṃ gacchatīti . matsa + ragi + ac .) pakṣiviśaṣaḥ . mācharāṅgā iti bhāṣā . (yathā,
     tribhuvanavidito hā matsyaraṅge kalaṅkaḥ .. ityudbhaṭaḥ ..) tatparyāyaḥ . jhampāśī 2 jalamadguḥ 3 maṇīcakaḥ 4 . iti hārāvalī .. matsyāśanaḥ 5 mīnaraṅkuḥ 6 matsyaraṅkaḥ 7 sucitrakaḥ 8 . iti śabdaratnāvalī ..

matsyarājaḥ, puṃ, (matsyeṣu rājā śreṣṭhaḥ samāsāntaṣṭac .) rohitamatsyaḥ . iti trikāṇḍaśeṣaḥ .. virāṭarājaḥ .
     (tasya tadvacanaṃ śrutvā matsyarājaḥ pratāpavān . iti mahābhārate . 4 . 69 . 21 .)

matsyavinnā, strī, kaṭukā . iti vaidyakam ..

matsyavedhanaṃ, klī, (matsyovidhyate'neneti matsya + vidha + karaṇe lyuṭ . matsyānāṃ vedhanamiti vā .) vaḍiśam . ityamaraḥ . 1 . 10 . 16 ..

matsyavedhanī, strī, (matsyavedhana + ṅīp .) madgupakṣī . iti jaṭādharaḥ .. vaḍiśam . iti śabdaratnāvalī ..

matsyasantānikaḥ, puṃ, (matsyānā santānikātra .) matsyavyañjanaviśeṣaḥ . yathā --
     dagdho'ṅgāre salavaṇo veśavārairupaskṛtaḥ .
     sārdrakaḥ kaṭutailena matsyasantāniko bhavet ..
iti śabdacandri kā ..

[Page 3,584b]
matsyākṣī, strī, (matsyānāṃ akṣīṇīva akṣīṇi puṣparūpāṇi cakṣūṣi yasyāḥ . matsyākṣi +
     bahubrīhau sakthyakṣṇoḥ svāṅgāt ṣac . 5 . 4 . 73 . iti ṣac ṅīṣ ca .) brāhmī . ityamaraḥ . 2 . 4 . 137 .. sā ca somalatāyām . brāhmīśāke iti kecit . iti bharataḥ .. yathā,
     brāhmī vayasthā matsyākṣī mīnākṣī somavallarī .
     matsyākṣī śiśirā rucyā braṇadoṣakṣayāpahā ..
iti rājanirghaṇṭaḥ .. gaṇḍadūrvā . iti rājanirghaṇṭaḥ .. hilamocikā . brāhmīśākaḥ . iti ratnamālā .. (gaṇḍadūrbārthe paryā yo yathā --
     gaṇḍadrūrvā tu gaṇḍālī matsyākṣī śakulākṣakaḥ .. matsyādanī .. tatparyāyo guṇāśca yathā . machechī chachamacharī āitica . iti loke .
     matsyākṣī vāhlikā matsyagandhā matsyādanīti ca .
     matsyākṣī grāhiṇī śītā kuṣṭhapittakaphāsrajit ..
     laghustiktā kaṣāyā ca svādvī kaṭuvipākinī .
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

matsyāṅgī, strī, (matsyānāṃ aṅgamivāṅgaṃ yasyāḥ .) hilamocikā . iti trikāṇḍaśeṣaḥ ..

matsyādanī, strī, (matsyairadyate iti matsya + ada + lyuṭ gaurāditvāt ṅīṣ .) jalapippalī . iti rājanirghaṇṭaḥ .. (tathā ca paryāyaḥ ..
     jalapippalyabhihitā śāradī śakalādanī .
     matsyādanī matsyagandhā lāṅgalītyapi kīrtitā ..
matsyākṣī . machechī iti loke .. tatparyāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     matsyākṣī vāhlikāmatsya gandhā matsādanīti ca .)

matsyāśanaḥ, puṃ, (matsyānaśnātīti matsya + aśa + lyuḥ .) matsyaraṅgapakṣī . iti trikāṇḍaśeṣaḥ .. matsyabhakṣake tri ..

matsyī, strī, (matsya + jāte rṅīṣ .) strīmatsyajātiḥ . iti mugdhabodhavyākaraṇam ..

matsyodarī, strī, (matsyasya udaraṃ utpattisthānaṃ yasyāḥ . matsyagarbhe jātatvādasyāstathātvam .) satyavatī sā ca vyāsamātā . iti jaṭādharaḥ .. (yathā devībhāgavate . 2 . 1 . 38 .
     kālikā vasunā dattā tarasā jālajīvine .
     nāmnā kālīti vikhyātā tathā matsyodarīti ca ..
) (matsyā udare garbhe yasyāḥ .) kāśīsthatīrthaviśeṣaḥ .. yathā --
     kailāsādreḥ samāyātāḥ saptakoṭimitāḥ prabho ! .
     durgāṇi taiḥ kṛtānīha saptasvargasamāni ca ..
     sadvārāṇi sayantrāṇi kavāṭavikaṭāni ca .
     koṭikoṭibhaṭānyāni sarvardhisahitānyapi ..
     tataḥ śailaṃ mahādurgaṃ taiḥ kāśīparitaḥ kṛtam .
     parikhā nikṛtālindā matsyodaryā jalāvilā ..
     matsyodarī dvidhā jātā bahirantaścarā punaḥ .
     tasya tīrthaṃ mahat khyātaṃ militaṃ gāṅgavāriṇi ..
     yadā saṃhāramārgeṇa gaṅgāmbhaḥ prasarediha tadā matsyodarītīrthaṃ labhyate puṇyagauravāt ..
     sūryācandramasoḥ parva tadā koṭiguṇaṃ śatam .
     sarvaparvāṇi tatraiva sarvatīrthāni tatra vai .
     tatraiva sarvaliṅgāni gaṅgā matsyodarī yataḥ ..
     matsyodaryāñca ye snātā yatra kutrāpi mānavāḥ .
     kṛtapiṇḍapradānāste na māturudareśayāḥ ..
     avimuktamidaṃ kṣetraṃ matsyākāratvamāpnuyāt .
     paritaḥ svardhunīvāri saṃsāre parivīkṣate ..
     matsyodaryāṃ kṛtasnānā ye narāste narottamāḥ .
     kṛtvāpi bahupāpāni nekṣante bhāskareḥ purīm ..
     kiṃ snātvā bahutīrtheṣu kiṃ taptvā duṣkaraṃ tapaḥ .
     yadi matsyodarīṃ snātāḥ kuto garbhabhayaṃ tataḥ ..
     yatra yatra hi liṅgāni nṛdevarṣikṛtānyapi .
     tatra matsyodarīṃ prāpya susnāto mokṣabhājanam ..
     santi tīrthānyanekāni bhūrbhūvaḥsvargatānyapi .
     na samāni paraṃ tāni koṭyaṃśenāpi niścitam ..
     itthaṃ tīrthaṃ kṛtaṃ tena vibho ! kailāsavāsinā .
     gaṇādhipena sumahat sumahodarakarmaṇā ..
iti kāśīkhaṇḍe 69 adhyāyaḥ ..

matha i kunthe . iti kavikalpadrumaḥ .. (bhvā°-para°vadhe-saka°-kleśe aka°-seṭ .) i manthyate . kuntho vadhakleśau . iti durgādāsaḥ ..

matha ja e gāhe . iti kavikalpadrumaḥ .. bhvā°para°-saka°-seṭ .) ja manthaḥ mathaḥ . e amathīt . iti durgādāsaḥ ..

mathanaṃ, klī, (mathyate iti matha + bhāve lyuṭ .) viloḍanam . maoyā iti bhāṣā . yathā --
     kvāhaṃ mandamatiḥ kvedaṃ mathanaṃ kṣīravāridheḥ .
     kiṃ tatra paramāṇurvai yatra majjati mandaraḥ ..
iti bhāgavate . 1 . 1 . 1 . ṭīkāyāṃ śrīdharasvāmī .. astra viśeṣaḥ . yathā, harivaṃśe . 236 . 10 .
     aiṣīkamastramaindrañca āgneyaṃ śaiśiraṃ tathā .
     vāyavyaṃ mathanaṃ nāma kāpālamatha kiṅkaram ..
)

mathanaḥ, puṃ, (mathati rogāniti matha + kartari lyuḥ .) gaṇikārikāvṛkṣaḥ . iti ratnamālā .. (mathanakārake, tri . keśimathanamuṇḍamathanyādidarśanāt .)

mathitaṃ, klī, (matha + ktaḥ .) nirjalagholam . ityamaraḥ . 2 . 9 . 53 .. yathā, vṛhatsaṃhitāyām . 50 . 26 .
     kṣāre kadalyāmathitena yukte dinoṣite pāyitamāyasaṃ yat ..) asya guṇāḥ . kaphapittanāśakatvam . rocanatvam . dhātupuṣṭidatvañca . iti rājavallabhaḥ .. viloḍite, tri .. (tathā ca paryāyāntaraṃ prakārāntarañca yathā --
     gholantu mathitaṃ takramudasvicchacchikāpi ca .
     sasaraṃ nirjalaṃ ghola mathitantvasarodakam ..
     takraṃ pādajalaṃ proktamudāsvittvardhavārikam .
     chacchikā sārahīnā syāt svacchā pracuravārikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..
     sasaraṃ nirjalaṃ gholaṃ mathitaṃ saravarjitam . iti ca hārīte prathamasthāne aṣṭame'dhyāye ..)

mathurā, strī, (mathyate pāparāśiryayā iti . matha + mandivāśītyādi . uṇā° . 1 . 39 . iti urac .) svanāmakhyātapurī . adhunā āgarā iti khyātasyāgravaṇasya nagaram . (yathā, raghau . 6 . 48 .
     yasyāvarodhastanacandanānāṃ prakṣālanādvārivihārakāle .
     kalindakanyā mathurāṃ gatāpi gaṅgormisaṃsaktajaleva bhāti ..
) tatparyāyaḥ . madhupaghnam 2 . iti trikāṇḍaśeṣaḥ .. madhupurī 3 madhurā 4 . iti śabdaratnāvalī .. sā ca mokṣadāyakatīrtham . yathā --
     ayodhyā mathurā māyā kāśī kāñcī avantikā .
     purī dvāravatī caiva saptaitā mokṣadāyikāḥ ..
     ayodhyā rāmanagarī mathurā kṛṣṇapālitā .
     etāstu pṛthivīmadhye na gaṇyante kadācana ..
     śrīrāmadhanuragrasthā ayodhyā sā mahāpurī .
     mathurā keśavotsṛṣṭasudarśanavidhāritā ..
ityādibhūtaśuddhitantram .. * .. tatra viṣṇudarśanamāhātmyaṃ yathā,
     yajjyaiṣṭhaśukladvādaśyāṃ snātvā vai yamunājale .
     mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim ..
     yamunāsalile snātaḥ puruṣo munisattama ! .
     jyeṣṭhāmūlāmale pakṣe dvādaśyāmupavāsakṛt ..
     samabhyarcyācyutaṃ samyak mathurāyāṃ samāhitaḥ .
     aśvamedhasya yajñasya prāpnotyavikalaṃ phalam ..
     kaścidasmatkule jātaḥ kālindīsalilāplutaḥ .
     arcayiṣyati govindaṃ mathurāyāmupoṣitaḥ ..
     jyeṣṭhāmūlasite pakṣe yenaivaṃ vayamapyuta .
     parāmṛddhimavāpsyāmastāritāḥ sakulodbhavaiḥ ..
iti viṣṇupurāṇe 6 aṃśe 8 adhyāyaḥ .. * .. tasyā māhātmyaṃ yathā -- varāha uvāca .
     na vidyate ca pātāle nāntarīkṣe na mānuṣe .
     samatvaṃ mathurāyā hi priyaṃ mama vasundhare ! ..
sūta uvāca .
     tacchrutvā vacanaṃ tasya praṇamya śirasā tadā .
     puṇyānāṃ paramaṃ puṇyaṃ pṛthvī vacanamabravīt ..
     pṛthivyuvāca .
     puṣkaraṃ naimiṣaṃ caiva purī vārāṇasī tathā .
     etā hitvā mahābhāga ! mathurāṃ kiṃ praśaṃsasi ..
     varāha uvāca .
     śṛṇu kārtsnena vasudhe ! kathyamānaṃ mayānadhe ! .
     mathurati ca vikhyātaṃ nāsti kṣetraṃ paraṃ mama .
     sā ramyā ca suśastā ca janmabhūmiḥ priyā mama ..
     śṛṇu devi ! yathā staumi mathurāṃ pāpahāriṇīm .
     tannivāsī naro yāti mokṣaṃ nāstyatra saṃśayaḥ ..
     mahāmādhyāṃ prayāge tu yat phalaṃ labhate naraḥ .
     tat phalaṃ labhate devi ! mathurāyāṃ dine dine ..
     kārtikyāñcaiva yat puṇyaṃ puṣkare tu vasundhare ! .
     tat phalaṃ labhate devi ! mathurāyāṃ dine dine ..
     pūrṇe varṣasahasre tu vārāṇasyāntu yat phalam .
     tat phalaṃ labhate devi ! mathurāyāṃ kṣaṇena hi ..
     mathurāñca parityajya yo'nyatra kurute ratim .
     mūḍho bhramati saṃsāre mohito māyayā mama ..
     yaḥ śṛṇoti varārohe ! māthuraṃ mama maṇḍalam .
     anyenoccāritaṃ śaṃsan so'pi pāpaiḥ pramucyate ..
     pṛthivyāṃ yāni tīrthāni āsamudrasarāṃsi ca .
     mathurāyāṃ gamiṣyanti supte caiva janārdane ..
     mathurāṃ samanuprāpya śrāddhaṃ kṛtvā yathāvidhi .
     tṛptiṃ yāntīha pitaro yāvat sthityagrajanmanaḥ ..
     ye vasanti mahābhāge ! mathurāmitare janāḥ .
     te'pi yānti parāṃ siddhiṃ matprasādānna saṃśayaḥ ..
     kubjāmrake śaukarave mathurāyāṃ viśeṣataḥ .
     vinā sāṃkhyena yogena mucyate nātra saṃśayaḥ ..
     mathurāyāṃ mahāpuryāṃ ye vasanti śucivratāḥ .
     balibhikṣāpradātāro ye vā te naravigrahāḥ ..
     bhaviṣyāmi varārohe ! dbāpare yugasaṃsthite .
     yayātibhūpavaṃśācca kṣattriyaḥ kulavardhanaḥ ..
     bhaviṣyāmi varārohe ! mathurāyāṃ na saṃśayaḥ .
     mūrtiṃ caturvidhāṃ kṛtvā sthāsyāmi ṛṣibhiḥ stutaḥ ..
     sthāsyāmi vatsaraśataṃ yuddheṣu kṛtaniścayaḥ .
     ekā candanasaṅkāśā dvitīyā kanakaprabhā ..
     aśokasadṛśā cānyā anyā cotpalasannibhā .
     tatra guhyāni nāmāni bhaviṣyanti mama priye ! ..
     puṇyāni ca pavitrāṇi saṃsārocchedanāni ca .
     yatrāhaṃ ghātayiṣyāmi dbātriṃśati vasundhare ! ..
     daityān ghorān mahābhāge ! kaṃsādīn ghoradarśanān .
     yamunā yatra suvahā nityaṃ sannihitā dhruvam ..
     vaivasvatasvasā ramyā yamunā yatra viśrutā .
     tāṃ nadīṃ yamunāṃ gaṅgāṃ prayāge saṅgaviśrutām ..
     gaṅgāśataguṇā puṇyā mathure mama maṇḍale .
     yamunā viśrutā devi ! nātra kāryā vicāraṇā ..
     tatra tīrthāni guhyāni bhaviṣyanti mamānaghe ! .
     yeṣu snānaparo devi ! mama loke mahīyate ..
     athātra muñcate prāṇān mama karmaparāyaṇaḥ .
     na jāyate sa martyeṣu jāyate ca caturbhujaḥ ..
     avimukte naraḥ snāto muktiṃ prāpnotyasaṃśayam .
     tathātra muñcate prāṇānmama lokaṃ sa gacchati .
     viśrāntisaṃjñakaṃ nāma tīrthaṃ trailokyaviśrutam .
     yasmin snāto naro devi ! mama loke mahīyate ..
     sarvatīrtheṣu yat snānaṃ sarvatīrtheṣu yat phalam .
     tat phalaṃ labhate devi ! dṛṣṭvā devaṃ gataśramam ..
     na ca yajñairna tapasā na dhyānairna ca saṃyamaiḥ .
     tat phalaṃ labhate devi ! snāto viśrāntisaṃjñake ..
     kālatrayantu vasudhe ! yaḥ paśyati gataśramam .
     kṛtvā pradakṣiṇe dve tu viṣṇulokaṃ sa gacchati ..
     asti cānyat paraṃ guhyaṃ sarvasaṃsāramokṣaṇam .
     yasmin snāto naro devi ! mama loke mahīyate ..
     prayāgaṃ nāma tīrthantu devānāmapi durlabham .
     tasmin snāto naro devi ! agniṣṭomaphalaṃ labhet ..
     indralokaṃ samāsādya naro vai tatra modate .
     athātra muñcate prāṇān mama lokaṃ sa gacchati ..
     tathā kanakhalaṃ tīrthaṃ nāma guhyaṃ paraṃ mama .
     snānamātreṇa tatrāpi nākapṛṣṭhe sa modate ..
     asti kṣetraṃ paraṃ guhyaṃ tindukaṃ nāma nāmataḥ .
     tasmin snāto naro devi ! mama loke mahīyate ..
     asmiṃstīrthe purāvṛttaṃ tacchṛṇuṣva vasundhare ! .
     pāñcālaviṣaye devi ! kāmpilyañca purottamam ..
     dhanadhānyasamāyuktaṃ brahmadattena pālitam .
     tasmiṃstu vasate devi ! tinduko nāma nāmataḥ ..
     tasmiṃstu vasatastasya nāpitasya purottame .
     kālena mahatā tasya kuṭumbaḥ kṣayamāgataḥ ..
     kṣīṇe kuṭumbe tu tadā subhṛśaṃ duḥkhapīḍitaḥ .
     sarvasaṅgaparityāgī yo gacchan mathurāpurīm .
     brāhmaṇāvasathe so'pi vasamāno vasundhare ! ..
     tatra karmaśataṃ kṛtvā snātvaiva yamunāṃ nadīm .
     tatra dānañca kurute nityakālaṃ dṛḍhavrataḥ ..
     tataḥ kālena mahatā pañcatvaṃ samupāgataḥ .
     tasya tīrthaprabhāveṇa jāto'sau brāhmaṇottamaḥ ..
     tasmin varagṛhe devi ! brāhmaṇo yogināṃ varaḥ .
     jātismaro mahāprājño viṣṇubhakto vasundhare ! ..
     tasya tīrthaprabhāveṇa prāptā muktiḥ sudurlabhā ..
     tataḥ paraṃ sūryatīrthaṃ sarvapāpapramocanam .
     vairocanena balinā sūryastvārādhitaḥ purā ..
     bhraṣṭarājyena balinā dhanakāmena vai purā .
     ūrdhvabāhurnirāhārastaptavānuttamaṃ tapaḥ ..
     sāgraṃ saṃvatsaraṃ devi ! tataḥ kāmamavāpnuyāt .
     tasya prasanno bhagavān dyumaṇiḥ pratyabhāṣata ..
     kiṃ kāraṇaṃ bale ! brūhi tapasyasi mahattapaḥ ..
baliruvāca .
     bhraṣṭarājyo'smi deveśa ! pātāle nivasāmyaham .
     vittenāpi vihīnasya kuṭumbabharaṇaṃ kutaḥ ..
     mukuṭāttasya vai sūryo dadau cintāmaṇiṃ tataḥ .
     cintāmaṇiṃ samāsādya pātālamagamattadā ..
     tasmiṃstīrthe naraḥ snātvā sarvapāpaiḥ pramucyate .
     tatrāpi muñcate prāṇān mama lokaṃ sa gacchati ..
     āditye'hani saṃkrāntau grahaṇe candrasūryayoḥ .
     tasmin snāto naro devi ! rājasūyaphalaṃ labhet ..
     yatra dhruveṇa santaptaṃ icchayā paramaṃ tapaḥ .
     atra vai snānamātreṇa dhruvaloke mahīyate ..
     tatrāpi muñcate prāṇān mama loke mahīyate ..
     dhruvatīrthe ca vasudhe yaḥ śrāddhaṃ kurute naraḥ .
     pitṝṃ stārayate sarvān pitṛpakṣe viśeṣataḥ ..
     dakṣiṇe dhruvatīrthasya tīrtharājaṃ prakīrtitam .
     tasmin snāto naro devi ! mama loke mahīyate .
     tatrātha muñcate prāṇānmama lokaṃ sa gacchati ..
     taddakṣiṇe mahādevi ! ṛṣitīrthaṃ paraṃ mama .
     tatra snāto naro devi ! ṛṣilokaṃ prapadyate ..
     athātra muñcate prāṇānmama loke mahīyate .
     dakṣiṇe ṛṣitīrthasya mokṣatīrthaṃ paraṃ mama ..
     snānamātreṇa vasudhe ! mokṣaṃ prāpnoti mānavaḥ .
     tatrātha muñcate prāṇān mama loke mahīyate ..
     tatraiva koṭitīrthaṃ hi tīrthānāmapi durlabham .
     tatra snānena dānena mama loke mahīyate ..
     koṭitīrthe naraḥ snātaḥ santarpya pitṛdevatāḥ .
     tāritāḥ pitarastena tathaiva prapitāmahāḥ ..
     koṭitīrthe naraḥ snāto brahmaloke mahīyate .
     tatraiva vāyutīrthantu pitṝṇāmapi durlabham ..
     piṇḍaṃ dadyāttu vasudhe ! pitṛlokaṃ sa gacchati .
     gayāpiṇḍapradānena yat phalaṃ labhate naraḥ ..
     tat phalaṃ labhate devi ! jyaiṣṭhe dānānna saṃśayaḥ .
     dvādaśaitāni tīrthāni devānāṃ durlabhāni ca ..
     snānaṃ dānaṃ japo homaḥ sahasraguṇitaṃ bhavet .
     eṣāṃ smaraṇamātreṇa sarvapāpaiḥ pramucyate ..
     śrutvā tīrthasya māhātmyaṃ sarvān kāmānavāpnuyāt ..
ityādi varāhapurāṇe mathurātīrthaprabhāvaḥ .. * .. itaḥ prabhṛti saptaviṃśādhyāyeṣu mathurāmāhātmyaṃ jñeyam ..

mathureśaḥ, puṃ, (mathurāyā īśaḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī ..

mathūrā, strī, (math + bāhulakāt ūraḥ ṭāp .) mathurā . iti dvirūpakoṣaḥ ..

mada, i ṅa svapne . jāḍye . made . mode . stutau . gatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°svapne jāḍye mada mode aka°-stutau gatau ca saka°-seṭ .) mandyate . ṅa mandate janaḥ svapiti jaḍo bhavati mādyati modate stauti gacchati vā ityarthaḥ . iti durgādāsaḥ ..

mada, ī bha ya ir ñi harṣe . iti kavikalpadrumaḥ .. divā°-para°-aka°-seṭ .) ī ñi matto'sti . bha ya mādyati . ir amadat amādīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . iti durgādāsaḥ ..

mada, ka ṅa tṛptiyoge . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-seṭ .) ka ṅa mano mādayate yasya śāstrābhyāsarasāyanāt . iti durgādāsaḥ ..

mada, ma garve . mlepane . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) garvo'haṅkāraḥ . glepanaṃ dainyam . ma madayati nīcaṃ sampattiḥ . madayati śatruṃ śūraḥ . iti durgādāsaḥ ..

madaḥ, puṃ, (madayatīti . mad + ac .) hastigaṇḍajalam . (yathā, bhāravau . 2 . 18 .
     madasiktamukhairmṛgādhipaḥ karibhirvartayate svayaṃ hataiḥ .) tatparyāyaḥ . dānam 2 .. (madyate iti . mad + mado'nupasarge . 3 . 3 . 67 . iti ap .) harṣaḥ . (yathā, ṛgvede . 1 . 4 . 2 . upa naḥ savanāgahi somapāḥ piba godā idrevato madaḥ .. mado harṣaḥ . iti tadbhāṣyesāyanaḥ .) tatparyāyaḥ . āmodaḥ 2 . ityamaraḥ . 3 . 2 . 12 .) retaḥ . kastūrī . (paryāyo yathā --
     mṛganābhirmṛgamado madaḥ kastūrikāṇḍajaḥ .. iti vaidyakaratnamālāyām .. rogaviśeṣaḥ . unmādasya prathamāvasthāyāṃ yathā,
     sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca . iti mādhavakṛtarugviniścaye unmādādhikāre .. viśeṣo'sya yathā -- yadā tu raktavāhīni rasasaṃjñāvahāni ca . pṛthak pṛthaksamastā vā srotāṃsi kupitā malāḥ .. malināhāraśīlasya rajomohāvṛtātmanaḥ . pratihatyāvatiṣṭhante jāyante vyādhayastadā .. madamūrchāyasaṃnyāsāsteṣāṃ vidyādbicakṣaṇaḥ . yathottaraṃ balādhikyaṃ hetuliṅgopaśāntiṣu .. durbalañcetasaḥ sthānaṃ yadā vāyuḥ prapadyate . mano vikṣobhayan jantoḥ saṃjñāṃ saṃmohayettadā .. pittamevaṃ kaphaścaivaṃ mano vikṣobhayan nṛṇām . saṃjñāṃ nayatyākulatāṃ viśeṣaścātra vakṣyate .. svapnānalpadrutābhāṣañcalaskhalitaceṣṭitam . vidyādbātamadāviṣṭaṃ rūkṣaśyāvāruṇākṛtim .. sakrodhaparuṣābhāṣaṃ saṃprahārakalipriyam . vidyāt pittamadāviṣṭaṃ raktapītāsitākṛtim .. svalpasambandhavacanaṃ tandrālasyasamanvitam . vidyāt kaphamadāviṣṭaṃ pāṇḍuṃ pradhyānatatparam .. sarvāṇyetāni rūpāṇi sannipātakṛte made . jāyante śāmyati tvāśu mado madyamadākṛtiḥ .. yaśca madyamadaḥ prokto viṣajo raudhiraśca yaḥ . sarva ete madānarte vātapittakaphāśrayāt .. iti carake sūtrasthāne caturviṃśe'dhyāye ..) garvaḥ . iti medinī . de, 12 .. (yathā, bhāravau . 2 . 49 .
     madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā ..) madyam . kṣaivyam . mattateti yāvat . iti hemacandraḥ . 2 . 226 .. (yayā, manau . 7 . 47 .
     mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ .
     tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ ..) nadaḥ . kalyāṇavastu . iti dharaṇiḥ .. * .. madalakṣaṇaṃ yathā --
     ahaṃ mahātmā dhanavān mattulyaḥ ko'sti bhūtale .
     iti yajjāyate cittaṃ madaḥ proktaḥ sa kovidaiḥ ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. tasya utpattiryathā .
     burdhermohaḥ samabhavadahaṅkārādabhūnmadaḥ . iti mātsye 3 adhyāyaḥ .. (dānavabhedaḥ . yathā, harivaṃśe . 3 . 86 .
     asilomā sukaiśī ca śaṭaśca balako madaḥ ..

[Page 3,586c]
madakaṭaḥ, puṃ, (madaṃ kaṭati prakaṭayatīti . kaṭ + ac .) ṣaṇḍaḥ . ṣāṃḍ iti bhāṣā .. yathā . iḍcaro iṭvarau gopatiḥ ṣaṇḍo vṛṣo madakaṭo halaḥ . iti hemacandraḥ . 4 . 325 ..

madakalaḥ, puṃ, (madena kalo'vyaktamadhuradhvaniryasya .) mattahastī . tatparyāyaḥ . madotkaṭaḥ 2 . ityamaraḥ . 2 . 8 . 35 .. avyaktapralāpī . iti śabdaratnāvalī .. madāvyaktavāttini tri . iti medinī . le, 159 .. (yathā, uttaracarite 2 aṅke .
     madakalamayūrakaṇṭhacchavibhiravakīrṇāni .)

madagandhaḥ, puṃ, (madasya dānasyeva gandho'sya .) saptacchadavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇantu saptacchadaśabde jñeyam .)

madagandhā, strī, (madaḥ mādanaḥ gandho'syāḥ .) madirā . atasī . iti rājanirghaṇṭaḥ ..

madaghnī, strī, (madaṃ mattatāṃ hantīti . mad + han ṭak ṅīp .) pūtikā . iti jaṭādharaḥ ..

madanaḥ, puṃ, (madayatīti . mad + ṇic lyuḥ .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 26 .. tasya nāmnāṃ vyutpattiryathā . ṛṣaya ūcuḥ .
     yasmāt pramathya cetastvaṃ jāto'smākaṃ tathā vidheḥ .
     tasmānmanmathanāmnā tvaṃ loke geyo bhaviṣyasi ..
     jagatsu kāmarūpastvaṃ tvatsamo na hi vidyate .
     atastvaṃ kāmanāmnāpi khyāto bhava manobhava ! ..
     madanānmadanākhyastvaṃ śambhordarpāt sadarpakaḥ .
     tathā kandarpanāmnāpi loke khyāto bhaviṣyasi ..
iti kālikāpurāṇe 2 adhyāyaḥ .. brahmaṇastasyotpattiryathā --
     prahṛṣṭamānasaḥ puttraṃ kanyaikāñca sasarja ha .
     hṛṣṭasya kāminaḥ puttraḥ kāmadevo babhūva ha ..
     kanyā ṣoḍaśavarṣīyā ratnabhūṣaṇabhūṣitā ..
     uvāca puttraṃ sa vidhiḥ sudīptaṃ purataḥ sthitam .
     durnivāryaṃ matkalāṃśaṃ svātmārāmaṃ manoharam ..
     brahmovāca .
     strīpuṃsoḥ krīḍanārthāya mudā tvañca vinirmitaḥ .
     hṛdi yogena sarveṣāmadhiṣṭhānaṃ kariṣyasi ..
     sammohanaṃ samudvegabījaṃ stambhitakāraṇam .
     unmattabījaṃ jvalanaṃ śaśvaccetanahārakam ..
     pragṛhyaitānmayā dattān sarvān sammohanaṃ kuru .
     durnivāryo mama varādbhava vatsa ! bhaveṣu ca ..
     bāṇāndattvaivamuktvā ca prahṛṣṭaśca jagadbidhiḥ .
     dṛṣṭvā vācaṃ duhitaraṃ varaṃ dātuṃ samudyataḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 35 adhyāyaḥ .. (yogācāryarūpaḥ śivasyāvatāraviśeṣaḥ . yathā, śivapurāṇe vāyusaṃhitāyām . 2 . 10 . 1 -- 2 . śrīkṛṣṇa uvāca .
     yugāvarteṣu sarveṣu yogācāryachalena tu .
     avatārāṇi sarvasya śiṣyāṃśca bhagavan ! vada ..
upamanyuruvāca .
     śvetaḥ sutāro madanaḥ suhotraḥ kaṃka eva ca .. mahādevaḥ . madayati bhaktānāṃ manaḥ iti mada + lyuḥ . manasi ānandajanakatvādasya tathātvam . yathā, mahābhārate . 13 . 17 . 69 .
     unmādo madanaḥ kāmo hyaśvattho'rthakaro yaśaḥ .. mattatā . varārohāṇāṃ kāminīnāṃ bhāvaviśeṣaḥ iti yāvat . yathā, mahābhārate . 3 . 46 . 13 .
     sīdhupānena cālpena tuṣṭātha madanena ca .
     vilāsanaiśca vividhaiḥ prekṣaṇīyatarābhavat ..
) vasantaḥ . dhustūraḥ . sikthakam . iti medinī . me . 103 .. vṛkṣabhedaḥ . mayanā iti bhāṣā . tatparyāyaḥ . picukaḥ 2 mucukundaḥ 3 kaṇṭakī 4 . iti ratnamālā .. piṇḍītakaḥ 5 . (tathācāsya paryāyāntaraṃ guṇāśca .
     madanaḥ chardanaḥ piṇḍo naṭaḥ piṇḍītakastathā .
     karahāṭī maruvakaḥ śalyako viṣapuṣpakaḥ ..
     madano madhurastikto vīryoṣṇo lekhano laghuḥ .
     vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ ..
     rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ ..
dhustūrārthe paryāyo yathā --
     dhattūradhūrtadhuttūrā unmattaḥ kanakāhvayaḥ .
     devatā kitavastūrī mahāmohaḥ śivapriyaḥ ..
     mātulo madanaścāsya phale mātulaputtrakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) maruvakaḥ 6 śvasanaḥ 7 karahāṭakaḥ 8 śalyaḥ 9 . ityamaraḥ . 2 . 4 . 52 -- 53 .. bhramaraḥ . iti jaṭādharaḥ .. māṣaḥ . iti hemacandraḥ .. khadiravṛkṣaḥ . iti śabdacandrikā .. maṅkoṭhavṛkṣaḥ . vakulavṛkṣaḥ . vṛkṣaviśeṣaḥ . mayanāphala iti bhāṣā . tatparyāyaḥ . śalyaḥ 2 kaiṭaryaḥ 3 piṇḍaḥ 4 dhārāphalaḥ 5 tagaraḥ 6 karahāṭaḥ 7 piṇḍītakaḥ 8 śvasanaḥ 9 maruvakaḥ 10 . asya guṇāḥ . vamikārakatvam . tiktatvam . uṣṇavīryatvam . lekhanatvam . laghutvam . rūkṣatvam . kuṣṭhakaphānāhaśophagulmabraṇāpahatvañca . iti rājanirghaṇṭaḥ .. āliṅganaviśeṣaḥ . tallakṣaṇam . nāyako nāyikāyāḥ kaṇṭhe hastaṃ dattvā dvitīyahastaṃ tasyā madhyadeśe dattvā yadāśliṣati . iti kāmaśāstram .. (atha mayanam . mam iti bhāṣā .
     mayanantu madhūcchiṣṭaṃ madhuśeṣañca sikthakam .
     madhvādhāro madanakaṃ madhūṣitamapi smṛtam ..
     madanaṃ mṛdususnigdhaṃ bhūtaghnaṃ braṇaropaṇam .
     bhagnatandhānakṛdvātakuṣṭhavīsarparaktajit ..
iti ca bhāvaprakāśasya pūrvakhaṇḍe dvitīye bhāge .. maṇḍalisarpāntargatasarpaviśeṣaḥ .. śiśuko madanaḥ pāliṃhiraḥ ityādi . iti muśrute kalpasthāne caturthe'dhyāye ..)

madanakaḥ, puṃ, (madayatīti mada + ṇic + lyuḥ svārthe kaḥ .) damanakavṛkṣaḥ . iti ratnamālā .. (sikthakārthe klī . tatparyāyo yathā --
     mayanantu madhūcchiṣṭaṃ madhuśeṣañca sikthakam .
     madhvādhāro madanakaṃ madhūṣitamapi smṛtam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitoye bhāge ..)

madanakākuravaḥ, puṃ, (madanena hetunā kākuḥ kāmajanyo vikṛto ravaḥ asphuṭadhvaniryasya .) pārāvataḥ . iti rājanirghaṇṭaḥ ..

madanagopālaḥ, puṃ, (madanaścāsau gopālaśceti . bhaktacittonmādakāritvādasya tathātvam .) śrīkṛṣṇaḥ . yathā --
     vande madanagopālaṃ kaiśorākāramadbhutam . iti pādme pātālakhaṇḍe 9 adhyāyaḥ ..

madanacaturdaśī, strī, (madanotsavātmikā caturdaśī .) caitraśuklacaturdaśī . yathā . atha madanacaturdaśī tatra madanasya pūjā kāryā . skandapurāṇasaurāgamayoḥ .
     madhumāse tu saṃprāpte śuklapakṣe caturdaśī .
     proktā madanabhuñjīti siddhidā tu mahotsave ..
     pūjayiṣyanti ye martyāstadaṅgabhavapallavaiḥ .
     te yānti paramaṃ sthānaṃ madanasya prabhāvataḥ ..
     caitre māsi caturdaśyāṃ madanasya mahotsavaḥ .
     jugupsitoktibhistatra gītavādyādibhirnṛṇām .
     bhagavāṃstuṣyate kāmaḥ puttrapauttrasamṛddhidaḥ ..
     valiṃ prati bhagavadvākyam .
     na mānayanti ye parva mādanaṃ mānavādhamāḥ .
     teṣāṃ puṇyaṃ phalaṃ dattaṃ mayā te caitramāsikam ..
     devalaḥ .
     caitraśuklacaturdaśyāṃ yaḥ snāyācchivasannidhau .
     piśācatvaṃ na tasya syāt gaṅgāyāñca viśeṣataḥ ..
iti tithitattvam ..

madanatrayodaśī, strī, (madanapūjārthā trayodaśī .) caitraśuklatrayodaśī . tatra madanasya vrataṃ kartavyam . yathā bhaviṣye .
     caitraśuklatrayodaśyāṃ madanaṃ damanātmakam .
     kṛtvā saṃpūjya vidhivadbījayedbyajanena tu ..
     tatra sandhukṣitaḥ kāmaḥ puttrapauttravivardhanaḥ .
     kāmadevastrayodaśyāṃ pūjanīyo yathāvidhi .
     ratiprītisamāyukto hyaśokamaṇibhūṣitaḥ ..
damano damanakavṛkṣaḥ . sandhukṣitaḥ prīṇitaḥ . kāmadevadhyānantu .
     cāpeṣudhṛk kāmadevo rūpavān viśvamohanaḥ . tatra stutimantraḥ .
     puṣpadhanvan ! namaste'stu namaste mīnaketana ! .
     munīnāṃ lokapālānāṃ dhairyacyutikṛte namaḥ ..
     mādhavātmaja ! kandarpa ! sambarāre ! ratipriya ! .
     namastubhyaṃ jitāśeṣabhuvanāya manobhuve ..
     ādhayo mama naśyantu vyādhayaśca śarīrajāḥ .
     sampadyatāmabhīṣṭaṃ me sampadaḥ santu me sthirāḥ ..
     namo mārāya kāmāya devadevasya mūrtaye .
     brahmaviṣṇuśivendrāṇāṃ manaḥkṣobhakarāya ca ..
     evaṃ yaḥ kurute pūjāmanaṅgasya mahātmanaḥ .
     bhavanti nāpadastasya tasminnabde kadācana ..
iti tithitattvam ..

[Page 3,587c]
madanadvādaśī, strī, (madanapūjāviṣayiṇī dvādaśī .) caitraśukladvādaśī . atra madanavrataṃ kāryam . yathā, ṛṣaya ūcuḥ .
     śrotumicchāmahe sūta ! madanadbādaśīvratam .
     sutānekonapañcāśat yena lebhe ditiḥ punaḥ ..
     sūta uvāca .
     yadbaśiṣṭhādibhiḥ pūrbaṃ diteḥ kathitamuttamam .
     vistareṇaitadevedaṃ matsakāśānnibodhata ..
     caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ .
     sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam ..
     nānāphalayutaṃ tadbadikṣudaṇḍasamanvitam .
     sitavastrayugacchannaṃ sitacandanacarcitam ..
     nānābhakṣyaphalopetaṃ sahiraṇyañca śaktitaḥ .
     tāmrapātraṃ śubhopetaṃ tasyopari nivedayet ..
     tasmādupari kāmantu kadalīdalasaṃsthitam .
     kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ ..
     gandhadhūpaṃ tato dadyāt gītavādyañca kārayet .
     tadabhāve kathāṃ kuryāt kāmakeśavayornaraḥ ..
     kāmanāmnā harerarcāṃ snāpayed guḍavāriṇā .
     śuklapuṣpākṣatatilairarcayenmadhusūdanam ..
     kāmāya pādau saṃpūjya jaṃghe saubhāgyadāya ca .
     ūrū smarāyeti punarmaṃnmathāyeti vai kaṭim ..
     svacchodarāyetyudaraṃ anaṅgāyetyuro hareḥ .
     mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai ..
     namaḥ sarvātmane maulimarcayediti keśavam .
     tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet ..
     brāhmaṇān bhojayedbhaktyā svayañca lavaṇādṛte .
     bhuktvātha dakṣiṇāṃ dadyādimaṃ mantramudīrayet ..
     prīyatāmatra bhagavān kāmarūpī janārdanaḥ .
     hṛdaye sarvabhūtānāmānando yo vidhīyate ..
     anena vidhinā sarvaṃ māsi māsi samācaret .
     upavāsī trayodaśyāmarcayed viṣṇumavyayam ..
     phalamekañca saṃprāśya dvādaśyāṃ bhūtale svapet .
     tatastrayodaśe māsi ghṛtaṃ dhenusamanvitam ..
     śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām .
     kāñcanaṃ kāmadevañca śuklāṃ gāñca payasvinīm ..
     vāsobhirdvijadāmpatyaṃ pūjya śaktyā vibhūṣaṇaiḥ .
     śayyāṃ gavādikaṃ dadyāt prīyatāmityudīrayet ..
     homaṃ śuklaistilaiḥ kuryāt kāmanāmāni kīrtayan .
     gavyena sarpiṣā caiva pāyasena ca dharmavit ..
     viprebhyo bhojanaṃ dadyādvittaśāṭhyavivarjitaḥ .
     ikṣudaṇḍānatho dadyāt puṣpamālāśca śaktitaḥ ..
     yaḥ kuryādvidhinānena madanadvādaśīmimām .
     sarvapāpavinirmuktaḥ prāpnoti harisāmyatām .
     iha loke varān puttrān saubhāgyañca samaśnute ..
iti matsyapurāṇe 7 adhyāyaḥ ..

madanapāṭhakaḥ, puṃ, (madanaṃ taduddīpakaṃ paṭhatīti . paṭha + ṇvul . svareṇa kāmoddīpanāttathātvam .) kokilaḥ . iti rājanirghaṇṭaḥ ..

madanamohanaḥ puṃ, (madana unmādakaścāsau mohanaśceti karmadhārayaḥ . muh + ṇic lyuḥ .) śrīkṛṣṇaḥ . yathā --
     vande madanagopālaṃ kaiśorākāramadbhutam .
     yamāhuryauvanodbhinne śrīmanmadanamohanam ..
iti pādme pātālakhaṇḍe 9 adhyāyaḥ ..

madanaśalākā, strī, (madanoddīpikā śalākeva . asyāḥ kāmoddīpakatvāttathātvam .) kāmoddīpakauṣadham . sārikāpakṣī . iti medinī . ke, 235 . kokilā . iti śabdaratnāvalī ..

madanasārikā, strī, (madanoddīpanāya sārikā .) pakṣibhedaḥ . sālik iti bhāṣā .. tatparyāyaḥ . śalākā 2 sārikā 3 citralocanā 4 kuṇapī 5 . iti jaṭādharaḥ ..

madanā, strī, (madayati mattatāṃ janayatīti . mad + ṇic + lyuḥ . yadvā, mādyati anayā . mad + lyuṭ . striyāṃ ṭāp .) surā . iti hemacandraḥ . 3 . 567 ..

madanāṅkuśaḥ, puṃ, (madanasya kāmasya aṅkuśa iva .) liṅgam . iti trikāṇḍaśeṣaḥ .. nakham . iti kāmāṅkuśaśabdadarśanāt . yathā --
     kāmāṅkuśāṅkuśitakāmimataṅgajendre . iti śrutabodhe kālidāsaḥ ..

madanāgrakaḥ, puṃ, (madanaṃ unmādakaṃ agraṃ śirobhāgo yasya .) kodravaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya kodravaśabde jñātavyam ..)

madanāyudhaḥ, puṃ, (madanasyāyudhaḥ .) bhagam . iti śabdacandrikā ..

madanāyuṣaḥ, puṃ, (madanasyāyurjīvanaṃ iva samāsānto'c . nipātanāt sādhuḥ .) kāmavardhakatvāttathātvam . kāmavṛddhikṣupaḥ . iti rājanirghaṇṭaḥ ..

madanālayaḥ, puṃ, (ālīyate'sminniti ā + lī + adhikaraṇe ac . madanasyālayaḥ .) ṣaṣṭhīsamāsaḥ .) bhagam . madanaparyāyakaśabdottaragṛhaparyāyakaśabdena bhagasyoktatvāt . yathā --
     svapuṣpairākīrṇaṃ kusumadhanuṣo mandiramaho puro dhyāyan dhyāyan yadi japati bhaktastava manum .. iti karpūrastavaḥ .. janmalagnāvadhisaptamasthānam . tattu jāyāsthānam . yathā --
     sūryādyuccān kriyavṛṣamṛgastrīkulīrāntayūke digvahnīndradbayatithiśarān saptaviṃśāṃśca viṃśān .
     aṃśānetān vadati yavanaścāntyatuṅgān sutuṅgān tānevāṃśān madanabhavaneṣvāha nīcān sunīcān ..
iti dīpikāyāṃ madanabhavanaśabdadarśanāt ..

madanāvasthā, strī, (madanasyāvasthā .) kāmāvasthā . sā tu udvegarūpā . viraha iti yāvat . yathā . tataḥ praviśati madanāvastho rājā niḥśvasya .
     jāne tapaso vīryaṃ sā bālā paravatīti me viditam .
     na ca nimnādiva salilaṃ nivartate me tato hṛdayam ..
ityabhijñānaśākuntale 3 aṅkaḥ .. madanāvastha iti rājño'tra udbegarūpā pañcamī kāmāvasthā . yadāha bharataḥ . udvegaḥ pañcamaḥ prokta iti . sacintamiti kenopāyena mama śakuntalālābho bhaviṣyati . iti taṭṭīkā ..

madanī, strī, (mādyati anayā iti . mad + karaṇe lyuṭ . striyāṃ ṅīp .) surā . iti hārāvalī .. kastūrī . atimuktakaḥ . iti rājanirghaṇṭaḥ ..

madanecchāphalaḥ, puṃ, (madanecchāṃ phalati janayatīti ac .) baddharasālaḥ . iti rājanirghaṇṭaḥ ..

madanotsavaḥ, puṃ, (madanāya utsavaḥ .) utsavaviśeṣaḥ . holākā iti khyātā . tatparyāyaḥ . suvasantakaḥ 2 . iti hārāvalī ..

madanotsavā, strī, (madanāya utsavo yasyāḥ .) svargaveśyā . iti śabdaratnāvalī ..

madaprayogaḥ, puṃ, (madasya prayogaḥ .) kariṇāṃ madodgamaḥ . tatparyāyaḥ . vyastāram 2 . iti trikāṇḍaśeṣaḥ ..

madabhañjinī, strī, (madaṃ unmattatāṃ bhanakti dūrīkarotīti . mada + bhanj + nandigrahipacādibhyo lyuṇinyacaḥ . 3 . 1 . 134 . iti ṇiniḥ . striyāṃ ṅīp .) śatamūlī . iti śabdacandrikā .. (guṇādayo'syāḥ śatamūlīśabde jñātavyāḥ ..)

madayantikā, strī, (madayantī + tataḥ kan ṭhāp . pūrba hrasvaśca .) mallikā . iti śabdaratnāvalī .. (yathā, suśrute cikitsitasthāne 9 adhyāye .
     triphalātvak trikaṭukā surasā madayantikā .
     vāyasyāragbadhānāñca tulāṃ kuryāt pṛthak pṛthak ..
)

madayantī, strī, (mad + jhac + ṅīp .) vanamallikā . iti ratnamālā .. kāṭmallikā iti bhāṣā .. mallikā . itirājanirghaṇṭaḥ .. (tathācāsyāḥ paryāyo yathā --
     mallikā madayantī ca śītabhīruśca bhūpadī . itibhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     madayantyaṅghrijaḥ kvāthastadvat samadhuśarkaraḥ . iti ca vaidyakacakrapāṇisaṃgrahe raktapittādhikāre ..)

madayitnu, klī, (madayatīti . mad + ṇic . stanihṛṣipuṣigadisadibhyo ṇeritnuc . uṇā° 3 . 29 . iti madi + itnuc . ayāmantālvāyyetnviṣṇuṣu . 6 . 4 . 55 . iti ṇerayādeśaḥ .) madyam . iti medinī . ne, 202 ..

madayitnuḥ, puṃ, (madayatīti . mad + ṇic . stanīti . uṇā° . 2 . 29 . iti itnuc . ṇerayādeśaśca .) kāmadevaḥ . śauṇḍikaḥ . iti śabdaratnāvalī .. madayuktaḥ . iti medinī . ne, 202 .. meghaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 3,588c]
madavikṣiptaḥ, puṃ, (madena vikṣiptaścalitamanāḥ .) mattahastī . iti śabdacandrikā ..

madaśākaḥ, puṃ, (madakaraḥ śāko'sya .) upodakī . iti rājanirghaṇṭaḥ ..

madasāraḥ, puṃ, (madaṃ sārayati dūrīkaroti . iti mada + sṛ + ṇic + aṇ .) tūlavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

madahastinī, strī, (madena hastinīva .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..

madahetuḥ, puṃ, (madasya hetuḥ kāraṇam .) dhātakī . iti vaidyakam . mattatākāraṇañca . (madarogasya hetuḥ yathā --
     yadā tu raktavāhīni rasasaṃjñāvahāni ca .
     pṛthak pṛthak samastā vā srotāṃsi kupitā malāḥ ..
     malināhāraśīlasya rajomohāvṛtātmanaḥ .
     pratihatyāvatiṣṭhante jāyante vyādhayastadā ..
     madamūrchāya saṃnyāsāsteṣāṃ vidyādvicakṣaṇaḥ .
     yathottaraṃ balādhikyaṃ hetuliṅgopaśāntiṣu ..
iti carake sūtrasthāne caturviṃśe'dhyāye ..)

madasthalaṃ, klī, (madasya sthalam .) madasthānam . yathā, śabdaratnāvalī .
     avadaṃśaḥ surāpānaṃ śuṇḍāpānaṃ madasthalam .

madasthānaṃ, klī, (madasya sthānam .) madyapānasthānam . tatparyāthaḥ . śuṇḍāpānam 2 . ityamaraḥ . 2 . 10 . 41 .

madāḍhyaḥ, puṃ, (madena madajanakarasena tāḍīti khyātena āḍhyaḥ yuktaḥ .) tālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (guṇādivivṛtirasya tālaśabde jñātavyā ..) madayukte, tri ..

madāḍhyā, strī, (madena āḍhyā .) lohitajhiṇṭī . iti śabdacandrikā ..

madātaṅkaḥ, puṃ, (madajanitaḥ ātaṅkaḥ rogaḥ .) madātyayarogaḥ . iti rājanirghaṇṭaḥ ..

madātyayaḥ, puṃ, (madena atyayo nāśonmukhatātra .) madyapānādijanyarogaviśeṣaḥ . tatparyāyaḥ . madātaṅkaḥ 2 pānātyayaḥ 3 madavyādhiḥ 4 madaḥ 5 . iti rājanirghaṇṭaḥ .. atha madātyayādīnāṃ nidānānyāha .
     viṣasya ye guṇā dṛṣṭāḥ sannipātaprakopanāḥ .
     ta eva madye dṛśyante viṣe tu balavattarāḥ ..
     tasmādavidhipītena tathā mātrādhikena ca .
     yuktena cāhitairannairakāle sevitena ca ..
     madyena khalu jāyante madātyayamukhā gadāḥ ..
avidhiprayuktaṃ madyaṃ vikārāntaramapyutpādayatītyāha .
     nibhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam .
     utpādayet kaṣṭatamān vikārānutpādayeccāpi śarīrabhedam ..
ekāntato nairantaryeṇa vikārān madātyayādīn . śarīrasya bhedaṃ nāśam .. * .. madātyayādīnāṃ hetvantaramapyāha .
     kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena .
     vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi ..
     atyamlarūkṣāvatatodareṇa sājīrṇabhuktena tathābalena .
     uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān ..
tāneva vikārān vivṛṇoti .
     pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā .. pānavikārān vivṛṇoti .
     pānavibhramamugrañca teṣāṃ vakṣyāmi lakṣaṇam . tatra madātyayasya sāmānyaṃ lakṣaṇamāha .
     śarīraduḥkhaṃ balavat pramoho hṛdayavyathā .
     aruciḥ pratataṃ tṛṣṇā jvaraḥ śītoṣṇalakṣaṇaḥ ..
     śiraḥpārśvāsthisandhīnāṃ vedanā vikṣate yathā .
     jāyate'tibalāt jṛmbhā sphuraṇaṃ vepanaṃ śramaḥ ..
     urovibandhaḥ kāsaśca śvāso hikvā prajāgaraḥ .
     śarīrakampaḥ karṇākṣimukharogāstrikagrahaḥ ..
     chardiviḍbhedāvutkleśo vātapittakaphātmakaḥ .
     bhramaḥ pralāpo rūpāṇāmasatāñcaiva darśanam ..
     tṛṇabhasmalatāparṇapāṃśubhiścāvapūritam .
     pradharṣaṇaṃ vihaṅgaiśca bhrāntacetāḥ sa manyate ..
     vyākulānāmaśastānāṃ svapnānāṃ darśanāni ca .
     madātyayasya rūpāṇi sarvāṇyetāni lakṣayet ..
atha madātyayasya vātikasya nidānamāha .
     strīśokabhayabhārādhvakarmabhiryo'tikarṣitaḥ .
     rūkṣālpapramitāśī ca yaḥ pibatyatimātrayā ..
     rūkṣaṃ pariṇataṃ madyaṃ niśi nidrāṃ nihanti ca .
     karoti tasya tacchīghraṃ vātaprāyaṃ madātyayam ..
tat madyam .. * .. atha tasya lakṣaṇamāha .
     hikvāśvāsaśiraḥkampapārśvaśūlaprajāgaraiḥ .
     vidyādvahupralāpasya vātaprāyaṃ madātyayam ..
atha paittikasya nidānamāha .
     tīkṣṇīṣṇaṃ madyamamlañca yo'timātraṃ niṣevate .
     amloṣṇatīkṣṇabhojī ca krodhano'gnyātapapriyaḥ .
     tasyopajāyate tīvraḥ pittaprāyo madātyayaḥ ..
atha tasya lakṣaṇamāha .
     tṛṣṇādāhajvarasvedamohātīsāravibhramaiḥ .
     vidyāddharitavarṇasya pittaprāyaṃ madātyayam ..
atha ślaiṣmikasya mada tyayasya nidānamāha .
     madhurasnigdhagurvāśī yaḥ pibatyatimātrathā .
     avyāyāmadivāsvapnaśayyāśanasukhe rataḥ .
     madātyayaṃ kaphaprāyaṃ sa naro labhate dhruvam ..
atha tasya lakṣaṇamāha .
     chardyarocakahṛllāsatandrāstaimityagauravaiḥ .
     vidyācchītaparītasya kaphaprāyaṃ madātyayam ..
atha sānnipātikasya madātayasya nidānaṃ lakṣaṇañcāha .
     tridoṣahetubhiḥ sarvaiḥ sarvairliṅgairmadātyayaḥ .. atha paramadamāha .
     śleṣmocchrayo'ṅgagurutā virasāsyatā ca viṇmūtrasaktiratha tandrirarocakaśca .
     liṅgaṃ parasya tu madasya vadanti tajjñā stṛṣṇā rujā śirasi sandhiṣu cāpi bhedaḥ ..
tandristandrā .. * .. pānājīrṇamāha .
     ādhmānamugramathavodgiraṇaṃ vidāhaḥ pāne tvajīrṇamupagacchati lakṣaṇāni . udgiraṇaṃ vāntiḥ udgāro vā . pīyata iti pānaṃ madyam .. * .. pānavibhramamāha .
     hṛdgātratodakaphasaṃsravakaṇṭhadhūmamūrchāvamījvaraśirorujanapradehāḥ .
     dveṣaḥ murānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuṣantyakhileṣu dhīrāḥ ..
kaṇṭhadhūmaḥ kaṇṭhāddhūmanirgama iva . pradehaḥ kaphena liptāsyatā . dveṣaḥ surānnavikṛteṣu surāvikāreṣu annavikāreṣu ca dveṣaḥ . akhileṣu madyavikāreṣu .. * .. asādhyānāṃ madātyayādīnāṃ lakṣaṇamāha .
     dīnottaroṣṭhamatiśītamamandadāhaṃ tailaprabhāsyamatipānahataṃ tyajecca .
     jihvoṣṭhadantamasitantvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca ..
     hikvā jvaro vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ tyajettam ..
atha madātyayādīnāṃ cikitsā .
     madotthānāntu rogāṇāṃ madyameva hi bheṣajam .
     yathā dahanadagdhānāṃ dahanasvedanaṃ hitaṃ .
     mithyātihīnamadyena yo vyādhirupajāyate .
     samenaiva nipītena madyena sa hi śāmyati ..
     bījapūrakavṛkṣāmlakoladāḍimasaṃyutam .
     yavānīhavuṣājājīśṛṅgaverāvacūrṇitam ..
     sasnehaiḥ śaktūbhiryuktamavadaṃśaiścirotthitam .
     dadyāt salavaṇaṃ madyaṃ paiṣṭikaṃ vātaśāntaye ..
     madyaṃ sauvarcalavyoṣayuktaṃ kiñcijjalānvitam .
     jīrṇamadyāya dātavyaṃ vātapānātyayāpaham ..
     cavyaṃ sauvarcalaṃ hiṅgu pūrakaṃ viśvadīpyakam .
     cūrṇaṃ madyena pātavyaṃ pānātyayarujāpaham ..
     lāvatittiridakṣāṇāṃ rasaiśca śikhināmapi .
     pakṣiṇāṃ mṛgamatsyānāmānūpanāṃ tathodanaiḥ ..
     snigdhoṣṇalavaṇāmlaiśca vesavārairmukhapriyaiḥ .
     snigdhairgodhūmikairannairvātamadyātyayaṃ jayet ..
     nārīṇāṃ yauvanoṣṇānāṃ nirdayairupagūhanaiḥ .
     śroṇyūrukucabhāraiśca saṃrodhoṣmasukhapradaiḥ ..
     śayanācchādanairuṣṇairuṣṇaiścāntargṛhaiḥ sugvaiḥ .
     utpanno mārutāt śīghraṃ praśāmyati madātyayaḥ ..
     pittapānātyaye yojyāḥ sarvataśca kriyā himāḥ .
     sitāmākṣikasaṃyuktaṃ madyamardhodakaṃ pibet ..
     madyaṃ kharjūramṛdvīkāparūṣakarasairyutam .
     sadāḍimarasaṃ śītaṃ śaktubhiścāvacūrṇitam ..
     saśarkaraṃ vā mādhvīkaṃ saṃyuktamathavāparam .
     dadyāt bahūdakaṃ kāle pātuṃ pittamadātyaye ..
     śaśān kapiñjalāneṇān lāvānasitapucchakān .
     madhurāmlān prayuñjīta bhojane śāliṣaṣṭikān ..
     paṭolayūṣamiśraṃ vā chāgalaṃ kalpayedrasam .
     satīlaṃ mudgamiśraṃ vā dāḍimāmalakānvitam ..
     drākṣāmalakakharjū raparūṣakarasena ca .
     kalpayet tarpaṇān yūṣān rasāṃśca vividhātmakān ..
     śītāni cānnapānāni śītaśayyāsanāni ca .
     śītavātajalasparśāḥ śītānyupavanāni ca ..
     kṣaumapadmotpalānāñca maṇīnāṃ mauktikasya ca .
     candanodakaśītānāṃ sparśāścandrāṃśuśītalāḥ .
     rūkṣatarpaṇasaṃyuktaṃ yavānīvyoṣasaṃyutam .
     yavagodhūmakaṃ cānnaṃ rūkṣayūṣeṇa bhojayet ..
     kulatthānāñca śuṣkāṇāṃ mūlakānāṃ rasena vā .
     prabhūtakaṭusaṃyuktaṃ yāvānnaṃ vā pradāpayet ..
     chāgamāṃsarasaṃ rūkṣamamlaṃ vā jāṅgalaṃ rasam .
     vyoṣayūṣaṃ manāgamlaṃ pibet kaphamadātyaye ..
     sthālyāmatha kapāle vā bhṛṣṭaṃ kṛtvā tu nīrasam .
     kaṭvamlalavaṇaṃ māṃsaṃ khādet kaphamadātyaye ..
     pācakadravyayuktena madyenollekhanaṃ matam .
     madātyaye kaphodbhūte laṅghanañca yathābalam ..
     yadidaṃ karma nirdiṣṭaṃ vātapittakaphān prati .
     sarvaje sarvamevedaṃ prayoktavyaṃ cikitsakaiḥ ..
iti bhāvaprakāśaḥ .. garuḍapurāṇoktamadātyayanidānādikaṃ tatraiva 160 śradhyāye draṣṭavyam .. (tathācāsya sakāraṇalakṣaṇacikitsādikaṃ yathā --
     hālāhalāhalasamaṃ bhajate viyogāt sevyaṃ na śiṣyamanujaiḥ kathitaṃ munīndraiḥ .
     tṛṣṇā vamiḥ śvasanamohanadāhatṛṣṇā saṃjāyate'tisaraṇaṃ vikalendriyatvam ..
     ye nityasevanādduṣṭā madyasya manujā bhṛśam .
     biṣamāhārasadṛśī murā mohanakāriṇī ..
     yathā viṣaṃ prāṇaharaṃ viyogād yogena taccāpyamṛtaṃ vadanti .
     tathā surā yogayutā hitā syādayogataścārabhate'tikaṣṭam ..
     kṣudhāture tṛṣākrānte surā vā bhojanaṃ vinā .
     na ca kṣīṇairvinā bhaktā vināhārātipānakam ..
     atyaśane'pyajīrṇe'pi surā pītā rujākarī .
     yasya pralapanañcāpi na ca vātamadātyayaḥ .
     dāhamūrchātisāraśca jvaraḥ pittamadātyaye ..
     chardyarocakahṛllāsatandrāstaimityagauravam .
     śītatā ca pratiśyāyaḥ kaphaje ca madātyaye .
     triṣu doṣeṣu samatā liṅgairyeṣāmupakramaḥ .
     sa tridoṣasamudbhūto madamūrchā bhiṣagvara ! ..
     vamanañca praśastañca nidrāsaṃsevanaṃ punaḥ .
     snānaṃ hitaṃ payaḥpānaṃ bhojane saguḍaṃ dadhi ..
     mastukhaṇḍaṃ sakharjūraṃ mṛdvīkā dāḍimāmlikā .
     āmalā ca parūṣañca leho hanti madātyayam ..
     drākṣāmalakakharjūraparūṣakarasena vā .
     kalkayet payasā tattu pānaṃ sarvamadātyaye ..
     pathyā kvāthena saṃyuktaṃ payaḥpānaṃ madātyaye .
iti madātyayacikitsā .. atha pūgīpalamadātyayacikitsārabhyate .
     pūgīphalamade kampo moho mūrchā klamastamaḥ .
     prasvedo vidhuratvañca lālāsrāvaśca jāyate ..
     bhramaklamaparītatvaṃ vijñeyaṃ pūgamūrchite .
     mānavo lakṣaṇairebhirjñeyaḥ pūgavimūrchitaḥ ..
     tasya śītaṃ jalaṃ pītaṃ vastivātahitaṃ bhavet .
     śarkarābhakṣaṇe deyā mustā vā śarkarānvitā ..
     kodravāṇāṃ bhavenmūrchā deyaṃ kṣīraṃ suśītalam .
     dhustūrakamade deyaṃ śarkarāsahitaṃ dadhi ..
     phalinī karavīrañca mohinī madayantikā .
     anyeṣāmapi kandānāṃ vamanañcāśu kārayet ..
     pāyayet śarkarāyuktaṃ kṣīraṃ vā dadhi śarkarām .
iti śrīmaharṣyātreyabhāṣite hārītottare tṛtīyasthāne madātyayacikitsānāma saptadaśo'dhyāyaḥ ..)

madāmnātaḥ, puṃ, (madāya mattatodrekāya āmnāyate vādyate smeti . ā + mnā + karmaṇi ktaḥ .) gajaḍhakvā . iti hārābalī . 204 . hātīrauparera ḍaṅkā iti bhāṣā ..

madāmbaraḥ, puṃ, (mado dānavāri ambaramivāsyācchādakatvāt .) mattahastī . iti trikāṇḍaśeṣaḥ ..

madāraḥ, puṃ, (mādyati matto bhavatīti . mad + aṅgimadimandibhya āran . uṇā° . 3 . 134 . iti āran .) hastī . dhūrtaḥ . iti viśvaḥ .. śūkaraḥ . kāmukaḥ . gandhabhedaḥ . mattahastī . nṛpabhedaḥ . ityuṇādikoṣaḥ ..

madārmadaḥ, puṃ, (madārmaṃ madajanyaṃ armaṃ netrarogaviśeṣaṃ dadātīti . dā + kaḥ .) phalakamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

madālāpī, [n] puṃ, (madena mattatayā ālapatīti . ā + lap + ṇiniḥ .) kokilaḥ . itiśabdamālā ..

madāhvaḥ, puṃ, (mado mṛgamada āhvākhyā yasya . hrasvaḥ .) kastūrī . iti trikāṇḍaśeṣaḥ .. (kastūrīśabde'sya vivaraṇaṃ jñātavyam ..)

madiraḥ, puṃ, (mad + kirac .) raktakhadiraḥ . iti śabdacandrikā .. madakare, tri . yathā, ṛgvede . 5 . 61 . 11 .
     ya īṃ vahanta āśubhiḥ pibanto madiraṃ madhu .. madiraṃ madakaraṃ madhu . iti tadbhāṣye sāyanaḥ .)

madirā, strī (mādyatīti . mad + kirac . ajāditvāt ṭāp .) mattakhañjanaḥ . iti śabdaratnāvalī .. (yathā, śākuntale . 3 . 5 . yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti . mādyatyanayeti . mad + iṣi madīti . uṇā° . 1 . 52 . iti kirac .) mādakadravyaviśeṣaḥ . mad iti bhāṣā .. (yathā --
     hikkā-śvāsa-pratiśyāya-kāsa varcograhārucau .
     vamyānāhavibandheṣu vātaghnī madirā hitā ..
iti carake sūtrasthāne 17 adhyāyaḥ .. yathāca śāntiśatake . 4 . 24 .
     pītvā mohamayīṃ pramodamadirāmunmattabhūtaṃ jagat .) tatparyāyaḥ . surā 2 halipriyā 3 hālā 4 pariśrut 5 varuṇātmajā 6 gandhottamā 7 prasannā 8 irā 9 kādambarī 10 pariśrutā 11 kaśyam 12 madyam 13 . ityamaraḥ . 2 . 10 . 40 .. mānikā 14 . iti śabdaratnāvalī .. kapiśī 15 gandhamādanī 16 mādhavī 17 kattoyam 18 madaḥ 19 kāpiśāyanam 20 . iti jaṭādharaḥ .. vāruṇī 21 mattā 22 sītā 23 capalā 24 kāminī 25 priyā 26 madagandhā 27 mādhvīkam 28 madhu 29 sandhānam 30 āsavaḥ 31 amṛtā 32 vīrā 33 medhāvī 34 madanī 35 supratibhā 36 manojñā 37 vidhātā 38 modinī 39 halī 40 guṇāriṣṭam 41 sarakaḥ 42 madhūlikā 43 madotkaṭā 44 mahānandā 45 . iti rājanirghaṇṭaḥ .. sīdhuḥ 46 maireyam 47 balavallabhā 48 . iti bhāvaprakāśaḥ .. kāraṇam 49 . tattvam 50 iti kaibalyatantram .. madiṣṭhā 51 pariplutā 52 kalpam 53 svādurasā 54 śūṇḍā 55 hārahūram 56 mārdvīkam 57 madanā 58 devasṛṣṭā 59 kāpiśam 60 abdhijā 61 . iti hemacandraḥ . 3 . 566 .. sā dvādaśavidhā yathā --
     mādhvīkaṃ pānasaṃ drākṣaṃ khārjūraṃ tālamaikṣavam .
     maireyaṃ mākṣikaṃ ṭāṅkaṃ madhūkaṃ nārikelajam ..
     mukhyamannavikārotthaṃ madyāni dvādaśaiva ca ..
iti jaṭādharaḥ .. asyāḥ sāmānyaguṇāḥ . sumadhurāmlatvam . kaphamārutanāśanatvam . laghutvam . puṣṭikaratvam . hṛdyatvam . sārakatvam . madāvahatvañca .. * .. dhātakīrasaguḍādikṛtā madirā gauḍī . tadguṇā yathā . tīkṣṇatvam . uṣṇatvam . madhuratvam . vātanāśitvam . pittabalakāritvam . dīpanatvam . pathyatvam . kāntitṛptikāritvañca .. puṣpadravādimadhusāramayī madirā mādhvī . tadguṇā yathā . madhuratvam . nātyuṣṇatvam . pittavātanāśitvam . pāṇḍukāmalagulmārśaḥpramehaśamanatvañca .. * .. vividhadhānyajātā madirā paiṣṭī . tadguṇā thathā . kaṭutvam . amlatvam . tīkṣṇatvam . gauḍīsamatvam . vātaharatvam . kaphakaratvam . īṣatpittakaratvam . mohanañca .. tālādirasaniryāsakṛtā madirā saindhī hālā ca . tadguṇā yathā . śītatvam . kaṣāyatvam . amlatvam . pittaharatvam . vātadātṛtvañca .. * .. sarvatṛṇavṛkṣaniryāsarūpamadirāguṇāḥ . śītalatvam . gurutvam . mohanatvam . baladatvam .. hṛdyatvam . tṛṣṇāsantāpanāśakatvañca .. * .. nānādravyakadambakṛtā madirā kādambarī . tadguṇāyathā . sumadhuratvam . pittaśramaharatvam . madakāritvañca .. * .. aikṣavamadirāguṇau . śiśiratvam . madotkaṭatvañca .. * .. yavadhānyakṛtamadirāguṇau . gurutvam . viṣṭambhadāyakatvañca .. śarkarādhātakītoyakṛtamadirāguṇau . śītatvas . manoharatvañca .. * .. śārkaramadyaguṇāḥ . vṛṣyatvam . dīpanatvam . mohanatvañca . iti nānāmadyaguṇāḥ .. * .. ṛtuviśeṣe peyamadirā yathā, gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ . śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā ..
     kādambarīśarkarajādimadyaṃ suśītalaṃ vṛṣyakaraṃ madāḍhyam .
     mādhvīsamaṃ syāt tṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇañca ..
anyathā kurute pānaṃ madyaṃ santāpaśoṣadam . annadoṣamadātyādikārakaṃ mūrchanañca yat .. navajīrṇamadyayorguṇāḥ .
     madyaṃ navaṃ sarvavikārahetuḥ sarvantu vātādikadoṣadāyi .
     jīrṇantu sarvaṃ sakalāmayaghnaṃ ghūrṇapradaṃ vṛṣyakarañca dīpanam ..
anyacca .
     paryuṣitamalpamelanamamlaṃ vā picchilaṃ vigandhaṃvā .
     doṣāvahamaviśeṣānmadyaṃ hṛdyaṃ vivarjayet ..
     madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu .
     dvijaistribhistu na grāhyaṃ yadyapyujjīvayen mṛtam ..
iti madyavarjyyāvarjyam .. * ..
     anye dvādaśadhā madyabhedānāhurmanīṣiṇaḥ .
     uktasyāntarbhavantīti nānyeṣāṃ pṛthagīritam ..
iti rājanirghaṇṭe madyaprakaraṇam .. atha matāntare madyasya lakṣaṇaṃ guṇāśca .
     peyaṃ yanmādakairlokaistanmadyamabhidhīyate .
     yathāriṣṭaṃ surā sīdhurāsavādyamanekadhā ..
     madyaṃ sarvaṃ bhaveduṣṇaṃ pittakṛt vātanāśanam .
     bhedanaṃ śīghrapākañca rūkṣaṃ kaphaharaṃ param ..
     amlañca dīpanaṃ rucyaṃ pācanaṃ cāśukāri ca .
     tīkṣṇaṃ sūkṣmañca viśadaṃ vyavāyi ca vikāśi ca ..
athārohaṇalakṣaṇaṃ guṇāśca .
     pakvauṣadhāmbusiddhaṃ yanmadyaṃ tat syādariṣṭakam . ariṣṭaṃ madyamiti loke . yathā, drākṣāriṣṭam . daśamūlāriṣṭam . vavvūlāriṣṭamiti .
     ariṣṭaṃ laghupākena sarvaṃ tacca guṇādhikam .
     ariṣṭasya guṇā jñeyā bījadravyaguṇaiḥ samāḥ ..
atha surāyā lakṣaṇaṃ guṇāśca .
     śāliṣaṣṭikapiṣṭādikṛtaṃ madyaṃ surā smṛtā .
     surā gurvī balastanyapuṣṭimedaḥkaphapradā .
     grāhiṇī śothagulmārśograhaṇīmūtrakṛcchranut ..
atha surābhedo vāruṇī tasyā lakṣaṇaṃ guṇāśca .
     punarnavāśilāpiṣṭairvihitā vāruṇī smṛtā .
     saṃhitaistālakharjūrarasairyā sāpi vāruṇī ..
     surāvadvāruṇī laghvī pīnasādhmānaśūlanut ..
surāto bhedārthaṃ laghvīti .. * .. atha sīdhudvayasya lakṣaṇaṃ guṇāśca .
     ikṣoḥ pakve rasaiḥ siddhaḥ sīdhuḥ pakvarasaśca saḥ ..
     āmaistaireva yaḥ sīdhuḥ sa ca śītarasaḥ smṛtaḥ ..
     sīdhuḥ pakvarasaḥ śreṣṭhaḥ svarāgnibalavarṇakṛt .
     vātapittakaro hṛdyaḥ snehano rocano haret ..
     vibandhamedaḥśoṣārśaḥśophodarakaphāmayān .
     tasmādalpaguṇaḥ śītarasaḥ saṃlekhanaḥ smṛtaḥ ..
athāsavasya lakṣaṇaṃ guṇāśca .
     yadapakvauṣadhāmbubhyāṃ siddhaṃ madyaṃ sa āsavaḥ .
     āsavasya guṇā jñeyā bījadravyaguṇaiḥ samāḥ ..
atha navapurāṇamadyaguṇāḥ .
     madyaṃ navamabhiṣyandi tridoṣajanakaṃ saram .
     ahṛdyaṃ bṛṃhaṇaṃ dāhi durgandhaṃ viśadaṃ guru ..
     jīrṇaṃ tadeva rociṣṇu kṛmiśleṣmānilāpaham .
     hṛdyaṃ sugandhi guṇavallaghusrotoviśodhanam ..
atha sātvikānāṃ madyaṃ pibatāṃ ceṣṭāviśeṣāḥ . sātvike gītahāsyādi rājase sāhasādikam . tāmase nindyakarmāṇi nidrāñca madirācaret .. ācaret kuryāt .
     vidhinā mātrayā kāle hitairannairyathābalam .
     prahṛṣṭo yaḥ pibenmadyaṃ tasya syādamṛtaṃ yathā ..
     kintu madyaṃ svabhāvena yathaivānnaṃ tathā smṛtam .
     ayuktiyuktaṃ rogāya yuktiyuktaṃ yathāmṛtam ..
atha madyagandhanāśanopāyaḥ .
     mustailabālagadajīrakadhānyakailāyaścarvayan sadasi vācamabhivyanakti .
     svābhāvikaṃ mukhajamujjhati pūtigandhaṃ gandhañca madyalaśunādibhavañca nūnam ..
iti bhāvaprakāśaḥ .. api ca .
     prakṛtyā madyamatyuṣṇamamlañcoṣṇaṃ vipākataḥ .
     sarvasāmānyatastasya viśeṣa upadekṣyate ..
     kṛśānāṃ saktamūtrāṇāṃ grahaṇyarśovikāriṇām .
     surā praśastā vāteṣu raktapittakṣayeṣu ca ..
     prasannā gulmavātārśovibandhānāhanāśinī .
     śūlapravāhikāṭopakaphavātārśasāṃ hitā ..
jagalo grāhirūkṣoṣṇaḥ śothaghno bhaktapācanaḥ . śothārśograhaṇīdoṣān hantyariṣṭaḥ kaphāmayān .. ariṣṭo madyaviśeṣaḥ ..
     prāyaśo'bhinavaṃ madyaṃ guru doṣalamīritam .
     srotasāṃ śodhanaṃ jīrṇaṃ dīpanaṃ laghu rocanam ..
     harṣaṇaṃ prīṇanaṃ balyaṃ madyaṃ śokaśramāpaham .
     prāgal bhyapratibhāpuṣṭivīryatuṣṭisvarapradam ..
iti rājavallabhaḥ .. anyat madyaśabde draṣṭavyam .. (vasudevapatnī . yathā, śrīmadbhāgavate . 9 . 24 . 45 .
     pauravī rohiṇī bhadrā madirā rocanā ilā .
     devakīpramukhāścāsan patnya ānakadundubheḥ ..
)

madirākṣī, strī, (madire iva akṣiṇī yasyāḥ iti akṣi + akṣṇo'darśanāt . 5 . 4 . 76 . iti ac . striyāṃ ṅīp .) mattalocanā . yathā --
     aviditasukhaduḥkhaṃ nirguṇaṃ vastu kiñcijjaḍamatiriha kaścinmokṣa ityācacakṣe .
     mama tu matamanaṅgasmeratāralyaghūrṇanmadakalamadirākṣīnīvimokṣo hi mokṣaḥ ..
ityudbhaṭaḥ .. (puṃ, virāṭarājasya bhrātā . yathā, mahābhārate . 4 . 30 . 11 -- 12 . savajrāyasagarbhantu kavacaṃ taptakāñcanam . virāṭasya priyo bhrātā śatānīko'bhyahārayat .. sarvapāraśavaṃ varma kalyāṇapaṭalaṃ dṛḍham . śatānīkādavarajo madirākṣo'bhyahārayat ..)

madirāgṛhaṃ, klī, (madirāyā gṛham .) madyasya gṛham . madyasandhānagṛham . tatparyāyaḥ . gañjā 2 ityamaraḥ . 2 . 2 . 8 .. guñjā 3 . yathā --
     bhāṇḍāgāre vidurgañjaṃ khanau khañjā surāgṛhe .
     madyabhāṇḍe smṛtā guñjā guñjā syāt kākakuṃñcikā ..
ini bharatadhṛtahaḍḍacandraḥ ..

madirāsakhaḥ, puṃ, (madirāyāḥ sakhā sagandhatvāditi . madirā + sasvi + rājāhaḥsasvibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) āmravṛkṣaḥ . iti jaṭādharaḥ ..

madiṣṭhā, strī, (mado'syā astīti . mad + iniḥ . iyamatiśayena madinīti . iṣṭhan . inolopaḥ .) madirā . iti hemacandraḥ . 3 . 566 ..

madī, strī, (mṛdnāti cūrṇīkaroti kṛṣṭakṣetraloṣṭādikamiti . mṛd-in . kṛdikārāditi pakṣe ṅīṣ . pṛṣodarāditvāt sādhuḥ .) caṣakavastu . iti nānārthe hemacandraḥ .. kṛṣakavastu . iti vaiśyavarge jaṭādharaḥ ..

madīyaṃ, tri, mama idam . āmāra iti bhāṣā .. asmacchabdādīyapratyaye ekavacanārthe madādeśena niṣpannamidam . iti mugdhabodhavyākaraṇam .. (yathā, kathāsaritsāgare . 28 . 90 .
     he devatāstapoṃśena madīyenaiṣa bhūpatiḥ ..)

madotkaṭaḥ, puṃ, (madena dānavāriṇā utkaṭaḥ .) mattahastī . ityamaraḥ . 2 . 8 . 34 .. (yathā, mahābhārate . 3 . 65 . 8 .
     te tān grāmyagajān dṛṣṭvā sarve vanagajāstadā .
     samādravanta vegena jighāṃsanto madotkaṭāḥ ..
)

madotkaṭā, strī, (madena mattatayā utkaṭaḥ uddapto janaḥ asyāḥ . striyāṃ ṭāp .) madirā . iti rājanirghaṇṭaḥ .. (madena garvādinā utkaṭaḥ . madonmatte, tri .)

madoddhataḥ, tri, (madena mattatayā uddhataḥ .) mattaḥ . iti jaṭādharaḥ .. (yathā, veṇīsaṃhāre 1 aṅke .
     satpakṣā madhuragiraḥ prasādhitāśā madoddhvatārambhāḥ ..)

madodagrā, strī, (madena udagrā .) nārī . iti śabda mālā .. (madoddhate, tri . yathā, raghau . 4 . 22 .
     madodagrāḥ kakudmantaḥ saritāṃ kulamudrujāḥ .)

madguḥ, puṃ, (majjatīti . masja + bhṛmṛśītṝcaritsaritadhaninimimasjibhya uḥ . uṇā° . 1 . 7 . iti uḥ .) pakṣiviśeṣaḥ . ityamaraḥ . 2 . 5 . 34 .. pānakauḍi iti bhāṣā .. asya māṃsaguṇāḥ . vāyunāśitvam . snigdhatvam . bhedakatvam . śukrakāritvam . raktapittanāśitvam . śītatvañca . iti rājavallabhaḥ .. (parṇamṛgabhedaḥ . yathā, suśrute sūtrasthāne 46 adhyāye ..
     madgumūṣikavṛkṣaśāyikā vakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ ..)

madguraḥ, puṃ, (mādyati jalaṃ prāpya hṛṣyatīti . mad + madgurādayaśca . uṇā° . 1 . 42 . iti urac nipātitaśca .) matsyaviśeṣaḥ . ityamaraḥ . 1 . 10 . 19 .. māgura iti bhāṣā . (yathā . lalitavistare . 320 . 7 .
     śramaṇo gautamaḥ śyāmako vata bho śramaṇo gautamo madguracchaviḥ .) asya guṇāḥ . madhuratvam . snigdhatvam . saṃgrāhitvam . śuklatvam . gurutvañca . iti rājavallabhaḥ .. (yathāca bhāvaprakāśapūrbakhaṇḍe dvitīyabhāge .
     madguro vātahṛdbalyo vṛṣyaḥ kaphakaro laghuḥ .. varṇaśaṅkarajātitiśeṣaḥ . yathā, mahābhārate . 13 . 25 . 83 .
     niṣādaṃ mudguraṃ sūte dāśaṃ nāvopajīvinam . madgūn mīnaviśeṣān rāti ādatte iti rā + kaḥ . tam . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .)

madgurakaḥ, puṃ, (madguraḥ + svārthe kan !) madguramatsyaḥ . iti śabdaratnāvalī ..

madgurasī, strī, (madgau pakṣiviśeṣe raso yasyāḥ ṅīp .) śṛṅgī matsyaḥ . iti śabdaratnāvalī ..

madyaṃ, klī, (mādyati jano'nena . mad + gadamadayamaścānupasarge . 3 . 1 . 100 . iti karaṇe yat .) surā . ityamaraḥ . 2 . 10 . 40 .. (yathā, sāhityadarpaṇe .
     bhikṣo ! māṃsaniṣevaṇaṃ prakuruṣe kiṃ tena madyaṃ vinā madyañcāpi tava priyaṃ priyamaho vārāṅganābhiḥ saha .
     veśyāpyartharuciḥ kutastava dhanaṃ dyūtena cauryeṇa bā, etāvānapi saṃgraho'sti bhavato naṣṭasya kānyā gatiḥ ..
) asya guṇaparyāyau madirāśabde draṣṭavyau .. * .. tat dvādaśavidhaṃ yathā pulastyaḥ .
     pānasaṃ drākṣamādhūkaṃ khārjūraṃ tālamaikṣavam .
     mādhvīkaṃ ṭāṅkamādhvīkaṃ maireyaṃ nārikelajam ..
     samānāni vijānīyānmadyānyekādaśaiva tu .
     dvādaśastu surā madyaṃ sarveṣāmadhamaṃ smṛtam ..
anena ekādaśānāṃ surātvaṃ niṣedhayati madyaśabdo madahetudravyavacanaḥ . asmādeva vacanāt natu madyamātraṃ surāśabdārthaḥ . yathā bṛhaspatiḥ .
     gauḍīṃ mādhvīṃ surāṃ paiṣṭīṃ pītvā vipraḥ samācaret .
     taptakṛcchaṃ parākañca cāndrāyaṇamanukramāt ..
trayāṇāṃ surātve krameṇa prāyaścittatrayaṃ na syāt . tathā bhaviṣye .
     surā tu paiṣṭhī mukhyoktā na tasyāstvitare same . paiṣṭīti taṇḍulavikāramātropalakṣaṇaṃ itare gauḍīmādhvyau ato'nnavikāra eva surāśabdasya mukhyatvāt trividhā sureti gauḍīmādhvyorgauṇasurātvajñāpanārtham . tena etatpāne'pi mahāpātakatvamatidiśati yathaivaikā tathā sarvā iti paiṣṭyāṃ pūrbaprasiddhvaṃ darśayati . yathā paiṣṭī surā tathā sarvā gauḍī mādhvī ceti pūrbavacanoktā tu paiṣṭī dṛṣṭāntatvenātra darśitā . na pātavyā dvijottamairiti brāhmaṇairityarthaḥ . traivarṇikaparatve uttamapadānarthakyāt bahavacanānarthakyaparīhārārthamuttamaprātipadikānarthakyamayuktaṃ ato brāhmaṇasya trividhaiva surā mahāpātakahetuḥ . kṣattriyavaiśyayostu surā vai malamannānāmiti vacanena paiṣṭyaiva iti sthitam . ataeva .
     ekā mādhvī ca gauḍī ca paiṣṭī ca trividhā surā .
     dvijātibhirna pātavyā kadācidapi karhicit ..
iti yamavacane dvijātipadaṃ brāhmaṇaparameva . ata eva dvividhasurāpāne na kṣattriyādīnāṃ mahāpātakam .. * .. tāvadastu . doṣābhāvamevāha vṛddhayājñavalkyaḥ .
     kāmādapi hi rājanyo vaiśyo vāpi kathañcana .
     madyameva surāṃ pītvā na doṣaṃ pratipadyate ..
tadevaṃ paiṣṭīniṣedhastraivarṇikānāṃ gauḍīmādhvīniṣedhantu vrāhmaṇānāmeva .. * .. tajjāteḥ strīṇāmapi surāpānaniṣedhaḥ . yathā bhaviṣye .
     tasmānna peyaṃ vipreṇa surā madyaṃ kathañcana .
     brāhmaṇyāpi na peyā vai surā pāpabhayāvahā ..

     yā brāhmaṇī surāpī syān na tāṃ devāḥ patilokaṃ nayanti .. iti śrutiḥ ..
     patatyardhaśarīreṇa bhāryā yasya surāṃ pivet .
     patitārdhaśarīrasya niṣkṛtirnopapadyate ..
na caivaṃ kṣattriyaveśyastrīṇāmaniṣedhaḥ . brāhmaṇīpadasya niṣiddhasurāpānakartṛbhāryopalakṣaṇatvādbhāryā yasya surāṃ pibediti sāmānyaśravaṇācca .. pānañca dravībhūtasyābhyavahāraḥ . sa ca kaṇṭhadeśādadhonayanaṃ na tu vaktramātrapraveśaḥ . niṣṭhīvanārthaṃ kapoladhāraṇe pānaśabdaprasaṅgāt . yaccoktam . jighrannahi surāṃ kaścit pibatītyabhidhīyate . yāvanna kriyate vaktre gaṇḍūṣasya praveśanam .. atra gaṇḍūṣapramāṇaṃ avivakṣitam . gaṇḍūṣārdhapāne'pi loke pānaśabdaprayogāt . ataeva mukhapraveśanaṃ atrāvivakṣitaṃ kintu mukhapraveśe kaṇṭhādadhonayanaṃ bhavati atastadevopalakṣayati . ataeva oṣṭhamātralepe na pānaniṣpattiḥ . atastatrottamāṅgasparśaprāyaścittam .. * .. atha sarāpānaprāyaścittam . tatra manuḥ .
     surāṃ pītvā dvijo mohādagnivarṇāṃ surāṃ pibet .
     tayā sakāye nirdagdhe mucyate kilviṣāttataḥ ..
     gomūtramagnivarṇaṃ vā pibedudakameva vā .
     payo ghṛtaṃ vāmaraṇāt gosakṛdrasameva vā ..
agnivarṇāṃ agnisamasparśām . payo ghṛtaṃ goreva ādāvante ca goḥ kīrtanāt . mohaśabdo'tra buddhiparaḥ . devalaḥ . surāpāne brāhmaṇo rūpyatāmrasīsakānāmanyatamamagnikalpaṃ pītvā śarīratyāgāt pūyate . rūpyādayo'tra dravībhūtāḥ pītveti nirdeśāt . svayamaśaktāvanyairapi mukhe secanīyā . yathā gotamaḥ . surāpasya brāhmaṇasya uṣṇāmāsiñceyuḥ surāmāsye mṛtaḥ śudhyeta . ataeva na secakānāṃ vadho vihitatvāt svayaṃ pāna iva . etacca maraṇaprāyaścittaṃ kāmakṛte . yathā, bṛhaspatiḥ .
     surāpāne kāmakṛte jvalantīṃ tāṃ viniḥkṣipet .
     mukhe sa hi vinirdagdho mṛtaḥ śuddhimavāpnuyāt ..
kathañciditi sakṛdityarthaḥ . aṅgirāḥ . surāpānaṃ sakṛt kṛtvā yo'gnivarṇāṃ surāṃ pibet . sa pāvayedathātmānamiha loke paratra ca .. bhaviṣye .
     matipūrbaṃ surāpāne prāṇāntikamudāhṛtam .
     paiṣṭīpāne tu ṛṣibhirnetarāsāṃ kathañcana ..
     śaṅkhenāpi mahābāho ! prāyaścittamudāhṛtam .
     surāyāḥ kāmataḥ pāne mukhyāyāḥ prāṇanāśanam ..
punaḥpunaḥpaiṣṭīviṣayatvābhidhānam . trividhā surā bhukhyā iti bhramanirāsārtham . kathañcana sakṛdityarthaḥ . * . itarāsāṃ asurāṇāṃ gauḍīmādhvīprabhṛtīnāṃ jñānataḥ sakṛtpāne maraṇāntikaṃ na bhavati gauḍīmādhvyostu jñānato'bhyastapāne gauḍīmādhvīvyatiriktāyāstvasurāyā atyantābhyastapāne maraṇamuktaṃ bhaviṣye .
     gauḍīmādhvyostathābhyāse prāṇāntikamudāhṛtam .
     abhyāse tvasurāyāstu tāmevāgninibhāṃ pibet ..
tatheti jñānata ityarthaḥ . ataeva .
     asakṛt jñānataḥ pītvā vāruṇīṃ patati dvijaḥ .
     maraṇaṃ tasya nirdiṃṣṭaṃ prāyaścittaṃ vidhīyate ..
iti yamavacanamapi etadviṣayameva atrābhyāse maraṇavidhānāt dvitīyavāra eva maraṇaṃ kāryam . gauḍīmādhvyoḥ kāmataḥ sakṛtpāne bhaviṣye .
     asurāmadyapāne tu kṛte viprastu kāmataḥ .
     cāndrāyaṇaṃ samabhyasyet śuddhikāmaḥ svaśuddhaye ..
     yadvāsminneva viṣaye mānavīyaṃ prakalpayet .
     kaṇān vā bhakṣayedabdaṃ piṇyākaṃ vā sakṛnniśi ..
     surāpānāpanutyarthaṃ bālavāsā jaṭī dhvajī .
piṇyākaṃ khalim .. * .. uttaptasurāpānaṃ āyasena pātreṇa ityāha yamaḥ .
     āyase bhājane taptāṃ brāhmaṇīṃ vāruṇīṃ pibet .. govālacīravāsasā tat kartavyaṃ āha uśanāḥ . govālacīravāsāḥ surāpaḥ surāmagnivarṇāṃ pītvā pūto bhavati .. * .. ajñānataḥ sakṛtpaiṣṭīpāne brāhmaṇasya dvādaśavārṣikam . yathā brahmahatyāvratānuvṛttau yamaḥ .
     caretāmetadevobhau surāpagurutalpagau .
     sagotrādūṣakaścaiva suvarṇasteyakṛnnaraḥ .. * ..
bhaviṣye .
     akāmataḥ surāṃ pītvā paiṣṭīṃ matkulanandana ! .
     kṛcchrātikṛcchrau kṛtvā vai punaḥsaṃskārataḥ śuciḥ ..
     kaṇān vā bhakṣayedabdaṃ piṇyākaṃ vā sakṛnniśi .
     surāpānāpanutyarthaṃ bālavāsā jaṭī dhvajī ..
surāpānamātrāpaneyarogasya rogiṇo'jñānataḥ pānaviṣayamidaṃ ityuktaṃ bhaviṣye . yathā --
     tathāsminneva viṣaye vāśiṣṭhaṃ parikīrtitam .
     yadi rogairbhaveddaḥstho netarasya kadācana ..
     kṛcchraścātra suraśreṣṭha ! taptakṛcchra udāhṛtaḥ .
kṛcchrātikṛcchrāvityatra kṛcchrapadaṃ na prājāpatyaparaṃ kintu taptakṛcchraparam . * . ajñānato gauḍīmādhvyoḥ sakṛtpāne uktaṃ bhaviṣyapurāṇe .
     sakṛt pītvā tathā gauḍīmajñānāt surasattama ! .
     kṛcchrātikṛcchrau vihitau ghṛtaprāśanameva ca ..
ajñānābhyāse tatraivoktam .
     gauḍīmajñānataḥ pītvā brāhmaṇo brāhmaṇapriya ! .
     taptakṛcchrantu vai kṛtvā punaḥsaṃskārataḥ śuciḥ ..
     mādhvīṃ pītvā mahābāho ! ajñānād dbijasattamaḥ .
     śuddhyeta taptakṛccheṇa vikarmābhyāsanāttathā ..
     retomūtrapurīṣāṇāṃ gauḍīmādhvyośca prāśane .
     kravyādapaśuviṣṭhānāṃ saṃskārācchuddhiriṣyate ..
prāṇāntike ca pādahānerasambhavāt kṣattriyavaiśyayorapi yathoktaṃ maraṇāntikaṃ prāyaścittameva . dvādaśavārṣikādau pādapādahānirabhakṣyabhakṣaṇe kṣattriyādīnāṃ hrāsadarśanāt .
     vipre tu sakalaṃ deyaṃ pādonaṃ kṣattriye matam .
     vaiśe'rdhaṃ pādaśeṣantu śūdrajātiṣu śasyate ..
pānasādimadyapāne tu kāmanākṛtānekasamayābhyaste prāṇāntikaṃ yuktaṃ brāhmaṇasya kāmanayā sakṛtkṛte tu parāśaraḥ .
     agamyāgamane caiva madyagomāṃsabhakṣaṇe .
     śuddhyai cāndrāyaṇaṃ kuryāt nadīṃ gatvā samudragām ..
     cāndrāyaṇe tataścīrṇe kuryādbrāhmaṇabhojanam .
     anaḍutsahitāṃ gāñca dadyādviprāya dakṣiṇām ..
akāmataḥ sakṛtpāne viṣṇuḥ .
     pītvā pramādato madyamatikṛcchraṃ careddvijaḥ .
     kārayet punaḥsaṃskāraṃ bhaktyā viprāṃśca bhojayet ..
kāmato'kāmataścābhyāse vratāvṛttimāha yamaḥ .
     goghnavadbihitaḥ kalpaścāndrāyaṇamathāpi vā .
     abhyāse tu tayorbhūyastataḥ śuddhimavāpnuyāt ..
aparyuṣitapānasādyekādaśavidhamadyapāne trirātram . pānasaṃ drākṣamādhūkamityādyabhidhāya pulastyaḥ .
     drākṣekṣuṭaṅkakharjūrapanasādeśca yo rasaḥ .
     sadyojātantu taṃ pītvā tryahāt śuddhyet dvijottamaḥ ..
prayojakādīnāṃ pādapādahānirdraṣṭavyā . bālavṛddhastrīṇāmardhādikaṃ prāyaścittam . iti prāyaścittavivekaḥ .. * .. atha purāṇe brāhmaṇasya madyapānādiniṣedho yathā --
     adhreyañcāpyapeyañca tathaivāspṛśyameva ca .
     dvijātīnāmanālocyaṃ nityaṃ madyamiti sthitam ..
     tasmāt sarvaṃ prayatnena madyaṃ nityaṃ vivarjayet .
     pītvā patati karmabhyastvasambhāṣyo dvijottamaḥ ..
     bhakṣayitvāpyabhakṣāṇi pītvāpeyānyapi dvijaḥ .
     nādhikārī bhavettāvadyāvattanna jahātyadhaḥ ..
     tasmāt pariharennityamabhakṣyāṇi prayatnataḥ .
     apeyāni ca vipro vai pītvā tadyāti rauravam ..
iti śrīkūrmapurāṇe upavibhāge 16 adhyāyaḥ .. madyapasya viṣṇorupasarpaṇe doṣādi yathā -- varāha uvāca . madyaṃ pītvā varārohe ! yastu māmupasarpati . tatra doṣaṃ pravakṣyāmi śṛṇu sundari ! tattvataḥ .. dattvā varṣasahasrāṇi daridro jāyate punaḥ . tato bhavet sa pūtātmā madbhaktaśca na saṃśayaḥ .. yastu bhāgavato bhūtvā kāmarāgeṇa mohitaḥ . dīkṣito pibate madyaṃ prāyaścittaṃ na vidyate .. anyacca te pravakṣyāmi tacchṛṇuṣva vasundhare ! . agnivaṇāṃ surāṃ pītvā tena mucyeta kilviṣāt .. evañcaivāparādhāni yena mucyanti kilviṣāt . ya etena vidhānena prāyaścittaṃ samācaret . na sa lipyati pāpena saṃsārañca na gacchati .. iti varāhapurāṇe madyapānāparādhaprāyaścittam .. api ca .
     agamyāgamanaṃ kṛtvā madyagomāṃsabhakṣaṇam .
     śuddhyeccāndrāyaṇādbipraḥ prājāpatyena bhūmipaḥ .
     vaiśyaḥ sāntapanācchūdraḥ pañcāhobhirviśuddhyati ..
iti gāruḍe 22 adhyāyaḥ .. etadgauḍīmādhvyoḥ kāmataḥ sakṛtpānaviṣayamiti prāyaścittavivekadarśanāt .. * .. dbijasya pūjādau madyadānavidhyanukalpaniṣedhā yathā --
     madirāṃ pṛṣṭhato dadyāt anyat pānantu vāmataḥ .
     avaśyaṃ vihitaṃ yatra madyaṃ tatra dvijaḥ punaḥ ..
     nārikelajalaṃ kāṃsye tāmre ca visṛjenmadhu .
     nāpadyapi dvijo madyaṃ kadācit visṛjedapi ..
     ṛte puṣpāsavāduktādvyañjanādvā viśeṣataḥ .
     rājaputtrastathā martyaḥ sacivaḥ sauptikādayaḥ ..
     dadyurnaravaliṃ bhūpasammatyā vibhavāya ca .
     bhūpālānumate madyaṃ dadat pāpamavāpnuyāt ..
iti kālikāpurāṇe 66 adhyāyaḥ .. atha brāhmaṇasya madyapānaniṣedhakaśukraśāpo yathā, vaiśamyāyana uvāca .
     surāpānādvañcanāṃ prāpya vidvān saṃjñānāśaṃ prāpya caivātighoram .
     dṛṣṭvā kacañcāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena ..
     samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ .
     kāvyaḥ khayaṃ vākyamidaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ ..
     yo brāhmaṇo'dyaprabhṛtīha kaścit mohāt surāṃ pāsyati mandabuddhiḥ .
     apetadharmo brahmahā caiva sa syādasmiṃlloke garhitaḥ syāt pare ca .
     mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke .
     santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve ..
iti mahābhārate ādiparvaṇi 79 adhyāyaḥ .. atha tantre madyapānaniṣedho yathā --
     nārikelañca khārjūraṃ pānasañca tathaiva ca .
     aikṣavaṃ madhukaṃ ṭāṅkaṃ tālañcaiva ca mākṣikam ..
     drākṣantu daśamaṃ jñeyaṃ gauḍaṃ caikādaśaṃ smṛtam .
     paiṣṭantu dvādaśaṃ proktaṃ sarveṣāmadhamaṃ smṛtam ..
     madhyamaṃ madhujaṃ gauḍaṃ śeṣañcottamamiṣyate .
     etat dvādaśakaṃ madyaṃ na pātavyaṃ dvijaiḥ kvacit .
     kṣattriyādiḥ pibet sarvaṃ paiṣṭīmekāntu varjayet ..
     surāṃ pītvā dvijo mohāt kāmāt takrādimiśritām .
     traivāṣikaṃ vrataṃ kuryādīṣanmiśre tu vārṣikam ..
     takrādimiśritāṃ kiñcitsurāṃ pītvā hyakāmataḥ .
     kṛcchrābdapādamuccarya punaḥ saṃskāramarhati ..
     mukhapraveśamātrantu prāyaścittārdhvamācaret .
     anupanīto deveśi ! vrataṃ traivārṣikaṃ caret ..
     caturthakālāhārī syādbrahmacaryamathāpi vā .
     ā pañca varṣaṃ vṛddhaṃ vā jñānādardhaṃ vinirdiśet ..
     śūdrasya ca viśeṣeṇa atikṛcchradvayaṃ caret .
     svajātisādhite tasmin tadardhaṃ vratamācaret ..
     paiṣṭīpāne brāhmaṇasya maraṇāntikamucyate .
     mādhvīgauḍīsurāpāne dvādaśābdaṃ vidhīyate ..
     itareṣāntu pānena śuddhiścāndrāyaṇena tu .
     rājanyavaiśyayoścāpi gauḍī mādhvī na śasyate .
     mohāt kṣattraśca vaiśyaśca pītvā kṛcchradbayaṃ caret ..
     śūdro'pi gauḍīṃ paiṣṭīñca na pibeddhīnasaṃskṛtām .
     kāmāt pītvā surāṃ vipro maraṇāntikamācaret ..
     careccāndrāyaṇaṃ jñānāt kṣattriyo vaiśya eva ca .
     paiṣṭīpāne tu śūdrasya prājāpatyaṃ vinirdiśet ..
     jñānādabhyāsayoge tu cāndrāyaṇatrayaṃ smṛtam .
     nārikelaṃ tathā jñānādvipraścāndrāyaṇena tu .
     kṣattriyaścaiva vaiśyaśca prāṇāyāmena śudhyati ..
     apakvaṃ panasañcaiva āmrañca vadaraṃ tathā .
     sthāpayitvā ghaṭe nityaṃ dadyādāmapayaḥpalam ..
     trailokyavijayāñcaiva mātulaṅgaṃ tathaiva ca .
     same'hani tato dadyāt sandhānāt satvamīritam ..
     dadhi madhu ghṛtañcāpi māñjiṣṭhaṃ tiktakaṃ tathā .
     anupāne tu deveśi ! drākṣamadyaṃ suniścitam ..
     viḍaṅgaṃ śālavo mūlaṃ -- .
     madhunā sraha saṃsthāpya śeṣapākaṃ samācaret ..
     pippalīlavaṇaṃ dattvā madhunā madyamīritam .
     pānasaṃ pakvakharjūraṃ ārdraṃ somalatārasam .
     ekīkṛtyāgnisandhānāt khārjūraṃ madyamīritam ..
     pakvatālaṃ dantiśākaṃ kakubhañca tathaiva ca .
     etaireva susandhānāt tālamadyaṃ prakīrtitam ..
     ikṣudaṇḍaṃ marīcañca vadarañca tathā dadhi .
     śeṣe tu lavaṇaṃ dattvā ikṣu madyaṃ prakīrtitam ..
     navaṃ madhu tathā vilvaṃ pakvaṃ śarkarayā saha .
     sandhānājjāyate madyaṃ mādhvīkaṃ śarato rasam ..
     śatāvarī ṭaṅkamūlaṃ lakṣmaṇaṃ padmameva ca .
     madhunā saha sandhānāt ṭaṅkamādhvīkamīritam ..
     mālūramūlaṃ vadarī śarkarā ca tathaiva ca .
     eṣāmekatra sandhānāt maireyaṃ madyamīritam ..
     indrajihvā pakvadhātrī nārikelajalantathā .
     kadalīphalasandhānānmadyaṃ tannārikelajam ..
     dadhi trailokyavijayā tathaiva ca karīkaṇā .
     guḍena saha sandhānāt gauḍīmadyaṃ prakīrtitam ..
     śaskulīmardhasiddhvānnapuṣṇodakasamanvitam .
     vahnau santāpayet kiñcit sthāpayitvā dinadvayam ..
     śeṣe'hani tu saṃprāpte jīvanaṃ tatra niḥkṣipet .
     śṛṅgaveraṃ marīcañca mātulaṅgaṃ tathaiva ca .
     eteṣāmeva sandhānān paiṣṭīmadyaṃ prakīrtitam ..
iti śrīmatsyasūkte mahātantre caturviṃśatisāhasre 36 paṭalaḥ .. * .. api ca .
     siddhamantrī bhavedvīro na vīro madyapānataḥ .
     kalau tu bhārate varṣe lokā bhāratavāsinaḥ ..
     gṛhe gṛhe surāṃ pītvā varṇabhraṣṭā bhavanti hi ..
iti utpattitantre 64 paṭalaḥ .. * ..
     divyavīramayo bhāvaḥ kalau nāsti kadācana .
     kevalaṃ paśubhāvena mantrasiddhirbhavennṛṇām ..
iti mahānirvāṇatantram .. * .. śrīkrame . na dadyād brāhmaṇo madyaṃ mahādevyai kathañcana . vāmakāmo brāhmaṇo hi madyaṃ māṃsaṃ na bhakṣayet .. bhairavatantre . nārikelodakaṃ kāṃsye tāmre gavyaṃ tathā madhu . rājanyavaiśyayordeyaṃ na dvijasya kadācana .. evaṃ pradānamātreṇa hīnāyurbrāhmaṇo bhavet . iti āgamatattvavilāsaḥ .. * .. smṛtau kalau madyapānādiniṣedho yathā, yājñavalkyadīpakalikāyāṃ brahmapurāṇam .
     narāśvamedhau madyañca kalau varjyā dvijātibhiḥ .. niṣedhaviṣayaṃ spaṣṭayati uśanāḥ . madyamadeyamapeyamanirgrāhyam . anirgrāhyamasvīkāryamiti kalpataruḥ .. kālikāpurāṇe'pi .
     svagātrarudhiraṃ dattvā ātmahatyāmavāpnuyāt .
     madyaṃ dattvā brāhmaṇastu brāhmaṇyādeva hīyate ..
smṛtiḥ . tāmre cekṣuraso madyaṃ payasā yavacūrṇakam . gavyañca tāmrapātrasthaṃ madyatulyaṃ ghṛtaṃ vinā .. ato madyapratinidhidānamapi na yuktam . iti tithyāditattvam .. * .. madyatulyaṃ yathā --
     nārilekodakaṃ kāṃsye tāmrapātre sthitaṃ madhu .
     gavyañca tāmrapātrasthaṃ madyatulyaṃ ghṛtaṃ vinā ..
iti karmalocanaḥ .. * .. atha madyapānāṃ tuṣṭyarthaṃ kaulānāṃ madyapānavidhirlikhyate .
     kulācārarato vīraḥ kulasaṅgī sadā bhavet .
     sambidāsevanaṃ kuryāt somapānaṃ maheśvari ! ..
     sarvathā kurute devi ! vīraścoddhatamānasaḥ .
     divyastu devatāprāyaścandanāgurulepanaiḥ ..
     raktacandanagandhaiśca sudigdho nātra saṃśayaḥ .
     bhasmāṅgadhūsaro vīra unmattavadviceṣṭitaḥ ..
     surāpānarato nityaṃ balipūjāparāyaṇaḥ .
     naraśchāgaśca mahiṣo meṣaḥ śūkara eva ca ..
     śaśakaḥ śallakī godhā khaḍgī kūrmo daśa smṛtāḥ .
     vānaraśca kharaścaiva gajāśvādivihaṅgamāḥ ..
     ityādestu balerdānaiḥ pūjayet sveṣṭadevatām .
     nityaṃ naimittikaṃ kāmyaṃ prakuryācca dine dine ..
     kulavāre kularkṣe ca tithau ca kulake tathā .
     bhairavyāḥ kalpitaṃ cakraṃ saṃsthāpya pūrvavat priye ! .
     surāṇāṃ śodhanaṃ kuryādyathāvat parameśvari ! ..
     pravṛtte bhairavīcakre sarve varṇā dvijottamāḥ .
     nivṛtte bhairavīcakre sarve varṇāḥ pṛthak pṛthak ..
     vijayāñcānukalpañca dvijo dadyādyuge yuge ..
iti utpattitantre 63 paṭalaḥ ..
     dravyābhāve cānukalpyauḥ pūjayet paradebatām .
     surābhāve ca gokṣīraṃ dvijo dadyādyuge yuge ..
iti niruttaratantre 5 paṭalaḥ .. * ..
     asaṃskṛtāṃ surāṃ pītvā brāhmaṇo brahmahā bhavet .
     saṃskṛtāntu surāṃ pītvā brāhmaṇo jvaladagnivat ..
     sautrāmaṇyāṃ kulācāre brāhmaṇaḥ prapibet surām .
     anyatra kāmataḥ pītvā brāhmaṇyādeva hīyate ..
iti utpattitantram .. * ..
     brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade ! .
     brāhmaṇaḥ parameśāni ! yadi pānādikaṃ caret .
     tatkṣaṇāt śivarūpo'sau satyaṃ satyaṃ hi śailaje ! ..
     toye toyaṃ yathā līnaṃ taijasaṃ taijase yathā .
     ghaṭe bhagne yathākāśaṃ bāyau vāyuryathā priye ! ..
     tathaiva madyapānena brāhmaṇo brahmaṇi priye .
     līyate nātra sandehaḥ paramātmani śailaje ! ..
     sāyujyādimahāmokṣaṃ niyuktaṃ kṣattriyādiṣu .
     madyapānaṃ vinā devi ! tattvajñānaṃ ba labhyate ..
     ataeva hi viprastu madyapānaṃ samācaret ..
     vedamātājapenaiva brāhmaṇo nahi śailaje ! .
     brahmajñānaṃ yadā devi ! tadā brāhmaṇa ucyate ..
     devānāmamṛtaṃ brahma tadeva laukikī surā .
     suratvaṃ bhogamātreṇa surā tena prakīrtitā ..
     mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam .
     prakuryāttu hi yenaiva tadā brahmamayī murā ..
     havirāropamātreṇa vahnirdīpto yathā bhavet .
     śāpamocanamātreṇa surā muktipradāyinī .
     ataeva hi deveśi ! vrāhmaṇaḥ pānamācaret ..
     sa brāhmaṇaḥ sa vedajñaḥ so'gnihotrī sa dīkṣitaḥ .
     bahu kiṃ kathyate devi ! sa eva nirguṇātmakaḥ ..
     muktimārgamidaṃ devi ! goptavyaṃ paśusaṅkaṭe .
     prakāśāt siddhihāniḥ syāt nindanīyo na cānyathā ..
iti mātṛkābhedatantre 3 paṭalaḥ .. * ..
     kulastrīsevanaṃ kuryāt sarvathā parameśvari ! .
     ramate yuvatīṃ ramyāṃ kāmonmattavilāsinīm ..
     naṭīṃ kāpālikāṃ veśyāṃ haḍḍipānāṃ varāṅganām .
     śūdrāṇīṃ mleccharamaṇīṃ javanīṃ parameśvari ! ..
     mātṛyonivicāro'sti mātṛyoniṃ vinā priye ! .
     kulācāraparo vīraḥ kulapūjāparāyaṇaḥ ..
     bhagaliṅgasamāyogādākṛṣya japamācaret .
     niścalantu bhaveccittaṃ koṭisūryagraheṇa kim ..
     cale citte bhavedvyādhirniścale niścalaṃ yathā .
     śavānāṃ sādhanaṃ devi ! latāsādhanamuttamam ..
     citāyāḥ sādhanaṃ devi ! sidbirasti kalau yuge ..
     ityutpattitantram ..
     kālikātāriṇīdīkṣāṃ gṛhītvā madyasevanam .
     na karoti naro yastu sa kalau patito bhavet ..
     vaidike tāntrike caiva japahomabahiṣkṛtaḥ .
     abrāhmaṇaḥ sa evoktaḥ sa eva hastimūrkhakaḥ ..
     śunīmūtrasamaṃ tasya tarpaṇaṃ yat pitṛṣvapi .
     kālītārāmanuṃ prāpya vīrācāraṃ karoti na ..
     śūdratvaṃ taccharīreṇa prāpnuyāt sa na cānyathā ..
     iti kāmākhyātantre 5 paṭalaḥ ..
     madyaśodhanaprakāro yathā . śiva uvāca .
     śṛṇu pārvati ! vakṣyāmi teṣāṃ vai śodhanakriyām .
     padmāsanena saṃviśya karapuṭaṃ samācaret ..
     vāme gurūnnamaskṛtya dakṣiṇe gaṇapatiṃ smaret .
     madhye devīṃ namaskṛtya prāṇāyāmatrayañcaret ..
     śarīre mātṛkāṃ nyasya ṛṣyādinyāsamācaret .
     svakalpoktavidhānena ṣaḍaṅganyāsamācaret ..
     paścādbhūmau trikoṇaṃ vā ṣaṭkoṇaṃ vā maheśvari ! .
     vilikhya maṇḍalaṃ śuddhaṃ tasyopari ghaṭaṃ nyaset ..
     bahudhā prokṣaṇaṃ kṛtvā phaṭkāreṇa punaḥ punaḥ .
     tatastasmin kāraṇantu mūlenaiva ca sthāpayet ..
     mātṛkārṇena deveśi ! viparītena caiva hi .
     punaḥ phaṭkāramantreṇa prokṣaṇaṃ kārayet sudhīḥ ..
     tato viyacchaktibījaṃ caturdaśasvarānvitam .
     nādabinduyutaṃ kṛtvā tasyopari śataṃ japet ..
     tato mūlaṃ japenmantraṃ māyābījaṃ tataḥ param .
     dhenuṃ yoniṃ gālinīñca trikhaṇḍaṃ mīnasaṃjñakam .
     darśayitvā varārohe ! ghaṭaṃ dhṛtvā paṭhenmanum ..
     oṃekameva paraṃ brahma sthūlasūkṣmamayaṃ dhruvam .
     kacodbhavāṃ brahmahatyāṃ tena te nāśayāmyaham ..
     oṃ sūryamaṇḍalasambhūte varuṇālayasambhave .
     amābījamaye devi ! śukraśāpādvimucyatām ..
     oṃ vedānāṃ praṇavo bījaṃ brahmānandamayaṃ yadi .
     tena satyena te devi ! brahmahatyāṃ vyapohatu ..
     tataḥ ṣaḍaṅgayuktañca vakāraṃ bindusaṃyutam .
     evaṃ sakārakañcāpi varṇākṣarasamanvitam ..
     japtvā mantrī tato dhyāyet svamantraṃ kulasundari ! .
     ānandabhairavaṃ dhyāyedyathā tantrānusārataḥ ..
     raktavarṇaṃ caturbāhuṃ trinetraṃ varadaṃ śivam .
     jaṭājūṭadharaṃ devaṃ vāsukīkaṇṭhabhūṣitam ..
     ḍamaruñca kapālañca mudgaraṃ pāśamuttamam .
     dhāriṇaṃ taṃ yajeddevaṃ vyāghracarmāmbaraṃ śivam ..
     evaṃ dhyātvā maheśāni ! tasya madhye prapūjayet .
     māyābījaṃ tato huṃ phaṭmantreṇānena saṃtyajet ..
     tatastasminmaheśāni ! ānandabhairavīṃ smaret .
     ānandabhairavīṃ devīṃ varābhayalasatkarām ..
     ghorarūpāṃ varārohāṃ trinetrāṃ raktavāsasam .
     raktavarṇāṃ mahāraudrīṃ sahasrabhairavānvitām ..
     brahmaviṣṇumaheśādyaiḥ stūyamānāṃ śivāṃ bhaje .
     iti dhyātvā maheśāni ! tenaiva manunā yajet ..
     tayoraikyaṃ vibhāvyaiva gāyattrīṃ daśaghā japet .
     bhairavaṃ ṅe'ntakañcoktvā vidmahe tadanantaram ..
     sudhādevyai tataḥ paścāddhīmahīti tato vadet .
     tanno devī tataḥ paścāttadante ca pracodayāt ..
     iti te kathitā devī gāyattrī paramākṣarī .
     tasyāḥ smaraṇamātreṇa dravyaśuddhiśca jāyate ..
     tasya prasādādīśo'haṃ satyaṃ satyaṃ na saṃśayaḥ .
     tasya madhye mūlamantraṃ vilvadaṇḍairlikhet sakṛt .
     raktavastreṇa saṃpūjya sudhāṃ vastreṇa gopayet .. * ..
     dharmārthakāmamokṣāṇāṃ viṣayāṇāñca pārvati ! .
     sarveṣāṃ kāraṇaṃ yasmāt kāraṇaṃ parikīrtitam ..
     asmākañca maheśāni ! śarīrakāraṇaṃ hi tat .
     mṛtyuñjayo'haṃ vīreśi ! vīrakāryaprasādataḥ ..
     nirvikāreṇa deveśi ! nirvikalpena cetasā .
     sevyamānaṃ kulaṃ bhadre ! bhuktimuktipradāyakam ..
     nirvikalpo maheśāni ! muktibhāgī na saṃśayaḥ .
     savikalpo varārohe ! rauravaṃ yāti niścitam ..
iti kaivalyatantre 2 paṭalaḥ .. (vaidyakoktadoṣādi yathā --
     tīkṣṇoṣṇarūkṣasūkṣmāmlaṃ vyavāyāśukaraṃ laghu .
     vikāśi viśadaṃ madyamojaso'smādbiparyayaḥ ..
     tīkṣṇādayo viṣe'pyuktāścittopaplāvino guṇāḥ .
     jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ ..
     tīkṣṇādibhirguṇairmadyaṃ mandādīnojaso guṇān .
     daśabhirdaśasaṃkṣobhya ceto nayati vikriyām ..
     ādye made dvitīye sa pramādāyatane sthitaḥ .
     durvikalpahato mūḍhaḥ sukhamityadhimucyate ..
     madhyamottamayoḥ sandhiṃ prāpya rājasatāmasaḥ .
     niraṅkuśa iva vyālo na kiñcinnācarejjaḍaḥ ..
     iyaṃ bhūmiravadyānāṃ dauḥśīlyasyedamāspadam .
     eko'yaṃ bahumārgāyā durgaterdeśikaḥ param ..
     niśceṣṭaḥ śavavacchete tṛtīye tu made sthitāḥ .
     maraṇādapi pāpātmā gataḥ pāpatarāṃ daśām ..
     dharmādharmasukhaṃ duḥkhamarthānarthaṃ hitāhitam .
     yadāsakto na jānāti kathaṃ tacchīlayedbudhaḥ .
     madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃsthitaḥ ..
     sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ ..
     yatraikaḥ smṛtivibhraṃśastatra sarvamasādhu yat .
     ayuktiyuktamannaṃ hi vyādhaye maraṇāya vā ..
     madyaṃ trivargadhīdhairyalajjāderapi nāśanam .
     nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ ..
     snigdhāḥ sattvavayoyuktā madyanityāstadanvayāḥ .
     medaḥkaphādhikāmandavātapittā dṛḍhāgnayaḥ ..
     viparyaye'timādyanti viśradhvāḥ kupitāśca ye .
     madyena cāmlarūpeṇa sājīrṇe bahu nāti ca ..
iti vābhaṭe nidānasthāne ṣaṣṭhe'dhyāye ..) etāni śrutismṛtiviruddhatvānmohanārthāniśiṣṭaiḥ kadācidapi nācaraṇīyāni ..

madyadrumaḥ, puṃ, (madyotpādako drumaḥ .) māḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

madyapaṅkaḥ, puṃ, (madyānāṃ paṅka iva .) surākalkaḥ . meyā iti bhāṣā .. tatparyāyaḥ . medakaḥ 2 jagalaḥ 3 . iti hemacandraḥ . 3 . 568 ..

madyapāśanaṃ, klī, (madyapairaśyate bhujyate iti . aś + karmaṇi lyuṭ .) pānarucakabhakṣyam . tatparyāyaḥ . upadaṃśaḥ 2 avadaṃśa 3 cakṣṇam 4 . iti hemacandraḥ . 3 . 171 ..

madyapuṣpā, strī, (madyāni madasādhanāni puṣpāṇyasyāḥ .) dhātakī . iti rājanirghaṇṭaḥ .. (guṇādivivṛtirasyā dhātakīśabde jñātavyā ..)

madyamaṇḍaḥ, puṃ, (madyasya maṇḍaḥ .) madyaphenaḥ . tatparyāyaḥ . kārottamaḥ 2 . iti hemacandraḥ . 3 . 569 .. kārottaraḥ 3 surāmaṇḍaḥ 4 . ityamaraḥ . 2 . 10 . 43 ..

madyavāsinī, strī, (madyānāmiva vāso gandho'syā astīti . iniḥ ṅīṣ .) dhātakīvṛkṣaḥ . iti ratnamālārājanirghaṇṭau ..

madyabījaṃ, klī, (madyasya bījam .) nānādravyakṛtasurābījam . tatparyāyaḥ . kiṇvam 2 nagnahūḥ 3 nagnahuḥ 4 . iti hemacandraḥ . 3 . 569 . vākhara iti bhāṣā ..

madyasandhānaṃ, klī, (madyasya sandhānamutpādanārthaṃ āyojanam .) surāsajjīkaraṇam . vaṃśāṅkuraphalādīn bahukālaṃ sandhāya yat kriyate tat . tatparyāyaḥ . āsutiḥ 2 āsavaḥ 3 abhiṣavaḥ 4 . iti hemacandraḥ . 3 . 569 ..

madyāmodaḥ, puṃ, (madasyevāmodo gandho yasya .) vakulavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

madraḥ, puṃ, (mandate iti . madi modādau + sphāyi tañcīti . uṇā° 2 . 13 . iti rak .) deśaviśeṣaḥ . harṣaḥ . ityuṇādikoṣaḥ .. taddeśavivaraṇaṃ yathā --
     vairāṭapāṇḍyayormadhye pūrbadakṣakrameṇa tu .
     madradeśaḥ samākhyāto mādrīhā tatra tiṣṭhati ..
iti śaktisaṅgamatantre 7 paṭalaḥ .. (bhadre, klī . yathā, caturthī cāśiṣyāyuṣya madrabhadrakulasukhārthahitaiḥ . 2 . 3 . 73 . ityatra sūtre . madraṃ devadattasyabhūyāt . iti kāśikā . madrabhadrayoḥ paryāyatvādanyataro na paṭhanīyaḥ . iti siddhāntakaumudī ca ..)

madrakaḥ, tri, (madreṣu jātaṃ iti . madra + madravṛjyoḥ kan . 4 . 2 . 131 . iti kan .) madradeśabhavaḥ . iti siddhāntakaumudī .. (deśabhedaḥ . yathā, matsyapurāṇe . 113 . 41 ..
     gāndhārā yavanāścaiva sindhusauvīramadrakāḥ ..)

madrakāraḥ, tri, (madraṃ karotīti . kṛ + kṣemapriyamadre'ṇ ca . 3 . 2 . 44 . iti pakṣe aṇ .) madraṅkaraḥ . yathā kṣemapriyamadrāt kurveti mugdhabodhavyākaraṇam ..

madraṅkaraḥ, tri, (madraṃ bhadraṃ karotīti . kṛ + kṣemapriyamadre'ṇ ca . 3 . 2 . 44 . iti cakārāt khac . mum ca .) maṅgalakārakaḥ . yathā kṣemaṅkaro'riṣṭatātiḥ syānmadraṅkaraśaṅkarau . iti trikāṇḍaśeṣaḥ ..

madrasutā, strī, (madrasya sutā .) madrarājakanyā . sā pāṇḍurājasya dvitīyā bhāryā nakulasahadevajananī ca . iti śabdaratnāvalī ..

madvargīṇaḥ, tri, (madvargasyāyamiti . aśabde yat khāvanyatarasyām . 4 . 3 . 64 . itikrameṇa khachayatpratyayāḥ .) madvargasambandhī . iti siddhāntakaumudī ..

madvargīyaḥ, tri, (madvargasyāyamiti . aśabde yat khāvanyatarasyām . 4 . 3 . 64 . itikrameṇa khachayatpratyayāḥ .) madvargasambandhī . iti siddhāntakaumudī ..

madvargyaḥ, tri, (madvargasyāyamiti . aśabde yat khāvanyatarasyām . 4 . 3 . 64 . itikrameṇa khachayatpratyayāḥ .) madvargasambandhī . iti siddhāntakaumudī ..

madvā, [n] puṃ, (mādyatīti . mad + snāmadipadyartipṝśakibhyo vanip . uṇā° 4 . 112 . iti vanip .) śivaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (madanaśīle, tri . yathā, ṝgvede . 8 . 81 . 19 .
     indrāya madvane sutaṃ pariṣṭobhantu no giraḥ ..) madvane madanaśīlāya . iti tadbhāṣye sāyanaḥ ..

madhu, klī, (manyante viśeṣeṇa jānanti janā yasmin . man + phalipāṭinamimanijanāṃ gukpaṭinākidhataśca . uṇā° 1 . 19 . iti uḥ dhaścāntādeśaḥ . madyam . (yathā, āryāsaptaśatyām . 425 .
     madhumadavītavrīḍā yathā yathā lapati sammukhaṃ bālā ..) kṣīram . jalam . iti viśvaḥ hemacandraśca .. rasabhedaḥ . madhurarasaḥ iti yāvat . iti śabdaratnāvalī .. puṣparasaḥ . pulera mau iti bhāṣā .. tatparyāyaḥ . makarandaḥ 2 . ityamaraḥ . 2 . 4 . 17 .. marandaḥ 3 marandakaḥ 4 . iti śabdaratnāvalī .. kṣudrābhirmakṣikābhiḥ kṛtam . mau iti bhāṣā . kṣaudram 2 mākṣikam 3 . ityamaraḥ . 2 . 1 . 17 .. mākṣīkam 4 kusumāsavam 5 puṣpāsavam 6 pavitram 7 pitryam 8 puṣparasāhvayam 9 . iti rājanirghaṇṭaḥ .. mādhvīkam 10 sāragham 11 makṣikāvāntam 12 varaṭīvāntam 13 bhṛṅgavāntam 14 puṣparasodbhavam 15 . iti bhāvaprakāśaḥ .. (tathāsya paryāyaḥ .
     madhu puṣparasaṃ kṣaudraṃ makarandaśca mākṣikam .. iti vaidyakaratnamālāyām .. madhu tu madhuraṃ kaṣāyānurasaṃ rukṣaṃ śītamagnidīpanaṃ varṇyaṃ balyaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ sandhānaṃ śodhanaṃ ropaṇaṃ vājīkaraṇaṃ saṃgrāhi cakṣuḥprasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlāditridoṣapraśamanañca tattu laghutvāt kaphaghnaṃ paicchilyānmāghuryāt kaṣāyabhāvācca vātapittaghnam .
     bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram .
     medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam ..
     doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt .
     tadyuktaṃ vividhairyogairnihanyādāmayān bahūn ..
     nānādravyātmakatvācca yogavāhi paraṃ madhu ..
tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsambhavatvāccānuṣṇopacāram .
     uṣṇairvirudhyate sarvaṃ viṣānvayatayā madhu .
     uṣṇārtamuṣṇairuṣṇairvā taṃ nihanti yathā viṣam ..
     tat saukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasambhavācca .
     uṣṇairvirudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi ..
     uṣṇena madhu saṃyuktaṃ vamaneṣvavacāritam .
     apākādanavasthānānna virudhyeta pūrbavat ..
     madhvāmāt paratastvanyadāmaṃ kaṣṭaṃ na vidyate .
     viruddhopakramatvāttat sarvaṃ hanti yathā viṣam ..
iti suśrute sūtrasthāne 45 adhyāye ..) asya sāmānyaguṇāḥ . śītatvam . mṛdutvam . svādutvam . tridoṣavraṇanāśitvam . kaṣāyānurasatvam . rūkṣatvam . cakṣuṣyatvam . śvāsakāsanāśitvañca .. * .. tadaṣṭavidhaṃ yathā . pauttikam 1 bhrāmaram 2 kṣaudram 3 mākṣikam 4 chātram 5 arghyam 6 auddālakam 7 dālam 8 . eteṣāṃ lakṣaṇāṇi yathā --
     piṅgalā makṣikā jñeyā mahatyalpā ca sā dvidhā .
     mahatī puttikānāmnī svalpā kṣudreti kathyate ..
     madhyamā makṣikā nīlā mākṣiketyabhidhīyate .
     puttikābhramarakṣudrāmakṣikāsambhavaṃ madhu ..
     pauttikādyucyate cchātraṃ varaṭīcchatrasambhavam .
     tapovane jaratkārorarghyaṃ madhutarūdbhavam ..
     auddālakantu balmīkakārikīṭavinirmitam .
     dālamityabhinirdiṣṭaṃ vṛkṣakoṭarakīṭajam ..
eteṣāṃ varṇā yathā --
     mākṣikaṃ tailavarṇaṃ syāt ghṛtavarṇantu pauttikam .
     kṣaudraṃ kapilavarṇaṃ syācchvetaṃ bhrāmaramucyate ..
eteṣāṃ guṇā yathā -- pauttikaṃ teṣu vīryoṣṇaṃ kaṣāyānurasānvayāt . vātāsṛkpittakṛdbhedi vidāhi madakṛnmadhu ..
     paicchilyāt svādubhūyastvād bhrāmaraṃ guru kīrtitam .
     kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam ..
     tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam .
     śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ ..
     chātraṃ śvitrikrimiharaṃ raktapittaharaṃ guru .
     arghyaṃ cakṣuṣyamāyuṣyaṃ kaphapittāmavātajit ..
     auddālakaṃ kaṣāyoṣṇaṃ kaṭukuṣṭhaviṣāpaham .
     dālaṃ kaphaharaṃ rūkṣaṃ dīpanaṃ chardimehanut ..
     uṣṇamuṣṇārtamuṣṇaiśca hanyānmadhu viṣānvayāt .
     madhunyuṣṇairvirudhyante varjayitvāryasaṃjñitam ..
uṣṇaiḥ raudraiḥ karaṇaiḥ uṣṇaṃ madhu uṣṇārtaṃ raudrapīḍitaṃ janaṃ viṣānvayāt viṣatulyatvāt hanyāt .. * .. navapurāṇamadhuguṇāḥ .
     vṛṃhaṇīyaṃ madhu navaṃ vātaśleṣmaharaṃ param .
     purāṇaṃ laghu saṃgrāhi nirdoṣaṃ sthaulyanāśanam ..
     doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt ..
atra kecinmadhuno'gnisaṃyogābhāvāt kālapakvatāmāhuḥ .. * .. madhujātaśarkarāguṇāḥ .
     madhujā śarkarā rūkṣā tṛṣṇācchardyatisārajit . iti rājavallabhe madhuvargaḥ .. * .. api ca .
     mākṣikaṃ bhrāmaraṃ kṣaudraṃ pauttikaṃ chātrakaṃ tathā .
     ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ ..
     nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ .
     yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate ..
     ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ .
     bhramarairjanitaṃ taistu bhrāmaraṃ madhu bhaṇyate ..
     piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ .
     tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate ..
     mahatyo makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ .
     tajjātaṃ madhu dhīmadbhiḥ pauttikaṃ samudāhṛtam ..
     chatrākārantu paṭalaṃ saraghāḥ pītapiṅgalāḥ .
     ye kurvanti tadutpannaṃ madhucchātrakamīritam ..
     makṣikāstīkṣṇatuṇḍā yāḥ pītāḥ ṣaṭpadasannibhāḥ .
     tadudbhūtaṃ yadarghyārhaṃ tadārghyaṃ madhu bhaṇyate ..
     uddālāḥ kapilāḥ kīṭā bhūmeruddalanāḥ smṛtāḥ .
     balmīkāntastadutpannamauddālakamudīryate ..
     indranīladalākārāḥ sūkṣmāścinvanti makṣikāḥ .
     yadvṛkṣakoṭarāntastanmadhu dālamidaṃ kramāt ..
     ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt .
     atha vakṣyāmyahaṃ tveṣāṃ varṇavīryādikaṃ kramāt ..
tadyathā -- mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate . kṣaudrantu kapilābhāsaṃ pauttikaṃ ghṛtasannibham .. āpītavarṇaṃ chatraṃ syāt piṅgalañcārghyanāmakam . auddālaṃ svarṇasādṛśyamāpītaṃ dālamucyate .. mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut . bhrāmaraṃ picchilaṃ rūkṣaṃ madhuraṃ mukhajāḍyajit .. kṣaudrantu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt . pauttikaṃ madhu rūkṣoṣṇaṃ kṛmyasrapittadāhahṛt .. śvitramehakṛmighnañca vidyācchātraṃ guṇottaram . arghyaṃ madhvaticakṣuṣyaṃ kaphapittādidoṣahṛt .. auddālakantu kuṣṭhādidoṣaghnaṃ sarvasiddhidam . dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca .. navaṃ madhu bhavet sthaulyaṃ nātiśleṣmaharaṃ param . dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam .. pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhate . āmañcedāmagulmāmayapavanarujāpittadāhāsradoṣanāśaṃ nyūnaṃ viśoṣaṃ janayati nayati dhvaṃsamapyaṇḍavṛddheḥ .. vraṇaśodhanasandhāne vraṇasaṃropaṇādiṣu . sādhāraṇyānmadhu hitaṃ tattulyā madhuśarkarāḥ .. uṣṇaṃ sahoṣṇaṃ kāle vā svayamuṣṇamathāpi vā . āmaṃ madhu manuṣyāṇāṃ viṣavattāpadāyakam .. kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ . kaṇṭhakoṭaragatañca mecakaṃ tacca gehajanitañca doṣakṛt .. daṇḍa nihatya yadupāttamapāsya daṃśāṃstādṛgvidhaṃ madhu rasāyanayogayogyam . hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadamanyathā cet .. mādhvī sitā madhūtpannā madhujā madhuśarkarā . mākṣīkaśarkarā caiṣā kṣaudrajā kṣaudraśarkarā .. yadguṇaṃ yanmadhu proktaṃ tadguṇāstasya śarkarāḥ . viśeṣādbalavṛṣyā ca tarpaṇaṃ kṣīṇadehinām .. iti rājanirghaṇṭaḥ .. * .. * .. matāntare madhuguṇāḥ .
     madhu śītaṃ laghu svādu rūkṣaṃ grāhi vilekhanam .
     cakṣuṣyaṃ dīpanaṃ svaryaṃ vraṇaśodhanaropaṇam ..
     saukumāryakaraṃ sūkṣmaṃ paraṃ srotoviśodhanam .
     kaṣāyānurasaṃ hlādi prasādajanakraṃ param ..
     balyaṃ medhākaraṃ vṛṣyaṃ viṣadaṃ rocanaṃ haret .
     kuṣṭhārśaḥkāsapittāsrakaphamehaklamakrimīn .
     medastṛṣṇāvamiśbāsahikkātīsāraviḍgrahān .
     dāhakṣatakṣayāṃstattu yogavāhyalpavātalam .. * ..
atha madhubhedāḥ .
     mākṣikaṃ bhrāmaraṃ kṣaudraṃ pauttikaṃ chātramityapi .
     ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ .. * ..
atha teṣāṃ lakṣaṇāni guṇāśca . tatra mākṣikasya .
     makṣikāḥ piṅgavarṇāstu mahatyo madhumakṣikāḥ .
     tābhiḥ kṛtaṃ tailavarṇaṃ mākṣikaṃ tat pracakṣate ..
     mākṣikaṃ madhuṣu śreṣṭhaṃ netrāmayaharaṃ laghu .
     kāmalārśaḥkṣataśvāsakāśakṣayavināśanam .. * ..
atha bhrāmarasya .
     kiñcit sūkṣmaiḥ prasiddhebhyaḥ puṣpebhyaḥ alibhiścitam .
     nirmalaṃ sphaṭikābhaṃ yattanmadhu bhrāmaraṃ smṛtam ..
     bhrāmaraṃ raktapittaghnaṃ mūtrajāḍyakaraṃ guru .
     svādupākamabhiṣyandi viśeṣāt picchilaṃ himam .. * ..
atha kṣaudrasya .
     makṣikāḥ kapilāḥ sūkṣmāḥ kṣudrākhyāstatkṛtaṃ madhu .
     munibhiḥ kṣaudramityuktaṃ tadvarṇāt kapilaṃ bhavet ..
     guṇairmākṣikavat kṣaudraṃ viśeṣānmehanāśanam ..
atha pauttikasya .
     yāḥ kṛṣṇā maśakopamā laghutarāḥ prāyo mahāpiṇḍitaṃ vṛkṣāṇāṃ tarukoṭarāntaragatāḥ puṣpāsavaṃ kurvate .
     tāstajjñairiha puttikā nigaditāstābhiḥ kṛtaṃ sarpiṣā tulyaṃ yanmadhu tadbanecarajanaiḥ saṃkīrtitaṃ pauttikam ..
     pauttikaṃ madhu rūkṣoṣṇaṃ pittadāhāsravātakṛt .
     vidāhi mehakṛcchraghnaṃ granthyādikṣataśoṣi ca ..
atha chātrasya .
     varaṭāḥ kapilāḥ pītāḥ prāyo himavato vane .
     kurvanti chatrakākāraṃ tajjaṃ chātraṃ madhu smṛtam ..
     chātraṃ kapilapītaṃ syāt picchilaṃ śītalaṃ guru .
     svādupākaṃ krimiścitraraktapittapramehajit .
     bhramatṛṇamohaviṣahṛt tarpaṇañca guṇādhikam ..
athārghyasya .
     madhūkavṛkṣā niryāsaṃ jaratkārbāśramodbhavāḥ .
     sravantyārghyaṃ tadā khyātaṃ śvetakaṃ mālave punaḥ ..
     tīkṣṇatuṇḍāstu yāḥ pītā makṣikāḥ ṣaṭpadopamāḥ .
     arghyāstāstatkṛtaṃ yattadārghyamityapare jaguḥ ..
     ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param .
     kaṣāyaṃ kaṭukaṃ pāke tiktañca balapuṣṭikṛt .. * ..
athoddālakasya .
     prāyo valmīkamadhyasthāḥ kapilāḥ svalpakīṭakāḥ .
     kurvanti kapilaṃ svalpaṃ tat syāddauddālakaṃ madhu ..
     auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham .
     kaṣāyamuṣṇamamlañca kaṭupākañca pittakṛt .. * ..
atha dālasya .
     saṃsrutya patitaṃ puṣpāt yattu patropari sthitam .
     madhurāmlakaṣāyañca taddālaṃ madhu kīrtitam ..
     dālaṃ madhu laghu proktaṃ dīpanīyaṃ kaphāpaham .
     kaṣāyānurasaṃ rūkṣaṃ rucyaṃ chardipramehajit ..
     adhikaṃ madhuraṃ snigdhaṃ bṛṃhaṇaṃ gurubhārikam ..
laghu pāke . gurubhārikaṃ tulitam .. * .. atha navapurāṇamadhuguṇāḥ .
     navaṃ madhu bhavet puṣṭyai nātiśleṣmaharaṃ saram .
     purāṇaṃ grāhakaṃ rūkṣaṃ medodhnamatilekhanam ..
     madhunaḥ śarkarāyāśca guḍasyāpi viśeṣataḥ .
     ekasaṃvatsare'tīte purāṇatvaṃ smṛtaṃ budhaiḥ ..
atha madhunaḥ śītasya guṇādhikyamuṣṇatāyā niṣedhaḥ .
     viṣapuṣpādapi rasaṃ saviṣā bhramarādayaḥ .
     gṛhītvā madhu kurvanti tacchītaṃ guṇabanmadhu ..
     viṣānvayāttaduṣṇantu dravyeṇoṣṇena vā saha .
     uṣṇārtasyoṣṇakāle ca smṛtaṃ viṣasamaṃ maghu ..
iti bhāvaprakāśaḥ ..

madhuḥ, puṃ, (man + u . nasya dhaḥ .) madhudrumaḥ . maulagācha iti bhāṣā .. vasantartuḥ . (yathā, kumārasambhave . 3 . 27 .
     niveśayāmāsa madhurdvirephān nāmākṣarāṇīva manobhavasya ..) daityabhedaḥ . (yathā, devībhāgavate . 1 . 9 . 15 .
     madhuśca kupitastatra hariṇā saha saṃyuge ..) imaṃ hatvā viṣṇurmadhusūdano'bhūt .. caitramāsaḥ . iti medinī . dhe, 12 .. (yathā, raghuḥ . 11 . 7 .
     rejaturgativaśāt pravartinau bhāskarasya madhumādhavāviva ..) aśokavṛkṣaḥ . iti hemacandraḥ . 2 . 153 .. yaṣṭimadhu . iti śabdaratnāvalī .. asuraviśeṣaḥ . (yathā, bhāgavate . 9 . 11 . 14 .
     śatrughnaśca madhoḥ puttraṃ lavaṇaṃ nāma rākṣasam .
     hatvā madhuvane cakre mathurāṃ nāma vai purīm ..
) sa ca śatrughnena hataḥ . yasya nāmnā mathurā madhupurīti khyātā ..

madhuḥ, strī, (man + u . nasya dhaḥ .) jīvantīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 142 ..

madhukaṃ, klī, (madhviveti . madhu + saṃjñāyāṃ ca . 5 . 3 . 97 . iti kan . yadvā, madhu madhuraṃ kāyatīti . kai + kaḥ .) yaṣṭimadhukā . ityamaraḥ . 2 . 4 . 109 .. (yathāsya paryāyaḥ .
     yaṣṭyāhvaṃ madhukaṃ yaṣṭi klītakaṃ madhuyaṣṭikā .
     yaṣṭimadhu sthalejātā jalajātirasā purā ..
iti vaidyakaratnamālāyām ..) trapu . iti hemacandraḥ ..

madhukaḥ, puṃ, (madhu madhuraṃ kāyatīti . kai + kaḥ .) vandibhedaḥ . yaṣṭyāhvaḥ . vihagāntaraḥ . iti viśvaḥ ..

madhukaṇṭhaḥ, puṃ, (madhurmadhuraḥ kaṇṭhaḥ kaṇṭhasvaro yasya .) klokilaḥ . iti trikāṇḍaśeṣaḥ ..

madhukaraḥ, puṃ, (karoti sañcinotīti . kṛ + ac . madhunaḥ karaḥ .) bhramaraḥ . ityamaraḥ . 2 . 5 . 29 .. (yathā, śrīmadbhāgavate . 4 . 18 . 2 .
     sarvataḥ sāramādatte yathā madhukaro budhaḥ ..) kāmī . iti dharaṇiḥ .. bhṛṅgarājavṛkṣaḥ . iti śabdamālā ..

madhukarkaṭikā, strī, (madhurmadhurā karkaṭikeva .) madhurajambīraviśeṣaḥ . maukaṭṭī iti bhāṣā . tatparyāyaḥ . kuśā 2 . iti śabdacandrikā .. (paryāyo'syā guṇāśca yathā --
     bījapuro'paraḥ prokto madhuro madhukarkaṭī .
     madhukarkaṭikā svādvī rocanī śītalā guruḥ .
     raktapittakṣayaśvāsakāsahikkābhramāpahā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) madhukharjūrikā . iti rājanirghaṇṭaḥ ..

madhukarkaṭī, strī, (madhurmadhurā karkaṭī) madhubījapuraḥ . iti rājanirghaṇṭaḥ ..

[Page 3,597b]
madhukā, strī, (madhuka + ṭāp .) madhuyaṣṭikā . ityamaraḥ . 2 . 4 . 109 .. madhuparṇīvṛkṣaḥ . iti medinī . ke, 135 .. kṛṣṇavarṇakaṅgunī . iti hemacandraḥ . 4 . 243 ..

madhukukkuṭikā, strī, (madhuḥ madhurā kukkuṭīva . madhukukkuṭa + striyāṃ ṅīṣ . svārthe kan . striyāṃ ṭāp . pūrbasya hrasvatvañca .) jambīraviśeṣaḥ . makhura iti mahūra iti ca bhāṣā . tatparyāyaḥ . mātuluṅgā 2 sugandhā 3 girijā 4 pūtipuṣpikā 5 atyamlā 6 devadūtī 7 . iti ratnamālā .. asyā guṇāḥ . śītatvam . svādutvam . gurutvam . snigdhatvam . vātapittavināśitvañca . iti rājavallabhaḥ ..

madhukukkuṭī, strī, (madhuḥ madhurā kukkuṭīva . madhukukkuṭa + striyāṃ ṅīṣ . svārthe kan . striyāṃ ṭāp . pūrbasya hrasvatvañca .) jambīraviśeṣaḥ . makhura iti mahūra iti ca bhāṣā . tatparyāyaḥ . mātuluṅgā 2 sugandhā 3 girijā 4 pūtipuṣpikā 5 atyamlā 6 devadūtī 7 . iti ratnamālā .. asyā guṇāḥ . śītatvam . svādutvam . gurutvam . snigdhatvam . vātapittavināśitvañca . iti rājavallabhaḥ ..

madhukṛt, puṃ, (madhu karoti sañcinotīti . kṛ + kvip tugāgamaśca .) bhramaraḥ . iti hemacandraḥ .. (yathā, chāndogyopaniṣadi . 3 . 1 . 2 .
     atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā madhunāḍyo yajūṃṣyeva madhukṛto yajurveda eva puṣpaṃ tā amṛtā āpaḥ ..)

madhukeśaṭaḥ, puṃ, (madhunaḥ puṣparasasya ke śirasi agrabhāge śaṭati gacchatīti . śaṭ + kartari ac .) bhramaraḥ . iti trikāṇḍaśeṣaḥ ..

madhukaiṭabhau, puṃ, (madhuśca kaiṭabhaśca tau . itaretaradvandvaḥ .) asuraviśeṣau . tayorutpattyādi yathā,
     dainandine tu pralaye prasupte garuḍadhvaje .
     tasya śravaṇaviḍjātāvasurau madhukaiṭabhau ..
     kūrmapṛṣṭhagatā pṛthvī vilīnevābhavajjalaiḥ .
     tāṃ viśīrṇāṃ yoganidrā mahāmāyā vyalokayat ..
     tāṃ vai dṛḍhatarāṃ kartuṃ pṛthvīṃ prati tadeśvarī .
     upāyaṃ cintayāmāsa kathaṃ pṛthvī bhaveddṛḍhā ..
     idānīmājyavat pṛthvī pravṛttā komalā jalaiḥ .
     sṛṣṭikāle janān voḍhuṃ kathaṃ śaktā bhaviṣyati ..
     iti sañcintya sā mātā jagatāṃ sṛṣṭikāriṇī .
     upagamya tadā viṣṇumāsasāda sunidritam ..
     tantu suptaṃ samāsādya jagannāthaṃ jagatpatim .
     vāmahastakaniṣṭhāgraṃ tasya karṇe nyaveśayat ..
     niveśya nakharāgreṇa proddhṛtya śrāvaṇaṃ malam .
     cūrṇīcakāra sā debī yoganidrā jagatprasūḥ ..
     tatkarṇamalacūrṇebhyo madhunāmāsuro'bhavat .
     tato dakṣiṇahastasya kaniṣṭhāgrantu dakṣiṇe ..
     karṇe nyaveśavaddevī tasmādapyuddhṛtaṃ malam .
     taccāpi kṣodayāmāsa karaśākhāgrajena tu ..
     tato'bhūt kaiṭabho nāma balavānasuro mahān ..
     utpannaḥ sa ca pānārthaṃ yasmān mṛgitavānmadhu .
     atastasya mahādevī madhunāmākarottadā ..
     utpannaḥ kīṭavadbhāti mahāmāyākare yataḥ .
     atastaṃ kaiṭabhākhyantu svayaṃ devī tadākarot ..
     tābuvāca mahāmāyā yudhyatāṃ hariṇā saha .
     yuvānau śraddhayaivātra bhavantau nihaniṣyati ..
     yadā yuvāṃ prabhāṣethe āvāṃ viṣṇo ! vadhāna tau .
     tadaivāyaṃ yuvāṃ hantā nānyathā harirapyatha ..
     mahāmāyāmohitau tau viṣṇugātre tadā muhuḥ .
     bhramamāṇau dadṛśaturnābhipadmasthitaṃ vidhim ..
     tamūcatustau dhātāraṃ haniṣyāvo'dya nāmitam tvaṃ jāgaraya vaikuṇṭhaṃ yadi jīvitumicchasi ..
     tato brahmā mahāmāyāṃ yoganidrāṃ jagatprasūm .
     prasādayāmāsa tadā stutibhirnatibhirbhiyā ..
     ciraṃ stutātha sā devī brahmaṇā jagadātmanā .
     prasannābhavadatyarthamuvāca ca tathā vidhim ..
     kimarthaṃ saṃstutā cāhaṃ kiṃ kariṣyāmyahaṃ tava .
     tadvada tvaṃ mahābhāga ! kariṣyāmyahamadya te ..
     tatastena ptahāmāyā proktā dhātrā mahātmanā .
     prabodhaya jagannāthaṃ yāvanno māṃ haniṣyataḥ .
     saṃmohayaitau durdharṣāvasurau madhukaiṭabhau ..
     ityuktā sā tadā devī brahmaṇā jagadātmanā .
     bodhayāmāsa vaikuṇṭhaṃ mohayāmāsa tau tadā ..
     tataḥ prabuddhaḥ kṛṣṇaḥ sa dadarśa bhayaśālinam .
     brahmāṇaṃ tau tadā ghorāvasurau madhukaiṭabhau ..
     tatastābhyāṃ sa yuyudhe hyasurābhyāṃ janārdanaḥ .
     nāśakad vādhituṃ vīrāvasurau madhukaiṭabhau ..
     ananto'pi phaṇāgreṇa tānno dhartuṃ kṣamo'bhavat .
     yudhyamānānmahāvīrān vaikuṇṭhamadhukaiṭabhān ..
     atha brahmā śilārūpāṃ sthitiśaktiṃ tadākarot .
     ardhayojanavistīrṇāṃ sārdhayojanamāyatām ..
     tasyāṃ śilāyāṃ vaikuṇṭho yuyudhe nṛpasattama ! .
     saha tābhyāṃ śilā sā tu praviveśa jalāntaram ..
     tasyāntu śaktyāṃ magnāyāṃ toyeṣu yuyudhe hariḥ .
     pañcavarṣasahasrāṇi bāhuyuddhairnirantaram ..
     yadā naivāśakaddhantuṃ tau viṣṇurjagatāṃ patiḥ .
     parāṃ cintāṃ tadāvāpa vidhātāpi bhayāttataḥ ..
     tatastāveva taṃ viṣṇumūcaturbaladarpitau .
     punaḥ punastau garjantau mahāmāyāvimohitau ..
     tuṣṭau svastvanniyuddhena varaṃ varaya mādhava ! .
     taveṣṭaṃ saṃpradāsyāvaḥ satyametadvarādhunā ..
     tayostadvacanaṃ śrutvā bhagavān garuḍadhvajaḥ .
     uvāca tau yuvāṃ vadhyau bhavetāṃ me mahābalau .
     iti dehi varaṃ mahyaṃ dātavyaṃ yadi vidyate ..
     tau tadā prāha yuṣmatto yogyo nau śobhano vadhaḥ .
     tatrāvāṃ jahi no yatra toyaṃ samprati vidyate ..
     tayostadvacanaṃ śrutvā mādhavo jagatāṃ patiḥ .
     brahmāṇaṃ māñca śīghreṇa prāhedañcātmasaṃjñayā ..
     brahmaśaktiśilāṃ śīghramuddhṛtya dhīyatāṃ yathā .
     tatra sthitvā mahādhāre haniṣyāmi mahābalau ..
     tato brahmā hyahañcaiva uddadhāra śilāntu tām ..
     tasyā madhye pūrbabhāge hyahaṃ parvatarūpadhṛk .
     ūrdhve sthitvā śilāṃ bhittvā praviveśa rasātalam ..
     aiśānyāmabhavat kūrmaḥ parvataścāgrahīt śilām .
     vāyavyāñca tathānanto nairṛtyāñca sureśvarī ..
     mahāmāyā jagaddhātrī śailarūpapradhāriṇī .
     āgneyyāñca svayaṃ viṣṇurekarūpeṇa saṃsthitaḥ ..
     brahmaśaktiśilāṃ gṛhṇan bhagavān parameśvaraḥ .
     madhye brahmā tvahañcaiva varāhaśca tathāparaḥ ..
     tato varāhapṛṣṭhasya carame jagatāṃ patiḥ .
     sthitvā śilāmavaṣṭabhya brahmaśaktimadhogatām ..
     vāme svajaghane yatnādāropya śirasī tayoḥ .
     jagadādhārabhūtaḥ sa sarvayatnena saṃyutaḥ ..
     sarvairbalaiḥ samākramya ciccheda sa pṛthak pṛthak .
     madhukaiṭabhayoḥ samyak vīrayoḥ pṛthivīmṛte ..
     tasya cākramya saṃsthānādbrahmaśaktiradhogatā .
     dhriyamāṇāpi devaughairyatnādapi muhurmuhuḥ ..
     tatastayostu mṛtayoḥ śarīre jagatāṃ patiḥ .
     brahmaśaktiṃ samuddhṛtya nyadhāttasyāṃ prayatnataḥ .
     uddhṛtāyāṃ pṛthivyāntu tayormedovilepanaiḥ .
     sudṛḍhāmakarot pṛthvīṃ kleditāṃ toyarāśibhiḥ ..
     medovilepitā yasmād gīyate medinīti sā .
     adyāpi pṛthivī devī devamānuṣarākṣasaiḥ ..
iti kālikāpurāṇe 61 adhyāyaḥ .. (anayornāmaniruktiryathā, mahābhārate . 12 . 347 . 24 -- 26 .
     sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjan .
     pūrbameva ca padmasya patre sūryāṃśusaprabhe ..
     nārāyaṇakṛtau bindū apāmāstāṃ guṇottarau .
     tāvapaśyat sa bhagavānanādinidhano'cyutaḥ ..
     ekastatrābhavadvindurmadhvābho ruciraprabhaḥ .
     sa tāmaso madhurjātastadā nārāyaṇājñayā .
     kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ ..
)

madhukoṣaḥ, puṃ, (madhvarthaṃ kṛtaḥ koṣaḥ madhvādhāraḥ koṣo vā .) madhumakṣikākṛtakoṣaḥ .. maucāk iti bhāṣā . tatparyāyaḥ . madhukramaḥ 2 . iti śabdacandrikā .. (yathā --
     bhramareṇeva mayāyaṃ vyākhyāmadhukoṣa ārabdhaḥ . iti rugviniścayaṭīkākṛdvijayena likhitam ..) chāgamuṣka iti māṃsāśino vadanti ..

madhukramaḥ, puṃ, (madhunaḥ kramaḥ .) punaḥ punarmadhupānakramaḥ . tatparyāyaḥ . madhuvāraḥ 2 . ityamaraḥ . 2 . 10 . 41 .. madhukoṣaḥ . iti śabdacandrikā ..

madhukṣīraḥ, puṃ, (madhuvat kṣīraṃ niryāso'sya .) kharjūravṛkṣaḥ . iti hārāvalī ..

madhukharjūrikā, strī, (madhurmadhurā kharjūrī . tataḥ kan ṭāp . pūrbasya hrasvatvam .) kharjūraviśeṣaḥ . tatparyāyaḥ . madhukarkaṭikā 2 kolakarkaṭikā 3 kaṇṭakinī 4 madhuphalikā 5 mādhvīmadhurā 6 madhurakharjūrī 7 madhukharjūrī 8 . asyā guṇāḥ . madhuratvam . vṛṣyatvam . santāpapittaśāntikāritvam . śiśiratvam . jantukartṛtvam . bahuvīryavivardhanatvañca . iti rājanirghaṇṭaḥ ..

madhugāyanaḥ, puṃ, (madhu gāyatīti . gai + ṇyuṭ ca . 3 . 1 . 147 . iti ṇyuṭ . yadvā, madhau vasante gāyana iti saptamīsamāsaḥ .) kokilaḥ . iti rājanirghaṇṭaḥ ..

madhuguñjanaḥ, puṃ, (madhu madhuraṃ guñjanamasya . pavaneritaśuṣkaphalaśabdasyāsya madhuratvāt tathātvam .) śobhāñjanavṛkṣaḥ . iti śabdamālā ..

madhughoṣaḥ, puṃ, (madhurmadhuro ghoṣo yasya .) kokilaḥ . iti śabdamālā ..

[Page 3,598b]
madhucchadā, strī, (madhuḥ madhuraśchadaḥ parṇamasyāḥ . yadvā madhu chādayati rasādhikyena parābhavatīti chada + ṇic . ghaḥ . dhe hrasvaśca .) mayūraśikhā . iti bhāvaprakāśaḥ .. (tathāsyā guṇāḥ .
     nīlakaṇṭhaśikhā laghvī pittaśleṣmātisārajit .. iti ca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

madhujaṃ, klī, (madhuno jātam iti . jan + ḍaḥ .) śikthakam . iti rājanirghaṇṭaḥ ..

madhujambīraḥ, puṃ, (madhurmadhuro jambīraḥ .) madhurajambīraḥ . iti rājanirghaṇṭaḥ ..

madhujā, strī, (madhoḥ madhumedaso jātā prādurbhūtā iti . jan + ḍaḥ ṭāp .) pṛthivī . iti śabdacandrikā .. (madhuno jāyate sma iti . jana + ḍa .) sitā . tatparyāyaḥ . mahāśvetā 2 . iti trikāṇḍaśeṣaḥ ..

madhujit, puṃ, (madhuṃ madhunāmānaṃ daityaṃ jitavānniti . ji + kvip . tugāgamaśca .) viṣṇuḥ . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 5 . 62 .
     śive ! kiṃ vā jñātvā vividiṣasi śaktiṃ madhujitaḥ ..)

madhutṛṇaṃ, klī, (madhuraṃ tṛṇam .) ikṣuḥ . iti trikāṇḍaśeṣaḥ .. (guṇādayo'sya ikṣuśabde jñātavyāḥ ..)

madhutṛṇaḥ, puṃ, (madhurmadhurastṛṇaḥ .) ikṣuḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     mahāraso'sipatraḥ syānmṛtyupuṣpo madhutṛṇaḥ .
     ikṣurvaṃśakakāntārabhirupauṇḍrādibhedavān ..
iti vaidyakaratnamālāyām ..
     ikṣurdīrghacchadaḥ proktastathā bhūriraso'pi ca .
     guḍamūlo'sipatraśca tathā madhutṛṇaḥ smṛtaḥ ..
iti ca bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

madhutrayaṃ, klī, (madhūnāṃ madhuradravyāṇāṃ trayam .) madhuratrayam . iti rājanirghaṇṭaḥ .. (madhughṛtasitātrayam ..)

madhudīpaḥ, puṃ, (madhau vasante dīpyata iti . dīp + kaḥ .) kāmadevaḥ . iti hemacandraḥ . 2 . 141 ..

madhudūtaḥ, puṃ, (madhorvasantasya dūta iva . vasantāgamanāt prāgasya mukulodgamadarśanāt tathātvam .) āmravṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (tathāsya paryāyaḥ .
     āmraḥ prokto rasālaśca sahakāro'tisaurabhaḥ .
     kāmāṅgo madhudūtaśca mākandaḥ pikavallabhaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

madhudūtī, strī, (madhorvasantasya dūtīva .) pāṭalāvṛkṣaḥ . iti bhāvaprakāśaḥ .. (paryāyādi vivaraṇamasyāḥ pāṭalāśabde draṣṭavyam ..)

madhudraḥ, puṃ, (madhune drāti puṣpāt puṣpaṃ gacchatīti . drā + kaḥ .) bhramaraḥ . iti trikāṇḍaśeṣaḥ ..

madhudravaḥ, puṃ, (madhurmadhuro dravo niryāso'sya .) raktaśigruḥ . iti śabdaratnāvalī ..

madhudrumaḥ, puṃ, (madhvarthaṃ madyārthaṃ madhūtpādako vā drumaḥ . tat puṣpebhyo madyasambhavādasya tathātvam .) vṛkṣaviśeṣaḥ . maulagācha iti bhāṣā .. tatparyāyaḥ . madhūkaḥ 2 guḍapuṣpaḥ 3 . ityamaraḥ . 2 . 4 . 27 .. (paryāyāntaramasya yathā, vaidyakaratnamālāyām .
     madhupuṣpo madhūkaśca guḍapuṣpo madhudrumaḥ ..)

madhudhātuḥ, puṃ, (madhunā tatparyāyanāmnā prasiddho dhātuḥ .) mākṣikam . iti rājanirghaṇṭaḥ .. (tathāsya paryāyaḥ .
     svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam .
     tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

madhudhūliḥ, strī, (madhurmadhurā dhūliriva .) khaṇḍaḥ . iti hemacandraḥ . 3 . 6 .. khāṃḍ iti bhāṣā ..

madhudhenuḥ, strī, (madhuracitā dhenuḥ .) dānārthamadhvādinirmitasavatsā gauḥ . yathā -- hotovāca .
     madhudhenuṃ pravakṣyāmi sarvapātakanāśinīm .
     anulipte mahīpṛṣṭhe kṛṣṇājinakuśottare ..
     dhenuṃ madhumayīṃ kṛtvā saṃpūrṇāṃ ghaṭaṣoḍaśīm .
     caturthena tathāṃśena vatsakaṃ parikalpayet ..
     sauvarṇantu mukhaṃ kṛtvā śṛṅgāṇyagurucandanaiḥ .
     pṛṣṭhaṃ tāmramayaṃ kṛtvā sāsnāṃ paṭṭamayīṃ tathā ..
     padānikṣumayān kṛtvā sitakambalakambalām .
     mukhaṃ guḍamayaṃ kṛtvā jihvāṃ śarkarayā tathā .
     oṣṭhau puṣpamayau tasyā dantāḥ phalamayāḥ smṛtāḥ .
     darbharomadharā devī raupyakṣuravibhūṣitā ..
     praśastapatraśravaṇā pramāṇāt paritastataḥ .
     sarvalakṣaṇasaṃyuktā saptadhānyānvitā tathā ..
     catvāri tilapātrāṇi caturdikṣvapi sthāpayet .
     chāditāṃ vastrayugmena ghaṇṭābharaṇabhūṣitām .
     kāṃsyopadohanāṃ kṛtvā gandhapuṣpaistu dhūpitām ..
     ayane viṣuve puṇye vyatīpāte dinakṣaye .
     saṃkrāntyāmuparāge ca sarvakālaṃ yadṛcchayā ..
     dravyabrāhmaṇasampattiṃ dṛṣṭvā tāntu pradāpayet .
     brāhmaṇāya daridrāya śrotriyāyāhitāgnaye ..
     āryāvarte samutpanne vedavedāṅgapārage .
     tādṛśāya pradātavyā madhudhenurnarottama ! ..
     pucchadeśopaviṣṭastu gandhadhūpādipūjitām ..
     ācchādya vastrayugmena mudrikākarṇapatrakaiḥ ..
     svaśaktyā dakṣiṇāṃ dattvā vittaśāṭhyavivarjitaḥ .
     jalapūrbantu kartavyaṃ paścāddānaṃ samarpayet ..
     rasajñā sarvadevānāṃ sarvabhūtahite ratā .
     prīyantāṃ pitṛdevāśca madhudheno ! namo'stu te ..
     evamuccārya tāṃ dhenuṃ brāhmaṇāya nivedayet ..
     ahaṃ gṛhṇāmi tvāṃ devi ! kuṭumbārthe viśeṣataḥ .
     kāmaṃ kāmadughe kāmāṃ madhuyeno ! namo'stu te ..
     madhuvātetimantreṇa dadyādāśu trikeṇa tu .
     dattvā dhenuṃ mahārāja ! chatrakopānahau tathā ..
     evaṃ yaḥ kurute bhaktyā madhudhenuṃ narādhipa ! .
     dattvā dānaṃ pāyasena madhunā ca dinaṃ nayet ..
     brāhmaṇo'pi trirātrantu madhupāyasasaṃyutam .
     evaṃ kṛte tu yat puṇyaṃ tannibodha narādhipa ! ..
     yatra nadyo madhuvahā yatra pāyasakardamāḥ .
     ṛṣayo munayaḥ siddhāstatra gacchanti dhenudāḥ ..
     tatra bhogānatho bhuṅkte brahmaloke sa tiṣṭhati .
     krīḍitvā suciraṃ kālaṃ punarmartyamupāgataḥ .
     sa bhuktvā vipulān bhogān viṣṇulokaṃ sa gacchati ..
     daśapūrbān daśaparānātmānañcaikaviṃśatim .
     nayate viṣṇusāyujyaṃ madhudhenuprasādataḥ ..
     ya idaṃ śṛṇuyādbhaktyā śrāvayedvāpi mānavaḥ .
     sarvapāpavinirmukto viṣṇulokaṃ sa gacchati ..
ityādi varāhapurāṇe śvetopākhyāne madhudhenumāhātmyam ..

madhunālikerakaḥ, puṃ, (madhurmadhuro nārikelaḥ svārthe kan . ralayoraikyāt rasya latvaṃ lasya ca ratvam .) madhunārikelaḥ . eranārikela iti kokaṇe prasiddham . mohānārala iti ca khyātam . tatparyāyaḥ . mādhvīkaphalaḥ 2 madhuphalaḥ 3 adhitajaphalaḥ 4 mākṣikaphalaḥ 5 mṛduphalaḥ 6 bahukūrcaḥ 7 hrasvaphalaḥ 8 . asya guṇāḥ . madhuratvam . śiśiratvam . dāhatṛṣṇārtipittahāritvam . balapuṣṭiśreṣṭhakāntikāritvam . vīryavivardhanatvam . rucyatvañca . api ca .
     mādhvīkaṃ nārikeraṃ phalamatimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisārabhramaśamanamatha dhvaṃsanaṃ vahnidīpteḥ .
     āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balañca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam ..
iti rājanirghaṇṭaḥ ..

madhunī, strī, kṣupaviśeṣaḥ . mākaḍa hātā iti mākaḍa cāulī iti ca bhāṣā .. tatparyāyaḥ . ghṛtamaṇḍā 2 vāyasolī 3 sumaṅgalā 4 . iti ratnamālā ..

madhunetā, [ṛ] puṃ, (madhu nayati puṣpebhyaḥ saṃgṛhṇātīti . ṇīñ + tṛc .) bhramaraḥ . iti śabdacandrikā ..

madhupaḥ, puṃ, (madhu pibatīti . pā + kaḥ .) bhramaraḥ . ityamaraḥ . 2 . 5 . 29 .. (yathā, rājataraṅgiṇyām . 3 . 409 .
     gavvyūtimātramāsanne devīdhāmani dhairyavān .
     dhunban karābhyāṃ madhupān dhāvati sma sa dhīradhīḥ ..
madhu jalaṃ pātīti . pā + kaḥ . vārirakṣake, tri . yathā, ṛgvede . 5 . 32 . 8 .
     tyaṃ cidarṇaṃ madhupaṃ śayānamasinvaṃ vavraṃ mahyādadugraḥ .
     madhupaṃ madhuno'mbhasaḥ pātāraṃ pālayitāram . iti tadbhāṣye sāyanaḥ .. madhupānakartari ca, tri . yathā, ṛgvede . 1 . 180 . 2 . svasā yadvāṃ viśvagūrtībharāti vājāyeṭṭe madhupāviṣe ca . he madhupau madhurasya somarasasya pātārau . iti tadbhāṣye sāyanaḥ ..)

[Page 3,599b]
madhuparkaṃ, klī, (pṛc + ghañ . madhunā parko yogo'tra .) dadhisaṃyuktamadhu . tatparyāyaḥ . mahodayaḥ 2 . iti hemacandraḥ . 3 . 497 .. api ca . madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsyeneti . apihitamācchāditam . ityekādaśītattvekātyāyanasūtram ..

madhuparkaḥ, puṃ, (pṛcī + ghañ . madhunā parkaḥ samparko yasya madhunā saṃyojanāt tathātvam .) ṣoḍaśopacārapūjāntargataṣaṣṭhopacāraḥ . tasya pramāṇaṃ yathā --
     dadhi sarpirjalaṃ kṣaudraṃ sitaitābhistu pañcabhiḥ .
     procyate madhuparkastu sarvadevaughatuṣṭaye ..
     jalantu sarvataḥ svalpaṃ sitā dadhi ghṛtaṃ samam .
     sarveṣāmadhikaṃ kṣaudraṃ madhuparke prayojayet ..
     taddadyāt kāṃsyapātreṇa raukmaśvetabhavena vā .
     jyotiṣṭomāśvamedhādau pūrte ceṣṭe prapūjane ..
     madhuparkaḥ pratiṣṭho'yaṃ sarvadevaughatuṣṭidaḥ .
     dharmārthakāmamokṣāṇāṃ sādhakaḥ parikīrtitaḥ ..
     madhuparkaḥ saukhyabhogyatuṣṭipuṣṭipradāyakaḥ ..
iti kālikāpurāṇe 67 adhyāyaḥ .. api ca .
     ājyaṃ dadhimadhumiśraṃ madhuparkaṃ vidurbudhāḥ .. iti tantrasāraḥ .. taddāne mudrā yathā --
     saṃyuktānāmikāṅguṣṭhā tisro'nyāḥ saṃprasāritāḥ .
     madhuparke ca sā mudrā vidbadbhiḥ parikīrtitā ..
iti haribhaktivilāsaḥ ..

madhuparṇikā, strī, (madhviva hitaṃ parṇamasyāḥ . tataḥ svārthe kan ṭāp . ata itvañca .) gambhārīvṛkṣaḥ . (asyāḥ paryāyo yathā --
     gambhārī bhadraparṇī ca śrīparṇī madhuparṇikā .
     kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī ..
     kṛṣṇavṛntā madhurasā mahākusumikāpi ca ..
) nīlīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 35 .. (asyāḥ paryāyo yathā --
     nīlī tu nīlinī tūlī kāladolā ca nīlikā .
     rañjanī śrīphalī tucchā grāmīṇā madhuparṇikā ..
     klītakā kālakeśī ca nīlapuṣpā ca sā smṛtā ..
) varāhakrāntā . iti śabdacandrikā .. guḍūcī . sudarśanā . iti rājanirghaṇṭaḥ .. (yathā, suśrute śārīrasthāne 10 adhyāye .
     pṛśniparṇī balāśigruśvadraṃṣṭā madhuparṇikā .. asyāḥ paryāyo yathā --
     sudarśanā somavallī cakrāhvā madhuparṇikā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

madhuparṇī, strī, (madhu iva hitaṃ parṇaṃ yasyāḥ . gaurāditvāt ṅīṣ .) guḍūcī . ityamaraḥ . 2 . 4 . 84 .. (asyāḥ paryāyo ratnamālāyāṃ yathā,
     vatsādanī chinnaruhā madhuparṇyamṛtāmarā .
     kuṇḍalyamṛtavallī ca guḍūcī cakralakṣaṇā ..
) gambhārīvṛkṣaḥ . nīlīvṛkṣaḥ . iti medinī . ne, 105 .. madhubījapūraḥ . iti rājanirghaṇṭaḥ .. (vikaṅkatavṛkṣaḥ . tatparyāyo yathā --
     vikaṅkataḥ svādukaṇṭaḥ śrugdāru madhuparṇyapi .. iti vaidyakaratnamālāyām ..)

madhupākā, strī, (pākena madhurmadhurā . rājadantāditvāt pūrbanipātaḥ . ṭāp .) ṣaḍbhujā . iti rājanirghaṇṭaḥ ..

madhupāyī, [n] puṃ, (madhu pibatīti . pā + ṇiniḥ . tataḥ ātoyuk ciṇkṛtoḥ . 7 . 3 . 33 . iti yuk .) bhramaraḥ . ityamaraṭīkāyāṃ rāmāśramaḥ .. madhupānakartari, tri ..

madhupālikā, strī, (madhu pālayatīti . pāli + ṇvul . ṭāp . ata itvam .) gambhārī . iti śabdamālā .. (viṣayo'syā gambhārīśabde draṣṭavyaḥ ..)

madhupīluḥ, puṃ, (madhurmadhuraḥ pīluḥ .) mahāpīluḥ . iti rājanirghaṇṭaḥ ..

madhupurī, strī, (madhostannāmno daityasya purī .) mathurā . iti śabdaratnāvalī .. (yathā, bhāgavate . 7 . 14 . 31 .
     naimiṣaṃ phālgunaṃ setuḥ prabhāso'tha kuśasthalī .
     vārāṇasī madhupurī pampā bindusarastathā ..
)

madhupuṣpaḥ, puṃ, (madhupracurāṇi puṣpāṇyasya .) madhudrumaḥ . iti ratnamālā .. (madhūkaḥ . tatparyāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .)
     madhūko guḍapuṣpaḥ syānmadhupuṣpo madhusravaḥ .
     vānaprastho madhuṣṭhīlo jalaje'tra madhūlakaḥ ..
) śirīṣavṛkṣaḥ . aśokavṛkṣaḥ . vakulavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

madhupuṣpā, strī, (madhupuṣpa + striyāṃ ṭāp .) dantīvṛkṣaḥ . nāgadantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

madhupriyaḥ, puṃ, (madhu madyaṃ priyamasya .) balarāmaḥ . iti trikāṇḍaśeṣaḥ .. bhūmijambuḥ . yathā --
     nādeyī strī nāgaraṅgastvaksugandho madhupriyaḥ .. iti jaṭādharaḥ .. (madyapriye, tri ..)

madhuphalaḥ, puṃ, (madhu madhuraṃ phalamasya . yadvā, madhu madyaṃ phalād yasya .) madhunārikelaḥ . iti rājanirghaṇṭaḥ .. vikaṅkatavṛkṣaḥ . iti śabdacandrikā .. (madhuraphalaviśiṣṭe, tri ..)

madhuphalikā, strī, (madhu madhuraṃ phalaṃ yasyāḥ . madhuphala + saṃjñāyāṃ kan . ṭāp . ata itvañca .) madhukharjūrikā . iti rājanirghaṇṭaḥ .. (guṇādayo'syā madhukharjūrikāśabde jñātavyāḥ ..)

madhubahulā, strī, (madhunā madhau vā bahulā .) vāsantīlatā . iti rājanirghaṇṭaḥ ..

madhubhit, [d] puṃ, (madhuṃ tannāmānaṃ daityaṃ bhinatti nāśayatīti . bhid + kvip . tugāgamaśca .) viṣṇuḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 29 . 40 .
     tasmin mahammukharitā madhubhiccaritrapīyūṣaśeṣasaritaḥ paritaḥ sravanti ..)

madhumakṣikā, strī, (madhusañcāyikā makṣikā .) kīṭaviśeṣaḥ . maumāchī iti bhāṣā . tatparyāyaḥ . saraghā 2 . ityamaraḥ . 2 . 5 . 26 ..

madhumajjā, [n] puṃ, (madhurmadhuro majjā yasya .) ākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

madhumatī, strī, (madhurmadhuraraso'styatreti matup . ṅīp .) kāśmarīvṛkṣaḥ . nadīviśeṣaḥ . tasyā jalaguṇāḥ . yathā, rājanirghaṇṭe .
     candrabhāgāguṇasāmyadaṃ jalaṃ kiñca mādhumatamagnidīpanam .. upāsyanāyikāviśeṣaḥ . yathā --
     tathā madhumatī siddhirjāyate nātra saṃśayaḥ .
     devaceṭī śataśataṃ tasya vaśyā bhavanti ha ..
     svarge martye ca pātāle sa yatra gantumicchati .
     tatraiva ceṭikāḥ sarvā nayanti nātra saṃśayaḥ ..
iti kṛkalāsadīpikāyāṃ 3 paṭalaḥ .. (chandobhedaḥ . asyā lakṣaṇaṃ yathā, chandomañjaryām . 2 . 1 . nanagi madhumatī . adhikaṃ chandaḥśabde draṣṭavyam .. samādhisiddhibhedaḥ . yathā, sarvadarśanasaṃgrahe pātañjaladarśane . tatra madhumatī nāmābhyāsavairāgyādivaśādapāstarajastamoleśasukhaprakāśamayasattvabhāvanayānavadyavaiśāradyavidyotanarūpaṛtambharaprajñākhyā samādhisiddhiḥ .. gaṅgā . yathā, kāśīkhaṇḍe . 29 . 133 .
     mahodayā madhumatī mahāpuṇyā mudākarī .. ikṣvākuputtraharyaśvasya bhāryā sā ca madhordaityasya sutā . yathā, harivaṃśe . 93 . 12 -- 13 .
     āsīdrājā manorvaṃśe śrīmānikṣvākusambhavaḥ .
     haryaśva iti vikhyāto mahendrasamavikramaḥ ..
     tasyāsīddayitā bhāryā madhordaityasya vai sutā .
     devī madhumatī nāma yathendrasya śacī tathā ..
madhurasaviśiṣṭe, tri . yathā, ṛgvede . 7 . 69 . 3 .
     svaśvāyaśasāyātamarvāgdasrānidhiṃ madhumantaṃ pibāthaḥ ..)

madhumathanaḥ, puṃ, (madhuṃ tannāmānaṃ daityaṃ mathnātīti . mantha + lyu .) viṣṇuḥ . iti halāyudhaḥ .. (yathā, bhāgavate . 6 . 9 . 39 .
     sarvātmani niratanirvṛ tamanasaḥ kathamuha vā ete madhumathana ! punaḥ svārthakuśalā hyātmapriyasuhṛdaḥ sādhavastaccaraṇāmbujānusevāṃ visṛjanti na yatra punarayaṃ saṃsāraparyāvartaḥ ..)

madhumallī, strī, (madhupradhānā mallī .) mālatī . iti śabdamālā ..

madhumastakaṃ, klī, (madhurmadhurarasaḥ mastake uparibhāge yasya .) piṣṭakaviśeṣaḥ . yathā --
     madhutailaghṛtairmadhye veṣṭitāḥ samitāśca yāḥ .
     madhumastakamuddiṣṭaṃ tasyākhyāparimārjanam ..
iti śabdacandrikā .. asya guṇāḥ piṣṭaśabde draṣṭavyāḥ ..

[Page 3,600b]
madhumādhvīkaṃ, klī, (madhu mādhuryayuktaṃ mādhvīkam .) madyam . ityamaraṭīkāyāṃ bharataḥ ..

madhumārakaḥ, puṃ, (madhūnāṃ mārakaḥ . bhakṣakatvāttathātvamasya .) bhramaraḥ . iti rājanirghaṇṭaḥ ..

madhumūlaṃ, klī, (madhu madhuraṃ mūlam .) ālukam . iti śabdacandrikā . mau ālu iti bhāṣā ..

madhuyaṣṭiḥ, strī, (madhurmadhurā yaṣṭiḥ .) ikṣuḥ . iti śabdacandrikā ..

madhuyaṣṭikā, strī, (madhurmadhurā yaṣṭiḥ . tataḥ kan ṭāp .) yaṣṭimadhu . tatparyāyaḥ . madhukam 2 klītakam 3 yaṣṭimadhukā 4 . ityamaraḥ . 2 . 4 . 109 .. madhuyaṣṭī 5 . iti bharataḥ .. (tathāsyāḥ paryāyāntaram .
     yaṣṭyāhvaṃ madhukaṃ yaṣṭi klītakaṃ madhuyaṣṭikā .
     yaṣṭimadhu sthale jātā jalajātirasā purā ..
iti vaidyakaratnamālāyām ..)

madhuyaṣṭī, strī, (madhuyaṣṭi . kṛdikārāditi pakṣe ṅīṣ .) madhuyaṣṭikā . iti śabdamālā ..

madhuraṃ, klī, (madhu + raḥ .) vaṅgam . iti rājanirghaṇṭaḥ .. viṣam . iti medinī . re, 195 .. (vaṅgaśabde viṣaśabde ca vivaraṇamasya jñātavyam ..)

madhuraḥ, puṃ, (madhu mādhuryaṃ rātīti . rā + kaḥ . yadvā, madhumādhuryamasyāstīti . ūṣasuṣimuṣkamadho raḥ . 5 . 2 . 107 . iti raḥ .) miṣṭarasaḥ . ityamaraḥ . 1 . 5 . 9 .. sa ca ikṣvādau lakṣyate . tatparyāyaḥ . gaulyaḥ 2 . iti rājanirghaṇṭaḥ .. rasajyeṣṭhaḥ 3 gulyaḥ 4 svāduḥ 5 madhūlakaḥ 6 . iti hemacandraḥ . 6 . 24 .. tasya guṇāḥ . prīṇanatvam . balyatvam . bṛṃhaṇatvam . vāyupittanāśitvam . rasāyanatvam . gurutvam . snigdhatvam . cakṣuṣyatvam . tarpaṇatvam . saratvañca . anyacca .
     raso madhurakaḥ śīto dhātustanyabalapradaḥ .
     cakṣuṣyo vātapittaghnaḥ kuryāt sthaulyakaphakramīn ..
     so'tiyukto jvaraśvāsagalagaṇḍādirogakṛt ..
iti rājavallabhaḥ .. api ca .
     madhurastu rasaścinoti keśān bapuṣaḥ sthairyabalaujovīryadāyī .
     atisevranataḥ pramehaśaityajaḍatāmāndyamukhān karoti doṣān ..
iti rājanirghaṇṭaḥ .. (yathā ca vābhaṭe sūtrasthāne daśame'dhyāye ..
     rasānāmiti rūpāṇi karmāṇi madhuro rasaḥ .
     ājanmasātmyāt kurute dhātūnāṃ prabalaṃ balam .
     bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām ..
     praśasto bṛṃhaṇo kaṇṭhyaḥ stanyasandhānakṛdguruḥ .
     āyuṣyo jīvanaḥ snigdhaḥ pittānilaviṣāpahaḥ ..
     kurute'tyu payogena samedaḥkaphajān gadān .
     sthaulyāgnisādasaṃnyāsamehagaṇḍārvudādikān ..
apica . tatra madhuro rasaḥ śarīrasātmyādrasarudhiramāṃsamedo'sthimajjaujaḥ śukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnastṛṣṇāpraśamanaḥ tvacyaḥ keśyaḥ kaṇṭhyaḥ prīṇano jīvanastarpaṇaḥ snehanaḥ sthairyakaraḥ kṣīṇakṣatasandhānakaraḥ ghrāṇamukhakaṇṭhoṣṭhatāluprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ snigdhaḥ śīto guruśca . sa evaṃguṇo'pyeka evātyarthamupayujyamānaḥ sthaulyaṃ mārdavamālasyamatisvapnaṃ gauravamanannābhilāṣamagnerdobalyamāsyakaṇṭhamāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍamālāślīpadagalaśophavastidhamanīgudopalepākṣyāmayānabhiṣyamityevaṃprabhṛtīn kaphajān vikārānupajanayanti .
     snehanaprīṇanāhlādamārdavairupalabhyate .
     mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca ..
iti carake sūtrasthāne 26 adhyāye ..) jīvakaḥ . raktaśigruḥ . rājāmraḥ . raktekṣuḥ . guḍaḥ . śāliḥ . iti ca rājanirghaṇṭaḥ .. (bījapūraviśeṣaḥ . tatparyāyo yathā --
     bījapūro'paraḥ prokto madhuro madhukarkaṭī . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. skandasyasainikabhedaḥ . yathā mahābhārate . 9 . 45 . 69 .
     madhuraḥ suprasādaśca kirīṭī ca mahābalaḥ ..)

madhuraḥ, tri, (madhu mādhuryamasyāstīti . ūṣasuṣimuṣkamadho raḥ . 5 . 2 . 107 . iti raḥ .) madhurarasaviśiṣṭaḥ . svāduḥ . (yathā, hitopadeśe . 1 . 79 .
     na dharmaśāstraṃ paṭhatīti kāraṇaṃ na cāpi vedādhyayanaṃ durātmanaḥ .
     svabhāva evātra tathātiricyate yathā prakṛtyā madhuraṃ gavāṃ payaḥ ..
) priyaḥ . iti medinī . re, 195 .. pāribhāṣikamadhurāṇi yathā . vidagdhoktiḥ . priyādharakucādiḥ . śaśī . striyaḥ . bāloktiḥ . iti kavikalpalatā ..

madhurakaḥ, puṃ, (madhura + saṃjñāyāṃ kan .) jīvakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 142 .. (yathā, suśrute cikitsitasthāne 4 adhyāye .
     vipacenmadhurakapratīvāpam ..)

madhurakaṇṭakā, strī, (madhurāḥ kaṇṭakā yasyāḥ .) matsyaviśeṣaḥ . tatparyāyaḥ . kajjalī 2 kajjalā 3 anantā 4 mādhvī 5 . iti śabdaratnāvalī ..

madhurajambīraḥ, puṃ, (madhuro jambīraḥ . nityakarmadhārayaḥ .) madhujambīraḥ . tatparyāyaḥ . madhujambhaḥ 2 madhujambhalaḥ 3 rasadrāvī 4 śarkarakaḥ 5 pittadrāvī 6 . asya guṇāḥ . madhuratvam . śiśiratvam . kaphapittaśophaśramanāśitvañca . iti rājanirghaṇṭaḥ ..

madhuratvacaḥ, puṃ, (madhurā tvacā yasya .) dhavavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (guṇādayo'sya dhavaśabde jñātavyāḥ ..)

[Page 3,601a]
madhuratrayaṃ, klī, (madhurāṇāṃ trayam .) sitā mākṣikaṃ sarpiśca . iti rājanirghaṇṭaḥ ..

madhuratriphalā, strī, (madhurā triphalā .) drākṣāphalaṃ kāśmaryaphalaṃ kharjūrīphalañca . iti rājanirghaṇṭaḥ ..

madhuranisvanā, strī, (madhuro nisvano yasyāḥ .) madhurasvarayuktā nārī . iti trikāṇḍaśeṣaḥ ..

madhuraphalaḥ, puṃ, (madhuraṃ phalamasya .) rājavadaraḥ . iti rājanirghaṇṭaḥ ..

madhuravallī, strī, (madhurā ballīti nityakarmadhārayaḥ .) madhubījapūraḥ . iti rājanirghaṇṭaḥ ..

madhurasaḥ, puṃ, (madhurmadhuro raso'sya .) ikṣuḥ . iti śabdamālā .. tālaḥ . iti rājanirghaṇṭaḥ ..

madhurasā, strī, (madhurmadhuro raso yasyāḥ .) mūrvā . ityamaraḥ . 2 . 4 . 83 .. (asyāḥ paryāyo yathā,
     tejanī pilunī devī tiktavallī pṛthaktvacā .
     madhuśreṇī madhurasā mūrvā nirdahanīti ca ..
iti vaidyakaratnamālāyām ..
     mūrvā madhurasā devī moraṭā tejanī sruvā .
     madhūlikā madhuśreṇī gokarṇī pīluparṇyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) drākṣā .. (tatparyāyo yathā --
     drākṣā svāduphalā proktā tathā madhurasāpi ca .
     mṛdvīkā hārahūrā ca gostanī cāpi kīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) dugdhikā . iti medinī . se, 60 .. gambhārī . iti bhāvaprakāśaḥ ..

madhurasravā, strī, (madhurasya madhurarasasya sravo yasyāḥ .) piṇḍakharjūrī . iti rājanirghaṇṭaḥ ..

madhurā, strī, (madhura + ṭāp .) śatapuṣpā . (asyāḥ paryāyo yathā --
     śatapuṣpā śatāhvā ca madhurā kāravī misiḥ .
     atilambī sitacchatrā saṃhitā chatrikāpi ca .
     chatrā śāleyaśālīnau miśreyā madhurā miṣiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) miśreyā . mathurānagarī . madhukarkaṭikā . medā . madhūlī . madhūyaṣṭikā . iti medinī . re, 194 .. kākolī . śatāvarī . bṛhajjīvantī . pālaṅkyaśākam . iti rājanirghaṇṭaḥ ..

madhurāmrakaḥ, puṃ, (madhuraścāsau amraśceti nityakarmadhārayaḥ . tataḥ svārthe kan .) āmrātakaḥ . iti śabdacandrikā ..

madhurāmraphalaḥ, puṃ, (madhuraṃ miṣṭaṃ āmravat phalaṃ yasya .) rephalaḥ . tatparyāyaḥ . āraḥ 2 . iti ratnamālā ..

madhurālāpā, strī, (madhuraḥ śrutisukhakaraḥ ālāpaḥ śabdo yasyāḥ .) śārikā . iti rājanirghaṇṭaḥ ..

madhurālāvunī, strī, (alāvū + bāhulakāt nak . pṛṣodarāditvāt hrasvaḥ ṅīṣ ca . tataḥ madhurā cāsau alāvunī ceti nityakarmadhārayaḥ .) rājālāvuḥ . iti rājanirghaṇṭaḥ ..

madhurikā, strī, (madhura + svārthe kan + striyāṃ ṭāp ata itvañca .) kṣupaviśeṣaḥ . maurī iti bhāṣā . tatparyāyaḥ . śāleyaḥ 2 śītaśivaḥ 3 chatrā 4 miśī 5 miśreyā 6 . ityamaraḥ . 2 . 4 . 105 .. sāleyaḥ 7 misiḥ 8 misī 9 miśiḥ 10 . iti taṭṭīkā .. avākpuṣpī 11 maṅgalyā 12 madhurā 13 . iti ratnamālā .. madhurī 14 . iti śabdaratnāvalī .. asyā guṇāḥ . rocakatvam . śukrakāritvam . dāharaktapittanāśitvañca . iti rājavallabhaḥ ..

madhuripuḥ, puṃ, (madhorasuraviśeṣasya ripurnāśakatvāt .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 20 .. (yathā gītagovinde . 2 . 9 . śrījayadevabhaṇitamatisundaramohanamadhuripurūpam ..)

madhureṇuḥ, puṃ, (madhurmadhuro reṇurasya .) kaṭabhīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

madhurodakaḥ, puṃ, (madhurāṇi udakāni yasya .) jalasamudraḥ . sa tu svādūdakamayaḥ puṣkaradvīpaveṣṭitaḥ saptasamudrāṇāṃ śeṣasamudraḥ . iti jaṭādharaḥ ..

madhulaṃ, klī, (madhu puṣparasādikaṃ lāti svakāraṇatvena gṛhṇātīti . lā + kaḥ .) madyam . iti śabdacandrikā .. (nirviṣīkatryāṃ madhuvidyāyāṃ strī . yathā, ṛgvede . 1 . 191 . 10 .
     socinnunamarātino vayaṃ marāmāre asya yojanaṃ hariṣṭhāmadhutvāmadhulā cakāra .. he viṣa ! tvā tvāṃ madhu amṛtaṃ cakāra viṣasya viṣabhāvaṃ dūre'panodyāmṛtīcakāreti eṣaiva madhulā madhudātrī nirviṣīkartrī madhuvidyā yadetadādityasya maṇḍale viṣayojanaṃ tena cāmṛtīkaraṇaṃ yadasti eṣā madhuvidyā .. iti tadbhāṣye sāyanaḥ ..)

madhulagnaḥ, puṃ, (madhurmadhuraraso lagno'tra .) raktaśobhāñjanaḥ . iti ratnamālā ..

madhulatā, strī, (madhupradhānā lateti madhyalopī karmadhārayasamāsaḥ .) śūlītṛṇam . iti rājanirghaṇṭaḥ ..

madhulikā, strī, (madhula + saṃjñāyāṃ kan . ṭāp ata itvañca .) rājikā . iti rājanirghaṇṭaḥ .. (vivṛtirasyā rājikā śabde jñātavyā .. skandhānucaramātṛgaṇaviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 19 .
     pṛthuvaktrā madhulikā madhukumbhā tathaiva ca ..)

madhuliṭ, [h] puṃ, (madhu leḍhi āsvādayatīti . lih + kvip .) bhramaraḥ . ityamaraḥ . 2 . 5 . 26 .. (yathā, raghuvaṃśe . 9 . 29 .
     madhulihāṃ madhudānaviśāradā kuravakā ravakāraṇatāṃ yayuḥ ..)

madhulehī, [n] puṃ, (madhu leḍhīti . madhu + lih + ṇiniḥ .) bhramaraḥ . iti śabdaratnāvalī .. (yathā, bhaṭṭikāvye . 2 . 7 .
     dattāvadhānaṃ madhulehigītau praśāntaceṣṭaṃ hariṇaṃ jighāṃsuḥ ..)

madhulolupaḥ, puṃ, (madhuni lolupaḥ .) bhramaraḥ . iti rājanirghaṇṭaḥ ..

madhuvanaṃ, klī, (madhunā tannāmnā daityena kṛtaṃ vanam . madhyapadalopī karmadhārayaḥ .) mathurāyā vanaviśeṣaḥ . yathā, śrībhāgavate 4 . 8 . 42 .
     tattāta ! gaccha bhadraṃ te yamunāyāstaṭaṃ śuci .
     puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ ..
(madhupradhānaṃ vanamiti .) kiskindhāyāṃ sugrīvasya vanaviśeṣaḥ . iti rāmāyaṇe kiskindhākāṇḍam .. (yathā, mahābhārate . 3 . 281 . 27 .
     vālinā rakṣitaṃ yattat sphītaṃ madhuvanaṃ mahat .
     tvayā ca plavagaśreṣṭha ! tadbhuṅkte pavanātmajaḥ ..
)

madhuvanaḥ, puṃ, (madhau vanati śabdāyate iti . vana + ac .) kokilaḥ . iti śabdacandrikā ..

madhuvallī, strī, (madhupradhānā vallī .) yaṣṭīmadhu . klītanakam . iti rājanirghaṇṭaḥ .. (kāravellakam . tatparyāyo yathā --
     toyavallī rājavallī maghuvallī kāravellakam .. iti vaidyakaratnamālāyām ..)

madhuvāraḥ, puṃ, (madhuno madyasya vāraḥ samayaḥ paryāyo vā .) madhukramaḥ . ityamaraḥ . 2 . 40 . 41 .. sa ca punaḥ punarmadyapānaparipāṭī . iti taṭṭīkāyāṃ bharataḥ ..

madhuvījaḥ, puṃ, (madhu madhuraṃ vīja yasya .) dāḍimaḥ . iti rājanirghaṇṭaḥ .. (guṇādivivaraṇamasya dāḍimaśabde draṣṭavyam ..)

madhuvījapūraḥ, puṃ, (madhūnāṃ madhupūrṇānāṃ vījānāṃ pūraḥ samūho yatra .) madhukarkaṭikā . mīṭhā bijaurā iti hindī bhāṣā . tatparyāyaḥ . madhuparṇī 2 madhurakarkaṭī 3 madhuravallī 4 madhukarkaṭī 5 madhuraphalā 6 mahāphalā 7 vardhamānā 8 . asya guṇāḥ . madhuratvam . śiśiratvam . dāhanāśitvam . tridoṣaśamanatvam . rucyatvam . pathyatvam . gurutvam . durjaratvañca . iti rājanirghaṇṭaḥ ..

madhuvrataḥ, puṃ, (madhu madhusañcayo vrataṃ vratamiva satatānuśīlanīyaṃ yasya . yadbā, madhuvratayati niyataṃ bhuṅkte iti . vrati + aṇ .) bhramaraḥ . ityamaraḥ . 2 . 5 . 29 .. (yathā, bhāgavate . 3 . 28 . 28 .
     mālāṃ madhuvratavarūthagiropaghuṣṭām .. madhvarthaṃ vrataṃ karma yasya . udakārthakarmaṇi, tri . yathā, ṛgvede . 6 . 70 . 5 .
     madhuno dyāvāpṛthivī mimikṣatāṃ madhuścutā padhudughe madhuvrate .. madhuvrate udakārthakarmāṇau . iti tadbhāṣpe sāyanaḥ ..)

madhuśarkarā, strī, (madhujātā śarkarā .) madhujātaśarkarā . sitākhaṇḍa iti bhāṣā .. yathā --
     mādhvī sitā madhūtpannā madhujā madhuśarkarā .
     mākṣīkaśarkarā caiṣā kṣaudrajā kṣaudraśarkarā ..
     yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā .
     viśeṣādvalavṛṣyā ca tarpaṇaṃ kṣīṇadehinām ..
iti rājanirghaṇṭaḥ ..
     (madhuśarkarā punaścchardhyatīsāraharī rūkṣāchedanī prahlādanī kaṣāyamadhurā madhuravipākā ca . iti suśrute sūtrasthāne 45 adhyāye ..)

madhuśākhaḥ, puṃ, (madhurmādhuryayuktā śākhā yasya .) madhuṣṭhīlaḥ . iti śabdacandrikā .. (madhuraśākhāviśiṣṭe, tri . yathā, vājasaneyasaṃhitāyām . 28 . 20 . madhuśākhaḥ supippalaḥ .
     madhurā rasavatī śākhā yasya . iti tadbhāṣye mahīdharaḥ ..)

madhuśigruḥ puṃ, (madhupradhānaḥ śigruḥ .) raktaśobhāñjanavṛkṣaḥ . ityamaraḥ . 2 . 4 . 31 .. (śajinā . iti khyātaḥ . yathā, suśrute . 1 . 37 .
     varuṇārtagalaśigrumadhuśigrutarkārītyādi . tatparyāyo yathā --
     suraṅgā svādugandhā syānmadhuśigruḥ śobhāñjanaḥ .. iti vaidyakaratnamālāyām .. tadguṇā yathā, suśute sūtrasthāne 46 adhyāye .
     madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ .)

madhuśeṣaṃ, klī, (madhunaḥ śeṣo yatra .) śikthakam . iti rājanirghaṇṭaḥ ..

madhuśreṇī, strī, (madhūnāṃ madhurarasānāṃ śreṇiryatra .) mūrvā . ityamaraḥ . 2 . 4 . 84 .. (asyāḥ paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     mūrvā madhurasā devī moraṭā tejanī srutā .
     madhūlikā madhuśreṇī gokarṇī pīluparṇyapi ..
)

madhuśvāsā, strī, (madhurmadhuraḥ śvāso'smāt .) jīvantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā jīvantīśabde jñātavyam ..)

madhuṣṭhīlaḥ, puṃ, (madhu makarandaṃ ṣṭhīvati niḥkṣipatīti . ṣṭhīv + igupadhatvāt kaḥ . pṛṣodarāditvādvasya latvam .) madhūkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 28 .. (asya paryāyo yathā --
     madhūko guḍapuṣpaḥ syānmadhupuṣpo madhudrumaḥ .
     vānaprastho madhuṣṭhīlo jalaje'tra madhūlakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

madhusakhaḥ, puṃ, (madhorvasantasya sakhā iti . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) kāmadevaḥ . iti halāyudhaḥ ..

madhusārathiḥ, puṃ, (madhurvasantaḥ sārathiryasya .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ ..

madhusikthakaḥ, puṃ, (siñcatīti siceḥ sthak . svāthe kan madhu madhumayaṃ sikthakaṃ yasya .) sthāvaraviṣabhedaḥ . iti hemacandraḥ . 4 . 264 ..

madhusuhṛt, [d] puṃ, (madhorvasantasya suhṛt .) kāmadevaḥ . iti kecit ..

madhusūdanaḥ, puṃ, (madhu puṣparasaṃ sūdayati bhakṣayatoti . sūd + ṇic + lyuḥ .) bhramaraḥ . iti jaṭādharaḥ .. (madhuṃ tannāmānaṃ asuraṃ sūdayati nāśayatīti . sūd + ṇic + lyuḥ .) śrīkṛṣṇaḥ . ityamaraṭīkāyāṃ bharataḥ .. (pakṣadvaye ekaḥ śliṣṭaśloko yathā, chandomañjaryām . 11 . 3 .
     vaneṣu kṛtvā surabhipracāraṃ prakāmamugdho madhuvāsareṣu .
     gāyan kalaṃ krīḍati padminīṣu madhūni pītvā madhusūdano'sau ..
) śrīkṛṣṇapakṣe vyutpattiryathā --
     sūdanaṃ madhudaityasya yasmāt sa madhusūdanaḥ .
     iti santo vadantīśaṃ vedairbhinnārthamīpsitam ..
     madhu klīvañca mādhvīke kṛtakarmaśubhāśubhe .
     bhaktānāṃ karmaṇāñcaiva sūdanaṃ madhusūdanaḥ ..
     pariṇāmāśubhaṃ karma bhrāntānāṃ madhuraṃ madhu .
     karoti sūdanaṃ yo hi sa eva madhusūdanaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 110 adhyāyaḥ .. tasya smaraṇaphalam .
     mahāvipattau saṃsāre yaḥ smarenmadhusūdanam .
     vipattau tasya sampattirbhavedityāha śaṅkaraḥ ..
tatraiva prakṛtikhaṇḍe 34 adhyāyaḥ .. (sarasvatyupanāmakaḥ kaviviśeṣaḥ . yathā, śrīmadbhagavadgītāṭīkāyām . vyākhyātaṃ bhagavatpadaiḥ pratipadaṃ śrīśaṅkarākhyaiḥ punarvispaṣṭaṃ madhusūdanena muninā svajñānasiddhyai kṛtam .. ayaṃ hi advaitasiddhiprasthānabhedabhagavadgītāṭīkāmahimnastavaṭīkāsiddhāntabinduṭīkādyanekagranthakartā ..)

madhusūdanī, strī, (madhu sūdayatīti . madhu + sūd + ṇic + lyuḥ . striyāṃ ṅīp .) pālaṅkyaśākam . iti hemacandraḥ . 4 . 252 ..

madhusravaḥ, puṃ, (madhūnāṃ makarandānāṃ sravaḥ kṣaraṇaṃ yasmāditi .) madhūkavṛkṣaḥ . moraṭalatā . iti rājanirghaṇṭaḥ ..

madhusravā, strī, (madhunaḥ sravo yasyāḥ .) madhuyaṣṭikā . iti jaṭādharaḥ .. jīvantī . iti śabdacandrikā .. (asyāḥ paryāyo yathā --
     jīvantī jīvanī jīvā jīvanīyā madhusravā .
     maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mūrvā . haṃsapadī . iti rājanirghaṇṭaḥ ..

madhusravāḥ, [s] puṃ, (madhūni sravati niḥkṣipatīti . sru + kartari asun .) madhūkavṛkṣaḥ . iti jaṭādharaḥ ..

madhusvaraḥ, puṃ, (madhurmanoharaḥ svaro dhvaniryasya .) kokilaḥ . iti śabdaratnāvalī ..

madhuhā, [n] puṃ, (madhuṃ tannāmānamasuraṃ hantīti . han + kvip .) viṣṇuḥ . iti hemacandraḥ .. (madhu hantīti . han + kvip . madhunāśake, tri . yathā, mahābhārate . 3 . 33 . 68 .
     sarvathā saṃhataireva durbalairbalavānapi .
     amitraḥ śakyate hantuṃ madhuhā bhramarairiva ..
prasahajātiprāṇiviśeṣaḥ .. yaṃthā --
     śaśaghnī bhāsakuraragṛdhrolūkakuliṅgakāḥ .
     dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ ..
iti vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..)

madhūkaṃ, klī, (mahatīti . mah + ūlūkādayaśca . uṇā° 4 . 41 . iti ūkaḥ nipātitaśca .) yaṣṭimadhu . iti rārjanirghaṇṭaḥ .. (guṇādayo'sya yaṣṭimadhuśabde vijñeyāḥ ..)

madhūkaḥ, puṃ, (mahyate manyate veti . mah + man vā + ulūkādayaśca . uṇā 0 4 . 41 . iti ūkapratyayo nipātitaśca .) vṛkṣaviśeṣaḥ . mahula iti maula iti mahuyā iti ca bhāṣā .. tatparyāyaḥ . guḍapuṣpaḥ 2 madhudrumaḥ 3 vānaprasthaḥ 4 madhuṣṭhīlaḥ 5 . ityamaraḥ . 2 . 4 . 28 .. madhukaḥ 6 madhuḥ 7 madhupuṣpaḥ 8 . iti śabdaratnāvalī .. madhusravaḥ 9 . iti jaṭādharaḥ .. madhuvṛkṣaḥ 10 rodhapuṣpaḥ 11 mādhavaḥ 12 . (yathā, mahābhārate . 15 . 25 . 11 .
     citrāṅgadā caiva narendrakanyā yaiṣā savarṇāgryamadhūkapuṣpaiḥ ..) asya guṇāḥ . madhuratvam . śītatvam . pittadāhaśramāpahatvam . vātalatvam . jantudoṣaghnatvam . vīryapuṣṭivivardhanatvañca . asya puṣpaguṇāḥ . madhuratvam . hṛdyatvam . himatvam . pittavidāhakāritvañca . asya phalaguṇāḥ . vātāmayapittanāśitvam . jñeyaṃ madhūkadvayamevametat . iti rājanirghaṇṭaḥ .. api ca .
     madhūkapuṣpaṃ madhuraṃ śītalaṃ guru bṛṃhaṇam .
     balaśukrakaraṃ proktaṃ vātapittavināśanam ..
     phalaṃ śītaṃ guru svādu śukralaṃ vātapittanut .
     ahṛdyaṃ hanti tṛṣṇāsradāhaśvāsakṣatakṣayān ..
iti bhāvaprakāśaḥ .. aparañca .
     madhūkapuṣpañcāhṛdyaṃ tarpaṇaṃ bṛṃhaṇaṃ param .
     madhūkasya phalaṃ pakvaṃ vātapittapraṇāśanam ..
tanmajjaguṇāstatphalaguṇavat . yathā --
     yasya yasya phalasyaiva vīryaṃ bhavati yādṛśam .
     tasya tasyaiva vīryeṇa majjānamabhinirdiśet ..
tasya tvagguṇāḥ .
     madhūkaṃ raktapittaghnaṃ vraṇaśodhanaropaṇam .. iti rājavallabhaḥ ..

madhūcchiṣṭaṃ, klī, (madhunaḥ ucchiṣṭamavaśiṣṭam . madhvavaśiṣṭam . moma iti bhāṣā .. (yathā, bṛhatsaṃhitāyām . 16 . 25 .
     śaileyakamāṃsītagarakuṣṭharasasaindhavādivallījam .
     madhurarasamadhūcchiṣṭāni corakaśceti jīvasya ..
) tatparyāyaḥ . sikthakam 2 . ityamaraḥ . 2 . 9 . 107 .. śikthakam 3 śiktham 4 . iti śabdaratnāvalī ..

madhūtthitaṃ, klī, (madhunaḥ utthitam .) sikthakam . iti rājanirghaṇṭaḥ ..

[Page 3,603a]
madhūtsavaḥ, puṃ, (madhoścaitrasya utsavo yatra .) caitrī pūrṇimā . iti jaṭādharaḥ .. (yathābhijñānaśakuntale . 6 .
     kañcukī . praviśya . sakrodham . mā tāvadanātmajñe ! devena pratiṣiddhe'pi madhūtsave cūtakalikābhaṅgamārabhase ..)

madhūpaghnaṃ, klī, (madhostannāmno daityasya upaghnaḥ āśrayaḥ . abhidhānāt klīvatvam .) mathurā . iti hemacandraḥ . 4 . 44 ..

madhūpaghnaḥ, puṃ, (madhostannāmno daityasya upaghnaḥ āśrayaḥ .) mathurā . iti jaṭādharaḥ .. (yathā, raghuvaṃśe . 15 . 15 .
     sa ca prāpa madhūpaghnaṃ kumbhīnasyāśca kukṣijaḥ .
     vanāt karamivādāya satvarāśimupasthitaḥ ..
)

madhūlaḥ, puṃ, (madhu urati prāpnotīti . madhu + ura gatau sautradhātuḥ + kaḥ . rasya latvam .) jalajagirijamadhūkavṛkṣau . iti jaṭādharaḥ .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     gauraśāko madhūlo'nyo girijaḥ svalpapatrakaḥ ..)

madhūlakaḥ, puṃ, (madhūla + svārthe kan .) jalajamadhūkavṛkṣaḥ . tatparyāyaḥ . dīrghapatrakaḥ 2 . iti jaṭādharaḥ .. gauraśākaḥ 3 madhūlaḥ 4 svalpapatrakaḥ 5 . iti ratnamālā ..
     syānmadhūke tu jalaje girije'pi madhūlakaḥ .. iti śabdaratnāvalī .. (paryāyāntaramasya yathā --
     madhūko guḍapuṣpaḥ syānmadhupuṣpo madhusravaḥ .
     vānaprastho madhuṣṭhīlo jalaje'tra madhūlakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) asya guṇāḥ . madhūkaguṇatulyāḥ . madhurarasaḥ . iti hemacandraḥ . 6 . 24 .. (klīvaliṅge'pi dṛśyate . yathā, atharvavede . 1 . 34 . 2 .
     jihvāyā agre madhu me jihvāmūle madhūlakam ..) tadvati, tri ..

madhūlikā, strī, (madhūla + kan . striyāṃ ṭāp ata itvañca .) mūrvā . ityamaraḥ . 2 . 4 . 84 .. (asyāḥ paryāyo yathā --
     mūrvā madhurasā devī moraṭā tejanī sruvā .
     madhalikā madhuśreṇī gokarṇī pīluparṇyapi ..
yaṣṭīmadhu . tatparyāyo yathā --
     yaṣṭīmadhu tathā yaṣṭī madhukaṃ klītakantathā .
     anyatklītanakantattu bhavettoye madhūlikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

madhūlī, strī, (madhūla + gaurāditvāt ṅīṣ .) klītanakam . madhukarkaṭī . āmraḥ . iti rājanirghaṇṭaḥ ..

madhyaṃ, klī, (manyate iti . man + aghnyādayaśca . uṇā 0 4 . 111 . iti yakpratyayena nipātitaḥ .) daśāntyasaṃkhyā . śatasāgarasaṃkhyā . iti hemacandraḥ .. (yathā, mahābhārate . 2 . 61 . 4 .
     madhyañcaiva parārdhañca saparañcātra paṇyatām ..) avasānam . tatparyāyaḥ . virāmaḥ 2 . iti trikāṇḍaśeṣaḥ .. mandatvaśīghratvobhayetaratvayuktanṛtyaviṣayakagamanaviśeṣaḥ . iti bharataḥ .. layaviśeṣaḥ . iti madhuḥ .. madhyamāvṛttiḥ . iti sāñjaḥ .. yathā, amare . 2 . 6 . 79 .
     vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt ..

madhyaḥ, puṃ, klī, (man + yak . nasya ca dha .) dehamadhyabhāgaḥ . mājā iti bhāṣā .. tatparyāyaḥ . madhyamam 2 avalagnam 3 . ityamaraḥ . 2 . 6 . 79 .. vilagnam 4 . iti medinī . bhe, 44 .. (yathā, bhaṭṭikāvye . 4 . 16 .
     dadhānā balibhaṃ madhyaṃ karṇajāhavilocanā .. madhyabhāgamātram . yathā, manuḥ . 4 . 37 .
     nekṣetodyantamādityaṃ nāstaṃ yāntaṃ kadācana .
     nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam ..
āyuṣkālasya madhyamāvasthāviśeṣaḥ kālaḥ . ṣoḍaśasaptatyorantare madhyaṃ vayastasya vikalpo vṛddhiryauvanaṃ sampūrṇatā hāniriti . tatrāviṃśatervṛddhirātriṃśato yauvanamācatvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā . ata ūrdhamīṣat parihāniryāvat saptatiriti .. iti suśrute sūtrasthāne 35 adhyāye ..)

madhyaḥ, puṃ, (man + yak . nasya dhaḥ .) grahasphuṭasādhakāṅkaviśeṣaḥ . sa ca ahargaṇajātadeśāntarādisaṃskārarahitāṅkarūpagrahaḥ . iti jyotiṣam ..

madhyaḥ, tri, (manyate iti . man + yak . nasya ca dhaḥ .) nyāyyaḥ . antaraḥ . adhamaḥ . iti śabdaratnāvalī .. madhyamaḥ . yathā --
     uttamādhamamadhyāni buddhā kāryāṇi pārthivaḥ .
     uttamādhamamadhyeṣu puruṣeṣu niyojayet ..
iti mātsye 89 adhyāyaḥ ..

madhyagandhaḥ, puṃ, (madhye phalābhyantare gandho'sya .) āmravṛkṣaḥ . iti śabdacandrikā ..

madhyataḥ, [s] vya, (madhya + tasil .) madhyāt . madhye . iti siddhāntakaumudī .. syādeḥ sthāne tasādayo ye ādeśāsteṣāmadantatvamavyayatvamiti prāñcaḥ . tena kutaḥ kutaḥ āgataṃ kautaskutam . ityatrāvyayatvāt ṭilopaḥ . iti durgādāsaḥ ..

madhyadeśaḥ, puṃ, (madhyaścāsau deśaśceti .) deśaviśeṣaḥ . tatparyāyaḥ . madhyamaḥ 2 . ityamaraḥ .. tasya sīmā yathā, manuḥ . 2 . 21 .
     himavadbindhyayormadhyaṃ yaḥ prāgvinaśanādapi .
     pratyageva prayāgācca madhyadeśaḥ prakīrtitaḥ ..
vinaśanaṃ tīrthamedaḥ . māṃ dhyāyati smaratīti kesati maddhyo dakāravāniti sāñje . mano dhaśceti yapratyaye nasya dhe sati caturthamātravānati rūparatnākaraḥ . iti taṭṭīkāyāṃ bharataḥ ..

madhyadeśyaḥ, tri, (madhyadeśe bhavaḥ iti yat .) madhyadeśodbhavaḥ . yathā, vāmanapurāṇe 13 aḥ ..
     śakāścaiva saṃsasakā madhyadeśyā janāstvime ..

[Page 3,603c]
madhyandinaḥ, puṃ, (dinasya madhyaṃ rājadantāditvāt madhyaśabdasya pūrbanipātaḥ . pṛṣodarāditvāt nakārāgamaḥ . madhyandinaṃ puṣpavikāsakatvenāsyāstīti . ac .) bandhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (madhyāhne, klī, yathā, manuḥ . 4 . 131 .
     madhyandine'rdharātre ñca śrāddhaṃ bhuktvā ca sāmiṣam ..)

madhyapañcamūlakaṃ, klī, (madhyaṃ madhyamaṃ pañcamūlakam .) pañcamūlapācanaviśeṣaḥ . yathā --
     balā punarnavairaṇḍasūrpaparṇīdvayena tu .
     ekatra yojitenaiva syānmadhyaṃ pañcamūlakam ..
iti rājanirghaṇṭaḥ ..

madhyamaṃ, puṃ, klī, (madhye bhavaḥ . madhya + madhyānmaḥ . 4 . 3 . 8 . iti maḥ .) dehamadhyabhāgaḥ . ityamaraḥ . 2 . 6 . 79 ..

madhyamaḥ, puṃ, (madhye bhavaḥ . madhya + maḥ .) saptasvarāṇāṃ madhye pañcamasvaraḥ . ityamaraḥ . 1 . 7 . 1 .. gānaśāstramate caturthasvaraḥ . sa tu krauñcasvaratulyaḥ . asyoccāraṇasthānaṃ vakṣaḥ . vyākaraṇamate adharaḥ . ayaṃ vipravarṇaḥ . asya saṃjñā antaraḥ . arthātcatuḥsvaramilitaḥ . tasya tānāścaturviṃśatiḥ teṣāṃ pratyekaṃ dvātriṃśadbhedena 768 tānā bhavanti . iti saṃgītaśāstram .. upapatibhedaḥ . tasya lakṣaṇam . priyāyāḥ prakope yaḥ prakopamanurāgaṃ vā na prakaṭayati ceṣṭayā manobhāvaṃ gṛhṇāti sa madhyamaḥ . yathā --
     āsyaṃ yadyapi hāsyavarjitamidaṃ lāsyena hīnaṃ vaco netre śoṇasarojakāntirucire kvāpi kṣaṇaṃ sthīyate .
     mālāyāḥ karaṇodyame makarikārambhaḥ kucāmbhojayordhūpaḥ kuntaladhoraṇīṣu sutanoḥ sāyantano dṛśyate ..
iti rasamañjarī .. madhyadeśaḥ . ityamaraḥ .. grahāṇāṃ sāmayikasaṃjñāviśeṣaḥ . yathā --
     dyucaracakrahato dinasañcayaḥ kva ha hato bhagaṇādiphalaṃ grahaḥ .
     daśaśiraḥpuramadhyamabhāskare kṣitijasannidhige sati madhyamaḥ ..
iti siddhāntaśiromaṇiḥ .. mṛgabhedaḥ . rāgabhedaḥ . iti dharaṇiḥ ..

madhyamaḥ, tri, (madhye bhavaḥ . madhya + madhyānmaḥ . 4 . 3 . 8 . iti maḥ .) madhyabhavaḥ . iti medinī . me, 49 .. (yathā, manau . 9 . 112 .
     tato'rdhaṃ madhyamasya syāt turīyantu yavīyasaḥ ..) tatparyāyaḥ . mādhyamam 2 madhyamīyam 3 mādhyandinam 4 . iti hemacandraḥ .. (vayomadhyasamayaḥ .
     vayaścaturvidhaṃ proktaṃ madhyamādhamamuttamam .
     hīnañca hārīta hyatra tāni vakṣyāmi sāmpratam ..
     pathiśrāntaḥ śramakṣīṇaḥ bālaśrīḥ sukumārakaḥ .
     eteṣāṃ madhyamā saṃjñā procyate vaidyakāgame .
     madhyamaḥ saptatiṃ yāvat parato vṛddha ucyate ..
iti hārīte prathame sthāne pañcame'dhyāye ..
     bāle vivardhate śleṣmā madhyame pittameva tu .
     bhūyiṣṭhaṃ vardhate vāyurvṛddhve tadbīkṣya yojayet ..
iti ca suśrute sūtrasthāne 35 adhyāye ..)

madhyamapāṇḍavaḥ, puṃ, (madhyamaścāsau pāṇḍavaśceti . tasya pūrbāparayordvayordvayormadhyavartitvāttathātvam .) arjunaḥ . iti jaṭādharaḥ .. (yathā, kirātārjunīye . 1 . 46 . ślokasya ṭīkāyāṃ mallināthaḥ .
     netā madhyamapāṇḍavo bhagavato nārāyaṇasyāṃśajaḥ ..)

madhyamalokaḥ, puṃ, (madhyamaścāsau lokaśceti karmadhārayaḥ .) pṛthivī . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 2 . 16 .
     tāṃ devatā pitratithikriyārthāmanvak yayau madhyamalokapālaḥ .. madhyamalokapālaḥ bhūpālaḥ . iti taṭṭīkāyāṃ mallināthaḥ ..)

madhyamabhṛtakaḥ, puṃ, (madhyamaścāsau bhṛtakaśceti .) kṛṣībalabhṛtakaḥ . kṛṣāṇa iti bhāṣā .. yathā --
     uttamaścāyudhīyo'tra madhyamastu kṛṣībalaḥ .
     adhamo bhāravāhī syādityeṣa trividho bhṛtaḥ ..
iti mitākṣarā ..

madhyamasaṃgrahaḥ puṃ, (madhyamaścāsau saṃgrahaśceti .) strīsaṃgrahaṇākhyavivādaviśeṣaḥ . sa tu gandhamālyavastrabhūṣādipreraṇarūpaḥ . yathā . prathamasāhasādidaṇḍaprāptyarthaṃ tredhā tatsvarūpaṃ vyāsena vivṛtam .
     trividhaṃ tat samākhyātaṃ prathamaṃ madhyamottamam .
     adeśakālabhāṣābhirnirjane ca parastriyāḥ .
     kaṭākṣāvekṣaṇaṃ hāsyaṃ prathamaṃ sāhasaṃ smṛtam ..
     preṣaṇaṃ gandhamālyānāṃ dhūpabhūṣaṇavāsasām .
     pralobhanañcānnapānairmadhyamaṃ samudāhṛtam ..
     sahāsanaṃ vivikteṣu parasparamapāśrayaḥ .
     keśākeśigrahaścaiva samyak saṃgrahaṇaṃ smṛtam ..
iti mitākṣarāyāṃ strīsaṃgrahaṇaprakaraṇam ..

madhyamasāhasaṃ, klī, (sahasā kriyamāṇaṃ kṛtaṃ vā . sahasā + aṇ . madhyamañca tat sāhasañceti .) baladarpitena bāsaḥpaśvannapānādīnāmbhaṅgākṣepo pamardādirūpaṃ sahasā kriyamāṇaṃ karma . yathā,
     phalamūlodakādīnāṃ kṣetropakaraṇasya ca .
     bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam ..
     vāsaḥpaśvannapānānāṃ gṛhopakaraṇasya ca .
     etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam ..
iti mitākṣarā ..

madhyamasāhasaḥ, puṃ, (madhyamaścāsau sāhasaśceti .) daṇḍaviśeṣaḥ . sa tu pañcaśatapaṇarūpaḥ . yathā --
     paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ .
     madhyamaṃ pañca vijñeyaḥ sahasrantveva cottamaḥ ..
     lobhāt sahasraṃ daṇḍantu mohāt pūrbantu sāhasam .
     bhayādvā madhyamau daṇḍau maitrāt pūrbaṃ caturguṇam ..
iti mānave sākṣiprakaraṇe 8 adhyāyaḥ ..

madhyamā strī, (madhyama + ṭāp .) dṛṣṭarajaskā nārī . karṇikā . aṅgulimedaḥ . tryakṣaracchandaḥ . iti medinī . me, 50 .. hṛdayotthitabuddhiyutanādarūpavarṇaḥ . yathā, alaṅkārakaustubhaḥ ..
     paścāt paśyantyatha hṛdayago buddhiyuṅmadhyamākhyaḥ . svīyādyantargatanāyikābhedaḥ . tasyā lakṣaṇam . hitāhitakāriṇyapi priyatame hitāhitakāriṇī yā sā . asyāstu vyavahārānusāriṇī ceṣṭā . iti rasamañjarī .. (jambubhedaḥ . tatparyāyo yathā --
     sūkṣmakṛṣṇaphalājamburdīrghapatrā ca madhyamā .. iti vaidyakaratnamālāyām ..)

madhyamikā, strī, (madhyamaiva . kan ṭāpi ata itvañca .) dṛṣṭarajaskā nārī . iti ratnāvalī ..

madhyamīyaṃ, tri, (madhyame bhavaṃ madhyamasyedaṃ veti . gahādibhyaśca . 4 . 2 . 138 . iti chaḥ .) madhyamam . iti hemacandraḥ . 6 . 96 ..

madhyameśvaraḥ, puṃ, (madhyamasya sthānasya īśvaraḥ .) kāśīsthaśivaliṅgaviśeṣaḥ . yathā --
     dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ .
     arcayanti mahādevaṃ madhyameśvaramīśvaram ..
     snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvāpaṇaṃ tviha .
     ekaikaśaḥ kṛtaṃ viprāḥ punantyāsaptamaṃ kulam ..
     sannihitvā apaspṛśya rāhugraste niśākare .
     yat phalaṃ labhate martyastasmāddaśaguṇaṃ tviha ..
     evamuktvā mahāyogī madhyame śāntike prabhuḥ .
     uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram ..
iti kaurme 31 adhyāyaḥ ..

madhyayavaḥ, puṃ, (madhyo madhyamo yavaḥ .) ṣaṭśvetasarṣapaparimāṇam . iti kecit ..

madhyarātraḥ, puṃ, (madhyaṃ rātreḥ pūrbāparādhareti . 2 . 2 . 1 . iti samāsaḥ . ahassarvaiketi . iti 5 . 4 . 87 . samāsānto'c puṃstvañca .) niśīthaḥ . ardharātraḥ . iti halāyudhaḥ .. (yathā manau . 4 . 109 .
     udake madhyarātre ca vinmūtrasya visajjane .
     ucchiṣṭhaḥ śrāddhabhuk caiva manasāpi na cintayet ..
)

madhyalokaḥ, puṃ, (madhyaścāsau lokaśceti .) pṛthivī . martyaloka iti yāvat . vakṣyamāṇaśabdārthadarśanāt ..

madhyalokeśaḥ, puṃ, (madhyalokānāṃ martyānāṃ īśaḥ .) rājā . iti hemacandraḥ . 3 . 353 ..

madhyasthaḥ, tri, (madhye vādiprativādinorantare tiṣṭhatīti . sthā + kaḥ .) madhyasthāyī . tatparyāyaḥ . nisṛṣṭaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā kathāsaritsāgare . 10 . 191 .
     niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā .
     sa śrīdattastayā sākaṃ tanmandiramathāviśat ..
yathā ca bhāgavate . 6 . 16 . 5 .
     bandhujñātyarimadhyasthamitrodāsīnavidviṣaḥ .
     sarva eva hi sarveṣāṃ bhavanti kramaśo mithaḥ ..
) ubhayapakṣahīnaḥ . yathā --
     śrutvā yuddhodyamaṃ rāmaḥ kurūṇāṃ saha pāṇḍavaiḥ .
     tīrthābhiṣekavyājena madhyasthaḥ prayayau kila ..
iti śrībhāgavate 10 skandhe 78 adhyāyaḥ .. svārthāvirodhena parārthaghaṭakaḥ . yathāha prāñcaḥ .
     te te satpuruṣāḥ parārthaghaṭakāḥ svārthasya vādhena ye madhyasthāḥ parakīyakāryakuśalāḥ svārthāvirodhena ye .
     te'mī mānuṣarākṣasāḥ parahitaṃ yaiḥ svārthato hanyate ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe ..


madhyasthalaṃ, klī, (madhyaṃ sthalam . śarīramadhyavartitvāttathātvam .) kaṭideśaḥ . yathā --
     kucau maricasannibhau murajamadhyamadhyasthalī .
     aho timiramañjarī sahacarī narīnṛtyate ..
ityudbhaṭaḥ ..

madhyā, strī, (madhya + ṭhāp .) madhyamāṅguliḥ . iti hemacandraḥ .. nāyikāviśeṣaḥ . asyā lakṣaṇam . samānalajjāmadanā . eṣaiva cātipraśrayādativiśrabdhanavoḍhā .. asyāśceṣṭā . sāgasi preyasi dherye vakroktiradhairyai paruṣavāk . yathā --
     svāpe priyānanavilokanahānireva svāpacyutau priyakaragrahaṇaprasaṅgaḥ .
     itthaṃ saroruhasukhī paricintayantī svāpaṃ vidhātumapi hātumapi prapede ..
madhyāpragalbhe mānāvasthāyāṃ pratyekaṃ trividhe . dhīrā adhīrā dhīrādhīrā ceti . iti rasamañjarī ..

madhyāhnaḥ, puṃ, (madhyaṃ ahaḥ samāsāntaḥ ṭac . ahno'hna etebhyaḥ . 5 . 4 . 88 . ityahnādeśaḥ puṃstvañca .) ahro'ṣṭamamuhūrtātmakamadhyabhāgaḥ . sa ca kutapakālasya saṃjñāviśeṣaḥ . yathā --
     ahro muhūrtā vikhyātā daśa pañca ca sarvadā .
     tatrāṣṭamo muhūrto yaḥ saḥ kālaḥ kutapaḥ smṛtaḥ .
     madhyāhre sarvadā yasmānmandībhavati bhāskaraḥ .
     tasmādanantaphaladastatrārambho viśiṣyate ..
     madhyāhraḥ khaḍgapātrañca tathā nepālakambalam .
     raupyaṃ darbhāstilā gāvo dauhitraṃ cāṣṭamaḥ smṛtaḥ ..
     pāpaṃ kutsitamityāhustasya santāpakāriṇaḥ .
     aṣṭāvete yatastasmāt kutapā iti saṃsmṛtāḥ ..
iti matsyapurāṇe śrāddhakalpe 22 adhyāyaḥ .. tridhāvibhaktadinamadhyabhāgaḥ . sa ca daśadaṇḍāt paraṃ daśadaṇḍarūpaḥ . iti śrutyuktaḥ amaroktaśca .. pañcadhāvibhaktadinatṛtīyabhāgaḥ . sa tu dvādaśadaṇḍāt paraṣaḍdaṇḍātmakaḥ . iti smārtadhṛtamatsyapurāṇam .. eṣa niyamastriṃśaddaṇḍadinābhiprāyeṇa nyūnādhike nyūnādhikakālo jñeyaḥ .. * .. madhyāhnakṛtyaṃ yathā --
     tato madhyāhrasamaye snānārthaṃ mṛdamāharet .
     puṣpākṣataṃ kuśatilān gomayaṃ śuddhameva ca ..
     nadīṣu devakhāteṣu taḍāgeṣu saritsu ca .
     snānaṃ samācarennityaṃ garbhaprasravaṇeṣu ca ..
     parakīyanipāneṣu na snāyādvai kadācana .
     pañca piṇḍān samuddhṛtya snāyādvā sambhave punaḥ ..
     mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari .
     adhaśca tisṛbhiḥ kāryaṃ pādau ṣaḍbhistathaiva ca ..
     mṛttikā ca samuddiṣṭā tvārdrāmalakamānikā .
     gomayasya pramāṇantattenāṅgaṃ lepayettataḥ ..
     lepayitvātha tīrasthastalliṅgenaiva mantrataḥ .
     prakṣālyācamya vidhivattataḥ snāyāt samāhitaḥ ..
     abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ .
     bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam ..
     āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ .
     tasmānnārāyaṇaṃ devaṃ snānakāle smaredbudhaḥ ..
     prekṣya oṃkāramādityaṃ trirnimajjejjalāśaye .
     punaḥ punarathācāmet mantreṇānena mantravit ..
     antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ .
     tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso'mṛtam ..
     dvivāraṃ vā trirabhyasyet vyāhṛtipraṇavānvitām .
     sāvitroṃ vā japedvidvāṃstathā caivāghamarṣaṇam ..
     tataḥ sammārjanaṃ kuryādāpohiṣṭhāmayo bhuvaḥ .
     idamāpaḥ pravahata vyāhṛtibhistathaiva ca ..
     tato'bhimantrya tat tīrthamāpohiṣṭhādimantrakaiḥ .
     antarjale trirāvartya sarvapāpāt pramucyate ..
     apaḥ pāṇau samādāya japtvā vai mārjane kṛte .
     vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ ..
     yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ .
     tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam ..
     athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim .
     prakṣipyālokayandevamadṛśyaṃ vaidikaiḥ param ..
     udutyaṃ citraṃ devānāmityādibhirananyadhīḥ .
     haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ ..
     anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ .
     sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ ..
     vividhāni pavitrāṇi guhyavidyāstathaiva ca .
     śatarudriyamatharvaśiraḥ sauramantrāṃśca śaktitaḥ ..
     prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ .
     tiṣṭhaṃścedīkṣamāṇo'rkaṃ jāpyaṃ kuryāt samāhitaḥ ..
     sphāṭikendrākṣarudrākṣaputtrajīvasamudbhavaiḥ .
     kartavyā akṣamālā vā uttarāduttamā smṛtā ..
     japakāle na bhāveta nānyāni prekṣayedbudhaḥ .
     na kampayecchirogrīvāndantānnaiva prakāśayet ..
     guhyakā rākṣasāḥ siddhā haranti prasabhambhayāt .
     ekānteṣu śubhe deśe tasmājjapyaṃ samācaret ..
     caṇḍālāśaucipatitān dṛṣṭvācamya punarjapet .
     taireva bhāṣaṇaṃ kṛtvā snātvā caiva japedbudhaḥ ..
     ācamya prayato nityaṃ japedaśucidarśane .
     saurān mantrān śaktito vai pāvamānīstu kāmataḥ ..
     yadi syāt klinnavāso vai vārimadhyagato japet .
     anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ ..
     pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau .
     ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret ..
     tataḥ santarpayeddevānṛṣīn pitṛgaṇān kramāt .
     ādāvoṅkāramuccārya namo'nte tarpayāmi ca ..
     devān brahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ .
     tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ ..
     anvārabdhena savyena pāṇinā dakṣiṇena ca .
     devarṣīṃstarpayeddhīmānudakāñjalibhiḥ pitṝn ..
     yajñopavītī devānāṃ nivītī ṛṣitarpaṇam .
     prācīnāvītī paitrye tu svena tīrthena bhāvataḥ ..
     nāpīḍya snānavastraṃ vai samācamya ca vāgyataḥ .
     svairmantrairarcayeddevān puṣpaiḥ patrairathāmbubhiḥ ..
     brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam .
     anyāṃścābhimatān devān bhaktyā cākrodhano'tvaraḥ ..
     pradadyādvātha puṣpāṇi sūktena puruṣeṇa tu .
     āpo vā devatāḥ sarvāstena samyak samarcitāḥ ..
     namaskāreṇa puṣpāṇiṃ vinyasedbai pṛthak pṛthak .
     na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam .
     tasmādanādimadhyāntaṃ nityamārādhayeddharim ..
     tadviṣṇoritimantreṇa sūktena puruṣeṇa tu .
     naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi ..
     nivedayet svamātmānaṃ viṣṇāvamalatejasi .
     tadātmā tanmanāḥ śāntastadviṣṇoritimantrataḥ ..
     athavā devamīśānaṃ bhagavantaṃ sanātanam ..
     ārādhayenmahādevaṃ bhāvapūto maheśvaram ..
     mantreṇa rudragāyattryā praṇavenātha vā punaḥ .
     īśānenāthavā rudraistryambakeṇa samāhitaḥ ..
     puṣpaiḥ patrairathādbhiśca candanādyairmaheśvaram .
     athonnamaḥ śivāyeti mantreṇānena yojayet ..
     namaskuryānmahādevamṛtaṃ satyamitīśvaram .
     nivedayīta svātmānaṃ yo brāhmaṇamitīśvare ..
     pradakṣiṇaṃ dvijaḥ kuryāt pañca brāhmaṇa vai japan .
     dhyāyettaṃ devamīśānaṃ vyomamadhyagataṃ śivam ..
     athāvalokayedarkaṃ haṃsaḥ śuciṣadityṛcā .
     kuryāt pañca mahāyajñān gṛhaṃ kṛtvā samāhitaḥ ..
     devayajñaṃ pitṛyajñaṃ ṛṣiyajñaṃ tathaiva ca .
     mānuṣyaṃ brahmayajñañca pañcayajñān pracakṣate ..
     yadi syāt tarpaṇādarvākbrahmayajñaḥ kṛto na hi .
     kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret .
     agneḥ paścimato deśe bhūtayajñānta eva vā .
     kuśāsanasamāsīnaḥ kuśapāṇiḥ samāhitaḥ ..
     śālāgnau laukikāgnau vā jale bhūmyāmathāpi vā .
     vaiśvadevanimittaṃ vai devayajñaḥ sa vai smṛtaḥ ..
     yadi syāllaukike pakvaṃ tato'nnaṃ tatra hūyate .
     śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ ..
     devebhyaśca hutāndadyāt śeṣān bhūtabaliṃ haret .
     bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām ..
     śvabhyaśca śvapacebhyaśca vayobhyo nityameva ca .
     dadyādbhūmau baliṃ tvannaṃ pakṣibhyo'tha dvijottamaḥ ..
     sāyaṃ cānnasya siddhasya kuryādevamatandritaḥ .
     bhūtayajñaḥ svayaṃ nityaṃ sāyaṃ prātarvidhīyate ..
     ekantu bhojayedvipraṃ ṣitṝnuddiśya sattamam .
     athavāyaṃ yathāśakti kiñcidannaṃ samāhitaḥ .
     vedatattvārthaviduṣe dvijāyai vopapādayet ..
     pūjayedatithiṃ nityaṃ namasyedarcayeddvijam .
     manovākkarmabhiḥ śāntamāgataṃ svagṛhantu tam ..
     hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ .
     dadyādatithaye nityaṃ buddhvā taṃ parameśvaram ..
     bhikṣāmāhurgrāsamātramagraṃ syāt taccaturguṇam .
     puṣkalaṃ hantakārantu taccaturguṇamucyate ..
     godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam .
     abhyāgatān yathāśakti pūjayedatithiṃ yathā ..
     bhikṣāṃ vai bhikṣave dadyādvidhivad brahmacāriṇe .
     dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ ..
     sarveṣāmapyalābhe tu annaṃ gobhyo nivedayat .
     bhuñjīta bandhubhiḥ sārdhaṃ vāgyato'nnamakutsayan ..
     akṛtvā tu dbijaḥ pañca mahāyajñān dvijottamāḥ .
     bhuñjīta cet sumūḍhātmā tiryagyoniṃ sa gacchati ..
     vedābhyāso'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ .
     nāśayantyāśu pāpāni devānāmarcanaṃ tathā ..
     yo mohādathavālasyādakṛtvā devatārcanam .
     bhuṅkte sa yāti narakān śūkareṣvabhijāyate ..
     tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijaḥ .
     bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim ..
iti kaurme upavibhāge 17 adhyāyaḥ .. atra bhojanavidhirbhojanaśabde draṣṭavyaḥ ..

madhvalaḥ, (madhuṃ tatparyāyaṃ alatīti . al + aṇ . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ .) madhuvāraḥ . iti śabdacandrikā ..

madhvālu, klī, (madhu madhuraṃ ālu . madhuvanmiṣṭatvāttathātvam .) mūlaviśeṣaḥ . mau ālu iti bhāṣā .. asya guṇāḥ . raktapittanāśitvam . gurutvam . svādutvam . śītatvam . stanyaśukrakāritvañca . iti rājavallabhaḥ ..

madhvālukaṃ, klī, (madhvālu + svārthe kan .) kandaviśeṣaḥ . iti śabdacandrikā .. mau ālu iti bhāṣā .. (yathā, suśrute sūtrasthāne 46 adhyāye .
     vidārīkandaśatāvarīvisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakanda-prabhṛtīni ..)

madhvāsavaḥ, puṃ, (madhu madhūkapuṣparasastana kṛta āsavaḥ .) madhūkapuṣpakṛtamadyam . tatparyāyaḥ . mādhavakaḥ 2 madhu 3 mādhvīkam 4 . ityamaraḥ . 2 . 10 . 41 .. (yathā, suśrute 1 . 45 adhyāye .
     mukhapriyaḥ sthiramado vijñeyo'nilanāśanaḥ .
     madhu madhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ ..
vivaraṇamasya mādhvīkaśabde jñātavyam ..)

madhvāsavanikaḥ, puṃ, (madhvāsavanamutpādyatvenāstyasyeti . madhvāsavana + ṭhan .) śauṇḍikaḥ . iti śabdamālā ..

madhvijā, strī, (madhu ījate prāpnoti kāraṇatveneti . īja + kaḥ . pṛṣodarāditvāt hrasvaḥ .) madirā . iti hemacandraḥ . 3 . 567 .. (guṇādiviṣayo'syā madirāśabde jñātavyaḥ ..)

mana, arce . garve . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-garve aka°-seṭ .) manati . iti durgādāsaḥ ..

mana, ka ṅa garvake . iti kavikalpadrumaḥ .. (curā°-ātma°-aka°-stambhane saka°-seṭ .) ka ṅa, mānayate . garvako'haṅkāraḥ . manastambhane . iti prāñcaḥ . mānayate śatruṃ balī stabhnātītyarthaḥ . iti ramānāthaḥ . iti durgādāsaḥ ..

mana, t ka dhṛtau . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) dantyanopadhaḥ . manayati . iti durgādāsaḥ ..

mana, da ṅa bodhe . iti kavikalpadrumaḥ .. (tanā°ātma°-saka°-seṭ .) da ṅa, manute . iti durgādāsaḥ ..

mana, ya au ṅa bodhe . iti kavikalpadrumaḥ .. (divāṃ-ātma°-saka°-aniṭ .) ya ṅa, manyate . au, amaṃsta . iti durgādāsaḥ ..

manaāpaḥ, tri, (āpnotīti . āp + ac . manasa āpaḥ .) manojñaḥ . iti trikāṇḍaśeṣaḥ ..

manaḥ, puṃ, (manyate surabhitvādiguṇena ādriyata iti . man + ghaḥ .) jaṭāmāṃsī . iti śabdacandrikā ..

manaḥ, [s] klī, (manyate budhyate'neneti . man + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) liṅgaśarīrāvayavaviśeṣaḥ . yathā . sūkṣmaśarīrāṇi saptadaśāvayavāni liṅgaśarīrāṇi . avayavāstu jñānendriyapañcakaṃ buddhimanasī karmandriyapañcakaṃ vāyupañcakañceti . mano nāma saṅkalpavikalpātmikā antaḥkaraṇavṛttiḥ . manastu karmondriyaiḥ sahitaṃ sat manomayakośo bhavati . iti vedāntasāraḥ .. jñānendriyaviśeṣaḥ . tattu buddhīndriyāṇāṃ ṣaṇṇāṃ pradhānaṃ śrīkṛṣṇavibhūtiśca . yathā --
     indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā .. iti bhagavadgītā .. tacca gabhasthasya saptame māsi jāyate . iti sukhabodhaḥ .. (pañcame manaḥ pratibuddhataraṃ bhavati . iti suśrute śārīrasthāne tṛtīye'dhyāye .. * ..) tatparyāyaḥ . cittam 2 cetaḥ 3 hṛdayam 4 svāntam 5 hṛt 6 mānasam 7 . ityamaraḥ . 1 . 4 . 31 .. anaṅgakam 8 aṅgam 9 . iti śabdaratnāvalī .. api ca .
     mano mahān matirbrahmā pūrbuddhiḥ khyātirīśvaraḥ .
     prajñā saṃvit citiścava smṛtiśca paripaṭhyate .
     paryāyavācakāḥ śabdā manasaḥ parikīrtitāḥ ..
iti mahābhārate mokṣadharmaḥ .. * .. nyāyamate asya guṇāḥ . paratvam . aparatvam . saṃkhyā . parimitiḥ . pṛthaktvam . saṃyogaḥ . vibhāgaḥ . vegaśca . manogrāhyāṇi yathā . sukham . duḥkham . icchā . dveṣaḥ . matiḥ . yatnaśca . idaṃ paramāṇusvarūpam . śiromaṇimate vāyavīyaparamāṇurūpam . yathā --
     parāparatvaṃ saṃkhyādyāḥ pañca vegaśca mānase .
     manogrāhyaṃ sukhaṃ duḥkhamicchā dveṣo matiḥ kṛtiḥ ..
     ayaugapadyājjñānānāṃ tasyāṇutvamiheṣyate ..
iti bhāṣāparicchedaḥ .. janyajñānasāmānyaṃ prati tvaṅmanoyogaḥ kāraṇam . yathā, tatraiva .
     tvaco yogo manasā jñānakāraṇam .. tasya navaguṇā yathā --
     dhairyopapattivyaktiśca visargaḥ kalpanā kṣamā .
     sadasaccāśutā caiva manaso nava vai guṇāḥ ..
iti mokṣadharmaḥ .. asya vyākhyā . dhairyam 1 upapattiḥ ūhāpohakauśalam 2 vyaktiḥ smaraṇam 3 visargaḥ viparītasargo bhrāntiḥ 4 kalpanā manorathavṛttiḥ 5 kṣamā 6 sat vairāgyādi 7 asat rāgadveṣādi 8 āśutā asthiratvam 9 . iti taṭṭīkā .. * .. asya cāturvidhyaṃ yathā --
     manobuddhirahaṅkāraścittaṃ karaṇamāntaram .
     saṃśayo niścayo garvaḥ smaraṇaṃ viṣayā amī ..
iti vedāntaḥ .. tasya adhyātmatvādi yathā --
     adhyātmaṃ mana ityāhuḥ pañcabhūtātmadhārakam .
     adhibhūtañca saṅkalpaścandramāścādhidaivatam ..
iti mahābhārate āśvamedhikaparva .. tasya svarūpaṃ yathā --
     anirūpyamadṛśyañca jñānabhedaṃ manaḥ smṛtam .. iti brahmavaivarte prakṛtikhaṇḍe 23 adhyāyaḥ .. tasya prāśastyāprāśastyānumāpakāni yathā --
     janānāṃ hṛdayaṃ sadyaḥ suvyaktaṃ vacanena vai .
     śiṣye kalatre kanyāyāṃ dauhitre bāndhave'pi ca ..
     puttre pauttre ca vacasi pratāpe yaśasi śriyām .
     buddhau vāriṇi vidyāyāṃ jñāyate hṛdayaṃ nṛṇām ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 1 adhyāyaḥ .. tasya bandhamokṣahetutvaṃ yathā --
     mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ .
     bandhasya viṣayāsaṅgi mukternirviṣayaṃ tathā ..
iti viṣṇupurāṇe 6 aṃśe 7 adhyāyaḥ ..
     (atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetyāhureke tadarthātmasampadāyattaceṣṭam . ceṣṭāpratyayabhūtamindriyāṇām . svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvarajastamaḥ sattvaguṇayogācca na cānekatvaṃ nānekaṃ hyekakālamanekeṣu pravartate .. tasmānnaikakālā sarvendriyapravṛttiḥ . yadguṇañcābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti ṛṣayo bāhulyānuśayāt ..
     manaḥpuraḥsarāṇīndriyāṇyarthagrahaṇasamarthāni bhavanti ..
manasastu cintyamarthaḥ . tatra manaso buddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti .. iti carake sūtrasthāne aṣṭame'dhyāye ..
     lakṣaṇaṃ manaso jñānasyābhāvo bhāva eva vā .
     sati hyātmendriyārthānāṃ sannikarṣeṇa vartate ..
     vaidhṛtyānmanaso jñānaṃ sānnidhyāttacca vartate .
     aṇutvamathacaikatvaṃ dvau guṇau manasaḥ smṛtau ..
     cintyavicāryamūhyañca dhyeyaṃ saṅkalpyameva ca .
     yatkiñcinmanaso jñeyaṃ tat sarvaṃ hyarthasaṃjñakam ..
     indriyābhigrahaḥ karma manasastasya nigrahaḥ .
     ūho vicāraśca tataḥ paraṃ buddhiḥ pravartate ..
     indriyeṇendriyārtho hi samanaskena gṛhyate .
     kalpyate manasāpyūrdhaṃ guṇato doṣato yathā ..
     jāyate viṣaye tatra yā buddhirniścayātmikā .
     vyavasyate tathā vaktuṃ kartuṃ vā buddhipūrbakam ..
     yā yadindriyamāśritya jantorbuddhiḥ pravartate .
     yāti sā tena nirdeśaṃ manasā ca manobhavā ..
     buddhīndriyamanorthānāṃ vidyād yogadharaṃ param ..
iti carake śārīrasthāne prathame'dhyāye .. sattvaguṇayuktasya manaso guṇā yathā --
     āstikyaṃ pravibhajya bhojanamanuttāpaśca tathyaṃ vaco medhābuddhidhṛtikṣamāśca karuṇā jñānañca nirdambhatā .
     karmāninditamaspṛhañca vinayo dharmaḥ sadaivādarādete sattvaguṇānvitasya manaso gītā guṇā jñānibhiḥ ..
asti dharmamokṣaparalokādikamiti buddhyā caratītyāstikastasya bhāva āstikyaṃ anuttāpaḥ akrodhaḥ dhṛtiḥ bhūtapretasmarakrodhalobhādyāveśarāhityaṃ jñānamātmajñānam . nirdambhatā kapaṭābhāvaḥ karma aninditaṃ aspṛhaṃ niṣkā mañca .. rajoguṇayuktasya manaso guṇā yathā --
     krodhastāḍanaśīlatā ca bahulaṃ duḥkhaṃ sukhecchādhikā dambhaḥ kāmukatāpyalīkavacanaṃ cādhīratāhaṅkṛtiḥ .
     aiśvaryādabhimānitātiśayitānando'dhikaścāṭanaṃ prakhyātā hi rajoguṇena sahitasyaite guṇāścetasaḥ ..
alīkavacanaṃ mithyākathanaṃ aṭanaṃ pṛthvīparibhramaṇam .. atha tamoguṇayuktasya manaso guṇā yathā --
     nāstikyaṃ suviṣannatātiśayitālasyañca duṣṭā matiḥ prātirninditakarmaśarmaṇi sadā nidrālutāharniśam .
     ajñānaṃ kila sarvato'pi satataṃ krodhāndhatā mūḍhatā prakhyātā hi tamoguṇena sahitasyaite guṇāścetasaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. * .. sarve sāntā adantāśceti pramāṇāt akārānta manaśabdo'pyasti . yathā, uttaragītāyām . 13 . adhyāye .
     manasthaṃ manamadhyasthaṃ madhyasthaṃ manavarjitam .
     manasā manamālokya svayaṃ siddhyanti yoginaḥ ..
)

manaḥśilaḥ, puṃ, (mano mānasaṃ śilati ākarṣati svagandheneti . śila + kaḥ .) manaḥśilā . yathā,
     ṭaṅkairmanaḥśilaguhairavidāryamāṇā .. ityamaraṭīkāyāṃ bharataḥ ..

manaḥśilā, strī, (manaḥ śilati ādadāti ākarṣati gandheneti . śila + kaḥ . striyāṃ ṭāp . yadvā, manaḥprasādikā śilā dhātuviśeṣaḥ .) raktavarṇadhātuviśeṣaḥ . mañchala iti bhāṣā .. (yathā, kumāre . 1 . 55 .
     manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu ..) sā tu lakṣmīvīryam . iti vaidyakam .. tatparyāyaḥ . kunaṭī 2 manojñā 3 nāgajihvikā 4 . ityamaraḥ . 2 . 9 . 108 .. naipālī 5 śilā 6 . iti ratnamālā .. manohvā 7 nepālikā 8 manoguptā 9 kalyāṇikā 10 rogaśilā 11 . iti rājanirghaṇṭaḥ .. golā 12 divyauṣadhiḥ 13 . iti bhāvaprakāśaḥ .. asyā guṇāḥ . kaṭutvam . snigdhatvam . lekhanatvam . viṣabhūtāveśabhayonmādanāśitvam . vaśyakāritvañca . iti rājanirghaṇṭaḥ .. api ca . tiktatvam . kaphanāśitvam . sārakatvam . chardikāritvam . kuṣṭhajvarapāṇḍukāsaśvāsanāśitvam . śukramaṅgalakāritvañca . iti rājavallabhaḥ .. anyacca .
     manaḥśilā gururbalyā saroṣṇā lekhanī kaṭuḥ .
     tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut ..
     manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanamantareṇa .
     malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadañca kuryāt ..
iti bhāvaprakāśaḥ .. (asyāḥ paryāyaḥ śodhanaṃ guṇāśca yathā --
     manaḥśilā ca nepālī śilāhvā nāgajihvikā .
     manojñā kunaṭī golī karañjī karavīrikā ..
     manohvā oḍrapuṣpābhā śasyate sarvakarmasu ..

     jayantī bhṛṅgarājotthai raktāgastyarasaiḥ śilā ..
     dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake .
     kṣālayedāranālena sarvarogeṣu yojayet ..
matāntare manaḥśilāśuddhiryathā --
     agastyapatratoyena bhāvitā saptavāsaram .
     śṛṅgaverarasairvāpi viśudhyati manaḥśilā .
     kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī sarā .
     bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

mananaṃ, klī, (manyata iti . man + lyuṭ .) śrutasyādbitīyavastuno vedāntārthānuguṇayuktibhiḥ anavaratamanucintanam . iti vedāntasāraḥ .. bodhanam . (yathā, gāyattrītantre . 1 . 4 .
     mananāt pāpatastrāti mananāt svargamaśnute .
     mananāt mokṣamāpnoti caturvargamayo bhavet ..
) dhāraṇam . iti manadhātvarthadarśanāt . buddhiḥ . iti rājanirghaṇṭaḥ ..

manasā, strī, (manaḥ bhaktābhīṣṭapūraṇāya mananaṃ astyasyā iti . manas + arśa āditvādac . tataṣṭāp . yadvā, manaṃ mananamahaṅkāramiti yāvat syati nāśayatīti . so + kaḥ .) devīviśeṣaḥ . tatparyāyaḥ . kadruḥ 2 manasādevī 3 viṣaharī 4 . iti jaṭādharaḥ .. asyāḥ praṇāmamantraḥ .
     āstīkasya munermātā bhaginī vāsukestathā .
     jaratkārumuneḥ patnī manasādevi ! namo'stu te ..
iti tasyāḥ pūjāpaddhatiḥ .. tasyā nāmnāṃ vyutpattiryathā -- śrīnārāyaṇa uvāca .
     śrūyatāṃ manasākhyānaṃ yat śrutaṃ dharmavaktrataḥ .
     kanyā sā ca bhagavatī kaśyapasya ca mānasī ..
     teneyaṃ manasādevī manasā yā ca dīvyati .
     manasā dhyāyate yā vā paramātmānamīśvarī ..
     tena sā manasādevī yogena tena dīvyati .
     ātmārāmā ca sā devī vaiṣṇavī siddhayoginī ..
     triyugañca tapastaptvā kṛṣṇasya paramātmanaḥ .
     jaratkāruśarīrañca dṛṣṭvā yat kṣīṇamīśvaraḥ ..
     gopīpatirnāma cakre jaratkāruriti prabhuḥ .
     vāñchitañca dadau tasyai kṛpayā ca kṛpānidhiḥ ..
     pūjāñca kārayāmāsa cakāra ca punaḥ punaḥ .
     svarge ca nāgaloke ca pṛthivyāṃ brahmalokataḥ ..
     bhṛśaṃ jagatsu gaurī sā sundarī ca manoharā .
     jagadgaurīti vikhyātā tena sā pūjitā satī ..
     śivaśiṣyā ca sā devī tena śaivīti kīrtitā .
     viṣṇubhaktātīva śaśvadvaiṣṇavī tena nārada ! ..
     nāgānāṃ prāṇarakṣitrī yajñe janmejayasya ca .
     nāgeśvarīti vikhyātā sā nāgabhaginīti ca ..
     viṣaṃ saṃhartumīśā sā tena viṣaharīti sā .
     siddhaṃ yogaṃ harāt prāpa tenātisiddhayoginī .
     mahājñānañca gopyañca mṛtasañjīvanīṃ parām .
     mahājñānayutāṃ tāñca pravadanti manīṣiṇaḥ ..
     āstīkasya munīndrasya mātā sā ca tapasvinaḥ ..
     āstīkamātā vikhyātā jagatsu supratiṣṭhītā ..
     priyā munerjaratkārormunīndrasya mahātmanaḥ .
     yogino viśvapūjyasya jaratkārupriyā tataḥ ..
     jaratkārurjagadgaurī manasā siddhayoginī .
     vaiṣṇavī nāgabhaginī śaivī nāgeśvarī tathā ..
     jaratkārupriyāstīkamātā viṣaharīti ca .
     mahājñānayutā caiva sā devī viśvapūjitā ..
     dvādaśaitāni nāmāni pūjākāle ca yaḥ paṭhet .
     tasya nāgabhayaṃ nāsti tasya vaṃśodbhavasya ca ..
     nāgabhīte ca śayane nāgagraste ca mandire .
     nāgakṣate mahādurge nāgaveṣṭitavigrahe .
     idaṃ stotraṃ paṭhitvā tu mucyate nātra saṃśayaḥ .
     nityaṃ paṭhed yastaṃ dṛṣṭvā nāgavargaḥ palāyate ..
     daśalakṣajapenaiva stotrasiddhirbhavennṛṇām .
     stotrasiddhirbhavedyasya sa viṣaṃ bhoktumīśvaraḥ ..
     nāgaughabhūṣaṇaṃ kṛtvā sa bhavennāgavāhanaḥ .
     nāgāsano nāgatalpo mahāsiddhobhavennaraḥ ..
iti brahmavaivarte mahāpurāṇe prakṛtikhaṇḍe nārāyaṇanāradīye manasopākhyāne manasāstotraṃ nāma pañcacatvāriṃśattamo'dhyāyaḥ .. * .. tasyāḥ pūjāmantrādi yathā -- śrīnārāyaṇa uvāca .
     pūjāvidhānaṃ stotrañca śrūyatāṃ munipuṅgava ! .
     dhyānañca sāmavedoktaṃ devīpūjāvidhānakam ..
     śvetacampakavarṇābhāṃ ratnabhūṣaṇabhūṣitām .
     vahriśuddhāṃśukādhānāṃ nāgayajñopavītinīm ..
     mahājñānayutāñcaiva pravarāṃ jñānināṃ satīm .
     siddhādhiṣṭhātṛdevīñca siddhāṃ siddhipradāṃ bhaje ..
     iti dhyātvā tu tāṃ devīṃ mūlenaiva prapūjayet .
     naivedyairvividhairdīpaiḥ puṣpadhūpānulepanaiḥ ..
     mūlamantraśca vedokto bhaktānāṃ vāñchitapradaḥ .
     mune ! kalpatarurnāma susiddho dbādaśākṣaraḥ ..
     oṃ hrīṃ śrīṃ krīṃ aiṃ manasādevyai svāheti kīrtitaḥ .
     pañcalakṣajapenaiva mantrasiddhirbhavennṛṇām ..
     mantrasiddhirbhavedyasya sa siddho jagatītale .
     sudhāsamaṃ viṣaṃ tasya dhanvantarisamo bhavet ..
     brahmannāṣāḍhasaṃkrāntyāṃ snuhīśākhāsu yatnataḥ .
     āvāhya devīmīśāntāṃ pūjayed yo hi bhaktitaḥ ..
     pañcamyāṃ manasākhyāyāṃ devyai dadyācca yo balim .
     dhanavān puttravāṃścaiva kīrtimāṃśca bhaveddhruvam ..
     pūjāvidhānaṃ kathitaṃ tadākhyānaṃ niśāmaya .
     kathayāmi mahābhāga ! yat śrutaṃ dharmavaktataḥ ..
tasyā janmakāraṇaṃ yathā --
     purā nāgabhayākrāntā babhuyurmānavā bhuvi .
     yān yān khādanti nāgāśca te na jīvanti nārada ! ..
     mantrāṃśca sasṛje bhītaḥ kaśyapaḥ brahmaṇārthitaḥ .
     vedabījānusāreṇa copadeśena brahmaṇaḥ ..
     mantrādhiṣṭhātṛdevīntāṃ manasāṃ sasṛje tataḥ .
     tapasā manasā tena babhūva manasā ca sā ..
tasyāstapasyādi yathā --
     kumārī sā ca sambhūya jagāma śaṅkarālayam .
     bhaktyā saṃpūjya kailāse tuṣṭāva candraśekharam ..
     divyaṃ varṣasahasrañca taṃ siṣeve muneḥ sutā .
     āśutoṣo maheśaśca tāñca tuṣṭo babhūva ha ..
     mahājñānaṃ dadau tasyai pāṭhayāmāsa sāma ca .
     kṛṣṇamantraṃ kalpataruṃ dadāvaṣṭākṣaraṃ mune ! ..
     lakṣmīmāyā kāmabījaṃ ṅe'ntaṃ kṛṣṇapadantathā .
     trailokyamaṅgalaṃ nāma kavacaṃ pūjanakramam ..
     sarvapūjyañca stavanaṃ dhyānaṃ bhuvanapāvanam .
     puraścaryākramañcāpi vedoktaṃ sarvasammatam ..
     prāptā mṛtyuñjayājjñānaṃ paraṃ mṛtyuñjayaṃ satī .
     jagāma tapase sādhvī puṣkaraṃ śaṅkarājñayā ..
     triyugañca tapastaptvā kṛṣṇasya paramātmanaḥ .
     siddhā babhūva sā devī dadarśa purataḥ prabhum ..
     dṛṣṭvā kṛśāṅgīṃ bālāñca kṛpayā ca kṛpānidhiḥ .
     pūjāñca kārayāmāsa cakāra ca svayaṃ hariḥ ..
     varañca pradadau tasyai pūjitā tvaṃ bhave bhava .
     varaṃ dattvā ca kalyāṇyai sadyaścāntardadhe vibhuḥ ..
     prathame pūjitā sā ca kṛṣṇena paramātmanā .
     dvitīye śaṅkareṇaiva kaśyapena sureṇa ca ..
     manunā muninā caiva nāgena mānavādinā .
     babhūva pūjitā sā ca triṣu lokeṣu suvratā ..
tasyā vivāhaḥ svāmikartṛkatyāgaśca yathā --
     jaratkārumunīndrāya kaśyapastāṃ dadau purā .
     ayācito muniśreṣṭho jagrāha brahmaṇājñayā ..
     kṛtvodvāhaṃ mahāyogī viśrāntastapasā ciram .
     suṣvāpa devyā jaghane vaṭamūle ca puṣkare ..
     nidrāṃ jagāma ca muniḥ smṛtvā nidreśamīśvaram .
     jagāmāstaṃ dinakaraḥ sāyaṃkāla upasthitaḥ ..
     sacintya manasā tatra manasā sā pratiṣṭhitā .
     dharmalopabhayenaiva cakārālocanaṃ satī ..
     akṛtvā paścimāṃ sandhyāṃ nityāñcaiva dbijanmanām .
     brahmahatyādikaṃ pāpaṃ labhiṣyati patirmama ..
     nopatiṣṭhati yaḥ pūrbāṃ nopāste yastu paścimām .
     sa ca evāśucirnityaṃ brahmahatyādikaṃ labhet ..
     vedoktamapi saṃcintya bodhayāmāsa taṃ munim .
     sa ca buddhā muniśreṣṭhaścukopa tāṃ dṛśā muniḥ ..
     jaratkāruruvāca .
     kathaṃ me suvrate ! sādhvi ! nidrābhaṅgaḥ kṛtastvayā .
     vyarthaṃ vratādikaṃ tasyā yā bhartuścāpakāriṇī ..
     tapaścānaśanañcaiva vrataṃ dānādikañca yat .
     bharturapriyakāriṇyāḥ sarvaṃ bhavati niṣphalam ..
     yayā priyaḥ pūjitaśca śrīkṛṣṇaḥ pūjitastayā .
     pativratāvratārthañca patirūpī hariḥ svayam ..
     sarvadānaṃ sarvayajñaḥ sarvatīrthaniṣevaṇam .
     sarvaṃ vrataṃ tapaḥ sarvamupavāsādikañca yat ..
     sarvadharmaśca satyañca sarvadevaprapūjanam .
     tatsarvaṃ svāmisevāyāḥ kalāṃ nārhanti ṣoḍaśīm ..
     supuṇye bhārate varṣe patisevāṃ karoti yā .
     vaikuṇṭhaṃ svāminā sārdhaṃ sā yāti brahmaṇaḥ śatam ..
     vipriyaṃ kurute bharturvipriyaṃ vadati priyam .
     asatkulaprajātā yā tatphalaṃ śrūyatāṃ sati ! ..
     kumbhīpākaṃ vrajet sā ca yāvaccandradivākarau .
     tato bhavati cāṇḍālī patiputtravivarjitā ..
     ityuktvā ca suniśreṣṭho babhūva sphuritādharaḥ .
     cakampe manasā sādhvī bhayenovāca taṃ patim ..
     manasovāca .
     sandhyālopabhayenaiva nidrābhaṅgaḥ kṛtastava .
     kuru śāstiṃ mahābhāga ! duṣṭāyā mama suvrata ! ..
     śṛṅgārāhāranidrāṇāṃ yaśca bhaṅgaṃ karoti ca .
     sa vrajet kālasūtrañca svāminaśca viśeṣataḥ ..
     ityuktvā manasādevī svāminaścaraṇāmbuje .
     papāta bhaktyā bhītā ca ruroda ca punaḥ punaḥ ..
     kupitañca muniṃ dṛṣṭvā śrīsūryaḥ śaptumudyatam .
     tatrājagāma bhagavān sandhyayā saha nārada ! ..
     tatrāgatya muniśreṣṭhamuvāca bhāskaraḥ svayam .
     vinayena ca bhītaśca tayā saha yathocitam ..
     śrīsūrya uvāca .
     sūryāstasamayaṃ dṛṣṭvā dharmalopabhayena ca .
     bodhayāmāsa tvāṃ vipra ! nāhamastaṃ gatastadā ..
     kṣamasva bhagavan ! brahmanmāṃ śaptuṃ nocitaṃ mune ! ..
     brāhmaṇānāñca hṛdayaṃ navanītasamaṃ tathā .
     teṣāṃ kṣaṇārdhaṃ krodhaśca tato bhasma bhavejjagat ..
     punaḥ sraṣṭuṃ dbijaḥ śakto na tejasvī dvijāt paraḥ .
     brāhmaṇo brahmaṇo vaṃśaḥ prajvalan brahmatejasā ..
     śrīkṛṣṇaṃ bhāvayennityaṃ brahmajyotiḥ sanātanam .
     sūryasya vacanaṃ śrutvā dvijaḥ śānto babhūva ha ..
     sūryo jagāma svasthānaṃ gṛhītvā brāhmaṇāśiṣam .
     tatyāja manasāṃ vipraḥ pratijñāpālanāya ca ..
     rudantī śokayuktā ca hṛdayena vidūyatā .
     sā sasmāra guruṃ śambhumiṣṭadevaṃ hariṃ vidhim ..
     kaśyapaṃ janmadātāraṃ vipattau bhayakarṣitā .
     tatrājagāma bhagavān gopīśaḥ śambhureva ca .
     vidhiśca kaśyapaścaiva manasā paricintitaḥ ..
     dṛṣṭvā vipro'bhīṣṭadevaṃ nirguṇaṃ prakṛteḥ param .
     tuṣṭāva parayā bhaktyā praṇanāma muhurmuhuḥ ..
     namaścakāra śambhuñca brahmāṇaṃ kaśyapantadā .
     kathamāgamanaṃ devā iti praśnaṃ cakāra saḥ ..
     brahmā tadvacanaṃ śrutvā sahasā samayocitam .
     samuvāca namaskṛtya hṛṣīkeśapadāmbujam ..
     brahmovāca .
     yadi tyaktā dharmapatnī dharmiṣṭhā manasā satī .
     kuruṣvāsyāṃ sutotpattiṃ svadharmapālanāya vai ..
     yatī vā brahmacārī vā bhikṣurvanacaro'pi vā .
     jāyāyāñca sutotpattiṃ kṛtvā paścāt tyajenmune ! ..
     akṛtvā tu sutotpattiṃ vairāgī yastyajet priyām .
     sravettapastatpuṇyañca cālanyāñca yathā jalam ..
tasyāḥ puttrotpattiryathā --
     brahmaṇo vacanaṃ śrutvā jaratkārurmunīśvaraḥ .
     cakāra tannābhisparśaṃ yogena mantrapūrbakam ..
     tasyai śubhāśiṣaṃ dattvā yayurdevā mudānvitāḥ .
     mudānvitā ca manasā jaratkārurmudānvitaḥ ..
     muneḥ karasparśamātrāt sadyo garbho babhūva ha .
     manasāyā muniśreṣṭha ! muniśreṣṭha uvāca tām ..
jaratkāruruvāca . garbheṇānena manase ! tava puttro bhaviṣyati . jitendriyāṇāṃ pravaro dhārmiko vaiṣṇavāgraṇīḥ .. tejasvī ca tapasvī ca yaśasvī ca guṇānvitaḥ . varo vedavidāñcaiva jñānināṃ yogināntathā .. sa ca puttro viṣṇubhakto dhārmikaḥ kulamuddharet . nṛtyanti pitaraḥ sarve yajjanmamātrato mudā .. pativratā suśīlā yā sā priyā priyavādinī . dharmiṣṭhaputtramātā ca kulajā kulapālikā .. haribhaktiprado bandhustamiṣṭaṃ tatsukhapradam . yo bandhacchit sa ca pitā harervartma pradarśakaḥ .. sā garbhadhāriṇī yā ca garbhavāsavimocanī . viṣṇumantrapradātā ca sa gururviṣṇubhaktidaḥ .. guruśca jñānadātā ca tajjñānaṃ kṛṣṇabhāvanam . ābrahmastambaparyantaṃ yato viśvaṃ carācaram .. āvirbhūtaṃ tirobhūtaṃ kiṃ vā jñānaṃ tadanyataḥ . vedajaṃ yogajaṃ yadyattatsāraṃ harisevanam .. tattvānāṃ sārabhūtañca hariranyadviḍambanam . dattaṃ jñānaṃ mayā tubhyaṃ sa svāmī jñānado hi yaḥ . jñānāt pramucyate bandhāt sa ripuryo hi bandhadaḥ .. viṣṇubhaktiyutaṃ jñānaṃ na dadāti hi yo guruḥ . sa ripuḥ śiṣyaghātī ca yo hi bandhānna mocayet .. jananīgarbhajāt kleśād yamatāḍanajāttathā . na mocayed yaḥ sa kathaṃ gurustāto hi bāndhavaḥ .. paramānandarūpañca kṛṣṇamārgamanaśvaram . na darśayed yaḥ sa kathaṃ kīdṛśo bāndhavo nṛṇām .. bhaja sādhvi ! paraṃ brahmācyutaṃ kṛṣṇañca nirguṇam . nirmūlañca purā karma bhaved yatsevayā dhruvam .. mayā cchalena tvaṃ tyaktā kṣama devi ! mama priye ! . kṣamāyutānāṃ sādhvīnāṃ sattvāt krodho na vidyate .. puṣkaraṃ tapase yāmi gaccha devi ! yathāsukham . śrīkṛṣṇacaraṇāmbhojadhyānavicchedakātaraḥ .. dhanādiṣu striyāṃ prītiḥ pravṛttivartma gacchatām . śrīkṛṣṇacaraṇāmbhoje niṣpṛhāṇāṃ manorathāḥ .. jaratkāruvacaḥ śrutvā manasā śokakātarā . sā sāśrunetrā vinayāduvāca prāṇavallabham .. manasovāca . doṣeṇāhaṃ tvayā tyaktā nidrābhaṅgeṇa te prabho ! . yatra smarāmi tvāṃ bandho ! tatra māmāgamiṣyasi .. bandhubhedaḥ kleśatamaḥ puttrabhedastataḥ paraḥ . prāṇeśabhedaḥ prāṇānāṃ vicchedāt sarvataḥ paraḥ .. patiḥ pativratānāntu śataputtrādhikaḥ smṛtaḥ . sarvasmāttu priyaḥ strīṇāṃ priyastenocyate budhaiḥ .. puttre yathaikaputtrāṇāṃ vaiṣṇavānāṃ yathā harau . netre yathaikanetrāṇāṃ tṛṣitānāṃ yathā jale .. kṣudhitānāṃ yathānne ca kāmukānāṃ yathā striyām . yathā parasve caurāṇāṃ yathā jāre kuyoṣitām .. viduṣāñca yathā śāstre bāṇijye baṇijāṃ yathā . tathā śaśvanmanaḥ kānte sādhvīnāṃ yoṣitāṃ prabho ! .. ityuktvā manasā devī papāta svāminaḥ pade . kṣaṇaṃ cakāra kroḍe tāṃ kṛpayā sa kṛpānidhiḥ .. netrodakena manasāṃ snāpayāmāsa tāṃ muniḥ . sāśruṇā ca muneḥ kroḍaṃ siṣeca bhedakātarā .. tadā jñānena tau dvau ca viśokau ca babhūvatuḥ . smāraṃ smāraṃ padāmbhojaṃ kṛṣṇasya paramātmanaḥ .. jagāma tapase vipraḥ svakāntāṃ suprabodhya ca . jagāma manasā śambhoḥ kailāsaṃ mandiraṃ guroḥ .. pārvatī bodhayāmāsa manasāṃ śokakarṣitām . śivaścātīva jñānena śivena ca śivālaye .. supraśastadine sādhvī suṣuve maṅgalakṣaṇe . nārāyaṇāṃśaṃ puttrañca jñānināṃ yogināṃ gurum .. garbhasthito mahājñānaṃ śrutvā śaṅkaravaktrataḥ . sa babhūva ca yogīndro yogināṃ jñānināṃ guruḥ .. jātakaṃ kārayāmāsa vācayāmāsa maṅgalam . vedāṃśca pāṭhayāmāsa śivāya ca śivaḥ śiśoḥ .. ratnatrikoṭilakṣañca brāhmaṇebhyo dadau śivaḥ . pārvatī ca gavāṃ lakṣaṃ ratnāni vividhāni ca .. śambhuśca caturo vedān vedāṅgānītarāṇi ca . bālakaṃ pāṭhayāmāsa jñānaṃ mṛtyuñjayaṃ param .. bhaktirasti svakānte cābhīṣṭadeve gurau harau . yasyāśca tena tvatputtro babhūvāstīka eva ca .. jagāma tapase viṣṇoḥ puṣkaraṃ śaṅkarājñayā . saṃprāpya ca mahāmantraṃ tapaśca paramātmanaḥ .. divyaṃ varṣatrilakṣañca tapastaptvā tapodhanaḥ . ājagāma mahāyogī namaskartuṃ śivaṃ prabhum .. śaṅkarañca namaskṛtya kṛtvā ca bālakaṃ puraḥ . sā cājagāma manasā kaśyapasyāśramaṃ pituḥ .. tāṃ saputtrāṃ sutāṃ dṛṣṭvā mudaṃ prāpa prajāpatiḥ . śatalakṣañca ratnānāṃ brāhmaṇebhyo dadau mune ! .. brāhmaṇān bhojayāmāsa so'saṃkhyān śreyase śiśoḥ . aditiśca ditiścānyā mudaṃ prāpuḥ parantathā .. sā saputtrā ca suciraṃ tasthau tātālaye tadā . tadīyaṃ punarākhyānaṃ vakṣyāmi tanniśāmaya .. tasyā māhātmyaṃ yathā --
     athābhimanyutanaye brahmaśāpaḥ parīkṣite .
     babhūva sahasā brahman ! daivadoṣeṇa karmaṇā ..
     saptāhe samatīte tu takṣakastvāñca bhokṣyati .
     śaśāpa śṛṅgī nṛpatiṃ kauśikyāśca jalena ca ..
     rājā śrutvā tatpravṛttiṃ gaṅgādvāraṃ jagāma saḥ .
     tatra tasthau ca saptāhaṃ śuśrāva dharmasaṃhitām ..
     saptāhe samatīte tu gacchantaṃ takṣakaṃ pathi .
     dhanvantarirnṛpaṃ bhoktuṃ dadarśa gāmuko nṛpam ..
     tayorbabhūva saṃvādaḥ suprītiśca parasparam .
     dhanvantarirmaṇiṃ prāpa takṣakaḥ svecchayā dadau ..
     sa yayau taṃ gṛhītvā ca tuṣṭaḥ prahṛṣṭamānasaḥ .
     takṣako bhakṣayāmāsa nṛpañca mañcakasthitam ..
     rājā jagāma vaikuṇṭhaṃ smāraṃ smāraṃ hariṃ gurum .
     satkāraṃ kārayāmāsa piturjanmejayaḥ śucā ..
     rājā cakāra yajñañca sarpasatraṃ tato mune ! .
     prāṇāṃstatyāja sarpāṇāṃ samūho brahmatejasā ..
     sa takṣakaśca bhītaśca mahendraṃ śaraṇaṃ yayau .
     sendrañca takṣakaṃ hantuṃ vipravargaḥ samudyataḥ ..
     atha devāśca munayaścāyayurmanasāntikam .
     tāntuṣṭāva mahendraśca bhayakātaravihvalaḥ ..
     tata āstīka āgatya yajñañca māturājñayā .
     mahendratakṣakaprāṇān yayāce bhūmipaṃ varam ..
     dadau varaṃ nṛpaśreṣṭhaḥ kṛpayā brāhmaṇājñayā .
     yajñaṃ samāpya viprebhyo dakṣiṇāñca dadau mudā ..
     viprāśca munayo devā gatvā ca manasāntikam .
     manasāṃ pūjayāmāsustuṣṭuvuśca pṛthak pṛthak ..
     śakraḥ sambhṛtasambhāro bhaktiyuktaḥ sadā śuciḥ .
     manasāṃ pūjayāmāsa tuṣṭāva paramādaram ..
     dattvā ṣoḍaśopacāraṃ baliñca tatpriyaṃ tadā .
     pradadau parituṣṭaśca brahmaviṣṇuśivājñayā ..
     saṃpūjya manasādevīṃ prayayuḥ svālayañca te .
     ityevaṃ kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi ..
indrakṛtamanasāpūjāstotre yathā -- nārada uvāca .
     kena tuṣṭāva stotreṇa mahendro manasāṃ satīm .
     pūjāvidhikramaṃ tasyāḥ śrotumicchāmi tattvataḥ ..
     śrīnārāyaṇa uvāca .
     susnātaḥ śucirācānto dhṛtvā dhaute ca vāsasī .
     ratnasiṃhāsane devīṃ vāsayāmāsa bhaktitaḥ ..
     svargagaṅgājalenaiva bahukumbhasthitena ca .
     snāpayāmāsa manasāṃ mahendro vedamantrataḥ ..
     vāsasī vāsayāmāsa vahriśuddhe manohare .
     sarvāṅge candanaṃ dattvā pādyārdhyaṃ bhaktisaṃyutaḥ ..
     gaṇeśañca dineśañca vahniṃ viṣṇuṃ śivaṃ śivām .
     saṃpūjyādau devaṣaṭkaṃ pūjayāmāsa tāṃ satīm ..
     oṃ hrīṃ śrīṃ manasādevyai svāhetyevañca mantrataḥ .
     daśākṣareṇa mūlena dadau sarvaṃ yathocitam ..
     dattvā ṣoḍaśopacāraṃ durlabhaṃ durlabhāṃ hariḥ .
     bhaktyā ca pūjayāmāsa brahmaṇā prerito mudā ..
     vādyaṃ nānāprakārañca vādayāmāsa tatra vai .
     babhūva puṣpavṛṣṭiśca nabhaso manasopari ..
     devaviprājñayā tatra brahmaviṣṇuśivājñayā .
     tuṣṭāva sāśrunetraśca pulakāñcitavigrahaḥ ..
     mahendra uvāca .
     devi ! tvāṃ stotumicchāmi sādhvīnāṃ pravarāṃ varām .
     parātparāñca paramāṃ nahi stotuṃ kṣamo'dhunā ..
     stotrāṇāṃ lakṣaṇaṃ vede svabhāvākhyānatatparam .
     na kṣamaḥ prakṛtaṃ vaktuṃ guṇānāṃ tava suvrate ! ..
     śuddhasattvasvarūpā tvaṃ kopahiṃsāvivarjitā .
     na ca śapto munistena tyaktayā ca tvayā yataḥ ..
     tvaṃ mayā pūjitā sādhvī jananī ca yathāditiḥ .
     dayārūpā ca bhaginī kṣamārūpā yathā prasūḥ ..
     tvayā me rakṣitāḥ prāṇāḥ puttradārāḥ sureśvari ! .
     ahaṃ karomi tvāṃ pūjyāṃ prītiśca vardhate mama .
     nityā yadyapi pūjyā tvaṃ bhave'tra jagadambike ! .
     tathāpi tava pūjāñca vardhayāmi tta sarvataḥ ..
     ye tvāmāṣāḍhasaṃkrāntyāṃ pūjayiṣyanti bhaktitaḥ .
     pañcamyāṃ manasākhyāyāmīśāṃ tvāṃ vā dine dine ..
     puttrapauttrādayasteṣāṃ vardhante ca dhanāni ca .
     yaśasvinaḥ kīrtimanto vidyāvanto guṇānvitāḥ ..
     ye tvāṃ na pūjayiṣyanti nindantyajñānato janāḥ .
     lakṣmīhīnā bhaviṣyanti teṣāṃ nāgabhayaṃ sadā ..
     tvaṃ svayaṃ svargalakṣmīśca vaikuṇṭhe kamalālayā .
     nārāyaṇāṃśo bhagavān jaratkārurmunīśvaraḥ ..
     tapasā tejasā tvāñca manasā sasṛje pitā .
     asmākaṃ rakṣaṇāyaiva tena tvaṃ manasābhidhā ..
     manasā devituṃ śaktā svātmanā siddhayoginī .
     tena tvaṃ manasādevī pūjitā vanditā bhave ..
     yāṃ bhaktyā manasā devāḥ pūjayantyaniśaṃ bhṛśam .
     tena tvāṃ manasāṃ devīṃ pravadanti purāvidaḥ ..
     sattvarūpā ca devi ! tvaṃ śaśvatsattvaniṣevayā .
     yo hi yad bhāvayennityaṃ sa tat prāpnoti tatsamaḥ ..
     indraśca manasāṃ jñātvā gṛhītvā bhaginīñca tām .
     prajagāma svabhavanaṃ bhūṣāvāsaḥparicchadām ..
     puttreṇa sārdhaṃ sā devī ciraṃ tasthau piturgṛhe .
     bhrātṛbhiḥ pūjitā śaśvanmānyā vandyā ca sarvataḥ ..
     golokāt surabhī brahman ! tatrāgatya supūjitām .
     tāṃ snāpayitvā kṣīreṇa pūjayāmāsa sādaram ..
     jñānañca kathayāmāsa gopyaṃ sarvasudurlabham .
     tayā devyā pūjitā sā svarlokañca punaryayau ..
     idaṃ stotraṃ puṇyabījaṃ tāṃ saṃpūjya ca yaḥ paṭhet .
     tasya nāgabhayaṃ nāsti tasya vaṃśodbhavasya ca ..
     viṣaṃ bhavet sudhātulyaṃ siddhastotro yadā bhavet .
     pañcalakṣajapenaiva siddhastotro bhavennaraḥ .
     sarpaśāyī bhavet so'pi niścitaṃ sarpavāhanaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 46 adhyāyaḥ .. dhanvantarikṛtamanasādhyānapūjādi yathā -- dhanvantariruvāca .
     ihāgaccha jagadgauri ! gṛhāṇa mama pūjanam .
     pūjyā tvaṃ triṣu lokeṣu parā kaśyapakanyake ! ..
     tvayā jitaṃ jagat sarvaṃ devi ! viṣṇusvarūpayā .
     tena te'straprayogaśca na kṛto raṇabhūmiṣu ..
     ityuktvā saṃyato bhūtvā bhaktinamrātmakandharaḥ .
     gṛhītvā śuklakusumaṃ dhyānaṃ kartuṃ samudyataḥ ..
     cārucampakavarṇābhāṃ sarvāṅgasumanoharām .
     īṣaddhāsyaprasannāsyāṃ śobhitāṃ sūkṣmavāsasā ..
     kavarībhāraśobhāḍhyāṃ ratnābharaṇabhūṣitām .
     sarvābhayapradāṃ devīṃ bhaktānugrahakātarām ..
     sarvavidyāpradāṃ śāntāṃ sarvavidyāviśāradām ..
     nāgendravāhinīṃ devīṃ bhaje nāgeśvarīṃ parām ..
     dhyātvaivaṃ kusumaṃ dattvā nānādravyasamanvitam .
     dattvā ṣoḍaśopacāraṃ pūjayāmāsa tāṃ priye ! ..
     stotrañcakāra bhaktyā ca pulakāñcitavigrahaḥ .
     puṭāñjaliyuto bhūtvā bhaktinamrātmakandharaḥ .. * ..
     dhanvantariruvāca .
     namaḥ siddhisvarūpāyai siddhidāyai namo namaḥ .
     namaḥ kaśyapakanyāyai varadāyai namo namaḥ ..
     namaḥ śaṅkarakanyāyai śaṅkarāyai namo namaḥ .
     namaste nāgavāhinyai nāgeśvaryai namo namaḥ ..
     namo nāgabhaginyai ca yoginyai ca namo namaḥ .
     namo'stīkajananyai ca jananyai jagatāṃ namaḥ ..
     namo jaratkārunāmne jaratkārustriyai namaḥ ..
     namaściraṃ tapasvinyai sukhadāyai namo namaḥ .
     namastapaḥsvarūpāyai phaladāyai namo namaḥ ..
     suśīlāyai ca sādhvyai ca śāntāyai te namo namaḥ .
     ityevamuktvā bhaktyā ca praṇanāma prayatnataḥ ..
     tuṣṭā devī varaṃ dattvā satvaraṃ svālayaṃ yayau ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe dhanvantaridarpabhaṅgamanasāvijayo nāma 51 adhyāyaḥ .. * .. (kāmarūpasthitanadīviśeṣaḥ . yathā, kālikāpurāṇe . 74 . 33 .
     tatastu manasā nāma nadī puṇyatamā parā .
     saritsā manasākhyā tu tṛṇabindvavatāritā ..
     vaiśākhaṃ sakalaṃ māsaṃ yasyāṃ snātvā narottamaḥ .
     viṣṇulokamavāpyaiva tato mokṣamavāpnuyāt ..
)

manasādevī, strī, (manasā cāsau devī ceti . yadvā, manasā dīvyatīti . div + ac . ṅīp . manasaḥ saṃjñāyām . 6 . 3 . 4 . iti vibhaktyaluk ca .) manasā . iti jaṭādharaḥ .. (yathā, brahmavaivarte prakṛtikhaṇḍe . 46 . 118 .
     sampūjya manasādevīṃ prayayuḥ svālayañca te ..) asyā vivaraṇaṃ manasāśabde draṣṭavyam ..

manasijaḥ, puṃ, (manasi jāyata iti . jan + ḍaḥ .
     haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . ityaluk .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 27 .. (yathā, śākuntale dvitīyāṅke .
     kāmaṃ priyā na sulabhā manastu tadbhāvadarśanāśvāsi .
     akṛtārthe'pi manasije ratimubhayaprārthanā kurute ..
) manojāte, tri ..

manasiśayaḥ, puṃ, (manasi śete iti . śī + adhikaraṇe śete . 3 . 2 . 15 . iti ac .
     haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . ityaluk .) kāmadevaḥ . iti halāyudhaḥ ..

manaskāraḥ, puṃ, (manasi manaso vā kāro niścaya iti . yadvā, kṛ + bhāve ghañ . manasaḥ kārovikāraḥ karaṇamiti vā .) manasaḥ sukhādiḥ . tatryāyaḥ . cittābhogaḥ 2 . ityamaraḥ . 1 . 5 . 5 .. dve manasaḥ sukhādau tatparatve ekasmin viṣaye manasaḥ punaḥ punaḥ pravṛttirābhogaḥ . ābhogastātparyamiti sarvānandaḥ . sthairyamityanye . vyāpāra ityapare . vāñchitavastuprāptyā cittasya nirākāṅkṣatā . ābhogaḥ paripūrṇateti pare . anāgatacintanādirūpo manaskāra ityapare . manaso manasi vā kāro niścayo manaskāraḥ setu kakheti saḥ . manasi karaṇaṃ manasi kāraḥ ityapi dṛśyate atra bāhulyāt saptamyā aluk . iti taṭṭīkāyāṃ bharataḥ ..

manastāpaḥ, puṃ, (manasaḥ tāpaḥ pīḍā .) manaḥpīḍā . yathā, gāruḍe 111 adhyāye .
     manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ .
     samabuddhiḥ prasannātmā sukhaduḥkhe samo bhavet ..
anutāpaḥ . yathā, prāyaścittatattve .
     brāhmaṇena yadā daivāt chinnaṃ yajñopavītakam .
     manastāpena śuddhiḥ syādāpastambo'bravīnmuniḥ ..


manastālaḥ, puṃ, (talyata iti . tala pratiṣṭhāyām + ghañ . manasi tālaḥ pratiṣṭhā yasya .) durgāyāḥ siṃhaḥ . iti trikāṇḍaśeṣaḥ .. (haritālaḥ . tatra klīvatvamapi . yathā, vaidyakaratnamālāyām .
     haritālaṃ manastālaṃ varṇakaṃ naṭabhūṣaṇam ..)

manasthaṃ, tri, (mane manasi vā tiṣṭhatīti . sthā + kaḥ . pakṣe visargasya lopaḥ .) mano'vacchinnam . antaḥkaraṇasthitam . yathā --
     manasthaṃ manamadhyasthaṃ madhyasthaṃ manavarjitam .
     manasā manamālokya svayaṃ siddhyanti yoginaḥ ..
iti śrīmaduttaragītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde brahmanirūpaṇaṃ nāma 1 adhyāyaḥ .. tādṛśabrahmāparokṣeṇa mucyate ityāha manasthamityādi . manasthaṃ mano'vacchinnam . manamadhyasthaṃ manaḥsākṣībhūtam . madhyasthaṃ sarvasākṣībhūtam . manavarjitaṃ saṅkalpavikalpādirahitam . manamavabodhātmakam . tadevaṃ manasā pariśuddhāntaḥkaraṇena . ālokya tad gocarāparokṣacaramavṛttiṃ labdhvā . yoginaḥ jñāninaḥ . svayameva siddhyanti nivṛttāvidyakā muktā bhavantītyarthaḥ . iti śrīmaduttaragītāyāḥ subodhinyāṃ ṭīkāyāṃ śrīgauḍapādācāryaviracitāyāṃ 1 adhyāyaḥ .. * .. sarve sāntā adantāśceti pramāṇādatra manaśabdo'kārāntaḥ . manaḥsthitam . yathā --
     ājanmaṃ manmanasthaṃ yadapi mama manomadhyataḥ kvāpi nābhūt tatte puṇyapratāpādiha śaradi sataḥ siddhamābhūt sukhena .. ityudbhaṭaḥ ..

manasvinī, strī, (praśastaṃ mano'styasyāḥ iti . manas + vini . ṅīp .) praśastamanāḥ strī . yathā, kumārasambhave . 3 . 32 .
     manasvinīmānavighātadakṣaṃ tadeva jātaṃ vacanaṃ smarasya .. mṛkaṇḍoḥ patnī . yathā, mārkaṇḍeyapurāṇe . 52 . 17 .
     prāṇaścaiva mṛkaṇḍuśca pitā mama mahāyaśāḥ .
     manasvinyāmahaṃ tasmāt puttro vedaśirā mama ..
prajāpatipatnī . sā ca somasya vasorjananī . yathā, mahābhārate . 1 . 66 . 19 .
     dhūmrāyāstu dharaḥ puttro brahmavidyo dhruvastathā .
     candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā ..
)

[Page 3,610c]
manasvī, [n] puṃ, (praśastaṃ mano'styasyeti . manas + viniḥ .) śarabhaḥ . iti rājanirghaṇṭaḥ .. praśastamanoyukte, tri . yathā --
     manasvigarhitaḥ panthāḥ samāroḍhumasāmpratam .. iti kārakaṭīkāyāṃ durgādāsaḥ ..

manāk, vya, (manyate iti . mana jñāne + bāhulakāt ākpratyayaḥ .) alpam . ityamaraḥ . 3 . 4 . 8 .. (yathā, bhāgavate . 1 . 10 . 35 .
     marudhanvamatikramya sauvīrābhīrayoḥ parān .
     ānartān bhārgavopāgācchrāntavāho manāgvibhuḥ ..
) mandaḥ . iti medinī . avyaya-ke, 11 ..

manākā, strī, (manyata iti . mana + balākādayaśca . uṇā° 4 . 14 . ityākaḥ . ṭāp .) hastinī . ityuṇādikoṣaḥ ..

manākkaraṃ, klī, (manāk yathā tathā karotīti . kṛ + ac .) maṅgalyā . mallikāgandhayuktāguru . iti śabdacandrikā . (manāk alpasya karaḥ .) iṣatkārake, tri ..

manāyī, strī, (manoḥ patnīti . manu + manorau vā . 4 . 1 . 38 . iti ṅīp udāttaikāraśca .) manoḥ patnī . iti jaṭādharaḥ ..

manāvī, strī, (manoḥ strī . manu + manaurau vā . 4 . 1 . 38 . iti ṅīp aukāraścāntādeśaḥ .) manupatnī . iti mugdhabodhavyākaraṇam .. (yathā, śatapathabrāhmaṇe . 1 . 1 . 4 . 16 .
     sā manoreva jāyāṃ manāvīṃ praviveśa ..)

manitaṃ, tri, (mana bodhe + ktaḥ .) jñātam . ityamaraḥ . 3 . 1 . 10 ..

manīkaṃ, klī, (manyate śobhārthamādriyate iti . man + alīkādayaśca . uṇā 04 . 25 . iti kīkanpratyayena nipātanāt sādhu .) añjanam . ityuṇādikoṣaḥ ..

manīṣā, strī, (īṣ + aḥ . ṭāp . manasa īṣā gamanam . śakandhādiṣu pararūpaṃ vācyam . 1 . 1 . 64 . ityasya vārtikoktyā sādhuḥ .) buddhiḥ . ityamaraḥ . 1 . 7 . 5 .. (yathā, ṛgvede . 1 . 54 . 8 .
     asamaṃ kṣatramasamā manīṣā .. stutiḥ . yathā, ṛgvede . 5 . 83 . 10 .
     uta prajābhyo'vido manīṣām .. manīṣāṃ stutimavida prāptavānasi .. iti tadbhāṣye sāyanaḥ ..)

manīṣī, [n] puṃ, (manīṣā astyasyeti . manīṣā + vrīhyāditvāt iniḥ .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 5 .. (yathā ca manau . 1 . 17 .
     yanmūrtyavayavāḥ sūkṣmāstasyemānyāśrayanti ṣaṭ .
     tasmāccharīramityāhustasya mūrtiṃ manīṣiṇaḥ ..
) buddhiyukte, tri .. (yathā, ṛgvede . 1 . 164 . 45 .
     catvāri vāk parimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ .. manīṣiṇo medhāvinaḥ . iti tadbhāṣye sāyanaḥ ..)

[Page 3,611a]
manuḥ, strī, (man + śṝsvṛsnihīti . uṇā° 1 . 11 . iti uḥ .) pṛkkā . iti rājanirghaṇṭaḥ .. (manoḥ patnīti . manu + manorau vā . 4 . 1 . 38 . ityatra vā grahaṇena dbāvapi vikalpyete . tena trairūpyaṃ bhavati . manoḥ strī manāyī manāvī manuḥ . iti kāśikokteḥ pakṣe ṅībabhāvaḥ .) manupatnī . iti liṅgādisaṃgrahe amaraḥ ..

manuḥ, puṃ, (manyate iti . mana + śṝsvṛsnihīti . uṇā° 1 . 11 . iti uḥ .) brahmaṇaḥ puttraḥ . sa ca prajāpatirdharmaśāstravaktā ca . iti liṅgādisaṃgrahe amaraḥ .. manuṣyaḥ . iti śabdaratnāvalī .. (yathā, ṛgvede . 8 . 47 . 4 .
     manorviśvasya ghedima ādityārāya īśate'nehaso vaūtayaḥ suūtayo vaūtayaḥ .. manoḥ manuṣyasya . iti tadbhāṣye sāyanaḥ ..) jinabhedaḥ . iti trikāṇḍaśeṣaḥ .. mantraḥ . iti jaṭādharaḥ .. (yathā, gautamīyatantre . 7 . 5 .
     gohiraṇyakavastrādyaistoṣayed gurumātmanaḥ .
     yathā dadāti santuṣṭaḥ prasannavadano manum .. * ..
) pratikalpe caturdaśa manavo bhavanti teṣāṃ nāmāni yathā . svāyambhuvaḥ 1 svārociṣaḥ 2 uttamaḥ 3 tāmasaḥ 4 raivataḥ 5 cākṣuṣaḥ 6 ete gatāḥ . vaivasvataḥ 7 . vartamāno'yam . sāvarṇiḥ 8 dakṣasāvarṇiḥ 9 brahmasāvarṇiḥ 10 dharmasāvarṇiḥ 11 rudrasāvarṇiḥ 12 devasāvarṇiḥ 13 indrasāvarṇiḥ 14 ete bhaviṣyanti . iti śrībhāgavate 8 skandhe 1 adhyāyaḥ .. * .. eteṣāmutpattiryathā --
     ādyo manurbrahmaputtraḥ śatarūpāpatirbratī .
     dharmiṣṭhānāṃ variṣṭhaśca gariṣṭho manuṣu prabhuḥ ..
     svāyambhuvaḥ śambhuśiṣyo viṣṇuvrataparāyaṇaḥ .
     jīvanmukto mahājñānī bhavataḥ prapitāmahaḥ ..
     saṃprāpa kṛṣṇadāsyañca golokañca jagāma saḥ .
     dṛṣṭvā muktaṃ svaputtrañca prahṛṣṭaśca prajāpatiḥ ..
     tuṣṭāva śaṅkaraṃ tuṣṭaḥ sasṛje manumanyakam .
     sa ca svayambhūputtraśca puraḥ svāyambhuvo manuḥ ..
     svārociṣo manuścaiva dvitīyo vahrinandanaḥ .
     rājā vadānyo dharmiṣṭhaḥ svāyambhuvasamo mahān ..
     priyavratasutāvanyau dvau manū dharmiṇāṃ varau .
     tau tṛtīyacaturthau ca vaiṣṇavau tāmasottamau ..
     tau ca śaṅkaraśiṣyau ca kṛṣṇabhaktiparāyaṇau .
     dharmiṣṭhānāṃ variṣṭhaśca raivataḥ pañcamo manuḥ ..
     ṣaṣṭhaśca cākṣuṣo jñeyo viṣṇubhaktiparāyaṇaḥ .
     śrāddhadevaḥ sūryasuto vaiṣṇavaḥ saptamo manuḥ ..
     sāvarṇiḥ sūryatanayo vaiṣṇavo manuraṣṭamaḥ .
     navamo dakṣasāvarṇirviṣṇuvrataparāyaṇaḥ ..
     daśamo brahmasāvarṇirbrahmajñānaviśāradaḥ .
     tataśca dharmasāvarṇirmanurekādaśaḥ smṛtaḥ ..
     dharmiṣṭhaśca variṣṭhaśca vaiṣṇavānāṃ sadā vratī .
     jñānī ca rudrasāvarṇirmanuśca dvādaśaḥ smṛtaḥ ..
     dharmātmā devasāvarṇirmanurava trayodaśaḥ .
     traturdaśo mahājñānī cendrasāvarṇireva ca ..
iti brahmavaivarte prakṛtikhaṇḍe 51 adhyāyaḥ .. api ca . svāyambhuvaḥ 1 . sa ca gāyattryāṃ brahmaṇo jātaḥ . asya puttrāḥ daśa . agnidhraḥ . agnibāhuḥ . riphphaḥ . sabalaḥ . jyotiṣmān . dyutimān . havyaḥ . medhāḥ . medhātithiḥ . vasuśca . svārociṣaḥ 2 . asya puttrāścatvāraḥ . nabhaḥ . nabhasyaḥ . prasṛtiḥ . bhāvanaśca . auttamiḥ 3 . asya puttrāḥ daśa . īṣaḥ . ūrjaḥ . bhūrjaḥ . śuciḥ . śukraḥ . madhuḥ . mādhavaḥ . nabhasyaḥ . nabhaḥ . sahaśca . tāmasaḥ 4 . asya puttrā daśa . akalmaṣaḥ . tapodhanvī . tapomūlaḥ . tapodhanaḥ . taporatiḥ . tapasyaḥ . tapodyutiḥ . parantapaḥ . tapobhāgī . tapoyogī ca . raivataḥ 5 . tasya puttrāḥ daśa . aruṇaḥ . tattvadarśī . vittavān . havyapaḥ . kapiḥ . muktaḥ . nirutsukaḥ . sattaḥ . nirmohaḥ . prakāśakaśca . cākṣuṣaḥ 6 . sa ca dhruvapauttrāt ripuñjayāt brahmadauhitryāṃ vīraṇakanyāyāṃ vairiṇyāṃ jātaḥ . tasya bhāryā naḍḍalā . tasya puttrāḥ daśa . uruḥ . puruḥ . śatadyumnaḥ . tapasvī . satyavāk . kaviḥ . agniṣṭup . atirātraḥ . svacchasvaḥ . abhimanyuśca . vaivasvataḥ 7 . sa ca sūryāt saṃjñāyāṃ jātaḥ . tasya puttrāḥ daśa . ilaḥ . ikṣvākuḥ . kuśanābhaḥ . ariṣṭaḥ . riṣṭhaḥ . nariṣyantaḥ . kurūṣaḥ . śaryātiḥ . pṛṣadhraḥ . nābhāgaśca . sāvarṇiḥ 8 . sa ca sūryāt chāyāyāṃ jātaḥ . tasya puttrāḥ daśa . dhṛtiḥ . varīyān . yavasaḥ . suvarṇaḥ . vṛṣṭiḥ . cariṣṇuḥ . īḍyaḥ . sumatiḥ . vasuḥ . śubhryaśca . raucyaḥ 9 . asau ruceḥ prajāpateḥ puttraḥ . bhautyaḥ 10 . asau bhūtināmakaprajāpateḥ puttraḥ . merusāvarṇiḥ 11 . asau brahmaṇaḥ puttraḥ . ṛtuḥ 12 . ṛtudhāmā 13 . vivvaksenaḥ 14 . iti mātsye navamādhyāyāvadhi ekaviṃśatyadhyāyaparyantam .. kramaśasteṣāṃ vivaraṇāni yathā, 1 svāyambhuvaḥ . yathā, mārkaṇḍeye 53 adhyāye ..
     manoḥ svāyambhuvasyāsan daśa puttrāstu tatsamāḥ .
     yairiyaṃ pṛthivī sarvā saptadvīpā saparvatā .
     sasamudrā karavatī prativarṣaṃ niveśitā ..
2 svārociṣaḥ . yathā, tatraiva 67 adhyāye . mārkaṇḍeya uvāca .
     tataḥ svārociṣaṃ nāmnā dyutimantaṃ prajāpatim .
     manuñcakāra bhagavāṃstasya manvantaraṃ śṛṇu ..
     tatrāntare tu ye devā munayastatsutāśca ye .
     bhaupālāḥ krauṣṭuke ! ye tān gadatastvaṃ niśāmaya ..
     devāḥ pārāvatāstatra tathaiva tuṣitā dvija ! .
     svārociṣe'ntare cendro vipaściditi viśrutaḥ ..
     ūrjastambastathā prāṇo dattolirṛṣabhastathā .
     niścaraścārvavīrāṃśca tatra saptarṣayo'bhavan ..
     caitra-kiṃpuruṣādyāśca sutāstasya mahātmanaḥ .
     saptāsan sumahāvīryāḥ pṛthivīparipālakāḥ ..
     tasya manvantaraṃ yāvattāvattadvaṃ śavistare .
     bhukteyamavaniḥ sarvā dvitīyaṃ vai tadantaram ..
     svarociṣastu caritaṃ janma svārociṣasya ca .
     niśamya mucyate pāpaiḥ śraddadhāno hi mānavaḥ ..
asyānyadvivaraṇaṃ tatraiva 61 adhyāyamārabhya 66 adhyāyaparyantaṃ draṣṭavyam .. 3 auttamaḥ . yathā, tatraiva 73 adhyāye . mārkaṇḍeya uvāca .
     manvantare tṛtīye'smin auttamasya prajāpateḥ .
     devānindramṛṣīn bhūpān nibodha gadato mama ..
     svadhāmānastathā devā yathānāmānukāriṇaḥ .
     satyākhyaśca dvitīyo'nyastridaśānāṃ tathā gaṇaḥ ..
     tṛtīye tu gaṇe devāḥ śivākhyā munisattama ! .
     śivāḥ svarūpataste tu śrutāḥ pāpapraṇāśanāḥ ..
     pratardanākhyaśca gaṇo devānāṃ munisattama ! .
     caturthastatra kathita auttamasyāntare manoḥ ..
     vaśavartinaḥ pañcame'pi devāstatra gaṇe dvija ! .
     yathākhyātasvarūpāstu sarva eva mahāmune ! ..
     ete devagaṇāḥ pañca smṛtā yajñabhujastathā .
     manvantare manuśreṣṭhe sarve dvādaśakā gaṇāḥ ..
     teṣāmindro mahābhāgastailokye sa gururbhavet .
     śataṃ kratūnāmāhṛtya suśāntirnāma nāmataḥ ..
     yasyopasarganāśāya nāmākṣaravibhūṣitā .
     adyāpi mānavairgāthā gīyate tu mahītale ..
     suśāntirdevarāṭ kāntaḥ suśāntiṃ sa prayacchati .
     sahitaḥ śivasatyādyaistathaiva vaśavartinaḥ ..
     ajaḥ paraśucirdivyo mahābalaparākramāḥ .
     puttrāstasya manorāsan vikhyātāstridaśopamāḥ ..
     tatsūtisambhavairbhūmiḥ pālitābhūnnareśvaraiḥ .
     yāvanmanvantaraṃ tasya manoruttamatejasaḥ ..
     caturyugānāṃ saṃkhyātā sādhikā hyekasaptatiḥ .
     kṛtatretādisaṃjñānāṃ yānyuktāni yuge mayā ..
     svatejasā hi tapaso vaśiṣṭhasya mahātmanaḥ .
     tanayāścāntare tasmin sapta saptarṣayo'bhavan ..
     tṛtīyametatkathitaṃ tava manvantaraṃ mayā ..
asyānyadvivaraṇaṃ tatraiva 68 adhyāyamārabhya 72 adhyāyaparyantaṃ draṣṭavyam .. 4 tāmasaḥ . yathā, tatraiva 74 adhyāye .
     tāmasākhyo manurabhūttasya manvantaraṃ śṛṇu .
     ye devā yatpatiryaśca devendro ye tatharṣayaḥ .
     ye puttrāśca manostasya pṛthivīparipālakāḥ ..
     satyāstathānye sudhiyaḥ surūpā harayastathā .
     ete devagaṇāstatra saptaviṃśatikā mune ! ..
     mahābalo mahāvīryaḥ śatayajñopalakṣitaḥ .
     śikhirindrastathā teṣāṃ devānāmabhavadvibhuḥ ..
     jyotirdhāmā puthuḥ kāvyaścaitro'gnirbalakastathā .
     pīvaraśca tathā brahman ! sapta saptarṣayo'bhavan ..
     naraḥ kṣāntiḥ śāntadāntajānujaṅghādayastathā .
     puttrāstu tāmasasyāsan rājānaḥ sumahābalāḥ ..
asyānyadvivaraṇaṃ tatraiva draṣṭavyam .. 5 raivataḥ . yathā, tatraiva 75 adhyāye . mārkaṇḍeya uvāca .
     tāmādāya tato bhūpaḥ svameva nagaraṃ yayau .
     tasmādajāyata suto revatyāṃ raivato manuḥ ..
     sametaḥ sakalairdharmairmānavairaparājitaḥ .
     vijñātākhilaśāstrārtho vedavidyārthaśāstravit ..
     tasya manvantare devān munidevendrapārthivān .
     kathyamānānmayā brahman ! nibodha susamāhitaḥ ..
     sumedhasastatra devāstathā bhūpatayo dvija ! .
     vaikuṇṭhaścāmitābhaśca caturdaśa caturdaśa ..
     teṣāṃ devagaṇānāntu caturṇāṃmapi ceśvara ! .
     nāmnā vibhurabhūdindraḥ śatayajñopalakṣakaḥ ..
     hiraṇyalomā vedaśrīrūrdhabāhustathāparaḥ .
     vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ ..
     vaśiṣṭhaśca mahābhāgo vedavedāntapāragaḥ .
     ete saptarṣayaścāsan raivatasyāntare manoḥ ..
     balabandhurmahāvīryaḥ suyaṣṭavyastathāparaḥ .
     satyakādyāstathaivāsan raivatasya manoḥ sutāḥ ..
     raivatāntāstu manavaḥ kathitā ye mayā tava .
     svāyambhuvāśrayā hyete svārociṣamṛte manum ..
asyānyadvivaraṇaṃ tatraiva draṣṭavyam .. 6 cākṣuṣaḥ . yathā, tatraiva 76 adhyāye .
     tasya manvantareśasya ye'ntaratridaśā dvija ! .
     ye carṣayastathaivendro ye sutāścāsya tān śṛṇu ..
     āryā nāma surāstatra teṣāmeko'ṣṭako gaṇaḥ .
     prakhyātakarmaṇāṃ vipra ! yajñe havyabhujāmayam ..
     prakhyātabalavīryāṇāṃ prabhāmaṇḍaladurdṛśām .
     dvitīyaśca prasūtākhyo devānāmaṣṭako gaṇaḥ ..
     tathaivāṣṭaka evānyo bhavyākhyo devatāgaṇaḥ .
     caturthaśca gaṇastatra yūthagākhyastathāṣṭakaḥ ..
     lekhasaṃ jñāstathaivānye tatra manvantare dbija ! .
     pañcame ca gaṇe devāstatsaṃjñā hyamṛtāśinaḥ ..
     śataṃ kratūnāmāhṛtya yasteṣāmadhipo'bhavat .
     manojavastathaivendraḥ saṃkhyāto yajñabhāgabhuk ..
     sumedhā virajāścaiva haviṣmānunnato madhuḥ .
     atināmā sahiṣṇuśca saptāsanniti carṣayaḥ ..
     urūpuruśatadyumnapramukhāḥ sumahābalāḥ .
     cākṣuṣasya manoḥ puttrāḥ pṛthivīpatayo'bhavan ..
asyānyadvivaraṇaṃ tatraivādhyāye draṣṭavyam .. 7 vaivasvataḥ . yathā, tatraiva 79 adhyāye . mārkaṇḍeya uvāca .
     ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ .
     bhṛgavo'ṅgirasaścāṣṭau yatra devagaṇāḥ smṛtāḥ ..
     ādityā vasavo rudrā vijñeyā kaśyapātmajāḥ .
     sādhyāśca vasavo viśve dharmaputtragaṇāstrayaḥ ..
     bhṛgostu bhṛgavo devāḥ puttrā hyaṅgirasaḥ sutāḥ .
     eṣa sargaśca mārīco vijñeyaḥ sāmpratādhipaḥ ..
     ūrjasvī nāma caivendro mahātmā yajñabhāgabhuk .
     atītānāgatā ye ca vartante sāmpratañca ye ..
     sarve te tridaśendrāstu vijñeyāstulyalakṣaṇāḥ .
     sahasrākṣāḥ kuliśinaḥ sarva eva purandarāḥ ..
     maghavanto vṛṣāḥ sarve śṛṅgiṇo gajagāminaḥ .
     te śatakratavaḥ sarve bhūtābhibhavatejasaḥ ..
     dharmādyaiḥ kāraṇaiḥ śuddhairādhipatyaguṇānvitāḥ .
     bhūtabhavyabhavannāthāḥ śṛṇu caitat trayaṃ dvija ! ..
     bhūrloko'yaṃ smṛtā bhūmirantarīkṣaṃ divaḥ smṛtam .
     divyākhyaśca tathā svargastrailokyamiti gadyate ..
     atriścaiva vaśiṣṭhaśca kāśyapaśca mahānṛṣiḥ .
     gautamaśca bharadvājo viśvāmitro'tha kauśikaḥ ..
     tathaiva puttro bhagavānṛcīkasya mahātmanaḥ .
     jamadagnistu saptaite munayo'tra tathāntare ..
     īkṣvākurnābhagaścaiva dhṛṣṭaśarmātireva ca .
     nariṣyantaśca vikhyāto nābhago diṣṭa eva ca ..
     kurūṣaśca pruṣadhruśca vasumān lokaviśrutaḥ .
     manorvaivasvatasyaite nava puttrāḥ prakīrtitāḥ ..
     vaivasvatamidaṃ brahman ! kathitante mayāntaram .
     asmin śrute naraḥ sadyaḥ paṭhite caiva sattama ! .
     mucyate pātakaiḥ sarvaiḥ puṇyañca mahadaśnute ..
asyānyadvivaraṇaṃ 77-78 adhyāyayordraṣṭavyam .. 8 sāvarṇiḥ . yathā, tatraiva 80 adhyāye . mārkaṇḍeya uvāca .
     kathitastava sāvarṇiśchāyāsaṃjñāsutaśca yaḥ .
     pūrbajasya manostulyaḥ sa manurbhavitāṣṭamaḥ ..
     rāmo vyāso gālavaśca dīptimān kṛpa eva ca .
     ṛṣyaśṛṅgastathā droṇistatra saptarṣayo'bhavan ..
     sutapāścāmitābhāśca mukhyāścaiva tridhā surāḥ .
     viṃśakaḥ kathitāścaiṣāṃ trayāṇāṃ triguṇo gaṇaḥ ..
     tapastapaśca śakraśca dyutirjyotiḥ prabhākaraḥ .
     prabhāso dayito dharmastejoraśmiśca vakratuḥ ..
     ityādikastu sutapā devānāṃ viṃśako gaṇaḥ .
     prabhurvibhurvibhāsādyastathānyo viṃśako gaṇaḥ ..
     surāṇāmamitānāntu tṛtīyamapi me śṛṇu .
     damo dānto ṛtaḥ somo vintādyāścaiva viṃśatiḥ ..
     mukhyā hyete samākhyātā devā manvantarādhipāḥ ..
     mārīcasyaiva te puttrāḥ kāśyapasya prajāpateḥ ..
     bhaviṣyāśca bhaviṣyanti sāvarṇasyāntare manoḥ .
     teṣāmindro bhaviṣyastu balirvairocanirmune ! .
     pātāla āste yo'dyāpi daityaḥ samayabandhanaḥ .
     virajāścārvavīraśca nirmohaḥ satyavāk kṛtiḥ ..
     viṣṇvādyāścaiva tanayāḥ sāvarṇasya manornṛpāḥ ..
asyānyadvivaraṇaṃ tatraiva 81-93 adhyāyeṣu draṣṭavyam .. 9 dakṣasāvarṇiḥ . yathā, tatraiva 94 adhyāye .
     dakṣaputtraśca sāvarṇo bhāvī yo navamo manuḥ .
     kathayāmi manostasya ye devā munayo nṛpāḥ ..
     pārāmarīcibhargāśca sudharmāṇastathā surāḥ .
     ete tridhā bhaviṣyanti sarve dvādaśakā gaṇāḥ ..
     teṣāmindro bhaviṣyastu sahasrākṣo mahābalaḥ .
     sāmprataṃ kārtikeyo yo vahriputtraḥ ṣaḍānanaḥ ..
     adbhuto nāma śakro'sau bhāvī tasyāntare manoḥ .
     medhātithirvasuḥ satyo jyotiṣmān dyutimāṃstathā ..
     saptarṣayo'nyaḥ sabalastathānyo havyavāhanaḥ .
     dhṛṣṭaketurvarhaketuḥ pañcahasto nirāmayaḥ .
     pṛthuśravāstathārciṣmān bhūdyurimno bṛhadbhayaḥ ..
     ete nṛpasutāstasya dakṣaputtrasya vai nṛpāḥ ..
10 brahmasāvarṇiḥ . yathā, tatraiva 94 adhyāye ..
     manostu daśamasyānyacchṛṇu manvantaraṃ dvija ! ..
     manvantare ca daśame brahmaputtrasya dhīmataḥ .
     sukhāsīnā niruddhāśca triḥprakārāḥ surāḥ smṛtāḥ .
     śatasaṃkhyā hi te devā bhaviṣyā bhāvino manoḥ .
     yat prāṇināṃ śataṃ bhāvi taddevānāṃ tadā śatam ..
     śāntirindrastathā bhāvī sarvairindraguṇairyutaḥ .
     saptarṣīṃstān nibodha tvaṃ ye bhaviṣyanti vai tadā ..
     āpomūrtirhaviṣmāṃśca sukṛtī satya eva ca .
     nābhāgo'pratimaścaiva vāśiṣṭhaścaiva saptamaḥ ..
     sukṣetraścottamaujāśca bhūmisenaśca vīryavān .
     śatānīko'tha vṛṣabho hyanamitro jayadrathaḥ ..
     bhūridyumnaḥ suparvā ca tasyaite tanayā manoḥ ..
11 dharmasāvarṇiḥ . yathā, tatraiva .
     bhaviṣyā dharmaputtrasya sāvarṇasyāntaraṃ śṛṇu ..
     vihaṅgamāḥ kāmagāśca nirmāṇaratayastathā .
     triḥprakārā bhaviṣyanti ekaikastriṃśato gaṇāḥ ..
     māsarturdivasā ye tu nirmāṇapatayastu te .
     vihaṅgamā rātrayo'tha mauhūrtāḥ kāmagā gaṇāḥ ..
     indro vṛṣākhyo bhavitā teṣāṃ prakhyātavikramaḥ .
     haviṣmāṃśca variṣṭhaśca ṛṣṭiranyastathāruṇiḥ ..
     niścaraścānaghaścaiva viṣṭiścānyo mahāmuniḥ .
     saptarṣayo'ntare tasminnagnidevaśca saptamaḥ ..
     sarvatragaḥ suśarmā ca devānīkaḥ purūdbahaḥ .
     hemadhanvā dṛḍhāyuśca bhāvinastatsutā nṛpāḥ ..
12 rudrasāvarṇiḥ . yathā, tatraiva .
     dvādaśe rudraputtrasya prāpte manvantare manoḥ .
     sāvarṇākhyasya ye devā munayaśca śṛṇuṣva tān ..
     sudharmāṇaḥ mumanaso haritā rohitāstathā .
     suvarṇāśca surāstatra pañcaite daśakā gaṇāḥ ..
     teṣāmindrastu vijñeya ṛtadhāmā mahābalaḥ .
     sarvairindraguṇairyuktaḥ saptarṣīnapi me śṛṇu ..
     dyutistapasvī sutapāstapomūrtistaponidhiḥ .
     taporatistathaivānyaḥ saptamastu tapodhṛtiḥ ..
     devavānupadevaśca devaśreṣṭho vidūrathaḥ .
     mitravān mitravindaśca bhāvinastatsutā nṛpāḥ ..
13 raucyaḥ . yathā, tatraiva .
     trayodaśasya paryāye raucyākhyasya manoḥ sutān .
     saptarṣīṃśca nṛpāṃścaiva gadato me niśāmaya ..
     sudharmāṇaḥ surāstatra sukarmāṇastathāpare .
     suśarmāṇaḥ surā hyete samastā munisattama ! ..
     mahābalo mahāvīryasteṣāmindro divaspatiḥ .
     bhaviṣyānatha saptarṣīṃn gadato me niśāmaya ..
     dhṛtimānavyayaścaiva tattvadarśī nirutsukaḥ .
     nirmohaḥ sutapāścānyo niṣprakampaśca saptamaḥ ..
     citraseno vicitraśca nayatirnirbhayo dṛḍhaḥ .
     sunetraḥ kṣattrabuddhiśca suvrataścaiva tatsutāḥ ..
14 bhautyaḥ . yathā, tatraiva 100 adhyāye .
     bhautyo nāma manustasya puttro bhūterajāyata .
     tasya manvantare devānṛṣīn bhūpāṃśca me śṛṇu ..
     bhaviṣyasya bhaviṣyāṃstu gadato mama vistarāt .
     devendro yaśca bhavitā tasya vikhyātakarmaṇaḥ ..
     cākṣuṣāśca kaniṣṭhāśca pavitrā bhrājirāstathā .
     dhārāvṛkāśca ityete pañca devagaṇāḥ smṛtāḥ ..
     śacirindrastadā teṣāṃ tridaśānāṃ bhaviṣyati .
     mahābalo mahāvīryaḥ sarvairindraguṇairyutaḥ ..
     agnīdhraścāgnibāhuśca śucirmukto'tha mādhavaḥ .
     śukro'jitaśca saptaite tadā saptarṣayaḥ smṛtāḥ ..
     gururgabhīro vradhnaśca bharato'nugrahastathā .
     strīmānī ca pratīraśca viṣṇuḥ saṃkrandanastathā ..
     tejasvī subalaścaiva bhautyasyaite manoḥ sutāḥ .
     caturdaśa mayaitatte manvantaramudāhṛtam ..
manvantarakathāśravaṇaphalamāha tatraiva 100 adhyāye .
     śrutvā manvantarāṇītthaṃ krameṇa munisattama ! .
     puṇyamāpnoti manujastathākṣīṇāñca santatim ..
     śrutvā manvantaraṃ pūrbaṃ dharmamāpnoti mānavaḥ .
     svārociṣasya śravaṇāt sarvakāmānavāpnute ..
     auttamerdhanamāpnoti jñānañcāpnoti tāmase .
     raivate ca śrute buddhiṃ surūpāṃ vindate striyam ..
     ārogyañcākṣuṣe puṃsāṃ śrute vaivasvate balam .
     guṇavatputtrapauttrantu sūryasāvarṇike śrute ..
     māhātmyaṃ brahmasāvarṇe dharmasāvarṇike śubham .
     matimāpnoti manujo rudrasāvarṇike jayam ..
     jñātiśreṣṭho guṇairyukto dakṣasāvarṇike śrute .
     niśātayatyaribalaṃ raucyaṃ śrutvā narottama ! ..
     devaprasādamāpnoti bhautye manvantare śrute .
     tathāgnihotraṃ puttrāṃśca guṇayuktānavāpnute ..
     sarvāṇyanukramādyaśca śṛṇoti munisattama ! .
     manvantarāṇi tasyāpi śrūyatāṃ phalamuttamam ..
     tatra devānṛṣīnindrānmanūṃ stattanayānnṛpān .
     vaṃśāṃśca śrutvā sarvebhyaḥ pāpebhyo vipramucyate ..
     devarṣīndranṛpāścānye ye tanmanvantarādhipāḥ .
     te prīyante tathā prītāḥ prayacchanti śubhāṃ matim ..
     tataḥ śubhāṃ matiṃ prāpya kṛtvā karma tathā śubham .
     śubhāṃ gatimavāpnoti yāvadindrāścaturdaśa ..
     sarve syurṛtavaḥ kṣemyāḥ sarve saumyāstathā grahāḥ .
     bhavantyasaṃśayaṃ śrutvā kramānmanvantarasthitim .. * ..
viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 19 .
     viśvakarmā manustvaṣṭā sthaviṣṭho sthaviro dhruvaḥ .. mananapradhāno vidbān . yathā, vājasaneyasaṃhitāyām . 15 . 49 .
     tasminnahaṃ nidadhe nāke'gniṃ yamāhurmanavastīrṇabarhiṣam .. manavaḥ mananapradhānā vidvāṃsaḥ .. iti tadbhāṣye mahīdharaḥ .. * .. antaḥkaraṇam . yathā, bhāgavate . 6 . 4 . 25 .
     deho'savo'kṣā manavo bhūtamātrā nātmānamanyuñca viduḥ paraṃ yat .. manavo'ntaḥkaraṇāni . iti taṭṭīkāyāṃ śrīdharaḥ .. kṛśāśvasya puttrabhedaḥ . yathā, bhāgavate . 6 . 6 . 20 .
     kṛśāśvo'rciṣi bhāryāyāṃ dhūmaketumajījanat .
     viṣaṇṇāyāṃ vedaśiraḥ devalaṃ vayunaṃ manum ..
)

[Page 3,613b]
manujaḥ, puṃ, (manorjāta iti . jan + ḍaḥ .) manuṣyaḥ . ityamaraḥ . 2 . 6 . 1 .. (yathā, viṣṇupurāṇe . 1 . 6 . 10 .
     svargāpavargau mānuṣyāt prāpnuvanti narā mune ! .
     yathābhirucitaṃ sthānaṃ tadyānti manujā dvija ! ..
)

manujī, strī, (manuja + gaurāditvāt ṅīṣ .) mānuṣī . iti jaṭādharaḥ .. (ṭāp ityeke . yathā, harivaṃśe . 176 . 23 .
     vidyādharāṇāṃ nārīṣu sādhvīṣu manujāsu ca ..)

manubhūḥ, puṃ, (manorbhavatīti . bhū + kvip . manurbhūrutpattisthānaṃ yasyeti vā .) manuṣyaḥ . iti śabdacandrikā ..

manurāṭ, [j] puṃ, (manuḥ mānava iva rājate iti . rāj + kvip . manuṣyavadācāravattvādasya tathātvam .) kuveraḥ . iti trikāṇḍaśeṣaḥ ..

manuṣī, strī, (manuṣyasya strī . manuṣya + hayagavayamukayamanuṣyamatsyānāmapratiṣedhaḥ . 4 . 1 . 63 . ityasya vārtikoktyā ṅīṣ . halastaddhitasya . 6 . 4 . 150 . iti yalopaḥ .) mānuṣī . iti śabdaratnāvalī ..

manuṣyaḥ, puṃ, (manorapatyamiti . manu + manorjātāvañyatau ṣukca . 4 . 1 . 161 . iti yat ṣugāgamaśca .) manorapatyam . tatparyāyaḥ . mānuṣaḥ 2 martyaḥ 3 manujaḥ 4 mānavaḥ 5 naraḥ 6 . ityamaraḥ . 3 . 6 . 1 .. bhūmijaḥ 7 dbipadaḥ 8 cetanaḥ 9 bhūsthaḥ 10 . iti rājanirghaṇṭaḥ .. manuḥ 11 pañcajanaḥ 12 puruṣaḥ 13 pūruṣaḥ 14 pumān 15 nā 16 . iti śabdaratnāvalī .. marṇaḥ 17 viṭ 18 . iti jaṭādharaḥ .. * .. (yathā, manuḥ . 1 . 43 .
     rakṣāṃsi ca piśācāśca manuṣyāśca jarāyujāḥ ..) sa tu arvāksroto brahmaṇo navamaḥ sarga ekavidhaśca . yathā --
     arvāksrotastu navamaḥ kṣattarekavidho nṛṇām .
     rajo'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ ..
iti śrībhāgavate . 3 . 10 . 24 . api ca .
     tasyāpi dhyāyataḥ sargaṃ satyābhidhyāyinastataḥ .
     prādurbabhūva cāvyaktādarvāksrotastu sādhakaḥ ..
     yasmādarvāk pravartante tato'rvāksrotasastu te .
     te ca prakāśabahulāstamodriktarajo'dhikāḥ ..
     tasmātte duḥkhabahulā bhūyo bhūyaśca kāriṇaḥ .
     prakāśā bahirantaśca manuṣyāḥ sādhakāstu te ..
iti vahnipurāṇe sargakathananāmādhyāyaḥ .. * .. manuṣyajanmamuktikāraṇaṃ yathā --
     vimuktihetukānyā tu narayoniḥ kṛtātmanām .
     nāmuñcanti hi saṃsāre vibhrāntamanaso gatāḥ ..
     jīvā mānuṣyatāṃ manye janmanāmayutairapi .
     tadīdṛk durlabhaṃ prāpya muktidbāraṃ vicetasaḥ ..
     patanti bhūyaḥ saṃsāre viṣṇumāyāvimohitāḥ .
     sudustarāpi duḥsādhyā māyā kṛṣṇasya mohinī ..
iti tatraiva śuddhivratanāmādhyāyaḥ .. * ..
     manuṣyāṇāṃ pitā mātā bhrātā ca śrīhariryathā .
     viśeṣato manuṣyāṇāṃ pitā mātā janārdanaḥ .
     bhrātā ca sarvalokānāṃ vātsalyaguṇasāgaraḥ ..
iti pādmottarakhaṇḍe 78 adhyāyaḥ .. * .. sa trividho yathā -- yajante sātvikā devān yakṣarakṣāṃsi rākṣasāḥ . pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ .. iti śrībhagavadgītāyāṃ 17 adhyāyaḥ ..
     ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rākṣasāḥ .
     jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ..
iti tatraiva 14 adhyāyaḥ .. (tri, stutikārakaḥ . yathā, ṛgvede . 1 . 59 . 4 .
     hotā manuṣyo na dakṣaḥ .. manuṣyo laukiko vandī dātāraṃ prabhuṃ bahuvidhayā stutyā stauti . iti tadbhāṣye sāyanaḥ .. manuṣyasambandhī . yathā, ṛgvede . 1 . 92 . 11 .
     praminatī manuṣyā yugāni .. manuṣyā manuṣyāṇāṃ sambandhīni yugāni kṛtatretādīni praminatī svagamanāgamanābhyāṃ prakarṣeṇa hiṃsantī .. iti tadbhāṣye sāyanaḥ .. manuṣyahitaḥ . yathā, ṛgvede . 2 . 18 . 1 .
     daśāritro manuṣyaḥ svarṣāḥ .. madhuṣyo manuṣyāṇāṃ hitaḥ svarṣāḥ svargasya dātā . iti tadbhāṣye sāyanaḥ ..)

manuṣyadharmā, [n] puṃ, (manuṣyasyeva dharma ācāro yasya . dharmādanic kevalāt . 5 . 4 . 124 . iti samāsānto'nic .) kuberaḥ . ityamaraḥ . 2 . 6 . 1 ..

manuṣyayajñaḥ, puṃ, (manuṣyebhyo manuṣyārthaṃ yo yajñaḥ .) atithipūjanam . iti nṛyajñaśabdadarśanāt .. (yathā, śatapathabrāhmaṇe . 11 . 5 . 6 . 1 .
     tānyeva mahāsatrāṇi bhūtayajño manuṣyayajñaḥ pitṛyajño devayajño brahmayajña iti ..)

manuṣyī, strī, (manuṣya + gaurāditvāt ṅīṣ . yopadhapratiṣedhe hayagavayamukayamanuṣyamatsyānāmapratiṣedhaḥ . iti ṅīṣi yalopābhāvaḥ .) mānuṣastrījātiḥ . tatparyāyaḥ . mānuṣī 2 nārī 3 mānavī 4 . iti śabdaratnāvalī .. martyā 5 manujī 6 narī 7 . iti jaṭādharaḥ ..

manoguptā, strī, (manasā manaḥśabdena gupteva .) manaḥśilā . ityamaraḥ . 2 . 9 . 108 ..

manojanmā, [n] puṃ, (manaso janma yasya .) kandarpaḥ . iti trikāṇḍaśeṣaḥ ..

manojavaḥ, puṃ, (manasa iva javo'sya . ekadaiva sarvagāmitvāt tathātvam .) viṣṇuḥ . yathā, mahābhārate dānadharme sahasranāmastotram . 13 . 149 . 87 .
     manojavastīrthakaro vasuretā vasupradaḥ .. (manasaścittasya javaḥ .) manaso vegaḥ . iti vyākaraṇam .. (anilapatnyāḥ śivāyāḥ puttraḥ . yathā, harivaṃśe . 3 . 42 .
     anilasya śivā māryā yasyāḥ puttro manojavaḥ ..) rudrasya puttrabhedaḥ . yathā, mārkaṇḍeye . 52 . 11 .
     śanaiścarastathā śukro lohitāṅgo manojavaḥ .. tīrthabhedaḥ . yathā, mahābhārate . 3 . 83 . 85 .
     manojave naraḥ snātvā gosahasraphalaṃ labhet .. ṣaṣṭhamanvantarasyendraḥ . yathā, mārkaṇḍeye . 76 . 53 .
     manojavastathaivendraḥ saṃkhyāto yajñabhāgabhuk .. bhedhātitheḥ puttrabhedaḥ . yathā, bhāgavate . 5 . 20 . 25 . tasya priyavrata evādhipatirnāmnā medhātithiḥ . so'pi vibhajya saptavarṣāṇi puttranāmāni teṣu svātmajān purojavamanojavavepamānadhūmrānīkacitrarephaviśvādhārasaṃjñān nidhāpyādhipatīn svayaṃ bhagavatyananta āveśitamatistapovanaṃ praviveśa ..)

manojavaḥ, tri, (mano javaṃ vegavadyasmin . yadvā, mano javati pitāyamiti kṛtvā dhāvatyasmin iti . ju sautradhātuḥ + ac .) pitṛtulyaḥ . tatparyāyaḥ . pitṛsannibhaḥ 7 . ityamaraḥ . 3 . 1 . 13 .. atiśayavegavān . (yathā, mārkaṇḍeye . 21 . 8 .
     tamanvadhāvadvegena turago'sau manojavaḥ ..)

manojavasaḥ, tri, (mano javatyasmin . ju + bāhulakāt asac .) pitṛsannibhaḥ . ityamaraṭīkāyāṃ svāmī . 3 . 1 . 13 ..

manojavā, strī, (mano javatyatreti . ju + ac ṭāp .) agnijihvāvṛkṣaḥ . iti jaṭādharaḥ .. (guṇādivivṛtirasyā agnijihvāśabde jñātavyā .. vahrijihvāviśeṣaḥ . yathā, mārkaṇḍeye . 99 . 54 .
     manojavā ca yā jihvā laghimā guṇalakṣaṇā .
     tayā naḥ pāhi pāpebhya aihikācca mahābhayāt ..
skandasya mātṛgaṇabhedaḥ . yathā, mahābhārate . 9 . 46 . 16 .
     manojavā kaṇṭakinī praghasā pūtanā tathā .. krauñcadvīpasya nadīviśeṣaḥ . yathā, mātsye . 121 . 87 .
     gaurī kumudvatī caiva sandhyā rātrirmanojavā .. mana iva javo yasyāḥ . vegaviśiṣṭāyāṃ striyām . yathā, mahābhārate . 1 . 156 . 18 .
     ahaḥsu viharānena yathākāmaṃ manojavā ..)

manojavṛddhiḥ, puṃ, (manojasya kāmasya vṛddhiryasmāt .) kāmavṛddhikṣupaḥ . iti rājanirghaṇṭaḥ ..

manojñaṃ, klī, (mano jānāti jñāpayati toṣayatīti . antarbhūtaṇyarthe jñā + kaḥ .) saralakāṣṭham . iti ratnamālā ..

manojñaṃ, tri, (manasā jānātīti . jñā + kaḥ . yadvā, manaḥ jñāpayati toṣayatīti . antarbhūtaṇyarthajñādhātoḥ kaḥ .) manoharam . tatparyāyaḥ . sundaram 2 ruciram 3 cāru 4 suṣamam 5 sādhu 6 śobhanam 7 kāntam 8 manoramam 9 rucyam 10 mañju 11 mañjulam 12 . ityamaraḥ . 3 . 1 . 52 .. manoharam 13 bandhuram 14 bandhūram 15 peśalam 16 peṣalam 17 sumanam 18 vāmam 19 amirāmam 20 nanditam 21 . iti śabdaratnāvalī .. (yathā, suśrute . 1 . 46 . adhyāye .
     manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam .
     pūrvaṃ madhuramaśnīyāt madhye'mlalavaṇau rasau ..
)

manojñā, strī, (manojña + striyāṃ ṭāp .) manaḥśilā . iti ratnamālā .. (yathā, suśrute uttaratantre trayodaśādhyāye .
     svinnaṃ manojñākāsīsavyoṣāñjanakasaindhavaiḥ ..) rājaputtrī . iti jaṭādharaḥ .. bandhyākarkoṭakī . āvartakī . sthūlajīrakaḥ . jātī . madirā . iti rājanirghaṇṭaḥ ..

manobhavaḥ, puṃ, (manasaḥ manasi vā bhavatīti . bhū + ac . manasaḥ bhava utpattiryasyeti vā .) kandarpaḥ . iti halāyudhaḥ .. (yathā, mārkaṇḍeye . 18 . 41 .
     te tāṃ dṛṣṭvāgrato daityāḥ sābhilāṣā manobhavam .
     na śekuruddhataṃ dhairyānmanasā voḍhumāturāḥ ..
manojanye, tri . yathā, bhāgavate . 6 . 15 . 24 .
     dṛśyamānā vinārthena na dṛśyante manobhavāḥ .
     karmabhirdhyāyato nānā karmāṇi manaso'bhavan ..
)

manobhūḥ, puṃ, (manasaḥ manasi vā bhavatīti . bhū + kvip .) kāmadevaḥ . iti śabdaratnāvalī .. (yathā, kalāvilāse . 1 . 33 .
     śyāmā śuśubhe śaśinā tayā manobhūrmadhūtsavastena .
     madamuditamānasānāṃ tenāpi mṛgīdṛśāṃ līlā ..
)

manoyoniḥ, puṃ, (mana eva yonirutpattisthānamasya .) kāmadevaḥ . iti hemacandraḥ . 2 . 142 ..

manorathaḥ, puṃ, (manasaḥ ratha iva . mana eva ratho'treti vā) icchā . ityamaraḥ . 1 . 7 . 27 .. (yathā, raghau . 11 . 59 .
     itastataśca vaidehīmanveṣṭuṃ bhartṛcoditāḥ .
     kapayaścerurārtasya rāmasyeva manorathāḥ ..
kaviviśeṣaḥ . yathā, rājataraṅgiṇyām . 4 . 596 .
     manorathaḥ śaṅkhadttaścaṭakaḥ sandhimāṃstathā .
     babhūvuḥ kavayastasya vāmanādyāśca mantriṇaḥ ..
)

manoramaṃ, tri, (mano ramayatīti . ram + ṇic + aṇ .) manojñam . ityamaraḥ . 3 . 1 . 52 .. (yathā, suśrute . 1 . 46 . adhyāye ..
     purastādvimale pātre suvistīrṇe manorame .
     sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān ..
)

manoramā, strī, (manorama + striyāṃ ṭāp .) gorocanā . iti rājanirghaṇṭaḥ .. buddhiśaktiviśeṣaḥ . tatparyāyaḥ . tārā 2 mahāśrīḥ 3 oṅkārā 4 svāhā 5 śrīḥ 6 tāriṇī 7 jayā 8 anantā 9 śivā 10 lokeśvarātmajā 11 khadūravāsinī 12 bhadrā 13 vaiśyā 14 nīlasarasvatī 15 śaṅkhinī 16 mahātārā 17 vasudhārā 18 dhanandadā 19 trilocanā 20 locanā 21 . iti trikāṇḍaśeṣaḥ .. (indīvarākhyavidyādharasya kanyā . yathā ca mārkaṇḍeye . 62 . 13 .
     ahamindīvarākhyasya sutā vidyādharasya vai .
     nāmnā manoramā jātā sutāyāṃ marudhanvanaḥ ..
saptasarasvatīnāmekatamā . yathā, mahābhārate . 9 . 38 . 4 .
     muprabhā kāñcanākṣī ca viśālā ca manoramā .
     sarasvatī caughavatī sureṇurvimalodakā ..
tathā ca tatraiva . 9 . 38 . 24 -- 25 .
     uddālakena yajatā pūrbaṃ dhyātvā sarasvatī .
     ājagāma saritśreṣṭhā taṃ deśamṛṣikāraṇāt ..
     pūjyamānā munigaṇairvalkalājinasaṃvṛtaiḥ .
     manorameti vikhyātā sā hi tairmanasākṛtā ..
chandoviśeṣaḥ . tallakṣaṇamudāharaṇañca yathā, chandamañjaryām .
     narajagairbhavenmanoramā .
     taraṇijātaṭe vihāriṇī vrajavilāsinī vilāsataḥ .
     suraripostanuḥ punātu vaḥ sukṛtaśālināṃ manoramā ..
)

manohataḥ, tri, (manasā manasi vā hataḥ .) pratihataḥ . ityamaraḥ . 3 . 1 . 41 ..

manoharaṃ, tri, (haratīti . hṛ + ac . manaso haramiti .) manojñam . iti śabdaratnāvalī .. (yathā, manau . 2 . 33 .
     strīṇāṃ sukhodyamakrūraṃ viṣpaṣṭārthaṃ manoharam .. yathā ca mārkaṇḍeye . 112 . 3 .
     sa dadarśa tadā tatra homadhenuṃ manoharām ..) kundavṛkṣe, puṃ . suvarṇe, klī . iti rājanirghaṇṭaḥ ..

manoharā, strī, (manohara + ṭāp .) jātī . svarṇayūthī . iti rājanirghaṇṭaḥ .. (dharasya vasoḥ patnī . yathā, viṣṇupurāṇe . 1 . 15 . 114 .
     manoharāyāḥ śiśiraḥ prāṇo'tha varuṇastathā .. apsaroviśeṣaḥ . yathā, mahābhārate . 13 . 19 . 45 .
     manoharāsukeśī ca sumukhī hāsinī prabhā ..)

manohartā, [ṛ] tri, (mano haratīti . hṛ + tṛc .) manoharaṇakartā . yathā --
     vyasanaṃ te'paneṣyāmi trilokyāṃ yadi bhāvyate .
     tamāneṣye varaṃ yaste manohartā tamādiśa ..
iti śrībhāgavate 10 skandhe 62 adhyāyaḥ ..

manohāri, [n] tri, (mano harati mano hartuṃ śīlamasyeti vā . hṛ + ṇiniḥ .) manoharam . ityamaraṭīkāyāṃ svāmī . tathāhi .
     gāṅgaṃ vāri manohāri murāricaraṇacyutam .
     tripurāriśiraścāri pāpahāri punātu mām ..
iti vālmīkikṛtagaṅgāstotram ..

manohvā, strī, (manaḥ hvayati āhvayatīveti . hve + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . ṭāp .) manaḥśilā . ityamaraḥ . 2 . 9 . 108 .. (asyāḥ paryāyo yathā --
     manaḥśilā manoguptā manohvā nāgajihvikā .
     naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mantavyaṃ, tri, (manyate iti . mana + tavya .) mananīyam . bhāvyam . yathā . ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ . ityādi chāndogyopaniṣat ..

mantā, [ṛ] tri, (manyate jānātīti . man + bahulamanyatrāpi . uṇā° 2 . 95 . iti tṛc .) vidvān . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (mananakartā . yathā . sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭhā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo'vyayo nityaḥ guṇī grahaṇaṃ prādhānyamavyaktaṃ jīvo jñaḥ prakulaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti . iti carake śārīrasthāne caturthe'dhyāye ..)

mantuḥ, puṃ, (manyate iti . man + kamimanijanigābhāyāhibhyaśca . uṇā 0 . 1 . 73 . iti tun .) aparādhaḥ . (yathā, naiṣadhacarite . 6 . 110 .
     satīvrataistīvramimantu mantumantarvaraṃ vajriṇi mārjitāsmi ..) manuṣyaḥ . prajāpatiḥ . iti medinī . te, 43 .. dvātriṃśadaparādhā yathā . bhagavadbhaktānāṃ kṣattriyasiddhānnabhojanam 1 aniṣiddhadine dantadhāvanamakṛtvā viṣṇorupasarpaṇam 2 maithunaṃ kṛtvā asnātvā viṣṇorupasarpaṇam 3 mṛtaṃ naraṃ spṛṣṭvā asnātvā viṣṇukarmakaraṇam 4 rajasvalāṃ spṛṣṭvā asnātvā viṣṇugṛhapraveśanam 5 mānavaṃ śavaṃ spṛṣṭvā asnātvā viṣṇusannidhāvavasthānam 6 viṣṇuṃ spṛśataḥ pāyuvāyuprayogaḥ 7 viṣṇoḥ karma kurvataḥ purīṣatyāgaḥ 8 viṣṇuśāstramanādṛtya śāstrāntarapraśaṃsā 9 atimalinaṃ vāsaḥ paridhāya viṣṇukarmācaraṇam 10 avidhānenācamya viṣṇorupasparśanam 11 viṣṇoraparādhaṃ kṛtvā viṣṇorupasarpaṇam 12 kruddhasya viṣṇusparśanam 13 niṣiddhapuṣpeṇa viṣṇorarcanam 14 raktaṃ vāsaḥ paridhāya viṣṇorupasarpaṇam 15 andhakāre dīpena vinā viṣṇoḥ sparśanam 16 kṛṣṇaṃ vastraṃ parighāya viṣṇoḥ karmācaraṇam 17 vāyasoddhṛtavastraṃ paridhāya viṣṇoḥ karmācaraṇam 18 viṣṇave kukkurocchiṣṭadānam 19 varāhamāṃsaṃ bhuktrā viṣṇorupasarpaṇam 20 jālapādaśarārimāṃsaṃ bhuktvā viṣṇorupasarpaṇam 21 dīpaṃ spṛṣṭvā hastamaprakṣālya viṣṇoḥ sparśanaṃ karmācaraṇaṃ vā 22 śmaśānaṃ gatvā asnātvā viṣṇorupasarpaṇam 23 piṇyākaṃ bhuktvā viṣṇorupasarpaṇam 24 viṣṇave varāhamāṃsanivedanam 25 madyamādāya spṛṣṭvā pītvā vā viṣṇugṛhapraveśanam 26 parakīyeṇāśucinā vā vastreṇa parihitena viṣṇukarmācaraṇam 27 viṣṇave navānnamapradāya tadbhojanam 28 gandhapuṣpe apradāya dhūpadīpadānam 29 upānahāvāruhya viṣṇusthānapraveśanam 30 bherīśabdena vinā viṣṇoḥ prabodhanam 31 ajīrṇe sati viṣṇorupasarpaṇam 32 . etadapyupalakṣaṇaṃ tathā ca narasiṃhapurāṇe .
     aparādhasahasrāṇi aparādhaśatāni ca .
     padmenaikena deveśaḥ kṣamate helayārcitaḥ ..
ityāhnikācāratattve caturthayāmārdhakṛtyam .. api ca . varāha uvāca .
     bhuktvā tu parakīyānnaṃ tatparastannivartanaḥ .
     prathamaścāparādho'yaṃ dharmavighnāya vai bhavet ..
     abhuktvā dantakāṣṭhāni yastu māmupasarpati .
     dvitīyaścāparādhastu karmavighnāya vidyate ..
     gatvā maithunasaṃyoge yo'nu māṃ spṛśate naraḥ .
     tṛtīyamaparādhantu kalpayāmi vasundhare ! ..
     spṛṣṭvā rajasvalāṃ nārīmasmākaṃ yaḥ prapadyate .
     caturthamaparādhantu dṛṣṭe naiva kṣamāmyaham ..
     spṛṣṭvā tu mṛtakañcaiva asaṃskārakṛtantu vai .
     pañcamañcāparādhañca na kṣamāmi vasundhare ! ..
     spṛṣṭvā tu mṛtakaṃ yastu nācamya spṛśate tu mām .
     ṣaṣṭhakañcāparādhantu na kṣamāmi vasundhare ! ..
     māmevārcanakāle tu purīṣaṃ yasya gacchati .
     saptamañcāparādhantu kalpayāmi vasundhare ! ..
     yastu nīlena vastreṇa prāvṛto māṃ prapadyate .
     aṣṭamañcāparādhantu kalpayāmi vasundhare ! ..
     māmevārcanakāle tu yastvasatyaṃ prabhāṣate .
     navamañcāparādhantu na rocāmi vasundhare ! ..
     avidhānena māṃ spṛṣṭvā yastu māṃ pratipadyate .
     daśamañcāparādhantu mama cāpriyakārakam ..
     kruddhastvantyāni karmāṇi kurute karmakārakaḥ .
     ekādaśāparādhantu kalpayāmi vasundhare ! ..
     akarmaṇyāni puṣpāṇi yastu māmupakalpayet .
     dvādaśañcāparādhantu kalpayāmi vasundhare ! ..
     yastu raktena vastreṇa kausumbhenopagacchati .
     trayodaśāparādhantu kalpayāmi vasundhare ! ..
     antakāle'pi māṃ devi ! yaḥ spṛ śeta kadācana .
     caturdaśāparādhantu kalpayāmi vasundhare ! ..
     yastu kṛṣṇena vastreṇa mama karmāṇi kārayet .
     pañcadaśāparādhantu kalpayāmi varānane ! ..
     adhautena ca vastreṇa yastu māmupakalpate .
     ṣoḍaśantvaparādhānāṃ kalpayāmi varānane ! ..
     svayamannantu yo dadyādajñānāya ca mādhavi ! .
     saptadaśāparādhantu kalpayāmi vasundhare ! ..
     yastu matsyāni māṃsāni bhakṣayitvā varānane ! .
     aṣṭādaśāparādhāni anujātāni mādhavi ! ..
     jālapādaṃ bhakṣayitvā yastu māmupasarpati .
     ekonaviṃśāparādhaṃ pratijānāmi sundari ! ..
     yastu me dīpakaṃ spṛṣṭvā yo māṃ spṛśati mādhavi ! .
     viṃśakañcāparādhānāṃ kalpayāmi varānane ..
     śmaśānaṃ yastu vai gatvā yo māmevābhigacchati .
     ekaviṃśāparādhāni kalpayāmi vasundhare ! ..
     piṇyākaṃ bhakṣayitvā tu yo māmevopacakrame .
     dbāviṃśatyaparādhānāṃ tānyahaṃ copakalpaye ..
     yastu vārāhamāṃsāni prāpaṇenopapādayet .
     aparādhaṃ trayoviṃśaṃ kalpayāmi vasundhare ! ..
     surāṃ pītvāpi yo martyaḥ kadācidupasarpati .
     aparādhaṃ caturviṃśaṃ kalpayāmi vasundhare ! ! ..
     yaḥ kusumbhañca me śākaṃ bhakṣayitvopacakrame .
     aparādhaṃ pañcaviṃśaṃ kalpayāmi vasundhare ! ..
     paraprāvaraṇenaiva yastu māmupasarpati .
     aparādheṣu ṣaḍviṃśaṃ kalpayāmi varānane ! ..
     navānnaṃ yastu bhakṣeta na sa devān pitṝn yajet ..
     saptaviṃśāparādhāni kalpayāmi guṇānvite ! ..
     upānahau ca prapade tathā me vopacakrame .
     aṣṭāviṃśāparādhāni kalpayāmi guṇānvite ! ..
     śarīraṃ maṇḍayitvā tu yo māmāpnoti mādhavi ! .
     ekonatriṃśamaparādhaṃ sa svargeṣu na gacchati ..
     ajīrṇena samāviṣṭo yastu māmabhigacchati .
     triṃśakañcāparādhānāṃ kalpayāmi vasundhare ! ..
     gandhapuṣpāṇyadattvā tu yastu dhūpaṃ prayacchati .
     ekatriṃ śāparādhantu kalpayāmi yaśasvini ! ..
     vinā bheryādiśabdena dvārasyodghāṭanaṃ mama .
     mahāparādhaṃ vidyeta taddvātriṃśāparādhakam ..
iti vārāhe dvātriṃśadaparādhādhyāyaḥ .. (tri, jñātā . yathā, ṛgvede . 10 . 63 . 8 .
     ya īśire bhuvanasya pracetaso viśvasya sthāturjagataśca mantavaḥ . mantavaḥ sarvasya veditāraḥ . iti tadbhāṣye sāyanaḥ .. mananīyaḥ . yathā, ṛgvede . 1 . 152 . 1 .
     yuvoracchidrā mantavoha sargāḥ . mantavoha mananīyāśca . iti sāyanaḥ ..)

mantraḥ, puṃ, (mantryate guptaṃ paribhāṣyate iti . matri guptabhāṣaṇe + ghañ . yadvā, mantrayate guptaṃ bhāṣate iti . matri guptabhāṣaṇe + ac .) vedabhedaḥ . sa ca mantrasvarūpabhāgaḥ .. (yathā, ṛgvede . 67 . 4 . 74 .
     pranūnaṃ brahmaṇapatirmantraṃ vadatyuktham .. yathā ca manuḥ . 2 . 16 .
     niṣekādiśmaśānānto mantrairyasyodito vidhiḥ .
     tasya śāstre'dhikāro'smin jñeyo nānyasya kasyacit ..
tantrādyuktamantrabhāgaśca . yathā, manau . 7 . 217 .
     suparīkṣitamannādyamadyānmantrairviṣāpahaiḥ ..) guptivādaḥ . sa tu rahasi kartavyāvadhāraṇaṃ mantraṇeti khyātam . ityamarabharatau .. parāmarśaḥ . mantraṇā . (yathā, mādhe . 2 . 29 .
     mantro yodha ivādhīraḥ sarvāṅgaiḥ saṃvṛtairapi .
     ciraṃ na sahate sthātuṃ parebhyo bhedaśaṅkayā ..
) vyaṅgādibhyo mantraṇāgrahaṇasya niṣedho yathā --
     vyaṅgāṅgahīnā vadhirāḥ kuyoniṣu ratāśca ye .
     teṣāṃ mantro na sukhadaḥ proktaḥ kavibhireva ca ..
     kāmukānāṃ jaḍānāñca strījitānāṃ tathaiva ca .
     śvaśurasya gṛhe nityaṃ jāsātā karmakārakaḥ .
     tasyāpi na bhavenmantraḥ kāryasiddhau kadācana ..
iti jaiminibhārate āśvamedhikaparvaṇi 2 aḥ .. anyat mantraṇāśabde draṣṭavyam .. * .. devādīnāṃ sādhanam . iti medinī . re, 74 ..
     tanmantrādyaṣaḍakṣīṇaṃ yat tṛtīyādyagocaram .
     rahasyālocanaṃ mantro rahaśchannamupahvaram ..
iti hemacandraḥ .. mantravyākhyākṛdekanavatyṛṣayo yathā --
     ete mantrakṛtaḥ sarve kṛtsnaśastu nibodhata .
     bhṛguḥ kāśyaḥ pracetāśca dadhīco hyātmavānapi ..
     aurvo'tha jamadagniśca vidaḥ śāradvatastathā .
     ārṣṇiṣeṇo hyaśvanaśca vītahavyaḥ savedhasaḥ ..
     vaiṇyaḥ pṛthurdivodāso bandhyaśvo gṛtsaśaunakaḥ .
     ekonaviṃśati rhyete bhṛgavo mantrakṛttamāḥ .. 19 ..
     aṅgirā vedhasaścaiva bharadbājo nabhātmakaḥ .
     tathā mṛgadharo gardaḥ sitiḥ sukṛtireva ca ..
     guvavītaśca māndhātā ambarīṣastathaiva ca .
     yuvanāśvaḥ purukutsaḥ sumadadyuḥ sadasyavān ..
     ajamīḍho hyudāryaśca takṣakaḥ kavireva ca .
     pṛṣadaśvo virūpaśca kaṇvaścaivātha mudgalaḥ ..
     utathyaśca śaradvāṃśca tathā vājiśravā api .
     ayasyo'tha sucittiśca vāmadevastathaiva ca ..
     auṣijo bṛhaśaktiśca ṛṣirdīrghatapā api .
     kākṣīvāṃśca trayastriṃśat smṛtā hyāṅgirasā varāḥ .. 33 ..
     ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata .
     kāśyapaḥ sahavatsāvo nidhruvo vaidya eva ca .
     asito devalaścaiva ṣaḍete brahmavādinaḥ .. 6 ..
     atrirvadbasvanaścaiva śvāvāśvo'tha gaviṣṭhivaḥ .
     varṇātako ṛṣiḥ siddhastathā pūrbātithiśca yaḥ ..
     ityete atrayaḥ proktā mantrakṛtsu maharṣayaḥ .. 4 ..
     vaśiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ .
     tatastu indrapramatiḥ pañcamastu bhavadbasuḥ ..
     ṣaṣṭhastu mitrāvaruṇiḥ saptamaḥ kuṇḍinastathā .
     ityete sapta vijñeyā vāśiṣṭhā brahmavādinaḥ .. 7 ..
     viśvāmitraśca gādheyo devatrātastathoddalaḥ .
     tathā vidvān madhucchando ṛṣiścānyo'ghamarṣaṇaḥ ..
     aṣṭako lohitaścaiva bhūtakīlaśca tābubhau .
     devaśravā devarātaḥ purāṇaśca dhanañjayaḥ ..
     śiśiraśca mahātejāḥ sālaṅkāyana eva ca .
     trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ .. 13 ..
     agastyo'tha dṛḍhadyumna indrabāhustathaiva ca .
     brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ .. 3 ..
     manurvaivasvataścaiva ilo rājā purūravāḥ .
     kṣattriyāṇāṃ varā hyete vijñeyā manuvādinaḥ .. 3 ..
     bhanandaścaiva bhatsaśca vatsalaścaiva te trayaḥ .
     ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ smṛtāḥ .. 3 ityekanavatiḥ proktā mantrā yaiśca bahiṣkṛtāḥ .
     brāhmaṇāḥ kṣattriyā vaiśyā ṛṣiputtrāstathā smṛtāḥ .
     ṛṣīṇāñca sutā hyete ṛṣiputtrāḥ śrutarṣayaḥ ..
iti mātsye 121 adhyāyaḥ .. kṛṣṇamantramāhātmyaṃ yathā --
     tāvannibaddhaḥ saṃsārakārāgāre vidherjanaḥ .
     na yāvat kṛṣṇamantrañca prāpnoti guruvaktrataḥ ..
     kṛtakarmabhogarūpanigaḍocchedakāraṇam .
     māyājālocchedakaramāśāpāśanikṛntanam ..
     golokamārgasopānaṃ nistārabījakāraṇam .
     bhaktyaṅkurasvarūpaśca nityaṃ vṛddhamanaśvaram ..
     sārañca sarvatapasāṃ yogānāñca tathaiva ca .
     siddhīnāṃ vedapāṭhānāṃ vratādīnāñca niścitam ..
     dānānāṃ tīrthasnānānāṃ yajñādīnāṃ purandara ! .
     japānāmupavāsānāmityāha kamalodbhavaḥ ..
     puṃsāṃ lakṣaṃ pitṝṇāñca śataṃ mātāmahasya ca .
     pūrbaṃ parañca tatsaṃkhyaṃ pitaraṃ mātaraṃ gurum ..
     sahodaraṃ kalatrañca bandhuṃ śiṣyañca kiṅkaram .
     samuddharecca śvaśuraṃ śvaśrūṃ kanyāñca tatsutam ..
     ātmānañca satīrthyañca gurupatnīṃ guroḥ sutam .
     uddharedbalavān bhakto mantragrahaṇamātrataḥ ..
     mantragrahaṇamātreṇa jīvanmukto bhavennaraḥ .
     tatsparśapūtastīrthaughaḥ sadyaḥ pūtā vasundharā ..
     anekajanmaparyantaṃ dīkṣāhīno bhavennaraḥ .
     tadānyadevamantrañca labhate puṇyaśeṣataḥ .. * ..
     saptajanmopadevānāṃ kṛtvā sevāṃ svakarmataḥ .
     labhate ca ravermantraṃ sākṣiṇaḥ sarvakarmaṇām ..
     janmatrayaṃ bhāskarañca nisevya mānavaḥ śuciḥ .
     labhedgaṇeśamantrañca sarvavighnaharaṃ param ..
     janmatrayaṃ taṃ nisevya nirvighnaśca bhavennaraḥ .
     vighneśasya prasādena divyajñānaṃ labhennaraḥ ..
     tadā jñānapradīpena samālocya mahāmatiḥ .
     ajñānāndhatamo hitvā mahāmāyāṃ bhajennaraḥ ..
     viṣṇumāyāñca prakṛtiṃ durgāṃ durgatināśinīm .
     siddhidāṃ siddhirūpāñca paramāṃ siddhayoginīm ..
     vāṇīrūpāñca padmāñca bhadrāṃ kṛṣṇapriyātmikām .
     nānārūpāṃ tāṃ nisevya janmanāṃ śatakaṃ naraḥ ..
     tatprāsādādbhavet jñānī jñānānandaṃ tato bhajet .
     kṛṣṇajñānādhidevañca mahājñānaṃ sanātanam ..
     śivaṃ śivasvarūpañca śivadaṃ śivakāraṇam .
     paramānandarūpañca paramānandadāyinam ..
     sukhadaṃ mokṣadañcaiva dātāraṃ sarvasampadām .
     amaratvapradañcaiva dīrghāyuṣṭvapradaṃ param ..
     indratvañca manutvañca dātuṃ śaktañca līlayā .
     rājendratvapradañcaiva jñānadaṃ haribhaktidam ..
     janmatrayaṃ samārādhya cāśutoṣaprasādataḥ .
     sarvadasya vareṇaiva nirmalaṃ jñānamālabhet ..
     nirmalajñānadīpena supradīpena tattvavit .
     brahmāditṛṇaparyantaṃ sarvaṃ mithyaiva paśyati ..
     dayānidheḥ prasādena śaṅkarasya mahātmanaḥ .
     varadasya vareṇaiva haribhaktiṃ labhet dhruvam ..
     tadā tadbhaktasaṃsargāt kṛṣṇamantraṃ labhet dhruvam .
     tadā nivṛttimāpnoti sārātsārāṃ parātparām ..
     yatra dehe labhenmantraṃ taddehāvadhi bhārate .
     tat pāñcabhautikaṃ tyaktvā bibharti divyarūpakam ..
     karoti dāsyaṃ goloke vaikuṇṭhe vā hareḥ pade .
     paramānandasaṃyukto mohādiṣu vivarjitaḥ ..
     na vidyate punarjanma punarāgamanaṃ sura ! .
     punaśca na pibet kṣīraṃ dhṛtvā mātṛstanaṃ param ..
     viṣṇumantropāsakānāṃ gaṅgāditīrthasevinām .
     svadharmiṇāñca bhikṣūṇāṃ punarjanma na vidyate ..
iti brahmavaivarte prakṛtikhaṇḍe 33 adhyāyaḥ .. śivamantrā yathā --
     prathamaṃ śṛṇu tanmantraṃ tato'nudhyānagocaram .
     tataḥ kramantu pūjāyāḥ kramādvittaṃ nararṣabhau ..
     samastānāṃ svarāṇāntu dīrghāḥ śeṣāḥ sabindukāḥ .
     ṛ ḷ k śūnyāḥ sārdhacandrā upānte nābhisaṃhitāḥ ..
     ebhiḥ pañcākṣarairmantraḥ pañcavaktrasya kīrtitaḥ .
     kramāt sammadasandohamādagauravasaṃjñakāḥ ..
     prāsādastu bhavet śeṣaḥ pañcamantrāḥ prakīrtitāḥ .
     ekaikena tathaivaikaṃ vaktvaṃ mantreṇa pūjayet ..
     ekaṃ samuditaṃ kṛtvā pañcabhirvā prapūjayet .
     prāsādenāthavā pañcavaktraṃ devaṃ prapūjayet .
     sammadādiṣu mantreṣu prāsādastu praśasyate ..
     śambhoḥ prasādanenaiva yasmādvṛttastu mantrakaḥ .
     tena prāsādasaṃjño'yaṃ kathyate munipuṅgavaiḥ .
     tasmāt sarveṣu mantreṣu prāsādaḥ prītidaḥ prabhoḥ ..
     āmodakārakaḥ śambhormantraḥ sammada ucyate .
     manaḥprapūraṇaścāpi sandohaḥ parikīrtitaḥ ..
     ākarṣako bhavenmādo gurutvādgauravāhvayaḥ .
     etadvyastaṃ samastañca mantraṃ śambhoḥ prakīrtitam ..
     pañcākṣarañca yanmantraṃ pañcavaktrasya kīrtitam .
     yuvāṃ tenaiva mantreṇa ārādhaya tamīśvaram ..
iti kālikāpurāṇe 50 adhyāye vetālabhairavau prati vaśiṣṭhavākyam .. * .. mantrasya trividhajapo yathā --
     vācikaśca upāṃśuśca mānasaśca tridhā smṛtaḥ .
     trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ ..
     yaduccanīcasvaritaiḥ spaṣṭaśabdavadakṣaraiḥ .
     mantramuccārayedvyaktaṃ japayajñaḥ sa vācikaḥ ..
     śanairuccārayenmantramīṣadoṣṭhau pracālayan .
     kiñcit śabdaṃ svayaṃ vidyādupāṃśuḥ sa japaḥ smṛtaḥ ..
     dhiyā yadakṣaraśreṇyā varṇārdvarṇaṃ padāt padam .
     śabdārthacintanābhyāsaḥ sa ukto mānaso japaḥ ..
     tena svarādisuvyaktavarṇoccāraṇavān vācikaḥ .
     svayaṃśabdagrahaṇamātrayogyakiñcicchabdavānupāṃśuḥ .
     jihvoṣṭhacālanamantareṇa varṇānusandhātmakomānasaḥ .. * ..
vācike'pyuccairjapaniṣedhamāha śaṅkhaḥ .
     noccairjapyaṃ budhaḥ kuryāt sāvitryāstu viśeṣataḥ . yogiyājñavalkyaḥ .
     na caṃkraman na vihasan na pārśvamavalokayan .
     nopāśrito na jalpaṃśca na prāvṛtaśirāstathā ..
     na padā pādamākramya na vai bahiḥ karau smṛtau .
     naivaṃvidhaṃ japaṃ kuryāt na ca saṃśrāvayejjapam ..
     uttiṣṭhan vīkṣyamāṇo'rkamāsīnaḥ prāṅmukho japet .
     prāk kuśeṣvevamāsīno vasāno vāsasī śubhe ..
vṛddhamanuḥ .
     yadi syāt klinnavāsā vai vārimadhyagato japet .
     anyathā tu śucau bhūmyāṃ kuśopari samāhitaḥ ..
vyāsaḥ .
     japakāle na bhāṣeta vratahomādikeṣu ca .
     eteṣvevāvaśaktastu yadyāgacchet dvijottamaḥ .
     abhivādya tato vipraṃ yogakṣemañca kīrtayet ..
yogiyājñavalkyaḥ .
     yadi vāgyamalopaḥ syāt japādiṣu kadācana .
     vyāharedvaiṣṇavaṃ mantraṃ smaredvā viṣṇumavyayam ..
gotamaḥ .
     krodhaṃ mohaṃ kṣutaṃ nidrāṃ niṣṭhīvanavijṛmbhitam .
     darśanaṃ vanitānāñca varjayejjapakarmaṇi .
     ācāmet sambhave caiṣāṃ smaredviṣṇuṃ surārcitam ..
baudhāyanaḥ .
     nābheradhaśca saṃsparśaṃ karmakāle vivarjayet .. ityāhnikācāratattvam .. * .. mantraśabdasya vyutpattiryathā --
     mananāttrāyate yasmāttasmānmantraḥ prakīrtitaḥ .. mantradīkṣārahitānāṃ doṣo yathā, matsyasūkte .
     adīkṣitānāṃ martyānāṃ doṣaṃ śṛṇu varānane ! .
     annaṃ viṣṭhāsamaṃ tasya jalaṃ mūtrasamaṃ smṛtam .
     tatkṛtaṃ tasya vā śrāddhaṃ sarvaṃ yāti hyadhogatim ..
śūdrasya mantraviśeṣaniṣedhamāha tantre .
     praṇavādyaṃ na dātavyaṃ mantraṃ śūdrāya sarvathā .
     ātmamantraṃ gurormantraṃ mantraṃ cājapasaṃ jñakam ..
     svāhāpraṇavasaṃyuktaṃ śūdre mantraṃ dadaddvijaḥ .
     śūdro nirayamāpnoti brāhmaṇo yātyadhogatim ..
śrutirapi .
     sāvitrīṃ praṇavaṃ yajurlakṣmīṃ strīśūdrayornecchanti .
     sāvitrīṃ praṇavaṃ yajurlakṣmīṃ strī śūdro yadi jānīyāt sa mṛto'dho gacchati .
viśeṣamāha vārāhīye .
     gopālasya manurdeyo maheśasya tu pādaje .
     tatpatnyāścāpi sūryasya gaṇeśasya manustathā ..
     eṣāṃ dīkṣādhikārī syādanyathā pāpabhāgbhavet ..
mantradīkṣāpraśaṃsā yathā, govindavṛndāvane .
     adīkṣitasya maraṇe pretatvaṃ na ca muñcati .. navaratneśvare .
     sarvāsāmapi dīkṣāṇāṃ muktiḥ phalamakhaṇḍitam .
     avirodhādbhavantyeva prāsaṅgikyastu bhaktayaḥ ..
tathā .
     upapātakalakṣāṇi mahāpātakakoṭayaḥ .
     kṣaṇāddahati deveśi ! dīkṣā hi vidhinā kṛtā ..
atrāpyanukūlamantraṃ dīkṣeta .
     svatārarāśikoṣṭhānāmanukūlān bhajenmanūn .. vārāhīye .
     tārācakraṃ rāśicakraṃ nāmacakraṃ tathaiva ca .
     atra cet saguṇo mantro nānyaccakraṃ vicārayet ..
iti prādhānyatayā bodhyam .. tathā ca .
     dhanimantrantu gṛhṇīyādanukūlantathaiva ca . ityādidarśanāttattaccakravicārasya āvaśyakatvāt prathamaṃ tannirūpyate . siddhasārasvate .
     tatra nṛsiṃ hārkavarāhāṇāṃ prāsādapraṇavasya ca .
     sapiṇḍākṣaramantrāṇāṃ siddhādīnnaiva śodhayet ..
     svapnalabdhe striyā datte mālāmantre ca tryakṣare .
     vaidikeṣu ca mantreṣu siddhādīnnaiva śodhayet ..
mālāmantrastu vārāhīye .
     viṃśatyarṇādhikā mantrā mālāmantrāśca kīrtitāḥ .
     napuṃsakasya mantrasya siddhādīnnaiva śodhayet ..
     haṃsasyāṣṭākṣarasyāpi tathā pañcākṣarasya ca .
     ekadvitryādibījasya siddhādīnnaiva śodhayet ..
     tathā . ekākṣarasya mantrasya mālāmantrasya pārvati ! .
     vaidikasya ca mantrasya siddhādīnnaiva śodhayet ..
tathā cāmuṇḍātantre .
     kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī .
     bhairavī chinnamastā ca vidyā dhūmāvatī tathā ..
     vagalā siddhavidyā ca mātaṅgī kamalātmikā .
     etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ ..
     nātra siddhādyapekṣāsti na nakṣatravicāraṇā .
     kālādiśodhanaṃ nāsti na cāmitrādidūṣaṇam ..
     siddhavidyātayā nātra yugasevāpariśramaḥ .
     nāsti kiñcinmahādevi ! duḥkhasādhyaṃ kathañcana ..
pṛthivyāṃ pūrṇaphalapradā mahāvidyā . yathā, mālinīvijaye .
     atha vakṣyāmyahaṃ yā yā mahāvidyā mahītale .
     doṣajālairasaṃspṛṣṭāstāḥ sarvā hi phalaiḥ saha ..
     kālī nīlā mahādurgā tvaritā cchinnamastakā .
     vāgvādinī cānnapūrṇā tathā pratyaṅgirā punaḥ ..
     kāmākhyā vāsalī bālā mātaṅgīśailavāsinī .
     ityādyāḥ sakalā vidyāḥ kalau pūrṇaphalapradāḥ ..
     siddhamantratayā nātra yugasevāpariśramaḥ .
     tathā caitā mahāvidyāḥ kalidoṣānna vādhitāḥ ..
ityādivacanādeṣu vicāro nāsti . vastutastu idaṃ praśaṃsāparam . sarvatra vicārasyāvaśyakatvam . duradṛṣṭavaśāt kadācidvairimantrasya svapnādau prāptyā tattaddoṣasya dṛṣṭatvāt . iti tu sāmpradāyikāḥ .. * .. mantroddhārārthaṣaṭcakrapramāṇāni cakraśabde draṣṭavyāni . teṣāṃ lekhanaprakārā yathā,

kulākulacakram .
     vāyuḥ | agniḥ | bhūmiḥ | jalam | ākāśaḥ
     a ā | i ī | u ū | ṛ ṝ | ḷ ḹ
     e | ai | o | au | aṃ
     ka | kha | ga | gha | ṅa
     ca | cha | ja | jha | ña
     ṭa | ṭha | ḍa | ḍha | ṇa
     ta | tha | da | dha | na
     pa | pha | ba | bha | ma
     ya | ra | la | va | śa
     ṣa | kṣa | La | sa | ha
     vāyuḥ | agniḥ | bhūmiḥ | jalam | ākāśaḥ

akathahacakram .
     a ka | u | ā | ū
     tha ha | ṅa pa | kha da | ca pha
     o | ḷ | au | ḹ
     ḍa va | jha ma | ḍha śa | ña ya
     ī | ṝ | i | ṛ
     gha na | ja bha | ga dha | cha ba
     aḥ | ai | aṃ | e
     ta sa | ṭha la | ṇa ṣa | ṭa ra
[phicture]

nakṣatracakram .
     a ā | i | ī u ū | ṛ ṝ ḷ ḹ | e | ai | o au | ka | kha ga
     1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9
     devaḥ | mānuṣaḥ | rākṣasaḥ | mānuṣaḥ | devaḥ | mānuṣaḥ | devaḥ | devaḥ | rākṣasaḥ
     gha ṅa | ca | cha ja | jha ña | ṭa ṭha | ḍa | ḍha ṇa | ta tha da | dha
     10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18
     rākṣasaḥ | mānuṣaḥ | mānuṣaḥ | devaḥ | rākṣasaḥ | devaḥ | rākṣasaḥ | devaḥ | rākṣasaḥ
     na pa pha | ba | bha | ma | ya ra | la | va śa | ṣa sa ha | aṃ aḥ
     19 | 20 | 21 | 22 | 23 | 24 | 25 | 26 | la kṣa 27
     rākṣasaḥ | mānuṣaḥ | mānuṣaḥ | devaḥ | rākṣasaḥ | rākṣasaḥ | mānuṣaḥ | mānuṣaḥ | devaḥ

ṛṇidhanicakram .
     6 | 6 | 6 | 0 | 3 | 4 | 4 | 0 | 0 | 0 | 3
     a | i | u | ṛ | ḷ | e | ai | o | au | aṃ | aḥ
     ā | ī | ū | ṝ | ḹ
     ka | kha | ga | gha | ṅa | ca | cha | ja | jha | ña | ṭa
     ṭha | ḍa | ḍha | ṇa | ta | tha | da | dha | na | pa | pha
     ba | bha | ma | ya | ra | la | va | śa | ṣa | sa | ha
     2 | 2 | 5 | 0 | 0 | 2 | 1 | 0 | 4 | 4 | 1 devatābhede cakravicārasyāvaśyakatvamāha vārāhītantre yāmalādau ca .
     tāraśuddhirvaiṣṇavānāṃ koṣṭhaśuddhiḥ śivasya ca .
     rāśiśuddhistraipure ca gopāle'kaḍamaḥ smṛtaḥ ..
     akaḍamo vāmane ca gaṇeśe ca tathaiva ca .
     koṣṭhacakraṃ varāhasya mahālakṣmyāḥ kulākulam ..
     nāmādicakre sarveṣāṃ bhūtacakre tathaiva ca .
     traipuraṃ tāracakre tu śuddhamantraṃ japedbudhaḥ ..
tathā .
     vaiṣṇavaṃ rāśisaṃśuddhaṃ śaivañcākaḍamaṃ smṛtam .
     kālikāyāśca tārāyāstāracakraṃ śubhāvaham ..
     caṇḍikāyāstārakoṣṭhe gopāle'kaḍamaḥ smṛtaḥ .
     haracakre sarvamantraṃ dhanādhikye na cāśrayet ..
     ṛṇādhikye śubhaṃ vidyāt dhanādhikye ca no vidhim .
     doṣān saṃśodhya gṛhṇīyānmadhyade śodbhavasya ca ..
     mantrastvṛṇī śubhaphalo'pyaśubho dhanī ca tulyaṃ yadā samaphalaḥ kathito munīndraiḥ ..
anyatrāpi .
     śūnye mṛtyumavāpnoti dhane ca viphalaṃ bhavet .
     ṛṇe ca prāptimātreṇa sarvasiddhistu jāyate ..
atha mantrāṇāṃ daśa saṃskārāḥ . gautamīye .
     jananaṃ jīvanaṃ paścāt tāḍanaṃ bodhanantathā .
     athābhiṣeko vimalīkaraṇāpyāyane punaḥ ..
     tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃskriyāḥ .
     svarṇādipātre saṃlikhya mātṛkāyantramuttamam .
     kāśmīracandanenāpi bhasmanā vātha suvrata ! ..
     kāśmīraṃ śaktisaṃskāre candanaṃ vaiṣṇave manau .
     śaive bhasma samākhyātaṃ mātṛkāyantralekhane ..
     mantrāṇāṃ mātṛkāyantrāduddhāro jananaṃ smṛtam .
     paṃktikrameṇa vidhinā munibhistatra niścitam .. 1 ..
     vyomendau rasanārṇakarṇikamacāṃ dvandvaiḥ sphurat keśaraṃ vargollāsivasucchadaṃ vasumatīgehena saṃveṣṭitam .
     āśāsvaśriṣu lāntalāṅgaliyujā kṣauṇīpureṇāvṛtaṃ yantraṃ varṇatanoḥ paraṃ nigaditaṃ saubhāgyasampatkaram ..
yantrasya dikṣu vaṃ vidikṣu ṭhaṃ likhet . tathā ca gautamīye .
     kādimāntāḥ pañcavargā dikṣu pūrbādito nyaset .
     yādivāntāḥ śādihāntā lakṣamīśe pravinyaset ..
     caturasraṃ caturdvāraṃ dikṣu vaṃ ṭhaṃ vidikṣu ca ..
iti mātṛkāyantram ..
     praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ .
     pratyekaṃ śatavārantu jīvanantadudāhṛtam .. 2 ..
     mantravarṇān samālikhya tāḍayeccandanāmbhasā .
     pratyekaṃ vāyubījena pūrbavattāḍanaṃ matam .. 3 ..
     vilikhya mantravarṇāṃstu prasūnaiḥ karavīrajaiḥ .
     tanmantravarṇasaṃkhyākairhanyādrepheṇa bodhanam .. 4 ..

     tattanmantroktavidhinā abhiṣekaḥ prakīrtitaḥ . tantrāntare .
     mantrasya cāmukaṃ varṇamabhiṣiñcāmi hṛdgatam . iti vacanāt pratyekamabhiṣiñcet .
     aśvatthapallavaiḥ siñcet mantrī mantrārṇasaṃkhyayā .. 5 ..
     sañcintya manasā mantraṃ suṣumṇāmūlamadhyataḥ .
     jyotirmantreṇa vidhivat dahenmalatrayaṃ yatī ..
     tāraṃ vyomāgnimanuyuk daṇḍī jyotirmanurmataḥ ..
tāraṃ praṇavaḥ vyoma hakāraḥ agnī rephaḥ manuraukāraḥ daṇḍī anusvāraḥ .. 6 ..
     svarṇena kuśatoyena puṣpatoyena vā tathā .
     tena mantreṇa vidhivadāpyāyanavidhiḥ smṛtaḥ .. 7 ..
     mantreṇa vāriṇā mantre tarpaṇaṃ tarpaṇaṃ matam .
     madhunā śaktimantreṣu vaiṣṇave cendumajjalaiḥ ..
     śaive ghṛtena dugdhena tarpaṇaṃ samyagīritam ..
abhiṣeke'pi tathā .. 8 ..
     tāramāyāramāyogo manordīpanamucyate .. 9 ..
     japyamānasya mantrasya gopanaṃ tvaprakāśanam .. 10 ..
     saṃskārā daśa saṃproktāḥ sarvatantreṣu gopitāḥ .
     yān kṛtvā sampradāyena mantrī vāñchitamāpnuyāt .
malatrayamiti ānavyaṃ māyikaṃ kārmaṇañca . prapañcasāre .
     māyikaṃ nāma yoṣotthaṃ pauruṣaṃ kārmaṇaṃ malam .
     ānavyaṃ taddvayaṃ proktaṃ niṣiddhaṃ tanmalatrayam ..
na navaṃ anavaṃ tasya bhāvaḥ ānavyaṃ vṛddhatvamityarthaḥ . tāramāyāramāyoga iti . tāramāyāramābījapuṭitam mantramaṣṭottaraśataṃ japet ityarthaḥ . tathā ca viśvasāre .
     tāramāyāramābījapuṭitena manuṃ japet .
     śatamaṣṭottarañcaiva dīpayet sādhakottamaḥ .. * ..
atha durgāmantraḥ .
     atha durgāmanuṃ vakṣye dṛṣṭādṛṣṭaphalapradam .
     māyādriḥ karṇabindvāḍhyo bhūyo'sau sargavān bhavet ..
     pañcāntakaḥ pratiṣṭhāvān māruto bhautikāsanaḥ .
     tārādihṛdayānto'yaṃ mantro vasvakṣarātmakaḥ ..
adrirdakāraḥ . karṇa ukāraḥ . pañcāntako gakāraḥ . pratiṣṭhā ākāraḥ . māruto yakāraḥ . bhautika aikāraḥ . oṃ hrīṃ duṃ durgāyai namaḥ .. * .. atha viṣṇumantraḥ .
     tāraṃ namaḥpadaṃ brūyāt narau dīrghasamanvitau .
     pavano ṇāyamantro'yaṃ prokto vasvakṣaraḥ paraḥ ..
oṃ namo nārāyaṇāya .. * .. atha śivamantraḥ .
     sāntamaukārasaṃyuktaṃ bindubhūṣitamastakam .
     prāsādākhyo manuḥ prokto bhajatāṃ kāmado manuḥ ..
hauṃ .. * .. atha gaṇeśamantraḥ .
     pañcāntakaṃ śaśidharaṃ bījaṃ gaṇapaterviduḥ .. pañcāntako gakāraḥ . gaṃ .. * .. atha sūryamantraḥ .
     tāro ghṛṇirbhṛguḥ paścādvāmakarṇavibhūṣitaḥ .
     vahryāsano marutśeṣaḥ sanetro'dristyapaścimaḥ ..
     aṣṭākṣaro manuḥ prokto bhānorabhimataḥ paraḥ ..
oṃ ghṛṇi sūrya āditya .. * .. pañcadevatānāmeka eko mantro likhitaḥ . etāsāmanyāsāñcānyamantrā granthavistārabhayānna likhitāḥ .. kalāvāgamoktamantrajapavidhiryathā --
     āgamoktavidhānena kalau mantraṃ japet sudhīḥ .
     nahi devāḥ prasīdanti kalau cānyavidhānataḥ ..
tathā .
     kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtisambhavaḥ .
     dvāpare tu purāṇoktaḥ kalāvāgamasambhavaḥ ..
     mantrārṇā devatāḥ proktā devatā gururūpiṇī .
     teṣāṃ bhidā na kartavyā yadīcchecchubhamātmanaḥ ..
pitrādito mantragrahaṇaniṣedho yathā --
     piturmantraṃ na gṛhṇīyāt tathā mātāmahasya ca .
     sodarasya kaniṣṭhasya vairipakṣāśritasya ca ..
     na patnīṃ dīkṣayedbhartā na pitā dīkṣayet sutām .
     na puttrañca tathā bhrātā bhrātaraṃ na ca dīkṣayet ..
     siddhamantro yadi patistadā patnīṃ sa dīkṣayet .
     śaktitvena varārohe ! na ca sā kanyakābhavet ..
tathā gaṇeśavimarṣiṇyām .
     yaterdīkṣā piturdīkṣā dīkṣā ca vanavāsinaḥ .
     viviktāśramiṇāṃ dīkṣā na sā kalyāṇadāyikā ..
ityādiniṣedhavacanādebhyo mantraṃ na gṛhṇīyādityarthaḥ . iti tantrasāraḥ .. (jvarādināśakamantro yathā -- vānarākṛtimālikhya khaṭikābhiḥ punaḥ śṛṇu . gandhapuṣpākṣatairdhūpairarcayedbhiṣajāṃ varaḥ .. mantraḥ . oṃ hrāṃ hrīṃ śrīṃ sugrīvāya mahābalaparākramāya sūryaputtrāya amitatejase aikāhika-dyāhikatryāhika-cāturthika-mahājvara-bhūtajvara-bhayajvara-śokajvara-krodhajvara-velājvara-prabhṛtijvarāṇāṃ daha daha hana hana paca paca avatara avatara kilikili vānararājajvarāṇāṃ bandha bandha hrāṃ hrīṃ hūṃ phaṭ svāhā . iti hārīte cikitsitasthāne dvitīye'dhyāye ..)

mantrakṛt, puṃ, (mantraṃ kṛtavān . mantra + kṛ + kvip . tugāgamaśca .) mantrī . mantraṇākārakaḥ . iti siddhāntakaumudī .. (dautyakārī . yathā, śrīmadbhāgavate . 3 . 1 . 2 .
     yadvā ayaṃ mantrakṛdvo bhagavānakhileśvaraḥ .
     pauravendragṛhaṃ hitvā praviveśātmasātkṛtam ..
mantrakṛt dautyakartā san . iti taṭṭīkāyāṃ śrīdharakhāmī .. * .. tri, mantraprayogakārī . yathā, raghuvaṃśe . 1 . 61 .
     tava mantrakṛto mantrairdūrāt praśamitāribhiḥ .
     pratyādiśyanta iva me dṛṣṭalakṣyabhidaḥ śarāḥ ..
mantrakṛtaḥ mantrāṇāṃ sraṣṭuḥ prayokturvā . iti taṭṭīkāyāṃ mallināthaḥ ..)

mantragaṇḍakaḥ, puṃ, (mantrapradhāno gaṇḍakaḥ madhyapadalopī karmadhārayaḥ .) vidyā . iti hārāvalī . 196 ..

[Page 3,620a]
mantragūḍhaḥ, puṃ, (mantre mantraṇāviṣaye gūḍhaḥ guptaḥ .) caraḥ . iti śabdaratnāvalī ..

mantragṛhaṃ, klī, (mantrasya mantraṇāyāḥ gṛham .) mantraṇāgāram . (yathā, mahābhārate . 15 . 5 . 22 .
     susaṃvṛttaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ .
     araṇye niḥśalāke vā na ca rātrau kathañcana ..
)

mantrajā, strī, (mantrāt jāyate iti . mantra + jan + ḍaḥ . ṭāp .) mantraśaktiḥ . iti purāṇam ..

mantrajihvaḥ, puṃ, (mantra eva jihvā yasya .) agniḥ . iti hemacandraḥ . 4 . 165 .. (yathā, māghaḥ . 2 . 107 .
     amṛtaṃ nāma yat santo mantrajihveṣu juhvati .
     śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā ..
)

mantrajñaḥ, puṃ, (mantraṃ jānātīti . mantra + jñā + kaḥ .) caraḥ . iti halāyudhaḥ .. mantrajñātari, tri . (yathā, manusaṃhitāyām . 8 . 4 .
     vyavahārān didṛkṣustu brāhmaṇaiḥ saha pārthivaḥ .
     mantrajñairmantribhiścaiva vinītaḥ praviśet sabhām ..
)

mantraṇaṃ, klī, (mantra + lyuṭ .) mantraṇā . mantradhātorbhāve anaṭpratyayena niṣprannam .. (yathā, mārkaṇḍeyapurāṇe . 50 . 87 .
     avaskare mantraṇañca yakṣaitadupakṛttava ..)

mantraṇā, strī, (mantra + bhāve yuc . ṭāp .) rahasi kartavyāvadhāraṇam . iti mantraśabdaṭīkāyāṃ bharataḥ .. mantraḥ . yathā --
     vādī mūkati raṅkati kṣitipatirvaiśvānaraḥ śītati krodhī śāmyati durjanaḥ sujanati kṣiprānugaḥ khañjati .
     garvī kharvati sarvavicca jaḍati tvanmantraṇāyantritaḥ śrīnitye vagalāmukhi ! pratidinaṃ kalyāṇi tubhyaṃ namaḥ ..
iti tantrasāre vagalāstotram .. * .. mantraṇāyāṃ varṇanīyāni yathā --
     mantre pañcāṅgatāśaktiṣāḍguṇyopāyasiddhayaḥ .
     udayāścintanīyāśca sthairyonnatyādisūktayaḥ ..
iti kavikalpalatā .. * .. vyaktitrayādikṛtamantraṇāyāṃ doṣo yathā --
     ṣaṭkarṇo bhidyate mantraścatuṣkarṇaśca dhāryate .
     dvikarṇasya tu mantrasya brahmāpyeko na budhyate ..
iti gāruḍe 114 adhyāyaḥ .. rājñā vidyādiguṇayuktaviprā mantriṇaḥ kāryāḥ . yathā --
     mantriṇastu nṛpaḥ kuryāt viprān vidyāviśāradān .
     viśuddhāṃśca kulīnāṃśca dharmārthakuśalānṛjūn ..
     mantrayettaiḥ samaṃ kāle nātyarthaṃ bahubhiścaret .
     ekaikenaiva kartavyaṃ mantrasya tu viniścayam ..
     vyastaiścaiva samastaiśca vānyasya vyapadeśataḥ .
     svayaṃ vṛttaṃ mantragṛhaṃ sthūla āruhya mantrayet ..
     araṇye niḥśalāke vā na yāminyāṃ kadācana .
     śiśūn śākhāmṛgān paṇḍān śukān vaiśārikāṃstathā ..
     varjayenmantrageheṣu manuṣyānuddhatāṃstathā .
     dūṣaṇaṃ mantrabhedeṣu nṛpāṇāṃ yatra jāyate ..
     na tat samyak samādhātuṃ dakṣairnṛpaśatairapi ..
iti kālikāpurāṇe 85 adhyāyaḥ .. atha mantranirṇayaḥ .
     mantramūlaṃ yato rājyaṃ tato mantraṃ surakṣitam .
     kuryādrājā sadā mantrān karmaṇāmāphalodayāt ..
     arthānarthau hi yatrobhau saṃśayaśca parīkṣyate .
     sa mantra iti vijñeyaḥ śeṣāśca khalu vibhramāḥ ..
     ekameva viṣaṃ hanti śastreṇaikaśca vadhyate .
     sarāṣṭraṃ sampadaṃ hanti rājānaṃ mantraviplavaḥ ..
     kariṣyan na prabhāṣeta kṛtānyeva tu darśayet .
     dharmārthakāmakāryāṇi kṛto mantro na bhidyate ..
     giripṛṣṭhamupāruhya prāsādaṃ vā rahogataḥ .
     svapathe niḥśalāke vā tatra mantro vidhīyate ..
     tatra sāma prayoktavyaṃ kāryeṣu guṇavatsvapi .
     dānaṃ lubdhe'pi bhedaśca śaṅkiteṣvapi niścayaḥ ..
     jaḍamūkāndhabadhirān tiryagyonīn vayo'dhikān .
     strīmlecchavyādhitavyaṅgān mantrakāle niṣedhayet .
     iti sampatataḥ prokto rājanītiriyaṃ mayā ..
     yattrivargāviruddhaṃ syādrājanītistaducyate ..
iti yuktikalpatarau nītiyuktiḥ ..

mantrataḥ, [s] vya, (mantrāditi . mantra + pañcamyāstasil . 5 . 3 . 7 . iti pañcamīsthāne tasil .) mantrāt . iti siddhāntakaumudī ..

mantradaḥ, puṃ, (mantraṃ dadātīti . mantra + dā + kaḥ .) śiṣyakarṇe tadiṣṭadevamantrapradānakartā . mantradātṛguruḥ . yathā --
     parāparagurūṇāñca nirṇayaṃ śṛṇu pārvati ! .
     ādau sarvatra deveśi ! mantradaḥ paramo guruḥ .
     parāparagurustvaṃ hi parameṣṭhī tvahaṃ guruḥ ..
iti bṛhannīlatantre 2 paṭalaḥ .. * .. tatpitrādīnāmapi paramagurutvādiryathā --
     mānavasya maheśāni ! saṅkṣepānnigadāmi te .
     guruḥ paramaguruścaiva parāparagurustathā .
     svaguruḥ parameśāni ! sākṣādbrahma na saṃśayaḥ ..
     tatpitā paramaguruḥ svayaṃ viṣṇuḥ kṣitau sadā .
     tatpitā parāparagururmaheśvarasamaḥ sadā ..
iti śāktānandataraṅgiṇīdhṛtamahiṣamardinītantram ..

mantradātā, [ṛ] tri, (mantraṃ dadātīti . mantra + dā + tṛc .) mantradānakartā . guruḥ . yathā --
     sarveṣāñca gurūṇāñca janmadātā paro guruḥ .
     pituḥ śataguṇairmātā pūjyā bandyā garīyasī ..
     vidyādātā mantradātā jñānado haribhaktidaḥ .
     pūjyo vandyaśca sevyaśca mātuḥ śataguṇairguruḥ ..
     mantramudgīraṇenaiva gururityucyate budhaiḥ .
     anyo vandyo gururayamanyaścāropito guruḥ ..
     ajñānatimirāndhasya jñānāñjanaśalākayā .
     cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ ..
     adīkṣitasya mūrkhasya niṣkṛtirnāsti niścitam .
     sarvakarmasvanarhasya narake tatpaśoḥ sthitiḥ ..
     janmadātānnadātā vā mātānye guravastathā .
     pāraṃ kartuṃ na śaktāste ghore saṃsārasāgare ..
     vidyāmantrajñānadātā nipuṇaḥ pārakarmaṇi .
     na śaktaḥ śiṣyamuddhartumīśvaraśceśvaro'paraḥ ..
     gururviṣṇurgururbrahmā gururdevo maheśvaraḥ .
     gururdharmo guruḥ śeṣaḥ sarvātmā nirguṇo guruḥ ..
     sarvatīrthāśramaścaiva sarvadevāśrayo guruḥ .
     sarvavedasvarūpaśca gururūpī hariḥ svayam ..
     abhīṣṭadeve ruṣṭe ca guruḥ śakto hi rakṣitum .
     gurau ruṣṭe'bhīṣṭadevo nahi śaktaśca rakṣitum ..
     sarve grahāśca yaṃ ruṣṭā yaṃ ruṣṭā devabrāhmaṇāḥ .
     tameva ruṣṭo bhavati gurureva hi daivataḥ ..
     na gurośca priyaścātmā na gurośca priyaḥ sutaḥ .
     dhanaṃ priyaṃ na ca gurorna ca bhāryā priyā tathā ..
     na gurośca paro dharmo na gurośca parantapaḥ .
     na gurośca paraṃ satyaṃ na puṇyañca guroḥ param ..
     guroḥ paro na śāstā ca nahi bandhurguroḥ paraḥ .
     devo rājā ca śāstā ca śiṣyāṇāñca sadā guruḥ ..
     yāvat śakto dātumannaṃ tāvat śāstā tadannadaḥ .
     guruḥ śāstā ca śiṣyāṇāṃ prati janmani janmani ..
     mantro vidyāgururdevaḥ sarvalabdho yathā patiḥ .
     pratijanmanibandhena sarveṣāmupari sthitāḥ ..
     pitā guruśca vandyaśca yatra janmani janmadaḥ .
     guravo'nye tathā mātā guruśca pratijanmani ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe śacīkṛtagurustotrakathanaṃ nāma 59 adhyāyaḥ .. api ca .
     mānyaḥ pūjyaśca sarvebhyaḥ sarveṣāṃ janako bhavet .
     aho yasya prasādena sarvān paśyati mānavaḥ ..
     janako janmadātā ca rakṣaṇācca pitā nṛṇām .
     tato vistīrṇakaraṇāt kalayā sa prajāpatiḥ ..
     pituḥ śataguṇairmātā poṣaṇādgarbhadhāraṇāt .
     vandyā pūjyā ca mānyā ca prasūrūpā vasundharā ..
     mātuḥ śataguṇairvandyaḥ pūjyo mānyo'nnadāyakaḥ .
     yadvinā naśvaro deho viṣṇuśca kalayānnadaḥ ..
     annadātuḥ śataguṇo'bhīṣṭadevaḥ paraḥ smṛtaḥ .
     gurustasmācchataguṇo vidyāmantrapradāyakaḥ ..
     ajñānatimirācchannaṃ jñānadīpena cakṣuṣā .
     yaḥ sarvārthaṃ darśayati tatparaḥ ko'pi bāndhavaḥ ..
     gurudattena mantreṇa tapaseṣṭasukhaṃ labhet .
     sarvajñatvaṃ sarvasiddhiṃ tatparaḥ ko'pi bāndhavaḥ ..
     sarvaṃ jayati sarvatra vidyayā gurudattayā .
     tasmāt pūjyo hi jagati ko vā bandhustato'dhikaḥ ..
     vidyāndho vā dhanāndho vā yo mūḍho na bhajedgurum .
     brahmahatyādibhiḥ pāpaiḥ sa lipto nātra saṃśayaḥ ..
     daridraṃ patitaṃ kṣudraṃ nara-buddhyācaredgurum .
     so'śucistīrthasnāto'pi nādhikārī ca karmasu ..
     pitaraṃ mātaraṃ bhāryāṃ gurupatnīṃ guruṃ param .
     yo na puṣṇāti kāpaṭyāt sa mahāpātakī śiva ! ..
     gururbrahmā gururviṣṇurgururdevo maheśvaraḥ .
     gurureva paraṃ brahma gururbhāskararūpadhṛk ..
     guruścandrastathendraśca vāyuśca varuṇo'nalaḥ .
     sarvarūpo hi bhagavān paramātmā svayaṃ guruḥ ..
     nāsti vedāt paraṃ śāstraṃ nahi kṛṣṇāt paraḥ suraḥ .
     nāsti gaṅgāsamaṃ tīrthaṃ na puṣpaṃ tulasīparam ..
     nāsti kṣamāvatī bhūmeḥ puttrānnāsti paraḥ priyaḥ .
     na ca daivāt parā śaktirvrataṃ naikādaśīṃ vinā ..
     śālagrāmātparo yantro na kṣetraṃ bhāratāt param .
     paraṃ puṇyasthalānāñca puṇyaṃ vṛndāvanaṃ yathā ..
     mokṣadānāṃ yathā kāśī vaiṣṇavānāṃ yathā śivaḥ .
     na pārvatīparā sādhvī na gaṇeśāt paro vaśī ..
     na ca vidyāsamo bandhurnāsti kaścidguroḥ paraḥ .
     vidyādātuḥ puttradārau tatsamau nātra saṃśayaḥ ..
iti brahmavaivartapurāṇe gaṇapatikhaṇḍe 44 adhyāyaḥ ..

mantradīdhitiḥ, puṃ, (mantreṇa dīdhitirdīptiryasya .) bahriḥ . iti trikāṇḍaśeṣaḥ ..

mantrapūtaḥ, tri, (mantreṇa pūtaḥ .) mantreṇa pavitrīkṛtaḥ . yathā, mārkaṇḍeyapurāṇe devīmāhātmye . 89 . 36 .
     brahmāṇīmantrapūtena toyenānye nirākṛtāḥ ..

mantrapūtātmā, [n] puṃ, (mantreṇa pūtaḥ ātmā yasya .) garuḍaḥ . iti dharaṇiḥ ..

mantravit, [d] (puṃ, mantraṃ pañcāṅgamantraṇāṃ vettīti . vid + kvip .) caraḥ . iti hemacandraḥ . 3 . 397 .. (yathā, mahābhārate . 5 . 193 . 5 .
     etat śrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya .
     mantraṃ rājā mantrayāmāsa rājan ! yathāyuktaṃ rakṣaṇe vai prajānām ..
) mantrajñātari, tri .. (yathā, chāndogyopaniṣadi . 7 . 1 . 3 .
     so'haṃ bhagavato mantravidevāsmi .. mantraṃ vedārthaṃ vettīti . vid + kvip . vedārthavit . yathā, manau . 3 . 131 .
     sahasraṃ hi sahasrāṇāmanṛcāṃ yatra bhuñjate .
     ekastān mantravit prītaḥ sarvānarhati dharmataḥ ..
)

mantraspṛk, [ś] tri, (mantreṇa spṛśatīti . spṛśo'nudake kvin . 3 . 2 . 58 . iti kvin .) mantrakaraṇakasparśakartā . iti siddhāntakaumudī ..

mantritaḥ, tri, mantreṇa saṃskṛtaḥ . abhimantritaḥ . mantro'sya jātaḥ . iti matridhātoḥ ktapratyayena mantraśabdāt itapratyayena ca niṣpannaḥ .. (yathā, nibandhe .
     śiṣyaṃ svalaṅkṛtaṃ vedyāmupāgnimupaveśayet .
     mantritaṃ prokṣaṇītoyaiḥ śāntikumbhajalaistathā .
     mūlamantreṇāṣṭaśataṃ mantritairabhiṣecayet ..
)

mantrī, [n] puṃ, (mantro guptabhāṣaṇamasyāsti . mantra + iniḥ . yadbā, mantrayate iti . mantra + nandigrahīti . 3 . 1 . 134 . iti ṇiniḥ .) mantrajātakartavyaniścayakartā . tatparyāyaḥ . dhīsacivaḥ 2 amātyaḥ 3 . ityamaraḥ . 2 . 8 . 4 .. sacivaḥ 4 dhīsakhaḥ 5 sāmavāyikaḥ 6 . iti hemacandraḥ . 3 . 383 .. tasya lakṣaṇaṃ yathā --
     mantrī bhaktaḥ śuciḥ śūro'nukṛto buddhimān kṣamī .
     ānvīkṣikyādikuśalaḥ paricchedī sudeśajaḥ ..
iti kavikalpalatā ..
     bahubhirmantrayet kāmaṃ rājā mantraṃ pṛthak pṛthak .
     mantriṇāmapi no kuryānmantrī mantraprakāśanam ..
     na kvacit kasya viśvāso bhavatīha sadā nṛṇām .
     niścayaśca sadā mantre kārya ekena sūriṇā ..
     bhavedvā niśvayāvāptiḥ parabuddhyanujīvanāt .
     ekasyaiva mahībharturbhūyaḥ kāryo viniścayaḥ ..
iti matsyapurāṇe 189 adhyāyaḥ ..

mantha, kunthe . gāhe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) manthati . kunthaḥ kaiścinna manyate . iti durgādāsaḥ ..

mantha, ga gāhe . iti kavikalpadrumaḥ .. (kryā°-para°saka°-seṭ .) gāho viloḍanam . ga, mathāti dadhi vallavī . rathaṃ mamantha sahayam . iti durgādāsaḥ ..

manthaḥ, puṃ, (mathyate'nena . mantha + karaṇe ghañ .) manthadaṇḍakaḥ . ityamaraḥ . 2 . 9 . 74 .. (yathā, mahābhārate . 12 . 343 . 11 .
     āmathya matimanthena jñānodadhimanuttamam .
     navanītaṃ tathā dadhno malayāccandanaṃ yathā ..
mathyate viloḍyate iti . mantha + karmaṇi ghañ .) sāktavaḥ . (mathnāti svakareṇa tribhuvanaṃ pīḍayatīti . mantha + ac .) divākaraḥ . iti medinī . the, 11 .. sāktavo yathā --
     saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ .
     nātyaccho nātisāndraśca mantha ityabhidhīyate ..
iti rājanirghaṇṭaḥ .. peyaviśeṣaḥ . tasya vidhiryathā --
     jale catuṣpale śīte kṣuṇṇaṃ dravyaṃ palaṃ kṣipet .
     mṛtpātre manthayet samyak tasmācca dvipalaṃ pibet ..
kṣuṇṇaṃ cūrṇīkṛtam . manthayet mṛdnīyāt . iti bhāvaprakāśaḥ .. (mantha + bhāve ghañ .) māraṇam . iti trikāṇḍaśeṣaḥ .. netramalam . iti dharaṇiḥ .. netrāmayaḥ . iti viśvaḥ .. aṃśuḥ . iti śabdaratnāvalī .. kunthanam . viloḍanam . iti manthadhātvarthadarśanāt .. (yathā, raghau . 10 . 3 .
     atiṣṭhat pratyayāpekṣasantatiḥ sa ciraṃ nṛpaḥ .
     prāṅmanthādanabhivyaktaratnotpattirivārṇavaḥ ..
)

[Page 3,621c]
manthajaṃ, klī, (manthena manthanena jāyate iti . jan + ḍaḥ .) navanītam . iti ratnamālā .. (vivaraṇamasya navanītaśabde jñātavyam ..)

manthadaṇḍakaḥ, puṃ, (manthāya manthanāya yo daṇḍaḥ . tataḥ svārthe kan .) manthānadaṇḍaḥ . chāṃcunī iti gholamaunī iti khaḍen iti ca bhāṣā .. tatparyāyaḥ . vaiśākhaḥ 2 manthaḥ 3 manthānaḥ 4 manthāḥ 5 . ityamaraḥ . 2 . 9 . 74 .. karaharṣakaḥ 6 manthanaḥ 7 bhaktāṭaḥ 8 . iti śabdaratnāvalī .. takrāṭaḥ 9 . iti jaṭādharaḥ ..

manthanaṃ, klī, (mantha + lyuṭ .) viloḍanam . kunthanam . iti manthadhātorbhāve anaṭpratyayena niṣpannam .. (yathā, mahābhārate . 1 . 18 . 30 .
     cirārabdhamidañcāpi sāgarasyāpi manthanam ..)

manthanaḥ, puṃ, (mathnātyaneneti . mantha + karaṇe lyuṭ . yadvā, mathnātīti . mantha + lyuḥ .) manthānadaṇḍaḥ . iti śabdaratnāvalī .. (yathā, harivaṃśe . 82 . 36 .
     gobhiśca samakīrṇāsu vrajaniryāṇabhūmiṣu .
     manthanāvartapūrṇeṣu gargareṣu nadatsu ca ..
)

manthanaghaṭī, strī, (alpo ghaṭaḥ . alpārthe ṅīṣ . manthanārthā manthanasya vā ghaṭī .) dadhimanthanapātram . yathā --
     kalasī manthanaghaṭī manthanī cāpi gargarī .. iti jaṭādharaḥ ..

mantharaṃ, klī, (manthati kleśayatīti . mantha + bāhulakāt aran .) kusumbhī . iti medinī . re, 198 ..

mantharaḥ, puṃ, (mantha + bāhulakāt aran .) koṣaḥ .. phalam . vādhaḥ . manthānaḥ . iti medinī . re, 198 .. sūcakaḥ . iti viśvaḥ .. mandagāmiyoddhā . iti kṣattriyavarge amaraḥ . 2 . 8 . 72 . kopaḥ . ityajayaḥ ..

mantharaḥ, tri, (manthati pādāviti . mathi + aran .) mandaḥ . (yathā, sāhityadarpaṇe . 3 . 68
     datte sālasamantharaṃ bhuvi padaṃ niryāti nāntaḥpurāt ..) pṛthuḥ . vakraḥ . iti medinī . re, 198 .. (niścalaḥ . yathā, āryāsaptaśatyām . 488 .
     rājyābhiṣekasalilakṣālitamauleḥ kathāsu kṛṣṇasya .
     garvabharamantharākṣī paśyati padapaṅkajaṃ rādhā ..
) jaḍaḥ . iti śabdaratnāvalī .. nīcaḥ . iti hemacandraḥ . 6 . 65 .. (mandagāmī . iti hemacandraḥ . 3 . 159 ..)

mantharā, strī, (manthara + striyāṃ ṭāp .) kekayyā dāsī . yathā --
     rāmābhiṣeke vighnārthaṃ yatasva brahmavākyataḥ .
     mantharāṃ praviśasvādau kaikeyīñca tataḥ param ..
ityadhyātmarāmāyaṇe ayodhyākāṇḍe 2 adhyāyaḥ ..

mantharuḥ, puṃ, (mantha + bāhulakāt aruḥ .) cāmaravātaḥ . tatparyāyaḥ . kuṭheruḥ 2 . iti trikāṇḍaśeṣaḥ ..

[Page 3,622a]
manthaśailaḥ, puṃ, (manthāya samudramanthanāya kalpitaḥ śailaḥ .) mandaraparvataḥ . iti jaṭādharaḥ ..

manthā, strī, (mathyate iti . mantha + ghañ . tataḥ striyāṃ ṭāp .) methikā . iti rājanirghaṇṭaḥ .. (yathā, bhāvaprakāśe pūrbakhaṇḍe .
     vallarī candrikā manthā mitrapuṣpā ca kairatī ..)

manthāḥ, [thin] puṃ, (mantha + manthaḥ . uṇā° 4 . 11 . iti iniḥ . sa ca kit .) manthānadaṇḍaḥ . ityamaraḥ . 2 . 9 . 74 .. (yathā, kirātārjunīye . 4 . 16 .
     muhuḥ praṇunneṣu mathāṃ vivartanairnadatsu kummeṣu mṛdaṅgamantharam ..)

manthānaḥ, puṃ, (mathyate aneneti . mantha + bāhulakāt ānac .) manthadaṇḍakaḥ . ityamaraḥ . 2 . 9 . 74 .. (yathā, devībhāgavate . 1 . 10 . 25 .
     manthānāraṇisaṃyogānmanthanācca samudbhavaḥ .
     pāvakasya yathā tadvat kathaṃ me syāt sutodbhavaḥ ..
) āragvadhaḥ .. iti rājanirghaṇṭaḥ .. (samudramanthanadaṇḍakatvādasya tathātvam . mandaraparvataḥ . yathā, rāmāyaṇe . 1 . 45 . 27 .
     praviveśātha pātālaṃ manthānaḥ parvatottamaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 128 .
     manthāno bahulo vāyuḥ sakalaḥ sarvalocanaḥ ..)

manthānakaḥ, puṃ, (manthāna iveti . ive pratikṛtau . 5 . 3 . 96 . iti kan .) tṛṇabhedaḥ . tatparyāyaḥ . haritaḥ 2 dṛḍhamūlaḥ 3 tṛṇāṅghripaḥ 4 . asya guṇāḥ . snigdhatvam . dogdhrīṇāṃ priyatvam . madhuratvam . bahuvīryadatvañca . iti rājanirghaṇṭaḥ ..

manthinī, strī, (mantho manthanamastyasyām . mantha + iniḥ . ṅīp .) dadhimanthanapātram . tatparyāyaḥ . gargarī 2 kalasī 3 . iti hemacandraḥ . 4 . 88 ..

manthodadhiḥ, puṃ, (mathyate'sau . mantha + karmaṇi ghañ . manthaścāsau udadhiśceti . manthāya udadhiriti vā .) kṣīrasamudraḥ . iti kecit ..

mandaḥ, puṃ, (mandate iti . madi + ac .) śaniḥ . (yathā, jyotiṣe .
     śukrendubudhajīvānāṃ vārāḥ sarvatra śobhanāḥ .
     bhānubhūsutamandānāṃ śubhakarmasu keṣvapi ..
) hastijātiviśeṣaḥ . iti medinī . de, 13 .. yamaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 32 . 155 .
     tatra mandamivālokya sābhiprāyaḥ sa māṃ nṛpaḥ .
     papraccha re kimīdṛk tvaṃ sañjātaḥ kathyatāmiti ..
) pralayaḥ . ityajayaḥ .. (jaṭharānalaviśeṣaḥ . yathā, hārīte cikitsitasthāne 6 adhyāye .
     tīkṣṇaḥ pittādhikatvena jāyate jaṭharāgnikaḥ .
     vātaśleṣmādhikatvena jāyate mandasaṃjñakaḥ ..
)

mandaḥ, tri, (madi + ac .) atīkṣṇaḥ . mūrkhaḥ . (yathā, raghuvaṃśe . 1 . 3 .
     mandaḥ kaviyaśaḥprārthī gamiṣyāmyupahāsyatām ..) svairaḥ . abhāgyaḥ . rogī . alpaḥ . iti medinī . de, 13 .. (yathā, meghadūte . 1 . 4 .
     mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvām .. alasaḥ . yathā, śrīmadbhāgavate . 1 . 1 . 10 .
     prāyeṇālpāyuṣaḥ sabhya ! kalāvasmin yuge janāḥ .
     mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ ..
mandāḥ alasāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..) madarataḥ . khalaḥ . iti hemacandraḥ . 3 . 48 ..

mandagaḥ, tri, (mandaṃ alpaṃ gacchatīti . gam + ḍaḥ .) mṛdugāmī . yathā --
     mandagāśca śanijñānivṛṣahaṃsagajastriyaḥ .. iti kavikalpalatā .. (puṃ, śākadvīpasthajanapadabhedaḥ . yathā, mahābhārate . 6 . 11 . 33 .
     tatra puṇyā janapadāścatvāro lokasammatāḥ .
     magāśca maśakāścaiva mānasā mandagāstathā ..
)

mandagāmī, [n] tri, (mandaṃ gacchatīti . gam + ṇiniḥ .) mṛdugamanaśīlaḥ . tatparyāyaḥ . mantharaḥ 2 . ityamaraḥ . 2 . 8 . 72 .. svairagāmī 3 mandaḥ 4 . iti śabdaratnāvalī ..

mandajananī, strī, (mandasya śanerjananī mātā .) śanaiścaramātā . sūryapatnī . iti trikāṇḍaśeṣaḥ ..

mandaṭaḥ, puṃ, (mandamaṭatīti . aṭ + ac . śakandhvāditvāt sādhuḥ .) pāribhadravṛkṣaḥ . iti śabdaratnāvalī ..

mandatā, strī, (mandasya bhāvaḥ . manda + bhāvārthe tal . striyāṃ ṭāp .) ālasyam . iti rājanirghaṇṭaḥ .. (yathā, suśrute śārīrasthāne .
     durmedhastvaṃ mandatā ca svapne maithunanityatā .
     nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ ..
) mandatvam . (yathā, candrāloke . 1 . 1 .
     uccairasyati mandatāmarasatāmiti .. kṣīṇatā . yathā, sāhityadarpaṇe . 3 . 68 .
     madhyasya prathimānameti jaghanaṃ vakṣojayormandatāṃ dūraṃ yātyudarañca romalatikā netrārjavaṃ dhāvati ..)

mandanaṃ, klī, (mandate stauti anena . mand + kṝpṝvṛjimandinidhāñaḥ kyuḥ . uṇā° 2 . 81 . iti karaṇe kyuḥ .) stotram . iti siddhānta kaumudyāmuṇādivṛttiḥ ..

mandaraḥ, puṃ, (mand + bāhulakāt araḥ .) manthaśailaḥ . (yathā, mahābhārate . 1 . 18 . 13 .
     manthānaṃ mandaraṃ kṛtvā tathā netrañca vāsukim ..) mandārapādapaḥ . iti medinī . re, 196 .. svargaḥ . hārabhedaḥ . iti hemacandraḥ . 4 . 96 .. mukuraḥ . iti śabdaratnāvalī .. (kuśadbīpasthaparvataviśeṣaḥ . yathā, mātsye . 121 . 61 .
     mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ .
     manda ityeṣa yo dhāturapāmarthe prakāśakaḥ ..
     apāṃ vidāraṇāt caiva mandaraḥ sa nigadyate ..
)

mandaraḥ, tri, (mand + araḥ .) bahalaḥ . mandaḥ . iti medinī . re, 196 ..

mandasānaḥ, puṃ, (mandate stutyādikaṃ prāpnotīti . manda + ṛñjivṛdhimandisahibhyaḥ kit . uṇā° 2 . 87 . iti asānac .) agniḥ . prāṇaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. nidrā . ityuṇādikoṣaḥ .. (tri, modamānaḥ . yathā, ṛgvede . 1 . 100 . 14 .
     mandasāno marutvān . mandasāno modamānaḥ san .. iti tadbhāṣye sāyanaḥ ..)

mandasānuḥ, puṃ, (mandaṃ mandatāṃ sanoti dadātīti . manda + san + bāhulakāt uṇ .) svapnaḥ . jīvaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

mandā, strī, (manda + striyāṃ ṭāp .) saṃkrāntiviśeṣaḥ . sā uttaraphalgunyuttarāṣāḍhottarabhādrapadārohiṇīnakṣatreṣu ravisaṃkrāntiścettadā bhavati . tasyāḥ sannihitadaṇḍatrayasya puṇyatamatvam . yathā --
     mandā mandākinī dhmāṃkṣī ghorā caiva mahodarī .
     rākṣasī miśritā proktā saṃkrāntiḥ saptadhā nṛpa ! ..
     mandā dhruveṣu vijñeyā mṛdau mandākinī tathā .
     kṣipre dhmāṃkṣīṃ vijānīyādugre ghorā prakīrtitā ..
     carairmahodarī jñeyā krūrairṛkṣaistu rākṣasī .
     miśritā caiva vijñeyā miśrairṛkṣaistu saṃkramaḥ ..
ityetairdvādaśasveva saṃkrāntiṣu dhruvādinakṣatrayogāt mandādirūpatayā saptadhā bhinnāsu tricatuḥpañcasaptāṣṭanavadbādaśa eva ca . krameṇa ghaṭikā hyetāstat puṇyaṃ pāramārthikamiti devīpurāṇa eva tricaturādighaṭikānāṃ puṇyatvamuktam . iti tithyāditattvam ..

mandākaṃ, klī, (mandyate stūyate iti . mand + bāhulakāt ākaḥ .) stavanam . ityuṇādikoṣaḥ .. (srotaḥ . ityujjvaladattaḥ . 4 . 13 ..)

mandākinī, strī, (mandākāni srotāṃsi santyasyāḥ iti . mandāka + ṇiniḥ . yadbā, mandamakituṃ śīlamasyāḥ . ṇiniḥ . yadvā, mandanāmnaḥ sarasaḥ akati gacchatīti . nayanānandaḥ . ityamaraṭīkāyāṃ raghunāthacakravartī .) svargagaṅgā . tatparyāyaḥ . viyadgaṅgā 2 svarnadī 3 suradīrdhikā 4 . ityamaraḥ . 1 . 1 . 52 .. svargaṅgā 5 devabhūtiḥ 6 svarṇapadmā 7 sureśvarī 8 . iti śabdaratnāvalī .. (yathā, naiṣadhacarite . 6 . 82 .
     mandākinīnandanayorvihāre deve bhavaddevari mādhave vā ..) tasyā vivaraṇaṃ yathā --
     pradhānadhārā yā svarge sā ca mandākinī smṛtā .
     yojanāyutavistīrṇā prasthena yojanā smṛtā ..
     kṣīratulyajalā śaśvadatyutyuṅgataraṅgiṇī .
     vaikuṇṭhādbrahmalokañca tataḥ svargaṃ samāgatā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe jāhravījanmaprastāve 34 adhyāyaḥ .. * .. saṃkrāntiviśeṣaḥ . asya pramāṇaṃ mandāśabde draṣṭavyam .. (citrakūṭasthanadīviśeṣaḥ . yathā, mahābhārate . 3 . 85 . 58 .
     tato girivaraśreṣṭhe citrakūṭe viśāmpate .
     mandākinīṃ samāsādya sarvapāpapraṇāśinīm ..
dvārakāsthanadīviśeṣaḥ . yathā, mahābhārate . harivaṃśaparvaṇi . 155 . 22 .
     vaidūryapatrairjalajaistathā mandākinī nadī .
     bhāti puṣkariṇī ramyā pūrbasyāṃ diśi bhārata ! ..
chandoviśeṣaḥ . yathā, chandomañjaryām .
     na na ra ra-ghaṭitā tu mandākinī .. udāharaṇādikantu chandaḥśabde draṣṭavyam ..)

mandākrāntā, strī, (mandaṃ yathā tathā ākrāntā .) chandoviśeṣaḥ . yathā --
     catvāraḥ prāk sutanu guravo dvau daśaikādaśau cenmukhyau varṇau tadanu kumudāmodini ! dvādaśāntyau .
     tadbaccāntyau yugarasahayairyatra kānte ! virāmo mandākrāntāṃ pravarakavayastanvi ! tāṃ saṃgirante ..
iti śrutabodhaḥ .. (alpākrāntā . yathā --
     mandākrāntā vitarati rasaṃ nekṣuyaṣṭiḥ samagram .. ityudbhaṭaḥ ..)

mandākṣaṃ, klī, (mande saṅkucite akṣiṇī netre yasmāt . akṣṇo'darśanāt . 4 . 4 . 76 . iti samāsāntaḥ ac .) lajjā . ityamaraḥ . 1 . 7 . 23 .. (yathā, naiṣadhacarite . 3 . 61 .
     mandākṣamandākṣaramudramuktvā tasyāṃ samākuñcitavāci haṃsaḥ .
     tacchaṃsite kiñcana saṃśayālurgirā mukhāmbhojamayaṃ yuyoja ..
)

mandāgniḥ, puṃ, (mandaḥ pācanāsamarthaścāsāvagniśceti .) kaphadvārālpajaṭharānalaḥ . tasya nidānādi yathā --
     mandastīkṣṇo'tha viṣamaḥ samaśceti caturvidhaḥ .
     kaphapittānilādhikyāttatsāmyājjāṭharo'nalaḥ ..
     viṣamo vātajān rogāṃstīkṣṇaḥ pittasamunnatān .
     karotyagnistathā mando vikārān kaphasambhavān ..
     samā samāgneraśitā mātrā samyagvipacyate .
     alpāpi naiva mandāgnerviṣamāgnestu dehinaḥ .
     kadācit pacyate samyak kadācicca na pacyate ..
iti mādhavakaraḥ .. * .. tasyauṣadhaṃ yathā --
     citrakasyāṣṭabhāgāni śūraṇasya ca ṣoḍaśa .
     śuṇṭhyāścatvāri bhāgāni marīcānāṃ dvayaṃ tathā ..
     pippalī pippalīmūlaṃ viḍaṅgānāṃ catuṣṭayam .
     aṣṭau muptalibhāgāśca triphalāyāścatuṣṭayam ..
     dviguṇena guḍenaiṣāṃ modakāni hi kārayet .
     tadbhakṣaṇamajīrṇaṃ hi pāṇḍurogañca kāmalām .
     atiśroṇitamandāgniplīhādyañca nivārayet ..
iti gāruḍe 198 adhyāyaḥ .. * .. atha jaṭharāgnivikārādhikāraḥ . tatra sannikṛṣṭanidānapūrbakān udarāgnivikārānāha .
     kaphapittānilādhikyāttatsāmyājjāṭharo'nalaḥ .
     mandastīkṣṇo'tha viṣamaḥ samaśceti caturvidhaḥ ..
tatra mandasyāgnerlakṣaṇamāha .
     svalpāpi naiva mandāgnermātrā bhuktāpi pacyate .
     chardirdāhaḥ prasekaḥ syācchirogauravajāṭharam ..
mandāgnijanyān vikārānāha .
     mando'gnirdehināṃ kuryādvikārān kaphasambhavān .. * .. atha cikitsā .
     harītakī tathā śuṇṭhī bhakṣyamāṇā guḍena vā .
     saindhavena yutā vā syāt sātatyenāgnidīpanī .. 1 ..
     guḍena śuṇṭhīmathavopakulyāṃ pathyātṛtīyāmatha dāḍimaṃ vā .
     āmeṣvajīrṇeṣu gudāmayeṣu varcovibandheṣu ca nityamadyāt .. 2 ..
     vyoṣaṃ danti trivṛccitraṃ kṛṣṇāmūlaṃ vicūrṇitam .
     taccūrṇaṃ guḍasaṃmiśraṃ bhakṣayet prātarutthitaḥ ..
     etadguḍāṣṭakaṃ nāma balavarṇāgnivardhanam .
     śothodāvartaśūlaghnaṃ plīhapāṇḍvāmayāpaham ..
sarvacūrṇasamo guḍo deyaḥ . guḍāṣṭakam .. 3 ..
     dahanājamodasaindhavanāgaramaricāni cāmlatakreṇa .
     saptāhādagnikaraṃ pāṇḍvarśonāśanaṃ paramam .. * ..
vaiśvānaraḥ kṣāraḥ .
     sāmudralavaṇaṃ grāhyamaṣṭakarṣamitaṃ budhaiḥ .
     sauvarcalaṃ pañcakarṣaṃ viḍasaindhavadhānyakam ..
     pippalī pippalīmūlaṃ patrakaṃ kṛṣṇajīrakam .
     tālīśaṃ keśaraṃ cavyamamlavetasakaṃ tathā .
     dvikarṣamātrāṇyetāni pratyekaṃ kārayedbudhaḥ .. 5 ..
     maricaṃ jīrakaṃ viśvamekaikaṃ karṣamātrakam .
     dāḍimaṃ syāccatuṣkarṣaṃ tvagele vārddhakarṣake .
     etaccūrṇīkṛtaṃ sarvaṃ lavaṇaṃ bhāskarābhidham ..
     bhakṣayecchāṇamānaṃ tat takramastukakāñjikaiḥ .
     vātaśleṣmabhavaṃ gulmaṃ plīhānamudaraṃ kṣayam ..
     arśāṃsi grahaṇī kuṣṭhaṃ vibandhañca bhagandaram .
     śūlaṃ śothaṃ śvāsakāsāvāmadoṣañca hṛdrujam ..
     aśmarīṃ śarkarāñcāpi pāṇḍurogaṃ kṛmīnapi .
     mandāgniṃ nāśayedetaddīpanaṃ pācanaṃ param ..
     hitāya sarvalokānāṃ bhāskareṇaitadīritam .
     hanyāt sarvāṇyajīrṇāni bhuktamātramasaṃśayam ..
     nimburasādikaṃ dattvā guṭikāmapyeke kurvanti .. 6 ..
     ṭaṅgaṇaṃ rasagandhau ca samaṃ bhāgaṃ trayaṃ viṣāt .
     kapardaḥ sarjikākṣāro māgadhī viśvabheṣajam ..
     pṛthak pṛthak karṣamātraṃ vasubhāgamihoṣaṇam .
     jambīrāmlairdinaṃ ghṛṣṭaṃ bhavedagnikumārakaḥ ..
     viśucīśūlavātādivahnimāndyapraśāntaye ..
kṣāro yavakṣāraḥ . agnikumāro raso viśucyādyajīrṇe .. 7 ..
     pāradāmṛtalavaṅgagandhakaṃ bhāgayugmamaricena miśritam .
     tatra jātiphalamardhabhāgikaṃ tintiḍīphalarasena marditam ..
     vahrimāndyadaśavaktranāśano rāmabāṇa iti viśruto rasaḥ .
     saṃgrahagrahaṇikumbhakarṇakaṃ sāmavātakharadūṣaṇañjayet ..
     dīyate tu caṇakānumānataḥ sadya eva jaṭharāgnidīpanaḥ .
     rocakaḥ kaphakulāntakārakaḥ śvāsakāsavamijantunāśanaḥ .. 8 ..
pāradabhāgaḥ 1 viṣabhāgaḥ 1 lavaṅgabhāgaḥ 1 gandhakabhāgaḥ 1 maricabhāgaḥ 2 jātīphalabhāgaḥ .. ° . rāmabāṇo raso'jīrṇe . iti bhāvaprakāśaḥ .. (vivaraṇamasya yathā --
     agniścaturvidhaḥ proktaḥ samo viṣamatīkṣṇakaḥ .
     mandastadāparaḥ proktaḥ śṛṇu cihrāni sāmpratam ..
     vātapittakaphe sāmyāt samatvaṃ jāyate'nalaḥ .
     taireva viṣamaṃ prāpte viṣamo jāyate'nalaḥ ..
     tīkṣṇaḥ pittādhikatvena jāyate jaṭharāgnikaḥ .
     vātaśleṣmādhikatvena jāyate mandasaṃjñakaḥ ..
iti hārīte cikitsitasthāne ṣaṣṭhe'dhyāye ..
     annamaṇḍaṃ pibeduṣṇaṃ hiṅgusauvarcalānvitam .
     viṣamo'pi samastena mando dīpyeta pāvakaḥ ..

     sindhūtthahiṅgutriphalāyamānīvyoṣairguḍāṃśairguḍikāṃ prakuryāt .
     tairbhakṣitaistṛptimavāpnuvannā bhuñjīta mandāgnirapi prabhūtam ..
iti vaidyakacakrapāṇisaṃgrahe'gnimāndyādhikāre .. mandaḥ agniryasyeti . alpāgniviśiṣṭe, tri . yathā, mārkaṇḍeye . 15 . 139 .
     so'jīrṇavyādhiduḥkhārto mandāgniḥ saṃprajāyate .
     paranindā kṛtaghnatvaṃ paramarmāvaghaṭṭanam ..
)

mandāyuḥ, [s] tri, (mandamalpamāyuryasya .) alpāyuḥ . yathā, śrībhāgavate . 1 . 16 . 10 .
     mandasya mandaprajñasya vayo mandāyuṣaśca vai .
     nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ ..


mandāraḥ, puṃ, (mandyate stūyate praśasyate veti . madi + aṅgimadimandibhya āran . uṇā° 3 . 134 . iti āran .) svargīyapañcavṛkṣāntargatadevataruviśeṣaḥ . yathā, amarakoṣe . 11 . 53 .
     pañcaite devataravo mandāraḥ pārijātakaḥ .
     santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam ..
(yathā, abhijñānaśakuntale 7 aṅke .
     antargataprārthanamantikasthaṃ jayantamudvīkṣya kṛtasmitena .
     āmṛṣṭavakṣoharicandanāṅkā mandāra-mālā hariṇā pinaddhā ..
) pāribhadravṛkṣaḥ . pālitā mādāra iti bhāṣā . yathā, amarakoṣe . 2 . 4 . 26 .
     pāribhadre nimbatarurmandāraḥ pārijātakaḥ .. arkavṛkṣaḥ . ākanda iti bhāṣā . yathā --
     arkāhvavasukāsphotagaṇarūpavikīraṇāḥ .
     mandāraścārkaparṇe'tra śukle'larkapratāpasau ..
ityamaraḥ . 2 . 4 . 81 .. hastaḥ . dhūrtaḥ . iti medinī . re, 197 .. tīrthaviśeṣaḥ . yathā -- varāha uvāca .
     śṛṇu sundari ! yatnena yanmāṃ tvaṃ paripṛcchasi .
     kathayiṣyāmi te guhyāṃ mandārasya mahākriyām ..
     krīḍamāno'smyahaṃ tatra dṛṣṭvā mandārapuṣpitam .
     mandārapuṣpamādāya manojñaṃ nyasya vai hṛdi ..
     tatraikādaśakuṇḍāni niḥsṛtāni girau dhare .
     bindhye ca matprabhāvena mandāraśca mahādrumaḥ ..
     sthito'haṃ tatra sugage ! bhaktānugrahakāmyayā .
     darśanīyatamaṃ sthānaṃ manojñaṃ tu śilātalam ..
     yatra tiṣṭhāmyahaṃ devi ! mandāradrumamāsthitaḥ .
     vismayaṃ śṛṇu suśroṇi ! mandāre'smin drume tathā ..
     dbādaśyāñca caturdaśyāṃ sa puṣpyati drumottamaḥ .
     tatra madhyāhravelāyāṃ vīkṣyamāṇo janaistataḥ .
     tato'nyadinamāsādya dṛśyate na kadācana ..
     tasmin mandārakuṇḍe tu ekabhaktoṣito naraḥ .
     snānaṃ karoti śuddhātmā sa gacchet paramāṃ gatim ..
     atha prāṇān pramucyeta kuṇḍe mandārasaṃsthite .
     tapaḥ kṛtvā varārohe ! mama lokāya gacchati ..
     tasya cottarapārśve tu prāpaṇaṃ nāma taṃ girim .
     tisrodhārāḥ patantyatra dakṣiṇāṃ diśamāsthitāḥ ..
     snānakuṇḍamiti khyātaṃ tasmin kṣetre paraṃ mama .
     dakṣiṇe patate dhārā śravate cottarāmukham ..
     tatra snāto varārohe ! ekarātroṣito naraḥ .
     modate dakṣiṇe śṛṅge tasmin merau śiloccaye ..
     tatrātha muñcate prāṇān mama karmaparāyaṇaḥ .
     sarvaṃ saṅgaṃ parityajya mama lokaṃ prapadyate ..
     nākapṛṣṭhaṃ samāsādya modate daivataiḥ saha .
     tathātra muñcate prāṇān kṛtakṛtyaḥ suniścitaḥ .
     tārayitvā kulaṃ sarvaṃ mama lokaṃ prapadyate ..
     tasya dakṣiṇapūrveṇa samaśroto varāṅgane ! .
     patate bindhyaśṛṅgeṣu agādhaśca mahāhradaḥ ..
     tatra srānantu yaḥ kuryādekabhaktoṣito naraḥ .
     modate pūrbapārśve tu tasminmerau śiloccaye ..
     athātra muñcate prāṇān mama cittavyavasthitaḥ .
     chittvā yai sarvasaṃsāraṃ mama lokāya gacchati ..
     mandārasya tu pūrbeṇa guhyaṃ koṭarasaṃsthitam .
     yatra dhārā patatyekā muṣalena samanvitā ..
     tatra snānaṃ prakurvīta pañcabhaktoṣito naraḥ .
     modate pūrbapārśve tu tasmin merau śiloccaye ..
     tatrātha muñcate prāṇān kṛtvā karma suduṣkaram .
     meruśṛṅgaṃ samutsṛjya mama lokañca gacchati ..
     tasya dakṣiṇapārśve tu guhyaṃ bindhyaviniḥsṛtam .
     pañca dhārāḥ patantyatra muṣalena samanvitāḥ ..
     tatra snānantu kurvīta ahorātroṣito naraḥ .
     modate dakṣiṇe śṛṅge mahāmerau śiloccaye ..
     athātra muñcate prāṇān kṛtvā karma suduṣkaram .
     meruśṛṅgaṃ parityajya mama lokaṃ prapadyate ..
     dakṣiṇe paścime bhāge mandārasya yaśasvini ! .
     tatra dhārā patatyekā ādityasamatejasā ..
     tatra snānantu kurvīta ahorātroṣito naraḥ .
     modate paścime bhāge dhruvo yatra pravartate ..
     athātra muñcate prāṇān mama karmavyavasthitaḥ .
     sarvapāpavinirmukto mama loke ca mādate ..
     tasya paścimapārśve tu guhyaṃ devasamanvitam .
     cakrāvarta iti khyātamagādhaśca mahāhradaḥ ..
     snānaṃ karoti yastatra pañcabhaktoṣito naraḥ .
     modate sarvaśṛṅgeṣu svacchandagamanālayaḥ ..
     atha vai muñcate prāṇān cakrāvarte mahāyaśāḥ .
     śṛṅgān sarvān parityajya modate mama sannidhau ..
     deśaṃ vāyavyamāśritya tasmin bindhyaśiloccaye .
     tisro dhārāḥ patantyatra muṣalākṛtayaḥ śubhāḥ .
     tatra snānaṃ prakurvīta mama cittavyavasthitaḥ .
     modate sarvaśṛṅgeṣu ekacittasamāśritaḥ .
     tathātra muñcate prāṇāṃścāsmin guhye yaśasvini ! .
     sarvasaṅgaṃ ṣarityajya mama lokāya gacchati ..
     tasya trikrośamātreṇa dakṣirṇā diśamāśritaḥ .
     guhyaṃ gambhīrakaṃ nāma agādhañca mahāhradam ..
     tatra snānantu kurvīta aṣṭabhaktoṣito naraḥ .
     modate sarvadbīpeṣu sarvatra gamanālayaḥ ..
     athaivaṃ muñcate prāṇān mama karmavyavasthitaḥ .
     sarvadvīpān parityajya mama lokaṃ prapadyate ..
     tasya paścimapārśve tu guhyaṃ me paramaṃ mahat .
     sapta dhārāḥ patantyatra agādhaśca mahāhradaḥ ..
     tatra snānantu kurvīta ahorātroṣito naraḥ .
     modate śakralokantu svacchandagamanālayaḥ ..
     atha vai muñcate prāṇān svakarmapariniṣṭhitaḥ .
     sarvasaṅgaṃ parityanya mama lokaṃ prapadyate ..
     maṇḍalaṃ tasya kṣetrasya kathyamānaṃ mayā śṛṇu .
     syamantapañcakañcaiva mandārasya girau mama ..
     tatra tiṣṭhāmi suśroṇi ! bindhyasya girimūrdhani .
     mandāre paramaṃ guhyaṃ tasmin guhyaśiloccaye ..
     dakṣiṇe saṃsthitaṃ cakraṃ vāme sthāne ca vai gadā .
     lāṅgalaṃ muṣalañcaiva śaṅkhaṃ tiṣṭhati cāgrataḥ ..
     ya etat śṛṇuyānnityaṃ guhyaṃ mandārasaṃhitam .
     tava caiva priyārthāya mama bhaktasukhāvaham ..
     etanna jānate kaścinmama māyāvimohitaḥ .
     mucya bhāgavatān śuddhān ye ca vārāhasaṃśritān ..
ityādi vārāhapurāṇe bhagavacchāstre mandāraguhyavarṇanaṃ nāmādhyāyaḥ ..

mandāsyaṃ, klī, (mandaṃ āsyamasmāditi .) lajjā . iti śabdaratnāvalī ..

mandikukuraḥ, puṃ, matsyaviśeṣaḥ . iti bhūriprayogaḥ .. granthāntare mallikukuḍo'pi pāṭhaḥ ..

mandiraṃ, klī, (mandyate supyate'tra mandyate stūyate iti vā . madi ṅa svapane stutau + iṣi madimudīti . uṇā° 1 . 152 . iti kirac .) gṛham . ityamaraḥ . 2 . 2 . 5 .. mandyate supyate'tra mandiram . madi ṅa svapane jāḍye made mode stutau gatau nāmnīti iraḥ . nagaraṃ mandiraṃ puramiti puṃnapuṃsakayoraruṇena paṭhyate . striyāṃ mandirā ca prayogaśca mandirāyāstvarāvāniti madhumukuṭādayaḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. atha bhagavanmandiranirmāṇamāhātmyam .
     yaḥ kārayenmandiraṃ keśavasya puṇyāṃllokān sa jayecchāśvatān vai .
     dattvāvāsān puṣpaphalābhipannān bhogān bhuṅkte kāmataḥ ślāghanīyān ..
     āsaptamaṃ pitṛkulaṃ tathā mātṛkulaṃ naraḥ .
     tārayedātmanā sārdhaṃ viṣṇormandirakārakaḥ ..
     imāśca pitaro daityagāthā gāyanti yoginaḥ .
     purato yadusiṃhasya hyanaghasya tapasvinaḥ ..
     api naḥ svakule kaścidviṣṇubhakto bhaviṣyati .
     harimandirakartā yo bhaviṣyati śucivrataḥ ..
iti vāmane śeṣādhyāyaḥ .. * .. api ca . agnipurāṇe .
     ye dhyāyanti sadā buddhyā kariṣyāmo harergṛham .
     teṣāṃ vilīyate pāpaṃ pūrbajanmaśatodbhavam ..
kiñca .
     samatītaṃ bhaviṣyañca kulānāmayutaṃ naraḥ .
     viṣṇulokaṃ nayatyāśu kārayedvā harergṛham ..
kiñca .
     lakṣeṇātha sahasreṇa śatenārdhena vā hareḥ .
     tulyaṃ phalaṃ samākhyātamiheśvaradaridrayoḥ ..
viṣṇudharmottare tṛtīyakāṇḍe .
     kṛtvā vāsagṛhaṃ tasya devasya parameṣṭhinaḥ .
     rājasūyāśvamedhānāṃ phalena saha yujyate ..
     prāsāde mṛṇmaye puṇyaṃ mayaitat kathitaṃ dvijāḥ .
     tasmāddārumaye puṇyaṃ kṛte śataguṇaṃ bhavet ..
     tato daśaguṇaṃ puṇyaṃ tathā śailamaye bhavet .
     tato daśaguṇaṃ lauhe tāmre śataguṇaṃ tataḥ ..
     sahasraguṇitaṃ raupye tasmāt phalamapāśnute .
     tataḥ śatasahasraṃ vai sauvarṇe dbijasattamāḥ ..
     anantaṃ phalamāpnoti ratnacitre manohare ..
skānde .
     ārambhe kṛṣṇadhiṣṇyasya saptajanmani yat kṛtam .
     pāpaṃ vilayamāpnoti narakāduddharet pitṝn ..
     prāsādapāde kṛṣṇasya yāvattiṣṭhanti reṇukāḥ .
     tāvadvarṣasahasrāṇi vasate viṣṇusadmani ..
     prāsāde kṛṣṇadevasya citrakarma karoti yaḥ .
     vasate viṣṇuloke tu yāvattiṣṭhanti sāgarāḥ ..
nārasiṃhe .
     yaḥ kuryācchobhanaṃ veśma narasiṃhasya bhaktimān .
     sarvapāpavinirmukto viṣṇulokamavāpnayāt ..
hayaśīrṣe .
     devāgāraṃ karomīti manasā yastu cintayet .
     tasya kāyagataṃ pāpaṃ tadahrā vipra ! naśyati .
     kṛte tu kiṃ punastasya prāsāde vidhinaiva tu ..
     aṣṭeṣṭakāsamāyuktaṃ yaḥ kuryādvaiṣṇavaṃ gṛham .
     na tasya phalasampattirvarktuṃśakyeta kenacit ..
     anenaivānumeyantu phalaṃ prāsādavistarāt .
     maraṇañca vrajenmartyo yaḥ kṛtvā prathameṣṭakām ..
     sa samāptasya yajñasya phalaṃ prāpnotyasaṃ śayam ..
viṣṇurahasye .
     bālye ca krīḍamānā ye pāṃśubhirbhavanaṃ hareḥ .
     vāsudevasya kurvanti te'pi tallokagāminaḥ ..
ādipurāṇe .
     lepanācchadanañcaiva yaḥ karoti punarnaraḥ .
     devasyāyatanaṃ kṛtvā na bhavet kīṭajaṃ bhayam ..
atha mandiranirmāṇakālaḥ . mātsye .
     caitre vyādhimavāpnoti yo gṛhaṃ kārayennaraḥ .
     vaiśākhe dhanaratnāni jyaiṣṭhe mṛtyaṃ tathaiva ca ..
     āṣāḍhe bhṛtyaratnāni paśuvarṇamavāpnuyāt .
     śrāvaṇe mitralābhantu hāniṃ bhādrapade tathā ..
     patnīnāśañcāśvayuge kārtike dhanadhānyakam .
     mārgaśīrṣe tathā bhaktaṃ pauṣe taskarajaṃ bhayam .
     lābhantu bahuśo vidyādagniṃ māghe vinirdiśet ..
     kāñcanaṃ phālgune puttrāniti kālabalaṃ smṛtam .
     aśvinī rohiṇī mūlamuttarā-trayamaindavam ..
     svātī hastānurādhā ca gṛhārambhe praśasyate .
     ādityabhaumavarjañca sarve vārāḥ śubhāvahāḥ ..
     vajravyāghātaśūlāni vyatīpātātigaṇḍake .
     viṣkambhagaṇḍaparighān varjya yogeṣu kārayet ..
     śvetamaitre ca māhendre gāndharvābhijidrauhiṇe .
     tathā vairājasāvitre muhūrte gṛhamārabhet ..
     candrādityabalaṃ labdhvā lagnaṃ śubhanirīkṣitam .
     stambhocchrādi prakartavyamanyatra parivarjayet ..
hayaśīrṣe .
     vāstukarma na cārabhyaṃ varṣākāle vijānatā .
     kṛṣṇapakṣe tribhāgānte śuklapādau dvitīyake ..
     caturthī navamī varjyā tithiścāpi caturdaśī .
     bhaumasya tu dinaṃ varjyaṃ karaṇaṃ viṣṭisaṃjñitam ..
     kṣityantarīkṣadivyotthairutpātairbhayapīḍitam .
     upaspṛṣṭaṃ grahairbhañca vyatipātahataṃ tathā ..
     candratārānukūle ca kāryaṃ karma vijānatā .
     dhruvāṇi cātra śastāni nairṛtaṃ śakradaivatam ..
     puṣyaṃ pauṣṇañca sāvitraṃ vāyavyaṃ vaiṣṇavaṃ tathā .
     sthirāṃśe ca sthire lagne kartuścopacayātmake ..
     kendre saumyagraho yasya trikoṇe tu surottama ! .
     pāpaścopacayasthāne tadā kāryaṃ samārabhediti ..
atha prāsādasthānam . hayaśīrṣe .
     pūrbaṃ devakulaṃ pīḍya prāsādaṃ svalpakantathā .
     samaṃ vāpyadhikaṃ vāpi na kartavyaṃ vijānatā ..
     ubhayordviguṇāṃ sīmāṃ tyaktvā cocchrāyasaṃmitām .
     prāsādaṃ kārayedanyaṃ nobhayaṃ pīḍayedbudhaḥ .. * ..
atha sthānaśodhanāni . devīpurāṇe .
     devo viṣṇustathā rudro brahmādyāḥ surasattamāḥ .
     pratiṣṭhāpyāḥ śubhe sthāne anyathā te bhayāvahāḥ ..
     gartādilakṣaṇā dhātrī gandhasvādena yā bhavet .
     varṇena ca suraśreṣṭha ! sā mahī sarvakāmadā ..
mātsye .
     pūrbaṃ bhūmiṃ parīkṣeta paścāt vāstuṃ prakalpayet .
     śvetā raktā tathā pītā kṛṣṇā caivānupūrbaśaḥ ..
     viprādeḥ śasyate bhūmirataḥ kāryaṃ parīkṣaṇam .
     viprāṇāṃ madhurāsvādā kaṣāyā kṣattriyasya ca ..
     kaṣāye kaṭutā tadvadvaiśyaśūdreṣu śasyate .
     aratnimātre vai garte svanulipte ca sarvataḥ ..
     ghṛtamāmaśarāvasthaṃ kṛtvā varticatuṣṭayam .
     jvālayedbhūparīkṣārthaṃ pūrṇaṃ tat sarvadiṅmukham ..
     dīptyā pūrbādi gṛhṇīyādvarṇānāmanupūrbaśaḥ .
     vāstuḥ samūhiko nāma dīpyate sarvatastu yaḥ ..
     śubhadaḥ sarvavarṇānāṃ prāsādeṣu gṛheṣu ca .
     aratnimātrakaṃ gartaṃ parīkṣyaṃ khātapūraṇe ..
     adhike śriyamāpnoti nyūne hāniṃ same samam .
     phālakṛṣṭe'thavā deśe sarvabījāni ropayet ..
     tripañcasaptarātreṇa yatra rohanti tānyapi .
     jyeṣṭhā madhyā kaniṣṭhā bhūrvarjanīyetarā sadā ..
hayaśīrṣe .
     surabhīṇāṃ ratiryatra savatsānāṃ vṛṣaḥ saha .
     sundarīṇāṃ ratiryatra puruṣaiḥ saha sattama ! ..
     rājñāṃ pūrbaṃ gṛhaṃ yasyāmagnīnāṃ yajvināṃ tathā .
     kāśmīracandanāmodā karpūrāgurugandhinī ..
     kamalotpalagandhā ca jātīcampakagandhinī .
     pāṭalāmalliṃkāgandhā nāgakeśaragandhinī ..
     dadhikṣīrājyagandhā ca madirāsavagandhinī .
     sugandhibrīhigandhā ca śubhadravyasvanā ca yā ..
     sarveṣāṃ varṇināṃ bhūmiḥ sarvasādhāraṇā matā .
     durgandhā duḥsvanā yā ca nānāvarṇā ca durbhagā ..
     vṛttārdhacandrasadṛśā vistārāddviguṇāyatā .
     vivarṇā varṇahīnā ca vakrā śucimukhī tathā ..
     dvivarṇā sūrpasadṛśī gomukhī ca trikoṇikā .
     ṣaḍasrā śūlasadṛśī dantipṛṣṭhopamā ca yā ..
     sarīsṛpasamā yā ca diṅmukhā śakaṭākṛtiḥ .
     evaṃ prakārā yā bhūmirvarjyā yatnena deśikaiḥ ..
kiñca .
     prāsādasya viśeṣeṇa proktā bhūmiścaturvidhā .
     supadmā bhadrikā pūrṇā dhūbhrā rāgiṇyathāparā ..
     tilakairnārikelaiśca varhiḥkāśaiśca śobhitā .
     padmendīvarasaṃyuktā sā supadmeti viśrutā ..
     nadīsamudrāyatanatīrthaparyantaśobhitā .
     puṣpavṛkṣasamākīrṇā kṣīravṛkṣopaśobhitā ..
     vanodyānalatāgulmaphullastambasamāvṛtā .
     yajñīyavṛkṣasukṣetrayuktā bhadreti kīrtitā ..
     bakulāśokabahulā tathā plakṣāmralohitaiḥ .
     mādhavīveṣṭitā yā ca mudganiṣpāvakodravaiḥ ..
     śūkadhānyaiśca punnāgairgiripārśvagatā ca yā .
     toyañca svalpakaṃ yasyāṃ sā pūrṇā parikīrtitā ..
     vilvārkasnuhipīlūnāṃ vanairyā pārato vṛtā .
     saśarkarā ca kaṭhinā yuktā kaṇṭakibhirdrumaiḥ ..
     gṛdhragomāyukākānāṃ śyenānāṃ yā kulākulaiḥ .
     dhūmreti kīrtitā sā tu tāṃ yatnāt parivarjayet ..
     tato bhūmiṃ parīkṣeta pūrbodakplavanāṃ śubhām .
     asaṅkaṭāṃ tathācchannāmalpatoyāṃ pariplutām ..
     saṃpūryamāṇe khāte tu tathādhikamṛdaṃ śubhām .
     kusumbhasadṛśaṃ varṇaṃ yasyāṃ na mlānimṛcchati ..
     na nirvāti tathā dīpastīyaṃ śīghraṃ na jīryate .
     śvetāruṇā pītakṛṣṇā viprādīnāṃ praśasyate ..
     ājyasadgandhamadyānāṃ tulyagandhā tu yā bhavet .
     madhurā ca kaṣāyā ca amlā ca kaṭukā ca yā ..
     kuśaiḥ śaraistathā kāśaiḥ dūrvābhiryā ca saṃvṛtā .
     tasyāṃ puṇye'tha nakṣatre kuryādbhūmiparigraham ..
atha bhūmiparigrahaḥ . tatraiva .
     prākārasīmāparyantaṃ tato bhūtabaliṃ haret .
     māṃsaṃ haridrācūrṇañca salājadadhiśaktavaḥ ..
     ebhirbhūtabaliṃ dattvā sūtramaṣṭākṣareṇa tu .
     pātayitvā tataḥ śaṅkūnaṣṭadikṣu niveśayet ..
     rākṣasāścāpi bhūtāśca ye'smiṃstiṣṭhanti bhūtale .
     te sarve vyapagacchantu sthānaṃ kuryāmahaṃ hareḥ ..
     ityanujñāpya bhūtādīn tāṃ bhūmiṃ pariśodhayet .
     ādityādigrahāṇāñca lokapālaiḥ samaṃ kṛtī ..
     āryamiṣṭavidhānena tato vai homamācaret .
     caturhomaṃ tataḥ kuryānmūlamantreṇa deśikaḥ ..
     dadyāt pūrṇāhutiṃ paścāt vauṣaḍantena deśikaḥ .
     vṛṣabhau kapilau gṛhya savarṇau vā vicakṣaṇaḥ .
     yojanārthaṃ halañcaiva gṛhṇīyādasanodbhavam ..
     prāṅmukhaṃ yojya mantrajño vastrālaṅkārabhūṣitaḥ .
     āsanīṃ yaṣṭimādāya dvādaśākṣaravidyayā ..
     saṃmardena samīkṛtya śubhabījāni vāpayet .
     saṃprāpte śubhakāle tu gobhistat khādayedbudhaḥ .
     punastaṃ karṣayitvā tu samīkṛtya gṛhaṃ guruḥ ..
mātsye ca .
     hīnādhikāṃ gatāṃ vāstoḥ sarvataḥ parivarjayet .
     nagaragrāmadeśeṣu sarvatraiva vivarjayet .. * ..
atha diksādhanam . hayaśīrṣe .
     bāhyavāstu samaṃ kṛtvā caturasraṃ samantataḥ .
     bhūmiṃ toyasamāṃ kṛtvā darpaṇodarasannibhām ..
     dvādaśāṅgulamānena cāṣṭau vārāṃstu bhrāmayet .
     madhye suniścalaṃ śaṅkuṃ sthāpya cchāyāṃ nirīkṣayet ..
     praveśe niṣkrame tasyāṃ śaṅkucchāyāṃ nirūpayet .
     vaiṣuve vimale vyomni śaṅkunā sādhayeddiśam ..
     śaradvasantayorevamādityāt sādhayeddiśam .
     prācīṃ vā puṣpavedhena vicitrāmantareṇa vā ..
     udīcīṃ dhruvavedhena madhyayogena connayet .
     caturasrāṃ śilāṃ gṛhya iṣṭakāṃ vā suśobhanām ..
     caturdikṣu niveśyātha sūtracihrantu kārayet .
     evaṃ kṛtvā sūtracihraṃ brāhmaṇāṃstatra bhojayet .
     vaiṣṇavān pāyasenāgryān dvādaśaiva samāhitaḥ ..
atha śalyoddharaṇam . mātsye .
     gṛhārambheti kaṇḍūtiḥ svāmyaṅge yatra jāyate .
     śalyantvapanayettatra prāsāde bhavane'thavā .
     saśalyaṃ bhayadaṃ yasmādaśalyaṃ bhayanāśanam ..
hayaśīrṣe .
     ādiśedvāstunaḥ śalyaṃ gṛhiṇo'ṅgavikārataḥ .
     śakuno dṛśyate vāpi yasya vā śrūyate dhvaniḥ .
     kīrtyate yasya vai nāma śalyaṃ tasya vinirdiśet ..
atha vāstumaṇḍalam . mātsye .
     pañcagavyauṣadhijalaiḥ parīkṣitvāvasecayet .
     ekāśītipadaṃ kuryādrekhābhiḥ kanakena tu ..
     paścāllepyena cālipya sūtreṇāloḍya sarvataḥ .
     daśa pūrbāyatā rekhā daśa caivottarāyatāḥ ..
     sarvavāstuvibhāgeṣu vijñeyā navakā nava .
     ekāśītipadaṃ kṛtvā vāstuvit sarvavāstuṣu ..
     padasthān pūjayeddevān triṃśat pañcadaśaiva ca .
     dbātriṃśadvāhyataḥ pūjyāḥ pūjyāścānte trayodaśa ..
     nāmatastān pravakṣyāmi sthānāni ca nibodha me .
     īśakoṇādiṣu surān pūjayecca vidhānataḥ ..
     śikhī caivātha parjanyo jayantaḥ kuliśāyudhaḥ .
     sūryaḥ satyo bhṛśaścaiva ākāśo vāyureva ca ..
     pūṣā ca vitathaścaiva gṛhakṣatayamābubhau .
     gandharvo bhṛṅgarājaśca mṛgāḥ pitṛgaṇastathā ..
     dauvāriko'tha sugrīvaḥ puṣpadanto jalādhipaḥ .
     asuraḥ śoṣapāpau ca rogo'hirmukhya eva ca ..
     bhallāṭaḥ somasūryau ca aditiśca ditistathā .
     vahirdvātriṃśadete tu tadantaśca surān śṛṇu ..
     īśānādiścatuṣkoṇe saṃsthitān pūjayedbudhaḥ .
     āpaścaivātha sāvitro jayo rudrastathaiva ca ..
     madhye navapado brahmā tasyāṣṭau ca samīpagāḥ .
     sarvānekottarān vidyāt pūrbādīnnāmataḥ śṛṇu ..
     aryamā savitā caiva vivakhān vibudhādhipaḥ .
     mitro'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt ..
     aṣṭamaścāpavatsaśca parito brahmaṇaḥ smṛtāḥ .
     aryamā ca vivasvāṃśca mitraḥ pṛthvīdharastathā ..
     brahmaṇaḥ parito dikṣu tripadāste tu sarvataḥ .
     āpaścaivāpavatsaśca parjanyo'gnirditistathā ..
     padikānāñca vargo'yamevaṃ koṇeṣvaśeṣataḥ .
     tanmadhye tu vahirviṃśaddvipadāste tu sarvataḥ ..
     aryamā ca vivasvāṃśca mitraḥ pṛthvīdharastathā .
     brahmaṇaḥ parito dikṣu tripadāste tu sarvataḥ ..
     vaṃśānidānīṃ vakṣyāmi rajjūrapi pṛthak pṛthak .
     vāyuṃ yāvattathā rogāt pitṛbhyaḥ śikhinantathā ..
     mukhyādbhṛśaṃ tathā śoṣādbitathaṃ yāvadeva tu .
     sugrīvādaditiṃ yāvat bhṛṅgāt parjyanyameva ca ..
     ete vaṃśāḥ samākhyātāḥ kvacidrajjava eva tu .
     eteṣāṃ yastu sampātaḥ padamadhyaṃ samaṃ tathā ..
     samaṃ caitat samākhyātaṃ triśūlaṃ koṇagañca yat .
     stambhanyāseṣu varjyāni tulāvidhiṣu sarvadā ..
     kīlotsṛṣṭopadhānādi varjayedyatnato naraḥ .
     sarvatra vāstunirdiṣṭaḥ pitṛvaṃśottarāyataḥ ..
     mūrdhanyagniḥ samāviṣṭo mukhe cāpaḥ samāsthitaḥ .
     pṛthvīdharo'ryamā caiva stanayostāvadhiṣṭhitau ..
     vakṣaḥsthale tvāpavatsaḥ pūjanīyaḥ sadā budhaiḥ .
     netrayorditiparjanyau śrotre ditijayantakau ..
     sarpendrā vaṃśasaṃsthau tu pūjanīyau prayatnataḥ .
     sūryaḥ somādayastadvadbāhvoḥ pañca ca pañca ca ..
     rudraśca rājayakṣmā ca vāmahastaṃ samāśritau ..
     sāvitraḥ savitā tadvaddhastaṃ dakṣiṇamāśritau .
     vivasvānatha mitraśca jaṭhare saṃvyavasthitau .
     pūṣā ca pāpayakṣmā ca hastayormaṇibandhane ..
     tathaivāsuraśoṣau ca vāmapārśvaṃ samāśritau .
     pārśve tu dakṣiṇe tadvadvitathaḥ sagṛhakṣataḥ ..
     urvo'ryamāmbupau jñeyau jānvorgandharvapuṣpakau .
     jaṅghayormṛgasugrīvau sphiksthau dauvāriko mṛgaḥ ..
     jayaḥ śaktastathā meḍhre pādayoḥ pitarastathā .
     madhye navapado brahmā hṛdaye tu sa pūjyate ..
     catuḥṣaṣṭipado vāstu prāsāde brahmaṇaḥ smṛtaḥ .
     brahmā catuṣpadastadvat koṇeṣvekapadāstathā ..
     bahiḥkoṇeṣu cāṣṭau tu sārdhāścobhayataḥ smṛtāḥ .
     viṃśatirdvipadāsteṣāṃ catuḥṣaṣṭipade smṛtaḥ .. * ..
hayaśīrṣe .
     vāstvaṅgaṃ sūtrayet prājñaḥ śvetāmbaradharaḥ śuciḥ .
     śvetagandhānuliptāṅgaḥ sarvālaṅkārabhūṣitaḥ ..
     catuḥṣaṣṭi tu prāsāde ekāśīti gṛhe sadā .
     caturasrīkṛte kṣetre aṣṭadhobhayabhājite ..
     koṇarekhāṃ tato dattvā surabhāgāṃstu kalpayet .
     śivaḥ koṇārdhato jñeyaḥ parjanyaḥ padasaṃsthitaḥ ..
     dvipadastho jayo jñeyaḥ sureśaścaikapādikaḥ .
     bhāskarastu pade jñeyo dvipadaḥ satya iṣyate ..
     bhṛśaḥ padastho vijñeyo vyomaścaiva padārdhagaḥ .
     hutāśanaḥ padārdhaśca pūṣā ca padasaṃsthitaḥ ..
     vitatho dvipadasthaśca padaikaśca gṛhakṣataḥ .
     vaivasvataḥ padaikastho gandharvo dvipadasthitaḥ ..
     bhṛṅgaścaikapado jñeyo mṛgaścārdhapade sthitaḥ .
     pitaraścārdhato jñeyāḥ pade dauvārikastathā ..
     sugrīvaśca pade jñeyo hyekasthaḥ puṣpadantakaḥ .
     yādasāmpatirekastho hyasurastu hi saṃsthitaḥ ..
     śoṣaścaikapade jñeyo hyardhagaḥ pāpa iṣyate .
     rogaścārdhapade jñeyo nāgaścāpi pade sthitaḥ ..
     mukhyaśca dvipade jñeyo bhallāṭaḥ padasaṃsthitaḥ .
     yajñeśvaraḥ pade jñayo nāgastu dbipade sthitaḥ .
     padasthā śrīmahādevī aditiścārdhasaṃsthitā .
     āpo jñeyāstu padagā balī dvipadasaṃsthitaḥ ..
     catuṣpadastho vijñeyastvaryamā pūrbamadhyagaḥ .
     savitā tu pade jñeyaḥ sāvitrī ca pade sthitā ..
     tato vivasvān vijñeyaścatuṣṭayapade sthitaḥ .
     indraścandro jayaścaiva ekaike saṃvyavasthitāḥ ..
     mitraścatuṣpadasthaśca paścime tu vyavasthitaḥ ..
     rudraḥ padaikasaṃstho vai yakṣmā vaikapade sthitaḥ .
     dharādharaśca vijñeyo hyuttare ca catuṣpadaḥ .
     caturmukhaścatuṣkastho madhye jñeyaḥ prajāpatiḥ ..
atha vāstupūjā . mātsye .
     athātaḥ saṃpravakṣyāmi prāsādavidhinirṇayam .
     vāstau parīkṣite samyagvāstudehavicakṣaṇāḥ ..
     vāstūpaśamana kuryāt pūrbameva vicakṣaṇaḥ .
     ekāśītipadaṃ likhya vāstumadhye tu piṣṭakaiḥ ..
     homastrimekhale kāryaḥ kuṇḍe hastapramāṇake .
     yavaiḥ kṛṣṇatilaistadvat samidbhiḥ kṣīravṛkṣajaiḥ ..
     pālāśaiḥ khādirairvāpi mārgoḍambarasambhavaiḥ .
     kuśadūrvāmayairvāpi madhusarpiḥsamanvitaiḥ ..
     kāryastu pañcabhirvilvairvilvabījairathāpi vā .
     homānte bhakṣyabhojyaiśca vāstudeśe baliṃ haret ..
     tadbadbiśeṣanaivedyamidaṃ dadyāt krameṇa tu .
     īśakoṇe ghṛtānnantu śikhine vinivedayet ..
     odanaṃ saphalaṃ dadyāt parjanyāya ghṛtānvitam .
     jayantāya dhvajaṃ pītaṃ paiṣṭaṃ kūrmañca saṃtyajet ..
     indrāya pañca ratnāni paiṣṭakaṃ kuliśaṃ tathā .
     vitānakañca sūryāya dhūmraṃ raktaṃ tathaiva ca ..
     satyāya ghṛtagodhūmaṃ matsyān dadyādbhṛśāya ca .
     śaṣkulīṃ cāntarīkṣāya dadyācchaktuñca vāyave ..
     pūṣṇe lājāstu dātavyā vitathe caṇakodanam .
     gṛhakṣatāya madhvannaṃ yamāya piśitaudanam ..
     gandhaudanañca gandharve bhṛṅge meṣasya śṛṅgakam .
     mṛgāya yāvakaṃ dadyāt pitṛbhyaḥ kṛśarā matāḥ ..
     dauvārike dantakāṣṭhaṃ paiṣṭaṃ kṛṣṇaṃ baliṃ tathā .
     sugrīve pūpakaṃ dadyāt puṣpadantāya pāyasam ..
     kuśastambena sahitaṃ dadyāt padmañca vāruṇe .
     paiṣṭaṃ hiraṇmayaṃ dadyādasurāya surā matā ..
     ghṛtaudanaṃ ca śoṣāya godhāṃ vai pāpayakṣmaṇe .
     ghṛtalaḍḍukāṃśca rogāya nāge puṣpaṃ phalānvitam ..
     sarpirmukhyāya dātavyaṃ mudgaudanamataḥ param .
     bhallāṭāya tato dadyāt somāya ghṛtapāyasam ..
     sarpāya paiṣṭaṃ śālūkamadityai lopikāstathā .
     dityai tu pūrikāṃ dadyāt ityevaṃ bāhyato balim ..
     kṣīramāpāya dātavyamāpavatsāya vai dadhi .
     savitre laḍḍukān dadyāt samarīcān kuśaudanam .
     saviturguḍapūpāṃśca jayāya ghṛtacandanam .
     vivasvate tathā dadyāt raktacandanapāyasam ..
     haritālaudanaṃ dadyādindrāya ghṛtasaṃyutam .
     ghṛtaudanañca mitrāya rudrāya ghṛtapāyasam ..
     āmaṃ pakvaṃ tathā māṃsaṃ deyaṃ syādrājayakṣmaṇe .
     pṛthvīdharāya māṃsāni kuṣmāṇḍāya ca dāpayet ..
     saśarkarānnaṃ saṃdadyādaryamne sarvataḥ kramāt .
     namaskārāntayuktena mantreṇa punareva ca ..
     pañcagavyaṃ yavāṃścaiva tilākṣatahaviścarūn .
     bhakṣyaṃ bhojyañca vividhaṃ brahmaṇe vinivedayet ..
     evaṃ sampūjitā devāḥ śāntiṃ kurvanti te sadā .
     surebhyaḥ kāñcanaṃ dadyādbrahmaṇe gāṃ payasvinīm ..
     rākṣasīnāṃ balirdeyaḥ api yādṛk tathā śṛṇu .
     māṃsaudanaṃ ghṛtaṃ padmaṃ keśaraṃ haviṣānvitam .
     īśānabhāgamāśritya carakyai vinivedayet ..
     dadhyodanaṃ sarudhiramasthikhaṇḍaiśca saṃyutam .
     pītaraktabaliṃ dadyāt pūtanā yā tu rākṣasī ..
     vāyavye pāparākṣasyai matsyamāṃsasurāsavam .
     pāyasaṃ vāpi dātavyaṃ svanāmnā sarvataḥ kramāt .
     namaskārāntayuktena praṇavādyena sarvataḥ .. * ..
tataḥ sarvauṣadhisnānaṃ yajamānasya kārayet . dvijāṃstu pūjayedbhaktyā ye cānye gṛhamāgatāḥ .. etadbāstapaśamanaṃ kṛtvā karma samārabhet . prāsādabhavanodyānaprārambhe parivartane .. paraveśmapraveśeṣu sarvadoṣāpanuttaye . iti vāstūpaśamanaṃ kṛtvā sūtreṇa veṣṭayet .. rakṣoghnapavamānena sūtreṇa bhavanādikam . nṛtyamaṅgalavādyena kuryādbrāhmaṇavācanam .. anena vidhinā yastu pratisaṃvatsaraṃ budhaḥ . gṛhe vāyatane kuryānna sa duḥkhamavāpnuyāt .. na ca vyādhibhayaṃ tasya na ca bandhudhanakṣayaḥ . jīvedvarṣaśataṃ svarge kalpamekaṃ vasennaraḥ .. * .. hayaśīrṣapañcarātre .
     evaṃ pragṛhya kāṣṭhāni rajasāpūrya deśikaḥ .
     eteṣāmeva devānāṃ baliṃ dadyāttu kāmikam ..
     īśānāya pradātavyaṃ pāyasaṃ madhunā saha .
     parjanyāya jalaṃ deyaṃ puṣpagandhādivāsitam ..
     jayantāya pradātavyā patākā pītavarṇikā .
     sureśāya ca ratnāni bhāṣkarāya ghṛtaṃ tathā ..
     dhūmrakaṃ pītavarṇaṃ vā satye dadyādvitānakam .
     dadyādbhṛśe pakṣimāṃsaṃ vyomāya tvacamagnaye ..
     pūṣṇe dhānāḥ salājāstu suvarṇaṃ vitathe tathā .
     gṛhakṣatāya madhvannaṃ yamāya piśitaudanam ..
     gandhaṃ gandharvadevāya bhṛṅge dadyāttu śākunam .
     mṛge tilayavāṃścaiva pitṛbhyaḥ kṛśaraṃ tathā ..
     dauvārike dantakāṣṭhaṃ sugrīve yāvakaṃ tathā .
     puṣpadante kuśā deyā varuṇe padmamutpalam ..
     asurāyaikṣavaṃ deyaṃ rasaṃ śoṣe ghṛtaudanam .
     yavāstu deyāḥ pāpāya rogāya ghṛtamaṇḍakam ..
     nāgāya nāgapuṣpāṇi bhakṣyān mukhyāya dāpayet .
     citraudanañca bhallāṭe somāya madhupāyasam ..
     nāgāya cāpi śālūkaṃ śriye sarasapāyasam .
     adityai pūrikā deyā kṣīraṃ cādbhyo dadedvalim ..
     dadhi kṣīraṃ cāpavallyai aryamne laḍḍukaṃ balim .
     kuśodakaṃ savitre ca sāvitryai guḍapūrbakam ..
     vivasvate raktapuṣpaṃ raktacandanameva ca .
     haridrānnaṃ tathendrāya sājyāmantu jayāya ca ..
     ghṛtapūrantu mitrāya rudrāya guḍapāyasam .
     āmapakvāni māṃsāni pradadyādrājayakṣmaṇe ..
     pṛthvīdharāyāmamāṃsaṃ khaḍgimāṃsaṃ baliṃ haret .
     sākṣataṃ salilañcaiva pañcagavyaṃ tathā carum ..
     kuśān gandhaṃ tathā puṣpaṃ brahmasthāne niveśayet .
     āmamāṃsaṃ pūrbabhāge sarvaskandhe tuṣodakam ..
     sitapadmaṃ ghṛtaṃ māṃsaṃ vidāryai cāgnikoṇake .
     kuśaṃ vā pūpakaṃ māṃsamaryamṇayeva dakṣiṇe ..
     piṇḍañcaiva tathā raktaṃ pūtanyai nairṛte tathā .
     sāsṛṅmāṃsaṃ pradātavyaṃ jṛmbhakāyaiva paścime ..
     agnikhaṇḍena sahitaṃ raktapiṇḍena miśritam .
     pradeyaṃ pāparākṣasyai vāyavyāṃ māṃsameva ca ..
     uttare pilipicchāyai sāndraṃ raktaṃ baliṃ haret .
     vārāhyai chāgamāṃsāni aiśānyāṃ diśi dāpayet ..
     tato bhūtagaṇānāntu rākṣasānāṃ surottama ! .
     piśācānāṃ gaṇānāntu balirdeyastu kāmikaḥ ..
     etān vā pūjayet sarvān kuśapuṣpākṣatairbudhaḥ .
     evaṃ saṃpūjitā devāḥ śāntipuṣṭipradā nṛṇām ..
     apūjitā vihiṃsanti kārakaṃ sthāpakaṃ tathā .
     tasmādetāṃstu saṃpūjya gandhapuṣpairmanoharaiḥ .
     prāsādaṃ kārayedvidvān gṛhaṃ vā surasattama ! ..
atha prāsādamūlārambhaḥ . tatraiva .
     brahmasthāne tataḥ kuryādvāsudevasya pūjanam .
     śriyaḥ saṃpūjanaṃ kuryāt hṛṣīkeśagaṇasya ca ..
     pūjanantu tataḥ kuryādvāsudevagaṇasya ca .
     gandhāḍhyapuṣpanaivedyadhūpadīpaiḥ surottama ! ..
     tataḥ saṃpūjayettasmin sarvalokadharāṃ mahīm .
     surūpāṃ pramadārūpāṃ vidyābharaṇabhūṣitām ..
     dhyātvā samarcayeddevīṃ parituṣṭāṃ smitānanām .
     tataḥ praṇamya vijñāpya tanmayatvena cintayet ..
     tataḥ svanāmamantreṇa sarvadevamayaṃ param .
     dhyātvā samarcayettatra yattadvāstumayaṃ naraḥ ..
     brahmasthāne tato vidvān kuryādādhāramakṣataiḥ .
     tasmin saṃsthāpayet kumbhaṃ vardhanyā saha pūjitam ..
     hemaṃ vā rājataṃ vāpi mṛṇmayaṃ vā dṛḍhaṃ navam .
     sarvavījauṣadhīyuktaṃ suvarṇarajatānvitam ..
     ratnagarbhaṃ susaṃpūrṇaṃ vastrapūtena vāriṇā .
     praśastapallavopetaṃ śvetacandanacarcitam ..
     puṣpaiḥ sumālitaṃ kṛtvā gandhapuṣpairvidhūpitam .
     āhatena ca śuklena vastrayugmena veṣṭitam ..
     brahmasthāne tato mantrī kalasaṃ sthāpya pūjayet .
     tasmiṃścaturmukhaṃ devaṃ prajeśaṃ mantravigraham ..
     gandhapuṣpaiśca naivedyaiḥ pūjayet sumanoharaiḥ .
     tato maṇḍalabāhye tu prācyāṃ vā prāṅmukhasthitaḥ ..
     ācāryo gṛhya saṃbhārān grahādīṃstarpayet surān .
     ghṛtaistailairyavairmantrairbrahmādīṃstarpayettataḥ ..
     prajeśaṃ tarpayedvidvānāhutīnāṃ śatena ca .
     itarān daśabhirdevānāhutibhiḥ pratarpayet ..
     dadyāt pūrṇāhutiṃ paścāt vauṣaḍantena mantravit .
     tatra praṇamya vijñāpya kṛtvā vai svastivācanam ..
     pragṛhya karkarīṃ samyaṅmaṇḍalantu pradakṣiṇam .
     sūtramārgeṇa divyena toyadhārāntu bhrāmayet ..
     pūrbavattena mārgeṇa sūtrabījāni bhrāmayet .
     suśobhanaṃ śubhaṃ sthānaṃ tathā khātasya kārayet ..
     tato gartaṃ khanenmadhye hastamātrapramāṇakam .
     caturaṅgulamātraṃ tadadhaḥ khanyāt susammitam ..
     gomayenopalipyātha candanena ca bhūṣayet .
     madhye dattvā tu puṣpāṇi śuklānyakṣatameva ca ..
     ācāryaḥ prāṅmukho bhūtvā dhyāyeddevaṃ caturbhujam .
     tūryamaṅgalaghoṣeṇa brahmaghoṣaraveṇa ca ..
     arghyaṃ dadyāt suraśreṣṭha ! kumbhatoyena mantravit .
     pragṛhya karkarīṃ tāvacchvabhraṃ prapūrayejjalaiḥ ..
     sarvaratnasamākīrṇairvimalaiḥ susugandhibhiḥ .
     tasmin śuklāni puṣpāṇi prakṣipedomiti smaran ..
     tadāvartaṃ parīkṣeta vedādyenākṣataṃ kṣipet .
     śubhaṃ syāddakṣiṇāvarte'śubhaṃ vāme bhavettataḥ ..
     bījaiḥ śāliyavādīnāṃ taṃ gartaṃ pūrayedbudhaḥ .
     kṣattrajābhiḥ pavitrābhirmṛdbhirgartaṃ prapūrayet ..
     evaṃ puṣpādyavidhinā cārghyadānaṃ surottama ! .
     suvarṇaṃ gāṃ vastrayugamācāryāya nivedayet ..
     kālajñasthapatī pūjyau vaiṣṇavān śaktito'rcayet .
     brāhmaṇān bhojayitvā ca geyanṛtyādi kārayet ..
     tatastaṃ khātayedyatnājjalāntaṃ yāṣadeva tu .
     puruṣādhaḥ sthitaṃ śalyaṃ na gṛhe doṣadaṃ bhavet ..
     prāsāde doṣadaṃ śalyaṃ bhavedyāvajjalāntikam .
     tasmāt prāsādikī bhūmiḥ śodhyā yāvajjalāntikam ..
     śivāntaṃ karkarāntaṃ vā yāvadvā bhūḥ kumārikā .
     ākoṭyatāṃ samīkṛtya tato yogaṃ samācaret ..
kiñca .
     pūrayet khātakaṃ yatnāt pādaṃ pādaṃ yathākram .
     āṣṭāṅgulaṃ mṛttikayā svastikaṃ ceṣṭikādibhiḥ ..
     siktvā siktvā tu toyena kalasaiḥ kāñcanādibhiḥ .
     ākoṭanaṃ tataḥ kuryāt mudgarairbrahmavṛkṣajaiḥ ..
     pādonaṃ pūrayet khātaṃ suṣamaṃ caiva kārayet .
     deśikaḥ pañcagavyena tāṃ bhūmiṃ prokṣayedbudhaḥ ..
     suvarṇabrīhigarbheṇa cūtapallavaśobhinā .
     tīrthatoyasupūrṇena svarṇatāmramayeṇa vā ..
     secayedabhijaptena vāriṇā kalasena tu .
     tataḥ śudvā bhavedbhūmirdoṣayuktāpi yā bhavet ..
atha śilālakṣaṇaṃ mātsye .
     ādāvevaṃ samāsena śilālakṣaṇamuttamam .
     śilānyāsavidhānañca procyate tadanantaram .
     śilā vātheṣṭakā vāpi catasro lakṣaṇānvitāḥ .
     prāsādādau vidhānena nyastavyāḥ sumanoharāḥ ..
     caturasrāḥ samāḥ kṛtvā samantādatha veṣṭakāḥ .
     śilārūpāḥ smṛtā vidyā nandādyāśceṣṭakātmikāḥ ..
     saṃpūrṇāḥ sutalāḥ snigdhāḥ suṣamā lakṣaṇānvitāḥ .
     kuśadūrvāṅkitā dhanyāḥ sadhvajacchatracāmarāḥ ..
     sāṅkuśāstoraṇopetāḥ kūrmamatsyaphalānvitāḥ .
     darpaṇā hastivajrāṅkāḥ praśastadravyalāñchitāḥ ..
     śastapakṣimṛgāṅkāśca vṛṣāṅkāḥ sarvadā hitāḥ .
     svastikā vedikā śuklā nandyāvartakalāñchitāḥ ..
     padmādilakṣaṇopetāḥ śilāḥ sarvārthasiddhidāḥ .
     tathā govājipādāṅkāḥ śilā dhanyāḥ sukhāvahāḥ ..
     kravyādamṛgapādāṅkā na śastāḥ pakṣiṇastathā .
     diṅmūḍhā digvihīnāśca dīrghahrasvāḥ kṣatānvitāḥ ..
     vivarṇāḥ sphuṭitā bhagnāḥ saṃtyājyā lakṣaṇacyutāḥ .
     praśastapāṇirūpāṅkāḥ praśastadravyalāñchitāḥ ..
     yathoktalakṣaṇopetāḥ śilā nityahitāvahāḥ ..
atha iṣṭakālakṣaṇam . tatraiva .
     iṣṭakānāṃ samāsena lakṣaṇaṃ śṛṇu sāṃpratam .
     ekavarṇāḥ supakvāśca supramāṇā manoramāḥ ..
     nandādyāśceṣṭakāḥ kāryāścaturasrāḥ susaṃmitāḥ .
     asthyaṅgārānvitā neṣṭāḥ kṛṣṇavarṇāḥ saśarkarāḥ ..
     mandapakvā vipakvāśca vahudinyāśca varjitāḥ .
     bhagnāśca viṣamā hīnā varjanīyāḥ prayatnataḥ ..
hayaśīrṣapañcarātre .
     iṣṭakānāṃ pramāṇañca lakṣaṇaṃ sāṃprataṃ śṛṇu .
     sutalā lakṣaṇopetā dvādaśyaṅgulasammitāḥ ..
     suvistāravibhāgena naipuṇyena ca sammitāḥ .
     supakvāḥ supramāṇāstā ekavarṇā manoharāḥ .
     vimalā iṣṭakāḥ kāryāścaturasrāḥ susammitāḥ .
     chinnakarṇāścāpraśastāḥ pāṇipādavivarjitāḥ ..
     saśarkarāḥ kṛṣṇavarṇā asthyaṅgāracitāśca yāḥ .
     vivarṇā mandagandhāśca yāḥ pīnāḥ piṇḍikāśca yāḥ ..
     hīnāśca viṣamā bhagnā jarjarāśca vivarjitāḥ ..
atha śilādinyāsavyavasthā . mātsye .
     śilānyāsastu kartavyaḥ prāsāde tu śilāmaye .
     iṣṭakānāntu vinyāsaḥ prāsāde ceṣṭakāmaye ..
     śailaje śailajaḥ pīṭha aiṣṭike aiṣṭikaḥ smṛtaḥ .
     śilānyāsādiko bhadre mūlapādo vidhīyate ..
hayaśīrṣapañcarātre .
     kartavyaśceṣṭakānyāsaḥ prāsāde ceṣṭakāmaye .
     śaile śilānāṃ vinyāsaḥ kārkare karkarā nyaset ..
     kṛtvā śilādinyāse ca prākśilābhyadhivāsanam .
     iṣṭakānāṃ pratiṣṭhāñca garbhādhānañca kārayet ..
     gurave dakṣiṇāṃ dattvā pīṭhabandhañca sādhayet .
     svayaṃ śrīhayaśīrṣeṇa proktastattadvidhiḥ sphuṭam ..
atha pīṭhabandhanam . hayaśīrṣe .
     pīṭhabandhaṃ tataḥ kuryānmahāprāsādamānataḥ .
     pīṭhottamaṃ cocchrayeṇa prāsādasyordhvamānataḥ ..
     yādahīnaṃ madhyamaṃ syāt kanyasaṃ cārdhamānataḥ .
     uttamaṃ vāsudevasya kuryāt pīṭhaṃ vicakṣaṇaḥ ..
     atha prāsādalakṣaṇāni . mātṛsye .
     evaṃ vāstubaliṃ kṛtvā bhajet ṣoḍaśabhāgikam .
     tasya madhye caturbhistu bhāgairgarbhañca kārayet ..
     bhāgadvādaśakaṃ tatra bhittyarthaṃ parikalpayet .
     caturbhāgena bhittīnāmucchrāyaḥ syāt pramāṇataḥ ..
     dviguṇaḥ śikharocchrāyo bhittyucchrāyāt pramāṇataḥ .
     śikharārdhasya cārdhena vidheyā tu pradakṣiṇā ..
     caturdikṣu tadā jñeyo nirgamastu tathā budhaiḥ .
     garbhasūtradvayaṃ bhāgo vistāro maṇḍapasya tu ..
     āyataḥ syāttribhirbhāgairbhadrayuktaḥ suśobhanaḥ .
     pañcabhāgena saṃbhajya garbhamānaṃ vicakṣaṇaḥ ..
     bhāgamekaṃ gṛhītvā tu prāggrīvaṃ kalpayedbudhaḥ .
     garbhasūtrasamo bhāgādagrato mukhamaṇḍapaḥ .
     etat sāmānyamuddiṣṭaṃ prāsādasyeha lakṣaṇam ..
     kiñca .
     merumandarakailāsakumbhasiṃhamṛgāstathā .
     vimānacchandakastadvacchrīvṛkṣo'tha mṛgādhipaḥ ..
     balabhicchandakastadbadbartulaḥ sarvabhadrakaḥ .
     gajaśca nandanaścaiva nandivardhana eva ca ..
     haṃso vṛṣaḥ suparṇaśca padmako'tha samudgakaḥ .
     prāsādā nāmataḥ proktā vibhāgaṃ śṛṇuta dvijāḥ ..
     śataśṛṅgaścaturdvāro bhūmikāṣoḍaśocchritaḥ .
     nānāvicitraśikharo meruprāsāda ucyate ..
     mandaro dvādaśaḥ proktaḥ kailāso daśabhūmikaḥ .
     vimānacchandakastadbadanekaśikharānanaḥ ..
     sa cāṣṭabhūmikastadvat saptabhirnandivardhanaḥ .
     viṃśāṇḍakasamāyukto nandanaḥ samudāhṛtaḥ ..
     ṣoḍaśāṇḍakasaṃyukto nānārūpasamanvitaḥ .
     anekaśikharastadbat sarvatobhadra ucyate ..
     candraśālasamopeto vijñeyaḥ pañcabhūmikaḥ .
     balabhicchandakastadvacchukanāsātrayānvitaḥ ..
     vṛṣasyocchrayatastulyo maṇḍalaścāsrivarjitaḥ .
     siṃhaḥ siṃhagatirjñeyo mṛgo mṛgasamastathā ..
     kumbhaḥ kumbhākṛtistadvadbhūmikānavakocchrayaḥ .
     aṅgulīpuṭasaṃsthānapañcāṇḍakavibhūṣitaḥ ..
     ṣoḍaśāsraḥ samantāttu vijñeyaḥ sa samudgakaḥ .
     pārśvayoścandraśālasya ucchrāyo bhūmikādvayam ..
     ṣoḍaśāsraḥ sa vijñeyo vicitraśikharaḥ śubhaḥ .
     mṛgarājastu vikhyātaścandraśālāvibhūṣitaḥ ..
     prāggrīveṇa viśālena bhūmikāsu ṣaḍunnataḥ .
     anekacandraśālastu gajaḥ prāsāda ucyate ..
     paryantagṛharājo vai garuḍo nāma nāmataḥ .
     saptabhūmyucchrayastadbaccandraśālātrayānvitaḥ ..
     bhūmikāṣaḍaśītistu vāhyataḥ sarvato bhavet .
     tathānyo garuḍastadvaducchrāyāddaśabhūmikaḥ ..
     padmakaḥ ṣoḍaśāsrastu bhūmidvayasamanvitaḥ .
     padmatulyapramāṇena śrīvṛkṣaka iti smṛtaḥ ..
     pañcāṇḍakastribhūmistu garbhe hastacatuṣṭayam .
     vṛṣo bhavati nāmnā yaḥ prāsādaḥ sarvakāmikaḥ ..
     saptāṣṭau pañcakāścaiva prāsādā ye mayoditāḥ .
     siṃhasya te samā jñeyā ye cānye tatpramāṇataḥ ..
     candraśālaiḥ samopetāḥ sarve prāggrīvasaṃyutāḥ .
     aiṣṭakā dāravāścaiva śailā vā syuḥ sutoraṇāḥ ..
     meruḥ pañcāśaddhastaḥ syāt mandaraḥ pañcahīnakaḥ .
     catvāriṃśattu kailāsaścatustriṃśadvimānakaḥ ..
     nandivardhanakastadvaddvātriṃśat samudāhṛtaḥ .
     triṃśatā nandanaḥ proktaḥ sarvatobhadrakastathā ..
     vartulaḥ padmakaścaiva triṃśaddhasta udāhṛtaḥ .
     mṛgaḥ siṃhaśca kumbhaśca balabhicchandakastathā ..
     ete ṣoḍaśahastāḥ syuścatvāro devavallabhāḥ .
     śrīvṛkṣo mṛgarājaśca samudgakagajau tathā ..
     ete dvādaśahastāḥ syureteṣāṃ haṃsakaḥ samaḥ .
     garuḍo'ṣṭakaro jñeyo vṛṣo daśa udāhṛtaḥ ..
     evamete pramāṇena kartavyāḥ śubhalakṣaṇāḥ .
     yakṣarākṣasanāgānāṃ mātṛhastaḥ praśasyate ..
     tathā mervādayaḥ sapta jyeṣṭhaliṅge sukhāvahāḥ .
     śrīvṛkṣakādayaścāṣṭau madhyamasya udāhṛtāḥ ..
     tathā haṃsādayaḥ pañca kanyase subhadā matāḥ ..
hayaśīrṣapañcarātre .
     prāsādaṃ saṃpravakṣyāmi sarvasādhāraṇaṃ śṛṇu .
     caturasrīkṛtaṃ kṣetraṃ bhavet ṣoḍaśadhā punaḥ ..
     madhye tasya caturbhistu kuryādāyasamanvitam .
     dvādaśaiva tu bhāgāni bhittyarthaṃ parikalpayet ..
     jaṅghocchrāyantu kurvīta caturbhāgena cāyatam .
     jaṅghayordviguṇocchrāyaṃ mañjaryāḥ kalpayedbudhaḥ ..
     caturbhāgena mañjaryāḥ kāryā samyak pradakṣiṇā .
     tanmānaṃ nirgamaṃ kāryamubhayoḥ pārśvayoḥ samam ..
     śikhareṇa samaṃ kāryamagre jagati vistaram .
     triguṇenāpi kartavyaṃ yathāśobhānurūpataḥ ..
     vistaraṃ maṇḍapasyāgre garbhasūtradvayena tu .
     dairvyāt pādādhikaṃ kuryānmadhye stambhairvibhūṣitam ..
     prāsādagarbhamānaṃ vā kurvīta mukhamaṇḍapam .
     ekāśītipadairvāstuṃ yaṣṭvā maṇḍapamārabhet ..
     śukāḍhyadvāri vinyāse pādāntasthān yajet surān .
     tathā prākāravinyāse yajeddvātriṃśadantagān ..
     sarvasādhāraṇañcaitat prāsādasya tu lakṣaṇam .
     mānena pratimāyā vā prāsādamaparaṃ śṛṇu ..
     pratimāyāḥ pramāṇena kartavyā piṇḍikā śubhā .
     garbhastu piṇḍikārdhena garbhamānāstu bhittayaḥ ..
     bhitterāyāmamānena ucchrāyantu prakalpayet .
     bhittyucchrāyāttaddviguṇaṃ śikharaṃ kalpayedguru ! .
     śikharasya tu turyeṇa bhramaṇaṃ parikalpayet ..
     śikharasya caturthena agrato mukhamaṇḍapam .
     aṣṭakāṃśena garbhasya rathakānāntu nirgamaḥ ..
     paridherguṇabhāgena rathakāṃstatra kalpayet .
     tattṛtīyena vā kuryādrathakānāntu nirgamam ..
     vāsatrayaṃ sthāpanīyaṃ rathakatritaye sadā .
     śikharārthañca sūtrāṇi ratnāni vinipātayet ..
     śikharasyārdhabhāgasthaṃ siṃhaṃ tatra ca kārayet .
     śukanāsāṃ sthirīkṛtya madhyasandhau vivarjayet .
     apare ca tathā pārśve tadvat sūtraṃ nidhāpayet ..
     tadardhantu bhaveṃdaṃśaḥ kaṇṭhe śyāmalasāravān .
     skandhabhagnantu kartavyaṃ vikarālaṃ tathaiva ca .
     ūrdhantu vedikāmānāt kalasaṃ parikalpayet ..
kiñca .
     garutmantaṃ tathā kuryādupariṣṭāccaturguṇam kuryāddikpratimāyāmān dikṣu cāṣṭāsu copari ..
     mahāvarāhamaindryāntu narasiṃhantu dakṣiṇe .
     pratīcyāṃ śrīdharaṃ devamudīcyāṃ hayaśīrṣakam ..
     āgneyyāṃ yāmadagnyañca nairṛte rāmameva ca .
     vāmanañcaiva vāyavyāṃ vāsudevamathāpare .. * ..
kiñca .
     pūrbabhūmau tu śayanaṃ dvitīye cāsanaṃ bhavet .
     sthānameva tṛtīye tu caturthe yānameva ca ..
     pañcame yoganidrā tu ṣaṣṭhe yogāsanaṃ bhavet .
     sthānaṃ yogasamāyuktaṃ saptame parikalpayet ..
     nānāgavākṣakairyatnāt patravallyādibhūṣitam .
     nānāprakārapuṣpādyairyathāśobhaṃ prakalpayet ..
     kaniṣṭhamadhyajyeṣṭhānāṃ prāsādānāṃ yathākramam .
     vasubhāgā ca ṛtvigbhiḥ pradeyā racanā budhaiḥ ..
     dvārasya cāṣṭame yukte navame daśame tathā .
     lalāṭavedho naivaṃ syādāyasya śṛṇu sāmpratam ..
     yāvaddhastairabhipretaḥ prāsādakartṛṇānagha ! .
     tāvadbhiraṅgulairāyo vasubhāgena vā bhavet ..
     ekastambho dhvajo jñeyo dvistambhā vedikā matā .
     daśabhūmyantare nityaṃ catustambhaṃ prakalpayet .. * ..
atha maṇḍapalakṣaṇaviśeṣaḥ . mātsye .
     athātaḥ sampravakṣyāmi maṇḍapānāntu lakṣaṇam .
     maṇḍapān pravarān vakṣye prāsādasyānurūpataḥ ..
     vividhā maṇḍapāḥ kāryā jyeṣṭhamadhyakanīyasaḥ .
     nāmatastān pravakṣyāmi śṛṇudhvaṃ dvijasattamāḥ ! ..
     puṣpakaḥ puṣpabhadraśca suvṛtto mṛtanandanaḥ .
     kauśalyo buddhisaṅkīrṇo rājabhadro jayāvahaḥ ..
     śrīvṛkṣo vijayaścaiva vāstujīrṇaḥ śrutiṃ dharaḥ .
     yajñabhadro viṃśālaśca saṃśliṣṭaḥ śatrumardanaḥ .
     bhāgapañco nandanaśca mānavo mānabhadrakaḥ .
     sugrīvo harṣaṇaścaiva karṇikāraḥ padārdhakaḥ ..
     siṃhaśca śyāmabhadraśca subhadraśca tathaiva ca .
     saptaviṃśatirvyākhyātā lakṣaṇaṃ śṛṇuta dvijāḥ ..
     stambhā yatra catuḥṣaṣṭiḥ puṣpakaḥ sa udāhṛtaḥ .
     dbāṣaṣṭiḥ puṣpabhadrastu ṣaṣṭiḥ suvṛtta ucyate ..
     aṣṭapañcāśakastambhaḥ kathyate mṛtanandanaḥ .
     kauśalyaḥ ṣaṭpañcāśaccatuḥpañcāśatā punaḥ ..
     nāmnā tu buddhisaṅkīrṇo dvihīno rājabhadrakaḥ .
     jayāvahastu pañcāśacchrīvṛkṣastu dbihīnakaḥ ..
     vijayastaddvihīnaḥ syāt vāstusaṅkīrṇakastathā .
     dvābhyāmeva prahīyeta tataḥ śrutidharo'paraḥ ..
     catvāriṃśadyajñabhadro dvihīno'tha viśālakaḥ .
     ṣaṭtriṃśaccaiva saṃśliṣṭo dvihīnaḥ śatrumardanaḥ ..
     dvātriṃśadgāgapañcastu triṃśatā nandanaḥ smṛtaḥ .
     aṣṭāviṃśanmānavastu mānabhadro dvihīnakaḥ ..
     caturviṃśastu sugrīvo dvāviṃśaddharṣaṇo mataḥ .
     viṃśatiḥ karṇikāraḥ syādaṣṭādaśaḥ padārdhakaḥ .
     siṃho bhaveddvihīnaśca śyāmabhadro dvihīnakaḥ ..
     subhadrastu tathā prokto dvādaśastambhasaṃvṛtaḥ .
     maṇḍapāḥ kathitā hyete yathāṣallakṣaṇānvitāḥ .
     trikoṇaṃ vṛttamardhendumaṣṭakoṇaṃ dbiraṣṭakam ..
     catuṣkoṇañca kartavyaṃ saṃsthānaṃ maṇḍapasya tu .
     rājyañca vijayaścaivamāyurvardhanameva ca ..
     puttralābhaḥ śriyaḥ puṣṭistryasrādiṣu bhavet kramāt .
     evantu śubhadāḥ proktā anyathā tu bhayāvahāḥ ..
atha tatra dvāranirṇayaḥ . hayaśīrṣapañcarātre .
     grāmamadhye ca pūrbe ca pratyagdbāraṃ prakalpayet .
     vidiśāsu ca sarvāsu tathā pratyaṅmukhaṃ bhavet ..
     dakṣiṇe cottare caiva paścime prāṅmukhaṃ bhavet ..
kiñca .
     vistārāddviguṇaṃ dvāraṃ kartavyantu suśobhanam .
     jātarūpaṃ sarajataṃ tadvaduḍumbarairvṛtam ..
     auḍambarordhataḥ svarṇaṃ dattvā śākhāṃ nyasedbudhaḥ .
     tūryamaṅgalaghoṣeṇa brāhmaṇān svastivācya ca ..
     dvārasya ca caturthāṃśe kāryau caṇḍapracaṇḍakau .
     daṇḍahastau tu kartavyau viṣvaksenopamāvubhau ..
     śākhordhaṃ nyasya ratnāni nyasedūrdhamuḍambaram .
     tasya madhye sthitā devī sākṣāllakṣmīḥ sureśvarī ..
     kartavyā diggajaiḥ sā tu snāpyamānā ghaṭena tu .
     śākhoḍumbarakau kāryau patravallyādibhūṣitau ..
     ekaśākhaṃ triśākhaṃ vā ṣaṭśākhaṃ dvāramiṣyate .
     navaśākhañca kurvīta ata ūrdhvaṃ na kārayet .
     viṣṇvavatārarūpādyaiḥ śākhāṃ ratnena bhūṣayet ..
mātsye .
     catuḥṣaṣṭipadaṃ kṛtvā madhye dvāraṃ prakalpayet .
     vistārāddviguṇocchrāyastattribhāgā kaṭirbhavet ..
     vistārārdho bhavedgarbho bhittayo'nyāḥ samantataḥ .
     garbhapādena vistīrṇaṃ dvāraṃ dviguṇamāyatam ..
     ucchrāyāt pādavistīrṇā śākhā tadvaduḍumbaraḥ .
     vistārapādapratimaṃ bāhulyaṃ śākhayoḥ smṛtam ..
     tripañcasaptanavabhiḥ śākhābhirdvāramiṣyate .
     kaniṣṭhaṃ madhyamaṃ jyeṣṭhaṃ yathāyogaṃ prakalpayet ..
     aṅgulānāṃ śataṃ sārdhaṃ catvāriṃśadbhiruttamam .
     dhanyamuttamamāyuṣyaṃ dhanadhānyadameva ca ..
     śataṃ cāśītisahitaṃ vātanirgamanaṃ bhavet .
     adhikaṃ daśabhistadvattathā ṣoḍaśabhiḥ śatam ..
     śatamānaṃ dvitīyantu bhavatyaśītibhistathā .
     daśadvārāṇi caitāni krameṇoktāni sarvadā ..
     anyāni varjanīyāni mānasodbegadāni tu .
     dvāravedhantu yatnena sarvavāstuṣu varjayet ..
     vṛkṣakoṇācca bhūdvārāt stambhakūpadhvajādapi .
     kulyāśvabhreṇa vā viddhaṃ na dvāraṃ śubhadaṃ bhavet ..
     kṣayaśca durgatiścaiva pravāsaḥ kṣudbhayaṃ tathā .
     daurbhāgyaṃ bandhanaṃ rogo dāridryaṃ kalahaṃ tathā .
     virodhaścārthanāśaśca sarvaṃ vedhe bhavet kramāt ..
atha prākārādinirṇayaḥ . hayaśīrṣapañcarātre .
     prāsādasya caturbhāgaiḥ prākārasyocchrayo bhavet .
     pañcahastasya devasya ekahastā tu pīṭhakā ..
     tasmāttu dviguṇaḥ proktastathā garuḍamaṇḍapaḥ .
     ekahastādi kurvīta triṃśaddhastāntameva ca ..
atha vṛkṣaropaṇanirṇayaḥ . mātsye .
     pūrbeṇa phalino vṛkṣāḥ kṣīravṛkṣāstu dakṣiṇe .
     paścimena jalaṃ śreṣṭhaṃ padmotpalavibhūṣitam ..
     uttareṇa nalaistālaiḥ śubhā syāt puṣpavāṭikā sarvatastu jalaṃ śreṣṭhaṃ sthiramasthirameva ca ..
     sarvataścāpi kartavyaṃ parikhābalayādikam .
     yāmye tapovanasthānamuttare mātṛkāgṛham ..
     mahānasaṃ tathāgneye nairṛte tu vināyakaḥ .
     vāruṇe śrīnivāsaśca vāyavye grahamālikā ..
     uttare yajñaśālā tu nirmālyasthānamuttare .
     vāruṇe somadaivatye balinirvapaṇaṃ smṛtam ..
     purato garuḍasthānaṃ tathānyeṣāṃ yathocitam .
     evamāyatanaṃ kuryā cchubhamaṇḍapasaṃyutam ..
     ghaṇṭāvitānakasatoraṇacitrayuktaṃ nityotsavapramuditena janena sārdham .
     yaḥ kārayet suragṛhaṃ vividhadhvajāḍhyaṃ śrīstaṃ na muñcati sadā divi pūjyate ca ..
atha jīrṇoddhāraḥ . viṣṇudharme tṛtīyakāṇḍe .
     yasya rājñastu viṣaye devaveśma viśīryate .
     tasya sīdati tadrājyaṃ devaveśma yathā tathā ..
     kṛtvā jīrṇasya saṃskāraṃ tathā deveśaveśmanaḥ .
     dviguṇaṃ phalamāpnoti nātra kāryā vicāraṇā ..
viṣṇurahasye .
     patitasya ca yaḥ kartā patamānasya rakṣitā .
     viṣṇorāyatanasyeha sa naro viṣṇulokabhāk ..
agnipurāṇe .
     patitaṃ patamānantu tathārdhasphuṭitaṃ naraḥ .
     samuddhṛtya harerdhāma dviguṇaṃ phalamāpnuyāt ..
devīpurāṇe .
     mūlācchataguṇaṃ puṇyaṃ prāpnuyājjīrṇakārakaḥ .
     tasmāt sarvaprayatnena jīrṇasyoddhāramācaret ..
hayaśīrṣapañcarātre .
     vāpīkūpataḍāgānāṃ suradhāmnāṃ tathānagha ! .
     pratimānāṃ sabhānāñca saṃskartā yo naro bhuvi .
     puṇyaṃ śataguṇaṃ tasya bhavenmūlānna saṃśayaḥ ..
     pratiṣṭhāyā vidhiḥ kāryastathā mandiranirmite .
     prāyaḥ śrīhayaśīrṣokteranusāreṇa vaiṣṇavaiḥ ..
     devālayapratiṣṭhā ca khyātā tallikhanena kim .
     śrīmūrtisthāpanenaiva saṃpūrṇā sā viśeṣataḥ ..
iti śrīharibhaktivilāse 20 vilāsaḥ ..

mandiraṃ, klī, puṃ, (mandante modante lokā yatra . madi + iṣimadimudīti . uṇā° 1 . 52 . iti kirac .) nagaram . iti medinī . re, 197 .. puṃliṅgo'pyayaṃ śabdaḥ . yathā . nagaraṃ mandiraṃ puramiti puṃnapuṃsakayoraruṇena paṭhyate . ityamaraṭīkāyāṃ bharataḥ .. (aśvajānupaścimabhāgaḥ . yathā, aśvavaidyake . 2 . 21 .
     adhare ca tato jānu nirdiṣṭaṃ śāstrakovidaiḥ .
     mandiraṃ paścimo bhāgaḥ kalācī jānuno'grimaḥ ..
)

mandiraḥ, puṃ, (madi + kirac .) samudraḥ . iti medinī . re, 197 .. jānupaścādbhāgaḥ . iti hemacandraḥ . 3 . 278 ..

mandirapaśuḥ, puṃ, (mandiracaraḥ mandirapālito vā paśuḥ . madhyapadalopī karmadhārayaḥ .) viḍālaḥ . iti śabdacandrikā ..

[Page 3,630a]
mandirā, strī, (mandira + striyāṃ ṭāp .) mandiram . yathā, mandirāyāstvarāvāniti madhumukuṭādayaḥ ..

mandurā, strī, (mandante svapanti modante vā aśvā yatra . manda + mandivāśimathīti . uṇā° 1 . 39 . iti urac . striyāṃ ṭāp .) vājiśālā . ityamaraḥ . 2 . 2 . 7 .. (yathā, naiṣadhacarite . 1 . 57 .
     upāharannaśvamajasracañcalaiḥ kṣurāñcalaiḥ kṣobhitamandurodaram ..) śayanīyārthavastu . iti medinī . re, 200 .. mādura iti bhāṣā ..

mandodarī, strī, (mandaṃ udaraṃ yasyāḥ . striyāṃ ṅīṣ .) rāvaṇamahiṣī . sā tu mayadānavakanyā . iti rāmāyaṇam .. (yathā, mahābhārate . 3 . 280 . 16 .
     bhāryā me bhava suśroṇi ! yathā mandodarī tathā .. kumārānucaramātṛgaṇabhedaḥ . yathā, mahābhārate . 9 . 46 . 17 .
     mandodarī tuhuṇḍī ca koṭarā meghavāhinī ..)

mandodarīśaḥ, puṃ, (mandodaryāḥ īśaḥ patiḥ .) rāvaṇaḥ . iti trikāṇḍaśeṣaḥ ..

mandodarīsutaḥ, puṃ, (mandodaryāḥ sutaḥ .) indrajit . iti jaṭādharaḥ ..

mandoṣṇaṃ, klī, (mandaṃ alpaṃ ca taduṣṇañceti .) īṣaduṣṇam . tadvati, tri . ityamaraḥ . 1 . 4 . 25 ..

mandraḥ, puṃ, (mandyate budhyate anena . madi + sphāyitañcīti . uṇā° 2 . 13 . iti rak .) gambhīradhvaniḥ . ityamaraḥ . 1 . 7 . 2 .. (yathā, meghadūte . 100 .
     mandrasnigdhairdhvanibhirabalāveṇimokṣotsukāni ..) vādyaviśeṣaḥ . tatparyāyaḥ . maḍḍaḥ 2 mṛdaṅgakaḥ 3 . iti śabdaratnāvalī .. (tri, hṛṣṭaḥ . yathā, ṛgvede . 1 . 5 . 7 .
     hotā mandro vareṇyaḥ .. mandro hṛṣṭaḥ . iti tadbhāṣye sāyanaḥ .. mādanaśīlaḥ . yathā, ṛgvede . 1 . 144 . 7 .
     agne ! juvasva pratiharyatadvaco mandra svadhāvaṛtajāta sukrato .. mandra ! mādanaśīla ! . iti tadbhāṣye sāyanaḥ ..)

manmathaḥ, puṃ, (mano mathnāti vikarotīti . manth + pacādyac . pṛṣodarāditvāt sādhuḥ . asya nāmaniruktiryathā, brahmavaivarte . 1 . 4 . 7 .
     mano mathnāti sarveṣāṃ pañcabāṇena kāminām .
     tannāma manmathastena pravadanti manīṣiṇaḥ ..
) kāmadevaḥ . (yathā, naiṣadhacarite . 8 . 29 .
     na manmathastvaṃ sa hi nāstimūrtiḥ ..) kapitthavṛkṣaḥ . ityamaraḥ . 1 . 4 . 21 .. kāmacintā . iti medinī . the, 22 .. * .. kāmadevasyotpattiryathā --
     evaṃ cintayatastasya brahmaṇo munisattamāḥ .
     manasaḥ puruṣo valgurāvirbhūto viniḥsṛtaḥ ..
     kāñcanīcūrṇapītābhaḥ pīnonnatasunāsikaḥ .
     suvṛttorukaṭījaṅgho nīlāvallitakeśakaḥ ..
     lagnabhrūyugalo lolaḥ pūrṇacandranibhānanaḥ .
     kapāṭavistīrṇahṛdi romarājīvirājitaḥ ..
     śubhramātaṅgakaravatpīnanistalabāhukaḥ .
     āraktapāṇinayanamukhapādakarodbhavaḥ ..
     kṣīṇamadhyaścārudantaḥ pramattagajakandharaḥ .
     praphullapadmapatrākṣaḥ keśaraghrāṇatarpaṇaḥ ..
     kambugrīvo mīnaketuḥ prāṃśurmakaravāhanaḥ .
     pañcapuṣpāyudho yogī puṣpakodaṇḍamaṇḍitaḥ ..
     kāntaḥ kaṭākṣapātena bhrāmayannayanadvayam .
     sugandhimārutābhrāntaṃ śṛṅgārarasasevitam ..
     vīkṣya taṃ tādṛśaṃ dakṣapramukhā mānasāśca te .
     marīcyādyā daśa tato vismayāviṣṭacetasaḥ ..
     autsukyaṃ paramaṃ jagmurāpurvaikārikaṃ manaḥ .
     sa cāpi vedhasaṃ vīkṣya sraṣṭāraṃ jagatāṃ patim .
     praṇamya puruṣaḥ prāha vinayānatakandharaḥ ..
     śrīpuruṣa uvāca .
     kiṃ kariṣyāmyahaṃ karma brahmaṃstatra niyojaya .
     mānāyye puruṣo yasmāducite śobhite vidhe ..
     abhidhānañca yadyogyaṃ sthānaṃ patnī ca yā mama .
     tanme kuruvva lokeśa ! sraṣṭā tvaṃ jagatāṃ yataḥ ..
     mārkaṇḍeya uvāca .
     evaṃ tasya vacaḥ śrutvā puruṣasya mahātmanaḥ .
     kṣaṇaṃ na kiñcit provāca svasṛṣṭāvapi vismitaḥ ..
     tato manaḥ susaṃyamya samyagutsṛjya vismayam .
     uvāca puruṣaṃ brahmā tatkarmoddeśamāvahan ..
     brahmovāca .
     anena cārurūpeṇa puṣpabāṇaiśca pañcabhiḥ .
     mohayan puruṣāṃstrīṃśca kuru sṛṣṭiṃ sanātanīm ..
     na devā na ca gandharvā na kinnaramahoragāḥ .
     nāsurā na ca daityā vā na vidyādhararākṣasāḥ ..
     na yakṣā na piśācāśca na bhūtā na vināyakāḥ .
     na guhyakā na siddhāśca na manuṣyā na pakṣiṇaḥ ..
     paśavo na mṛgāḥ kīṭāḥ pataṅgā jalajāśca ye .
     na te sarve bhaviṣyanti na lakṣyā ye śarasya te ..
     ahaṃ vā vāsudevo vā sthāṇurvā puruṣottama ! .
     bhaviṣyāmastava vaśe kimanyaiḥ prāṇadhāribhiḥ ..
     pracchannarūpī jantūnāṃ praviśan hṛdaye sadā .
     sukhahetuḥ svayaṃ bhūtvā kuru sṛṣṭiṃ sanātanīm ..
     tvatpuṣpabāṇasya sadā mukhyaṃ lakṣyaṃ mano'stu ca .
     sarveṣāṃ prāṇināṃ nityaṃ madamodakaro bhavān ..
     iti te karma kathitaṃ sṛṣṭiprāvartakaṃ punaḥ .
     nāmāni ca gadiṣyāmi yatte yogyaṃ bhaviṣyati ..
     mārkaṇḍeya uvāca .
     ityuktvātha suraśreṣṭho mānasānāṃ mukhāni ca .
     ālokya cāsane padme sūpaviṣṭo'bhavat kṣaṇāt ..
iti kālikāpurāṇe kāmaprādurbhāvo nāma 1 adhyāyaḥ .. mārkaṇḍeya uvāca .
     tataste munayaḥ sarve tadabhiprāyavedinaḥ .
     cakrustaducitaṃ nāma marīcyatrimukhāstadā ..
     mukhāvalokanādeva jñātvā vṛttāntamanyataḥ .
     dakṣādayaśca sraṣṭāraḥ sthānaṃ patnīñca te daduḥ ..
     tato niścitya nāmāni marīcipramukhā dbijāḥ .
     ūcuḥ saṅgatametasmai puruṣāya dbijottamāḥ ..
     ṛṣaya ūcuḥ .
     yasmāt pramathya cetastvaṃ jāto'smākaṃ tathā vidheḥ .
     tasmānmanmathanānmā tvaṃ loke geyo bhaviṣyasi ..
     jagatsu kāmarūpastvaṃ tvatsamo na hi vidyate .
     atastvaṃ kāmanāmnāpi khyāto bhava manobhava ! ..
     madanānmadanākhyastvaṃ śambhordarpāt sadarpakaḥ .
     tathā kandarpanāmnāpi loke khyāto bhaviṣyasi ..
     tvadāśugānāṃ yadbīryaṃ tadvīryaṃ na bhaviṣyati .
     vaiṣṇavānāñca raudrāṇāṃ brahmāstrāṇāñca tādṛśam ..
     svargo martyaśca pātālaṃ brahmalokaḥ sanātanaḥ .
     avasthānāni sarvāṇi sarvavyāpī bhavān yataḥ ..
     kiṃvā cāpi viśeṣeṇa sāmānye nāsti te samaḥ .
     yatra yatra bhavet prāṇī śādbalāstaravo'thavā ..
     tatra tatra tava sthānamastvābrahmasadodayam .
     dakṣo'yaṃ bhavataḥ patnīṃ svayaṃ dāsyati śobhanām ..
iti kālikāpurāṇe 2 adhyāyaḥ ..

manmathānandaḥ, puṃ, (manmathaṃ ānandayatīti . ā + nanda + ṇic + pacādyac . kāmavardhakatvādasya tathātvam .) mahārājacūtaḥ . iti rājanirghaṇṭaḥ ..

manmathālayaḥ, puṃ, (manmathasya ālaya iva . kāmavardhakatvādevāsya tathātvam .) āmraḥ . iti rājanirghaṇṭaḥ ..

manmanaḥ, puṃ, gadgadadhvaniḥ . iti trikāṇḍaśeṣaḥ .. (dampatyoḥ kathanaviśeṣaḥ . yathā, cintāmaṇidhṛtavacanam .
     surate karṇamūle tu nijadeśīyabhāṣayā .
     dampatyoḥ kathanaṃ yattu manmanaṃ taṃ vidurbudhāḥ ..
)

manyā, strī, (manyate jñāyate stammaduḥkhādikamanayā . man + karaṇe kyap . striyāṃ ṭāp .) grīvāyāḥ paścāt śirā . ityamaraḥ . 2 . 6 . 65 .. (yathā, suśrute uttaratantre 25 adhyāyaḥ .
     doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāṃ surujāṃ mutīvrām .
     kurvanti sākṣibhruvaśaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu ..
)

manyākā, strī, (manyaiveti . manyā + svārthe kan . striyāṃ ṭāp . sukanyāka iti vat na vibhāṣayā hrasvaḥ .) manyā . iti śabdaratnāvalī ..

manyuḥ, puṃ, (manyate jñāyate'sau . mana + yajimaniśundhidasijanibhyo yuc . uṇā° 3 . 20 . iti yuc .) śokaḥ . (yathā, bhaṭṭikāvye . 6 . 30 .
     manyurmanye mamāstambhīdbiṣādo'stabhadudyatim ..) dainyam . kratuḥ . (yathā, rājataraṅgiṇyām . 1 . 174 .
     āvirbabhūvābhimanyuḥ śatamanyurivāparaḥ ..) krodhaḥ . ityamaraḥ . 3 . 3 . 153 .. (yathā, mahābhārate . 1 . 79 . 5 .
     yaḥ sandhārayate manyuṃ yo'tivādāṃstitikṣate .
     yaśca tapto na tapati dṛḍhaṃ so'rthasya bhājanam ..
) ahaṅkāraḥ . iti śabdaratnāvalī .. (krodhābhimānidevaḥ . yathā, ṛgvede . 10 . 83 . 1 .
     yaste manyo ! vidhadvajra sāyaka saha ojaḥ puṣyati viśvamānuṣak .. vitathaputtraḥ . yathā, bhāgavate . 9 . 21 . 1 .
     vitathasya sutān manyorbṛhatkṣattro jayastataḥ .. rudradevaḥ . yathā, bhāgavate . 4 . 5 . 5 .
     ājñapta eva kupitena manyunā sa devadevaṃ paricakrame vibhum ..)

manvantaraṃ, klī, (manorantaramasminniti .) divyānāṃ yugānāmekasaptatiḥ . ityamaraḥ . 1 . 4 . 22 .. devamānenaikasaptatiyugāni manvantaramucyate manorantaramavakāśo'vadhirvā asminniti manvantaram .
     evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ .
     kṛtatretādiyuktānāṃ manorantaramucyate ..
iti liṅgapurāṇam .. manavaḥ svāyambhuvādayasteṣāmantaramavakāśo'vadhirvā manvantaramiti vā . ekasaptatiriti yadyapi gaṇanayā ardhayugenādhikā .
     daivikānāṃ yugānāntu sahasraṃ brahmaṇo dinam .
     manvantaraṃ tathaivaikaṃ tasya bhāgāścaturdaśa ..
tatkiñcidadhikā divyayugānāmekasaptatiriti nāmavidhāne sarvajñanārāyaṇenoktatvāt tathāpi alpatvādiha noktam . manvantarasya saṃkhyātavarṣāṇi yathā --
     triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa dvijottamāḥ .
     saptaṣaṣṭistathānyāni niyutānyadhikāni tu ..
     viṃśatistu sahasrāṇi kālo yaḥ sādhikāṃ vinā .
     manvantarasya saṃkhyaiṣā liṅge'smin kathitā dvijāḥ ..
etadaṅkā yathā, 306,720,000 . evaṃ caturdaśamanvantarairbrahmadinam . yugāni yathā laiṅge .
     pūrbaṃ kṛtayugaṃ nāma tatastretā vidhīyate .
     dvāparaśca kaliścaiva yugānyetāni suvratāḥ ..
yugamānāni yathā --
     catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam .
     divyābdānāṃ sahasrāṇi yugeṣvāhuḥ purāvidaḥ ..
iti .. anyatra ca .
     catvāryāhuḥ sahasrāṇi varṣāṇāntu kṛtaṃ yugam .
     tasya tāvat satī sandhyā sandhyāṃśaśca tathāvidhaḥ ..
     itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu .
     ekāpāyena vartante sahasrāṇi śatāni ca ..
iti .. asyārthaḥ . devamāne satyasya varṣāṇi 4000 catuḥsahasrāṇi sandhyāvarṣāṇi 400 catvāri śatāni sandhyāṃśavarṣāṇi 400 catvāri śatāni . evaṃ devamāne satyasya varṣāṇi aṣṭaśatādhikacatuḥsahasrāṇi 4800 evaṃ tretāyāḥ ṣaṭśatādhikatrisahasraṃ 3600 evaṃ dvāparasya catuḥśatādhikaṃ dvisahasram 2400 evaṃ kaleḥ śatadvayādhikamekasahasram 1200 samudāyena dbādaśasahasrāṇi 12000 . mānuṣamānena satyādīnāṃ mānaṃ yathā, jyotiṣe .
     vasvaśvimaitrā ṛturandhramāsā vedā rasāṣṭau bhujavahnivedāḥ .
     etāni śūnyatrayatāḍitāni yugābdasaṃkhyāḥ parikīrtitāni ..
etadaṅkairdṛśyate satyasya yathā, 1,728,000 . tretāyā yathā, 1, 296, 000 . dvāparasya yathā, 864,000 . kaleryathā, 432,000 . samudāyena 4,320,000 . aparaṃ brāhmavarṣādimānaṃ bāhulyabhiyā noktam . iti taṭṭīkāyāṃ bharataḥ .. api ca . brahmaṇo dinamadhye caturdaśamanvantarāṇi bhavanti . eko manuryāvadadhikārī bhavati sa kālo manvantarasaṃjñako bhavati . tatra manūnāṃ nāmāni . prathamaḥ svāyambhuvo manuḥ . dvitīyaḥ svārociṣo manuḥ . tṛtīya uttamo manuḥ . caturthastāmaso manuḥ . pañcamo raivato manuḥ . ṣaṣṭhaścākṣuṣo manuḥ . saptamo vaivasvato manuḥ . vartamāno'yam .. aṣṭamaḥ sāvarṇirmanuḥ . navamo dakṣasāvarṇirmanuḥ . daśamo brahmasāvarṇirmanuḥ . ekādaśo dharmasāvarṇirmanuḥ . dvādaśo rudrasāvarṇirmanuḥ . trayodaśo devasāvarṇirmanuḥ . caturdaśa indrasāvarṇirmanuḥ . pratimanvantaraṃ bhagavadavatārendradevagaṇasaptarṣimanumanuputtrādayaḥ pṛthak pṛthagbhavanti . yathā . svāyambhuve manvantare yajño'vatāraḥ sa evendraḥ . yamādayo devāḥ . marīciprabhṛtayaḥ saptarṣayaḥ . svāyambhuvo manuḥ . priyavratottānapādau manuputtrau .. 1 .. svārociṣe vibhuravatāraḥ . rocana indraḥ . devāstuṣitādayaḥ . ūrjastambhādayaḥ saptarṣayaḥ . agnisutaḥ svārociṣo manuḥ . dyumatsenarociṣmatpramukhā manuputtrāḥ .. 2 .. uttame satyaseno'vatāraḥ . satyajidindraḥ . satyavedaśrutabhadrādayo devāḥ . vaśiṣṭhasutāḥ saptarṣayaḥ pramadādayaḥ . priyavratasuta uttamo manuḥ . pavanasṛñjayayajñahotrādyāstatsutāḥ .. 3 .. tāmase hariravatāraḥ . triśikha indraḥ . vaidhṛtādayo devāḥ . jyotirdhāmādayaḥ saptarṣayaḥ . tāmaso manuḥ . vṛṣakhyātinarādayastatsutāḥ .. 4 .. raivate vikuṣṭho'vatāraḥ . vibhurindraḥ . bhūtarayādayo devāḥ . hiraṇyaromādayaḥ saptarṣayaḥ . raivato manuḥ . balibindhyādaya statsutāḥ .. 5 .. cākṣuṣe ajito'vatāraḥ . mandadruma indraḥ . apyādayo devāḥ . haryaśvadvīrakādayaḥ saptarṣayaḥ . cākṣuṣo manuḥ . purupuruṣasudyumnādayastatsutāḥ .. 6 .. vaivasvate vāmano'vatāraḥ . purandara indraḥ . ādityā vasavo rudrā viśvedevā marudgaṇā aśvināvṛṣabha ityādyā devāḥ . kaśyapo'trirvaśiṣṭho viśvāmitro gotamo jamadagnirbharadvāja ete saptarṣayaḥ . vaivasvato manuḥ . ikṣvākuḥ nṛgaḥ śaryātiḥ dṛṣṭaḥ dhṛṣṭaḥ karūṣakaḥ nariṣyantaḥ pṛṣadhraḥ nābhāgaḥ kaviḥ ete manuputtrā daśa .. 7 .. atha bhaviṣyāṇi . sāvarṇike sārvabhaumo'vatāraḥ . valirindraḥ . sutapaso virajā amṛtaprabhā devāḥ . gālavaḥ dīptimān paraśurāmaḥ aśvatthāmā kṛpaḥ ṛṣyaśṛṅgaḥ vyāsaḥ ete saptarṣayaḥ . sāvarṇirmanuḥ . nirmokavirajaskādyāstatsutāḥ .. 8 .. dakṣasāvarṇike ṛṣabho'vatāraḥ . śruta indraḥ . pāramarīcigarbhādyā devāḥ . dyutimadādyāḥ saptarṣayaḥ . dakṣasāvarṇirmanuḥ . bhūtaketudīptiketvādyāstatsutāḥ .. 9 .. brahmasāvarṇike vivvakseno'vatāraḥ . śambhurindraḥ . surasenaviruddhādyā devāḥ . haviṣmadādyāḥ saptarṣayaḥ . brahmasāvarṇirmanuḥ . bhūrisenādyāstatsutāḥ .. 10 .. dharmasāvarṇike dharmaseturavatāraḥ . vaidhṛta indraḥ . vihaṅgamakāmagamādyā devāḥ . aruṇādayaḥ saptarṣayaḥ . dharmasāvarṇirmanuḥ . satyadharmādayastatsutāḥ .. 11 .. rudrasāvarṇike . sudhāmākhyo'vatāraḥ . ṛtadhāmā indraḥ . haritādayo devāḥ . tapomūrtyādayaḥ saptarṣayaḥ . rudrasāvarṇirmanuḥ . devavadupadevādayastatsutāḥ .. 12 .. devasāvarṇike yogeśvaro'vatāraḥ . divaspatirindraḥ . sukarmasūtrādyā devāḥ . nirmokatattvadarśādyāḥ saptarṣayaḥ . deva sāvarṇirmanuḥ . citrasenavicitrādyāstatsutāḥ .. 13 .. indrasāvarṇike bṛhadbhānuravatāraḥ . śucirindraḥ . pavitracākṣuṣādayo devāḥ . agnibāhuśuciśuddhamāgadhādyāḥ saptarṣayaḥ . indrasāvarṇirmanuḥ . urugambhīravṛdhnādyāstatsutāḥ .. 14 .. athaiteṣāṃ karmocyate . indro devarāṭ yathāvarṣī ca . manurādau pṛthivyāṃ rājā bhavati tatputtrapauttrādayo manvantarasamāptiparyantaṃ rājāno bhavanti . devatāḥ pujānāṃ yajñādikarmatuṣṭāstatphalaṃ prayacchanti . saptarṣayo dharmaśāstrāṇi prakāśayanti . bhagavadavatārā etān svasvakarmaṇi niyojayanti daityarākṣasādīn dharmadruho ghnanti ca . caturdaśamanvantarairbrahmaṇa ekaṃ dinaṃ bhavati tanmanuṣyamānenaikaḥ kalpaḥ . triṃśatkalpairbrahmaṇa eko māso bhavati . iti śrībhāgavatamatam .. * .. anyacca .
     varṣalakṣāṇi catvāri bhavet kaliyugaṃ krame .
     dvātriṃśatyā sahasraistu sahitānyapi saṃkhyayā ..
     catuḥṣaṣṭisahasrāṇi lakṣāṇyaṣṭau ca saṃkhyayā .
     varṣāṇāṃ dvāparaṃ proktaṃ yugaṃ pūrbanidarśanāt ..
     tretā dvādaśalakṣāṇi varṣāṇāṃ parikīrtitā .
     ṣaṇṇavatyā sahasraistu saṃyuktāni bhavanti hi ..
     daśa sapta ca lakṣāṇāṃ varṣāṇāñca kṛtaṃ yugam .
     sahasrairaṣṭaviṃśatyā saṃyutānyapi saṃkhyayā ..
     tricatvāriṃśallakṣāṇi sahasrāṇi ca viṃśatiḥ .
     mānuṣeṇa pramāṇena bhavet cāturyugaṃ kramāt ..
     saptaṣaṣṭiśca lakṣāṇi triṃśatkoṭyastathaiva ca .
     viṃśatiśca sahasrāṇi manvantaramihocyate ..
     caturyugaikasaptatyā manvantaramiti śrutiḥ .
     kalpo manvantarairebhiścaturdaśabhirucyate ..
     koṭyo dbādaśa ṣaṭtriṃśallakṣāṇi tu bhavanti ca .
     aṣṭāśītisahasrāṇi jīvet svāyambhuvo manuḥ ..
iti vahnipurāṇam .. aparañca . mārkaṇḍeya uvāca .
     manvantaraṃ manoḥ kālo yāvat pālayate prajāḥ .
     eko manuḥ sa kālastu manvantaramiti śrutam ..
     tadekasaptatiyugairdevānāmiha jāyate .
     taiścaturdaśabhiḥ kalpo dinamekantu vedhasaḥ ..
iti kālikāpurāṇe 27 adhyāyaḥ .. anyadapi .
     manvantarāṇyaśeṣāṇi śrotumicchāmyanukramāt .
     manvantarādhipāṃścaiva śakradevapurogamān .
     bhavatā kathitānetān śrotumicchāmyahaṃ guro ! ..
     śrīparāśara uvāca .
     atītānāgatānīha yāni manvantarāṇi vai .
     tānyahaṃ bhavataḥ samyak kathayāmi samāsataḥ ..
     svāyambhuvo manuḥ pūrbaṃ manuḥ svārociṣastathā .
     auttamistāmasaścaiva raivataścākṣuṣastathā ..
     ṣaḍete manavo'tītāḥ sāmpratantu raveḥ sutaḥ .
     vaivasvato'yaṃ tasyaitat saptamaṃ vartate'ntaram ..
     svāyambhuvantu kathitaṃ kalpādāvantaraṃ mayā .
     devāstatrarṣayaścaiva yathāvat kathitā mayā .. 1 ..
     ata ūrdhaṃ pravakṣyāmi manoḥ svārociṣasya tu .
     manvantarādhipān samyagdevarṣī statsutāṃstathā ..
     pārāvatāḥ satuṣitā devāḥ svārociṣe'ntare .
     vipaścittatra devendro maitreyāsīnmahābalaḥ ..
     ojastambhastathā prāṇo dattolirṛṣabhastathā .
     viśvaraścārvarīvāṃśca tatra saptarṣayo'bhavan ..
     caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu .
     dvitīyametadvyākhyātamantaraṃ śṛṇu cottamam .. 2 ..
     tṛtīye'pyantare brahmannauttamirnāma yo manuḥ .
     suśāntirnāma tatrendro maitreyābhūt sureśvaraḥ ..
     sudhāmānastathā satyāḥ śivāścātha pratardanāḥ .
     vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ ..
     vaśiṣṭhatanayāstatra sapta saptarṣayo'bhavan .
     ajaḥ paraśudivyādyāstathauttamimanoḥ sutāḥ .. 3 ..
     tāmasasyāntare devāḥ svarūpā harayastathā .
     matyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ ..
     śivirindrastathā cāsīcchatayajñopalakṣaṇaḥ .
     saptarṣayaśca ye tatra teṣāṃ nāmmani me śṛṇu ..
     jyotirdhāmā pṛthuḥ kāvyaścaitro'gnirvatakastathā .
     pīvaraścarṣayo hyete sapta tatrāpi cāntare ..
     naraḥ khyātiḥ śāntahayo jānujaṅgādayastathā .
     puttrāstu tāmasasyāsan rājānaḥ sumahābalāḥ .. 4 ..
     pañcame cāpi maitreya ! raivato nāma nāmataḥ .
     manurvibhuśca tatrendro devāṃścaivāntare śṛṇu ..
     amitābhā bhūtarayā vaiṅkuṭāśca sumedhasaḥ .
     ete devagaṇāstatra caturdaśa caturdaśa ..
     hiraṇyaromā vedaśrīrūrdhabāhustathāparaḥ .
     vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ .
     ete saptarṣayo vipra ! tatrāsan raivatāntare ..
     balabandhuḥ susambhāvyaḥ satyakāmāśca tatsutāḥ .
     narendrāḥ sumahāvīryā babhūvurmunisattama ! ..
     svārociṣaścauttamistu tāmaso raivatastathā .
     priyavratānvayā hyete catvāro manavaḥ smṛtāḥ ..
     viṣṇumārādhya tapasā sa rājarṣiḥ priyavrataḥ .
     manvantarādhipānetān labdhavānātmavaṃśajān .. 5 ..
     ṣaṣṭhe manvantare cāsīccākṣuṣākhyastadā manuḥ .
     manojavastathaivendro devānapi nibodha me ..
     āryāḥ prasūtā bhavyāśca pṛthugāśca divaukasaḥ .
     mahānubhāvā lekhāśca pañcaite'pyaṣṭakā gaṇāḥ ..
     mumedhā virajāścaiva haviṣmānuttamo madhuḥ .
     atināmā sahiṣṇuśca saptāsanniti carṣayaḥ ..
     ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ .
     cākṣuṣasyaṃ manoḥ puttrāḥ pṛthivīpatayo'bhavan .. 6 ..
     vivasvataḥ suto vipra ! śrāddhadevo mahādyutiḥ .
     manuḥ sa vartate dhīmān sāmprataṃ saptame'ntare ..
     ādityavasurudrādyā devāścātra mahāmune ! .
     purandarastathaivātra maitreya ! tridaśeśvaraḥ ..
     vaśiṣṭhaḥ kaśyapo'thāgnirjamadagniḥ sagautamaḥ .
     viśvāmitrabharadvājau sapta saptarṣayo'tra ca ..
     ikṣvākuścaiva nābhāgo dhṛṣṭaḥ śaryātireva ca .
     nariṣyantaśca vikhyāto nābha udiṣṭa eva ca ..
     karūṣaśca pṛṣadhraśca vasumān lokaviśrutaḥ .
     manorvaivasvatasyaite nava puttrāstu dhārmikāḥ .. 7 ..
     viṣṇuśaktiranaupamyā sattvodriktā sthitau sthitā .
     manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati ..
     aṃśena tasya yajño'sau jajñe svāyambhuve'ntare .
     ākūtyāṃ mānaso deva utpannaḥ prathame'ntare ..
     tataḥ punaḥ sa vai devaḥ prāpte svārociṣe'ntare .
     tuṣitāyāṃ samutpanno hyajitastuṣitaiḥ saha ..
     auttamerantare cāpi tuṣitastu punaḥ sa vai .
     satyāyāmabhavat satyaḥ satyaiḥ saha surottamaiḥ ..
     tāmasasyāntare caiva saṃprāpte punareva hi .
     haryāyāṃ haribhiḥ sārdhaṃ harireva babhūva ha ..
     raivate'pyantare devaḥ sambhūtyāṃ mānaso'bhavat .
     sambhūto rājasaiḥ sārdhaṃ devairdevavaro hariḥ ..
     cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ .
     vikuṇṭhāyāmasau jajñe vaikuṇṭhe daivataiḥ saha ..
     manvantare tu saṃprāpte tathā vaivasvate dvijaḥ .
     vāmanaḥ kaśyapādviṣṇuradityāṃ saṃbabhūva ha ..
     tribhiḥ kramairimān lokān jitvā yena mahātmanā .
     purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam ..
     ityetāstanavastasya saptamanvantareṣu vai .
     saptasvevābhavan vipra ! yābhiḥ saṃrakṣitāḥ prajāḥ ..
     yasmādviṣṭamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ .
     tasmāt saṃprocyate viṣṇurviśerdhātoḥ praveśanāt ..
     sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca .
     indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ ..
iti viṣṇupurāṇe 3 aṃśe manvantarākhyānaṃ nāma 1 adhyāyaḥ .. * .. śrīmaitreya uvāca . proktānyetāni bhavatā sapta manvantarāṇi vai . bhaviṣyāṇyapi viprarṣe ! mamākhyātuṃ tvamarhasi .. śrīparāśara uvāca .
     chāyāsaṃjñāsuto yo'sau dvitīyaḥ kathito manuḥ .
     pūrbajasya savarṇo'sya sāvarṇistena kathyate ..
     tasya manvantaraṃ hyetat sāvarṇikamathāṣṭamam .
     tacchṛṇuṣva mahābhāga ! bhaviṣyaṃ kathayāmi te ..
     sāvarṇistu manuryo'sau maitreya ! bhavitā tataḥ .
     sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ ..
     teṣāṃ gaṇastu devānāmekaiko viṃśakaḥ smṛtaḥ .
     saptarṣīnapi vakṣyāmi bhapiṣyānatha sapta ca ..
     dīptimān gālavo rāmaḥ kṛpo drauṇistathāparaḥ .
     matputtraśca tathā vyāsa ṛṣyaśṛṅgaśca saptamaḥ ..
     viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ .
     virocanasutasteṣāṃ balirindro bhaviṣyati ..
     virajāścārvarīvāṃśca nirmohādyāstathāpare .
     sāvarṇasya manoḥ puttrā bhaviṣyanti nareśvarāḥ .. 8 ..
     navamo dakṣasāvarṇirmaitreya ! bhavitā manuḥ .
     pārā marīcigarbhāśca sudharmāṇastathā tridhā ..
     bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ .
     teṣāmindro mahāvīryo bhaviṣyatyadbhuto dbija ! ..
     savano dyutimān havyo vasurmedhātithistathā .
     jyotiṣmān saptamaḥ satyastatraite ca maharṣayaḥ ..
     dhṛtiketurdīptiketuḥ pañcahasto nirāmayaḥ .
     pṛthustavādyāśca tathā dakṣasāvarṇikātmajāḥ .. 9 ..
     daśamo brahmasāvarṇirbhaviṣyati mune ! manuḥ .
     sudhāmāno'niruddhāśca śatasaṃkhyāstathā surāḥ ..
     teṣāmindraśca bhavitā śāntirnāma mahābalaḥ .
     saptarṣayo bhaviṣyanti ye tadā tān śṛṇuṣva ca ..
     haviṣmān sukṛtiḥ satyo hyapāṃ mūrtistathāparaḥ .
     nābhāgo pratimaujāśca satyaketustathaiva ca ..
     sukṣetraścottamaujāśca bhūriṣeṇādayo daśa .
     brahmasāvarṇiputtrāśca rakṣiṣyanti vasundharām .. 10 ..
     ekādaśaśca bhavitā dharmasāvarṇiko manuḥ .
     vihaṅgamāḥ kāmagamā nirmāṇarucayastathā ..
     gaṇāstvete tadā mukhyā devānāṃ hi bhaviṣyatām .
     ekaikastriṃśakasteṣāṃ gaṇaścendraśca vai vṛṣaḥ ..
     niścaraścāgnitejāśca vapuṣmān vṛṣṭivāruṇiḥ .
     haviṣmānanaghaścaiva bhāvyāḥ saptarṣayastathā ..
     sarvatragaḥ sarvadharmā devānīkādayastathā .
     bhaviṣyanti manostasya tanayāḥ pṛthivīśvarāḥ .. 11 ..
     rudraputtrastu sāvarṇirbhavitā dvādaśo manuḥ .
     ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān .
     haritā lohitā devāstathā sumanaso dvija ! .
     sukarmāṇaḥ surāpāśca daśakāḥ pañca vai gaṇāḥ ..
     tapasvī sutapāścaiva tapomūrtistaporatiḥ .
     tapodhṛtirdyutiścānyaḥ saptamastu tapodhanaḥ ..
     devavānupadevaśca devaśreṣṭhādayastathā .
     bhaviṣyanti manostasya mahāvīryāḥ sutā nṛpāḥ .. 12 ..
     trayodaśo raucyanāmā bhaviṣyati mune ! manuḥ .
     sutrāmaṇiḥ sukarmāṇaḥ sudharmāṇastathāparaḥ ..
     trayastriṃśadbibhedāste devānāṃ ye tu vai gaṇāḥ .
     divaspatirmahāvīryasteṣāmindro bhaviṣyati ..
     nirmohastattvadarśī ca niṣprakampo nirutsukaḥ .
     dhṛtimānavyayaścānyaḥ saptamaḥ sutapā muniḥ ..
     saptarṣayastvime tasya puttrānapi nibodha me .
     citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ .. 13 ..
     bhautyaścaturdaśaścātra maitreya ! bhavitā manuḥ .
     śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān ..
     cākṣuṣaśca pavitrāśca kaniṣṭhā bhrājinastathā .
     vātāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu ..
     agnibāhuḥ śuciḥ śukro māgadho'gnīdhra eva ca .
     yuktastathājitaścānyo manuputtrānataḥ śṛṇu ..
     urugambhīrarandhrādyā manostasya sutā nṛpāḥ .
     kathitā muniśārdūla ! pālayiṣyanti medinīm .. 14 ..
     caturyugānte vedānāṃ jāyate kila viplavaḥ .
     pravartayanti tānetya bhuvi saptarṣayo divaḥ ..
     kṛte kṛte smṛtervipra ! praṇetā jāyate manuḥ .
     devā yajñabhujaste tu yāvanmanvantarantu tat ..
     bhavanti ye manoḥ puttrā yāvanmanvantaraṃ hi taiḥ .
     tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate ..
     manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ .
     manvantare bhavantyete śakraścaivādhikāriṇaḥ ..
     caturdaśabhiretaistu gatairmanvantarairdvija ! .
     sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate .
     tāvatpramāṇā ca niśā tato bhavati sattama ! ..
iti viṣṇupurāṇe 3 aṃśe 2 adhyāyaḥ .. * .. manvantaraśravaṇaphalaṃ yathā --
     śrute manvantare pūrbe dharmamāpnoti mānavaḥ .
     khārociṣasya śravaṇāt sarvān kāmānavāpnuyāt ..
     auttame dhanamāpnoti jñānañcāpnoti tāmase .
     raivate ca śrute buddhiṃ surūpāṃ vindate striyam ..
     ārogyañcākṣuṣe puṃsāṃ śrute vaivasvate balam .
     guṇavat puttrapauttrāṃśca sūryasāvarṇike śrute ..
     māhātmyaṃ brahmasāvarṇerdharmasāvarṇike śubhām .
     matimāpnoti manujo rudrasāvarṇike jayam ..
     jātiśreṣṭho guṇairyukto dakṣasāvarṇike śrute .
     viśātayatyaribalaṃ raucyaṃ śrutvā manūttamam ..
     devaprāsādamāpnoti bhautye manvantare śrute .
     tathāgnidīptiṃ puttrāṃśca guṇayuktānavāpnute ..
     sarvāṇyanukramādyastu śṛṇoti munisattama ! .
     manvantarāṇi tasyāpi śrūyatāṃ phalamuttamam ..
     tatra devānṛṣīn viprānmanūṃstattanayān nṛpān .
     indrāṃśca śrutvā sarvebhyaḥ pāpebhyo vipramucyate ..
     devendrarṣinṛpāścānye ye tanmanvantarādhipāḥ .
     te prīyante tathā prītāḥ prayacchanti śubhāṃ matim ..
     tataḥ śubhāṃ matiṃ prāpya kṛtvā karma tathā śubham .
     śubhāṃ gatimavāpnoti yāvadindrāścaturdaśa ..
     sarve syurṛtavaḥ saumyāḥ sarve saumyāstathā grahāḥ .
     bhavantyasaṃśayaṃ śrutvā kramānmanvantarasthitim ..
iti mārkaṇḍeyapurāṇe manvantarānuvarṇanaṃ nāmādhyāyaḥ ..

mapaṣṭaḥ, puṃ, (mayuṣṭakaḥ . pṛṣādarāditvāt sādhuḥ .) vanamudgaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 9 . 17 ..

mapaṣṭakaḥ, puṃ, (mapaṣṭa eva . mapaṣṭa + svārthe kan .) vanamudgaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 9 . 17 ..

mapuṣṭakaḥ, puṃ, (mayuṣṭakaḥ . pṛṣodarāditvāt sādhuḥ .) vanamudgaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 9 . 17 ..

mabhra, gatau . iti kavikalpadrumaḥ . (bhvā°-para°saka°-seṭ .) oṣṭhyavargacaturthopadhaḥ . mabhrati . iti durgādāsaḥ ..

mama, vya, madīyam . āmāra iti bhāṣā . yathā,
     mamatvaṃ mama rājyasya rājyāṅgeṣvakhileṣvapi .
     jānato'pi yathājñasya kimetanmunisattama ! ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam .. teṣu amadīyatvaṃ jānato'pi mama yathājñasya ajñasyeva rājyādiṣu mamatvametat ki kiṃ nibandhanamityarthaḥ . iti taṭṭīkāyāṃ nāgojībhaṭṭaḥ .. asyāvyayatvena spaṣṭapramāṇaṃ mamatvaśabde draṣṭavyam . asmacchabdasya ṣaṣṭhyekavacanāntasyedaṃ rūpaṃ tatpadaṃ triṣu liṅgeṣu sadṛśam ..

mamatā, strī, (mama + bhāve tal . ṭāp .) darpaḥ . abhimānaḥ . iti hemacandraḥ . 2 . 231 .. mamatvam . yathā --
     tathāpi mamatāvarte mohagarte nipātitāḥ .. iti devīmāhātmyam .. (utathyapatnī . sā tu dīrghatamomātā . yathā, ṛgvede . 6 . 10 . 2 .
     stomaṃ yamasmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante ..
     mamatā nāma brahmavādinī dīrghatamaso mātā . iti tadbhāṣye sāyanaḥ ..)

mamatāyuktaḥ, puṃ, (mamatayā yuktaḥ .) kṛpaṇaḥ . iti śabdamālā .. abhimānādiviśiṣṭe, tri ..

mamatvaṃ, klī, (mama + bhāve tva .) madīyatvam . yathā, mārkaṇḍeyapurāṇe .
     duḥkhāyatanabhūto hi mamatvālambano gṛhī .. snehaḥ . yathā --
     so'cintattadā tatra mamatvākṛṣṭacetanaḥ . iti devīmāhātmyaṃm ..
     mamatvena srehena ākṛṣṭā cetanā matiryasya .
     mameti ṣaṣṭhyantarūpamavyayaṃ tasya bhāvaḥ mamatvam ..
iti taṭṭīkāyāṃ kāśīrāmaḥ ..

mamāpatālaḥ, puṃ, (mavyati badhnāti janāniti . mavya bandhane + mavyateryalopo maścāpatuṭ cālaḥ . uṇā° 5 . 50 . iti ālapratyayaḥ . dhātoryalopaḥ makāraścāntasya pratyayasyāpatuḍāgamaśca .) viṣayaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

maya, ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, mayate . iti durgādāsaḥ ..

mayaḥ, puṃ, (mayate drutaṃ gacchatīti . may + pacādyac .) uṣṭraḥ . ityamaraḥ . 2 . 9 . 75 .. aśvataraḥ . dānavaviśeṣaḥ . sa tu daityānāṃ śilpī . iti medinī . ye, 44 .. (ayaṃ hi yudhiṣṭhirasya rājñaḥ sabhāṃ viracitavān . yathā, śiśupālavadhe . 13 . 50 .
     upanīya bindusaraso mayena yā maṇidārucāru kila vārṣaparvaṇam .
     vidadhe'vadhūtasurasadmasampadaṃ samupāsadat sapadi saṃsadaṃ sa tām ..
) tasya saptāpatyāni yathā, vahnipurāṇe .
     mayasya jātā hemāyāṃ puttrāḥ sapta mahābalāḥ .
     māyāvī dundubhiścaiva vṛṣaśca mahiṣastathā .
     bālikā vajrakanyā ca kanyā mandodarī tathā ..
(sukham . tri, gantā . yathā, vājasaneyasaṃhitāyām . 22 . 19 . hayo'syatyo'si mayo'syarvāsi . mayo'si mayate gacchati mayaḥ maya gatau pacādyac . yadvā maya iti sukhanāma sukharūpo'si . iti tadbhāṣye mahīdharaḥ ..)

mayaṭaḥ, puṃ, (mayate gacchatyatreti . maya + śakādibhyo'ṭan . uṇā° 4 . 81 . iti aṭan .) tṛṇayuktaharmyaḥ . iti hārāvalī .. halantaścet tadrūpārthe prācuryārthe ca mayaṭ iti pratyayo bhavati ..

mayaṣṭakaḥ, puṃ, (mayuṣṭakaḥ . pṛṣodarāditvāt sādhuḥ .) vanamudgaḥ . ityamaraṭīkāyāṃ bharataḥ ..

mayā, strī, (mayate gacchati rogo'nayā . may + kaḥ . striyāṃ ṭāp .) cikitsā . iti śabdacandrikā .. tri, tṛtīyekavacanāntāsmacchabdasya rūpam .. (yathā, hitopadeśe . 1 . 221 .
     ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi ..)

mayī, strī, (maya + puṃyogāditi . 4 . 1 . 48 . iti ṅīṣ .) mayasya strījātiḥ . uṣṭrī . iti vyākaraṇam ..

mayuḥ, puṃ, (mayaṅ gatau + nyaṅkvāditvāt kuḥ . ityamaraṭīkāyāṃ raghunāthaḥ .. yadvā, minoti suśabdaṃ karotīti . mi + bhṛmṛśītṝcaritsaritanidhanimimasjibhya uḥ . uṇā° 1 . 7 . iti uḥ .) kinnaraḥ . ityamaraḥ . 1 . 1 . 74 .. mṛgaḥ . iti medinī . me, 43 .. (yathā, vājasaneyasaṃhitāyām . 13 . 47 .
     mayuṃ paśuṃ medhamagne ! juṣasva tena cinvānastanvo niṣīda . mayuṃ paśuṃ turaṅgavadanaṃ kimpuruṣaṃ paśuṃ mayuṃ kṛṣṇamṛgaṃ vā juṣasva . iti tadbhāṣye mahīdharaḥ ..)

mayurājaḥ, puṃ, (mayūnāṃ kinnarāṇāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) kuveraḥ . iti śabdaratnāvalī ..

mayuṣṭakaḥ, puṃ, (mayūn mṛgān stakati prīṇayatīti . stak + ac . ṣatvam .) vanamudgaḥ . ityamaraṭīkā ..

mayūkhaḥ, puṃ, (māpayan gaganaṃ pramāṇayan okhati gacchatīti . pṛṣodarādiḥ . ityamaraṭīkāyāṃ radhunāthaḥ . yadvā, māti parimātīva . mā + māṅa ūkho maya ca . uṇā° 5 . 25 . iti ūkhaḥ . mayādeśaśca .) kiraṇaḥ . (yathā, mahābhārate . 3 . 39 . 43 .
     vyasṛjacchatadhā rājan ! mayūkhāniva bhāskaraḥ ..) dīptiḥ . jvālā . ityamaraḥ . 1 . 4 . 33 .. (yathā, raghau . 2 . 46 .
     athāndhakāraṃ girigahvarāṇāṃ daṃṣṭrāmayūkhaiḥ śakalāni kurvan .
     bhūyaḥ sa bhūteśvarapārśvavartī kiñcidvihasyārthapatiṃ babhāṣe ..
) śobhā . iti medinī . khe, 11 .. kīlaḥ . ityajayaḥ .. (parvataḥ . yathā, ṛgvede . 7 . 99 . 3 .
     dādhartha pṛthivīmabhito mayūkhaiḥ .. mayūkhaiḥ parvataiḥ . iti tadbhāṣye sāyanaḥ ..)

mayūraḥ, puṃ, (mayuriva rāti śabdāyate iti . rā + kaḥ . pṛṣodarāditvāt sādhuḥ . yadvā, mīnāti hanti sarpāniti . mī + mīnāterūran . uṇā° 1 . 68 . iti ūran .) svanāmakhyātapakṣiviśeṣaḥ . tatparyāyaḥ . barhiṇaḥ 2 barhī 3 nīlakaṇṭhaḥ 4 bhujaṅgabhuk 5 śikhābalaḥ 6 śikhī 7 kekī 8 meghanādānulāsī 9 . ityamaraḥ . 2 . 5 . 30 .. pracalākī 10 candrakī 11 sitāpāṅgaḥ 12 . iti śabdaratnāvalī .. dhvajī 13 meghānandī 14 kalāpī 15 śikhaṇḍī 16 citrapicchikaḥ 17 bhujagabhogī 18 meghanādānulāsakaḥ 19 . tasya pakṣasya vicitratākāraṇaṃ yathā --
     praviṣṭāyāṃ hutāśantu vedavatyāṃ sa rāvaṇaḥ .
     puṣpakantu samāruhya paricakrāma medinīm ..
     tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ .
     uśīrabījamāsādya dadarśa sa tu rāvaṇaḥ ..
     saṃvarto nāma brahmarṣiḥ sākṣādbhrātā bṛhaspateḥ .
     yājayāmāsa dharmajñaḥ sarvairdevagaṇairvṛtaḥ ..
     dṛṣṭvā devāstu tadrakṣo varadānena durjayam .
     tiryagyoniṃ samāviṣṭāstasya dharṣaṇabhīravaḥ ..
     indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ .
     kṛkalāso dhanādhyakṣo haṃsaśca varuṇo'bhavat ..
ityādi ..
     harṣāttadābravīdindro mayūraṃ nīlabarhiṇam .
     prīto'smi tava dharmajña ! bhujagāddhi na te bhayam ..
     idaṃ netrasahasrantu yattvadvarhe bhaviṣyati .
     varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam ..
     evamindro varaṃ prādānmayūrasya sureśvaraḥ .
     nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa ! .
     surādhipādvaraṃ prāpya gatāḥ sarve vicitratām ..
ityantaṃ vālmīkīye rāmāyaṇe uttarakāṇḍe 18 sargaḥ .. asya māṃsaguṇāḥ .
     mayūraḥ śrotranetrāgnimedhāvarṇasvarāyuṣām .
     hito balyo guruścoṣṇo vātaghnaḥ śukramāṃsadaḥ ..
     hemantakāle śiśire vasante sevyaṃ hi māyūramuśanti māṃsam .
     uṣṇo hi barhī viṣabhojanaiśca varṣāśaradgrīṣmamukheṣvapathyaḥ ..
iti rājanirghaṇṭaḥ .. etanmāṃsameraṇḍatailabhṛṣṭaṃ viṣatulyam . iti rājavallabhaḥ .. * .. mayūraśikhākṣupaḥ . tatparyāyaḥ . kharāśvā 2 kāravī 3 dīpaḥ 4 locamastakaḥ 5 . ityamaraḥ . 2 . 4 . 111 .. apāmārgaḥ . iti medinī . re, 199 .. (yathā, suśrute cikitsitasthāne 23 aḥ . pippalīpippalīmūlaṃ cavyacitrakamayūravarṣābhūsiddhaṃ vā kṣīraṃ pibet .. asuraviṃśeṣaḥ . yathā, mahābhārate . 1 . 67 . 36 .
     mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ .
     sa viśva iti vikhyāto babhūva pṛthivīpatiḥ ..
sumeroruttaravartī parvataviśeṣaḥ . yathā, mārkaṇḍeye . 55 . 13 .
     svarṇaśṛṅgī śātaśṛṅgī puṣpako meghaparvataḥ .
     virajākṣo varāhādrirmayūro dārudhistathā ..
kaviviśeṣaḥ . sa ca mayūrabhaṭṭa iti loke prasiddhaḥ . ayaṃ khalu bāṇabhaṭṭasya śvaśuraḥ ujjayinyāṃ vṛddhabhojamahīpateḥ sabhāyāmāsīditi mānatuṅgācāryapraṇītabhaktāmarākhyastotraṭīkāprārambhe merutuṅgapraṇītaprabandhacintāmaṇau ca samupalabhyate . prabandhacintāmaṇau bāṇabhaṭṭo mayūrasya bhaginīpatirāsīdityuktamasti . atha ca .
     aho prabhāvo vāgdevyā yanmātaṅgadivākaraḥ .
     śrīharṣasyābhavat sabhyaḥ samo bāṇamayūrayoḥ ..
iti śārṅgapaddhatyādiprasiddharājaśekharapadyenāpi bāṇamayūrayoḥ samakālatvaṃ pratīyate . ayaṃ hi kuṣṭharogagrastaḥ sūryamārirātsuḥ sūryaśatakaṃ nāma stotragranthaṃ praṇīya tataḥ samyak niṣkṛtimavāpa . sūryaśatakasyāntimaḥ śloko yathā --
     ślokā lokasya bhūtyai śatamiti racitāḥ śrīmayūreṇa bhaktyā yuktaścaitān paṭhed yaḥ sakṛdapi puruṣaḥ sarvapāpairvimuktaḥ .
     ārogyaṃ satkavitvaṃ matimatulabalaṃ kāntimāyuḥprakarṣaṃ vidyāmaiśvaryamarthaṃ sukhamapi labhate so'tra sūryaprasādāt ..
)

mayūrakaṃ, klī, (mayūraḥ mayūragrīveva pratikṛtiriti . mayūra + ive pratikṛtau . 5 . 3 . 96 . iti kan . asya mayūrakaṇṭhakāntitulyadyutitvāttathātvam .) añjanaviśeṣaḥ . tutiyā iti bhāṣā . tatparyāyaḥ . tutthāñjanam 2 śikhigrīvam 3 vitunnakam 4 . ityamaraḥ . 2 . 9 . 101 .. (yathā, bhāvaprakāśe . 1 .
     tulyaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam ..)

mayūrakaḥ, puṃ, (mayūra + ivārthe kan .) apāmārgaḥ . ityamaraḥ . 2 . 9 . 101 .. (yathā, suśrute sūtrasthāne . 36 . 16 .
     mayūrako rājavṛkṣo nimbaḥ koṣātakī tilāḥ ..) tutthakam . (svārthe kan .) mayūraḥ . iti viśvaḥ .. mayūraśikhā . iti jaṭādharaḥ ..

mayūragrīvakaṃ, klī, (mayūrasya grīvāyāḥ kandharasya varṇaṃ iva varṇo yasya . bahuvrīhau kan . hnasvaśca .) tuttham . iti rājanirghaṇṭaḥ ..

mayūracaṭakaḥ, puṃ, (mayūra iva caṭakaḥ .) gṛhakukkuṭaḥ . iti hārāvalī . 90 ..

mayūracūḍaṃ, klī, (mayūrasyeva cūḍā agrabhāgo yasya tat .) sthauṇeyakam . iti rājanirghaṇṭaḥ ..

mayūracūḍā, strī, (mayūrasya cūḍeva cūḍā śikhā yasyāḥ .) mayūraśikhā . iti vaidyakam ..

mayūrajaṅghaḥ, puṃ, (mayūrasya jaṅgheva jaṅghā yasya .) śyonākaḥ . iti rājanirghaṇṭaḥ ..

mayūratutthaṃ, klī, (mayūra iva tuttham . mayūravarṇatvādasya tathātvam .) tuttham . iti rājanirghaṇṭaḥ ..

mayūrapadakaṃ, klī, (mayūrasyeva padakaṃ sthānam .) nakhāghātaḥ . yathā, śabdamālāyām .
     tathāvakerakolī ca nakhāghāte tu suṇḍanam .
     mayūrapadakaṃ vyāghranakhakotpalapatrake ..


mayūravidalā, strī, (mayūrān viśeṣeṇa dalati svapuṣpādiśobhayā tiraskarotīti . vi + dala + ac . striyāṃ ṭāp .) ambaṣṭhā . iti vaidyakam ..

mayūraśikhā, strī, (mayūrasya śikheva śikhā agraṃ yasyāḥ .) svanāmakhyātakṣupaviśeṣaḥ . tatparyāyaḥ . barhicūḍā 2 śikhinī 3 śikhāluḥ 4 suśikhā 5 śikhā 6 śikhābalā 7 kekiśikhā 8 . asyā guṇāḥ . rase svādutvam . mūtrakṛcchrabālagrahādidoṣanāśitvam . vaśyakarmaṇi śastatvañca . iti rājanirghaṇṭaḥ .. api ca .
     mayūrāhvā śikhā proktā sahasrāṅghrirmarucchadā .
     nīlakaṇṭhaśikhā laghvī pittaśleṣmātisārajit ..
iti bhāvaprakāśaḥ ..

[Page 3,635a]
mayūrikā, strī, (mayūravat varṇo'styasyāḥ . mayūra + ṭhan . ṭāp .) ambaṣṭhā . iti rājanirghaṇṭaḥ ..

mayūrī, strī, (mayūra + striyāṃ ṅīp .) mayūrastrījātiḥ . iti vyākaraṇaṃ liṅgādisaṃgrahaśca .. (yathā uttararāmacarite . 3 . 8 .
     kimavyakte'si ninade kutastye'pi tvamīdṛśī .
     stanayitnormayūrīva cakitotkaṇṭitā sthitā ..
)

marakaḥ, puṃ, (mriyante janā yasmāt . mṛ + apādāne ap . tataḥ svārthe saṃjñāyāṃ vā kan . yadvā, mṛ + bhāve ap . maro maraṇamiti śabdena kāyati śabdāyate iti . kai + kaḥ .) māriḥ . iti hemacandraḥ . 2 . 239 .. maḍaka iti bhāṣā . tatparyāyaḥ . mārī 2 mārakaḥ 3 . iti jaṭādharaḥ .. (yathā, kāmandakīyanītisāre . 13 . 20 .
     hutāśano jalaṃ vyādhirdurbhikṣo marakastathā .
     iti pañcavidhaṃ daivaṃ vyasanaṃ mānuṣaṃ param ..
) tasya kāraṇādi yathā --
     yāvanmārtaṇḍasūnurgavi dhanuṣi jhase manmathe vāsti nāryāṃ tāvaddurbhikṣapīḍā bhavati ca marakaṃ saṃśayaṃ yānti lokāḥ .
     hāhākārā tathorvī manujabhayakarī pherurāvaiśca bhīmaiḥ śūnyagrāmā bhaveyurnarapatirahitā bhūrikaṅkālamālā ..
     vakraṃ karoti ravijo dharaṇīsuto vā mūlarkṣahastamagharevatimaitrabheṣu .
     chatropabhaṅgapatanāni ca sainikānāṃ sarvatra lokamaraṇaṃ jaladhautadeśaḥ ..
     māṃsāsthīni samādāya śmaśānādgṛdhravāyasāḥ .
     śvā śṛgālo'thavā madhye purasya praviśanti cet ..
     vikiranti gṛhādau ca śmaśānaṃ sā mahī bhavet .
     caureṇa hanyate lokaḥ paracakrasamāgamaḥ ..
     saṃgrāmaśca mahāghoro durbhikṣaṃ marakastathā .
     adbhutāni prasūyante tasya deśasya vidravaḥ ..
iti jyotistattvam .. api ca .
     sārciṣyagnibhayaṃ gairikarūpe ca yuddhāni .
     dūrvākāṇḍaśyāme hāridre cāpi nirdiśen marakam ..
iti grahaṇaprakaraṇe tithyāditattvam .. anyadapi .
     ravāvindau gajārūḍhā śanyaṅgāre turaṅgame .
     naukayā guruśukrābhyāṃ dolayā budhavāsare ..
     gaje ca jaladā devī chatrabhaṅgasturaṅgame .
     naukāyāṃ śasyavṛddhiḥ syāt dolāyāṃ marakaṃ bhavet ..
iti patrikāpraveśaphalakathane jyotiṣam .. * .. asya śāntiḥ . devīmāhātmyapāṭhaḥ . vaṭukabhairavastavapāṭhaḥ . tulasyā viṣṇupūjanañca . yathā,
     upasargānaśeṣāṃstu mahāmārīsamudbhavān .
     tathā trividhamutpātaṃ māhātmyaṃ śamayenmama ..
iti mārkaṇḍeyapurāṇam ..
     mārībhaye rājabhaye tathā caurāgnije bhaye .
     autpātike mahāghore tathā duḥsvapnadarśane .
     bandhane ca tathā ghore paṭhet stotraṃ samāhitaḥ ..
iti viśvasāroddhāratantre āpaduddhārakalpaḥ ..
     grahayajñaiḥ śāntikaiśca kiṃ kliśyanti narā dvija ! ..
     mahāśāntikaraḥ śrīmāṃstulasyā pūjito hariḥ ..
     utpātān dāruṇān puṃsāṃ durnimittānyaśeṣataḥ .
     tulasyā pūjito bhaktyā mahāśāntikaro hariḥ ..
atra brahmapurāṇīyo mantraḥ .
     oṃ namaste bahurūpāya viṣṇave paramātmane svāheti . iti jyotistattvam .. (jātiviśeṣaḥ . yathā, mārkaṇḍeye . 58 . 51 .
     dārvādā marakāścaiva kuraṭāścānnadārakāḥ .
     ekapādāḥ khaśā ghoṣāḥ svargabhaujānavadyakāḥ ..
)

marakataṃ, klī, (marakaṃ māribhayaṃ tarantyanena . tan + ḍaḥ . yadvā, marakaṃ maraṇaṃ tanotīti . lobhānmaraṇamanādṛtya tasmin ratne pravartate iti marakatamiti smarantīti vṛddhāḥ . ityamaraṭīkāyāṃ bharataḥ .) haridvarṇamaṇiviśeṣaḥ . pānnā iti bhāṣā .. tasya devatā budhaḥ . iti jyotiṣam .. tatparyāyaḥ . gārutmatam 2 aśmagarbham 3 harinmaṇiḥ 4 . ityamaraḥ . 2 . 9 . 92 .. maraktam 5 rājanīlam 6 garuḍāṅkitam 7 . iti śabdaratnābalī .. rauhiṇeyam 8 sauparṇam 9 garuḍodgīrṇam 10 budharatnam 11 aśmagarbhajam 12 garalāriḥ 13 vāpabolam 14 gāruḍam 15 . kutracit pustake garuḍodgīrṇasthāne garuḍottīrṇaṃ vāpavolasthāne vāprabālaṃ iti ca pāṭhaḥ .. asya guṇāḥ . viṣaghnatvam . naśītalatvam . rase madhuratvam . āmapittaharatvam . rucyatvam . puṣṭidatvam . bhūtanāśakatvañca .. * .. asya lakṣaṇam .
     svacchañca guru sacchāyaṃ snigdhaṃ gātrañca mārdavasametam .
     avyaṅgaṃ bahuraṅgaṃ śṛṅgārī marakataṃ śubhaṃ bibhṛyāt ..
tasya kulakṣaṇam .
     śarkarilakalilarūkṣaṃ malinaṃ laghuhīnakānti kalmāṣam .
     trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta .. * ..
tasya parīkṣā .
     yacchaivālaśikhaṇḍiśādbalaharitkācaiśca bādhacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca .
     chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapeṣvaparito gārutmataṃ rañjayet ..
iti rājanirghaṇṭaḥ .. * .. granthāntare tasya parīkṣādi yathā -- sūta uvāca .
     dānavādhipateḥ pittamādāya bhujagādhipaḥ .
     dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau ..
     sa tadā svaśiroratnaprabhādīpte nabho'mbudhau .
     rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau ..
     tataḥ pakṣanipātena saṃharanniva rodasī .
     garutmān pannagendrasya prahartumupacakrame ..
     sahasaiva mumoca tat phaṇīndraḥ surasādyuktaturaskapādapāyām .
     nalikāvanagandhavāsitāyāṃ varamāṇikyagirerupatyakāyām ..
     tasya prapātasamanantarakālameva tadbadbarālayamatītya ramāsamīpe .
     sthānaṃ kṣiterupapayonidhitīralekhaṃ tatpratyayānmarakatākaratāṃ jagāma ..
     tatraiva kiñcit patatastu pittā dutpatya jagrāha tato garutmān .
     mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam ..
     tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādbalaśaivalānām .
     kahlāraśaspakabhujaṅgabhujāñca patraprāntatviṣo marakatāḥ śubhadā bhavanti ..
     tadyatra bhogīndrabhujā vimuktaṃ papāta pittaṃ ditijādhipasya .
     tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ ..
     tasminmarakatasthāne yatkiccidupajāyate .
     tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate ..
     sarvamantrauṣadhigaṇairyanna śakyaṃ cikitsitum .
     mahāhidaṃṣṭrāprabhavaṃ viṣantattena śāmyati ..
     anyamapyākare tatra yaddoṣairupavarjitam .
     jāyate tat pavitrāṇāmuttamaṃ parikīrtitam ..
     atyantaharitavarṇaṃ komalamarcirvibhedajaṭilañca .
     kāñcanacūrṇasyāntaḥpūrṇamiva lakṣyate yacca ..
     yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa vihīnam .
     savituḥ karasaṃsparśācchurayati sarvāśramaṃ dīptyā ..
     hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ .
     aciraprabhāprabhāhatanavaśādbalasannibhā bhāti ..
     yacca manasaḥ prasādaṃ vidadhāti nirīkṣitamatimātram .
     tanmarakataṃ mahāguṇamiti ratnavidāṃ manovṛttiḥ ..
     yastu bhāskarasaṃsparśāt hastanyasto mahāmaṇiḥ .
     rañjayedātmapādaistu mahāmarakataṃ hi tat ..
     caturdhā jātibhedastu mahāmarakate maṇau .
     chāyābhedena vijñeyā caturvargasya lakṣaṇaiḥ .. * ..
atha chāyā .
     bhavedaṣṭavidhacchāyā maṇermarakatasya ca .
     varhipucchasamābhāsā cāsapakṣasamāparā ..
     harikocanibhā cānyā tathā śaibālasannibhā .
     svadyotapṛṣṭhasaṃkāśā bālakīrasamā tathā ..
     navaśādvalasacchāyā śirīṣakusumopamā .
     evamaṣṭau samākhyātāśchāyā marakatāśrayāḥ ..
     chāyābhiryaktametābhiḥ śreṣṭhaṃ marakataṃ bhavet .
     padmarāgagataḥ svaccho jalavinduryathā bhavet .
     tathā marakatacchāyā śyāmalā haritāmalā ..
atha doṣaguṇāḥ .
     doṣāḥ sapta bhavantyasya guṇaḥ pañcavidho mataḥ .
     asnigdhaṃ rūkṣamityuktaṃ vyādhistasya dhṛte bhavet ..
     visphoṭaḥ syāt sapiḍake tatra śastrahatirbhavet .
     sapāṣāṇe bhavediṣṭanāśo marakate dhṛte ..
     vicchāyaṃ marakataṃ prāhurvāryate na tu dhāryate .
     śarkaraṃ karkarāyuktaṃ puttraśokapradaṃ dhṛtam ..
     jaṭharaṃ kāntihīnantu daṃṣṭrivahnibhayāvaham .
     kulmāṣavarṇaṃ dhavalaṃ tato mṛtyubhayaṃ bhavet ..
     iti doṣāḥ samākhyātā varṇyante'tha mahāguṇāḥ .
     nirmalaṃ kathitaṃ svacchaṃ guru syādgurutāyutam ..
     snigdhaṃ rūkṣavinirmuktamarajaskamareṇukam .
     surāgaṃ rāgabahulaṃ maṇeḥ pañca guṇā matāḥ ..
     etairyuktaṃ marakataṃ sarvapāpabhayāpaham .
     gajavājirathāndattvā viprebhyo vistarāddhi me ..
     tat phalaṃ samavāpnoti śuddhe marakate dhṛte .
     dhanadhānyādikaraṇe tathā sainyakriyāvidhau ..
     viṣarogopaśamane karmasvātharvaṇeṣu ca .
     śasyate munibhiryasmādayaṃ marakato maṇiḥ ..
tathā ca .
     svacchatā gurutā kāntiḥ snigdhatvaṃ pittakāraṇam .
     harinnirañjakañcaiva sapta marakate guṇāḥ ..
atha kṛtrimākṛtrimaparīkṣā .
     kṛtrimatvaṃ sahajatvaṃ dṛśyate sūribhiḥ kvacit .
     gharṣayet prastare vaṅgakācastasmādvipadyate ..
     lekhayellauhabhṛṅgeṇa cūrṇenātha vilepayet .
     sahajaḥ kāntimāpnoti kṛtrimo malināyate ..
     varṇasyātibahutvāt yasyāntaḥ svacchakiraṇaparidhānam .
     sāndrasnigdhaviśuddhaṃ komalabarhaprabhādisamakānti ..
     calojjvalayā kāntyā sāndrākāraṃ vibhāsayā bhāti .
     tadapi guṇavatsaṃjñāmāpnoti hi yādṛśīṃ pūrbam ..
     sakalakaṭhoraṃ malinaṃ rūkṣaṃ pāṣāṇakarkaropetam .
     digdhañca śilājatunā marakatamevaṃvidhaṃ viguṇam ..
     yatsandhiśleṣitaṃ ratnamanyanmarakatādbhavet .
     śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathañcana ..
     bhallātakaputtrikā ca tadvarṇasamayogataḥ .
     maṇermarakatasyaite lakṣaṇīyā vijātayaḥ ..
     kṣaumeṇa vāsasā ghṛṣṭā dīptiṃ tyajati puttrikā .
     lāghavenaiva kācasya śakyā kartuṃ vibhāvanā ..
     kasyacidanekarūpairmarakatamanugacchato'pi guṇavarṇaiḥ .
     bhallātakasya nirneturvaiśadyamupaiti varṇasya ..
     vajrāṇi muktāḥ santyanye ye ca kecidvijātayaḥ .
     teṣāmapratibaddhānāṃ bhā bhavatyūrdhvagāminī ..
     ṛjutvāccaiva keṣāñcitkathañcidupajāyate .
     tiryagālokyamānānāṃ sadyaścaiva praṇaśyati ..
     snānācamanajapyeṣu rakṣāmantrakriyāvidhau .
     dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca ..
     daivapitryātitheyeṣu gurusaṃpūjaneṣu ca .
     vādhyamāneṣu viṣamairdoṣajātairviṣodbhavaiḥ ..
     dauṣairhīnaṃ guṇairyuktaṃ kāñcanapratiyojitam .
     saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ ..
atha mūlyam .
     tulayā padmarāgasya yanmūlyamupajāyate .
     labhate'bhyadhikaṃ tasmāt guṇairmarakataṃ smṛtam ..
     tathā ca padmarāgāṇāṃ doṣairmūlyaṃ pralīyate .
     tato'syāpyadhikā hānirdoṣairmarakate bhavet ..
     guṇapiṇḍasamāyukte haritaśyāmabhāsvare .
     mūlyaṃ dbādaśakaṃ proktaṃ jātibhedena sūribhiḥ ..
     yavaikena śataṃ pañcasahasraṃ dvitaye yave .
     tribhiścaiva sahasre dve caturbhiśca caturguṇam ..
iti gāruḍe marakataparīkṣā 71 adhyāyaḥ yuktikalpataruśca ..

marakatapatrī, strī, (marakatamiva patraṃ yasyāḥ . ṅīṣ . tadvarṇasādṛśyādevāsyāstathātvam .) pācī . iti rājanirghaṇṭaḥ ..

maraktaṃ, klī, (marakatam . pṛṣodarāditvāt sādhuḥ .) marakatamaṇiḥ . iti śabdaratnāvalī ..

maraṇaṃ, klī, (mriyate'neneti . mṛ + karaṇe lyuṭ .) vatsanābhaḥ . iti rājanirghaṇṭaḥ .. (bhāve lyuṭ .) vijātīyātmamanaḥsaṃyogadhvaṃsaḥ . iti nyāyamatam .. tatparyāyaḥ . pañcatā 2 kāladharmaḥ 3 dṛṣṭāntaḥ 4 pralayaḥ 5 atyayaḥ 6 antaḥ 7 nāśaḥ 8 mṛtyuḥ 9 nidhanam 10 . ityamaraḥ . 2 . 8 . 116 .. bhūmilābhaḥ 11 nipātaḥ 12 ātyayikam 13 mṛtiḥ 14 . iti śabdaratnāvalī .. kīrtiśeṣaḥ 15 mahānidrā 16 mahāpathagamaḥ 17 saṃsthānam 18 . iti jaṭādharaḥ .. maraṇaduḥkhānyāha .
     maraṇe yāni duḥkhāni prāpnoti śṛṇu tānyapi .
     ślathagrīvāṅghrihasto'tha vyāpto vepathunā naraḥ ..
     muhurglāniḥ paravaśo muhurjñānabalānvitaḥ .
     hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu .
     ete kathaṃ bhaviṣyantītyatīvamamatākulaḥ ..
     marmabhidbhirmahārogaiḥ krakacairiva dāruṇaiḥ .
     śarairivāntakasyograiśchidyamānāsubandhanaḥ ..
     vivartamānatārākṣihastapādaṃ muhuḥ kṣipan .
     saṃśuṣyamāṇatālvoṣṭhapuṭo ghuraghurāyate ..
     niruddhakaṇṭho doṣaughaurudānaśvāsapīḍitaḥ .
     tāpena mahatā vyāptastṛṣā cārtastathā kṣudhā ..
     kleśādutkrāntimāpnoti yāmyakiṅkarapīḍitaḥ .
     tataśca yātanādehaṃ kleśena pratipadyate .
     etānyanyāni cogrāṇi duḥkhāni maraṇe nṛṇām ..
iti viṣṇupurāṇe 6 aṃśe 5 adhyāyaḥ .. * .. suhṛnmaraṇaśrāvaṇaniṣedho yathā --
     agnau na nikṣipedagniṃ nādbhiḥ praśamayettathā .
     suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān ..
iti kaurme upavibhāge 15 adhyāyaḥ .. * .. atha dhārmikamaraṇalakṣaṇam . somaśarmovāca .
     dharmyo hi kīdṛśo mṛtyurjanma caiva vadasva me .
     ubhayorlakṣaṇaṃ kānte ! tvamevaṃ hi vadasva me ..
     sumanovāca .
     satyaṃ śaucaṃ kṣamā śāntistīrthaṃ puṇyādikaṃ tathā .
     dharmañca pālitaṃ yena tasya mṛtyuṃ vadāmyaham ..
     rogo na jāyate tasya na ca pīḍā kalevare .
     na śramo vai naca glānirna ca svedo bhramastathā ..
     divyarūpadharā bhūtvā gandharvā brāhmaṇāstathā .
     vedapāṭhasamāyuktā gatijñānaviśāradāḥ ..
     tasya pārśvaṃ samāyānti stutiṃ kurvanti cātulām .
     sustho hi āsane yukto devapūjārataḥ kila ..
     tīrthañca labhate prājñaḥ snānārthaṃ dharmatatparaḥ .
     agnyagāre ca goṣṭhe ca devatāyataneṣu ca ..
     ārāme ca taḍāge ca yatrāśvattho vaṭastathā .
     brahmavṛkṣaṃ samāśritya śrīvṛkṣantu tathā punaḥ ..
     aśvasthānaṃ samāśritya gajasthānaṃ tato naraḥ .
     aśokaṃ cūtavṛkṣañca samāśritya yadā sthitaḥ ..
     sannidhiṃ brāhmaṇānāñca rājaveśmagato'pi vā .
     raṇabhūmiṃ samāśritya purā yatra mṛtā bhaṭāḥ ..
     mṛtyusthānāni puṇyāni kevalaṃ dharmakāraṇam .
     gograhantu samaṃ prāpya tathā samaraśaṅkaṭam ..
     śaddhadharmakaro nityaṃ dharmato dharmavatsalaḥ .
     evaṃ sthānaṃ samāpnoti yadā mṛtyuṃ samāśritaḥ ..
     mātaraṃ paśyate puṇyaṃ pitarañca narottamam .
     bhrātaraṃ śreyasā yuktamanyaṃ svajanabāndhavam ..
     vandijanaṃ tathā puṇyaṃ stūyamānaṃ punaḥ punaḥ .
     pāpiṣṭhaṃ naiva paśyeta mātṛpitrādikaṃ punaḥ ..
     gītaṃ gāyanti gandharvāḥ stuvanti stāvakāḥ stavaiḥ .
     mantrapāṭhaistathā viprā mātā snehena pūjayet ..
     pitā svajanavargaśca dharmātmānaṃ mahāmatim .
     evaṃbhūtāḥ samākhyātāḥ puṇyasthānāni te vibho ! .
     pratyakṣān paśyate bhūtān hāsyasnehasamāvilān ..
     na ca svapnena mohena kleśaraktena vai vata ..
     dharmarājo mahāprājño dūrāttantu samāhvayet .
     ehyehi tvaṃ mahābhāga ! yatra dharmaḥ sa tiṣṭhati ..
     tasya moho na ca bhrāntirna glānirna ca vikriyā .
     jāyate nātra sandehaḥ prasannātmā pratiṣṭhate ..
     jñānavijñānasampannaḥ smarannevaṃ janārdanam .
     taiśca rārdbaṃ prayātyevaṃ santuṣṭo hṛṣṭamānasaḥ ..
     daśamadvāramāśritya ātmā tasya hi gacchati .
     śivikā tasya cāyāti suyānaṃ sumanoharam ..
     vimānaireva yātyeṣa vāyorvegena cottamaḥ ..
     chatreṇa dhriyamāṇena cāmaravyajanaistathā .
     vījyamānaḥ sa dharmātmā puṇyaireva samantataḥ ..
     gīyamānastu dharmātmā stūyamānastu paṇḍitaiḥ .
     vandibhiścāmarairdivyairbrāhmaṇairvedapāragaiḥ ..
     sādhubhiḥ stūyamānastu sarvasaukhyasamanvitaḥ .
     yathādānaprabhāveṇa phalamāpnoti tatra saḥ ..
     ārāmavāṭikāmadhye sa prayāti sukhena vai .
     apsarobhiḥ samākīrṇo divyābhirmaṅgalairyutaḥ ..
     devaistu stūyamānastu dharmarājaṃ prapaśyati .
     devāśca dharmasaṃyuktā jagmuḥ sāṃmukhyameva te ..
     ehyehi tvaṃ mahābhāga ! bhuṅkṣva bhogānmanoramān .
     evaṃ saṃpaśyate dharmaṃ saumyarūpaṃ mahāmatiḥ ..
     asya puṇyasya bhāvena bhuṅkte svargamanuttamam .
     bhogakṣayāt sa dharmātmā punarjanma prayāti ca ..
     nijagharmaprasādāt sa kulaṃ puṇyaṃ prayāti ca .
     brāhmaṇasya supuṇyasya kṣattriyasya tathaiva ca ..
     dhanāḍhyasya supuṇyasya vaiśyasya ca mahāmate ! .
     dharmeṇa modate bhadraṃ punaḥ puṇyaṃ karoti saḥ ..
iti śrīpadmapurāṇe bhūmikhaṇḍe sumanopākhyāne 15 adhyāyaḥ .. * .. atha pāpināṃ maraṇalakṣaṇam . somaśarmovāca .
     pāpināṃ maraṇaṃ bhadre ! kīdṛśairlakṣaṇairyutam .
     tanme tvaṃ vistarādbrūhi yadi jānāsi bhāvini ! ..
     sumanovāca .
     śrūyatāmabhidhāsyāmi tasmāt siddhāt śrutaṃ mayā .
     pāpināṃ maraṇaṃ kānta ! yādṛśaṃ liṅgameva ca ..
     mahāpātakināñcaiva sthānameṣāṃ vadāmyaham .
     liptāmamedhyasaṃkledairbhūmiṃ pāpasamanvitām ..
     sa tāṃ prāpya suduṣṭātmā prāṇān duḥkhena muñcati .
     cāṇḍālabhūmiṃ saṃprāpya maraṇaṃ yāti duḥkhitaḥ ..
     gardabhācaritāṃ bhūmiṃ veśyāgāraṃ samāśritaḥ ..
     madyapānagṛhaṃ gatvā naidhanyamupagacchati .
     asthicarmanakhaiḥ pūrṇāmāśritāṃ pāpakilviṣaiḥ ..
     tāmavāpya sa duṣṭātmā mṛtyuṃ prāpnoti niścitam .
     anyāṃ pāpasamācārāṃ prāpya mṛtyuṃ sa gacchati ..
     atha ceṣṭāṃ pravakṣyāmi dūtānāṃ priya ! niścitām ..
     bhairavān dāruṇān ghorānatikṛṣṇānmahodarān .
     piṅgākṣān pītanīlāṃśca atiśvetānmahodarān ..
     atyuccāṃśca karālāṃśca śuṣkamāṃsatvacopamān .
     raudradaṃṣṭrākarālāṃśca siṃhāsyān sarpahastakān ..
     sa tān dṛṣṭvā prakampeta svidyeta ca muhurmuhuḥ .
     śivāsaṃvādavadghorānmahārāvānmahāmate ! ..
     muñcanti dūtakāḥ sarve karṇamūle tu tasya hi .
     gale pāśaprabaddhāste kaṇṭhe baddhāstathodare ..
     samākṛṣya nayantyete hāheti rudato muhuḥ .
     mriyamāṇasya yā ceṣṭā tāmevaṃ pravadāmyaham ..
     paradravyāpaharaṇaṃ parabhāryāviḍambanam .
     ṛṇaṃ parasya sarvasvaṃ gṛhītaṃ yaistu pāpibhiḥ ..
     punarnaiva pradattaṃ hi lobhāsvādavimohitaiḥ .
     anyadeva mahāpāpaṃ kupratigrahameva ca ..
     kaṇṭhamāyānti te sarve mriyamāṇasya tasya ca .
     yāni kāni ca pāpāni pūrbameva kṛtāni ca ..
     āyānti kaṇṭhamūlaṃ hi mahāpāpasya nānyathā .
     duḥkhamutpādayantyete kaphabandhena dāruṇam ..
     pīḍābhirdāruṇābhiśca kaṇṭho ghuraghurāyate .
     rodate kampate'tyarthaṃ mātaraṃ pitaraṃ punaḥ .
     smarati bhrātaraṃ tatra bhāryāṃ puttraṃ punaḥ punaḥ ..
     punarvismaraṇaṃ yāti mahāpāpena mohitaḥ .
     tasya prāṇā na gacchanti bahupīḍāsamākulāḥ ..
     patate kampate caiva mūrchate ca punaḥ punaḥ .
     evaṃ pīḍāsamāyukto duḥkhaṃ bhuṅkte'timohitaḥ ..
     tasya prāṇā suduḥkhena mahākaṣṭaiḥ pracālitaḥ .
     apānaṃ mārgamāśritya śṛṇu kānta ! prayānti te ..
     evaṃprāyā durātmāno lobhamohasamanvitāḥ .
     nīyante ca mahābhūtaisteṣāṃ duḥkhaṃ vadāmyaham ..
iti pādme bhūmikhaṇḍe sumanopākhyāne pāpimaraṇaṃ nāma 16 adhyāyaḥ .. * .. pāpināṃ yamālayagamananānāyoniprāptivivaraṇaṃ yathā -- sumanovāca .
     aṅgārasañcaye mārge kṛṣyamāṇo hi nīyate .
     dahyamānaḥ sa duṣṭātmā ceṣṭamānaḥ punaḥ punaḥ ..
     yatrātapo mahātīvro dvādaśādityatāpitaḥ .
     nīyate tena mārgeṇa santaptaḥ sūryaraśmibhiḥ ..
     parvateṣviva durgeṣu chāyāhīneṣu durmatiḥ .
     nīyate tena mārgeṇa kṣudhātṛṣṇādipīḍitaḥ ..
     sa dūtairhanyamānastu padā daṇḍaiḥ paraśvadhaiḥ .
     kaśābhistāḍyamānastu nindyamānastu dūtakaiḥ ..
     tataḥ śītamaye mārge vāyunā sevyate punaḥ .
     tena śītena duḥkhī sa bhūtvā yāti na saṃśayaḥ ..
     ākṛṣyamāṇo dūtaistu nānāduḥkhena nīyate .
     evaṃ pāpī sa duṣṭātmā devabrāhmaṇanindakaḥ ..
     sarvapāpasamāyukto nīyate yamakiṅkaraiḥ .
     yamaṃ paśyati duṣṭātmā kṛṣṇāñjanacayopamam .
     tamugraṃ dāruṇaṃ bhīmaṃ yamadūtaiḥ samāvṛtam .
     sarvavyādhisamākīrṇaṃ citraguptasamanvitam ..
     ārūḍhamahiṣaṃ devaṃ dharmarājaṃ dbijottama ! .
     daṃṣṭrākarālamatyugraṃ lambāsyaṃ kālasannibham ..
     pītavāsaṃ mahāhastaṃ raktagandhānulepanam .
     raktamālākṛtābhūṣaṃ gadāhastaṃ bhayaṅkaram ..
     evaṃvridhaṃ mahākāyaṃ yamaṃ paśyati durmatiḥ .
     taṃ dṛṣṭvā samanuprāptaṃ sarvadharmabahiṣkṛtam ..
     yamaḥ paśyati taṃ duṣṭaṃ pāpiṣṭhaṃ dharmakaṇṭakam .
     śātayettu mahāduḥkhaiḥ pīḍābhirdārumudgaraiḥ ..
     yāvadyugasahasrāntaṃ tāvat kālaṃ prapacyate .
     nānānarakadeśeṣu pacyate ca punaḥ punaḥ ..
     narakañca prayātyevaṃ kṛmikīṭeṣu pāpakṛt .
     amedhye pacyate nityaṃ hāhābhūto vicetanaḥ ..
     maraṇañcaiva pāpātmā evaṃ yāti suniścitam .
     evaṃ pāpasya sambhogaṃ bhuṅkte caiva sudurmatiḥ ..
     punarjanma pravakṣyāmi yāsu yoniṣu jātiṣu .
     śvayoniṃ samanuprāpya bhuñjate pātakaṃ punaḥ ..
     vyāghro bhavati duṣṭātmā rāsabhaṃ yāti vai punaḥ .
     mārjāraśaukarīṃ yoniṃ sarpayonintathaiva ca ..
     nānābhedāsu sarvāsu tiryaksu ca punaḥ punaḥ .
     pāpapakṣiṣu saṃyāti anyāsu garhitāsu ca .
     cāṇḍālabhillajātiñca pulindīṃ yāti pāpakṛt ..
     etatte sarvamākhyātaṃ pāpināṃ janma cava hi .
     pāpapuṇyasamācārastvadagre kathito mayā ..
iti pādme bhūmikhaṇḍe sumanopākhyāne pāpapuṇyaviveko nāma 17 adhyāyaḥ .. * .. śālagrāmaśilāsparśe maraṇaphalam . yathā -- rājāna ūcuḥ .
     yuvāṃ nārāyaṇasyāsya kalkeḥ śvaśuratāṃ gatau .
     vayaṃ nṛpā ime lokā ṛṣayo brāhmaṇāśca ye ..
     prekṣya bhaktivitānaṃ vāṃ harau vismitamānasāḥ .
     pṛcchāmastvāmiyaṃ bhaktiḥ kva labdhā paramātmanaḥ ..
     kasya vā śikṣitā rājan ! kiṃ vā naisargikī tava .
     śrotumicchāmahe rājan ! trijagajjanapāvanīm .
     kathāṃ bhāgavatīṃ tvattvaḥ saṃsārāśramanāśinīm ..
     śaśidhvaja uvāca .
     strīpuṃsorāvayoryūyaṃ śṛṇutāmoghavikramāḥ .
     vṛttaṃ yajjanmakarmādismṛtiṃ tadbhaktilakṣaṇām ..
     purā yugasahasrānte gṛdhro'haṃ pūtimāṃsabhuk .
     gṛdhrīyaṃ me priyāraṇye kṛtanīḍau vanaspatau ..
     cakāra kāmaṃ sarvatra vanopavanasaṃkule .
     mṛtānāṃ pūtipalalaiḥ prāṇināṃ vṛttikalpakau ..
     ekadā lubdhakaḥ krūro lulobha piśitāśinau .
     āvāṃ vīkṣya gṛhe puṣṭaṃ gṛdhraṃ tatrāpyayojayat ..
     taṃ vīkṣya jātaviśrāntau kṣudhayā paripīḍitau .
     strīpuṃsau patitau tatra māṃsaśoṇitacetasau ..
     baddhāvāvāṃ vīkṣya śicā harṣādāgatya lubdhakaḥ .
     jagrāha kaṇṭhe tarasā cañcvagrāghātapīḍitaḥ ..
     āvāṃ gṛhītvā gaṇḍakyāḥ śilāyāṃ salilāntike .
     mastiṣkaṃ cūṇayāmāsa lubdhakaḥ piśitāśanaḥ ..
     cakrāṅkitaśilāsaṅgānmaraṇādapi tatkṣaṇāt .
     jyotirmayavimānena sadyo bhūtvā caturbhujau ..
     prāptau vaikuṇṭhanilayaṃ sarvalokanamaskṛtam .
     tataḥ sthitvā yugaśataṃ brahmaṇo lokamāgatau ..
     brahmaloke pañcaśataṃ yugānāmupabhujya vai .
     devaloke kālavaśādgataṃ yugacatuḥśatam ..
     tato bhuvi nṛpāstāvat baddhasūnurahaṃ smaran .
     hareranugrahaṃ loke śālagrāmaśilāśrayam ..
     jātismaratvaṃ gaṇḍakyāḥ kiṃ tasyāḥ kathayāmyaham .
     yajjalasparśamātreṇa māhātmyaṃ mahadadbhutam ..
     cakrāṅkitaśilāsparśamaraṇasyedṛśaṃ phalam .
     na jāne vāsudevasya sevayā kiṃ bhaviṣyati ..
iti kalkipurāṇe 25 adhyāyaḥ .. * .. maraṇajanakavastūni yathā --
     agnirāpaḥ striyo mūrkhaḥ sarpā rājakulāni ca .
     nityaṃ paropasevyāni sadyaḥprāṇaharāṇi ṣaṭ ..
iti gāruḍe 114 adhyāyaḥ ..
     (maraṇaṃ prāpnuyāttatra śukrasthānagate jvare .
     śephasaḥ stadhvatā mokṣaḥ śukrasya tu viśeṣataḥ ..
iti mādhavakarakṛtarugviniścaye jvarādhikāre ..
     apānaḥ karṣati prāṇaṃ prāṇo'pānantu karṣati .
     śaṅkhinī tu yadā bhinnā tadaiva maraṇaṃ dhruvam ..
iti vaidyakam ..)

marataḥ, puṃ, (mṛ mṛtau + bhṛmṛdṛśiyajīti . uṇā° 3 . 110 . iti atac .) maraṇam . ityuṇādikoṣaḥ ..

marandaḥ, puṃ, (maraṃ maraṇaṃ dyati khaṇḍayati bhramarāṇāṃ jīvanahetutvāt . do + kaḥ . yadbā, makarandaḥ . pṛṣodarāditvāt sādhuḥ .) makarandaḥ . iti śabdaratnāvalī .. (yathā --
     mākandamukulasyandi marandasyandimandire .
     kelitalpe mukundena kundavṛndena maṇḍitā ..
iti stavāvalī ..)

marandakaḥ, puṃ, (marandaḥ . svārthe kan .) makarandaḥ . iti śabdaratnāvalī ..

marākālī, strī, (maraṃ maraṇaduḥkhaṃ akati prāpnotyaneneti . ak + karaṇe ghañ . sa iva alati paryāpnotīti . al + ac . gaurāditvāt ṅīṣ .) bṛścikālī . iti ratnamālā . vichāṭī iti bhāṣā .. (vivṛtirasyā bṛścikālīśabde jñātavyā ..)

marāraḥ, puṃ, (maraṃ maraṇamalati nivārayatīti . ala + aṇ . lasya ratvam .) śasyarakṣaṇasthānam . iti jaṭādharaḥ . marāi iti bhāṣā ..

marālaḥ, puṃ, (mṛ + ālac .) rājahaṃsaḥ . iti jaṭādharaḥ .. (yathā, naiṣadhe . 6 . 72 .
     bhaimīsamīpe sa nirīkṣya yatra tāmbūlajāmbūnadahaṃsalakṣmīm .
     kṛtapriyādūtyamahopakāramarālamohadraḍhimānamūhe ..
) kajjalam . kāraṇḍavaḥ . turaṅgamaḥ . vārivāhaḥ . dāḍimīvipinam . khalaḥ . iti sārasvataḥ .. masṛṇe, tri . iti trikāṇḍaśeṣaḥ ..

marālakaḥ, puṃ, (marāla iva pratikṛtiriti . marāla + kan .) kalahaṃsaḥ . iti rājanirghaṇṭaḥ ..

maricaṃ, klī, (mriyate naśyati śleṣmādikamaneneti . mṛ + bāhulakāt icaḥ .) kakkolakam . svanāmakhyātavartulākārakaṭudravyaviśeṣaḥ . tatparyāyaḥ . pavitam 2 śyāmam 3 kolam 4 vallījam 5 ūṣaṇam 6 yavaneṣṭam 7 vṛttaphalam 8 śākāṅgam 9 dharmapattanam 10 kaṭukam 11 śirovṛttam 12 vīram 13 kaphavirodhi 14 mṛṣam 15 sarvahitam 16 kṛṣṇam 17 vellajam 18 . (yathā, suśrute sūtrasthāne 38 adhyāye .
     pippalīmaricaśṛṅgaverāṇi trikaṭukam ..) asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . laghutvam . śleṣmavināśanatvam . samīrakṛmihṛdrogaharatvam . rucikārakatvañca . iti rājanirghaṇṭaḥ .. api ca .
     maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam .
     maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit ..
     uṣṇaṃ pittaharaṃ rūkṣaṃ śvāsaśūlakṛmīn haret .
     tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru ..
     kiñcittīkṣṇaguṇaṃ śleṣmapraseki syādapittalam ..
iti bhāvaprakāśaḥ .. (api ca .
     svādupākyārdramaricaṃ guruśleṣmapraseki ca .
     kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit ..
     nātyuṣṇaṃ nātiśītañca vīryato maricaṃ sitam .
     guṇavanmaricebhyaśca cakṣuṣyañca viśeṣataḥ ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..)

maricaḥ, puṃ, (mriyate naśyatīti . mṛ + icaḥ .) maruvakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

maricapatrakaḥ, puṃ, (maricasya patrāṇīva patrāṇi yasyeti . bahubrīhau kaḥ .) saralavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

marimā, [n] puṃ, (mriyate iti . mṛ + jani mṛṅbhyāmimanin . uṇā° 4 . 148 . iti imanin .) mṛtyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

marīcaṃ, klī, (mṛ + bāhulakāt īcaḥ .) svanāmakhyātakaṭudravyaviśeṣaḥ . tatparyāyaḥ . vellajam 2 kolakam 3 kṛṣṇam 4 ūṣaṇam 5 dharmapattanam 6 . ityamaraḥ . 2 . 9 . 36 .. maricam 7 śyāmam 8 variṣṭham 9 . iti jaṭādharaḥ .. ārdrasya tasya guṇāḥ . pāke svādutvam . gurutvam . śleṣmaprasekitvañca . śuṣkasya tasya guṇāḥ . rucyatvam . agnidatvam . rūkṣatvam . kaṭutvam . uṣṇatvam . laghutvam . śukranāśitvañca . iti rājavallabhaḥ .. anyat maricaśabde draṣṭatvam ..

marīciḥ, puṃ, (mriyate pāparāśiryasminniti . mṛ + mṛkaṇibhyāmīciḥ . uṇā° 4 . 70 . iti īciḥ . tapaḥprabhāvādasya tathātvam .) muniviśeṣaḥ . sa tu brahmaṇo jyeṣṭhamānasaputtraḥ . asya bhāryā kardamamunikanyā kalā, puttraḥ kaśyapaḥ pūrṇimāsaśca . iti śrībhāgavatam .. (asya bhāryā sambhūtiriti nāmnāpi khyātā . yathā, mārkaṇḍeye . 52 . 19 .
     patnī marīceḥ sambhūtiḥ paurṇamāsamasūyata ..) kṛpaṇaḥ . iti hemacandraḥ .. (danuputtraḥ . yathā, harivaṃśe . 3 . 82 .
     marīcirmaghavāṃścaiva irā śaṅkuśirā vṛkaḥ .. marudgaṇānāmanyatamaḥ . yathā, śrībhagavadgītāyām . 10 . 21 .
     marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī .. priyavratavaṃśīyasya samrājaḥ puttraḥ . yathā, śrīmadbhāgavate . 5 . 15 . 14 -- 15 . citrarathādūrṇāyāṃ samrāḍajaniṣṭa . tataḥ utkalāyāṃ marīcirmarīcerbindumatyāṃ bindumānudapadyata . tasmāt saraghāyāṃ madhunāmābhavat ..)

marīciḥ, puṃ, strī, (mriyante naśyanti kṣudrajantavastamāṃsi vānena . mṛ + īciḥ .) kiraṇaḥ . ityamaraḥ . 1 . 4 . 33 .. (yathā, raghau . 13 . 4 .
     garbhaṃ dadhatyarkamarīcayo'smād vivṛddhimatrāśnuvate vasūni .. yathā ca .
     marīcīnasato meghān meghān vāpyasato'mbare .
     vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati ..
iti carake indriyasthāne caturthe'dhyāye ..) ṣaṭtryasareṇuparimāṇam . iti vaidyakaparibhāṣā .. (strī, mriyante iva devā yaddarśanāditi . mṛ + īciḥ . apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 123 . 59 .
     marīciḥ śucikā caiva vidyudvarṇā tilottamā .
     ambikā lakṣaṇā kṣemā devī rambhā manoramā ..
mriyate vāribhrameṇa jīvā yasyāḥ . mṛ + apādāne īciḥ . marīcikā . yathā, kathāsaritsāgare . 57 . 91 .
     veśyāpremaṇi sadbhāvo yadasmin budhyate tvayā .
     satyaṃbhavati kiṃ jātu jalaṃ marumarīciṣu ..
)

marīcikā, strī, (marīcireva . svārthe kan . ṭāp .) mṛgatṛṣṇā . ityamaraḥ . 1 . 4 . 35 .. (yathā, prabodhacandrodaye . 1 . 1 .
     madhyāhrārkamarīcikāsviva payaḥpūro yadajñānataḥ ..) marīciriva marīcikā svārthe saṃghe ityādinā ivārthe kaḥ . grīṣme marudeśasikatādāvarkakarāḥ pratiphalitāḥ dūrasthānāṃ jalatvenābhānti tadvācikā mṛgatṛṣṇeti ṭīkākāraḥ . utkaṭaraviraśmijanyakṣitivāspajālaṃ marīcikā . dūraśūnye yanmayūkhairjalamiva dṛśyate ityapare . iti bharataḥ ..

maruḥ, puṃ, (mriyate'sminniti . mṛ + bhṛmṛśīti . uṇā° 1 . 7 . iti uḥ .) nirjaladeśaḥ . (yathā, mahābhārate . 13 . 154 . 27 .
     adṛśyā gaccha bhīru ! tvaṃ sarasvati ! marūn prati ..) parvataḥ . ityamaraḥ . 3 . 3 . 162 .. yathā mahābhārate . 5 . 64 . 18 .
     tatrāpaśyāma vai sarve madhu pītamamākṣikam .
     maruprapāte viṣame niviṣṭaṃ kumbhasammitam ..
daśerakadeśaḥ . tatparyāyaḥ . dhanvā 2 . ityamaraḥ . 2 . 1 . 5 .. yathā, hemacandraḥ .
     śālvāstu kārakukṣīyā maravastu daśerakāḥ .. maruvakavṛkṣaḥ . iti bhāvaprakāśaḥ .. (nimivaṃśīyaharyaśvaputtraḥ . yathā, śrīmadbhāgavate . 9 . 13 . 15 .
     tasmādvṛhadrathastasya mahāvīryaḥ suvṛtpitā .
     sudhṛterdhṛṣṭaketurvai haryaśvo'tha marustataḥ ..
) sūryavaṃśīṣabhāvirājaviśeṣaḥ . tasya vivaraṇaṃ yathā --
     rāmāt kuśo'bhūdatithistato'bhūnniṣadhānnabhaḥ .
     tasmādabhūt puṇḍarīkaḥ kṣemadhanvābhavattataḥ ..
     devānīkastato hīnaḥ pāripātro'tha hīnataḥ .
     balāhakastato'rkaśca rajanābhastato'bhavat ..
     khagaṇādvidhṛtastasmāddhiraṇyo nābhasaṃjñitaḥ .
     tataḥ puṣpārṇavastasmānmudgalo'thāgnivarṇakaḥ ..
     tasmāt śīghro'bhavat puttraḥ pitā me'tulavikramaḥ .
     tasmāt maruṃ māṃ ke'pīha budhañcāpi sumitrakam ..
     kalāpagrāmamāsādya viddhi sattapasi sthitam .
     tavāvatāraṃ vijñāya vyāsāt satyavatīsutāt ..
     pratīkṣya kālaṃ lakṣābdaṃ kālaprāptastavāntikam .
     kalkiruvāca .
     maro ! tvāmabhiṣekṣyāmi nijāyodhyāpure'dhunā .
     hatvā mlecchānadharmiṣṭhān prajābhūtavihiṃsakān ..
     viśākhayūpabhūpālastanayāṃ vinayānvitām .
     bivāhe rucirāpāṅgīṃ sundarīṃ tvāṃ pradāsyati ..
iti kalkipurāṇe 18 adhyāyaḥ .. (vasūnāmanyatamaḥ . yathā, harivaṃśe . 196 . 47 .
     vāsavānugatā devī janayāmāsa vai sutān .
     maruṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam ..
)

marujaḥ, puṃ, (marau nirjaladeśe jāyate iti . jan + ḍaḥ .) nakhīnāmagandhadravyam . iti śabdacandrikā .. (vaṃśāṅkure, klī . tatparyāyo yathā,
     karīraṃ marujaṃ phalam -- . iti vaidyakaratnamālāyām ..) marudeśajāte, tri ..

marujā, strī, (maruja + striyāṃ ṭāp .) mṛgervāruḥ . iti rājanirghaṇṭaḥ ..

maruṭā, strī, uccalalāṭayuktastrī . iti śabdaratnāvalī ..

maruṇḍā, strī, uccalalāṭā nārī . iti trikāṇḍaśeṣaḥ ..

marutaḥ, puṃ, (mriyante prāṇino yadabhāvāditi . mṛ + bāhulakāt uta .) vāyuḥ . (yathā, abhijñānaśakuntale .
     tadenāṃ mukhamarutena viśadāṃ karavāṇi ..) devaḥ . iti bharatadhṛtavyāḍiḥ .. ghaṇṭāpāṭalivṛkṣaḥ . iti śabdacandrikā ..

marut, puṃ, (mriyate prāṇī yasyābhāvāditi . mṛ + mṛgrorutiḥ . uṇā° 1 . 94 . iti ut .) vāyuḥ . ityamaraḥ . 1 . 1 . 65 .. (yathā, naiṣadhacarite . 2 . 53 .
     bhṛśatāpabhṛtā mayā bhavān marudāsādi tuṣārasāyakān ..) maruvakaḥ . iti bhāvaprakāśaḥ .. (asya guṇā yathā --
     marudagniprado hṛdyastīkṣṇoṣṇapittalo laghuḥ .
     vṛścikādiviṣaśleṣmavātakuṣṭhakrimipraṇut .
     kaṭupākaraso rucyastikto rūkṣaḥ sugandhikaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) devaḥ . (yathā, raghuḥ . 12 . 101 .
     marutāṃ paśyatāṃ tasya śirāṃsi patitānyapi .
     mano nātiviśaśvāsa punaḥ sandhānaśaṅkinām ..
sādhyaviśeṣaḥ . yathā, harivaṃśe . 196 . 45 .
     dharmāllakṣmyudbhavaḥ kāmaḥ sādhyā sādhyān vyajāyata .
     prabhavaṃ cyavanañcaivamīśānaṃ surabhīṃ tathā .
     araṇyaṃ marutañcaiva viśvāvasuvaladhruvau ..
) bhrātṛvatsaladevatāviśeṣaḥ . yathā --
     bhrātṝṇāṃ prāyaṇaṃ bhrātā yo'nutiṣṭhati dharmavit .
     sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate ..
iti śrībhāgavate 6 skandhe 5 adhyāyaḥ .. prāyaṇaṃ prakṛṣṭaṃ gamanam . puṇyameva bandhuryasya marudbhirbhrātṛvatsalairdevaiḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (hiraṇyam . iti nighaṇṭuḥ . 1 . 2 .. ṛtvik . iti tatraiva . 3 . 18 ..) granthiparṇe, klī . iti medinī . te, 143 .. pṛkkāyāṃ, strī . iti śabdaratnāvalī ..

marutkaraḥ, puṃ, (karotīti . kṛ + ac . maruto'pānavāyoḥ karaḥ .) rājamāṣaḥ . iti śabdacandrikā .. (marutkāriṇi, tri . yathā --
     kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ .
     baddhamūtrapurīṣāśca pittaśleṣmaharāstathā ..
iti suśrute sūtrasthāne 46 ādhyāyaḥ ..)

marutkriyā, strī, (marutaḥ kriyā .) apānotsargaḥ . vātakarma iti khyātaḥ . iti kecit ..

maruttaḥ, puṃ, (marudastyasyeti . marut + tap parvamarudbhyām . 5 . 2 . 122 . ityatra kāśikoktyā tap .) candravaṃśīyarājaviśeṣaḥ . sa ca avīkṣidrājaputtraḥ . yathā -- kroṣṭukiruvāca .
     avīkṣitasya nṛpatermaruttasya mahātmanaḥ .
     śrotumicchāmi caritaṃ śrūyate so'ticeṣṭitaḥ ..
     cakravartī mahābhāgaḥ śūraḥ kṣānto mahāmatiḥ .
     dharmaviddharmakṛccaiva samyak pālayitā bhuvaḥ ..
     mārkaṇḍeya uvāca .
     sa pitrā samanujñāto rājyaṃ prāpya pitāmahāt .
     dharmataḥ pālayāmāsa prajāḥ puttrānivaurasān ..
     iyāja sumahāyajñān yathāvat prājyadakṣiṇān .
     ṛtvikpurohitādeśādanirviṇṇo mahīpatiḥ ..
     tasyāpratihataṃ cakramāsīddvīpeṣu saptasu .
     gatayaścāpyavicchinnāḥ svaḥpātālajalādiṣu ..
iti mārkaṇḍeyapurāṇe 103 adhyāyaḥ .. (yaduvaṃśīyaḥ karandhamaputtraḥ . yathā, śrīmadbhāgavate . 9 . 23 . 17 .
     tribhānustatsuto'syāpi karandhama udāradhīḥ .
     maru ttastatsuto'puttraḥ puttraṃ pauravamanvabhūt ..
śileyurājaputtraḥ . yathā, mahābhārate . harivaṃśaparvaṇi . 36 . 7 .
     śileyurabhavat puttra uśataḥ śatrutāpanaḥ .
     maruttastasya tanayo rājarṣirabhavannṛpa ! ..
)

maruttakaḥ, puṃ, (marudiva takati hasatīti . tak hāse + ac .) maruvakaḥ . iti bhāvaprakāśaḥ ..

marutpathaḥ, puṃ, (marutāṃ panthāḥ . ṛkpūrabdhūḥ pathāmānakṣe . 5 . 4 . 74 . ityaḥ .) ākāśam . iti hemacandraḥ ..

marutpālaḥ, puṃ, (maruto devān pālayatīti . pāli + ac . devarājatvādasya tathātvam .) indraḥ . iti kecit ..

marutputtraḥ, puṃ, (maruto vāyoḥ puttraḥ .) bhīmasenaḥ . iti hemacandraḥ . 707 .. (asya marutputtratve vivaraṇam . yathā . purā kila pāṇḍurnāma mahīpatirmṛgayārthaṃ vanaṃ gatvā brāhmaṇamekaṃ mṛgarūpadhāriṇaṃ hariṇyāṃ ramamāṇaṃ kāmamohitaṃ jaghāna . tatastenābhiśapto nijapatnyo rantumasau na śaktaḥ . atha gacchati kāle kuntī puttrakāmasya svabhartuḥ pāṇḍurājasyānujñayā indrādīn devānāhūya tairanvaraṃsīt . teṣāṃ maruto bhīmaseno jāta iti paurāṇikī vārtātrānusandheyā . asya viśeṣastu mahābhārate . 1 . 118 -- 123 . adhyāyeṣu draṣṭavyaḥ ..) hanūmāṃśca ..

marutplavaḥ, puṃ, (marudiva plvate drutaṃ gacchatīti . plu + ac .) siṃhaḥ . iti trikāṇḍaśeṣaḥ ..

marutphalaṃ, klī, (marutāṃ vāyūnāṃ phalamiva .) ghanopalaḥ . iti śabdamālā ..

marutvān, [t] puṃ, (maruto devāḥ pālanīyatvena santyasya iti . marut + madhvādibhyaśca . 4 . 2 . 86 . iti matup masya vaḥ . saṃjñāyāṃ pratyayavakāre pare na tasya daḥ .) indraḥ . ityamaraḥ . 1 . 1 . 44 .. (yathā, raghau . 3 . 4 .
     divaṃ marutvāniva bhokṣyate bhuvaṃ digantaviśrāntaratho hi tatsutaḥ .. dharmaputtradevagaṇabhedaḥ . yathā, mahābhārate . 12 . 207 . 23 .
     dharmasya vasavaḥ puttrā rudrāścāmitatejasaḥ .
     viśve devāśca sādhyāśca marutvantaśca bhārata ! ..
marujjanakatvenāstyasyeti . matup . masya vaḥ .) hanūmān . iti śabdaratnāvalī .. (vāyuviśiṣṭe, tri . sarvodāharaṇaṃ yathā, bhaṭṭau . 10 . 29 .
     babhau marutvān vikṛtaḥ samudro babhau marutvān vikṛtaḥ samudraḥ .
     babhau marutvān vikṛtaḥ samudro babhau marutvān vikṛtaḥ samudraḥ ..
strī, dakṣasya pracetasaḥ kanyā . saiva dharmasya patnī . yathā, bhāgavate . 6 . 6 . 4 .
     bhānurlambākakudyāmirviśvā sādhyā marutvatī .
     vasurmuhūrtā saṃkalpā dharmapatnyaḥ sutān śṛṇu ..
)

marutsakhaḥ, puṃ, (marutāṃ devānāṃ sakhā . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) indraḥ . iti dharaṇiḥ .. (maruto vāyoḥ sakhā .) agniḥ . vāyusakha ityamaradarśanāt .. (vāyusakhe, tri . yathā, raghau . 11 . 3 .
     tāvadāśu vidadhe marutsakhaiḥ sā sapuṣpajalavarṣibhirghanaiḥ ..)

marudāndolaḥ, puṃ, (marut vāyurāndolyate'neneti . āndoli + karaṇe ghañ .) dhavitram . iti śabdamālā ..

marudiṣṭaḥ, puṃ, (marutāṃ devanāmiṣṭaḥ priyaḥ .) gugguluḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'sya gugguluśabde vyākhyātaḥ ..)

maruddhvajaṃ, klī, (marutsu vāyuṣu dhvajaḥ patākeva . nabhasi vāyuvaśāccalitatvādasya tathātvam .) vātatūlam . vuḍīra sutā iti bhāṣā . yathā --
     grīṣmahāsaṃ vaṃśakathaṃ vātatūlaṃ maruddhvajam .. iti hārāvalī . 23 ..

marudbhavā, strī, (marudvāyurbhava utpattikāraṇaṃ yasyāḥ .) tāmramūlākṣupaḥ . iti ratnamālā . khirāi iti bhāṣā ..

marudrathaḥ, puṃ, (marudvāyū ratho yānamivāsya . ūrvyāṃ stokaṃ viyati bahutaraṃ gacchatīti tathātvam .) aśvaḥ . iti trikāṇḍaśeṣaḥ .. devarathaḥ . iti hemacandraḥ . 3 . 416 ..

marudrumaḥ, puṃ, (marornirjaladeśasya drumaḥ . marujāto drumo vā .) viṭkhadiraḥ . iti ratnamālā ..

marudvartma, klī, (marutāṃ vāyūnāṃ devānāṃ vā vartma panthāḥ .) ākāśam . iti trikāṇḍaśeṣaḥ ..

marudvāhaḥ, puṃ, (marutā vāyunā uhyate'sau iti . vaha + karmaṇi ghañ . yadvā, marudbāyurvāha iva yasya .) dhūmaḥ . iti trikāṇḍaśeṣaḥ .. agniḥ . iti śabdamālā ..

marudvipaḥ, puṃ, (marau nirjaladeśe dvipo hastīva .) uṣṭraḥ . iti trikāṇḍaśeṣaḥ ..

marunmālā, strī, (marudbhirmalyate dhāryate iti . mala dhāraṇe + karmaṇi ghañ . ṭāp .) pṛkkā . ityamaraḥ . 2 . 4 . 133 .. piḍiṃśāka iti bhāṣā .. (paryāyo'sya yathā --
     spṛkkāsṛk brāhmaṇī devī marunmālā latā laghuḥ .
     samudrāntā badhūḥ koṭivarṣā laṅkāpiketyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

marupriyaḥ, puṃ, (marurnirjaladeśaḥ priyo'sya .) uṣṭraḥ . iti hemacandraḥ . 4 . 319 ..

marubhūḥ, strī, (marurnirjalā bhūrbhūmiḥ .) dāśerakadeśaḥ . iti trikāṇḍaśeṣaḥ .. māraoyāra iti bhāṣā .. nirjalabhūmiśca ..

marubhūruhaḥ, puṃ, (marubhuvi rohati jāyate iti . ruh + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) karīravṛkṣaḥ . iti bhāvaprakāśaḥ .. marubhūmijāte, tri .. (yathā, āryāsaptaśatyām . 676 .
     satpuṃso marubhūruha iva jīvanamātramāśāsyam ..)

marulaḥ, puṃ, (mriyate jalaṃ vineti . mṛ + ulaḥ .) kāraṇḍavapakṣī . iti hemacandraḥ . 4 . 407 ..

maruvaḥ, puṃ, (maruṃ nirjaladeśaṃ vāti prāpnotīti . vā + kaḥ .) vṛkṣaviśeṣaḥ . maruyā iti nāgadānā iti ca bhāṣā .. tatparyāyaḥ . kharapatraḥ 2 gandhapatraḥ 3 phaṇijjhakaḥ 4 bahuvīryaḥ 5 śītalakaḥ 6 surāhvaḥ 7 samīraṇaḥ 8 jambīraḥ 9 prasthakusumaḥ 10 maruvakaḥ 11 ājanmasurabhipatraḥ 12 maricaḥ 13 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kṛmikuṣṭhaviḍbandhādhmānaśūlamāndyatvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     maruttako maruvako marunmarurapi smṛtaḥ .
     phaṇī phaṇijjhakaścāpi prasthapuṣpaḥ samīraṇaḥ ..
     marudagniprado hṛdyastiktoṣṇaḥ pittalo laghuḥ .
     bṛścikādiviṣaśleṣmavātakuṣṭhakṛmipraṇut .
     kaṭupākaraso rucyastikto rūkṣaḥ sugandhikaḥ ..
iti bhāvaprakāśaḥ ..

maruvakaḥ, puṃ, (maruva + svārthe ivārthe vā kan .) kaṇṭakivṛkṣaviśeṣaḥ . mayanā iti bhāṣā . tatparyāyaḥ . piṇḍītakaḥ 2 śvasanaḥ 3 karahāṭakaḥ 4 śalyaḥ 5 madanaḥ 6 . (paryāyāntaraṃ yathā --
     madanaśchardanaḥ piṇḍo naṭaḥ piṇḍītakastathā .
     karahāṭo maruvakaḥ śalyako viṣapuṣpakaḥ ..
) svalpapatratulasī . tatparyāyaḥ . samīraṇaḥ 2 prasthapuṣpaḥ 3 phaṇijjhakaḥ 4 jambīraḥ 5 . ityamaraḥ . 2 . 4 . 79 .. (etatparyāyo yathā --
     maruttako maruvako marubhmarurapi smṛtaḥ .
     phaṇī phaṇijkaścāpi prasthapuṣpaḥ samīraṇaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) jambīrabhedaḥ . ityamaraṭīkāyāṃ bharataḥ .. puṣpavṛkṣaviśeṣaḥ . maruyāphula iti bhāṣā . tatryāyaḥ . śuklapuṣpaḥ 2 tilakaḥ 3 kulakaḥ 4 . kṣupaviśeṣaḥ . nāgadānā iti bhāṣā . tatparyāyaḥ . kharapatra 2 gandhapatraḥ 3 . iti ratnamālā .. vyāghraḥ . rāhuḥ . bhayānake, tri . iti jaṭādharaḥ ..

marusambhavaṃ, klī, (maruḥ sambhava utpattisthānamasya .) cāṇakyamūlakam . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā --
     mūlakaṃ dvividhaṃ proktaṃ tatraikaṃ laghumūlakam .
     śālamarkaṭakaṃ vipraṃ śālayaṃ marusambhavam ..
     cāṇakyamūlakaṃ tīkṣṇaṃ tathā mūlakapotikā .
     nepālamūlakañcānyat tadbhavedgajadantavat ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 3,640c]
marusambhavā, strī, (marau sambhavo yasyāḥ . ṭāp .) mahendravāruṇī . kṣudradurālabhā . iti rājanirghaṇṭaḥ ..

marusthā, strī, (marau tiṣṭhatīti . sthā + kaḥ . striyāṃ ṭāp .) kṣudradurālabhā . iti rājanirghaṇṭaḥ ..

marūkaḥ, puṃ, (mriyate iveti . mṛ + mṛkaṇibhyāmūkokaṇau . uṇā° 4 . 39 . iti ūkaḥ . bhayaśīlatvādasya tathātvam .) mṛgaviśeṣaḥ . ityuṇādikoṣaḥ .. mayūraḥ . śaṭī . iti saṃkṣiptasāroṇādivṛttiḥ ..

marūdbhavā, strī, (marau dhanvapradeśe udbhavatīti . ut + bhū + ac . striyāṃ ṭāp .) kārpāsī . yavāsaḥ . kṣudrakhadiraḥ . iti rājanirghaṇṭaḥ ..

maroliḥ, puṃ, (marau nirjaladeśe līyate mriyate iti . maru + lī + in . pṛṣodarāditvāt sādhuḥ .) makaraḥ . yathā --
     jalarūpastu makaro marolirasidaṃṣṭrakaḥ .. iti trikāṇḍaśeṣaḥ ..

marolikaḥ, puṃ, (maroli + svārthe kan .) makaraḥ . iti śabdaratnāvalī ..

marka, sarpe . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) markaṭaḥ . iti durgādāsaḥ ..

markaḥ, puṃ, (marcati ceṣṭate iti . marc + iṇ bhīkāpāśalyatimarcibhyaḥ kan . uṇā° 3 . 43 . iti kan . yadvā, markati sarpatīti . marka + ac .) dehaḥ . vāyuḥ . ityuṇādikoṣaḥ .. (śukraputtraḥ . yathā, vājasaneyasaṃhitāyām . 7 . 16 .
     upayāmagṛhīto'si markāya tvā .. markaḥ śukraputtro'surapurohitaḥ . iti tadbhāṣye mahīdharaḥ ..) vānaraḥ . iti śabdaratnāvalī .. (yathā, śrīmadbhāgavate . 10 . 8 . 29 .
     markān bhokṣyan vibhajati sa cennātti bhāṇḍaṃ bhinatti .. markān markaṭān . iti taṭṭīkāyāṃ śrīdharasvāmī .. tri, mārjayitā . yathā, ṛgvede . 10 . 27 . 20 .
     sūraśca marka uparo babhūvān .. marko mārjayitā . iti tadbhāṣye sāyanaḥ ..)

markakaḥ, puṃ, (marka + ivārthe saṃjñāyāṃ vā kan .) galagaṇḍapakṣī . iti śabdaratnāvalī .. hāḍagil iti bhāṣā ..

markaṭaḥ, puṃ, (markati gacchatīti . marka + śakādibhyo'ṭan . uṇā 0 4 . 81 . iti aṭan .) vānaraḥ . ityamaraḥ . 2 . 5 . 3 .. (yathā, vājasaneyasaṃhitāyām . 24 . 30 .
     yamāya kṛṣṇo manuṣyarājāya markaṭaḥ ..) ūrṇanābhaḥ . (yathā āryāsaptaśatyām . 322 .
     ayamudgṛhītavaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ .. markaṭo lūtā .. iti taṭṭīkā ..) sthāvaraviṣabhedaḥ . iti hemacandraḥ .. galegaṇḍapakṣī . iti trikāṇḍaśeṣaḥ .. hāḍagil iti bhāṣā ..

markaṭakaḥ, puṃ, (markaṭa + svārthe saṃjñāyāṃ vā kan .) vānaraḥ . lūtā . śasyabhedaḥ . iti medinī . ke, 208 .. (yathā, viṣṇupurāṇe . 1 . 6 . 25 .
     śyāmākāstvatha nīvārā jartilāḥ sagavedhukāḥ .
     tathā veṇuyavāḥ proktāstadvan markaṭakā mune ! ..
) matsyabhedaḥ . daityaḥ . iti śabdaratnāvalī ..

markaṭatindukaḥ, puṃ, (markaṭapriyastindukaḥ . madhyapadalopī karmadhārayaḥ .) kupīluḥ . iti bhāvaprakāśaḥ ..

markaṭapippalī, strī, (markaṭasya pippalīva .) apāmārgaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā apāmārgaśabde jñātavyam ..)

markaṭapriyaḥ, puṃ, (markaṭasya priyaḥ .) kṣīravṛkṣaḥ . iti śabdamālā ..

markaṭavāsaḥ, puṃ, (markaṭaḥ ūrṇanābhastasya vāsaḥ āvāsasthānam .) lūtātantuḥ . mākaḍaśārajāla iti bhāṣā .. tatparyāyaḥ . āśābandhaḥ 2 . iti śabdaratnāvalī ..

markaṭaśīrṣaṃ, klī, (markaṭasya śīrṣamiva tadvarṇatvādevāsya tathātvam .) hiṅgulam . iti ratnamālā .. (yathā, vaidyakaratnamālāyām .
     raktaṃ markaṭaśīrṣañca hiṅgulaṃ darado rasaḥ ..)

markaṭāsyaṃ, klī, (markaṭasya āsyamiva tadvarṇatvādevāsya tathātvam .) tāmram . iti hemacandraḥ . 4 . 106 .. (markaṭasyāsyam .) vānaramukham . (markaṭasyāsyamivāsyaṃ yasya .) vānaramukhe, tri ..

markaṭī, strī, (markati vāyuvegena itastato gacchatīti . marka + aṭan . striyāṃ ṅīp .) kapikacchuḥ . (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     kapikacchurātmaguptā vṛṣyā proktā ca markaṭī .
     ajarā kaṇḍurā vyaṅgā duḥsparśā prāvṛṣāyaṇī ..
     jāṅgalī śūkaśimbī ca saiva proktā maharṣibhiḥ ..
) apāmārgaḥ . (yathā --
     apāmārgastu śikharī hyadhaḥśalyo mayūrakaḥ .
     markaṭī durgrahā cāpi kiṇihī kharamañjarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) ajamodā . iti rājanirghaṇṭaḥ .. (yathā, suśrute uttaratantre . 33 . 5 .
     kuccaṭīṃ markaṭīṃ śimbīmanantāñcāpi dhārayet .
     māṃsamāmaṃ tathā pakvaṃ śoṇitañca catuṣpathe ..
) karañjabhedaḥ . ityamaraḥ . 2 . 4 . 87 .. mākaḍā karañjā iti bhāṣā .. (yathāsyāḥ paryāyo bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
     udakīryastṛtīyo'nyaḥ ṣaḍgranthā hastivāruṇī .
     markaṭī vāyasī cāpi karañjī karabhañjikā ..
markaṭa + ṅīṣ .) vānarī ca ..

[Page 3,641b]
markaṭenduḥ, puṃ, markaṭe khagaviśeṣe induriva .) kākatindukavṛkṣaḥ . yathā --
     kākenduḥ kulakaḥ kākapīlukaḥ kākatinduke .
     markaṭenduḥ sindhuputtro dvāvetau tatra kīrtitau ..
iti śabdacandrikā ..

markaraḥ, strī, (markati gacchatīti . marka + bāhulakāt araḥ .) bhṛṅgarājaḥ . iti śabdaratnāvalī .. (guṇādayo'sya bhṛṅgarājaśabde jñātavyāḥ ..)

markarā, strī, (markara + striyāṃ ṭāp .) darī . bhāṇḍam . suraṅgā . niṣkalā strī . iti viśvaḥ ..

marca, ka grahe . sautro'yaṃ dhātuḥ . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) tālavyavargaprathamāntaḥ . markaḥ . iti durgādāsaḥ ..

marjūḥ, strī, (mṛjyate iti . mṛj śuddhau + mṛjerguṇaśca . uṇā 0 1 . 81 . iti ūḥ . guṇaśca .) śuddhiḥ . iti medinī . je, 13 ..

marjūḥ, puṃ, (mārṣṭi śodhayati vasanamiti . mṛj + ūḥ .) rajakaḥ . iti hemacandraḥ .. pīṭhamardaḥ . iti śabdaratnāvalī ..

martaḥ, puṃ, (mriyate'sau iti . mṛ + hasimṛgriṇiti . uṇā° 3 . 86 . iti tan .) manuṣyaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, mārkaṇḍeye . 100 . 18 .
     paurṇamāsyāmamāvasyāṃ parvasvanyeṣu prastavaḥ .
     mamaiṣa saṃśruto martairbhavitā pāpanāśanaḥ ..
) māṇavakaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (mriyate'treti . bhūlokaḥ . ityujjvaladattaḥ . 3 . 86 ..)

martyaḥ, puṃ, (mriyate'treti . marto bhūlokastatra bhavaḥ . marta + yat . yadvā, marta eva yadityamaraṭīkāyāṃ bharataḥ .) manuṣyaḥ . ityamaraḥ . 2 . 6 . 1 .. (yathā, brahmavaivarte . 2 . 1 . 26 .
     gṛhe ca gṛhalakṣmīśca martyānāṃ gṛhiṇāṃ tathā ..) madhyamalokaḥ . iti jaṭādharaḥ .. (klī, śarīram . yathā, bhāgavate . 3 . 33 . 31 .
     tasyāstadyogavidhutamārtyaṃ martyamabhūt sarit ..)

mardanaṃ, klī, (mṛd + bhāve lyuṭ .) aṅgamardanam . gāṭepā iti bhāṣā .. tatparyāyaḥ . saṃvāhanam 2 . ityamaraḥ . 3 . 2 . 22 .. sambalam 3 . iti śabdaratnāvalī .. (yathā, yat punarbahiḥsparśanāśrityābhyaṅgasvedapradehapariṣekonmardanādyairāmayān pramārṣṭi tadvahiḥ parimārjanam .. iti carake sūtrasthāne 11 adhyāyaḥ ..) asya guṇāḥ . bhramaharatvam . nidrāśukrasusvapradatvam . māṃsaraktatvakprasannakāritvam . vāyukaphanāśitvañca . iti rājavallabhaḥ .. cūrṇanam . iti mṛdadhātvarthadarśanāt .. (kadanam . yathā, bhāgavate . 3 . 4 . 2 .
     teṣāṃ maireyadoṣeṇa viṣamīkṛtacetasām .
     nimlocati ravāvāsīt veṇūnāmiva mardanam ..
mṛd + lyuḥ . mardanakārake, tri . yathā, mahābhārate . 13 . 14 . 372 .
     drakṣye kṣitijasaṅghānāṃ mardanaṃ tridaśeśvaram ..)

[Page 3,641c]
mardalaḥ, puṃ, (mardaṃ mardanaṃ lātīti . lā + kaḥ .) vādyaviśeṣaḥ . ityamaraḥ . 1 . 7 . 8 .. mādala iti bhāṣā . tatparyāyaḥ . guruḥ 2 . iti śabdaratnāvalī .. (yathā, mahābhārate . 8 . 44 . 19 .
     mṛdaṅgānakaśaṅkhānāṃ mardalānāñca nisvanaiḥ .
     kharoṣṭrāśvataraiścaiva mattā yāsyāmahe sukham ..
)

marditaṃ, tri, (mṛd + karmaṇi ktaḥ .) granthitam . iti viśeṣyanighnavargaṭīkāyāṃ bharataḥ .. cūrṇitam . yathā --
     tintiḍīphalarasena mardito rāmabāṇa iti viśruto rasaḥ .. iti bhāvaprakāśaḥ ..

marba, gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) marbati . iti durgādāsaḥ ..

marma, [n] klī, (mṛ + sarvadhātubhyo manin . uṇā 0 4 . 144 . iti manin .) svarūpam . tattvam . yathā, naiṣadhe . 2 . 9 .
     mṛgayā na vigīyate nṛpairapi dharmāgamamarmapāragaiḥ .
     smarasundara ! māṃ yadatyaja stava dharmaḥ sadayo dayojjvalaḥ ..
sandhisthānam . iti liṅgādisaṃgrahe amarabharatau .. jīvasthānam . iti rājanirghaṇṭaḥ .. * .. atha marmāṇi .
     sannipātaḥ śirāsnāyusandhimāṃsāsthisambhavaḥ .
     marmāṇi teṣu tiṣṭhanti prāṇāḥ khalu viśeṣataḥ ..
     saptottaraṃ śataṃ santi dehe marmāṇi dehinām .
     tānyekādaśa māṃse syuraṣṭāvasthiṣu santi hi ..
     sandhīnāṃ viṃśatistāni snāyūnāṃ saptaviṃśatiḥ .
     catvāriṃśattathaikañca śirāmarmāṇi tatra tu ..
     dvāviṃśatiḥ sakthiyuge tāvantyeva bhujadvaye .
     dbādaśorasi kukṣau ca pṛṣṭhadeśe caturdaśa ..
     grīvāyā ūrdhvabhāge tu saptatriṃśanmatāni hi ..
     marmāṇi tāni santi pañcadhā bhavanti .
     tānyāha .
     sadyaḥprāṇaharāṇi syurmarmāṇyekonaviṃśatiḥ .
     marmadeśāstrayastriṃśat syuḥ kālāntaramārakāḥ ..
     catvāriṃśacca catvāri vaikalyaṃ janayanti hi .
     marmāṣṭakaṃ rujākāri viśalyaghnaṃ trikaṃ matam ..
     śṛṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhasirāgudam .
     hṛdayaṃ vastinābhyau ca sadyo ghnanti hatāni cet ..
     śṛṅgāṭakāni ghrāṇaśrotrākṣijihvāsantarpakāṇāṃ śirāmukhānāṃ śiraso madhye saṃyogasthānaṃ tāni catvāri śirāmarmāṇi caturaṅgulapramāṇāni hatāni santi sadyomārakāṇi . adhipatiḥ .
     mastakasyābhyantare sandhisirayoḥ sannipāta upariṣṭādromāvartaḥ sa ekaḥ sandhimarmedaṃ ardhāṅgulapramāṇaṃ sadyomārakam . śaṅkhau bhruvorantopari karṇalalāṭamadhye te dve asthimarmaṇī ardhāṅgule sadyomārake . kaṇṭhaśirāḥ mātṛkāḥ grīvāyā ubhayapārśvayoścatasraścatasraḥ śirāstā aṣṭau śirāmarmāṇi caturaṅgulāni sadyomārakāṇi . gudaṃ prasiddhamekaṃ māṃsamarma caturaṅgulaṃ sadyomārakam . hṛdayaṃ stanayormadhyamāmāśayadvāramekaṃ śirāmarma caturaṅgulaṃ sadyomārakam .
     vastiḥ nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇasephasāṃ madhye vastistanūtvak ekadvāro hyadhomukhaḥ snāyuḥ marmedaṃ caturaṅgulaṃ sadyomārakam . nābhiḥ prasiddhā . sirāmarmedaṃ caturaṅgulaṃ sadyomārakam ..
     vakṣomarmāṇi sīmantāstalakṣiprendravastayaḥ .
     bṛhatyau pārśvajau sandhī kaṭīkataruṇe ca ye .
     nitambāviti caitāni kālāntaraharāṇi tu ..
     vakṣomarmāṇi stanamūlastanarohitāpalāpāpastambāḥ stanamūle stanayoraghastāddvyaṅgulaṃ yāvat dve śirāmarmaṇī dvyaṅgule kaphapūrṇakoṣṭhatayā kālāntaramārake . stanarohite stanayorupari dvyaṅgulaṃ yāvat dve māṃsamarmaṇī raktapūritakoṣṭhatayā kālāntaramārake . apalāpau aṃśakūṭayoradhastāt pārśvayorupari dvau śirāmarmaṇī ardhāṅgule raktena pūyatāṅgate na kālāntaramārake . apastambau urasa ubhayato nāḍyau vātavahe śirāmarmaṇī ardhāṅgule vātapūrṇakoṣṭhatayā kāsaśvāsābhyāñca kālāntaramārake . sīmantāḥ śirasi pañca sandhayaḥ sandhimarmāṇi caturaṅgulāni unmādabhayacittavināśaiḥ kālāntaramārakāni . talāni madhyāṅgulimanukramya hastabhadhyaṃ talaṃ evamaparasya hastasya pādayośca catvāri talāni māṃsamarmāeyardhāṅgulāni rujābhiḥ kālāntaramārakāṇi .
     kṣiprāṇi aṅguṣṭhāṅgulyormadhyaṃ kṣipraṃ tacca hastayordve pādayordve evañcatvāri snāyumarmāṇyardhāṅgulānyākṣepakeṇa kālāntaramārakāṇi . indravastayaḥ prakoṣṭhayormadhye dve jaṅghayormadhye dve evaṃ catvāri māṃsamarmāṇi dvyaṅgulāni śoṇitakṣayeṇa kālāntaramārakāṇi . bṛhatyau stanamūlādubhayataḥ pṛṣṭhavaṃśaṃ yāvat śirāmarmaṇī ardhāṅgule śoṇitātipravṛttinimittairupadravaiḥ kālāntaramārake . pārśvasandhī jaghanapārśvayoḥ sandhī śirāmarmaṇī ardhāṅgule śoṇitapūrṇakoṣṭhatayā kālāntaramārake . kaṭīkataruṇe trikasannidhāne ubhayataḥ śroṇikāṇḍaṃ lakṣīkṛtyāsthinī asthimarmaṇī ardhāṅgule śoṇitakṣayāt pāṇḍuvivarṇarūpaṃ kṛtvā kālāntaramārake . nitambau prasiddhau .
     dve asthimarmaṇī ardhāṅgule adhaḥkāyaśoṣeṇa daurbalyena ca kālāntaramārake .. * ..
     lohitākṣāṇijānūrvīkūrcāviṭapakūrparāḥ .
     kukundare kakṣadhare vidhure sakṛkāṭike ..
     aṃsāṃsaphalakāpāṅgā nīle manye phaṇe tathā .
     vaikalyakārakāṇyāhurāvartau dvau tathaiva ca ..
     lohitākṣāṇi ūrvyorūrdhvamadhovaṅkṣaṇasandherlohitākṣaṃ tacca dve bāhvordbe ūrvorevaṃ tāni catvāri śirāmarmāṇyardhāṅgulāni vaikalyakārakāṇi tatra śoṇitakṣayeṇa pakṣāghātaḥ sakthisādo vā . āṇayaḥ jānuna ūrdhamubhayoḥ pārśvayordvyaṅgulā ekasmin jānuni dve aparasmin dve evaṃ catasraḥ snāyumarmāṇyardhāṅgulā vaikalyakaryaḥ tatra śothābhivṛddhiḥ sakthistambhaśca . jānunī jaṅghorvyoḥ sandhī sandhimarmaṇī dvyaṅgule vaikalyakare . tatra khañjatā . ūrvyoḥ dve ūrvormadhye dve pragaṇḍayormadhye evaṃ catasraḥ sirāmarmāṇyekāṅgulā vaikalyakaryaḥ tatra śoṇitakṣayāt sakthiśoṣaḥ . kūrcāḥ pādayoraṅguṣṭhāṅgulyormadhye tayorūrdhvamadhaśca evaṃ catvāraḥ . snāyumarmāṇi vaikalyakarāṇi tatra pādayorbhramaṇavepane bhavataḥ . viṭape dve vaṅkṣaṇavṛṣaṇayormadhye snāyumarmaṇī ekāṅgule vaikalyakare tatra ṣāṇḍyamalpaśukratā vā . kūrparau kaphoṇī tau dvau sandhimarmaṇī dvyaṅgulau vaikalyakarau tatra bāhumadhye saṅkocaḥ . kukundare nitambakūpake dve sandhimarmaṇī ardhāṅgule vaikalyakare tatra sparśājñānamadhaḥkāye ceṣṭopaghātaśca . kakṣadhare vakṣaḥkakṣayormadhye dve snāyumarmaṇī ekāṅgule vaikalyakare tatra pakṣāghātaḥ .
     vidhure karṇapṛṣṭhato'dhaḥsaṃśrite kiñcinnimnākāre dve snāyumarmaṇī ardāṅgule vaikalyakare tatra vādhiryam . kṛkāṭike śirogrīvayorubhayataḥ sandhī dve sandhimarmaṇī ardhāṅgule vaikalyakare tatra śiraḥkampaḥ . aṃsau skandhau snāyumarmaṇī ardhāṅgulau vaikalyakarau tatra bāhustambhaḥ . aṃsaphalake pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambandhe grīvāyā aṃsadbayasya ca saṃyogo yatra tattrikaṃ asthimarmaṇī ardhāṅgule vaikalyakare tatra bāhvoḥ śūnyatā śoṣaśca . apāṅgau netrayorantau sirāmarmaṇī ardhāṅgulau vaikalyakarau tatrāndhyaṃ dṛṣṭyupaghāto vā . nīle manye ca kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve manye tatra ekā nīlā ekā manyā ekasmin pārśve . anyā manyā anyā nīlā aparasmin pārśve . dve dve śirāmarmaṇī dvyaṅgule dvyaṅgule vaikalyakare tatra mūkatā vikṛtasvaratā rasāgrāhitā ca . phaṇe ghrāṇamārgamubhayataḥ abhyantare sirāmarmaṇī ardhāṅgule vaikalyakare tatra gandhājñānam . āvartau bhruvorupari nimnayoḥ sandhimarmaṇī ardhāṅgulau vaikalyakarau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā .. * ..
     gulphau dvau maṇibandhau dvau tathā kūrcaśirāṃsi ca .
     rujākarāṇi jānīyādaṣṭāvetāni buddhimān ..
     gulphau ghuṭike sandhimarmaṇī dvyaṅgulau rujākarau tatra rujā pādastambhaḥ khañjatā vā . maṇibandhau hastaprakoṣṭhasandhī sandhimarmaṇī dvyaṅgulau rujākarau tatra hastayoḥ kriyārāhityam .
     kūrcaśirāṃsi gulphasandheradha ubhayataḥ ekasmin pāde dve dve ca dvitīye evaṃ catvāri snāyumarmāṇyekāṅgulāni rujākarāṇi tatra rujā śophaśca .. * .. viśalyaghnāni .
     utkṣepau sthāpanī caiva viśalyaghnaṃ trikaṃ matam .
     utkṣepau śaṅkhayorupari keśān yāvat snāyumarmaṇī ardhāṅgulau tayorviddhayoḥ saśalyo jīvet pākāt patitaśalyo vā uddhṛtaśalyastu mriyeta ataeva viśalyamuddhṛtaśalyaṃ hantīti viśalyaghnaṃ marma . sthāpanī ekā bhruvormadhye sirāmarmedamardhāṅgulaṃ viśalyaghnam .
     saptarātrāntare hanyuḥ sadyaḥ prāṇaharāṇi hi .
     kālāntaraprāṇaharaṃ pakṣe māse ca mārakam ..
     sadyaḥprāṇaharaṃ cānte viddhaṃ kālena mārayet .
     kālāntaraprāṇaharamante viddhantu duḥkhadam ..
     ante marmasamīpe .
     marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām .
     prāyeṇa te kṛcchratamā bhavanti vaidyena yatnairapi sādhyamānāḥ ..
iti bhāvaprakāśaḥ .. * .. marmasparśaniṣedho yathā --
     parakṣetre gāṃ carantīṃ na cācakṣīta kasyacit .
     na saṃvaset sūtake ca na kaṃ vai marmaṇi spṛśet ..
iti kūrmapurāṇe upavibhāge 15 adhyāyaḥ .. (saptottaraṃ marmaśatam . tāni marmāṇi pañcātmakāni . tadyathā māṃsamarmāṇi . sirāmarmāṇi . snāyumarmāṇi . asthimarmāṇi . sandhimarmāṇi ceti . na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasyānyopalabhyante .. tatraikādaśamāṃsamarmāṇi . ekacatvāriṃśatsirāmarmāṇi . saptaviṃśatiḥ snāyumarmāṇi . aṣṭāvasthimarmāṇi . viṃśatiḥ sandhimarmāṇi . tadetat saptottaraṃ marmaśatam .. iti suśrute śārīrasthāne ṣaṣṭhe'dhyāye ..)

marmakīlaḥ, puṃ, (marma kīlati vidhyatīti . kīla + kaḥ . yadvā, marmaṇi gūḍhaviṣaye kīlaḥ śaṅkuriva .) bhartā . iti jaṭādharaḥ ..

marmajñaḥ, tri, (marma tattvaṃ jānātīti . jñā + kaḥ .) marmavit . tattvajñaḥ . marma svarūpaṃ sandhisthānaṃ vā tajjānāti yaḥ saḥ .. (yathā, mahābhārate . 7 . 35 . 20 .
     teṣāmāpatatāṃ vīraḥ śīghraṃ pūrbamatho dṛḍham .
     kṣiprāstro nyavadhīdvrātānmarmajño marmabhedibhiḥ ..
)

marmaraḥ, puṃ, (marma tattvaṃ marmetyavyaktaśabdaṃ vā rātīti . rā + kaḥ .) vastrasya patrasya ca dhvaniḥ . ityamaraḥ . 1 . 7 . 23 .. maḍmaḍ śabda iti bhāṣā .. (yathā, raghuvaṃśe . 4 . 56 .
     abhyabhūyata vāhānāṃ caratāṃ gātraśiñjitaiḥ .
     marmaraḥ pavanoddhūtarājatālīvanadhvaniḥ ..
)

marmarī, strī, (marmara + gaurāditvāt ṅīṣ .) pītadāru . dāruharidrā iti khyātā . iti medinī . re, 20 ..

marmarīkaḥ, puṃ, (mriyata ivāsāviti . mṛ + pharpharīkādayaśca . uṇā° 4 . 20 . iti īkan pratyayena nipātanāt sādhuḥ .) dīnaḥ . ityuṇādikoṣaḥ ..

[Page 3,643a]
marmavit, [d] puṃ, (marma vettīti . vid + kvip .) marmajñaḥ . tatparyāyaḥ . kārpaṭikaḥ 2 . iti trikāṇḍaśeṣaḥ .. marmikaḥ 3 marmavedī 4 . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 62 . 90 .
     vakranāsastato'vādīdrakṣyo'yaṃ paramarmavit ..)

marmavedī, [n] puṃ, (marma vettīti . vid + ṇiniḥ .) marmavit . tattvajñaḥ . iti jaṭādharaḥ ..

marmaspṛk [ś] tri, (marma spṛśatīti . spṛś + spṛśo'nudake kvin . 3 . 2 . 58 . iti kvin .) marmapīḍakaḥ . tatparyāyaḥ . aruntudaḥ 2 . ityamaraḥ . 3 . 1 . 83 .. vyathakaḥ 3 . iti hemacandraḥ . 6 . 165 ..

marmāvit, [dh] tri, (marma vidhyatīti . marma + vyadh + kvip . grahijyeti . 6 . 1 . 16 . iti sampasāraṇam . nahivṛtivṛṣivyadhirucisahitaniṣu kvau . 6 . 3 . 116 . iti dīrghatvam .) sandhisthānavedhakartā . marmajñaḥ . yathā, bhaṭṭikāvye . 5 . 52 .

marmāvid [dh] tri, (marma vidhyatīti . marma + vyadh + kvip . grahijyeti . 6 . 1 . 16 . iti sampasāraṇam . nahivṛtivṛṣivyadhirucisahitaniṣu kvau . 6 . 3 . 116 . iti dīrghatvam .) sandhisthānavedhakartā . marmajñaḥ . yathā, bhaṭṭikāvye . 5 . 52 .
     ciraṃ kliśitvā marmāvidrāmo vilubhitaplavam .
     śabdāyamānamavyātsīdbhayadaṃ kṣaṇadācaram ..
marmāṇi vidhyatīti kvip jiḥ vīruho dhaṅkvāviti dīrghanirdeśāt kvacit kvivante pūrbapadadīrghatvaṃ syāditi sūcitaṃ āṅpūrbasya rūpaṃ vā marmāvit marmajño vā vette rūpam . iti taṭṭīkāyāṃ bharataḥ ..

marmikaḥ, tri, (marma vettīti . marma + ṭhak .) marmavit . iti jaṭādharaḥ ..

maryā, vya, (mriyate'vaśiṣyate'tra . mṛ + yat . ṭāp .) sīmā . iti maryādāśabdaṭṭīkāyāṃ rāyamukuṭaḥ ..

maryādakaḥ, tri, maryādākartā . maryādāṃ karotīti kartari ḍhaghe kāditi kaṇpratyaye ke'kaḥ svo hetu veti ākārasya hrasve niṣpanno'yaṃ śabdaḥ ..

maryādā, strī, (maryā + dā + aṅ . nyāyyapathasthitiḥ . (yathā, mahābhārate . 15 . 22 . 25 .
     maryādāyāṃ sthito dharmaḥ śamaścaivāsya lakṣaṇam ..) tatparyāyaḥ . saṃsthā 2 dhāraṇā 3 sthitiḥ 4 . ityamaraḥ . 2 . 8 . 26 .. paryādīyate maryādā paryāṅpūrbāt dāño ṅaḥ nipātanāt pasya maḥ . iti taṭṭīkāyāṃ bharataḥ .. maryeti sīmārthe avyayaṃ tatra dīyate maryādeti svāmī . iti rāyamukuṭaḥ .. mriyante'treti maryā tāṃ dadātīti maryādā . iti sārasundarī .. sīmā . iti jaṭādharaḥ .. kūlam . iti hemacandraḥ . 4 . 143 .. (yathā, prabodhacandrodaye . 1 . 6 .
     kalpāntavātasaṃkṣobhalaṅghitāśeṣabhūbhṛtaḥ .
     sthairyaprasādamaryādāstā eva hi mahodadheḥ ..
devātitheḥ patnī . yathā, mahābhārate . 1 . 95 . 23 .
     devātithiḥ khalu vaidehīmupayeme maryādāṃ nāma ..)

[Page 3,643b]
maryādāgiriḥ puṃ, (maryādā sīmā tajjñāpako giriḥ .) kulācalaḥ . varṣasīmāparvataḥ . yathā . uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavāniti trayo ramyakahiraṇmayakurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgāyatāḥ . ubhayataḥ kṣārodāvadhayo dvisahasrayojanapṛthava ekaikaśaḥ pūrbasmāt pūrbasmāduttarottaro daśāṃśādhikāṃśena dairghya eva hrasanti . evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam . tathaivelāvṛtamapareṇa pūrbeṇa ca mālyavadgandhamādanāvānīlaniṣadhāyatau dvisahasraṃ paprathatuḥ ketumālabhadrāśvayoḥ sīmānaṃ vidadhāte . iti śrībhāgavate 5 skandhe 16 adhyāyaḥ ..

marva, pūrtau . gatau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) marvati payasā kumbhaṃ ceṭī . iti durgādāsaḥ ..

marṣa, puṃ, kṣāntiḥ . mṛṣadhātorbhāve ghañ pratyayena niṣpannaḥ .. (yathā, kirātārjunīye . 1 . 33 .
     a-marṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ ..)

marṣaṇaṃ, klī, (mṛṣ + lyuṭ .) kṣamā . mṛṣadhātorbhāve anaṭpratyayena niṣpannam .. (dharṣaṇam . yathā, mahābhārate . 3 . 313 . 29 .
     na cāpyadharme na suhṛdbibhedane parasvahāre paradāramarṣaṇe .
     kadaryabhāve ca ramenmanaḥ sadā nṛṇāṃ sadākhyānamidaṃ vijānatām ..
marṣayatīti . mṛṣ + ṇic + lyuḥ . marṣake, tri . yathā, śrīmadbhāgavate . 4 . 7 . 58 .
     idaṃ pavitraṃ paramīśaceṣṭitaṃ yaśasyamāyusyamaghaughamarṣaṇam ..)

marṣitaḥ, tri, kṣamāyuktaḥ . kṣāntiviśiṣṭaḥ . mṛṣadhātoḥ kartari ktapratyayena niṣpannaḥ .. (yathā, śrīmadbhāgavate . 1 . 7 . 51 .
     tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ .
     na bharturnātmanaścārthe yo'han suptān śiśūn vṛthā ..
) bhāve kte, klī . (marṣaṇam ..)

marṣitavān, tri, kṣāntaḥ . mṛṣadhātoḥ kartari ktavatupratyayena niṣpannaḥ ..

mala, ṅa dhṛtau . iti kavikalpadrumaḥ .. (bhvā°-ātma°saka°-seṭ .) ṅa malate . iti durgādāsaḥ ..

malaḥ, puṃ, klī, (mṛjyate śodhyate iti . mṛj + mṛjeṣṭilopaśca . uṇā 0 1 . 109 . iti alac ṭilopaśca . yadbā, malate dhārayati vyādhyādidaurgandhamiti . mal + ac .) pāpam . (yathā, manuḥ . 2 . 102 .
     paścimāntu samāsīno malaṃ hanti divākṛtam .. divārjitaṃ pāpaṃ nihanti . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * ..) viṭ . (yathā, manuḥ . 4 . 220 .
     pūyaṃ cikitsakasyānnaṃ puṃścalyāstvannamindriyam .
     viṣṭhā vārdhuṣikasyānnaṃ śāstravikrayiṇo malam ..
viṣṭhā malamekameva ca . iti tadbhāṣye medhātithiḥ ..) kiṭṭam . ityamaraḥ . 2 . 6 . 65 .. (yathā, abhijñānaśakuntale . 6 .
     chāyā na mūrchati malohataprāsāde śuddhe tu darpaṇatale sulabhāvakāśā ..) pāpaṃ kilviṣam . viṭ . viṣṭhā . kiṭṭaṃ kalaṅko maṇḍūrādi svedādi ca eṣu malaḥ .
     vasā śukramasṛṅmajjā mūtraṃ viṭkarṇaviṇṇakhāḥ .
     śleṣmāśrudūṣikā svedo dvādaśaite nṛṇāṃ malāḥ ..
iti smṛtiḥ . iti taṭṭīkāyāṃ bharataḥ .. karpūram . iti śabdacandrikā .. vātapittakaphāḥ . yathā --
     sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ .
     tatprakopasya tu proktaṃ vividhāhitasevanam ..
iti mādhavakaraḥ .. (pāribhāṣikamalaṃ yathā, mahābhārate . 8 . 45 . 23 .
     kṣattriyasya malaṃ bhaikṣyaṃ brāhmaṇasyāvrataṃ malam .
     malaṃ pṛthivyā vāhīkāḥ strīṇāṃ madaśriyo malam ..
)

malaghnaḥ, puṃ, (malaṃ hantīti . han + ṭak .) śālmalīkandaḥ . iti rājanirghaṇṭaḥ .. malanāśake, tri ..

malaghnī, strī, (malaghna + striyāṃ ṅīṣ .) nāgadamanī . iti rājanirghaṇṭaḥ ..

malajaṃ, klī, (malājjāyate iti . jan + ḍaḥ .) pūyaḥ . iti śabdacandrikā .. malodbhave, tri ..

maladūṣitaṃ, tri, (malena dūṣitam .) malinam . ityamaraḥ . 3 . 1 . 55 ..

maladrāvī, [n] puṃ, (malaṃ viṣṭhāṃ drāvayati cālayatīti . dru + ṇic + ṇiniḥ .) jayapālaḥ . iti rājanirghaṇṭaḥ ..

malanaṃ, klī, (malyate mardyate iti . mal + lyuṭ .) mardanam . iti medinī . ne, 104 ..

malanaḥ, puṃ, (malate dhārayati vṛṣṭitāpau . mala dhṛtau + lyuḥ .) paṭavāsaḥ . iti medinī . ne, 104 . tāṃvu iti bhāṣā ..

malapūḥ, strī, (malāt pāpāt punātīti . pū + kvip .) kākoḍumbarikā . ityamaraḥ . 2 . 4 . 61 .. (yathā, bhāvaprakāśe .
     vibhītakatvaṃ malapūjaṭānāṃ kvāthena kṛtvā guḍasaṃyutena ..)

malabhuk, [j] puṃ, (malaṃ bhuṅkte iti . bhuj + kvip .) kākaḥ . iti śabdaratnāvalī ..

malabhedinī, strī, (malaṃ bhinattīti . bhid + ṇiniḥ . striyāṃ ṅīp .) kaṭukā . iti rājanirghaṇṭaḥ ..

malamāsaḥ, puṃ, (malo malinaścāsau māsaśceti karmadhārayaḥ .) adhikamāsaḥ . tatparyāyaḥ . malimlucaḥ 2 adhimāsaḥ 3 asaṃkrāntamāsaḥ 4 napuṃsakaḥ 5 . tasya lakṣaṇaṃ yathā . ravisaṃkrāntyabhāvaviśiṣṭacāndramāsatvaṃ malamāsatvam . iti śrāddhavivekaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ .. api ca . jyotiṣe . amāvasyādvayaṃ yatra ravisaṃkrāntivarjitam . malamāsaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe .. amāvasyādvayam amāvasyādvayāntyakṣaṇadvayam . ravisaṃkrāntibhyāṃ ravikriyotpattirūpottarasaṃyogarūpābhyāṃ yathākramaṃ varjitaṃ tena darśadvayāntyakṣaṇadvayapūrbāparayoreva raveḥ kriyotpattyuttarasaṃyogābhyāṃ yathākramaṃ yogenādhimāsaḥ . saṃkrānterekakṣaṇe kriyotpattiraparakṣaṇe pūrbasaṃyoganāśaḥ uttarasaṃyogotpattiśceti kṣaṇadvayavṛttitvamiti mīmāṃsakasiddhāntāt . gṛhyapariśiṣṭajyotiḥparāśarau . raviṇā laṅghito māsaścāndraḥ khyāto malimlucaḥ . tatra yadvihitaṃ karma uttare māsi kārayet .. parāśaraḥ . pakṣadvaye'pi saṃkrāntiryadi na syāt sitāsite . tadā tanmāsavihitamuttare māsi kārayet .. atra laṅghanamasaṃkramaṇañca ravestadā bhavati yadā tanmāsatatpūrbamāsāntyakṣaṇayorekarāśyavasthitasya ravestanmāsānantarameva rāśyantarasaṃyogaḥ natvekarāśisthitasya māsavyāpanamātraṃ tathātve caturdaśyāmekarāśau saṃkrāntasya pratipatprathamakṣaṇe'pararāśau tatpararāśau ca dvitīyāyāṃ pratipadi vā raveḥ saṃyoge'parasyāpi malamāsatā syāt ataeva jyotiṣe . amāvāsyāparicchinnaṃ ravisaṃkrāntivarjitam . malamāsaṃ vijānīyādgarhitaṃ sarvakarmasu .. tasyārko darśakaścaikarāśau darśadvayātigaḥ .. atraikarāśisthārkasya darśadbayātigatvamuktam .. etacca pūrbopadarśitayormāsayoḥ pūrbasyaiva sambhavati na parasya .. * .. malamāsakāraṇantu jyotiṣe . divasasya haratyarkaḥ ṣaṣṭibhāgamṛtau tataḥ . karotyekamahaśchedaṃ tathaivaikañca candramāḥ .. evamardhatṛtīyānāmabdānāmadhimāsakam . grīṣme janayataḥ pūrbaṃ pañcābdānte tu paścimam .. tena divasasya titheḥ ṣaṣṭibhāgaṃ daṇḍamekaṃ ravirharati chedayati uttare chedamityabhidhānāt . tataśca ṛtau māsadvaye ṣaṣṭināḍīcchedādahnastitheśchedamākarṣaṇaṃ karoti . evaṃ candro'pi . evamuktakrameṇa varṣe dvādaśatithyātmakakālā karṣādardhatṛtīyānāmabdānāmante ardhaṃ tṛtīyaṃ yeṣāṃ te tathā grīṣme mādhavādiṣaṭke pūrvaṃ mādhavāditrikapatitaṃ pañcābdānte tu paścimaṃ śrāvaṇāditrikapatitaṃ malamāsaṃ candrārkau janayataḥ . grīṣme mādhavādiṣaṭke iti yaduktaṃ tat vyaktamāha mihiraḥ . mādhavādiṣu ṣaṭkeṣu māsi darśadbayaṃ yadā . dvirāṣāḍhaḥ sa vijñeyaḥ śete tu śrāvaṇe'cyutaḥ .. dbirāṣāḍho dbirāṣāḍhādiḥ . śrāvaṇe sauraśrāvaṇe . tathā ca jyotiṣe . mithunastho yadā bhānuramāvasyādvayaṃ spṛśet . dvirāṣāḍhaḥ sa vijñeyaḥ viṣṇuḥ svapiti karkaṭe .. amāvasyādvayaṃ tadantyakṣaṇadvayaṃ spṛśet saṃyuñjyāt na tanmadhye rāśyantarasaṃyoga ityarthaḥ .. * .. nanu karkaṭāditrike adhimāsapāte tatpūrbaṃ mithuna eva hariśayanaṃ tat kathaṃ mādhavādiṣaṭkamātre karkaṭe tat . tatrāha rājamārtaṇḍaḥ . kanyāsiṃhakulīreṣu yadā darśadvayaṃ bhavet . āgāmini tadā varṣe kulīre mādhavaḥ svapet .. mādhavāditrikaśrāvaṇāditrikādhimāsavivecanamapyetadartham . idantu sārdhavarṣadbayādhimāsapātamaucityakramāduktaṃ kvacittithīnāṃ hrāsabāhulyena daṇḍaṣaṣṭyadhikanyūnadarśanāduktakālanyūnādhikakāle'pi malamāso bhavatīti samayaprakāśakṛt . vastutastu vaiparītyaṃ yato nyūnadaṇḍatitheḥ prāyikatve tatra tithikṣayasya jhaṭityupalabhyamānatvāt svalpakālena tithyantarasambandhāt śīghraṃ ravilaṅghanapratīteḥ śīghrameva malamāso bhavatīti adhikadaṇḍatitheḥ prāyikatve tatra tithikṣayasya jhaṭityanupalabhyamānatvenādhikenaiva kālena tithyantarasambandhāt vilambenaiva ravilaṅghanapratīteścireṇaiva malamāso bhavatīti . tathā ca viṣṇudharmottaram . saurasaṃvatsarasyānte mānena śaśijena tu . ekādaśātiricyante dināni bhṛgunandana ! .. samādvaye sāṣṭamāse tasmānmāso'tiricyate . sa cādhimāsakaḥ proktaḥ kāmyakarmasu garhitaḥ .. idantu niyatamekasmādadhimāsāttṛtīyābde adhimāsāntaramiti . yadyapi . yāṃ tithiṃ samanuprāpya tulāṃ gacchati bhāskaraḥ . tayaiva sarvasaṃkrāntiryāvanmeṣaṃ na gacchati .. iti rājamārtaṇḍavacanāttulādiṣaṇmāse tithivṛddhyabhāvādbarṣe dbādaśatithivṛddhiranupapannātathāpi . madhye viṣuvatorbhānuryānyahāni tu vardhayet . taiḥ sambhūyādhiko māsaḥ patatyeva trayodaśaḥ .. iti gṛhyapariśiṣṭavākye viṣuvatormeṣatulāsaṃkrāntyormadhye meṣādiṣaṇmāsa eva tithivṛddhiruktā . ahargaṇane meṣādiṣaṇmāse mandabhuktyā saptadinavṛddhistulādau śīghrabhuktyā dinadvayahrāsa iti . tathā ca jyotiḥśāstram . meṣādīnāmaharvṛndaṃ ṣaṇṇāṃ saptāṣṭacandrakam . tulādīnāmaṣṭasaptacandrakantu likhet pṛthak .. candra ekaḥ . aṅkasya vāmā gatirityaṅkavidāṃ samayāt vyutkrameṇa aṅkā bodhyāḥ . tena dinavṛddhikramasañcayābhyāṃ meṣādiṣaṭka eva ekādaśāditithivṛddhiḥ . evañca . gate'bdadvitaye sārdhe pañcapakṣe dinadvaye . divasasyāṣṭame bhāge patatyeko'dhimāsakaḥ .. iti rājamārtaṇḍoktaḥ saptadaśadinādhikāṣṭamāsādhikavarṣadvaye adhimāsaḥ . sa saure māsi saptadaśadinottaraṃ cāndramāsalaṅghanāsambhavāt sāvanamānena jñeyaḥ . tathā ca viṣṇudharmottaraprathamakāṇḍam . saureṇābdastu mānena yadā bhavati bhārgava ! . sāvanena ca mānena dinaṣaṭkaṃ prapūryate .. saurasaṃratsare dinaṣaṭkādhikaḥ sāvanasaṃvatsaro bhavatīti . sauramāsāṣṭakādhikavarṣadvaye saptadaśa dināni vardhante sāvanakrameṇeti pūrboktaviṣṇudharmottaroktasamānaviṣayatāsyeti .. jyotiṣe . darśānāṃ phālgunādīnāṃ prāyo māghasya ca kvacit . napuṃsakatvaṃ bhavati na pauṣasya kadācana .. napuṃsakatvaṃ malamāsatvam . tathā coktam . asaṃkrānto hi yo māsaḥ kadācittithivṛddhitaḥ . kālāntarāt samāyāti sa napuṃsaka iṣyate .. śāṇḍilyo'pi . prāyaśo na śubhaḥ saumyo jyaiṣṭhaścāṣāḍhakastathā . madhyamau caitravaiśākhāvadhiko'nyaḥ subhikṣakṛt .. saumyo mārgaśīrṣaḥ . adhiko'dhimāsaḥ .. * ..
     tadayaṃ saṃkṣepaḥ . śuklapratipadādiramāvāsyānto ravilaṅghito māso malamāsaḥ . sa ca mādhavādau autsargikaḥ kadācit kārtikādāvapi . ayañcāniṣṭakṛt mādhavādi kārtikādiṣaṭkayorapi tallakṣaṇayoge mādhavādāveva tulādiṣaṭka evobhayamāse tallakṣaṇayoge pūrva eva . āśvinavaiśākhayostallakṣaṇayoge para eva malamāsaḥ tadbhinnastu bhānulaṅghitaḥ . malamāse āṣāḍhāderdvitvam . bhānulaṅghite tu naitaditi vistaraḥ .. * ..
     malamāse niṣiddhāni yathā, kāṭhakagṛhyam .
     cūḍāṃ mauñjībandhanañca agnyādheyaṃ mahālayam .
     rājābhiṣekaṃ kāmyañca na kuryādadhimāsake ..
     cūḍāṃ mauñjībandhanañca agnyādheyaṃ mahālayam .
     rājābhiṣekaṃ kāmyañca na kuryādbhānulaṅghite ..
     mahālayaṃ kanyārkaśrāddham . bhīmaparākrame'pi .
     adhimāse dinapāte dhanuṣi ravau bhānulaṅghite māsi .
     cakriṇi supte kuryānno māṅgalyaṃ vivāhañca ..
     dinapāte dinakṣaye .
     adhimāse vivāhaṃ yātrāṃ cūḍāṃ tathopanayanādi .
     kuryānna sāvakāśaṃ māṅgalyaṃ na tu viśeṣejyām .. iti ..
     atra vivāhādikīrtanaṃ niravakāśatve'pi niṣedhārtham . anyathā sāvakāśamityanenaiva siddheḥ .
     sāvakāśañca sambhavatkālāntaraṃ karma ato niravakāśasyānanyagatikasya pratiprasavo'rthāt sūcitaḥ . tathā ca malamāsādhikāre kāṭhakagṛhyam .
     kāle'nanyagatiṃ nityāṃ kuryānnaimittikīṃ kriyām ..
iti malamāsatattvam .. * .. api ca .
     agnyādhānaṃ pratiṣṭhāñca yajñadānavratāni ca .
     devavratavṛṣotsargacūḍākaraṇamekhalāḥ .
     māṅgalyamabhiṣekañca malamāse vivarjayet ..
iti gāruḍe 128 adhyāyaḥ .. * .. atha malamāsakartavyavratādi . cāturmāsyavratamāṣāḍhādyullekhena vihitaṃ tadapyārabdhaṃ śrāvaṇādimalamāse'pi kartavyaṃ āṣāḍhādipratidinakartavyatvena niravakāśāt .
     ṣaṣṭhyā tu divasairmāsaḥ kathito vādarāyaṇaiḥ .. iti jyotiḥśāstre pitāmahena ekamāsatvābhidhānācca . yacca .
     saṃvatsarantu yaḥ pūrṇamekabhaktena tiṣṭhati . ityādau māghādyanullikhitasaṃvatsaravratamārabdhaṃ tanmalamāse'pi kartavyam .
     kvacittrayodaśamāsāḥ saṃvatsara iti śruteḥ .. yacca pratimāsavihitaṃ na māghādyullekhena tanmalamāse'pi kartavyam . tathā ca rambhātṛtīyāvrate śivarahasyam .
     māse malimluce'pyevaṃ yajeddevīṃ saśaṅkarām .
     kintu nodyāpanaṃ kāryamityāha bhagavān śivaḥ ..
udyāpanaṃ pratiṣṭhā . vratārambho'pi niṣiddhaḥ . pūrboktakāśyapavacanāt . jyaiṣṭhādimāsaviśeṣavihitaṃ sāvitrīvratādikantu sāvakāśatvānmalamāse na kāryam . kintu prakṛta eva jyaiṣṭhādau kartavyamiti . bṛhaspatiḥ .
     nityanaimittike kuryāt prayataḥ san malimluce .
     tīrthasnānaṃ gajacchāyāṃ pretaśrāddhaṃ tathaiva ca ..
nityamaharahaḥ puraskāravihitaṃ snānasandhyāpañcamahāyajñādi kāmyamapi tathāvidhaṃ saṃkalpitaṃ yatkiñciddravyadānaśivapūjādi . vyaktaṃ bhaviṣye .
     kuryāt prātyahikaṃ karma prayataḥ san malimluce .
     naimittikañca kurvīta sāvakāśaṃ na yadbhavet ..
kālamādhavīye matsyapurāṇam .
     varṣe cāharahaḥ śrāddhaṃ dānañca prativāsaram .
     gobhūtilahiraṇyānāṃ māse'si syānmalimluce ..
kāṭhakagṛhyapariśiṣṭam .
     pravṛttaṃ malamāsāt prāk yat karma na samāpitam .
     āgate malamāse'pi tat samāpyamasaṃśayam ..
brahmasiddhānte .
     ārabdhaṃ karma yatkiñcittatkāryaṃ hi malimluce .. naimittikaṃ māsasaṃvatsaradivasādiviśeṣaniyamaśūnyāvaśyakartavyakādācitkanimittotpapannam .. jātakarmādyapi malamāse kāryam .
     jātakarmāntyakarmāṇi navaśrāddhaṃ tathaiva ca .
     maghātrayodaśīśrāddhaṃ śrāddhānyapi ca ṣoḍaśa ..
     candrasūryagrahe snānaṃ dānaśrāddhakriyādikam .
     kāryaṃ tammalamāse'pi nityaṃ naimittikaṃ tathā ..
smṛtiḥ .
     śrāddhajātakanāmāni ye ca saṃskāramāśritāḥ .
     malimluce'pi kartavyāḥ kāmyā iṣṭīśca varjayet ..
saṃskārā annaprāśananiṣkramaṇādayaḥ . iti mādhavācāryaḥ . antyakarmāṇi vahanadahanodakadānapiṇḍadānāsthisañcayādīni . navaśrāddham .
     caturthe pañcame caiva navamaikādaśe tathā .
     yadatra dīyate jantostannavaśrāddhamucyate ..
iti yamoktam .. atra caturthāhādigrahaṇaṃ maraṇadināvadhīti . bālagrahabhūtagrahanarādhipaprabalaśatruduḥsaharogābhibhavādbhutaduḥsvapnagrahadausthyādinimittaṃ śāntikarmāpi malamāse'pi kartavyam . viṣṇunā śāntisvastyayanairdaivopaghātān śamayet paracakropaghātāṃśca ityuktam . iti malamāsatattvam ..

malayaḥ, puṃ, (malate dharati candanādikamiti . mal + valimalitanibhyaḥ kayan . uṇā° 4 . 99 . iti kayan .) svanāmakhyātaparvataḥ . tatparyāyaḥ . āṣāḍhaḥ 2 dakṣiṇācalaḥ 3 . iti hemacandraḥ . 4 . 95 .. candanādriḥ 4 malayācalaḥ 5 . iti śabdaratnāvalī .. (sa ca saptakulācalāntargataḥ . yathā, mārkaṇḍeye . 57 . 10--11 .
     mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ .
     bindhyaśca pāripātraśca saptaivātra kulācalāḥ ..
) śailāṅgam . deśaviśeṣaḥ . (yathā, mātsye . 113 . 44 .
     aṅgā vaṅgā madgurakā antargiribahirgirī .
     tataḥ pravaṅgamātaṅgamalayāmalavartikāḥ ..
) ārāmaḥ . iti medinī . ye, 99 .. nandanavanam . iti dharaṇiḥ .. aṣṭādaśopadbīpāntargatadvīpaviśeṣaḥ . iti śabdamālā .. ṛṣabhadevasya śataputtrāntargatapañcamaputtraḥ . (yathā, śrībhāgavate . 5 . 4 . 10 . tamanu kuśāvarta ilāvarto brahmavarto malayaḥ keturbhadrasena indraspṛk vidarbhaḥ kīkaṭa iti nava navatipradhānāḥ .. garuḍavaṃśīyānāmanyatamaḥ . yathā, mahābhārate . 5 . 101 . 14 .
     susvaro madhuparkaśca hemavarṇastathaiva ca .
     malayo mātariśvā ca niśākaradivākarau ..
)

malayagandhinī, strī, (malayasya gandhaḥ astyasyāḥ . malayagandha + iniḥ . striyāṃ ṅīp .) umāsakhīviśeṣaḥ . iti śabdamālā ..

malayajaṃ, puṃ, klī, (malayāt jāyate iti . jan + ḍaḥ .) candanam . ityamaraḥ . 2 . 6 . 131 .. (yathā, gītagovinde . 3 . 11 .
     hṛdi viṣalatāhāro nāyaṃ bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ ..
     malayajarajo nedaṃ bhasma priyārahite mayi prahara na harabhrāntyānaṅga ! krudhā kimu dhāvasi ..
malayajāte, tri . yathā, mahābhārate . 1 . 27 . 6 .
     utpatadbhirivākāśaṃ vṛkṣairmalayajairapi ..) yathā ca .
     rāhuṃ malayajaṃ śūdraṃ paiṭhīnaṃ dvādaśāṅgulam .
     kṛṣṇaṃ kṛṣṇāmbaraṃ siṃhāsanaṃ dhyātvā tathāhvayet ..
iti grahayajñatattvam ..

malayā, strī, (mala + kayan . ṭāp .) trivṛtā . iti medinī . ye, 99 ..

malayācalaḥ, puṃ, (malayaścāsāvacalaśceti .) malayaparvataḥ . iti śabdaratnāvalī .. (yathā, suśrute uttaratantre . 47 adhyāye .
     punnāganāgakaravīrakṛtopakāre tasmin gṛhe kamalareṇvaruṇe śayīta .
     yatrāhatānilavikampitapuṣpadāmni hemantabindhyahimavanmalayācalānām ..
)

malayānilaḥ, puṃ, (malayasyānilaḥ .) vasantakālīnavāyuḥ . tatparyāyaḥ . vāsantaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, sāhityadarpaṇe . 3 . 126 .
     sa eva surabhiḥ kālaḥ sa eva malayānilaḥ .
     saiveyamabalā kintu mano'nyadiva dṛśyate ..
)

malayūḥ, strī, (malapūḥ . pṛṣodarāditvāt pasya yatvam .) malapūḥ . iti śabdaratnāvalī ..

malayodbhavaṃ, klī, (malayaḥ udbhava utpattikāraṇaṃ yasya .) candanam . iti rājanirghaṇṭaḥ ..

malavināśinī, strī, (malaṃ vināśayatīti . vi + naś + ṇic + ṇiniḥ . striyāṃ ṅīp .) śaṅkhapuṣpī . iti rājanirghaṇṭaḥ ..

malahantā, [ṛ] puṃ, (malaṃ hantīti . han + tṛc .) śālmalīkandaḥ . iti rājanirghaṇṭaḥ ..

malā, strī, (mala + ac . ṭāp .) bhūmyāmalakī . iti śabdacandrikā ..

malākarṣī, [n] puṃ, (malaṃ viṣṭhāṃ ākarṣati sthānāt sthānāntaraṃ nayatīti . ā + kṛṣ + ṇiniḥ .) haḍikaḥ . iti śabdamālā . hāḍi iti bhāṣā ..

malākā, strī, (malena manomālinyena akati kuṭilaṃ gacchatīti . ak + ac . striyāṃ ṭāp .) kāminī . hastinī . dūtī . iti saṃkṣiptasāroṇādivṛttiḥ ..

malāpakarṣaṇaṃ, klī, (apa + kṛṣ + bhāve lyuṭ . malasyāpakarṣaṇam .) pāpamocanam . maladūrīkaraṇam . iti kecit ..

malāpahā, strī, (malamapahantīti . apa + han + ḍaḥ . striyāṃ ṭāp .) nadīviśeṣaḥ . yathā --
     malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇā jalasāmyagā guṇaiḥ .
     malāpahāghaṭṭagayostathāpi pathyaṃ laghu svādutaraṃ sukāntidam ..
iti rājanirghaṇṭaḥ ..

malāvahaṃ, klī, (malaṃ āvahatīti . ā + vah + ac .) navavidhapāpāntargatapāpaviśeṣaḥ . yathā, mānave . 11 . 71 .
     kṛmikīṭavayohatyā madyānugatabhojanam .
     phalaidhaḥkusumasteyamadhairyañca malāvaham ..


malāriḥ, puṃ, (malasyārirnāśako recakatvāt .) sarvakṣāraḥ . iti rājanirghaṇṭaḥ ..

malinaṃ, tri, (malate dhārayatīti . mala + bahulamanyatrāpi . uṇā 0 2 . 49 . iti inac . yadvā, jyotsnātamisreti . 5 . 2 . 114 . ityatra . malaśabdādinajīmasacau pratyayau nipātyete . iti kāśikoktyā inac .) malayuktavastu . tatparyāyaḥ . malīmasam 2 kaccaram 3 maladūṣitam 4 . ityamaraḥ . 3 . 1 . 55 .. (yathā, mahānirvāṇatantre . 1 . 43 .
     parastrīharaṇe pāpaśaṅkābhayavivarjitāḥ .
     nirdhanā malinā dīnā daridrāścirarogiṇaḥ ..
) dūṣitam . (yathā, āryāsaptaśatyām . 402 .
     parapaṭa iva rajakībhirmalino bhuktvāpi nirdayaṃ tābhiḥ .
     arthagrahaṇena vinā jaghanya ! mukto'si kulaṭābhiḥ ..
) kṛṣṇam . iti medinī . ne, 104 .. nityanaimittikakriyātyāgī . iti mārkaṇḍeyapurāṇam .. (nikṛṣṭam . yathā, śiśupālavadhe . 9 . 23 .
     dyutimagrahīdgrahagaṇo laghavaḥ prakaṭībhavanti malināśrayataḥ .. malināśrayataḥ nikṛṣṭāśrayaṇāt . iti taṭṭīkāyāṃ mallināthaḥ ..)

malinaṃ, klī, (malate dharati doṣamiti . mala + inac .) gholam . iti śabdacandrikā .. doṣaḥ . iti hemacandraḥ .. ṭaṅkaṇaḥ . iti rājanirghaṇṭaḥ ..

malinamukhaḥ, puṃ, (malinaṃ mukhamagrabhāgo yasya .) agniḥ . golāṅgulaḥ . iti medinī . khe, 18 .. pretaḥ . iti hemacandraḥ ..

malinamukhaḥ, tri, (malinaṃ dūṣitaṃ mukhaṃ yasya .) krūraḥ . khalaḥ . iti medinī . khe, 18 . hemacandraśca .. mlānavadanaśca ..

malināmbu, klī, (malinaṃ kṛṣṇavarṇaṃ ambu .) masī . iti hemacandraḥ . 3 . 48 ..

malināsyaḥ, tri, (malinaṃ dūṣitamāsyaṃ yasya .) khalaḥ . iti śabdamālā ..

malinī, strī, (malamasyā astīti . mala + iniḥ . striyāṃ ṅīp .) rajasvalā nārī . ityamaraḥ . 2 . 6 . 20 ..

malimlucaḥ, puṃ, (malī san mlocatīti . mluc ir gatyām + kaḥ .) malamāsaḥ . yathā -- tamatikramya tu raviryadā gacchet kathañcana . ādyo malimluco jñeyo dbitīyaḥ prakṛtaḥ smṛtaḥ .. yadā taṃ darśāntamāsamatikramya tatpūrbamāsāntyakṣaṇavṛttirāśisthaḥ san sūryo'tivāhya gacchet māsāntare rāśyantarasaṃyogaṃ gacchet tadā ādyo'tikrāntamāso malimluco jñeyaḥ . malī san mlocati gacchatīti malimlucaḥ . dvitīyastu prakṛtaḥ śuddhaḥ karmārhatvāt . iti malamāsatattvam .. agniḥ . cauraḥ . iti medinī . ce, 21 .. (yathā, māghe . 16 . 52 .
     prahitaḥ pradhanāya mādhavānahamākārayituṃ mahībhṛtā .
     na pareṣu mahaujasaśchalādapakurvanti malimlucā iva ..
) vāyuḥ . iti śabdamālā .. (pañcayajñaparibhraṣṭaḥ . iti hemacandraḥ . 3 . 522 ..)

maliṣṭhā, strī, (atiśayena malinī . malinī + iṣṭhaḥ . striyāṃ ṭāp .) rajasvalā nārī . iti trikāṇḍaśeṣaḥ ..

malīmasaṃ, klī, (malamasyāstīti . mala + jyotsnātamisreti . 5 . 2 . 114 . iti īmasac pratyayena nipātitaḥ .) lauham . puṣpakāsīsam . iti medinī . se, 59 ..

malīmasaḥ, tri, (malamasyāstīti . mala + īmasac . nipātyate .) malinaḥ . ityamaraḥ . 3 . 1 . 55 .. (yathā, māghe . 1 . 38 .
     upaplutaṃ pātumado madoddhataistvameva viśvambhara ! viśvamīśiṣe .
     ṛte raveḥ kṣālayituṃ kṣameta kaḥ kṣapātamaskāṇḍamalīmasaṃ nabhaḥ ..
kṛṣṇavarṇaḥ . yathā, śrīkaṇṭhacarite . 6 . 38 .
     malīmasaśrīrmadhupānasakto bheje latāḥ puṣpavatīḥ sphuṭaṃ yaḥ .
     sa eva caitreṇa vata dbirephaḥ puṣpeṣurājye vihitaḥ purodhāḥ ..
)

malūkaḥ, puṃ, (mala + bāhulakāt ūkaḥ .) kṛmiviśeṣaḥ . ityuṇādikoṣaḥ ..

malla, ṅa dhṛtau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka° seṭ .) ṅa, mallate . iti durgādāsaḥ ..

mallaḥ, puṃ, (mallate dharati balamiti . mall + ac .) bāhuyodhī . ityamarabharatau . māla iti bhāṣā .. (yathā, śrīmadbhāgavate . 10 . 43 . 17 .
     mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān ..) varṇasaṅkarajātiviśeṣaḥ . mālā iti bhāṣā . sa ca vrātyakṣattriyāt savarṇāyāṃ jātaḥ . iti mānave 10 adhyāyaḥ .. sa ca leṭāt tīvarakanyāyāṃ jātaḥ . iti brahmavaivartapurāṇam .. tantravāyyāṃ kundakārājjātaḥ . iti parāśarapaddhatiḥ .. pātram . kapolam . matsyabhedaḥ . iti medinī . le, 44 .. deśaviśeṣaḥ . yathā --
     daśārṇā navarāṣṭrañca mallāḥ śāllā yugandharāḥ .. iti virāṭaparvaṇi 1 adhyāyaḥ ..

mallakaḥ, puṃ, (malla iva . malla + kan . dṛḍhatvādasya tathātvam . yadvā, malla dhāraṇe + ṇvul .) dantaḥ . iti hemacandraḥ . 3 . 284 .. (brāhmaṇaviśeṣaḥ . yathā, rājataraṅgiṇyām . 8 . 2320 .
     vilokya vaikalyahatau baddhau tau svāminau tathā .
     kṛṣṭāsidhenuruttasthau dvijanmā mallakābhidhaḥ ..
)

[Page 3,646c]
mallakaḥ, puṃ, strī, (mallate dhārayati pradīpamiti . mall + ṇvul .) dīpādhāraḥ . nārikelaphalāvayavajapātraviśeṣaḥ . mālā iti bhāṣā . striyāṃ mallikā . ityamarabharatau .. pradīpaḥ . iti mathureśaḥ ..

mallajaṃ, klī, (malle tadākhyadeśe jāyate iti . jan + ḍaḥ .) maricam . iti jaṭādharaḥ ..

mallatūryaṃ, klī, (mallairvādyamānaṃ tūryam . mallāya tūryamiti vā .) vādyaviśeṣaḥ . tatparyāyaḥ . mahāsvanaḥ 2 . iti trikāṇḍaśeṣaḥ ..

mallanāgaḥ, puṃ, (nāgo hastīva mallaḥ . pūrbanipātaḥ .) vātsyāyanamuniḥ . (mallo balīyān nāgaḥ .) abhramātaṅgaḥ . iti medinī . ge, 57 .. (mallo nāga iva .) lekhahāraḥ . iti śabdaratnāvalī .. kāmaśāstraviśeṣaḥ . iti dharaṇiḥ ..

mallabhūḥ, strī, (mallānāṃ bhūrbhūmiḥ .) mallabhūmiḥ . iti jaṭādharaḥ ..

mallabhūmiḥ, strī, (mallānāṃ bhūmiḥ sthānam .) mallakrīḍāsthānam . tatparyāyaḥ . akṣavāṭaḥ 2 raṅgabhūmiḥ 3 raṇasthalī 4 . iti śabdaratnāvalī .. mallabhūḥ 5 akṣapāṭaḥ 6 . iti jaṭādharaḥ .. deśaviśeṣaśca .. (yathā --
     ayaḥpātre payaḥpānaṃ śālapatre ca bhojanam .
     śayanaṃ tālapatre ca mallabhūmeriyaṃ gatiḥ ..
ityudbhaṭaḥ ..)

mallayātrā, strī, (mallānāṃ yātrā .) mallānāṃ yuddhārthayātrā . tatparyāyaḥ . māllavī 2 . iti hārāvalī ..

mallayuddhaṃ, klī, (mallānāṃ yuddham .) mallānāṃ saṃgrāmaḥ . tatparyāyaḥ . niyuddham 2 bāhuyuddham 3 . iti śabdaratnāvalī .. tatprakārā yathā --
     atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ .
     codyamānastato bhīmo duḥkhenaivākarommatim ..
     nahi śaknoti vivṛtaṃ pratyākhyātuṃ narādhipam .
     tataḥ sa puruṣavyāghraḥ śārdūlaśithilaścaran ..
     praviveśa mahāraṅgaṃ virāṭamabhipūjayan .
     babandha kakṣāṃ kaunteyastataḥ saṃharṣayan janān .
     tatastaṃ vṛtrasaṅkāśaṃ bhīmo mallaṃ samāhvayat ..
     jīmūtaṃ nāma taṃ mallaṃ tatra prakhyātavikramam .
     tāvubhau sumahotsāhāvubhau tīvraparākramau ..
     mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau .
     tatastau naraśārdūlau bāhuyuddhe samīyatuḥ ..
     vīrau paramasaṃ hṛṣṭāvanyonyajayakāṅkṣiṇau .
     āsīt subhīmaḥ sampāto vajraparvatayoriva .. 10 ..
     ubhau paramasaṃhṛṣṭau balenātibalāvubhau .
     anyonyamantaraprepsū parasparajayaiṣiṇau ..
     ubhau paramasaṃhṛṣṭau mattāviva mahāgajau .
     kṛtapratikṛtaiścitrairbāhubhiśca sakaṅkaṭaiḥ .. 11 ..
     sannipātāvadhūtaiśca pramāthonmathanaistathā .
     kṣepaṇairmuṣṭibhiścaiva varāhoddhūtanisvanaiḥ ..
     talairvajranipātaiśca prasṛṣṭābhistathaiva ca .
     śalākānakhapātaiśca pādoddhūtaiśca dāruṇaiḥ ..
     jānubhiścāśmanirghoṣaiḥ śirobhiścāvaghaṭṭitaiḥ .
     tadyuddhamabhavadghoramaśastraṃ bāhutejasā ..
     balaprāṇena śūrāṇāṃ samājotsavasannidhau .
     arajyata janaḥ sarvaḥ sotkruṣṭaninadotthitaḥ .
     balino saṃyuge rājan ! vṛtravāsavayoriva .
     prakarṣaṇākarṣaṇayorabhyākarṣavikarṣaṇaiḥ ..
     ākarṣetāmathānyonyaṃ jānubhiścābhijaghnatuḥ .. 12 ..
     tataḥ śabdena mahatā bhartsayantau parasparam .
     vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau ..
     bāhubhiḥ samasajjetāmāyasaiḥ parighairiva .
     cakarṣa dorbhyāmutpāṭya bhīmo mallamamitrahā ..
     vinadantamabhikrośan śārdūla iva vāraṇam .
     tamudyamya mahābāhurbhrāmayāmāsa vīryavān ..
     tato mallāśca matsyāśca vismayaṃ cakrire param .
     bhrāmayitvā śataguṇaṃ gatasattvamacetanam .
     pratyapiṃṣanmahābāhurmallaṃ bhuvi vṛkodaraḥ .. 13 ..
     tasmin vinihate malle jīmūte lokaviśrute .
     virāṭaḥ paramaṃ harṣamagacchadbāndhavaiḥ saha ..
     sa harṣāt pradadau vittaṃ bahu rājā mahāmanāḥ ..
iti virāṭaparvaṇi 12 adhyāyaḥ .. eṣāṃ ṭīkā yathā . dukhena svaprakaṭanarājājñālaṅghanadvandvajena . vivṛtaṃ lokasamakṣam . śārdūlaśithilaḥ siṃha iva vyāghra iva vā śithilaḥ sāvajñaḥ . syāt siṃhe'pi ca śārdūla iti darśanāt . kakṣāṃ kaccham . sampātaḥ saṃgharṣaḥ .. 10 .. sakaṅkaṭaiḥ kaṅkaṭaḥ karagharṣaṇajaḥ kiṇaḥ kaḍā iti prasiddhaḥ . kṛtapratikṛtaiḥ paraprayuktipratikṛtaiḥ . citrairvicitrairbandhairiti śeṣaḥ .. 11 .. sannipātetyādi . ete mallānāṃ śikṣāviśeṣāḥ . sannipātaiḥ parasparasaṃghātairavadhūtairbaddhamuṣṭibhujāghātaiḥ pramāthaiḥ pātayitvā peṣaṇaiḥ . unmathanaiḥ antarīkṣe bhujābhyāṃ mathanaiḥ . kṣepaṇaiḥ sthānāt pracyāvanaiḥ . baddhāṅgulikaro muṣṭiḥ .
     avāṅmukhaṃ skandhagataṃ bhrāmayitvā tathaiva yaḥ .
     kṣiptasya śabdaḥ sa bhavedvarāhoddhūtanisvanaḥ ..
     tarjanyaṅguṣṭhamadhyena prasāritakaro hi yaḥ .
     saṃprahārastalākhyastu saṃgraho vajramiṣyate ..
ardhacandratulyamallamuṣṭirvajramityarthaḥ .
     prasṛtāṅgulihastena prasṛṣṭiḥ prahṛtiḥ smṛtā .
     dviguṇīkṛtabāhuryastadīyārthaṃ yathābalam ..
     prahāraḥ saśalākā syāt pādoddhūtaḥ padāhatam ..
jānubhiścāśmanirghoṣaiḥpāṣāṇaghoṣasadṛśadhvanibhiḥ karaṇairyānyavaghaṭṭanāni taiḥ . balaprāṇena balotkarṣeṇa . sotkruṣṭaninadotthitaḥ utkrośananinadotthānasahitaḥ . prakarṣaṇaṃ bāhusaṃmukhānayanaṃ prakṛṣṭākarṣaṇaṃ tadevākarṣaṇamīṣatsammukhānayanam . abhyākarṣaḥ samantataḥ karṣaṇam . vikarṣaṇaṃ paścāt nayanaṃ tadeva viparītakarṣaṇamucyate upasargabhedādarthabhedo'pīti .. 12 .. śataguṇaṃ śatavāram .. 13 .. ityarjunamiśrakṛtabhāratārthadīpikā ..

[Page 3,647b]
mallā, strī, (mallate dhārayati vilāsādikamiti . malla dhāraṇe + ac . striyāṃ ṭāp .) nārī . patravallī . mallikā . iti śabdaratnāvalī .. (loṭhanarājapatnī . yathā, rājataraṅgiṇyām . 8 . 1917 .
     tameva puttrā śocantī śokaśaṅkuhatāśayā .
     tataḥ prapede pralayaṃ mallā loṭhanavallabhā ..
)

mallāraḥ, puṃ, (mallaṃ ṛcchati prāpnotīti . ṛ + aṇ .) rāgaviśeṣaḥ . sa tu ṣaṇṇāṃ rāgāṇāṃ madhye dvitīyaḥ . yathā --
     ādau mālavarāgendrastato mallārasaṃjñitaḥ .
     śrīrāgastasya paścādvai vasantastadanantaram ..
     hillolaścātha karṇāṭa ete rāgāḥ prakīrtitāḥ ..
asya ṣaṭrāgiṇyo yathā --
     velāvalī pūravī ca kānaḍā mādhavī tathā .
     koḍā kedārikā caiva mallārasya priyā imāḥ ..
asya gānasamayaḥ .
     meghamallārarāgasya gānaṃ varṣāsu sarvadā .. asya svarūpaṃ yathā --
     śaṅkhāvadātaṃ palitaṃ dadhānaḥ pralambakarṇaḥ kumudenduvarṇaḥ .
     kaupīnavāsāḥ savihāracārī mallārarāgaḥ śuciśāntamūrtiḥ ..
iti saṅgītadāmodaraḥ .. (tathā ca saṅgītadarpaṇe rāgādhyāye .
     bhairavaḥ pañcamo nāṭo mallāro gauḍamālavaḥ .
     deśākhyaśceti ṣaḍrāgāḥ procyate lokaviśrutāḥ ..

     meghamallārikā mālakauśikaḥ paṭamañjarī .
     āśāvarīti vijñeyā rāgā mallārasaṃśrayāḥ ..
iti rāgārṇavamatam ..)

mallārī, strī, (mallāra + ṅīp .) vasantarāgasya rāgiṇī . yathā --
     āndolitā ca deśākhyā lolā prathamamañjarī .
     mallārī ceti rāgiṇyo vasantasya sadānugāḥ ..
iti saṅgītadāmodaraḥ .. megharāgasya rāgiṇī . iti halāyudhaḥ .. (asyā udāharaṇādikaṃ yathā saṃgītadarpaṇe .
     mallārī sapahīnā syāt grahāṃśanyāsadhaivatā .
     auḍavā pauvarīyuktā varṣāsu sukhadā sadā ..
dha ni ri ga ma dha . asyā dhyānaṃ yathā --
     gaurī kṛśā kokilakaṇṭhanādā gītacchalenātmapatiṃ smarantī .
     ādāya vīṇāṃ malinā rudantī mallārikā yauvanadūnacittā ..
)

malliḥ, puṃ, (mallate dhārayati vijñānamiti . malla + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) caturviṃśativṛttārhatāṃ madhye ūnaviṃśajinaḥ . iti hemacandraḥ . 1 . 28 ..

malliḥ, strī, (malla + in .) mallikā . iti śabdaratnāvalī ..

[Page 3,647c]
mallikaḥ, puṃ, (mallyate dhāryate'sau . malla + in . svārthe kan .) malinacañcucaraṇayuktahaṃsaḥ . malinaiḥ kiñciddhūsaravarṇairālohitaiścañcucaraṇairupalakṣitaḥ śuklahaṃsaḥ . ityamarabharatau .. nṛṇāmupādhiviśeṣaśca .. (yathā, bharatamallikaḥ . tathā ca bhaṭṭikāvyaṭīkārambhe maṅgalācaraṇaślokaḥ .
     natvā śaṅkaramambaṣṭhagaurāṅgamallikātmajaḥ .
     bhaṭṭiṭīkāṃ prakurute bharato mugdhabodhinīm ..
)

mallikā, strī, (mallireveti . malli + svārthe kan . striyāṃ ṭāp . yadbā, mallirhaṃsa iva śuklatvāt . malli + ivārthe kan .) svanāmakhyātapuṣpavṛkṣaḥ . velaphula iti bhāṣā .. (yathā, kāvyādarśe . 2 .
     mallikāmukule caṇḍi ! bhāti guñjanmadhuvrataḥ .
     prayāṇe pañcabāṇasya śaṅkhamāpūrayanniva ..
) tatparyāyaḥ . tṛṇaśūnyam 2 bhūpadī 3 śatabhīruḥ 4 . ityamaraḥ . 2 . 4 . 69 .. tṛṇaśūnyā 5 śītabhīruḥ 6 . iti bharataḥ .. bhadravallī 7 gaurī 8 vanacandrikā 9 priyā 10 saumyā 11 nārīṣṭā 12 girijā 13 sitā 14 mallī 15 madayantī 16 candrikā 17 modinī 18 . asyā guṇāḥ . kaṭutvam . tiktatvam . cakṣuṣyatvam . mukhapākakuṣṭhavisphoṭakaṇḍūtiviṣavraṇanāśitvañca . iti rājanirghaṇṭaḥ .. kaphanāśitvam . iti rājavallabhaḥ .. uṣṇatvam . laghutvam . vṛṣyatvam . vātapittāsradṛgvyādhyarucināśitvañca . iti bhāvaprakāśaḥ .. * .. asyā utpattiryathā --
     vicarantaṃ tadā bhūyo maheśaṃ kusumāyudhaḥ .
     ārāt sthitvāgrato dhanvī santāpayitumudyataḥ ..
     tatastamagrato dṛṣṭvā krodhād dhmātadṛśā haraḥ .
     smaramālokayāmāsa śikhāgrāccaraṇāntikam ..
     ālokitastrinetreṇa madano dyutimānapi .
     prādahyata tadā brahman ! pādādārabhya kakṣavat ..
     pradahyamānau caraṇau dṛṣṭvāsau kusumāyudhaḥ .
     utsasarja dhanuḥ śreṣṭhaṃ tajjagāmātha pañcadhā ..
     yadāsīnmuṣṭibandhaṃ tadrukmapṛṣṭhaṃ mahāprabham .
     sa ca kalpatarurjātaḥ sraggandhāḍhyo guṇākṛtiḥ ..
     nāhasthānaṃ śubhākāraṃ yadāsīdvajrabhūṣitam .
     tajjātaṃ keśavāraṇyaṃ bakulaṃ nāmato nagaiḥ ..
     yā ca koṭī śubhā hyāsīdindranīlavibhūṣitā .
     jātā sā pāṭalā ramyā bhṛṅgarājavibhūṣitā ..
     nāhopari tathā muṣṭau sthānaṃ candramaṇiprabham .
     pañcagulmābhavajjātī śaśāṅkakiraṇojjvalā ..
     ūrdhvaṃ muṣṭyā adhaḥ kaṭyāḥ sthānaṃ vidrumabhūṣitam .
     tasmādbahupuṭā mallī sañjātā vividhā mune ! ..
iti vāmanapurāṇe 6 adhyāyaḥ .. matsyaviśeṣaḥ . mṛtpātrabhedaḥ . iti medinī . ke, 137 .. pānapātram . iti hemacandraḥ ..

mallikākṣaḥ, puṃ, (mallikāpuṣpamiva akṣiṇī yasyeti . akṣṇo'darśanāt . 5 . 4 . 76 . iti ac .) malinacañcucaraṇayuktahaṃsaḥ . iti hemacandraḥ . 4 . 392 .. śuklavarṇaveṣṭitacakṣurdvayayuktahayaḥ . iti halāyudhaḥ .. (yathā, harivaṃśe . 241 . 25 -- 26 .
     mallikākṣān virūpākṣān krauñcavarṇān manojavān .
     aśvasainyaṃ mahābāhustadapratimapauruṣaḥ .
     nisūdayāmāsa balī gadayā bhīmavikramaḥ ..
)

mallikākhyaḥ, puṃ, malinacañcucaraṇayuktahaṃsaḥ . ityamaraṭīkā .. te sitā haṃsā malinaiḥ kiñciddhūsaravarṇairālohitaiścañcucaraṇairlakṣitā mallikākhyā mallikanāmānaḥ . mala malla ṅa dhṛtau lāntaḥ nāmnīti ikaḥ . malliko haṃsabhede syāttṛṇaśūnyantu mallikā . iti rudraḥ . śuklāṅgatvānmallikāpuṣpamiva akṣi yeṣāṃ te mallikākṣā iti svāmī . iti bharataḥ .. (yathā, uttararāmacarite . 1 . 26 .
     etasmin madakalamallikākhyapakṣavyādhūtasphu radurudaṇḍapuṇḍarīkāḥ .
     vāṣpāmbhaḥparipatanodgamāntarāle saṃdṛṣṭāḥ kuvalayino bhuvo vibhāgāḥ ..
)

mallikākhyā, strī, (malliketi ākhyā yasyāḥ .) tripuramālīpuṣpam . tatparyāyaḥ . mohinī 2 vaṭapatrā 3 mohanā 4 . iti ratnamālā ..

mallikāgandhaṃ, klī, (mallikāyā iva gandho yasya .) maṅgalāguru . iti rājanirghaṇṭaḥ ..

mallikāpuṣpaḥ, puṃ, (mallikāyā puṣpamiva puṣpaṃ yasya .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ .. karuṇavṛkṣaḥ . iti hemacandraḥ . karuṇā levu iti bhāṣā .. svanāmakhyātapuṣpavṛkṣaśca ..

malligandhi, klī, (malleriva gandho yasya tat . upamānācca . 5 . 4 . 138 . iti ikārādeśaḥ .) aguru . iti śabdacandrikā ..

mallipatraṃ, klī, (malleḥ patramiva patraṃ yasya .) chatrākaḥ . iti trikāṇḍaśeṣaḥ ..

mallī, strī, (malli + kṛdikārāditi pakṣe ṅīṣ .) mallikā . iti rājanirghaṇṭaḥ śabdaratnāvalī ca .. (yathā, rājendrakarṇapūre . 49 .
     kiṃ rākendukaracchaṭābhiruditaṃ kiṃ mauktikairudgataṃ kiṃ mallīmukulaiḥ smitaṃ bikasitaṃ kiṃ mālatīkuḍmalai ..)

mallīkaraḥ, tri, (amalamapi ātmānaṃ mallamiva karotīti . kṛ + ac .) cauraḥ . iti śabdaratnāvalī ..

mallu, puṃ, (mallate bhayaṃ dhārayatīti . malla + bāhulakāt uḥ .) bhālukaḥ . iti śabdacandrikā ..

mava, nahe . iti kavikalpadrumaḥ .. (bhvā°-para°maka°-seṭ .) naho bandhanam . mavati cauraṃ lokaḥ . iti durgādāsaḥ ..

mavitaḥ, tri, (mava + karmaṇi ktaḥ .) baddhaḥ . ityamaraṭīkāyāṃ svāmī ..

[Page 3,648b]
mavya, bandhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) mavyati cauraṃ rājā . yadvayānto'yamityeke . iti durgādāsaḥ ..

maśa, dhvanau . kope . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) maśati maśakaḥ . iti durgādāsaḥ ..

maśakaḥ, puṃ, (maśati dhvanatīti . maś + ac . saṃjñāyāṃ kan .) kīṭaviśeṣaḥ . maśā iti bhāṣā .. tatparyāyaḥ . vajratuṇḍaḥ 2 sūcyāsyaḥ 3 sūkṣmamakṣikaḥ 4 rātrijāgaradaḥ 5 . iti rājanirghaṇṭaḥ .. (yathā, śrīmadbhāgavate . 3 . 31 . 27 .
     tudantyāmatvacaṃ daṃśā maśakā matkuṇādayaḥ .
     rudantaṃ vigatajñānaṃ kṛmayaḥ kṛmikaṃ yathā ..
) tannāśakadhūpo yathā --
     triphalārjunapuṣpāṇi bhallātakaśirīṣakam .
     lākṣāsarjarasaścaiva viḍaṅgaścaiva gugguluḥ .
     etairdhūpairmakṣikāṇāṃ maśakānāṃ vināśanam ..
iti gāruḍe 181 adhyāyaḥ .. carmabhedaḥ . sa tu svanāmakhyātacarmanirmitasnehādipātram . rogaviśeṣaḥ . māśā iti hindī . āṃcila iti vaṅgabhāṣā .. iti śabdaratnāvalī .. * .. maśakarogamāha .
     avedanaṃ sthirañcaiva yattu gātre pradṛśyate .
     māṣavat kṛṣṇamutsannaṃ malinaṃ maśakaṃ diśet ..
sthiraṃ acalam . asya cikitsā yathā --
     carmakīlaṃ jatumaṇiṃ maśakāṃstilakālakān .
     utkṛtya śastreṇa dahet kṣārāgnibhyāmaśeṣataḥ ..
iti bhāvaprakāśaḥ .. api ca
     laśunānāntu cūrṇasya gharṣo maśakanāśanaḥ . iti gāruḍe 175 adhyāyaḥ ..

maśakī, [n] puṃ, (maśakāḥ santyasyāmiti . maśaka + iniḥ .) udumbaravṛkṣaḥ . iti hemacandraḥ . 4 . 198 ..

maśaharī, strī, (maśaṃ maśakaṃ haratīti . hṛ + harateranudyamane'c . 3 . 2 . 9 . iti ac . striyāṃ ṅīṣ .) maśakanivārakaprāvaraṇaviśeṣaḥ . maśāri iti bhāṣā .. catuṣkī 2 . iti jaṭādharaḥ ..

maśunaḥ, puṃ, (me samaye śvayati vardhate iti . śvi + bahulavacanāt nak . tataḥ nipātitaḥ .) kukkuraḥ . iti śabdamālā ..

maṣa, vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) maṣati . iti durgādāsaḥ ..

maṣikūpī, strī, (maṣeḥ kūpa iva . maṣikūpa + alpārthe ṅīṣ .) masyādhāraḥ . iti hemacandraḥ .. 3 . 148 ..

maṣidhānaṃ, klī, (dhīyate'sminniti . dhā + adhikaraṇe lyuṭ . maṣerdhānaṃ sthānam .) masyādhāraḥ . iti hemacandraḥ . 3 . 148 ..

maṣīlekhyadalaḥ, puṃ, (maṣībhirlekhyaṃ lekhanayogyaṃ dalaṃ yasya .) śrītālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 3,648c]
masa, ir ya ī parimāṇe . pariṇāme . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ . niṣṭhāyāmaniṭ .) ir, amasat amāsīt amasīt . asmāt puṣāditvānnityaṃ ṅa ityanye . ya, masyati dhānyaṃ gṛhī . parimātītyarthaḥ . ī, mastaḥ . pariṇāmaṃ kasyacidanurodhāt . iti durgādāsaḥ ..

masakaḥ, puṃ, (masyate parimīyate'sau . masa + karmaṇi ghaḥ . alpārthe kan .) kṣudrarogaviśeṣaḥ . māsā iti loke prasiddhaḥ . tallakṣaṇaṃ yathā --
     avedanaṃ sthirañcaiva yattu gātre pradṛśyate .
     māṣavat kṛṣṇamutsannaṃ malinaṃ masakaṃ diśet ..
avedanaṃ vedanārahitam . sthiram acalam .. taccikitsā yathā --
     carmakīlaṃ jatumaṇiṃ masakāṃstirlakālakān .
     utkṛtya śastreṇa dahet kṣārāgnibhyāmaśeṣataḥ ..
iti bhāvaprakāśaḥ ..

masanaṃ, klī, (masyate iti . mas + lyuṭ .) somarājīvṛkṣaḥ . iti śabdacandrikā ..

masarā, strī, (mas + bāhulakāt arac . striyāṃ ṭāp .) masūraḥ . iti jaṭādharaḥ ..

masāraḥ, puṃ, (mas + bhāve kvip . masaṃ parimāṇaṃ ṛcchatīti . ṛ + aṇ .) indranīlamaṇiḥ . iti śabdaratnāvalī .. (yathā, naiṣadhacarite . 9 . 104 .
     cakāsti binduccutakāticāturīghanāsrubindusru tikaitavāttava .
     masāratārākṣi ! sasāramātmanā tanoṣi saṃsāramasaṃśayaṃ yataḥ ..
)

masārakaḥ, puṃ, (masāra + svārthe kan .) indranīlamaṇiḥ . iti śabdaratnāvalī ..

masiḥ, strī, puṃ, (masyate pariṇamate iti . mas + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) lipiprayojanā . lekhanadravyam . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . masijalam 2 patrāñjanam 3 . iti trikāṇḍaśeṣaḥ .. melā 4 kālī 5 añjanam 6 masī 7 . iti śabdaratnāvalī .. rañjanī 8 . iti svāmī .. malināmbu 9 maśī 10 . iti hemacandraḥ . 3 . 148 .. śephālikāvṛntam . iti rudraḥ śabdaratnāvalī ca ..

masikā, strī, śephālikā . iti śabdaratnāvalī .. malikā iti granthāntare pāṭhaḥ ..

masidhānaṃ, klī, (maserdhānaṃ ādhāraḥ .) masyādhāraḥ . iti śabdaratnāvalī ..

masidhānī, strī, (maserdhānī .) masyādhāraḥ . doyāti iti bhāṣā .. tatparyāyaḥ . masimaṇiḥ 2 melāndhuḥ 3 varṇakūpikā 4 melānandā 5 melāmbu 6 masidhānam 7 . iti śabdaratnāvalī .. masikūpī 8 . iti hemacandraḥ .. masikūpikā 9 . iti jaṭādharaḥ ..

[Page 3,649a]
masinaṃ, klī, (masyate parimīyate gaṇanayeti . mas + bahulamanyatrāpi . uṇā 0 2 . 49 . iti inac .) sapiṇḍakam 2 . ityuṇādikoṣaḥ ..

masipaṇyaḥ, puṃ, (masiḥ kālī paṇyamasya .) lekhakaḥ . iti trikāṇḍaśeṣaḥ ..

masiprasūḥ, strī, (masiṃ prakarṣeṇa sūte udgiratīti . pra + sū + kvip .) masyādhāraḥ . iti hārāvalī .. lekhanī . iti kecit ..

masimaṇiḥ, strī, (masyādhāro maṇiriveti .) masyādhāraḥ . iti śabdaratnāvalī ..

masivardhanaṃ, klī, (masiṃ vardhayatīti . vṛdh + ṇic + lyuḥ .) rasagandhaḥ . iti trikāṇḍaśeṣaḥ ..

masī, strī, (masi + kṛdikārāditi ṅīṣ .) kālī . (yathā, naiṣadhacarite . 9 . 63 .
     tvadāsya niryanmadalīkaduryaśomasīmayaṃ sallipirūpabhāgiva .) śephālikāvṛntam . iti śabdaratnāvalī ..

masījalaṃ, klī, (masyā jalam . rāhoḥ śira itivat abhede ṣaṣṭhī .) masī . kālī . iti trikāṇḍaśeṣaḥ ..

masīdhānī, strī, (masyā dhānī pātram .) masyādhāraḥ . iti trikāṇḍaśeṣaḥ ..

masīnā, strī, (mas + bahulamanyatrāpi . uṇā 0 2 . 49 . iti . inac . pṛṣodarādi tvāddīrghaḥ . striyāṃ ṭāp .) svanāmakhyātaśasyam . yathā, śabdacandrikāyām .
     masīnā cātasī cihrā kṣumomāmālikā mitā ..

masuraḥ, puṃ, (masyate parimīyate'sau . mas + maseśca . uṇā 0 1 . 44 . iti . uran .) masurakalāyaḥ . iti trikāṇḍaśeṣaḥ ..

masurā, strī, (masyati paṇyatvena pariṇamatyasāviti . mas + uran . striyāṃ ṭāp .) veśyā . brīhiprabhedaḥ . iti medinī . re, 201 ..

masūraḥ, puṃ strī, (masyate parimīyate'sau . mas + maserūran . uṇā° 5 . 3 . iti ūran .) brīhibhedaḥ . mamurī kalāi iti bhāṣā .. (asyādhipatirmeṣarāśiḥ . yathā, bṛhatsaṃhitāyām . 41 . 2 .
     vastrāvikakutupānāṃ masūragodhūmarālakayavānām .
     sthalasambhavauṣadhīnāṃ kanakasya ca kīrtito meṣaḥ ..
) tatparyāyaḥ . maṅgalyakaḥ 2 . ityamaraḥ . 2 . 9 . 17 .. masuraḥ 3 brīhikāñcanaḥ 4 . iti trikāṇḍaśeṣaḥ .. masūrā 5 masurā 6 . iti medinī . re, 201 .. rāgadāliḥ 7 maṅgalyaḥ 8 pṛthubījakaḥ 9 śūraḥ 10 kalyāṇabījaḥ 11 guḍabījaḥ 12 masūrakaḥ 13 . iti rājanirghaṇṭaḥ .. maṅgalyā 14 masūrakā 15 . iti bhāvaprakāśaḥ .. asya guṇāḥ . madhuratvam . śītatvam . saṃgrāhitvam . kaphapittanāśitvam . vātāmayakaratvam . mūtrakṛcchraharatvam . laghutvañca . iti rājanirghaṇṭaḥ .. asraharatvam . rūkṣatvam . jvaranāśitvañca . iti bhāvaprakāśaḥ .. tasya yūṣaguṇāḥ . saṃgrāhitvam . svādupākitvam . pramehapittaśleṣmajvarātīsāranāśitvañca . iti rājanirghaṇṭaḥ ..

masūrakaḥ, puṃ, (masūra iva pratikṛtiriti . masūra + kan . saṃjñāyāṃ kan vā .) upabarhaviśeṣaḥ . gola vāliśa iti bhāṣā . tatparyāyaḥ . caturaḥ 2 cāturaḥ 3 aṅgeūḥ 4 cakragaṇḍuḥ 5 . iti śabdaratnāvalī .. (klīve'pi dṛśyate . yathā, bṛhatsaṃhitāyām . 43 . 43 .
     aṣṭāśri nīlaraktaṃ tṛtīyamindreṇa bhūṣaṇaṃ dattam .
     asitaṃ yamaścatuthaṃ masūrakaṃ kāntimadayacchat ..
)

masūravidalā, strī, (masūrasyeva viśiṣṭaṃ dalamasyāḥ . striyāṃ ṭāp .) kṛṣṇatrivṛt . itya maraḥ . 2 . 4 . 109 .. (yathā, rājataraṅgiṇyām . 6 . 187 .
     masūravidalākāratūlāklinnakalevaraḥ .
     pauṣe cābde catustriṃśe navame'bde site mṛtaḥ ..
) śyāmalatā . iti ratnamālā ..

masūrā, strī, (masyati pariṇamatīti . mas + ūran . striyāṃ ṭāp .) veśyā . masūrakalāyaḥ . iti medinī . re, 201 ..

masūrikā, strī, (masūreva . masūrā + kan . striyāṃ ṭāp . ata itvañca .) kuṭṭanī . iti śabdamālā .. * .. vasantarogaḥ . tasyotpādanakriyā ṭīkā iti khyātā . sā tu gostanaja-naragātraja-masūrikāpūyena bhavati . yathā --
     dhenustanyamasūrikā narāṇāñca masūrikā .
     tajjalaṃ bāhumūlācca śastrāntena gṛhītavān ..
     bāhumūle ca śastrāṇi raktotpattikarāṇi ca .
     tajjalaṃ raktamilitaṃ sphoṭakajvarasambhavam ..
iti dhanvantarikṛtaśākteyagranthaḥ .. tatparyāyaḥ . pāparogaḥ 2 raktavaṭī 3 masūrī 4 . iti śabdaratnāvalī .. * .. atha masūrikādhikāraḥ . tatra masūrikāviprakṛṣṭanidānapūrbikāṃ saṃprāptimāha .
     kaṭvamlalavaṇakṣāraviruddhādhyaśanāśanaiḥ .
     duṣṭaniṣpāvaśākādyaiḥ praduṣṭapavanodakaiḥ ..
     kruddhagrahekṣaṇāccāpi deśe doṣāḥ samudbhavāḥ .
     janayanti śarīre'smin duṣṭaraktena saṅgatāḥ ..
     masūrākṛtisaṃsthānāḥ piḍakāḥ syurmasūrikāḥ ..
kṣāro yavakṣāraḥ . viruddhādhyaśanāśanaiḥ kaṭvādiviruddhāntānāmaśanaiḥ . atha ca adhyaśanāśanaṃ adhikamaśanaṃ adhyaśanam . duṣṭaniṣpāvaśākādyaiḥ duṣṭairniṣpāvaśākādyaiḥ . ādyaśabdānmadhvālukādi taiḥ . praduṣṭapavanodakaiḥ saviṣakusumādisaṃsargāt kruddhagrahekṣaṇāccāpi deśe deśe kruddhagrahā rāhuśanaiścarādayasteṣāmīkṣaṇāddṛṣṭeḥ yasmin deśe kruddhagrahadṛṣṭiḥ tatrāpi masūrikotpattirityarthaḥ . masūrākṛtisaṃsthānā masūrasya yā ākṛtistadvatsaṃsthānamākṛtiryāsāṃ tāḥ .. * .. atha pūrbarūpamāha .
     tāsāṃ pūrbaṃ jvaraḥ kaṇḍurgātrabhaṅgo'ratirbhramaḥ .
     tvaci śophaḥ savaivarṇyo netrarāgastathaiva ca ..
vātajāmāha . sphoṭāḥ kṛṣṇāruṇā rūkṣāstīvravedanayānvitāḥ . kaṭhināścirapākāśca bhavantyanilasambhavāḥ ..
     sandhyasthiparvaṇāṃ bhedaḥ kāsaḥ kampo'ratirbhramaḥ .
     śoṣastālvoṣṭhajihvānāṃ tṛṣṇā cārucisaṃyutā ..
paittikāmāha .
     raktāḥ pītāḥ sitāḥ sphoṭāḥ sadāhāstīvravedanāḥ .
     bhavantyacirapākāśca pittakopasamudbhavāḥ ..

     viḍbhedaścāṅgamardaśca dāhastṛṣṇārucistathā .
     mukhapāko'kṣipākaśca jvarastīvraḥ sudāruṇaḥ ..
raktajāmāha .
     raktajāyāṃ bhavantyete vikārāḥ pittalakṣaṇāḥ .. atha kaphajāmāha .
     śvetāḥ snigdhāḥ bhṛśaṃ sthūlāḥ kaṇḍurā mandavedanāḥ .
     masūrikāḥ kaphodbhūtāścirapākāḥ prakīrtitāḥ ..
     kaphaprasekaḥ staimityaṃ śiroruggātragauravam .
     hṛllāsaḥ sārucinidrā tandrālasyasamanvitāḥ ..
sānnipātikīmāha .
     nīlāścipiṭavistīrṇā madhye nimnā mahārujaḥ .
     pūtisrāvāściraṃ pākāḥ prabhūtāḥ sarvadoṣajāḥ ..
saptadhātugatāmāha .
     masūrikāstvacaṃ prāptāstoyavudvudasannibhāḥ .
     svalpadoṣāḥ prajāyante bhinnāstoyaṃ sravanti ca ..
tvacaṃ prāptāḥ tvacchabdenātra rasa ucyate rasāśrayatvāt .. * .. raktasthāmāha .
     raktasthā lohitākārāḥ śīghrapākāstanutvacaḥ .
     sādhyā nātyarthaduṣṭāstu bhinnā raktaṃ sravanti ca ..
sādhyā raktasthā ityarthaḥ . nātyarthaduṣṭāstu atyarthaduṣṭaśoṇitāḥ punarna sādhyāḥ kintu kaṣṭasādhyāḥ .. * .. māṃsasthāmāha .
     māṃsasthāḥ kaṭhināḥ snigdhāścirapākāstanutvacaḥ .
     gātraśūlāniśaṃ kaṇḍūrmūrchādāhatṛṣānvitāḥ ..
medasthāmāha .
     medojā maṇḍalākārā mṛdavaḥ kiñcidunnatāḥ .
     ghorajvaraparītāśca sthūlāḥ snigdhāḥ savedanāḥ .
     sammohāratisantāpāḥ kaścidābhyo vinistaret ..
asthimajjāgate prāha .
     kṣudrā gātrasamā rūkṣāścipiṭāḥ kiñcidunnatāḥ .
     bhajjasthā bhṛśasammohavedanāratisaṃyutāḥ ..
     bhramareṇeva viddhāni kurvantyasthīni sarvataḥ .
     chindanti marmadhāmāni prāṇānāśu haranti tāḥ ..
gātrasamāḥ gātratulyavarṇāḥ . cipiṭāḥ cipiṭākārāḥ . majjāgrahaṇenāsthno'pi grahaṇaṃ tadādhāratvāt . ataevāgre bhramareṇeva viddhāni kurvantyasthīni sarvata iti . marmadhāmāni marmasthānāni .. * .. śukragatāmāha .
     pakrābhāḥ piḍakāḥ snigdhāḥ ślakṣṇāścātyarthavedanāḥ .
     stamityāratisagmohadāhonmādasamanvitāḥ ..
     śukragāyā masūryāstu lakṣaṇāni bhavanti hi .
     nirdiṣṭaṃ kevalaṃ cihraṃ jīvanantu na dṛśyate ..
pakvābhāḥ pakvākārāḥ na tu pakvāḥ . ślakṣṇāḥ komalāḥ . nirdiṣṭaṃ kevalaṃ cihraṃ natvasyāścikitsā yuktā yato jīvanaṃ na dṛśyate . saptāpyetā doṣahetuṃ vinā na bhavanti . doṣamantareṇa rasādiduṣṭerabhāvādityata āha .
     doṣamiśrāstu saptaitā draṣṭavyā doṣalakṣaṇaiḥ .. carmajāmāha .
     kaṇṭharodhārucī tandrā pralāpāratisaṃyutāḥ .
     duścikitsāḥ samuddiṣṭāḥ piḍakāścarmasaṃjñitāḥ ..
romāntikāmāha .
     romakūponnatisamā rāgiṇyaḥ kaphapittajāḥ .
     kāsārocakasaṃyuktā romāñcajvarapūrbikāḥ ..
sādhyāḥ prāha .
     tvagantā raktagāścaiva pittajāḥ śleṣmajāstathā .
     śleṣmapittakṛtāścaiva sukhasādhyā masūrikāḥ .
     imā vināpi kriyayā praśāmyanti śarīriṇām ..
tvaggatā rasagatāḥ .. * .. kaṣṭasādhyatamāḥ prāha .
     vātajā vātapittotthā vātaśleṣmakṛtāśca yāḥ .
     kaṣṭasādhyatamāstāstu yatnādetā upācaret ..
asādhyāḥ prāha .
     asādhyāḥ sannipātotthāstāsāṃ vakṣyāmi lakṣaṇam .
     prabālasadṛśāḥ kāścit kāścijjambuphalopamā .
     lohajālasamāḥ kāścidatasīphalasannibhāḥ ..
     āsāṃ bahuvidhā varṇā jāyante doṣabhedataḥ ..
prabālasadṛśā ityādi . āsāṃ prabālajambuphalalohaguṭikātasīphalasādṛśyaṃ varṇena . anuktavarṇasaṃgrahārthamāha . āsāṃ bahuvidhā varṇā iti .. * .. aparāścāsādhyāḥ prāha .
     kāso hikkā pramohaśca jvarastīvraḥ sudāruṇaḥ .
     pralāpāratimūrchāśca tṛṣṇā dāho'tighūrṇatā ..
dāhasthāne daurgandhya iti ca pāṭhaḥ .
     mukhena prasravedraktaṃ tathā vrāṇena cakṣuṣā .
     kaṇṭhe ghurghurakaṃ kṛtvā śvasityatyarthadāruṇam ..
     masūrikābhibhūtasya yasyaitāni bhiṣagvaraiḥ .
     lakṣaṇānīha dṛśyante na dadyāttatra bheṣajam ..
masūrikāsvariṣṭamāha .
     masūrikābhibhūto yo bhṛśaṃ ghrāṇena niśvaset .
     sa bhṛśaṃ tyajati prāṇān tṛṣṇārto vāyudūṣitaḥ ..
vāyudūṣitaḥ apatānakādivātavyādhidūṣitaḥ .. masūrikāhaitukaṃ śothaviśeṣamāha .
     masūrikānte śothaḥ syāt kūrpare maṇibandhake .
     tayāṃsaphalake vāpi duścikitsaḥ sudāruṇaḥ ..
duścikitsaḥ kaṣṭasādhyaḥ . duḥśabdo'tra niṣedhe tenāsādhya ityeke .
     kāścidvināpi yatnena sidhyantyāśu masūrikāḥ .
     dṛṣṭāḥ kṛcchratarāḥ kāścit kāścit sidhyanti vā navā ..
     kāścinnaiva tu sidhyanti sādhyamānāḥ prayatnataḥ ..
atha masūrikāyāścikitsā .
     masūrikāyāṃ kuṣṭhoktā lepanādikriyā hitā .
     pittaśleṣmavisarpoktakriyā cātra praśasyate ..
     śvetacandanakalkoktaṃ hilamocībhavaṃ dravam .
     pibenmasūrikārambhe naiva vā kevalaṃ rasam ..
hilamocikā śākaviśeṣaḥ . hurahura iti loke .
     dbe pañcamūtyau rāsnā ca dhāttruśīraṃ durālabhā .
     sāmṛtaṃ dhānyakaṃ mustaṃ jayedvātamasūrikām ..
     mañjiṣṭhā bahupātplakṣaśirīṣoḍumbaratvacaḥ .
     vātajāyāṃ masūryāṃ syāt pralepaḥ saghṛto hitaḥ ..
bahupādvaṭaḥ .
     guḍūcī madhukaṃ drākṣā moraṭaṃ dāḍimaiḥ saha .
     pākakāle pradātavyaṃ bheṣajaṃ guḍasaṃyutam ..
     tena kupyati no vāyuḥ pākaṃ yānti masūrikāḥ .
     masūrikāsu bhuñjīta śālīn mudgān masūrakān ..
     rasaṃ madhuramevādyāt saindhavañcālpamātrakam .
     paṭolamūlaṃ kvathitaṃ moraṭaṃ surasaṃ tathā ..
paṭolamūlaṃ kvathitamityatraṃ paṭolaṃ kathitañcaiveti vā pāṭhaḥ .
     ādāveṃva masūryāntu pittajāyāṃ prayojayet .
     nimbaparpaṭakaḥ pāṭhā paṭolaścandanadvayam ..
     uśīraṃ kaṭukā dhātrī tathā vāsā durālabhā .
     eṣāṃ pānaṃ śubhaṃ śītamuttamaṃ śarkarānvitam .
     masūryāṃ pittajāyāntu prayoktavyaṃ vijānatā ..
     dāhe jvare visarpe ca vraṇe pittādhike'pi ca .
     masūryo raktajā nāśaṃ yānti śoṇitamokṣaṇaiḥ ..
     vāsāmustakabhūnimbatriphalendrayavāsakam .
     paṭolāriṣṭakaṃ vāpi kvāthayitvā samākṣikam .
     pibettena praśāmyanti masūryaḥ kaphasambhavāḥ ..
indraḥ indrayavaḥ .. * ..
     śirīṣoḍambaratvagbhyāṃ khadirāriṣṭajairjalaiḥ .
     kaphotthāsu masūrīṣu lepaḥ pittotthitāsu ca .. * ..
nimbaparpaṭakaḥ pāṭhā paṭolaḥ kaṭurohiṇī . candane dve uśīrañca dhātrī vāsā durālabhā .. eṣa nimbādikaḥ kvāthaḥ pītaḥ śarkarayānvitaḥ . masūrīṃ sarvajāṃ hanti jvaravīsarpasaṃyutām .. * .. utthitā praviśed yā ca tāṃ punarbāhyato nayet . kāñcanārastvacaḥ kvāthastāpyacūrṇāvacūrṇitaḥ .. tāpyaṃ suvarṇamākṣikam .
     ghātrīphalaṃ samadhukaṃ kvathitaṃ madhusaṃyutam .
     mukhe kaṇṭhe vraṇe jāte gaṇḍūṣārthaṃ praśasyate .. * ..
     akṣṇoḥ sekaṃ praśaṃsanti gavedhumadhukāmbunā .
     gavedhurgavedhukā . gavaḍuyā iti loke .
     madhukaṃ triphalā mūrvā dārvī tvak nīlamutpalam .
     uśīralodhramañjiṣṭhā pralepāścotane hitāḥ .
     naśyantyanena dṛgajātā masūryo na bhavanti ca ..
     pralepaṃ cakṣuṣordadyādbahuvārasya balkalaiḥ .
     pañcabalkalacūrṇena kledinīmavadhūnayet .
     bhasmanā kecidicchanti kecidgomayareṇunā ..
     suṣavīpatraniryāsaṃ haridrācūrṇasaṃyutam .
     romajajvarasaṃyuktavraṇānāṃ śāntaye pibet ..
niryāsaṃ dravam .. * .. atha masūrikābhedasya śītalāyā adhikāraḥ . tatra śītalāyā rūpamāha .
     devyā śītalayākrāntā masūryeva hi śītalā .
     jvara eva tathā bhūtādhiṣṭhito viṣamajvaraḥ .
     sā ca saptavidhā khyātā tāsāṃ bhedān pracakṣate ..
     jvarapūrbā bṛhatsphoṭaiḥ śītalā bṛhatī bhavet .
     saptāhānniḥsaratyeṣā saptāhāt pūrṇatāṃ vrajet ..
     tatastṛtīye saptāhe śuṣyati skhalati svayam .
     tāsāṃ madhye yadā kācit pākaṃ gatvā sphuṭaṃ sravet ..
     tatrāvadhūnanaṃ kuryādvanagomayabhasmanā .
     nimbasatpatraśākhābhirmakṣikāmapasārayet ..
     jalañca śītalaṃ dadyāt jvare'pi na tu dāpayet .
     sthāpayettaṃ sthale pūte ramye rahasi śītale ..
     nāśuciḥ saṃspṛśettantu na ca tasyāntikaṃ vrajet .
     bahavo bhiṣajo nātra bheṣajaṃ yojayanti hi ..
     kecit prayojayantyeva matanteṣāmatha bruve .. * ..
     ye śītalena salilena vipiṣya samyak ciñcājabījasahitāṃ rajanīṃ pibanti .
     teṣāṃ bhavanti na kadācidapīha dehe pīḍākarā jagati śītalikā vikārāḥ ..
     mocārasena sahitaṃ sitacandanena vāsārasena madhukaṃ madhukena vātha .
     ādau pibanti sumanāḥsvarasena miśraṃ te nāpnuvanti bhuvi śītalikāvikārān ..
mocārasena kadalīstambhajalena . madhukena vātha athavā madhunā . ādau pūrbarūpe jvarāgamanamātre . sumanāḥsvarasena jātīpatrarasena .
     śītalāsu kriyā kāryā śītalā rakṣayā saha .
     badhnīyānnimbapatrāṇi parito bhavanāntare ..
     kadācidapi no kāryamucchiṣṭasya praveśanam .
     sphoṭeṣvadhikadāheṣu rakṣāreṇūtkaro hitaḥ ..
     tena te śoṣamāyānti prapākaṃ na bhajanti ca .
     rakṣāreṇūtkaraḥ śuṣkagomayabhasmacūrṇataḥ ..
     candanaṃ vāsako mustaṃ guḍūcī drākṣayā saha .
     eṣāṃ śītakaṣāyastu śītalājvaranāśanaḥ ..
śītakaṣāyo himaḥ .
     japahomopahāraiśca dānasvastyayanārcanaiḥ .
     vipragośambhagaurīṇāṃ pūjanaistāṃ samaṃ nayet ..
     strotrañca śītalādevyāḥ paṭhet śītalino'ntike .
     brāhmaṇaḥ śraddhayā yuktastena śāmyati śītalā ..
     skanda uvāca .
     bhagavan ! devadeveśa ! śītalāyāḥ stavaṃ śubham .
     vaktumarhasyaśeṣeṇa visphoṭakabhayāpaham ..
     īśvara uvāca .
     namāmi śītalāṃ devīṃ rāsabhasthāṃ digambarīm .
     mārjanīkalasopetāṃ sūrpālaṅkṛtamastakām ..
     vandehaṃ śītalāṃ devīṃ sarvarogabhayāpahām .
     yāmāsādya nivarteta visphoṭakabhayaṃ mahat ..
     śītale śītale ceti yo brūyāddāhapīḍitaḥ .
     visphoṭakabhayaṃ ghoraṃ kṣipraṃ tasya praṇaśyati ..
     yastvāmudakamadhya tu dhṛtvā saṃpūjayennaraḥ .
     visphoṭakabhayaṃ ghoraṃ kule tasya na jāyate ..
     śītale jvaradagdhasya pūtigandhagatasya ca .
     pranaṣṭacakṣuṣaḥ puṃsastvāmāhu jīṃvanauṣadham ..
     śītale tanujān rogān nṛṇāṃ harasi dustarān .
     visphoṭakaviśīrṇānāṃ tvamekāmṛtavarṣiṇī ..
     galagaṇḍagrahā rogā ye cānye dāruṇā nṛṇām .
     tvadanudhyānamātreṇa śītale yānti te kṣayam ..
     na mantro nauṣadhaṃ kiñcit pāparogasya vidyate .
     tvamekā śītale ! trātrī nānyāṃ paśyāmi devatām ..
     mṛṇālatantusadṛśīṃ nābhihṛnmadhyasaṃsthitām .
     yastvāṃ vicintayeddevoṃ tasya mṛtyurna jāyate ..
     aṣṭakaṃ śītalādevyā yaḥ paṭhenmānavaḥ sadā .
     visphoṭakabhayaṃ ghoraṃ kule tasya na jāyate ..
     śrotavyaṃ paṭhitavyañca narairbhaktisamanvitaiḥ .
     upasargavināśāya paraṃ svastyayanaṃ mahat ..
     śītalāṣṭakametaddhi na deyaṃ yasya kasyacit .
     dātavyaṃ hi sadā tasmai bhaktiśraddhānvito hi yaḥ ..
iti śrīskandapurāṇe kāśīkhaṇḍe śītalāṣṭakastotraṃ samāptam .. iti bhāvaprakāśe madhyakhaṇḍe caturtho bhāgaḥ ..

masūrikā, strī, maśaharī . maśāri iti bhāṣā . yathā --
     daṃśāṃśca maśakāṃścaiva varṣākāle nivārayet .
     masūrikābhiḥ prāvṛtya mañcaśāyinamacyutam ..
iti pādme kriyāyogasāre 12 adhyāyaḥ ..

masūrī, strī, (masūra + striyāṃ ṅīṣ .) pāparogaḥ . iti medinī . re, 201 .. sa tu vasantaroga iti prasiddhaḥ . trivṛt . raktatrivṛt . iti rājanirghaṇṭaḥ ..

masṛṇaṃ, tri, (samṛṇoti dīpyate iti . ṛṇu dīptau + igupadheti kaḥ . pṛṣodarāditvāt sādhuḥ .) akarkaśam . snigdham . iti medinī . ṇe, 70 .. (yathā, raghuvaṃśaṭīkārambhe mallināthaḥ .
     karuṇāmasṛṇaiḥ kaṭākṣapātaiḥ kuru māmamba ! kṛtārthasārthavāham ..)

masṛṇā, strī, (masṛṇa + striyāṃ ṭāp .) umā . iti medinī . ṇe, 70 . masīnā iti bhāṣā ..

maska, ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) dantyamadhya iti durgasiṃhaḥ . kvipi saṃyogāderlope mak . mūrdhvanyamadhya ityeke . kvipi saṃyogāntalope maṭ . ṅa, maskate . iti durgādāsaḥ ..

[Page 3,651b]
maskaraḥ, puṃ, (maskate gacchatyaneneti . maska + bāhulakādaraḥ . yadvā, makara + maskaramaskariṇau veṇuparivrājakayoḥ . 6 . 1 . 154 . iti suṭ nipātyate . iti kāśikā .) vaṃśaḥ . ityamaraḥ . 2 . 4 . 161 .. randhavaṃśaḥ . iti rājanirghaṇṭaḥ ..

maskarī, [n] puṃ, (maskate itastato gacchatyaneneti . maska + bāhulakādaraḥ . maskaro daṇḍaḥ so'styasyeti . maskara + iniḥ . yadvā, mā kartuṃ karma niṣeddhuṃ śīlamasya . maskaramaskariṇau veṇuparivrājakayoḥ . 6 . 1 . 154 . iti inirnipātyate .) bhikṣuḥ . ityamaraḥ . 2 . 7 . 47 .. (yathā, bhaṭṭikāvye . 5 . 63 .
     adhīyannātmavidvidyāṃ dhārayan maskarivratam .
     vadan bahvaṅgulisphoṭaṃ bhrūkṣepañca vilokayan ..
) candraḥ . iti śabdacandrikā ..

masja, o śa ṭu au snāne . iti kavikalpadrumaḥ .. (tudā°-para°-aka°-aniṭ .) dantyamadhyaḥ kvipi saṃyogādilope mak . o, magnaḥ . śa, majjatī majjantī . ṭu, majjathuḥ . amāṅkṣīt . snāyate'neneti snānamiha jalāntaḥpraveśaḥ . majjati prastaro jale . iti durgādāsaḥ ..

mastaṃ, klī, (masyate parimīyate . mas parimāṇe + ktaḥ .) mastakam . iti dvirūpakoṣaḥ .. (yathā, amaraṭīkāyāṃ matuṣyavarge . 95 . raghunātha cakravartidhṛtaślokaḥ ..
     daṇḍakamaṇḍalumaṇḍitahastaḥ sulalitatilakavibhūṣitamastaḥ ..)

mastakaḥ, puṃ, klī, (masyate parimīyate . mas + iṣyaśibhyāṃ takan . uṇā 0 3 . 148 . ityatra . bāhulakāt masyaterapi takan . ityujjvaladattoktyā takan .) pradhānāṅgam . māthā iti bhāṣā .. (yathā, mārkaṇḍeyapurāṇe . 14 . 78 .
     bimrat kleśamavāpnoti so'pyevaṃ śirasā śilām .
     kṣutkṣāmo'harniśaṃ bhārapīḍāvyathitamastakaḥ ..
) tatparyāyaḥ . uttamāṅgam 2 śiraḥ 3 śīrṣam 4 mūrdhā 5 . ityamaraḥ . 2 . 6 . 94 .. muṇḍam 6 śiram 7 . iti śabdaratnāvalī .. varāṅgam 8 . iti jaṭādharaḥ .. kam 9 puṇḍram 10 mauliḥ 11 kapālam 12 keśabhūḥ 13 . iti rājanirghaṇṭaḥ .. (mastam 14 . iti dvirūpakoṣaḥ .) tasya śubhāśubhalakṣaṇaṃ yathā --
     chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī .
     cipiṭaiśca piturmṛtyurgavāḍhyāḥ parimaṇḍalaiḥ ..
     ghaṭamūrdhā pāparucirdhanādyaiḥ parivarjitaḥ ..
iti gāruḍe 66 adhyāyaḥ .. mastake adhomukhasahasradalakamalamasti tat karṇikāyāṃ paramātmā tiṣṭhati . yathā . svāṅke uttānau karau kṛtvā so'hamiti jīvātmānaṃ hṛdayasthaṃ dīpakalikākāraṃ mūlādhārasthakulakuṇḍalinyā saha susamnāvartmanā mūlādhārasvādhiṣṭhānamaṇipūrānāhataviśuddhājñākhyaṣaṭcakrāṇi bhittvā śiro'vasthitādhomukhasahasradalakamalakarṇikāntārgataparamātmani saṃyojyetyādi tantrasāraḥ .. tathā ca .
     susumnāvartmanā so'hamiti mantreṇa yojayet .
     sahasrāre śiraḥsthāne paramātmani deśikaḥ ..
iti gautamīyatantram ..

mastakasnehaḥ, puṃ, (mastakasya snehaḥ .) śiromajjā . yathā --
     godantu mastakasneho mastiṣko mastuluṅgakaḥ .. iti hemacandraḥ . 3 . 289 ..

mastakākhyaḥ, puṃ, (mastakamiti ākhyā yasya .) vṛkṣaśiraḥ . iti śabdattandrikā ..

mastadāru, klī, (mastaṃ mastakamiva uccaṃ dāru .) devadāru . iti bhāvaprakāśaḥ ..

mastamūlakaṃ, klī, (mūlameva mūlakaṃ svārthe kan . mastasya mūlakam .) śiro'dhaḥ . iti śabdacandrikā . ghāḍ iti bhāṣā ..

mastiṣkaṃ, klī, (mastaṃ mastakaṃ iṣyati svādhāratvena prāpnotīti . iṣa gatau + kaḥ . pṛṣodarāditvāt sādhuḥ .) mastakabhavaghṛtākārasnehaḥ . magaja iti pārasyabhāṣā .. tatparyāyaḥ . gordam 2 . ityamaraḥ . 3 . 6 . 65 .. godam 3 mastakasnehaḥ 4 mastuluṅgakaḥ 5 . iti hemacandraḥ . 3 . 289 .. (yathā, ṛgvede . 10 . 163 . 1 .
     yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vivṛhāmi te ..)

mastu, klī, (masyati pariṇamatīti . mas +
     sitanigamimasisacyavidhāñ kruśibhyastun . uṇā° 1 . 70 . iti tun .) dadhibhavamaṇḍam . dadhira māt iti bhāṣā .. ityamaraḥ 2 . 9 . 94 .. dadhijalam . dviguṇavāriyutaṃ dadhi . asya guṇāḥ .
     uṣṇāmlaṃ rucipittadaṃ śramaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchandakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam .
     śrotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu ..
iti rājanirghaṇṭaḥ .. api ca .
     mastu klamaharaṃ svalpaṃ laghu bhuktābhilāṣakṛt .
     śrotoviśodhanaṃ hlādi kaphatṛṣṇāvilāpaham ..
     avṛṣyaṃ prīṇanaṃ śīghraṃ bhinatti malasaṃgraham ..
iti bhāvaprakāśaḥ ..

mastuluṅgaḥ, puṃ, (mastu iva liṅgaṃ sādṛśyamasya . pṛṣodarāditvāt ikārasya ukāraḥ .) mastiṣkam . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute sūtrasthāne 23 adhyāye . bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ..)

[Page 3,652a]
mastuluṅgakaḥ, puṃ, (mastuluṅga + svārthe kan .) mastiṣkam . iti hemacandraḥ . 3 . 289 ..

maha, pūje . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) mahati . iti durgādāsaḥ ..

maha, i ka tviṣi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) i ka, maṃhayati . tviṣi dīptau . iti durgādāsaḥ ..

maha, i ṅa vṛddhau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) i, maṃhyate . ṅa, maṃhate . iti durgādāsaḥ ..

maha, t ka pūje . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) mahayati . iti durgādāsaḥ ..

mahaḥ, puṃ, (mahyate pūjyate'sminniti . maha + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ . maha + ac ityujjvaladattaḥ . 4 . 188 .) utsavaḥ . ityamaraḥ . 1 . 7 . 188 .. (yathā, māghe . 6 . 19 .
     na khalu dūragato'pyativartate mahamasāviti bandhutayoditaiḥ .. mahate pūjyate iti .) tejaḥ . iti medinī . he 7 .. yajñaḥ . iti śabdaratnāvalī .. (yathā, harivaṃśe . 71 . 18 .
     tasmāt prāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ .
     mahaiḥ sureśamarcanti vayamanye ca mānavāḥ ..
) mahiṣaḥ . iti hemacandraḥ .. (tri, mahat . yathā, ṛgvede . 10 . 91 . 8 .
     mahe vṛṇate nānyaṃ tvat .. mahe mahati . iti tadbhāṣye sāyanaḥ ..)

mahaḥ, [s] klī, (mahyate pūjyate'sminniti . maha + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) utsavaḥ . (mahyate pūjyate iti . maha + asun .) tejaḥ . iti medinī . se, 30 .. (yathā, raghuṭīkārambhe mallināthaḥ .
     antarāyatimiropaśāntaye śāntapāvanamacintyavaibhavam .
     taṃ naraṃ vapuṣi kuñjaraṃ mukhe manmahe kimapi tundilaṃ mahaḥ ..
mahyante pūjyante devādayo'sminniti . maha + asun .) yajñaḥ . iti śabdaratnāvalī .. (udakam . iti nighaṇṭuḥ . 1 . 12 .. pūjyamāne, tri . yathā, vājasaneyasaṃhitāyām . 20 . 6 .
     jihvā me bhadraṃ vāṅmaho mano manyuḥ svarāt bhāmaḥ .. vāk vāgindriyaṃ mahaḥ pūjyamānāstu . iti tadbhāṣye mahīdharaḥ .. mahati . yathā, ṛgvede . 8 . 23 . 16 . maho rāye tamutvā samidhīmahi . maho mahate rāye dhanāya . iti tadbhāṣye sāyanaḥ ..)

mahachaḥ, puṃ, (mahaḥ kāyati prakāśayatīti . mahas + kai + kaḥ . pṛṣodarāditvāt sādhuḥ .) bahulāmodaḥ . iti jaṭāgharaḥ ..

[Page 3,652b]
mahat, klī, (mah + ati . nipātitaśca .) rājyam . iti medinī . ve, 140 .. (yathā, chāndogyopaniṣadi . 5 . 2 . 4 . atha yadi mahajjigamiṣedamāvāsyāyāṃ dīkṣitā paurṇamāsyā rātrau ityādi .. brahma . yathā, mahābhārate . 3 . 312 . 44 .
     śrutena śrotriyo bhavati tapasā vindate mahat .. udakam . iti nighaṇṭuḥ . 1 . 12 ..)

mahat, tri, (mahyate pūjyate'sau iti . mah + vartamāne pṛṣadbṛhanmahajjagacchatṛvacca . uṇā° 2 . 84 . iti atiḥ nipātyate .) mahān . mahatī . vaḍraḥ . iti medinī . te, 140 .. tatparyāyaḥ . viśaṅkaṭam 2 pṛthu 3 bṛhat 4 viśālam 5 pṛthulam 6 vaḍram 7 uru 8 . vipulam 9 . ityamaraḥ . 2 . 1 . 60 .. pulam 10 vistīrṇam 11 . iti śabdaratnāvalī .. (yathā, raghau . 12 . 40 .
     tasmin rāmaśarotkṛtte bale mahati rakṣasām ..) tadvaidikaparyāyaḥ . bradhnaḥ 2 ṛṣvaḥ 3 bṛhat 4 ukṣitaḥ 5 tavasaḥ 6 taviṣaḥ 7 mahiṣaḥ 8 abhvaḥ 9 ṛbhukṣāḥ 10 ukṣā 11 vihāyāḥ 12 yahvaḥ 13 vavakṣitha 14 vivakṣase 15 ambhṛṇaḥ 16 māhinaḥ 17 gabhīraḥ 18 kakuhaḥ 19 rabhasaḥ 20 brādhan 21 virapśī 22 adbhutam 23 vaṃhiṣṭhaḥ 24 barhiṣat 25 . iti pañcaviṃśatirmahannāmāni . iti vedanighaṇṭau 3 adhyāyaḥ .. * .. (prakṛterādyovikāraḥ . yathā, sāṃkhyasūtram . 1 . 61 . sattvarajastabhasāṃ sāmāvasthā prakṛtiḥ prakṛtermahān mahato'haṅkāraḥ .. iti ..) mahacchabdasya śaṅkhādiśabdaviśeṣāṇāṃ pūrbaṃ prayoganiṣedho yathā --
     śaṅkhe taile tathā māṃse vaidye jyotiṣike dvije .
     yātrāyāṃ pathi nidrāyāṃ mahacchabdo na dīyate ..
iti bhaṭṭiprathamasvargīyacaturthaślokaṭīkāyāṃ bharataḥ ..

mahatī, strī, (mahat + ṅīṣ .) vallakībhedaḥ . iti medinī . te, 140 .. nāradavīṇā . bṛhatpramāṇā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, śiśupālavadhe . 1 . 10 .
     sphuṭībhavadgrāmaviśeṣamūrchanāmavekṣamāṇaṃ mahatīṃ muhurmuhuḥ ..) bṛhatī . vārtākī . iti rājanirghaṇṭaḥ .. (kuśadbīpasthanadīviśeṣaḥ . yathā, mātsye . 121 . 74 .
     mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā .
     anyāstābhyo'pi sañjātā śataśo'tha sahasraśaḥ ..
pāripātranirgatanadīviśeṣaḥ . yathā, mātsye . 113 . 23 -- 24 .
     varṇāśā candanā caiva kāverī mahatī tathā .
     pārā carmaṇvatī puṣpā viduṣā veṇumatyapi .
     śiprā hyavantī kuntī ca pāripātrāśritāḥ smṛtāḥ ..
)

[Page 3,652c]
mahatīdvādaśī, strī, (mahatīti khyātā dbādaśī .) śravaṇadvādaśī . yathā --
     māsi bhādrapade śukle dvādaśī śravaṇānvitā .
     mahatī dvādaśī jñeyā upavāse mahāphalā ..
iti gāruḍe 141 adhyāyaḥ ..

mahattattvaṃ, klī, (mahacca tat tattvañceti .) caturviṃśatitattvāntargatadvitīyatattvam . tattu prakṛterutpannam . samaṣṭibuddhisvarūpam . tatparyāyaḥ . yathā --
     mahānātmā matirviṣṇurjiṣṇuḥ śambhuśca vīryavān .
     buddhiḥ prajñopalabdhiśca tathā khyātirdhṛtiḥ smṛtiḥ .
     paryāyavācakaiḥ śabdairmahānātmā vibhāvyate .
     taṃ jānan brāhmaṇo vidvān pramohaṃ nādhigacchati ..
iti mahābhārate āśvamedhikaparva .. api ca .
     ekā mūrtistayo bhāgā brahmaviṣṇumaheśvarāḥ .
     savikārāt pradhānāttu mahattattvaṃ prajāyate ..
     mahāniti yataḥ khyātirlokānāṃ jāyate sadā .
     ahaṅkāraśca mahato jāyate mānavardhanaḥ ..
iti mātsye 2 adhyāyaḥ ..

mahattaraḥ, puṃ, strī, (ayamanayoratiśayena mahān . mahat + tarap .) śūdraḥ . yathā --
     śūdraḥ syāt pādajo dāso grāmakūṭo mahattaraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 5 . 34 .
     kenāyaṃ racito'treti so'pṛcchacca mahattarān .
     te ca nyavedayaṃstasmai kartāraṃ tilakasya mām ..
) atiśayamahati, tri .. (yathā, mahābhārate . 7 . 199 . 59 .
     dadarśa bhṛśadurdaśaṃ sarvadevairabhiṣṭutam .
     aṇīyāṃsamaṇubhyaśca bṛhadbhyaśca mahattaram ..
)

mahattvaṃ, klī, (mahat + tva .) mahato bhāvaḥ . yathā, bhāṣāparicchede .
     mahattvaṃ ṣaḍvidhe heturindriyaṃ karaṇaṃ matam .. mahattvaṃ ṣaḍvidha iti . dravyapratyakṣe mahattvaṃ samavāyasambandhena kāraṇam . dravyasamavetānāṃ guṇakarmasāmānyānāṃ pratyakṣe svāśrayasamavāyasambandhena . dravyasamavetasamavetānāṃ rūpatvādīnāṃ pratyakṣe svāśrayasamavetasamavāyasambandhena kāraṇam . iti siddhāntamuktāvalī .. (śreṣṭhatvam . yathā, rāmāyaṇe . 1 . 1 . 101 .
     janaśca śūdro'pi mahattvamīyāt .. mahattvaṃ śraiṣṭhyam . iti taṭṭīkā .)

maharlokaḥ, puṃ, (mahaścāsau lokaśceti . karmadhārayaḥ .) bhūrādisaptalokāntargatacaturthalokaḥ . yathā --
     bhūrbhuvaḥ svarmahaścaiva janaśca tapa eva ca .
     satyalokaśca saptaite lokāstu parikīrtitāḥ ..
     caturmukhadinasyānte jagadetaccarācaram ..
     tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam .
     janaṃ prayānti tāpārtā maharlokanivāsinaḥ ..
iti vahnipurāṇam ..
     caturthe tu maharloke tiṣṭhante kalpavāsinaḥ .. iti devīpurāṇam ..

maharṣabhī, strī, (mahatī cāsau ṛṣabhī ceti karmadhārayaḥ .) kapikacchuḥ . iti rājanirghaṇṭaḥ ..

maharṣiḥ, puṃ, (mahāṃścāsau ṛṣiśceti .) vyāsādiḥ . iti trikāṇḍaśeṣaḥ .. asya vyutpattyādiryathā --
     ṛṣirhiṃsāgato dhāturvidyāsatyatapaḥśrutaiḥ .
     eṣa sannicayo yasmād brāhmaṇaśca tatastvṛṣiḥ ..
     vivṛttisamakālantu buddhyā vyaktimṛṣistvayam .
     ṛṣate paramaṃ yasmāt paramarṣistataḥ smṛtaḥ ..
     gatyarthādṛṣaterdhātornāmanirvṛtikāraṇam .
     yasmādeṣa svayambhūtastasmācca ṛṣitā matā ..
     teneśvarāḥ svayambhūtā brahmaṇo mānasāḥ sutāḥ .
     vivardhamānaistairbuddhvā mahān parigataḥ paraḥ ..
     yasmādṛṣiḥ paratvena mahāṃstasmānmaharṣayaḥ .
     īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai ..
     ṛṣayastatparatvena bhūtādiṛṣayastataḥ .
     ṛṣiputtrā ṛṣīkāstu maithunādgarbhasambhavāt ..
     paratvenarṣayaste vai bhūtādiṛṣikāstataḥ .
     ṛṣīkāṇāṃ sutā ye vai vijñeyā ṛṣiputtrakāḥ ..
     śrutvā ṛṣaṃ paratvena nāma tasmāt śrutarṣayaḥ .
     avyaktātmā mahānātmāhaṅkārātmā tathaiva ca ..
     bhūtātmā cendriyātmā ca teṣāntu jñānamucyate .
     ityevamṛṣijātyastu pañca tān nāmabhiḥ śṛṇu ..
     bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ .
     manurdakṣo vaśiṣṭhaśca pulastyaśceti te daśa ..
     brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ .
     paratvenarṣayastasmādbhūtāstasmānmaharṣayaḥ ..
iti mātsye 120 adhyāyaḥ ..

mahallakaḥ, puṃ, (mahataḥ strīrakṣādirūpān vipulān bhārānityarthaḥ lāti gṛhṇātīti . lā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . tataḥ svārthe kan . yadvā, mahāntaṃ caritraguṇaṃ lakati āsvādayatīti . lak āsvādane + ac .) antaḥpurarakṣakaḥ . tatparyāyaḥ . sauvidallaḥ 2 kañcukī 3 sthāpatyaḥ 4 sauvidaḥ 5 vidāṅkaḥ 6 . iti jaṭādharaḥ .. sauvidallakaḥ 7 antarvaṃśikaḥ 8 . iti śabdaratnāvalī ..

mahallikaḥ, puṃ, (mahānta caritraguṇaṃ likhatīveti . mahat + likha + kaḥ . pṛṣodarāditvāt sādhuḥ .) antaḥpurarakṣakaḥ . khojā iti bhāṣā .. tasya lakṣaṇaṃ yathā --
     muṣkaśūnyo'nupastho yaḥ strīsvabhāvo mahallikaḥ .. iti śabdamālā ..

mahasaṃ, klī, (mahyate pūjyate'neneti . maha + atyavicamitaminamīti . uṇā° 3 . 117 . iti asac .) jñānam . prakāraḥ . ityuṇādikoṣaḥ ..

[Page 3,653b]
mahā, strī, (mahyate pūjyate iti . mah + gha . striyāṃ ṭāp .) gopavallī . iti śabdacandrikā . gorakṣacākuliyā iti bhāṣā .. strīgavī . iti śabdaratnāvalī ..

mahākacchaḥ, puṃ, (mahān vipulaḥ kaccho jalaprāyadeśo'sya .) samudraḥ . varuṇaḥ . iti medinī . che, 6 .. parvataḥ . iti śabdaratnāvalī ..

mahākaṇṭakinī, strī, (mahatī cāsau kaṇṭakinī ceti .) viśvasārakam . iti śabdacandrikā . phaṇimanasā iti bhāṣā ..

mahākandaḥ, puṃ, (mahāṃścāsau kandaśceti .) rasonakaḥ . ityamaraḥ . 2 . 4 . 148 .. mūlakam . iti śabdaratnāvalī .. cāṇakyamūlakam . raktalaśunam . rājapalāṇḍaḥ . iti rājanirghaṇṭaḥ ..

mahākapitthaḥ, puṃ, (mahāṃścāsau kapitthaśceti .) vilvavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

mahākarañjaḥ, puṃ, (mahāṃścāsau karañjaśceti .) karañjaviśeṣaḥ . vaḍa karañjā iti bhāṣā .. tat paryāyaḥ . ṣaḍgranthā 2 hasticāriṇī 3 udakīrṇaḥ 4 viṣaghnī 5 kākaghnī 6 madahastinī 7 śāraṅgeṣṭā 8 madhumatī 9 rasāyanī 10 hastirohaṇakaḥ 11 hastikarañjakaḥ 12 sumanāḥ 13 kākabhāṇḍī 14 madhumattā 15 . asya guṇāḥ . tīkṣṇatvam . uṣṇatvam . kaṭutvam . viṣakaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

mahākarṇikāraḥ, puṃ, (mahāṃścāsau karṇikāraśceti .) āragvadhaḥ . iti rājanirghaṇṭaḥ ..

mahākāyaḥ, puṃ, (mahān kāyo'sya .) nandī . sa ca śivadvārapālaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 13 . 150 . 24 .
     nandīśvaro mahākāyo grāmaṇīrvṛṣabhadhvajaḥ ..) hastī . iti kecit .. (mahān kāyaḥ śarīramiti .) bṛhat śarīram .. tadbati, tri .. (yathā, mahābhārate . 1 . 156 . 32 .
     mahājavaṃ mahākāyaṃ mahāmāyamarindamam .. striyāṃ ṭāp . kumārānucaramātṛgaṇaviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 24 .
     rohitākṣī mahākāyā haripiṇḍā ca bhūmipa ! ..)

mahākārtikī, strī, (mahatī cāsau kārtikī ceti .) rīhiṇīnakṣatrayuktā kārtikīpūrṇimā . yathā --
     prājāpatyaṃ yadā ṛkṣaṃ tathaitasyāṃ narādhipa ! .
     sā mahākārtikī proktā devānāmapi durlabhā ..
iti pādme 2 khaṇḍe 3 adhyāyaḥ ..

mahākālaḥ, puṃ, (mahāṃścāsau kālaśceti .) viṣṇusvarūpākhaṇḍadaṇḍāyamānasamayaḥ . yathā . kālo ghaṭavān mahākālatvāt . iti siddhāntalakṣaṇam .. mahādevaḥ . (tanniruktiryathā mahānirvāṇatantre . 4 . 31 .
     kalanāt sarvabhūtānāṃ mahākālaḥ prakīrtitaḥ .
     mahākālasya kalanāt tvamādyā kālikā parā ..
) pramathagaṇaviśeṣaḥ . iti medinī . le, 159 .. (ujjayinīsthaśivaliṅgaviśeṣaḥ . yathā, kathāsaritsāgare . 11 . 31 -- 32 .
     astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ .
     hasantīva mudhādhautaiḥ prāsādairamarāvatīm ..
     yasyāṃ vasati viśveśo mahākālavapuḥ svayam .
     śithilīkṛtakailāsanivāsavyasano haraḥ ..
tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 82 . 47 .
     mahākālaṃ tato gacchet niyato niyatāśanaḥ .
     koṭitīrthamupaspṛśya hayamedhaphalaṃ labhet ..
) latāviśeṣaḥ . mākāla iti bhāṣā .. tatparyāyaḥ . urukālaḥ 2 kimpākaḥ 3 kākamardakaḥ 4 . iti ratnamālā .. kākamardaḥ 5 devadālikā 6 dālā 7 dālikā 8 jalaṅgaḥ 9 ghoṣakākṛtiḥ 10 . iti rājanirghaṇṭaḥ .. (yathā,
     antarmalinadehena bahirāhlādakāriṇā .
     mahākālaphaleneva kaḥ khalena na vañcitaḥ ..
ityudbhaṭaḥ ..) śivaputtraviśeṣaḥ . tasya janmavṛttāntaṃ yathā -- śrīdevā ūcuḥ .
     eṣa vaiśvānaraḥ śrīmān bhūritejomayo balī .
     mahāmaithunabījantu tvattejaḥ saṃgrahīṣyati ..
     ityuktvā tridaśāḥ sarve vītihotraṃ puraḥsthitam .
     tasmai nideśayāmāsuḥ sambhave sarvahetave ..
     tataḥ ṣaḍaṅgaṃ svaṃ reto vādite dahanānane .
     utsasarja mahābāhurmahāmaithunakāraṇam ..
     agnāvutsṛjyamānasya tejasaḥ śaśabhṛdbhṛtaḥ .
     aṇudvayamatisvalpaṃ giriprasthe papāta ha ..
     tayoḥ kāraṇayoḥ sadyaḥ saṃbhūtau śaṅkarātmajau .
     eko bhṛṅgasamaḥ kṛṣṇo bhinnāñjananibho'paraḥ ..
     bhṛṅgī tasya tadā brahmā nāma bhṛṅgīti cākarot .
     mahākṛṣṇaikarūpasya mahākāleti lokabhṛt ..
     tatastau pālayāmāsa śaṅkaraḥ pramathotkaraiḥ .
     aparṇayā cāpi tathā kramāttāvabhivardhitau ..
     pravṛddhau tau mahātmānau haromāpratipālitau .
     kramādgaṇeśau kṛtvā tau haro dvāri nyayojayat ..
iti kālikāpurāṇe 45 adhyāyaḥ .. tasya vānaramukhakāraṇaṃ janmāntarañca yathā --
     athaikadomayā sārdhaṃ nigūḍhe ratimandire .
     narmākaronmahādevo modayukto ratipriyaḥ ..
     yadā sā narmaṇe yātā gaurī smaraharāntikam .
     tadā bhṛṅgimahākālau dvāsthau dvāri pratiṣṭhitau ..
     narmāvasāne sā devī muktadhammillabandhanā .
     granthihīnagaladgātrā vastramālambya pāṇinā ..
     vyastahārā gandhapuṣpairākulairnātiśobhanā .
     viluptakuṅkumā daṣṭadaśanacchadavibhramā ..
     niḥsṛtā ratisaṅketaśālāyā jalajānanā .
     īśadāghūrṇanayanā nicitā svedabindubhiḥ ..
     tāṃ niḥsarantīṃ sahasā tathābhūtāmaninditām .
     ayogyāṃ vīkṣituṃ cānyairvṛṣadhvajamṛte priyam ..
     dadṛśaturmahātmānau nātihṛṣṭātmamānasau .
     bhṛṅgī cāpi mahākālaḥ prāptakālaśca kopataḥ ..
     dṛṣṭvā tau mātaraṃ dīnau tadā bhūtāvadhomukhau .
     cintāñcājagmatustīvrāṃ niśaśvasaturuttamam ..
     tau paśyantāṃ tadā devī dadarśa himavatsutā .
     cukopa ca tadāparṇā vākyañcaitaduvāca ha ..
     evaṃbhūtāntu māṃ kasmādasambaddhāmapaśyatām .
     bhavantau tanayau śuddhau hrīmaryādāvivarjitau ..
     tasmādimāmamaryādāṃ bhavantau nirapatrapau .
     akurvātāṃ tato bhūyādbhavatorjanma mānuṣe ..
     mānuṣīṃ yonimāsādya māturīkṣaṇadoṣataḥ .
     bhaviṣyato bhavantau tu śākhāmṛgamukhau bhuvi ..
     iti tāvumayā śaptau haraputtrau mahāmatī ..

     athomayā samaṃ devo viyatā candraśekharaḥ .
     ājagāma tadā gacchan prāsādaṃ prati taṃ nṛpa ! ..
     dadṛśe'tha carantīṃ tāmumāyāḥ sadṛśīṃ guṇaiḥ .
     sarvalakṣaṇasampūrṇāṃ mādhavasyeva mādhavīm ..
     tāṃ dṛṣṭvā nyagadaddevīṃ gaurīṃ vṛṣabhaketanaḥ .
     smitaprasannavadanaḥ prahasanniva bhāvinīm ..
     īśvara uvāca .
     iyaṃ te mānuṣī mūrtiḥ priye tārāvatīti yā .
     bhṛṅgīmahākālayoste janmane vihitā svayam ..
     tvatto hyananyakānto'haṃ nānyāṃ gantumihotsahe .
     tvamidānīṃ svayaṃ cāsyāṃ mūrtyāṃ praviśa bhāvini ! ..
     tata utpādayiṣyāmi mahākālañca bhṛṅgiṇam ..
     śrīdevyuvāca .
     mamaiva mānuṣī mūrtiriyaṃ vṛṣabhaketana ! .
     viśāmi te'tra vacanādutpādaya sutadvayam ..
     praviveśa tato devī svayaṃ tārāvatītanau .
     mahādevo'pi tasyāntu kāmārthaṃ samupasthitaḥ ..
     tataḥ sāparṇayāviṣṭā devī tārāvatī satī .
     kāmayānaṃ mahādevaṃ svayamevābhajanmudā ..
     tasmin kāle'bhavadgarbhaḥ kāpālī cāsthimālyadhṛk .
     kāmāvasāne tasyāntu sadyo jātaṃ sutadvayam .
     abhavannṛpaśārdūla ! tathā śākhāmṛgānanam ..
iti kālikāpurāṇe 46 -- 49 adhyāyāḥ .. bāṇāsurasya mahākālatvaṃ yathā -- ṛṣaya ūcuḥ .
     kathito bhavatā sargaḥ saṃśayā api śātitāḥ .
     tvatprasādānmahābhāga ! kṛtakṛtyā vayaṃ guro ! ..
     bhūyaśca śrotumicchāmo vayametaddvijottama ! .
     ko'nyo bhṛṅgī mahākālo jātau vetālabheravau ..
     vetālañca mahākālaṃ bhairavaṃ bhṛṅgiṇaṃ tathā .
     śṛṇa me dvijaśārdūla ! kathameṣāṃ catuṣṭayam ..
     mārkaṇḍeya uvāca .
     bhuvaṃ gate mahākāle mānuyasthe ca bhṛṅgiṇi .
     vetālabhairavākhye ca tathābhūte dvijottamāḥ ..
     varalabdhe ca vetāle bhairave tena saṃgate .
     andhakaṃ tapasā yuktaṃ bhṛṅgiṇañcākaroddharaḥ ..
     andhakastu haraṃ pūrbaṃ virudhyāpadamāgataḥ .
     paścāddharaṃ samārādhya puttro'bhūttasya so'suraḥ ..
     bhṛṅgisnehādbhṛṅgiṇaṃ taṃ saṃ jñayā cākaroddharaḥ .
     snehena tu mahākālaṃ bāṇaṃ valisutaṃ haraḥ ..
     viṣṇunā cchinnabāhuṃ taṃ mahākālamathākarot .
     evaṃ munivarāsteṣāṃ saṃjātañca catuṣṭayam ..
     vetālo bhairavo bhṛṅgī mahākāletyanukramāt ..
iti kālikāpurāṇe 85 adhyāyaḥ .. * .. tasya dhyānādi yathā --
     mahākālaṃ yajeddevyā dakṣiṇe dhūmravarṇakam .
     bibhrataṃ daṇḍakhaṭṭāṅgau daṃṣṭrābhīmamukhaṃ śiśum ..
     vyāghracarmāvṛtakaṭiṃ tundilaṃ raktavāsasam .
     trinetramūrdhvakeśañca muṇḍamālāvibhūṣitam ..
     jaṭābhāralasaccandrakhaṇḍamugraṃ jvalannibham ..
     tathā ca kumārīkalpe .
     devyāstu dakṣiṇe bhāge mahākālaṃ prapūjayet .
     huṃ kṣrauṃ yāṃ rāṃ lāṃ vāṃ kroṃ mahākālabhairava sarvavighnānnāśaya nāśaya hrīṃ śrīṃ phaṭ svāhā .
     ityanena pādyādibhirārādhya tristarpayitvā mūlena devīṃ pañcopacāraiḥ pūjayet . tathā ca kālītantre .
     mahākālaṃ yajedyatnāt paścāddevīṃ prapūjayet .
     kālīkalpe .
     kavacaṃ kṣrauṃ samuddhṛtya yāṃ rāṃ lāṃ vāñca krontataḥ .
     mahākālabhairaveti sarvavighnānnāśayeti ca ..
     nāśayeti punaḥ procya māyāṃ lakṣmīṃ samuddharet .
     phaṭ svāhayā samāyukto mantraḥ sarvārthasādhakaḥ ..
iti tantrasāraḥ ..

mahākālī, strī, (mahākāla + patnyarthe ṅīṣ .) mahākālasya patnī . sā tu pañcavaktvāṣṭabhujakālīviśeṣaḥ . iti tantram .. (iyameva parāśaktestāmasī śaktiḥ . yathā, devībhāgavate . 1 . 2 . 20 .
     tasyāstu sāttvikī śaktī rājasī tāmasī tathā .
     mahālakṣmīḥ sarasvatī mahākālīti tāḥ striyaḥ ..
) atha mahākālīmantraḥ .
     oṃ phreṃ phreṃ kroṃ kroṃ paśūn gṛhāṇa hrūṃ phaṭ svāhā . śmaśānabhairavīmantreṇa yāvat krūrakarmaṇi prayogaḥ kartavyaḥ . atha mahākālīmantraprayogaḥ . tatra nyāsaśuddhyādikaṃ na kartavyam . tathā ca .
     nyāsaśuddhyādikaṃ kiñcinnātra kāryā vicāraṇā .
     kṛṣṇatoyaiśca saṃpūrṇe kṛṣṇakumbhe'tha kālikām ..
     pañcavaktrāṃ mahāraudrīṃ prativaktratrilocanām .
     śaktiśūladhanurvāṇakhaḍgakheṭavarābhayān ..
     dakṣādakṣabhujairdevīṃ bibhrāṇāṃ bhūribhūṣaṇām .
     dhyātvaivaṃ sādhakaḥ sādhyaṃ sādhayenmanasepsitam ..
     brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā .
     vārāhī ca tathā caindrī cāmuṇḍā caṇḍikāṣṭamī .
     pūrbādīśānaparyantaṃ kumbhasthāne sthitā imāḥ ..
     tatra kramaḥ . devīṃ dhyātvā yathāvidhyupacāreṇa saṃpūjya brāhmyādyaṣṭaśaktīḥ pūrbādikrameṇa pūjayet . tathā .
     nāmoccāraṇasaṃrabdhaṃ vahnau prajvalite'mbare .
     juhuyādvairiṇāṃ śuddhau devīmantraṃ japaṃstathā ..
     samidhaḥ picumardasya tathā vibhītakāṣṭhikāḥ .
     gṛhadhūmaśmaśānāsthivibhītāṅgārahomataḥ ..
     saptāhādvairiṇaṃ hanti kālikāmantrayogataḥ .
     uccāṭanaṃ cāparāhre sandhyāyāṃ māraṇaṃ tathā ..
     dakṣiṇasyāṃ diśi sthitvā grāmāderdakṣiṇāmukhaḥ ..
iti tantrasāraḥ .. jinānāṃ caturviṃśatiśāsanadevatāntargatadevīviśeṣaḥ . iti hemacandraḥ .. * ..

mahākāvyaṃ, klī, (mahacca tatkāvyañcati .) kāvyaśāstraviśeṣaḥ . tatparyāyaḥ . sargabandhaḥ 2 . iti trikāṇḍaśeṣaḥ .. tasya lakṣaṇaṃ yathā --
     sargabandho mahākāvyaṃ tatraiko nāyakaḥ suraḥ .
     sadvaṃśaḥ kṣattriyo vāpi dhīrodāttaguṇānvitaḥ ..
     ekavaṃśabhavā bhūpāḥ kulajā bahavo'pi vā .
     śṛṅgāravīraśāntānāmeko'ṅgī rasa iṣyate ..
     aṅgāni sarve'pi rasāḥ sarve nāṭakasandhayaḥ .
     itihāsodbhavaṃ vṛttamanyadvā sajjanāśrayam ..
     catvārastatra vargāḥ syusteṣvekañca phalaṃ bhavet .
     ādau namaskriyāśīrvā vastunirdeśa eva vā ..
     kvacinnindā khalādīnāṃ satāñca guṇakīrtanam .
     ekavṛttamayaḥ padyairavasāne'nyavṛttakaiḥ ..
     nātisvalpā nātidīrghāḥ sargā aṣṭādhikā iha .
     nānāvṛttamayaḥ kvāpi sargaḥ kaścana dṛśyate ..
     sargānte bhāvisargasya kathāyāḥ sūcanaṃ bhavet .
     sandhyāsūryendurajanīpradoṣadhvāntavāsarāḥ ..
     prātarmadhyāhramṛgayāśailartuvanasāgarāḥ .
     sambhogavipralambhau ca munisvargapurādhvarāḥ ..
     raṇaprayāṇopayamamantraputtrodayādayaḥ .
     varṇanīyā yathāyogaṃ sāṅgopāṅgā amī iha ..
     kavervṛttasya vā nāmnā nāyakasyetarasya vā .
     nāmāsya sargopādeyakathayā sarganāma tu ..
iti sāhityadarpaṇe 6 paricchedaḥ .. * .. mahākāvyagranthā yathā, kālidāsakṛtakumārasambhavaraghuvaṃśaprabhṛtayaḥ . bhartṛharikṛtabhaṭṭikāvyam . bhāravikṛtakirātārjunīyam . śrīharṣakṛtanaiṣadhīyacaritam . māghakṛtaśiśupālavadhaścetyādayaḥ ..

mahākumudā, strī, (mahatī cāsau kumudā ceti .) kāśmarī . iti rājanirghaṇṭaḥ ..

mahākumbhī, strī, (mahatī cāsau kumbhī ceti .) kaṭphalaḥ . iti rājanirghaṇṭaḥ ..

mahākulaḥ, tri, (mahat kula vaśo'sya .) uttamakulajātaḥ . tatparyāyaḥ . kulīnaḥ 2 āryaḥ 3 sabhyaḥ 4 sajjanaḥ 5 sāghuḥ 6 . ityamaraḥ . 2 . 7 . 3 .. kulyaḥ 7 abhijātaḥ 8 kauleyakaḥ 9 jātyaḥ 10 . iti hemacandraḥ . 3 . 166 .. mahākulaḥ 11 kauleyaḥ 12 koleyakaḥ 13 . ityamaraṭīkā .. kulajaḥ 14 sādhujaḥ 15 kulaśreṣṭhaḥ 16 . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 17 . 4 .
     bhede vṛṣṭivināśo bhedaḥ muhṛdāṃ mahākulānāñca .. klī, uttamaṃ kulam . yathā, rājataraṅgiṇyām . 3 . 61 .
     dvayorālokitaṃ citraṃ janmaikasmin mahākule ..)

mahākulīnaḥ, tri, (mahākulasya apatyam . mahākula + mahākulādañkhañau . 4 . 1 . 141 . iti pakṣe khaḥ .) mahākulaḥ . yathā --
     mahākulīna aikṣvāke vaṃśe dāśarathirmama .
     pituḥ priyaṅkaro bhartā kṣemakārastapasvinām ..
iti bhaṭṭiḥ . 5 . 77 ślokaḥ .. (striyāṃ ṭāp . yathā, rāmāyaṇe . 2 . 28 . 3 .
     sīte ! mahākulīnāsi dharme ca niratā sadā ..)

mahākuṣṭhaṃ, klī, (mahacca tat kuṣṭhañceti .) bṛhatkuṣṭharogaḥ . tat saptavidhaṃ yathā --
     pūrbatrikaṃ tathā sidhmaṃ tataḥ kākaṇakaṃ tathā .
     puṇḍarīkarkṣajihve tu mahākuṣṭāni sapta ca ..
     pūrbatrikaṃ kapālaudumbaramaṇḍalākhyam . sidhmaśabdo'kārānto napuṃsakaliṅgaḥ . nanu kathaṃ sidhmasya mahākuṣṭheṣu gaṇanā suśrutena kṣudrakuṣṭheṣuktatvāt . ucyate . tvaṅmātragatā sidhmapuṣpikā suśrutena ca kṣudrakuṣṭheṣūktā dhātuṣu praviṣṭantu sidhmaṃ mahākuṣṭhameva . evaṃvidhasya sidhmasya carakeṇa mahākuṣṭheṣu darśitatvāt . eṣāṃ mahākuṣṭhatvañca śīghramuttarottaradhātvavagāhanāt ulvaṇadoṣajanyatvāt cikitsābāhulyācca .
iti bhāvaprakāśaḥ .. (eṣāṃ cikitsā kṣudrakuṣṭhaśabde draṣṭavyā ..)

mahākūpaḥ, puṃ, (mahāṃścāsau kūpaśceti .) bṛhatkūpaḥ . tatparyāyaḥ . araghaṭṭaḥ 2 . iti jaṭādharaḥ ..

mahākūlaḥ, puṃ, (mahat kūlamasya .) mahākulaḥ . satkulaḥ . iti dvirūpakoṣaḥ .

mahākośaphalā, strī, (mahān kośaḥ phale yasyāḥ .) devadālī latā . iti rājanirghaṇṭaḥ ..

mahākośātakī, strī, (mahatī cāsau kośātakī ceti .) hastighoṣā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     mahākośātakī proktā hastighoṣā mahāphalā .
     dhāmārgavo ghoṣakaśca hastiparṇaśca sa smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahāgadaḥ, puṃ, (mahāṃścāsau gadaśceti .) jvaraḥ . iti rājanirghaṇṭaḥ .. (mahārogaḥ . yathā, suśrute . 1 . 33 adhyāye .
     vātavyādhiḥ pramehaśca kuṣṭhamarśo bhagandaraḥ .
     aśmarī mūḍhagarbhaśca tathaivodaramaṣṭamam .
     aṣṭāvete prakṛtyaiva duścikitsā mahāgadāḥ ..
auṣadhaviśeṣaḥ . yathā, suśrute kalpasthāne 5 adhyāye .
     eṣo'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ .
     avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ ..
mahatī gadāsyetivigrahe mahāgadāviśiṣṭe, tri . yathā, śrīmadbhāgavate . 3 . 18 . 9 .
     parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam .
     marmāṇyabhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍamanyuḥ prahasaṃstaṃ babhāṣe ..
)

mahāgandhaṃ, klī, (mahān gandho'sya .) haricandanam . bolam . iti rājanirghaṇṭaḥ .. (mahāgandhayukte, tri . yathā, harivaṃśe . 143 . 44 .
     tacca kaṇṭhe samāsajya mahāgandhaṃ narādhipa ! .
     āyayāvandhako yatra durātmā baladarpitaḥ ..
)

mahāgandhaḥ, puṃ, (mahān gandho'sya .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ .. jalavetasaḥ . iti śabdacandrikā ..

mahāgandhā, strī, (mahān gandho yasyāḥ . striyāṃ ṭāp .) nāgabalā . kevikāpuṣpam . iti rājanirghaṇṭaḥ .. cāmuṇḍā . yathā, hemacandraḥ . 2 . 120 .
     cāmuṇḍā carvikā carmamuṇḍā mārjārakarṇikā .
     karṇamoṭī mahāgandhā bhairavī ca kapālinī ..


mahāgavaḥ, puṃ, (mahāṃścāsau gauśceti . gorataddhitaluki . 5 . 4 . 92 . iti samāsāntaṣṭac . gosadṛśatvādasya tathātvam .) gavayaḥ . yathā --
     vanagaurgavayaḥ prokto balabhadro mahāgavaḥ .. iti rājanirghaṇṭaḥ ..

mahāgiriḥ, puṃ, (mahān giristadākhyopādhiryasya . yadvā, mahān giririva .) bauddhabhedaḥ . yathā --
     mahāgiriḥ suhastyādyā vajrāntā daśapūrbiṇaḥ .. iti hemacandraḥ . 1 . 34 .. mahān giriḥ parvataḥ .) bṛhatparvataśca .. (yathā, mahābhārate . 3 . 110 . 15 .
     nātapratapasā śakyo draṣṭumeṣa mahāgiriḥ .
     āroḍhuṃ vāpi kaunteya ! tasmānniyatavāgbhava ..
dānavaviśeṣaḥ . yathā, harivaṃśe . 3 . 86 .
     sūkṣmaścaiva nicandraśca urṇanābho mahāgiriḥ ..)

mahāguruḥ, puṃ, (mahāṃścāsau guruśceti .) atiguruḥ . sa ca puruṣasya pitā mātā ācāryaśca . striyāḥ patiḥ . adattakanyāyāḥ pitā mātā ca . yathā . trayaḥ puruṣasyātiguravo bhavanti mātā pitācāryaśceti . iti viṣṇusūtram .. patyurmahāgurutvamāha rāmāyaṇe .
     nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vai kulastriyāḥ .
     patirbandhurgatirbhartā daivataṃ gurureva ca ..
śātātapaḥ .
     gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ .
     patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ ..
ekapadena dattastrīṇāṃ pitṛmātṛvyāvṛttiḥ .. * .. sapiṇḍamaraṇaṃ prakṛtya āśvalāyanaḥ . trirātramakṣāralavaṇānnāśinaḥ syurdvādaśarātraṃ mahāguruṣu . ācāryaśca upanīya dadadvedamācāryaḥ sa udāhṛtaḥ . iti yājñavalkyoktaḥ . tanmaraṇe trirātrāśaucitvena naitādṛṅniyamaḥ .. āśvalāyanaḥ . naitasyāṃ rātrāvannaṃ paceyuḥ . annaṃ na paceyurityanenopavāsaḥ sūcitaḥ . aghasrastare tryahamanaśnanta āsīran iti vakṣyamāṇavacanāt . aghasrastaraḥ kaṭādiḥ . akṣāralavaṇaṃ kṣāramṛttikādikṛtalavaṇabhinnaṃ tattu saindhavaṃ sāmbhari ca . iti śudvitattvam .. * .. mahāgurumaraṇe saṃvatsaraparyantaṃ niṣiddhakarmāṇi yathā, karmalocane .
     mahāgurunipāte ca kāmyaṃ kiñcinna cācaret .
     ārtvijyaṃ brahmacaryañca yāvat pūrṇo na vatsaraḥ ..
     anyaśrāddhaṃ parānnañca gandhaṃ mālyañca maithunam .
     varjayedgurupāte ca yāvat pūrṇo na vatsaraḥ ..
     tīrthayātrāṃ vivāhañcādhyāpanaṃ tarpaṇantathā .
     saṃvatsaraṃ na kurvīta mahāgurunipātane ..
api ca .
     viśeṣataḥ śivāpūjāṃ pramṛtapitṛko dvijaḥ .
     yāvadvatsaraparyantaṃ manasāpi na cācaret ..
     mahāgurunipāte tu kāmyaṃ kiñcinna cācaret .
     ārtvijyaṃ brahmayajñañca śrāddhaṃ devayutañca yat ..
iti kālikāpurāṇe 54 adhyāyaḥ ..

mahāgulmā, strī, (mahān gulmo yasyāḥ .) somavallī . iti rājanirghaṇṭaḥ ..

mahāguhā, strī, (mahatī guhā yasyāḥ .) pṛśniparṇī . iti rājanirghaṇṭaḥ ..

mahāgodhūmaḥ, puṃ, (māhāṃścāsau godhūmaśceti .) bṛhadgodhūmaḥ . vaḍa gama iti bhāṣā .. yathā --
     godhūmaḥ sumano'pi syāttrividhaḥ sa ca kīrtitaḥ .
     mahāgodhūma ityākhyaḥ paścāddeśāṃt sa cāgataḥ ..
     maghūlī tu tataḥ kiñcidalpā sā madhyadeśajā .
     niḥśūko dīrghagodhūmaḥ kvacinnandīmukhābhidhaḥ ..
     godhūmo madhuraḥ śīto vātapittaharo guruḥ .
     kaphaśukraprado balyaḥ snigdhaḥ sandhānakṛtsaraḥ ..
     jīvano bṛṃhaṇo varṇyo vraṇyo rujyaḥ sthiratvakṛt ..
kaphaprado navīno natu purāṇaḥ . purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhugiti vāgbhaṭena vasante gṛhītatvāt .
     madhulī śītalā snigdhā pittaghnī madhurā laghuḥ .
     śukralā vṛṃhaṇī pathyā tadvannandīmukhāḥ smṛtāḥ ..
iti bhāvaprakāśaḥ ..

[Page 3,656a]
mahāgrīvaḥ, puṃ, (mahatī dīrghā grīvā kandharā yasya .) uṣṭraḥ . iti rājanirghaṇṭaḥ .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 86 .
     mahānāso mahākamburmahāgrīvaḥ śmaśānabhāk .. śivānucarabhūtaviśeṣaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 14 . 3 .
     kuṇḍodaro mahāgrīvaḥ sthūlajihvo dvibāhukaḥ .
     pārśvavaktraḥ siṃhamukha unnatāṃso mahāhanuḥ ..
deśaviśeṣaḥ . yathā, mārkaṇḍeye . 58 . 17 .
     vyāghragrīvā mahāgrīvā strīpurā śmaśrudhāriṇaḥ ..) bṛhadgrīvāyukte, tri ..

mahāghāsaḥ, puṃ, mahato deśasya mahatyā bhūmervāvāsaḥ . iti mugdhabodhavyākaraṇaṭīkāyāṃ durgādāsaḥ ..

mahāghūrṇā, strī, (mahatī ghūrṇā śarīrabhramaṇaṃ yasyāḥ .) surā . iti śabdacandrikā .. (mahatīcāsau ghūṇāṃ ceti .) atiśayabhramiśca ..

mahāghoraḥ, tri, (mahāṃścāsau ghoraśceti .) atiśayabhayānakaḥ . yathā, śuddhitattve .
     yamadvāre mahāghore taptā vaitaraṇī nadī .
     tāñca tartuṃ dadāmyenāṃ kṛṣṇāṃ vaitaraṇīñca gām ..


mahāghoṣaṃ, klī, (mahān ghoṣaḥ kolāhalo yasmin .) haṭṭam . iti medinī . ṣe, 56 .. bṛhacchabdayukte, tri .. yathā, mahābhārate . 1 . 221 . 11 .
     teṣāṃ śrutvā sabhāpālo bherāṃ sānnāhikīṃ tathā .
     samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām ..
)

mahāghoṣaḥ, puṃ, (mahāṃścāsau ghoṣaśceti .) atighoṣaṇam . iti medinī . ṣe, 56 ..

mahāghoṣā, strī, (mahān ghoṣo yasyāḥ . ṭāp .) karkaṭaśṛṅgī . iti medinī . ṣe, 56 .. kundurukī . iti śabdacandrikā ..

mahāṅgaḥ, puṃ, (mahānti dīrghāṇi aṅgānyasya .) uṣṭraḥ . ityamaraḥ . 2 . 9 . 75 .. gokṣurakaḥ . raktacitrakaḥ . iti rājanirghaṇṭaḥ .. bṛhadavayavayukte, tri .. (yathā, mahābhārate . 13 . 17 . 83 .
     svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ .
     utsaṅgaśca mahāṅgaśca mahāgarbhaparāyaṇaḥ ..
)

mahācañcuḥ, strī, (mahatī cañcuragramasyāḥ .) śākaviśeṣaḥ . tatparyāyaḥ . bṛhaccañcuḥ 2 viṣāriḥ 3 mucañcukā 4 sthūlacañcuḥ 5 dīrghapatrī 6 divyagandhā 7 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaṣāyatvam . malaśodhanatvam . gulmaśūlodarārśo'rtiviṣanāśitvam . rasāvanatvañca . iti rājanirghaṇṭaḥ .. puṃ, bṛhaccañcuyuktapakṣī ca ..

mahācaṇḍaḥ, puṃ, (mahāṃścāsau caṇḍaśceti .) yamabhṛtyaḥ . iti hemacandratrikāṇḍaśeṣau .. pracaṇḍe, tri ..

mahācchadaḥ, puṃ, (mahān chadaḥ patramasya .) devasāḍavṛkṣaḥ . iti ratnamālā .. bṛhatpatrañca ..

[Page 3,656b]
mahācchāyaḥ, puṃ, (mahatī chāyāsya .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ .. bṛhacchāyāyukte, tri ..

mahācchidrā, strī, (mahacchidramasyāḥ .) mahāmedā . iti rājanirghaṇṭaḥ .. bṛhacchidrayukte, tri ..

mahājaḥ, puṃ, (mahāṃścāsau ajaśceti .) bṛhacchāgaḥ . (mahato jāyata iti . mahat + jan + kartari ḍaḥ . pṛṣodarāditvāt sādhuḥ .) mahākulodbhave, tri ..

mahājaṭā, strī, (mahatī jaṭāsyāḥ .) rudrajaṭā . iti rājanirghaṇṭaḥ .. (mahatī jaṭā .) bṛhajjaṭā ca ..

mahājanaḥ, puṃ, (mahāṃścāsau janaśceti .) sādhuḥ . yathā, mahābhārate . 3 . 312 . 112 .
     vedā vibhinnāḥ smṛtayo vibhinnā nāsau muniryasya mataṃ na bhinnam .
     dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ ..
manvādiḥ . yathā --
     prāyeṇa veda tadidaṃ na mahājano'yaṃ devyā vimohitamatirvata māyayālam .
     trayyāṃ jaḍīkṛtamatirmadhupuṣpitāyāṃ vaitānike mahati marmaṇi yujyamānaḥ ..
iti śrībhāgavate ṣaṣṭhaskandhe ajāmilopākhyāne yamavākyavyākhyāne śrīdharasvāmī .. (dhanī . yathā, mṛcchakaṭike . 1 .
     saṅgaṃ naiva hi kaścidasya kurute sambhāṣyate nādarāt saṃprāpto gṛhamutsaveṣu dhanināṃ sāvajñamālokyate .
     dūrādevamahājanasya viharatyalpacchado lajjayā manye nirdhanatā prakāmamaparaṃ ṣaṣṭhaṃ mahāpātakam ..
)

mahājavaḥ, puṃ, (mahān javo vego yasya .) gavayaḥ . śrīkārī mṛgaḥ . iti rājanirghaṇṭaḥ . ativegayukte, tri .. (yathā, śrīmadbhāgavate . 7 . 8 . 28 .
     kṛtvāṭṭahāsaṃ kharamutsvanolvaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ .. strī, kumārānucaragaṇaviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 22 .
     śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā ..)

mahājambuḥ, strī, (mahatī cāsau jambuśceti .) bṛhajjambuvṛkṣaḥ . yathā --
     mahājamburmahāpatrā rājajamburbṛhatphalā .. iti ratnamālā ..

mahājambūḥ, strī, (mahatī cāsau jambūśceti .) bṛhajjambuḥ . tatparyāyaḥ . rājajambuḥ 2 svarṇamātā 3 mahāphalā 4 pikapriyā 5 kokileṣṭā 6 mahānīlā 7 bṛhatphalā 8 . asya guṇāḥ . uṣṇatvam . madhurarasatvam . kaṣāyatvam . śramaharatvam . jhaṭityāsyajaḍimanāśitvam . svarakaratvam . viṣṭambhitvam . śoṣaśamanatvam . bhramātīsārārtivardhakatvam . śvasitakaphakāsapraśamanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     phalendraḥ kathito nando rājajamburmahāphalā .
     tathā surabhipatrā ca mahājambūrapi smṛtā ..
     rājajambūphalaṃ svādu viṣṭambhi guru rocanam ..
iti bhāvaprakāśaḥ ..

mahājātiḥ, strī, (mahatī jātirasyā iti . yadvā, mahatī jātiriva tadākṛtitvāt .) vāsantī latā . iti rājanirghaṇṭaḥ .. (mahatī jātiriti .) śreṣṭhavarṇaśca ..

mahājātīyaḥ, tri, (mahat + prakāravacane jāttīyar . 5 . 3 . 69 . iti jātīyar . tataḥ . ān mahataḥ samānādhikaraṇajātīyayoḥ . 6 . 3 . 46 . iti mahataḥ ākārādeśaḥ .) mahataḥ prakāraḥ . iti vyākaraṇam ..

mahājālī, strī, (jālayati ācchādayatīti . jāla ācchādane + pacādyac . striyāṃ ṅīṣ . tataḥ . mahatī cāsau jālī ceti . yadvā, mahāṃścāsau jālaśceti sa asyā asti arśa ādyac tataḥ ṅīṣ . ityamaraṭīkāyāṃ rabhasaḥ .) pītavarṇaghoṣā . ityamaraḥ . 2 . 4 . 117 .. rājakośātakī . iti rājanirghaṇṭaḥ .. bṛhajjālavāhake, tri ..

mahājyaiṣṭhī, strī, (mahatī cāsau jyaiṣṭhī ceti .) nakṣatraviśeṣādiyuktajyaiṣṭhīpūrṇimā . sā pañcadhā . yathā, brahmapurāṇe .
     aindre guruḥ śaśī caiva prājāpatye ravistathā .
     pūrṇimā guruvāreṇa mahājyaiṣṭhī prakīrtitā ..
     aindre jyeṣṭhāyāṃ prājāpatye rohiṇyām .. 1 ..
     vinā guruvāreṇāpi .
     aindre guruḥ śaśī caiva prājāpatye ravistathā .
     pūrṇimā jyaiṣṭhamāsasya mahājayiṣṭhī prakīrtitā .. 2 ..
     anurādhāsthagurāvapi .
     aindre maitre yadā jīvastatpañcadaśake raviḥ .
     pūrṇimā śakracandreṇa mahājyaiṣṭhī prakīrtitā .. 3 ..
     anurādhāsthe candre'pi . vyāghrabhūtiḥ .
     aindrarkṣe tvathavā maitre gurucandrau yadā sthitau .
     pūrṇimā jyaiṣṭhamāsasya mahājyaiṣṭhī prakīrtitā .. 4 ..
     rājamārtaṇḍe .
     jyaiṣṭhe saṃvatsare caiva jyaiṣṭhamāsasya pūrṇimā .
     jyeṣṭhābhena samāyuktā mahājyaiṣṭhī prakīrtitā .. 5 ..
     jyaiṣṭhasaṃvatsaraśca .
     jyeṣṭhāmūlopage jīve varṣaṃ syāt śakradaivatam .
     iti viṣṇudharmottarokto grāhyaḥ .
     na tu saṃvatsarādipañcakāntargatavarṣaviśeṣaḥ . jyaiṣṭha iti varṣaviśeṣaṇasya vaiyarthyāpatteḥ . saṃvatsare yadi syāditi pāṭhaḥ kālpanikaḥ .. * ..
     mahājyaiṣṭhyāntu yaḥ paśyet puruṣaḥ puruṣottamam .
     viṣṇulokamavāpnoti mokṣaṃ gaṅgāmbumajjanāt ..
iti tithyāditattvam ..

mahājyotiṣmatī, strī, (mahatī cāsau jotiṣmatī ceti .) latāviśeṣaḥ . vaḍī mālakaṅgunī iti hindī bhāṣā . tatparyāyaḥ . tejovatī 2 bahurasā 3 kanakaprabhā 4 tīkṣṇā 5 suvarṇanakulī 6 lavaṇā 7 agnidīptā 8 tejasvinī 9 suralatā 10 agniphalā 11 agnigarbhā 12 kaṅgunī 13 śailasutā 14 sutailā 15 suvegā 16 vāyasī 17 tīvrā 18 kākāṇḍī 19 vāyasādanī 20 gīrlatā 21 śrīlatā 22 saumyā 23 brāhmī 24 lavaṇakiṃśukā 25 pārāvatapadī 26 pītā 27 pītatailā 28 yaśasvinī 29 medhyā 30 medhāvatī 31 dhīrā 32 . asyā guṇāḥ . tiktataratvam . rūkṣatvam . kiñcitkaṭutvam . vātakaphāpahatvam . dāhapradatvam . dīpanatvam . medhāprajñākāritvañca . iti rājanirghaṇṭaḥ ..

mahājvālaḥ, puṃ, (mahatī jvālā śikhāsya .) homāgniḥ . iti hemacandraḥ . 3 . 500 .. (narakaviśeṣaḥ . yathā, viṣṇupurāṇe . 2 . 6 . 12 .
     snuṣāṃ sutāñcāpi gatvā mahājvāle nipātyate .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 81 .
     agnijvālo mahājvālo atidhūmro huto haviḥ ..)

mahājvālā, strī, (mahatī jvālā dīptiryasyāḥ .) jinānāṃ vidyādharīviśeṣaḥ . iti hemacandraḥ . 3 . 500 .. (mahatī jvālā .) bṛhadagniśikhā ca ..

mahāḍhyaḥ, puṃ, (mahān āḍhyaḥ śobhāsampannaḥ .) kadambaḥ . iti rājanirghaṇṭaḥ .. (mahānāḍhyaḥ .) atiśayadhanavati, tri .. (yathā, kathāsaritsāgare . 25 . 118 .
     tataḥ prabhṛti caitasyāṃ vārāṇasyāmuvāsa saḥ .
     abhyarthato mahāḍhyasya tasyaiva baṇijo gṛhe ..
)

mahātamaḥprabhā, strī, (mahatī tamasāṃ prabhā prakāśo'syām .) narakaviśeṣaḥ . sa cātiśayāndhakāramayaḥ . yathā, hemacandraḥ . 5 . 3 .
     ghanodadhighanavātatanuvātanabhaḥsthitāḥ .
     ratnaśarkarābālukāpaṅkadhūmatamaḥprabhāḥ ..
     mahātamaḥprabhā vetyadho'dho narakabhūmayaḥ ..


mahātaruḥ, puṃ, (mahāṃścāsau taruśceti .) snuhīvṛkṣaḥ . iti hemacandraḥ . 4 . 206 .. (mahākaveḥ kālidāsasya sruhīvṛkṣamuddiśya vakroktiprayogo yathā --
     taravaḥ pārijātādyāḥ snuhīvṛkṣo mahātaruḥ ..) bṛhadvṛkṣaśca ..

mahātalaṃ, klī, (mahacca tattalañceti .) pātālaviśeṣaḥ . yathā, śabdamālāyām .
     atalaṃ vitalañcaiva nitalañca talātalam .
     mahātalañca sutalaṃ saptamañca rasātalam ..
(yathā ca śrīmadbhāgavate . 2 . 1 . 26 .
     pātālametasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam .
     mahātalaṃ viśvasṛjo'tha gulphau talātalaṃ vai puruṣasya jaṅghe ..
)

mahātārā, strī, (tārayati saṃsārāditi . tṛ + ṇic + ac . striyāṃ ṭāp . tato mahatī tāreti karmadhārayaḥ .) jinānāṃ devīviśeṣaḥ . tatparyāyaḥ . tārā 2 mahāśrīḥ 3 oṅkārā 4 svāhā 5 śrīḥ 6 manoramā 7 tāriṇī 8 jayā 9 anantā 10 śivā 11 lokeśvarā 12 ātmajā 13 khadūravāsinī 14 bhadrā 15 vaiśyā 16 nīlasarasvatī 17 śaṅkhinī 18 vasudhārā 19 dhanaṃdadā 20 trilocanā 21 locanā 22 . iti hemacandraḥ ..

mahātālī, strī, (mahān anekastālo yatra . striyāṃ ṅīṣ .) āvartakī . iti rājanirghaṇṭaḥ ..

mahātiktaḥ, puṃ, (mahānatiśayastiktastiktaraso yatra .) mahānimbaḥ . iti rājanirghaṇṭaḥ .. atiśayatiktarasayukte, tri ..

mahātiktā, strī, (mahatī gurutarā tiktā .) yavatiktā . iti rājanirghaṇṭaḥ .. (yathā, govindaviśāradakṛtabhaiṣajyaratnāvalyām .
     ācu jiṅgī mahātiktā viśālā chapipatrakam ..) pāṭhā . iti śabdacandrikā ..

mahātīkṣṇā, strī, (mahatī tīkṣṇā .) bhallātakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. atiśayatīkṣṇe, tri ..

mahātejaḥ, [s] klī, (mahadatiśayaṃ tejo'sya .) pāradaḥ . iti rājanirghaṇṭaḥ ..

mahātejāḥ, [s] puṃ, (mahadatiśayaṃ tejo balamasya .) kārtikeyaḥ . iti halāyudhaḥ . agniḥ . iti śabdacandrikā .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 56 .
     ugratejā mahātejā janyo vijayakālavit ..) atiśayatejasvini, tri .. (yathā, manuḥ . 1 . 62 .
     svārociṣaścauttamiśca tāmaso raivatastathā .
     cākṣuṣaśca mahātejā vivasvatsuta eva ca ..
)

mahātmā, [n] tri, (mahānātmā svabhāvo'sya .) uttamasvabhāvayuktaḥ . (yathā, kāmandakīyanītisāre . 3 . 11 .
     mahāvātāhṛtabhrāntimeghamālātipelavaiḥ .
     kathaṃ nāma mahātmāno hniyante viṣayāribhiḥ ..
) tatparyāyaḥ . mahecchaḥ 2 udbhaṭaḥ 3 udāraḥ 4 udāttaḥ 5 udīrṇaḥ 6 mahāśayaḥ 7 mahāmanāḥ 8 . iti hemacandraḥ . 3 . 31 .. (puṃ, paramātmā . yathā, manuḥ . 1 . 54 .
     yugapattu pralīyante yadā tasmin mahātmani .
     tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ ..
tasmin paramātmani . iti taṭṭīkāyāṃ kullūkaḥ .. mahattattvam . yathā, śrīmadbhāgavate . 9 . 7 . 25 .
     manaḥ pṛthivyāṃ tāmadbhistejasāpo'nilena tat .
     khe vāyuṃ dhārayaṃstacca bhūtādau taṃ mahātmani ..
mahātmani mahattattve . iti taṭṭīkāyāṃ śrīdharasvāmī .. pitṛgaṇaviśeṣaḥ . yathā, mārkaṇḍeye . 96 . 46 .
     mahān mahātmā mahito mahimāvān mahābalaḥ .. mahādevaḥ . yathā, mahābhārate . 13 . 17 . 34 .
     mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ .
     mahātmā sarvabhūtātmā viśvarūpo mahāhanuḥ ..
)

mahādaṇḍaḥ, puṃ, (mahān daṇḍastāḍanasādhanamasya .) yamadūtaprabhedaḥ . iti bṛhaddharmapurāṇe 56 adhyāyaḥ .. (mahān daṇḍaḥ .) bṛhaddaṇḍaśca .. (yathā, mahābhārate . 5 . 194 . 37 .
     yasmājjānan sa mandātmā māmasau nopasarpati .
     tasmāttasmai mahādaṇḍo dhāryaḥ syāditi me matiḥ ..
)

mahādantaḥ, puṃ, (mahāṃścāsau dantaśceti .) gajadantaḥ . tatparyāyaḥ . īśādantaḥ 2 . iti trikāṇḍaśeṣaḥ .. bṛhaddantamātrañca .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 87 .
     mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ .. mahān danto'sya .) tadvati, tri ..

mahādānaṃ, klī, (mahacca taddānañceti .) śreṣṭhadānam . tattu tulāpuruṣādiṣoḍaśaprakāram . yathā, matsyapurāṇe .
     athātaḥ saṃpravakṣyāmi mahādānasya lakṣaṇam .. ityabhidhāya .
     ādyantu sarvadānānāṃ tulāpuruṣasaṃjñitam .
     hiraṇyagarbhadānañca brahmāṇḍaṃ tadanantaram ..
     kalpapādapadānañca gosahasrantu pañcamam .
     hiraṇyakāmadhenuśca hiraṇyāśvastathaiva ca ..
     pañcalāṅgalakaṃ tadvaddharādānantathaiva ca .
     hiraṇyāśvarathastadvaddhemahastirathastathā ..
     dbādaśaṃ viṣṇucakrañca tataḥ kalpalatātmakam .
     saptasāgaradānañca ratnadhenustathaiva ca .
     mahābhūtaghaṭastadvat ṣoḍaśaḥ parikīrtitaḥ .. * ..
atra sāmānyalakṣaṇam . sūktajapāṅgakadānaṃ mahādānam . vināyakādipañcāśaddeṣatāhomāṅgakaṃ vā . tathā matsyapurāṇam .
     vināyakādigrahalokapālavasvaṣṭakādityamarudgaṇānām .
     brahmācyuteśānabṛhaspatīnāṃ svamantrato homacatuṣṭayaṃ syāt ..
     japyāni sūktāni tathaiva caiṣāmanukrameṇāpi yathāsvarūpam ..
ityādinā sūktajapahomarūpāṅgayorvidhānaṃ pratyekaṃ ṣoḍaśatulāpuruṣapradhānānyuddiśyoktaṃ natu mahādānatvenoddiśyeti . ato netaretarāśrayaḥ . na tu kuṇḍamaṇḍapetikartavyatāyogitvaṃ jikanīyalakṣaṇam . acaladāne'pi gatatvāt . evañca .
     kanakāśvatilā gāvo dāsī rathamahīgṛhāḥ .
     kanyā ca kapilā dhenurmahādānāni vai daśa ..
iti kūrmapurāṇoktadānapadaṃ gauṇam .. anyathā bahuśaktikalpanāpatteḥ kanakadānādisādhāraṇānugataikarūpābhāvācca . ato na vaiparītyamiti .
     sarveṣāmeva dānānāmekajanmānugaṃ phalam .. iti malamāsatattvam ..

mahādāru, klī, (mahat dāru asya .) devadāru . iti jaṭādharaḥ .. (mahat dāru .) bṛhatkāṣṭhañca ..

mahādevaḥ, puṃ, (mahāṃścāsau devaśceti . yadvā, mahatāṃ devādīnāṃ devaḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 34 .. aṣṭamūrtyantargatasomamūrtirayam . yathā, mahādevāya somamūrtaye namaḥ . iti śivapūjāpaddhatiḥ .. * .. asya vyutpattiryathā --
     brahmādīnāṃ surāṇāñca munīnāṃ brahmavādinām .
     teṣāñca mahatāṃ devo mahādevaḥ prakīrtitaḥ ..
     bhahatī pūjitā viśve mūlaprakṛtirīśvarī .
     tasyā devaḥ pūjitaśca mahādevaḥ sa ca smṛtaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 53 adhyāyaḥ .. tasya pañcavaktratvatrinetratvakāraṇaṃ yathā --
     atīva kamanīyāṅgaṃ kiśoraṃ śyāmasundaram .
     aho nirvacanīyañca dṛṣṭvā rūpamanuttamam .
     na babhūva vitṛṣṇaśca locanābhyāṃ trilocanaḥ ..
     paśyannimeṣarahita iti matvā svamānase .
     bhaktyudrekānmahābhakto ruroda premavihvalaḥ ..
     sahasravadano'nanto bhāgyavāṃśca caturmukhaḥ .
     vahubhirlocanairdṛṣṭvā tuṣṭāva bahubhirmukhaiḥ ..
     paśyāmi kiṃ vā kiṃ staumi saṃprāpya nāthamīdṛśam .
     āsyaikena locanābhyāṃ caturdhā sa punaḥ punaḥ ..
     svamānase kurvatīdaṃ śaṅkare ca tapasvini .
     tadvabhūva caturvaktraṃ pūrbeṇa saha pañcamam ..
     ekaikavaktraṃ śuśubhe locanaiśca tribhistribhiḥ .
     babhūva tena tannāma pañcavaktrastrilocanaḥ ..
     cakṣūṃṣi guṇarūpāṇi tasya brahmasvarūpiṇaḥ .
     sattvaṃ rajastama iti tasya hetuṃ niśāmaya ..
     sattvāṃśena dṛśā śambhuḥ paśyan pāti ca sāttvi kān .
     rājasena rājasikān tāmasena ca tāmasān ..
     cakṣuṣastāmasāt paścāt lalāṭasthāddharasya ca .
     saṃhārakāle saṃharturagnirāvirbhavet krudhā ..
     koṭitālapramāṇaśca sūryakoṭisamaprabhaḥ .
     lelihāno dīrghaśikhastrailokyaṃ dagdhumīśvaraḥ ..
tasya bhasmadhāraṇakāraṇaṃ yathā --
     vibhūtigātraḥ sa vibhuḥ satīsatkārabhasmanā .
     dhatte tasyā asthimālāṃ premabhāvena bhasma ca ..
     svātmārāmo yadyapīśastathāpi pūrṇamabdakam .
     satīśavaṃ gṛhītvā ca bhrāmaṃ bhrāmaṃ ruroda ha ..
     pratyaṅgāṅgañca tasyāśca papāta yatra yatra ca .
     siddhapīṭhastatra tatra babhūva mantrasiddhikṛt ..
     tadā śavāvaśeṣañca kṛtvā vakṣasi śaṅkaraḥ .
     papāta mūrchito bhūtvā siddhakṣetre ca rādhike ! ..
     tadā gatvā maheśantaṃ kṛtvā kroḍe prabodhya ca .
     adadaṃ divyatattvañca tasmai śokaharaṃ param ..
     tadā śivaśca santuṣṭaḥ svalokañca jagāma ha .
     mūrtyantareṇa kālena tāṃ saṃprāpa priyāṃ satīm ..
tasya digambaratvajaṭādhāritvakāraṇaṃ yathā --
     digvastradhārī yogena necchā'nitye paṭe vibhoḥ .
     jaṭāstapasyākālīnā dhatte'dyāpi vivekataḥ ..
     na cecchā keśasaṃskāre svāṅgaveśena yoginaḥ .
     samatā candane paṅke loṣṭre ratne maṇīśvare ..
tasya nāgabhūṣaṇatvavṛṣavāhanatvakāraṇaṃ yathā --
     garuḍadveṣiṇo nāgāḥ śaṅkaraṃ śaraṇaṃ yayuḥ .
     bibharti kṛpayā svāṅge tāneva śaraṇāgatān ..
     vāhanaṃ vṛṣarūpo'hamanyastaṃ voḍhumakṣamaḥ .
     tripurasya vadhe pūrbaṃ matkalāṃśasamudbhavaḥ ..
tasya dhustūrapuṣpavilvapatrapriyatvavyāghracarmadhāritvaśmaśānasthāyitvakāraṇaṃ yathā --
     pārijātādikaṃ puṣpaṃ sugandhicandanādikam .
     mayi saṃnyasya teṣveva prītirnāsti kadācana ..
     dhustūre tat sadā prītirvilvapatrānulepane .
     gandhahīne prasūne ca yogeṣṭe vyāghracarmaṇi ..
     divyaloke divyatalpe janatāyāṃ na tanmanaḥ .
     śmaśāne'tīvarahasi dhyāyate māmaharniśam ..
tasya mahimādi yathā --
     ābrahmatṛṇaparyantaṃ svapnavanmanyate śivaḥ .
     mamānirvacanīye'tra rūpe tanmagnamānasam ..
     brahmaṇaḥ patanenāpi śūlapāṇeḥ kṣaṇo bhavet .
     tasyāyuṣaḥ pramāṇañca nāhaṃ jānāmi kā śrutiḥ ..
     jñānaṃ mṛtyuñjayaṃ śūlaṃ dhatte mattejasā samam .
     vinā mayā na kaścittaṃ śaṅkaraṃ jetumīśvaraḥ ..
     śaṅkaraḥ paramātmā me prāṇebhyo'pi paraḥ śivaḥ .
     tryambake manmanaḥ śaśvanna priyo me bhavāt paraḥ ..
     na saṃvasāmi goloke vaikuṇṭhe tava vakṣasi .
     sadāśivasya hṛdaye nibaddhaḥ premapāśataḥ ..
     sraṣṭuṃ śakto hi naṣṭuñca bhrūbhaṅgalīlayā hi yaḥ .
     brahmāṇḍanikaraṃ yogānna yogī śaṅkarāt paraḥ ..
     divyajñānena yaḥ sraṣṭuṃ naṣṭuṃ bhrūbhaṅgalīlayā .
     mṛtyukālādikaṃ śakto na jñānī śaṅkarāt paraḥ ..
     mama bhaktiñca dāsyañca muktiñca sarvasampadam .
     sarvasiddhiṃ dātumīśo na dātā śaṅkarāt paraḥ ..
     pañcavaktreṇa mannāma yaśo gāyatyaharniśam .
     madrūpaṃ dhyāyate śaśvanna bhaktaḥ śaṅkarāt paraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 36 adhyāyaḥ .. śivanaiveyabhakṣaṇadoṣakāraṇādikaṃ yathā -- rādhikovāca .
     evaṃbhūtasya ca vibhoḥ sarveśasya mahātmanaḥ .
     na śastaṃ kathamucchiṣṭaṃ brūhi sandehabhañjana ! ..
     śrīkṛṣṇa uvāca .
     śṛṇu devi ! pravakṣye'hamitihāsaṃ purātanam .
     pāpendhanānāṃ dahane jvaladagniśikhopamam ..
     sanatkumāro vaikuṇṭhamekadā ca jagāma ha .
     dadarśa bhuktavantañca nāthaṃ nārāyaṇaṃ dbijaḥ ..
     tuṣṭāva gūḍhaiḥ stotraiśca praṇamya bhaktito mudā .
     avaśepaṃ dadau tasmai santuṣṭo bhaktavatsalaḥ ..
     prāptamātreṇa tatraiva bhuktaṃ tenāpi kiñcana .
     kiñcidrarakṣa bandhūnāṃ bhakṣaṇāya ca durlabham ..
     siddhāśrame ca taddattaṃ gurave śūlapāṇine .
     bhaktyudrekācca tat sarvaṃ bhuktañca prāptimātrataḥ ..
     bhuktvā sudurlabhaṃ vastu nanarta premavihvalaḥ .
     papāta ḍamarurhastāt śṛṅgañca vyāghracarma ca ..
     svayaṃ nipatya paścācca rudanmūrchāmavāpa ca .
     etasminnantare devī durgā durgatināśinī ..
     mudā jagāma śīghraṃ tatprasannavadanekṣaṇā .
     rudantaṃ mūrchitaṃ dṛṣṭvā nipatantañca bhaktitaḥ .
     prahasya vārtāṃ papraccha kumāraṃ śūlapāṇinaḥ ..
     sarvaṃ tāṃ kathayāmāsa kumāraḥ saṃpuṭāñjaliḥ .
     śrutvā cukopa sā devī śivaṃ prasphuritādharā ..
     śrutvā manoharaṃ stotraṃ na śaśāpa śivaṃ śivā .
     duṣṭaṃ cakre taducchiṣṭamabhakṣyaṃ viduṣāmapi ..
     sucirañca tapastaptvā mayā labdhastvamīśvaraḥ .
     tvayā viṣṇoḥ prasādena vañcitāhaṃ kathaṃ vibho ! ..
     yato na dattaṃ naivedyaṃ viṣṇormahyaṃ tvayādhunā .
     ato matto gṛhāṇaitat phalameva maheśvara ! ..
     adya prabhṛti ye lokā naivedyaṃ bhuñjate tava .
     te janmaikaṃ sārameyā bhaviṣyantyeva bhārate ..
     ityuktvā pārvatī mānādruroda purato vibhoḥ .
     dṛṣṭiḥ papāta tatkaṇṭhe nīlakaṇṭho babhūva saḥ ..
     apūrbaṃ tava naivedyaṃ janmamṛtyujarāharam .
     kṛtaṃ duṣṭaṃ yatastasmāt paśya dehaṃ tyajāmi ca ..
     liṅgopari ca yaddattaṃ tadevāgrāhyamīśvara ! .
     supavitraṃ bhavettatra viṣṇornaivedyamiśritam ..
     ityevaṃ kathitaṃ sarvaṃ tvayā pṛṣṭaṃ sureśvari ! .
     abhiśastaṃ śaṅkarasya nirmālyaṃ yena hetunā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 37 adhyāyaḥ .. tasyāvatārā yathā -- sūta uvāca .
     vedavyāsāvatārāṇi dvāpare kathitāni tu .
     mahādevāvatārāṇi kalau śṛṇuta suvratāḥ ..
     ādau kaliyuge śvete devadevo mahādyutiḥ .
     nāmnā hitāya viprāṇāmabhūdvaivasvate'ntare ..
     himavacchikhare ramye chagale parvatottame .
     tasya śiṣyāḥ śikhāyuktā babhūvuramitaprabhāḥ ..
     śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ .
     catvāraste mahātmāno brāhmaṇā vedapāragāḥ ..
     subhāvo damanaścātha suhotraḥ kaṅkaṇastathā .
     lokākṣiratha yogīndro jaigīṣavyastu saptame ..
     aṣṭame dadhibāhuḥ syānnavame vṛṣabhaḥ prabhuḥ .
     bhṛgustu daśame proktastasmādugraparaḥ smṛtaḥ ..
     dvādaśe'triḥ samākhyāto vālī cātha trayodaśe .
     caturdaśe gautamastu vedaśīrvā tataḥ param ..
     gokarṇaścābhavattasmādbhahārāmaḥ śikhaṇḍyatha .
     jaṭāmālyaśca hāsaśca dāruko lāṅgalī kramāt ..
     śvetastathā paraḥ śūlī tiṇḍī muṇḍī ca vai kramāt .
     sahiṣṇuḥ somaśarmā ca kulīśo cāntime prabhuḥ ..
     vaivasvate'ntare śambhoravatārāstriśūlinaḥ .
     aṣṭāviśativikhyātā hyante kaliyuge prabhoḥ .
     tīrthakāryāvatāraḥ syāddeveśo nakulīśvaraḥ ..
iti kaurme 50 adhyāyaḥ .. * .. tasyāṣṭaṣaṣṭināmāni kṣetrāṇi ca yathā -- manuruvāca .
     mandarasthaṃ mahādevaṃ brahmā pṛcchati śaṅkaram .
     keṣu keṣu ca sthāneṣu draṣṭavyo'si mayā prabho ! ..
     īśvara uvāca .
     vārāṇasyāṃ mahādevaṃ prayāge tu maheśvaram .
     naimiṣe devadevañca gayāyāṃ prapitāmaham ..
     kurukṣetre viduḥ sthāṇuṃ prabhāse śaśibhūṣaṇam .
     puṣkare tu apogandhiṃ viśvañca vimaleśvare ..
     aṭṭahāse mahānādaṃ mahendre tu mahāvratam .
     ujjayinyāṃ mahākālamākoṭe tu mahotkaṭam ..
     śaṅkukarṇe mahātejaṃ gokarṇe ca mahābalam .
     bhairave bhairavākāraṃ bhavaṃ vastrāpade viduḥ ..
     ugraṃ kanakhale caiva bhadrakarṇāhrade śivam .
     devadāruvane diṇḍiṃ caṇḍīśaṃ madhyamaṅgale ..
     ūrdharetaṃ tvaraṇḍe tu sakalāṇḍe kapardinam .
     kṛttivāsasamekāgre sūkṣmaṃ tāmrātikeśvare ..
     kālañjare nīlakaṇṭhaṃ śrīkaṇṭhaṃ maṇḍaleśvare .
     dhyānaṃ siddheśvare yogī gāyattrīñcottareśvare ..
     vijayaṃ nāma kāśmīre jayantaṃ marukeśvare .
     hariścandre hariñcaiva puriścandre tu śaṅkaram ..
     jaṭāvāseśvare vidyāṃ saumyaṃ kubjaṭakeśvare .
     bhūteśvare bhasmagātraṃ jalaliṅge jaleśvaram ..
     bhikṣukaṃ karṇikāyāntu vārāhaṃ bindhyaparvate .
     tāmraṃ paścimasandhyāyāṃ virajāyāṃ trilocanam ..
     dṛpteśvare triśūlantu śrīśaile tripurāntakam .
     jalaliṅge viduḥ kāliṃ kāpāliṃ karavīrake ..
     dīptacakreśvare vedaṃ nepāle paśupatiṃ patim .
     śrīkārārohaṇe kūṭaṃ daivikāyāmumāpatim ..
     gaṅgāyāṃ sāgare tvamaramoṅkāramamarakaṇṭhake .
     saptagodāvare bhīmaṃ svayambhuṃ nakuleśvare ..
     karṇikāre gaṇādhyakṣaṃ kailāse ca gaṇādhipam .
     hemakūṭe virūpākṣaṃ bhūrbhuvaṃ gandhamādane .
     siddheśvarantu ākāśe pātāle caṭṭakeśvaram ..
     aṣṭaṣaṣṭiśca nāmāni devadevasya dhīmataḥ .
     purāṇe copagītāni brāhmaṇasya svayambhuvā ..
     yaḥ paṭhet prātarutthāya snāto vā yadi vā śuciḥ .
     mucyate sarvapāpebhyaḥ śivalokaṃ sa gacchati ..
ityādye devīpurāṇe aṣṭaṣaṣṭināmāni mahādevasya .. * .. tasya dvādaśanāmastotram .
     prathamastu mahādevo dvitīyastu maheśvaraḥ .
     tṛtīyaḥ śaṅkaro jñeyaścaturtho vṛṣabhadhvajaḥ ..
     pañcamaḥ kṛttivāsāśca ṣaṣṭhaḥ kāmāṅganāśanaḥ .
     saptamo devadeveśaḥ śrīkaṇṭhaścāṣṭamaḥ smṛtaḥ ..
     īśvaro navamo jñeyo daśamaḥ pārvatīpatiḥ .
     rudra ekādaśaścaiva dbādaśaḥ śiva ucyate ..
     dvādaśaitāni nāmāni trisandhyaṃ yaḥ paṭhennaraḥ .
     kṛtaghnaścaiva goghnaśca brahmahā gurutalpagaḥ ..
     strībālaghātakaścaiva surāpo vṛṣalīpatiḥ .
     mucyate sarvapāpebhyo rudralokaṃ sa gacchati ..
iti skandapurāṇam .. * .. tannāmoccāraṇaphalaṃ yathā --
     koṭayo brahmahatyānāmagamyāgamakoṭayaḥ .
     sadyaḥ pralayamāyānti mahādeveti kīrtanāt ..
     mahādeva mahādeva mahādeveti vādinam .
     vatsaṃ gauriva gaurīśo dhāvantamanudhāvati ..
iti purāṇam .. * .. tasya praṇāmamantraḥ .
     namasye tvāṃ mahādeva ! lokānāṃ gurumīśvaram .
     puṃsāmapūrṇakāmānāṃ kāmapūrāmarāṅghripam ..
iti śrībhāgavatam ..
     mahādevaṃ mahātmānaṃ mahāyoginamīśvaram .
     mahāpāpaharaṃ devaṃ makārāya namo namaḥ ..
iti tantram .. * .. tasya kālarūpavarṇanaṃ yathā -- nārada uvāca .
     kālarūpī tvayā khyātaḥ śambhurgaganagocare .
     lakṣaṇañca svarūpañca sarvaṃ vyākhyātumarhasi ..
     pulastya uvāca .
     svarūpaṃ tripuraghnasya vadiṣye kālarūpiṇaḥ .
     aśvinī bharaṇī caiva kṛttikā prathamāṃśakam ..
     meṣakaṃ hi vijānīyāt kujakṣetramudāhṛtam .
     āgneyāṃśāstrayo brahman ! prājāpatyaṃ kavergṛham ..
     saumyārdhaṃ vṛṣanāmedaṃ vadanaṃ parikīrtitam .
     mṛgārdhamārdrādityāṃśāstrayaḥ saumyagṛhantvidam ..
     mithunaṃ bhujayostasya gaganasthasya śūlinaḥ .
     ādityāṃśaśca puṣyañca aśleṣā śaśino gṛham ..
     rāśiḥ karkaṭako nāma pārśvena khavilāsinaḥ .
     pitrarkṣaṃ bhagadaivatyaṃ uttarāṃśaśca keśarī ..
     sūryakṣetraṃ vibhorbrahman hṛdayaṃ parikīrtitam .
     uttarāṃśāstrayaḥ pāṇiścitrārdhaṃ kanyakā tvidam ..
     somaputtrasya sadmaitat dvitīyaṃ jaṭharaṃ vibhoḥ .
     citrāṃśadvitayaṃ svātī viśākhāyāṃśakatrayam ..
     dvitīyaṃ śukrasadanaṃ tulānābhirudāhṛtam .
     viśākhāṃśamanurādhā jyeṣṭhā bhaumagṛhaṃ tvidam ..
     dvitīyaṃ vṛściko rāśirmeḍhraṃ kālasvarūpiṇaḥ .
     mūlaṃ pūrbottarāṃśaśca devācāryagṛhaṃ dhanuḥ ..
     ūruyugalamīśasya amararṣe ! pragīyate .
     uttarāṃśāstrayo ṛkṣaṃ śravaṇaṃ makaro mune ! ..
     dhaniṣṭhārdhaṃ śanikṣetraṃ jānunī parikīrtite .
     dhaniṣṭhārdhaṃ śatabhiṣā proṣṭhapadyāṃśakatrayam ..
     sauraṃ sadmāparamidaṃ kumbho jaṅghe ca viśrute .
     proṣṭhapadyāṃśamekantu uttarā revatī tathā ..
     dvitīyaṃ jīvasadanaṃ mīnastu caraṇāvubhau ..
     evaṃ kṛtvā kālarūpaṃ trinetro yajñaṃ krodhānmārgaṇairājaghāna .
     viddhaścāsau vedanābuddhiyuktaḥ khe santasthau tārakābhiścitāṅgaḥ ..
iti vāmanapurāṇe 5 adhyāyaḥ ..

mahādevī, strī, (mahādevasya patnīti . patnyarthe ṅīṣ . yadvā, mahatī cāsau devī ceti .) durgā . yathā,
     aparṇā syānmahādevī girijā menakātmajā .. iti halāyudhaḥ .. tasyā vyutpattiryathā --
     pūjyate yā suraiḥ sarvairmahāṃścaiva pramāṇataḥ .
     dhāturmaheti pūjāyāṃ mahādevī tataḥ smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ .. rājñī . pāṭarāṇī iti bhāṣā . tatparyāyaḥ . mahiṣī 2 paṭṭārhā 3 paṭṭadevī 4 . iti rājanirghaṇṭaḥ .. (yathā, kathāsaritsāgare . 5 . 29 .
     alikhat sa mahādevīṃ yoganandañca taṃ paṭe .
     sajīvamiva taccitraṃ vākceṣṭārahitaṃ tvabhūt ..
)

mahādaityaḥ, puṃ, (mahāṃścāsau daityaśceti .) bhautyamanvantarīyadaityaviśeṣaḥ . yathā --
     caturdaśasya bhautyasya śṛṇu puttrānmanormama . ityupakramya .
     śucirindro mahādaityo ripurhantā hariḥ svayam .. iti gāruḍe 78 adhyāyaḥ ..

mahādrāvakaḥ, puṃ, (drāvayati rogāniti . dru + ṇic + ṇvul . mahāṃścāsau drāvakaśceti .) auṣadhaviśeṣaḥ . drāvaka iti bhāṣā . yathā --
     yavakṣārasya bhāgau dvau sphaṭikārestrayo matāḥ .
     ekīkṛtya prapiṣyāpi mūtrairvatsatarībhavaiḥ ..
     śuṣkaṃ kṛtvā kṣipet pātre saisake vastralepite .
     anyasīsakapātrantu dvimukhaṃ melayedbudhaḥ ..
     vṛddhavaidyopadeśena pacet pātrasthamauṣadham .
     tato jvālādhataḥ sthāpyaṃ pātrānyaṃ labhate rasam ..
     tato rasaṃ viniṣkṛṣya sthāpayet snigdhabhājane .
     lavaṅgena vaṭīṃ kuryādathavā mṛtatāmrakaiḥ ..
     plīhādisthūlarogeṣu dāpayet raktikāṃ bhiṣak .
     dravīkaroti rogañca mahādrāvakasaṃjñakaḥ ..
     śvitre ca dadruroge ca pralepaṃ drāvakasya ca .
     vahnivajjvalanaṃ tasya dadhi dattvā pralepayet .. * ..
api ca .
     vṛṣaścitramapāmārgaṃ ciñcā kuṣmāṇḍanāḍikā .
     snuhī tālasya puṣpañca varṣābhūrvetasaṃ tathā ..
     eteṣāṃ kṣāramāhṛtya limpākasvarasena ca .
     kṣālayitvā kṣāratoyaṃ vastrapūtañca kārayet ..
     caṇḍātapena saṃśoṣya grāhyaṃ taddravaṃṇocitam .
     etasya dvipalaṃ grāhyaṃ yavakṣārapaladvayam ..
     sphaṭikāripalañcaiva narasārapalaṃ tathā .
     palārdhaṃ saindhavaṃ grāhyaṃ ṭaṅkaṇaṃ tolakadvayam ..
     kāsīsaṃ tolakañcaiva mudrāśaṅkhañca tolakam .
     dārumocaṃ karṣakañca tolaṃ samudraphenakam ..
     sarvamekatra saṃcūrṇya vakayantreṇa sādhayet .
     mahādrāvakametaddhi yojyañca rasajāraṇe .
     hanti gulmādikān rogān yakṛtplīhodarāṇi ca .. * ..
iti bhaiṣajyaratnāvalī .. (tathāparañca .
     śuddhaṃ kāñcanamākṣikaṃ mṛdutaraṃ kāṃsyābhidheyantathā sindhūtthaṃ vimalaṃ rasāñjanavaraṃ phenaṃ sravantīpateḥ .
     kṣārau sarjikasambhavau suvimalau bhāgāstvamīṣāṃ samāḥ saptānāṃ sadṛśantu ṭaṅgaṇamiha tvardho nṛsāraḥ smṛtaḥ ..
     tattulyā sphaṭikārikā trisadṛśaḥ śuddho yavasyāgrajaḥ kāśīśadvitayaṃ yavāgrajasamaṃ sañcūrṇya sarvaṃ nyaset .
     pātre kācamaye mṛdambaravṛte so'yaṃ mahādrāvako no vaktuṃ prabhavedamuṣya nitarāṃ samyagguṇaṃ bhūtale ..
     etadvallacatuṣṭayaṃ pibedatho śuṇṭhyā lavaṅgena vā tatpaścāt parivāsitaṃ bahuguṇaṃ tāmbūlakaṃ bhakṣayet .
     prāsaṅgyyāt kathayāmi te śṛṇu guṇān kāṃścittathānyān parān niḥśeṣaṃ vinihanti tāni cirajānyaṣṭaudarāṇi dhruvam ..
     gulmaṃ pāṇḍuhalīmakaṃ sukaṭhināmaṣṭhīlikāṃ kāmalāṃ mandāgniṃ viṣamāgnitāṃ bahuvidhān śothāṃśca śūlānyapi .. * ..
iti vaidyakakaṣāyasaṃgrahe plīhādhikāre ..)

mahādrumaḥ, puṃ, (mahāṃścāsau drumaśceti .) aśvatthavṛkṣaḥ . iti śabdacandrikā .. bṛhadvṛkṣaśca .. (yathā, harivaṃśe . 223 . 72 .
     cakorāḥ śatapatrāśca mattakokilasārasāḥ .
     puṣpitān phalitāgrāṃśca saṃpatanti mahādrumān ..
śākadvīpapaterbhavyasya saptamaḥ puttraḥ . yathā, mārkaṇḍeye . 53 . 21 .
     jaladaśca kumāraśca sukumāro manīvakaḥ .
     kuśottaro'tha medhāvī saptamastu mahādrumaḥ ..
)

mahādroṇā, strī, (mahatī cāsau droṇā ceti .) vṛkṣaviśeṣaḥ . vaḍī droṇapuṣpī iti hindī bhāṣā . tatparyāyaḥ . devakurumbā 2 divyapuṣpā 3 mahādroṇī 4 devī 5 kāñjī 6 devadroṇā 7 . asyā guṇāḥ . kaṭutvam . tiktatvam . medhyatvam . bhūtārtivātakaphāgnimāndyanāśitvam . yuktyā pāradaśodhanatvañca . iti rājanirghaṇṭaḥ ..

mahādroṇī, strī, (mahatī cāsau droṇī ceti .) mahādroṇākṣupaḥ . iti rājanirghaṇṭaḥ ..

mahādvandvaḥ, puṃ, (mahān dvandvaḥ kolāhalo yatra .) yuddhavādyam . iti śabdaratnāvalī .. atiśayakalahaśca ..

mahādhanaṃ, klī, (mahat anekaṃ dhanaṃ mūlyatvenāsya .) bahumūlyavastram . ityamaraḥ . 2 . 6 . 113 .. suvarṇam . sihlakam . iti medinī . ne, 201 .. cāruvastram . iti hemacandraḥ .. kṛṣiḥ . iti śabdaratnāvalī .. (mahadanekaṃ dhanamasmāt . saṃgrāmaḥ . iti nighaṇuḥ . 2 . 17 .. yathā, ṛgvede . 8 . 64 . 12 .
     mā no asminmahādhane parāvargabhārabhṛd yathā .. mahādhane saṃgrāme . iti tadbhāṣye sāyanaḥ .. mahacca taddhanacceti . prabhūtadhanam . yathā, ṛgvede . 1 . 7 . 5 .
     indraṃ vayaṃ mahādhana indramarbhe havāmahe .. mahādhane prabhūtadhananimittam . iti tadbhāṣye sāyanaḥ .. bahumūlye, tri . yathā, kirātārjunīye . 1 . 38 .
     purādhirūḍhaṃ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ .
     adabhradarbhāmadhiśayya saṃsthalīṃ jahāsi nidrāmaśivaḥ śivārutaiḥ ..
) atiśayadhanayukte, ca tri ..

mahādhātuḥ, puṃ, (mahāṃścāsau dhātuśceti .) svarṇam . iti śabdacandrikā ..

mahādhvanikaḥ, puṃ, (adhvani gacchatīti . adhvan + ṭhak . mahāṃścāsau ādhvanikaśceti .) puṇyārthaṃ himālayāvadhikamahāpathagamanena sampāditamaraṇaḥ . yathā, bhṛgvagnijalasaṃgrāmadeśāntarasthasaṃnyāsānaśanāśanimahādhvanikānāmudakakriyā kāryā sadyaḥśaucaṃ bhavatīti . iti śuddhitattvadhṛtasumantusūtram ..

mahān, [t] tri, (mahyate pūjyate veti . maha + vartamāne pṛṣadbṛhanmahajjagacchatṛvacca . uṇā° 2 . 84 . iti atiḥ . nipātyate .) bṛhan . ityamaraḥ . 3 . 1 . 60 .. (yathā, manau . 8 . 296 .
     prāṇabhṛtsu mahatsvardhaṃ gogajoṣṭrahayādiṣu ..) asya paryāyaḥ mahacchabde draṣṭavyaḥ ..

mahān, puṃ, (mahyate sevyate āśrīyate gamanāyeti . mah + atiḥ .) uṣṭraḥ . iti rājanirghaṇṭaḥ .. durgā . yathā --
     mahān vyāpya sthitā sarvaṃ mahā vā prakṛtirmatā .
     smṛtiḥ saṃsmaraṇāddevī niyatī ca niyāmatā ..
iti devīpurāṇe 45 adhyāyaḥ .. mahattattvam . yathā --
     savikārāt pradhānāttu mahattattvaṃ prajāyate .
     mahāniti yataḥ khyātirlokānāṃ jāyate sadā ..
iti mātsye 3 adhyāyaḥ .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 42 .
     aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān ..) mahacchabdaprayoganiṣedho yathā --
     śaṅkhe taile tathā māṃse vaidye jyautiṣike dbije .
     yātrāyāṃ pathi nidrāyāṃ mahacchabdo na dīyate ..
iti bhaṭṭiprathamasargīyacaturthaślokaṭīkāyāṃ bharataḥ ..

mahānaṭaḥ, puṃ, (mahāṃścāsau naṭo nartakaśceti . uddhatanartakatvādasya tathātvam .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

mahānadī, strī, (mahatī cāsau nadī ceti .) puruṣottamakṣetrāntargatakaṭakasyottaradeśasthanadīviśeṣaḥ . tasyā nāmāntaraṃ citrotpalā . yathā, nadī tatra mahāpuṇyā bindhyapādavinirgatā . citrotpaleti vikhyātā sarvapāpaharā śubhā .. citrotpalā mahānadī . iti puruṣottamatattvam .. gaṅgā . yathā --
     ambujamambuni jātaṃ jātu na jāyate ambujādambu .
     murahara ! tava viparītaṃ pādāmbajānmahānadī jātā ..
ityudbhaṭaḥ ..

mahānandaḥ, puṃ, (mahānānando'tra .) muktiḥ . iti halāyudhaḥ .. (mahān ānandaḥ .) atiśayāhlādaśca .. (nṛpativiśeṣaḥ . yathā, mārkaṇḍeye . 134 . 40 .
     ityuktvā tān mahīpālān mahānandamukhān balī .
     athābravīttadā sarvān mahāridamano damaḥ ..
veṇuviśeṣaḥ . yathā, saṅgītadāmodare .
     mahānandastathā nando vijayo'tha jayastathā .
     catvāra uttaravaṃśā mātaṅgamunisammatāḥ ..
)

mahānandā, strī, (mahānānando'syāḥ .) surā . iti rājanirghaṇṭaḥ .. māghaśuklā navamī . yathā, bhaviṣye .
     māghamāsasya yā śuklā navamī lokapūjitā .
     mahānandeti sā proktā sadānandakarī nṛṇām ..
     snānaṃ dānaṃ japo homo devārcanamupoṣaṇam .
     sarvaṃ tadakṣayaṃ proktaṃ yadasyāṃ kriyate naraiḥ ..
iti tithyāditattvam .. nadīviśeṣaḥ . sā padmāyā viniḥsṛtā rāmapurākhyāgrāmāt paścimata uttaradiggatā .. (dakṣiṇadeśīyo nadībhedaḥ . yathā, mahābhārate . 13 . 25 . 43 .
     punarāvartanandāñca mahānandāñca sevya vai .
     nandane sevyate dāntastvapsarobhirahiṃsakaḥ ..
)

mahānandiḥ, puṃ, (ā samyak nandatīti . ā + nanda + sarvadhātubhya in . uṇā° 4 . 117 . iti in . tataḥ . mahānānandiriti .) nandivardhanarājaputtraḥ . yathā --
     catvāriṃśattathā bhāvyo rājā vai nandivardhanaḥ .
     catvāriṃśattrayaścaiva mahānandirbhaviṣyati ..
     mahānandisutaścāpi śūdrāyāṃ kalikāṃśajaḥ .
     utpatsyate mahāpadmaḥ sarvakṣattrāntako nṛpaḥ ..
     tataḥ prabhṛti rājāno bhaviṣyāḥ śūdrayonayaḥ .
     ekarāṭ sa mahāpadma ekacchatro bhaviṣyati ..
iti matsyapurāṇe 246 adhyāyaḥ .. api ca . mahānandisutaḥ śūdrāgarbhodbhavo'tilubdho mahāpadmānandaḥ paraśurāma ivāparo'khilakṣattriyāntakārī bhavitā tataḥ prabhṛti śūdrā bhūpālā bhaviṣyanti . tena mahānandiparyantaṃ kṣattriya āsīt . iti śuddhitattvadhṛtaviṣṇupurāṇam ..

mahānarakaḥ, puṃ, (mahānatiśayayātanāprado narakaḥ .) atiśayanānāprakārayātanāsthānam . iti purāṇam .. (yathā, manuḥ . 4 . 88 .
     tāmisramandhatāmisraṃ mahārauravarauravau .
     narakaṃ kālasūtrañca mahānarakameva ca ..
)

mahānalaḥ, puṃ, (mahāṃścāsau nalaśceti .) devanalaḥ . iti rājanirghaṇṭaḥ .. (mahāṃścāsau analaśceti .) bṛhadagniśca ..

mahānavamī, strī, (mahatī cāsau navamī ceti .) āśvinaśuklanavamī . yathā -- śrībhagavānuvāca .
     durgātantreṇa mantreṇa kuryurdurgāmahotsavam .
     mahānavamyāṃ śaradi balidānaṃ nṛpādayaḥ ..
     āśvine śuklapakṣasya bhavedyā aṣṭamī tithiḥ .
     mahāṣṭamīti sā proktā devyāḥ prītikarā parā ..
     tato'nu navamī yā syāt sā mahānavamī smṛtā .
     sā tithiḥ sarvalokānāṃ pūjanīyā śivāpriyā ..
iti kālikāpurāṇe 57 adhyāyaḥ .. api ca .
     prāvṛṭkāle viśeṣeṇa āśvine hyaṣṭamīṣu ca .
     mahāśabdo navamyāntu loke khyātiṃ gamiṣyati ..
iti tithyāditattvam ..

mahānasaṃ, klī, (mahacca tat anaśceti . + ano'śmāyaḥsarasāṃ jātisaṃjñayoḥ . 5 . 4 . 94 . iti saṃjñāyāṃ ṭac . ānmahataḥ samānādhikaraṇajātīyayoḥ . 6 . 3 . 46 . iti mahata ākārādeśaḥ .) randhanagṛham . tatparyāyaḥ . rasavatī 2 pākasthānam 3 . ityamaraḥ . 2 . 9 . 27 .. (tathāsya lakṣaṇaṃ yathā --
     praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci .
     sajālakaṃ gavākṣāḍhyamātmavarganiṣevitam ..
     vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam .
     parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam ..
     tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam .
     śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ ..
     savibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ .
     snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyutāḥ ..
     tasya cājñā vidheyāḥ syurvividhāḥ parikarmiṇaḥ .
     āhārasthitayaścāpi bhavanti prāṇino yataḥ ..
     tasmānmahānase vaidyaḥ pramādarahito bhavet .
     māhānasikavoḍhāraḥ saupaudanikapaupikāḥ ..
     bhaveyurvaidyavaśagā ye cāpyanye tu kecana ..
iti suśrute kalpasthāne prathame'dhyāye ..) tadvivaraṇaṃ yathā --
     āgneyyāṃ diśi kartavyamāvāsasya mahānasam .
     gavākṣajālamārgāya mūrdhabhittyupalepitam ..
     cullī tatra prakartavyā pūrbapaścimamāyatā .
     mṛṇmayādīni bhāṇḍāni kṣālitāni ca vāriṇā ..
     teṣu yat pacyate dravyaṃ guṇavat sarvasammatam .
     mṛdabhāve pacellauhe cakṣurarśovikārajit ..
     kāṃsyaje pācitaṃ yaddhi taddhitaṃ matidaṃ śuci .
     yacca tāmramaye siddhaṃ na rucyaṃ tvamlapittakṛt ..
     sauvarṇe rājate pācyamāḍhyabhūmibhṛtāṃ gṛhe .
     tatpātraṃ sarvadoṣaghnaṃ dhiṣaṇotsavadāyakam ..
atha mahānasopayogyopakaraṇāni .
     vastūni bhojanārhāṇi vividhāni punaḥ punaḥ .
     sarvāṇi guṇayuktāni sthāpitāni mahānase ..
     dāsyāptamārjanī vāḍhā pūtahaṇḍī sukūrcikā .
     karṣaṇī vaiṇavaṃ pātraṃ jalapūrṇastvaliñjaraḥ ..
     vahnisaṃjanano grāvaḥ kuddālaṃ sukuṭhārakaḥ .
     dārukhaṇḍāni śuṣkāṇi hastamātrāṇi cendhanam ..
     ajīrṇānyanatisthūlānyajantūnyamalāni ca .
     titayuścālanī pīṭho muṣalaṃ cāpyudūkhalam ..
     sūrpaloṣṭraśilā darvī canurasrāvapaṭṭikā .
     saṃdaṃśakantu yugalaṃ vastrakhaṇḍacatuṣṭayam ..
     nālikā cchurikā caiva suśūlaṃ sukaṭāhakam ..
     vahnisañcālanārthāya darvī dīrghā sulauhajā ..
     tandūrajharjharī srāvā taptakaṃ dṛḍhaveṣṭanī .
     ityādi vastujātaṃ hi yujyate ca mahānase ..
iti pākarājeśvaraḥ .. tatra rakṣaṇīyā janā yathā --
     sūdaśāstravidhānajñāḥ parābhedyāḥ kulodgatāḥ .
     sarve mahānase dhāryā luptakeśanakhā janāḥ ..
iti mātsye 189 adhyāyaḥ .. mahānaso'pi puṃsi . ityamaraṭīkāyāṃ ramānāthaḥ ..

mahānāṭakaṃ, klī, (mahacca tat nāṭakañceti .) nāṭakaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     etadeva yadā sarvaiḥ patākāsthānakairyutam .
     aṅkaiśca daśabhirdhīrā mahānāṭakamūcire ..
     etadeva nāṭakam . yathā, bālarāmāyaṇam .
iti sāhityadarpaṇaḥ .. svanāmakhyātahanūmadracitarāmacaritagranthaviśeṣaḥ . yathā --
     eṣa śrīlahanūmatā viracite śrīmanmahānāṭake vīraśrīyutarāmacandracarite pratyuddhṛte vikramaiḥ .
     miśraśrīmadhusūdanena kavinā sandarbhya sajjīkṛte svargārohaṇanāmako'tra navamo yāto'ṅka evetyasau ..
iti tasyāntimaḥ ślokaḥ ..

mahānāḍī, strī, (mahatī cāsau nāḍī ceti .) kaṇḍarā . iti rājanirghaṇṭaḥ .. (vivaraṇamasyāḥ kaṇḍarāśabde jñeyam ..)

mahānādaḥ, puṃ, (mahān nādo'sya .) hastī . varṣukameghaḥ . (mahāścāṃsau nādaśceti .) mahāśabdaḥ . iti medinī . de, 51 .. (yathā, mahābhārate . 5 . 99 . 2 .
     idamadbhiḥ samaṃ prāptā ye keciddhruvajaṅgamāḥ .
     praviśanto mahānādaṃ nadanti bhayapīḍitāḥ ..
) siṃhaḥ . karṇaḥ . iti hemacandraḥ .. uṣṭraḥ . śaṅkhaḥ . iti rājanirghaṇṭaḥ .. kāhalavādyam . iti hārāvalī .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 48 .
     niśācaraḥ pretacārī bhūtacārī maheśvaraḥ .
     kālayogī mahānādaḥ sarvakāmaścatuṣpathaḥ ..
mahāśabdayukte, tri . yathā, rāmāyaṇe . 4 . 40 . 38 .
     tatkālameva pratimaṃ mahoraganiṣevitam .
     abhigamya mahānādaṃ tīrthenaiva mahodadhim ..
)

mahānidrā, strī, (mahatī sudīrghā cāsau nidrā ceti .) maraṇam . iti jaṭādharaḥ ..

mahānimbaḥ, puṃ, (mahāṃścāsau nimbaśceti .) nimbavṛkṣaviśeṣaḥ . ghoḍā nima iti bhāṣā . tatparyāyaḥ . kaiṭaryaḥ 2 pavaneṣṭaḥ 3 pārvataḥ 4 . iti ratnamālā .. (yathā --
     mṛtasūtābhranāgañca svarṇaṃ tulyaṃ prakalpayet .
     mahānimbasya cūrṇatu caturbhiḥ samamāharet .
     madhunā lehayenmāṣaṃ lālāmehapraśāntaye ..
iti vaidyakarasendrasārasaṃgrahe pramehādhikāre ..) asya guṇāḥ . paramagrāhitvam . kaṣāyatvam . amlatvam . śītalatvañca . iti rājavallabhaḥ .. (tathāsya paryāyāntaraṃ guṇāśca .
     mahānimbaḥ smṛtodrekā ramyako viṣamuṣṭikaḥ .
     keśāmuṣṭinimbakaśca kārmuko jīva ityapi ..
     mahānimbo himo rūkṣastikto grāhī kaṣāyakaḥ .
     kaphapittabhramacchardikuṣṭhahṛllāsaraktajit .
     pramehaśvāsagulmārśo mūṣikāviṣanāśanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahāniśā, strī, (mahatī ghorā niśā .) niśāmadhyabhāgaḥ . tatparyāyaḥ . niśārdhaḥ 2 niśīthaḥ 3 . iti hemacandraḥ . 2 . 59 .. * .. smṛtyuktamahāniśā sārdhapraharopari praharadvayam .
     mahāniśā tu vijñeyā madhyabhaṃ praharadvayam .
     tatra snānaṃ na kurvīta kāmyanaimittikādṛte ..
iti raghunandanabhaṭṭācāryadhṛtavacanāt . mahāniśāparakālasya nāḍīcatuṣṭayasya paradināditvena tadānīṃ pūrbadivasīyabhojanānupapatteḥ . taddinakṛtyalopāpatteśceti tithitattvīyalikhanasvarasācca .. * .. tatra bhakṣaṇaniṣedho yathā --
     yanmuhūrte vyatīte tu rātrāveva mahāniśā .
     labhate brahmahatyāñca tatra bhuktvā ca nārada ! ..
     gomāṃsaviṇmūtrasamaṃ tāmbūlañca phalaṃ jalam .
     puṃsāmabhakṣyaṃ śuddhāyāmodanasyāpi kā kathā ..
iti brahmavaivartapurāṇam .. tatra pāraṇaniṣedho yathā --
     na rātrau pāraṇaṃ kuryādṛte vai rohiṇīvratāt .
     niśāyāṃ pāraṇaṃ kuryādvarjayitvā mahāniśām ..
     mahāniśāyāṃ prāptāyāṃ tithibhāntaṃ yadā bhavet .
     tṛtīye'hni muniśreṣṭha ! pāraṇaṃ kurute vratī ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍa 8 adhyāyaḥ .. devaloktā mahāniśā rātrimadhyamadaṇḍadvayātmikā . sā dvitīyapraharaśeṣadaṇḍatṛtīyapraharaprathamadaṇḍarūpā .. tasyāṃ śivaliṅgodbhavo yathā,
     māghakṛṣṇacaturdaśyāmādidevo mahāniśi .
     śivaliṅgatayodbhūtaḥ koṭisūryasamaprabhaḥ ..
atra .
     mahāniśā dve ghaṭike rātrermadhyamayāmayoḥ .. iti devaloktā mahāniśā .. ghaṭikā daṇḍarūpā . iti tithyāditattvam .. tāntrikamahāniśā yathā, tantrasāre .
     gate tu prathame yāme tṛtīyapraharāvadhi .
     mahāniśāyāṃ japtavyaṃ rātriśeṣe japenna tu ..
api ca .
     niśā tu parameśāni ! sūrye cāstamupāgate .
     prahare ca gate rātrau ghaṭike dve pare ca ye .
     mahāniśā samākhyātā tataścātimahāniśā ..
     ardharātre gate devi ! paśubhāvena pūjayet .
     daśadaṇḍe tu yā pūjā tat sarvamakṣayaṃ bhavet ..
     ṣaṣṭhakrośe maheśāni ! tat sarvamamṛtopamam .
     saptamakrośake devi ! sarvaṃ kṣīropamaṃ bhavet ..
     aṣṭamakrośake devi ! dravyatulyaṃ na saṃśayaḥ .
     ataḥparaṃ maheśāni ! viṣatulyo na saṃśayaḥ ..
     etat sarvaṃ maheśāni ! paśubhāve mayoditam .
     divyavīramate devi ! tattvajñānena pūjayet ..
     pañcatattvaṃ samānīya yadi pūjāparo bhavet .
     kālākālaṃ maheśāni ! vicāraṃ tatra varjayet ..
     ardharātragate devi ! kulapūjā prakīrtitā .
     bhavettantrānurūpeṇa sarvaṃ pūjādikañcaret ..
     atisnehena deveśi ! tava sthāne prakāśitam .
     paśoragre kadācidbai prakāśaṃ naiva kārayet ..
iti guptasādhanatantre 6 paṭalaḥ ..

mahānīcaḥ, puṃ, (mahānatiśayo nīcaḥ .) rajakaḥ . iti śabdamālā .. atiśayahīnavarṇaśca ..

mahānīlaḥ, puṃ, (mahān nīlaḥ nīlavarṇaḥ .) bhṛṅgarājaḥ . nāgaviśeṣaḥ . maṇiviśeṣaḥ . iti medinī . le, 161 .. (yathā, śiśupālavadhe . 1 . 16 .
     mahāmahānīlaśilārucaḥ puro niṣedivān kaṃsakṛṣaḥ sa viṣṭare .. siṃhalasyākarādbhūtā mahānīlāstu te smṛtāḥ .. iti bhagavānagastyaḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..) tasya lakṣaṇaṃ yathā --
     yastu varṇasya bhūyastvāt kṣīre śataguṇe sthitaḥ .
     nīlatāṃ tanuyāt sarvaṃ mahānīlaḥ sa ucyate ..
iti gāruḍe 72 adhyāyaḥ .. (guggulujātibhedaḥ . tadyathā --
     mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi .
     hiraṇyaḥ pañcamo jñeyo guggu loḥ pañca jātayaḥ ..
     mahānīlastu vijñeyaḥ svanāmasamalakṣaṇaḥ .
     mahiṣākṣo mahānīlo gajendrānāṃ hitāvubhau ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. sumerordakṣiṇapārśvasthaparvataviśeṣaḥ . yathā, mārkaṇḍeye . 55 . 4 .
     śītārtaścakramuñjaśca kulīro'tha sukaṅkavān .
     maṇiśailo'tha vṛṣavān mahānīlo bhavācalaḥ ..
)

mahānīlā, strī, (mahatī cāsau nīlā nīla varṇā ceti .) mahājambūḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'sya mahājambūśabde vijñeyaḥ ..)

mahānīlī, strī, (nīla + nīlādoṣadhau . 4 . 1 . 42 . iti vārtikoktyā ṅīṣ . tataḥ . mahatī cāsau nīlī ceti .) nīlāparājitā . bṛhannīlī . tatparyāyaḥ . amarā 2 janinīlikā 3 tutthā 4 śrīphalikā 5 melā 6 keśārhā 7 bhartsapatrikā 8 . asyā guṇāḥ . guṇāḍhyatvam . raṅgaśreṣṭhatvam . suvarṇadātṛtvam . nīlikāmapekṣya sarvakarmasu saguṇatvam . iti rājanirghaṇṭaḥ ..

mahānubhāvaḥ, tri, (mahānanubhāvo māhātmyamasya .) mahāśayaḥ . yathā --
     sukṛtī puṇyavān dhanyo dharmī ca dharmavānapi .
     mahāśayo mahecchaḥ syānmahānubhāva ityapi ..
iti śabdaratnāvalī .. (mahātmā . yathā, śiśupālavadhe . 1 . 17 .
     grahītumāryān paricaryayā muhurmahānubhāvā hi nitāntamarthinaḥ ..)

mahāntaḥ, puṃ, (mahat + prathamābahuvacanarūpam .) navadhābhaktiyuktakṛṣṇabhaktāḥ . te śivaśeṣadharmādayaḥ . yathā --
     śivaḥ śeṣaśca dharmaśca brahmā viṣṇurmahān virāṭ .
     sanatkumāraḥ kapilaḥ sanakaśca sanandanaḥ ..
     voḍhuḥ pañcaśikho dakṣo nāradaśca sanātanaḥ .
     bhṛgurmarīcirdurvāsāḥ kaśyapaḥ pulaho'ṅgirāḥ ..
     medhaso lomaśaḥ śukro vaśiṣṭhaḥ kratureva ca .
     bṛhaspatiḥ kardamaśca śaktriratriḥ parāśaraḥ ..
     mārkaṇḍeyo baliścaiva prahrādaśca gaṇeśvaraḥ .
     yamaḥ sūryaśca varuṇo vāyuścandro hutāśanaḥ ..
     akūpāra ulūkaśca nāḍījaṅghaśca vāyujaḥ .
     naro nārāyaṇaḥ kūrma indradyumno vibhīṣaṇaḥ ..
     navadhābhaktiyuktāśca kṛṣṇasya paramātmanaḥ .
     ete mahānto dharmiṣṭhā bhaktānāṃ pravarāstathā ..
iti brahmavaivarte prakṛtikhaṇḍe 60 adhyāyaḥ ..

mahāpañcamūlaṃ, klī, (pañcānāṃ vilvādimūlānāṃ samāhāraḥ . tataḥ mahacca tat pañcamūlañceti .) bṛhat pañcamūlam . tadyathā --
     vilvo'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalā tathā .
     sarvaistu militairetaiḥ syānmahāpañcamūlakam ..
iti rājanirghaṇṭaḥ .. (yathā, suśrute cikitsitasthāne 20 adhyāye .
     vinirgamārthaṃ vāyośca svedayecca muhurmuhuḥ .
     kṣīraṃ mahāpañcamūlaṃ mūṣikāṃ cāntravarjitām ..
)

mahāpañcaviṣaṃ, klī, (pañcānāṃ viṣāṇāṃ samāhāraḥ . tato mahacca tat pañcaviṣañceti .) bṛhadbiṣapañcakam . tadyathā --
     śṛṅgī ca kālakūṭaśca mustako vatsanābhakaḥ .
     śaṅkhakarṇīti yogo'yaṃ mahāpañcaviṣābhidhaḥ ..
iti rājanirghaṇṭaḥ ..

mahāpatrā, strī, (mahānti patrāṇyasyāḥ .) mahājambūḥ . iti ratnamālā .. bṛhatparṇayukte tri ..

mahāpathaḥ, puṃ, (mahāṃścāsau panthāśceti . ānmahata iti . 6 . 3 . 46 . iti mahata ākārādeśaḥ . ṛk pūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti samāsānto'kāraḥ .) pradhānapathaḥ . tatparyāyaḥ . ghaṇṭāpathaḥ 2 saṃsaraṇam 3 śrīpathaḥ 4 rājavartma 5 upaniṣkramaṇam 6 upaniṣkaram 7 . iti hemacandraḥ . 4 . 53 .. (yathā, rāmāyaṇe . 2 . 80 . 19 .
     patākā śobhitāḥ sarve sunirmitamahāpathāḥ .. yathā ca mahābhārate . 5 . 94 . 20 .
     saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham .. mṛtyupathaḥ . yātrāyāṃ pathi nidrāyāṃ mahacchabdo na dīyate . ityasya pratiprasūtārthavattvāt tathātvam . yathā, kathāsaritsāgare . 2 . 43 .
     tacchokādindradattasya pitā yāto mahāpatham .. suṣumnā . yathā, haṭhayogapradīpikāyām . 3 . 4 .
     suṣumnā śūnyapadavī brahmarandhraṃ mahāpathaḥ .
     śmaśānaṃ śāmbhavī madhyamārgaścetyekavācakāḥ ..
)

mahāpathagamaḥ, puṃ, (mahāpathasya mahāpathe vā gamaḥ gamanam .) maraṇam . iti jaṭādharaḥ ..

mahāpadmaḥ, puṃ, (mahat padmaṃ tāvṛśaṃ cihnaṃ śirasi yasya .) aṣṭanāgāntargatanāgabhedaḥ . tatparyāyaḥ . atiśuklaḥ 2 daśabindukamastakaḥ 3 . iti hemacandraḥ . 4 . 375 .. (yathā, harivaṃśe . 3 . 112 .
     airāvato mahāpadmaḥ kambalāśvatarāvubhau .. darvīkarāntargatasarpaviśeṣaḥ . tad yathā . kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākopoto balāhako mahāsarpaḥ śaṅkhapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapubpo dadhimukhaḥ puṇḍarīko bhrukuṭīmukho viṣkiraḥ puṣpābhikarṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti .. iti suśrute kalpasthāne caturthe'dhyāye ..) kuverasya navanidhyantargatanidhiviśeṣaḥ . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye . 64 . 15 .
     yasyā vatse ! prabhāveṇa vidyāyāstāṃ gṛhāṇa me .
     padminī nāma vidyeyaṃ mahāpadmābhipūjitā ..
purabhedaḥ . yathā, mahābhārate . 12 . 353 . 1 .
     āsīt kila naraśreṣṭha ! mahāpadme purottame .
     gaṅgāyā dakṣiṇe tīre kaścidvipraḥ samāhitaḥ ..
daityabhedaḥ . yathā, harivaṃśe . 232 . 3 .
     mahāpadmo nikumbhaśca pūrṇakumbhaśca vīryavān .. hastibhedaḥ . yathā, mahābhārate . 6 . 61 . 51 .
     tasya cānye'pi diṅmāgā babhuvuranuyāyinaḥ .
     añjano vāmanaścaiva mahāpadmaśca suprabhaḥ ..
) klī, lakṣakoṭisaṃkhyā .. iti līlāvatī .. (yathā, mahābhārate . 2 . 61 . 3 .
     ayutaṃ prayutaṃ caiva padmaṃ kharvamathārvudam .
     śaṅkhañcaiva mahāpadmaṃ nikharvaṃ koṭireva ca ..
) śuklapadmam . iti ratnamālā ..

mahāpātakaṃ, klī, (mahadatiśayitaṃ pātakam .) pāpaviśeṣaḥ . tattu pañcavidham . yathā --
     brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .
     mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ saha ..
iti mānave 11 adhyāyaḥ ..
     mahāpātakajaṃ cihnaṃ saptajanmasu jāyate .
     vādhate vyādhirūpeṇa tasya kṛcchrādibhiḥ samaḥ ..
iti śātātapīyakarmavipākaḥ ..
     tulāmakarameṣeṣu prātaḥsnānaṃ vidhīyate .
     haviṣyaṃ brahmacaryañca mahāpātakanāśanam ..
iti malamāsatattvam ..
     kṛṣṇeti maṅgalaṃ nāma yasya vāci pravartate .
     bhasmībhavanti rājendra ! mahāpātakakoṭayaḥ ..
iti purāṇam ..

mahāpātakī, [n] tri, (mahāpātakamastyasyeti . mahāpātaka + iniḥ .) pañcaprakāramahāpātakayuktaḥ . sa ca patitaḥ . yathā --
     mahāpātakino ye ca patitāste prakīrtitāḥ .
     patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisañcayaḥ ..
     na cāśrupātaḥ piṇḍo vā kāryaṃ śrāddhādikaṃ kvacit .
     etāni patitānāntu yaḥ karoti vimohitaḥ ..
     taptakṛcchradvayenaiva tasya śuddhirna cānyathā ..
iti śuddhitattvadhṛtaviṣṇupurāṇavacanam .. pāribhāṣikamahāpātakī yathā --
     kṛtaprāṇapratiṣṭhāñca nīcairyāṃ pratimāṃ dvija ! .
     durgāṃ na praṇamedyastu sa mahāpātakī smṛtaḥ ..
iti devīpurāṇe vyāsanāradasaṃvādaḥ .. api ca .
     pitaraṃ mātaraṃ bhāryāṃ gurupatnīṃ guruṃ param .
     yo na puṣṇāti kāpaṭyāt sa mahāpātakī śiva ! ..
iti brahmavaivarte gaṇapatikhaṇḍe 44 adhyāyaḥ .. (yathā ca mahānirvāṇatantre . 3 . 92 .
     jātibhedo na kartavyaḥ prasāde paramātmanaḥ .
     yo'śuddhabuddhiṃ kurute sa mahāpātakī bhavet ..
)

mahāpāpaṃ, klī, (mahacca tat pāpañceti .) mahāpātakam . yathā --
     mahāpāpeṣu sarvaṃ syāt tadardhantūpapātake .
     dadyāt pāpeṣu ṣaṣṭhāṃśaṃ jñātvā vyādhibalābalam ..
iti malamāsatattvam ..

mahāpārevataṃ, klī, (mahacca tat pārevatañceti .) phalavṛkṣaviśeṣaḥ . vaḍā pārevata iti hindī bhāṣā .. tatparyāyaḥ . svarṇapārevatam 2 sāmrāṇijam 3 khārikam 4 raktaraivatakam 5 bṛhatpārevatam 6 dvīpajam 7 dbīpakharjūram 8 . asya guṇāḥ . madhuratvam . balakāritvam . puṣṭivardhanatvam . vṛṣyatvam . mūrchābhramaghnatvam . pārevatādadhikaguṇatvañca . iti rājanirghaṇṭaḥ ..

mahāpāśaḥ, puṃ, (mahān pāśo'sya .) yamadūtaviśeṣaḥ . iti bṛhaddharmapurāṇe 56 adhyāyaḥ .. (mahāṃścāsau pāśaśceti .) bṛhatpāśaśca ..

mahāpāsakaḥ, puṃ, (pasati vādhate nirākaroti parakāleśvarādikamiti . pas + ṇvul . tataḥ mahāṃścāsau pāsakaśceti .) buddhabhikṣukaḥ . tatparyāyaḥ . celukaḥ 2 śrāmaṇeraḥ 3 pravrajitaḥ 4 gomīnaḥ 5 . iti trikāṇḍaśeṣaḥ .. (mahopāsaka iti pāṭhaḥ kutracit dṛśyate ..)

mahāpiṇḍītakaḥ, puṃ, (piṇḍīṃ tanotīti . tan + ḍaḥ saṃjñārthe kan . tataḥ mahāṃścāsau piṇḍītakaśceti . piṇḍākāraphalatvādasya tathātvam .) kṛṣṇavarṇamahāmadanavṛkṣaḥ . tatparyāyaḥ . vārāhaḥ 2 . asya guṇāḥ . śreṣṭhatvam . kaṭutiktarasānvitatvam . chardanatvam . kaphahṛdrogapakvāmāśayaśodhanatvañca . iti rājanirghaṇṭaḥ ..

mahāpiṇḍītaruḥ, puṃ, (mahāṃścāsau piṇḍītaruśceti .) vṛkṣaviśeṣaḥ . peḍirā iti hindī bhāṣā . tatparyāyaḥ . śvetapiṇḍītakaḥ 2 karahāṭaḥ 3 kṣuraḥ 4 śastrakoṣataruḥ 5 śaraḥ 6 piṇḍītaruḥ 7 . asya guṇāḥ . kaṣāyatvam . uṣṇatvam . tridoṣaśamanatvam . carmarogāpahatvam . viśeṣāt raktadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

mahāpīluḥ, puṃ, (pīlati pratiṣṭabhate viṣapittādikamiti . pīla + mṛgayvādayaśca . uṇā° 1 . 38 . iti kuḥ . tato mahān pīluriti karmadhārayaḥ .) pīluvṛkṣaviśeṣaḥ . tatparyāyaḥ . bṛhatpīluḥ 2 mahāphalaḥ 3 rājapīluḥ 4 mahāvṛkṣaḥ 5 madhupīluḥ 6 . asya phalaguṇāḥ . madhuratvam . vṛṣyatvam . viṣanāśitvam . pittapraśamanatvam . rucyatvam . āmaghnatvam . dīpanīyakatvañca . iti rājanirghaṇṭaḥ ..

mahāpurāṇaṃ, klī, (mahacca tat purāṇañceti .) ekādaśalakṣaṇayuktavyāsapraṇītāṣṭādaśasaṃkhyakapurāṇaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     sṛṣṭiścāpi visṛṣṭiśca sthitisteṣāñca pālanam .
     karmaṇāṃ vāsanā vārtā manūnāñca krameṇa ca ..
     varṇanaṃ pralayānāñca mokṣasya ca nirūpaṇam .
     utkīrtanaṃ harereva devānāñca pṛthak pṛthak .
     daśādhikaṃ lakṣaṇañca mahātāṃ parikīrtitam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 132 adhyāyaḥ .. (aṣṭādaśamahāpurāṇānāṃ viśeṣavivaraṇalakṣaṇādikaṃ purāṇaśabde draṣṭavyam ..)

mahāpuruṣaḥ, puṃ, (mahāṃścāsau puruṣaśca ti .) śreṣṭhanaraḥ . (yathā, śrīmadbhāgavate . 6 . 12 . 20 .
     bhavānatārṣīnmāyāṃ vai veṣṇavīṃ janamohinīm .
     yadvihāyāsuraṃ bhāvaṃ mahāpuruṣatāṃ gataḥ ..
) nārāyaṇaḥ . yathā --
     dhyeyaṃ sadā paribhavaghnamabhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam .
     bhṛtyārtihaṃ praṇatapālabhavābdhipotaṃ vande mahāpuruṣa ! te caraṇāravindam ..
     tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yadagādaraṇyam .
     māyāmṛgaṃ dayitayepsitamanvadhāvavande mahāpuruṣa ! te caraṇāravindam ..
ityāhnikatattvadhṛtaśrībhāgavatam ..

mahāpuruṣadantā, strī, (mahāpuruṣasya dantā iva mūlāni yasyāḥ .) śatamūlī . iti ratnamālā .. (vivaraṇamasyāḥ śatamūlīśabde jñātavyam ..)

mahāpuruṣadantikā, strī, (mahāpuruṣadantā + svārthe kan . striyāṃ ṭāp ata itvañca .) mahāśatāvarī . iti rājanirghaṇṭaḥ ..

mahāpuṣpā, strī, (mahat praśastaṃ puṣpamasyāḥ . striyāṃ ṭāp .) aparājitā . iti śabdacandrikā .. (yathā, suśrute uttaratantre 54 adhyāye .
     darbhapuṣpā mahāpuṣpā prasūnāścipiṭāstathāḥ .. mahāpuṣpaviśiṣṭe, tri ..)

mahāpṛṣṭhaḥ, puṃ, (mahat vipulaṃ pṛṣṭhamasya .) uṣṭraḥ . iti rājanirghaṇṭaḥ .. tri, bṛhatpṛṣṭhaśca ..

mahāprakṛtiḥ, strī, (mahatī śreṣṭhā prakṛtirjaganmūlakāraṇam .) durgā . yathā --
     citiścaitanyabhāvādvā cetanā vā citiḥ smṛtā .
     mahān vyāpya sthitā sarvaṃ mahā vā prakṛtirmatā ..
iti devīpurāṇe 45 adhyāyaḥ ..

mahāprabhaḥ, tri, mahatī prabhā yasyeti . atiśayadīptiyuktaḥ . (yathā, harivaṃśe bhaviṣyaparvaṇi . 29 . 12 .
     tataścakraṃ mahāghoraṃ sahasrāraṃ mahāprabham ..)

mahāprabhā, strī, (mahatī cāsau prabhā ceti .) mahatī dīptiḥ . yathā . mahāprabhātvāvacchinnābhāvo'ndhakāraḥ . iti sāmānyalakṣaṇāyāṃ jagadīśaḥ ..

mahāprabhuḥ, puṃ, (mahāṃścāsau prabhuśceti .) parameśvaraḥ . yathā --
     vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum .
     nīco'pi yatprasādāt syāt sadācārapravartakaḥ ..
iti haribhaktivilāse 3 vilāsaḥ .. anantamadbhutañcāvitarkyaṃ aiśvaryaṃ prabhāvo yasya taṃ yato mahāprabhuṃ parameśvaram . iti taṭṭīkāyāṃ jīvagosvāmī .. śrīcaitanyaḥ . yathā --
     so'yaṃ nīlagirīśvaraḥ savibhavo yātrā ca sā guṇḍicā te te digvidigāgatāḥ sukṛtinastāstā didṛkṣārtayaḥ .
     ārāmaśca ta eva nandanavanaśrīṇāṃ tiraskāriṇaḥ sarvāṇyeva mahāprabhuṃ vata vinā śūnyāni manyāmahe ..
iti caitanyacandrodayanāṭakam ..

mahāpralayaḥ, puṃ, (mahāṃścāsau pralayo jagatāmavasānañceti .) trilokanāśaḥ . tatparyāyaḥ . saṃhāraḥ 2 . iti halāyudhaḥ .. tasya vivaraṇaṃ yathā -- śrīmārkaṇḍeya uvāca .
     manvantaraṃ manoḥ kālo yāvat pālayate prajāḥ .
     eko manuḥ sa kālastu manvantaramiti śrutam .
     tadekasaptatiyugairdevānāmiha jāyate .
     taiścaturdaśabhiḥ kalpo dinamekantu vedhasaḥ ..
     dinānte vedhaso jāte suṣupsā tasya jāyate .
     yoganidrā mahāmāyā samāyāti pitāmaham ..
     nābhipadmaṃ praviśyātha viṣṇoramitatejasaḥ .
     sukhaṃ sa śete bhagavān brahmā lokapitāmahaḥ ..
     tato viṣṇuḥ svayaṃ bhūtvā rudrarūpī janārdanaḥ pūrbavannāśayāmāsa sa sarvaṃ bhuvanatrayam ..
     vāyunā vahninā sarvaṃ dāhayāmāsa vai yathā .
     mahāpralayakāleṣu tathā sarvaṃ jagattrayam ..
     janaṃ yānti pratāpārtā maharlokanivāsinaḥ .
     trailokyaṃ dāhayāmāsa pīḍitā dāruṇāgninā ..
     tataḥ kālāntakairmeghairnānāvarṇairmahāsvanaiḥ .
     samutpādya mahāvṛṣṭimāpūrya bhuvanatrayam ..
     calattaraṅgaistoyaughairādhruvasthānasaṅgataiḥ .
     nidhāya jaṭhare lokānimāṃstrīn sa janārdanaḥ ..
     nāgaparyaṅkaśayane śete sa parameśvaraḥ .
     śayānaṃ nābhikamale brahmāṇaṃ sa jagatprabhuḥ ..
     saṃsthāpya trīnimāllokān dagdhvā dagdhvā śriyā saha .
     śete sa bhogiśayyāyāṃ brahmā nārāyaṇātmakaḥ ..
     yoganidrāvaśaṃ yātastrailokyagrāsavṛṃhitaḥ ..
     trailokyamakhilaṃ dagdhaṃ yadā kālāgninā tadā .
     anantaḥ pṛthivīṃ tyaktvā viṣṇorantikamāgataḥ ..
     tena tyaktā tu pṛthivī kṣaṇamātrādadho gatā .
     patitā kūrmapṛṣṭhe tu viśīrṇeva tadābhavat ..
     kūrmo'pi mahato yatnāccalantīṃ pṛthivīṃ jale .
     brahmāṇḍaṃ padbhirākramya pṛṣṭhe dadhre dharāṃ tadā ..
     brahmāṇḍakhaṇḍasaṃyogāccūrṇitā pṛthivī bhavet .
     iti tāṃ parijagrāha kūrmarūpī janārdanaḥ ..
     calajjalaughasaṃsargāccalantyā dharayā tadā .
     kūrmapṛṣṭhaṃ bahutarairvaraṇḍairvitatīkṛtam ..
     anantastatra gatvā tu yatra kṣīrodasāgaraḥ .
     tatra svayaṃ śriyā yuktaṃ suṣupsantaṃ janārdanam ..
     phaṇayā madhyayā dadhre trailokyagrāsavṛṃhitam .
     pūrbaṃ phaṇaṃ vitatyordhaṃ padmaṃ kṛtvā mahābalaḥ .
     viṣṇumācchādayāmāsa śeṣākhyaḥ parameśvaraḥ ..
     tasyopadhānamakarodananto dakṣiṇāṃ phaṇām .
     uttarāṃ pādayoścakre upādhānaṃ mahābalaḥ ..
     tālavṛntaṃ tadā cakre sa śeṣaḥ paścimāṃ phaṇām .
     svayantu vījayāmāsa śeṣarūpī janārdanam ..
     śaṅkhaṃ cakraṃ nandakāsimiṣudhī dve mahābalaḥ .
     aiśānayātha phaṇayā sa dadhre garuḍaṃ tadā ..
     gadāṃ padmañca śārṅgañca tathaiva vividhāyudham .
     yāni cānyāni tasyāsannāgneyyā phaṇayā dadhau ..
     evaṃ kṛtvā svakaṃ kāyaṃ śayanīyaṃ tadā hareḥ .
     pṛthvīmadharakāyena magnāmākramya cāmbhasi ..
     trailokyabrahmasahitaṃ salakṣmīkaṃ janārdanam .
     sopāsaṅgajagadbījaṃ jagatkāraṇakāraṇam ..
     nityānandaṃ vedamayaṃ brahmaṇyaṃ parameśvaram .
     jagatkāraṇakartāraṃ jagatkāraṇakāraṇam ..
     bhūtabhavyabhavannāthaṃ parāparapatiṃ harim .
     dadhāra śirasānantaḥ svayameva svakāṃ tanūm ..
     evaṃ brahmadinasyaiva pramāṇena niśāṃ hariḥ .
     sandhyāñca samadhiprāpya śete nārāyaṇo'vyayaḥ ..
     yasmādayantu pralayo brahmaṇaḥ syāddine dine .
     tasmāddainandinamiti khyāpayanti purāvidaḥ ..
     vyatītāyāṃ niśāyāntu brahmā lokapitāmahaḥ .
     tyaktvā nidrāṃ samuttasthau sa punaḥ sṛṣṭaye tviha ..
iti kālikāpurāṇe 27 adhyāyaḥ .. nyāyamate janyabhāvānadhikaraṇakālaḥ . sa ca caramadhvaṃsarūpaḥ ..

mahāprasādaḥ, puṃ, (mahāṃścāsau prasādaśceti .) viṣṇunaivedyādiḥ . yathā --
     pādodakañca nirmālyaṃ naivedyañca viśeṣataḥ .
     mahāprasāda ityuktvā grāhyaṃ viṣṇoḥ prayatnataḥ ..
ityekādaśītattvadhṛtamatsyasūktavacanam .. śrījagannāthasya mahāprasādamāhātmyaṃ jagannāthaśabde draṣṭavyam .. atiśayaprasannatā ca .. (mahān prasādo'sya . śivaḥ . yathā, mahābhārate . 13 . 17 . 136 .
     mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ ..)

mahāprasthānagamanaṃ, klī, (prasthīyate asminniti . pra + sthā + lyuṭ . mahat prasthānaṃ mahāpathaḥ . tatra gamanam .) mahāpathagamanam . tattu maraṇoddeśena himālayaparyantaprayāṇam . tacca kalau niṣiddham . yathā, bṛhannāradīye .
     samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam .
     dvijānāmasavarṇāsu kanyāsūpayamastathā ..
     devareṇa sutotpattirmadhuparke paśorvadhaḥ .
     māṃsādanaṃ tathā śrāddhe vānaprasthāśramantathā ..
     dattāyāścaiva kanyāyāḥ punardānaṃ varasya ca .
     dīrghakālaṃ brahmacaryaṃ naramedhāśvamedhakau ..
     mahāprasthānagamanaṃ gomedhañca tathā makham .
     imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ ..
ityudvāhatattvam ..

mahāprāṇaḥ, puṃ, (mahānto dīrghakālasthāyinaḥ prāṇā yasya saḥ .) droṇakākaḥ . iti rājanirghaṇṭaḥ .. varṇaviśeṣaḥ . sa ca . kha gha cha jha ṭha ḍha tha dha pha bha śa ṣa sa ha rūpaḥ . yathā -- vargāṇāṃ prathamatṛtīyapañcamāḥ prathamatṛtīyayamau ya ra la vāścālpaprāṇāḥ . anye mahāprāṇā ityarthaḥ . iti siddhāntakaumudī .. (mahāvale, tri . yathā, śrīmadbhāgavate . 6 . 11 . 6 .
     evaṃ suragaṇān kruddho bhīṣayan vapuṣā ripūn .
     vyanadat sumahāprāṇo yena lokā vicetasaḥ ..
)

mahāphalaḥ, puṃ, (mahat pūjādau praśastaṃ pūjyaṃ vā phalamasya .) vilvavṛkṣaḥ . iti ratnamālā .. (mahacca tat phalañceti .) bṛhatphale, klī .. (yathā, manau . 3 . 128 .
     śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ .
     arhattamāya viprāya tasmai dattaṃ mahāphalam ..
)

mahāphalā, strī, (mahat phalaṃ ārogyādikaṃ yasyāḥ .) indravāruṇī . iti jaṭādharaḥ .. (asyāḥ paryāyo bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     aindrīndravāruṇī citrā gavākṣī ca gavādanī .
     vāruṇī ca parāpyuktā sā viśālā mahāphalā ..
     śvetapuṣpā mṛgākṣī ca mṛgairvārumṛgādanī ..
rājajambūḥ . tatparyāyo yathā, tatraiva .
     phalendrākathitānando rājajambūrmahāphalā .. kaṭutumbī . tatparyāyo yathā, tatraiva .
     ikṣvākuḥ kaṭutumbī syāt sā tumbī ca mahāphalā .. mahākośātakī . tatparyāyo yathā, tatraiva .
     mahākośātakī proktā hastighoṣā mahāphalā .
     dhāmārgavo ghoṣakaśca hastiparṇaśca sa smṛtaḥ ..
)

mahāpheṇā, strī, (mahatī pheṇā .) hiṇḍīraḥ . iti śabdacandrikā ..

mahābalaṃ, klī, (mahadatiśayitaṃ balaṃ sāmarthyamasmāt . mahat balamasyeti vā .) sīsakam . iti hemacandraḥ .. (tathāsya paryāyaḥ .
     nāgaṃ mahābalaṃ cīnaṃ piṣṭaṃ yogeṣṭasīsakam .. iti vaidyakaratnamālāyām ..)

mahābalaḥ, puṃ, (mahadutkṛṣṭaṃ balaṃ aiśvaryaṃ yasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ .. (pitṛgaṇaviśeṣaḥ . yathā, mārkaṇḍeye . 96 . 46 .
     mahān mahātmā mahito mahimāvān mahābalaḥ .
     gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ ..
) vāyuḥ . balīyasi, tri . iti hemacandraḥ . 4 . 173 .. (yathā, rāmāyaṇe . 1 . 1 . 34 .
     niyujyamāno rājyāya naicchadrājyaṃ mahābalaḥ .
     sa jagāma vanaṃ vīro rāmapādaprasādakaḥ ..
)

mahābalā, strī, (mahadbalamasyāḥ .) balābhedaḥ . pītavāṭyālakaḥ . tatparyāyaḥ . ṛṣyaproktā 2 atibalā 3 pītapuṣpī 4 . iti ratnamālā .. (asyāḥ paryāyo yathā --
     vāṭyā vāṭyālikā vāṭyā saiva vāṭyālakāpica .
     mahābalā pītapuṣpā sahadevī ca sā smṛtā ..
iti bhāvaprakāśasya pūrbasvaṇḍe prathage bhāge ..) (tathāsyā guṇāḥ .
     harenmahābalā kṛcchraṃ bhavedvātānulomanī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahābodhiḥ, puṃ, (budhyate sarvaṃ jānātīti . budh + sarvadhātubhya in . uṇā° 4 . 117 . iti in . tato mahāṃścāsau bodhiśceti .) buddhaḥ . iti hemacandraḥ . 2 . 146 ..

mahābrāhmaṇaḥ, puṃ, (mahānatiśayaninditaḥ brāhmaṇaḥ . vaidye jyotiṣike dvije . iti niṣedhavacanasmaraṇādevāsya tathātvam .) ninditabrāhmaṇaḥ . iti pāṇinivyākaraṇam .. asmin deśe ayaṃ agradānitvena prasiddhaḥ .. (yathā, mṛcchakaṭike 1 aṅke .
     viṭaḥ . mahābrāhmaṇa ! marṣaya marṣaya ..)

mahābhaṭaḥ, puṃ, (mahāṃścāsau bhaṭaśceti .) atiśayayoddhā . yathā --
     tadojasā daityamahābhaṭārpitaṃ cakāsadantaḥ kha udīrṇadīdhiti .
     cakreṇa ciccheda niśātaneminā hariryathā tārkṣapatattramujjhitam ..
iti śrībhāgavate 3 skandhe 19 adhyāyaḥ ..

mahābhadrā, strī, (mahat bhadraṃ maṅgalaṃ yasyāḥ .) gaṅgā . iti śabdamālā . kāśmarī . iti rājanirghaṇṭaḥ .. (meroruttarapārśvasthasarovare, klī . yathā, mārkaṇḍeye . 55 . 3 .
     aruṇodaṃ saraḥ pūrbaṃ mānasaṃ dakṣiṇe tathā .
     śītodaṃ paścime merormahābhadraṃ tathottare ..
)

mahābhārataṃ, klī, (mahat bhāratam . yadvā, mahāntaṃ bhāraṃ tanotīti . mahābhāra + tan + ḍaḥ .) vyāsapraṇītetihāsaśāstram . tannāmakāraṇaṃ yathā --
     ekataścaturo vedā bhāratañcaitadekataḥ .
     purā kila suraiḥ sarvaiḥ samasya tulayā dhṛtam ..
     caturbhyaḥ sarahasyebhyo vedebhyo'bhyadhikaṃ yadā .
     tadāprabhṛti lorka'smin mahābhāratamucyate ..
     mahattvādbhāratatvācca mahābhāratamucyate ..
iti mahābhārate ādiparva .. * .. lokaviśeṣeṣu tasya ślokasaṃkhyā vācakāśca yathā,
     ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām .
     triṃśacchatasahasrañca devaloke pratiṣṭhitam ..
     pitre pañcadaśa proktaṃ rakṣoyakṣe caturdaśa .
     ekaṃ śatasahasrantu mānuṣeṣu pratiṣṭhitam ..
     nārado'śrāvayaddevānasito devalaḥ pitṝn .
     gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ ..
     asmiṃstu mānuṣe loke vaiśampāyana uktavān ..
iti mahābhārate 1 parvaṇi anukramaṇikādhyāyaḥ .. * .. tatra śataparvāṇi teṣvaṣṭādaśa mukhyāni yathā -- ādisabhāvipināni virāṭaprodyamabhīṣmagurūṇi ca karṇaḥ . śalyakasauptikaparva tathā strīśāntyanuśāstituraṅgamamedhāḥ .. āśramamauṣalayānikanākāḥ parvaṇi parvaṇi nāma viśeṣāḥ .. iti bhārataṭīkā .. * .. harivaṃśasahitonaviṃśatiparvaṇāmantargataśataparvavibhāgasteṣāmadhyāyaślokasaṃkhyā ca yathā -- 1 ādiparvaṇi 19 parvāṇi 227 adhyāyāḥ 8984 ślokāḥ .. 2 sabhāparvaṇi 9 parvāṇi 78 adhyāyāḥ 2511 ślokāḥ .. 3 āraṇyakaparvaṇi 16 parvāṇi 269 adhyāyāḥ 11664 ślokāḥ .. 4 virāṭaparvaṇi 4 parvāṇi 67 adhyāyāḥ 2050 ślokāḥ .. 5 udyogaparvaṇi 11 parvāṇi 186 adhyāyāḥ 6628 ślokāḥ .. 6 bhīṣmaparvaṇi 5 parvāṇi 117 adhyāyāḥ 5884 ślokāḥ .. 7 droṇaparvaṇi 8 parvāṇi 170 adhyāyāḥ 9909 ślokāḥ .. 8 karṇaparvaṇi 1 parva 69 adhyāyāḥ 4964 ślokāḥ .. 9 śalyaparvaṇi 4 parvāṇi 59 adhyāyāḥ 3220 ślokāḥ .. 10 sauptikaparvaṇi 3 parvāṇi 18 adhyāyāḥ 870 ślokāḥ .. 11 strīparvaṇi 5 parvāṇi 27 adhyāyāḥ 775 ślokāḥ .. 12 śāntiparvaṇi 4 parvāṇi 339 adhyāyāḥ 14732 ślokāḥ .. 13 anuśāsanaparvaṇi 1 parva 146 adhyāyāḥ 8000 ślokāḥ .. 14 aśvamedhaparvaṇi 2 parvaṇī 103 adhyāyāḥ 3320 ślokāḥ .. 15 āśramavāsaparvaṇi 3 parvāṇi 42 adhyāyāḥ 1506 ślokāḥ .. 16 mauṣalaparvaṇi 1 parva 8 adhyāyāḥ 300 ślokāḥ .. 17 mahāprāsthānikaparvaṇi 1 parva 3 adhyāyāḥ 320 ślokāḥ .. 18 svargaparvaṇi 1 parva 5 adhyāyāḥ 200 ślokāḥ . 19 harivaṃśe āścaryaparvaṇi 1 parva 244 adhyāyāḥ 12000 ślokāḥ .. harivaṃśe bhaviṣyapauṣkaraprādurbhāve 1 parva 112 adhyāyāḥ 3448 ślokāḥ .. iti mahābhārate ādiparvaṇi parvasaṃgrahanāmakaḥ 2 adhyāyaḥ .. * .. tacchravaṇavidhyādi yathā -- janamejaya uvāca .
     bhagavan ! kena vidhinā śrotavyaṃ bhārataṃ budhaiḥ .
     phalaṃ kiṃ ke ca devāśca pūjyā vai pāraṇeṣviha ..
     deyaṃ samāpte bhagavan ! kiñca parvaṇi parvaṇi .
     vācakaḥ kīdṛśaścātra eṣṭavyastad bravīhime .. * ..
     vaiśampāyana uvāca .
     śṛṇu rājan ! vidhimimaṃ phalaṃ yaccāpi bhāratāt .
     śrutādbhavati rājendra ! yattvaṃ māmanupṛcchasi ..
     divi devā mahīpāla ! krīḍārthamavaniṃ gatāḥ .
     kṛtvā kāryamidañcaiva tataśca divamāgatāḥ ..
     hanta yatte pravakṣyāmi tacchṛṇuṣva samāhitaḥ .
     ṛṣīṇāṃ devatānāñca sambhavaṃ vasudhātale ..
     atra rudrāstathā sādhyā viśvedevāśca śāśvatāḥ .
     ādityā aśvinau devau lokapālā maharṣayaḥ ..
     guhyakāśca sagandharvā nāgā vidyādharāstathā .
     siddhā dharmaḥ svayambhuśca muniḥ kātyāyano varaḥ ..
     girayaḥ sāgarā nadyastathaivāpsarasāṃ gaṇāḥ .
     grahāḥ saṃvatsaraścaiva ayanānyṛtavastathā ..
     sthāvaraṃ jaṅgamañcaiva jagat sarvaṃ surāsuram .
     bhārate bharataśreṣṭha ! ekasthamiha dṛśyate ..
     teṣāṃ śrutvā pratiṣṭhānaṃ nāmakarmānukīrtanāt .
     kṛtvāpi pātakaṃ ghoraṃ sadyo mucyeta mānavaḥ .. * ..
     iti hāsamimaṃ śrutvā yathāvadanupūrbaśaḥ .
     saṃyatātmā śucirbhūtvā pāraṃ gatvā ca bhārata ! ..
     teṣāṃ śrāddhāni deyāni śrutvā bhārata ! bhāratam .
     brāhmaṇebhyo yathāśaktyā bhaktyā ca bharatarṣabha ! ..
     mahādānāni deyāni ratnāni vividhāni ca .
     gāvaḥ kāṃsyopadohāśca kanyāścaiva svalaṅkṛtāḥ ..
     sarvakāmaguṇopetā yānāni vividhāni ca .
     bhavanāni vicitrāṇi bhūmirvāsāṃsi kāñcanam ..
     vāhanāni ca deyāni hayā mattāśca vāraṇāḥ .
     śayanaṃ śivikāścaiva syandanāśca svalaṅkṛtāḥ ..
     yadyadgṛhe varaṃ kiñcit yadyadasti mahadbasu .
     tattaddeyaṃ dvijātibhya ātmā dārāśca sūnavaḥ ..
     śraddhayā parayā dattaṃ kramaśastasya pāragaḥ .
     śaktitaḥ sumanā hṛṣṭaḥ śuśrūvuravikalpanaḥ .. * ..
     satyārjavarato dāntaḥ śuciḥ śaucasamanvitaḥ .
     śraddadhāno jitakrodho yathā sidhyati tacchṛṇu ..
     śuciḥ śīlānvitācāraḥ śuklavāsā jitendriyaḥ .
     saṃskṛtaḥ sarvaśāstrajñaḥ śraddadhāno'nasūyakaḥ ..
     rūpavān śubhago dāntaḥ satyavādī jitendriyaḥ .
     dānamānagṛhītaśca kāryo bhavati vācakaḥ ..
     avilambamanāyastamadrutaṃ dhīramūrjitam .
     asaṃsaktākṣarapadaṃ rasabhāvasamanvitam ..
     triṣaṣṭivarṇasaṃyuktamaṣṭasthānasamanvitam .
     vācayedbācakaḥ svasthaḥ svāsīnaḥ susamāhitaḥ ..
     nārāyaṇaṃ namaskṛtya narañcaiva narottamam .
     devīṃ svarasvatīñcaiva tato jayamudīrayet ..
     īdṛśādvācakādrājan ! śutvā bhārata ! bhāratam .
     niyamasthaḥ śuciḥ śrotā śṛṇvan sa phalamaśnute ..
     pāraṇaṃ prathamaṃ prāpya dvijān kāmaiśca tarpayan .
     agniṣṭomasya yāgasya phalaṃ vai labhate naraḥ ..
     apsarogaṇasaṅkīrṇaṃ vimānaṃ labhate mahat .
     prahṛṣṭaḥ sa tu devaiśca divaṃ yāti samāhitaḥ ..
     dbitīyaṃ pāraṇaṃ prāpya atirātraphalaṃ labhet .
     sarvaratnamayaṃ divyaṃ vimānamadhirohati ..
     divyamālyāmbaradharo divyagandhavibhūṣitaḥ .
     divyāṅgadadharo nityaṃ devaloke mahīyate ..
     tṛtīyaṃ pāraṇaṃ prāpya dvādaśāhaphalaṃ labhet .
     vasatyamaraṅkāśo varṣāṇyayutaśo divi ..
     caturthe vājapeyasya pañcame dviguṇaṃ phalam .
     uditādityasaṅkāśaṃ jvalantamanalopamam ..
     vimānaṃ vibudhaiḥ sārdhamāruhya divi gacchati .
     varṣāyutāni bhavane śakrasya divi modate ..
     ṣaṣṭhe dbiguṇamastīha saptame triguṇaṃ phalam .
     kailāsaśikharākāraṃ vaidūryamayavedikam ..
     parikṣiptañca bahudhā maṇividrumabhūṣitam .
     vimānaṃ samadhiṣṭhāya kāmagaṃ sāpsarogaṇam ..
     sarvān lokān vicarate dvitīya iva bhāskaraḥ .
     aṣṭame rājasūyasya pāraṇe labhate phalam ..
     candrādayanibhaṃ ramyaṃ vimānamadhirohati .
     candraraśmipratīkāśairhayairyuktaṃ manojavaiḥ ..
     sevyamāno varastrīṇāṃ candrāt kāntatarairmukhai .
     mekhalānāṃ ninādena nūpurāṇāñca nisvanaiḥ ..
     aṅke paramanārīṇāṃ sukhasupto vibudhyate .
     navame kraturājasya vājimedhasya bhārata ! ..
     kāñcanastambhaniryahaṃ vaidūryakṛtavedikam .
     jāmbūnadamayairdivyairgavākṣaiḥ sarvato vṛtam ..
     sevitaṃ cāpsaraḥsaṅghairgandharvairdivi cāribhiḥ .
     vimānaṃ samadhiṣṭhāya śriyā paramayā jvalan ..
     divyamālyāmbaradharo divyacandanarūṣitaḥ .
     modate daivataiḥ sārdhaṃ divi deva ivāparaḥ ..
     daśamaṃ pāraṇaṃ prāpya dvijātīnabhivandya ca .
     kiṅkiṇījālanirghoṣaṃ patākādhvajaśobhitam ..
     vasudevikasaṃkāśaṃ vaidūryamaṇitoraṇam .
     hemajālaparikṣiptaṃ prabālabaḍabhīmukham ..
     gandharvairgītakuśalairapsarobhiśca śobhitam .
     vimānaṃ sukṛtāvāsaṃ sukhenaivopapadyate ..
     mukuṭenārkavarṇena jāmbū nadavibhūṣiṇā .
     divyacandanadigdhāṅgo divyamālyavibhūṣitaḥ .
     divyān lokān vicarati divyairbhogaiḥ samanvitaḥ .
     vibudhānāṃ prasādena śriyā paramayā yutaḥ ..
     atha varṣagaṇānevaṃ svargaloke mahīyate ..
     atha gandharvasahitaḥ sahasrāṇyekaviṃśatim .
     purandarapure ramye śakreṇa saha modate ..
     divyayānavimāneṣu lokeṣu vividheṣu ca .
     divyanārīgaṇākīrṇo nivasatyamaro yathā ..
     tataḥ sūryasya bhavane candrasya bhavane tathā .
     śivasya bhavane rājan ! viṣṇoryāti salokatām ..
     evametanmahārāja ! nātra kāryā vicāraṇā .
     śraddadhānena vai bhāvyamevamāha gururmama .. * ..
     lekhakastha tu dātavyaṃ manasā yadyadicchati .
     hastyaśvarathayānāni vāhanañca viśeṣataḥ ..
     kaṭakaṃ kuṇḍalañcaiva brahmasūtraṃ tathāparam .
     vastrañcaiva vicitrañca gandhañcaiva viśeṣataḥ .
     devavat pūjayettantu viṣṇulokamavāpnuyāt .. * ..
     ataḥ paraṃ pravakṣyāmi yāni deyāni bhārate .
     vācyamāne tu viprebhyo rājan ! parvaṇi parvaṇi ..
     jātiṃ deśañca sattvañca māhātmyaṃ bharatarṣabha ! .
     dharmavṛttiñca vijñāya kṣattriyāṇāṃ narādhipa ! ..
     svastivācya dvijānādau tataḥ kārye pravartate .
     samāpte parvaṇi tataḥ svaśaktyā pūjayet dbijān ..
     ādau tu vācakantatra vastragandhasamanvitam .
     vidhivadbhojayedrājan ! madhu pāyasamuttamam ..
     tato mūlaphalaprāyaṃ pāyasaṃ madhusarpiṣā .
     āstīke bhojayedrājan ! dadyāccaiva guḍaudanam ..
     apūpaiścaiva pūpaiśca modakaiśca samanvitam .
     sabhāparvaṇi rājendra ! haviṣyaṃ bhojayed dvijān ..
     āraṇyake mūlaphalaistarpayettu dbijottamān .
     araṇīparva cāsādya jalakumbhān pradāpayet ..
     tarpaṇāni ca mukhyāni ramyamūlaphalāni ca ..
     sarvakāmaguṇopetaṃ viprebhyo'nnaṃ pradāpayet .
     virāṭaparvaṇi tathā vāsāṃsi vividhāni ca ..
     udyoge bharataśreṣṭha ! sarvakāmaguṇānvitam .
     bhojanaṃ bhojayedviprān gandhamālyairalaṅkṛtān ..
     bhīṣmaparvaṇi rājendra ! dattvā yānamanuttamam .
     tataḥ sarvaguṇopetamannaṃ dadyāt susaṃskṛtam ..
     droṇaparvaṇi viprebhyo bhojanaṃ paramārcitam .
     śarāśca deyā rājendra ! cāpānyasivarāstathā ..
     karṇaparvaṇyapi tathā bhojanaṃ sārvakāmikam .
     viprebhyaḥ saṃskṛtaṃ samyak dadyāt saṃyatamānasaḥ ..
     śalyaparvaṇi rājendra ! modakaiḥ saguḍaudanaiḥ .
     apūpaistarpaṇaiścaiva sarvamannaṃ pradāpayet ..
     gadāparvaṇyapi tathā mudgamiśraṃ pradāpayet ..
     strīparvaṇi tathā ratnaistarpayettu dbijottamān .
     ghṛtaudanaṃ purastācca aiṣīke dāpayet punaḥ ..
     tataḥ sarvaguṇopetamannaṃ dadyāt susaṃskṛtam .
     śāntiparvaṇyapi tathā haviṣyaṃ bhojayed dbijān ..
     āśvamedhikamāsādya bhojanaṃ sārvakāmikam .
     tathāśramanivāse tu haviṣyambhojayet dbijān ..
     mauṣale sārvaguṇikaṃ gandhamālyānulepanam .
     mahāprāsthānike tadvat sarvakāmaguṇānvitam ..
     svargaparvaṇyapi tathā haviṣyaṃ bhojayeddvijān .
     harivaṃśe parvaṇi ca pāyasaṃ tatra bhojayet ..
     pāraṇe pāraṇe rājan ! yathāvadbharatarṣabha ! .
     samāpya sarvāḥ prayataḥ saṃhitāḥ śāstrakovidaḥ .. * ..
     śubhe deśe niveśyātha kṣaumavastrābhisaṃvṛtāḥ .
     śuklāmbaradharaḥ sragvī śucirbhūtvā svalaṅkṛtaḥ ..
     arcayeta yathānyāyaṃ gandhamālyaiḥ pṛthak pṛthak .
     saṃhitāpustakān rājan ! prayataḥ susamāhitaḥ ..
     bhakṣyairmālyaiśca peyaiśca kāmaiśca vividhaiḥ śubhaiḥ .
     hiraṇyañca suvarṇañca dakṣiṇāmatha dāpayet ..
     devatāḥ kīrtayet sarvā naranārāyaṇau tathā .
     tato gandhaiśca mālyaiśca svalaṃkṛtya dbijottamān ..
     tarpayedvividhaiḥ kāmairdānaiścoccāvacaistathā .
     atirātrasya yajñasya phalaṃ prāpnoti mānavaḥ ..
     prāpnuyācca kratuphalaṃ tathā parvaṇi parvaṇi .
     vācako bharataśreṣṭha ! vyaktākṣarapadasvaraḥ ..
     bhaviṣyaṃ śrāvayedbidvān bhārataṃ bharatarṣabha ! .
     bhuktavatsu dvijendraṣu yathāvat saṃpradāpayet ..
     vācakaṃ bharataśreṣṭha ! bhojayitvā svalaṅkṛtam .
     vācake parituṣṭe tu śubhā prītiranuttamā ..
     brāhmaṇeṣu tu tuṣṭeṣu prasannāḥ sarvadevatāḥ . * .
     tato hi varaṇaṃ kāryaṃ dvijānāṃ bharatarṣabha ! ..
     sarvakāmairyathānyāyaṃ sādhubhiśca pṛthagvidhaiḥ .
     ityeṣa vidhiruddiṣṭo mayā te dvipadāṃ vara ! ..
     śraddadhānena vai bhāvyaṃ yanmāṃ tvaṃ paripṛcchasi .
     bhārataśravaṇādrājñā pāraṇe ca nṛpottama ! ..
     sadā yatnavatā bhāvyaṃ śreyastu paramicchatā . * .
     bhārataṃ śṛṇuyānnityaṃ bhārataṃ parikīrtayet .
     bhārataṃ bhavane yasya tasya hastagato jayaḥ ..
     bhārataṃ paramaṃ puṇyaṃ bhārate vividhāḥ kathāḥ .
     bhārataṃ sevyate devairbhārataṃ paramaṃ padam ..
     bhārataṃ sarvaśāstrāṇāmuttamaṃ bharatarṣabha ! .
     bhāratāt prāpyate mokṣastattvametadbravīmi te ..
     mahābhārattamākhyāna kṣitiṃ gāñca sarasvatīm .
     brāhmaṇān keśavañcaiva kīrtayannāvasīdati ..
     vede rāmāyaṇe puṇye bhārate bharatarṣabha ! .
     ādau cānte ca madhye ca hariḥ sarvatra gīyate ..
     yatra viṣṇukathā divyāḥ śrutayaśca sanātanāḥ .
     tacchrotavyaṃ manuṣyeṇa paraṃ padamihecchatā ..
     etat pavitraṃ paramametaddharmanidarśanam .
     etat sarvaguṇopetaṃ śrotavyaṃ bhūtimicchatā ..
iti mahābhārate harivaṃśe sarvaparvānukīrtanam .. * .. triṣaṣṭhivarṇasaṃyuktamityatra triṣaṣṭivarṇāḥ . a i u ṛ ḷ iti hrasvapañcakam . ā ī ū ṝ ḹ iti dīrghapañcakam . ā ī ū ṛ ḹ iti plutapañcakam . e o ai au ca dīrghāḥ . plutatvenāparacatuṣṭayam . aṃ aḥ ka + paṃ iti catvāraḥ . ṝ ḹ iti acsaṃjñakau dbau . anunāsikaścaikaḥ . tathā kādimāvasānāḥ pañcaviṃśativarṇāḥ . antaḥsthāścatvāraḥ . uṣmacatuṣṭayamiti triṣaṣṭiḥ . iti .. * .. varṇānāṃ kilāṣṭau sthānāni bhavanti tāni yathā --
     uraḥ kaṇṭhaḥ śirastālu jihvādantauṣṭhanāsikāḥ .
     aṣṭau sthānāni varṇānāṃ ye viduste hi pāṭhakāḥ .. * ..
pāraṇaṃ yathā --
     bhārataṃ śataparvoktaṃ muninā tattvadarśinā .
     parvabhirdaśabhiścaiṣāṃ parvaṇāṃ pāraṇaṃ smṛtam ..
iti vikramādityaḥ ..
     dyūtāntaṃ prathamaṃ proktaṃ dbitīyaṃ vanavāsikam .
     udyogāntaṃ tṛtīyantu bhīṣmāntañca turīyakam ..
     pañcamaṃ droṇaparvāntaṃ karṇāntaṃ pāraṇaṃ tataḥ .
     viśokāntaṃ saptamantu śāntiparvāntamaṣṭamam ..
     navamaṃ svargaparvāntamāścaryāntamataḥ param ..
iti ca bhārataṭīkāyāṃ arjunamiśraḥ .. (anyatsarvaṃ bhārataśabde draṣṭavyam ..)

mahābhītā, strī, (mahatyadhikā bhīteva .) lajjāluvṛkṣaḥ . yathā, śabdacandrikāyām .
     sparśalajjā mahābhītā vaśinī ca mahauṣadhiḥ .. (mahānatiśayo bhītaḥ .) atiśayabhayayukte, tri ..

mahābhīmaḥ, strī, (mahānatiśayo bhīmaḥ . bhīṣaṇākṛtitvāt śivāṃśasambhūtatvācca tathātvam .) śāntanurājaḥ . iti jaṭādharaḥ .. bhṛṅgināmakaśivadvārapālaḥ . iti trikāṇḍaśeṣaḥ .. atiśayabhayānake, tri ..

[Page 3,667a]
mahābhīruḥ, puṃ, (mahānatiśayo bhīruḥ .) gopālikākhyakīṭaviśeṣaḥ . iti hemacandraḥ . 4 . 234 .. atibhayaśīle, tri ..

mahābhīṣmaḥ, puṃ, (mahānatiśayo bhīṣmaḥ .) śāntanurājaḥ . iti trikāṇḍaśeṣaḥ ..

mahābhūtaṃ, klī, (mahat bhūtam . pañcatanmātrebhyaḥ sthaulyādasya tathātvam .) pṛthivyādipañcabhūtam . yathā --
     mahābhūtāni pañcaiva khānilāgnyambubhūmibhiḥ .. iti śabdacandrikā .. (asya viṣaya utpattiśca yathā --
     tanmātrebhyo viyadvāyuvahnivāyuvasundharāḥ .
     etāni pañca jāyante mahābhūtāni tatkramāt ..
ekottaraparivṛddhyā viyadādayo jāyanta ityarthaḥ . tadyathā . śabdatanmātrācchabdaguṇaṃ viyajjāyate . śabdatanmātrasahitāt sparśatanmātrācchabdasparśaguṇo vāyurjāyate . śabdatanmātrasparśatanmātrasahitāt rūpatanmātrācchabdasparśarūpaguṇo vahnirjāyate . śabdatanmātrasparśatanmātrarūpatanmātrasahitādrasatanmātrācchabdasparśarūparasaguṇaṃ vārijāyate . śabdatanmātrasparśatanmātrarūpatanmātrarasanmātrasahitādgandhatanmātrācchabdasparśarūparasagandhaguṇā vasundharā jāyate . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. mātṛjādayo'pyasya mahābhūtavikārā eva tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca . vāyvātmakaṃ sparśaḥ sparśanañca raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ . agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyañca . abātmakaṃ raso rasanaṃ śaityaṃ mārdavaḥ snehaḥ kledaśca . pṛthivyātmako gandhaḥ ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśca . iti carake śārīrasthāne caturthe'dhyāye .. siddhādayaḥ mahāprāṇinaḥ . yathā, mahābhārate . 1 . 119 . 48 .
     rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ ..)

mahābhṛṅgaḥ, puṃ, (mahāṃścāsau bhṛṅgaśceti .) nīlabhṛṅgarājaḥ . iti rājanirghaṇṭaḥ ..

mahābhairavaḥ, puṃ, (mahān bhairavaḥ .) śarabharūpī haraḥ . yathā --
     yo'sau mahābhairavākhyaḥ sakāyaḥ śārabho haraḥ .
     bhairavaḥ pṛthagevāyaṃ gaṇādhyakṣo harātmajaḥ ..
iti kālikāpurāṇe 46 adhyāyaḥ .. (strī, vidyāviśeṣaḥ . tathā ca prabodhacandrodaye . 3 . 24 . tanmahābhairavīṃ vidyāṃ dharmaśraddhayorāharaṇāya prasthāpayāmaḥ ..)

mahābhogā, strī, (mahān ābhogaḥ paripūrṇatāsyāḥ . yadvā, mahān bhogaḥ sukharūpamasyāḥ .) durgā . yathā, devīpurāṇe 45 adhyāyaḥ .
     mahārthasādhanī devī mahābhogā tataḥ smṛtā .. (mahānābhogo viśālatāsya . mahāviśālatāviśiṣṭe, tri . yathā, kathāsaritsāgare . 17 . 106 .
     tatastatra mahābhogaṃ sacchāyaskandhasundaram .
     guhacandro dadarśāsāvekaṃ nyagrodhapādapam ..
)

[Page 3,667b]
mahāmaṇḍūkaḥ, puṃ, (mahān maṇḍūkaḥ .) pītamaṇḍūkaḥ . iti rājanirghaṇṭaḥ . sonāveṅ iti bhāṣā ..

mahāmatiḥ, tri, (mahatī matiryasya .) atibuddhimān . yathā --
     kimetannābhijānāmi jānannapi mahāmate ! .
     yat premapravaṇañcittaṃ viguṇeṣvapi bandhuṣu ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam ..

mahāmadaḥ, puṃ, (mahān madoyasya .) mattahastī . iti śabdaratnāvalī .. (mahān madaḥ .) atiśayaharṣaḥ . atiśayamattatā ca . tadyukte, tri ..

mahāmanāḥ, [s] tri, (mahat praśastaṃ mano yasya .) mahāśayaḥ . yathā --
     mahecche tūdbhaṭodārodāttodīrṇamahāśayāḥ .
     mahāmanā mahātmā ca -- ..
iti hemacandraḥ . 3 . 31 .. (yathā, ṛgvede . 10 . 103 . 9 .
     indrasya vṛṣṇo varuṇasya rājña ādityānāṃ śardha ugram .
     mahāmanasāṃ bhuvanacyavānāṃ ghoṣo vedānāṃ jayatāmudasthāt ..
mahāmanasāṃ udāramanasām . iti tadbhāṣye sāyanaḥ .. mahāśālaputtraḥ . yathā, harivaṃśe . 31 . 20 .
     mahāmanā nāma suto mahāśālasya dhārmikaḥ ..)

mahāmahāvāruṇī, strī, (mahatī cāsau mahāvāruṇī ceti .) gaṅgāsnānasya yogaviśeṣaḥ . sa tu śanivāraśatabhiṣānakṣatraśubhayogayuktagauṇacāndracaitrakṛṣṇatrayodaśīrūpaḥ . yathā --
     śubhayogasamāyuktā śanau śatabhiṣā yadi .
     mahāmaheti vikhyātā trikoṭikulamuddharet ..
iti tithyāditattvadhṛtaskandapurāṇavacanam ..

mahāmāṃsaṃ, klī, (mahad garhitaṃ māṃsam . atra māṃsaśabdasya pūrbaprayuktatayā mahacchabdasya garhitārthatvam .
     śaṅkhe taile tathā māṃse vaidye jyotiṣake dbije .
     yātrāyāṃ pathi nidrāyāṃ mahacchabdo na dīyate ..
iti smaraṇāt .) narādipiśitam . yathā --
     aṣṭamyāṃ rudhirairmāṃsairmahāmāṃsaiḥ sugandhibhiḥ .
     pūjayedbahujātīyairvalibhirbhojanaiḥ śivām ..
iti tithyāditattvadhṛtakālikāpurāṇam .. anyacca .
     gonarebhāśvamahiṣavarāhoṣṭroragodbhavam .
     mahāmāṃsāṣṭakaṃ devi ! devatāprītikārakam ..
iti kaulārcanadīpikā ..

mahāmātraḥ, puṃ, (mahatī mātrā maryādāparimāṇaṃ yasya .) pradhānaḥ . ityamaraḥ . 2 . 8 . 5 .. senāpatyādiṣu mahatī mātrā dhanaṃ paricchado vā yeṣāṃ te tathā . iti taṭṭīkāyāṃ bharataḥ .. (yathā, rāmāyaṇe . 2 . 36 . 18 .
     tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ .
     śucirbahumato rājñaḥ kaikeyīmidamabravīt ..
samṛddhaḥ . (yathā, mahābhārate . 2 . 31 . 60 .
     rājñe bhojakaṭasthāya mahāmātrāya dhīmate ..) amātyaḥ . (yathā, kāmandakīye . 9 . 69 .
     dūṣite hi mahāmātre ripurugro'pi dhīmatā .
     svapakṣe yasya viśvāsa itthaṃbhūtaśca niṣkriyaḥ ..
) hastipakādhipaḥ . iti medinī . re, 190 . (yathā ca kathāsaritsāgare . 13 . 10 .
     ihatyaśca mahāmātro dbiradeṅgitavittadā .
     madyena kṣībatāṃ neyo naitañcetayate yathā ..
mahādevaḥ . yathā, mahābhārate . 13 . 17 . 85 .
     mahāmūrdhā mahāmātro mahānetro niśālayaḥ ..)

mahāmātrī, strī, (mahāmātra . ṅīṣ .) ācāryapatnī . iti jaṭādharaḥ .. mahāmātrapatnī ca ..

mahāmānasī, strī, (mahat mānasaṃ bhaktān prati sadayaṃ ceto yasyāḥ .) jinānāṃ vidyādevībhedaḥ . iti hemacandraḥ . 2 . 154 ..

mahāmāyā, strī, (aghaṭanaghaṭanāpaṭīyastvena visadṛśapratītisādhanaṃ māyā . mahatī cāsau māyā ceti . yadvā, mahatī māyā viśvanirmāṇaśaktiryasyāḥ sā .) durgā . iti śabdaratnāvalī .. tasyāḥ svarūpaṃ yathā --
     garbhāntarjñānasampannaṃ preritaṃ sūtimārutaiḥ .
     utpannaṃ jñānarahitaṃ kurute yā nirantaram ..
     pūrbātipūrbasaṃbaddhasaṃskāreṇa niyojya ca .
     āhārādau tato mohaṃ mamatvaṃ jñānasaṃśayam ..
     krodhoparodhalobheṣu kṣiptvā kṣiptvā punaḥ punaḥ .
     paścāt kāme niyojyāśu cintāyuktamaharniśam ..
     āmodayuktaṃ vyasanāsaktaṃ jantuṃ karoti yā .
     mahāmāyeti sā proktā tena sā jagadīśvarī ..
iti kālikāpurāṇe 6 adhyāyaḥ .. (yathā ca devībhāgate . 1 . 9 . 40 .
     namo devi ! mahāmāye ! sṛṣṭisaṃhārakāriṇi ! .. gaṅgādevī . yathā, kāśīkhaṇḍe . 29 . 139 .
     mahāvidyā mahāmāyā mahāmedhā mahauṣadham ..) mahatī māyā ca .. (yathā, mārkaṇḍeye . 81 . 41 .
     mahāmāyā hareścaitat tayā saṃmohyate jagat ..)

mahāmāyī, strī, (mahatī māyāsya . striyāṃ ṅīṣ .) durgā . iti śabdaratnāvalī ..

mahāmārī, strī, (mahataḥ durdāntān dānavādīn mārayati iti . mṛṅ + ṇic + aṇ . ṅīp .) mahākālī . yathā --
     vyāptaṃ tayaitat sakalaṃ brahmāṇḍaṃ manujeśvara ! .
     mahākālyā mahākāle mahāmārīsvarūpayā ..
     saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā .
     sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī ..
iti mārkaṇḍeyapurāṇam .. (mriyanta prāṇino yasyā iti . mṛṅ + ghañ . ṅīṣ . mahatī mārī .) atiśayamarakaśca ..

mahāmāṣaḥ, puṃ, (mahāṃścāsau māṣaśceti .) rājamāṣaḥ . iti śabdacandrikā .. (yathā, suśrute sūtrasthāne 21 adhyāye . māṣamahāmāṣagodhūmatilapiṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānūpaudakamāṃsavasāvisamṛṇālakaśerukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā prakopamāpadyate .. tathāsya paryāyo guṇāśca .
     rājamāṣo mahāmāṣaścapalaścavanaḥ smṛtaḥ .
     śveto raktastathākṛṣṇastrividhaḥ sa prakīrtitaḥ ..
     yo mahāṃsteṣu bhavati sa evokto guṇādhikaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahāmukhaḥ, puṃ, (mahat mukhamasya .) kumbhīraḥ . iti hemacandraḥ . 4 . 416 .. (mahat mukham .) bṛhanmukhe, klī . (yathā, bṛhatsaṃhitāyām . 67 . 54 .
     vaktraṃ saumyaṃ saṃvṛtamamalaṃ ślakṣṇaṃ samañca bhūpānām .
     viparītaṃ kleśabhujāṃ mahāmukhaṃ durbhagānāñca ..
mahat mukhaṃ yasya .) tadvati, tri .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 87 .
     mahādanto mahādaṃṣṭro mahājihvaḥ mahāmukhaḥ .. sindhurājasya sainikabhedaḥ . yathā, mahābhārate . 3 . 270 . 16 .
     nakulantvabhisandhāya kṣemaṅkaramahāmukhau .
     ubhāvubhayatastīkṣṇaiḥ śaravarṣeravarṣatām ..
)

mahāmuniḥ, puṃ, (mahāṃścāsau muniśceti .) agastyaḥ . buddhaḥ . iti śabdaratnāvalī .. kṛpācāryaḥ . kālaḥ . ityajayapālaḥ .. vyāsaḥ . (śrīnārāyaṇaḥ .) yathā, śrībhāgavate . 1 . 1 . 2 . dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam . śrīmadbhāgavate mahāmunikṛte kiṃvāparairīśvaraḥ sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt .. (mahāmuniḥ śrīnārāyaṇaḥ . iti taṭṭīkāyāṃ śrīdharaḥ .) tumburuvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mahāmuni, klī, (mahān muniriveti . sarvopakāritvāttathātvam . abhidhānāt klīvatvam .) auṣadham . iti śabdaratnāvalī .. dhanyākam . iti jaṭādharaḥ ..

mahāmūrdhā, [n] puṃ, (mahān mūrdhā yasya . vyāpakatvāt tathātvam .) śivaḥ . iti mahābhārate tasya sahasranāmastotram .. bṛhanmastakayukte, tri ..

mahāmūlaḥ, puṃ, (mahat sthūlaṃ mūlaṃ yasya .) rājapalāṇḍuḥ . iti rājanirghaṇṭaḥ .. (chilihiṇṭaḥ .. yathāsya paryāyaḥ .
     chilihiṇṭo mahāmūlaḥ pātālagaruḍāhvayaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 3,668b]
mahāmūlyaṃ, klī, mahārgham . bahumūlyam . mahacca tanmūlyaṃ ceti karmadhārayasamāsaniṣpannam . (mahat mūlyaṃ yasya .) tadyukte, tri ..

mahāmūṣikaḥ, puṃ, (mahān mūṣikaḥ .) bṛhadunduruḥ . tatparyāyaḥ . mūṣī 2 vighneśavāhanaḥ 3 mahāṅgaḥ 4 śasyamārī 5 bhūphalaḥ 6 bhittipātanaḥ 7 . iti rājanirghaṇṭaḥ ..

mahāmṛgaḥ, puṃ, (mahān mṛgaḥ paśuḥ .) hastī . iti hemacandraḥ . 4 . 283 .. śarabhaḥ . iti rājanirghaṇṭaḥ ..

mahāmṛtyuñjayaḥ, puṃ, (mahāmṛtyuṃ yamaṃ jayatīti . ji + khac mum ca .) śivasya mantraviśeṣaḥ . yathā -- devyuvāca .
     yadi me mahatī prītistavāsti kulabhairava ! .
     kathayasva viśeṣeṇa mahāmṛtyuñjayābhidham ..
     bhairava uvāca .
     śṛṇu devi ! pravakṣyāmi mahāmṛtyuñjayābhidham .
     āyurvṛddhikaraṃ puṃsāṃ mṛtyormṛtyukaraṃ param ..
     yasya vijñānamātreṇa cirajīvī nirāmayaḥ .
     nityamaṣṭaśataṃ japtvā mṛtyuṃ mṛtyupathaṃ nayet ..
iti mṛtyuñjayatantram ..

mahāmeghaḥ, puṃ, (mahān megha iva .) śivaḥ . iti mahābhārate tasya sahasranāmastotram .. (mahān meghaḥ .) atiśayameghaśca .. (yathā, mahābhārate . 12 . 117 . 4 .
     mahāmeṣanibhaṃ dṛṣṭvā sa bhīto hyabhavat gajaḥ .. kṣattriyarājaviśeṣaḥ . yathā, mahābhārate . 7 . 47 . 15 .
     śatruñjayaṃ candraketuṃ mahāmeghaṃ suvarcasam .
     sūryabhāsañca pañcaitān hatvā vivyādha sauvalam ..
)

mahāmedaḥ, puṃ, (medayati snigdhīkarotīti . mid+ ṇic + ac . mahān medaḥ .) aṣṭavarge prasiddhauṣadhabiśeṣaḥ . tatparyāyaḥ . purodbhavaḥ 2 . iti ratnamālā .. bṛhanmedaśca ..

mahāmedā, strī, (medayatīti . mida + ṇic + ghañ . ṭāp . mahatī medā .) aṣṭavarge prasiddhauṣadhaviśeṣaḥ .. tatparyāyaḥ . vasucchidrā 2 jīvanī 3 pāṃśurāgiṇī 4 deveṣṭā 5 surāmedā 6 divyā 7 devamaṇiḥ 8 devagandhā 9 mahācchidrā 10 vṛkṣārhā 11 . asyāḥ guṇāḥ . himatvam . rucyatvam . kaphaśukravṛddhikāritvam . dāhāsrapittakṣayavātajvaranāśitvañca . iti rājanirghaṇṭaḥ .. * .. atha medamahāmedayorutpattilakṣaṇanāmaguṇāḥ .
     mahāmedābhidhaḥ kando moraṅgādau prajāyate .
     mahāmedā vanaumedā syādityuktaṃ munīśvaraiḥ ..
     śuklārdrakanibhaḥ kando latājātaḥ sa pāṇḍuraḥ .
     mahāmedābhidho jñeyo medālakṣaṇamucyate ..
     śuklakando nakhacchedyo medo dhāturiva sravet .
     yaḥ sa medeti vijñeyā jijñāsātatparairjanaiḥ ..
     svalpaparṇī maṇicchidrā medā medobhavādhvarā .
     mahāmedā vasucchidrā tridantī devatāmaṇiḥ ..
     medāyugaṃ guru svādu vṛṣyaṃ stanyakaphāpaham .
     bṛṃhaṇaṃ śītalaṃ pittaraktavātajvarapraṇut ..
iti bhāvaprakāśaḥ ..

mahāmaitraḥ, puṃ, (mitrasya bhāvaḥ . mitra + aṇ . maitram . mahadbhiḥ saha mahadvā hṛdi maitramasyeti .) buddhabhedaḥ . iti hemacandraḥ . 2 . 149 ..

mahāmohaḥ, puṃ, (mohaḥ bhrāntijñānam . atathābhūte vastuni tathātvajñānamityarthaḥ . mahān mohaḥ .) bhogecchārūpājñānam . iti kecit .. saṃsāramūlakāraṇarāgarūpamohaḥ . (mahān moho yasmāditi ca .) mahāmohajanakakāmarājabījam . iti caṇḍīprathamamāhātmyaṭīkāyāṃ nāgojībhaṭṭaḥ .. api ca .
     sasarjāgre'ndhatāmisramatha tāmisramādikṛt .
     mahāmohañca mohañca tamaścājñānavṛttayaḥ ..
iti śrībhāgavate 3 skandhe 12 adhyāyaḥ .. agra iti brahmā svasṛṣṭau prathamamavidyāsṛṣṭīḥ sasarja tatra tamo nāma svarūpāprakāśaḥ . moho dehādyahaṃbuddhiḥ . mahāmoho bhogecchā . tāmisraḥ tatpratighāte krodhaḥ . andhatāmisraḥ tannāśe ahameva mṛto'smīti buddhiḥ . tadevoktaṃ vaiṣṇave .
     tamo'viveko mohaḥ syādantaḥkaraṇavibhramaḥ .
     mahāmohaśca vijñeyo grāmyabhogasukhaiṣaṇā ..
     maraṇaṃ hyandhatāmisraṃ tāmisraṃ krodha ucyate .
     avidyā pañcaparvā yā prādurbhūtā mahātmanaḥ ..
iti taṭṭīkāyāṃ śrīdharasvāmī ..

mahāmlaṃ, klī, (mahat amlaṃ amlarasayuktam . yadvā, mahān amlaḥ amlaraso yasmin .) tintiḍīkam . iti jaṭādharaḥ .. (atyamlarasaviśiṣṭe, tri ..)

mahāyakṣaḥ, puṃ, (yakṣayate pūjayati iti . yakṣ + ac . mahān yakṣaḥ .) arhadupāsakaviśeṣaḥ . iti hemacandraḥ . 1 . 41 ..

mahāyajñaḥ, puṃ, (mahān yajñaḥ .) vedapāṭhādirūpapañcaprakārayajñaḥ . yathā --
     pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ .
     etaiḥ pañca mahāyajñā brahmayajñādināmakaiḥ ..
ityamaraḥ . 2 . 7 . 14 .. api ca .
     divyo bhaumastathā paitro mānuṣo brāhma eva ca .
     etaiḥ paśca mahāyajñā brahmaṇā nirmitāḥ purā ..
     brāhmaṇānāṃ hitārthāya itareṣāñca tanmukhāḥ .
     itareṣāntu varṇānāṃ brāhmaṇaiḥ kāritāḥ śubhāḥ ..
     evaṃ kṛtvā naro bhuktvāsmāddharitri ! viśudhyati .
     anyathā brīhayo'pyete ekaike mṛgapakṣiṇaḥ ..
     mantavyā dātṛbhoktṝṇāṃ mahāmāṃsantu tat smṛtam ..
iti varāhapurāṇam .. (yathā ca manau . 2 . 38 . mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ ..)

[Page 3,669a]
mahāyaśaskaḥ, tri, (mahat yaśo yasya . śeṣādbibhāṣā . 5 . 4 . 154 . iti samāmānta kappratyayaḥ .) atiśayayaśoviśiṣṭaḥ . iti pāṇinivyākaraṇam ..

mahāyaśāḥ, [s] puṃ, (mahat yaśo yasya vibhāṣā grahaṇāt na kap .) bhūtārhadbiśeṣaḥ . iti hemacandraḥ . 1 . 50 .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 34 .
     mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ .. strī, skandamātṛgaṇaviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 28 .
     paśudā vittadā caiva susvadā ca mahāyaśāḥ ..) atiśayayaśoyukte, tri .. (yathā, mahābhārate . 3 . 42 . 41 .
     evaṃ sa saṃkramaṃstatra svargaloke mahāyaśāḥ .
     tato dadarśa śakrasya purīntāmamarāvatīm ..
)

mahārajataṃ, klī, (mahacca tadrajatañceti .) suvarṇam . (yathā, mārkarṇḍaye . 60 . 4 .
     mahārajatasaṅkāśā jāyante tatra mānavāḥ ..) dhustūraḥ . ityamaraḥ . 2 . 9 . 95 .. bṛhadraupyañca ..

mahārajanaṃ, klī, (rajyate'neneti . rañja + karaṇe lyuṭ . tataḥ . aniditāmiti . 6 . 4 . 24 . ityatra rajakarajanarajaḥsūpasaṃkhyānaṃ kartavyam . iti kāśikoktyā nalopaḥ . mahacca tadrajanañceti karmadhārayaḥ .) kusumbhapuṣpam . ityamaraḥ . 2 . 9 . 106 .. svarṇam . iti medinī . ne, 244 ..

mahāraṇyaṃ, klī, (mahat araṇyam .) bṛhadbanam . (yathā, rāmāyaṇe . 3 . 1 . 1 .
     praviśya tu mahāraṇyaṃ daṇḍakāraṇyamātmavān .
     rāmo dadarśa durdharṣastāpasāśramamaṇḍalam ..
) tatparyāyaḥ . araṇyānī 2 . ityamaraḥ . 2 . 4 . 1 .. kāntāraḥ 3 . iti jaṭādharaḥ ..

mahārathaḥ, puṃ, (ramante lokā yasminniti . rama + hanikuṣinīramikāśibhyaḥkthan . uṇā° 2 . 2 . iti kthan . mahāṃścāsau rathaśceti .) śivaḥ . iti mahābhārate tasya sahasranāmastotram . 13 . 17 . 121 .. (mahān ratho'sya .) ayutadhanvibhiḥ sahāstraśastranipuṇayoddhā . yathā,
     eko daśasahasrāṇi yodhayedyastu dhanvinām .
     astraśastrapravīṇaśca mahāratha iti smṛtaḥ ..
iti bhagavadgītāṭīkāyāṃ śrīdharasvāmī .. (mahān rathaḥ .) bṛhadrathaśca . (yathā, mahābhārate . 3 . 42 . 17 .
     nātaptatapasā sādhya eṣa divyo mahārathaḥ .. rājaviśeṣaḥ . yathā, mārkaṇḍeye . 118 . 26 .
     mahārathasya vāśiṣṭhaḥ purodhābhūnmahībhṛtaḥ ..)

mahārambhaṃ, klī, (mahān ārambho prastutakaraṇe yatno yasya .) gaḍalavaṇam . iti rājanirghaṇṭaḥ .. (mahārambhaviśiṣṭe, tri . yathā, kāmandakīye . 4 . 54 .
     svājīvyo bhūguṇairyuktaḥ sārūpaḥ parvatāśrayaḥ .
     śūdrakārubaṇikprāyo mahārambhakṛṣībalaḥ ..
)

[Page 3,669b]
mahārasaṃ, klī, (mahān adhiko raso'sya . rucipradatvāt tathātvam .) kāñjikam . iti jaṭādharaḥ .. (guṇādayo'sya kāñjikaśabde draṣṭavyāḥ . mahārasaviśeṣṭe, tri . yathā, mahābhārate . 3 . 111 . 14 .
     tānyṛṣyaśṛṅgasya mahārasāni bhṛśaṃ surūpāṇi ruciṃ dadurhi ..)

mahārasaḥ, puṃ, (mahānatimiṣṭo raso'sya .) kharjūraḥ . koṣakāraḥ . kaśeru . iti medinī . se, 59 .. ikṣuḥ . iti jaṭādharaḥ .. (asyaparyāyo yathā --
     mahāraso'sipatraḥ syānmṛtyupuṣpo madhutṛṇaḥ .
     ikṣurvaṃśakakāṇḍārabhīrupauṇḍrādibhedavān ..
iti vaidyakaratnamālāyām .. (mahān rasaḥ dhātudravaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyaḥ .
     pārado rasadhātuśca rasendraśca mahārasaḥ .
     capalaḥ śivavīryañca rasaḥ sūtaḥ śivāhvayaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahārasāṣṭakaṃ, klī, (mahārasānāṃ aṣṭakam .) aṣṭadhātuviśeṣāḥ . yathā --
     daradaḥ pāradaḥ sasyo vaikrāntaṃ kāntamamrakam .
     mākṣikaṃ vimalaśceti syurete'ṣṭau mahārasāḥ ..
iti rājanirghaṇṭaḥ ..

mahārājaḥ, puṃ, (mahāṃścāsau rājā prabhāvaviśeṣavāniti .) pūrbajinaviśeṣaḥ . (mahatyā dīptyā rājate'ṅguliṣu śobhata iti . rāj + ac .) nakhaḥ . iti hemacandraḥ . 3 . 258 . (mahān rājā . sarvatra rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti samāsāntaṣṭac .) śreṣṭharājaḥ . yathā --
     arthasya puruṣo dāso dāsastvartho na kasyacit .
     iti satyaṃ mahārāja ! baddho'smyarthena kauravaiḥ ..
iti mahābhārate udyogaparva ..

mahārājakaḥ, puṃ, (rājate iti . rāja + vun . mahāṃścāsau rājakaśceti .) mahārājikagaṇaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ ..

mahārājacūtaḥ, puṃ, (mahatā miṣṭādiguṇena rājate ādriyate . ityac tataḥ karmadhārayaḥ .) uttamāmraḥ . tatparyāyaḥ . mahārājāmrakaḥ 2 sthūlāmraḥ 3 manmathānandaḥ 4 kaṅkaḥ 5 nīlakapitthakaḥ 6 kāmāyudhaḥ 7 kāmaphalaḥ 8 rājaputtraḥ 9 nṛpātmajaḥ 10 mahārājaphalaḥ 11 kāmaḥ 12 mahācūtaḥ 13 . komalasya tasya guṇāḥ . kaṭutvam . amlatvam . pittadāhadātṛtvañca . supakvasya tasya guṇāḥ . svādutvam . madhuratvam . puṣṭivīryabalapradatvañca . iti rājanirghaṇṭaḥ ..

mahārājadrumaḥ, puṃ, (mahārājo'tiśreṣṭho drumaḥ .) āragvadhaḥ . iti rājanirghaṇṭaḥ .. (guṇādiviśeṣo'syāragvadhaśabde jñātavyaḥ ..)

mahārājikaḥ, puṃ, (mahatī rājiḥ paṅktirasya śeṣādbibhāṣā . 5 . 4 . 154 . iti kap .) gaṇadevatāviśeṣaḥ . sa tu viṃśatyadhikaśatadbayasaṃkhyakaḥ . ityamarabharatau . 1 . 1 . 10 ..

[Page 3,669c]
mahārājopacāraḥ, puṃ, (mahārājārtha upacāraḥ . mahārājānāmupacāro vā .) rājārhapūjopakaraṇam . tadyathā --
     tataśca cāmaracchatrapādukādīn parānapi .
     mahārājopacārāṃśca dattvādarśaṃ pradarśayet ..
viṣṇudharmottare .
     yathādeśaṃ yathākālaṃ rājaliṅgaṃ surālaye .
     dattvā bhavati rājaiva nātra kāryā vicāraṇā ..
tatra cāmaramāhātmyaṃ viṣṇudharmottare .
     tathā cāmaradānena śrīmān bhavati bhūtale .
     mucyate ca tathā pāpaiḥ svargalokañca gacchati ..
chatrasya tatraiva .
     chatraṃ bahuśalākañca jhallarīvastrasaṃyutam .
     divyavastraiśca saṃyuktaṃ hemadaṇḍasamanvitam ..
     yaḥ prayacchati kṛṣṇasya chatralakṣāyutairvṛtaḥ .
     prārthyate so'maraiḥ sarvaiḥ krīḍate pitṛbhiḥ saha ..
tatraivānyatra .
     rājā bhavati loke'smin chatraṃ dattvā dbijottamāḥ .
     nāpnoti ripujaṃ duḥkhaṃ saṃgrāme ripujidbhavet ..

     upānatsaṃpradānena vimānamadhirohati .
     yatheṣṭaṃ tena lokeṣu vicaratyamaraprabhaḥ ..
dhvajasya tatraiva .
     lokeṣu dhvajabhūtaḥ syāddattvā viṣṇorvaraṃ dhvajam .
     śakralokamavāpnoti bahūnabdagaṇānnaraḥ ..
kiñca .
     yuktaṃ pītapatākābhirnivedya garuḍadhvajam .
     keśavāya dbijaśreṣṭhāḥ śakraloke mahīyate ..
     yatprāsāde dhvajāropamāhātmyaṃ likhitaṃ purā .
     tadatrāpyakhilaṃ jñeyaṃ tatrātratyamidantathā ..
kiñca . bhaviṣye .
     viṣṇordhvaje tu sauvarṇadaṇḍaṃ kuryādvicakṣaṇaḥ .
     patākā cāpi pītā syāt garuḍasya samīpagā ..
vyajanasya . viṣṇudharmottare .
     tālavṛntapradānena nirvṛtiṃ prāpnuyāt parām .. vitānasya tatraiva .
     vitānakapradānena sarvapāpaiḥ pramucyate .
     parāṃ nirvṛtimāpnoti yatra yatrābhijāyate ..
khaḍgādīnām .
     dattvā nistriṃśakān mukhyān śatrubhirnābhibhūyate .
     dattvā tadvandhanaṃ mukhyamagnyādheyaphalaṃ labhet ..
kiñca .
     patadgrahaṃ tathā dattvā śubhagastvabhijāyate .
     pādapīṭhapradānena sthānaṃ sarvatra vindati ..

     darpaṇasya pradānena rūpavān darpavān bhavet .
     mārjayitvā tathā tañca subhagastvabhijāyate ..
     yatkiñciddevadevāya dadyādbhaktisamanvitaḥ .
     tadevākṣayamāpnoti svargalokaṃ sa gacchati ..
kiñca . vāmanapurāṇe śrībaliṃ prati prahlādoktau .
     śraddadhānairbhaktiparairyānyuddiśya janārdanam .
     validānāni dīyante akṣayāṇi vidrurbudhāḥ ..
     atrāpi kecidicchanti dattvā puṣpāñjalitrayam .
     pūrboktā daśa śaṅkhādyā mudrāḥ sandarśayediti ..
iti śrīharibhaktivilāse 8 vilāsaḥ ..

mahārātriḥ, strī, (mahatyāṃ pralayāvasthāyāṃ rāti ātmasvarūpaṃ dadāti suptaśaktyā sarvān jīvānātmarūpeṇāvasthāpayati trāyate pañcaparvalakṣaṇāyā avidyāyā sakāśāt rakṣatīti . trai + i .) brahmalayopalakṣitā mahāpralayarātriḥ . iti caṇḍīṭīkāyāṃ nāgojībhaṭṭaḥ .. mahata īśvarasya rātriḥ . brahmamaraṇopalakṣitā rātrirityarthaḥ . iti devīmāhātmyaṭīkāyāṃ vidyāvinodaḥ .. api ca .
     brahmaṇāñca nipāte ca mahākalpo bhavennṛpa ! .
     prakīrtitā mahārātriḥ sā eva ca purātanaiḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 5 adhyāyaḥ .. (durgā . yathā ca mārkaṇḍeye . 81 . 20 .
     mahārātri ! mahāvidye ! nārāyaṇi ! namo'stu te ..) ardharātrāt paraṃ muhūrtadvayam . yathā --
     ardharātrāt paraṃ yacca muhūrtadbayamucyate .
     sā mahārātriruditā taddattamakṣayaṃ bhavet ..
iti tantram .. āśvinaśuklāṣṭamī . navarātram . yathā --
     śuklāṣṭamī cāśvinasya navarātraṃ tu tasya vai .
     mahārātrirmaheśāni ! kālarātriṃ śṛṇu priye ! ..
iti śaktisaṅgamatantram ..

mahārāṣṭraḥ, puṃ, (mahān bhūyān praśasto vā rāṣṭraḥ . mahat rāṣṭraṃ yatreti vā .) deśaviśeṣaḥ . mārahāṭṭā iti bhāṣā .. yathā --
     nairṛte draviḍānartamahārāṣṭrāśca raivataḥ .
     javanaḥ pahlavaḥ sindhuḥ pārasīkādayo matāḥ ..
iti jyotiṣatattve kūrmacakram ..

mahārāṣṭrī, strī, (mahārāṣṭrastaddeśa utpattisthānatvenāstyasyā ityac . gaurāditvāt ṅīṣ .) jalapippalī . iti rājanirghaṇṭaḥ .. śākabhedaḥ . mārāṭī iti bhāṣā . asyā guṇaḥ . kaphavāyunāśitvam . iti rājavallabhaḥ .. (viṣayo'syā yathā --
     jayantī muṇḍirī vāsā bṛhatī ca guḍūcikā .
     mahārāṣṭrī jamburasaistathā nīlotpaladravaiḥ ..
iti vaidyakarasendrasārasagrahe śūlādhikāre pañcātmakarase .. mahārāṣṭrāṇāmiyamiti . mahārāṣṭra . aṇ ṅīp .) aṣṭādaśabhāṣāntargatabhāṣāviśeṣaḥ . yathā, sāhityadarpaṇe 6 paricchede .
     āsāmeva tu gāthāntu mahārāṣṭrīṃ prayojayet .
     atroktā māgadhī bhāṣā rājāntaḥpuracāriṇām ..


mahāriṣṭaḥ, puṃ, (mahān ariṣṭaḥ .) mahānimbaviśeṣaḥ . tatparyāyaḥ . kaiṭaryaḥ 2 rāmaṇaḥ 3 ramaṇaḥ 4 girinimbaḥ 5 śuklasālaḥ 6 . asya guṇāḥ . kaṭutvam . tiktatvam . kaṣāyatvam . śītalatvam . laghutvam . santāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahatvañca . iti rājanirghaṇṭaḥ ..

mahārudraḥ, puṃ, (rudrāṇāṃ mahān svayaṃ īśvara ityarthaḥ iti mahārudraḥ .) mahādevaḥ . yathā --
     mahākālyā mahākālaścaṇakākārarūpataḥ .
     māyayācchāditātmā ca tanmadhye samabhāgataḥ ..
     mahārudraḥ sa evātmā mahāviṣṇuḥ sa eva hi ..
iti nirvāṇatantram ..

mahārūpaḥ, puṃ, (mahat mahattattvādirūpamasya .) śivaḥ . iti mahābhārate tasya sahasranāmastotram . 13 . 17 . 34 .. (mahadrūpaṃ yasya .) atiśayarūpayukte, tri ..

mahārūpakaṃ, klī, (mahat rūpakaṃ yatra .) nāṭakam . iti trikāṇḍaśeṣaḥ ..

mahārogaḥ, puṃ, (mahān ghorāniṣṭakārakaḥ rogaḥ . yadvā, mahā janmāntarīṇabhuktāvaśiṣṭātiśayapātakena janitaḥ rogaḥ .) pāparogaḥ . sa cāṣṭavidho yathā . unmādaḥ 1 tvagdoṣaḥ 2 rājayakṣmā 3 śvāsaḥ 4 madhumehaḥ 5 bhagandaraḥ 6 udaraḥ 7 aśmarī 8 . iti śuddhitattve nāradaḥ .. (yathā ca āśvalāyane . 2 . 7 . 17 .
     mahārogeṇa vābhitaptaḥ prāśnīyādanyatarāṃ gatiṃ gacchati .. mahārogeṇa kṣayakuṣṭhādineti tadvṛttau gārgyanārāyaṇaḥ .. viṣayo'sya yathā --
     mahārogāṣṭake kāse jvare śvāsātisārake .. asya vyākhyāyāṃ yathā --
     vātavyādhyaśmarīkuṣṭhamedodarabhagandarāḥ .
     arśāṃsi grahaṇītyaṣṭau mahārogāḥ prakīrtitāḥ ..
iti vaidyakarasendrasārasaṃgrahe yakṣmaṇi ratnagarbhapoṭṭalīṭīkā ..)

mahārogī, [n] puṃ, (mahā rogaḥ kṣayādirastyasyeti . mahāroga + iniḥ . mahārogayuktaḥ . yathā --
     kriyāhīnasya mūrkhakhya mahārogiṇa eva ca .
     yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam ..
iti śuddhitattvadhṛtakūrmapurāṇavacanam ..

mahāromā, [n] puṃ, (mahānti romāṇi vṛkṣādirūpāṇi virāṭarūpe yasya .) śivaḥ . iti mahābhārate tasya sahasranāmastotram . 13 . 17 . 88 .. (mahānti romāṇyasya .) bṛhadromayukte, tri .. (kṛtirātasya putraviśeṣaḥ . yathā, bhāgavate . 9 . 13 . 17 .
     maroḥ pratīpakastasmājjātaḥ kṛtaratho yataḥ .
     devamīḍhastasya putro viśruto'tha mahādhṛtiḥ ..
     kṛtirātastatastasmāmmahāromā ca tatsutaḥ ..
)

mahārauravaḥ, puṃ, (rurūṇāmayaṃ iti . ruru + aṇ . mahān rauravaḥ . tatra gatā jīvāḥ kravyannāmakairurubhiḥ poḍyante ata evāsya tathātvam .) narakaviśeṣaḥ . ityamaraḥ . 1 . 9 . 1 .. mahān raudro ravo'tra mahārauravaḥ manīṣāditvāt dralopaḥ . iti bharataḥ .. api ca .
     mahārauravasaṃjñantu adho'rdhaṃ tāmrasaṃpuṭam .
     dhamyate khadirāṅgārairgurudārāpanāyakaḥ ..
     devadravyāpahārī ca pacyate kālamakṣayam ..
iti vahnipurāṇe pāpanāśanavṛṣadānādhyāyaḥ ..

mahārghaṃ, tri, (mahān adhikaḥ argho mūlyamasya .) mahāmūlyam . iti medinī .. ghe, 10 . (yathā, kathāsaritsāgare . 12 . 145 .
     tatastasmai mahārghāṇi ratnāni subahūni ca .
     vibhīṣaṇo dadāti sma mathurāṃ gantumicchate ..
)

mahārghaḥ, puṃ, (mahān argho mūlyamādaro vāsya .) lāvakapakṣī . iti viśvaḥ ..

mahārṇavaḥ, puṃ, (mahān suviśālaḥ arṇavaḥ .) mahāsamudraḥ . yathā --
     āghūrṇito vā vātena sthitaḥ pote mahārṇave .. iti mārkaṇḍeyapurāṇe devīmāhātmyam .. (mahān arṇava iva . prasādādiguṇabāhulyāt tathātvam .) śivaḥ . iti mahābhārate tasya sahasranāmastotram .. (kūrmarūpibhagavannārāyaṇasya dakṣapadodbhavaḥ janapadaḥ . yathā, mārkaṇḍeye . 58 . 32 .
     sauraṣṭrā daradāścaiva drāviḍāśca mahārṇavāḥ .
     ete janapadāḥ pāde sthitā vai dakṣiṇe'pare ..
)

mahārdhaḥ, puṃ, (mahān vipulordho'sya .) vṛkṣaviśeṣaḥ . iti śabdacandrikā . mahājā iti bhāṣā ..

mahārdrakaṃ, klī, (mahat ārdrakam .) vanārdrakam . asya guṇāḥ . agnidīpanatvam . dhārakatvam . rūkṣatvam . vāyukaphanāśitvañca . iti rājavallabhaḥ ..

mahārvudaṃ klī, (mahat arvudam .) daśārvudam . śatakoṭisaṃkhyā . iti jyotiṣam ..

mahārhaṃ, klī, (mahān arhaḥ mūlyaṃ maryādā vāsya .) śvetacandanam . iti rājanirghaṇṭaḥ .. (mahāmūlyavati, tri . yathā, mahābhārate . 1 . 210 . 29 .
     mahārhābharaṇopetau virajo'mbaradhāriṇau ..) mahāpūjāyogyam . yathā, rāmāyaṇe . 1 . 66 . 10 .
     yasmādbhāgārthino bhāgān nākalpayata me surāḥ .
     varāṅgāṇi mahārhāṇi dhanuṣā śātayāmi vaḥ ..
mahārhāṇi mahāpūjāyogyāni . iti taṭṭīkāyāṃ rāmānujaḥ ..)

mahālayaḥ, puṃ, (mahatāṃ jainānāmālayaḥ . mahān ālaya iti vā .) vihāraḥ . (mahatāṃ yogiprabhṛtīnāmālayaḥ .) tīrthaḥ . (mahadādīnāṃ layo yasmin .) paramātmā . iti medinī . ye, 125 .. saurāśvinīyakṛṣṇapakṣaḥ . yathā, bhaviṣye .
     yeyaṃ dīpānvitā rājan ! khyātā pañcadaśī bhuvi .
     tasyāṃ dadyānna ceddattaṃ pitṝṇāṃ vai mahālaye ..
mahālaye kanyāgatāparapakṣe . iti tithyāditattvam ..

mahālakṣmīḥ, strī, (mahatī lakṣmoḥ .) rādhā . nārāyaṇaśaktiḥ . yathā --
     yanmāyayā mohitāśca brahmaviṣṇuśivādayaḥ .
     vaiṣṇavāstāṃ mahālakṣmīṃ parāṃ rādhāṃ vadanti te ..
     yadardhāṅgā mahālakṣmīḥ priyā nārāyaṇasya ca ..
iti brahmavaivarte prakṛtikhaṇḍe 51 adhyāyaḥ .. atha mahālakṣmīmantraḥ .
     tāro vāgbhavaṃ māyā ramākāmaḥ hasaurjagatprasūtyai namaḥ .. tathā ca .
     vāgbhavaṃ śambhuvanitā ramā makaraketanaḥ .
     tārtīyañca jagatpārśvo vahnibījasamujjvalaḥ ..
     arghīśāḍhyo bhṛgustyaihṛmmantro'yaṃ dvādaśākṣaraḥ .
     mahālakṣmyāḥ samuddiṣṭastārādyaḥ sarvasiddhidaḥ ..
tasyā dhyānaṃ yathā, tantrasāre .
     bālārkadyutimindukhaṇḍavilasatkoṭīrahārojjvalāṃ ratnākalpavibhūṣitāṃ kucanatāṃ śāleḥ karairmañjarīm .
     padmau kaustubharatnamapyavirataṃ saṃbibhratīṃ sasmitāṃ phullāmbhojavilocanatrayayutāṃ dhyāyet parāmambikām ..
(asyā bījam . oṃ aiṃ hnīṃ śrīṃ klīṃ hsauṃ jagatprasūtyai namaḥ .)

mahālikaṭabhī, strī, (mahāntaḥ alayaḥ . teṣāṃ kaṭabhī āśrayabhūtavṛkṣaḥ .) śvetakiṇihīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mahāliṅgaḥ, puṃ, (mahān pūjyatamo vipulo vā liṅgo'sya .) śivaḥ . iti mahābhārate tasya sahasranāmastotram .. (yathā, rājataraṅgiṇyām . 2 . 137 .
     akarot sa mahāharmyairmahāliṅgairmahāvṛṣaiḥ .
     mahātriśūlairmahatīṃ mahāmāheśvaro mahīm ..
mahat bṛhalliṅgamasya .) bṛhalliṅgayuktaśca ..

mahālīlasarasvatī, strī, (līlayā sarasvatī . mahatī līlasarasvatīti karmadhārayaḥ .) tārāviśeṣaḥ .
     līlayā vākpradā ceti tena līlasarasvatī .
     tārāstrarahitā tryarṇā mahālīlasarasvatī ..
iti tantrasāraḥ ..

mahālodhraḥ, puṃ, (mahān lodhraḥ .) lodhraviśeṣaḥ . iti ratnamālā . pāṭiyālodha iti bhāṣā ..

mahālolaḥ, puṃ, (mahadatiśayaṃ lolaṃ laulyamasya .) kākaḥ . iti rājanirghaṇṭaḥ .. aticañcale, tri ..

mahālohaṃ, klī, (mahat atiśayaguṇavat loham .) ayaskāntaḥ . iti rājanirghaṇṭaḥ ..

mahāvanaṃ, klī, (mahat vipulaṃ vanam .) bṛhadvanam . tatparyāyaḥ . araṇyānī 2 mahāraṇyam 3 mahāṭavī 4 . iti rājanirghaṇṭaḥ .. (yathā, rāmāyaṇe .
     nirastāḥ pathi dhāvanti trayaste yanmahāvane ..) vṛndāvanasthacaturaśītivanāntargatavanaviśeṣaśca ..

mahāvapaḥ, puṃ, (mahatī vapā yasya . yadvā, mahāntaṃ dhātusthaulyādikaṃ vapatīti . vapa + ac .) mahāmedaḥ . iti śabdacandrikā ..

[Page 3,671b]
mahāvarā, strī, (vriyate asau devādibhiriti . vṛ + ac . ṭāp . mahatī varā .) dūrvā . iti śabdaratnāvalī ..

mahāvarāhaḥ, puṃ, (mahānīśvaro'pi san varāhaḥ . mahāṃścāsau varāhaśceti vā .) varāharūpī bhagavān . yathā --
     mahāvarāho govindaḥ susenaḥ kanakāṅgadī .. iti mahābhārate tasya sahasranāmastotram .. (rājaviśeṣaḥ . yathā, kathāsaritsāgare . 52 . 92 .
     asti śūrapuraṃ nāma yathārthaṃ nagaraṃ bhuvi .
     mahāvarāha ityāsīdrājā tatrātidurmadaḥ ..
)

mahāvarohaḥ, puṃ, (mahān avarohaḥ śiphānāṃ adho'vataraṇaṃ yasya .) plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'sya plakṣaśabde jñātavyaḥ ..)

mahāvallī, strī, (mahatī cāsau vallī ceti .) mādhavīlatā . iti śabdacandrikā .. (uttamā latā ca . yathā, kathāsaritsāgare . 33 . 85 .
     upāyarasasaṃsiktā deśakālopabṛṃhitā .
     seyaṃ nītimahāvallī kiṃ nāma na phalet phalam ..
)

mahāvasaḥ, puṃ, (mahatī vasā vapāsya . hrasvaḥ .) śiśumāraḥ . iti hemacandraḥ . 4 . 416 ..

mahāvakṣāḥ, [s] puṃ, (mahat vakṣaḥ virāḍdehe 'sya .) śivaḥ . iti mahābhārate tasya sahasranāmastotram . 13 . 17 . 86 .. (mahat vakṣo'sya .) bṛhadvakṣoyukte, tri ..

mahāvākyaṃ, klī, (mahat vākyam .) yogyatākāṅkṣāsattiyuktavākyasamūhaḥ . iti sāhityadarpaṇaḥ . 2 . 2 .. nyāyamate tu . svaghaṭakānekanāmalabhyatādṛśārthakam . prakṛtyarthamātrāvacchinnapratyayārthabodhaṃ pratyayogyavākyaṃ vā . iti śabdaśaktiprakāśikā .. (mahat mahadarthaprakāśakaṃ vākyam .) tattvamasīti ādivākyam . pratiṣṭhādāvutsargavākyañca ..

mahāvāruṇī, strī, (varuṇo devatāsyāḥ . varuṇa + aṇ . ṅīp . mahatī vāruṇī .) gaṅgāsnānasya yogaviśeṣaḥ . sa tu śanivāraśatabhiṣānakṣatrayuktagauṇacāndracaitrakṛṣṇatrayodaśīrūpaḥ . yathā --
     vāruṇena samāyuktā madhau kṛṣṇā trayodaśī .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā ..
     śanivārasamāyuktā sā mahāvāruṇī smṛtā .
     gaṅgāyāṃ yadi labhyeta koṭisūryagrahaiḥ samā ..
iti tithyāditattvadhṛtaskandapurāṇavacanam ..

mahāvidyā, strī, (vidyate jñāyate iti . vid + kyap . ṭāp . mahatī vidyā jñānaṃ tattvasākṣātkāro vā yasyāḥ .) devīviśeṣaḥ . sā daśadhā . yathā cāmuṇḍātantre .
     kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī .
     bhairavī chinnamastā ca vidyā dhūmāvatī tathā ..
     vagalā siddhavidyā ca mātaṅgī kamalātmikā .
     etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ ..
     nātra siddhādyapekṣāsti na nakṣatravicāraṇā .
     kālādiśodhanaṃ nāsti na cāmitrādidūṣaṇam ..
     siddhavidyātayā nātra yugasevāpariśramaḥ .
     nāsti kiñcinmahādevi ! duḥkhasādhyaṃ kathañcana ..
mālinīvijaye .
     atha vakṣyāmyahaṃ yā yā mahāvidyā mahītale .
     doṣajālairasaṃspṛṣṭāstāḥ sarvā hi phalaiḥ saha ..
     kālī nīlā mahādurgā tvaritā chinnamastakā .
     vāgvādinī cānnapūrṇā tathā pratyaṅgirā punaḥ ..
     kāmākhyā vāsalī bālā mātaṅgī śailavāsinī .
     ityādyāḥ sakalā vidyāḥ kalau pūrṇaphalapradāḥ ..
     siddhamantratayā nātra yugasevāpariśramaḥ .
     atha caitā mahāvidyāḥ kalidoṣānna bādhitāḥ ..
iti tantrasāraḥ .. * .. tāsāṃ daśāvatāratvaṃ yathā --
     prakṛtirviṣṇurūpā ca puṃrūpaśca maheśvaraḥ .
     evaṃ prakṛtibhedena bhedāstu prakṛterdaśa ..
     kṛṣṇarūpā kālikā syāt rāmarūpā ca tāriṇī .
     vagalā kūrmamūrtiḥ syānmīno dhūmāvatī bhavet ..
     chinnamastā nṛsiṃhaḥ syādvarāhaścaiva bhairavī .
     sundarī yāmadagnyaḥ syādvāmano bhuvaneśvarī ..
     kamalā bauddharūpā syāt durgā syāt kalkirūpiṇī .
     svayaṃ bhagavatī kālī kṛṣṇastu bhagavān svayam .
     svayañca bhagavān kṛṣṇaḥ kālīrūpo bhavedvraje ..
iti muṇḍamālātantram .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 139 .
     mahāvidyā mahāmāyā mahāmedhā mahauṣadham ..)

mahāvirāṭ, [j] puṃ, (viśeṣeṇa rājate prakāśate . iti . vi + rāj + kvip . mahāṃścāsau virāṭ ceti .) mahāviṣṇuḥ . yathā -- muniruvāca .
     viśvānāṃ golokaṃ rājan ! vistṛtañca nabhaḥsamam .
     śaśvannityaṃ ḍimbarūpaṃ śrīkṛṣṇecchāsamudbhavam ..
     jalena paripūrṇañca kṛṣṇasya mukhabindunā .
     sṛṣṭyunmukhasyādisarge pariśrāntasya krīḍataḥ ..
     prakṛtyā saha yuktena kalayā nijayā nṛpa ! .
     tatrādhāro mahadbiṣṇorviśvādhārasya vistṛtaḥ ..
     prakṛtīgarbhasaṃbhūtaḍimbohūtasya bhūmipa ! .
     suvistṛte jalādhāre śayānaśca mahān virāṭ ..
     rādheśvarasya kṛṣṇasya ṣoḍaśāṃśaḥ prakīrtitaḥ .
     dūrvādalaśyāmarūpaḥ sasmitaśca caturbhujaḥ .
     vanamālādharaḥ śrīmān śobhitaḥ pītavāsasā ..
iti brahmavaivarte prakṛtikhaṇḍe 51 adhyāyaḥ ..

mahāvilaṃ, klī, (mahacca tat vilañceti .) ākāśam . iti jaṭādharaḥ .. bṛhacchidrañca ..

mahāviṣaḥ, puṃ, (mahat atyutkaṭaṃ viṣamasya .) dbimukhasarpaḥ . yathā --
     mahāviṣaḥ kālasarpo rājāhirdbimukhoragaḥ . iti jaṭādharaḥ .. (mahāviṣaviśiṣṭe, tri . yathā, suśrute kalpasthāne 8 adhyāye .
     trividhā vṛścikāḥ mandamadhyamahāviṣāḥ . (mahad viṣam . mahāviṣe, klī . yathā, suśrute kalpasthāne 2 adhyāye .
     mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam ..)

mahāviṣuvaṃ, klī, (viṣu sāmyamastyatreti . viṣu +
     vaprakaraṇe'nyebhyo'pi dṛśyata iti vaktavyam . 5 . 2 . 109 . ityasya vārtikāt vapratyayaḥ . mahacca tat viṣuvañceti . asmin samaye divārātryoḥ samatvāttathātvam .) meṣasaṃkrāntiḥ . yathā --
     mahāviṣuvamākhyātaṃ kṛtibhiścaitracihnitam .. iti śabdaratnāvalī .. tasmin masūranimbapatradvayabhakṣaṇam . yathā, kṛtyacintāmaṇau .
     masūraṃ nimbapatrābhyāṃ yo'tti meṣagate ravau .
     api roṣānvitastasya takṣakaḥ kiṃ kariṣyati ..
tatra śaktvādidānaṃ yathā --
     meṣādau śaktavo deyā vāripūrṇā ca gargarī .. vāripūrṇaghaṭadānamantrādi yathā --
     eṣa dharmaghaṭo datto brahmaviṣṇuśivātmakaḥ .
     asya pradānāt saphalā mama santu manorathāḥ ..
     vaiśākhe yo ghaṭaṃ pūrṇaṃ sabhojyaṃ vai dbijanmane .
     dadāti surarājendra ! sa yāti paramāṃ gatim ..
mahārṇave .
     yo dadāti hi meṣādau śaktūnambughaṭānvitān .
     pitṝnuddiśya viprebhyaḥ sarvapāpaiḥ pramucyate ..
tatra chatrapādukādānaṃ yathā,
     viprebhyaḥ pādukācchatraṃ pitṛbhyo viṣuve śubham . pitṛbhyaḥ pitṝnuddiśyetyarthaḥ . iti tithyāditattvam ..

mahāviṣuvacakraṃ, klī, (mahāviṣuvasya cakram .) nakṣatraghaṭitanarākāracakram . yathā,
     mūrdhni sapta mukhe trīṇi hṛdaye pañca vinyaset .
     tritayaṃ hastapādeṣu mahāviṣuvabhakramāt ..
     mastake bhūpateḥ saukhyaṃ vadane paṭutā svabhe .
     hṛdaye ca dhanādhyakṣo'rthaprāptirdakṣiṇe kare ..
     vāme kare mahadduḥkhaṃ sukhaṃ pāde ca dakṣiṇe .
     bhramaṇaṃ vāmapāde ca kathitaṃ viṣuvatphalam ..
iti jyotiṣatattvam ..

mahāviṣṇuḥ, puṃ, (mahāṃścāsauviṣṇuḥ sarvavyāpakaśceti .) mahāvirāṭ . yathā . yasyā jale koṭikoṭibrahmāṇḍāni mahāviṣṇuromakūpagatāni tasyā virajāyāḥ parikhābhūtāyā upari mahāvaikuṇṭhalokaḥ . tasyordhabhāge golokaḥ . tasya nāthaḥ kṛṣṇo devalīlaḥ sa parivāreṇa vartate . iti bhāgavatāmṛtakaṇikā . sa ca śrīkṛṣṇasya kalāviśeṣaḥ . yathā --
     viṣṇurmahān sa iha yasya kalāviśeṣo govindamādipuruṣaṃ tamahaṃ bhajāmi .. iti bhāgavatāmṛtapūrbakhaṇḍaḥ ..

[Page 3,672b]
mahāvīciḥ, puṃ, (na vidyate vīciḥ sukhaṃ yatra . mahānavīciratra .) narakaviśeṣaḥ . yathā, manuḥ .
     narakaṃ kālasūtrañca mahānarakameva ca .
     sañjīvanaṃ mahāvīciṃ tapanaṃ saṃpratāpanam ..
yātīti pūrbavacanasthamanuvartate .
     mahāvīciryatra mahākallolena tu nīyate .. iti prāyaścittavivekaḥ ..

mahāvījyaṃ, klī, (bījāya sādhu iti yat . mahat bījyam .) viṭapam . tattu muṣkavaṅkṣaṇayorantaram . iti hemacandraḥ ..

mahāvīraḥ, puṃ, (vīn pakṣiṇa īrayatīti . īra + kaḥ . tato mahāṃścāsau vīraśceti .) garuḍaḥ . vīrayatīti . vīra + kaḥ . mahān vīra iti karmadhārayaḥ . sūraḥ . siṃhaḥ . makhānalaḥ . (sa ca manuputtraviśeṣaḥ . yathā, śrībhāgavate . 5 . 125 .
     agnīdhredhmajihvayajñabāhumahāvīrahiraṇyaretoghṛtapṛṣṭhasavanamedhātithivītihotrakavaya iti ..) vajraḥ . śvetaturaṅgaḥ . sañcānapakṣī . iti medinī . re, 289 .. antimajinaḥ . (ayameva siddhārthasya triśalāgarbhajātaḥ puttraḥ . tadbivaraṇaṃ yathā, ariṣṭanemipurāṇāntargatajainaharivaṃśe .
     sarvārthaśrīmatījanmā tasmin sarvārthadarśanaḥ .
     siddhārtho'bhavadarkābho bhūpaḥ siddhārthapauruṣaḥ ..
     yatra pāti dharitrīyamabhūdekatradoṣiṇī .
     dharmārthinyo'pi yattyaktaparalokabhayāḥ prajāḥ ..
     kastasya tān guṇānudyānnarastulayituṃ kṣamaḥ .
     vardhamānagurutvaṃ yaiḥ prāpitaḥ sa narādhipaḥ ..
     uccaiḥ kulādrisambhūtā sahajasnehavāhinī .
     mahiṣī śrīsamudrasya tasyāsīt priyakāriṇī ..
     cetaśceṭakarājasya yāstāḥ saptaśarīrijāḥ .
     atisnehākulañcakrustāsvādyā priyakāriṇī ..
     kastāṃ yojayituṃ śaktastriśalāṃ guṇavarṇanaiḥ .
     yā svapuṇyairmahāvīraprasavāya niyojitā ..
     sarvato'tha namantīṣu sarvāsu surakoṭiṣu .
     prabhāvānnipantīṣu nabhaso vamuvṛṣṭiṣu ..
     vīre'vatarati trātuṃ dharitrīmasudhāriṇaḥ .
     tīrthenācyutakalpoccaiḥ puṣpottaravimānataḥ ..
     sā taṃ ṣoḍaśasusvapnadarśanotsavapūrvakam .
     dadhre garbheśvaraṃ garbhe śrīvīraṃ priyakāriṇī ..
     pañcasaptativarṣāṣṭamāsamāsārdhaśeṣakaḥ .
     caturthastu tadā kālo duḥkhamaḥ sukhamottaraḥ ..
     āṣāḍhaśuklaṣaṣṭyāntu garbhāvataraṇe'rhataḥ .
     uttarāphālgunīnīḍamuḍurājadvijaśritaḥ ..
     dikkumārīkṛtābhiṣyāṃ dyotimūrtirghanastanīm .
     pracchanno bhāsayadgarbhastāṃ raviḥ prāvṛṣaṃ yathā ..
     navamāsevvatīteṣu sa jino'ṣṭadineṣu ca .
     uttarāphālgunīṣvindau vartamāne'jani prabhuḥ ..
     tato'ntyajinamāhātmyālluṭhatpīṭhakirīṭakāḥ .
     praṇemuravadhijñātatadvṛttāntāḥ sureśvarāḥ ..
     śaṅkhabherīharidhvānaghaṇṭānirghoṣaghoṣaṇam .
     samākarṇya surāstūrṇaṃ ghūrṇitārṇavarāviṇaḥ ..
     saptānīkamahābhedāḥ sastrīkāḥ kṛtabhūṣaṇāḥ .
     sendrāścaturṇikāyāste prāpuḥ kuṇḍapuraṃ puram ..
     triḥparītya puraṃ devāḥ purandarapuraḥsarāḥ .
     jinamindumukhaṃ devaṃ tadgurū ca vavandire ..
     mātuḥ śiśuṃ vikṛtyānyaṃ suptāyāḥ suramāyayā .
     indrāṇī praṇatā nītvā jinendraṃ haraye dadau ..
     gṛhītvā karapadmābhyāṃ tamabhyarcya ciraṃ hariḥ .
     cakre netrasahasrorupuṇḍarīkavanārcitam ..
     tataścandrāvadātāṅgamindrastuṅgamataṅgajam .
     śṛṅgaughamiva hemādrermuktādho madanirjharam ..
     gaṇḍasthalamadāmodabhramadbhramaramaṇḍalam .
     tamivādhityakāvasthatamālavanamaṇḍitam ..
     karṇāntaratatāsaktaraktacāmarasaṃhatim .
     taṃ yathādhityakādhīnaraktāśokamahāvanam ..
     suvarṇarakṣayā cārvyā pariveṣṭitavigraham .
     tameva ca yathopāttakvaṇatkanakamekhalam ..
     anekaradasaṃvṛttanṛtyasaṅgītapoṣitam .
     tamivottuṅgaśṛṅgāgranṛtyadgāyatsurāṅganam ..
     suvṛttadīrghasañcārikararuddhadigantaram .
     tamivātyāyatisthūlasphuradbhogabhujaṅgamam ..
     aiśānadhāritasphītadhavalātapavāraṇam .
     tamivordhasthitābhyarṇasampūrṇaśaśimaṇḍalam ..
     cāmarendrabhujotkṣiptacalaccāmarahāriṇam .
     taṃ yathā camarīkṣiptabālabyajanavījitam ..
     airāvataṃ samāropya jinendraṃ tasya maṇḍanam .
     devaiḥ saha gataḥ prāpa mandaraṃ sa purandaraḥ ..
     taṃ pāṇḍukavane ramye mandarasya jinaṃ hareḥ .
     pāṇḍukāyāṃ prasiddhāyāṃ śilāyāṃ siṃhaviṣṭare ..
     saṃsthāpya vibudhānītakṣīrasāgaravāribhiḥ .
     śātakumbhamayaiḥ kumbhairabhiṣicya samaṃ suraiḥ ..
     vastrālaṅkāramālādyairalaṅkṛtya kṛtastutiḥ .
     ānīyamāturutsaṅge jinaṃ kṛtvā kṛtocitaḥ ..
     siddhārthapriyakāriṇyoḥ samamānandadāyakam .
     vardhamānākhyayā stutvā sa devo vāsavo'gamat ..
     māsān pañcadaśājanmadyumnadhārā dine dine .
     yāḥ pūrbamāpataṃstābhistarpito'rthī jano'khilaḥ ..
     vardhamānaḥ suraiḥ sevyo vavṛdhe sa yathā yathā .
     pitṛbandhutrilokānāmanurāgastathā tathā ..
     surāsuranarādhīśamaulimālārcitakramaḥ .
     triṃśadbarṣapramāṇo'bhūdbīro bhogaiḥ pariṣkṛtaḥ ..
     śuddhavṛttaṃ na bhogeṣu cittaṃ tasya ciraṃ sthiram .
     kuṭileṣu yathā siṃhanakharandhreṣu mauktikam ..
     śāntacittaṃ kadācittaṃ svayaṃ buddhamabodhayat .
     natvā sārasvatādityamukhyālaukāntikāḥ surāḥ ..
     saudharmādyaiḥ surairetya kṛto'bhiṣavapūjanaḥ .
     āruhya śivikāṃ divyāmuhyamānāṃ sureśvaraiḥ ..
     uttarāphālgunīṣveva vartamāne niśākare .
     kṛṣṇasya mārgaśīrṣasya daśamyāmagamadbanam ..
     apanīya tanoḥ sarvaṃ vastramālyādibhūṣaṇam .
     pañcamuṣṭibhiruddhūtya mūrdhajānabhavan muniḥ ..
     keśakuntalasaṅghātaṃ jinasya bhramarāsitam .
     pratigṛhya surādhīśo nidadhau dugdhavāridhau ..
     indranīlacayeneva kṣiptenendreṇa cātyabhāt .
     jinendrakeśapuñjena rañjitaḥ kṣīrasāgaraḥ ..
     jinaniṣkramaṇaṃ dṛṣṭvā tuṣṭāḥ sarve narāmarāḥ .
     kṛtvā tṛtīyakalyāṇapūjāñjagmuryathāyatham ..
     manaḥparyayaparyantacaturjñānamahekṣaṇaḥ .
     tapo dbādaśavarṣāṇi cakāra dvādaśātmakam ..
     viharannatha nātho'sau guṇagrāmaparigrahaḥ .
     ṛjukūlāpagākūle jṛmbhikagrāmamīyivān ..
     tatrātāpanayogasthaḥ śālābhyāsaśilātale .
     vaiśākhaśuklapakṣasya daśagyāṃ ṣaṣṭhamāśritaḥ ..
     uttarāphālgunīṃ prāpte śukladhyānī niśākare .
     nihatya ghātisaṅghātaṃ kebalajñānamāptavān ..
     kebalasya prabhāveṇa sahasā calitāsanāḥ .
     āgatya mahimāṃ cakrustasya sarve surāsurāḥ ..
     ṣaṭṣaṣṭidivasān bhūyo maunena viharan vibhuḥ .
     ājagāma jagatkhyātaṃ jino rājagṛhaṃ puram ..
     āruroha giriṃ tatra vipulaṃ vipulaśriyam .
     prabodhārthaṃ sa lokānāṃ bhānumānudayaṃ yathā ..
     tataḥ prabuddhavṛttāntairāpatadbhiritastataḥ .
     jagatsurāsurairvyāpi jinendrasya guṇairiva ..
     saudharmādyaistadā devaiḥ parīto'bhāt sa bhūdharaḥ .
     nābheyādhiṣṭhitaḥ pūrbaṃ yathāṣṭāpadaparvataḥ ..
     caturāśāmukhadbārasthitadbādaśagopuram .
     kṛtaṃ ratnamayaṃ devaiḥ prākārabalayatrayam ..
     jāte yojanavistīrṇe śaraṇe samavādike .
     vibhāgā dvādaśābhāsannabhaḥsphāṭikabhittayaḥ ..
     prātihāryairyuto'ṣṭābhiścatustriṃśanmahādbhutaiḥ .
     tatra devairvṛto'bhāsījjinaścandra iva grahaiḥ ..
     indrāgnivāyubhūtyākhyāḥ kauṇḍinyākhyāśca paṇḍitāḥ .
     indranodanayāyātāḥ samavasthānamarhataḥ ..
     pratyekaṃ sahitāḥ sarve śiṣyāṇāṃ pañcabhiḥ śataiḥ .
     tyaktāmbarādisambandhāḥ saṃyamaṃ pratipedire ..
     sutā ceṭakarājasya kumārī candanā tadā .
     ghautaikāmbarasaṃvītāyātāryāṇāṃ puraḥsarī ..
     śreṇiko'pi ca saṃprāptaḥ senayā caturaṅgayā .
     siṃhāsanopaviṣṭaṃ taṃ praṇanāma jineśvaram ..
     chattracāmarabhṛṅgāraiḥ kalasadhvajadarpaṇaiḥ .
     vyajanaiḥ supratīkaiśca prasiddhairaṣṭamaṅgalaiḥ ..
     srajācakradukūlābjagajasiṃhavṛṣadhvajaiḥ .
     garuḍadhvajasaṃyuktairaṣṭabhedairmahādhvajaiḥ ..
     mānastambhaistathāstūpaiścaturbhiśca mahāvanaiḥ .
     vāpyambhoruhakhaṇḍaiśca vallīvanalatāgṛhaiḥ ..
     taistairdevaiḥ kṛtaiḥ sarvairanyaiścātiśayaistathā .
     yathā sthānasthitairjainī samavasthānabhūrabhūt ..
     athendoriva śukrādyā niṣaṇṇā gurvadhiṣṭhitāḥ .
     sādhavo'bhāñjinasyānte jātarūpācchavigrahāḥ ..
     tataḥ kalpanivāsinyo devyaḥ kalpalatābhujaḥ .
     meroriva jinasyānte tā babhurbhogabhūmayaḥ ..
     tato'laṅkṛtanārībhirāryikātatirābabhau .
     sphuradvidyudbhirāśliṣṭā śāradīva ghanāvalī ..
     jyotirdevastriyo tacca rejurujjvalamūrtayaḥ .
     tāstārā iva saṃkrāntāḥ samavasthānasāgare ..
     kāntāvyantaradevānāṃ tatastatra virejire .
     karakuṭmalahāriṇyaḥ sākṣādiva vanaśriyaḥ ..
     tato nāgakumārādidevyo nāgaphaṇojjvalāḥ .
     nāgalokasamāyātā nāgavalya ivā babhuḥ ..
     tato'pyagnikumārādyāḥ devāḥ pātālavāsinaḥ .
     jvalitojjvalaveṣāste daśabhedā babhāsire ..
     tataḥ kinnaragandharvayakṣakiṃpuruṣādayaḥ .
     ṣoḍaśārdhavikalpāste vyantarāśca cakāsire ..
     saprakīrṇakanakṣatrasūryācandramasorgrahāḥ .
     pañcabhedāstadānalpavapuṣo jyotiṣo babhuḥ ..
     maulikuṇḍalakeyūraprālambakaṭisūtriṇaḥ .
     hāriṇaḥ kalpavṛkṣābhāstato'bhān kalpavāsinaḥ ..
     saputtrānamitānekavidyādharapuraḥsarāḥ .
     nyaṣīdanmānuṣā nānābhāṣāveśarucastataḥ ..
     tato hi nakulebhendraharyaśvamahiṣādayaḥ .
     jinānubhāvasambhūtaviśvādyāḥ svāmino babhuḥ ..
     iti dvādaśabhedeṣu parītiṃ vinutiṃ natim .
     gaṇeṣu prathamaṃ kṛtvā sthiteṣu parito jinam ..
     pratyakṣīkṛtaviśvārthaṃ kṛtadoṣatrayakṣayam .
     jinendraṃ gautamo'pṛcchattīrthārthaṃ pāpanāśanam ..
     sa divyadhvaninā viśvasaṃśayachedinā jinaḥ .
     dundubhidhvanidhīreṇa yojanāntarayāyinā ..
     śrāvaṇasyāsite pakṣe nakṣatre'bhijite prabhuḥ ..
     pratipadyahni pūrbāhṇe śāsanārthamudāharat ..
     ācārāṅgasya tattvārthaṃ tathā sūtrakṛtasya ca .
     jagāda bhagavān vīraḥ saṃsthānasamavāyayoḥ ..
     vyākhyā prajñaptihṛdayaṃ jñātṛdharmakathāsthitam .
     śrāvakādhyanasyārthamantakṛddaśagocaram ..
     anuttaradaśasyārthaṃ praśnavyākaraṇasya ca .
     tathā vipākasūtrasya pavitrārthaṃ tataḥ param ..
     triṣaṣṭiḥ triśatī yatra dṛṣṭīnāmabhidhīyate .
     dṛṣṭivādasya tasyārthaṃ pañcabhedasya sarvadṛk ..
     jagāda jagatāṃ nāthaḥ prathamaṃ parikarmaṇaḥ .
     sūtrasyādyānuyogasya tathā pūrbagatasya ca ..
     utpādapūrbapūrbasya paramārthaṃ tataḥ param .
     agrāyaṇīyapūrbārthamagraṇīrabhaṇadvidām ..
     vīryapravādapūrbārthamastināstipravādajam .
     jñānasatyapravādārthamātmakarmapravādayoḥ ..
     pratyākhyānasya vidyānuvādakalyāṇapūrbayoḥ .
     prāṇāvāyasya pūrbasya tattvārthaṃ tadanantaram ..
     kriyāviśālapūrbasya viśālārthamaśeṣavit .
     sallokabindusārārthaṃ cūlikārthaṃ savastukam ..
     aṅgapraviṣṭatattvārthaṃ pratipādya jineśvaraḥ .
     aṅgavāhyamavocattatpratipādyārtharūpataḥ ..
     sāmāyikaṃ yathārthākhyaṃ sa caturviṃśatistavam .
     vandanāñca tataḥ pūtāṃ pratikramaṇameva ca ..
     vainayikaṃ vineyebhyaḥ kṛtikarma tato'vadat .
     daśavaikālikāṃ pṛthvīmuttarādhyayanaṃ tathā ..
     taṃ kalpavyavahārañca kalpākalpaṃ * * * kalpañca puṇḍarīkañca sumahāpuṇḍarīkakam ..
     tathā niṣadyakāṃ prāyaḥ prāyaścittopavarṇanam .
     jagattrayaguruḥ prāha pratipādyaṃ hitodyataḥ ..
     matpāde kebalāṃ tasya svarūpaṃ viṣayaṃ phalam .
     aparokṣaparokṣasya jñānasyovāca saṃkhyayā ..
     mārgaṇāsthānabhedaiśca guṇasthānavikalpanaiḥ .
     jīvasthānaprabhedaiśca jīvadravyamupādiśat ..
     satsaṃkhyādyānuyogaiśca sannāmādyaiḥ kimādibhiḥ dravyaṃ svalakṣaṇairbhinnaṃ pudgalāditrilakṣaṇam ..
     dvividhaṃ karmabandhañca sahetuṃ sukhaduḥkhadam .
     mokṣaṃ mokṣasya hetañca phalaṃ cāṣṭaguṇātmakam ..
     bandhamokṣaphalaṃ yatra bhujyate tattridhākṛtam .
     antasthitaṃ jagau lokamalokañca bahiḥsthitam ..
     atha saptarṣisampannaṃ śrutārthaṃ jinabhāṣitam .
     dvādaśāṅgaśrutaṃ skandhaṃ sopāṅgaṃ gautamo vyadhāt ..
     trailokyaṃ saṃsadi spṛṣṭaṃ jiṃnārkavacanāṃśubhiḥ .
     muktamohamahānidraṃ suptotthitamivābabhau ..
     jinabhāṣādharasyandamantareṇa vijṛmbhitā .
     tiryagdevamanuṣyāṇāṃ dṛṣṭimohamanīnaśat ..
     tato jinoktatattvārthamārgaśraddhā ca lakṣaṇam .
     śaṅkākāṅkṣānidānādikalaṅkavigamojjvalam ..
     samyagdarśanasadratnaṃ jñānālaṅkāranāyakam .
     svakarṇahṛdayeṣvekaṃ pinaddhamakhilāṅgibhiḥ ..
     kāyendriyaguṇasthānajīvasthānakulāyuṣām .
     bhedādyo nirvikalpāṃśca nirūpyāgamacakṣuṣā ..
     kriyāsu sthānapūrbāsu vadhādiparivarjanam .
     ṣaṇṇāṃ jīvanikāyānāmahiṃsādyaṃ mahavratam ..
     cakṣurgocarajīvaughān parihṛtya yateryataḥ .
     iryāsamitirādyā sā vrataśuddhikarī matā ..
     tyaktvā kārkaśyapāruṣyaṃ yateryatnavataḥ sadā .
     bhāṣaṇaṃ dharmakāryeṣu bhāṣāsamitiriṣyate ..
     piṇḍaśuddhividhānena śarīrasthitaye tu yat .
     āhāragrahaṇaṃ sāsyādeṣaṇā samitiryateḥ ..
     nikṣepaṇaṃ yadā dānamīkṣitvā yogyavastunaḥ .
     samitiḥ sā tu vijñeyā nikṣepādānanāmikā ..
     śarīrāntarmalatyāgaṃ pragatāsu subhūmiṣu .
     yattatsamitireṣā tu pratiṣṭhāyanikā matā ..
     evaṃ samitayaḥ pañca gopyāstisrastu guptayaḥ .
     vāṅmanaḥkāyayogānāṃ śuddharūpāṃ pravṛttayaḥ ..
     cittendriyanirodhaśca ṣaḍāvaśyakasatkriyāḥ .
     śaucasnānaikabhaktañca sthitabhuktiracelatā ..
     bhūmiśayyāvrataṃ dantamalamārjanavarjanam .
     tapaḥ saṃyamacāritraṃ parīṣahajayaḥ paraḥ ..
     anuprekṣāśca dharmaśca kṣamādidaśalakṣaṇaḥ .
     jñānadarśanacāritratapovinayasevanam ..
     iti śravaṇadharmo'yaṃ karmanirmokṣahetukaḥ .
     surāsuranarādhyakṣaṃ jinoktastaṃ tadā narāḥ ..
     saṃsārabhīravaḥ śuddhajātirūpekulādayaḥ .
     sarvasaṅgavinirmuktāḥ śataśaḥ pratipedire ..
     sagyagdarśanasaṃśuddhāḥ śuddhaikavasanāvṛtāḥ .
     sahasraśo dadhuḥ śuddhā nāryastatrāryikāvratam ..
     pañcadhāṇuvrataṃ kecit trividhañca guṇavratam .
     śiṣyāvrataṃ caturbhedaṃ tatra strīpuruṣā dadhuḥ ..
     tiryañco'pi yathāśakti niyameṣvavatasthire .
     devāḥ saddarśanajñānajinapūjāsu remire ..
     śreṇikena tu yat pūrbaṃ bahvārambhaparagrahāt .
     parasthitikramārabdhaṃ nārakāyustamastame ..
     tattu kṣāyikasampaktvāt svasthitiṃ prathamakṣitau .
     prāpad varṣasahasrāṇāmaśītiṃ caturuttarām ..
     trayastriṃśat samudrāḥ kva kva ceyamaparāsthitiḥ .
     aho kṣāyikasampaktvaprabhāvo'yamanuttaraḥ ..
     akrūro vāriṣeṇo yo yo mayaḥ sa tathāpare .
     kumārā mātaraścaiṣāṃ parāścāntaḥpurastriyaḥ ..
     sampaktvaṃ śīlasaddānaṃ prauṣadhaṃ jinapūjanam .
     pratipadya vinemustaṃ jinendraṃ trijagadgurum ..
     tataḥ praṇamya devendrā jinendraṃ stotrapūrbakam .
     yathāyathaṃ yayuryuktā nijavargairnijāspadam ..
     śreṇiko'pi guṇaśreṇīmuccakairabhirūḍhavān .
     abhiṣṭutya jinaṃ natvā praviṣṭasuṣṭadhīpuram ..
     niḥsaradbhirviśadbhiśca sabhā jainī janormibhiḥ .
     cukṣobha kṣubhitairvelā nadīpūrairivāmbudhiḥ ..
     ākīrṇameva tairnityaṃ sabhāmaṇḍalamarhataḥ .
     hīyate vā kadā sphītiṃ bhānubhirbhānumaṇḍalam ..
     nodayāstamitaṃ tatra jñāyate bradhnamaṇḍalam .
     dharmacakraprabhācakraprabhāmaṇḍalarociṣām ..
     tatra tīrthakaraḥ kurvan pratyahaṃ dharmadeśanam .
     sevitaḥ śreṇikenāsya na hi tṛptistrivargajā ..
     gautamañca samāsādya tadā tadupadeśataḥ .
     sarvānuyogamārgeṣu pravīṇaḥ sa nṛpo'bhavat ..
     tato jinagṛhaistuṅgairājñā rājagṛhaṃ puram .
     kṛtamantarbahivyāptamajasraṃ mahimotsavaiḥ ..
     kṛtaḥ sāmantasaṃghātairmahāmantripurohitaiḥ .
     prajābhirjinagehāḍhyo magadho viṣayo'khilaḥ ..
     pureṣu grāmaghoṣeṣu parvatāgre hyadṛśyata .
     nadītaṭavanānteṣu tadā gṛhajināvalī ..
     tiṣṭhanneva mahodaye vighaṭayanmohāndhakāronnatiṃ prāgdeśaprajayā vidhāya magadhādeśaṃ prabuddhaprajam .
     taddhṛtyā pṛthudeśamadhyamagamanmadhyandinaśrīdharaṃ mithyājñānahimāntakṛjjinaravirbodhaprabhāmaṇḍalaḥ ..
) kokilaḥ . iti hemacandraḥ .. dhanurdharaḥ . iti śabdaratnāvalī .. ekavīravṛkṣaḥ . iti rājanirghaṇṭaḥ .. lakṣmaṇaḥ . yathā --
     lakṣmaṇañca mahāvīraṃ patitaṃ raṇabhūtale .. aṅgadādiḥ . yathā --
     aṅgadādyairmahāvīrairveṣṭitaṃ rudrarūpiṇam .. iti tantrasāre hanūmatkalpaḥ .. hanūmān svayamapi mahāvīratvena prasiddhaḥ ..

mahāvīrā, strī, (mahāvīra + ṭāp .) kṣīrakākolī . iti ratnamālā ..

mahāvīryaḥ, puṃ, (mahat viśvasṛṣṭaye vipulaṃ vīryamasya .) brahmā . iti śabdaratnāvalī .. (mahat vīryaṃ tapobalamasya .) buddhabhedaḥ . iti trikāṇḍaśeyaḥ .. vārāhīkandaḥ . iti rājanirghaṇṭaḥ .. (vitathasya puttrabhedaḥ . yathā, bhāgavate . 9 . 21 . 1 .
     vitathasya sutānmanyorbṛhat kṣattro jayastataḥ .
     mahāvīryo naro gargaḥ saṃkṛtistu narātmajaḥ ..
) atiśayabalayukte, tri .. (yathā, mahāmārate . 5 . 176 . 46 .
     tataḥ kila mahāvīryo bhīṣmaḥ śāntanavo nṛpān .
     adhikṣipya mahātejāstrisraḥ kanyā jahāra tāḥ ..
virājaḥ puttraḥ . yathā, viṣṇupurāṇe . 2 . 1 . 39 .
     naro gayasya tanayastatputtro'bhūdvirāṭ tataḥ .
     tasya puttro mahāvīryo dhīmāṃstasmādajāyata ..
)

mahāvīryā, strī, (mahat vīryamasyāḥ ṭāp .) saṃjñā . sā ca sūryapatnī . iti trikāṇḍaśeṣaḥ .. vanakārpāsī . iti śabdaratnāvalī .. mahāśatāvarī . iti rājanirghaṇṭaḥ ..

mahāvṛhatī, strī, (mahatī vṛhatī .) vārtākī . iti trikāṇḍaśeṣaḥ ..

mahāvṛkṣaḥ, puṃ, (mahān vṛkṣaḥ .) snuhīvṛkṣaḥ . iti halāyudhaḥ .. (yathāsya paryāyaḥ .
     vajravṛkṣo mahāvṛkṣaḥ snuhī snucca sudhā guḍā .. yathā, suśrute sūtrasthāne 44 adhyāye .
     mahāvṛkṣapayaḥpītairyavāgūstaṇḍulaiḥ kṛtā .
     pītā virocayatyāśu guḍenotkārikā kṛtā ..
) bṛhadvṛkṣaśca ..

mahāvegaḥ, puṃ, (mahān amogho durvāro vā vego yasya .) śivaḥ . iti mahābhārate tasya sahasranāmastotram .. (mahān vegaḥ .) atijavaḥ . (mahān vego'sya .) tadyukte, tri .. (yathā, mahābhārate . 1 . 155 . 12 .
     vikarṣantau mahāvegau garjamānau parasparam .
     paśya tvaṃ yudhi vikrāntāvetau ca nararākṣasau ..
)

mahāvyādhiḥ, puṃ, (mahāṃścāsau vyādhiśceti .) mahārogaḥ . sa tu kuṣṭhādiḥ . yathā --
     sarvavyādhivinirmukto mahāvyādhirviśeṣataḥ .
     paṭhanāt saṃpraṇaśyettu jīvanmukto bhavennaraḥ ..
iti brahmayāmale gāyattrīkavacam ..

mahāvyāhṛtiḥ, strī, (mahatī cāsau vyāhṛtiśceti .) praṇavasvāhāyuktavyāhṛtitrayam . yathā . oṃ bhūḥ svāhā oṃ bhuvaḥ svāhā oṃ svaḥ svāhā . iti bhavadevabhaṭṭaḥ .. (yathā, manau . 2 . 81 .
     oṅkārapūrbikāstisraḥ mahāvyāhṛtayo'vyayāḥ .
     tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham ..
)

mahāvraṇaṃ, klī, (mahacca tadvraṇañceti .) duṣṭavraṇam . nālī ghā iti bhāṣā . yathā --
     kuryāt saptadaśāvṛttaṃ tathāṣṭādaśakaṃ priye ! .
     mahāvraṇavimokṣāya viṃśāvṛtaṃ paṭhennaraḥ ..
iti tithyāditattvadhṛtavārāhītantravacanam ..

mahāvrataṃ, klī, (mahacca tadvratañceti .) dbādaśavārṣikavratam . yathā . tena vadhakālādūrdhvaṃ viṃśatyadhikaśatasya yāvadavaśiṣṭaṃ tāvatparimāṇamahāvratānurūpā dhenavo dātavyāḥ . iti prāyaścittaviveke bhavadevabhaṭṭamatam .. śaratkālīnadurgāpūjanam . yathā --
     mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam .
     kartavyaṃ murarājendra ! devībhaktisamanvitaiḥ ..
iti tithyāditattvadhṛtadevīpurāṇavacanam .. aruṇodayakālīnamāghasnānam . yathā --
     vāsudevaṃ hariṃ kṛṣṇaṃ śrīdharañca smarettataḥ ..
     divākara ! jagannātha ! prabhākara ! namo'stu te .
     paripūrṇaṃ kuruṣveda māghasnānaṃ mahāvratam ..
iti malamāsatattvadhṛtapadmapurāṇavacanam .. (mahāvratadhāriṇi, tri . yathā, mahābhārate . 13 . 54 . 21 .
     tato'nyasmin vanoddeśe punareva dadarśa tam .
     kauśyāṃ vṛṣyāṃ samāsīnaṃ japamānaṃ mahāvratam ..
)

mahāvratī, [n] puṃ, (mahāvrataṃ yoganiyamānuṣṭhānādikamasyāstīti . vrata + iniḥ .) śivaḥ . iti hemacandraḥ . 2 . 111 .. uraskaṭaḥ . iti trikāṇḍaśeṣaḥ .. mahāvratayukte, tri .. (yathā, kathāsaritasāgare . 37 . 59 .
     etacchrutvāpi sāvajñāste mahavratinastadā .
     ūcurniścayadattaṃ te catvāraḥ sahayāyinaḥ ..
)

mahāśaktiḥ, puṃ, (mahatyaḥ śaktayaḥ mātṛgaṇādayo mahadvā sāmarthyañca yasya .) kārtikeyaḥ . iti śabdamālā .. (mahatī śaktiḥ .) atiśayaparākramaḥ . mahatīśaktirasya tadyukte, tri ..

mahāśaṅkhaḥ, puṃ, (mahān śaṅkha iva bṛhacchubhratvāt .) mānuṣāsthi . saṃkhyāviśeṣaḥ . sa ca daśanikharvaḥ . lalāṭam . iti medinī . khe, 16 .. (mahān mahārhaḥ śaṅkhaḥ .) nidhiviśeṣaḥ . iti viśvaḥ .. karṇanetrayormadhyagatāsthi . yathā --
     karṇanetrāntarālāsthi mahāśaṅkhaḥ prakīrtitaḥ . tasya mālayā japavidhiryathā --
     mahāśaṅkhamayī mālā nīlasārasvate vidhau .
     nṛlalāṭāsthikhaṇḍena racitā japamālikā ..
     mahāśaṅkhamayī mālā tārāvidyājape priye ! .
iti tantrasāradhṛtamuṇḍamālātantram .. (mahān śaṅkhaḥ .) vṛhacchaṅkhaḥ . yathā --
     pauṇḍraṃ dadhnau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ . iti śrībhagavadgītāyām 1 adhyāyaḥ .. (sarpabhedaḥ . yathā, bhāgavate . 5 . 24 . 31 .
     tato'dhastāt pātāle nāgalokapatayovāsukiprasukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti .)

mahāśaṭhaḥ, puṃ, rājadhattūraḥ . iti rājanirghaṇṭaḥ .. (mahāṃścāsau śaṭhaśceti .) atidhūrte, tri ..

mahāśaṇapuṣpikā, strī, (alpaṃ puṣpaṃ iti alpārthe ṅīṣ . tataḥ syārthe kan striyāṃ ṭāp pūrbasya hrasvaśca . śaṇasyeva puṣpikā yasyāḥ . mahatīcāsau śaṇapuṣpikā ceti .) bṛhacchaṇapuṣpī . tatparyāyaḥ . vṛttaparṇī 2 śvetapuṣpā 3 mahāsitā 4 mahāśvetaghaṇṭī 5 mahāśvetā 6 . asyā guṇāḥ . kaṣāyatvam . uṣṇatvam . śastatvam . rasaniyāmakatvam . kutūhalamohanastambhanādiṣu proktatvañca . iti rājanirghaṇṭaḥ ..

mahāśatā, strī, (mahat śatañca mūlāni yasyāḥ . ṭāp .) mahāśatāvarī . iti rājanirghaṇṭaḥ ..

mahāśatāvarī, strī, (mahatī cāsau śatāvarī ceti .) bṛhacchatāvarī . tatparyāyaḥ . śatavīryā 2 sahasravīryā 3 surasā 4 mahāpuruṣadantikā 5 vīrā 6 tuṅginī 7 bahuputtrikā 8 ūrdhvakaṇṭī 9 mahāvīryā 10 phaṇijihvā 11 mahāśatā 12 suvīryā 13 . asyā guṇāḥ . vaśyatvam . madhuratvam . pittanāśitvam . himatvam . mehakaphavātaghnatvam . tiktatvam . śreṣṭhatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     mahāśatāvarī tvanyā śatamūlyūrdhvakaṇṭikā .
     sahasravīryāheruśca ṛṣyaproktā mahodarī ..
     mahāśatāvarī medhyā hṛdyā vṛṣvā rasāyanī .
     śatavīryā nihantyarśograhaṇīnayanāmayān ..
iti bhāvaprakāśaḥ ..

mahāśayaḥ, tri, mahān āśayo'bhiprāyo mano vā yasya saḥ . iti bharataḥ .. tatparyāyaḥ . mahecchaḥ 2 . ityamaraḥ . 3 . 1 . 3 .. mahānubhāvaḥ 3 . iti śabdaratnāvalī .. udāttaḥ 4 mahāmanāḥ 5 . iti jaṭādharaḥ .. udbhaṭaḥ 6 udāraḥ 7 udīrṇaḥ 8 mahātmā 9 . iti hemacandraḥ . 3 . 131 .. (yathā, kathāsaritsāgare . 72 . 128 .
     daivātprabuddhaḥ śuśrāva sa varāho mahāśayaḥ .. mahān āśayo jalānāmādhāraḥ .) samudre, puṃ . iti śabdaratnāvalī ..

mahāśayyā, strī, (mahatī cāsau śayyā ceti .) rājaśayyā . iti hemacandraḥ . 3 . 380 .. bṛhacchayyā ca ..

mahāśaraḥ, puṃ, (mahāṃścāsau śaraśceti .) sthūla śaraḥ . iti rājanirghaṇṭaḥ ..

mahāśalkaḥ, puṃ, (mahān bṛhan śalko yasya .) ciṅgaṭamatsyaḥ . iti hārāvalī . 187 .. (yathā, manuḥ . 3 . 272 .
     kālaśākaṃ mahāśalkāḥ khaḍgalohāmiṣaṃ madhu .
     ānantyāyaiva kalpante munyannāni ca sarvaśaḥ ..
(mahān śalkaḥ .) bṛhacchalkaśca . tadyukte, tri ..

mahāśākaṃ, klī, (mahacca tat śākañca .) bṛhacchākaviśeṣaḥ . iti kecit ..

mahāśākhā, strī, (mahatī śākhā yasyāḥ .) nāgabalā . iti rājanirghaṇṭaḥ ..

mahāśāliḥ, puṃ, (mahāṃścāsau śāliśca .) sthūlaśāliḥ . iti rājanirghaṇṭaḥ .. tatparyāyaḥ . sugandhikaḥ 2 . iti hemacandraḥ . 4 . 245 .. (sa ca dhānyaviśeṣaḥ . tadyathā --
     raktaśāliḥ sakalamaḥ pāṇḍukaḥ śakunāhṛtaḥ .
     sugandhakaḥ kardamako mahāśāliśca dūṣakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahāśivaḥ, puṃ, (mahāṃścāsau śivakalyāṇarūpī ca .) mahādevaḥ . yathā --
     ratnasiṃhāsanasthañca mahābhūṣaṇabhūṣitam .
     mahāśivaṃ śivakaraṃ śivabījaṃ śivāśrayam ..
iti brahmavaivarte gaṇapatikhaṇḍe 29 adhyāyaḥ ..

mahāśītā, strī, (mahatyadhikā śītā śītavīryā .) śatamūlī . iti śabdacandrikā .. (mahat śītaṃ śītaguṇo'sya .) atiśītavīryayukte, tri ..

mahāśuktiḥ, strī, (mahatī śuktiḥ . muktākaratvenāsyā mahatvam .) muktāmātā . sā ca śuktiḥ . iti rājanirghaṇṭaḥ .. (mahatī sthalāśuktiḥ .) bṛhacchuktiśca ..

mahāśuklā, strī, (mahatī cāsau śuklā śuklavarṇā ca .) sarasvatī . iti bhūriprayogaḥ .. atiśuklavarṇayukte, tri ..

mahāśubhraṃ, klī, (mahān śubhro varṇo'sya .) rajatam . iti rājanirghaṇṭaḥ .. atiśubhravarṇayukte, tri ..

mahāśūdraḥ, puṃ, (mahān śūdraḥ .) ābhīraḥ . iti mahāśūdrīśabdadarśanāt ..

mahāśūdrī, strī, (mahāśūdrasya bhāryā iti . ajādyataṣṭāp . 4 . 1 . 4 . ityatra . mahatpūrbasya pratiṣedhaḥ . iti kāśikoktyā puṃyogalakṣaṇā ṅīṣ .) ābhīrī . ityamaraḥ . 2 . 6 . 13 ..

mahāśauṇḍī, strī, (mahatī cāsau śauṇḍī ca .) śvetakiṇihīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mahāśmaśānaṃ, klī, (mahacca tat śmaśānañca . atra hi jīvānāṃ maraṇe samūlakarmanāśataḥ punarjanmamaraṇādyabhāvādasyātathātvam .) kāśī . iti kāśīkhaṇḍam ..

mahāśyāmā, strī, (mahatī cāsau śyāmā ca .) śyāmālatā . iti ratnamālā .. śiṃśapāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne 38 adhyāye . śyāmāmahāśyāmātṛvaddantītyādi .. vṛkṣapādivṛkṣaḥ . tatparyāyo yathā --
     kaṇṭakākhyā mahāśyāmā vṛkṣapādīti vakṣyate .. iti gāruḍe 208 adhyāye ..)

mahāśramaṇaḥ, puṃ, (mahān śreṣṭhaścāsau śramaṇo bauddhabhikṣuśceti .) buddhaviśeṣaḥ . sa ca śākyamuniḥ . tatparyāyaḥ . sarvārthasiddhaḥ 2 kuliśāsanaḥ 3 gopeśaḥ 4 . iti hemacandraḥ ..

mahāśrāvaṇikā, strī, (mahatī cāsau śrāvaṇikā ca .) kṣupaviśeṣaḥ . vaḍa thulakuḍī iti bhāṣā . tatparyāyaḥ . mahāmuṇḍī 2 locanī 3 kadambapuṣpī 4 vikacā 5 kroḍā 6 coḍā 7 palaṅkaṣā 8 nadīkadambaḥ 9 muṇḍākhyā 10 mahāmuṇḍanikā 11 mātā 12 sthavirā 13 lotanī 14 bhūkadambaḥ 15 alambuṣā 16 . asya guṇāḥ . uṣṇatvam . tiktatvam . īṣanmadhuratvam . vāyuśamanatvam . svarakṛttvam . recanatvam . hemakṛttvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     muṇḍī bhikṣurapi proktaḥ śrāvaṇī ca tapodhanā .
     śravaṇāhvā muṇḍitikā tathā śravaṇaśīrṣikā ..
     mahāśrāvaṇikānyā tu sā smṛtā bhūkadambikā .
     kadambapuṣpikā ca syādavyathā tu tapasvinī ..
     muṇḍitikā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ .
     medhyā gaṇḍāpacīkṛcchrakṛmiyonyartipāṇḍunut ..
     ślīpadārucyapasmāraplīhamedogudārtihṛt .
     mahāmuṇḍī ca muṇḍī ca guṇairuktā maharṣibhiḥ ..
iti bhāvaprakāśaḥ ..

mahāśrīḥ, strī, (mahatī śrīriva .) buddhaśaktiviśeṣaḥ . tatparyāyaḥ . tārā 2 oṅkārā 3 svāhā 4 śrīḥ 5 manoramā 6 tāriṇī 7 jayā 8 anantā 9 śivā 10 lokeśvarātmajā 11 khadūravāsinī 12 bhadrā 13 vaiśyā 14 nīlasarasvatī 15 śaṅkhinī 16 mahātārā 17 vasudhārā 18 dhanandadā 19 trilocanā 20 locanā 21 . iti trikāṇḍaśeṣaḥ ..

mahāśvetā, strī, (mahatyatiśayā śvetā . mahān śveto varṇo yasyā vā .) sarasvatī . iti trikāṇḍaśeṣaḥ .. kṛṣṇabhūmikuṣmāṇḍaḥ . tatparyāyaḥ . kṣīravidārī 2 ṛkṣagandhikā 3 . ityamaraḥ . 2 . 4 . 110 .. kṣīravidārikā 4 kṣīravallī 5 kṣīrakandā 6 . iti jaṭādharaḥ .. kṣīrikā 7 . iti śabdaratnāvalī .. śvetāparājitā . iti ratnamālā .. (paryāyo'syā yathā --
     girikarṇī mahāśvetā sthūlapuṣpā sitā kvacit .. iti vaidyakaratnamālāyām ..) sitā . tatparyāyaḥ . madhujā 2 . iti trikāṇḍaśeṣaḥ .. śvetakiṇihīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (paryāyo'syā yathā --
     kaṭabhī kiṇihī śvetā mahāśvetā ca rohiṇī ..) durgā . yathā, devīpurāṇe 45 adhyāye .
     śvetaṃ śuklaṃ śivasthānaṃ yasmācceha samāgatā .
     mahābhāvasamutpannā mahāśvetā tataḥ smṛtā ..
(kimpuruṣavarṣasthitahaṃsanāmakagandharvarājasya gaurīgarbhotpannā kanyā . tatkathā kādambaryāṃ vistaraśo draṣṭavyā ..)

mahāṣaṣṭhī, strī, (mahatī cāsau ṣaṣṭhī ca . mahāmaṅgaladātrī ṣaṣṭhī vā .) durgā . yathā, oṃ duṃ duṃ duṃ durge durgaṃ nāśaya nāśaya hana hana daha daha matha matha vadhavadhasarvahiṃsrān mahāṣaṣṭhīrūpeṇa bālakaṃ rakṣa rakṣa cirajīvinaṃ kuru kuru śrīṃ hrīṃ hūṃ phaṭ svāhā . iti yoginītantre mahāṣaṣṭhīkavacam ..

[Page 3,676a]
mahāṣṭamī, strī, (mahatyā mahādevyā aṣṭamī . mahatī aṣṭamīti vā .) āśvinaśuklāṣṭamī . yathā --
     āśvine śuklapakṣasya bhaved yā aṣṭamī tithiḥ .
     mahāṣṭamīti sā proktā devyāḥ prītikarā parā ..
iti kālikāpurāṇe 59 adhyāyaḥ .. tasyāṃ pūjāvidhiḥ puttravat upavāsaniṣeṣadhaśca yathā --
     aṣṭamyāṃ rudhirairmāṃsairmahāmāṃsaiḥ sugandhibhiḥ .
     pūjayedvahujātīyairbalibhirbhojanaiḥ śivām ..
     sindūraiḥ paṭṭavāsaiśca nānāvidhavilepanaiḥ .
     puṣpairanekajātīyaiḥ phalairbahuvidhairapi ..
     upavāsaṃ mahāṣṭamyāṃ puttravānna samācaret .
     yathā tathaiva pūtātmā vratī devīṃ prapūjayet ..
     pūjayitvā mahāṣṭamyāṃ navamyāṃ valibhistathā .
     visarjayeddaśamyāntu śravaṇe sāvarotsavaiḥ ..
iti tatraiva 60 adhyāyaḥ .. tatrārdharātrapūjā . yathā --
     kanyāsaṃsthe ravāvīśe śuklāṣṭamyāṃ prapūjayet .
     sopavāso niśārdhe tu mahāvibhavavistaraiḥ ..
     pūjāṃ samārabheddevyā nakṣatre vāruṇe'pi vā .
     paśughātaśca kartavyo gavalājavadhastathā ..
iti devīpurāṇavacane vāruṇapadena pūrbāṣāḍhocyate . iti tithyāditattvam ..

mahāsannaḥ, puṃ, (mahānatiśayaḥ sanno viṣaṇṇaḥ kudehavattvāt . yadbā, mahato himādrermahādevasya vā āsannaḥ nikaṭavartī .) kuveraḥ . iti śabdamālā .. (mahadatīvāsannaḥ) atinikaṭaśca ..

mahāsapharaḥ, puṃ, (mahāṃścāsau sapharaśca .) bṛhat proṣṭhīmatsyaḥ . asya guṇāḥ . yathā --
     mahāsapharasaṃjñastu tiktaḥ pittakaphāpahaḥ .
     śiśiro madhuro rucyo vātasādhāraṇaḥ smṛtaḥ ..
iti bhāvaprakāśaḥ ..

mahāsamaṅgā, strī, (mahatī cāsau samaṅgā ca .) vṛkṣaviśeṣaḥ . kagahiyā iti hindībhāṣā . tatparyāyaḥ . odanikā 2 odanāhvayā 3 vṛkkā 4 ruhā 5 vṛddhabalā 6 taṇḍulā 7 bhujaṅgajihvā 8 śītapākinī 9 śītabalā 10 śītā balā 11 balottarā 12 balā 13 khirahiṭṭī 14 vyālajihvā 15 . asyā guṇāḥ . madhuratvam . amlatvam . doṣatrayanāśitvam . yuktyā buddhyā prayoge jvaradāhanāśitvañca . iti rājanirghaṇṭaḥ ..

mahāsarjaḥ, puṃ, (mahāṃścāsau sarjaśca .) panasaḥ . asanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā, vaidyakaratnamālāyām .
     ajakarṇo vanesarjo mahāsarjo'sanastu saḥ ..)

mahāsahaḥ, puṃ, (sahate iti . saha + ac . mahān sahaḥ .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (bāṇapuṣpa iti gauḍādau prasiddhaḥ . yathāsya paryāyaḥ .
     amlāto'mlāṭanaḥ proktastathāmlātaka ityapi .
     kuraṇṭako varṇapuṣpaḥ sa evokto mahāsahaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahāsahā, strī, (mahāsaha + striyāṃ ṭāp .) māṣaparṇī . (paryāyo'syā yathā --
     siṃhapucchī ṛṣiproktā māṣaparṇī mahāsahā .
     kṛṣṇavṛntā ca kāmbojī pāṇḍulomaśaparṇinī ..
iti vaidyakaratnamālāyām .. paryāyāntaraṃ yathā --
     māṣaparṇī sūryaparṇī kāmbojī hayapucchikā .
     pāṇḍulomaśaparṇī ca kṛṣṇavṛntā mahāsahā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) amlānavṛkṣaḥ . ityamaraḥ . 2 . 4 . 73 . (kubjakaḥ . tatparyāyo yathā --
     kubjako bhadrataruṇī bṛhatpuṣpo'tikeśaraḥ .
     mahāsahā kaṇṭakāḍhyā nīlālikulasaṅkulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahāsāntapanaṃ, klī, (mahat sāntapanam .) vrataviśeṣaḥ . yathā . atha mahāsāntapanam . tatra dvyahasādhyasāntapanamuktvā yājñavalkyaḥ . pṛthaksāntapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ . saptāhenaiva kṛcchro'yaṃ mahāsāntapanaḥ smṛtaḥ .. etat saptāhasādhyam . jāvālaḥ .
     gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam .
     ekaikaṃ kramaśo'śnīyādahorātramabhojanam ..
     kṛcchraḥ sāntapano nāma sarvapāpapraṇāśanaḥ .
     ekaikametadevaṃ hi trirātramupayojayet ..
     tryahañcopavasedantyaṃ mahāsāntapane vidhiḥ ..
etat saptāhasādhyasāntapanamuktvā ekaviṃśatidinasādhyaṃ mahāsāntapanamuktam . mahāsāntapanaṃ dhenuṣaṭkadānasamam . jāvāloktamahāsāntapanasya ekaviṃśatidinasādhyatvena saptāhasādhyasāntapanāt triguṇatvānmahāsāntapane dhenuṣaṭkaṃ deyam . iti prāyaścittavivekaḥ ..

mahāsāraḥ, puṃ, (mahān sāraḥ sthirāṃśo yasya .) duṣkhadiraḥ . iti rājanirghaṇṭaḥ ..

mahāsāhasaṃ, klī, (mahacca tat sāhasañca .) atibalātkārakṛtakāryam . atiśayadaṇḍaḥ . iti sāhasaśabdārthe medinī . se, 45 .. (mahat sāhasamatra .) atiduṣkṛtakarma . atiśayadveṣaḥ . iti sāhasaśabdārthe hemacandraḥ . 3 . 400 ..

mahāsāhasikaḥ, tri, (mahānatiśayaḥ sāhasikaḥ .) cauraḥ . iti kecit .. atisāhasayuktaśca . balapūrbāpahārakaḥ . yathā --
     cāṭataskaradurvṛttamahāsāhasikādibhiḥ .
     pīḍyamānāḥ prajā rakṣet kāyasthaiśca viśeṣataḥ ..
iti yājñavalkyavacanam .. cāṭāḥ pratārakāḥ viśvāsya ye paradhanamapaharanti . pracchannāpahāriṇaḥ taskarāḥ . durvṛttāḥ indrajālikakitavādayaḥ . saho balaṃ sahasā balena kṛtaṃ sāhasaṃ mahacca tat sāhasañca mahāsāhasaṃ tena vartanta iti mahāsāhasikāḥ prasahyāpahāriṇaḥ . iti mitākṣarāyāmācārādhyāyaḥ 1 ..

mahāsiṃhaḥ, puṃ, (mahān siṃha iva .) śarabhaḥ . iti rājanirghaṇṭaḥ .. (mahāṃścāsau siṃhaśca .) bṛhatsiṃhaḥ . sa ca devīvāhanam . yathā --
     utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata . iti mārkaṇḍeyapurāṇe devīmāhātmyam ..

mahāsukhaṃ, klī, (mahat sukhamasmin .) śṛṅgāraḥ . iti trikāṇḍaśeṣaḥ .. (mahacca tat sukhañca . atiśayānandaḥ . mahat sukhamasya tadbati, tri ..)

mahāsukhaḥ, puṃ, (mahat sukhaṃ īśvarānando'sya asmād vā .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

mahāsugandhā, strī, (mahān sugandho'syāḥ .) gandhanākulī . iti rājanirghaṇṭaḥ .. (yathā, suśrute . uttaratantre 26 adhyāye .
     mahāsugandhāmathavā pālindīñcāmlapeṣitām .
     śītāṃścātra parīṣekān pradehānatra yojayet ..
) atisugandhayukte tri ..

mahāsūkṣmā, strī, (mahadatīva sūkṣmā .) bālukā . iti rājanirghaṇṭaḥ .. atiśayasūkṣme, tri ..

mahāsenaḥ, puṃ, (mahatī senā yasya .) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 41 .. (yathā anargharāghave . 4 . 32 .
     mahāseno yasya pramadayamadaṃṣṭrāsahacaraiḥ śarairmukto jīvandviriva śarajanmā samabhavat .
     imāñca kṣatrāṇāṃ bhujavanamahādurgaviṣamā mayaṃ vīro vārānajayadupaviṃśān vasumatīm ..
mahatī senā anucaro'sya .) śivaḥ . iti mahābhārate tasya sahasranāmastotram .. mahāsenāpatiḥ . iti medinī . ne, 201 .. (yathā mahābhārate . 5 . 191 . 11 .
     sa ca rājā daśārneṣu mahānāsīt sudurjayaḥ .
     hiraṇyavarmā duddharṣo mahāseno mahāmanāḥ ..
) vṛttārhatpitṛviśeṣaḥ . iti hemacandraḥ . rājaviśeṣaḥ . yathā, kathāsaritsāgare . 11 . 34 ..
     jayasenasya tasyātha putro'pratimadorbalaḥ .
     samutpanno mahāsenanāmā nṛpatikuñjaraḥ ..
)

mahāskandhā, strī, (mahān skandhaḥ śākhāvadhi bhāgo yasyāḥ .) jambuvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (mahān skandho'sya ..) bṛhatskandhayukte tri ..

mahāsthalī, strī, (sthala + jānapadakuṇḍagoṇetyādi . 4 . 1 . 42 . iti ṅīṣ . mahatī sthalī .) pṛthivī . iti śabdamālā .. śreṣṭhasthānañca ..

mahāsnāyuḥ, puṃ, (mahatī snāyuḥ asthibandhananāḍī .) kaṇḍarā . iti hemacandraḥ . 3 . 295 ..

mahāsragvī, [n] puṃ, (mahatī srak asthimālā . sā astyasyeti viniḥ .) śivaḥ . iti mahābhārate tasya sahasranāmastotram . 13 . 17 . 134 ..

mahāsvanaḥ, puṃ, (mahān svanaḥ śabdo yasya .) mallatūryam . iti trikāṇḍaśeṣaḥ .. (mahānsvanaḥ .) vṛhacchabdaḥ . tadyukte, tri .. (yathā, mahābhārate . 5 . 15 . 5 .
     amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ .
     anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ ..
)

mahāhanuḥ, puṃ, (mahatī hanuyesya .) śivaḥ . iti mahābhārate tasya sahasranāmastotram . 13 . 17 . 134 .. bṛhaddhanuyukte, tri .. (sarpaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 10 . mudgaraḥ śiśuromā ca suromā ca mahāhanuḥ . ete takṣakajā nāgāḥ praviṣṭā havyavāhanam ..)

mahāhaviḥ, [s] klī, (mahat supraśastaṃ haviḥ .) gavyaghṛtam . yathā --
     gayāyāmathavā piṇḍaṃ khaḍgamāṃsaṃ mahāhaviḥ .
     kālaśākaṃ tilājyaṃ vā kṛśaraṃ māsatṛptaye ..
iti mārkaṇḍeyapurāṇe śrāddhakalpaḥ .. (tadātmatayā sarvaṃ jagat hūyate'smin . yadbā, mahānti havīṃṣi ājyapuroḍāśādirūpāṇyasya .) viṣṇuḥ .. iti mahābhārate tasya sahasranāmastotram .. (mahāntihavīṃṣyatra . bṛhadyāgaviśeṣaḥ . yathā, śatapathabrāhmaṇe . 2 . 5 . 3 . 20 .
     athāto mahāhaviṣa eva tad yathā mahāviṣastatho tasya .. sākamedheṣu pradhānabhūtāyā mahāhavirākhyāyā iṣṭerārammaṃ pratijānīte athāta iti . iti tadbhāṣyam ..)

mahāhāsaḥ, puṃ, (mahānuccaṃrhāsaḥ .) aṭṭahāsaḥ . iti śabdaratnāvalī ..

mahāhigandhā, strī, (ahergandho leśa īṣardhiṃsārūpaḥ samparko'styasyāmiti . gandha + arśa āditvādac ṭāp ca . mahatī ahigandhā .) gandhanākulī . iti rājanirghaṇṭaḥ ..

mahāhrasvā, strī, (mahatī cāsau hrasvā ca .) kapikacchuḥ . iti śabdamālā .. atikharve tri ..

mahiḥ, strī, (mahyate iti . mahapūjāyāṃ adantacurādiḥ + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) pṛthivī . iti śabdamālā .. (mahat . yathā, ṛgvede . 2 . 24 . 14 .
     satyo manyurmahi karma kariṣyataḥ .. mahi mahat karma kariṣyataḥ . iti tadbhāṣye sāyanaḥ .. mahimā . yathā, bhāgavate . 8 . 8 . 4 .
     tata airāvato nāma vāraṇendro vinirgataḥ .
     dantaiścaturbhiḥ śvetādrerharan bhagavato mahim ..
mahiṃ mahimānam . iti taṭṭīkāyāṃ śrīdharaḥ .. mahattattvam . yathā, bhāgavate . 2 . 1 . 35 .
     vijñānaśaktiṃ mahimāmananti .. mahiṃ mahattattvam . iti taṭṭīkāyāṃ śrīdharaḥ ..)

mahikā, strī, (maha + kvunśilpisaṃjñayorapūrbasyāpi . uṇā° . 2 . 32 . iti kvun ṭāp . ata itvam .) himam . ityamaraḥ . 1 . 3 . 18 ..

mahitaṃ, tri, (mahyate smeti . maha pūjāyām + matibuddhipūjārthebhyaśca . 3 . 2 . 188 . iti ktaḥ .) pūjitam . yathā, bhaṭṭiḥ . 10 . 2 . raṇapaṇḍito'gryavibudhāripure kalahaṃ sa rāmamahitaḥ kṛtavān . jvaladagnirāvaṇagṛhañca balāt kalahaṃsarāmamahitaḥ kṛtavān .. (pitṛgaṇaviśeṣaḥ . yathā, mārkaṇḍeye . 96 . 46 .
     mahānmahātmā mahito mahimāvānmahābalaḥ .
     gaṇāḥ pañca tathaivete pitṝṇāṃ pāpanāśanāḥ ..
striyāṃ ṭāp . nadībhedaḥ . yathā, mahābhārate . 6 . 9 . 21 .
     nīvārāṃ mahitāñcāpi suprayogāṃ janādhipa ! ..)

mahinaṃ, klī, (mahati mahyate vā . maha pūjāyāṃ + maherinaṇ ca . uṇā° . 2 . 56 . iti cakārādityukteḥ inan .) rājyam . ityuṇādikoṣaḥ .. (pūjanīye, tri .. yathā, ṛgvede . 6 . 26 . 8 .
     vayaṃ te'syāmindra ! dyumnahūtau sakhāyaḥ syāma mahina ! preṣṭhāḥ . he mahina pūjanīya indra ! . iti tadbhāṣye sāyanaḥ ..)

mahimā, [n] puṃ, (mahato bhāvaḥ . mahat + pṛthvādibhya imanij vā . 5 . 1 . 122 . iti imanic . tataḥ ṭeḥ . 6 . 4 . 155 . iti ṭilopaḥ .) śivasyāṣṭaiśvaryāntargataiśvaryaviśeṣaḥ . iti hemacandraḥ . 2 . 116 .. sa ca mahattvaṃ yena caturdaśa bhuvanānyasyodare vartante . ityamaraṭīkāyāṃ bharataḥ .. (taduktaṃ yathā --
     aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
     īśitvañca vaśitvañca tathā kāmāvasāyitā ..
māhātmyam . yathā, bhāgavate . 8 . 5 . 13 .
     tvayā saṃkathyamānena mahimnā sātvatāṃ pateḥ .
     nāti tṛpyati me cittaṃ suciraṃ tāpatāpitam .
) utkarṣaḥ . yathā, purāṇam .
     adho'dhaḥ paśyataḥ kasya mahimā nopajāyate .
     uparyupari paśyantaḥ sarva eva daridrati ..
(mantriviśeṣasya sutaḥ . yathā, rājataraṅgiṇyām . 6 . 220 .
     sambhūya cakrurdvairājyaṃ mahimnaḥ pakṣamāśritaḥ ..)

mahiraḥ, puṃ, (mahyate pūjyata iti . maha + salikalyanimahīti . uṇā 0 . 1 . 55 . iti ilac . lasya ratvam .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

mahilā, strī, (mahyata iti . maha pūjāyām + salikalyanimahīti . uṇā 0 . 1 . 55 . iti ilac ṭāp .) strīmātram . priyaṅgulatā . ityamaraḥ . 2 . 6 . 2 .. reṇukānāmakagandhadravyam . iti rājanirghaṇṭaḥ .. madamattā strī . iti śabdaratnāvalī ..

mahilāhvayā, strī, (mahilā ityāhvayo yasyāḥ .) priyaṅgulatā . ityamaraḥ . 2 . 4 . 55 . (yathāsyāḥ paryāyaḥ .
     priyaṅguḥ phalinī kāntā latā ca mahilāhvayā .
     gundrā gundraphalā śyāmā viṣvaksenāṅganāpriyā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahiṣaḥ, puṃ, (maṃhati pūjayati devānaneneti . mahi + adhimahyoṣṭiṣac . uṇā° . 1 . 46 . iti ṭiṣac .) svanāmakhyātapaśuviśeṣaḥ . tatparyāyaḥ . lulāpaḥ 2 vāhadviṣan 3 kāsaraḥ 4 sairibhaḥ 5 . ityamaraḥ . 2 . 5 . 4 . yamavāhanaḥ 6 viṣajvaran 7 vaṃśabhīruḥ 8 rajasvalaḥ 9 . iti śabdaratnāvalī .. ānūpaḥ 10 raktākṣaḥ 11 aśvāriḥ 12 . iti jaṭādharaḥ .. krodhī 13 kaluṣaḥ 14 mattaḥ 15 viṣāṇī 16 gavalī 17 balī 18 . tasya parīkṣā yathā --
     vipakṣe hayasantrāsaṃ kurute yena hetunā .
     bhāraṃ vahati vā dūraṃ mahiṣo'smānnirūpyate ..
     brahmakṣattriyaviṭśūdrāntyajabhedena pañcadhā ..
tadyathā .
     bhṛśaṃ kṛṣṇāḥ pavitrāśca bṛhadvṛṣaṇadhoṇakāḥ .
     bahvāśino mārakāśca mahiṣā brahmajātayaḥ .. 1 ..
     kekarāḥ kāmalāḥ sthūlā bhṛśaṃ kruddhāśca mārakāḥ .
     bahvāśino bahubalā mahiṣāḥ kṣattrajātayaḥ .. 2 ..
     ślathāṅgāḥ kṣīṇaśṛṅgāśca sukruddhā bhāravāhinaḥ .
     amārakā bahubalā mahiṣā vaiśyajātayaḥ .. 3 ..
     kṣīṇāḥ kṣīṇabalāḥ kṣīṇaśṛṅgaghoṇāruṣaśce ye .
     alpāśino bhārasahā mahiṣāḥ śūdrajātayaḥ .. 4 ..
     sarvadā jalamicchanti ye'lpasattvā mahaujasaḥ .
     bhārasahāḥ kuśṛṅgāśca te'ntyajā mahiṣā matāḥ .. 5 ..
     eṣāṃ doṣā guṇā vāpi vṛṣavallakṣayedbudhaḥ .
     poṣaṇañcāpi saṃsthānaṃ vṛṣatulyaṃ tathā matam ..
iti yuktikalpataruḥ .. vanamahiṣamāṃsaguṇāḥ . doṣakāritvam . laghutvam . dīpanatvam . baladāyitvañca .. grāmīṇamahiṣamāṃsaguṇāḥ . snigdhatvam . malinakaratvam . pittaharatvañca . iti rājanirghaṇṭaḥ .. tarpaṇatvam . snigdhatvam . uṣṇatvam . madhuratvam . gurutvam . nidrāpuṃstvastanyavardhanatvam . māṃsadārṭhyakṛttvañca . iti rājavallabhaḥ .. api ca .
     mahiṣo ghoṭakāriḥ syāt kāsaraśca rajasvalaḥ .
     pīnaskandhaḥ kṛṣṇakāyo lulāpo yamavāhanaḥ ..
     mahiṣasyāmiṣaṃ svādu snigdhoṣṇaṃ vātanāśanam .
     nidrāśukrabalastanyatanudīrghakaraṃ guru ..
     vṛṣyañca sṛṣṭaviṇmūtraṃ vātapittāsranāśanam .
iti bhāvaprakāśaḥ .. śmaśrudhārimlecchajātiviśeṣaḥ .. sa ca purā kṣattriya āsīt sagararājenāsya vedayāgādāvanadhikāro veśānyatvaṃ dharmanāśaśca kṛtaḥ . yathā, harivaṃśe .
     sagarastāṃ pratijñāñca gurorvākyaṃ niśamya ca .
     dharmaṃ jaghāna teṣāṃ vai veśānyatvaṃ cakāra ha ..
     ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat .
     javanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca ..
     pāradā muktakeśāśca pahravāḥ śmaśrudhāriṇaḥ .
     niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā ..
     śakā javanakāmbojāḥ pāradāḥ pahravāstathā .
     kolisarpāḥ samahiṣā dārvāścolāḥ sakeralāḥ .
     vaśiṣṭhavacanādrājan ! sagareṇa mahātmanā ..
iti prāyaścittatattvam .. * .. arhaddhvajaviśeṣaḥ . iti hemacandraḥ . 4 . 347 .. mahiṣāmuraḥ . yathā, mārkaṇḍeye . 82 . 1-2 .
     mahiṣe'surāṇāmadhipe devānāñca purandare .
     tatrāsurairmahārīryairdevasainyaṃ parājitam ..
     jitvā ca sakalān devānindro'bhūnmahiṣāsuraḥ ..
(devagaṇabhedaḥ . yathā, nirukte . 7 . 26 . apāmupasthe mahiṣā agṛbhaṇat viśo rājānamupatasthurṛgmiyam . mahiṣāḥ mādhyamikā devagaṇāḥ . athavā mahiṣāḥ ta eva bhahāntaḥ . iti taṭṭīkāyām durgācāryaḥ .. kuśadvīpasthaparvataviśeṣaḥ . yathā, mātsye . 121 . 59 .
     ṣaṣṭhastu parvatastatra mahiṣo meghasannibhaḥ .. agniviśeṣaḥ . yathā, tatraiva . 121 . 60 .
     tasmin so'gnirnivasati mahiṣo nāma yo'psujaḥ . kuśadbīpasya varṣaviśeṣaḥ . yathā, tatraiva . 121 . 68 .
     mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram .. kṛtābhiṣekaḥ bhūpālaḥ .
     kṛtābhiṣeke bhūpāle lulāpe mahiṣaḥ smṛtaḥ .. ityamaraṭīkāyāṃ rudraḥ .. deśabhedaḥ . yathā, bṛhatsaṃhitāyām . 9 . 10 .
     bharaṇīpūrbaṃ maṇḍalamṛkṣacatuṣkaṃ mubhikṣakaramādyam .
     vaṅgāṅgamahiṣavāhlikakaliṅgadeśeṣu bhayajananam ..
anuhlādasya putrabhedaḥ . yathā bhāgavate . 6 . 18 . 16 .
     anuhlādasya sūryāyāṃ vāskalo mahiṣastathā .. sādhyāputtraḥ . yathā, harivaṃśe . 196 . 45 .
     mahiṣañca tanūjañca vijñātamanasāvapi ..)

mahiṣakandaḥ, puṃ, (mahiṣākhyayā prasiddhaḥ kandaḥ .) mahākandaviśeṣaḥ . tatparyāyaḥ . śubhrāluḥ 2 lulāpakandaḥ 3 śuklakandaḥ 4 mahiṣīkandaḥ 5 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātāmayāpahatvam . mukhajāḍyaharatvam . rucyatvam . asitaścet mahāsiddhikaratvañca . iti rājanirghaṇṭaḥ ..

mahiṣaghnī, strī, (mahiṣaṃ mahiṣāsuraṃ hantīti . han + bāhulakāt ṭak . ṅīp .) durgā . yathā, durgotsavapaddhatau .
     mahiṣaghni ! mahāmāye cāmuṇḍe muṇḍamālini ! .
     āyurārogyavijayaṃ dehi devi ! namo'stute ..
api ca . devīpurāṇe .
     siṃhamāruhya kalpānte nihato mahiṣo yayā .
     mahiṣaghnī tato devī kanyā vai siṃhavāhinī ..


[Page 3,678b]
mahiṣadhvajaḥ, puṃ, (mahiṣo dhvajaścihraṃ vāhanatvena yasya .) yamaḥ . arhadviśeṣaḥ . iti hemacandraḥ . 2 . 99 ..

mahiṣamardinī, strī, (mahiṣaṃ mahiṣākhyamasuraṃ mṛdnātīti . mṛd + ṇiniḥ . ṅīp .) durgā . iti śabdaratnāvalī .. asyā mantrā yathā, śāradāyām .
     bhāntaṃ viyat sanayanaṃ śveto mardini ṭhadvayam .
     aṣṭākṣarī samākhyātā vidyā mahiṣamardinī ..
nārāyaṇītantre .
     viṣaṃ hi majjā kālo'gniradriristho niṭhadbayam .. viṣaṃ makāraḥ . hi svarūpam . majjā ṣakāraḥ . kālo makāraḥ . agnī rephaḥ . adrirdakāraḥ . istha iti vacanādikārayukto dakāraḥ . ayaṃ mantrastārādirmāyādiḥ kāmādirvāgbhavādirvadhūbījādiḥ kavacādiśca navākṣaraḥ . tathā ca viśvasāre . praṇavādyāṃ japedbidyāṃ māyādyāṃ vā japet sudhīḥ . badhūbījādikāṃ vāpi kavacādyāṃ japettathā .. sarvakāleṣu sarvatra kāmādyāṃ prajapet sudhīḥ . vāgbhavādyāṃ japettāntu devīṃ vākyaviśuddhaye .. asyā dhyānam . gāruḍopalasannibhāṃ maṇimayakuṇḍalamaṇḍitāṃ naumi bhālavilocanāṃ mahiṣottamāṅganiṣeduṣīm . śaṅkhacakrakṛpāṇakheṭakabāṇakārmukaśūlakān tarjanīmapi bibhratīṃ nijabāhubhiḥ śaśiśekharām .. iti tantrasāraḥ ..

mahiṣavallī, strī, (mahiṣaśabdavācyā vallī . śākapārthivādivat samāsaḥ .) latāviśeṣaḥ . chirahiṭṭī iti hindī bhāṣā .. tatparyāyaḥ . saumyā 2 pratisomā 3 antravallikā 4 khaṇḍaśākhā 5 . asyā guṇaḥ . rasavīryavipāke somavallīsamatvam . iti rājanirghaṇṭaḥ ..

mahiṣavāhanaḥ, puṃ, (mahiṣo vāhanaṃ yasya .) yamaḥ . iti śabdaratnāvalī ..

mahiṣāsuraḥ, puṃ, (mahiṣa eva mahiṣākhyo vā asuraḥ .) rambhāsuraputtraḥ . tasya utpattiryathā -- śrīaurva uvāca
     ārādhitā mahādevo rambheṇa suravairiṇā .
     cireṇa sa ca suprītastapasā tasya śaṅkaraḥ ..
     atha tuṣṭo mahādevaḥ pratyakṣaṃ rambhamuktavān .
     prīto'smi te varaṃ rambha ! varayasva yathepsitam ..
     evamuktaḥ pratyuvāca rambhastaṃ candraśekharam ..
     aputtro'haṃ mahādeva ! yadi te mayyanugrahaḥ .
     mama janmatraye puttro bhavān bhavatu śaṅkara ! ..
     avadhyaḥ sarvabhūtānāṃ jetā ca tridivaukasām .
     cirāyuśca yaśasvī ca lakṣmīvān satyasaṅgaraḥ ..
     evamuktastu daityena pratyuvāca vṛṣadhvajaḥ .
     bhavatvetadvāñchitante bhaviṣyāmi sutastava ..
     ityuktvā sa mahādevastatraivāntaradhīyata .
     rambho'pi yātaḥ svasthānaṃ harṣotphullavilocanaḥ ..
     pathi gacchan sa rambho'tha dadṛśe mahiṣīṃ śubhām .
     trihāyaṇīṃ citravarṇāṃ sundarīṃ ṛtuśālinīm ..
     sa tāṃ dṛṣṭvātha mahiṣīṃ rambhaḥ kāmena mohitaḥ .
     dorbhyāṃ gṛhītvā ca tadā cakāra suratotsavam ..
     tayoḥ pravṛtte surate sā tadā tasya tejasā .
     dadhāra mahiṣī garbhaṃ tadābhūnmahiṣāsuraḥ ..
     tasyāṃ svāṅgeṣu giriśastatputtratvamavāptavān .
     vavṛdhe sa tadā vāgbhiḥ śuklapakṣe samudravat ..
tasya yoṣidvadhyatvaṃ yathā --
     tantu kātyāyanamuniḥ śaptavān mahiṣāsuram .
     durṇayaṃ vīkṣya śiṣyārthe śiṣyānugrahakārakaḥ ..
     kātyāyanena śaptaṃ taṃ vijñāya mahiṣāsuram .
     prāha praṇayapūrbantu caṇḍikāṃ candraśekharaḥ ..
īśvara uvāca .
     devi ! kātyāyanenāpi śapto'yaṃ mahiṣāsuraḥ .
     yoṣidvināśakartrīti bhaviteti jaganmayi ! .
     niḥsaṃśayamṛṣervākyaṃ bhaviṣyati na saṃśayaḥ ..
     madīyo māhiṣaḥ kāyastvayā devi ! jaganmayi ! .
     hantavyaḥ satataṃ yogayuktaḥ pūrbe pare'pi ca ..
     harirharisvarūpeṇa tvāṃ voḍhumakṣamo'dhunā .
     mamāyaṃ māhiṣaḥ kāyastava voḍhā bhaviṣyati ..
     iti pūrbaṃ mahādevo devoṃ prārthitavān purā ..
     tena devī mahādevaṃ jagrāha mahiṣāsuram ..
     triṣu janmasu puttro'bhūt rambhasya bhagavān śivaḥ .
     sṛṣṭitrayaṃ sa rambho'pi rambha eva vyajāyata ..
     asurastādṛśastepe tapaḥ paramadāruṇam .
     tathaivārādhitaḥ śambhuḥ puttrārthe pradadau varam ..
     tathaiva mahiṣīṃ bheje prathamaṃ suratāya saḥ .
     tasyāṃ tathābhavadvīro dānavo mahiṣāsuraḥ .
     tathaiva śepe bhagavān muniḥ kātyāyanastu tam ..
     iti pravṛtte pūrbasmin parasmin sa tu janmani .
     mahiṣaḥ pūjayitvātha devīṃ varamayācata ..
     tṛtīye janmani varaṃ prāpya kalpānaśeṣataḥ .
     neha me janma bhavitetyevaṃ varamayācata ..
     tena devīpadatale tiṣṭhatyeṣo'suro'dhunā .
     notpattirapi tasyāsti saṃvartāṃstān bahūn nṛpa ! ..
     evaṃ devīprasādena mahādevāṅgasambhavaḥ .
     parāmavāpa satataṃ pratipattiṃ mahāsuraḥ ..
     iti te kathitaṃ rājan ! yathā sa mahiṣāsuraḥ .
     devīpādatalaṃ prāpya yathā so'dyāpi modate ..
iti kālikāpurāṇe 59 adhyāyaḥ .. * .. api ca . nārada uvāca .
     kaścāsau mahiṣo nāma raktabījādayaśca ke .
     kāsau kātyāyanī nāma yā jaghne mahiṣāsuram .
     etān vistaratastāta ! yathāvadvaktumarhasi ..
pulastya uvāca . śrūyatāṃ saṃpravakṣyāmi kathāṃ pāpapraṇāśinīm . sarvadā varadā durgā seyaṃ kātyāyanī mune ! .. surāsuravarau raudrau jagatkṣobhakarāvubhau . rambhaścaiva karambhaśca dvāvāstāṃ sumahābalau .. tāvaputtrau ca devarṣe ! puttrārthaṃ tepatustapaḥ . bahuvarṣagaṇān daityau sthitau pañcanade jale .. tatraiko jalamadhyastho dbitīyo'pyagnipañcamī . karambhaścaiva rambhaśca yakṣaṃ mālavaṭaṃ prati .. ekaṃ nimagnaṃ salile grāharūpeṇa vāsavaḥ . caraṇābhyāṃ samādāya nijaghāna yathecchayā .. tato bhrātari naṣṭe ca rambhaḥ kopapariplutaḥ . vahrau svaśīrṣaṃ saṃchidya hotumaicchanmahābalaḥ .. tataḥ pragṛhya keśeṣu khaḍgañca ravisaṃprabham . chettukāmo nijaṃ śīrṣaṃ vahninā pratiṣedhitaḥ .. uttiṣṭhāsura ! mā maivaṃ nāśayātmānamātmanā . dustarā paravadhyāpi svavadhyāpyatidustarā .. yacca prārthayase vīra ! taddadāmi yathepsitam . mā mriyasva mṛtasyeha naṣṭā bhavati vai kathā .. tato'bravīdvaco rambho varaṃ cenme dadāsi hi . trailokyavijayī puttraḥ syānme tvattejasādhikaḥ .. ajeyo daivataiḥ sarvaiḥ puṃbhirdaityaiśca pāvaka ! . mahābalo vāyuriva kāmarūpī kṛtāstravit .. taṃ provāca kavirbrahman ! vāḍhamevaṃ bhaviṣyati . yasyāṃ cittaṃ samālambi kariṣyasi tato'sura ! .. ityevamukto devena vahninā dānavo yayau . yaṣṭuṃ munivaṭaṃ yākṣaṃ yakṣaiśca parivāritam .. teṣāṃ padmanidhistatra vasate nānyacetanaḥ . gajāśca mahiṣāścāśvā gāvo'jāvipariplutāḥ .. tān dṛṣṭvaiva tadā cakre bhāvaṃ dānavapārthivaḥ . mahiṣyāṃ rūpayuktāyāṃ trihāyaṇyāṃ tapodhana ! .. samāgacchacca daityendraṃ kāmayantī tarasvinī . sa cābhigamanaṃ cakre bhavitavyapracoditaḥ .. tasyāṃ samabhavadgarbhastāṃ pragṛhyātha dānavaḥ . pātālaṃ praviveśātha tataḥ svabhavanaṃ gataḥ .. dṛṣṭaśca dānavaiḥ sarvaiḥ parityaktaśca bandhubhiḥ . akāryaṃ kārayatyevaṃ bhūyo mālavaṭaṃ gataḥ .. sāpi tenaiva patinā mahiṣī cārudarśanā . samaṃ jagāma tatpuṇyaṃ yakṣamaṇḍalamuttamam .. tatastu vasatastasya śyāmā sā suṣuve mune ! . ajījanat sutaṃ śubhraṃ mahiṣaṃ kāmarūpiṇam .. iti vāmanapurāṇe 17 adhyāyaḥ .. * .. anyacca . dharaṇyuvāca .
     yā sā māyā śarīrāttu brahmaṇo'vyaktajanmanaḥ .
     gāyattryaṣṭabhujā bhūtvā caitrāsuramayodhayat ..
     saiva nandābhavaddevī devakāryacikīrṣayā .
     mahiṣākhyāsuravadhaṃ kurvatī brahmaṇeritā ..
     vaiṣṇavyā ca hato deva ! kathametaddhi saṃśayaḥ ..
     varāha uvāca .
     iyaṃ jagaddhitā devī gaṅgā śaṅkarasupriyā .
     kvacit kiñcit bhavedvṛttaṃ sapadaṃ veda sarvavit .
     svāyambhuve hato daityo vaiṣṇavyā mandare girau ..
     mahiṣākhyo'paraḥ paścāt sa vai caitrāsuraḥ punaḥ .
     nandayā nihato bindhye mahābalaparākramaḥ ..
     athavā jñānaśaktiḥ sā mahiṣo'jñānamūrtimān .
     ajñānaṃ jñānasādhyantu bhavatīti na saṃśayaḥ ..
     mūrtipakṣe cetihāsamamūrte caikavaddhṛdi .
     khyāyate vedavākyaistu iha sā vedavādibhiḥ ..
iti varāhapurāṇam ..

mahiṣāsurasambhavaḥ, puṃ, (mahiṣāsurāt tanmedasaḥ sambhavatīti . sam + bhū + ac .) bhūmijagugguluḥ . iti rājanirghaṇṭaḥ .

mahiṣāsurahantrī, strī, (han + tṛc + ṅīp . mahiṣāsurasya hantrī .) durgā . yathā --
     mahiṣāsurahantryāśca pratiṣṭhā dakṣiṇāyane . iti pratiṣṭhātattvadhṛtapadmapurāṇavacanam ..

mahiṣākṣaḥ, puṃ, (mahiṣasya akṣīveti . akṣṇo'darśanāt . 5 . 4 . 76 . iti samāsānto'c .) gugguluḥ . iti rājanirghaṃṇṭaḥ .. (tathāsya paryāyaḥ .
     jaṭāṣuḥ kālaniryāsaḥ kauśiko gugguluḥ puraḥ .
     devadhūpaḥ sarvasaho mahiṣākṣaḥ palaṅkaṣā ..
iti vaidyakaratnamālāyām .. asya vyavahāraviṣayo yathā --
     mahiṣākṣo mahānīlo gajendrāṇāṃ hitāvubhau .
     viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ ..
     kadācinmahiṣākṣaśca yataḥ kaiścinnṛṇāmapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahiṣākṣakaḥ, puṃ, (mahiṣākṣa . svārthe kan .) gugguluḥ . iti rājanirghaṇṭaḥ ..

mahiṣī, strī, (mahiṣasya kṛtābhiṣekasya nṛpasya patnī . puṃyogādākhyāyām . 4 . 1 . 48 . iti ṅīṣ .) kṛtābhiṣekā rājapatnī . ityamaraḥ . 2 . 6 . 5 .. (yathā, raghau . 2 . 25 .
     itthaṃ vrataṃ dhārayataḥ prajārthaṃ samaṃ mahiṣyā mahanīyakīrteḥ .
     sapta vyatīyustriguṇāni tasya dināni dīnoddharaṇocitasya ..
) sairindhrī . auṣadhibhedaḥ . iti medinī . ṣe, 43 .. mahiṣayoṣit . tatparyāyaḥ . mandagamanā 2 mahākṣīrā 3 payasvinī 4 lulāpakāntā 5 kaluṣā 6 turaṅgadviṣaṇī 7 .. asyāḥ kṣīraguṇāḥ . madhuratvam . vipāke śītalatvam . gurutvam . balapuṣṭipradatvam . vṛṣyatvam . pittadāhāsranāśitvañca . māhiṣaṃ madhuraṃ gavyāt snigdhaṃ śukrakaraṃ guru . nidrākaramabhiṣyandi kṣudhādhikyakaraṃ himam .. tasyā dadhiguṇāḥ . madhuratvam . snigdhatvam . śleṣmakāritvam . raktapittanāśitvam . balāsravardhanatvam . balyatvam . śramaghnatvam . śodhanatvañca .
     māhiṣaṃ dadhi susnigdhaṃ śleṣmalaṃ vātapittanut .
     svādupākamabhiṣyandi vṛṣyaṃ gurvasradūṣaṇam .. * ..
asyā navanītaguṇāḥ . kaṣāyatvam . madhurarasatvam . śītatvam . vṛṣyatvam . balyatvam . grāhitvam . pittaghnatvam . tundadatvañca .
     navanītaṃ mahiṣyāstu vātaśleṣmakaraṃ guru .
     dāhapittaśramaharaṃ medaḥśukravivardhanam ..
asyā ghṛtaguṇāḥ . uttamatvam . dhṛtikaratvam . sukhadatvam . kāntikṛttvam . vātaśleṣmanāśitvam . balakaratvam . varṇapradāne kṣamatvam . durnāmagrahaṇīvikāraśamanatvam . mandānaloddīpanatvam . cakṣuṣyatvam . gavyato na śreṣṭhatvam . hṛdyatvam . manohāritvañca .
     māhiṣantu ghṛtaṃ svādu pittaraktānilāpaham .
     śītalaṃ śleṣmalaṃ vṛṣyaṃ guru svādu vipacyate ..
iti bhāvaprakāśaḥ .. * .. asyā mūtraguṇāḥ . ānāhaśophagulbhadoṣanāśitvam . kaṭutvam . uṣṇatvam . kuṣṭakaṇḍūtiśūlodararoganāśitvañca . iti rājanirghaṇṭaḥ .. (asyā dugdhaguṇāśca yathā, carake sūtrasthāne 27 adhyāye .
     mahiṣīṇāṃ gurutaraṃ gavyācchītataraṃ payaḥ .
     snehānūnamanidrāya hitamatyagnaye ca tat ..


mahiṣīpriyā, strī, (mahiṣīṇāṃ priyā .) śūlītṛṇam . iti rājanirghaṇṭaḥ ..

mahī, strī, (mahyate iti . mah + ac . maha + gaurādibhyaśca . 4 . 1 . 41 . iti ṅīṣ . yadvā, mahi . kṛdikārāditi ṅīṣ .) pṛthivī . ityamaraḥ . 2 . 1 . 3 . (yathā viṣṇupurāṇe . 1 . 4 . 29 .
     uttiṣṭhatastasya jalārdrakukṣe rmahāvarāhasya mahīṃ vidhārya .
     vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayo juṣanti ..
) nadīviśeṣaḥ . sā ca mālavadeśe vartate . iti medinī . he, . 7 .. tajjalaguṇāḥ .
     mahījalantu susvādu balyaṃ pittaharaṃ guru . iti rājanirghaṇṭaḥ .. gauḥ . iti jaṭādharaḥ .. hilamocikā . iti trikāṇḍaśeṣaḥ .. (lokaḥ . yathā, ṛgvede . 3 . 56 . 2 .
     tisro mahīruparāstasthuḥ .. mahīḥ lokāḥ . iti tadbhāṣye sāyanaḥ ..)

mahīkṣit, puṃ, (mahyāṃ kṣayate īṣṭe . kṣi + kvip . tuk ca .) rājā . ityamaraḥ . 2 . 8 . 1 .. (yathā, mahābhārate . 7 . 44 . 24 ..
     rathacaryāstramāyābhirmohayitvā parantapaḥ .
     bibheda śatadhā rājan ! śarīrāṇi mahīkṣitām ..
)

mahījaṃ, klī, (mahyāṃ jāyate iti . jana + ḍaḥ .) ārdrakam . iti rājanirghaṇṭaḥ .. bhūmijāte . tri .. (yathā, mahābhārate . 6 . 87 . 3-4 .
     āraṭṭānāṃ mahījānāṃ sindhujānāñca sarvaśaḥ .
     vānāyujānāṃ śubhrāṇāṃ tathā parvatavāsinān .
     vājināṃbahubhiḥ saṃkhye samantāt paryavārayan ..
)

mahījaḥ, puṃ, (mahyāṃ jātaḥ . jana + ḍaḥ .) maṅgalagrahaḥ . yathā, samayapradīpe .
     ravau rasābdhī sitagau hayābdhī dvayaṃ mahīje vidhuje śarāṣṭau .
     gurau śarāṣṭau bhṛguje tṛtīyaṃ śanau rasādyantamiti kṣapāyām ..


mahīdhraḥ, puṃ, (mahīṃ dharatīti . dhṛ + kaḥ .) parvataḥ . ityamaraḥ . 2 . 3 . 1 .. (yathā, śrībhāgavate . 2 . 7 . 32 .
     gaupairmakhe pratihate brajaviplavāya deve'bhivarṣati paśūn kṛpayā rirakṣuḥ .
     dhartocchilīndhramiva saptadināni saptavarṣo mahīdhramanaghaikakare salīlam ..
mahīṃ dharati uddharatīti . dhṛ + kaḥ . maheruddhartā . yathā, tatraiva . 3 . 13 . 26 .
     utkṣiptabālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak .
     khurāhatābhraḥ sitadaṃṣṭra īkṣājyotirbabhāse bhagavān mahīdhraḥ ..
mahīdhraḥ pṛthivyā uddhartā . iti taṭṭīkāyāṃ svāmī ..)

mahīpālaḥ, puṃ, (mahīṃ pālayatīti . pāla + aṇ .) rājā . yathā, mārkaṇḍeyapurāṇe . 88 . 61 .
     sa papāta mahīpṛṣṭhe śastrasaṃghasamāhataḥ .
     nīraktaśca mahīpāla ! raktavījo mahāsuraḥ ..
(rājaviśeṣaḥ . yathā, kathāsaritsāgare . 56 . 7 .
     candrasvāmin ! mahīpālo nāmnā kāryaḥ sutastvayā .
     rājā bhūtvāciraṃ yasmāt pālayiṣyatyayaṃ mahīm ..
)

mahīprācīraṃ, klī, (mahyāḥ prācīramiva . sarvadikṣu sthitatvāttathātvam .) samudraḥ . iti trikāṇḍaśeṣaḥ ..

mahībhṛt, puṃ, (mahīṃ bibharti dharatīti . bhṛ + kvip . hrasvasya piti kṛti tuk . 6 . 1 . 71 . iti tugāgamaśca .) parvataḥ . yathā, kumārasambhave . 1 . 27 .
     mahībhṛtaḥ puttravato'pi dṛṣṭistasminnapatye na jagāma tṛptim .
     anantapuṣpasya madhorhi cūte dvirephamālāḥ saviśeṣasaṅgāḥ ..
(mahīṃ bibharti pālayatīti . bhṛ + kvip .) rājā . yathā, mārkaṇḍeyapurāṇe . 81 . 13 .
     ye mamānugatā nityaṃ prasādadhanabhojanaiḥ .
     anuvṛttiṃ dhruvaṃ te'dya kurvantyanyamahībhṛtām ..


mahīmayaḥ, tri, (mahyā vikāro'vayavo veti . mahī + mayaṭ .) mṛttikānirmitaḥ . yathā -- mārkaṇḍeyapurāṇe . 93 . 7 .
     tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm .
     arhaṇāñcakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ ..


mahīruhaḥ, puṃ, (mahyāṃ rohati jāyata iti . ruha + kaḥ .) vṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 . (yathā, viṣṇupurāṇe . 1 . 15 . 1 .
     tapaścaratsu pṛthivīṃ pracetaḥsu mahīruhāḥ .
     arakṣyamāṇāmāvavrurbabhūvātha prajākṣayaḥ ..
) śākavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mahīlatā, strī, (mahyā lateva .) kiñculukaḥ . ityamaraḥ . 1 . 10 . 21 .. (viśeṣo'syāḥ kiñculukaśabde jñātavyaḥ ..)

mahīsutaḥ, puṃ, (mahyāḥ sutaḥ .) maṅgalaḥ . ityamaraḥ . 1 . 3 . 25 .. (yathā, bṛhatsaṃhitāyām . 104 . 14 .
     ripugadakopabhayāni pañcame tanayakṛtāśca śuco mahīsute .
     dyutirapi nāsya ciraṃ bhavet sthirā śirasi kaperiva mālatī kṛtā ..
)

mahecchaḥ, puṃ, (mahatī icchā yasya . hrasvaśca sāmāsikaḥ .) mahāśayaḥ . ityamaraḥ . 3 . 1 . 3 .. (yathā, bṛhatsaṃhitāyām . 16 . 38 .
     pratyantadhanimahecchavyavasāyaparākramopetāḥ ..)

mahendraḥ, puṃ, (mahāṃścāsāvindraśca aiśvaryavānityarthaḥ .) viṣṇuḥ . iti mahābhārate tasya sahasranāmastotram .. śakraḥ . (yathā, bhāgavate . 6 . 13 . 6 .
     ṛṣayastadupākarṇya mahendramidamabravīt ..) jambudvīpasya parvataviśeṣaḥ . iti medinī . re, 200 .. (sa ca saptakulācalānāmanyatamaḥ . yathā, mārkaṇḍeye . 57 . 10 .
     mahendro malayaḥ sahyaḥ suktimānṛkṣaparvataḥ .
     bindhyaśca pāripātraśca saptaivātra kulācalāḥ ..
)

mahendrakadalī, strī, (mahendrasambhavā tadbarṇā vā kadalī .) kadalībhedaḥ . iti rājanirghaṇṭaḥ ..

mahendranagarī, strī, (mahendrasya nagarī .) amarāvatī . iti śabdaratnāvalī ..

mahendravāruṇī, strī, (mahendravaruṇayoriyaṃ priyatvāt . aṇ . ṅīṣ .) latāviśeṣaḥ . vaḍa mākāla iti bhāṣā .. tatparyāyaḥ . citravallī 2 mahāphalā 3 mahendrī 4 citraphalā 5 trapusī 6 trapusā 7 ātmarakṣā 8 viśālā 9 dīrghavallī 10 mahatphalā 11 mahadvāruṇī 12 bṛhatphalā 13 bṛhadvāruṇī 14 saumyā 15 gajacirbhiṭā 16 citradevī 17 dhanuḥśreṇī 18 sthāṇukarṇī 19 marusambhavā 20 . asyā guṇāḥ . indravāruṇīguṇabhāgitvam . rase vīrye vipāke ca kiñcidguṇādhikatvañca . iti rājanirghaṇṭaḥ ..

mahendrāṇī, strī, (mahendrasya bhāryeti . mahendra . puṃyogādākhyāyām . 4 . 1 . 48 . iti ṅīṣ . indravaruṇeti . 4 . 1 . 49 . iti ānugāgamaḥ .) indrabhāryā . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 41 . 13 .
     tato muhūrtādbhagavānairāvataśirogataḥ .
     ājagāma mahendrāṇyā śakraḥ suragaṇairvṛtaḥ ..
)

maheraṇā, strī, (mahat īraṇaṃ preraṇamasyāḥ . yadbā, mahaṃ gajotsavamīrayatīti . īra + lyuḥ . ṭāp .) śallakīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 34 .. maheruṇā ityapi pāṭhaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathāsyāḥ paryāyaḥ .
     śallakī gajabhakṣyā ca suvahā surabhīrasā .
     maheraṇā kundurukī vallakī ca bahusravā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mahelā, strī, (mahyate pūjyata iti . mah + salikalyanimahīti . uṇā 01 . 55 . iti ilac . pṛṣodarāditvādikārasyaikāraḥ . yadbā, mahasyotsavasya ilā bhūmiḥ .) nārī . iti śabdaratnāvalī .. (yathā, nalodaye . 2 . 58 .
     sasamudramahelābhisphuritaguṇābhistatasmaramahelābhi śrīḥ pravaramahelābhistathaiva yuvapaṃktibhiḥ paramahelābhiḥ ..)

mahelikā, strī, (mahela + svārthe kan . ṭāp . akārasyetvam .) nārī . iti śabdaratnāvalī ..

maheśaḥ, puṃ, (mahān īśaḥ .) śivaḥ . iti śabdaratnāvalī .. (yathā, śivadhyānam .
     dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsam ..)

maheśabandhuḥ, puṃ, (maheśo badhyate vaśīkriyate yena lakṣmīstanajanyatvāt .) śrīphalavṛkṣaḥ . iti śabdacandrikā ..

maheśvaraḥ, puṃ, (mahāṃścāsāvīśvaraśca kartumakartumanyathākartuṃ vā samarthaḥ . yadvā, mahatyā mahāmāyayā īśvaraḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 32 .. asya vyutpattiryathā --
     viśvasthānāñca sarveṣāṃ mahatāmīśvaraḥ svayam .
     maheśvarañca tenemaṃ pravadanti manīṣiṇaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 53 adhyāyaḥ .. asya vivāhasmaraṇaphalaṃ yathā --
     maheśvarasamāyuktamīdṛśaṃ yaḥ smaret hṛdā .
     satataṃ tasya kalyāṇaṃ vāñchitañca bhaviṣyati ..
iti kālikāpurāṇe śivavivāhe 43 adhyāyaḥ .. (parameśvaraḥ . taduktaṃ nyāyaśāstre . vāyornavaikādaśa tejaso guṇā jalakṣitiprāṇabhṛtāṃ caturdaśa . dikkālayoḥ pañca ṣaḍeva cāmbare maheśvaro'ṣṭau manasastathaiva ca .. mahān īśvaraḥ prajānāṃ prabhuḥ . aiśvaryaśālī rājā . yathā, mahābhārate . 1 . 228 . 29 .
     tataḥ śakro'tisaṃkruddhastridaśānāṃ maheśvaraḥ .
     pāṇḍaraṃ gajamāsthāya tāvubhau samupādravat ..
)

maheśvarakaracyutā, strī, (maheśvarasya karāt cyutā .) karatoyā nadī . iti kecit .. gaurīvivāhasamaye śaṅkarakaragalitasaṃpradānatoynaprabhavatvāt karasya toyaṃ vidyate'treti karatoyā . ityamaraṭīkāyāṃ bharataśca ..

maheśvarī, strī, (maheśvarasya strī . maheśvara + ṅīṣ . mahatī cāsau īśvarī mahadādīnāṃ niyantrīti vā .) maheśvarapatnī . yathā -- aiṃ pātu dakṣanetraṃ me hrīṃ pātu vāmalocanam . śrīṃ pātu dakṣakarṇaṃ me trivarṇātmā maheśvarī .. iti tantrasāre bhuvaneśvarīkavacam .. aparājitā . iti śabdacandrikā .. kāṃsyam . iti hemacandraḥ . 4 . 114 .. rājarītiḥ . iti rājanirghaṇṭaḥ ..

mahairaṇḍaḥ, puṃ, (mahāṃścāsāveraṇḍaśca .) sthūlairaṇḍaḥ . iti rājanirghaṇṭaḥ ..

mahailā, strī, (mahatī cāsāvelā ca .) sthūlailā . iti rājanirghaṇṭaḥ .. (guṇādiviṣayo'syāḥ sthūlailāśabde draṣṭavyaḥ ..)

mahokṣaḥ, puṃ, (mahān ukṣā . acaturavicatureti . 5 . 4 . 77 . iti samāsāntaḥ ac . nipātitaśca .) bṛhadvṛṣaḥ . ityamaraḥ . 2 . 9 . 61 .. tatparyāyaḥ . vṛṣabhaḥ 2 vṛṣaḥ 3 puṅgavaḥ 4 balī 5 gonāthaḥ 6 ṛṣabhaḥ 7 gopriyaḥ 8 ukṣā 9 gopatiḥ 10 . iti rājanirghaṇṭaḥ .. (yathā, kathāsaritsāgare . 60 . 66 .
     mahokṣaḥ sa tvayā dṛṣṭaḥ saṃstavaśca kṛto yadi .
     tadihānaya taṃ yuktyā tāvat paśyāmi kīdṛśaḥ ..
)

mahoṭikā, strī, (mahāntaḥ phalebhyaḥ sthūlā uṭā patrāṇyasyāḥ . tataḥ svārthe kan . ṭāp . akārasyetvam .) bṛhatī . iti rājanirghaṇṭaḥ ..

mahoṭī, strī, (mahānta uṭāḥ patrāṇi yasyāḥ .) bṛhatī . iti bhāvaprakāśaḥ .. bṛhadutpalañca ..

mahotka, strī, (mahān utkaḥ darśanotsuko loko yasyāḥ .) vidyut . iti kecit ..

mahotpalaṃ, klī, (mahacca tat utpalañca .) padmam . sārasapakṣī . ityamaraḥ . 1 . 30 . 39 ..

mahotsavaḥ, puṃ, (mahāṃścāsāvutsavaśca .) atiśayasukhajanakakarma . yathā --
     sarvaiśca janmadivase snātairmaṅgalapāṇibhiḥ .
     gurudevāgniviprāśva pūjanīyāḥ prayatnataḥ ..
     svanakṣatrañca pitarau tathā devaprajāpatiḥ .
     pratisaṃvatsarañcaiva kartavyaśca mahotsavaḥ ..
iti tithyāditattve brahmapurāṇavacanam .. api ca . kālikāpurāṇe 69 adhyāye .
     durgātantreṇa mantreṇa kuryāddargāmahotsavam .
     mahānavamyāṃ śaradi balidānaṃ nṛpādayaḥ ..


mahotsāhaḥ, tri, (mahān utsāho yasya .) atiśayotsāhayuktaḥ . (yathā, mahābhārate . 5 . 51 . 1 .
     sarva ete mahotsāhā ye tvayā parikīrtitāḥ .
     ekatastveva te sarve sametā bhīma ekataḥ ..
) tatparyāyaḥ . mahodyamaḥ 2 . ityamaraḥ . 3 . 1 . 3 .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 31 .
     atīndriyo mahāmāyo mahotsāhomahābalaḥ ..)

[Page 3,681b]
mahotsāhaḥ, puṃ, (mahān utsāho yasya .) rājyāṅgaprāptarājapuruṣaḥ . yathā --
     sampannastu prakṛtibhirmahotsāhaḥ kṛtaśramaḥ .. iti śabdamālā .. atiśayodyamaśca ..

mahodadhiḥ, puṃ, (mahāṃścāsāvudadhiśca .) samudraḥ . yathā, mahānāṭake .
     laṅkā dagdhā vanaṃ bhagnaṃ laṅghitaśca mahodadhiḥ .
     yat kṛtaṃ rāmadūtena sa rāmaḥ kiṃ kariṣyati ..


mahodayaṃ, klī, (mahān udaya unnatiryasmin .) puraviśeṣaḥ . tatparyāyaḥ . kānyakubjam 2 kanyākubjam 3 gādhipuram 4 kauśam 5 kuśasthalam 6 . iti hemacandraḥ ..

mahodayaḥ, puṃ, (mahān udayaḥ samunnatiryasmin .) kānyakubjadeśaḥ . ādhipatyam . (mahān udaya utkarṣo yasmin .) apavargaḥ . iti medinī . ye, 126 .. (mahān udaya utkarṣo yasya .) svāmī . iti hemacandraḥ . 3 . 497 .. (mahān udayaḥ phalaṃ yasmin yasmādbā . mahāphale, tri . yathā, manau . 7 . 55 .
     api yat sukaraṃ karma tadapyekena duṣkaram .
     viśeṣato'sahāyena kintu rājyaṃ mahodayam ..
mahodayaṃ mahāphalam . iti taṭṭīkāyāṃ kullūkabhaṭṭhaḥ ..)

mahodayā, strī, (mahānudayo yasyāḥ . ṭāp .) nāgabalā . iti rājanirghaṇṭaḥ ..

mahodarī, strī, mahāśatāvarī . iti bhāvaprakāśaḥ .. (mahat udaramasya .) bṛhadudarayukte, tri .. (mahacca tadudarañca . bṛhadudare, klī . yathā, śrībhāgavate . 9 . 7 . 17 .
     pitaraṃ varuṇagrastaṃ śrutvā jātamahodaram .
     rohito grāmameyāya tamindraḥ pratyavedhata ..
puṃ, nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 16 .
     karkarākarkarau nāgau kuṇḍodaramahodarau .. dānavaviśeṣaḥ . yathā, tatraiva . 1 . 65 . 25 .
     ekapādekacakraśca virūpākṣamahodarau .. dhṛtarāṣṭrasya putraviśeṣaḥ . yathā, tatraiva . 1 . 67 . 97 .
     senāpatiḥ susenaśca kuṇḍodaramahodarau .)

mahodyamaḥ, tri, (mahān udyamo yasya .) mahotsāhaḥ . ityamaraḥ . 3 . 1 . 3 . (yathā, rājataraṅgiṇyām . 5 . 141 .
     atha nirjitya dāyādāṃllabdhvā lakṣmīṃ kṣitīśvaraḥ .
     jiṣṇurdigvijayaṃ kartuṃ śrīmānāsīnmahodyamaḥ ..
mahānudyamaḥ .) atiśayodyoge, puṃ ..

mahonnataḥ, puṃ, (mahānatiśaya unnataḥ .) tālavṛkṣaḥ . iti bhāvaprakāśaḥ .. atyunnatiyukte, tri ..

mahonnatiḥ, strī, (mahatī cāsāvunnatiśca .) atiśayavṛddhiḥ . yathā --
     bhūyātte mahadaiśvaryaṃ puttrādīnāṃ mahonnatiḥ .
     avyādhinā śarīreṇa ciraṃ jīva sukhī bhava ..
ityudbhaṭaḥ ..

mahonmadaḥ, puṃ, (mahānatiśaya unmadaḥ .) matsyaviśeṣaḥ . phalui iti bhāṣā . yathā --
     rājagrīvaścitraphalaḥ phalakī ca mahonmadaḥ .. iti śabdaratnāvalī .. atyunmatte tri ..

mahoragaṃ, klī, (mahān uraga iva .) tagaramūlam . iti ratnamālā ..

mahoragaḥ, puṃ, (mahāṃścāsāvuragaśca .) sarpagaṇaviśeṣaḥ . iti hemacandraḥ . 2 . 4 .. bṛhatsarpamātrañca .. (yathā, bhāgavate . 8 . 10 . 47 .
     mahoragāḥ samutpetuḥ dandaśūkāḥ savṛścikāḥ ..)

maholkā, strī, (mahatī cāsāvulkā ca .) ulkāviśeṣaḥ . yathā -- vidutstanitanirghātamaholkānāñca saṃplave . ākālikamanadhyāyameteṣu manurabravīt .. maholkānāñca saṃplave itastato'nekamaholkānāṃ sannipāte . ulkālakṣaṇamāha bṛhadvaśiṣṭhaḥ .
     bṛhacchikhā ca sūkṣmāgrā raktanīlaśikhojjvalā .
     pauruṣī ca pramāṇena ulkā nānāvidhā smṛtā ..
iti tithyāditattvam ..

mahaujāḥ, [s] tri, atitejoyuktaḥ . mahadojo yasyetivigrahe bahubrīhau prathamaikavacane atvaso'dhāvityanena dīrghe kṛte mahaujā itipadaṃ niṣpannam .. (yathā, manau . 1 . 61 .
     svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo'pare .
     sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ ..
kāleyaputtrāsuraviśeṣaḥ . yathā, mahābhārate 1 . 67 . 53 .
     pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ .
     mahaujā iti vikhyāto babhūveha parantapaḥ ..
)

mahauṣadhaṃ, klī, (mahat auṣadham .) bhūmyāhulyam . śuṇṭhī . (paryāyo yathā --
     śuṇṭhī viśvā ca viśvañca nāgaraṃ viśvabheṣajam ūṣaṇaṃ kaṭubhadrañca śṛṅgaveraṃ mahauṣadham .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) laśunam . (paryāyo yathā --
     laśunastu rasonaḥ syādugragandho mahauṣadham .
     ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) vārāhīkandaḥ . vatsanābhaḥ . iti rājanirghaṇṭaḥ .. pippalī . iti śabdacandrikā .. ativiṣā . ityamaraḥ . 2 . 9 . 38 .. (mahābheṣajam . yathā, kathāsaritsāgare . 66 . 39 .
     svabhartṝn prerya teṣāñca mahāsattvānmahauṣadhaiḥ .
     cikitsāṃ kārayāmāsurnottasthuśca tadantikāt ..
)

[Page 3,682a]
mahauṣadhiḥ, strī, (mahatī oṣadhiḥ .) dūrvā . lajjālukṣupaḥ . iti śabdacandrikā .. mahāsnānīyadravyaviśeṣaḥ . yathā --
     sahadevī tathā vyādhrī balā cātibalā tathā .
     śaṅkhapuṣpī tathā siṃhī aṣṭamī ca suvarcalā ..
     mahauṣadhyaṣṭakaṃ proktaṃ mahāsnāne niyojayet ..
iti govindānandadhṛtamatsyapurāṇavacanam .. apica .
     pṛśniparṇī śyāmalatā bhṛṅgarājaḥ śatāvarī .
     guḍūcī sahadevī ca mahauṣadhigaṇaḥ smṛtaḥ ..
iti śabdacandrikā .. śreṣṭhauṣadhiśca . (yathā, mahābhārate . 3 . 288 . 6 .
     viśalyau cāpi sugrīvaḥ kṣaṇenaitau cakāra ha .
     viśalyayā mahauṣadhyā divyamantraprayuktayā ..
sañjīvanī . yathā, raghau . 12 . 61 .
     dṛṣṭā vicinvatā tena laṅkāyāṃ rākṣasīvṛtā .
     jānakīviṣavallībhiḥ parīteva mahauṣadhiḥ ..
mahauṣadhīḥ sañjīvanī lateva . iti taṭṭīkāyāṃ mallināthaḥ ..)

mahauṣadhī, strī, (mahauṣadhi + ṅīp .) śvetakaṇṭakārī . brāhmī . (paryāyo'syā yathā --
     brāhmī kapotavaṅkā ca somavallī sarasvatī .
     maṇḍūkaparṇī māṇḍūkī tvāṣṭrī divyā mahauṣadhī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kaṭukā . ativiṣā . iti rājanirghaṇṭaḥ .. hilamocikā . iti trikāṇḍaśeṣaḥ ..

ṅa ya māne . iti kavikalpadrumaḥ .. (divā°ātma°-saka°-aniṭ .) ṅa ya māyate . iti durgādāsaḥ ..

ṅa li śabde . māne . iti kavikalpadrumaḥ .. (hvā°-ātma°-saka°-aniṭ .) ṅa li mimīte . śrutyā dharmaṃ mimīte yaḥ . iti halāyudhaḥ .. iti taṭṭīkāyāṃ durgādāsaḥ ..

la māne . iti kavikalpadrumaḥ .. (adā°-para°saka°-aniṭu .) la māti bhūmiṃ nalena rājā . na mānti mānino yasya yaśastribhuvanodare .. iti halāyudhaḥ .. iti durgādāsaḥ ..

, vya (mā + kvip .) vāraṇam . (yathā rāmāyaṇe . 1 . 2 . 15 .
     mā niṣāda ! pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ ..) vikalpaḥ . iti medinī . avyayavarge, 49 ..

, strī, (mā + kvip . yadbā, mā + ka . tata ṣṭāp .) lakṣmīḥ . iti medinī . me, 1 .. mātā . (yathā, sāhityadarpaṇe . 10 ma .
     māramā suṣamā cārurucā mārabadhūttamā .
     māttadhūrtatamāvāsā sā vāmā me'stu mā ramā ..
) mānam . ityekākṣarakoṣaḥ śabdaratnāvalī ca ..

, tri, (asmad + dvitīyaikavacane . tvā mau dvitīyāyāyāḥ . 8 . 1 . 23 . iti māmityasya sthāne vikalpena mādeśaḥ .)

māṃ tri, (asmad + dvitīyaikavacane . tvā mau dvitīyāyāyāḥ . 8 . 1 . 23 . iti māmityasya sthāne vikalpena mādeśaḥ .) madīyā karmatā . āmāke iti bhāṣā .. asmacchabdāt dbitīyaikavacananiṣpannaṃ padam . iti vyākaraṇam .. (yathā, devībhāgavate . 1 . 5 . 66 . madīyā karmatā . āmāke iti bhāṣā .. asmacchabdāt dbitīyaikavacananiṣpannaṃ padam . iti vyākaraṇam .. (yathā, devībhāgavate . 1 . 5 . 66 .
     sindhoḥ putryāṃ roṣitā kiṃ tvamādye ! kasmādenāṃ prekṣase nāthahīnām .
     kṣantavyaste svāṃśajātāparādho vyutthāpyainaṃ moditāṃ māṃ kuruṣva ..
)

māṃsaṃ, klī, (manyate iti . manajñāne + manerdīrghaśca . uṇā° 3 . 64 . iti saḥ dīrghaśca .) raktajadhātuviśeṣaḥ . mās iti bhāṣā .. sa tu garbhasthabālakasyāṣṭabhirmāsairbhavati . iti sukhabodhaḥ .. bhāgavatamate catubhirmāsairbhavati . tatparyāyaḥ . piśitam 2 tarasam 3 palalam 4 kravyam 5 āmiṣam 6 palam 7 . ityamaraḥ . 2 . 6 . 63 .. asrajam 8 jāṅgalam 9 kīram 10 . sarvasāṃsaguṇāḥ . vātanāśitvam . vṛṣyatvam . balyatvam . rucyatvam . bṛṃhaṇatvam . deśasthānasātmyasaṃsthāsvabhāvairbhūyo nānārūpatvañca .. * .. prasahabhūśayānūpavārijavāricārimāṃsaguṇāḥ . gurutvam . uṣṇatvam . madhuratvam . snigdhatvam . vātaghnatvam . śukravardhanatvañca .. * .. viṣkirapratudajāṅgalamāṃsaguṇāḥ . laghutvam . śītatvam . madhuratvam . kaṣāyatvam . nṛṇāṃ hitatvañca .. * .. aṅgaviśeṣamāṃsaguṇāḥ .
     ekadehe'pi pūrbārdhaṃ mṛgāṇāṃ pakṣiṇāṃ param .
     sarveṣāñca śiraskandhaplīhacarmayakṛdgudam ..
     pādapucchāntamastiṣkamuṣkakroḍāśca mehanāḥ .
     dhātavaḥ śoṇitādyāśca guravaḥ syuryathottaram ..
praśastāpraśastamāṃsaṃ yathā --
     vayasthaṃ nirviṣaṃ sadyohataṃ māṃsaṃ praśasyate ..
     mṛtañca vyādhitaṃ vyuṣṭaṃ vṛddhaṃ bālaṃ viṣairhatam .
     agocarahataṃ vyāḍasūditaṃ māṃsamutsṛjet ..
aṣṭavidhā māṃsayoniryathā . prasahāḥ 1 prasahyabhakṣaṇāt kuraraśyenādayaḥ . bhūśayāḥ 2 vilaśāyitvāt nakulagodhādayaḥ . ānūpāḥ 3 khaḍgamahiṣavarāhādayaḥ . jalajāḥ 4 kumbhīrā dayaḥ . jalecarāḥ 5 haṃsavakaprabhṛtayaḥ . jāṅgalāḥ 6 hariṇacchāgādayaḥ . viṣkirāḥ 7 vikīrṇacaraṇāt tittiramayūrakukkuṭādayaḥ . pratudāḥ 8 pratudyacaraṇāt kapotapārāvatādayaḥ . iti rājanirghaṇṭaḥ .. * .. api ca .
     māṃsaṃ vātaharaṃ sarvaṃ bṛṃhaṇaṃ balapuṣṭikṛt .
     prīṇanaṃ guru hṛdyañca madhuraṃ rasapākayoḥ .. * ..
atha tadbhedāḥ .
     māṃsavargo dbidhā jñeyo jāṅgalānūpabhedataḥ .. tatra jāṅgalasya lakṣaṇaṃ guṇāśca .
     māṃsavargo'tra jaṅghālā vilasthāśca guhāśayāḥ .
     tathā parṇamṛgā jñeyā viṣkirāḥ pratudā api ..
     prasahā athaca grāmyā aṣṭau jāṅgalajātayaḥ .
     jāṅgalā madhurā rūkṣāstuvarā laghavastathā ..
     balyāste bṛṃhaṇā vṛṣyā dīpanā doṣahāriṇaḥ .
     mūkatāṃ minminatvañca gadgadatvārdite tathā ..
     vādhiryamaruciṃ chardipramehamukhajān gadān .
     ślīpadaṃ galagaṇḍañca nāśayantyanilāmayān .. * ..
athānūpasya lakṣaṇaṃ guṇāśca .
     kūlecarāḥ plavāścāpi koṣasthāḥ pādinastathā .
     matsyā ete samākhyātāḥ pañcadhānūpajātayaḥ ..
     ānūpā madhurāḥ snigdhā guravo vahnisādanāḥ .
     śleṣmalāḥ picchilāścāpi māṃsapuṣṭipradā bhṛśam ..
     tathābhiṣyandinaste hi prāyo'pathyatamāḥ smṛtāḥ .. * ..
atha jāṅgalānāṃ gaṇanā viśiṣṭā guṇāśca .
     hariṇaiṇakuraṅgarṣyapṛṣatanyaṅkuśambarāḥ .
     rājīvo'pi ca muṇḍī cetyādyā jāṅgalasaṃjñakāḥ ..
     hariṇastāmravarṇaḥḥ syādeṇaḥ kṛṣṇaḥ prakīrtitaḥ .
     kuraṅga īṣattāmraḥ syāddhariṇākṛtiko mahān ..
     ṛṣyo nīlāṇḍako loke saroru iti kīrtitaḥ .
     pṛṣataścandrabinduḥ syāddhariṇāt kiñcidalpakaḥ ..
     nyaṅkurvahuviṣāṇo'tha śambaro gavayo mahān .
     rājīvastu mṛgo jñeyo rājībhiḥ parito vṛtaḥ ..
     yo mṛgaḥ śṛṅgahīnaḥ syāt sa muṇḍīti nigadyate .
     jaṅghālāḥ prāyaśaḥ sarve pittaśleṣmaharāḥ smṛtāḥ .
     kiñcidvātakarāścāpi laghavo balavardhanāḥ ..
atha vileśayānāṃ gaṇanā guṇāśca .
     godhāśaśabhujaṅgākhuśallakyādyā vileśayāḥ .
     vileśayā vātaharā madhurā rasapākayoḥ .
     vṛṃhaṇā baddhaviṇmūtrā vīryoṣṇā api kīrtitāḥ ..
atha guhāśayānāṃ gaṇanā guṇāśca .
     siṃhavyāghravṛkā ṛkṣatarakṣudbīpinastathā .
     babhrujambukamārjārā ityādyāstu guhāśayāḥ ..
     sthūlapuccho raktanetro babhrubhedaḥ sanākulaḥ .
     guhāśayā vātaharā gurūṣṇamadhurāśca te .
     snigdhā balyā hitā nityaṃ netraguhyavikāriṇām ..
atha parṇamṛgāṇāṃ gaṇanā guṇāśca .
     vanaukovṛkṣamārjāravṛkṣamarkaṃṭikādayaḥ .
     ete parṇamṛgāḥ proktāḥ suśrutādyairmaharṣibhiḥ ..
     smṛtāḥ parṇamṛgā vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ .
     śvāsārśaḥkāśaśamanāḥ sṛṣṭamūtrapurīṣakāḥ ..
atha viṣkirāṇāṃ gaṇanā guṇāśca .
     vartakālāvavikirakapiñjalakatittirāḥ .
     kuliṅgakukkuṭādyāśca viṣkirāḥ samudāhṛtāḥ ..
     vikīrya bhakṣayantyete yasmāt tasmāddhi viṣkirāḥ .
     kapiñjalā iti prājñaiḥ kathitā gauratittirāḥ ..
     viṣkirā madhurāḥ śītāḥ kaṣāyāḥ kaṭupākinaḥ .
     balyā vṛṣyāstridoṣaghnāḥ pathyāste laghavaḥ smṛtāḥ ..
atha pratudānāṃ gaṇanā guṇāśca .
     kālakaṇṭhakahārītakapotaśaśapatrakāḥ .
     sārikā khañjarīṭaśca pikādyāḥ pratudāḥ smṛtāḥ ..
     pratudya bhakṣayantyete tuṇḍena pratudāstataḥ .
     kapoto dhavalaḥ pāṇḍuḥ śatapatro bṛhacchukaḥ .
     pratudā madhurāḥ pittakaphaghnāstu varā himāḥ .
     laghavo baddhavarcaskāḥ kiñcidvātakarāḥ smṛtāḥ ..
atha prasahānāṃ gaṇanā guṇāśca .
     kāko gṛdhra ulūkaśca cillaśca śaśaghātakaḥ .
     cāṣo bhāṣaśca kurara ityādyāḥ prasahāḥ smṛtāḥ .
     prasahāḥ kīrtitā ete prasahyācchidya bhakṣaṇāt .
     prasahāḥ khalu vīryoṣṇāḥ ṣaṇmāsaṃ bhakṣayanti ye ..
     te śoṣabhasmakonmādaiḥ śukrakṣīṇā bhavanti hi ..
śaśaghātakasthāne śataghātako'pi pāṭhaḥ . vāja iti loke .. * .. atha grāmyāṇāṃ gaṇanā guṇāśca .
     chāgameṣabṛṣāśvādyā grāmyāḥ proktā maharṣibhiḥ .
     grāmyā vātaharāḥ sarve dīpanāḥ kaphapittalāḥ .
     madhurā rasapākābhyāṃ bṛṃhaṇā balavardhanāḥ ..
atha kūlecarāṇāṃ gaṇanā guṇāśca .
     lulāpagaṇḍavārāhacamarīvāraṇādayaḥ .
     ete kūlecarāḥ proktā yataḥ kūle carantyamī ..
     kūlecarā marutpittaharā vṛṣyā balāvahāḥ .
     madhurāḥ śītalāḥ snigdhā mūtralāḥ śleṣmavardhanāḥ ..
atha plavānāṃ gaṇanā guṇāśca .
     haṃsasārasakācākṣavakakrauñcasarārikāḥ .
     nandīmukhī sakādambā balākādyāḥ plavāḥ smṛtāḥ .
     plavante salile yasmādete tasmāt plavāḥ smṛtāḥ ..
     sthūlā kaṭhorā vṛttā ca yasyāścañcūparisthitā .
     guṭikā cañcusadṛśī jñeyā nandīmukhīti sā ..
     plavāḥ pittaharāḥ snigdhā madhurā guravo himāḥ .
     vātaśleṣmapradāścāpi balaśukrakarāḥ sarāḥ ..
atha koṣasthānāṃ gaṇanā guṇāñca .
     śaṅkhaḥ śaṅkhanakhaścāpi śuktiśambūkakarkaṭāḥ .
     jīvā evambidhāścānye koṣasthāḥ parikīrtitāḥ ..
     koṣasthā madhurāḥ snigdhāḥ pittavātaharā himāḥ .
     bṛṃhaṇā bahuvarcaskā vṛṣyāśca balavardhanāḥ ..
atha pādināṃ gaṇanā guṇāśca .
     kumbhīrakūrmanakrāśca godhāmakaraśaṅkarāḥ .
     ghaṇṭikaḥ śiśumāraścetyādayaḥ pādinaḥ smṛtāḥ ..
     pādino'pi ca ye te tu koṣasthānāṃ guṇaiḥ samāḥ ..
iti bhāvaprakāśaḥ .. anyacca .
     māṃsaṃ vātaharaṃ vṛṣyaṃ vṛṃ haṇaṃ balavardhanam .
     prīṇanaṃ guru hṛdyañca madhuraṃ rasapākayoḥ ..
tasyotpattisthānamaṣṭavidhaṃ yathā --
     prasahya bhakṣayantyate prasahāstena kīrtitāḥ .
     bhūśayā bilaśāyitvādānūpo'nūpasaṃśrayāt ..
     jale nivāsājjalajā jale caryājjalecarāḥ .
     sthalajā jāṅgalāḥ proktā mṛgā jaṅgalacāriṇaḥ ..
     vikīrya viṣkirāścaiva pratudya pratudāstathā .
     yoniraṣṭavidhā hyeṣāṃ māṃsānāṃ saṃprakīrtitā ..

     prasahā bhūśayānūpavārijā vāricāriṇaḥ .
     gurūṣṇamadhurāḥ snigdhā vātaghnāḥ śukravardhanāḥ ..
     lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ .
     laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām ..
atha bhāṃsayūṣaguṇāḥ .
     raso māṃsasya cakṣuṣyo vṛṃ haṇaḥ prāṇavardhanaḥ .
     vṛṣyo vātavikāraghnaḥ smṛtyojaḥsvaravardhanaḥ .
     bhagnaviśliṣṭasandhīnāṃ kṣatānāṃ vraṇināṃ hitaḥ ..
atha tailapakvamāṃsaguṇāḥ .
     māṃsaṃ yattalasaṃsiddhvaṃ vīryoṣṇaṃ pittalaṃ kaṭu .
     agnisandīpanaṃ rucyaṃ dṛṣṭinut puṣṭinudguru ..
ghṛtapakvamāṃsaguṇāḥ .
     māṃsantu ghṛtasaṃsiddhaṃ dṛṣṭidaṃ puṣṭinullaghu .
     prīṇanaṃ sarvadhātūnāṃ viśeṣānmukhaśoṣiṇām ..
pariśuṣkapradigdhamāṃsayorlakṣaṇaṃ guṇāśca . māṃsaṃ bahughṛte bhṛṣṭaṃ siktrā coṣṇāmbunā muhuḥ . jīrakādyaiḥ samāyuktaṃ pariśuṣkaṃ taducyate .. pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru . pittaghnaṃ balamedhāgnimāṃsaujaḥśukravardhanam .. tadeva ghanatakrāṭhyaṃ pradigdhaṃ sattrijātakam . pradigdhaṃ balamāṃsāgnivardbanaṃ vātapittajit .. śūlikāpakvamāṃsaguṇāḥ .
     māṃsantu śūlikāprotamaṅgāreṇa vipācitam .
     jñeyaṃ gurutaraṃ vṛṣyaṃ dīptāgnīnāṃ sadā hitam ..
veśavāramāṃsasya lakṣaṇaṃ guṇāśca .
     nirasthi piśitaṃ piṣṭaṃ siddhaṃ guḍaghṛtānvitam .
     kṛṣṇāmaricasaṃyuktaṃ veśavāra iti smṛtam ..
     veśavāro guruḥ snigdho balopacayavardhanaḥ .
     dravyeṇa yena yeneha vyañjanaṃ matsyamāṃsayoḥ .
     tasya tasya tayoścaitadguṇadoṣairvibhāvayet ..
ekatra sarvamāṃsabhakṣaṇadoṣo yathā --
     ekatra sarvamāṃsāni virudhyante parasparam .. māṃsasya gurutvaṃ yathā --
     annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣṭaguṇaṃ payaḥ .
     payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam .
     ghṛtādaṣṭaguṇaṃ tailaṃ mardanānna ca bhakṣaṇāt ..
iti rājavallabhaḥ .. varjanīyamāṃsāni yathā --
     kravyādapakṣidātyūhaśukamāṃsāni varjayet .
     sārasaikaśaphān haṃsān balākāvakaṭiṭṭibhān ..
     kuraraṃ jālapādañca khañjarīṭamṛgadbijān .
     cāsān mātsyān raktapādān jagdhvā vai kāmato naraḥ ..
     bandhuraṃ kāmato jagdhvā sopavāsastryahaṃ vaset .
iti gāruḍe 96 adhyāyaḥ .. māṃsabhakṣaṇe doṣo yathā --
     lobhāt svabhakṣaṇārthāya jīvinaṃ hanti yo naraḥ .
     majjākuṇḍe vaset so'pi tadbhojī lakṣavarṣakam ..
     tato bhavet sa śaśako mīnaśca saptajanmasu .
     tṛṇādayaśca karmabhyastataḥ śuddhiṃ labheddhruvam ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ .. api ca .
     balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā .
     kurarañca cakorañca jālapādañca kokilam ..
     cāṣañca khañjarīṭañca śyenaṃ gṛdhraṃ tathaiva ca .
     ulūkaṃ cakravākañca bhāṣaṃ pārāvatantvapi ..
     kapotaṃ ṭiṭikañcaiva grāmaṭiṭṭibhameva ca .
     siṃhavyāghrañca mārjāraṃ śvānaṃ śūkarameva ca ..
     śṛgālaṃ markaṭañcaiva gardabhañca na bhakṣayet .
     na bhakṣayet sarvamṛgān pakṣiṇo'nyān vanecarān ..
     jalecarān sthalecarān prāṇinaścati dhāraṇā ..
iti kūrmapurāṇe upavibhāge 16 adhyāyaḥ .. anyacca .
     nādyādavidhinā māṃsaṃ vidhijño nāpadi dbijaḥ .
     jagdhvā hyavidhinā māṃsaṃ pretya tairadyate'vaśaḥ ..
     na tādṛśaṃ bhavatyeno mṛgahanturdhanārthinaḥ .
     yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ ..
     kuryādghṛtapaśuṃ sāṅgaṃ kuryāt piṣṭapaśuṃ tathā .
     na tveva tu vṛthā hantuṃ paśumicchet kadācana ..
     yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam .
     vṛthāpaśughnaḥ prāpnoti pretya janmani janmani ..
     nākṛtvā prāṇināṃ hiṃsāṃ māṃsamutpadyate kvacit .
     na ca prāṇivadhaḥ svargyastasmānmāṃsaṃ vivarjayet ..
     samutpattiñca māṃsasya vadhabandhau ca dehinām .
     prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt ..
     na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat .
     sa lokapriyatāṃ yāti vyādhibhiśca na pīḍyate ..
     svamāṃsaṃ paramāṃsena yo vardhayitumicchati .
     anabhyarcya pitṝn devān tato'nyo nāstyapuṇyakṛt ..
     varṣe varṣe'śvamedhena yo yajeta śataṃ samāḥ .
     māṃsāni ca na khādedyastayoḥ puṇyaphalaṃ samam ..
     phalamūlāśanairmedhyairmunyannānāñca bhojanaiḥ .
     na tatphalamavāpnoti yanmāṃsaparivarjanāt ..
     māṃsabhakṣayitāmutra yasya māṃsamihādmyaham .
     etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ ..
     yo yasya māṃsamaśnāti sa tanmāṃsāda ucyate .
     matsyādaḥ sarvamāṃsādastasmānmatsyān vivarjayet ..
iti mānave 5 adhyāyaḥ .. anyacca . śrībhāgavatapañcamaskandhagadyam . ye tviha vai puruṣāḥ puruṣamedhena yajante . yāśca striyo nṛpaśūn khādanti tāṃśca tāśca te paśavo iha nihatā yamasadane yātayanto rakṣogaṇāḥ . śaunikā iva sudhitinā vadāyāsṛka pibantīti .. brahmapurāṇam .
     paśostu māryamāṇasya na māṃsaṃ grāhayet kvacit .
     pṛṣṭhamāṃsaṃ garbhaśayyāṃ śuṣkamāṃsamathāpi vā ..
mahābhāratam .
     rogārto'bhyarthito vāpi yo māṃsaṃ nāttyalolupaḥ .
     phalamāpnotyayatnena so'śvamedhaśatasya ca ..
nandipurāṇam .
     yaścopadeśaṃ kurute parasya tu mahātmanaḥ .
     māṃsasya varjanaphalaṃ so'māṃsādaphalaṃ labhet ..
bhaviṣyapurāṇam .
     āmiṣaṃ raktaśākañca yo bhuṅkte ca raverdine .
     saptajanma bhavet kuṣṭhī daridraścopajāyate ..
viṣṇupurāṇam .
     caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā .
     parvāṇyetāni rājendra ! ravisaṃkrāntireva ca ..
     strītailamāṃsasaṃbhogī parvasveteṣu vai pumān .
     viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ ..
iti tithyāditattvam .. atha māṃsabhakṣaṇavidhiḥ .
     śrāddhe devān pitṝn prārcya khādan māṃsaṃ na doṣabhāk .
     vaset sa narake ghore dināni paśuromabhiḥ ..
     sammitāni durācāro yo hantyavidhinā paśūn .
     māṃsaṃ saṃtyajya saṃprāpya kāmān yāti tato harim ..
iti gāruḍe 96 adhyāyaḥ .. api ca .
     godhā kūrmaḥ śaśaḥ khaḍgī śalyakaśceti sattamāḥ .
     bhakṣyān pañcanakhānnityaṃ manurāha prajāpatiḥ ..
     matsyān saśalkān bhuñjīta māṃsaṃ rauravameva ca .
     navedya devatābhyaśca brāhmaṇebhyaśca nānyathā ..
     māyūraṃ taittirañcaiva kapotañca kapiñjalam .
     vārdhīnasaṃ vakaṃ bhakṣyaṃ nīlahaṃsaṃ parājitāḥ ..
     sapharaḥ siṃhatuṇḍaśca tathā pāṭhīnarohitau .
     matsyāstvete samuddiṣṭā bhakṣaṇāya tapodhanaiḥ ..
     prokṣitaṃ bhakṣayedeṣāṃ māṃsañca dbijakāmyayā .
     yathāvidhiniyuktaśca prāṇānāmapi cātyaye ..
     bhakṣayannapi māṃsāni śeṣabhojī na lipyate .
     auṣadhārthamaśaktau vā niyogādyajñakāraṇāt ..
     āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet .
     yāyanti paśuromāṇi tāvato narakān vrajet ..
     iti kūrmapurāṇe upavibhāge 16 adhyāyaḥ ..
     api ca .
     māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane .
     prokṣitaṃ bhakṣayenmāṃsaṃ brāhmaṇānāñca kāmyayā ..
     yathāvidhiniyuktaścu prāṇānāmeva cātyaye .
     prāṇasthānnamidaṃ sarvaṃ prajāpatirakalpayat ..
     sthāvaraṃ jaṅgamañcaiva sarvaṃ prāṇasya bhojanam .
     carāṇāmannamacarā daṃṣṭriṇāmapyadaṃṣṭriṇaḥ ..
     ahastāśca sahastānāṃ śūrāṇāñcaiva bhīravaḥ .
     nāttā duṣyatyadannādyān prāṇino'hanyahanyapi ..
     dhātraiva sṛṣṭā hyādyāśca prāṇinottāra eva ca .
     yajñāya jagdhirmāṃsasyetyeṣa daivo vidhiḥ smṛtaḥ ..
     ato'nyathā pravṛttistu rākṣaso vidhirucyate .
     krītvā svayaṃ vāpyutpādya paropakṛtameva vā .
     devān pitṝnarcayitvā khādan māṃsaṃ na duṣyati ..
     niyuktastu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ .
     sa pretya paśutāṃ yāti sambhavānekaviṃśatim ..
     na māṃsabhakṣaṇe doṣo na madye na ca maithune .
     pravṛttireṣā bhūtānāṃ nivṛttistu mahāphalā ..
iti mānave 5 adhyāyaḥ .. * .. devīpurāṇam .
     aṣṭamoṃ samupoṣyaiva navamyāmapare'hani .
     matsyamāṃsopahāreṇa dadyānnaivedyamuttamam .
     tenaiva vidhinānnantu svayaṃ bhuñjīta nānyathā ..
yājñavalkyaḥ .
     prāṇātyaye tathā śrāddhe prokṣitaṃ dbijakāmyayā .
     devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk ..
yamaḥ .
     bhakṣayet prokṣitaṃ māṃsaṃ sakṛt brāhmaṇakāmyayā .
     daive niyuktaḥ śrāddhe vā niyame ca vivarjayet ..
iti tithyāditattvam .. * .. bhāktāmiṣaṃ yathā --
     govarjyamāmiṣaṃ kṣīraṃ phale jambīramāmiṣam .
     āmiṣaṃ raktaśākañca sarvañca dagdhamāmiṣam ..
govarjyamāmiṣaṃ kṣīramityatra patrāṇāmāmiṣaṃ parṇamiti ca pāṭhaḥ . iti karmalocanaḥ .. (asyotpattiryathā --
     rasādraktaṃ tato māṃsaṃ māṃsān medaḥ prajāyate .. iti suśrute sūtrasthāne 14 adhyāye ..)

māṃsaḥ, puṃ, (mana + saḥ . dīrghaśca .) kālaḥ . kīṭaḥ . iti śabdaratnāvalī .. (varṇasaṅkarajāti viśeṣaḥ . yathā, mahābhārate . 13 . 48 . 22 .
     caturo bhāgadhī sūte krūrānmāyopajīvinaḥ .
     māṃsaṃ svādukaraṃ kṣaudraṃ saugandhamiti viśrutam ..
)

māṃsakāri, klī, (māṃsaṃ karotīti . kṛ + ṇiniḥ .) raktam . iti hemacandraḥ . 3 . 286 ..

māṃsacchadā, strī, (māṃsa iva chadaḥ parṇamasyāḥ . taduparilomotpatterasyāstathātvam .) māṃsarohiṇīviśeṣaḥ . tatparyāyaḥ . māṃsī 2 māṃsarohī 3 rasāyanī 4 sulomā 5 lomakariṇī 6 . iti rājanirghaṇṭaḥ ..

māṃsajaṃ, klī, (māṃsājjāyate iti . jan + ḍaḥ .) medaḥ . iti hemacandraḥ . 3 . 188 .. (māṃsajāte, tri ..)

māṃsatejaḥ, [s] klī, (māṃsāt tejo'sya .) medaḥ . iti hemacandraḥ . 3 . 188 ..

māṃsadalanaḥ, puṃ, (māṃsaṃ plīhātmakaṃ dalati kṛśīkarotīti . dala + lyuḥ .) plīhaghnavṛkṣaḥ . iti śabdacandrikā ..

māṃsadrāvī, [n] puṃ, (māṃsaṃ drāvayati śithilīkarotīti . dru + ṇic + ṇiniḥ .) amlavetasaḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'syāmlavetasaśabde draṣṭavyaḥ ..)

māṃsapacanaṃ, klī, (māṃsasya pacanam .) māṃsapākaḥ . tasya rūpāntaraṃ māṃspākaḥ . iti vyākaraṇam ..

māṃsapeśī, strī, (māṃsasya peśī .) garbhasthāvayavaviśeṣaḥ . yathā --
     vudvudaḥ saptarātreṇa māṃsapeśī bhavettataḥ .
     dvisaptāhāt bhavet peśī raktamāṃsacitā dṛḍhā ..
     bījasyaivāṅkurāḥ peśyaḥ pañcaviṃśatirātrataḥ ..
iti sukhabodhaḥ .. * .. atha māṃsasya peśīrāha . yathārthamuṣmaṇā yukto vāyuḥ śrotāṃsi dārayet . anupraviśya piśitaṃ peśīrvibhajate tathā .. yathārthaṃ yathāprayojanam .. * .. māṃsapeśīnāṃ saṃkhyāmāha .
     māṃsapeśyaḥ samākhyātā nṛṇāṃ pañcaśatāni ca .
     tāsāṃ śatāni catvāri śākhāsu kathitānyatha ..
     koṣṭhe ṣaḍuttarā ṣaṣṭiḥ kathitā munipuṅgavaiḥ .
     grīvāyā ūrdhvagāstāstu catustriṃśat prakīrtitāḥ ..
tāḥ śākhāgatāḥ prāha . ekaikasyāṃ pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa 15 pādāgre daśa 10 pādoparikūrcasanniviṣṭā daśa 10 gulphatalayordaśa 10 gulphajānunoḥ antare viṃśatiḥ 20 jānuni pañca 5 ūrau viṃśatiḥ 20 vaṃkṣaṇe daśa 10 evamekasmin sakthini śatam 100 bhavanti . etenetarasakthibāhū ca vyākhyātau .. atha koṣṭhagatāḥ prāha . gude tisraḥ śephasyekā 1 sevanyāmekā 1 vṛṣaṇayordve 2 sphicoḥ pañca pañca 5 . 5 vastimūrdhani dbe 2 udare pañca 5 nābhau ekā 1 pṛṣṭhordhasanniviṣṭā ubhayataḥ pañca pañca dīrghāḥ 5 . 5 pārśvayoḥ ṣaṭ 6 vakṣasi daśa 10 akṣakāṃsau prati samantāt sapta 7 . akṣakau aṃsuyā iti loke . aṃsau skandhau . hṛdi dve 2 yakṛti dve 2 plīhni dve 2 uṇḍuke dve 2 .. * .. atha grīvordhvagā āha . grīvāyāṃ catasraḥ 4 hanvoraṣṭau 8 kaṇṭhamaṇau ghaṇṭikāyāmiti yāvat ekā 1 gale ekā 1 tāluni dbe 2 jihvāyāmekā 1 oṣṭhayordve 2 nāsāyāṃ dve lalāṭe catasraḥ 4 śirasyekā 1 evaṃ māṃsapeśyaḥ pañcaśatāni bhavanti .. * ..
     strīṇāmapi bhavantyetāḥ kintu viṃśatiruttarāḥ .
     garbhāśaye garbhamārge yonau ca stanayorapi ..
etāḥ pañcaśatāni māṃsapeśyaḥ . adhikā viṃśatiryathā . garbhāśaye tisraḥ 3 garbhacchidrasaṃsthitāḥ . śukrārtavapraveśinyāṃ tisraḥ 3 yonāvabhyantarato mukhāśrite prasṛte dbe 2 yonāveva bahirnirgatasrotaḥpārśvadvayasthite vartale yonikarṇika iti yāvat dve 2 stanayoḥ pañca pañca 5 . 5 . yauvane tāsāṃ vṛddhirbhavati .
     puṃsāṃ peśyaḥ purastāt yāḥ proktā mehanasuṣkajāḥ .
     strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ ..
asyāyamarthaḥ . puṃsāṃ mehanasuṣkayośca yāścisro māṃsapeśyaḥ pūrbamuktāstāḥ strīṇāṃ mehanamuṣkābhāvāt phalaṃ garbhāśayaṃ āvṛtya tiṣṭhanti . gayadāsastvāsa . strīṇāṃ māṃsapeśyastribhirhīnāni pañcaśatāni . tathā ca bhojaḥ . pañcapeśīśatānyeva strīvarjaṃ viddhi bhūmipa ! . ataśca tisro hīyante strīṇāṃ śephasi muṣkayoḥ .. atha māṃsapeśīnāṃ karmāṇyāha .
     śirāsnāyvasthiparvāṇi sandhayastu śarīriṇām .
     peśībhiḥ sahitānyeva balavanti bhavanti hi ..
iti bhāvaprakāśaḥ .. (yathā, mahābhārate . 1 . 115 . 12 .
     tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā ..)

māṃsaphalā, strī, (māṃsamiva phalamasyāḥ .) vārtākī . iti rājanirghaṇṭaḥ ..

māṃsabhakṣaḥ, tri, (māṃsaṃ bhakṣayatīti . bhakṣa + karmaṇyaṇa . 3 . 2 . 4 . ityaṇ .) māṃsabhakṣaṇakartā . māṃsaṃ bhakṣayatīti ḍhāt ṣaṇṇiti kartari ṣaṇpratyayena niṣpannaḥ .. (dānavaviśeṣaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 232 . 9 .
     māṃsapo māṃsabhakṣaśca vegavān ketumāñchiviḥ ..)

māṃsamāsā, strī, māṣaparṇī . iti rājanirghaṇṭaḥ ..

māṃsarohiṇī, strī, (māṃsaṃ ropayatīti . ruha + ṇic + ṇiniḥ . ṅīp . na puk .) sugandhidravyabhedaḥ . tatparyāyaḥ . agniruhā 2 vṛttā 3 carmakaṣā 4 vasā 5 vikaṣā 6 māṃsarohī 7 . asyā guṇāḥ . vṛṣyatvam . sārakatvam . doṣatrayanāśitvañca . iti rājanirghaṇṭaḥ .. (tathācāsyāḥ paryāyo guṇāśca .
     māṃsarohiṇyatiruhā vṛttā carmakarī kṛśā .
     prahāravallī vikaśā vīravatyapi kathyate ..
     syānmāṃsarohiṇī vṛṣyā sarā doṣatrayāpahā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

māṃsalaṃ, klī, (māṃsaṃ tadbat puṣṭikaro guṇo'styasyāsmin vā . māṃsa + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) kāvyasya gauḍīrītyantargatasya ojoguṇasyāṅgaviśeṣaḥ . yathā --
     ojaḥ samāsabhūyastvaṃ māṃsalaṃ padaḍambaram .. iti kāvyacandrikā ..

māṃsalaḥ, tri, (atiśayamāṃsamastyasyeti . māṃsa + sidhmādibhyaśca . 5 . 2 . 57 . iti lac .) balavān . ityamaraḥ . 3 . 6 . 44 . sthūlaḥ . yathā, gāruḍe 66 adhyāye .
     nisvāśca bahurekhāḥ syurnirdravyāścivukaiḥ kṛśaiḥ .
     māṃsalaiśca dhanopetairavakrairadharairnṛpāḥ ..
(māṃsayuktaḥ . yathā, bṛhatsaṃhitāyām . 68 . 28 .
     hṛdayaṃ samunnataṃ pṛthu na vepanaṃ māṃsalañca nṛpatīnām .. atibahulaḥ . yathā, naiṣadhe . 9 . 27 .
     hradasya haṃsāvalimāṃsalaśriyo balākayeva prabalā viḍambanā ..)

māṃsalaphalā, strī, (māṃsalaṃ phalamasyāḥ .) vṛntākī . iti rājanirghaṇṭaḥ ..

māṃsavikrayī, [n] tri, (māṃsavikrayo'syāstīti . māṃsavikrayeṇa jīvati veti iniḥ .) āmiṣavikrayakartā . iti halāyudhaḥ .. tatparyāyaḥ . vaitaṃsikaḥ 2 kauṭikaḥ 3 māṃsikaḥ 4 . ityamaraḥ . 2 . 10 . 14 .. śaunikaḥ 5 . iti jaṭādharaḥ .. kauṭakikaḥ 6 . iti śabdaratnābalī .. (yathā manau . 3 . 151 .
     cikitsakān devalakān māṃsavikrayiṇastathā .
     vipaṇena ca jīvanto varjyāḥ syurhavyakavyayoḥ ..
)

[Page 3,685b]
māṃsasāraḥ, puṃ, (māṃsasya sāraḥ .) medaḥ . iti rājanirghaṇṭaḥ .. (māṃseṣvapi sāro balaṃ yasya . sabalasthūlakāyaḥ . yathā, bṛhatsaṃhitāyām . 68 . 100 .
     upacitadeho vidbān dhanī surūpaśca māṃsasāro yaḥ .
     saṅghāta iti ca suśliṣṭasandhitāsukhabhujo jñeyāḥ ..
)

māṃsasnehaḥ, puṃ, (māṃsānāṃ snehaḥ .) medaḥ . iti rājanirghaṇṭaḥ ..

māṃsahāsā, strī, (māṃsena hāsaḥ prakāśo yasyāḥ .) carma . iti śabdaratnāvalī ..

māṃsāṣṭakā, strī, (māṃsena sampādyā aṣṭakā . māṃsapradhānā aṣṭakā vā .) gauṇacāndramāghakṛṣṇāṣṭamī . tatra māṃsopakaraṇakaśrāddhamābaśyakam . yathā . athāṣṭakāśrāddham .
     pitryadānāya mūle syuraṣṭakāstisra eva ca .
     kṛṣṇapakṣe variṣṭhā hi pūrbā caindrī vibhāvyate ..
     prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevakī .
     ādyā pūpaiḥ sadā kāryā māṃsairanyā bhavettathā ..
     śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ ..
mūle pradhānasthāne . amāvāsyā hi śrāddhasya pradhānakālaḥ tadvaditi yāvat . aindrī sāgnerindradevatākayāgasambandhāt . evaṃ prājāpatyā vaiśvadevakī ca . māṃsaiḥ paśoḥ . tathā ca gobhilaḥ . yadyuvālpatarasaṃbhāraḥ syāt tadā paśunaiva kuryāditi . yadyuveti nipātasamudāyo yadyarthe . paśurapi chāga eva . chāgo'nādeśe paśuriti gotamāt . na ca taiṣyā ūrdhaṃ aṣṭamyāṃ gauriti gobhilasūtreṇa gavopadeśāt kathamanupadiṣṭatvamiti vācyam . tadasambhave paśunetyanena yaḥ paśurupadiṣṭastasya viśeṣato'nupadiṣṭatvāt . vastutastu harivaṃśe mṛgo'pi vihitaḥ .
     ikṣvākustu vikukṣiṃ vai aṣṭakāyāmathādiśat .
     māṃsamānaya śrāddhāya mṛgaṃ hatvā mahābala ! ..
ityādinā mṛgamāṃsabodhanāt .. paśvabhāve sthālīpākena . yathā, gobhilaḥ . api vā sthālīpākaṃ kurvīteti . tadvidhānantu .
     sthālīpākaṃ paśusthāne kuryādyadyānukalpikam .
     śrapayettaṃ savatsāyāstaruṇyā goḥ payasyanu ..
iti chandogapariśiṣṭīyaṃ grāhyam .. anviti odanacaroḥ paścāt . ataeva .
     pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca .
     tasmāddadyāt sadā yukto vidvatmu brāhmaṇeṣu ca ..
iti śātātapenoktam .. tasmādannaṃ pradhānaṃ pūpādikantu upakaraṇatvena śaktānāmāvaśyakaṃ sadeti śravaṇāt . iti śrāddhatattvam ..

māṃsikaḥ, puṃ, (māṃsāya prabhavati tasmai prabhavati santāpādibhyaḥ . 5 . 1 . 101 . iti . māṃsa + ṭhañ . māṃsena jīvatīti ṭhañ vā . māṃsaṃ paṇyamasya . tadasya paṇyam . 4 . 4 . 51 . iti ṭhak vā . athavā, māṃsaṃ niyuktamasmai dīyate . iti śrāvaṇāmāṃsaudanāṭṭiṭhan . 4 . 4 . 67 . iti ṭiṭhan .) māṃsavikrayī . ityamaraḥ . 2 . 10 . 14 ..

māṃsinī, strī, (māṃsavat padārtho'syāmastīti . iniḥ . ṅīp .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ ..

māṃsī, strī, (māṃsavat padārtho'styāsyāmiti . māṃsa + arśaāditvādac . gaurāditvāt ṅīṣ .) jaṭāmāṃsī . kakkolī . iti medinī . se, 8 . māṃsacchadā . iti rājanirghaṇṭaḥ .. (yathā, vaidyakaratnamālāyām .
     naladaṃ nandinī peṣī māṃsī kṛṣṇajaṭā jaṭī ..)

māṃseṣṭā, strī, (māṃsamiṣṭaṃ priyamasyāḥ .) valgulā . iti rājanirghaṇṭaḥ ..

mākandaḥ, puṃ, (mātīti . mā + kvip . māḥ parimitaḥ sughaṭitaḥ kanda iva phalamasya .) āmravṛkṣaḥ . iti medinī . de, 38 .. (yathā, gītagovinde .
     mākabda ! kranda kāntādhara ! dharaṇitalaṃ gaccha yacchanti yāvad bhāvaṃ śṛṅgārasārasvatamiha jayadevasya viṣvagvacāṃsi .. tathāsya paryāyaḥ .
     āmraḥ prokto rasālaśca sahakāro'tisaurabhaḥ .
     kāmāṅgo madhudūtaśca mākandaḥ pikāvallabhaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mākandī, strī, (mākanda + ṅīṣ .) āmalakī . nagarabhedaḥ . iti medinī . de, 38 .. (yathā, mahābhārate . 5 . 72 . 15 .
     -- pañcagrāmā vṛtā mayā .
     avisthalaṃ vṛkasthalaṃ mākandīṃ vāraṇāvatam .
     avasānañca govinda ! kañcidevātra pañcamam ..
) pītacandanam . iti śabdamālā .. mādrāṇī iti māṅganī iti ca hindī bhāṣā . tatparyāyaḥ . bahumūlī 2 mādanī 3 gandhamūlikā 4 . asyā guṇāḥ . kaṭutbam . tiktatvam . madhu, ratvam . dīpanatvam . rucyatvam . alpavātakāritvam . pathyatvam . varṣāsu na sitādhikatvañca . ekā viśadamūlī ca śyāmalā ca tathāparā . iti rājanirghaṇṭaḥ ..

mākarī, strī, (makarayuktā paurṇamāsyatreti . makara + aṇ + ṅīṣ .) māghaśuklasaptamī . atra snānādividhiryathā . bhaviṣye .
     sūryagrahaṇatulyā hi śuklā māghasya saptamī .
     aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalam ..
     māghe māsi site pakṣe saptamī koṭibhāskarā .
     dadyāt snānārdhyadānābhyāmāyurārogyasampadaḥ ..
     aruṇodayavelāyāṃ śuklā māghasya saptamī .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samāḥ ..
koṭibhāskarā koṭisaptamītulyā saptamyā bhāskaradevatākatvāt . sūryagrahaṇaphalaṃ snānajam . sannihite buddhirantaraṅgetinyāyāt . tena bahuśatasūryagrahaṇakālīnagaṅgāsnānajanyaphalasamaphalamatra jñeyam .. * .. snānaparipāṭī māha kṛtyakalpalatāyāṃ viṣṇuḥ . saptavadarapatrāṇi saptārkapatrāṇi ca śirasi nidhāya --
     oṃ yadyajjanmakṛtaṃ pāpaṃ mayā saptasu janmasu .
     tanme rokañca śokañca mākarī hantu saptamī ..
ityuccārya snāyāditi śeṣaḥ . rokaṃ chidram . tithikṛtyasya paurṇamāsyantamāsāṅgatvāt mākarīpadaṃ makarārkārabdhacāndramāsīyatithiparam . tithikṛtye ca kṛṣṇādiṃ vrate śuklādimeva ca . vivāhādau ca saurādiṃ māsaṃ kṛtye vinirdiśediti brahmapurāṇāt manvantarāditvena tathā yuktatvācca . yathā, matsyapurāṇam .
     yasmānmanvantarādau tu rathamāpurdivākarāḥ .
     māghamāsasya saptamyāṃ tasmāt sā rathasaptamī ..
     aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalam .
ataeva nārasiṃhe rathākhyāyāmityuktam .. * .. arghyadānaparipāṭī yathā --
     arkapatraiḥ savadarairdūrvākṣatasacandanaiḥ .
     aṣṭāṅgavidhinācāryaṃ dadyādādityatuṣṭaye .
     aṣṭāṅgamardhyamāpūrya bhānormūrdhni nivedayet ..
     arghyamantrastu .
     jananī sarvabhūtānāṃ saptamī saptasaptike .
     saptavyāhṛtike devi namaste ravimaṇḍale ..
     praṇāmamantrastu .
     saptasaptivaha prīta saptalokapradīpana .
     saptamyāñca namastubhyaṃ namo'nantāya vedhase ..
iti tithyāditattvam .. * .. tasyāṃ sūryamuddiśya rathayātrāphalaṃ yathā --
     māghamāsasya saptamyāṃ devaṃ śāmbapuraṃ narāḥ .
     rathayātrāṃ prakurvanti sarvadvandvavivarjitāḥ ..
     gacchanti tatpadaṃ śāntaṃ sūryamaṇḍalabhedakam .
     etatte kathitaṃ devi ! sāmbaśāpasamudbhavam .
     pāpapraśamanākhyānaṃ mahāpātakanāśanam ..
iti varāhapurāṇam ..

mākṣa, i spṛhi . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i māṅkṣati namadhyapāṭhenaiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

mākṣikaṃ, klī, (makṣikābhiḥ kṛtam . makṣikā + saṃjñāyām . 4 . 3 . 117 . iti ṭhak .) madhu . ityamaraḥ . 2 . 9 . 107 .. nīlavarṇamadhyamamakṣikākṛtatailavarṇamadhu . asya guṇāḥ . kṣaudrāllaghutaratvam . rūkṣatvam . śreṣṭhatvam . śvāsādiroge viśeṣataḥ praśastataratvañca . iti rājavallamaḥ .. dhātuviśeṣaḥ . dhātumākhī iti hindībhāṣā . taddvividham . svarṇamākṣikaṃ raupyamākṣikañca . tatparyāyaḥ . mākṣīkam 2 pītakam 3 dhātumākṣikam 4 tāpiccham 5 tāpyakam 6 tāpyam 7 āpītam 8 pītamākṣikam 9 āvartam 10 madhudhātuḥ 11 kṣaudradhātuḥ 12 mākṣikadhātuḥ 13 . iti rājanirghaṇṭaḥ .. kadambaḥ 14 cakranāma 15 ajanāmakam 16 . iti hemacandraḥ . 4 . 120 .. asya guṇāḥ . madhuratvam . tiktatvam . amlatvam . kaphabhramahṛllāsamūrchārtiśvāsakāsaviṣāpahatvañca .
     mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam .
     bhinnavarṇaviśeṣatvādrasavīryādikaṃ pṛthak ..
     tārapādādike tāramākṣikañca praśasyate .
     dehe hemābhakaṃ śastaṃ rogahṛdbalapuṣṭidam ..
iti rājanirghaṇṭaḥ .. api ca .
     lekhano mākṣiko dhātuḥ suvarṇarajatadyutiḥ .
     jarājit pāṇḍurogaghnaḥ kṣayakuṣṭhajvarāpahaḥ ..
     madhuro'mlaḥ kaṭuḥpāke kiñciduṣṇo'mṛtopamaḥ ..
iti kaścidrājavallabhaḥ .. (upadhātuviśeṣaḥ . yathā, sukhabodhe .
     mākṣikaṃ tutthitābhre ca nīlāñjanaśilālakāḥ .
     rasakañceti vijñeyā ete saptopadhātavaḥ ..
)

mākṣikajaṃ, klī, (mākṣikāt jātam . jana + ḍaḥ .) śikthakam . iti rājanirghaṇṭaḥ ..

mākṣikaphalaḥ, puṃ, (mākṣikavat madhuraṃ phalamasya .) madhunālikerikaḥ . iti rājanirghaṇṭaḥ ..

mākṣikāśrayaṃ, klī, (mākṣikānāmāśrayaḥ . abhidhānāt klīvatvam .) śikthakam . iti rājanirghaṇṭaḥ ..

mākṣīkaṃ, klī, (makṣikābhiḥ kṛtamityaṇ . nipātāddīrghatvam .) madhu . iti rājanirghaṇṭaḥ .. (dhātuviśepaḥ . yathā, kathāsaritsāgare . 76 . 3 .
     mākṣīkadhātumadhupāradalohācūrṇapathyāśilājatuviḍaṅgaghṛtāni yo'dyāt .
     saikāni viṃśatirahāni jarānvito'pi so'śītiko'pi ramayatyavalāṃ yuveva ..
)

mākṣīkaśarkarā, strī, (mākṣīkakṛtā śarkarā śākapārthivādivat samāsaḥ .) sitākhaṇḍaḥ . iti rājanirghaṇṭaḥ ..

māgadhaḥ, puṃ, (magadhasya tadbaṃśasyāpatyam . dvyañmagadhakaliṅgasūramasādaṇ . 4 . 1 . 170 . iti . aṇ .) pāṇisvanakaḥ . iti mahābhāratam .. vaṃśakrameṇa mahattvavedirājāgrastutikārī . tatparyāyaḥ . madhukaḥ 2 vandī 3 stutipāṭhakaḥ 4 . ityamarabharatau . 2 . 8 . 97 . tasyotpattiryathā -- tato'sya dakṣiṇaṃ hastaṃ mamanthuste tadā dvijāḥ . mathyamāne ca tatrābhūt pṛthurvaiṇyaḥ pratāpavān .. tasya vai jātamātrasya yajñe paitāmahe śubhe . sūtaḥ sūtyāṃ samutpannaḥ sautye'hani mahāmate ! .. tasminneva mahāyajñe jajñe prājño'tha māgadhaḥ . proktau tadā munivaraistāvubhau sūtamāgadhau .. stūyatāmeṣa nṛpatiḥ pṛthurvaiṇyaḥ pratāpavān . sūtyāmiti sūtirabhiṣūtiḥ abhiṣūyate kaṇḍyate somo'syāmiti sūtiḥ somābhiṣavabhūmistasyām . sautye'hani tasminneva dine . iti viṣṇupurāṇe 1 aṃśe 41 adhyāyastaṭṭīkā ca .. (yathā, mahābhārate . 13 . 48 . 12 .
     vandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ .) varṇasaṅkarajātiviśeṣaḥ . (yathā, mānave . 10 . 11 .
     kṣattriyādviprakanyāyāṃ sūto bhavati jātitaḥ .
     vaiśyānmāgadhavaidehau rājaviprāṅganāsutau ..
) sa tu kṣattriyāyāṃ vaiśyājjātaḥ . bhāṭ iti khyātaḥ . magadheṣu bhavo māgadhaḥ ṣṇaḥ ityamarabharatau . 2 . 10 . 2 . jarāsandharājaḥ . tathā --
     māgadho na ca hantavyo bhūyaḥ kartā balodyamam . iti śrībhāgavate 10 skandhaḥ .. śuklajīrakaḥ . magadhadeśodbhave tri . iti medinī . me, 34 .. (yathā, mahābhārate . 6 . 9 . 49 .
     andhrāśca bahavo rājannantargiryāstathaiva ca .
     bahirgiryāṅgamaladā māgadhā mālavājjaṭāḥ ..
)

māgadhādevī, strī, rādhikā . yathā --
     tāsāntu māgadhādevī taptacāmīkaraprabhā .
     vṛndāvaneśvarī rādhā nāmnā dhātvarthakāraṇāt ..
iti pādme pātālakhaṇḍe 9 adhyāyaślokārdhadbayam ..

māgadhī, strī, (māgadhe jātā . magadha + aṇ, ṅīṣ .) yūthikā . pippalī . ityamaramedinīkarau . dhe, . 34 . 2 . 4 . 96 . (yathāsyāḥ paryāyaḥ .
     pippalī ca palāśauṇḍī vaidehī māgadhīkaṇā .
     kṛṣṇopakulyā magadhī kolāsyāttikta taṇḍulā ..
iti vaidyakaratnamālāyām ..) truṭiḥ . gujarāṭī elāci iti bhāṣā . iti śabdacandrikā .. śarkarā . iti jaṭādharaḥ .. bhāṣāviśeṣaḥ . iti hemacandraḥ .. yathā ca sāhityadarpaṇe . 6 . 160 .
     atroktā māgadhī bhāṣā rājāntaḥpuracāriṇām .. (taddeśabhave, tri . yathā, mahābhārate . 1 . 95 . 41 . anaśvā khalu māgadhīmupayeme amṛtāṃ nāma tasyāmasya jajñe parīkṣit ..)

māghaḥ, puṃ, śrīdattakasūnuśiśupālavadhamahākāvyakartā . iti tadgranthaśeṣapuṣpikā .. svanāmakhyātamahākāvyam . yathā -- puṣpeṣu jātī nagareṣu kāñcī nārīṣu rambhā puruṣeṣu viṣṇuḥ . nadīṣu gaṅgā nṛpatau ca rāmaḥ kāvyeṣu māghaḥ kavikālidāsaḥ .. iti prācīnāḥ .. vaiśākhādidvādaśamāsāntargatadaśamamāsaḥ . maghāyuktā paurṇamāsī yatra māse saḥ .. tatparyāyaḥ . tapāḥ 2 . ityamaraḥ . 4 . 1 . 4 . 15 .. sa ca trividhaḥ . makarastharavyārabdhaśuklapratipadādidarśānto mukhyacāndraḥ 1 . kṛṣṇapratipadādipaurṇamāsyanto gauṇacāndraḥ 2 . makarastharavikaḥ sauraḥ 3 . iti malamāsatattvīyalikhanasvarasāt .. tatra jātaphalam .
     vidyāvinītaḥ svakulapradhānaḥ sadā sadācārayutaḥ pravīṇaḥ .
     yogānurakto viṣayeṣvasakto māghe'tha māse maghavāniveśaḥ ..
iti koṣṭhīpradīpaḥ .. * .. atha, māghakṛtyam . pādme .
     svargaloke ciraṃ vāso yeṣāṃ manasi vartate .
     yatra kvāpi jale taistu snātavyaṃ mṛgabhāskare ..
mṛgo mṛgāsyatvena makaraḥ . tatsthe bhāskare . tatra saṅkalpaḥ . aruṇodayakāle jale majjanaṃ kṛtvā ācamya uttarābhimukhaḥ oṃ tat sadityuccārya kuśakusumatilajalānyādāya omadya māghe māsi amukapakṣe amukatithāvārabhya makarastharaviṃ yāvat pratyahamamukagotro'mukadevaśarmā svargaloke cirakālavāsakāmo viṣṇuprītikāmo vā prātaḥsnānamahaṃ kariṣpe iti saṃkalpya gaṅgāvyatiriktajalamātre'pi snānaṃ kartavyam . pratidinasaṅkalpe tu ārabhya makarastharaviṃ yāvat pratyahamiti na vaktavyaṃ kintu māsyanantaraṃ makarasthe ravāvityadhikaṃ vaktavyam . cāndrasnānavākyantu vaiśākhakṛtye'nusandheyam . tatra saṅkalpaṃ kṛtvā yathoktavidhinā snāneti kartavyatāṃ vidhāya --
     oṃ duḥkhadāridryanāśāya śrīviṣṇostoṣaṇāya ca .
     prātaḥsnānaṃ karomyadya māghe pāpapraṇāśanam ..
     makarasthe ravau māghe govindācyuta mādhava .
     snānenānena me deva ! yathoktaphalado bhava ..
ityuccārya snāyāt . tato vāsudevaṃ hariṃ kṛṣṇaṃ śrīdharañca smarettataḥ ..
     oṃ divākara jagannātha prabhākara namo'stu te .
     paripūrṇaṃ kuruṣvedaṃ māghasnānaṃ mahāvratam ..
cāndrasnāne makarārkāspaṣṭakāle makarasthe ravāvityasya na pāṭhaḥ . asamavetārthatvāt . tīrthe tu .
     māghamāsamimaṃ puṇyaṃ snāmyahaṃ deva mādhava .
     tīrthasyāsya jale nityaṃ prasīda bhagavan hare ..
iti paṭhitvā duḥkhadāridryanāśāyetyādikaṃ paṭhitavyam . gaṅgāyāntu padmapurāṇe .
     dine dine sahasrantu suvarṇānāṃ viśāmpate ! .
     tena dattaṃ hi gaṅgāyāṃ yo māghe snāti mādhava ..
mānava iti kvacit pāṭhaḥ . ekadā saṅkalpe tu pratidinasahasrasuvarṇadānajanyaphalasamaphalaprāptikāmaḥ śrīviṣṇuprītikāmo vā māghamāsaṃ yāvat pratyahaṃ gaṅgāyāṃ prātaḥsnānamahaṃ kariṣye . iti vākye viśeṣaḥ . pratidinasaṃkalpe tu sahasrasuvarṇadānajanyaphalasamaphalaprāptikāmo viṣṇuprītikāmo vā gaṅgāyāṃ prātaḥsnānamahaṃ kariṣye iti yathoktavidhinā snānetikartavyatāṃ vidhāya .
     oṃ māghamāsamimaṃ puṇyaṃ snāmyahaṃ deva mādhava .
     tīrthasyāsya jale nityaṃ prasīda bhagavan hare ..
     duḥkhadāridryanāśāya śrīviṣṇostoṣaṇāya ca .
     prātaḥsnānaṃ karomyadya māghe pāpapraṇāśanam ..
     makarasthe ravau māghe govindācyuta mādhaba .
     snānenānena me deva yathoktaphalado bhava ..
iti paṭhitvā snāyāt . tataḥ vāsudevaṃ hariṃ kṛṣṇaṃ śrīdharañca smarettataḥ ..
     divākara jagannātha prabhākara namo'stu te .
     paripūrṇaṃ kuruṣvedaṃ māghasnānaṃ mahābratam ..
iti paṭhet .. * .. skandapurāṇam .
     samprāpte makarāditye puṇye puṇyaprade śubhe .
     kartavyo niyamaḥ kaścidvratarūpī narottamaiḥ ..
tattatpuṇyakāmaḥ śrīviṣṇuprītikāmo vā iti vākye viśeṣaḥ .. * .. pauṣyāḥ paurṇamāsyā ūrdhvaṃ māghapaurṇamāsīparyantaṃ madirātulyatvānmūlakaṃ na bhoktavyam .. * .. pauṣyā ūrdhvaṃ māghakṛṣṇāṣṭamyāṃ chāgamāṃsena śrāddhaṃ kartavyam . māṃsābhāve pāyasopakaraṇena . tadabhāve kevalānnena vā śrāddhaṃ kartavyam .. * .. atha raṭantīcaturdaśī .
     māghe māsyasite pakṣe raṭantyākhyacaturdaśī .
     tasyāmudayavelāyāṃ snātā nāvekṣate yamam ..
udayavelāyāṃ aruṇodayavelāyām .
     anarkābhyudite kāle māghe kṛṣṇacaturdaśī .
     satāravyomakāle tu tasyāṃ snānaṃ mahāphalam ..
     snātvā santarpya tu yamān sarbapāpaiḥ pramucyate .
atra tithikṛtyatvādgauṇacāndrādaraḥ . tatrobhayadine aruṇodayasatārakāle muhūrtānyūnacaturdaśīlābhe pūrbadine snānaṃ yamatarpaṇañca . ekadinamātre tallābhe taddine . māghasnānakālābhyantare tādṛśacaturdaśīlābhe māghaprātaḥsnāyinā tantreṇa dvayaṃ kāryam . tatra oṃ tat sadadya māghe māsi kṛṣṇe pakṣe raṭantyāṃ caturdaśyāṃ tithau aruṇodayavelāyāṃ amukagotraḥ śrīamukadevaśarmā yamādarśanakāmo gaṅgāyāṃ snānamahaṃ kariṣye iti saṅkyalpya yathāvidhi snānaṃ prāguktaṃ caturdaśayamatarpaṇañca kuryāt .. atha śrīpañcamī .
     tatrobhayadine pūrbāhṇe pañcamīlābhe pūrbadine lakṣmīsarasvatyoḥ pūjanaṃ yugmāt . ekadinaprāpte taddine . evaṃ ṣaḍvarṣaṃ śuklapañcamīvrate'pi .
     tataśca oṃ tat sadityuccārya oṃ madyetyādi lakṣmīprītikāmo lakṣmīpūjanamahaṃ kariṣye iti saṅkalpya śālagrāme jale vā pūjayet . oṃ pāśakṣamālikāmbhojaśṛṇibhiryāmyasaumyayoḥ .
     padmāsanasthāṃ dhyāyecca śriyaṃ trailokyamātaram ..
     gauravarṇāṃ surūpāñca sarvālaṅkārabhūṣitām ..
     raukmapadmavyagrakarāṃ varadāṃ dakṣiṇena tu ..
     ityanena dhyātvā etat pādyaṃ oṃ lakṣmyai namaḥ .
     ityādinā naivedyāntena pūjayet .
     oṃ namaste sarvadevānāṃ varadāsi haripriye ! .
     yā gatistvatprapannānāṃ sā me bhūyāttvadarcanāt ..
     ityanena puṣpāñjalitrayeṇa praṇamet .. * ..
oṃ tat sadityuccārya omadyetyādi sarasvatīprītikāmaḥ sarasvatīpūjanamahaṃ kariṣye iti saṅkalpya śālagrāme ghaṭādisthajale vā pūjayet .
     oṃ taruṇaśakalamindorbibhratī śubhrakāntiḥ kucabharanamitāṅgī sanniṣaṇṇā sitābje .
     nijakarakamalodyallekhanīpustakaśrīḥ sakalavibhavasiddhyai pātu vāgdevatā naḥ ..
iti dhyātvāvāhya etat pādyaṃ oṃ sarasvatyai namaḥ . ityādinā naivedyāntena pūjayet . tataḥ
     oṃ bhadrakālyai namo nityaṃ sarasvatyai namo nabhaḥ .
     vedavedāṅgavedāntavidyāsthānebhya eva ca svāhā ..
iti brahmapurāṇīyena puṣpāñjalinā triḥ pūjayet . matsyasūkte . sarasvatīṃ saṃpūjya .
     oṃ yathā na devo bhagavān brahmā lokapitāmahaḥ .
     tvāṃ parityajya santiṣṭhettathā bhava varapradā ..
     vedāḥ śāstrāṇi sarvāṇi nṛtyagītādikañca yat .
     na vihīnaṃ tvayā devi ! tathā me santu siddhayaḥ ..
     lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā dhṛtiḥ .
     etābhiḥ pāhi tanubhiraṣṭābhirmāṃ sarasvati ! ..
iti matsyapurāṇīyaiḥ prārthya praṇamet .. * .. bandhujīvañca droṇañca sarasvatyai na dāpayet . ācārāt pustakañca pūjayet . oṃ masyādhārāya namaḥ . iti masyādhāraṃ pūjayet . oṃ lekhanyai namaḥ . iti lekhanīṃ pūjayet .. * .. atha māghasaptamī . tatrobhayadine aruṇodayakāle saptamīlābhe pūrbadine ekadine tallābhe taddine . aruṇodayakāle sāmānyajale oṃ adyetyādiṃ sūryagrahaṇakālīnagaṅgāsnānajanyaphalasamaphalaprāptikāma āyurārogyasampatkāmo vāruṇodayavelāyāṃ snānamahaṃ kariṣye . iti saṅkalpya yathāvidhi snāneti kartavyatāṃ vidhāya saptavadarapatrāṇi saptārkapatrāṇi ca śirasi nidhāya .
     oṃ yadyajjanmakṛtaṃ pāpaṃ mayā saptasu janmasu .
     tanme rokañca śokañca mākarī hantu saptamī ..
ityuccārya snāyāt . tato yathākālaṃ saptavadarīphalārkapatraśālitiladūrvākṣatacandanayuktajalamādāya omadyetyādi āyurārogyasampatkāmaḥ śrīsūryāyārghyamahaṃ dade . iti saṅkalpya
     oṃ namo vivasvate brahman bhāsvate viṣṇu tejase jagatsavitre śucaye savitre karmadāyine .. ityanantaram .
     oṃ jananī sarvabhūtānāṃ saptamī saptasaptike .
     saptavyāhṛtike devi ! namaste ravimaṇḍale ..
iti praṭhitvā idamardhyaṃ śrīsūryāya nama ityarghyaṃ dattvā . oṃ saptasaptivaha prīta saptalokapradīpana . saptamyāṃ hi namastubhyaṃ namo'nantāya vedhase .. ityanena praṇamet . śūdreṇāpi snāne tūṣṇīṃ vidhānāt snānamantraṃ vinā arghyapraṇāmamantrāḥ pāṭhyāḥ paurāṇikatvāt . gaṅgāyāntu bahuśatasūryagrahaṇakālīnagaṅgāsnānajanyaphalasamaphalaprāptikāmo gaṅgāyāṃ snānamahaṃ kariṣye iti vākye viśeṣaḥ . atrārdhyadānamaṅgaṃ etat snānādeva māghaprātaḥsnānaṃ tantreṇaiva sidhyati .. * .. atha vidhānasaptamīvratam . prathamato brāhmaṇān svastivācya oṃ sūryaḥ soma ityādi paṭhitvā tāmrādipātre kuśatilajalānyādāya oṃ tat sadityuccārya omadya māghe māsi śukle pakṣe saptamyāntithāvārabhya pratimāsīyaśuklasaptamyāṃ pauṣasaptamīṃ yāvat ārogyasampatkāmo'bhīṣṭatattatphalakāmo vā arkāgrādītarabhojanavicchittividhānena saptamīvratamahaṃ kariṣye iti saṅkalpya saṃyamapāraṇasahitaṃ tattanmāsi tattanniyamaṃ kuryāt . tatra māghe arkāgramātraṃ bhuñjīta . phālgune antarīkṣagṛhītaṃ kapilāviḍyavamātrapramāṇaṃ tadabhāve anyagomayamapīti . caitre marīcamekam . vaiśākhe kiñcijjalam . jyaiṣṭhe apakvakadalīphalamadhyakaṇāmātram . āṣāḍhe svacchāyadbiguṇasamaye yavapramāṇaṃ kuśamūlam . śrāvaṇe naktaṃ kāle alpahaviṣyaudanam . bhādre śuddhopavāsaḥ . āśvene pañcamārdhayāme mayūrāṇḍapramāṇaṃ haviṣyānnam . kārtike ardhaprasṛtimātraṃ kapilākṣīraṃ tadabhāve kṣārāntaram . mārgaśīrṣe prāṅmukho vāyvaśanam . pauṣe svalpaṃ ghṛtam . tadanantarañca .
     brāhmaṇānbhakṣayet bhaktyā guḍakṣīranirāmiṣaiḥ .
     viprāya dakṣiṇā deyā vibhavasyānurūpataḥ ..
     aṣṭamyāṃ pāraṇaṃ kuryāt kaṭvamlarahitena ca .
     mudgamāṣatilādīni ghṛtañcaiva vivarjayet ..
     ekasiddhaṃ bhakṣyamuktamarkatantrānusārataḥ ..
cāndramāsaviśeṣollekhavat anantādivratavatmalamāsetare tattu kartavyam .. * .. athārogyasaptamī . tatra pūrbavat saptamyāntithāvārabhya aihikārogya dhanadhānyapāralaukikaśubhasthānaprāptikāmaḥ saṃvatsaraṃ yāvat ārogyasaptamīvratamahaṃ kariṣye iti saṅkalpya pratimāsaśuklasaptamyāṃ śālagrāme ghaṭādisthajale vā pūjayet . raktāmbujāsanamiti dhyātvā etat pādyaṃ oṃ sūryāya nama ityādibhiḥ saṃpūjya .
     āditya bhāskara rave bhāno sūrya divākara .
     prabhākara namaste'stu rogādasmān pramocaya ..
iti triḥpūjayet . evaṃ saṃvatsare pūrṇe dakṣiṇāṃ dadyāt . brāhmaṇāṃśca bhojayet . viśeṣamāsānuddeśādamāvāsyāvratavat malamāse'pi kartavyam .. atha bhīṣmāṣṭamī . aṣṭamyāṃ brāhmaṇaḥ pitṛtarpaṇaṃ kṛtvā
     oṃ vaiyāghrapadyagotrāya sāṅkṛtipravarāya ca .
     aputtrāya dadāmyetat salilaṃ bhīṣmavarmaṇe ..
iti pitṛvat bhīṣmaṃ tarpayet .. tataḥ kṛtāñjaliḥ .
     bhīṣmaḥ śāntanavo vīraḥ satyavādī jitendriyaḥ .
     ābhiradbhiravāpnotu puttrapauttrocitāṃ kriyām ..
ityanena prārthayet . kṣattriyādibhiḥ pitṛtarpaṇāt pūrbaṃ etat kartavyam .. * .. bhaimyāmekādaśyāmupoṣya dbādaśyāṃ tilodbartanamāvaśyakaṃ kartavyam . snānatarpaṇamahādānabhojanādi yathālābhaṃ kuryāt .. * .. māghapaurṇamāsyāṃ yugādyātvena pārvaṇavidhinā śrāddhaṃ kartavyam . anantaphalakāmanayā snānadānañca kartavyam . tasyāṃ dānapramāṇantu tithitattve'nusandheyam .. iti kṛtyatattvam .. * .. * .. atha māghasnānaphalam .
     bratadānaistapobhiśca na tathā prīyate hariḥ .
     māghamajjanamātreṇa yathā prīṇāti keśavaḥ ..
     na samaṃ vidyate kiñcit tejaḥ saureṇa tejasā .
     tadbat snānena māghasya na samāḥ kratujāḥ kriyāḥ ..
     prītaye vāsudevasya sarvapāpādvimuktaye .
     māghasnānaṃ prakurvīta svargalābhāya mānavaḥ ..
     kiṃ rakṣitena dehena supuṣṭena balīyasā .
     adhruveṇāśu heyena māghasnānaṃ vinā bhavet ..
     makarasthe ravau yo hi na snātyanudite ravau .
     kathaṃ pāpaiḥ prasucyeta kathaṃ sa tridivaṃ vrajet ..
     brahmahā hemahārī ca surāpo gurutalpagaḥ .
     māghasnāyī vipāpaḥ syāttatsaṃ sargī ca pañcamaḥ ..
     upapātakāni sarvāṇi pātakāni mahānti ca .
     bhasmībhavanti sarvāṇi māghasnāyini mānave ..
     pāvakā iva dīpyante māghasnātā narottamāḥ .
     vimuktāḥ sarvapāpebhyo meghebhya iva candramāḥ ..
     ārdraṃ śuṣkaṃ laghu sthūlaṃ vāṅmanaḥkarmabhiḥ kṛtam .
     māghasnānaṃ dahet sarvaṃ pāvakaḥ samidho yathā ..
     prāmādikañca yat pāpaṃ jñānājñānakṛtañca yat .
     snānamātreṇa tannaśyet makarasthe divākare ..
     niṣpāpāstridivaṃ yānti pāpiṣṭhā yānti śuddhatām .
     sandeho'tra na kartavyo māghasnāne narādhipa ! ..
     sarve'dhikāriṇo hyatra viṣṇubhaktau yathā nṛpa ! .
     sarveṣāṃ svargado māghaḥ sarveṣāṃ pāpanāśanaḥ ..
     etadeva paro mantro hyetadeva paraṃ tapaḥ .
     prāyaścittaṃ parañcaiva māghasnānamanuttamam ..
     nṛṇāṃ janmāntarābhyāsāt māghasnānamatirbhavet .
     adhyātmajñānakauśalyaṃ janmābhyāsādyathā nṛpa ! ..
     saṃsārakardamālepaprakṣālanaviśāradam .
     pāvanaṃ pāvanānāñca māghasnānaṃ parantapa ! ..
     snātā māghe ca ye rājan ! sarvakāmaphalaprade .
     te tāṃśca bhuñjate lokāṃścandrasūryagrahopamān ..
iti śrīpadmapurāṇe uttarakhaṇḍe 4 adhyāyaḥ ..

māghavatī, strī, (maghavān devatā'syāḥ yadvā, maghavata iyamiti . maghavat + aṇ . maghavā bahulam . 6 . 4 . 128 . iti trādeśaḥ . ṅīp .) pūrbadik . iti rājanirghaṇṭaḥ ..

māghavanaṃ, klī, indrasambandhi vastu . maghavata idamityarthe ṣṇapratyayena niṣpannam . iti mugdhabodhavyākaraṇam .. (maghavan + aṇ . maghavā bahulam . 6 . 4 . 128 . iti vikalpānnatrādeśaḥ . tri, yathā, māghe . 9 . 25 .
     vasudhāntaniḥsṛtamivāhipateḥ paṭalaṃ phaṇāmaṇisahasrarucām .
     sphuradaṃśujālamatha śītarucaḥ kakubhaṃ samaskuruta māghavanīm ..
)

māghī, strī, (maghayā yuktaḥ kālaḥ asyāṃ iti . maghā + nakṣatreṇa yuktaḥ kālaḥ . 4 . 2 . 3 . ityaṇ ṅīp .) maghāyuktā paurṇamāsī . yathā,
     puṣyayuktā paurṇamāsī pauṣī māse tu yatra sā .
     nāmnā sa pauṣo māghādyāścaivamekādaśāpare ..
ityamaraḥ . 1 . 4 . 13 .. mādhī pūrṇimā . yathā, ayodhyākāṇḍe bharataśapathe .
     āṣāḍhī kārtikī māghī tithayaḥ puṇyasambhavāḥ .
     apradānavato yāntu yasyāryo'numato gataḥ ..
viṣṇudharmottare .
     paurṇamāsī tathā māghī śrāvaṇī ca narottama ! .
     prauṣṭhapadyāmatītāyāṃ tathā kṛṣṇā trayodaśī ..
     etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ ..
sā ca kaliyugādyā . yathā --
     atha bhādrapade kṛṣṇe trayodaśyāntu dbāparam .
     māghe ca paurṇamāsyāṃ vai ghoraṃ kaliyugaṃ smṛtam ..
asyāṃ karmaṇo'nantaphala yathā, mātsye .
     śatamindukṣaye puṇyaṃ sahasrantu dinakṣaye .
     viṣuve śatasāhasramā kā mā vaiṣvanantakam ..
ā kā mā vaiṣu āṣāḍhīkārtikīmāghīvaiśākhīṣu . iti tithyāditattvam .. māghyāṃ maghāyogābhāve siṃhasthagurāvakālapratiprasavo yathā, śātātapaḥ .
     māghyāṃ vadi maghā nāsti siṃhe gururakāraṇam .. rājamārtaṇḍa dakṣaḥ .
     gurau haristhe na vivāhamāhurhārītagargapramukhā munīndrāḥ .
     yadā na māghī maghasaṃyutā syāttadā ca kanyodvahanaṃ vadanti ..
itthañca māghyāṃ maghāyogābhāve'pi śrutivedhādimaghāsthe'pi gurau bhavati vivāhastu gurormaghāparityāgādeva . iti malamāsatattvam ..

māghonī, strī, (maghavān devatā'syāḥ . maghona iyamiti vā . iti maghavan + aṇ ṅīp .) pūrbā dik . iti rājanirghaṇṭaḥ .. (indrasambandhini, tri . yathā, ṛgvede . 10 . 66 . 2 .
     marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ ..
     māghone maghavata indrasya sambandhini marudgaṇe . iti tadbhāṣye sāyanaḥ ..)

[Page 3,689a]
māghyaṃ, klī, (māghe jātamiti . māgha + tatra jātaḥ . 4 . 3 . 25 . iti yat .) kundapuṣpam . ityamaraḥ . 2 . 4 . 73 ..

māṅgalyaṃ, tri, (maṅgalāya hitamiti . maṅgala + ṣyañ .) maṅgalāya hitam . yathā, rājamārtaṇḍe .
     māṅgalyeṣu vivāheṣu kanyāsaṃvaraṇeṣu ca .
     daśa māsāḥ praśasyante caitrapauṣavivarjitāḥ ..
ityudvāhatattvam .. api ca . bhīmaparākrame .
     adhimāse dinapāte dhanuṣi ravau bhānulaṅghite māsi .
     cakriṇi supte kuryānna māṅgalyaṃ vivāhañca ..
iti malamāsatattvam .. (maṅgalasya bhāvaḥ . maṅgateralac . uṇā° 5 . 70 . ityasya vṛttau bhāve ṣyañi māṅgalyam . ityujjvaladattaḥ ..)

māṅgalyārhā, strī, (māṅgalyasya arhā .) trāyamāṇā latā . iti rājanirghaṇṭaḥ ..

mācaḥ, puṃ, (mā añcatīti . anca + kaḥ .) panthāḥ . iti śabdaratnāvalī ..

mācalaḥ, puṃ, (mā calati bhogamadatvācireṇaiva sthānaṃ na muñcatīti . cala + ac .) grahaḥ . rogaḥ . (mā calati svacchandaṃ na prasaratīti . cal + ac .) . vandī . cauraḥ . iti śabdaratnāvalī .. medinyāṃ grahasthāne grāha iti pāṭhaḥ ..

mācikā, strī, (mā añcati kṣatādikaṃ tyaktvā na gacchatīti . anc + kaḥ . tataḥ kan . ṭāp . ata itvam .) makṣikā . iti trikāṇḍaśeṣaḥ .. ambaṣṭhā . iti rājanirghaṇṭaḥ ..

māciraṃ, vya (mā ciram .) śīghram . yathā --
     athābravīttadā matsyastānṛṣīn prahasan śanaiḥ .
     asmin himavataḥ śṛṅge nāvaṃ badhnīta māricam ..
iti vanaparvaṇi mātsyopākhyānam ..

mācīpatraṃ, klī, suraparṇam . iti rājanirghaṇṭaḥ ..

mājalaḥ, puṃ, (mā jalamityabhiprāyo'sya . varṣaṇavāribhyo'sya pakṣayorbhārajaḍattvāt tathātvam .) cāsapakṣī . yathā, śabdacandrikāyām .
     mājalaścāsakaḥ kubjo vihāro bindurekhakaḥ .

māñjiṣṭhaṃ, klī, (mañjiṣṭhayā raktam . tena raktaṃ rāgāt . 4 . 2 . 4 . ityaṇ .) lohitavarṇaḥ . (yathā, bṛhatsaṃhitāyām . 30 . 12 .
     kalmāṣababhrukapilāvicitramāñjiṣṭhaharitaśavalābhāḥ . tadvati, tri . iti hemacandraḥ ..

māṭāmrakaḥ, puṃ, (māṭākhya āmraḥ . tatraḥ kan .) vṛkṣabhedaḥ . yathā --
     valvaṅkī karkvaṭhīrvāruḥ seṭumāṭāmrakau samau . iti bhūriprayogaḥ ..

māṭharaḥ, puṃ, sūryapārśvaparivartiviśeṣaḥ . yathā --
     māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvikāḥ . ityamaraḥ . 1 . 3 . 31 .. maṭhati nivasati sūryasamīpe māṭharaḥ maṭha vāsamardayoḥ nāmnīti araṇ maṭharasyāpatyaṃ māṭhara iti svāmī .. piṅgalavarṇatvāt piṅgalaḥ . daṇḍakāritvāddaṇḍaḥ . iti svāmī .. paritaḥ pārśve vartante pāripārśvikāḥ ḍhaghe kāditi ṣṇikaḥ . sūryaḥ kāruṇikatvāddaityānāṃ varaṃ dāsyatīti dhiyā indrādayo'ṣṭādaśanāmāntareṇa pracchannā asya pārśveṣu sthitāḥ . atra prādhānyāttrayo 'bhihitāḥ . atra māṭharanāmā yamaḥ . piṅgalanāmā vahriḥ . daṇḍanāmā śakraḥ . tathācāgamaḥ .
     tatra śakro vāmapārśve daṇḍākhyo daṇḍanāyakaḥ .
     vahnistu dakṣiṇe pārśve piṅgalo nāmataśca saḥ ..
     yamo'pi dakṣiṇe pārśve khyāto māṭharasaṃjñakaḥ .
evamapare haraguhādayaḥ kulmāṣapakṣyādisaṃjñakāḥ pūrbadvārādiṣu sthitāḥ . iti taṭṭīkāyāṃ bharataḥ .. vyāsaḥ . iti medinī . re, 203 .. vipraḥ . iti hemacandraḥ . 3 . 510 .. śauṇḍikaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

māḍaḥ, puṃ, vṛkṣaviśeṣaḥ . māḍavenau iti kokaṇe prasiddhaḥ . tatparyāyaḥ . māḍādrumaḥ 2 dīrghaḥ 3 dhvajavṛkṣaḥ 4 vitānakaḥ 5 madyadrumaḥ 6 . asya guṇāḥ . mohakāritvam . śramaharatvam . śleṣmakārakatvañca . iti rājanirghaṇṭaḥ ..

māḍavaḥ, puṃ, varṇasaṅkarajātiviśeṣaḥ . yathā --
     leṭastīvarakanyāyāṃ janayāmāsa ṣaṇṇarān .
     māllaṃ mallaṃ māḍavañca bhaḍaṃ kolañca kandaram ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. pustakāntare māḍavasthāne mātara iti pāṭhaḥ . kandarasthāne kalandara iti pāṭhaḥ ..

māḍḍukaḥ, puṃ, (maḍḍukavādanaṃ śilpamasyeti .
     maḍḍukajharjharādaṇanyatarasyām . 4 . 4 . 56 . iti aṇ .) māḍḍukikaḥ . maḍḍuvādakaḥ . iti siddhāntakaumudī ..

māḍhiḥ, strī, (māhatīti . māha + anyebhyo'pi dṛśyante . uṇā° 4 . 105 . iti ktin .) deśabhedaḥ . patraśirā . iti ratnakoṣaḥ .. dantabhedaḥ . iti kecit . ityamaraṭīkāyāṃ bharataḥ .. patrabhaṅgam . dainyaprakāśanam . iti medinī . ḍhe, 2 . śabdaratnāvalī ca .. māḍhirdainyaṃ patraśirārcā mūḍhastandrite jaḍe . iti hemacandraḥ . 4 . 190 ..

māḍhī, strī, (māḍhi + kṛdikārāditi ṅīṣa .) dantaśirā . iti śabdaratnāvalī ..

māṇakaṃ, klī, (mīyate pūjyate parimīyate veti . māna mā vā + ghañ . svārthe kan . nipātanāṇṇatvam .) kandaviśeṣaḥ . māṇakacu iti bhāṣā . asya guṇāḥ . svādutvam . śītatvam . gurutvam . śothaharatvam . kaṭutvañca . iti rājavallabhaḥ .. yathā suśrute sūtrasthāne . 46 adhyāye .
     māṇakaṃ svādu śītañca guru cāpi prakīrtitam ..)

māṇakaḥ, puṃ, (mān + ghañ . tataḥ kan nipātanāṇṇatvañca .) svanāmakhyātavṛkṣaḥ . māṇakacugācha iti bhāṣā . tatparyāyaḥ . sthalapadmaḥ 2 iti ratnamālā .. māṇaḥ 3 bṛhacchadaḥ 4 chatrapatraḥ 5 . iti kecit .. (yathā, suśrute sūtrasthāne 47 aḥ .
     sthūlaśūraṇamāṇakaprabhṛtayaḥ ..)

māṇavaḥ, puṃ, (manorapatyaṃ pumān . manu + apatyavivakṣāyāṃ aṇ .
     apatye kutsite mūḍhemanorautsargikaḥ smṛtaḥ .
     nakārasya ca mūrdhanyastena siddhyati māṇavaḥ ..
4 . 1 . 161 . ityatra kāśikā sūtravṛttiḥ .) manuṣyaḥ . bālakaḥ . iti śabdaratnāvalī .. ṣoḍaśayaṣṭikahāraḥ . iti hemacandraḥ . 3 . 324 . 4 ..

māṇavakaḥ, puṃ, (alpo mānavaḥ . alpe . 5 . 3 . 85 . iti kan .) bālakaḥ . sa ca ṣoḍaśavarṣaparyantaprathamavayaskaḥ .. (yathā, śrībhāgavate . 8 . 19 . 32 .
     eṣa te sthānamaiśvaryaṃ śriyaṃ tejoyaśaḥ śrutam .
     dāsyatyācchidya śakrāya māyāmāṇavako hariḥ ..
māṇavako bālaḥ sa iva .) hārabhedaḥ . sa tu viṃśatiyaṣṭikaḥ . viśanarahāra iti bhāṣā . ityamarabharatau . 2 . 6 . 106 .. (bṛhatsaṃhitāmate tu ṣoḍaśayaṣṭiko hāraḥ . yathā, tatraiva . 81 . 33 .
     ddhātriṃśatā guccho viṃśatyā kīrtito'rdhagucchākhyaḥ .
     ṣoḍaṣabhirmāṇavako dbādaśabhiścārdhamāṇavakaḥ ..
) kupuruṣaḥ . iti medinī . ke, 209 .. vaṭuḥ . iti hemacandraḥ ..

māṇavīnaṃ, tri, māṇavasambandhi . māṇavasyedamityarthe ṇīnapratyayena niṣpannam .. (māṇavāya hitaṃ . māṇavacarakābhyāṃ khañ . 5 . 1 . 11 . iti māṇava + khañ .)

māṇavyaṃ, klī, śiśusamūhaḥ . ityamaraḥ . 3 . 2 . 41 .. māṇavānāṃ samūho māṇavyaṃ vikārasaṃgheti ṣṇyaḥ . māṇavo bālaḥ mūrdhanyamadhyaḥ dantyamadhya ityeke . iti taṭṭīkāyāṃ bharataḥ .. (māṇavānāṃ samūhaḥ . brāhmaṇamāṇavabāḍavād yan . 4 . 2 . 42 . iti yan .)

māṇikā, strī, (māṇaka + ṭāp akārasyetvam .) aṣṭapalaparimāṇam . iti śabdamālā ..

māṇikyaṃ, klī, (maṇiprakāraḥ . maṇi + sthūlādibhyaḥ prakāravacane kan . 5 . 4 . 3 . iti praśaṃsāyāṃ kan . tato maṇikameveti . maṇika +
     cāturvarṇādīnāmupasaṃkhyānam . 5 . 1 . 124 . iti vārtikabalāt ṣyañ .) ratnaviśeṣaḥ . māṇik iti bhāṣā . tatparyāyaḥ . śoṇaratnam 2 ratnarāṭ 3 raviratnakam 4 śṛṅgārī 5 raṅgamāṇikyam 6 taruṇam 7 ratnanāmakam 8 rāgayuk 9 padmarāgaḥ 10 ratnam 11 śoṇopalaḥ 12 saugandhikam 13 lohitakam 14 kurubindam 15 . asya guṇāḥ . madhuratvam . snigdhatvam . vātapittanāśitvam . ratnaprayoge pradhānatvam . paraṃ rasāyanakāritvañca . tasya lakṣaṇaṃ yathā --
     snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ samāṅgañca suraṅgadañca .. iti jātyamāṇikyaṃ kalyāṇaṃ dhāraṇāt kurute .. tasya doṣo yathā --
     dbicchāyamabhrapihitaṃ karkaśaṃ śārkarilaṃ bhinnaṃ dhūmrañca .
     virūpaṃ rāgavimalaṃ laghumāṇikyaṃ na dhārayeddhīmān ..
tasya caturvidhā jātiryathā . tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā . jānīyāt kurubindakaṃ yadaruṇaṃ syādeṣu saugandhikam . tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhaiḥ māṇikyaṃ kaṣagharṣaṇe'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ .. iti rājanirghaṇṭaḥ .. * .. matāntare tasya doṣā yathā --
     māṇikyasya samākhyātā aṣṭau doṣā munīśvaraiḥ dbicchāyañca dvirūpañca sambhedaḥ karkarantathā ..
     aśobhanaṃ kokilañca jalaṃ dhūmrābhidhañca vai .
     guṇāścatvāra ākhyātāśchāyāḥ ṣoḍaśa kīrtitāḥ ..
chāyāstu pūrboktā eva tāstu padmarāgaśabde draṣṭavyāḥ .
     chāyādvitayasambandhāddvicchāyaṃ bandhunāśanam .
     dbirūpaṃ dbipadaṃ tena māṇikyena parābhavaḥ ..
     sammedo bhinnamityuktaṃ śastraghātavidhāyakam .
     karkaraṃ karkarāyuktaṃ paśubandhuvināśakṛt ..
     dugdheneva samāliptamaghanīpuṭamucyate .
     aśobhanaṃ samuddiṣṭaṃ māṇikyaṃ bahuduḥkhakṛt ..
     madhubindusamacchāyaṃ kokilaṃ parikīrtitam .
     āyurlakṣmīyaśo hanti sadoṣaṃ tanna dhārayet ..
     rāgahīnaṃ jalaṃ proktaṃ dhanadhānyāpavādakṛt .
     dhūmraṃ dhūmasamākāraṃ vaidyataṃ bhayamāvahet ..
tathā .
     śobhādvitayavanto ye maṇayaḥ kṣatikārakāḥ .
     ubhayatra padaṃ yeṣāṃ tena ca syāt parābhavaḥ ..
     bhinnena yuddhe mṛtyuḥ syāt karkarandhananāśakṛt .
     dugdheneva samāliptaḥ puṭake yastu sambhavet ..
     duḥkhakṛt sa samākhyāto na nṛpai rakṣaṇīyakaḥ .
     bhadhubindusamā śobhā kokilānāṃ prakīrtitā .
     teṣāñca bahubhedāḥ syurna te dhāryāḥ kadācana ..
atha guṇāḥ .
     gurutvaṃ snigdhatā caiva vaimalyamatiraktatā . tathā ca .
     varṇādhikaṃ gurutvañca snigdhatā ca tathācchatā .
     arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ ..
phalam .
     ye karkarāśchidramayo'padigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ .
     na te praśastā maṇayo bhavanti samāsato jātiguṇaiḥ samastaiḥ ..
     doṣopasṛṣṭaṃ maṇimaprabodhād bibharti yaḥ kaścana kañcidekam .
     taṃ bandhuduḥkhāmayabandhuvittanāśādayo doṣagaṇā bhajante ..
     sapatnamadhye'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam .
     na padmarāgasya mahāguṇasya bhartāramāpat samupaiti kācit ..
     doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti .
     guṇaiḥ samukhyaiḥ sakalairupetaṃ yaḥ padmarāgaṃ prayato bibharti ..
     bālārkakarasaṃsparśāt yaḥ śikhāṃ lohitāṃ vamet .
     rañjayedāśramaṃ vāpi sa mahāguṇa ucyate ..
     dugdhe śataguṇe kṣipto rañjayedyaḥ samantataḥ .
     vamecchikhāṃ lohitāṃ vā padmarāgaḥ sa uttamaḥ ..
     andhakāre mahāghore yo nyastaḥ san mahāmaṇiḥ .
     prakāśayati sūryābhaḥ sa śreṣṭhaḥ padmarāgakaḥ ..
     padmakoṣe tu yo nyasto vikāśayati tatkṣaṇāt .
     padmarāgavaro hyeṣa devānāmapi durlabhaḥ ..
     sarvariṣṭapraśamanāḥ sarvasampattidāyakāḥ .
     catvārastu mayoddiṣṭā guṇinaśca yathottaram ..
     yo maṇirdṛśyate dūrājjvaladagnisamacchaviḥ .
     vaṃśakāntiḥ sa vijñeyaḥ sarvasampattidāyakaḥ ..
     pañcasaptanavaviṃśatirāgaḥ sambṛto'pi sakalaḥ khalu vastre .
     varjayedbamati vā karajālaṃ uttarottaramahāguṇinaste ..
     nīlīrasaṃ dugdharasaṃ jalaṃ vā ye rañjayanti dbiśatapramāṇam .
     te te yathāpūrbamatipraśastāḥ saubhāgyasampattividhānadāyakāḥ ..
     guñjāphalapramāṇastu daśasaptatriguñjakān .
     padmarāgastulayati yathāpūrvaṃ mahāguṇaḥ ..
     kroṣṭukolaphalākāro dvādaśāṣṭābdhiguñjakān .
     padmarāgastulayati yathāpūrbaṃ mahāguṇaḥ ..
     vadarīphalatulyo yaḥ svaradigvasumāsakaḥ .
     tathā dhātrīphalatriṃśatviṃśatidvyaṣṭamāsakaḥ ..
     tathākṣaphalatulyo yo vahnipakṣaikamāsakaḥ .
     tāmbūlaphalamāno yaścatustridvikatolakaḥ .
     vimbīphalasamākāro vasuṣaḍdaśatolakaḥ ..
     ataḥparaṃ pramāṇena mānena ca na labhyate .
     yadi labhyeta puṇyena tadā siddhimavāpnuyāt ..
     keciccāratarāḥ santi jātyānāṃ pratirūpakāḥ .
     vijātayaḥ prayatnena siddhāstā mūlyamāharet ..
     kāṅkalakāḥ siṃhaladeśotthamuktamālīyāḥ .
     śrīparṇikāśca sadṛśā vijātayaḥ padmarāgāṇām ..
     tuṣopasaṅgāddalanābhidhānaṃ maṇiḥ svabhāvādapi tumburūtthaḥ .
     kārṣṇāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt .
     śrīparṇakaṃ dīptinirākṛtitvādvijātiliṅgāśrayabheda eṣaḥ .. * ..
tathā ca .
     snehapradeho mṛdutā laghutvaṃ vijātiliṅgaṃ khalu sārvajanyam .
     yaḥ śyāmikāṃ puṣyati padmarāgo yo vā tuṣāṇāmiva cūrṇamadhyaḥ ..
     snehapradigdho na ca yo vibhāti yo vā pramṛjyaḥ prajahāti dīptim .
     ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti ..
     saṃprāpya tārkṣyo'pi kathaṃ svavṛttaṃ bibharti yaḥ sarvaguṇānatīva .
     tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavenna tulyaḥ .
     prāpyāpi nānākaradeśajātaṃ jñātvā budho jātiguṇena lakṣet ..
     apraṇaśyati sandehe śilāyāṃ parigharṣayet .
     ghṛṣṭvā yo'tyantaśobhāvān parimāṇaṃ na muñcati ..
     sa jñeyaḥ śuddhajātistu jñeyāścānye vijātayaḥ .
     svajātakaṃ saṃmukhena vilikhedbā paraspaparam ..
     vajraṃ vā kurubindaṃ vā vimucyānyonyakena cet .
     na śakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ ..
     guṇopapannena sahāvabandho maṇistvajātyo viguṇena jātaḥ .
     sukhaṃ na kuryādapi kaustubhena vidvān vijātiṃ na bhṛyādbudhastam ..
     caṇḍāla eko'pi tathābhijātān sametya dūrānapahanti yatnāt .
     tathā maṇīn bhūriguṇopapannān śakto'tividrāvayituṃ vijātaḥ .. * ..
atha mūlyam .
     bālārkābhimukhaṃ kṛtvā darpaṇe dhārayenmaṇim .
     tatra kāntivibhāgena cchāyābhāgaṃ vinirdiśet ..
     vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samunmāpitagauravasya .
     tat padmarāgasya guṇānvitasya syānmāṣakākhyātulitasya mūlyam ..
     yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam .
     tāvanmūlyaṃ tathā śuddhe kurubinde vidhīyate ..
     saguṇe kurubinde ca yāvanmūlyaṃ prakīrtitam .
     tāvanmūlyaṃ caturthāṃśahīnaṃ syādvai sugandhike ..
     yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇe ca sūribhiḥ .
     tāvanmūlyacaturthāṃśaṃ hīyate śūdrajanmani ..
     padmarāgaḥ paṇaṃ yastu dhatte lākṣārasaprabhaḥ .
     kārṣāpaṇasrahasrāṇi triṃśanmūlyaṃ labheta saḥ ..
     indragopakasaṅkāśaḥ karṣatrayadhṛto maṇiḥ .
     dvāviṃśatisahasrāṇi tasya mūlyaṃ vinirdiśet ..
     ekono nūyate yastu javākusumasannibhaḥ .
     kārṣāpaṇasahasrāṇi tasya mūlyaṃ caturdaśa ..
     bālādityadyutinibhaḥ karṣaṃ yastu pratulyate .
     kārṣāpaṇaśatānāntu mūlyaṃ sadbhiḥ prakīrtitam ..
     yastu dāḍimapuṣpābhaḥ karṣārdhena tu sammitaḥ .
     kārṣāpaṇaśatānāntu viṃśatirmūlyamādiśet ..
     catvāro māṣakā yastu raktotpaladalaprabhaḥ .
     mūlyaṃ tasya vidhātavyaṃ sūribhiḥ śatapañcakam ..
     dbimāṣako yastu guṇaiḥ sarvaireva samanvitaḥ .
     tasya mūlyaṃ vidhātavyaṃ dviśataṃ tattvavedibhiḥ ..
     māṣakaikamito yastu padmarāgo guṇānvitaḥ .
     śataikasammitaṃ vācyaṃ mūlyaṃ ratnavicakṣaṇaiḥ ..
     ato nyūnapramāṇāstu padmarāgā guṇottarāḥ .
     svarṇadbiguṇamūlyena mūlyaṃ teṣāṃ prakalpayet ..
     kārṣāpaṇaḥ samākhyātaḥ purāṇadvayasammitaḥ .
     anye kusumbhapānīyamañjiṣṭhodakasannibhāḥ ..
     kāṣāyā iti vikhyātāḥ sphaṭikaprabhāvāśca te .
     teṣāṃ doṣo guṇo vāpi padmarāgavadādiśet ..
     mūlyamalpantu vijñeyaṃ dhāraṇe'lpaphalaṃ tathā .
     brahmakṣattriyavaiśyāntyāścaturdhā ye prakīrtitāḥ ..
     caturvidhairnṛpatibhirdhāryāḥ sampattihetave .
     ato'nyathā dhṛtaḥ kuryādrogaśokabhayakṣayam ..
iti yuktikalpataruḥ .. (yathā, kathāsaritsāgare . 26 . 44 .
     so'pi prāptastadadrākṣīnmāṇikyastambhabhāsvaram .
     sauvarṇabhitti saṅketaketanaṃ sampadāmiva ..
kadalīviśeṣaḥ . tadyathā --
     māṇikyamartyāmṛtacampakādyā bhedāḥ kadalyā bahavo'pi santi . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

māṇikyā, strī, (māṇikya + ṭāp .) jyeṣṭhī . tatparyāyaḥ . muṣalī 2 gṛhagodhikā 3 gṛhagolikā 4 bhittikā 5 pallī 6 kuḍyamatsyaḥ 7 gṛholikā 8 . iti hemacandraḥ . 4 . 364 ..

māṇibandhaṃ, klī, (maṇibandhe girau bhavam . maṇibandha + aṇ .) saindhavalavaṇam . ityamaraṭīkāyāṃ svāmī ..

māṇimanthaṃ, klī, (maṇimanthagirau bhavam . maṇimantha + aṇ .) sindhujalavaṇam . ityamaraḥ . 2 . 9 . 4 .. (asya paryāyaḥ .
     saindhavo'strī śītaśivaṃ māṇimanthañca sindhu jam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mātaṅgaḥ, puṃ, (mataṅgasyedaṃ . mataṅgasyāpatyaṃ pumān vā . mataṅga + aṇ .) hastī . ityamaraḥ . 3 . 3 . 21 .. (yathā, rāmāyaṇe . 1 . 6 . 23 .
     bindhyaparvatajairmattaiḥ pūrṇā haimavatairapi .
     madānvitairativalairmātaṅgaiḥ parvatopamaiḥ ..
) aśvatthavṛkṣaḥ . kirātajātiviśeṣaḥ . iti taṭṭīkāyāṃ mathureśaḥ .. śvapacaḥ . iti medinī . ge, 47 .. (yathā, kathāsaritsāgare . 73 . 2 .
     sudūramanvagāyātaṃ kāryāya kṛtasaṃvidam .
     sakhyā durgapiśācena mātaṅgapatinā yutam ..
) arhadupāsakaviśeṣaḥ . iti hemacandraḥ . 4 . 283 .

[Page 3,691b]
mātaṅgamakaraḥ, puṃ, (mātaṅgākāro makaraḥ .) mahāmatsyabhedaḥ . iti rājanirghaṇṭaḥ ..

mātaṅgī, strī, (mataṅgasya munerapatyaṃ strī . mātaṅga + aṇ ṅīṣ .) daśamahāvidyāntargatanavamavidyā . atha mātaṅgīmantraḥ . vāmakeśvaratantre .
     atha vakṣye mahādevīṃ mātaṅgīṃ sarvasiddhidām .
     asyopāsanamātreṇa vāksiddhiṃ labhate dhruvam ..
     praṇavañca tato māyāṃ kāmabījañca kūrcakam .
     mātaṅgī ṅeyutā cāstraṃ vahnijāyāvadhirmanuḥ ..
     ṛṣiḥ syāddakṣiṇāmūrtirvirāṭa chabdaḥ prakīrtitam .
     mātaṅgīdevatā devī sarvasiddhipradāyinī ..
     aṅganyāsakaranyāsau kuryānmantrī samāhitaḥ .
     ṣaḍdīrghabhājā bījena praṇavādyena kalpayet ..
     ṣaṭkoṇāṣṭadalaṃ padmaṃ likhedyantraṃ manoramam .
     tatra pūjā prakartavyā javāpuṣpeṇa mantravit ..
     aṣṭaśaktīścāṣṭadale pūjayet susamāhitaḥ .
     ratiḥ prītirmanobhavā kriyā śraddhā ca śaktayaḥ ..
     anaṅgakusumānaṅgamadanā madanālasā .
     ityaṣṭaśaktīḥ saṃpūjya upahārasamanvitaḥ ..
     tato devīṃ parāṃ dhyāyet sādhakaḥ sthiramānasaḥ ..
     śyāmāṅgīṃ śaśiśekharāṃ trinayanāṃ ratnasiṃhāsanasthitām .
     vaidairvāhudaṇḍairasikheṭakapāśāṅkuśagharām ..
     evaṃ dhyātvā mahādevīṃ gandhapūṣpairmanoramaiḥ .
     naivedyantu mahādevyai pāyasaṃ śarkarānvitam ..
     puraścaraṇakāle tu ṣaṭsahasraṃ manuṃ japet .
     taddaśāṃśaṃ hunedājyaiḥ śarkarāmadhubhiḥ saha ..
     brahmavṛkṣodbhavaiḥ kāṣṭhaiḥ sādhakaḥ śaktibhiḥ saha .
     evaṃ puraṣkriyāṃ kṛtvā prayogavidhimācaret ..
     catuṣpathe śmaśāne vā kalāmadhye ca māntrikaḥ .
     matsyaṃ māṃsaṃ pāyasañca dadyāddhūpañca guggulum ..
     rātriyogena kartavyaṃ sadā pūrṇaśca sādhakḥ .
     evaṃ prayogamātreṇa kavitā jāyate dhruvam ..
     agnistambhaṃ jalastambhaṃ vākstambhaṃ kārayet dhruvam .
     mantrī jayati śatrūṃśca tārkṣyo bhogikulaṃ yathā ..
     śāstre vāde kavitve ca bṛhaspatirivāparaḥ .
     anenaiva vidhānena mātaṅgī siddhidāyinī ..
     nūnaṃ tadgṛhamāgatya kuverairdīyate vasu .
     vinā matsyairvinā māṃsairnārcayet paradevatām ..
iti tantrasāraḥ ..

mātarapitarau, puṃ, (mātā ca pitā ca . mātara pitarāvudīcām . 6 . 3 . 32 . ityāraṅādeśo mātṛśabdasya nipātyate .) tātajanayitryau . nityadvivacanāntau . ityamaraḥ . 2 . 6 . 37 ..

mātariśvā, puṃ, (mātari antarīkṣe śvayati vardhate iti . yadbā, mātari jananyāṃ śvayati vardhate saptasaptakatvāditi . śvi + śvan ukṣanniti . uṇā° 1 . 158 . iti kanin . nāmni saptamyā aluk . dhātorikāralopaśca nipātitaḥ .) vāyuḥ . ityamaraḥ . 2 . 4 . 64 . (yathā, ṛgvede . 1 . 93 . 6 .
     ānyaṃ divo mātariśvājabhārāmathnādanyaṃ pariśyeno adreḥ .. mātariśvā vāyuḥ . iti tadbhāṣye sāyanaḥ .. mātaryantarikṣe śvasiti ceṣṭate iti . śvas + kanin . agnibhedaḥ . yathā, ṛgavede . 3 . 29 . 11 .
     tanūnapāducyate garbhaṃ āsuro narāśaṃso bhavati yadvijāyate .
     mātariśvā yadamimīta mātari vātasya sargo abhavat sarīmaṇi ..
yadāgniraraṇīṣu garbharūpatayā vartate tadā tanūnapānnāmako bhavati yadāntarikṣe vidyotate tadā mātariśvanāmako bhavati . iti tadbhāṣye sāyanaḥ ..)

mātaliḥ, puṃ, (mataṃ lātīti . lā + kaḥ . pṛṣodarāditvāt sādhuḥ . matalasyāpatyaṃ pumāniti vā . matala + ata iñ . 4 . 1 . 95 . itīñ .) indrasārathiḥ . ityamaraḥ . 1 . 1 . 38 .. (yathā, mahābhārate . 5 . 97 . 11 .
     matastrilokarājasya mātalirnāma sārathiḥ .
     tasyaikaiva kule kanyā rūpato lokaviśrutā ..
)

mātā, [ṛ] strī, mānyate pūjyate yā sā . māna ṅa pūjāyāṃ nāmnīti ḍātṛ iti bharataḥ .. (yadbā, naptṛneṣṭṛtvaṣṭṛhotṛpotṛbhrātṛjāmātṛmātṛpitṛduhitṛ . uṇā° 2 . 96 . iti tṛc . nipātitaśca . svasrāditvāṭṭāp niṣedhaḥ .) mā iti bhāṣā . tatparyāyaḥ . janayitrī 2 prasūḥ 3 jananī 4 . ityamaraḥ . 2 . 6 . 29 .. savitrī 5 janiḥ 6 janī 7 janitrī 8 akkā 9 ambā 10 ambikā 11 ambālikā 12 . iti śabdaratnāvalī .. mātṛkā 13 . iti jaṭādharaḥ .. * .. ṣoḍaśaprakārā mātaro yathā --
     stanadātrī garbhadhātrī bhakṣadātrī gurupriyā .
     abhīṣṭadevapatnī ca pituḥ patnī ca kanyakā ..
     sagarbhajā yā bhaginī puttrapatnī priyāprasūḥ .
     māturmātā piturmātā sodarasya priyā tathā ..
     mātuḥ pituśca bhaginī mātulānī tathaiva ca .
     janānāṃ vedavihitā mātaraḥ ṣoḍaśa smṛtāḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe kārtikeyasaṃvāde 15 adhyāyaḥ .. tasyā gauravaṃ yathā --
     janako janmadātṛtvāt pālanācca pitā smṛtaḥ .
     garīyān janmadātuśca yo'nnadātā pitā mune ..
     vinānnānnaśvaro deho na nityaḥ piturudbhavaḥ ..
     tayoḥ śataguṇe mātā pūjyā mānyā ca banditā .
     garbhadhāraṇapoṣābhyāṃ sā ca tābhyāṃ garīyasī ..
iti tatraiva 40 adhyāyaḥ .. api ca .
     sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati .
     upanīya dadadbedamācāryaḥ sa prakīrtitaḥ ..
     ekādaśa upādhyāyā ṛtvigyajñakṛducyate .
     ete mānyā yathāpūrbamebhyo mātā garīyasī ..
iti gāruḍe 94 adhyāyaḥ .. anyacca .
     na piturvacanaṃ kāryaṃ yathā mātuḥ sutena hi .
     pitā ca patitastyājyo na mātā satsutena hi .
     garbhadhāraṇapoṣāddhi tato mātā garīyasī ..
     daśaviprādupādhyāyo gauraveṇātiricyate .
     tebhyaḥ pitā daśabhyastu mātā caiva garīyasī .
     mātṛto'nyo na devo'sti tasmāt pūjyā sadā sutaiḥ ..
     mātuśca yaddhitaṃ kiñcit kurute bhaktitaḥ pūmān .
     taddharmaṃ hi vijānīyādevaṃ dharmavido viduḥ ..
iti vahnipurāṇam .. aparañca .
     gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ .
     teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā ..
     yo bhāvayati yā sūte yena vidyopadiśyate .
     jyeṣṭhabhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ ..
     ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ .
     pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā ..
     yāvat pitā ca mātā ca dvāvetau nirvikāriṇau .
     tāvat sarvaṃ parityajya puttraḥ syāttatparāyaṇaḥ ..
     pitā mātā ca suprītau syātāṃ puttraguṇairyadi .
     sa puttraḥ sakalaṃ dharmaṃ prāpnuyāttena karmaṇā ..
     nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ .
     tayoḥ pratyupakāro'pi na kathañcana vidyate ..
     tayornityaṃ priyaṃ kuryāt karmaṇā manasāpi vā .
     na tābhyāmananujñāto dharmamanyaṃ samāśrayet ..
iti kaurme upavibhāge 11 adhyāyaḥ .. mātṛśabdasambhāṣayā mātṛtulyatvam yathā --
     mātarityeva śabdena yāñca saṃbhāṣate naraḥ .
     sā mātṛtulyā satyena dharmaḥ sākṣī satāmapi ..
     tayā sahitaśṛṅgāre kālasūtraṃ prayāti saḥ .
     tatra ghore vasatyeva yāvadvai brahmaṇo vayaḥ ..
     prāyaścittaṃ pāpinaśca tasya naiva śrutau śrutam ..
iti brahyavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. śivasya parivāraviśeṣaḥ . sa ca asuramāraṇe brahmādīnāṃ svedanirgatatvāt aṣṭaśaktidevatārūpo yathā --
     brāhmī māheśvarī caindrī vārāhī vaiṣṇavī tathā .
     kaumārī caiva cāmuṇḍā carciketyaṣṭa mātaraḥ ..
saptavidho'pi yathā --
     brāhmī ca vaiṣṇavī caindrī raudrī vārāhikī tathā .
     kauverī caiva kaumārī mātaraḥ sapta kīrtitāḥ ..
ityamaraṭīkāyāṃ bharataḥ .. gauryādiṣoḍaśamātṛkāḥ . yathā --
     gaurī padmā śacī medhā sāvitrī vijayā jayā .
     devasenā svadhā svāhā mātaro lokamātaraḥ ..
     śāntiḥ puṣṭirdhṛtistuṣṭirātmadevatayā saha .
     ādau vināyakaḥ pūjyo ante ca kuladevatā ..
iti śrāddhatattve bahvṛcagṛhyapariśiṣṭam .. vaiṣṇavapūjyā mātṛgaṇā yathā --
     yatra mātṛgaṇāḥ pūjyāstatra hyetāḥ prapūjayet .
     sadā bhāgavatī porṇamāsī padmāntaraṅgikā ..
     gaṅgākalindatanayāgopīvṛndāvatīstathā .
     gāyattrītulasīvāṇīpṛthivīgāśca vaiṣṇavīḥ ..
     śrīyaśodādevahūtīdevakīrohiṇīmukhāḥ .
     śrīsītā draupadī kuntī hyaparā yā maharṣayaḥ .
     rukmiṇyādyāstathā cāṣṭa mahiṣīryāśca tā api ..
iti pādme uttarakhaṇḍe 78 adhyāyaḥ .. sapta mātaro yathā --
     ādau mātā guroḥ patnī brāhmaṇī rājapatnikā .
     gāvī dhātrī tathā pṛthvī saptaitā mātaraḥsmṛtāḥ ..
iti kaiścit paṭhitam .. mātṛtulyā yathā .
     mātṛṣvasā mātulānī pitṛvyastrī pitṛṣvasā .
     śvaśrūḥ pūrbajapatnī ca mātṛtulyāḥ prakīrtitāḥ ..
iti dāyabhāgaḥ .. gauḥ . bhūmiḥ . iti medinī . te, 43 .. (nirukte ca . 8 . 3 . yadūrdhastiṣṭhā draviṇeha dhattādyadvākṣayo māturasyā upasthe . mātuḥ asyā pṛthivyāḥ . iti taṭṭīkāyāṃ durgācāryaḥ .) vibhūtiḥ . iti śabdaratnāvalī .. lakṣmīḥ . iti hemacandraḥ . 3 . 321 . revatī . ityajayapālaḥ .. ākhukarṇī . indravāruṇī . mahāśrāvaṇī . jaṭāmāṃsī . iti rājanirghaṇṭaḥ .. parimāṇakartari, tri . asminnarthe parimāṇārthamādhātoḥ kartari tṛnpratyayena niṣpannaḥ .. (nirmāṇakartari ca . yathā, ṝgvede . 1 . 61 . 7 .
     asyedu mātuḥ savaneṣu sadyomahaḥ .
     mātuḥ vṛṣṭidvāreṇa sakalasya jagato nirmātuḥ . iti tadbhāṣye sāyanaḥ ..)

mātā, strī, (mānyate pūjyate iti . māna pūjāyāṃ + tan tataṣṭāpi nipātanāt sādhuḥ .) jananī . yathā,
     viśveśvarīṃ viśvamātāṃ caṇḍikāṃ praṇamāmyaham . iti śivarahasye durgāstavadarśanāt ābanto'yaṃ śabdaḥ ..

mātāpitarau, puṃ, (mātā ca pitā ca . ānaṅ ṝtodbandve . 6 . 3 . 25 . ityānaṅādeśaḥ .) jananījanakau . tatparyāyaḥ . pitarau 2 mātarapitarau 3 tātajanayitryau 4 . ityamarabharatau . 2 . 6 . 37 .. nityadbivacanānto'yam .. (yathā, manau . 3 . 157 ..
     akāraṇaparityaktā mātāpitrorgurostathā ..)

mātāmahaḥ, puṃ, (mātuḥ pitā . pitṛvyamātula mātāmahapitāmahāḥ . 4 . 2 . 36 . iti ḍāmahac nipātitaśca .) mātuḥ pitā . ityamaraḥ . 2 . 6 . 33 .. dauhitrasya mātāmahasādharmyaṃ yathā --
     āsīdaṅgo nṛpaśreṣṭho yajñaśīlo dṛḍhavrataḥ .
     yajataḥ sumahatkālādveṇa eko'bhavattataḥ ..
     mṛtyoḥ kanyā sunīthā yā māturduḥśīlakāraṇāt .
     krūrā buddhirabhūttasya jagato'syāpi pīḍane ..
     tapasvināṃ kule jātā ṛṣīṇāñca yaśasvinām .
     saguṇāṃ nirguṇāṃ vāpi yānti mātāmahīṃ tanum ..
ityagnipurāṇam .. tanmaraṇe trirātrāśaucaṃ yathā . mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam . iti śuddhitattve kūrmapurāṇam .. * .. duhitṛparyantābhāve tasya śrāddhe dauhitrasyādhikāro yathā --
     mātāmahānāṃ dauhitrāḥ kurvantyahani cāpare .
     te ca teṣāṃ prakurbanti dbitīye'hani sarvadā ..
iti śuddhitattvam . duhitṛparyantābhāve tasya dhane dauhitrasyādhikāro yathā . tadabhāve dauhitraḥ .
     pauttradauhitrayorloke viśeṣo nāsti dharmataḥ .
     tayorhi mātāpitarau sambhūtau tasya dehataḥ ..
iti manuvacane pauttratulyābhidhānena yathā puttrābhāve pauttrastathā duhitrabhāve dauhitraḥ . ataeva gobindarājadhṛto viṣṇuḥ . aputtrapautre saṃsāre dauhitrā dhanamāpnu yuḥ . pūrveṣāṃ hi svadhākāre pauttradauhitrakāḥ samāḥ .. iti dāyatattvam ..

mātāmahī, strī, (mātāmahasya patnīti . puṃyogādākhyāyām . 4 . 1 . 48 . iti + ṅīṣ .) mātāmahapatnī . mātṛmātā . āi iti bhāṣā . yathā --
     mātāmahī mātṛmātā mātṛtulyā ca pūjitā .
     pramātāmahīti vijñātā pramātāmahakāminī .
     vṛddhapramātāmahī jñeyā tatpituḥ kāminī tathā ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. tanmaraṇe pakṣiṇyaśaucaṃ yathā --
     mātule śvaśure mitre gurau gurvaṅganāsu ca .
     aśaucaṃ pakṣiṇīṃ rātriṃ mṛtā mātāmahī yadi ..
iti śuddhitattvam .. duhitṛparyantābhāve tacchrāddhe dauhitrasyādhikāro yathā . tadabhāve dauhitraḥ . prāguktabrahmapurāṇe tathādarśanāt .
     pauttradauhitrayolāke na viśeṣo'sti dharmataḥ .
     tayorhi mātāpitarau sambhūtau tasya dehataḥ ..
ityanena yathā puttrābhāve pauttrastathā duhitrabhāve dauhitraḥ . iti prāgevoktatvāt .
     mātulo bhāgineyasya svasrīyo mātulasya ca .
     śvaśurasya guroścaiva sakhyurmātāmahasya ca ..
     eteṣāñcaiva bhāryābhyaḥ svasurmātuḥ pitustathā .
     piṇḍadānantu kartavyamiti vedavidāṃ sthitiḥ ..
iti vṛddhaśātātapavacanena mātāmahyāśca sākṣāddauhitreṇa piṇḍadānaśruteḥ dhanādhikāritvācca . iti śuddhitattvam .. * .. tasyā ayautukadhane pauttraparyantābhāve dauhitrādhikāraḥ . yautukadhane tu puttraparyantābhāve dauhitrādhikāro yathā .
     dauhitro'pi hyamutrainaṃ santārayati pauttravat .. iti manuvacane dauhitre pauttradharmātideśāt puttreṇa pariṇītaduhiturbādhāt bādhakaputtreṇa bādhyaduhitṛputtrabādhasya nyāyyatvāt . iti dāyatattvam .. puttrābhāve dauhitro'dhikārī . puttrādhikārāt prākduhitradhikāraśruteḥ tadbādhikāyā duhituḥ puttreṇa bādhyaputtrabādhasyaiva nyāyyatvāt . iti dāyakramasaṃgrahaśca ..

mātālī, strī, (mātuḥ ālī . pṛṣodarāditvāt ṝkāralopaḥ . yadvā, mātāyā ālī .) mātuḥ sakhī . iti śabdamālā ..

mātulaḥ, puṃ, (māturbhrātā . pitṛvyamātuleti . 4 . 2 . 36 . iti nipātyate . tatra māturḍulac . iti vārtikāt ḍulac .) mātṛbhrātā . pitṛśyālakaḥ . ityamaraḥ . 2 . 6 . 31 . māmā iti bhāṣā .. tanmaraṇe bhāgineyasya pakṣiṇyaśaucam . yathā, śuddhitattve .
     mātule pakṣiṇīṃ rātriṃ śiṣyartvigvāndhaveṣu ca . sa ca mātāmahaparyantarahitasya mṛtasya pretakriyādyadhikārī . yathā --
     mātulo bhāgineyasya svasrīyo mātulasya ca . iti śātātapīyapāṭhakramāt . iti śuddhitattvam .. (mātyate khāryādinā mīyate . māta + bāhulakāt ḍulac .) brīhibhedaḥ . madanadrumaḥ . (mādayatīti . mada + ṇic + bāhulakāt ulac pṛṣodarād dasya takāratvañca .) dhustūraḥ . iti medinī . le, 123 .. paryāyo yathā --
     dhattūra dhūrta dhuttūrā unmattaḥ kanakāhvayaḥ .
     devatā kitavastūrī mahāmohaḥ śivapriyaḥ .
     mātulo madanaścāsya phale mātulaputtrakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. mā vidyate tulā tulanā yasya .) sarpaviśeṣaḥ . iti hemacandraḥ . 3 . 216 ..

mātulakaḥ, puṃ, (mātula + svārthe kan .) dhustūravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (mātulaḥ . yathā, pañcatantre . 1 . 241 ..
     so'pi tava mātulako na samāyātaḥ ..)

mātulaputtrakaḥ, puṃ, (mātulasya dhustūrasya puttrakaḥ .) dhustūraphalam . ityamaraḥ . 2 . 4 . 78 .. (yathāsya paryāyaḥ .
     mātulo madanaścāsya phale mātulaputtrakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mātulatanayaḥ . iti medinī . ke, 235 ..

mātulā, strī, (mātula + ṭāp . mātulasya strī . indravaruṇeti . 4 . 1 . 49 . ṅīṣ ānuk ca .) mātulapatnī . ityamarabharatau . 2 . 6 . 30 . māmī iti bhāṣā .. tanmaraṇe pakṣiṇyaśaucam . yathā --

mātulānī, strī, (mātula + ṭāp . mātulasya strī . indravaruṇeti . 4 . 1 . 49 . ṅīṣ ānuk ca .) mātulapatnī . ityamarabharatau . 2 . 6 . 30 . māmī iti bhāṣā .. tanmaraṇe pakṣiṇyaśaucam . yathā --
     śvaśurayorbhaginyāñca mātulānyāñca mātule .
     pitroḥ svasari tadvacca pakṣiṇīṃ kṣapayenniśām ..
iti śuddhitattvam ..

mātulānī, strī, (mā niṣedhe tulāṃ nayati prāpnotīti . nī + kvip . ṅīṣ .) kalāyaḥ . bhaṅgā . iti medinī . ne, 203 .. (yathāsyā paryāyaḥ . bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     bhaṅgā gañjā mātulānī mādīni vijayā jayā ..) śaṇaḥ . iti hemacandraḥ . 4 . 245 .. priyaṅguvṛkṣaḥ . iti śabdacandrikā ..

mātulāhiḥ, puṃ, (mā tulyate'sau iti . tula + mūlavibhujāditvāt kaḥ . mātulaścāsau ahiśca .) sarpaviśeṣaḥ . māluyā sāpa iti pheyuyāṭī iti ca bhāṣā . ayaṃ khaṭvākṛtiḥ āyatadehaḥ dīrghalāṅgūlaḥ catuṣpāt . iti madhumādhavādayaḥ .. tatparyāyaḥ . māludhānaḥ 2 . ityamaraḥ . 1 . 8 . 3 ..

mātulī, strī, (mātulasya strī . mātula + indravaruṇabhaveti . 4 . 1 . 49 . iti ṅīṣ mātulopādhyāyayorānug vā . iti vārtikokteḥ pakṣe ānugabhāvaḥ .) mātulapatnī . ityamaraḥ . 2 . 6 . 30 .. bhaṅgā iti śabdacandrikā ..

mātuluṅgaḥ, puṃ, (mā na tulaṃ gacchatīti . gama + ḍaḥ . pṛṣodarāditvāt akārasyokāraḥ mumca .) bījapūraḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute uttaratantre 39 adhyāye .
     keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam .
     śarkarādāḍimābhyāṃ vā drākṣākhajjūrayostathā ..
(tathāsya paryāyaḥ .
     bījapūro mātuluṅgaḥ suphalaḥ phalapūrakaḥ .
     luṅguṣaḥ pūrakaḥ pūro bījapūrṇo'mbukeśaraḥ ..
iti vaidyakaratnamālāyām . tathāsya guṇāḥ . syānmātuluṅgaḥ kaphavātahantā hantā kṛmīṇāṃ jaṭharāmayaghnaḥ . sa doṣaraktādivikārapittasandīpanaḥ śūlavikārahārī .. śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam . dīpanaṃ laghu rucyañca mātuluṅgamudāhṛtam .. tvaktiktā durjarāti syāt kṛmivātakaphāpahā . svādu śītā guruḥ srigdhā tvaṅmāṃsaṃ vātapittajit .. medhyaṃ śūlānilacchardikaphārocakanāśanam . dīpanaṃ laghu saṃgrāhi gulmārśoghnantu keśaram .. hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam . śūlā jīrṇādirogeṣu mandāgnau kaphamārute .. aruciśvāsakāseṣu svaraso'syopadiśyate . raso'timadhuro hṛdyo vīryapittānilāpahā .. kaphakṛddurjaraḥ pāke mātuluṅgasya kalkakaḥ . tiktaṃ puṣpantu bījañca gulmanutsyāttathāṣaram .. iti hārīte prathame sthāne daśame'dhyāye ..
     tvaktiktā kaṭukā snigdhā mātuluṅgasya vātajit .
     vṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru ..
     laghu tatkesaraṃ śvāsakāsahikkāmadātyayān .
     āsyaśoṣānilaśleṣmavibandhacchardyarocakān ..
     gulmodarārśaḥ śūlāni mandāgnitvañca nāśayet ..
iti ca vābhaṭe sūtrasthāne ṣaṣṭhe'dhyāye ..)

[Page 3,693c]
mātuluṅgakaḥ, puṃ, (mātuluṅga + saṃjñāyāṃ svārthe vā kan .) cholaṅgavṛkṣaḥ . tatparyāyaḥ . phalapūraḥ 2 bījapūraḥ 3 rucakaḥ 4 . ityamaraḥ . 2 . 4 . 78 .. mātuluṅgaḥ 5 śvaphalaḥ 6 phalapūrakaḥ 7 luṅguṣaḥ 8 pūrakaḥ 9 pūraḥ 10 bījapūrṇaḥ 11 ambukeśaraḥ 12 cholaṅgaḥ 13 . iti ratnamālā .. asya guṇāḥ . hṛdyatvam . amlatvam . laghutvam . agnidīpanatvam . ādhmānagulmaplīhahṛdrogodāvartanāśitvam . vibandhahikkāśūlacchardiroge praśastatvañca . asya tvagguṇāḥ . tiktatvam . durjaratvam . kaphavātanāśitvam . vigatarasatvañca . tanmāṃsaguṇāḥ . svādutvam . śītatvam . gurutvam . vāyupittanāśitvañca . iti rājavallabhaḥ ..

mātuluṅgā, strī, (mātuluṅga + ṭāp .) madhukukkuṭī . yathā --
     mātuluṅgā sugandhānyā girijā pūtipuṣpikā .
     atyamlā devadūtī ca sā kvacinmadhukukkuṭī ..
iti ratnamālā ..

mātuluṅgikā, strī, (mātuluṅga + saṃjñāyāṃ kan . ṭāp akārasyetvam .) vanabījapūraḥ . iti rājanirghaṇṭaḥ ..

mātṛkacchidaḥ, puṃ, (mātuḥ kaṃ śiraśchinattīti . chida + kaḥ . pitrādeśāt mātṛśiraśchedanādasya tathātvam .) paraśurāmaḥ . iti kecit ..

mātṛkā, strī, (māteva . mātṛ + ive pratikṛtau . 5 . 3 . 96 . iti kan ṭāp .) dhātṛkā .. (yathā, bṛhatsaṃhitāyām . 43 . 66 .
     rajjūtsaṅgacchedane bālapīḍā rājño mātuḥ pīḍanaṃ mātṛkāyāḥ .. mātaiva . mātṛ + svārthe kan .) mātā . devībhedaḥ . varṇamālā . iti medinī . ke, 138 .. karaṇam . svaraḥ . upamātā . iti hemacandraḥ . mātṛkāgaṇotpattiryathā --
     tatra devo'pyasau daityaṃ triśulenāhanadbhṛśam .
     tasyāhatasya yadraktamapatadbhūtale kila ..
     tatrāndhakā asaṃkhyātā babhūburapare bhṛśam .
     taddṛṣṭvā mahadāścaryaṃ rudraḥ śūle'ndhakaṃ mṛghe ..
     gṛhītvā triśikhāgreṇa nanarta parabheśvaraḥ .
     itare'pyandhakāḥ sarve cakreṇa parameṣṭhinā ..
     nārāyaṇena nihatāstatra ye'nye samutthitāḥ .
     asṛgdhārāstuṣāraistu śūlaprotasya cāsakṛt ..
     anārataṃ samuttasthuḥ svato rudro ruṣānvitaḥ .
     tasya krodhena mahatā mukhājjvālā viniryayau ..
     tadrūpadhāriṇīṃ devīṃ yāntīṃ yogīśvarīṃ viduḥ .
     svarūpadhāriṇī cānyā viṣṇunāpi vinirmitā ..
     brahmaṇā kārtikeyena indreṇa ca yamena ca .
     vārāheṇa ca devena viṣṇunā parameṣṭhinā ..
     pātāloddharaṇaṃ rūpaṃ tasyā devyā vinirmame .
     māheśvarī ca māhendrī ityetā aṣṭa mātaraḥ ..
     kāraṇaṃ yasya yat proktaṃ kṣetrajñenāvadhāritam ..
     śarīrādeva nānā tu tadidaṃ kīrtitaṃ mayā .
     kāmaḥ krodhastathā lobho mado mohā'tha pañcamaḥ ..
     mātsaryaṃ ṣaṣṭhamityāhuḥ paiśunyaṃ saptamaṃ tathā ..
     anasūyāṣṭamī jñeyā ityetā aṣṭa mātaraḥ ..
     kāmaṃ yogīśvarīṃ viddhi krodhaṃ māheśvarīṃ tathā ..
     lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca .
     mohaḥ svayantu kaumārī mātsaryaṃ caindrajāṃ viduḥ ..
     yāmī daṇḍadharā devī paiśunyaṃ svayameva ca .
     anusūyā varāhākhyā ityetāḥ parikīrtitāḥ ..
     kāmādigaṇa eṣo'yaṃ śarīraṃ parikīrtitam .
     jagrāha mūrtintu yathā tathā te kīrtitaṃ mayā ..
     etābhirdevatābhiśca tasya rakte tu śoṣite .
     kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat ..
     etatte sarvamākhyātamātmavidyāmṛtaṃ mayā .
     ya etacchṛṇuyānnityaṃ mātṝṇāmudbhavaṃ śubham ..
     tasya tāḥ sarvadā rakṣāṃ kurvantyanudinaṃ nṛpa ! .
     yenaitat paṭyate janma mātṝṇāṃ puruṣottama ! ..
     sa dhanyaḥ sarvadā loke śivalokañca gacchati .
     tāsāñca brahmaṇā dattā aṣṭamī tithiruttamā ..
     etāḥ saṃpūjayedbhaktyā bilvāhāro naraḥ sadā .
     tasya tāḥ parituṣṭāstha kṣemārogyaṃ dadanti ca ..
ityādi vārāhapurāṇe kāmādimātṛgaṇotpattirnāmādhyāyaḥ .. api ca .
     brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ .
     śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ ..
     yasya devasya yadrūpaṃ yathābhūṣaṇavāhanam .
     tadbadeva hi tacchaktirasurān yoddhumāyayau ..
     haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ .
     āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate ..
     māheśvarī vṛṣārūḍhā triśūlavaradhāriṇī .
     mahāhibalayā prāptā candrarekhāvibhūṣaṇā ..
     kaumārī śaktihastā ca mayūravaravāhanā .
     yoddhumamyāyayau daityānambikā guharūpiṇī ..
     tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā .
     śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau ..
     yajñavārāhamatulaṃ rūpaṃ yā bibhrato hareḥ .
     śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ..
     nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ .
     prāptā tatra śaṭākṣepakṣiptanakṣatrasaṃhatiḥ ..
     bajrahastā tathaivaindrī gajarājoparisthitā .
     prāptā sahasranayanā yathā śakrastathaiva sā ..
     tataḥ parivṛtastābhirīśāno devaśaktibhiḥ .
     hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikām ..
     tato devīśarīrāttu viniṣkrāntātibhīṣaṇā .
     caṇḍikā śaktiratyugrā śivāśataninādinī ..
iti mārkaṇḍeyapurāṇam .. mātṛvargo yathā --
     guroḥ patnī rājapatnī viprapatnī ca yā satī .
     patnī ca bhrātṛsutayormitrapatnī ca tatprasūḥ ..
     prasūḥ pitrostayorbhrātuḥ patnī śvaśrūḥ svakanyakā .
     jananī tatsapatnī ca bhaginī surabhī tathā ..
     svāmīṣṭasurapatnī ca dhātrī kāntāpradāyikā .
     garbhadhātrīsvanāmnī ca bhayāttrātuśca kāminī ..
     etā vedapraṇītāśca sarveṣāṃ mātaraḥ smṛtāḥ .
     etāsvapi ca sarvāsu nyūnatā nāsti kāsu ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 25 adhyāyaḥ .. ṣoḍaśa mātaro yathā --
     gurupatnī rājapatnī devapatnī tathā vadhūḥ .
     pitroḥ svasā śiṣyapatnī bhṛtyapatnī ca mātulī ..
     pitṛpatnī mrātṛpatnī śvaśrūśca bhaginīsutā .
     garbhadhātrīṣṭadevī ca puṃsaḥ ṣoḍaśa mātaraḥ ..
iti tatraiva 59 adhyāyaḥ .. atha mātṛkānyāsaḥ . bhagavānuvāca .
     mātṛkānyāsamadhunā śṛṇu vetālabhairava ! .
     yena devatvamāyāti naro'pi vihitena vai ..
     vāgbrahmāṇīmukhā devyo mātṛkāḥ parikīrtitāḥ .
     tāsāṃ mantrāṇi sarvāṇi vyañjanāni svarāstathā ..
     candrabinduprayuktāni sarvakāmapradāni ca .
     ṛṣistu mātṛmantrāṇāṃ brahmaiva parikīrtitaḥ ..
     proktā chandastu gāyattrī devatā ca sarasvatī .
     śarīraśuddhipramukhasarvakāmārthasādhane ..
     viniyogaḥ samuddiṣṭo mantrāṇāṃ nyūnapūraṇe .
     akāreṇa samaṃ kādivargo yaḥ prathamaḥ smṛtaḥ ..
     taiścandrabindusaṃyuktestatrasthairakṣarairbahiḥ .
     ākārañca tathoccārya aṅguṣṭhābhyāṃ namastathā .
     prathamaṃ mātṛkāmantramaṅguṣṭhadbayato nyaset ..
     pare vargāḥ svaraiḥ sārdha ye vānye nyāsakarmaṇi .
     te sarve candrabindubhyāṃ yuktāḥ kāryāstu sarvataḥ ..
     hrasvekāraśca vargeṇa dīrghekārāntagena tu .
     tarjanyorvinyaset samyak svāhānte na tu pūrbavat ..
     hrasvokāraṣṭavargeṇa dīrghokārāntagena tu .
     madhyamāyugale samyak vaṣaḍantena vinyaset ..
     ekārāditavargānta aikārāntena caiva hum .
     nyasedanāmikāyugme niyataṃ tatra bhairava ! ..
     okārādipavargantu aukārāntena śeṣitam .
     vauṣaḍantaṃ kaniṣṭhāyāṃ vinyaset kāryasiddhaye ..
     aṃkārādiyakārādivargeṇa kṣāntakena ca .
     aḥ ityantena talayorvinyaset pāṇipṛṣṭhayoḥ ..
     vaṣaṭkāraṃ śeṣabhāge mantranyāse niyojayet .
     hṛdayādiṣaḍaṅgeṣu pūrbavat kramato nyaset ..
     aṅguṣṭhādyuktavargaistu kramāt ṣaḍbhistathāvidhaiḥ .
     punastathā pādajānusakthiguhye tu pārśvayoḥ .
     vastau ca vinyasenmantrān kramāt pūrbavadakṣaraiḥ ..
     bāhvoḥ pāṇyostathā kaṇṭhe nābhau ca jaṭhare tathā .
     stanayorapi vinyāsaṃ tathā ṣaḍbhiḥ samācaret ..
     vaktre ca civuke gaṇḍe karṇayośca lalāṭake .
     ase kakṣe ca ṣaḍvargaiḥ pūrbavannyāsamācaret ..
     romakūpe brahmarandhre gude jaṅghāyuge tathā .
     nakheṣu pādapārṣṇyośca tathā pūrbavadācaret ..
     evantu mātṛkānyāsaṃ yaḥ kuryānnarasattamaḥ .
     sa dharmayajñe pūjāsu pūto yogyaśca jāyate ..
     nātaḥ parataraṃ mantraṃ vidyate kvacideva hi .
     yaḥ sarvakāmadaṃ puṇyaṃ caturvargaphalapradam ..
     vāgdevatāṃ hṛdi dhyātvā mūrdhni sarvākṣarāṇi ca ..
     tridhā ca mātṛkāmantraiḥ saṃkramaiśca pibejjalam .
     sa vāgmī paṇḍito dhīmān jāyate ca varaḥ kaviḥ ..
     candrabindusamāyuktān svarān pūrbān paṭhedbudhaḥ .
     vyañjanāni ca sarvāṇi kevalāni paṭhettataḥ ..
     akārādikṣakārāntānyevaṃ śvāsaistu pūrbakaiḥ .
     jalaṃ karatale gṛhya paṭhitvākṣarasaṃghakam ..
     abhimantrya tu tattoyaṃ prathamaṃ pūrakaiḥ pibet .
     kumbhakena dvitīyantu tṛtīyantvatha recakaiḥ ..
     evaṃ sakṛttrivārantu pītvā toyaṃ vicakṣaṇaḥ .
     dṛḍhāṅgaḥ paṇḍito bhūyāt puttrapauttrasamanvitaḥ ..
     trisandhyamatha pītvaiva mātṛkāmantramantritam .
     toyaṃ kavitvamāpnoti sarvān kāmāṃstathaiva ca ..
     satataṃ kurute yastu mātṛkāmantramantritam .
     toyapānaṃ mahābhāgaḥ pūrakastambharecakaiḥ ..
     sa sarvakāmān saṃprāpya puttrapauttrasamṛddhimān .
     bhūtvā mahākavirloke balavān satyavikramaḥ ..
     sarvatra vallabho bhūtvā cānte mokṣamavāpnuyāt .
     rājānamathavā rājabhāryāṃ puttramathāpi vā ..
     vaśīkaroti na cirāt mātṛkāmantrapālakaḥ .
     nyāsakrame kramaḥ prokto vargakrama ihaiva tu ..
     akṣarāṇāṃ krameṇātha toyapānaṃ samācaret .
     ye ye mantrā devatānāmṛṣīṇāmatha rakṣasām ..
     te mantrā mātṛkāmantre nityameva pratiṣṭhitāḥ .
     sarvamantramayaścāyaṃ sarvadevamayastathā ..
     caturvargapradaścāyaṃ mātṛkāmantra ucyate .
     iti te kathitaḥ puttra ! mātṛkānyāsa uttamaḥ ..
iti śrīkālikāpurāṇe mātṛkānyāsaḥ 76 aḥ .. atha tasya prayogaḥ . asya mātṛkāmantrasya brahmā ṛṣirgāyattrīcchando mātṛkāsarasvatī devatā halo bījāni svarāḥ śaktayo mātṛkānyāse viniyogaḥ . śirasi oṃ brahmaṇe ṛṣaye namaḥ . mukhe oṃ māyattrīcchandase namaḥ . hṛdi oṃ mātṛkāsarasvatyai devatāyai namaḥ . guhye oṃ vyañjanebhyo bījebhyo namaḥ . pādayoḥ oṃ svarebhyaḥ śaktibhyo namaḥ . tathā ca jñānārṇave .
     mātṛkāṃ śṛṇu deveśi ! nyaset pāpanikṛntanīm .
     ṛṣibrahmāsya mantrasya gāyattrīcchanda ucyate ..
     devatā mātṛkādevī brījaṃ vyañjanasañcayam .
     śaktayastu svarā devi ! ṣaḍaṅganyāsamācaret ..
tataḥ ṣaḍaṅganyāsau . aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ aṅguṣṭhābhyāṃ namaḥ . iṃ caṃ chaṃ jaṃ jhaṃ ñaṃ īṃ tarjanībhyāṃ svāhā . uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ madhyamābhyāṃ vaṣaṭ . eṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ anāmikābhyāṃ hum . oṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ kaniṣṭhābhyāṃ vauṣaṭ . aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ aḥ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . aṃ kaṃ 5 āṃ hṛdayāya namaḥ . ityādi . tathā ca jñānārṇave . aṃ āṃ madhye kavargantu iṃ īṃ madhye cavargakam . uṃ ūṃ madhye ṭavargantu eṃ aiṃ madhye tavargakam .. oṃ auṃ madhye pavargantu binduyuktaṃ nyaset priye ! . anusvāravisargāntaryaśavargau salakṣakau .. hṛdayañca śiro devi ! śikhā kavacakaṃ tathā . netramantraṃ nyaset ṅe'ntaṃ namaḥ svāhā krameṇa tu .. vaṣaṭ huṃ vauṣaḍantañca phaḍantaṃ yojayet priye ! . ṣaḍaṅgo'yaṃ mātṛkāyāḥ sarvapāpaharaḥ smṛtaḥ .. * .. athāntarmātṛkānyāsaḥ . akārādiṣoḍaśasvarān sabindūn ṣoḍaśadalakamale kaṇṭhamūle nyaset . kakārādidbādaśavarṇān sabindūn dbādaśadalakamale hṛdaye nyaset . ḍakārādidaśavarṇān sabindūn daśadalakamale nābhau nyaset . vakārādiṣaḍvarṇān sabindūn ṣaḍdalakamale liṅgamūle nyaset . vakārādicaturo varṇān sabindūn caturdalakamale mūlādhāre nyaset . hakṣavarṇadvayaṃ sabinduṃ dvidalapadmabhrūmadhye nyaset . tathā ca jñānārṇave .
     dbyaṣṭapatrāmbuje kaṇṭhe svarān ṣoḍaṣa vinyaset .
     dvādaśacchadahṛtpadme kādīn dvādaśa vinyaset ..
     daśapatrāmbuje nābhau ḍakārādīnnyaseddaśa .
     ṣaṭpatramadhye liṅgasthe bakārādīnnyasecca ṣaṭ ..
     ādhāre caturo varṇānnyasedbādīn caturdale .
     hakṣau bhrūmadhyage padme dvidale vinyaset priye ! ..
agastyasahitāyām .
     ekaikavarṇamekaikapatrānte vinyaset priye ! .
     evamantaḥ pravinyasya manasāto bahirnyaset .. * ..
vaiṣṇave tu . ekaikavarṇamuccārya mūlādhārācchiro'ntakam . namo'ntamiti vinyāsa āntaraḥ parikīrtitaḥ .. athāntarmātṛkānyāso mūlādhāre caturdale . suvarṇābhe va śa ṣa sa caturvargavibhūṣite .. ṣaḍdale vaidyutanibhe svādhiṣṭhāne'nalatviṣi . ba bha mairya ba lairyukte varṇaiḥ ṣaḍ bhiśca muvrate ! .. maṇipūre daśadale nīlajīmūtasannibhe . ḍādiphāntadalairyukte bindūdbhāsitamastakaiḥ .. anāhate dvādaśāre pravālarucisannibhe . kādiṭhāntadalairyukte yogināṃ hṛdayaṅgame .. viśudve ṣoḍadaśadale dhūmrābhe svarabhūṣite . ājñācakre tu candrābhe dbidale hakṣalāñchite .. sahasrāre himanibhe sarvavarṇavibhūṣite . akathāditrirekhātma ha la kṣa trayabhūṣite .. tanmadhye parabinduñca sṛṣṭisthitilayātmakam . evaṃ samāhitamanā dhyāyennyāso'yamāntaraḥ .. tato vāhyamātṛkādhyānam .
     pañcāśallipibhirvibhaktamukhadoḥpanmadhyavakṣaḥsthalāṃ bhāsva maulinibaddhacandraśakalāmāpīnatuṅgastanīm .
     mudrāmakṣaguṇaṃ sudhāḍhyakalasaṃ vidyāñca hastāsvujairbibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatāmāśraye ..
evaṃ dhyātvā nyaset . tatrāṅguliniyamastantre .
     lalāṭe'nāmikāmadhye vinyasemmukhapaṅkaje .
     tarjanīmadhyamānāmā vṛddhānāme ca netrayoḥ ..
     aṅguṣṭhaṃ karṇayornyasya kaniṣṭhāṅguṣṭhakau nasoḥ .
     madhyāstisro gaṇḍayośca madhyamāñcoṣṭhayornyaset ..
     anāmāṃ dantayornasya madhyamāmuttamāṅgake .
     mukhe'nāmāṃ madhyamāñca hastapāde ca pārśvayoḥ ..
     kaniṣṭhānāmikāmadhyāstāstu pṛṣṭhe ca vinyaset .
     tāḥ sāṅguṣṭhā nābhideśe sarvāḥ kukṣau ca vinyaset ..
     hṛdaye ca talaṃ sarvaṃ aṃsayośca kakutsthale .
     hṛtpūrvaṃ hastapatkukṣi mukheṣu talameva ca ..
     etāstu mātṛkāmudrāḥ krameṇa parikortitāḥ .
     ajñātvā vinyasedyastu nyāsaḥ syāttasya niṣphalaḥ ..
gautamīye .
     lalāṭamukhabṛttākṣiśrutighrāṇeṣu gaṇḍayoḥ .
     oṣṭhadantottamāṅgāsyadoḥ patsandhyagrakeṣu ca ..
     pāśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'sake .
     kakudyaṃse ca hṛtpūrbaṃ pāṇipādayuge tathā .
     jaṭharānanayornyasyenmātṛkārṇān yathākramāt ..
tadyathā . aṃ namo lalāṭe . āṃ namo mukhavṛtte . iṃ īṃ cakṣuṣoḥ . uṃ ūṃ karṇayoḥ . ṛṃ ṝṃ nasoḥ . ḷṃ ḹṃ gaṇḍayoḥ . eṃ oṣṭhe . aiṃ adhare . oṃ ūrdhvadante auṃ adhodante . aṃ brahmarandhre . aḥ sukhe . kaṃ dakṣabāhumūle . khaṃ kurpare . gaṃ maṇibandhe . ghaṃ aṅgulimūle . ṅaṃ aṅgulyagre . evaṃ caṃ 5 vāmabāhumūlasandhyagrakeṣu . evaṃ ṭaṃ 5 dakṣiṇapādamūlasandhyagrakeṣu . evaṃ taṃ 5 vāmapādamūlasandhyagrakeṣu . paṃ dakṣiṇapārśve . phaṃ vāmapārśve . baṃ pṛṣṭhe . bhaṃ nābhau . maṃ jaṭhare . yaṃ hṛdi . raṃ dakṣabāhumūle . laṃ kakudi . vaṃ vāmabāhumūle . śaṃ hṛdādidakṣahaste . ṣaṃ hṛdādivāmahaste . saṃ hṛdādidakṣapāde . haṃ hṛdādivāmapāde . laṃ hṛdādyudare . kṣaṃ hṛdādimukhe . sarvatra namo'ntena nyaset . tathā ca .
     omādyanto namo'nto vā sabindurvinduvarjitaḥ .
     pañcāśadvarṇavinyāsaḥ kramādukto manīṣibhiḥ ..
iti bhaṭṭaḥ .. * .. atha saṃhāramātṛkānyāsaḥ . tasyā dhyānaṃ yathā -- akṣasrajaṃ hariṇapotamudagraṭaṅkaṃ vidyāḥ karairavirataṃ dadhatīṃ trinetrām . ardhendumaulimaruṇāmarabindarāmāṃ varṇeśvarīṃ praṇamata stanabhāranamrām .. nyāsastu kṣakārādyakārāntaḥ . yathā kṣaṃ namo hṛdādimukhe ityādi .. * .. aparañca .
     caturdhā mātṛkā proktā kevalā bindusaṃyutā .
     savisargā sobhayā ca rahasyaṃ śṛṇu kathyate ..
     vidyākarī kebalā ca sobhayā bhuktidāyinī .
     puttradā savisargā tu sabindurvittadāyinī ..
viśuddheśvare . vāgbhavādyā ca vāksiddhyai ramādyā śrīpravṛddhaye . hṛllekhādyā sarvasiddhyai kāmādyā lokavaśyadā . śrīkaṇṭhādyānimānnyasyet sarvamantraḥ prasīdati .. śrīvidyābiṣaye navaratneśvare .
     vāgbhavādyā namo'ntāśca nyastavyā mātṛkākṣarāḥ .
     śrīvidyāviṣaye mantrī vāgbhavādyaṣṭasiddhaye ..
iti tantrasāraḥ .. (mātṛ + ṛtaṣṭhañ . 4 . 3 . 78 . iti ṭhañ . tri . māturāgatam . yathā, mahābhārate . 6 . 87 . 67 .
     yo'nvayo mātṛkastasya sa enamabhipedivān ..)

mātṛkeśaṭaḥ, puṃ, (mātṛke kule śaṭati puttrarūpeṇa gacchatīti . śaṭa + ac .) mātulaḥ . iti trikāṇḍaśeṣaḥ ..

mātṛnandanaḥ, puṃ, (mātṝṇāṃ nandanaḥ puttra ānandavardhvano vā . kārtikeyaḥ . yathā --
     kathaṃ tvaṃ kṛttikāputtramuktavān taṃ suraṃ guham .
     kathañca pāvakirasau kathaṃ vā mātṛnandanaḥ ..
ityādi vārāhapurāṇe skandhotpattirnāmādhyāyaḥ ..

mātṛmaṇḍalaṃ, klī, (mātṝṇāṃ maṇḍalam .) netrayormadhyam . tattu āsannamṛtyurna paśyati . yathā, kāśīkhaṇḍe 42 adhyāye .
     arundhatīṃ dhruvañcaiva viṣṇostrīṇi padāni ca .
     āsannamṛtyurno paśyeccaturthaṃ mātṛmaṇḍalam ..
     arundhatī bhavejjihvā dhruvo nāsāgramucyate .
     viṣṇoḥ padāni bhrūmadhye netrayormātṛmaṇḍalam ..
(yathā ca bṛhatsaṃhitāthām . mātṝṇāmapi mātṛmaṇḍalavido viprān vidurbrahmaṇaḥ ..)

mātṛmukhaḥ, puṃ, jaḍaḥ . iti hemacandraḥ . 3 . 16 ..

mātṛbandhuḥ, puṃ, (māturbandhuḥ .) mātṛbāndhavaḥ . yathā . bandhavastrividhāḥ . ātmabandhavaḥ pitṛbandhavo mātṛbandhavaśceti . yathoktam .
     ātmapitṛṣvasuḥ puttrā ātmamātṛṣvasuḥ sutāḥ .
     ātmamātulaputtrāśca ghijñeyā hyātmabāndhavāḥ ..
     pituḥ pitṛṣvamuḥ puttrāḥ piturmātṛṣvasuḥ sutāḥ .
     piturmātulaputtrāñca vijñeyāḥ pitṛbāndhavāḥ ..
     mātuḥ pitṛsvasuḥ puttrā māturmātṛṣvasuḥ sutāḥ .
     māturmātulaputtrāśca vijñeyā mātṛbāndhavāḥ ..
iti mitākṣarā ..

mātṛbāndhavaḥ, puṃ, (māturbāndhavaḥ .) mātṛbandhuḥ . sa ca mātāmahabhaginīputtraḥ . mātāmahībhaginīputtraḥ . mātṛmātulaputtraśca . yathā --
     mātuḥ pitṛṣvasuḥ puttrā māturmātṛṣvasuḥ sutāḥ .
     māturmātulaputtrāśca vijñeyā mātṛbāndhavāḥ ..
ityudbāhatattvam ..

mātṛvāhinī, strī, (mātaraṃ vahatīti . vaha + ṇiniḥ .) valgulāpakṣī . iti rājanirghaṇṭaḥ ..

[Page 3,696a]
mātṛśāsitaḥ, puṃ, (mātrā śāsitaḥ . snehādhikyāt kevalaṃ mātraiva śāsitaḥ na tu pitrācāryādibhiriti bhāvaḥ .) mūrkhaḥ . iti hemacandraḥ . 3 . 16 ..

mātṛṣvasā, strī, (mātuḥ svasā . mātṛpitṛbhyāṃ svasā . 8 . 3 . 84 . iti ṣatvam .) mātṛbhaginī . māsī iti bhāṣā . sā mātṛ tulyā yathā --
     mātṛṣvasā mātulānī pitṛvyastrī pitṛṣvasā .
     śvaśrūḥ pūrbajapatnī ca mātṛtulyāḥ prakīrtitāḥ ..
iti dāyabhāgaḥ ..

mātṛṣvaseyaḥ, puṃ, (mātṛṣvasurapatyaṃ pumān . mātṛsvasṛ + mātṛṣvasuśca . 4 . 1 . 134 . ityatra chaṇpratyayo ḍhaki lopaśca . iti kāśikokteḥ ḍhak .) mātṛṣvasṛputtraḥ . māsitutā bhāi iti bhāṣā . tatparyāyaḥ . mātṛṣvasrīyaḥ 2 . iti hemacandraḥ . 3 . 209 ..

mātṛṣvaseyī, strī, (mātṛṣvasurapatyaṃ strī . mātṛṣvasṛ + mātṛṣvasuśca . 4 . 1 . 134 . iti ḍhak . ḍhakilopaśca . ṅīṣ .) mātṛbhaginīkanyā . ityamaraḥ . 2 . 6 . 25 . māsitutā bhaginī . iti bhāṣā .. (ṭābanto'pyayaṃ śabdaḥ . yathā, mahābhārate . 3 . 223 . 5 .
     (mama mātṛṣvaṣeyā tvaṃ mātā dākṣāyaṇī mama ..)

mātṛṣvasrīyaḥ, strī, (mātṛsvasurapatyaṃ pumān . mātṛvvasṛ + mātṛṣvasuśca . 4 . 1 . 134 . iti chaṇ .) mātṛbhaginīputtraḥ . ityamaraḥ . 2 . 6 . 25 . māsitutā bhāi iti bhāṣā ..

mātṛṣvasrīyā, strī, (mātṛṣvasrīya + ṭāp .) mātṛbhaginīkanyā . ityamaraḥ . 2 . 6 . 25 . māsitutā bhaginī iti bhāṣā ..

mātṛsiṃhī, strī, vāsakaḥ . iti śabdaratnāvalī .

mātraṃ, klī, (mīyata iti . mā + tran .) kārtsnyam . avadhāraṇam . ityamaraḥ . 3 . 3 . 177 .. kārtsnye yathā jīvamātraṃ na hiṃseta . avadhāraṇe yathā payomātraṃ bhuṅkte . iti taṭṭīkāyāṃ bharataḥ ..

mātrā, strī, (mīyate anayā . mā + huyāmāśrubhasibhyastran . uṇā° 4 . 168 . iti tran ṭāp .) paricchadaḥ . alpaḥ . parimāṇam . ityamaraḥ . 3 . 3 . 177 .. paricchado hastyaśvādiḥ . alpe yathā . śākamātrā . parimāṇe yathā . kiṃ hastimātro'ṅkuśaḥ . iti taṭṭīkāyāṃ bharataḥ .. (yathā, bṛhatsaṃhitāyām . 58 . 2 .. aṅgulamekaṃ bhavati mātrā .) karṇabhūṣā . vittam . akṣarāvayavaḥ . iti medinī . re, 75 .. * .. (chandasāṃ hrasvadīrghādiprabhedaḥ . yathā, śrutabodhe .
     yasyāḥ pāde prathame dvādaśa mātrā tathā tṛtīye'pi ..) kālaviśeṣaḥ . yathā -- kālena yāvatā pāṇiḥ paryeti jānumaṇḍale . sā mātrā kavibhiḥ proktā hrasvadīrghaplute matā .. iti prācīnāḥ .. api ca .
     vāmajānuni taddhastabhramaṇaṃ yāvatā bhavet .
     kālena mātrā sā jñeyā munibhirvedapāragaiḥ ..
iti tantrasāraḥ .. indriyavṛttiḥ . yathā --
     mātrāsparśāstu kaunteya ! śītoṣṇasukhaduḥkhadāḥ .
     āgamāpāyino nityāstāṃstitikṣasva bhārata ! ..
iti bhagavadgītā ..
     mīyante ābhirviṣayāḥ mātrā indriyavṛttayaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. indriyam . iti pūrboktaślokaṭīkāyāṃ madhusūdanasarasvatī .. aṃśaḥ . yathā --
     na yoṣidbhyaḥ pṛthagdadyādavasānadinādṛte .
     svabhartṛpiṇḍamātrābhyastṛptirāsāṃ yataḥ smṛtā ..
iti śrāddhatattvam .. (śiloccayaḥ . yathā, ṛgvede . 3 . 4 . 6 . 3 .
     pra mātrābhī ririce . mātrābhiḥ mīyante paricchidyanta iti mātrāḥ śiloccayāḥ . iti tadbhāṣye sāyanaḥ .. śaktiḥ . yathā, pañcatantre . 1 . 359 . kā mātrā samudrasya yo mama prasūtiṃ dūṣayiṣyati .. avayavaḥ . yathā, manau . 7 . 4 .
     candravitteśayoścaiva mātrānirhṛtya śāśvatīḥ .. mātrā avayavāḥ . iti taṭṭīkāyāṃ medhātithiḥ .. rūpam . yathā, bhāgavate . 2 . 5 . 25 .. tasya mātrā guṇaḥ śabdaḥ .. mātrā sūkṣmaṃ rūpam . iti taṭṭīkāyāṃ svāmī ..)

mātsaryaṃ, klī, (matsara + ṣyañ .) matsarasya bhāvaḥ . paraśubhadveṣaḥ . yathā -- māgāścirāyaikataraḥ pramādaṃ vasannasambādhaśive'pi deśe . mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣvapi mānasāni .. iti bhāravau 3 adhyāyaḥ ..

mātsikaḥ, tri, (matsyo'sya paṇyam . tadasya paṇyam . 4 . 4 . 51 . iti matsya + ṭhak .) jālikaḥ . matsyaghātakaḥ . iti siddhāntakaumudī ..

mātha i kunthe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, mānthyate . kuntho vadhakleśau . iti durgādāsaḥ ..

māthaḥ, puṃ, (mānthyate pīḍyate janaḥ asmin . mātha + ghañ . jvalāditvāt ṇo vā . nipātanāt numabhāvaḥ .) panthāḥ . iti trikāṇḍaśeṣaḥ .. (matha + bhāve ghañ .) manthanam . iti śabdaratnāvalī ..

māthuraḥ, puṃ, (mathurā + aṇ .) mathurāyā āgataḥ . iti mugdhabodhavyākaraṇam .. (tatra jāta ityaṇ vā . mathurājātaḥ . yathā, kathāsaritsāgare . 36 . 73 .
     tataḥ sa dṛṣṭabahulakleśastāṃ puruṣo'bravīt .
     mugdhe ! pavanasenākhyo baṇikputtro'smi māthuraḥ ..
anyena kṛtā māthureṇa proktā . tena proktam . 4 . 3 . 104 . iti aṇ ṅīp . māthurīvṛttiḥ . iti vyākaraṇam ..)

mādaḥ, puṃ, (mādyata iti mada + ghañ . numabhāvaḥ .) darpaḥ . ityamaraḥ . 3 . 2 . 12 .. harṣaḥ . iti taṭṭīkāyāṃ bharataḥ . mattatā . iti śabdaratnāvalī ..

mādakaḥ, puṃ, (mādyati varṣāgame hṛṣyatīti . mada + ṇvul .) dātyūhapakṣī . iti śabdamālā .. (mādayati svaguṇena bhūtānīti . mada + ṇic ṇvul .) madakārakadravye, tri .. (yathā, devībhāgavate . 1 . 14 . 64 .
     indriyāṇi mahābhāga ! mādakāni suniścitam .
     adārasya durantāni pañcaiva manasā saha ..
)

mādanaṃ, klī, (mādayati virahiṇaḥ . iti mada + ṇic + lyuḥ .) lavaṅgam . iti śabdacandrikā .. (mādayatīti mada + ṇic + lyuḥ .) harṣakārayitari, tri ..)

mādanaḥ, puṃ, (mādayati cittavikāramutpādayatīti . mada + ṇic + lyuḥ .) kāmadevaḥ . madanavṛkṣaḥ . dhustūraḥ . iti kecit ..

mādanī, strī, (mādana + striyāṃ ṅīp .) mākandī . iti rājanirghaṇṭaḥ .. vijayā . iti bhāvaprakāśaḥ ..

mādṛśaḥ, tri, (ahamiva dṛśyata iti . dṛśa +
     tyadādiṣu dṛśo'nālocane kañca . 3 . 2 . 60 . iti kañ .) matsadṛśaḥ . iti vyākaraṇam .. (yathā, mahābhārate . 7 . 108 . 89 .
     tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā .
     tādṛśasyedṛśe kāle mādṛśairabhicoditaḥ ..
     kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa ! sakhī vibho ! .
     dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī ..
)

mādrī, strī, (madre jātā . madra + aṇ ṅīp . bhargāditvāt na pratyayaluk .) pāṇḍurājapatnī . sā mṛgībhūtasya muneḥ śāpāt maithunarahitasya svāmina ājñayā aśvinīkumārābhyāṃ nakulasahadevau janayāmāsa . iti mahābhārataśrībhāgavatamatam .. (yathā, mahābhārate . 1 . 67 . 159 .
     kuntī mādrī ca jajñāte matiśca subalātmajā .) ativiṣā . iti rājanirghaṇṭaḥ ..

mādrīpatiḥ, puṃ, (mādryāḥ patiḥ .) pāṇḍurājaḥ . iti śabdaratnāvalī ..

mādhavaḥ, puṃ, (yaduputtrasya mudhorapatyaṃ pumān . iti madhu + aṇ . mā lakṣmīstasyāḥ dhavaḥ . māyā vidyāyā dhava iti vā .) viṣṇuḥ . tasya vyutpattiryathā --
     mā ca brahmasvarūpā yā mūlaprakṛtirīśvarī .
     nārāyaṇīti vikhyātā viṣṇumāyā sanātanī ..
     mahālakṣmīsvarūpā ca vedamātā sarasvatī .
     rādhā vasundharā gaṅgā tāsāṃ svāmī ca mādhavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 110 adhyāyaḥ .. (yathā, mahābhārate . 5 . 70 . 4 .
     maunāddhyānācca yogācca viddhi bhārata ! mādhavam .) tannāmamāhātmyaṃ yathā -- omityekākṣare mantre sthitaḥ sarvagato hariḥ . mādhavāyeti vai nāma dharmakāmārthamokṣadam .. iti vahripurāṇam .. (madhorvasantasyāyam madhūni madhumanti kusumāni asmin vā . madhu + madhorña ca . 4 . 4 . 129 . iti ñaḥ .) vaiśākhamāsaḥ . ityamaraḥ . 1 . 4 . 16 .. (yathā, mārkaṇḍeye . 117 . 27 .
     sa tena sakhyā sahito jagāmāmravaṇaṃ vanam .
     patnībhiḥ sa samaṃ rantuṃ mādhave māsi pārthiva ! ..
(madhu + svārthe aṇ .) vasantaḥ . iti viśvaḥ .. (yathā, suśrute . 1 . 19 . 9 . madhumādhavau vasantaḥ .
     mādhavaprathame māsi nabhasyaprathame punaḥ .. iti carake sūtrasthāne saptame'dhyāye .. mādhavanabhasyasahasyānāṃ yathāsaṃkhyaṃ vaiśākhabhādrapauṣāṇāṃ suśrute'bhihitatvāt teṣāṃ prathame'gre'gravartini māsi caitrādau viṣaya iti niṣkarṣaḥ . iti carakaṭīkākṛdabhiprāyaḥ ..) madhukavṛkṣaḥ . kṛṣṇamudgaḥ . iti rājanirghaṇṭaḥ .. (bhautyamanvantarīyasaptarṣīṇāmanyatama ṛṣiviśeṣaḥ . yathā, mārkaṇḍeye . 100 . 31 .
     agnīdhraścāgnibāhuśca śucirmukto'tha mādhavaḥ .
     śukro'jitaśca saptaite tadā saptarṣayaḥ smṛtāḥ ..
sāyanācāryasya bhrātā . yathā, sāyanakṛtadhātuvṛttau . iti pūrbadakṣiṇapaścimasamudrādhīśvarakamparājasutasaṅgamarājamahāmantriṇā sāyanaputtreṇa mādhavasahodareṇa sāyanācāryeṇa viracitā mādhavīyā dhātuvṛttiḥ ..)

mādhavikā, strī, (mādhavī + kan ṭāp . pūrbahrasvaśca .) mādhavīlatā . ityamaraṭīkāyāṃ bharataḥ ..

mādhavī, strī, (madhau sādhupuṣpyati . madhu + kālāt sādhupuṣpyatpacyamāneṣu . 4 . 3 . 43 . ityaṇ . ṅīp .) svanāmakhyātapuṣpalatā . tatparyāyaḥ . atimuktaḥ 2 puṇḍrakaḥ 3 vāsantī 4 latā 5 . ityamaraḥ . 2 . 4 . 72 .. atimuktakaḥ 6 mādhavikā 7 mādhavīlatā 8 . iti taṭṭīkāyāṃ bharataḥ .. candravallī 9 sugandhā 10 bhramarotsavā 11 bhṛṅgapriyā 12 bhadralatā 13 bhūmimaṇḍapabhūṣaṇā 14 vasantīdūtī 15 . iti jaṭādharaḥ .. latāmādhavī 16 . iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 12 . 7 .
     āmrainīṃpairmadhūkaiñca mādhavīmaṇḍapāvṛtām .) asyā guṇāḥ . kaṭutvam . tiktatvam . kaṣāyatvam . madagandhitvam . pittakāsavraṇadāhaśoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     mādhavī syāttu vāsantī puṇḍrako maṇḍako'pi ca .
     atimukto vimuktañca kāmuko bhramarotsavaḥ ..
     mādhavī madhurā śītā laghvī doṣatrayāpahā .
iti bhāvaprakāśaḥ .. misiḥ . madhuśarkarā . kuṭṭanī . (madhuno vikāra ityaṇ ṅīp .) madirā . iti medinī . ve, 46 -- 47 .. (yathā, mahābhārate . 4 . 15 . 3 .
     asti me śayanaṃ divyaṃ tvadarthamupakalpitam .
     ehi tatra mayā sārdhaṃ pibasva madhumādhavīm ..
mādhavasyeyamityaṇ ṅop . tatpriyatvāttathātvam .) tulasī . iti śabdamālā .. (madhau vasante sevyārcanīyeti aṇ .) durgā . iti śabdaratnāvalī .. mādhavasya patnī ca .. (madhuvaṃśajā kanyā . yathā, mahābhārate . 1 . 95 . 12 . janamejayaḥ khalvanantāṃ nāmopayeme mādhavīṃ tasyāmasya jajñe prācinvān ..)

mādhavīlatā, strī, (mādhavyākhyā latā .) svanāmakhyātapuṣpalatā . ityamaraṭīkāyāṃ bharataḥ ..

mādhaveṣṭā, strī, (mādhavasya iṣṭā .) vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

mādhavocitaṃ, klī, (mādhavasyocitam . sugandhitvāt tathātvam .) kakkolakam . iti rājanirghaṇṭaḥ .. (viśeṣo'sya kakkolaśabde jñātavyaḥ ..)

mādhavodbhavaḥ, puṃ, (mādhavādudbhavo'sya .) rājādanī . iti rājanirghaṇṭaḥ ..

mādhukaḥ, puṃ, varṇasaṅkarajātiviśeṣaḥ . iti jaṭādharaḥ .. (yathā, mahābhārate . 13 . 48 . 20 .
     maireyakañca vaidehaḥ samprasūte'tha mādhukam ..)

mādhumatāḥ, puṃ, (madhumatsu bhavāḥ . madhumat + kacchādibhyaśca . 4 . 2 . 133 . ityaṇ .) kāśmīradeśabhavāḥ . iti hemacandraḥ . 4 . 24 ..

mādhuraṃ, klī, (madhu asti asya asmin veti . madhu + ūṣasuṣimuṣkamadhoḥ raḥ . 5 . 2 . 107 . iti raḥ . tataḥ svārthe'ṇ .) mallikā . iti trikāṇḍaśeṣaḥ .. (madhurāt samprabhavatītyaṇ .) madhurasambhave, tri ..

mādhurī, strī, (mādhura + gaurāditvāt ṅīṣ .) madyam . iti bhūriprayogaḥ .. mādhuryam . yathā,
     tāni sparśasukhāni te ca taralāḥ snigdhā dṛśorvibhramāstadbaktrāmbujasaurabhaṃ sa ca sudhāsyandī girāṃ vakrimā .
     sā bimbādharamādhurīti viṣayāsaṅge'pi cenmānasaṃ tasyāṃ lagnasamādhi hanta virahavyādhiḥ kathaṃ vardhate ..
iti gītagovinde 3 sargeḥ ..

[Page 3,697c]
mādhuryaṃ, klī, (madhurastha bhāvaḥ -- madhura + varṇadṛḍhābhyaḥ ṣyañ ca . 5 . 1 . 123 . iti ṣyañ .) madhurasya bhāvaḥ . madhuratvam . iti hemacandraḥ . 3 . 173 . (yathā, suśrute sūtrasthāne ekādaśādhyādhe .
     mādhuryaṃ bhajate'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati ..) lāvaṇyam . yathā --
     rūpaṃ kimapyanirvācyaṃ tanormādhuryamucyate . ityujjvalanīlamaṇiḥ .. pāñcālīrītiviśiṣṭakāvyaguṇaḥ . yathā --
     madhurāṃ sukumārāñca pāñcālīṃ kavayo viduḥ . iti sāhityadarpaṇe 9 paricchedaḥ .. tasya lakṣaṇaṃ yathā, sāhityadarpaṇe 8 paricchede .
     cittadravībhāvamayo hlādo mādhuryamucyate .
     sambhoge karuṇe vipralambhe śānte'dhikaṃ kramāt ..
     mūrdhni vargāntyavarṇena yuktāṣṭa ṭha ḍa ḍhān vinā .
     raṇau laghu ca tadvyaktau varṇāḥ kāraṇatāṃ gatāḥ ..
     avṛttiralpavṛttirvā madhurā racanā tathā .
(nāyikānāmayatnajo'laṃkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 3 . 129 .
     saṅkṣobheṣvapyanudvego mādhuryaṃ parikīrtitam . sāttvikanāyakaguṇabhedaḥ . yathā, tatraiva . 3 . 91 .
     sarvāvasthāviśeṣeṣu mādhuryaṃ ramaṇīyatā .)

mādhyandinaṃ, tri, (madhye bhavam . madhya + antaḥpūrbapadāt ṭhañ . 4 . 3 . 60 . ityatrakāśikā sūtravṛttau madhyomadhyaṃ dinaṇ cāsmāt . iti dinaṇ .) madhyamam . iti hemacandraḥ . 6 . 96 .. (madhyandinasambandhi . yathā, ṛgvede . 3 . 28 . 4 .
     mādhyandine savane jātavedaḥ puroḍāśamiha kave ! juṣasva . mādhyandine madhyandinasambandhini tathā mādhyandine madhyaṃ dinasyedamityarthe utsāditvādañ ñitvādādivṛddhiḥ ñitvādevādyudāttatvam . iti ca tadbhāṣye sāyanaḥ .. madhyandinena proktādhītā vā . ityaṇ ṅīp . śuklayajurvedasya śākhābhedaḥ . yathā, āśvalāyanīyaśrautasūtre . 5 . 5 . 19 .
     pibā somamabhiyamugratarda iti tisro'rvāṅehi somakāmaṃ tvāhustavāyaṃ somastvamehyarvāṅindrāya somāḥ pra divo vidānā ā pūrṇo asya kalaśaḥ svāheti mādhyandinyaḥ .)

mādhyamaṃ, tri, (madhye bhavaṃ . madhya + antaḥpūrvapadāṭṭhañ . 4 . 3 . 60 . ityasya kāśikāsūtravṛttau maṇmīyau ca pratyayau vaktavyau . iti maṇ .) madhye bhavam . yathā --
     madhyamaṃ mādhyamaṃ madhyamīyaṃ mādhyandinañca tat . iti hemacandraḥ . 6 . 96 ..

mādhyasthaṃ, klī, (madhyastha + ṣyañ .) madhyasthasya bhāvaḥ . madhyasthakaraṇam . yathā, kumārasambhave . 1 . 52 .
     ayācitāraṃ nahi devadevamadriḥ sutāṃ grāhayituṃ śaśāka .
     abhyarthanābhaṅgabhayena sādhurmādhyasthyamiṣṭe'pyavalambate'rthe ..


mādhvakaṃ, klī, (mādhvīka . pṛṣodarāditvādīkārasyākāraḥ .) mādhvīkam . ityamaraṭīkāyāṃ bhānudīkṣitaḥ ..

mādhvī, strī, (madhuno vikāraḥ . madhu + aṇ . ṅīp . ṛtvyavāstvyavāstvamādhvīti . 6 . 4 . 175 . aṇi striyāṃ yaṇādeśo nipātyate .) madyam . iti trikāṇḍaśeṣaḥ .. madhvādikṛtā surā . iti rājanirghaṇṭaḥ .. (yathā, manau . 11 . 95 .
     gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā . madhu madhuraraso'styasya kaṇṭakāvacchede aṇ .) madhurakaṇṭakamatsyaḥ . iti śabdaratnāvalī .. (madhumati, tri . yathā, ṛgvede . 7 . 71 . 2 .
     divānaktaṃ mādhvī trāsīthāṃ naḥ .. he mādhvī ! madhumantau .. iti tadbhāṣye sāyanaḥ .. nadīviśeṣaḥ . yathā, mātsye . 120 . 71 .
     tebhyaḥ śāntā ca mādhvī ca dve nadyau samprasūyātām .)

mādhvīkaṃ, klī, (mādhvī + svārthe kan .) madhūkapuṣpakṛtamadyam . tatparyāyaḥ . madhvāsavaḥ 2 mādhavakaḥ 3 madhu 4 . ityamaraḥ . 2 . 10 . 41 .. madhumādhvīkamityekaṃ nāmeti kecit .. pūrvau dbau puṣpamadye . (yathā, mahābhārate . 3 . 277 . 39 .
     kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm .
     lobhaṃ sauvīrake kuryānnārī kāciditi smare ..
) parau dvau drākṣāvikāre . iti bharataḥ .. māddīṃkamiti vā pāṭhaḥ . iti ramānāthaḥ . mādhvīkasthāne mādhvakamiti bhānudīkṣitaḥ .. (madhu . yathā, naiṣadhe . 19 . 33 .
     dhayatu naline mādhvīkaṃ vā na vā'bhinavāgataḥ .
     kumudamakarandaughaiḥ kukṣimbharirbhramarotkaraḥ .
     iha tu lihate rātrītarṣaṃ rathāṅgavihaṅgamā madhu nijabadhūvaktrāmbhoje'dhunā'dharanāmakam ..
mādhvīkaṃ makarandam . iti taṭṭīkāyāṃ nārāyaṇaḥ ..) tatparyāyo yathā --
     madhumākṣīkamādhvīkakṣaudrasāradhyamīritam .
     makṣikāvaraṭībhṛṅgavātapuṣparasodbhavam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

mādhvīkaphalaḥ, puṃ, (mādhvīkaṃ madhumat phalamasya .) madhunālikerikaḥ . iti rājanirghaṇṭaḥ ..

mādhvīmadhurā, strī, (mādhvīmadataeva madhureti .) madhurakharjūrikā . iti rājanirghaṇṭaḥ ..

māna, ki arce . iti kavikalpadrumaḥ .. (cu°pakṣe bhvā°-para°-saka°-seṭ .) ki mānayati mānati . iti durgādāsaḥ ..

māna, ṅa vicāre . arce . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṅa mīmāṃsate śāstraṃ dhīraḥ . arcāyāṃ tibādayo na syuriti ramānāthaḥ . iti durgādāsaḥ ..

mānaṃ, klī, (mīyate'neneti . mā + karaṇe lyuṭ .) parimāṇam . tatparyāyaḥ . yautavam 2 druvayam 3 pāyyam 4 pautavam 5 . tattu tulāṅguliprasthaistrividhaṃ bhavati . tatra tulāgrahaṇenonmānādyupalakṣyate . aṅgulyā hastādi . prasthena droṇādi . ityamarabharatau . 2 . 9 . 85 .. pramāṇam . iti medinī . ne, 15 .. yatra tālo viramati tat . tadeva gṛhasucyate . taccaturvidham . samaṃ viṣamaṃ atītaṃ anāgatañca . iti saṅgītaśāstram .. * .. atha mānaparibhāṣā .
     na mānena vinā yuktirdravyāṇāṃ jāyate kvacit .
     ataḥ prayogakāryārthaṃ mānamatrocyate mayā ..
     carakasya mataṃ vaidyairādyairyasmānmataṃ tataḥ .
     vihāya sarvamānāni māgadhaṃ mānamucyate ..
     trasareṇurvudhaiḥ proktastriṃśatā paramāṇubhiḥ .
     trasareṇustu paryāyanāmnā dhvaṃsīti gadyate ..
     jālāntaragataiḥ sūryakarairdhvaṃsī vilokyate .
     ṣaḍdhvaṃsībhirmarīciḥ syāttābhiḥ ṣaḍbhiśca rājikā .
     tisṛbhī rājikābhiśca sarṣapaḥ procyate budhaiḥ .
     yavo'ṣṭasarṣapaiḥ prokto guñjā syāttaccatuṣṭayam ..
     ṣaḍbhistu rattikābhiḥ syānmāṣako hemadhānakau .
     māṣaiścaturbhiḥ śāṇaḥ syāddharaṇaḥ sa nigadyate ..
     ṭaṅkaḥ sa eva kathitastaddvayaṃ kolamucyate .
     kṣudramo vaṭakaścaiva draṅkṣaṇaḥ sa nigadyate ..
     koladbayastu karṣaḥ syāt sa proktaḥ pāṇimānikaḥ .
     akṣaḥ picuḥ pāṇitalaṃ kiñcit pāṇiśca tindukam ..
     viḍālapadakañcaiva tathā ṣoḍaśikā matāḥ .
     karamadhyo haṃsapadaṃ suvarṇaṃ kavalagnaham ..
     uḍumbarañca paryāyaiḥ karṣa eba nigadyate .
     syāt karṣābhyāmardhapalaṃ śuktiraṣṭamikā tathā .
     śuktibhyāñca palaṃ jñeyaṃ muṣṭirāmraṃ caturthikā .
     prakuñcaḥ ṣoḍaśī vilvaṃ palamemātra kīrtyate ..
     palābhyāṃ prasṛtirjñeyā prasṛtañca nigadyate .
     prasṛtibhyāmañjaliḥ syāt kuḍavo'rdhasarāvakaḥ ..
     aṣṭamānañca sa jñeyaḥ kuḍavābhyāñca mānikā .
     sarāvo'ṣṭapalaṃ tadvajjñeyamatra vicakṣaṇaiḥ ..
     śarāvābhyāṃ bhavet prasthaścatuḥprasthaistathāḍhakaḥ .
     bhājanaṃ kāṃsyapātrañca catuḥṣaṣṭipalaśca saḥ ..
     caturbhirāḍhakairdroṇaḥ kalaśo nalvaṇormaṇaḥ .
     unmānaśca ghaṭo rāśirdroṇaparyāyasaṃjñitaḥ ..
     droṇābhyāṃ sūrpakumbhau ca catuḥṣaṣṭiśarāvakaḥ .
     sūrpābhyāñca bhaveddroṇī vāho goṇī ca sā smṛtā ..
     droṇīcatuṣṭayaṃ khārī kathitā sūkṣmabuddhibhiḥ .
     catuḥsahasrapalikā ṣaṇṇavatyadhikā ca sā ..
     palānāṃ dvisahasrañca bhāra ekaḥ prakīrtitaḥ .
     tulāpalaśataṃ jñeyā sarvatraivaiṣa niścayaḥ ..
     māṣaṭaṅkākṣavilvāni kuḍavaḥ prasthamāḍhakam .
     rāśirgoṇī khāriketi yathottaracaturguṇāḥ .. * ..
māgadhaparibhāṣāyāṃ ṣaḍrattiko māṣaścaturviṃśatirattikaṣṭaṅkaḥ ṣaṇṇavatirattikaḥ karṣaḥ . ayaṃ carakasammataḥ .. suśrutamate . pañcarattiko māṣo viṃśatirattikaṣṭaṅko'śītirattikaḥ karṣaḥ . ayameva kaliṅgaparibhāṣāyāmapi . yatastatrāṣṭarattiko māṣo dbātriṃśadrattikaṣṭaṅkaḥ . sārdhaṭaṅkadvayamitaḥ karṣaḥ .
     guñjādimānamārabhya yāvat syāt kuḍavasthitiḥ .
     dravārdraśuṣkadravyāṇāṃ tāvanmānaṃ samaṃ matam ..
     prasthādimānamārabhya dbiguṇantu dravārdrayoḥ .
     mānaṃ tathā tulāyāstu dviguṇaṃ na kvacit smṛtam ..
     mṛdvṛkṣaveṇulohāderbhāṇḍaṃ yaccaturaṅgulam .
     vistīrṇañca tathoccañca tanmānaṃ kuḍavaṃ vadet ..
iti māgadhamānam .. * .. atha kāliṅgamānam .
     yato mandāgnayo hrasvā hīnasattvā narāḥ kalau .
     atastu mātrā tadyogyā procyate sujñasammatā ..
     yavo dvādaśabhirgauraiḥ sarṣapaiḥ procyate budhaiḥ .
     yavadvayena guñjā syāttriguñjo valla ucyate .
     māṣo guñjābhiraṣṭābhiḥ saptabhirvā bhavet kvacit ..
     caturbhirmāṣakaiḥ śāṇaḥ sa niṣkaṣṭaṅka eva ca .
     gadyāno māṣakaiḥ ṣaḍabhiḥ karṣaḥ syāddaśamāṣikaḥ ..
     catuḥkarṣaiḥ palaṃ proktaṃ daśaśāṇamitaṃ budhaiḥ .
     catuḥpalaiśca kuḍavaḥ prasthādyāḥ pūrbavanmatāḥ ..
     sthitirnāstyeva mātrāyāḥ kālamagniṃ vayo balam .
     prakṛtiṃ doṣadeśau ca dṛṣṭvā mātrāṃ prakalpayet ..
     nālpaṃ hantyauṣadhaṃ vyādhiṃ yathāmbho'lpaṃ mahānalam .
     atimātrañca doṣāya yathā śasye bahūdakam ..
iti mānaparibhāṣā . iti bhāvaprakāśaḥ ..

mānaḥ, puṃ, (manyate buddhyate'nena iti mana + ghañ .) cittasamunnatiḥ . ityamaraḥ . 1 . 7 . 22 .. cittasya samunnatirakṣudratā mānaḥ . sāñje dhanādyutkarṣeṇātmani cittonnatirmāna iti . matsamo nāstīti mananaṃ mānaḥ . iti taṭṭīkāyāṃ bharataḥ .. (yathā, manau . 4 . 163 .
     dveṣaṃ dambhañca mānañca krodhaṃ taikṣṇyañca varjayet ..) ātmani pūjyatābuddhiḥ . iti nīlakaṇṭhaḥ .. anuraktayordampatyorbhāvaviśeṣaḥ . yathā --
     dampatyorbhāva ekatra satoraṣyanuraktayoḥ .
     svābhīṣṭāśleṣavīkṣādinirodhī māna ucyate ..
ityujjvalanīlamaṇiḥ .. pūjyatvam . yathā --
     adhamāḥ kalimicchanti sandhimicchanti madhyamāḥ .
     uttamā mānamicchanti māno hi mahatāṃ dhanam ..
     māno hi mūlamarthasya māne mlāne dhanena kim .
     prabhraṣṭamānadarpasya kiṃ dhanena kimāyuṣā ..
     adhamā dhanamicchanti dhanamānau hi madhyamāḥ .
     uttamā mānamicchanti māno hi mahatāṃ dhanam ..
iti gāruḍe 115 adhyāyaḥ .. priyāparādhasūcikā ceṣṭā mānaḥ . sa ca laghurmadhyamo guruśceti . alpāpaneyo laghuḥ . kaṣṭāpaneyo madhyamaḥ . kaṣṭatamāpaneyo guruḥ . asādhyastu rasābhāsaḥ . aparastrīdarśanādijanmā laghuḥ . gotraskhalanādijanmā madhyamaḥ . aparastrīsambhogadarśanādijanmā guruḥ . anyathāsiddhakutūilādyapaneyo laghuḥ . anyathāvādaśapathādyapaneyo madhyamaḥ . caraṇapātabhūṣaṇadānādyapaneyo guruḥ . aparastrīdarśanādijanmā yathā --
     svedāmbubhiḥ kvacana picchilamaṅgabhūmau kṣāmodari kvacana kaṇṭakitañcakāsti .
     anyāṃ bilokayati bhāsayati priye'pi mānaḥ kva dhāsyati padaṃ tava tanna vidmaḥ ..
gotraskhalanādijanmā yathā --
     yadgotraskhalanaṃ tattu bhramo yadi na manyate .
     romālivyālasaṃsparśaṃ śapathaṃ tanvi ! kāraya ..
aparastrīsambhogadarśanādijanmā yathā --
     dayitasya nirīkṣya bhāladeśaṃ caraṇālaktakapiñjaraṃ sapatnyāḥ .
     sudṛśo nayanasya koṇabhāsaḥ śrutimuktāḥ śikharopamā babhūvuḥ ..
iti rasamañjarī .. grahaḥ . iti medinī . ne, 15 .. (paricchedake, tri . yathā, ṛgvede . 7 . 88 . 5 .
     bṛhantaṃ mānaṃ varuṇa svadhāvaḥ sahasradbāraṃ jagamā gṛhante . māntyasmin sarvāṇi bhūtāni iti mānaṃ sarvasya bhūtajātasya puricchedakamityarthaḥ . iti tadbhāṣye sāyanaḥ .. puṃ, mantraḥ . yathā, ṛgvede . 1 . 189 . 8 .
     avocāma nivacanānyasminmānasya sūnuḥ sahasāne agnau . mīyata iti māno mantraḥ tasya sūnuragniḥ mantreṇotpadyamānatvāt saptamyarthe prathamā . iti tadbhāṣye sāyanaḥ .. nirmātā . yathātraiva . 10 . 144 . 5 .
     yaṃ te śyenaścārumavṛkaṃ padābharadaruṇaṃ mānamandhasaḥ . mānaṃ yāgadvārā nirmātāram . iti tadbhāṣye sāyanaḥ ..)

mānakaṃ, klī, puṃ, (mānaṃ bṛhatparimāṇamasya . śeṣādvibhāṣā . 5 . 4 . 154 . iti kap .) māṇakam . māṇakacu iti bhāṣā .
     kacvītu picchilā proktā vistīrṇaparṇamānake . iti śabdacandrikā ..
     sthalakando grāmyakandaḥ sthalapadmastu mānakaḥ . iti ratnamālā .. asya guṇāḥ .
     mānakaṃ svādu śītañca guru śothaharaṃ kaṭu . iti rājavallabhaḥ .. api ca .
     mānakaḥ syānmahāpatraḥ kathyate tadguṇā atha .
     mānakaḥ śothahṛcchītaḥ pittaraktaharo laghuḥ ..
iti bhāvaprakāśaḥ .. (viṣayo'sya yathā --
     purāṇaṃ mānakaṃ piṣṭvā dviguṇīkṛtataṇḍulam .
     sādhitaṃ kṣīratoyābhyāmabhyaset pāyasantu tat ..
     hantuṃ vātodaraṃ śothaṃ grahaṇīṃ pāṇḍutāmapi .
     siddho bhiṣagbhirākhyātaḥ prayogo'yaṃ niratyayaḥ ..
iti vaidyakacakrapāṇisaṃgraha udarādhikāre ..)

mānagranthiḥ, puṃ, (mānasya granthiriva . bādhakatvāt .) aparāghaḥ . iti hārāvalī .. (mānasya granthiḥ . abhimānavardhanam . yathā, chandomañjaryām . 5 . 7 .
     keśavavaṃśajagītirlokamanomṛgahāriṇī jayati .
     gopīmānagranthervimocanī divyagāyanāścaryā ..
)

mānadhānikā, strī, karkaṭī . iti śabdamālā ..

mānanīyaṃ, tri, (mānyate pūjyata iti . māna + anīyar .) mānyam . yathā --
     māno mānyo'si vṛkṣeṣu mānanīyaḥ surāsuraiḥ .
     snāpayāmi mahādevīṃ mānaṃ dehi gṛhe mama ..
iti durgotsavapaddhatiḥ ..

mānarandhrā, strī, (mānārthaṃ samayaparimāṇajñāpakaṃ randhramasyām .) tāmrī . tāṃvī . iti bhāṣā . yathā --
     yāmaghoṣo'tha tāmrī syānmānarandhrā vikālikā . iti trikāṇḍaśeṣaḥ ..

mānavaḥ, puṃ, (manorapatyam manorgotrāpatyaṃ vā pumān . manu + aṇ .) manorapatyam . manuṣyaḥ . ityamaraḥ . 2 . 6 . 1 .. (yathā, mahābhārate . 1 . 75 . 12 -- 13 .
     manorvaṃśo mānavānāṃ tato'yaṃ prathito'bhavat .
     brahmakṣatrādayastasmānmanorjātāstu mānavāḥ ..
) bālaḥ . iti śabdaratnāvalī .. (manunā proktam . manu + aṇ .. upapurāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 13 -- 14 .
     sanatkumāraṃ prathamaṃ nārasiṃhaṃ tataḥ param .
     nāradīyaṃ śivañcaiva daurvāsasamanūttamam .
     kāpilaṃ mānavañcaiva tathā cauśanasaṃ smṛtam ..
)

mānavarjitaḥ, tri, (mānena varjitaḥ .) mānarahitaḥ . yathā, mahābhārate . 3 . 46 . 48 .
     tasmāt tvaṃ nartanaḥ pārtha ! strīmadhye mānavarjitaḥ .) nīcaḥ . iti dharaṇiḥ ..

[Page 3,699c]
mānavī, strī, (mānava + strītvāt ṅīp .) manuṣyastrījātiḥ . tatparyāyaḥ . mānuṣyī 2 mānuṣī 3 nārī 4 . iti śabdaratnāvalī .. (yathā, naiṣadhe . 9 . 41 .
     divaukasaṃ kāmayata na mānavī navīnamaśrāvi tavānanādidam .) śāsanadevatāviśeṣaḥ . iti hemacandraḥ . 1 . 45 .. svāyambhuvamanukanyā . iti mahābhāratam .. (yathā, bhāgavate . 3 . 23 . 3 .
     sa vai devarṣivaryastāṃ mānavīṃ samanuvratām .)

mānavaughaḥ, puṃ, (mānavānāṃ oghaḥ yasmin .) tārāvidyāyāḥ pīṭhasya uttare vāyavyādīśaparyantaṃ pūjyagurupaṅktiviśeṣaḥ . yathā . tārāvatyambabhānumatyambajayāmbavidyāmbamahodaryambasukhānandanāthaparānandanāthapārijātānandanāthakuleśvarānandanāthavirūpākṣānandanāthapheravyambāḥ pūjayet . ete mānavaughāḥ . tathā ca tantre .
     atha tārāgurūn vakṣye dṛṣṭādṛṣṭaphalapradān .
     ūrdhvakeśo vyomakeśo nīlakaṇṭho vṛṣadhvajaḥ ..
     divyaughāḥ siddhidā vatsa ! siddhaughān śṛṇu yatnataḥ .
     vaśiṣṭhaḥ kūrmanāthaśca mīnanātho maheśvaraḥ ..
     harinātho mānavaughāna śṛṇa vakṣyāmi tadgurūn .
     tārāvatī bhānumatī jayāvidyā mahodarī ..
     sukhānandaḥ parānandaḥ pārijātaḥ kuleśvaraḥ .
     virūpākṣaḥ pheravī ca kathitaṃ tāriṇīkulam ..
     ānandanāthaśabdāntā guruvaḥ sarvasiddhidāḥ .
     striyo'pi gururūpāśca ambāntāḥ parikīrtitāḥ ..
iti tantrasāraḥ ..

mānavyaṃ, klī, (mānavānāṃ samūhaḥ iti . brāhmaṇamāṇavavāḍavādyan . 4 . 2 . 42 . iti yan .) mānavasamūhaḥ . māṇavānāṃ samūho māṇavyaṃ vikārasaṃgheti ṣṇyaḥ māṇavo bālaḥ . mūrdhanyamadhyaḥ dantyamadhya ityeke . ityamaraṭīkāyāṃ bharataḥ .. (manorgotrāpatyaṃ . manu + gotrādibhyo yañ . 4 . 1 . 105 . ityanena yañ . manuvaṃśīye, tri ..)

mānasaṃ, klī, (mana eva . manas prajñādibhyaśca . 5 . 4 . 38 . iti svārthe aṇ .) manaḥ . ityamaraḥ . 1 . 4 . 31 .. (yathā, mārkaṇḍeye . 15 . 61 .
     yajñadānatapāṃsīha paratra ca na bhūtaye .
     bhavanti tasya yasyārtaparitrāṇe na mānasam ..
) tasya guṇā yathā --
     parāparatvaṃ saṃkhyādyāḥ pañca vegaśca mānase . iti bhāṣāparicchedaḥ .. (manasi bhavo jāto vā . manas + aṇ .) manobhave, tri . yathā, saṅkalpaḥ karmamānasam .. ityamaraḥ . 1 . 5 . 2 ..
     viṣayeṣvatisaṃrāgo mānaso mala ucyate . ityekādaśītattvam ..
     anūḍhānaṅgapīḍeva mameyaṃ mānasī vyathā .. iti prāñcaḥ .. mānasatāpo yathā --
     kāmakrodhabhayadveṣalobhamohaviṣādajaḥ .
     śokāsūyāvamānerṣyā mātsaryādibhayantathā ..
     mānaso'pi dbijaśreṣṭha ! tāpo bhavati naikadhā ..
iti viṣṇupurāṇe 6 aṃśe 5 adhyāyaḥ .. trividhamānasakarma . yathā --
     paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam .
     vitathābhiniveśaśca trividhaṃ karma mānasam ..
iti tithyāditattvam .. mānasarogā yathā -- kāmakrodhalobhamohabhayābhimānadainyapaiśunyaviṣāderṣyāsūyāmātsaryaprabhṛtayaḥ . athavā . unmādāpasmāramūrchābhramatamaḥsaṃnyāsaprabhṛtayaḥ . iti bhāvaprakāśaḥ .. * .. (manasā saṅkalpena kṛtamityaṇ .) sarovaraviśeṣaḥ . iti medinī . se, 31 .. sa ca kailāse brahmaṇā nirmitaḥ . yathā --
     kailāsaścāpi duṣkampo dānavendreṇa kampitaḥ .
     yakṣarākṣasagandharvairnityaṃ sevitakandaraḥ ..
     śrīmānmanoharaścaiva nityaṃ puṣpitapādapaḥ .
     hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ ..
     kampitaṃ mānasañcaiva rājahaṃsaniṣevitam ..
iti mahābhārate harivaṃśe nārasiṃhe 228 aḥ .. api ca .
     kailāsaparvate rāma ! manasā nirmitaṃ param .
     brahmaṇā naraśārdūla ! tenedaṃ mānasaṃ saraḥ ..
     tasmāt susrāva sarasaḥ sāyodhyāmupagūhate .
     saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā ..
iti rāmāyaṇe ādikāṇḍe 24 sargaḥ .. * .. (puṃ, nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 16 .
     amāhaṭhaḥ kāmaṭhakaḥ suṣeṇo mānaso vyayaḥ . śālmalīdvīpasya varṣaviśeṣaḥ . yathā, mātsye . 53 . 23 .
     śvetaśca haritaścaiva jīmūto rohitastathā .
     vaidyato mānasaścaiva ketumān saptamastathā ..
puṣkaradvīpasthaparvataviśeṣaḥ . yathā, mātsye .
     dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ .)

mānasajapaḥ, puṃ, (mānasena kṛto japaḥ .) dhiyā varṇaśreṇyuccāraṇam . yathā, dhiyā yadakṣaraśreṇīṃ varṇasvarapadātmikām . uccaredarthamuddiśya mānasaḥ sa japaḥ smṛtaḥ .. tajjape niyamo nāstyeva . tathā ca .
     aśucirvā śucirvāpi gacchaṃstiṣṭhan svapannapi .
     mantraikaśaraṇo vidvān manasaiva samabhyaset ..
     na doṣo mānase jāpye sarvadeśe'pi sarvadā ..
iti tantrasāraḥ ..

mānasatīrthaṃ, klī, (mānasaṃ tīrthamiva . rāgādyamāvāt tathātvam .) rāgādirahitaṃ manaḥ . yathā, sūta uvāca .
     tīrthāni kathitānyevaṃ bhaumāni munisattama ! .
     mānasānīha tīrthāni phaladāni viśeṣataḥ ..
     mano nirmalatīrthaṃ hi rāgādibhiranāvilam ..
iti nārasiṃhapurāṇe 46 adhyāyaḥ ..

mānasapūjā, strī, (mānasakṛtā pūjā . śākapārthivavat samāsaḥ .) manoracitadravyakaraṇakasaparyā . yathā, hṛtpadmamadhye devīṃ vibhāvya kuṇḍalīpātrasaṃsthena srahasrārāmṛtena pādyaṃ devyāścaraṇe dadyāt . tato manaścārghyaṃ dattvā sahasradalapadmabhṛṅgāralalitaparamāmṛtajalena ācamanīyaṃ mukhe . pañcaviṃśati tattvena gandhañca . ahiṃsāṃ vijñānaṃ kṣamāṃ dayāṃ alobhaṃ amohaṃ amātsaryaṃ amāyāṃ anahaṅkāraṃ arāgaṃ adveṣaṃ indriyāṇi dbādaśa etāni puṣpāṇi ca pradāpayet . tatastejorūpaṃ dīpaṃ vāyurūpaṃ dhūpaṃ dadyāt ambaraṃ cāmaraṃ darpaṇaṃ sūryaṃ candraṃ chatraṃ padmantu mekhalāṃ ānandaṃ hāramuttamaṃ anāhatadhvanimayīṃ ghaṇṭāṃ nivedayet . tataḥ sudhārasāmbudhiṃ māṃsaparvataṃ brahmāṇḍapūritaṃ pāyasañca dattvā .
     manonartanasattālaiḥ śṛṅgārādirasodbhavaiḥ .
     nṛtyairgītaiśca vādyaiśca toṣayet parameśvarīm ..
evaṃ saṃpūjya abhedena japaḥ kāryaḥ . iti tantrasāre tripurāprakaraṇam .. * .. mānasairgu rupūjā yathā, nīlatantre .
     tato mānasagandhādyaiḥ pūjayet svasvamudrayā .
     kaniṣṭhā pṛthivītattvaṃ tadyogādgandhayojanam ..
     aṅguṣṭho gaganaṃ tattvaṃ tenaiva puṣpayojanam .
     tarjanī vāyutattvaṃ syāddhūpaṃ tenaiva yojayet ..
     anāmā jalatattvaṃ syāttenaiva yojayecca kam .
     tatastu vāgbhavaṃ japyādaṣṭottaraśataṃ sudhīḥ ..
     japaṃ samarpya bhaktyā ca praṇameddaṇḍavadbhuvi ..
api ca .
     mithunaṃ cintayitvā tu mānasairupacārakaiḥ .
     bhautikaiḥ pūjayedbidvān mudrāmantrasamanvitaiḥ ..
     bhūbhyākāśamarudvahnivārimantraiḥ sabindukaiḥ .
     kaniṣṭhāṅgulitarjanyau madhyamānāmike tathā ..
     aṅguṣṭhena samāyogānmudrāḥ pañca prakīrtitāḥ .
     pṛthivyātmakagandhaḥ syādākāśātmakapuṣpakam ..
     dhūpo vāyvātmakaḥ prokto dīpo vahnyātmakaḥ paraḥ .
     rasātmakañca naivedyaṃ pūjā pañcopacārikā ..
     tatastu vāgbhavaṃ japyādaṣṭottaraśataṃ sudhīḥ ..
ityannadānakalpaḥ .. anyacca .
     mānasairupacāraiśca saṃpūjya kalpayenmudā .
     gandhaṃ bhūmyātmakaṃ dadyādbhāvapuṣpaṃ tataḥ param ..
     dhapaṃ vāyvātmakaṃ deyaṃ tejasā dīpameva ca .
     naivedyamamṛtaṃ dadyāt pānīyaṃ varuṇātmakam ..
     ambaraṃ mukuraṃ dadyāccāmaraṃ chatrameva ca .
     tatranmudrāvidhānena saṃpūjyātmaguruṃ japet ..
     yathāśakti japaṃ kṛtvā samāpya kavacaṃ paṭhet ..
iti kaṅkālamālinītantram .. pūjākramastu . nijaguruṃ dhyātvāmukānandanāthāmukaśaktāmbāśrīpādukāṃ pūjayāmīti mānasairgandhākṣatakusumairarcayet . kaniṣṭhābhyāṃ laṃ pṛthivyātmakaṃ gandhaṃ samarpayāmi namaḥ . aṅguṣṭhābhyāṃ haṃ ākāśātmakaṃ puṣpaṃ samarpayāmi namaḥ . tarjanībhyāṃ yaṃ vāyvātmakaṃ dhūpaṃ samarpayāmi namaḥ . madhyamābhyāṃ raṃ vahnyātmakaṃ dīpaṃ samarpayāmi namaḥ . anāmikābhyāṃ vaṃ amṛtātmakaṃ naivedyaṃ samapaiyāmi namaḥ . iti kulamūlāvatārakalpasūtraṭīkāyāṃ tṛtīyakāṇḍam ..

mānasavrataṃ, klī, (mānasakṛtaṃ vratam . śākapārthivavat samāsaḥ .) ahiṃsādi . yathā --
     ahiṃsā satyamasteyaṃ brahmacaryamakalkatā .
     etāni mānasānyāhurvratāni tu gharādhare ..
iti varāhapurāṇam ..

mānasālayaḥ, puṃ, (mānase ālayo yasya .) haṃsaḥ . iti rājanirghaṇṭaḥ ..

mānasikaṃ, tri, (mānasa + ṭhañ .) manobhavam . mānasaśabdāt ṣṇikapratyayena niṣpannam .. (puṃ, viṣṇuḥ . yathā, mahābhārate . 12 . 338 . 4 .
     namaste devadeveśa ! niṣkriya ! nirguṇa ! mānasika ! nāmanāmika ! .)

mānasī, strī, (mānasa + strītvāt ṅīp .) vidyādevīviśeṣaḥ . iti hemacandraḥ . 2 . 15 .. manobhavā ca .. (yathā, biṣṇupurāṇe . 1 . 7 . 1 .
     tato'bhidhyāyatastasya jajñire mānasīḥ prajāḥ ..)

mānasūtraṃ, klī, (mānasya gātrapramāṇasya tan mānārthaṃ vā sūtram .) svarṇādinirmitakaṭisūtram . iti dhanañjayaḥ . goṭ iti bhāṣā ..

mānasaukāḥ, [s] puṃ, (mānasaṃ sara oko vāsasthānaṃ yasya .) haṃsaḥ . ityamaraḥ . 2 . 5 . 23 . (yathā, mahābhārate . 8 . 41 . 13 .
     vayaṃ haṃsāścarāmemāṃ pṛthivīṃ mānasaukasaḥ .)

mānikā, strī, (mānayati garvīkarotīti . mana + ṇic + ṇvul ṭāp akārasyetvañca .) madyam . iti śabdaratnāvalī .. (māne prabhavatīti . māna + ṭhak .) śarāvaḥ . iti vaidyakaparibhāṣā . śera iti bhāṣā ..

māninī, strī, phalī vṛkṣaḥ . iti medinī . ne, 109 .. (mānaṃ astyasyāḥ . māna + iniḥ . ṅīp . mānavatī ca .. (yathā, gītagovinde . 9 . 2 .
     harirabhisarati vahati mṛdupavane .
     kimaparamadhikasukhaṃ sakhi ! bhavane ..
     mādhave mākuru mānini ! mānamaye ..
abhimānavatī ca . yathā, kumāre . 5 . 53 .
     iyaṃ mahendraprabhṛtīnadhiśriyaścaturdigīśānavamatya māninī .
     arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patimāptumicchati ..
māninīndrāṇīprabhṛtīratiśayya vartitavyamityabhimānavatī . iti taṭṭīkāyāṃ mallināthaḥ ..) rājyavardhanasya patnī . yathā, mārkaṇḍeye . 109 . 10 .
     vidūrathasya tanayā dākṣiṇātyasya bhūbhṛtaḥ .
     tasya patnī babhūvātha māninī nāma māninī ..
)

mānī, [n] tri, (māno'syāstīti . māna + iniḥ .) mānaviśiṣṭaḥ . iti medinī . ne, 109 .. (yathā, mārkaṇḍeye . 123 . 22 .
     tataste bhūbhṛtaḥ sarve bahuśastena māninā .
     nirākṛtāḥ sunirvinnāḥ procuranyonyamākulāḥ ..
) siṃhaḥ . iti rājanirghaṇṭaḥ ..

mānuṣaḥ, puṃ, (manorjātaḥ . manu + manorjātāvañ yatau ṣuk ca . 4 . 1 . 161 . ityañ ṣugāgamaśca .) manuṣyaḥ . ityamaraḥ . 2 . 6 . 1 .. (yathā, manau . 9 . 284 .
     cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ .
     amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ ..
manuṣyasyedam . aṇ . manuṣyasambandhini, tri . yathā, mahābhārate . 13 . 6 . 20 .
     akṛtvā mānuṣaṃ karma yo daivamanuvartate .
     vṛthā śrāmyati saṃprāpya patiṃ klīvamivāṅganā ..
)

mānuṣikaṃ, tri, (manuṣyasya bhāvaḥ karma vā . manuṣya + ṭhañ .) manuṣyasya karmādi . manuṣyasyedamitīdamarthe ṣṇikapratyayena niṣpannam ..

mānuṣī, strī, (mānuṣasya strī . mānuṣa + jātitvāt ṅīṣ .) manuṣyastrījātiḥ . yathā -- manuṣyī mānuṣī nārī mānavī mānuṣastriyām . iti śabdaratnāvalī .. (manuṣya + aṇ + ṅīṣ .) cikitsāviśeṣaḥ . yathā --
     āsurī mānuṣī daivī cikitsā sā tridhā matā . iti śabdacandrikā ..

mānuṣyaṃ, klī, (manuṣyasya bhāvaḥ . manuṣyasyedamiti vā . manuṣya + aṇ .) manuṣyasya bhāvaḥ . manuṣyatvam . (yathā, bhāgavate . 4 . 23 . 28 .
     sa vañcito vatātmadhruk kṛcchreṇa mahatā bhuvi .
     labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate ..
) manuṣyaśarīram . yathā --
     mānuṣye kadalīstambhe niḥsāre sāramārgaṇam .
     yaḥ karoti sa saṃmūḍho jalavudvudasannibhe ..
iti śuddhitattve yājñavalkyavacanam .. (manuṣyasambandhini, tri . yathā, mahābhārate . 1 . 153 . 11 .
     gaccha jānīhi ke nvete śerate vanamāśritāḥ .
     mānuṣyo balavān gandho ghrāṇaṃ tarpayatīva me ..
)

mānuṣyakaṃ, klī, (manuṣyāṇāṃ samūhaḥ . manuṣya + gotrokṣoṣṭrorabhreti . 4 . 2 . 39 . iti vuñ .) manuṣyasamūhaḥ . ityamaraḥ . 3 . 2 . 43 . (manuṣasyedaṃ mānuṣa + yat . svārthe kan . (manuṣyasambandhini, tri . yathā, mahābhārate . 5 . 77 . 8 .
     sumantritaṃ sunītañca nyāyataścopapāditam .
     kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate ..
)

mānojñakaṃ, klī, (manojñasya bhāvaḥ karma veti . dbandbamanojñādibhyaśca . 5 . 1 . 133 . iti vuñ .) manojñatā . manojñasya bhāva ityarthe kaṇ pratyayena niṣpannam ..

māndyaṃ, klī, (mandasya māvaḥ karma vā . manda + patyantapurohitādibhyo yak . 5 . 1 . 128 . iti yak .) rogaḥ . iti hemacandraḥ .. mandatā ca . (yathā, kathāsaritmāgare . 24 . 135 .
     viśvaste ca tatastasmin purodhasi cakāra saḥ .
     māndyamalpatarāhārakṛśīkṛtatanurmṛṣā ..
)

māndhātā, [ṛ] puṃ, (māṃ dhāsyatīti . gheṭ + tṛc .) yuvanāśvarājaputtraḥ . tatparyāyaḥ . yuvanāśvajaḥ 2 . iti hemacandraḥ . 3 . 364 . tadbivaraṇaṃ yathā . tasmāt prasenajit tato yuvanāśvo'mavat . tasya ca puttrasyātinirvedānmunīnāmāśramamaṇḍale nivasataḥ kṛpālubhistairmunibhirapatyotpādanāyeṣṭhiḥ kṛtā . tasyāñcārdharātre nivṛttāyāṃ mantrapūtajalapūrṇakalasaṃ vedīmadhye niveśya te munayaḥ suṣupuḥ . supteṣu ca teṣvatīvatṛṭparītaḥ sa bhūpālastamāśramamaṇḍalaṃ viveśa . suṣuptāṃśca tānṛṣīn naivotthāpayāmāsa .. tacca kalasajalamaparimeyamāhātmyaṃ mantrapūtaṃ papau . prabuddhāśca ṛṣayaḥ papracchuḥ . kenaitanmantrapūtaṃ vāri pītam . atra hi pīte rājño'sya yuvanāśvasya patnī mahābalaparākramaṃ puttraṃ janayiṣyati . ityākarṇya sa rājā ajānatā mayā pītamityāha . garbhaśca yuvanāśvodare'bhavat . krameṇa ca vavṛdhe . prāptasamayaśca dakṣiṇaṃ kukṣimavanīpaternibhidya niścakrāma . na cāsau rājā mamāra . jāto nāmaiṣa kaṃ dhāsyatīti te munayaḥ procuḥ . athāgamya devarāḍabravīt . māmayaṃ dhāsyati . tato'sau māndhātā nāmato'bhavat . vaktre cāsya pradeśinī devendreṇa nyastā tāṃ papau . tāñcāmṛtasrāviṇīmāsādyāhnaivaikena vyavardhata . sa tu māndhātā cakravartī saptadbīpāṃ mahīṃ bubhuje . bhavati cātra ślokaḥ .
     yāvat sūrya udetisma yāvacca pratitiṣṭhati .
     sarvaṃ tadyauvanāśvasya māndhātuḥ kṣetramucyate ..
māndhātā śaśabinduduhitaraṃ bindumatīmupayeme . purukutsamambarīṣaṃ mucukundañca tasyāṃ puttratrayamutpādayāmāsa . pañcāśacca duhitarastasyāmeva tasya nṛpaterbabhūvuḥ . iti viṣṇupurāṇe 4 aṃśe 2 adhyāyaḥ ..

mānyaḥ, tri, (mānyata iti . māna + karmaṇi ṇyat .) arcyaḥ . tatparyāyaḥ . pūjyaḥ 2 pratīkṣyaḥ 3 bhagavān 4 bhaṭṭārakaḥ 5 . iti jaṭādharaḥ .. (yathā ca manau . 2 . 139 .
     teṣāntu samavetānāṃ mānyau snātakapārthivau . prārthanīyaḥ . yathā, rāmāyaṇe . 2 . 8 . 18 .
     yathā vai bharato mānyastathā bhūyo'pi rāghavaḥ .
     kauśalyāto'tiriktañca mama suśrūṣate bahu ..

     mānyaḥ prārthanīyaḥ śreyaskaraḥ . tathā tadbat . iti taṭṭīkāyāṃ rāmānujaḥ ..)

[Page 3,701c]
mānyasthānaṃ, klī, (mānyasya sthānaṃ .) pūjyatvakāraṇam . yathā --
     vittaṃ bandhurvayaḥ karma vidyā bhavati pañcamī .
     etāni mānyasthānāni garīyo yadyaduttaram ..
     pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca .
     yatra syuḥ so'tra mānārhaḥ śūtro'pi daśamīṃ gataḥ ..
iti mānave 2 adhyāyaḥ . kaurma 11 adhyāye'pyevam ..

mānyā, strī, (mānya + striyāṃ ṭāp .) marunmālā . yathā --
     anirmānyā tu mānyā ca marunmālā ca mohanā .. iti śabdamālā .. pūjyā ca ..

māpatyaḥ, puṃ, (mā vidyate'patyamasya .) kāmaḥ . iti halāyudhaḥ ..

māpanaḥ, puṃ, (māpayati svarṇādikamaneneti . mā + ṇic + karaṇe lyuṭ .) tūlaḥ . iti śabdacandrikā .. parimāṇe, klī .. (striyāmapyatra . yathā, mahābhārate . 1 . 51 . 15 .
     yasmin deśe ca kāle ca māpaneyaṃ pravartitā ..)

māmakaṃ, tri, (mamedam . asmad + tavakamamakāvekavacane . 4 . 3 . 3 . iti aṇ mamakādeśaśca .) madīyam . iti medinī . ke, 138 .. (yathā, mahābhārate . 1 . 105 . 12 .
     tato māmāha sa munirgarbhamutsṛja māmakam ..) mamatāyuktaḥ . iti śabdamālā .. yathā ca mahābhārate . 4 . 50 . 17 .
     atra yā māmikā buddhiḥ śrūyatāṃ yadi rocate ..)

māmakaḥ, puṃ, (māma + svārthe kan .) mātulaḥ . iti medinī .. ke, 138 .. mamāyaṃ vā mamedamiti buddhiryasya . kap .) kṛpaṇaḥ . iti śabdamālā ..

māmakīnaṃ, tri, (mamedam . asmad + tavakamamakāvekavacane . 4 . 3 . 3 . iti khañ . mamakādeśaśca .) madīyam . mamedamityarthe ṇīne kterluki asmada ekatvānmadādeśe asya ca mamakādeśe vṛddhau māmakīnam . iti durgādāsaḥ .. (yathā, kathāsaritsāre . 32 . 145 .
     etacca me kiyat kiṃ hi na buddhyā sādhayāmyaham .
     prajñānaṃ māmakīnaṃ ca śrūyatāṃ varṇayāmi te ..
)

māyaḥ, puṃ, (māyā asyāstīti . māyā + arśa āditvādac .) pītāmbaraḥ . (yathā, mahābhārate . 13 . 24 . 311 .
     namo viśvāya māyāya cintyācintyāya vai namaḥ ..) (mayasyāpatyaṃ pumān . maya + aṇ .) amuraḥ . iti medinī .. ye, 46 ..

māyā, strī, (mīyate aparokṣavat pradarśyate'nayā iti . mā + mācchāsasisūbhyo yaḥ . uṇā° 4 . 109 . iti yaḥ ṭāp .) indrajālādiḥ . tatparyāyaḥ . śāmbarī 2 . ityamaraḥ . 2 . 10 . 11 .. indrajāliḥ 3 kuhakam 4 kusṛtiḥ 5 śāmbariḥ 6 . iti jaṭādharaḥ . sāmbarī 7 . iti śabdaratnāvalī .. māti viśvamasyāṃ manīṣādiḥ . śambarasya daityasya iyaṃ śāmbarī tena prāṅnirmitatvāt . iti bharataḥ .. * .. buddhiḥ . iti medinī . ye, 46 . (mīmite jānāti saṃkhyātyanayeti . mā + yaḥ ṭāp .) kṛpā . dambhaḥ . iti nānārthe hemacandraḥ .. śaṭhatā . yathā --
     māyā tu śaṭhatā śāṭhyaṃ kusṛtirnikṛtiśca sā .. (prajñā . yathā, ṛgvede . 2 . 17 . 5 .
     adhārayat pṛthivīṃ viśvadhāyasa mastabhnān māyayā dyāmavasrasaḥ . māyayā prajñayā . iti tadbhāṣye sāyanaḥ ..) rājñāṃ kṣudropāyaviśeṣaḥ . yathā --
     māyopekṣendrajālāni kṣudropāyā ime trayaḥ .. lakṣmīḥ . iti ca hemacandraḥ .. buddhamātā . ityamarakoṣe māyādevīsutaśabdadarśanāt . durgā . yathā -- durge śive'bhaye māye nārāyaṇi sanātani . jaye me maṅgalaṃ dehi namaste sarvamaṅgale .. rājan ! śrīvacano māśca yāśca prāpaṇavācakaḥ . tāṃ prāpayati yā sadyaḥ sā māyā parikīrtitā .. māśca mohārthavacano yāśca prāpaṇavācanaḥ . taṃ prāpayati yā nityaṃ sā māyā parikīrtitā .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 27 adhyāyaḥ .. api ca .
     vicitrakāryakāraṇā acintitaphalapradā .
     svapnendrajālavalloke māyā tena prakīrtitā ..
iti devīpurāṇe 45 adhyāyaḥ .. * .. visadṛśapratītisādhanaṃ māyā . iti nāgojībhaṭṭaḥ .. aghaṭanaghaṭanapaṭīyasī māyā . iti kecit .. īśvaraśaktiḥ . tasyā nāmāntaraṃ yathā . prakṛtiḥ 2 avidyā 3 ajñānam 4 pradhānam 5 śaktiḥ 6 ajā 7 . sṛṣṭikāle bhagavān ādau māyāṃ prakāśayāmāsa . sā draṣṭṛdṛśyānusandhānarūpā kāryakāraṇarūpā ca . satvarajastamoguṇamayī . tasyāḥ śaktidbayaṃ āvaraṇaṃ vikṣepaśca . tasyā māyāyā mahattattvaṃ jātam . tasmādahaṅkāraḥ . tasmāt pañcabhūtam . tasmāt brahmāṇḍam . iti śrībhāgavatamatam .. (māyāsvarūpam . yathā ca pañcadaśyām . 6 . 122 -- 141 .
     tattvaniścayakāmena nyāyāgamavicāriṇām .
     ekaiva pratipattiḥ syāt sāpyatra sphuṭamucyate ..
     māyāntu prakṛtiṃ vidyānmāyinantu maheśvaram .
     asyāvayavabhūtaistu vyāptaṃ sarvamidaṃ jagat ..
     iti śrutyanusāreṇa nyāyo nirṇaya īśvare .
     tathā satyavirodhaḥ syāt sthāvarānteśavādinām ..
     māyā ceyaṃ tamorūpā tāpanīye tadīraṇāt .
     anubhūtiṃ tatra mānaṃ pratijajñe śrutiḥ svayam ..
     jaḍaṃ mohātmakaṃ taccetyanubhāvayati śrutiḥ .
     ābālagopaṃ spaṣṭatvādānantyaṃ tasya sābraṣīt ..
     acidātmaghaṭādīnāṃ yat svarūpaṃ jaḍaṃ hi tat .
     yatra kuṇṭhībhaved buddhiḥ sa moha iti laukikāḥ ..
     itthaṃ laukikadṛṣṭyaitat sarvairapyanubhūyate .
     yuktidṛṣṭyā tvanirvācyaṃ nāsadāsīditi śruteḥ ..
     nāsadāsīd vibhātatvānno sadāsīcca bādhanāt .
     vidyādṛṣṭyā śrutaṃ tucchaṃ tasya nityanivṛttitaḥ ..
     tucchānirvacanīyā ca vāstavī cetyasau tridhā .
     jñeyā māyā tribhirbodhaiḥ śrautayauktikalaukikaiḥ ..
     asya sattvamasattvañca jagato darśayatyasau .
     prasāraṇācca saṅkocāt yathā citrapaṭastathā ..
     asvatantrā hi māyā syādapratītervinā citim .
     svatantrāpi tathaiva syādasaṅgasyānyathākṛteḥ ..
     kūṭasthāsaṅgamātmānaṃ jaḍatvena karoti sā .
     cidābhāsasvarūpeṇa jīveśāvapi nirmame ..
     kūṭasthamanapākṛtya karoti jagadādikam .
     durghaṭaikavidhāyinyāṃ māyāyāṃ kā camatkṛtiḥ ..
     dravatvamudake vahrāvauṣṇyaṃ kāṭhinyamaśmani .
     māyāyā durghaṭatvañca svataḥ sidhyati nānyathā ..
     na vetti māyinaṃ loko yāvat tāvaccamatkṛtim .
     dhatte manasi paścāttu māyaiṣetyupaśāmyati ..
     prasaranti hi codyāni jagadvastutvavādiṣu .
     na codanīyaṃ māyāyāṃ tasyāścodyaikarūpataḥ ..
     codye'pi yadi codyaṃ syāt taccodye codyate mayā .
     parihāryaṃ tataścodyaṃ na punaḥ praticodyatām ..
     vismayaikaśarīrāyā māyāyāścodyarūpataḥ .
     anveṣyaḥ parihāro'syā buddhimadbhiḥ prayatnataḥ ..
     māyātvameva niśceyamiti cet tarhi niścinu .
     lokaprasiddhamāyāyā lakṣaṇaṃ yat tadīkṣyatām ..
     na nirūpayituṃ śakyā vispaṣṭaṃ bhāsate ca yā .
     sā māyetīndrajālādau lokāḥ sampratipedire ..
) viṣṇumāyāsvarūpaṃ yathā --
     yāmetāṃ bhāṣase deva ! mama māyeti nityaśaḥ .
     kā māyā kīdṛśī viṣṇo ! kiṃ vā māyeti cocyate .
     jñātumicchāmi māyārthaṃ rahasyaṃ paramuttamam ..
     tatastasyā vacaḥ śrutvā viṣṇurmāyākaraṇḍakaḥ .
     prahasya madhuraṃ vākyaṃ pratyuvāca vasundharām ..
     bhūme ! mā pṛccha māyāṃ me yanmāṃ pṛcchasi sādaram .
     vṛthā kleśaṃ kimarthaṃ tvaṃ prāpsyase madvilokanāt .
     adyāpi māṃ na jānanti rudrendrāḥ sapitāmahāḥ ..
     mama māyā viśālākṣi ! kiṃ punastvaṃ vasundhare ! ..
     parjanyo varṣate yatra tajjalena prapūryate .
     deśo nirjalatāṃ yāti eṣā māyā mama priye ! ..
     somo'pi hīyate pakṣe pakṣe vāpi vivardhate .
     amāyāṃ sa na dṛśyeta māyeyaṃ mama sundari ! ..
     hemante salilaṃ kūpe uṣṇaṃ bhavati tattvataḥ .
     bhavecca śītalaṃ grīṣme māyeyaṃ mama tattvataḥ ..
     paścimāṃ diśamāsthāya yadastaṃ yāti bhāskaraḥ .
     udeti pūrbataḥ prātarmāyeyaṃ mama sundari ! ..
     śoṇitañceva śukrañca ubhe prāṇiṣu saṃsthite .
     garbhe ca jāyate janturmama māyaiva cottamā ..
     jīvaḥ praviśya garbhe tu sukhaduḥkhāni bindati .
     jātaśca vismaret sarvameṣā māyā mamottamā ..
     ātmakarmāśrito jīvo naṣṭasaṃjño gataspṛhaḥ .
     karmaṇā nīyate'nyatra māyaiṣā mama cottamā ..
     śukraśoṇitasaṃyogājjāyante yadi jantavaḥ .
     aṅgulyaścaraṇau caiva bhujau śīrṣaṃ kaṭistathā ..
     pṛṣṭhaṃ tathodarañcaiva dantauṣṭhapuṭanāsikā .
     karṇau netrakapolau ca lalāṭaṃ jihvayā sadā ..
     etayā māyayā yuktā jāyante yadi jantavaḥ .
     tasyaiva jīryate jantorbhuktaṃ pītañca vahninā .
     ayañca sravate jantureṣā māyā mamottamā ..
     śabdaḥ sparśaśca rūpañca raso gandhaśca pañcamaḥ .
     annāt pravartate jantureṣā māyā mama priye ! ..
     sarvartuṣu nijākāraḥ sthāvare jaṅgame tathā .
     tattvaṃ na jñāyate tasya māyaiṣā mama sundari ! ..
     āpo vidyāstathā bhaumā āpo yeṣu pratiṣṭhitāḥ .
     na ca vṛddhiṃ prayāntyatra māyaiṣā paramā mama ..
     vṛṣṭau bahūdakāḥ sarva palvalāni sarāṃsi ca .
     grīṣme sarvāṇi śuṣyanti etanmāyābalaṃ mama ..
     himavacchikharānmuktā nāmnā mandākinī nadī .
     gāṅgatā sā bhavedgaṅgā māyaiṣā mama kīrtitā ..
     meghā gṛhṇanti salilaṃ lavaṇāt salilārṇavāt .
     varṣanti madhuraṃ līke sarvaṃ bhāyābalaṃ mama ..
     rogārtā jantavaḥ kecit bhakṣayanti mahauṣadham .
     tasya vīryaṃ samāśritya māyāṃ tu visṛjāmyaham ..
     auṣadhe dīyamāne tu jantuḥ pañcatvameti yat .
     nirvīryamauṣadhaṃ kṛtvā kālo bhūtvā harāmyaham ..
     prathamaṃ jāyate garbhaḥ paścājjāyata vai pumān .
     jāyate madhyamaṃ rūpaṃ tato'pi jarayā punaḥ .
     tata indriyanāśaśca etanmāyābalaṃ mama ..
     ekabījāt prakīrṇādvai jāyante tāni bhūriśaḥ .
     tatrāmṛtaṃ visṛjāmi māyāyogena mādhavi ! ..
     loka evaṃ vijānāti garuḍo vahate'cyutam .
     bhūtvā vegena garuḍo vahāmyātmānamātmanā ..
     yā etā devatāḥ sarvā yajñabhāgena toṣitāḥ .
     māyāmetāmahaṃ kṛtvā toṣayāmi divaukasaḥ ..
     lokāḥ sarve vijānanti devā nityaṃ makhāśinaḥ .
     māyāmetāmahaṃ kṛtvā yakṣyāmi tridaśān sadā ..
     sarvo'pi yajate loko yaṣṭārañca bṛhaspatim .
     māyāmāṅgirasīṃ kṛtvā yājayāmi dighokasaḥ ..
     sarve lokā vijānanti varuṇaḥ pāti sāgaram .
     māyāntu vāruṇīṃ kṛtvāhaṃ rakṣāmi mahodadhim ..
     sarve lokā vijānanti kuvero'yaṃ dhaneśvaraḥ .
     kuveramāyāmādāya ahaṃ rakṣāmi taddhanam ..
     evaṃ lokā vijānanti vṛtraḥ śakreṇa sūditaḥ .
     śākrīṃ māyāṃ samāsthāya mayā vṛtro nisūditaḥ ..
     evaṃ lokā vijānanti ādityaśca dhruvo mahān .
     meruṃ māyāmayaṃ kṛtvā vahāmyādityameva ca ..
     evaṃ cābhāṣate loko jalaṃ kinnaśyate'khilam .
     baḍavāmukhamāsthāya pibāmi tadahaṃ jalam ..
     vāyuṃ māyāmayaṃ kṛtvā medheṣu visṛjāmyaham .
     yadidaṃ bhāṣate lokaḥ kutraivaṃ tiṣṭhate jalam ..
     devā api na jānanti amṛtaṃ kutra tiṣṭhati .
     mama māyāniyogena tiṣṭhate hyauṣadhaṃ vane ..
     loko hyevaṃ vijānāti rājā pālayate prajāḥ .
     rājamāyāmahaṃ kṛtvā pālayāmi vasundharām ..
     ye tu vai dbādaśādityā udeṣyanti yugakṣaye .
     praviśya tānahaṃ bhūme ! māyāṃ loke sṛjāmyaham ..
     varṣañca pāṃśunā bhūmilokeṣu yatate sadā .
     māyāṃ pāṃśumayīṃ kṛtvā pūrayāmyakhilaṃ jagat ..
     varṣate yatra saṃ barto dhārābhirmuṣalākṛti .
     māyāṃ sāṃvartakīṃ gṛhya pūrayāmyakhilaṃ jagat ..
     yat svapāmi varārohe ! śeṣasyopari vāriṇi .
     anantamāyayā cāhaṃ dhārayāmi svapāmi ca ..
     varāhamāyāmādāya bhūme ! jānāmi kinna vai .
     devā yatra nilīyante sā māyā mama kīrtitā ..
     tvañcāpi vaiṣṇavīṃ māyāṃ kṛtvā jānāsi kinna tat .
     dhāritāsi ca suśroṇi ! vārān saptadaśaiva tu ..
     māyā tu mama devīyaṃ kṛtvā hyekārṇavāṃ mahīm .
     mama māyābalaṃ hyetadyena tiṣṭhāmyahaṃ jale ..
     prajāpatiṃ śataṃ rudraṃ sṛjāmi ca harāmi ca .
     te'pi māyāṃ na jānanti mama māyāvimohitāḥ ..
     atha pitṛgaṇāścaiva ya ete sūryavarcasaḥ .
     māyāṃ pitṛmayīṃ hyetāṃ gṛhṇāmi hi ca tattvataḥ ..
     kintu māyaiva suśroṇi ! anyacca śṛṇu sundari ! ..
iti vārāhe māyācakram .. * .. atha māyāstotram . śaunaka uvāca .
     śaśidhvajo mahārājaḥ stutvā māyāṃ gataḥ kutaḥ .
     kā vā māyāstutiḥ sūta ! vada tattvavidāṃvara ! .
     yā tvatkathā viṣṇukathā vaktavyā sā viśuddhaye ..
sūta uvāca .
     śṛṇudhvaṃ munayaḥ sarve mārkaṇḍeyāya pṛcchate .
     śukaḥ prāha viśuddhātmā māyāstavamanuttamam ..
     tat śṛṇuṣva pravakṣyāmi yathādhītaṃ yathāśrutam .
     sarvakāmapradaṃ nṝṇāṃ pāpatāpavināśanam ..
śuka uvāca .
     bhallāṭanagaraṃ tyaktvā viṣṇubhaktaḥ śaśidhvajaḥ .
     ātmasaṃsāramokṣāya māyāstavamalaṃ jagau ..
śaśidhvaja uvāca .
     oṃ hrīṃkārāṃ sattvasārāṃ viśuddhāṃ brahmādīnāṃ mātaraṃ vedabodhyām .
     tanvīṃ svāhāṃ bhūtatanmātrakakṣāṃ bande bandyāṃ devagandharvasiddhaiḥ ..
     lokātītāṃ dvaitabhītāṃ samīḍe bhūtairbhavyāṃ vyāsasāmāsikārthaiḥ .
     nānārūpairdevatiryaṅmanuṣyaistāmādhārāṃ brahmarūpāṃ namāmi ..
     yasyā bhāṣā trijagadbhāti bhūtairna bhātyetattadabhāve vidhātuḥ .
     vidvadgītāṃ kālakallolalolāṃ nīlāpāṅgīṃ kṣiptasaṃsāradurgām ..
     pūrṇāṃ prāpyāṃ dvaitalabhyāṃ śaraṇyāmādye śeṣe madhyato yā vibhāti .
     kālo daivaṃ karma sopādhayo ye tasyāṃ tāsāṃ tāṃ viśiṣṭāṃ namāmi ..
     bhūmau gandho rasatāpsu pratiṣṭhā rūpaṃ tejasyeva vāyau spṛśatvam .
     khe śabdo vai yadbhidā bhāti nānā tāmādyāṃ tāṃ viśvarūpāṃ namāmi ..
     sābitrī tvaṃ brahmarūpā bhavānī bhūteśasya śrīpateḥ śrīsvarūpā .
     śacī śakrasyāpi nākeśvarasya patnī śreṣṭhā bhāsi māye ! jagatsu ..
     bālye bālā yuvatī yovane tvaṃ vārddhakye yā sthavirā kālakalpā .
     nānākārairyāgayogaiśca dharmo bhaktyā vai tvaṃ kāmavajrā vibhāsi ..
     vareṇyā tvaṃ varadā lokasiddhā sādhvī dhanyā lokamānyā sukanyā .
     caṇḍī durgā kālikā kālikākhyā nānādeśe rūpaveśairvibhāsi ..
     tava caraṇasarojaṃ devi ! devādivandyaṃ yadi hṛdayasaroje bhāvayantīha bhaktyā .
     śukakṛtamatiśuddhaṃ hṛtsaroje smaranti śrutiyugakuhare vā saṃśrutaṃ dharmasampat ..
     janayati jagadādye sarvasiddhiñca teṣām ..
     māyāstavamidaṃ puṇyaṃ śukadevena bhāṣitam .
     mārkaṇḍeyādayaścāpi siddhiṃ lebhe śaśidhvajaḥ ..
     kokāmukhe tapastaptvā hariṃ dhyātvā vanāntare .
     sudarśanena nihato vaikuṇṭhaśaraṇaṃ yayau ..
iti śrīkalkipurāṇe'nubhāgavate bhaviṣye māyāstava ūnatriṃśo'dhyāyaḥ .. (śaktiḥ sāmarthyaṃ vā . yathā, ṛgvede . 4 . 3 . 21 .
     dāsānāmindro māyayā . māyayā svakīyayā śaktyā . iti tadbhāṣye sāyaṇaḥ ..)

māyākāraḥ, puṃ, (māyāṃ indrajālavyāpāraṃ karotīti . kṛ + aṇ .) aindrajālikaḥ . vājīkara iti bhāṣā . tatparyāyaḥ . prātihārikaḥ 2 . ityamaraḥ . 2 . 10 . 11 .. māyāṃ sthalajalādau jalasthalādijñānaṃ karotīti māyākāraḥ ṣaṇ . pratiharaṇaṃ pratihāro vyājaḥ bhāve ghañ sa prayojanamasya prātihārikaḥ ṣṇikaḥ ṇittve vririti vṛddhiḥ . pratihāraka ityapi pāṭhaḥ . tatra prati prathamaṃ suṣṭhu mano nayane ca harati jñāte na kiñciditi pratihārakaḥ .. ṇakāntāt svārthe ṣṇe prātihārakaśca ghañi pratihāraśca . iti taṭṭīkāyāṃ bharataḥ ..

māyākṛt, puṃ, (māyāṃ sthalajalādau jalasthalādi jñānaṃ karoti kārayatīti . kṛ + kvip . tugāgamaśca . karotiratrāntarbhūtaṇyarthaḥ .) māyā kāraḥ . yathā --
     śāmbarī sāmbarī māyā māyākṛt bhikṣuke naṭe . iti śabdaratnāvalī ..

māyājīvī, [n] puṃ, (māyayā indrajālavidyayā jīvati jīvanayātrāṃ sampādayati iti . jīva + ṇiniḥ .) prātihārikaḥ . iti hemacandraḥ . 3 . 589 ..

māyātiḥ, puṃ, (māyayā saha atati . yadbā, mā atatīti . ata + ajyatibhyāṃ ca . uṇā° 4 . 130 . iti iṇ .) narabaliḥ . yathā --
     māyātīnāñca nirṇītaṃ śrūyatāṃ munisattama ! .
     vakṣyāmyatharvavedoktaṃ phalahānirvyatikrame ..
     pitṛmātṛvihīnañca yuvakaṃ vyādhivarjitam .
     vivāhitaṃ dīkṣitañca paradāravihīnakam ..
     ajārikaṃ viśuddhañca sacchūdraṃ mūlakaṃ varam .
     tadbandhubhyo dhanaṃ dattvā krītaṃ mūlyātirekataḥ ..
     snāpayitvā ca taṃ dharmī saṃpūjya vastracandanaiḥ .
     mālyairdhūpaiśca sindūrairdadhigorocanādibhiḥ ..
     tañca varṣaṃ bhrāmayitvā caradvāreṇa yatnataḥ .
     varṣānte ca samutsṛjya durgāyai taṃ nivedayet ..
     aṣṭamīnavamīsandhau dadyānmāyātimeva ca .
     ityevaṃ kathitaṃ sarvaṃ balidānaprasaṅgataḥ ..
     baliṃ dattvā ca stutvā ca dhṛtvā ca kavacaṃ budhaḥ .
     praṇamya daṇḍavadbhūmau dadyādbiprāya dakṣiṇām ..
iti brahmavaivarte prakṛtikhaṇḍe 16 adhyāyaḥ ..

māyādaḥ, puṃ, (māyayā chalena dhṛtvetyarthaḥ atti bhakṣayatīti . ada + ac .) kumbhīraḥ . iti trikāṇḍaśeṣaḥ ..

māyādevīsutaḥ, puṃ, (māyādevyāḥ sutaḥ .) buddhaḥ . ityamaraḥ . 1 . 1 . 15 ..

māyāphalaṃ, klī, phalaviśeṣaḥ . māiphala iti bhāṣā . tatparyāyaḥ . māyiphalam 2 māyikam 3 chidrāphalam 4 māyi 5 . asya guṇāḥ . vātaharatvam . kaṭutvam . uṣṇatvam . śaithilyasaṅkocakakeśakārṣṇyadātṛtvañca . iti rājanirghaṇṭaḥ ..

māyāmohaḥ, puṃ, (māyayā mohayati asurāniti . muha + ṇic + ac . māyā ca mohaśca tau yasyeti vā .) viṣṇudehanirgatāsuramohakapuruṣaviśeṣaḥ . yathā -- śrīparāśara uvāca .
     ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ .
     tamutpādya dadau viṣṇuḥ prāha cedaṃ surottamān ..
śrībhagavānuvātta .
     māyāmoho'yamakhilān daityāṃstān mohayiṣyati .
     tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ ..
     sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ .
     brahmaṇo ye'dhikārasya devadaityādikāḥ surāḥ ..
     tadgacchata na bhīḥ kāryā māyāmoho'yamagrataḥ .
     gacchatvadyopakārāya bhavatāṃ bhavitā surāḥ ..
śrīparāśara uvāca .
     ityuktvā praṇipatyainaṃ yayurdevā yathāgatam .
     māyāmoho'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ ..
iti viṣṇupurāṇe 3 aṃśe 17 adhyāyaḥ ..

māyāvatī, strī, (māyāsyāstīti . māyā + matup . masya vaḥ . ugittvān ṅīp .) ratiḥ . kāmapatnī . iti jaṭādharaḥ .. tasyā nāmakāraṇaṃ yathā -- śrīparāśara uvāca .
     etasminnantare prāptaḥ saha kṛṣṇena nāradaḥ .
     antaḥpuracarīṃ devīṃ rukmiṇīṃ prāha harṣayan ..
     eṣa te tanayaḥ subhru ! hatvā śambaramāgataḥ .
     hṛto yenābhavadbālo bhavatyāḥ sūtikāgṛhāt ..
     iyaṃ māyāvatī bhāryā tanayasyāsya te satī .
     śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam ..
     manmathe tu gate nāśaṃ tadudbhavaparāyaṇā .
     śambaraṃ mohayāmāsa māyārūpeṇa rūpiṇī ..
     vyavāyādyupabhogeṣu rūpaṃ māyāmayaṃ śubham .
     darśayāmāsa daityasya tasyeyaṃ madirekṣaṇā ..
iti viṣṇupurāṇe 5 aṃśe 27 adhyāyaḥ .. (vidyādharīviśeṣaḥ . yathā, kathāsaritsāgare . 13 . 35 .
     ahaṃ māyāvatī nāma rājan ! vidyādharāṅganā .
     iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī ..
rājakanyāviśeṣaḥ . yathātraiva . 112 . 112 .
     abhūnmalayasiṃhākhyo rājā rājagṛhe purā .
     tasya māyāvatītyāsīdrūpeṇāpratimā sutā ..
)

māyāvasikaḥ, tri, (māyayā vasaṃ ācchādanaṃ karotīti ṭhan .) parapratārakaḥ . iti śabdamālā .. (māyārasika iti vā pāṭhaḥ ..)

māyāvān, [t] puṃ, (māyā astyasya . māyā +
     asmāyāmedhāsrajo viniḥ . 5 . 2 . 121 . iti pakṣe matup . masya vaḥ .) kaṃsarājaḥ . iti śabdaratnāvalī .. māyāyukte, kapaṭayukte ca tri . (yathā, ṛgvede . 4 . 16 . 9 .
     ūtibhistamiṣaṇo dyumnahūtau ni māyāvānabrahmā dasyurarta . māyāvān kapaṭavān . iti tadbhāṣye sāyaṇaḥ ..)

māyāvī, [t] puṃ, (praśastā māyākāpaṭyamastyasyeti . māyā + asmāyāmedhāsrajo viniḥ . 5 . 2 . 121 . iti viniḥ .) māyākāraḥ . tatparyāyaḥ . vyaṃsakaḥ 2 māyī 3 māyikaḥ 4 aindrajālikaḥ 5 . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye . 22 . 7 .
     māyāvī dānavaḥ so'tha munirūpaṃ samāsthitaḥ .
     sa prāha rājaputtraṃ taṃ pūrbavairamanusmaran ..
) viḍālaḥ . iti rājanirghaṇṭaḥ .. (mohanaśaktiyuktaḥ paramātmā . yathā, pañcadaśyām . 6 . 4 .
     stataścidantaryāmī tu māyāvī sūkṣmasṛṣṭitaḥ .
     sūtrātmā sthūlasṛṣṭyaiva virāḍityucyate paraḥ ..
)

[Page 3,704b]
māyāsītā, strī, (māyākalpitā sītā .) yogena agnikṛtasītāpratikṛtiḥ . yathā -- agniruvāca .
     bhagavan ! śrūyatāṃ vākyaṃ kālena yadupasthitam .
     sītāharaṇakālo'yaṃ tatraiva samupasthitaḥ ..
     daivañca durnivārañca na ca daivāt paraṃ balam .
     matprasūṃ mayi saṃnyasya chāyā rakṣyāntike'dhunā ..
     dāsyāmi sītāṃ tubhyañca parīkṣāsamaye mama .
     devaiḥ prasthāpito'hañca na ca vipro hutāśanaḥ ..
     rāmastadbacanaṃ śrutvā na prakāśya ca lakṣmaṇam .
     svīcakāra ca svacchandaṃ hṛdayena vidūyatā ..
     vahniryogena sītāyā māyāsītāṃ cakāra saḥ .
     tadrūpaguṇasarvāṃśāṃ dadau rāmāya nārada ! ..
     sītāṃ gṛhītvā sa yayau gopyaṃ vaktuṃ niṣidhya ca .
     lakṣmaṇo naiva bubudhe gopyamanyasya kā kathā ..
     laṅkāṃ gatvā raghuśreṣṭho jaghāna śāyakena ca .
     sabāndhavaṃ rāvaṇañca sītāṃ saṃprāpa duḥkhitām ..
     tāñca vahniparīkṣāñca kārayāmāsa satvaram .
     hutāśastatra kāle ca vāstavīṃ jānakīṃ dadau ..
     uvāca chāyā vahniñca rāmañca vinayānvitā .
     kariṣyāmīti kimahaṃ tadupāyaṃ vadasva me ..
vahniruvāca .
     tvaṃ gaccha tapase devi ! puṣkarañca supuṇyadam .
     kṛtvā tapasyāṃ tatraiva svargalakṣmīrbhaviṣyasi ..
     sā ca tadvacanaṃ śrutvā pratapya puṣkare tapaḥ .
     divyaṃ trilakṣavarṣañca svargalakṣmīrbabhūva ha ..
     sā ca kālena tapasā yajñakuṇḍasamudbhavā .
     kāminī pāṇḍavānāñca draupadī drupadātmajā ..
     kṛte yuge vedavatī kuśadhvajasutā śubhā .
     tretāyāṃ rāmapatnī sā sīteti janakātmajā ..
     tacchāyā draupadī devī dvāpare drupadātmajā .
     trihāyaṃṇīti sā proktā vidyamānā yugatraye ..
iti brahmavaivarte prakṛtikhaṇḍe 14 adhyāyaḥ ..

māyāsutaḥ, puṃ, (māyāyāḥ māyādevyāḥ sutaḥ .) buddhaḥ . iti hemacandraḥ . 1 . 151 ..

māyikaṃ, klī, (māyā mohanaguṇaḥ vidyate'smin . māyā + brīhyādibhyaśca . 5 . 2 . 116 . iti ṭhan .) māyāphalam . iti rājanirghaṇṭaḥ .. granthāntare māyikā mādrakā ityapi pāṭhaḥ ..

māyikaḥ, puṃ, (māyā astyasya . māyā + brīhyādibhyaśca . 5 . 2 . 116 . iti ṭhan .) māyākāraḥ . iti jaṭādharaḥ .. (yathā, devībhāgavate . 4 . 19 . 4 .
     yanmāyāmohitaścāhaṃ sadā varte parātmanaḥ .
     paravān dārupāñcālī māyikasya yathā vaśe ..
māyāviśiṣṭe, tri ..)

māyī, [n] puṃ, (māyā'styasya . māyā + brīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ .) māyākāraḥ . tatparyāyaḥ . dhūrtaḥ 2 vañcakaḥ 3 vyaṃsakaḥ 4 kuhakaḥ 5 dāṇḍājinikaḥ 6 jālikaḥ 7 . iti hemacandraḥ . 3 . 41 .. (māyāyukte, tri . yathā, kumāre . 2 . 46 .
     yajvabhiḥ sambhṛtaṃ havyaṃ vitateṣvadhvareṣu saḥ .
     jātavedomukhānmāyī miṣatāmācchinatti naḥ ..
māyopādhike parameśvare ca . yathā, pañcadaśyām . 6 . 123 .
     māyāntu prakṛtiṃ vidyān māyinantu maheśvaram ..)

māyuḥ, puṃ, (minoti prakṣipati dehe uṣmāṇamiti . miñ prakṣepaṇe + kṛvāpājimisvadisādhyaśūbhya uṇ . uṇā° 1 . 1 . iti uṇ . mīnāti minotidīṅāṃ lapi ca . 6 . 1 . 50 . ityātvam . āto yuk ciṇkṛtoḥ . 7 . 3 . 33 . iti yuk .) pittam . ityamaraḥ . 2 . 6 . 62 .. (śabdaḥ . yathā, ṛgvede . 1 . 164 . 28 .
     sṛkkāṇaṃ gharmamabhivāvaśānā mimāti māyuṃ payate payobhiḥ .. māyuṃ śabdaṃ mimāti nirmāti karoti . iti tadbhāṣye sāyaṇaḥ .. vāk . iti nirukte . 1 . 11 ..)

māyurājaḥ, puṃ, kuveraputtraḥ . iti trikāṇḍaśeṣaḥ ..

māyūraṃ, klī, (mayūrāṇāṃ samūhaḥ . mayūra + prāṇirajatādibhyo'ñ . 4 . 3 . 154 . ityañ .) mayūrasamūhaḥ . ityamaraḥ . 2 . 5 . 43 .. (mayūrāṇāmidamityaṇ .) tatsambandhini, tri .. yathā, mahābhārate . 13 . 104 . 90 . ājaṃ gavyaṃ tathā māṃsaṃ māyūrañcaiva varjayet ..)

māyūrikaḥ, puṃ, (mayūraṃ hanti . mayūra + pakṣimatsyamṛgān hanti . 4 . 4 . 35 . iti ṭhak . mayūragrāhī . iti siddhāntakaumudī ..

māyūrī, strī, ajamodā . iti rājanirghaṇṭaḥ ..

māraḥ, puṃ, (mṛ + bhāve ghañ .) mṛtiḥ . (yathā, bṛhatsaṃhitāyām . 3 . 31 .
     kṣunmārakṛdghaṭanibhaḥ khaṇḍo nṛpahā vidīdhitirbhayadaḥ .) mriyante prāṇino'nena . mṛ + ghañ .) kāmadevaḥ . (yathā, naiṣadhe . 4 . 79 .
     anumamāra na māra ! kathaṃ nu sā ratiratiprathitāpi pativratā .
     virahiṇīśataghātanapātakī dayitayāpi tayāsi kimujjhitaḥ ..
) vighnaḥ . iti medinī . re, 76 .. (mṛ + ṇic + ghañ .) māraṇam . iti hemacandraḥ . 2 . 36 .. dhustūraḥ . iti śabdacandrikā .. māragaṇotpattiryathā -- mākeṇḍeya uvāca .
     manobhavasya vacanaṃ śrutvātha caturānanaḥ .
     vivakṣurapi tadvākyaṃ śrutvānutsāhakārakam ..
     sarvasya mohane brahmā cintāviṣṭo'bhavannahi .
     samartho mohitumiti niśaśvāsa muhurmuhuḥ ..
     niśvāsamārutāttasya nānārūpā mahābalāḥ .
     jātā gaṇā lolajihvā lolāścātibhayaṅkarāḥ turaṅgavadanāḥ kecit kecidgajamukhāstathā .
     siṃhavyāghramukhāścānye śvavarāhakharānanāḥ ..
     ṛkṣamārjāravadanāḥ śarabhāsyāḥ śukānanāḥ .
     plavagomāyuvaktrāśca sarīsṛpamukhāḥ pare ..
     gorūpā gomukhāḥ kecittathā pakṣimukhāḥ pare .
     mahādīrghā mahāhrasvā mahāsthūlā mahākṛśāḥ ..
     piṅgākṣā viralākṣāśca tryakṣaikākṣā mahodarāḥ .
     ekakarṇāstrikarṇāśca catuṣkarṇāstathāpare .
     sthūlakarṇā dīrghakarṇā bahukarṇā vikarṇakāḥ .
     dīrghākṣā sthūlanetrāśca sūkṣmanetrā vidṛṣṭayaḥ ..
     catuṣpādāḥ pañcapādāstripādaikapadāstathā .
     hrasvapādā dīrghapādāḥ sthūlapādā mahāpadāḥ ..
     ekahastāścaturhastā dvihastāstriśayāstathā .
     vihastāśca virūpākṣā godhikākṛtayaḥ pare ..
     manuṣyākṛtayaḥ kecit śiśumāramukhāḥ pare .
     krauñcākārā bakākārā haṃsasārasarūpiṇaḥ ..
     tathaiva madgurabakakaṅkakākamukhāstathā .
     ardhanīlā ardharaktāḥ kapilāḥ piṅgalāstathā ..
     nīlāḥ śuklāstathā pītā haritāścitrarūpiṇaḥ .
     avādayanta te śaṅkhān paṭahān parivādinaḥ ..
     mṛdaṅgān ḍiṇḍimāṃścaiva gomukhān paṇavāṃstathā .
     sarve jaṭābhiḥ piṅgābhistuṅgābhiśca karānvitāḥ ..
     nirantarābhirviprendrā gaṇāḥ syandanagāminaḥ .
     śūlahastāḥ pāśahastāḥ khaḍgahastā dhanurdharāḥ ..
     śaktyaṅkuśagadābāṇapaṭṭisaprāsapāṇayaḥ .
     nānāyudhā mahānādaṃ kurvantaste mahābalāḥ ..
     māraya cchedayetyūcurbrahmaṇaḥ purato gaṇāḥ .
     teṣāntu vadatāṃ tatra māraya cchedayetyuta .
     yoganidrāprabhāvāt sa vidhirvaktuṃ pracakrame ..
     atha brahmāṇamābhāṣya tān dṛṣṭvā madano gaṇān .
     uvāca vārayan vaktuṃ gaṇānāmagrataḥ smaraḥ ..
     madana uvāca .
     kiṃ karmaite kariṣyanti kutra sthāsyanti vā vidhe ! .
     kiṃ nāmadheyā ete vā tatraitān viniyojaya ..
     niyujyaitān nije kṛtye sthānaṃ dattvā ca nāma ca .
     kṛtvā paścānmahāmāyāprabhāvaṃ kathayasva me ..
mārkaṇḍeya uvāca . atha tadvākya mākarṇya sarvalokapitāmahaḥ . gaṇān samadanānāha teṣāṃ karmādikaṃ diśan .. brahmovāca .
     ete tūtpannamātrā hi mārayeti yadabruvan .
     muhurmuhurato'mīṣāṃ nāma māreti jāyatām ..
     mārātmakatvādapyete mārāḥ santu ca nāmataḥ .
     sadaiva vighnaṃ jantūnāṃ kariṣyanti vinārcanam .
     tavānugamanaṃ karma mukhyameṣāṃ manobhava ! ..
     yatra yatra bhavān yātā svakarmārthaṃ yadā yadā .
     gantārastatra tatraite sāhāyyāya tadā tadā ..
     cittodbhrāntiṃ kariṣyanti tvadastravaśavartinām .
     jñānināṃ jñānamārgañca vighnayiṣyanti sarvadā ..
     yathā sāṃsārikaṃ karma sarve kurvanti jantavaḥ .
     tathā caite kariṣyanti savighnamapi sarvataḥ ..
     ime syāsyanti sarvatra vegivaḥ kāmarūpiṇaḥ .
     tvamevaiṣāṃ gaṇādhyakṣaḥ pañcayajñāṅgabhojinaḥ .
     nityakriyāvatāṃ toyabhogino'pi bhavantvime ..
iti kālikāpurāṇe 6 adhyāyaḥ ..

mārakaḥ, puṃ, (mriyante prāṇinaḥ yasmin yeneti vā . mṛ + ghañ . tataḥ saṃjñāyāṃ kan .) marakaḥ . tatparyāyaḥ . māriḥ 2 utpātaḥ 3 . iti trikāṇḍaśeṣaḥ .. pakṣiviśeṣaḥ . vāj iti bhāṣā . tatparyāyaḥ . ghātipakṣī 2 grāhakaḥ 3 . iti bhūriprayogaḥ .. māraṇakartari tri ..

mārajit, puṃ, (māraṃ kāmaṃ jitavān . ji + kvip . tugāgamaḥ .) buddhaḥ . ityamaraḥ . 1 . 1 . 13 ..

māraṇaṃ, klī, (māryate iti . mṛ + ṇic + bhāve lyuṭ .) vadhaḥ . ityamaraḥ . 2 . 8 . 114 .. (yathā, manau . 5 . 38 .
     yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam .
     vṛthāpaśughnaḥ prāpnoti pretya janmani janmani ..
) abhicāraviśeṣaḥ . yathā --
     evantu māraṇaṃ devi ! viśeṣāt kathayāmi te .
     sāntaṃ vahnisamāyuktaṃ vāmanetravibhūṣitam ..
     kūrcayugmaṃ tato devi ! amukaṃ māraya māraya .
     caturdaśākṣaro mantro svāhāntaḥ śatrunāśakaḥ ..
     khadirāṅgāramādāya kujāṣṭamyāṃ viśeṣataḥ .
     lekhayet puttalīṃ śatrusvarūpāṃ lauhapatrake ..
     niśāyāṃ mastake netre lalāṭe hṛdaye kare .
     nābhau guhye kaṭau pṛṣṭhe kramoktena padadvaye ..
     mantravarṇān samālikhya pratiṣṭhāṃ tatra kārayet .
     saṃhāramudrāṃ baddhvā tu dhyāyeddevīṃ jayapradām ..
     dīrghākārāṃ kṛṣṇavarṇāṃ sadārdhastanamastakām .
     nṛmuṇḍayugalaṃ hastaṃ carvayantīṃ digambarīm ..
     śatrunāśakarīṃ devīṃ dhyāyet śatrukṣayāya ca .
     evaṃ dhyātveṣṭikācūrṇairvāmahastena śaṅkari ! ..
     oṃśatrunāśakaryai namaḥ iti dattvā maheśvari ! .
     haridrācūrṇasahitāṃ dhārāṃ dadyādanena tu ..
     amukasya śoṇitaṃ piba pibeti tatparam .
     māṃsaṃ khādaya khādaya hrīṃ nama iti mantram ..
     madhyāhne madhyarātrau tu pūjayitvā śatāṣṭakam .
     japedekādaśāhe ca rogaḥ syānnātra saṃśayaḥ ..
     daṇḍādhikaikaviṃśāhe mṛtyureva riporbhavet .. * ..
     athavānyaprakāreṇa śatrukṣayamahaṃ vade .
     puṃgośakṛt samādāya pūjayeduṣṇavāriṇā ..
     viparītakrameṇaiva japapūjādikaṃ caret .
     mahādevāya nama iti puṃgośakṛt samāharet ..
     śivāya nama iti mantreṇa ghaṭanañca samācaret .
     paśupataye nama iti prāṇān saṃsthāpayettataḥ ..
     lauhapātra maheśāni ! khadirāṅgārayogataḥ .
     śatrupratikṛtiṃ likhya tatra saṃsthāpayet śivam ..
     tato dhyāyenmahārudraṃ dhyānantu susamāhitaḥ .
     śatrorvakṣaḥsthitaṃ rudraṃ jvaladagnisamaprabham ..
     vāmahastadharaṃ keśaṃ dakṣiṇaṃ prāṇakarṣaṇam .
     naracarmāmbaraṃ devaṃ mahāvyālādiveṣṭitam ..
     pinākadhṛk ihāgacchāgaccha ityādināvāhya yatnataḥ .
     śūlapāṇaye nama iti snāpayet sādhakottamaḥ ..
     maheśvarāya nama iti pādyādinā prapūjayet .
     īśānādistathā mūrtirvyutkrameṇa prapūjayet ..
     agnikoṇādiparyantaṃ pūrbarītyā maheśvari ! .
     namaḥ śivāyeti mūlamaṣṭāviṃśati saṃjapet .
     huṃ kṣamasveti vāmena kareṇa tu visarjayet ..
     ajita keśava viṣṇo hare satya janārdana .
     haṃsa nārāyaṇa svāhā mantrameva sakṛjjapet ..
     huṃ namo bhagavate vāsudevāya svāhā nama ityapi sakṛjjapet .
     evamekādaśāhena śatrūcchedanamañjasā .
     avaśyaṃ jāyate devi ! satyaṃ satyaṃ trilocane ! ..
iti yoginītantre pūrbakhaṇḍe 4 paṭalaḥ .. api ca .
     gṛdhrāsthiñca gavāsthiñca mūtranirmālyameva ca .
     areryo nikhanet dvāre pañcatvamupayāti saḥ ..
iti gāruḍe 186 adhyāyaḥ ..

māriḥ, strī, (māryate iti . mṛ + ṇic + in .) māraṇam . varṣaḥ . iti medinī . re, 77 .. janakṣayaḥ . tatparyāyaḥ . mārakaḥ 2 marakaḥ 3 utpātaḥ 4 . iti trikāṇḍaśeṣaḥ ..

māricikaṃ, tri, (marica + saṃskṛtam . 4 . 4 . 3 iti ṭhak .) maricena saṃskṛtam . iti siddhāntrakaumudī ..

māritaḥ, puṃ, (māryate nāśyate bhasmīkriyata iti . mṛ + ṇic + karmaṇi ktaḥ .) naṣṭīkṛtaḥ . bhasmīkṛtaḥ . yathā, bhāvaprakāśe .
     asamyaṅmāritaṃ svarṇaṃ balaṃ vīryañca nāśayet .
     karoti rogān mṛtyuñca taddhanyāt yatnatastataḥ ..
api ca .
     pūrbaṃ vaṅgasamaṃ tālaṃ kṣiptvāmlena vimardayet .
     tato gajapuṭe paktvā punaramlena mardayet ..
     tālena daśamāṃśena yāmamekaṃ tataḥ puṭet .
     evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam ..
aparañca . ārdratvañca ghanatvañca tejo gauravacāpalam . yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam .. anyacca .
     śuddho raso bhavedbrahmā mūrchitastu janārdanaḥ .
     mārito rudrarūpī syāt baddhaḥ sākṣāt sadāśivaḥ ..
iti vaidyadarpaṇaḥ ..

mārivyasanavārakaḥ, puṃ, (mārijanyaṃ vyasanaṃ tadvārayatīti . vṛ + ṇic + aṇ .) rājarṣiviśeṣaḥ . yathā --
     kumārapālaścaulukyo rājarṣiḥ paramārhataḥ .
     mṛtasvamoktā dharmātmā mārivyasanavārakaḥ ..
iti hemacandraḥ . 3 . 377 ..

māriṣaḥ, puṃ, (marṣati doṣāniti . mṛṣa + ac . nipātanāt siddham . yadvā, mā riṣyati hinasti kañcidapīti . riṣa + kaḥ .) nāṭyoktau śreṣṭhaḥ . ityamaraḥ . 1 . 7 . 14 .. (kvacit purāṇādāvapi . yathā, devībhāgavate . 1 . 11 . 65 .
     sāhārya te kariṣyāmi mantraśaktyā mahāmate ! .
     bhavitā yadi saṃgrāmastava cendreṇa māriṣa ! ..
tathā ca mahābhārate . 7 . 26 . 12 .
     dāryamāṇāñcamūṃ dṛṣṭvābhagadattena māriṣa ! ..) taṇḍulīyaśākaviśeṣaḥ . marasā iti hindī bhāṣā . tatparyāyaḥ . kandharaḥ 2 mārṣikaḥ 3 . (śākārthe paryāyo guṇāśca yathā .. [atha śvetamarusā . lohitamarusā navaḍā iti ca loke .]
     māriṣo vāṣpako mārṣaḥ śveto raktaśca sa smṛtaḥ .
     māriṣo madhuraḥ śīto viṣṭambhī pittanudguruḥ ..
     vātaśleṣmakaro raktapittanudviṣamagnijit .
     raktamārṣo gururnāti sakṣāro madhuraḥ saraḥ .
     śleṣmalaḥ kaṭukaḥ pāke svalpadoṣa udīritaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

māriṣā, strī, (māriṣa + ṭāp .) dakṣamātā . iti medinī . ṣe, 44 .. (yathā, matsyapurāṇe . 4 . 49 .
     somakanyābhavat patnī māriṣā nāma viśrutā .
     tebhyastu dakṣamekaṃ sā puttramagryamajījanat ..
asyā janmavṛttānto yathā, viṣṇupurāṇe . prathamāṃśe 15 adhyāye .
     kaṇḍurnāma muniḥ pūrbamāsīdvedavidāṃvaraḥ .
     suramye gomatītīre sa tepe paramaṃ tapaḥ ..
     tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ .
     prayuktā kṣobhayāmāsa tamṛṣiṃ sā śucismitā ..
ityārabhya --
     yāvaditthaṃ sa viprarṣistāṃ bravīti sumadhyamām .
     tāvadgalatsvedajalā sā babhūvātivepathuḥ ..
     pravepamāṇāṃ satataṃ svinnagātralatāṃ satīm .
     gaccha gaccheti sakrodhamuvāca munisattamaḥ ..
     sā tu nirbhartsitā tena viniṣkramya tadāśramāt .
     ākāśagāminī svedaṃ mamārja tarupallavaiḥ ..
     vṛkṣādvṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ .
     nirmārjamāṇā gātrāṇi galatsvedajalāni vai ..
     ṛṣiṇā yastadā garbhastasyā dehe samāhitaḥ .
     nirjagāma sa romācca svedarūpī tadaṅgataḥ ..
     taṃ vṛkṣā jagṛhurgarbhaṃ ekaṃ cakre tu mārutaḥ .
     mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ ..
     vṛkṣāgragarbhasaṃbhūtā māriṣākhyā varānanā .
     tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām ..
     kaṇḍorapatyamevaṃ sā vṛkṣebhyaśca samudgatā .
     mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā ..
śūrasya patnī . yathā, bhāgavate . 9 . 24 . 27 .
     devamīḍhasya śūrasya māriṣā nāma patnyabhūt ..)

mārī, strī, (māri + kṛdikārāditi pakṣe ṅīṣ .) caṇḍī . janakṣayaḥ . iti medinī . re, 76 . māheśvarī śaktiḥ . yathā --
     mārī triśūlena jaghāna cānyān khaṭvāṅgapātairaparāṃśca kauśikī . iti vāmane 52 adhyāyaḥ ..

mārīcaḥ, puṃ, (marīcerapatyaṃ pumān . marīci + aṇ .) rākṣasaviśeṣaḥ . sa ca tārakārākṣasīputtraḥ rāvaṇasyānucaraḥ sītāharaṇakāle māyāmṛgarūpo'sau śrīrāmeṇa hataśca . iti rāmāyaṇam .. asya vivaraṇaṃ yathā --
     etasminnantare rāmo dadarśa kanakaṃ mṛgam .
     sītā taṃ prerayāmāsa tadarthe yatnapūrbakam ..
     saṃnyasya lakṣmaṇaṃ rāmo jānakyā rakṣaṇe vane .
     svayaṃ jagāma tūrṇaṃ taṃ vivyādha śāyakena ca ..
     hā lakṣmaṇeti śabdañca kṛtvātha māyayā mṛgaḥ .
     prāṇāṃstatyāja sahasā puro dṛṣṭvā hariṃ smaran ..
     mṛgadehaṃ parityajya divyaṃ dehaṃ vidhāya ca .
     ratnanirmāṇayānena vaikuṇṭhaṃ sa jagāma ha ..
     vaikuṇṭhadbāre dbāryāsīt kiṅkaro dvārapālayoḥ .
     jayaśca vijayaścaiva balavāṃścājitābhidhaḥ ..
     śāpena śanakādīnāṃ saṃprāpya rākṣasīṃ tanum .
     punarjagāma ca dbāramādau ca dvārapālayoḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 12 adhyāyaḥ .. kaśyapaḥ . yathā --
     iti saṃcintya bhagavān mārīcaḥ kurunandana ! .
     uvāca kiñcit kupita ātmānañca vigarhayan ..
iti śrībhāgavate 6 skandhe 18 adhyāyaḥ .. (tathā ca mahābhārate . 13 . 85 . 107 . marīcibhyo marīcistu mārīcaḥ kaśyapo'hya bhūt ..) kakkolakam . yājakabrāhmaṇaḥ . iti medinī . ce, 17 .. rājahastī . iti jaṭādharaḥ ..

mārīcī, strī, (marīceriyam . ityaṇ . ṅīp .) devatābhedaḥ . iti medinī . ce, 17 .. sā tu māyādevī . tatparyāyaḥ . trimukhā 2 vajrakālikā 3 vikaṭā 4 vajravārāhī 5 gaurī 6 potrirathā 7 . iti trikāṇḍaśeṣaḥ ..

māruṇḍaḥ, puṃ, sarpāṇḍaḥ . panthāḥ . gomayamaṇḍalam . iti medinī . ḍe, 35 ..

mārutaḥ, puṃ, (marudeva . marut + prajñādibhyaśca . 5 . 4 . 38 . iti svārthe'ṇ .) vāyuḥ . ityamaraḥ . 1 . 1 . 65 .. mriyate'nena kruddhena nāmnīti mṛ ṅa ut marut marudeva mārutaḥ svārthe ṣṇaḥ . iti taṭṭīkāyāṃ bharataḥ .. (yathā, manau . 4 . 122 -- 123 . atithiñcānanujñāpya mārute vāti vā bhṛśam . rucire ca śrute gātrācchastreṇa ca parikṣate . sāmadhvanāvṛgyajuṣī nādhīyīta kadācana ..) asyotpattiryathā -- kaśyapa uvāca .
     puttraste bhavitā bhadre ! indrahā devabāndhavaḥ .
     saṃvatsaraṃ vratamidaṃ yadyañjo dhārayiṣyasi ..
añjo yathāvat .
     saṃvatsaraṃ puṃsavanaṃ vratametadaviplutam .
     dhārayiṣyasi cettubhyaṃ śakrahā bhavitā sutaḥ ..
     vāḍhamityabhyupetyātha ditī rājan ! mahāmanāḥ .
     kaśyapādgarbhamādhatta vratañcāñjo dadhāra sā .
     mātṛṣvasurabhiprāyamindra ājñāya mānada ! ..
     śuśrūṣaṇenāśramasthāṃ ditiṃ paryacarat kaviḥ .
     evaṃ tasyā vratasthāyā vratacchidraṃ harirnṛpa ! ..
     prepsuḥ paryacarat jihmo mṛgasyeva mṛgākṛtiḥ .
     nādhyagacchadvratacchidraṃ tatparo'tha mahīpate ! ..
     cintāṃ tīvrāṃ gataḥ śakraḥ kena me syācchivaṃ tviha ..
     ekadā sā tu sandhyāyāmucchiṣṭā vratakarṣitā .
     aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā ..
     labdhvā tadantaraṃ śakro nidrāpahṛtacetasaḥ .
     diteḥ praviṣṭa udaraṃ yogeśo yogamāyayā ..
     cakarta saptadhā garbhaṃ vajreṇa kanakaprabham ..
     rudantaṃ saptadhaikaikaṃ mā rodīriti tān punaḥ .
     tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa ! ..
     kiṃ na indra jighāṃsasi bhrātaro marutastava .
     mā bhaiṣṭa bhrātaro mahyaṃ yūyamityāha kauśikaḥ ..
     ananyabhāvān pārṣadānātmano marutāṃ gaṇān .
     na mamāra ditergarbhaḥ śrīnivāsānukampayā ..
     sajūrindreṇa pañcāśat devāste maruto'bhavan .
     vyapohya mātṛdoṣaṃ te hariṇā somapāḥ kṛtāḥ ..
     ditirutthāya dadṛśe kumārānanalaprabhān .
     indreṇa sahitāndevī paryatuṣyadaninditā ..
     athendramāha tātāhamādityānāṃ bhayāvaham .
     apatyamicchantyacaraṃ bratametaṃ suduṣkaram ..
     ekaḥ saṅkalpitaḥ puttraḥ saptasaptābhavan katham .
     yadi te viditaṃ puttra ! satyaṃ kathaya mā mṛṣā ..
     indra uvāca .
     amba ! te'haṃ vyavasitamupadhārya gato'ntikam .
     labdhvāntaro'cchinaṃ garbhamarthabuddhirna dharmadṛk ..
     kṛtto me saptadhā garbha āsan sapta kumārakāḥ .
     te'pi caikaikaśo vṛknāḥ saptadhā nāpi mamrire ..
     tatastatparamāścaryaṃ vīkṣya vyavasitaṃ mayā .
     mahāpuruṣapūjāyāḥ siddhiḥ kāpyānuṣaṅgikī ..
     tadidaṃ mama daurjanyaṃ bāliśasya mahīyasi ! .
     kṣantumarhasi mātastvaṃ diṣṭyā garbho mṛtotthitaḥ ..
     śrīśuka uvāca .
     indrastayābhyanujñātaḥ śuddhabhāvena tuṣṭayā .
     marudbhiḥ saha tāṃ natvā jagāma tridivaṃ prabhuḥ ..
iti śrībhāgavate 6 skandhe 18 adhyāyaḥ .. (janapadaviśeṣaḥ . yathā, mahābhārate . 6 . 47 . 49 -- 50 .
     mārutā dhenukāścaiva taṅgaṇāḥ parataṅgaṇāḥ .
     vāhlīkāstittirāścaiva colāḥ pāṇḍyāśca bhārata ! ..
     ete janapadā rājan ! dakṣiṇaṃ pakṣamāśritāḥ ..
agnibhedaḥ . yathā, gṛhyasaṃgrahapariśiṣṭe . 1 . 2 .
     agnistu māruto nāma garbhādhāne vidhīyate .. marutsambandhini, tri . yathā, ṛgvede . 2 . 11 . 14 .
     rāsi kṣayaṃ rāsi mitramamme rāsi śardha indra mārutaṃ naḥ .. mārutaṃ marutāṃ devaviśāṃ sambandhi . iti tadbhāṣpe sāyaṇaḥ ..)

mārutavrataṃ, klī, (mārutasya vratamiva vrataṃ niyamo'sya .) rājadharmaviśeṣaḥ . yathā --
     praviśya sarvabhūtāni yathā carati mārutaḥ .
     tathā caraiḥ praveṣṭavyaṃ vratametaddhi mārutam ..
iti mātsye 200 adhyāyaḥ ..

mārutātmajaḥ, puṃ, (mārutasyātmajaḥ .) hanūmān . iti jaṭādharaḥ .. (bhīmaśca ..)

mārutāpahaḥ, puṃ, (mārutamapahanti . hana + ḍaḥ .) varuṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. vāyunāśake, tri ..

mārutāśanaḥ, puṃ, (māruto'śanamasya . aśnātīti . aśa + lyuḥ . mārutānāṃ aśano bhakṣakaḥ .) sarpaḥ . pavanāśana ityamaradarśanāt . (yathā, mahābhārate . 5 . 106 . 13 .
     bhaktaḥ pragṛhya mūrdhnā vai bāhubhyāṃ saṃśitavrataḥ .
     sthitaḥ sthāṇurivābhyāse niśceṣṭo mārutāśanaḥ ..
) vāyumātrabhakṣake, tri .. (kārtikeyasainikaviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 60 .
     vidyutākṣo dhanurvaktro jāṭharo mārutāśanaḥ ..)

mārutiḥ, puṃ, (mārutasyāpatyaṃ pumān . maruta + ata iñ . 4 . 1 . 95 . iti iñ .) hanūmān . iti śabdaratnāvalī .. (yathā, raghau . 12 . 60 .
     pravṛttāvupalabdhāyāṃ tasyāḥ sampātidarśanāt .
     mārutiḥ sāgaraṃ tīrṇaḥ saṃsāramiva nirmamaḥ ..
) bhīmasenaḥ . iti jaṭādharaḥ .. (yathā, devībhāgavate . 2 . 7 . 21 .
     tacchrutvā vacanaṃ bhrāturjyeṣṭhasyāmitatejasaḥ .
     saṃgrahe'sya mahābāhurmārutiḥ kupito'bravīt ..
)

mārkaḥ, puṃ, bhṛṅgarājaḥ . iti ratnamālā ..

mārkaṇḍaḥ, puṃ, (mṛkaṇḍorapatyam . mṛkaṇḍu + aṇ .) mārkaṇḍeyamuniḥ . iti śabdaratnāvalī ..

mārkaṇḍikā, strī, latāviśeṣaḥ . bhūi khakhasā iti hindībhāṣā .. sā tu kākarolabhedaḥ . tatparyāyaḥ . bhūmicarī 2 mārkaṇḍī 3 mṛduracanī 4 . asyā guṇāḥ . kuṣṭhaharatvam . ūrdhvādhaḥkāyaśodhanatvam . viṣadurgandhakāsagulmodaranāśitvañca . iti bhāvaprakāśaḥ ..

mārkaṇḍīyaṃ, klī, bhūmyāhulyam . iti rājanirghaṇṭaḥ ..

mārkaṇḍeyaḥ, puṃ, (mṛkaṇḍorapatyaṃ . mṛkaṇḍu + śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak .) mṛkaṇḍumuniputtraḥ . janmatithyādau pūjāyāṃ tasya dhyānaṃ yathā,
     dvibhujaṃ jaṭilaṃ saumyaṃ suvṛddhaṃ cirajīvinam .
     mārkaṇḍeyaṃ naro bhaktyā pūjayecca cirāyuṣam ..
tasya prārthanāmantraḥ .
     cirajīvī yathā tvaṃ bho bhaviṣyāmi tathā mune ! .
     rūpavān vittavāṃścaiva śriyā yuktaśca sarvadā ..
     mārkaṇḍeya mahābhāga ! saptakalpāntajīvana ! .
     āyuriṣṭārthasiddhyarthamasmākaṃ varado bhava ..
iti tithyāditattvam .. tasyotpattyādiryathā, mārkaṇḍeya uvāca .
     devau dhātṛvidhātārau bhṛgoḥ khyātirasūyata .
     śriyañca devadevasya patnī nārāyaṇasya yā ..
     āyatirniyatiścaiva meroḥ kanye mahātmanaḥ .
     bhārye dhātṛvidhātroste tayorjātau sutāvubhau ..
     prāṇaścaiva mṛkaṇḍuśca pitā mama mahāyaśāḥ .
     manasvinyāmahaṃ tasmāt puttro vedaśirā mama ..
     dhūmravatyāṃ samabhavat prāṇasyāpi nibodha me ..
iti śrīmārkaṇḍeyapurāṇe rudrasargādhyāyaḥ .. api ca . pulastya uvāca .
     atha te saṃpravakṣyāmi mārkaṇḍotpattimuttamām .
     purā kalpe muniḥ pūrbaṃ mṛkaṇḍurnāma viśutaḥ ..
     bhṛgoḥ puttro mahābhāgaḥ sabhāryastaptavāṃstapaḥ .
     tasya puttrastadā jāto vasatastu vanāntare ..
     sa pañcavarṣako jāto bāla eva guṇānvitaḥ .
     jñāninā sa tadā dṛṣṭo bhramitvā laghuprāṅgaṇe ..
     sthitvā sa suciraṃ kālaṃ jīvanañca tato ditam .
     vīkṣya cintāparo jñānī kiṃ varṣo bālakastava ..
     ditaṃ khaṇḍitam .
     saṃkhyayā cāṣṭavarṣāṇi jātānīti nyavedayat .
     mṛkaṇḍunaiva muktastu sa jñānī vākyamabravīt ..
     māsamāyuśca puttrasya te'vaśiṣṭaṃ munīśvara ! .
     naiva śokastvayā kāryaḥ satyametadudāhṛtam ..
     etat śrutvā vaco bhīṣma ! jñāninā yadudāhṛtam .
     vratopanayanaṃ cakre bālakasya pitā tadā ..
     āha cainaṃ pitā puttramṛṣiṃ tvamabhivādaya .
     evamuktaḥ sa vai pitrā ṛṣiṃ bhaktyā nanāma saḥ ..
     etasminnantare tatra pradīptāḥ pāvakopamāḥ .
     mārgeṇāpi samāyātāstena saptarṣayo'malāḥ ..
     bālena tena dṛṣṭāste sarve samabhivāditāḥ .
     āyuṣmān bhava tairuktaḥ sa jahau daṇḍamekhalām ..
     uktāste ca punarvāṇīṃ paśyantaḥ kṣīṇajīvitam .
     dināni pañca te cāyurjñātvā bhītābhavan punaḥ ..
     tamutkṣipya brāhmaṇā vai gatāste brahmaṇo'ntikam .
     pratimucya ca taṃ bālaṃ praṇipetuḥ pitāmaham ..
     āyuṣmān bhava ityāha tena brahmābhivāditaḥ .
     cirāyurbrahmaṇā bālaḥ proktaḥ sa ṛṣisannidhau ..
     tataste munayaḥ prītāḥ śrutvā vākyaṃ pitāmahāt .
     pitāmahastu saptarṣīn dṛṣṭvā provāca vismitān ..
     kāryeṇa yena vā yātāḥ ko'yaṃ bālo nivedyatām .
     tataḥ saptarṣayo rājan ! sarvaṃ tasmai nyavedayan ..
     bhṛgoḥ sūnurmṛkaṇḍustu kṣīṇāyustasya bālakaḥ .
     alpāyuṣastatastasya baddhāstenāsya mekhalāḥ ..
     yajñopavītaṃ daṇḍañca dattvā tena prabodhitaḥ .
     yaṃ kañcit paśyase lokaṃ bhramantaṃ bhūtale janam ..
     tasyābhivādanaṃ kāryamevamāha pitāmahaḥ .
     tāvadbayamanenātha kṣitau dṛṣṭāḥ paribhraman ..
     ekatvamārṣam .
     tīrthayātrāprasaṅgena daivayogāt pitāmaha ! .
     cirāyurbhava vai vipra ! bāletyasmābhirīritam ..
     kathaṃ cirāyuḥ syādbiprabālakaḥ sāmprataṃ prabho ! .
     kathaṃ nānṛtino deva ! bhavāmo bhavatā vayam ..
     evamuktastadā taistu brahmā lokapitāmahaḥ .
     ṛtavāco bhaviṣyāmaḥ sarve eva vayaṃ sthitāḥ ..
     matsamaścāyuṣā bālo mārkaṇḍeyo bhaviṣyati .
     ṛṣīṇāṃ mukhyataścāsau matsahāyo bhaviṣyati .
     kalpasyādau tathā cānte vṛto munibhiruttamaiḥ ..
     evante munayo bālaṃ brahmā lokapitāmahaḥ .
     srambodhya preṣayāmāsa bhūyo'pyevaṃ parantapa ! ..
     tīrthayātrāṃ gatā viprā mārkaṇḍeyo nijaṃ gṛham .
     jagāma gatvā taṃ vipraṃ pitaraṃ sa tathābravīt ..
iti pādme sṛṣṭikhaṇḍe 30 adhyāyaḥ .. aparañca . vyāsa uvāca .
     mārkaṇḍeyena muninā yathā mṛtyuḥ parājitaḥ .
     tathā te kathayiṣyāmi śṛṇu vatsa ! mahāmate ! ..
     bhṛgoḥ pauttro mahābhāgo bālatve ca mahādyutiḥ .
     vavṛdhe vallabho bālaḥ pitā tasya kṛtakriyaḥ ..
     sa tasmin vai jātamātre ādeśī kaścidabravīt .
     varṣe dbādaśame pūrṇe mṛtyurasya bhaviṣyati ..
     śutvā tanmātāpitarau duḥkhitau tau babhūvatuḥ .
     tau dṛṣṭvā duḥkhasampannau mārkaṇḍeyo mahāmatiḥ ..
     uvāca vacanaṃ tatra kimarthaṃ duḥkhamīdṛśam .
     vaktumarhasi duḥkhasya kāraṇaṃ mama pṛcchataḥ ..
     kathayāmāsa tat sarvamādeśī yaduvāca ha .
     tat śrutvā tau muniḥ prāha mātaraṃ pitaraṃ punaḥ ..
     pitrā sārdhaṃ tvayā mātarna kāryaṃ duḥkhamanvaham .
     apaneṣyāmi me mṛtyuṃ tapasā nātra saṃśayaḥ .
     yathā cāhaṃ cirāyuḥ syāṃ tathā kuryāmahaṃ tapaḥ ..
     sūta uvāca .
     ityuktvā tau samāśvāsya pitarau vanamabhyagāt .
     tatra viṣṇuṃ pratiṣṭhāpya gandhapuṣpādibhiḥ kramāt .
     pūjayāmāsa deveśaṃ mārkaṇḍeyo mahāmuniḥ ..
     pūjayitvā hariṃ tatra tapastepe suduṣkaram .
     nirāhāro munistatra varṣamekamatandritaḥ ..
     mātroktamaraṇāsannadine tatra mahāmatiḥ .
     snātvā yathoktavidhinā kṛtvā viṣṇostathārcanam ..
     hṛdi kṛtvendriyagrāmaṃ viśuddhenāntarātmanā .
     āsanaṃ svastikaṃ baddhvā kṛtvāsau prāṇasaṃyamam ..
     oṃkārīccāraṇāddhīmān hṛdi padmaṃ vikāśayan .
     tanmadhye ravisomāgnimaṇḍalāni yathākramam ..
     kalpayitvā hareḥ pīṭhaṃ tasminneva sanātanam .
     pītāmbaradharaṃ viṣṇuṃ śaṅkhacakragadādharam .
     brahmarūpaṃ hariṃ dhyāyaṃstato manumudīrayan ..
     ityevaṃ dhyāyatastasya mārkaṇḍeyasya dhīmataḥ .
     manastatraiva saṃlagnaṃ devadevajagatpatau ..
     tato yamālayāttatra āgatā yamakiṅkarāḥ .
     pāśahastāstu taṃ netuṃ viṣṇudūtaistu te hatāḥ ..
     muṣalairhanyamānāste idamuktvā punaḥ punaḥ .
     vayaṃ nivṛttā gacchāmo mṛtyurevāgamiṣyati ..
     āgatya svayamevātra mṛtyuḥ pārśve mahātmanaḥ .
     mārkaṇḍeyasya babhrāma viṣṇukiṅkaraśaṅkayā ..
     te cāpyudgamya muṣalānyabhyayurviṣṇukiṅkarāḥ .
     viṣṇvājñayā haniṣyāmo mṛtyumasyeti saṃsthitāḥ ..
     tato viṣṇvarpitamanā mārkaṇḍeyo mahāmatiḥ .
     tuṣṭāva praṇato bhūtvā devadevaṃ janārdanam ..
     viṣṇunaivopadiṣṭantu stotraṃ karṇe mahātmanaḥ .
     svabhāvitena manasā tena tuṣṭāva mādhavam ..
     oṃ namo bhagavate vāsudevāya .
     nārāyaṇaṃ sahasrākṣaṃ padmanābhaṃ purātanam .
     praṇato'smi hṛṣīkeśaṃ kinno mṛtyuḥ kariṣyati ..
     govindaṃ puṇḍarīkākṣamanantamajamavyayam .
     keśavañca prapanno'smi kinno mṛtyuḥ kariṣyati ..
     vāsudevaṃ jagadyoniṃ bhānumantamatīndriyam .
     dāmodaraṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati ..
     śaṅkhacakradharaṃ devaṃ chadmarūpiṇamavyayam .
     adhokṣajaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati ..
     bārāhaṃ vāmanaṃ viṣṇuṃ nārasiṃhaṃ janārdanam .
     mādhavañca prapanno'smi kiṃ me mṛtyuḥ kariṣyati ..
     puruṣaṃ puṣkaraṃ bījaṃ kṣemabījaṃ jagatpatim .
     lokanāthaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati ..
     bhūtātmānaṃ mahātmānaṃ yajñayonimayonijam .
     viśvarūpaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati ..
     sahasraśirasaṃ devaṃ vyaktāvyaktaṃ sanātanam .
     mahāyogaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati ..
     ityudīritamākarṇya stotraṃ tatra mahātmanaḥ .
     apayātastato mṛtyurviṣṇudūtaiśca pīḍitaḥ ..
     iti tena jito mṛtyurmārkaṇḍeyena dhīmatā .
     prasanne puṇḍarīkākṣe nṛsiṃhe nāsti durlabham ..
     mṛtyyaṣṭakamidaṃ puṇyaṃ mṛtyupraśamanaṃ śubham .
     mārkaṇḍeyahitārthāya svayaṃ viṣṇuruvāca ha ..
śrībhagavānuvāca .
     ya idaṃ paṭhate bhaktyā trikālaṃ niyataḥ śuciḥ .
     nākāle tasya mṛtyuḥ syānnarasyācyutacetasaḥ ..
vyāsa uvāca .
     hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatamādidevam .
     sañcintya sūryādapi rājamāno mṛtyuṃ sa yogī jitavāṃstadaiva ..
iti nārasiṃhapurāṇe mārkaṇḍeyamṛtyuñjayo nāma adhyāyaḥ .. (mārkaṇḍeyena proktam . mārkaṇḍeya + aṇ . purāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 1 -- 3 .
     śṛṇvantu saṃpravakṣyāmi purāṇāni munīśvarāḥ . ityārabhya -- tathā grahasahasrantu mārkaṇḍeyaṃ mahādbhutam ..)

mārkaraḥ puṃ, bhṛṅgarājaḥ . ityamaraḥ . 2 . 4 . 151 . markati keśarañjanārthaṃ gacchati markavaḥ .

mārkavaḥ puṃ, bhṛṅgarājaḥ . ityamaraḥ . 2 . 4 . 151 . markati keśarañjanārthaṃ gacchati markavaḥ . marka sarpe nāmnīti avaḥ nipātanādvṛddhiḥ . mārkavo'ntaḥsthacaturthāntaḥ markerviśāditvādbaḥ pṛṣodarāditvāṃdadāgamo dīrghaśceti pareṇa sādhitatvāt . (yathā, suśrute cikitsāsthāne . 17aḥ . marka sarpe nāmnīti avaḥ nipātanādvṛddhiḥ . mārkavo'ntaḥsthacaturthāntaḥ markerviśāditvādbaḥ pṛṣodarāditvāṃdadāgamo dīrghaśceti pareṇa sādhitatvāt . (yathā, suśrute cikitsāsthāne . 17aḥ .
     syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃśca .) mārkaro rephānta iti kecit . iti taṭṭīkāyāṃ bharataḥ .. (athānayoḥ paryāyā yathā --
     bhṛṅgarājaḥ keśarājo bhṛṅgaḥ pattaṅgamārkavam .
     iti vaidyakaratnamālāyām ..
     bhṛṅgarājo bhṛṅgarajo mārkavo bhṛṅga evaca .
     aṅgārakaḥ keśarājo bhṛṅgāraḥ keśarañjanaḥ ..
     iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     mārkaraḥ keśarājaśca bhṛṅgarājo nigadyate ..
iti gāruḍe'ṣṭādhikadviśatatame'dhyāye ..)

mārga, ka saṃskāre . sarpaṇe . iti kavikalpadrumaḥ .. (cu°-para°-saka°-seṭ .) ka mārgayati . iti durgādāsaḥ ..

mārga ki anveṣe . iti kavikalpadrumaḥ .. (cu°-pakṣe bhvā°-para°-saka°-seṭ .) anveṣaḥ pratisandhānam . ki mārgayati mārgati guṇaṃ guṇī . mārgantāṃ he dehabhāvānityātmanepadaṃ gaṇakṛtānityatvāt . iti durgādāsaḥ ..

mārgaḥ, puṃ, (mārgyate saṃskriyate pādena mṛgyate gamanāyānviṣyate iti vā . mārga vā mṛga + + ghañ .) panthāḥ . ityamaraḥ . 2 . 1 . 15 .. tatparimāṇaṃ yathā -- triṃśaddhanūṃṣi vistīrṇo deśamārgastu taiḥ kṛtaḥ . viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu .. dhanūṃṣi daśavistīrṇaḥ śrīmānrājapathaḥ kṛtaḥ . nṛvājirathanāgānāmasambādhaḥ susañcaraḥ .. dhanūṃṣi caiva catvāri śākhārathyāstu nirmitāḥ . trikarāścoparathyāstu dvikarāpyuparakṣakā .. jaṅghāpathaścatuṣpādastripādaśca gṛhāntaram . vratīpādastvardhapādaḥ prāgvaṃśaḥ pādakaḥ smṛtaḥ .. avakaraḥ parivāraḥ pādamātraḥ samantataḥ . prāvṛṭkāle tu prāvṛttī kartavyā anyathā nahi .. iti devīpurāṇe trailokyābhyudaye gopuradbāralakṣaṇādhyāyaḥ .. * .. (yathā, mahābhārate . 3 . 67 . 17 .
     ekā bālānabhijñā ca mārgāṇāmatathocitā .
     kṣutpipāsāparītāṅgī duṣkaraṃ yadi jīvati ..
) gudam . tatparyāyaḥ . pāyuḥ 2 tanuhradaḥ 3 . iti trikāṇḍaśeṣaḥ .. apānam 4 . ityamaraḥ . 2 . 6 . 73 .. mṛgamadaḥ . (mṛgasyedam . mṛga + aṇ . mṛgasambandhini, tri . yathā, suśrute . śārīre 3 aḥ .
     mārgādbikrāntajaṅghālaṃ sadā vanacaraṃ sutam . yathā ca mārkaṇḍeye . 32 . 17 ..
     tadbarjyaṃ salilaṃ tāta ! sadaiva pitṛkarmaṇi .
     mārgamāvikamauṣṭrañca sarvamaikaśaphañca yat ..
(mṛgo mṛgaśirāstadyuktā paurṇamāsyatra . mṛg + aṇ .) mārgaśīrṣamāsaḥ . anveṣaṇam . iti medinī .. ge, 17 . mṛgaśiro nakṣatram . iti hemacandraḥ .. viṣṇuḥ . iti tasya sahasranāma stotram .. (yathā, mahābhārate . 13 . 199 . 53 .
     vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ ..)

mārgakaḥ, puṃ, (mārga . svārthe kan .) agrahāyaṇamāsaḥ . iti śabdamālā ..

mārgaṇaṃ, klī, (mārgyate anviṣyata iti . mārga + bhāve lyuṭ .) anveṣaṇam . tatparyāyaḥ . sambīkṣaṇam 2 vicayanam 3 mṛgaṇā 4 mṛgaḥ 5 ityamaraḥ . 3 . 2 . 30 .. yācñā . iti medinī .. ṇe, 71 . praṇayaḥ . iti jaṭādharaḥ .. (mārgayatīti . mārga + lyuḥ .) yācake, tri . ityamaraḥ . 3 . 1 . 49 ..

mārgaṇaḥ, puṃ, (mārgayati lakṣyamiti . mārga + lyuḥ .) śaraḥ . ityamaraḥ . 2 . 8 . 87 .. yathā, mahābhārate . 6 . 115 . 44 . te sarve dṛḍhadhanvānaḥ saṃyugeṣvapalāyinaḥ . bahudhā bhīṣmamānarchurmārgaṇaiḥ kṛtamārgaṇaiḥ .. mārgayati dhanātha dātāramiti . mārga + lyuḥ .) yācakaḥ . iti medinī . ṇe, 71 ..

mārgaṇakaḥ, puṃ, (mārgaṇa + svārthe kan .) yācakaḥ . iti halāyudhaḥ ..

mārgadhenuḥ, puṃ, (mārgasya dhenuḥ parimāṇam .) yojanaparimāṇam . iti śabdamālā ..

mārgadhenukaṃ, klī, (mārgadhenu + svārthe kan .) yojanam . iti trikāṇḍaśeṣaḥ ..

mārgapālī, strī, (mārgaṃ pālayati hiṃsrebhyo rakṣatīti . pāla + ac . gaurāditvāt ṅīṣ .) stambhaḥ . yathā,
     tato'parāhnasamaye pūrbasyāṃ diśi nārada ! .
     mārgapālīṃ prabadhnīyāddurgastambhe ca pādape ..
     kuśakāśamayairdivyāṃ saṃskārairbahubhirmudā .
     bhūṣayitvā gajānaśvānaṅkuśagrāhisaṃyutān ..
     govṛṣān mahiṣāṃścaiva ghaṇṭābharaṇabhūṣitān .
     bherīmṛdaṅgapaṭahavāditradhvanināditān .
     tasyāḥ sthāne nayet sāyaṃ śāntipāṭhādinanditaḥ ..
     mārgapāli namastubhyaṃ sarvānandapravarṣike .
     tale tava sukhenāśvā gajā gāvaḥ prayāntu me ..
     rājāno rājaputtrāśca brāhmaṇāḥ śūdrajātayaḥ .
     mārgapālīṃ samālikhya vārtāḥ syuśca sadaiva hi ..
     tato gāvaśca saṃpūjyā gandhapuṣpādibhiḥ kramāt .
     ātmanaḥ śreyase bhūpa iti pūjāṃ karoti hi ..
     agrataḥ santu me gāvo gāvo me santu pṛṣṭhataḥ .
     gāvo me sarvataḥ santu gavāṃ madhye vasāmyaham ..
     yā lakṣmīrlokapālānāṃ dhenurūpeṇa saṃsthitā .
     kṣīraṃ vahati yajñārthe mama pāpaṃ vyapohatu ..
     yā kāmadhenurbhavane ca viṣṇoryā kāmadhenuryamadagnigehe .
     yā saurabheyī tu vaśiṣṭhagehe sā kāmadhenurvaradā mamāstu ..
     kṛtvaitat sarvamānandādrātrau daityapaterbaleḥ .
     pūjāṃ kṛtvā tataḥ paścāt samyagdūtaṃ samārabhet ..
iti pādme uttarakhaṇḍe kārtikamāhātmye 124 adhyāyaḥ ..

mārgaśiraḥ, puṃ, (mṛgāśarānakṣatrayuktā paurṇamāsyatra . mṛgaśirā + aṇ .) mārgaśīrṣamāsaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 6 . 19 . 2 .
     śukle mārgaśire pakṣe yoṣidbharturanujñayā .
     ārabheta bratamidaṃ sarvakāmikamāditaḥ ..
)

mārgaśīrṣaḥ, puṃ, (mārgaśīrṣī + aṇ .) agrahāyaṇamāsaḥ . mṛgaśīrṣeṇa yuktā paurṇamāsī mārgaśīrṣī sāsmin māse bhavati mārgaśīrṣaḥ ṣṇaḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . sahāḥ 2 mārgaḥ 3 āgrahāyaṇikaḥ 4 . ityamaraḥ . 1 . 4 . 14 .. mārgaśiraḥ 5 sahaḥ 6 . iti śabdaratnāvalī .. vṛścikastharaviprārabdhaśuklapratipadādidarśānto'yaṃ mukhyacāndraḥ . etādṛśamukhyacāndramāsīyapaurṇamāsyantaḥ ayaṃ gauṇacāndraḥ . vṛścikarāśiraviko'yaṃ sauraḥ . iti smṛtiḥ .. * .. tatra jātaphalam .
     yasya prasūtiḥ khalu mārgamāse tīrthe pravāse satataṃ matiḥ syāt .
     paropakārī dhṛtasādhuvṛttiḥ sadvṛttiyukto lalanābhilāṣī ..
iti koṣṭhīpradīpaḥ .. * .. (tathāsya viṣayaḥ .. kārtikamārgaśīrṣau śarat . iti suśute sūtrasthāne ṣaṣṭhe'dhyāye ..) atha mārgaśīrṣakṛtyam . āśvinaśuklapakṣe navānnaśrāddhākaraṇe mārgaśīrṣasya viṃśatidaṇḍādhikatrayoviṃśatidinābhyantare śuklapakṣe tat śrāddhaṃ kartavyam . tatra mārgaśīrṣasya viṃśatidaṇḍādhikaprathamadinatrayetareṣu kujaśaniśukravāretareṣu nandāriktātrayodaśītaratithiṣu janmāṣṭamacandrajanmatithijanmanakṣatratrayapañcamatārātrayetareṣu pūrbātrayamaghābharaṇyaśleṣārdretareṣu nakṣatreṣu śrāddhaṃ taccheṣabhojanañca kuryāt . śrāddhānadhikāriṇā tu prāguktakāle devādibhyo navānnaṃ dattvā bhoktavyam . kintu aśleṣākṛttikājyeṣṭhāmūlāpūrbabhādrapadakeṣu api navānnabhojanaṃ na kartavyam . candatārādyaśuddhau pratīkāramāha devalaḥ . karma kuryāt phalāvāptyai candrādiśobhane budhaḥ . susthakāle tvidaṃ sarvaṃ nārtaḥ kālamapekṣate .. candre ca śaṅkhaṃ lavaṇañca tāre tithāvabhadre sitataṇḍulāṃśca . dhānyañca dadyāt karaṇarkṣavāre yoge tilān hemamaṇiñca lagne .. rājamārtaṇḍe tārābhedāllavaṇaparimāṇamāha . ekatripañcasapta ca dbijāya dadyāt palāni lavaṇasya . kramaśo janmavipatpratyarimaraṇākhyatārāsu .. palantu laukikairmānaiḥ sāṣṭarattidvimāṣakam . tolakatritayaṃ jñeyaṃ jyotirjñaiḥ smṛtisammatam .. tata evaṃ dadhyājyasaṃyuktaṃ navaṃ viprābhimantritam . mantrānādeśe gāyattrīti gāyattryabhimantritam .. navamannaṃ brāhmaṇānujñāṃ gṛhītvā prāśnīyāt . nūtanadhānyāsambhave purātanenāpi śrāddhaṃ kartavyam . vṛścike śuklapakṣe tadakaraṇe hariśayanāt pūrbaṃ mīnadhanustharavītaratra māghādau kartavyam .. * .. vṛścikastharavau śuklacaturdaśyāṃ saubhāgyakāmaḥ pāṣāṇākārapiṣṭakairdevīṃ pūjayet tadapi bhakṣayennaktam .. * .. agrahāyaṇyāṃ paurṇamāsyāṃ pārvaṇavidhinā śrāddhamāvaśyakam .. * .. bhaviṣyapurāṇe .
     rohiṇyā pratipadyuktā mārge māsi sitetarā .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā ..
iti kṛtyatattvam .. (striyāṃ āgrahāyaṇī pūrṇimā . yathā, mahābhārate . 3 . 93 . 26 .
     mārgaśīrṣyāmatītāyāṃ puṣyeṇa prayayustataḥ ..)

mārgikaḥ, tri, (mṛgān hantīti . mṛga + pakṣimatsyamṛgān hanti . 4 . 4 . 35 . iti ṭhak .) mṛgahantā . (mārgo gamyatvenāstyasya . ṭhan .) pathikaḥ . iti siddhāntakaumudī ..

mārgitaṃ, tri, (mārga anveṣaṇe + ktaḥ .) anveṣitam . ityamaraḥ . 3 . 1 . 105 ..

mārgyaṃ, tri, (mṛjyate iti . mṛj + mṛjervibhāṣā . 3 . 1 . 113 . iti pakṣe ṇyat . vṛddhiśca . cajoḥ kughiṇṇyatoḥ . 7 . 3 . 52 . iti kutvam .) mārjanīyam . iti siddhāntakaumudī .. (yathā, bhaṭṭikāvye . 6 . 56 .
     manyustasya tvayā mārgyo mṛjyaḥ śokaśca tena te .) anveṣaṇīyañca ..

mārja ka mārjane . dhvanau . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka mārjayati . iti durgādāsaḥ ..

mārjaḥ, puṃ, (mārjayati pāpamalaṃ prakṣālya uddharati janāniti . mārja + ṇic + ac .) viṣṇuḥ . iti hemacandraḥ . 2 . 44 .. (mārjayati vasanamalamiti . mārj + ac .) rajakaḥ . iti śabdamālā .. mārjanam . ityamaraṭīkāyāṃ bharataḥ ..

mārjanaṃ, klī, (mārjyate iti . mārj + bhāve lyuṭ .) proñchanādinā aṅganirmalīkaraṇam . mājā iti bhāṣā . tatparyāyaḥ . mārṣṭiḥ 2 mārṣṭī 3 mārjanā 4 mṛjā 5 . iti śabdaratnāvalī .. mārjaḥ 6 mārjā 7 . ityamaraṭīkāyāṃ bharataḥ .. (yathā, śrīmadbhāgavate . 9 . 4 . 18 .
     sa vai manaḥ kṛṣṇapadārabindayo rvacāṃsi vaikuṇṭhaguṇānuvarṇane .
     karau harermandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye ..
) snānakāle śarīramārjanaguṇāḥ . daurgandhyaṃ gauravaṃ kaṇḍūṃ kacchuṃ malamarocakam . svedaṃ vībhatsatāṃ hanti śarīraparimārjanam .. iti rājavallabhaḥ .. devīgṛhamārjanaphalaṃ yathā --
     devyā gṛhantu yaḥ śukra ! saṃmārjayati nityaśaḥ .
     sa bhavedbalavān saukhyasarvasampattisaṃyutaḥ ..
     devyā gṛhantu yaḥ śukra ! gomayenānulepayet .
     striyo vā yadi vā puṃsaḥ ṣaṇmāsantu nirantaram .
     sa labhedīpsitān kāmān devyā lokañca gacchati ..
iti devīpurāṇe 42 adhyāyaḥ .. atha bhagavanmandiramārjanamāhātmyam .
     narasiṃhagṛhe nityaṃ yaḥ saṃmārjanamācaret .
     samastapāpanirmukto viṣṇuloke sa modate ..
iti nṛsiṃhapurāṇam ..
     saṃmārjanantu yaḥ kuryāt puruṣaḥ keśavālaye .
     rajastamobhyāṃ nirmuktaḥ sa bhavennātra saṃśayaḥ ..
     pāṃśūnāṃ yāvatāṃ rājan ! kuryāt saṃmārjanaṃ naraḥ .
     tāvantyabdāni sa sukhī nākamāsādya modate ..
iti viṣṇudharmottaram ..
     yāvatkāni pravāhāṇi bhūmisaṃmārjane daduḥ .
     tāvadbarṣasahasrāṇi śākadbīpe mahīyate ..
     jāyate mama bhaktaśca sarvadharmasamanvitaḥ .
     śucirbhāgavataḥ śuddho hyaparādhavivarjitaḥ ..
     tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram .
     śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati ..
     nandanaṃ vanamāśritya modate cāpsaraiḥ saha .
     nandanācca paribhraṣṭo mama karmavyavasthitaḥ .
     sarvasaṅgān parityajya mama lokantu gacchati ..
iti varāhapurāṇam .. * .. snānaviśeṣaḥ . yathā . āturāṇāntu .
     aśiraskaṃ bhavet snānaṃ snānāśaktau tu karmiṇām .
     ārdreṇa vāsasā vāpi mārjanaṃ daihikaṃ viduḥ ..
iti jāvālavacanācchiro vihāya gātraprakṣālanaṃ tadaśaktau sarvagātramārjanaṃ ārdreṇa vāsasā kuryāt . ityāhnikācāratattvam .. * .. vaidikasandhyopāsanāntargatamārjanaṃ yathā . chandogapariśiṣṭam .
     śiraso mārjanaṃ kuryāt kuśaiḥ sodakabindubhiḥ .
     praṇavo bhūrbhuvaḥ svaśca gāyattrī ca tṛtīyikā ..
     abdaivatyaṃ tryṛcañcaiva caturthamiti mārjanam ..
oṅkāro bhūrādivyāhṛtitrayaṃ tṛtīyā ca gāyattrī caturthamāpohiṣṭheti ṛktrayam . itīdaṃ mārjanaṃ mārjanakriyākaraṇamityarthaḥ . rāmāyaṇam .
     ṛgante mārjanaṃ kuryāt pādānte vā samāhitaḥ .
     āpohiṣṭhetyṛcā kāryaṃ mārjanantu kuśodakaiḥ ..
     pratipraṇavasaṃyuktaṃ kṣipenmurdhni pade pade .
     tryṛcasyānte'thavā kuryādṛṣīṇāṃ matamīdṛśam ..
     āpohiṣṭhetisūktasya sindhudbīpa ṛṣiḥ smṛtaḥ .
     āpo vai devatā cchando gāyattrī mārjanaṃ smṛtam ..
ityāhnikācāratattvam ..

mārjanaḥ, puṃ, (mārjyate'neneti . mārja + lyuṭ .) lodhravṛkṣaḥ . ityamaraḥ . 2 . 4 . 33 .. śvetalodhraḥ . iti subhūtiḥ .. raktalodhraḥ . iti svāmī ..

mārjanā, strī, (mārjyata iti . mārja + bhāve yuc .) mārjanam . ityamaraḥ . 2 . 6 . 121 .. murajadhvaniḥ . iti hemacandraḥ . 3 . 300 ..

mārjanī, strī, (mārjyate anayeti . mārja + karaṇe lyuṭ + striyāṃ ṅīp .) sammārjanī . jhāṃṭā iti bhāṣā . yathā --
     namāmi śītalāṃ devīṃ rāsabhasthāṃ digambarīm .
     mārjanīkalasopetāṃ śūrpālaṅkṛtamastakām ..
iti skānde śītalāstotram ..

mārjanīyaḥ, tri, (mārjyate iti . mṛj + anīyar .) mārjanayogyaḥ . mārjyaḥ .. iti mṛjadhātoḥ karmaṇyanīyapratyayena niṣpannaḥ . agniḥ . śodhanam . iti saṃkṣiptasāroṇādivṛttiḥ ..

mārjāraḥ, puṃ, (mṛj + kañjimṛjibhyāṃ cit . uṇā° 3 . 137 . iti āran cit . mṛjervṛddhiḥ . ityujjvaladattoktervṛddhiśca .) raktacitrakaḥ . iti rājanirghaṇṭaḥ .. viḍālaḥ . ityamaraḥ . 2 . 5 . 6 .. (yathā, mahābhārate . 5 . 159 . 16 .
     mārjāraḥ kila duṣṭātmā niśceṣṭaḥ sarvakarmasu ..) khaṭṭāsaḥ . iti hemacandraḥ . 4 . 367 .. * .. mārjārasparśane doṣo yathā --
     abhojyasūtikāṣaṇḍamārjārākhuśca kukkurān .
     patitāpaviddhacaṇḍālamṛtahārāṃśca dharmavit .
     saṃspṛśya śudhyate snānādudakyāgrāmaśūkarau ..
iti mārkaṇḍeyapurāṇe sadācārādhyāyaḥ .. * .. pāribhāṣikamārjāro yathā --
     dambhārthaṃ japate yaśca tapyate yajate tathā .
     na paratrārthamudyukto mārjāraḥ parikīrtitaḥ ..
tasyānnamabhojyaṃ yathā --
     abhojyāḥ sūtikāṣaṇḍamārjārākhvaśvakukkuṭāḥ .. iti vāmanapurāṇe 15 adhyāyaḥ ..

mārjārakaḥ, puṃ, (mṛj + āran vṛddhiśca . saṃjñāyāṃ kan . 4 . 3 . 147 . iti kan ca .) mayūraḥ . iti trikāṇḍaśeṣaḥ .. (mārjāra + svārthe kan . viḍālaḥ . yathā, mahābhārate . 1 . 233 . 24 .
     ime mārjārakāḥ śukra ! nityamudvejayanti naḥ ..)

mārjārakaṇṭhaḥ, puṃ, (mārjārasyeva kaṇṭhaḥ kaṇṭhasvaro yasya . yadvā mārjāro masṛṇaḥ kaṇṭho yasya .) mayūraḥ . iti śabdaratnāvalī ..

mārjārakarṇikā, strī, (mārjārasya karṇau iva karṇau yasyāḥ . striyāṃ ṅīp svārthe kan . ṭhāp pūrbasya hrasvatvañca .) cāmuṇḍā . yathā --
     cāmuṇḍā carcikā carmamuṇḍā mārjārakarṇikā .. iti hemacandraḥ ..

mārjārakarṇī, strī, mārjārasyeva karṇāvasyāḥ . ṅīp . cāmuṇḍā . yathā --
     mārjārakarṇī cāmuṇḍā karṇamoṭiśca carcikā .. iti trikāṇḍaśeṣaḥ ..

mārjāragandhā, strī, (mārjārasyeva gandho'syāḥ .) mudgaparṇīviśeṣaḥ . iti ratnamālā ..

mārjāragandhikā, strī, (mārjāragandha . kan . ṭāp . ata itvañca .) mudgaparṇī . iti rājanirghaṇṭaḥ .. (tathāsyāḥ paryāyaḥ . mudgaparṇī kākaparṇī sūryaparṇyalpikā sahā . kākamudgā ca sā proktā tathā mārjāragandhikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mārjārī, strī, (mārṣṭi śodhayati keśādikamanayā . mṛj + āran . striyāṃ ṅīṣ .) kastūrī . jantuviśeṣaḥ . gandhagakulā iti khāṭāsī iti ca bhāṣā . tatparyāyaḥ . pūtikā 2 pūtikajaḥ 3 gandhacelikā 4 . asyā guṇāḥ . vāntidhārakatvam . cakṣuṣyatvam . kaphavātanāśitvañca . iti rājanirghaṇṭaḥ ..

mārjārīyaḥ, puṃ, (mārjārasyāyam . mārjāra + gahādibhyaśca . 4 . 2 . 138 . iti chaḥ .) viḍālaḥ . śūdraḥ . kāyaśodhanam . iti medinī . ye, 127 ..

mārjālaḥ, puṃ, mārjāraḥ . ralayorekatvāt ..

mārjālīyaḥ, puṃ, (mṛj + sthācatimṛjerālac vālañālīyacaḥ . uṇā° 1 . 115 . iti ālīyac .) viḍālaḥ . śūdraḥ . kāyaśodhanam . iti hemacandraḥ .. (mahādevaḥ . yathā, mahābhārate . 3 . 39 . 77 .
     lalāṭākṣāya sarvāya mīḍhuṣe śūlapāṇaye .
     pinākagoptre sūryāya mārjālīyāya vedhase ..
)

mārjitā, strī, (mārjyate ghṛṣyate pāṇineti . mṛj + ṇic + karmaṇi ktaḥ . striyāṃ ṭāp .) rasālā . ityamaraḥ . 2 . 9 . 44 .. sā tu dadhikhaṇḍamadhusarpirmaricādikṛtakarpūrādivāsitasadbhakṣyaviśeṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. (guṇādayo'syā rasālāśabde jñātavyāḥ ..) śodhite, tri ..

mārtaṇḍaḥ, puṃ, (mṛtaścāsau aṇḍaśceti . mṛtāṇḍe bhavatīti . mṛtāṇḍa + tatra bhavaḥ . 4 . 3 . 53 . iti aṇ .) sūryaḥ . (tanniruktiśca . yathā --
     aniṣpanneṣu gātreṣu puttraṃ dṛṣṭvā pitābravīt .
     ārtastvaṃ bhava māṇḍeti mārtaṇḍastena sa smṛtaḥ ..
yathā, mārkaṇḍeye . 77 . 1 .
     mārtaṇḍasya raverbhāryā tanayā viśvakarmaṇaḥ .
     saṃjñā nāma mahābhāga ! tasyāṃ bhānurajījanat ..
arkavṛkṣaḥ . ityamaraḥ .. śūkaraḥ . iti medinī . te, 35 .. mārtaṇḍotpattiryathā -- mārkaṇḍeya uvāca .
     evaṃ sā niyatā devī cakre stotramahaniśam .
     nirāhārā vivasvantamārirādhayiṣurmune ! ..
     tataḥ kālena mahatā bhagavāṃstapano mune ! .
     pratyakṣatāmagāttasyā dākṣāyaṇyā dvijottama ! ..
     sā dadarśa mahākūṭaṃ tejaso'mbarasaṃsthitam .
     bhūmau ca saṃsthitaṃ bhāsvajjvālāmālātidurdṛśam ..
     tañca dṛṣṭvā tato devī sādhvasaṃ paramaṃ gatā .
     jagādādya ! prasīdeti na tvāṃ paśyāmi gopate ! ..
     yathā dṛṣṭavatī pūrbamambarasthaṃ sudurdṛśam .
     saṃghātaṃ tejasastasmādiha paśyāmi bhūtale ..
     prasādaṃ kuru paśyeyaṃ yadrūpaṃ te prabhākara ! .
     bhaktānukampana ! vibho ! bhaktāhaṃ pāhi me sutān ..
śrīmārkaṇḍeya uvāca .
     tataḥ sa tejasastasmādāvirbhūto vibhāvasuḥ .
     adṛśyata tadādityastaptatāmropamaprabhaḥ ..
     atha tāṃ prāgatāṃ devīṃ tasya sandarśanānmune ! .
     prāha bhāsvān vṛṇuṣveṣṭaṃ varaṃ matto yamicchasi ..
     praṇatā śirasā sā ca jānupīḍitamedinī .
     pratyuvāca vivasvantaṃ varadaṃ samupasthitam ..
     deva ! prasīda puttrāṇāṃ hṛtaṃ tribhuvanaṃ mama .
     yajñabhāgāśca daiteyairdānavaiśca balādhikaiḥ ..
     tannimittaṃ prasādaṃ tvaṃ kuruṣva mama gopate ! .
     aṃśena teṣāṃ bhrātṛtvaṃ gatvā nāśaya tadripūn ..
     yathā me tanayā bhūyo yajñabhāgabhujaḥ prabho ! .
     bhaveyuradhipāścaiva trailokyasya divākara ! ..
     tathānukampāṃ puttrāṇāṃ suprasanno rave ! mama .
     kuru prasannārtihara ! sthitikartā tvamadya me ..
mārkaṇḍeya uvāca .
     tatastāmāha bhagavān bhāskaro vāritaskaraḥ .
     praṇatāmaditiṃ vipra ! prasādasumukho vibhuḥ ..
     sahasrāṃśena te garbhe sambhūyāhamaśeṣataḥ .
     tatputtraśatrūnadite ! nāśayāmyāśu nirvṛtā ..
     ityuktrā bhagavān bhāsvānantardhānamupāgamat .
     nivṛttā sāpi tapasaḥ saṃprāptākhilavāñchitā ..
     tato raśmisahasrāntaḥ suṣumnākhyo raveḥ karaḥ .
     viprāvatāraṃ saṃcakre devamāturathodare ..
     kṛcchracāndrāyaṇādīni sā cakre susamāhitā .
     śuciḥ sandhārayāmyenaṃ divyaṃ garbhamiti dbija ! ..
     tatastāṃ kaśyapaḥ prāha kiñcitkopaplutākṣaram .
     kiṃ mārayasi garbhāṇḍamiti nityopavāsinī ..
     sā ca taṃ prāha garbhāṇḍametat paśyeti kopanā .
     na māritaṃ vipakṣāṇāṃ mṛtyave yadbhaviṣyati ..
     ityuktrā taṃ tadā garbhamutsasarja surāraṇiḥ .
     jājvalyamānaṃ tejobhiḥ pratyuvāca na kopitā .
     taṃ dṛṣṭvā kaśyapo garbhamudyadbhāskaravarcasam .
     tuṣṭāva praṇato bhūtvā ṛgbhirādyābhirādarāt ..
     saṃstūyamānaḥ sa tadā garbhāṇḍāt prakaṭo'bhavat .
     padmapatrasavarṇābhastejasā vyāptadiṅmukhaḥ ..
     athāntarīkṣādābhāṣya kaśyapaṃ munisattamam .
     satoyameghagambhīrā vāguvācāśarīriṇī ..
     māritañca yataḥ proktametadaṇḍaṃ tvayāditim ..
     tasmānmune ! sutaste'yaṃ mārtaṇḍākhyo bhaviṣyati ..
     sūryādhikārañca vibhurjagatyeṣa kariṣyati .
     haniṣyatyasurāṃścāyaṃ yajñabhāgaharānarīn ..
     devā niśamyeti vaco gaganāt samupāgatam .
     praharṣamatulaṃ yātā dānavāśca hataujasaḥ ..
     tato yuddhāya daiteyānājuhāva śatakratuḥ .
     saha devairmudāyukto dānavāśca tamāyayuḥ ..
     teṣāṃ yuddhamabhūdghoraṃ devānāmasuraiḥ saha .
     śastrāstradīptisandīptasamastabhuvanāntaram ..
     tasmin yuddhe bhagavatā mārtaṇḍena nirīkṣitāḥ .
     tejasrā dahyamānāstu bhasmībhūtā mahāsurāḥ ..
     tataḥ praharṣamatulaṃ prāpuḥ sarve divaukasaḥ ..
     tuṣṭavustejasāṃ yoniṃ mārtaṇḍamaditintathā ..
     svādhikāraṃ tataḥ prāpuryajñabhāgāṃśca pūrbavat .
     bhagavānapi mārtaṇḍaḥ svādhikāramathākarot ..
     kadambapuṣpavadbhāsvānadhaścordhvañca raśmibhiḥ .
     vṛtto'gnipiṇḍasadṛśo dadhre nātisphuṭaṃ vapuḥ ..
iti mārkaṇḍeyapurāṇe sūryamāhātmye mārtaṇḍotpattināmādhyāyaḥ ..

mārtaṇḍavallabhā, strī, (mārtaṇḍasya ballabhā priyā . yadbā, mārtaṇḍo vallabhaḥ priyo'syāḥ .) ādityabhaktā . iti rājanirghaṇṭaḥ .. sūryapatnī ca ..

mārtikaḥ, puṃ, (mṛttikāyā vikāra iti . mṛttikā + tasya vikāraḥ . 4 . 3 . 134 . iti ṭhak .) śarāvaḥ . iti śabdaratnāvalī .. mṛttikānirmite, tri ..

mārdaṅgaṃ, klī, (mṛt aṅgamasya . tataḥ svārthe aṇ .) pattanam . iti hārāvalī .. (mṛdaṅgavādanaṃ śilpamasyeti . aṇ .) mṛdaṅgavādake, tri ..

mārdaṅgikaḥ, tri, (mṛdaṅgavādanaṃ śilpamasya . mṛdaṅga + śilpam . 4 . 4 . 55 . iti ṭhak .) mṛdaṅgavādakaḥ . tatparyāyaḥ . maurajikaḥ 2 . ityamaraḥ . 2 . 10 . 13 .. sārṅkikaḥ 3 aurdhikaḥ 4 . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 91 . 49 .
     bilvā mārdaṅgikā āsaṃśchamyāgrāhā vibhītakāḥ .
     aśvatthā nartakāścāsan bharadbājasya tejasā ..
)

mārdavaṃ, klī, (mṛdorbhāva iti . mṛdu + pṛthvādibhya imaṇij vā . 5 . 1 . 122 . ityatra . vāvacanamaṇādeḥ samāveśārtham . iti kāśikokteraṇ .) paraduḥkhapradarśanāt pīḍābuddhiḥ . mṛdutā . yathā --
     mārdavaṃ komalasyāpi saṃsparśāsahatocyate .
     uttamaṃ madhyamaṃ proktaṃ kaniṣṭhañceti tattridhā ..
uttamaṃ yathā --
     abhinavamālikāmiyaṃ sāśayanavavaṃśirādhikā viśiṣye .
     na kusumapaṭalaṃ darāpi jaglau tadanubhavāttanureva savraṇāsīt ..
madhyamaṃ yathā --
     citraṃ dhaniṣṭhe tanuvāsaso'pi cīnasya pīnastani ! saṅgamena .
     liptena tallohitacandanena mūrtirdidūnā sakhi ! lohitāsīt ..
     kaniṣṭhaṃ yathā -- rasasudhākare āmodamāmodanamādadhānaṃ nilīnanīlālakacañcarīkam .
     kṣaṇena padmāmukhapadmamāsīt tviṣā raveḥ komalayāpi tāmram ..
ityujjvalanīlamaṇiḥ .. (akāṭhinyam . yathā, raghau . 8 . 43 .
     vilalāpa savāṣpagadgadaṃ sahajāmapyapahāya dhīratām .
     abhitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṣu ..
)

mārdavaḥ, puṃ, (mārdavaṃ mṛdutvamasyāstīti . mārdava + arśa ādyac .) varṇasaṅkarajātiviśeṣaḥ .
     mādhuko mārdavaścañcukāruṣā hiṇḍikādayaḥ . iti jaṭādharaḥ ..

mārṣaḥ, puṃ, (mṛṣyati kṣamate janāniti . mṛṣ +
     igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ . mṛṣaḥ . tataḥ . svārthe aṇ .) nāṭhyoktau śreṣṭhaḥ . iti hemacandraḥ . 2 . 24 .. māriṣaśākaḥ . ityamaraṭīkāyāṃ bharataḥ .. (śākārthe paryāyo yathā --
     māriṣo vāṣpako mārṣaḥ śveto raktaśca sa smṛtaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mārṣikaḥ, puṃ, (mārṣa + ṭhak .) māriṣaśākaḥ . iti rājanirghaṇṭaḥ ..

mārṣṭiḥ, strī, (mṛj + ktin . mṛjervṛddhiḥ . 7 . 2 . 114 . iti vṛddhiśca .) mārjanam . ityamaraḥ . 2 . 6 . 121 .. tailamrakṣaṇam . yathā,
     tailamalpaṃ yadaṅgeṣu na bhavet bāhusaṅgatam .
     sā mārṣṭiḥ pṛthagabhyaṅgo mastakādau prakīrtitaḥ ..
ityāhṇikatattvam ..

mālaṃ, klī, (māti mānaheturbhavatīti . mā + ṛjrendrāgravajretyādi . uṇā° 2 . 28 . iti raṇ . pṛṣodarāditvādrasya latvam .) kṣetram . iti medinī .. le, 45 . (yathā, meghadūte . 16 .
     sadyaḥ sīrotkaṣaṇasurabhi kṣetramāruhya mālaṃ kiñcitpaścād vraja laghugatirbhūya evottareṇa ..) kapaṭam . vanam . iti hemacandraḥ .. (haritālam . yathā --
     haritālaṃ tālamālaṃ mālaṃ śailūṣabhūṣaṇam .
     piñjakaṃ romaharaṇaṃ tālakaṃ pātamityapi ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādyadhikāre .)

mālaḥ, puṃ, (mātīti . mā + ran . rasya latvam .) jātiviśeṣaḥ . iti medinī .. le, 45 . sa ca mlecchajātiḥ . yathā --
     mālā bhillāḥ kirātāśca sarve'pi mlecchajātayaḥ .. (yathā, mahābhārate . 6 . 9 . 39 .
     tatreme kurupāñcālāḥ śālvā mādreyajāṅgalāḥ .
     śūrasenāḥ pulindāśca yodhā mālāstathaiva ca ..
) janaḥ . iti ca hemacandraḥ . 3 . 598 .. deśaviśeṣaḥ . sa ca medinīpurapradeśe mālabhūmitvena khyātaḥ . viṣṇuḥ . yathā --
     māṃ lakṣmīṃ lātīti mālo viṣṇuḥ taṃ atatīti mālatī . iti mālatīśabdaṭīkāyāṃ bharataḥ ..

mālakaṃ, klī, (malate dhārayati śobhāmiti . maladhāraṇe + ṇvul .) sthalapadmam . iti jaṭādharaḥ ..

mālakaḥ, puṃ, (malate dhārayatyugravīryaṃ roganāśane iti . maladhāraṇe + ṇvul .) nimbavṛkṣaḥ . ityamaraḥ . 2 . 4 . 62 .. (nimbaśabde'sya vivaraṇaṃ jñātavyam ..)

mālakā, strī, (malate dhārayati śobhām . mala + ṇvul . striyāṃ ṭāp .) mālyam . iti śabdaratnāvalī ..

mālakauśaḥ, puṃ, (mālasya hareḥ kośāt kaṇṭhānnirgata iti . aṇ .) rāgaviśeṣaḥ . tasya nāmāntaraṃ kauśikaḥ . sa ca hanūmanmate ṣaḍrāgāṇāṃ madhye dbitīyarāgaḥ . harasya harervā kaṇṭhānnirgataḥ . asya jātiḥ sampūrṇā tatra saptasvarakramaḥ ṣa ṛ ga ma pa dha ni . asya gṛhaṃ ṣaḍjasvaraḥ . śaradṛtau rātriśeṣe gānasamayaḥ . rāgamālāyāmasya svarūpam . pāṭalavarṇapuruṣaḥ . nīlaparicchadaḥ . yaṣṭihastaḥ . yauvanamadamattaḥ strībhiḥ saha hāsyakautukānvitaḥ śatrumastakamālyagalo'thavā bṛhanmuktāmālyagalaḥ . asya rāgiṇyaḥ pañca yathā . ṭoḍī 1 gaurī 2 guṇakarī 3 khambhāvatī 4 kokabhā 5 . asyāṣṭau puttrā yathā . māruḥ 1 mevāḍaḥ 2 vaḍahaṃsaḥ 3 prabalaḥ 4 candrakaḥ 5 nandaḥ 6 bhramaraḥ 7 khukharaḥ 8 atra miṣṭāṅgo'pi pāṭhaḥ . bharatamate tasya rāgiṇyaḥ pañca yathā . gaurī 1 dayāvatī 2 devadālī 3 khambhāvatī 4 kokabhā 5 . tanmate aṣṭau puttrā yathā . gāndhāraḥ 1 śuddhaḥ 2 makaraḥ 3 triñchanaḥ 4 sahānaḥ 5 śaktaballabhaḥ 6 mālīgauraḥ 7 kāmodaḥ 8 . aṣṭaputtrabhāryā yathā . dhanāśrīḥ 1 mālaśrīḥ 2 jayataśrīḥ 3 sughorāyī 4 durgā 5 gāndhārī 6 bhīmapalāśī 7 kāmodī 8 . iti saṅgītaśāstram ..

mālacakrakaṃ, klī, (mālā samūhaḥ asthnāmastyasyeti . arśa āditvādac . sa cakramiveti . kan .) sakthyūruparvasandhiḥ . iti śabdacandrikā . mālāicāki iti bhāṣā ..

mālatī, strī, (malate śobhāṃ dhārayatīti . mal + bhṛdṛśiyajītyādi . uṇā° 3 . 110 . ityatra bāhulakāt malateratac . gaurādinipātanādupadhāyā dīrghatvam . ityujjvaladaktokteḥ atac upadhāyā dīrghatvam ṅīṣ ca . māṃ lakṣmīṃ lātīti mālo viṣṇuḥ taṃ atatīti . ac . ityamaraṭīkāyāṃ bharataḥ ..) svanāmakhyātapuṣpalatā . tatparyāyaḥ . sumanā 2 jātiḥ 3 . ityamaraḥ .. sumanāḥ 4 jātī 5 . iti bharataḥ .. (yathā, śiśupālavadhe . 11 . 17 .
     jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ .) asyā guṇāḥ . kaphapittamukharogavraṇakrimikuṣṭhanāśitvam . iti rājaballabhaḥ .. tasyā utpattiryathā -- ādyāśaktiruvāca .
     ahametattridhā bhinnā tiṣṭhāmi trividhairguṇaiḥ .
     gaurī lakṣmīḥ svadhā ceti rajaḥsattvatamoguṇaiḥ ..
     tatra gatvā tathā kāryaṃ vidhāsyante ca tāḥ surāḥ ..
nārada uvāca . śṛṇvatāmiti tāṃ vācamantardhvānabhagānmahaḥ . devānāṃ vismayotphullanetrāṇāñca tadā nṛpa ! .. tataḥ sarve'pi te devā gatvā tadvākyacoditāḥ . gaurīṃ lakṣmīṃ svadhāñcaiva praṇemurbhaktitalarāḥ .. tāstathā tān surān dṛṣṭvā praṇatān bhaktavatsalāḥ . bījāni pradadustebhyo vākyāni jagadustathā .. devya ūcuḥ . imāni devā bījāni viṣṇuryatrāvatiṣṭhati . nirvapasva tataḥ kāryaṃ bhavatāṃ siddhimeṣyati .. nārada uvāca . tataḥ prahṛṣṭāḥ surasiddhasaṃghāḥ pragṛhya bījāni vicikṣipuśca . vindārikābhūmitale sa yatra viṣṇuḥ sadā tiṣṭhati saukhyavṛttiḥ nārada uvāca . kṣiptebhyastatra bījebhyo vanaspatyastrayo'bhavan . dhātrī ca mālatī caiva tulasī ca nṛpottama ! .. dhātryudbhavā smṛtā dhātrī mābhavā mālatī smṛtā . gaurībhavā ca tulasī rajaḥsattvatamoguṇāḥ .. iti pādme uttarakhaṇḍe 149 . 150 adhyāyau .. * .. yuvatī . kācamālī . viśalyā . jyotsnā . niśā . nadīviśeṣaḥ . iti hemacandraḥ . 4 . 213 . (suvarcalā mālatītyarthaḥ . tatparyāyo yathā --
     caṇako mālatī kṣaumī rudrapatnī suvarcalā .. puṣpārthe paryāyo yathā -- mālatī sumanā jātiḥ . ityubhe vaidyakaratnamālāyām .. tathāca . jātirjātī ca sumanā mālatī rājaputtrikā . cetikā hṛdyagandhā ca sā pītā svarṇajātikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mālatītīrajaḥ, puṃ, (mālatī tadākhyā nadī tasyāstīre jāyate iti . jan + ḍaḥ .) ṭaṅkaṇaḥ . iti hemacandraḥ . 4 . 10 ..

mālatītīrasambhavaṃ, klī, (mālatyā tīre sambhavo'sya .) śvetaṭaṅkaṇam . iti rājanirghaṇṭaḥ ..

[Page 3,712b]
mālatīpatrikā, strī, (mālatyāḥ patrīva . mālatīpatra + pratikṛtau kan ṭāp ata itvam .) jātīpatrī . iti rājanirghaṇṭaḥ .. (jātīpatrīśabde'sya viṣayo draṣṭavyaḥ ..)

mālatīphalaṃ, klī, (mālatyāḥ phalam .) jātīphalam . iti rājanirghaṇṭaḥ .. (tathāsya paryāyaḥ .
     jātīphalaṃ jātikośaṃ mālatīphalamityapi .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mālayaḥ, puṃ, (mā śobhā tasyāḥ layaḥ āspadam .) candanavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. malayasambandhini, tri .. (yathā, nalodaye . 2 . 37 .
     tanucchaṭottamālayā tayā bhuvottamālayā .
     ahāri śītamālayānilābadhūtamālayā ..
klī, abhisārasthānabhedaḥ . yathā, sāhityadarpaṇe . 3 . abhisārikāprakaraṇe .
     kṣetraṃ vāṭī bhagnadevālayo dūtīgṛhaṃ vanam .
     mālayañca śmaśānañca nadyādīnāṃ taṭī tathā ..
)

mālavaḥ, puṃ, (mālaḥ unnatakṣetramastyatra . māla + keśādvo'nyatarasyām . 5 . 2 . 109 . ityatra anyebhyo'pi dṛśyante . iti kāśikokteḥ vapratyayaḥ .) avantideśaḥ . iti hemacandraḥ . 4 . 22 .. mālaoyā iti hindībhāṣā .. (yathā, mātsye . 113 . 44 ..
     aṅgā vaṅgā madgurakā antargiri bahirgirī .
     suhmottarāḥ pravijayā mārgavāgeyamālavāḥ ..
mālaveṣu jāta ityaṇ . taddeśaje, tri ..) rāgaviśeṣaḥ . sa ca ṣaḍrāgāṇāṃ madhye prathamarāgaḥ . matāntare bhairavarāgo'yam . yathā -- ādau mālavarāgendrastato mallārasaṃjñitaḥ . śrīrāgastasya paścādvai vasantastadanantaram .. hillolaścātha karṇāṭa ete rāgāḥ prakīrtitāḥ .. tasya svarūpaṃ yathā --
     nitambinīcumbitavaktrapadmaḥ śukadyutiḥ kuṇḍalavān pramattaḥ .
     saṅgītaśālāṃ praviśan pradoṣe mālādharo mālavarāgarājaḥ ..
iti saṅgītadāmodaraḥ .. (mālavyāṃ tannāmikāyāṃ sāvitrīmātari jātaḥ ityaṇ . aśvapaterājño mālavyāṃ jātaḥ puttra gaṇaḥ . yathā, mahābhārate . 3 . 296 . 58 .
     pituśca te puttraśataṃ bhavitā tava mātari .
     mālavyāṃ mālavā nāma śāśvatāḥ puttrapauttriṇaḥ ..
     bhrātaraste bhaviṣyanti kṣyatriyāstridaśopamāḥ ..
strī, nadīviśeṣaḥ . yathā, mahābhārate . 13 . 165 . 25 .
     hiraṇvatī vitastā ca tathā plakṣavatī nadī .
     vedasmṛtirvedavatī mālavāthāśvavatyapi ..
)

mālavikā, strī, (mālaveṣu jātā . mālava + ṭhak ṭāp .) trivṛt . iti rājanirghaṇṭaḥ ..

[Page 3,712c]
mālasī, strī, (mala + svārthe aṇ . malaṃ syatināśayati . so + ḍaḥ . ṅīp .) keśapuṣpavṛkṣaḥ . yathā --
     mālasī durgapuṣpī ca bālākṣī keśadhāriṇī .. iti śabdacandrikā .. rāgiṇīviśeṣaḥ . sā tu mālavarāgasya patnī . yathā --
     dhānuṣī mālasī rāmakirī ca sindhuḍā tathā .
     aśvavārī bhairavī ca mālavasya priyā imāḥ ..
iti hārītaḥ .. matāntare megharāgasya patnī . yathā --
     lalitā mālasī gauḍī nāṭī devakirī tathā .
     megharāgasya rāgiṇyo bhavantīmāḥ sumadhyamāḥ ..
tasyāḥ svarūpaṃ yathā --
     nīlāravindasya dalāni bālā vidhārayantī tanudehayaṣṭiḥ .
     mālūravṛkṣasya tale niṣaṇṇā śoṇā mṛdurmālasikā pradiṣṭā ..
tasyā gānasamayo yathā --
     indrotthānāt samārabhya yāvaddurgāmahotsavam .
     geyā bhavedbudhairnityaṃ mālasī sā manoharā ..
api ca .
     gāndhārī dīpikā caiva kalyāṇī puravī tathā .
     aśvavārī kānaḍā ca gaurī kedārapāhiḍā ..
     mādhavī mālasī nāṭī bhūpālī sindhuḍā tathā .
     sāyāhne rāgiṇīretāḥ pragāyanti caturdaśa ..
iti saṅgītadāmodaraḥ ..

mālā, strī, (māti mānaheturbhavatīti . mā + ṛjrendrāgravajre . uṇā° 2 . 28 . iti ran rasya latvam ṭāp ca . yadvā, māṃ śobhāṃ lāti iti . lā + kaḥ ṭāp .) śreṇī . tatparyāyaḥ . rājiḥ 2 lekhā 3 tatī 4 vīcī 5 ālī 6 āvaliḥ 7 paṅktiḥ 8 dhāraṇī 9 . iti hemacandraḥ . 3 . 315 . mūrdhni nyastapuṣpadāma . anyatrāpyupacārāt .. tatparyāyaḥ . mālyam 2 srak 3 . ityamaraḥ . 2 . 6 . 135 .. mālikā 4 mālākā 5 mālakā 6 . iti śabdaratnāvalī .. gaṇanikā 7 guṇāntikā 8 . iti varāhapurāṇam .. sā trividhā yathā --
     mālā tu trividhā devi ! varṇākṣaparvabhedataḥ . iti matsyasūktavacanam .. * .. atha mālānirṇayaḥ . tatra karamālā . sanatkumārasaṃhitāyām .
     tarjanī madhyamānāmā kaniṣṭhā ceti tāḥ kramāt ..
     tisro'ṅgulyastriparvāṇo madhyamā caikaparvikā .
     parvadvayaṃ madhyamāyā merutvenopakalpayet ..
kramamāha . anāmāmadhyamārabhya kaniṣṭhādita eva ca . tarjanīmūlaparyantaṃ daśaparvasu saṃjapet .. tathā -- anāmāmūlamārabhya kaniṣṭhādita eva ca . tarjanīmadhyaparyantamaṣṭaparvama saṃjapet .. etadvacanantu aṣṭottaraśatādiviṣayam .. * .. śaktiviṣaye punaḥ . śrīkrame . anāmikātrayaṃ parva kaniṣṭhāditriparvikā . madhyamāyāśca tritayaṃ tarjanīmūlaparvaṇi . tarjanyagre tathā madhye yo japet sa tu pāpakṛt .. haṃsapārameśvare . parvadbayamanāmāyāḥ parivartena vai kramāt . parvatrayaṃ madhyamāyāstarjanyekaṃ samāharet .. parvadbayantu tarjanyā meruṃ tadbiddhi pārvati ! . śaktimālā samākhyātā sarvatantrapradīpikā .. tathā . anāmāmūlamārabhya prādakṣiṇyakrameṇa ca . madhyamāmūlaparyantamaṣṭaparvasu saṃjapet .. * .. śrīvidyāyāmayaṃ viśeṣaḥ . anāmāyā madhyamāyā mūlāgrañca dvayaṃ dbayaṃ . kaniṣṭhāyāśca tarjanyāstrayaṃ parva sureśvari ! .. anāmāmadhyamāyāśca meruḥ syāddvitayaṃ śubham . pradakṣiṇakramāddevi ! japettripurasundarīm .. iti yāmalavacanāt .. muṇḍamālātantre .
     anāmikā dvayaṃ parvaprādakṣiṇyakrameṇa tu .
     tarjanīmūlaparyantaṃ karamālā prakīrtitā ..
     kaniṣṭhāmūlamārabhya prādakṣiṇyakrameṇa ca .
     tarjanīmūlaparyantamaṣṭaparvasu saṃjapet ..
idamapi aṣṭottaraśatādiviṣayam .. * .. aṅgulīrna viyuñjīta kiñcidākuñcite tale . aṅgulīnāṃ viyogācca chidre ca sravate japaḥ .. anyatrāpi . aṅgulyagreṣu yajjaptaṃ yajjaptaṃ merulaṅghane . parvasandhiṣu yajjaptaṃ tatsarvaṃ niṣphalaṃ bhavet .. gaṇanāvidhimullaṅghya yo japettajjapaṃ yataḥ . gṛhṇanti rākṣasāstena gaṇayet sarvathā budhaḥ .. tatrāṅgulijapaṃ kurvan sāṅguṣṭhāṅgulibhirjapet . sāṅguṣṭhena vinā karma kṛtaṃ tadaphalaṃ bhavet .. viśvasāre . japasaṃkhyā tu kartavyā nāsaṃkhyātaṃ japet sudhīḥ . nasaṃkhyākārakasyāsya sarvaṃ bhavati niṣphalam .. tantre . hṛdaye hastamāropya tiryak kṛtvā karāṅgulīḥ . ācchādya vāsasā hastau dakṣiṇena sadā japet .. iti karamālā .. * .. japasaṃkhyāyāṃ niṣiddhadravyamāha yāmale . nākṣatairhastaparvairvā na dhānyairnaca puṣpakaiḥ . na candanairmṛttikayā japasaṃkhyāṃ na kārayet .. vihitadravyamāha . lākṣākuśīdasindūragomayañca karīṣakam . ebhirnirmāya guṭikāṃ japasaṃkhyāntu kārayet .. atha varṇamālā . sanatkumāre . kramotkramagatairmālāmātṛkārṇaiḥ kṣamerukaiḥ . sabindukaiḥ sāṣṭavargairantaryajanakarmaṇi .. ādiku cu ṭu pu yu śavo'ṣṭau vargāḥ prakīrtitāḥ . tadyaṃthā . akārādivarṇān sabindūn pratyekaṃ kṛtvā śataṃ saṃjapya akārādīnāṃ varṇānāṃ kavargādīnāñcāntimaṃ varṇaṃ sānusvāraṃ kṛtvā pūrbamuccārya śeṣāṣṭavāramantrajapaḥ kāryaḥ . anena prakāreṇa aṣṭottaraśatasaṃkhyo japo bhavati . antaryajanetyupalakṣaṇam . tathā . sabinduṃ varṇamuccārya paścānmantraṃ japedbudhaḥ . akārādikṣakārāntaṃ binduyuktaṃ vibhāvya ca . varṇamālā samākhyātā anulomavilomataḥ .. iti nāradavacanāt . viśuddheśvare . anulomavilomena vargāṣṭakavibhedataḥ . mantreṇāntaritān varṇān varṇenāntaritān manūn . kuryādvarṇamayīṃ mālāṃ sarvatantraprakāśinīm .. * .. mālinīvijaye sūtraniyamaḥ . antarvidrumabhāsamānabhujagīsūtrotavarṇojjvalām . ārohapratirohataḥ śatamayīṃ vargāṣṭakāṣṭottarām .. iti varṇamālā .. * .. athākṣamālā . tatra mālāyāṃ maṇinirṇayaḥ . padmabījādibhirmālā bahiryāge śṛṇuṣva tāḥ . rudrākṣaśaṅkhapadmākṣaputtrajīvakamauktikaiḥ .. sphāṭikairmaṇiratnaiśca suvarṇairvidrumaistathā . rājataiḥ kuśamūlaiśca gṛhasthasyākṣamālikā .. * .. aṅgulīgaṇanādekaṃ parvaṇyaṣṭaguṇaṃ bhavet . puttrajīvairdaśaguṇaṃ śataṃ śaṅkhaiḥ sahasrakam .. prabālairmaṇiratnaiśca daśasāhasrakaṃ matam . tadeva sphāṭikaiḥ proktaṃ mauktikairlakṣamucyate .. padmākṣairdaśalakṣaṃ syāt sauvarṇaiḥ koṭirucyate . kuśagranthyā koṭiśataṃ rudrākṣaiḥ syādanantakam .. sarvairviracitā mālā nṛṇāṃ muktiphalapradā . kālikāpurāṇe . rudrākṣairvā yadi japet indrākṣaiḥ sphāṭikaistathā . nānyanmadhye prayoktavyaṃ puttrajīvādikañca yat .. yadyanyattu prayuñjīta mālāyāṃ japakarmaṇi . tasya kāmañca mokṣañca na dadāti priyaṅkarī .. muṇḍamālāyām . śmaśānadhusturairmālā jñeyā dhūmāvatīvidhau . narāṅgulyasthibhirmālā grathitā sarvakāmadā .. nāḍyā saṃgrathanaṃ kāryaṃ raktena vāsasā priye ! . sadā gopyā prayatnena jananyā jāravat priye ! .. kāmanāviśeṣe tu . padmākṣairvihitā mālā śatrūnāśakarī matā . kuśagranthimayī mālā sarvapāpapraṇāśinī .. puttrajīvaphalaiḥ kḷptā kurute puttrasampadam . nirmitā rūpyamaṇibhirjapamālepsitapradā . prabālairvihitā mālā prayacchet vipulaṃ dhanam .. bhairavīvidyāyāntu vārāhītantre . suvarṇamaṇibhirmālāṃ sphāṭikīṃ śaṅkhanirmitām . prabālaireva vā kuryāt puttrajīvaṃ vivarjayet . padmākṣañcaiva rudrākṣamindrākṣañca viśeṣataḥ .. * .. tripurāmantrajapādau tu raktacandanabījādibhiratipraśastā . tathā ca tantrarāje . raktacandanamālā tu bhogadā mokṣadā bhavet .. tathā . vaiṣṇave tulasīmālā gajadantairgajānane . tripurāyā jape śastā rudrākṣai raktacandanaiḥ .. * .. kumārīkalpe . rudrākṣaiḥ śaktimantrañca mantrī yaḥ prajapet priye ! . sa durgatimavāpnoti niṣphalastasya tajjapaḥ .. kālikā cchinnamastā ca tripurā tāriṇī tathā . etāḥ sarvā na duṣyanti jape rudrākṣamālayā .. divā naiva prajaptavyaṃ rudrākṣamālayāpi ca . puraścaryāmṛte cātra dūṣaṇantu varānane ! .. mahāśaṅkhamayī mālā nīlasārasvate vidhau . nṛlalāṭāsthikhaṇḍena racitā japamālikā .. mahāśaṅkhamayī mālā tārāvidyājape priye ! . karṇanetrāntarālāsthi mahāśaṅkhaḥ prakīrtitaḥ .. maṇiniyamastu muṇḍamālāyām . anyonyasamarūpāṇi nātisthūlakṛśāni ca . kīṭādibhiraduṣṭāni na jīrṇāni navāni vai .. tathā gautamīye . pañcāśallipibhirmālā vihitā sarvakarmasu . akārādikṣakārāntā varṇamālā prakīrtitā .. kṣārṇaṃ merumukhaṃ tatra kalpayenmunisattama ! . anayā sarvamantrāṇāṃ japaḥ sarvasamṛddhidaḥ .. * .. cāmuṇḍātantre . nityaṃ japaṃ kare kuryāt na tu kāmyamabodhanāt . kāmyamapi kare kuryāt mālābhāve'pi sundari ! .. tena mālāyāḥ prādhānyam .. * .. kāmanābhede tu gautamīye . samāsenākṣasūtrasya vidhānamiha kathyate . pañcaviṃśatibhirmokṣaṃ triṃśadbhirdhanasiddhaye .. sarvārthāḥ saptaviṃśatyā pañcadaśyabhicārake . pañcāśadbhiḥ kāmyasiddhiḥ syāttathā caturuttaraiḥ . aṣṭottaraśataiḥ sarvasiddhiruktā manīṣibhiḥ .. atha mālāsaṃskāraḥ . tatra sanatkumārīye .
     kārpāsasambhavaṃ sūtraṃ dharmakāmārthamokṣadam .
     tacca viprendrakanyābhirnirmitañca suśobhanam ..
yadvā .
     śuklaṃ raktaṃ tathā kṛṣṇaṃ paṭṭasūtramathāpi vā .
     śāntivaśyābhicāreṣu mokṣaiśvaryajayeṣu ca ..
     śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ varṇeṣu ca kramāt .
     sarveṣāmeva varṇānāṃ raktaṃ sarvepsitapradam ..
     āśrameṣu tathā caivaṃ raktaṃ sarvasusiddhidam .
     triguṇaṃ triguṇīkṛtya grathayet śilpaśāstrataḥ ..
     ekaikaṃ mātṛkāvarṇaṃ satāraṃ prajapan sudhīḥ .
     maṇimādāya sūtreṇa grathayenmadhyamadhyataḥ ..
     brahmagranthiṃ vidhāyetthaṃ meruñca granthisaṃyutam .
     grathayitvā puro mālāṃ tataḥ saṃskāramārabhet ..
     kasyacinmate mūlavidyayā grathayet .
tathā ca ekavīrākalpe .
     mātṛkāmantrato granthiṃ vidyayā vātha kārayet .
     suvarṇādiguṇairvāpi grathayet sādhakottamaḥ ..
     brahmagranthiṃ tato dadyānnāgapāśamathāpi vā .
     kavacenāvabadhrīyānmālāṃ dhyānaparāyaṇaḥ ..
     sarvaśeṣaṃ tato meruṃ sūtradbayasamanvitam .
     grathayettārayogeṇa badhnīyāt sādhakottamaḥ .
     evaṃ niṣpādya deveśi ! pratiṣṭhāñca samācaret ..
gautamīye .
     mukhe mukhañca saṃyojya pucche pucchaṃ niyojayet .
     gopucchasadṛśī mālā yadbā sarpākṛtiḥ śubhā .
     evaṃ nirmāya mālāṃ vai śodhayenmunisattamaḥ ..
     aśvatthapatranavakaiḥ padmākārantu kārayet .
     tanmadhye sthāpayenmālāṃ mātṛkāṃ mūlamuccaran .
     kṣālayet pañcagavyena sadyījātena sajjalaiḥ ..
sadyoṃjātastu .
     oṃ sadyojātaṃ prapadyāmi sadyojātāya vai namaḥ .
     bhave'bhave'nādibhave bhajasva māṃ bhavodbhavāya namaḥ ..
     candanāgurukarpūrairṣāmadevena gharṣayet ..
vāmadevamantrastu . oṃ vāmadevātha namo jyeṣṭhāya namo rudrāya namaḥ kālāya namaḥ kalavikaraṇāya namo balavikaraṇāba namo balapramathanāya namaḥ sarvabhūtadamanāya namo manonmanāya namaḥ . dhūpayettāmaghoreṇa . aghoramantrastu . aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ sarvataḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ . lepayettatpuruṣeṇa tu . tatpuruṣamantrastu . oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt .
     mantrayet pañcamenava pratyekantu śataṃ śatam .
     meruñca mantrayeccaiva manunā ca śataṃ śatam ..
mantrastu . oṃ īśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānāṃ brahmādhipatirbrahmaṇo'dhipatiḥ śiro me'stu sadāśivom . pratyekantu sakṛt sakṛt . iti vā . tathā ca tatraiva .
     pratyekaṃ mantrayenmantrī pañcamena sakṛt sakṛt . tathā ca gautamīye samudāyamālāmadhikṛtya .
     pañcamenaiva sūktena śatānyūnena mantrayet . iti darśanānmālāyāṃ vā śatajapaḥ . tatrāvāhya yajeddevaṃ yathāvibhavavistaraiḥ . mālāyāḥ prāṇapratiṣṭhānantaraṃ devatāṃ pūjayet .. tathā sanatkumāre .
     saṃskṛtyaivaṃ budho mālāṃ tatprāṇāṃstatra sthāpayet .
     mūlamantreṇa tāṃ mālāṃ pūjayeddvijasattama ! ..
vārāhītantre .
     māle māle mahāmāle sarvatattvasvarūpiṇi ! .
     caturvargastvayi nyastastasmānme siddhidā bhava ..
     māyābījādikāṃ kṛtvā raktapuṣpaiḥ samarcayet ..
iti śaktiviṣaye .. viṣṇuvipaye tu rudrayāmale .
     vāgabhavañca tathā lakṣmīmakṣādimālikāṃ tataḥ .
     ṅe'ntāṃ hṛdayavarṇāntāṃ mantreṇānena pūjayet ..
     mantrayenmūlamantreṇa krameṇotkramayogataḥ .
     tathaiva mātṛkāvarṇairmantrayettāntu mantravit ..
yoginītantre .
     homakarma tataḥ kuryāddevatābhāvasiddhaye .
     aṣṭottaraśataṃ hutvā sampātājyaṃ viniḥkṣipet .
     homakarmaṇyaśaktaścet dviguṇaṃ japamācaret ..
     nānyamantraṃ japenmantrī kampayenna vidhūnayet .
     kampanāt siddhihāniḥ syāddhūnanaṃ bahuduḥkhadam ..
     śabde jāte bhavedrogaḥ karabhraṣṭā vināśikā .
     chinne sūtre bhavenmṛtyustatmādyatnaparo bhavet ..
     japānte karṇadeśe vā uccadeśe tathā nyaset .
     tvaṃ māle sarvabhūtānāṃ sarvasiddhipradā matā ..
     tena satyena me siddhiṃ dehi mātarnamo'stu te .
     ityuktrā paripūjyātha gopayedyatnato gṛhī ..
mālāsaṃskārasya nityatāmāha rudrayāmale .
     apratiṣṭhitamālābhirmantraṃ japati yo naraḥ .
     sarvaṃ tadviphalaṃ vidyāt kruddhā bhavati devatā ..
kāmanābhede tu aṅguliniyamaḥ . gautamīye .
     tarjanyaṅguṣṭhayogena śatrūccāṭanamuttamam .
     aṅguṣṭhamadhyamāyogāt mantrasiddhiḥ suniścitā ..
     aṅguṣṭhānāmikāyogāduccāṭotsādane mate .
     jyeṣṭhākaniṣṭhāyogena śatrūṇāṃ nāśanaṃ matam ..
vaiśampāyanasaṃhitāyām .
     aṅguṣṭhamadhyamābhyāñca cālayenmadhyamadhyataḥ .
     tarjanyāṃ na spṛśedenāṃ muktido gaṇanakramaḥ ..
     jīrṇe sūtre punaḥ sūtraṃ grathayitvā śataṃ japet .
     pramādāt patitā hastāt śatamaṣṭottaraṃ japet ..
     japenniṣiddhasaṃsparśe kṣālayitvā yathoditam .
     chinne'pyaṣṭottaraśatajapaḥ kāryaḥ . karabhraṣṭacchinnayostulyatvāt .. * ..
prakārāntaraṃ āgamakalpadrume .
     bhūtaśuddhyādikāṃ pūjāṃ samāpya tatra pūjayet .
     gaṇeśasūryaviṣṇvīśān durgāmāvāhya mantravit ..
     pañcagavye tataḥ kṣiptvā hsaurmantreṇa mantravit .
     tasmāduttolya tāṃ mālāṃ svarṇapātre vidhāya ca ..
     payodadhighṛtakṣaudraśarkarādyairanukramāt .
     toyadhūpāntaraiḥ kṛtvā pañcāmṛtavidhiṃ budhaḥ ..
     kramādatraiva saṃsthāpya sthāpayecchītale jale ..
     tataścandanasaugandhikastūrīkuṅkumādibhiḥ .
     tāmālipya hasaurmantramaṣṭottaraśataṃ japet ..
     tasyāṃ navagrahāṃścaiva dikpālāṃśca prapūjayet .
     tataḥ saṃpūjya ca guruṃ gṛhṇīyānmālikāṃ śubhām ..
     akṣamālāñca mudrāñca gurorapi na darśayet .
     bhūtarākṣasavetālāḥ siddhagandharvacāraṇāḥ .
     haranti prakaṭaṃ yasmāttasmādguptaṃ samācaret ..
iti akṣamālā . iti tantrasāraḥ .. api ca .
     vidyādharāpsaroyakṣā vibudhāsurarākṣasāḥ .
     bhūtāni kinnarāḥ siddhāḥ pretāśca cāraṇādayaḥ ..
     haranti japaphalānyete yāni tāni ca nārada ! .
     atūṣṇīṃ cedvahirjānu cārdravāsādibhirjapet ..
     vṛndāṭavīndhanamayī tulasīkāṣṭhasambhavā .
     hastāṅgulimayī haimī darbhagranthimayī tathā ..
     bhadrākṣendrākṣarudrākṣapadmabījabhavāpyatha .
     dhātrīputtrajīvaphalairmālā yā parikīrtitā ..
     muktāmaṇimayī raupyā sphāṭikī vaidrumī tathā .
     japakarmasu sarveṣu cākṣamālā prakīrtitā .. * ..
     kṛṣṇamantrajape mālā bṛndāraṇyasamudbhavā .
     nānyā mālā ananyānāṃ hastāṅgulimayīṃ vinā ..
     haimī maṇimayī mālā praśastā kamalājape .
     sarasvatyā mantrajape raupyā muktāvinirmitā ..
     prajāpatijape mālā puttrajīvasamudbhavā .
     puttrakāmanarāṇāñca sadā puttrapradā tu sā ..
     rāmamantrajape mālā padmabījasamudbhavā .
     dhātrīphalamayī mālā viṣṇoḥ kāmanayā jape ..
     rudrākṣendrākṣabhadrākṣavṛkṣabījasamudbhavā .
     maheśānamantrajape tvetā mālāḥ phalapradāḥ ..
     kuśagranthimayī śuddhā gāyattrī veṣṇavī jape .
     sphāṭikī sarvadevānāmathavā taraṇerjape .
     śrīhareraṅgulimayī jape mālā dbijanmanām ..
iti pādmottarakhaṇḍe 108 adhyāyaḥ .. aparañca .
     japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ .
     nidhāya maṇḍalasyāntaḥ savyahastagatāñca vā ..
     oṃ māṃ māle mahāmāye sarvaśaktisvarūpiṇi ! .
     caturvargastvayi nyastastasmānme siddhidā bhava ..
     pūjayitvā tato mālāṃ gṛhītvā dakṣiṇe kare .
     madhyamāyā madhyabhāge varjayitvā tu tarjanīm ..
     anāmikākaniṣṭhābhyāṃ yutāyā namrabhāvataḥ .
     sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam ..
     pratyekaṃ bījamādāya japaṃ kuryāttu bhairava ! .
     prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ na cālayet ..
     mālābījantu japtavyaṃ spṛśenna hi parasparam .
     pūrbajāpaprayuktenaivāṅguṣṭhāgreṇa bhairava ! ..
     pūrbabījaṃ japan yastu parabījantu saṃspṛśet .
     aṅguṣṭhena bhavettasya niṣphalastasya tajjapaḥ ..
     mālāṃ svahṛdayāsanne dhṛtvā dakṣiṇapāṇinā .
     devīṃ vicintayan japyaṃ kuryādvāmena na spṛśet ..
     sphāṭikendrākṣarudrākṣaiḥ puttrajīvasamudbhavaiḥ .
     suvarṇamaṇibhiḥ samyak prabālairathavābjakaiḥ ..
     akṣamālā tu kartavyā devī prītikarā parā .
     japedupāṃśu satataṃ kuśagranthyā tu pāṇinā ..
     nānābījeṣu sarveṣu rudrākṣo matpriyātpriyaḥ .
     rudraprītikaro yasmāttasmādrudrākṣako balī ..
     prabālairathavā kuryādaṣṭāviṃśati bījakaiḥ .
     pañcapañcaśatā vāpi na nyūnairnādhikaiśca vā ..
     rudrākṣairyadi japyeta indrākṣaiḥ sphāṭikaistathā .
     nānyaṃ madhye prayoktavyaṃ puttrajīvādikañca yat ..
     yadanyattu prayujyeta mālāyāṃ japakarmaṇi .
     tasya kāmañca mokṣañca na dadāti priyaṅkarī ..
     janmāntare jāyate sa vedavedāṅgapāragaḥ .
     mitrībhāvaṃ tadā yāti cāṇḍālaiḥ pāpakarmabhiḥ ..
     eko merustatra deyaḥ sarvebhyaḥ sthūlasambhavaḥ .
     ādyaṃ mūlaṃ tatastasmāt nyūnaṃ nyūnataraṃ tathā ..
     vinyaset kramatastasmāt sarpākārā hi sā yataḥ .
     brahmagranthiyutaṃ kuryāt pratibījaṃ yathā sthitam ..
     athavā granthirahitaṃ dṛḍharajjusamanvitam .
     trirāvṛttyātha madhyenaivārdhāvṛttyāntadeśataḥ ..
     granthiḥ pradakṣiṇāvartaḥ sa brahmagranthi saṃjñakaḥ .
     nātmanā yojayenmālāṃ nāmantro yojayedbudhaḥ ..
     dṛḍhaṃ sūtraṃ niyuñjīta jape truṭhyati no yathā .
     yathā hastānna cyavate japataḥ srak tathācaret .
     hastāccyatāyāṃ vighnaḥ syācchinnāyāṃ maraṇaṃ bhavet .
     evaṃ yaḥ kurute mālāṃ japyaṃ ca mayakoditam .
     sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ ..
     anyatrāpi japenmālāṃ japyaṃ devamanoharam .
     īdṛśaṃ sādhakaḥ kuryāt nānyathā tu kadācana ..
     yathāśakti japaṃ kuryāt saṃkhyayaiva prayatnataḥ .
     asaṃkhyātantu yajjaptaṃ tat sarvaṃ niṣphalaṃ bhavet .
     japtvā mālāṃ śirodeśeprāṃśusthāne'thavā nyaset ..
     iti kālikāpurāṇe 54 adhyāyaḥ .. * .. * ..
atha mālādidhāraṇam tataḥ kṛṣṇārpitā mālā dhārayettulasīdalaiḥ . padmākṣaistulasīkāṣṭhaiḥ phalairdhātryāśca nirmitā .. dhārayettulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ . mastake karṇayorbāhvoḥ karayośca yathāruci .. * .. atha mālādhāraṇavidhiḥ . skānde . saṃnivedyaiva haraye tulasīkāṣṭhasambhavām . mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ .. haraye nārpayedyastu tulasīkāṣṭhasambhavām . mālāṃ dhatte svayaṃ mūḍhaḥ sa yāti narakaṃ dhruvam .. kṣālitāṃ pañcagavyena mūlamantreṇa mantritām . gāyattryā cāṣṭakṛtvo vai mantritāṃ dhūpayecca tām . vidhivat parayā bhaktyā sadyojātena pūjayet .. tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye . bimarmi tvāmahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham .. yathā tvaṃ vallabhā viṣṇornityaṃ viṣṇujanapriyā . tathā māṃ kuru deveśi ! nityaṃ viṣṇujanapriyam .. dāne mā dhāturuddiṣṭo lāsi māṃ harivallabhe ! . bhaktebhyaśca samastebhyastena mālā nigadyase .. evaṃ saṃprārthya vidhivanmālāṃ kṛṣṇagale'rpitām . dhārayedvaiṣṇavo yo vai sa gacchedvaiṣṇavaṃ padam .. * .. atha mālādhāraṇanityatā . tatraiva skānde kārtikaprasaṅge .
     dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vaheṃnna hi .
     vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi ..
gāruḍe .
     ghārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ .
     narakānna nivartante dagdhāḥ kopāgninā hareḥ ..
ataeva skānde tatraiva . na jahyāttulasīmālāṃ dhātrīmālāṃ viśeṣataḥ . mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm .. * .. atha mālāmāhātmyam . agastyasaṃhitāyām .
     nirmālyatulasīmālāyukto yaścārcayeddharim .
     yadyaṃt karoti tat sarvamanantaphaladaṃ bhavet ..
     yaḥ kuryāttulasīkāṣṭhairakṣamālāsvarūpiṇīm .
     kaṇṭhamālāñca yatnena kṛtaṃ tasyākṣayaṃ bhavet ..
nāradīye .
     ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalake lasadūrdhvapuṇḍrāḥ .
     ye bāhumūlaparicihnitaśaṅkhacakrāste vaiṣṇavā bhuvanamāśu pavitrayanti ..
kiñca .
     bhujayugamapi cihnairaṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci .
     ṛjutaramapi puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ ..
viṣṇudharmortare śrībhagavaduktau .
     tulasīkāṣṭhamālāñca kaṇṭhasthāṃ vahate tu yaḥ .
     apyaśauco'pyanācāro māmevaiti na saṃśayaḥ ..
skānde .
     dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā .
     vṛśyate yasya dehe tu sa vai bhāgavato naraḥ ..
     tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ .
     viṣṇūttīrṇāṃ viśeṣeṇa sa namasyo divaukasām ..
     tulasīdalajā mālā dhātrīphalakṛtāpi vā .
     dadāti pāpināṃ muktiṃ kiṃ punarviṣṇusevinām ..
     tatraiva kārtikaprasaṅge .
     yaḥ punastulasīmālāṃ kṛtvā kaṇṭhe janārdanam .
     pūjayet puṇyamāpnoti pratipuṣpaṃ gavāyutam ..
     ayutasaṃkhyagodānaphalamityarthaḥ .
     yāvalluṭhati kaṇṭhasthā dhātrīmālā narasya hi .
     tāvattasya śarīre tu prītyā luṭhati keśavaḥ ..
     spṛśecca yāni lomāni dhātrīmālā kalau nṛṇām .
     tāvadvarṣasahasrāṇi vasate keśavālaye ..
     yāvaddināni vahate dhātrīmālāṃ kalau naraḥ .
     tāvadyugasahasrāṇi vaikuṇṭhe vasatirbhavet ..
     mālāyugmañca yo nityaṃ dhātrītulasisambhavam .
     vahate kaṇṭhadeśe ca kalpakoṭiṃ divaṃ vaset ..
tulasisambhavamiti hrasvaśchāndasaḥ . gāruḍe ca mārkaṇḍeyoktau .
     tulasīdalajāṃ mālāṃ kṛṣṇottīrṇāṃ vahettu yaḥ .
     patre patre'śvamedhānāṃ daśānāṃ labhate phalam .. * ..
     tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ .
     phalaṃ yacchati daityāriḥ pratyahaṃ dvārakodbhavam ..
     nivedya keśave mālāṃ tulasīkāṣṭhasambhavām .
     vahate yo naro bhaktyā tasya vai nāsti pātakam .
     sadā prītamanāstasya kṛṣṇo devakinandanaḥ ..
     tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ .
     prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe .
     tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ .
     tulasokāṣṭhasambhūtaṃ śiraso bahubhūṣaṇam .
     bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ ..
     tulasīkāṣṭhamālābhirbhūṣitaḥ puṇyamācaret .
     pitṝṇāṃ devatānāñca kṛtaṃ koṭiguṇaṃ kalau ..
     tulasīkāṣṭhamālāntu pretarājasya dūtakāḥ .
     dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathādalam ..
     tulasīkāṣṭhamālābhirbhūṣito bhramate yadi .
     duḥsvapnaṃ durnimittañca na bhayaṃ śastrajaṃ kvacit ..
gautamīye puraścaraṇaprasaṅge . tathāmalakasambhūtaistulasīkāṣṭhanirmitaiḥ . ityādi .. * .. tatraiva . puṇḍarīkabhavā mālā gopālamanusiddhidā . āmalakībhavā mālā sarvasiddhipradā matā . tulasīsambhavā yā tu mokṣaṃ vitanute'cirāt .. iti haribhaktivilāsaḥ .. * .. * .. atha rudrākṣamālādhāraṇaphalādi . liṅgapurāṇe . vinā bhasmatripuṇḍreṇa vinā rudrākṣamālabā . pūjito'pi mahādevo na syāttasya phalapradaḥ .. saṃvatsarapradīpe . tripurasya vadhe kāle rudrasyākṣṇo'pataṃstu ye . aśruṇo bindavaste tu rudrākṣā abhavan bhuvi .. yadyapyekādicaturdaśamukharudrākṣeṣu mantraphalaviśeṣāḥ santi tathāpi sulabhatvāt pañcavaktrasya phalamantrāvabhidhīyete . yathā, skānde .
     pañcavaktraḥ svayaṃ rudraḥ kālāgnirnāma nāmataḥ .
     agamyāgamanāccaiva abhakṣasya ca bhakṣaṇāt .
     mucyate sarvapāpebhyaḥ pañcavaktrasya dhāraṇāt ..
iti tithyāditattvam ..

mālākaṇṭaḥ, puṃ, (mālākārāḥ kaṇṭāḥ kaṇṭakā asya .) apāmārgaḥ . iti rājanirghaṇṭaḥ ..

mālākandaḥ, puṃ, (mālā gaṇḍamālā nāśakaḥ kandaḥ . śākapārthivavat madhyapadalopī .) mūlaviśeṣaḥ . tatparyāyaḥ . āvilakandaḥ 2 triśikhidalā 3 granthidalā 4 pādikandaḥ 5 kandalatā 6 . asya guṇāḥ . sutīkṣṇatvam . gaṇḍamālānāśitvam . dīpanatvam . gulmahāritvam . vātaśleṣmāpakarṣakāritvañca . iti rājanirghaṇṭaḥ ..

mālākā, strī, (mālā eva . mālā + svārthe kan ṭāp .) mālā . iti śabdaratnāvalī ..

mālākāraḥ, puṃ, (mālāṃ karotīti . kṛ + aṇ .) varṇasaṅkarajātiviśeṣaḥ . māliṃkaḥ . mālī iti khyātaḥ . tatparyāyaḥ . mālikaḥ 2 . ityamaraḥ . 2 . 10 . 5 . mālākaraḥ 3 puṣpājīvī 4 vanārcakaḥ 5 puṣpalāvaḥ 6 . iti jaṭādharaḥ .. puṣpalāvakaḥ 7 . iti śabdaratnāvalī .. sa tu śūdrāyāṃ viśvakarmaṇo jātaḥ . iti brahmavaivartapurāṇam .. api ca . tailikyāṃ karmakārācca mālākārasya sambhavaḥ .. iti parāśarapaddhatiḥ .. tadgṛhasthitapuṣpasya paryuṣitadoṣābhāvo yathā,
     na paryuṣitadoṣo'sti tulasīvilvacampake .
     jalaje bakule'gastye mālākāragṛheṣu ca ..
iti merutantre 5 prakāśaḥ .. (yathā, bṛhatsaṃhitāyām . 10 . 9 .
     haste nāpitacākrikacaurabhiṣaksūcikadvīpagrāhāḥ .
     bandhakyaḥ kauśalakā mālākārāśca pīḍyante ..
striyāṃ ṅīp . yathā tatraiva . 78 . 9 .
     bhikṣuṇikā pravrajitā dāsī dhātrī kumārikā rajikā .
     mālākārī duṣṭāṅganā sakhī nāpitī dūtyaḥ .
)

mālāgranthiḥ, puṃ, (māleva granthirasya .) mālādūrvā . iti rājanirghaṇṭaḥ ..

mālātṛṇaṃ, klī, (mālākāraṃ tṛṇam .) bhūtṛṇam . iti rājanirghaṇṭaḥ ..

mālātṛṇakaṃ, klī, (mālātṛṇa . svārthe kan .) bhūstṛṇam . ityamaraḥ . 2 . 4 . 167 .. dve gandhakhaḍa iti khyāte . mālārūpaṃ tṛṇaṃ mālātṛṇaṃ svārthe kaḥ . bhuvastṛṇaṃ bhūlagnatvāt bhūstṛṇaṃ manīṣāditvāt sāgamaḥ . mālātṛṇakabhūstṛṇe . iti klīve . iti subhūtyādayaḥ .. mālātṛṇakabhūstṛṇāviti puṃsi paṭhanti kecit .. svāmī tu . chatrāticchatrādibhūstṛṇāntaṃ paryāyamāha yathā --
     bhūstṛṇo rauhiṣo bhūtirbhūmiko'tha kuṭumbakaḥ .
     mālātṛṇaśca pālaghnaśchatrāticchatrakastatheti ..
rāmakarpūraṃ bahupatrakāṇḍaṃ karpūrasugandhi . idantu śatapuṣpikāvadutkaṭagandhaṃ bhūlagnañca bhavatītyanayorbhedaḥ . iti taṭṭīkāyāṃ bharataḥ .. (tathāsya paryāyaḥ .
     guhyabījantu bhūtīkaṃ sugandhaṃ jambukapriyam .
     bhūtṛṇantu bhavecchatrā mālātṛṇakamityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mālādūrvā, strī, (mālā iva granthiyuktā dūrvā .) dūrvāviśeṣaḥ . gāṭhiyā dūrvā iti bhāṣā . tatparyāyaḥ . vallidūrvā 2 alidūrvā 3 mālāgranthiḥ 4 granthilā 5 granthidūrvā 6 śūlagranthiḥ 7 vellanī 8 granthimūlā 9 rohatparvā 10 parvavallī 11 śivākhyā 12 . asyā guṇāḥ . mumadhuratvam . tiktatvam . śiśiratvam . pittadoṣapraśamanatvam . kaphavāntitṛṣāpahatvañca . iti rājanirghaṇṭaḥ ..

mālāriṣṭā, strī, pācī . iti rājanirghaṇṭaḥ ..

mālālikā, strī, (mālāṃ alatīti . ala + ṇvul ṭāp ata ityañca .) pṛkkā . iti rājanirghaṇṭaḥ ..

mālālī, strī, (mālāmalati . ala + ac . ṅīp .) pṛkkā . iti rājanirghaṇṭaḥ ..

māliḥ, puṃ, sukeśarākṣasaputtraḥ . yathā --
     grāmaṇīrnāma gandharvo viśvāvasusamaprabhaḥ .
     tasya devavatī nāma dbitīyā śrīrivātmajā ..
     triṣu lokeṣu vikhyātā rūpayauvanaśālinī .
     tāṃ sukeśāya dharmātmā dadau rakṣaḥśriyaṃ yathā ..
     varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam .
     āsīddevavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ ..
     sa tayā saha santuṣṭo rarāja rajanīcaraḥ .
     tataḥ kāle sukeśastu janayāmāsa rāghava ! ..
     trīn puttrān janayāmāsa tretāgnisamavigrahān .
     mālyavantaṃ sumāliñca māliñca balināṃvaram ..
iti rāmāyaṇe uttarakāṇḍe 5 sargaḥ ..

mālikaḥ, puṃ, (mālāsya paṇyam . mālā + tadasya paṇyam . 4 . 4 . 51 . iti ṭhak . yadbā, mālāgrathanaṃ śilpamasyeti . śilpam . 4 . 4 . 55 . iti ṭhak .) mālākāraḥ . ityamaraḥ . 2 . 10 . 5 .. (yathā, rājataraṅgiṇyām . 6 . 19 .
     nidāghe puṣpatāmbūlīparṇādyatrātiśītale .
     nyasyadbhirmālikairdattāt sā jīvedbhāṭakāditi ..
) pakṣibhedaḥ . iti medinī . ke, 139 .. rañjakaḥ . iti śabdaratnāvalī ..

mālikā, strī, (mālaiva . mālā + kan ṭāp ata itvañca .) saptalā . puttrī . grīvālaṅkaraṇam . puṣpamālyam . nadīviśeṣaḥ . iti medinī . ke, 139 .. murā . iti hārāvalī .. kṣumā . iti śabdacandikā ..

mālinī, strī, (mālā muṇḍamālāstyasyāḥ asyāṃ vā . mālā + brīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ ṅīp .) mātṛkābhedaḥ . vṛttabhedaḥ . (mālin + ṅīṣ .) mālikapatnī .. gaurī . campānagarī . (yathā, mahābhārate . 12 . 5 . 6 -- 7 .
     prītyā dadau sa karṇāya mālinīṃ nagarīmatha .
     aṅgeṣu naraśārdūla ! sa rājāsīt sapatnajit ..
     pālayāmāsa campāñca karṇaḥ parabalārdanaḥ ..
) mandākinī . nadībhedaḥ . iti medinī .. (yathā, mahābhārate . 1 . 72 . 8 .
     janayāmāsa munirmenakāyāṃ śakuntalām .
     prasthe himavato ramye mālinīmabhito nadīm .
) agniśikhāvṛkṣaḥ . durālabhā . iti śabdacandrikā .. sa ca vṛttabhedaḥ pañcadaśākṣarapādacchandaḥ . yathā --
     na na ma ya ya yuteyaṃ mālinī bhogilokaiḥ .
     mṛgamadakṛtacarcā pītakauśeyavāsā ruciraśikhiśikhaṇḍābaddhadhammillapāśā .
     anṛjunihitamaṃse vaṃśamutkvāṇayantī dhṛtamadhuripulīlā mālinī pātu rādhā ..
iti chandomañjarī .. apsaroviśeṣaḥ . yathā, kathāsaritsāgare . 45 . 352 . piṅgalācca gaṇājjātā daśamī keśarāvalī . ekādaśī mālinīti nāmnā kambalanandinī .. skandamātṝṇāmanyatamā . saiva śiśumātṝṇāmanyatamā . yathātraiva . 3 . 227 . 10 .
     kākī ca halimā caiva mālinī bṛṃhilā tathā .
     āryā palālā vaimitrā saptaitāḥ śiśumātaraḥ ..
mālāgrathanaṃ śilpamasyāḥ . iniḥ . ṅīp . draupadyā nāmāntaram . yathā, mahābhārate . 4 . 8 . 21 .
     mālinītyeva bhe nāma svayaṃ devi cakāra sā .
     sāhamabhyāgatā devi ! sudeṣṇe ! tvanniveśanam ..
rākṣasībhedaḥ . sā ca vibhīṣaṇasya mātā . yathā, mahābhārate . 3 . 274 . 3 -- 8 .
     sa rājarājo laṅkāyāṃ nivasannaravāhanaḥ .
     rākṣasīḥ pradadau tisraḥ piturvai paricārikāḥ ..
     tāḥ sadā taṃ mahātmānaṃ santoṣayitumudyatāḥ .
     ṛṣiṃ bharataśārdūla ! nṛtyagītaviśāradāḥ ..
     puṣpotkaṭā ca rākā ca mālinī ca viśāmpate ! .
     anyonyaspardhvayā rājan ! śreyaskāmā sumadhyamāḥ ..
     sa tāsāṃ bhagavāṃstuṣṭo mahātmā pradadau varān .
     lokapālopamān puttrānekaikasyā yathepsitān ..
     puṣpotkaṭāyā jajñāte dvau puttrau rākṣaseśvarau .
     kumbhakarṇadaśagrīvau balenāpratimau bhuvi ..
     mālinī janayāmāsa puttramekaṃ vibhīṣaṇam .
     rākāyāṃ mithunaṃ yajñe kharaḥ śūrpaṇakhā tathā ..
raucyamanumātā . yathā, mārkaṇḍeye . 98 . 5 -- 7 .
     tatheti tena sāpyuktā tasmāttoyādbapuṣmatīm .
     ujjahāra tataḥ kanyāṃ mālinīṃ nāma nāmataḥ ..
     nadyāśca puline tasmin sa rucimuṃnisattamaḥ .
     jagrāha pāṇiṃ vidhivat samānāyya mahāmunīn ..
     tasyāṃ tasya suto jajñe mahāvīryo mahāmatiḥ .
     raucyo'bhavat piturnāmnā khyāto'tra vasudhātale ..
śvetakarṇasya patnī . yathā, harivaṃśe . 185 . 7 .
     tasmādvanagatādgarbhaṃ yādavī pratyapadyata .
     sucārorduhitā subhrūrmālinī bhrātṛmālinī ..
)

mālinyaṃ, klī, (malina + vuñ chaṇ kaṭhajilaseniraḍhañ ṇyeti . 4 . 2 . 80 . iti saṃkāśāditvāt ṇyapratyayaḥ .) malinatvam . malinasya bhāva ityarthe ṣṇyapratyayena niṣpannam .. (yathā, rājataraṅgiṇyām . 1 . 178 .
     bhogayogena mālinyaṃ netuṃ madhyagato'pi saḥ .
     na śakyate sma paṅkena pratimendurivāmalaḥ ..
)

mālī, [n] puṃ, (mālā paṇyatvenāstyasya . mālā + brīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ .) mālākāraḥ . iti mālinīśabdadarśanāt .. sukeśarākṣasaputtraḥ . yathā --
     sukeśaputtrairbhagavan ! pitāmahavaroddhataiḥ .
     ahaṃ viṣṇurahaṃ rudro brahmāhaṃ devarāḍaham ..
     ahaṃ yamaśca varuṇaścandro'haṃ ravirapyaham .
     iti mālī sumālī ca mālyavāṃścaiva rākṣasaḥ .
     bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ ..
iti rāmāyaṇe uttarakāṇḍe 6 sargaḥ .. (asthimālā astyasyetīniḥ . mahādevaḥ . yathā, mahābhārate . 13 . 17 . 60 .
     vyālarūpo guhāvāsī guho mālī taraṅgavit . mālā astyasyetīniḥ . mālāyukte, tri . yathā, rāmāyaṇe . 2 . 56 . 6 .
     ādīptāniva vaidehi ! sarvataḥ puṣpitānnagān .
     svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye ..
)

māluḥ, puṃ, (mṝ + tro raśca laḥ . 1 . 5 . ityatra bāhulakāt ñuṇ . ityujjvaladattoktyā ñuṇ .) patralatā . nārī . iti medinī . le, 45 ..

[Page 3,717a]
māludhānaḥ, puṃ, (mālu maraṇaṃ vidadhātīti . dhā + lyuḥ .) mātulāhiḥ . ityamaraḥ . 1 . 8 . 6 . māluyā sāpa iti bhāṣā .. aṣṭanāgāntargatanāgaviśeṣaḥ . yathā --
     māladhānaścitrasarpe mahāpadme'pi dṛśyate . iti hārāvalī ..

māludhānī, strī, latābhedaḥ . iti medinī . ne, 203 ..

mālūkaḥ, puṃ, kṛṣṇārjakaḥ . iti rājanirghaṇṭaḥ ..

mālūraḥ, puṃ, (māṃ pareṣāṃ vṛkṣāntarāṇāṃ śriyaṃ prabhāvaṃ lunātīti . lūñ + bāhulakāt raḥ .) vilvavṛkṣaḥ . ityamaraḥ . 2 . 4 . 32 .. (yathā, naiṣadhe . 1 . 94 .
     sa vāranārīkucasañcitopamaṃ dadarśa mālūraphalaṃ pacelimam .) kapitthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vistvavṛkṣārthe paryāyo yathā -- vilvo mahākapitthākhyaḥ śrīphalo goharītakī . pūtivāto'tha māṅgalyo mālūraśca mahāphalam .. iti vaidyakaratnamālāyām ..
     vilvaḥ śāṇḍilyaśailūṣau mālūraśrīphalāvapi . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ca ..)

māleyā, strī, (mala + ḍhak ṭāp .) sthūlailā . iti ratnamālā .. (sthūlailāśabdai'syā viśeṣo jñeyaḥ ..)

mālyaṃ, klī, (māleva . mālā + caturvarṇāditvāt ṣyañ .) puṣpam . puṣpasrak . iti medinī . ye, 45 .. puṣpārthakamālyaśabdasya prayīgo yathā,
     yathā cālpena mālyena vāsitaṃ tilasarṣapam .
     na muñcati svakaṃ gagdhaṃ tadvat sūkṣmasya darśanam ..
iti mahābhārate mokṣadharme 105 adhyāyaḥ .. mūrdhvni nyastapuṣpadāma . ityamaraḥ . 2 . 7 . 135 .. asya paryāyādirmālāśabde draṣṭavyaḥ .. * .. (puṣpasragarthe guṇā yathā --
     vṛṣyaṃ saugandhyamāyuṣyaṃ kāmyaṃ puṣṭibalapradam .
     saumanasyamalakṣmīghnaṃ gandhamālyaniṣevaṇam ..
iti carake sūtrasthāne pañcame'dhyāye ..) mālyadānaphalaṃ yathā --
     gandhamālyairalaṅkāraistuṣṭā hṛṣṭāśca nityaśaḥ .
     gandhamālyapradā ye tu dānaniścayatatparāḥ ..
     dharmajñāḥ satyaśīlāśca sarvaduḥkhavivarjitāḥ .
     suciraṃ daivataiḥ sārdhaṃ krīḍanti hi mahāmune ! ..
iti vahnipurāṇam .. api ca . nārasiṃhe . jātīpuṣpasahasreṇa yacchenmālāṃ suśobhanām . vaiṣṇavo vidhivadbhaktyā tasya puṇyaphalaṃ śṛṇu .. kalpakoṭisahasrāṇi kalpakoṭiśatāni ca . vasedbiṣṇupure śrīmān viṣṇutulyaparākramaḥ .. jātīpuṣpakṛtāṃ mālāṃ karpūrapaṭavāsitām . nivedya devadevāya yatphalaṃ prāpnuyānnaraḥ . na tadbarṇayitu śakyamapi varṣaśatairapi .. skānde . mālatīkalikāmālāmīṣadvikasitāṃ hareḥ . dattvā śirasi viprendra ! vājimedhaphalaṃ labhet .. tatraiva . mālatīmālayā viṣṇuḥ pūjito yena kārtike . pāpākṣarakṛtāṃ mālāṃ paṭāt sauriḥ pramārjati .. sauriryamaḥ . viṣṇurahasye . svarṇalakṣādhikaṃ puṣpaṃ mālā koṭiguṇādhikā .. iti śrīharibhaktivilāse 7 vilāsaḥ .. * .. mālyagalasya bahirgamananiṣedho yathā --
     bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam .
     visṛjya vādaṃ kṛtvā vā praveśañca vivarjayet ..
iti kūrmapurāṇe upavibhāge 15 jadhyāyaḥ .. * .. svayaṃ mālyāpakarṣaṇaniṣedho yathā --
     nāśnīyāt sandhivelāyāṃ na gacchennāpi saṃviśet .
     na caiva pralikhedbhūmiṃ nātmanopaharet srajam ..
iti mānave 4 adhyāyaḥ .. na ca mālāṃ dhṛtāṃ svayamevāpanayet . arthādanyenāpanayedityuktam . iti kullūkabhaṭṭaḥ .. * .. keśavāhye mālyadhāraṇaniṣedho yathā --
     nahi garhyakathāṃ kuryāt bahirmālyaṃ na dhārayet .
     gavāñca yānaṃ pṛṣṭhena sarvathaiva vigarhitam ..
iti ca mānave 4 adhyāyaḥ .. keśakalāpādvahirmālyaṃ na dhārayediti kullūkabhaṭṭaḥ .. * .. svayaṃ mālyadhāraṇaniṣedho yathā -- svayaṃ mālyaṃ svayaṃ puṣpaṃ svayaṃ ghṛṣṭañca candanam . nāpitasya gṛhe kṣauraṃ śakrādapi haret śriyam .. iti karmalocanam .. * .. mālyacandanadānavidhiryathā --
     āmantrayitvā yo viprān gandhamālyaiśca mānavaḥ .
     tarpayecchraddhayā yuktaḥ sa māmarcayate sadā ..
iti vahnipurāṇam ..

mālyapuṣpaḥ, puṃ, (mālyākārāṇi puṣpāṇyasya .) śaṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mālyapuṣpikā, strī, (mālyapuṣpa + kan ṭāp . ata itvañca .) śaṇapuṣpī . iti rājanirghaṇṭhaḥ .. (guṇādayo'syāḥ śaṇapuṣpīśabde jñeyāḥ ..)

mālyavān, [t] puṃ, (mālya + matup . masya vaḥ .) parvataviśeṣaḥ . ityamaraḥ . 2 . 3 . 3 . mālyaṃ mālākāratā vidyate'tra mālyavān vatu . iti taṭṭīkāyāṃ bharataḥ .. sa ca ketumālelāvṛtavarṣayoḥ sīmāparvataḥ . nīlaniṣadhaparvataparyantavistāraḥ . iti siddhāntaśiromaṇiḥ .. (yathā, mahābhārate . 3 . 158 . 35 .
     upatasthurmahābhāgā mālyavantaṃ mahāgirim .) rākṣasaviśeṣaḥ . sa ca sukeśarākṣasāt grāmaṇīnāmakagandharvasya kanyāyāṃ devavatyāṃ jātaḥ . asya bhrātā sumālī tasya kanyāyāṃ nikaṣāyāṃ pulastyaputtraviśravaso rāvaṇo jātaḥ . iti rāmāyaṇe uttarakāṇḍe 5 sargaḥ .. (mālāviśiṣṭe, tri . yathā, mahābhārate . 1 . 171 . 31 .
     śiroruheṣu jagrāha mālyavatasu dhanañjayaḥ . striyāṃ ṅīp . nadībhedaḥ . yathā, rāmāyaṇe 2 . 56 . 35 .
     suramyamāsādya tu citrakūṭaṃ nadīñca tāṃ mālyavatīṃ sutīrthām .
     nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt ..
)

māllaḥ, puṃ, (malla + cāturārthakatvāt añ .) varṇasaṅkarajātiviśeṣaḥ . sa ca leṭāttīvarakanyāyāṃ jātaḥ . iti brahmavaivartapurāṇam ..

māllavī, strī, (malla + svārthe'ṇ . tasya vī gamanaṃ yatra .) mallayātrā . iti hārāvalī ..

māśabdikaḥ, tri, (mā ityāheti . māśabda + prāgvahateṣṭhak . 4 . 4 . 1 . ityatra .
     tadāheti māśabdādibhya upasaṃkhyānam . iti vārtikāt ṭhak .) niṣedhakartā . tatparyāyaḥ . pratiṣeddhā 2 . iti trikāṇḍaśeṣaḥ ..

māṣaḥ, puṃ, (māṣasya phalam . māṣa + aṇ . lup ca . 4 . 3 . 166 . ityasya phalapākaśuṣāmupasaṃkhyānam . iti kāśikokteraṇo lup . yadbā, masa + ghañ pṛṣodarāditvāt sādhuḥ .) vrīhibhedaḥ . māṣakalāi iti urid iti ca bhāṣā . tatparyāyaḥ . kuruvindaḥ 2 dhānyavīraḥ 3 vṛṣākaraḥ 4 māṃsalaḥ 5 balāḍhyaḥ 6 pitryaḥ 7 pitṛbhojanaḥ 8 . asya guṇāḥ . snigdhatvam . bahumalakaratvam . śoṣaṇatvam . śleṣmakāritvam . anuṣṇavīryatvam . jhaṭitiraktapittaprakopaṇatvam . vātaharatvam . gurutvam . balakaratvam . rocakatvam . svādutvam . śramasukhavatāṃ narāṇāṃ nityaṃ sevanīyatvam . iti rājanirghaṇṭaḥ .. api ca .
     māṣo guruḥ svādupākaḥ snigdho rucyo'nilāpahaḥ .
     uṣṇaḥ santarpaṇo balyaḥ śukralo vṛṃhaṇaḥ paraḥ ..
     bhinnamūtramalastanyamedapittakaphapradaḥ .
     gudakīlārditaśvāsapaṃktiśūlāni nāśayet ..
iti . kaphapittakarā māṣāḥ . iti ca bhāvaprakāśaḥ .. anyacca .
     māṣo bahumalo vṛṣyaḥ snigdhoṣṇo maghuro guruḥ .
     vātanudvṛṃhaṇo balyo medomāṃsakaphapradaḥ ..
iti rājavallabhaḥ .. māṣasūpena mūlakabhakṣaṇaṃ niṣiddhaṃ yathā --
     mūlakaṃ māṣasūpena madhunā ca na bhakṣayet .. iti ca rājavallabhaḥ .. caturdaśyāṃ ravivāre ca māṣabhakṣaṇaniṣedho yathā, cirarogī ca māṣake . iti .
     māṣamāmiṣamāṃsañca masūraṃ nimbapatrakam .
     bhakṣayedyo ravervāre saptajanmanyaputtrakaḥ ..
iti ca tithyāditattvam .. * .. parimāṇaviśeṣaḥ . māṣā iti bhāṣā . tata paryāyaḥ . māṣakaḥ 2 māsaḥ 3 . ityamarabharatau .. hemaḥ 4 dhānakaḥ 5 . sa ca māgadhamāne suśrutamate 5 guñjāparimāṇam . carakamate 6 . 8 guñjāparimāṇam . kāliṅgamāne suśrutamate 5 . 7 . 8 guñjāparimāṇam . iti bhāvaprakāśaḥ .. vaidyakāntare 10 guñjāparimāṇam . yathā --
     guñjābhirdaśabhirmāṣaḥ śāṇo māṣacatuṣṭhayam . iti vaidyakaparibhāṣā .. (māṣārthe yathā --
     dbātriṃśanmāṣakairmāṣaścarakasya tu taiḥ palam .
     carakārdhapalonmānaṃ carake daśaraktikaiḥ .
     māṣaiḥ palaṃ catuḥṣaṣṭyā yadbhavettattatheritam ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre .) jyotiḥsmṛtimate 12 guñjāparimāṇam . yathā,
     palaṃ tu laukikairmānaiḥ sāṣṭarattidvimāṣakam .
     tolakatritayaṃ jñeyaṃ jyotirjñaiḥ smṛtisammatam ..
iti tithyāditattvadhṛtavacanena palaṃ aṣṭarattikādhikamāṣadvayādhikatolakatrayam . etena māṣakaparimāṇaṃ dvādaśarattikaṃ bhavati .. * .. mūrkhaḥ . tvagdoṣabhedaḥ . iti medinī ṣe, 21 ..

māṣakaḥ, puṃ, (māṣaprakāraḥ . māṣa + sthūlādibhyaḥ prakāravacane kan . 5 . 4 . 3 . iti kan .) māsakaḥ . pañcarattikaparimāṇam . yathā . guñjāḥ pañcādyamāṣakaḥ . ityamaraḥ ..
     daśārdhaguñjaṃ pravadanti māṣaṃ māṣāhvayaiḥ ṣoḍaśabhiśca karṣam .. iti līlāvatī ca ..
     ṣaḍbhistu rattikābhiḥ syānmāṣako hemadhānakau .
     māṣo guñjābhiraṣṭābhiḥ saptabhirvā bhavet kvacit ..
iti bhāvaprakāśaḥ .. (bīhiviśeṣaḥ . tadarthe viṣayo yathā --
     dvātriṃśanmāṣakairmāṣaḥ . parimāṇārthe yathā --
     --suśrutasya tu māṣakaḥ .
     dvādaśabhirdhānyamāṣaiścatuḥṣaṣṭyā tu taiḥ palam ..
ityubhe vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..)

māṣakalāyaḥ, puṃ, (māṣasaṃjñaḥ kalāyaḥ śākapārthivavat samāsaḥ .) svanāmakhyātaśasyam . yathā . kalāyaśabdo viśeṣe sāmānye ca ataeva māṣakalāya ityādi prayogaḥ . ityamaraṭīkāyāṃ bharataḥ ..

māṣaparṇī, strī, (māṣasya parṇamiva parṇaṃ yasyāḥ . tato ṅīṣ .) vanamāṣaḥ . māṣāṇī iti bhāṣā . tatparyāyaḥ . hayapucchī 2 kāmbojī 3 mahāsahā 4 . ityamaraḥ . 2 . 4 . 138 .. siṃhapucchī 5 ṛṣiproktā 6 kṛṣṇavṛntā 7 pāṇḍulomaśaparṇinī 8 . iti ratnamālā .. ārdramāṣā 9 māṃsamāṣā 10 maṅgalyā 11 hayapucchikā 12 haṃsamāṣā 13 aśvapucchā 14 pāṇḍurā 15 māṣaparṇikā 16 kalyāṇī 17 vajramūlī 18 śāliparṇī 19 visāriṇī 20 ātmodbhavā 21 bahuphalā 22 svayambhūḥ 23 sulabhā 24 ghanā 25 siṃhavinnā 26 viśācikā 27 . asyā guṇāḥ . tiktarasatvam . vṛṣyatvam . dāhajvarāpahatvam . śukravṛddhikāritvam . balyatvam . śītalatvam . puṣṭivardhanatvañca . iti rājanirghaṇṭaḥ .. api ca bhāvaprakāśe .
     māṣaparṇī sūryaparṇī kāmbojī hayapucchikā .
     pāṇḍulomaśaparṇī ca kṛṣṇavṛntā mahāsahā ..
     māṣaparṇī himā tiktā rūkṣā śukrabalāśakṛt .
     madhurā grāhiṇī śoṣā vātapittajvarāsrajit ..


māṣabhaktabaliḥ, puṃ, (māṣaśca bhaktañca tadyukto baliḥ .) māṣataṇḍuladadhimiśritapūjopahāraviśeṣaḥ . atra kecit haridrāghṛtamadhvapi miśrayanti . yathā . eṣa māṣabhaktabaliḥ .
     oṃ jaya tvaṃ kāli ! sarveśe sarvabhūtasamāvṛte .
     rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa śivapriye ! ..
oṃ kālyai namaḥ . prārthanāmantro yathā --
     oṃmātarmātarvare durge sarvakāmārthasādhini ! .
     anena balidānena sarbān kāmān prayaccha me ..
iti kṛtyatattvam .. bhūtebhyo'pyayaṃ balirdeyaḥ ..

māṣavardhakaḥ, puṃ, (māṣaṃ vardhayatīti . vṛdha + ṇic ṇvul .) svarṇakāraḥ . iti śabdamālā ..

māṣaśaḥ, [s] vya, pratimāṣam . māṣaṃ māṣaṃ dadāti ityarthe śaspratyayena niṣpannam . iti siddhāntakaumudī ..

māṣādaḥ, puṃ, (māṣamattīti . ad + aṇ .) kacchapaḥ . iti śabdaratnāvalī .. māṣabhakṣake, tri ..

māṣīṇaṃ, klī, (māṣāṇāṃ bhavanaṃ kṣetram . māṣa +
     vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ . 5 . 2 . 4 . iti yat pakṣe khañ .) māṣakṣetram . yathā --

māṣyaṃ, klī, (māṣāṇāṃ bhavanaṃ kṣetram . māṣa +
     vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ . 5 . 2 . 4 . iti yat pakṣe khañ .) māṣakṣetram . yathā --
     tilyatailīnavanmāṣomāṇubhaṅgāddvirūpatā . ityamaraḥ .. yathā tilasya kṣetraṃ tilyaṃ tailīnañca bhavati tathā māṣādīnāmapi dbirūpatā dvairūpyaṃ bhavati . iti taṭṭīkāyāṃ bharataḥ ..

mās, puṃ, (māṅa + māne sarvadhātubhyo'sun . 4 . 188 . ityasun .) candraḥ . (yathā, ṛgvede . 10 . 12 . 7 .
     sūrye jyotiradadhurmāsyaktūn paridyotaniṃ carato ajasrā .. māsi candramasi . iti tadbhāṣye sāyaṇaḥ .. mīyate'neneti . mā + candre mo ḍit . uṇā° 4 . 227 . ityatra bāhulakāt kevalādapi mo'siḥ . ityujjvalodattokterasiḥ .) māsaḥ . iti medinī . se, 7 .. asya prathamaikavacanāntarūpaṃ māḥ .. (yathā, manau . 2 . 34 .
     caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt .
     ṣaṣṭhe'nnaprāśanaṃ māsi yadveṣṭaṃ maṅgala kule ..
māṃse, klī . yathā, ṛgvede . 5 . 29 . 8 .
     trīyacchatā mahiṣāṇāmagho māstrīsarāṃsi maghavā somyāpāḥ . māḥ māṃsāni . iti tadbhāṣye sāyaṇaḥ ..)

māsaḥ, puṃ, (mas parimāṇe + bhāve ghañ .) māṣaparimāṇam . ityamaraṭīkāyāṃ bharataḥ . māṣā iti bhāṣā .. (masyate parimīyate asāvanenaveti mas + ghañ .) śuklakṛṣṇapakṣadbayātmakaḥ kālaḥ . sa ca pauṣamāghādidbādaśasaṃjñakaḥ . ityamaraḥ . 1 . 4 . 12 .. māścandrastasyāyaṃ māsaḥ ṣṇaḥ . cāndramāsasyeyaṃ vyutpattiḥ . saurādiṣu tu masyate parimīyate'nenāsau vā māsaḥ . masirya ī parimāṇe ghañ . māḥ sānto'pi . māstu māso'pi dṛśyate . iti haḍḍaḥ . iti bharataḥ .. * .. smṛtimate'pi pauṣādidvādaśasaṃjñakaḥ . yathā --
     cakravat parivarteta sūryaḥ kālavaśādyataḥ .
     ataḥ sāṃvatsaraṃ śrāddhaṃ kartavyaṃ māsacihnitam ..
     māsacihnantu kartavyaṃ pauṣamāghādyameva hi .
     yatastatra vidhānena sa māsaḥ parikīrtitaḥ ..
iti laghuhārītaḥ .. kārtikādidbādaśasaṃjñako'pi . yathā --
     antyopāntyau tribhau jñeyau phālgunaśca tribho mataḥ .
     śeṣā māsā dvibhā jñeyāḥ kṛttikādivyavasthayā ..
sa ca caitrādidbādaśasaṃjñakaśca . yathā vyaktaṃ brahmapurāṇam . caitre māsi jagadbrahmā sasarja prathame'hani . śuklapakṣe samagrantu tadā sūryodaye sati .. pravartayāmāsa tadā kālasya gaṇanāmapi . grahānrāśīnṛtūn māsān vatsarān vatsarādhipān . ityanena māsartuvatsarāṇāṃ cāndratvamuktam . brahmasiddhānte'pi .
     caitrasitāderudayādbhānorvarṣartumāsayugakalpāḥ .
     sṛṣṭyādau laṅkāyāmiha pravṛttā dinairvatsa ..
caitrasitādeścaitraśuklapratipadastāmārabhyetyarthaḥ .. api ca .
     mīnādistho raviryeṣāmārambhaprathamakṣaṇe .
     bhavette'bde cāndramāsāścaitrādyā dvādaśa smṛtāḥ ..
cāndrasāvanasauranākṣatrabhedena sa ca caturvidhaḥ . śuklapratipadādidarśāntaścāndraḥ . tatra cāndro'pi dvividhaḥ . śuklapratipadādidarśānto mukhyaḥ . kṛṣṇapratipadādipaurṇamāsyanto gauṇaḥ . yatkiñcittriṃśattithyātmakaśceti dvividho gauṇaḥ . triṃśadahorātrātmakaḥ sāvanaḥ . ādityaikarāśibhogāvacchinnaḥ sauraḥ . saptaviṃśatinakṣatrāvacchinnastriṃśannākṣatradinātmakaśca nākṣatraḥ . tathā ca brahmasiddhānte .
     cāndraḥ śuklādidarśāntaḥ sāvanastriṃśatā dinaiḥ .
     ekarāśau raviryāvat kālaṃ māsaḥ saṃbhāskaraḥ ..
     sarvarkṣaparivartaistu nākṣatra iti cocyate ..
sūryasiddhānte .
     nāḍīṣaṣṭyā tu nākṣatramahorātraṃ pracakṣate .
     tattriṃśatā bhavenmāsaḥ sāvano'rkodayaistathā ..
     aindavastithibhistadvat saṃkrāntyā saura ucyate ..
tattriṃśatā nākṣatradinatriṃśatā māso nākṣatramāsaḥ . tathā triṃśatā .. * .. smārtaśūlapāṇimate mukhyacāndra eva māsapadaśakyaḥ . jīmūtavāhanamate saura eva śakyaḥ . cāndrapramāṇaṃ prāguktam . saurapramāṇantu . saurāstu māghādayo dbādaśa eva śrautāḥ . tathā ca śrutiḥ . tapastapasyau śaiśirāvṛtuḥ . madhuśca mādhavaśca vāsantikāvṛtuḥ . śukraśca śuciśca graiṣmāvṛtuḥ . athaitadudagayanaṃ devānāṃ dinam . nabhāśca nabhasyaśca vārṣikāvṛtuḥ . iṣaśca ūrjaśca śāradāvṛtuḥ . sahāśca sahasyaśca haimantikāvṛtuḥ . athaitaddakṣiṇāyanaṃ devānāṃ rātririti . atrāyanasya sauratvena tadghaṭakatapastapasyādīnāmapi saura parateti . ato bhūyasāmanurodhena vaiśākhādayaḥ sauravācino'vadhāryante . iti malamāsatattvam .. api ca .
     meṣasthityā ravermāso vaiśākho'bdamukhaḥ smṛtaḥ . iti saṅketakaumudī .. atha karmaviśeṣe māsaviśeṣādiḥ . tatra pitāmahaḥ .
     ābdike pitṛkṛtye ca māsaścāndramasaḥ smṛtaḥ .
     vivāhādau smṛtaḥ sauro yajñādau sāvano mataḥ ..
prathamādipadaṃ yātrāgrahacāraparam . yat karma sūryabhogyarāśyullekhena yacca viśiṣyodagayanādi vihitaṃ tatparañca ayanasya sauramāsaghaṭitattvāt . tacca cūḍopanayanādi . dbitīyādipadaṃ satrabhṛtivṛdbiprāyaścittāyurdāyāśaucagarbhādhānapuṃsavanasīmantonnayananāmakaraṇānnaprāśananiṣkramaṇacūḍādiparam . tathā ca viṣṇudharmottare .
     adhvāyanañca grahacārakarma saureṇa māsena sadādhyavasyet .
     satrāṇyupāsyānyatha sāvanena laukyañca yat syādvyavahārakarma ..
adhvāyanaṃ adhvagamanaṃ yātreti yāvat .. * .. atha saurādimāsavihitakarmāṇi .
     vivāhotsavayajñeṣu sauraṃ māsaṃ praśasyate .
     pārvaṇe tvaṣṭakāśrāddhe cāndramiṣṭaṃ tathābdike ..
atra yajñapadamudagayanādivihitapaśuyāgābhiprāyaṃ pitāmahoktantu viṣṇudharmottaroktasatraparam . gargaḥ .
     āyurdāyavibhāgaśca prāyaścittakriyā tathā .
     sāvanena tu kartavyā mantrāṇāmapyupāsanā ..
sūryasiddhānte .
     sūtakādiparicchedo dinamāsābdapāstathā .
     madhyamagrahabhuktiśca sāvanena prakīrtitā ..
madhyamagrahabhuktirjyotirgaṇanā prasiddhā .. * .. nākṣatramāsaprayojanaṃ viṣṇudharmottare .
     nakṣatrasatrāṇyayanāni cendormāsena kuryādbhagaṇātmakena . nakṣatrasatrāṇi māsasādhyayāgaviśeṣarūpāṇi yājñikaprasiddhāni . indorayanāni somāyanākhyasatrāṇi . iti samayaprakāśaḥ .. evaṃ janmanakṣatre śanibhaumavāre phalaṃ nākṣatramāsena yogyatvāt . yathā, malamāsatattve .
     janmanyṛkṣe yadi syātāṃ vārau bhaumaśanaiścarau .
     sa māsaḥ kalmaṣo nāma manoduḥkhapradāyakaḥ ..
malamāsavivaraṇaṃ malamāsaśabde draṣṭavyam .. * .. atha māsakṛtyam .
     āṣāḍhaśuklaikādaśyāṃ kuryāt svāpaṃ mahotsavam .
     āṣāḍhe ca rathaṃ kuryāt śrāvaṇe śravaṇāvidhim ..
     bhādre ca janmadivase upavāsaparo bhavet .
     prasuptañca pārivartamāśvine māsi kārayet ..
     utthānaṃ śrīhareḥ kuryādanyathā viṣṇudrohakṛt .
     śubhe caivāśvine māsi mahāmāyāñca pūjayet ..
     kārtike māsi yat kṛtyaṃ śṛṇu devi varānane ! .
     saptavartyāḥ pramāṇena dīpaḥ syāccaturaṅgulaḥ ..
     pakṣānte ca prakartavyā dīpamālā baliḥ śubhā .
     mārgaśīrṣe site pakṣe ṣaṣṭhīñca sitavastrakaiḥ ..
     pūjayejjagadīśañca tūlavastrairviśeṣataḥ .
     pauṣe puṇyābhiṣekañca varjayeccandanaṃ tathā ..
     saṃkrāntyāṃ māghamāse ca sādhivāsitataṇḍulān .
     nivedya viṣṇave bhaktyā imaṃ mantramudīrayet ..
     jīvanaṃ sarvabhūtānāṃ janakastvaṃ jagadguro ! .
     tanmāyālīnatā prāptā tvayaiva janitā prabho ! ..
     karpūrākṛtidravyāṇi ghṛtāktāni nivedayet .
     brāhmaṇān bhojayedbhaktyā devadevapuraḥsthitān ..
     abhyarcya bhagavadbhaktyā dvijāṃśca bhagavaddhiyā .
     ekasmin bhojite bhakte koṭirbhavati bhaktitaḥ ..
     viprabhojanamātreṇa vyaṅgaṃ sāṅgaṃ bhaveddhruvam .
     pañcamyāṃ śuklapakṣe tu snāpayitvā ca keśavam ..
     pūjayedbhagavadbhaktyā cūtapallavasammitaiḥ ..
     phalgucūrṇaiśca vividhairvāsitaiḥ paṭavāsitam .
     kānanaṃ ramaṇīyañca pradīptadīpadīpitam ..
     drākṣekṣurambhājambīranāgaraṅgakapūgakam .
     nārikelañca dhātrī ca vaṃśatālaharītakī ..
     anyaiśca vṛkṣaṣaṇḍaiśca sarvartakusumācitam .
     puṣpaiśca vividhaiścaiva phalapuṣpasamanvitam ..
     vitānaiḥ kusumodyānairvāripūrṇaghaṭaistathā .
     cūtaśākhopaśākhābhiḥ śobhitaṃ chatracāmaraiḥ ..
     viśeṣataḥ kaliyuge dolotsavo vidhīyate .
     phālgune ca caturdaśyāmaṣṭame yāmasaṃjñake ..
     athavā paurṇamāsyāntu pratipatsandhisammitau .
     pūjayedbidhivadbhaktyā phalgucūrṇaiścaturvidhaiḥ ..
     sitaraktairgaurapītaiḥ karpūrādivimiśritaiḥ .
     haridrākṣārayogācca raṅgaramyairmanoharaiḥ ..
     anyairvā raṅgaramyaiśca prīṇayet parameśvaram ..
     ekādaśyāṃ samārabhya pañcamyantaṃ samāpayet .
     pañcāhāni tryahāṇi syurdolotsavo vidhīyate ..
     dakṣiṇābhimukhaṃ kṛṣṇaṃ dolayānaṃ sakṛnnarāḥ .
     dṛṣṭvāparādhanicayairmuktāste nātra saṃśayaḥ ..
     nikṣipya jalamātre tu māse mādhavasaṃjñite .
     sauvarṇapātre tāmre vā raupye vā mṛṇmaye'pi vā ..
     toyasthaṃ yo'rcayeddevaṃ śālagrāmasamudbhavam .
     pratyahaṃ māṃ mahābhāge ! tasya puṇyaṃ na gaṇyate ..
     damanāropaṇaṃ kṛtvā śrīviṣṇau ca samarpayet .
     vaiśākhyāṃ śrāvaṇe bhādre kartavyañca tadarpaṇam ..
     vaiśākhe ca tṛtīyāyāṃ jalamadhye viśeṣataḥ .
     athavā maṇḍape kuryāt maṇḍale vā bṛhaddhvaje ..
     sugandhacandanenāṅgasupuṣṭāṅgo dine dine .
     yathā prayatnataḥ kāryaḥ kṛśāṅgo naiva pūjitaḥ ..
     candanāgurukastūrīkuṣṭhaṃ kuṅkumarocanā .
     jaṭāmāṃsī vacā caiva viṣṇorgandhāṣṭakaṃ tathā .
     etairgandhayutaiścāpi hareraṅgāni lepayet ..
     ghṛṣṭañca tulasīkāṣṭhaṃ karpūrāguruyogataḥ .
     athavā keśarairyojyaṃ haricandanamucyate ..
     asmin kāle kṛṣṇabhaktyā ye prapaśyanti mānavāḥ ..
     na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi ..
     sugandhimiśritaistoyaiḥ snāpayitvā jagadgurum .
     athavā puṣpamadhye ca sthāpayejjagadīśvaram ..
     bṛndāvanaṃ tatra kṛtvā upaskṛtaphalāni ca .
     viṣṇubhaktena yogyena bhojayettadaśeṣataḥ ..
     nārikelaphalaṃ nīraṃ koṣañcoddhṛtya dāpayet .
     kaṇṭāphalañca panasaṃ koṣamuddhṛtya dīyate ..
     yathā pacettathā dadyādyathāśakti niyogataḥ .
     dadhnā vimiśritañcānnaṃ ghṛtenāplutya dāpayet ..
     pācitaṃ piṣṭakaṃ dhāturaṣṭādaśa ghṛtena ca .
     tilaiśca tilasaṃmiśraiḥ phalaṃ śuddhañca dāpayet ..
     yadyadevātmanaḥ śreyastattadīśāya kalpayet .
     dattvā naivedyavastrādīnādadīta kathañcana .
     tyaktavyaṃ viṣṇumuddiśya tadbhaktebhyo viśeṣataḥ ..
     iti te kathitaṃ kiñcit samāsena maheśvari ! .
     goptavyañca prayatnena svayoniriva pārvati ! ..
iti pādme pātālakhaṇḍe 12 adhyāyaḥ ..

māsakaḥ, puṃ, māṣakaparimāṇam . yathā . guñjāḥ pañcādyamāsakaḥ . ityamaraḥ .. pañcaguñjāḥ kṛṣṇalāḥ ādyaḥ prathamo māsakaḥ . daśaguñjāpekṣayā ādyatvam . śāstrīyatvāt mukhyo māsa ityartho vā . masyate parimīyate'nena māsaḥ masirya ī parimāṇe parīṇāme ghañ svārthe kaḥ māso'yaṃ dantyāntaḥ . maṣa hiṃsārtho mūrdhanyāntastasmādghañ tena māṣo mūrdhanyānta iti jinendraprabhṛtayaḥ . ityamaraṭīkāyāṃ bharataḥ ..

māsajñaḥ, puṃ, dātyūhapakṣī . iti śabdaratnāvalī .. (māsaṃ jānātīti . jñā + kaḥ ..) māsajñātari, tri ..

māsanaṃ, klī, somarājī . iti śabdacandrikā ..

māsamānaḥ, puṃ, (māsairdvādaśabhirmānamasya .) vatsaraḥ . iti trikāṇḍaśeṣaḥ .. (māsasya mānam ..) māsaparimāṇe, klī ..

[Page 3,720a]
māsaraḥ, puṃ, (masa + ṇic + bāhulakāt aran .) bhaktasamudbhavamaṇḍaḥ . tatparyāyaḥ . ācāmaḥ 2 nisrāvaḥ 3 . ityamaraḥ . 2 . 9 . 49 ..

māsavartikā, strī, sarṣapīpakṣiviśeṣaḥ . iti śabdamālā ..

māsāntaḥ, puṃ, (māsasyāntaḥ .) amāvasyā . yathā --
     pakṣānte niṣphalā yātrā māsānte maraṇaṃ dhruvam . iti samayapradīpaḥ .. saṃkrāntidinam . yathā --
     māsānte mriyate kanyā tithyante syādaputtriṇī .
     nakṣatrānte ca vaidhavyaṃ viṣṭyāṃ mṛtyurdvayorbhavet ..
     māsānte dinamekantu tithyante ghaṭikādvayam .
     ghaṭikātritayaṃ bhānte vivāhe parivarjayet ..
iti ratnamālā ..

māsikaṃ, klī, (māse bhavam . māsa + kālāṭ ṭhañ . 4 . 3 . 11 . iti ṭhañ .) pretasya saṃvatsarābhyantare pratimāsīyamṛtasajātīyatithi kartavyaśrāddham . pratimāsakartavyakṛṣṇapakṣanimittaka śrāddham . tatparyāyaḥ . anvāhāryam 2 . ityamaraḥ . 3 . 7 . 31 .. māsi bhavaṃ māsikaṃ pārvaṇaśrāddhaṃ tatra anvāhāryaṃ vartate . pakṣaśeṣe amāvāsyāyāṃ deyatvāt . anu paścādāhniyate anvāhāryaṃ hasṛyvāsoriti ghyaṇ svārtheke anvāhāryakañca . akṛtasapiṇḍīkaraṇasya vatsarābhyantare pratimāsaṃ yat śrāddhaṃ tatrānvāhāryamiti kecit . ityamaraṭīkāyāṃ bharataḥ .. tayoḥ pramāṇam .
     ṣāṇmāsikābdike śrāddhe syātāṃ pūrbedyureva te .
     māsikāni svakīye tu divase dvādaśāpi ca ..
iti paiṭhīnasiḥ ..
     pitṝṇāṃ māsikaṃ śrāddhamanvāhāryaṃ vidurbudhāḥ .
     taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ ..
iti manuḥ . 3 . 123 .. * .. māsikakaraṇasya vyavasthā yathā . pīṭhacchatropānaharahitāni ihalokaṃ parityajya ityādi sarvaḥ surgandha ityādi śriyā devyā ityādi vanaspatirasa ityādimantracatuṣṭayarahitāni ca ādyaikoddiṣṭavat mṛtāhe mṛtāhe dvādaśa māsikāni kāryāṇi . ekādaśamāsābhyantare malamāsapāte trayodaśamāsikāni . ṣaṣṭhamāsābhyantare malamāsapāte'pi ṣaṣṭhamāsikapūrbatithāveva prathamaṣāṇmāsikam . tathā trayodaśamāsikasya pūrbatithau dvitīyaṣāṇmāsikam . evaṃ ṣāṇmāsikīllakhe prathamaṣāṇmāsikadbitīyaṣāṇmāsikatvenollekhaḥ . eṣāṃ madhye yat patitaṃ tat kṛṣṇaikādaśyāṃ amāvasyāyāṃ māsikāntaratithau vā kṛtvā prakṛtaṃ kartavyam . aśaucapatitañcettadaśaucānte kartavyam . ekādaśāhādiśrāddhāni katicit kṛtvā yadi mṛtastadā śeṣāṇyanyenādhikāriṇā samāpyāni .. * .. atha māsikaikoddiṣṭaśrāddhaprayogaḥ . pūrbadine nirāmiṣaikabhaktaḥ paradine snānādikaṃ kṛtvā ekoddiṣṭaśrāddhavihitakāle bhojyamutasṛjya kuśabrāhmaṇaṃ snāpayitvā vāstupuruṣādi pūjayitvā bhūmvāmipitṛbhyaḥ śrāddhāgrabhāgaṃ dattvā dakṣiṇāmukhaḥ anujñāṃ kuryāt . yathā adyāmuke māsi amukapakṣe amukatithau amukagotrasya pretasya amukadevaśarmaṇaḥ prathamamāsikaikoddiṣṭaśrāddhaṃ darbhamayabrāhmaṇe'haṃ kariṣye . oṃ kuruṣvetyuttaram . tato gāyattrīṃ japet . devatābhya ityādi tridhā paṭhet . tataḥ puṇḍarīkākṣaṃ smṛtvā mṛjjalena śrāddhīyadravyaṃ prokṣayet . rakṣārthamudakapūrṇapātramekadeśe sthāpayet . tataḥ oṃ amukagātra preta amukadevaśarmannetatte darbhāsanaṃ svadhā . ityanena brāhmaṇavāmapārśve dadyāt . apahatetyādinā tilān vikīrya jalaṃ spṛṣṭvā brāhmaṇāgrabhūmau kuśapatramekaṃ pātayitvā tadupari arghyapātraṃ saṃsthāpya oṃ pavitrāsi vaiṣṇavītyanenānakhacchinnaṃ oṃ viṣṇormanasā pūtamasītyanena prokṣitamekadalaṃ pavitraṃ tatpātre nidhāya oṃ śannodevīrityādimantreṇa jalaṃ dadyāt . tataḥ oṃ tilo'si somadaivatyo gosavo devanirmitaḥ . prannamadbhiḥ pṛktaḥ svadhayā pretān lokān prīṇāhi naḥ svāhā . ityanena tilān dattvā gandhapuṣpādinā arghyaṃ nirmāya kuśāntareṇācchādya tat kuśamudghāṭya brāhmaṇe pavitraṃ dattvā jalāntarañca dattvā puṣpāntareṇa śiraḥprabhṛtisarvagātrebhyo nama iti saṃpūjya tat pātraṃ vāmahastatale vinyasya dakṣiṇahastenācchādya oṃ yā divyā iti paṭhitvā oṃ amukagotra pretāmukadevaśarmannetatte'rghyaṃ svadhā . tataḥ oṃ amukagotra pretāmukadevaśarmannetāni te gandhapuṣpadhūpadīpācchādanāni svadhā . ityutsṛjya eṣa te gandhaḥ etatte puṣpaṃ eṣa te dhūpa eṣa te dīpaḥ etatte ācchādanam . tato brāhmaṇāgrabhūmau kuśādikamapanīya nairṛtimārabhya dakṣiṇāgrāntarekhayā vāmāvartena jalena catuṣkoṇamaṇḍalaṃ kṛtvā tatra bhojanapātraṃ nidadhyāt . tatra sāmiṣaṃ sarvamannādikaṃ pariveśya oṃ idaṃ viṣṇurityādimantreṇa annādāvanakhāṅguṣṭhaṃ nikṣipya oṃ apahatetyādinā tilān vikīrya brāhmaṇe jalagaṇḍūṣaṃ dattvā gāyattrīṃ japtvā anne madhu dattvā tadabhāve guḍaṃ dattvā ghṛtaṃ dattvā oṃ madhuvātetyādi madhu madhu madhviti ca paṭhitvā annamabhimantrya prokṣya brāhmaṇe jalagaṇḍūṣaṃ dattvā vāma hastenānnapātraṃ dhṛtvā oṃ amukagotra pretāmukadevaśarmannetatte sāmiṣānnaṃ sopakaraṇaṃ svathetyutsṛjet . idaṃ sāmiṣānnaṃ idaṃ haviḥ imā gaṅgāyā āpaḥ etānyupakaraṇāni yathāsukhaṃ vāgyataḥ sada . ityanena jalagaṇḍūṣaṃ dadyāt . tato gāyattrīṃ triḥ sakṛdvā oṃ madhuvātā ityādi madhu madhu madhviti oṃ annahīnamityādi ca paṭhet . kuśabrāhmaṇapakṣe punargāyattryādi paṭhet . oṃ yajñeśvaro havya ityādi oṃ yogīśvaramityādi yājñavalkyaślokatrayaṃ oṃ tadbiṣṇorityādi oṃ duryodhana ityādi oṃ yudhiṣṭhira ityādi sarvaṃ paṭhet . tato dakṣiṇāgrān kuśān bhūmau saṃsthāpya bhūmiṃ prokṣya sarvaprakāramannamuddhṛtya satilamekīkṛtya vāriṇāplutya oṃ agnidagdhāścetyādimantradvayena kuśopari vikiret . tato hastau prakṣālyācamya dakṣiṇakarṇaṃ spṛṣṭvā vā hariṃ smṛtvā brāhmaṇāya jalagaṇḍūṣaṃ dattvā pūrbavadgāyattrīṃ madhuvātā ityādikaṃ madhu madhu madhviti ca japtvā oṃ śeṣamannaṃ kva deyamityanujñāpya oṃ iṣṭāya dīyatāmityuttaraṃ gṛhītvā oṃ piṇḍadānamahaṃ kariṣye oṃ kuruṣvetyukte brāhmaṇasammukhe oṃ nihanmītyādinā nairṛtimārabhya dakṣiṇāgrarekhayā jalena vāmāvartena catuṣkoṇamaṇḍalaṃ kṛtvā pavitraṃ vāmahastāddakṣiṇahastena gṛhītvā vāmahastānvārabdhadakṣiṇapāṇinā dakṣiṇāgrāṃ rekhāṃ maṇḍalamadhyasthāne oṃ apahatetyādinihanmītyādimantrābhyāṃ kuryāt . taddarbhamuttarasyāṃ diśi kṣipet . rekhopari samūlān sāgrān kuśānāstīrya oṃ devatābhya iti paṭhitvā oṃ ehi preta saumya gambhīrebhiḥ pathibhiḥ pūrbiṇebhirdehyasmabhyaṃ draviṇeha bhadraṃ rayiñcanaḥ sarvavīraṃ niyaccha ityāvāhya tilāṃścāstīrṇakuśeṣu vikiret . tato vāmahastena satilajalaṃ gṛhītvā vāmahastāddakṣiṇahastena saṃgṛhya oṃ amukagotra pretāmukadevaśarmannavane nikṣva svadhā ityanena dadyāt tataḥ śrāddhaśeṣamannaṃ savyañjanaṃ madhvājyatilasaṃyuktaṃ sāmiṣaṃ gṛhītvā piṇḍaṃ kṛtvā oṃ madhuvātetyādi ṛktrayaṃ akṣannamītyādi ca paṭhitvā vilvapramāṇaṃ piṇḍaṃ satilaṃ dviguṇabhugnakuśatrayasahitaṃ vāmahastasthitapātrāddakṣiṇahastena gṛhītvā oṃ amukagotra pretāmukadevaśarmanneṣa te sāmiṣapiṇḍaḥ svadhā ityavanejanasthāne vāmahastānvārabdhadakṣiṇahastena dadyāt . tataḥ ācamya hariṃ smṛtvā piṇḍapātraṃ prakṣālya vāmahastāddakṣiṇahastena gṛhītvā prakṣālitajalaṃ oṃ amukagotra pretāmukadevaśarmannavane nikṣva svadhā iti piṇḍopari dadyāt . tataḥ oṃ atra preta mādayasva yathā bhāgamā vṛṣāyasva iti japtvā vāmāvartenodaṅmukho bhūtvā āgamanācchvāsaṃ dhṛtvā tenaiva pathā parāvartamānaḥ pretaṃ bhāsvaramūrtiṃ dhyāyan oṃ amīmadat preta yathā bhāgamā vṛṣāyiṣṭa iti dakṣiṇābhimukho bhavan japet . tataḥ śvāsaṃ tyajet . oṃ namaste preta preta namaste iti kṛtāñjalirjapet . oṃ gṛhānnaḥ preta dehi iti gṛhiṇīṃ paśyet . oṃ sadaste preta desma iti piṇḍaṃ paśyet . tato navamanavaṃ vā śuklavastradaśābhavaṃ sūtraṃ vāmahastāddakṣiṇahastena gṛhītvā oṃ etadvaḥ pratā vāsa iti paṭhitvā piṇḍopari nidadhyāt . tataḥ oṃ amukagotra pretāmukadevaśarmannetatte vāsaḥ svadhā . ityanenotsṛjet . tatastūṣṇīṃ piṇḍaṃ saṃpūjya oṃ vasantāyetyādimantreṇa ṣaḍṛtūnnamaskuryāt . tata oṃ susuprokṣitamastu iti brāhmaṇāgrabhūmimāsiñcet . oṃ śivā āpaḥ santa iti brāhmaṇe jala dadyāta . oṃ santviti prativacanama . oṃ saumanasyamastviti puṣpaṃ oṃ astviti prativacanama . oṃ akṣatañcāriṣṭañcāstu iti yavān dadyāt . oṃ astvityuttaram . tatastilājyamadhuyuktaṃ jalaṃ gṛhītvā oṃ amukagotrasya pretasyāmukadevaśarmaṇo dattamidamannapānādikamupatiṣṭhatām . oṃ upatiṣṭhatāmiti prativacanam . oṃ aghoraḥ preto'stu iti vadet . oṃ astviti prativacanam . oṃ gotraṃ no vardhatāmiti vadet . oṃ vardhatāmiti prativacanam . tataḥ piṇḍopari sapavitrakuśānāstīrya oṃ ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhāstha tarpayata me pretamityanena vāridhārayā siñcet . tataḥ oṃ adyetyādi amukagotrasya pretasya amukadevaśarmaṇaḥ kṛtaitatprathamamāsikaikoddiṣṭaśrāddhakarmaṇaḥ pratiṣṭhārthaṃ dakṣiṇāmidaṃ rajataṃ tanmūlyaṃ vā viṣṇudaivataṃ yathā nāmagotrāya brāhmaṇāyāhaṃ dadānīti dadyāt . tato dakṣiṇāṃ diśaṃ paśyan varaṃ yāceta . nātra pātramālabhya japet . nāśiṣaḥ prārthayediti pracetovacanādāśiṣaṃ na prārthayet . tataḥ oṃ devatābhya iti triḥ paṭet . oṃ abhiramyatāmiti visarjanam . oṃabhirato'smīti prativacanam . oṃ āmāvājeti pradakṣiṇavāridhārayā veṣṭayet piṇḍāṃstu go'javiprebhyo dadyādagnau jale'pi vā kṣipet . śrāddhīyadravyaṃ brāhmaṇāya dadyāt jale vā kṣipet . tato vāmadevyaṃ gāyet acchidrāvadhāraṇaṃ dīpācchādanaṃ viṣṇusmaraṇañca kuryāt . evaṃ prakāreṇa dvitīyādimāsikaṃ kartavyam . iti smārtabhaṭṭācāryakṛtaśrāddhaprayogatattvam .. * .. anyat śrāddhaśabde draṣṭavyam ..

māsikaḥ, tri, māsasambandhī . māsi bhava ityarthe ṣṇikpratyayena niṣpannaḥ .. (yathā, manau . 7 . 126 .
     paṇo deyo'vakṛṣṭasya ṣaḍutkṛṣṭasya vetanam .
     ṣāṇmāsikastathācchādo dhānyadroṇastu māsikaḥ ..
)

māsurī, strī, (masura + aṇ ṅīṣ .) śmaśruḥ . iti hemacandraḥ . 3 . 227 .. (mātṛbhagnī . yathā, brahmavaivarte . 1 . 10 . 145 .
     pitṛṣvasā piturbhagnī mātṛbhagnī ca māsurī .)

māsma, vya, (mā ca sma ca tayoḥ samāhāraḥ .) vāraṇam . tatparyāyaḥ . mā 2 alam 3 . ityamaraḥ . 3 . 4 . 11 . (yathā, rāmāyaṇe . 2 . 12 . 92 .
     māsma me bharataḥ kārṣīt pretakṛtyaṃ gatāyuṣaḥ .)

māha ṛ ña māne . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) ṛ amamāhat . ṛdanubandhasthāne ṣaṣṭhasvarānubandha ityake . ña māhati māhate . iti durgādāsaḥ ..

māhākulaḥ, tri, (mahākulasyāpatyamiti .) mahākulādañ khañau . 4 . 1 . 141 . iti aj .) mahākulodbhavaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

māhākulīnaḥ, tri, (mahākulasyāpatyamiti . mahākulādañkhañau . 4 . 1 . 141 . iti khañ .) mahākulodbhavaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

māhātmyaṃ, klī, (mahātmano bhāvaḥ iti . mahātman + vyañ .) mahātmatā . mahimeti yāvat . yathā, tithyāditattve .
     māhātmyaṃ bhagavatyāśca purāṇādiṣu kīrtitam .
     pāṭhastasya japaḥ proktaḥ paṭheddevīmanāstataḥ ..


māhānāmikaḥ, puṃ, (tadasya brahmacaryam . 5 . 1 . 94 . ityatra . māhā nāmnyādibhyaḥ ṣaṣṭhyantebhya upasaṃkhyānam .. mahānāmnyo nāma vidāmaghavan . ityādyā ṛcaḥ . tāsāṃ brahmacaryamasya iti ṭhañ . haradattastu bhasyāḍhe . iti puṃvadbhāvān māhānāmika ityāha . iti siddhāntakaumudī .) mahānāmnīṛcāvettā brāhmaṇaḥ . iti kecit ..

māhānāmnikaḥ, puṃ, (tadasya brahmacaryam . 5 . 1 . 94 . ityatra . māhā nāmnyādibhyaḥ ṣaṣṭhyantebhya upasaṃkhyānam .. mahānāmnyo nāma vidāmaghavan . ityādyā ṛcaḥ . tāsāṃ brahmacaryamasya iti ṭhañ . haradattastu bhasyāḍhe . iti puṃvadbhāvān māhānāmika ityāha . iti siddhāntakaumudī .) mahānāmnīṛcāvettā brāhmaṇaḥ . iti kecit ..

māhinaṃ, klī, (mahyate pūjyate asmin iti . mah + maherinaṇ ca . uṇā° . 2 . 56 . iti inaṇ .) rājyam . ityuṇādikoṣaḥ .. (maṃhanīye, tri . yathā, ṝgvede . 3 . 36 . 9 .
     indra ! yatte māhinaṃ datramasti . māhinaṃ maṃhanīyam . iti tadbhāṣye sāyaṇaḥ .. pravṛddhe ca . yathā, tatraiva . 1 . 56 . 6 .
     indra ! sadaneṣu māhinaḥ . māhinaḥ pravṛddhaḥ . iti tadbhāṣye sāyaṇaḥ ..)

māhiraḥ, puṃ, (mahyate pūjyate'sau . mah + bāhulakāt iraṇ .) indraḥ . iti trikāṇḍaśeṣaḥ ..

māhiṣikaḥ, puṃ, (mahiṣyai rocate'sau . mahiṣī + ṭhak .) mahiṣīpatiḥ . vyabhicāriṇyanuraktapatiḥ .. yathā --
     mahiṣītyucyate nārī yā ca syādvyabhicāriṇī .
     tāṃ duṣṭāṃ kāmayatiyaḥ sa vai māhiṣikaḥ smṛtaḥ ..
iti skānde kāśīkhaṇḍam .. mahiṣopajīvī .. (mahiṣī nārī paṇyamasyeti . mahiṣī + tadasya paṇyam . 4 . 4 . 51 . iti ṭhak .) bhagadvāropārjitastrīdhanopajīvī . yathā,
     mahiṣītyucyate nāryā bhagenopārjitaṃ dhanam .
     upajīvati yastasyāḥ sa vai māhiṣikaḥ smṛtaḥ ..
iti viṣṇupurāṇe 2 . 6 . 15 ślokasya ṭīkāyāṃ śrīdharasvāmī ..

māhiṣyaḥ, puṃ, (mahiṣyāṃ sāghuriti mahiṣī + ṣyañ .) varṇasaṅkarajātiviśeṣaḥ . sa ca kṣattriyādbaiśyāyāṃ jātaḥ . ityamaraḥ . 2 . 10 . 3 .. (yathā, yājñavalkyasaṃhitāyām . 1 . 92 .
     vaiśyāśūdryostu rājanyān māhiṣyograu sutau smṛtau ..)

māhendraḥ, puṃ, (mahendrasyāyam . mahendra + aṇ .) śubhadaṇḍaviśeṣaḥ . ravyādisaptavāreṣu vāyuvaruṇayamamāhendrāṇāmekaikadaṇḍā bhavanti . tatra varuṇamāhendrayordaṇḍau śubhau . vāyuyamayordaṇḍāvaśubhau . yathā,
     khyātaṃ vā va yamā sūrye mā vā va ya kalā nidhau .
     va ya mā vā kuje jñeyā mā vā va ya sudhāṃ śuje ..
     gurau vā va ya mā caiva mā vā va ya tathā bhṛgau .
     sūryaputtre ya mā vā va ghaṭīyugmaṃ śubhāśubham ..
     māhendre vijayo nityaṃ vāruṇe ca dhanāgamaḥ .
     vāyau ca bhramate nityaṃ yame'pi maraṇaṃ dhruvam ..
) iti sārasaṃgrahaḥ .. (māhendrakāyapuruṣasya lakṣaṇaṃ yathā --
     māhātmyaṃ śauryamājñā ca satataṃ śāstabuddhitā .
     bhṛtyānāṃ bharaṇañcāpi māhendraṃ kāyalakṣaṇam ..
iti suśrute śārīrasthāne caturtha'dhyāye .. mahendro devatāsyeti . mahendra + mahendrādghāṇau ca . 4 . 2 . 29 . iti aṇ . mahendradaivatye, tri . yathā, bhaṭṭikāvye . 15 . 93 .
     avibhrajattataḥ śastramaiṣīkaṃ rākṣaso raṇe .
     tadapyadhvasadāsādya māhendraṃ lakṣmaṇeritam ..
) mahendrasambandhini ca . (yathā, raghau . 12 . 86 .
     mātalistasya māhendraṃ hyāmumoca tanucchadam ..)

māhendrī, strī, (mahendrasyeyam . mahendra + aṇ . striyāṃ ṅīṣ .) indrāṇī . iti śabdaratnāvalī .. gauḥ . iti rājanirghaṇṭaḥ ..

māheyaḥ, tri, (mahī + ḍhak) mahyā apatyam . iti mugdhabodhavyākaraṇam .. (janapadabhede, puṃ . yathā, mahābhārate . 6 . 9 . 48 .
     kuṭṭāḥ parāntā māheyāḥ kakṣāḥ sāmudraniṣkuṭāḥ .. maṅgalagrahaḥ . yathā, samayāmṛte .
     kaphapittasamudbhūtāṃ śiraḥpīḍāṃ bhayāvahām .
     māheyaḥ kurute śokaṃ budhasyāntardaśāṃ gataḥ ..
)

māheyī, strī, (mahyāḥ surabhyāḥ apatyamiti . mahī + nadyādibhyo ḍhak . 4 . 2 . 97 . iti ḍhak . striyāṃ ṅīṣ .) gauḥ . ityamaraḥ . 2 . 9 . 60 .. (yathā, mahābhārate . 4 . 16 . 10 .
     sarvaśveteva māhethī vane jātā trihāyaṇī .
     upātiṣṭhata pāñcālī vāsiteva mahāvṛṣam ..
asyāḥ paryāyo yathā --
     surabhiḥ saurabheyī ca māheyī gaurudāhṛtā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

māheśī, strī, (maheśasyeyam . maheśa + aṇ + striyāṃ ṅīṣ .) durgā . yathā --
     mahādevāt samutpannā mahāntairīkṣyate yataḥ .
     māheśvaryā tanuryasyā māheśī tena sā smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ .. (maheśena kṛtamityaṇ . klī, vyākaraṇaviśeṣaḥ .
     yānyujjahāra māheśād vyāso vyākaraṇārṇavāt .
     tāni kiṃ padaratnāni santi pāṇinigoṣpade ..
ityudbhaṭaḥ ..)

[Page 3,722a]
māheśvarī, strī, (maheśvarasyayam . maheśvara + aṇ . ṅīṣ .) yavatiktā . iti rājanirghaṇṭaḥ . durgā .. (yathā, mahābhārate . 14 . 43 . 14 .
     bhagadevānuyātāyāṃ sarvāsāṃ vāmalocanā .
     māheśvarī mahādevī prīcyate pārvatī hi sā ..
) mātṛ-bhedaḥ . iti śabdaratnāvalī .. (yathā, mantrakoṣe . 6 . oṃ hrīṃ namo bhagavati māheśvari annapūrṇe svāhā .) viṣṇuḥ . yathā -- kanyā ucuḥ ..
     kastvaṃ vibhrājase kāntyā keyaṃ vā navaviprabhā .
     konvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ ..
     niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ .
     vyājahāra mahāyogī bhūtādhipatiravyayaḥ ..
     ayaṃ nārāyaṇo gaurī jaganmātā sanātanaḥ .
     vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ ..
     na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ .
     eko'yaṃ devadevātmā bhavānī viṣṇureva ca ..
     ahaṃ hi niṣkriyaḥ śāntaḥ kevalo nityavigrahaḥ .
     māmeva keśavaṃ devamāhurdevīmathāmbikām ..
     eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca .
     kartā kārayitā viṣṇurbhaktimuktiphalapradaḥ ..
     bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk .
     sraṣṭā dhātā vāsudevo viśvātmā viśvatomukhaḥ ..
     kūṭastho hyavaro vyāpī yogī nārāyaṇaḥ svayam .
     tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam ..
     eṣā māheśvarī gaurī mama śaktirnirañjanā .
     śāntā satyā sadānandā paraṃ padamiti śutiḥ ..
     asyāḥ sarvamidaṃ jātamatraiva layameṣyati .
     eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ ..
iti kaurme 14 adhyāyaḥ .. (pīṭhasthānabhedaḥ . iti devībhāgavate . 7 . 30 . 72 . maheśvareṇa kṛtam . maheśvara + aṇ . klī . upapurāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 16 .
     māheśvaraṃ bhāgavataṃ vāśiṣṭhañca savistaram .
     etānyupapurāṇāni kathitāni mahātmabhiḥ ..
maheśvarasambandhini, tri . yathā, mārkaṇḍeye . 109 . 71 .
     brāhmī māheśvarī caiva vaiṣṇavī caiva te tanuḥ .
     tridhā yasya svarūpantu bhānorbhāsvān prasīdatu ..
)

mi ḍu ña na kṣepe . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-aniṭ .) ḍu mitrimam . ña na minoti minute . iti durgādāsaḥ ..

miccha, śa bādhe . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) śa micchatī micchantī . bādho vihatiḥ . iti durgādāsaḥ ..

mitaḥ, tri, (mā + ktaḥ dyatisyatimāsthāmitti kiti . 7 . 4 . 40 . ityākārasyekārādeśaḥ .) parimitaḥ . śabditaḥ . kṣiptaḥ . iti mādhātomidhātośca ktapratyayena niṣpannam .. (yathā, bhāgavate . 8 . 13 . 36 .
     rājaṃścaturdaśaitāni trikālānugatāni te .
     proktānyebhirmitaḥ kalpo yugasāhasraparyayaḥ ..
yathā ca naiṣadhacarite . 9 . 8 .
     mitañca sārañca vaco hi vāgmitā ..)

mitaṅgamaḥ, puṃ, strī, (mitaṃ parimitaṃ gacchatīti . gama + priyavaśevadaḥ khac . 3 . 2 . 38 . ityatra khac prakaraṇe gameḥ supyupasaṃkhyānam . iti kāśikokteḥ khac . mum ca .) hastī . iti siddhāntakaumudī .. parimitagāmini, tri ..

mitadruḥ, puṃ, (mitaṃ dravatīti . dru + harimitayordruvaḥ . uṇā° 1 . 35 . iti kuḥ . sa ca ḍit .) samudraḥ . iti hemacandraḥ . 4 . 139 .. (parimitagatau, tri . yathā, ṛgvede . 4 . 6 . 5 . paritmanā mitadrureti hotāgnirmandro madhuvacā ṛtā vā . mitadruḥ parimitagatiḥ san . iti tadbhāṣye sāyaṇaḥ .. mitamārge ca . yathā, atraiva . 10 . 64 . 6 .
     teno arvantohavanaśrutohavaṃ viśve śṛṇvantu vājino mitadravaḥ .
     mitadravo mitamārgāḥ adhvānaṃ paricchindantaḥ . iti tadbhāṣye sāyaṇaḥ ..)

mitampacaḥ, tri, kṛpaṇaḥ . ityamaraḥ .. 3 . 2 . 48 .. (mitaṃ parimitaṃ pacatīti . mita + pac + mitanakhe ca . 3 . 2 . 34 . iti khaś . arurdbiṣadajantasya mum . 6 . 3 . 63 . iti mum ca .) parimitapākakartā ca ..

mitāśanaḥ, tri, parimitabhojī . mitamaśnāti yaḥ iti vyutpattyā kartari (lyu) anapratyayena niṣpannaḥ ..

mitiḥ, strī, (mīyate iti . mā + bhāve ktin .) mānam . vijñānam . avacchedaḥ . iti śabdaratnāvalī .. (yathā, kusumāñjalau . 46 . 4 .
     mitiḥ samyak paricchittiḥ ..)

mittraṃ, klī, (minoti mānaṃ karoti iti . amicimidiśasibhya ktraḥ . uṇā° 4 . 163 . iti ktraḥ .) śatroḥ param . ityamaraḥ . 2 . 8 . 9 .. ataḥ śatroḥ paramavasthito rājā mittraṃ upakāritvāt . medyati snihyatīti trāsusiti traḥ nipātāt guṇābhāvaḥ . dbitakāraṃ ekatakārañcetyeke . iti taṭṭīkāyāṃ bharataḥ .. api ca .
     rājā śatruriti khyāta ekārthābhiniveśataḥ .
     bhūmyaikāntarito rājā sa mittraṃ mittrakāryataḥ ..
iti śabdaratnāvalī ..

mitraṃ, klī, bandhuḥ . mitā iti bhāṣā . tatparyāyaḥ . sakhā 2 suhṛt 3 . ityamaraḥ . 2 . 8 . 12 .. māyayati jānāti sarvaṃ mitraṃ mī ki gatyāṃ nāmnīti ḍitraḥ mitramajahalliṅgam . nipātāttasya dvitve dvitakārañca . iti taṭṭīkāyāṃ bharataḥ .. taccaturvidham . sahārthaḥ 1 bhajamānaḥ 2 sahajaḥ 3 kṛtrimaḥ 4 . iti mahābhārate rājadharmaḥ .. * .. mitratvotpattiryathā --
     na kaścit kasyacinmitraṃ na kaścit kasyacidripuḥ .
     kāraṇādeva jāyante mitrāṇi ripavastathā ..
varjyamitraṃ yathā -- kubhāryāñca kumitrañca kurājānaṃ kusauhṛdam . kubandhuñca kudeśañca dūrataḥ parivarjayet .. kumitre nāsti viśvāsaḥ kurāje nāsti jīvitam .. parokṣe kāryahantāraṃ pratyakṣe priyavādinam . varjayettādṛśaṃ mitraṃ māyāmayamarintathā .. viśvastasyaiva mitratvaṃ yathā --
     sā śrīryā na madaṃ kuryāt sa sukhī tṛṣṇayojjhitaḥ .
     tanmitraṃ yasya viśvāsaḥ puruṣaḥ sa jitendriyaḥ ..
iti gāruḍe 13 . 14 . 15 . adhyāyāḥ .. * .. mitrapraśaṃsādiryathā --
     yasya mitreṇa saṃbhāṣo yasya mitreṇa saṃsthitiḥ .
     yasya mitreṇa saṃlāpastato nāstīha puṇyavān ..
     yāni kāni ca mitrāṇi kartavyāni śatāni ca .
     paśya mūṣikamitreṇa kapotā muktabandhanāḥ ..
     parokṣe kāryahantāraṃ pratyakṣe priyavādinam .
     varjayettādṛśaṃ mitraṃ viṣakumbhaṃ payomukham ..
     yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ .
     yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ ..
     aputtrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca .
     mūrkhasya ca diśaḥ śūnyāḥ sarvaśūnyā daridratā ..
iti hitopadeśaḥ ..

mitraḥ, puṃ, sūryaḥ . ityamaraḥ . 1 . 3 . 30 .. (yathā, goḥ rāmāyaṇe . 2 . 25 . 22 .
     svasti mitraḥ sahādityaiḥ svasti rudrā diśantu te ..) dvādaśādityānāmanyatamaḥ . yathā, mahābhārate . 1 . 65 . 15 .
     dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca . marutāmanyatamaḥ . yathā, harivaṃśe . 196 . 52 .
     marutvatī marutvanto devānajanayat sutān .
     agniścakṣurhavirjyotiḥ sāvitro mitra eva ca ..
vaśiṣṭhasya ūrjāgarbhajātaḥ puttrabhedaḥ . yathā, bhāgavate . 4 . 1 . 37 . citraketuḥ surociśca virajā mitra eva ca . ulvaṇo vasubhṛdyāno dyumān śaktyrādayo'pare ..)

mitrayuḥ, tri, (mitraṃ yātīti . yā + kyācchandasi . 3 . 2 . 170 . iti uḥ .) mitravatsalaḥ . iti hemacandraḥ . 3 . 153 ..

mitrayuḥ, puṃ, (mitraṃ yātīti . yā + mṛgayvādayaśca . uṇā° 1 . 38 . iti kuḥ . nipātitaśca .) lokayātrikaḥ . ityuṇādikoṣaḥ . saṃkṣiptasāroṇādivṛttiśca .. (ṛṣibhedaḥ salomaharṣaṇaśiṣyaḥ . yathā, viṣṇupurāṇe . 3 . 6 . 18 . sumatiścāgnivarcāśca mitrayuḥ śāṃśapāyanaḥ ..)

[Page 3,723a]
mitrayuddhaṃ, klī, (mitreṇa saha yuddham .) suhṛtsaṃgrāmaḥ . tatparyāyaḥ . maitreyikā 2 . iti trikāṇḍaśeṣaḥ ..

mitralabdhiḥ, strī, puṃ, (mitrasya labdhiḥ . yadvā . mitrasya labdhiryasmāt .) suhṛtprāptiḥ . yathā, hitopadeśe .

mitralābhaḥ, strī, puṃ, (mitrasya labdhiḥ . yadvā . mitrasya labdhiryasmāt .) suhṛtprāptiḥ . yathā, hitopadeśe .
     mitralābhaḥ suhṛdbhedo vigrahaḥ sandhireva ca ..

mitravatsalaḥ, tri, (mitrasya mitre vā vatsalaḥ .) mitrapriyaḥ . tatparyāyaḥ . mitrayuḥ 2 . iti hemacandraḥ ..

mitraśīḥ, [s] tri, (mitraṃ śāsti iti . śās + śāsa idaṅhaloḥ . 6 . 4 . 34 . ityatra kvau ca śāsa itvaṃ bhavatīti vaktavyam . iti kāśikokteḥ kvip itvaṃ tato dīrghaśca .) suhṛcchāstā . mitraṃ śāsti yaḥ . iti mugdhabodhavyākaraṇam ..

mitrasaptamī, strī, (mitrāya mitrajanmane mitrasya vā saptamīti samāsaḥ .) mārgaśīrṣaśuklasaptamī . yathā --
     aditeḥ kaśyapājjajñe mitro nāma divākaraḥ .
     mārgaśīrṣasya māsasya śukle pakṣe śubhe tithau ..
     saptamyāṃ tena sā khyātā loke'smin mitrasaptamī .
     tatropavāsaḥ kartavyo bhakṣyāṇyatha phalāni vā ..
iti śrīgovindānandācāryakṛtasaṃvatsarakaumudīdhṛtabhaviṣyapurāṇavacanam ..

mitrā, strī, (mitra + striyāṃ ṭāp .) sumitrā . śatrughnajananī . iti śabdaratnāvalī .. (apsaroviśeṣaḥ . yathā, mahābhārate . 13 . 19 . 44 .
     alambuṣā ghṛtācī ca mitrā citrāṅgadā ruciḥ .. parāśaraśiṣyamaitreyajananī . yathā, śrīmadbhāgavate . 3 . 4 . 35 .
     kālindyāḥ katibhiḥ siddhaḥ ahobhirbharatarṣabha ! .
     pāpadyata svaḥsaritaṃ yatra mitrāsuto muniḥ ..
)

mitha ṛ ña vadhe . medhāyām . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-seṭ .) ṛ amimethat . ña methati methate śāstrārthaṃ śiṣyaḥ dhārayatītyarthaḥ . iti durgādāsaḥ ..

mithaḥ, [s] vya, (methati iti methṛsaṅgame asun . pṛṣodarāditvāt hrasvaḥ .) anyonyam . rahaḥ . ityamaraḥ . 3 . 4 . 255 .. (yathā, manuḥ . 10 . 53 .
     vyavahārī mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha ..)

mithiḥ, puṃ, (methate hinasti śatrukulaṃ iti . mith + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) nimirājaputtraḥ . sa tu janakarājaḥ . yathā . aputtrasya tasya nimerbhūbhujaḥ śarīramarājakabhīravaste munayaḥ araṇyāṃ mamanthuḥ . tatra ca kumārī jajñe . jananājjanakasaṃjñāṃ cāsāvavāpa . abhūdbideho'sya piteti vaidehaḥ . mathanānmithirabhūt . tasyodāvasuḥ puttro'bhavat . iti viṣṇupurāṇe 4 aṃśe 5 adhyāyaḥ .. (tathāca rāmāyaṇe . 1 . 71 . 4 .
     nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ .
     tasya puttro mithirnāma janako mithiputtrakaḥ ..
)

mithilā, strī, (mathyante śatravo yasyām . math + mithilādayaśca uṇā° 1 . 58 . iti ilac akārasyetvaṃ nipātyate .) svanāmakhyātanagarī . sā tu janakarājapurī . yathā . videhā mithilā proktā . iti halāyudhaḥ .. (yathā, mahābhārate . 1 . 113 . 28 .
     tataḥ koṣaṃ samādāya vāhanāni ca bhūriśaḥ .
     pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ ..
) apicāsya niruktyādikaṃ yathā --
     gaṇḍakītīramārabhya campāraṇyāntakaṃ śive ! .
     videhabhūḥ samākhyātā tairabhuktābhidhaḥ sa tu ..
iti śaktisaṅgamatantre 7 paṭalaḥ . tairabhuktā trihuta iti khyātā .. tannāmakāraṇaṃ yathā --
     arājakabhayaṃ nṝṇāṃ manyamānā maharṣayaḥ .
     dehaṃ mamanthuḥ sma nimeḥ kumāraḥ samajāyata ..
     janmanā janakaḥ so'bhūdvaidehastu videhajaḥ .
     mithilo mathanājjāto mithilā yena nirmitā ..
iti śrīmadbhāgavate 9 skandhe 13 adhyāyaḥ .. api ca .
     nimeḥ puttrastu tatraiva mithirnāma mahān smṛtaḥ .
     prathamaṃ bhujabalairyena tairahūtasya pārśvataḥ .
     nirmitaṃ svīyanāmnā ca mithilāpuramuttamam ..
     purījananasāmarthyāt janakaḥ sa ca kīrtitaḥ ..
iti bhaviṣyapurāṇam ..

mithunaṃ, klī, (methatīti . mith + kṣudhipiśi mithaḥ kit . uṇā° 3 . 55 . iti unan kidbhāvādguṇābhāvaśca .) strīpuṃsayoryugmam . tatparyāyaḥ . dbandbam 2 . ityamaraḥ . 2 . 5 . 38 .. (yathā, rāmāyaṇe . 1 . 2 . 15 .
     māniṣāda ! pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ .
     yat krauñcamithunādekamavadhīḥ kāmamohitam ..
) yugalam . iti taṭṭīkāyāṃ rāmāśramaḥ .. meṣādi dvādaśarāśyantargatatṛtīyarāśiḥ . tatparyāyaḥ . jitumaḥ 2 . tacca dbipadaṃ grāmyaṃ samasaṃjñakam . asyodayasya sthūlamānaṃ ṣaṭpalādhikapañcadaṇḍāḥ . iti jyotiṣatattvam .. asyādhiṣṭhātṛdevatā gadādhāripuruṣaḥ vīṇādhāristrī ca . mṛgaśiraḥśeṣārdhaṃ ārdrāsamudāyaḥ punarvasostripādaṃ etairbhavati . tattu śīrṣodayaṃ paścimadiksvāmivāyuprakṛtiharidbarṇaṃ vanasthitaṃ śūdravarṇaṃ snigdhaṃ madhyastrīsaṅgaṃ madhyamasantānañca . tatra jāto janaḥ mṛgacakṣuḥ miṣṭabhāṣī kṛśaḥ vañcakaḥ dharmamatiḥ vinayabhājanañca bhavati . iti bṛhajjātakādayaḥ .. atha mithunalagnajātaphalam .
     mithunodayasaṃjāto mānī svajanavatsalaḥ .
     tyāgī bhogī dhanī kāmī dīrghasūtro'rimardanaḥ ..
iti koṣṭhīpradīpaḥ .. * .. rātrau tallagnanirūpaṇaṃ yathā --
     dantasaṃkhyabhavane jhasākṛtāvantabhe lasadanantamadhyage .
     komalāṅgi ! mithunodayāt priye ! kālakhānalakalāḥ priye'calan .. 5 . 6 .
iti kālidāsakṛtarātrilagnanirūpaṇam ..

mithyā, vya, (mathate iti . mathaviloḍane . methate hinasti veti . matha vā metha + kyap . nipātanāt sādhu .) asatyam . tatparyāyaḥ . mṛṣā 2 vitathaḥ 3 anṛtam 4 . iti śabdaratnāvalī .. michā iti bhāṣā .. (yathā --
     yadasadbhāsamānaṃ tanmithyā svāpnagajādivat . iti sāṃkhyapravacanabhāṣyadhṛtam .. sā cādharmapatnī . yathā --
     adharmapatnī mithyā sā sarvadhūrtaiśca pūjitā .
     yayā vinā jaganmuktamucchannaṃ vidhinirmitam ..
     satye cādarśanā yā ca tretāyāṃ sūkṣmarūpiṇī .
     ardhāvayavarūpā ca dbāpare saṃvṛtā bhiyā ..
     kalau mahāpramattā ca sarvatra vyāpikā balāt .
     kapaṭena samaṃ bhrātrā bhramatyeva gṛhe gṛhe ..
iti brahmavaivarte prakṛtikhaṇḍe 1 adhyāyaḥ .. api ca .
     adharmasya priyā ramyā mithyā mārjāralocanā .
     tasyāḥ puttro'titejasvī dambhaḥ paramakopanaḥ ..
     sa māyāyāṃ bhaginyāntu lobhaṃ puttrañca kanyakām .
     nikṛtiṃ janayāmāsa tayoḥ krodhaḥ suto'bhavat ..
iti kalkipurāṇe 1 adhyāyaḥ .. viṣayabhede mithyābhāṣaṇe doṣābhāvo yathā -- śarmiṣṭhovāca .
     na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle .
     prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni ..
mithyākathane doṣo yathā --
     pṛṣṭāstu sākṣye pravadanti ye'nyatha bhavanti mithyāpatitā narendra ! .
     ekārthatāyāntu samāhitāyāṃ mithyā vadantaṃ hyanṛtaṃ hinasti ..
yayātiruvāca .
     rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan .
     arthakṛcchramapi prāpya na mithyā kartumutsahe ..
iti mātsye 31 adhyāyaḥ .. athāsatyābhidhānaprāyaścittam . tatra sakṛdasatyabhāṣaṇe kṛṣṇānusmaraṇaṃ prāyaścittam . yathā, viṣṇupurāṇam .
     kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate .
     prāyaścittantu tasyaikaṃ kṛṣṇānusmaraṇaṃ param ..
atyantābhyāse viṣṇuḥ . ninditebhyo dhanādānaṃ bāṇijyaṃ kusīdajīvanam . asatyabhāṣaṇaṃ śūdrasevanamityapātrīkaraṇaṃ kṛtvā taptakṛcchreṇa śudhyati . atibahutarakālābhyāse manuḥ .
     saṅkarāpātrakṛtyāsu māsaṃ śodhanamaindavam . cāturvarṇavadhe sākṣye'nṛtabhāṣaṇe'nupātakatvābhāvāllaghu prāyaścittamāha yājñavalkyaḥ .
     varṇināṃ hi vadho yatra tatra sākṣye'nṛtaṃ vadet .
     tatpāvanāya nirvāpyaścaruḥ sārasvato dvijaiḥ ..
śūdre tu viṣṇaḥ . tatpāvanāya kuṣmāṇḍībhirdvijo'gniṃ juhuyāt . śūdraścaikoddiṣṭaṃ godaśakasya grāsaṃ vidadhyāt . viṣayaviśeṣe'pavādamāha hārītaḥ . somavikrayakanyāvivāhabhayamaithunabālakasaṃjñapanaṃ gobrāhmaṇahitañca kurvan mithyā na lipyata iti . tathā ca yamaḥ .
     na narmayuktaṃ vacanaṃ hinasti na svairavākyaṃ na ca maithunārthe .
     prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni ..
iti prāyaścittavivekaḥ ..

mithyācāraḥ, tri, (mithyā ācāro'sya .) kapaṭācāraḥ . dāmbhika ityarthaḥ . iti vakṣyamāṇaślokaṭīkāyāṃ śrīdharasvāmī .. yathā --
     karmendriyāṇi saṃyamya ya āste manasā smaran .
     indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ..
iti śrībhagavadgītāyāṃ 3 adhyāyaḥ ..

mithyādṛṣṭiḥ, strī, (mithyā ca sā dṛṣṭiśceti .) karmaphalāpavādakajñānam . tatparyāyaḥ . nāstikatā 2 . ityamarabharatau . 1 . 5 . 4 .. asatyadarśanañca ..

mithyādhyavasitiḥ, strī, (mithyā asatyā ca sā adhyavasitiśceti .) mithyādhyavasāyaḥ . asatyotsāhaḥ . iti kecit ..

mithyānirasanaṃ, klī, (mithyā asatyaṃ nirasyate anena . nir + as + karaṇe lyuṭ .) śapathaḥ . ityamaraṭīkāyāṃ bharataḥ ..

mithyābhiyogaḥ, puṃ, (mithyā asatyamabhiyogaḥ .) mithyāvādaḥ . śataṃ me dhārayasītyādi mithyodbhāvanam . tatparyāyaḥ . abhyākhyānam 2 . ityamarabharatau ..

mithyābhiśaṃsanaṃ klī, (mithyā asatyasya abhiśaṃsanaṃ kathanam .) svarṇasteyaṃ tvayā kṛtamityādi mithyādūṣaṇaṃ vākyam . tatparyāyaḥ . abhiśāpaḥ 2 . ityamarabharatau ..

mithyābhiśāpaḥ, puṃ, (mithyā abhiśāpaḥ .) mithyāpavādaḥ . yathā, bhojarājaḥ .
     śuklapakṣe caturthyāntu siṃhe candrasya darśanam .
     mithyābhiśāpaṃ kurute na paśyettatra taṃ tataḥ ..
iti tithyāditattvam ..

mithyāmatiḥ, strī, (mithyā cāsau matiśceti .) bhrāntiḥ . ityamaraḥ . 1 . 5 . 4 .. asatyabuddhiśca ..

mithyāsākṣī, [n] tri, (mithyābhāṣī sākṣīsākṣād draṣṭā ceti .) kūṭasākṣī . tasya jñānaprakāramāha yājñavalkyaḥ .
     ukte'pi sākṣibhiḥ sākṣye yadanye guṇavattamāḥ .
     dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrbasākṣiṇaḥ ..
mithyāsākṣyakathane doṣamāha yāśavalkyaḥ .
     ye pātakakṛtāṃ lokā mahāpātakināṃ tathā .
     agnidānāñca ye lokā ye ca strībālaghātinām ..
     etān sarvānavāpnoti yaḥ sākṣyamanṛtaṃ vadet .
     sukṛtaṃ yattvayā kiñcit janmāntaraśataiḥ kṛtam .
     tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā ..
iti mitākṣarā ..

mithyottaraṃ, klī, (mithyā asatyamuttaraṃ .) caturdhottarāntargatottaraviśeṣaḥ . tasya lakṣaṇam .
     abhiyukto'bhiyogasya yadi kuryādapahnavam .
     mithyā tatta vijānīyāduttaraṃ vyavahārataḥ ..
iti nāradaḥ .. taccaturvidham . mithyaitat 1 ahaṃ nābhijānāmi 2 mama tatra na sannidhiḥ 3 tatkāle'hamajātaḥ 4 . yathā, vyāsanāradau .
     mithyaitannābhijānāmi mama tatra na sannidhiḥ .
     ajātaścāsmi tatkāle iti mithyā caturvidham ..
iti vyavahāratattvam ..

mida i ka snihi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) i ka mindayati vartikā tailena . iti durgādāsaḥ ..

mida ir ya ā snihi . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ .) ir amidat amedīt . ya iti vyāyāmaśīlo'sau mahākāyo na medyatīti halāyudhaḥ . ā meditaṃ minnaṃ tena . iti durgādāsaḥ ..

mida ṛ ña vadhamedhayoḥ . iti kavikalpadramaḥ .. (bhvā°-ubha°-saka°-seṭ .) ṛ amimedat . ña medati medate śāstrārthaṃ śiṣyo dhārayatītyarthaḥ . mimiduḥ mimeduḥ . iti durgādāsaḥ ..

mida, ḷ ā ñi ṅa snihi . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ḷ amidat . ñi minno'sti . ṅa medate . iti durgādāsaḥ ..

mida, ka snihi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka medayati vartikā tailena . iti durgādāsaḥ ..

minminaḥ, tri, sānunāsikavāgviśiṣṭaḥ . khonā iti bhāṣā . tasya nidānaṃ yathā --
     āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ .
     narān karotyakriyakān mūkaminminagadgadān ..
iti mādhavakaraḥ .. akriyakān ityatrāvacanāniti ca pāṭhaḥ . avacanān atreṣadarthe nañ . tena īṣadvacanān . sa eva vāyuḥ prabalaścettadā mūkān avacanān . minminān sānunāsikān . gadgadān luptapadavyañjanābhidhāyinaḥ karotītyanvayaḥ . eṣāṃ samānakāraṇatve'pi duṣṭerutkarṣādinā adṛṣṭavaśādvā bhedo boddhavyaḥ .. * .. atha teṣāṃ cikitsā . prasthaṃ ghṛtasya palikaiḥ śigruvacālavaṇadhātakī lodhraiḥ . āje payasi vipakvaṃ siddhaṃ sārasvataṃ nāmnā .. vidhivadupayujyamānaṃ jaḍagadgadamūkatāṃ kṣaṇāt jitvā . smṛtimatimedhāpratibhāḥ kuryāt saṃspaṣṭavāgbhavati .. sārasvataṃ ghṛtam .
     saharidrā vacā kuṣṭhaṃ pippalī viśvabheṣajam .
     ajājī cājamodā ca yaṣṭīmadhukasaindhavam ..
     etāni samabhāgāni sūkṣmacūrṇāni kārayet .
     taccūrṇaṃ sarpiṣāloḍya pratyahaṃ bhakṣayennaraḥ ..
     ekaviṃśatirātreṇa bhavecchrutidharo naraḥ .
     meghadundubhinirghoṣo mattakokilanisvanaḥ ..
iti bhāvaprakāśasya dbitīye bhāge madhyakhaṇḍe vātavyādhyadhikāre ..

mila, śa ña śliṣi . iti kavikalpadrumaḥ .. (tudā°ubha°-aka°-seṭ .) śliṣi sambandhībhāve . śa ña milati milate latā vṛkṣeṇa . ayaṃ kuṭādiriti kulacandraḥ . tena vyālanilayamilanena garalamiva kalayati malayasamīram . iti jayadevaḥ . miliṣyanti .
     mahāpātakinaḥ pañca militavyaṃ na taiḥ saha . iti durgādāsaḥ ..

militaḥ, tri, miladhātoḥ kartari ktapratyayena niṣpannaḥ . śliṣṭaḥ . sambandhaṣiśiṣṭaḥ . yuktaḥ . (yathā, devībhāgavate . 1 . 11 . 80 .
     punarvivādaḥ sañjāto militā devadānavāḥ .
     yuddhārthamāgatāsteṣāṃ samājaḥ samajāyata ..
)

miva, i seke . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i mimbati . iti durgādāsaḥ ..

miśa, dhvanau . kope . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) meśati . iti durgādāsaḥ ..

miśiḥ, strī, (miśa + in .) madhurikā . śatapuṣpā . ityamaraṭīkāyāṃ marataḥ .. jaṭāmāṃsī . iti śabdaratnāvalī ..

miśī, strī, (miśi + kṛdikārāditi pakṣe ṅīṣ .) jaṭāmāṃsī . iti śabdaratnāvalī .. madhurikā . ityamaraṭīkāyāṃ bharataḥ ..

miśra, t ka yutyām . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) tālavyamadhyo'yam . dantyamadhya iti varṇadeśanāyām . yutiḥ saṃyojanam . miśrayati miśrāpayati ghṛtenānnaṃ lokaḥ . iti durgādāsaḥ ..

miśraṃ, klī, (miśra + bāhulakāt rak .) cāṇakyamūlakam . iti rājanirghaṇṭaḥ .. miśritam . yathā --
     kecidāhuḥ kvaciddeśe yāvattu dinanāḍikāḥ .
     tāvadeva tvanadhyāyo na tanmiśre dināntare ..
iti tithyāditattvam ..

[Page 3,725a]
miśraḥ, puṃ, (miśra + bāhulakāt rak .) gajajātiviśeṣaḥ . yathā --
     bhadro mando mṛgo miśraścatasro gajajātayaḥ . iti hemacandraḥ . 4 . 284 .. śreṣṭhaḥ . yathā . gauravitāstvāryamiśrāḥ . iti bhūriprayogaḥ .. saṃyukte, tri . yathā -- karambaḥ kavaro miśraḥ saṃpṛktaḥ khacitaḥ samāḥ . iti hemacandraḥ . 6 . 105 .. ugrādisaptagaṇāntargatasaptamagaṇaḥ . sa tu kṛttikā viśākhābhyāṃ bhavati . iti jyotiṣatattvam ..

miśrakaṃ, klī, (miśra + kan .) devodyānam . iti jaṭādharaḥ .. auṣaralavaṇam . iti rājanirghaṇṭaḥ .. (miśra + ṇvul . tri, miśraṇakartā . yathā, manau . 11 . 50 .
     piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām .
     dhānyacauro'ṅgahīnatvamātiraikyantu miśrakaḥ .
tīrthabhedaḥ . yathā, mahābhārate . 3 . 83 . 82 .
     tato gaccheta dharmajña ! miśrakaṃ lokaviśrutam .
     tatra tīrthāni rājendra ! miśritāni mahātmanā ..
)

miśrakāvaṇaṃ, klī, (miśrakāṇāṃ vanam . vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām . 6 . 3 . 117 . akārasyākāraḥ vanaṃ puragāmiśrakāsidhrakāśārikākoṭarāgrebhyaḥ . 8 . 4 . 4 . iti ṇatvam .) indrasyodyānam . yathā --
     nandanaṃ kandasāraṃ syānmiśrakāvaṇamityapi . iti trikāṇḍaśeṣaḥ ..

miśrajaḥ, puṃ, (miśrāt bhinnajātīyayoḥ sammelanāt jāta iti . jana + ḍaḥ .) khesaraḥ . iti rājanirghaṇṭaḥ ..

miśraṇaṃ, klī, miśradhātorbhāve'naṭ (lyuṭ) pratyayena niṣpannam . saṃyojanam . ekatrīkaraṇam . (yathā, prabodhacandrodaye . 2 . 5 .
     tadetairvāṅmiśraṇamapi gurutaraduritodayāya ..)

miśrapuṣpā, strī, (miśrāṇi parasparaṃ saṃśliṣṭāni puṣpāṇyasyāḥ .) methikā . iti rājanirghaṇṭaḥ ..

miśravarṇaṃ, klī, (miśraḥ militaḥ varṇo'sya .) kṛṣṇāguru . iti rājanirghaṇṭaḥ .. nānāvarṇayuktaṃ, tri ..

miśravarṇaphalā, strī, (miśravarṇaṃ phalamasyāḥ .) vāttākī . iti rājanirghaṇṭaḥ ..

miśraśabdaḥ, puṃ, (miśraḥ militaḥ aśvarāsabhayoriva śabdo'sya .) khesaraḥ . iti rājanirghaṇṭaḥ ..

miśritaṃ, tri, (miśraḥ śreṣṭhatvamasya saṃjātam . miśra + itac . yadbā, miśra + ktaḥ .) gauravitam . iti jaṭādharaḥ .. militañca ..

miśritā, strī, (miśrita + ṭāp .) mandādisaptadhāsaṃkrāntyantargatasaṃkrāntiviśeṣaḥ . yathā,
     mandā dhruveṣu vijñeyā mṛdau mandākinī tathā .
     kṣipre dhvāṅkṣīṃ vijānīyādugre ghorā prakīrtitā ..
     carairmahodarī jñeyā krūrairṛkṣaistu rākṣasī .
     miśritā caiva vijñeyā miśritarkṣaistu saṃkrame ..
iti tithyāditattvam ..

miśreyā, strī, madhurikā . ityamaraḥ . 2 . 4 . 105 .. mauri iti bhāṣā .
     miśreyā surasā peyā tṛṣāhā skandabandhanā . iti śabdacandrikā ca .. śākaviśeṣaḥ . śatapuṣpā . śaluphā iti bhāṣā . tatparyāyaḥ . tāllaparṇī 2 tālaparṇī 3 miṣiḥ 4 śāleyā 5 śītaśivā 6 śālīnā 7 vanajā 8 avākpuṣpī 9 madhurikā 10 chatrā 11 saṃhitapuṣpikā 12 supuṣpā 13 surasā 14 balyā 15 . asyā guṇāḥ . madhuratvam . snigdhatvam . kaṭutvam . paramakaphaharatvam . vātapittotthadoṣaplīhajantuvināśitvañca . iti rājanirghaṇṭaḥ . tatparyāyaguṇāḥ .
     śatapuṣpā śatāhvā ca madhurā kāravī misiḥ .
     aticchatrā sitacchatrā saṃhitacchatrikāpi ca ..
     chatrā śāleyaśālinyau miśreyā madhurā miṣiḥ .
     śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ ..
     uṣṇā jvarānilaśvāsavraṇaśūlākṣirogahṛt .
     miśreyā tadguṇā proktā viśeṣādyīniśūlanut ..
     agnimāndyaharī hṛdyā baddhaviṭkṛmiśūlahṛt .
     rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret ..
iti bhāvaprakāśaḥ ..

miṣa u secane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) u meṣitvā miṣṭvā . iti durgādāsaḥ ..

miṣa śa spardhe . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) spardhaḥ parābhibhavecchā . iti vopadevaḥ .. śa miṣati balī balavantam . iti durgādāsaḥ ..

miṣaṃ, klī, (miṣ + kaḥ .) chalam . iti medinī . ṣe, 21 .. (yathā, naiṣadhe . 1 . 118 .
     priyāsu bālāsu ratakṣamāsu ca dbipatritaṃ pallavitañca bibhratam .
     smarārjitaṃ rāgamahīruhāṅkuraṃ miṣeṇa cañcvāścaraṇadvayasya ca ..
)

miṣaḥ, puṃ, (miṣ + kaḥ .) spardhanam . iti medinī . ṣe, 21 .. (yathā, kathāsaritsāgare . 64 . 125 .
     iti dhyāyan miṣaṃ kṛtvā tadaivāsphuṭayā girā .
     nirgatyaiva viraktātmā dhanadevāntikaṃ yayau ..
)

miṣiḥ strī, (miṣ + in .) jaṭāmāṃsī . iti śabdaratnāvalī .. madhurikā . iti śabdacandrikā .. (yathāsya paryāyaḥ .
     avākpuṣpī ca chatrā syānmaṅgalyā madhurā miṣiḥ . iti vaidyakaratnamālāyām ..) śatapuṣpā . ityamaraṭīkāyāṃ bharataḥ ..

miṣikā, strī, (miṣi + kan + ṭāp .) jaṭāmāṃsī . iti śabdaratnāvalī ..

[Page 3,725c]
miṣṭaṃ, tri, siktam . spardhitam . iti miṣdhātoḥ ktapratyayena niṣpannam ..

miṣṭaḥ, puṃ, (miṣ + ktaḥ .) madhurarasaḥ . yathā,
     miṣṭaḥ kaṭuśca madhuramamle'mlaṃ pacyate rasaḥ .
     kaṭutiktakaṣāyāṇāṃ pākaḥ syāt prāyaśaḥ kaṭuḥ ..
iti bhāvaprakāśaḥ ..
     nūtanasarṣapaśākaṃ navaudanaṃ picchilāni ca dadhīni .
     alpavyayena sundari ! grāmyajano miṣṭamaśnāti ..
iti chandomañjarī ca ..

miṣṭapākaḥ, puṃ, (miṣṭena pāko yasya .) śarkarārasapakvaphalādiḥ . moravvā iti pārasyabhāṣā .. tadekaprakāro yathā . apakvāmraṃ dbikhaṇḍaṃ kṛtvā tadgātre śalākayā chidrajālakaraṇāntaraṃ cūrṇamiśritajale daṇḍacatuṣṭayaṃ sthāpayitvā jalena dhautaṃ kuryāt . tato jalena siddhaṃ kṛtvā jalatyāgapūrbakamekatārabaddhaśarkarārase magnakaraṇānantaraṃ tāpaṃ dadyāt . rase ghanībhūte ardhadaṇḍaṃ yāvat tāpena niṣpanno bhaviṣyati . iti pākarājeśvaraḥ ..

miṣṭānnaṃ, klī, (miṣṭamannam .) madhuradravyam . iti halāyudhaḥ .. api ca .
     miṣṭānnapānadātātha satataṃ śraddhayānvitaḥ .
     devapūjāparo nityaṃ na preto jāyate mṛtaḥ ..
ityagnipurāṇam ..

misiḥ, strī, (masyati pariṇamatīti + in bāhulakādata ikāraḥ . pakṣe ṅīṣ .) madhurikā . (yathāsya paryāyaḥ .

misī, strī, (masyati pariṇamatīti + in bāhulakādata ikāraḥ . pakṣe ṅīṣ .) madhurikā . (yathāsya paryāyaḥ .
     misirmadhurikā matā . iti gāruḍe . 208 aḥ ..) jaṭāmāṃsī . śatapuṣpā . ityamarabharatau .. (śatapuṣpārthe paryāyo yathā --
     śatapuṣpā śatāhvā ca madhurā kāravī misiḥ .
     atilambī sitacchatrā saṃhitacchatrikāpi ca ..
     chatrā śāleyaśālinyau miśreyā madhurā miṣiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) uśīrī . iti rājanirghaṇṭaḥ .. ajamodā . iti medinī . se, 8 ..

misra t ka yutyām . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) tālavyamadhyo'yam . dantyamadhya iti varṇadeśanāyām . yutiḥ saṃyojanam . misrayati misrāpayati ghṛtenānnaṃ lokaḥ . iti durgādāsaḥ ..

miha au secane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-aniṭ .) au amikṣata . iti durgādāsaḥ ..

mihikā, strī, (mehati snihyatīti . miha + saṃjñāyāṃ kvun ṭāp ata itvam .) nīhāraḥ . iti śabdaratnāvalī .. (yathā, naiṣadhe . 19 . 35 .
     viśati yuvatityāge rātrīmucaṃ mihikārucam .
     dinamaṇimaṇiṃ tāpecittānnijācca yiyāsati ..
)

[Page 3,726a]
mihiraḥ, puṃ, (mehayati secayati meghajalena bhūmimiti . miha + iṣimadimudikhidicchidibhidimandicanditimimihīti . uṇā° 1 . 52 . iti kirac .) sūryaḥ . (yathā, mārkaṇḍeye . 107 . 7 .
     bhava timirāsavapānamadāt bhavati vilohitavigrahāt .
     mihira ! vibhāsi yataḥ sutarāṃ tribhuvanabhāvanabhānikaraiḥ ..
) arkavṛkṣaḥ . ityamaraḥ . 1 . 3 . 29 .. vṛddhaḥ . iti medinīśabdaratnāvalyau . re, 204 .. meghaḥ . iti hemacandraḥ . 2 . 11 .. vāyuḥ . candraḥ . iti nānārtharatnamālā .. vikramādityabhūpasya navaratnāntargataratnaviśeṣaḥ . yathā --
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
iti navaratnam ..

mihirāṇaḥ, puṃ, (mihireṇāpyaṇyatestūyata iti . aṇ + ghañ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

o ga ña vadhe . iti kavikalpadrumaḥ .. (krā°-ubha°-saka°-seṭ .) o mīnaḥ . ga ña mīnāti mīnīte . iti durgādāsaḥ ..

ki gatyām . matyām . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-saka°-aniṭ .) ki māyayati mayati . iti durgādāsaḥ ..

ṅa ya vadhe . iti kavikalpadrumaḥ .. (divā°ātma°-saka° aniṭ .) ṅa ya mīyate . iti durgādāsaḥ ..

mīḍhaṃ, tri, mūtritam . ityamaraḥ . 3 . 1 . 96 .. dve kṛtamūtrotsarge . mihau sici mūtrat ka prasāve ābhyāṃ dhātvarthenopasaṃgrahādakarmatvāt kartari ktaḥ . iti bharataḥ ..

mīḍhaṣṭamaḥ, puṃ, (mīḍhvas tamappratyayena pṛṣodarāditvāt sādhuḥ .) śivaḥ . yathā --
     tadā sarvāṇi bhūtāni ! śrutvā mīḍhuṣṭamoditam .
     parituṣṭātmabhistāta sādhu sādhvityathābruvan ..
iti śrīmadbhāgavate 4 skandhe 6 adhyāyaḥ .. mīḍhuṣṭamaḥ śivastenoktam . iti taṭṭīkāyāṃ śrīdharasvāmī ..

mīḍhvān, [s] puṃ, (miha secane . dāśvān sāhvān mīḍhvāṃśca . 6 . 1 . 12 . iti chandasi kvasuḥ . dvitvābhāvaḥ aniṭtvaṃ upadhādīrghatvaṃ ḍhatvañca nipātyate .) śivaḥ . yathā --
     tato mīḍhvāṃsamāmantrya sunāsīrāḥ saharṣibhiḥ .
     bhūyastaddevayajanaṃ samīḍhvadvedhaso yayuḥ ..
iti śrīmadbhāgavate 4 skandhe 6 adhyāyaḥ ..
     mīḍhvāṃsaṃ śivaṃ mīḍhuṣā vedhasā ca vartamānāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (varṣitari, tri . yathā, ṛgvede . 2 . 24 . 1 .
     yathā no mīḍhvān stavate sakhā tava bṛhaspate . mīḍhrān sektā stutervarṣitā . iti tadbhāṣye sāyaṇaḥ ..)

mīnaḥ, puṃ, (mīyate iti mīñ hiṃsāyām . phenamīnau . uṇā° 3 . 3 . iti nak nipātitaśca .) matsyaḥ . ityamaraḥ . 1 . 10 . 17 .. (yathā, bhāgavate . 3 . 2 . 8 .
     durbhago vat loko'yaṃ yadavo nitarāmapi .
     ye saṃvasanto na vidurhariṃ mīna ivoḍupam ..
) meṣādidvādaśarāśyantargatāntimarāśiḥ . tatparyāyaḥ . antyabham 2 . sa ca pūrbabhādrapadāśeṣapādottarabhādrapadārevatīsamudāyena bhavati . asyādhiṣṭhātṛdevatā strīmatsyadbayaṃ sa ca kīṭasaṃjñaḥ . jalajaḥ . saumyaḥ . aṅganā . yugmaḥ . samaḥ . dvyātmakaḥ . bhakṣyaḥ . uttaradiṅnāthaḥ . gurukṣetram . dinātmakaśca . iti jyotistattvam .. api ca . śīrṣapṛṣṭhodayaḥ . caraṇarahitaḥ . kaphaprakṛtiḥ . jalacārī . niḥśabdaḥ . piṅgalavarṇaḥ . snigdhaḥ . atyantastrīsaṅgaḥ . bahusantānaḥ . brāhmaṇavarṇaḥ . ślathāṅgaśca . tatra jātaḥ atikrodhanaḥ . śīghragatiḥ . aśuciḥ . karmabhogī . pracuravivāhaśca bhavati . iti bṛhajjātakādayaḥ .. api ca .
     mīnalagne samutpanno ratnakāñcanapūritaḥ .
     alparomā mahāprājño dīrghakālaparīkṣakaḥ ..
iti koṣṭhīpradīpaḥ .. * .. rātrī tallagnanirūpaṇaṃ yathā . sūrpākāratārācatuṣṭayātmakapūrbāṣāḍhānakṣatre mastakopari dṛṣṭe sati mīnalagnasya 1 . 49 ūnapañcāśatpalādhikaikadaṇḍo bhavati . prakārāntare . sūrpākṛtitārācatuṣṭayātmakottarāṣāḍhānakṣatre mastakopari udite sati mīnalagnasya 2 . 36 ṣaṭtriṃśatpalādhikadaṇḍadvayaṃ bhavati . yathā --
     sūrpamūrtini śirogate catustārake karikaroruvāribhe .
     antyabhādamṛtavāṇi ! nirgatāḥ khecarāmbaraśaśāṅkaliptikāḥ .. daṃ 1 . 49 .
     śīrṣabhājibhacatuṣṭayāṅkite viśvabhe taruṇi sūrpakākṛtau .
     bhrūtiraskṛtamanojakārmuke ! yānti kālatithiliptikā jhaṣāt ..
daṃ 2 . 36 .. iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. bhagavaddaśāvatārāntargataprathamāvatāraḥ . yathā,
     śete sa cittaśayane mama mīna kūrmakolo'bhavan nṛharivāmanajāmadagnyaḥ .
     yo'bhūdbabhūva bharatāgrajakṛṣṇabuddhaḥ kalkī satāñca bhavitā prahariṣyate'rīn ..
iti mugdhabodhavyākaraṇam .. asya vivaraṇaṃ matsyaśabde draṣṭavyam .. * .. viśeṣastvatra kathyate .
     prakṛtirviṣṇurūpā ca puṃrūpaśca maheśvaraḥ .
     evaṃ prakṛtibhedena bhedāstu prakṛterdaśa ..
     kṛṣṇarūpā kālikā syādrāmarūpā ca tāriṇī .
     vagalā kūrmamūrtiḥ syānmīno dhūmāvatī bhavet ..
     chinnamastā nṛsiṃhaḥ syādvarāhaścaiva bhairavī .
     sundarī jāmadagnyaḥ syādbāmano bhuvaneśvarī ..
     kamalā bauddharūpā syāt mātaṅgī kalkirūpiṇī .
     svayaṃ bhagavatī kālī kṛṣṇastu bhagavān svayam ..
     svayañca bhagavān kṛṣṇaḥ kālīrūpo bhavedvraje .
durgā syāt kalkirūpiṇīti pāṭhāntaram . iti muṇḍamālātantram ..

mīnaketanaḥ, puṃ, (mīnaḥ ketane asya .) kandarpaḥ . ityamaraḥ . 1 . 1 . 26 .. (yathā, daśakumāracarite . 5 .
     atha mīnaketanasenānāyakena .

mīnagodhikā, strī, (mīnagodhikānāmāvāso'tra .) jalāśayaḥ . yathā --
     palvalaṃ dīrghikā vāpī yaṣṭikā mīnagodhikā . iti trikāṇḍaśeṣaḥ ..

mīnaghātī, [n] puṃ, (mīnaṃ hantīti . hana + ṇiniḥ .) vakaḥ . iti rājanirghaṇṭaḥ .. matsyaghātake, tri ..

mīnanetrā, strī, (mīnasya netrākārā granthirasyāḥ .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

mīnaraḥ, puṃ, (mīnāḥ bhakṣyatvena santyasya . mīna + vuñ chaṇkaṭhajileti . 4 . 2 . 80 . iti aśmāditvāt raḥ .) hārakaḥ . iti trikāṇḍaśeṣaḥ .. hāṅgara iti bhāṣā ..

mīnaraṅkaḥ, puṃ, (mīnaraṅga . pṛṣodarāditvāt sādhuḥ .) matsyāśanapakṣī . iti trikāṇḍaśeṣaḥ . mācharāṅgā iti bhāṣā .. kvacit pustake matsyaraṅga ityapi pāṭhaḥ ..

mīnā, strī, uṣākanyā . sā tu kaśyapabhāryā . yathā, vahnipurāṇe .
     uṣāyāstu pravakṣyāmi sargaṃ pañca sutāstataḥ .
     mīnā menā tathā vṛttā anuvṛttā tathaiva ca ..
     parivṛttā ca vijñeyā tāsāñca śṛṇuta prajāḥ .


mīnāṇḍī, strī, śarkarā . iti rājanirghaṇṭaḥ .. (viśeṣo'syāḥ śarkarāśabde vidheyaḥ ..)

mīnāmrīṇaḥ, puṃ, dardurāmraḥ . khañjanaḥ . iti medinī . ṇe, 105 ..

mīnālayaḥ, puṃ, (mīnānāmālayaḥ .) samudraḥ . iti dhanañjayaḥ ..

mīnākṣī, strī, (mīnasyākṣiṇī iva akṣiṇī asyāḥ .) matsyākṣī . gaṇḍadūrvā . iti rājanirghaṇṭaḥ .. kuverakanyā . iti purāṇam ..

mīma ṛ śabde gatau . iti kavikalpadrumaḥ .. (bhvā°-śabde aka°-gatau sakaṃ para°-seṭ .) ṛ amimīmat . iti durgādāsaḥ ..

mīmāṃsakaḥ, puṃ, (mīmāṃsāmadhīte veda veti . mīmāṃsā + kramādibhyo vun . 4 . 2 . 61 . iti vun .) mīmāṃsāśāstravettā . tatparyāyaḥ . siddhāntī 2 . iti jaṭādharaḥ .. mīmāṃsāśāstrādhyetā ca . (viṣayo'sya yathā --
     dravyatvaṃ tamaso'pi śobhanadhiyāṃ mīmāṃsakānāṃ matam . chāyāyāstamasaścāpi sambandhātguṇakarmaṇoḥ . dravyatvaṃ kecidicchanti mīmāṃsakamatāśrayāḥ .. iti vaidyakarājaballabhakṛtavādārthadarpaṇe prathamaśloke ..) pūrbamīmāṃsāsūtrakartā jaiminiḥ . vṛttikartā kumārilabhaṭṭaḥ . bhāṣyakartā śavarasvāmī . prabhākaraḥ kumārilabhaṭṭasya chātraḥ . sa eva gurutvena bhaṇyate . tanmataṃ gurumatam tacchiṣyāḥ prābhākarāḥ . ataeva smārtabhaṭṭācāryeṇa prābhākarairabhihitamityuktam . uttaramīmāṃsāsūtrakartā vedavyāsaḥ . tasya bhāṣyakartā śaṅkarācāryaḥ . sa ca advaitavādī . rāmānujaḥ viśiṣṭādvaitavādī . mādhvaḥ dbaitavādī ca .. (yathā, bhaktirasāmṛtasindhau . 1 . 1 . 3 .
     mīmāṃsako baḍavāgneḥ kaṭhināmapi kuṇṭhayannasau jihvām ..)

mīmāṃsā, strī, (mānavicāre + mān badhadān śānabhyo dīrghaścābhyāsasya . 3 . 1 . 6 . iti san . aḥ ṭāp . abhyāsasyekārasya dīrghaśca .) ṣaḍdarśanāntargatadarśanaśāstraviśeṣaḥ . tatparyāyaḥ . vicāraṇā 2 . iti hemacandraḥ . 2 . 165 .. asyā adhyāyā viṃśatiḥ . tatra parbamīmāṃsā dvādaśādhyāyātmikā jaiminipraṇītā yajñādikarmakāṇḍanirūpikā . asyā antargatāni lokavyavahāraniyamārthaṃ manuyājñavalkyādibhiḥ bahūni dharmaśāstrāṇi kṛtāni . tatrottaramīmāṃsā caturadhyāyātmikā vedavyāsapraṇītā brahmanirūpikā . asyā nāma vedāntaḥ . aparādhyāyacatuṣṭayaṃ saṅkarṣaṇapraṇītaṃ upāsanākāṇḍaṃ ṣaḍdarśanabahirbhūtam .. * .. pramāṇādayaḥ prasaṅgāntā dvādaśa padārthāḥ kramāt dbādaśānāmadhyāyānāṃ viṣayāḥ . prathame'dhyāye vidhyarthavādādirūpaṃ dharme pramāṇaṃ nirūpitam . 1 . dbitīye yāgadānādikarmabhedaḥ . 2 . tṛtīye prayājādīnāṃ darśapūrṇamāsārthakatvena taccheṣatvam . 3 . caturthe godohanasya puruṣārthatvaprayuktyā anuṣṭhānaṃ na tu kratvarthatvaprayuktyetyevamādayaḥ . 4 . pañcame kramaniyatividheyatvādayaḥ . 5 . ṣaṣṭhe karturadhikāro nāndhāderityādayaḥ . 6 . saptame samānamitaracchyenena ityādi pratyakṣavacanenāgnihotrādināmnānumitavacanena ca sāmānyato'tideśaḥ . 7 . aṣṭame sauryaṃ caruṃ nirbapedityatra nirvāpastaddhitena devatānirdeśaḥ ekadaivatattvamauṣadhadravyakatvamityādinā liṅgenāgneyapuroḍāśetikartavyatānānyasyetyevamādiviśeṣātideśaḥ . 8 . navame prakṛtāvagnaye yuṣṭaṃ nirvapāmīti paṭhite mantre vikṛtau sauryacarāvagnipadaparityāgena sūryapadaprakṣepeṇa sūryāya yuṣṭaṃ nirvapāmītyevamādirūhaḥ . 9 . daśame kṛṣṇaleṣu codakaprāptasyāvaghātasya vituṣīkaraṇāsambhavena lopa ityevamādirvādhaḥ . 10 . ekādaśe bahūnāmāgneyādīnāṃ pradhānānāṃ
     sakṛdanuṣṭhitena prayājādyaṅgenopakāra ityādi tantram . 11 . dbādaśe pradhānasya paśorupakārāya anuṣṭhitena prayājādyaṅgena paśvaṅgapuroḍāśe'pyupakāra ityādiprasaṅgaḥ . 12 .. (etadadhyāyapratipādyārthānāṃ vivaraṇaṃ yathā --
     prathamādhyāyasya prathame pāde vidhirūpaṃ mānamīritam . dvitīye'rthavādarūpam arthavādo mantrasyāpyupalakṣakaḥ . tṛtīye smṛtirūpam . smṛtirācāramapyupalakṣayati . caturthe udbhiccitrādināmarūpam . dbitīyādhyāyasya prathame pāde ākhyātamevāpūrbabodhakam . apūrbasadbhāva ityādikaḥ karmabhedacintopayukta upodghāto varṇitaḥ . dvitīye dhātubhedapunaruktyādibhiḥ karmabhedaḥ . tṛtīye rathantarādīnāṃ karmabhedaprāmāṇyāpavādaḥ . caturthe nityakāmyayoḥ prayogayorbhedaḥ .
     tṛtīyādhyāyasya prathame pāde śeṣatvabodhakānāṃ śrutiliṅgādīnāṃ madhye śrutirvicāritā . dvitīye liṅgam . tṛtīye vākyaprakaraṇādi . caturthe nivītopavītādiṣvarthavādatvavidhitvādinirṇayahetuḥ śrutyādeḥ parasparavirodhasadasadbhāvaḥ . pañcame pratipattikarmāṇi . ṣaṣṭhe'nārabhyādhītāni . saptame bahupradhānopakārakaprayājādīni . aṣṭame yājamānāni .
     caturthādhyāyasya prathame pāde pradhānabhūtāmikṣādadhyānayanasya prayojiketyādi pradhānaprayoktṛtvaṃ vicāritam . dbitīye tvapradhānaṃ vatsāpakaraṇaṃ śākhācchede prayojakamityādyapradhānaprayoktṛtvam . tṛtīye juhūparṇamayītvāderapāpaślokaśravaṇādiphalabhāvābhāvacintā . caturthe rājasūyagatajaghanyāṅgākṣadyūtādicintā . pañcamādhyāyasya prathame pāde śrutyarthapāṭhādibhiḥ kramo nirūṣitaḥ . dvitīye vājapeyagateṣu saptadaśasu paśuṣvekaikadharmasamāpanamityādikramaviśeṣaḥ . tṛtīye pañcaprayājādīnāmāvartanenaikādaśyamityādivṛddhiḥ . adamyagrahacitriṇyoranāvṛttirityādi vṛddhyabhāvaḥ . caturthe kramaniyāmakānāṃ śrutyarthapāṭhādīnāṃ prabaladurbalabhāvaḥ .
     ṣaṣṭhādhyāyasya prathame pāde karmādhikāraḥ . karturastyandhādernāsti striyā asti . yo'sti sa ca patyā sahetyevamādinādhikārī nirūpitaḥ . dvitīye satrādhikāriṇāṃ pratyekaṃ kṛtsnaṃ phalam . darśapaurṇamāsayoḥ kartraikyaniyamaḥ kāmyakarmasamāpanīyamityevamādayo'dhikāridharmā uktāḥ tṛtīye dravyasya pratinidhirasti . devādīnāmagnyādīnāmadhikāriṇāñca sa nāstītyādinirūpaṇam . caturthe padārthalopanaṃ vicāritam . avattanāśe satyājyena yajet . iḍādyarthanāśe sati śeṣānnagrāhyamityādikam . pañcame kālāparādhena candrodaye satyabhyudayeṣṭiḥ prāyaścittam . jyotiṣṭomasyaikādayodīkṣyāḥ . dbādaśāhasya dbādaśadīkṣyā ityādi nirūpitam . ṣaṣṭhe satrādhikāriṇastulyakalpā eva satraṃ viprasyaivetyevamādikaṃ cintitam . saptame pitrādikaṃ na deyam . mahābhūmirna deyetyevamādideyavicāraḥ . aṣṭame laukikāgnāvupanayanahomaḥ . sthapatīṣṭistathaivetyevamādyagnivicāraḥ kṛtaḥ .
     saptamādhyāyasya prathame pāde samānamitaracchyenenetyādipratyakṣavacanātideśaḥ . dbitīye pūrboktātideśasya śeṣo vicāritaḥ . tṛtīye'gnihotranāmnātideśaḥ . caturthe nirvāpauṣadhadravyādiliṅgātideśaḥ .
     aṣṭamādhyāyasya prathame pāde spaṣṭena liṅgenātideśaviśeṣaḥ . tadyathā sauryacarāvatideśakāni nirvāpastaddhitena devatānirdeśa ekadevatātvamauṣadhadravyakatvamityādīni spaṣṭānyāgneyaliṅgāni . dvitīye tvaspaṣṭairliṅgairatideśaḥ . tadyathā vājine haviḥsāmānyena liṅgena payovidhyanto'tidiśyate tatra liṅgamaspaṣṭam . śīghraṃ tadbuddhyanutpādanāt . tṛtīye prabalena liṅgenātideśaḥ . tadyathā . ābhicārikeṣṭāvāgnāvaiṣṇavasārasvatabārhaspatyeṣu haviḥṣu tritvena liṅgena yathākramamāgneyādividhyante prāpte dbidevatyatvena liṅgena prathama āgnāvaiṣṇave tṛtīyasyāgnīṣomīyasya vidhyanto'tidiṣṭaḥ . prabalañca dvidevatyatvam . śabdoccāraṇamātreṇa sahasā pratibhāsāt . kramastu vilambitapratītyā durbalaḥ . caturthe darvihomeṣvatideśo'pohyate .
     navamādhyāyasya prathame pāde upodghātapūrbakamūhavicāraprārambhaḥ . tatra prayājādayo dharmā apūrbaprayuktāḥ . avaghātamantrādiṣvavivakṣitaṃ brīhyagnyādisvarūpaṃ sādhanaviśeṣatvamātraṃ vivakṣitamityādirūpopodghātaḥ . savitraśvipūṣaśabdānāṃ vikṛtiṣu nāstyūhaḥ . agniśabdasyāstyūha ityādi ūhavicārārambhaḥ . dvitīye saparikaraḥ sāmohaḥ . tṛtīye mantrohaḥ . caturthe mantrohaprasaṅgāpatito vicāraḥ . daśamādhyāyasya prathame pāde bādhaheturdvāralopo nirūpitaḥ . tadyathā svayaṃ kṛtā vedirbhavatītyatra vediniṣpādanarūpasya dbārasya lopena niṣpādakānāmuddhananādīnāṃ bādhaḥ . kṛṣṇaleṣu vituṣīkaraṇarūpasya dbārasya lopenāvaghātasya bādhaḥ . dvitīye saṃkṣepeṇoktasya dvāralopasya bahubhirudāharaṇairvistāraḥ . tṛtīye bādhakāraṇaṃ kāryaikatvam . tadyathā prakṛtau gavāśvādidakṣiṇāyāḥ ṛtvikparikrayaḥ kāryam . tathā vikṛtirūpe bhūnāmnyekāhe dhenurūpāyā dakṣiṇāyāstadeva kāryam tato dhenvā gavāśvādidakṣiṇāvikṛtau codakaprāptā bādhyate . caturthe nakṣatreṣṭivihitā upahomāścodakaprāptairnāriṣṭahomaiḥ saha samuccīyante ityādiḥ samuccayaḥ . pañcame ṣoḍaśigrahaḥ prakṛtigāmī . sa cāgrayaṇapātrādeva grahītavya ityādivādhaprasaṅgāgato grahādivicāraḥ . ṣaṣṭhe sāmatṛce geyamityādirbādhaprasaṅgāgataḥ sāmavicāraḥ . saptame paśvaṅgeṣu havirbhedaḥ . gṛhamedhīyamapūrbakarmetyādirbādhaprasaṅgāgataḥ prakīrṇavicāraḥ . aṣṭamenānuyājeṣvitiparyudāso na soma ityarthavādo nātirātra iti pratiṣedha ityādirbādhopayukto nañarthavicāraḥ .
     ekādaśādhyāyasya prathame pāde tantrasyopoddhāto varṇitaḥ . dvitīye tantrāvāpau saṃkṣepeṇoktau . tṛtīye tantramudāharaṇabāhulyena prapañcitam . caturthe tathaivāvāpaḥ prapañcitaḥ .
     dbādaśādhyāyasya prathame pāde paśudharmāṇāṃ paśupuroḍāśe prasaṅgaḥ . saumikabederuttarakālīnakarmasu prasaṅga ityādi vicāraḥ . dbitīye savanīyapaśostantritvam . na tu savanīyapuroḍāśānām . vikṛtistantriṇī na prakṛtiḥ . anvārambhaṇīyā vikṛtiṣvapi syāt . na tu prakṛtāvevetyādivicāraḥ . tṛtīye tvagvāsasoḥ samuccayaḥ . ādhāragatānāmṛjutvasantatattvā dīnāṃ samuccaya ityādikaṃ prāghānyena . yavabrohyorvikalpa ityādikaṃ samuccayāpavādatvenetyubhayaṃ cintitam . caturthe caindrābārhaspatyayājyānuvākyayugalayorvikalpa ityādikaṃ prādhānyena . yājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpavādatvenetyubhayaṃ cintitam . tadevaṃ dbādaśādhyāyagateṣu ṣaṣṭisaṃkhyakeṣu pādeṣu pratipādyā arthāḥ saṃgṛhītāḥ . ityadhikaraṇamālā .. uttaramīmāṃsādhyāyapādapatipādyārthā yathā --
     śāstraṃ brahmavicārākhyamadhyāyāḥ syuścaturvidhāḥ .
     samanvagāvirodhau dbau sādhanañcaphalantathā ..
     samanvaye spaṣṭaliṅgamaspaṣṭatvepyupāsyagam .
     jñeyagaṃ padamātrañca cintyaṃ pādeṣvanukramāt ..
     dbitīye smṛtitarkābhyāmavirodho'nyaduṣṭatā .
     bhūtabhoktṛśrute rliṅgaśruterapyaviruddhatā ..
     tṛtīye viratistattvaṃ padārthapariśodhanam .
     guṇopasaṃhṛtijñāṃnebahiraṅgādi sādhanam ..
     caturthe jīvato muktirutkrāntirgatiruttarā .
     brahmaprāptibrahmalokāviti pāṇadārthasaṃgrahaḥ ..
iti vyāsādhikaraṇamālā .. mīmāṃsādvayamatasaṃgraho yathā -- atha maimāṃsakam .
     mīmāṃsako dvidhā karmabrahmamīmāṃsakaḥ smṛtaḥ .
     vedāntī manyate brahma karma bhaṭṭaprabhākarau ..
     pratyakṣamanumānañca vedāścopamayā saha .
     arthāpattirabhāvaśca bhaṭṭānāṃ ṣaṭpramāṇya'sau ..
     prabhākaramate pañcaitānyabhāvasya varjanāt .
     advaitavādī vedāntī pramāṇantu yathātathā ..
     sarvametadidaṃ brahma vedānte'dbaitavādinām .
     ātmanyeva layo muktirvaidāntikamate matā ..
     akukarmā saṣaṭkarmā śūdrānnādivivarjakaḥ .
     brahmasūtrī dvijo bhaṭṭo gṛhasthāśramasaṃsthitaḥ ..
     bhagavannāmadheyāstu dvijā vedāntadarśane .
     vipragehabhujastyaktopavītā brahmavādinaḥ ..
     catvāro bhagavadbhedāḥ kuṭīcarabahūdakau .
     haṃsaḥ paramahaṃsaścādhikomīṣu paraḥ paraḥ ..
iti jinadattakṛtavivekavilāsaḥ . sarvadarśanasaṃgrahadhṛta jaiminimatasaṃgraho yathā . athāto dharmajijñāsā iti prathamādhikakaraṇasūtram . taccādhikaraṇaṃ pañcāvayavamācakṣate parīkṣakāḥ . asmin sūtre svādhyāyo'dhyetavya itiśrutivākyamāśritya viṣayasaṃśayapūrbapakṣasiddhāntanirṇayarūpapañcāṅgātmakādhikaraṇena mīmāṃsāśāstrārambhasyāvaśyakatā pradarśitā . mīmāṃsā hi vedavicāraśāstraṃ tadārambho niṣprayojanaḥ svādhyāyo'dhyetavya itiśrutyā vedādhyayanaṃ vihitaṃ tatra viśvajinnyāyāt svargarūpaṃ phalamakṣaragrahaṇamātreṇāpi sambhavati na tatrārthabodhāpekṣāpyasti asatyāñca vedārthabodhāpekṣayāṃ tadadhīnāyāḥ vicāraṇāyā api anāvaśyakatvāt athavā yāgādikarmāvabodhāya svādhyāyo'dhyetavyaḥ tasya cārthabodharūpaṃ dṛṣṭamevaphalaṃ tataśca dṛṣṭārthatvena tasya vaidhatvābhāvāt vedārthavicārasyāpi tadekaprayojanasya vaidhatvaṃ nāstīti tadvicāraśāstramanārambhaṇīyam . svādhyāyādhyayanānantaraṃ vicāraśāstre'dhyetavyatayā svīkṛte vedamadhītya snāyāditividhibodhitaṃ vedādhyayanasamāvartanayorānantaryaṃ bādhyeta tasmānnavicāraśāstramārambhaṇīyamitipūrbapakṣamudbhāvya adhyayanasya dṛṣṭaphalakatvepi adhyetavya ityatra tavyapratyayena bhāvanāpratipādanāt arthabodhasya tatra bhāvyatvenānvayādadhyayanavidheravaghātādividhivanniyamāpūrbārthatvaṃ . tathāca yathā darśapaurṇamāsajanyaṃ paramāpūrbamavaghātādijanyamavāntarāpūrbaṃ kalpayati tathā samastakratujanyamapūrbajātaṃ kratujñānasādhanādhya yananiyamajanyamapūrbaṃ kalpayiṣyati . anyathā adhyayanavidhervaiphalyaṃ syāt . arthabodharūpadṛṣṭaphalasya sambhave viśvajinnyāyānna svargaphalakalpanā iti siddhāntitam . yathā yāge yavādernakhādi nāpi vituṣīkaraṇasambhave avaghātavidhinā avaghāto niyamyate tathā adhyayanavidhinā adhyayanaṃ niyamyate . tathāca adhyayanena ca vedārthe parijñāte tatra saṃśaye tannirṇayārthaṃ vicāraśāstramavaśyamapekṣitavyamiti vicāraśāstramārambhaṇīyameveti prathamādhikaraṇaniṣkarṣaḥ evaṃrītyā adhikaraṇasahasrātmakaṃ karmamīmāṃsāśāstraṃ jaimininā praṇītam . asmin śāstre vedasyāpauruṣeyatvam . varṇānāṃ kakārādīnāṃ nityatvaṃ tatra so'yaṃ ka ityādipratyabhijñaiva pramāṇaṃ kaṇṭhatālvādyabhighāta eva tadabhivyañjakaḥ . tataśca vedasyāpauruṣeyatayā nirastasamastaśaṅkākalaṅkāṅkuratvena svataḥ siddhaṃ dharme prāmāṇyamiti susthitam . pramājñānasya svata prāmāṇyam . vijñānasāmagrījanyatve sati tadatiriktahetvajanyatvaṃ pramāyāḥ svatastvamiti ..

mīraḥ, puṃ, (minvanti prakṣipanti nadyo jalānyatreti . miñ + śusicimiñāṃ dīrghaśca . uṇā° 2 . 25 . iti kran dīrghatvañca .) samudraḥ . ityuṇādikoṣaḥ .. parbataikadeśaḥ . sīmā . pānīyam . iti saṃkṣiptasāroṇādivṛttiḥ ..

mīla, ṝ nimeṣe . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṝ amimīlat amīmilat . mīlati cakṣuḥ pakṣmabhirāvṛtaṃ syādityarthaḥ . iti durgādāsaḥ ..

mīlaṃ, klī, (mīlatīti . mīla + kaḥ .) vanam . iti kecit ..

mīlanaṃ, klī, pakṣmabhirāvaraṇam . mīladhātobhāve'naṭ (lyuṭ) pratyayena niṣpannam ..

mīlitaṃ, tri, (mīla + ktaḥ .) apraphullam . tatparyāyaḥ . saṅkucitam 2 nidrāṇam 3 mudritam 4 . iti hemacandraḥ .. (alaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 115 .
     (mīlitaṃ vastuno guptiḥ kenacit tulyalakṣmaṇā .)

mīva, pīve . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) mīvati . pīvaḥ sthūlībhāvaḥ . iti durgādāsaḥ ..

mīvaraḥ, tri, (mīnāti hinastīti . mīñ + chitvaracchatvaradhīvarapīvaramīvareti . uṇā° 3 . 1 . iti ṣvarac nipātitaśca . atrojjvalena tu mādhātoḥ ṣvarac nipātitaścetyucyate sma .) hiṃsraḥ . ityuṇādikoṣaḥ .. (mīyate iti . mā + ṣvarac . nipātitaḥ .) senānī . pūjyaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

mīvā, strī, (mīnāti hinastīti . mī + śevāyahva jihvāgrīvāpvāmīvāḥ . uṇā° 1 . 154 . iti van nipātyate ca .) udarakṛmiḥ . ityuṇādikoṣaḥ .. vāyuḥ . iti siddhāntakausudyāmuṇādivṛttiḥ .. śīkaraḥ . sāraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

muḥ, puṃ, (mav + bāhulakāt ḍun . ṭilopaśca .) bandhanam . ityekākṣarakoṣaḥ .. maheśaḥ . iti haḍḍacandraḥ ..

mukundakaḥ, puṃ, palāṇḍuḥ . kecittu sukandakasthāne mukandaka iti paṭhitvā javanānāṃ mudaṃ harṣaṃ prāyeṇa kandati āhvayati kadi āhvāne rodane ca ṇakaḥ pṛṣodarāditvāt daluk mukandaka iti vyācakṣate . ityamaraṭīkāyāṃ bharataḥ ..

mukuḥ, puṃ, (muc + bāhulakāt kuḥ . pṛṣodarāditvāt sādhuḥ .) muktiḥ . yathā --
     mukurmuktau maheśe muḥ kuḥ pṛthivyāmaśobhane . iti durgādāsadhṛtahaḍḍacandraḥ ..

mukuṭaṃ, klī, (maṅkate maṇḍayati . maki + uṭan nalīpaśceti nyāsaḥ .) svanāmakhyātaśirobhūṣaṇam . tatparyāyaḥ . kirīṭam 2 . ityamaraḥ . 2 . 6 . 102 .. mauliḥ 3 koṭīram 4 uṣṇīṣam 5 . iti hemacandraḥ . 3 . 314 .. makuṭam 6 maulīkaḥ 7 śekharam 8 avataṃsaḥ 9 vataṃsaḥ 10 uttaṃsaḥ 11 uṣṇīṣakam 12 kauṭīrakam 13 . iti śabdaratnāvalī .. (yathā, harivaṃśe . 86 . 77 .
     mukuṭaścāpatattasya kāñcano vajrabhūṣitaḥ . tathā ca mahābhārate . 1 . 30 . 38 .
     rajāṃsi mukuṭānyeṣā mutthitāni vyadharṣayan . ṭāp . strī, mātṛgaṇaviśeṣaḥ . yathātraiva . 9 . 46 . 23 .
     kālehikā vāmanikā mukuṭā caiva bhārata ! ..)

mukuṭī, strī, aṅgulimoṭanam . iti śabdaratnāvalī ..

mukundaḥ, puṃ, viṣṇuḥ . tasya vyutpattiryathā --
     mukumavyayamāntañca nirvāṇamokṣavācakam .
     taddadāti ca yo devo mukundastena kīrtitaḥ ..
     mukuṃ bhaktirasapremavacanaṃ vedasammatam .
     yastaddadāti viprebhyo mukundastena kīrtitaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 110 adhyāyaḥ .. nidhiviśeṣaḥ . (yathā, mārkaṇḍeye . 68 . 5 .
     yatra padmamahāpadmau tathā makarakacchapau .
     mukundo nandakaścaiva nīlaḥ śaṅkho'ṣṭamo nidhiḥ ..
asya guṇādikaṃ nidhiśabde uktam .) ratnabhedaḥ . kunduruḥ . iti medinī . de, 38 .. (yathā ca paryāyaḥ .
     kundurustu mukundaḥ syāt sugandhaḥ kunda ityapi . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pāradaḥ . iti hemacandraḥ . 2 . 129 ..

mukundakaḥ, puṃ, palāṇḍuḥ . kecicca sukandakasthāne mukundaka iti paṭhitvā javanānāṃ mudaṃ kandatīti pṛṣodarāditvāt daluk kanderata ucceti vyācakṣate . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute . 1 . 46 .
     viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ .) ṣaṣṭikabrīhiḥ . yathā, bhāvaprakāśe .
     ṣaṣṭikaḥ śatapuṣpaśca pramodakamukundakau .
     mahāṣaṣṭika ityādyāḥ ṣaṣṭikāḥ samudāhṛtāḥ ..


mukunduḥ, puṃ, (mocayati viṣayāntarānurāgamiti . antarbhūtaṇyartha muc + kaḥ . nyaṅkāditvāt kutvam . taṃ undatyārdrīkarotīti . unda + uṇ . pṛṣodarāditvāt sādhuḥ .) kunduruḥ . ityamaraṭīkāyāṃ mathurānāthaḥ ..

mukum, vya, nirvāṇam . bhaktirasaḥ . prema . yathā,
     mukumavyayamāntañca nirvāṇamokṣavācakam .
     taddadāti ca yo devo mukundastena kīrtitaḥ ..
     mukuṃ bhaktirasapremavacanaṃ vedasammatam .
     yastaddadāti viprebhyo mukundastena kīrtitaḥ ..
iti brahmarvevarte śrīkṛṣṇajanmakhaṇḍe 110 aḥ ..

mukuraḥ, puṃ, (maka + makuradardurau . uṇā° 1 . 41 . ityatra . bāhulakādakārasthāne ukāraḥ ityujjvaladattokteḥ urac .) darpaṇaḥ . (yathā, naiṣadhe . 4 . 59 .
     kuru kare gurumekamayoghanaṃ bahirito mukurañca kuruṣva me ..) vakuladrumaḥ . kulāladaṇḍaḥ . iti medinī . re, 203 .. mallikāpuṣpavṛkṣaḥ . iti viśvaḥ .. (yathā, mukurakusumabhṛṅgānātapatraṃ dhvajaṃ vā dadhiphalamatha naukāmannatāmbūlavastram . kamalakalasaśaṅkhaṃ bhūṣaṇaṃ kāñcanaṃ vā bhavati sakalasiddhyai śreyase rogiṇāñca .. iti hārīte dbitīyasthāne dvitīye'dhyāye ..) kulavṛkṣaḥ . iti śabdaratnāvalī .. korakaḥ . iti hemacandraḥ ..

mukulaḥ, puṃ, klī, (muñcati kalikātvam . muc + ghulak . iti bharataḥ .. muceralaḥ . katvamutvañceti katve akārasyotve mukula iti rāyaḥ .) īṣadvikasitakalikā . tatparyāyaḥ . kuṭmalaḥ 2 . ityamaraḥ . 2 . 4 . 16 .. (yathā, raghau . 9 . 31 . upahitaṃ śiśirāpagamaśriyā mukulajālamaśobhata kiṃśuke .) makulaḥ 3 pauṭakorakaḥ 4 . iti śabdaratnāvalī .. śarīram . ātmā . iti dharaṇiḥ .. (rājapuruṣaviśeṣaḥ . yathā, rājataraṅgiṇyām . 6 . 253 .
     itthaṃ labdhajayā rājñī tatkṣaṇānnyagrahīdruṣā .
     yaśodharaṃ śubhadharaṃ mukulañca sabāndhavam ..
)

mukuṣṭaḥ, puṃ, vanamudgaḥ . tatparyāyaḥ . mapaṣṭaḥ 2 . iti ratnamālā .. asya guṇāḥ . śītalatvam . grāhitvam . kaphapittajvaranāśitvañca . iti rājavallabhaḥ ..

mukuṣṭakaḥ, puṃ, (mukuṃ stakati pratihanti . staka + ac pṛṣodarāditvāt sādhuḥ .) vanamudgaḥ . mugānī iti bhāṣā . tatparyāyaḥ . mayaṣṭakaḥ 2 . ityamaraḥ . 2 . 9 . 17 .. mukuṣṭhaḥ 3 mayaṣṭhaḥ 4 . iti śrīdharaḥ .. mapaṣṭakaḥ 5 . ityanye . iti bharataḥ .. mudgaṣṭakaḥ 6 makuṣṭakaḥ 7 mayuṣṭakaḥ 8 . iti ṭīkāntaram .. (tathāsya viṣayaḥ ..
     vidalānnāni vakṣyāmi śṛṇu puttra ! yathākramam .
     yavagodhūmacaṇakā māṣāmudgāḍhakī tathā ..
     mukuṣṭakāḥ kulatthāśca masūrāstripuṭāstathā .
     niṣpāvakāḥ kalāyādyā vidalānnāni kīrtayet ..
     iti hārīte prathame sthāne daśame'dhyāye ..
     mudgān masūrāṃścaṇakān kulatthān samukuṣṭakān .
     āhārakāle yūṣārthe jvaritāya pradāpayet ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..)

mukūlakaḥ, puṃ, (muc + bāhulakādūlac pṛṣodarāditvāt kutvam . tataḥ saṃjñāyāṃ kan .) dantivṛkṣaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ .. (tathāsya paryāyaḥ ..
     citrā dantī nikumbhaḥ syādupacitrā mukūlakaḥ .
     dākṣāyaṇī viśalyā ca tathoḍumbaraparṇyapi ..
iti vaidyakaratnamālāyām ..
     dantyudumbaraparṇī syānnikumbho'tha mukūlakaḥ .
     dravantī nāmataścitrānyagrodhā mūṣikāhvayā ..
iti carake kalpasthāne dvādaśe'dhyāye ..)

[Page 3,729c]
muktaḥ, tri, (muc + ktaḥ .) prāptamokṣaḥ . mocitaḥ . iti medinī . te, 44 .. nanditaḥ . iti śabdaratnāvalī .. (nṛpaviśeṣaḥ . yathā, rājataraṅgiṇyām . 7 . 1635 .
     sūdaścampakabhṛtyasya jelakākhyasya tatkṣaṇam .
     mukto nāmāntikaṃ prāpto nṛpaterāptatāmagāt ..
ṛṣiviśeṣaḥ . yathā, mārkaṇḍeye . 100 . 31 .
     agnīdhraścāgnibāhuśca śucirmukto'tha mādhavaḥ .
     śukro'jitaśca saptaite tadā saptarṣayaḥ smṛtāḥ ..
)

muktakaṃ, klī, (mucyate smeti . muc + ktaḥ . saṃjñāyāṃ kan .) kṣepaṇīyāstram . iti kecit .. (kāvyaviśeṣaḥ . yathā, sāhityadarpaṇe . 6 . 295 .
     vṛttagandhojjhitaṃ gadyaṃ muktakaṃ vṛttagandhi ca ..)

muktakañcukaḥ, puṃ, (kañcuka iva kañcukaḥ muktaḥ kañcuko yena .) aciratyaktatvaksarpaḥ . tatparyāyaḥ . nirmuktaḥ 2 . ityamaraḥ . 1 . 8 . 6 . ujjhitakañcuke, tri ..

muktacakṣuḥ, [s] puṃ, (muktaṃ sarvataḥ kṣiptaṃ cakṣuryena .) siṃhaḥ . iti śabdamālā .. muktanetre, tri ..

muktarasā, strī, (muktaḥ raso yasyāḥ .) rāsnā . iti ratnamālā .. (vivaraṇamasyā rāsnāśabde jñātavyam .) tyaktarase, tri ..

muktā, strī, (mucyate sma . mocyate niḥsāryate iti vā . muc + ktaḥ . ṭāp .) rāsnā . iti ratnamālā .. ratnaviśeṣaḥ . motī iti hindībhāṣā . asyā adhiṣṭhātrī devatā candraḥ . iti jyotiṣam .. tatparyāyaḥ . mauktikam 2 . ityamaraḥ . 2 . 9 . 93 .. saumyā 3 śauktikeyam 4 tāram 5 tārā 6 bhautikam 7 tautikam 8 ambhaḥsāram 9 śītalam 10 nīrajam 11 nakṣatram 12 induratnam 13 lakṣmīḥ 14 muktāphalam 15 binduphalam 16 muktikā 17 śaukteyakam 18 śuktimaṇiḥ 19 śaśiprabham 20 svaccham 21 himam 22 himabalam 23 sudhāṃśubham 24 śudhāṃśuratnam 25 . lakṣmīsthāne lakṣaṃ śaśiprabhasthāne śaśipriyaṃ himabalasthāne hemavataṃ sudhāṃśubhasthāne bhūruhaṃ iti ca pāṭhaḥ . iti rājanirghaṇṭaḥ .. śauktikam 26 . iti bhāvaprakāśaḥ .. śuktibījam 27 hārī 28 . iti śabdaratnāvalī .. kuvalam 29 . iti jaṭādharaḥ .. asyā guṇāḥ . sārakatvam . śītatvam . kaṣāyatvam . svādutvam . lekhanatvam . cakṣuṣyatvañca . taddhāraṇaguṇaḥ . pāpālakṣmīvināśitvam . iti rājavallabhaḥ .. vṛṣyatvam . balapuṣṭidatvañca . iti bhāvaprakāśaḥ .. * .. api ca .
     mauktikañca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham .
     rājayakṣmaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhanam ..
asyā lakṣaṇaṃ yathā --
     nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇañca .
     nyastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi ..
asyā doṣalakṣaṇaṃ yathā --
     yadbicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāñcātidhatte .
     matsyākṣyaṅkaṃ rūkṣamuttānanamraṃ naitaddhāryaṃ dhīmatā doṣadāyi ..
aṣṭadhā mauktikaṃ yathā --
     mātaṅgoragamīnapotriśirasastvaksāraśaṅghāmbubhṛcchuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyavṛdhā .. mauktikaviśeṣo yathā --
     chāyāpāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhiriti cecchaukteyakaṃ tūlyaṇam .. * .. mauktikaparīkṣā yathā --
     lavaṇakṣārakṣodini pātre'jagomūtrapūrite kṣiptam .
     marditamapi śālītuṣairyadavikṛtaṃ tanmauktikaṃ jātyam ..
iti rājanirghaṇṭaḥ .. * .. tadutpattisthānāni yathā --
     śaṅkho gajaśca kroḍaśca phaṇī matsyaśca darduraḥ .
     veṇurete samākhyātāstajjñairmauktikayonayaḥ ..
iti bhāvaprakāśaḥ .. * .. atha prakārāntaramuktāparīkṣā .
     dbipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni .
     muktāphalāni prathitāni loketeṣāntu śuktyudbavameva bhūri ..
     vedhyantu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ .
     mataṅgajā ye tu viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ ..
     utpadyate mauktikameṣu vṛttamāpītavarṇaṃ prabhayā vihīnam ..
     vakṣye gajaparīkṣāyāṃ gajajātiścaturvidhā .
     mauktikaṃ teṣu jātaṃ hi caturvidhamudīryate ..
     brāhmaṇaṃ pītaśuklantu kṣattriyaṃ pītaraktakam .
     pītaśyāmantu vaiśyaṃ syāt śūdraṃ syāt pītanīlakam ..
     kāmbojakumbhasambhūtaṃ dhātrīphalanibhaṃ guru .
     atipiñjarasacchāyaṃ mauktikaṃ mandadīdhiti ..
     dhārādhareṣu jāyeta mauktikaṃ jalabindubhiḥ .
     durlabhaṃ tanmanuṣyāṇāṃ devaistat hriyate'mbarāt ..
     kukkuṭāṇḍasamaṃ vṛttaṃ mauktikaṃ niviḍaṃ guru .
     ghanajaṃ bhānusaṅkāśaṃ devayogyamamānuṣam .. * ..
tathāhi gāruḍe .
     nābhyeti meghaprabhavaṃ dharitrīṃ viyadgataṃ tadbibudhā haranti .
     arciḥprabhānāvṛtadigvibhāgamādityavadduḥkhavibhāvyavimbam ..
     tejastiraskṛtya hutāśanendunakṣatratārāgrahasambhavañca .
     divā yathā dīptikarantathaiva tamo'vagāḍhāsvapi tanniśāsu ..
     vicitraratnadyuticārutoyacatuḥsamudrā bhavanābhirāmā .
     mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya suvarṇapūrṇā ..
     hīno'pi yastallabhate kathañcit vipākayogānmahataḥ śubhasya .
     sapatnahīnaḥ pṛthivīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva ..
     na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi janma tasya .
     tadyojanānāṃ paritaḥ śatasya sarvānanarthān vimukhīkaroti ..
     jalajyotirmarujjānāṃ meghānāṃ trividhaṃ bhavet .
     jalādhike'dhikaṃ svacchaṃ komalaṃ puru kāntimat ..
     jyotiṣaṃ kāntimadvṛttaṃ durnirīkṣaṃ raviprabham .
     kāntimat komalaṃ vṛttaṃ mārutaṃ vimalaṃ laghu ..
     varāhadaṃṣṭrāprabhavaṃ variṣṭhaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam .
     kvacit kathañcit sa bhuvaḥ pradeśe prajāyate śūkaravadvariṣṭhaḥ ..
     brahmādijātibhedena varāho'pi caturvidhaḥ .
     teṣu jātā bhavenmuktā samāsena caturvidhā ..
     brāhmaṇaḥ śuklavarṇastu śūdramante'sya lakṣate .
     kṣattriyaḥ śuklaraktastu sparśe karkaśa eva ca ..
     vaiśyaḥ syāt śuklapītastu komalaḥ kolasannibhaḥ .
     śūdraḥ syācchuklanīlastu karkaśaḥ śyāma eva ca ..
tathā ca . kolajaṃ kolasadṛśaṃ taddaṃṣṭrāsadṛśacchavi . alabhyaṃ manujai ramyaṃ mauktikaṃ puṇyavarjitaiḥ .. * .. ye kambavaḥ śārṅgamukhāvamarṣapītasya śaṅkhapravarasya gotre . syānmauktikānāmiha teṣu janma tallakṣaṇaṃ saṃprati kīrtayāmaḥ .. svayonimadhyacchavitulyavarṇaṃ śaṅkhādbṛhatkolaphalapramāṇam .. tathā ca . varṣopalasamaṃ dīptyā pāñcajanyakulodbhavam . kapotāṇḍapramāṇaṃ tadatikānti manoharam .. * .. viśeṣo yathā --
     aśvinyādikanakṣatre ye jātāḥ kambavaḥ śubhāḥ .
     mauktikaṃ teṣu jātaṃ hi saptaviṃśatibhedabhāk ..
     śuklāśuklāḥ pītaraktā nīlā lohitapiñjarāḥ .
     ākarvurāḥ pāṭalāśca navavarṇāḥ prakīrtitāḥ ..
     mahanmadhyalaghūnmānaiḥ saptaviṃśatidhā bhavet .
     kramatasteṣu vijñeyaṃ nakṣatreṣu manīṣibhiḥ .. * ..
     pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnāt suvṛttaṃ laghu nātisūkṣmam .
     utpādyate vāricarānaneṣu mīnāśca te madhyacarāḥ payodheḥ ..
tathā ca . guñjāphalakāyasthaulyaṃ mauktikaṃ timijaṃ laghu . pāṭalāpuṣpasaṅkāśamalpakānti suvartulam .. vātapittakaphadvandvasannipātaprabhedataḥ . sapta prakṛtayo mīne saptadhā tena mauktikam .. laghiṣṭhamaruṇaṃ vātāt āpītaṃ mṛdu pittataḥ . śuklaṃ guru kaphodrekāt vātapittānmṛdurlaghu .. vātaśleṣmabhavaṃ sthūlaṃ pittaśleṣmajamacchakam . sarvaliṅgaprayogeṇa sānnipātikamucyate .. ekajāḥ śubhadāḥ proktāstathā vai sānnipātikāḥ .. * .. bhaujaṅgamaṃ nīlaviśuddhavarṇaṃ sarvaṃ bhavet prajvalavarṇaśobham . nitāntadhautapratikalpyamānanistriṃśadhārāsamavarṇaśobham .. bhujaṅgamāste viṣavegadṛptāḥ śrīvāsukervaṃśabhavāḥ pṛthivyām . kvacit kadācit khalu puṇyadeśe tiṣṭhanti te paśyati tānmanuṣyaḥ .. phaṇijaṃ vartulaṃ ramyaṃ nīlacchāyaṃ mahādyuti . puṇyahīnā na paśyanti vāsukeḥ kulasambhavam .. śṛgālakolāmalakolaguñjāphalapramāṇāstu caturvidhāste . syurbrahmabāhūdbhavavaiśyaśūdrasarpeṣu jātāḥ pravarāstu sarve .. prāpyāpi ratnāni dhanaṃ śriyaṃvā rājaśriyaṃvā mahatīṃ durāpām . tejo'nvitāḥ puṇyakṛto bhavanti muktāphalasyāsya vidhāraṇena .. jijñāsayā ratnaviniścayajñaiḥ śubhe muhūrte prayataiḥ prayatnāt . rakṣāvidhānaṃ sumahadvidhāya harmyopaviṣṭaṃ kriyate yadā tat . tadā mahaddundubhitūryaghoṣairghanairghanairāvriyate'ntarīkṣam .. na taṃ bhujaṅgā na tu jātudhānā na rākṣasā nāpi ca duṣṭalokāḥ . hiṃsanti yasyāhiśiraḥsamutthaṃ muktāphalaṃ tiṣṭhati koṣamadhye .. bhekādiṣvapi jāyante maṇayo ye kvacit kvacit . bhaujaṅgamamaṇestulyāste vijñeyā budhottamaiḥ .. nakṣatramāleva divo viśīrṇā dantāvalī tasya mahāsurasya . vicitrarūpeṣu vicitravarṇā payaḥsu patyuḥ payasāṃ papāta .. sampūrṇacandrāṃśukalāpakānterbhaṇipravekasya mahāguṇasya . tacchuktimatsusthitimāpa bījamāsan purāpyanyabhavāni yāni .. yasmin pradeśe'mbunidhau papāta sucārumuktāmaṇiratnabījam . tasmin payastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa .. * .. saiṃhalikapāralaukika-saurāṣṭrikatāmraparṇapārasavāḥ . kauverapāṇḍyavirāṭamuktā ityākarāścāṣṭau ..
     svātyāṃ sthite ravau meghairye muktā jalabindavaḥ .
     śīrṇāḥ śuktiṣu jāyante tairmuktā nirmalatviṣaḥ ..
     sthūlā madhyāstathā sūkṣmā bindumānānusārataḥ .
     susnigdhamadhuracchāyaṃ mauktikaṃ siṃhalodbhavam ..
     pāralaukikasambhūtaṃ mauktikaṃ niviḍaṃ guru .
     saurāṣṭrikabhavaṃ sthūlaṃ vṛttaṃ svacchaṃ sitaṃ ghanam ..
     tāmraparṇabhavaṃ tāmraṃ pītaṃ pārasavodbhavam .
     īṣat śyāmañca rūkṣañca kauverodbhavamauktikam ..
     pāṇḍyadeśodbhavaṃ pāṇḍu sitaṃ rūkṣaṃ virāṭajam .
     rukmiṇyākhyā tu yā śuktistatprasūtiḥ sudurlabhā ..
     tatra jātaṃ sitaṃ svacchaṃ jātīphalasamaṃ varam .
     chāyāvadbahulaṃ ramyaṃ nirdoṣaṃ yadi labhyate ..
     amūlyaṃ tadbinirdiṣṭaṃ ratnalakṣaṇakovidaiḥ .
     durlabhaṃ nṛpayogyaṃ syādalpabhāgyairna labhyate ..
anyastvāha .
     sarvasya tasyākarajā viśeṣāt rūpapramāṇe ca yathaiva vidbān .
     nahi vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti ..
brahmādijātibhedena śuktayo'pi caturvidhāḥ . tāsu sarvāsu jātaṃ hi mauktikaṃ syāccaturvidham .. brāhmaṇastu sitaḥ svaccho guruḥ śuklaḥ prabhānvitaḥ . āraktaḥ kṣattriyaḥ sthūlastathāruṇavibhānvitaḥ .. vaiśyastvāpītavarṇo'pi snigdhaḥ śvetaḥ prabhānvitaḥ . śūdraḥ śuklavapuḥ sūkṣmastathā sthūlo'sitadyutiḥ .. varṣopalānāṃ samavarṇaśobhaṃ tvaksāramadhyaprabhavaṃ pradiṣṭam . te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye .. vaṃśajaṃ śaśisaṅkāśaṃ kakkolīphalamārdrakam . prāpyate bahubhiḥ puṇyaistadrakṣyaṃ vedamantrataḥ .. pañcabhūtasamudrekādvaṃśe pañcavidhe bhavet . muktā pañcavidhā tāsāṃ yathālakṣaṇamucyate .. pārthivī guruvatsā ca taijasī tejasā laghuḥ . vāyavī ca mṛduḥ sthūlā gāganī komalā laghuḥ . āpyāḥ snigdhā bhṛśaṃ śuklāḥ pañcaitāḥ pravarā matāḥ . āsāṃ dhāraṇamātreṇa vyādhiḥ ko'pi na jāyate .. * .. evamanyatrāpi .
     gajāhikolamatsyanāṃ śīrṣe muktāphalodbhavaḥ .
     tvaksāraśuktiśaṅkhānāṃ garbhe muktāphalodbhavaḥ ..
     dhārādhareṣu jāyeta mauktikaṃ jalabindubhiḥ .
     jīmūte śucirūpañca gaje pāṭalabhāsvaram ..
     matsye śvetañca nistejaḥ phaṇindre nīlabhāsvaram .
     haricchvetaṃ tathā vaṃśe pītaśvetañca śūkare .
     śaṅkhaśuktyudbhavaṃ śvetaṃ muktāratnamanuttamam ..
     caturdhā mauktike cchāyā pītā ca madhurā sitā .
     nīlā caiva samākhyātā ratnatattvaparīkṣakaiḥ ..
     pītā lakṣmīpradā chāyā madhurā buddhivardhinī .
     śuklā yaśaskarī chāyā nīlā saubhāgyadāyinī ..
     sitā chāyā bhavedbipraḥ kṣattriyaścārkaraśmivān .
     pītacchāyā bhavedvaiśyaḥ śūdraḥ kṛṣṇarucirmataḥ .. * atha guṇāḥ .
     sutārañca savṛttañca svacchañca nirmalaṃ tathā .
     ghanaṃ snigdhañca sacchāyaṃ tathā sphuṭitameva ca .
     aṣṭau guṇāḥ samākhyātā mauktikānāmaśeṣataḥ ..
     tadyathā -- tārakādyutisaṅkāśaṃ sutāramiti gadyate .
     sarvato vartulaṃ yacca suvṛttaṃ tannigadyate ..
     svacchaṃ doṣavinirmuktaṃ nirmalaṃ malavarjitam .
     gurutvaṃ tulane yasya tadghanaṃ mauktikaṃ varam ..
     snehenaiva viliptaṃ yattat snigdhamiti gadyate .
     chāyāsamanvitaṃ yacca sacchāyaṃ tannigadyate ..
     vraṇarekhāvihīnaṃ yattat syādasphuṭitaṃ śubham ..
     bhrājiṣṇu komalaṃ kāntaṃ manojñaṃ sphuratīva ca .
     sravatīva ca sattvāni tanmahāratnasaṃjñitam ..
     śvetakācasamākāraṃ śubhrāṃśuśatayojitam .
     śaśirājapraticchāyaṃ mauktikaṃ devabhūṣaṇam .. * ..
gāruḍe . tvaksāranāgendratimiprabhūtaṃ yacchaṅkhajaṃ yacca varāhajātam . prāyo viyuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi .. pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmarandhram . akreturapyāvahati pramodaṃ yanmauktikaṃ tadguṇavat pradiṣṭam .. evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt . na tasya bhartāramanarthajāta eko'pi doṣaḥ samupaiti sadyaḥ .. evaṃ sarvaguṇopetaṃ mauktikaṃ yena dhāryate . tasyāyurvardhate lakṣmīḥ sarvapāpaṃ praṇaśyati .. guṇavadguru yaddehe mauktikaikaṃ hi tiṣṭhati . cañcalāpi sthirā bhūtvā kamalā tatra tiṣṭhati .. doṣo yathā --
     catvāraḥ syurmahādoṣāḥ ṣaṇmadhyāśca prakīrtitāḥ .
     evaṃ daśa samākhyātāsteṣāṃ vakṣyāmi lakṣaṇam ..
     yatraikadeśe saṃlagnaḥ śuktikhaṇḍo vibhāvyate .
     śuktilagnaḥ samākhyātaḥ sa doṣaḥ kuṣṭhakārakaḥ ..
     mīnalocanasaṅkāśo dṛśyate mauktike tu yaḥ .
     matsyākṣaḥ sa tu doṣaḥ syāt puttranāśakaro dhruvam ..
     dīptihīnaṃ gatacchāyaṃ jaṭharaṃ tadvidurvudhāḥ .
     tasmin saṃdhārite mṛtyurjāyate nātra saṃśayaḥ ..
     mauktikaṃ vidrumacchāyamatiraktaṃ vidurvudhāḥ .
     dāridrajanakaṃ yasmāt tasmāttat parivarjayet ..
     uparyupari tiṣṭhanti balayo yatra mauktike .
     trivṛttaṃ nāma tasyoktaṃ saubhāgyakṣayakārakam .
     avṛttaṃ mauktikaṃ yacca cipiṭaṃ yannigadyate .
     mauktikaṃ ghriyate yena tasyākīrtirbhavet sadā ..
     trikoṇaṃ tryasramākhyātaṃ saubhāgyakṣayakārakam .
     dīrghaṃ yattat kṛśaṃ proktaṃ prajñāvidhvaṃsakārakam ..
     nirbhagnamekato yacca kṛśapārśvaṃ taducyate .
     sadoṣaṃ mauktikaṃ nindyaṃ nirudyogakaraṃ hi tat .
     avṛttaṃ piḍakopetaṃ sarvasampattihārakam .. * ..
     yatra kṛtrimasandehaḥ kvacidbhavati mauktike .
     uṣṇe salavaṇe snehe niśāntadvāsayejjale ..
     brīhibhirmardanīyaṃvā śuṣkavastropaveṣṭitam .
     yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam .. * ..
     tathā hi .
     kṣipedgomūtrabhāṇḍe tu lavaṇakṣārasaṃyute .
     svedayedghahninā vāpi śuṣkavastreṇa veṣṭayet ..
     haste mauktikamādāya brīhibhiścopagharṣayet .
     kṛtrimaṃ bhaṅgamāpnoti sahajañcāti dīpyate ..
     kṛtvā pacet supihite śubhadārabhāṇḍe muktāphalaṃ nihitanūtanaśuktikāṇḍam .
     sphīṭantathā praṇidadhīta tataśca bhāṇḍāt .
     saṃsthāpya dhānyanicaye ca tamekamāsam ..
     ādāya tat sakalameva tato'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam .
     ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyathecchamiha mauttikamāśu viddham ..
     mṛlliptamatsyapuṭamadhyagatantu kṛtvā paścāt pacettanu tataśca vitānapatyā .
     dugdha tataḥ payasi tadbipacet surāyāṃ pakvantato'pi payasā śuci cikvaṇena .
     śuddhaṃ tato vimalavastranigharṣaṇena syāt mauktikaṃ vimalasadguṇakāntijālam ..
atha mūlyam .
     pañcabhirmāṣako jñeyo guñjābhirmāṣakaistathā .
     caturbhiḥ śāṇamākhyātaṃ māṣakairmaṇivedibhiḥ ..
     ekasya śuktiprabhavasya śuddhamuktāmaṇeḥ śāṇakasammitasya .
     mūlyaṃ sahasrāṇi kapardakāni tribhiḥ śatairabhyadhikāni pañca ..
     yanmāṣakārdhena tato vihīnaṃ catuḥsahasraṃ labhate'sya mūlyam .
     yanmāṣakāṃstrīn bibhṛyādgurutve dve tasya mūlyaṃ paramaṃ pradiṣṭam ..
     ardhādhikadbau vahato'sya mūlyaṃ tribhiḥ śatairabhyadhikaṃ sahasram .
     dvimāṣakonmāpitagauravasya śatāni cāṣṭau kathitāni mūlyam ..
     ardhādhikamāṣakasammitasya sapañcaviṃśaṃ tritayaṃ śatānām .
     yanmāṣakonmāpitamānamekaṃ tasyādhikaṃ viṃśatibhiḥ śataṃ syāt ..
     guñjāśca ṣaḍdhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ .
     guñjāścatasro vidhṛtaṃ śatārdhādardhaṃ labhetāpyadhikaṃ tribhirvā ..
     ataḥ paraṃ syāddharaṇapramāṇaṃ saṃkhyāvinirdeśaviniścayoktiḥ .
     trayodaśānāṃ dharaṇe dhṛtānāṃ hikketi nāma pravadanti tajjñāḥ ..
     adhyardhamātrañca śataṃ kṛtaṃ syānmūlyaṃ guṇaistasya samanvitasya .
     yadi ṣoḍaṣabhirbhavet supūrṇaṃ dharaṇaṃ tatpravadanti dārvikākhyam ..
     adhikaṃ daśabhiḥ śatañca mūlyaṃ samavāpnotyapi bāliśasya hastāt .
     yadi viṃśatibhirbhavet supūrṇaṃ dharaṇaṃ mauktikajaṃ vadanti tajjñāḥ ..
     navasaptatimāpnuyāt svamūlyaṃ yadi na syādguṇayuktito vihīnam ..
     triṃśatā dharaṇaṃ pūrṇaṃ śikyeti parikīrtyate .
     catvāriṃśatparaṃ tasya mūlyameṣa viniścayaḥ ..
     catvāriṃśat bhavet śikyā triśanmūlyaṃ labheta sā .
     pañcāśattu bhavet somastasya mūlyantu viṃśatiḥ ..
     ṣaṣṭirnikaraśīrṣaṃ syāttasya mūlyaṃ caturdaśa .
     aśītirnavatiśceti kupyeti parikalpyate ..
     ekādaśa syurnava ca tayormūlyamanukramāt .
     śatamardhādhikaṃ dve ca cūrṇo'yaṃ parikīrtitaḥ ..
     sapta pañca trayaścaiva teṣāṃ mūlyamanukramāt ..
     śāṇāt paraṃ māṣakamekamekaṃ yāvadbivardheta guṇairapīdam .
     mūlyena tāvaddviguṇena yogamāpnotyanāvṛṣṭihate'pi deśe ..
     sūkṣmātisūkṣmottamamadhyamānāṃ yanmauktikānāmiha mūlyamuktam .
     tajjātimātreṇa na jātu kāryaṃ guṇairahīnasya hi tat pradiṣṭam ..
     yattu candāṃśusaṅkāśamīṣadvimbaphalākṛti .
     svamūlyāt saptamaṃ bhāgamavṛttatvāllabheta tat ..
     pītakasya bhavedardhamavṛttasya tribhāgataḥ .
     viṣamavyastajātīnāṃ ṣaḍbhāgaṃ mūlyamādiśet ..
     ardharūpāṇi sasphoṭāt paṅkacūrṇāni yāni ca .
     asārāṇi ca yāni syuḥ karakākāravanti ca ..
     ekadeśaprabhāvanti sakalāśleṣitāni ca .
     yāni cātakavarṇāni kāṃsyavarṇāni yāni ca ..
     mīnanetrasavarṇāni granthibhiḥ saṃvṛtāni ca .
     sadoṣāṇi ca yāni syusteṣāṃ mūlyaṃ padāṃśikam ..
     anyatra tu .
     sañcālī procyate guñjā sā tisro rūpakaṃ bhavet .
     rūpakairdaśabhiḥ proktaḥ kalañjo nāma nāmataḥ ..
     kalañjanāmakaṃ dravyamekadeśe nighāpayet .
     anyato jalabindūṃstu tolanārthaṃ viniḥkṣipet ..
     catvāri trīṇi yugmaṃvā tathaikaṃ bahu vā sthitam .
     samaṃ kalañjamānena tulāmānādataḥ kramāt ..
     navamāt pañcamaṃ yābat kalañjena samaṃ yadā .
     tatkramāduttamaṃ jñeyaṃ mauktikaṃ ratnavedibhiḥ ..
     caturdaśāt samārabhya daśasaṃkhyāvidhiṃ kramāt .
     kalañjasya samānaṃ vā mauktikaṃ madhyamaṃ viduḥ ..
     ārabhya viṃśatitamāt kramāt pañcadaśāvadhi .
     laṅghyāstāḥ kathitā muktā mūlyañca tadanukramāt ..
     kalañjadvayamānena yadyekaṃ mauktikaṃ bhavet .
     na dhāryaṃ naranāthaistu devayogyamamānuṣam ..
     itthaṃ vicārya yo muktāṃ paridhatte narādhipaḥ .
     tasyāyuśca yaśo vīryaṃ viparītamato'nyathā ..
iti yuktikalpataruḥ .. (athāsyāḥ śodhanam .
     svedayeddolikāyantre jayantyāḥ svarasena ca .
     maṇimuktāprabālāni yāmaikaṃ śodhanaṃ bhavet ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) anyat muktāphalaśabde draṣṭavam .. * .. atha muktādhāraṇadinam .
     revatyaśvidhaniṣṭhāsu hastādiṣu ca pañcasu .
     śaṅkhavidrumamuktānāṃ paridhānaṃ praśasyate ..
iti samayapradīpaḥ ..

muktākalāpaḥ, puṃ, (muktānāṃ kalāpaḥ samūho'tra .) muktāhāraḥ . yathā --
     hāro muktātaḥ prālambasrakkalāpāvalīlatāḥ . iti hemacandraḥ . 3 . 322 .. (yathā, kumārasambhave . 1 . 42 .
     kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya anyonyaśobhājananādbabhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ ..)

muktāgāraṃ, klī, (muktāyā āgāramiva . muktotpādanādhāratvādasya tathātvam .) śuktiḥ . iti śabdacandrikā .. mauktikagṛhañca ..

muktāpuṣpaḥ, puṃ, (muktā iva puṣpāṇyasya .) kundavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (guṇādivivṛtirasya kundaśabde draṣṭavyā ..)

muktāprasūḥ, strī, (muktāṃ prakarṣeṇa sūte janayatīti pra + sū + kvip .) śuktiḥ . iti rājanirghaṇṭaḥ ..

muktāprālambaḥ, puṃ, (muktānāṃ prālambaḥ hārabhedaḥ .) muktāhāraḥ . iti hemacandraḥ . 3 . 322 ..

muktāphalaṃ, klī, (muktāphalamiva .) karpūram . (muktaiva phalamiva .) mauktikam . (yathā, mugdhaboghaṭīkāyāṃ kārake . ḍhenārthādityatra . durgādāsadhṛtam .
     muktāphalāya kariṇaṃ hariṇaṃ palāya siṃhaṃ nihanti bhujavikramasūcanāya ..) lavalīphalam . iti medinī . le, 166 .. (mauktikārthe'sya paryāyaḥ .
     mauktikaṃ śauktikaṃ muktā tathā muktāphalañca tat . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. yathāsya bhasmakaraṇavidhiḥ .
     muktāphalāni śuddhāni khalle piṣṭvā puṭellaghu .
     evaṃ bhasmatvamāpnoti -- ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) vopadevakṛtagranthaviśeṣaḥ . yathā --
     muktāphalena granthena sadbhāgavataśuktinā .
     bhaktisvātyambunā mugdhamārkaṇḍeyaśiśuśriyā ..
     vidbaddhaneśaśiṣyeṇa bhiṣakkeśavasūnunā .
     hemādrirvopadevena muktāphalamacīkarat ..
iti tasya caturthopāntyaślokadbayam .. atha muktāphala parīkṣā .
     dbipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni .
     muktāphalāni prathitāni loke teṣāñca śuktyudbhavameva bhūri ..
     tatraiva caikasya hi mūlamātrā niviśyate ratnaparasya jātu .
     vedhyantu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ ..
     tvaksāranāgendratimiprasūtaṃ yat śaṅkhajaṃ yacca varāhajātam .
     prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi ..
     yā mauktikānāmiha jātayo'ṣṭau prakīrtitā ratnaviniścayajñaiḥ .
     kambūdbhavaṃ teṣvadha mampradiṣṭamutpadyate yacca gajendrakumbhāt ..
     svayonimadhyacchavitulyavarṇaṃ śāṅkhaṃ bṛhatkolaphalapramāṇam .
     utpadyate vāraṇakumbhamadhyādāpītavarṇaṃ prabhayā vihīnam ..
     ye kambavaḥ śārṅgamukhāvamarṣapītasya śaṅkhapravarasya gotre mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ ..
     pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnāt suvṛttaṃ laghunātisūkṣmam .
     utpadyate vāricarānaneṣu matsyāśca te madhyacarāḥ payodheḥ ..
     varāhadaṃṣṭrāprabhavaṃ pradiṣṭhaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam .
     kvacit kathañcit sa bhuvaḥ pradeśe prajāyate śūkaravadbiśiṣṭaḥ ..
     varṣopalānāṃ samavarṇaśobhaṃtvaksāraparvaprabhavampradiṣṭam .
     te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye ..
     bhaujaṅgamaṃ mīnaviśuddhavṛttaṃ saṃsthānato'tyujjvalavarṇaśobham .
     nitāntadhautapravikalpyamānanistriṃśadhārāsamavarṇakānti ..
     prāpyaiti ratnāni mahāprabhāṇi rājyaṃ śriyaṃ vā mahatīṃ durāpām .
     pātraṃ hi nāpuṇyakṛto bhavanti muktāphalasyāhiśirobhavasya ..
     jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt .
     rakṣāvidhānaṃ sumahadbidhāya harmyoparisthaṃ kriyate yadā tat ..
     tadā mahādundubhimandraghoṣairvidyullatāvisphuritāntarālaiḥ .
     payodharākrāntivilambalambairghanairghanairvā vriyate'ntarīkṣam ..
     na taṃ bhujaṅgā na ca jātudhānā na vyādhayo nāpyupasargadoṣāḥ .
     hiṃsanti yasyāhiśiraḥsamutthaṃ muktāphalaṃ tiṣṭhati pūjyamānam ..
     nābhyeti meghaprabhavaṃ dharitrīṃ viyadgataṃ tadbibudhā haranti .
     arciḥprabhānāvṛtadigvibhāgamādityavadduḥkhavibhāvyavimbam ..
     tejastiraskṛtya hutāśanendunakṣatratārāprabhavaṃ samagram .
     divā yathā dīptikaraṃ tathaiva tamo'vagāḍhāsvapi tanniśāsu ..
     vicitraratnadyutisāratoyacatuḥsamudrābharaṇopapannā .
     kṛtsnā na vā syāditi niścayo me mūlyaṃ mahī tasya suvarṇapūrṇā ..
     hīno'pi yastallabhate kadācidvipākayogānmahataḥ śubhasya .
     sapatnahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva ..
     na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma .
     yadyojanānāṃ paritaḥ sahasraṃ sarvānanarthān vimukhīkaroti ..
     nakṣatramāleva divo viśīrṇā dantāvalī tasya mahāsurasya .
     vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta ..
     sampūrṇacandrāṃśukalāpakāntermaṇipravekasya mahāguṇasya .
     tacchuktimapsu sthitamāpabījamāsan purāpyanyabhavāni yāni ..
     yasmin pradeśe'mbunidhau papāta sucāru muktāmaṇiratnabījam .
     tasmin payastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa ..
     saiṃhalikapāralaukikasaurāṣṭrikatāmraparṇapārasavāḥ .
     kauverapāṇḍyahāṭakahemakā ityākarāstvaṣṭau ..
     śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ .
     utpadyate vardhanapārasīkapātālalokāntarasiṃhaleṣu ..
     cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān .
     na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo vasanti ..
     ekasya śuktiprabhavasya muktāphalasya śāṇena samunmitasya .
     mūlyaṃ sahasrāṇi tu rūpakāṇāṃ tribhiḥ śatairabhyadhikāni pañca ..
     yanmāṣakārdhena tato vihīnaṃ tatpañcabhāgadvayahīnamūlyam .
     yanmāṣakāṃstrīn bibhṛyāt sahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam ..
     ardhādhikau dvau vahato'sya mūlyaṃ tribhiḥ śatairabhyadhikaṃ sahasram .
     dvimāṣakonmāpitagauravasya śatāni cāṣṭau kathitāni mūlyam ..
     ardhādhikaṃ māṣakamunmitasya sapañcaviṃśatritayaṃ śatānām .
     guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ ..
     adhyardhamunmāpakṛtaṃ śataṃ syān mūlyaṃ guṇaistasya samanvitasya .
     yadi ṣoḍaśabhirbhavedanūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam ..
     adhikaṃ daśabhiḥ śatañca mūlyaṃ samavāpnotyapi vāliśasya hastāt .
     dviguṇairdaśabhirbhavedanūnaṃ dharaṇaṃ tadbhavakaṃ vadanti tajjñāḥ ..
     navasaptatimāpnuyāt svamūlyaṃ yadi na syādguṇasampadā vihīnam ..
     triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate ..
     catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ .
     catvāriṃśadbhavecchiktho viṃśaṃmūlyaṃ labheta sā ..
     ṣaṣṭirnikaraśīrṣaṃ syāttasya mūlyaṃ caturdaśa .
     aśītirnavatiścaiva kupyeti parikīrtitā .
     ekādaśa syānnava ca tayormūlyamanukramāt ..
     ādāya tat sakalameva tato'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam .
     ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanumauktikamāśu viddham ..
     mṛlliptamatsyapuṭamadhyagatantu kṛtvā paścāt pacettanu tataśca vitānapatyā .
     dugdhe tataḥ payasi taṃ vipacet sudhāyāṃ pakvaṃ tato'pi payasā śuci cikvaṇena ..
     śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam .
     vyāḍirjagāda jagatāṃ hi mahāprabhāvasiddho vidagdhahitatatparayā dayāluḥ ..
     śvetakācasamaṃ tāraṃ hemāṃśaśatayojitam .
     rasamadhye pradhāryeta mauktikaṃ dehabhūṣaṇam ..
     evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ .
     yasmin kṛtrimasandehaḥ kvacidbhavati mauktike ..
     uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale .
     brīhibhirmardanīyaṃ vā śuṣkavastropaveṣṭitam ..
     yattu nāyāti vaivarṇaṃ vijñeyaṃ tadakṛtrimam ..
     sitaṃ pramāṇavat snigdhaṃ guru svacchaṃ sunirmalam .
     tejo'dhikaṃ suvṛttañca mauktikaṃ guṇavat smṛtam ..
     pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samamūkṣmavedham .
     akreturapyāvahati pramodaṃ yanmauktikaṃ tadguṇavat pradiṣṭam ..
     evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt .
     na tasya bhartāramanarthejāta eko'pi kaścit samupaiti doṣaḥ ..
iti gāruḍe 69 adhyāyaḥ ..

muktāmuktaḥ, tri, (muktaśca amuktaśceti viśeṣaṇayordvadvam .) kṣiptākṣiptaḥ . asya prayogo astre śastre ca prāyo vartate . iti halāyudhaḥ ..

muktālatā, strī, (muktābhirlateva .) muktāhāraḥ . iti hemacandraḥ . 3 . 322 ..

muktāvalī, strī, (muktānāṃ āvalyatra) muktāhāraḥ . ityamaraḥ . 2 . 6 . 105 .. (muktānāmāvalī .) mauktikaśreṇī ca .. (tālaviśeṣaḥ . yathā, saṅgītadāmodare .
     khatrayaṃ savirāmāntaṃ nau punaḥ khatrayaṃ tathā .
     plutaugaḥ khayugaṃ gaśca yatra muktāvalī tu sā ..
)

muktāsphoṭaḥ, puṃ, (muktānāṃ sphoṭaḥ vikāśo'tra .) śuktiḥ . ityamaraḥ . 1 . 10 . 23 ..

muktāsphoṭā, strī, (muktāsphoṭa + ṭāp .) śuktiḥ . iti rājanirghaṇṭaḥ ..

muktiḥ, strī, (muc + bhāve ktin .) ātyantikaduḥkhanivṛttiḥ . iti naiyāyikāḥ .. nityasukhāvāptiḥ . iti vaidāntikāḥ . śarīrendriyābhyāṃ ātmano muktatvaṃ muktiḥ . iti bharataḥ . mokṣaḥ . tatparyāyaḥ . kaivalyam 2 nirvāṇam 3 śreyaḥ 4 niḥśreyasam 5 amṛtam 6 mokṣaḥ 7 apavargaḥ 8 . ityamaraḥ . 1 . 5 . 6 .. apunarbhavaḥ 9 sthiraḥ 10 akṣaram 11 . iti jaṭādharaḥ .. sā pañcavidhā . sārṣṭiḥ 1 sālokyam 2 sārūpyam 3 sāyujyam 4 nirvāṇam 5 . yathā -- sārṣṭisārūpyasālokyasāmīpyaikatvamapyuta . dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ .. iti śrībhāgavatam ..
     muktistu dvividhā sādhvi ! śrutyuktā sarvasammatā .
     nirvāṇapadadātrī ca haribhaktipradā nṛṇām ..
     haribhaktisvarūpāñca muktiṃ vāñchanti vaiṣṇavāḥ .
     anye nirvāṇarūpāñca suktimicchanti sādhavaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 22 adhyāyaḥ .. * .. muktikarayogo yathā --
     vakṣye sāṅgamahāyogaṃ bhuktimuktikaraṃ param .
     sarvapāpapraśamanaṃ bhaktyānupaṭhitaṃ śṛṇu ..
     mameti mūlaṃ duḥkhasya na mameti ca nirvṛteḥ .
     dattātreyo hyalarkāya imamāha mahāmatiḥ ..
     ahamityaṅkurotpannau mameti skandhavān mahān .
     gṛhakṣetropaśākhaśca puttradārādipallavaḥ ..
     dhanadhānyamahāpatro'nekakālairhi vardhitaḥ .
     puṇyāpuṇyasapuṣpaśca sukhaduḥkhamahāphalaḥ .
     vidhivat sukhaśāntyarthaṃ jāto'jñānamahātaruḥ ..
     saṃsārādhvapariśrāntā ye'tra cchāyāṃ samāśritāḥ .
     bhrāntijñānasukhāsīnāsteṣāmātyantikaṃ kutaḥ ..
     yaistu satsaṅgapāṣāṇaniśitena mahātaruḥ .
     chinno vidyākuṭhāreṇa te gatā layamīśvare ..
     prāpya brahmarasaṃ pītaṃ nīrajaskamakaṇṭakam .
     prāpnuvanti parāḥ prājñā jñānanirvṛttimeva ca ..
     mūrtendriyamayaṃ mūlaṃ natvaṃ rājā nacāpyaham .
     na tanmātrādikaṃ vācā naivāntaḥkaraṇantathā ..
     kaṃ vā paśyasi rājendra ! pradhānamidamāvayoḥ .
     mṛtaḥ pare'hni kṣetrajñaḥ saṃjāto'yaṃ guṇātmakaḥ ..
     mamako duḥkhamāptyarthaṃ jāto matsyo'mbhasā yathā .
     ekatve'pi pṛthagbhāvastathā kṣetrātmano nṛpa ! ..
     jñānapūrbābhiyogo'tijñānena saha yoginaḥ .
     sā muktirbrahmaṇā caikyamanaikyaṃ puttra ! te guṇaiḥ .
     tadgṛhaṃ yatra vasatistadbhojyaṃ yena jīvati ..
iti gāruḍe 230 adhyāyaḥ .. * .. api ca .
     harirātmā na sandeho yadā tat samajāyata .
     tadā muktaḥ sa saṃsārī viṣṇorevātmatāṃ vrajet .
     nānyathā mucyate cātmā bhraman vai ghaṭiyantravat ..
     pūrbakarmanibaddho'pi sarvayoniṣu nityaśaḥ .
     kūṭasthaḥ paśutāṃ yāti ātmajñānavivarjitaḥ ..
     kurvannahaṃ mametīdamevaṃ duḥkhāya kalpate .
     mṛddhetorhi yathā kāryaṃ lipyate vai nvanīśvaraḥ ..
     kṣīrādhānādibhiryadvadbhāṇḍaṃ tadvanmahānase .
     candrakāntamaṇiryadvad gṛhṇīte sopacān guṇān .
     sukhaṃ duḥkhaṃ tathā kṣemaṃ saṃsaran nūnamīśvaraḥ ..
     svapne yaḥ puruṣo nityamaṭate karmabandhanāt .
     manyamānaḥ sukhaṃ duḥkhaṃ so'pyeva vipra ! mucyate ..
     jaganmukte na sṛṣṭiḥ syādamukte vardhate sadā .
     tasmājjagatkṣayaṃ vidyāt jñānaṃ nādhikameva ca ..
     yatra tatra sthito jñānī paramākṣaravit sadā .
     viṣayāntarasakto vā yāti dehe mṛte harim ..
     na tasya pratibandho'sti yadyanīho'pi līlayā .
     kurute gṛhyate naiva padmapatramivāmbhasā ..
     yathā durdinasaṃghātaṃ meghavṛndairvyavasthitam .
     tadicchurnirmalāvastho jñānī viṣayasaṃjñitaḥ ..
     sarvāvastho'pi mucyeta bhāvayuktaḥ pare pade .
     jīvanmuktaḥ sa muktaḥ syānnidrāvirahitastu yaḥ ..
     kartā hartā ca bhoktā ca sarvajñaḥ sarvago hariḥ .
     ekaṃ svacchandalīlasya muktirityabhidhīyate ..
     jīvamuktimajānanto mūrchitākāravigrahāḥ .
     viṣamugdhā ivābhānti sūḍhāścaitanyavarjitāḥ ..
     nirguṇaḥ sa tu vijñayaḥ sukhaduḥkhamatītavān .
     jīvanāśo bhavedyatra tat sukhaṃ niṣprayojanam ..
     mṛtpiṇḍadaṇḍavanmokṣastanmokṣastu bhavedvṛthā .
     tiṣṭhanti kāṣṭhavadye ca saṃvittiparivarjitāḥ ..
     te ca māyodare līnā jaḍāndhavadhiropamāḥ .
     ākāśavadbhavedātmā videho niṣpracetanaḥ ..
     alaṃ hyanena mokṣeṇa cetanārahitena ca .
     varameva ca saṃsārī viṣayāsaktacetanaḥ ..
     sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham .
     bhuñjannātmā ubhau pāśau saṃsāre saṃvyavasthitaḥ ..
     īdṛśaṃ hi paraṃ jñānaṃ vedādīnāmaśeṣataḥ .
     sukhasya ca phalaṃ bhuṅkte svarge ceha dvijottama ! ..
     yatra vāsaḥ pare sthāne sukhaduḥkhavivarjitaḥ .
     kevalaṃ jīvanāśo'yaṃ proktajñānamajānatā ..
     cetanārahito jñānamākāśastho'pyacetanaḥ .
     mṛtpiṇḍadaṇḍaloṣṭādiśilāpaṭṭakakuḍyavat ..
     atha śrānto naro yadvat susuptaḥ sukhamaśnute .
     bodhyamānaḥ sacetāpi sukhādboddhuṃ na manyate .. * ..
     keṣāṃ muktamidaṃ mokṣaḥ sukhamatyantakevalam .
     tadahaṃ saṃpravakṣyāmi śṛṇuṣva gadato mama ..
     duḥkhānāmāgamo nāsti yatra saukhyaṃ nirantaram .
     vidyate tat paraṃ dṛṣṭvā yo'pyānandasukhī bhavet ..
     brahyajñānapravinnāñca svacchandātmabalānvitāḥ .
     na teṣāṃ punarāvṛttiryānti viṣṇulayaṃ budhāḥ ..
     asti devo hariḥ śāntaḥ kāraṇopāyavarjitaḥ .
     taṃ jñātvā tu bhavenmuktirnirmalā kāyayoginaḥ ..
     brahmā viṣṇuśca rudraśca candrasūryādayaḥ surāḥ .
     na vibhaktiṃ śarīrasya yānti muktirna vidyate ..
     tasmādārādhanīyo'pi saṃyamendriyagocaraḥ .
     viṣṇurmāyāpatiryo vai yadīcchenmuktimātmanaḥ ..
     nānyatra vidyātapaso nānyatrendriyanigrahāt .
     nānyatra sarvasaṃtyāgāt mokṣaṃ bindati mānavaḥ ..
     tasmāddharmamukho bhūtvā saṃyamyātmānamātmanā .
     dharmaṃ kuryādvihāyaino dharmātmā sukhamedhate ..
     dharmādevāpyate deho dārāḥ puttrā dhanaṃ tathā .
     dharmāt svargaśca mokṣaśca yadanyadapi durlabham ..
     ṛṣayo devagandharvāḥ svadharmamanugāminaḥ .
     svarge tiṣṭhanti viprarṣe ! tato yāsyanti sadgatim ..
     dharmamarthañca kāmañca mokṣañca ṛṣisattam ! .
     samāpnoti pumānnityaṃ nārāyaṇaparāyaṇaḥ ..
iti vahnipurāṇam .. (niruktiryathā, sāṃkhyasūtram . 6 . 20 .
     muktirantarāyadhvasterna paraḥ . yathāca, aṣṭāvakrasaṃhitāyām . 1 . 2 .
     muktimicchasi re tāta ! viṣayān viṣavattyaja .
     kṣamārjavadayātoṣasatyaṃ pīyūṣavadbhaja ..
)

muktidaṃ, klī, (muktiṃ dadātīti . mukti + dā + kaḥ .) bhagavannāmaviśeṣaḥ . yathā --
     alpākṣarañca bahvarthaṃ mahāsārañca muktidam .
     nānāsiddhipradātāraṃ paraṃ cittānurañjakam ..
     guhyāt guhyataraṃ cānyannāma cāṣṭākṣaraṃ param .
     mantraṃ sukhasamuccāryamaśeṣārthaprasādhakam ..
     prāha nārāyaṇāyeti namo'ntādyoṃ niyogataḥ .
     omityekākṣare mantre sthitaḥ sarvagato hariḥ .
     mādhavāyeti vai nāma dharmakāmārthamokṣadam ..
iti vahnipurāṇam .. muktidātari, tri .. (yathā, devībhāgavate . 1 . 2 . 10 .
     tāṃ dhyātvā saguṇāṃ māyāṃ muktidāṃ nirguṇāntathā ..)

muktimaṇḍapaḥ, puṃ, (muktidāyakaḥ maṇḍapaḥ . yadvā muktermaṇḍapaḥ .) viśveśvarasya dakṣiṇapārśvasthamaṇḍapaḥ . yathā --
     nimeṣamātraṃ sthitacittavṛttāstiṣṭhanti ye dakṣiṇamaṇḍape'tra .
     ananyabhāvā api gāḍhamānasā na te punargarbhadaśāmupāsate ..
iti kāśīkhaṇḍam .. śrījagannāthamandiradakṣiṇapārśvasthamaṇḍapaśca ..

muktimuktaḥ puṃ, (muktyā mocanena muktaḥ hīnaḥ .) śihvakam . iti ratnamālā ..

mukhaṃ, klī, (khanati vidārayati annādikamanena khanyate vidhātrā sukhamaneti veti . khan + ḍitkhanermuṭ codāttaḥ . uṇā° . 5 . 20 . iti karaṇe ac . sa ca ḍit muḍāgamaśca .) śarīrāvayavaviśeṣaḥ . sa tu mukhavivaram .. (tanniruktiryathā --
     prajāsṛjā yataḥ khātaṃ tasmādāhurmukhaṃ budhāḥ . ityamaraṭīkādhṛtam .) kavayastu tadupalakṣite samudāye prayuñjate . iti bharataḥ .. tattu garbhasthasya pañcamāsairbhavati . iti sukhabodhaḥ .. tatparyāyaḥ . vaktras 2 āsyam 3 vadanam 4 tuṇḍam 5 ānanam 6 lapanam 7 . ityamaraḥ . 2 . 6 . 89 .. (yathā, naiṣadhacarite 9 . 44 .
     mukhaṃ vimucya śvasitasya dhārayā vṛthaiva nāsāpathadhāvanaśramaḥ .) tasya svarūpaṃ yathā --
     oṣṭhau ca dantamūlāni dantā jihvā ca tālu ca .
     galo galādi sakalaṃ saptāṅgaṃ mukhamucyate ..
iti bhāvaprakāśaḥ .. ratikriyāyāṃ svastrīmukhasya snehāt svabālakamukhasya ca cumbane śuddhatvaṃ yathā --
     makṣikā santatā dhārā mārjāro brahmabindavaḥ .
     strīmukhaṃ bālakamukhaṃ na duṣṭaṃ manurabravīt ..
iti karmalocanam .. * .. niḥsaraṇam . ityamaraḥ . 2 . 3 . 19 .. tattu gṛhasya niṣkramaṇapraveśanavartma . iti sarvadharādayaḥ . gṛhādidvārapraveśaḥ . iti svāmī . haṭṭamaṇḍapādeḥ praveśanirgamaḥ . iti kokkaṭaḥ . gṛhāṅgaṇādiniḥsaraṇapathaḥ . iti ramānāthaḥ . ityamaraṭīkāyāṃ bharataḥ .. prārambhaḥ .. (yathā, raghuvaṃśe . 3 . 1 .
     athepsitaṃ bharturupasthitodayaṃ sakhījanodbīkṣaṇakaumudīmukham .
     nidānamikṣākukulasya santateḥ sudakṣiṇā daurhṛdalakṣaṇaṃ dadhau ..
kaumudyāḥ mukhaṃ prārambham . iti taṭṭīkāyāṃ mallināthaḥ .) upāyaḥ .. sandhiviśeṣaḥ .. (yathā, daśarūpake . 1 . 23 .
     mukhaṃ bījasamutpattirnānārtharasasambhavā .
     aṅgāni dvādaśaitasya bījārambhasamanvayāt ..
) nāṭakādeḥ śabdaḥ . iti medinī . khe, 4 .. ādyam .. (yathā, rāmāyaṇe . 2 . 50 . 7 .
     acakṣurviṣayaṃ prāyād yathārkaḥ kṣaṇadāmukhe ..) pradhānam .. (yathā, mahābhārate . 2 . 38 . 27 -- 29 .
     rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukham .
     nakṣatrāṇāṃ mukhaṃ candra ādityastejasāṃ mukham ..
     parvatānāṃ mukhaṃ merurgaruḍaḥ patatāṃ mukham .
     sadevakeṣu lokeṣu bhagavān keśavo mukham ..
) śabdaḥ . nāṭakaḥ . vedaḥ . iti śabdaratnāvalī .. (dbāram . yathā, raghuvaṃśe . 3 . 28 .
     liperyathāvadgrahaṇena vāṅmayaṃ nadīmukheneva samudramāviśat .. nadyā mukhaṃ dvāram . mukhantu vadane mukhyārambhe dvārābhyupāyayoriti yādavaḥ . iti taṭṭīkāyāṃ mallināthaḥ .. agrabhāgaḥ . yathā, haṭhayogapradīpikāyām . 3 . 5 .
     tasmāt sarvaprayatnena prabodhayitumīśvarīm .
     brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret ..
)

mukhaḥ, puṃ, ḍahuḥ . yathā --
     lakuco likuco nuttaḥ khagavaktro mukho ḍahuḥ . iti śabdacandrikā ..

mukhagandhakaḥ, puṃ, (mukhe gandhaḥ asmāt . kap .) palāṇḍuḥ . iti rājanirghaṇṭaḥ ..

mukhaghaṇṭā, strī, (mukhe ghaṇṭheva śabdasādṛśyāt .) hulahulīdhvaniḥ . iti trikāṇḍaśeṣaḥ ..

mukhacīrī, strī, (mukhasya cīraṃ vastraviśeṣa iva . mukhacīra + svalpārthe ṅīṣ .) jihvā . iti śabdamālā ..

mukhajaḥ, puṃ, (mukhāt jāyate iti . jan + ḍaḥ .) brāhmaṇaḥ . iti purāṇam .. vaktrajāte tri ..

mukhatīyaṃ, tri, (mukhasya iti . mukha + tasil . mukhataḥ . tataḥ mukhapārśvaśabdābhyāṃ tasantābhyāmīyapratyayo vaktavyaḥ . 4 . 3 . 60 . ityasya vārtikoktyā īyaḥ . mukhapārśvatasorlopaśca . 4 . 2 . 138 . ityatra kāśikokteśca ṭilopaḥ .) mukhasambandhi . iti siddhāntakaumudī ..

mukhadūṣaṇaḥ, puṃ, (mukhaṃ dūṣyate aneneti . duṣ + ṇic + karaṇe lyuṭ .) palāṇḍuḥ . iti rājanirghaṇṭaḥ ..

mukhadūṣikā, strī, (mukhaṃ dūṣayati vivarṇaṃ karotīti . duṣ + ṇic + ṇvul ṭāp ata itvañca .) mukhajātakṣudrarogaviśaṣaḥ . vayasphoḍā iti bhāṣā . tallakṣaṇamāha .
     śālmalīkaṇṭakaprakhyāḥ kaphamārutapittajāḥ .
     jāyante piḍakā yūnāṃ jñeyāstā mukhadūṣikāḥ ..
prakhyāḥ sadṛśyaḥ . etā yūnāmeva mukhe bhavanti svabhāvāt .. * .. atha taccikitsā .
     aṅgulasya caturthāṃśo mukhe lepaḥ kaniṣṭhakaḥ .
     madhyamastu tribhāgaḥ syāduttamordhāṅgulo bhavet ..
     sthitikālo'pi tasyokto yāvat kalko na śuṣyati .
     śuṣkastu guṇahīnaḥ syāttathā dūṣayati tvacam ..
mukhalepamāha .
     lodhradhānyavacālepastāruṇyapiḍakāpahaḥ .
     tadvadgorocanāyuktaṃ maricaṃ mukhalepanam ..
     siddhārthakavacālodhraiḥ saindhavaiśca pralepanam .
     vamanañca nihantyāśu piḍakāṃ yauvanodbhavām ..
     kevalāḥ payasā piṣṭāstīkṣṇāḥ śālmalikaṇṭakāḥ .
     āliptaṃ tryahametena bhavet padmopamaṃ mukham ..
iti bhāvaprakāśaḥ ..

mukhadhāvanaṃ, klī, (mukhasya dhāvanaṃ . dhāvuñ jave mṛji + lyuṭ .) āsyaprakṣālanam . mukhadhoyā iti bhāṣā . yathā, bhāvaprakāśe .
     paṭolanimbajambvāmramālatīvanapallavaiḥ .
     pañcapallavajaḥ śreṣṭhaḥ kaṣāyo mukhadhāvane ..


mukhadhautā, strī, (mukhaṃ dhautaṃ mārjitamaneneti . dhāv + karmaṇi + ktaḥ striyāṃ ṭāp .) brāhmaṇayaṣṭikā . iti śabdacandrikā ..

mukhanivāsinī, strī, (mukhe nivasati yā sā . ni + vas + ṇiniḥ striyāṃ ṅīp . vāṇīrūpatvādasyāstathātvam .) sarasvatī . iti kecit ..

mukhanirīkṣakaḥ, puṃ, (mukhaṃ nirīkṣate iti . nir + īkṣ + ṇvul . udyogaṃ vihāyānyamukhāpekṣitvenāvasthānādasya tathātvam .) alasaḥ . iti śabdaratnāvalī ..

mukhapūraṇaṃ, klī, (mukhaṃ pūryate aneneti . pūr + karaṇe lyuṭ .) gaṇḍūṣaḥ . iti vaidyakam ..

mukhapriyaḥ, puṃ, (mukhasya priyaḥ .) nāraṅgaḥ . iti bhāvaprakāśaḥ .. vaktrarocake, tri .. (yathā, suśrute sūtrasthāne 45 adhyāye .
     mukhapriyaḥ sthiramado vijñeyo'nilanāśakaḥ .)

mukhabhūṣaṇaṃ, klī, (mukhaṃ bhūṣayati raktimnālaṅkarotīti . bhūṣ + ṇic + lyuḥ .) tāmbūlam . iti vaidyakam ..

mukhamaṇḍanakaḥ, puṃ, (mukhaṃ maṇḍayati bhūṣayatīti . maḍi + lyuḥ svārthe kan .) tilakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. āsyabhūṣake, tri . (mukhamaṇḍanamapyatra ..)

mukhamodaḥ, puṃ, (mukhasya modaḥ harṣaḥ asmāt .) śobhāñjanaḥ . iti rājanirghaṇṭaḥ ..

mukhayantraṇaṃ, klī, (mukhaṃ aśvādīnāṃ yantryate saṅkocyate yeneti yatri saṅkocane + karaṇe lyuṭ .) kavikā . yathā --
     kavī khalīnaṃ kavikā kaviyaṃ mukhayantraṇam . iti hemacandraḥ . 4 . 316 ..

[Page 3,735c]
mukharaḥ, tri, (mukhaṃ asyāstīti . mukha + uṣasuṣimuṣkamadho raḥ . 5 . 2 . 107 . ityatra raprakaraṇe khamukhakuñjebhya upasaṃkhyānam . iti kāśikoktyā sarvasmin vaktavye raḥ . ninditaṃ mukhamasyāstīti raḥ . ityamaraṭīkā .) apriyavādī . tatparyāyaḥ . durmukhaḥ 2 abaddhamukhaḥ 3 . ityamaraḥ . 3 . 1 . 36 .. (yathā --
     ekā bhāryā prakṛtimukharā cañcalā ca dvitīyā . ityudbhaṭaḥ .. śabdāyamānaḥ . yathā, mṛcchakaṭikanāṭake 1 aṅke .
     tvāṃ sūcayiṣyati tu mālyasamudbhavo'yaṃ gandhaśca bhīru ! mukharāṇi ca nūpurāṇi .. agrayāyī . yathā, hitopadeśe .
     yadi kārye vipattiḥ syān mukharastatra hanyate ..)

mukharaḥ, puṃ, (mukha + raḥ .) kākaḥ . śaṅkhaḥ . iti rājanirghaṇṭaḥ ..

mukharogaḥ, puṃ, (mukhasya rogaḥ .) vaktrāmayaḥ . (yathā, mārkaṇḍeye . 15 . 35 .
     paṅgvandho vadhiraḥ kuṣṭhī yakṣmaṇā ca prapīḍitaḥ .
     mukharogākṣirogaiśca gudarogaiśca bādhyate ..
) tatra mukhasya svarūpamāha .
     oṣṭhau ca dantamūlāni dantā jihvā ca tālu ca .
     galo galādi sakalaṃ saptāṅgaṃ mukhamucyate ..
atha mukharogāṇāṃ saṃkhyāmāha .
     syuraṣṭāvoṣṭhayordantamūle tu daśa ṣaṭ tathā .
     danteṣvaṣṭau rasajñāyāṃ pañca syurnava tāluni ..
     kaṇṭhe tvaṣṭādaśa proktāstrayaḥ sarvasarāḥ smṛtāḥ .
     evaṃ mukhāmayāḥ sarve saptaṣaṣṭirmatā budhaiḥ ..
mukharogāṇāṃ nidānānyāha .
     anūpapiśitakṣīradadhimāṣādisevanāt .
     mukhamadhye gadān kuryuḥ kruddhā doṣāḥ kaphottarāḥ ..
tatrauṣṭharogāḥ . teṣāṃ nidānapūrbikāṃ saṃkhyāñcāha .
     pṛthagdoṣaiḥ samastaiśca raktajo māṃsajastathā .
     medojaścābhighātottha evamaṣṭauṣṭhajā gadāḥ ..
tatra vātikasya lakṣaṇamāha .
     karkaśau paruṣau stabdhau kṛṣṇau tīvrasugandhinau .
     dālyete paripāṭyete oṣṭhau mārutakopataḥ ..
paruṣau rūkṣau . dālyete vidāryete . paripāṭyete kiñcidbidīrṇatvacau kriyete .. paittikamāha .
     cīyete piḍakābhistu sarujābhiḥ samantataḥ .
     sadāhapākapiḍakau pītābhāsau ca pittataḥ ..
ślaiṣmikamāha .
     savarṇābhistu cīyete piḍakābhiravedanau .
     kaṇḍūmantau kaphādoṣṭhau picchilau śītalau gurū ..
sānnipātikamāha .
     sakṛt kṛṣṇau sakṛt pītau sakṛt śvetau tathaiva ca .
     sannipātena vijñeyāvanekapiḍakānvitau ..
raktajamāha .
     kharjūraphalavarṇābhiḥ piḍakābhirnipīḍitau .
     raktopasṛṣṭau rudhiraṃ sravantau śoṇitaprabhau ..
māṃsajamāha .
     māṃsaduṣṭau gurū sthūlau māṃsapiṇḍavadudgatau .
     jantavaścātra mūrchanti narasyobhayato mukhāt ..
jantavaḥ kṛmayaḥ . mūrchanti vardhante . mukhādubhayataḥ sṛkkaṇyoḥ .. * .. medojamāha .
     sarpirmaṇḍapratīkāso medasā kaṇḍurau gurū .
     svacchasphaṭikasaṅkāśamāsrāvaṃ sravato bhṛśam ..
abhighātajamāha .
     kṣatajābhau vidīryete pīḍyete cābhighātataḥ .
     mathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitau ..
mathitau mṛditāviva . ataeva kṣatajābhau rudhirābhāviti saṅgatam .. * .. athauṣṭharogāṇāṃ cikitsā .
     galadantamūladaśanacchadeṣu rogāḥ kaphāsrabhūyiṣṭhāḥ .
     tasmādeteṣvasakṛdrudhiraṃ visrāvayedduṣṭam ..
     caturvidhena snehena madhūcchiṣṭayutena ca .
     vātaje'bhyañjanaṃ kuryānnāḍīsvedañca buddhimān ..
caturvidhena snehena tailaghṛtavasāmajjarūpeṇa . vedhaṃ śirāṇāṃ vamanaṃ virekaṃ tiktasya pānaṃ rasabhojanañca . śītāḥ pradehāḥ pariṣecanañca pittopasṛṣṭeṣvadhareṣu kuryāt .. śirovirecanaṃ dhūmaḥ svedaḥ kavala eva ca . hṛte rakte prayoktavyaṃ oṣṭhakope kaphātmake .. medoje svedite bhinne śodhite kaṣalo hitaḥ . priyaṅgu triphalā lodhraṃ sakṣaudraṃ pratisāraṇam .. pratisārasya vidhimāha .
     dantajihvāmukhānāṃ yaccūrṇakalkāvalehanaiḥ .
     śanairgharṣaṇamaṅgulyā taduktaṃ pratisāraṇam ..
     oṣṭharogeṣvaśeṣeṣu dṛṣṭvā doṣamupācaret .
     teṣu vraṇatvaṃ yāteṣu vraṇavat samupācaret ..
atha dantaveṣṭarogāḥ . tatra dantaveṣṭarogāṇāṃ nāmāni saṃkhyāñcāha .
     śītādo gaditaḥ pūrbaṃ dantapuppuṭakastathā .
     dantaveṣṭaḥ śaiśiraśca mahāśaiśira eva ca ..
     tataḥ paridaraḥ proktastatastūpakuśaḥ smṛtaḥ .
     vaidarbhaśca tataḥ proktaḥ khalivardhana eva ca ..
     adhimāṃsakanāmā ca dantanāḍyaśca pañca ca .
     dantavidradhirapyatra dantaveṣṭeṣu ṣoḍaśa ..
tatra śītādasya lakṣaṇamāha .
     śoṇitaṃ dantaveṣṭebhyo yatrākasmāt pravartate .
     durgandhīni sakṛṣṇāni utkledīni mṛdūni ca ..
     dantamāṃsāni śīryante pacanti ca parasparam .
     śītādo nāma sa vyādhiḥ kaphaśoṇitasambhavaḥ ..
dantaveṣṭebhyaḥ dantaveṣṭanamāṃsebhyaḥ . akasmāt amighātaṃ vinā śīryante patanti . pacanti ca parasparaṃ pākopmaṇā māṃsāni śoṇitaṃ pacanti śoṇitaṃ māṃsāni pacati .. dantapuppuṭamāha .
     dantayostriṣu vā yatra śvayathurjāyate mahān .
     dantapuppuṭako nāma sa vyādhiḥ kapharaktajaḥ ..
dantaveṣṭamāha .
     sravanti pūyaṃ rudhiraṃ calā dantā bhavanti ca .
     dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasambhavaḥ ..
atra dantamūlānīti kartṛpadamadhyāharaṇīyam .. śaiśiramāha .
     śvayathurdantamūleṣu rujāvān kaphavātajaḥ .
     lālāsrāvī kaṇḍuraśca vijñeyaḥ śaiśiro gadaḥ ..
mahāśaiśiramāha .
     dantāścalanti veṣṭemyastālu cāpyavadīryate .
     yasmin sa sarvajo vyādhirmahāśaiśirasaṃjñakaḥ ..
tālu cāpyavadīryate cakārāt dantaveṣṭau cāpyavadīryete . saptarātrān mārakaścāyaṃ yata āha bhojaḥ . mahāśaiśira ityeṣa saptarātrān nihantyasūn .. * .. paridaramāha .
     dantamāṃsāni śīryante yasmin sravati cāpyasṛk .
     pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ ..
upakuśamāha .
     veṣṭeṣu dāhaḥ pākaśca tābhyāṃ dantāścalanti hi .
     āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanam ..
     ādhmāyate śrute rakte mukhaṃ pūti ca jāyate .
     yasminnupakuśaḥ sa syāt pittaraktasamudbhavaḥ ..
āghaṭṭitāḥ ghṛṣṭāḥ .. * .. vaidarbhamāha .
     ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān .
     calanti ca radā yasmin sa vaidarbho'bhighātajaḥ ..
saṃrambhaḥ śothaḥ . calanti ceti cakārādvedanādāhapākāḥ .. * .. khalivardhanamāha .
     mārutenādhiko danto jāyate tīvravedanaḥ .
     khalivardhanasaṃjño'sau saṃjāte ruk praśāmyati ..
sañjāte dante .. * .. adhimāṃsakamāha . hānavye paścime dante mahān śotho mahārujaḥ . lālāsrāvī kaphakṛto vijñeyaḥ so'dhimāṃsakaḥ .. hānavye hanubhave paścime dante .. * .. pañcadantanāḍīrāha .
     dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ . yatheritā yathā nāḍīvraṇe vātapittakaphasannipātāgantunimittāḥ pañcanāḍyaḥ kathitāstathātrāpītyarthaḥ .. * .. dantavidradhimāha .
     dantamāṃsamalaiḥ sāsrairvāhyāntaḥśvayathurmahān .
     sadāharuk sravedbhinnaḥ pūyāsraṃ dantavidradhiḥ ..
dantamāṃsamalaiḥ dantaveṣṭagatadoṣaiḥ . sāsraiḥ saraktairhetubhiḥ .. * .. atha dantaveṣṭarogāṇāṃ cikitsā . śītāde hṛtarakte tu toye nāgarasarṣapān . niṣkvāthya triphalāñcāpi kuryādgaṇḍūṣadhāraṇam ..
     kāsīsalodhrakṛṣṇāmanaḥśilāsapriyaṅgutejāhvāḥ .
     eṣāṃ cūrṇaṃ madhuyuk śītāde pūtimāṃsaharam ..
tejāhvā tejabalkala iti loke . tailaṃ ghṛtaṃ vā vātaghnaṃ śītāde saṃpraśasyate . * .
     dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇam ..
     sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ pratisāraṇam .
     śirovirekaśca hito nasyaṃ snigdhañca bhojanam ..
     visrāvite dantaveṣṭe vraṇantu pratisārayet .
     lodhrapattaṅgamadhukalākṣācūrṇairmadhuplutaiḥ ..
pratisārayet aṅgulyā gharṣayet . pattaṅgaṃ cocakaṃ iti loke .
     gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ .
     caladantasthairyakaraṃ kāryaṃ bakulacarvaṇam ..
     bhadramustābhayāvyoṣaviḍaṅgāriṣṭapallavaiḥ .
     gomūtrapiṣṭairguṭikāṃ chāyāśuṣkāṃ prakalpayet tāṃ nighāya mukhe śothaśūladantāturo naraḥ .
     nātaḥparataraṃ kiñciccaladantasya bheṣajam ..
bhadramustādivaṭikā . tulā ghṛtaṃ nīlasahācarasya droṇāmbhasā saṃśrapayedyathāvat . tataścaturbhāgarasena tailaṃ pacecchanairardhapalapramāṇaiḥ .. kalkairanantākhadirārimedajaṅghāmrayaṣṭīmadhukotpalānām . tattailamāśveva dhṛtaṃ mukhena sthairyaṃ dvijānāṃ vidadhāti sadyaḥ .. nīlasahācaraḥ nīlapuṣpakaṭaraiyā . anantā durālabhā tadalābhe yavāso grāhyaḥ . arimedo durgandhakhadiraḥ . sahācarādyatailam .. * .. śaiśire hṛtarakte tu lodhramustārasāñjanaiḥ . sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ .. kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ . saṃśodhyobhayataḥ kāyaṃ śiraścopakuśe tathā .. kākoḍumbarikāpatrairvraṇaṃ visrāvayedbhiṣak . lavaṇaiḥ kṣaudrayuktaiśca savyoṣaiḥ parisārayet .. * ..
     śastreṇotkṛtya vai darbhaṃ dantamūlāni śodhayet .
     tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ ..
     uddhṛtyādhikadantantu tato'gnimavacārayet .
     kṛmidantakavaccātra vidhiḥ kāryo vijānatā ..
iyaṃ khalivardhanasya cikitsā .. * ..
     chittvādhimāṃsaṃ sakṣaudrairetaiścūrṇairupācaret .
     vacātejovatīpāṭhāsvarjikāyāvaśūkajaiḥ ..
tejovatī tejavalkalaṃ svarṇajīvantīti ca .
     kṣaudradbitīyāpippalyaḥ kavale cātra kīrtitāḥ .
     paṭolanimbatriphalākaṣāyaścātra dhāvane .. * ..

     nāḍīvraṇaharaṃ karma dantanāḍīṣu kārayet .
     yaddantamadhye jāyeta nāḍīdantaṃ taduddharet ..
     chittvā māṃsāni śastreṇa yadi noparito bhavet .
     uddhṛtya ca daheccāpi kṣāreṇa jvalanena vā ..
     bhinattyupekṣite dante hanūkāsthigataṃ dhruvam .
     samūlaṃ daśanaṃ tasmāduddharedbhagnamasthi ca ..
     uddhṛte tūttare dante śoṇitaṃ prasravedati .
     raktābhiṣekāt pūrboktā ghorā rogā bhavanti hi ..
     kāṇaḥ saṃjāyate janturarditaṃ tasya jāyate .
     calamapyuttaraṃ dantamato naivoddhared bhiṣak ..
     dhāvanaṃ jātimadanasvādukaṇṭakakhādiraiḥ .
kaśāyairitiśeṣaḥ . kaṣāyairjātimadanakaṭukī-svādukaṇṭakaiḥ .
     mañjiṣṭhālodhrakhadiraṣaṣṭyāhvaiścāpi yat kṛtam .
     tailaṃ tatsādhitaṃ tatra hanyāt dantagatāṃ gatim ..
jātyādicatuṣṭayasya kaṣāyeṇa mañjiṣṭhādicatuṣṭayasya ca kaṣāyeṇa tailamidaṃ pacet . jātiḥ camelī iti loke . tasyāḥ patraṃ grāhyam . madano dhutturastasyāpi patramatra grāhyam . kaṇṭakī bṛhatkaṭāi tasyā mūlaṃ grāhyam . svādukaṇṭakogokṣuraḥ tasya pañcāṅgaṃ grāhyam . jātyāditailam .. * ..
     vidradhyuktaṃ vidhiṃ yuktaṃ vidadhyāddantavidradhau .
     śastrakarma narastatra kuśalenaiva kārayet .. * ..
atha dantarogāḥ . tatra rogāṇāṃ nāmāni saṃkhyāñcāha .
     dālanaḥ kathitaḥ pūrbaṃ kṛmidantaka eva ca .
     prokto bhañjanako dantaharṣo vai dantaśarkarā ..
     kapālikātra kathitā śyāvadantaka eva ca .
     karālasaṃjña ityaṣṭau dantarogāḥ prakīrtitāḥ ..
tatra dālanasya lakṣaṇamāha .
     dīryamāṇeṣviva rujā yatra danteṣu jāyate .
     dālano nāma sa vyādhiḥ sadāgatinimittajaḥ ..
kṛmidantakamāha .
     kṛṣṇacchidracalasrāvī sasaṃrambho mahārujaḥ .
     animittarujo vātāt sa jñeyaḥ kṛmidantakaḥ ..
sasaṃrambhaḥ dantamūlaśothayuktaḥ . tatraiva srāvo boddhavyaḥ . animittarujaḥ avaghaṭanādinimittaṃ vinaiva mahārujāvān .. * .. bhañjanakamāha .
     vaktraṃ vakraṃ bhavedyatra dantabhaṅgaśca jāyate .
     kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñakaḥ ..
dantaharṣamāha .
     śītarūkṣapravātāmlasparśānāmasahā dbijāḥ .
     yatra syurvātapittābhyāṃ dantaharṣaḥ sa kīrtitaḥ ..
dantaśarkarāmāha .
     malo dantagato yastu kaphaścānilaśoṣitaḥ .
     śarkareva kharasparśā sā jñeyā dantaśarkarā ..
śarkarā sikatā .. * .. kapālikāmāha .
     kapāleṣviva dīryatsu danteṣu samaleṣu ca .
     kapāliketi vijñeyā dantacchit dantaśarkarā ..
kapālāni mṛṇmayaghaṭādighaṭakāni teṣviva . samaleṣu danteṣu malasahitadantāvayaveṣu dīryatsu yā dantaśarkarā sā kapāliketi vijñeyā . sā kapālikā dantacchit dantanāśinī .. * .. śyāvadantakamāha .
     yo'sṛṅmiśreṇa pittena dagdho dantastvaśeṣataḥ .
     śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ ..
dagdhaḥ dagdha iva .. * .. karālamāha .
     śanaiḥ śanaiḥ prakurute yatra dantāśrito'nilaḥ .
     karālān vikaṭān dantān sa karālo na sidhyati ..
karālān bhayānakān . ayaṃ suśrutenoktaḥ . saṃgrahakāreṇa gṛhītaśca .. * .. atha dantarogāṇāṃ cikitsā .
     tailaṃ lākṣārasaṃ kṣīraṃ pṛthak prasthamitaṃ pacet .
     dravyaiḥ palamitairetaiḥ kvāthaiścāpi caturguṇaiḥ ..
     loghrakaṭphalamañjiṣṭhāpadmakeśarapadmakaiḥ .
     candanotpalayaṣṭyāhvaistattailaṃ vadane dhṛtam ..
kaṭphalasthāne pattaṅga iti ca pāṭhaḥ .
     dālanaṃ dantacālañca dantamokṣaṃ kapālikām .
     śītādaṃ pūtivaktrañca viruciṃ virasāsyatām ..
     hanyādāśu gadānetān kuryāddantānapi sthirān .
     lākṣādikamidaṃ tailaṃ dantarogeṣu pūjitam ..
lākṣādyatailam .. * ..
     jayet visrāvaṇaiḥ svinnamacalaṃ kṛmidantakam .
     tathāvapīḍairvātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ ..
     bhadradārvādivarṣābhūlepaiḥ snigdhaiśca bhojanaiḥ .
     kṛmidantāpahaṃ koṣṇaṃ hiṅgu dantāntare sthitam ..
     bṛhatībhūmikadambīpañcāṅgulakaṇṭakārikākvāthaḥ .
     gaṇḍūṣastailayutaḥ kṛmidantakavedanāśamanaḥ ..
     nīlī vāyasajaṅghā kaṭutumbī mūlamekaikam .
     sañcūrṇya daśanavidhṛtaṃ daśanakṛmipātanaṃ prāhuḥ ..
     snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya ca .
     niryūhāścānilaghnānāṃ dantaharṣapramardanāḥ ..
traivṛtasya sarpiṣaḥ trivṛtā pakvasya sarpiṣaḥ kabala ityarthaḥ .
     snaihiko'tra hito dhūmo nasyaṃ snaihikameva ca .
     peyā rasā yavāgvaśca kṣīrasantānikāghṛtam ..
     śirovastihitaścāpi kramo yaścānilāpahaḥ .
atra dantaharṣe .
     acchidraṃ dantamūlāni śarkarāmuddhared bhiṣak .
     lākṣācūrṇairmadhuyutaistatastāṃ pratisārayet ..
     dantaharṣakriyāṃ cātra kuryānniravaśeṣataḥ .
     kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā ..
atra dantaśarkarāyām . eṣā kriyā dantaharṣakriyā .. * ..
     phalānyamlāni śītāmbu rūkṣānnaṃ dantadhāvanam .
     tathātikaṭhinaṃ bhakṣyaṃ dantarogī vivarjayet ..
atha jihvārogāḥ . tatra jihvārogāṇāṃ nidānanāmasaṃkhyāḥ prāha .
     vātajaḥ pittajaścāpi kaphajo'lāsasaṃjñakaḥ .
     upajihvikā ca gadā jihvāyāṃ pañca kīrtitāḥ ..
tatra vātajasya lakṣaṇamāha .
     jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā . sphuṭitā manāgvidīrṇā . prasuptā rasānabhijñatayā supteva . śākacchadanaprakāśā śāko marubhūmijo drumastadvat kaṇṭakacitā .. * .. pittajamāha .
     pittāt sadāhairupacīyate ca dīrghaiḥ saraktairapi kaṇṭakaiśca .. ayaṃ rogo loke jalī iti khyātaḥ .. * .. kaphajamāha .
     kaphena gurvī bahalā citā ca māṃsocchrayaiḥ śālmalikaṇṭakāhvaiḥ . bahalāḥ sthūlāḥ māṃsocchrayaiḥ māṃsajakaṇṭakaiḥ .. alāsamāha .
     jihvātale yaḥ śvayathuḥ pragāḍhaḥ so'lāsasaṃjñaḥ kapharaktamūrtiḥ .
     jihvāṃ sa tu stambhayati pravṛddho mūle ca jihvā bhṛśameti pākam ..
pragāḍhaḥ prakarṣeṇa gāḍho dāruṇaḥ . kapharaktamūrtiḥ kapharaktābhyāṃ mūktiryasya kapharaktaja ityarthaḥ . jihvāstambhena vāyurapyatra boddhavyaḥ . bhṛśapākena pittañca . atastridoṣo'yamasādhyatvañcāsya .. * .. upajihvikāmāha .
     jihvāgrarūpaśvayathurhi jihvāmuttāmya jātaḥ kaphapittayoniḥ .
     prasekakaṇḍūparidāhayuktaḥ prakathyate'sādupajihviketi ..
jihvāgrarūpo jihvāgrākṛtiḥ .. * .. atha jihvārogāṇāṃ cikitsā .
     jihvāgatavikārāṇāṃ śastaṃ śoṇitamokṣaṇam .
     guḍūcīpippalīnimbakavalaḥ kaṭubhiḥ sukhaḥ ..
     oṣṭhaprakope'nilaje yaduktaṃ prāk cikitsitam .
     kaṇṭhajeṣvanilottheṣu tatkāryaṃ bhiṣajā khalu ..
     pittaje parighṛṣṭe tu niḥsṛte duṣṭaśoṇite .
     pratisāraṇagaṇḍūṣanasyāni madhuraṃ hitam .
     kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye ..
     pippalyādirmadhuyutaḥ kāryastu pratisāraṇe ..
     upajihvāntu saṃlikhya kṣāreṇa pratisārayet .
     śirovirekagaṇḍūṣadhūmaiścaināmupācaret ..
     vyoṣakṣārābhayāvahnicūrṇametat pragharṣaṇam .
     upajihvāpraśāntyarthamebhistailañca pācayet ..
atha tālurogāḥ . tatra tālurogāṇāṃ nāmāni saṃkhyāñcāha .
     galaśuṇḍī tuṇḍikerpadhruṣaḥ kacchapa eva ca .
     tālvarvudaśca kathito māṃsasaṃghāta eva ca .
     tālupuppuṭanāmā ca tāluśoṣastathaivaca ..
     tālupākaśca kathitāstālurogā amī nava ..
tatra galaśuṇḍīlakṣaṇamāha . śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śotho dhmātavastiprakāśaḥ . tṛṣṇākāsaśvāsajuṣṭaṃ vadanti vaidyā vyādhiṃ kaṇṭhaśuṇḍīti nāmnā .. dhmātavastiprakāśaḥ vātapūritacarmapuṭatulyaḥ .. * .. tuṇḍikerīmāha .
     śothaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu . prāguktābhyāṃ śleṣmāsṛgbhyām . tuṇḍikerī vanakārpāsīphalaṃ tattulyeti .. * .. adhruṣamāha .
     śothastandrā lohitaḥ śoṇitottho jñeyo'dhruṣaḥ sajvarastīvaruk ca . kacchapamāha .
     kūrmotsanno vedano'śīghrajanmā rogo jñeyaḥ kacchapaḥ śleṣmaṇā syāt . kūrmotsannaḥ madhye proccaṃ prānte nataḥ .. * .. tālvarvadamāha .
     padmākāraṃ tālumadhye tu śothaṃ vidyādraktādarvudaṃ pittaliṅgam . padmākāraṃ padmakarṇikākeśarairiva pārśvato dīrghamāṃsāṅkurairveṣṭitam .. * .. māṃsasaṃghātamāha .
     duṣṭaṃ māṃsaṃ śleṣmaṇā nīrujañca tālvantasthaṃ māṃsasaṃghātamāha . tālupuppuṭamāha .
     nīruk sthāyī kolamātraḥ kaphātmā medoyuktaḥ puppuṭastāludeśe .. tāluśoṣamāha .
     śoṣo'tyarthaṃ dīryate ttāpi tālu śvāso vātāttāluśoṣo'yamuktaḥ . tālupākamāha .
     pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti .. atha tālurogāṇāṃ cikitsā .
     kuṣṭhoṣaṇavacāsindhukaṇāpāṭhāplavaiḥ saha .
     sakṣaudrairbhiṣajā kāryaṃ galaśuṇḍīpragharṣaṇam ..
plavaḥ kevacīmothā guḍatacī iti ca loke .
     aṅguṣṭhāṅgulisandaṃśenākṛṣya galaśuṇḍikām .
     chedayenmaṇḍalāgreṇa jihvopari tu saṃsthitām ..
maṇḍalāgreṇa śastraviśeṣeṇa .
     aticchedāt sravedraktaṃ tato hetormriyeta ca .
     hīnacchedādbhavecchotho lālāsrāvo bhramastathā ..
     tasmāt vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ .
     galaśuṇḍīṃ tu saṃchidya kuryāt prāptāmimāṃ kriyām ..
     pippalyativiṣākuṣṭhavacāmaricanāgaraiḥ .
     kṣaudrayuktaiḥ salavaṇaistatastāṃ pratisārayet ..
     vacāmativiṣāpāṭhārāsnākaṭukarohiṇīḥ .
     niṣkvāthya picumardañca kavalaṃ tatra kārayet ..
     tuṇḍikeryadhruṣe kūrme saṃghāte tālupuppuṭe .
     eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi ..
     tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam .
     snehasvedau tāluśoṣe vidhiścānilanāśanaḥ ..
atha galarogāḥ . tatra galarogāṇāṃ nāmāni saṃkhyāñcāha .
     rohiṇī pañcadhā proktā kaṇṭhaśālūka eva ca .
     adhijihvaśca balayo'lāsanāmaikavṛndakaḥ ..
     tato vṛndaḥ śataghnī ca gilāyuḥ kaṇṭhavidradhiḥ .
     galaughaḥ prasvaraghnaśca māṃsatānastathaiva ca ..
     vidārī kaṇṭhadeśe tu rogā aṣṭādaśa smṛtāḥ ..
tatra pañcānāmapi rohiṇīnāṃ sāmānyasaṃprāptimāha .
     gale'nilaḥ pittakaphau ca mūrchitau pradūṣya māṃsañca tathaiva śoṇitam .
     galopasaṃrodhakaraistathāṅkurairnihantyasūn vyādhirayaṃ hi rohiṇī ..
anilaḥ mūrchitaḥ pravṛddhaḥ . pittakaphau ca mūrchitau pittaṃ vā mūrchitaṃ kapho vā mūrchitaḥ . nanu trayo'pi mūrchitāḥ pṛthagdoṣajāyā avivakṣamāṇatvāt .. * .. tasya vātajāyā lakṣaṇamāha .
     jihvāsamantādbhṛśavedanāstu māṃsāṅkurāḥ kaṇṭhanirodhanāḥ syuḥ .
     sā rohiṇī vātakṛtā pradiṣṭā vātātmakopadravagāḍhayuktā ..
samantāt jihvāyāḥ sarvataḥ . vātātmakopadravagāḍhayuktā stambhādibhiratiśayena yuktā .. * .. pittajāmāha .
     kṣiprodgamākṣipravidāhapākā tīvrajvarā pittanimittajātā . śleṣmajāmāha .
     srotonirodhinyapi mandapākā gurvī sthirā sā kaphasambhavā tu . sroto'tra kaṇṭhasrotaḥ .. * .. sannipātajāmāha .
     gambhīrapākinyanivāryavīryā tridoṣaliṅgā tribhavā bhavet sā . raktajāmāha .
     sphoṭaiścitā pittasamānaliṅgā sādhyā pradiṣṭā rudhirātmikā tu . raktajetarā saṃhārakatvāvadhimāha .
     sadyastridoṣajā hanti tryahāt kaphasamudbhavā .
     pañcāhāt pittasaṃbhūtā saptāhāt pavanotthitā ..
kaṇṭhaśālūkamāha .
     kolāsthimātraḥ kaphasambhavo yo granthirgale kaṇṭakaśūkabhūtaḥ .
     kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti ..
kaṇṭakaśūkabhūtaḥ kaṇṭakavacchūkavacca vedanājanakaḥ . adhijihvāmāha .
     jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvopariṣṭādasṛjaiva miśrāt .
     jñeyo'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam ..
asṛjā miśrādevetyanvayaḥ .. * .. balayamāha .
     balāśa evāyatamunnatañca śothaṃ karotyannagatiṃ nivārya .
     taṃ sarvathaivāprativāryavīryaṃ vivarjanīyaṃ balayaṃ vadanti ..
alāsamāha .
     gale tu śothaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam .
     marmacchidaṃ dustarametadāhuralāsasaṃjñaṃ bhiṣajo vikāram ..
marmacchidaṃ hṛdayamarmaṇi chedeneva vedanājanakam .. ekavṛndamāha .
     vṛttonnato'ntaḥ śvayathuḥ sadāhaḥ sakaṇḍuro'pākyamṛ durguruśca .
     nāmnaikavṛndaḥ parikīrtyate'sau vyādhirbalāśaḥ kṣatajaprasūtaḥ ..
antaḥ galamadhye . apākī īṣatpākī . amṛduḥ īṣanmṛduḥ .. * .. vṛndamāha .
     samunnataṃ vṛndamamandadāhaṃ tīvrajvaraṃ vṛndamudāharanti .
     taccāpi pittakṣatajaprakopādvidyāt satodaṃ pavanātmakantu ..
śataghnīmāha .
     vartirghanā kaṇṭhaniroghinī tu citātimātraṃ piśitaṃ prarohaiḥ .
     anekaruk pnāṇaharī tridoṣā jñeyā śataghnīsadṛśī śataghnī ..
ghanā kaṭhinā . anekaruk vātapittakaphajatodadāhakaṇḍvādiyuktā . śataghnīsadṛśī lauhakaṇṭakasaṃchannā śataghnī mahatī śilā tattulyā yataḥ prāṇaharī .. * .. gilāyumāha .
     granthirgale tvāmalakāsthimātraḥ sthiro'lparuk syāt kapharaktamūrtiḥ .
     saṃlakṣyate saktamivāsitañca sa śastrasādhyastu gilāyusaṃjñaḥ ..
galavidradhimāha .
     sarvaṃ galaṃ vyāpya samutthito yaḥ śotho rujaḥ santi ca yatra sarvāḥ .
     sa sarvadoṣairgalavidradhistu tasyaiva tulyaḥ khalu sarvajasya ..
galaughamāha .
     śotho mahān yastu galāvarodhī tīvrajvaro vāyugaternihantā .
     kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate'sau ..
vāyugaternihantā udānavāyugatirodhakaḥ .. * .. svaraghnamāha .
     yastāmyamānaḥ śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ .
     kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ ..
tāmyamānastamaḥ paśyan . śuṣkavimuktakaṇṭhaḥ śuṣko vimukto'svādhīnaḥ kaṇṭho yasya saḥ . akhādhīnatā bhuktaṃ gilitumaśakyatvāt . anināyaneṣu vāyuvartmasu śvasanāt vātāt .. * .. māṃsatānamāha .
     pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa .
     sa māṃsatānaḥ kathitāvalambī prāṇapraṇut sarvakṛto vikāraḥ ..
pratānavān vistāravān . sukaṣṭaḥ atiśayitaṃ kaṣṭaṃ yatra saḥ .. * .. vidārīmāha .
     sadāhatodaṃ śvayathuṃ sutāmramantargale pūtiviśīrṇamāṃsam .
     pittena vidyādbadane vidārīṃ pārśvaṃ viśeṣāt sa tu yena śete ..
pārśve viśeṣāt sa tu yena śete sa purupo yena pāśvena viśeṣādbāhulyena śete tasmin pārśve sā vidārī bhavati ityarthaḥ .. * .. atha galarogāṇāṃ cikitsā .
     rohiṇīnāntu sādhyānāṃ hitaṃ śoṇitamokṣaṇam .
     vamanaṃ dhūmapānañca gaṇḍūṣo nasyakarma vā ..
     vātajāntu hṛte rakte lavaṇaiḥ pratisārayet .
     sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ ..
     visrāvya pittasaṃbhūtāṃ sitākṣaudrapriyaṅgubhiḥ .
     gharṣayet kavalo drākṣāparūṣaiḥ kvathitairhitaḥ ..
     āgāradhūmakaṭukaiḥ kaphajāṃ pratisārayet ..
āgāradhūma jhula iti loke . kaṭukāni śuṇṭhīpippalīmaricāni .
     śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam .
     nasyakarmaṇi dātavyaṃ kavaleṃ ca kaphodaye ..
śvetā aparājitā .
     pittavat sādhayedvaidyo rohiṇīṃ raktasambhavām .
     visrāvya kaṇṭhaśālūkaṃ sādhayettuṇḍikerivat ..
     ekakālaṃ yavānnaṃ vā bhuñjīta snigdhamalpaśaḥ .
     upajihvakavaccāpi sādhayedadhijihvakam ..
     ekavṛndantu visrāvya vidhiṃ śodhanamācaret .
     ekavṛndamiva prāyo vṛndañca samupācaret ..
     gilāyuścāpi yo vyādhistañca śastreṇa sādhayet .
     amarmasthaṃ susampakvaṃ chedayet galavidradhim ..
atha sāmānyānāṃ kaṇṭharogāṇāṃ cikitsā .
     kaṇṭharogeṣvasṛṅmokṣaistīkṣṇairnasyādikarmabhiḥ .
     cikitsakaścikitsāntu kuśalo'tra samācaret ..
     kvāthaṃ dadyācca dārvītvaṅnimbatārkṣyakaliṅgajam .
     harītakīkaṣāyo vā hito mākṣikasaṃyutaḥ ..
     kaṭukātiviṣādārupāṭhāmustākaliṅgakāḥ .
     gomūtrakvathitāḥ pītāḥ kaṇṭharogavināśanāḥ ..
     mṛdvīkākaṭukāvyoṣadārvītvaktriphalāghanam .
     pāṭhāṃ rasāñjanaṃ dāru tejohveti sucūrṇitam ..
     kṣaudrayuktaṃ vidhātavyaṃ galaroge mahauṣadham .
     yogāstvete trayaḥ proktā vātapittakaphāpahāḥ ..
     yavāgrajaṃ tejavatīñca pāṭhāṃ rasāñjanaṃ dāru niśāṃ sakṛṣṇām .
     kṣaudreṇa kuryāt guṭikāṃ mukhena tāṃ dhārayet sarvagalāmayeṣu ..
atha samastamukharogāḥ . tatra teṣāṃ nidānaṃ saṃkhyāñcāha .
     pṛthagdoṣaistrayo rogāḥ samastamukhajāḥ smṛtāḥ . tatra vātikasya lakṣaṇañcāha . sphoṭaiḥ satodairvadanaṃ samantādyatrācitaṃ sarbasaraḥ savātāt .. * .. paittikamāha .
     raktaiḥ sadāhaiḥ piḍakaiḥ supītairyatrācitaṃ cāpi sa pittakopāt .. * .. ślaiṣmikamāha .
     avedanaiḥ kaṇḍuyutaiḥ savarṇai ryatrācitaṃ cāpi sa vai kaphena . avedanaiḥ īṣadvedanaiḥ . yata uktaṃ suśrutena . alpavedanairiti .. * .. mukharogeṣvasādhyānāha .
     oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ .
     dantaveṣṭeṣu varjyau tu triliṅgagatiśauṣirau ..
triliṅgagatiḥ tridoṣajā nāḍī . mahāśauṣiraśca .
     danteṣu ca na sidhyanti syāvadālanabhañjanāḥ .
     jihvārogeṣvālasastu tālujeṣvavaṃdantathā ..
     svaraghno balayo vṛndo balāśaḥ sa hi dāruṇaḥ .
     galaugho māṃsatānaśca śataghnī rohiṇī gale ..
     asādhyāḥ kīrtitā hmete rogā daśa navottarāḥ .
     teṣu cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret ..
atha samastamukharogāṇāṃ cikitsā .
     vātāt sarvasaraṃ cūrṇairlavaṇaiḥ pratisārayet .
     tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ .. * ..
     pittātmake sarvasare śuddhakāyasya dehinaḥ .
     sarvapittaharaḥ kāryo vidhirmadhuraśītalaḥ .. * ..
     pratisāraṇagaṇḍūṣadhūmasaṃśodhanāni ca .
     kaphātmake sarvasare kramaṃ kuryāt kaphāpaham .. * ..
     mukhapāke sirāvedhaḥ śirasaśca virecanam .
     madhumūtraghṛtakṣīraiḥ śītaiśca kavalagrahaḥ .. 1 ..
     jātīpatrāmṛtādrākṣāyāsadārvīphalatrikaiḥ .
     kvāthaḥ kṣaudrayutaḥ śīto gaṇḍūṣo mukhapākanut .. 2 ..
     kāryañca bahudhā nityaṃ jātīpatrasya carvaṇam .
     kṛṣṇajīrakakuṣṭhendrayavacarvaṇatastryahāt .
     mukhapākavraṇakledadaurgandhyamupaśāmyati .. 3 ..
     paṭolanimbajambāmramālatīnavapallavaiḥ .
     pañcapallavajaḥ śreṣṭhaḥ kaṣāyo mukhadhāvane .. 4 ..
     pañcapallavajaḥ kvāthastriphalāsambha vo'thavā .
     mukhapāke prayoktavyaḥ sakṣaudro mukhadhāvane .. 5 ..
     svarasaḥ kvathito dārvyā ghanībhūto rasakriyā .
     sakṣaudrā mukharogāsṛgdoṣanāḍīvraṇāpahā .. 6 ..
     saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ .
     yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya .. 7 ..
rājadrumaḥ dhanavaherā iti loke .
     tilā nīlotpalaṃ sarpiḥ śarkarā kṣīrameva ca .
     kṣaudrājyadigdhakalkasya gaṇḍūṣo mukhapākanut .. 8 ..
     āsvāditā sakṛdapi mukhagandhaṃ sakalamapanayati .
     tvagvījapūraphalajā pavanamabādhyañca nāśayati .. 9 ..
     haridrāṃ nimbapatrāṇi madhūkaṃ nīlamutpalam .
     tailamebhirvipaktavyaṃ mukhapākaharaṃ param .. 10 ..
     yaṣṭīmadhupalamekaṃ triṃśannīlotpalasya tailasya .
     prasthaṃ taddviguṇapayovidhinā pakvaṃ tu nasyena ..
     niśi vadanasya srāvaṃ kṣapayati gātrasya doṣasaṃghātam .
     kacakharvatvamavaśyaṃ kramaśo'bhyaṅgena jantūnām .. 11 iti mukharogādhikāraḥ . iti bhāvaprakāśaḥ .. * ..
     api ca .
     taṇḍūlīyakagokṣūramūlaṃ pītaṃ payo'nvitam .
     kāmalādiharaṃ proktaṃ mukharogaharaṃ tathā .. 12 ..
     śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram .
     śuṣkaṃ caturguṇaṃ dadyāttailametairvipācayet ..
     bādhiryaṃ karṇaśūlañca pūyasrāvaśca karṇayoḥ .
     pūraṇādasya tailasya kṛmayaḥ karṇayoḥ khilāḥ ..
     kṣipraṃ vināśamāyānti śaśāṅkakṛtaśekhara ! .
     kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham .. 13 ..
iti gāruḍe 188 . 198 adhyāyau .. (tathācāsya salakṣaṇacikitsitam .
     mukhāmaye mārutaje tu śoṣakārkaśyaraukṣyāṇi calārujaśca .
     kṛṣṇāruṇaṃ niṣpatanaṃ suśītaṃ prasraṃsanaspandanatodabhedāḥ ..
     tṛṣṇājvarasphoṭakatāludāhādhūmāyanañcāpyavadīrṇatā ca .
     pittāt samūrchā vividhārujaśca varṇāśca śuklāruṇavarṇavarjyāḥ ..
     kaṇḍurgurutvaṃ sitavijjalatvaṃ sneho'rucirjāḍyakaphaprasekau .
     utkleśamandānilatā ca tandrā rujaśca mandāḥ kaphavaktraroge ..
     sarvāṇi rūpāṇi tu vaktraroge bhavanti yasmin sa tu sarvajaḥ syāt .
     saṃsthānadūṣyākṛtināmabhedācaite catuḥṣaṣṭividhā bhavanti ..
     śālākyatantre vihitāni teṣāṃ nimittarūpākṛtibheṣajāni .
     yathāpradeśantu caturvidhasya kriyāṃ pravakṣyāmi mukhāmayasya ..
iti mukharogaḥ .. * ..
     śuktatiktakaṭukṣaudrakaṣāyaiḥ kavalagrahaḥ .
     dhūmaḥ pradhamanaṃ śuddhiradhaśchardanalaṅghanam ..
     bhojyañca mukharogeṣu yathāsvandoṣanuddhitam .
     pippalyagurudārvītvag yavakṣāro rasāñjanam ..
     pāṭhāṃ tejovatīṃ pathyāṃ samabhāgaṃ sucūrṇitam .
     mukharogeṣu sarveṣu sakṣaudraṃ tadvidhārayet ..
     sīdhumādhavamādhvīkaiḥ śreṣṭho'yaṃ kavalagrahaḥ .
     tejohvāmabhayāmelāṃ samaṅgāṃ kaṭukāṃ ghanam .
     pāṭhāṃ jyotiṣmatīṃ loghraṃ dārvīṃ kuṣṭhañca cūrṇayet .
     dantānāṃ gharṣaṇañcaiva srāvakaṇḍūrujāpaham ..

     gṛhadhūmo yavakṣārapāṭhāvyoṣaṃ rasāñjanam .
     tejohvā triphalā lodhraṃ citrakañceti cūrṇitam ..
     sakṣaudraṃ dhārayedetat galarogavināśanam ..
iti kālakacūrṇam .. * ..
     manaḥśilā yavakṣāro haritālaṃ sasaindhavam .
     dārvītvak ceti taccūrṇaṃ mākṣikeṇa samāyutam ..
     mūrchitaṃ ghṛtamaṇḍena kaṇṭharogeṣu dhārayet .
     mukharogeṣu ca śreṣṭhaṃ pītakaṃ nāmakīrtitam ..
iti pītakacūrṇam .. * ..
     kaṭukātiviṣāpāṭhā dārvīmustakaliṅgakāḥ .
     gomūtrakvathitāḥ peyāḥ kaṇṭharogavināśanāḥ ..
     svarasaḥ kvathito dārvyā ghanībhūtīrasakriyā .
     sakṣaudramukharogāsṛgdoṣanāḍīvraṇāpahā ..
     tāluśoṣe tvatṛṣṇāsya sarpirauttarabhaktikam ..
     lāvaṇaṃ madhurāḥ snigdhāḥ śītāśvaiva rasā hitāḥ .
     mukhapāke śirākarma śiraḥkāyavirecanam .
     mūtratailaghṛtakṣaudrakṣīraiśca kavalagrahaḥ ..
     sakṣaudrāstriphalāpāṭhā mṛdvīkājātipallavāḥ .
     kaṣāyatiktakāḥ śītāḥ kvāthāśca mukhadhāvanāḥ .
     tulāṃ khadirasārasya dviguṇāmarimedasaḥ ..
     prakṣālya jarjarīkṛtya caturdroṇe'mbhasaḥ pacet .
     droṇaśeṣaṃ kaṣāyantaṃ pūtvā bhūyaḥ pacecchanaiḥ ..
     tatastasmin ghanībhūte cūrṇīkṛtthākṣabhāgikam .
     candanaṃ padmakośīraṃ mañjiṣṭhāṃ dhātakīṃ ghanam ..
     prapuṇḍarīkaṃ yaṣṭyāhvatvagelāpatrakeśaram .
     lākṣāṃ rasāñjanaṃ māṃsīṃ triphalāṃ lodhrabālakam ..
     rajanyau phalinīmelāṃ samaṅgāṃ kaṭphalaṃ vacām .
     yavāmagurupattaṅgagairikāñjanamāvapet ..
     lavaṅganakhakakkolajātikośān palonmitān .
     karpūrakuḍavañcāpi punaḥśīte'vatārite ..
     tatastu gulikāḥ kāryāḥ śuṣkāścāsyena dhārayet .
     tailañcānena kalkena kaṣāyeṇa ca sādhayet ..
     dantānāñcalanabhraṃśaśauṣiryakrimiroganut .
     mukhapākāsyadaurgandhyajāḍyārocakanāśanam ..
     srāvopalepapaicchilyavaikharyagalaroganut .
     dantāsyagalarogeṣu sarveṣāṃ tatparāyaṇam ..
iti khadirādiguṭikātailañca .. iti mukharogacikitsā .. iti carake cikitsāsthāne 26 adhyāyaḥ ..)

mukhalāṅgalaḥ, puṃ, (mukhaṃ lāṅgalamiva bhūvidārakamasya .) śūkaraḥ . iti jaṭādharaḥ ..

mukhavandhanaṃ, klī, (mukhaṃ prārambhaviṣayaḥ tasya vandhanaṃ saṃgraho'tra .) granthārambhe tatra vaktavyakathanam . tasya nāmāntaram . anukramaṇikā . bhūmikā . iti chandomañjaryāṃ mukhabandhanākhyaprathamastavakaḥ . iti tadgranthakartṛgaṅgādāsavaidyena likhitam ..

mukhavallabhaḥ, puṃ, (mukhasya vallabhaḥ prītikaraḥ .) dāḍimavṛkṣaḥ . iti śabdamālā .. mukhapriye, tri ..

mukhavācikā, strī, (mukhaṃ vācayati śodhayatīti . vac + ṇic + ṇvul + striyāṃ ṭāp . ata itvaṃ ca .) ambaṣṭhā . iti rājanirghaṇṭaḥ ..

mukhavādyaṃ, klī, (mukhena vādyam .) vakranālavādyam . vāṃka iti bhāṣā . iti trikāṇḍaśeṣaḥ .. mukhasya mukhena ca vādyañca . śivapūjānte vam iti śabdena gālavādyam . yathā --
     liṅgaṃ nirmāya vidhivat vidhivat pūjayecca tam .
     ṣaḍakṣaraṃ japitvā vai mukhavādyaṃ śucismite ! ..
iti liṅgārcanatantre 15 paṭalaḥ .. api ca .
     mukhavādyaṃ sanṛrtya hi kṛtvā tu parameśvari ! .
     mātṛkāmantrasahitaṃ mukhavādyaṃ sudurlabham ..
     akārādikṣakārāntamanulomavilomataḥ .
     uccārya parameśāni ! mukhavādyaṃ śucismite ! ..
     sabinduṃ varṇamuccārya pañcāśanmātṛkāṃ priye ! .
     anulomavilomena sarveṇa ca varānane ! ..
     anenaiva vidhānena mukhavādyaṃ karoti yaḥ .
     sa siddhaḥ sagaṇaḥ so'pi sa śivo nātra saṃśayaḥ .
     mṛtyuñjayo'haṃ deveśi ! mukhavādyaprasādataḥ ..
     yasmin kāle maheśāni ! asuro balavān bhavet .
     tasmin kāle maheśāni ! mukhavādyaṃ karomyaham ..
     tat śrutvā parameśāni ! asurā rākṣasāśca ye .
     palāyante maheśāni ! tatśrutvā parameśvari ! ..
     ye narā bhuvi tiṣṭhanti mukhavādyaṃ vinā priye ! .
     sa sarvayātanābhogī ante kumbhīratāṃ vrajet ..
iti ca liṅgārcanatantre 8 paṭalaḥ ..

mukhavāsaḥ, puṃ, (mukhasya vāsaḥ saurabhyamasmāt .) gandhatṛṇam . iti rājanirghaṇṭaḥ ..

mukhavāsanaḥ, puṃ, (mukhaṃ vāsayatīti . vas + ṇic + lyuḥ .) mukhasadgandhakārakadravyam . tatparyāyaḥ . āmodī 2 . ityamaraḥ . 1 . 5 . 11 .. dve mukhavāsanavaṭikādau āmodayuktaḥ karpūrādirāmodī in . mukhaṃ vāsayati mukhavāsanaḥ nandyāditvādanaḥ . nānādravyaracita ekaikaśa eva vā karpūrādibhirmukhopayogyamukhavāsanavaṭirāmodīti sarvasvam . śubhavāsana iti pāṭhe śubhaṃ manoharaṃ vāsanaṃ vāso yasya keśādeḥ sa āmīdītyāhuritisubhūtiḥ . kṣīrasvāminā tu samākarṣādicatuṣṭayena iṣṭagandhādicatuṣṭayena ca paryāyadvayamākhyātam . śabdārṇave tu .
     kastūrikāyāmāmodaḥ karpūre mukhavāsanaḥ .
     bakule syāt parimalaścampake surabhistathā .
     gandhā dbiṣaṣṭirapyete guṇivṛttau triliṅgakā ..
iti bharataḥ ..

mukhaviluṇṭhikā, strī, (mukhena viluṇṭhayatīti . luṇṭha + ṇic ṇvul . striyāṃ ṭāp . ata itvaṃ ca .) chāgī . iti śabdaratnāvalī ..

mukhaviṣṭhā, strī, (mukhe viṣṭhā malamasyāḥ .) tailapāyikā . yathā --
     valgulikā mukhaviṣṭhā paroṣṇī tailapāyikā . iti hemacandraḥ ..

mukhaśaphaḥ, puṃ, (mukhaṃ śaphaṃ kṣura iva tīkṣṇamasya .) durmukhaḥ . iti śabdamālā ..

mukhaśuddhiḥ, strī, (mukhasya śuddhiḥ .) vaktaśodhanam . yathā, āhrikatattve .
     abhāve dantakāṣṭhānāṃ pratiṣiddhadine tathā .
     apāṃ dbādaśagaṇḍūṣairmukhaśuddhirvidhīyate ..


mukhaśodhanaṃ, klī, (mukhasya śodhanam .) tvacam . iti rājanirghaṇṭaḥ ..

mukhaśodhanaḥ, puṃ, (mukhaṃ śodhayatyaneneti . śugh + ṇic + karaṇe lyuṭ .) kaṭurasaḥ . iti hemacandraḥ ..

mukhaśodhī, [n] puṃ, (mukhaṃ śodhayatīti . śudh + ṇic + ṇiniḥ .) jambīraḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya jambīraśabde jñātavyāḥ ..)

mukhaṣṭhīlaḥ, tri, (mukhaṃ ṣṭhīvati nirasyati vikṛtaṃ karotīti bhāvaḥ . ṣṭhīva + igupadhatvāt kaḥ pṛṣodarāditvāt vasya latvam .) durmukhaḥ . iti śabdamālā ..

[Page 3,740c]
mukhasambhavaḥ, puṃ, (mukhāt sambhava utpattirasya . brāhmaṇaḥ . iti hemacandraḥ . 3 . 476 ..

mukhasuraṃ, klī, (mukhasya surā iti vibhāṣā senāsurācchāyāśālāniśānām . 2 . 4 . 25 . iti ṣaṣṭhīsamāse surāśabdasya hrasvatvam .) tālasurā . iti trikāṇḍaśeṣaḥ . tāḍī iti bhāṣā ..

mukhasrāvaḥ, puṃ, (sru bhāve + ghañ . mukhāt srāvaḥ patanamasya .) lālā . iti rājanirghaṇṭaḥ ..

mukhāgniḥ, puṃ, (mukhaṃ mukhyo'gniḥ .) dāvāgniḥ . yathā --
     hemakelirdvayoścātha mṛdākuḥ syāddavānalaḥ .
     mukholkā bhūtasaścārī mukhāgnirbharaghasmaraḥ ..
iti śabdamālā .. śavamukhe dantavahniḥ . iti loke . śāstre tu śiraḥsthāne . yathā --
     devāścāgnimukhāḥ sarve gṛhītvā tu hutāśanam .
     gṛhītvā pāṇinā caiva mantrametadudīrayet ..
     kṛtvā tu duṣkṛtaṃ karma jānatā vāpyajānatā .
     mṛtyukālavaśaṃ prāpya naraṃ pañcatvamāgatam ..
     dharmādharmasamāyuktaṃ lobhamohasamāvṛtam .
     daheyaṃ sarvagātrāṇi divyān lokān sa gacchatu ..
     evamuktvā tataḥ śīghraṃ kṛtvā caiva pradakṣiṇam .
     jvalamānaṃ tathā vahniṃ śiraḥ sthāne pradāpayet ..
     cāturvarṇeṣu saṃsthānamevaṃ bhavati puttrike ! .
iti śuddhitattvam ..

mukhāmayaḥ, puṃ, (muṇyasyāmayaḥ .) mukharogaḥ . iti rājanirghaṇṭaḥ ..

mukhārjakaḥ, puṃ, arjakaḥ . iti rājanirghaṇṭaḥ ..

mukhāstraḥ, puṃ, (mukhaṃ astramivāsya .) karkaṭaḥ . iti trikāṇḍaśeṣaḥ ..

mukholkā, strī, (mukhaṃ ulkeva yasyāḥ .) dāvānalaḥ . iti śabdamālā ..

mukhyaḥ, puṃ, prathamaḥ kalpaḥ . ityamaraḥ . 2 . 7 . 40 .. yāgādiṣu śāstroktaḥ prathamaḥ kalpo mukhyaḥ syāt . yathā, brīhibhiryajetetyādinā utkṛṣṭatvāt mukhamiva mukhyaḥ vikārasaṃghetyādinā ivārthe yaḥ . iti taṭṭīkāyāṃ bharataḥ ..

mukhyaḥ, tri, śreṣṭhaḥ . ityamaraḥ . 3 . 1 . 57 .. (tathāsya paryāyaḥ .
     pradhānamuttamaṃ ramyaṃ śreṣṭhaṃ mukhyamanuttamam .
     varaṃ vareṇyaṃ pramukhaṃ parārdhaṃ pravarantathā ..
iti vaidyakaratnamālāyām .. yathā, bhāgavate . 4 . 25 . 49 .
     mukhyānāmapurastāddvāstayāpaṇabahūdanau ..)

mukhyasargaḥ, puṃ, (mukhyānāṃ sarga iti .) sthāvarasṛṣṭiḥ . yathā --
     mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ . iti varāhapurāṇam ..

mugūhaḥ, puṃ, dātyūhapakṣī . iti bhūriprayogaḥ ..

[Page 3,741a]
mugdhaḥ, tri, (muh + kartari ktaḥ .) mūḍhaḥ . (yathā, ṛgvede . 5 . 40 . 5 .
     akṣetravid yathā mugdho bhuvanānyadīdhayuḥ ..) sundaraḥ . iti viśvaḥ .. (yathā, meghadūte . 14 .
     dṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ ..)

mugdhabodhaṃ, klī, (mugdhaḥ sundaraḥ bodhaḥ jñānaṃ padapadārthānāṃ bhavatyasmāt . yadbā, mugdhān mūḍhān alpabuddhīn janān bodhayatīti . mugdhabodham . iti durgādāsaḥ . mugdha + budh + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) vopadevakṛtavyākaraṇaviśeṣaḥ . yathāsyādyaślokaḥ .
     mukundaṃ saccidānandaṃ praṇipatya praṇīyate .
     mugdhabodhaṃ vyākaraṇaṃ paropakṛtaye mayā ..


mugdhā, strī, (mugdha + ṭāp .) nāyikāviśeṣaḥ . (sā ca nāyikā svīyāparakīyābhedena dvividhā .) tatra svīyāpi trividhā . mugdhā madhyā pragalbhā ca . tatrāṅkuritayauvanā mugdhā . sā ca jñātayauvanā ajñātayauvanā ca . saiva kramaśo lajjābhayaparādhīnaratirnavoḍhā . saiva jātapraśrayā viśrabdhanavoḍhā . asyāśceṣṭā kriyā manoharā . kope mārdavaṃ navavibhūṣaṇe samīhā ca .. mugdhā yathā .
     ājñaptaṃ kila kāmadevadharaṇīpālena kāle śubhe vastuṃ vāstuvidhiṃ vidhāsyati tanau tāruṇyameṇīdṛśaḥ .
     dṛṣṭyā khañjanacāturī mukharucā saudhākarī mādhurī vācā kiñca sudhāsamudralaharī lāṣaṇyamāmantryate .. * ..
ajñātayauvanā yathā --
     nīrāttīramupāgatā śravaṇayoḥ sīmni sphurannetrayoḥ śrotre lagnamidaṃ kimutpalamiti jñātuṃ karaṃnyasyati .
     śaibālāṅkuraśaṅkayā śaśimukhī romāvalīṃ proñchati śrāntāsmāti muhuḥ sakhīmaviditaśroṇībharā pṛcchati ..
jñātayauvanā yathā --
     svayambhūḥ śambhurambhojalocane tvatpayodharaḥ .
     nakhena kasya dhanyasya candracūḍo bhaviṣyati ..
navoḍhā yathā --
     haste dhṛtāpi śayane viniveśitāpi kroḍe kṛtāpi yatate bahireva gantum .
     jānīmahe navabadhūratha tasya vaśyā yaḥ pāradaṃ sthirayituṃ kṣamate kareṇa ..
dvitīyā yathā --
     balānnītā pārśvaṃ mukhamanumukhaṃ naiva kurute dhunānā mūrdhānaṃ kṣipati vadanaṃ cumbanavidhau .
     hṛdi nyastaṃ hastaṃ kṣipati gamanāropitamanā navoḍhā voḍhāraṃ ramayati ca santāpayati ca ..
viśrabdhanavoḍhā yathā --
     daramukulitanetrapālinīvīniyamitabāhukṛtoruyugmabandham .
     karakalitakucasthalaṃ navoḍhā svapiti samīpamupetya kasya yūnaḥ ..
iti rasamañjarī ..

muca i ṅa kalkane . dambhe . śāṭhye . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°seṭ .) dbau pañcamasvariṇau . i muñcyate . ṅa muñcate ṅa mocate . iti durgādāsaḥ ..

muca ṅa kalkane . dambhe . śāṭhye . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°seṭ .) dbau pañcamasvariṇau . i muñcyate . ṅa muñcate ṅa mocate . iti durgādāsaḥ ..

muca ḷ śa pa ña au mokṣe . iti kavikalpadrumaḥ .. (tudā°-ubha°-saka°-bandhanarahitībhāve aka°aniṭ .) mokṣastyāgaḥ . ḷ amucat . śa pa ña muñcati muñcate dhanaṃ dātā . bandhanarahitībhāve akarmako'yam . ālānānmukto gajaḥ kartari ktaḥ . evaṃ pāpānmukta ityādau pāpabandhanānmukta ityarthaḥ . iti durgādāsaḥ ..

muca ka mokṣe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka mocayati . mokṣastyāgaḥ . iti durgādāsaḥ ..

muciraḥ, tri, (muñcati dhanādikaṃ dadātīti . muc + iṣimadimudikhidicchidibhidimandicanditimimihimuhimucīti . uṇā° 1 . 52 . iti kirac .) dātā . iti trikāṇḍaśeṣaḥ ..

muciraḥ, puṃ, (muc + kirac .) dharmaḥ . vāyuḥ . devatā . iti saṃkṣiptasāroṇādivṛttiḥ ..

mucukundaḥ, puṃ, (muc + bāhulakāt kuḥ . mucuḥ kunda iveti . rājadantāditvāt pūrbanipātaḥ .) puṣpavṛkṣaviśeṣaḥ . mekacanda iti hindī bhāṣā . (yathā, rājendrakarṇapūre . 10 .
     ānandaṃ mucukundakandali ! bhaja svasthāsi vāsantike ! .) tatparyāyaḥ . chatravṛkṣaḥ 2 citrakaḥ 3 prativiṣṇukaḥ 4 . iti bhāvaprakāśaḥ .. bahuputtraḥ 5 sudalaḥ 6 harivallabhaḥ 7 supuṣpaḥ 8 arghyārhaḥ 9 lakṣaṇakaḥ 10 raktaprasravaḥ 11 . asya guṇāḥ . kaṭutvam . tiktatvam . kaphavātanāśitvam . kaṇṭhakaratvam . tvagdoṣaśophaśamanatvam . jīrṇajvaravināśanatvañca . iti rājanirghaṇṭaḥ .. śiraḥpīḍāpittāsraviṣanāśitvam . iti bhāvaprakāśaḥ .. * .. māndhātṛrājaputtraḥ . iti śrībhāgavatam . 9 . 7 . 38 . (yathā ca devībhāgavate . 7 . 10 . 4 .
     tasyāmutpādayāmāsa māndhātā dbau sutau nṛpa ! .
     purukutsaṃ suvikhyātaṃ mucukundaṃ tathāparam ..
)

mucuṭī, strī, aṅgulimoṭanam . āṅgulamaṭkāna iti bhāṣā . yathā --
     mucuṭīṃ mukuṭī caiva bhavedaṅgulimoṭane . iti śabdaratnāvalī .. muṣṭiḥ . muṭhā iti bhāṣā . yathā --
     sampiṇḍitāṅguliḥ pāṇirmuṣṭirmustu bucuṭyapi . iti hemacandraḥ . 3 . 261 ..

[Page 3,741c]
muja i ka mṛjādhvanyoḥ . iti kavikalpadrumaḥ .. (curā°-para°-mārjane saka°-dhvanau aka°-seṭ .) dvau pañcamasvariṇau . i ka muñjayati . ka mojayati . iti durgādāsaḥ ..

muja ka mṛjādhvanyoḥ . iti kavikalpadrumaḥ .. (curā°-para°-mārjane saka°-dhvanau aka°-seṭ .) dvau pañcamasvariṇau . i ka muñjayati . ka mojayati . iti durgādāsaḥ ..

muñcakaḥ, puṃ, (muciṅa + ṇvul .) muṣkakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

muñjaḥ, puṃ, (muñjyate mṛjyate anena . muñja + karaṇe ac .) tṛṇaviśeṣaḥ . muṃja iti bhāṣā .. (yathā, pañcadaśyām . 1 . 42 .
     yathā muñjādīṣikaivamātmā yuktyā samuddhṛtaḥ .
     śarīratritayāddhīraiḥ paraṃ brahmaiva jāyate ..
) tatparyāyaḥ . mauñjītṛṇākhyaḥ 2 brāhmaṇyaḥ 3 tejanāhvayaḥ 4 vāṇīrakaḥ 5 muñjanakaḥ 6 śīrī 7 darbhāhvayaḥ 8 dūramūlaḥ 9 dṛḍhatṛṇaḥ 10 dṛḍhamūlaḥ 11 bahuprajaḥ 12 rañjanaḥ 13 śatrubhaṅgaḥ 14 . asya guṇāḥ . madhuratvam . śītatvam . kaphapittajadoṣanāśitvam . graharakṣāsu dīkṣāsu ca pāvanatvam . bhūtanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     muñjo muñjātako bāṇaḥ sthūladarbhaḥ sumedhasaḥ .
     muñjadbayantu madhuraṃ tuvaraṃ śiśiraṃ tathā ..
     dāhatṛṣṇāvisarpāsramūtravastyakṣirogajit .
     doṣatrayaharaṃ vṛṣyaṃ mekhalāsūpayujyate ..
iti bhāvaprakāśaḥ .. śaraḥ . iti ratnamālā . upanayanakāle muñjamekhalādhāraṇavidhiryathā . athainaṃ māṇavakamācāryastriḥpradakṣiṇaṃ trivṛtaṃ muñjamekhalāṃ paridhāpayan mantradvayaṃ vācayati . iti bhavadevabhaṭṭaḥ ..

muñjakeśī, [n] puṃ, (muñjā iva keśāḥ santyasya . iniḥ .) viṣṇuḥ . iti hemacandraḥ . 2 . 131 ..

muñjaraṃ, klī, (muñjyate prakṣālyate iti . muñja + bāhulakāt aran .) śālūkam . iti śabdamālā ..

muñjātakaḥ, puṃ, (muñjaṃ atati tatsādṛśyaṃ prāpnotīti . ata + ac . tataḥ svārthe kan .) puṣpaśākabhedaḥ . asya guṇāḥ . paraṃ svādutvam . vṛṣyatvam . pittānilāpahatvañcaṃ . iti rājavallabhaḥ .. (yathā, suśrute sūtrasthāne 39 adhyāye .
     hastikarṇamuñjātakalāmajjakaprabhṛtīni .)

muṭa i marde . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) pañcamasvarī . i muṇṭyate . mardo mardanam . iti durgādāsaḥ ..

muṭa ki kṣudi . iti kavikalpadrumaḥ .. (curā° pakṣe bhvā°-saka°-seṭ .) kṣudi cūrṇīkaraṇe . ki moṭayati taṇḍulaṃ śilā . yastu durgañca moṭatīti halāyudhaḥ ..

muṭa śi ākṣepe ca . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-seṭ .) pavargaśeṣādiḥ . śi muṭati amuṭhīt mumoṭa . cakārāt kṣudi ca . muṭati dbiṣāṃ darpaṃ ya iti halāyudhaḥ . iti durgādāsaḥ ..

[Page 3,742a]
muṭha i ṅa palāyane . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-pālane saka°-seṭ .) pavargaśeṣādiḥ . pañcamasvarī . i muṇṭhyate . ṅa muṇṭhate cauraḥ . iti durgādāsaḥ ..

muḍa i chidi . marde . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) pañcamasvarī . i muṇḍyate . cheda iha lomaccheda eva . muṇḍati muṇḍaṃ nāpitaḥ . lomarahitaṃ karotītyarthaḥ . iti gurgādāsaḥ ..

muḍa i ṅa magne . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) pavargaśeṣādiḥ . pañcamasvarī . magnamiti majjadhātoḥ kte rūpaṃ majjanamityarthaḥ . i muṇḍyate . ṅa muṇḍate prastaro jale . caturbhujastu mārjana iti paṭhitvā mārjanaṃ śuddhiriti vyākhyāya muṇḍate jalena gātraṃ loka ityudāhṛtavān . iti durgādāsaḥ ..

muṇa śa pratijñāne . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) śa muṇati vrataṃ lokaḥ . pratijānātītyarthaḥ . moṇitā . iti durgādāsaḥ ..

muṇḍaṃ, klī, (muṇḍyante upyante keśā asmāt yadbā, muṇḍate majjatīti . muṇḍa + ac .) śiraḥ . iti napuṃsakaliṅgasaṃgrahe amaraḥ . 3 . 5 . 34 .. (yathā, mohamudgare . 15 .
     aṅgaṃ galitaṃ palitaṃ muṇḍaṃ dantavihīnaṃ yātaṃ tuṇḍam .
     karadhṛtakampitaśobhitadaṇḍaṃ tadapi na muñcatyāśābhāṇḍam ..
upaniṣadviśeṣaḥ . taduktaṃ yathā --
     īśākenakaṭhapraśnamuṇḍamāṇḍukyatittiri .
     chāndogyaṃ bṛhadāraṇyamaitareyaṃ tathā daśa ..
) volam . muṇḍāyasam . iti rājanirghaṇṭaḥ ..

muṇḍaḥ, puṃ, (muṇḍanaṃ muṇḍaḥ keśāpanayanaṃ muḍi khaṇḍane bhāve ghañ . tataḥ arśa ādyac ityamaraṭīkāyāṃ rāyabharatau .) valirājasya sainikadaityaviśeṣaḥ .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 232 . 5 .
     ekākṣa ekapānmuṇḍo vidyudakṣaścaturbhujaḥ . śumbhasenāpatirdaityabhedaḥ . yathā, mākaṇḍeyapurāṇe . 87 . 28 .
     he caṇḍa ! he muṇḍa ! valairbahulaiḥ parivāritau .) muṇḍamevāvayavatvenāstyasya . ac .) rāhugrahaḥ . iti medinī . ḍe, 22 .. (muṇḍaṃ muṇḍanaṃ jīvikātvenāstyasya . ac .) nāpitaḥ . iti jaṭādharaḥ .. (muṇḍanaṃ skandhāvacchede khaṇḍanamastyasya . ac .) sthāṇuvṛkṣaḥ . iti kecit ..

muṇḍaḥ, puṃ, klī, (muṇḍa + ac .) mūrdhā . iti medinī . ḍe, 22 ..

muṇḍaḥ, tri, muṇḍitaḥ . ityamaraḥ . 2 . 6 . 48 .. dve muṇḍitamuṇḍe . muḍi khaṇḍane bhāve ghañi muṇḍo muṇḍanaṃ keśāpanayanaṃ tadyogāt arśa ādyaci muṇḍaḥ pumān striyāṃ muṇḍā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 1 . 119 . 8 .
     caran bhaikṣaṃ munirmuṇḍaścariṣyāmi mahīmimām ..)

muṇḍakaṃ, klī, (muṇḍameveti muṇḍa + svārthe kan .) mastakam .. (upaniṣadbiśeṣaśca ..)

muṇḍakaḥ, puṃ, (muṇḍayatīti . muḍi + ṇvul .) nāpitaḥ . iti hemacandraḥ . 3 . 230 ..

muṇḍacaṇakaḥ, puṃ, (muṇḍita iva caṇakaḥ .) kalāyaḥ . iti rājanirghaṇṭaḥ ..

muṇḍanaṃ, klī, (muṇḍa + lyuṭ .) keśacchedanam . tatparyāyaḥ . bhadrakaraṇam 2 vapanam 3 parivāpanam 4 kṣauram 5 . iti hemacandraḥ . 3 . 587 .. (yathā, mahābhārate . 12 . 23 . 46 .
     bhrāturasya hitaṃ vākyaṃ śṛṇu dharmajñasattama ! .
     daṇḍa eva hi rājendra ! kṣattradharmo na muṇḍanam ..
)

muṇḍaphalaḥ, puṃ, (muṇḍavat phalamasya .) nārikelavṛkṣaḥ . yathā --
     tathā muṇḍaphalaścāpi viśvāmitrapriyo'pi ca . iti śabdaratnāvalī ..

muṇḍaśāliḥ, puṃ, (muṇḍo muṇḍita iva śāliḥ .) śālibhedaḥ . tatparyāyaḥ . muṇḍanakaḥ 2 niḥśūkaḥ 3 aśūkakaḥ 4 . asya guṇāḥ . tridoṣanāśitvam . madhurāmlatvam . balapradatvam . rucikāritvam . dīpanatvam . pathyatvam . mukhajāḍyarujāpahatvañca . iti rājanirghaṇṭaḥ ..

muṇḍā, strī, (muṇḍa + striyāṃ ṭāp .) muṇḍīrikā . iti medinī . ḍe, 22 .. muṇḍitā strī . ityamaraṭīkāyāṃ bharataḥ ..

muṇḍākhyā, strī, (muṇḍetyākhyāsyāḥ .) mahāśrāvaṇikā . iti rājanirghaṇṭaḥ ..

muṇḍāyasaṃ, klī, (muṇḍañca tat ayaśceti . muṇḍa + ayas + anośmāyaḥ sarasāṃ jātisaṃjñayoḥ . 5 . 4 . 94 . iti ṭac .) loham . iti rājanirghaṇṭaḥ ..

muṇḍitaṃ, klī, (muṇḍyate khaṇḍyate iti . muḍi khaṇḍane + karmaṇi ktaḥ .) loham . iti rājanirghaṇṭaḥ .. vāpitamuṇḍe, tri . ityamaraḥ . 3 . 1 . 85 ..

muṇḍitikā, strī, (muṇḍita + svārthe kan + striyāṃ ṭāp ata icca .) vṛkṣaviśeṣaḥ . muṇḍīrī iti bhāṣā . tatparyāyaḥ . alambuṣā 2 śrāvaṇī 3 palaṅkaṣā 4 kadambapuṣpā 5 śravaṇā 6 bhūtaghnī 7 kumbhalā 8 aruṇā 9 . iti ratnamālā ..

muṇḍī, [n] puṃ, (muṇḍayati keśān vapati iti . muṇḍa + ṇiniḥ .) nāpitaḥ . ityamaraḥ . 2 . 10 . 10 .. (yogācāryaviśeṣaḥ . yathā, śivapurāṇe vāyusaṃhitāyām . 2 . 10 . 5 -- 6 ..
     mahākālaśca śūlī ca daṇḍī muṇḍī saeva ca . ityādāvārabhya . aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt . sampāditakeśacchedanaḥ . yathā, mahābhārate . 13 . 14 . 374 .
     dine'ṣṭame tu vipreṇa dīkṣito'haṃ yathāvidhi .
     daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalīkṛtaḥ ..
)

muṇḍīrikā, strī, (muṇḍi + bāhulakāt īrac . striyāṃ ṅīṣ svārthe kan . striyāṃ ṭāp ke'ṇaḥ . 7 . 4 . 13 . iti pūrbasya hvasvaḥ .) muṇḍitikā . iti jaṭādharaḥ ..

mut, strī, (modate'nayā iti . mud + kvip .) vṛddhināmauṣadham . iti rājanirghaṇṭaḥ ..

mut, [d] strī, (modanamiti . mud + bhāve kvip .) harṣaḥ . ityamaraḥ . 1 . 4 . 24 .. (yathā, raghuvaṃśe . 3 . 25 .
     uvāca dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgulim .
     abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna so'rbhakaḥ ..
)

muda ka saṃsarge . iti kavikalpadrumaḥ .. (curā°-para°saka°-seṭ .) ka modayati ghṛtenānnaṃ lokaḥ . iti durgādāsaḥ ..

muda ñi ṅa harṣe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) harṣaścittotsāhaḥ . ñi mudito'sti ṅa modate dhanī . iti durgādāsaḥ ..

mudā, strī, (mud + ghañarthe kaḥ tataṣṭāp .) rṣaḥha . yathā . sukhamānandathurmudā . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 116 . 30 .
     taṃ mantraṃ kriyamāṇaṃ tu mantribhistena bhūbhṛtā .
     tatpārśvavartinī kanyā śuśrāvātha mudāvatī ..
)

muditaḥ, tri, (mud + kta . yadbā, mudā asya jātā . mudā + itac .) ānanditaḥ . yathā --
     ārtārte muditā hṛṣṭe proṣite malinā kṛśā .
     mṛte mriyeta yā patyau sādhvī jñeyā pativratā ..
iti śuddhitattvam .. āliṅganaviśeṣaḥ . tasya lakṣaṇaṃ yathā . nāyikayā nāyakasya vāmapārśve uṣitvā vāmapādaṃ tasyorudvayamadhye sthāpayitvā ubhau militvā yadavasthānam . iti kāmaśāstram ..

muditā, strī, (modate iti mud + sarvadhātubhya in saṃjñāpūrbakavidheranityatvāt guṇābhāvaḥ . mudiḥ tasya bhāvaḥ iti tal + ṭāp .) mudā . harṣaḥ . ityamaraṭīkāyāṃ mathureśaḥ .. (yathā, pātañjalasūtram . 1 . 33 .
     maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam ..)

mudiraḥ, puṃ, (modante anena prajā iti . mud + iṣimadimudīti . uṇā° 1 . 52 . iti kirac .) meghaḥ . ityamaraḥ . 1 . 3 . 7 .. (yathā -- gītagovinde . 2 . 3 .
     pracurapurandaradhanuranurañjitameduramudirasuveśam .) kāmukaḥ . iti medinī . re, 205 . bhekaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

[Page 3,743a]
mudgaḥ, puṃ, (modate anena iti . mud + mudigrorgaggau . uṇā° 1 . 127 . iti gak .) pakṣiviśeṣaḥ . tatparyāyaḥ . jalavāyasaḥ 2 . iti hemacandraḥ . 4 . 238 .. śamīdhānyabhedaḥ . muga iti māṣā . (yathā, manuḥ . 9 . 39 .
     brīhayaḥ śālayo mudgāstilāmāṣāstathā yavāḥ .) tatparyāyaḥ . sūpaśreṣṭhaḥ 2 varṇārhaḥ 3 rasottamaḥ 4 bhuktipradaḥ 5 hayānandaḥ 6 suphalaḥ 7 vājibhojanaḥ 8 . asya guṇāḥ . kaṣāyatvam . madhuratvam . kaphapittāsrajittvam . laghutvam . grāhitvam . śītatvam . pāke kaṭutvam . cakṣuṣyatvam . nātivātalatvañca . tadyūṣaguṇāḥ . pittaśramārtiśamanatvam . laghutvam . santāpahāritvam . arocakanāśitvam . tatsaindhavayuktañcet raktaprasādanatvam . sarvarujāpahāritvañca . iti rājanirghaṇṭaḥ .. api ca . rūkṣatvam . svādutvam . alpānilatvam . jvaraghnatvañca . iti bhāvaprakāśaḥ .. * .. vanamudgaguṇāḥ .
     mukuṣṭaḥ śītalo grāhī kaphapittajvarāpahaḥ .. tadbiśeṣā yathā, rājavallabhe .
     pradhānā haritāstatra vanyamudgāstu mudgavat .
     kṛṣṇamudgā mahāmudgā gaurā haritapītakāḥ .
     śvetā raktāśca nirdiṣṭā laghavaḥ pūrbapūrbavat ..


mudgaparṇī, strī, (mudgasyeva parṇānyasyāḥ mudgaparṇa + jātau ṅīṣ .) vanamudgaḥ . mugānī iti bhāṣā . tatparyāyaḥ . kākamudgā 2 sahā 3 . ityamaraḥ .. kṣudrasahā 4 śimbī 5 mārjāragandhikā 6 vanajā 7 riṅgiṇī 8 hnasvā 9 sūrpaparṇī 10 kuraṅgikā 11 kośilā 12 vanodbhavā 13 vanamudgā 14 āraṇyamudgā 15 vanyā 16 . kuraṅgikāsthāne karañjikā iti ca pāṭhaḥ . asyā guṇāḥ . himatvam . kāsavātaraktakṣayapittadāhajvaranāśitvam . cakṣuṣyatvam . śukravṛddhikāritvañca . iti rājanirghaṇṭaḥ .. api ca . yathā, bhāvaprakāśe .
     mudgaparṇī kākaparṇī sūrpaparṇyalpaparṇikā .
     kākamudgā ca sā proktā tathā mārjāragandhikā ..
     mudgaparṇī himā rūkṣā tiktā svāduśca śukralā .
     cakṣuṣyā kṣayaśothaghnī grāhiṇī jvaradāhanut .
     doṣatrayaharī laghvī grahaṇyarśo'tisārahṛt ..


mudgabhuk, [j] puṃ, (mudgaṃ bhuṃkte iti . bhuj + kvip .) ghoṭakaḥ . iti jaṭādharaḥ ..

mudgabhojī, [n] puṃ, (mudgaṃ bhuṃkte iti . bhuj + ṇiniḥ .) aśvaḥ . iti rājanirghaṇṭaḥ ..

mudgamodakaḥ, puṃ, (mudgena sādhito modakaḥ .) modakaviśeṣaḥ . maticura iti bhāṣā . yathā --
     mudgānāṃ dhūmasīṃ samyaggholayennirmalāmbunā .
     kaṭāhasthaghṛtasyordhvaṃ jharjharaṃ sthāpayettataḥ ..
     dhūmasīntu dravībhūtāṃ prakṣipet jharjharopari .
     patanti bindavastasmāttān supakvān samuddharet .
     sitāpākena saṃyojya kuryāt yuktena bhādakān ..
asya guṇāḥ . yathā, bhāvaprakāśe .
     laghurgrāhī tridoṣaghnaḥ svāduḥ śīto rucipradaḥ .
     cakṣuṣyo jvarahṛt balyastarpaṇo mudgamodakaḥ ..


mudgaraṃ, klī, (mudaṃ ānandaṃ girati vikiratīti . gṝ + ac .) mallikābhedaḥ . loṣṭādibhedane, puṃ . iti medinī . re, 204 .. (yathā, mahābhārate . 1 . 211 . 3 .
     gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā .
     prasthitau sahadharmiṇyā mahatyā daityasenayā ..
)

mudgaraḥ, puṃ, (mud + gṝ + ac .) karmāravṛkṣaḥ . puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . gandhasāraḥ 2 saptapatraḥ 3 atigandhaḥ 4 gandharājaḥ 5 viṭapriyaḥ 6 priyaḥ 7 janeṣṭaḥ 8 mṛgeṣṭaḥ 9 . asya guṇāḥ . madhuratvam . śītatvam . surabhitvam . saukhyadāyakatvam . manojakāritvam . madhupānandakāritvam . pittaprakopanāśitvañca . iti rājanirghaṇṭaḥ .. * .. astraviśeṣaḥ . mugura iti bhāṣā . tatparyāyaḥ . drughaṇaḥ 2 ghanaḥ 3 . ityamaraḥ .. drughanaḥ 4 . iti bharataḥ .. praghaṇaḥ 5 . iti jaṭādharaḥ .. mudgaraḥ korakāstrayoḥ . iti hemacandraḥ .. (yathā, raghau . 12 . 73 .
     pādapāviddhaparighaḥ śilāniṣpiṣṭamudgaraḥ ..)

mudgarakaḥ, puṃ, (mudgaramiveti pratikṛtau kan .) karmāraḥ . iti rājanirghaṇṭaḥ . kāmarāṅgā iti bhāṣā ..

mudgalaṃ, klī, rohiṣatṛṇam . iti rājanirghaṇṭhaḥ ..

mudgalaḥ, puṃ, haryaśvarājaputtraḥ . yathā -- suśānteḥ purujānuḥ tasmāccarkṣaḥ tataśca haryaśvaḥ haryaśvānmudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ . pañcānāmeteṣāṃ viṣayāṇāṃ rakṣaṇāyālamete matputtrā iti pitrābhihitā iti pañcālāḥ . iti viṣṇupurāṇe 4 aṃśe 19 adhyāyaḥ .. (mudgaṃ lātīti . lā + kaḥ . ityuṇādivṛttau ujjvaladattaḥ .) gotrakārakamuniviśeṣaḥ . tasya bhāryā indrasenā . iti purāṇam .. (upaniṣadviśeṣaḥ ..)

mudgaṣṭaḥ, puṃ, vanamudgaḥ . iti śabdaratnāvalī ..

mudgaṣṭakaḥ, puṃ, (mudgaṣṭa + svārthe kan .) vanamudgaḥ . ityamaraḥ . 2 . 9 . 17 ..

mudgārdravaṭaḥ, puṃ, (mudgenārdraḥ vaṭaḥ .) vaṭakaviśeṣaḥ . ādāvaḍā iti bhāṣā . yathā --
     mudgapiṣṭīviracitān vaṭakāṃstailapācitān .
     hastena cūrṇayet samyak tasmiṃścūrṇe vinikṣipet ..
     bhṛṣṭaṃ hiṅgvārdrakaṃ sūkṣmaṃ maricaṃ jīrakaṃ tathā .
     nimbūrasaṃ yavānīñca yuktyā sarvaṃ vimiśrayet ..
     mudgapiṣṭīṃ pacet samyak sthālyāmaṅgārakopari .
     tasyāstu golakaṃ kuryāttanmadhye pūraṇaṃ kṣipet ..
     taile tān golakān paktvā kvathitāyāṃ nimajjayet .
     golakāḥ pācakaiḥ proktāste tvārdrakavaṭā api ..
asya guṇāḥ . yathā, bhāvaprakāśe .
     mudgārdrakavaṭā rucyā laghavo balakārakrāḥ .
     dīpanāstarpaṇāḥ pathyāstridoṣeṣu prapūjitāḥ ..


[Page 3,743c]
mudrā, strī, (modate anayeti . mud + sphāyitañcītyādi . uṇā° 2 . 13 . iti rak ataḥ ṭāp .) pratyayakāriṇī .. iti trikāṇḍaśeṣaḥ . nāmera mohara iti bhāṣā .. aṅgulimudrā . iti śabdaratnāvalī .. chāpera āṅguṭī iti bhāṣā . svarṇaraupyādimudrikā ca . (yathā, abhijñānaśākuntale . 2 .
     imāṃ mudrāṃ tvadaṅgulau niveśayatā mayā . cihnam . yathā, śrīmadbhāgavate . 3 . 24 . 17 .
     jñānavijñānayogena karmaṇāmuddharan jaṭāḥ .
     hiraṇyakeśaḥ padmākṣaḥ padmamudrāpadāmbujaḥ ..
) mohara ṭākā ityādi bhāṣā . iti lokaprasiddhiḥ .. * .. pañcadhālipyantargatalipiviśeṣaḥ . chāpāra akṣara iti bhāṣā . yathā --
     mudrālipiḥ śilpalipirlipirlekhanisambhavā .
     guṇḍikāghuṇasambhūtā lipayaḥ pañcadhā smṛtāḥ .
     etābhirlipibhirvyāptā dharitrīṃ śubhadā hara ! ..
iti vārāhītantram .. lekhanyā likhitaṃ viprairmudrābhiraṅkitañca yat .. śilpādinirmitaṃ yacca pāṭhyaṃ dhāryañca sarvadā .. iti khaḍgamālātantram .. * .. pañcamakārāntargatabhṛṣṭadravyaviśeṣaḥ . yathā --
     pṛthukāstaṇḍulā bhṛṣṭā godhūmacaṇakādayaḥ .
     tasya nāma bhaveddevi ! mudrā muktipradāyinī ..
iti nirvāṇatantre 11 paṭalaḥ .. tasyāḥ śodhanaṃ yathā -- oṃ tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatam . oṃ tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate viṣṇoryat paramaṃ padam . iti mantrābhyāṃ śādhanam . iti svatantratantram .. śarīre dhāryabhagavadāyudhādicihnam . chāpa iti bhāṣā . yathā -- tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ . matsyakūrmādicihnāni cakrādīnyāyudhāni ca .. atha mudrādhāraṇanityatā smṛtau .
     aṅkitaḥ śaṅkhacakrābhyāmubhayorvāhumūlayoḥ .
     samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet ..
ādipurāṇe .
     śaṅkhacakrordhvapuṇḍrādirahitaṃ brāhmaṇādhamam .
     gardabhaṃ tu samāropyarājā rāṣṭrāt pravāsayet ..
gāruḍe śrībhagavaduktau .
     sarvakarmādhikāraśca śucīnāmeva coditaḥ .
     śucitvañca vijānīyānsadīyāyudhadhāraṇāt ..
iti pādme cottarakhaṇḍe .
     śaṅkhacakrādibhiścihnairvipraḥ priyatamairhareḥ .
     rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet ..
śrutau ca yajuḥkaṭhaśākhāyām .
     dhṛtordhvapuṇḍraḥ kṛtacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā .
     smareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yanmahato mahāntam ..
atharvaṇi ca .
     ebhirvayamurukramasya cihnairaṅkitā loke śubhagā bhavema . tadviṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ . ityādi .. ataeva brahmapurāṇe .
     kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ .
     dbādaśābdārjitaṃ puṇyañcāphalāyopagacchati .. * ..
atha mudrādhāraṇamāhātmyam . skānde śrīsanatkumāramārkaṇḍeyasambāde .
     yo viṣṇubhakto viprendra ! śaṅkhacakrādicihnitaḥ .
     sa yāti viṣṇulokaṃ vai dāhapralayavarjitam ..
tatraivānyatra .
     nārāyaṇāyudhairnityaṃ cihnitaṃ yasya vigraham .
     pāpakoṭiprayuktasya tasya kiṃ kurute yamaḥ ..
     śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ .
     tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje ..
     yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane .
     śaṅkhoparikṛte padme tat phalaṃ samavāpnuyāt ..
     vāme bhuje gadā yasya likhitā dṛśyate kalau .
     gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati ..
     yaccānandapure proktaṃ cakrasvāmisamīpataḥ .
     gadādho likhite cakre tat phalaṃ kṛṣṇadarśane ..
śrībhagavaduktau ca .
     yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam .
     matsyakūrmādikaṃ cihnaṃ gṛhītvā kurute naraḥ ..
     dehe tasya praviṣṭo'haṃ jānantu tridaśottamāḥ .
     tasya me nāntaraṃ kiñcit kartavyaṃ śreya icchatā ..
     mamāvatāracihnāni dṛśyante yasya vigrahe .
     martyairmartyo na vijñeyaḥ sa nūnaṃ māmakī tanuḥ ..
     pāpaṃ sukṛtarūpantu jāyate tasya dehinaḥ .
     mamāyudhāni yasyāṅge likhitāni kalau yuge ..
     ubhābhyāmapi cihnābhyāṃ yo'ṅkito matsyamudrayā .
     kūrmayāpi svakaṃ tejo nikṣiptaṃ tasya vigrahe ..
     śaṅkhañca padmañca gadāṃ rathāṅgaṃ matsyañca kūrmaṃ racitaṃ svadehe .
     karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya ..
tatraiva śrībrahmanāradasaṃvāde .
     kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ .
     adhṛṣyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasāmapi ..
     lakṣmīḥ sarasvatī durgā sāvitrī haravallabhā .
     nityaṃ tasya vaseddehe yasya śaṅkhāṅkitā tanuḥ ..
     gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca .
     nityaṃ tasya sadā tiṣṭhedyasya padmāṅkitaṃ vapuḥ ..
     yasya kaumodakīcihnaṃ bhuje vātha kalipriya ! .
     pratyahaṃ tatra draṣṭavyo gaṅgāsāgarasaṅgamaḥ ..
     savye kare gadādhastādrathāṅgaṃ tiṣṭhate yadi .
     kṛṣṇena sahitaṃ tatra trailokyaṃ sacarācaram ..
     trayo'grayastrayo devā viṣṇostrīṇi padāni ca .
     nivasanti sadā tasya yasya dehe sudarśanam ..
kiñca .
     kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare .
     ūrdhvalokādhikārī ca sa jñeyastridaśāṃ patiḥ ..
     kṛṣṇamudrāprayuktastu daivaṃ pitryaṃ karoti yaḥ .
     nityaṃ naimittikaṃ kāmyaṃ pratyahañcākṣayaṃ bhavet ..
     pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ .
     aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare ..
vārāhe śrīsanatkumāroktau .
     kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā .
     prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati ..
     yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitaṃ .
     tadā tadā jagatsvāmī tuṣṭo harati pātakam ..
     bhavate yasya dehe tu ahorātraṃ dine dine .
     śaṅkhacakragadāpadmaṃ likhitaṃ so'cyutaḥ svayam ..
     nārāyaṇāyudhairyuktaṃ kṛtvātmānaṃ kalau yuge .
     kurute puṇyakarmāṇi merutulyāni tasya vai ..
     śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dbijaḥ .
     vidhihīnantu saṃpūrṇaṃ pitṝṇāntu gayāsamam ..
     yathāgnirdahate kakṣaṃ vāyunā prerito bhṛśam .
     tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai ..
brāhmye śrībrahmanāradasaṃbāde .
     viṣṇunāmāṅkitāṃ mudrāṃ aṣṭākṣarasamanvitām .
     śaṅkhādikāyudhairyuktāṃ svarṇarūpyamayīmapi ..
     dhatte bhāgavato yastu kalikāle viśeṣataḥ .
     prahrādasya samo jñeyo nānyathā kalivallabha ! ..
kiñca .
     śaṅkhāṅkitatanuviṃpro bhuṅkte yasya ca veśmani .
     tadannaṃ svayamaśnāti pitṛbhiḥ saha keśavaḥ ..
     kṛṣṇāyudhāṅkito yastu śmaśāne mriyate yadi .
     prayāge yā gatiḥ proktā sā gatistasya nārada ! ..
     kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham .
     tatrāśrayaṃ prakurvanti vibudhā vāsavādayaḥ ..
     yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ .
     aparādhasahasrāṇi nityaṃ harati keśavaḥ ..
     kṛtvā kāṣṭhamayaṃ vimbaṃ kṛṣṇaśastraistu cihnitam .
     yo hyaṅkayati cātmānaṃ tatsamo nāsmi vaiṣṇavaḥ ..
     pāṣaṇḍapatitavrātyairnāstikālāpapātakaiḥ .
     na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ ..
kiñca .
     aṣṭākṣarāṅkitā mudrā yasya dhātumayā bhavet .
     śaṅkhapadmādibhiryuktā pūjyate'sau surāsuraiḥ ..
     dhṛtā nārāyaṇī mudrā prahrādena purā kṛtā .
     vibhīṣaṇena balinā dhruveṇa ca śukena ca ..
     māndhātṛṇāmbarīṣeṇa mārkaṇḍapramukhairdbijaiḥ .
     śaṅkhādicihnitaiḥ śastrairdehe kṛtvā kalipriya ! .
     ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat ..
kiñca .
     gopīcandanamṛtsnāyā likhitaṃ yasya vigrahe .
     śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ ..
tatraiva śrīsanatkumāroktau .
     yasya nārāyaṇī mudrā dehe śaṅkhādicihnitā .
     dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā ..
     dbādaśākṣaramantraistu niyuktāni kalevare .
     āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ ..
kiñca .
     yasya nārāyaṇī mudrā dehe śaṅkhādicihnitā .
     sarvāṅgaṃ cihnitaṃ yasya śastrairnārāyaṇodbhavaiḥ ..
     praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam ..
anyatra ca .
     ebhirbhāgavataiścihnaiḥ kalikāle dvijātayaḥ .
     bhavanti martyaloke te śāpānugrahakārakāḥ .. * ..
atha mudrādhāraṇavidhiḥ . gautamīye . lalāṭe ca gadā kāryā mūrdhni cāpaḥ śaraḥstathā . nandakañcaiva hṛnmadhye śaṅkhacakraṃ bhujadvaye .. śaṅkhacakrāṅkito vipraḥ śmaśāne mriyate yadi . prayāge yā gatiḥ proktā sā gatistasya gautama ! .. cakrañca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe . gadāṃ vāme gadādhastāt punaścakrañca dhārayet .. śaṅkhopari tathā padmaṃ punaḥ padmañca dakṣiṇe . khaḍgaṃ vakṣasi cāpañca śaraṃ śirasi dhārayet .. iti pañcāyudhānyādau dhārayedbaiṣṇavo janaḥ . matsyañca dakṣiṇe haste kūrmaṃ vāmakare tathā .. tathā coktam .
     dakṣiṇe tu bhuje vipro bibhṛyādvai sudarśanam .
     matsyaṃ padmañcāpare'tha śaṅkhaṃ kūrmaṃ gadāṃ tathā ..
     sāmpradāyikaśiṣṭānāmācārācca yathāruci .
     śaṅkhacakrādicihnāni sarvevvaṅgeṣu dhārayet ..
     bhaktyā nijeṣṭhadevasya dhārayellakṣaṇānyapi .
     cakraśaṅkhau ca dhāryete saṃmiśrāveva kaiścana ..
yata uktaṃ brahmavaivarte .
     kevalaṃ nodvahecchaṅkhamādau cāsuravigraham .
     ataścakravimiśraṃ taṃ bibhṛyādvaiṣṇavaḥ sadā ..
     śrīgopīcandanenaivaṃ cakrādīni budho'nvaham .
     dhārayecchayanādau tu taptāni kila tāni hi ..
atha cakrādīnāṃ lakṣaṇāni .
     dvādaśākṣarantu ṣaṭkoṇaṃ balayatrayasaṃyutam .
     cakraṃ syāddakṣiṇāvartaḥ śaṅkhaśca śrīhareḥ smṛtaḥ ..
     gadāpadmādikaṃ lokasiddhameva mataṃ budhaiḥ .
     mudrā ca bhagavānnāmnāṅkitā yāṣṭākṣarādibhiḥ ..
iti śrīharibhaktivilāsaḥ .. * .. api ca .
     yathā mudrā śītalākhyā tathā taptā na saṃśayaḥ .
     taptāyāḥ śītalāyāśca vibhedo naiva vartate ..
     nāmacihnādinā dehe vahninā vā mṛdāṅkanam .
     sā dīkṣā procyate bhūpa ! vāhyānāṃ jñānināmapi ..
     vaiṣṇavairviṣṇubhakteśca brāhmaṇairvedapāragaiḥ .
     sandhāryā satilā mudrā gopīcandanasaṃyutā ..
iti nāradapañcarātram ..
     kṛṣṇanāmākṣarairgātramaṅkayeccandanādinā .
     sa lokapāvano bhūtvā viṣṇulokamavāpnuyāt ..
     agnitaptena cakreṇa brāhmaṇo bāhumūlayoḥ .
     aṅkayitvā japenmantraṃ saṃsārānmokṣamāpnuyāt ..
iti padmapurāṇam ..
     tannāmnā cāṅkitaṃ sarvaṃ vasanaṃ bhājanādikam . iti hārītasmṛtiḥ .. * .. devatāviśeṣaprītijanikāṅguliracanā . yathā, mudrāpadavyutpattimāha tantre .
     modanāt sarvadevānāṃ drāvaṇāt pāpasantateḥ .
     tasmānmudreti sā khyātā sarvakāmārthasādhanī ..
     atha mudrāḥ pravakṣyāmi sarvatantreṣu kalpitāḥ .
     yābhirviracitābhiśca modante mantradevatāḥ ..
     arcane japakāle ca dhyāne kāmye ca karmaṇi .
     snāne cāvāhane śaṅkhe pratiṣṭhāyāñca rakṣaṇe ..
     naivedye ca tathānyatra tattatkalpaprakāśite .
     sthāne mudrāḥ pradraṣṭavyāḥ svasvalakṣaṇalakṣitāḥ ..
     āvāhanādikā mudrā nava sādhāraṇā matāḥ .
     tathā ṣaḍaṅgamudrāśca sarvamantreṣu yojayet ..
     ekonaviṃśatirmudrā viṣṇoruktā manīṣibhiḥ .
     śaṅkhacakragadāpadmaveṇuśrīvatsakaustubhāḥ ..
     vanamālā tathā jñānamudrā vilvāhvayā tathā .
     garuḍākhyā parā mudrā viṣṇoḥ santoṣavardhinī ..
     nārasiṃhī ca vārāhī hāyagrīvī dhanustathā .
     bāṇamudrā tataḥ paraśurjaganmohanikā parā ..
     kāmamudrā parākhyātā śivasya daśa mudrikāḥ .
     liṅgayonitriśūlākhyāmāleṣṭābhīmṛgāhvayāḥ .
     khaṭvāṅgā ca kapālākhyā ḍamaruḥ śivatoṣadāḥ ..
     sūryasyaikaiva padmākhyā saptamudrā gaṇeśituḥ .
     dantapāśāṅkuśā vighnaparaśulaḍḍukasaṃjñitāḥ .
     bījapūrāhvayā mudrā vijñeyā vighnapūjane ..
     pāśāṅkuśavarābhītikhaḍgacarmadhanuḥśarāḥ .
     mauṣalī mudrikā daurgī mudrāḥ śakteḥ priyaṅkarāḥ ..
     lakṣmīmudrārcane lakṣmyā vāgvādinyāśca pūjane .
     akṣamālā tathā vīṇāvyākhyāpustakamudrikāḥ ..
     saptajihvāhvayā mudrā vijñeyā vahnipūjane .
     matsyamudrā ca kūrmākhyā lelihā muṇḍasaṃjñikā ..
     mahāyoniriti khyātā sarvasiddhisamṛddhidā .
     śaktyarcane mahāyoniḥ śyāmādau muṇḍamudrikā ..
     matsyakūrmalelihākhyā mudrā sādhāraṇī matā .
     tārārcane viśeṣāstu kathyante pañca mudrikāḥ ..
     yoniśca bhūtinī caiva bījākhyā daityadhūminī .
     lelihāneti saṃproktāḥ pañcamudrāḥ prakāśitāḥ ..
     daśakā mudrikā jñeyāstripurāyāḥ prapūjane .
     saṃkṣobhadrāvaṇākarṣavaśyonmādamahāṅkuśāḥ .
     khecarī bījayonyākhyā trikhaṇḍā parikīrtitāḥ ..
     kummamudrābhiṣeke syāt padmamudrāsane tathā .
     kālakarṇī prayoktavyā vighnapraśamakarmaṇi ..
     gālinī ca prayoktavyā jalaśodhanakarmaṇi .
     śrīgopālārcane veṇurnṛharernārasiṃhikā ..
     varāhasya ca pūjāyāṃ vārāhākhyāṃ prayojayet .
     hayagrīvārcane caiva hāyagrīvīṃ pradarśayet ..
     rāmārcane dhanurvāṇamudre paraśustathārcane .
     paraśurāmasya vijñeyā jaganmohanasaṃjñikā ..
     vāsudevāhvayā dhyāne kuntamudrā tu rakṣaṇe .
     sarvatra prārthane caiva prārthanākhyāṃ prayojayet .. * ..
     uddeśānukramādāsāmucyante lakṣaṇānyatha .
     hastābhyāmañjaliṃ baddhvānāmikāmūlaparvaṇoḥ ..
     aṅguṣṭhau nikṣipet seyaṃ mudrā tvāvāhanī smṛtā . 1 .
     adhomukhī tviyaṃ cet syāt sthāpanī mudrikā smṛtā .. 2 ..
     ucchritāṅguṣṭhamuṣṭyostu saṃyogāt sannidhāpanī . 3 .
     antaḥpraveśitāṅguṣṭhā saiva saṃbodhanī matā .. 4 ..
     uttānamuṣṭiyugalā saṃmukhīkaraṇī matā . 5 .
     devatāṅge ṣaḍaṅgānāṃ nyāsaḥ syāt sakalīkṛtiḥ .. 6 ..
     savyahastakṛtā muṣṭirdīrghādhomukhatarjanī .
     avaguṇṭhanamudreyamabhito bhrāmitā matā .. 7 ..
     anyonyābhimukhāśliṣṭā kaniṣṭhānāmikā punaḥ .
     tathaiva tarjanī madhyā dhenumudrā prakīrtitā ..
     amṛtīkaraṇaṃ kuryāttayā sādhakasattamaḥ . 8 .
     anyonyagrathitāṅguṣṭhā prasāritaparāṅgulī ..
     mahāmudreyamuditā paramīkaraṇe budhaiḥ .
     prayojayedimā mudrā devatāhvānakarmaṇi .. 9 .. * ..
     vaiṣṇavīnāntu mudrāṇāṃ kathyante lakṣaṇānyatha .
     vāmāṅguṣṭhantu saṃgṛhya dakṣiṇena tu muṣṭinā ..
     kṛtvottānaṃ tato muṣṭimaṅguṣṭhantu prasārayet .
     vāmāṅgulyastathāśliṣṭāḥ saṃyuktāḥ syuḥ prasāritāḥ ..
     dakṣiṇāṅguṣṭhasaṃspṛṣṭā jñeyaiṣā śaṅkhamudrikā . 1 .
     hastau tu saṃmukhau kṛtvā sannataprothitāṅgulī ..
     talāntarmilitāṅguṣṭhau subhugnau suprasāritau .
     kaniṣṭhāṅguṣṭhakau lagnau mudraiṣā cakrasaṃjñikā .. 2 ..
     anyonyābhimukhau hastau kṛtvā tu grathitāṅgulī .
     aṅgulyau madhyame bhūyaḥ sulagne suprasārite ..
     gadā mudreyamuditā viṣṇoḥ santoṣavardhinī . 3 .
     hastau tu saṃmukhau kṛtvā sannataprothitāṅgulī ..
     talāntarmilitāṅguṣṭhau kṛtvaiṣā padmamudrikā . 4 .
     oṣṭhe vāmakarāṅguṣṭho lagnastasya kaniṣṭhikā ..
     dakṣiṇāṅguṣṭhasaṃyuktā tatkaniṣṭhā prasāritā .
     tarjanīmadhyamānāmāḥ kiñcitsaṃkucya cālitāḥ ..
     veṇumudrā bhavatyeṣā suguptā preyasī hareḥ . 5 .
     anyonyapṛṣṭhakarayormadhyamānāmikāṅgulī ..
     aṅguṣṭhena tu badhnīyāt kaniṣṭhāmūlasaṃsthite .
     tarjanyau kārayedeṣā mudrā śrīvatsasaṃjñikā .. 6 ..
     anāmāpṛṣṭhasaṃlagnā dakṣiṇasya kaniṣṭhikā .
     kaniṣṭhayānyayā baddhvā tarjanyā dakṣayā tathā ..
     vāmānāmāñca badhnīyāt dakṣiṇāṅguṣṭhamūlake .
     aṅguṣṭhamadhyabhe vāme saṃyojya saralāḥ parāḥ ..
     catasro'pyagrasaṃlagnā mudrā kaustubhasaṃjñikā . 7 .
     spṛśet kaṇṭhādipādāntaṃ tarjanyāṅguṣṭhayā tathā ..
     karadvayena mālāvat mudreyaṃ vanamālikā . 8 .
     tarjanyaṅguṣṭhakau saktāvagrato vinyaset hṛdi ..
     vāmahastāmbujaṃ vāmajānumūrdhani vinyaset .
     jñānamudrā bhavedeṣā rāmacandrasya preyasī .. 9 ..
     aṅguṣṭhaṃ vāmamuddaṇḍitamitarakarāṅguṣṭhakenāpi baddhā tasyāgraṃ pīḍayitvāṅgulibhirapi ca tā vāmahastāṅgulībhiḥ .
     baddhvā gāḍhaṃ hṛdi sthāpayatu vimaladhīrvyāharan mārabījaṃ vilvākhyā mudrikaiṣā sphuṭamiha gaditā gopanīyā vidhijñaiḥ .. 10 ..
     hastau tu vimukhau kṛtvā grathayitvā kaniṣṭhike .
     mithastarjanike śliṣṭe śliṣṭāvaṅguṣṭhakau tathā ..
     madhyamānāmike dve tu dvau pakṣāviva cālayet .
     eṣā garuḍamudrā syādviṣṇoḥ santoṣavardhinī .. 11 ..
     jānumadhye karau kṛtvā civukauṣṭhau samāvubhau .
     hastau tu bhūmisaṃlagnau kampamānaḥ punaḥ punaḥ ..
     mukhaṃ vivṛtakaṃ kuryāt lelihānāñca jihvikām .
     nārasiṃhī bhavedeṣā mudrā tatprītivardhinī ..
athavā .
     aṅguṣṭhābhyāntu karayostathākramya kaniṣṭhike .
     adhomukhībhiḥ sarvābhirmudreyaṃ nṛharermatā .. 12 ..
     devopari karaṃ vāmaṃ kṛtvottānamadhaḥ sudhīḥ .
     namayediti saṃproktā mudrā vārāhasaṃjñikā ..
yadvā .
     dakṣahastañcordhvamukhaṃ vāmahastamadhomukham .
     aṅgulyagrantu saṃyuktaṃ mudrāṃ vārāhasaṃjñikā .. 13 ..
     vāmahastatale dakṣā aṅgulīstāstvadhomukhīḥ .
     saṃropya madhyamāṃ tāsāmunnamyādho vikuñcayet ..
     hayagrīvapriyā mudrā tanmūrteranukāriṇī . 14 .
     vāmasya madhyamāgrantu tarjanyagreṇa yojayet ..
     anāmikāṃ kaniṣṭhāñca tasyāṅguṣṭhena pīḍayet .
     darśayedvāmake skandhe dhanurmudreyamīritā .. 15 ..
     dakṣamuṣṭestu tarjanyā dīrghaiṣā bāṇamudrikā . 16 .
yadbā jñānārṇave .
     yathā hastagataṃ cāpaṃ tathā hastaṃ kuru priye ! .
     cāpamudreyamākhyātā vāmahaste vyavasthitā .. 17 ..
     yathā hastagatā bāṇāstathā hastaṃ kuru priye ! .
     bāṇamudreyamākhyātā ripuvarganikṛntanī .. 18 ..
     tale talantu karayostiryak saṃyojya cāṅgulīḥ .
     saṃhatāḥ prasṛtāḥ kuryāt mudrā paraśusaṃjñikā .. 19 ucchritāṅguṣṭhamuṣṭī dve mudrā trailokyamohinī .. 20 ..
     hastau tu saṃpuṭau kṛtvā prasṛtāṅgulikau tathā .
     tarjanyau madhyamāpṛṣṭhe aṅguṣṭhau madhyamāśritau .
     kāmamudreyamuditā sarvadevapriyaṅkarī .. 21 .. * ..
     mahādevapriyāṇāntu kathyante lakṣaṇānyatha .
     ucchritaṃ dakṣiṇāṅguṣṭhaṃ vāmāṅguṣṭhena veṣṭayet ..
     vāmāṅgulīrdakṣiṇābhiraṅgulībhiśca bandhayet .
     liṅgamudreyamākhyātā śivasānnidhyakāriṇī .. 1 ..
     mithaḥ kaniṣṭhike baddhvā tarjanībhyāmanāmike .
     anāmikordhvasaṃśliṣṭadīrghamadhyamayoradhaḥ ..
     aṅguṣṭhāgradvayaṃ nyasyet yonimudreyamīritā . 2 .
     aṅguṣṭhena kaniṣṭhāntu baddhvā śiṣṭāṅgulītrayam ..
     prasārayet triśūlākhyā mudraiṣā parikīrtitā . 3 aṅguṣṭhatarjanyagretu grathayitvāṅgulitrayam ..
     prasārayedakṣamālā mudreyaṃ parikīrtitā . 4 .
     adhaḥsthito dakṣahastaḥ prasṛto varamudrikā .. 5 ..
     ūrdhvīkṛto vāmahastaḥ prasṛto'bhayamudrikā . 6 .
     militānāmikāṅguṣṭhaṃ madhyamāgre niyojayet ..
     śliṣṭāṅgulyucchrite kuryāt mṛgamudreyamīritā . 7 pañcāṅgulyo dakṣiṇāstu militā hyūrdhvamunnatāḥ ..
     khaṭvāṅgamudrā vikhyātā śivasyātipriyā matā . 8 .
     pātravadbāmahastantu kṛtvāṅge vāmake tathā ..
     nidhāyocchritavat kuryāt mudrā kāpālikī matā . 9 .
     muṣṭiñca śithilāṃ baddhvā īṣaducchritamadhyamām ..
     dakṣiṇāmūrdhvamunnamya karṇadeśe pracālayet .
     eṣā mudrā ḍamarukā sarvavighnavināśinī .. 10 .. * ..
     tathā gaṇeśamudrāṇāmucyante lakṣaṇānyatha .
     uttānordhvamukhī madhyā saralā baddhamuṣṭikā ..
     dantamudrā samākhyātā sarvāgamaviśāradaiḥ . 1 .
     vāmamuṣṭestu tarjanyā dakṣamuṣṭestu tarjanīm ..
     saṃyojyāṅguṣṭhakāgrābhyāṃ tarjanyagre svake kṣipet .
     eṣā pāśāhvayā mudrā vidbadbhiḥ parikīrtitā .. 2 ..
     ṛjvīñca madhyamāṃ kṛtvā tarjanīmadhyaparvaṇi .
     saṃyojyākuñcayet kiñcinmudraiṣāṅkuśasaṃjñikā .. 3 ..
     tarjanīmadhyamānāmākaniṣṭhāṅguṣṭhamuṣṭikā .
     adhomukhī dīrgharūpā madhyamā vighnamudrikā .. 4 ..
     paraśumudrā 5 nigaditā prasiddhā laḍḍumudrikā . 6 .
     bījapūrāhvayā mudrā prasiddhatvādupekṣitā .. 7 .. * ..
     śākteyīnāñca mudrāṇāṃ kathyante lakṣaṇānyatha .
     pāśā 1 ṅkuśa 2 varā 3 bhīti 4 dhanu 5 rbāṇāḥ samīritāḥ .. 6 ..
     kaniṣṭhānāmike baddhvā svāṅguṣṭhenaiva dakṣataḥ .
     śliṣṭāṅgulī tu prasṛte saṃśliṣṭe khaḍgamudrikā .. 7 ..
     vāmahastaṃ tathā tiryak kṛtvā caiva prasārya ca .
     ākuñcitāṅgulīḥ kuryāt carmamudreyamīritā .. 8 muṣṭiṃ kṛtvā tu hastābhyāṃ vāmasyoparidakṣiṇam .
     kuryānmusalamudreyaṃ sarvavighnavināśinī .. 9 ..
     muṣṭiṃ kṛtvā karābhyāñca vāmasyopari dakṣiṇām .
     kṛtvā śirasi saṃyojya durgā mudreyamīritā .. 10 ..
     cakramudrāṃ tathā baddhvā madhyame dve prasārya ca .
     kaniṣṭhike tathānīya tadagre'ṅguṣṭhakau kṣipet ..
     lakṣmīmudrā parā hyeṣā sarvasampatpradāyinī .. 1 ..
     vīṇāvādanavaddhastau kṛtvā sañcālayecchiraḥ .
     vīṇāmudreyamākhyātā sarasvatyāḥ priyaṅkarī . 1 .
     vāmamuṣṭiṃ svābhimukhīṃ kṛtvā pustakamudrikā . 2 .
     dakṣiṇāṅguṣṭhatarjanyāvagralagne parāṅgulīḥ ..
     prasārya saṃhatottānā eṣā vyākhyānamudrikā . 3 .
     śrīrāmasya sarasvatyā atyantapreyasī matā .. * ..
     maṇibandhasthitau kṛtvā prasṛtāṅgulikau karau .
     kaniṣṭhāṅguṣṭhayugale militvāntaḥ prasārayet ..
     saptajihvākhyamudreyaṃ vaiśvānarapriyaṅkarī . 1 . * .
     kaniṣṭhāṅguṣṭhakau saktau karayoritaretaram ..
     tarjanī madhyamānāmā saṃhatā bhugnavarjitā .
     mudraiṣā gālinī proktā śaṅkhasyopari cālitā ..
     dakṣāṅguṣṭhaṃ parāṅguṣṭhe kṣiptvā hastadvayena tu .
     sāvakāśāmekamuṣṭiṃ kuryāt sā kumbhamudrikā ..
     muṣṭyorūrdhvīkṛtāṅguṣṭhau tarjanyagre tu vinyaset .
     sarverakṣākarī hyeṣā dantamudrā prakīrtitā .. * ..
     prasṛtāṅgulikau hastau mithaḥśliṣṭau ca saṃmukhau .
     kuryāt sve hṛdaye sreyaṃ mudrā prārthanasaṃjñikā .. * ..
     añjalyañjalimudrā syādbāsudevāhvayā ca sā .
     aṅguṣṭhāvunnatau kṛtvā muṣṭyoḥ saṃlagnayordvayoḥ ..
     tāvevābhimukhau kuryāt mudraiṣā kālakarṇikā . * .
     dakṣiṇā niviḍā muṣṭirnāsikārpitatarjanī ..
     mudrā vismayasaṃjñā syāt vismayāveśakāriṇī .
     muṣṭirūrdhvīkṛtāṅguṣṭhā dakṣiṇā nādamudrikā ..
     tajjanyaṅguṣṭhasaṃyogādagrato bindumudrikā . * .
     adhomukhe vāmahaste ūrdhvāsyaṃ dakṣahastakam ..
     kṣiptvāṅgulīraṅgulībhiḥ saṃgrathya parivartayet .
     eṣā saṃhāramudrā syāt visarjanavidhau smṛtā ..
     dakṣapāṇipṛṣṭhadeśe vāmapāṇitalaṃ nyaset .
     aṅguṣṭhau cālayet samyak mudreyaṃ matsyarūpiṇī ..
     vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhayā .
     tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhena yojayet ..
     unnataṃ dakṣiṇāṅguṣṭhaṃ vāmasya madhyamādikāḥ .
     aṅgulīryojayet pṛṣṭhe dakṣiṇasya karasya ca ..
     vāmasya pitṛtīrthena madhyamānāmike tathā .
     adhomukhe ca te kuryāt dakṣiṇasya karasya ca ..
     kūrmapṛṣṭhasamaṃ kuryāt dakṣapāṇiñca sarvataḥ .
     kūrmamudreyamākhyātā devatādhyānakarmaṇi ..
pṛṣṭhe kroḍe .. * ..
     antarāṅguṣṭhamuṣṭintu kṛtvā vāmakarasya ca .
     madhyamāgraṃ dakṣiṇasya tathālambya prayatnataḥ ..
     madhyamenātha tarjanyāmaṅguṣṭhāgreṇa yojayet .
     dakṣiṇaṃ yojayet pāṇiṃ vāmamuṣṭau tu sādhakaḥ ..
     darśayeddakṣiṇe bhāge muṇḍamudreyamucyate .. * ..
     tarjanīmadhyamānāmāḥ samaṃ kuryādadhomukham .
     anāmāyāṃ kṣipedvṛddhāṃ ṛjvīṃ kṛtvā kaniṣṭhikām ..
     lelihā nāma mudreyaṃ jīvanyāse prakīrtitā .
     tarjanyanāmikāmadhyākaniṣṭhākramayogataḥ ..
     karayoryojayatyeva kaniṣṭhāmūlayogataḥ .
     aṅguṣṭhāgre tu niḥkṣipya mahāyoniḥ prakīrtitā ..
tārāyā yonyādimudrā -- yathā . yonimudrā ca vaktavyā bhūtinī vaktavyā bījākhyāpi ..
     parivartya karau spṛṣṭau kaniṣṭhākṛṣṭamadhyame .
     anāmāyugalañcādhastarjanīyugalaṃ pṛthak ..
     anyonyaṃ niviḍaṃ baddhvāṅguṣṭhāgre'nāmike tataḥ .
     dānavadhūmaketvākhyā mudraiṣā kathitā priye ! ..
     asyāstu bandhanānmantrī bandhanānmucyate dhruvam ..
     vaktvaṃ vistāritaṃ kṛtvāpyadho jihvāñca cālayet .
     pārśvasthaṃ muṣṭiyugalaṃ lelihāneti kīrtitā ..
eṣā tārārādhane'nyā lelihānā vaktavyā .
     yonirmāyādharaḥ sendurbadhūḥ kūrcaḥ kramādviduḥ .
     bījāni coccaran mantrī mudrābandhanamā caret ..
     tarjanyaṅguṣṭhasaṃyogādagrato bindumudrikā .
     vāmakeśvaratantroktāḥ prakāśyante'tha mudrikāḥ ..
     śṛṇu devi ! pravakṣyāmi mudrāḥ sarvārthasiddhidāḥ .
     yābhirviracitābhistu sānnidhyaṃ traipūraṃ bhavet ..
     parivartya karau spṛṣṭāvaṅguṣṭhau kārayet samau .
     anāmāntargate kṛtvā tarjanyau kuṭilākṛtī ..
     kaniṣṭhike niyuñjīta nijasthāne maheśvari ! .
     trikhaṇḍeyaṃ samākhyātā tripurādhyānakarmaṇi ..
     madhyamāmadhyage kṛtvā kaniṣṭhe'ṅguṣṭharodhite .
     tarjanyau daṇḍavat kṛtvā madhyamoparyanāmike .
     eṣā ca prathamā mudrā sarvasaṃkṣobhakāriṇī ..
     etasyā eva mudrāyā madhyame sarale yadā .
     kriyete parameśāni ! sarvavidrāviṇī tadā ..
     madhyamātarjanībhyāñca kaniṣṭhānāmikeṃ same .
     aṅkuśākārarūpābhyāṃ madhyame parameśvari ! ..
     aṅguṣṭhau tu niyuñjīta kaniṣṭhānāmikopari .
     iyamākarṣiṇī mudrā trailokyākarṣiṇī parā ..
     puṭākārau karau kṛtvā tarjanyāvaṅkuśākṛtī .
     parivartakrameṇaiva madhyame tadadhogate ..
     krameṇa devi ! tenaiva kaniṣṭhānāmike tathā .
     saṃyojya niviḍāḥ sarvā aṅguṣṭhāvagradeśataḥ ..
     mudreyaṃ parameśāni ! sarvavaśyakarī matā .
     sammukhau tu karau kṛtvā madhyamāmadhyage'ntyaje ..
     anāmike tu sarale tadbahistarjanīdvayam .
     daṇḍākārau tadaṅguṣṭhau madhyamānakhadeśagau ..
     mudraiṣonmādinī nāmnā karṣiṇī sarbayoṣitām .
     asyāstvanāmikāyugmamadhaḥ kṛtāṅkuśākṛtī ..
     tarjanyāvapi tenaiva krameṇa viniyojayet .
     iyaṃ mahāṅkuśā mudrā sarvakāmārthasādhinī .. * ..
     savyaṃ dakṣiṇadeśe tu savyadeśe tu dakṣiṇam .
     bāhuṃ kṛtvā mahādevi ! hastau saṃparivartya ca .
     kaniṣṭhe'nāmike devi ! yukte tena krameṇa ca .
     tarjanībhyāṃ samākrānte sarvordhvamapi madhyame ..
     aṅguṣṭhau tu maheśāni ! saralāvapiṃ kārayet .
     iyaṃ sā khecarī nāmnā pārthivasthānayojitā ..
     parivartya karau spṛṣṭāvardhacandrākṛtī priye ! .
     tarjanyaṅguṣṭhayugalaṃ yugapat kārayettataḥ ..
     adhaḥ kaniṣṭhāvaṣṭabdhe madhyame viniyojayet .
     tathaiva kuṭile yojye sarvādhastādanāmike .
     bījamudreyamacirāt sarvasiddhivivardhinī . * .
     madhyame kuṭile kṛtvā tarjanyuparisaṃsthite ..
     anāmike madhyagate tathaiva hi kaniṣṭhike .
     sarvā ekatra saṃyojyā aṅguṣṭhaparipīḍitāḥ ..
     eṣā tu paramā mudrā yonimudreyamīritā . * .
     etā mudrā maheśāni ! tripurāyā mayoditāḥ .
     pūjākāle prayoktavyā yathānukramayogataḥ ..
     vāmahastena muṣṭintu baddhā karṇapradeśake .
     tarjanīṃ saralāṃ kṛtvā bhrāmayenmanuvittamaḥ ..
     saubhāgyadaṇḍinī mudrā nyāsakāle'pi sūcitā .
     antaraṅguṣṭhamuṣṭyā tu nirudhya tarjanīmimām ..
     ripujihvāgrahā mudrā nyāsakāle tu sūcitā .
     baddhvā tu yonimudrāṃ vai madhyame kuṭile kuru ..
     aṅguṣṭhena tadagre tu mudreyaṃ bhūtinī matā . * .
     vāmamuṣṭiṃ vidhāyātha tarjanīmadhyame tataḥ ..
     prasārya tarjanīmudrā nirdiṣṭā vajrapāṇinā ..
iti tantrasāre mudrāprakaraṇaṃ samāptam .. * .. * .. api ca . uktāḥ stavanamaskārāḥ śṛṇutaṃ purato yuvām . mudrāṇāṃ parisaṃkhyānaṃ svarūpañca yathākramam .. dhenuśca sampuṭaścaiva prāñjalirvilvapadmakau . nārāco muṇḍadaṇḍau ca yonirardhaṃ tathaiva ca .. vandanī ca mahāmudrā mahāyonistathaiva ca . bhagaśca puṭakaścaiva niḥśaṅko'thārdhacandrakaḥ .. aṅgañca dvimukhañcaiva śaṅkhamudrāya muṣṭikaḥ . vajrañcaiva tathā baddhaṃ sayonirvimalastathā .. ghaṭaḥ śikhariṇī tuṅgaḥ puṇḍro'tha hyardhadhenukaḥ .. saṃmīlanī ca kuṇḍañca cakraṃ śūlaṃ tathaiva ca .. siṃhavaktraṃ gomukhañca pronnāmonnamanaṃ tathā . vimbaṃ pāśupataṃ śuddhaṃ tyāgo'tha sādhanī tathā .. prasādhanī cogramudrā kuṇḍalī vyūhameva ca . trimukhañcāsivallī ca yogo bhedo'tha mohanam .. bāṇo dhanuśca tūṇīraṃ mudrā etāstu sattamāḥ . aṣṭottaraśataṃ mudrā brahmaṇā yāḥ prakīrtitāḥ .. tāsāntu pañcapañcāśadetāḥ grāhyāstu pūjane . śeṣāstu yāstripañcāśanmudrāstāḥ samayeṣu ca . dravyānayanasaṃketanaṭanādiṣu tāḥ smṛtāḥ .. devānāṃ cintane yoge dhyāne japye visarjane . ādyāstu pañcapañcāśanmudrā bhairava ! kīrtitāḥ .. mudrāṃ vinā tu yajjapyaṃ prāṇāyāmaḥ surārcanam . yogo dhyānāsane cāpi niṣphalāni ca bhairava ! .. pratyekaṃ lakṣaṇaṃ teṣāṃ śṛṇutaṃ tanayau yuvām .. dakṣiṇāmadhyamāgreṇa savyahastasya tarjanīm . yojayet savyamadhyāntu tarjanyā dakṣiṇena vai .. tathā dakṣānāmikayā vāmahastakaniṣṭhikām . anāmikāntu vāmasya dakṣiṇasya kaniṣṭhayā .. yojayedbhaktimān samyak dakṣiṇāvartanena tu . dhenumudrā samākhyātā sarvadevasya tuṣṭidā .. 1 .. saṃyojya dvau talau sarvāṇyaṅguṣṭhāgrāṇi hastayoḥ . saṃyojya pārśvato'ṅguṣṭhau saṃpuṭaḥ procyate suraiḥ .. sarveṣāmatha devānāṃ saṃpuṭaḥ śasyate sadā . dhyānasaṃpuṭayogādau sampuṭaḥ śasyate sadā .. 2 .. nikubjayugalaṃ pāṇyoḥ saṃyojyārdhena eva ca . madhyaśūnyaḥ puṭākāraḥ prāñjali parikīrtitaḥ .. 3 .. aṅguṣṭhamantaraṃ kṛtvā pāṇyormuṣṭiṃ vidhāya ca . saṃyojya vilvavatte tu vilvamudrā prakīrtitā .. 4 .. maṇibandhādākarabhaṃ saṃyojya karayordbayoḥ . aṅguṣṭhe cāpi saṃyojya tathaiva ca kaniṣṭhike .. tisrastisro dvayoḥ pāṇyoraṅgulīrviralāstataḥ . padmamudrā samākhyātā caturvargapradā nṛṇām .. 5 .. aṅguṣṭhāgreṇa tarjanyāḥ saṃyojyāthordhvarekhayā . anyāṅgulīstathānamya nārācaḥ syāt prasāryate .. mama ceva śivāyāśca prītideyaṃ priyaṅkarī . nārācamudrā satataṃ prītyai vetālabhairava ! .. 6 .. antarāṅguṣṭhamuṣṭiñca kṛtvā vāmakarasya tu . madhyamābhyāṃ dakṣiṇasya tathānamya prayatnataḥ .. madhyāṅkenātha tarjanyā aṅguṣṭhāgrānniyojya ca . dakṣiṇaṃ yojayet pāṇiṃ vāmamuṣṭau tu sādhakaḥ .. darśayeddakṣiṇe bhāge muṇḍamudreyamiṣyate . iyantu gaṇanāthasya prītidā mudrikottamā .. sarveṣāmapi devānāṃ tuṣṭidā sarvakarmasu . 7 . aṅguṣṭhamadhyamādīṃśca samyagānamya tarjanīm .. prasārya daṇḍamudreti dakṣiṇasya karasya tu . 8 . sarvāṅgulīstu saṃyojya karayorubhayorapi .. saṃveṣṭya rajjuvaddbe tu pāṇyorapi kaniṣṭhike . vāmasya vāmamūlena tadagraṃ viniyojayet .. dakṣasya madhyamūlena tathāgraṃ vāmameva ca . yojayet yojanāt paścādāvartya karaśākhikāḥ .. yonyākārantu tanmadhyaṃ yonimudrā prakīrtitā . kāmākhyāyāḥ pañcamūrterdurgāyā api bhairava ! .. prītidā yonimudreyaṃ mama kāmasya ca priyā . 9 . saṃyuktāstvaṅgulīḥ sarvāḥ prasāryāṅguṣṭhaparvaṇā .. agreṇa ca kaniṣṭhāyā agreṇāpi ca yojayet . karasya dakṣiṇasyeyamardhayoniḥ prakīrtitā .. 10 .. saṃpuṭaṃ prāñjaliṃ vāpi yadi śīrṣe niyojayet . vandanīyā samākhyātā mudrā viṣṇupramodinī .. 11 .. saiva cet śravaṇāsaktā mahāmudrā prakīrtitā . 12 . dakṣiṇāṅge tu sā saktā vaiṣṇavī parikīrtitā .. 13 .. mahāyonistu kathitā vaiṣṇavītantragocare . dbayormūle tvaṅguṣṭhāgramaṅgulīśca kaniṣṭhayoḥ .. niyojya prasṛtīkṛtya dve pāṇī yojayet punaḥ . bhagamudrā ca sā khyātā lakṣmīvāṇīśivāpriyā .. 14 .. sarvāṅgulīnāmagraughaṃ dakṣiṇasya karasya ca . saṃyojyaikatra purato nirdeśaḥ puṭakaḥ smṛtaḥ .. 15 .. kaniṣṭhānāmikāṅguṣṭhāṅgulīnāṃ yojayedbudhaḥ . agrāṇyekatra madhyāntu tarjanīñca prasārya vai .. kubjīkṛtya karadbandbaṃ pṛthagagre niyojayet . niḥśaṅko nāma mudreyaṃ narasiṃhavarāhayoḥ .. 16 .. kaniṣṭhānāmikāmadhyāmākuñcya dakṣiṇasya ca . karasya tarjanyaṅguṣṭhe prasārya kriyate tu yā .. sā mudrā hyardhacandrākhyā grahāṇāṃ prītidāyinī . 17 . ūrdhvīkṛtya tathāṅguṣṭhaṃ dakṣiṇasya karasya ca . kṛtvā madhyaṃ tadaṅguṣṭhaṃ vāmamuṣṭhiṃ tathordhvataḥ . ūrdhvāṅguṣṭhaṃ tathā kuryādaṅgamudrā prakīrtitā .. 18 .. etasyā eva mudrāyāḥ kaniṣṭhādivimocataḥ . aṣṭau mudrāḥ samākhyātā nāma tāsāṃ pṛthak pṛthak .. dvimukhañcaiva 19 muṣṭiśca 20 vajra 21 mābaddha 22 meva ca . vimalaśca 23 ghaṭaścaiva 24 tuṅgaḥ 25 puṇḍra 26 stathaiva ca .. navānāṃ viṣṇumūrtīnāṃ sārdhamaṅgena mudrikāḥ . kramānnava samākhyātā nāyikānāṃ tathaiva ca .. saṃyojya karayoḥ pṛṣṭhe tathāvartya tu vai samam . prasārya tarjanīyugmaṃ saṃyuktaṃ sarvataḥ punaḥ .. aṅguṣṭhau ca tathā saktau śaṅkhamudrā prakīrtitā . 27 . uttānamañjaliṃ kṛtvā aṅguṣṭhe dve kaniṣṭhayoḥ .. mūle niḥkṣipya tu karau saṃyojyātha pradarśayet . sayoniriti sā khyātā mudrā devaughatuṣṭidā .. 28 .. muṣṭirdakṣiṇahastasya yadordhvāṅguṣṭhikā bhavet . sā syāt śikhariṇī mudrā brāhmīsūryapriyā ca sā .. 29 .. anāmike kaniṣṭhe tu saṃyojya ṛjunā punaḥ . madhyamātarjanīnāntu dhenumudreva bandhanam .. sārdhadhenuriti khyātā candraprītivivardhinī . 30 . karayoraṅgulīḥ sarvāḥ sarvāgrāṇyekataḥ sthitā .. niyojyārdhatale caiva tadadho'pi viyujya ca . agrairagraṃ yojayettu mudrā sammīlanī tu sā .. 31 .. bhaumabhūmimunīśānāmiyaṃ prītivivardhinī . sarvāṅgulīstu saṃsaktā dakṣiṇasya karasya ca .. kiyadbhāgaṃ tathānyasya talaṃ kuryāttu kuṇḍavat . samākhyātā kuṇḍamudrā budhavāṇīśivāpriyā .. 32 .. sarbāṅgulīnāṃ madhyaistu vāmahastasya cāṅgulīḥ . prasāryāṅguṣṭhayugalaṃ saṃyojyāgreṇa bhairava ! .. tadaṅguṣṭhadvayaṃ kāryaṃ sammukhaṃ vitarettataḥ . cakramudrā samākhyātā guruviṣṇuśivapriyā .. 33 .. aṅguṣṭhaṃ madhyamāñcaiva nāmayitvā karasya ca . dakṣiṇasyāparāstisro yojayedagrataḥ punaḥ .. śūlamudrā samākhyātā mama śukraguhapriyā . 34 . nikubjīkṛtya tu karau vāmāṅguligaṇasya tu .. agrāṇi yojayenmadhye talasyāsavyahastataḥ . adhaḥ kṛtvā vāmahastaṃ mudrā siṃhamukhī smṛtā .. 35 .. iyaṃ prītyai tu durgāyāḥ sūryaputtrasya cakriṇaḥ . bhagamudrā karṇamūle gomukhākhyā prakīrtitā .. mama viṣṇostathā rāhoḥ sarvadā prītidāyinī . 36 . muṣṭidbayamathottānaṃ kṛtvā saṃyojya pārśvataḥ .. dakṣiṇasyaṃ kaniṣṭhādīn prasārya kramataḥ punaḥ . tathā vāmakaniṣṭhābhyāmekaikena prasārayet .. aṣṭau mudrāḥ samākhyātā nāmataḥ kramataḥ śṛṇu . pronnāmo 37 nnamana 38 ñcaiva vimbaṃ 39 pāśupataṃ 40 tathā .. śuddhaṃ 41 tyāgaḥ 42 sādhanī 43 ca tathā caiva prasādhanī 44 . ākuñcya karaśākhāstu dakṣiṇāḥ sā tu mudrikā .. ugramudrā samākhyātā svahastasya viparyayāt . 45 . indrādilokapālānāṃ daśa mudrāḥ prakīrtitāḥ .. sarveṣāmapi devānāṃ paramaprītivardhanāḥ . aṅguṣṭhāgrantu tarjanyā agrabhāgeṇa yojayet .. ākuñcya madhyamābhyāntu dakṣahastasya cāṅgulīḥ . darśayet kuṇḍalākāraṃ kuṇḍalīśaktituṣṭidam .. sarveṣāmapi devānāṃ tathā tuṣṭikaraṃ mahat . 46 . aṅguṣṭhatarjanīmadhyā agrabhāge niyojya ca .. madhyamāñca kaniṣṭhāñca ākuñcya dakṣiṇe kare . trimukhākhyā samākhyātā viśvedevapriyā sadā .. ketoḥ priyeyaṃ satataṃ mātṝṇāmapi tuṣṭidā . 47 . tarjanyaṅguṣṭhayoragrabhāgau saṃyojya cāṅgulīḥ .. anyā ākuñcayet tisraḥ sāsivallī prakīrtitā . pitṝṇāmatha sādhyānāṃ rudrāṇāṃ viśvakarmaṇaḥ .. sarvadā prītijananī asivallī prakīrtitā . 48 . pādau talābhyāṃ saṃyojya tadaṅguṣṭhadbayaṃ tataḥ .. ūrdhvaṃ saṃyojayennābhau asyopari tathāñjaliḥ . yogamudrā samākhyātā yogināṃ tattvadāyinī .. sarveṣāmapi devānāṃ pūjane cintane tathā . yogamudrā samākhyātā tuṣṭiprītikarī sadā .. 49 .. prāñjalirnāma mudrā tu urdhvādhobhāvayojitām . vibhidya darśayeddhastau urdhvādhaḥ prasṛtīkṛtau .. bhedamudrā samākhyātā mama viṣṇorvidheḥ priyā . 50 . aṅgaṣṭhe dve tu niḥkṣipya karayorubhayostale .. agreṇa yojayet paścāt kaniṣṭhāyugalaṃ tataḥ . ubhayorhastayoścānyāstarjanyādyāśca yojayet .. agrāgraistu pṛthakkṛtya darśayettat kaniṣṭhikām . mudrā sammohanaṃ nāma kāmadurgāramāpriyā .. sarveṣāmapi devānāṃ mohanaṃ prītidaṃ smṛtam . 51 . ānamya savyahastasya madhyamānāmike tathā .. tayoḥ pṛṣṭhe tu saṃyojya aṅguṣṭhāgraṃ tataḥ param . kaniṣṭhāṃ tarjanīñcaiva agreṇa yojayettataḥ .. bāṇamudrā samākhyātā sarvadevasya tuṣṭidā . 52 . sarvāṅgulīstu saṅkocya aṅguṣṭhamatha tarjanīm .. prasārya karayoḥ paścādaṅguṣṭhāgrantu yojayet . aṅguṣṭhāgreṇa tarjanyā agreṇāpi ca tarjanīm .. yathāśakti prasāryāpi dhanurmudrā prakīrtitā . 53 . sarvāṅgulīnāmagrāṇi brāhmyatīrthe niyojayet .. anāmikāyāḥ pṛṣṭhe tu aṅguṣṭhāgraṃ niyojayet . śūnyaṃ tūṇīravat kṛtvā teṣāmantastu bhairava ! . tūṇīramudrā cākhyātā sarveṣāṃ prītivardhinī .. 54 .. mudrāsu saṃsthitā pūjā mudrāsu paricintanam . mudrāsu saṃsthitā yogā mudrā modakarāstataḥ .. yadā yadā pūjaneṣu cintane dhyānakarmaṇi . yajñādau stavane vāpi hastakṛtyaṃ na vidyate . tadā mudrāyutaṃ kuryādiṣṭāpūrte karadvayam .. yajñakṛtyeṣu cecchakto hasto mudrāsu ca kṣamaḥ . tadā mudrāṃ vidhāyaiva tattu kṛtyaṃ samācaret .. mudrāviyuktahastantu kriyate karmadaivikam . kṛtvā tanniṣphalaṃ yasmāttasmānmudrānvito bhavet .. visarjane tu devānāṃ yasya yā parikīrtitā . mudrāṃ tāṃ pūjanādau tu tasya naiva prayojayet .. visṛṣṭyuktāmṛte mudrāṃ mudrāyuktaḥ samācaret . pūjanādi samastañca karma vṛddhyai vicakṣaṇaḥ .. tato mudrā paraṃ dhāma mudrā puṇyapradāyinī . devānāṃ modadā mudrā tasmāttāṃ yatnataścaret .. ardhayonirmahāyoniryonirbrāhmī ca vaiṣṇavī . mudrā visarjane proktā śivātripurayoḥ sadā .. durgāyāḥ sarvarūpeṣu mudrā etāḥ prakīrtitāḥ . yoniñca sampuṭañcaiva mahāyonintathaiva ca .. varjayitvā vyastabhāvāduktādanyatra yojayet . bhaveyustu tripañcāśadanyā mudrāḥ samantataḥ .. tā vyastabhāvādvāmāḥ syurmudrā modakarāḥ parāḥ . evaṃ vāṃ kathitā mudrāḥ pūjane pūjyatuṣṭidāḥ .. iti kālikāpurāṇe 65 adhyāyaḥ ..

mudrāṅkitaḥ, tri, (mudrayā aṅkitaḥ .) mudrayā cihnitaḥ . chāpākarā moharakarā ityādi bhāṣā . yathā --
     dhātā viśvavisṛṣṭimātranirato devo'pi gaurībhujāśleṣānandavighūrṇamānanayano dakṣādhvaradhvaṃsakṛt .
     daityāriḥ kamalākapolamakarīmudrāṅkitoraḥsthalaḥ śete'bdhāvitareṣu jantuṣu punaḥ kā nāma śānteḥ kathā ..
iti prabodhacandrodayanāṭake 1 aṅkaḥ ..

mudrālipiḥ, strī, (mudrayā lipiḥ .) pañcadhālipyantargatalipiviśeṣaḥ . chāpāra akṣara iti bhāṣā . yathā --
     mudrālipiḥśilpalipirlipirlekhanisambhavā .
     guṇḍikāghuṇasambhūtā lipayaḥ pañcadhā smṛtāḥ .
     etābhirlipibhirvyāptā dharitrī śubhadā hara ! ..
iti vārāhītantram .. asyāḥ pāṭhyatvaṃ dhāryatvañca yathā --
     lekhanyā likhitaṃ viprairmudrābhiraṅkitañca yat .
     śilpādinirmataṃ yacca pāṭhyaṃ dhāryañca sarvadā ..
iti khaḍgamālātantram ..

mudrikā, strī, (mudrā svārthe kan + striyāṃ ṭāp . pūrvākārasya hrasvatvam . ata itvaṃ ca .) svarṇarūpyādinirmitamudrā . mohara ṭākā ityādi bhāṣā . yathā --
     sauvarṇīṃ rājatīṃ tāmrīmāyasīṃ vā suśobhitām .
     salilena sakṛddhautāṃ prakṣipet tatra mudrikām ..
iti mitākṣarāyāṃ vyavahārādhyāyaḥ ..

mudritaṃ, tri, (mudrā mudraṇaṃ asya jāteti . mudrā itac .) apraphullam . modā iti bhāṣā . tatparyāyaḥ . saṅkucitam 2 nidrāṇaṃ 3 mīlitam 4 . iti hemacandraḥ .. mudrāṅkitañca .. (parityaktam . yathā, naiṣadhacarite . 5 . 12 .
     mudritānyajanasaṃkathanaḥ san nāradaṃ baliripuḥ samavādīt . mudritaṃ parityaktam . iti taṭṭīkā ..)

mudhā, vya, (muhyatīti . muh + bāhulakāt kā . pṛṣodarāditvāt hasya dhaḥ .) vyarthakam . ityamaraḥ . 3 . 4 . 4 . (yathā, mahābhārate . 14 . 37 . 4 .
     mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ .
     evaṃ yo yuktadharmaḥ syāt so'mutrātyantamaśnute ..
)

muniḥ, puṃ, manute jānāti yaḥ . (iti man + maneruśca . uṇā° 4 . 122 . iti in + ata ucca .) maunavratī . ityanye . iti bharataḥ .. tatparyāyaḥ . vācaṃyamaḥ 2 . ityamaraḥ . 2 . 7 . 42 . maunī 3 vratī 4 ṛṣiḥ 5 śāpāstraḥ 6 satyavāk 7 . iti jaṭādharaḥ .. (yathā, naiṣadhe . 1 . 133 .
     phalena mūlena ca vāribhūruhāṃ munerivetthaṃ mama yasya vṛttayaḥ ..) lasya lakṣaṇaṃ yathā --
     duḥkheṣvanudbignamanāḥ sukheṣu vigataspṛhaḥ .
     vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ..
iti śrībhagavadgītā .. * .. tasya dharmo yathā -- brahmovāca .
     munibhiścaritā dharmā uktā vyāsa ! mayā tava .
     yairviṣṇustuṣyate devaḥ sukhādiparibhāvikaḥ ..
     tarpaṇena ca homena sandhyayā bandanena ca .
     prāpyate bhagavān viṣṇurvrarmakāmārthamīkṣadaḥ ..
     dharmo viṣṇurbrato viṣṇuḥ pūjā viṣṇustu tarpaṇam .
     homaḥ sandhyā tathā dhyānaṃ dhāraṇā sakalaṃ hariḥ ..
iti gāruḍe 226 adhyāyaḥ .. * .. tasyāśrame varṇanīyāni yathā . atithipūjā 1 hariṇaviśvāsaḥ 2 hiṃsrajantuśāntatā 3 yajñadhūmaḥ 4 munisutaḥ 5 drumasekaḥ 6 valkalaḥ 7 vṛkṣaśca 8 . iti kavikalpalatā .. * .. muniviśeṣāṇāṃ brahmaṇo'ṅgaviśeṣādutpattiryathā --
     pulastyo dakṣakarṇācca pulahī vāmakarṇataḥ .
     dakṣanetrāttathātriśca vāmanetrāt kratuḥ svayam ..
     araṇirnāsikārandhrāt aṅgirāśca mukhādruciḥ .
     bhṛguśca vāmapārśvācca dakṣo dakṣiṇapārśvataḥ ..
     chāyāyāḥ kardamo jāto nābheḥ pañcaśikhastathā .
     vakṣasaścaiva voḍhuśca kaṇṭhadeśācca nāradaḥ ..
     marīciḥ skandhadeśācca āpastambastathā galāt .
     vaśiṣṭho rasanādeśāt pracetā adharoṣṭhataḥ ..
     haṃsaśca vāmakukṣeśca dakṣakukṣeryatiḥ svayam .
     sṛṣṭiṃ vidhātuñca vidhiścakārājñāṃ sutānapi ..
iti brahmavaivarte brahmakhaṇḍe 8 adhyāyaḥ .. * .. gayāsuraśarīre yajñārthaṃ brahmaṇo mānasāt sṛṣṭā munayo yathā --
     brahmā sambhṛtasambhāro mānasānṛtvijo'sṛjat .
     agniśarmāṇamamṛtaṃ śaunakaṃ jājaliṃ mṛdum ..
     kumukhiṃ vedakauṇḍinyaṃ hārītaṃ kaśyapaṃ kṛpam .
     gargaṃ kauśikavāśiṣṭhau muniṃ bhārgavamavyayam ..
     vṛddhaṃ pārāśaraṃ kaṇvaṃ māṇḍavyaṃ śrutikevalam .
     śvetaṃ sutālaṃ damanaṃ suhotraṃ kakṣameva ca ..
     naugākṣiñca mahābāhuṃ jegīṃṣavyaṃ tathaiva ca .
     dadhipañcamukhaṃ vipra ! ṛṣabhaṃ karkameva ca ..
     kāmāyanaṃ gobhilañca munimugraṃ mahāvratam .
     jaṭāmālinamavyagraṃ cāṭuhāsañca dāruṇam ..
     ātreyañcāpyaṅgirasamaupamanyuṃ mahāvratam ..
     gokarṇañca guhāvāsaṃ śikhaṇḍinamumāvratam ..
     supālakaṃ gautamañca tathā vedaśiro vratam .
     etānanyāṃśca viprendrān brahmā lokapitāmahaḥ .
     parikalpyākarodyāgaṃ gayāsuraśarīrake ..
iti vāyupurāṇe gayāmāhātmyam .. * .. muniviśeṣanāmnāṃ vyutpattiryathā --
     katikalpāntare'tīte sraṣṭuḥ sṛṣṭividhau punaḥ .
     marīcimiśrairmunibhiḥ sārdhaṃ kaṇṭhādbabhūva saḥ ..
     vidhernaradanāmnaśca kaṇṭhadeśādbabhūva saḥ .
     nāradaśceti vikhyāto munīndrastena hetunā ..
     yaḥ puttraścetaso dhāturbabhūva munipuṅgavaḥ .
     tena pracetā iti tannāma cakre pitāmahaḥ ..
     babhūva dhāturyaḥ puttraḥ sahasā dakṣapārśvataḥ .
     sarvakarmaṇi dakṣaśca tena dakṣaḥ prakīrtitaḥ ..
     vedeṣu kardamaḥ śabdaśchāyāyāṃ vartate sphuṭaḥ .
     babhūva kardamādbālaḥ kardamastena kīrtitaḥ ..
     tejobhede marīciśca vedeṣu vartate sphuṭam .
     jātaḥ sadyo'titejasvī marīcistena kīrtitaḥ ..
     kratusaṃghaśca bālena kṛto janmāntare'dhunā .
     brahmaputtro'pi tannāmnā kraturityabhidhīyate ..
     pradhānāṅgaṃ mukhaṃ dhātustato jātaśca bālakaḥ .
     irastejasvivacano'ṅgirāstena prakīrtitaḥ ..
     atitejasvini bhṛgurvartate nāmni śaunaka ! .
     jātaḥ sadyo'titejasvī bhṛgustena prakīrtitaḥ ..
     vaśībhūtaśca śiṣṭaśca jātaḥ sadyo hi bālakaḥ .
     atipriyaśca dhātuśca vaśiṣṭhastena kīrtitaḥ ..
     bālo'pyaruṇavarṇaṃśca jātaḥ sadyo hi tejasā .
     prajvalan pūrbatapasā cāruṇastena kīrtitaḥ ..
     haṃsa ātmā vaśo yasya yogena yogino dhruvam .
     bālaḥ paramayogīndrastena haṃsaḥ prakīrtitaḥ ..
     santataṃ yasya yatnañca tapaḥsu bālakasya ca .
     prakīrtito yatistena saṃyataḥ sarvakarmasu ..
     pulastapaḥsu vedeṣu vartate ha sphuṭe'pi ca .
     sphuṭaṃ tapaḥsvarūpaśca pulahastena kīrtitaḥ ..
     pulastapaḥsamūhaśca yasyāsti pūrbajanmanām .
     tapaḥsaṃghaḥ samūhaśca pulastyastena bālakaḥ ..
     triguṇāyāṃ prakṛtyāṃ trirviṣṇāvaśca pravartate .
     tayorbhaktiḥ samā yasya tena bālo'trirucyate ..
     jaṭāścāgniśikhārūpāḥ pañca santi ca mastake .
     tapastejobhavā yasya sa ca pañcaśikhaḥ smṛtaḥ ..
     apāntaratame deśe tapastepe'nyajanmani .
     apāntaratamā nāma śiśostena prakīrtitam ..
     svayantapaḥ samāpnoti vāhayet prāpayet parān .
     ūḍhuḥ samarthastapasi voḍhustena prakīrtitaḥ ..
     tapasastejasā bālo dīptimān sūnṛto mune ! .
     tapaḥsu rocate cittaṃ rucistena prakīrtitaḥ ..
iti brahmavaivatte brahmakhaṇḍe 22 adhyāyaḥ .. vaṅgasenataruḥ . jinaḥ . iti medinī . ne, 15 .. priyālavṛkṣaḥ . palāśavṛkṣaḥ . iti hemacandraḥ . 1 . 76 .. damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (strī, dakṣakanyā . sā ca kaśyapapatnīnāmanyatamā . yathā, mahābhārate . 1 . 65 . 11-12 .
     marīceḥ kaśyapaḥ puttraḥ kaśyapāttu imāḥ prajāḥ .
     prajajñire mahābhāgā dakṣakanyāstrayodaśa ..
     aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā .
     kroghā prādhā ca viśvā ca vinatā kapilā muniḥ ..
aṣṭavasvantargatasya āpanāmakasya vasoḥ puttre, puṃ . yathā, harivaṃśe bhaviṣyaparvaṇi . 3 . 40 .
     āpasya puttro vaitaṇḍyaḥ śramaḥ śrānto munistathā . krauñcadvīpasya deśaviśeṣaḥ . yathā, matsyapurāṇe . 121 . 83-85 .
     krauñcasya kuśalo deśo vāmanasya mano'nugaḥ .
     mano'nugāt pare coṣṇastṛtīyo'pi sa ucyate ..
     uṣṇāt pare pāvanakaḥ pāvanādandhakārakaḥ .
     andhakārakadeśāttu munideśastathāparaḥ ..
(dyutimataḥ puttrāṇāmanyatamaḥ . yathā, mārkaṇḍeye . 53 . 22 .
     tathā dyutimataḥ saptaputtrāstāṃśca nibodha me .
     muniśca dundubhiścaiva saptamaḥ parikīrtitaḥ ..
kuruputtrabhedaḥ . yathā, mahābhārate . 1 . 94 . 49 ..
     avikṣitamabhiṣvastaṃ tathā caitrarathaṃ munim ..)

munikharjūrikā, strī, (munipriyā kharjūrikā iti madhyapadalopī samāsaḥ .) kharjūrīprabhedaḥ . yathā,
     munikharjūrikā tvanyā rājeṣṭā ṛtusaṃmitā .. iti rājanirghaṇṭaḥ ..

municchadaḥ, puṃ, (munayaḥ atryādayaḥ sapta tatsaṃkhyakāḥ chadāḥ patrāṇyasya .) saptacchadavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (strī . methikā . yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     methikā methinī methī dīpanī bahuputtrikā . ityādi .
     kuñcikā bahuparṇī ca pītabījā municchadā . ityantam ..)

munitaruḥ, puṃ, (muneragastyasya priyaḥ taruḥ . iti madhyapadalopī samāsaḥ .) vakavṛkṣaḥ . iti ratnamālā ..

munidrumaḥ, puṃ, (muneragastyasya priyaḥ drumaḥ . iti madhyapadalopī samāsaḥ .) śyonākavṛkṣaḥ . iti ratnamālā .. śyonākaprabhedaḥ . vakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, naiṣadhacarite . 1 . 96 .
     munidrumaḥ korakitaḥ śitidyutirvane'munā'manyata siṃhikāmutaḥ .. munidrumaḥ vakavṛkṣaḥ . iti taṭṭīkā .. asya paryāyo yathā --
     athāgastyo vaṅgaseno munipuṣpo munidrumaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     śyonāko bhūtapuṣpaśca pūtivṛkṣo munidrumaḥ .
     dīrghavṛntaśca kaṭvaṅgo bhallukaṣṭuṇṭako'ruṇuḥ ..
iti vaidyakaratnamālāyāñca ..)

muninirmitaḥ, puṃ, (munināṃ nirmitaḥ .) ḍiṇḍiśaḥ . yathā, bhāvaprakāśe .
     ḍiṇḍiśo romaśaphalo muninirmita ityapi .
     ḍiṇḍiśo rucikṛt bhedī pittaśleṣmāpahaḥ smṛtaḥ .
     suśīto vātalo rūkṣo mūtralaścāśmarīharaḥ ..


munipittalaṃ, klī, (munīnāṃ pittalamiva .) tāmram . iti trikāṇḍaśeṣaḥ ..

munipuṅgavaḥ, puṃ, (muniḥ puṅgava iva .) muniśreṣṭhaḥ . ityamaraṭīkā .. (yathā, rāmāyaṇe . 1 . 1 . 1 .
     tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃvaram .
     nāradaṃ paripapraccha vālmīkirmunipuṅgavam ..
)

muniputtraḥ, puṃ, (munīnāṃ puttra iva . munipriyatvādasya tathātvam .) damanakavṛkṣaḥ . iti bhāvaprakāśaḥ .. ṛṣisutaśca ..

muniputtrakaḥ, puṃ, khañjanaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, tithitattve kuṇḍavidhiprakaraṇe .
     tvaṃ yogayukto muniputtrakastvaṃ adṛśyatāmeṣi śikhodgamena .
     saṃdṛśyase prāvṛṣi nirgatāyām tvaṃ khañjanāścaryamayo namaste ..
)

munipuṣpaṃ, klī, (munidruma iti . ṭhājā dāvūrdhvaṃ dvitīyādacaḥ . 5 . 3 . 83 . ityatra vināpi pratyayena pūrbottarapadayorvibhāṣālopo vaktavyaḥ . iti kāśikokteḥ druma ityasya lope muniḥ tasya puṣpam .) vakapuṣpam .. (yathā, tithitattve .
     vihāya sarvapuṣpāṇi munipuṣpeṇa keśavam .
     kārtike yo'rcayedbhaktyā vājimedhaphalaṃ labhet ..
vakavṛkṣe, puṃ, . tatparyāyo yathā --
     athāgastyo vaṅgaseno munipuṣpo munidrumaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

munipuṣpakaṃ, klī, (munipuṣpa + saṃjñāyāṃ kan .) vakapuṣpam . yathā, yoginītantre .
     vilvapatrañca māghyañca tamālāmalakīdalam .
     kahvāraṃ tulasīñcaiva padmañca munipuṣpakam .
     etat paryuṣitaṃ na syāt yaccānyat kalikātmakam ..
ityekādaśītattvam ..

munipūgaḥ, puṃ, (munipriyaḥ pūgaḥ .) guvākaviśeṣaḥ . tatparyāyaḥ . rāmapūgaḥ 2 kāmīnaḥ 3 surevaṭaḥ 4 . iti trikāṇḍaśeṣaḥ ..

munibheṣajaṃ, klī, (munīnāṃ bheṣajam .) āgastyaḥ . harītakī . laṅghanam . iti medinī . je, 36 ..

munisuvrataḥ, puṃ, (muniṣu suvrataḥ .) vṛttārhan . sa ca buddhaviśeṣaḥ . iti hemacandraḥ . 1 . 51 ..

munisthānaṃ, klī, (munīnāṃ sthānam .) āśramaḥ . iti hemacandraḥ . 4 . 67 ..

munīndraḥ, puṃ, (munīnāṃ mananaśīlānāṃ yogināmindraḥ śreṣṭhaḥ .) buddhaḥ . ityamaraḥ . 1 . 1 . 14 .. ṛṣiśreṣṭhaśca .. (yathā, kathāsaritsāgare . 72 . 309 .
     patantameva tasmācca pāṇibhyāṃ sa tamagrahīt .
     munīndraḥ prakaṭībhūya samāśvāsya jagāda ca ..
dānavabhedaḥ . yathā, harivaṃśe . 255 . 5 .
     vṛṣaparvā virūpākṣo munīndraścandralocanaḥ .)

munca u gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) pañcamasvarī . oṣṭhyavargaśeṣādiḥ . nopadhaḥ . u muñcitvā muktvā . iti durgādāsaḥ ..

mumukṣuḥ, puṃ, (moktumicchatīti . muc + san + uḥ .) muktimicchaḥ .. (yathā, śrīmadbhagavadgītāyām . 4 . 15 .
     evaṃ jñātvā kṛtaṃ karma pūrbairapi mumukṣubhiḥ .
     kuru karmaiva tasmāttvaṃ pūrbaiḥ pūrbataraṃ kṛtam ..
) tatparyāyaḥ . śramaṇaḥ 2 yatiḥ 3 vācaṃyamaḥ 4 vratī 5 sādhuḥ 6 anagāraḥ 7 ṛṣi, 8 muniḥ 9 nirgranthaḥ 10 bhikṣuḥ 11 . iti hemacandraḥ 1 . 75 .. atha mumukṣukṛtyam . manuḥ .
     iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate .
     niṣkāmaṃ jñānapūrbantu nivṛttamupadiśyate ..
     pravṛttaṃ karma saṃsevya devānāmeti sārṣṭitām .
     nivṛttaṃ mevamānastu bhūtānyatyeti pañca vai ..
kāmanāpūrbakaṃ karma śarīrapravṛttihetutvāt pravṛtta tadeva karma kāmanārahitaṃ punarbrahmajñānābhyāsapūrbakaṃ saṃsāranivṛttihetutvāt nivṛttamucyate . sārṣṭitāṃ samānagatitāṃ ṛṣergatyarthatvāt pañcabhūtānyatyeti atikrāmati mokṣaṃ prāpnotītyarthaḥ . viṣṇupurāṇe ca . 6 . 7 . 38 . viśiṣṭaphaladā kāmyā niṣkāmāṇāñca muktidā . bhagavadgītāpi .
     yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm .
     ayuktaḥ kāmakāreṇa phale sakto nibadhyate ..
yuktaḥ īśvarāya karmāṇi na phalāya ityevaṃ samāhitaḥ . phalaṃ tyaktvā karmāṇi kurvanniti śeṣaḥ . śāntiṃ mokṣākhyāṃ naiṣṭhikīṃ niṣṭhāyāṃ bhavām . sattvaśuddhiḥ jñānaprāptiḥ sarvakarmasaṃnyāsaḥ jñānaniṣṭhākrameṇeti vākyaśeṣaḥ . ayuktastadvahirmukhaḥ . kāmakāreṇa kāmapreritatayā kāmataḥ pravṛtteriti yāvat . phale saktaḥ san phalāyedaṃ karma karomītyevaṃ phale sakto nitarāṃ bandhaṃ prāpnoti . tathā ca arjunaṃ prati bhagavadbākyam .
     mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā .
     nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ..
saṃnyasya niḥkṣipya samarpya iti yāvat . adhyātmacetasā vivekabuddhyā īśvarāya bhṛtyavat karomi ityanayā buddhyā nirāśīstyaktakāmasaṅkalpaḥ . ataeva nirmamaḥ mamatārahitaḥ . vigatajvaraḥ vigatasantāpaḥ . vyaktamāha sa eva .
     yat karoṣi yadaśnāsi yajjuhoṣi dadāsi yat .
     yat tapasyasi kaunteya ! tat kuruṣva madarpaṇam ..
viṣṇupurāṇam .
     karmāṇyasaṅkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe .
     avāpya tāṃ karmamahīmanante tasmin layaṃ ye tvamalāḥ prayānti ..
karmamahīṃ bhāratavarṣarūpām . ekādaśaskandhe .
     vedoktameva kurvāṇo niḥsaṅgo'rpitumīśvare .
     naiṣkarmyāṃ labhate siddhiṃ rocanārthā phalaśrutiḥ ..
vedoktameva kurvāṇo na tu niṣiddham . nanu karmaṇikriyamāṇe tasminnāsaktitastatphalaṃ syādeva na tu naiṣkarmyarūpā phalasiddhirata evāha niḥsaṅgo'nabhiniveśavān īśvare'rpituṃ na tu phaloddeśena . atha phalasya śrutatvāt karmaṇi kṛte phalaṃ bhavatyeva ityāha rocanārtheti karmaṇi rucyutpādanārthā . ataeva tatraiva .
     phalaśrutiriyaṃ nṝṇāṃ na śreyo rocanaṃ param .
     śreyovivakṣayā proktā yathā bhaiṣajyarocanam ..
     utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca .
     āsaktamanaso martyā ātmano'narthahetuṣu ..
     na tānaviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani .
     kathaṃ yuñjyāt punasteṣu tāṃstamo viśato budhaḥ ..
     evaṃ vyavasitaṃ kecidavijñāya kubuddhvayaḥ .
     phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi ..
iyaṃ phalaśrutirna śreyaḥparamapuruṣārthaparā na bhavati kintu bahirmukhānāṃ nṝṇāṃ mokṣavivakṣayā avāntarakarmaphalaiḥ karmasu rucyutpādanamātraṃ yathā, bhaiṣajye auṣadhe rucyutpādanam . yathā --
     piba nimbaṃ pradāsyāmi khalu te khaṇḍalaḍḍukān .
     pitraivamuktaḥ pibati na phalaṃ tāvadeva tu ..
tatrāgadapānasya na khalu khaṇḍādilābha eva prayojanaṃ kintvārogyam . tathā vedo'pyavāntaraphalaiḥ pralobhayan mokṣāyaiva karmāṇi vidhatte . nanu karmakāṇḍe mokṣasya nāmāpi na śrūyate kathamevaṃ vyākhyāyate yathāśrutasyaiva ghaṭanāt ityāha utpattyeti dvābhyām . utpattyā svabhāvata eva kāmeṣu paśvādiṣu prāṇeṣu āyurindriyabalavīryādiṣu svajaneṣu puttradārādiṣu anarthahetuṣu paripākato duḥkhahetuṣu atastān svārthaṃ paramasukhamaviduṣaḥ ajānataḥ ato na tān prahvībhūtān budho vedo yadbodhayati tadeva śreyaḥ iti viśvasitān ityarthaḥ . tān evambhūtān vṛjinādhvani kāmavartmani devādiyonau bhrāmyataḥ tataḥ punastamobhūtavṛkṣādiyoniṃ viśata iti . paśukāma iti ca sukhaputtrādikāma iti ca kathaṃ punasteṣveva kāmeṣu ayaṃ budho vedo yuñjyāt pravartayet . tathā satyanāptaḥ syāt iti bhāvaḥ . kathaṃ tarhi karmamīmāṃsakāḥ phalaparatāṃ vadanti tatrāha . evamiti vyavasitaṃ vedasyābhiprāyaṃ avijñāya kusumitāmavāntaraphalarocanayā ramaṇīyāṃ paramaphalaśrutiṃ vadanti kutaste kubuddhayastatrāha hi yasmāt vedajñā vyāsādayaḥ na tathā vadanti iti . ataeva niṣkāmakarmaṇa ātmajñānārthatoktā yathā --
     ayameva kriyāyogo jñānayogasya sādhakaḥ .
     karmayogaṃ vinā jñānaṃ kasyacinneha dṛśyate ..
so'pi duritakṣayadbārā na sākṣāt . tathā ca .
     jñānamutpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ .. tathā śrutiḥ .
     tamevaṃ vedārthavacanena brāhmaṇā vividiṣanti brahmacaryeṇa tapasā śraddhayā dānenayajñenānaśanena ceti . taṃ ātmatattvasākṣātkāraṃ ataeva yajñādīnāṃ jñānaśeṣatāñcāvadhārya niṣkāmeṣu karmasu pravartate . paṇḍitenāpi mūrkhaḥ kāmye karmaṇi na pravartayitavya ityāha ṣaṣṭhaskandhe .
     svayaṃ niḥśreyasaṃ vidvānnavaktyajñāya karma hi .
     na rāti rogiṇe'pathyaṃ vāñchate'pi bhiṣaktamaḥ ..
rāti dadāti iti samayapradīpe śrīdattaḥ ..
     dāsīdāsamalaṅkāramannaṃ ṣaḍrasasambhavam .
     puruṣottamatuṣṭyarthaṃ pradeyaṃ sārvakālikam ..
     yadyadiṣṭatamaṃ loke yaccāpyasti gṛhe śuci .
     tattaddhi deyaṃ prītyarthaṃ devadevasya cakriṇaḥ ..
idaṃ dānaṃ brāhyaṇasampradānakameva viṣṇuprītimuddiśya evaṃ sarvatra dāne . viṣṇuprīteḥ sāmānyataḥ śrutatvāt . atha viṣṇuprītau devatādhikaraṇanyāyavirodha iti cenna svargavadadhikāriviśeṣaṇatvena tatsattvaprasādhanāt ityāhuḥ . brāhmaṇasampradānakatve kiṃ mānamiti cet vāmanapurāṇe tattanmāsabhedena tattaddānamabhidhāya .
     viṣṇuprītyarthametāni deyāni brāhmaṇeṣvatha .
     deyāni vipramukhyebhyo madhusūdanatuṣṭaye ..
ityabhidhāya dāsīdāsamityādivacanadbayābhidhānāt . tathā ca viṣṇudharmottarāgnipurāṇayoḥ .
     yatra yatra bhavet prītirviṣayebhyo mahāmune ! .
     tattadacyutamuddiśya viprebhyaḥ pratipādayet ..
viṣṇudharmottaratṛtīyakāṇḍe tu viṣṇusaṃpradānakameva dānaṃ yathā --
     viṣṇoḥ śaṅkhapradānena vāruṇaṃ lokamāpnuyāt . ityādinā .
     kṣīrapallavasaṃyuktān kalasān suvibhūṣitān .
     dattvā vai devadevāya vājimedhaphalaṃ labhet ..
ityantena tattat phalaṃ tattaddānamabhidhāyoktam .
     akāmaḥ sātviko loko yatkiñcidvinivedayet .
     tenaiva sthānamāpnoti yatra gatvā na śocati ..
     dharmabāṇijikā mūḍhāḥ phalakāmā narādhamāḥ .
     arcayanti jagannāthaṃ te kāmānāpnuvantyuta ..
     antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām ..
tathā .
     padbhyāṃ pratīcchate devaḥ sakāmena niveditam .
     mūrdhnā pratīcchate dattamakāmena dvijottamāḥ ..
uktavāmanapurāṇavacane sārvakālikamityanena malamāsādāvapi viṣṇuprītyarthaṃ deyamiti . iti malamāsatattvam .. (tatra mumukṣatāmudayanāni vyākhyāsyāmaḥ . tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam . agnerevopacaryā dharmaśāstrānugamanaṃ tadarthāvabodhastenāvaṣṭambhastatra yathoktāḥ kriyāḥ satāmupāsanamasatāṃ parivarjanaṃ na saṅgatirdurjanena satyaṃ sarvabhūtahitamaparuṣamanatikāle parīkṣya vacanaṃ sarvaprāṇiṣu ātmanīvāvekṣā sarvāsāmasmaraṇamasaṅkalpanamaprārthanā anabhibhāṣaṇañca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcī pippalakaṃ śaucādhānahetoḥ jalakuṇḍikā daṇḍadhāraṇaṃ bhakṣyācaryārthapātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanna evābhyavahāraḥ . śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrbikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyadveṣamadamānalobharāgerṣyābhayakrodhādibhirasañcalanaṃ ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ svargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāho'pavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmanyātmanaśca dhātubhedena śarīrāvayavasaṃkhyānaṃ abhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ . sarvapravṛttiṣu duḥkhasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣamārgo'pavargāya ato'nyathā badhyate ityudayanāni vyākhyātāni .. iti carake śārīrasthāne pañcame'dhyāye ..)

mumucānaḥ, puṃ, (muñcati jalaṃ iti . muc + muci yudhibhyāṃ sanvacca . uṇā° . 2 . 91 . iti ānac . kit sanvacca . meghaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (muktaḥ . yathā, sandhyāmantre .
     drupadādiva mumucānaḥ svinnaḥ snāto malādiva . sninno gharmākto jano mumucāno muktobhavati . iti tatra guṇaviṣṇuṭīkā ..)

mumūrṣuḥ tri, (martumicchuḥ . mṛ + san + uḥ .) āsannamṛtyuḥ . (yathā śrīmadbhāgavate . 7 . 8 . 11 .
     vyaktaṃ tvaṃ martukāmo'si yo'timātraṃ vikatthase .
     mumūrṣūṇāṃ hi mandātman ! nanu syurviklavā giraḥ ..
) atha mumūrṣukṛtyāni . hārītaḥ .
     śūdrānnena tu bhuktena udarasthena yo mṛtaḥ .
     sa vai kharatvamuṣṭratvaṃ śūdratvañcādhigacchati ..
śūdrānnaṃ śūdrasvāmikānnam . taddattamapi bhojanakāle tadgṛhāvasthitaṃ yat tadapi śūdrānnam . tadāhāṅgirāḥ .
     śūdraveśmani vipreṇa kṣīraṃ vā yadi vā dadhi .
     nivṛttena na bhoktavyaṃ śūdrānnaṃ tadapi smṛtam ..
apiśabdāt sākṣāt taddattaghṛtataṇḍulādi na tu taddattakapardakādinā krītamapi . svagṛhāgate punaraṅgirāḥ .
     yathāyatastato hyāpaḥ śuddhiṃ yānti nadīṃ gatāḥ .
     śūdrādbipragṛheṣvannaṃ praviṣṭantu sadā śuci ..
praviṣṭaṃ sattvāpādakapratigrahādinā iti śeṣaḥ . ataeva parāśaraḥ .
     tāvadbhavati śūdrānnaṃ yāvanna spṛśati dbijaḥ .
     dbijātikarasaṃspṛṣṭaṃ sarvaṃ taddhavirucyate ..
spṛśati pratigṛhṇāti iti kalpataruḥ .. tacca saṃprokṣya grāhyamāha viṣṇupurāṇam .
     saṃprokṣayitvā gṛhṇīyācchūdrānnaṃ gṛhamāgatam . tacca pātrāntare grāhyamāha aṅgirāḥ .
     svapātre yattu vinyastaṃ śūdro yacchati nityaśaḥ .
     pātrāntaragataṃ grāhyaṃ dugdhaṃ svagṛhamāgatam ..
etena svagṛhamāgatasyaiva śuddhatvam . tadgṛhagatasya śūdrānnadoṣabhāgitvaṃ pratīyate . tataścaitādṛgapi mumūrṣuṇā sarvathā śūdrānnaṃ na bhoktavyam .. * .. pūjāratnākare .
     śālagrāmaśilā yatra tatra sannihito hariḥ .
     tatsannidhau tyajet prāṇān yāti viṣṇoḥ paraṃ padam ..
liṅgapurāṇe .
     śālagrāmasamīpe tu krośamātraṃ samantataḥ .
     kīkaṭe'pi mṛto yāti vaikuṇṭhabhavanaṃ naraḥ ..
kīkaṭo magadhaḥ .. * .. vaiṣṇavāmṛte vyāsaḥ .
     tulasīkānane jantoryadi mṛtyurbhavet kvacit .
     sa nirbhartsya yamaṃ pāpī līlayaiva hariṃ viśet ..
     prayāṇakāle yasyāsye dīyate tulasīdalam .
     nirvāṇaṃ yāti pakṣīndra ! pāpakoṭiyuto'pi saḥ ..
kūrmapurāṇam .
     gaṅgāyāñca jale mokṣo vārāṇasyāṃ jale sthale .
     jale sthale cāntarīkṣe gaṅgāsāgarasaṅgame ..
skānde .
     gaṅgāyāṃ tyajataḥ prāṇān kathayāmi varānane ! .
     karṇe tat paramaṃ brahma dadāmi māmakaṃ padam ..
tathā .
     tīrādgavyūtimātrantu paritaḥ kṣetramucyate .
     atra dānaṃ japo homo gaṅgāyāṃ nātra saṃśayaḥ ..
     atrasthāstridivaṃ yānti ye mṛtāste'punarbhavāḥ ..
gavyūtiḥ krośayugam . tīrthacintāmaṇau brahmapurāṇam .
     atra dūre samīpe ca sadṛśaṃ yojanadbayam .
     gaṅgāyāṃ maraṇeneha nātra kāryā vicāraṇā .. * ..
evaṃ gaṅgādimaraṇena prāptabrahmalokasyāpyaurdhadehikī kriyā tadadhikāriṇā kartavyā nityatvāt . tathā ca śrīmadbhāgavate .
     kṛṣṇa evaṃ bhagavati manovākdṛṣṭivṛttibhiḥ .
     ātmanyātmānamāveśya so'ntaḥśvāsamupāramat ..
     saṃpadyamānamājñāya bhīṣmaṃ brahmaṇi niṣkale .
     sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye ..
     tasya nirharaṇādīni saṃparetasya bhārgava ! .
     yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito'bhavat ..
kṛṣṇe ātmani paramātmani ātmānaṃ svīyātmānaṃ niveśya ekīkṛtya sa bhīṣmaḥ upāramat muktiṃ gatavān . niṣkale nirupādhau brahmaṇi saṃpadyamānaṃ militaṃ ājñāya ālakṣya tasya bhīṣmasya nirharaṇādīni saṃskārādīni saṃparetasya samyak paretasya muktasyāpi . bhārgaveti śaunakasya sambodhanam . evañca eteṣāmapi tattatkarmaṇi tattadvacanopāttapretapadasya pitṛpadasya ca mantrādiṣu yathāyathaṃ vācanikatvāt prayogaḥ saṅgacchate .
     āsannamṛtyunā deyā gauḥ savatsā ca pūrbavat .
     tadabhāve ca gaurekā narakoddhāraṇāya vai ..
     tadā yadi na śaknoti dātuṃ vaitaraṇīñca gām .
     śakto'nyo'ruk tadā dattvā śreyo dadyānmṛtaṃsya ca ..
pūrbavaddhemaśṛṅgādinā . atra mṛtasya ceti śravaṇāt ekādaśāhe'pi vaitaraṇīdānācāraḥ . vanaparvaṇi .
     sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ .
     āturasya bhiṣaṅmitraṃ dānaṃ mitraṃ mariṣyataḥ ..
varāhapurāṇe .
     vyatīpāto'tha saṃkrāntistathaiva grahaṇaṃ raveḥ .
     puṇyakālāstadā sarve yadā mṛtyurupasthitaḥ ..
     gobhūtilahiraṇyādi dattamakṣayatāmiyāt ..
niravakāśatvādatra malamāsādidoṣo nāsti sūtakamapi na . tathā ca śuddhiratnākare dakṣaḥ .
     susthakāle tvidaṃ sarvaṃ sūtakaṃ parikīrtitam .
     āpadgatasya sarvasya sūtake'pi na sūtakam ..
iti śuddhitattvam ..

mura, śa veṣṭane . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) pavargaśeṣādiḥ . śa murati vṛkṣaṃ latā . moritā . iti durgādāsaḥ ..

muraṃ klī, (mūryate iti . mur + anyatrāpīti bhāve kaḥ .) veṣṭanam . ityamaraṭīkāyāṃ mathureśaḥ ..

muraḥ, puṃ, (murati veṣṭate'sau . mur + igupadhatvāt kartari kaḥ ) daityaviśeṣaḥ . iti medinī . re, 77 .. yaṃ hatvā viṣṇurmurārināmābhūt .. (yathā, śrīmadbhāgavate . 3 . 3 . 11 .
     śambaraṃ dvividaṃ bāṇaṃ muraṃ balkalameva ca .
     anyāṃśca dantavakrādīnavadhīt kāṃśca ghātayat ..
)

muragaṇḍaḥ, puṃ, (muraṃ veṣṭanamiva gaṇḍati rajati anena . gaṇḍa + ac .) varaṇḍaḥ . iti jaṭādharaḥ . varṇaka iti bhāṣā ..

murajaḥ, puṃ, (murāt saṃveṣṭanāt jāyate'sau . mura + jana + ḍaḥ .) mṛdaṅgaḥ . ityamaraḥ . 1 . 7 . 5 .. (yathā, rāmāyaṇe . 2 . 39 . 41 .
     murajapaṇavameghaghoṣavaddaśarathaveśma babhūva yat purā .
     vilapitaparidevanākulaṃ vyasanagataṃ tadabhūt suduḥkhitam ..
)

murajaphalaḥ, puṃ, (murajavat phalamasya .) panasavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

muraṇḍaḥ, puṃ, (mureṇa veṣṭanena aṇḍa iva golākṛtiriva . śakandhvāditvādakārasya pararūpam .) lampakadeśaḥ . taddeśasthe, puṃ bhūmni . iti hemacandraḥ . 4 . 27 ..

murandalā, strī, (muraṃ veṣṭanaṃ setuṃ dalati bhinatti . dal + ac + striyāṃ ṭāp .) narmadānadī . iti trikāṇḍaśeṣaḥ ..

muramardanaḥ, puṃ, (muraṃ tannāmānamasuraṃ mṛdnāti cūrṇīkarotīti . mṛd + lyuḥ .) viṣṇuḥ . iti purāṇam ..

muraripuḥ, puṃ, (murasya ripuḥ .) viṣṇuḥ . iti śabdaratnāvalī .. (yathā, chandomañjaryām . 2 . 3 .
     tvaritagatirbrajayuvatistaraṇisutā vipinagatā .
     muraripuṇā ratiguruṇā sahamilitā pramadamitā ..
)

muralā, strī, (muraṃ veṣṭanaṃ lāti . lā + kaḥ .) narmadānadī . iti trikāṇḍaśeṣaḥ .. (yathā, uttararāmacarite . 3 . 1 .. tataḥ pradiśati nadīdvayaṃ tamasā muralā ca . tamasā . sakhi murale ! kimasi sanmrānteva . keraladeśasthā kācinnadī . yathā ca . raghuvaṃśe . 4 . 55 .
     muralāmārutoddhūtamagamat kaitakaṃ rajaḥ .
     tadyodhavāravāṇānāmayatnapaṭavāsatām ..
muralā nāma keraladeśeṣu kācinnadī . iti taṭṭīkākṛn mallināthaḥ ..)

muralī, strī, (muraṃ aṅguliveṣṭanaṃ lāti prāpnotīti lā + kaḥ + striyāṃ ṅīṣ .) svanāmakhyātaśuṣiravādyam . tatparyāyaḥ . vaṃśī 2 vaṃśikā 3 vaṃśanālikā 4 sāneyikā 5 sāneyī 6 sānikā 7 muralāsikā 8 . śeṣacatuṣṭayaṃ sānāyi . iti śabdaratnāvalī .. (yathā, rādhātantre . 23 .
     vādayan muralīṃ kṛṣṇaḥ śṛṅgaṃ veṇuṃ tathāparam .
     kātyāyanīṃ namaskṛtya hariḥ padmadalekṣaṇaḥ ..
)

muralīdharaḥ, puṃ, (dhṛ + ac . muralyāḥ dharaḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī .. (yathā, tantre .
     vaikuṇṭhadakṣiṇe bhāge golokaṃ sarvamohanam .
     tatraiva rādhikā devī dvibhujo muralīdharaḥ ..
)

murahā, [n] puṃ, (muraṃ hantīti . han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

murā, strī, (murati saurabheṇa veṣṭayati . mura + igupadhatvāt kaḥ ṭāp ca .) svanāmakhyātagandhadravyam . (yathā, garuḍapurāṇe . 190 .
     tathā hikvāṃ haret pītā sauvarcalasutāmurā . tatparyāyaḥ . tālaparṇī 2 daityā 3 gandhakuṭī 4 gandhinī 5 . ityamaraḥ . 2 . 4 . 123 .. (tathāsyāḥ paryāyāntaraṃ guṇāśca .
     murā gandhakaṭī daityā surabhiḥ śālapaṇikā .
     murā tiktā himā svādvī laghvī pittānilāpahā .
     jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī .
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. tasyā lakṣaṇaṃ yathā . murā pītā varā proktā . iti vaidyakacakrapāṇisaṃgrahe vātavyādhyadhikāre ..) asyā anulepanaguṇāḥ . alakṣmīrakṣojvaranāśitvam . iti rājavallabhaḥ .. rājanirghaṇṭoktaguṇaparyāyau purāśabde draṣṭavyau ..

murāriḥ, puṃ, (purasyāriḥ .) śrīkṛṣṇaḥ . asya vyutpattiryathā --
     muraḥ kleśe ca santāpe karmabhoge ca karmiṇām .
     daityabhede'pyaristeṣāṃ murāristena kīrtitaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 110 adhyāyaḥ .. asya svarūpaṃ yathā -- śrīnārada uvāca .
     ko'sau murārirdevarṣe ! devo yakṣo nu kiṃ naraḥ .
     daityo vā rākṣaso vāpi pārthivo vā taducyatām ..
pulastya uvāva .
     yo'sau rajaḥsattvamāyāguṇavāṃśca tamomayaḥ .
     nirgaṇaḥ sarvago vyāpī murārirmadhusūdanaḥ ..
śrīnārada uvāca .
     yo'sau mura iti khyātaḥ kasya puttraśca gīyate .
     kathañca nihataḥ saṃkhye viṣṇunā tadvadasva me ..
pulastya uvāca .
     śrūyatāṃ kathayiṣyāmi murāsuranivarhaṇam .
     vicitramidamākhyānaṃ puṇyaṃ pāpapraṇāśanam ..
     kaśyapasyaurasaḥ puttro muro nāma mahābalaḥ .
     sa dadarśa raṇe śambhuṃ ditiputtro'surottamaḥ ..
     tataḥ sa maraṇād bhītastaptvā varṣagaṇān bahūn .
     ārādhayāmāsa vibhuṃ brahmāṇamaparājitam ..
     tato'sya tuṣṭo varadaḥ prāha vatsa ! varaṃ vṛṇu .
     sa ca vavre tadā daityo varamenaṃ pitāmahāt ..
     yaṃ yaṃ karatalenāhaṃ spṛśeyaṃ samare vibho ! .
     sa sa maddhastasaṃspṛṣṭastvamaro'pi mriyatvaja ! ..
     bāḍhamuktvā sa bhagavān brahmā lokapitāmahaḥ .
     tato'bhyagānmahātejā muraḥ suragiriṃ balī .
     jagāma dharmarājānaṃ vijetuṃ daṇḍapāṇinam ..
mura uvāca .
     yama ! prajāsaṃyamanānnivṛttiṃ kartumarhasi .
     no cettavādya chittvāhaṃ mūrdhvānaṃ pātaye bhuvi ..
     tamāha dharmarāḍvākyaṃ yadi māṃ saṃyamedbhavān .
     gopitāsi purā satyaṃ kariṣye vacanaṃ tava ..
     murastamāha bhavataḥ kaḥ saṃyantā vadasva mām .
     ahaṃ tañca parājitya vārayāmi na saṃśayaḥ ..
     yamastaṃ prāha māṃ viṣṇurdevaścakragadādharaḥ .
     śvetadbīpanivāsī yaḥ sa māṃ saṃyamate'vyayaḥ ..
     ityeva mukto vattanaṃ dugdhābdhimagamanmuraḥ ..
     tamāgataṃ prāha mune ! madhughnaḥ prāpto'si kenāsura ! kāraṇena .
     sa prāha yuddhaṃ saha vai tvayādya taṃ prāha bhūyaḥ suraśatruhantā ..
     yadīha māṃ yoddhumupāgato'si tat kampate te hṛdayaṃ kimartham .
     jvarāturasyeva muhurmuhurvai tannaiva yotsye saha kātareṇa ..
     ityevamukto madhusūdanena murastadā sve hṛdaye svahastam .
     kathaṃ nu kampeti muhustadoktvā nipātayāmāsa vipannabuddhiḥ ..
     hariśca cakraṃ mṛdulāghavena mumoca tattasya śirastu śatroḥ .
     ciccheda devāstu gatavyathābhavan devaṃ praśaṃsanti ca padmanābham .
     itaḥ prasiddhaṃ samupājagāma murārirityeva harirmahātmā ..
iti vāmane 57 . 58 adhyāyau .. * .. anargharāghavagranthakartā . yathā . asti maudgalyagotrasamudbhūtasya mahākaverbhaṭṭaśrīvardhamānātmajasya tantumatīhṛdayanandanasya murārināmadheyasya kaveḥ kṛtiranargharāghavaṃ nāma nāṭakaṃ tatprayuñjānāḥ sāmājikānupāsmahe . iti tatkṛtanāṭakagadyam ..

[Page 3,752c]
murcha ā mohe . ucchrāye . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) pavargaśeṣādiḥ . hrasvī . tena kvipi rāllopa iti chalo murau muraḥ . ā mūrchitaṃ mūrtaṃ tena . moho jñānarahitībhāvaḥ . ucchrāyo vṛddhiḥ . mūrchati rogī . mumūrcha saṃkhyaṃ rāmasya samānavyasane harāviti raghuḥ . iti durgādāsaḥ ..

murbhiṇī, strī, aṅgāradhānikā . iti śabdacandrikā ..

murmuraḥ, puṃ, tuṣāgniḥ .. (yathā, māghe . 6 . 6 .
     smarahutāśanamurmuracūrṇatāṃ dadhurivāmravaṇasya rajaḥkaṇāḥ .
     nipatitāḥ paritaḥ pathikavrajānupari te paritepurato bhṛśam ..
) manmathaḥ . ravivājiḥ . iti medinī . re, 205 .. (striyāṃ ṭāp . nadībhedaḥ . yathā, mahābhārate . 3 . 221 . 25 .
     bhāratī suprayogā ca kāverī murmurā tathā .
     tuṅgaveṇṇā kṛṣṇaveṇṇā kapilā śoṇa eva ca ..
)

murva ī nahe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ . niṣṭhāyāmaniṭ .) ādyaḥ pañcamasvarī . mūḥ murau muraḥ . naho bandhanam . ī mūrṇaḥ . iti durgādāsaḥ ..

mula ka ropaṇe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ . janmārthe bhvā°-ubha°-aka°seṭ .) ropaṇaṃ āropaṇam . ka molayati vṛkṣaṃ lokaḥ . govindabhaṭṭastu rohaṇe iti paṭhitvā rohaṇaṃ janma iti vyākhyāti . iti durgādāsaḥ ..

muśaṭī, strī, (muṣa + aṭan . pṛṣodarāditvāt sādhuḥ .) sitakaṅguḥ . iti hemacandraḥ ..

muśa(ṣa)likā, strī, (muṣa + vṛṣādibhyaścit . uṇā° 1 . 108 . iti kalaścit syāt . ṭāp . tataḥ saṃjñāyāṃ kan . akārasyetvam .) pallī . tālamūlī . tatparyāyaḥ suvahā 2 tālapatrikā 3 godhāpadī 4 hemapuṣpī 5 bhūtālī 6 dīrghakandikā 7 muṣalī 8 tālikā 9 tālamūlikā 10 . iti śabdaratnāvalī .. arśoghnī 11 . iti jaṭādharaḥ .. asyā guṇāḥ . madhuratvam . śītatvam . vṛṣyatvam . puṣṭibalapradatvam . picchilatvam . kaphadatvam . pittadāhaśramaharatvañca .
     muśalī ca dvidhā proktā śvetā cāparasaṃjñikā .
     śvetā svalpaguṇopetā aparā ca rasāyanī ..
iti rājanirghaṇṭaḥ ..
     tālamūlī tu vidvadbhirmuṣalī parikīrtitā .
     muṣalī madhurā vṛṣyā vīryoṣṇā bṛṃhaṇī guruḥ .
     tiktā rasāyanī hanti gudajānyanilaṃ tathā ..
iti bhāvaprakāśaḥ ..

muṣa vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) moṣati . iti durgādāsaḥ ..

muṣa ga luṇṭhane . iti kavikalpadrumaḥ .. (krā°-para°saka°-seṭ .) ga muṣṇāti . iti durgādāsaḥ ..

[Page 3,753a]
muṣ ya ir chidi . iti kavikalpadrumaḥ .. (divā°para°-saka°-seṭ .) cheda iha khaṇḍanam . ya muṣyati vipakṣaṃ caturaḥ . ir amuṣat amoṣīt asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

muṣalaḥ, puṃ, klī, (moṣati muṣyate'nena veti . muṣ + vṛṣādibhyaścit . uṇā° 1 . 108 . iti kalaścit syāt .) ayo'gram . ityamaraṭīkāyāṃ bharataḥ .. dantyamadhyo'pi .. (yathā, mārkaṇḍeye . 116 . 18 .
     munandaṃ nāma muṣalaṃ tvaṣṭrā yannirmitaṃ purā .
     tajjahāra sa duṣṭātmā tena hanti raṇe ripūn ..
viśvāmitrasutaḥ . yathā, mahābhārate . 13 . 4 . 52 .
     bāhulirmuṣalaścaiva vakṣogrīvastathaiva ca .. (tālavyamadhyo'pyayam . muś khaṇḍane muśalaḥ . uṇā° 1 . 108 . ityatrojjvaladattavṛttiḥ ..)

muṣalī, strī, (muṣyata iti . muṣ + kalaḥ ṅīṣ .) tālamūlikā . gṛhagodhikā . iti śabdaratnāvalī ..

muṣalyaḥ, tri, (muṣalamarhatīti . muṣala + daṇḍādibhyo yaḥ . 5 . 1 . 66 . iti yaḥ .) muṣalavadhyaḥ . ityamaraṭīkāyāṃ bharataḥ ..

muṣā, strī, (muṣ + kaḥ ṭāp .) mūṣā . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 2 . 10 . 33 . mucī iti bhāṣā ..

muṣitaṃ, tri, (muṣ + karmaṇi ktaḥ .) coritadravyam . tatparyāyaḥ .. mūṣitam 2 . ityamaraḥ . 3 . 1 . 88 .. (vañcitaḥ . yathā, bhāgavate . 1 . 13 . 37 .
     nāhaṃ vedmi vyavasitaṃ pitrorvaḥ kulanandana ! .
     gāndhāryā vā mahābāho ! muṣito'smi mahātmabhiḥ ..
muṣito vañcito'smi .. iti taṭṭīkāyāṃ śrīdharaḥ ..)

muṣkaḥ, puṃ, (muṣṇāti vīryamiti . muṣ + sṛvṛ bhūśuṣimuṣibhyaḥ kak . uṇā° 3 . 41 . iti kak .) aṇḍakoṣaḥ . ityamaraḥ . 2 . 6 . 6 .. (yathā, vāgbhaṭe nidānasthāne navame adhyāye ..
     sthānāccyutamamuktaṃ hi muṣkayorantare'nilaḥ ..) mokṣakavṛkṣaḥ . saṃghātaḥ . iti medinī . ke, 31 .. taskaraḥ . māṃsalaḥ . iti hemacandraḥ . 2 . 276 ..

muṣkakaḥ, puṃ, (muṣka . saṃjñāyāṃ kan .) vṛkṣaviśeṣaḥ . ghaṇṭāpārula iti vaṅgabhāṣā . moṣā iti hindī bhāṣā . tatparyāyaḥ . golīḍhaḥ 2 jhāṭalaḥ 3 ghaṇṭāpāṭaliḥ 4 mokṣaḥ 5 . ityamaraḥ . 2 . 4 . 39 .. mokṣakaḥ 6 muṣkaḥ 7 mocakaḥ 8 muñcakaḥ 9 gaulikaḥ 10 mehanaḥ 11 kṣāravṛkṣaḥ 12 pāṭalī 13 viṣāpahaḥ 14 jaṭālaḥ 15 vanavāsī 16 sutīkṣṇakaḥ 17 . iti rājanirghaṇṭaḥ .. golihaḥ 18 kṣāraśreṣṭhaḥ 19 ghaṇṭā 20 ghaṇṭākaḥ 21 jhāṭaḥ 22 . iti śabdaratnāvalī .. sa tu palāśavatparvatavṛkṣaḥ . śvetakṛṣṇabhedena dbividhaḥ . tasya guṇāḥ . kaṭutvam . tiktatvam . grāhitvam . uṣṇatvam . kaphavātakāritvam . viṣamedogulmakaṇḍuvastirogakṛmiśukranāśitvañca . iti bhāvaprakāśaḥ .. recanatvam . pācanatvam . plīhodarārtināśitvañca . iti rājanirghaṇṭaḥ .. (yathā, suśrute . cikitsāsthāne . 9 adhyāyaḥ .
     jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ ..)

muṣkaraḥ, puṃ, (praśastaḥ muṣko'syāsti . muṣka + ūṣamuṣimuṣkamadho raḥ . 5 . 2 . 107 . iti raḥ .) pralambāṇḍaḥ . iti hemacandraḥ . 3 . 121 .. (yathā, śatapathabrāhmaṇe . 3 . 7 . 2 . 8 .
     reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na sa ..)

muṣkaśūnyaḥ, puṃ, (muṣkeṇa śūnyaḥ .) vṛṣaṇarahitaḥ . sa tu rājño'ntaḥpurarakṣakaḥ . khojā iti bhāṣā . tatparyāyaḥ . anupasthaḥ 2 strīsvabhāvaḥ 3 mahallikaḥ 4 . iti śabdamālā ..

muṣṭiḥ, puṃ, strī, (muṣ + ktic .) palaparimāṇam . cāri tolā iti bhāṣā . (vaidyake āṭhatolā iti prasiddhiḥ .
     syāt karṣābhyāmardhapalaṃ śuktiraṣṭamikā tathā .
     śuktibhyāñca palaṃ jñeyaṃ muṣṭirāmrañcaturthikā ..
iti vaidyakaśārṅgadhare pūrbakhaṇḍe prathame'dhyāye ..
     palārdhaṃ śuktimicchanti tathāṣṭamāṣakāstviti . palaṃ vilvañca muṣṭiḥ syāt -- .. iti gāruḍe aṣṭādhikadbiśatatame'dhyāye .) baddhapāṇiḥ . muṭā iti bhāṣā . tatparyāyaḥ . sampiṇḍitāṅgulipāṇiḥ 2 mustuḥ 3 mucuṭī 4 . iti hemacandraḥ . 3 . 261 .. tsaruḥ . iti medinī . ṭe, 25 .. khaḍgera muṭ iti bhāṣā . (yathā, mahābhārate . 1 . 19 . 17 .
     parighairāyasaistīkṣṇaiḥ sannikarṣe ca muṣṭibhiḥ .
     nighnatāṃ samare'nyonyaṃ śabdo divamivāspṛśat ..
) kuñcyaṣṭabhāgaḥ . chaṭāka iti bhāṣā . yathā --
     aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkalaḥ . iti prāyaścittatattvam .. (muṣ + ktin .) moṣaṇam . iti muṣadhātvarthadarśanāt . prahāraviśeṣaḥ . kila iti bhāṣā . yathā, mārkaṇḍeyapurāṇe . 90 . 15 -- 16 .
     cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ .
     tathāpi so'bhyadhāvattāṃ muṣṭimudyamya vegavān ..
     sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ .
     devyāstañcāpi sā devī talenorasyatāḍayat ..
pathi kṣudhārtasya tilādīnāṃ muṣṭigrahaṇe cauryābhāvaḥ . yathā, kaurme upavibhāge 15 adhyāye .
     tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ .
     kṣudhārtairnānyathā vipra ! vidhividbhiriti sthitiḥ ..
(muṣ steye + adhikaraṇe ktin . śasyagopanakālaḥ . yathā, mahābhārate . 2 . 5 . 65 .
     kaccillavañca muṣṭiñca pararāṣṭre parantapa ! .
     avihāya mahārāja ! nihaṃsi samare ripūn ..
muṣṭiḥ śasyānāṃ gopanakālaḥ durbhikṣamiti yāvat .. iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

muṣṭikaḥ, puṃ, (muṣṇāti paravīryamiti . muṣ + ktic saṃjñāyāṃ kan .) kaṃsarājamallaviśeṣaḥ . iti śrīmadbhāgavatam .. (yathā ca harivaṃśe . 41 . 160 .
     nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā . muṣṭiḥ prayojanamasya . muṣṭi + kan .) svarṇakāraḥ .. iti hemacandraḥ . 3 . 572 ..

muṣṭikāntakaḥ, puṃ, (muṣṭikasyāntakaḥ .) baladevaḥ . iti śabdaratnāvalī ..

muṣṭidyūtaṃ, klī, (muṣṭyā dyūtaṃ krīḍitam .) dyūtakrīḍāviśeṣaḥ . puramuṭ khelā iti bhāṣā . tatparyāyaḥ . kṣullakam 2 . iti śabdamālā ..

muṣṭindhayaḥ, puṃ, (muṣṭiṃ dhayati pibati . dheṭ + nāḍīmuṣṭyośca . 3 . 2 . 30 . iti khaś . arurdbiṣadajantasya mum . 6 . 3 . 67 . iti mum .) bālakaḥ . iti trikāṇḍaśeṣaḥ ..

muṣṭibandhaḥ, puṃ, muṣṭibandhanakriyā . muṭāvāṃdhā iti bhāṣā . tatparyāyaḥ . saṃgrāhaḥ 2 . ityamaraḥ . 3 . 2 . 14 .. muṣṭerbandho'ṅgulivinyāso muṣṭibandhaḥ . muṣṭinā bandho dṛḍhagrahaṇaṃ saṃgrāha ityapare . muṣṭyāmeva saṃgraha ityanye . muṣṭiḥ striyāñca saṃgraha iti vopālitaḥ . iti bharataḥ ..

muṣṭīmuṣṭi, vya, muṣṭāmuṣṭi . muṣṭibhirbhuṣṭibhiḥ prahṛtya yadyuddhaṃ vṛttaṃ tat . kilākili iti bhāṣā . iti mugdhabodhavyākaraṇam ..

muṣṭhakaḥ, puṃ, (muṣ + bāhulakāt kthan . tataḥ saṃjñāyāṃ kan .) rājasarṣapaḥ . iti ratnamālā .. vyaṣṭaka iti vā pāṭhaḥ ..

musa ya ir chidi . khaṇḍane . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) ya musyati vipakṣaṃ caturaḥ . ir amusat amosīt . asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

musalaḥ, puṃ, klī, (musyati khaṇḍayatīti . mus + vṛṣādibhyaścit . uṇā° 1 . 108 . kalaḥ cit syāt .) svanāmakhyātataṇḍulādikaṇḍanārthanirmitalauhāgrayaṣṭiḥ . tatparyāyaḥ . ayo'gram 2 . ityamaraḥ . 2 . 9 . 25 .. muṣalam 3 kaṇḍanīdaṇḍaḥ 4 . iti śabdaratnāvalī .. musyati musala musa yirchidi nāmnīti kalaḥ . musalo dantyasakāraḥ . evaṃ muṣya irchidīti mūrdhanyāntāt kalaḥ mūrdhvanyaṣakāraśca . ityamaraṭīkāyāṃ bharataḥ .. (āyudhaviśeṣaḥ . tatprakāro yathā, vaiśampāyanoktadhanurvede .
     musalastvakṣiśīrṣābhyāṃ karaiḥ pādairvivarjitaḥ .
     mūle cānte'tisambandhaḥ pātanaṃ pothanaṃ dvayam ..
) yathā, manau . 8 . 315 .
     skandhenādāya musalaṃ laguḍaṃ vāpi svādiram .
     śaktiñcobhayatastīkṣṇāmāyasaṃ daṇḍameva vā ..
)

musalāmusali, vya, musalaiśca prahṛtyayuddhaṃ vṛttam . iti siddhāntakaumudī ..

[Page 3,754a]
musalī, strī, (musala + gaurāditvāt ṅīṣ .) tālamūlikā . gṛhagodhikā . ityamaraḥ . 2 . 5 . 12 .

musalī, [n] puṃ, (musalaṃ praharaṇatvenāsyāstīti . musala + iniḥ .) baladevaḥ . ityamaraḥ . 1 . 1 . 25 ..

musalyaḥ, tri, (musalamarhatīti . musala + yaḥ .) musalena vadhyaḥ . ityamaraḥ . 3 . 1 . 45 ..

musta ka saṃhatau . iti kavikalpadrumaḥ .. (curā°ubha°-akaṃ-seṭ .) pavargaśeṣādiḥ . ka mustayati . iti durgādāsaḥ ..

mustaḥ, puṃ, (mustayati ekatra saṃhatībhavantīti . musta + kaḥ . ekaśiphāyāmasya bahumūlasambaddhatayā tathātvam .) mustakam . iti hārāvalī .. (yathā bṛhatsaṃhitāyām . 77 . 11 .
     bhāgaiścaturbhiḥ sitaśailamustāḥ śrīsarjabhāgau nakhaguggulū ca .
     karpūrabodho madhupiṇḍito'yaṃ kopacchado nāma narendradhūpaḥ ..
)

mustakaḥ, puṃ klī, (musta + svārthe kan .) tṛṇamūlaviśeṣaḥ . mutā iti bhāṣā . tatparyāyaḥ . kurubindaḥ 2 meghanāmā 3 mustā 4 . ityamaraḥ . 2 . 4 . 159 .. mustaḥ 5 rājakaseruḥ 6 . iti hārāvalī .. meghākhyam 7 gāṅgeyam 8 bhadramustakam 9 . iti ratnamālā .. abhranāmakaḥ 10 śrībhadrā 11 bhadrakaḥ 12 bhadrā 13 . iti śabdaratnāvalī .. asya guṇāḥ . tiktatvam . kaṭutvam . vāyunāśitvam . grāhitvam . dīpanatvañca . iti rājavallabhaḥ .. api ca .
     mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakaḥ .
     kurubindaśca sa khyāto'paraḥ korakaserukaḥ ..
     bhadramustaśca gundrā ca tathā nāgaramustakaḥ .
     mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam ..
     kaṣāyaṃ kaphapittāsatṛḍjvarārucijantuhṛt .
     anūpadeśe yajjātaṃ mustakaṃ tat praśasyate .
     tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam ..
iti bhāvaprakāśaḥ ..

mustakaḥ, puṃ, (mustayati saṃhatīkaroti rudhiramiti . musta + kaḥ . tataḥ saṃjñāyāṃ kan .) sthāvaraviṣabhedaḥ . iti hemacandraḥ . 2 . 256 .. (yathā, suśrute kalpasthāne . 2 .
     catvārivatsanābhāni mustake dve prakīrtite ..)

mustā, strī, (musta + ṭāp .) mustakaḥ . ityamaraḥ . 2 . 4 . 159 .. (tathāsyāḥ paryāyaḥ .
     meghākhyaṃ mustakaṃ mustā gāṅgeyaṃ bhadramustakam . iti vaidyakaratnamālāyām .. yathā suśute sūtrasthāne . 44 .
     doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ .
     vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ..
)

mustādaḥ, puṃ, (mustāmattīti . ada + aṇ .) śūkaraḥ . iti jaṭādharaḥ ..

mustābhaṃ, klī, (mustasyevābhā yasya .) mustakaviśeṣaḥ . nāgara mutā iti bhāṣā . tatparyāyaḥ . kuṭannaṭam 2 puram 3 balyam 4 paripelavam 5 . iti ratnamālā .. (guṇā asya kuṭannaṭaśabdejñātavyāḥ ..)

mustuḥ, puṃ, (musyati khaṇḍayatyanena . mus + bāhulakāt tuk .) muṣṭiḥ . iti hemacandraḥ . 3 . 261 ..

musraṃ, klī, musalam . musadhātorauṇādikarakpratyayena niṣpannam . 2 . 13 . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (nayanajalamityujjvalaḥ ..)

muha yau ḷ kti vaicittye . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ . rudhāditvādveṭ .) vaicittyaṃ jñānarahitībhāvaḥ . ya, tena muhyati cirāya me manaḥ . iti murāriḥ . ū mohiṣyati mokṣyati . ḷ amuhat . ñi mugdhaḥ mūḍho'sti . iti durgādāsaḥ ..

muhiraḥ, puṃ, (muhyati jñānarahitobhavatyanena lokaḥ muhyati sabhāyāmiti vā . muha + iṣimadīti uṇā° . 1 . 52 . iti kirac .) kāmaḥ . mūrkhaḥ . iti medinī . ra, . 205 .. (asabhyaḥ ityujjvaladattaḥ ..)

muhuḥ, [s] vya, (muha + muheḥ kicc . uṇā° 2 . 121 . iti usiḥ kicca .) punaḥ punaḥ . ityamaraḥ . 3 . 4 . 1 .. (yathā, pañcadaśyām . 7 . 171 .
     svasvapnamāparokṣeṇa dṛṣṭvā paśyan svajāgaram .
     cintayedapramattaḥ sannubhāvanudinaṃ muhuḥ ..
)

muhubhāṣā, strī, (muhuḥ bhāṣā bhāṣaṇam .) punaḥ punaḥkathanam . tatparyāyaḥ . anulāpaḥ 2 . ityamaraḥ . 1 . 6 . 16 ..

muhūrtaḥ, puṃ klī, (hūrchatīti . añjighṛsibhyaḥ ktaḥ . uṇā° 3 . 89 . ityatra bāhulakāt hurcherapi iti ujjvaladattaḥ . muḍāgamaśca prāk . rāllopaḥ . 6 . 4 . 21 . iti sūtreṇa chasya lopaḥ .) dvādaśakṣaṇaparimitakālaḥ . ityamaraḥ . 1 . 1 . 113 .. ghaṭikādbayam . iti rājanirghaṇṭaḥ .. (asya vivṛtiryathā . tatra laghvakṣaroccāraṇamātro'kṣinimeṣaḥ . pañcadaśākṣinimeṣāḥ kāṣṭhā .. triṃśatkāṣṭhāḥ kalāḥ . viṃśatikalo muhūrtaḥ kalādaśabhāgaśca . triṃśanmuhūrtamahorātram . iti suśrute sūtrasthāne ṣaṣṭhe'dhyāye ..) dinapañcadaśabhāgaikabhāgaḥ . yathā,
     prātaḥkālo mahūrtāṃstrīn saṅgavastāvadeva tu .
     madhyāhrastrimuhūrtaḥ syādaparāllastataḥ param ..
     sāyāhnastrimahūrtaḥ syāt śrāddhaṃ tatra na kārayet .
     rākṣasī nāma sā velā garhitā sarvakarmasu ..
iti tithyāditattvadhṛtavacanam .. * .. karmaviśeṣe tasya parimāṇaṃ yathā . nanu vratopavāsasnānādau ghaṭikaikāpi yā bhavedityatra ghaṭikāpadaṃ daṇḍaparaṃ mahūrtaparaṃ vā smṛtyācāradhṛtacaturdaṇḍātmakāruṇodayajñāpake catasro ghaṭikāḥ prātararuṇodaya ucyate ityādau prabhāte ghaṭikāyugmaṃ pradoṣe ghaṭikādbayam . dinavat sarvakāryāṇi kārayenna vicārayediti halāyudhadhṛtalikhiṣyamāṇatriyāmāmiti vacanayorekamūlayośca ubhayatra prayogadarśanāditi saṃśayaḥ . atrocyate . śrāddhādāvastagāmiṃnīti ghaṭikāniyāmakavacanacaturthacaraṇe pārvaṇayogyatayā ghaṭikāyā muhūrtātmakatvasyāvaśyamaṅgīkārāt tātparyalāghavena vratādāvapi tathātvam .
     ghaṭikaikāpyamāvāsyāpratipatsu na cedyadā .
     sarvaṃ tadāsuraṃ dānaṃ daive karmaṇi coditam ..
iti ghaṭikānyūne nindāmabhidhāya ghaṭikālābhe karmārheti vaktavye muhūrtamapyamāvāsyāpratipatsu bhavedyadā . taddānamuttamaṃ jñeyaṃ śeṣaṃ pūrbaṃ hi pūrbavadityanena muhūrtalābhe karmārhatvajñāpanācca . tatrāpi muhūrtaḥ kiṃ tattaddivārātripañcadaśāṃśa uta daṇḍadvayam . nādyaḥ pratidinadivārātryorhrāsavṛddhibhyāṃ tadbhāgānāmapi nyūnādhikyādvidhibhedāpatteḥ . nāpi dvitīyaḥ daṇḍadvayasya triṃśad daṇḍātmakadivārātripañcadaśāṃśasya muhūrtatvañca daṇḍadvayādhikanyūnakālānāmapi triṃśaddaṇḍādhikanyūnadivārātripañcadaśāṃśānāṃ muhūrtatvapratipādanena vinigamanāvirahāt kintvantaraṅgatayā karmāṅgadivārātryanyatarapañcadaśāṃśasya grahaṇaprasaktau ayanāṃśakrameṇottarāyaṇapūrbāhadinamānasapādaṣaḍviṃśatidaṇḍānāṃ pañcadaśāṃśasya pādonadaṇḍadvayasya muhūrtatvāttaddinavihitakriyāyāṃ tāvannyūnakālasyāpi grahaṇāt sarvatra nyūnakālavyavacchede āvaśyakatayā tasyaiva pādonadaṇḍadvayātmakasya muhūrtasya grahaṇaṃ lāghavāt .
     yadā caturdaśīyāmaṃ turīyamanupūrayet .
     amāvāsyā kṣīyamāṇā tadaiva śrāddhamiṣyate ..
iti kātyāyanoktasya caturdaśīsambandhidinacaturthayāmamātravyāpyamāvāsyāyāṃ śrāddhavidhānasya matsyapurāṇoktamukhyāparāhṇīyamuhūrtābādhena viṣayalābhāya pādonadaṇḍadbayātmakamuhūrtagrahaṇasyāvaśyakatvācca . tādṛśāmāvāsyāyāṃ tadadhikamukhyāparāhṇāsambhavāt . tatra ca mukhyāparāhṇīyapādonadaṇḍadvayātmakadarśalābhastu catvāriṃśatpalādhikatrayastriṃśaddaṇḍātmakadivasa eva . ata eva smārtabhaṭṭācāryairapi yadā caturdaśīyāmamityasya vyākhyāne tithyāditattve tathā likhitam . na ca nirūḍhalakṣaṇāto rūḍhaśakterbalavattvāt . tāstu triṃśatkṣaṇaste tu muhūrto dvādaśāstriyām . te tu triṃśadahorātra ityamarokto dvādaśakṣaṇātmakaḥ ahorātratriṃśāṃśo daṇḍadvayarūpamuhūrto lāghavataḥ sarvatrānugatatayā nyūnakālavyavacchedako vaktavya iti vācyaṃ nirūḍhalakṣaṇāpi śaktitulyeti śābdikasmaraṇāt smārtatvenāntaraṅgeti sannihite buddhirantaraṅgetinyāyācca nirūḍhalakṣaṇāyā eva balavattvāt . dakṣiṇaḥ sapavitraka ityatra pavitrapadasya kuśagatakoṣoktarūḍhiśaktyapekṣayā viśiṣṭakuśapatradbayagatakātyāyanoktanirūḍhalakṣaṇāyā iva . nirūḍhalakṣaṇāyāḥ śaktitulyatvantu rūḍhaśakteriva śakyārthabādhajñānaṃ śakyasambandhajñānañca vinā padatātparyajñānānupadameva padārthopasthāpakatvāt . sā ca nirūḍhalakṣaṇā kvacittātparyabodhakaśāstrāt kvaciccārṣaprayogato'numānādapi nirṇī yate . vastutastu dyuniśoḥ pañcadaśāṃśāśritasmṛtyuktanirūḍhamuhūrtapadalakṣaṇā vinigamanāvirahagauravābhyāmeva kuṇṭhitā ato'tyantanyūnapādonadaṇḍadvayātmakamuhūrtagrahaṇaṃ aśakyameva . athātyantanyūnatayā sarvānugamāya tadgrahaṇamiti cet atyantādhikatayā sapādadaṇḍadvayātmakamuhūrtasyaiva kuto na grahaṇaṃ syāt tasmāt
     prabhāte ghaṭikāyugmaṃ pradoṣe ghaṭikādbayam .
     dinavat sarvakāryāṇi kārayenna vicārayet ..
iti laghuhārītavacanatriyāmāṃ rajanīṃ prāhu styakvādyantacatuṣṭayam . nāḍīnāntadubhe sandhye divasādyantasaṃjñita iti brahmavaivartavacanayorekadaṇḍadvayātmakakāle ghaṭikāpadanirūḍhalakṣaṇāsiddhau tayā paryāyadvārā koṣoktarūṭhyā ca samañjasataḥ pārvaṇayogyadaṇḍadbayātmakakāla eva ghaṭhikāpadādupasthāpyate ataḥ sarvasādhāraṇyena nyūnakālavyavacchedāya saiva grāhyā lāghavāt . ataeva yadā caturdaśīyāmaṃ turīyamanupūrayedatyatra yadā yatra dine amāvāsyāmukhyāparāhṇīyadaṇḍadvayānyūnakālavyāpanaṃ yathā syāttathaiva caturdaśīyāmaṃ tadyuktatṛtīyayāmamanulakṣīkṛtya tatra pravṛtya caturthayāmaṃ pūrayet vyāpnotītyanvayaḥ . anyathā caturdaśamuhūrtādhikapūraṇābhidhānaṃ vyarthaṃ syāt . etenaiva darśaśrāddhe'pi mukhyāparāhṇādaraḥ kāryaḥ . prātaḥkālādipañcadhāvibhāge kutapādisaṃjñāyāñca dinamānapañcadaśāṃśamuhūrtasyaiva syaiva grahaṇam . tadbodhakaśāstrasaṃvādāt . ata ekodiṣṭe dinamānapañcadaśāṃśamuhūrto yogyatayā ca nyūnakālavyavacchedako grāhyaḥ . kutapa rauhiṇānyataramāṃtragrāhakayukteḥ . evaṃ viśeṣābhidhānāt sukharātrau daṇḍamātraṃ janmāṣṭampekādaśīdbādaśīṣu ca kalākāṣṭhārūpo'pi pratiṣṭhādau tūktayuktyā . svayogyakāla eva nyūnakālavyavacchedako grāhyaḥ . tataśca viśeṣakālaprāptakarmatarakarmaṇaḥ praśastādikāle svayogyadaṇḍadvayānyūnakatithireva grāhyetyanugatavidhiḥ sarvasāmañjasyāditi tattvam . iti candraśekharavācaspatikṛtadvaitanirṇayaḥ ..

muheraḥ, puṃ, (muhyati vicittībhavatīti . muha + mūlerādayaḥ . uṇā° 1 . 62 . iti erak .) mūrkhaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

ṅa bandhe . iti kavikalpadrumaḥ .. (bhvā°-ātma°saka° seṭ .) pavargapañcamādiḥ . ṅa mavate . iti durgādāsaḥ ..

mūḥ, [r] strī, mūrchā . iti mūrchadhātorbhāve kvivā nispannam . iti mugdhabodhavyākaraṇam ..

mūḥ, strī, (mavyate iti . mana + kvip . jvaratvaraśrivyavimavāmupadhāyāśca . 6 . 4 . 20 . iti sācovakāsyoṭh ityādeśaḥ .) bandhanam . iti siddhāntakaumudī ..

mūkaḥ, tri, (mavyate badhyate'sau . mava + bāhulakāt kak . uṇā° 3 . 41 . iti upadhāyāyā vakārasya coṭh .) vākyarahitaḥ . vovā iti bhāṣā . tatparyāyaḥ . avāk 2 . ityamaraḥ . 3 . 1 . 13 . (yathā, mahābhārate . 2 . 5 . 125 .
     kaccidandhāṃśca mūkāṃśca paṅgūn vyaṅgānabāndhavān .
     piteva pāsi dharmajña ! tathā pravrajitānapi ..
asyotpattiheturyathā, garbhavaikṛtyāt
     garbho vātaprakopeṇa daurhṛde cāvamānite .
     bhavet kubjaḥ kuṇiḥ paṅgurmūko miṇmiṇa evaca ..
iti suśrute śārīrasthāne dbitīye'dhyāye .. rogatvenāsya viṣayo yathā --
     āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ .
     narān karotyakriyakān mūkamiṇmiṇa gadgadān ..
iti ca tatra nidānasthāne prathame'dhyāye ..)

mūkaḥ, puṃ, (mavyate badhyate jālikairiti . mava + kak . pūrvavatsarvam .) matsyaḥ . iti trikāṇḍaśeṣaḥ .. daityaḥ . iti medinī . ke, 31 .. (dānavabhedaḥ . yathā, mahābhārate . 3 . 39 . 7 .
     sa sannikarṣamāgamya pārthasyākliṣṭakarmaṇaḥ .
     mūkaṃ nāma danoḥ puttraṃ dadarśādbhutadarśanam ..
) dīnaḥ . iti hemacandraḥ . 3 . 13 . (takṣakaputtraḥ . yathā, mahābhārate . 1 . 57 . 10 .
     śilī śalakaro mūkaḥ sukumāraḥ pravepanaḥ .
     mudgaraḥ śiśuromā ca suromā ca mahāhanuḥ ..
     ete takṣakajā nāgāḥ praviṣṭā havyavāhanam ..
)

mūḍhaḥ, tri, (mūha + ktaḥ .) mūrkhaḥ . ityamaraḥ . 3 . 1 . 48 .. (yathā, pañcadaśyām . 7 . 10 .
     anyonyādhyāsarūpeṇa kūṭasthābhāsayorvapuḥ .
     ekībhūya bhavenmukhyastatra mūḍhaiḥ prayujyate ..
) bālaḥ . tandritaḥ . iti medinī . ḍhe, 3 .. jaḍaḥ . iti hemacandraḥ ..

mūtaḥ, tri, (mava mū mūrva vā ktaḥ .) baddhaḥ . ityamaraḥ . 3 . 1 . 95 .. (dhānyarakṣaṇārthaṃ tṛṇamaya ādhāraviśeṣaḥ . yathā, śatapathabrāhmaṇe . 2 . 6 . 2 . 17 . tān dvayormūtakayorupanahya veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṃ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet .. yatra tṛṇamaye āvapane dhānyaṃ badhyate tanmūtaṃ mūtameva mūtakam . veṇumayyāṃ yaṣṭyāmubhayataḥ baddhvā . iti tadbhāṣye mahīdharaḥ ..)

mūtra, t ka prasrāve . iti kavikalpadrumaḥ .. (adanta curā°-ubha°-saka°-seṭ .) dīrghī . mūtrayati mūtrāpayati . iti durgādāsaḥ ..

mūtraṃ, klī, (mūtryate iti . mūtra + ghañ . lokāśrayatvāt klīvatvam . yadbā, sucyate tyajyate iti . mūca + sivimucyoṣṭerū ca . uṇā° 4 . 162 . iti ṣṭran kidbhavati . ṭerūkārādeśaḥ .) upasthanirgatajalam . tatparyāyaḥ . prasrāvaḥ 2 . ityamaraḥ . 2 . 6 . 67 .. mehanam 3 . iti jaṭādharaḥ .. guhyanisyandaḥ 4 sravaṇam 5 sravaḥ 6 . iti rājanirghaṇṭaḥ .. * .. (asyotpattiviṣayo yathā --
     āhārasya rasaḥ sāraḥ sārahīno maladravaḥ .
     śirābhistajjalaṃ nītaṃ vastaumūtratvamāpnuyāt ..
iti pūrbakhaṇḍe caturthe'dhyāye śārṅgadhareṇoktam ..
     vistipūraṇavikledakṛnmūtram . tathāsya kṣayavṛddhilakṣaṇaṃ yathā --
     mūtrakṣaye vastitodo'lpamūtratā ca .
     mūtraṃ muhurmuhuḥ pravṛttiṃ vastitodamādhmānaśca . iti suśrute sūtrasthāne pañcadaśe'dhyāye .. tathāsya doṣādi vikṛtasya parīkṣā lakṣaṇam ..
     vātena pāṇḍuraṃ mūtraṃ raktanīlañca pittataḥ .
     raktameva bhavedraktāt dhavalaṃ phenilaṃ kaphāt ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..) tasyotsargavidhiryathā --
     divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ .
     kuryānmūtrapurīṣe tu rātrau vai dakṣiṇāmukhaḥ ..
iti gāruḍe 94 adhyāyaḥ .. api ca . mūtroccārasamutsargaṃ divā kuryādudaṅmukhaḥ . dakṣiṇābhimukho rātrau sandhyayośca yathā divā .. iti manuḥ . 4 . 50 ..
     kṛtvā yajñopavītantu pṛṣṭhataḥ kaṇṭhalambitam .
     viṇmūtre ca gṛhī kuryād yadbā karṇe samāhitaḥ ..
iti yamaḥ .. yadyekavastro yajñopavītaṃ karṇe kṛtvā avaguṇṭhita iti . karṇe dakṣiṇakarṇe . iti sāṃkhyāyanaḥ ..
     chāyāyāmandhakāre vā rātrāvahani vā dvijaḥ .
     yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca .. * ..
     na mūtraṃ pathi kurvīta na bhasmani na govraje .
     na phālakṛṣṭe na jale na cityāṃ na ca parvate ..
     na jīrṇadevāyatane na valmīke kadācana .
     na sasattveṣu garteṣu na gacchannāpi saṃsthitaḥ ..
     na nadītīramāsādya na ca parvatamastake .
     vāyvagniviprānādityamapaḥ paśyaṃstatheva gāḥ .
     na kadācana kurvīta viṇmūtrasya visarjanam ..
iti manuḥ . 4 . 45 -- 48 .. * ..
     āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ .
     vāgguptikāryāṇi tapastathaiva dhanāyuṣī guptatame tu kārye ..
iti vaśiṣṭhaḥ .. nirhāro mūtrapurīṣotsargaḥ .. * ..
     somāgnyarkāmbuvāyūnāṃ pūjyānāñca na saṃmukhe .
     kuryāt ṣṭhīvanaviṇmūtrasamutsargañca paṇḍitaḥ ..
iti viṣṇupurāṇam .. na ca sopānatko mūtrapurīṣe kuryāditi . ityāpastambaḥ .
     karagṛhītapātreṇa kṛtvā mūtrapurīyake .
     mūtratulyantu pānīyaṃ pītvā cāndrāyaṇañcaret ..
iti bṛhammanuḥ .. * .. gṛhītajalapātrasya mūtrotmarge doṣo yathā --
     vāripātraṃ kare dhṛtvā mūtraṃ tyajati yo naraḥ .
     surāpātrasamaṃ pātraṃ tajjalaṃ madirāsamam ..
iti karmalocanam .. * .. saśabdamūtrasya doṣo yathā --
     niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā .
     bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ ..
iti gāruḍe 63 adhyāyaḥ .. * ..
     viṣṇukrāntājamūtreṇa cauravyāvrādirakṣaṇam . iti tatraiva 188 adhyāyaḥ .. * .. atha gomūtraguṇāḥ . tīkṣṇatvam . uṣṇatvam . lavaṇatvam . pittakāritvam . kaṭutvam . laghutvam . rūkṣatvam . kṛmyudarānāhaśothārśoviṣakuṣṭhanāśitvañca . iti rājavallabhaḥ ..

mūtrakṛcchraṃ, klī, (mūtre kṛcchram . mūtrajanyaṃ kṛcchramiti vā .) rogaviśeṣaḥ . tatparyāyaḥ . mūtraroghaḥ 2 aśmarī 3 kṛcchram 4 . iti rājanirghaṇṭaḥ .. * .. atha mūtrakṛcchrādhikāraḥ . tatra mūtrakṛcchrasya viprakṛṣṭaṃ nidānamāha .
     vyāyāmatīkṣṇauṣadharūkṣamadyaprasaṅganṛtyadrutapṛṣṭhayānāt .
     ānūpamatsyādhyaśanādajīrṇāta syurmūtrakṛcchrāṇi nṛṇāṃ tathāṣṭau ..
tīkṣṇauṣadhaṃ rājikāśūraṇādiyuktam . rūkṣeti madyaviśeṣaṇam . prasaṅgaḥ satataṃ sevā . nṛtyaṃ nartanam . nityeti dvividhaḥ pāṭhaḥ . drutapṛṣṭhayānāt aśvādinā gamanāt . ānūpaṃ pracurajaladeśabhavaṃ bhakṣyam . aṣṭau vātikapaittikaślaiṣmikasānnipātikaśalyajapurīṣajaśukrajāśmarī jāni . tasya saṃprāptipūrbakaṃ lakṣaṇamāha .
     pṛthaṅmalāḥ svaiḥ kupitā nidānaiḥ sarve'thavā kopamupetya vastau .
     mūtrasya mārgaṃ paripīḍayanti yadā tadā mūtrayatīha kṛcchrāt ..
teṣu vātikamāha .
     tīvrā rujo vaṅkṣaṇavastimeḍhre svalpaṃ muhurmūtrayatīha vātāt . tīvrā māraṇātmikā vaṅkṣaṇāvūrumeḍhrāṇāmantarālasandhī .. * .. paittikamāha .
     pītaṃ saraktaṃ sarujaṃ sadāhaṃ kṛcchraṃ muhurmūtrayatīha pittāt . kṛcchramiti kriyāviśeṣaṇam .. ślaiṣmikamāha .
     vasteḥ saliṅgasya gurutvaśothau mūtraṃ sapicchaṃ kaphamūtrakṛcchre . sapicchaṃ picchilam .. sānnipātikamāha . sarvāṇi rūpāṇi ca sannipātāt bhavanti tat kṛcchratamaṃ hi kṛcchram .. kṛcchraṃ mūtrakṛcchram .. * .. śalyajamāha .
     mūtravāhiṣu śalyena kṣateṣvabhihateṣu vā .
     mūtrakṛcchraṃ tadāghātājjāyate bhṛśadāruṇam ..
     vātakṛcchreṇa tulyāni tasya liṅgāni nirdiśet .
mūtravāhiṣu srotaḥsu . śalyena kaṇṭakena . kṣateṣu sakṣatīkṛteṣu athavā abhihateṣu mudgarādibhirabhihateṣu . tadāghātāt mūtramārgāghātāt mūtrakṛcchraṃ jāyate . bhṛśadāruṇaṃ mārakaṃ tasya śalyajasya .. * .. purīṣajamāha .
     śakṛtastu pratīghātādbāyurviguṇatāṃ gataḥ .
     ādhmānaṃ vātaśūlañca mūtrakṛcchraṃ karoti ca ..
pratīghātāt nirodhāt . viguṇatāṃ duṣṭatām .. śukrajamāha .
     śukradoṣairupahate mūtramārge vidhārite .
     saśukraṃ mūtrayet kṛcchrādvastimehanaśūlavān ..
upahate dūṣite .. * .. aśmarījamāha . aśmarīhetukañcāpi mūtrakṛcchramudāhṛtam . suśrutaiḥ śarkarājamapi mūtrakṛcchramuktamatra tu tasya navasaṃkhyānirāsārthamaśmarīśarkarayoḥ sāmyamāha .
     aśmarī śarkarā caiva tulyasambhavalakṣaṇe .
     viśeṣaṇaṃ śarkarāyāḥ śṛṇu kīrtayato mama ..
sambhavaḥ kāraṇam .
     pacyamānāśmarī pittācchoṣyamāṇā ca vāyunā .
     vimuktakaphasandhānā kṣarantī śarkarā matā ..
pittena pacyamānā mūtraśukraśleṣmasaṃhatiḥ prathamaṃ pittena bandhanakarmaṇā pacyamānā . paścādbātena śoṣitā kaphenāśliṣṭā aśmarī . saiva vimukta kaphasandhānā tyaktakaphāśleṣā satī śarkarārūpā mūtramārgāt kṣarantī śarkarā matā . etāvatā kiñcideva bhedaḥ .. * .. śarkarāyā upadravānāha .
     hṛtpīḍā vepathuḥ śūlaṃ kukṣāvagniśca durbalaḥ .
     tayā bhavati mūrchā ca mūtrakṛcchrañca dāruṇam ..
śūlaṃ kukṣāvityanvayaḥ . tayā śarkarayā .. * .. atha mūtrakṛcchrasya cikitsā .
     trikaṇṭakāragvadhadarbhakāśayavāsadhātrīgiribhedapathyāḥ .
     vighnanti pītā madhunāśmarīñca samīpamṛtyorapi mūtrakṛcchram ..
trikaṇṭādikvāthaḥ .. 1 ..
     elāśmabhedakaśilājatugokṣurāṇāmervārubījalavaṇottamakuṅkumānām .
     cūrṇāni taṇḍulajale tulitāni pītvā pratyakṣamṛtyurapi jīvati mūtrakṛcchrī ..
elādicūṇam .. 2 ..
     ayorajaḥ sūkṣmapiṣṭaṃ madhunā saha yojitam .
     mūtrakṛcchraṃ nihantyāśu saṃlīḍhaṃ divasatrayāt .. 3 ..
     guḍena miśritaṃ kṣīraṃ kaṭūṣṇaṃ kāmataḥ pibet .
     mūtrakṛcchreṣu sarveṣu śarkarāyāñca nityaśa .. 4 ..
     dhātrīrasañcekṣurasaṃ pibedvā kṛcchre sarakte madhunā nimiśram .
     śalyābhighātotthitamūtrakṛcchre kāryā kriyā mārutakṛcchratulyā .. 5 ..
     kvātho gokṣurabījasya yavakṣārasamanvitaḥ .
     pītaḥ praśamayatyeva kṛcchraṃ viḍdhāraṇotthitam .. 6 ..
     triphalāyāḥ supiṣṭāyāḥ kalkaṃ kolasamanvitam .
     vāriṇā lavaṇīkṛtya pibenmūtrarujāpaham .. 7 ..
kolaṃ vadaram . guḍamāmalakaṃ vṛṣyaṃ śramaghnaṃ tarpaṇaṃ priyam . pittāsṛgdāhaśūlaghnaṃ mūtrakṛcchraharaṃ param .. 8 .. sapādaśāṇatulito yavakṣāraḥ sitāyutaḥ . bhakṣito nāśayatyeva mūtrakṛcchraṃ na saṃśayaḥ .. 9 .. drākṣāsitopalākalkaḥ pītaḥ karṣamito naraiḥ . mastunā palamātreṇa mūtrakṛcchraṃ vyapohati .. 10 .. samūlagokṣurakvāthaḥ sitāmākṣikasaṃyutaḥ . nāśayenmūtrakṛcchrāṇi tathaivoṣṇasamīraṇam .. 11 .. uṣṇasamīraṇaṃ uṣṇavātaṃ mūtrāghātaviśeṣam . iti bhāvaprakāśaḥ .. (tathāsya cikitsāprakārāntaram .
     suśītalaṃ jalaṃ karṣamātraṃ syāt mūtrakṛcchrahṛt .
     dadhyambunā ca saṃmiśramayaścūrṇaṃ sukhapradam ..
     mūtrakṛcchre yavakṣāracūrṇaṃ hiṅguprayojitam .
     kuṣmāṇḍañca samādāya śarkarāsahitaṃ pibet ..
     yo hi tridoṣasambhūtamūtrakṛcchranivāraṇaḥ ..

     āragvadhaphalaṃ mūlaṃ durālabhā dhānyakaśatāvaryaḥ .
     pāṣāṇabhedapathye kvātho'yaṃ mūtrakṛcchre syāt ..
iti hārīte cikitsitasthāne 29 adhyāye .. athātra pathyāni .
     atho yathādoṣamayaṃ gaṇo'pi purātanā lohitaśālayaśca .
     takraṃ payo dadhyapi goprasūtaṃ dhanvāmiṣaṃ mudgarasāḥ sitā ca ..
     purāṇakuṣmāṇḍaphalaṃ paṭolaṃ mahārdrakaṃ gokṣurakaḥ kumārī .
     guvākakharjū rakanārikelatāladrumāṇāñca śirāṃsi pathyā ..
     tālāsthimajjātrapuṣaṃ truṭiśca śītāni pānānyaśanāni cāpi .
     pranīranīraṃ himabālukā ca mitraṃ nṛṇāṃ syāt sati mūtrakṛcchre ..
athāpathyāni .
     madyaṃ śramaṃ nidhuvanaṃ gajavājiyānaṃ sarvaṃ viruddhamaśanaṃ viṣamāśanañca .
     tāmbūlamatsyalavaṇārdrakatailabhṛṣṭaṃ pinyākahiṅgutilasarṣapavegarodhān ..
     māṣān karīramatitīkṣṇa vidāhirūkṣamamlañca muñcatu janaḥ sati mūtrakṛcchre ..
iti vaiṃdyakapathyāpathyavidhigranthe mūtrakṛcchrādhikāre ..)

mūtradoṣaḥ, puṃ, (mūtrasya doṣo yasmāt .) pramehaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . sūtrasthāne 38 aḥ .
     paruṣakādirityeṣa gaṇo'nilavināśanaḥ .
     mūtradoṣaharo hṛdyaḥ pipāsāvo rucipradaḥ ..
mūtrāghātādiḥ . asya cikitsā yathā --
     nidigdhikāyāḥ svarasaṃ pibet kuḍavasammitam .
     mūtradoṣaharaṃ kalkamathavā kṣaudrasaṃyutam ..

     ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam .
     snehasvedopapannānāṃ hitanteṣu virecanam ..
     tataḥ saṃśuddhadehānāṃ hitāścottaravastayaḥ ..

     kṣaudrārdhapātraṃ dattvā tu pātrantu kṣīrasarpiṣoḥ .
     svayaṅguptāphalañcaiva tathaiva kṣurakasya ca ..
     pippalīcūrṇasaṃyuktamardhabhāgaṃ pradāpayet .
     etadaikadhyamānīya khajenābhipramanthayet ..
     tasya pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet .
     etatsarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā ..
     mūtradoṣān jayet sarvānanyayogaiḥ sudurjayān .
     jayet śoṇitadoṣāṃśca bandhyā garbhaṃ labheta ca .
     nārī caitat prayuñjānā yonidoṣāt pramucyate ..
ityuttaratantre'ṣṭapañcāśattame'dhyāye suśrutenoktam ..)

mūtranirodhaḥ, puṃ, (mūtrasya nirodhaḥ . yadbā mūtraṃ niruṇaddhīti . rudh + aṇ .) mūtrapratibandhakarogaviśeṣaḥ . asya cikitsā yathā --
     piṣṭaṃ vai mālatīmūlaṃ grīṣmakāle samāhṛtam .
     sādhitaṃ chāgadugdhena pītaṃ śarkarayānvitam .
     harenmūtranirodhañca haredvai pāṇḍuśarkarām ..
iti gāruḍe 191 adhyāyaḥ .. (cikitsāntaraṃ yathā --
     tailena padminīkandaṃ pakvagomūtramiśritam .
     pibenmūtranirodhe tu satīvravedanānvite ..
iti hārīte cikitsitasthāne triṃśe'dhyāye ..)

mūtrapatanaḥ, puṃ, (mūtrasya patanamasmāt purīṣanirodhakaraṇādasya satatamūtrapatanāt tathātvam .) gandhamārjāraḥ . iti rājanirghaṇṭaḥ ..

mūtrapuṭaṃ, klī, (mūtrasya puṭam .) nābheradho bhāgaḥ . yathā --
     nābheradho mūtrapuṭaṃ vastirmūtrāśayo'pi ca . iti hemacandraḥ . 3 . 270 ..

mūtraphalā, strī, (mūtraṃ mūtravardhanaṃ phalaṃ pariṇamanamasyāḥ .) karkaṭī . trapuṣī . iti rājanirghaṇṭaḥ .. (karkaṭītrapuṣīśabdayorasyā viṣayo jñeyaḥ ..)

mūtralaṃ, klī, (mūtraṃ lāti ādatte vardhayatītyarthaḥ . lā + kaḥ .) trapuṣam . iti śabdacandrikā .. mūtravardhake, tri .. (yathā, suśrute . sūtrasthāne . 45 aḥ .
     jāmbavo baddhanisyandastuvaro vātakopanaḥ .
     tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut ..
)

mūtralā, strī, (mūtrala + ṭāp .) karkaṭī . iti trikāṇḍaśeṣaḥ .. bālukī . iti rājanirghaṇṭaḥ ..

mūtrāghātaḥ, puṃ, (mūtrasyāghāto nirodho yena .) prasrāvarodhakarogaviśeṣaḥ . atha mūtrāghātasya viprakṛṣṭa sannikṛṣṭañca nidānaṃ saṃkhyāñcāha .
     prāyomūtravighātādyairvātakuṇḍalikādayaḥ .
     jāyante kupitairdoṣairmūtrāghātāstrayodaśa ..
mūtravighātādyairityādyaśabdena purīṣaśukrādivegavighātānāṃ rūkṣāśanādīnāñca grahaṇam . mūtravighātādyaiḥ kupitairdoṣairityanvayaḥ . nanu mūtrakṛcchramūtrāghātayoḥ ko bhedaḥ . ucyate . mūtrakṛcchre kṛcchramadhikaṃ vibandho'lpaḥ . mūtrāghāte tu vibandho balavān kṛcchramalpaṃ ityanayorbhedaḥ .. * .. vātakuṇḍalikāyā nidānaṃ saṃprāptiṃ lakṣaṇañcāha .
     raukṣyādvegavighātādbā vāyurvastau savedanaḥ .
     mūtramāviśya carati viguṇaḥ kuṇḍalīkṛtaḥ ..
     mūtramalpālpamathavā sarujaṃ saṃpravartate .
     vātakuṇḍalikāṃ tāntu vyādhiṃ vidyāt sudāruṇam ..
raukṣyāt kāyasya . vegavighātāt mūtrādiveganirodhāt āviśya prāvṛtya raukṣyādibhirvegavighātādibhiśca viguṇo duṣṭaḥ kuṇḍalīkṛto vāyurvastau mūtrāśaye carati pratidhāvati ābaddhatvādbhramaṃstiṣṭhati ityarthaḥ . vātyāvat . mūtramiti tasmānmūtramalpamalpaṃ savyathaṃ pravartate . tadbyādhiṃ vātakuṇḍalikāmāhuḥ . sudāruṇam . māraṇātmakatvāt .. 1 .. * .. aṣṭhīlāmāha .
     ādhmāpayan vastigudaṃ ruddhvā vātaścalonnatām .
     kuryāttīvrārtimaṣṭhīlāṃ mūtraviṇmārgarodhinīm ..
vātaḥ vastigudaṃ ruddhvā arthāt tadantargataṃ mūtraṃ malañca nirudhya vastigudaṃ vastiṃ gudañca ādhmāpayan ādhmānaṃ kurvan aṣṭhīlāṃ ṣṭhīlātulyāṃ vyādhiṃ kuryāt . calonnatāṃ calāṃ unnatāñca .. 2 .. vātavastimāha .
     vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ .
     niruṇaddhi mukhaṃ tasya vastervastigato'nilaḥ ..
     mūtrasaṅgo bhavettena vastikukṣinipīḍitaḥ .
     vātavastiḥ sa vijñeyo vyādhiḥ kaṣṭaprasādhanaḥ ..
akuśalo mūrkhaḥ . tasya puruṣasya vastimukhaṃ niruṇaddhi vastigato vāyuḥ . tena vāyunā mūtrasaṅgo mūtravighāto bhavati vastikukṣinipīḍita iti vastau kukṣau ca nipīḍitaḥ saṃpīḍito vāyuriti sambandhaḥ .. 3 .. mūtrātītamāha .
     ciraṃ dhārayate mūtraṃ tvarayā na pravartate .
     mehamānasya mandaṃ vā mūtrātītaḥ sa ucyate ..
mehamānasya mūtramutsṛjataḥ . mandaṃ vā alpaṃ vā .. 4 .. * .. mūtrajaṭharamāha .
     mūtrasya vege'bhihate tadudāvartahetukaḥ .
     apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam ..
     nābheradhastādādhmānaṃ janayettīvravedanām .
     taṃ mūtrajaṭharaṃ vidyādadhovastinirodhanam ..
tadudāvartahetuka iti mūtravegadhāraṇagaṇitodāvartanidānamādhmānaṃ kuryāt . adhovastinirodhanaṃ vasteradhodeśe vibandhakārakam .. 5 .. mūtrotsaṅgamāha . vastau vāpyathavā nāle maṇau vā yasya dehinaḥ . mūtraṃ pravṛttaṃ sajyeta saraktaṃ vā pravāhataḥ .. sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam . viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ .. nāle meḍhre maṇau mehanāgragranthau sajyeta niruddhaṃ syāt saraktaṃ sat vā pravartate . pravāhata iti kaṇṭhahṛdbalena saśabdaṃ mūtrapurīṣavātānāmadhaḥ preraṇaṃ pravāhanaṃ tena kupitena vāyunā vastyādibhedāt saraktaṃ mūtraṃ sravedityarthaḥ .. 6 .. mūtrakṣayamāha .
     rūkṣasya klāntadehasya vastisthau pittamārutau .
     mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam ..
klāntadehasya mlānadehasya tadāhvayaṃ mūtrakṣayasaṃjñam .. 7 .. mūtragranthimāha .
     antarvastimukhe vṛttaḥ sthiro'lpaḥ sahasā bhavet .
     aśmarītulyaruggranthirmūtragranthiḥ sa ucyate ..
antarvastisukhe vastimukhasyābhyantare alpaḥ kṣudrāmalakapramāṇaḥ . nanvasya aśmaryā saha ko bhedaḥ . ucayte . aśmarī kramaśaḥ sañcayena syādayantu sahasā bhavediti bhedaḥ . aparo bhedaḥ . aśmaryāṃ pittādikaṃ saṃhanyate atra tu raktameva . yata uktaṃ tantrāntare . raktaṃ vātakaphādduṣṭaṃ vastidvāre sudāruṇam . granthiṃ kuryāt sa kṛcchreṇa sṛjenmūtraṃ tadāvṛtam .. 8 .. iti .. mūtraśukramāha .
     mūtritasya striyaṃ yāto vāyunā śukramudgatam .
     sthānacyutaṃ mūtrayataḥ prāk paścādbā pravartate .
     bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate ..
mūtritasya mūtravegayuktasya śukraṃ sthānāt cyutaṃ paścādvāyunā udgataṃ ūrdhvaṃ nītam . bhasmodakapratīkāśaṃ bhasmasahitajalasadṛśam . 9 .. uṣṇavātamāha .
     vyāyāmādhvātapaiḥ pittaṃ vastiṃ prāpyānilāvṛtam .
     vastiṃ meḍhraṃ gudañcaiva pradahat srāvayedadhaḥ ..
     mūtraṃ hāridramathavā saraktaṃ raktameva vā .
     kṛcchraṃ punaḥ punarjantoruṣṇavātaṃ vadanti tam ..
vyāyāmādivirodhatvena saumyadhātukṣayāt tejovṛddhyā pittavṛddhiḥ syāttatkupitaṃ pittaṃ asaṃyutaṃ vastiṃ prāpya vastyādikaṃ pradahat mūtramadhaḥ srāvayet . kīdṛśaṃ hāridraṃ athavā saraktaṃ īṣallohitam .. 10 .. mūtrasādamāha .
     pittaṃ kapho dbāvapi vā saṃhanyete'nilena cet .
     kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet ..
     saraktaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavettataḥ .
     śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti hi ..
saṃhanyete ghanīkriyete . śuṣkaṃ alpaṃ samastavarṇaṃ uktasakalavarṇayuktam .. 11 .. viḍvighātamāha .
     rūkṣadurbalayorghātenodāvṛttaṃ śakṛd yadā .
     mūtrasroto'nupadyeta viṭsaṃsṛṣṭaṃ tadā naraḥ ..
     viḍgandhaṃ mūtrayet kṛcchrādbiḍvighātaṃ tamādiśet ..
udāvṛttaṃ ūrdhvaṃ nītaṃ viḍgandhaṃ vā . vāśabdo'tra yojanīyaḥ .. 12 .. * .. vastikuṇḍalamāha .
     drutādhvalaṅghanāyāsairabhighātāt prapīḍanāt .
     svasthānādvastirudvṛttaḥ sthūlastiṣṭhati garbhavat ..
     śūlasyandanadāhārto bindubindu sravatyapi .
     pīḍitastu sṛjeddhārāṃ saṃstambhodveṣṭanārtimān ..
     vastikuṇḍalamāhustaṃ ghoraṃ śastraviṣopamam .
     pavanaprabalaṃ prāyo durnirodhamabuddhibhiḥ ..
     tasmin pittānvite dāhaḥ śūlaṃ mūtravivarṇatā .
     śleṣmaṇā gauravaṃ śotho mūtraṃ snigdhaṃ ghanaṃ sitam ..
drutādhvalaṅghanaṃ śīghraṃ mārgacalanam . udvṛttaḥ utthitaḥ . syandanaṃ kiñciccalanam . ghoraṃ mārakam . śastraviṣopamaṃ śastraṃ khaḍagādi tadbacchīghramārakam . viṣamatra garaḥ tadvat vilambamārakam . etāvatā mārakamavaśyaṃ śīghraṃ vilambena vā .. 13 .. * .. tasyaivāsādhyasya ca lakṣaṇamāha .
     śleṣmaruddhavilo vastiḥ pittodīrṇo na sidhyati .
     avibhrāntavilaḥ sādhyo na ca yaḥ kuṇḍalīkṛtaḥ ..
     syādvastau kuṇḍalībhūte tṛṇmohaḥ śvāsa eva ca ..
vilaṃ vastimukharandhraṃ pittodīrṇaḥ pittenoddhataḥ . avibhrāntavilaḥ kaphenāvṛtavilaḥ paścāt kuṇḍalīkṛtaḥ sa sādhyaḥ . etena kuṇḍalībhūto'sādhyaḥ . kuṇḍalībhūtasya lakṣaṇamāha . tṛḍityādikuṇḍalībhūtasyāyamarthaḥ . kaphena vilāvarodhāttatra vātaḥ kuṇḍalākāreṇa tiṣṭhatītyarthaḥ .. * .. atha mūtrāghātasya cikitsā .
     nalakuśakāśekṣubalākvāthaṃ prātaḥ suśītalaṃ sasitam .
     pibato naśyati niyataṃ mūtragraha ityuvāca kaviḥ ..
kaviḥ śukraḥ .
     karpūrarajasā yuktā vastravartiḥ śanaiḥ śanaiḥ .
     meḍhramārgāntare nyastā mūtrāghātaṃ vyapohati ..
     dhānyagokṣurakaḥ kvāthaḥ kalkasiddhaṃ hitaṃ ghṛtam .
     mūtrāghāte mūtrakṛcchre śukradoṣe ca dāruṇe ..
dhānyagokṣurakaṃ ghṛtam .
     mūtrakṛcchre'śmarīroge bheṣajaṃ yat prakīrtitam .
     mūtrāghāteṣu sarveṣu tat kuryāddeśakālavit ..
iti mūtrāghātādhikāraḥ . iti bhāvaprakāśaḥ .. garuḍapurāṇoktanidānaṃ tasya 163 adhyāye draṣṭavyam .. (tathāsya viṣayaḥ .
     vastivastiśiromeḍhrakaṭīvṛṣaṇapāyavaḥ .
     ekasambandhanāḥ proktā gudāsthivivarāśrayāḥ ..
     adhomukho'pi vastirhi mūtravāhisirāmukhaiḥ .
     pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam ..
     yaistaireva praviśyainaṃ doṣāḥ kurvanti viṃśatim .
     mūtrāghātān pramehāṃśca kṛcchrānmarmasamāśrayān ..
iti vāgbhaṭe nidānasthāne navame'dhyāye .. athāsya pathyāpathyāni .
     abhyañjanasnehavirekavastisvedāvagāhottaravastayaśca .
     purātanā lohitaśālayaśca māṃsāni dhanvaprabhavāni madyam ..
     takraṃ payodadhyapi māṣayūṣaḥ purāṇakuṣmāṇḍaphalaṃ paṭolam .
     mahārdrakaṃ tālaphalāsthimajjā harītakīkomalanārikelam ..
     guvākakharjūrakanārikelatāladrumāṇāmapi mastakāni .
     yathāmalaṃ sarvamidañca mūtrāghātāturāṇāṃ hitamāvahanti ..
     viruddhāni ca sarvāṇi vyāyāmaṃ mārgaśīlanam .
     rūkṣaṃ vidāhiviṣṭambhivyāyāmaṃ vegadhāraṇam .
     karīraṃ vamanañcāpi mūtrāghātī vivarjayet ..
iti vaidyakapathyāpathyavidhigranthe mūtrāghātādhikāre ..)

mūtrāśayaḥ, puṃ, (mūtrasyāśayaḥ ādhāraḥ .) nābheradhodeśaḥ . tatparyāyaḥ . mūtrapuṭam 2 vastiḥ 3 . iti hemacandraḥ . 2 . 270 .. (athāsya viṣayaḥ .
     mūtrāśaye vā gudamuṣkayośca śopho rujā mūtravinigrahaśca .. iti suśrute uttaratantre 55 adhyāyaḥ .. yathā ca tatraiva nidānasthāne 3 adhyāye .
     ekasambandhino hyete gudāsthivivarasthitāḥ .
     mūtrāśayo malādhāraḥ prāṇāyatanamuttamam ..
)

mūtritaḥ, tri, (mūtramasya saṃjātam . mūtra + itac . yadvā mūtrayati sma iti . mūtra + ktaḥ .) kṛtamūtrotsargaḥ . tatparyāyaḥ . mīḍhaḥ 2 . ityamaraḥ . 3 . 1 . 96 ..

mūrkhaḥ, puṃ, (muh + muheḥ kho mūr ca . uṇā° 5 . 22 . iti khaḥ dhātoḥ mūrādeśaśca .) māṣaḥ . iti trikāṇḍaśeṣaḥ .. gāyattrīrahitaḥ . yathā, kriyāhīnasya mūrkhasya mahārogiṇa eva ca . yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam .. kriyāhīnasya nityanaimittikakriyānanuṣṭhāyinaḥ . mūrkhasya gāyattrīrahitasya . sārthagāyattrīrahitasyeti rudradharaḥ .. mahārogiṇaḥ pāparogāṣṭakānyatamarogavataḥ te ca unmādastvagdoṣo rājayakṣmā śvāso madhumeho bhagandaraḥ . udaro'śmarītyaṣṭau pāparogā nāradoktāḥ . yatheṣṭācaraṇasya dyūtaveśyādyāsaktasya . iti śuddhitattvam ..

mūrkhaḥ, tri, (muh + khaḥ . mūrādeśaḥ .) muhyati yaḥ . tatparyāyaḥ . ajñaḥ 2 mūḍhaḥ 3 yathājātaḥ 4 vaidheyaḥ 5 vāliśaḥ 6 . ityamaraḥ . 3 . 1 . 48 .. tasya vaśīkaraṇopāyo yathā --
     mitraṃ svacchatayā ripuṃ nayabalairlubdhaṃ dhanairīśvaraṃ kāryeṇa dbijamādareṇa yuvatīṃ premṇā guṇairbāndhavān .
     atyugraṃ stutibhirguruṃ praṇatibhirmūrkhaṃ kathābhi rbudhaṃ vidyābhī rasikaṃ rasena sakalaṃ śīlena kuryādvaśam ..
iti navaratnāni ..
     payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam .
     upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye ..
iti hitopadeśaḥ ..

[Page 3,758c]
mūrkhatā, strī, (mūrkhasya bhāvaḥ . mūrkha + tasya bhāvastvatalau . 5 . 1 . 119 . iti tal ṭāp .) mūrkhatvam . yathā --
     adātā vaṃśadoṣeṇa karmadoṣāddaridratā .
     unmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā ..
iti cāṇakyam .. aṣṭamyāṃ nārikelabhakṣaṇe mūrkhatvaṃ yathā --
     kalaṅkī jāyate vilve tiryag yoniśca nimbake .
     tāle śarīranāśaḥ syānnārikele ca mūrkhatā ..
iti tithyāditattvam ..

mūrkhabhrātṛkaḥ, puṃ, (mūrkho bhrātāsyeti nityaṃ kap .) mūrkho bhrātā yasya saḥ . iti siddhāntakaumudī ..

mūrchanā, strī, (mūrchi + yuc . ṭāp .) gītāṅgaviśeṣaḥ . sā tu grāmasya saptamabhāgaḥ . tasyā lakṣaṇaṃ ekaviṃśatināmāni ca yathā --
     svaraḥ saṃmūrchito yatra rāgatāṃ pratipadyate .
     mūrchanāmiti tāmāhuḥ kavayo grāmasambhavām ..
     lalitā madhyamā citrā rohiṇī ca mataṅgajā .
     sauvīrī ṣaṇḍamadhyā ca ṣaḍjamadhyamapañcamā ..
     matsarī mṛdumadhyā ca śuddhāntā ca kalāvatī .
     tīvrā raudrī tathā brāhmī vaiṣṇavī svedarī surā ..
     nādāvatī viśālā ca triṣu yāmeṣu viśrutāḥ .
     ekaviṃśatirityuktā mūrchanā candramaulinā ..
     mūrchanāṃ kalayato muraśatrorvaṃśikādhvaniviśeṣavitānaiḥ .
     mūrchanāṃ yayuranaṅgaśaraughairaṅganā ratipateriva senāḥ ..
iti saṅgītadāmodaraḥ .. hanūmanmate ṣaḍjādisvarata ṛṣabhādisvarotthāne yatra svaro viramati sā mūrchanā . bharatamate vādyasya gānasya vā samaye yatra hastasya galasya vā kampanaṃ sā mūrchanā . sā ekaviṃśatiprakārā . tatra ṣaḍjagrāmasya mūrchanā lalitā 1 madhyamā 2 citrā 3 rohiṇī 4 mataṅgajā 5 sauvīro 6 ṣaṇḍamadhyā ca 7 . madhyamagrāmasya mūrchanā pañcamā 1 matsarī 2 mṛdumadhyā 3 śuddhā 4 antā 5 kalāvatī 6 tīvrā ca 7 .. gāndhāragrāmasya mūrchanā raudrī 1 brāhmī 2 vaiṣṇavī 3 svedarī 4 surā 5 nādāvatī 6 viśālā ca 7 . iti saṅgītaśāstram ..

mūrchā, strī, (mūrch + gurośca halaḥ . 3 . 3 . 103 . iti aḥ ṭāp .) saṃmohaḥ . tatparyāyaḥ . kaśmalam 2 mohaḥ 3 . ityamaraḥ . 2 . 8 . 109 . mūrchanam 4 . iti śabdaratnāvalī .. mūrchāyaḥ 5 . atha mūrchādhikāraḥ . tatra mūrchāyā nidānapūrbikāṃ saṃprāptimāha .
     kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ .
     vegāghātādabhighātāddhīnasattvasya vā punaḥ ..
     karaṇāyataneṣūgrā vāhyeṣvabhyantareṣu ca .
     niviśante yadā doṣāstadā mūrchanti mānavāḥ ..
bahudoṣasya adhikadoṣasya . na tvanekadoṣasya tadā mūrchā tridoṣajaiva syāt tathavāstu ko doṣaḥ tanna . pṛthagdoṣajānāṃ mūrchānāṃ vakṣyamāṇatvāt . vegāghātāt malādau abhighātāt laguḍādinā hīnasattvasya svalpasattvaguṇasya arthādadhikatamoguṇasya yata uktaṃ mūrchā pittatamaḥprāyeti karaṇāyataneṣu karaṇaṃ manastasyāyataneṣu sthāneṣu vāhyeṣu karmendriyeṣu . abhyantareṣu buddhīndriyeṣu .. * .. sāmānyaṃ lakṣaṇamāha .
     saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ .
     tamo'bhyupaiti sahasā sukhaduḥkhavyapohakṛt ..
     sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat .
     moho mūrcheti tāṃ prāhuḥ saḍvidhā sā prakīrtitā ..
tamoguṇaḥ ajñānahetuḥ . abhyupaiti āgacchati . sukhaduḥkhavyapohakṛt sukhaduḥkhajñānanāśakaram . naṣṭe sukhaduḥkhajñāne naraḥ kāṣṭhavat patati tāṃ moho mūrcheti prāhurityanvayaḥ . mūrchāyā mūrchāyo'pi paryāyaḥ . yata uktam .
     saṃjñopaghāto mūrchāyo mūrchā syānmūrchanaṃ tathā .
     kaśmalaṃ pralayo mohaḥ saṃnyāsastu mṛtopamaḥ ..
iti .. ṣaḍapi mūrchā vivṛṇoti .
     vātādibhiḥ śoṇitena madyena ca viṣeṇa ca .
     ṣaṭsvapyetāsu pittantu prabhutvenāvatiṣṭhate ..
yata uktam . mūrchā pittatamaḥprāyeti .. * .. pūrbarūpamāha .
     hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñādaurbalyameva ca .
     sarvāsāṃ pūrbarūpāṇi yathāsvaṃ tā vibhāvayet ..
tatra vātikaṃ mūrchāyamāha .
     nīlaṃ vā yadi vā kṛṣṇamākāśamathavāruṇam .
     paśyaṃstamaḥ praviśati śīghrañca pratibudhyate ..
     vepathuścāṅgamardaśca prapīḍā hṛdayasya ca .
     kārśyaṃ śyāvāruṇā chāyā mūrchāye vātasambhave ..
nīlaṃ nīlavarṇam . kṛṣṇaṃ kajjalābham . aruṇaṃ avyaktarāgam . tamaḥ praviśati mūrchati . śyāvāruṇā cchāyā gātrasya .. * .. paittikamāha .
     raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā .
     paśyaṃstamaḥ praviśati sasvedaḥ pratibudhyate ..
     sapipāsaḥ sasantāpo raktapītākulekṣaṇaḥ .
     sambhinnavarcāḥ pītābho mūrchāye pittasambhave ..
ślaiṣmikamāha .
     meghasaṅkāśamākāśaṃ tamobhirvā ghanairvṛtam .
     paśyaṃstamaḥ praviśati cirācca pratibudhyate ..
     gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā .
     saprasekaḥ sahṛllāso mūrchāye kaphasambhave ..
meghasaṅkāśaṃ śubhrameghasaṅkāśamityarthaḥ . yata āha suśrutaḥ .
     kaphena paśyedrūpāṇi śvetābhrapratimāni tu . ghanairniviḍaistamobhiḥ . gurubhiraṅgairupalakṣitaḥ . suśrutena mūrchāyaḥ ṣaḍvigha uktaḥ .. * .. carakastu sānnipātikamapi mūrchāyamāha .
     sarvākṛtiḥ sannipātādapasmāra ivāgataḥ .
     sa jantuṃ pātayatyāśu vinā bībhatsaceṣṭitaiḥ ..
apasmāra iva tena mahatābhighātena patāta cireṇa pratibudhyate . tarhi tayoḥ ko bheda ityata āha . sa sānnipātiko mūrchāyaḥ vinā bībhatsaceṣṭhitaiḥ phenavamanadantaghaṭṭanākṣivikṛtyādibhiḥ vinā pātayati .. * .. raktajāyā mūrchāyā nidānamāha .
     pṛthivyambhastamorūpaṃ raktagandhastadanvayaḥ .
     tasmādraktasya gandhena mūrchanti bhuvi mānavāḥ ..
tamorūpaṃ tamobahulam . mānavāśca ye tāmasāḥ na tu sāttvikā rājasāśca . atraike vadanti naiṣā yuktiḥ samīcīnā tarhi campakādigandhenāpi mūrchā prasajyeta tatrāpi gandhasya pārthivatvāt . ata āha .
     dravyasvabhāva ityeke yaddṛṣṭvāpi vimuhyati . atrāha bhojaḥ .
     darśanādasṛjastajjādgandhāccaiva pramuhyati .. raktena mūrchitasya lakṣaṇamāha .
     stabdhāṅgadṛṣṭistvasṛjā gūḍhocchvāsastu mūrchitaḥ . madyajaviṣajayornidānamāha .
     guṇāstīvrataratvena sthitāstu viṣamadyayoḥ .
     ta eva tasmāttābhyāntu mohau syātāṃ yatheritau ..
ye guṇā laghurūkṣāsu viśadavyavāyitīkṣṇāvikāsisūkṣmoṣṇānirdeśyarasatvādayaḥ . tailādau dravye vyastāḥ tīvrāśca santi ta eva guṇāḥ viṣamadyayostu tīvrataratvena sthitāḥ . tatrāpi bhedaḥ . ta eva madye dṛśyante viṣe tu balavattarā iti .. * .. madyajāyā mūrchāyā lakṣaṇamāha .
     madyena pralapan śete naṣṭavibhrāntamānasaḥ .
     gātrāṇi vikṣipan bhūmau jarāṃ yāvanna yāti tat ..
naṣṭavibhrāntamānasaḥ naṣṭaṃ sarvathā smṛtihīnaṃ vibhrāntaṃ rajjau sarpajñānayuktaṃ mānasaṃ yasya saḥ . jarāṃ jīrṇatām . tat madyam .. * .. viṣajāyā lakṣaṇamāha .
     vepathusvapnatṛṣṇāḥ syustamaśca viṣamūrchite .
     veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇam ..
viṣasya mūlakandaphalapatrakṣīrādibhedabhinnasya yathā svakaṃ svakaṃ lakṣaṇamuktaṃ sauśrute kalpasthāne tallakṣaṇaṃ madyāpekṣayā tīvrataraṃ veditavyam . nanu saṃjñānāśena sādharmyānmūrchābhramatandrādīnāṃ ko bheda ityata āha .
     mūrchā pittatamaḥprāyārajaḥpittānilādbhramaḥ .
     tamovātakaphāttandrā nidrā śleṣmatamobhavā ..
rajaḥpittānilādbhrama iti nātra samuccayaḥ . kevalapittajvare bhramasyoktatvāt . bhramaścakrārūḍhasyeva bhramadvastujñānaṃ svadehasya bhramata iva jñānaṃ vā .. * .. tandrāyā lakṣaṇamāha .
     indriyārtheṣvasaṃvittirgauravaṃ jṛmbhaṇaṃ klamaḥ .
     nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet ..
indriyāṇāmarthaḥ prayojanaṃ yeṣu teṣu arthād viṣayeṣu asaṃvittiḥ asamyak jñānam . iti indriyārthāsamyagjñānādi . nidrāyāṃ prabuddhasya klamābhāvastandrāyāntu prabodhitasyāpi klama ityanayorbhedaḥ .. * .. klamasya lakṣaṇamāha .
     yo'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ .
     klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ ..
indriyārthaprabādhakaḥ indriyāṇāṃ buddhīndriyāṇāṃ karmendriyāṇāñca arthaḥ prayojanaṃ viṣayagrahaṇaṃ tasya prabādhakaḥ āvalyena .. * .. nidrālakṣaṇamāha .
     yadā tu manasi klānte karmātmānaḥ klamānvitāḥ .
     viṣyebhyo nivartante tadā svapiti mānavaḥ ..
klānte glāne śrānta iti yāvat . karmātmānaḥ karmendriyāṇi jñānendriyāṇi ca klamānvitāḥ śrāntāḥ .. * .. saṃnyāsasya saṃprāptipūrbakaṃ lakṣaṇamāha .
     vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ .
     saṃnyasyantyabalaṃ jantuṃ prāṇāyatanamāśritāḥ ..
     sa nā saṃnyāsasaṃnyastaḥ kāṣṭhībhūto mṛtopamaḥ .
     prāṇairvimucyate śīghraṃ muktvā sadyaḥphalāṃ kriyām ..
ākṣipya vināśya saṃnyasyanti mūrchayanti . prāṇāyatanaṃ hṛdayam . saṃnyastaḥ mūrchitaḥ . kāṣṭhībhūtaḥ kriyārahitaḥ . ataeva mṛtopama iti . sadyaḥphalāṃ kriyāṃ sūcīvyadhanajanāvapīḍanakapikacchugharṣaṇavṛścikādidaṃśanādirūpām .. * .. saṃnyāsasya mūrchāto bhedamāha .
     doṣeṣu madamūrchāyā gatavegeṣu dehinaḥ .
     svayamapyupaśāmyanti saṃnyāso nauṣadhairvinā ..
madamūrchāyāḥ madaḥ apravṛddha unmādaḥ . mūrchāyāḥ mūrchāḥ .. * .. atha mūrchāyāścikitsā .
     sekāvagāhā maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca .
     śītāni pānāni ca gandhavanti sarvāsu mūrchāsvanivāritāni ..
maṇayaścandrakāntādayaḥ . hārāḥ muktādihārāḥ . śītāḥ pradehāḥ sakarpūracandanādyanulepanāni . śītāni pānāni sitāmalakādipānakāni . gandhavanti karpūrādisugandhavanti . sarvāsu mūrchāsvanivāritāni . asyāyamabhiprāyaḥ . sekādīnyāsu mūrchāsu hitānyeva kintu vātaśleṣmajāsvapi mūrchāsu na nivāritāni . tatrāpi pittasya prādhānyāt .
     siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca .
     tathā yavā lohitaśālayaśca mūrchāsu pathyāḥ sasatīnamudgāḥ ..
satīnaḥ kalāyaḥ .
     kolamajjoṣaṇośīraṃ keśaraṃ śītavāriṇā .
     pītaṃ mūrchā jayellīḍhā kṛṣṇā vā madhusaṃyutā ..
     śītena toyena bhṛśaṃ mṛṇālaṃ kṛṣṇāñca pathyāṃ madhunāvalihyāt .
     kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām ..
     drākṣāsitādāḍimalājavanti kahvāranīlotpalapadmavanti .
     pibet kaṣāyāṇi ca śītalāni pittajvaraṃ yāni ca yāpayanti ..
     śirīṣabījagomūtrakṛṣṇāmaricasaindhavaiḥ .
     añjanaṃ syāt prabodhāya sarasonaśilāvacaiḥ ..
anyacca .
     añjanaṃ samyagārabdhaṃ madhusindhuśiloṣaṇaiḥ .
     pramohadrohi bhavati bhāṣitaṃ bhiṣajāṃvaraiḥ ..
śilā manaḥśilā . uṣaṇaṃ marīcam .
     madhūkasārasindhūtthavacoṣaṇakaṇāḥ samāḥ .
     ślakṣṇaṃ piṣṭvāmbhasā nasyaṃ kuryāt saṃjñāprabodhanam ..
atha raktajādīnāṃ mūrchānāṃ cikitsā .
     raktajāyāntu mūrchāyāṃ hitaḥ śītakṛiyāvidhiḥ .
     madyajāyāṃ pibenmadyaṃ nidrāṃ seveta vā sukham .
     viṣajānāṃ viṣaghnāni bheṣajāni prayojayet ..
atha saṃnyāsasya cikitsā .
     prabhūtadoṣastamaso'tirekāt saṃmūrchito naiva vibudhyate yaḥ .
     saṃnyastasaṃjñaḥ sa hi duścikitsyo naro bhiṣagbhiḥ parikīrtito'sau ..
     añjanānyavapīḍaśca dhūmāḥ pradhamanāni ca .
     sūcībhistodanaṃ śastaṃ dāhaḥ pīḍā nakhāntare ..
     luñcanaṃ keśalomnāñca dantairdaśanameva ca .
     ātmaguptāvagharṣaśca hitastasya prabodhane ..
avapīḍaḥ kalkīkṛtauṣadharasasya nāsāpuṭe dānam . tasya saṃnyastasya .. * .. atha mūrchāyāṃ rasaḥ .
     kaṇāmadhuyutaṃ sūtaṃ mūrchāyāṃ prāśayed bhivak .
     śītasekāvagāhādi sarvāṅge pīḍanaṃ haṭhāt ..
sūtaṃ māritam .
     tāmracūrṇaṃ samośīraṃ keśaraṃ śītavāriṇā .
     pītaṃ mūrchāṃ drutaṃ hanyāt vṛkṣamindrāśaniryathā ..
tāmracūrṇaṃ māritatāmracūrṇam .. * .. atha bhramasya cikitsā . pibeddurālabhākvāthaṃ saghṛtaṃ bhramaśāntaye . pathyākvāthena saṃsiddhaṃ ghṛtaṃ dhātrīrasena vā .. śuṇṭhīkṛṣṇāśatāhvānāṃ sābhayānāṃ palaṃ palam . guḍasya ṣaṭ palānyeṣā guṭikā bhramanāśinī .. tāmraṃ durālabhākvāthaiḥ pītantu ghṛtasaṃyutam . nivāravedbhramaṃ śīghraṃ taṃ yathā śambhubhāṣitam .. atha tandrāyā atinidrāyāścikitsā .
     turaṅgalālālavaṇottamendumanaḥśilāmāgadhikāmadhūni .
     niyojitānyakṣṇi viniścayena tandrāṃ sanidrāṃ vinivārayanti ..
indraḥ karpūram .
     saindhavaṃ śvetamaricaṃ sarṣapaḥ kuṣṭhameva ca .
     vastamūtreṇa saṃpiṣṭaṃ nasyaṃ tandrānivāraṇam ..
śvetamaricaṃ sigrubījam .
     śuṇṭhīkaṇāgastirasoṣaṇāni nasyena tandrādhijayolvaṇāni .
     kṣudrāmṛtāpauṣkaranāgarāṇi bhārgīśivābhyāṃ kvathitāni pānāt ..
śivā harītakī . iti mūrchābhramatandrātinidrāsaṃnyāsādhikāraḥ . iti bhāvaprakāśaḥ .. (athāsyāṃ pathyavidhiḥ .
     sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilaśca .
     śītāni pānāni ca gandhavanti dhārāgṛhaṃ śītamarīcirociḥ ..
     dhūmo'ñjanaṃ lāvaṇamasramokṣo dāhaśca sūcīparitodanāni .
     romnāṃ kacānāmapi karṣaṇāni nakhāntapīḍā daśanopadaṃśaḥ ..
     nāsāmukhadbāramarunnirodho virecanacchardanalaṅghanāni .
     krodho bhayaṃ duḥkhakarī ca śayyā kathā vicitrā ca manoharā ca ..
     chāyānabho'mbhaḥśatadhautasarpirmṛdūni tiktāni ca lājamaṇḍaḥ .
     jīrṇā yavā lohitaśālayaśca kaumbhaṃ havirmudgasatīnayūṣāḥ ..
     dhanvodbhavā māṃsarasāśca rāgāḥ saṣāḍavā gavyapayaḥ sitā ca .
     purāṇakuṣmāṇḍapaṭolamocaharītakīdāḍimanārikelam ..
     madhūkapuṣpāṇi ca taṇḍulīya upodikānnāni laghūni cāpi .
     pranīranīraṃ sitacandanāni karpūranīraṃ himavālukā ca ..
     atyuccaśabdo'dbhutadarśanāni gītāni vādyānyapi cotkaṭāni .
     śramaḥ smṛtiścintanamātmabodhādhairyañca mūrchāvati pathyavargaḥ ..
athāpathyavidhiḥ .
     tāmbūlaṃ patraśākāni dantagharṣaṇamātapam .
     viruddhānyannapānāni vyavāyaṃ svedanaṃ kaṭum .
     tṛḍnidrayorvegarodhaṃ takraṃ mūrchāmayī tyajet ..
iti vaidyakapathyāpathyavidhau mūrchādhikāre ..)

mūrchālaḥ, tri, (mūrchā astyasyeti . sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) mūrchitaḥ . ityamaraḥ . 2 . 6 . 61 ..

mūrchitaḥ, tri, (mūrchāsya saṃjātā . mūrchā + tārakāditvāt itac .) mūrchāyuktaḥ . tatparyāyaḥ . mūrtaḥ 2 mūrchālaḥ 3 . ityamaraḥ . 2 . 6 . 61 .. (yathā, bhaṭṭau . 6 . 23 .
     tathābhyaṣiktavārīṇi pitṛbhyaḥ śokamūrchitaḥ .) ucchayaḥ . mūḍhaḥ . iti medinī .. vṛddhaḥ . ityajayaḥ .. (vyāptaḥ yathā, rāmāyaṇe . 2 . 114 . 19-20 ..
     kiṃ nu khalvadya gambhīro mūrchito na niśāmyate .
     yathāpuramayodhyāyāṃ gītavāditranisvanaḥ ..
     vāruṇīmadagandhaśca mālyagandhaśca mūrchitaḥ .
     candanāgurugandhaśca na pravāti samantataḥ ..
)

mūrṇaḥ, tri, (murvanahe + ktaḥ .) baddhaḥ . iti mūrtaśabdaṭīkāyāṃ rāyamukuṭaḥ ..

mūrtaḥ, tri, (mūrcha + ktaḥ rāllopaḥ . 6 . 4 . 21 . iti chalopaḥ . na dhyākhyāpṝmūrchimadām . 8 . 2 . 57 . iti niṣṭhātakārasya natvābhāvaḥ .) mūrchitaḥ . ityamaraḥ . 2 . 6 . 61 .. kaṭhinaḥ . mūrtimān . iti medinī . te, 45 .. nyāyamate pṛthivī jalaṃ tejaḥ vāyuḥ manaśca . eṣāṃ guṇāḥ . rūpaṃ rasaḥ gandhaḥ sparśaḥ paratvaṃ arapatvaṃ gurutvam . snehaḥ vegaśca . mūrtāmūrtasādhāraṇaguṇāḥ . yathā, bhāṣāparicchede . saṃkhyā parimitiḥ pṛthaktvaṃ saṃyogaḥ vibhāgaśca . (yathā, mārkaṇḍeye . 23 . 47 .
     yaccāmūrtaṃ yacca mūrtaṃ samastaṃ yadbā bhūteṣvekamekañca kiñcit .
     yaddivyasti kṣmātale khe'nyato vā tvatsambandha tvatsvarairvyañjanaiśca ..
)

mūrtiḥ, strī, (mūrcha + ktin . na dhyākhyeti . 8 . 2 . 57 . ityasmānna takārasya natvam .) kāṭhinyam . śarīram . ityamaraḥ . 3 . 3 .. 66 .. (yathā, manau . 12 . 120 .
     khaṃ sanniveśayet kheṣu ceṣṭanasparśane'nilam .
     paktidṛṣṭyoḥ paraṃ tejaḥ snehe'po gāñca mūrtiṣu ..
) pratimā . iti hemacandraḥ .. svarūpaḥ . yathā --
     ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ .
     bhrātā marutpatermūrtirmātā sākṣāt kṣitestanūḥ ..
     dayāyā bhaginī mūrtirdharmasyātmātithiḥ svayam .
     agneramyāgato mūrtiḥ sarvabhūtāni cātmanaḥ ..
iti śrībhāgavate . 6 . 7 . 29 -- 30 .. (brahmasāvarṇiputraviśeṣaḥ . yathā, tatraiva . 8 . 13 . 21 -- 22 .
     tatsutā bhūriṣeṇādyā haviṣmatpramukhā dvijāḥ .
     suvāsanā viruddhādyā jayo mūrtistadā dvijāḥ ..
)

mūrtimat, klī, (mūrtiḥ kāṭhinyamasyāsti . mūrti + matup .) śarīram . iti hemacandraḥ . 3 . 227 ..

mūrtimān, [t] tri, (mūrtirasyāsti . mūrti + matup .) mūrtiviśiṣṭaḥ . yathā --
     mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān . ityādi śrībhāgavatam .. (yathā ca raghau . 12 . 64 .
     hṛdayaṃ svayamāyātaṃ vaidehyā iva mūrtimat . kuśaputraḥ . yathā, harivaṃśe . 27 . 12 .
     kuśaputrā babhūvurhi catvāro devavarcasaḥ .
     kuśikaḥ kuśanābhaśca kuśāmbo mūrtimāṃstathā ..
sviyāṃ ṅīp . yathā, mahābhārate . 3 . 108 . 14 .
     darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam .)

[Page 3,761a]
mūrdhakaḥ, puṃ, (mūrdhanyabhiṣikta iti . mūrdhan + saṃjñāyāṃ kan .) kṣattriyaḥ . iti śabdaratnāvalī ..

mūrdhakarṇī, strī, chatram . iti hārāvalī ..

mūrdhakholaṃ, klī, (mūrdhnaḥ khola iva .) chatram . iti trikāṇḍaśeṣaḥ ..

mūrdhajaḥ, puṃ, (mūrdhni jāyate . jana + ḍaḥ .) keśaḥ . iti jaṭādharaḥ .. (yathā, bṛhatsaṃhitāyām . 68 . 82 .
     bahumūlaviṣamakapilā sthūlasphuṭitāgraparuṣahrasvāśca .
     atikuṭilāścātighanāśca mūrdhajā vittahīnānām ..
) mūrdhni jāte, tri ..

mūrdhanyaḥ, tri, (mūrdhan + yat .) mūrdhani bhavaḥ . yathā . ṛtrayaṃ ṭa ṭha ḍa ḍha ṇa ra ṣā mūrdhanyāḥ . iti mugdhabodhavyākaraṇam .. (yathā ca bhāgavate . 1 . 7 . 55 .
     arjunaḥ sahasājñāya harerhārdamathāsinā .
     maṇiṃ jahāra mūrdhvanyaṃ dvijasya sahamūrdhajam ..
)

mūrdhapuṣpaḥ, puṃ, (mūrdhni puṣpamasya .) śirīṣavṛkṣaḥ . iti śabdamālā .. (guṇādayo'sya śirīṣaśabde vidheyāḥ ..)

mūrdharasaḥ, puṃ, (mūrdhasthastaduparistho rasaḥ .) bhaktaphenaḥ . iti śabdacandrikā ..

mūrdhaveṣṭanaṃ, klī, (mūrdhnaḥ veṣṭanam .) uṣṇīṣaḥ . iti hemacandraḥ . 3 . 331 ..

mūrdhā, [n] puṃ, (mūrvati badhnāti yatreti . murva + śvan ukṣan pūṣan . uṇā° 1 . 158 . iti kanin . ukārasya dīrghaḥ bakārasya dhakāraśca .) mastakaḥ . ityamaraḥ . 2 . 6 . 95 . (yathā, bṛhatsaṃhitāyām . 77 . 2 .
     lohe pātre taṇḍulān kodravāṇāṃ śukle pakvāṃllohacūrṇena sākam .
     piṣṭān sūkṣmaṃ mūrdhni śuklāmlakeśe dattvā tiṣṭhedveṣṭayitvārkapatraiḥ ..
)

mūrdhābhiṣiktaḥ, puṃ, kṣattriyaḥ . rājā . ityamaraḥ . 3 . 3 . 61 .. mūrdhanyabhiṣikto mūrdhābhiṣiktaḥ rājyāropaṇasamaye prathamaḥ kṣattriyo mūrdhābhiṣiktaḥ . tatprabhavatvāt yogyatayānabhiṣikto'pi mūrdhābhiṣiktaḥ . (yathā, bhāgavate . 9 . 15 . 41 .
     rājño mūrdhābhiṣiktasya vadho brahmavadhādguruḥ .
     tīrthasaṃsevayā cāṃho jahyāṅgācyutacetanaḥ ..
) varṇasaṅkaraviśeṣaḥ . sa tu viprāt kṣattriyāyāṃ jātaḥ .. pradhānaḥ . iti bharataḥ .. mantrī . iti medinī . te, 232 ..

mūrdhāvasiktaḥ, puṃ, varṇasaṅkarabhedaḥ . sa tu kṣattriyāyāṃ brāhmaṇenotpāditaḥ . yathā --
     strīṣvanantarajātāsu dvijairutpāditān sutān .
     sadṛśāneva tānāhurmātṛdoṣavigarhitān ..
iti mānave 10 adhyāye 6 ślokaḥ .. * .. strīṣviti ānulomyena avyavahitavarṇajātīyāsu bhāryāsu dbijātibhirya utpāditāḥ puttrāḥ . yathā . brāhmaṇena kṣattriyāyāṃ kṣattriyeṇa vaiśyāyāṃ vaiśyena śūdrāyām . tān māturhīnajātīyatvadoṣeṇa garhitān pitṛsadṛśān na tu pitṛsajātīyān manvādaya āhuḥ . pitṛsadṛśagrahaṇāt mātṛjāterutkṛṣṭāḥ pitṛjātito nikṛṣṭā jñeyāḥ . eteṣāñca nāmāni mūrdhāvasiktamāhiṣyakaraṇākhyāni yājñavalkyādibhiruktāni . vṛttayaścaiṣāmuśanasoktāḥ . hastyaśvarathaśikṣāstradhāraṇañca mūrdhāvasiktānām . nṛtyagītanakṣatrajīvanaṃ śasyarakṣā ca māhiṣyāṇām . dbijātiśuśrūṣā dhanadhānyādhyakṣatā rājasevā durgāntaḥpurarakṣā ca pāraśavograkaraṇānāmiti . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..

mūrdhā, [n] puṃ, (mūrva + kanin . vasya dhaḥ dīrghaścokārasya .) śiraḥ . yathā -- mūrdhā mūrdhvā śirodeśe puṃsi syātāmimau samau . ityuṇādikoṣaḥ .. mūrvīṃ nahe mūrdhā mūrdhvā ca . asya dhaṅadhvaṅau . iti taṭṭīkā .. (yathā, devībhāgavate . 2 . 7 . 28 .
     dṛṣṭvā veṇīṃ kṛtāṃ mūrdhni kajjalaṃ locane tathā .
     asiṃ gṛhītvā tarasā chedmyahaṃ nānyathā sukham ..
)

mūrvā, strī, (mūrvati iti . mūrva + ac ṭāp .) latāviśeṣaḥ . dhanurguṇopayuktā muragā iti khyātā . tatparyāyaḥ . devī 2 madhurasā 3 moraṭā 4 tejanī 5 sravā 6 madhūlikā 7 dhanuḥśreṇī 8 gokarṇī 9 pīluparṇī 10 . ityamaraḥ . 2 . 4 . 83 .. sruvā 11 mūrvī 12 . madhuśreṇī 13 dhunuḥ 14 śreṇī 15 . iti taṭṭīkāyāṃ bharataḥ .. suraṅgikā 16 . devaśreṇī 17 pṛthaktvacā 18 madhusravā 19 atirasā 20 pīluparṇikā 21 divyalatā 22 jvalinī 23 gopavallī 24 . asyā guṇāḥ . atitiktatvam . kaṣāyatvam . uṣṇatvam . hṛdrogakaphavātavamipramehakuṣṭhaviṣamajvaranāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     mūrvā sarā guruḥ svādustiktā pittāsramehanut .
     tridoṣatṛṣṇāhṛdrogakaṇḍukuṣṭhajvarāpahā ..
iti bhāvaprakāśaḥ .. (tathāsyāḥ paryāyaḥ .
     tejanī pilunī devā tiktavallī pṛthaktvacā .
     dhanuḥśreṇī madhurasā mūrvā nirdahanīti ca ..
iti vaidyakaratnamālāyām ..
     mūrvā madhurasā jñeyā tejanī tiktavalkalā . iti gāruḍe 208 adhyāye ..)

mūla ka ropaṇe . iti kavikalpadrumaḥ .. (curā°ubha°-saka°-seṭ .) dīrghī ropaṇamāropaṇam . ka mūlayati vṛkṣaṃ lokaḥ . govindabhaṭṭastu rohaṇe iti paṭhitvā rohaṇaṃ janmeti vyākhyāti . iti durgādāsaḥ ..

[Page 3,761c]
mūla ña pratiṣṭhāyām . iti kavikalpadrumaḥ .. (bhvā°ubha°-aka°-seṭ .) pavargaśeṣādirdīrghī . pratiṣṭhā sthitiriti govindabhaṭṭaḥ . ña mūlati mūlate yaśaḥ . ayaṃ parasmaipadītyanye . iti durgādāsaḥ ..

mūlaṃ, klī, (mavate badhnāti vṛkṣādikamiti . mū + mūṅśakyavibhyaḥ klaḥ . uṇā° 4 . 108 . iti klaḥ .) śiphā . śikaḍa iti bhāṣā . tatparyāyaḥ . vradhnaḥ 2 aṅghrināmakaḥ 3 . ityamaraḥ . 2 . 4 . 12 .. kandaḥ 4 vṛdhnaḥ 5 . iti śabdaratnāvalī .. jaṭā 6 . iti jaṭādharaḥ .. (yathā, manau . 3 . 227 .
     bhakṣyaṃ bhojyañca vividhaṃ mūlāni ca phalāni ca .
     hṛdyānicaiva māṃsāni pānāni surabhīṇi ca ..
) ādyam .. (yathā, mahābhārate . 1 . 161 . 1 .
     kutomūlamidaṃ duḥkhaṃ jñātumicchāmi tattvataḥ .
     viditvāpyapakarṣeyaṃ śakyañcedapakarṣitum ..
) nakṣatraviśeṣaḥ .. (yathā, mārkaṇḍeye . 33 . 13 .
     kurvantaścānurādhāsu labhante cakravartitām .
     ādhipatyañca jyeṣṭhāsu mūle cārogyamuttamam ..
nikuñjaḥ . antikam . iti viśvaḥ .. (yathā, mārkaṇḍeye . 86 . 6 . jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ .) mūlavittam . iti bharatadhṛtamedinī .. (yathā, manau . 8 . 202 .
     atha mūlamanāhāryaṃ prakāśakrayaśodhitaḥ .
     adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam ..
) nijam . ityajayapālaḥ .. caraṇam . ityuṇādikoṣaḥ .. (yathā, ṛgvede . 10 . 87 . 10 .
     tredhā mūlaṃ yātudhānasya vṛśca . mūlaṃ pādam . iti tadbhāṣye sāyaṇaḥ ..) ṭīkārhagranthaḥ . yathā . samānavaletyādi mūlam . iti satpratipakṣe gadādharabhaṭṭācāryaḥ . śūraṇam . iti śabdacandrikā .. pippalīmūlam . puṣkaramūlam . iti rājanirghaṇṭaḥ .. viśeṣamūlasya anveṣaṇaniṣedho yathā --
     nadīnāmagnihotrāṇāṃ bhāratasya kulasya ca .
     mūlānveṣo na kartavyo mūlāddoṣo na hīyate ..
iti gāruḍe 116 adhyāyaḥ .. (kāraṇam . yathā, manau . 11 . 84 .. dharmasya brāhmaṇo mūlamagraṃ rājanya ucyate . mūlaṃ kāraṇam . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

mūlaḥ, tri, (mūlatīti . mūlapratiṣṭhāyām + kaḥ .) aśvinyādisaptaviṃśatinakṣatrāntargatonaviṃśanakṣatram . yathā --
     hastā svātī śravaṇā aklīve mṛgaśiro napuṃsi .
     syāt puṃsi punarvasupuṣyau mūlantvastrī striyāṃ śeṣāḥ ..
iti tithyāditattvam ..
     mūlamādye śiphāyāñca nikaṭe bhe tu vāstriyām . iti śabdaratnāvalī ca .. sa tu nirṛtidevatākaḥ . iti jyotistattvam .. siṃhapucchākāraḥ . iti muhūrtacintāmaṇiḥ .. śaṅkhamūrtirnavatārāmayaśca . asmin mastakoparyudite mīnalagnasyāṣṭau palāni gatāni bhavanti . yathā --
     maulibhāji navatārakāṅkite mūlabhe sutanu ! śaṅkhamūrtini .
     liptikāṣṭakamarālakuntale nirjagāma pṛthuromalagnataḥ ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. asmin nakṣatre jātasya phalam .
     mūlaṃ viruddhāvayavaṃ samūlaṃ kulaṃ dahatyeva vadanti santaḥ .
     cedanyathātaḥ puruṣā viśeṣāt saubhāgyamāyuśca kulānuvṛddhiḥ ..
iti koṣṭhīpradīpaḥ .. asmin māṃsabhakṣaṇaniṣedho yathā --
     citrāsvahastāśravaṇāsu tailaṃ kṣauraṃ viśākhāpratipatsu varjyam .
     mūle mṛge bhādrapadāsu māṃsaṃ yoṣinmaghākṛttikasottarāsu ..
iti tithyāditattvam ..

mūlakaṃ, klī, puṃ, (mūla + saṃjñāyāṃ kan .) kandaviśeṣaḥ . mūlā iti bhāṣā . tatparyāyaḥ . rājālukaḥ 2 mahākandaḥ 3 hastidantakaḥ 4 . iti hārāvalī .. nīlakaṇṭham 5 mūlāhvam 6 dīrghamūlakam 7 atra dīrghapatrakamapi pāṭhaḥ . mṛtkṣāram 8 kandamūlam 9 hastidantam 10 sitam 11 śaṅkhamūlam 12 haritparṇam 13 ruciram 14 dīrghakandakam 15 kuñjarakṣāramūlam 16 . asya guṇāḥ . tīkṣṇatvam . uṣṇatvam . kaṭūṣṇenāgnidīpanatvam . durnāmagulmahṛdrogavātanāśitvam . rucidatvam . gurutvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     bālamūlakapatrī tu rocanī vahnidīpanī .
     mūlakaṃ guru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt ..
     tadeva snigdhasiddhantu pittalaṃ kaphavātanut .
     śuṣkaṃ tridoṣaśamanaṃ śothaghnaṃ garajillaghu ..
     tatpuṣpaṃ kaphapittaghnaṃ tatphalaṃ kaphavātajit ..
iti rājavallabhaḥ .. anyacca .
     mūlakaṃ dvividhaṃ proktaṃ tatraikaṃ laghumūlakam .
     śālāmakaṭakaṃ visraṃ śāleyaṃ marusambhavam ..
     cāṇakyamūlakaṃ tīkṣṇaṃ tathā mūlakapotikā .
     naipālamūlakañcānyattadbhavedgajadantavat ..
     laghumūlakamuṣṇaṃ syādrucyaṃ laghu ca pācanam .
     doṣatrayaharaṃ svaryaṃ jvaraśvāsavināśanam ..
     nāsikākaṇṭharogaghnaṃ nayanāmayanāśanam .
     mahattadevarūkṣoṣṇaṃ guru doṣatrayapradam .
     snehasiddhaṃ tadeva syāddoṣatrayavināśanam ..
iti bhāvaprakāśaḥ .. (tathācāsya guṇāḥ .
     bālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ mārutāpaham .
     snigdhasiddhaṃ viśuṣkantu mūlakaṃ kaphavātajit ..
iti carake sūtrasthāne . 27 adhyāyaḥ ..) sauramāghe tadbhakṣaṇe doṣo yathā --
     makare mūlakañcaiva siṃhe cālāvukantathā .
     kārtike śūraṇañcaiva sadyo gomāṃsabhakṣaṇam ..
iti karmalocanam .. paurṇamāsyāntamāghamupakramya . pitṝṇāṃ devatānāñca mūlakaṃ naiva dāpayet . dadannarakamāpnoti bhuñjīta brāhmaṇo yadi .. brāhmaṇo mūlakaṃ bhuktvā careccāndrāyaṇaṃ vratam . anyathā yāti narakaṃ kṣattro viṭ śūdra eva ca .. tathā .
     varaṃ bhakṣyamabhakṣyañca pibedbā garhitañca yat .
     varjanīyaṃ prayatnena mūlakaṃ madirāsamam ..
iti malamāsatattvam ..

mūlakaḥ, puṃ, (mūle jātaḥ . mūla + pūrbāhṇāparāhṇārdrāmūlapradoṣāvaskarādvun . 4 . 3 . 28 . iti vun .) catustriṃśatsthāvaraviṣajātyantargataviṣabhedaḥ . iti hemacandraḥ . 4 . 268 .. (mūlaprakāra iti . mūla + sthūlādibhyaḥ prakāravacane kan . 5 . 4 . 3 . iti kan . mūlasvarūpaḥ . yathā, bhāgavate . 9 . 9 . 41 .
     nārīkavaca ityukto niḥkṣattre mūlako'bhavat ..)

mūlakaparṇī, strī, (mūlakasya parṇamiva samānasvādaṃ parṇamasyāḥ . ṅīṣ .) śobhāñjanaḥ . iti ratnamālā ..

mūlakarma, klī, (mūlañca tat karma ceti .) oṣadhyādimūlena yat trāsanoccāṭanastambhanavaśīkaraṇādikarma . jo iti khyātam . iti bharataḥ .. ṭonā iti mukuṭaḥ .. tatparyāyaḥ . kārmaṇam 2 . ityamaraḥ . 3 . 2 . 4 .. ūnapañcāśadupapātakāntargatopapātakaviśeṣaḥ . yathā --
     sarvākareṣvadhīkāro mahāyantrapravartanam .
     hiṃsauṣadhīnāṃ stryājīvo'bhicāro mūlakarma ca ..
iti manuḥ . 11 . 64 .. mantrauṣadhādinā vaśīkaraṇam . iti mūlakarmaśabdavyākhyāyāṃ kullūkabhaṭṭaḥ ..

mūlakamūlā, strī, (mūlakamiva mūlamasyāḥ .) kṣīrakañcukīvṛkṣaḥ . iti ratnamālā ..

mūlakāraḥ, puṃ, (mūlaṃ karotīti . kṛ + karmaṇyaṇ . ityaṇ .) mūlagranthakartā . yathā . nāyaṃ gaṇakāraḥ kintu mūlakāraḥ . iti saṃkṣiptasāraṭīkāyāṃ goyīcandraḥ ..

mūlakārikā, strī, (mūlakāraka + striyāṃ ṭāp . akārasyetvam .) cullī . iti hārāvalī .. mūlagranthārthaprakāśakapadyam . mūladhanasya vṛddhiviśeṣaśca ..

mūlakṛcchaṃ, klī, (mūlena tadramapānena kṛcchram .) ekādaśavidhaparṇakṛcchravratāntargatavrataviśeṣaḥ . yadā kvathitāni vṛkṣamūlāni māsaṃ pīyante tadā mūlakṛcchravyapadeśaṃ labhate . yathāha mārkaṇḍeyaḥ .
     phalairmāsena kathitaḥ phalakṛcchro manīṣibhiḥ .
     śrīkṛcchraḥ śrīphalaiḥ proktaḥ padmākṣairaparastathā ..
     māsenāmalakairevaṃ śrīkṛcchramaparaṃ smṛtam .
     patrairmataḥ patrakṛcchraḥ puṣpaistatkṛcchra ucyate ..
     mūlakṛcchraḥ smṛto mūlaistoyakṛcchro jalena tu ..
iti mitākṣarāyāṃ prāyaścittādhyāyaḥ .. (puṃliṅgo'pyayaṃ mārkaṇḍeyapurāṇoktatvāt .)

mūlajaṃ, klī, (mūlāt jāyate iti . jana + ḍaḥ .) ārdrakam . iti rājanirghaṇṭaḥ .. (viśeṣo'syārdrakaśabde jñātavyaḥ ..)

mūlajaḥ, puṃ, (mūlād jāyate . jana + ḍaḥ .) utpalādiḥ . iti hemacandraḥ . 4 . 266 .. mūlodbhave tri ..

mūlatrikoṇaṃ, klī, (mūlañca tattrikīṇañceti .) arkādigrahāṇāṃ rāśirūpagṛhaviśeṣaḥ . sa tu raveḥ siṃhaḥ . candrasya vṛṣaḥ . kujasya meṣaḥ . budhasya kanyā . gurordhanuḥ . bhṛgostulā . śaneḥ kumbhaḥ . yathā --
     siṃho vṛṣaśca meṣaśca kanyā dhanvī dhaṭo ghaṭaḥ .
     arkādīnāṃ trikoṇāni mūlāni rāśayaḥ kramāt ..
atha mūlatrikoṇāṃśavyavasthā .
     ravibhaumajīvabhārgavaśanaiścarāṇāṃ trikoṇabhāgāḥ syuḥ .
     nakharavidiktithinakharā jñendordigbhāṃśakā sūccāt ..
iti jyotistattvam ..

mūladevaḥ, puṃ, (mūlaścāsau devo rājā ceti .) kaṃsarājaḥ . iti trikāṇḍaśeṣaḥ ..

mūladravyaṃ, klī, (mūlañca taddravyañceti .) mūladhanam . iti hemacandraḥ . 3 . 533 ..

mūladhanaṃ, klī, (mūlañca taddhanañceti .) ādidravyam . puṃjī iti bhāṣā . tatparyāyaḥ . paripaṇam 2 nīvī 3 . ityamaraḥ . 2 . 9 . 80 .

mūlaparṇī, strī, (mūle parṇamasyāḥ . ṅīṣ .) maṇḍūkaparṇī . iti ratnamālā ..

mūlapuṣkaraṃ, klī, (mūle puṣkaramasya . puṣkaramiva mūlamasyeti vā .) puṣpakamūlam . iti rājanirghaṇṭaḥ ..

mūlapotī, strī, (mūlapradhānā potī .) pūtikāśākabhedaḥ . tatparyāyaḥ . kṣudravallī 2 potikā 3 kṣudrapotikā 4 kṣupopodakanāmnī 5 valliśākaṭapotikā 6 . asyā guṇāḥ . tridoṣaghnatvam . vṛṣyatvam . balyatvam . laghutvam . balapuṣṭikāritvam . rucyatvam . jaṭharānaladīpanatvañca . iti rājanirghaṇṭaḥ ..

mūlaprakṛtiḥ, strī, (mūlā cāsau prakṛtiśceti .) ādyā śaktiḥ . yathā --
     sarvaprasūtā prakṛtiḥ śrīkṛṣṇaḥ prakṛteḥ paraḥ .
     na śaktaḥ parameśo'pi tāṃ śaktiṃ prakṛtiṃ vinā .
     sṛṣṭiṃ vidhātuṃ māyeśo na sṛṣṭirmāyayā vinā ..
     sā ca kṛṣṇe tirobhūtā sṛṣṭisaṃhārakārake .
     āvirbhūtā sṛṣṭikāle sā ca nityā yatheśvaraḥ ..
     kulālaśca ghaṭaṃ kartuṃ yathāśakto mṛdaṃ vinā .
     svarṇaṃ vinā svarṇakāraḥ kuṇḍalaṃ kartumakṣamaḥ ..
     sā śaktiḥ sṛṣṭikāle ca pañcadhā ceśvarecchayā .
     rādhā padmā ca sāvitrī durgā devī sarasvatī ..
     prāṇādhiṣṭhātṛdevī yā kṛṣṇasya paramātmanaḥ .
     prāṇādhikapriyatamā sā rādhā parikīrtitā ..
     aiśvaryādhiṣṭhātṛdevī sarvamaṅgalakāriṇī .
     paramānandarūpā ca sā lakṣmīḥ parikīrtitā ..
     vidyādhiṣṭhātṛdevī yā parameśasya durlabhā .
     vedaśāstrayogamātā sā sāvitrī prakīrtitā ..
     buddhyadhiṣṭhātṛdevī yā sarvaśaktisvarūpiṇī .
     sarvajñānātmikā sarvā sā durgā durganāśinī ..
     vāgādhiṣṭhātṛdevī yā śāstrajñānapradā sadā .
     kṛṣṇakaṇṭhodbhavā yā ca sā ca devī sarasvatī ..
     pañcadhādau svayaṃ devī mūlaprakṛtirīśvarī .
     tataḥ sṛṣṭikrameṇaiva bahudhā kalayā ca sā ..
     thoṣitaḥ prakṛteraṃśāḥ pumāṃsaḥ puruṣasya ca .
     māyayā sṛṣṭikāle ca tadvinā na bhavedbhavaḥ ..
     sṛṣṭiśca prativiśve ca brahman ! brahmodbhavā sadā .
     pātā viṣṇuśca saṃhartā śivaḥ śaśvacchivapradaḥ ..
iti brahmavaivartapurāṇe gaṇapatikhaṇḍe 40 aḥ ..

mūlaphaladaḥ, puṃ, (mūle ca phalaṃ dadātīti . dā + kaḥ .) panasavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (panasaśabde'sya viṣayo jñātavyaḥ ..)

mūlabhadraḥ, puṃ, (mūlaścāsau bhadraśceti .) kaṃsarājaḥ . iti trikāṇḍaśeṣaḥ ..

mūlarasaḥ, puṃ, (mūle raso'syāḥ .) moraṭalatā . iti ratnamālā ..

mūlaśākaṭaḥ, tri, (mūlānāṃ bhavanaṃ kṣetram . mūla + bhavane kṣetre ikṣvādibhyaḥ śākaṭaśākinau . 5 . 2 . 29 . ityatra vārtikabalāt śākaṭaḥ .) mūlakṣetram . kṣetravācye śākaṭapratyayena niṣpannam ..

mūlaśākinaḥ, tri, (mūla + śākinaḥ .) kṣetravācye śākinapratyayena niṣpannam ..

mūlā, strī, (mūlāni bahulāni santyasyāḥ . mūla + arśa āditvādac ṭāp .) śatāvarī . iti rājanirghaṇṭaḥ .. mūlanakṣatram . iti śabdaratnāvalī .. (yathā, kālanāthaviracite indrajāle 1 adhyāyaḥ .
     dbitīyāṃ ṣaṣṭhīmaṣṭamyāṃ kārayet śāntikarma ca .
     aśvinomṛgamūlāśca puṣyā punarvasustathā ..
)

mūlādhāraḥ, puṃ, (mūlānāmādhāraḥ . mūlaṃ pradhānaṃ ādhāra iti vā .) guhyaliṅgayormadhye aṅgulidvayamitasthānam . sa tu śarīrasthasakalanāḍīnāṃ mūlasthānam . atra va śa ṣaṃ sākṣarayuktasvarṇavarṇacaturdalapadmamasti . tanmadhye icchājñānakriyāsvarūpatrikoṇaṃ vartate . tanmadhye koṭisūryasamaprabhasvayammuliṅgamasti . atra pṛthivī vartate . tatraiva mṛṇālasūtravat sūkṣmasārdhatribalayākārasvayambhuliṅgaveṣṭitavidyuttulyaprabhakulakuṇḍalinī vartate . yathā --
     mūlādhāre trikoṇākhye icchājñānakriyātmake .
     madhye svayambhuliṅgantu koṭisūryasamaprabham ..
     tadbāhye hemavarṇābhaṃ va sa varṇacaturdalam ..
iti tantrasāraḥ ..
     athādhārapadmaṃ suṣumnāsyalagnaṃ dhvajādho gudoddhvaṃ catuḥśoṇapatram .
     adhovaktramudyatsuvarṇābhavarṇairvakārādisāntairyutaṃ vedavarṇeḥ ..
     amuṣmin dharāyāścatuṣkoṇacakraṃ samudbhāsi śūlāṣṭakairāvṛtaṃ tat .
     lasatpītavarṇaṃ taḍitkomalāṅgaṃ tadantaḥ samāste dharāyāḥ svabījam ..
     vajrākhyā vaktradeśe vilasati satataṃ karṇikāmadhyasaṃsthaṃ koṇaṃ tattraipurākhyaṃ taḍidiva vilasat komalaṃ kāmarūpam .
     kandarpo nāma vāyurvivasati satataṃ tasya madhye samantāt jīveśo bandhujīvaprakaramabhihasan koṭisūryaprakāśaḥ ..
     tanmadhye liṅgarūpī drutakanakakalākomalaḥ paścimāsyo jñānadhyānaprakāśaḥ prathamakiśalayākārarūpaḥ svayambhūḥ .
     bhidyatpūrṇenduvimbaprakarakaracayasnigdhasantānahāsī kāśīvāsī vilāsī vilasati saridāvartarūpaḥ prakāraḥ ..
     asyordhve viṣatantusodaralasat sūkṣmā jaganmohinī brahmadvāramukhaṃ mukhena madhuraṃ sācchādayantī svayam .
     śaṅkhāvartanibhā navīnacapalāmālā vilāsāspadā suptā sarpasamā śiroparilasatsārdhatrivṛttākṛtiḥ ..
iti śrītattvacintāmaṇau ṣaṭcakrabhedaḥ .. * .. tatrasthatīrthāni yathā, rudrayāmale .
     iḍā malasthānanivāsinī yā sūryātmikā yā yamunāpravāhikā .
     tathā suṣumnā maladeśagāminī sarasvatī rakṣati majjanātmakam ..
     manogatasnānaparo manuṣyo mantrakriyāyogaviśiṣṭatattvavit .
     mahīsthatīrthe vimale jale mudā mūlāmbuje snāti sumuktibhāgbhavet ..
     sarvāṇi tīrthe suratīrthapāvanī gaṅgā mahāsattvavinirgatā satī .
     karoti pāpakṣayameva muktiṃ dadāti sākṣādamalārthapuṇyadā ..


mūlāhvaṃ, klī, (mūlamāhvā ākhyā yasya .) mūlakam . iti rājanirghaṇṭaḥ ..

mūlī, [n] puṃ, (mūlamasyāstīti . mūla + iniḥ .) vṛkṣaḥ . iti śabdacandikā .. (striyāṃ ṅīp . oṣadhiḥ . yathā, suśrute cikitsitasthāne 30 adhyāye .
     cakrakāmoṣadhiṃ vidyājjarāmṛtyunivāriṇīm .
     mūlinīpañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ ..
)

mūlī, strī (mūla + gaurāditvāt ṅīṣ .) jyeṣṭhī . iti trikāṇḍaśeṣaḥ .. (nadībhedaḥ . yathā, mātsye . 113 . 31 .
     tāmraparṇī tathā mūlī śaravā vimalā tathā ..)

mūleraḥ, puṃ, (mūlatīti . mūla + mūlerādayaḥ . uṇā° 1 . 62 . ityerak . jaṭā . ityuṇādikoṣaḥ .. rājā . ityujjvaladattaḥ .)

mūlyaṃ, klī, (mūlena ānāmyate abhibhūyate mūlenasamaṃ vā iti . mūla + nauvayodharmetyādinā . 4 . 4 . 91 . iti yat .) paṭādīnāmutpattikāraṇam . mūlaṃ mūlena krayavikrayārthamidaṃ ḍhaghe kāditi yaḥ . iti bharataḥ .. dara iti dāma iti ca bhāṣā . tatparyāyaḥ . vasnaḥ 2 avakrayaḥ 3 . ityamaraḥ . 2 . 10 . 39 .. (yathā, manau . 8 . 322 .
     pañcāśatastvabhyadhike hastacchedanamiṣyate .
     śeṣe tvekādaśaguṇaṃ mūlyāddaṇḍaṃ prakalpayet ..
) mūlyate arpyate idam . māhinā iti bhāḍā iti ca bhāṣā . tatparyāyaḥ . karmaṇyā 2 vidhā 3 bhṛtyā 4 bhṛtiḥ 5 bharma 6 vetanam 7 bharaṇyam 8 bharaṇam 9 nirveśaḥ 10 paṇaḥ 11 . iti ca amaraḥ . 2 . 10 . 38 .. (yathā, mitākṣarāyām .
     mūlyena yaḥ karma karoti sa bhṛtakaḥ .)

mūlyaṃ, tri, (mūlaṃ ropaṇamarhatīti . mūla + yat .) pratiṣṭhāyomyaḥ . ropaṇayogyaḥ . iti mūladhātvarthadarśanāt .. (mūlata utpāṭyate iti . mūlamasyāvarhi . 4 . 4 . 88 . iti yat . mūlatautpāṭanayogye mudgādau ..)

mūṣa luṇṭhane . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ṣaṣṭhasvarī . yo mūṣati paradravyam . iti halāyudhaḥ .. hrasvītyeke . moṣati . iti durgādāsaḥ ..

mūṣaḥ, puṃ-strī, (moṣati apaharatīti . mūṣ + igupadhatvāt kaḥ .) mūṣikaḥ .. (yathā, pañcatantre . 3 . 222 . eṣa pratibhāti te mūṣarājaḥ .) taijasāvartanī . iti śabdaratnāvalī ..

mūṣakaḥ, puṃ-strī, (mūṣa + svārthe kan .) unduruḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 33 . 19 .
     rajasābhyavakīrṇāni parityaktāni daivataiḥ .
     mūṣakaiḥ paridhāvadbhirudvilairāvṛtāni ca ..
)

[Page 3,764a]
mūṣakakarṇī, strī, (mūṣikasya karṇavat patrāṇyasyāḥ . ṅīṣ .) ākhukarṇī . iti rājanirghaṇṭaḥ ..

mūṣakamārī, strī, (mūṣakaṃ unduruṃ mārayatīti . mṛ + ṇic + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . ṅīṣ .) sutaśreṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mūṣakā, strī, (mūṣaka + striyāṃ ṭāp . kṣipakāditvāt na ata itvam .) mūṣikā . iti śabdaratnāvalī ..

mūṣakārātiḥ puṃ, (mūṣakāṇāṃ arātiḥ ghātakaḥ .) viḍālaḥ . iti rājanirghaṇṭaḥ .. mūṣikārātiḥ . iti ca pāṭhaḥ ..

mūṣā, strī, (mūṣati gṛhṇātīti . mūṣa + kaḥ + striyāṃ ṭāp .) svarṇādyāvartanapātram . mūcī iti bhāṣā .. (yathā, pañcadaśyām . 4 . 2 .
     mūṣāsiktaṃ yathā tāmraṃ tannibhaṃ jāyate tathā .
     rūpādīnvyāpnuvaccittaṃ tannibhaṃ dṛśyate dhruvam ..
) tatparyāyaḥ . taijasāvartanī 2 . ityamaraḥ . 2 . 10 . 33 .. muṣā 3 muṣī 4 āvartanī 5 mūṣī 6 . iti bharataḥ ..
     bṛhadbhāṇḍe tuṣaiḥ pūrṇo madhye mūṣāṃ vidhārayet .
     kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍaṃ puṭasucyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) mūṣikā 7 . iti ramānāthaḥ .. devatāḍakaḥ . iti śabdacandrikā .. mūṣikastrījātiḥ . iti śabdaratnāvalī .. gavākṣaḥ . yathā --
     ekadvitryādimūṣāvahanabhitimaho brūhi me bhūmibharturharmye ramye'ṣṭamūṣe caturaviracite ślakṣṇaśālāviśāle . ityādi līlāvatyāṃ śreḍhīvyavahāraḥ ..

mūṣākarṇī, strī, (mūṣāyāḥ karṇā iva pattrāṇyasyāḥ .) ākhukarṇī . iti śabdaratnāvalī ..

mūṣātutthaṃ, klī, (mūṣājātaṃ tūttham .) nīlatūttham . tatparyāyaḥ . kāṃsyanīlam 2 hematūttham 3 vitunnakam 4 . iti hemacandraḥ . 4 . 118 ..

mūṣikaḥ, puṃ, (mūṣṇāti dravyāṇīti . mūṣ + muṣerdīrghaśca . uṇā° 2 . 42 . iti kikan dīrghaśca .) jantuviśeṣaḥ . indura iti bhāṣā . (yathā, hitopadeśe mitralābhaprakaraṇe . 131 .
     dhanena balavān sarvo dhanādbhavati paṇḍitaḥ .
     paśyāyaṃ mūṣikaḥ pāpaḥ svajātisamatāṃ gataḥ ..
) tatparyāyaḥ . unduruḥ 2 ākhuḥ 3 . ityamaraḥ . 2 . 5 . 12 .. mūṣaḥ 4 mūṣīkaḥ 5 undūruḥ 6 babhruḥ 7 vṛṣaḥ 8 ākhanikaḥ 9 vṛśaḥ 10 . iti śabdaratnāvalī .. mūṣakaḥ 11 piṅgaḥ 12 undurukaḥ 13 nakhī 14 khanakaḥ 15 vilakārī 16 dhānyāriḥ 17 bahuprajaḥ 18 . asya māṃsaguṇāḥ .
     ahinakulaśalyagodhāmūṣakamukhyā vileśayāḥ kathitāḥ .
     śvāsānilakāśaharaṃ tanmāṃsaṃ pittadāhakaram ..
     anye vileśayā ye syuḥ keṅkiḍondurukādayaḥ .
     garhitaṃ tasya māṃsañca madyagauravadurjaram ..
iti rājanirghaṇṭaḥ .. api ca .
     mūṣiko madhuraḥ snigdho vyavāyī balabardhanaḥ . iti rājavallabhaḥ .. * .. pāribhāṣikamūṣiko yathā --
     vibhave sati naivātti na dadāti juhoti ca .
     tamāhurākhuṃ tasyānnaṃ bhuktvā kṛcchreṇa śudhyati ..
iti mārkaṇḍeyapurāṇe ācārādhyāyaḥ .. (janapadaviśeṣaḥ . yathā, mahābhārate . 6 . 9 . 58 .
     draviḍāḥ keralāḥ prācyā mūṣikā vanavāsikā ..)

mūṣikaparṇī, strī, (mūṣikakarṇavat parṇāṇi yasyāḥ .) rjalajatṛṇaviśeṣaḥ . iṃdurakāṇīpānā iti bhāṣā . (yathā, carake vimānasthāne saptame'dhyāye .
     mūṣikaparṇīṃ samūlāgrapratānāmapahṛtya ..) tatparyāyaḥ . citrā 2 upacitrā 3 nyagrodhī 4 dravantī 5 sambarī 6 vṛṣā 7 pratyakśreṇī 8 sutaśreṇī 9 raṇḍā 10 . ityamaraḥ . 2 . 4 . 88 .. puttraśreṇī 11 ākhuparṇikā 12 vṛṣaparṇī 13 ākhuparṇī 14 mūṣikā 15 phañjipatrikā 16 . iti ratnamālā .. mūṣiparṇikā 17 sañcitrā 18 mūṣīkarṇī 19 sukarṇikā 20 . iti śabdaratnāvalī ..

mūṣikā, strī, (mūṣika + ajāditvāt ṭābityujjvaladattaḥ .) mūṣikaparṇī . iti ratnamālā .. unduruḥ . iti śabdaratnāvalī .. mūṣā . ityamaraṭīkāyāṃ ramānāthaḥ .. (yathā, suśrute cikitsitasthāne 20 adhyāye .
     kṣīraṃ mahāpañcamūlaṃ mūṣikāṃ cāndravarjitām .)

mūṣikāṅkaḥ, puṃ, (mūṣikaḥ undururvāhanatvena aṅkaḥ cihnamasya .) gaṇeśaḥ . iti jaṭādharaḥ ..

mūṣikāñcanaḥ, puṃ, (mūṣikaṃ añcati svavāhanatayā prāpnotīti . anc + lyuḥ .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ ..

mūṣikārātiḥ, puṃ, (mūṣikāṇāmarātiḥ .) viḍālaḥ . iti rājanirghaṇṭaḥ ..

mūṣikāhvayaḥ, puṃ, (mūṣikasya āhvā āhvā ākhyā yasya .) mūṣikaparṇī . iti jaṭādharaḥ .. (tathāsya paryāyaḥ .
     dantyuḍumbaraparṇī syānnikumbho'tha mukūlakaḥ .
     dravantīnāmataścitrā nyagrodhā mūṣikāhvayāḥ ..
iti carake kalpasthāne dvādaśe'dhyāye ..)

mūṣiparṇikā, strī, (mūṣiparṇa + kan ṭāp ataitvam .) mūṣikaparṇī . iti śabdaratnāvalī ..

mūṣī, strī, (mūṣ + kaḥ . striyāṃ ṅīṣ . mūṣā . svarṇādyāvartanapātram . ityamaraṭīkāyāṃ bharataḥ .. mahāmūṣikaḥ . yathā --
     anyo mahāmūpikaḥ syānmūṣī vighneśavāhanaḥ .
     mahāṅgaḥ śasyamārī ca bhūphalo bhittipātanaḥ ..
iti rājanirghaṇṭaḥ ..

mūṣīkaḥ, puṃ, strī, (moṣati iti . mūṣa + bāhulakāt īkan .) mūṣikaḥ . iti śabdaratnāvalī ..

mūṣīkakarṇī, strī, (mūṣīkasya karṇavat parṇamasyāḥ .) mūṣikaparṇī . iti śabdaratnāvalī ..

mūṣīkā, strī, (mūṣīka + ṭāp .) unduruḥ . yathā,
     dīnā mūṣīkā mūṣā ca mūṣīkā mūṣiketyapi . iti śabdaratnāvalī ..

mūṣyāyaṇaḥ, tri, (moṣati apaharatīti . mūṣa + kaḥ caurajāraḥ . tasyāpatyam iti . mūṣa + phak . bāhulakāt vṛddhyabhāvaḥ .) ajñātapitṛkaḥ . gṛḍhotpannaḥ . iti kecit ..

mṛ, ṅa śa mṛtau . iti kavikalpadrumaḥ .. (tudā°ātma°-aka°-aniṭ .) mṛtiḥ prāṇatyāgaḥ . ṅa śa mriyate prāṇī . ṅittve''pyasya mṛ ṅa ṣṭīḍhye mamiti niyamena anyatra parasmaipadam . mamāra martā mariṣyati amariṣyat . iti durgādāsaḥ ..

mṛkaṇḍakaḥ, puṃ, (mṛgasya kaṇḍuriti samāse pṛṣodarāditvāt galope mṛkaṇḍuḥ mṛkaṇḍa iti kecittatra paṭhanti ityujjvaladattaḥ . tataḥ saṃjñāyāṃ kan .) mṛkaṇḍumuniḥ . iti śabdaratnāvalī ..

mṛkaṇḍuḥ, puṃ, (mṛgasya kaṇḍuriti samāse pṛṣodarāditvāt galopaḥ . ityujjvaladattaḥ .) muniviśeṣaḥ . (yathā, mārkaṇḍeye . 52 . 16 .
     prāṇaścaiva mṛkaṇḍuśca pitā mama mahāyaśāḥ .) tasya puttro mārkaṇḍeyaḥ . yathā --
     mārkaṇḍeyo'pi mārkaṇḍo mṛkaṇḍuśca mṛkaṇḍakaḥ . iti śabdaratnāvalī ..

mṛga t ka ṅa mārgaṇe . (curā°-ātma°-saka°seṭ .) ṅa rāmo mṛgaṃ mṛgayate vanavīthikāsu . iti mahānāṭakam . kātantrādau mṛgye anyeṣaṇe iti divādiparasmaipadī dhātuśca dṛśyate durgatrilocanayorasammatatvāt anenopekṣitaḥ . mṛgyantaḥ padavīṃ tathāpyakaruṇā vyādhā na muñcanti mām . iti tu akārāntasyaiva bhāve kvipi akāralope mṛgaṃ karotīti kaṇḍvāditvāt kye sādhyam . iti durgādāsaḥ ..

mṛgaḥ, puṃ, (mṛgayate anveṣayati tṛṇādikaṃ mṛmyate vā iti . mṛg + igupadhatvāt kartari ca kaḥ .) paśumātram . (yathā, manuḥ . 5 . 9 .
     āraṇyānāñca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā . mṛgaśabdo'tra mahiṣaparyudāsāt paśumātraparaḥ . iti taṭṭīkāyāṃ kullūkaḥ .) hastiviśeṣaḥ . nakṣatrabhedaḥ . (yathā, indrajālatantre .
     aśvinīmṛgamūlāśca puṣyā punarvasustathā ..) anveṣaṇam . (yathā, sāhityadarpaṇe . 4 . 17 .
     janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam .
     kṛtālaṅkābhartarvadanaparipāṭīṣughaṭanā mayāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā ..
kanakasya suvarṇasya mṛge anveṣaṇe . pakṣe . kanakamṛge hemahariṇe yā tṛṣṇā ityarthaḥ .) yācñā . iti medinī . ge, 18 .. mārgaśīrṣamāsaḥ . yajñaviśeṣaḥ . ityajayapālaḥ .. mṛganābhiḥ . ityamaraṭīkāyāṃ bharataḥ .. makararāśiḥ . yathā --
     mṛgakarkaṭasaṃkrāntī dve tūdagdakṣiṇāyane .
     viṣuvatī tulāmeṣe golamadhye tathāparāḥ ..
iti tithyāditattvam .. svanāmakhyātapaśuviśeṣaḥ . mṛgyate anviṣyate'sau vyādhaiḥ . (yathā, abhijñānaśākuntale . 1 . 10 .
     na khalu na khalu bāṇaḥ sannipātyo'yamasmin mṛduni mṛgaśarīre tūlarāśāvivāgniḥ .) tatparyāyaḥ . kuraṅgaḥ 2 vātāyuḥ 3 hariṇaḥ 4 ajinayoniḥ 5 . ityamaraḥ .. śāraṅgaḥ 6 cārulocanaḥ 7 jinayoniḥ 8 kuraṅgamaḥ 9 ṛṣyaḥ 10 ṛśyaḥ 11 riṣyaḥ 12 riśyaḥ 13 eṇaḥ 14 eṇakaḥ 15 . iti śabdaratnāvalī .. sa navavidhaḥ . yathā -- sambaro rohito nyaṅkukuraṅgasudṛśo ruruḥ . eṇaśca hariṇaśceti mṛgā navavidhā matāḥ .. pāṭhāntaraṃ yathā --
     samūrū rohito nyaṅkuḥ sambaro babhruṇo ruruḥ .
     śaśaiṇahariṇāśceti mṛgā navavidhā matāḥ ..
     hariṇaścāpi vijñeyaḥ pañcabhedo'tra bhairava ! .
     ṛṣyaḥ khaḍgo ruruścaiva pṛṣataśca mṛgastathā .
     ete balipradāne ca carmadāne ca kīrtitāḥ ..
iti kālikāpurāṇe 67 adhyāyaḥ .. * .. api ca . atha jāṅgalānāṃ gaṇanā .
     hariṇaiṇakuraṅgarṣyapṛṣatanyaṅkusambarāḥ .
     rājīvo'pi ca muṇḍī cetyādyā jāṅgalasaṃjñakāḥ ..
     hariṇastāmravarṇaḥ syādeṇaḥ kṛṣṇaḥ prakīrtitaḥ .
     kuraṅga īṣattāmraḥ syāddhariṇākṛtiko mahān ..
     ṛṣyo nīlāṇḍako loke saroruriti kīrtitaḥ .
     pṛṣataścandrabinduḥ syāddhariṇāt kiyadalpakaḥ ..
     nyaṅkurbahuviṣāṇo'tha śambaro gavayo mahān .
     rājīvastu mṛgo jñeyo rājībhiḥ parito vṛtaḥ .
     yo mṛgaḥ śṛṅgahīnaḥ syāt sa muṇḍīti nigadyate ..
atha teṣāṃ guṇāḥ . jaṅghālāḥ prāyaśaḥ sarve pittaśleṣmaharāḥ smṛtāḥ . kiñcidvātakarāścāpi laghavo balavardhanāḥ .. iti bhāvaprakāśaḥ .. atha mṛgaparīkṣā .
     mṛganābhiṃ samādātuṃ kautukārthaṃ tathā punaḥ .
     mṛgāḥ poṣyā mahīndrāṇāṃ teṣāṃ vakṣyāmi lakṣaṇam ..
     pṛthivyabvāyugaganāstejo'dhikāstu pañcadhā .
     midyante naikabhedāstu samastā mṛgajātayaḥ ..
tadyathā --
     ye gandhinaḥ kṣīṇaśarīrakarṇāste pārthivā gandhamṛgāḥ pradiṣṭāḥ .
     sarvāṅgameṣāṃ surabhi prakāmaṃ puṇye pradeśe prabhavanti te tu ..
     ye vai viśālā gurudīrghaśṛṅgā amāṃsalāstībrakhurapradeśāḥ .
     āpyāstu te vai prasaranti bhūri sarvatra deśe prabhavanti caiva ..
     dhāvanti ye vātamivāntarīkṣe dīrghāstu te vātamṛgāḥ pradiṣṭāḥ .
     te yatra yatraiva bhavanti śaktāstatraiva sarvāṇi śubhāni santi ..
     laghupramāṇā laghuvīryasattvā nirgandhadehāśchagalapramāṇāḥ .
     te gāganā vegakarā narāṇāṃ spṛśyā na te nāpi nirīkṣaṇīyāḥ ..
     ye kṛṣṇavarṇā gurudīrghaśṛṅgāḥ kruddhā bhṛśaṃ yānti ca vāyuvegāḥ .
     te kṛṣṇasārāḥ khalu taijasāstu puṇyapradeśe prabhavanti te tu ..
bhojo'pyāha .
     pārthivādirmṛgaḥ sarvaścaturjātirbhavet pṛthak .
     suśṛṅgāstanulomāno brāhmaṇā mṛgajātayaḥ ..
     kruddhāḥ paśvariśṛṅgāśca kṣattriyāḥ kharalomaśāḥ .
     āvartaśṛṅgāstanavo hariṇā vaiśyajātayaḥ ..
     kuśṛṅgā vāpyaśṛṅgā vā śūdrāḥ kharatanūruhāḥ .
     aśvānāṃ ye guṇā doṣāste jñeyā hariṇeṣvapi ..
     tathāpi doṣāḥ pañcāmī vakṣyante hariṇāśrayāḥ .
     netrayorantare yasya lomāvartāḥ sa pāpakṛt ..
     viṣamau vikṛtau śṛṅgau yasya saṃ kṣemanāśanaḥ .
     āvartaḥ pṛṣṭhato yasya ānābhimabhibindati ..
     paścārdha yasya vāvartastau tyājyau bhayakārakau .
     varṇanetrapadādīnāṃ vaikṛtāddhananāśanaḥ ..
gārgyaḥ .
     doṣavanmṛgajātīnāṃ vijātīnāmathāpi vā .
     darśanāt sparśanāccaiva gandhādānācca poṣaṇāt .
     bhaveyurvipadaḥ sarvāstathā caivādyapoṣaṇāt ..
śaṅkho'pi .
     hariṇapoṣaṇato dharaṇībhujāṃ nahi bhavenmarudbhavapīḍanam .
     na pavivahnirujāripujaṃ bhayaṃ tadava taṃ hariṇaṃ guṇinaṃ nṛpa ! ..
iti mṛgaparīkṣā .. iti yuktikalpataruḥ .. (asya guṇaviśeṣo yathā --
     dūre janāntanilayā dūre pānīyagocarāḥ .
     ye mṛgāśca vihaṅgāśca te'lpābhiṣyandino matāḥ ..
     atīvāsannanilayāḥ samīpodakagocarāḥ .
     ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te ..
iti suśrute sūtrasthāne 45 adhyāyaḥ ..) mṛgādivikāropaśamo yathā -- garga uvāca .
     praviśanti yadā grāmamāraṇyā mṛgapakṣiṇaḥ .
     araṇyaṃ yānti vā grāmyāḥ sthalaṃ yānti jalodbhavāḥ ..
     sthalajāśca jalaṃ yānti ghoraṃ rāsanti nirbhayāḥ .
     gṛhaṃ kapotaḥ praviśet kravyādo mūrdhni nīyate ..
     madhu vā makṣikāḥ kuryurmṛtyuṃ gṛhapatervadet ..
     mṛgapakṣivikāreṣu kuryāddhomaṃ sadakṣiṇam .
     devāḥ kapote iti ca japtavyāḥ pañcabhirdvijaiḥ ..
     gāvaśca deyā vidhivat dvijānāṃ sakāñcanā vastrayugottarīyāḥ .
     evaṃ kṛte śāntimupaiti pāpaṃ mṛgairdbijairvā viniveditaṃ yat ..
iti mātsye 211 adhyāyaḥ .. caturvidhapuruṣamadhye puruṣaviśeṣaḥ . tasya lakṣaṇaṃ yathā -- vadati madhuravārṇīṃ dīrghanetro'tibhīruścapalamatisudehaḥ śīghravego mṛgo'yam .
     śaśake padminī tuṣṭā mṛge tuṣṭā ca citriṇī .
     vṛṣabhe śaṅkhinī tuṣṭā haye tuṣṭā ca hastinī ..
     padminīśaśayoryonimeḍhrakau caturaṅgulau .
     citriṇīmṛgayoryonimeḍhrakau ca tathāvidhau ..
iti ratimañjarī .. (anveṣṭā . yathā, ṛgvede . 1 . 154 . 2 .
     mṛgo na bhīmaḥ kucaro giriṣṭhā . mṛgaḥ anveṣṭā . iti tadbhāṣye sāyaṇaḥ ..)

mṛgakṣīraṃ, klī, mṛgīdugdham . tarādau ceti cakārasyānuktasamuccayārthatvāt mṛgyāḥ kṣīraṃ mṛgakṣīraṃ mṛgyāḥ padaṃ mṛgapadaṃ ityādiṣvapi puṃvadbhāvaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

mṛgagāminī, strī, (mṛga iva gacchatīti . gama + ṇiniḥ . ṅīp .) viḍaṅgā . iti rājanirghaṇṭaḥ .. mṛgasadṛśagamanaśīlā ca ..

mṛgagharmajaṃ, klī, (mṛgagharmāt mṛganābhigharmāt mṛgagandhavat jāyate ityarthaḥ . jan + ḍaḥ .) javādināmakagandhadravyam . iti rājanirghaṇṭaḥ .. mṛgagharmajāte, tri ..

mṛgaceṭakaḥ, puṃ, (mṛgān paśūn ceṭayati prerayati svaśabdena rātriśeṣaṃ jñāpayatīti . ciṭ + ṇic + ṇvul .) khaṭṭāsaḥ . iti śabdamālā ..

mṛgajālikā, strī, (mṛgāṇāṃ jālikā .) mṛgabandhanārthajālam . tatparyāyaḥ . vāgurā 2 . iti hemacandraḥ . 3 . 592 ..

mṛgajīvanaḥ, puṃ, (mṛgaiḥ paśubhiḥ jīvatīti . jīva + lyuḥ .) vyādhaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 63 . 28 .
     nirviceṣṭaṃ bhujaṅgaṃ taṃ viśasya mṛgajīvanaḥ .)

mṛgaṇā, strī, (mṛga + yuc .) apahṛtadravyasyānvaṣaṇam . yathā --
     saṃvīkṣaṇaṃ vicayanaṃ mārgaṇaṃ mṛgaṇā mṛgaḥ . ityamaraḥ . 3 . 2 . 30 ..

[Page 3,766a]
mṛgatṛṭ, [ṣ] strī, (mṛgāṇāṃ tṛṭ pipāsā atra jalabhāsakatvāt .) mṛgatṛṣṇā . iti śabdaratnāvalī ..

mṛgatṛṣā, strī, (mṛgāṇāṃ tṛṣā astyasyāmiti . arśa āditvāt ac . ṭāp .) mṛgatṛṣṇā . iti śabdaratnāvalī .. (yathā, kāmandakinītisāre . 3 . 13 .
     jaganmṛgatṛṣātulyaṃ vīkṣyedaṃ kṣaṇabhaṅguram .
     svajanaiḥ saṅgataḥ kuryāt dharmāya ca sukhāya ca ..
)

mṛgatṛṣṇā, strī, jalābhāsatvāt mṛgāṇāṃ tṛṣṇā vidyate'syām . grīṣme marudeśe sikatādāvarkakarāḥ pratiphalitāḥ dūrasthānāṃ jalatvenābhānti tadbācikā . iti ṭīkākāraḥ .. utkaṭaraviraśmijanyakṣitivāspajālaṃ marīcikā . dūraśūnye yanmayūkhairjalamiva dṛśyate ityapare . iti bharataḥ .. tatparyāyaḥ . marīcikā 2 . ityamaraḥ . 1 . 4 . 35 .. mṛgatṛṣṇikā 3 . iti bharataḥ .. mṛgatṛṭ 4 mṛgatṛṣā 5 . iti śabdaratnāvalī ..

mṛgatṛṣṇikā, strī, (mṛgatṛṣṇā + svārthe kan + striyāṃ ṭāp ata itvañca .) mṛgatṛṣṇā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, abhijñānaśākuntale . 6 .
     srotovahāṃ pathi nikāmajalāmatītya jātaḥ sakhe ! praṇayavān mṛgatṛṣṇikāyām ..)

mṛgadaṃśakaḥ, puṃ, (mṛgān paśūn daśati . danś + ṇvul .) kukkuraḥ . ityamaraḥ ..

mṛgadhūrtaḥ, puṃ, (mṛgeṣu paśuṣu dhūrtaḥ . vañcakatvāt .) śṛgālaḥ . iti saṃkṣiptasāre samāsapādaḥ ..

mṛgadhūrtakaḥ, puṃ, (mṛgadhūrta + svārthe kan .) śṛgālaḥ . ityamaraḥ . 2 . 10 . 21 ..

mṛganābhiḥ, puṃ, (mṛgasya nābhiḥ . tadabhyantare jātatvāt tathātvam .) kastūrī . tatparyāyaḥ .
     mṛganābhirmṛgamadaḥ kathitastu sahasrabhit .
     kastūrikā ca kastūrī bodhamukhyā ca sā smṛtā ..
sā trividhā yathā --
     kāmarūpodbhavā kṛṣṇāṃ nepālī nīlavarṇayuk .
     kāśmīrī kapilacchāyā kastūrī trividhā smṛtā ..
     kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet .
     kāśmīradeśasaṃbhūtā kastūrī hyadhamā smṛtā ..
asyā guṇāḥ .
     kastūrikā kaṭustiktā kṣāroṣṇā śukralā guruḥ .
     kaphavātaviṣacchaddiśītadaurgandhyadoṣahṛt ..
iti bhāvaprakāśaḥ .. anyat kastūrīśabde draṣṭavyam .. (tathāsya paryāyāntaram .
     mṛganābhirmṛgamado madaḥ kastūrikāṇḍajaḥ . iti vaidyakaratnamālāyām ..)

mṛganābhijā, (strī, mṛganābherjāyate . jan + ḍaḥ . striyāṃ ṅīṣ .) kastūrī . yathā --
     ghanasāraḥ sitābhraśca candro'tha mṛganābhijā .
     mṛganābhirmṛgamadaḥ kastūrī gandhadhūlyapi ..
iti hemacandraḥ . 3 . 307-8 ..

mṛganetrā, strī, (mṛganetṛ + netṛrnakṣatra upasaṃkhyānam . 5 . 4 . 116 . ityatra kāśikokteḥ ap .) mṛgo mṛgaśirā netā prāpayitā yasyā rātreḥ sā rātriḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. sā agrahāyaṇasya viṃśatidaṇḍādhikatrayoviśadināvadhisaṃkrāntiparyantaṃ prāyaḥ sambhavati . tatra navānnaśrāddhaniṣedho yathā . brahmapurāṇe .
     vṛścike śuklapakṣe tu navānnaṃ śasyate budhaiḥ .
     apare kriyamāṇaṃ hi dhanuṣyeva kṛtaṃ bhavet ..
     dhanuṣi yat kṛtaṃ śrāddhaṃ mṛganetrāsu rātriṣu .
     pitarastanna gṛhṇanti navānnāmiṣakāṅkṣiṇaḥ ..
apare kṛṣṇapakṣe . mṛgo netā prāpayitā yāsāṃ rātrīṇāmitivyutpattyā nakṣatrānneturityanenādvidhānāttatpadaṃ siddham . tataśca mṛgaśiraḥpūrbārdhana vṛścikaśeṣabhāge rātryārambhāccatvāriṃśaddaṇḍādhikaṣaḍrātrayo mṛganetrāḥ . iti malamāsatattvam .. (mṛgasya netre iva netre yasya . mṛga tulyanetre, tri ..)

mṛgapatiḥ, puṃ, (mṛgāṇāṃ paśūnāṃ patiḥ .) siṃhaḥ . iti hemacandraḥ .. (yathā, bhāgavate . 5 . 25 . 10 .
     yallīlāṃ mṛgapatirādade'navadyāmādātuṃ svajanamanāṃsyudāravīryaḥ . mṛgapatiḥ siṃhaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. kāmapradaśreṣṭhaḥ . yathā tatraiva ṭīkāyām .
     mṛgyanta iti mṛgāḥ kāmapradāsteṣāṃ patirmukhyaḥ ..)

mṛgapipluḥ, puṃ, (apiplavate bhāsate iti . api + plu + bāhulakāt saṃjñāyāṃ ḍuḥ . aperallopaśca . mṛgaḥ hariṇaḥ pipluratra .) candraḥ . iti trikāṇḍaśeṣaḥ ..

mṛgapriyaṃ, klī, (mṛgāṇāṃ priyam .) parvatatṛṇam . iti rājanirghaṇṭaḥ ..

mṛgabadhājīvaḥ, puṃ, (mṛgabadhena ājīvatīti . ā + jīv + ac .) vyādhaḥ . ityamaraḥ . 2 . 10 . 21 ..

mṛgabandhanī, strī, (mṛgaḥ badhyate anayeti . bandha + lyuṭ + striyāṃ ṅīṣ .) mṛgabandhanārthajālam . tatparyāyaḥ . vāgurā 2 . ityamaraḥ . 2 . 10 . 26 ..

mṛgabhakṣā, strī, (mṛgairbhakṣyate'sau . bhakṣa + karmaṇi ap ṭāp .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ ..

mṛgamadaḥ, puṃ, (mṛgāḥ mādyanti aneneti . mad + ap .) kastūrī . ityamaraḥ . 2 . 6 . 129 . (yathā, chandomañjaryām . 2 . 15 . 4 .
     mṛgamadakṛtacarcāpītakauṣeyavāsā ruciraśikhiśikhaṇḍā baddhadhammillapāśā .

mṛgamadavāsā, stro, (mṛgamadasyeva vāsaḥ saurabho'syāḥ .) kastūrīmallikā . iti rājanirghaṇṭaḥ ..

mṛgayā, strī, (mṛgyante paśavo'syāṃ iti . mṛga + ṇic . icchā . 3 . 3 . 101 . ityatra paricaryā parisaryāmṛgayāṭāṭyānāmupasaṃkhyānam . iti vārtikoktyā se yaki ṇilopaḥ . iti siddhāntakaumudī ..) rājñāṃ vaneṣu mṛgahananakriyā . mṛgyante anviṣyante'syām . śikāra iti bhāṣā . tatparyāyaḥ . ācchodanam 2 mṛgavyam 3 ākheṭaḥ 4 . ityamaraḥ .. tanniyamavidhiryathā --
     cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ .
     vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ .. 5 ..
     āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ .
     nyahanan niśitairbāṇairvaneṣu vanagocarān .. 6 ..
     tīrtheṣu śrutidṛṣṭeṣu rājā medhyān paśūn vane .
     yāvadarthamalaṃ lubdho hanyāditi niyamyate .. 7 ..
iti śrībhāgavate 4 skandhe 26 adhyāyaḥ .. āttā gṛhītā iṣavo rāgadveṣādirūpāḥ kārmukañca bhogādyabhiniveśarūpaṃ yena . jāyāṃ vivekavatīṃ buddhiṃ vihāya . atadarhāṃ tyāgānarhām . tyāge hetuḥ mṛgyante iti mṛgāḥ viṣayāḥ teṣu vyasanaṃ bhogāsaktistena lālasā atispṛhā yasya .. 5 .. bāṇai rāgādibhiḥ . vaneṣu bhajanīyadeśeṣu . vanagocarān bhajanīyaviṣayān . nyahanat bhajanīyadeśādātmasāt kṛtavān . kathāpakṣe tu spaṣṭameva .. 6 .. nanvāsurīṃ vṛttimāśritya iti kimiti mṛgayā nindyate . kathāpakṣe tāvadrājño vihitaiva sā . adhyātmapakṣe'pi jīvasya viṣayabhogo vihita eva ityāśaṅkyāha tīrtheṣviti tribhiḥ . ayaṃ bhāvaḥ . na hi mṛgayā vidhīyate rāgaprāptatvāt kintu niyamyate pravṛttiḥ saṅkocyate . niyamameva ṣaḍvidhaṃ darśayati . yadi alamatyarthaṃ lubdho rāgī san hanyāt tarhi tīrtheṣu śrāddhādiṣveva tatrāpi śrutidṛṣṭeṣu prakhyāteṣyeva na nityaśrāddhādiṣu . tatrāpi rājaiva . medhyāneva . vana eva . yāvadupayogameva iti . evaṃ jīvasya viṣayasevāpi yāvadupayogaṃ na yatheṣṭamiti niyama eva ityarthaḥ .. 7 .. iti taṭṭīkāyāṃ śrīdharasvāmī .. sā rājñāṃ pāpāya na syāt . yathā --
     abalasvakulāśino jhasānnijanīḍadrumapīḍinaḥ khagān .
     anavadyatṛṇārdino mṛgān mṛgayāghāya na bhūbhṛtāṃ ghnatām ..
iti naiṣadhe 2 sarge 10 ślokaḥ .. sā ca kāmajavyasanaviśeṣaḥ . yathā --
     mṛgayākṣo divāsvapnaḥ parīvādaḥ striyo madaḥ .
     tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ ..
iti malamāsatattvam ..

mṛgayuḥ, puṃ, (mṛgaṃ yātīti . mṛga + mṛgayvādayaśca . uṇā° 1 . 38 . iti kuḥ . nipātyate ca .) brahmā . śṛgālaḥ . vyādhaḥ . iti medinī . ye, 101 .. (yathā, bhaṭṭikāvye . 4 . 44 .
     mṛgayumiva mṛgo'tha dakṣiṇermā diśamiva dāhavatīṃ marāvudanyan .)

mṛgarasā, strī, (mṛgasya mṛgamāṃsasyeva raso'syāḥ . sahadevī . iti rājanirghaṇṭaḥ ..

[Page 3,767a]
mṛgarājaḥ, puṃ, (mṛgāṇāṃ paśūnāṃ rājā adhipatiḥ . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac ..) siṃhaḥ . iti śabdaratnāvalī .. (yathā, raghuvaṃśe . 6 . 3 .
     śilāvibhaṅgairmṛgarājaśāvastuṅgaṃ nagotsaṅgamivāruroha .. vyāghraḥ . yathā, mahābhārate . 1 . 141 . 34 .
     śṛṇu me tvaṃ mahābāho ! yadvākyaṃ mūṣiko'bravīt .
     dhigbalaṃ mṛgarājasya mayādyāyaṃ mṛgo hataḥ .
)

mṛgarāṭ, [j] puṃ, (rājate dīpyate'sau rāj + kvip . tataḥ mṛgāṇāṃ rāṭ .) siṃhaḥ . iti śabdaratnāvalī .. (yathā, śiśupālavadhe . 9 . 18 .
     patite pataṅgamṛgarāji nijaprativimbaroṣita ivāmbunidhau .)

mṛgarāṭikā, strī, (mṛga + raṭ + ṇvul + striyāṃ ṭāp ata itvañca .) jīvantī . iti rājanirghaṇṭaḥ ..

mṛgaripuḥ, puṃ, (mṛgāṇāṃ ripuḥ .) siṃhaḥ . iti halāyudhaḥ ..

mṛgaromajaṃ, tri, (mṛgāṇāṃ romabhyo jāyate iti . jan + ḍaḥ . paśulomajātavastrādi . tatparyāyaḥ . rāṅkavam 2 . ityamaraḥ . 2 . 6 . 111 ..

mṛgalāñchanaḥ, puṃ, (mṛgaḥ lāñchanaṃ cihnamasya .) candraḥ . iti śabdaratnāvalī ..

mṛgavallabhaḥ, puṃ, (mṛgāṇāṃ vallabhaḥ priyaḥ .) kundaratṛṇam . iti rājanirghaṇṭaḥ ..

mṛgavāhanaḥ, puṃ, (mṛgo vāhanamasyeti .) vāyuḥ . iti jaṭādharaḥ ..

mṛgavyaṃ, klī, (mṛgān vidhyati atra iti . vyadh + anyeṣvapi dṛśyate . 3 . 2 . 48 . iti kāśikoktyā adhikaraṇe ḍaḥ .) mṛgayā . ityamaraḥ . 2 . 10 . 23 .. (yathā, mārkaṇḍeye . 127 . 1 .
     kadācidrājaputtro'sau mṛgavyamacaradvane .)

mṛgaśiraḥ, [s] klī, (mṛgasyeva śiro'sya .) saptaviṃśatinakṣatrāntargatapañcamanakṣatram . tatparyāyaḥ . mṛgaśīrṣam 2 āgrahāyaṇī 3 . ityamaraḥ . 1 . 3 . 23 .. (yathā, bṛhatsaṃhitāyām . 10 . 5 .
     mṛgaśirasi vatsayājakayajamānāryajanamadhyadeśāśca .) tattu viḍālapadākṛti tārātrayātmakaṃ candrādhidaivatam . iti jyotiṣam .. gaganamadhye tasyodaye kanyālagnasya dvātriṃśatpalāni gatāni bhavanti . yathā --
     mūṣikāśanapadākṛtau vidhau vyomamadhyamilite tritārake .
     śāradendumukhi ! kanyakodayādīkṣaṇānalakalāḥ kalāvati ! ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. tatra jātaphalam . yathā --
     śarāsanābhyāsarato vinītaḥ sadānurakto guṇināṃ guṇeṣu .
     bhaktānupasnehabhareṇa pūrṇaḥ sanmārgavartī mṛgajanmabhāgī ..
iti koṣṭhīpradīpaḥ ..

mṛgaśirā, strī, (sarve sāntā akārāntāśceti mṛgaśiro'dantaḥ . mṛgaśira + ṭāp .) mṛgaśironakṣatram . iti śabdaratnāvalī ..

mṛgaśirāḥ, [s] puṃ, (mṛgasyeva śiro yasya .) mṛgaśironakṣatram . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

mṛgaśīrṣaṃ, klī, (mṛgasya śīrṣamiva śīrṣamasya .) mṛgaśironakṣatram . ityamaraḥ .. (yathā, bhāgavate . 5 . 23 . 6 .
     tathaiva mṛgaśīrṣādīnyudagayanāni .)

mṛgaśīrṣaḥ, puṃ, (mṛgasyeva śirṣo'sya .) mṛgaśironakṣatram . iti kecit .. ityamaraṭīkāyāṃ bharataḥ ..

mṛgaśīrṣā, strī, (mṛgaśīrṣa + ṭāp .) mṛgaśironakṣatram . iti trikāṇḍe vopālitaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, bṛhatsaṃhitāyām . 21 . 9 .
     mṛgaśīrṣādyā garbhā mandaphalāḥ pauṣaśuklajātāśca .)

mṛgaśīrṣā, [n] puṃ, (śīrṣasya śīrṣan ityādeśaḥ . tato mṛgasyeva śīrṣāsya .) mṛgaśironakṣatram . iti kecit .. ityamaraṭīkāyāṃ bharataḥ ..

mṛgā, strī, (mṛgaḥ mṛgamāṃsatulyaḥ raso'sti asyāḥ arśa ādibhyo'c .) sahadevīlatā . iti rājanirghaṇṭaḥ ..

mṛgākṣī, strī, (mṛgasyeva akṣi tadvatpuṣpaṃ akṣiṇī vā asyāḥ . akṣi + akṣṇo'nyatarasyām . 5 . 4 . 76 . iti ac . striyāṃ ṅīṣ .) viśālā .. (yathāsyāḥ paryāyaḥ .
     aindrīndravāruṇī citrā gavākṣī ca gavādanī .
     vāruṇī cāmarāpyuktā sā viśālā mahāphalā .
     śvetapuṣpā mṛgākṣī ca mṛgervārurmṛgādanī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mṛgalocanatulyanetrā strī . iti medinī . ṣe, 44 .. (yathā, chandomañjaryām . 2 . 11 . 8 .
     vallavaveśā muraripumūrtirgopamṛgākṣīkṛtaratipūrtiḥ .
     vāñchitasiddhyai praṇatiparasya syādanukūlā jagati na kasya ..
)

mṛgāṅkaḥ, puṃ, (mṛgaḥ aṅko, yasya .) candraḥ .. (yathā, naiṣadhacarite . 1 . 78 .
     vinidrapatrāligatālikaitavān mṛgāṅkacūḍāmaṇivarjanārjitam .) karpūraḥ . ityamaraḥ . 1 . 3 . 14 .. vāyuḥ . iti viśvaḥ .. mṛgacihnam . candre taccihnakāraṇaṃ yathā --
     lokacchāyāmayaṃ lakṣma tavāṅke śaśasaṃsthitam .
     na viduḥ somadevāpi ye ca nakṣatrayoginaḥ ..
iti mahābhārate harivaṃśaḥ .. yathā, darpaṇaṃ prāpya parāvṛttā nayanaraśmayo grīvāsthameva mukhaṃ darpaṇagatamiva paśyanti evaṃ candramaṇḍalaṃ prāpya parāvṛttāste dūratvadoṣāt pṛthivīmavyaktarūpāmiva candramaṇḍalagatāṃ paśyanti sa eva candre kalaṅka ityupacaryate . iti taṭṭīkā .. yakṣmarogasya auṣadhaviśeṣaḥ . yathā,
     syādrasena samaṃ hema mauktikaṃ dbiguṇaṃ bhavet .
     gandhakastu samastena rasapādastu ṭaṅkaṇaḥ ..
     sarvaṃ tadgolakaṃ kṛtvā kāñjikena viśoṣayet .
     bhāṇḍe lavaṇapūrṇe'tha paced yāmacatuṣṭayam .
     mṛgāṅkasaṃjñako jñeyo rogarājanikṛntanaḥ ..
api ca .
     rasasya bhasmano hema piṣṭīkṛtya prayojayet .
     guñjācatuṣṭayañcājyamaricairbhakṣayennaraḥ ..
iti madhumatī .. (etannāmakauṣadhāntaraṃ yathā --
     rasabhasma hemabhasma tulyaṃ guñjādbayaṃ dbayam .
     doṣaṃ buddhvānupānena mṛgāṅko'yaṃ kṣayāpahaḥ .. * ..
iti vaidyakarasendrasārasaṃgrahe yakṣmādhikāre ..)

mṛgājīvaḥ, puṃ, (mṛgaiḥ ājīvatīti . jīv + ac .) vyādhaḥ . ityamaraḥ . 2 . 10 . 21 ..

mṛgāṇḍajā, strī, (mṛgāṇḍāt jāyate iti .. jan + ḍaḥ + striyāṃ ṭāp .) kastūrī . iti rājanirghaṇṭaḥ .. (tathāsyā viṣayaḥ .
     etaiḥ samastairdvipalapramāṇairāloḍya sarvaṃ vidhinā vipakvam .
     karpūrakāśmīramṛgāṇḍajānāṃ cūrṇīkṛtānāṃ tripalapramāṇam ..
iti bhaiṣajyadhanvantarau vātaroge madhyamanārāyaṇataile ..)

mṛgāt, [d] puṃ, strī, (mṛgān attīti . ad + kvip .) vyāghraḥ . iti kecit ..

mṛgādanaḥ, puṃ, (attīti . ad + lyuḥ . mṛgasya adanaḥ .) kṣudravyāghraḥ . tatparyāyaḥ . tarakṣuḥ 2 . ityamaraḥ . 2 . 5 . 1 .. tarkṣuḥ 3 tarūkṣuḥ 4 tarakṣakaḥ 5 . iti śabdaratnāvalī .. bṛhatkukkurākāre kṛṣṇarekhācitre nekaḍā iti khyāte . iti bharataḥ .. cītā iti khyāte . ityacyutaḥ ..

mṛgādanī, strī, (mṛgairadyate bhujyate'sau iti .. ad + karmaṇi lyuṭ + striyāṃ ṅīṣ .) indravāruṇī . sahadevī . mṛgervāruḥ . iti rājanirghaṇṭaḥ .. (yathā --
     śirīṣañca mahātiktā jarātumbī mṛgādanī . iti govindaviśāradakṛtabhaiṣajyaratnāvalyām kuṣṭhacikitsāyām .) kṣudruvyāghrī ca ..

mṛgāntakaḥ, puṃ, (mṛgāṇāṃ antakaḥ nāśakaḥ .) citravyāghraḥ . iti rājanirghaṇṭaḥ ..

mṛgārātiḥ, puṃ, (mṛgāṇāṃ arātiḥ .) kukkuraḥ . iti śabdamālā .. mṛgaśatruḥ . yathā --
     mārgaṃ mārgaṃ mṛgayati mṛgārātirāme virāme śokaṃ śokaṃ gatavati gate lakṣmaṇe lakṣmaṇena . iti mahānāṭakam ..

[Page 3,768a]
mṛgāriḥ, puṃ, (mṛgāṇāmariḥ .) siṃhaḥ . vyāghraḥ . iti medinī . re, 206 .. kukkuraḥ . raktaśigruḥ . iti rājanirghaṇṭaḥ ..

mṛgāvit, [dh] puṃ, (mṛgān vidhyati iti . vyadh + kvip . anyeṣāmapi dṛśyate . 6 . 4 . 137 . iti dīrghaśca .) vyādhaḥ . iti jaṭādharaḥ .. (mṛgāvedhanaśīlaḥ . yathā, bhaṭṭikāvye . 5 . 82 .
     bhrātari nyasya yāto māṃ mṛgāvin mṛgayāmasau .)

mṛgitaḥ, tri, (mṛga + ktaḥ .) anveṣitaḥ . ityamaraḥ ..

mṛgī, strī, (mṛga + jātau ṅīṣ .) mṛgajātistrī . iti vyākaraṇam .. (yathābhijñānaśākuntale . 6 .
     śākhālambitavalkalasya ca tarornirmātumicchā myadhaḥ śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm ..) asyā dugdhaguṇāḥ chāgīdugdhaguṇatulyāḥ . yathā,
     mṛgīṇāṃ jāṅgalotthānāṃ ajākṣīraguṇaṃ payaḥ . iti bhāvaprakāśaḥ .. pulahabhāryā . sā kaśyapakanyā . tasyā apatyaṃ hariṇādi . yathā --
     krodhācca jajñire kanyā dvādaśaivātmasambhavāḥ .
     tā bhāryāḥ pulahasya syurmṛgī mandā irāvatī ..
     bhūtā ca kapilā daṃṣṭrā kaṣā tiṣyā tathaiva ca .
     śvetā ca saramā caiva sarasā ceti viśrutāḥ ..
     mṛgyāstu hariṇāḥ puttrā mṛgāścānye śaśāstathā .
     nyaṅkavaḥ śarabhā ye ca puravaḥ pṛṣatāśca ye ..
iti vahnipurāṇam .. tryakṣaracchandoviśeṣaḥ . yathā . ro mṛgī . sā mṛgīlocanā . rādhikā śrīpateḥ .. vṛmadhyā . iti chandomañjarī .. apasmārarogaḥ . iti loke khyātaḥ .. (homoktamudrāviśeṣaḥ ..)

mṛgekṣaṇā, strī, (mṛgairīkṣyate priyatvāt iti . īkṣ + lyuṭ + striyāṃ ṭāp .) mṛgervāruḥ . iti rājanirghaṇṭaḥ .. mṛganayanā strī ca .. (yathā, bṛhatsaṃhitāyām . 48 . 14 .
     kāñcīkalāpanūpuragurujaghanodvahanavighnitapadābhiḥ .
     śrīmati mṛgekṣaṇābhirgṛhe'nyabhṛtavalguvacanābhiḥ ..
)

mṛgendraḥ, puṃ, (mṛgāṇāmindraḥ śreṣṭhaḥ .) siṃhaḥ . ityamaraḥ . 2 . 5 . 1 .. (yathā, śrīmadbhāgavate . 1 . 12 . 22 .
     mṛgendra iva vikrānto niṣevyo himavāniva .
     titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva ..
bhagavad vibhūtiḥ . yathā, śrīmadbhagavadgītāyām . 10 . 30 .
     mṛgāṇāñca mṛgendro'haṃ vainateyaśca pakṣiṇām .. chandoviśeṣaśca ..)

mṛgendracaṭakaḥ, puṃ, (mṛgendra iva vikramī caṭakaḥ .) śyenapakṣī . iti jaṭādharaḥ ..

[Page 3,768b]
mṛgendrāśī, strī, (mṛgendreṇa aśyate iti . aś + ghañ + gaurāditvāt ṅīṣ .) vāsakaḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'syā vāsakaśabde jñātavyaḥ ..)

mṛgervāruḥ, strī, (mṛgasya priyā irvāruḥ .) śvetendravāruṇī . seṃdhinī iti hindībhāṣā .. tatparyāyaḥ . mṛgākṣī 2 śvetapuṣpā 3 mṛgādanī 4 citravallī 5 bahuphalī 6 kapilākṣī 7 mṛgekṣaṇā 8 citrā 9 citraphalā 10 pathyā 11 vicitrā 12 mṛgacirbhiṭā 13 marujā 14 kumbhinī 15 devī 16 kaṭphalā 17 laghucirbhiṭā 18 . asyā guṇāḥ . durjaratvam . gurutvam . mandānalakāritvam . raktapittahāritvañca . iti rājanirghaṇṭaḥ ..

mṛgeṣṭaḥ, puṃ, (mṛgāṇāmiṣṭaḥ .) mudgaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mṛgyaḥ, tri, (mṛgyate anviṣyate asau . mṛg + karmaṇi yat .) mṛgitavyaḥ . anveṣaṇīyaḥ . iti vyākaraṇam .. (yathā, śrīmadbhāgavate . 7 . 7 . 23 .
     dehastu sarvasaṃghāto jagattasthuriti dbidhā .
     atraiva mṛgyaḥ puruṣo neti netītyatattyajan ..
)

mṛja ū ṣa ki bhūṣe . śuddhau . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-para°-saka°-seṭ .) ū amārjīt amārkṣīt . ṣa mṛjā . ki mārjatyālepanairdvijān . yo mārjayati śāstrārthamiti halāṣudhaḥ . iti durgādāsaḥ ..

mṛja la ū ṣa śuddhau . iti kavikalpadrumaḥ .. (adā°-para°-saka°-seṭ .) śuddhiriha śuddhībhāvaḥ śuddhīkaraṇañca . la mārṣṭi tīrthodakairnityamiti halāyudhaḥ . ū amārjīt bhasmato malam . amārkṣīccāsi patrādīniti bhaṭṭiḥ . ṣa mṛjā . iti durgādāsaḥ ..

mṛjaḥ, puṃ, (mṛjyate'sau . iti mṛj + kṛtyalyuṭo bahulamiti karmaṇi kaḥ .) vādyaviśeṣaḥ . mādala iti bhāṣā . yathā . mardalo dārujo mṛjaḥ . iti śabdaratnāvalī ..

mṛjā, strī, (mṛjyate iti . mṛj + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . iti aṅ + ṭāp ca .) mārjanam . ityamaraḥ . 2 . 6 . 121 .. (yathā, suśrute cikitsitasthāne 24 adhyāye .
     abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ .
     dhātūnāṃ puṣṭijanano mṛjāvarṇabalapradaḥ .
)

mṛjyaṃ, tri, mṛjyate yat iti . mṛj . mṛjervibhāṣā . 3 . 1 . 113 . iti kyap .) mārgyam . mārjanīyam . iti mugdhabodhavyākaraṇam .. (yathā, bhaṭṭau . 6 . 56 .
     manyustasya tvayā mārgyo mṛjyaḥ śokaśca tena te ..)

mṛḍa ga śa mode . iti kavikalpadrumaḥ .. (krā°vā tudā°-aka°-seṭ .) moda iha hṛṣṭīkaraṇam .. ga mṛḍṇāti sarasvatyā ca yaḥ sadeti halāyudhaḥ . śa mṛḍati dīnaṃ dātā . amṛḍitvā sahasrākṣamiti bhaṭṭiḥ . marḍitā . iti durgādāsaḥ ..

mṛḍaḥ, puṃ, (mṛḍati hṛṣyatīti . mṛḍ + igupadhatvāt kartari kaḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 23 .. (yathā, śrīmadbhāgavate . 4 . 2 . 7 .
     prāṅniṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyattadanādṛtaḥ .)

mṛḍaṅkaṇaḥ, puṃ, (mṛḍṇāti sukhayatīti . mṛḍ + mṛḍaḥ kīkan kaṃkaṇau . uṇā° 4 . 24 . iti kaṃkaṇaḥ .) bālakaḥ . ityuṇādikoṣaḥ ..

mṛḍā, strī, (mṛḍa + ṭāp ṅīp ca .) durgā . iti halāyudhaḥ ..

mṛḍī, strī, (mṛḍa + ṭāp ṅīp ca .) durgā . iti halāyudhaḥ ..

mṛḍīkaḥ, puṃ, (mṛḍatīti . mṛḍ + mṛḍaḥ kīkan kaṅkaṇau . uṇā° 4 . 24 . iti kīkan .) hariṇaḥ ..

mṛṇa, śa hiṃse . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) marṇitā . iti durgādāsaḥ ..

mṛṇālaṃ, klī, puṃ, mṛṇyate hiṃsyate bhakṣaṇādyarthaṃ yat . (mṛṇ + tamiviśiviḍimṛṇikulikapipalipañcibhyaḥ kālan . uṇā° 1 . 117 . iti kālan . paṅkajādīnāṃ nālam .) molāma iti khyātam . iti bharataḥ .. (yathā, naiṣadhacarite . 1 . 137 .
     madarthasandeśamṛṇālamantharaḥ priyaḥ kiyaddūra iti tvayodite .) tatparyāyaḥ . visam 2 . ityamaraḥ . 1 . 10 . 42 .. viśam 3 . iti dvirūpakoṣaḥ .. padmanālam 4 mṛṇālī 5 mṛṇālinī 6 padmatantuḥ 7 visinī 8 nalinīruham 9 . asya guṇāḥ . śiśiratvam . tiktatvam . kaṣāyatvam . pittadāhamūtrakṛcchravikāraraktavāntiharatvañca . iti rājanirghaṇṭaḥ .. (śālūkaviśeṣaḥ . tatparyāyo yathā,
     padmādikandaḥ śālūkaṃ karahāṭaśca kathyate .
     mṛṇālaṃ mūlaṃ bhiṣmāṇḍaṃ lajjāśūkañca kathyate ..
tathāsya guṇāḥ . viśārthe śālūkārthe ca ..
     mṛṇālaṃ śītalaṃ vṛṣyaṃ pittadāhāsrajidguru ..
     durjaraṃ svādupākañca stanyānilakaphapradam .
     saṃgrāhi madhuraṃ rūkṣaṃ śālūkamapi tadguṇam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mṛṇālaṃ, klī, (mṛṇa + kālan .) vīraṇamūlam . iti medinī . le, 124 .. (asya paryāyo yathā, mṛṇālamabhayaṃ sevyaṃ lāmajjakamuśīrakam .. iti vaidyakaratnamālāyām ..
     syāduśīraṃ mṛṇālañca sevyaṃ lāmajjakantathā .. iti gāruḍe pūrbakhaṇḍe 208 aḥ ..)

mṛṇālinī, strī, (mṛṇālāni asyāḥ santīti . mṛṇāla + puṣkarādibhyo deśe . 5 . 2 . 135 . iti iniḥ . ṅīp ca .) padminī . iti jaṭādharaḥ .. sā tu padmayuktadeśaḥ padmasamūhaḥ padmalatā ca .. (yathā, raghuvaṃśe . 16 . 7 .
     vimarṣi cākāramanirvṛtānāṃ mṛṇālinī haimamivoparāgam .)

[Page 3,769a]
mṛṇālī, strī, (mṛṇāla + gorāditvāt ṅīṣ .) mṛṇālam . iti rājanirghaṇṭaḥ .. (yathā, uttaracarite . 1 .
     parimṛditamṛṇālīdurbalānyaṅgakāni tvamurasi mama kṛtvā yatra nidrāmavāptā ..) (alpaṃ mṛṇālaṃ iti . mṛṇāla + alpārthe ṅīṣ .) svalpamṛṇālajātiḥ . yathā -- sāndraṃ candanamaṅgake balayitāḥ pāṇau mṛṇālīlatāḥ . iti rājaśekharaḥ . ityamaraṭīkāyāṃ bharataḥ ..

mṛṇālī, [n] puṃ, (mṛṇālamasyāstīti . mṛṇāla + iniḥ .) padmaḥ . iti kecit ..

mṛt, [d] strī, (mṛdnāti pralaye cūrṇatayā svakāraṇe līyata iti . mṛd + kartari kvip .) mṛttikā . ityamaraḥ . 2 . 1 . 4 . (yathā, manusaṃhitāyām . 4 . 39 .
     mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham .
     pradakṣiṇāni kurvīta prajñātāṃśca vanaspatīn ..
(yathāsyā guṇāḥ .
     kaṣāyā mārutaṃ pittamuṣarā madhurā kapham ..
     kopayenmṛdrasādīṃśca raukṣyādbhuktañca rūkṣayet .
     pūrayatyavipakvaiva srotāṃsi niruṇaddhyapi .
     indriyāṇāṃ balaṃ hatvā tejovīryaujasī tathā .
     pāṇḍurogaṃ karotyāśu balavarṇāgnināśanam ..
iti mādhavakarakṛtarugviniścaye pāṇḍurogādhikāre .) tuvarī . iti rājanirghaṇṭaḥ .. * .. mṛttikāśaucaṃ yathā --
     divāsandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ .
     kuryāt mūtrapurīṣe tu rātrau vai dakṣiṇāmukhaḥ ..
     gṛhītaśiśnaścotthāya mṛdbhirabhyuddhṛtairjalaiḥ .
     gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvratāḥ ..
iti gāruḍe 94 adhyāyaḥ ..

mṛtaṃ, klī, (mṛ + ktaḥ .) yācitam . ityamaraḥ . 2 . 9 . 3 .. yācanavṛttirmaraṇamiva duḥkhajanakatvāt mṛtaṃ bhāve karmaṇi vā ktaḥ . iti bharataḥ .. mṛtyuḥ . iti hemacandraḥ ..

mṛtaṃ, tri, yācitavastu . gataprāṇaḥ . marā iti bhāṣā . tatparyāyaḥ . parāsuḥ 2 prāptapañcatvaḥ 3 paretaḥ 4 pretaḥ 5 saṃsthitaḥ 6 pramītaḥ 7 . ityamaraḥ . 2 . 9 . 3 .. kalau mṛtasya dhanyatvaṃ yathā,
     dharmaḥ pravrajitastapaḥ pravasitaṃ satyañca dūre gataṃ pṛṣvī mandaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ .
     martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatā hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā narā ye mṛtāḥ ..
iti gāruḍe 115 adhyāyaḥ .. (kāryavaśājjīvitāvasthāyāmapi mṛtatvaṃ tadyathā --
     caturthe tu made mūḍho bhagnadārviva niṣkriyaḥ .
     kāryākāryavibhāgājño mṛtādapyaparo mṛtaḥ ..
iti mādhavakarakṛtarugviniścaye pānātyayādyadhikāre . yathā ca .
     uttiṣṭhottiṣṭha gaccha tvaṃ vada maunaṃ samācara .
     ye parādhīnatāṃ yānti te'pi jīvanti ke mṛtāḥ ..
ityudbhaṭaḥ ..)

mṛtakaṃ, klī, (mṛta + svārthe kan .) śavaḥ . iti hemacandraḥ . 3 . 229 .. maraṇāśaucam . yathā,
     yadi syāt sūtake sūtirmṛtake ca mṛtistathā .
     śeṣeṇaiva bhavecchuddhirahaḥśeṣe dbirātrakam ..
iti śuddhitattvam ..

mṛtakalpaḥ, tri, (mṛta + īṣadasamāptau kalpab . deśyadeśīyaraḥ . 5 . 3 . 67 . iti kalpap ..) mṛtaprāyaḥ . īṣadūno mṛtaḥ . iti mṛtaśabdādīṣadūnārthe kalpapratyayena niṣpannam ..

mṛtakāntakaḥ, puṃ, (mṛtakasya antakaḥ nāśako bhakṣakatvāt .) śṛgālaḥ . iti hārāvalī ..

mṛtajīvaḥ, puṃ, (mṛtaścāsau jīvaśceti nīlalohitādivat viśeṣaṇasamāsaḥ .) tilakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya tilakaśabde jñātavyam ..)

mṛtaṇḍaḥ, puṃ, (mṛtaḥ aṇḍaḥ kāraṇatvena yasya śakandhāditvāt pararūpam .) sūryapitā . iti mārtaṇḍaśabdaṭīkāyāṃ bharataḥ ..

mṛtamattaḥ, puṃ, (mṛtena śavena mattaḥ . bhakṣyalābhāt .) śṛgālaḥ . iti trikāṇḍaśeṣaḥ ..

mṛtamattakaḥ, puṃ, (mṛtamatta + svārthe kan .) śṛgālaḥ . iti śabdaratnāvalī ..

mṛtavatsā, strī, (mṛtā vatsā yasyāḥ .) mṛtāpatyā . ajīvatsantānā . garbhāvadhivarṣatrayaṃ yāvat punaḥpunarmṛtasantānā . asyā doṣaśāntiryathā --
     saptamīsnapanaṃ vakṣye sarvalokahitāya vai .
     jātasya mṛtavatsāyāḥ saptame māsi nārada ! .
     athavā śuklasaptamyāmetat sarvañca śasyate ..
     grahatārābalaṃ labdhvā kṛtvā vā vipravācanam .
     bālasya janmanakṣatratithidevān yajedbudhaḥ ..
     tadbadvṛddhāturāṇāntu kṛtyaṃ syāditareṣu ca .
     gomayenānuliptāyāṃ bhūmāvekāgnivattadā ..
     taṇḍulai raktaśālīyaiścaruṃ gokṣīrasaṃyutam .
     nirvapet sūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ ..
     kīrtayet sūryadaivatyaṃ saptarcañca ghṛtāhutīḥ .
     juhuyādrudrasūktena tadvadrudrāya nārada ! ..
     hotavyāḥ samidhastadvattathaivārkapalāśayoḥ .
     yavakṛṣṇatilairhomaḥ kartavyo'ṣṭaśataṃ punaḥ ..
     vyāhṛtibhirathājyena tathaivāṣṭaśataṃ dvija ! .
     hutvā snānañca kartavyamaṅgyaṅgena ca dhīmatā ..
     vipreṇa vedaviduṣā vidhivaddarbhapāṇinā .
     snāpayitvā tu caturaḥ kumbhān koṇeṣu śobhanān ..
     pañcamañca punarmadhye dadhyakṣatavibhūṣitam .
     sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam .
     saureṇa tīrthatoyena pañcaratnasamanvitam ..
     sarvān sarvauṣadhairyuktān pañcagavyasamanvitān .
     pañcaratnaphalairyuktān vāsobhirabhiveṣṭayet ..
     gajāśvarathyāvalmīkasaṅgamāt hradagokulāt .
     rājadbārapradeśācca mṛdamānīya niḥkṣipet ..
     caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam .
     gṛhītvā brāhmaṇastantu saurānmantrānudīrayet ..
     saptabhirapi nārībhiravyaṅgābhirathāpyalam .
     pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ .
     saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam .
     dīrghāyurastu bālo'yaṃ jīvaputtrā ca bhāvinī ..
     ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ .
     śakraḥ salokapālo vai brahmaviṣṇumaheśvarāḥ .
     ete cānye ca devaughāḥ sadā pāntu kumārakam ..
     mitro'śanirmā hutabhuṅmā ca bālagrahāḥ kvacit .
     pīḍāṃ kurvantu bālasya mā māturjanakasya vai ..
     tataḥ śuklāmbaradharā kumārī patisaṃyutā .
     saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ ..
     kāñcanīñca tataḥ kṛtvā tilapātroparisthitām .
     pratimāṃ kūrmarājasya gurave vinivedayet ..
     vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ .
     pūjayedbrāhmaṇaṃ tadbadvittaśāṭhyavivarjitaḥ ..
     bhuktvā ca guruṇā ceyamuccāryā mantrasantatiḥ .
     dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ samam .
     yatkiñcidasya duritaṃ niḥkṣiptaṃ baḍavānale ..
     brahmā rudro vasu skando viṣṇurdevo hutāśanaḥ .
     rakṣantu sarvaduṣṭebhyo varadāḥ santu sarvadā ..
     evamādīni vākyāni vadantaṃ pūjayedgurum .
     śaktitaḥ kapilāṃ dadyāt praṇipatya visarjayet ..
     guruñca puttrasahitā praṇamya raviśaṅkarau .
     hutaśeṣaṃ tadāśnīyādādityāya namo'stu te ..
     idamevādbhutodvegaduḥkhasvapneṣu śasyate .
     kartṛjanmadinarkṣāṇāṃ devān saṃpūjayet sadā ..
     śāntyarthaṃ śuklasaptamyāmetat kurvanna sīdati ..
     sa cānena vidhānena dīrghāyurabhavattataḥ .
     sambatsarāṇāmayutaṃ śaśāsa pṛthivīmimām ..
iti mātsye 64 adhyāyaḥ .. tallakṣaṇaśāntyauṣadhāni yathā --
     garbhaḥ saṃjātamātrādbā pakṣāt māsācca vatsarāt .
     mriyate dvitrivarṣādvā yasyāḥ sā mṛtavatsikā ..
     tatra yogaṃ prakartavyaṃ yathā śaṅkarabhāṣitam ..
     mārgaśīrṣe tathā jyeṣṭhe pūrṇimālepite gṛhe .
     nūtanaṃ kalasaṃ pūrṇaṃ pūjayenmātṛkāḥ sudhīḥ ..
     śākhāphalasamāyuktaṃ navaratnasamanvitam .
     suvarṇasūtrikāyuktaṃ ṣaṭkoṇamaṇḍale sthitam .
     tanmadhye pūjayeddevīṃ ekāntīnāmaviśrutām ..
     gandhapuṣpākṣatairdhūpairdīpanaivedyasaṃyutaiḥ .
     pūjayedbhaktibhāvena madyamāṃsaiḥ samatsyakaiḥ ..
     brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā .
     vārāhī ca tathā caindrī ṣaṭpatreṣu ca mātaraḥ ..
     pūjayenmantrapūtena pheṃkāre nāma viśrute .
     dadhibhaktāni piṇḍāni saptasaṅkhyāni kārayet ..
     ṣaṭsaṅkhyeṣu ca patreṣu mātṛbhyaḥ kalpayet pṛthak .
     cillebhyaḥ saptamaṃ piṇḍaṃ śucisthāne bahiḥ kṣipet .
     tairbhukte gṛhamāgaccheccakrāgre yāgamārabhet ..
     kanyakāṃ yoginīṃ vāmāṃ bhojayet sakuṭumbakaiḥ .
     dakṣiṇāṃ dāpayettāsāṃ devatāgre na cānyathā ..
     visṛjya devatāñcātha nadyāṃ tatkalasodakam .
     śakunaṃ vīkṣayeddhīmān śubhena śubhamādiśet ..
     viparīte punaḥ kāryaṃ yāgaṃ tantu susiddhidam .
     prativarṣamidaṃ kāryaṃ dīrghajīvisutaṃ labhet ..
oṃ hrīṃ pheṃ ekāntīdevatāyai namaḥ . anena mantreṇa pūjā japaśca kāryaḥ .. * ..
     prāṅmukhaḥ kṛttikāṛkṣe bandhyākarkoṭakīṃ haret .
     tatkandaṃ peṣayettoyaiḥ karṣamātraṃ sadā pivet ..
     yā bījapūraṃ dravamūlamekaṃ kṣīreṇa pakvaṃ prapivet vimiśram .
     ṛtau nijaṃ yā tu patiṃ prayāti dīrghāyuṣaṃ sā tanayaṃ prasūte ..
     mañjiṣṭhā madhukaṃ kuṣṭhaṃ triphalā śarkarā balā .
     medā payasyā kākolīmūlañcaivāśvagandhajam ..
     ajamodā haridre dbe hiṅguḥ kaṭukarohiṇī .
     utpalaṃ kumudaṃ drākṣā kākolyormūlakadvayam .
     eteṣāṃ karṣakairbhāgairghṛtaprasthaṃ vibhāvayet ..
     śatāvarīrasaṃ kṣīraṃ ghṛtasyedaṃ caturguṇam .
     saṃpivenniyataṃ nārī nityaṃ strīṣu ca śasyate .
     puttrān janayate nārī medhāṭyān priyadarśanān ..
     yā caivāsthiragarbhā syāt yā nārī janayen mṛtam .
     alpāyuṣañca janayet yā ca kanyāḥ prasūyate ..
     yonidoṣe rajodoṣe garbhasrāve ca śasyate .
     prajāvardhanamāyuṣyaṃ sarvagrahanivāraṇam ..
     nāmnā phalaghṛtaṃ hyetadāyuṣyaṃ parikīrtitam .
     noktañca lakṣmaṇāmūlaṃ vadantyatra cikitsakāḥ ..
     jīvavatsāśuklavarṇāghṛtamatra tu dīyate .
     araṇyagomayenātra vahnerjvālā pradīyate ..
atra payasyā kṣīrayuktabhūmikuṣmāṇḍam . utpalaṃ nīlam . iti indrajālatantre mṛtavatsācikitsā .. * .. anyacca . atha mṛtavatsāsutajīvanopāyaḥ . īśvara uvāca .
     garbhaḥ saṃjātamātreṇa pakṣān māsācca vatsarāt .
     mriyate dvitrivarṣādiryasyāḥ sā mṛtavatsakā ..
     gṛhītvā śubhanakṣatre apāmārgasya mūlakam .
     gṛhītvā lakṣmaṇāmūlaṃ ekavarṇagavāṃ payaḥ .
     pītvā sā labhate garbhaṃ dīrghajīvisutā bhavet ..
     yasyai kasyai va dātavyaṃ nānyathā śaṅkaroditam ..
     bandhyākarkoṭikākandaṃ mocārājena peṣayet .
     ṛtukāle tu saptāhaṃ dīrghajīvisutā bhavet .
     satyaṃ satyaṃ prakartavyaṃ yathā śaṅkarabhāṣitam .. * ..
     mārgaśīrṣe'thavā jyeṣṭhe pūrṇāyāṃ lepite gṛhe .
     nūtanaṃ kalasaṃ pūrṇaṃ gandhatoyena kārayet ..
     śākhāphalasamāyuktaṃ navaratnasamanvitam .
     suvarṇamudrikāyuktaṃ ṣaṭkoṇamaṇḍale sthitam .
     tanmadhye pūjayeddevīmekāntīnāmaviśrutām ..
     gandhapuṣpākṣatairdhūpairdīpairnaivedyasaṃyutaiḥ .
     arcayedbhaktibhāvena dugdhaṃ māṣaṃ tathā madhu ..
     vārāhī ca tathā caindrī brāhmī māheśvarī tathā .
     kaumārī vaiṣṇavī devī ṣaṭsu koṇeṣu mātaraḥ .
     pūjayenmantrabhāvena dadhipiṇḍāni kārayet ..
     saptasaṅkhyāpramāṇāni ṣaṭsaṅkhyā ṣaṭṣu pātrataḥ .
     saptamantu pṛthak kṛtvā śucisthāne viśeṣataḥ ..
     tadbhuktaṃ gṛhamāgacchet kanyakā vaṭukastriyaḥ .
     bhojayeddakṣiṇāṃ dattvā praṇāmaṃ kārayettataḥ ..
     visṛjya sveṣṭadevīñca ādyāṃ tatsakaleṣṭadām ..
     śakunaṃ vīkṣayeddhīmān śubhena śubhamādiśet ..
     viparīte punaḥ kāryaṃ yāgaṃ tāvat susiddhidam .
     prativarṣamidaṃ kuryāt dīrghajīvisutaṃ labhet .
     siddhiyogamidaṃ khyātaṃ nānyathā śaṅkaroditam ..
atha mantraḥ . oṃ paraṃ brahma paramātmane amukīgṛhe dīrghajīvisutaṃ kuru kuru svāhā .. * .. atha kākabandhyā . īśvara uvāva .
     pūrbaṃ puttravatī yā sā kvacidbandhyā bhavedyadi .
     kākabandhyā tu sā jñeyā cikitsā tatra kathyate ..
     viṣṇukrāntāṃ samūlāntu piṣṭvā māhiṣadugdhake .
     mahiṣīnavanītena ṛtukāle tu bhakṣayet ..
     evaṃ saptadinaṃ kuryāt pathyayuktiśca pūrbavat .
     garbhaṃ sā labhate nārī kākabandhyā suśobhanam ..
     aśvagandhīyamūlantu grāhayet puṣyabhāskare .
     peṣayenmahiṣīkṣīre palārdhaṃ bhakṣayet sadā ..
     saptāhāllabhate garbhaṃ kākabandhyā cirāyuṣam .
     yasyai kasyai na dātavyaṃ nānyathā śaṅkaroditam ..
atha mantraḥ . oṃnamaḥ śaktirūpāya asyā gṛhe puttraṃ kuru kuru svāhā . 10000 japāt siddhiḥ . iti śrīdattātreyatantre īśvaradattātreyasaṃvāde janmabandhyādīnāṃ puttrakaraṇaṃ nāma saptadaśapaṭalaḥ .. kvacidgranthe 20 paṭalaḥ ..

mṛtasañjīvanī, strī, (mṛtaṃ mṛtaśasyam jīvayatīti . jīv + lyuṭ + ṅīp ca .) gorakṣadugdhā . iti rājanirghaṇṭaḥ .. mṛtajīvanārthikā vidyā . yathā . atha mṛtasañjīvanī vidyā .
     ādau prāsādabījaṃ tadanu mṛtiharaṃ tārakaṃ vyāhṛtīśca proccārya tryambakaṃ yo japati ca satataṃ saṃpuṭaṃ cānulomam . mṛtiharaṃ tryakṣaramṛtyuñjayamantram . saṃpuṭitamiti anulomakrameṇaiva saṃpuṭamityarthaḥ . tena hauṃ tataḥ praṇavaḥ tato jūṃ saḥ tataḥ sapraṇavavyāhṛtiḥ . madhye tryambakamantraḥ . tato hauṃ praṇavaḥ jūṃ saḥ tataḥ sapraṇavavyāhṛtiḥ . asya japāt sarvasiddhirbhavati .. * .. atha śukropāsitā mṛtasañjīvanī vidyā . gāyattryā ekaikapādānantaraṃ tryambakamantrasya ekaikapādañca . tataśca gāyattryāḥ prathamapādānantaraṃ sugandhiṃ puṣṭivardhanam . dvitīyapādānantaraṃ urvārukamiva bandhanāt . tṛtīyapādānantaraṃ mṛtyormukṣīyamāmṛtāt .. asya dhyānam .
     svacchaṃ svacchāravindasthitamubhayakare saṃsthitau pūrṇakumbhau dbābhyāmeṇākṣamāle nijakarakamale dvau ghaṭau nityapūrṇau .
     dbābhyāṃ dvau ca sravantau śirasi śaśikalāṃ cāmṛtaiḥ plāvayantaṃ dehaṃ devo dadhānaḥ pradiśatu viśadākalpajālaḥ śriyaṃ vaḥ ..
evaṃ dhyātvāvāhya praṇavāditryambakāya rudrāya namaḥ . ityanena pūjayet . asya japāt sarvasiddhiḥ . ityāgamatattvavilāsaḥ .. (tathā ca brahyavaivartapurāṇe prakṛtikhaṇḍe 45 . 11 .
     mahājñānañca gopyañca mṛtasañjīvanīṃ parām .
     mahājñānayutāṃ tāñca pravandanti manīṣiṇaḥ ..
(klī . yathā, mārkaṇḍeye . 24 . 42 . tataḥ kuvalayāśvaṃ taṃ samāśvāsya bhujaṅgamaḥ . kathayāmāsa tatsarvaṃ mṛtasañjīvanādikam ..)

mṛtasnātaḥ, tri, (jñātibandhvādīnāmanyatamasmin mṛte sati mṛtamuddiśya vidhinā snātaḥ .) mṛtoddeśena snātaḥ . tatparyāyaḥ . apasnātaḥ 2 . ityamaraḥ . 3 . 1 . 19 .. mṛtamuddiśya kṛtasnāne jane . saṃskārārthaṃ snāpite mṛte . iti svāmī . iti taṭṭīkāyāṃ bharataḥ ..

mṛtasnānaṃ, klī, (mṛtamuddiśya snānam .) mṛtoddeśena snānam . tatparyāyaḥ . apasnānam 2 . iti hemacandraḥ . 3 . 39 ..

mṛtasvamoktā, [ṛ] puṃ, (mṛtavat svarājyadhanādikaṃ muñcatīti . muc + vāsarūpo'striyām . 3 . 1 . 94 . iti pakṣe tṛc .) rājarṣiḥ . iti hemacandraḥ . 3 . 377 ..

mṛtāmadaṃ, klī, (mṛtaḥ naṣṭaḥ āmadaḥ asmāt .) tuttham . iti śabdacandrikā ..

mṛtālakaṃ, klī, (mṛtamālayati bhūṣayatīti . al + ṇic + ṇvul .) āḍhakī . ityamaraḥ . 2 . 4 . 131 .. (tathāsya paryāyaḥ .
     saurāṣṭrī turavī kāṃkṣī mṛtālakamurāṣṭraje .
     āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mṛtiḥ, strī, (mṛ + ktiḥ .) maraṇam . iti hemacandraḥ . 2 . 236 . (yathā, śrīmadbhāgavate . 6 . 14 . 54 .
     pare nu jīvatyaparasya yā mṛtirviparyayaścettvamasi dhruvaḥ paraḥ .. yathāsyā viṣayaḥ .
     yo gauravarṇo vidadhāti kārṣṇyaṃ kṛṣṇo'pi gauratvamupaiti yaśca .
     tathā mṛtiṃ yāti naraprakṛtyā śīghraṃ vikṛtyā jaḍato'pi yo vai ..
     yo vaiparītyaṃ śravaṇena śabdaṃ gṛhṇāti vā no śṛṇute sa śīghraṃ .
     sa vai mṛtiṃ paśyati yo na paśyet chāyāṃ svakīyāṃ dharaṇīprapannām ..
iti hārīte dvitīyesthāne tṛtīye'dhyāye ..)

mṛtkaraḥ, puṃ, (karotīti kṛ + ac . mṛdāṃ karaḥ . ghaṭādinirmātṛtvādasya tathātvam .) kumbhakāraḥ . iti trikāṇḍaśeṣaḥ ..

mṛtkāṃsyaṃ, klī, śarāvaḥ . iti trikāṇḍaśeṣaḥ ..

mṛtkirā, strī, (mṛdaṃ kiratīti . kṝ + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ . ṛta iddhātoḥ . 7 . 1 . 100 .. iti it .) ghurghurī . iti trikāṇḍaśeṣaḥ . ghurghuriyā iti bhāṣā ..

mṛtkhalinī, strī, carmakaṣāvṛkṣaḥ . iti śabdacandrikā ..

mṛttālaṃ, klī, (mṛdaṃ tālayati pratiṣṭhāpayatīti . tal + ṇic + karmaṇṇyaṇ . 3 . 2 . 1 . iti aṇ .) āḍhakī . iti śabdaratnāvalī ..

mṛttālakaṃ, klī, (mṛttāla + saṃjñāyāṃ kan .) tuvarikā . tuvarikalāya iti aḍara iti ca khyātam . ityamaraṭīkāyāṃ bharataḥ . saurāṣṭramṛttikā . iti rājanirghaṇṭaḥ ..

mṛttikā, strī, (mṛdeva iti . mṛd + mṛdastikan . 5 . 4 . 39 . iti svārthe tikan . striyāṃ ṭāp .) tuvarī . iti rājanirghaṇṭaḥ .. mṛt . ityamaraḥ . 2 . 1 . 4 .. māṭī . iti māṣā . tatparyāyaḥ . mṛdā 2 mṛttiḥ 3 . iti bharataḥ .. (asyā bhakṣaṇāt pāṇḍurogotpattiḥ . tadyathā,
     mṛttikādanaśīlasya kupyatyanyatamo malaḥ ..
     kaṣāyā mārutaṃ pittaṃ uṣarā madhurā kapham ..
iti mādhavakarasaṃgṛhītarugviniścaye pāṇḍurogādhikāre . anyat mṛtśabde draṣṭavyam .) snānakāle mṛttikālepanavidhiryathā --
     mṛdā prakṣālya liṅgantu dbābhyāṃ nābhestathopari .
     adhaśca tisṛbhiḥ kāyaṃ ṣaḍbhiḥ pādau tathaiva ca ..
     kaṭiñca tisṛbhiścāpi hastayordviśca mṛttikāḥ .
     prakṣālya kāyaṃ hastau ca dvirācamya yathāvidhi .
     tataḥ saṃmārjanaṃ kṛtvā mṛdamevābhimantrayet ..
     aśvakrānte rathakrānte viṣṇukrānte vasundhare ! .
     uddhṛtāsi varāheṇa kṛṣṇenāmitabāhunā ..
     mṛttike hara me pāpaṃ yanmayā pūrbasañcitam .
     mṛttike brahmadattāsi prajayā ca dhanena ca ..
     mṛttike tvāñca gṛhṇāmi kāśyapenābhimantritām .
     mṛttike jahi me pāpaṃ yanmayā duṣkṛtaṃ kṛtam .
     tvayā hṛtena pāpena brahmalokaṃ vrajāmyaham ..
iti vahnipurāṇam .. * .. śaucārthamṛttikāgrahaṇavidhiryathā --
     āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam .
     kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ ..
     nāharet mṛttikāṃ vipraḥ pāṃśulānna ca kardamāt .
     na mārgānnoṣarāddeśācchaucaśiṣṭāṃ parasya ca ..
     na devāyatanāt kūpāt gehānna ca jalāttathā .
     upaspṛśettato nityaṃ pūrboktena vidhānataḥ ..
iti kaurme upavibhāge 12 adhyāyaḥ .. tasyāḥ parīkṣā mandiraśabde draṣṭavyāḥ ..

mṛtphalī, strī, (mṛdi phalanamasyāḥ . ṅīṣ .) kuṣṭhauṣadham . iti hārāvalī ..

mṛtyuḥ, puṃ, (mriyate asmāditi mṛ + bhujimṛṅbhyāṃ yuk tyukau . uṇā° . 3 . 21 . iti tyuk .) yamaḥ . iti hemacandraḥ .. kaṃsaḥ . yathā --
     pratyarpya mṛtyave puttrān mocaye kṛpaṇāmimām .
     sutā me yadi jāyeran mṛtyurvā na mriyeta cet ..
iti śrībhāgavate 10 skandhe 1 . 49 ..

mṛtyuḥ, puṃ, klī, prāṇaviyogaḥ . tatparyāyaḥ . pañcatā 2 kāladharmaḥ 3 diṣṭāntaḥ 4 pralayaḥ 5 atyayaḥ 6 antaḥ 7 nāśaḥ 8 maraṇam 9 nidhanaḥ 10 . ityamaraḥ .. pañcatvam 11 mṛtam 12 mṛtiḥ 13 . iti taṭṭīkāyāṃ ramānāthaḥ .. naidhanam 14 . iti taṭṭīkāsārasundarī .. saṃsthā 15 kālaḥ 16 paralokagamaḥ 17 dīrghanidrā 18 nimīlanam 19 astam 20 avasānam 21 . iti hemacandraḥ .. bhūmilābhaḥ 22 nipātaḥ 23 vilayaḥ 24 ātyayikam 25 . iti śabdaratnāvalī .. apyayaḥ 26 . (maraṇārthe yathā --
     kṣīṇasya yasya kṣuttṛṣṇe hṛdyairmiṣṭairhitaistathā .
     na śāmyato'nnapānaiśca tasya mṛtyurupasthitaḥ ..
     pravāhikā śiraḥśūlaṃ koṣṭhaśūlañca dāruṇam .
     pipāsā balahāniśca tasya mṛtyurupasthitaḥ ..
iti suśrute sūtrasthāne 31 aḥ ..
     ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate .
     tatraikaḥ kālasaṃjñastu śeṣāstvāgantavaḥ smṛtāḥ ..
     doṣāgantujamṛtyubhyo rasamantraviśāradau .
     rakṣetāṃ nṛpatiṃ nityaṃ yatnādbaidyapurohitau ..
iti ca tatra tatsthāne . 34 aḥ ..) tatpramāṇaṃ yathā --
     ahamātmoddhavāmīṣāṃ bhūtānāṃ suhṛdīśvaraḥ .
     ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ ..
iti śrīmadbhāgavate 11 skandhe . 16 . 10 .. sa tu brahmaṇo gudato jātaḥ . yarthā --
     pāyuryamasya mitrasya parimokṣasya nārada ! .
     hiṃsāyā nirṛte mṛrtyornirayasya gudaṃ smṛtam ..
iti śrībhāgavate 2 skandhe 5 adhyāyaḥ .. kalpāntare bhayāt māyāyāṃ jātaḥ . yathā -- hiṃsā bhāryā tvadharmasya tayorjajñe tathānṛtam . kanyā ca nikṛtistābhyāṃ bhayaṃ narakameva ca .. māyā ca vedanā caiva mithunaṃ tvidametayoḥ . bhayājjajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam .. vedanā ca sutañcāpi duḥkhaṃ jajñe'tha rauravāt . * . asyāpatyādi yathā --
     mṛrtyorvyādhirjarāśokatṛṣṇākrodhāśca jajñire .
     duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ .
     naiṣāṃ bhāryāsti puttro vā sarve te hyūrdhvaretasaḥ ..
     nirṛtiśca tathā cānyā mṛtyorbhāryābhavan mune ! .
     alakṣmīrnāma tasyāñca mṛtyoḥ puttrāścaturdaśa ..
     alakṣmīsūcakā hyete mṛtyorādeśakāriṇaḥ .
     vināśakāle ca narān bhajantyete śṛṇuṣva tān ..
     indriyeṣu daśasvete tathā manasi ca sthitāḥ .
     sve sve naraṃ striyaṃ vāpi viṣaye yojayanti ca ..
     tathendriyāṇi cākramya rāgalobhādibhirnarān .
     yojayanti tathā hāniṃ yānti dharmādibhirdvija ! ..
     ahaṅkāragatāścānye tathānye buddhisaṃsthitāḥ .
     vināśāya narastrīṇāṃ yatante mohasaṃśrayāḥ .
     evaṃ tvadharmeṇotpannāḥ sarve cāpi bhayaṅkarāḥ ..
iti mārkaṇḍeyapurāṇe duḥsahānuśāsanaṃ nāmādhyāyaḥ .. viṣṇupurāṇe prathame'ṃśe saptamo'dhyāyaśca .. mṛtyujñāpakāriṣṭāni yathā -- dattātreya uvāca .
     ariṣṭāni mahārāja ! śṛṇu vakṣyāmi tāni te .
     yeṣāmālokanānmṛtyuṃ nijaṃ jānāti yogavit ..
     devamārgaṃ dhruvaṃ śukraṃ somacchāyāmarundhatīm .
     yo na paśyenna jīvet sa naraḥ saṃbatsarāt param ..
     araśmi vimbaṃ sūryasya vahniñcaivāṃśumālinam .
     dṛṣṭvaikādaśamāsebhyo naro nordhvaṃ sa jīvati ..
     vāntyāṃ mūtre purīṣe vā suvarṇaṃ rajataṃ yathā .
     pratyakṣamathavā svapne jīvitaṃ daśamāsikam ..
     dṛṣṭvā pretapiśācādīn gandharvanagarāṇi ca .
     suvarṇavarṇān vṛkṣāṃśca nava māsān sa jīvati ..
     sthūlaḥ kṛśaḥ kṛśaḥ sthūlo yo'kasmādeva jāyate .
     prakṛteśca nivarteta tasyāyuścāṣṭamāsikam ..
     khaṇḍaṃ yasya padaṃ pārṣṇyoḥ pādasyāgre'thavā bhavet .
     pāṃśukardamayormadhye sapta māsān sa jīvati ..
     kapotagṛdhrakākolā vāyaso vāpi mūrdhani .
     kravyādo vā khago līnaḥ ṣaṇmāsāyuḥpradarśakaḥ ..
     hanyate kākapaṅktībhiḥ pāṃśuvarṣeṇa vā punaḥ .
     svacchāyāñcānyathā dṛṣṭvā pañca māsān sa jīvati ..
     anabhre vidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām .
     payasīndradhanurvāpi jīvitaṃ dbitrimāsikam ..
     ghṛte taile tathādarśe toye vā cātmanastanum .
     yaḥ paśyedaśiraskāṃ vā māsādūrdhaṃ na jīvati ..
     yasya vastasamo gandho gātre śavasamo'pi vā .
     tasyārdhamāsikaṃ jñeyaṃ yogino nṛpa ! jīvitam ..
     yasya vai snātamātrasya hṛtpādamavaśuṣyati .
     pivataśca jalaṃ śoṣo daśāhaṃ so'pi jīvati ..
     stambhito māruto yasya marmasthānāni kṛntati .
     na hṛṣyatyambusaṃsparśāttasya mṛtyurupasthitaḥ ..
     ṛkṣavānarayugmastho gāyan yo dakṣiṇāṃ diśam .
     svapne prayāti tasyāpi na mṛtyuḥ kālamṛcchati ..
     raktakṛṣṇāmbaradharā gāyantī hasatī ca yam .
     dakṣiṇāśāṃ nayennārī svapne so'pi na jīvati ..
     nagnaṃ kṣapaṇakaṃ svapne hasamānaṃ pradṛśya vai .
     eṇaṃ vā vīkṣya valgantaṃ vidyānmṛtyumupasthitam ..
     āmastakatalādyastu nimagnaṃ paṅkasāgare .
     svapne paśyettathātmānaṃ naraḥ sadyo mriyeta saḥ ..
     keśāṅgārāṃstathā bhasma bhujagaṃ nirjalāṃ mahīm .
     dṛṣṭvā svapne daśāhantu mṛtyurekādaśe'hani ..
     karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ .
     pāṣāṇaistāḍitaḥ svapne sadyo mṛtyuṃ samāpnuyāt ..
     sūryodaye yasya śivā krośantī yāti sammukham .
     viparītaṃ parītaṃ vā sa sadyo mṛtyumṛcchati ..
     yasya vai muktamātre'pi hṛdayaṃ pīḍyate kṣudhā .
     jāyate dantasaṃgharṣaḥ sa gatāyurasaṃśayam ..
     dīpādigandhaṃ no vetti vamatyagniṃ tathā niśi .
     nātmānaṃ paranetrasthaṃ vīkṣate na sa jīvati ..
     śakrāyudhañcārdharātre divā grahagaṇaṃ tathā .
     dṛṣṭvā manyeta saṃkṣīṇamātmajīvitamātmavān ..
     nāsikā vakratāmeti karṇayornamratonnatī .
     netrañca vāmaṃ sravati yasya tasyāyurudgatam ..
     āraktatāmeti mukhaṃ jihvā vāpi sitā tathā .
     tadā prājño vijānīyānṛmṛtyumāsannamātmanaḥ ..
     uṣṭrarāsabhayānena yaḥ svapne dakṣiṇāṃ diśam .
     prayāti taṃ vijānīyāt sadyo mṛtyuṃ nareśvara ! ..
     pidhāya karṇaṃ nirghoṣaṃ na śṛṇotyātmasambhavam .
     naśyate cakṣuṣorjyotiryasya so'pi na jīvati ..
     patato yasya vai garte svapne dvāraṃ pidhīyate .
     na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam ..
     ūrdhvā ca dṛṣṭirna ca saṃpratiṣṭhā raktā punaḥ saṃparivartamānā .
     mukhasya coṣmā śiśirā ca nābhiḥ śaṃsanti puṃsāmaparaṃ śarīram ..
     svapne'gniṃ praviśedyastu na ca niṣkramate naraḥ .
     jalapraveśādapivā tadantaṃ tasya jīvitam ..
     yaścābhihanyate duṣṭairbhūtai rātrāvatho divā .
     sa mṛtyuṃ saptarātrāntāt pumānāpnotyasaṃśayam ..
     svavastramamalaṃ śuklaṃ raktaṃ paśyatyatho'sitam .
     yaḥ pumān mṛtyumāpannaṃ tasyāpi hi vinirdiśet ..
     svabhāvavaiparītyantu prakṛteśca viparyayaḥ .
     kathayanti manuṣyāṇāṃ samāsannau yamāntakau ..
     yeṣāṃ vinītaḥ satataṃ yasya pūjyatamā matāḥ .
     tāneva yo'vajānāti tāneva ca vinindati ..
     devatā nārcayedvṛddhān gurūn viprāṃśca nindati .
     mātāpitrorasatkāraṃ jāmātṝṇāṃ karoti yaḥ ..
     yogināṃ jñānaviduṣāmanyeṣāñca mahātmanām .
     prāptāntakālaḥ puruṣastadbijñeyaṃ vicakṣaṇaiḥ ..
     yoginā satataṃ yatnādariṣṭānyavanīpate ! .
     maṃvatsarānte tajjñena phaladāni divāniśam .
     vilokyāni sadā caiva phalapaṅktiṣu bhīruṇā ..
iti mārkaṇḍeyapurāṇe alarkopākhyāne 43 aḥ .. karmaviśeṣānmṛtyuviśeṣo yathā --
     yenānṛtāni noktāni prītibhedaḥ kṛto naca .
     āstikaḥ śraddadhānaśca sa sukhaṃ mṛtyumṛcchati ..
     āgāradāhino dāhaṃ kṣudhaṃ cānannadāyinaḥ .
     prāpnuvanti narāḥ kāle tasmin mṛtyāvupasthite ..
     devabrāhmaṇapūjāyāṃ ye ratāścānasūyavaḥ .
     ślakṣṇā vadānyā hnīmantaste narāḥ sukhamṛtyavaḥ ..
     yo na kāmānna saṃrambhānna dveṣād dharmamutsṛjet .
     yathoktakārī saumyaśca sa sukhaṃ mṛtyumṛcchati ..
     śītaṃ jayantīndhanadāstāpaṃ codakadāyinaḥ .
     prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānye dveṣakāriṇaḥ ..
     mohājñānapradātāraḥ prāpnuvanti mahadbhayam .
     kūṭasākṣī mṛṣāvādī yaścāsadanuśāsti vai .
     te mohamṛtyavaḥ sarve tathānye vedanindakāḥ ..
iti mārkaṇḍeyapurāṇe pitāputtrasambāde 10 adhyāyaḥ .. * .. mṛtyukālakartavyakṣudrajantubadhaprāyaścittaṃ yathā --
     badhe'pi kṣudrajantūnāṃ hiṃsakānāñca paṇḍitaḥ .
     kārṣāpaṇaṃ samutsṛjya mṛtyukāle pramucyate ..
     ahiṃsakānāṃ kṣudrāṇāṃ vadhe śataguṇaṃ dhruvam .
     prāyaścittaṃ mṛtyukāle kathitaṃ padmayoninā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 7 adhyāyaḥ .. mṛtyusamaye gaṅgāgamanamāvaśyakaṃ yathā --
     aho sagaravaṃśebhyo nirvāṇamuktidāyinī .
     vaikuṇṭhagāmināṃ mārgasopānarūpiṇī varā ..
     ato'pi mṛtyusamaye satāṃ puṇyasvarūpiṇām .
     ādau pādau ca vinyasya mukhe toyaṃ pradīyate ..
     gaṅgāsopānamāruhya santo yānti mamālayam ..
iti tatraiva 34 adhyāyaḥ .. * .. janmavatāṃ mṛtyoraparihāryatvaṃ yathā --
     mṛtyurjanmavatāṃ vīra ! dehena saha jāyate .
     adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ ..
iti śrībhāgavate 10 skandhe 1 adhyāyaḥ .. api ca .
     jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca .
     tasmādaparihārye'rthe na tvaṃ śocitumarhasi ..
iti śrībhagavadgītā .. * .. akālamṛtyupraśamanaṃ stotraṃ yathā -- sūta uvāca .
     stotraṃ tatsaṃpravakṣyāmi mārkaṇḍeyena bhāṣitam .
     nārāyaṇaṃ sahasrākṣaṃ padmanābhaṃ purātanam .
     praṇato'smi hṛṣīkeśaṃ kiṃ me mṛtyuḥ kariṣyati .. 1 ..
     govindaṃ puṇḍarīkākṣamanantamajamavyayam .
     keśavañca prapanno'smi kiṃ me mṛtyuḥ kariṣyati .. 2 ..
     vāsudevaṃ jagadyoniṃ bhānumantamatīndriyam .
     dāmodaraṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati .. 3 ..
     śaṅkhacakradharaṃ devaṃ chadmarūpiṇamavyayam .
     adhokṣajaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati .. 4 ..
     vārāhaṃ vāmanaṃ viṣṇuṃ nārasiṃhaṃ janārdanam .
     mādhavañca prapanno'smi kiṃ me mṛtyuḥ kariṣyati .. 5 ..
     puruṣaṃ puṣkaraṃ puṇyaṃ kṣetrabījaṃ jagatpatim .
     lokanāthaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati .. 6 ..
     sahasraśīrṣaṃ deveśaṃ vyaktāvyaktaṃ sanātanam .
     mahāyogaṃ prapanno'si kinno mṛtyuḥ kariṣyati .. 7 ..
     bhūtātmānaṃ mahātmānaṃ yajñayonimayonijam .
     viśvarūpaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati .. 8 ..
     ityudīritamākarṇya stotraṃ tasya mahātmanaḥ .
     apayātastato mṛtyurviṣṇudūtaiḥ prapīḍitaḥ ..
     iti tena jito mṛtyurmārkaṇḍeyena dhīmatā ..
     prasanne puṇḍarīkākṣe nṛsiṃ he nāsti durlabham ..
     mṛtvyaṣṭakamidaṃ puṇyaṃ mṛtyupraśamanaṃ śubham .
     mārkaṇḍeyahitārthāya svayaṃ viṣṇuruvāca ha ..
     ya idaṃ paṭhati stotraṃ trikālaṃ niyataḥ śuciḥ .
     nākāle tasya mṛtyuḥ syānnarasyācyutacetasaḥ ..
     hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatamādidevam .
     vicintya sūryādatirājamānaṃ mṛtyuṃ sa yogī jitavāṃstadaiva ..
iti gāruṃḍe 238 adhyāyaḥ .. * .. śubhakarmapratibandhakamṛtyudā yogā yathā --
     ādityabhaumayornandā bhadrā śukraśaśāṅkayoḥ .
     budhe jayā gurau riktā śanau pūrṇā ca mṛtyudā ..
api ca .
     ravyādidivasairyuktā viśākhādicatuścatuḥ .
     utpāṭā mṛtyavaḥ kālā amṛtāni yathākramam ..
iti jyotistattvam ..

mṛtyuñjayaḥ, puṃ, (mṛtyuṃ jitavān . ji + khac + mum ca .) śivaḥ . ityamaraḥ .. tannāmakāraṇaṃ yathā -- suyajña uvāca .
     śivo līno nirguṇe cet śrīkṛṣṇe prākṛte laye .
     kathaṃ tava gurornāma mṛtyuñjaya iti śrutau ..
sutapā uvāca .
     brahmaṇo'nte mṛtyukanyā pranaṣṭā jalabinduvat .
     saṃhartrī sarvalokāṇāṃ brahmādīnāṃ narādhipa ! ..
     katidhā mṛtyukanyānāṃ brahmaṇāṃ koṭiśo laye .
     kālena līnaḥ śambhuśca sattvarūpī ca nirguṇe ..
     mṛtyukanyā jitā śaśvat śivena guruṇā mama .
     na mṛtyunā jitaḥ śambhuḥ kalpe kalpe śrutau śrutam ..
iti brahmavaivarte prakṛtikhaṇḍe 51 adhyāyaḥ .. rogaśāntyarthaṃ tasya pūjāvidhiryathā --
     mṛtyuñjayaṃ samāpūjya liṅgaṃ tribhuvaneśvaram .
     rogāttā mucyate rogādvaddho mucyeta bandhanāt ..
     yastu saṃpūjayedbhaktyā liṅgaṃ mṛtyuñjayābhidham .
     yamo'pi praṇamedbhaktyā kiṃ kariṣyati cāmayaḥ ..
     tasya pūjāvidhiṃ vakṣye śṛṇu matprāṇaballabhe ! .
     jātibhede mṛttikāntu gṛhītvāśītitolakam ..
     nirmāya pārthivaṃ liṅgaṃ kāṃsyādhāre niveśayet .
     paurāṇikena mantreṇa kuryācca gaṭhanaṃ budhaḥ ..
     snāpayet pañcagavyena pratyekasyāṣṭatolakam .
     svasvamantraiśca pratyekadravyeṇa khāpayet sudhīḥ ..
     rogakṣayakāmanayā nāmagotrādipūrbakam .
     upaviśyāsane vipro dhṛtvā dhaute ca vāsasī ..
     rudrākṣamālāṃ kaṇḍe vai dhṛtvā bhasmatripuṇḍrakam .
     upacāraṃ ṣoḍaśakaṃ deyaṃ bhaktyā prayatnataḥ ..
     suvarṇasyāsanaṃ deyaṃ tathaivābharaṇāni ca .
     vastrayugmaṃ pradadyāttu paridheyaṃ yathā bhavet ..
     madhuparkaṃ kāṃsyapātre dadyādbhojanayogyakam .
     vilvapatrasahasrañca abhagnaṃ vinivedayet ..
     evaṃ saṃpūjya liṅgaikaṃ japenmantraṃ sahasrakam .
     tato homaṃ prakuryācca dakṣiṇāṃ brāhmaṇe dadet ..
     suvarṇaṃ vā tadardhaṃ vā devi ! vibhavamānataḥ .
     aṅgahīnā na kartavyā pūjā cāphaladā yataḥ ..
     ekaliṅgaṃ samārādhya phalaṃ syādanyake yuge .
     tat phalaṃ labhate devi ! kalau saṃkhyā caturguṇā ..
     tāmrapātre tu saṃsthāpya aśītitolakaṃ jalam .
     tajjalenaiva deveśi ! kuśaiḥ saṃmārjya rogiṇam ..
     kṣipeddīpaśikhāyāñca mantramuccārya māmakam .
     evaṃvidhividhānena pūjayenmama liṅgakam ..
     yādṛgyādṛgbhavedrogo nāśameti mayoditaḥ .
     sāṅgena pūjayitvā ca labhate vāñchitaṃ phalam ..
     aṅgavyatikrameṇaiva vṛthā bhavati vāsanā .
     rogī pramucyate sadyo bhogīva kañcukojjhitaḥ .
     yadi madvacane bhaktistadā mukto bhavennaraḥ ..
iti mṛtyuñjayatantram .. (jvaranāśakauṣadhaviśeṣaḥ . tadyathā --
     avyaktaḥ siddhidaḥ śuddho rogaghnaḥ kīrtivardhanaḥ .
     yaśaḥpradaḥ śivaḥ sākṣāt matyuñjayarasaḥ smṛtaḥ ..
     viṣasyaikastathā bhāgo marīcaṃ pippalī kaṇā .
     gandhakasya tathā bhāgo bhāgaḥ syāṭṭaṅgaṇasya vai ..
     sarvatra samabhāgaḥ syāddhiṅgulantu dvibhāgakam .
     cūrṇayet khallamadhye tu mudgamānāṃ vaṭīñcaret ..
     rasaścet samabhāgaḥ syāddhiṅgulaṃ neṣyate tadā .
     mṛtyurūpaṃ jvaraṃ hanti mṛtyuñjayarasaḥ smṛtaḥ ..
     mṛtyurvinirjito yasmāttasmānmṛtyuñjayaḥ smṛtaḥ .
     madhunā lehanaṃ proktaṃ sarvajvaranivṛttaye ..
     dadhyodakānupānena vātajvaranivarhaṇaḥ .
     ārdrakasya rasaiḥ pānaṃ dāruṇe sānnipātike ..
     jambīrarasayogena sarvajvaravināśanaḥ .
     ajājīguḍasaṃyukto viṣamajvaranāśanaḥ ..
     tīvrajvare mahāghore puruṣe yauvanānvite .
     pūrṇamātrā pradātavyā pūrṇaṃ vaṭīcatuṣṭayam ..
     strībālavṛddhakṣīṇe ca ardhamātrāḥ prakīrtitāḥ .
     navajvare mahāghore yāmaikānnāśayeddhruvam ..
     madhyajvare tathājīrṇe trirātrānnāśayeddhruvam .
     saptāhāt sannipātotthaṃ jvarājīrṇakasaṃjñakam ..
iti mṛtyuñjayo rasaḥ .. iti vaidyakarasendrasārasaṃgrahe jvarādhikāre .. klī, jñānaviśeṣaḥ . yathā, brahmavaivartapurāṇe prakṛtikhaṇḍe . 46 . 95 .
     śambhuśca caturo vedān vedāṅgānitarāṃstathā .
     bālakaṃ pāṭhayāmāsa jñānaṃ mṛtyuñjayaṃ param ..
)

mṛtyunāśakaḥ, puṃ, (nāśayatīti . naś + ṇic + ṇvul . mṛtyornāśakaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ .. maraṇahārake, tri ..

mṛtyupuṣpaḥ, puṃ, (mṛtyave nijanāśāya puṣpamasya . sati puṣpodgame asya nāśāttathātvam .) ikṣuḥ . iti ratnamālā ..

mṛtyuphalaḥ, puṃ, (mṛtyave svanāśāya phalamasya .) mahākālaphalam . iti medinī . le, 162 ..

mṛtyuphalā, strī, (mṛtyave phalamasyāḥ .) kadalī . iti medinī . le, 162 .. (kadalīśabde'syā vivaraṇaṃ jñātavyam ..)

[Page 3,773b]
mṛtyubījaḥ, puṃ, (mṛtyave svanāśāya bījamasya .) vaṃśaḥ . iti trikāṇḍaśeṣaḥ ..

mṛtyubhaṅgurakaḥ, puṃ, maraṇakālavādanīyapaṭahaḥ . yathā,
     bhavarut pretapaṭaho mṛtyubhaṅgurakaśca saḥ . iti trikāṇḍaśeṣaḥ ..

mṛtyubhṛtyaḥ, puṃ, (mṛtyorbhṛtyaḥ kiṅkara iva . maraṇahetutvāt .) rogaḥ . iti rājanirghaṇṭaḥ ..

mṛtyuvañcanaḥ, puṃ, (mṛtyuṃ vañcayatīti . vañci + lyuḥ .) śivaḥ . vilvavṛkṣaḥ . daṇḍakākaḥ . iti medinī . ne, 245 ..

mṛtyusūtiḥ, strī, mṛtyave sūtiḥ prasavo yasyāḥ sā . karkaṭī . yathā --
     yathā karkaṭakī garbhamādhatte mṛtyumātmanaḥ . iti mahābhārate virāṭaparva ..

mṛtsā, strī, (praśastā mṛt iti . mṛt + sasnau praśaṃsāyām . 5 . 4 . 40 . iti saḥ . ṭāp .) praśastamṛttikā . ityamaraḥ . 2 . 1 . 4 ..

mṛtsnā, strī, (praśastā mṛt iti . mṛt + snaḥ . ṭāp .) praśastamṛttikā . (yathā, śrīmadbhāgavate . 8 . 6 . 10 .
     tvamādiranto jagato'sya madhyam ghaṭasya mṛtsneva paraḥ parasmāt ..) kākṣī . ityamaraḥ . 2 . 1 . 4 .. (asyāḥ paryāyo yathā --
     saurāṣṭrī pārvatī mṛtsnā kākṣī ca paṅkaparpaṭī . iti vaidyakaratnamālāyām ..)

mṛtsnābhāṇḍakaḥ, puṃ, (mṛtsnānirmitaṃ bhāṇḍam . tataḥ kan . abhidhānāt puṃstvam .) bhāṇḍaviśeṣaḥ . tatparyāyaḥ . muṣṭikā 2 . iti trikāṇḍaśeṣaḥ ..

mṛda, ga kṣudi . iti kavikalpadrumaḥ .. (kryā°para°-saka°-seṭ .) ga, mṛdnāti mamarda . kṣudi cūrṇīkaraṇe . iti durgādāsaḥ ..

mṛd, [t] strī, (mṛdyate cūrṇīkriyate iti . mṛd + karmaṇi kvip .) mṛt . mṛttikā . ityamaraḥ . 2 . 1 . 4 .. (yathā, manau . 4 . 39 .
     mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhucatuṣpatham ..)

mṛdaṅkuraḥ, puṃ, hārītapakṣī . iti hemacandraḥ . 4 . 407 ..

mṛdaṅgaḥ, puṃ, (mṛdyate āhanyate asau iti . mṛd + viḍādibhyaḥ kit . uṇā° 1 . 120 . iti aṅgac . saca kit . yadvā, mṛt aṅgamasyetyamaraṭīkāyāṃ raghunāthaḥ .) svanāmakhyātavādyam . tatparyāyaḥ . murajaḥ 2 . ityamaraḥ . 1 . 7 . 5 .. (yathā, śiśupālavadhe . 11 . 2 .
     rajaniviratiśaṃsī kāminīnāṃ bhaviṣyadvirahavihitanidrābhaṅgamuccairmṛdaṅgaḥ ..) paṭahaḥ . ghoṣaḥ . iti medinī . ge, 47 .. vaṃśaḥ . iti śabdamālā .. (mṛdaṅgādermaṅgalajanakatvamāha smṛtiḥ .
     rocanaṃ candanaṃ hema mṛdaṅgaṃ darpaṇaṃ maṇim .
     gurūnagniṃ tathā sūryaṃ prātaḥ paśyet sadā budhaḥ ..
) atha mṛdaṅgādivivaraṇam .
     mardalaḥ khādiraḥ śreṣṭho hīnaḥ syādanyadārujaḥ .
     raktacandanajo vādyo gabhīradhvaniruccakaiḥ ..
     sārdhahastapramāṇantu dairghyamasya vidhīyate .
     trayodaśāṅgulaṃ vāmamathavā dvādaśāṅgulam ..
     dakṣiṇañca bhaveddhīnamekenārdhāṅgulena vā .
     karaṇānaddhavadano madhye caiva pṛthurbhavet ..
     ṣaṇmāsīyo bhavedvastastaccarmakaraṇaṃ matam .
     mṛttikānirmitaścaiva mṛdaṅgaḥ parikīrtitaḥ ..
     pātayet kharaliṃ vādyavādanārthañca mardale .
     vibhūtirgairikaṃ bhaktaṃ kendukena ca saṃyutam ..
     yadbā cipīṭakaṃ deyaṃ jīvanīsattvamiśritam .
     sarvamephatra piṣṭantallepaḥ kharalirucyate ..
     vāmāsye pūrikāṃ kṛtvā lepaṃ dadyācca dakṣiṇe .
     evaṃ mardalakaḥ proktaḥ sarvavādyottamo mataḥ ..
     asya saṃyogamāsādya sarvaṃ vādyañca śobhate .
     etadaṅge bījakāṣṭhe dalamardhāṅgulaṃ viduḥ .. * ..
     tadhi dhotemiti jñeyāḥ pāḍhavarṇā mṛdaṅgajāḥ .
     thoṃ daṃ ḍheṃ dhikvaṭastaddhī tākaṃ daṃ daṃ thogaṃ dhidhi ..
     kharjhajhiṃ naṃ gaṭaṃ daṃ thā kuṭapāṭā matā amī .
     tathiṃ thoṃḍheṃ takkadhī doṃ daṃ daṃ dhigṇāṃ tataṃ tadhi ..
     takka taṃ dhaṃ dhi doṃ tādhi pāḍhakhaṇḍe tvayaṃ kramaḥ .
tathā ca yatimāne pāḍhakhaṇḍaḥ . dragatathejāṃ dragatathejāṃ dho dho dhikatā dhikā thojāṃ thojāṃ taka tatā dhikā thotā draga tatā dhi dhi dhidhi kaḍa tākaḍa nāthodhika thojāṃ dhotādragata tādragata tādragata tādhi . iti yatimāne pāḍha khaṇḍaḥ .. * ..
     yatiroḍho'pyavacchedo gajaro rūpakaṃ dhruvam .
     galapaḥ sārigoṇī ca nādaśca kathitaṃ tathā .
     praharaṇaṃ vṛndanañca prabandhā dbādaśa smṛtāḥ ..
yathā . daṃ thāta ityekatālyāṃ yatiḥ .. * .. oḍhavādyaṃ yathā . dāṃ tatho tadhika tadhika daṃ thādaṃ thā thodhi thodhi tatta tattatha vitha vidiśyāṃ diśyāṃ ṭaṭu na ki ṭaṭu naki tada ṭaṅga tada ṭaṅga khavaṭaṅga khavaṭaṅga tagi nagi tagi nagi dāṃ dāṃ daṃ daṃ dīṃ dīṃ daṃ tā tathā . ityoḍhavādyam .. * .. avacchedavādyaṃ yathā . daṃ thātaḥ daṃ thātaḥ dhikki dhikki digaṇaṃ daṃ thātaḥ . ityavacchedavādyam .. * .. gajaravādyaṃ yathā . thoka ṭeña neña ḍheṃ ḍeṃ gatho gathoṅka ṭeṅka thogataki dhika taki dhika ṭeṅkana dhi dhi kaṭa taka thoka tadhikaṭa takkaka tathoga taddhīm . ityekatālyāṃ gajaraḥ .. * .. rūpakavādyaṃ yathā . takadhik takadhikka thavitaki thavitakki dhikka daṃ thātaḥ . iti rūpakavādyam .. * .. dhruvakavādyaṃ yathā . takka takkaṭa dhikka dhikkaṭa . iti nisāratāle dhruvakaḥ .. * .. galapo yathā . tadhiddhi dhika taka tadhi galagaṃ thā thā deṃ tathā ḍhañana . ityekatālyāṃ galapaḥ .. * .. sārigoṇī yathā . thoṅgaṭeña takka dhikka takadhik takatho haṭaṅgana haṭaṅgana thogakka thoḥ . iti prathamakhaṇḍaḥ .. * .. ṭeña thoḥ dhi khohaḥ ṭeña ṭeña dakka tagadakka dhikka tadidakka daṃ gadaṃ gakho gakhoka taka taka dhika tadhik tadho ḍheña dhoṭeña dhaṭe gala khogagala khoga khohaṭa geṃ ṭageṃ khohaṭaña . ityasya chandanam . iti sārigoṇī .. nādo yathā --
     dāṃkāratritayaṃ pūrbaṃ dāṃ dhigiti tatastrayam .
     dāṃ dāṃ dhikatrayaṃ yatra iti nādaḥ śacīpriyaḥ ..
iti nādaḥ ..
     drutaṃ mānasamārabdhaṃ śuddhaṃ kūṭavinirmitam .
     saptaṣaṇḍamayaṃ vādyaṃ kathitaṃ tadihocyate .. * ..
drutamānatvāt pratitāle yathā . tattata tattata takki takki didaṃ dhiganatho dhiganatho dhikka dhik dhikka dhikka dhika nagi nagami tho tho dhi dhi dhiḥ dāṃ dāṃ dhikka tho tho hatho hanañi tho nañitho thoha thoha ḍeḍhi ḍeḍhi thoha thoha taṭi taṭi taṭuka gīṃ gīṃ dhagi dhagi tata tadhe tata tadhe tatata giṅī ñaṅī thoga thoga thoṃ thogaga thogatho tattato .
     iti saptapadānyāhuḥ kathitaṃ vādyapaṇḍitāḥ .
     pratitālena tālena pādavarṇasamāsataḥ ..
     gandharvapatinā pūrbamurvaśīlāsyanartane .
     sudharmārañjanārthañca kathitaṃ prakaṭīkṛtam ..
praharaṇaṃ yathā . thogakkā taddhikā thāga kaṭa gagoṃ daṃ thoga diddhika dhikka dhikaṭeña . ityekatālyāṃ praharaṇam .. * ..
     vādyaṃ vimucyate yena chandanaṃ tannigadyate . yathā, taddhitho diña ṭeña tannaḥ . iti chandanam .. * .. mardalastrayodaśāṅgulavāmamukho dvādaśāṅguladakṣiṇamukhaḥ . murajastvaṣṭādaśāṅgulavāmamukhaḥ saptadaśāṅguladakṣiṇamukhaḥ mardalamurajayorayaṃ bhedaḥ . iti saṅgītadāmodaraḥ ..

mṛdaṅgaphalaḥ, puṃ, (mṛdaṅgastadākṛti phalamasya .) panasavṛkṣaḥ . iti śabdaratnāvalī ..

mṛdaṅgaphalinī, strī, (mṛdaṅgavat phalamastyasyāḥ . iniḥ ṅīp ca .) koṣātakī . iti rājanirghaṇṭaḥ .. (viṣayo'syāḥ koṣātakīśabde jñeyaḥ ..)

mṛdaṅgī, strī, (mṛdaṅgaḥ tadākāraphalamastyasyā iti . mṛdaṅga + arśaādyac ṅīṣ ca .) ghoṣātakī . iti ratnamālā .. śvetaghoṣā iti bhāṣā ..

mṛdā, strī, (mṛd + ṭāp .) mṛttikā . iti dvirūpakoṣaḥ ..

mṛdākaraḥ, puṃ, vajram . iti śabdamālā ..

mṛditaḥ, tri, mṛdadhātoḥ karmaṇi ktaḥ . cūrṇīkṛtaḥ . (yathā --
     kṣiptvoṣṇatoye mṛditaḥ phāṇṭa ityabhidhīyate .. iti vaidyakaparibhāṣāyām ..)

mṛdinī, strī, (mṛd + bhāve kaḥ . mṛdaḥ cūrṇīkaraṇamastyasyāḥ . mṛda + iniḥ . striyāṃ ṅīp .) praśastamṛttikā . iti śabdacandrikā ..

mṛduḥ, tri, (mradyate mradituṃ śakyate iti . mrad +
     prathimradibhrasjāṃ saṃprasāraṇaṃ salopaśca . uṇā° 1 . 29 . iti kuḥ .) atīkṣṇaḥ . komalaḥ . ityamaraḥ . 3 . 1 . 78 .. (yathā --
     mṛdau jvare laghau dehe pracaleṣu maleṣu ca . iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) gṛhakanyāyāṃ strī . iti rājanirghaṇṭaḥ .. (puṃ, nṛpañjayarājaputtraḥ . iti viṣṇupurāṇe . 4 . 21 . 3 ..)

mṛdukṛṣṇāyasaṃ, klī, (mṛdu ca tat kṛṣṇāyasaṃ ceti .) sīsakam . iti rājanirghaṇṭaḥ ..

mṛdugaṇaḥ, puṃ, (mṛdūnāṃ gaṇaḥ .) citrānurādhāmṛgaśirorevatīnakṣatrāṇi . yathā . citrāmitra mṛgāntyabhaṃ mṛdugaṇaḥ . iti jyotistattvam ..

mṛdugamanā, strī, (mṛdu gamanamasyāḥ .) haṃsī . iti rājanirghaṇṭaḥ .. mandagamanā strī caṃ ..

mṛducarmī, [n] puṃ, (mṛdu komalaṃ carma tvak . tadastyasya . carma + brīhyādibhyaśca . 5 . 2 . 12 . iti iniḥ .) bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ .. komalatvagviśiṣṭe, tri ..

mṛducchadaḥ, puṃ, (mṛduḥ chadaḥ patramasya .) bhūrjavṛkṣaḥ . iti hemacandraḥ . 4 . 210 .. girijapīluvṛkṣaḥ . iti jaṭādharaḥ .. kukkuradruḥ . śrītālaḥ . iti rājanirghaṇṭaḥ ..

mṛdutā, strī, (mṛdu + tal + ṭāp .) mṛdutvam . mṛdorbhāvaḥ . iti vyākaraṇam .. (yathā, raghau . 5 . 54 ..
     sa cānunītaḥ praṇatena paścāt mayā maharṣirmṛdutāmagacchat ..)

mṛdutālaḥ, puṃ, (mṛdūni tālaphalānyasya .) śrītālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. komalatālaśca ..

mṛdutvak, [c] puṃ, bhūrjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 46 .. mṛdavastvaco'sya mṛdutvak cāntaḥ . bhūrjo'tha bhūrjapatraḥ syāt mṛdutvak patrapuṣpakaḥ . iti koṣāntaramiti madhuḥ . adantanapuṃsakatvacaśabdena ābantatvacāśabdena vā vigrahe mṛdutvaco'danto'pi bhūrjo bhujo bahupaṭo bahutvakko mṛdutvacaḥ . iti svāmī . ityamaraṭīkāyāṃ bharataḥ ..

mṛdutvacaḥ, puṃ, bhūrjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 46 .. mṛdavastvaco'sya mṛdutvak cāntaḥ . bhūrjo'tha bhūrjapatraḥ syāt mṛdutvak patrapuṣpakaḥ . iti koṣāntaramiti madhuḥ . adantanapuṃsakatvacaśabdena ābantatvacāśabdena vā vigrahe mṛdutvaco'danto'pi bhūrjo bhujo bahupaṭo bahutvakko mṛdutvacaḥ . iti svāmī . ityamaraṭīkāyāṃ bharataḥ ..

mṛdunnakaṃ, klī, (mṛdā mṛtpariṇāmena ut ūrdhvaṃ nīyate yat iti . ut + nī + ḍaprakaraṇe anyeṣvapi dṛśyate . 3 . 2 . 48 . ityatra kāśikoktyā ḍaḥ . tataḥ svārthe kan .) suvarṇam . iti śabdacandrikā ..

mṛdupatraḥ, puṃ, (mṛdūni patrāṇyasya .) nalaḥ . iti rājanirghaṇṭaḥ .. komalaparṇe, klī . tadvati, tri ..

mṛdupatrī, strī, (mṛdūni patrāṇi yasyāḥ .) cillīśākam . iti rājanirghaṇṭaḥ ..

mṛduparvakaḥ, puṃ, (mṛdūni parvāṇyasya kap .) vetraḥ . iti rājanirghaṇṭaḥ .. komalaparvaviśiṣṭe, tri ..

mṛdupuṣpaḥ, puṃ, (mṛdūni komalāni puṣpāṇyasya .) śirīṣavṛkṣaḥ . iti ratnamālā .. komalakusumayukte, tri ..

[Page 3,774c]
mṛduphalaḥ, puṃ, (mṛdūni phalānyasya .) vikaṅkataḥ . madhunālikerikaḥ . vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. komalaphalavati, tri ..

mṛdulaṃ, klī, (mṛdu mṛdutvamastyasya . mṛdu + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) jalam . iti śabdacandrikā .. komale, tri . ityamaraḥ . 3 . 1 . 78 .. (yathā, śiśupālavadhe . 6 . 2 .
     mṛdulatāntalatāntamalokayat sa surabhiṃ surabhiṃ sumanobharaiḥ ..)

mṛdulomakaḥ, puṃ, (mṛdūni sparśasukhāni lomāni yasya saḥ . svārthe kan .) śaśakaḥ . iti hemacandraḥ . 4 . 361 .. komalaromaviśiṣṭe, tri ..

mṛdūtpalaṃ, klī, (mṛdu komalaṃ utpalam .) nīlapadmam . iti śabdacandrikā ..

mṛdgaḥ, puṃ, (mṛdaṃ paṅkaṃ gacchati kāraṇatvena prāpnotīti . gam + ḍaḥ .) matsyabhedaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

mṛdvaṅgaṃ, klī, (mṛdu komalaṃ aṅgaṃ yasya .) vaṅgam . iti hemacandraḥ .. (mṛdu ca tadaṅgañceti .) komalāvayavaśca ..

mṛdvī, strī, (mṛdu + votoguṇavacanāt . 4 . 1 . 44 . iti ṅīṣ .) komalāṅgī . iti mugdhabodhavyākaraṇam .. api ca .
     sadyaḥ purīparisareṣu śirīṣamṛdbī sītā javāttricaturāṇi padāni gatvā .
     gantavyamasti kiyadityasakṛdbruvāṇā rāmāśruṇaḥ kṛtavatī prathamāvatāram ..
iti mahānāṭakam .. kapiladrākṣā . iti rājanirghaṇṭaḥ ..

mṛdvīkā, strī, (mṛdu + bāhulakāt īkan ṭāp ca .) drākṣā . ityamaraḥ . 2 . 4 . 107 .. (yathā, bṛhatsaṃhitāyām . 55 . 10 .
     jambūvetasavāṇīrakadambodumbarārjunāḥ .
     bījapūrakamṛdvīkālakucāśca sadāḍimāḥ ..
) kapiladrākṣā . iti rājanirghaṇṭaḥ ..

mṛdha, u ña klidi . iti kavikalpadrumaḥ .. (bhvā°ubha°-aka°-seṭ . ktvāveṭ .) u, mardhitvā mṛddhvā . ña, mardhati mardhate . klidi ārdrībhāve . iti durgādāsaḥ ..

mṛdhaṃ, klī, (mardhate klidyatīti . mṛdh + kaḥ .) yuddham . ityamaraḥ . 2 . 8 . 104 .. (yathā, harivaṃśe . 182 . 1 .
     apayāte tato deve kṛṣṇe caiva mahātmani .
     punaścāvartata mṛdhaṃ pareṣāṃ lomaharṣaṇam ..
)

mṛdhā, vya, mṛṣā . ityamaraṭīkāsārasundarī ..

mṛnmaruḥ, puṃ, (mṛtsu maruḥ .) pāṣāṇaḥ . iti trikāṇḍaśeṣaḥ ..

mṛśa, śa au mṛśi . iti kavikalpadrumaḥ .. (tudā°-para° saka°-aniṭ .) śa, mṛśati . au, amārkṣīt amrākṣīt amṛkṣat . mṛśi iti tālavyāntasyaiva kvipi rūpam . tena anirdi ṣṭārthatvāt sparśanaṃ praṇidhānañca asyārthaḥ . sparśane . yathā, raghau . 3 . 68 .
     parāmṛśan harṣajaḍena pāṇinā tadīyamaṅgaṃ kuliśavraṇāṅkitam . praṇidhāne .
     rāmapravāse vyamṛśanna doṣaṃ janāpavādaṃ sanarendramṛtyum . kekayīti bhaṭṭiḥ . 3 . 7 .. vimarśaṃ parāmarśaḥ . mṛṣi iti mūrdhanyāntapāṭho heyaḥ . tarhi kṣamaivārthaḥ syāt . iti durgādāsaḥ ..

mṛṣa, t ka kṣāntau . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ . anyatra, adanta bhvā°-ubha°-saka°-seṭ .) mūrdhanyopadhau . ka, mṛṣayati . ña, mṛṣati mṛṣate . iti durgādāsaḥ ..

mṛṣa, t ña kṣāntau . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ . anyatra, adanta bhvā°-ubha°-saka°-seṭ .) mūrdhanyopadhau . ka, mṛṣayati . ña, mṛṣati mṛṣate . iti durgādāsaḥ ..

mṛṣa, u secane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ . ktvāveṭ .) u, marṣitvā mṛṣṭvā . iti durgādāsaḥ ..

mṛṣa, ka kṣāntau . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, marṣayati . ayamātmanepadītyeke . iti durgādāsaḥ ..

mṛṣa, ña ṅa u kṣāntau . iti kavikalpadrumaḥ .. (bhvā°-ubha°-ātma°-ca-saka°-seṭ . ktvāveṭ .) ña, marṣati marṣate . ṅa, marṣate . u, marṣitvā mṛṣṭvā . api gurumaparādhaṃ marṣati brāhmaṇānāmiti halāyudhaḥ . iti durgādāsaḥ ..

mṛṣa, ya ña kṣāntau . iti kavikalpadrumaḥ .. (divā°ubha°-saka°-seṭ .) ya ñ, mṛṣyati mṛṣyate mamarṣa . iti durgādāsaḥ ..

mṛṣā, vya, (mṛṣyata iti . mṛṣ + kā .) mithyā . ityamaraḥ . 3 . 4 . 15 .. (yathā, naiṣadhacarite . 1 . 68 .
     mṛṣāmṛdhaṃ sādibale kutūhalānnalasya nāsīragate vitenatuḥ ..) vṛthā . iti taṭṭīkāsārasundarī ..

mṛṣārthakaṃ, klī, (mṛṣā artho'sya . bahubrīhau kap .) atyantāsambhavārthabākyam . tatparyāyaḥ . āhatam 2 . ityamaraḥ . 1 . 6 . 21 . atyantāsambhavārthe vacasi . āhanyate sma āhataṃ ktaḥ . mṛṣā mithyā artho'sya mṛṣārthakaṃ iha mṛṣārthaṃ yat sarvathā na ghaṭate . yathā -- eṣa bandhyāsuto yāti khapuṣpakṛtaśekharaḥ . kūrmalomatanūtrāṇaḥ śaśaśṛṅgadhanurdhara iti .. yāvajjīvamahaṃ maunī brahmacārī pitā mameti . asya cāyaṃ bhedaḥ maunitvaṃ brahmacāritvaṃ anyatra siddhameva bandhyāsutatvaṃ khapuṣpatvañcānyatrāsiddhamiti . iti bharataḥ ..

mṛṣādhyāyī, [n] puṃ, (mṛṣā dhyāyati cintayatīti . dhyai + ṇiniḥ .) vakaḥ . yathā --
     kaṅko vako vakoṭaśca tīrthasevī ca tāpasaḥ .
     mīnaghātī mṛṣādhyāyī niścalāṅgaśca dāmbhikaḥ ..
iti rājanirghaṇṭaḥ ..

[Page 3,775b]
mṛṣālakaḥ, puṃ, (mṛṣā mithyā acirasthāyitvena mukulodgamakāla evetyarthaḥ . alaṃ alaṅkaraṇaṃ kāyati prakāśayatīti . kai + kaḥ .) āmravṛkṣaḥ . iti śabdacandrikā ..

mṛṣāvādaḥ, puṃ, (mṛṣā mithyā vādaḥ kathanam .) mithyāvākyam . tatparyāyaḥ . caṭṭarī 2 . iti jaṭādharaḥ .. (yathā, mahābhārate . 3 . 188 . 33 .
     bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa ! .
     mṛṣānuśālinaḥ pāpāḥ mṛṣāvādaparāyaṇāḥ ..
)

mṛṣāvādī, [n] tri, (mṛṣā vadatīti . vad + ṇiniḥ .) mithyāvādakaḥ . tatparyāyaḥ . mṛṣodyaḥ . iti śabdamālā .. mithyābhiyoktā, ca ..

mṛṣodyaṃ, klī, (mṛṣā + vad + rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāvyathyāḥ . 3 . 1 . 114 . iti karmaṇi kyap . nipātitaśca .) mithyāvākyam . iti mugdhabodhavyākaraṇam .. (yathā, bhaṭṭikāvye . 5 . 60 .
     mṛṣodyaṃ pravadantīṃ tāṃ satyavadyo raghūttamaḥ ..)

mṛṣodyaḥ, tri, mithyāvādī . iti śabdamālā ..

mṛṣṭaṃ, klī, (mṛja + ktaḥ .) maricam . iti rājanirghaṇṭaḥ ..

mṛṣṭaḥ, tri, (mṛja + kta .) śodhitam . ityamaraḥ . 3 . 4 . 56 .. (yathā, bṛhatsaṃhitāyām . 85 . 9 .
     aśubhakaramato'nyathāpradiṣṭaṃ sthitapatitaṃ ca karoti mṛṣṭamannam ..)

mṛṣṭerukaḥ, puṃ, vadānyaḥ . miṣṭāśī . atithidbiṭ . iti medinī . ke, 209 ..

mṝ, gi vadhe . iti kavikalpadrumaḥ .. (kryā°-para°saka°-seṭ .) gi, mṛṇāti . mūrṇaḥ . mūrtiḥ . iti durgādāsaḥ ..

me, ṅa pratīdāne . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-aniṭ .) pratīdānaṃ parivartaḥ . ṅa, mayate dhānyena māṣaṃ lokaḥ . iti durgādāsaḥ ..

me, tri, mahyam . āmāke iti bhāṣā . mama āmāra itibhāṣā . ete asmacchabdasya caturthīṣaṣṭhyekavacanābhyāṃ niṣpanne . iti vyākaraṇam ..

mekaḥ, puṃ, (me iti kāyati śabdaṃ karotīti . kai śabde + kaḥ .) chāgaḥ . iti rājanirghaṇṭaḥ ..

meka(kha)lakanyakā, strī, (meka(kha)laḥ mekhalāyuktaḥ bindhyaparvataḥ tasya kanyakā . tasya nitambadeśāt niḥsṛtetyarthaḥ .) narmadānadī . ityamaraḥ . 1 . 10 . 32 ..

meka(kha)lādrijā, strī, (meka(kha)lāt nitambadeśopalakṣitāt adrerjātā . jana + ḍaḥ + striyāṃ ṭāp .) narmadānadī . yathā --
     revendujā pūrbagaṅgā narmadā mekalādrijā . iti hemacandraḥ ..

mekṣaṇaṃ, klī, yajñīyapātraviśeṣaḥ . (yathā, āśvalāyanaśrautasūtre . 2 . 6 . 12 .
     mekṣaṇenādāyāvadānasampadā juhuyāt ..) yathā, mekṣaṇādīnāha chandogapariśiṣṭam .
     idhmajātīyamidhmārdhapramāṇaṃ mekṣaṇaṃ bhavet .
     vṛttaṃ vārkṣañca pṛthvagramavadānakriyākṣamam ..
idhmārdhapramāṇam . prādeśadbayamidhmasya pramāṇaṃ parikalpitamiti . tadardham . eṣaiva darvī . viśeṣastu mahāsruve .
     darvī dvyaṅgulapṛthvagrā turīyeṇa tu mekṣaṇam .
     muṣalodūkhale vārkṣe svāyate sudṛḍhe tathā ..
iti saṃskāratattvam ..

mekhalā, strī, (mīyate prakṣipyate kāyamadhyabhāge iti . mi + saṃjñāyāṃ khalaḥ guṇaśca striyāṃ ṭāp . ityamaraṭīkāyāṃ bharatamatam .) strīkaṭyābharaṇam . candrahāra goṭ ityādi bhāṣā .. (yathā, raghuvaṃśe . 8 . 64 .
     asamāpya vilāsamekhalāṃ kimidaṃ kinnarakaṇṭhi ! supyate ..) tatparyāyaḥ . kāñcī 2 saptakī 3 rasanā 4 sārasanam 5 . ityamaraḥ . 2 . 6 . 108 .. kāñciḥ 6 raśanā 7 kakṣā 8 rasanam 9 raśanam 10 kakṣyā 11 saptakā 12 sāraśanam 13 . iti śabdaratnāvalī .. kalāpaḥ 14 . iti jaṭādharaḥ .. sārasanaṃ strīkaṭyāṃ vastragranthanam . iti svāmī .. kecittu .
     ekayaṣṭirbhavet kāñcī mekhalā tvaṣṭayaṣṭikā .
     rasanā ṣoḍaśa jñeyā kalāpaḥ pañcaviṃśakaḥ ..
iti paṭhanti . iha tvabhedāt paryāyatā . iti bharataḥ .. khaḍgādinibandhanam . ityamaraḥ . 2 . 8 . 90 .. śikkanikā . carmarajvādi . muṣṭidārḍhyārthaṃ uparyadho lauhabandhaḥ . ityeke . ityapi bharataḥ .. * .. śailanitambaḥ . iti medinī . le, 125 .. narmadānadī . iti śabdaratnāvalī .. pṛśniparṇī . iti rājanirghaṇṭaḥ .. * .. upanayanakāle dhāraṇīyamuñjanirmitasūtratrayam . yathā . athainaṃ māṇavakamācāryastriḥ pradakṣiṇaṃ trivṛttamuñjamekhalāṃ paridhāpayan mantradvayaṃ vācayati . iti bhavadevabhaṭṭaḥ .. api ca . gobhilaḥ . muñjakāśatāsūnyo rasanāḥ . muñjaḥ śaraḥ . tāsūnaḥ śaṇastadbhavā tāsūnī . rasanā mekhalā . tathā ca manuḥ .
     mauñjī trivṛtsamā ślakṣṇā kāryā viprasya mekhalā .
     kṣattriyasya ca maurvīyā vaiśyasya śaṇatāntavī ..
     muñjālābhe tu kartavyā kuśāśmantakavalvajaiḥ .
     trivṛtā granthinaikena tribhiḥ pañcabhireva vā ..
iti saṃskāratattvam .. anyacca .
     garbhāṣṭame'ṣṭame vābde svasūtroktavidhānataḥ .
     daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ ..
     mauñjī trivṛtsamā ślakṣṇā kāryā viprasya mekhalā .
     mauñjyabhāve kuśenāhurgranthinaikena ca tribhiḥ ..
iti kaurmye upavibhāge 11 adhyāyaḥ .. homakuṇḍoparimṛdghaṭitaveṣṭanaviśeṣaḥ . yathā, vaśiṣṭhapañcarātre .
     yāvān kuṇḍasya vistāraḥ khananaṃ tāvadiṣyate .
     hastaike mekhalāstisro vedāgninayanāṅgulāḥ ..
     kuṇḍe dvihaste tā jñeyā rasavedaguṇāṅgulāḥ .
     caturhaste tu kuṇḍe tā vasutarkayugāṅgulāḥ ..
mekhalā brahmacārimekhalāvat kuṇḍaveṣṭitā mṛdghaṭitā tāśca khātadeśādbāhye ekāṅgulirūpaṃ kaṇṭhaṃ parityajya ucchrāyeṇa vistāreṇa cetyādi krameṇa vedādyaṅgulāḥ etadviparītāstantrāntaroktā vyavahāraviruddhāḥ . vedāścatvāraḥ agnayastrayaḥ nayane dve rasāḥ ṣaṭ guṇāstrayaḥ . vasutarkayugāni aṣṭaṣaṭcatvāri . piṅgalāmate'pi . khātādekāṅgulaṃ tyaktvā mekhalānāṃ vidhirbhavet . iti tithyāditattve durgotsavatattvam .. (yajñaveṣṭanasūtram . yathā, śrīmadbhāgavate . 4 . 5 . 15 .
     rurujuryajñapātrāṇi tathaike'gnīnanāśayan .
     kuṇḍeṣvamūtrayan kecidvibhidurvedimekhalāḥ ..
mekhalāḥ sīmāsūtrāṇi . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

mekhalakanyakā, strī, (mekhalasya mekhalopalakṣitasya bindhyagireḥ kanyakeva prasūtā .) narmadānadī . ityamaraṭīkāyāṃ bharataḥ ..

meghaḥ, puṃ, (mehatīti . mih + ac . nyaṅkvādīnāñca . 7 . 3 . 53 . iti kutvam .) mustakaḥ . rākṣasaḥ . iti śabdaratnāvalī .. svanāmakhyātadravyapadārthaḥ . mehati siñcati yaḥ . tatparyāyaḥ . abbhram 2 vārivāhaḥ 3 stanayitnuḥ 4 valāhakaḥ 5 dhārādharaḥ 6 jaladharaḥ 7 taḍitvān 8 vāridaḥ 9 ambubhṛt 10 ghanaḥ 11 jīmūtaḥ 12 mudiraḥ 13 jalamuk 14 dhūmayoniḥ 15 . ityamaraḥ . 1 . 3 . 7 .. abhram 16 payodharaḥ 17 ambhodharaḥ 18 vyomadhūmaḥ 19 ghanāghanaḥ 20 vāyudāruḥ 21 nabhaścaraḥ 22 kandharaḥ 23 kandhaḥ 24 nīradaḥ 25 gaganadhvajaḥ 26 vārimuk 27 vārmuk 28 vanamuk 29 abdaḥ 30 parjanyaḥ 31 nabhogajaḥ 32 madayitnuḥ 33 kadaḥ 34 kandaḥ 35 gaveḍuḥ 36 gadāmaraḥ 37 khatamālaḥ 38 vātarathaḥ 39 śvetanīlaḥ 40 nāgaḥ 41 jalakaraṅkaḥ 42 pecakaḥ 43 bhekaḥ 44 darduraḥ 45 . iti śabdaratnāvalī .. ambudaḥ 46 toyadaḥ 47 ambuvāhaḥ 48 . iti ratnamālā .. pāthodaḥ 49 gadāmbaraḥ 50 gāḍavaḥ 51 vārimasiḥ 52 . iti trikāṇḍaśeṣaḥ .. tadvaidikaparyāyāḥ . adriḥ 1 grāvā 2 gotraḥ 3 balaḥ 4 aśnaḥ 5 purubhojāḥ 6 valiśānaḥ 7 aśmā 8 parvataḥ 9 giriḥ 10 vrajaḥ 11 caruḥ 12 varāhaḥ 13 śambaraḥ 14 rauhiṇaḥ 15 raivataḥ 16 phaligaḥ 17 uparaḥ 18 upalaḥ 19 camamaḥ 20 ahiḥ 21 abhram 22 valāhakaḥ 23 mevaḥ 24 dṛtiḥ 25 odanaḥ 26 vṛṣandhiḥ 27 vṛtraḥ 28 asuraḥ 29 kośaḥ 30 . iti triṃśanmeghanāmāni . iti vedanighaṇṭau . 1 . 10 .. (yathā, uttararāmacarite . 2 .
     meghamāleva yaścāyamārādapi vibhāvyate ..) meghanāyakā yathā --
     triyute śākavarṣe tu caturbhiḥ śodhite kramāt .
     āvartaṃ viddhi sambartaṃ puṣkaraṃ droṇamambudam ..
eṣāṃ phalāni .
     āvarto nirjalo meghaḥ sambartaśca bahūdakaḥ .
     puṣkaro duṣkarajalo droṇaḥ śasyaprapūrakaḥ ..
iti jyotistattvam .. * .. tretāyuge tasyotpattiryathā --
     apāṃ siddhe pratigate tadā meghāmbunā tu vai .
     medhebhyastanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam ..
     sakṛdeva tayā vṛṣṭyā saṃpṛkte pṛthivītale .
     prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṅgitāḥ ..
     sarvapratyupabhogastu tāsāṃ tebhyaḥ prajāyate .
     vartayiṣyanti te svasthāstretāyugamukhe prajāḥ ..
iti kaurme 26 adhyāyaḥ .. * .. pralayakālīnameghā yathā --
     tato gajakulonnādāstanitaiḥ samalaṅkṛtāḥ .
     uttiṣṭhanti sadā vyomni ghorāḥ sambartakā ghanāḥ ..
     kecinnīlotpalaśyāmāḥ kecit kusumasannibhāḥ .
     dhūmravaṃrṇāstathā kecittathā pītāḥ payodharāḥ ..
     kecidraktābhravarṇāśca sthūlāḥ kṣāranibhāstathā .
     śaṅkhakundanibhāścānye jātyāñjananibhāḥ pare ..
     manaḥśilānibhāstvanye kapotasadṛśāḥ pare .
     kecidrudrākṣavarṇābhāstathānye kṣīrasannibhāḥ ..
     tathā karvūravarṇābhā bhinnāñjananibhāstathā .
     indragopanibhāḥ kecit haritālanibhāstathā ..
     kākāṇḍakanibhāḥ keciduttiṣṭhanti ghanā divi .
     kecit parvatasaṅkāśāḥ kecidgajakulopamāḥ ..
     kūṭāgāranibhāścānye kecinmīnakulodvahāḥ .
     bahurūpā ghorarūpā ghorasvaraninādinaḥ .
     tadā jaladharāḥ sarve pūrayanti nabhasthalam ..
     tataste jaladā ghorā vāriṇā bhāskarātmajāḥ .
     saptadhā saṃvṛtātmānastamagniṃ śamayantyuta ..
     tataste jaladā varṣaṃ varṣantīha mahaughavat .
     sughoramaśivaṃ sarbaṃ nāśayanti ca pāvakam ..
     pravṛttena tadātyarthamambhasā pūryate kila .
     adbhistejo'ṃśabhūtatvāttadāgniṃ praviśatyapi ..
     naṣṭe cāgnau varṣaśataiḥ payodā jalasambhavāḥ .
     plāvayanto'tha bhuvanaṃ mahājalaparisravaiḥ ..
     dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayambhuvā .
     udyantaṃ salilaughaiśca velā iva mahodadheḥ ..
     sādridbīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ .
     ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati ..
     punaḥ patati tadbhūmau pūryante tena cārṇavāḥ ..
iti kaurme upavibhāge 42 adhyāyaḥ .. * .. meghasya utpattiryathā --
     tejo ha sarvabhūtebhya ādatte raśmibhirjalam .
     samudrāttvagbhasāṃ yogādraśmayaḥ pravahantyapaḥ ..
     tato'yanavaśāt kāle parivṛtto divākaraḥ .
     niyacchati payo meghe śuklāśuklairgabhastibhiḥ ..
     abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ .
     sarvabhūtahitārthāya vāyubhūtāḥ samantataḥ ..
     tato varṣati so'mbhāṃsi sarvabhūtavivṛddhaye .
     vāyavyaṃ stanitañcaiva vidyudagnisamaprabham ..
     merusānumihetyāto meghatvaṃ vyañjayanti ca .
     bhramiṣyanti yathā cāpastadantaṃ kavayo viduḥ ..
api ca .
     meghānāṃ punarutpattau trividhā yonirucyate .
     agnijā brahmajāścaiva pakṣajāśca pṛthagvidhāḥ .
     tridhā tridhāyanātteṣāṃ vakṣyāmi vittasambhavam ..
     āgneyāḥ svannajāḥ proktāsteṣāṃ dhūmaḥ pravartanam .
     jātā durdinavātādye saguṇāste vyavasthitāḥ ..
     mahiṣāśca varāhāśca mattamātaṅgarūpiṇaḥ .
     bhūtvā dharaṇimabhyetya ramante vicaranti ca ..
     jīmūtā nāma te meghā ye tebhyo jīvasambhavāḥ .
     vidyudguṇavihīnāśca jaladhārāvalambinaḥ ..
     mṛdusekā mahākāyā āvahasya ca sānugāḥ .
     krośamātrācca varṣanti krośārdhādapi vā punaḥ .
     parvatāgranitambeṣu varṣanti vipineṣu ca ..
     balākā gardabhāścaiva balākāgarbhadhāriṇaḥ .
     brahmajā nāma te meghā brahmaniśvāsasaṃbhavāḥ ..
     dbitīyaṃ pravahaṃ vāyuṃ meghāste tu samāśritāḥ .
     ito yojanamātrāśca sārdhārdhāt vikṛtādapi .
     vṛṣṭisargāddivasteṣāṃ dhārāsārāḥ prakīrtitāḥ ..
     śakreṇa pakṣā yacchinnāḥ parvatānāṃ mahaujasām .
     kāmagānāṃ pravṛttānāṃ prajānāṃ śivamicchatā .
     puṣkarāvartakāstane karaṇeneha viśrutāḥ ..
     nānārūpadharāścaiva mahāghorasvanāśca te .
     kalpāntavṛṣṭeḥ sraṣṭāraḥ sambartāgnerniyāmakāḥ .
     varṣanti te yugānteṣu tṛtīyāste prakīrtitāḥ ..
     anekarūpasaṃsthānāḥ pūrayanto mahīṃ jalaiḥ .
     vāyuṃ parivahante syurāśritāḥ kalpasādhakāḥ ..
     yo'nyasyāṇḍasya bhinnasya prākṛtaprabhavastadā ..
     yasmādbrahmā samutpannaścaturvaktraḥ svayambhuvaḥ .
     tasyaivāṇḍasya pālā hi sarve meghāḥ prakīrtitāḥ ..
     teṣāmadhyāyanaṃ dhūmaḥ sarveṣāmaviśeṣataḥ .
     teṣāṃ śreṣṭhastu parjanyaścatvāraścaiva diggajāḥ ..
     gajānāṃ parvatānāñca meghānāṃ bhogibhiḥ saha .
     kulamekaṃ pṛthagbhūtaṃ yonistvekā jalaṃ smṛtam ..
     parjanyo diggajāścaiva hemante śītasaṃbhavām .
     tuṣāravṛṣṭiṃ varṣanti himaśasyavivṛddhaye ..
iti brahmāṇḍe 58 adhyāyaḥ .. * .. ṣaḍrāgāntargatarāgaviśeṣaḥ . yathā --
     bhairavo'tha vasantaśca naṭo nārāyaṇastathā .
     śrīrāgo megharāgaśca ṣaḍete puruṣāhvayāḥ ..
tasya rāgiṇyo yathā --
     lalitā mālasī gauḍī nāṭī devakirī tathā .
     megharāgasya rāgiṇyo bhavantīmāḥ sumadhyamāḥ ..
ayaṃ hanūmanmate ṣaṣṭharāgo brahmaṇo mastakāt nirgataḥ . ākāśājjāta iti ca vadanti . asya jātiḥ auḍavaḥ . arthāt dha na ṣa ṛ ga iti pañcasvaramilitaḥ . asya gṛhaṃ dhaivatasvaraḥ . gharṣartau rātriśeṣe gānasamayaḥ . asyākāraḥ . sundarapuruṣaḥ . śyāmavarṇaḥ . uṣṇīṣavadvaddhakeśaḥ . śāṇitakhaḍ gahastaḥ . hanūmanmate asya pañcarāgiṇyo yathā . ṭaṅkā 1 mallārī 2 gurjarī 3 bhūpālī 4 deśakārī ca 5 . asyāṣṭaputtrā yathā . jālandharaḥ 1 sāraḥ 2 naṭanārāyaṇaḥ 3 śaṅkarābharaṇaḥ 4 kalyāṇaḥ 5 gajadharaḥ 6 gāndhāraḥ 7 sahānā 8 .. kalānāthamate . asya rāgiṇyaḥ ṣaṭ yathā . vaṅgālī 1 madhurā 2 kāmodā 3 dhanāśrīḥ 4 tīrthakī 5 devālī 6 . etanmate'pi aṣṭau puttrāḥ kintu naṭanārāyaṇaśaṅkarābharaṇakalyāṇasthāne kedārāmārujalabharatā jñeyāḥ .. someśvaramate asya ṣaḍrāgiṇyo yathā . mallārī 1 sauraṭī 2 sāverī 3 kauśikī 4 gāndhārī 5 haraśṛṅgārī 6 . etanmate'pi puttrāḥ pūrbavat . rāgiṇīsahitasyaitadrāgasya varṣartau gānasamayaḥ .. bharatamate tasya pañca rāgiṇyo yathā . mallāraḥ 1 mūlatānī 2 deśī 3 ratiballabhā 4 kāverī 5 . tanamte aṣṭau puttrā yathā . kalāyaraḥ 1 vāgeśvarī 2 sahānā 3 purīyā 4 kānarā 5 tilakaḥ 6 stambhaḥ 7 śaṅkarābharaṇaḥ 8 . tanmate aṣṭaputtrāṇāṃ bhāryā yathā . karaṇāṭī 1 kādavī 2 kadamanāṭaḥ 3 pāhārī 4 māṃjhaḥ 5 parajaḥ 6 naṭamañjarī 7 śuddhanaṭaḥ 8 . iti saṅgītaśāstram ..

meghakaphaḥ, puṃ, (meghānāṃ kapha iva .) karakā . iti hārāvalī . 58 ..

meghakālaḥ, puṃ, (meghānāṃ kālaḥ samayaḥ .) varṣartuḥ . iti jaṭādharaḥ .. (yathā, bṛhatsaṃhitāyām . 95 . 58 .
     sthalasalilacarāṇāṃ vyatyayo meghakāle .
     pracurasalilavṛṣṭyai śeṣakāle bhayāya ..
)

meghacintakaḥ, puṃ, (cintayatīti . cinti + ṇvul . meghānāṃ cintakaḥ tasyaiva jalapāyitvāt .) cātakapakṣī . iti śabdacandrikā .. (meghacintanaviśiṣṭe, tri ..)

meghajaṃ, tri, meghabhavavastu . meghājjāyate iti vyutpattyā janadhātoḥ ḍapratyayena niṣpannam ..

meghajālaṃ, klī, (meghānāṃ jālam .) abhrigram . iti śabdacandrikā ..

meghajīvanaḥ, puṃ, (megho jīvanaṃ jīvanopāyo yasya .) cātakapakṣī . iti rājanirghaṇṭaḥ ..

meghajyotiḥ, [s] puṃ, (meghasya jyotiragnirmeghādutpanno jyotirvā .) vajrāgniḥ . tatparyāyaḥ . irammadaḥ 2 . ityamaraḥ . 1 . 3 . 10 .. meghasya jyotiragnirmeghajyotiḥ . jyotiragnau samākhyātaṃ jyotiścandro nigadyate . iti rantiḥ .. irayā jalena mādyati dīpyate iti iragmadaḥ . meghāgnirhi jalenaiva dīpyate . madībhiryañi harṣe tṝ bhṝ vṝ dṝ jīti khaḥ khityavyājiti mansvau . anyonyasaṃghaṭṭena meghānniḥsṛtya yajjyotirvṛkṣādau patati sa irammadaḥ . megha ityupalakṣaṇaṃ tena vātajo'pīrammadaḥ so'pi hi irayā jalena mādyatīti kaumudī . meghāgnyādirirammada iti śabdārṇavaḥ . iti taṭṭīkāyāṃ bharataḥ ..

meghaḍambaraḥ, puṃ, meghasyāḍambaraḥ . meghagarjanam . yathā --
     ajāyuddhe ṛṣiśrāddhe prabhāte meghaḍambare .
     dampatyoḥ kalahe caiva bahvārambhe laghukriyā ..
ityudbhaṭaḥ ..

meghatimiraṃ, klī, (meghena timiraṃ andhakāro yatra .) meghācchannadinam . iti halāyudhaḥ ..

meghadīpaḥ, puṃ, (meghajanito dīpa iva .) vidyut . iti śabdamālā ..

meghanādaḥ, puṃ, (meghaṃ nādayatīti . nad + ṇic + aṇ .) varuṇaḥ . (meghasya nāda iva nādo yasya .) rāvaṇaputtraḥ . iti medinī . de, 52 .. (yathā, raghau . 12 . 76 .
     garuḍāpātaviśliṣṭameghanādāstrabandhanaḥ .. meghasya nādaḥ .) meghaśabdaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 73 . 7 .
     te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinastathā .
     praṇedustanmukhā rājan ! meghanāda ivotsukāḥ ..
) palāśavṛkṣaḥ . iti śabdacandrikā .. taṇḍulīyaśākaḥ . iti rājanirghaṇṭaḥ .. (yathā, bhāvaprakāśe .
     taṇḍulīyo meghanādaḥ kāṇḍerastaṇḍulerakaḥ .. asya guṇādikaṃ taṇḍulīyaśabde draṣṭavyam .. dānavabhedaḥ . yathā, harivaṃśe . 332 . 30 .
     subāhurmeghanādaśca bhīmagarbhaśca vīryavān .. meghasadṛśaśabdaviśiṣṭe, tri . yathā, rāmāyaṇe . 2 . 16 . 29 .
     meghanādamasambādhaṃ maṇihemavibhūṣitam ..)

meghanādajit, puṃ, (meghanādaṃ jitavāniti . ji + kvip .) lakṣmaṇaḥ . iti trikāṇḍaśeṣaḥ ..

meghanādānulāsakaḥ, puṃ, (meghanādaṃ anu lakṣyīkṛtya lasati krīḍatīti . lasa + ṇvul .) mayūraḥ . iti rājanirghaṇṭaḥ ..

meghanādānulāsī, [n] puṃ, (meghanādamanulasatīti . lasa + ṇiniḥ .) mayūraḥ . ityamaraḥ . 2 . 5 . 30 ..

meghanāmā, [n] puṃ, (meghasya nāma nāma yasya .) mustakaḥ . ityamaraḥ . 2 . 4 . 159 .. (paryāyo'sya yathā --
     mustako meghanāmā syāt . iti gāruḍe 208 adhyāyaḥ ..)

meghanirghoṣaḥ, puṃ, (meghasya nirghoṣaḥ .) meghaśabdaḥ . tatparyāyaḥ . stanitam 2 garjitam 3 rasitam 4 . ityamaraḥ . 1 . 3 . 8 .. dhvanitam 5 hrāditam 6 . iti bharataḥ .. (meghasya nirghoṣa iva nirghoṣo yasya . meghatulyaśabdaviśiṣṭe, tri . yathā, mahābhārate . 3 . 73 . 11 .
     yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ .
     adya cāmīkaraprakhyaṃ pravekṣyāmi hutāśanam ..
)

[Page 3,777c]
meghapuṣpaṃ, klī, (meghasya puṣpamiva .) jalam . ityamaraḥ . 1 . 10 . 5 .. piṇḍābhram . nadījalam . iti medinī . pe, 28 ..

meghapuṣpaḥ, puṃ, (megha iva puṣpyati prakāśate iti . puṣpa vikāśane + ac .) śakrahayaḥ . iti śabdaratnāvalī .. śrīkṛṣṇāśvaśca .. (yathā, mahābhārate . 4 . 43 . 21 .
     taṃ manye meghapuṣpasya javena sadṛśaṃ hatham ..)

meghaprasavaḥ, puṃ, (meghaḥ prasavaḥ utpattisthānamasya iti .) jalam . iti rājanirghaṇṭaḥ .. meghajāte, tri ..

meghabhūtiḥ, puṃ, (meghāt bhūtirjanmāsya .) vajram . iti śabdaratnāvalī ..

meghamālaḥ, puṃ, (meghamālā varṇasādṛśyena astyasya . arśa ādyac .) ramāgarbhajātakalkidevaputtraḥ . yathā . tathā ramā site pakṣe . ityupakramya .
     sā puttraṃ suṣuve sādhvī meghamālabalāhakau .
     mahotsāhau mahāvīryau subhagau kalkisammatau ..
iti kalkipurāṇe 31 adhyāyaḥ .. (plakṣadbīpasthaparvataviśeṣaḥ . yathā, bhāgavate . 5 . 20 . 4 . suvarṇo hiraṇyaṣṭhīvo meghamāla iti setuśailāḥ .. rākṣasaviśeṣaḥ . iti rāmāyaṇe . 3 . 29 . 31 ..)

meghamālā, strī, (meghānāṃ mālā .) meghaśreṇī . tatparyāyaḥ . kādambinī 2 . ityamaraḥ . 1 . 2 . 8 .. (yathā, uttararāmacarite . 2 .
     meghamāleva yaścāyamārādapi vibhāvyate . skandamātṛgaṇānāmanyatamā . yathā, mahābhārate . 9 . 46 . 29 .
     ekavaktrā megharavā meghamālā virocanā ..)

meghayoniḥ, puṃ, (meghasya yoniḥ utpattikāraṇam .) dhūmaḥ . iti śabdaratnāvalī ..

megharāgaḥ, puṃ, (meghanāmako rāgaḥ .) ṣaḍrāgāntargatarāgaviśeṣaḥ . iti halāyudhaḥ .. (yathā, saṃgītadarpaṇe rāgādhyāye . 31 .
     bhairavaḥ kauśikaścaiva hindolo dīpakastathā .
     śrīrāgo megharāgaśca ṣaḍete puruṣāhvayāḥ ..
) asya vivaraṇaṃ meghaśabde draṣṭavyam ..

meghavarṇā, strī, (meghasyeva varṇo'syāḥ . striyāṃ ṭāp .) nīlīvṛkṣaḥ . iti śabdacandrikā .. (meghatulyavarṇe, tri . yathā, mahābhārate . 3 . 46 . 15 .
     susūkṣmeṇottarīyeṇa meghavarṇena rājatā ..)

meghavartma, [n] klī, (meghānāṃ vartma panthāḥ .) ākāśam . iti trikāṇḍaśeṣaḥ ..

meghavahniḥ, puṃ, (meghasya meghajanyo vā vahniḥ .) vajrāgniḥ . tatparyāyaḥ . irammadaḥ 2 . iti hemacandraḥ . 4 . 167 ..

meghavāhanaḥ, puṃ, (megho vāhanamasya .) indraḥ . ityamaraḥ . 1 . 1 . 47 .. (yathā, śiśupālavadhe . 13 . 18 .
     avilambitailavilapāṇipallavaḥ śrayati sma meghamiva meghavāhanaḥ ..)

[Page 3,778a]
meghaveśma, [n] klī, (meghānāṃ veśma bhavanam .) ākāśam . iti jaṭādharaḥ ..

meghasāraḥ, puṃ, (meghasya sāra iva .) cīnakarpūraḥ . iti rājanirghaṇṭaḥ ..

meghasuhṛt, [d] puṃ, (meghāḥ suhṛdo mitrāṇi yasya .) mayūraḥ . iti hemacandraḥ ..

meghastanitodbhavaḥ, puṃ, (meghasya stanitādudbhava utpattirasya . navameghaśabdenāsya aṅkurotpattestathātvam .) vikaṃṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'sya vikaṇṭakaśabde jñeyaḥ ..)

meghākhyaṃ, klī, (meghasya ākhyā nāmāsya .) mustakam . iti ratnamālā ..

meghāgamaḥ, puṃ, (meghānāṃ āgamo'tra .) varṣākālaḥ . iti śabdaratnāvalī .. (yathā, ghaṭakarparakāvye . 2 .
     navāmbumattāḥ śikhino nadanti meghāgame kundasamānadanti ! ..) meghasyāgamanañca ..

meghānandā, strī, (meghena ānando'syāḥ .) valākā . iti rājanirghaṇṭaḥ ..

meghānandī, [n] puṃ, (meghena ānandatīti . ā + nanda + ṇiniḥ .) mayūraḥ . iti rājanirghaṇṭaḥ ..

meghāntaḥ, puṃ, (meghānāṃ anto'vasānamatra .) śaratkālaḥ . iti rājanirghaṇṭaḥ ..

meghāsthi, klī, (meghānāṃ asthīva .) karakā . iti trikāṇḍaśeṣaḥ ..

meghāspadaṃ, klī, (meghānāṃ āspadaṃ sthānam .) ākāśam . iti dhanañjayaḥ ..

meghodaraḥ, puṃ, (meghasyeva udaramasya .) arhatpitā . iti hemacandraḥ ..

mecakaṃ, klī, (macati varṇāntareṇa miśrībhavatīti . mac + kṛñādibhyaḥ saṃjñāyāṃ vun . uṇā° 5 . 35 . iti vun . tataḥ pacimacyoricca . uṇā° 5 . 37 . iti itve laghūpadhaguṇaḥ . yadvā, maca maci kalkane + akan . maci parimucāṃ nāmnītyetvam . mecakaḥ kṛṣṇanīlaḥ syādatasīpuṣpasannibhaḥ . iti śabdārṇavaḥ . vyutpattistu macati miśrībhavati varṇāntareṇa iti bharataḥ . ityamaraṭīkāyāṃ raghunāthacakravartī .) śroto'ñjanam . andhakāraḥ . iti medinī . ke, 140 .. nīlāñjanam . iti rājanirghaṇṭaḥ .. (yathā --
     mecakaṃ mardanāñjanapiṇḍavadīṣatkṛṣṇarūkṣam . iti mādhavakarakṛtarugviniścayavyākhyāne'tīsārādhikāre vijayarakṣitaḥ ..)

mecakaḥ, puṃ, mayūracandrakaḥ . śyāmalaḥ . iti medinī . ke, 140 .. (yathā, mecakāmaṃ āgāradhūmābhañca sasāragandhakādimaṇimasṛṇīkṛtakṛṣṇavarṇasyeva varṇo mecaka iti jejjaḍādayaḥ prāhuḥ cikkaṇakṛṣṇa ityarthaḥ . iti rugviniścayasya raktapittavyākhyāne vijayenoktam ..) dhūmaḥ . meghaḥ . śobhāñjanaḥ . iti śabdaratnāvalī .. śyāmalaguṇayukte, tri . ityamaraḥ . 1 . 5 . 14 .. (yathā, śiśupālavadhe . 6 . 26 .
     gajakadambakamecakamuccakairnabhasi vīkṣya navāmbudamambare ..)

mecakābhidhā, strī, (mecakasyābhidhā nāmāsyāḥ .) pātālagaruḍīlatā . iti rājanirghaṇṭaḥ ..

meṭ, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, amimeṭat . meṭati lokaḥ . unmādyatītyarthaḥ . iti durgādāsaḥ ..

meṭulā, strī, (meṭatīti . meṭ bāhulakāt ulac . ṭāp ca .) āmalakī . iti śabdacandrikā ..

meṭhaḥ, puṃ, (meṭati unmādyatīti . meṭ + ac . pṛṣodarāditvāt sādhuḥ .) hastipakaḥ . iti trikāṇḍaśeṣaḥ ..

meḍa, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, amimeḍat . meḍati unmādyatītyarthaḥ . iti durgādāsaḥ ..

meḍhraḥ, puṃ, (mehatyaneneti . miha secane + dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe . 3 . 2 . 182 . iti ṣṭran ..) śiśnaḥ . (yathā, manau . 8 . 282 .
     avamūtrayato meḍhramavaśardhayato gudam ..) sa tu garbhasthasya saptabhirmāsairbhavati . iti sukhabodhaḥ .. (yathā, śravaṇanayanavadanaghrāṇagudameḍhrāṇi navasrotāṃsi narāṇāṃ bahirmukhānyetānyeva .. iti suśrute śārīrasthāne pañcame'dhyāye .. śiraḥ paryantaṃ gatāyā vajranāḍyā mūlasthānam . yathā, pūrṇānandakṛtaṣaṭcakranirūpaṇe . vajrākhyā meḍhradeśācchirasi parigatā madhyame syājjvalantī . meḍhrasyāprāvṛtatvaṃ janmāntare kṛtasya mahāpāpasya cihnaṃ kuṣṭhaviśeṣaḥ . yathā, bhaviṣyapurāṇīyamadhyatantraṣaṣṭhādhyāye .
     śṛṇu kuṣṭhagaṇaṃ vipra ! uttarottarato gurum .
     vicarcikā tu duścarmā carcarīyastṛtīyakaḥ ..
     vikarcurbraṇatāmrau ca kṛṣṇaśvete tathāṣṭakam .
     eṣāṃ madhye tu yaḥ kuṣṭhī garhitaḥ sarvakarmasu ..
     braṇavatsarvagātreṣu gaṇḍe bhāle tathā nasi ..
duścarmā apāvṛtameḍhraḥ iti smṛtisaṃgrahitāraḥ .. pañcabhūtānāṃ madhye pṛthivyā rajoguṇāṃśata utpanno meḍhraḥ tathāca vedāntapañcadaśyām .
     rajo'ṃśaiḥ pañcabhisteṣāṃ kramāt karmendiyāṇi tu .
     vākpāṇipādapāyūpasthābhidhānāni jajñire ..
upasthendriyaṃ nāma upasthavyatiriktaṃ upasthāśrayaṃ mūtraśukrotsargaśaktimadindriyaṃ ityātmānātmaviveke śaṅkarācāryaḥ . asya lakṣaṇādakaṃ liṅgaśabde upasthaśabde ca draṣṭavyam ..) meṣaḥ . ityamaraḥ . 2 . 9 . 96 .. (yathāsya paryāyaḥ .
     meḍhro bheḍho huḍo meṣa urabhra uraṇo'pi ca .
     avirvṛ ṣṇistathorṇāyuḥkathyante tadguṇā atha ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

meḍhraśṛṅgī, strī, (meḍhrasya śṛṅgamiva śṛṅgamasyāḥ . gaurāditvāt ṅīṣ .) meṣaśṛṅgīvṛkṣaḥ . iti ratnamālā ..

[Page 3,778c]
meṇṭaḥ, puṃ, hastipakaḥ . iti hārāvalī ..

meṇḍaḥ, puṃ, hastipakaḥ . iti trikāṇḍaśeṣaḥ ..

meṇḍhaḥ, puṃ, meṣaḥ . iti śabdaratnāvalī ..

metha, ña ṛ saṅge . vadhe . medhāyām . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saṅge aka°-vadhe-medhāyāñca saka°-seṭ .) ña, methati methate dhīro guṇinā saṅgata ityarthaḥ . ṛ, amimethat . mimetha . iti durgādāsaḥ ..

methiḥ, puṃ, (methante paśavo'treti . metha saṅge + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) khale paśubandhanārthanyastadāru . mei kāṭha iti bhāṣā . yathā --
     medhirmethiḥ khalevālī khale gobandhadāru yat . iti hemacandraḥ . 3 . 558 .. (strī, methikā . tatparyāyo yathā --
     methikā methinī methirdīpanī bahupatrikā .
     bodhinī bahubījā ca jyotirgandhaphalā tathā ..
     vallarī candrikā manthā miśrapuṣpā ca kairavī .
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. kvacit methīti pāṭho dṛśyate ..)

methikā, strī, (methatīti . meth + ṇvul . ṭāpi ata itvam .) kṣupaviśeṣaḥ . methiśāka iti bhāṣā . tatparyāyaḥ . methinī 2 methī 3 dīpanī 4 bahuputtrikā 5 bodhinī 6 gandhabījā 7 jyotiḥ 8 gandhaphalā 9 vallarī 10 candrikā 11 manthā 12 miśrapuṣpā 13 kairavī 14 kuñcikā 15 bahuparṇī 16 pītabījā 17 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . raktapittaprakopaṇatvam . arocakaharatvam . dīptikāritvam . vātaghnatvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. atha methī vanamethī . tayornāmaguṇāḥ .
     methikā methinī methī dīpanī bahupatrikā .
     bodhinī gandhabījā ca jyotirgandhaphalā tathā ..
     vallarī candrikā manthā miśraṃpuṣpā ca kairavī .
     kuñcikā bahuparṇī ca pītabījā municchadā ..
     methikā vātaśamanī śleṣmaghnī jvaranāśinī .
     tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā ..
iti bhāvaprakāśe pūrbakhaṇḍe prathame bhāge ..

methinī, strī, (methatīti . meth + ṇiniḥ . ṅīp .) methikā . iti rājanirghaṇṭaḥ ..

methī, strī, (methiḥ + kṛdikārāditi pakṣe ṅīṣ .) methikā . iti rājanirghaṇṭaḥ .. (stambhaḥ . yathā, śatapathabrāhmaṇe . 3 . 5 . 3 . 21 .
     viṣṇave tveti methīmupanihantītaratastato yadu ca mānuṣe .. methīṃ stambham . iti tadbhāṣyam ..)

meda, ṛ ña vadhamedhayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-seṭ .) ṛ, amimedat . ña, medati medate śāstrārthaṃ śiṣyaḥ dhārayatītyarthaḥ . mimeduḥ . iti durgādāsaḥ ..

medaḥ, [s] klī, (medyati snihyatīti . mid + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) māṃsaprabhavadhātuviśeṣaḥ . tatparyāyaḥ . vapā 2 vasā 3 . ityamaraḥ . 2 . 6 . 64 .. medaḥ 4 . akārānta iti bharataḥ .. asya guṇāḥ . vātanāśitvam . balapittakaphadātṛtvañca . iti rājavallabhaḥ .. atha medasaḥ svarūpamāha .
     yanmāṃsaṃ svāgninā pakvaṃ tanmeda iti kathyate .
     tadatīva guru snigdhaṃ balakāryatibṛṃhaṇam ..
atha medasaḥ sthānamāha .
     medo hi sarvabhūtānāmudareṣvasthiṣu sthitam .
     ataevodare vṛddhiḥ prāyo medasvino bhavet ..
iti bhāvaprakāśaḥ .. rogaviśeṣaḥ . tatra medaso viprakṛṣṭaṃ nidānamāha .
     avyāyāmadivāsvapnaśleṣmalāhārasevinaḥ .
     madhuro'nnarasaḥ prāyaḥ snehānmedo vivardhayet ..
annarasaḥ āmadravaḥ . tathā ca suśrutaḥ . āmadravānnaraso madhuraśca bhavatīti . medaso'tipravṛddhau vaiguṇyamāha .
     medasāvṛtamārgatvāt puṣyantyanye na dhātavaḥ .
     medastu cīyate tasmādaśaktaḥ sarvakarmasu ..
anye dhātavaḥ asthyādayaḥ śukrāntāḥ . na puṣyanti na puṣṭā bhavanti . cīyate sañcitaṃ bhavati vardhata iti yāvat . tasmāt medasvī sarvakarmasu aśaktaḥ syāt . medasaḥ saukumāryāt . aparānapi doṣānāha .
     kṣudraśvāsatṛṣāmohasvapnakranthanasādanaiḥ .
     yuktaḥ kṣutsvedadaurgandhairalpaprāṇo'lpamaithunaḥ .
     medasaḥ svedadaurgandhyājjāyante jantavo naraḥ ..
kranthanaṃ ucchvāsāvarodhaḥ . kaṇṭhena ghurghura ityanye . jantavaḥ krimayaḥ . medasaḥ sthānamāha .
     medastu sarvabhūtānāmudareṣvasthiṣu sthitam .
     ataevodare vṛddhiḥ prāyo medasvino bhavet ..
medasvino'pi vṛddhau hetumāha .
     medasāvṛtamāṃrgatvādbāyuḥ koṣṭhe viśeṣataḥ .
     caran sandhukṣayatyagnimāhāraṃ śoṣayatyapi ..
     tasmāt śīghrantu jarayatyāhārañcāpi kāṅkṣati .
     vikārān so'śnute ghorān kāṃścit kālavyatikramāt ..
sandhukṣayati pradīpayati . sa medasvī āhāraṃ śīghraṃ jarayati punarbhoktuṃ kāṅkṣati sa dīptāgniḥ kālavyatikramāt bhojanakālātikramāt . kāṃścidvikarān vātapittakarān ghorān aśnute prāpnoti . ete vātapitte medasāvaruddhe viśeṣādupadravakare ityāha .
     etāvupadravakarau viśeṣāt pittamārutau .
     etau hi dahataḥ sthūlaṃ vanaṃ dāvānalo yathā ..
etau pittamārutau medasā ruddhamārgatvāt koṣṭhamadhye pravṛddhau santau viśeṣādupadravakarau dahataḥ nāśayetām . medaso'tivṛddhervināśahetutvamāha .
     medasyatīvasaṃvṛddhe sahasaivānilādayaḥ .
     vikārān dāruṇān kṛtvā nāśantyā jīvitam ..
vikārān pramehapiḍakajvarabhagandaravidradhivātarogāṇāmanyatamān . atisthūlatayā vaiguṇyamāha .
     atisthūleṣu saṃdṛṣṭā visarpāḥ sabhagandarāḥ .
     jvarātīsāramehārśaḥślīpadā yaṣikādayaḥ ..
atisthūlasya lakṣaṇamāha .
     medo māṃsātivṛddhatvāccalasphigudarastanaḥ .
     ayathopacayotsāho naro'tisthūla ucyate ..
ayathopacayotsāhaḥ na yathā upacayo māṃsopacayaḥ utsāho balañca yasya saḥ .. * .. * .. atha medasya cikitsā .
     purāṇāḥ śālayo mudgāḥ kulatthoddālakodravāḥ .
     lekhanā vastayaścāpi sevyā medasvinā sadā ..
     śramacintāvyavāyādhvakṣaudrajāgaraṇapriyaḥ .
     hantyavaśyamatisthaulyaṃ yavaśyāmākabhojanaḥ ..
     kṣāraṃ vātāripatrasya hiṅguyuktaṃ pibennaraḥ .
     sahitaṃ bhaktamaṇḍena medovṛddhinivṛttaye ..
     guḍūcītriphalākvāthaḥ pīto medoharaḥ smṛtaḥ .
     guḍūcītriphalākvāthastathā loharajoyutam .
     kṣaudreṇa triphalākvāthaḥ pīto medaharaḥ paraḥ ..
     prātarmadhuyutaṃ vāri sevitaṃ sthaulyanāśanam .
     uṣṇamannasya maṇḍaṃ vā pibet kṛśatanurbhavet ..
     vyoṣāgnitriphalāmustaviḍaṅgairgugguluṃ samam .
     svādet sarvān jayedrogānmedaḥśleṣmāmavātajān ..
     pippalī madhunā sevyā medaḥkaphavināśinī ..
     dhattūrapatrasvarasena gāḍhamudbartanaṃ sthaulyaharaṃ pradiṣṭam ..
     vāsādalaraso lepācchaṅkhacūrṇena saṃyutaḥ .
     vilvapatraraso vāpi dehadaurgandhyanāśanaḥ ..
     nimbūpatrasvarasaḥ prakṣitakakṣādiyojitaṃ jayati .
     dagdhaharidrodbartanamacirācciradehadaurgandhyam ..
     śirīṣalāmajjakahemalodhraistvagdoṣasaṃsvedaharaḥ pragharṣaḥ .
     śarīradaurgandhyaharaḥ pradehaḥ patrāmbulodhrābhayacandanānām ..
śirīṣasyātra patraṃ grāhyaṃ vyavahārāt . lāmajjakaṃ sugandhitṛṇaviśeṣastadalābhe uśīraṃ grāhyam . hema nāgakeśaram . ambu bālakam . abhayaṃ uśīram .
     harītakīṃ tu saṃpiṣya dehamudbartanaṃ naraḥ .
     paścāt snānaṃ prakurvīta dehasvedopaśāntaye ..
     vakulasya dalaiḥ samyagvāriṇā paripeṣitaiḥ .
     dehamudbartayet paścāddharītakyā supiṣṭayā ..
     bhūya udbartanaṃ kuryāt paścāt snānaṃ samācaret .
     prasvedān mucyate śīghraṃ medovṛddhisamudbhavāt ..
iti medo'dhikāraḥ .. iti bhāvaprakāśaḥ .. (tathāsya viśeṣaḥ . yathā --
     medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāñca .. asya kṣīṇalakṣaṇaṃ yathā -- medaḥ kṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca . asyātivṛddhilakṣaṇaṃ yathā --
     medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyañca .
     pūrbaḥ pūrbo'tivṛddhatvādvardhayeddhi paraṃ param .
     tasmādatipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam ..

     kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak .
     tāvadyāvadarogaḥ syānnaro rogasamanvitaḥ ..
iti suśrute sūtrasthāne 15 adhyāyaḥ ..
     tṛtīyā medodharā nāma medo hi sarvabhūtānāmudarasthamanvasthiṣu ca mahatsu ca majjā bhavati .. iti tatraiva śārīrasthāne 4 adhyāye ..)

medaḥ, puṃ, (medyati snihyatīti . mid + ac .) vapā . iti śabdacandrikā ..
     tṛṣṇākaṇḍukṛmiharo malaghno medakuṣṭhahā .. iti bharatadhṛtaśālihotraḥ ..) mlecchajātiviśeṣaḥ . iti jaṭādharaḥ .. alambuṣā . iti rājanirghaṇṭaḥ .. (airāvatakulajo nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 11 .
     vihaṅgaḥ śarabho medaḥ pramodaḥ saṃhatāpanaḥ .
     airāvatakulādete praviṣṭā havyavāhanam ..
)

medakaḥ, puṃ, (mid + ṇvul .) jagalaḥ . ityamaraḥ . 2 . 10 . 42 .. meyā iti bhāṣā ..

medajaḥ, puṃ, (medāt jāyate iti . jan + ḍaḥ .) bhūmijagugguluḥ . iti rājanirghaṇṭaḥ .. medobhavaśca ..

medaḥsārā, strī, (medaḥ sāro'syāḥ .) medā . iti rājanirghaṇṭaḥ .. (vivṛtirasyā medāśabde draṣṭavyā ..)

medaskṛt, klī, (medaḥ karotīti . medas + kṛ + kvip .) māṃsam . iti hemacandraḥ ..

medā, strī, (medo asyāḥ astīti . meda + ac . ṭāp .) aṣṭavargaprasiddhauṣadhiviśeṣaḥ . tatparyāyaḥ . medodbhavā 2 jīvanī 3 śreṣṭhā 4 maṇicchidrā 5 vibhāvarī 6 . iti ratnamālā .. vasā 7 svalpaparṇikā 8 medaḥsārā 9 snehavatī 10 medinī 11 madhurā 12 snigdhā 13 medhā 14 dravā 15 sādhvī 16 śalyadā 17 bahurandhrikā 18 puruṣadantikā 19 . asyā guṇāḥ . madhuratvam . śītatvam . pittadāhārtikāśarājayakṣmajvaranāśitvam . vātadoṣakāritvañca . iti rājanirghaṇṭaḥ .. tasya lakṣaṇaṃ yathā,
     śuklakando nakhacchedyo medo dhātumiva śravet .
     yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ ..
medāmahāmedāsthāne śatāvarī mūlī . iti bhāvaprakāśaḥ .. asyā vivaraṇaṃ mahāmedāśabde draṣṭavyam .. (anukalpo'syā yathā . medābhāve cāśvagandhā . iti vaidyakaparibhāṣāyām ..)

medinī, strī, (medo'syā astīti . meda + iniḥ . ṅīṣ .) medā . kāśmarī . iti rājanirghaṇṭaḥ .. pṛthivī . ityamaraḥ . 2 . 1 . 3 .. medo vidyate'syāṃ medinī sāntānmedaḥśabdādin salopaśca nipātyate iti pare . svamate medaḥ samānārtho'danto medaśabdo'sti . tṛṣṇākaṇḍukṛmiharo malaghno medakuṣṭhaheti śālihotraḥ . naikājāditi in . yathā coktam .
     madhukaiṭabhayorāsīnmedasaiva pariplutā .
     teneyaṃ medinī devī procyate brahmavādibhiḥ ..
medyatīti vā medinī inmidyā snihi grahāditvāṇṇin . iti taṭṭīkāyāṃ bharataḥ .. (etannāmaniruktiryathā, devībhāgavate . 1 . 9 . 83-84 .
     gataprāṇau tadā jātau dānavau madhukaiṭabhau .
     sāgaraḥ sakalo vyāptastadā vai medasā tayoḥ ..
     medinīti tato jātaṃ nāma pṛthvyāḥ samantataḥ .
     abhakṣyā mṛttikā tena kāraṇena munīśvarāḥ ..
api ca . tatraiva . 3 . 13 . 8 .
     madhukaiṭabhayormedaḥsaṃyogānmedinī smṛtā .
     dhāraṇācca dharā proktā pṛthvī vistārayogataḥ ..
) tasyā utpattiryathā --
     śrūyatāṃ vasudhājanma sarvamaṅgalakāraṇam .
     vighnanighnakaraṃ pāpanāśanaṃ puṇyavardhanam ..
     aho kecidbadantīti madhukaiṭabhamedasā .
     babhūva vasudhājanma tadviruddhamataṃ śṛṇu ..
     ūcatustau purā viṣṇuṃ tuṣṭau yuddhena tejasā .
     āvāṃ vadha na yatrorvī pāthasā saṃvṛteti ca ..
     tayorjīvanakālena pratyakṣā sā bhavet sphuṭam .
     tato babhūva medaśca maraṇasyāntaraṃ tayoḥ .
     medinīti ca vikhyātetyuktā yaistanmataṃ śṛṇu ..
     jaladhautā kṛśā pūrbaṃ vardhitā medasā yataḥ .
     kathayāmi ca tajjanma sārthakaṃ sarvasammatam ..
     purā śrutaṃ yat śrutyuktaṃ dharmavaktrācca puṣkare .
     mahāvirāṭśarīrasya jalasthasya ciraṃ sphuṭam ..
     malo babhūva kālena sarvāṅgavyāpako dhruvam .
     sa ca praviṣṭaḥ sarveṣāṃ tallomnāṃ vivareṣu ca ..
     kālena mahatā tasmādbabhūva vasudhā mune ! .
     pratyekaṃ pratilomnāñca kūpeṣu sā sthirā sthitā ..
     āvirbhūtā tirobhūtā sā jale ca punaḥ punaḥ .
     āvirbhūtā sṛṣṭikāle tajjaloparyavasthitā .
     pralaye ca tirobhūtā jalābhyantaravasthitā ..
iti śrībrahmavaivarte prakṛtikhaṇḍe nārāyaṇanāradasaṃvāde pṛthivyupākhyāne 7 adhyāyaḥ ..

medinīdravaḥ, tri, (medinyāḥ dravaḥ .) dhūliḥ . iti trikāṇḍaśeṣaḥ ..

meduraḥ, tri, (medyati snihyatīti . mid + bhañjabhāsamido ghurac . 3 . 2 . 161 . iti ghurac .) atiśayasnigdhaḥ . tatparyāyaḥ . sāndrasnigdhaḥ 2 . ityamaraḥ . 3 . 1 . 30 .. (yathā, gītagovinde . 1 . 1 .
     meghairmeduramambaraṃ vanabhuvaḥ śyāmāstamāladrumairnaktaṃ bhīrurayaṃ tvameva tadimaṃ rādhe ! gṛhaṃ prāpaya ..)

medurā, strī, (medura + ṭāp .) kākolī . iti rājanirghaṇṭaḥ .. (guṇādayo'syāḥ kākolīśabde jñeyāḥ ..)

medojaṃ, klī, (medaso jāyate iti . jan + ḍaḥ .) asthi . iti rājanirghaṇṭaḥ ..

medodbhavā, strī, (medādudbhavo'syāḥ .) medā . iti rājanirghaṇṭaḥ ..

[Page 3,780b]
medondhraḥ puṃ, (medobahulaḥ andhraḥ .) varṇasaṅkarajātibhedaḥ . iti jaṭādharaḥ .. (yathā, manuḥ . 10 . 48 .
     medondhracuñcumadgūnāmāraṇyapaśuhiṃsanam .. kvacit medāndhra ityapi pāṭhaḥ ..)

medovatī, strī, (medo'syāḥ astīti . medas + matup . masya vaḥ .) medā . iti rājanirghaṇṭaḥ .. (medoviśiṣṭe, tri ..)

medha, ṛ ña vadhamedhāsaṅgeṣu . iti kavikalpadrumaḥ .. (bhvā°-ubha°-vadhe saka°-anyatra aka°-seṭ .) ṛ, amimedhat . ña, medhati medhate . iti durgādāsaḥ ..

medhaḥ, puṃ, (medhyate vadhyate paśvādiratreti . medha + ghañ .) yajñaḥ . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 123 . 39 .
     grāmaṇīśca mahīpālāneṣa jitvā mahābalaḥ .
     bhrātṛbhiḥ sahito vīrastrīn medhānāhariṣyati ..
haviḥ . iti ṛgvede . 10 . 100 . 6 . mantrabhāṣye sāyaṇaḥ ..)

medhā, strī, (medhate saṅgacchate asyāmiti . medh + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . ityaṅ . ṭāp .) dhāraṇāvatī buddhiḥ . ityamaraḥ . 1 . 5 . 2 .. dhāraṇāśaktiyuktā dhīrmedhā medhate saṅgacchate'syāṃ sarvaṃ bahuśrutaṃ viṣayīkaroti iti vā medhā medhṛña saṅge medhāyāṃ semaktāt sarorityaḥ āpabahuśrutaviṣayīkaraṇaṃ dhāraṇā yaduktaṃ dhāraṇā buddherguṇaviśeṣaḥ iti .. iti bharataḥ .. * .. (yathā, muṇḍakopaniṣadi . 3 . 2 . 3 .
     nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena .
     yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṃ svām ..
) medhākaraṃ auṣadhaṃ yathā --
     śaṅkhapuṣpī vacā somā brāhmī brahmasuvarcalā .
     abhayā ca guḍūcī ca aṭarūṣakavākucī .
     etairakṣasamairbhāgairghṛtaṃ prasthaṃ vipācayet ..
     kaṇṭakāryā rasa prasthaṃ bṛhatyā ca samanvitam .
     etadbrāhmīghṛtaṃ nāma smṛtimedhākaraṃ param ..
iti gāruḍe 198 adhyāyaḥ .. * .. medhākaragaṇo yathā . satatādhyayanam . tattvajñānakathā . śreṣṭhatantraśāstrāvalokanam . saddvijācāryasevā ca . iti purāṇam .. (dakṣaprajāpatikanyāviśeṣaḥ . yathā --
     kīrtilakṣmī rdhṛtirmeghā puṣṭiḥ śraddhā kriyā matiḥ .. iti vahnipurāṇe gaṇabhedanāmādhyāye .. dhanam . iti nighaṇṭuḥ . 2 . 10 .. midhṛ medhṛ saṅgame ca . cakārāt hiṃsāmedhayośca . midhiḥ saṅgatyarthaḥ . iti mādhavaḥ . ghaj . saṅgacchate'nena sarvaṃ tadbatā hiṃsyate vā tadvān caurādibhiḥ ghnanti caivārthakāraṇāt iti mahābhāratam .. yadvā, matau dhīyate arjayitavyaṃ rakṣitavyaṃ dātavyamiti dhanavatā buddhau dhanaṃ dhāryate . tatra matiśabda upapade dhātoḥ ghañarthe kavidhānam iti kaḥ . pṛṣodarāditvāt matiśabdasya mebhāvaḥ . iti tadbhāṣye devarājayajvā ..)

medhāḥ, [s] puṃ, (medhate iti . medh + asun .) svāyambhuvamanuputtraḥ . yathā --
     agnidhraścāgnibāhuśca sahaḥ sabala eva ca .
     jyotiṣmān dyutimān havyo medhā medhātithirbasuḥ .
     svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ ..
iti mātsye 9 adhyāyaḥ ..

medhākṛt, klī, (medhāṃ karotīti . kṛ + kvip .) sitāvaraśākam . iti rājanirghaṇṭaḥ .. medhākārake, tri ..

medhājit, puṃ, (medhāṃ jitavāniti . ji + kvip .) kātyāyanamuniḥ . iti trikāṇḍaśeṣaḥ ..

medhātithiḥ, puṃ, (medhāyāḥ dhāraṇāvadvuddheratithiriva .) manusaṃhitāṭīkākṛt . muniviśeṣaḥ . yathā, śrībhāgavate . 1 . 19 . 10 .
     medhātithirdevala ārṣṭaṣeṇo bharadvājo gautamaḥ pippalādaḥ .. (priyavrataputtraḥ sa ca śākadbīpādhipatiḥ . yathā, śrīmadbhāgavate . 5 . 20 . 24 -- 25 . yasmin hi śāko nāma mahīruhaḥ svakṣetravyapadeśakaḥ . yasya ha mahāsurabhigandhastaddvīpamanuvāsayati . tasyāpi praiyavrata evādhipatirnāmnā medhātithiḥ .. * .. saptadaśa dvāparayugasya vyāsaḥ . yathā, devībhāgavate . 1 . 3 . 30 .
     medhātithiḥ saptadaśe vratī hyaṣṭādaśe tathā .. prajāpateḥ kardamasya puttraḥ . yathā, mārkaṇḍeye . 53 . 15 .
     agnidhro medhātithiśca vapuṣmāṃśca tathāparaḥ .. dakṣasāvarṇimanvantare saptarṣīṇāmekatamaḥ . yathā, mārkaṇḍeye . 94 . 8 .
     medhātithirvasuḥ satyo jyotiṣmān dyutimāṃstathā .
     saptarṣayo'nyaḥ sabalastathānvo havyavāhanaḥ ..
nadīviśeṣe, strī . yathā, mahābhārate . 3 . 221 . 23 .
     carmaṇvatī mahī caiva medhyā medhātithistathā .
     tāmrāvatī vetravatī nadyastisro'tha kauśikī ..
)

medhārudraḥ, puṃ, (medhayā rudra iva .) kālidāsaḥ . iti trikāṇḍaśeṣaḥ ..

medhāvatī, strī, (medhā deyatvena asti asyāḥ iti . medhā + matup . masya vaḥ . ṅīp . medhābardhakatvādasyāstathātvam .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. medhāviśiṣṭā ca ..

medhāvinī, strī, (medhāsyāḥ astīti . medhā +
     asmāyāmedhāsrajo viniḥ . 5 . 2 . 121 . iti viniḥ . tato ṅīp .) brahmaṇaḥ patnī . iti medinī . ne, 204 ..

medhāvī, [n] puṃ, (medhāstyasyeti . medhā + asamāyāmedhāsrajo viniḥ . 5 . 2 . 121 . iti viniḥ) śukapakṣī . iti medinī . ne, 204 .. madirā . iti rājanirghaṇṭaḥ .. paṇḍitaḥ . iti hemacandraḥ . 3 . 6 .. vyāḍiḥ . iti trikāṇḍaśeṣaḥ .. (kasyacit brāhmaṇasya puttraḥ . yathā, mahābhārate, 12 . 175 . 3 .
     dvijāteḥ kasyacit pārtha ! svādhyāyaniratasya vai .
     babhūva puttro medhāvī medhāvī nāma nāmataḥ ..
) medhāyukte, tri . iti medinī . ne, 204 .. (yathā, rāmāyaṇe . 1 . 4 . 6 .
     sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau .
     vedopabṛṃhaṇārthāya tāvagrāhayata prabhuḥ ..
) tadvaidikaparyāyaḥ . vipraḥ 1 vigraḥ 2 gṛtśaḥ 3 dhīraḥ 4 venaḥ 5 vedhāḥ 6 kaṇvaḥ 7 ṛbhuḥ 8 navedāḥ 9 kaviḥ 10 manīṣī 11 mandhātā 12 vidhātā 13 vipaḥ 14 manaścit 15 vipaścit 16 vipanyavaḥ 17 ākenipaḥ 18 uśijaḥ 19 kīstāsaḥ 20 addhātayaḥ 21 matayaḥ 22 matuthāḥ 23 vāghataḥ 24 . iti caturviṃśatirmedhāvināmāni . iti vedanighaṇṭau . 3 . 15 ..

medhiḥ, puṃ, (medhyate khale sthāpyate iti . medha + sarvadhātubhya in . uṇā° 4 . 113 . iti in .) khale paśubandhanārthanyastadāru . ityamaraḥ . 2 . 9 . 15 .. khale dhānyamardanasthānamadhye paśubandhananimittaṃ nihitaṃ yaddāru sa medhiḥ . mei iti khyāte . iti bharataḥ .. tatparyāyaḥ . methiḥ 3 khalevālī 3 . iti hemacandraḥ .. asya sthāpanadinaṃ tatra vārau śukrabṛhaspatī . nakṣatrāṇi revatī svātī hastā mūlaṃ mṛgaśiraśca . tatra lagnaṃ sthiram . iti jyotistattvam ..

medhiraḥ, tri, (medhāsyāstīti . medhā + medhārathābhyāmiranniracau vaktavyau . 5 . 2 . 109 . iti kāśikoktyā iran .) medhāvī . iti trikāṇḍaśeṣaḥ .. (yathā, ṛgvede . 1 . 25 . 20 .
     tvaṃ viśvasya medhira ! divaśca gmaśca rājasi . he medhira ! medhāvin ! varuṇa . iti tadbhāṣye sāyaṇaḥ .. yajñavān . haviṣmān . yathā, ṛgvede . 10 . 100 . 6 .
     indrasya sunukṛtaṃ daivyaṃ sahognirgṛhejaritā medhiraḥ kaviḥ . medho yajñaḥ havirvā tadbān . iti tadbhāṣye sāyaṇaḥ ..)

medhiṣṭhaḥ, tri, (ayameṣāmatiśayena medhāvīti . medhāvin + atiśāyane tamabiṣṭhanau . 5 . 3 . 55 . iti iṣṭhan . vinmatorluk . 5 . 3 . 65 . iti vino luk .) atiśayamedhāyuktaḥ . iti vyākaraṇam ..

medhyaṃ, tri, (medhyate iti . medh + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat . yadbā, medhāmarhatīti . medhā + daṇḍāditvāt yat .) pavitram . ityamaraḥ . 3 . 1 . 55 .. (yathā --
     jñānena medhyamakhilamamedhyaṃ jñānato bhavet brahmajñāne samutpanne medhyāmedhyaṃ na vidyate .. iti cintāmaṇidhṛtavacanam ..) pavitraḥ prayataḥ pūta iti brahmavarge prāṇiviṣayamātra uktaṃ iha tvaprāṇidravye . iti bharataḥ ..
     pūtaṃ medhyaṃ pavitraṃ syādbīdhraṃ prayatanirmalam .
     niśodhyaṃ śodhitaṃ mṛṣṭaṃ nirniktamanavaskaram ..
iti śabdaratnāvalī .. (nityamedhyam . yathā, manuḥ . 5 . 129 .
     nityaṃ śuddhaḥ kāruhastaḥ paṇye yacca prasāritam .
     brahmacārigataṃ bhaikṣyaṃ nityamedhyamitisthitiḥ ..
) śuciḥ . iti medinī . ye, 47 .. (yathā, anargharāghave . 2 . 14 .
     tattādṛk tṛṇapūlakopanayanakleśācciradveṣibhirmedhyā vatsatarī vihasya baṭubhiḥ solluṇṭhamālabhyate .. medhājanakaḥ . yathā --
     maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmaghukasya cūrṇaṃ .
     raso guḍūcyāstu samūlapuṣpāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpāḥ ..
     āyuḥ pradānyāmayanāśanāni balāgnivarṇasvaravardhanāni .
     medhyā viśeṣeṇa ca śaṅkhapuṣpī ..
iti carake cikitsāsthāne prathame'dhyāye ..)

medhyaḥ, puṃ, (medhāyai hitaḥ . medhā + ugavādibhyo yat . 5 . 1 . 2 . iti yat .) khadiraḥ . yavaḥ . chāgaḥ . iti rājanirghaṇṭaḥ ..

medhyā, strī, (medhāyai hitā . medhā + yat . ṭāp .) raktavacā . rocanā . iti medinī . ye, 47 .. ketakī . jyotiṣmatī . śaṅkhapuṣpī . brāhmī . śvetavacā . śamī . maṇḍūkī . iti rājanirghaṇṭaḥ .. (nadīviśeṣaḥ . yathā, mahābhārate . 3 . 221 . 23 .
     carmaṇvatī mahī caiva medhyā medhātithistathā ..)

menakā, strī, (manyate iti . man + manerāśiṣi ca . iti vun . tataḥ naśimanyoraliṭyetvaṃ vaktavyam . 6 . 4 . 120 . ityatra kāśikoktyā akārasya etvam .) sarveśyā . iti śabdaratnāvalī .. tasyāḥ kanyā śakuntalā . yathā --
     viśvāmitrātmajaivāhaṃ tyaktā menakayā vane .
     vedaitadbhagavān kaṇbo vīra ! kiṃ karavāma te ..
iti śrībhāgavate . 9 . 20 . 13 .. (menaiva . menā + svārthe kan .) umāmātā . yathā,
     tataḥ prītāstu pitarastāṃ dadustanayāṃ nijām .
     menāṃ devāśca śailāya himayuktāya vai daduḥ ..
     tāṃ menāṃ himavāṃllabdhvā prasādāddaivateṣvatha .
     prītimānabhavaccāsau rarāma ca yathecchayā ..
     tato himādriḥ pitṛkanyayā samaṃ sukhaṃ siṣeve viṣayaṃ yathepsitam .
     ajījanat sā tanayāstu menā rūpābhiyuktāḥ surayoṣitopamāḥ ..
     pulastya uvāca .
     menāyāṃ kanyakāstisro jātā rūpaguṇānvitāḥ .
     sunābha iti vikhyātaścaturthastanayo'bhavat ..
     nīlāñjanacayaprakhyā nīlendīvaralocanā .
     rūpeṇānupamā kālī jaghanyā menakāsutā ..
     jātāstāḥ kanyakāstisraḥ ṣaḍabdāt parato mune ! .
     kartuṃ tapaḥ prayātāstā devāstā dadṛśuḥ śubhāḥ ..
     tato gate kanyake dve jñātvā menā tapasvinī .
     tapaso vārayāmāsa ume tyevābravīcca sā ..
     tadaiva mātā nāmāsyāścakre pitṛsutā śubhā .
     umetyeva hi kanyāyāḥ sā jagāma tapovanam ..
iti vāmane 74 -- 75 adhyāyaḥ .. * .. api ca .
     kathaṃ girisutā kālī babhūva jagatāṃ prasūḥ .
     dākṣāyaṇī tyaktatanuḥ kathamāpa haraṃ patim ..
mārkaṇḍeya uvāca . yadātyajattanuṃ devī pūrbaṃ dākṣāyaṇī satī . tadaiva manasāgacchanmenakāṃ himavadgirim . tyaktaprāṇā tadā devī bhūtā himaghataḥ sutā .. śivāvinyastamanasā saptaviṃśativatsarān . nināya menakā devī paramāmṛtimicchatī .. saptaviṃśativarṣante jaganmātā jaganmayī . suprītā bhavadatyarthaṃ prāha pratyakṣatāṃ gatā .. śrīdevyuvāca . yat prārthitaṃ tvayā devi ! mattastat prārthayādhunā . tataḥ sā prathamaṃ puttraśataṃ vavre yaśasvinī .. paścāttu tanayāmekāṃ svarūpaguṇaśālinīm . kuladvayānandakarīṃ bhuvanatrayadurlabhām .. tato bhagavatī prāha menakāṃ munisannibhām .. śrīdevyuvāca . śataṃ puttrāḥ saṃbhavantu bhavatyā vīryasaṃyutāḥ . sutā ca tava devānāṃ mānuṣāṇāñca rakṣasām .. hitāya sarvajagatāṃ bhaviṣyāmyahameva te . evamuktvā jagaddhātrī tatraivāntaradhīyata .. tataḥ sā kālikā devī yoganidrā jaganmayī . pūrbatyaktasatīrūpā janmārthaṃ menakāṃ yayau .. samayasyānurūpeṇa menakājaṭhare śivā . samudbhūya samutpannā sā lakṣmīriva sāgarāt .. vasantasamaye devī navamyāṃ mṛgayogataḥ . ardharātrau samutpannā gaṅgeva śaśimaṇḍalāt .. iti kālikāpurāṇe 40 adhyāyaḥ ..

menakātmajā, strī, (menakāyā ātmajā .) durgā . iti halāyudhaḥ .. (śakuntalā . yathā, mahābhārate . 1 . 72 . 11 .
     nemāṃ hiṃsyurvane bālāṃ kravyādā māṃsagṛddhinaḥ .
     paryarakṣanta tāṃ tatra śakuntā menakātmajām ..
)

menakāprāṇeśaḥ, puṃ, (menakāyāḥ prāṇeśaḥ patiḥ .) himālayaḥ . iti hemacandraḥ . 4 . 93 ..

menā, strī, (mānyate pūjyate iti . māna pūjāyām bahulamanyatrāpi . uṇā° 2 . 46 . iti inac pratyayena nipātanāt sādhuḥ .) menakā . iti bharatadbirūpakoṣaḥ .. sā pitṛkanyā . yathā,
     tāṃ mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ .
     menāṃ munīnāmapi mānanīyāmātmānurūpāṃ vidhinopayeme ..
iti kumārasambhave . 1 . 18 .. * .. yathā ca, kaurme 12 adhyāye .
     agnisvāttā varhiṣado dvidhā teṣāṃ vyavasthitiḥ .
     tebhyaḥ svāhā svadhā jajñe menā vaitaraṇī tathā ..
(strī . yathā, ṛgvede . 1 . 62 . 7 .
     bhago na mene parame vyomannadhārayadrodasī sudaṃsāḥ .
     meneti strīnāma . mene strīrūpamāpanne rodasī . iti tadbhāṣye sāyaṇaḥ .. * .. vṛṣaṇaśvakanyā . yathā, ṛgvede . 1 . 51 . 13 .
     menā bhavo vṛṣaṇaśvasya . he indra ! tvaṃ vṛṣaṇaśvasya etadākhyasya rājño menā bhavaḥ menānāma kanyakā bhūḥ . iti tadbhāṣye sāyaṇaḥ .. * .. vāk . iti nighaṇṭuḥ . 1 . 11 .. mānapūjāyāṃ ityasmāt bahulamanyatrāpi inac bhavati . iti vacanādinac . bahulagrahaṇāt nalopaḥ . pūjyate'nayā gurvādirupadeśavākyena pūjyā vā devatātvāt . iti taṭṭīkāyāṃ devarājayajvā .. * .. nadīviśeṣaḥ . yathā, mahābhārate . 6 . 9 . 23 .
     kariṣiṇīmasiknīñca kuśacīrāṃ mahānadīm .
     maruhīṃ pravarāṃ menāṃ hemāṃ ghṛtavatīṃ tathā ..
)

menājā, strī, (menāyāḥ jāyate iti . jan + ḍaḥ . striyāṃ ṭāp .) pārvatī . iti hemacandraḥ ..

menādaḥ, puṃ, (me iti nādo'sya .) viḍālaḥ . chāgaḥ . mayūraḥ . iti medinī . de, 39 ..

menādhavaḥ, puṃ, (menāyā dhavaḥ svāmī .) himālayaḥ . iti trikāṇḍaśeṣaḥ ..

mendhikā, strī, (māṃ śobhāmindhayati prakāśayatīti . indha + ṇic + ṇvul . ṭāpi ata itvam .) kṣupaviśeṣaḥ . iti kecit . mehadī iti bhāṣā ..

mendhī, strī, (māṃ śobhāmindhayatīti . indha + ṇic + aṇ . gaurāditvāt ṅīṣ .) kṣupaviśeṣaḥ . iti kecit . mehadī iti bhāṣā ..

mepa, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, mepate . ṛ, amimepat . iti durgādāsaḥ ..

merakaḥ, puṃ, viṣṇuśatrubhedaḥ . iti hemacandraḥ ..

meruḥ, puṃ, (mi + mipībhyāṃ ruḥ . uṇā° 4 . 101 . iti ruḥ .) parvataviśeṣaḥ . tatparyāyaḥ . sumeruḥ 2 hemādriḥ 3 ratnasānuḥ 4 surālayaḥ 5 . ityamaraḥ .. minoti kṣipati jyotīṃṣi uccatvāt meruḥ . ḍumi ñna kṣepe nāmnīti ruḥ . iti bharataḥ .. * .. (yathā, mātsye . 121 . 8 .
     devarṣigandharvayutaḥ prathamo merurucyate .
     prāgāyataḥ sasauvarṇa udayo nāma parvataḥ ..
) japamālāgravartinyekā mālā . yathā --
     mālāmekaikamādāya sūtre sampātayet sudhīḥ .
     mukhe mukhantu saṃyojya pucche pucchantu yojayet ..
     gopucchasadṛśī kāryāthavā sarpākṛtirbhavet .
     tatsajātīyamekākṣaṃ merutvenāgrato nyaset ..
ityutpattitantre 60 paṭalaḥ .. * .. karamālāyāṃ meruryathā --
     tisro'ṅgulyastriparvāṇo madhyamā caikaparvikā .
     parvadvayaṃ madhyamāyā merutve nopakalpayet ..
idantu śaktibhinnaviṣayam .. * .. śaktiviṣaye meruryathā --
     parvadbayamanāmāyāḥ parivartena vai kramāt .
     parvatrayaṃ madhyamāyāstarjanyekaṃ samāharet .
     parvadvayantu tarjanyā meruṃ tadviddhi pārvati ! ..
śrīvidyāviṣaye meruryathā --
     anāmāmadhyamāyāśca mūlāgrantu dbayaṃ dbayam .
     kaniṣṭhāyāśca tarjanyāstrayaṃ parva sureśvari ! .
     anāmāmadhyamāyāśca meruḥ syāddvitayaṃ śubham ..
tallaṅghitajape doṣo yathā --
     aṅgulyagreṣu yajjaptaṃ yajjaptaṃ merulaṅghane .
     parvasandhiṣu yajjaptaṃ tat sarvaṃ niṣphalaṃ bhavet ..
iti tantrasāraḥ ..

merukaḥ, puṃ, (minoti kṣipati gandhāniti . mi + ruḥ . saṃjñāyāṃ kan .) yakṣadhūpaḥ . iti śabdacandrikā .. dhunā iti bhāṣā . (madhyadeśasya pradeśabhedaḥ . yathā, bṛhatsaṃhitāyām . 14 . 29 .
     aiśānyāṃ merukanaṣṭarājyapaśupālakīrakāśmīrāḥ .
     abhisāradaradataṅgaṇakulūtasairindhavanarāṣṭrāḥ ..
)

merusāvarṇaḥ, puṃ, ekādaśamanuḥ . yathā --
     tatastu merusāvarṇo brahmasūnurmanuḥ smṛtaḥ .
     ṛtuśca ṛtudhāmā ca viśvakseno manustathā ..
iti mātsye 9 adhyāyaḥ ..

melakaḥ, puṃ, (mil + bhāve ghañ . svārthe kan .) saṅgaḥ . ityamaraḥ . 3 . 2 . 29 .. (bahumānyamelake balābalamuktam . iti . 2 . 136 . manuṭīkāyāṃ kullūkabhaṭṭaḥ ..)

melakalavaṇaṃ, klī, (milatīti . mila + ṇvul .) melakaṃ lavaṇam .) auṣaralavaṇam . iti rājanirghaṇṭaḥ ..

melā, strī, (mil + ṇic + aṅ . ṭāp .) melakaḥ . masiḥ . iti medinī . le, 46 .. añjanam . iti hemacandraḥ .. mahānīlī . iti rājanirghaṇṭaḥ ..

melānandā, strī, (melayā masyā ānandī yasyāḥ .) masyādhāraḥ . iti hārāvalī ..

melāndhuḥ, strī, (melānāṃ andhuḥ kūpikā .) masyādhāraḥ . iti jaṭādharaḥ ..

melāmbuḥ, puṃ, (meleva ambu atra .) masyādhāraḥ . iti śabdaratnāvalī ..

meva, ṛ ṅa sevane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, amimevat . ṅa, mevate . iti durgādāsaḥ ..

[Page 3,782c]
meṣaḥ, puṃ, (miṣati anyonyaṃ spardhate iti . miṣ spardhāyām + ac .) paśuviśeṣaḥ . meḍā iti bheḍā iti ca bhāṣā .. (yathā, pañcatantre . 5 . 62 .
     meṣeṇa sūpakārāṇāṃ kalaho yatra vartate .
     sa bhaviṣyatyasandigdhaṃ vānarāṇāṃ bhayāvahaḥ ..
) tatparyāyaḥ . meḍhraḥ 2 urabhraḥ 3 uraṇaḥ 4 ūrṇāyuḥ 5 vṛṣṇiḥ 6 eḍakaḥ 7 . ityamaraḥ . 2 . 9 . 76 .. bheḍaḥ 8 huḍaḥ 9 śṛṅgiṇaḥ 10 aviḥ 11 lomaśaḥ 12 balī 13 romaśaḥ 14 bheḍuḥ 15 bheḍakaḥ 16 meṇṭaḥ 17 huluḥ 18 . iti śabdaratnāvalī .. meṇṭakaḥ 19 huḍḥ 20 saṃphalaḥ 21 . iti hemacandraḥ . 4 . 341 .. asya māṃsaguṇāḥ . madhuratvam . śītatvam . gurutvam . viṣṭambhitvam . vṛṃhaṇatvañca . iti rājanirghaṇṭaḥ .. api ca . pittaśleṣmakaratvam . kusumbhaśākena saha tyājyatvañca . iti rājavallabhaḥ .. * .. lagnaviśeṣaḥ . auṣadhaviśeṣaḥ . iti medinī . ṣe, 121 .. (yathā, suśrute uttaratantre . 17 adhyāye .
     meṣasya puṣpairmaghukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet .
     kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimnāyini cāpi pittahṛt ..
) rāśiviśeṣaḥ .. tatparyāyaḥ . kriyaḥ 2 . (yathā, śrīmadbhāgavate . 5 . 21 . 4 . yadā meṣatulayorvartate tadāhorātrāṇi samānāni bhavanti . yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhānyeva vardhante hrasati ca māsi māsi ekaikā ghaṭikā rātriṣu ..) asyādhiṣṭhātrī devatā puṃmeṣaḥ . aśvinībharaṇīkṛttikāpādaikena meṣarāśirbhavati . atra jāta īdṛśo bhavati . śeṣadaśāyāṃ netraduḥkhī dayāluḥ dhanī gānasukhī dhārmikaḥ dhīraḥ matsyamāṃsāśī ca . sa tu pṛṣṭhodayaḥ . asya varṇaḥ . āraktaḥ pītaśca . ayaṃ krūraḥ . pittoṣṇasvabhāvaḥ . kāntirahitaḥ . samānāṅgaḥ . parvatacārī . pūrbadigadhipatiḥ . vaiśyavarṇaḥ . alpastrīsaṅgaḥ . alpasantānaḥ . sudṛḍhaḥ . atiravaśca . iti jyotiṣam .. * .. ravyāśritatadrāśijātaphalaṃ yathā --
     meṣe dineśe puruṣaḥ suveśaḥ satsāhasaḥ syānnṛpateḥ samānaḥ .
     buddhyā yutaḥ pittakṛtā ca pīḍā vaktrodbhavā vā satataṃ mahaujāḥ .. * ..
candrāśritatadrāśijātaphalaṃ yathā --
     sthirajano rahitaḥ svajanairnaraḥ sutayutaḥ pramadāvijito bhavet .
     ajagate dbijarāja itīritaṃ vibhutayādbhutayā sahitaḥ śriyā .. * ..
tallagnajātaphalaṃ yathā --
     meṣalagne samutpannaścaṇḍo mānī dhanī śubhaḥ .
     krodhī svajanahantā ca vikramī paravatsalaḥ ..
iti koṣṭhīpradīpaḥ .. tallagnasya sthūlamānam . 3 . 47 . iti jyotistattvam .. * .. tritārakaśarākṛtiśravaṇānakṣatrasya gaganamadhyodaye meṣalagnasya aṣṭādaśapalādhikadaṇḍaiko gato bhavet . yathā --
     tārakātrayamite śarākṛtau keśave gaganamadhyavartini .
     mattavāraṇagate'jalagnato niryayurgajamahīdhraliptikāḥ ..
mardalākṛtipañcatārakadhaniṣṭhānakṣatrasya mastakoparyudaye meṣalagnasya ṣaṭtriṃśatpalādhikadaṇḍadbayaṃ gataṃ syāt . yathā --
     mastakopari samāgate dhane mardalākṛtini pañcatārake .
     yānti kāntimati meṣalagnataḥ sārasākṣi rasaghasraliptikāḥ ..
iti kālidāsakṛtarātrilagnanirūpaṇam ..

meṣakaḥ, puṃ, (miṣatīti . miṣ + ac . saṃjñāyāṃ kan .) jīvaśākaḥ . rājanirghaṇṭaḥ ..

meṣakambalaḥ, puṃ, (meṣalomanirmitaḥ kambalaḥ . madhyapadalopī karmadhārayaḥ .) meṣalomanirmitavastram . tatparyāyaḥ . ūrṇāyuḥ 2 . ityamaraḥ . 2 . 9 . 107 ..

meṣalocanaḥ, puṃ, (meṣasya locanamiva puṣpamasya .) cakramardaḥ . iti bhāvaprakāśaḥ .. meṣacakṣustulyacakṣuṣi, tri ..

meṣavallī, strī, (meṣapriyā vallī .) ajaśṛṅgī . iti bhāvaprakāśaḥ ..

meṣaviṣāṇikā, strī, (meṣasya viṣāṇaṃ śṛṅgamiva pratikṛtirasyāḥ . viṣāṇa + pratikṛtau kan . ṭāpi ata itvam .) meṣaśṛṅgī . iti ratnamālā ..

meṣaśṛṅgaḥ, puṃ, (meṣasya śṛṅgamiva . tadākṛtitvāt .) sthāvaraviṣabhedaḥ . iti hemacandraḥ . 4 . 263 .. (yathā, suśrute uttaratantre . 17 adhyāye .
     meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi ..)

meṣaśṛṅgī, strī, (meṣaśṛṅga + gaurāditvāt ṅīṣ .) ajaśṛṅgīvṛkṣaḥ . meḍhāśṛṅgī iti bhāṣā . (yathā, suśrute . 1 . 39 .
     meṣaśṛṅgī mātuluṅgī muruṅgītyādi ..) tatparyāyaḥ . nandīvṛkṣaḥ 2 meṣaviṣāṇikā 3 cakṣuḥ 4 cakṣurvahanam 5 meḍhraśṛṅgī 6 gṛhadrumā 7 . iti ratnamālā .. (tathāsyāḥ paryāyo guṇāśca .
     meṣaśṛṅgī viṣāṇī syānmeṣavallyajaśṛṅgikā ..
     meṣaśṛṅgī rase tiktā vātalā śvāsakāsahṛt .
     rūkṣā pāke kaṭustiktā vraṇaśleṣmākṣiśūlanut ..
     meṣaśṛṅgīphalaṃ tiktaṃ kuṣṭhamehakaphapraṇut .
     dīpanaṃ sraṃsanaṃ kāsakṛmivraṇaviṣāpaham ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

meṣā, strī, (miṣyate'sau . miṣ + karmaṇi ghañ . ṭāp .) truṭiḥ . iti śabdacandrikā . gujarāṭī elāica iti bhāṣā ..

[Page 3,783b]
meṣākṣikusumaḥ, puṃ, (meṣāṇāṃ akṣivat kusumānyasya .) cakramardaḥ . iti ratnamālā ..

meṣāṇḍaḥ, puṃ, (meṣasyāṇḍamivāṇḍamasya .) indraḥ . iti purāṇam ..

meṣāntrī, strī, (meṣasya antramiva antraṃ sūkṣmatvagasyāḥ .) vastāntrīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

meṣāluḥ, puṃ, (meṣapriyaḥ āluḥ .) varvarāvṛkṣaḥ . iti śabdacandrikā ..

meṣāhvayaḥ, puṃ, (meṣasyāhvayaḥ āhvāsya .) cakramardaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya cakramardaśabde jñātavyam ..)

meṣikā, strī, (meṣī + svārthe kan . ṭāp . hrasvaḥ .) meṣī . iti śabdaratnāvalī ..

meṣī, strī, (miṣyate gṛhyate asau iti . miṣa + ghañ . ṅīṣ .) tiniśavṛkṣaḥ . jaṭāmāṃsī . iti rājanirghaṇṭaḥ .. meṣastrījātiḥ . bheḍī . (yathā, vājasaneyasaṃhitāyām . 3 . 59 .
     bheṣajamasi bheṣajaṃ gave'śvāya puruṣāya bheṣajaṃ sukhaṃ meṣāya meṣyai ..) tatparyāyaḥ . jālakinī 2 aviḥ 3 . iti trikāṇḍaśeṣaḥ .. eḍakā 4 meṣikā 5 iti śabdaratnāvalī . krurarī 6 rujā 7 avilā 8 veṇī 9 . iti hemacandraḥ . 4 . 343 . asyā dugdhaguṇāḥ . madhuratvam . gāḍhatvam . snigdhatvam . kaphāpahatvam . vātāmayakaratvam . sthaulyatvam . lomaśāyāścet gurutvam . vṛddhidatvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     āvikaṃ lavaṇaṃ svādu snigdhoṣṇaṃ cāśmarīpraṇut .
     ahṛdyaṃ tarpaṇaṃ keśyaṃ śukrapittakaphapradam .
     gurukāse'nilodbhūte kevale vānile varam ..
iti bhāvaprakāśaḥ .. asyā dadhiguṇāḥ . susnigdhatvam . kaphapittakaratvam . gurutvam . vāte raktavāte ca pathyatvam . śophavraṇanāśitvañca .. * .. asyā navanītaguṇāḥ . kliṣṭagandhatvam . śītalatvam . medhāharatvam . puṣṭidatvam . sthaulyatvam . mandāgnidīpanatvam . sārakatvam . pāke himatvam . laghutvam . yoniśūle kaphe vāte durnāmni ca hitatvañca . durnāmni sthāne gudaśūle iti pustakāntare pāṭhaḥ .. * .. tasyā ghṛtaguṇāḥ . atīvagauravāt sukumāradehināṃ varjyatvam . buddhipāṭavaharatvam . balāvahatvam . vapuṣāṃ visragandhikāritvañca . iti rājanirghaṇṭaḥ .. tanmāṃsaguṇāḥ . yathā, bhāvaprakāśe .
     chāgameṣavṛṣāśvādyāḥ grāmyāḥ proktā maharṣibhiḥ .
     grāmyā vātaharāḥ sarve dīpanāḥ kaphapittalāḥ .
     madhurā rasapākābhyāṃ vṛṃhaṇā balavardhanāḥ ..


mesūraṇaṃ, klī, daśamalagnam . yathā --
     karmasthānañca daśamaṃ khaṃ mesūraṇamāspadam . iti jyotistattvam ..

[Page 3,783c]
mehaḥ, puṃ, (mehati kṣarati śukrādiraneneti . mih + ghañ .) prameharogaḥ . ityamaraḥ . 2 . 6 . 56 .. (asyauṣadhaṃ yathā --
     vaṅgabhasya dbivallañca lehayenmadhunā saha .
     tato guḍasamaṃ gandhaṃ bhakṣayet karṣamātrakam ..
     guḍūcīsattvamathavā śarkarāsahitantathā .
     sarvamehaharo jñeyo vaṅgāvaleha uttamaḥ ..
iti vaṅgāvalehaḥ ..
     bhasmasūtaṃ samaṃ kāntamabhrakantu śilājatu .
     śuddhatāpyaṃ śilāvyoṣaṃ triphalāṅkoṭhajīrakam ..
     kārpāsamajjārajanī samaṃ bhāvyañca bhṛṅgiṇā .
     viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā ..
     māṣamātraṃ harenmehaṃ meghanādaraso mahān ..
iti meghanādarasaḥ ..
     rasabhasma samāyuktaṃ vaṅgabhasma prakalpayet .
     asya māṣadbayaṃ hanti mehān kṣaudrasamanvitam ..
iti vaṅgeśvararasaḥ .. iti vaidyakarasendrasārasaṃgrahe pramehādhikāre .. anyat pramehaśabde draṣṭavyam .. * .. mihatīti . miha + ac .) meṣaḥ . iti śabdacandrikā .. prasrāvaḥ . iti hemacandraḥ . 3 . 297 .. (agnyādyabhimukhaṃ tatkaraṇe doṣo yathā, manau . 4 . 52 .
     pratyagniṃ pratisūryañca pratisomodakadvijān .
     pratigāṃ prativātañca prajñā naśyati mehataḥ ..
agnisūryacandrajalabrāhmaṇagovātābhimukhaṃ mūtrapurīṣe kurvataḥ prajñā naśyati . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)

mehaghnī, strī, (mehaṃ hantīti . han + ṭak . ṅīṣ .) haridrā . iti ratnamālā ..

mehanaṃ, klī, (mehati siñcati mūtraretasīti . mih secane + lyuḥ .) śiśnaḥ . ityamaraḥ . 2 . 6 . 76 .. (yathā, ṛgvede . 10 . 163 . 5 .
     mehanādvanaṃ kāraṇāllīma . mehanāt meḍhrāt . iti tadbhāṣye sāyaṇaḥ .. yathā, ca suśrute . 1 . 35 .
     hrasvāni yasya parvāṇi sumahaccāpi mehanam .
     tathorasyavalīḍhāni na ca syāt pṛṣṭhamāyatam ..
     ūrdhvañca śravaṇau sthānānnāsā coccā śarīriṇaḥ .
     hasato jalpato vāpi dantamāṃsaṃ pradṛśyate .
     prekṣate yaśca vibhrāntaṃ sa jīvet pañcaviṃśatim ..
) mūtram . iti medinī . ne, 110 .. (yathā, suśrute . 1 . 32 .
     vastavadvilapan yaśca bhūmau patati srastamuṣkastabdhameḍhro bhagnagrīvaḥ praṇaṣṭamehanaśca manuṣyaḥ ..) bhāve'naṭ pratyaye mūtrotsargaśca ..

mehanaḥ, puṃ, (mehati siñcati rasamiti . miha + lyuḥ .) muṣkakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mehanā, strī, (mehyate kṣāryate śukramasyāmiti . miha kṣaraṇe + ṇic + adhikaraṇe yuc . striyāṃ ṭāp .) mahilā . iti kecit .. (mehanīyam . yathā, ṛgvede . 5 . 39 . 1 .
     yadindracitramehanāsti tvādātamadrivaḥ ..)

[Page 3,784a]
maitraṃ, klī, (mitrādāgatamiti . yadbā, mitrasyedamiti . mitra + tasyedam . 4 . 3 . 120 . iti aṇ .) anurādhānakṣatram 17 . yathā --
     maitrādyapāde svapitīha viṣṇurvaiṣṇavyamadhye parivartate ca .
     pauṣṇāvasāne ca surārihantā prabudhyate māsacatuṣṭayena ..
iti tithyāditattvam .. * .. (mitraḥ sūryo devatāsyeti . ādityalokaḥ . yathā, mahābhārate . 12 . 317 . 3 .
     pāyunotkramamāṇantu maitraṃ sthānamavāpnuyāt .
     pṛthivīṃ jaghanenātha ūrubhyāñca prajāpatim ..
yadbā, manuḥ . 12 . 72 .
     metrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk ..) purīṣotsargaḥ . yathā -- tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara ! . nairṛtyāmiṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ .. kalyaṃ uṣaḥkālam . maitraṃ mitradevatākapāyusambandhāt purīṣotsargaḥ . ityāhnikācāratattvam .. api ca .
     brāhmye muhūrte cottiṣṭhet sustho rakṣārthamāyuṣaḥ .
     śarīracintāṃ nirvartya maitraṃ karma samācaret ..
maitraṃ malamūtrotsargaḥ . iti rājavallabhaḥ .. * .. tatra niṣiddhasthānādi yathā --
     chāyākūpanadīgoṣṭhacaityāmbhaḥpathibhasmasu .
     agnau caiva śmaśāne ca viṇmūtre na samācaret ..
     na gomaye na dṛṣṭe vā mahāvṛkṣe ca śādbale .
     na tiṣṭhan vā na nirvāsā na ca parvatamastake ..
     na jīrṇadevāyatane na valmīke kadācana .
     na sasattveṣu garteṣu na gacchan vā samācaret ..
     tuṣāṅgārakapāleṣu rājamārge tathaiva ca .
     na kṣetre na vile vāpi na tīrthe na catuṣpathe ..
     nadyāṃ nadasamīpe vā noṣare na parāśucau .
     na sopānatpāduko hi chatrī vā nāntarīkṣake ..
     na caivāmimukhaḥ strīṇāṃ gurubrāhmaṇayorgavām .
     na devadevālayayorapāmapi kadācana ..
     na jyotīṃṣi nirīkṣan vā na vāyvabhimukho'thavā .
     pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca ..
iti kaurme upavibhāge 12 adhyāyaḥ .. asya vistārastu pādme uttarakhaṇḍe 190 adhyāye draṣṭavyaḥ .. * .. (mitrasya bhāvaḥ . mitra + aṇ . mitratā . yathā, manuḥ . 8 . 118 .
     lobhāt mohāt bhayāt maitrāt kāmāt krodhāt tathaiva ca .
     ajñānāt bālabhāvācca sākṣyaṃ vitathamucyate ..
) tri, mitrasambandhī .. (yathā, mahābhārate . 12 . 144 . 23 .
     piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram .
     ṛtaṃ maitrañca bhāṣante te narāḥ svargagāminaḥ ..
mitratāśālī . yathā, śrīmadbhagavadgītāyām . 12 . 13 .
     adveṣṭā sarvabhūtānāṃ maitraḥ karuṇaṃ evaca .
     nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ..
mitrabhāvo maitro mitratayā vartate . iti śrīśaṅkarabhāṣyam .. maitraḥ hīneṣu kṛpāluḥ . iti śrīdharasvāmī .. maitrī mitratā tadbān maitraḥ . iti śrīmadhusūdanasarasvatī ..)

maitraḥ, puṃ, brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, manusaṃhitāyām . 2 . 87 .
     japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ .
     kuryādanyanna vā kuryān maitro brāhmaṇa ucyate ..
mitrameva maitraḥ svārthe aṇ . iti taṭṭīkāyāṃ medhātithikullūkau .. (udayamuhūrtāt tṛtīyamuhūrtaḥ . tathā ca bṛhaspatiḥ .
     ārdraḥ sārdrastathā maitraḥ śubho vāsava eva ca .. yathā, kumāre . 7 . 6 .
     maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu .. varṇaśaṅkaraviśeṣaḥ . yathā, manuḥ . 10 . 23 .
     vaiśyāttu jāyate vrātyāt mudhanvācārya eva ca .
     kārūṣaśca vijanmā ca maitraḥ sātvata eva ca ..
)

maitrabhaṃ, klī, (maitrañca tat bhañceti .) anurādhānakṣatram . iti jaṭādharaḥ ..

maitrāvaruṇaḥ, puṃ, (mitraśca varuṇaśceti . devatādvandve ca . 6 . 3 . 26 . ityanaṅ . tataḥ devatādbandbe ca . 7 . 3 . 21 . iti mitrasya vṛddhiḥ . dīrghācca varuṇasya . 7 . 3 . 23 . iti varuṇasya na vṛddhiḥ . tayorapatyamiti . mitrāvaruṇa + aṇ .) agastyaḥ . iti śabdaratnāvalī .. (yathā, atharvavede . 5 . 19 . 15 .
     na varṣaṃ maitrāvaruṇaṃ brahmajyamabhivarṣati .. asya vivaraṇaṃ yathā, ṛgvede . 7 . 33 . 11 .
     utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso'dhijātaḥ .
     drapsaṃ skannaṃ brahmaṇā daivye na viśve devā puṣkare tvādadanta ..

     utāpi ca he vasiṣṭha ! maitrāvaruṇa ! mitrāvaruṇayoḥ puttro'si brahman vasiṣṭha ! urvaśyā apsaraso manaso mamāyaṃ puttraḥ syāditi īdṛśāt saṃkalpāt drapsaṃ retaḥ mitrāvaruṇayorurvaśīdarśanāt skannamāsīt . tasmādadhijāto'si . tathā ca vakṣyate . satrehajātāvityṛci . evaṃ jātaṃ tvā tvāṃ daivyena devasambandhinā brahmaṇā vedarāśinā ahambhuvā yuktaṃ puṣkare viśvedevā adadanta adhārayanta . tathācāditermitrāvaruṇau jajñāte iti prakṛtya paṭhyate .
     tayorādityayoḥ satre dṛṣṭvāpsarasamurvaśīm .
     retaścaskanda tatkumbhe nyapatadbāsatīvare ..
     tenaiva tu muhūrtena vīryavantau tapasvinau .
     agastyaśca vasiṣṭhaśca tatrarṣī sambabhūvatuḥ ..
     bahudhāpatitaṃ retaḥ kalaśe ca jale sthale .
     sthale vasiṣṭhastu muniḥ sambhūta ṛṣisattamaḥ ..
     kumbhe tvagastyaḥ sambhūto jale matsyo mahādyutiḥ .
     udiyāya tato'gastyaḥ śamyāmātro mahātapāḥ ..
     mānena sammito yasmāttasmānmānya ihocyate .
     yadbā kumbhādṛṣirjātaḥ kumbhenāpi hi mīyate .
     kumbha ityabhidhānañca parimāṇañca lakṣyate .
     tato'psu gṛhyamāṇāsu vasiṣṭhaḥ puṣkare sthitaḥ .
     sarvataḥ puṣkare taṃ hi viśve devā adhārayan ..
iti tadbhāṣye sāyaṇaḥ ..)

maitrāvaruṇiḥ, puṃ, (maitrāvaruṇayorapatyamiti . maitrā varuṇa + ata iñ . 4 . 1 . 95 . iti iñ .) agastyaḥ . ityamaraḥ . 1 . 3 . 20(yathā, mahābhārate . 3 . 103 . 14 .
     te'bhigamya mahātmānaṃ maitrāruṇimacyutam .
     āśramasthaṃ taporāśiṃ karmabhiḥ svairabhiṣṭuvan ..
)

maitrī, strī, (maitra + ṅīp . yadvā, mitra + bhāve ṣyañ + ṅīṣ . tataḥ halastaddhitasya . 6 . 4 . 150 . iti yalopaḥ .) mitrasya bhāvaḥ . mitrasya karma . ityamarabharatau .. vyaktiviśeṣairmaitrīkaraṇaniṣedho yathā --
     vidbiṣṭapatitonmattabahuvairātikīṭakaiḥ .
     bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha ..
     tathātivyayaśīlaiśca parīvādarataiḥ śaṭhaiḥ .
     budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet ..
iti viṣṇupurāṇe tṛtīye'ṃśe 11 adhyāyaḥ .. vidbiṣṭādibhirmaitrīṃ na kurvīta . bahubhirvairaṃ yasya . atikīṭakaḥ atyantaṃ kīṭavat pīḍakaḥ . kaṇṭakairiti pāṭhe'pi sa evārthaḥ . bandhakī asatī . iti taṭṭīkā ..

maitrībalaḥ, puṃ, (maitrī mitratā balamasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

maitreyaḥ, puṃ, (maitre mitratāyāṃ sādhuriti . maitra + ḍhañ .) buddhabhedaḥ . iti trikāṇḍaśeṣaḥ .. (mitrayoḥ apatyamiti . mitrayu + gṛṣṭyādibhyaśca . 4 . 1 . 136 . iti ḍhañ . tataḥ
     kekayamitrayupralayānāṃ yāderiyaḥ . 7 . 3 . 2 . iti yusthāne iyādeśe prāpte . dāṇḍināyanahāstināyana . 6 . 4 . 174 . iti yulopo nipātitaḥ .) muniviśeṣaḥ . yathā --
     evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ .
     prīṇayanniva bhāratyā viduraḥ pratyabhāṣata ..
iti śrībhāgavate . 3 . 7 . 1 .. (sūryaḥ . yathā, mahābhārate . 3 . 3 . 27 .
     dehakartā praśāntātmā viśvātmā viśvatomukhaḥ .
     carācarātmā sūkṣmātmā maitreyaḥ karuṇānvitaḥ ..
varṇasaṃ karajātiviśeṣaḥ . yathā, manusaṃhitāyām . 10 . 33 .
     maitreyakantu vaideho mādhūkaṃ samprasūyate .
     nṝn praśaṃsatyajasraṃ yo ghaṇṭātāḍo'ruṇodaye ..
maitreyakaṃ nāmnā varṇam . iti tatra medhātithiḥ .. strī . maitreyena uccāritā maitreyī upaniṣad .. yājñavalkasya patnī ca ..) mitrasambandhini, tri .. (mitrayuvaṃśodbhavādau ca . yathā, harivaṃśe . 32 . 77 -- 78 .
     ata ūrdhvaṃ pravakṣyāmi divodāsasya santatim .
     divodāsasya dāyādo brahmarṣirmitrayurnṛpaḥ .
     maitrāyaṇī tataḥ śākhā maitreyāstu tataḥ smṛtāḥ ..
)

maitreyikā, strī, mitrayuddham . iti trikāṇḍaśeṣaḥ .. (mitrayūnāṃ bhāvaḥ karma vā . mitrayu + gotracaraṇācchlāghātyākāratadaveteṣu . 5 . 1 . 134 . iti vuñ . tataḥ kekayamitrayupralayānāṃ yāderiyaḥ . 7 . 3 . 2 . iti iyādeśaḥ . yathā, maitreyikayā ślāghate . iti kāśikā . 7 . 3 . 2 ..)

maitryaṃ, klī, strī, (mitra + ṣyañ .) mitrasya bhāvaḥ . mitrasya karma . ityamarabharatau . 3 . 5 . 39 .. (yathā, pañcatantre . 4 . 70 .
     prāhuḥ sāptapadaṃ maitryaṃ janāḥ śāstravicakṣaṇāḥ .
     mitratāñca puraskṛtya kiñcidbakṣyāmi tacchṛṇu ..
)

maithilī, strī, (mithilā nivāso'syeti . mithilā + so'sya nivāsaḥ . 4 . 3 . 89 . iti aṇ . maithilastannāmā rājā tasyāpatyaṃ strī . maithila + iñ . ṅīṣ .) sītā . iti hemacandraḥ .. (yathā, bhaṭṭikāvye . 2 . 47 .
     hiraṇmayī śālalateva jaṅgamā cyutādivaḥ sthāsnurivāciraprabhā .
     śaśāṅkakānteradhidevatākṛtiḥ sutā dade tasya sutāya maithilī ..
mithilāpatimātre, puṃ . yathā, mahābhārate . 12 . 99 . 3 .
     janako maithilo rājā mahātmā sarvatattvavit .
     yodhān svān darśayāmāsa svargaṃ narakameva ca ..
)

maithunaṃ, klī, (mithune sambhavatīti . mithuna + saṃbhūte . 4 . 3 . 41 . iti aṇ . mithunasyedamityaṇ vā .) agnyādhānam . yathā, manuśātātapau . asapiṇḍā ca yā māturasagotrā ca yā pituḥ . sā praśastā dbijātīnāṃ dārakarmaṇi maithune .. maithune mithunaśabdavācye strīpuṃsasādhye agnyādhānaputtrotpattyādau . ityadvāhatattvam .. * .. saṅgatam . ratam . ityamaraḥ . 3 . 3 . 121 .. saṅgatiḥ saṅgamo dārasaṃyogaḥ vivāha iti kaliṅgaḥ .. rataṃ suratam . anayormaithunam . mithunāt saṅgame idamarthe svārthe ratau niṣpādyārthe vā ṣṇaḥ . sambandhe surate yumme rāśau mithunamiṣyate . iti vyāḍiḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. śeṣasya paryāyaḥ . suratam 2 abhimānitam 3 dharṣitam 4 saṃprayogaḥ 5 anāratam 6 abrahmacaryakam 7 upasṛṣṭam 8 tribhadram 9 krīḍāratnam 10 mahāsukham 11 . iti trikāṇḍaśeṣaḥ .. vyavāyaḥ 12 grāmyadharmaḥ 13 ratam 14 nidhuvanam 15 . ityamaraḥ . 2 . 7 . 57 .. asya guṇāḥ . dhātukṣayakāritvam . ratisantānadātṛtvañca . atiśayamaithunasya śvāsakāsajvarakāritvam . amaithunasya pramehameda granthirogāgnimāndyakāritvam . strīsaṃsargarahitasya āyurajarāśarīrabalavarṇasthiropacitamāṃsāni bhavanti . pūjyasthānāśucisthānasekasthānalokasamīpaprātaḥkālasandhyākālaparvakāleṣu tasya tyājyatvam . etatkarmaṇi rajasvalākāmā malinā bandhyā varṇajyeṣṭhā vayojyeṣṭhā vyādhiyuktāṅgahīnāsatī veśyā yonidoṣayuktā sagotrā gurupatnī bhikṣukī kapaṭavratadhāriṇī vṛddhā ca tyājyā .. rajasvalāgamane dṛṣṭyāyustejaḥkṣayo'dharmaśca bhavati . kapaṭavratayuktāgurupatnī sagotrāvṛddhāgamane evaṃ parvakāle sandhyākāle ca strīmaithune pāpamāyuḥkṣayaśca bhavati . vayorūpaguṇopetāṃ kulaśīlasamanvitām . adhikāmāṃ hṛṣṭāmalaṅkṛtāṃ vājīkaraṇapīḍitāñca pramadāṃ hṛṣṭo'dhikāmaśca puruṣaḥ seveta . śukravardhakadravyaṃ saśarkaraṃ śītalajalaṃ vā pītvā kāmabāṇacañcalāṃ surūpāmanindyāṃ hṛṣṭāṃ pramadāmādyaprahare hṛṣṭaḥ kāmuko gatvā tadanu sukhaṃ svapet . asakṛdgamane tu naro dhātuvaiṣamyameti . ratānte snānaṃ saśarkarakṣīrapānaṃ nidrā gauḍikarasabhojanañca hitam . iti rājavallabhaḥ .. * .. (tatra prathame divase ṛtumatyāṃ maithunagamanamanāyuṣyaṃ puṃsāṃ bhavati . yaśca tatrādhīyate garbhaḥ sa prasavamāno vimucyate . dvitīye'pyevaṃ sūtikāgṛhe vā . tṛtīye'pyevamasampūrṇāṅgo'lpāyurvā bhavati . na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadbadeva draṣṭavyam . tasmā nniyamavatīṃ trirātraṃ pariharet . ataḥparaṃ māsādupeyāt .
     ṛtusnātā tu yā nārī svapne maithunamāvahet .
     ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi ..
     māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam .
     kalalaṃ jāyate tasyā varjitaṃ paitṛkairguṇaiḥ ..
iti suśrute śārīrasthāne dvitīye'dhyāye ..) vratadivase aṣṭāṅgamaithunasya tyājyatvaṃ yathā --
     smaraṇaṃ kīrtanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇam .
     saṅkalpo'dhyavasāyaśca kriyāniṣpattireva ca .
     maithunaṃ vividhaṃ tyājyaṃ vrate krīḍāvivṛddhaye ..
iti brahmavaivarte gaṇapatikhaṇḍe 4 adhyāyaḥ .. asya vidhiniṣedhau yathā --
     ṛtāyupagamaḥ śastaḥ svapatnyāmavanopate ! .
     punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu ..
     nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām .
     nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na gurviṇīm ..
     nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam .
     kṣutkṣāmāmatibhuktāṃ vā svayaṃ vaibhirguṇairyutaḥ ..
     snātaḥ sraggandhadhṛk prīto nādhmātaḥ kṣudhito'pi vā .
     sakāmaḥ sānurāgaśca vyavāyaṃ puruyo vrajet ..
     caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā .
     parvāṇyetāni rājendra ! ravisaṃkrāntireva ca ..
     tailastrīmāṃsasaṃbhogī parvasveteṣu vai pumān .
     viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ ..
     aśeṣaparvasveteṣu tasmāt saṃyamibhirbudhaiḥ .
     bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ ..
     nānyayonāvayonau vā nopabhuktauṣadhastathā .
     devadbijagurūṇāñca vyavāyī nāśrayī bhavet ..
     caityacatvaratīrtheṣu naiva goṣṭhe catuṣpathe .
     naiva śmaśānopavane salileṣu mahīpate ! ..
     proktaparvasvaśeṣeṣu naiva bhūpāla ! sandhyayoḥ .
     gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ ..
     parvasvabhigamo'dhanyo divā pāpaprado nṛpa ! .
     bhuvi rogāvaho nṝṇāmapraśasto jalāśaye ..
     paradārānna gaccheta manasāpi kadācana .
     kimu vācāsthibandho'pi nāsti teṣu vyavāyinām ..
     mṛto narakamabhyeti hīyate'trāpi cāyuṣaḥ .
     paradāragatiḥ puṃsāmubhayatrāpi bhītidā ..
     iti matvā svadāreṣu ṛtumatsu budho vrajet .
     yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi ..
iti viṣṇupurāṇe . 3 . 11 . 111-124 .. * .. parastryādigamane daṇḍo yathā --
     brāhmaṇaḥ kṣattriyo vaiśyaḥ kṣattraviṭśūdrayoṣitaḥ .
     vrajandāpyo bhavedrājñā daṇḍa uttamasāhasam ..
     vaiśyāgame ca viprasya kṣattriyasyāntyajāgame .
     madhyamaṃ prathamaṃ vaiśyo daṇḍyaḥ śūdrāgamādbhavet ..
     śūdraḥ savarṇāgamane śataṃ daṇḍyo mahībhujā .
     vaiśyaśca dbiguṇaṃ rājan ! kṣattriyastriguṇaṃ tathā ..
     brāhmaṇaśca bhaveddaṇḍyastathā rājaṃścaturguṇam .
     aguptāsu bhaveddaṇḍaḥ svaguptāsvadhiko bhavet ..
     mātā mātṛṣvasā śvaśrūrmātulānī pitṛṣvasā .
     pitṛvyasakhiśiṣyastrī bhaginī tatsakhī tathā ..
     bhāgineyī tathā caiva rājapatnī tathaiva ca .
     tathā pravrajitā nārī varṇotkṛṣṭā tathaiva ca ..
     ityagamyāstu nirdiṣṭāstāsāntu gamane naraḥ .
     śiśnasyotkartanaṃ kṛtvā tatastu vadhamarhati ..
     bhrātṛbhāryāgame pūrbāddaṇḍastu dbiguṇo bhavet .
     cāṇḍālīñca śvapākīṃ vā gacchan vadhamavāpnuyāt .
     tiryagyonau ca govarjyaṃ maithunaṃ yo'bhisevate .
     sa paṇaṃ prāptuyāddaṇḍaṃ tasyāśca yavasodakam ..
     suvarṇañca bhaveddaṇḍyo gāṃ vrajan manujottama ! .
     vaiśyāgāmī dbijo daṇḍyo vaiśyaśulkasamaṃ paṇam ..
     gṛhītvā vetanaṃ veśyā lobhādanyatra gacchati .
     vetanaṃ dbiguṇaṃ dadyāddaṇḍañca dviguṇantathā ..
     anyamuddiśya yo dadyāt nayedanyasya kāraṇāt .
     tasya daṇḍaṃ bhavedrājan ! suvarṇasya ca māṣakam ..
     nītvā bhogānna yo dadyāddāpyo dviguṇavetanam .
     rājñaśca dbiguṇaṃ daṇḍantathā dharmo na hīyate ..
     bahūnāṃ vrajatāmekāṃ sarve te dviguṇaṃ damam .
     dadyuḥ pṛthak pṛthak sarve daṇḍañca dbiguṇaṃ param ..
iti mātsye 201 adhyāyaḥ ..

mainākaḥ, puṃ, (menakāyā apatyaṃ pumān . menakāyāṃ bhava iti vā . menakā + aṇ . pṛṣodarāditvāt sādhuḥ .) parvataviśeṣaḥ . tatparyāyaḥ . hiraṇyanābhaḥ 2 sunābhaḥ 3 himavatsutaḥ 4 . iti jaṭādharaḥ .. sa tu himālayasya jyeṣṭhaputtraḥ . yathā --
     tato bhagavatī prāha menakāṃ munisannibhām .
     smitapūrbaṃ tadā tasyāḥ pūrayantī manoratham ..
     śrīdevyuvāca .
     śataṃ puttrāḥ saṃbhavantu bhavatyā vīryasaṃyutāḥ .
     tatraiko balavān mukhyaḥ prathamaṃ saṃbhaviṣyati ..
     evamuktvā jagaddhātrī tatraivāntaradhīyata .
     menakā ca mudaṃ labdhvā svasthānaṃ praviveśa ha ..
     tataḥ kāle tu saṃprāpte mainākamacalottamam .
     pakṣeṇa saha yo'dyāpi sindhumadhye pravartate ..
     menakā suṣuve devī devendraṃ spardhayā gatam .
     anyānūnaśataṃ puttrān kramāt sā suṣuve ca ha ..
iti kālikāpurāṇe 40 adhyāyaḥ .. (dānavaviśeṣaḥ . iti harivaṃśe bhaviṣyaparvaṇi . 232 . 3 ..

mainākasvasā, [ṛ] strī, (mainākasya svasā .) pārvatī . iti hemacandraḥ . 2 . 118 ..

mainikaḥ, puṃ, (mīnaṃ hantīti . mīna + pakṣimatsyamṛgān hanti . 4 . 4 . 35 . iti ṭhak .) jālikaḥ . iti siddhāntakaumudī ..

maindaḥ, puṃ, viṣṇuvadhyāsuraviśeṣaḥ . iti hemacandraḥ . 2 . 134 .. (yathā, harivaṃśe . 41 . 158 -- 160 .
     aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ .
     vikhyāto māthure kalpe sarvalokahitāya vai ..
     yatra śāmbañca maindañca dvividaṃ kaṃsameva ca .
     daityān mānuṣadehasthān sūdayāmāsa vīryavān ..
vānaraviśeṣaḥ . iti rāmāyaṇam .. (yathā, mahābhārate . 2 . 31 . 18 .
     tatra vānararājābhyāṃ maindaina dbividena ca .
     yuyudhe divasān sapta na ca tau vikṛtiṃ gatau ..
)

maindahā, [n] puṃ, (maindaṃ hatavāniti . han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

maireyaṃ, klī, (māraṃ kāmaṃ janayatīti . māra + ḍhak . nipātanāt sādhuḥ .) madyaviśeṣaḥ . ityamaraḥ . 2 . 10 . 42 .. yadyapi .
     sīdhurikṣurasaiḥ pakvairapakvairāsavo bhavet .
     maireyaṃ dhātakīpuṣpaguḍadhānāmlasaṃhitam ..
iti mādhavena bhedaḥ kṛtaḥ . tathāpi sūkṣmamanādṛtyedamuktam . māraṃ kāmaṃ janayati maireyaṃ ṣṇeyaḥ . nipātanādāt aitvam . iti bharataḥ .. (yathā,
     madyantu sīdhurmairayamirā ca madirā surā .
     kādambarī vāruṇī ca hālāpi balavallabhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. kvacit, puṃliṅge'pi dṛśyate . yathā --
     tīkṣṇaḥ kaṣāyo madakṛt durnāmakaphagulmahṛt .
     kṛmimedo'nilaharo mairayo madhuro guruḥ ..
iti suśrute sūtrasthāne 45 adhyāye ..)

mailandaḥ, puṃ, bhramaraḥ . yathā . śrīmanmuraharapadapāthoruhaniḥsaranmakarandasandohāsvādanatunditamanomailanda ityādi . iti vararucikṛtapatrakaumudyāṃ rājapraśastiḥ ..

mokṣa, ki kṣepe . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-seṭ .) ki, mokṣayati mokṣati . iti durgādāsaḥ ..

mokṣaḥ, puṃ, (mokṣa + bhāve ghañ . mokṣyate duḥkhamanena . mokṣa + karaṇe ghañ . iti bharataḥ .) muktiḥ .. (yathā, sāṃkhyasāre . 2 . 7 . 25 .
     na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale .
     sarvāśāsaṃkṣaye cetaḥkṣayo mokṣa iti śruteḥ ..
) mokṣadharmastu mahābhārate śāntiparvaṇi draṣṭavyaḥ .. pāṭalivṛkṣaḥ . mocanam .. iti medinī . ṣe, 25 .. (yathā, meghadūte . 63 .
     tābhyo mokṣastava yadi sakhe ! dharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣairgarjitairbhāpayestāḥ ..) mṛtyuḥ . iti hemacandraḥ . 1 . 75 .. (viśleṣaḥ . yathā, śrīmadbhagavadgītāyām . 7 . 19 .
     jarāmaraṇamokṣāya māmāśritya yatanti ye .
     te brahma tadbiduḥ kṛtsnamadhyātmaṃ karma cākhilam ..
mokṣāya viśleṣaṇārtham . ityānandagiriḥ .. ātmasvarūpadarśanam . iti rāmānujaḥ .. nirasanam . iti śrīdharasvāmī .. patanam . yathā, kumārasambhave . 3 . 31 .
     madoddhatāḥ pratyanilaṃ vicerurvanasthalīrmarmarapatramokṣāḥ . marmarapatramokṣāḥ jīrṇaparṇapātāḥ . iti taṭṭīkāyāṃ mallināthaḥ ..)

mokṣakaḥ, puṃ, (mokṣatīti . mokṣa + ṇvul .) muṣkakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, bṛhatsaṃhitāyām . 54 . 113 .
     toyaṃ śṛtaṃ mokṣakabhasmanā vā yatsaptakṛtvaḥ pariṣecanaṃ tat .. tri, mocanakartā . yathā, manusaṃhitāyām . 4 . 342 .
     asandhitānāṃ sandhātā sandhitānāñca mokṣakaḥ ..)

mokṣopāyaḥ, puṃ, (mokṣasya mukterupāyaḥ .) mukti sādhanam .. tattu tapaḥ . śamādiḥ . yogaḥ . jñānañca . iti hemacandraḥ . 1 . 77 .. (yathā, harivaṃśe . 255 . 63 .
     sa taṃ kṛcchragataṃ dṛṣṭvā kṛpayābhipariplutaḥ .
     uvāca dānavaśreṣṭhaṃ mokṣopāyaṃ dadāmi te ..
)

moghaṃ, tri, (muhyate'sminniti . muha + ghañ . nyaṅkvāditvāt kutvam .) nirarthakam . ityamaraḥ . 3 . 1 . 81 .. (yathā, manau . 9 . 50 .
     yadanyagoṣu vṛṣabho vatsānāṃ janayecchatam .
     gomināmeva te vatsā moghaṃ skanditamārṣabham ..
yathā ca .
     pretabhūtapiśācāśca rakṣāṃsi vividhāni ca .
     maraṇābhimukhaṃ nityamupasarpanti mānavam ..
     tāni bheṣajavīryāṇi pratighnanti jighāṃsayā .
     tasmānmoghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣaḥ ..
iti suśrute sūtrasthāne 31 adhyāye ..) hīnam . iti medinī . ghe, 4 .. (yathā, āryāsaptaśatyām . 670 .
     sajjana eva hi vidyā śobhāyai bhavati durjane moghā ..)

moghaḥ, puṃ, (muhyatyasmin . muha + ghañ . kutvam .) prācīram . iti śabdamālā ..

moghapuṣpā, strī, (moghaṃ puṣpaṃ rajo yasyāḥ .) bandhyā . iti rājanirghaṇṭaḥ ..

moghā, strī, puṃ, (muhyatyanayā . muha + ghañ . kutvam . striyāṃ ṭāp .) pāṭalā . iti medinī . ghe, 4 .. (asyāḥ paryāyo yathā --
     pāṭaliḥ pāṭalā moghā madhudūtī phaleruhā .
     kṛṣṇavṛntā kuverākṣī kālasthālyalivallabhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) viḍaṅgam . iti śabdamālā ..

mogholiḥ, puṃ, prācīram . iti hārāvalī . 98 ..

mocaṃ, klī, (muñcati tvagādikamiti . muc + ac .) kadalīphalam . ityamaraḥ .. (yathā, suśrute cikitsitasthāne . 31 aḥ . tālanāḍikerapanasamocapiyālavilvamadhukaśleṣmātakāmraphalasnehāḥ pittasaṃsṛṣṭe vāyau .. vivaraṇamasya kadalīphalaśabde jñātavyam ..)

mocaḥ, puṃ, (muñcati tvacamiti . muc + ac .) śobhāñjanavṛkṣaḥ . iti medinī . ce, 8 .. (yathā, mahābhārate . 3 . 158 . 43 .
     panasāllaṃkucān mocān kharjūrānambuvetasān ..)

mocakaḥ, puṃ, (mocayati saṃsārāditi . muc + ṇic + ṇvul .) mokṣaḥ . (muñcati gandhaṃ tvacamiti vā . muc + ṇvul .) kadalī . śigruḥ . (muñcati viṣayāniti .) virāgī . iti hemacandraḥ . 4 . 200 .. muṣkakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (muktikārake, tri . yathā, śivapurāṇe vāyusaṃhitāyāṃ pūrbabhāge . 2 . 51 .
     amukto mocakaścāyamakālaḥ kālacodakaḥ ..)

mocanaṃ, klī, (muc + lyuṭ .) mokṣaḥ . (yathā, mahābhārate . 5 . 84 . 21 .
     avatīrya rathāttūrṇaṃ kṛtvāśaucaṃ yathāvidhi .
     rathamocanamādiśya sandhyāmupaviveśa ha ..
) kalkanam . dambhaḥ . śāṭhyam . iti mucadhātorbhāve'naṭpratyayena niṣpannam .. (mocayatīti . moci + lyuḥ . mocanakartari, tri . yathā, bhāgavate . 6 . 13 . 23 .
     dhanyaṃ yaśasyaṃ nikhilāghamocanaṃ ripuñjayaṃ svastyayanaṃ tathāyuṣam ..)

mocanī, strī, (mocayati rogāditi . muc + ṇic + lyuḥ . striyāṃ ṅīp .) kaṇṭakārī . iti jaṭādharaḥ .. mokṣakartrī ca ..

mocarasaḥ puṃ, (mocasya rasaḥ .) śālmaliniryāsaḥ . tatparyāyaḥ . mocasrut 2 mocasrāvaḥ 3 mocaniryāsaḥ 4 picchilasāraḥ 5 surasaḥ 6 śālmalīveṣṭaḥ 7 mocasāraḥ 8 . asya guṇāḥ . kaṣāyatvam . kaphavātaharatvam . rasāyanatvam . balapuṣṭivarṇavīryaprajñāyurdehasiddhidatvam . grāhitvañca . iti rājanirghaṇṭaḥ .. (yathā, muśrute . uttaratantre . 40 adhyāye .
     tilāmocaraso lodhraṃ tathaiva madhukotpalam .
     kaccharātilakalkaśca yogāścatvāra eva tu ..
     ājena payasā peyāḥ sarakte madhusaṃyutāḥ ..
)

mocā, strī, (muñcati tvacamiti . muc + ac . ṭāp .) śālmalivṛkṣaḥ . (yathā --
     śālmalistu bhavenmocā picchilā pūraṇīti ca .
     raktapuṣpā sthirāyuśca kaṇṭakāḍhyā ca tūlinī ..
iti māvaprakāśe pūrbakhaṇḍe prathame bhāge ..) kadalīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 133 .. (yathāsyāḥ paryāyaḥ .
     kadalī vāraṇā mocāmbusārāṃśumatīphalā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) nīlīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

mocāṭaḥ, puṃ, kṛṣṇajīraḥ . rambhāsthi . malayodbhavaḥ . iti medinī . ṭe, 54 ..

mocī, strī, (mucyate rogo yayeti . muc + ghañ . ṅīṣ .) hilamocikā . iti ratnamālā .. (vivṛtirasyā hilamocikāśabde jñātavyā ..)

moṭakaṃ, klī, (muṭyate bhugnīkriyate iti . muṭ + ghañ . tataḥ kan .) pitṛdānārthadviguṇabhugnakuśatrayam . yathā . iti dviguṇabhugnadarbhamoṭakaṃ pitṛbrāhmaṇavāmapārśve dadyāt . iti śrāddhaprayogatattvam ..

moṭakī, strī, (moṭaka + ṅīṣ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

moṭanaṃ, klī, (muṭ + lyuṭ .) cūrṇīkaraṇam . ākṣepaḥ . iti muṭadhātvarthadarśanāt ..

moṭanaḥ, puṃ, (moṭatīti . muṭ + lyuḥ .) vāyuḥ . iti rājanirghaṇṭaḥ ..

moṭanakaṃ, klī, (moṭanena kāyatīti . kai + kaḥ .) ekādaśākṣaracchandoviśeṣaḥ . yathā --
     syānmoṭanakaṃ tajajāśca lagau ..
     raṅge khalu mallakalākuśalaścāṇūramahābhaṭamoṭanakam .
     yaḥ kelilavena cakāra sa me saṃsāraripuṃ prati moṭayatu ..
iti chandomañjarī ..

moṭā, strī, (muṭ + ac . ṭāp .) balā . iti rājanirghaṇṭaḥ ..

moṭṭāyitaṃ, klī, (muṭ + bhāve ghañ . bāhulakāt ghañastuṭ . tato bhṛśāditvāt kyaṅ . tato bhāve ktaḥ .) strīṇāṃ svābhāvikadaśavidhālaṅkārāntargatālaṅkāraviśeṣaḥ . iti hemacandraḥ .. tallakṣaṇaṃ yathā, ujjvalanīlamaṇiḥ ..
     kāntasmaraṇavārtādau hṛdi tadbhāvabhāvataḥ .
     prākaṭyamabhilāṣasya moṭṭāyitamudīryate ..


[Page 3,787b]
moṇaḥ, puṃ, (muṇ + ac .) śuṣkaphalam . nakraḥ . makṣikā . sarpakaraṇḍaḥ . iti medinī . ṇe, 24 ..

modaḥ, puṃ, (muda + bhāve ghañ .) harṣaḥ . iti śabdaratnāvalī .. (yathā, ṛgvede . 9 . 133 . 11 .
     yatrānandāśca modaśca mudaḥ pramuda āsate ..)

modakaḥ, puṃ, klī, (modayati bālādīniti . muda + ṇic + ṇvul .) khādyaviśeṣaḥ . ityamaraḥ . 3 . 5 . 33 .. moyā iti bhāṣā . asya dānamantro yathā --
     modakaṃ svādusaṃyuktaṃ śarkarādivinirmitam .
     mayā niveditaṃ bhaktyā gṛhāṇa parameśvari ! ..
iti durgotsavapaddhatiḥ .. guḍaḥ . yavāsaśarkarā . iti rājanirghaṇṭaḥ .. śarkarādidvārāpakvauṣadhaviśeṣaḥ . asya pūrṇavīryaṃ ṣaṇmāsaṃ tiṣṭhati . iti sukhabodhaḥ .. (yathā --
     vaṭakā atha kathyante tannāma guṭikā vaṭī .
     modako vaṭikā piṇḍī guḍo vartistathocyate ..
     dravantu dbiguṇaṃ deyaṃ modakeṣu bhiṣagvaraiḥ ..
     dravaṃ dravarūpadravyaṃ karṣapramāṇaṃ tanmātrā balaṃ dṛṣṭvā prayujyate . balamiti kālāderapyupalakṣaṇam .
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..) harṣake, tri . iti medinī . ke, 141 .. (yathā, mahābhārate . 7 . 35 . 38 .
     hatārohāṃśchinnaghaṇṭān kravyādagaṇamodakān ..)

modakaḥ, puṃ, (modayati miṣṭānnanirmāṇeneti . mud + ṇic + ṇvul .) varṇasaṅkarajātiviśeṣaḥ . mayarā iti bhāṣā . sa ca śūdrāyāṃ kṣattriyājjātaḥ . iti smṛtiḥ ..

modanaṃ, klī, (modayatīti . muda + ṇic + lyuḥ .) śikthakam . iti rājanirghaṇṭaḥ .. (muda + bhāve lyuṭ .) harṣaḥ . mudadhātvarthadarśanāt .. (harṣajanake, tri . yathā, mahābhārate . 9 . 23 . 76 .
     vṛkagṛdhraśṛgālānāṃ tumule modane'hani .
     āsīdbalakṣayo ghorastava puttrasya paśyataḥ ..
)

modamodinī, strī, (modāt modo mahān harṣaḥ so'syā astīti . modamoda + ini . ṅīp .) jambūḥ . iti rājanirghaṇṭaḥ ..

modayantī, strī, (modayatīti . muda + ṇic + śatṛ . ṅīp .) vanamallikā . kāṭhamallikā iti bhāṣā .. yathā --
     madayantī gandhavatī modayantī kharasvarā . iti ratnamālā .. api ca .
     tṛṇaśūnyā modayantī bhūpadī madyantikā .. iti śabdaratnāvalī .. (yathā ca suśrute . 2 . 25 .
     piṣṭvātha sarvaṃ saha modayantyā mārāmbhasā bījakasambhavena ..)

modā, strī, (modayati gandhena toṣayatīti . muda + ṇic + ac . ṭāp .) ajamodā . iti rājanirghaṇṭaḥ ..

[Page 3,787c]
modākhyaḥ, puṃ, (modamākhyāti rasapallavādinā vistārayatīti . ā + khyā + kaḥ .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

modāḍhyā, strī, (modena āmodagandhena āḍhyā bahulā .) ajamodā . iti rājanirghaṇṭaḥ .. modena āḍhyā . harṣayuktā ca ..

moditaḥ, tri, (modo harṣo'syajātaḥ . moda + tārakāditvāt itac .) harṣayuktaḥ . iti vyākaraṇam ..

modinī, strī, (modayati gandheneti . muda + nic + ṇiniḥ . ṅīp .) ajamodā . mallikā . yūthikā . kastūrī . madirā . mallikāpuṣpaviśeṣaḥ . tatparyāyaḥ . vaṭapatrī 2 kumārikā 3 vṛttamallikā 4 . asyā guṇāḥ . netrarogāpahantṛtvam . kaṭutvam . uṣṇatvam . vraṇaghnatvam . gandhabahulatvam . āsyajaroganāśitvañca . iti rājanirghaṇṭaḥ .. (harṣadāyake, tri . yathā, mahābhārate . 9 . 56 . 13 .
     varāśvanaranāgānāṃ śarīraprabhavā tadā .
     paralokārṇavamukhā gṛdhragomāyumodinī ..
)

moraṭaṃ, klī, (mura veṣṭane + śakādibhyo'ṭan . uṇā° 4 . 81 . iti aṭan .) ikṣumūlam . aṅkoṭhapuṣpam .. saptarātrāt parakṣīram . iti medinī . ṭe, 54 .. (yathā, vaidyakaratnamālāyām .
     parato moraṭaṃ vidyādaprāsannaṃ kaphātmakam .. yathā ca .
     naṣṭadugdhabhavannīraṃ moraṭañjejjaḍo'bravīt . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

moraṭaḥ, puṃ, (mura + aṭan .) latāpramedaḥ . kṣīramoraṭā iti bhāṣā . tatparyāyaḥ . karṇapuṣpaḥ 2 pīlupatraḥ 3 madhusravaḥ 4 ghanamūlaḥ 5 dīrghamūlaḥ 6 puruṣaḥ 7 kṣīramoraṭaḥ 8 . kvacit pustake karṇapuṣpasthāne kṣīrapuṣpa iti pīlupatrasthāne pīluputtra iti ca pāṭhaḥ .. (tathāsya paryāyāntaram .
     pīluparṇī ghanaraso hastiparṇī ca moraṭaḥ .. iti vaidyakaratnamālāyām ..) asya guṇāḥ . kṣīrabahulatvam . madhuratvam . kaṣāyatvam . pittadāhajvaranāśitvam . vṛṣyatvam . balavivardhanatvañca . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 45 adhyāye .
     guruḥ kilāṭo'nilahā puṃstvanidrāpradaḥ smṛtaḥ .
     madhurau bṛṃhaṇau vṛṣyau tadbatpīyūṣamoraṭau ..
)

moraṭakaṃ, klī, (moraṭa + svārthe kan .) ikṣumūlam . iti rājanirghaṇṭaḥ ..

moraṭā, strī, (moraṭa + ṭāp .) mūrvā . ityamaraḥ . 2 . 4 . 83 .. (yathā, suśrute . 1 . 38 aḥ . vīratarusahacaradbayadarbhavṛkṣādanī gundrānalakuśakāśāśyabhedakāgnimanthamoraṭāvasukavasiramallūka kuruṇṭakendīvarakapotavaṅkāḥ .. tathāsyāḥ paryāyo yathā --
     mūrbā madhurasā devī moraṭā tejanī sruvā .
     madhūlikā madhuśreṇī gokarṇī pīluparṇyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

moṣakaḥ, puṃ, (muṣṇātīti . muṣ + ṇvul .) taskaraḥ . ityamaraḥ . 2 . 10 . 24 ..

moṣaṇaṃ, klī, luṇṭhanam . chedanam . vadhaḥ . iti muṣadhātorbhāve'naṭ . (lyuṭ .. * .. muṣṇātīti . muṣ + lyuḥ . apahārake, tri . yathā, bhāgavate . 5 . 24 . 22 . na vaibhagavān nūnamamuṣyānujagrāha yaduta punarātmānusmṛtimoṣaṇaṃ māyāmayaṃ bhogaiśvaryamevātanuteti ..)

moṣitā, [ṛ] tri, moṣaṇakartā . cauraḥ . iti muṣadhātostṛnpratyayena niṣpannaḥ ..

mohaḥ, puṃ, (mohanamiti . muh + bhāve ghañ .) mūrchā . ityamaraḥ . 2 . 8 . 109 .. (yathā, uttararāmacarite 3 aṅke .
     vīcivātaiḥ śīkarakṣodaśītairākarṣadbhiḥ padmakiñjalkagandhān .
     mohe mohe rāmabhadrasya jīvaṃ svairaṃ svairaṃ preṣitaistarpayeti ..
asya viṣayo yathā --
     saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ .
     tamo'bhyupaiti sahasā sukhaduḥkhavyapohakṛt ..
     sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat .
     moho mūrcheti tāṃ prāhuḥ ṣaḍvidhā sā prakīrtitā ..
iti suśrute uttaratantre 46 adhyāye ..) avidyā . iti medinī . he, 7 .. duḥkham . iti śabdaratnāvalī .. dehādiṣu ātmabuddhiḥ . iti gītāsubodhinyāṃ śrīdharasvāmī .. asau brahmaṇo buddhito jātaḥ . yathā --
     buddhermohaḥ samabhavadahaṅkārādabhūnmadaḥ .
     pramodaścābhavat kaṇṭhānmṛtyurlocanato nṛpa ! ..
iti mātsye 2 adhyāyaḥ .. mohasvarūpaṃ yathā --
     mama mātā mama pitā mameyaṃ gṛhiṇī gṛham .
     etadanyaṃ mamatvaṃ yat sa moha iti kīrtitaḥ ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. * .. dharmavimūḍhatvam . yathā --
     akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena naśyati .
     kāmatastu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhairiti ..
nanvatra mohāditi ko mohaḥ . atra .
     mohaśabdena devendra ! buddhipūrbo vyatikramaḥ .
     ucyate paṇḍitairnityaṃ purāṇe sāṃśapāyanaḥ ..
iti bhaviṣyapurāṇavacanāt jātabuddhipūrbo vyatikramo mohaḥ . iti jikanaḥ . tanna kāmanāsāmarthyādeva buddherlabdhatvāt . ucyate . śūdrasya brahmāṇīṃ mohādgacchata ityādau muha vaicittye iti dhātyarthānusārāt ajñānamātraṃ mohaḥ . yatra tu kāmanāśabdo'sti tatra bhaviṣyapurāṇasaṅketitamohaśabdo na grāhyaḥ . kintu gharmavimūḍhatvaṃ mohaḥ sa cādharmabuddhau satyāmapyakartavye rāgāt kartavyatābhramaḥ . yathā, vyāsaḥ .
     moho dharmavimūḍhatvaṃ mānastvātmābhimānitā . evañca bhaviṣyapurāṇīyabuddhiśabdo'pyadharmajñānamevābhidhatte satyadharmajñāne pāpagauravārthamidamuktaṃ mohāditi . iti prāyaścittavivekaḥ .. * .. mohavṛkṣo yathā -- sumanovāca .
     śrūyatāmabhidhāsyāmi sarvasandehanāśanam .
     svarūpamupadeśasya sarvavijñānadarśanam ..
     lobhaḥ pāpasya bījo'yaṃ moho mūlantu tasya hi .
     asatyaṃ tasya ca skandho māyā śākhāsuvistaraḥ ..
     dambhakauṭilyapatrāṇi kukṛtyā puṣpitaḥ sadā .
     paiśunyaṃ tasya saugandhyamajñānaṃ phalameva hi ..
     chadmapāṣaṇḍacaurāśca kūṭāḥ krūrāśca pāpinaḥ .
     pakṣiṇo mohavṛkṣasya māyāśākhyāḥ samāśritāḥ ..
     ajñānantu phalaṃ tasya raso'dharmaphalasya hi .
     bhāvodakena saṃvṛddhastasya sattvāt sa tu priyaḥ ..
     adharmastasya surabhiḥ kledaśca madhurāyate .
     tādṛśaiśca phalaiścaiva suphalo lobhapādapaḥ ..
     tasya cchāyāṃ samāśritya yo naraḥ parivartate .
     phalāni tasya yo'śnāti supakvāni dine dine ..
     phalānāntu rasenaiva adharmeṇa tu poṣitaḥ .
     susaṃpuṣṭo bhavenmartyaḥ patanāya prayacchati ..
iti pādme bhūmikhaṇḍe 11 adhyāyaḥ ..

mohanaṃ, klī, (muhyate'neneti . muh + lyuṭ .) suratam . iti hemacandraḥ . 3 . 200 .. yathā, mārkaṇḍeye . 51 . 77 .
     praviśya garbhamattyeko bhuktvā mohayate'parā .
     jāyante mohanāttasyāḥ sarvamaṇḍūkakacchapāḥ ..
) homamantrauṣadhyādidbārāmugdhatākaraṇam . tatra home'ṅguliniyamo yathā --
     mohanaṃ vaśyakāmaśca prītisaṃvardhanaṃ tathā .
     pradeśinīkaniṣṭhābhyāṃ sarvametat prasidhyati ..
     mohanākarṣaṇañcaiva kṣobhaṇoccāṭanaṃ tathā .
     kaniṣṭhāmadhyamāṅguṣṭhasaṃyogena tu līlayā ..
     vidhiyuktena homena tathā dravyānuyogataḥ .
     sarve mantrāḥ prasidhyanti mudrāmantraprayogataḥ ..
iti tantrasāraḥ .. (nagarabhedaḥ . yathā, mahābhārate . 2 . 253 . 9 .
     mohanaṃ pattanañcaiva tripurāṃ kośalāṃ tathā .
     etān sarvān vinirjitya karamādāya sarvaśaḥ ..
)

mohanaḥ, puṃ, (mohayatīti . muha + nic + lyuḥ .) dhustūravṛkṣaḥ . iti rājanirghaṇṭaḥ .. kāmadevasya pañcabāṇāntargatabāṇaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 71 . 132 .
     kāmasyaiva jagajjaitramohanāstrādhidaivatam .
     tadrūpahṛtacittābhūt samādhistheva tatkṣaṇam ..
nṛpaviśeṣaḥ . yathā, kathāsaritsāgare . 47 . 61 .
     vīkṣya pralambaṃ nihataṃ mohano nāma bhūpatiḥ .
     sannipatyāṭṭahāsaṃ taṃ tāḍayāmāsa sāyakaiḥ ..
mohakārake, tri .. yathā, gītāyām . 18 . 39 .
     yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ .
     nidrālasya pramādotthaṃ tattāmasamudāhṛtam ..
atra mohanaṃ mohakaram . iti ānandagiriḥ ..)

mohanabhogaḥ, puṃ, (mohanaścāsau bhogaśceti .) samitāśarkarāghṛtādiyuktamiṣṭānnaviśeṣaḥ . iti pākarājeśvaraḥ ..

mohanā, strī, (mohayati puṣpeṇeti . muha + lyuḥ . ṭāp .) tripuramālīpuṣpam . iti ratnamālā .. marunmālā . iti śabdamālā ..

mohanī, strī, (muhyatyanayeti . muh + lyuṭ . striyāṃ ṅīṣ .) upodakī . iti rājanirghaṇṭaḥ .. vaṭapatrī . iti bhāvaprakāśaḥ .. (tathāsyāḥ paryāyaḥ .
     mohanī mallikākhyā tu vaṭapatrā ca mohanā . iti vaidyakaratnamālāyām ..) māyā . yathā, mahābhārate . 14 . 80 . 45 .
     mayā tu mohanī nāma māyaiṣā saṃpradarśitā ..)

moharātriḥ, strī, (mohasya rātriḥ .) dainandinapralayaḥ . yathā --
     evaṃ pañcāśadabde ca gate tu brahmaṇo nṛpa ! .
     dainandinantu pralayaṃ vedeṣu parikīrtitam ..
     moharātriśca sā proktā vedavidbhiḥ purātanaiḥ .
     tatra sarve pranaṣṭāśca candrārkādidigīśvarāḥ ..
     ādityā vasavo rudrā manvindrā mānavādayaḥ .
     ṛṣayo munayaścaiva gandharvā rākṣasādayaḥ ..
     mārkaṇḍeyo lomaśaśca pecakaścirajīvinaḥ .
     indradyumnaśca nṛpatiścākūpāraśca kacchapaḥ .
     nāḍījaṅgho vakaścaiva sarve naṣṭāśca tatra vai ..
     brahmalokādadhaḥ sarve lokā nāgālayāstathā .
     brahmalokaṃ yayuḥ sarve brahmalokādadhastathā ..
     gate dainandine brahmā lokāṃścaṃ sasṛje punaḥ .
     evaṃ śatābdaparyantaṃ paramāyuśca brahmaṇaḥ ..
     brahmaṇaśca nipātena mahākalpo bhavennṛpa ! .
     prakīrtitā mahārātriḥ sā eva ca purātanaiḥ ..
iti brahmavaivarte prakṛtikhaṇḍe . 54 . 72 -- 79 .. * .. mohaḥ kartavyāgrahaḥ sa eva rātririva rātrirbuddhimohakatvānnidrārūpā . idānīntanajanānāṃ rātririti vā . iti devīmāhātmyaṭīkāyāṃ vidyāvinodaḥ .. * .. janmāṣṭamīrātriḥ . yathā --
     dīpotsavacaturdaśyāmamayā yoga eva cet .
     kālarātrirmaheśāni ! tārākālīpriyaṅkarī .
     janmāṣṭamī maheśāni ! moharātriḥ prakīrtitā ..
     tṛtīyā mādhave śuklā kulavārarkṣasaṃyutā .
     dāruṇā kīrtitā devi ! sarvasiddheśvarī parā ..
iti śaktisaṅgamatantram ..

mohaśāstraṃ, klī, (mohotpādakaṃ śāstramiti madhyapadalopikarmadhārayaḥ .) avidyājanakagranthaḥ . yathā --
     gopatiṃ prāha viprendrānālokya bhagavān hari .
     na vedavāhyapuruṣe puṇyaleśo'pi śaṅkara ! ..
     saṅgacchate mahādeva ! dharmo vedāddhi nirbabhau .
     tathāpi bhaktabātsalyādrakṣitavyā maheśvara ! ..
     asmābhiḥ sarva eveme gantāro narakānapi .
     asmādvai vedavāhyānāṃ rakṣaṇāya ca pāpinām .
     vimohanāya śāstrāṇi kariṣyāvo vṛṣadhvaja ! ..
     evaṃ sambodhito rudro mādhavena murāriṇā .
     cakāra mohaśāstrāṇi keśavo'pi śiveritaḥ ..
     kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrbapaścimam .
     pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ ..
iti kaurme 14 adhyāyaḥ ..

mohinī, strī, (mohayati saundaryādineti . muha + ṇic + ṇiniḥ . striyāṃ ṅīp .) tripuramālīpuṣpam . iti ratnamālā .. (vaṭapatrī . tatparyāyo yathā --
     vaṭapatrī tu kathitā mohinī recanī budhaiḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) samudramanthanakāle devānāmamṛtapānāyāsurāṇāṃ mohanāya ca bhagavadavatāraviśeṣaḥ . yathā --
     dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca .
     apāyayat surānanyān mohinyā mohayan striyā ..
iti śrībhāgavate 1 skandhe 3 adhyāyaḥ .. svarveśyāviśeṣaḥ . yasyāḥ śāpāt brahmaṇo'pūjyatvaṃ jātam . yathā --
     yato hasasi garveṇa tato'pūjyo bhavāciram .
     acirāddarpabhaṅgaṃ te kariṣyati hariḥ svayam ..
     nibodha śaraṇaṃ brahman ! svarveśyāyāśca sāmpratam ..
     tavaiva kavacaṃ stotraṃ mantraṃ gṛhṇāti yo naraḥ .
     bhavitā tasya vighnaśca sa yāsyatyupahāsyatām ..
     bhavitā vārṣikī pūjā devatānāṃ yuge yuge .
     tava māghyāñca saṃkrāntyāṃ na bhaviṣyati sā punaḥ ..
     ityuktvā mohinī śīghraṃ jagāma madanālayam .
     tena sārdhaṃ ratiṃ kṛtvā babhūva vijvarā punaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 33 adhyāyaḥ .. vistarastu brahmanśabde draṣṭavyaḥ .. (mohakartari tri . yathā, bhāgavate . 3 . 6 . 35 .
     ato bhāgavatī māyā māyinānapi mohinī .
     yat svayañcātmavartmātmā na veda kimutāpare ..
)

maukuliḥ, puṃ, kākaḥ . iti hemacandraḥ . 4 . 388 .. (yathā, uttararāmacarite 2 aṅke .
     kūjatkuñjakuṭīrakauśikaghaṭāghutkāravat kīcakastambāḍambaramūkamaukulikulaḥ krauñcāvato'yaṃ giriḥ .
     etasmin pracalākināṃ pracalatāmudvejitāḥ kūjitairudbellanti purāṇacandanataruskandheṣu kumbhīnasāḥ ..
)

mauktikaṃ, klī, (mukteva . muktā + vinayādibhyaṣṭhak . 5 . 4 . 34 . iti ṭhak .) muktā . ityamaraḥ . 2 . 9 . 92 .. (yathā, cāṇakyaśatake . 55 .
     śaile śaile na māṇikyaṃ mauktikaṃ na gaje gaje .
     sādhavo nahi sarvatra candanaṃ na vane vane ..
tathāsya paryāyaḥ .
     mauktikaṃ śauktikaṃ muktā tathā muktāphalañca tat .
     abhāve mauktikasyāpi muktāśuktiṃ prayojayet ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..)

mauktikataṇḍulaḥ, puṃ, (mauktikamiva śuklaḥ taṇḍulo'sya .) dhavalayāvanālaḥ . iti rājanirghaṇṭaḥ ..

mauktikaprasavā, strī, (mauktikasya prasavā .) śuktiḥ . iti rājanirghaṇṭaḥ ..

mauktikaśuktiḥ, strī, (mauktikānāṃ śuktiḥ .) śuktiḥ . iti rājanirghaṇṭaḥ .. muktāra jhinuk iti bhāṣā ..

maukhaṃ, klī, (mukhasyedamiti . mukha + aṇ .) mukhasambandhādhīnapāpam . tattu abhakṣyabhakṣaṇarūpaṃ tatra klīvam . saṃsargarūpasya tasya prāyaścittaṃ yathā . sumantuḥ . yaśca tairyaunamaukhaśrauvāṇāṃ sambandhānāmanyatamena saha samparkamiyāt tasyāpyetadeva prāyaścittaṃ vidadhyāt . iyāt kuryāt . etadeveti dvādaśavārṣikamityarthaḥ . atra yājanādīnāmanyatamena saṃvatsareṇa patatītyavagamyate . iti śūlapāṇikṛtaprāyaścittavivekaḥ .. mukhasambandhini, tri ..

maukharyaṃ, klī, mukharatvat . mukharasya bhāva ityarthe ṣṇyapratyayena niṣpannam ..

maukhikaṃ, tri, mukhasambandhi . sukhasyedamityarthe ṣṇik (ṭhak) pratyayena niṣpannam ..

mauñjī, strī, (muñjasyeyamiti . muñja + aṇ . striyāṃ ṅīp .) muñjanirmitamekhalā .. (yathā, śiśupālavadhe . 1 . 6 .
     piśaṅgamauñjīyujamarjunacchaviṃ vasānameṇājinamañjanadyuti .
     suvarṇasūtrākalitāmbarādharāṃ viḍambayantaṃ śitivāsasastanum ..
muñjastṛṇaviśeṣastanmayīmekhalā mauñjī . iti taṭṭīkāyāṃ mallīnāthaḥ ..) yathā --
     viprasya kṣattriyasyāpi mauñjī syāddakṣiṇāyane .
     dakṣiṇe ca viśāṃ kāryaṃ nānadhyāye na saṃkrame ..
manuḥ .
     mauñjī trivṛtsamā ślakṣṇā kāryā viprasya mekhalā .
     kṣattriyasya ca maurvī jyāvaiśyasya śaṇatāntavī ..
     muñjālābhe tu kartavyā kuśāśmantakavalvajaiḥ .
     trivṛtā granthinaikena tribhiḥ pañcabhireva vā ..
iti saṃskāratattvam ..

mauñjītṛṇākhyaḥ, puṃ, (mauñjītṛṇamityākhyāsya .) muñjaḥ . iti rājanirghaṇṭaḥ ..

mauñjīpatrā, strī, (mauñjīpatramiva patramasyāḥ .) valvajā . iti rājanirghaṇṭaḥ ..

mauñjībandhaḥ, puṃ, (mauñjyā bandhaḥ bandhanam .) muñjamekhalābandhanam . upanayanamiti yāvat . yathā,
     janmabhādaṣṭame siṃhe nīcasthe śatrubhe gurau .
     mauñcībandhaḥ śubhaḥ proktaścaitre mīnagate ravau ..
iti jyotirnibandhe nāradavacanam ..

mauḍhyaṃ, klī, (mūḍhasya bhāvaḥkarma vā . mūḍha + guṇavacanabrāhmaṇādībhyaḥ karmaṇi ca . 5 . 1 . 124 . iti ṣyañ .) mohaḥ . iti hemacandraḥ . 2 . 234 .. (yathā, śrīmadbhāgavate . 3 . 29 . 22 .
     yomāṃ sarveṣu bhūteṣu santamātmānamīśvaram .
     hitvārcāṃ bhajate mauḍhyādbhasmanyeva juhoti saḥ ..
puṃ, mūḍhasyāpatyam . mūḍha + kurvādibhyo ṇyaḥ . 4 . 1 . 151 . iti ṇyaḥ . mūḍhaputtraḥ . iti vyākaraṇam ..)

maudgaliḥ, puṃ, kākaḥ . iti trikāṇḍaśeṣaḥ ..

maudgalyaḥ, puṃ, (mudgalasyāpatyamiti . mudgala + ṣyañ .) mudgalamuniputtraḥ . sa ca gotrakārakaḥ . asya pañca pravarāḥ yathā . aurvacyavanabhārgavajāmadagnyāpnuvantaḥ . iti kuladīpikā .. (yathā, harivaṃśe . 32 . 70 . mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ ..)

maudgīnaṃ, klī, (mudgānāṃ bhavanaṃ kṣetramiti . mudga +
     dhānyānāṃ bhavane kṣetre khañ . 5 . 2 . 1 . iti khañ .) mudgabhavocitakṣetram . ityamaraḥ . 2 . 9 . 8 ..

maunaṃ, klī, (munerbhāva iti . muni + aṇ .) śabdaprayogarāhityam .. tatparyāyaḥ . abhāṣaṇam 2 . tūṣṇīm 3 tūṣṇīkām 4 . ityamaraḥ . 2 . 7 . 36 .. (yathā, raghuvaṃśe . 1 . 22 .
     jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ .
     guṇā guṇānubandhitvāttasya saprasavā iva ..
) karmaviśeṣe maunācaraṇaṃ yathā --
     uccāre maithune caiva prasrāve dantadhāvane .
     snāne bhojanakāle ca ṣaṭsu maunaṃ samācaret ..
iti tithyāditattvam ..

maunī, [n] puṃ, (maunamasyāstīti . mauna + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) muniḥ . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye . 75 . 39 .
     tataḥ sa cintathāmāsa rājā jāmātṛkāraṇam .
     viveda ca na tanmaunī jagṛhe'rghañca taṃ nṛpaḥ ..
) maunayukte, tri . yathā -- sinīvālī kuhūrvāpi yadi somadine bhavet . gosahasraphalaṃ dadyāt snānaṃ yanmauninā kṛtam .. etacca maunamaruṇodayamārabhya snānaparyantaṃ kāryaṃ na tu snānakālamātre . iti tithyāditattvam ..

mauneyaḥ, puṃ, (munerapatyaṃ pumān . muni + ita ścāniñ . 4 . 1 . 122 . iti ḍhak .) gandharvagaṇaviśeṣaḥ . yathā --
     gandharvāpsarasaḥ puṇyā mauneyāṃstu nibodhata .
     citrasenograsenau tu ūrṇāyuranidhastathā ..
     dhṛtarāṣṭrastathomāṃśca sūryavarcāstathaiva ca .
     yugatattṛṇapatkārṣṇo nidiścitrarathastathā ..
     trayodaśaḥ śāliśirāḥ paryaṇyaśca caturdaśaḥ .
     ityete devagandharvāścatustriṃśacchubhāpsarāḥ ..
iti vahnipurāṇam .. (apsarobhede, strī . yathā, harivaṃśe . 218 . 47 .
     kāśyā śāradbatī caiva mauneyāpsarasaḥ smṛtāḥ ..)

maurajikaḥ, tri, (murajastadvādanaṃ śilpamasya . muraja + śilpam . 4 . 4 . 55 . iti ṭhak .) murajavādakaḥ . ityamaraḥ . 2 . 10 . 13 ..

maurkhyaṃ, klī, (mūrkhasya bhāvaḥ . mūrkha + varṇadṛḍhādibhyaḥ ṣyañ ca . 5 . 1 . 123 . iti ṣyañ .) jāḍyam . iti hemacandraḥ . 2 . 226 .. (yathā, suśrute śārīrasthāne 4 aḥ .
     anavasthitatā maurkhyaṃ bhīrutvaṃ salilārthitā ..)

maurvī, strī, (mūrvāyā vikāraḥ . mūrvā + avayave ca prāṇyauṣadhivṛkṣebhyaḥ . 4 . 3 . 135 . iti aṇ . ṅīp .) dhanurguṇaḥ . ityamaraḥ . 2 . 8 . 85 . (yathā, raghuḥ . 1 . 19 .
     śāstreṣvakuṇṭhitā buddhirmaurvī dhanuṣi cātatā .. ajaśṛṅgī . iti ratnamālā .. koṃgā iti bhāṣā .. (mūrvāmayī . yathā, panau . 2 . 42 .
     mauñjī trivṛtsamā ślakṣṇā kāryā viprasya mekhalā .
     kṣattriyasya tu maurvī jyā vaiśyasya śaṇatāntavī ..
)

maulaḥ, puṃ, (mūlaṃ vedeti . mūla + aṇ .) bhūmyādermūlajñātā . moḍal iti bhāṣā . yathā --
     yat paramparayā maulāḥ sāmantāḥ svāminaṃ viduḥ .
     tadanvayasyāgatasya dātavyā gotrajairmahī ..
iti dāyatattvam .. tasya lakṣaṇaṃ yathā --
     ye tatra pūrbaṃ sāmantāḥ paścāddeśāntaraṃ gatāḥ .
     tanmūlatvāttu te maulā ṛṣibhiḥ parikīrtitāḥ ..
iti mitākṣarā .. (vijigīṣvarimadhyodāsīnaḥ . yathā, kāmandakīye . 8 . 34 .
     catvāraḥ pārthivā maulāḥ pṛthaṅmitraiḥ sahāṣṭakam .. mūlabhūte, tri . yathā, tatraiva . 8 . 25 .
     maulā dvādaśa yāstvetā hyamātyādyāstathā ca yāḥ .
     saptatiścādhikā hyatāḥ sarvaṃ prakṛtimaṇḍalam ..
)

mauliḥ, puṃ, strī, (mūla + sutaṅgamāditvāt iñ .) cūḍā . (yathā, mahābhārate . 9 . 59 . 5 .
     evamuktvā sa vāmena padā maulimupāspṛśat ..
     śiraśca rājasiṃhasya pādena samaloḍayet ..
) kirīṭam . (yathā, harivaṃśe . 97 . 30 .
     iyañca sā mayā mauliruddhṛtā varuṇālayāt ..) saṃyatakeśaḥ . ityamaraḥ . 3 . 3 . 192 . (yathā, raghau . 7 . 66 .
     sa cāpakoṭīnihitaikabāhuḥ śirastraniṣkarṣaṇabhinnamauliḥ .
     lalāṭabaddhaśramavārivinduḥ bhītāṃ priyāmetya vaco babhāṣe ..
) mastakam . iti hemacandraḥ . 3 . 2 . 230 .. (yathā, āryāsaptaśatyām . 424 .
     bhālanayane'gnirindurmaulau gātre bhujaṅgamaṇidīpāḥ .. pradhānaḥ . yathā, mārkaṇḍeye . 59 . 14 .
     maulayaste mahākāyāḥ śākapotakarambhakāḥ ..)

mauliḥ, puṃ, (mūlasyādūrabhavaḥ . mūla + sutaṅgamāditvādiñ .) aśokavṛkṣaḥ . iti medinī ..

mauliḥ, strī, (mūle jātā . mūla + iñ .) bhūmiḥ . iti medinī ..

maulikaḥ, puṃ, (mūle ādye jātaḥ . mūla + ṭhañ .) kulīnabhinnaḥ . yathā rāḍhīyavārendrabrāhmaṇasya śrotriyaḥ tathā kāyasthasya maulikaḥ . evaṃ dākṣiṇātyavaidikabrāhmaṇasya anyapūrbāpariṇetāpi tatpadavācyaḥ . vaṅgajakāyasthasya sa ca madhyanyaśabdavācyaḥ . yathā . atha madhyanyalakṣaṇamāha . madhyanyaśabdo rūḍha ityanyaḥ . ḍitthaḍavitthavat . madhyanyaḥ kulamadhyasthakulīnasya viśrāmasthalamityarthaḥ . madhyanyaśabdasya lakṣaṇāntaram . kulīnetarasiddhavaṃśajātakatve sati daśapuruṣāvadhi anavacchinnakulārcanatvaṃ madhyanyatvam . sa ca dvivighaḥ . siddhaḥ sādhyaśca . siddhatvaṃ prakṛtamadhyanyatvam . prakṛtasiddhavaṃśajātatve sati daśapuruṣāvadhikulārcakatvaṃ siddhatvam . siddhapadākāṅkṣitve sati daśapuruṣāvadhikulārcakatvaṃ sādhyatvam . asya praśaṃsāmāha .
     kulīnakularakṣārthaṃ vivādeṣu mīmāṃsayā .
     eteṣāṃ guṇamāśritya madhyanyaḥ kulamuttamam ..
iti kuladīpikā .. * .. dakṣiṇarāḍhīyakāyasthasyāṣṭasanmaulikā yathā --
     gauḍe'ṣṭau kīrtimantaściravasatikṛtā maulikā ye hi siddhāste dattāḥ senadāsāḥ karaguhasahitāḥpālitāḥ siṃhadevāḥ .
     ye vā padyābhimukhyāḥ sthitivinayayuṣaḥ saptatiste dvipūrbā mitrādyā vīkṣya rājñā caraṇaguṇayutā maulikatvena sādhyāḥ ..
api ca .
     seno dattaḥ karo jñeyo dāso devaḥ pratiṣṭhitaḥ .
     pālitaḥ siṃhadharmajño guhaḥ sanmaulikāḥ smṛtāḥ .. * ..
dbisaptatisādhyamaulikā yathā --
     hoḍaḥ svaradharadharaṇī bāṇa āyica somaḥ paisura sāmaḥ .
     bhañjo vindo guha bala loghaḥ śarmā varmā hui bhūṃyi candraḥ ..
     rudro rakṣita rājādityo viṣṇurnāgaḥ khila pila gūtaḥ .
     indro guptaḥ pālo bhadra omaścāṅkura bandhura nāthaḥ ..
     śāṃyirheśo māno gaṇḍo rāhā rāṇā rāhuta sānā .
     dāhā dānā gaṇa upamānā ..
     khāmaḥ kṣomo ghara vai oṣaḥ vīdastejaścārṇava āśaḥ .
     śaktirbhūto brahmo śānaḥ kṣemo hemo bardhana raṅgaḥ .
     guiḥ kīrtiryaśaḥ kuṇḍo nandī śīlo dhanurguṇaḥ ..
iti dbisaptatimaulikāḥ .. * .. anyacca .
     devo bhūdevabhakto guhasadṛśaguṇo dāsa īśānadāsaḥ seno dattaḥ sudattāmahitajanacayaḥ pālito dharmapālaḥ .
     siṃhaḥ siṃhapratāpaḥ kṣitinikarakarādānadakṣaḥ karo'sau gauḍe'ṣṭau saṃsthitāste guṇagaṇanipuṇā maulikatvena siddhāḥ .. * ..
     hoḍabāṇadharaṇīkhilasomā bhuñjabindaguharājarāhutāḥ .
     rudrapālabalasāmarakṣitā lodhaśarmabhuṃyivarmabandharāḥ ..
     candraśāṃyiguyibhadrapaisurā gaṇḍaguptagharakīrtivardhanāḥ .
     kṣemahemagaṇanāthaviṣṇavo brahmaraṅgapilahuidhanurguṇāḥ ..
     tejo'rṇavasvaradharāyica śaktibhūtāḥ kṣomauṣa śāna vidaśīla yaśoma nandī .
     dāhāṅkurendraśubhakuṇḍamanopamānā dānāśagūtaviditā bhuvi kīrtimantaḥ ..
     heśādityau rāṇa rāhā sānā ca khāmakastathā .
     dvisaptatimitāḥ sādhyā maulikā viditāḥ kṣitau ..
iti kulācāryakārikā .. * .. (deśaviśeṣaḥ . yathā, mārkaṇḍeye . 57 . 48 .
     paurikā maulikāścaiva aśmakā bhogavardhanāḥ ..) tri, mūlasambandhini maulasambandhini ca .. (bhārabhūtaṃ mūlaṃ harati vahatyāvahati vā . mūla +
     taddharati vahatyāvahati bhārāt vaṃśādibhyaḥ . 5 . 1 . 50 . iti ṭhañ . mūlabhārahārake mūlabhāravāhake mūlabhārānetari ca . iti vyākaraṇam ..)

mauṣalaṃ, klī, (mūṣalamiva . mūṣalasyedamiti vā . mūṣala + aṇ .) mūṣalavat . yathā --
     gaṅgāyāṃ mauṣalaṃ snānaṃ mahāpātakanāśanam . iti prāyaścittatattvadhṛtabhaviṣyapurāṇavacanam .. mahābhāratasyāṣṭādaśaparvāntargataparvaviśeṣaḥ . yathā --
     mauṣalaṃ parva coddiṣṭaṃ tato ghoraṃ sudāruṇam .
     mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ ..
iti mahābhārate ādiparva .. muṣalasambandhini, tri ..

[Page 3,791a]
mauṣṭā, strī, muṣṭipraharaṇakrīḍā . ityamaraḥ . 3 . 5 . 5 .. muṣṭipraharaṇaṃ asyāṃ krīḍāyāṃ mauṣṭā ṣṇaḥ (aṇ) ṇittve vririti vṛddhiḥ yayorlāpa iti ikāralopaḥ . striyāmata ityāp . iti taṭṭīkāyāṃ bharataḥ ..

mauhūrtaḥ, puṃ, (mūhūrtaṃ adhīte veda vā . muhūrta + tadadhīte tadveda . 4 . 2 . 50 . ityaṇ .) jyotirvettā . ityamaraḥ . 2 . 8 . 14 .. (yathā, mahābhārate . 12 . 121 . 46 .
     bhikṣukāḥ prāḍvivākāśca mauhūrtā daivacintakāḥ ..)

mauhūrtikaḥ, puṃ, (muhūrtaṃ tadbodhakaṃ śāstramadhīte veda vā . mūhūrta + kratūkthādisūtrāntāt ṭhak . 4 . 2 . 60 . iti ṭhak .) jyotirvettā . ityamaraḥ . 2 . 8 . 14 .. (yathā, kathāsaritsāgare . 22 . 133 .
     tato mauhūrtikādeśādanyedyurvarakanyakā .
     sā mayā pariṇītā bhūnmilitākhilabandhunā ..
dakṣakanyāmuhūrtodbhavadevagaṇaviśeṣaḥ . yathā, bhāgavate . 6 . 6 . 9 .
     mauhūrtikā devagaṇā muhūrtāyāśca jajñire .. muhūrtodbhave, tri . yathā, bhāgavate . 5 . 13 . 22 .
     mauhūrtikādyasya samāgamācca me dustarkamūlo'pahato'vivekaḥ ..)

mrā, abhyāse . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-aniṭ .) abhyāsaḥ paunaḥpunyenānuśīlanam . manati sandhyāṃ brāhmaṇaḥ . iti durgādāsaḥ ..

mrakṣa, saṃghāte . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rephayuktādiḥ . mrakṣati payasā śaktūn lokaḥ . iti durgādāsaḥ ..

mrakṣa, ka mrakṣaṇe . snehane . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) rephayuktādiḥ . mrakṣaṇaṃ dravyasya dravyāntareṇa yojanam . ka, mrakṣayati ghṛtenānnaṃ lokaḥ . iti durgādāsaḥ ..

mrakṣaḥ, puṃ, (mrakṣa + ghañ .) svadoṣagūhanam . iti trikāṇḍaśeṣaḥ .. mrakṣaṇañca .. (vadhaḥ . yathā, ṛgvede . 8 . 50 . 10 .
     ugrabāhurmrakṣakṛtvā purandaro yadime śṛṇavaddhavam . mrakṣakṛtvā vadhakartā . iti tadbhāṣye sāyaṇaḥ ..)

mrakṣaṇaṃ, klī, (mrakṣa + karmaṇi lyuṭ .) tailam . iti hemacandraḥ . 3 . 81 .. dravyasya dravyāntareṇa saṃyojanam . snehanam . rāśīkaraṇam . iti mrakṣadhātorbhāve'naṭ pratyayena niṣpannam ..

mrada, ma ṣa ṅa kṣode . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) rephayuktaḥ . kṣodaścūrṇīkaraṇam . ma, mradayati . ṣa, mradā . ṅa, mradate kānanaṃ dantī . iti durgādāsaḥ ..

mradimā, [n] puṃ, (mṛdorbhāvaḥ . mṛdu + pṛthvādibhya imanijvā . 5 . 1 . 122 . iti imaṇic . ra ṛto halāderlaghoḥ . 6 . 4 . 161 . iti ṛkārasya rādeśaḥ . ṭeḥ . 6 . 4 . 155 . iti ṭerlopaḥ .) mṛdutā . yathā, rājataraṅgiṇyām . 8 . 566 .
     mradimnā pāpinastasya nājñāyi krūratā janaiḥ .
     madhurimnī viṣasyeva śaktiḥ prāṇāpahāriṇī ..
)

mradiṣṭhaḥ, tri, atiśayamṛduḥ . mṛduśabdādiṣṭhapratyayena niṣpannaḥ ..

mradīyān [s] tri, atiśayamṛduḥ . mṛduśabdādīyasupratyayena niṣpannaḥ ..

mrātanaṃ, klī, kaivartīmustakam . iti śabdacandrikā ..

mruca, u ir gatyām . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ . ktvāveṭ .) u, mrocitvā mroktvā . ir, amrucat amrocīt . iti durgādāsaḥ ..

mrunca, u gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) u, mruñcitvā mruktvā . iti durgādāsaḥ ..

mreṭa, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, amimreṭat . mreṭati lokaḥ unmādyatītyarthaḥ . iti durgādāsaḥ ..

mreḍa, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, amimreḍat . mreḍati loka unmādyatītyarthaḥ . iti durgādāsaḥ ..

mlaktaṃ, klī, (mlac + ktaḥ .) coritam .. yathā --
     coritaṃ muṣitaṃ mlaktaṃ pratītantu pratīcchitam .. iti bhūriprayogaḥ ..

mlānaṃ, tri, (mla harṣakṣaye + ktaḥ . saṃyogāderātoryaṇvataḥ . 8 . 2 . 43 . iti niṣṭhātasya naḥ .) malinam . yathā --
     malinaṃ kaccaraṃ mlānaṃ kaśmalañca malīmasam .. iti hemacandraḥ .. (yathā, mārkaṇḍeye . 62 . 16 .
     sa cintayāmāsa tadā kiṃ nveṣā gajagāminī .
     niśvāsapavanamlānā girāvatra varūthinī ..
) durbalam . (yathā --
     anteṣu śūṇaṃ parihīnamadhyaṃ mlānantathānteṣu ca madhyaśūṇam .. iti mādhavakṛtarugviniścayasya pāṇḍurogavyākhyāne vijayenoktam .. (mlai + bhāve ktaḥ . glāniḥ . yathā, mārkaṇḍeye . 35 . 24 .
     rathyāvasaṣaṇasnānakṣutpānamlānakarmasu .
     ācāmecca yathānyāyaṃ vāso viparidhāya ca ..
)

mlāniḥ, strī, (mlai + niḥ . sa ca nit . ityujjvaladattaḥ . 4 . 51 .) kāntikṣayaḥ . yathā, devībhāgavate . 1 . 9 . 18 .
     prekṣakastu tadā brahmā devī caivāntarīkṣagā ..
     na mamlatustadā tau tu viṣṇustu mlānimāptavān ..
)

mliṣṭaṃ, klī, (mlecch + ktaḥ + kṣubdhasvāntadhvāntalagnamliṣṭaviribdhetyādi . 7 . 2 . 18 . iti nipātitam .) aspaṣṭavākyam . tatparyāyaḥ . avispaṣṭam 2 . ityamaraḥ . 1 . 6 . 21 ..

[Page 3,791c]
mliṣṭaḥ, tri, (mleccha + ktaḥ .) avyaktavāk . mlānaḥ . iti medinī . ṭe, 25 ..

mluca, u ir gatyām . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) u, mlocitvā mluktvā . ir, amlu cat amlocīt . iti durgādāsaḥ ..

mleccha, ki deśyoktau . iti kavikalpadrumaḥ .. (curā°vā bhvā°-para°-aka°-saka° ca-seṭ .) deśyā grāmyā uktirdeśyoktirasaṃskṛtakathanamityarthaḥ . ki, mlecchayati mlecchati mūḍhaḥ . antarvidyāmasau vidbānna mlecchati dhṛtavrata iti halāyudhaḥ .. anekārthatvādavyaktaśabde'pi . tathā cāmaraḥ . atha mliṣṭamavispaṣṭamiti . mleccha vyaktāyāṃ vāci iti prāñcaḥ . tatra ramānāthastu . mlecchati vaṭurvyaktaṃ vadatītyarthaḥ . avyaktāyāmiti pāṭhe kutsitāyāṃ vācītyarthaḥ .
     tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
     aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ ..
iti bhāṣyavacanena naño'prāśastyārthatvāt iti vyākhyānāya halāyudhoktamudāhṛtavān . iti durgādāsaḥ ..

mlecchaṃ, klī, (mlecchastaddeśaḥ utpattisthānatvenāstyasya . arśaādyac .) hiṅgulam . iti rājanirghaṇṭaḥ .. (tathāsya paryāyaḥ .
     hiṅgulandaradaṃ mlecchamiṅgulañcūrṇapāradam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mlecchaḥ, puṃ, (mlecchayati vā mlecchati asaṃskṛtaṃ vadatīti . mlecch + ac .) kirātaśavarapulindādijātiḥ . ityamaraḥ .. pāmaramedaḥ . pāparaktaḥ . apabhāṣaṇam . iti medinī . che, 6 .. mlecchādīnāṃ sarvadharmarāhityamuktaṃ yathā, harivaṃśe . 14 . 15 -- 19 .
     sagaraḥ svāṃ pratijñāñca gurorvākyaṃ niśamya ca .
     dharmaṃ jaghāna teṣāṃ vai veśānyatvaṃ cakāra ha ..
     ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat .
     javanānāṃ śiraḥ sarvaṃ kāmbojānāntathaiva ca ..
     pāradā muktakeśāśca pahnavāḥ śmaśrudhāriṇaḥ .
     niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā ..
     śakā javanakāmbojāḥ pāradāḥ pahnavāstathā .
     kolasapyāḥ samahiṣā dārvāścolāḥ sakeralāḥ .
     sarve te kṣattriyāstāta dharmasteṣāṃ nirākṛtaḥ ..
     vaśiṣṭhavacanādrājan sagareṇa mahātmanā ..
śakānāṃ śakadeśodbhavānāṃ kṣattriyāṇām . evaṃ javanādīnāmiti . atra javanaśabdastaddeśodbhavavācī cavargatṛtīyādiḥ . javano deśaveginoriti trikāṇḍaśeṣābhidhānadarśanāt .. * .. teṣāṃ mlecchatvamapyuktaṃ viṣṇupurāṇe . tathākṛtān javanādīnupakramya te cātmadharmaparityāgāt mlecchatvaṃ yayuriti . baudhāyanaḥ .
     gomāṃsakhādako yaśca viruddhaṃ bahu bhāṣate .
     sarvācāravihīnaśca mleccha ityabhidhīyate ..
iti prāyaścittatattvam .. * .. apica . devayānyāṃ yayāterdvau puttrau yaduḥ turcasuśca . śarmiṣṭhāyāṃ trayaḥ puttrāḥ druhyuḥ anuḥ puruśca . tatra yaduprabhṛtayaścatvāraḥ piturājñāhelanaṃ kṛtavantaḥ pitrā śaptāḥ . jyeṣṭhaputtraṃ yaduṃ śaśāpa tava vaṃśe rājā cakravartī mā bhūditi . turvasudruhyvanūn śaśāpa yuṣmākaṃ vaṃśyā vedavāhyā mlecchā bhaviṣyanti . iti śrībhāgavatamatam .. * ..
     (asṛjat pahnavān pucchāt prasrāvāddrāviḍān śakān .
     yonideśācca yavanān śakṛtaḥ śavarān bahūn ..
     mūtrataścāsṛjat kāñcīñcharabhāṃścaiva pārśvataḥ pauṇḍrān kirātān yavanān siṃhalān varvarān khaśān ..
     ciyukāṃśca pulindāṃśca cīnān hūnān sakeralān .
     sasarja phenataḥ sā gaurmlecchān bahuvidhānapi ..
sā vaśiṣṭhasya dhenuḥ . iti mahābhārate . 1 . 176 . 35 -- 37 ..) anyacca . śakajavanakāmbojapāradapahnavā hanyamānāstatkulaguruṃ vaśiṣṭhaṃ śaraṇaṃ yayuḥ . athaitān vaśiṣṭho jīvanmṛtakān kṛtvā sagaramāha . vatsa vatsālamebhirjīvanmṛtakairanusṛtaiḥ . ete ca mayaiva tvatpratijñāpālanāya nijadharmadbijasaṅgaparityāgaṃ kāritāḥ . sa tatheti tadguruvacanamabhinandya teṣāṃ veśānyatvamakārayat . javanānmuṇḍitaśiraso'rdhamuṇḍān śakān pralambakeśān pāradān pahnavāṃśca śmaśrudharānniḥsvādhyāyavaṣaṭkārānetānanyāṃśca kṣattriyāṃścakāra . te cātmadharmaparityāgādbrāhmaṇaiśca parityaktā mlecchatāṃ yayuḥ . iti viṣṇupurāṇe . 4 . 3 . 18 -- 21 .. * .. prakārāntareṇa tasyotpattiryayā -- sūta uvāca .
     vaṃśe svāyambhuvasyāsīdaṅgo nāma prajāpatiḥ .
     mṛtyostu duhitā tena pariṇītātidurmukhī ..
     sutīrthā nāma tasyāstu veno nāma sutaḥ purā .
     adharmaṃnirataḥ kāmī balavān vasudhādhipaḥ .
     loke'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ ..
     dharmacāraprasiddhyarthaṃ jagato'sya maharṣibhiḥ .
     anunīto'pi na dadāvanukṣāṃ sa yadā tataḥ ..
     śāpena mārayitvainamarājakabhayārditāḥ .
     mamanthurbrāhmaṇāstasya balāddehamakalbhaṣāḥ ..
     tatkāyānmathyamānāttu nipeturmlecchajātayaḥ .
     śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ ..
iti matsyapurāṇe . 10 . 3 -- 8 .. * .. mlecchabhāṣābhyāsaniṣedho yathā --
     na sātayediṣṭakābhiḥ phalāni vai phalena tu .
     na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam ..
iti kaurmye upavibhāge 15 adhyāyaḥ .. * .. tasya madhyamā tāmasī gatiryathā, mānave . 12 . 43 .
     hastinaśca turaṅgāśca śūdrā mlecchāśca garhitāḥ .
     siṃhā vyāghrā varāhāśca madhyamā tāmasī gatiḥ ..
(mantraṇākāle mlecchāpasāraṇamuktaṃ yathā, manusaṃhitāyām . 7 . 149 .
     jaḍamūkāndhavadhirāṃstairyagyonān vayo'tigān .
     strīmlecchavyādhitavyaṅgān mantrakāle'pasārayet ..
athavā evaṃvidhā mantriṇo na kartavyāḥ . buddhivibhramasambhavāt . iti tadbhāṣye medhātithiḥ .. mlecchānāṃ paśudharmitvam . yathā, mahābhārate . 1 . 84 . 15 .
     gurudāraprasakteṣu tiryagyonigateṣu ca .
     paśudharmiṣu pāpeṣu mleccheṣu tvaṃ bhaviṣyasi ..
)

mlecchakandaḥ, puṃ, (mlecchapriyaḥ kanda iti madhyapada lopī karmadhārayaḥ .) laśunam . iti rājanirghaṇṭaḥ .. (tasya paryāyo yathā --
     laśunastu rasonaḥ syādugragandho mahauṣadham .
     ariṣṭo mlecchakandaśca pavaneṣṭo rasonakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

mlecchajātiḥ, strī, (mlecchasya jātiriti ṣaṣṭhītatpuruṣaḥ mleccharūpā jātiriti karmadhārayo vā .) gomāṃsakhādakabahuviruddhabhāṣakasarvācāravihīnavarṇaḥ . yathā --
     gomāṃsakhādako yastu viruddhaṃ bahu bhāṣate .
     sarvācāravihīnaśca mleccha ityabhidhīyate ..
iti prāyaścittatattvadhṛtabaudhāyanavacanam .. api ca .
     bhedāḥ kirātaśavarapulindā mlecchajātayaḥ .. ityamaraḥ . 2 . 40 . 20 .. anyacca .
     pauṇḍrakāścauḍradraviḍāḥ kāmbojā śavanāḥ śakāḥ .
     pāradāḥ pahnavāścīnāḥ kirātāḥ daradāḥ khaśāḥ ..
     mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ .
     mlecchavācaścāryavācaḥ sarve te dasyavaḥ smṛtāḥ ..
iti mānave 10 adhyāyaḥ ..

mlecchadeśaḥ, puṃ, (mlecchānāṃ deśaḥ mlecchapradhāno deśo vā .) cāturvarṇyavyavasthādirahitasthānam . tatparyāyaḥ . pratyantaḥ 2 . ityamaraḥ . 2 . 1 . 7 .. bhāratavarṣasyāntaṃ pratigaḥ pratyantaḥ . mlecchati śiṣṭācārahīno bhavatyatra mlecchaḥ al . sa cāsau deśaśceti mlecchadeśaḥ . kiṃvā mlecchayanti asaṃskṛtaṃ vadanti śiṣṭācārahīnā bhavantīti vā pacādyaci mlecchā nīcajātayaḥ teṣāṃ deśo mlecchadeśaḥ . bhāratavarṣasyāntaḥ śiṣṭācārarahitaḥ kāmarūpavaṅgādiḥ . uktañca . cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate . mlecchadeśaḥ sa vijñeya āryāvartastataḥ paramiti .. iti bharataḥ .. (api ca, manuḥ . 2 . 23 .
     kṛṣṇasārastu carati mṛgo yatra svabhāvataḥ .
     sa jñeyo yajñiyo deśo mlecchadeśastataḥparam ..
)

mlecchabhojanaṃ, klī, (bhujyate yaditi . bhuj + karmaṇi lyuṭ . tato mlecchānāṃ bhojanam .) yāvakaḥ . iti śabdaratnāvalī ..

mlecchabhojanaḥ, puṃ, (bhujyate'sau iti . bhuj + lyuṭ . mlecchānāṃ bhojanaḥ . (godhūmaḥ . iti trikāṇḍaśeṣaḥ ..

mlecchamaṇḍalaṃ, klī, (mlecchānāṃ maṇḍalaṃ samūho'tra .) mlecchadeśaḥ . iti hemacandraḥ ..

mlecchamukhaṃ, klī, (mlecche mlecchadeśe mukhamutpattirasya . ityamaraṭīkāyāṃ raghunāthaḥ .) tāmram . ityamaraḥ . 2 . 9 . 97 .. (tathāsya paryāyaḥ .
     tāmramaudumbaraṃ śulvamudumbaramapi smṛtam .
     ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
     tāmramauḍumbaraṃ śūlvaṃ vidyāt mlecchamukhantathā .. iti gāruḍe 208 adhyāye ..)

mlecchāśaḥ, puṃ, (mlecchairaśyate iti . aś + karmaṇi + ghañ .) mlecchabhojanaḥ . godhūmaḥ . iti kecit ..

mlecchāsyaṃ, klī, (mlecche mlecchadeśe āsyamutpattirasya .) tāmram . iti hārāvalī ..

mlecchitaṃ, klī, (mlech deśyoktau + ktaḥ .) mlecchabhāṣā . apaśabdaḥ . tatparyāyaḥ . parabhāṣā 2 . iti hārāvalī ..

mleṭa, ṛ unmāde . iti kavikalvadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, amimleṭat . mleṭati lokaḥ unmādyatītyarthaḥ . iti durgādāsaḥ ..

mleḍa, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, amimleḍat . mleḍati . unmādyatītyarthaḥ . iti durgādāsaḥ ..

mleva, ṛ ṅa sevane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, amimlevat . ṅa, mlevate . iti durgādāsaḥ ..

mlai, kāntisaṃkṣaye . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) mlāyati candro divase . iti durgādāsaḥ ..

śabdakalpadrumaḥ . caturthakāṇḍam .

ya

ya, antaḥsthayakāraḥ . sa ca ṣaḍviṃśahalavarṇaḥ .. asyoccāraṇasthānaṃ tālu . (yaduktaṃ siddhāntakaumudyām . icuyaśānāṃ tālu .. tathā ca śikṣāyām . 17 .
     kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū ..) tasya svarūpaṃ yathā --
     yakāraṃ śṛṇu cārvaṅgi ! catuṣkoṇamayaṃ sadā .
     palāladhūmasaṅkāśaṃ svayaṃ paramakuṇḍalī ..
     pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā .
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ tathā .
     praṇamāmi sadā varṇaṃ mūrtimanmokṣamavyayam ..
iti kāmadhenutantre 5 paṭalaḥ .. vaṅgīyavarṇamālāyāmasya lekhanaprakāro yathā --
     ūrdhvādhaḥkramato rekhā catuṣkoṇamayī śubhā .
     nārāyaṇeśavidhayastāsu tiṣṭhanti nityaśaḥ ..
     mātrā kuṇḍalinī jñeyā dhyānamasya pracakṣyate ..
tasya dhyānaṃ yathā --
     dhūmravarṇāṃ mahāraudrīṃ ṣaḍbhujāṃ raktalocanām .
     raktāmbaraparīdhānāṃ nānālaṅkārabhūṣitām ..
     mahāmokṣapradāṃ nityāmaṣṭasiddhipradāyinīm .
     evaṃ dhyātvā yakārantu tanmantraṃ daśadhā japet .. * ..
tatpraṇāmamantro yathā --
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā .
     praṇamāmi sadā varṇaṃ śaktimāmokṣamavyayam ..
iti varṇoddhāratantram .. asya nāmāni yathā --
     yo vāṇī vasudhā vāyurvikṛtiḥ puruṣottamaḥ .
     yugāntaḥ śvasanaḥ śīghro dhūmārciḥ prāṇisevakaḥ ..
     śaṅkhābhramo jaṭī lolā vāyuvegī yaśaskarī .
     saṅkarṣaṇaḥ kṣapā bālo hṛdayaṃ kapilāprabhā ..
     āgneyo vyāpakastyāgo homo yānaṃ pramā sukham .
     caṇḍaḥ sarveśvarī dhūmaścāmuṇḍā sumukheśvarī ..
     tvagātmā malayo mātā haṃsinī bhṛṅgināyakaḥ .
     tenamaḥ śoṣako mīno dhaniṣṭhānaṅgavedinī .
     meṣṭhaḥ somaḥ paktināmā pāpahā prāṇasaṃjñakaḥ ..
iti nānātantraśāstram .. (dhātvanubandhaviśeṣaḥ . sa tu divādigaṇasūcakaḥ . tathā ca kavikalpadrume . divādyo ylādādikaḥ .. chandaḥśāstrāntargatagaṇaviśeṣaḥ . tathā ca chandomañjaryām .
     bhādiguruḥ punarādilaghuryaḥ .. asya sāṅketikacihnaṃ yathā, .''; kāvyādau asya prathamaprayoge lakṣmīlābhaḥ phalam . yathā, vṛttaratnākaraṭīkāyām .
     yo lakṣmīṃ rastu dāhaṃ vyasanamatha lavau śaḥ sukhaṃ ṣastu khedam ..)

yaḥ, puṃ, (yāti vātīti . yā gatau + ḍaḥ .) vāyuḥ . yaśaḥ . yogaḥ . yānam . yātā . iti śabdaratnāvalī .. sarvanāma . yacchabdārtha iti yāvat . iti viśvaḥ ..

yakaḥ, tri, yaḥ . ye iti bhāṣā . yacchabdasya ṭeratve ṭeḥ pūrbaṃ akāgamena niṣpannaḥ .. (avyayasarvanāmnāmakac prāk ṭeḥ . 5 . 3 . 71 . iti pāṇinisūtram . yathā, ṛgvede . 8 . 21 . 18 .
     citra idrājā rājakā idanyake yake sarasvatīmanu ..)

yakṛt, klī, (yaj + śakerṛtin . uṇā° 4 . 58 . ityatra bāhulakāt yajeḥ kaśca . ityujjvaladattoktyā ṛtin jasya ca kaḥ .) kukṣerdakṣiṇabhāgasthamāṃsakhaṇḍam . tatparyāyaḥ . kālakhaṇḍam 2 . ityamaraḥ . 2 . 6 . 66 .. kālakhañjam 3 kāleyam 4 kālakam 5 . iti hemacandraḥ .. karaṇḍā 6 mahāsnāyuḥ 7 . iti rabhasaḥ .. * .. (yathā, ṛgvede . 10 . 163 . 3 .
     yakṣmaṃ matasnābhyāṃ yaknaḥ plāśibhyo vivṛhāmi te . yaknaḥ hṛdayasamīpe vartamānaḥ kālamāṃsaviśeṣo yakṛt tasmāt . iti tadbhāṣye sāyaṇaḥ ..) atha śarīrāvayavaviśeṣasya yakṛtaḥ svarūpamāha .
     adho dakṣiṇataścāpi hṛdayādyakṛtaḥ sthitiḥ .
     tattu rañjakapittasya sthānaṃ śoṇitajaṃ matam ..
atha yakṛdrogamāha .
     plīhāmayasya hetvādi samastaṃ yakṛdāmaye .
     kintu sthitistayorjñeyā vāmadakṣiṇapārśvayoḥ ..
atha yakṛdrogacikitsā .
     plīhoddiṣṭāḥ kriyāḥ sarvā yakṛtyapi samācaret .
     kāryañca dakṣiṇe bāhau tatra śoṇitamokṣaṇam ..
     kṣārañca viḍakṛṣṇābhyāṃ pūtikasyāmbu nisrutam .
     pibet prātaryathāvahni yakṛtplīhapraśāntaye ..
iti bhāvaprakāśaḥ .. (tathā ca .
     vātenodīritaṃ raktaṃ kaphena ca ghanīkṛtam .
     pittena pākatāṃ prāptaṃ tridoṣasaṃśritaṃ yakṛt ..
     lakṣaṇaṃ tasya vakṣyāmi tena taccāpi lakṣayet .
     kṣīyate tena manujo mṛtyurāśu pravartate ..
     vamiklamastathodgāro hṛllāsaḥ śvasanaṃ bhramaḥ .
     dāho'rucistṛṣāmūrchā kaṇṭhe dāhaḥ śirovyathā ..
     hṛcchūlañca pratiśyāyaḥ ṣṭhīvanaṃ kaṭukāsaha .
     saśalyaṃ hṛdi śūlañca nidrānāśaḥ pralāpataḥ ..
     hṛdaye manyate jāḍyaṃ udaraṃ garjate bhṛśam .
     etairliṅgairvijānīyāt yakṛt koṣṭhe ca vakṣasi ..
athāsya cikitsā .
     nimbanīpadhavacetasaṃ niśā kāśmarī ca tulasī ca siṃhikā .
     kvātha eva hṛdayāmayāpaha āśu śūlayakṛtaśca nāśakṛt ..
     saurāṣṭrīkāsīsamahauṣadhāni durālabhājātiprabālakañca .
     dārvī yamānī kakubhaḥ samaṅgā kvāthaḥ sasarpiryakṛdāśu hanti ..
iti hārīte cikitsitasthāne caturthe'dhyāye ..
     plīhavaddakṣiṇāt pārśvāt kuryādyakṛdapi cyutam .. iti vābhaṭe nidānasthāne dvādaśe'dhyāye ..)

yakṛdātmikā, strī, (yakṛta ivātmā svarūpaṃ yasyāḥ . bahuvrīhau kaḥ . ṭāpi ata itvam .) tailapāyikā . iti śabdacandrikā ..

[Page 4,002a]
yakṛdvairī, [n] puṃ, (yakṛto vairī nāśakaḥ .) rohitakavṛkṣaḥ . yathā --
     plīhaghno māṃsadalano yakṛdvairī calacchadaḥ .. iti śabdacandrikā ..

yakṣa, ka ṅa mahi . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) ka ṅa, yakṣayate . mahi pūjāyām . iti durgādāsaḥ ..

yakṣaḥ, puṃ, (yakṣyate pūjyata iti . yakṣa + ghañ . yadvā, īṃ lakṣmīmakṣṇotīti . akṣa + aṇ .) guhyakamātram . guhyakeśvaraḥ . iti medinī . ṣe, 22 .. indragṛham . dhanarakṣakaḥ . iti sārasvataḥ .. yakṣasvarūpaṃ yathā --
     ājagmuryakṣanikarāḥ kuberavarakiṅkarāḥ .
     śailajaprastarakarā añjanākāramūrtayaḥ ..
     vikṛtākāravadanāḥ piṅgalākṣā mahodarāḥ .
     sphaṭikā raktaveśāśca dīrghaskandhāśca kecana ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 17 adhyāyaḥ .. yakṣagaṇo yathā --
     pracetasaḥ sutā yakṣāsteṣāṃ nāmāni me śṛṇu .
     kevalo harikeśaśca kapilaḥ kāñcanastathā .
     meghamālī ca yakṣāṇāṃ gaṇa eṣa udāhṛtaḥ ..
tasya vyutpattiryathā --
     dhāturyakṣatyathoktastvadadane kṣapaṇe ca saḥ .
     yadyakṣatyuktavāneṣa tasmādyakṣo bhavatyayam ..
iti vahnipurāṇe kāśyapīyavaṃśaḥ .. (aparā niruktiryathā, viṣṇupurāṇe . 1 . 5 . 41 .
     maivaṃ bho rakṣyatāmeṣa yairuktaṃ rākṣasāstu te .
     ūcuḥ khādāma ityanye ye te yakṣāstu jakṣaṇāt ..
puṃ, klī, pūjā . yathā, ṛgvede . 7 . 61 . 5 .
     amūrā viśvā vṛṣaṇā vimā vāṃ na yāmu citraṃ dadṛśe na yakṣam .. na yakṣaṃ na pūjā dṛśyate . iti tadbhāṣye sāyaṇaḥ .. tathāca atharvavede . 16 . 2 . 24 .
     tava yakṣaṃ paśupate apsvantaḥ ..)

yakṣakardamaḥ, puṃ, (yakṣapriyaḥ kardamaḥ .) karpūrāgurukastūrīkakkolānāṃ miśritasamabhāgaḥ . ityamaraḥ . 2 . 6 . 133 .. karpūrādibhirgandhadravyaiḥ samabhāgaiḥ sādhito'nulepanabhedo yakṣakardama ucyate . yakṣapriyaḥ kardamo yakṣakardamaḥ .
     kuṅkumāgurukastūrīkarpūraṃ candanantathā .
     mahāsugandhamityuktaṃ na to yakṣakardamaḥ ..
iti dhanvantariḥ .. anyatrāpi . karpūrāgurukastūrīkakkolagharṣaṇādi ca . ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate .. iti taṭṭīkāyāṃ bharataḥ ..

yakṣataruḥ, puṃ, (yakṣapriyo yakṣāśrito vā taruḥ . śākapārthivādivat samāsaḥ .) vaṭavṛkṣaḥ . iti rājanirdhaṇṭaḥ .. (vivaraṇamasya vaṭaśabde jñātavyam ..)

yakṣadhūpaḥ, puṃ, (yakṣapriyo dhūpaḥ .) dhūpasāmānyam . dhūnakadhūpaḥ . iti kecit . dhunā iti khyāta iti kecit . iti bharataḥ .. tatparyāyaḥ . sarjarasaḥ 2 arālaḥ 3 sarvarasaḥ 4 bahurūpaḥ 5 . ityamaraḥ . 2 . 6 . 127 .. rālaḥ 6 dhūnakaḥ 7 vahnivallabhaḥ 8 . iti rabhasaḥ .. sālasāraḥ 9 sālajaḥ 10 sālaniryāsaḥ 11 sarjyaḥ 12 . iti ratnamālā .. (asya paryāyāntaraṃ yathā --
     rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ .
     devadhūpo yakṣadhūpastathā sarvarasaśca saḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. etena mādhavapūjananiṣedho devīpūjā coktā yathā kālikāpurāṇe 68 adhyāye .
     na yakṣadhūpaṃ vitaret mādhavāya kadācana .
     yakṣadhūpena vā devīṃ mahāmāyāṃ prapūjayet ..) saralavṛkṣarasaḥ . ṭārapina tela iti bhāṣā . tatparyāyaḥ . pāyasaḥ 2 śrīvāsaḥ 3 saraladravaḥ 4 . iti hemacandraḥ . 3 . 311 ..

yakṣarasaḥ, puṃ, (yakṣapriyo rasaḥ . śākapārthivavat samāsaḥ .) puṣpamadyam . tatparyāyaḥ . madhvāsavaḥ 2 . iti trikāṇḍaśeṣaḥ ..

yakṣarājaḥ, puṃ, (yakṣāṇāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti samāsāntaṣṭac .) kuberaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 194 . 49 .
     ityuktvā bhagavāndevo yakṣarājaḥ supūjitaḥ .
     prayayau sahitaiḥ sarvairnimeṣāntaracāribhiḥ ..
)

yakṣarāṭ, [j] puṃ, (yakṣeṣu rājate iti . rāj + satsūdviṣadruheti . 3 . 2 . 61 . iti kvip .) kuberaḥ . (yathā, bhāgavate . 8 . 18 . 17 .
     tasmā ityupanītāya yakṣarāṭ pātrikāmadāt .. yakṣarājamātram . maṇibhadraḥ . yathā, mahābhārate . 3 . 64 . 127 .
     tathā no yakṣarāḍadya maṇibhadraḥ prasīdatu .. * .. yakṣā iva mallā rājante'tra . rāj + kvip .) raṅgamaṇḍapaḥ . iti medinī . je, 35 ..

yakṣarāṭpurī, strī, (yakṣarājaḥ purī .) alakā . sā ca kailāsaparvatasthitakuberapurī . iti jaṭādharaḥ ..

yakṣarātriḥ, strī, (yakṣapriyā yakṣāṇāṃ vā rātriḥ .) kārtikī pūrṇimā . tatparyāyaḥ . dīpālī 2 . iti trikāṇḍaśeṣaḥ ..

yakṣasādhanaṃ, klī, (yakṣāṇāṃ sādhanam .) yakṣopāsanā . yathā, vārāhītantre .
     yakṣāṇāṃ yakṣiṇīnāñca paiśācīnāñca sādhanam .
     bhūtavetālagāndharvaṃ māraṇoccāṭanāni ca .
     adhogamanameteṣāṃ sādhane aihikaṃ hitam ..


yakṣāmalakaṃ, klī, (yakṣāṇāmāmalakam .) piṇḍakharjūraphalam . iti śabdamālā ..

yakṣāvāsaḥ, puṃ, (yakṣāṇāmāvāso vāsasthānam .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

yakṣiṇī, strī, (yakṣaḥ pūjā astyasyāḥ . yakṣa + iniḥ . ṅīp .) kuberapatnī . iti śabdaratnāvalī .. yakṣabhāryā ca .. (yathā, kathāsaritsāgare . 10 . 178 .
     so'pi muktvāśu vijane bhrātuḥ putraṃ tamabhyadhāt .
     adhṛtiṃ mā kṛthāḥ putra ! mama siddhā hi yakṣiṇī ..
)

yakṣī, strī, (yakṣasya bhāryā . yakṣa + puṃyogāditi ṅīṣ .) kuberapatnī . iti śabdaratnāvalī .. (yakṣabhāryā . yathā, mahābhārate . 3 . 64 . 117 .
     yakṣī vā rākṣasī vāpi utāhosvit surāṅganā .
     sarvathā kuru naḥ svasti rakṣasvāsmānanindite ! ..
)

yakṣoḍumbarakaṃ, klī, (yakṣapriyamuḍumbaram . tataḥ svārthe kan .) aśvatthaphalam . iti trikāṇḍaśeṣaḥ ..

yakṣmaghnī, strī, (yakṣmāṇaṃ hanti . han + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak . tato ṅīp .) drākṣā . iti śabdamālā ..

yakṣmā, [n] puṃ, (yakṣa + bāhulakāt yakṣayaterapi . uṇā° 4 . 150 . ityatra ujjvaladattoktyā maninpratyayena sādhuḥ .) rogaviśeṣaḥ . tatparyāyaḥ . kṣayaḥ 2 śoṣaḥ 3 . ityamaraḥ . 2 . 6 . 51 .. rājayakṣmā 4 rogarāṭ 5 .. atha rājayakṣmādhikāraḥ . tatra rājayakṣmaṇo viprakṛṣṭaṃ sannikṛṣṭañca nidānamāha .
     vegarodhāt kṣayāccaiva sāhasādbiṣamāśanāt .
     tridoṣo jāyate yakṣmā gado hetucatuṣṭayāt ..
vego'tra vātamūtrapurīṣāṇām .
     vātamūtrapurīṣāṇi nigṛhṇāti yadā naraḥ .. iti carakavacanāt .. kṣathāt kṣīyate'neneti kṣayaḥ tenātivyavāyānaśanerṣyādayo dhātukṣayahetavaḥ kṣayaśabdenocyante . sāhasāt balavatā samaṃ mallayuddhāditaḥ . viṣamāśanāt bahu stokamakāle vā bhuktaṃ tat viṣamāśanam . tasmāt . tridoṣaḥ sānnipātikaḥ . hetucatuṣṭayāt anye'pi hetavaḥ hetucatuṣṭaya evāntarbhavanti . yakṣmaṇaḥ paryāyāḥ rājayakṣmakṣayaśoṣāḥ .. * .. yakṣmādīnāṃ śabdānāṃ niruktimāha .
     vaidyo vyādhimatāṃ yasmāt vyādheryatnena yakṣyate .
     sa yakṣmā procyate loke śabdaśāstraviśāradaiḥ ..
yakṣyate pūjyate .
     rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ .
     tasmāttaṃ rājayakṣmeti kecidāhurmanīṣiṇaḥ ..
     kriyākṣayakaratvāttu kṣaya ityucyate budhaiḥ .
     saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate .. * ..
saṃprāptimāha .
     kaphapradhānairdoṣaistu ruddheṣu rasavartmasu .
     ativyavāyino vāpi kṣīṇe retasyanantarā .
     kṣīyante dhātavaḥ sarve tataḥ śuṣyati mānavaḥ ..
kaphapradhānairdoṣaiḥ rasavartmasu ruddheṣu anantarā sarve dhātavaḥ kṣīyante tato mānavaḥ śuṣyati . kāraṇabhūtasya rasasya kṣaye kāryāṇāṃ raktādīnāmanukrameṇa kṣīyamāṇatvāt .. * .. mārgāvarodhe rasakṣayahetumāha carakaḥ .
     rasaśrotaḥsu ruddheṣu svasthānastho vidahyate .
     sa ūrdhvaṃ kāsavegena bahurūpaḥ pravartate ..
svasthānasthaḥ hṛdayasthaḥ . kāsaṃ vināpi rasakṣayo bhavati mārgāvarodhakupitavātena rasasya śoṣaṇāt . uktañca .
     vāyordhātukṣayāt kopo mārgasyāvaraṇena ca .
     anulomakṣayaṃ dṛṣṭvā pratilomakṣayāvahaḥ ..
anulomakṣayaṃ darśayitvā pratilomakṣayamapyāha . ativyavāyino vā retasi kṣīṇe pratilomakrameṇānantarā sarve dhātavo rasaparyantāḥ kṣīyante . tadyathā . śukre kṣīṇe majjā kṣīyate majjani kṣīṇe'sthi kṣīyate . evaṃ pūrbaṃ pūrbaṃ kṣīyate . nanu kāryasya śukrasya kṣaye kathaṃ kāraṇabhūtānāṃ majjādīnāṃ kṣayaḥ . ucyate . śukrakṣayādbāyuḥ kupyati . yaduktam .
     vāyordhātukṣayāt kopo mārgasyāvaraṇena ceti . sa vāyuḥ sānnidhyakrameṇa majjādīn sarvān dhātūn saṃśoṣayati . tatastadanantaraṃ mānavaḥ śuṣyati .. * .. pūrbarūpamāha .
     śvāsāṅgasādakaphasaṃsravatāluśoṣavamyagnisādamadapīnasakāsanidrāḥ .
     śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo riraṃsuḥ ..
     svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrāstathaiva kapayaḥ kṛkalāsakāśca .
     taṃ vāhayanti sa nadīrvijalāśca paśyet śuṣkāṃstarūn pavanadhūmadavārditāṃśca .. * ..
yakṣmaṇo lakṣaṇamāhna .
     aṃsapārśvābhitāpaśca santāpaḥ karapādayoḥ .
     jvaraḥ sarvāṅgagaśceti lakṣaṇaṃ rājayakṣmaṇaḥ ..
aṃsayoḥ pārśvayoḥ abhitāpaḥ pīḍā atra sakaladhātukṣayapūrbakaḥ sakalaśarīraśoṣo'pi boddhavyaḥ . kṣīyante dhātavaḥ sarve tataḥ śuṣyati mānava iti saṃprāpteḥ . evaṃ ṣaḍrūpe ekādaśarūpe ca boddhavyam . etāni trīṇi lakṣaṇāni prāyobhāvitvena carakeṇoktāni . suśrutena yakṣmaṇi ṣaṭlakṣaṇānyuktāni .
     bhaktadveṣo jvaraḥ kāsaḥ śvāsaḥ śoṇitadarśanam .
     svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi .. * ..
ulvaṇatayā doṣāṇāṃ bhedādekādaśa lakṣaṇānyāha .
     svarabhedo'nilācchūlaṃ saṅkocaścāṃsapārśvayoḥ .
     jvaro dāho'tisāraśca pittādraktasya cāgamaḥ ..
     śirasaḥ paripūrṇatvamabhaktacchanda eva ca .
     kāsaḥ kaṇṭhasya coddhaṃso vijñeyaḥ kaphakopataḥ ..
anilādulvaṇāt evaṃ pittāt kaphācca . yata āha suśrutaḥ .
     eka evamataḥ śoṣaḥ sannipātātmako gadaḥ .
     udrekāttatra liṅgāni doṣāṇāṃ nipatanti ca ..
asādhyayakṣmiṇamāha .
     ekādaśabhirebhirvā ṣaḍbhirvāpi samanvitam .
     tribhirvā pīḍitaṃ liṅgairjvarakāsāsṛgāmayaiḥ .
     jahyācchoṣārditaṃ jantumicchet suvipulaṃ yaśaḥ ..
tatra viśeṣamāha .
     sarvairardhaistribhirvāpi liṅgairmāṃsabalakṣaye .
     yukto varjyaścikitsyastu sarvarūpo'pyato'nyathā ..
sarvairliṅgairekādaśabhiḥ . ardhaiḥ ṣaḍbhiḥ tribhirjvarakāsarudhiravamanaiḥ . ato'nyathā māṃse bale sati sarvarūpo'pi pratyākhyāya cikitsyaḥ .
     mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam .
     śūnamuṣkodarañcaiva yakṣmiṇaṃ parivarjayet ..
mahāśanaṃ kṣīyamāṇamityekamasādhyalakṣaṇam . atīsāranipīḍitamiti dbitīyam . yata uktam .
     malāyattaṃ balaṃ puṃsāṃ śukrāyattantu jīvanam .
     tasmādyatnena saṃrakṣedyakṣmiṇo malaretasī ..
śūnamuṣkodaramiti tṛtīyam .. * .. ariṣṭamāha .
     śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam .
     kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam ..
mehantaṃ śukraṃ kṣarantam . śuklākṣatvādīni ekaikaśo'riṣṭalakṣaṇāni .. * .. avadhimāha .
     paraṃ dinasahasrantu yadi jīvati mānavaḥ .
     subhiṣagbhirupakrāntastaruṇaḥ śoṣapīḍitaḥ ..
śoṣapīḍito mānavaścettaruṇo bhavati . subhiṣagbhirupakrānto bhavati . tadā paraṃ dinasahasram . dvitīyadinasahasraṃ yadi jīvati tatra jīvanavikalpa ityarthaḥ . etena śoṣapīḍito mānavaścettaruṇo bhavati . sadvaidyaiścikitsyo bhavati . tadā prathamadinasahasraṃ jīvedeva ityuktvā cikitsāmāha .
     jvarānubandharahitaṃ balavantaṃ kriyāsaham .
     upakramedātmavantaṃ dīptāgnimakṛśaṃ naram ..
ātmavantaṃ yatnavantaṃ dhṛtimantaṃ vā .. * .. atha nidānaviśeṣaiḥ śoṣaviśeṣānāha .
     vyavāyaśokavārddhakyavyāyāmādhvapraśoṣitān .
     vraṇoraḥkṣatasaṃjñau ca śoṣiṇau lakṣaṇaiḥ śṛṇu ..
vraṇoraḥkṣatasaṃjñau śoṣiṇau . vraṇaśoṣī uraḥkṣataśoṣī ca .. * .. tatra vyavāyaśoṣiṇo lakṣaṇamāha .
     vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ .
     pāṇḍudeho yathāpūrbaṃ kṣīyante cāsya dhātavaḥ ..
śukrasya kṣayaliṅgaiḥ suśrutoktaiḥ . tāni yathā, śukrakṣaye meḍhravṛṣaṇayorvedanā aśaktirmaithune cirādvā prasekaḥ praseke cālpaśukradarśanamiti . yathāpūrbaṃ kṣīyante cāsya dhātavaḥ prathamaṃ śukraṃ kṣīyate paścāt śukrakṣayajanitavāyunā majjādayo'pi dhātavo yathāpūrbaṃ kṣīyante .. * .. śokaśoṣiṇo lakṣaṇamāha .
     pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ .
     vinā śukrakṣayakṛtairvikārairupalakṣitaḥ ..
pradhyānaśīlaḥ yasyābhāvena śoko janitastaddhyānaparaḥ . srastāṅgaḥ śithilāṅgaḥ . tādṛśaḥ vyavāyaśoṣisadṛśaḥ . tena śukrādisarvadhātukṣayayukto bhavati . paraṃ śukrakṣayakṛtairvikārairmeḍhravṛṣaṇavedanādibhirvarjito bhavati . vyādhisvabhāvāt .. * .. jarāśoṣiṇo lakṣaṇamāha .
     jarāśoṣī kṛṣo mandavīryabuddhibalendriyaḥ .
     kampano'rucimān bhinnakāṃsyapātrahatasvaraḥ ..
     ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ .
     saṃprasrutāsyanāsākṣaḥ śuṣkarūkṣamalacchaviḥ ..
mandaśabdaḥ svalpārthaḥ . śuṣkarūkṣamalacchaviḥ śuṣkarūkṣe malacchavī yasya saḥ .. * .. adhvaśoṣiṇo lakṣaṇamāha .
     adhvapraśoṣī srastāṅgaḥ saṃbhṛṣṭaparuṣacchaviḥ .
     prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ ..
saṃbhṛṣṭasyeva paruṣā chaviryasya saḥ . prasuptagātrāṃvayavaḥ prasuptaḥ sparśājñaḥ . klomaṃ tilakaṃ pipāsāsthānam .. * .. vyāyāmaśoṣiṇo lakṣaṇamāha .
     vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ .
     liṅgairuraḥkṣatakṛtaiḥ saṃyuktaśca kṣataṃ vinā ..
ebhireva srastāṅgatvādibhiradhvaśoṣiṇo lakṣaṇaireva . bhūyiṣṭhaṃ atyartham .. * .. sanidānaṃ vraṇaśoṣamāha .
     raktakṣayādvedanābhistathaivāhārayantraṇāt .
     vraṇitasya bhavecchoṣo yāpyo'sādhyaśca sa smṛtaḥ ..
uraḥkṣatasya nidānamāha .
     dhanuṣāyāsyato'tyarthaṃ bhāramudvahato gurum .
     yudhyamānasya balibhiḥ patato viṣamoccataḥ ..
     vṛṣaṃ hayaṃ vā dhāvantaṃ damyaṃ cānyaṃ nigṛhṇataḥ .
     śilākāṣṭhāśmanirghātān kṣipato nighnataḥ parān ..
     adhīyānasya cātyuccairdūraṃ vā vrajato drutam .
     mahānadīṃ vā tarato hayairvā saha dhāvataḥ ..
     sahasotpatato dūraṃ tūrṇañcātipranṛtyataḥ .
     athānyaiḥ karmabhiḥ krūrairbhṛśamapyāhatasya vā ..
     strīṣu cātiprasaktasya rūkṣālpapramitāśinaḥ .
     vikṣate vakṣasi vyādhirbalavān samudīryate ..
āyāsyataḥ āyāsaṃ kurvataḥ . damyaṃ vṛṣādikam . anyañca gajoṣṭrādikam . śilā dīrghapāṣāṇaḥ . aśma prastarakhaṇḍaḥ . nirghāto'straviśeṣaḥ . vyādhiḥ uraḥkṣatākhāḥ .. * .. uraḥkṣatasya lakṣaṇamāha .
     uro virujyate'tyarthaṃ bhidyate ca vibhajyate .
     śūlaṃ bhavati tatpādaṃ śuṣyatyaṅgaṃ pravepate ..
     prapīḍyate tataḥ pārśve śuṣyatyaṅgaṃ prakampate .
     kramādvīryaṃ balaṃ varṇo ruciragniśca hīyate ..
     jvaro vyathā manodainyaṃ viḍbhedo'gnivadhastathā ..
     duṣṭaḥ śyāvaḥ sudurgandhaḥ pīto vigrathito bahu .
     kāsamānasya cābhīkṣṇaṃ kaphaḥ sāsṛk pravartate ..
     sa kṣataḥ kṣīyate'tyarthaṃ tathā śukraujasoḥ kṣayāt .
     avyaktaṃ lakṣaṇaṃ tasya pūrbarūpamiti smṛtam ..
virujyate pīḍyate . bhidyate vidāryata iva . vibhajyate dbidhā kriyata iva . sa puruṣaḥ . kṣataḥ uraḥkṣatavān . atyarthaṃ kṣīyate kṣīṇo bhavati . na kevalaṃ sāsrakaphakṣayādeva kṣīṇo bhavati . tathā śukraujasoḥ kṣayāt . stryatisevanādinā śukraujasoḥ kṣayādapi kṣīṇo bhavati .. * .. uraḥkṣatasya viśiṣṭaṃ lakṣaṇamāha .
     uroruk śoṇitacchardiḥ kāso vaiśeśikaḥ kṣate .
     kṣīṇe saraktamūtratvaṃ pārśvapṛṣṭhakaṭigrahaḥ ..
kṣate uraḥkṣatavati . uroruk śoṇitacchardiḥ kāso vaiśeṣikaḥ viśeṣato bhavatyeva . tasminnevoraḥkṣatavati sāsrakaphaśukraujasāṃ kṣayāt kṣīṇe saraktamūtratvaṃ pārśvapṛṣṭhakaṭigrahaśca bhavati .. * .. nidānaviśeṣeṇoraḥkṣatasya lakṣaṇaviśeṣamāha .
     vraṇārodhāt kṣayāccaiva koṣṭhāt pratimalāttathā .
     kṣatoraskasyānnapāke niḥśvāso vāti pūtikaḥ ..
kṣayāt dhātukṣayahetorativyavāyāditaḥ koṣṭhāt pratimalāt koṣṭhāt pratimalavātena pratilomamalāt pūtikaḥ pūtigandhaḥ .. * .. uraḥkṣatasya sādhyayāpyāsādhyalakṣaṇamāha .
     alpaliṅgasya dīptāgneḥ sādhyo balavato navaḥ .
     parisaṃvatsaro yāpyaḥ sarvaliṅgantu varjayet .. * ..
atha rājayakṣmacikitsā .
     balino bahudoṣasya pañca karmāṇi kārayet .
     yakṣmiṇaḥ kṣīṇadehasya tatkṛtaṃ syādviṣopamam ..
     malāyattaṃ balaṃ puṃsāṃ śukrāyattantu jīvanam .
     tasmādyatnena saṃrakṣet yakṣmiṇo malaretasī ..
     śāliyaṣṭikagodhūmayavamudgādayo hitāḥ .
     madyāni jāṅgalāḥ pakṣimṛgāḥ śastā viśoṣiṇaḥ ..
     sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram .
     dāḍimāmalakopetaṃ snigdhamājaṃ rasaṃ pibet ..
     tena ṣaḍvinivartante vikārāḥ pīnasādayaḥ ..
     dravyato dviguṇaṃ māṃsaṃ sarvato'ṣṭaguṇaṃ jalam .
     pādasthaṃ saṃskṛtañcājye ṣaḍaṅgī yūṣa ucyate ..
tadyathā . yavapala 1 kulatthapala 1 chāgamāṃsapala 4 jalapala 48 śeṣapala 12 tataḥ palamite ghṛte saṃskaraṇīyam . tatra karṣamitaṃ saindhavaṃ deyaṃ saurabhārthaṃ hiṅgu ca deyam . pippalī nāgarañca pṛthak māṣamitaṃ kalkīkṛtya deyam . dāḍimāmalakābhyāmamlatvaṃ sādhyam . ṣaḍaṅgayūṣaḥ .. * .. kakubhatvak nāgavalā vānarībījaṃ vicūrṇitaṃ payasā . pakvaṃ madhughṛtayuktaṃ sasitaṃ yakṣmādikāsaharam .. chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiśca nāgaram . chāgopasevā śayanaṃ chāgamadhye tu yakṣmanut .. madhutāpyaviḍaṅgāśmaṃ jatulohaghṛtābhayāḥ . ghnanti yakṣmāṇamatyugraṃ sevyamānā hitāśinaḥ .. tāpyaṃ suvarṇamākṣīkam .
     śarkarāmadhusaṃyuktaṃ navanītaṃ lihan kṣayī .
     kṣīrāśī labhate puṣṭimatulye cājyamākṣike ..
     sitīpalātugākṣīrīpippalībahulātvacaḥ .
     antyādūrdhvaṃ dviguṇitāścūrṇitā madhusarpiṣā ..
     lehayedrājarogārtaṃ kāsaśvāsakṣayāturam .
     pārśvaśūlinamalpāgniṃ suptajihvaṃ rucicyutam .
     hastapādāṅgadāhe ca jvare rakte tathordhvage ..
sitopalā miśrī . bahulā sūkṣmailā . iti satopalādiravalehaḥ .. * ..
     jātīphalaṃ viḍaṅgāni citrakaṃ tagaraṃ tilā .
     tālīśaṃ candanaṃ śuṇṭhī lavaṅgamupakuñcikā ..
     karpūraścābhayā dhātrī marīcaṃ pippalī tugā .
     eṣāmakṣasamā bhāgāścāturjātakasaṃyutāḥ .
     palāni sapta bhaṅgāyāḥ sitā sarvasamā matā ..
     cūrṇametat kṣayaṃ kāsaṃ śvāsañca grahaṇīgadam .
     arocakaṃ pratiśyāyaṃ tathā cānalamandatām .
     etān rogān nihantyeva vṛkṣamindrāśaniryathā ..
     bālarogādhikāroktaṃ tailaṃ lākṣādi yojayet .
     abhyaṅge yakṣmiṇo nityaṃ vṛddhavaidyopadeśataḥ ..
iti jātīphalādyacūrṇam .. * ..
     vāsakasya rasaprasthaṃ māṇikāsitaśarkarā .
     pippalī dbipalaṃ tāvat sarpiṣaśca śanaiḥ pacet ..
     tasmin lehatvamāyāte śīte kṣaudrapalāṣṭakam .
     dattvāvatārayedbaidyo līḍho leho'yamuttamaḥ ..
     nihanti rājayakṣmāṇaṃ kāsaṃ śvāsañca dāruṇam .
     pārśvaśūlañca hṛcchalaṃ raktapittaṃ jvarantathā ..
iti vāsāvalehaḥ .. * .. atha vyavāyādihetukaśoṣacikitsā . tatra vyavāyaśoṣacikitsā .
     vyavāyaśoṣiṇaṃ kṣīrarasamāṃsājyabhojanaiḥ .
     sukūlairmadhurairhṛdyairjīvanīyairupācaret ..
raso māṃsarasaḥ sukūlairhitaiḥ .. * .. śokaśoṣacikitsā .
     harṣaṇāśvāsanaiḥ kṣīraiḥ snigdhairmadhuraśītalaiḥ .
     dopanairlaghubhiścānnaiḥ śokaśoṣamupācaret .. * ..
vyāyāmaśoṣacikitsā .
     vyāyāmaśoṣiṇaṃ snigdhaiḥ kṣatakṣayahitairhimai .
     upācarejvīvanīyairvidhinā ślaiṣmikeṇa tu .. * ..
adhvaśoṣacikitsā .
     āsyāsukhairdibāsvapnaiḥ śītairmadhuravṛṃhaṇaiḥ .
     annamāṃsarasāhārairadhvaśoṣamupācaret .. * ..
vraṇaśoṣacikitsā .
     vraṇaśoṣaṃ jayet snigdhairdīpanaiḥ svāduśītalaiḥ īṣadamlairanamlairvā yūṣamāṃsarasādibhiḥ .. * .. athoraḥkṣatacikitsā .
     balāśvagandhā śrīparṇī bahuputtrī punarnavā .
     payasā nityamabhyastāḥ śamayanti kṣatakṣayam ..
śrīparṇī gambhārī . bahuputtrī śatāvarī . iti balādicūrṇam .. * ..
     elā patratvaco drākṣā pippalyardhapalaṃ pṛthak .
     sitāmadhukakharjūramṛdvīkāśca palonmitāḥ ..
     saṃcūrṇya madhunā yuktā vaṭikā saṃprakalpayet .
     akṣamātrā tataścaiva bhakṣayecca dine dine ..
     kṣatakṣayaṃ jvaraṃ kāsaṃ śvāsaṃ hikkāṃ vamiṃ bhramam .
     mūrchāṃ madaṃ tṛṣāṃ śoṣaṃ pārśvaśulamarocakam ..
     plīhānamāmavātañca raktapittaṃ svarakṣayam .
     elādiguṭikā hanti vṛṣyā santarpaṇī parā ..
     drākṣāyāḥ prasthamekantu madhūkasya palāṣṭakam .
     pacettoyāṣṭake śuddhe pādaśeṣeṇa tena tu ..
     palike madhukadrākṣe piṣṭe kṛṣṇāpaladvayam .
     pradāya sarpiṣaḥ prasthaṃ pacet kṣīre caturguṇe ..
     siddhe śīte palānyaṣṭau śarkarāyāḥ pradāpayet .
     etadrākṣāghṛtaṃ siddhaṃ kṣatakṣīṇe sukhāvaham ..
     vātapittajvaraśvāsavisphoṭakahalīmakān .
     pradaraṃ raktapittañca hanyānmāṃsabalapradam ..
iti drākṣādighṛtam .. * ..
     kṣīre dhātrīvidārīkṣuvarīṇāñca tathā rase .
     pacet same ghṛtaprasthaṃ madhuraiḥ karṣasammitaiḥ ..
     drākṣādbicandanośīraśarkarotpalapadmakaiḥ .
     madhūkakusumānantākāśmarītṛṇasaṃjñakaiḥ ..
     prasthārdhaṃ madhunaḥ śīte śarkarārdhatulāntathā .
     palārdhakāṃśca saṃcūrṇya tvagelāpatrakeśarān ..
     vinīya tatra saṃlihyānmātrāṃ nityaṃ suyantritaḥ .
     amṛtaprāśamityetadaśvibhyāṃ parikīrtitam ..
     kṣīramāṃsāśināṃ hanti raktapittakṣatakṣayam .
     tṛṣṇāruciśvāsakāsacchardimūrchāpramardanam .
     mūtrakṛcchrajvaraghnañca balyaṃ strīrativardhanam ..
iti amṛtaprāśāvalehaḥ .. * ..
     yadyacca tarpaṇaṃ śītamavidāhi hitaṃ laghu .
     annapānaṃ niṣevyantat kṣatakṣīṇaiḥ sukhārthibhiḥ ..
     śokaṃ striyaḥ krodhamasūyatāñca tyajedudārān viṣayān bhajecca .
     tathā dbijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyāddvijebhyaḥ .. * ..
atha rājayakṣmaṇi rasāḥ . amṛteśvaro raso rājayakṣmaṇi rasendracintāmaṇau .
     rasabhasmāmṛtāsattvaṃ lauhaṃ madhughṛtānvitam .
     amṛteśvaranāmāyaṃ ṣaḍbhujo rājayakṣmajit ..
iti amṛteśvaro rasaḥ .. rasabhasmaḥ mārito rasaḥ . amṛtāsattvaṃ guḍūcīsattvam . lauhaṃ māritam .. * ..
     trayo'ṃśā māritāt sūtādeko'ṃśo hemabhasmataḥ .
     eko'ṃśo mṛtatāmrasya śilā gandhaśca tālakam .
     pratyekaṃ bhāgayugmaṃ syādetat sarvaṃ vicūrṇayet ..
     varāṭīḥ pūrayettena chāgīkṣīreṇa ṭaṅkaṇam .
     piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tāśca pūrayet ..
     tato gajapuṭe paktvā cūrṇayet svāṅgaśītalam .
     raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ ..
     maricairūnaviṃśatyā kaṇābhirdaśabhistathā .
     madhunā sarpiṣā cāpi dadyādetaṃ rasaṃ bhiṣak ..
     anena naśyati kṣipraṃ vātaśleṣmabhavakṣayaḥ ..
iti rājamṛgāṅko raso rājayakṣmaṇi rasendracintāmaṇau .. * ..
     śuddhasūtaṃ dvidhā gandhaṃ kuryāt khallena kajjalīm .
     tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayet kanyakādravaiḥ ..
     triyāmamātape golaṃ tāmrapātre vidhārayet .
     ācchādyairaṇḍapatreṇa syāduṣṇaṃ yāmayugmataḥ ..
     dhānyarāśau nyaset paścādahorātrāttaduddharet .
     saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet ..
     trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ .
     navabhāgonmitairetaiḥ sama eṣa raso bhavet ..
     niṣkadvayamitaṃ nityaṃ madhunā saha lehayet .
     ayamagniraso nāmnā kāsakṣayaharaḥ paraḥ ..
iti agnirasaḥ śārṅgadhare .. iti bhāvaprakāśasya madhyakhaṇḍe dvitīyabhāge rājayakṣmādhikāraḥ .. * .. (athāsya paurāṇikaṃ vivaraṇaṃ yathā --
     divaukasāṃ kathayatāmṛṣibhirvai śrutā kathā .
     kāmavyasanasaṃyuktā paurāṇī śaśinaṃ prati ..
     rohiṇyāmatisaktasya śarīraṃ nānurakṣataḥ .
     ājagāmālpatāmindordehaḥ snehaparikṣayāt ..
     duhitṝṇāmasambhogācchaṣāṇāñca prajāpateḥ .
     krodho niśvāsarūpeṇa mūrtimānniḥsṛto mukhāt ..
     prajāpaterhi duhitṝraṣṭāviṃśatimaṃśumān .
     bhāryārthaṃ pratijagrāha na ca sarvāsvavartata ..
     guruṇā tamavadhyātaṃ bhāryāsvasamavartinam .
     rajo'ndhamabalaṃ dīnaṃ yakṣmā śaśinamāviśat ..
     so'bhibhūto'tiguruṇā gurukrodhena niṣprabhaḥ .
     devadevarṣisahito jagāma śaraṇaṃ gurum ..
     atha candramasaḥ śuddhāṃ matiṃ buddhvā prajāpatiḥ .
     prasādaṃ kṛtavān somastato'śvibhyāṃ cikitsitaḥ ..
     sa vimuktagrahaścandro virarāja viśeṣataḥ .
     tejasā vardhito'śvibhyāṃ śuddhaṃ sattvamavāpa ca ..
     krodho yakṣmā jvaro roga eko'rtho duḥkhasaṃjñitaḥ .
     yasmāt sa rājñaḥ prāgāsīdrājayakṣmā tato mataḥ ..
     sa yakṣmā huṅkṛto'śvibhyāṃ mānuṣaṃ lokamāgataḥ .
     labdhvā caturvidhaṃ hetuṃ samāviśati mānavān ..
     ayathābalamārambhaṃ vegasandhāraṇaṃ kṣayam .
     yakṣmaṇaḥ kāraṇaṃ vidyāt caturthaṃ viṣamāśanam ..
asya viśeṣaheturyathā --
     yuddhādhyayanabhārādhvalaṅghanaplavanādibhiḥ .
     patanairabhighātairvā sāhasairvā tathāparaiḥ ..
     ayathābalamārambhairjantorurasi vikṣate .
     vāyuḥ prakupito doṣāvudīryobhau vidhāvati ..
tathāsya lakṣaṇādikaṃ yathā --
     sa śiraḥsthaḥ śiraḥśūlaṃ karoti galamāśritaḥ .
     kaṇṭhoddhaṃsañca kāsañca svarabhedamarocakam ..
     pārśvaśūlañca pārśvastho varcobhedaṃ gude sthitaḥ .
     jṝmbhāṃ jvarañca sandhistha uraḥsthaścoraso rujam ..
     kṣaṇanāccoraso raktaṃ kāsamānaḥ kaphānugam .
     jarjareṇorasā kṛcchramuraḥśūlī nirasyati ..
     iti sāhasikaṃ yakṣmā rūpairetaiḥ prapadyate .
     ekādaśabhirātmajño bhajettasmānna sāhasam ..
     hnīmattvādvā ghṛṇitvādvā bhayādbā vegamāgatam .
     vātamūtrapurīṣāṇāṃ nigṛhṇāti yadā naraḥ ..
     tadā vegapratīghātāt kaphapitte samīrayan .
     ūrdhvaṃ tiryagadhaḥ kuryādvikārān kupito'nilaḥ ..
     pratiśyāyañca kāsañca svarabhedamarocakam .
     pārśvaśūlaṃ śiraḥśūlaṃ jvaramaṃsāvamardanam ..
     aṅgimardaṃ muhuśchardirvarcobhedaṃ trilakṣaṇam .
     rūpāṇyekādaśaitāni yakṣā yairucyate mahān ..
iti carake cikitsāsthāne aṣṭame'dhyāye .. asya cikitsā yathā --
     kāñcanaṃ rasasindūraṃ mauktikaṃ lauhamabhrakam .
     vidrumaṃ mṛtavaikrāntaṃ tāraṃ tāmrañca vaṅgakam ..
     kastūrikā lavaṅgañca jātikoṣailavālukā .
     pratyekaṃ bindumātrañca sarvaṃ mardyaṃ prayatnataḥ .
     kanyānīreṇa saṃmardyaṃ keśarājarasena ca .
     ajākṣīreṇa saṃbhāvyaṃ pratyekaṃ divasatrayam ..
     caturguñjāpramāṇena vaṭikāṃ kārayedbhiṣak .
     anupānaṃ pradātavyaṃ yathādoṣānusārataḥ ..
     nānārogapraśamanaṃ sarvopadravasaṃyutam .
     kṣayaṃ hanti tathā kāsaṃ yakṣmāṇaṃ śvāsameva ca ..
     pramehān viṃśatiñcaiva doṣatrayasamutthitān .
     sarvān rogān nihantyāśu bhāskarastimiraṃ yathā ..
iti bṛhatkāñcanābhravaṭī ..
     śilājatumadhuvyoṣatāpyalauharajāṃsi ca .
     kṣīreṇāloḍitasyāsu yakṣmā kṣayamavāpnuyāt ..
iti śilājatvādilauham .. * .. iti vaidyakarasendrasārasaṃgrahe rājayakṣmādhikāre .. * ..)

yacchan, [t] tri, dānakartā . uparamakartā . dānadhātoryamadhātośca śatṛpratyayena niṣpannaḥ ..

yaja, ai ña au devārcādānasaṅgakṛtau . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-aniṭ .) saṅgasya kṛtiḥ saṅgakṛtiḥ . ai, ijyāt . ña, yajati yajate viṣṇuṃ sudhīḥ pūjayatītyarthaḥ . paśunā rudraṃ yajate paśuṃ rudrāya dadātītyarthaḥ . yajati santaṃ san satā saha saṅgaṃ karotītyarthaḥ . au, yaṣṭā . iti durgādāsaḥ ..

yajataḥ, puṃ, (yajatīti . yaj + bhṛmṛdṛśiyajiparvipacyamitaminamiharyibhyo'tac . uṇā° 3 . 110 . iti atac .) ṛtvik . iti siddhāntakaumudī .. (ṛṣiviśeṣaḥ . sa tu ṛgvedasya 5 ma° 67 . 68 . sūktayoḥ ṛṣiḥ .. tri, yaṣṭavyaḥ . yathā, ṛgvede . 1 . 181 . 3 .
     ahaṃpūrbo yajato dhiṣṇyā yaḥ .. yajato yaṣṭavyaḥ . iti tadbhāṣye sāyaṇaḥ .. tathā ca tatraiva . 2 . 5 . 8 .
     yathā vidbāṃ araṃ karadviśvebhyo yajatebhyaḥ .
     yajatebhyaḥ sarvebhyo yajanīyebhyo devebhyaḥ . iti tadbhāṣye sāyaṇaḥ ..)

yajatiḥ, puṃ, (yaj + bāhulakāt atiḥ .) yāgaḥ . yathā --
     yajatiṣu yeyajāmahaṃ kuryānnānuyājeṣu . iti malamāsatattvadhṛtā śrutiḥ ..

[Page 4,005c]
yajatraḥ, puṃ, (yajatīti . yaj + aminakṣiyajivadhipatibhyo'tran . uṇā° 3 . 105 . iti atran .) agnihotrī . ityuṇādikoṣaḥ .. (yajanaśīle, tri . yathā, ṛgvede . 7 . 52 . 19 .
     pitā ca tanno mahān yajatro viśvedevāḥ samanaso juṣanta .. yajatraḥ yajanaśīlaḥ . iti tadbhāṣye sāyaṇaḥ ..)

yajan, [t] puṃ, yāgakartā . yajadhātoḥ śatṛpratyayena niṣpannaḥ ..

yajanaṃ, klī, (ijyate iti . yaj + lyuṭ .) yāgaḥ . (yathā, mahābhārate . 7 . 53 . 37 .
     yasya sendrāmaragaṇā bṛhaspatipurogamāḥ .
     devā viśvasṛjaḥ sarve yajanānte samāsate ..
) tattu brāhmaṇasya ṣaṭkarmāntargatakarmaviśeṣaḥ . yathā, mānave 1 adhyāye .
     adhyāpanaṃ adhyayanaṃ yajanaṃ yājanaṃ yathā .
     dānaṃ pratigrahaścaiva brāhmaṇānāmakalpayat ..
asya lakṣaṇaṃ yathā . paśukṣīrājyapuroḍāsasomauṣadhicaruprabhṛtibhihavirbhiḥ khadirapalāśāśvatthanyagrodhoḍumbaraprabhṛtibhiḥ samidbhiḥ sruksruvodūkhalamuṣalakuṭhārakhanitrayūpadārudarbhacarmagrāvapavitrabhājanādibhirdravyopakaraṇairudgātṛhotradhvaryubrahmādibhirṛtvigbhiḥ kāmyanaimittikānāṃ pakṣādipūrbakāṇāṃ yathoktadakṣiṇānāṃ samāpanaṃ yajanam . iti śrāddhavivekadhṛtadevalavacanam .. (ijyate'treti . yaj + adhikaraṇe lyuṭ . yajñasthānam . yathā, śrīmadbhāgavate . 4 . 4 . 6 .
     nṛddārvayaḥkāñcanadarbhacarmabhirnisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat .. yajanaṃ yajñasthānam . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

yajantaḥ, puṃ, yāgakartā . yajadhātorjhac pratyayena niṣpannaḥ . iti siddhāntakaumudī ..

yajamānaḥ, puṃ, (yajatīti . yaj + śanac .) adhvare ādeṣṭā . tatparyāyaḥ . vratī 2 yaṣṭā 3 . ityamaraḥ . 2 . 7 . 8 .. (yathā, śrīmadbhāgavate . 3 . 16 . 8 .
     nāhaṃ tathādmi yajamānahavirvitāne ścotadghṛtaplutamadan hutabhuṅmukhena ..) vratyāditrayaṃ yajamāne . adhvare yāgaviṣaye mama iṣṭasampādanāya yathārthaṃ karma kuru iti ṛtvijāmādeśako yāgasvāmī vratyādiśabdatrayavācya ityarthaḥ . vratamaṇājinādidhāraṇaṃ vidyate'sya vratī in . yajate iti tṛni yaṣṭā . śāne yajamānaḥ . sa vratī somapānavati adhvare yajamānaḥ san dīkṣita ucyate anyatrāpyupacārāt . dīkṣa mauṇḍyejyopanayanavratādeśeṣu ktaḥ dīkṣāśabdādito vā . iti bharataḥ ..

yajākaḥ, tri, (yajatīti . yaj dāne + ākan .) dānakartā . ityuṇādikoṣaḥ ..

yajiḥ, puṃ, (yajatīti . yaj + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) yaṣṭā . ityuṇādikoṣaḥ ..

[Page 4,006a]
yajuḥ, [s] klī, (ijyate'neneti . yaj + artipṝvapiyajīti . uṇā° 2 . 118 . iti usiḥ .) vedaviśeṣaḥ . ityamaraḥ . 1 . 6 . 3 .. ijyate'neneti yajuḥ . yajai ñau devārcādānasaṅgakṛtau . trāsusis iti us . iti bharataḥ .. * .. api ca . yajurāha jaiminiḥ . śeṣe vā yajuḥśabdaḥ . śeṣe ṛksāmabhinne mantrajāte tataśca yanmantrajātaṃ praśliṣya paṭhitaṃ gānādivicchedarahitaṃ tat yajuriti . iti tithyāditattvam .. yajurvedasya ṣaḍaśītirbhedā bhavanti . tatra carakā nāma dvādaśa bhedā bhavanti . carakāḥ 1 āhvarakāḥ 2 kaṭhāḥ 3 prācyakaṭhāḥ 4 kapiṣṭhalakaṭhāḥ 5 aupamanyāḥ 6 āṣṭhālakaṭhāḥ 7 cārāyaṇīyāḥ 8 vārāyaṇīyāḥ 9 vārtāntaveyāḥ 10 śvetāśvatarāḥ 11 maitrāyaṇīyāśceti 12 . tatra maitrāyaṇīyā nāma sapta bhedā bhavanti . mānavāḥ 1 dundubhāḥ 2 caikeyāḥ 3 vārāhāḥ 4 hāridraveyāḥ 5 śyāmāḥ 6 śyāmāyanīyāśceti 7 . teṣāmadhyayanamaṣṭau śatam . yajuḥmahasrāṇyadhītya śākhāpāro bhavati . tānyeva dviguṇānyadhītya padapāro bhavati . tānyeva triguṇānyadhītya kramapāro bhavati . ṣaḍaṅgānyadhītya ṣaḍaṅgavidbhavati . śikṣā kalpo vyākaraṇaṃ niruktaṃ cchando jyotiṣamityaṅgāni . tatra prācyodīcyāṃ nairṛtyāṃ nirṛtyaḥ . tatra vājasaneyā nāma saptadaśa bhedā bhavanti . jābālāḥ 1 audheghāḥ 2 kāṇvāḥ 3 mādhyandināḥ 4 śāpīyāḥ 5 tāpāyanīyāḥ 6 kāpālāḥ 7 pauṇḍravatsāḥ 8 āvaṭikāḥ 9 pāmāvaṭikāḥ 10 pārāśaryāḥ 11 vaidheyāḥ 12 vaineyāḥ 13 audheyāḥ 14 gālavāḥ 15 vaijavāḥ 16 kātyāyanīyāśceti 17 . pratipadamanupadaṃ chando bhāṣā dharmo mīmāṃsā nyāyastarka ityupāṅgāni bhavanti . upajyotiṣam 1 sāṅgalakṣaṇam 2 pratijñā 3 anuvākyam 4 parisaṃkhyā 5 caraṇacyūham 6 śrāddhakalpaḥ 7 pravarādhyāyaśca 8 śāstram 9 kratuḥ 10 saṃkhyā 11 anugamaḥ 12 yajñam 13 pāśvānaḥ 14 hotrakam 15 paśavaḥ 15 ukthāni 17 kūrmalakṣaṇam 18 . ityaṣṭādaśapariśiṣṭāni .
     dbe sahasre śate nyūne mantre vājasaneyake .
     ityuktaṃ parisaṃkhyātametat sakalaṃ saśukriyam ..
     granthāṃśca parisaṃkhyātaṃ brāhmaṇañca caturguṇam .
     ādāvārabhya vedāntaṃ brahmavyāhṛtipūrbakam .
     vedamadhyāya eteṣāṃ homānte tu samārabhet ..
tatra taittirīyakā nāma dvibhedā bhavanti . aukhyāḥ khāṇḍikeyāśceti . tatra khāṇḍikeyā nāma pañca bhedā bhavanti . āpastambī 1 baudhāyanī 2 satyāṣāḍhī 3 hiraṇyakeśī 4 audheyāśceti 5 . tatra kaṭhānāntūpagānaviśeṣaḥ . catuścatvāriṃśatyupagranthān .
     mantrabrāhmaṇayorvedastriguṇaṃ yatra paṭhyate .
     yajurvedaḥ sa vijñeyo'nye śākhāntarāḥ smṛtāḥ ..
yajurvedasya dhanurveda upavedaḥ . yajurvedasya bhāradvājagotram . rudradaivatyam . traiṣṭubhaṃ chandaḥ . yajurvedaḥ kṛśaḥ . dīrghaḥ . kapālī . tāmravarṇaḥ . kāñcananayanaḥ . ādityavarṇaḥ varṇena . pañcāratnimātraḥ . asya dhyānam .
     vande raudraṃ traiṣṭabhaṃ tāmravarṇaṃ bhāradvājaṃ rukmanetraṃ kṛśāṅgam .
     yajurvedaṃ dīrghamādityavarṇaṃ kāpālīnaṃ pañca cāratnimātram ..
ya idaṃ daivataṃ rūpaṃ gotraṃ pramāṇaṃ chando varṇaṃ varṇayati sa vidyāṃ labhate sa vidyāṃ labhate . janmajanmani vedapāro bhavati . janmajanmani vedadhāro bhavati . avrato vratī bhavati . aprayataḥ prayato bhavati . abrahmacārī brahmacārī bhavati . jātismaro jāyate . iti caraṇavyūham .. (ṛksāmabhinno mantraviśeṣaḥ . iti kecit ..)

yajurvedaḥ, puṃ, (yajureva vedaḥ . yajuṣāṃ veda iti vā .) vedaviśeṣaḥ . tasyādhipatiryathā --
     ṛgvedādhipatirjīvaḥ sāmavedādhipaḥ kujaḥ .
     yajurvedādhipaḥ śukraḥ śaśijo'tharvavedarāṭ ..
iti jyotiṣam .. asya vaktā vaiśampāyanaḥ . sa tu ādāveka evāsīt . yathā --
     ṛgvedaṃśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ .
     yajurvedapravaktāraṃ vaiśampāyanameva ca ..
     jaiminaṃ sāmavedasya śrāvakaṃ so'nvapadyata .
     tathaivātharvavedasya sumantumṛṣisattamam ..
     eka āsīdyajurvedastañcaturdhā vyakalpayat .
     cāturhotramabhūdyasmiṃstena yajñamathākarot ..
     adhvaryavaṃ yajurbhiḥ syādṛgbhirhotraṃ dvijottamāḥ .
     udgātraṃ sāmabhiścakre brahmatvañcāpyatharvabhiḥ ..
     tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtāvān prabhuḥ .
     yajūṃṣi ca yajurvedaṃ sāmavedañca sāmabhiḥ ..
     ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā .
     śākhānāntu śatenātha yajurvedamathākarot ..
     sāmavedaṃ sahasreṇa śākhānāñca vibhedataḥ .
     atharvāṇamatho vedaṃ bibheda navakena tu ..
iti kaurmye 49 adhyāyaḥ ..

yajñaḥ, puṃ, ijyate havirdīyate'tra . (ijyante devatā atra iti vā . yaj + yajayācayatavicchapraccharakṣo naṅ . 3 . 3 . 90 . iti naṅ .) yāgaḥ . tatparyāyaḥ . savaḥ 2 adhvaraḥ 3 yāgaḥ 4 saptatantuḥ 5 makhaḥ 6 kratuḥ 7 . ityamaraḥ . 2 . 7 . 13 .. iṣṭiḥ 8 iṣṭam 9 vitānam 10 manyuḥ 11 āhavaḥ 12 savanam 13 havaḥ 14 abhiṣavaḥ 15 homaḥ 16 havanam 17 mahaḥ 18 . iti śabdaratnāvalī .. sa trividhaḥ . sāttviko rājasikastāmasikaśca . sātvikayajño yathā --
     aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate .
     yaṣṭavyameveti manaḥ samādhāya sa sātvikaḥ ..
rājasikayajño yathā --
     abhisandhāya tu phalaṃ dambhārthamapi caiva yat .
     ijyate bharataśreṣṭha ! taṃ yajñaṃ viddhi rājasam ..
tāmasikayajño yathā --
     vidhihīnamasṛṣṭhānnaṃ mantrahīnamadakṣiṇam .
     śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ..
iti śrībhagavadgītāyām 17 adhyāyaḥ .. * .. sa ca nānāvidhaḥ . yathā --
     dravyayajñāstapoyajñā yogayajñāstathāpare .
     svādhyāyajñānayajñāśca yatayaḥ śaṃsitavratāḥ ..
iti śrībhagavadgītāyām 4 adhyāyaḥ .. * .. pañca yajñā yathā --
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo balirbhauto nṛyajño'tithipūjanam ..
iti gāruḍe 115 adhyāyaḥ .. * .. (tathāca manuḥ . 4 . 21 -- 22 .
     ṛṣiyajñaṃ devayajñaṃ bhūtayajñañca sarvadā .
     nṛyajñaṃ pitṛyajñañca yathāśakti na hāpayet ..
     etāneke mahāyajñān yajñaśāstravido janāḥ .
     anīhamānāḥ satatamindriyeṣveva juhvati ..
aparapañcayajñā uktā yathā, śivapurāṇe vāyusaṃhitāyāmuttarabhāge . 18 . 89 -- 106 .
     karmayajñastapoyajño japayajñastaduttaraḥ .
     dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ ..
     karmayajñaratāḥ kecittapoyajñaratāḥ pare .
     japayajñaratāścānye dhyānayajñaratāstathā ..
     jñānayajñaratāścānye viśiṣṭāścottarottaram .
     karmayajño dbidhā proktaḥ kāmākāmavibhedataḥ ..
     kāmān kāmī tato bhuktvā kāmāsaktaḥ punarbhavet .
     akāmo rudrabhavane bhogān bhuktvā tataścutaḥ ..
     tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ .
     tapasvī ca punastasmin bhogān bhuktvā tataścutaḥ ..
     japadhyānarato bhūtvā jāyate bhuvi mānavaḥ .
     japadhyānarato martyastadvaiśiṣṭavaśādiha ..
     jñānaṃ labdhvā cirādeva śivasāyujyamāpnuyāt .
     tasmānmuktau śivājñaptaḥ karmayajño'pi dehinām ..
     akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati .
     tasmāt pañcasu yajñeṣu dhyānajñānaparo bhavet ..
     dhyānaṃ jñānañca yasyāsti tīrṇastena bhavārṇavaḥ .
     hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ ..
     dhyānayajñaḥ parastasmādapavargaphalapradaḥ .
     bahiḥ karmakarā yadbannātīvaphalabhāginaḥ ..
     dṛṣṭā narendrabhavane tadvadatrāpi karmiṇaḥ .
     dhyānināṃ hi vapuḥ sūkṣmaṃ bhavet pratyakṣamaiśvaram ..
     tatheha karmiṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam .
     dhyānayajñaratāstasmāddevān pāṣāṇamṛnmayān ..
     nātyantaṃ pratipadyante śivayāthātmyavedanāt .
     ātmasthaṃ yaḥ śivantyaktvā bahirabhyarcayennaraḥ ..
     hastasthaṃ phalamutsṛjya lihet kūrparamātmanaḥ .
     jñānāt dhyānaṃ bhavet dhyānājjñānaṃ bhūyaḥ pravartate ..
     tadubhābhyāṃ bhavenmaktistasmāt dhyānarato bhavet .
     dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare ..
     nāsāgre vā tathāsye vā kandhare hṛdaye tathā .
     nābhau vā śāśvatasthāne śraddhāviddhena cetasā ..
     bahiryāgopacāreṇa devaṃ devīñca pūjayet .
     athavā pūjayennityaṃ liṅge vā kṛtakepi vā ..
     vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ ..
     athavāntarbahiścaiva pūjayet parameśvaram .
     antaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā ..
) asyotpattiryathā -- ṛṣaya ūcuḥ .
     kathaṃ yajñavarāhasya deho yajñatvamāptavān .
     tretātvamagaman puttrā varāhasya kathaṃ trayaḥ .
     tanno'dya śroṣyamāṇānāṃ kathayasva mahāmate ! ..
     śrīmārkaṇḍeya uvāca .
     śṛṇudhvaṃ dvijaśārdūlā yat pṛṣṭo'haṃ mahādbhutam .
     yajñeṣu devāstiṣṭhanti yajñe sarvaṃ pratiṣṭhitam ..
     yajñena dhriyate pṛthvī yajñastārayati prajāḥ .
     annena bhūtā jīvanti parjanyādannasambhavaḥ ..
     parjanyo jāyate yajñāt sarvaṃ yajñamayaṃ tataḥ .
     sa yajño'bhūdbarāhasya kāyāt śambhuvidāritāt ..
     yathāhaṃ kathaye tadvaḥ śṛṇvantvavahitā dvijāḥ .
     vidārite varāhasya kāye bhargeṇa tatkṣaṇāt ..
     brahmaviṣṇuśivā devāḥ sarvaiśca pramathaḥ saha .
     ninyurjalāt samuddhṛtya taccharīraṃ nabhaḥ prati ..
     tadbibhejuḥ śarīrante viṣṇoścakreṇa khaṇḍaśaḥ .
     tasyāṅgasandhayo yajñā jātāste vai pṛthak pṛthak ..
     yasmādyasmācca ye yajñāstat śṛṇvantu maharṣayaḥ .
     bhrūnāsāsandhinā jāto jyotiṣṭomo mahādhvaraḥ ..
     hanuśravaṇasandhyostu vahniṣṭomo vyajāyata .
     cakṣurbhruvoḥ sandhinā tu vrātyaṣṭomo vyajāyata ..
     rājaḥ paunarbhavaṣṭomastasya potroṣṭhasandhinā .
     vṛddhaṣṭomabṛhaṣṭomau jihvāmūlādvyajāyata ..
     atirātraṃ savairājamadhojihvāntarādabhūt ..
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo valirbhauto nṛyajño'tithipūjanam ..
     snānaṃ tarpaṇaparyantaṃ nityayajñāśca sarvaśaḥ .
     kaṇṭhasandheḥ samutpannā jihvāto vidhayastathā .. ..
     vājimedho mahāmedho naramedhastathaiva ca .
     prāṇihiṃsākarā ye'nye te jātāḥ pādasandhitaḥ ..
     rājasūyo'tha kārīṣo vājapeyastathaiva ca ..
     pṛṣṭhasandhau samutpannā grahayajñāstathaiva ca ..
     pratiṣṭhotsargayajñāśca dānaśrāddhādayastathā .
     hṛtsandhitaḥ samutpannāḥ sāvitrīyajña eva ca ..
     sarveṣāṃ sādhakā yajñāḥ prāyaścittakarāśca ye .
     te meḍhrasandhito jātā yajñāstasya mahātmanaḥ ..
     rakṣaḥsatraṃ sarpasatraṃ sarvañcaivābhicārikam .
     gomedho vṛkṣajāpaśca khurebhyo hyabhavannime ..
     māyeṣṭiḥ parameṣṭiśca gīṣpatirbhogasambhavaḥ .
     lāṅgūlasandhau saṃjātā agniṣṭomastathaiva ca ..
     naimittikāśca ye yajñāḥ saṃkrāntyādau prakīrtitāḥ .
     lāṅgūlasandhau te jātāstathā dbādaśavārṣikam ..
     tīrthaprayogasāmaujayajuḥsaṅkarṣaṇastathā .
     ārkamātharvaṇañcaiva nābhisandheḥ samudgatāḥ ..
     ṛcotkarṣaḥ kṣetrayajñaḥ pañcamārgo'tiyojanaḥ .
     liṅgasaṃsthānahairambayajñā jātāśca jānuni ..
     evamaṣṭādhikaṃ jātaṃ sahasraṃ dbijasattamāḥ ..
     yajñānāṃ satataṃ lokā yairbhāvyante'dhunāpi ca .
     srugasya potrāt saṃjātā nāsikāyāḥ sruvo 'bhavat ..
     anye sruksruvabhedā ye te jātāḥ potranāsayoḥ .
     grīvābhāgena tasyābhūt prāgvaṃśo munisattamāḥ ..
     iṣṭāpūrtaṃ yajurdharmo jātāḥ śravaṇarandhrataḥ .
     daṃṣṭrābhyo hyabhavan yūpāḥ kuśā romāṇi cābhavan ..
     udgātā ca tathādhvaryurhotā samidha eva ca .
     agradakṣiṇavāmāṅgapaścātpādeṣu saṅgatāḥ ..
     puroḍāśāḥ sacaravo jātā mastiṃṣkasañcayāt .
     karṣurnetrayugājjātā yajñaketustathā khurāt ..
     madhyabhāgo'bhavadvedī meḍhrāt kuṇḍamajāyata .
     retodhārāstathaivājyaṃ svarānmantrāḥ samudgatāḥ ..
     yajñālayaḥ pṛṣṭhabhāgāt hṛtpadmāt yajña eva ca .
     tadātmā yajñapuruṣo muñjāḥ kakṣāt samudgatāḥ ..
     evaṃ yāvanti yajñānāṃ bhāṇḍāni ca havīṃṣi ca .
     tāni yajñavarāhasya śarīrādeva cābhavan ..
     evaṃ yajñavarāhasya śarīraṃ yajñatāmagāt .
     yajñarūpeṇa sakalamāpyāyitumidaṃ jagat ..
     evaṃ vidhāya yajñantu brahmaviṣṇumaheśvarāḥ .
     suvṛttaṃ kanakaṃ ghoramāseduryatnatatparāḥ ..
     tatasteṣāṃ śarīrāṇi piṇḍīkṛtya pṛthak pṛthak .
     tridevāstriśarīrāṇi vyadhamanmukhavāyubhiḥ ..
     suvṛttasya śarīrantu vyadhamanmukhavāyunā .
     svayameva jagatmraṣṭā dakṣiṇāgnistato'bhavat ..
     kanakasya śarīrantu dhmāpayāmāsa keśavaḥ .
     tato'bhūdgārhapatyāgniḥ pañcavaitānabhojanaḥ ..
     ghorasya tu vapuḥ śambhurdhmāpayāmāsa vai svayam .
     tata āhavanīyo'gnistatkṣaṇāt samajāyata ..
     etaistribhirjagat vyāptaṃ trimūlaṃ sakalaṃ jagat .
     etat yatra trayaṃ nityaṃ tiṣṭhati dbijasattamāḥ .
     samastā devatāstatra vasante'nucaraiḥ saha ..
     etadbhadrapradaṃ nityametadeva trayātmakam .
     etat trayīvidhisnānametat puṇyakaraṃ param ..
     yasmin janapade caite hūyante agnayastrayaḥ .
     tasmin janapade nityaṃ caturvargo vivardhate ..
     etadvaḥ kathitaṃ sarvaṃ yat pṛṣṭaṃ dbijasattamāḥ .
     yathā yajñavarāhasya deho yajñatvamāptavān .
     tathā ca tasya puttrāṇāṃ dehāstretātvamāgaman ..
iti kālikāpurāṇe 30 adhyāyaḥ .. * .. brahmaṇa ādiyajñā yathā -- pulastya uvāca .
     pūrbameva mayā khyātaṃ yadā svāyambhuvo manuḥ .
     jātaḥ paramadharmātmā śatarūpāpatiḥ svayam ..
     sraṣṭā prajāpatiḥ pūrbaṃ sṛṣṭikarmaṇyayojayat .
     vatsa ! tvameva saṃkalpya svalpāṃ sṛṣṭiṃ kuru hyatha ..
     svayaṃ tu puṣkaraṃ gatvā kṛtvā yajñantu vistaram .
     brahmodgātā hotādhvaryuścatvāro yajñavāhakāḥ .
     ekaikasya trayaścānye parivārāḥ svayaṃ kṛtāḥ ..
     ete vai ṣoḍaśa proktā ṛtvijo vedacintakāḥ .
     śatāni trīṇi ṣaḍbhiśca yajñāḥ sṛṣṭāḥ svayambhuvā ..
     bhīṣma uvāca .
     yajñasya brahmaṇo vipra ! samāptiṃ vada sāmpratam ..
     pulastya uvāca .
     manvantare vyatīte tu yajñasyāvabhṛtho'bhavat .
     dakṣiṇā brahmaṇā dattā prācī hotustu dakṣiṇā ..
     adhvaryave pratīcī tu udgātuścottarā tathā .
     trailokyaṃ sakalaṃ brahmā dadau teṣāntu dakṣiṇām ..
     dhenūnāñca śataṃ sāṣṭaṃ dātavyaṃ yajñasiddhaye .
     adhvaryūṇāṃ sahasrāṇi svecchayā dānamiṣyate ..
iti pādme sṛṣṭikhaṇḍe 31 adhyāyaḥ .. * .. brāhmaṇādīnāṃ svadharmayajñā yathā --
     ārambhayajñāḥ kṣattrāḥ syurhaviryajñā viśaḥ smṛtāḥ .
     paricārayajñāḥ śūdrāstu japayajñāstu brāhmaṇāḥ ..
iti mātsye 118 adhyāyaḥ .. * .. hiṃsāyajñasya adharmajanakatvaṃ yathā --
     tathā viśvabhugindrastu yajñaṃ prāvartayat prabhuḥ .
     daivataiḥ saha saṃhṛtya sarvasādhanasaṃbhṛtam ..
     tasyāśvamedhe vitate samājagmurmaharṣayaḥ .
     maharṣayaśca tān dṛṣṭvā dīnān paśugaṇāṃstadā ..
     viśvaṃ bhujante tvapṛcchan ko'yaṃ yajñavidhistaba .
     adharmo balavāneṣa hiṃsādharmepsayā tava ..
     na naḥ paśubadhastviṣṭastava yajñeśvarottama ! .
     adharmo dharmaghātāya prārabdhaḥ paśubhistvayā ..
     nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate .
     āgamena bhavān dharmaṃ prakarotu yadīcchati ..
     vidhidṛṣṭena yajñena dharmeṇāvyayasetunā ..
     evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ .
     ukto na pratijagrāha mānamohasamanvitaḥ ..
     teṣāṃ vivādaḥ sumahān jajñe indramaharṣiṇām .
     jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate ..
     te tu khinnā vivādena tathyamuktvā maharṣayaḥ .
     sandhyāya vākyamindreṇa papracchuḥ khacaraṃ vasum ..
     ṛṣaya ūcuḥ .
     mahāprājña kathaṃ dṛṣṭastava yajñavidhirnṛpa ! .
     uttānapāde ! prabrūhi saṃśayaṃ no nuda prabho ! ..
     sūta uvāca .
     śrutvā vākyaṃ vasusteṣāmavicārya balābalam .
     vedaśāstramanusmṛtya yajñatattvamuvāca ha ..
     yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi .
     hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ evaṃ kṛtottarāste tu yuktvātmānaṃ tato dhiyā .
     avaśyaṃ bhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā ..
     ityuktamātro nṛpatiḥ praviveśa rasātalam .
     dharmāṇāṃ saṃśayacchettā rājā vasuradho gataḥ ..
     tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ .
     tasmānna hiṃsā yajñasya yaduktamṛṣibhiḥ purā ..
iti mātsye 119 adhyāyaḥ .. tadvaidikaparyāyaḥ . venaḥ 2 adhvaraḥ 3 medhaḥ 4 vidathaḥ 5 nāryaḥ 6 savanam 7 hotrā 8 iṣṭiḥ 9 devatātā 10 makhaḥ 11 viṣṇuḥ 12 induḥ 13 prajāpatiḥ 14 dharmaḥ 15 . iti pañcadaśa yajñanāmāni . iti vedanighaṇṭau . 3 . 17 .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 117 .
     yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ ..)

yajñakṛt, tri, (yajñaṃ karotīti . kṛ + kvip . yāgakartā . (yathā, śrīmadbhāgavate . 4 . 4 . 7 .
     tāmāgatāṃ tatra na kaścanādriyadvimānitāṃ yajñakṛto bhayājjanaḥ .
     ṛte svasṝrvai jananīñca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajurmudā ..
puṃ, viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 118 .
     yajñabhṛdyajñakṛdyajñī yajñabhug yajñasādhanaḥ ..)

yajñapaśuḥ, puṃ, (yajñārthaḥ paśuḥ .) ghoṭakaḥ . iti śabdamālā .. (yathā, śrīmadbhāgavate . 4 . 19 . 11 .
     carameṇāśvamedhena yajamāne yajuṣpatim .
     vaiṇye yajñapaśuṃ spardhannapovāha tirohitaḥ ..
) chāgaśca ..

yajñapuruṣaḥ, puṃ, (yajñarūpī puruṣaḥ .) viṣṇuḥ . iti hemacandraḥ . 2 . 23 .. (yathā, śrīmadbhāgavate . 2 . 7 . 11 .
     satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ .
     chandomayo makhamayo'khiladevatātmā vāco babhūvuruśatīḥ śvasato'sya nastaḥ ..
)

yajñabhājanaṃ, klī, (yajñasya bhājanam .) yajñapātram . iti jaṭādharaḥ ..

yajñabhūṣaṇaḥ, puṃ, (yajñaṃ bhūṣayatīti . bhūṣa + ṇic + lyuḥ .) śvetadarbhaḥ . iti rājanirghaṇṭaḥ .. (kuśamātram . yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     kuśo darbhastathā varhiḥ sūcyagro yajñabhūṣaṇaḥ .
     tato'nyo dīrghapatraḥ syāt kṣurapatrastathaiva ca ..
)

yajñayogyaḥ, puṃ, (yajña yogyaḥ ucitaḥ .) uḍumbaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. yāgārhe, tri ..

yajñavallī, strī, (yajñasya vallī .) somavallī . iti rājanirghaṇṭaḥ .. (guṇādayo'syāḥ somalatāśabde jñātavyāḥ ..)

yajñavāṭaḥ, puṃ, (yajñasya vāṭo gṛham .) yajñasthānam . iti hemacandraḥ .. (yathā, śrīmadbhāgavate . 10 . 23 . 33 .
     ityuktvā munipatnyastā yajñavāṭaṃ punargatāḥ .
     te cānasūyavaḥ svābhiḥ strībhiḥ sattramapārayan ..
)

yajñavṛkṣaḥ, puṃ, (yajñasya vṛkṣaḥ .) vaṭīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vikaṅkataḥ . tatparyāyo yathā,
     vikaṅkataḥ sruvāvṛkṣo granthilā svādukaṇṭakaḥ .
     sa eva yajñavṛkṣaśca kaṇṭakī vyāghrapādapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

yajñaśreṣṭhā, strī, (yajñe śreṣṭhā .) somavallī . iti rājanirghaṇṭaḥ ..

yajñasādhanaḥ, puṃ, (yajñaṃ sādhayatīti . sidha + ṇic + lyuḥ .) viṣṇuḥ . iti mahābhārate tasya sahasranāmastotram . 13 . 149 . 118 .. (yajñasādhake, tri . yathā, ṛgvede . 1 . 145 . 3 .
     purupraiṣastaturiryajñasādhanaḥ .
     yajñasādhanaḥ yajñasādhakaḥ agnyadhīnatvāt yajñasya . iti tadbhāṣye sāyaṇaḥ ..)

yajñasāraḥ, puṃ, (yajñe sāraḥ utkṛṣṭaḥ .) yajñoḍumbaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

yajñasūtraṃ, klī, (yajñe dhṛtaṃ sūtram .) yajñopavītam . yathā --
     pavitraṃ yajñasūtrañca yajñopavītamityapi .
     yajñasūtraṃ tadevopavītaṃ syāddakṣiṇe bhuje ..
     uddhṛte vāmavāhau tu prācīnāvītamapyadaḥ .
     nivītantu tadeva syādūrdhvavakṣasi lambitam ..
iti jaṭādharaḥ .. tasya pramāṇaṃ yathā --
     ūrdhvantu trivṛtaṃ sūtraṃ sadhavānirmitaṃ śanaiḥ .
     tantutrayamadhovṛttaṃ yajñasūtraṃ vidurbudhāḥ ..
     triguṇaṃ tadgranthiyuktaṃ vedapravarasammitam .
     śirodharānnābhimadhyāt pṛṣṭhārdhaparimāṇakam ..
     yajurvidāṃ nābhimitaṃ sāmagānāmayaṃ vidhiḥ .
     vāmaskandhena vidhṛtaṃ yajñasūtraṃ balapradam ..
iti kalkipurāṇe 4 adhyāyaḥ .. asya dhāraṇe mantro yathā --
     yajñopavītamasi yajñasya tvopavītenopanahyāmi . iti saṃskāratattvadhṛtabhaṭṭabhāṣyam .. yajuṣāntu --
     yajñopavītaṃ paramaṃ pavitraṃ bṛhaspateryat sahajaṃ purastāt .
     āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ ..
iti paśupatiḥ .. yugabhede tatsūtraniyamo yathā --
     satye svarṇamayaṃ sūtraṃ tretāyāṃ rājataṃ tathā .
     dvāpare tāmrajaṃ proktaṃ kalau kārpāsasambhavam ..
iti bṛhadrājamārtaṇḍaḥ .. anyacca .
     yajñārthaṃ dhāryate sūtraṃ yajñaṃ brahmaṇyamiṣyate .
     svarṇaṃ raupyaṃ tāmramūrṇaṃ paṭṭaṃ kārpāsavārhiṣam ..
     mṛgājinaṃ guṭaṃ śaṅkhī yathālabdhaṃ nidhāya ca .
     yajñasūtraṃ paricaredbrahmaliṅgakriyātmakam ..
     na tatra niyamo grāhyaḥ sūtrabrahmaṇyaśaṅkayā ..
iti bṛddhādityasaṃhitā ..

yajñasthānaṃ, klī, (yajñasya sthānam .) yajñavāṭaḥ . iti jaṭādharaḥ ..

[Page 4,008c]
yajñāṅgaḥ, puṃ, (yajñaṃ aṅgati prāpnotīti . aṅga + aṇ .) uḍumbaraḥ . ityamaraḥ . 2 . 4 . 22 .. (asya paryāyo yathā --
     yajñāṅgo brahmavṛkṣaśca hemadugdho'pyuḍumbaraḥ .. iti vaidyakaratnamālāyām ..
     uḍumbaro jantuphalo yajñāṅgo hemadugdhakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) khadiravṛkṣaḥ . iti rājanirghaṇṭaḥ .. brāhmaṇayaṣṭikā . iti śabdacandrikā .. (yajña eva aṅgaṃ yasya . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 117 .
     bhūrbhuvaḥsvastarustāraḥ svapitā prapitāmahaḥ .
     yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ .. * ..
yajñasyāṅgamiti .) yāgāvayave yajñasādhane ca klī .. (yathā, kumārasambhave . 1 . 17 .
     yajñāṅgayonitvamavekṣya yasya sāraṃ dharitrīdharaṇakṣamañca ..)

yajñāṅgā, strī, (yajñamaṅgati prāpnoti yā . aṅga + aṇ . ṭāp .) somavallī . iti rājanirghaṇṭaḥ .. (viṣayo'syāḥ somavallīśabde jñātavyaḥ ..)

yajñāntaḥ, puṃ, (yajñasya anto'vasānaṃ yasmin .) avabhṛthaḥ . iti hemacandraḥ . 3 . 398 .. yāgaśeṣaśca .. (yathā, mahābhārate . 13 . 149 . 118 .
     yajñāntakṛt yajñaguhyamannamannāda eva ca ..)

yajñāriḥ, puṃ, (yajñasya dakṣayajñasya arirnāśakaḥ .) śivaḥ . iti dhanañjayaḥ .. rākṣasaśca ..

yajñikaḥ, puṃ, palāśavṛkṣaḥ . iti jaṭādharaḥ .. (anukampito yajñadattaḥ . bahvaco manuṣyanāmnaṣṭhac vā . 5 . 3 . 38 . iti ṭhac . ṭhājādāvūrdhvaṃ dvitīyādacaḥ . 5 . 3 . 83 . iti prakṛterdvitīyādaca ūrdhvasya lopaḥ . yajñadattakaḥ . iti kāśikā ..)

yajñiyaṃ, tri, (yajñamarhatīti . yajña + yajñartvigbhyāṃ ghakhañau . 5 . 1 . 71 . iti ghaḥ .) yajñakarmārham . ityamaraḥ . 2 . 7 . 27 .. (yathā, harivaṃśe . 29 . 16 .
     kṛto yajñavibhāgo hi yajñiyairhi suraiḥ purā ..) yajñāya hitam . iti mugdhabodhavyākaraṇam .. (yathā, manuḥ . 2 . 23 .
     kṛṣṇasārastu carati mṛgo yatra svabhāvataḥ .
     sa jñeyo yajñiyo deśo mlecchadeśastataḥ paraḥ ..
)

yajñiyaḥ, puṃ, (yajñāya hitaḥ . yajña + ghaḥ .) dvāparayugam . iti trikāṇḍaśeṣaḥ .. (khadiravṛkṣaḥ . tatparyāyo yathā --
     khadiro raktasāraśca gāyatrī dantadhāvanaḥ .
     kaṇṭakī bālapatraśca bahuśalyaśca yajñiyaḥ ..
iti bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .. palāśaḥ . tatparyāyo yathā --
     palāśaḥ kiṃśukaḥ parṇo yajñiyo raktapuṣpakaḥ .
     kṣāraśreṣṭho vātaharo brahmavṛkṣo saridvaraḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 4,009a]
yajñiyadeśaḥ, puṃ, (yajñiyaścāsau deśaśceti .) yāgakaraṇopayuktadeśaḥ . yathā, manuḥ . 2 . 23 .
     kṛṣṇasārastu carati mṛgo yatra svabhāvataḥ .
     sa jñeyo yajñiyo deśo mlecchadeśastvataḥ paraḥ ..


yajñiyaśālā, strī, (yajñiyā śālā .) yāgamaṇḍapam . iti jaṭādharaḥ ..

yajñīyaḥ, puṃ, (yajñe bhavaḥ iti . yajña + gahādibhyaśca . 4 . 2 . 138 . iti chaḥ .) uḍumbaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. yāgasambandhini, tri .. (yathā, mahābhārate . 3 . 124 . 6 .
     praśaste'hani yajñīye sarvakāmasamṛddhimat .
     kārayāmāsa śaryātiryajñāyatanamuttamam ..
)

yajñīyabrahmapādapaḥ, puṃ, (yajñīyaścāsau brahmapādapaśceti .) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

yajñeśvaraḥ, puṃ, (yajñānāmīśvaraḥ .) viṣṇuḥ . yathā,
     yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro'tra .
     tatsannidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve ..
iti śrāddhatatvam ..

yajñeṣṭaṃ, klī, (yajñe iṣṭam .) dīrgharohiṣakatṛṇam . iti rājanirghaṇṭaḥ ..

yajñoḍumbaraḥ, puṃ, (yajñocitaḥ uḍumbaraḥ .) uḍumbaravṛkṣaḥ . yajñaḍumura iti bhāṣā .. tatparyāyaḥ . hemadugdhī 2 yajñaphalaḥ 3 yajñāṅgaḥ 4 hemadugdhakaḥ 5 uḍumbaraḥ 6 jantuphalaḥ 7 . iti śabdaratnāvalī .. asya guṇāḥ yathā, bhāvaprakāśe .
     uḍumbaro himo rūkṣo guruḥ pittakaphāsranut .
     madhurastuvaro varṇyo vraṇaśodhanaropaṇaḥ ..


yajñopavītaṃ, klī, (yajñadhṛtaṃ upavītam .) yajñasūtram . paitā iti bhāṣā . tatparyāyaḥ . pavitram 2 brahmasūtram 3 dvijāyanī 4 . iti trikāṇḍaśeṣaḥ .. tasya nirūpaṇaṃ yathā . upavītamāha gobhilaḥ . yajñopavītaṃ kurute sūtraṃ vastaṃ vā api vā kuśarajjumeva . yajñopavītaṃ viśiṣṭavinyāsadhāraṇakarmatayā kurute . kiṃ tat sūtram . sūtraṃ viśeṣayati chandogapariśiṣṭam .
     ūrdhvantu trivṛtaṃ kāryaṃ tantutrayamadhovṛtam .
     trivṛtañcopavītaṃ syāttasyaiko granthiriṣyate ..
vāmāvartavalitaṃ tantutrayaṃ triguṇaṃ kṛtvā dakṣiṇāvartavalitaṃ kāryaṃ evaṃ trivṛtaṃ trisavaṃ upavītaṃ syāt . eko granthiriti nānātvaniṣedhārtham . tathā baudhāyanaḥ .
     kauṣaṃ sautraṃ tristrivṛtaṃ yajñopavītamānābheḥ .. kauṣaṃ kṛmikoṣodbhavaṃ paṭṭasūtrādimayamityarthaḥ . sautraṃ kārpāsodbhavam . tathā manuḥ .
     kārpāsamupavītaṃ syāt viprasyordhvavṛtaṃ trivṛt .
     śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam ..
tristrivṛtamityuktatvāt manuvacane'pi trivṛnmātraṃ trisavatvena viśeṣyam . yattu paiṭhīnasivacanam . kārpāsamupavītaṃ ṣaṭtantu trivṛtaṃ brāhmaṇasya . kṣaumaṃ rājanyasya . āvikaṃ vaiśyasya . tannavatantvasambhave ṣaṭtantuvidhāyakam . navatantutvaṃ vyaktamāha devalaḥ .
     yajñopavītaṃ kurvīta sūtrāṇi nava tantavaḥ .
     ekena granthinā tanturdviguṇastriguṇo'thavā ..
ekena granthinā yukta iti śeṣaḥ . dviguṇastriguṇo'thaveti . tantubalena dbisavastrisavo vā kartavyaḥ . dvisavatvaṃ trisavatvāsambhave . gobhile vāśabdo vikalpārthaḥ . apiśabdo vastrakuśarajvoḥ sūtrānukalpatvapradarśanārthaḥ . evakārastrisavatvavyavacchedārthaḥ . dbitīyo vāśabdaḥ anuktamauñjabālādisamuccayārthaḥ . tathā nigamapariśiṣṭam . vāsasā yajñopavītāni kurute tadabhāve trivṛtā sūtreṇa . kuśamuñjabālapratisararajjubhirvā . bālo'tra gobālaḥ . yathā devalaḥ .
     kārpāsakṣaumagobālaśararajjutṛṇodbhavam .
     sadā sambhavato dhāryamupavītaṃ dbijātibhiḥ ..
tadabhāva iti karaṇādvastrābhāve kuśarajjubhiriti boddhavyam . iti śrāddhavivekaḥ .. * .. athopanayanadinam . tatra garbhāṣṭame'bde brāhmaṇasyopanayanaṃ śastam . kṣattriyasya garbhaikādaśe . garbhadvādaśe vaiśyasya śastam . atrāsāmarthye brāhmaṇasya ṣoḍaśavarṣaparyantameva . kṣattriyasya dvāviṃśativarṣaparyantam . vaiśyasya caturviṃśativarṣaparyantaṃ tadanuṣṭhānakālaḥ . tatra māsāḥ māghaphālgunacaitravaiśākhajyaiṣṭhāṣāḍhā vihitāḥ . tatra tithayaḥ dbitīyaikādaśīdvādaśīpañcamīdaśamītṛtīyā vihitāḥ . tatra vārāḥ bṛhaspatiśukraravīṇāṃ praśastāḥ . sāmagānāṃ maṅgalavāro'pi . tatra nakṣatrāṇi . svātī jyeṣṭhā dhaniṣṭhā aśvinī anurādhā hastā revatī puṣyā citrā śravaṇā mṛgaśiraḥ śatabhiṣā pūrbaphalgunī uttaraphalgunī pūrbabhādrapadā uttarabhādrapadā rohiṇī pūrbāṣāḍhā . tatra lagnāni vṛṣasiṃhatulādhanurmīnasaṃjñakāni . tatra pakṣaḥ śuklaḥ . taccandrādiśobhane anadhyāyādīn parityajya kartavyam . iti jyotiṣatattvamatam .. * .. athopanayanam . tatra gobhilaḥ . garbhāṣṭameṣu brāhmaṇamupanayet garbhaikādaśeṣu kṣattriyaṃ garbhadvādaśeṣu vaiśyam . āṣoḍaśāt brāhmaṇasyānatītaḥ kālo bhavati ādvāviṃśāt kṣattriyasya ācaturviṃśāt vaiśyasya . ata ūrdhvaṃ patitasāvitrīkā bhavanti . naitānupanayeyurnādhyāpayeyu rna ebhirvivāhayeyuḥ .. āṣoḍaśādityabhividhāvāṅ . tathā ca viṣṇudharmottaram .
     ṣoḍaśābdo hi viprasya rājanyasya dviviṃśatiḥ .
     viṃśatiḥ sacaturthī ca vaiśyasya parikīrtitā ..
     sāvitrī nātivarteta ata ūrdhvaṃ nivartate ..
atra ṣoḍaśavarṣāṇāmupanayanāṅgatā pratīyate .
     patitā yasya sāvitrī daśa varṣāṇi pañca ca .
     brāhmaṇasya viśeṣeṇa tathā rājanyavaiśyayoḥ ..
     prāyaścittaṃ bhavedeṣāṃ provāca vadatāṃ varaḥ ..
iti yamavacanena tadanaṅgatā pratīyate anayorgarmajanmagaṇanābhyāmaviruddhatā . tathā ca māṇḍavyaḥ .
     vratabandhavivāhe ca vatsaraparigaṇanamāhurācāryāḥ .
     ādhānapūrbakameke prasūtipūrbaṃ sadānye tu ..
yattu dbijānāmityupakramya paiṭhīnasivacanam . dvādaśaṣoḍaśaviṃśatiścedatītā avaruddhakālā bhavanti . taddvādaśavarṣādyupari brāhmaṇādīnāṃ mahāvyāhṛtihomaprāyaścittārthaṃ ṣoḍaśavarṣopari guruprāyaścittamiti . tathā ca śaṅkhalikhitau . vrātyaścāndrāyaṇaṃ caret gopradānañca kuryāt . cāndrāyaṇāśaktau dhenvaṣṭakaṃ tanmūlyaṃ vā sārdhadbāviṃśatikārṣāpaṇāḥ gomūlyaṃ kārṣāpaṇa ekaḥ militvā sārdhatrayoviṃśatikārṣāpaṇāḥ deyāḥ . pitṛmātṛrahitasya niḥsvasya deśopaplavādinā patitasāvitrīkasya vā viṣaye tu manuviṣṇū . yeṣāṃ dbijānāṃ sāvitrī nānutiṣṭhed yathāvidhi . tāṃścārayitvā trīn kṛcchrān yathāvidhyupanāyayet .. kṛcchraṃ prājāpatyam . tadaśaktau dhenutrayaṃ tanmūlyaṃ vā nava kārṣāpaṇāḥ . akṛtaprāyaścittaṃ pratyāha naitānityādi . tatra bahuvacanaṃ tatkartṛsaṃsargiṇāṃ prāyaścittapradarśanārtham . tathā ca smṛtyantaram .
     vrātyācāryasya bhuktvānnaṃ kṛcchrapādena śudhyati .
     yaścopanayate vrātyān tribhiḥ kṛcchraiḥ sa śudhyati ..
bhujabalabhīmakṛtyacintāmaṇyoḥ .
     svātīśakradhanāśvimitrakarabhe pauṣṇejyacitrāhariṣvindau toyapatau bhage'ditisute bhādradbaye sāgare .
     kendrasthe bhṛguje'ṅgiraḥśaśisute candre ca tāre śubhe kartavyaṃ vratakarma maṅgalatithau vārāḥ sitārkejyakāḥ ..
aditisuta uttaraphalgunī . sāgaraḥ pūrbāṣāḍhā . dīpikāyām .
     jīvārkendūḍuśuddhau hariśayanabahirbhāskare cottarasthe svādhyāye vedavarṇādhipa iha śubhade kṣauribhe nāditau ca .
     śukrārkejyarkṣalagne ravimadanatithiṃ projjhya ṣaṣṭhāṣṭamendūṃ no jīvāstāticāre'rkasitagurudine kālaśuddhau vrataṃ syāt ..
ravimadanatithiṃ saptamīṃ trayodaśīm . ṣaṣṭhāṣṭamenduṃ lagnāpekṣayā . kṛtyacintāmaṇau .
     māghe draviṇaśīlāḍhyaḥ phālgune ca dṛḍhavrataḥ .
     caitre bhavati medhāvī vaiśākhe kovido bhavet ..
     jyaiṣṭhe gahananītijña āṣāḍhe kratubhājanaḥ .
     śeṣeṣvanyeṣu rātriḥ syānniṣiddhaṃ niśi ca vratam ..
rājamārtaṇḍaḥ .
     punarvasau kṛto vipraḥ punaḥsaṃskāramarhati .. āśvalāyanaḥ . udagayane āpūryamāṇe pakṣe kalyāṇe nakṣatre cūḍopanayanagodānavivāhāḥ . vivāhaḥ sārvakālika ityeke . āpūryamāṇe pakṣe śukle pakṣe . vṛddhagargaḥ .
     smṛtiṣūktānanadhyāyān saptamīñca trayodaśīm .
     pakṣayormāghamāsasya dbitīyāṃ parivarjayet ..
śrīpativyavahārasamuccaye .
     kārtikasyāśvinasyāpi phālgunāṣāḍhayorapi .
     kṛṣṇapakṣe dbitīyāyāmanadhyāyaṃ vidurbudhāḥ ..
bhujabalaḥ .
     caitrakṛṣṇadbitīyāyāṃ tisṛṣvevāṣṭakāsu ca .
     mārge ca phālgune caiva āṣāḍhe kārtike tathā ..
     pakṣayormāghamāsasya dbitīyāṃ parivarjayet .
     nākālavṛṣṭau kurvīta vratabandhaśubhakriyām ..
upanayane uttarāyaṇaśuklapakṣayorvidhānāt kārtikādau kṛṣṇapakṣe ca dvitīyāniṣedhaḥ punaḥsaṃskāramarhati ityuktaprāyaścittarūpopanayanaparaḥ . vaiśyopanayanaparaśca . tathā ca gargaḥ .
     viprasya kṣattriyasyāpi maurñjā syāduttarāyaṇe .
     dakṣiṇe ca viśāṃ kāryaṃ nānadhyāye na saṃkrame .
     anadhyāye'pi kurvīta yasya naimittikaṃ bhavet ..
apinā dakṣiṇāyanakṛṣṇapakṣayoḥ samuccayaḥ . naimittikaṃ prāyaścittarūpam . caitraśuklatṛtīyā āṣāḍhaśukladaśamī manvantarāditvena niṣiddhā . vaiśākhaśuklatṛtīyā yugāditvena niṣiddhā . ṣaṣṭhyāmaśucirugbhāryo riktāsu bahudoṣabhāk . sāmagānāṃ kujavāre'pyupanayanam . śākhādhipatvāt . yathā ca .
     śākhādhipe balini kendragate'thavāsmin vāre'sya copanayanaṃ kathitaṃ dbijānām .
     mīcasthite'rigṛhage'tha parājite vā jīve bhṛgāvupanayaḥ smṛtikarmahīnaḥ ..
asya śākhādhipasya . kṛtyacintāmaṇau .
     janmodaye janmasu tārakāsu māse'thavā janmani janmabhe vā .
     vratena vipro na bahuśruto'pi vidyāviśeṣaiḥ prathitaḥ pṛthivyām ..
     astaṃ gate daityagurau gurau vā ṛkṣe'pi vā pāpayute'pyanukte .
     vratopanīto divasaiḥ praṇāśaṃ prayāti devairapi rakṣito yaḥ ..
udaye lagne . vratena upanayanena . iti saṃskāratattvam ..

yajyuḥ, tri, (yajatīti . yaj + yajimaniśundhidasilanibhyo yuc . uṇā° 3 . 20 . iti yuc .) yajurvedavettā brāhmaṇaḥ . ityuṇādikoṣaḥ .. yajamānaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, ṛgvede . 1 . 31 . 13 .
     tvamagne yajyave pāyurantaro'niṣaṅgāya . he agne tvaṃ yajyave yajyoryajamānasya pāyuḥ pālakaḥ . iti tadbhāṣye sāyaṇaḥ ..)

yajvā, [n] puṃ, (yaj + suyajorṅvanip . 3 . 2 . 103 . iti ṅvanip .) vighinā iṣṭavān . vedavidhānena kṛtayāgaḥ . ityamaraḥ . 2 . 7 . 8 .. (yathā, naiṣadhacarite . 3 . 24 .
     rājā sa yajvā vibudhavrajatrā kṛtvādhvarājyopamayaiva rājyam .
     bhuṅkte śritaśrotriyasātkṛtaśrīḥ pūrbaṃ tvaho śeṣamaśeṣamantyam ..
)

yajvanāṃpatiḥ, puṃ, candraḥ . iti trikāṇḍaśeṣaḥ ..

yat, ī ṅa yatne . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ . aniḍniṣṭhaḥ .) ī, yattaḥ . ṅa, yatate paṭhituṃ śiṣyaḥ . iti durgādāsaḥ ..

yat, ka khedopaskarayoḥ . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) kheda iha tāḍanam . ka, yātayati puttraṃ pitā tāḍayati ityarthaḥ . yātayati gṛhaṃ gṛhiṇī upaskaroti ityarthaḥ . niraḥ pratyarpaṇe . pratyarpaṇaṃ parīvartaḥ . niryātayati dhānyena māṣān lokaḥ dhānyaṃ dattvā māṣān gṛhṇāti ityarthaḥ . iti durgādāsaḥ ..

yat, vya, hetuḥ . yasmāt . ityamaraḥ . 3 . 4 . 3 .. (yathā, uttararāmacarite .
     atra sthitā tṛṇamadāt bahuśo yadebhyaḥ sītā tato hariṇakairna vimucyate sma ..)

yat, [d] tri, (yajati sarvaiḥ padārthaiḥ saha saṅgato bhavatīti . yaj + tyajitaniyajibhyo ḍit . uṇā° 1 . 131 . iti adiḥ ḍit .) buddhisthatvopalakṣitadharmāvacchinnam . iti nyāyamataṃ siddhāntakaumudyuṇādivṛttiśca .. ye iti bhāṣā .. (ekaviṃśativibhaktiṣu puṃliṅge tasya rūpāṇi yathā, yaḥ 1 yau 2 ye 3 . prathamā . yam 4 yau 5 yān 6 . dbitīyā . yena 7 yābhyām 8 yaiḥ 9 . tṛtīyā . yasmai 10 yābhyām 11 yebhyaḥ 12 . caturthī . yasmāt 13 yābhyām 14 yebhyaḥ 15 . pañcamī . yasya 16 yayoḥ 17 yeṣām 18 . ṣaṣṭhī . yasmin 19 yayoḥ 20 yeṣu 21 . saptamī .. * .. strīliṅge tasya rūpāṇi yathā, yā 1 ye 2 yāḥ 3 . prathamā . yām 4 ye 5 yāḥ 6 . dvitīyā . yayā 7 yābhyām 8 yābhiḥ 9 . tṛtīyā . yasyai 10 yābhyām 11 yābhyaḥ 12 . caturthī . yasyāḥ 13 yābhyām 14 yābhyaḥ 15 . pañcamī . yasyāḥ 16 yayoḥ 17 yāsām 18 . ṣaṣṭhī . yasyām 19 yayoḥ 20 yāsu 21 . saptamī .. * .. klīvaliṅge tasya rūpāṇi . yat 1 ye 2 yāni 3 . prathamā . yat 4 ye 5 yāni 6 . dbitīyā . śeṣaḥ puṃvat ..)

yataḥ, vya, (yad + pañcamyāstasil . 5 . 3 . 7 . iti tasil . taddhitaścāsarvavibhaktiḥ . 1 . 1 . 38 . iti tasilpratyayāntasyāvyayatvam .) hetuḥ . yasmāt . ityamaraḥ . 3 . 4 . 3 .. (yathā, manuḥ . 2 . 117 .
     laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca .
     adadīta yato jñānaṃ taṃ pūrbamabhivādayet ..
yad + itarābhyo'pi dṛśyante . 5 . 3 . 14 . iti tasilpratyayena . yena . yathā, bhāgavate . 2 . 5 . 2 .
     yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭamidaṃ prabho ! .. yebhyaḥ . yathā, bhāgavate . 1 . 15 . 21 .
     tadvai dhanusta iṣavaḥ saratho hayāste so'haṃ rathī nṛpatayo yata ānamanti .. yatra . yathā, abhijñānaśakuntale .
     yato yataḥ ṣaṭcaraṇo'bhivartate tatastataḥ preritavāmalocanā ..)

yatamaḥ, tri, (yat + vā bahūnāṃ jātiparipraśne ḍatamac . 5 . 3 . 93 . iti ḍatamac .) bahūnāṃ madhye nirdhāriṃta ekaḥ . eṣāṃ madhye yaḥ . yacchabdāt ḍatamapratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam .. (yatamo bhavatāṃ kaṭhaḥ . iti kāśikā ..)

yataraḥ, tri, (yat + kiṃ yattado nirdhāraṇe dbayorekasya ḍatarac . 9 . 3 . 92 . iti ḍatarac .) dvayormadhye nirdhārita ekaḥ . anayormadhye yaḥ . yacchabdāt ḍatarapratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam .. (yathā, ṛgvede . 7 . 104 . 12 .
     tayoryat satyaṃ yataradṛjīyastaditsomovati hantyāsat ..)

yati, tri, bahuvacanāntayāvacchabdārthakaḥ . yataguli iti bhāṣā . yacchabdāt nipātanāt ḍatipratyayena niṣpannam . iti mugdhabodhavyākaraṇam .. (yathā, ṛgvede . 10 . 15 . 13 .
     tvaṃ vettha yati te jātavedaḥ . yati te yāvantaste bhavanti . iti tadbhāṣye sāyaṇaḥ ..)

yatiḥ, puṃ, (yatate ceṣṭate mokṣārthamiti . yat + sarvadhātubhya in . uṇā 0 4 . 117 . iti in .) nirjitendriyagrāmaḥ . tatparyāyaḥ . yatī 2 . ityamaraḥ . 2 . 7 . 44 .. bhikṣuḥ 3 saṃnyāsikaḥ 4 karmandī 5 raktavasanaḥ 6 parivrājakaḥ 7 tāpasaḥ 8 parāśarī 9 parikāṅkṣī 10 maskarī 11 pārirakṣakaḥ 12 . iti hemacandraḥ .. nikāraḥ . viratiḥ . iti tatraiva nānārthe .. * .. tasya vārāṇasyāṃ vāso yathā --
     aṣṭau māsān vihārasya yatīnāṃ saṃyatātmanām .
     ekatra caturo māsānabdaṃ vā nivaset punaḥ ..
     avimukte praviṣṭānāṃ vihārastu na vidyate .
     yatibhirmokṣakāmaiśca avimuktaṃ niṣevyate ..
iti mātsye avimuktamāhātmye 159 adhyāyaḥ .. yatidharmo yathā --
     alāvuṃ dārupātrañca mṛṇmayaṃ vaidalaṃ tathā .
     etāni yatipātrāṇi manuḥ svāyadbhuvo'bravīt ..
     ekakālaṃ caredbhaikṣyaṃ na prasajjata vistare .
     bhakṣya prasakto hi yatirviṣayeṣvapi sajjati ..
     vidhūme sannamuṣale vyaṅgāre bhuktavajjane .
     vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiścaret ..
     alābhe na viṣādī syāllābhe caiva na harṣayet .
     prāṇayātrikamātraḥ syānmātrāsaṅgādbinirgataḥ ..
     abhipūjitalābhāṃstu jugupsetaiva sarvaśaḥ .
     abhipūjitalābhaiśca yatirmukto'pi vadhyate ..
     alpānnābhyavahāreṇa rahaḥsthānāsanena ca .
     hriyamāṇāni viṣayairindriyāṇi nivartayet ..
     indriyāṇāṃ nirodhena rāgadbeṣakṣayeṇa ca .
     ahiṃsayā ca bhūtānāmamṛtatvāya kalpate ..
     avekṣeta gatīrnṝṇāṃ karmadoṣasamudbhavāḥ .
     niraye caiva patanaṃ yātanāśca yamakṣaye ..
     viprayogaṃ priyaiścaiva saṃyogañca tathāpriyaiḥ .
     jarayā cābhibhavanaṃ vyādhibhiścopapīḍanam ..
     dehādutkramaṇañcāsmāt punargarbhe ca sambhavam .
     yonikoṭisahasreṣu sṛtīścāsyāntarātmanaḥ ..
     adharmaprabhavañcaiva duḥkhayogaṃ śarīriṇām .
     dharmārthaprabhavañcaiva sukhasaṃyogamakṣayam ..
     sūkṣmatāñcānvavekṣeta yogena paramātmanaḥ .
     deheṣu ca samutpattimuttameṣvadhameṣu ca ..
     dūṣito'pi careddharmaṃ yatra tatrāśrame rataḥ .
     samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam ..
     phalaṃ katakavṛkṣasya yadyapyambuprasādakam .
     na nāmagrahaṇādeva tasya vāri prasīdati ..
     saṃrakṣaṇārthaṃ jantūnāṃ rātrāvahani vā sadā .
     śarīrasyātyaye caiva samīkṣya vasudhāṃ caret ..
     ahnā rātryā ca yān jantūn hinastyajñānato yatiḥ .
     teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān samācaret ..
     prāṇāyāmā brāhmaṇasya trayo'pi vidhivat kṛtāḥ .
     vyāhṛtipraṇavairyuktā vijñeyaṃ paramaṃ tapaḥ ..
     dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ .
     tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt ..
     prāṇāyāmairdaheddoṣān dhāraṇābhiśca kilviṣam .
     pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān .
     uccāvaceṣu bhūteṣu durjñeyāmakṛtātmabhiḥ .
     dhyānayogena sampaśyet gatimasyāntarātmanaḥ ..
     samyagdarśanasampannaḥ karmabhirna nivadhyate .
     darśanena vihīnastu saṃsāraṃ pratipadyate ..
     ahiṃsayendriyāsaṅgairvaidikaiścaiva karmabhiḥ .
     tapasaścaraṇaiścograiḥ sādhayantīha tat padam ..
     asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam .
     carmāvanaddhaṃ durgandhipūrṇaṃ mūtrapurīṣayoḥ ..
     jarāśokasamāviṣṭaṃ rogāyatanamāturam .
     rajasvalamanityañca bhūtāvāsamimaṃ tyajet ..
     nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakuniryathā .
     tathā tyajannimaṃ dehaṃ kṛcchrādgrāhādbimucyate ..
     priyeṣu sveṣu sukṛtamapriyeṣu ca duṣkṛtam .
     visṛjya dhyānayogena brahmābhyeti sanātanam ..
     yadā bhāvena bhavati sarvabhāveṣu niṣpṛhaḥ .
     tadā sukhamavāpnoti pretya ceha ca śāśvatam ..
     anena vidhinā sarvāṃstyaktvā saṅgān śanaiḥ śanaiḥ .
     sarvadbandbavinirmukto brahmaṇyevāvatiṣṭhate ..
     dhyānikaṃ sarvamevaitat yadetadabhiśabditam .
     na hyanadhyātmavit kaścit kriyāphalamupāśnute ..
     adhiyajñaṃ brahma japedādhidaivikameva ca .
     ādhyātmikañca satataṃ vedāntābhihitañca yat ..
     idaṃ śaraṇamajñānāmidameva vijānatām .
     idamanvicchatāṃ svargamidamānantyamicchatām ..
     anena kramayogena parivrajati yo dvijaḥ .
     sa vidhūyehapāpmānaṃ paraṃ brahmādhigacchati ..
iti mānave 6 adhyāyaḥ .. (brahmaṇaḥ puttraviśeṣaḥ . yathā, śrīmadbhāgavate . 4 . 8 . 1 .
     sanakādyā nāradaśca ṛbhurhaṃso'ruṇiryatiḥ .
     naite gṛhān brahmasutā hyāvasannūrdhvaretasaḥ ..
nahuṣaputtraḥ . yathā, mahābhārate . 1 . 75 . 30 .
     yatiṃ yayātiṃ saṃyātimāyātimayatiṃ dhruvam .
     nahuṣo janayāmāsa ṣaṭsutān priyavāsasi ..
viśvāmitraputtraḥ . yathā, mahābhārate . 13 . 4 . 57 .
     ārāṇirnācikaścaiva cāmpeyojjayanau tathā .
     navatanturvakanakhaḥ sayano yatireva ca ..
tri . karmasūparato'yaṣṭā . yathā, ṛgvede . 8 . 3 . 9 .
     yenāyatibhyo bhṛgave dhane hite yena praskaṇvamāvitha .. yena suvīryeṇa yatibhyaḥ karmasūparatebhyo'yaṣṭṛbhyo janebhyaḥ sakāśāt dhanamāhṛtya bhṛgave maharṣaye prayacchasi . iti tadbhāṣye sāyaṇaḥ ..)

yatiḥ, strī, (yamyate rasanātreti . yam + striyāṃ ktin . 3 . 3 . 94 . iti ktin . anudāttopadeśavanatitanotyādīnāmiti . . 6 . 4 . 37 . iti makāralopaḥ .) pāṭhavicchedaḥ . iti medinī . te, 46 .. jihveṣṭaviśrāmasthānam . yathā --
     yatirjihveṣṭaviśrāmasthānaṃ kavibhirucyate .
     sā vicchedavirāmādyaiḥ padairvācyā nijecchayā ..
     kvacicchandasyāste yatirabhihitā pūrbakṛtibhiḥ padānte sā śobhāṃ vrajati padamadhye tyajati ca .
     punastatraivāsau svaravihitasandhiḥ śrayati tāṃ yathā kṛṣṇaḥ puṣṇātvatulamahimā māṃ karuṇayā ..
     śvetamāṇḍavyamukhyāstu necchanti munayo yatim .
     ityāha bhaṭṭaḥ svagranthe gururme puruṣottamaḥ ..
iti cchandomañjarī . 1 . 16 -- 18 .. (niyamyate iti . yam + ktin . yatate ceṣṭate vratādirakṣārthaṃ iti vā . yata + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) vidhavā . rāgaḥ . sandhiḥ . iti śabdaratnāvalī .. vādyāṅgaprabandhaviśeṣaḥ . yathā --
     yatiroḍhāpyavacchedo gajaro rūpakaṃ dhruvam .
     ganapaḥ sārigoṇī ca nādaśca kathitaṃ tathā .
     praharaṇaṃ vṛndanañca prabandhā dbādaśa smṛtāḥ ..
yathā daṃ thātaḥ . ityekatālyāṃ yatiḥ . iti saṅgītadāmodaraḥ .. (sā trividhā . yathā, mārkaṇḍeyapurāṇe . 23 . 53 .
     caturvidhaṃ padaṃ tālaṃ triḥprakāraṃ layatrayam .
     yatitrayaṃ tathā todyaṃ mayā dattaṃ caturvidham ..
)

yaticāndrāyaṇaṃ, klī, (yatibhiranuṣṭheyaṃ cāndrāyaṇam .) vrataviśeṣaḥ . yathā --
     aṣṭāvaṣṭau samaśnīyāt piṇḍān madhyadine sthite .
     niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran ..
iti mānave 11 adhyāyaḥ .. yaticāndrāyaṇe pādonadhenucatuṣṭayaṃ tadaśaktau sapādaikādaśakārṣāpaṇāḥ . iti prāyaścittavivekaḥ ..

yatinī, strī, (yataṃ saṃyamo'syā astīti . yata + iniḥ . striyāṃ ṅīp .) vidhavā . yathā --
     vighavā jānikā raṇḍā viśvastā yatinī yatiḥ .. iti śabdaratnāvalī ..

yatimaithunaṃ, klī, (yatīnāṃ duṣṭayatīnāmiva gopanīyaṃ maithunam .) yatigopyaratiḥ . tatparyāyaḥ . khañjanaratam 2 . iti trikāṇḍaśeṣaḥ ..

yatī, strī, (yatiḥ . kṛdikārāditi striyāṃ ṅīṣ .) vidhavā . iti śabdaratnāvalī ..

yatī, [n] puṃ, (yataṃ saṃyamo'syāstīti . yat + iniḥ .) yatiḥ . jitendriyaḥ . ityamaraḥ . 2 . 7 . 44 .. (yathā, mugdhabodhe kārakaprakaraṇe .
     sṛṣṭvā dadhiṃ śārukametadarcakānunnītavantaṃ yatibhiḥ sudarśanam ..)

yatukā, strī, (yat + bāhulakāt ukan pakṣe ūka . striyāṃ ṭāp .) vṛkṣaviśeṣaḥ . yathā --

yatūkā, strī, (yat + bāhulakāt ukan pakṣe ūka . striyāṃ ṭāp .) vṛkṣaviśeṣaḥ . yathā --
     rajanī syāttu yatukā yatūkā jananīti ca .. iti śabdaratnāvalī ..

yatnaḥ, puṃ, (yata + yajayācayatavicchapraccharakṣo naṅ . 3 . 3 . 90 . iti naṅ .) rūpādicaturviṃśatiguṇāntargataguṇaviśeṣaḥ . sa ca trividhaḥ . pravṛttiḥ 1 nivṛttiḥ 2 jīvanayoniḥ 3 . yathā --
     pravṛttiśca nivṛttiśca tathā jīvanayonayaḥ .
     evaṃ prayatnatraividhyaṃ tāntrikaiḥ parikīrtitam ..
teṣāṃ kāraṇaṃ yathā --
     cikīrṣā kṛtisādhyeṣṭasādhanatvamatistathā .
     upādānasya cādhyakṣaṃ pravṛttau janakaṃ bhavet ..
     nivṛttistu bhaveddveṣāddviṣṭasādhanatādhiyaḥ .
     yatno jīvanayonistu sarvadātīndriyo bhavet .
     śarīre prāṇasañcāre kāraṇaṃ tat prakīrtitam ..
iti bhāṣāparicchedaḥ .. udyogaḥ . yathā --
     udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti .
     daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ ..
iti hitopadeśaḥ ..

yatnavān, [t] tri, yatnaviśiṣṭaḥ . yatnaśabdāt vatupratyayena niṣpannaḥ .. (yathā, harivaṃśe . 86 . 9 .
     kaṃsenāpi samājñaptaścānūraḥ pūrbameva tu .
     yoddhavyaṃ saha kṛṣṇena tvayā yatnavateti vai ..
)

yatra, i ka saṃkocane . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) dantyavargādyopadhaḥ . i ka, yantrayati mantreṇa sarpaṃ jāṅgalikaḥ . yantra ityanenaiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..

yatra, vya, yasmin . yekhāne iti bhāṣā . yacchabdāt saptamyāstralpratyayena niṣpannam . iti siddhāntakaumudī .. (yathā, śrīmadbhagavadgītāyām .
     yatra yatra mano dehī dhārayet sakalaṃ dhiyā .
     snehādbā yadi vā lobhād yāti tattat sarūpatām ..
)

yathā, vya, sādṛśyam . sāmyam . tatparyāyaḥ . vat 2 vā 3 tathā 4 eva 5 evam 6 . ityamaraḥ . 3 . 4 . 9 .. (yathā, uttararāmacarite . 2 . 4 .
     vitarati guruḥ prājñe vidyāṃ yathaiva tathā jaḍe na ca khalu tayorjñāne śaktiṃ karotyapahanti ca .
     bhavati ca tayorbhūyān bhedaḥ phalaṃ prati tadyathā prabhavati śucirvimbodgrāhe maṇirna mṛdāṃ cayaḥ ..
)

yathākāmī, [n] tri, (yathā kāmayate iti . kāmi + ṇiniḥ . yadvā, kāmamanatikramya pravṛttirasyāstīti . yathākāma + ata iniṭhanāviti iniḥ .) svecchācārī .. tatparyāyaḥ . svaruciḥ 2 svacchandaḥ 3 svairī 4 apāvṛtaḥ 5 svatantraḥ 6 niravagrahaḥ 7 . iti hemacandraḥ . 3 . 19 .. niryantraṇaḥ 8 . iti jaṭādharaḥ .. (yathā, yājñyavalkyasaṃhitāyām . 1 . 81 .
     yathākāmī bhavedbāpi strīṇāṃ varamanusmaran .
     svadāranirataścaiva striyo rakṣyā yataḥ smṛtāḥ ..
)

yathākramaṃ, vya, klī, kramānurūpam . kramamanatikramyeti vyākaraṇam .. (yathā, raghuvaṃśe . 3 . 10 .
     yathākramaṃ puṃsavanādikāḥ kriyāḥ dhṛteśca dhīraḥ sadṛśīrvyadhatta saḥ ..) api ca .
     yathākrameṇa puttraṇa kāryā pretakriyā sadā .
     patitāpatitā vāpi ekoddiṣṭavidhānataḥ ..
iti śrāddhatattvam ..

yathājātaḥ, tri, (yathā na jātaḥ iti yathājātaḥ . jāto'pi puttrādirajāta iva pratīyate vidyayā śauryeṇa vā na kairapi viditatvāt .) mūrkhaḥ . ityamaraḥ . 3 . 1 . 48 .. nīcaḥ . iti jaṭādharaḥ ..

yathātathaṃ, vya, klī, (yathā vartate tathānatikramya iti anativṛttau avyayībhāvaḥ . avyayībhāvaśca . 2 . 4 . 18 . iti napuṃsakatvam . hrasvo napuṃsake prātipadikasya . 1 . 2 . 47 . iti hrasvaḥ . nāvyayībhāvādato'mtvapañcamyāḥ . 2 . 4 . 83 . iti prathamāvibhakteramādeśaḥ .) yathārtham . iti hārāvalī .. (yathā, śrīmadbhāgavate . 6 . 1 . 41 .
     yena svadhāmnyamī bhāvā rajaḥsattvatamomayāḥ .
     guṇanāmakriyārūpairvibhāvyante yathātatham ..
)

yathāpūrvaṃ, vya, klī, (pūrvamanatikramya ityavyayībhāvaḥ .) pūrbadigdeśakālānurūpam . yathā --
     akṛtāyāṃ pratiṣṭhāyāṃ prāṇānāṃ pratimāsu ca .
     yathāpūrbaṃ yathā bhāvaḥ svarṇādīnāṃ na viṣṇutā ..
iti tithyāditattvadhṛtakālikāpurāṇavacanam ..

yathāmukhīnaḥ, tri, (yathāmukha + yathāmukhasaṃmukhasya darśanaḥ khaḥ . 5 . 2 . 6 . iti khaḥ .) mukhaprativimbāśrayaḥ . mukhasya sadṛśaṃ yathāmukhaṃ prativimbaṃ nipātanāt sādṛśye'vyayībhāvaḥ . yathāmukhaṃ darśanaḥ yathāmukhīnaḥ . iti siddhāntakaumudī .. api ca .
     tataścitrīyamāṇo'sau hemaratnamayo mṛgaḥ .
     yathāmukhīnaḥ sītāyāḥ pupluve bahu lobhayan ..
iti bhaṭṭiḥ .. mukhasya sadṛśaṃ yathāmukhaṃ darpaṇādisthaprativimbamucyate . sādṛśyārthe'vyayībhāvaḥ . iti bharataḥ .. nirmalatvāt sītāyā agrato yathāmukhīnaḥ prativimbāśraya iva bhūtvā pupluve bhramati sma ivaśabdalopo draṣṭavyaḥ . iti jayamaṅgalaḥ ..

yathāyathaṃ, vya, klī, (yathāsve yathāyatham . 8 . 1 . 14 . yo'yamātmā yaccātmīyaṃ tadyathāsvam . tasmin yathāśabdasya dbitvaṃ klīvatvañca nipātyate . yathāyathaṃ jñātā yathāsvabhāvamityarthaḥ yathātmīyamitiveti . iti siddhāntakaumudī .) yathāsvam . ityamaraḥ . 3 . 4 . 15 .. (anurūpam . yathā, śrīmadbhāgavate . 10 . 18 . 19 .
     tatropāhūya gopālān kṛṣṇaḥ prāha vihāravit .
     he gopā vihariṣyāmo dvandvībhūya yathāyatham ..
yathāyathaṃ vayovarṇādyanurūpam . iti taṭṭīkāyāṃ śrīdharasvāmī .. yathā ca --
     liṅgamavyaktamalpatvāt vyāghīnāṃ tadyathā yatham .. iti vāgbhaṭe nidānasthāne prathame'dhyāye ..
     yathāyathaṃ yasya vyādheryadrūpaṃ tadevāvyaktam . iti tadbyākhyāne vijayarakṣitaḥ ..)

yathārthaṃ, vya, klī, yathātatham . ityamaraḥ . 3 . 4 . 15 ..
     dbe avyabhicāriṇi . arthamanatikrāntaṃ yathārthaṃ yathāsvarūpaṃ yathātathaṃ ubhayatra avyayībhāvaḥ .
     yathārthamevedam . yathātathaṃ vakti sabhāsu vidbān .
iti bharataḥ .. tatparyāyaḥ .
     satyaṃ samyak samīcīnamṛtaṃ tathyaṃ yathātatham .
     yathāsthitañca sadbhūte'līke tu vitathānṛte ..
iti hemacandraḥ .. (yathā, mahābhārate . 13 . 6 . 18 .
     kṛtañcāpakṛtaṃ kiñcit kṛte karmaṇi sidhyati .
     sukṛtaṃ duṣkṛtaṃ karma na yathārthaṃ prapadyate ..
)

yathārhaṃ, vya, klī, (arhaṃ yogyamanatikramya ityavyayībhāvaḥ .) yathāyogyam . yathā --
     kṛtvā tu tau yathānyāyaṃ yathārhantena saṃvidam .
     upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau ..
iti devīmāhātmyam ..

yathārhavarṇaḥ, puṃ, (yathārhaṃ yathāyogyaṃ varṇayatīti . varṇa + ac .) caraḥ . ityamaraḥ . 2 . 8 . 13 .. yathāyogyamakṣaraṃ rūpaṃ jātiśca ..

[Page 4,012c]
yathāśakti, vya, klī, śaktyanusāreṇa . śaktimanatikramya . iti mugdhabodhavyākaraṇam .. (yathā, śrīmadbhāgavate . 6 . 12 . 16 .
     paśya māṃ nirjitaṃ śakra ! vṛkṇāyudhabhujaṃ mṛdhe .
     ghaṭamānaṃ yathāśakti tava prāṇajihīrṣayā ..
)

yathāśāstraṃ, vya, klī, śāstrānusāreṇa . śāstramanatikramya . yathā, malamāsatattve .
     yathāśāstrañca nirṇīto yathāvyādhi cikitsitaḥ .
     na śamaṃ yāti yo vyādhiḥ sa jñeyaḥ karmajo budhaiḥ ..


yathāsthitaṃ, tri, satyam . iti hemacandraḥ . 2 . 179 ..

yathāsvaṃ, vya, klī, (svamanatikramyetyavyayībhāvaḥ .) yathāvāñchitam . ityamaraḥ .. (yathā, suśrute cikitsāsthāne 8 adhyāye .
     bandhaṃ tato'nukurvīta pariṣekantu sarpiṣā .
     tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak ..
)

yathepsitaṃ, vya, klī, (īpsitamanatikramyeti .) yathāvāñchitam . (yathā, bhaṭṭikāvye . 2 . 28 .
     tān pratyavādīdatha rāghavo'pi yathepsitaṃ prastutakarma dharmyam .
     tapo marudbhirbhavatāṃ śarāgniḥ sandhukṣyatāṃ no'risamindhaneṣu ..
) tatparyāyaḥ . kāmam 2 prakāmam 3 paryāptam 4 nikāmam 5 iṣṭam 6 . ityamaraḥ . 2 . 9 . 57 .. ṣaṭ iṣṭānatikrame svacchandapravṛttau kāmādīni prāyaḥ kriyāviśeṣaṇāni kriyāviśeṣaṇatvāt klīvatvameṣām . īpsitasyānatikramo yathepsitamityavyayībhāvaḥ . iti bharataḥ ..

yatheṣṭaṃ, vya, klī, iṣṭamanatikramya . yathepsitam . yathā --
     kuryuryatheṣṭaṃ tat sarvamīśāste svadhanasya vai .. iti dāyabhāgaḥ ..

yatheṣṭacārī, [n] puṃ, (yatheṣṭaṃ caratīti . cara + ṇiniḥ .) pakṣī . iti śabdacandrikā ..

yatheṣṭācaraṇaḥ, tri, (yatheṣṭaṃ ācaraṇaṃ yasya .) yatheṣṭācārī . yathā --
     kriyāhīnasya mūrkhasya mahārogiṇa eva ca .
     yatheṣṭāracaṇasyāhurmaraṇāntamaśaucakam ..
yatheṣṭācaraṇasya dyūtaveśyādyāsaktasya . iti śuddhitattvam ..

yatheṣṭācārī, [n] puṃ, svecchācārī . yatheṣṭamācarituṃ śīlamasya ityarthe inpratyayena niṣpannaḥ ..

yathocitaṃ, vya, klī, (ucitamanatikramyeti .) yathāyogyam . yathāprāptam . yathā . bhreṣo bhraṃśo yathocitāt . ityamaraḥ . 2 . 8 . 23 .. (yathā ca śrīmadbhāgavate . 4 . 22 50 .
     karmāṇi ca yathākālaṃ yathādeśaṃ yathābalam .
     yathocitaṃ yathāvittamakarodbrahmasātkṛtam ..
tri, yathocitamasyāstīti . arśa ādyac . yathārhaḥ . yathā, mārkaṇḍeye . 16 . 38 .
     vayamāpyāyitā martyayajñabhāgairyathocitaiḥ .
     vṛṣṇyā tānanugṛhṇīmo martyān śasyādisiddhaye ..
)

[Page 4,013a]
yathoditaṃ, vya, klī, (uditaṃ kathitamanatikramya ityavyayībhāvaḥ .) yathoktam . yathā --
     yathoditante pitṛbhiḥ kuru dāraparigraham .. iti mārkaṇḍeyapurāṇe rucistotram ..

yadā, vya, (yasmin kāle iti . yad + sarvaikānyakiṃyattadaḥ kāle dā . 5 . 3 . 15 . iti dā .) yasmin kāle . yathā --
     yadā yadā satāṃ hānirvedamārgānusāriṇām .
     tadā tadā kalervṛddhiranumeyā vicakṣaṇaiḥ ..
iti tithyāditattvadhṛtavacanam ..

yadi, vya, pakṣāntaram . sambhāvanā . tatparyāyaḥ . cet 2 yadyuvā 3 . yathā --
     yadīcchedbipulān bhogān candrasūryagrahopamān .
     prātaḥsnāyī bhavennityaṃ dbau māsau māghaphālgunau ..
iti malamāsatattvam ..
     api cet sudurācāro bhajate māmanyabhāk .
     sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ..
iti śrībhagavadgītā .. yadyuvālpatarasambhāraḥ syādapi paśunaiva kuryāt iti . yadyuveti nipātasamudāyo yadyarthe . iti tithyāditattvam ..

yadīyaṃ, tri, (yasyedamiti . yad + vṛddhācchaḥ . 9 . 2 . 114 . iti chaḥ .) yatsambandhi . yathā,
     yadīyahalato vilokya vipadaṃ kalindatanayā jaloddhatagatiḥ .
     vilāsavipinaṃ viveśa sahasā karotu kuśalaṃ halī sa jagatām ..
iti chandomañjaryāṃ dbitīyastavakaḥ ..

yaduḥ, puṃ, (yajate iti . yaj + uḥ . pṛṣodarāditvāt jasthāne dakāraḥ .) devayānyāṃ jāto yayāterjyeṣṭhaputtraḥ . tasya vaṃśe pitṛśāpāt rājācakravartī nāsīt . tadvaṃśe dvāparayugasyānte śrīkṛṣṇo'vatīrṇaḥ . iti śrībhāgavatamatam .. tasya mātulakanyāvivāhakāraṇaṃ yathā --
     jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha .
     puttraṃ jyeṣṭhaṃ variṣṭhañca yadumityabravīdvacaḥ ..
     tvaṃ yado ! pratimadyasva pāpmānaṃ jarayā saha .
     yauvanena tvadīyena careyaṃ viṣayānaham ..
     pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham .
     dattvā saṃpratipatsyāmi pāpmānaṃ jarayā saha ..
     yaduruvāva .
     sitaśmaśrudharo dīno jarayā śithilīkṛtaḥ .
     balīsantatagātraśca durdharṣo durbalaḥ kṛśaḥ ..
     aśaktaḥ kāryakaraṇe pāpabhūtaśca yauvane .
     sahopajīvibhiścaiva tāṃ jarāṃ naiva kāmaye ..
     santi te bahavaḥ puttrā mattaḥ priyatarā nṛpa ! .
     jarāṃ grahītuṃ dharmajña ! puttramanyaṃ vṛṇīṣva vai ..
     yayātiruvāca .
     yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi .
     pāpānmātulasambandhāt prajā vai te bhaviṣyati ..
iti mātsye 31 adhyāyaḥ .. * .. (haryaśvarājaputtraḥ . yathā, harivaṃśe . 93 . 44 .
     tasyaivaṃ supravṛttasya puttrakāmasya dhīmataḥ .
     madhumatyāṃ suto jajñe yadurnāma mahāyaśāḥ ..
)

yadunāthaḥ, puṃ, (yadūnāṃ nāthaḥ .) śrīkṛṣṇaḥ . iti hemacandraḥ . 2 . 133 ..

yadupatiḥ, puṃ, (yadūnāṃ patiḥ .) śrīkṛṣṇaḥ . yathā --
     yadupateḥ kva gatā mathurāpurī raghupateḥ kva gatottarakośalā .
     iti vicintya kuruṣva manaḥ sthiraṃ na sadidaṃ jagadityavadhāraya ..
iti rūpasanātanagosvāminau ..

yadṛcchā, strī, svātantryam . tatparyāyaḥ . svairitā 2 . ityamaraḥ . 3 . 2 . 2 .. svaritā 3 . iti taṭṭīkā .. (yathā, gītāyām . 2 . 32 .
     yadṛcchayā copapannaṃ svargadvāramapāvṛtam .
     sukhinaḥ kṣattriyāḥ pārtha ! labhante yuddhamīdṛśam ..
)

yadyuvā, vya, yadi . yathā . yadyuvālpatarasambhāraḥ syādapi paśunaiva kuryāt . yadyuveti nipātasamudāyo yadyarthe . api ca . yadyuvā ubhayaṃ cikīrṣeddhautraṃ brahmatvañca iti tenaiva kalpena chatramuttarāsaṅgaṃ sodakaṃ kamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvṛtyānyacceṣṭet . iti tithyāditattvam ..

yadvā, strī, buddhiḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. pakṣāntarañca ..

yantā, [ṛ] puṃ, (yam + tṛc .) sārathiḥ . (yathā, raghau . 7 . 44 . prahāramūrchāpagame rathasthā yantṝnupālabhya nivartitāśvān . yaiḥ sāditā lakṣitapūrbaketūn tāneva sāmarṣatayā nijaghnuḥ ..) hastipakaḥ . ityamaraḥ . 3 . 3 . 59 .. (yathā, māghe . 5 . 42 .
     sevyo'pi sānunayamākalanāya yantrā nītena vanyakaridānakṛtādhivāsaḥ .
     nābhāji kevalamabhāji gajena śākhī nānyasya gandhamapi mānabhṛtaḥ sahante ..
) viratikārake, tri ..

yantraṃ, klī, (yacchatyatreti . yama + gudhṛvīpacivaciyamisadikṣadibhyastraḥ . uṇā° 4 . 166 . iti traḥ .) devādyadhiṣṭhānam .. (yathā, devībhāgavate . 3 . 26 . 21 .
     arcābhāve tathā yantraṃ navārṇamantrasaṃyutam .
     sthāpayet pīṭhapūjārthaṃ kalasaṃ tatra pārśvataḥ ..
) pātrabhedaḥ . niyantraṇam . iti hemacandraḥ .. agniyantram . iti mahābhārataṭīkāyāṃ nīlakaṇṭhaḥ .. kāmān vandūka ityādi bhāṣā .. * .. vādyam . yathā --
     yantrasya guṇadoṣau na vicāryau madhusūdana ! .
     ahaṃ yantraṃ bhavān yantrī na me doṣā na me guṇāḥ ..
iti mahābhāratam .. dāruyantrādi . kala iti bhāṣā . yathā --
     īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna ! tiṣṭhati .
     bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ..
iti śrībhagavadgītāyām . 18 . 61 .. asyārthaḥ . sarvabhūtānāṃ hṛnmadhye iśvaro'ntaryāmī tiṣṭhati . kiṃ kurvan sarvāṇi bhūtāni māyayā nijaśaktyā bhrāmayaṃstattatkarmasu pravartayan yathā dāruyantramārūḍhāni kṛtrimāṇi bhūtāni sūtradhāro loke bhrāmayati tadbaditi . yadbā yantrāṇi śarīrāṇi ārūḍhāni bhūtāni dehābhibhānino jīvān bhrāmayannityarthaḥ . iti śrīdharasvāmī .. atha pūjādhārayantram . tatra nāradīye .
     āpo'gnirhṛdayaṃ cakraṃ viṣṇoḥ kṣetrasamudbhavam .
     yantrañca pratimāsthānamarcane sarvadā hareḥ ..
gautamīye .
     śālagrāme maṇau yantre pratimāmaṇḍaleṣu ca .
     nityaṃ pūjā hareḥ kāryā na tu kevalabhūtale ..
yoginītantre .
     liṅgasthāṃ pūjayeddevīṃ pustakaṃsthāṃ tathaiva ca .
     maṇḍalasthāṃ mahāmāyāṃ yantrasthāṃ pratimāsu ca .
     jalasthāṃ vā śilāsthāṃ vā pūjayet parameśvarīm ..
etat sarvaṃ yantrābhāve . kaulāvalīye .
     yatrāparājitāpuṣpaṃ javāpuṣpañca vidyate .
     karavīre śuklarakte droṇaṃ vā yatra tiṣṭhati .
     tatra devī vasennityaṃ tadyantre caṇḍikārcanam ..
etat sarvayantrābhāve . tathā ca .
     yantraṃ mantramayaṃ proktaṃ mantrātmā devataiva hi .
     dehātmanoryathā bhedo yantradevatayostathā ..
tathā .
     ādau likhedyantrarājaṃ devatāyāśca vigraham .
     kāmakrodhādidoṣotthasarvaduḥkhaniyantraṇāt ..
     yantramityāhuretasmin devaḥ prīṇāti pūjitaḥ .
     vinā yantreṇa pūjāyāṃ devatā na prasīdati ..
     duḥkhaniryantraṇādyantramityāhustantravedinaḥ ..
iti yantrapūjāprādhānyam .. * .. atha dhāraṇayantrāṇi . tatrādau bhuvaneśvarīyantram . śāradāyām .
     ālikhyāṣṭadigargalānyudaragaṃ pāśādikaṃ tryakṣaraṃ koṣṭheṣvaṅgamanūn pareṣu vilikhedaṣṭārṇamantradbayam .
     acpūrbāparaṣaṭkayug layavarān vyomāsanānargaleṣvālikhyendrajalādhipādiguṇaśaḥ paṃktidvayāttatparam ..
     koṣṭheṣvaṣṭayugārṇamātmasahitāṃ yugmasvarāntargatāṃ māyāṃ keśaragāṃ daleṣu vilikhenmalaṃ tripaṃktikramāt .
     triḥ pāśāṅkuśaveṣṭitañca lipibhirvītaṃ kramādvyutkramāt padmasthena ghaṭena paṅkajamukhenāveṣṭitaṃ tadbahiḥ ..
ghaṭārgalamidaṃ yantraṃ mantriṇāṃ śrīpradaṃ mahat . pāśaśrīśaktikandarpakāmaśaktīndirāṅkuśāḥ .. prathamo'ṣṭākṣaro mantrastataḥ kāmini rañjini . svāhānto'ṣṭākṣaraḥ sadbhiraparaḥ parikīrtitaḥ .. hrīṃ gauri rudradayite yogeśvari savarmaphaṭ . dviṭhāntaḥ ṣoḍaśārṇo'yaṃ mantraḥ sadbhirudīritaḥ .. iti ghaṭārgalayantram .. * ..
     tāre huṃ vilikhet sarojakuhare sādhyābhidhānānvitaṃ mantrārṇān vasusaṃkhyakān vasudaleṣvālikhya tadbāhyataḥ .
     śaktyā triḥ pariveṣṭitaṃ ghaṭagataṃ padmasthamabjānanaṃ yantraṃ vaśyakaraṃ grahādibhayahṛllakṣmīpradaṃ kīrtidam ..
iti tvaritāyantram .. * ..
     padmaṃ bhānudalānvitaṃ pravilikhet tatkarṇikāyāṃ punastāraṃ śaktigabījasādhyasahitaṃ tatkeśareṣu kramāt .
     mardinyāmanusambhavān yugalaśo varṇān punaḥ patragān mantrārṇān guṇaśo vidhāya vilikhedantyaṃ tadantye dale ..
mantrastu .
     uttiṣṭha puruṣi kiṃ svapiṣi bhayaṃ me samupasthitam .
     yadi śakyamaśakyaṃ vā tanme bhagavati śamaya svāhā ..
     mātṛkārṇena saṃvītaṃ bhūpuradvayamadhyagam .
     yantrañca vindhyavāsinyāḥ proktaṃ sarvasamṛddhidam ..
     rakṣākaraṃ viśeṣeṇa kṣudrabhūtādināśanam .
     rājyadaṃ bhraṣṭarājyānāṃ vaśyadaṃ vaśyamicchatām ..
     sutārthinīnāṃ sutadaṃ rogiṇāṃ rogaśāntidam .
     bahunā kimihoktena yantraṃ yat kāmado maṇiḥ ..
iti vanadurgāyantram .. * .. atha lakṣmīyantram .
     vedādisthitasādhyanāmayugaśaḥ śrīśaktimārānvitaṃ kiñjalkeṣu dineśapatravilasanmantrākṣaraṃ tadbahiḥ .
     padmaṃ vyañjanakeśaraṃ svaralasatpatrāṣṭayugmaṃ dharāvimbābhyāṃ vaṣaḍantayā tvaritayā yantraṃ likhedbeṣṭitam .
     bhūpuradvayakoṇeṣu hakṣau lekhyau punaḥ punaḥ .
     mahālakṣmīyantramidaṃ sarvaiśvaryaphalapradam ..
     sarvaduḥkhapraśamanaṃ sarvāpadbinivārakam .
     bahunā kimihoktena paramasmānna vidyate .. * ..
atha tripurabhairavīyantram .
     madhyādyaṃ navayoniṣu pravilikhedbījāni varṇāṃstriśo gāyattryāḥ punaraṣṭapatravivareṣvālikhya lipyāvṛtam .
     bhūvimbadvitayena manmathayujā koṇeṣu saṃveṣṭitaṃ yantraṃ traipuramīritaṃ tribhuvanaprakṣobhaṇaṃ śrīpradam ..
gāyattrī tu .
     manmathaṃ tripurādevi vidmahe padamuddharet .
     uktvā kāmeśvaripadaṃ pravadedatha dhīmahi ..
     ante ca pravadedbhūyastannaḥ klinne pracodayāt .
     gāyattryaṣā samākhyātā traipurī sarvasiddhidā ..
yantrāntaram .
     vahnergehayugāntarasthamadane māyāṃ likhedvāgbhavaṃ ṣaṭkoṇeṣvatha sandhiṣu pravilikhet huṃkāramāveṣṭitam .
     strīṃbījena samīritaṃ tribhuvanaprakṣobhaṇaṃ traipuraṃ yantraṃ pañcamanobhavātmakamidaṃ saundaryasampatkaram ..
iti tripurāyantram .. * .. atha śrīvidyāyantram .
     viśeṣaṃ dhāraṇaṃ yantraṃ prasaṅgāt kathayāmi te ..
     rephahakārayormadhye devīnāmabhimukhyakam .
     sādhyanāma dvitīyāntaṃ tasyordhe vilikhenmanum ..
     tatraiva mātṛkāṃ sarvāṃ vilikheccakrabāhyataḥ .
     pañcagavyāmṛtenaiva mūlena pariveṣṭayet ..
     tatra prāṇaṃ pratiṣṭhāpya vidyāmaṣṭottaraṃ śatam .
     tat spṛṣṭvā prajapenmantraṃ devīdhyānaparāyaṇaḥ ..
     hemno madhyagataṃ kṛtvā rajatasyāthavā punaḥ .
     kare dhṛtvā jagadbaśyaṃ hṛdaye strīṣu vallabham ..
     kaṇṭhe dhanaṃ labhedbhāle stambhanaṃ jambhanaṃ bhavet .
     śikhāyāṃ mokṣamāpnoti tasmādyatnena dhārayet .. * ..
atha gaṇeśayantram .
     bījaṃ ṣaṭkoṇamadhye sphuradanalapure tāragaṃ dikṣu lakṣmīmāyākandarpabhūmīstadanurasapuṭeṣvālikhedbījaṣaṭkam .
     tatsandhiṣvaṅgamantrān vasudalakamale mūlamantrasya varṇān śiṣṭān patreṣu vidvān vilikhatu guṇaśaścāntyamantye palāśe ..
     āvītaṃ lipibhiḥ kramotkramavaśāt pāśāṅkuśābhyāmapi bhūvimbadbitayena viṣṭitamidaṃ yantraṃ gaṇādhīśituḥ .
     lākṣākuṅkumarocanāmṛgamadairbhūrjodare hemni vā saṃlikhyābhivahan labheta sakalaiḥ saṃprārthanīyāṃ śriyam ..
     uktaṃ mahāgaṇapatervidhānaṃ surapūjitam .
     sarvasiddhikaraṃ puṃsāṃ samastapuruṣārthadam .. * ..
atha śrīrāmayantram .
     tāraṃ madhye vilikhatu manuṃ ṣaṭsu koṇeṣu sandhiṣvaṅgaṃ māyāṃ smaramapi likhet koṇagaṇḍeṣu paścāt .
     kiñjalkeṣu svaragaṇamato patramadhyeṣu mālāmantrasyārṇān guhamukhamitānaṣṭame pañcavarṇān ..
     daśākṣareṇa saṃveṣṭya kādivarṇaiśca bhūpure .
     digvidikṣu likhedbīje narasiṃhavarāhayoḥ ..
     namo bhagavate brūyāccaturthyā raghunandanam .
     rakṣoghnaviṣadāyānte madhurādi samīrayet ..
     prasannavadanāyeti paścādamitatejase .
     balāya paścādrāmāya viṣṇave tadanantaram .
     praṇavādinamo'nto'yaṃ mālāmantraḥ prakīrtitaḥ ..
atha nṛsiṃhayantram .
     bījaṃ sādhyasamanvitaṃ pravilikhenmadhye'ṣṭapatreṣvatho mantrārṇān śrutiśo vibhajya vilikhellipyā bahirveṣṭayet .
     bāhye koṇagabījabaddhavasudhāgehadvayenāvṛtaṃ yantraṃ kṣudraviṣagrahāmayaripupradhvaṃsanaṃ śrīpradam .. * ..
aya gopālayantram .
     piṇḍaṃ mūlena vītaṃ dahanapurayuge koṇarājatṣaḍarṇaṃ kuryāt padmaṃ daśārṇasphuritadaśadalaṃ kāmabījena vītam .
     padmaṃ kiñjalkasaṃsthasvaravikṛtidalaprollasatṣoḍaśārṇaṃ kiñjalkavyañjanāḍhyaṃ vikṛtiyugadaleṣvarpitānaṣṭavarṇān ..
     pāśāṅkuśābhyāmāvītaṃ kṣauṇīpurayugāsriṣu .
     aṣṭākṣareṇa lasitaṃ yantraṃ gopāladaivatam ..
     dharmārthakāmaphaladaṃ sarvarakṣākaraṃ smṛtam .
     pañcāntako dharāsaṃstho manurbinduvibhūṣitaḥ ..
     piṇḍabījamidaṃ proktaṃ sarvasiddhikaraṃ param .
     smaraḥ kṛṣṇāya ṭhadvandvaṃ ṣaḍarṇo manurīritaḥ ..
     gopījanānte pradadedballabhāyāgnivallabhā .
     ayaṃ daśākṣaro mantro dṛṣṭādṛṣṭaphalapradaḥ ..
     praṇavaṃ hṛdayaṃ kṛṣṇaṃ ṅe'ntamuktvā tataḥ param .
     tādṛśaṃ devakīputtraṃ huṃ phaṭsvāhāsamanvitam .
     ṣoḍaśākṣaramantro'yaṃ govindasya jagatpateḥ ..
     piṇḍaṃ ratipaterbījaṃ namo bhagavate tataḥ .
     nandaputtrāya bālādivapuṣe śyāmalāya ca ..
     gopījanapadasyānte vallabhāya dviṭhāvadhi .
     anuṣṭup mantra ākhyāto gopālasya jagatpateḥ ..
     anaṅgaḥ kṛṣṇagovindau ṅe'ntāvaṣṭākṣaro manuḥ ..
iti gopālayantram .. * .. atha gopālasya yantrāntaram .
     prāk pratyak dakṣiṇodak vidhivadabhilikhet spaṣṭarekhācatuṣkaṃ koṇodyacchūlayuktaṃ balayayugayutaṃ madhyapūrbaṃ tadantam .
     ślokasyārṇān purastādbasupadavivareṣvaṣṭavarṇaṃ likhitvā tadbāhya dvādaśārṇaistadanuparivṛtaṃ devakīputtrayantram ..
     taṃ sukī deva devetaṃ taṃ vede varato vatam .
     taṃ vato rūḍhato khyātaṃ taṃ khyāto devakīsutam ..
     likhitaṃ bhūrjapatrādau yantrametadyathāvidhi .
     vidhṛtaṃ bāhunā nityaṃ sarvakāmaphalapradam ..
     palāśavṛkṣaphalake likhitaṃ sādhu sādhitam .
     gosthāne nikhanedetat gavāṃ bṛddhirbhavettadā .. * ..
atha śivayantram . tatrādau ṣaṭkoṇamaṇḍalaṃ kṛtvā tadantaḥ sādhyanāmayuktaṃ prāsādabījaṃ vilikhya ṣaṭkoṇeṣu praṇavasahitapañcākṣaravarṇān vilikhya vivareṣu ṣaḍaṅgamantrān tadbahiḥ pañcadalāni viracayya taddaleṣu oṃ īśānāya namaḥ oṃ tatpuruṣāya namaḥ oṃ aghorāya namaḥ oṃ sadyojātāya namaḥ oṃ vāmadevāya namaḥ . iti pañcamantrān prāgādikrameṇa likhet . tadbahiraṣṭadalāni racayitvā taddaleṣu mātṛkāgharṇān likhet . tadbahirvṛttaṃ tryambakena veṣṭayet . etadyantraṃ japahomādinā sampūjya dhārayet . āyurārogyaiśvaryādisiddhirbhavati .. * .. atha mṛtyuñjayasya yantram .
     madhye sādhyākṣarāḍhyaṃ dhruvamabhivilikhenmadhyamaṃ digdaleṣu koṇeṣvantyaṃ manostat kṣitibhuvanamatho dikṣu candraṃ vidikṣu .
     ṭāntaṃ yantraṃ taduktaṃ sakalabhayaharaṃ kṣeḍabhūtāpamṛtyuvyādhivyāmohaduḥkhapraśamanamuditaṃ śrīpradaṃ kīrtidāyi .. * ..
athakālīyantram . yāmale .
     ādyaṃ bījaṃ sasādhyaṃ prathamavasugṛhe tadvahiścāṣṭakoṇe pūrbādyaṃ cāṣṭabījaṃ tadanu vasugṛhadbandbake bījaṣaṭkam .
     kiñjalkaṃ tat svarāḍhyaṃ vasudalavivare svāhayā bījaṣaṭkaṃ kūrcābhyāmeva vītaṃ kṣitigṛhayugayorantare yantrarājam ..
     devībījatrayaṃ tat pratidiśamaparaṃ śaktibījadbayaṃ tat koṇe koṇe likhedyastrijagati sa guruḥ śaṅkarasyāpi viṣṇoḥ ..
atha śāntikādau tārādhāraṇayantram . taduktaṃ phetkārīye .
     yoniyugme likhenmantraṃ mantrī hemaśalākayā .
     klīvahīnān dīrghavarṇān ṣaṭkoṇe vilikhettataḥ ..
     aṣṭapatreṣvaṣṭavarṇān tadbahirbhūpuradvayam .
     aṣṭavajraṃ bhūpure ca vilikhya sādhakottamaḥ ..
     suvarṇapaṭṭe bhūrje vā rūpye vāpyatha suvrate .
     vilikheddhemalekhanyā gandhāṣṭakasamanvitam ..
     dūrvākāṇḍena vālikhya kuśamūlena vā punaḥ ..
ekavīrākalpe .
     veṣṭitaṃ pītavastreṇa jatunā pariveṣṭayet ..
     badhnīyāt paṭṭasūtreṇa śiśūnāṃ kaṇṭhabhūṣaṇam .
     strīṇāṃ vāmabhuje caivamanyeṣāṃ dakṣiṇe bhuje .
     bandhyāpi labhate puttraṃ nirdhano dhanavān bhavet ..
     imāṃ rakṣāṃ purā badhvā jñānārthaṃ gautamādibhiḥ .
     prītyarthaṃ pārthivaiścānyaiḥ saṃgrāme jayakāṅkhibhiḥ ..
asyārthaḥ . yoniyugme ṣaṭkoṇe . tasya madhye hemaśalākādinā bhūrjapatrādau kuṅkumarocanāraktacandanajaṭāmāṃsīnāṃ samāṃśaṃ vidhāya paṅkti krameṇa mūlamantraṃ likhitvā tasya hṛllekhārephamadhye amukasya rakṣāṃ kuru kuru amukīnāṃ śubhaṃ puttramutpādayeti vā asya jñānaṃ kuru kuru ityādi vā sādhyasahitaṃ vilikhya ṣaṭkoṇe klīvabhinnān dīrghavarṇān ā ī ū ai au aḥ ityekaikaṃ likhet . taduktam .
     svarāṇāṃ madhyagaṃ yacca taccatuṣkaṃ napuṃsakamiti . aṣṭapatreṣvaṣṭavarṇān . aiṃ hrīṃ oṃ aiṃ hrīṃ phaṭ svāheti likhet . taduktam .
     vāgbhavaṃ kuladevīñca tārakaṃ vāgbhavaṃ tathā .
     hṛllekhā cāstramantrānte vahnijāyāvadhirmanuḥ ..
     aṣṭākṣaro manuḥ prokto mantrāṇāṃ sāra īritaḥ ..
atha yantralikhanadravyam .
     kāśmīrarocanālākṣāmṛgebhamadacandanaiḥ .
     vilikheddhemalekhanyā yantrāṇyetāni deśikaḥ ..
     bhūmispṛṣṭaṃ śavaspṛṣṭaṃ yantraṃ nirmālyasaṅgatam .
     vidīrṇaṃ laṅghitaṃ mantrī yantraṃ naiva ca dhārayet ..
     sauvarṇe rājate pātre bhūrje vā samyagālikhet .
     athavā tāmrapaṭṭe vā guṭikāṃ kṛtya dhārayem ..
     yāvajjīvaṃ suvarṇe syāt raupye viṃśativārṣikam .
     bhūrje dbādaśa varṣāṇi tadardhvaṃ tāmrapaṭṭake ..
iti tantrasāraḥ .. * .. anyat kālikāpurāṇe 77 . 78 . 79 adhyāyeṣu draṣṭavyam .. * .. atha yantrasaṃskāraḥ . vāmakeśvaratantre .
     snātvā saṃkalpayenmantrī gurorarcanamācaret .
     pañcagavyaṃ tataḥ kṛtvā śivamantreṇa mantritam ..
     tatra cakraṃ kṣipenmantrī praṇavena samākulam .
     taduddhṛtya tataścakraṃ sthāpayet svarṇapātrake ..
     pañcāmṛtena dugdhena śītalena jalena ca .
     candanena sugandhena kastūrīkuṅkumena ca ..
     payodadhighṛtakṣaudraśarkarādyairanukramāt .
     toyadhūpāntaraiḥ kuryāt pañcāmṛtavidhiṃ budhaḥ ..
     hāṭakaiḥ kalasairdevīmaṣṭabhirvāripūritaiḥ .
     kaṣāyajalasampannaiḥ kārayet snānamuttamam ..
     snānaṃ samāpya tāṃ devīṃ sthāpayet svarṇapāṭhake .
     yantrarājāya vidmahe mahāyantrāya dhīmahi tanno yantraṃ pracodayāt ..
     spṛṣṭvā yantraṃ kuśāgreṇa gāyattryā cābhimantrayet .
     aṣṭottaraśataṃ devi ! devatābhāvasiddhaye ..
     ātmaśuddhiṃ tataḥ kṛtvā ṣaḍaṅgairdevatāṃ yajet .
     tatrāvāhya mahādevīṃ jīvanyāsañca kārayet ..
     upacāraiḥ ṣoḍhaśabhirmahāmudrādibhiḥ sadā .
     phalatāmbūlanaivedyairdevīṃ tatra samarcayet ..
     paṭṭasūtrādikaṃ dadyāt vastrālaṅkārameva ca .
     aguruṃ cāmaraṃ ghaṇṭāṃ yathāyogyaṃ maheśvari ! .
     sarvametat prayatnena dadyādātmahite rataḥ ..
     tato japet sahasrañca sakalepsitasiddhaye .
     balidānaṃ tataḥ kṛtvā praṇameccakrarājakam ..
     aṣṭottaraśataṃ hutvā sampātājyaṃ viniḥkṣipet .
     homakarmaṇyaśaktaścet dbiguṇaṃ japamācaret ..
     dhenumekāṃ samānīya svarṇaśṛṅgādyalaṅkṛtām .
     gurave dakṣiṇāṃ dadyāt tato devyā visarjanam ..
asya prayogaḥ . kṛtanityakriyaḥ svastivācanapūrbakaṃ saṅkalpaṃ kuryāt . ādyetyādi amukagotraḥ śrīamukadevaśarmā amukadevatāyāḥ pūjārthaṃ amukayantrasaṃskāramahaṃ kariṣye . iti saṃkalpya pañcagavyamānīya haumitimantreṇāṣṭottaraśataṃ abhimantrya praṇavena yantraṃ tatra kṣipet . tata uttolya sthāpayet . tataḥ śītalajalacandanagandhakastūkīkuṅkumaiḥ snāpayitvā pañcagavyamānīya haumiti mantreṇāṣṭottaraśatamabhimantrya praṇavena pūrbavat śodhayitvā snāpayet . tatra kramaḥ . prathamaṃ kṣīreṇa snāpayitvā dhūpaṃ dadyāt . evaṃ dadhnā ghṛtena madhunā śarkarayā ca . tato'ṣṭabhiḥ kalasaiḥ kuṅkumagorocanācandanamiśritaistoyaiḥ snāpayet . sarvatra snānaṃ mūlamantreṇa tato yantramuttolya kuśāgreṇa tat spṛṣṭvā yantrarājāya vidmahe mahāyantrāya dhīmahi tanno yantraṃ pracodayāt . ityaṣṭottaraśatamabhimantrya prāṇapratiṣṭhāṃ kuryāt . asya prāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣaya ṛgyajuḥsāmāni chandāṃsi caitanyaṃ devatā prāṇapratiṣṭhāyāṃ viniyogaḥ . tadyathā . āṃ hrīṃ kroṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ hauṃ haṃ saḥ amukadevatāyāḥ prāṇā iha prāṇāḥ . evaṃ āmityādi amukadevatāyāḥ jīva iha sthitaḥ . eyaṃ āmityādi amukadevatāyāḥ sarvendriyāṇi . evaṃ āmityādi amukadevatāyā vāṅmanaścakṣuḥśrotraghrāṇaprāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu svāhā . iti prāṇān pratiṣṭhāpya tatra prakṛtadevatāmāvāhya ṣoḍaśopacāraiḥ pañcopacārairvā pūjayet . tataḥ paṭṭasūtrādikaṃ dattvā aṣṭhottaraśataṃ aptvā śaktaścet baliṃ dadyāt . tato'ṣṭottaraśatahomaṃ kṛtvā pratyāhutisampātaṃ dadyāt . homābhāve dbiguṇajapaḥ kāryaḥ . tato dakṣiṇāṃ dattvā acchidrāvadhāraṇaṃ kuryāt . iti tantrasāraḥ .. * .. auṣadhapākārthayantrāṇi yathā --
     bhāṇḍe vitastigambhīre madhye nihitakūpike .
     kūpikākaṇṭhaparyantaṃ bālukābhiśca pūrite ..
     bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate .
     bālukāyantrametaddhi yantratantrabudhaiḥ smṛtam ..
iti bālukāyantram ..
     nibaddhamauṣadhaṃ sūtaṃ bhūrje tattriguṇāntare .
     rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi ..
     sandhānapūrṇaṃ kumbhāntaḥ svāvalambanasaṃsthitam .
     adhastājjvālayedagniṃ tattaduktakrameṇa hi .
     dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi ..
sandhānaṃ kāñjikādi . iti dolāyantram .. * ..
     sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca .
     pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam ..
iti svedanayantram ..
     adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari .
     sthālīmūrdhvamukhīṃ samyak nirudhya mṛdumṛtsayā ..
     ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ ..
     adhastājjvālayedagniṃ yāvat praharapañcakam .
     svāṅgaśītaṃ tato yantrādgṛhṇīyādrasamuttamam .
     vidyādharābhidhaṃ yantrametattajjñairudāhṛtam ..
iti vidyādharayantram ..
     bālukāsu samastāṅgaṃ garte mūṣārasānvitā .
     dīptopalaiḥ maṃvṛṇuyādyantraṃ bhūdharanāmakam ..
iti bhūdharayantram ..
     yantraṃ ḍamarusaṃjñaṃ syāttat sthālyormudrite mukhe .. iti ḍamaruyantram . iti bhāvaprakāśaḥ .. (tathāca .
     andhamūṣā tu kartavyā gostanākārasannibhā .
     saiva chidrānvitā madhye gambhīrāmāraṇocitā ..
iti andhamūṣāyantram ..
     dbau bhāgau tu sadugdhasya ekāvalmīkamṛttikā .
     lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgikam ..
     narakeśasamaṃ kiñcit chāgīdugdhena peṣayet .
     māṣadbayaṃ dṛḍhaṃ mardyaṃ tena mūṣāṃ susampuṭām ..
     śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ sandhi lepayet .
     raudramūṣā samākhyātā samyakpāradasādhikā ..
iti mūṣāyantram .. * ..
     bālukāpūritaṃ bhāṇḍaṃ tanmadhye sūtakaṃ kṣipet .
     rasaṃ mūṣāgatañcaiva bhāṇḍaṃ srāveṇa rodhayet ..
     liptvā mṛllavaṇaiḥ sandhiṃ pācayecculvikāgninā .
     bālukāyantrametaddhi yojayedrasakarmaṇi ..
iti bālukāyantram ..
     tiryakkaṇṭhaṃ kācakupyā gilayet svalpabhāṇḍakaiḥ .
     tiryakkṛtvā pacet bhāṇḍaṃ vakayantramiti smṛtam ..
iti vakayantram ..
     ūrdhvādhaḥ saṃpuṭākāraṃ tanmadhye rasasaṃsthitam .
     kavacīyantrametaddhi rasādidravyasādhanam ..
iti kavacīyantram .. * .. iti vaidyakarasendrasārasaṃgrahe jāraṇādyadhikāre .. cikitsopayagyaparayantravivṛtiryathā --
     yantraśatamekottaramatra hastameva pradhānatamaṃ yantrāṇāmavagaccha . kiṃ kāraṇam . yasmāddhastādṛte yantrāṇāmapravṛttireva tadadhīnatvādyantrakarmaṇām . tatra manaḥśarīrāvādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi . tāni ṣaṭprakārāṇi . tadyathā . svastikayantrāṇi . sandaṃśayantrāṇi . tālayantrāṇi . nāḍīyantrāṇi . śalākāyantrāṇi . upayantrāṇi ceti .. tatra caturviṃśatiḥ svastikayantrāṇi . dve sandaṃśayantre . dve eva tālayantre . viṃśatirnāḍyaḥ . aṣṭāviṃśatiḥ śalākāḥ . pañcaviṃśatirupayantrāṇi .. tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe . tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhairmukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaśca kārayet . samāhitāni yantrāṇi kharaślakṣṇamukhāni ca . sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet ..
     tatra svastikayantrāṇyaṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣuṛkṣadvīpimārjāraśṛgālamṛgairvārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandimukhamukhāni masūrākṛtibhiḥ kīlairavabaddhāni mūle'ṅkuśavadāvṛttavāraṅgāṇyasthivinaṣṭaśalyoddharaṇārthamupadiśyante .. * .. sanigraho'nigrahaśca sandaṃśau ṣoḍaśāṅgulau bhavatastvagmāṃsasirāsnāyugataśalyoddharaṇārthamupadiśyete .
     tālayantre dbādaśāṅgule matsyatāluvadekatāladbitālake karṇanāsānāḍīśalyānāmāharaṇārtham .
     nāḍīyantrāṇyanekaprakārāṇyanekaprayojanānyekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārthamācūṣaṇārthaṃ kriyāsaukaryārthañceti tāni srotodvārapariṇāhāni yathāyogapariṇāhadīrghāṇi ca .
     bhagandarārśo'rvudavraṇavastyuttaravastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayattrāṇyalāvuśṛṅgayantrāṇi copariṣṭāddhakṣyāmaḥ .
     śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadaśarapuṅkhasarpaphaṇavaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārthamupapadiśyete . masūradalamātramukhe dve kiñcidānatāgre srotogataśalyoddharaṇārtham . ṣaṭkārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu . trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārtham . trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍavāgnikarmasvabhipretāni . nāsārvudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇoṣṭham . añjanārthamekaṃ kalāyaparimaṇḍalamubhayato mukulāgram . mūtramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamiti .
     upayantrāṇyapi rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśma-mudgara-pāṇipāda-talāṅgulijihvā-dantanakhamukha-bālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti . etāni dehe sarvasmin dehasyāvayave tathā . sandhau koṣṭhe dhamanyāñca yathāyogaṃ prayojayet .. yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñcanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśatiḥ .. svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān . asaṃkhyeyavikalpatvācchalyānāmiti niścayaḥ ..
     tatrātisthūlamasāramatidīrghamatihrasvamagrāhi viṣamagrāhi vakraṃ śithilamatyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ . etairdauṣairvinirmuktaṃ yantramaṣṭādaśāṅgulam . praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet .. dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ . nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā .. vivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt . yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvavikāri caiva .. iti suśrute sūtrasthāne saptame'dhyāye .. * .. golādhyāyoktayantrāṇi yathā --
     atha yantrādhyāyo vyākhyāyate . tatrādau tadārambhaprayojanamāha .
     dinagatakālāvayavā jñātumaśakyā yato vinā yantraiḥ .
     vakṣye yantrāṇi tataḥ sphuṭāni saṃkṣepataḥ katicit ..
     golo nāḍīvalayaṃ yaṣṭiḥ śaṅkurghaṭī cakram .
     trāpaṃ turyaṃ phalakaṃ dhīrekaṃ pāramārthikaṃ yantram ..

     atha prathamaṃ golayantramāha .
     apavṛttagaravicihnaṃ kṣitije dhṛtvā kujena saṃsakte .
     nāḍīvṛtte binduṃ kṛtvā dhṛtvātha jalasamaṃ kṣitijam ..
     ravicihnasya cchāyā patati kumadhya yathā tathā vidhṛte .
     uḍugole kujabindvormadhye nāḍyo dyuyātāḥ syuḥ ..

     atha nāḍīvalayamāha .
     apavṛtte kujalagne lagnaṃ cātho khagolanalikāntaḥ .
     bhūsthaṃ dhruvayaṣṭisthaṃ cakraṃ ṣaṣṭyā nijodayaiścāṅkyam ..
     vyastairyaṣṭībhāyāmudaye'rkaṃ nyasya nāḍikā jñeyāḥ .
     iṣṭacchāyāsūryāntare'tha lagnaṃ prabhāyāñca ..
     kenacidādhāreṇa dhruvābhimukhakīlake'tra dhṛte .
     athavā kīlacchāyātalamadhye syurnatā nāḍyaḥ ..
ghaṭikāyantralakṣaṇādikaṃ ghaṭīyantraśabde draṣṭavyam ..
     atha śaṅkumāha .
     samatalamastakaparidhirbhramasiddho dantidantajaḥ śaṅkuḥ .
     tacchāyātaḥ proktaṃ jñānaṃ digdeśakālānām ..
     iti śaṅkuyantram ..
     atha cakramāha .
     cakraṃ cakrāṃśāṅkaṃ paridhau ślathaśṛṅkhalādikādhāram .
     dhātrī tribha ādhārāt kalpyā bhārdhe'tra svārdhañca ..
     tanmadhye sūkṣmākṣaṃ kṣiptvārkābhimukhanemikaṃ dhāryam .
     bhūmerunnatabhāgāstatrākṣacchāyayā bhuktaḥ ..
     tatkhārdhāntaśca natā unnatalavasaṃguṇīkṛtaṃ dyudalam .
     dyudalonnatāṃśabhaktaṃ nāḍyaḥ sthūlāḥ paraiḥ proktāḥ ..
atha vedhena grahajñānamāha .
     paitrarkṣapuṣyāntimavāruṇānāmṛkṣadvayaṃ nemigataṃ yathā syāt .
     dūre'ntare'lpeṣubhakhecarau vā tathātra yantraṃ sudhiyā pradhāryam ..
     nemisthadṛṭyākṣagataṃ prapaśyet kheṭañca dhiṣṇyasya ca yogatārām .
     nemyaṅkayorakṣayujostu madhye ye'ṃśāḥ sthitā bhadhnuvako yutastaiḥ ..
     pratyak sthite bhe'tha puraḥsthite tairhono dhruvaḥ syāt khacarasya bhuktam ..

     atha cāpaṃ turyagolaṃ cāha .
     dalīkṛtaṃ cakramuśanti cāpaṃ kodaṇḍakhaṇḍaṃ khalu turyagolam ..

     atha phalakayantrārthamāha .
     dṛṅmaṇḍale'tra sphuṭakāla uktaḥ sukhena nānyairyatitaṃ mayātaḥ .
     sadgolayuktergaṇitasya sāraṃ spaṣṭaṃ pravakṣye phalakākhyayantram ..

     idānīṃ yantralakṣaṇamāha .
     kartavyaṃ caturasrakaṃ suphalakaṃ khāṅkā-90 ṅgulairvistṛtaṃ vistārāddviguṇā-180 yataṃ sugaṇakenāyāmamadhye tathā .
     ādhāraḥ ślathaśṛṅkhalādighaṭitaḥ kāryā ca rekhā tatastvādhārādavalambasūtrasadṛśī sā lambarekhocyate ..
     lambaṃ navatya-90 ṅgulakairvibhajya pratyaṅgulaṃ tiryagataḥ prasārya .
     sūtrāṇi tatrāyatasūkṣmarekhā jīvābhidhānāḥ sudhiyā vidheyāḥ ..
     ādhārato'dhaḥ khaguṇā-30 ṅguleṣu jyālambayoge suṣirañca sūkṣmam .
     iṣṭapramāṇā suṣire śalākā kṣepyākṣasaṃjñā khalu sā prakalpyā ..
     ṣaṣṭyaṅgulavyāsamataśca randhrāt kṛtvā suvṛttaṃ paridhau tadaṅkyam .
     ṣaṣṭyā ghaṭīnāṃ bhagaṇāṃśa-360 kaiśca pratyaṃśakaṃ cāmbupalaiñca digbhiḥ ..
     agre sarandhrā tanupaṭṭikaikā ṣaṣṭyaṅgulā dīrghatayā tathāṅkyā ..

     idānīṃ yantropakaraṇamāha .
     yat khaṇḍakaiḥ sthūlacaraṃ palādyaṃ tadgoku-19 hṛt syāccaraśiñjinīha ..

     idānīṃ yaṣṭisādhanamāha .
     vedāḥ 4 bhavāḥ 11 śailabhuvo 17 dhṛtiśca 18 viśve 13 ca bāṇāḥ 5 palakarṇanighnāḥ .
     arkoddhṛtāḥ syuḥ kramaśaḥ svadeśe rāśyardhalabhyāni hi khaṇḍakāni ..
     taiḥ krāntipātāḍhyaraverbhujajyā ṣaṣṭyuddhṛtākṣaśravaṇena yuktā .
     digdhnī kṛtāptā bhavatīha yaṣṭiḥ sā paṭṭikāyāṃ suṣirāt pradeyā ..

     idānīṃ yaṣṭiprayojanamāha .
     dhāryaṃ tathā phalakayantramidaṃ yathaiva tatpārśvayorlagati tulyaminasya tejaḥ .
     chāyākṣajā spṛśati tatparidhau yamaṃśaṃ tatrāṃśake matimatā taraṇiḥ prakalpyaḥ ..
     akṣaprotāṃ ravilavagatāṃ paṭṭikāṃ nyasya tasmādyaṣṭeragrādupari phalake'dhaśca golakrameṇa .
     yatnāddeyaścaradalaguṇastatra yā jyā tayātra chinne vṛtte talagaghaṭikāḥ syurnatā lambakāntāḥ ..

     atha yaṣṭiyantramāha .
     trijyāviṣkambhārdhaṃ vṛttaṃ kṛtvā digaṅkitaṃ tatra .
     dattvāgrāṃ prāk paścādyujyāvṛttañca tanmadhye ..
     tatparidhau ṣaṣṭyaṅkaṃ yaṣṭirnaṣṭadyutistataḥ kendre .
     trijyāṅgulā nidheyā yaṣṭyagrāgrāntaraṃ yāvat ..
     tāvatyā maurvyā yaddbitīyavṛtte dhanurbhavet tatra .
     dinagataśeṣā nāḍyaḥ prāk paścāt syuḥ krameṇaivam ..

     idānīṃ dhīyantraṃ vivakṣurādau tatpraśaṃsāmāha .
     atha kimu pṛthutantrairdhīmato bhūriyantraiḥ svakarakalitayaṣṭerdattamūlāgradṛṣṭeḥ .
     na tadaviditamānaṃ vastu yaddṛśyamānaṃ divi bhuvi ca jalasthaṃ procyate'tha sthalastham ..
     atra praśnaḥ .
     vaṃśasya mūlaṃ pravilokya cāgraṃ tatsvāntaraṃ tasya samucchrayañca .
     yo vetti yaṣṭyaiva karasthayāsau dhīyantravedī vada kiṃ na vetti ..

     atha yaṣṭyā dhruvavedhena palabhāmāha .
     yaṣṭyagramūlasaṃsthaṃ viddhvā dhruvamagramūlayorlambī .
     bāhurlambāntarabhūrlambocchrāyāntaraṃ koṭiḥ ..
     koṭirdbādaśaguṇitā bāhuvibhaktā palaprabhā jñeyā ..

     idānīṃ vaṃśādivedhamāha .
     viddhvaivaṃ vaṃśatalaṃ dṛṣṭyucchrāyāhatādbāhoḥ .
     koṭyā labdhaṃ jñeyaṃ svavaṃśamadhye mahīmānam ..
     viddhvātho vaṃśāgraṃ bhūmānaṃ koṭisaṃguṇaṃ bhaktam .
     doṣṇā vaṃśocchrāyo dṛṣṭyucchrāyeṇa saṃyutojñeyaḥ ..
     udāharaṇam .
     pañcaśakrāṅgulā 145 yaṣṭiraṣṭaṣaṣṭirdṛgucchrayaḥ .
     ṣaṭkarāstalavedhe doḥ koṭiḥ saptadaśāṅgulā ..
     agravedhe raseśā 116 doḥ koṭisturagakuñjarāḥ .
     vaṃśasya yasya tanmānaṃ cātmavaṃśāntaraṃ vada ..

     atha kevalāgravedhenāha .
     agraṃ vidhvordhvasthaḥ punarupaviṣṭaśca tadbiddhyet ..
     nijabhujabhakte koṭī tadantarahṛto dṛgauccyaviśleṣaḥ bhūmirvaṃśauccyamataḥ pṛthak pṛthak pūrbavajjñeyam ..
     atra praśnaḥ .
     ūrdhvasthasya gṛhādibhirvyavahitasyāpyagramātraṃ sakhe ! vaṃśasya praguṇasya yasya susame deśe samālokyate .
     atraiva tvamavasthito yadi vadasyasyāntaraṃ cocchrayaṃ manye yantravidāṃ variṣṭhapadavīṃ yāto'si dhīyantravit ..
     urāharaṇam .
     iṣṭayaṣṭyordhvasaṃsthena vaṃśāgraṃ vidhyatā bhujaḥ .
     dṛṣṭaścatuṣkaro'thānyayaṣṭyā khāṅkāṅgulaḥ sakhe ..
     niviṣṭena tathā koṭiraṅgulaṃ vedhayorapi .
     ātmavaṃśāntaraṃ brūhi vaṃśocchrāyañca vedhavit ..

     atha jalāntarvedhamāha .
     evaṃ toye'pyauccyaṃ tatra dṛgauccyonitaṃ bhavati .
     kiṃvā yaṣṭyā koṭī dṛṣṭyucchrāyau jalāntare bāhū ..
     atra praśnaḥ .
     dūrasthasya na dūragasya yadi vādṛṣṭasya dṛṣṭasya vā vaṃśasya prativimbitasya salile dṛṣṭvāgramātraṃ sakhe .
     atraiva tvamavasthito yadi vadasyasyāntaraṃ cocchrayaṃ tvāṃ sarvajñamatīndriyajñamanujavyājena manye bhuvi ..
     udāharaṇam .
     dṛṣṭā cet vyaṅgulā koṭirbāhuśca caturaṅgulaḥ .
     ūrdhvasthenopaviṣṭena bāhurekādaśāṅgulaḥ ..
     koṭiraṣṭāṅgulā toye vaṃśāgraṃ vidhyatā sakhe ! .
     tryakahastau dṛgucchrāyau vaṃśauccyaṃ cāntaraṃ vada ..

     kiṃvā yaṣṭyetyasyodāharaṇam .
     ṣaḍaṅkairamaraistulyānyaṅgulānyathavā kramāt .
     ātmatoyāntaraṃ dṛṣṭvā vaṃśauccyaṃ cāntaraṃ vada ..

     atha svayaṃvahamāha .
     laghudārujasamacakre samasuṣirārāḥ samāntarā nemyām .
     kiñcidbakrātojyāḥ suṣirasyārdhe pṛthak tāsām ..
     rasapūrṇe taccakraṃ dvyādhārākṣasthitaṃ svayaṃ bhramati ..

     athānyadāha .
     utkīrya nemimathavā parito madanena saṃlagnam .
     tadupari tāladalādyaṃ kṛtvā suṣire rasaṃ kṣipet tāvat ..
     yāvadrasaikapārśve kṣiptajalaṃ nānyato yāti .
     pihitacchidraṃ tadataścakraṃ bhramati svayaṃ jalākṛṣṭam ..

     athānyadāha .
     tāmrādimayasyāṅkuśarūpanalasyāmbupūrṇasya ..
     ekaṃ kuṇḍajalāntardvitīyamagraṃ tvadhomukhañca bahiḥ .
     yugapanmuktaṃ cet kaṃ nalena kuṇḍādbahiḥ patati ..
     nemyāṃ baddhvā ghaṭikāścakraṃ jalayantravat tathā dhāryam .
     nalakapracyutasalilaṃ patati yathā tadghaṭīmadhye ..
     bhramati tatastat satataṃ pūrṇaghaṭībhiḥ samākṛṣṭam .
     cakracyutaṃ tadudakaṃ kuṇḍe yāti praṇālikayā ..

     idānīmanyeṣāṃ svayaṃvahamupahasannāha .
     yadvadhorandhranalaṃ tat sāpekṣatvāt svayaṃvahaṃ grāmyam .
     caturacamatkārakarī yuktiryantraṃ nahi grāmyā ..
     evaṃ bahudhā yantraṃ svayaṃvahaṃ kuhakavidyayā bhavati .
     nedaṃ golāśritayā pūrboktatvānmayāpyuktam ..
iti siddhāntaśiromaṇau gole yantrādhyāyaḥ ..)

yantrakaṃ, klī, yantrakāṣṭham . (kundam . iti hemacandraḥ . 3 . 573 ..) kuṃd iti bhāṣā . yamyate kāṣṭhamaneneti yamadhātostrapratyayena yantraṃ tataḥ svārthe kapratyayena niṣpannam .. (yathā, suśrute . 4 . 2 .
     kāryo gophaṇikābandhaḥ kaṭyāmāveśya yantrakam .
     na kuryāt snahasekañca tena klidyati hi vraṇaḥ ..
yantrayati badhnāti setuprabhṛtīnīti . yantri + ṇvul . setuprabhṛtinirmātari, tri . yathā, rāmāyaṇe . 2 . 80 . 1 .
     svakarmābhiratāḥ śūrāḥ khanakā yantrakāstathā .. yantrakā jalapravāhādiyantraṇasmarthāḥ . iti taṭṭīkā ..)

yantragṛhaṃ, klī, (yantrasya gṛham .) tailiśālā . iti hemacandraḥ . 4 . 63 .. ghānighara iti bhāṣā ..

[Page 4,018a]
yantragolaḥ, puṃ, kalāyaviśeṣaḥ . iti śabdacandrikā .. maṭara iti bhāṣā ..

yantraṇaṃ, klī, (yantra + lyuṭ .) rakṣaṇam . bandhanam . (yathā, suśrute sūtrasthāne aṣṭādaśādhyāye . yantraṇamata ūrdhumadhastiryak ..) niyamanam . iti medinī . ṇe, 71 .. (yathā, suśrute uttaratantre 41 adhyāye .
     raktakṣayādvaidanābhistathaivāhārayantraṇāt .
     vraṇitasya bhavecchoṣaḥ sa cāsādhyatamastataḥ ..
)

yantraṇā, strī, (yantri + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc . ṭāp .) pīḍā . yathā, naiṣadhe . 4 . 10 .
     madanatāpabhareṇa vidīrya no yadudapāti hṛdā damanasvasuḥ .
     niviḍapīnakucadbayayantraṇā tamaparādhamadhāt pratibadhnatī ..
(pīḍāśabde'syā viśeṣo vijñeyaḥ ..)

yantrapeṣaṇī, strī, (piṣyate'nayeti . piṣ . karaṇe lyuṭ . ṅīp . yantrameva peṣaṇī .) peṣaṇārthayantram . iti jaṭādharaḥ .. yāṃtā iti bhāṣā ..

yantrikā, strī, (yantrayati kṛtakautukā pīḍayatīti . yantri + ṇvul . ṭāpi ata itvam .) patnyāḥ kaniṣṭhā bhaginī . yathā, hemacandre .
     kaniṣṭhā śyālikā hālī yantrikā kelikuñcikā ..

yantritaḥ, tri, (yantri + ktaḥ .) baddhaḥ . iti dharaṇiḥ .. (yathā, devībhāgavate . 3 . 17 . 17 .
     te bhṛtyā jagṛhurdhenuṃ haṭhādākramya yantritām .
     vegamānā muniṃ prāha surabhiḥ sāśrulocanā ..
)

yantrī, [n] tri, yantraviśiṣṭaḥ . yantraśabdādastyarthe inpratyayena niṣpannaḥ .. (yantrayati badhnātīti . yantri bandhane + ṇiniḥ . bandhanakārakaḥ . yathā, rāmāyaṇe . 1 . 1 . 76 .
     astreṇonmuktamātmānaṃ jñātvā paitāmahādvarāt .
     marṣayan rākṣasān vīro yantriṇastān yadṛcchayā ..
)

yabha, au maithune . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-aniṭ .) au, ayāpsīt . yabhati yuvā . iti durgādāsaḥ ..

yama, au u viratau . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-aniṭ . ktvāveṭ .) au, yantā . u, yamitvā yantvā . viratirnivṛttiḥ . yacchati pāpāt sādhuḥ . iti durgādāsaḥ ..

yama, ka mi pariveṣaṇe . tadabhāve . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka mi, yamayati yāmayati . pariveṣaṇaṃ annāderarpaṇam . veṣṭanamityeke . viṣatyavyāptāvityasya rūpamiti ramānāthaḥ . kecittu pariveṣaṇa evāyaṃ mānubandhaḥ . yamayatyannaṃ dbijāya gṛhī . anyatra niyāmayati saṃyāmayati ityāhuḥ . anye tu apariveṣaṇa evāyaṃ mānubandhaḥ . niyamayati vimārgaprasthitānāntu daṇḍam . iti śākuntale . pariveṣaṇe tu yāmayatyannaṃ dvijāya gṛhī ityāhuḥ . tena ubhayasya prāmāṇikatvādubhayatra vikalpajñāpanārthañcānubandhaḥ kṛtaḥ . iti durgādāsaḥ ..

yamaḥ, puṃ, (yamayati niyamayati jīvānāṃ phalāphalamiti . yam + ac .) dakṣiṇadikpālaḥ . tatparyāyaḥ . dharmarājaḥ 2 pitṛpatiḥ 3 samavartī 4 paretarāṭ 5 kṛtāntaḥ 6 yamunābhrātā 7 śamanaḥ 8 yamarāṭ 9 kālaḥ 10 daṇḍadharaḥ 11 śrāddhadevaḥ 12 vaivasvataḥ 13 antakaḥ 14 . ityamaraḥ . 1 . 1 . 61 .. dharmaḥ 15 dharmarāṭ 16 jīviteśaḥ 17 mahiṣadhvajaḥ 18 auḍambaraḥ 19 daṇḍadhāraḥ 20 kīnāśaḥ 21 dadhnaḥ 22 mahiṣavāhanaḥ 23 śīrṇapādaḥ 24 bhīmaśāsanaḥ 25 kaṅkaḥ 26 hariḥ 27 . iti śabdaratnāvalī .. karmakaraḥ 28 . iti jaṭādharaḥ .. * .. caturdaśayamatarpaṇaṃ yathā --
     yāṃ kāñcit saritaṃ prāpya kṛṣṇapakṣe caturdaśīm .
     yamunāyāṃ viśeṣeṇa niyatastarpayedyamān ..
     yamāya dharmarājāya mṛtyave cāntakāya ca .
     vaivasvatāya kālāya sarvabhūtakṣayāya ca ..
     auḍambarāya dadhnāya nīlāya parameṣṭhine .
     vṛkodarāya citrāya citraguptāya vai namaḥ ..
     ekaikasya tilairmiśrāṃstrīṃstrīn dadyāt jalāñjalīn .
     saṃvatsarakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
iti tithyāditattvadhṛtabhaviṣyapurāṇavacanam .. tasyotpattiryathā --
     saṃjñā ca raviṇā dṛṣṭā nimīlayati locane .
     yatastataḥ saroṣo'rkaḥ saṃjñāṃ niṣṭhuramabravīt ..
     mayi dṛṣṭe sadā yasmāt kuruṣe netrasaṃyamam .
     tasmājjaniṣyase mūḍhe ! prajāsaṃyamanaṃ yamam ..
mārkaṇḍeya uvāca .
     tatastasyāstu saṃjajñe bhartṛśāpena tena vai .
     yamaśca yasunā ceyaṃ prakhyātā sumahānadī ..
iti mārkaṇḍeyapurāṇe vaivasvatamanvantare 77 aḥ .. puṇyātmanāṃ sambandhe tasya rūpaṃ yathā --
     tānāgatāṃstato dṛṣṭvā narān dharmaparāyaṇān .
     bhāskariḥ prītimāsādya svayaṃ nārāyaṇo bhavet ..
     caturbāhuḥ śyāmavarṇaḥ praphullakamalekṣaṇaḥ .
     śaṅkhacakragadāpadmadhārī garuḍavāhanaḥ ..
     svarṇayajñopavītī ca smeracārutarānanaḥ .
     kirīṭī kuṇḍalī caiva vanamālāvibhūṣitaḥ ..
pāpināṃ sambandhe tasya rūpaṃ yathā --
     triṃśadyojanadīrghāṅgo vāpīsadṛśalocanaḥ .
     dhūmravarṇo mahātejāḥ pralayāmbhodharadhvaniḥ ..
     tṛṇādhirājalomāṃ ca jvaladagniśikhāgravat .
     nāsārandhrasphuracchvāsasvanairjitamahānilaḥ ..
     sudīrghadaśanaśreṇiḥ sūrpopamanakhāvaliḥ .
     pracaṇḍamahiṣārūḍhaḥ saṃdaṣṭadaśanacchadaḥ ..
     daṇḍahastaścarmavāsā bhrūkuṭīkuṭilānanaḥ ..
iti pādme kriyāyāgasāre 22 adhyāyaḥ .. asyānadhikāro yathā --
     provāca dharmaṃ yadahaṃ bravīmi kāryaṃ tvayā tat khalu dharmarāja ! ..
     brahmovāca .
     ye bhaktāḥ puṇḍarīkākṣe karmaṇā manasā girā .
     svakarmaniratā dāntā na niyamyā hi te tvayā ..
     kṛṣṇaḥ saṃpūjito yaistu yaiḥ kṛṣṇaḥ samupāsitaḥ .
     yaiśca nityaṃ smṛtaḥ kṛṣṇo na te tvadbiṣayopagāḥ ..
     namaḥ kṛṣṇācyutānantaṃ vāsudevetyudīritam .
     yairbhāvabhāvito dharma ! na te tvadbiṣayopagāḥ ..
     dānaṃ dadadbhiryairuktamacyutaḥ prīyatāmiti .
     śraddhāpuraḥsarairdharma ! na te tvadviṣayopagāḥ ..
     uttiṣṭhadbhiḥ svapāṃdbhaśca vrajadbhiśca janārdanaḥ .
     yaiḥ smṛtastu sadā dharma ! na te tvadbiṣayopagāḥ ..
     sarvavādhāsu ye kṛṣṇaṃ saṃsmarantyuccaranti ca .
     tadbhāvabhāvino ye ca na te tvadbiṣayopagāḥ ..
     sa eva dhātā sarvasya tanniyogakarā vayam .
     yamasaṃyamane tyaktaḥ so'smatsaṃyamako hariḥ ..
iti vahnipurāṇe narasiṃhaprādurbhāvādhyāyaḥ .. api ca . brāhmaṇa uvāca .
     yat kṛtvā sumahat puṇyaṃ dharmādharmaviniṇaye .
     pramāṇaṃ tvaṃ hi lokānāṃ phalaṃ me brūhi tadyam ! ..
yama uvāca . yamo yama iti śrutvā vṛthā hyudvijate janaḥ . ātmā ca yamito yena na tasyaiva yamaḥ smṛtaḥ .. ānṛśaṃsyaṃ kṣamā satyamahiṃsā dama ārjavam . dhyānaṃ prasādo mādhuryaṃ santoṣaśca yamā daśa .. yamaiśca niyamaiścaiva yaḥ karotyātmasaṃyamam . sa cādṛṣṭvā tu māṃ yāti paraṃ brahma sanātanam .. iti tatraiva yamaśarmilopākhyānam .. * .. sāvitrīkṛtaṃ yamāṣṭakaṃ stotraṃ yathā -- sāvitryuvāca .
     tapasā dharmamārādhya puṣkare bhāskaraḥ purā .
     dharmāṃśaṃ yaṃ sutaṃ prāpa dharmarājaṃ namāmyaham .. 1 ..
     samatā sarvabhūteṣu yasya sarvasya sākṣiṇaḥ .
     ato yannāma śamanamiti taṃ praṇamāmyaham .. 2 ..
     yenāntaśca kṛto viśve sarveṣāṃ jīvināṃ param .
     karmānurūpakāle ca taṃ kṛtāntaṃ namāmyaham .. 3 ..
     bibharti daṇḍaṃ daṇḍāya pāpināṃ śuddhihetave .
     namāmi taṃ daṃṇḍadharaṃ yaḥ śāstā sarvadehinām .. 4 ..
     viśve ca kalayatyeva yaḥ sarvāyuśca santatam .
     atīva durnivāryañca taṃ kālaṃ praṇamāmyaham .. 5 ..
     tapasvī vaiṣṇavo dharmī saṃyamī vijitendriyaḥ .
     jīvināṃ karmaphaladastaṃ yamaṃ praṇamāmyaham .. 6 ..
     svātmārāmaśca sarvajño mitraḥ puṇyakṛtāṃ bhave .
     pāpināṃ kleśado yastaṃ puṇyamitraṃ namāmyaham .. 7 ..
     yajjanma brahmaṇo vaṃśe jvalantaṃ brahmatejasā .
     yo dhyāyati paraṃ brahma brahmavaṃśaṃ namāmyaham .. 8 ..
     ityuktvā sā ca sāvitrī praṇanāma yamaṃ mune .
     yamastāṃ viṣṇubhajanaṃ karmapākamuvāca ha ..
     idaṃ yamāṣṭakaṃ nityaṃ prātarutthāya yaḥ paṭhet .
     yamāttasya bhayaṃ nāsti sarvapāpāt pramucyate ..
     mahāpāpī yadi paṭhet nityaṃ bhaktyā ca nārada ! .
     yamaḥ karoti taṃ śuddhaṃ kāyavyūhena niścitam ..
iti brahmavaivarte prakṛtikhaṇḍe 26 adhyāyaḥ .. * .. pāribhāṣikayamadantā yathā --
     kārtikasya dinānyaṣṭāvaṣṭāgrahāyaṇasya ca .
     yamasya daśanā ete laghvāhārī sa jīvati ..
iti vaidyakam .. * ..
     (paṅkamatsyavasātailaghṛtagandhāṃśca ye narāḥ .
     mṛṣṭagandhāṃśca ye vānti gantāraste yamālayam ..
     yūkā lalāṭamāyānti baliṃ nāśnanti vāyasāḥ .
     yeṣāṃ vāpi ratirnāsti yātāraste yamālayam ..
iti suśrute sūtrasthāne 31 adhyāyaḥ .. asya śāpavṛttāntaṃ śāpāntavṛttāntañca yamarājaśabde draṣṭavyam .. * ..) śarīrasādhanāpekṣanityakarma . ityamaraḥ . 2 . 7 . 49 .. upāyāntaranirapekṣaṃ śarīramātrasādhyaṃ nityaṃ yāvajjīvamavaśyakāryaṃ yatkarma satyāsteyādi tadyamaḥ . yameral .
     ahiṃsā satyavacanaṃ brahmacaryamakalkatā .
     asteyamiti pañcaite yamāścaiva vratāni ca ..
iti manuḥ . iti taṭṭīkāyāṃ bharataḥ .. sa ca aṣṭāṅgayogāntargatāṅgaviśeṣaḥ . sa tu daśavidho yathā --
     brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā .
     ahiṃsāsteyamādhuryaṃ damaścaite yamāḥ smṛtāḥ ..
iti gāruḍe 109 adhyāyaḥ .. * .. sa ca pañcavidho yathā --
     ahiṃsā satyamasteyaṃ brahmacaryāparigrahau .
     yamāḥ pañcātha niyamāḥ śaucaṃ dvividhamīritam ..
iti tatraiva 230 adhyāyaḥ ..
     ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ . iti pātañjale sādhanapāde . 30 .. yacchati niyacchati indriyagrāmamaneneti . yama + ghañ .) saṃyamaḥ .. yathā, amaraḥ . 3 . 2 . 18 .
     viyāmo viyamo yāmo yamaḥ saṃyāmasaṃyamau .. kākaḥ . śaniḥ . iti medinī . me, 23 .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 30 .
     atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ .. antaryacchatīti yamaḥ . iti tadbhāṣye śaṅkarācāryaḥ ..)

yamaḥ, tri, (yacchati ekatra garbhāśaye nirato bhavatīti . yam + ac .) yamajaḥ . iti medinī . me, 23 .. tayorjyeṣṭhatvanirūpaṇaṃ yathā, bahirvarṇeṣu cāritrādyamayoḥ pūrvajanmataḥ . yasya jātasya yamayoḥ paśyanti prathamaṃ mukham . santānaḥ pitaraścaiva tasmin jyaiṣṭhaṃ pratiṣṭhitam .. janmaprāthamyāt jyaiṣṭhaṃ yamayoḥ na tu niṣekaprāthamyāt janmaprāthamyasandehe mukhadarśanaprāthamyat . iti udvāhatattvam .. (yathā --
     bīje'ntarvāyunā bhinne dvau jīvau kukṣimāgatau .
     yamāvityabhidhīyete dharmetarapuraḥsarau ..
iti suśrute śārīrasthāne dbitīye'dhyāye .. anayorekasya vṛddhiraparasya kṣīṇatākathamityata āha .
     karmātmakatvādviṣamāṃśabhedāt śukrāsṛjaṃ vṛddhimupaiti kukṣau .
     eko'dhiko nyūnataro dvitīya evaṃ yame'pyabhyadhiko viśeṣaḥ ..
iti carake śārīrasthāne dbitīye'dhyāye ..)

yamakaṃ, klī, (yamaṃ yugmabhāvaṃ kāyati prāpnītīti . kai + kaḥ .) śabdālaṅkāraḥ . tasya lakṣaṇādi yathā -- satyarthe pṛthagarthāyāḥ svaravyañjanasaṃhateḥ . krameṇa tenaivāvṛttiryamakaṃ vinigadyate .. atra dvayorapi padayoḥ kvacit sārthakatvaṃ kvacinnirarthakatvaṃ kvacidekasya sārthakatvamaparasya nirarthakatvamata uktaṃ satyartha iti . tenaiva krameṇeti damo moda ityādervibhaktaviṣayatvaṃ sūcitam . etacca padapādārdhaślokāvṛttitvena pādādyāvṛtteścānekaviṣayatayā prabhūtatamabhedaṃ diṅmātramudāhriyate .
     navapalāśapalāśavanaṃ puraḥ sphuṭaparāgaparāgatapaṅkajam .
     mṛdulatāntalatāntamalokayat sasurabhiṃ surabhiṃ sumanobharaiḥ ..
iti māghe . 6 . 2 .. atra padāvṛttiḥ palāśapalāśeti surabhiṃ surabhimityatra ca dvayoḥ sārthakatvam . latāntalatāntetyatra prathamasya nirarthakatvaṃ parāgaparāgetyatra dvitīyasya evamanyatrāpyudāhāryam . yamakādau bhavedaikyaṃ ḍalorbaborlarostathā . ityuktanayāt . bhujalatāṃ jaḍatāmabalājana ityatra na yamakatvahāniḥ . iti sāhityadarpaṇe daśamaḥ paricchedaḥ . 10 .. (yamakālaṅkārastu yugmapādayamakāyugmapādayamakādyantayamaka-pādamadhyayamakapādāntayamaka-pādādiyamaka-pādādimadhyayamakapādādyantayamaka-madhyāntayamaka-kāñcīyamakagarbhayamakacakrabālayamakapuṣpayamakamahāyamakamithunayamakavṛntayamakavipathayamakasamudgayamakasarvayamaka yamakāvalībhedāt bahuvidhaḥ . tattallakṣaṇodāharaṇādikaṃ bhaṭṭikāvye daśamasarge yamakacakre kāvyādarśe daśamaparicchede ca draṣṭavyam .. vyūhaviśeṣaḥ . yathā, mahābhārate . 4 . 55 . 42 .
     tato virāṭasya sutaḥ savyamāvṛtya vājinaḥ .
     yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat ..
yamakaṃ śatraṇāṃ nirodhakaṃ maṇḍalaṃ kṛtvā . iti taṭṭīkāyaṃ nīlakaṇṭhaḥ .. sadṛśam . yathā, mahābhārate . 3 . 19 . 8 .
     maṇḍalāni vicitrāṇi yamakānītarāṇi ca .
     savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ ..
yamakāni sadṛśāni . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..) tri, yamajaḥ . iti medinī . ke, 142 ..

[Page 4,019c]
yamakaḥ, puṃ, (yam + bhāve ghañ . svārthe kan .) saṃyamaḥ . iti medinī . ke, 142 ..

yamakālindī, strī, (yamaḥ kālindī ca sutaḥ sutā ca yasyāḥ .) saṃjñā . sā ca sūryapatnī . iti śabdaratnāvalī ..

yamakīṭaḥ, puṃ, (yamasūcakaḥ kīṭaḥ .) ghurghūranāmā kīṭaḥ . iti trikāṇḍaśeṣaḥ ..

yamakoṭiḥ, strī, laṅkāyāḥ pūrbaṃ pṛthivyāścaturthabhāge deśaviśeṣaḥ . yathā --
     laṅkā kumadhye yamakoṭirasyāḥ prākpaścime romakapattanañca .
     adhastataḥ siddhapuraṃ sumeruḥ saumye'tha yāmye vaḍavānalaśca .
     kuvṛttapādāntaritāni tāni sthānāni ṣaḍgolavido vadanti ..
iti siddhāntaśiromaṇiḥ ..

yamaghaṇṭaḥ, puṃ, (yamaṃ ghaṇṭayatīti . ghaṇṭi + aṇ .) yogaviśeṣaḥ . yathā --
     dbe maghāpūrbaphalgunyau puṣyāśleṣā ca candrayoḥ .
     jyeṣṭhānurādhā bharaṇī cāśvinī kujavāsare ..
     hastārdrā candraje mūlā pūrbāṣāḍhā ca revatī .
     jīve hyuttarabhādraśca śukrāhe svātirohiṇī .
     śanivāre śatabhiṣā śravaṇā yamaghaṇṭakaḥ ..
iti sārasaṃgrahaḥ .. api ca .
     ghaṇṭo'khaṇḍarkṣayukte svagṛhapatidine saumyavāre'ryamāpi . asya varjyakālanirṇayo yathā --
     yamaghaṇṭe tyajedaṣṭau mṛtyau dvādaśa nāḍikāḥ .
     anyeṣāṃ pāpayogānāṃ madhyāhnāt parataḥ śubham ..
asya doṣā yathā --
     ebhirjāto na jīveta yadi śakrasamo bhavet .
     vivāhe vidhavā nārī yātrāyāṃ maraṇaṃ bhavet ..
     niṣphalaṃ kṛṣivāṇijyaṃ vidyārambhe ca mūrkhatā .
     gṛhapraveśe bhaṅgaḥ ṣyāccūḍāyāṃ maraṇaṃ dhruvam ..
     ṛṇadāne phalaṃ nāsti vratadāne ca niṣphale .
     śubhakarmāṇi sarvāni naiva kuryādvicakṣaṇaḥ ..
iti jyotistattvam .. ravivāre 10 . 11 . somavāre 8 . 9 . maṅgalavāre 17 . 18 . 1 . 2 . budhavāre 13 . 6 . bṛhaspativāre 19 . 20 . 26 . 27 . śukravāre 15 . 4 . śanivāre 24 . 22 . iti yamaghaṇṭayogaḥ ..

yamajaḥ, tri, (yamo yamakaḥ san jāyate iti . jan + ḍaḥ .) ekakālīnaikagarbhajātasantānadvayam . yathā, medinī . me, 23 .
     yamo'nyaliṅgo yamaje nā kāke śamane śanau .. (yathā ca kathāsaritsāgare . 23 . 91 .
     śāntikaro'pi purodhā bhrātṛsutaṃ śāntisomamaparañca .
     vaiśvānaramarpitavān piṅnalikāputtrakau yamatrau ..
) asya jyeṣṭhatvaṃ yamaśabda draṣṭavyam .. (aśvaviśeṣe, puṃ . yathā, aśvavaidyake . 3 . 152 .
     ekenāṅgena hīnena bhinnena ca viśeṣataḥ .
     yamajaṃ vājinaṃ bindyāt vāmanaṃ vāmanākṛtim ..
)

yamadagniḥ, puṃ, (jaman hutabhakṣaṇaśīlaḥ prajjvalito 'gniriva . pṛṣodarāditvāt jasya yaḥ .) jamadagnimuniḥ . sa tu paraśurāmapitā . iti bharatadvirūpakoṣaḥ .. (vivṛtistu jamadagniśabde draṣṭavyā ..)

yamadūtaḥ, puṃ, (yamasya dūtaḥ .) yamasya caraḥ . yathā --
     yamadūtapiśācādyairyat parāsurupāsyate .
     sadbhirauṣadhavīryāṇi tasmāttaṃ parivarjayet ..
iti vāgbhaṭe śarīrasthāne pañcame'dhyāye ..) dharmasva uvāca .
     ke yūyaṃ vikṛtākārāḥ pāśamudgarapāṇayaḥ .
     daṃṣṭrākarālavadanā aṅgārasadṛśaprabhāḥ ..
     yūyaṃ sarve mahāvīrāḥ jvalatpāvakalocanāḥ .
     kṛtā tathāpi yuṣmākamiyaṃ kena sudurgatiḥ ..
yamadūtā ūcuḥ . yamadūtā vayaṃ sarve yamājñākāriṇaḥ sadā . tvaddatto'yaṃ dvijāsmākaṃ sumahān kaśmalodayaḥ .. iti padmapurāṇe kriyāyogasāre 6 adhyāyaḥ ..

yamadūtakaḥ, puṃ, (yamasya dūta iveti kan .) kākaḥ . iti śabdaratnāvalī .. (yamadūta + svārthe kan .) yamadūtaśca ..

yamadūtikā, strī, (yamasya dūtikeva .) tintiḍīvṛkṣaḥ . (yathā --
     jīvanaṃ jīvanaṃ hanti prāṇān hanti samīraṇaḥ .
     kimāścaryaṃ kṣārabhūmau prāṇadā yamadūtikā ..
ityudbhaṭaḥ ..)

yamadevatā, strī, (yamo devatā adhiṣṭhātrī yasyāḥ .) bharaṇīnakṣatram . iti hemacandraḥ . 2 . 22 ..

yamadrumaḥ, puṃ, (yama iva bhayāvaho drumaḥ .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya śālmaliśabde jñātavyam ..)

yamadvitīyā, strī, (yamapriyā dbitīyā iti madhyapadalopikarmadhārayaḥ .) kārtikaśukladvitīyā . bhrātṛdbitīyā iti khyātā . tatkṛtyaṃ yathā . liṅgapurāṇe .
     kārtike tu dvitīyāyāṃ śuklāyāṃ bhrātṛpūjanam .
     yā na kuryādvinaśyanti bhātaraḥ saptajanmani ..
tasyā iti śeṣaḥ . mahābhārate .
     kārtike śuklapakṣasya dbitīyāyāṃ yudhiṣṭhira ! .
     yamo yamunayā pūrbaṃ bhojitaḥ svagṛhe svayam .
     tasmānnijagṛhe pārtha ! na bhoktavyamato budhaiḥ ..
     yatnena bhaginīhastādbhoktavyaṃ puṣṭivardhanam .
     dānāni ca pradeyāni bhaginībhyo viśeṣataḥ ..
tathā .
     yamañca citraguptañca yamadūtāṃśca pūjayet .
     arghyaścātra pradātavyo yamāya sahajadbayaiḥ ..
sahajadvayairbhaginībhrātṛbhiḥ . arghyamantraḥ .
     ehyehi mārtaṇḍaja pāśahasta yamāntakālokadharāmareśa .
     bhrātṛdvitīyākṛtadevapūjāṃ gṛhāṇa cārghyaṃ bhagavannamaste ..
     dharmarāja namastubhyaṃ namaste yamunāgraja .
     pāhi māṃ kiṅkaraiḥ sārdhaṃ sūryaputtra namo'stu te ..
yamunāñca saṃpūjya namaskuryāt .
     yamasvasarnamaste'stu yamune lokapūjite .
     varadā bhava me nityaṃ sūryapūttri namo'stu te ..
annaṃ dattvā paṭhet .
     bhrātastavānujātāhaṃ bhuṅkṣva bhaktamidaṃ śubham .
     prītaye yamarājasya yamunāyā viśeṣataḥ ..
jyeṣṭhā cet tadāgrajātāhamiti vadet .. atra bhoktavyaṃ puṣṭivardhanaṃ iti vidhisamabhivyāhṛtaphalaśrutyā bhojananiyamasya prādhānyāttasya mukhyakālo'ṣṭadhāvibhaktadinapañcamāṃśo grāhyaḥ . yathā dakṣaḥ .
     pañcame ca tathā bhāge saṃvibhāgo yathārhataḥ .
     pitṛdevamamanuṣyāṇāṃ kīṭānāñcopadiśyate ..
     saṃvibhāgaṃ tataḥ kṛtvā gṛhasthaḥ śeṣabhugbhavet .
     itihāsapurāṇādyaiḥ ṣaṣṭhañca saptamaṃ nayet ..
saṃvibhāgo vibhajyānnasya pratipādanam . devo'tra vaiśvadevasambandhī . pañcamāṃśālābhe tu .
     na bhuñjītoddhṛtasnehaṃ nātisauhityamācaret .
     nātiprage nātisāyaṃ nātisandhyāsamīpataḥ ..
iti manūktaparyūdastasūryodastetarakālo'pi grāhyaḥ . sauhityaṃ tṛptiḥ . atra bhojanasya rāgaprāptatve'pi tatkālasya .
     munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam .
     ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ ..
iti kātyāyanīyena niyamitatvādbhojanakālasya vaidhatvena śāstrīyatvāt na sāmānyaśāstraprāptyupajīviparyudāsāsaṅgatiḥ . atrānadhyayanaṃ bhrāntānām . pretapakṣottaradbitīyāyāṃ tanniṣedhāt . yathā ca rājamārtaṇḍe .
     pre ko cai cā dvitīyāstāḥ pretapakṣe gate tu yā .
     yā tu kojāgare yāte caitryāvalyāḥ pare'pi ca ..
     cāturmāsye masāpte ca dvitīyā yā bhavettithiḥ .
     parāsvetāsvanadhyāyaḥ purāṇaiḥ parikīrtitaḥ ..
jyātiṣe . tathā yamadvitīyāyāṃ yātrāyāṃ maraṇaṃ bhavet . iti tithyāditattvam .. * .. asyāṃ vratavidhānaṃ yathā -- nārada uvāca .
     bhagavan ! praṣṭumicchāmi tvāmahaṃ vinayānvitaḥ .
     tadvrataṃ brūhi me svāmin ! mṛtyuṃ yena na paśyati ..
     alpadoṣaṃ mahatpuṇyaṃ śobhanaṃ vratamuttamam .
     prasādaṃ kuru me svāmin ! yathāhaṃ tat karomi bhoḥ ..
     brahmovāca .
     yadi cecchasi viprendra vratānāṃ vratamuttamam .
     vrataṃ yamadbitīyākhyaṃ śṛṇu tvaṃ mṛtyuvāraṇam ..
     kārtike māsi śuklāyāṃ dvitīyāyāṃ munīśvara ! .
     kartavyaṃ tadvidhānena hyapamṛtyunivāraṇam ..
     brāhme muhūrte cotthāya cintayedātmano hitam .
     prātaḥ kṛtvā dvijaḥ snānaṃ dantadhāvanapūrbakam ..
     tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ .
     kṛtanityakriyo hṛṣṭaḥ kuṇḍalāṅgadabhūṣitaḥ ..
     vidhiṃ viṣṇuñca rudrañca saṃsthāpyauḍambare śume .
     padmaṃ saptadalaṃ kṛtvā pūjayet susthamānasaḥ ..
     candanāgurukarpūrakuṅkumairdbijasattam ! .
     puṣpairdhūpaiśca naivedyairnārikelādibhiḥ phalaiḥ ..
     sarasvatīñca varadāṃ vīṇāpustakadhāriṇīm .
     dhyāyet śuklāmbaradharāṃ haṃsavāhanasaṃsthitām ..
     tato mṛtyuvināśārthaṃ sālaṅkārāṃ payasvinīm .
     viprāya vedaviduṣe gāñca dadyāt savatsakām ..
     apamṛtyuvināśāya saṃsārārṇavatārikām .
     vipra tubhyamimāṃ raudrīṃ dhenuṃ sampradade hyaham ..
     iti vākyavicāreṇa dhenuṃ dadyāddvijātaye .
     kulīnāya suśāntāya rogahīnadbijāya vai ..
     tadabhāve codakumbhaṃ savastraṃ sahiraṇyakam .
     auḍumbaravidhānena sampradadyāddvijātaye ..
     tasyāpyalābhe viprendra ! viprāya sadupānahau .
     dadyāt kārtikaśuklāyāṃ dbitīyāyāṃ viśeṣataḥ ..
     jñātiśreṣṭhān tathā vṛddhān saṃpūjya cābhivādayet .
     nārikelādidānena toṣayet svajanānapi ..
     tataḥ sodarasampannā bhaginī yābhavanmune ! .
     tasyā gṛhaṃ samāgatya śraddadhāno'bhirājayet ..
     bhadre bhagini ! śubhage tvadaṅghrisarasīruhe .
     śreyase'dya namaskartumāgato'haṃ tavālayam ..
     iti śrutvā bhaginyādiḥ sodaraṃ vinayānvitam .
     mṛduvākyaistatastasya pūjanaṃ kriyate mahat ..
     adya bhrātṛmatī bhrātastvaṃ no vayasi bāndhavaḥ .
     bhoktavyaṃ bho'dya madgehe tvāyuṣe kuladīpaka ! ..
     kārtike śuklapakṣasya dvitīyāyāṃ sahodaraḥ .
     yamo yamunayā pūrbaṃ bhojitaḥ svagṛhe'rcitaḥ .
     asmin dine yamenāpi pūjitā bhaginī śubhā ..
     svasurnaro veśmani yo na bhuṅkte yamadvitīyādinameva labdhvā .
     taṃ pāpinaṃ sarvasurāḥ prabudhya saṃsāramārge raṭayanti vipra ! ..
     tasmādbhrātrā svasṛgṛhe bhoktavyaṃ māsi kārtike .
     śuklāyāñca dvitīyāyāṃ sarvaiśvaryāya bho dbija ! ..
     varṣe varṣe ca kartavyaṃ yaśase āyuṣe śriye .
     tataḥ samprāpya sumate bhaginyai suvidhānataḥ ..
     svarṇālaṅkāravastrādidānasatkāramādarāt .
     pradadyānmuniśārdūla praśrayāvanataḥ sudhīḥ ..
     sa āśīṣaṃ pragṛhyāsyā namaskṛtya kṣamāpayet .
     sarvā bhaginyaḥ santoṣyā jyeṣṭhānukramaśastadā ..
     vastrānnapānasatkārairbhojanaiḥ puṣṭivardhanaiḥ .
     karotyevaṃ naro vidbānna yāti yamayātanām ..
     apamṛtyuṃ na cāpnoti satyaṃ satyaṃ hi nānyathā ..
     yairbhaginyaḥ suvāsinyo vastrālaṅkāratoṣitāḥ .
     na teṣāṃ vatsaraṃ yāvat kalaho na riporbhayam ..
     vratasyāsya prasādena bhūtāḥ pretāśca rākṣasāḥ .
     dūrādeva palāyante dharmarājena tāḍitāḥ ..
     yo devo mahiṣārūḍho daṇḍamudgaradhārakaḥ .
     veṣṭitaḥ kiṅkarairdaṣṭaistasmai kālātmane namaḥ ..
     itthaṃ tvaṃ dijaśārdūla ! kuruṣva tadvrataṃ śubham .
     ramyaṃ yamadvitīyākhyamapamṛtyunivāraṇam ..
     vratasyāsya prabhāvena puttrapauttrasamanvitaḥ .
     satyaṃ vadāmi te vipra ! gṛhasthaḥ syāt sadaiva hi ..
     gārhasthyena samo dharmo na bhūto na bhaviṣyati .
     sandeho'tra na kartavya iha loke paratra ca ..
     ye vai yamadvitīyākhyaṃ vrataṃ kurvanti mānavāḥ .
     saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     aputtro labhate puttraṃ dhanahīno labheddhanam .
     bhāryāhīno labhedbhāryāṃ surūpāṃ kulasambhavām ..
     yasyāṃ tithau yamunayā yamarājadevaḥ saṃbhojitaḥ sakalalokanipātadakṣaḥ .
     tasyāṃ bhunakti sutithau ca gṛhe bhaginyāḥ prāpnoti vittamatulaṃ sa cirāyureva ..
iti pādme uttarakhaṇḍe 125 adhyāyaḥ ..

yamadhāraḥ, puṃ, (yamā yugmībhūtā dhārāsya . yadvā, yamavat vināśikā dhārā yatra .) pārśvadbayadhārāyuktāstraviśeṣaḥ . kirīca kāṭāra ityādi bhāṣā ..

yamanaṃ, klī, (yam + bhāve lyuṭ .) bandhanam . uparatiḥ . iti medinī . ne, 111 .. (saṃyamaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 16 . 48 .
     aṇurvāmananāmāsi yatastvaṃ vāmanākhyayā .
     mananānmunirevāsi yamanād yatirucyase ..
)

yamanaḥ, puṃ, (yamayati niyamayatīti . yam + lyuḥ .) yamaḥ . iti medinī . ne, 111 .. (yamayati vaśamānayatīndriyagrāmamiti . saṃyamakartari, tri . yathā, vājasaneyasaṃhitāyām . 9 . 22 .
     yantāsi yamano dhruvo'si dharuṇaḥ . yamanaḥ svayaṃ saṃyamanakartā bhavasi . iti tadbhāṣye mahīdharaḥ .. niyamakāriṇi ca tri . yathā, tatraiva . 14 . 22 .
     yantrī rāḍyantryasi yamanī dhruvāsi dharitrī . yamanī sarveṣāṃ niyamakāriṇyasi . iti tadbhāṣye mahīdharaḥ ..)

yamanikā, strī, (yacchati āvṛṇotīti . yam + lyuḥ . kan . ṭāp .) yavanikā . ityamaraṭīkāyāṃ rāmāśramaḥ .. kānāt iti bhāṣā ..

yamapatnī, strī, (yamasya patnī .) yamasya bhāryā . yamasya dve bhārye . dhūmorṇā 1 vijayā 2 . iti jaṭādharaḥ ..

yamapriyaḥ, puṃ, (prīṇātīti . prī + kaḥ . yamasya priyaḥ .) vaṭavṛkṣaḥ . iti śabdaratnāvalī ..

yamabhaginī, strī, (yamasya bhaginī svasā .) yamunā . iti hemacandraḥ . 4 . 149 ..

[Page 4,021b]
yamarājaḥ, puṃ, (yamaścāsau rājā ceti . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) yamaḥ . iti hemacandraḥ . 2 . 99 .. asya puryādi yathā,
     purī saṃyamanī tasya citraguptastu lekhakaḥ .
     bhṛtyau caṇḍamahācaṇḍau dhūmorṇāvijaye priye .
     vicāra bhūmikā nīciḥ sahāyāḥ kālapūruṣāḥ ..
iti jaṭādharaḥ .. * .. sa ca vimātrā chāyayā śaptaḥ . (yathā, mārkaṇḍeye . 77 . 25 -- 29 .
     chāyāsaṃjñā tvapatyeṣu yathā sveṣvativatsalā .
     tathā na saṃjñākanyāyāṃ puttrayoścānvavartata ..
     nalinādyupabhogeṣu viśeṣamanuvāsaram .
     manustatkṣāntavānasyā yamastasyā na cakṣame ..
     tāḍanāya ca vai kopāt pādastena samudyataḥ .
     tasyāḥ punaḥ kṣāntimatā na tu dehe nipātitaḥ ..
     tataḥ śaśāpa taṃ kopāt chāyāsaṃjñā yamaṃ dbija .
     kiñcit prasphuramāṇoṣṭhī vicalatpāṇipallavā ..
     pituḥ patnīmamaryādaṃ yanmāṃ tarjayase padā .
     bhuvi tasmādayaṃ pādastavādyaiva patiṣyati ..
) tacchāpāntaṃ yathā --
     svarūpadhāriṇīṃ cemāmānināya nijāśramam .
     saṃjñāṃ bhāryāṃ prītimatīṃ bhāskaro vāritaskaraḥ ..
     tataḥ pūrbasuto yo'syāḥ so'bhūdvaivasvato manuḥ .
     dbitīyastu yamaḥ śāpāddharmadṛṣṭirabhūt sutaḥ ..
     krimayo māṃsamādāya pādataste mahītalam .
     patiṣyantīti śāpāntaṃ tasya cakre pitā svayam ..
     dharmadṛṣṭiryataścāsau samo mitre tathāhite .
     tato niyogaṃ taṃ yāmye cakāra timirāpahaḥ ..
     yamunā ca nadī jajñe kalindāntaravāhiṇī ..
iti mārkaṇḍeyapurāṇe vaivasvatamanvantare . 78 . 25 -- 29 ..

yamarāṭ, [j] puṃ, (prāṇisaṃyamanāt yamaprabhṛtayaḥ kiṅkarāsteṣu rājate yamena saṃyamena rājate iti vā . rāj + kvip . ityamaraṭīkāyāṃ raghunāthaḥ .) yamaḥ . ityamaraḥ . 1 . 1 . 16 ..

yamalaṃ, klī, (yamaṃ lātīti . lā + kaḥ .) yugmam . iti hemacandraḥ . 6 . 60 .. (tri, yamajaḥ . yathā, devībhāgavate . 3 . 28 . 5 .
     sumitrātanayau jātau yamalau dvau manoharau .
     te jātā vai kiśorāśca dhanurvāṇadharāḥ kila ..
)

yamalapatrakaḥ, puṃ, (yamalaṃ yamajaṃ patramasya . bahuvrīhau kaḥ .) aśmantakavṛkṣaḥ . kovidāravṛkṣaḥ . iti rājanighaṇṭaḥ ..

yamalārjunahā, [n] puṃ, (yamalārjunau hatavān iti . han + kvip .) śrīkṛṣṇaḥ . iti hemacandraḥ ..

yamalārjunau, puṃ, (yamalau ca tāvarjunau ceti karmadhārayaḥ .) gokulasthārjunavṛkṣadvayam . tau kuveraputtrau nalakūvaramanigrīvau . nāradaśāpāt vṛkṣatāṃ gatau śrīkṛṣṇena uddhāritau . yathā --
     yadimau lokapālasya puttrau bhūtvā tamaḥplutau .
     na vivāsasamātmānaṃ vijānītaḥ sudurmadau ..
     ato'rhataḥ sthāvaratāṃ syātāṃ naivaṃ yathā punaḥ .
     smṛtiḥ syānmatprasādena tatrāpi madanugrahāt ..
     vāsudevasya sānnidhyaṃ labdhvā divyaśaracchate .
     vṛtte svalokatāṃ bhūyo labdhabhaktī bhaviṣyataḥ ..
     śrīśuka uvāca .
     sa evamuktvā devarṣirgato nārāyaṇāśramam .
     nalakūvaramaṇigrīvāvāsaturyamalārjunau ..
     ṛṣerbhāgavatamukhyasya satyaṃ kartuṃ vaco hariḥ .
     jagāma śanakaistatra yatra sto yamalārjunau ..
     devarṣirme priyatamau yadimau dhanadātmajau .
     tattathā sādhayiṣyāmi yadgītaṃ tanmahātmanā ..
     ityantareṇārjunayoḥ kṛṣṇastu yamayoryayau .
     ātmanirveśamātreṇa tīryaggatamudūkhalam ..
     bālena niṣkarṣatānvagudūkhalaṃ tat dāmodareṇa tarṣotkalitāṅghribandhau .
     niṣpetatuḥ paramavikramitātivepaskandhaprabālaviṭapau kṛtacaṇḍaśabdau ..
     tatra śriyā paramayā kakubhaḥ sphurantau siddhāvupetya kujayoriva jātavedāḥ .
     kṛṣṇaṃ praṇamya śirasākhilalokanāthaṃ baddhāñjalī virajasāvidamūcatuḥ sma ..
     vāṇī guṇānukathane śravaṇau kathāyāṃ hastau ca karmasu manastava pādayornaḥ .
     smṛtyāṃ śirastava nivāsajagatpraṇāme dṛṣṭiḥ satāṃ darśane'stu bhavattanūnām ..
     śrībhagavānuvāca .
     tadgacchataṃ matparamau nalakūvarasādanam .
     saṃjāto mayi bhāvau vāmīpsitaḥ paramo'bhavaḥ ..
     śrīśuka uvāca .
     ityuktau taṃ parikramya praṇamya ca punaḥ punaḥ .
     baddhālūkhalamāmantrya jagmaturdiśamuttarām ..
iti śrībhāgavate 10 skandhe 10 adhyāyaḥ ..

yamalī, strī, (yamala + striyāṃ ṅīṣ .) coṭikādbayam . iti medinī . ne, 126 .. coṭī śāṭīparyāye hemacandreṇa gaṇitā saiva coṭikā ..

yamavāhanaḥ, puṃ, (yamasya vāhanaḥ .) mahiṣaḥ . iti hemacandraḥ . 4 . 347 .. (tathāsya paryāyaḥ .
     mahiṣo ghoṭakāriḥ syāt kāsaraśca rajasvalaḥ .
     pīnaskandhaḥ kṛṣṇakāyo lulāpo yamavāhanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge ..)

yamavrataṃ, klī, (yamasya dharmarājasyeva vratam .) rājadharmaviśeṣaḥ . sa tu pakṣapātaṃ vinā pānināṃ śāsanarūpaḥ . iti purāṇam ..

yamasvasā, [ṛ] strī, (yamasya svasā bhaginī .) yamunā . durgā . iti medinī . se, 60 .. (yaduktaṃ harivaṃśe āryāstavaprakaraṇe . 58 . 4 .
     jayā ca vijayā ca tvaṃ tuṣṭiḥ puṣṭiḥ kṣamā dayā .
     jyeṣṭhā yamasya bhaginī nīlakauśeyavāsinī ..
)

yamānikā, strī, (yamānī + svārthe kan .) yamānī . tatparyāyaḥ . ajamodā 2 ugragandhā 3 brahmadarbhā 4 . ityamaraḥ . 2 . 4 . 145 .. catvāri yamānyām . yamānī dvividhā ekā kṣetrayamānī sā ajamodā ityeva khyātā . aparā yamānī ityeva khyātā aviśeṣāt dvarorapīti subhūtiḥ . kecittu ajamodādidvayaṃ vanayamānyāṃ brahmadarbhādidvayaṃ yamānyāmityāhuḥ . ugragandhājamodākhyā smṛtā kṣetrayamānikā iti . yamānī dīpako dopyo bhūtikaśca yamānikā . iti ca ratnaḥ . yacchati viramati nivartate agnimāndyamanayā yamānī . yamau u viratau nāmnīti anaṭ īp yamānī svārthe ke yamānikā yamānī pañcamavargapañcamamadhyā . yavānīti antaḥsthacaturthamadhyā iti kecit . iti bharataḥ .. * .. asyā guṇāḥ . kuṣṭhaśūlanāśitvam . hṛdyatvam . pittāgnikāritvam . vāyukaphakṛmināśitvañca . iti rājavallabhaḥ ..

yamānī, strī, (yacchati viramati nivartate agnimāndyamanayeti . yama + karaṇe lyuṭ . ṅīṣ . pṛṣodarāditvāt sādhuḥ .) yamānikā . iti śabdaratnāvalī .. (yathāsyāḥ paryāyaḥ .
     yamānī dīpako dīpyo bhūtikaśca yamānikā .. iti vaidyakaratnamālāyām ..)

yamāntakaḥ, puṃ, (yamasyāntakaḥ . mṛtyuñjayatvādevāsya tathātvam .) śivaḥ . iti śabdaratnāvalī .. (yamaśca antakaśca tau iti vigrahe . vaivasvatakālau . yathā, mahābhārate . 2 . 17 . 15 .
     tejasā sūryasaṅkāśaḥ kṣamayā pṛthivīsamaḥ .
     yamāntakasamaḥ krodhe śriyā vaiśravaṇopamaḥ ..
yamo vaivasvataḥ antakaḥ kālaḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

yamī, strī, yamunānadī . iti trikāṇḍaśeṣaḥ .. (yathā, śrīmadbhāgavate . 8 . 13 . 9 .
     tṛtīyāṃ vaḍakāmeke tāsāṃ saṃjñāsutāstrayaḥ .
     yamo yamī śrāddhadevaśchāyāyāśca sutān śṛṇu ..
)

yamunā, strī, (yamayatīti . yami + ajiyami śīṅbhyaśca . uṇā 0 3 . 61 . iti unan . ṭāp .) durgā . yathā --
     sarvāṇi hṛdayasthāni maṅgalāni śubhāni ca .
     dadāti cepsitān loke tena sā sarvamaṅgalā ..
     saṅgamādgamanādgaṅgā loke devī vibhāvyate .
     yamasya bhaginī jātā yamunā tena sā matā ..
iti devīpurāṇe 45 adhyāyaḥ .. * .. yacchati viramati gaṅgāyāmiti . nadīviśeṣaḥ . sā tu himālayadakṣiṇadeśānnirgatya prayāge gaṅgāyāṃ miśritā . tatparyāyaḥ . kālindī 2 sūryatanayā 3 śamanasvasā 4 . ityamaraḥ . 2 . 10 . 32 .. tapanatanūjā 5 kalindakanyā 6 yamasvasā 7 śyāmā 8 tāpī 9 kalindanandinī 10 yamanī 11 yamī 12 . iti śabdaratnāvalī .. kalindaśailajā 13 sūryasutā 14 . iti jaṭādharaḥ .. (yathā --
     gaṅgā sarasvatī śoṇayamunā sarayūḥ sacī .
     veṇā irāvatī nīlā uttarāt pūrbavāhinī ..
iti hārīte prathame sthāne aptame'dhyāye ..) asyā jalaguṇāḥ . pittadāhavamanaśramāpahatvam . svādutvam . vātajananatvam . pāvanatvam . vahnidīpanakaratvam . rocanatvam . balapradatvañca . iti rājanirghaṇṭaḥ .. * .. sā yamasya bhaginī . yathā --
     sāvarṇirmerupṛṣṭhe tu tapo ghoraṃ cakāra ha .
     adyādi bhavitā loke manuḥ sāvarṇike'ntare ..
     bhrātā śanaiścaraścāsya grahatvaṃ sa tu labdhavān .
     tayoryavīyasī yā tu yamasvasā yaśasvinī .
     abhavat sā saricchreṣṭhā yamunā lokapāvanī ..
iti bahnipurāṇe sāgaropākhyānam .. * .. sā ca vṛndāvane suṣumnākhyā parā śaktiḥ . yathā, śrībhagavānuvāca .
     idaṃ vṛndāvanaṃ ramyaṃ mama dhāmaiva kevalam .
     tatra ye paśavaḥ sākṣādvṛkṣāḥ kīṭā narādhamāḥ .
     ye vasanti mamādhiṣṭhaṃ mṛtā yānti mamāntikam ..
     tatra yā gopapatnyaśca nivasanti mamālaye .
     yoginyastāta ! evaṃ hi mama devāḥ parāyaṇāḥ ..
     pañcayojanamevaṃ hi vanaṃ me deharūpakam .
     kālindīyaṃ suṣumnākhyā paramāmṛtavāhinī ..
iti pādme pātālakhaṇḍe 7 adhyāyaḥ .. * .. asyā jalasya kṛṣṇavarṇatvakāraṇaṃ yathā -- pulastya uvāca .
     yadā dakṣasutā brahman ! satī yātā yamakṣayam .
     vināśya dakṣayajñaṃ taṃ vicacāra trilocanaḥ ..
     tato vṛṣadhvajaṃ dṛṣṭvā kandarpaḥ kusumāyudhaḥ .
     apatnīkaṃ tadāstreṇa aunmādenābhyatāḍayat ..
     tato haraḥ śareṇātha aunmādenābhitāḍitaḥ .
     vivacāra tadonmattaḥ kānanāni sarāṃsi ca ..
     smaran satīṃ mahādevastathonmādena tāḍitaḥ .
     na śarma lebhe devarṣe vāṇabiddha iva dbipaḥ ..
     tataḥ papāta deveśaḥ kālindīsarite mune .
     nimagne śaṅkare cāpe dagdhā kṛṣṇatvamāgatā ..
     tadāprabhṛti kālindyā dṛgañjananibhaṃ jalam ..
iti vāmane 6 adhyāyaḥ .. * .. jyaiṣṭhaśukladvādaśyādiṣvasyāṃ snānapiṇḍadānaphalaṃ yathā --
     yajjyaiṣṭhaśukladvādaśyāṃ snātvā vai yamunājale .
     mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim ..
     yamunāsalile snātaḥ puruṣo munisattama ! .
     jyeṣṭhāmūlāmale pakṣe dvādaśyāmupavāsakṛt ..
     samabhyarcyācyutaṃ samyak mathurāyāṃ samāhitaḥ .
     aśvamedhasya yajñasya prāpnotyavikalaṃ phalam ..
     jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam .
     dhanyo naḥ piṇḍanirvāpaṃ yamunāyāṃ pradāsyati ..
iti viṣṇupurāṇe 6 aṃśe 8 adhyāyaḥ ..

yamunājanakaḥ, puṃ, (yamunāyā janakaḥ .) sūryaḥ . iti hemacandraḥ . 2 . 9 ..

yamunābhit, [d] puṃ, (yamunāṃ bhinattīti . bhid + kvip .) baladevaḥ . iti hemacandraḥ . 2 . 138 .. (etadvṛttāntamuktaṃ yathā, harivaṃśe . 102 . 34 -- 36 .
     sa halenānatāgreṇa kule gṛhya mahānadīm .
     cakarṣa yamunāṃ rāmo vyutthitāṃ vanitāmiva ..
     sā vihvalajalasrotā hradaprasthitasañcayā .
     vyāvartata nadī bhītā halamārgānusāriṇī ..
     lāṅgalādiṣṭamārgā sā vegagā vakragāminī .
     saṅkarṣaṇabhayatrastā yoṣevākulatāṃ gatā ..
)

yamunābhrātā, [ṛ] puṃ, (yamunāyā bhrātā .) yamaḥ . ityamaraḥ . 1 . 1 . 61 ..

yamerukā, strī, (yamaṃ īrayati prerayatīti . īri + bāhulakāt ukaḥ . ṭāp .) daṇḍaḍhakvā . iti trikāṇḍaśeṣaḥ ..

yayātiḥ, puṃ, nahuṣarājaputtraḥ . tatparyāyaḥ . nāhuṣiḥ 2 . iti trikāṇḍaśeṣaḥ .. nāhuṣaḥ 3 . iti jaṭādharaḥ .. tasyopākhyānaṃ yathā --
     nahuṣasya pravakṣyāmi puttrān saptaiva dhārmikān .
     yatiryayātiḥ saṃyātirudbhavaḥ pañcamastathā ..
     svaryātirmeghayātiśca saptaite vaṃśavardhanāḥ .
     yayātirakarodrājyaṃ dharmaikaśaraṇastadā ..
     śarmiṣṭhā tasya bhāryābhūt duhitā vṛṣaparvaṇaḥ .
     bhārgavasyāṅgajā tadvaddevayānī ca suvratā ..
     yayātirdevayānyāntu puttrāvajanayannṛpaḥ .
     yaduñca turvasuñcaiva śakraviṣṇū ivāparau ..
     tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī .
     druhyañcānuñca pūruñca trīn kumārānajījanat ..
     tataḥ kāle ca kasmiṃściddevayānī śucismitā .
     yayātisahitā rājan jagāma haritaṃ vanam ..
     dadarśa ca tadā tatra kumārān devarūpiṇaḥ .
     krīḍamānān suviśrabdhān vismitā cedamabravīt ..
     kinnāmadheyaṃ gotraṃ vaḥ putrakāḥ ! brāhmaṇaḥ pitā .
     vibrūta me yathātathyaṃ śrotumicchāmi taṃ hyaham ..
     te'darśayan pradeśinyā tameva nṛpasattamam ..
     buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt ..
     mamādhīnā satī kasmādakārṣīrvipriyaṃ mama ..
     śarmiṣṭhovāca .
     yadā tayā vṛto rājā vṛta eva tadā mayā .
     tvatto hi me pūjyatamo rājarṣiḥ kiṃ na vetsi tat ..
     śaunaka uvāca .
     śrutvā tasyāstato vākyaṃ devayānyabravīdidam .
     rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam ..
     avibruvantī kiñcicca rājānaṃ sāśrulocanā .
     acirādeva saṃprāptā kāvyasyośanaso'ntike ..
     devayānyuvāca .
     śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ .
     trayo'syāṃ janitāḥ putrā rājñānena yayātinā .
     durmagāyā mama dvau tu putrau tāta ! bravīmi vaḥ ..
     śukra uvāca .
     dharmajñaḥ san mahārāja ! yo'dharmamakṛthāḥ priyam .
     tasmājjarā tvāmacirāddharṣayiṣyati durjayā ..
     yayātiruvāca .
     ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ .
     nopaiti saha dharmeṇa bhrūṇahetyucyate budhaiḥ ..
     adharmabhayasaṃvignaḥ śarmiṣṭhāmupajagmivān ..
     atṛpto yauvanasyāhaṃ devayānyā bhṛgūdvaha ! .
     prasādaṃ kuru me brahman jareyaṃ mā viśeta mām ..
     śukra uvāca .
     nāhaṃ mṛṣā bravīmyetat jarāṃ prāpto'si bhūmipa ! .
     jarāṃ tvetāṃ tvamanyasmai saṃkrāmaya yadīcchasi ..
     vayo dāsyati puttro yaḥ sa te rājābhaviṣyati ..
iti mātsye 32 adhyāyaḥ .. * .. śaunaka uvāca .
     jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi .
     puttraṃ jyeṣṭhaṃ variṣṭhañca yadumityabravīdbacaḥ ..
     tvaṃ yado ! pratipadyasva pāpmānaṃ jarayā saha .
     yauvanena tvadīyena careyaṃ viṣayānaham ..
     pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham .
     dattvā sampratipatsyāmi pāpmānaṃ jarayā saha ..
     yaduruvāca .
     santi te bahavaḥ putrā mattaḥ priyatarā nṛpa ! .
     jarāṃ grahītuṃ dharmajña ! putramanyaṃ vṛṇīṣva vai ..
     yayātiruvāca .
     yo me tvaṃ hadayājjāto vayaḥ svaṃ na prayacchasi .
     pāpānmātulasambandhāt duṣprajā te bhaviṣyati ..
     turvaso pratipadyasva pāpmānaṃ jarayā saha .
     yauvanena careyaṃ vai viṣayāṃstava putraka ! ..
     turvasuruvāca .
     na kāmaye jarāṃ tāta ! kāmabhogapraṇāśinīm .
     balarūpāntakaraṇīṃ buddhimānavināśinīm ..
     yayātiruvāca .
     yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi .
     tasmāt prajā samucchedaṃ turvaso ! tava yāsyati ..
     druhyo ! tvaṃ pratipadyasva varṇarūpavināśinīm .
     jarāṃ varṣasahasrāṇi yauvanaṃ svaṃ prayaccha ca ..
     druhyuruvāca .
     na gajaṃ na rathaṃ cāśvaṃ jīrṇo bhuṅkte varastriyam .
     nārogaścāsya bhavati tāṃ jarāṃ te na kāmaye ..
     yayātiruvāca .
     yastva me hṛdayājjāto vayaḥ svaṃ na prayacchasi .
     tasmāt druhyo ! priyaḥ kāmo na te sampatsyate kvacit ..
     ano ! tvaṃ pratipadyasva pāpmānaṃ jarayā saha .
     ekaṃ varṣasahasrantu careyaṃ yauvanena te ..
     anuruvāca .
     jīrnaḥ śiśurivādatte kāle'nnamaśuciryathā .
     na juhoti ca kāle'gniṃ tāṃ jarāṃ naiva kāmaye ..
     yayātiruvāca .
     yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi .
     jarādoṣastvayokto yastasmāttaṃ pratipatsyase ..
     pūro ! me tvaṃ priyaḥ puttra ! tvaṃ varīyān bhaviṣyasi .
     kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane ..
     pūro ! tvaṃ pratipadyasva pāpmānaṃ jarayā saha .
     kiñcitkālaṃ careyaṃ vai viṣayān vayasā tava ..
     pūrṇe varṣasahasre tu pratidāsyāmi yauvanam .
     svañcaiva pratipatsyāmi pāpmānaṃ jarayā saha ..
     śaunaka uvāca .
     evamuktaḥ pratyuvāca pūruḥ pitaramañjasā .
     yathāttha tvaṃ mahārāja ! tat kariṣyāmi te vacaḥ ..
     yayātiruvāca .
     pūro ! prīto'smi te vatsa prītaścedaṃ dadāmi te .
     sarvakāmasamṛddhā te prajā rājye bhaviṣyati ..
iti mātsye 33 adhyāyaḥ .. * .. śaunaka uvāca .
     pauraveṇātha vayasā yayātirnahuṣātmajaḥ .
     prītiyukto naraśreṣṭhaścacāra viṣayān sukhī ..
     pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putramuvāca ha .
     pūro ! prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam ..
     rājyañcāpi gṛhāṇedaṃ yat tvayopakṛtaṃ purā ..
     śaunaka uvāca .
     evaṃ sa nāhuṣo rājā yayātiḥ puttramīpsitam .
     rājye'bhiṣicya mudito vānaprastho'bhavanmuniḥ ..
     uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ .
     phalamūlāśano dānto yathā svargamito gataḥ ..
iti mātsye 35 adhyāyaḥ .. * ..

yayīḥ, puṃ (yāyate prāpyate bhaktairiti . yā + yāpoḥ kit dve ca . uṇā° 3 . 159 . iti īḥ dvitvañca .) mahādevaḥ . ityuṇādikoṣaḥ . 1 . 354 .. (yātidrutaṃ gacchatīti . aśvaḥ . ityujjvaladattaḥ ..)

yayuḥ, puṃ, (yātīti . yā + yo dve ca . uṇā° 1 . 22 . iti uḥ dvitvañca . yajantyaneneti . yaja + uḥ . pṛṣodarāditvāt jasya yatvamityamaraṭīkāyāṃ raghunāthaḥ .) aśvamedhīyāśvaḥ . sāmānyaghoṭakaḥ . iti medinī . ye, 47 ..

yavaḥ, puṃ, (yūyate ambhasā iti . yu miśraṇe + ap .) svanāmakhyātaśūkadhānyam . tatparyāyaḥ . sitaśūkaḥ 2 . ityamaraḥ . 2 . 9 . 15 .. śitaśūkaḥ 3 . iti śabdaratnāvalī .. medhyaḥ 4 divyaḥ 5 akṣataḥ 6 kañcukī 7 dhānyarājaḥ 8 tīkṣṇaśūkaḥ 9 turagapriyaḥ 10 śaktuḥ 11 maheṣṭaḥ 12 pavitradhānyam 13 . tasya guṇāḥ . kaṣāyatvam . madhuratvam . suśītalatvam . pramehapittakaphāpahārakatvañca . aśūkamuṇḍayavaguṇāḥ . balapradatvam . vṛṣyatvam . nṛṇāṃ bahuvīryapuṣṭidatvañca . iti rājanirghaṇṭaḥ .. api ca .
     yavaḥ kaṣāyamadhuro bahuvātaśakṛdguruḥ .
     rūkṣaḥ sthairyakaraḥ śīto mūtramedakaphāpahaḥ ..
iti rājavallabhaḥ .. * .. (api ca .
     yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī .
     vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātabarcāḥ ..
     sthairyāgnimedhā svaravarṇakṛcca sa picchilaḥ sthūlavilekhanaśca .
     medo maruttṛḍharaṇo'tirūkṣaḥ prasādanaḥ śoṇitapittayośca ..
     ebhirguṇairhīnatarāṃstu kiñcidvidyād yavebhyo'tiyavān viśeṣaiḥ ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..
     rūkṣaḥ śīto guruḥ svādurvahuvātaśakṛdyavaḥ .
     sthairyakṛt sakaṣāyastu balyaḥ śleṣmavikāranut ..
     rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā .
     medaḥkrimiviṣaghnaśca valyo veṇuyavaḥ smṛtaḥ ..
iti carake sūtrasthāne 27 adhyāye .. kvacidbākyaśeṣādapi śaktigrahaḥ yathā yavapadasya kaṅguprabhṛtau mlecchānāṃ dīrghaśūke ca śiṣṭānāṃ vyavahārādekamātraśakteḥ paricchettumaśakyatvāt nānārthatvasya cānyāyyatvāt yavamayaścarurbhavatīti śrutau yavapadasyārtha sandehe .
     vasante sarvaśasyānāṃ jāyate patraśātanam .
     modamānāstu tiṣṭhanti yavāḥ kaṇiśaśālinaḥ ..
iti vidhyarthākāṅkṣayā pravartamānādbākyaśeṣāddīrghaśūka eva yavapadasya śaktigrahaḥ . iti śabdaśaktiprakāśikāyāṃ naimittikarsaṃjñāyām .. * .. haviṣye yavānāmeva mukhyatvam . yathā --
     haviṣyeṣu yavā mukhyāstadanu vrīhayaḥ smṛtāḥ .
     māṣakodravagaurādisarvālābhe'pi varjayat ..
iti katyāyanasaṃditā . 9 . 10 .. navayavāgame tairavaśyaṃ śrāddhaṃ kāryaṃ akaraṇe pratyavāyaśravaṇāt . yathā --
     nakṣatragrahapīḍāsu duṣṭasvapnāvalokane .
     icchāśrāddhāni kurvīta navaśasyāgame tathā ..
     iti viṣṇupurāṇāt vakṣamāṇabahutaravacaneṣu navānnaśruteḥ navānnāgamatvenaiva nimittaṃ lāghavāt .
     amāvasyāstisro'ṣṭakā māghī prauṣṭhapadyūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ca .
     etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ .
     śrāddhameteṣvakurvāṇo narakaṃ pratipadyate ..
iti śrāddhatatve navānnaśrāddhe ..) parimāṇaviśeṣaḥ . sa tu caturdhānyamānarūpaḥ . iti śubhaṅkaraḥ .. ṣaṭsarṣapaparimāṇātmakaśca . yathā --
     jālāntaragate bhānau yaccānu dṛśyate rajaḥ .
     taiścaturbhirbhavellikhyā likhyāṣaḍbhiśca sarṣapaḥ .
     ṣaṭsarṣapairyavastveko guñjaikā tu yavaistribhiḥ ..
iti śabdacandrikā .. * .. aṅgulisthayavākārarekhāviśeṣaḥ . yathā --
     tarjanīmūlasaṃpṛktau yavau putrārthadau kramāt .
     madhyamāyāṃ yavaścaivāṅguṣṭhe'pūrvadhanapradaḥ ..
api ca sāmudrake .
     madhyamāyāṃ yadi yavo dṛśyate ca suśobhanaḥ .
     tadānyasañcitaṃ dravyaṃ prāpnotyaṅguṣṭhake yave ..
     yasyāpi cakramaṅguṣṭhe yavapūrṇañca dṛśyate .
     tadā pitāmahādīnāmarjitaṃ labhate dhanam ..
(pūrbapakṣaḥ . yathā, vājasaneyasaṃhitāyām . 14 . 31 . ekatriṃśatāstu vata prajā asṛjyanta yavāścāyavāścādhipataya āsan . yavāḥ pūrbapakṣāḥ ayavāḥ aparapakṣāḥ . iti taṭṭīkāyāṃ mahīdharaḥ ..)

[Page 4,024a]
yavakaḥ, puṃ, (yavaprakāraḥ . yava + sthūlādibhyaḥ prakāravacane kan . 5 . 4 . 3 . iti kan .) yavaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ .. (yathā --
     yavakā hāyanāḥ pāṃśuvāpyanaiṣadhakādayaḥ .
     śālīnaṃ śālayaḥ kurvantyanukāraṃ guṇā guṇaiḥ ..
iti carake sūtrasthāne 27 adhyāye ..)

yavakyaṃ, tri, (yavakānāṃ bhavanaṃ kṣetramiti . yavaka + yavayavakaṣaṣṭikād yat . 5 . 2 . 3 . iti yat .) yavabhavanocitakṣetram . ityamaraḥ . 2 . 9 . 7 ..

yavakṣāraḥ, puṃ, (yavajātaḥ kṣāraḥ . śākapārthivavat samāsaḥ .) kṣāraviśeṣaḥ . yathā --
     narasārayavakṣārasphaṭikārita eva kācavakayantraiḥ .
     bahuśaḥ pātyaṃ sattvaṃ taddhi mahādrāvakannāma ..
iti ratnāvalī .. tatparyāyaḥ . yavāgrajaḥ 2 pākyam 3 . ityamaraḥ . 2 . 9 . 108 .. yavalāsaḥ 4 yavaśūkaḥ 5 sārakaḥ 6 recakaḥ 7 yavanālakaḥ 8 . iti śabdaratnāvalī .. yāvaśūkaḥ 9 kṣāraḥ 10 tarkṣyaḥ 11 tīkṣṇarasaḥ 12 yavanālajaḥ 13 iti ratnamālā .. yavajaḥ 14 yavaśūkajaḥ 15 yavāhvaḥ 16 yavāpatyam 17 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātodarārtināśitvam . āmaśūlāśmarukkṛtsnaviṣadoṣaharatvam . saratvañca . iti rājanirghaṇṭaḥ .. arśaḥśvāsagulmagrahaṇīpāṇḍuplīhānāhagalāmayanāśitvañca . iti rājavallabhaḥ .. (tathā ca .
     pākyaḥ kṣāro yavakṣāro yavaśūko yavāgrajaḥ .
     yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ ..
     nihanti śūlavātāmaśleṣmasvāsagalāmayān .
     pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

yavakṣodaḥ, puṃ, (yavānāṃ kṣodaḥ .) yavacūrṇam . tatparyāyaḥ . cikvasaḥ 2 . iti hemacandraḥ ..

yavagaṇḍaḥ, puṃ, (yūno gaṇḍaḥ sphoṭakaḥ . pṛṣodarāditvāt yavādeśaḥ .) yuvagaṇḍaḥ . iti śabdaratnāvalī .. vayasphoḍā iti bhāṣā ..

yavajaḥ, puṃ, (yavājjāyate iti . jan + ḍaḥ .) yavakṣāraḥ . iti ratnamālā .. (yathāsya paryāyaḥ .
     yāvaśūko yavakṣāro yavaśūko yavāgrajaḥ .
     kṣārastīkṣṇastīkṣṇaraso yavajo yavanālajaḥ ..
iti vaidyakaratnamālāyām ..) yavānī . iti rājanirghaṇṭaḥ ..

yavajodbhavaṃ, klī, (yavajādudbhavo'sya .) tavakṣīram . iti rājanirghaṇṭaḥ ..

yavatiktā, strī, latāprabhedaḥ . śaṅkhinīti yavecī iti ca khyātā . (yathā, suśrute sūtrasthāne 45 aḥ .
     yavatiktātailaṃ sarvadoṣapraśamanamīṣattiktam .
     agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanañca ..
) tatparyāyaḥ . mahātiktā 2 dṛḍhapādavisarpiṇī 3 nākulī 4 netramīnā 5 śaṅkhinī 6 patrataṇḍulī 7 taṇḍalī 8 akṣapīḍā 9 sūkṣmapuṣpī 10 yaśasvinī 11 māheśvarī 12 tiktaphalā 13 yāvī 14 tiktā 15 . asyā guṇāḥ . satiktāmlatvam . dīpanatvam . rucikāritvam . kṛmikuṣṭhavivarṇāsradoṣanāśitvam . recanatvañca . iti rājanirghaṇṭaḥ ..

yavatailaṃ, klī, (yavanirmitaṃ tailam .) yavacūrṇādiyuktapakvatailaviśeṣaḥ . tatprakāraṃ guṇañcāha .
     yavacūrṇārdhakuḍavaṃ mañjiṣṭhārdhapalena tu .
     tailaprasthaḥ śataguṇe kāñjike sādhito jayet .
     jvaraṃ dāhaṃ mahāvegamaṅgānāñca praharṣaṇam ..
iti sukhabodhaḥ ..

yavadvīpaḥ, puṃ, (yavanāmā dvīpaḥ iti madhyapadalopikarmadhārayaḥ .) upadbīpaviśeṣaḥ . yāvā iti bhāṣā . yathā --
     yatnavanto yavadvīpaṃ saptarājyopaśobhitam .
     suvarṇarūpyakaṃ dbīpaṃ suvarṇakaramaṇḍitam ..
iti vālmīkīye rāmāyaṇe kiṣkindhyākāṇḍe 40 sargaḥ .. * .. ataḥ paraṃ yatnavanto bhūtvā saptarājyopaśobhitaṃ yavadvīpaṃ tathā suvarṇadbīpaṃ vicetavyamiti śeṣaḥ . suvarṇakaramaṇḍitamiti suvarṇaṃ kurvanti ye taiḥ śobhitam . iti rāmāyaṇatilakanāmataṭṭīkā ..

yavanaḥ, puṃ, deśaviśeṣaḥ . (yathā, mātsye . 120 . 43 .
     tān deśān plāvayanti smamlecchaprāyāṃśca sarvaśaḥ .
     saśailān kukurān raudhrān varvarān yavanān khasān ..
) vegaḥ . vegādhikāśvaḥ . iti medinī .. godhūmaḥ . garjaratṛṇam . turuṣkaḥ . iti rājanirghaṇṭaḥ .. (yauti miśrībhavatīti . yu + suyuruvṛño yuc . uṇā° 2 . 74 . iti yuc .) jātiviśeṣaḥ . iti śabdaratnāvalī .. sa tu yavanadeśodbhavayayātirājaputtraturvasuvaṃśaḥ . yathā --
     yadostu jātā yadavasturvasoryavanāḥ sutāḥ .
     druhyostu tanayā bhojā anostu mlecchajātayaḥ .
     pūrostu pauravo vaṃśo yatra jāto'si pārthiva ! ..
iti mātsye 34 adhyāyaḥ .. * .. sagararājenaiṣāṃ sarvaśiromuṇḍanaṃ sarvadharmarāhityañca kṛtaṃ te cātmadharmaparityāgāt mlecchatvaṃ yayuriti viṣṇupurāṇoktatvāt yavanaḥ mosalamāneṅgarejobhayajātivācakaḥ . yavanaśabdaścavargatṛtīyādiriti raghunandanabhaṭṭācāryeṇa likhitam .. javanādīnāntu sarvadharmarāhityamuktaṃ harivaṃśe . yathā -- sagarastāṃ pratijñāñca gurorvākyaṃ niśamya ca . dharmaṃ jaghāna teṣāṃ vai veśānyatvaṃ cakāra ha .. ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat . javanānāṃ śiraḥ sarvaṃ kāmbojānāntathaiva ca .. pāradā muktakeśāśca pahnavāḥ śmaśrudhāriṇaḥ . niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā .. śakā javanakāmbojāḥ pāradāḥ pahnavāstathā . kolisarpāḥ samahiṣā dārvāścolāḥ sakeralāḥ .. vaśiṣṭhavacanādrājan ! sagareṇa mahātmanā . śakānāṃ śakadeśodbhavānāṃ kṣattriyāṇāṃ evaṃ javanādīnāmiti . atra javanaśabdastaddeśodbhavavācī cavargatṛtīyādiḥ . javano deśaveginoriti trikāṇḍaśeṣābhidhānadarśanāt . teṣāṃ mlecchatvamapyuktaṃ viṣṇupurāṇe . tathā kṛtān javanādīnupakramya . te cātmadharmaparityāgāt mlecchatvaṃ yayuriti . baudhāyanaḥ .
     gomāṃsakhādako yaśca viruddhaṃ vahu bhāṣate .
     dharmācāravihīnaśca mleccha ityabhidhīyate ..
iti prāyaścittatattvam .. * .. yavanādīnāṃ rājyakālo yathā --
     sapta gardabhinaścāpi śakāścāṣṭādaśa smṛtāḥ .
     yavanāṣṭau bhaviṣyanti tukhāraśca bhaviṣyati ..
     aṣṭau te yavanā rājyaṃ varṣāṇāṃ parisaṅkhyayā .
     bhokṣyantyaśīti tadvacca ye'pi gardabhinaḥ smṛtāḥ ..
     śatāni trīṇi varṣāṇāṃ dvyaśītīni śatāni vai .
     śakānāṃ rājyakālaḥ syādbhaviṣyo niścayo gataḥ ..
     śatasyārdhaṃ caturthāni varṣāṇāṃ rājyabhāginaḥ .
     maruttānāṃ sutāḥ kālā yasmin bhokṣyanti te mahīm ..
     maruttā vṛṣalaiḥ sārdhaṃ tathānye mlecchasambhavāḥ .
     bhokṣyanti rājyaṃ prācyeṣu bhaviṣye tadbidhāritam ..
     śatāni trīṇi varṣāṇāṃ pauṇḍrā rājyabhujaḥ smṛtāḥ .
     aśnanti pārvateyāstu dve śate parisaṅkhyayā ..
     śatārdhamanyacca tathā rājyaṃ bhokṣyanti te nṛpāḥ .
     saptaṣaṣṭistu varṣāṇi daśātīvāhyataḥ smṛtāḥ ..
     teṣu cchanneṣu kāleṣu tataḥ kilakilā narāḥ .
     bhaviṣyantīha yavanā dharmataḥ kāmato'rthataḥ ..
     taivimiśrā janapadā āryā mlecchāśca sarvaśaḥ .
     viparyayeṇa vartante janayiṣyanti vai prajāḥ ..
     labdhvāniṣṭavarañcaiva bhavitārastadā nṛpāḥ .
     teṣāṃ vyatīte paryāye bahuvarṣayugāṃstadā ..
     rājānaḥ saṃpraṇaśyanti kālena mahatā tataḥ .
     kalkinā tāḍitāḥ sarve āryā mlecchāśca sarvaśaḥ ..
     adhārmikāśca ye sarve pāṣaṇḍāścaiva sarvaśaḥ .
     vyuṣṭe nṛpatiśabde vai sandhyāśiṣṭe ca vai kalau ..
iti brahmāṇḍapurāṇe 39 adhyāyaḥ .. muniviśeṣaḥ . yathā --
     jātaṃ dinaṃ dūṣayate vaśiṣṭhaścāṣṭau ca gargo yavano daśāham .
     janmākhyamāsaṃ kila bhāguriśca vrate vivāhe kṣurakarṇavedhe ..
iti tithyāditattvam .. * .. kālayavanotpattiryathā -- śrīparāśara uvāca .
     gārgyaṃ goṣṭhe dvijaṃ śyālaḥ ṣaṇḍhaityuktavān dvija .
     yadūnāṃ sannidhau sarve jahasuryādavāstataḥ ..
     tataḥ kopasamāviṣṭo dakṣiṇāpathametya saḥ .
     sutamicchaṃ stapastepe yaducakrabhayāvaham ..
     ārādhayanmahādevaṃ so'yaścūrṇamabhakṣayat .
     dadau varañca tuṣṭo'smai varṣe dvādaśame haraḥ ..
     sabhājayāmāsa ca taṃ yavaneśo hyanātmajaḥ .
     tadyoṣitsaṅgamāccāsya puttro'bhūdalisannibhaḥ ..
     taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ .
     abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam ..
     sa ca vīryamadonmattaḥ pṛthivyāṃ balino nṛpān .
     papraccha nāradaścāsmai kathayāmāsa yādavān ..
     mlecchakoṭisahasrāṇāṃ sahasraiḥ so'bhisaṃvṛtaḥ .
     gajāśvarathasampannaiścakāra paramodyamam ..
     prayayau cāvyavacchinnaṃ chinnayāno dine dine .
     yādavān prati sāmarṣo maitreya mathurāṃ purīm ..
     kṛṣṇo'pi cintayāmāsa kṣayitaṃ yādavaṃ kulam .
     yavanena raṇe gamyaṃ māgadhasya bhaviṣyati ..
     māgadhasya balaṃ kṣīṇaṃ sa kālayavano balī .
     hantā tadidamāyātaṃ yadūnāṃ vyasanaṃ dvidhā ..
     tasmāddūrgaṃ kariṣyāmi yadūnāmatidurjayam .
     striyo'pi yatra yudhyeyuḥ kiṃ punarvṛṣṇipuṅgavāḥ ..

     iti sañcintya govindo yojanāni mahodadhim .
     yayāce dvādaśapurīṃ dvārakāṃ tatra nirmame ..
     mathurāvāsino lokāṃstatrānīya janārdanaḥ .
     āsanne kālayavane mathurāñca svayaṃ yayau ..
     vahirāvāsite sainye mathurāyā nirāyudhaḥ .
     nirjagāma sa govindo dadṛśe yavanaśca tam ..
     sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ .
     anuyāto mahāyogicetobhiḥ prāpyate na yaḥ ..
     tenānuyātaḥ kṛṣṇo'pi praviveśa mahāguhām .
     tatra śete mahāvīryo mucukundo nareśvaraḥ ..
     so'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram .
     pādena tāḍayāmāsa kṛṣṇaṃ matvā sudurmatiḥ ..
     dṛṣṭamātraśca tenāsau jajvāla yavano'gnibā .
     tatkrodhajena maitreya ! bhasmībhūtaśca tatkṣaṇāt ..
iti viṣṇupurāṇe 5 aṃśe 23 adhyāyaḥ ..

yavanaḥ, tri, (yautīti . yu + nandigrahīti . 3 . 1 . 134 . iti lyuḥ .) vegī . iti medinī . ne, 111 .. (yathā, naiṣadhacarite . 1 . 65 .
     tamaśvavārā yavanāśvayāyinaṃ prakāśarūpā manujeśamanvayuḥ ..)

yavanadviṣṭaḥ, puṃ, (yavanairdviṣṭaḥ . hindupriyatvāt tathātvam .) gugguluḥ . iti rājanirghaṇṭaḥ ..

yavanapriyaṃ, klī, (yavanānāṃ priyam .) maricam . iti hemacandraḥ . 3 . 48 .. (vivaraṇamasya maricaśabde jñātavyam ..)

yavanācāryaḥ, puṃ, (yavano nāmācāryaḥ .) jyotiḥśāstrakartṛmuniviśeṣaḥ . iti varāhamihirau ..

yavanānī, strī, (yavanānāṃ lipiḥ . yavanāllipyām . 4 . 1 . 49 . iti vārtikoktyā ṅīṣ ānugāgamaśca .) yavanasya lipiḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

yavanāriḥ, puṃ, (yavanānāmariḥ . yavanaḥ kālayavano'riryasyeti vā .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,025b]
yavanālaḥ, puṃ, (yavānāṃ nālā iva nālā yasya .) dhānyaviśeṣaḥ . dedhān iti bhāṣā . tatparyāyaḥ . yonālaḥ 2 jūrṇahvayaḥ 3 devadhānyam 4 jontālā 5 bījapuṣpikā 6 . iti hemacandraḥ . 4 . 244 .. (yathā, suśrute uttaratantre 15 adhyāye .
     yavanālasya cūrṇena trikaṭorlavaṇasya ca .
     svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak ..
)

yavanālajaḥ, puṃ, (yavānāṃ nālebhyo jāyate iti . jan + ḍaḥ .) yavakṣāraḥ . iti hemacandraḥ . 4 . 10 .. (yathā, vaidyakaratnamālāyām .
     kṣārastīkṣṇastīkṣṇaraso yavajo yavanālajaḥ ..)

yavanikā, strī, (yunātyāvṛṇotyanayā . yu + lyuṭ . ṅīṣ . svārthe kan . ṭāp .) javanikā . ityamaraṭīkā .. kānāt iti bhāṣā . (yathā, bhāgavate . 1 . 8 . 19 .
     māyāyavanikācchannamajñādhokṣajamavyayam .
     na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā ..
)

yavanī, strī, (yūyate pacyate bhuktamanayā . yu + lyuṭ . ṅīp .) yavānīnāmakauṣadhibhedaḥ . iti medinī . ne, 112 .. (yavanasya strīti . yavana + ṅīṣ .) yavanabhāryā .. (yathā, raghuḥ . 4 . 61 .
     yavanīmukhapadmānāṃ sehe madhumadaṃ na saḥ .
     vālātapamivābjānāmakālajaladodayaḥ ..
)

yavaneṣṭaṃ, klī, (yavanānāṃ iṣṭam .) sīsakam . iti hemacandraḥ . 4 . 107 .. marīcam . gṛñjanam . iti rājanirghaṇṭaḥ ..

yavaneṣṭaḥ, puṃ, (yavanānāmiṣṭaḥ .) laśunaḥ . rājapalāṇḍuḥ . nimbaḥ . palāṇḍuḥ . iti rājanirghaṇṭaḥ .. (tathāsya paryāyaḥ .
     palāṇḍuryavaneṣṭaśca durgandho mukhadūṣakaḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

yavaprakhyā, strī, (yava iti prakhyā yasyāḥ .) kṣudrarogaviśeṣaḥ . tallakṣaṇaṃ yathā, bhāvaprakāśe .
     yavākārā sukaṭhinā grathitā māṃsamiśritā .
     pīḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate ..
yavākārā madhye sthūlā prānte kṛśā .. taccikitsā yathā --
     antrālajīṃ yavaprakhyāṃ pūrbaṃ svedairupācaret .
     manaḥśilādevadārukuṣṭhakalkaiḥ pralepayet .
     pakvāṃ vraṇavidhānena yathoktena prasādhayet ..


yavaphalaḥ, puṃ, (yavavat phalamasya .) vaṃśaḥ . ityamaraḥ . 2 . 4 . 161 .. jaṭāmāṃsī . kuṭajaḥ . iti medinī . le, 162 .. (asya paryāyo yathā,
     kuṭajaḥ kūṭajaḥ kauṭo vatsako girimallikā .
     kāliṅgaḥ śakraśākhī ca mallikāpuṣpa ityapi .
     indro yavaphalaḥ prokto vṛkṣakaḥ pāṇḍuradrumaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..) plakṣavṛkṣaḥ . iti śabdaratnāvalī ..

yavamadhyaṃ, klī, (yavavat madhyaṃ yasya .) cāndrāyaṇaprabhedaḥ . yathā --
     śiśucāndrāyaṇaṃ proktaṃ yaticāndrāyaṇantathā .
     yavamadhyaṃ tathā proktaṃ tathā pipīlikākṛti ..
iti prāyaścittatattvam .. (puṃ, yajñabhedaḥ . yathā, śatapathabrāhmaṇe . 13 . 6 . 1 . 9 .
     yavamadhyaḥ pañcarātro bhavati .. yavākāramadhye, tri . yathā, suśrute cikitsāsthāne 1 adhyāye .
     śarāvanimnamadhyāśca yavamadhyāstathāpare .
     evaṃprakārākṛtayo bhavantyāgantavo vraṇāḥ ..
)

yavamayaḥ, tri, (yavasya vikāro'vayavo vā . yava + asaṃjñāyāṃ tilayavābhyām . 4 . 3 . 149 . iti mayaṭ .) yavanirmitaḥ . yavaśabdāt mayaṭpratyayena niṣpannaḥ .. (yathā, śatapathabrāhmaṇe . 2 . 2 . 3 . 13 .
     arkapalāśābhyāṃ yavamayamapūpaṃ kṛtvā yatrāhavanīyamādhāsya na bhavati tannidadhāti ..)

yavalāsaḥ, puṃ, (yavāt lāso yasya .) yavakṣāraḥ . iti śabdaratnāvalī .. (viśeṣo'sya yavakṣāraśabde jñātavyaḥ ..)

yavaśūkaḥ, puṃ, (yavānāṃ śūkaḥ kāraṇatvenāstyasya . arśaādyac .) yavakṣāraḥ . iti trikāṇḍaśeṣaḥ .. (yathāsya paryāyaḥ .
     yāvaśūko yavakṣāro yavaśūko yavāgrajaḥ .
     kṣārastīkṣṇastīkṣṇaraso yavajo yavanālajaḥ ..
iti vaidyakaratnamālāyām ..)

yavaśūkajaḥ, puṃ, (yavaśūkāt jāyate iti . jan + ḍaḥ .) yavakṣāraḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya yavakṣāraśabde jñātavyam ..)

yavasaṃ, klī, (yautīti . yu + vahiyubhyāṃ ṇit . uṇā° 3 . 119 . ityasac . saṃjñāpūrvakatvānna vṛddhiḥ .) tṛṇam . ghāsaḥ . ityamaraḥ . 2 . 4 . 167 .. (yathā, manau . 7 . 75 .
     tatsyādāyudhasampannaṃ dhanadhānyena vāhanaiḥ .
     brāhmaṇaiḥ śilpibhiryantrairyavasenodakena ca ..
)

yavasuraṃ, klī, (yavanirmitā surā . surāsenācchāyāśālāniśā striyāñca . liṅgānuśāsane napuṃsakādhikāre 12 . iti klīvatvam .) yavajātasurā . iti siddhāntakaumudī ..

yavāgūḥ, strī, (yūyate miśryate iti . yu + sṛyuvacibhyo'nyujāgūjaknucaḥ . uṇā° 3 . 81 . iti āgūc .) ṣaḍguṇajalapakvaghanadravadravyaviśeṣaḥ . yāu iti bhāṣā .. tatparyāyaḥ . uṣṇikā 2 śrāṇā 3 vilepī 4 taralā 5 . ityamaraḥ . 2 . 9 . 50 .. yūyate miśryate yāvāgūḥ yu la miśraṇe nāmnīti āgūḥ guṇaḥ . oṣati hinasti jvarādirogaṃ uṣṇikā uṣū ṣa vādhe dahi pūrveṇa nik . śrāyate pacyate sma śrāṇā śrā la pāke ktaḥ sulvādyoditi naḥ . vilimpati vilepī ñi lipau śapa ña lepe pacāditvādan . nadāditvādīp . tarati plavati taralā ta tare'bhibhave plutyāṃ nāmnīti alaḥ .
     annaṃ pañcaguṇe sādhyaṃ vilepī ca caturguṇe .
     maṇḍaścaturdaśaguṇe yavāgūḥ ṣaḍguṇe'mbhasi ..
iti vaidyakokto bheda iha nādṛtaḥ .. iti taṭṭīkāyāṃ bharataḥ .. asyā guṇāḥ .
     yavāgūrjvaratṛṣṇāghnī laghvī vastiviśodhanī .
     atīsāre jvare dāhe hitā vahnipradīpanī ..
iti rājavallabhaḥ .. (athāsyā guṇā lakṣaṇañca .
     sandīpanī svedakarī yavāgūḥ sampācanī doṣamalāmayānām .
     santarpaṇī dhātu balendriyāṇāṃ śastā bhavet sā jvararogiṇāñca ..
bhāgaikañca bhavettatra dbibhāgena jalaṃ kṣipet . citrakaṃ pippalīmūlaṃ pippalīcavyanāgaram .. dhānyakasya samāṃśāni piṣṭvā śvetāṃśca taṇḍulān . saṃśuddhā śithilā kiñcit sā yavāgūrnigadyate .. yavāgūmupabhuñjāno jano nārucimācaret . śākamāṣaphalairyuktā yavāgūḥ syācca durjarā .. iti hārīte prathamasthāne 12 adhyāye ..
     yāvāgūḥ ṣaḍguṇajale siddhā syāt kṛśarā ghanā .
     yavāgūrgrāhiṇī valyā tarpaṇī vātanāśinī ..
iti madhyakhaṇḍe dbitīye'dhyāye śārṅgadhareṇoktam ..)

yavāgrajaḥ, puṃ, (yavāgrāt jāvate iti . jan + ḍaḥ .) yavakṣāraḥ . ityamaraḥ . 2 . 9 . 108 .. (yathā, bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     pākyaḥ kṣāro yavakṣāro yāvaśūko yavāgrajaḥ ..) yavānī . iti rājanirghaṇṭaḥ ..

yavānaḥ, tri, (yavena vegena aniti jīvatīti . an + ac .) vegī . iti medinī . ne, 111 ..

yavānikā, strī, (duṣṭo yavaḥ . yavāddoṣe . 4 . 1 . 49 . ityasya vartikoktyā ṅīṣ ānugāgamaśca . pakṣe svārthe kan .) oṣadhibhedaḥ . yoyāni iti bhāṣā . tatparyāyaḥ . dīpyakaḥ 2 dīpyaḥ 3 yavasāhvaḥ 4 yavāgrajaḥ 5 dīpanī 6 ugragandhā 7 vātāriḥ 8 bhūkadambakaḥ 9 yavajaḥ 10 dīpanīyaḥ 11 śūlahantrī 12 yavānikā 13 ugrā 14 tīvragandhā 15 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vātārśaḥśleṣmaśūlādhmānakṛmicchardināśitvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. api ca . atha yavānyā nāmaguṇāḥ .

yāvānī, strī, (duṣṭo yavaḥ . yavāddoṣe . 4 . 1 . 49 . ityasya vartikoktyā ṅīṣ ānugāgamaśca . pakṣe svārthe kan .) oṣadhibhedaḥ . yoyāni iti bhāṣā . tatparyāyaḥ . dīpyakaḥ 2 dīpyaḥ 3 yavasāhvaḥ 4 yavāgrajaḥ 5 dīpanī 6 ugragandhā 7 vātāriḥ 8 bhūkadambakaḥ 9 yavajaḥ 10 dīpanīyaḥ 11 śūlahantrī 12 yavānikā 13 ugrā 14 tīvragandhā 15 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vātārśaḥśleṣmaśūlādhmānakṛmicchardināśitvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. api ca . atha yavānyā nāmaguṇāḥ .
     yavānikogragandhā ca brahmadarbhājamodikā .
     savoktā dīpyakā dīpyā tathā syādyavasāhvayā ..
     yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ .
     dīpanī ca tathā tiktā pittalā śukraśūlahṛt .
     vātaśleṣmodarānāhagulmaplīhakṛmipraṇut ..
     atha ajamodāyā nāmāni guṇāśca .
     ajamodā kharāśvā ca māyūrī dīpyakastathā .
     tathā brahmakuśā proktā kāravī locamastakā ..
     ajamodā kaṭustīkṣṇā dīpanī kaphavātanut .
     uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ ..
     netrāmayakṛmicchardihikkāvastirujo haret ..
     atha khurāsānīyavānīnāmaguṇāḥ .
     pārasīkayavānī tu yavānīsadṛśī guṇaḥ .
     viśeṣāt pācanī rucyā grāhiṇī mādinī guruḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..

yavāpatyaṃ, klī, (yavasyāpatyam . tajjātatvāttathātvam .) yavkṣāraḥ . rati rājanirghaṇṭaḥ ..

yavāmlajaṃ, klī, (yavāmlābhyāṃ jāyate iti . jan + ḍaḥ .) sauvīram . iti rājanirghaṇṭaḥ ..

yavāsaḥ, puṃ, (yautīti . yu + ṛtanyañjīti . uṇā° 4 . 2 . ityādinā āsaḥ .) durālabhā . yathā --
     yāso yavāso duṣparśo dhanuryāso durālabhā .. iti ratnamālā .. khadirabhedaḥ . yathā --
     kaṇṭakī vāsapatraśca yavāsaḥ khadirastathā .. iti śabdamālā .. yavāsā iti khyātā kaṇṭakīkṣupaviśeṣaḥ . tatparyāyaḥ . yāsaḥ 2 bahukaṇṭakaḥ 3 alpakaḥ 4 kṣudreṅgudī 5 rodanikā 6 kacchurā 7 bālapatraḥ 8 viṣaghnaḥ 9 kaṇṭakālukaḥ 10 trikarṇikā 11 gāndhārī 12 anantā 13 . asya guṇāḥ . madhuratiktatvam . śītatvam . pittārtidāhanāśitvam . baladīpanakāritvam . tṛṣṇākaphacchardivisarpajittvañca . iti rājanirghaṇṭaḥ ..

yavāsakaḥ, puṃ, (yavāsa + svārthe kan .) durālabhā . iti śabdaratnāvalī .. (yathā, suśrute uttaratantre 39 adhyāye .
     kṣayakāsaṃ sasantāpaṃ pārśvaśūlānapāsyati .
     guḍacītriphalāvāsātrāyamāṇāyavāsakaiḥ ..
)

yavāsaśarkarā, strī, (yavāsena tadrasena kṛtā śarkarā . śākapārthivavat samāsaḥ .) yavāsarasaghaṭitaśarkarā . tatparyāyaḥ . sudhāmodakaḥ 2 modakaḥ 3 tavarājaḥ 4 khaṇḍasaraḥ 5 khaṇḍajaḥ 6 khaṇḍamodakaḥ 7 . asyā guṇāḥ . atimadhuratvam . pittaśramatṛṣāpahatvam . vṛṣyatvam . vidāhamūrchārtibhrāntiśāntikaratvam . saratvañca . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne 46 adhyāye .
     yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti ..)

yavāsā, strī, (yavāsa + ṭāp .) guṇḍāsinītṛṇam . iti rājanirghaṇṭaḥ ..

yavāhvaḥ, puṃ, (yavamāhvayati svakāraṇatvāditi . ā + hve + kaḥ .) yavakṣāraḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute cikitsitasthāne 20 adhyāye .
     yavāhvagaurikonmiśraiḥ pādalepaḥ praśasyate .. guṇādiviśeṣo'sya yavakṣāraśabde vijñeyaḥ ..)

yaviṣṭhaḥ, tri, (ayameṣāmatiśayena yuvā iti . yuvan + iṣṭhan . sthūladūreti . yaṇādilopaguṇau .) atiśayayuvā . (yathā, ṛgvede . 1 . 147 . 2 .
     vodhā me asya vacaso yaviṣṭha .) kaniṣṭhabhrātari, puṃ, . iti hemacandraḥ . 3 . 116 .. (triṣvapi . yathā, bhāgavate . 3 . 1 . 5 .
     bhrāturyaviṣṭhasya sutān vibandhūn praveśya lākṣābhavane dadāha ..)

yavīyān, [s] tri, (ayamanayoratiśayena yuvā . yuvan + dvivacanavibhajyopapade tarabīyasunau . 5 . 3 . 57 . iti īyasun .) kaniṣṭhaḥ . (yathā, manau . 2 . 128 .
     avācyo dīkṣito nāmnā yavīyānapi yo bhavet .. atiśaya yuvā . iti medinī . se, 61 ..

yavotthaṃ, klī, (yavebhya uttiṣṭhatīti . ud + sthā kaḥ .) sauvīrakam . iti rājanirghaṇṭaḥ ..

yavyaṃ, tri, (yavānāṃ bhavanaṃ kṣetram . yava + yavayavakaṣaṣṭikād yat . 5 . 2 . 3 . iti yat .) yavādibhavanocitakṣetram . tatparyāyaḥ . yavakyam 2 ṣaṣṭikyam 3 . ityamaraḥ . 2 . 9 . 7 .. yavocitam 4 yavakocitam 5 . iti śabdaratnāvalī .. (yavebhyo hitam . yava + khalayavamāṣatilavṛṣabrahmaṇaśca . 5 . 1 . 7 . iti yat . yavahitaḥ . iti vyākaraṇam ..)

yavyaḥ, puṃ, (yavebhyo hitaḥ . yava + yat .) māsaḥ . yathā --
     yavyadbayaṃ śrāvaṇādi sarvā nadyo rajasvalāḥ .
     tāsu snānaṃ na kurvīta varjayitbā samudragāḥ ..
iti prāyaścittatattve gaṅgāmāhātmyam .. (strī, nadībhedaḥ . yathā, ṛgvede . 8 . 87 . 8 .
     vārṇatvā yavyābhirvardhanti śūrabrahmāṇi . yavyābhiḥ nadībhiḥ . avanayaḥ yavyāḥ iti nadīnāmasu pāṭhāt . iti tadbhāṣye sāyaṇaḥ ..)

yaśaḥ, [s] klī, (aśnute vyāpnotīti . aśa + aśerdevane yuṭ ca . uṇā° 4 . 190 . ityasun yuṭca .) sukhyātiḥ . tatparyāyaḥ . kīrtiḥ 2 samajñā 3 . ityamaraḥ . 1 . 6 . 11 .. samākhyā 4 kīrtanā 5 abhikhyānam 6 ājñā 7 samajyā 8 . iti śabdaratnāvalī .. dānādipabhavā kīrtiḥ śauryādiprabhavaṃ yaśaḥ . iti mādhavī .. ataeva yaśaḥkīrtyorbhedasyāpi darśanāt yaśaḥkīrtiparibhraṣṭo jīvannapi na jīvati . iti kasyacit prayogaḥ . jīvataḥ khyātiryaśo mṛtasya svātiḥ kīrtiriti kecit . tanna sādhu kīrtiste nṛpa dūtiketi prayogadarśanāt . ityamaraṭīkāyāṃ bharataḥ .. kīrtināśe doṣo yathā --
     hanti yaḥ parakīrtiñca svakīrtiṃ mānavādhamaḥ .
     sa kṛtaghna iti khyātastatphalañca niśāmaya ..
     andhakūpe vaset so'pi yāvadindrāścaturdaśa .
     kīṭairnakulamānaiśca bhakṣitaḥ satataṃ nṛpa ! ..
     taptakṣārodakaṃ pāpī nityaṃ pibati khādati .
     tataḥ sarpo janma sapta kākaḥ pañca tataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 49 adhyāyaḥ .. (annam . yathā, ṛgvede . 4 . 52 . 11 .
     vayaṃ syāma yaśaso janeṣu . yaśasaḥ kīrterannasya vā . iti tadbhāṣye sāyaṇaḥ .. tri, yaśasvī . yathā, ṛgvede . 8 . 79 . 5 .
     tvamindra yaśā asyṛjīṣī śavasaspate . tvaṃ yaśāḥ yaśasvyasi bhavasi . iti tadbhāṣye sāyaṇaḥ ..)

yaśaḥpaṭahaḥ, puṃ, (yaśaḥsūcakaḥ paṭahaḥ . śākapārthivavat samāsaḥ .) ḍhakvā . ityamaraḥ . 1 . 7 . 6 ..

yaśaḥśeṣaḥ, tri, (yaśa eva śeṣo'sya .) mṛtaḥ . iti hemacandraḥ . 3 . 38 .. (yathā, kathāsaritsāgare . 91 . 44 .
     tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā .
     prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ ..
) maraṇe, puṃ ..

yaśadaṃ, klī, dhātuviśeṣaḥ . dastā iti bhāṣā . yathā,
     yaśadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam .
     yaśadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt .
     cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsañca nāśayet ..
iti bhāvaprakāśaḥ ..

yaśaskaraḥ, tri, kīrtikārakaḥ . sukhyātijanakaḥ . yaśaskaroti ya ityarthe (kṛño hetutācchīlyānulomyeṣu . 3 . 2 . 20 .) iti ṭapratyayena niṣpannaḥ . yaśaskarī vidyā iti vyākaraṇam .. (yathā, manau . 8 . 383 .
     eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake .
     sāmrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ ..
viṣṇukṣetraviśeṣe, klī . yathā, nārasiṃhe 62 aḥ .
     virajaṃ puṣpavatyāyāṃ bālañcāmīkare viduḥ .
     yaśaskaraṃ vipāśāyāṃ māhiṣmatyāṃ hutāśanam ..
śobhāvatīpuryāṃ jāte brāhmaṇaviśeṣe, puṃ . yathā, kathāsaritsāgare . 104 . 19 .
     tasyāṃ yaśaskaro nāma vidvānāḍhyo bahukratuḥ .
     brāhmaṇo'bhūdabhūttasya satpatnī mekhaleti ca ..
)

yaśasyā, strī, (yaśase hitā . yaśas + yat .) jīvantī . ṛddhināmauṣadhiḥ . iti rājanirghaṇṭaḥ ..

yaśasvān, [t] tri, (yaśo'styasya . yaśas + matup . masya vaḥ .) kīrtiviśiṣṭaḥ . iti vyākaraṇam .. (yathā, atharvavede . 6 . 58 . 2 .
     yathendro dyāvāpṛthivyoryaśasvān yathāpa oṣadhīṣu yaśasvatīḥ ..)

yaśasvinī, strī, (yaśasvin + ṅīṣ .) vanakārpāsī . iti śabdaratnāvalī .. yavatiktā . mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (satyavratasya patnī . yathā, kathāsaritsāgare . 73 . 257 .
     ahaṃ yaśasvatī nāma rājasevānujīvinaḥ .
     bhāryā satyavratākhyasya viprasyehāmalānvayā ..
gaṅgā . yathā, kāśīkhaṇḍe tatsahasranāmakathane . 29 . 141 .
     yaśasvinī yaśodā ca yogyā yuktātmasevitā ..)

[Page 4,027b]
yaśasvī, [n] tri, (yaśo'styasyeti . yaśas + asmāyeti . 5 . 2 . 121 . iti viniḥ .) yaśoviśiṣṭaḥ . kīrtimān . iti vyākaraṇam .. (yathā, manau . 9 . 334 .
     viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām .
     śuśrūṣaiva tu śūdrasya dharmo naiḥśreyasaḥ paraḥ ..
)

yaśodaḥ, puṃ, (yaśo dadātīti . dā + kaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ .. (klīve'pidṛśyate . yathā, vārāhe .
     suvarṇaṃ rajataṃ tāmraṃ raṅgaṃ yaśodameva ca .
     sīsaṃ lauhañca saptaite dhātavo girisambhavāḥ ..
) yaśodātari, tri ..

yaśodā, strī, (yaśo dadātīti . dā + kaḥ . ṭāp .) nandapatnī . yathā, śrībhāgavate 10 skandhe .
     nandaḥ kimakarodbrahman śreya evaṃ mahodayam .
     yaśodā vā mahābhāgā papau yasyāstanaṃ hariḥ ..
(dilīpamātā . yathā, harivaṃśe . 18 . 60 .
     teṣāntu mānasī kanyā yaśodā nāma viśrutā .
     patnī sā viśvamahataḥ snuṣā vai vṛddhaśarmaṇaḥ .
     rājarṣerjananī cāpi dilīpasya mahātmanaḥ ..
yaśodātari, tri . yathā, taittirīyasaṃhitāyām . 4 . 4 . 6 . 2 .
     yaśodāṃ tvā yaśasi tejodāṃ tvā tejasīti ..)

yaṣṭā, [ṛ] puṃ, (yajate iti . yaj + tṛc .) yāgakartā . tatparyāyaḥ . yajamānaḥ 2 . ityamaraḥ . 2 . 7 . 8 .. (yathā, mārkaṇḍeye . 120 . 2 .
     sa dānaśīlo yaṣṭā ca yajñānāmavanīpatiḥ ..)

yaṣṭiḥ, puṃ, (ijyate iti . yaj + bāhulakāt tiḥ . iti uṇādivṛttau ujjvaladattaḥ . 4 . 179 .) dhvajadaṇḍaḥ . iti viśvaśabdaratnāvalyau .. bhujadaṇḍaḥ . iti medinī . ṭe, 26 ..

yaṣṭiḥ, puṃ, strī, (yajate saṅgacchate . yaj + tiḥ .) tantuḥ . iti śabdamālā .. hāralatā . (hārāvaliḥ . yathā, raghau . 13 . 54 .
     kvacitprabhālepibhirindranīlairmuktāmayī yaṣṭirivānuviddhā .
     anyatra mālā sitapaṅkajānāṃ indīvarairutkhacitāntareva ..
yaṣṭiḥ hārāvaliḥ . iti mallināthaḥ .. * ..) bhārgī . madhukā . śastrabhedaḥ . iti medinī . ṭe, 26 .. śeṣasya paryāyaḥ . daṇḍaḥ 2 . laguḍaḥ 3 iti hemacandraḥ . 3 . 449 .. taddānaphalaṃ yathā, vahnipurāṇe .
     yaṣṭiṃ ye tu prayacchanti netrahīne sudurbale .
     teṣāntu vipulaḥ puṃsāṃ santāno mohavarjitaḥ ..
(strī, śākhā . yathā, kumāre . 6 . 2 .
     cūtayaṣṭirivābhyāse madhau parabhṛtonmukhī .. cūtayaṣṭiḥ cūtaśākhā iva . iti tatra mallināthaḥ .. yaṣṭimadhu . tatparyāyaḥ . yathā,
     yaṣṭyāhvaṃ madhukaṃ yaṣṭiḥ klītakaṃ madhuyaṣṭikā .
     yaṣṭimadhu sthalejātā jalajātirasā purā ..
iti vaidyakaratnamālāyām ..)

yaṣṭikaḥ, puṃ, (yaṣṭiriva . kan .) jalakukkuṭaḥ . iti śabdaratnāvalī .. (yaṣṭi + svārthe kan .) daṇḍaśca ..

yaṣṭikā, strī, (yaṣṭi + svārthe kan . ṭāp .) hārabhedaḥ . yathā --
     yaṣṭikā daṇḍikā caiva tilakā sāriketyapi .. iti jaṭādharaḥ .. vāpī . yathā --
     palvalaṃ dīrghikā vāpī yaṣṭikā mīnagodhikā .. iti trikāṇḍaśeṣaḥ .. yaṣṭhimadhukā . yathā --
     atha yaṣṭīmadhukaṃ syānmadhuyaṣṭī tu yaṣṭikā . iti śabdaratnāvalī .. laguḍaḥ . yathā --
     atha śaktiśca śaktī ca yaṣṭiryaṣṭī ca yaṣṭikā .
     daṇḍaḥ kāṇḍo'pi laguḍaḥ paśughno daṇḍako'pi ca ..
iti śabdaratnāvalī ..

yaṣṭigrahaḥ, puṃ, (yaṣṭiṃ gṛhṇātīti . yaṣṭi + graha +
     śaktilāṅgalāṅkuśayaṣṭitomareti . 3 . 2 . 9 . ityasya vārti° ac .) yaṣṭidhārakaḥ . laguḍagrāhī . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

yaṣṭimadhu, klī, (yaṣṭyāṃ madhu mādhuryamasya .) yaṣṭimadhukā . iti halāyudhaḥ .. (yathāsya paryāyaḥ .
     yaṣṭyāhnaṃ madhukaṃ yaṣṭiḥ klītakaṃ madhuyaṣṭikā .
     yaṣṭimadhu sthalejātā jalajātirasā purā ..
iti vaidyakaratnamālāyām ..)

yaṣṭimadhukā, strī, (yaṣṭimadhuvat kāyatīti . kai + kaḥ .) yaṣṭimadhu . tatparyāyaḥ . klītekam 2 madhukam 3 madhuyaṣṭikā 4 . ityamaraḥ . 2 . 4 . 109 .. yaṣṭyāhvam 5 yaṣṭiḥ 6 sthalejātaṃ cet yaṣṭimadhu 7 jalajā cet atirasā 8 . iti ratnamālā .. api ca .
     jyaiṣṭhīmadhu tathā yaṣṭīmadhukaṃ klītakaṃ tathā .
     anyaklītanakaṃ tattu bhavettoye maghūlikā ..
asyā guṇāḥ .
     yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt .
     susnigdhā śukralā keśyā svaryā pittānilāsrajit .
     vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā ..
iti bhāvaprakāśaḥ ..

yaṣṭī, strī, (yaṣṭi + kṛdikārādaktinaḥ . iti ṅīṣ .) yaṣṭimadhu . iti bhāvaprakāśaḥ .. (yathāsyāḥ paryāyaḥ .
     yaṣṭī yaṣṭyāhvayaṃ proktaṃ madhukaṃ madhuyaṣṭikā . iti gāruḍe 208 adhyāyaḥ .. tathāsyā guṇāḥ . bhāvaprakāśasya pūrbagvaṇḍe 1 .
     yaṣṭī himā guruḥ sādvī cakṣuṣyā balavarṇakṛt .
     susnigdhā śukralā keśyā svaryā pittānilāsrajit .
     vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā ..
(hārabhedaḥ . tallakṣaṇaṃ yathā, bṛhatsaṃhitāyām . 81 . 36 .
     saṃyojitā yā maṇinā tu madhye yaṣṭīti sā bhūṣaṇavidbhiruktā ..)

yaṣṭīkaṃ, klī, (yaṣṭī + kan .) yaṣṭimadhu . iti rājanirghaṇṭaḥ ..

yaṣṭīpuṣpaḥ, puṃ, (yaṣṭīpuṣpamiva puṣpaṃ yasya .) puttra jīvavṛkṣaḥ . iti bhāvaprakāśaḥ ..

yaṣṭīmadhu, klī, (yaṣṭyāṃ madhu mādhuryamasya .) miṣṭamūlaviśeṣaḥ . jeṭhīmadhu iti mūlahaṭī iti ca hindī bhāṣā . tatparyāyaḥ . madhuyaṣṭī 2 madhuvallī 3 madhusravā 4 madhūkam 5 madhu 6 yaṣṭīkam 7 yaṣṭyāhvam 8 .. (tathā ca .
     yaṣṭīmadhu tathā yaṣṭī madhukaṃ klītakantathā .
     anyat klītanakantattu bhavettoye madhūlikā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) asya guṇāḥ . madhuratvam . kiñcittiktatvam . śītalatvam . cakṣuṣyatvam . pittaharatvam . rucyatvam . śoṣatṛṣṇāvraṇāpahatvañca . iti rājanirghaṇṭaḥ .. (yathā, suśrute cikitsāsthāne 27 adhyāye . tatra viḍaṅgataṇḍūlacūrṇamāhṛtya yaṣṭīmadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta ..)

yaṣṭyāhvaṃ, klī, (yaṣṭītyāhvā yasya .) yaṣṭimadhu . iti rājanirghaṇṭaḥ .. (yathā, suśrute sūtrasthāne 16 adhyāye .
     yavāśvagandhā yaṣṭyāhvaistilaiścodbartanaṃ hitam ..)

yasa, ir ya u yatane . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ . ktvāveṭ .) ir, ayasat ayāsīt ayasīt . asmāt puṣāditvānnityaṃ ṅa ityanye . ya, prayasyati . krama klama ityādinā kevalāt saṃpūrbācca asmāt śyan vikalpāt yasati yasyati saṃyasyati saṃyasati . u, yasitvā yastvā . yatanaṃ yatnaḥ . iti durgādāsaḥ ..

yaskaḥ, puṃ, (yasati mokṣāyeti . yas + kvip . saṃjñāyāṃ kan .) muniviśeṣaḥ . iti mugdhabodhavyākaraṇam .. (yathā, āśvalāyanaśrautasūtre uttarārdhe . 6 . 10 . 10 . yaskavādhaulamaunamaukaśārkarākṣisārṣṭisāvarṇiśālaṅkāyanajaiminidaivantyāyanānāṃ bhārgavavaitahavyasāvetaseti ..)

yahvaḥ, puṃ, (yajatīti . yaja + śevāyahvajihvāgrīvāpvāmīvāḥ . uṇā° 1 . 154 . iti vanpratyayena nipātitaḥ .) yakṣamānaḥ . ityuṇādikoṣaḥ .. (tri, mahān . yathā, ṛgvede . 3 . 1 . 12 .
     udusriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ . yahvo mahān . iti tadbhāṣye sāyaṇaḥ ..)

[Page 4,028b]
, la gatau . iti kavikalpadrumaḥ .. (adā°para°-saka°-aniṭ .) la, yāti . iti durgādāsaḥ ..

yāgaḥ, puṃ, (ijyate iti . yaj + ghañ .) yajñaḥ . ityamaraḥ . 2 . 7 . 13 .. tatra śrautāgnikṛtyahaviryajñāḥ sapta . yathā . āgnyādhānaṃ tade vāgnihotram 1 darśapaurṇamāsau 2 piṇḍapitṛyajñaḥ 3 āgrayaṇam 4 cāturmāsyaḥ 5 nirūḍhapaśubandhaḥ 6 sautrāmaṇiḥ 7 . smārtāgnikṛtyapākayajñāḥ sapta . yathā . aupāsanam 1 vaiśvadevaḥ 2 sthālīpākaḥ 3 āgrayaṇam 4 sarpavaliḥ 5 īśānavaliḥ 6 aṣṭakānyaṣṭakā 7 . śrautāgnisaptasaṃsthāḥ . yathā . somayāgaḥ sa evāgniṣṭomaḥ 1 atyagniṣṭomaḥ 2 ukthyaḥ 3 ṣoḍaśī 4 vājapeyaḥ 5 sa dbividhaḥ saṃsthā kuruśca . atirātraḥ 6 aptūryāmaḥ 7 . uttarakratavo bahavaḥ . yathā . mahāvratam 1 sarvatomukham 2 rājasūyaḥ 3 pauṇḍarīkam 4 abhijit 5 viśvajit 6 aśvamedhaḥ 7 bṛhaspatisavaḥ 8 āṅgirasaḥ 9 cayanānyaṣṭādaśa 27 . ityādi śrautasūtram .. * .. sarvadevānāṃ yāgakālo yathā, śukra uvāca .
     svalpenaiva tu dravyeṇa mahāpuṇyaṃ yathā bhadet .
     tadahaṃ śrotumicchāmi grahayāgaṃ sureśvara ! ..
     brahmovāca .
     śṛṇu vatsa pravakṣyāmi yathā tvaṃ paripṛcchasi .
     alpakena mahāpuṇyaṃ graharkṣatithiyaugikam ..
     bhṛgupūrṇāṣṭamīyogaṃ śivayāgeṣu cottamam .
     mṛduvargañca bhāgyañca umāyā bhṛguvāsare ..
     daivayogāt yadā ṣaṣṭhī puṣyarkṣaravivāsaram .
     skandayāgastadā kāryaḥ sarvakāmaprasādhakaḥ ..
     vāreṇa vā yadā sūryaḥ saptamī vijayā matā .
     tadā tu bhavate bhānoryāgaḥ sarvaguṇāvahaḥ ..
     śaśiriktānusaṃyoge arkarkṣe sottarāsu ca .
     navamyāṃ maṅgalāyogo bhānumūladinaṃ yadā ..
     aṣṭamyāṃ vātha candrāhe śravaṇena śubhāvaham .
     ahivradhne kujāhe tu gaṇeśe tasya vāhani ..
     punarvasau gurorvāre dbādaśyāṃ śravaṇena vā .
     somagrastaṃ yadā yogaṃ viṣṇoḥ sarvārthasādhakam ..
     dbitīyāyāṃ yadā saumye kṛttikarkṣaṃ bhavet kvacit .
     grahayāgastadā kāryaḥ sarvaśāntipradāyakaḥ ..
     svātīsaumī caturthī ca umāyāge varā smṛtā ..
     uttarāsu ca sarvāsu bhānupaurṇāṣṭamīṣu ca .
     śāntyabhiṣekayāgeyu sarvakāmārthadāṣṭamī ..
     gurāvekādaśī puṣye rohiṇyā vā yadā śaniḥ .
     sutasaugāgyakāmāya yāgo rudravināyake ..
     pūrṇimāsu ca sarvāsu aṣṭamīdvādaśīṣu ca .
     caturdaśyāṃ tṛtīyāsu graha ṛkṣe śubheṣu ca .
     sarveṣāṃ bhavate yāgo bhaktipūrvo mahāmune ! ..
     mantrasādhanadravyāyo rudrayāgādavāpyate .
     śrīmedhājñānavātsalyamumāyāgājmahāmune ..
     yogajñānayaśaḥsiddhiṃ mahādevādavāpnuyāt .
     ārogyaṃ sapratāpatvaṃ bhāskarāt prāpyate dhruvam ..
     gatimiṣṭāṃ yathākāmaṃ prayacchati trivikramaḥ .
     vighno na bhavate tasya yastu paśyedvināyakam ..
     vigatārirbhavet ṣaṣṭhyāṃ dṛṣṭvā skandaṃ makhe kṣaṇāt .
     mātṛyāgānmahāsiddhiḥ sarveṣāmapi jāyate ..
     bhavate dhanavān puṃsaḥ prathamāhe hutāśanāt .
     svargāpavargasaṃsiddhirdurgāyāgāt prajāyate ..
     māghādyairmaṅgalāṃśotthā jyaiṣṭhādyairbrahma jāyate .
     īśādyaiḥ kālikādyāstu yaṣṭavyā vidhinā mune ..
ityādye devyavatāre udayatithyṛkṣayogamāhātmyakīrtanam .. * .. atha grahayāgavidhiḥ . praṇamya nava ravyādīn śubhāśubhaphalapradān . grahayāgavidhiṃ samyak vakti śrīraghunandanaḥ .. atha grahayāgaprayogaḥ . tatra ravisomabudhaguruśukravāreṣu citrānurādhāmṛgaśirorevatīpuṣyāśvinīhastārohiṇyuttarātrayeṣu candratārānukūle śubhalagne yāgaḥ kāryaḥ . atra bālagrahabhūtagrahaprabalataranarādhipaśatraduḥsaharogābhibhavādbhūtaduḥsvapnāvalokanagrahadausthyādinimittakaṃ śāntikaṃ malamāsādāvapi kartavyam . avagrahaṃ vinā kevalavṛṣṭyāyuḥpuṣṭiputtraśrīkāmādipauṣṭikantu malamāsādītarakāla eva kāryam .. * .. tatra yajamānaḥ kṛtasnānādiḥ gomayopalipte deśe sadarbhāsanopaviṣṭa udaṅmukhaḥ svastivācyaḥ sūryaḥ soma iti paṭhitvā phalapuṣpatiladarbhatrayasahitajalapūrṇatāmrapātraṃ gṛhītvā, oṃ tadviṣṇoriti viṣṇuṃ saṃsmṛtya oṃ tat sadityuccārya oṃ adyetādi amukagotraḥ śrīamukadevaśarmā amukakāmo grahayajñamahaṃ kariṣye iti saṅkalpya tajjalamevaiśānyāṃ niḥkṣipet . anyārthatve gotranāmnoḥ ṣaṣṭhyantatā . kariṣye ityatra kariṣyāmīti viśeṣaḥ . tataḥ śvetasarṣapānādāya . oṃ vetālāśca piśācāśca rākṣasāśca sarīsṛpāḥ . apasarpantu te sarve ye cānye vighnakārakāḥ .. oṃ vināyakā vighnakarā mahogrā yajñadbiṣo ye piśitāśanāśca . siddhārthakairvajrasamānakalpairmayā nirastā vidiśaḥ prayāntu .. ityetābhyāṃ mantrābhyāṃ śvetasarṣapaprakṣepairvighnakārakānapasārayet . tataḥ sagaṇādhipaṣoḍaśamātṛkāpūjā vasordhārā āyuṣyajapaṃ tadajñāne gāyattrījapaṃ vṛddhiśrāddhañca kṛtvā tadaśaktau bhojyamutsṛjya brāhmaṇān paritoṣya tataḥ svayamaśaktau kartā prāḍamukhaṃ gurum oṃ sādhu bhavānāstāmiti vadet oṃ sādhvahamāse iti prativacanam . tato gandhapuṣpavastrāṅgurīyakādinā gurumalaṅkṛtya dakṣiṇaṃ jānu spṛṣṭvā oṃ adyetyādi matsaṅkalpitagrahayāgakarmaṇi grahapūjāhomakarmakaraṇāya amukagotraṃ amukadevaśarmāṇaṃ gandhādibhirabhyarcya bhavantamahaṃ vṛṇe . oṃ vṛto'smīti prativacanam . oṃ yathāvihitaṃ pūjādikarma kuru . oṃ yathājñānaṃ karavāṇīti prativacanam .. * .. tato maṇḍapottarapūrbabhāge vitastidvayavistṛtāyāṃ vitastyucchritāyāṃ udakplavāyāṃ vedyāṃ gomayenopaliptāyāṃ raktacandanādinā madhye vartulaṃ sūryam . āgneyyāṃ śvetamardhacandrākāraṃ somam . dakṣiṇasyāṃ trikoṇaṃ raktaṃ maṅgalam . aiśānyāṃ pītaṃ dhanurākāraṃ budham . uttarasyāṃ pītaṃ padmākāraṃ bṛhaspatim . prācyāṃ śvetaṃ catuṣkoṇaṃ śukram . pratīcyāṃ śyāmaṃ sarpākāraṃ śanim . nairṛtyāṃ śyāmaṃ makarākāraṃ rāhum . vāyavyāṃ dhūmravarṇān khaḍgākārān ketūn vilikhya svagṛhyoktavidhinā agnisthāpanādibrahmasthāpanaparyantaṃ karma kṛtvā maṇḍale grahānāvāhayet .. * .. tatra kramaḥ . madhye . oṃ kṣattriyaṃ kāśyapaṃ raktaṃ kāliṅgaṃ dbādaśāṅgulam . padmahastadvayaṃ pūrbānanaṃ saptāśvavāhanam . śivādhidaivataṃ dhyāyedbahnipratyadhidaivatam .. saptamyāṃ jāyamānaṃ viśākhānakṣatraṃ raktamālyāmbaradharam . iti dhyātvā oṃbhūrbhuvaḥ svaḥ sūryagraha ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍulairāvāhya sthāpayet .. 1 .. āgneye . oṃsāmudraṃ vaiśyamātreyaṃ hastamātraṃ sitāmbaram . śvetaṃ dbibāhuṃ varadaṃ dakṣiṇaṃ sagadetaram .. daśāśvaṃ śvetapadmasthaṃ vicintyomādhidaivatam . jalapratyadhidaivañca sūryāsyamāhvayettathā .. caturdaśyāṃ jātaṃ kṛttikānakṣatramiti dhyātvā oṃbhūrbhavaḥ svaḥ somagraha ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍulairāvāhya sthāpayet .. 2 .. dakṣiṇasyām . oṃ āvantyaṃ kṣattriyaṃ raktaṃ meṣasthaṃ caturaṅgulam . āraktamālyavasanaṃ bhāradbājaṃ caturbhujam .. dakṣiṇordhvakramāt śaktivarābhayagadākaram . ādityābhimukhaṃ devaṃ tadvadeva samāhvayet . skandādhidaivataṃ bhaumaṃ kṣitipratyadhidaivatam .. daśamyāṃ jātaṃ pūrbāṣāḍhānakṣatramiti dhyātvā oṃ bhūrbhuvaḥ svaḥ maṅgalagraha ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍalairāvāhya sthāpayet .. 3 .. aiśānyām . oṃ māgadhaṃ dbyaṅgulātreyaṃ vaiśyaṃ pītaṃ caturbhujam . vāmordhvakramataścarmagadāvaradakhaḍginam .. sūryāsyaṃ siṃhagaṃ saumyaṃ pītavastraṃ tathāhvayet . nārāyaṇādhidaivañca viṣṇupratyadhidaivatam .. dbādaśyāṃ jātaṃ dhaniṣṭhānakṣatramiti dhyātvā oṃ bhūrbhuvaḥ svaḥ budhagraha ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍulairāvāhya sthāpayet .. 4 .. uttarasyām . dbijamāṅgirasaṃ pītaṃ saindhavañca ṣaḍaṅgulam . dhyātvā pītāmbaraṃ jīvaṃ sarojasthaṃ caturbhujam .. dakṣordhvādakṣavaradakarakādaṇḍamāhvayet . brahmādhidaivaṃ sūryāsyamindrapratyadhidaivatam .. ekādaśyāṃ jātaṃ uttaraphalgunīnakṣatramitidhyātvā oṃ bhūrbhuvaḥ svaḥ bṛhaspate ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍulairāvāhya sthāpayet .. 5 .. tataḥ prācyām . oṃ śukraṃ bhojakaṭaṃ vipraṃ bhārgavañca navāṅgulam . padmasthamāhvayet sūryamukhaṃ śvetaṃ caturbhujam .. sadākṣavarakarakādaṇḍahastaṃ sitāmbaram . śakrādhidaivataṃ dhyāyet śacīpratyadhidaivatam .. navamyāṃ jātaṃ puṣyanakṣatramiti dhyātvā oṃ bhūrbhuvaḥ svaḥ śukra ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍulairāvāhya sthāpayet .. 6 .. paścimāyām . saurāṣṭraṃ kāśyapaṃ śūdraṃ sūryāsyaṃ caturaṅgulam . kṛṣṇaṃ kṛṣṇāmbaraṃ gṛdhragataṃ sauriṃ caturbhujam .. tadbadvāṇavaraśūladhanurhastaṃ samāhvayet . yamādhidaivataṃ prajāpatipratyadhidaivatam .. kṛṣṇacaturdaśyāṃ jātaṃ rohiṇīnakṣatramiti dhyātvā oṃ bhūrbhuvaḥ svaḥ śanaiścara ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍulairāvāhya sthāpayet .. 7 .. nairṛtyām . rāhuṃ malayajaṃ śūdraṃ paiṭhīnaṃ dbādaśāṅgulam . kṛṣṇaṃ kṛṣṇāmbaraṃ siṃhāsanaṃ dhyātvā tathāhvayet .. caturbāhuṃ khaḍgavaraśūlacarmakaraṃ tathā . kālādhidaivaṃ sūryāsyaṃ sarpapratyadhidaivatam .. paurṇamāsyāṃ jātaṃ bharaṇīnakṣatramiti dhyātvā oṃ bhūrbhuvaḥ svaḥ bhagavan rāho ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha iti śuklataṇḍulairāvāhya sthāpayet .. 8 .. vāyavyām . kauśadbīpaṃ ketugaṇaṃ jaiminīyaṃ ṣaḍaṅgulam . dhūmraṃ gṛdhragataṃ śūdramāhvayet vikṛtānanam .. sūryāsyaṃ dhūmravasanaṃ varadaṃ gadinaṃ tathā . citraguptādhidaivañca brahmapratyadhidaivatam .. amāvāsyāyāṃ jātaṃ aśleṣānakṣatramiti dhyātvā oṃ bhūrbhuvaḥ svaḥ bhagavantaḥ ketava ihāgacchata ihāgacchata iha tiṣṭhata iha tiṣṭhata iti śuklataṇḍulairāvāhya sthāpayet .. 9 .. adhidaivatapratyadhidaivatapūjanañca ayutahomādau . tatastattadvarṇavastratattadbarṇagandhatattadbarṇapuṣpaṃ dadyāt .. dhūpe viśeṣaḥ . ravaye gugguludhūpam . somāya saralam . maṅgalāya devadārum . budhāya ghṛtamiśritadevadārum . bṛhaspataye daśāṅgam . śukrāya aguru . śaṇaiścarāya kālāguru . rāhave guḍatvacam . ketubhyo madhumiśritaguḍatvacam . abhāve ṣoḍaśāṅgaṃ vā .. * .. gandhe viśeṣaḥ . sūryāya raktacandanam . somāya śvetacandanam . maṅgalāya kuṅkumam . budhāya saralam . gurave raktacandanaśvetacandanakuṅkumasaralaṃ miśritasamabhāgatvena dadyāt . śanaiścarāya kastūrīm . rāhave padmakāṣṭham . ketubhyaśca padmakāṣṭham . adhidevatāpratyadhidevatāḥ pūjayet .. * .. adhidevatā pratyadhidevatā yathā . sūryasya śivavahnī . somasya umā jalam . maṅgalasya skandaḥ kṣitiḥ . budhasya nārāyaṇaviṣṇū . bṛhaspateḥ brahmā indraśca . śukrasya śakraḥ śacī . śanaiścarasya yamaḥ prajāpatiśca . rāhoḥ kālaḥ sarpaśca . ketūnāṃ citraguptaḥ brahmā ca . etattu ayutādihome jñeyam .. * .. sūryāya guḍaudanabaliḥ . evaṃ somādīnāmapi . sati sāmarthye ṣoḍaśopacārādinā . valau tu . sūryāya guḍaudanam . somāya ghṛtapāyasam . maṅgalāya pakvayavacūrṇātmakayāvakam . budhāya kṣīrānnam . gurave dadhyodanam . śukrāya ghṛtaudanam . śanaiścarāya kṛśaram . rāhave chāgamāṃsam . ketubhyaḥ ajākṣīrasādhitājakarṇaraktamiśrita-yava-tila-taṇḍularūpaṃ citraudanam tattaddravyālābhe bhakṣyāntaraṃ dadyāt .. * .. tataścaruṃ śrapayet . tatra sāmagānāṃ kramaḥ . agneḥ paścimāyāṃ diśi prāgagrān kuśānāstīrya tadupari prakṣālitavāruṇamudūkhalaṃ vaiṇavañca sūrpaṃ vāruṇacamasasthajalaprokṣitaṃ saṃsthāpya vrīhīn yavān vā aśaktau śālitaṇḍulān sūrpe nidhāya oṃ sūryāya tvā juṣṭaṃ nirvapāmi iti gṛhītvā udūkhale sthāpayet . evaṃ somāya . evaṃ maṅgalādīnāmapi nirvapaṇaṃ kṛtvā udūkhale sthāpayet . dvistūṣṇīm . tato dakṣiṇahastamupari kṛtvā muṣalenāvahatya sūrpeṇa prasphoṭayet . itthameva vāratrayam . tataścarusthālyāmamantrakaṃ kṛtottarāgraṃ pavitraṃ niḥkṣipya tatra prakṣālitataṇḍulān nidhāya tadupari dugdhaṃ dattvā yathā pāyasacarurbhavati tathā stokaṃ stokamudakaṃ dattvā tanmadhye khadirapalāśoḍumbarāṇāmanyatamasya prādeśapramāṇaṃ ubhayathā sārdhāṅguṣṭhapramāṇaṃ catuṣkoṇapuṣkalaṃ mekṣaṇaṃ dakṣiṇāvartena bhrāmayitvā tathā pacet yathā antaroṣmaṇā samyak pāko bhavati maṇḍagālanaṃ dāhaśca na bhavati . samyakpāke bhūte carumadhye ghṛtasruvaṃ dattvā prāgādidikcihnitaṃ kṛtvā carumavatārya agneruttarataḥ kuśopari sthāpayitvā punarmadhye ghṛtasruvaṃ dadyāt . tato bhūmijapādisruvasaṃskāraparyantaṃ karma kṛtvā agneḥ paścimataḥ staraṇakuśopari pūrbamājyaṃ paścāccaruṃ nidhāya udakāñjalisekaṃ kṛtvā virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpayet .. * .. yajurvedināntu ājyasthālyāmājyanirvapaṇānantaraṃ sūrpaṃ purato dakṣiṇabhāge saṃsthāpya tatrodūkhalaṃ vinyasya vrīhyādyanyatamaṃ tatra nighāya oṃ sūryāya tvā juṣṭaṃ gṛhṇāmi ityekāṃ muṣṭiṃ gṛhītvā oṃ sūryāya tvā juṣṭaṃ nirvapāmīti ḍadūkhale sthāpayitvā oṃ sūryāya tvā juṣṭhaṃ prokṣāmīti prokṣaṇījalena prokṣayet . evaṃ somāya tvā ityādi . tata oṃ agnaye sviṣṭikṛte tvā ityādinā grahaṇanirvapaṇaprokṣaṇāni kṛtvā dbistūṣṇīṃ kuryāt . tataḥ pūrbavat śrapaṇam . pakvaṃ jñātvā jvaladagniṃ gṛhītvā carumadhye dakṣiṇāvartena bhrāmayitvā tamagniṃ tatraivāgnau kṣipet . tata āghārājyabhāgāntaṃ karma kuryāt .. * .. ṛgvedināntu prokṣaṇīpātrasthāpanānantaraṃ pavitrāntarhite oṃ sūryāya tvā juṣṭaṃ nirvapāmīti vrīhyādyanyatamamuṣṭiṃ prakṣipya oṃ sūryāya tvā juṣṭaṃ prokṣāmīti praṇītājalena prokṣayet . evaṃ somāya tvā ityādi . tataḥ sviṣṭikṛdarthakiñcidadhikaṃ tūṣṇīṃ tathā kṛtvā pavitrāntarhitaṃ kṛtvā pūrbagrīvordhvalomakṛṣṇājine udūkhalaṃ nidhāya tatra sūrpasthavrīhyādyanyatamaṃ prakṣipya muṣalenāvahatya sūrpeṇa vituṣīkṛtya prasphoṭya triḥ prakṣālya pavitraṃ carusthālyāṃ prakṣipya tathaiva śrāpayitvā udīcyāṃ dakṣiṇabhāge oṃ somāya svāheti homaparyantaṃ kuryāt . tataḥ śāntikarmaṇi agne tvaṃ varadanāmāsīti nāma kṛtvā . oṃ piṅgabhrūśmaśrukeśākṣaḥ pīnāṅgajaṭharo'ruṇaḥ . chāgasthaḥ sākṣasūtro'gniḥ saptārciḥ śaktidhārakaḥ .. ityādipurāṇīyaṃ dhyātvā oṃ varadanāmannagne ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha ityāvāhya pādyādinā pūjayet .. * .. pauṣṭikakarmaṇi tu valadanāmāgniḥ . grahahome agnīnāha gobhilaḥ . āditye kapilo nāma piṅgalaḥ soma ucyate . dhūmaketustathā bhaume jaṭharo'gnirbudhe smṛtaḥ .. bṛhaspatau śikhī nāma śukre bhavati hāṭakaḥ . śanaiścare mahātejā rāhau caiva hutāśanaḥ . ketuṣu lohito'gniḥ syāditi vahnivinirṇayaḥ .. tataḥ svagṛhyoktavidhinānena caruṇā sūryādigrahebhyaḥ pratyakāhutiṃ dadyāt .. * .. atra mantrāḥ . sūryasya ākṛṣṇenetimantrasya hiraṇyastūpāṅgirā ṛṣistṛṣṭup chandaḥ savitā devatā ādityasya pūjāhomakarmaṇi viniyogaḥ . oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyañca hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan svāhā . idaṃ sūrdhyāya iti devatoddeśaḥ sāmagetaraiḥ kāryaḥ .. 1 .. somasya imandevetimantrasya varuṇa ṛṣiragnirdevatā somasya pūjāhomakarmaṇi viniyogaḥ . oṃ imandevā asapatnaṃ suvaddhaṃ mahate kṣattrāya mahate jyeṣṭhāya . imamamuṣya puttramamuṣyai puttramasyai viśe svāhā . idaṃ somāya .. 2 .. maṅgalasya agnirmūrdhetimantrasya apāṅgirā ṛṣirgāyattrī cchando'gnirdevatā maṅgalasya pūjāhomakarmaṇi viniyogaḥ . oṃ agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayamapāṃ retāṃsi jinvati svāhā . idaṃ maṅgalāya .. 3 .. budhasya udbudhyasvetimantrasya parameṣṭhirṛṣistṛṣṭup chando'gnirdevatā budhasya pūjāhomakarmaṇi viniyogaḥ . oṃ udbudhyasvāgne pratijāgṛhi tvamiṣṭāpūrte saṃsṛjethāmayañcāsmin sadhasye adhyuttarasmin viśvedevā yajamānaśca sīdata svāhā . idaṃ budhāya .. 4 .. bṛhaspateḥ bṛhaspate atītimantrasya gṛtsamada ṛṣistṛṣṭup chando brahmā devatā jīvasya pūjāhomakarmaṇi viniyogaḥ . oṃ bṛhaspate atiyadaryo'rhādyumadbibhāti kratumajjaneṣu . yaddīdayatsarasa ṛtu prajāta tadasmāsu draviṇaṃ dhehi citraṃ svāhā . idaṃ bṛhaspataye .. 5 .. śukrasya annāt pariśruta iti mantrasya prajāpatirṛṣiratijagatīcchando'gnisarasvatīndrā devatāḥ śukrasya pūjāhomakarmaṇi viniyogaḥ . oṃ annāt pariśruto rasaṃ brahmaṇā vyapivat kṣattraṃ payaḥ somaṃ prajāpatiḥ . ṛtena satyamindriyaṃ vipānaṃ śukramandhasa indrasyendriyamidaṃ payo'mṛtaṃ madhu svāhā . idaṃ śukrāya .. 6 .. śanaiścarasya śanno devītimantrasya dadhyaṅgātharvaṇa ṛṣirgāyattrī cchanda āpo devatā śanaiścarasya pūjāhomakarmaṇi viniyogaḥ . oṃ śanno devīrabhīṣṭaye āpo bhavantu pītaye saṃyorabhisravantu naḥ svāhā . idaṃ śanaiścarāya .. 7 .. rāhoḥ kāṇḍāt kāṇḍāditi mantrasya agnirṛṣirgāyattrī cchando dūrveṣṭakā devatā rāhoḥ pūjāhomakarmaṇi viniyogaḥ . oṃ kāṇḍāt kāṇḍāt prarohantī paruṣaḥ paruṣaḥ pari evāno dūrve pratanu sahasreṇa śatena ca svāhā . idaṃ rāhave .. 8 .. ketūnāṃ ketuṃ kṛṇvannitimantrasya madhucchanda ṛṣiranirudgāyattrīcchando'gnirdevatā ketūnāṃ pūjāhomakarmaṇi viniyogaḥ . oṃ ketuṃ kṛṇvanna ketave peṣo maryā apeṣase . samuṣadbhirajāyathā svāhā . idaṃ ketubhyaḥ .. 9 .. tato madhughṛtāktāṃ ghṛtāktāṃ kṣīrāktāṃ vā prādeśapramāṇāṃ sāgrāmarkasamidhamādāya oṃ ākṛṣṇena ityādimantreṇa sūryāyāṣṭottaraśataṃ aṣṭāviṃśatimaṣṭau vā aśaktyā . śaktyā grahasyātipīḍākaratvādvā aṣṭottarasahasraṃ juhuyāt .. * .. samidhamāha yājñavalkyaḥ . arkaḥ palāśaḥ khadirastvapāmārgo'tha pippalaḥ . uḍumbaraḥ śamī dūrvā kuśāśca samighaḥ kramāt .. homo grahādipūjāyāṃ śatamaṣṭottaraṃ bhavet . aṣṭāviṃśatiraṣṭau vā yathāśakti vidhīyate . atipīḍākaro yastu tantu yatnena pūjayet .. tato homānantaraṃ udīcyaṃ karma kuryāt . tato guḍaudanādīn ṛtvije bhojayet . tattaddravyālābhe bhojyāntarāṇi vā dadyāt . bhojanāsāmarthye tattaddravyāṇi pāṇinā pratigrāhayet . tato matsyapurāṇoktairmantrairdakṣiṇāṃ dadyāt . dhenuḥ śaṅkhastathānaḍvān hema vāso hayastathā . kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt .. tatra . kapile sarvadevānāṃ pūjanīyāsi rīhiṇī . tīrthadevamayī yasmādataḥ śāntiṃ prayaccha me .. iti paṭhitvā oṃ adyetyādi kṛtaitatsūryagrahayajñakarmaṇaḥ pratiṣṭhārthaṃ dakṣiṇāṃ kapilāṃ dhenuṃ rudradevatākāṃ amukagotrāya amukadevaśarmaṇe brāhmaṇāya ṛtvije tubhyamahaṃ saṃpradade . anyārthañcet dadānīti brūyāt . kapilābhāve gomātraṃ vā . tadabhāve kāñcanam . tadabhāve rajatādikaṃ vā dadyāt . kāñcanādikantu śaṅkhādi dakṣiṇābhave'pi dadyāt .. 1 .. evam . puṇyastvaṃ śaṅkhapuṇyānāṃ maṅgalānāñca maṅgalam . viṣṇunā vidhṛto nityamataḥ śāntiṃ prayaccha me .. ityuccārya pūrboktakrameṇa somagrahayajñe śaṅkhaṃ dadyāt .. 2 .. oṃ dharmastvaṃ vṛṣarūpeṇa jagadānandakārakaḥ . aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me .. ityuccārya maṅgalayajñe vṛṣaṃ dadyāt .. 3 .. oṃ hiraṇyagarbhagarbhastvaṃ hemarūpaṃ vibhāvasoḥ . anantapuṇyaphaladamataḥ śāntiṃ prayaccha me .. ityuccārya budhayajñe kāñcanaṃ dadyāt .. 4 .. oṃ pītavastrayugaṃ yasmādvāsudevasya vallabham . varapradānāttadviṣṇorataḥ śāntiṃ prayaccha me .. ityuccārya guruyajñe pītavastrayugaṃ dadyāt tadabhāve'nyavarṇavāsoyugamapi dadyāt .. 5 .. oṃ viṣṇustvamaśvarūpeṇa yasmādarṇavasambhavaḥ . candrārkavāhanastvaṃ vai ataḥ śāntiṃ prayaccha me .. ityuccārya śukrayajñe aśvaṃ dadyāt .. 6 .. oṃ yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasambhavā . sarvapāpaharā nityamataḥ śāntiṃ prayaccha me .. ityuccārya śanaiścarayajñe kṛṣṇāṃ dhenuṃ anyavarṇāṃ vā dadyāt .. 7 .. oṃ yasmādāyudhakarmāṇi tvadadhīnāni sarvadā . lāṅgalādyāyudhādīni tataḥ śāntiṃ prayaccha me .. ityuccārya rāhuyajñe lauhaṃ dadyāt .. 8 .. oṃ yasmāttvaṃ sarvabhūtānāṃ maṅgalāya vyavasthitaḥ . yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me .. ityuccārya ketuyajñe chāgaṃ dadyāt .. 9 .. dakṣiṇājalaṃ śāntikumbhajalena saṃmiśrya śāntiṃ kuryāt . tataḥ kṛtāñjaliḥ . oṃ gacchadhvamamarāḥ sarve gṛhītvārcāṃ svamālayam . santuṣṭā varamasmākaṃ dattvedānīṃ supūjitāḥ .. iti viṣṇudharmottarīyaṃ paṭhitvā grahān visarjayet . dakṣiṇā ca pradātavyā grahāṇāñca visarjanamiti vaśiṣṭhavacanāt . iti raghunandanabhaṭṭācāryaviracitagrahayāgaprayogaḥ samāptaḥ ..

yāca, ṭu ḍu ṛ ña yācane . iti kavikalpadrumaḥ .. (bhvā°-ubha°-dvika°-seṭ .) yācanamātmane dānārthaṃ preraṇam . ṭu, yācathuḥ . ḍu, yācitrimam . ṛ, ayayācat . ña, yācati yācate nṛpaṃ vipraḥ . grahaṇārthaṃ preraṇe'pi yācati vittaṃ gurave śiṣyaḥ . iti durgādāsaḥ ..

yācakaḥ, tri, (yācata iti . yāc + ṇvul .) yācñākartā . tatpaparyāyaḥ . vanīyakaḥ 2 yācanakaḥ 3 mārgaṇaḥ 4 arthī 5 . ityamagaḥ . 3 . 1 . 19 .. vanīpakaḥ 6 bhikṣukaḥ 7 bhikṣākaraḥ 8 . iti śabdaratnāvalī .. tasya laghutvaṃ yathā --
     tṛṇādapi laghustūlastūlādapi ca yācakaḥ .
     vāyunā kiṃ na nīto'sau kiñcitprārthanaśaṅkayā ..
iti prācīnāḥ .. api ca .
     kubjasya kīṭaghātasya vātānniṣkāsitasya ca .
     śikhare vasatastasya varaṃ janma na yācitam ..
     jagatpatirhi yācitvā viṣṇurvāmanatāṃ gataḥ .
     ko'nyo'dhikatarastasya yo'rthī yāti na lāghavam ..
iti gāruḍe nītisāre 115 adhyāyaḥ ..

yācan, [t] tri, (yācatīti . yāc + śatṛ .) yācakaḥ . yathā --
     mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam .
     maraṇe yāni cihnāni tāni cihnāni yācataḥ ..
iti gāruḍe nītisāre 115 adhyāyaḥ ..

yācanaṃ, klī, (yāc + bhāve lyuṭ .) yācñā . (yathā, naiṣadhe . 5 . 112 .
     bhīmajārthayācanavāce yūyameva guravaḥ karaṇīyāḥ ..)

yācanakaḥ, tri, (yācana + svārthe kan .) yācakaḥ . ityamaraḥ . 3 . 1 . 49 .. (yathā, manau . 3 . 165 .
     ācārahīnaḥ klīvaśca nityaṃ yācanakastathā ..)

yācanā, strī, (yāc + svārthe ṇic + yuc . ṭāp .) yācñā . ityamaraḥ . 2 . 7 . 32 .. (yathā, rāmāyaṇe . 2 . 27 . 23 .
     nayasva māṃ sāghu kuruṣva yācanām ..)

yācamānaḥ, tri, (yācate iti . yāc + śānac .) yācakaḥ . yathā --
     navīnadīnabhāvasya yācamānasya māninaḥ .
     vacojīvitayorāsīt puroniḥsaraṇe raṇaḥ ..
iti vararuciḥ .. api ca .
     dvijebhyo yācamānebhyo yajamānaḥ prayacchati .
     sa yāti cākṣayān lokān yebhyo nāvartate punaḥ ..
     ṣaṣṭivarṣasahasrāṇāṃ sahasrāṇi vaseddivi .
     yo'numantāpi bhavati niraye pratiṣedhakaḥ ..
iti vahnipurāṇe vāmanaprādurbhāvo nāmādhyāyaḥ ..

yācitaṃ, klī, (yāc + ktaḥ .) yācanavṛttiḥ . tatparyāyaḥ . mṛtam 2 . yathā --
     dve yācitāyācitayoryathāsaṃkhyaṃ mṛtāmṛte .. ityamaraḥ . 2 . 7 . 32 .. dve . yācanavṛttirmaraṇamiva duḥkhajanakatvāt mṛtam . ayācitaṃ amṛtamiva amṛtam . yācitāyācitayormāve karmaṇi vā ktaḥ . iti bharataḥ .. prārthitavastuni, tri .. (yathā, devībhāgavate . 3 . 28 . 67 .
     pitā te yācitaḥ pūrbaṃ mayā vai tvatkṛte'bale ! ..)

[Page 4,031b]
yācitakaṃ, klī, (yācitena nirvṛttam . yācita +
     apamityayācitābhyāṃ kakkanau . 4 . 4 . 21 . iti kan .) yācñāprāptam . ityamaraḥ . 2 . 9 . 4 .. yācñayā . pratyarpaṇīyatvena yācñayā yat prāptamalaṅkārādivastu tat yācitakam . kāryānantaraṃ vastusvāmī yat punargṛhṇāti tadityarthaḥ . yācitena prāptamiti ḍhaghe kāditi kaḥ . iti bharataḥ ..

yācñā, strī, (yācanamiti . yāc + yajayācyatavicchapraccharakṣo naṅ . 3 . 3 . 90 . iti naṅ .) yācanam . tatparyāyaḥ . abhiśastiḥ 2 yācanā 3 arthanā 4 bhikṣā 5 ardanā 6 . ityamaraḥ . 2 . 7 . 32 .. lālasā 7 . iti jaṭādharaḥ .. (yathā, bhāgavate . 2 . 7 . 17 .
     jyāyān guṇairavarajo'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ .
     kṣmāṃ vāmanena jagṛhe tripadacchalena yācñāmṛte pathi caran prabhubhirna cālyaḥ ..
) tadvaidikaparyāyaḥ . īmahe 1 yāmi 2 manmahe 3 daddhi 4 śagdhi 5 pūrdhi 6 mimiḍhḍhi 7 mimīhi 8 ririḍhḍhi 9 rirīhi 10 pīparat 11 yantāraḥ 12 yandhi 13 iṣudhyati 14 mademahi 15 manāmahe 16 māyate 17 . iti saptadaśa yācñākarmāṇaḥ . iti vedanighaṇṭau 3 aḥ ..

yājaḥ, puṃ, annam . iti hemacandraḥ . 3 . 59 .. (ṛṣibhedaḥ . yathā, mahābhārate . 1 . 168 . 7 .
     yājopayājau brahmarṣī śāmyantāṃ parameṣṭhinau .
     saṃhitādhyayane yuktau gotrataścāpi kāśyapau ..
)

yājakaḥ, puṃ, (yajatīti . yaj + ṇvul .) yājñikaḥ . rājño gajaḥ . iti medinī . ke, 142 .. mattahastī . iti jaṭādharaḥ .. ṛtvik . yathā,
     agnīdhrādyā dhanairvāryā ṛtvijo yājakāśca te .. ityamaraḥ . 2 . 7 . 17 .. yajamānena dhanairvāryāḥ dhanāni dattvā iṣṭasampādanāya vriyante prārthyante ye agnīdhraprabhṛtayaste ṛtvijo yācakāśca kathyante . agniṃ indhayanti dīpayanti agnīdhrāḥ indhī ñi dha ṅa dyutau ñiḥ nāmnīti raḥ manīṣāditvānnalopaḥ . ādinā brahmodgātṛhotradhvaryubrāhmaṇācchaṃsiprabhṛtayaḥ ṣoḍaśa gṛhyante . vāryā iti hasṛyvāsoriti ghyaṇ dṛbhṛjuṣetyādau vṛ ña iti ñānubandhanirdeśāt anyavṛdhātorna kyap ṛtau yajanti ṛtvijaḥ kvip . yajanti yācakāḥ ṇakaḥ . iti bharataḥ .. * .. bahuyājakagrāmayājakayornindā yathā --
     abrāhmaṇāstu ṣaṭ proktā ṛṣibhistattvadarśibhiḥ .
     ādyo rājabhṛtasteṣāṃ dbitīyaḥ krayavikrayī ..
     tṛtīyo bahuyājyaḥ syāccaturtho grāmayājakaḥ .
     pañcamastu bhṛtasteṣāṃ grāmasya nagarasya ca ..
     anāditvāñca yaḥ pūrbāṃ sādityāñcaiva paścimām .
     nopāsīta dbijaḥ sandhyāṃ sa ṣaṣṭho'brāhmaṇaḥ smṛtaḥ ..
ityāhnikatattve sandhyopāsanam .. api ca .
     śūdrasaptodriktayājī grāmayājīti kīrtitaḥ .
     śūdrapākopajīvī yaḥ sūpakāraḥ prakīrtitaḥ ..
     sandhyāpūjāvihīnaśca pramattaḥ patitaḥ smṛtaḥ .
     ete mahāpātakinaḥ kumbhīpākaṃ prayānti te ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..

yājanaṃ, klī, (yājyate iti . yaj + ṇic + lyuṭ .) yāgakriyākāraṇā . yāga karāṇa iti bhāṣā . tattu brāhmaṇasya ṣaṭkarmāntargatakarmaviśeṣaḥ . yathā --
     adhyāpanamadhyayanaṃ yajanaṃ yājanantathā .
     dānaṃ pratigrahaścaiva brāhmaṇānāmakalpayat ..
iti mānave 1 adhyāyaḥ ..

yājiḥ, puṃ, (yaj + vasiṃvapiyajirājīti . uṇā° 4 . 124 . iti iñ .) yajñaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. yāgakartā . ityuṇādikoṣaḥ ..

yājuṣaṃ, tri, (yajuṣa idamiti . yajuṣ + aṇ .) yajurvedasambandhi . iti siddhāntakaumudī ..

yājñavalkyaḥ, puṃ, (valkayatīti . valka + ac . yajñasya valko vaktā . tasya gotrāpatyam . yajñavalka + gargādibhyo yañ . 4 . 2 . 105 . iti yañ .) dharmaśāstraprayojakamuniviśeṣaḥ . tatparyāyaḥ . brahmarātriḥ 2 yogeśaḥ 3 . iti hemacandraḥ .. yogīśvaraḥ 4 . iti mitākṣarā .. (maharṣirayaṃ yājñavalkyaḥ sūryāt śuklayajurvedaṃ prāptavān . tatrādau brahmaparamparayā prāptaṃ vedaṃ vedavyāso mandamatīn manuṣyān vicintya teṣu kṛpāparaḥ caturdhā vyasya ṛgyajuḥsāmātharvākhyāṃścaturo vedān pailavaiśampāyanajaiminisumantubhyaḥ kramādupadideśa te ca svaśiṣyebhyaḥ . tatra vyāsaśiṣyo vaiśampāyano yājñavalkyādibhyaḥ svaśiṣyebhyo yajurvedamadhyāpayat . tatra daivāt kenāpi hetunā kruddho guruḥ śiṣyaṃ yājñavalkyaṃ adhītavedaparityāgārthamādiṣṭavān . yājñavalkyo'pi yogabalena adhītayajurvidyāṃ mūrtimatīṃ vidhāyodvavāma . vāntāni yajūṃṣi gṛhṇīteti gurūktā anye śiṣyāstittirayo bhūtvā yajūṃṣyabhakṣayan . tānyeva yajūṃṣi buddhimālinyāt kṛṣṇāni jātāni . tato vedahīno'tiduḥkhito yājñavalkyaḥ sūryamārādhya śuklāni yajūṃṣi prāptavān tāni ca jābālagaudheyakāṇvamādhyandinādīn pañcadaśaśiṣyānadhyāpayāmāsa . tathāhi bhāgavate dbādaśaskandhe 6 adhyāye .
     tenāsau caturo vedāṃścaturbhirvadanairvibhuḥ .
     savyāhṛtikān soṅkārāṃścāturhotravivakṣayā ..
     puttrānadhyāpayat tāṃstu brahmarṣīn brahmakovidān .
     te tu dharmopadeṣṭāraḥ svaputtrebhyaḥ samādiśan ..
     te paramparayā prāptāstattacchiṣyairdhṛtavrataiḥ .
     caturyugeṣvatha vyastā dvāparādau maharṣibhiḥ ..
     kṣīṇāyuṣaḥ kṣīṇasattvāndurmedhān vīkṣya kālataḥ .
     vedān brahmarṣayo vyasyan hṛdisthācyutacoditāḥ ..
     asminnapyantare brahman bhagavān lokabhāvanaḥ .
     brahmeśādyairlokapālairyāciyo dharmaguptaye ..
     parāśarāt satyavatyāmaṃśāṃśakalayā vibhuḥ .
     avatīrṇo mahābhāga vedaṃ cakre caturvidham ..
     ṛgatharvayajuḥsāmnāṃ rāśīnuddhṛtya vargaśaḥ .
     catasraḥ saṃhitāścakre mantrairmaṇigaṇā iva ..
     tāsāṃ sa caturaḥ śiṣyānupāhūya mahāmatiḥ .
     ekaikāṃ saṃhitāṃ brahmannaikaikasmai dadau vibhuḥ ..
     pailāya saṃhitāmādyāṃ bahvṛcākhyāmuvāca ha .
     vaiśampāyanasaṃjñāya nigadākhyaṃ yajurgaṇam ..
     sāmnāṃ jaiminaye prāha tathā chandogasaṃhitām .
     atharvāṅgirasīṃ nāma svaśiṣyāya sumantave ..

     vaiśampāyanaśiṣyā vai carakādhvaryavo'bhavan .
     yaccerurbrahmahatyāṃhaḥkṣapaṇaṃ svagurorvratam ..
     yājñavalkyaśca tacchiṣya āhāho bhagavan kiyat .
     caritenālpasārāṇāṃ cariṣye'haṃ suduścaram ..
     ityukto gururapyāha kupito yāhyalaṃ tvayā .
     viprāvamantrā śiṣyeṇa madadhītaṃ tyajāśviti ..
     devarātasutaḥ so'pi ccharditvā yajuṣāṃ gaṇam .
     tato gato'tha munayo dadṛśustān yajurgaṇān ..
     yajūṃṣi tittirā bhūtvā tallolupatayādaduḥ .
     taittirīyā iti yajuḥśākhā āsan supeśalāḥ ..
     yājñavalkyastato brahmaṃśchandāṃsyadhi gaveṣayan .
     guroravidyamānāni sūpatasthe'rkamīśvaram ..

     evaṃ stutaḥ sa bhagavān vājirūpadharo raviḥ .
     yajūṃṣyayātayāmāni munaye'dāt prasāditaḥ ..
     yajurbhirakarocchākhā daśa pañca śatairvibhuḥ .
     jagṛhurvājasanyastāḥ kāṇvamādhyandinādayaḥ ..
ayameva maharṣirmithilāstha eva sāmaśravaḥprabhṛtibhiḥ ṛṣibhirvaṇāśrametaradharmajñānārthamādiṣṭa ācāravyavahāraprāyaścittākhyakāṇḍatrayātmakaṃ dharmaśāstraṃ praṇīya tebhyaḥ śrāvitavān . yaduktaṃ yājñavalkyasaṃhitāyāṃ granthārambhe .
     yogīśvaraṃ yājñavalkyaṃ saṃpūjya munayo'bruvan .
     varṇāśrametarāṇāṃ no brūhi dharmānaśeṣataḥ .
     mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīnmunīn ..
) klī, upaniṣatviśeṣaḥ . yathā, muktikopaniṣadi .
     gopālatāpanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam ..)

yājñasenī, strī, yajñasenasya stryapatyam .. (yajñasen + aṇ . ṅīp .) sā ca draupadī . iti hemacandraḥ . 3 . 375 .. (yathā, mahābhārate . 4 . 4 . 56 .
     yājñasenīṃ puraskṛtya ṣaḍevātha pravavrajuḥ .. asyā vivaraṇaṃ draupadīśabde draṣṭavyam ..)

yājñikaḥ, puṃ, (yajñamarhati yajñāya hito vā . yajña + ṭhak .) darbhamedaḥ .. (yajñaṃ yajñavidyāmadhīte veda vā . vajña + ṭhak .) yājakaḥ . yajñakartā . iti śabdaratnāvalī .. (yathā, bhāgavate . 11 . 10 . 23 .
     iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ ..) raktakhadiraḥ . palāśaḥ . aśvatthaḥ . iti rājanirghaṇṭaḥ ..

yājñikyaṃ, klī, (yājñikānāṃ dharma āmnāyo vā . yājñika + chandogaukthikayājñikabahvṛca naṭāññyaḥ . 4 . 3 . 129 . iti ñyaḥ .) yajñaḥ . iti siddhāntakaumudī ..

yājyaṃ, klī, (ijyata iti . yaj + ṇyat . yajayācarucapravacarcaśca . 7 . 3 . 66 . iti kutvaniṣedhaḥ .) yāgalabdhadhanādi . iti siddhāntakaumudī .. yajanīye, tri .. (yathā, manau . 8 . 317 .
     annāderbhrūṇahā mārṣṭi patyau bhāryāpacāriṇī .
     gurau śiṣyaśca yājyaśca steno rājani kilviṣāt ..
śiṣyaḥ . śāsanārhaḥ . yathā, devībhāgavate . 1 . 18 . 9 .
     yājyo'sti janakastatra jīvanmukto narādhipaḥ .
     videho lokaviditaḥ pāti rājyamakaṇṭakam ..
)

yājyā, strī, (yajantyanayā . yaj + ṇyat + ṭāp .) ṛk . iti mugdhabodhavyākaraṇam .. (gaṅgā . yathā, kāśīkhaṇḍe sahasranāmakīrtane . 29 . 142 .
     yogasiddhipradā yājyā yajñeśaparipūjitā ..)

yāt, vya, ākhyātapratyayaviśeṣaḥ . sa ca vidhiliṅāśīrliṅaḥ parasmaipadaprathamapuruṣaikavacanam . sa tu vidhyādyarthaka āśīrvādārthakaśca . iti vyāka raṇam .. mugdhabodhamate vidhyādyarthe asya svīsaṃjñā . āśīrarthe ḍhīsaṃjñā ..

yātaṃ, klī, (yā + ktaḥ .) niṣādināṃ pādakarma . iti hemacandraḥ . 4 . 197 .. pustakāntare yatamiti pāṭhaḥ . yathā --
     apaṣṭantvaṅkuśasyāgraṃ ghātamaṅkuśavāraṇam .
     niṣādināṃ pādakarma yā(ya)taṃ vītantu taddvayam ..


yātaḥ tri, gataḥ . yādhātoḥ ktapratyayena niṣpannaḥ .. (yathā, manuḥ . 4 . 178 .
     yenāsya pitaro yātā yena yātāḥ pitāmahāḥ .
     tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyate ..
)

yātanā, strī, (yat + ṇic + nyāsaśrantho yuc . 3 . 3 . 107 . iti yuc . ṭāp .) gāḍhavedanā . tatparyāyaḥ . kāraṇā 2 tīvravedanā 3 . ityamaraḥ . 2 . 8 . 3 .. ativyathā 4 . iti śabdaratnāvalī .. (yathā, bhāgavate . 7 . 1 . 41 .
     hiraṇyakaśipuḥ puttraṃ prahrādaṃ keśavapriyam .
     jighāṃsurakaronnānāyātanā mṛtyuhetave ..
) narakarujā . iti keciditi bharataḥ ..

yātayāmaṃ, tri, (yāto gato yāma upabhogakālo vīryaṃ vā yasya .) jīrṇam . (yathā, bhaṭṭikāvye . 5 . 39 .
     taṃ bhītaṅkāramākruśya rāvaṇaḥ pratyabhāṣata .
     yātayāmaṃ vijitavān sa rāmaṃ yadi kintataḥ ..
) paribhuktam . ityamaraḥ . 3 . 3 . 145 .. ujjhitam . iti medinī . me, 62 .. (prāptaśaityāvastham . yathā, gītāyām . 17 . 10 .
     yātayāmaṃ gatarasaṃ pūtiparyuṣitañca yat .
     ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ..
gatarasaḥ . yathā, tāṇḍyamahābrāhmaṇe . 4 . 3 . 13 .
     brahmavādino vadanti yātayāmāḥ saṃvatmarā ayātayāmā iti te nāyātayāmeti vaktavyam . yātayāmaḥ gatarasaḥ . iti sāyaṇaḥ ..)

yātā, [ṛ] strī, (yatate'nyonyabhedāyeti . yat + tṛn . uṇā° 2 . 98 . iti tṛn .) patibhrātṛpatnī . ityamaraḥ . 1 . 6 . 30 .. yā iti bhāṣā . (yathā, sāhityadarpaṇe . 3 . 78 .
     svāmī niśvasite'pyasūyati mano jighraḥ sapatnījanaḥ śvaśrūriṅgitadaivataṃ nayanayorīhāliho yātaraḥ .. yā + tṛc . gamanakartari, tri .. (yathā, bṛhatsaṃhitāyām . 33 . 13 .
     ulkā śubhadā purato divākaraviniḥsṛtā yātuḥ .. sārathyādiḥ . yathā, manau . 8 . 290 .
     yānasya caiva yātuśca yānasvāmina eva ca .
     daśātivartanānyāhuḥ śeṣe daṇḍo vidhīyate ..
yātuḥ sārathyādeḥ . iti kullūkaḥ .. hantā . yathā, ṛgvede . 1 . 32 . 14 .
     aheryātāraṃ kamapaśya indra . yātāraṃ hantāram . iti tadbhāṣye sāyaṇaḥ ..)

yātāyātaṃ, klī, gamanāgamanam . yathā --
     pṛṣṭhe bhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān nidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ .
     yatsaṃskārakalānuvartanavaśādbelānibhenāmbhasāṃ yātāyātamatandritaṃ jalanidhernādyāpi viśrāmyati ..
iti śrībhāgavate 12 skandhe 13 adhyāyaḥ ..

yātikaḥ, puṃ, (yātaṃ gamanaṃ prāśastyenāstyasyeti . yāta + ṭhan .) pānthaḥ . iti śabdaratnāvalī ..

yātu, klī, (sarveṣāmantaṃ yātīti . yā + kamimanijanīti . uṇā° 1 . 73 . iti tuḥ .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 63 .. (yathā --
     yātu yātupravīrāṇāṃ praṇamya caraṇānasau .. ityamaraṭīkāyāṃ raghunāthacakravartī .. (puṃliṅge'pi dṛśyate . yathā, ṛgvede . 7 . 21 . 5 .
     na yātava indra jūjuvurno na . yātavo rākṣasāḥ . iti tadbhāṣye sāyaṇaḥ ..)

yātuḥ, puṃ, (sarvāntaṃ yāti gacchatīti . yā + kamimanijanigābhāyāhibhyaśca . uṇā° 1 . 73 . iti tuḥ .) kālaḥ . adhvagaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. vāyuḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (strī, yātanā . yathā, ṛgvede . 8 . 49 . 20 .
     mā no rakṣa āveśīdāghṛṇīvaso māyāturyātu māvatām .. yāturyātanā pīḍā . iti sāyaṇaḥ .. karmanāśakarī hiṃsā . yathā, tatraiva . 5 . 12 . 2 .
     nāhaṃ yātuṃ sahasā na dbayena ṛtaṃ śapāmyaruṣasya vṛṣṇaḥ . yātuṃ karmaṇāṃ nāśakarīṃ hiṃsām . iti tadbhāṣye sāyaṇaḥ ..)

yātu, tri, (yātīti . yā + kamimanīti . uṇā° 1 . 73 . iti tuḥ .) gantā . ityuṇādikoṣaḥ .. kriyāpadaṃ cet gacchatu ..

yātughnaḥ, puṃ, (yātu hantīti . han + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak .) gugguluḥ . iti rājanirghaṇṭaḥ ..

yātudhānaḥ, puṃ, (yātūni rakṣāṃsi dadhāti puṣṇātīti . dhā + bahulamanyatrāpīti yuc . svajātipoṣakatvāttathātvam .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 63 .. (yathā, bhaṭṭikāvye . 2 . 29 .
     dakṣiṇyadiṣṭāṃ kṛtamārtvijīnaistadyātudhānaiścicite prasarpat ..)

yātṛkaḥ, puṃ, (yātaiveti . yātṛ + svārthe kan .) pānthaḥ . iti śabdaratnāvalī ..

yātyaṃ, tri, yatitavyam . yatanīyam . yatadhātoḥ karmaṇi ghyaṇpratyayena niṣpannam ..

yātrā, strī, (yā + huyāmāśrubhasibhyastran . uṇā° 4 . 167 . iti tran . ṭāp .) vijigīṣoḥ prayāṇam . tatparyāyaḥ . vrajyā 1 abhiniryāṇam 3 prasthānam 4 gamanam 5 gamaḥ 6 . ityamaraḥ . 2 . 8 . 95 .. prasthitiḥ 7 yānam 8 prāṇanam 9 . iti śabdaratnāvalī .. yāpanam .. (yathā, bhāgavate . 10 . 86 . 15 .
     yātrāmātraṃ tvaharahardaivādupanamatyuta ..) utsavaḥ . iti medinī . re, 78 .. (yathā, kathāsaritsāgare . 10 . 87 .
     yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha .. vyavahāraḥ . yathā, gītāyām . 3 . 8 .
     śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ .. śarīrayātrā dehavyavahāraḥ . iti tatra nīlakaṇṭhaḥ ..) upāyaḥ . iti viśvaḥ .. * .. atha yātrādinam . bhādrapauṣacaitretaramāseṣu dūrayātrā kartavyā . pūrbasyāṃ diśi raviśukravārasya prāśastyam . dakṣiṇasyāṃ maṅgalavārasya prāśastyam . paścimāyāṃ somaśanivārasya prāśastyam . uttarasyāṃ bṛhaspativārasya prāśastyam . pūrvasyāṃ diśi somaśanivāre na gantavyam . dakṣiṇasyāṃ bṛhaspativāre keṣāñcinmate budhavāre ca na gantavyam . paścimāyāṃ raviśukravāre . evaṃ uttarasyāṃ budhamaṅgalavāre na gantavyam . dvitīyā tṛtīyā saptamī pañcamī daśamī ekādaśī trayodaśī ca etā yātrāyāṃ praśastāḥ . atrottamanakṣatrāṇi . aśvinī anurādhā revatī mṛgaśirā mūlā punarvasu puṣyā hastā jyeṣṭhā . madhyamanakṣatrāṇi . rohiṇī pūrbātrayaṃ citrā svātī śatabhiṣā śravaṇā dhaniṣṭhā . adhamanakṣatrāṇi . uttarātrayaṃ viśākhā maghā ārdrā bharaṇī kṛttikā aśleṣā . tatra nakṣatraśūlakathanam . svātyāṃ jeṣṭhāyāñca pūrbadiggamanaṃ niṣiddham . evaṃ pūrbabhādrapade aśvinyāñca dakṣiṇadiggamanaṃ puṣye rohiṇyāñca paścimadiggamanaṃ uttaraphalgunyāṃ hastāyāñca uttaradiggamanaṃ niṣiddham . tatrānuktakaraṇāni . garaṃ baṇijaṃ viṣṭiḥ . garamapi kaiścicchastaṃ manyate . atra uttamalagnāni . siṃhavṛṣakumbhakanyāmithunāni . tatra yoginīnirṇayaḥ . pratipadi navamyāñca prācyāṃ yoginī . tṛtīyāyāṃ ekādaśyāñcāgnikoṇe . pañcamyāṃ trayodaśyāñca dakṣiṇe . dvādaśyāṃ caturthyāñca nairṛtakoṇe . ṣaṣṭhyāṃ caturdaśyāñca paścime . saptamyāṃ pūrṇimāyāñca vāyukoṇe . dvitīyāyāṃ daśamyāñca uttaradiśi . aṣṭamyāmamāvāsyāyāñca īśānakoṇe . tāṃ dakṣiṇe sammukhe ca kṛtvā na gantavyam . pāpayogatryahasparśamāsadagdhādiṣu yātrā na kartavyā . vāravelākālavelākulikavelāvṛṣṭibhadrādiṣu ca yātrā na kartavyā . dvirāgamanadinaṃ navavadhūśabde draṣṭavyam .. * .. atha goyātrāpraveśavikrayāḥ . tatra tithayaḥ . amāvasyāṣṭamīcaturdaśīviṣṭibhinnāḥ . tatra nakṣatrāṇi . rohiṇī pūrbaphalgunī pūrvāṣāḍhā pūrvabhādrapat uttaraphalgunī uttarāṣāḍhā utrarabhādrapat śravaṇā bharaṇī citrā etadvyatiriktāni . yogāḥ . vyatīpātabhinnāḥ . vārāḥ . krūrabhinnāḥ .. * .. atha naukāyātrā . tatra vihitanakṣatrāṇi . aśvinīhastāpuṣyamṛgaśiraḥpūrbaphalgunī-pūrbāṣāḍhā-pūrbabhādrapadanurādhādhaniṣṭhāśravaṇāḥ . vārāḥ śubhagrahāṇām . tatra lagnaṃ śobhanam . tatra śobhanaścandraḥ . tārā ca śobhanā vihitā . iti jyotistattvam .. * .. atha yātrāyāṃ śubhajanakadravyadarśanādi yathā --
     dhenurvatsaprayuktā vṛṣagajaturagā dakṣiṇāvartavahnirdivyastrīpūrṇakumbhā dbijanṛpagaṇikāḥ puṣpamālā patākā .
     sadyomāṃsaṃ ghṛtaṃ vā dadhi madhu rajataṃ kāñcanaṃ śukladhānyaṃ dṛṣṭvā śrutvā paṭhitvā phalamiha labhate mānavo gantukāmaḥ ..
iti samayapradīpaḥ .. tatrāśubhajanakadarśanaṃ yathā --
     sammukhe rajakaṃ paścāt kṣuriṇaṃ yadi paśyati .
     na gantavyaṃ tadā tasmāt tailavāpyagrago'śubhaḥ ..
     ajo luṇṭhati gauḥ kāsī kṣutaṃ vā kurute naraḥ .
     paśyan yātrā na kartavyā klīvaṃ paśyati vāgrataḥ ..
iti jyotirākaraḥ .. yātrākāle viśeṣadarśanaphalaṃ yathā --
     mṛgāhikapimārjāraśvānaḥ śūkarapakṣiṇaḥ .
     nakulo mūṣikaścaiva yātrāyāṃ dakṣiṇe śubhāḥ ..
     viprakanyā śavo rudraśaṅkhabherīvasundharāḥ .
     jambukoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ ..
     veṇustrīpūrṇakumbhānāṃ yātrāyāṃ darśanaṃ śubham ..
yātrākāle aśubhalakṣaṇaṃ yathā --
     kārpāsauṣadhatailañca paṅkāṅgārabhujaṅgamāḥ .
     muktakeśo raktamālyaṃ nagnādyaśubhalakṣaṇam .. * ..
yātrākāle chikkāyāḥ phalaṃ yathā --
     chikkāyā lakṣaṇaṃ vakṣye labhet pūrbe mahāphalam .
     āgneye śokasantāpau dakṣiṇe hānimāpnuyāt ..
     nairṛtye śokasantāpau miṣṭānnañcaiva paścime .
     annaṃ prāpnoti vāyavye uttare kalaho bhavet .
     īśāne maraṇaṃ proktaṃ proktaṃ chikkāphalāphalam ..
atha yātrāyāṃ digviśeṣe viśeṣanakṣatrāṇi .
     kṛttikādau tu pūrbeṇa sapta ṛkṣāṇi vai vrajet .
     maghādau dakṣiṇe gacchedanurādhādi paścime ..
     praśastā cottare yātrā dhaniṣṭhādiṣu saptasu .
     aśvinīrevatīcitrādhaniṣṭhāḥ sadalaṅkṛtāḥ .
     mṛgāśvicitrāpuṣyāśca mūlahastau śubhau sadā ..
yātrādau lagnādiṣu grahasthitiphalaṃ yathā --
     kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu .
     śukracandrau ca janmasthau śubhadau ca dbitīyagau ..
     śaśijñaśukrajīvāśca rāśau cātha tṛtīyake .
     bhaumamandaśaśāṅkārkā budhaḥ śreṣṭhaścaturthake ..
     śukrajīvau pañcamau ca śreṣṭhau sadbhirudāhṛtau .
     mandārkendukujāḥ ṣaṣṭhe gurucandrau ca saptame ..
     śukrajñāvaṣṭame śreṣṭhau navamasthau guruḥ śubhaḥ .
     arkārkicandrā daśame ekādaśe'khilā grahāḥ ..
     budho'tha dbādaśe caiva bhārgavaḥ sukhado bhavet ..
iti gāruḍe 60 . 61 adhyāyau .. * .. atha rājayātrā .
     idānīṃ sarvadharmajña dharmaśāstraviśārada ! .
     yātrākālavidhānaṃ me kathayasva mahīkṣitām ..
     yadā manyeta nṛpatirākrandena balīyasā .
     pārṣṇigrāhābhibhūto'ristadā yātrāṃ prayojayet ..
     yodhānmatvā prabhūtāṃśca prabhūtañca balaṃ mama .
     mūlarakṣāsamartho'smi tadā yātrāṃ prayojayet ..
     aśuddhapārṣṇirnṛpatirna tu yātrāṃ prayojayet .
     pārṣṇigrāhādhikaṃ sainyaṃ mūle niḥkṣipya vā vrajet ..
     caitraṃ vā mārgaśīrṣaṃ vā yātrāṃ yāyānnarādhipaḥ .
     caitrī naśyati naidāghaṃ hanti puṣṭiñca śāradī ..
     etadeva viparyastaṃ mārgaśīrṣaṃ narādhipaḥ .
     śatrorvā vyasane yāyāt kālaḥ sa tu sudurlabhaḥ ..
     divyāntarīkṣakṣitijairutpātaiḥ pīḍ2itaṃ param .
     sadṛkṣapīḍāsaṃtaptaṃ pīḍitañca tathā grahaiḥ ..
     jvalantīva tathaivolkā diśaṃ yasya prapadyate .
     bhūkampolkā diśaṃ yānti yāñca ketuḥ prasūyate ..
     nirghātaśca patedyatra taṃ yāyādvasudhādhipaḥ .
     sabalavyasanopetaṃ tathā durbhikṣapīḍitam ..
     sambhūtāntarakopañca kṣipraṃ yāyādariṃ nṛpaḥ .
     yūkamākṣīkabahulaṃ bahupaṅkaṃ tathāvilam ..
     nāstikaṃ bhinnamaryādaṃ tathāmaṅgalavādinam .
     apetaprakṛtiñcaiva nirāpañca tathā jayet ..
     vidviṣṭanāyakāṃ senāṃ tathā bhinnāṃ parasparam .
     vyasanāsaktanṛpatiṃ balaṃ rājābhiyojayet ..
     sainikānāmaśastrāṇi sphūrantyaṅgāni yatra ca .
     duḥsvapnānyapi paśyanti balantadabhiyojayet ..
     utsāhabalasampannaścānuraktabalastathā .
     tuṣṭapuṣṭabalo rājā parānabhimukho vrajet ..
     śarīrasphuraṇe dhanye tathā duḥsvapnanāśane .
     nimitte saṅkule dhanye jāte śatrupuraṃ vrajet ..
     ṛkṣeṣu ṣaṭsu śuddheṣu graheṣvanuguṇeṣu ca .
     praśnakāle śubhe jāte parān yāyānnarādhipaḥ ..
     evantu daivasampannastathā pauruṣasaṃyutaḥ .
     deśakālopapannāntu yātrāṃ yāyānnarādhipaḥ ..
     ulūkasya niśi dhvāṅkṣaḥ sa ca tasya divā vaśe .
     evaṃ deśañca kālañca jñātvā yātrāṃ prayojayet ..
     padātināgabahulāṃ senāṃ prāvṛṣi yojayet .
     hemante śiśire caiva rathavājisamākulām ..
     kharoṣṭrabahulāṃ senāṃ tathā grīpe narādhipaḥ .
     caturaṅgabalopetāṃ vasante vā śaradyatha ..
     senā padātibahulā yasya syāt pṛthivīpateḥ .
     abhiyojyo bhavettena śatrurviṣayamāśritaḥ ..
     gamye vṛkṣāvṛte deśe sthitaṃ śatruṃ tathaiva ca .
     kiñcitpaṅke tathā yāyādbahunāgo narādhipaḥ ..
     rathāśvabahulo yāyāt śatruṃ samapathāśritam .
     tadāśrayanto bahulāstathā rājābhipūjayet ..
     kharoṣṭrabahulo rājā śatruṃ bandhanasaṃsthitam .
     bandhanastho'pi yojyo'ristadā prāvṛṣi bhūbhujā ..
     himapātayute deśe sthitaṃ grīṣme'bhiyojayet .
     śaradvasantau dharmajña kālau sādhāraṇau smṛtau ..
     vijñāya rājā dvijadeśakālau daivaṃ trikālañca tathaiva buddhvā .
     prāyāt paraṃ kālavidāṃ matena sañcintya sārdhaṃ dvijamantravidbhiḥ ..
iti mātsye 214 adhyāyaḥ .. * .. yātrākāle māṅgalyadravyāṇi yathā --
     paurvāparyaṃ svavṛttāntaṃ tānuktvā ca śubhakṣaṇe .
     taireva sārdhaṃ balavān babhūva gamanonmukhaḥ ..
     dadarśa maṅgalaṃ rāmaḥ śuśrāva jayasūcakam .
     bubudhe manasā sarvaṃ vijayaṃ vairisaṃkṣayam ..
     yātrākāle ca purataḥ śuśrāva sahasā muniḥ .
     hariśabdaṃ śaṅkharavaṃ ghaṇṭādundubhivādanam ..
     ākāśavāṇīṃ saṅgītāṃ jayaste bhaviteti ca .
     naroktaṃ tañca kalyāṇaṃ meghaśabdaṃ jayāvaham ..
     cakāra yātrāṃ bhagavān śrutvetyevaṃvidhaṃ śubham .
     dadarśa purato vipravandidaivajñabhikṣukān ..
     jalatpradīpaṃ vibhrantīṃ patiputtravatīṃ satīm .
     puro dadarśa smerāsyāṃ nānābhūṣaṇabhūṣitām ..
     śivaṃ śivāṃ pūrṇakumbhaṃ cāsañca nakulantathā .
     gacchan dadarśa rāmeśo yātrāmaṅgalasūcakam ..
     kṛṣṇasāraṃ gajaṃ siṃhaṃ turagaṃ gaṇḍakaṃ dvipam .
     camarīṃ rājahaṃsañca cakravākaṃ śukaṃ pikam ..
     mayūraṃ khañjanañcaiva śaṅkhacillañcakorakam .
     pārāvataṃ valākāñca kāraṇḍaṃ cātakaṃ caṭam ..
     saudāminīṃ śakracāpaṃ sūryaṃ sūryasabhāṃ śubhām .
     sadyomāṃsaṃ sajīvañca matsyaṃ śaṅkhaṃ suvarṇakam ..
     māṇikyaṃ rajataṃ muktāṃ maṇīndrañca prabālakam .
     dadhi lājaṃ śukladhānyaṃ śuklapuṣpañca kuṅkumam ..
     śuklacchatraṃ patākāñca darpaṇaṃ śvetacāmaram .
     dhenuṃ vatsaprayuktāñca rathasthaṃ bhūmipaṃ tathā ..
     dugdhañca rocanāmājyamamṛtaṃ pāyasaṃ tathā .
     śālagrāmaṃ pakvaphalaṃ svastikaṃ śarkarāṃ madhu ..
     mārjārañca vṛṣendrañca meghaparvatamūṣikam .
     meghācchannasya ca raverudayaṃ candramaṇḍalam ..
     kastūrīṃ kajjalaṃ toyaṃ haridrāṃ tīrthamṛttikām .
     siddhārthaṃ sarṣapaṃ dūrvāṃ viprabālañca bālikām ..
     mṛgaṃ veśyāñca bhramaraṃ karpūraṃ pītavāsasam .
     gomūtraṃ gopurīṣañca godhūliṃ gopadāṅkitam ..
     goṣṭhaṃ gavāṃ vartma ramyaṃ gośālaṃ goratiṃ śubhām .
     bhūṣaṇaṃ devapratimāṃ jvaladagniṃ mahotsavam ..
     tāmraṃ sphaṭikaṃ raityañca sindūraṃ mālyacandanam .
     gandhañca hīrakaṃ ratnaṃ dadarśa dakṣiṇe śubham ..
     sugandhi vāyorāghrāṇaṃ prāpa viprāśiṣaṃ śubham .
     ityevaṃ maṅgalaṃ jñātvā prayayau sa mudānvitaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 33 adhyāyaḥ .. * .. yātrākāle amaṅgalasūcakāni yathā --
     rājā jagāma samaraṃ hṛdayena vidūyatā .
     sārdhaṃ sainyasamūhaiśca vādyabhāṇḍairasaṃkhyakaiḥ ..
     dadarśāmaṅgalaṃ rājā puro vartmani vartmani .
     yayau tathāpi samaraṃ na jagāma gṛhaṃ punaḥ ..
     muktakeśīṃ chinnanāsāṃ rudantīñca digambarīm .
     kṛṣṇavastraparīdhānāmaparāṃ vidhavāmapi ..
     mukhaduṣṭāṃ yoniduṣṭāṃ vyādhiyuktāñca kuṭṭanīm .
     patiputtravihīnāñca ḍākinīṃ puṃścalīmaho ..
     kumbhakāraṃ tailakāraṃ vyādhaṃ sarpopajīvinam .
     kucelamapi rūkṣāṅgaṃ nagnaṃ kāṣāyavāsinam ..
     vatsavikrayiṇañcaiva kanyāvikrayiṇaṃ tathā .
     citāṃ dagdhaśavaṃ bhasma nirvāṇāṅgārameva ca ..
     sarpakṣatanaraṃ sarpaṃ godhāñca śaśakaṃ viṣam .
     śrāddhapākañca piṇḍañca modakañca tilāṃstathā ..
     devalaṃ vṛṣavāhañca śūdraśrāddhānnabhojinam .
     śūdrānnapācakaṃ śūdrayājakaṃ grāmayājakam ..
     kuśaputtalikāñcaiva śavadāhanakāriṇam .
     śūnyakumbhaṃ cūrṇakumbhaṃ tailaṃ lavaṇamasthi ca ..
     kārpāsaṃ kacchapaṃ cūrṇaṃ kukkuraṃ śabdakāriṇam .
     dakṣiṇe ca śṛgālāñca kurvantaṃ bharavaṃ ravam ..
     kapardakañca kṣaurañca chinnakeśaṃ nakhaṃ malam .
     kalahañca vilāpañca vilāpakāriṇaṃ janam ..
     amaṅgalaṃ vadantañca rudantaṃ śokakāriṇam .
     mithyāsākṣipradātāraṃ caurañca naraghātinam ..
     puṃścalīpatiputtrau ca puṃścalyodanabhojinam .
     devatāguruviprāṇāṃ vastuvittāpahāriṇam ..
     dattāpahāriṇaṃ dasyuṃ hiṃsakaṃ sūcakaṃ khalam .
     pitṛmātṛviraktañca dvijāśvatthavighātinam ..
     satyaghnañca kṛtaghnañca sthāpyāpahāriṇaṃ janam .
     mitradruhaṃ mitraghnañca kṣataṃ viśvāsaghātinam ..
     gurudevadbijānāñca nindakaṃ svāṅgaghātakam .
     jīvānāṃ ghātakañcaiva svāṅgahīnañca nirdayam ..
     vratopavāsahīnañca dīkṣāhīnaṃ napuṃsakam .
     galitavyādhigātrañca gurulaṅghanameva ca ..
     pukkasaṃ chinnaliṅgañca surāmattaṃ surāṃ tathā .
     kṣiptaṃ vamantaṃ rudhiraṃ mahiṣaṃ gardabhaṃ tathā ..
     mūtraṃ purīṣaṃ ślaṣmāṇaṃ kanthinaṃ nṛkapālinam .
     jhañjhāvātaṃ raktavṛṣṭiṃ vādyañca nṛpaghātakam ..
     vṛddhañca śūkaraṃ gṛdhraṃ śyenaṃ kaṅkañca bhallukam .
     pāśañca śuṣkakāṣṭhañca vāyasaṃ gandhakaṃ tathā ..
     agradānibrāhmaṇañca tantramantrīpajīvinam .
     vaidyañca raktapuṣpañcaivauṣadhantuṣameva ca ..
     kuvārtāṃ mṛtavārtāñca vipraśāpañca dāruṇam .
     durgandhavātaṃ duḥśabdaṃ rājā saṃprāpa vartmani ..
     manaśca kutsitaṃ prāṇāḥ kṣubhitāśca nirantaram .
     vāmāṅgaspandanaṃ dehajāḍyaṃ rājño babhūva ha ..
iti brahmavaivarte gaṇapatikhaṇḍe 35 adhyāyaḥ .. śrīkṛṣṇasya mathurāyātrā yathā --
     rādhikāyāñca suptāyāṃ suptāsu gopikāsu ca .
     puṣpacandanatalpe ca vāyunā surabhīkṛte ..
     tṛtīyaprahare'tīte niśāyāśca śubhakṣaṇe .
     śubhacandrakṣayoge cāmṛtayogasamanvite ..
     saumyasvāmiyute lagne saumyagrahavilokane .
     pāpagrahasamāsaktadṛṣṭidoṣādivarjite ..
     yaśodāṃ bodhayāmāsa kārayāmāsa maṅgalam .
     bandhūnāśvāsayāmāsa samutthāya hariḥ svayam ..
     vādyaṃ niṣedhayāmāsa rādhikābhayabhītavat .
     svatantro viśvakartā ca pātā bhartā svatantravat ..
     prakṣālya pādayugalaṃ dhṛtvā dhaute ca vāsasī .
     uvāsa saṃskṛte sthāne vilipte candanādinā ..
     phalapallavasaṃyuktaṃ saṃskṛtaṃ candanādibhiḥ .
     vāme kṛtvā pūrṇakumbhaṃ vahniṃ vipraṃ svadakṣiṇe .
     patiputtravatīṃ dīpaṃ darpaṇaṃ puratastathā ..
     dūrvākāṇḍañca susnigdhaṃ puṣpaṃ dhānyaṃ sitaṃ śubham .
     gurudattaṃ gṛhītvā ca pradadau mastakopari ..
     ghṛtaṃ dadarśa mādhvīkaṃ rajataṃ kāñcanaṃ dadhi .
     candanaṃ lepanaṃ kṛtvā puṣpamālāṃ gale dadau ..
     guruvargaṃ brāhmaṇaśca vandayāmāsa bhaktitaḥ .
     śaṅkhadhvaniṃ vedapāṭhaṃ saṅgītaṃ maṅgalāṣṭakam ..
     viprāśīrvacanaṃ ramyaṃ śuśrāva paramādaram .
     dhyātvā maṅgalarūpañca sarvatraṃ maṅgalapradam ..
     cikṣepa dakṣiṇaṃ pādaṃ sundaraṃ svātmavigraham .
     vidhṛtyaṃ nāsikāvāmabhāgaṃ madhyamayā vibhuḥ ..
     visṛjya vāyumiṣṭañca nāsādakṣiṇarandhrataḥ .
     tato yayau nandanando nandasya prāṅgaṇaṃ varam ..
iti brahmavaivattai śrīkṛṣṇajanmakhaṇḍe 71 adhyāyaḥ .. atha yātrāyuktiḥ . tatra samayaḥ .
     yātrāyāṃ dvividhaḥ kālo vaikāraḥ sahajastathā .
     prokta ātyayike kārye vikāro nātra nirṇayaḥ .
     sahajaḥ svecchayā rājñāṃ tasya nirṇaya ucyate ..
     yātrājasiṃhamadhyā śanaiścarabudhośanasāṃ gṛheṣu .
     bhānau kulīravṛṣavṛścikagobhirdīrghā śastastu devalamate'dhvani pṛṣṭhato'rkaḥ ..
     aśvinī revatī jyeṣṭhā tathā puṣyapunarvasū .
     maitraṃ mṛgaśiro mulā yātrāyāmuttamāḥ smṛtāḥ ..
     bharaṇī kṛttikāśleṣā viśākhā cottarātrayam .
     maghā paśupatiścaiva yātrāyāṃ maraṇapradāḥ ..
     pūrbe kuvere dahane niśāṭe yame jaleśe pavane maheśe .
     tyājyaṃ narasya pratipatkrameṇa yugmaṃ tithīnāṃ pravadanti tajjñāḥ .
     syāt saṃmukhe yānamasukṣayāya paścādbhavet sarvaśubhāya puṃsām ..
     sūryaḥ śukraḥ kujo rāhurmandaścandro gururbudhaḥ .
     agrataḥ śobhanā yātrā pṛṣṭhato maraṇaṃ dhruvam ..
     pūrbeṇendraṃ dakṣiṇe yānapādaṃ rohiṇye taccāryamākhyāñca śūlam .
     kāmaṃ yāyāt sāmparāyeṣu kāryeṣvanyadvāpi prekṣya śūlāni bhāni ..
tatra dikśūlam .
     ṣaṣṭhyaṣṭamī caturthī ca navamī dvādaśī tathā .
     caturdaśī kuhūstyājyā yātrāyāmaśubhapradāḥ ..
     prāyo jaguḥ sahajaśatrudaśāya saṃsthāḥ pāpāḥ śubhāḥ savitṛjaṃ parimucya khastham .
     sarvatragāḥ śubhaphalaṃ janayanti saumyāstyaktvārisaṃsthamamarāriguruṃ jigīṣoḥ ..
     nākālavarṣavidyutstaniteṣviṣṭaṃ kathañcidapi yānam .
     āsaptāhāt divyāntarīkṣabhaumaistathotpātaiḥ ..
tatra kramaḥ .
     rājñāṃ yātrāvidhiṃ vakṣye jigīṣūṇāṃ parāvanīm .
     nīrājanāvidhiṃ kṛtvā sainikāścānayettataḥ .
     gajānanyān mṛgānanyāniti yātrākramo mataḥ ..
tatra nīrājanāvidhiḥ .
     varṣānte'bhyudite śukre candre pūrṇe śubhakṣaṇe .
     aśvanīrājanaṃ kuryāt yathoktamṛṣisattamaiḥ ..
     udīcīṃ prasthite bhānau saṃkrāntyāṃ vā śubhe dine .
     gajanīrājanaṃ kuryāt mahīpālo jigīrṣivān ..
     vṛścikasthe ravau kuryāt pattinīrājanāvidhim .
     naukānīrājanaṃ kuryāt dakṣiṇāśāṃ pratiṣṭhati ..
     anyeṣāñcaiva yānānāṃ vijayādaśamītithim .
     dhvajādīnāñca sarveṣāṃ śakrotthāne nīrājanam ..
     chatrasya navadaṇḍasya tathā siṃhāsanasya ca .
     gṛhasya nagarasyāpi mahāviṣuvasaṃkrame ..
     ātmano yuvarājasya mahiṣyā mantriṇāntathā .
     svajanmadivase rājā kuryānnīrājanāvidhim ..
     abhiṣekadinaṃ proktameṣāṃ janmadinaṃ mayā ..
tadyathā --
     aśvānāṃ bhāskaro devo revantamiti saṃjñayā .
     gajānāṃ devatā śakraḥ pattīnāṃ kālikā matā ..
     naukānāṃ varuṇo devo yānānāntu jayantakaḥ .
     astrāṇāṃ devatā rāmo yamaḥ khaḍgasya pūjyate ..
     dhvajānāṃ hanumān pūjyo bṛhaspatiriti kramāt .
     tān pūjayitvā vidhivadetānnīrājayennṛpaḥ ..
     dbādaśamahiṣaiḥpuṣṭaiścāmaraghaṇṭāsvanādibhūṣāḍhyaiḥ .
     chāgalairmahiṣadviguṇaiḥ puruṣaistaddviguṇaiścārudīpikābhiḥ ..
     bhavyaṃ vā sahasrāṃśudine nīrājayedrājā .
     dvādaśavāhai ruciraiḥ sāṅgopāṅgairatordhataścoṣṭraiḥ ..
     tasyārdhato vyāghrairgajaśatanīrājanaṃ sambhavati .
     chāgalaśataṃ vṛṣabhaśataṃ śatañca meṣāṇām ..
     turagā daśa hṛṣṭāṅgā vyāghrāḥ pañca dbipaścaikaḥ .
     bhallukā hi kukkurāścaikaikāḥ pattilakṣaṇasya ..
     naukāśatakaṃ sāṅgaṃ navadaśakaṃ kāñcanādibhirghaṭitam .
     bahuśatamapi jantūnāṃ naukānīrājane rājñām ..
     yadvā dvipadaṃ yānaṃ sarveṣāmiṣyate turagaiḥ .
     sudaśāvatsaravasitairyogyāṅgairyogyavarṇaiśca ..
     aṣṭābhirdhātubhiḥ kuryādastranīrājanāvidhim .
     gajāśvanaranaukābhirdviguṇābhiryathottaram .
     ratnairnānāvidhairastrairdhātubhirvasanaistathā ..
     siṃhāsanaiśca yogyaiśva kuryānnīrājanāvidhim gṛhanīrājanāpyevaṃ narasyātha nigadyate ..
     śvabhiḥ kharaiḥ śṛgālaiśca vyāghrairuṣṭraistathoddhataiḥ .
     puraṃ nīrājayedrājā cirasampattihetave ..
     śvā daśāśvastadardhena naraścaiva tadardhataḥ .
     vyāghrādīnāṃ tathaivaikaṃ ratnaṃ nānāvidhantathā ..
     astrāṇi dhātavaścaiva vastrāṇi ca phalāni ca .
     vanajāḥ sthalajāścaiva jalajāścaiva jantavaḥ ..
     navagrahāśca sūryādyāḥ śailāḥ sapta ghaṭāstathā .
     yogyadhātusamudbhūtā naukākhaṇḍatrayantathā ..
     nijadehamitaṃ svarṇaṃ rajataṃ tāmrameva vā .
     ātmanīrājane dadyādyadiccheccirasaṃsthitim ..
     astrairnānāvidhaiḥ kuryādyuvarājanīrājanam .
     alaṅkāraiśca vividhairdevīnīrājanaṃ matam ..
     mantrinīrājanaṃ rājā hayenaiva samācaret ..
     amātyānāṃ sainikānāṃ viprāṇāṃ dhanināntathā .
     vastrairnīrājanaṃ kuryāditi bhojasya sammatam ..
     nīrājanāyā vastūni na paśyenna punaḥ spṛśet .
     saptakṛtvaḥ paribhrāmya kuryānnīrājanāvidhim ..
     nyasedvā pararāṣṭreṣu gahane vā jale'pi vā .
     daivajñavaidyadīnebhyaḥ prayacchedvā yathāyatham ..
     iti saṃkṣepataḥ prokto mayā nīrājanāvidhiḥ .
     anena vidhinā rājā suciraṃ sukhamaśnute ..
tathā hi gargaḥ .
     nīrājanā mahīndrāṇāṃ nihanti vipado'khilāḥ .
     saiva sannahanaṃ rājñāṃ kañcukeneva saṃyataḥ ..
     nīrājanāvanditānāṃ na bhayaṃ vidyate kvacit .
     nīrājanāvihīnānāṃ naśyeyuḥ sarvasampadaḥ ..
tathā ca vātsyaḥ .
     ye bhūmipālāḥ prativatsarānta kurvanti nīrājanakarma samyak .
     teṣāṃ na lakṣmīḥ kṣayatāmupaiti sāmrājyalakṣmīḥ karagaiva teṣām ..
     evaṃ nīrājanaṃ kṛtvā rājā prasthānamācaret ..
iti nīrājanāvidhiḥ .. * .. atha yātrā .
     guṇātiśayasampannaḥ śatruṃ yāyājjigīṣayā .
     yadi paścāt prakopo na yadi rāṣṭre na kaṇṭakāḥ ..
     saṃjñāyānyatra yāyādvā pārṣṇigrāheṇa śatruṇā ..
     rātrāvuluko vinihanti kākān kāko'pyulūkān rajanīvyapāye .
     iti svakālaṃ samudīkṣya yāyāt kāle phalantīha samīhitāni ..
     prabalavyasanopetaṃ durbhikṣādiprapīḍitam .
     sambhūtāntarakopetaṃ na yāyāt pṛthivīpatiḥ ..
     nijadaivānukūlye hi prātikūlye parasya ca .
     yāyādbhūpo yato daivaṃ balametat paraṃ matam ..
anyatra tu .
     nirātaṅke nirutpāte nirudvigne nirāmaye .
     vipakṣe jayamicchanti rājāno vijigīṣavaḥ ..
iti yuktikalpataruḥ .. yuddhayātrāyāmamaṅgaladarśanaṃ yathā --
     tasya nirgacchato gehāt śvāno'sthi mukhato'bhavat .
     dhvaje ruroha kāpotaḥ śivā śyāmā ca dakṣiṇā ..
     piṅgalā cañcugodhā ca śūkarī kevalī tathā .
     gajavānarasenājaśikhicchikkāśca vāmataḥ ..
     pathaṃ vibhindate sarpaḥ kumbhodakaṃ vyaśīryata .
     rurāva vānaro ṛkṣo mārjāro hyatibhairavam ..
     tailatakratṛṇakeśayuktābhyaktādidarśanam .
     vāntonmattajaḍamūkakṣutkṣāmanakrajaṃ ravam ..
     tuṣakārpāsalavaṇānāṃ ninditānāñca darśanam .
     raktāmbaradharo muṇḍaḥ paṅkāmiṣaṃ tathā vasā ..
     lalāṭaṃ śakrajaścāpa ulkāpātadhvajāruṇāḥ .
     diśāṃ dāhamahīkampāḥ sarajaḥ kaluṣaṃ nabhaḥ ..
     nistejastepate bhānurnadyaḥ pratimukhāvahāḥ .
     uṣṇodakaṃ mahākūpaṃ daraṇaṃ dīrghikāsu ca ..
     akālavikṛtiḥ puṣpaphalānāmanvabhūttadā .
     śīta uṣṇaviparyāsā meghanādāśca dāruṇāḥ ..
     āraṇyasattvā grāmeṣu grāmajāraṇyavāsinaḥ .
     kroṣṭṛsarpasamūhāśca śaśaśvānaḥ pipīlikāḥ ..
     ṛkṣāṇāṃ mahatī senā mṛgāṇāñca tathaiva ca .
     ete ca puraprākāre nipatantyutpatanti ca ..
     durgandhaḥ śārkaro vāyurdīnāṃ yodhā hataprabhāḥ .
     śakṛnmūtrāśrupātāni gajā aśvāḥ pracakrire .
     dhvajacchatrapatākānāṃ sphuṭanaṃ daṇḍabhindanam .
     kalaṅkamasi cakre ca hatā dundubhireva ca ..
     jyātalākūṭanaścāpi nārācānāñca kuñcatā .
     gadānāṃ mudgarāṇāñca śīrṇatā hyanubhindatā ..
     śuṣkaprarohaṇañcārkasārdrapātastathaiva ca .
     pratimāruditaṃ svedo mṛtakānāñca jalpanam ..
     gavāṃ rāsabhamārohaḥ strīṇāñca bahvapatyatā .
     strīsūte avicchāgādi hyajāvi śiśuśobhanam .
     bālānāṃ ghātanaṃ yuddhe nistriṃśāḥ sakalāḥ prajāḥ .
     makṣikādaṃśamaṇḍūkabahugonāsadarśanam ..
     nistejā na vahedbahniḥ sadhūmaḥ sphuṭate muhuḥ ..
     evaṃvidhān tathotpātān dṛṣṭān ghoreṇa vāsava .
     papraccha nāradaṃ so'tha kimetadvikṛtaṃ dvija ! ..
ityādye devyavatāre ghoravadhādhyāyaḥ .. atha dbādaśa yātrā .
     praṇamya jagatāṃ nāthaṃ kalikalmaṣanāśanam .
     dbādaśayātrātattvāni vakti śrīraghunandanaḥ ..
tatrādau dbādaśayātrākālasya mukhyopādeyatvāt ādau sa eva nirūpyate . tadyathā skandapurāṇe . indradyumna uvāca .
     vaiśākhādiṣu māseṣu yātrāpūjāvidhiṃ mune ! .
     śrotumicchāmi deveśe yathāvadvaktumarhasi ..
     jaiminiruvāca .
     vaiśākhādiṣu māseṣu devadevasya śārṅgiṇaḥ .
     yā yā dvādaśa yātrāḥ syustā hi vakṣyāmi te śṛṇu ..
     vaiśākhe cāndanī yātrā jyaiṣṭhe snāpanyudīritā .
     āṣāḍhe rathayātrā syāt śrāvaṇe śayanī tathā ..
     bhādre dakṣiṇapārśvīyā āśvine vāmapārśvikā .
     utthānī kārtike māsi chādanī mārgaśīrṣake ..
     pauṣe puṣyābhiṣekaḥ syānmāghe śālyodanī tathā .
     phālgune dolayātrā syāccaitre madanabhañjikā ..
     ekaikā muktidā sarvā dharmakāmārthasādhanāḥ ..
atha yātrāvidhiḥ . skānde .
     vaiśākhasya site pakṣe tṛtīyākṣayasaṃjñitā tatra māṃ lepayedgandhalepanairatiśobhanaiḥ ..
     vaiśākhasyāmale pakṣe tṛtīyā pāpanāśinī .
     svayamāviṣkṛtā caiṣā prājāpatyarkṣasaṃyutā ..
     yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanabhūṣitam vaiśākhasya site pakṣe sa yātyacyutamandiram ..
     vaiṣṇavā jayaśabdaiśca pūjayitvā tadā harim .
     nānāsūktopaniṣadairviśveśaṃ saṃstuvanti ca ..
     veṇuvīṇādivādyaiśca tathā nānopahārakaiḥ .
     santoṣayan jagannāthaṃ tṛtīyādau vilepayet ..
     vaiśākhasya tṛtīyāyāṃ jalamadhye viśeṣataḥ .
     lepanaṃ maṇḍape kuryānmaṇḍale vā bṛhadvane ..
     candanāguruhrīveraṃ kuṣṭhakuṅkumarocanāḥ .
     jaṭāmāṃsī murā caiva viṣṇorgandhāṣṭakaṃ viduḥ ..
     etairgandhaistathānyaiśca viṣṇorgātrāṇi lepayet .
     ghṛtañca tulasīkāṣṭhaṃ kuryāllepanakarmaṇi .. 1 ..
atha snānayātrā . skandapurāṇe .
     jyaiṣṭhyāmahañcāvatīrṇastat pūṇyaṃ janmavāsaram .
     tasyāñca snāpaṇaṃ kāryaṃ mahāsnānavidhānataḥ .
     tasyāṃ prātaḥsnānakāle brahmaṇā sahitañca mām .
     rāmaṃ mubhadrāṃ susnāpya mama lokamavāpnayāt ..
tathā .
     māsi jyaiṣṭhe tu saṃprāpte nakṣatre śakradevate .
     paurṇamāsyāṃ hareḥ snānaṃ sarvakāmaphalapradam ..
     sarvatīrthasamaḥ kūpastadāste nirmalaḥ śuciḥ .
     tadā bhogavatī tatra pratyakṣaṃ bhavati dvijāḥ ..
     tasmāt jyaiṣṭhyāṃ samuddhṛtya homājyaiḥ kalasairjalaiḥ .
     snāpayanti tadā kṛṣṇaṃ satataṃ taṃ halāyudham ..
     janmāhani hareḥ snānamutsavaṃ paramādbhutam .
     utsavo vai na hīyeta tasmāttadyatnataścaret ..
     janmanāṃ kṣayakāritvājjanmayātrā pratiṣṭhitā .
     jyaiṣṭhasnānaṃ bhagavato ye paśyanti mudānvitāḥ ..
     na te bhavābdhau majjanti yātrāyāṃ yatamānasāḥ .
     jyaiṣṭhe ca snapanaṃ kuryāt śrīviṣṇorjanmavāsare ..
     dainandinantu duritaṃ pakṣamāsartuvarṣajam .
     brahmahatyāsahasrāṇi jñānājñānakṛtāni ca ..
     svarṇasteyasurāpānagurutalpayutāni ca .
     koṭikoṭisahasrāṇi kṣudrapāpāni yāni ca ..
     sarvāṇyeva praṇaśyati paurṇamāsyāntu vāsare .
     puruṣasūktamantreṇa pāvamānyā tathaiva ca ..
     nārikelodakenātha tathā tālaphalāmbunā .
     pañcāmṛtaiḥ śītatoyairdūrvākarpūravāsitaiḥ ..
     yavodakena śuddhena tathā puṣpodakena ca .
     snāpayitvā jagannāthaṃ pūjayet parameśvaram ..
     oṃ ghaṃ ghaṇṭāyai namaḥ iti ghaṇṭāvādyaṃ nivedayet .
     ya evaṃ kurute vidbān brāhmaṇaḥ kṣattriyaḥ śuciḥ .
     sarvapāpaiḥ pramucyeta viṣṇulokaṃ sa gacchati .
     caturdaśyāṃ dṛḍhaṃ mañcaṃ kārayitvā suśobhanam ..
     sugandhidhūpasurabhiṃ candanāmbhaḥsamukṣitam .
     evaṃ mañcaṃ pratiṣṭhāpya kalasānadhivāsayet ..
     suvāsitaṃ jalapūrṇaṃ pāvakaṃ kalasaṃ nyaset .
     jayaśabdaiśca stutibhirnīyate jagadīśvaraḥ ..
     jayasva rāma kṛṣṇeti jayabhadreti codite .
     nīyate mañcadeśantu niśīthe brāhmaṇādibhiḥ ..
atha rathayātrā . skandapurāṇe .
     guṇḍikākhyāṃ mahāyātrāṃ prakurvīthāḥ kṣitīśvara ! .
     āṣāḍhasya site pakṣe dbitīyā puṣyasaṃyutā ..
     tasyāṃ rathe samāropya rāmaṃ māṃ bhadrayā saha .
     yātrotsavaṃ pravṛttyātha prīṇayecca dvijān bahūn ..
     ṛkṣābhāve tithau kāryā sadā sā prītaye mama .
     saptāhaṃ saritastīre mama yātrā bhaviṣyati ..
     aṣṭame divase sarvān rathān mālyairvibhūṣayet .
     navamyāmānayeddevāṃsteṣu prītaḥ samṛddhidān ..
     dakṣiṇābhimukhī yātrā viṣṇoreṣā sudurlabhā .
     yathā pūrbā tathā ceyaṃ te dve muktipradāyike ..
     aṣṭāhe visṛjecchakraṃ tadardhena tu pārvatīm ..
itivat tithinā ekāho boddhavyaḥ .
     tithinaikena divasaścāndramānena kīrtitaḥ .. iti viṣṇudharmottarāt .. yattu .
     āṣāḍhasya site pakṣe bhadrā sā puṣyasaṃyutā .
     yātrotsavaṃ prakurvīthāstvabhāve puṣya eva hi ..
iti īśvarasaṃhitāyāṃ vacanāntaram .. tadvaikalpikaprayogāntaravidhāyakam . pādme .
     āṣāḍhasya dvitīyāyāṃ rathaṃ kuryādbiśeṣataḥ .
     āṣāḍhaśuklaikādaśyāṃ japahomamahotsavam ..
     nātaḥ paraṃ hi kṛṣṇasya yātrāntaramapekṣate .
     atra svayaṃ trilokeśaḥ syandanena kutūhalāt ..
     nāśayan sarvapāpāni varṣe varṣe vrajedasau .
     rathasthitaṃ vrajantaṃ taṃ mahāvedīmahotsave ..
     ye paśyanti mudā bhaktyā vāsasteṣāṃ hareḥ pade .
     satyaṃ satyaṃ punaḥ satyaṃ pratijñātaṃ dbijottamāḥ ..
     nātaḥ śreyaḥpado viṣṇorutsavaḥ śāstrasammataḥ .
     rathayātraiva yātrāṇāṃ mukhyetyāha prajāpatiḥ ..
     mahāvedīṃ vrajantaṃ taṃ rathasthaṃ puruṣottamam .
     balabhadraṃ subhadrāñca dṛṣṭvā muktirna cānyathā ..
     āṣāḍhasya site pakṣe dine viṣṇoḥ śubhaprade .
     pratiṣṭhāpya samṛddhena vidhinā pūrbavaddvijāḥ ..
     rathaṃ naro hareḥ kuryāt svāsanaṃ supariṣkṛtam .
     bhūṣayedvividhairbhaktyā vastrālaṅkāramālyakaiḥ ..
     mṛdaṅgapaṇabādyaiśca bherīḍhakkādayastathā .
     naṭanartakamukhyāśca gāyanā bahavastathā ..
     veśyā yauvanadarpāḍhyā rūpālaṅkārabhūṣitāḥ .
     dhvajāśca bahavastatra patākādhiṣṭhitāntarāḥ ..
     garuḍañca dhvajaṃ kuryāt raktacandanamiśritam .
     dīrghanāsaṃ pītadehaṃ kuṇḍalābhyāṃ vibhūṣitam ..
     cañcvagradaṣṭabhujagaṃ sarvālaṅkārabhūṣitam .
     devyāḥ padmadhvajaṃ kuryāt padmakāṣṭhavinirmitam ..
     saptacchadamayaṃ kuryācchīriṇo lāṅgaladhvajam .
     sārathiṃ vājinañcaiva balaṃ balamudānvitam ..
     hīrakairmaṅgalairdāntairvalivargaiḥ suśobhanam .
     itthaṃ sughaṭitaṃ tantu rathaṃ devatrayasya ca ..
     aruṇodayavelāyāṃ devaṃ tasmāt prapūjayet .
     brāhmaṇairvaiṣṇavaiḥ sārdhaṃ yatibhiśca tapasvibhiḥ ..
     vijñāpayeddevadevaṃ yātrāyai sa kṛtāñjaliḥ .
     tataḥ karpūraparṇaiśca sumanobhiravākirat ..
     pathi śobhanasūktāni prapaṭhanti dvijātayaḥ .
     kecinmaṅgalagāthāśca kecijjaya jayeti ca ..
     jitantu iti mantraṃ vai kecit puṣpe japanti ca .
     sūtamāgadhamukhyāśca kīrtiṃ kārṣṇīṃ mudā jaguḥ ..
     carcarījharjharīveṇuvīṇāmādhurikādayaḥ .
     śabdāyante sumadhuraṃ govindavijayāntare ..
     evaṃ pravṛtte samaye kṛṣṇaṃ rāmapuraḥsaram .
     nayanti viprā bhadrāñca kṣattriyāśca viśastathā ..
     kare dhṛtvā jagannāthaṃ bhrāmayitvā rathatrayam .
     rāmaṃ bhadrāñca kṛṣṇañca rathamadhye niveśayet ..
     pūjayedupattāraistaiḥ śraddhābhaktisusaṃyataḥ .
     rathacchāyāṃ samākramya brahmahatyāṃ vyapohati ..
     tadreṇusaṃ saktatanustyajedvai pāpasaṃhatim .
     ghanāmbuvṛṣṭisiktena svargaṅgāsnānajaṃ phalam ..
     ye praṇāmaṃ prakurvanti te'pi mokṣamavāpnuyuḥ .
     anugacchanti ye kṛṣṇaṃ te devatulyavigrahāḥ ..
     vedaiḥ stuvanti vedānāṃ vaktāro mokṣabhāginaḥ .
     itihāsapurāṇādyaiḥ stotrairvāpi susaṃskṛtaiḥ ..
     stuvanti puṇḍarīkākṣaṃ ye vai vigatakalmaṣāḥ .
     te vai jayanti pāpāni jayaśabdaiḥ stuvanti ye ..
     nartanaṃ kurute vāpi gāyantyatha narottamāḥ .
     vaiṣṇavottamasaṃsargānmuktiṃ prāpnotyasaṃśayam ..
     nāmāni kīrtayiṣyanti na te yānti yamālayam ..
     jayasva rāmakṛṣṇeti jayabhadreti yo vadet .
     na mātṛgarbhe vāso'sya sa ca devatvamāpnuyāt ..
     cāmarairvyajanaiḥ puṣpaiḥ stavakaiścīnacelakaiḥ .
     rathasyāgre sthito yo vai vījayet puruṣottamam ..
     saṃvījyamāno'psarobhirdevagandharvayojitān .
     bhuṅkte tu bhogānakhilān yāvadāhūtasaṃplavam ..
     nātaḥ parataro loke mahāvedīmahotsavāt .
     sarvapāpaharo yogaḥ sarvatīrthaphalapradaḥ ..
     kṛṣṇamuddiśya ye tatra dānaṃ dadati vai narāḥ .
     yatkiñcidakṣayaphalaṃ merudānena saṃmitam ..
     guṇḍikāmaṇḍape yāntaṃ bhadrākṛṣṇaṃ sahāgrajam .
     tatrātapaśrāntagātraṃ darpaṇeṣvabhiṣecayet ..
     pañcāmṛtaiḥ śītatoyaiḥ puṣpakarpūravāsitaiḥ .
     nārikelajalenātha tathā tālaphalāmbunā ..
     ratnodakena śuddhena tathā puṣpodakena ca .
     sarvāṅgamanulipyecca candanendumṛdudravaiḥ ..
     sugandhimālyābharaṇaiścīnacelaiḥ suśobhanaiḥ .
     cāmaraiśca jalābhaiśca śītalairvyajanaistathā ..
     vījayet puṇḍarīkākṣaṃ subhadrāṃ balameva ca .
     sitābhiḥ pānakairhṛdyaistathā khaṇḍavikārakaiḥ ..
     kharjurairnārikelaiśca nānārambhāphalādibhiḥ .
     tathā kṣīravikāraiśca panasairikṣubhistathā ..
     vāsitaiḥ śītatoyaiśca gandhatāmbūlapatrakaiḥ .
     sakarpūralavaṅgādyaiḥ pūjayet parameśvaram ..
     rathatrayasthitaṃ devatrayaṃ ye puruṣarṣabhāḥ .
     pradakṣiṇaṃ prakurvanti tricatuḥsapta eva ca ..
     tato'parāhṇe deveśaṃ dakṣiṇānilavījitam .
     śanaiḥ śanairnayedviṣṇuṃ mañcakasya ca madhyame ..
     evaṃ vrajati deveśe sūryaścāstaṃ gato'bhavat .
     dīpakānāṃ sahasrāṇi jjālitāni naraistataḥ ..
     maṇḍape vāsayeddevān guṇḍikākhye manohare .
     cārucandrātape cārumālyacāmarabhūṣite ..
     pūjayitvā jagannāthaṃ toṣayet gītanṛtyakaiḥ .
     upahārādibhistatra saptāhāni janārdanam ..
     saptāhaṃ ye prapaśyanti guṇḍikāmaṇḍape sthitam .
     māñca rāmaṃ subhadrāñca viṣṇusāyujyamāpnuyāt ..
     divā taddarśanaṃ puṇyaṃ rātrau daśaguṇaṃ bhavet .
     yatkiñcit kurute karma koṭikoṭiguṇaṃ bhavet ..
     sarvaṃ merusamaṃ dānaṃ sarve vyāsasamā dbijāḥ .
     mahāvedyāṃ gate kṛṣṇe yogo'yaṃ khalu durlabhaḥ ..
     ardhodayādayo yogāḥ skandena paribhāṣitāḥ .
     mahāvedyākhyayogasya kalāṃ nārhanti ṣoḍaśīm ..
     aṣṭāhe ca punaḥ kṛtvā dakṣiṇābhimukhānrathān .
     dakṣiṇābhimukhī yātrā viṣṇoreṣā prakīrtitā ..
     kāryā prayatnataḥ sā hi bhuktimuktipradā bhavet .
     dakṣiṇābhimukhaṃ yāntaṃ kṛṣṇaṃ paśyati ye narāḥ ..
     na teṣāṃ punarāvṛttiḥ satyametanna saṃśayaḥ .
     purāvido vadantyetāṃ yātrāṃ navadinātmikām ..
     tasyāḥ saṃkīrtanādeva nirmalo jāyate naraḥ .
     tāvatīyaṃ mahāyātrā yo yathā kartumicchati ..
     so'pi viṣṇuprabhāvena vaikuṇṭhabhavanaṃ vrajet .
     uddhṛtya saptapuruṣān pāpābalisamanvitān .. 4 ..
atha śayanayātrā . skānde .
     āṣāḍhe śukladvādaśyāṃ kuryāt svāpamahotsavam .
     maṇḍale racayettatra śayanāgāramuttamam ..
     devasya purataḥ śayyāṃ ratnādinirmitopari .
     āstīrya mṛducelādi mṛducīnottaracchadām ..
     karpūradhūlivikṣiptāṃ sādhucandrātapāṃ śubhām .
     puṣpagandhayutāṃ muktārañjitāṃ candanāṅkitām ..
     sādhudvārāṃ śubhāṃ snigdhāṃ nānācitropaśobhitām .
     evaṃ svāpagṛhaṃ kṛtvā niśīthe svāpayedbibhum ..
     saṃpūjya bhāvayedaikyaṃ teṣāṃ kṛṣṇādibhiḥ saha .
     ehyehīti ca saṃprārthya svāpārthaṃ parameśvaram ..
     nayecchayyāgṛhadvāraṃ vāsayet ghaṭikātrayam .
     pañcāmṛtaiḥ snāpayettān pṛthakpalaśatādhikaiḥ ..
     sugandhicandanairliptān vastrālaṅkaraṇādibhiḥ .
     pūjayitvā yathānyāyaṃ prāñjalirmantramuccaret ..
jagadvandya ityādi .
     sudṛḍhaṃ kārayeddvāraṃ viṣṇoḥ śayanaveśmanaḥ .
     svāpayitvā jagannāthaṃ labhate sukhamuttamam .. 5 ..
atha pārśvaparivartanayātrā .
     atha te saṃpravakṣyāmi pārśvasya parivartanam .
     nabhasyavimale pakṣe saṃprāpte harivāsare ..
     viṣṇoḥ svāpagṛhadbāraṃ śanairgatvā praviśya ca .
     namaskṛtya jagannāthaṃ paryaṅkaśayitaṃ mudā ..
     avaghāṭya śanairdbāraṃ pūjayedupacārakaiḥ .
     praṇamya bhaktyā tatpādau svāpayeduttarāmukham ..
mantrañcemaṃ paṭhet .
     oṃ devadeva ! jagannātha ! kalyāṇaṃ parikalpaya .
     parivṛttamidaṃ sarvaṃ yathā sthāvarajaṅgamam ..
     yat dṛṣṭvā ceṣṭitaireva jāgratsvapnasuṣuptibhiḥ .
     jagaddhitāya supto'si pārśvena parivartaya ..
     parivartanakālo'yaṃ jagataḥ pālanāya te .
     tvadagrajo'yaṃ śakro'pi dhvaje tiṣṭhet samutsukaḥ .
     dṛṣṭaṃ tvatpādakamalaṃ vimuñca mūrdhni tajjalam .
     mahīṃ jalaṃ plāvayati prajāpālanahetukam ..
     iti saṃprārthya deveśaṃ vinayāttoṣayettataḥ .
     vyajanaiścāmaraiścaiva vījayet parameśvaram ..
     sugandhicandanairasya sarvāṅgaṃ parilepayet .
     svādūni bhakṣyadravyāṇi pāyasādīni dāpayet ..
     śayyāgṛhadbāri vibhoḥ śanairbhaktyā nivedayet .
     devamuddiśya yat kuryāt sarvamakṣayatāṃ vrajet ..
     pārśve ca janmadivase upavāsaparo bhavet ..
evaṃ āśvinaśuklaikādaśyāṃ pūrvoktavidhānena śrīkṛṣṇasya vāmapārśvaparivartanaṃ kāryam .. matāntare .
     śubhe caivāśvine māsi mahāmāyāṃ prapūjayet .
     sauvarṇīṃ rājatīṃ mārtīṃ viṣṇumāyāṃ maheśvarīm .
     hiṃsā caiva na kartavyā kadācidbiṣṇupūjakaiḥ .. 6 ..
athotthānayātrā .
     ekādaśyāntu kārtikyāṃ śuklāyāṃ pṛthivīpate .
     kṛṣṇamutthāpayedbhaktyā pūjayitvā jagadgurum .
     pūrbavat pūjayitvā tu prātarmantraṃ samuccaret ..
mantrastu .
     oṃ uttiṣṭha devadeveśa ! tejorāśe jagatpate ! .
     vīkṣyaitat sakalaṃ deva ! prasuptaṃ tava māyayā ..
     praphullapuṇḍarīkākṣa ! śrīhare ! śayanena vai .
     tvayā dṛṣṭaṃ jagadidaṃ paramaṃ sukhameṣyati ..
     ye te smārtāḥ kriyāḥ sarvāḥ pravartante tato dhruvam .
     ityutthāpya jagannāthaṃ veṇuvīṇādiniḥsvanaiḥ ..
     jayaśabdaistathā devaṃ nayeyurnṛtyamaṇḍapam ..
     tailenābhyajya toyena snāpayet pūruṣottamam .
     pañcāmṛtairnārikelarasaiḥ phalarasaistathā ..
     sugandhāmalakenātha yavakalkena lepayet .
     gharṣayettulasīcūrṇairlepayedgandhacandanaiḥ ..
     puṣpavāsitatoyaiśca kuśaratnodakaistathā .
     snāpayitvā kṣayet pāpaṃ bahujanmopapāditam ..
     mahopacāraiḥ saṃpūjya viṣṇuṃ nīrājayettataḥ .
     kṛtāñjalipuṭo bhūtvā prārthayet parayā mudā .. 7 ..
atha prāvaraṇayātrā .
     mārgaśīrṣe site pakṣe kuryāt prāvaraṇotsavam .
     kṛtvā dṛṣṭvā naro bhaktyā vaiṣṇavaṃ lokamāpnuyāt ..
     vāso'dhivāsaṃ kurvīta pañcamyāṃ niśi karmavit .
     prabhāte maṇḍalaṃ kuryāt padmamaṣṭadalānvitam ..
     dikpālān pūjayeddikṣu kṣetrapālaṃ gaṇādhipam .
     caṇḍapracaṇḍau ca bahiścaturdikṣu prapūjayet ..
     tanmadhye sthāpayedyantraṃ kṣālayeduṣṇavāriṇā .
     pūjayitvā jagannāthaṃ gandhatailena dīpakam ..
     dattvā kṛṣṇāya bhaktyā tu gītavādyairnayenniśām .
     prātaḥ prapūjayeddeyaṃ nānādravyaiḥ suśobhanaiḥ ..
     saptabhiḥ saptabhirdevān vāsobhiḥ pariveṣṭayet .
     mukhavarjañca sarvāṅge śītaprāvaraṇairdbijāḥ ..
     dūrvākṣataiḥ prapūjyātha kuryānnīrājanāṃ vibhoḥ .
     bhagavantaṃ samuddiśya brāhmaṇebhyaḥ pradāpayet ..
     gurubhyaścānyadevebhyo dīnānāthebhya eva ca .
     śītaprāvaraṇaṃ dadyāt srakṛt paramayā mudā ..
     dadāti bhagavān prītastasmai varamanuttamam .. 8 ..
atha puṣyasnānayātrā .
     puṣyasnānotsavaṃ vakṣye yathoktaṃ brahmaṇā purā .
     puṣyarkṣeṇa ca saṃyuktā paurṇamāsī yadā bhavet .
     pauṣe māsi tu tat kuryāt puṣyasnānotsavaṃ hareḥ ..
     caturdaśīniśāyāntu kumbhānāmadhivāsanam .
     rātrau jāgaraṇaṃ kṛtvā prātarvahniṃ prakīrayet ..
     brahmaviṣṇuśivebhyaśca pratyekaṃ samidhaṃ kramāt .
     juhuyāt pūjayitvā tu tadante puruṣottamam ..
     pūjayedupacāraistu ādarśe prativimbitam .
     tataḥ puruṣasūktena kumbhāṃstānabhimantrayet .
     kramāt devasya śirasi snāpayedvidhivattataḥ ..
sūktamuccaran .
     tataḥ pañcāmṛtenaiva vāsudevañca kṣālayet .
     lakṣmyā yuktaṃ punavipra upacāraiḥ prapūjayet ..
     dūrvāṅkurādyaiḥ stutibhirvādyaiḥ saṃpūjya keśavam .
     samantādvikiredevaṃ karpūrādyaiḥ sutaṇḍulān ..
     nīrājayejjagannāthaṃ karpūrayutavartibhiḥ .
     tataḥ pradakṣiṇaṃ kṛtvā daṇḍavat praṇamet kṣitau ..
     puṣyasnānotsavaṃ puṇyaṃ ye paśyanti mudānvitāḥ .
     sarvasampannakāmāste vrajeyurvaiṣṇavaṃ padam .. 9 ..
atha navaśasyayātrā .
     kuryādayanasaṃkrāntyāṃ navaśasyamahotsavam .
     saṃkrānteḥ pūrvadivase navaṃ śāliṃ sukuṭṭimam .
     prāsādapūrbadeśe tu sthāpayitvādhivāsayet ..
tathā ca pādme .
     saṃkrāntyāṃ māghamāsasya sādhivāsitataṇḍulān .
     nivedya viṣṇave bhaktyā imaṃ mantramudīrayet ..
     tvayi tuṣṭe jagat sarvamannena prabhaviṣyati .
     rakṣa sarvaṃ jagannātha ! gṛhyatāṃ piṣṭakaṃ śubham ..
     brāhmaṇān bhojayet bhaktyā devadevapuraḥsthitān ..
abhyarcya bhagavadbhaktānityādi ..
     navena vāsasāveṣṭya dūrvāsarṣapapuṣpakaiḥ .
     pūjayitvābhimantreṇa kṛṣṇastvāmabhirakṣatu ..
     punaḥ prabhāte deveśaṃ pralipedgandhacandanaiḥ .
     vastrālaṅkāramālyaiśca pūjayitvā yathāvidhi ..
     nīrājayitvā deveśaṃ taṇḍulānadhivāsitān .
     sthālīṣu pākapātreṣu madhukhaṇḍājyamiśritān ..
     paṅktiśaḥ sthāpayedagre gandhapuṣpākṣatānvitān .
     sapūpaṃ pāyasaṃ kṛtvā dadyādvai cakrapāṇaye .
     daśavarṇakapiṣṭañca viṣṇoḥ priyataraṃ param ..
     oṃ jīvanaṃ sarvabhūtānāṃ janakastvaṃ jagadguro ! .
     tanmayāḥ śālino hyete tvayaiva janitāḥ prabho ! ..
     lokānugrahaṇārthāya gṛhītvā citravigraham .
     tava prītyai kṛtānetān gṛhāṇa parameśvara ! ..
     tvayi tuṣṭe jagat sarvamanena prabhaviṣyati .
     svāhākārasvadhākāravaṣaṭkārā divaukasām ..
     āpyāyanā bhaviṣyanti tenaivāpyāyitaṃ jagat .
     rakṣa sarvaṃ jagannātha ! tanmayaṃ sacarācaram ..
     iti saṃprārthya deveśaṃ śālīṃstān vinivedayet .. 10 ..
atha dolayātrā .
     phālgune māsi kurvīta dolārohaṇamuttamam .
     yatra krīḍati govindo lokānugrahaṇāya vai ..
     pratyarcāṃ devadevasya govindākhyāntu kārayet .
     phalgūtsavaṃ prakurvīta pañcāhāni tryahāni vā ..
     phālgunyāḥ pūrbato viprāścaturdaśyāṃ niśāmukhe .
     vahnyatsavaṃ prakurvīta dolamaṇḍapapūrbataḥ ..
pādme .
     paurṇamāsyāṃ samārabhya pañcamyāñca samāpayet .. 11 .. atha madanabhañjikā yātrā .
     vāsantikāṃ samākhyāsye yātrāṃ madanabhañjikām .
     yasyāṃ kṛtāyāṃ dṛṣṭāyāṃ prīṇāti puruṣottamaḥ ..
     caitraśuklatrayodaśyāmāharettat samūlakam .
     devasyāgre viracite maṇḍape sādhivāsite .. 12 ..
iti yātrātattvam .. devyāḥ ṣoḍaśaprakārotsavaḥ . yathā --
     vaiśākhe mañcayātrā ca candanāgurukalpanā .
     jyaiṣṭhe mahāsnānayātrā ambuvācīdinatrayam ..
     āṣāḍhe rathayātrā ca digdinavyāpinī parā .
     śrāvaṇe jalayātrā ca vastrabhūṣaṇacāmaraiḥ ..
     bhādre yātrā dhūnanākhyā caṇḍikāyā dinatrayam .
     āśvine ca mahāpūjā yātrā yajñavalipriyā ..
     kārtike dopayātrā ca navānnamagrahāyaṇe .
     pauṣe cāṅgarāgayātrā vastrālaṅkārabhūṣaṇaiḥ ..
     māthe māsi mahādevī raṭantī ca caturdaśī .
     dolākeliḥ phālgune ca caitre yātrā catuṣṭayī .
     dūtīyātrā rāsayātrā vāsantī nīlayātrikā .
     evaṃ yātrā mayā proktā ṣoḍaśī bhavamocanī ..
iti vāmakeśvaratantre 54 paṭalaḥ .. (rogidarśanārthaṃ bhiṣajāṃ yātrāvivaraṇam . yathā,
     idānīṃ nirgame puttra ! praveśe vā gṛhasya ca .
     śubhāśubhāṇi sarvāṇi vakṣyāmi śakunāni ca ..
     rājā gajo dvijamayūrakakhañjarīṭāścāṣaḥ śakuntarajakaḥ sitavastrayuktaḥ .
     puttrānvitā ca yuvatī gaṇikā ca kanyā śreyaḥ sukhāya yaśasāṃ pratidarśayanti ..
     naṭāścāṣo bhāsahārītacakro bhāradvājocchikkaraśchāgasaṃjñaḥ .
     ete śreṣṭhā dakṣiṇe vātha savye vaidyāveśo nirgame śreyase ca ..
     sarpolūko vānaraḥ śūkaraśca godhā ṛkṣaḥ kṛkalāśaḥ śaśaśca .
     ete riṣṭānirgame vā praveśe kāryāghāto nopakāreṣu śastāḥ ..
     mṛgo vā piṅgalo vāpi praśastā dakṣiṇe sadā .
     nirgame vā praveśe ca dakṣiṇāḥ śubhadāyakāḥ ..
     eko vā trīṇi vā pañca sapta vā navasaṃkhyayā .
     bhāgyakāle narāṇāntu mṛgā yānti pradakṣiṇāḥ ..
     śikhihayagajagodhārāsabho bhṛṅgarājo mukharapikakapoto potakī śūkarī vā .
     tadanuvihagarājo maṅgalāśaṃsinaḥ syurvadati śakunavettā vāmato nirgame vaḥ ..
     tittiriḥ kuraraḥ krauñcaḥ sārasābhāsaśūkaraḥ .
     vāme tu śubhaśaṃsī ca nirgame kāryasiddhaye ..
     kāko dakṣiṇataḥ śreṣṭho nirgame śubhadāyakaḥ .
     praveśe gaditaḥ śreṣṭho vāmataḥ kṛṣṇavāyasaḥ ..
     jālako hi śaśako'pi karkaṭokīrtanañca gaditaṃ na sukhāya .
     na śubhadarśanā amī bhaveyuḥ sarpagodhākṛkalāśaviḍālāḥ ..
     darśanaṃ hitakaraṃ pravadanti khañjarīṭamarālachikkarāṇām .
     vāmataḥ śubhakarāḥ pravadanti dārvāghāṭavarāṭakaśukaśca ..
     iti śubhāśubhaśakunāni ..
iti hārīte dvitīyasthāne saptame'dhyāye .. * .. tathā ca .
     śavakāṣṭhapalāśānāṃ śuṣkānāṃ pathi saṅgamāḥ .
     neṣyante patitāntasthadīnāndharipavastathā ..
     mṛduśīto'nukūlaśca sugandhiścānilaḥ śubhaḥ .
     kharoṣṇo'niṣṭagandhaśca pratilomaśca garhitaḥ .
     granthyarvudādiṣu sadā chedaśabdaśca pūjitaḥ .
     vidradhyudaragulmeṣu bhedaśabdastathaiva ca ..
     raktapittātisāreṣu ruddhaśabdaḥ praśasyate .
     evaṃ vyādhiviśeṣeṇa nimittamupadhārayet ..
     tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ .
     chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ ..
     pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitamāhatam .
     daurmanasyañca vaidyasya yātrāyāṃ na praśasyate ..
iti suśrute sūtrasthāne 29 adhyāyaḥ ..)

yādaīśaḥ, puṃ, (yādasāṃ jalānāṃ jalajantūnāṃ vā īśaḥ .) samudraḥ . iti hemacandraḥ . 4 . 139 ..

yādaḥ, [s] klī, (yānti vegeneti . yā + asun . bāhulakāt dāgamaśca .) jalajantuḥ . ityamaraḥ . 1 . 10 . 20 .. (yathā, bhagavadgītāyām . 10 . 29 .
     anantaścāsmi nāgānāṃ varuṇo yādasāmaham .. jalam . iti nighaṇṭuḥ . 1 . 12 ..)

yādaḥpatiḥ, puṃ, (yādasāṃ patiḥ .) samudraḥ . ityamaraḥ . 1 . 19 . 20 .. varuṇaḥ . ityajayapālaḥ ..

yādavaḥ, puṃ, (yadorapatyam . yadu + aṇ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī .. (yathā, bhagavadgītāyām . 11 . 41 .
     sakheti matvā prasabhaṃ yadṛktaṃ he kṛṣṇa ! he yādava ! he sakheti .
     ajānatā mahimānaṃ tavedaṃ mayā pramādāt praṇayena vāpi ..
) yayāterjyeṣṭhaputtro yadustasya vaṃśaḥ . yathā --
     yayāterjyeṣṭhaputtrasya yadorvaṃśaṃ nararṣabha ! . ityupakramya .
     mādhavā vṛṣṇayo rājan yādavāścetisaṃjñitam .. iti śrībhāgavate 9 skandhe 23 adhyāyaḥ .. (yadusambandhini, tri . yathā, bhāgavate . 11 . 1 . 3 .
     manye'vanernanu gato'pyagataṃ hi bhāraṃ yadyādavaṃ kulamaho avisahyamāste ..)

yādavī, strī, (yadoriyamiti . yadu + aṇ . ṅīp .) durgā . iti trikāṇḍaśeṣaḥ .. (yaduvaṃśīyastrīsāmānye . yathā, mahābhārate . 1 . 95 . 13 .
     prācīnvān khalvaśmakīmupayeme yādavīṃ tasyāmasya jajñe saṃyātiḥ ..)

yādasāṃnāthaḥ, puṃ, (yādasāṃ jalajantūnāṃ nāthaḥ . ṣaṣṭhyā aluk .) varuṇaḥ . iti halāyudhaḥ ..

yādasāṃpatiḥ, puṃ, (yādasāṃ jalajantūnāṃ patiḥ . ṣaṣṭhyā aluk .) samudraḥ . ityamaraḥ . 1 . 1 . 64 .. varuṇaḥ . iti medinī . te, 232 .. (yathā, devībhāgavate . 3 . 9 . 35 .
     aśvinau vasavastvaṣṭā kuvero yādasāṃpatiḥ .. kvacit viśeṣaṇamapi . yathā, mārkaṇḍeye . 22 . 11 .
     yāvadantarjale devaṃ varuṇaṃ yādasāṃpatim ..)

yādṛk, [ś] tri, (ya iva dṛśyate . dṛś + tyadādiṣu dṛśo'nālocane kañc . 3 . 2 . 60 . iti cakārāt kvin . ā sarvanāmnaḥ . 6 . 3 . 91 . ityākārādeśaḥ .) ya iva dṛśyate saḥ . iti mugdhabodhavyākaraṇam .. yemana iti bhāṣā . (yathā, bhāgavate . 4 . 29 . 64 .
     nānubhūtaṃ kvacānena dehenādṛṣṭamaśrutam .
     kadācidupalabhyeta yadrūpaṃ yādṛgātmani ..
)

yādṛkṣaḥ, tri, (ya iva dṛśyate yamiva paśyati vā . dṛś + dṛśeḥ ksaśca vaktavyaḥ . 3 . 2 . 60 . iti vārtikokteḥ ksaḥ . āsarvanāmnaḥ . 6 . 3 . 91 . ityatra dṛkṣe ceti vaktavyam . ityātvam .) ya iva dṛśyate saḥ . iti mugdhabodhavyākaraṇam .. yemana iti bhāṣā ..

yādṛśaḥ, tri, (ya iva dṛśyate . dṛś + tyadādiṣu dṛśaḥ iti . 3 . 2 . 60 . iti kañ . āsarvanāmnaḥ . 6 . 3 . 91 . ityākārādeśaḥ .) ya iva dṛśyate saḥ . iti mugdhabodhavyākaraṇam .. yemana iti bhāṣā . (yathā, manuḥ . 4 . 254 .
     yādṛśo'sya bhavedātmā yādṛśañca cikīrṣitam .
     yathā copacaredenaṃ tathātmānaṃ nivedayet ..
striyāṃ yādṛśī ..)

yādonāthaḥ, puṃ, (yādasāṃ nāthaḥ .) samudraḥ . iti rājanirghaṇṭaḥ .. (varuṇaḥ . iti yādasāṃnāthaśabdadarśanāt ..)

yādonivāsaḥ, puṃ, (yādasāṃ nivāsaḥ .) jalam . iti hemacandraḥ . 4 . 135 ..

yānaṃ, klī, (yā + lyuṭ . ardharcāditvāt puṃliṅgamapi .) rājñāṃ sandhyādiṣaḍguṇāntargataguṇaviśeṣaḥ . tattu upacitaśakteḥ kṛtamūlarāṣṭrarakṣasya śatrorāskandanāya yātrā . iti bharataḥ .. (yathā, devībhāgavate . 5 . 4 . 11 .
     yānamapyadhunā naiva kartavyaṃ sahasā punaḥ .. yāntyaneneti . yā + lyuṭ .) hastyaśvarathadolādi . tatparyāyaḥ . vāhanam 2 yugyam 3 patram 4 dhoraṇam 5 . ityamaraḥ . 2 . 8 . 58 .. vimānam 6 caṅkuram 7 yāpanam 8 gatimitrakam 9 . iti śabdaratnāvalī .. * .. (yathā, manuḥ . 3 . 64-65 .
     śilpena vyavahāreṇa śūdrāpatyaiśca kevalaiḥ .
     gobhiraśvaiśca yānaiśca kṛṣyā rājopasevayā ..
     ayājyayājanaiścaiva nāstikyena ca karmaṇām .
     kulānyāśu vinaśyanti yāni hīnāni mantrataḥ ..
) atha catuṣpadayānīddeśaḥ .
     ye brahmajātyādivibhedato'mī mayā niruktā iha vājimukhyāḥ .
     diśānayā sarvacatuṣpadānāṃ bhedo vidheyo viduṣādareṇa ..
     tathā yathāśvādikapoṣaṇena yānena vā doṣaguṇau bhavetām .
     tathā tathaivānyacatuṣpadānāṃ prakīrtitau doṣaguṇau budhena ..
     varamayānamapoṣaṇameva vā varamivānyaśarīramapoṣaṇam .
     na khalu doṣayutaṃ ca catuṣpadaṃ stṛśati paśyati śobhanacetanaḥ ..
     surāvindurdūṣayati payoghaṭaśataṃ yathā .
     tathā sarvaṃ dūṣayati doṣaduṣṭaścatuṣpadaḥ ..
iti catuṣpadayānoddeśaḥ .. * .. atha dbipadayānoddeśaḥ .
     mānuṣaiḥ pakṣibhirvāpi tathānyairdvipadairapi .
     yānaṃ syāddvipadaṃ nāma tasya bhedo hyanekadhā ..
     sāmānyañca viśeṣaśca tasya bhedo dvidhā bhavet ..
tatra sāmānyaṃ yathā --
     yānaṃ yaddvipadābhyāṃ sat taddolādikamucyate .
     caturbhiryuktisaṃyuktairdaṇḍadhātuguṇāmbaraiḥ .
     doleti kathyate teṣāṃ niyamo'yaṃ pradarśyate ..
tatra samayaḥ .
     upendramūlāhiśivāgnivarjaṃ śastendutārātithiyogalagne .
     vṛṣṭikṣamāputtrayamāhavarjaṃ dolādikārohaṇamādyamiṣṭam ..
     daṇḍakāṣṭhasya niyame niyamaśchatradaṇḍavat .
     kanakaṃ rajataṃ tāmraṃ lauhaṃ dhātucatuṣṭayam ..
     caturvidhānāmuddiṣṭaṃ brahmādīnāṃ yathākramam .
     surāṇāmasurāṇāñca cāturvarṇyamudāhṛtam ..
     trihastasammito madhye tadardhaṃ pārśvayordvayoḥ .
     vijayā nāma doleyaṃ vijayāya mahīkṣitām ..
     vijayā maṅgalā krūrā śivā kleśā śubhā kramāt .
     vitastyekaikasaṃvṛddhyā dolāḥ ṣaṭ syuḥ sukhānnadāḥ ..
     kumbhaśca padmakoṣaśca śaṅkhaḥ parvata eva ca .
     caturvidhānāṃ dolāsu kalyāṇāya catuṣṭayam ..
     haṃsaḥ kekī śuko bhṛṅgaścatuṣṭayamidaṃ kramāt .
     kumbhādyagre nidhātavyaṃ caturvidhamahīkṣitām ..
     atrāpi vartmavinyāso vijñeyo navadaṇḍavat ..
bhojastu .
     gajaḥ prasthānadolāyāṃ raṇadolāsu keśarī .
     mṛgo bhramaṇadolāyāṃ krīḍādolāsu ṣaṭpadaḥ ..
     bhujaṅgamaḥ śatrurājye vṛṣabho dānakarmaṇi .
     doloparyupari nyasyo bahubhirmuniśāsanam ..
     yadvakradaṇḍaṃ yānaṃ syāt tat paryaṅkamiti smṛtam .
     trihastasammito yānastadardhapariṇāhavān .
     paryaṅkaḥ kṣemanāmāyaṃ bhartuḥ sarvārthasādhakaḥ ..
     kṣemo mṛtyurjayo duḥkhaścatvāraste yathākramam .
     vitastyekaikasaṃvṛddhyā yathā cāṇurna saṅginaḥ ..
     maṇidhātuguṇādīnāṃ niyamaḥ pūrbavanmataḥ .
     viśeṣamatha vakṣyāmi paryaṅkasya yathākramam ..
     śuktiśca gajadantaśca mṛgaśṛṅgantathaiva ca .
     anūpādikajātānāṃ paryaṅkeṣu nyaset kramāt ..
     padmaśaṅkhagajāśvālihaṃsakokaśukān kramāt .
     ādityādidaśājānāṃ maṇirūpeṇa vinyaset ..
     mahīndrāṇāṃ viśeṣeṇa siṃhamāneva śasyate .
     nirmāṇe śuktidaṇḍāśca rājyabhogasukhapradāḥ ..
     tadevāvakradaṇḍantu khaṭṭāyānamiti smṛtam .
     asyāpi pūrbavanmānamaṇidhātvādinirṇayaḥ ..
     viśeṣaścaraṇocchrāyaḥ pariṇāhārdhasammitaḥ .
     tadeva cenniścaraṇaṃ pīṭhayānamiti smṛtam ..
     tasya bhedo dvidhā daṇḍavakrāvakraprabhedataḥ .
     mānādikaṃ pūrbatulyaṃ viśeṣāccaturasratā ..
     evamanyāni miśrāṇi yānāni vividhāni ca .
     sāmānyākhyāni jānīyāt śilpibhirnirmitāni vai ..
     manoharatvaṃ laghutā dṛḍhateti guṇatrayam .
     proktaṃ dbipadayānānāṃ sahajaṃ bhojabhūbhujā ..
     iti sāmānyadvipadayānakathanam ..
iti yuttikalpataruḥ .. * .. viśeṣadvipadayānantu caturdālaśabde niṣpadayānoddeśastu naukāśabde draṣṭavyam .. (phalaprāptihetau, tri . yathā, ṛgvede . 10 . 110 . 2 .
     tanūnapāt patha ṛtasya yānān madhvā samañjan svadayāsujihva .. yānān phalaprāptihetūn patho mārgān . iti tadbhāṣye sāyaṇaḥ .. yā + bhāve lyuṭ . gatiḥ . yathā, vābhaṭe śārīrasthāne ṣaṣṭhe'dhyāye .
     yānaṃ kharoṣṭramārjārakapiśārdalaśūkaraiḥ .
     yasya prataiḥ śṛgālairvā sa mṛtyorvartate mukhe ..
)

yānapātraṃ, klī, (yānasādhanaṃ pātram . śākapārthivavat samāsaḥ .) niṣpadayānaviśeṣaḥ . jāhāja iti bhāṣā .. tatparyāyaḥ . vahitrakam 2 vohittham 3 vahanam 4 potaḥ 5 . iti hemacandraḥ . 3 . 539 .. samudrayānam 6 . iti varāhapurāṇam .. (yathā, harivaṃśe . 145 . 63 .
     samucchritaiḥ sitai potaiḥ yānapātraistathaiva ca .
     naubhiśca jhillikābhiñca śuśubhe varuṇālayaḥ ..
)

yānamukhaṃ, klī, (yānasya mukham purobhāgaḥ .) rathādeḥ purobhāgaḥ . tatparyāyaḥ . dhūḥ 2 . ityamaraḥ . 2 . 8 . 55 ..

yāpanaṃ, klī, (yā + ṇic + lyuṭ .) vartanam . kālakṣepaṇam .. (mathā, kāmandakīye . 17 . 31 .
     pūrbasenāpatirnīcaḥ kālayāpanamāśritaḥ ..) niraśanam . iti medinī . ne, 112 .. (yāpayatīti . yā + ṇic + lyuḥ . prāpake, tri . yathā, bhāgavate . 3 . 22 . 33 .
     ayātayāmāstasyāsan yāmāḥ svāntarayāpanāḥ ..)

yāptā, strī, jaṭā . iti bhūriprayogaḥ ..

yāpyaḥ, tri, (yāpi + yat .) adhamaḥ . ninditaḥ . ityamaraḥ . 3 . 1 . 54 .. (yathā, bṛhatsaṃhitāyām . 19 . 22 .
     yadaśubhamaśubhe'bde māsajaṃ tasya vṛddhiḥ śubhaphalamapi caivaṃ yāpyamanyo'nyatāyām ..) yāpanīyaḥ . (yathā, suśrute nidānastāne prathame adhyāye .
     śoṇitaṃ tadasādhyaṃ syāt yāpyaṃ saṃvatsarotthitam ..) kṣepaṇīyakālādiḥ . iti medinī . ye, 48 .. vyādhiviśeṣaḥ . yathā -- sādhyā yāpyā asādhyāśca vyādhayastrividhāḥ smṛtāḥ . sukhasādhyaḥ kaṣṭasādhyo dbividhaḥ sādhya ucyate .. yāpyalakṣaṇamāha . yāpanīyantu taṃ vidyāt kriyāṃ dhārayate hitām . kriyāyāntu nivṛttāyāṃ sadyo yaśca vinaśyati .. prāptā kriyā dhārayati sukhinaṃ yāpyamāturam . prapatiṣyadivāgāraṃ stambho yatnena yojitaḥ .. sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā . ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām .. akriyāvatāṃ cikitsārahitānām . iti bhāvaprakāśaḥ ..

yāpyayānaṃ, klī, (yāpyaṃ adhamaṃ yānam .) śivikā . ityamaraḥ . 2 . 8 . 53 ..

yābhaḥ, puṃ, (yabhyate iti . yabha + ghañ .) maithunam . yathā . vṛṣāśvayoryābhe'rthe san . iti lidhupāde vopadevaḥ . 846 .. (yathā, bhāgavate . 9 . 19 . 6 .
     pībānaṃ śmaśrulaṃ preṣṭhaṃ mīḍhvāṃsaṃ yābhakovidam .
     sa eko'javṛṣastāsāṃ vahvīnāṃ rativardhakaḥ .
     reme kāmagrahagrasta ātmānaṃ nāvabudhyata ..
)

yāmaḥ, puṃ, (yāti yāyate vā . yā + artistusuhumṛdhṛkṣikṣubhāyāvāpadiyakṣinībhyo man . uṇā° 1 . 140 . iti man . yam + ghañ vā .) divārātryoścaturthabhāgaikabhāgaḥ . tatparyāyaḥ . praharaḥ 2 . ityamaraḥ . 1 . 4 . 6 .. (yathā, manau . 7 . 145 .
     utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ .
     hutāgnirbrāhmaṇāṃścārcya praviśet sa śubhāṃ sabhām ..
) saṃyamaḥ . iti medinī . me, 24 .. (gamanam . yathā, ṛgvede . 1 . 48 . 4 .
     uṣo ye te pra yāmeṣu yuñjate . yāmeṣu gamaneṣu . iti tadbhāṣpe sāyaṇaḥ .. gamanasādhanaḥ . yathā, ṛgvede . 4 . 51 . 4 .
     kuvitsa devīḥ sanayo navo vā yāmo babhūyāduṣaso vo adya .. yāmo gamanasādhanaḥ sa rathaḥ . iti sāyaṇaḥ .. devagaṇabhedaḥ . yathā, mārkaṇḍeyapurāṇe . 15 . 18 .
     yajñasya dakṣiṇāyāntu puttrā dbādaśa jajñire .
     yāmā iti samākhyātā devāḥ svāyambhuve'ntare ..
)

yāmaghoṣaḥ, puṃ, (yāme pratiyāme ghoṣaḥ ravo'sya . pratipraharaṃ ravakaraṇādevāsya tathātvam .) kukkaṭaḥ . iti śabdamālā ..

yāmaghoṣā, strī, (yāme yāme ghoṣo'syāḥ . yāmān praharān ghoṣati śabdāyata iti vā . ghuṣ + ac . ṭāp .) yantraviśeṣaḥ . ghaḍī iti bhāṣā . tatpayāryaḥ . nālī 2 ghaṭī 3 yāmanālī 4 yamerukā 5 daṇḍaḍhakkā 6 . iti trikāṇḍaśeṣaḥ ..

yāmanālīḥ, strī, (yāmasya nālīva .) yāmaghoṣā . iti trikāṇḍaśeṣaḥ ..

yāmanemiḥ, puṃ, indraḥ . iti trikāṇḍaśeṣaḥ ..

yāmalaṃ, klī, yugalam . iti hemacandraḥ . 6 . 60 .. tantraśāstraviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     sṛṣṭiśca jyotiṣākhyānaṃ nityakṛtyapradīpanam .
     kramasūtraṃ varṇabhedo jātibhedastathaiva ca .
     yugadharmaśca saṃkhyānto yāmalasyāṣṭalakṣaṇam ..
tattu ṣaḍvidham . ādiyāmalam 1 brahmayāmalam 2 viṣṇuyāmalam 3 rudrayāmalam 4 gaṇeśayāmalam 5 ādityayāmalam 6 . iti vārāhītantram .. eṣāṃ ślokasaṃkhyā tantraśabde draṣṭavyā ..

[Page 4,040b]
yāmavatī, strī, (yāmaḥ praharaḥ astyasyāmiti .. yāma + matup . pasya va ṅīṣ .) rātriḥ . iti rājanirghaṇṭaḥ ..

yāmātā, [ṛ] puṃ, (jāmātā pṛṣodarāditvāt . jasya yaḥ .) jāmātā . duhituḥ patiḥ . ityamaraṭīkā śabdaratnāvalī ca .. yāmāturviṣṇutulyatvaṃ tasya gṛhe kanyādāturdauhitrajananāt prāk bhojananiṣedhaśca yathā, kāmadhenāvādityapurāṇam .
     viṣṇuṃ yāmātaraṃ manye tasya manyuṃ na kārayet .
     aprajāyāntu kanyāyāṃ nāśnīyāttasya vai gṛhe ..
ityudvāhatattvam ..

yāmārdhaṃ, klī, (yāmasyārdham .) praharasyārdham . tasyādhipā yathā --
     vāreśādardhayāmeṣu rātryahnoḥ pañca ṣaṭkramāt .
     adhipāḥ syurgrahāstatra yathārkāhe bhavanti hi ..
     ravījyendubhṛgukṣmājaśanijñaravayo niśi .
     raviśukrajñarātrīśaśanījyakujabhāskarāḥ ..
     dine tūhyāḥ pareṣvevaṃ tatrādhyakṣāścaturgrahāḥ .
     pāpadaṇḍe bhavedriṣṭiḥ śubhadaṇḍe śubhaṃ bhavet ..
     śubhagrahasya daṇḍe tu karmārambhācchubhaṃ bhavet .
     ārambhāt pāpadaṇḍe tu karma niṣphalatāṃ vrajet ..
     yasyārdhayāmastasyaiva prāgdaṇḍaḥ samudāhṛtaḥ .
     ṣaṭ ṣaṭ parītya daṇḍāśca trayo rātrau matāstathā ..
     yāmārdhādhipasaṃkhyāto dbitīyastu tadardhataḥ .
     tadardhāttu tṛtīyaḥ syāttadardhāttu turīyakaḥ ..
     aṅkābhāve tu rāhuḥ syāttadaṅko vasusaṃkhyakaḥ .
     bhagnāṅkasya parityāgāddivādaṇḍādhipā yathā ..
iti jjotiṣatattvam ..

yāmiḥ, strī, (yāti kulāt kulāntaramiti . yā + bāhulakāt miḥ .) svasā . kulastrī . ityamaraḥ . 2 . 3 . 142 .. svasā bhaginī . kulastrī kulabadhūḥ . prahare saṃyame yāmo yāmiḥ svasṛkulastriyorityantaḥsthādau rabhasaḥ .. jihmastu kuṭile nindye jāmiḥ svasṛkulastriyoriti cavargatṛtīyādāvajayaḥ iti bharatamukuṭau .. yathā, jāmayo yāni gehāni śapantyapratipūjitāḥ .. ini svāmī .. jai kṣaye bāhulakānmiḥ . yadvā jamu adane bāhulakādiṇ jāmiriti . antaḥsthādau yā prāpaṇe dhāturbodhyaḥ . iti rāmāśramaḥ .. (yathā, manau . 4 . 183 .
     yāmayo'psarasāṃ loke vaiśvadevasya vāndhavāḥ ..) yāminī . iti śabdaratnāvalī .. dharmasya patnī . tasyāḥ kanyā nāgavīthī . yathā --
     arundhatī vasuryāmirlambā bhānurmarutvatī .
     saṅkalpā ca muhūrtā ca sādhyā viśvā ca nāmataḥ .
     dharmapatnyo daśa tvaitāstāsvapatyāni me śṛṇu .
     lambāyāścaiva ghoṣo'sau nāgavīthī tu yāmijā ..
iti vahnipurāṇe kaśyapīyaprajāsargaḥ ..

yāmikabhaṭaḥ, puṃ, (yāme yāme niyuktaḥ . yāma + ṭhak . sa cāsau bhaṭaśceti .) praharikaḥ . caukīdāra iti bhāṣā . yathā --
     unnādāmbudavardhitāndhatamasaḥ prabhraṣṭadiṅmaṇḍale kāle jāgradudagrayāmikabhaṭaprārabdhakolāhale .
     karṇasyāsuhṛdarṇavāmbuvaḍavāvahneryadantaḥpurādāyātāsi yadambujākṣi ! kṛtakaṃ manye bhayaṃ yoṣitām ..
iti karṇāṭaḥ ..

yāmitraṃ, klī, lagnāt saptamarāśiḥ . yathā --
     dhīsthānaṃ pañcamaṃ jñeyaṃ yāmitraṃ saptamaṃ smṛtam .
     dyunaṃ dyūnaṃ tathāstākhyaṃ ṣaṭkoṇaṃ ripumandiram ..
yāmitravedho yathā --
     pāpāt saptamagaḥ śaśī yadi bhavet pāpena yukto'thavā yatnenāśu vivarjayanmunimato doṣo'pyayaṃ kathyate .
     yātrāyāṃ vipado gṛhe sutavadhaḥ kṣaureṣu rogodbhavo'pyudvāhe vidhavā vrate tu maraṇaṃ śūlañca puṃskarmaṇi ..
     ravimandakujākrāntraṃ mṛgāṅkāt saptamaṃ tyajet .
     vivāhayātrācūḍāsu gṛhakarmapraveśane ..
iti yāmitravedhaḥ .. * .. asya pratiprasavo yathā .
     mūlatrikoṇanijamandirago'tha pūrṇo mitrarkṣasaumyagṛhago'tha tadīkṣito vā .
     yāmitravedhavihitānapahṛtya doṣān doṣākaraḥ sukhamanekavidhaṃ vidhatte ..
iti jyotistattvam ..

yāminī, strī, (yāmāḥ santyasyām . yāma + iniḥ . ṅīp .) rātriḥ .. (yathā, mahābhārate . 12 . 53 . 1 .
     tataḥ śayanamāviśya prasupto madhusūdanaḥ .
     yāmamātrārdhaśeṣāyāṃ yāminyāṃ pratyabudhyata ..
) haridrā . ityamaraḥ . 1 . 4 . 4 .. (kaśyapapatnī . yathā, bhāgavate . 6 . 6 . 21 .
     tārkṣasya vinatā kadruḥ pataṅgī yāminīti ca .
     pataṅgyasūta patagān yāminī śalabhānatha ..
prahlādasya dvitīyā tanayā . yathā, kathāsaritsāgare . 46 . 22 .
     prahlādo yāminīṃ nāma dvitīyāṃ tanayāṃ dadau ..)

yāminīpatiḥ, puṃ, (yāminyāḥ patiḥ .) candraḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 10 . 35 . 25 .
     yadupatirdbijarājavihāro yāminīpatirivaiṣa dinānte .
     muditavaktra upayāti durantaṃ mocayan vrajagavāṃ dinatāpam ..
) karpūram . ityamaraḥ ..

yāmī, strī, (yamasyeyam . yamo devatāsyāḥ iti vā . yama + aṇ . ṅīp .) dakṣiṇadik . iti rājanirghaṇṭaḥ .. (yathā, jyotiṣe .
     --yāmyāṃ gurau na vrajet . yāmi + ṅīṣ .) kulastrī . iti śabdaratnāvalī .. (yathā, manau . 4 . 180 .
     mātāpitṛbhyāṃ yāmībhirbhrātrā puttreṇa bhāryayā .
     duhitrā dāsavargeṇa vivādaṃ na samācaret ..
dharmapatnī . yathā, viṣṇupurāṇe . 1 . 15 . 105 .
     arundhatī vasuryāmī lambā bhānumarutvatī .
     saṅkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa ..
)

yāmunaṃ, klī, (yamunāyāṃ bhavam . yamunā + aṇ . yamunāyā idamityaṇ vā .) śroto'ñjanam . ityamaraḥ . 2 . 9 . 100 .. (asya paryāyo yathā --
     añjanaṃ yāmunañcāpi kāpotāñjanamityapi .
     tattu śroto'ñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) puṃ, janapadabhedaḥ . yathā, bhāgavate . 1 . 10 . 34 .
     kurujāṅgalapāñcālān śūrasenān sa yāmunān .
     brahmāvartaṃ kurukṣetraṃ matsyān sārasvatānatha ..
parvataviśeṣaḥ . yathā, rāmāyaṇe . 4 . 40 . 21 .
     kālindīṃ yamunāṃ ramyāṃ yāmunañca mahāgirim . tīrthabhedaḥ . yathā, mahābhārate . 3 . 84 . 41 .
     yamunāprabhavaṃ gatvā samupaspṛśya yāmunam .
     aśvamedhaphalaṃ labdhvā svargaloke mahīyate ..
) yamunāsambandhini, tri . (yathā, prāyaścittatattve .
     tribhiḥ sārasvataṃ toyaṃ saptabhistvatha yāmunam .
     nārmadaṃ daśabhirmāsairgāṅgaṃ varṣeṇa jīryati ..
)

yāmuneṣṭakaṃ, klī, (yāmunamiveṣṭakam .) sīsakam . iti jaṭādharaḥ .. (viśeṣo'sya sīsakaśabde vijñeyaḥ ..)

yāmeyaḥ, puṃ, bhāgineyaḥ . yāmiḥ svasṛkulastriyorityanuśāsanāt yāmerapatyamityarthe ṣṇeya-(ḍhak) pratyayaniṣpannaḥ .. (yāmyā dharmapatnyā apatyamiti . yāmiputtraḥ . yathā, bhāgavate . 6 . 6 . 6 .
     kakudaḥ saṅkaṭastasya kīkaṭastanayo yataḥ .
     bhuvo durgāṇi yāmeyaḥ svargo nandistato'bhavat ..
)

yāmyaḥ, puṃ, (yāmī nivāso'sya . yāmī + yat .) agastyamuniḥ . candanavṛkṣaḥ . iti medinī . ye, 48 .. (yamasyāyamiti . yama + ṇyaḥ . yamadūtaḥ . yathā, mārkaṇḍeye . 11 . 30 .
     kṛṣyamāṇasya yāmyaiśca narakeṣu ca pātyataḥ .
     pūnaśca garbho janmātha maraṇaṃ narakastathā ..
)

yāmyā, strī, (yamasyeyaṃ yamo devatāsyā iti vā . yama + yamācceti vaktavyam . 4 . 1 . 85 . iti vārtikoktyā ṇyaḥ . ṭāp .) dakṣiṇadik . (yathā, rāmāyaṇe . 2 . 103 . 26 .
     pragṛhya tu mahīpālo jalapūritamañjalim .
     diśaṃ yāmyāmabhimukho rudan vacanamabravīt ..
) bharaṇīnakṣatram . iti medinī . ye, 48 .. (yamasambandhini, tri . yathā, mahābhārate . 2 . 8 . 1 .
     kathayiṣye sabhāṃ yāmyāṃ yudhiṣṭhira ! nibodha tām .
     vaivasvatasya yāṃ pārtha ! viśvakarmā cakāra ha ..
)

yāmyāyanaṃ, klī, (yāmyāyāmayanaṃ yāmyaṃ ayanamiti vā .) dakṣiṇāyanam . yathā, malamāsatattve .
     yāmyāyane harau supte sarvakarmāṇi varjayet ..

yāmyodbhūtaḥ, puṃ, (yāmyāyāmudbhūtaḥ .) śrītālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 4,041b]
yāyajūkaḥ, puṃ, (punaḥ punaryajati . yaj + yaṅ . yajajapadaśāṃ yaṅaḥ . 3 . 2 . 166 . iti ūkaḥ .) punaḥpunaryāgakartā . tatparyāyaḥ . ijyāśīlaḥ . ityamaraḥ . 2 . 7 . 8 .. (yathā, rāmāyaṇe . 2 . 72 . 15 .
     yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ .
     rājā mahātmā tejasvī yāyajūkaḥ satāṃ gatiḥ ..
)

yāyāvaraḥ, puṃ, (punaḥpunaratiśayena vā yāti deśāddeśāntaraṃ gacchatīti . yā + yaṅ . yaśca yaṅaḥ . 3 . 2 . 176 . iti varac .) aśvamedhīyāśvaḥ . iti jaṭādharaḥ .. jaratkārumuniḥ . iti trikāṇḍaśeṣaḥ .. (ṛṣīṇāṃ gaṇaviśeṣaḥ . yathā, mahābhārate . 12 . 243 . 17 .
     tāta pratyakṣadharmāṇastathā yāyāvarā gaṇāḥ .. jaratkārumunirevaitadbaṃśīyaḥ . yathā, mahābhārate . 1 . 13 . 11 .
     jaratkāruriti khyāta ūrdhvaretā mahātapāḥ .
     yāyāvarāṇāṃ pravaro dharmajñaḥ saṃśitavrataḥ ..
) tri, punaḥpunargamanaśīlaḥ . yathā --
     yāyāvarāḥ puṣpaphalena cānye prānarcurarcyā jagadarcanīyam .. iti bhaṭṭiḥ . 2 . 20 .. (klī, yācñā . yathā, bhāgavate . 7 . 11 . 16 .
     vārtā vicitrā śālīnayāyāvaraśiloñchanam .
     vipravṛttiścaturdheyaṃ śreyasī cottarottarā ..
yāyāvaraṃ pratyahaṃ dhānyayācñā . iti tatra śrīdharasvāmī ..)

yāvaḥ, puṃ, (yauti yūyate vā . yu + ac ap vā . tataḥ prajñādyaṇ .) alaktaḥ . ityamaraḥ . 2 . 6 . 225 .. (tathāsya paryāyaḥ .
     lākṣā palaṅkaṣālakto yāvo vṛkṣāmayo jatu .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. yathā, naiṣadhe . 22 . 46 .
     tatastadīyādharayāvayogādudeti vimbāruṇavimba eṣaḥ .. yava eva . svārthe'ṇ . yāvaḥ . yathā, taittirīyasaṃhitāyām . 4 . 3 . 9 . 2 .
     yāvānāṃ bhāgo'sya yāvānāmādhipatyamiti ..)

yāvakaḥ, puṃ, (yava eva yāvaḥ sa iveti ivārthe kan . yadbā, yāva eva . yāva + yāvādidyaḥ kan . 5 . 4 . 29 . iti svārthe kan .) kulmāsaḥ . ityamaraḥ . 2 . 9 . 19 .. dve vorodhyānye . kulattha ityanye māṣākṛtipatre kāśmīreṣu tulasīti khyāte . iti subhūtiḥ .. yava iva guṇena iti yavakaḥ vikārasaṃgheti kaḥ . yavaka eva yāvakaḥ svārthe ṣṇaḥ . kulena masyati pariṇamati kulmāsaḥ masīrya ī parimāṇe parīṇāme ghañ manīṣāditvādaluk . kulmāso dantyasakāravān mūrdhvanyaṣakāravāṃśca . kulmāso rabhasaśceti dantyānte rakṣita iti madhuḥ .. kulmāṣo yāvake puṃsi kāñjike tu napuṃsakamiti, mūrdhanyānte rabhasaḥ . iti bharataḥ ..
     yavakaḥ syāttu kulmāṣaḥ kulmāso yāvako'pi ca voravākhye ṣaṣṭike vā kulme kāśmīradeśaje .
     śālidhānyeṣu catvāra iti kecit pracakṣate ..
iti śabdaratnāvalī .. * .. yāvānnam . iti hemacandraḥ .. (yathā, manau . 11 . 126 .
     saṅkarāpātrakṛtyāsu māsaṃ śodhanamaindavam .
     malinī karaṇīyeṣu taptaḥ syādyāvakaistryaham ..
) alaktakaḥ . iti śabdaratnāvalī .. (yathā, kirāte . 5 . 39 .
     iha saniyamayoḥ surāpagāyāmuṣasi sayāvakasavyapādalekhā .
     kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu ..
)

yāvajjīvaṃ, vya, klī, (yāvat jīvatīti . jīva + yāvati vindajīvoḥ . 3 . 4 . 30 . iti ṇamul .) yāvadāyuḥ . jīvanaparyantam . yathā,
     yāvajjīvamahaṃ maunī brahmacārī ca me pitā .
     mātā ca mama bandhyāsīdaputtraśca pitā mama ..
iti āhataśabdaṭīkāyāṃ bharataḥ ..

yāvat, vya, (yad + ḍāvatuḥ .) sākalyam . avadhiḥ . mānam . avadhāraṇam . ityamaraḥ . 3 . 3 . 245 .. sākalye niravaśeṣe . yathā . yāvaddattaṃ tāvadbhuṅkte .. avadhau maryādāyām . mūlāt śākhāṃ yāvat prakāṇḍaḥ .. mānaṃ pramāṇam . yāvadgṛhāṇi tāvadbhikṣavaḥ .. avadhāraṇamiyattāparicchedaḥ . iyato bhāva iyattā parimāṇaṃ tasya paricchedo niścayaḥ . yathā yāvat pātraṃ tāvadbrāhmaṇānāmantrayasva . yāvat kārtsne'vadhāraṇe praśaṃsāyāṃ paricchede mānādhikārasambhrame pakṣāntare ceti medinī . iti bharataḥ .. (yatparimāṇamasya ityarthe . yat + yattadetebhyaḥ parimāṇe vatup . 5 . 2 . 39 . iti vatup . āsarvanāmnaḥ . 6 . 3 . 91 . ityātvam .) yatparimite, tri . tatra yāvān yāvatī yāvat iti rūpatrayaṃ bhavati . yacchabdāt nipātanādvatupratyayaniṣpannaḥ . iti taddhitapāde vopadevaḥ .. (yathā, bhāgavate . 2 . 9 . 31 .
     yāvānahaṃ yathā bhāvo yadrūpaguṇakarmakaḥ .
     tathaiva tattvavijñānamastu te madanugrahāt ..
yathāca manuḥ . 8 . 155 .
     yāvatī sambhaveddṛyaddhastāvatīṃ dātumarhasi .. tathāca yājñavalkyaḥ . 2 . 264 .
     yāvat śasyaṃ vinaśyettu tāvat syāt kṣetriṇaḥ phalam ..)

yāvatithaḥ, tri, (yāvatāṃ pūraṇaḥ . yāvat + tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ . vatorithuk . 5 . 2 . 53 . iti ithugāgamaśca .) yāvatparimāṇam . iti mugdhabodhavyākaraṇam .. (yathā, manuḥ . 1 . 20 .
     ādyādyasya guṇastveṣāmavāpnoti paraḥ paraḥ .
     yo yo yāvatithaścaiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ ..
)

[Page 4,042a]
yāvanaḥ, puṃ, (yavane yavanadeśe bhavaḥ . yavana + aṇ .) sihlākhyagandhadravyam . ityamaraḥ . 2 . 6 . 128 .. (vivṛtirasya sihlakaśabde jñātavyā ..)

yāvanālaḥ, puṃ, (yavanāla eveti . yavanāla + svārthe aṇ .) dhānyaviśeṣaḥ . joyāra iti bhāṣā . tatparyāyaḥ . yavanālaḥ 2 śikharī 3 vṛttataṇḍūlaḥ 4 dīrghanālaḥ 5 dīrghaśaraḥ 6 kṣetrekṣuḥ 7 ikṣupatrakaḥ 8 . tasya guṇāḥ . dhavalatvam . gaulyatvam . balyatvam . tridoṣajittvam . vṛṣyatvam . rucyatvam . arśo yakṣmagulmavraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

yāvanālaśaraḥ, puṃ, (yāvanāla iva śaraḥ .) śaramedaḥ . johuralī iti hindī bhāṣā . tatparyāyaḥ . nadījaḥ 2 dṛḍhatvav 3 vārisambhavaḥ 4 yāvanālanibhaḥ 5 kharapatraḥ 6 . asya mūlaguṇāḥ . īṣanmadhuratvam . rucyatvam . śītatvam . pittatṛṣānāśitvam . paśūnāmabalapradatvañca . iti rājanirghaṇṭaḥ ..

yāvanālī, strī, (yavanālasya vikāraḥ . yavanāla + aṇ . tato ṅīp .) yāvanālaśarkarā . tatparyāyaḥ . himotpannā 2 himānī 3 himaśarkarā 4 kṣudraśarkarikā 5 kṣudrā 6 gaḍabhā 7 jalavindujā 8 . asyā guṇāḥ . gaulyatvam . uṣṇatvam . tiktatvam . atipicchilatvam . vātaghnatvam . sārakatvam . rucyatvam . dāhapittāsradāyitvañca . iti rājanirghaṇṭaḥ ..

yāvaśūkaḥ, puṃ, (yavaśūka eva . yavaśūka + svārthe'ṇ . yadbā, yāvasya yavasya śūkaḥ kāraṇatvenāstyasyeti . arśaādyac .) yavakṣāraḥ . iti ratnamālā .. (yathā, suśrute cikitsāsthāne 1 adhyāye .
     kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasandhavam .
     karkaśāni ca patrāṇi lekhanārthe pradāpayet ..
)

yāvasaḥ, puṃ, (yūyate iti . yu + vahiyubhyāṃ ṇit .) uṇā° 3 . 119 . iti asac . tasya ṇittvañca . yadbā, yavasānāṃ samūhaḥ . yavasa + tasya samūhaḥ . 4 . 2 . 37 . ityaṇ .) yavasasamūhaḥ . iti siddhāntakaumudī ..

yāvyaṃ, tri, (yūyate iti . yu + āsuyuvapirapilapitrapicamaśca . 3 . 1 . 126 . iti ṇyat .) miśraṇīyam . yūyate yat . iti mugdhabodhavyākaraṇam ..

yāśodhareyaḥ, puṃ, (yaśodharasyāpatyaṃ pumān . yaśodhara + ḍha .) śākyamuniputtraḥ . iti hemacandraḥ ..

yāṣṭīkaḥ, puṃ, (yaṣṭiḥ praharaṇamasya . yaṣṭi + śaktiyaṣṭyorīkak . 4 . 4 . 59 . iti īkak .) yaṣṭidhāriyoddhā . leṭherā iti bhāṣā . tatparyāyaḥ . yaṣṭihetikaḥ 2 . ityamaraḥ . 2 . 8 . 70 .. (yathā, rājataraṅgiṇyām . 6 . 203 .
     ākalapya drutaṃ diṣṭhyā santyajya prārthanādikam .
     pṛṣṭhe pratyuta yāṣṭhīkāṃstasya hantuṃ vyasarjayat ..
)

[Page 4,042b]
yāsaḥ, puṃ, (yasa + ghañ .) durālabhā . ityamaraḥ . 2 . 4 . 91 .. (yathā --
     yāso yavāso duḥṣparśo dhanvayāsaḥ kunāśakaḥ .
     durālabhā durālambhā samudrāntā ca rodinī ..
     gāndhārī kacchurānantā kaṣāyā durabhigrahā .
     yāsaḥ svāduḥ sarastiktastuvaraḥ śītalo laghuḥ ..
     kaphamedomadabhrāntipittāsṛkkuṣṭhakāsajit .
     tṛṣṇāvisarpavātāsravamijvaraharaḥ paraḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

yāsā, strī, (yāsaḥ prayatno'styasyā iti arśaādyac . ṭāp .) madanaśalākāpakṣī . iti śabdamālā ..

yu, ṅa ka nindane . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) ṅa ka, yāvayate . iti durgādāsaḥ .. (yāvayate bālā vṛddham . iti manoramā ..)

yu, ña ga bandhe . iti kavikalpadrumaḥ .. (kryā°-ubha°saka°-seṭ .) ña ga, yunāti yo vayastho'pi na veśyāvandhakījanairiti halāyudhaḥ . iti durgādāsaḥ ..

yu, la miśraṇe . amiśraṇe . iti kavikalpadrumaḥ .. (adā°-para°-aka°-seṭ .) la, yauti . miśraṇe yathā --
     yauti kāle kulastrībhiḥ kṣattrasantānavṛddhaye .. iti halāyudhaḥ .. amiśraṇe samavāyalakṣaṇe . ayutasiddhānāmiti militasiṃddhānāmityarthaḥ . iti durgādāsaḥ ..

yuk, [j] tri, (yujyate samādhatte iti . yujyau ṅ samādhau + kvip .) samādhimān . iti mugdhabodhavyākaraṇam .. (yujyate parasparamiti .) yugmam . iti śabdaratnāvalī .. (yathā, manuḥ . 3 . 277 .
     yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute .
     ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām ..
)

yuk, vya, nindā . yuja ka ṅa, ninde ityasmādbhāve kvippratyayena niṣpannam .. (etaccintyam ..)

yuktaṃ, tri, (yujyata sma iti . yuj + ktaḥ .) nyāyyam . tattu nyāyāgatadravyādikam . ityamaraḥ . 2 . 8 . 24 .. (yathā, śākuntale . 1 aṅke .
     janma yasya purorvaṃśe yuktarūpamidaṃ tava .
     puttramevaṃ guṇopetaṃ cakravartinamāpnuhi ..
) apṛthagbhūtam . militamityarthaḥ . iti medinī . te, 47 .. (yathā, ānandalaharyām . 1 .
     śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na cedevaṃ devo na khalu kuśalaḥ spanditumapi .
     atastvāmārādhyāṃ hariharaviriñcyādibhirapi praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati ..
)

yuktaṃ, klī, (yuj + ktaḥ .) hastacatuṣṭayam . iti medinī . te, 47 ..

yuktaḥ, puṃ, (yujyate sma yogeneti . yuj + ktaḥ .) abhyastayogaḥ . yathā --
     yogajo dvividhaḥ prokto yuktayuñjānabhedataḥ .
     yuktasya sarvadā bhānaṃ cintāsahakṛto'paraḥ ..
iti bhāṣāparicchede . 66 .. tasya lakṣaṇaṃ yathā, gītāyām . 6 . 8 .
     jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ .
     yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ..
yogārūḍhasya lakṣaṇaṃ śraiṣṭhyaṃ coktamupasaṃharati jñāneti . jñānamaupadeśikaṃ vijñānamaparokṣānubhavaḥ tābhyāṃ tṛpto nirākāṅkṣa ātmā cittaṃ yasya . ataḥ kūṭastho nirvikāraḥ . ataeva vijitāni indriyāṇi yena . ataeva samāni loṣṭādīni yasya . mṛtkhaṇḍapāṣāṇasuvarṇeṣu heyopādeyabuddhiśūnyaḥ sa yukto yogārūḍha ityucyate .. iti taṭṭīkāyāṃ śrīdharasvāmī .. (raivatamanoḥ puttraḥ . yathā, harivaṃśe . 7 . 28 .
     atha puttrānimāṃstasya nibodha gadato mama .
     dhṛtimānavyayo yuktastattvadarśī nirutsukaḥ ..
)

yuktarasā, strī, (yuktaḥ raso'syāḥ .) rāsnā . ityamarabharatau . 2 . 4 . 140 .. kāṃṭā āmarulī iti bhāṣā . (tathāsyāḥ paryāyaḥ .
     rāsnā yuktarasā rasyā suvahā rasanā rasā .
     elāparṇī ca surasā sugandhā śreyasī tathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

yuktā, strī, (yukta + ṭāp .) vṛkṣaviśeṣaḥ . iti ratnamālā .. elānī iti bhāṣā ..

yuktiḥ, strī, (yujyate iti . yuj + ktin .) nyāyaḥ . iti medinī . te, 47 .. (yathā, pañcatantre . 3 . 163 .
     tasya tadbacanaṃ śrutvā dharmayuktisamanvitam .
     upagamya tato'dhṛṣṭaḥ kapotaḥ prāha lubdhakam ..
) lokavyavahāraḥ . iti vyavahāramātṛkā ..
     dharmaśāstravirodhe tu yuktiyukto vidhiḥ smataḥ .. iti smṛtiśca .. anumānam . yathā -- yuktiṣvapyavasannāsu sapathenainamardayet .. yuktiranumānam . anumānena vijñeyaṃ na syātāṃ patrasākṣiṇau . ityekavākyatvāditi vivaraṇam .. atha yuktiḥ . nāradaḥ . ulkāhasto'gnido jñeyaḥ śastrapāṇiśca ghātakaḥ . keśākeśigṛhītaśca yugapat pāradārikaḥ .. kuddālapāṇirvijñeyaḥ setubhettā samīpagaḥ . tathā kuṭhārahastaśca vanacchettā prakīrtitaḥ .. pratyakṣacihnairvijñeyo daṇḍapāruṣyakṛnnaraḥ . asākṣipratyatā hyete pāruṣye tu parīkṣaṇam .. pratyakṣacihnaiḥ rudhirāktakhaḍgādibhiḥ . pāruṣye vākpāruṣye . śaṅkhaḥ . loptahastaśca caura iti . nāradaḥ . abhīkṣṇaṃ diśyamāno'pi pratihanyānna tadvacaḥ . tricatuḥpañcakṛtvo vā parato'rthaṃ tamāvahet .. yadā dhanikenādhamarṇikastricatuḥpañcakṛtvo vā tvaṃ me ṛṇaṃ dhārayasīti punaḥpunardiśyamāno'pi na tadbākyaṃ pratihanti tadottarakālamanenābhyupagato'yamartha ityavadhārya tamarthamṛṇikāya dāpayedityarthaḥ . iti vyavahāratattvam .. * .. nāṭyālaṅkāraviśeṣaḥ . tasya lakṣaṇam . yathā . yuktirarthāvadhāraṇam . udāharaṇaṃ yathā --
     yadisamaramapāsya nāsti mṛtyorbhayamiti yuktamito'nyataḥ prayātum .
     atha maraṇamavaśyameva jantoḥ kimiti mudhā malinaṃ yaśaḥ kurudhvam ..
iti veṇīsaṃhāraḥ . iti sāhityadarpaṇam .. (upāyaḥ . yathā, kathāsaritsāgare . 39 . 56 .
     tatsa śṛṅgabhujo deśānnirvāsyetācirāt yathā .
     tāṃ puttra ! cintayeryuktiṃ tvamanyairbhrātṛbhiḥ saha ..
bhogaḥ . yathā, sūryasiddhānte . 7 . 24 .
     tricatuḥkarṇayuktyāptāste dbighnāstrijyayā hatāḥ .
     sphuṭāḥ svakarṇastithyāptā bhaveyurmānaliptikāḥ ..
pramāṇaviśeṣaḥ . tadyathā --
     atrāsāṃ tantrayuktīnāṃ kiṃ prayojanamityucyate vākyayojanamarthayojanañca .
     asadvādiprayuktānāṃ vākyānāṃ pratiṣedhanam .
     svavākyasiddhirapi ca kriyate tantrayuktitaḥ ..
     vyaktā noktāśca ye hyarthā līnā ye cāpyanirmalāḥ .
     leśoktā ye kvacittantre teṣāñcāpi prasādhanam ..
     yathāmbujavanasyārkaḥ pradīpo veśmano yathā .
     prabodhyasya prakāśārthāstathā tantrasya yuktayaḥ ..
iti suśrute uttaratantre 65 adhyāyaḥ ..)

yuga, i varjane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) antaḥsthādiḥ . i, yuṅgyate . iti durgādāsaḥ ..

yugaṃ, klī, (yujyata iti . yuj + ghañ . kutvam . na guṇaḥ . yujerghañantasya nipātanādaguṇatvaṃ viśiṣṭaviṣaye ca nipātanamidamiṣyate . kālaviśeṣe rathādyupakaraṇe ca yugaśabdasya prayogo'nyatra yoga eva bhavati . iti kāśikā . 6 . 1 . 160 .) yugmam . (yathā, śiśupālavadhe . 9 . 72 .
     upanetumunnatimateva divaṃ kucayoryugena tarasā kalitām .
     rabhasotthitāmupagataḥ sahasā pariraṃbhya kaścana badhūmarudhat ..
) kṛtādikālacatuṣṭayam . (yathā, gītāyām . 4 . 8 .
     paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām .
     dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ..
) vṛddhināmauṣadham . hastacatuṣkam . iti medinī . ge, 19 .. (yathā, mārkaṇḍeye . 49 . 39 .
     dve vitastī tathā hasto brāhmyatīryādiveṣṭayan .
     caturhastaṃ dhanurdaṇḍo nāḍikā yugameva ca ..
) devānāṃ dvādaśasahasravatsareṇa caturyugaṃ bhavati . manuṣyamānena caturyugaparimāṇaṃ viṃśatisahasrādhikatricatvāriṃśallakṣam . tatra satyayugasya mānam 1728000 varṣāḥ . tretāyugasya 1296000 varṣāḥ . dvāparayugasya 864000 varṣāḥ . kaliyugasya 432000 varṣāḥ . iti śrībhāgavatamatam .. teṣāṃ bhāratavarṣavartitvaṃ vivaraṇañca yathā --
     catvāri bhārate varṣe yugāni ṛṣayo'bruvan .
     kṛtaṃ tretā dvāparañca kaliśceti caturyugam ..
     pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate .
     dvāparañca kaliścaiva yugāni parikalpayan ..
     catvāryāhuḥ sahasrāṇi varṣāṇāntu kṛtaṃ yugam .
     tasya tāvat śatī sandhyā sandhyāṃ śaśca tathāvidhaḥ ..
     itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu .
     ekāpāyena vartante sahasrāṇi śatāni ca ..
     tretāṃ trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ .
     tasyāpi triśatī sandhyā sandhyāṃśaḥ sandhyayā samaḥ ..
     dbe sahasre dbāpare tu sandhyāṃśau tu catuḥśate .
     sahasramekaṃ varṣāṇāṃ divyaṃ kalau prakīrtitam ..
     dbe śate ca tathānye vai saṃkhyātañca manīṣibhiḥ .
     eṣā dbādaśasāhasrī yugasaṃkhyā tu saṃjñitā ..
     kṛtaṃ tretā dvāparañca kaliśceti caturyugam .
     tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata ..
     catvāriṃśattathā trīṇi kṛtaṃ yugamathocyate .
     viṃśatiśca sahasrāṇi kālo hyeṣa caturyugaḥ ..
     pṛthaktveneha vakṣyāmi yugāni tu nibodhata .
     niyutāni daśa dve ca pañca caivātra saṃkhyayā ..
     aṣṭāviṃśasahasrāṇi kṛtaṃ yugamathocyate .
     ayutantu tathā pūrṇaṃ dve cānye niyute punaḥ ..
     ṣaṭtriṃśacca sahasrāṇi saṃkhyātāni tu saṃkhyayā .
     tretāyugasya saṃkhyaiṣā mānuṣeṇa tu kīrtitā ..
     aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu .
     catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam ..
     catvāri niyutāni syurvarṣāṇāntu caturyugam .
     dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā ..
     etat kaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ .
     eṣā caturyugāvasthā mānuṣeṇa prakīrtitā ..
     caturyugasya saṃkhyātā sandhyā sandhyāṃśakena ca . .
     eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ .
     kṛtatretādiyuktā sā manorantaramucyate ..
iti mātsye 118 adhyāyaḥ .. * .. yugadharmo yathā --
     dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamadhvaraḥ .
     dbāpare yajñamevāhurdānamekaṃ kalau yuge ..
     brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ .
     dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ ..
     brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi .
     pūjyate bhagavān rudraścaturṣvapi pinākadhṛk ..
     ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ .
     tretāyuge tripādaḥ syāddvipādo dbāpare sthitaḥ .
     tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati ..
iti kūrmapurāṇe yugadharmakīrtanaṃ nāma 28 adhyāyaḥ .. * .. yugāvatārā yathā --
     kṛte yuge paraṃ jñānaṃ kapilādisvarūpabhṛt .
     dadāti sarvabhūtātmā sarvabhūtahite ratraḥ ..
     cakravartisvarūpeṇa tretāyāmapi sa prabhuḥ .
     duṣṭānāṃ nigrahaṃ kurvan paripāti jagattrayam ..
     vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ .
     karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk ..
     vedāṃstu dbāpare vyasya kalerante punarhariḥ .
     kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ ..
     evameṣa jagat sarvaṃ paripāti karoti ca .
     hanti cānyeṣvanantātmā nāstyasmādbyatireki yat ..
iti viṣṇupurāṇe 3 aṃśe 2 adhyāyaḥ .. * .. yugadharmāntaraṃ yathā -- jaiminiruvāca .
     kalau yuge mahābhāga ! samāyāte sudāruṇe .
     bhaviṣyanti janāḥ sarve kīdṛśāstadbadasva me ..
     vyāsa uvāca .
     ādyaṃ satyayugaṃ prāhustatastretāhvayaṃ yugam .
     tataśca dbāparaṃ vipra ! kalimantyaṃ vidurbudhāḥ ..
     kṛte dharmaścatuṣpādaḥ sarvadharmaratā janāḥ .
     varṇāśramācāraratāstapovrataparāyaṇāḥ ..
     nārāyaṇārcanaparāḥ śokavyādhivivarjitāḥ .
     satyoktibhāṣiṇaḥ sarve sadayā dīrghajīvinaḥ ..
     dhanadhānyādisampannā hiṃsādambhavivarjitāḥ .
     paropakāriṇaścaiva sarvaśāstravidastathā ..
     evaṃvidhāḥ satyayuge sarve lokā dvijottama ! .
     rājadharmagrāhiṇaśca bhūpālā janapālinaḥ ..
     aho satyayugasyāsti kaḥ saṃkhyātuṃ guṇān kṣamaḥ ..
     adharmācaraṇaṃ tatra janāḥ kecinna kurvate .. * ..
     tretāyuge samāyāte dharmaḥ pādonatāṃ gataḥ .
     alpakleśānvitā lokāḥkecit keciddayāśayāḥ .
     viṣṇudhyānaratā lokā yajñadānaparāyaṇāḥ .
     varṇāśramācāraratāḥ sukhinaḥ susthacetasaḥ ..
     kṣattrā bhūmispṛśaḥ śūdrāḥ sarve brāhmaṇasevinaḥ .
     brāhmaṇāśca mahātmāno vedavedāṅgapāragāḥ ..
     pratigrahanivṛttāśca satyasandhā jitendriyāḥ .
     tapovrataratā nityaṃ dātāro viṣṇusevinaḥ ..
     kālavarṣī taḍitvāṃśca striyaḥ sarvāḥ pativratāḥ .
     vasundharā ca śasyāḍhyā puttrāśca pitṛsevinaḥ .. * ..
     tretāyugasyāvasāne dvāpare yuga āgate .
     dvipādo bhūtavān dharmaḥ sukhaduḥkhānvitā narāḥ ..
     kecit kecit pāparatāḥ keciddharmaratāstathā .
     kecit kecit guṇairhīnāḥ kecit kecinmahāguṇāḥ ..
     atyantaduḥkhinaḥ kecit kecit cātidhanāstathā .
     pratigrahe brāhmaṇāśca kadācit kurvate spṛhām .
     bhūbhujā dhanalobhena kadāciddaṇḍyate prajāḥ .
     viṣṇupūjāparā viprāḥ śūdrāśca dbijasevinaḥ ..
     tadā viṣṇurvyāsarūpī vedabhāgaṃ cakāra ha .. * ..
     kalau yuge ca viprendra ! sarvapāpaikamandire .
     ekapādo'bhavaddharmaḥ sarve pāparatā janāḥ ..
     brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāḥ pāpaparāyaṇāḥ .
     nijācāravihīnāśca bhaviṣyanti kalau yuge ..
     viprā vedavihīnāśca pratigrahaparāyaṇāḥ .
     atyantakāminaḥ krūrā bhaviṣyanti kalau yuge ..
     parānnalolupā nityaṃ tapovrataparāṅmukhāḥ .
     pāṣaṇḍasaṅgalubdhāśca bhaviṣyanti kalau yuge ..
     vittārthaṃ brāhmaṇāḥ kecinmahākapaṭadharmiṇaḥ .
     balkādharā bhaviṣyanti jaṭilāḥ śmaśrudhāriṇaḥ .
     kalau yuge bhaviṣyanti brāhmaṇāḥ śūdradharmiṇaḥ ..
     śūdrāśca dīkṣāguravo nityaṃ brāhmaṇadharmiṇaḥ .
     kalau yāsyanti nirvṛttā uttamā api nīcatām ..
     nīcāśca dhanasampannā yāsyantyuccapadaṃ prati .
     pradāsyantyupakāribhyo dānāni sakalā janāḥ ..
     yatnādapi ca neṣyanti vṛṣalā vipravartanam .
     mitrasnehādvadiṣyanti kusākṣyañca kalau janāḥ ..
     adharmabuddhidātāro dharmabuddhivilopinaḥ .
     parokṣanindakāḥ krūrāḥ saṃmukhapriyavādinaḥ ..
     paraśrīhiṃsakāścaiva mithyāvacanabhāṣiṇaḥ .
     bhaviṣyanti kalau viprāḥ paravittābhilāṣiṇaḥ ..
     gṛhamāyāntamatithiṃ samārādhya vidhānataḥ .
     dhanalobhāddhaniṣyanti narā narakabhāginaḥ .
     ṛṇopajīvinaścaiva bhaviṣyanti kalau yuge ..
     strījitāḥ puruṣāḥ sarve striyo'pyatyantacañcalāḥ .
     durnītirvādhate tāsāṃ svāminañca na saṃśayaḥ ..
     jaiminiruvāca .
     manaḥśuddhivihīnatvāt sarveṣāṃ prāṇināṃ mune ! .
     ataḥ sarvaṃ tvayā proktaṃ mano vismayadaṃ mama ..
     kalau sarve bhaviṣyanti manaḥśuddhivivarjitāḥ .
     teṣāṃ yathā bhavet karma saphalaṃ brūhi tadguro ! ..
     vyāsa uvāca .
     anarpitantu yat karma tadbhavenniṣphalaṃ khalu .
     ekena manasā vipra ! sudṛḍhaṃ kathyate mayā ..
     viṣṇubhaktimatāṃ puṃsāṃ na kiñcidviphalaṃ bhavet .
     iti te kathitaṃ sarvaṃ vyaktaṃ brāhmaṇasattama ! .
     yat śrutvā bhaktibhāvena naro mokṣamavāpnuyāt ..
iti pādme kriyāyogasāre 25 adhyāyaḥ .. * .. api ca .
     kṛte dharmaścatuṣpācca satyaṃ dānaṃ tapo dayā .
     dharmapātā hariḥ śvetaḥ santuṣṭā jñānino narāḥ .
     caturvarṣasahasrāṇi narā jīvanti vai tadā ..
     kṛtānte kṣattriyairviprā viṭśūdrāśca jitā dbijaiḥ .
     śūrasya praṇatiḥ puttro viṣṇuḥ kṣattraṃ jaghāna ha .. * ..
     tretāyuge tripāddharmaḥ satyadānadayātmakaḥ .
     narā yajñaparāstasmiṃstathā kṣattrodbhavaṃ jagat ..
     rakto harirnaraiḥ pūjyo narā daśaśatāyuṣaḥ .
     tatra viṣṇurbhīmarathaḥ kṣattriyo rākṣasānahan .. * ..
     dvipācca dbāpare dharmaḥ pītatāñcācyute gate .
     catuḥśatāyuṣo lokā dbijakṣattrottarāḥ prajāḥ ..
     tadā dṛṣṭvālpabuddhīṃśca viṣṇurvyāsasvarūpadhṛk .
     tadekantu yajurvedaṃ caturdhā vibhajat punaḥ ..
     śiṣyānadhyāpayāmāsa nāmatastānnibodha me .
     ṛgvedamatha paulastyaṃ sāmavedañca jaiminim ..
     atharvāṇaṃ sumantuntu yajurvedaṃ mahāmunim .
     vaiśampāyanasaṃjñantu purāṇaṃ sūtameva ca ..
     aṣṭādaśa purāṇāni yeṣu vai harireva hi .
     sargaśca pratisargaśca vaṃśo manvantarāṇi ca ..
     vaṃśānucaritañcaiva purāṇaṃ pañcalakṣaṇam ..
     brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavatantathā .
     bhaviṣyaṃ nāradīyañca purāṇañceti vistaram ..
     mārkaṇḍeyaṃ tathāgneyaṃ brahmavaivartameva ca .
     kaurmaṃ mātsyaṃ gāruḍañca vāyavīyamanantaram ..
     aṣṭādaśaṃ samuditaṃ brahmāṇḍamiti saṃjñitam .
     anyānyupapurāṇāni munibhiḥ kathitāni tu ..
     ādyaṃ sanatkumāroktaṃ nārasiṃhamathāparam .
     tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam ..
     caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam .
     durvāsasoktamāścaryaṃ nāradoktamataḥ param ..
     kāpilaṃ vāmanañcaiva tathaivośanaseritam .
     brahmāṇḍaṃ vāruṇañcātha kālikāhvayameva ca ..
     māheśvaraṃ tathā śāmbaṃ saurasarvārthasañcayam .
     parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam ..
     purāṇaṃ dharmaśāstrañca vedā aṅgāni yanmune ! .
     nyāyaḥ śaunaka ! mīmāṃsā āyurvedārthaśāstrakam .
     gāndharvaśca dhanurvedo vidyā hyaṣṭādaśa smṛtāḥ .
     dbāparānte sa ca harirbhuvo bhāramapāharat .. * ..
     ekapādasthite dharme kṛṣṇatāñcācyute gate .
     janāstadā durācārā bhaviṣyanti ca nirdayāḥ ..
     sattvaṃ rajastama iti dṛśyante puruṣe guṇāḥ .
     kālasañcoditāste'pi parivartanta ātmani ..
     prabhūtañca yadā sattvaṃ manobuddhīndriyāṇi ca .
     tadā kṛtayugaṃ vidyāddāne tapasi yadratiḥ ..
     yadā karmasu kāryeṣu śaktiryaśasi dehinām .
     tadā tretā rajīvṛttiriti jānīhi śaunaka ! ..
     yadā lobhastvasantoṣo māno dambho'tha matsaraḥ .
     karmaṇāñcāpi kāmyānāṃ dvāparantadrajastamaḥ ..
     yadā sadānṛtaṃ tandrīnidrāhiṃsādisādhanam .
     śokamohabhayaṃ dainyaṃ sa kalistu tadā smṛtaḥ ..
     yasmin janāḥ kāminopi śaśvatkaṭukabhāṣiṇaḥ .
     dasyukṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ ..
     rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ .
     avratā vaṭavo'śaucā bhikṣavaśca kuṭumbinaḥ ..
     tapasvino grāmavāsā nyāsino nityalolupāḥ .
     hrasvakāyā mahāhārāścauryamāyorusāhasāḥ ..
     tyakṣyanti bhṛtyāśca patiṃ bhṛtyaṃ bhartāra eva ca .
     śūdrāḥ pratigrahīṣyanti tapoveśopajīvinaḥ ..
     udbignāścānalaṅkārāḥ piśācasadṛśāḥ prajāḥ .
     asnātabhojanenāgnidevatātithipūjanam .
     kariṣyanti kalau prāpte na ca piṇḍodakakriyām ..
     strīparāśca janāḥ sarve śūdraprāyāśca śaunaka ! .
     bahuprajālpabhāmyāśca bhaviṣyanti kalau striyaḥ ..
     śiraḥkaṇḍūyanaparā ājñāṃ metsyanti satpateḥ .
     viṣṇuṃ na pūjayiṣyanti pāṣaṇḍopahatā janāḥ ..
     kalerdoṣanidhervipra asti hyeko mahān guṇaḥ .
     kīrtanadeva kṛṣṇasya muktabandhaḥ paraṃ vrajet ..
     kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajataḥ phalam .
     dvāpare paricaryāyāṃ kalau taddharikīrtanāt ..
     tasmājjñeyo harirnityaṃ dhyeyaḥ pūjyaśca śaunaka ..
iti gāruḍe yugadharmāḥ . 227 adhyāyaḥ ..

[Page 4,044c]
yugaḥ, puṃ, (yujyete valīvardhau asminniti . yuj + ghañ . yujerghañantasya nipātanādaguṇatvam . iti kāśikā . 6 . 1 . 160 .) rathahalādyaṅgam . iti medinī . ge, 19 .. joyāli iti bhāṣā . (yathā --
     nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva .. iti ṛgvede . 2 . 39 . 4 .. yugā iva yathā rathasya yuge nabhyā iva . iti tadbhāṣye sāyaṇaḥ .. tathā ca kathāsaritsāgare . 60 . 12 .
     tasyaikadā baṇijyārthaṃ gacchato mathurāṃ purīm .
     bhāravoḍhā yugaṃ karṣan bhāreṇa yugabhagnataḥ ..
)

yugakīlakaḥ, puṃ, (yugasya kīlakaḥ .) yugakāṣṭhasya kīlakaḥ . joyālera khila iti bhāṣā . tatparyāyaḥ . śamyā 2 . ityamaraḥ . 2 . 9 . 14 ..

yugandharaḥ, puṃ, (yugaṃ dhārayatīti . dhāri + saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ . 3 . 2 . 46 . iti khac . arurdviṣadantasya mum . 6 . 3 . 67 . iti mum .) yatra rathasya yugakāṣṭhamāsajyate tatra . rathasyāśvā yatra vadhyante tadyugakāṣṭhaṃ tadyugaṃ dharati yugandharaḥ . iti bharataḥ .. tatparyāyaḥ . kūvaraḥ 2 . ityamaraḥ . 2 . 8 . 57 .. parvataviśeṣaḥ . yathā --
     niṣadho mālyavān vindhyo hemakūṭo yugandharaḥ .. iti śabdaratnāvalī .. (tūṇiputtraḥ . sa ca sātyakeḥ pauttraḥ . yathā, harivaṃśe . 160 . 31 .
     tūṇeryugandharaḥ puttra iti vaṃśaḥ samāpyate ..)

yugapat, vya, ekadā . ekakālīnam . ityamaraḥ . 3 . 4 . 22 .. (yathā, bhāgavate . 3 . 6 . 2 .
     kālasaṃjñāṃ tadā devīṃ vibhracchaktimurukramaḥ .
     trayoviṃśatitattvānāṃ gaṇaṃ yugapadāviśat ..
)

yugapatraḥ, puṃ, (yugaṃ patramasya .) kovidāravṛkṣaḥ . iti hemacandraḥ . 4 . 118 .. yugmaparṇavṛkṣamātrañca ..

yugapatrakaḥ, puṃ, (yugapatra + svārthe kan .) kovidāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 22 .. (yathāsya paryāyaḥ .
     kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
     kuṇḍalī tāmrapuṣpaśca smantakaḥ svalpakeśarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

yugapatrikā, strī, (yugaṃ patramasyāḥ . kap . ṭāp . akārasyetvañca .) śiṃśapāvṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (vivaraṇamasyāḥ śiṃśapāśabde jñātavyam ..)

yugapārśvagaḥ, puṃ, (yugasya pārśvaṃ gacchatīti . gam + ḍaḥ .) abhyāsārthaṃ lāṅgalapārśvabaddho gauḥ . pāṃṭe vāṃdhā garu iti bhāṣā . tatparyāyaḥ . praṣṭhavāṭ 2 . ityamaraḥ . 2 . 9 . 63 ..

yugalaṃ, klī, (yujyate parasparaṃ saṃgacchata iti . yuj + vṛṣādibhyaḥ kalac . nyaṅkvāditvāt kutvam .) yugmam . ityamaraḥ . 2 . 5 . 38 .. (yathā, bhāgavate . 4 . 26 . 20 .
     pasparśa pādayugalamāha cotsaṅgalālitām ..)

[Page 4,045a]
yugalamantraḥ, puṃ, (yugalākhyo mantraḥ . śākapārthivavat samāsaḥ .) lakṣmīnārāyaṇamantraḥ . yathā --
     idaṃ rahasyaṃ paramaṃ lakṣmīnārāyaṇāhvayam .
     rājaṃstavāpi vakṣyāmi prapattiṃ śaraṇāgatim ..
     dbayāt parataro mantro nāsti satyaṃ bravīmi te .
     dvayāt parataro dharmo nāsti lokeṣu kaścana ..
     sarveṣāṃ kṛṣṇamantrāṇāṃ madhye yugalasaṃjñakam .
     mantraṃ hi sarvataḥ śreṣṭhaṃ kṛṣṇajapyamanuttamam ..
     sarvato yugalaṃ mantraṃ kārṣṇaṃ parataraṃ nṛpa ! .
     guhyādguhyatamaṃ jātu jñeyaṃ tattadupāsakaiḥ ..
iti pādmottarakhaṇḍe 25 adhyāyaḥ ..

yugalākhyaḥ, puṃ, (yugalamityākhyā yasya .) varvūravṛkṣaḥ . iti rājanirghaṇṭaḥ .. tri, yugmanāmakaḥ ..

yugāṃśakaḥ, puṃ, (yugasya aṃśakaḥ kṣudrāṃśaḥ iti .) vatsaraḥ . iti hārāvalī . 28 .. yugavibhājakaśca ..

yugādyā, strī, (yugasyādyādibhūtā .) yugārambhatithiḥ . yathā . atha yugādyāḥ . tāsu ca .
     yugādyā varṣavṛddhiśca saptamī pārvatīpriyā .
     raverudayamīkṣante na tatra tithiyugmatā ..
ityanena vyavasthā .. brahmapurāṇe .
     vaiśākhe śuklapakṣe tu tṛtīyāyāṃ kṛtaṃ yugam .
     kārtike śuklapakṣe tu tretātha navame'hani ..
     atha bhādrapade kṛṣṇatrayodaśyāntu dvāparam .
     māghe ca paurṇamāsyāṃ vai ghoraṃ kaliyugaṃ smṛtam ..
     yugārambhāstu tithayo yugādyāstena viśrutāḥ ..
atra vaiśākhādayaḥ paurṇamāsyantā eva . brahmapurāṇe tathaiva tithikṛtyābhidhānāt . mukhyavācitve kārtike navame'hanītyanaiveṣṭasiddhau śuklapakṣa iti vyarthaṃ syāt . tena bhādrakṛṣṇatrayodaśī aśvayukkṛṣṇapakṣīyeti maithiloktaṃ nirastam .. * .. āsāṃ praśaṃsāmāha viṣṇupurāṇam .
     vaiśākhamāsasya sitā tṛtīyā navamyasau kārtikaśuklapakṣe .
     nabhasyamāsasya tamisrapakṣe trayodaśī pañcadaśī ca māghe ..
     etā yugādyāḥ kathitāḥ purāṇairanantapuṇyāstithayaścatasraḥ .
     upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca ..
upaplave grahaṇe .
     pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ .
     śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametat pitaro vadanti ..
snānamadhikṛtya bhaviṣye . saṃvatsaraphalaṃ tatra navamyāṃ kārtike tathā . manvādau ca yugādau ca māṣatrayaphalaṃ labhet .. iti tithyāditattvam ..

yugāntaḥ, puṃ, (yugānāmanto yatra . yugānāmanto vā .) pralayaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 5 . 48 . 65 . udvartayan dasyusaṃghān sametān pravartayan yugamanyadyugānte . yadā dhakṣyāmyagnivat kauraveyāṃstadā taptā dhārtarāṣṭraḥ saputtraḥ ..) yugaśeṣaśca ..

yugmaṃ, klī, (yujyate iti . yuj + yujirucitijāṃ kuśca . uṇā° 1 . 145 . iti mak .) dvayam . yoḍā iti bhāṣā . tatparyāyaḥ . dbandvam 2 yugalam 3 yugam 4 . ityamaraḥ . 2 . 5 . 38 .. (yathā, rāmāyaṇe . 2 . 91 . 76 .
     pādukopānahāñcaiva yugānyatra sahasraśaḥ ..) dbitīyacaturthaṣaṣṭhāṣṭamadaśamadvādaśarāśayaḥ . yathā
     krūro'tha saumyaḥ puruṣo'ṅganā ca ojo'tha yugmaṃ viṣamaḥ samaśca .
     carasthiradbyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..
iti jyotistattvam .. (dbitīyā .) melanam . yathā -- yugmāgnikṛtabhūtāni ṣaṇmūnyorvasurandhrayoḥ . rudreṇa dbādaśī yuktā caturdaśyātha pūrṇimā .. pratipadāpyamāvāsyā tithyoryugmaṃ mahāphalam . etadbyastaṃ mahāghoraṃ hanti puṇyaṃ purākṛtam .. dbitīyātṛtīyayoścaturthīpañcamyoḥ ṣaṣṭhīsaptamyoraṣṭamīnavamyorekādaśīdbādaśyoḥ caturdaśīpaurṇamāsyoḥ pratipadamāvāsyayoryugmaṃ melanam . tattattithimātranimittake karmaṇi mahāphalam . etat prayojanantu tithiviśeṣavihite karmaṇi tithikhaṇḍaviśeṣaniyamanam . svatithyā karmānirvāhe sahāyabhāvenānyatithyanupraveśādupavāsādyācaraṇañca . iti tithyāditattvam .. (dbayaviśiṣṭe, tri . yathā, manuḥ . 3 . 48 .
     yugmāsu puttrā jāyante striyo'yugmāsu rātriṣu .
     tasmāt yugmāsu puttrārthīsaṃviśedārtave striyam ..
)

yugmapatraḥ, puṃ, (yugmaṃ patramasya .) raktakāñcanavṛkṣaḥ . iti ratnamālā .. (yugmaṃ patram .) yugalaparṇe, klī ..

yugmapatrikā, strī, (yugmaṃ patramasyāḥ . śeṣādvibhāṣā . 5 . 4 . 154 . iti kap . ṭāpi ata itvam .) śiṃśapāvṛkṣaḥ . iti śabdaratnāvalī .. (viṣayo'syāḥ śiṃśapāśabde jñātavyaḥ ..)

yugmaparṇaḥ puṃ, (yugmaṃ parṇamasya .) kovidāravṛkṣaḥ saptaparṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

yugmaphalā, strī, (yugmaṃ phalamasyāḥ .) indracirbhiṭī . vṛścikālī . iti rājanirghaṇṭaḥ .. gandhikā . iti ratnamālā ..

yugmādaraḥ, puṃ, (yugmasyādaraḥ .) tithiviśeṣayogena tithikhaṇḍaviśeṣasyādaraṇam . yathā . pañcamī saptamī caivetyādinā viśeṣataḥ sāyāhnavyāpitithergrahaṇādupavāse'pi na rātriyugmādaraḥ . iti tithyāditattvam .. asya vivaraṇaṃ yugmaśabde draṣṭavyam ..

yugmādaraṇaṃ, klī, (yugmasyādaraṇam .) yugmatithipūjyatā . yathā --
     trisandhyavyāpinī yā tu saiva pūjyā sadā tithiḥ .
     na tatra yugmādaraṇamanyatra harivāsarāt ..
iti tithyāditattvam ..

yugyaṃ, klī, (yugāya hitam . yuga + ugavādibhyo yat . 5 . 1 . 2 . iti yat . yugamarhatīti vā . daṇḍāditvāt yat . yadvā, yujyata iti . yuj + yugyaṃ ca pattre . 3 . 1 . 121 . iti kyabanto nipātitaḥ .) vāhanam . yānam ityamaraḥ . 2 . 8 . 58 .. (yathā, mahābhārate . 3 . 59 . 9 .
     hiraṇyasya suvarṇasya yānayugyasya vāsasām .
     āviṣṭaḥ kalinā dyūte jīyate sma nalastadā ..
yathā ca manau . 8 . 293 .
     yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu .
     tatra svāmī bhaveddaṇḍyo hiṃsāyāṃ dviśataṃ damam ..
vācyaliṅge'pi dṛśyate . yathā, yugyo gauḥ . yugyo'śvaḥ . yugyo hastī . iti kāśikā . 3 . 1 . 121 ..)

yugyaḥ, puṃ, (yugaṃ vahatīti . yuga + tadbahati rathayugaprāsaṅgam . 4 . 4 . 76 . iti yatpratyayaḥ .) yugavoḍhā . ityamaraḥ . 2 . 9 . 64 .. (rathaṃ vahatīti rathyaḥ yugyaḥ prāsaṅgyaḥ . iti kāśikā ..)

yuṅ [j] tri, (yujir yoge + kvin . yujerasamāse . 7 . 1 . 71 . iti numāgamaḥ .) yogakartā . melanakartā . iti mugdhabodhavyākaraṇam .. (yathā, bhaṭṭikāvye . 6 . 118 .
     guhāyā niragādvālī siṃho mṛgamiva dyuvan .
     bhrātaraṃ yuṅbhiyaḥ saṃkhye ghoṣeṇāpūrayandiśaḥ ..
yugmam . yathā, manau . 3 . 277 .
     yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute .
     ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām ..
samaḥ . sa ca chandasi dvitīyacaturthapādarūpaḥ . yathā, chandomañjaryām . 3 . 1 .
     viṣame yadi sau salagā dale bhau yuji bhādgurukāvupacitram ..)

yuṅgī, [n] puṃ, varṇasaṅkarajātiviśeṣaḥ . sa tu gaṅgāputtrakanyāyāṃ veśadhāriṇo jātaḥ . yathā --
     gaṅgāputtrasya kanyāyāṃ vīryeṇa veśadhāriṇaḥ .
     babhūva veśadhārī ca puttro yuṅgī prakīrtitaḥ ..
iti brahmavaivarte brahmakhaṇḍam ..

yuccha, pramāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) antaḥsthādyādiḥ pañcamasvarī . pramādo'navadhānatā . yucchati pāpe sādhuḥ . oṣṭhyavargādyādiriti ramānāthaḥ . pacāditvādani puccho lāṅgūlam . oṣṭhyavargaśeṣādiriti trilocanaḥ . mucchati . iti durgādāsaḥ ..

yuja, ir dha ña au yutau . iti kavikalpadrumaḥ .. (rudhā°-ubha°-saka°-aniṭ .) ir, ayujat ayaukṣīt . dha, yunakti yuṅkte ghṛtenānnaṃ lokaḥ . au, yoktā . iti durgādāsaḥ ..

[Page 4,046a]
yuja, ki saṃyame . yutau . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-para°-saka°-seṭ .) antaḥsthādyādiḥ . ki, yojayati yojati . saṃyamo bandhanam . iti durgādāsaḥ ..

yuja, ṅa ka ninde . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) ṅa ka, yojayate . iti durgādāsaḥ ..

yuja, ya au ṅa samādhau . iti kavikalpadrumaḥ .. (divā°-ātma°-aka°-aniṭ .) samādhiryogyabhāvaḥ . ya ṅa, svayamarthe niyujyate . iti halāyudhaḥ . au, yoktā . iti durgādāsaḥ ..

yujānaḥ, puṃ, sārathiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

yujau, [j] puṃ, (yuj + kvip .) aśvinīkumārau . iti trikāṇḍaśeṣaḥ .. nityadbivacanānto'yam ..

yuñjānaḥ, puṃ, (yuj + śānac .) sārathiḥ . vipraḥ . iti medinī . ne, 113 .. bhāvanāsahakāreṇa sarvajñaḥ . yathā --
     yogajo dvividhaḥ prokto yuktayuñjānabhedataḥ .
     yuktasya sarvadā bhānaṃ cintāsahakṛto'paraḥ ..
iti bhāṣāparicchede . 65 .. yuktasyati . yogābhyāsāvagatyā vaśīkṛtasamādhisamāsādito vividhasiddhayukta ityucyate ayameva viśiṣṭayogavattvāt yukta ityucyate . sarvadeti cintāsahakāraṃ vinetyarthaḥ . bhānaṃ sarvaviṣayāṇāṃ pratyakṣam . aparo yuñjānaḥ . viṣayavyāvṛttyā mānasasamādhisthaḥ . ayañca yuñjāna ucyate . cintā dhyānaṃ tadeva kāraṇaṃ tatsahakārāt sthūlasūkṣmavyavahitaviprakṛṣṭān arthān manaḥ pratyakṣīkarotītyarthaḥ . iti siddhāntamuktāvalī ..

yut, klī, nindā . yu ṅa ka ninde ityasmādbhāve kvippratyayena niṣpannam ..

yut, [dh] strī, (yodhanamiti . yudh + kvip .) yuddham . ityamaraḥ . 3 . 8 . 106 .. (tri, yuddhakartā . yathā, bhāgavate . 6 . 12 . 23 .
     iti bruvāṇāvanyonyaṃ dharmajijñāsayā nṛpa ! .
     yuyudhāte mahāvīryāvindravṛtrau yudhāṃ patī ..
)

yuta, ṛ ṅa dīptau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṛ, ayuyotat . ṅa, yotate . iti durgādāsaḥ ..

yutaṃ, klī, (yu + ktaḥ .) hastacatuṣṭayam . iti medinī . te, 47 ..

yutaḥ, tri, (yu + ktaḥ .) yuktaḥ . apṛthagbhūtaḥ . iti medinī . te, 47 .. (yathā, bhaṭṭikāvye . 1 . 7 .
     strībhiryutānyapsarasāmivaughairmaroḥ śirāṃsīva gṛhāṇi yasyām ..)

yutakaṃ, klī, saṃśayaḥ . yugam . nārīvastrāñcalam . yuktam . calanāgram . yautukam . iti viśvamedinyau . ke, 143 .. maitrīkaraṇam . iti śandaratnāvalī .. strīvastrabhedaḥ . iti hemacandraḥ .. saṃśrayaḥ . śūrpāgram . iti nānārtharatnamālā ..

[Page 4,046b]
yud, [dh] strī, (yodhanamiti . yudh + kvip .) yuddham . ityamaraḥ . 2 . 8 . 106 .. (yathā, rāmāyaṇe . 2 . 51 . 10 .
     yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi .
     taṃ paśya sukhasaṃsuptaṃ tṛṇeṣu saha sītayā ..
)

yuddhaṃ, klī, (yudhyate iti . yudh + bhāve ktaḥ .) yodhanam . laḍāi iti bhāṣā . tatparyāyaḥ . āyodhanam 2 janyam 3 pradhanam 4 pravidāraṇam 5 mṛdham 6 āskandanam 7 saṃkhyam 8 samīkam 9 sāmparāyikam 10 samaram 11 anīkam 12 raṇaḥ 13 kalahaḥ 14 vigrahaḥ 15 saṃprahāraḥ 16 abhisampātaḥ 17 kaliḥ 18 saṃsphoṭaḥ 19 saṃyugaḥ 20 abhyāmardaḥ 21 samāghātaḥ 22 saṃgrāmaḥ 23 abhyāgamaḥ 24 āhavaḥ 25 samudāyaḥ 26 saṃyat 27 samitiḥ 28 ājiḥ 29 samit 30 yut 31 . ityamaraḥ . 2 . 8 . 103-106 .. saṃrāvaḥ 32 ānāhaḥ 33 samparāyakaḥ 34 vidāraḥ 35 dāraṇam 36 saṃvit 37 samparāyaḥ 38 . iti śabdaratnāvalī .. tīkṣṇam 39 ambarīṣam 40 balajam 41 ānartaḥ 42 abhimaraḥ 43 samudayaḥ 44 . iti jaṭādharaḥ .. * .. yuddhe varṇanīyāni yathā . carma 1 varma 2 balam 3 caraḥ 4 dhūliḥ 5 tūryasvanaḥ 6 siṃhanādaḥ 7 śavamaṇḍalam 8 raktanadī 9 chinnacchatram 10 rathaḥ 11 cāmaraḥ 12 hastī 13 aśvaḥ 14 ketuḥ 15 vidīrṇakumbhakahastikumbhamuktā 16 vyūharacanāvasthitasenā 17 surapuṣpavṛṣṭiḥ 18 . iti kavikalpalatā .. * .. atha yuddhaphalam .
     agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ .
     ba tat phalamavāpnoti saṃgrāme yadavāpnuyāt ..
     iti yajñavidaḥ prāhuryajñakarmaviśāradāḥ .
     tasmāttatte pravakṣyāmi yat phalaṃ śastrajīvinām ..
yuddhe maraṇaphalaṃ yathā --
     dharmalābho'rthalābhaśca yaśolābhastathaiva ca .
     yaḥ śūro vadhyate yuddhe vimṛdan paravāhinīm ..
     yasya dharmārthakāmau ca yajñaścaiva sadakṣiṇaḥ .
     paraṃ hyabhimukhe hatvā tayoḥ panthādhirohati ..
     viṣṇoḥ sthānamavapnoti evaṃ yudhyan raṇājire .
     aśvamedhānavāpnoti caturastena karmaṇā ..
     yastu śastraṃ samutsṛjya vīryavān vāhinīmukhe .
     sammukho vartate śūraḥ sa svargānna nivartate ..
     rājā vā rājaputtro vā senāpatirathāpi vā .
     hataḥ kṣattreṇa yaḥ śūrastasya loko'kṣayo dhruvaḥ ..
     yāvanti tasya gātrāṇi bhindanti śastramāhave .
     tāvatā labhate lokān sarvakāmaduho'kṣayān ..
     bīrāsanaṃ vīraśayyā vīrasthānasthitiḥ sthirā .
     gavārthe brāhmaṇasyārthe gosvāmyarthe ca ye hatāḥ .
     te gacchantyamarasthānaṃ ye syuḥ sukṛtinastathā ..
     abhagno yaḥ paraṃ sainyaṃ bhagnañca parirakṣati .
     pṛṣṭhasthitaḥ pālayati so'pi gacchati tadgatim ..
     anuttīrṇastathā sadyaḥ prāṇān yastyajate yudhi .
     hataśca svapate yuddhe sa svargānna nivartate ..
     daṃṣṭribhiḥ śṛṅgibhirvāpi tathā mnecchaiśca taskaraiḥ .
     svāmyarthe ye hatā rājaṃsteṣāṃ svargo na saṃśayaḥ ..
     śastrāgninā sunirdagdhaḥ svagṛhe ca cyuto yadi .
     saṃgrāmānmriyate rājaṃstasya svargo na saṃśayaḥ ..
     bhayena lajjayā vāpi snehena ca raṇājire .
     sammukho mriyate rājaṃstadā svargo na saṃśayaḥ ..
     yannu bhinnīkṛtaṃ gātraṃ śaraśaktyṛṣṭitomaraiḥ .
     devakanyāstu taṃ vīraṃ rāmayanti ramanti ca ..
     varāpsaraḥsahasrāṇi śūramāyodhane hatam .
     tvaritānyabhidhāvanti mama bhartā bhaveti ca ..
     yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ .
     akṣayān labhate lokān yadi klīvaṃ na bhāṣate ..
     jitena labhyate lakṣmīrmṛtenāpi surāṅganāḥ .
     kṣaṇavighvaṃsini kāye kā cintā maraṇe raṇe ..
     hatasyābhimukhasthasya ye lokā na nivartinaḥ .
     hate gosvāmiviprārthe naramedhaphalaṃ hi tat ..
     sthānābhighāte śaraṇāgate ca rājño vipattau dvijasārthaghāte .
     strībālavṛddhājanagograhe ca śastraṃ munīnāmapi dhāraṇīyam ..
     yāṃ yajñasaṃghaistapasā ca viprāḥ svargaiṣiṇo yatra na vai prayānti .
     kṣaṇena tāmeva gatiṃ prayānti mahāhave svāṃ tanuṃ saṃtyajantaḥ ..
     sarvāṃśca vedān sumahadbhiraṅgaiḥ sāṃkhyañca yogañca vane vivāsam .
     kṛte guṇā ekapade praviṣṭā mahāhave svāṃ tanuṃ saṃtyajedyaḥ ..
     imāṃ giraṃ vedavidaḥ śubhākṣarāṃ subhāṣitāṃ vṛtrabhidā divaukasām .
     camūmukhe yaḥ smarate dṛḍhasmṛtirna hanyate hanti ca so'pi vairiṇaḥ ..
     sadā puṇyatamaḥ svargyaḥ suyajñaḥ sarvato mukhaḥ .
     sarveṣāmeva varṇānāṃ kṣattriyasya viśeṣataḥ ..
     bhūyaścaiva tu vakṣyāmi raṇadharmaṃ sanātanam .
     yādṛśāya pravartavyaṃ yādṛśaṃ parivarjayet ..
     ātatāyinamāyāntamapi vedāntagaṃ dbijam .
     jighāṃsantaṃ jighāṃsīyānna tena brahmahā bhavet ..
     kodaṇḍaśastrapāṇintu praharantaṃ dvijaṃ yadi .
     hanyāttamāsuraṃ bhāvaṃ hatvā na brahmahā bhavet ..
     brahmahā jāyate yaistu hataistattvaṃ śṛṇuṣva me ..
     vacaḥsaṃkhye nṛpaśreṣṭha ! kāyayajñe sanānane .
     virathaṃ vigataṃ vyaśvaṃ vivarṇaṃ vimukhasthitam .
     yuddhotsāhahataṃ hatvā brahmahā jāyate naraḥ ..
     viśastraṃ vidhanuṣkañca taṃ bhīto'smītivādinam .
     varṇaśākhāyutāṃstāṃstu hatvā sa brahmahā bhavet ..
     anyāhato ba hantavyo bālo vṛddho napuṃsakaḥ .
     tavāhaṃ pravadanmūtraśakṛtkṛto'tha bhīravaḥ ..
     tasmādetān pariharecchūro dharmabhṛtāṃ varaḥ .
     samyagyajñaphalantvīhan hatvāsau brahmahā bhavet ..
     śakyantviha samṛddhaistu yajñaiḥ kratuśatairnṛpāḥ .
     ātmadehaparityāgaḥ kartaṃ yuddhe sudraṣkaraḥ ..
     brahmahā śudhyate'śuddho dehaṃ tyaktvā raṇājire .
     na śuddhī raṇabhagnānāṃ ṛte kvacinmahāpathāt ..
     saṃgrāme yudhyato lakṣmīḥ kīrtiḥ syāt svargatistathā .
     bhagnasya te'pi naśyanti mahāsatyānmahāraṇāt ..
     tasmāt satyena yatkiñcit kriyate tacchubhapradam .
     yajñaṃ dānaṃ vrataṃ vāpi saṃgrāme nṛpasattama ! ..
ityādye vahnipurāṇe saṃgrāmapraśaṃsā .. * .. atha yuddhanirṇayaḥ .
     yatrāyuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ .
     taṃ kālamekaṃ yuddhasya pravadanti manīṣiṇaḥ ..
     ātmodaye vigṛhṇīyāt kṣobho nātmabale yadi .
     vyasane ca prahartavyaṃ śatrau na tu viparyaye ..
     svayaṃ rājñā na yoddhavyaṃ ye'pi śastrāstrakovidāḥ .
     mṛtā yuddheṣu dṛśyante śaktebhyaḥ śaktimattarāḥ ..
     rathayuddhaṃ same deśe viṣame hastisaṅgaraḥ .
     aśvayuddhaṃ marau deśe pattiyuddhañca durgame ..
     atyaye sarvayuddhaṃ syānnaukāyuddhaṃ jalaplute .
     saṃhatya yodhayedanyān kāmaṃ vistārayedbahūn ..
     sūcīmukhamanīkaṃ syādalpaṃ hi bahubhiḥ saha .
     api pañcāśataḥ śūrān nighnanti paravāhinīm .
     ye'pi vā pañcaṣaṭsaptasahitāḥ kṛtaniścayāḥ ..
atha yuddhāsananirṇayaḥ .
     anyadbārā vipakṣantu vigṛhyāsanamucyate .
     ariṃ vigṛhya vā sthānaṃ vigrahāsanamucyate ..
     areśca vijigīṣośca vigrahe hīyamānayoḥ .
     sandhāya yadavasthānaṃ sandhāyāsanamucyate ..
     udāsīne madhyame vā samāne pratiśaṅkayā .
     ekībhūya vyavasthānaṃ sambhūyāsanamucyate ..
     sarveṣāṃ prītijananaṃ nijarāṣṭrasya lakṣaṇam .
     etat prītyāsanaṃ nāma sarvāsanamahattaram ..
atha dvandbayuktiḥ .
     rājño balaṃ nahi balaṃ dvandbameva balaṃ balam .
     apyalpabalavān rājā sthiro dvandbabalādbhavet ..
tathā ca .
     ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ .
     śataṃ daśasahasrāṇi tasmāddurgaṃ viśiṣyate ..
     akṛtrimaṃ kṛtrimañca tat punardvividhaṃ bhavet ..
     yaddaivamucitaṃ dbandbaṃ girinadyādisaṃśriyam .
     akṛtrimamiyaṃ jñeyaṃ durlaṅghyamaribhūbhujām ..
     prākāraparikhāraṇyasaṃśrayaṃ yadbhavediha .
     kṛtrimaṃ nāma vijñeyaṃ laṅghyālaṅghyantu vairiṇām ..
athākṛtrimadvandbayuktiḥ .
     atyuccavistīrṇaśirā durārohaḥ sakānanaḥ .
     sajalāśayasambhārabhojyadravyasamāśrayaḥ ..
     sukhaniḥsaraṇo dvandbaḥ parvatākhyo mahībhujām .
     nadyo gabhīravistīrṇāścaturdikṣu vyavasthitāḥ ..
     tanmadhye bhūpradeśo yo nadīdvandbaḥ sa ucyate .
     yadyanyaccirakālīnaṃ durlaṅghyavipinādikam .
     tanmadhyaracitā bhūmirdvandbatvenopatiṣṭhate .
     vanadvandbamiti khyātaṃ yathāpūrbaṃ mahattaram ..
kṛtrimadvandbayuktiryathā --
     yasminrājye girirnāsti nadyo vā gahanodakāḥ .
     tasya madhye mahīpālaḥ kṛtrimaṃ dvandbamārabhet ..
     gajairalaṅghyā vistīrṇā gambhīrāḥ pūrṇavārayaḥ .
     dbandvatvena samādiṣṭāḥ parikhā bahuyādasaḥ ..
     viśālaśālaṃ sughanaṃ bahukaṇṭaki saṅkaṭam .
     dvandvatvena samādiṣṭaṃ vistīrṇaṃ viṣamaṃ vanam ..
     adho'dho vadhyamāno'pi kandaro'lpajalaṃ sravan .
     dbandbatvena samuddiṣṭaḥ sa durlaṅghyo hi bhūbhujām ..
     sarvataḥ parikhāṃ kṛtvā nivandhopari kandaram .
     tajjalaplutadeśatvājjaladvandvaṃ taducyate ..
     eṣāmabhāve nimnasya bhūpradeśasya bandhanā .
     varṣāsūpagate vāri jaladvandbaṃ tato bhavet ..
     etayorapi saṃmiśrāt saṃmiśraṃ dvandvamācaret .
     āśritya kṛtrimaṃ dvandbaṃ balavadvairiṇī diśi ..
     anyatra kṛtrimaṃ dvandvaṃ kṛtvā narapatirviśet .
     rathapatiryadā vairī sthaladbandvaṃ tadācaret ..
     gajāśvanāthaścedbairī jaladvandbaṃ tadācaret .
     giridbandvaṃ nṛpaḥ sevet yasya syāddvividho ripuḥ ..
     sarvaṃ hi trividhaṃ yuddhaṃ samāsādupādikṣyate .
     pratirājasya rājyānte prakaṭe gupta eva ca ..
     rājyānte sainikān rakṣet prakaṭe nivaset svayam .
     gupte strīkoṣasambhāraṃ saṃrakṣediti niścayaḥ ..
atha sāmānyato guṇāḥ . tathā hi nītiśāstram .
     sapraveśāpasaraṇaṃ dvandramuttamamucyata .
     anyatra vandiśāleva na tādṛgbaddhamāśrayet ..
     dhanurdbandbaṃ mahīdvandbaṃ giridvandbaṃ tathaiva ca .
     manuṣyadbandvasaṃsargaṃ vanadbandvañca tāni ṣaṭ ..
anye tu .
     na dvandvaṃ dbandvamityāhuryoddhṛdvandvaṃ prakīrtitam .
     yoddhṛśūnyaṃ hi yadyuddhaṃ mṛtakāyasamaṃ hi tat ..
athānyatrāpi .
     yāvatpramāṇaṃ nagaraṃ hi rājñāṃ tato bhaveduttamamadhyamāntyam .
     triṃśajjalakṣmāṣṭaguṇottareṇa trideśajānāṃ dharaṇīpatīnām ..
gargastu .
     yadanyadvividhaṃ dbandbaṃ procyate dharaṇībhujām .
     tebhya evātiricyeta mantradvandbaṃ viśeṣataḥ ..
     anyeṣu daivādbhinneṣu mantradvandvājjayennṛpaḥ .
     mantradbandbe hi bhinne hi na cānyat kāryakārakam ..
     yadaiva vairidurlaṅghyaṃ vistīrṇaṃ viṣamañca tat .
     sapraveśāpasaraṇaṃ tadyuddhamuttamaṃ viduḥ ..
iti yuktikalpataruḥ .. tadvaidikaparyāyaḥ . raṇaḥ 1 vivāk 2 vikhādaḥ 3 nadanuḥ 4 bhare 5 ākrande 6 āhave 7 ājau 8 pṛtanājyam 9 abhīke 10 samīke 11 mamasatyam 12 nemadhitā 13 saṅkāḥ 14 samitiḥ 15 samanam 16 mīL he 17 pṛtanāḥ 18 spṛdhaḥ 19 mṛdhaḥ 20 pṛtsu 21 samatsu 22 samarye 23 samaraṇe 24 samohe 25 samithe 26 saṅkhe 27 saṅge 28 saṃyuge 29 saṅgathe 30 saṅgame 31 vṛtratūrye 32 pṛkṣe 33 āṇau 34 śūrasātau 35 vājasātau 36 samanīke 37 khale 38 khaje 39 pauṃsye 40 mahādhane 41 vāje 42 ajma 43 sadma 44 saṃyat 45 saṃvataḥ 46 . iti ṣaṭcatvāriṃśat saṃgrāmanāmāni . iti vedanighaṇṭau 2 . 17 ..

yuddharaṅgaḥ, puṃ, (yuddhe raṅgo rāgo'sya .) kārtikeyaḥ . iti śabdacandrikā .. (yuddhasya raṅgaḥ . yuddhasthalam . yathā, mahābhārate . 7 . 95 . 18 .
     anyo'nyaṃ jaghnire kruddhāḥ yuddharaṅgagatā narāḥ ..)

yuddhasāraḥ, puṃ, (yuddhasya sāraḥ .) ghoṭakaḥ . iti śabdacandrikā ..

yudha, ya au ṅa yuddhe . iti kavikalpadrumaḥ .. (divā°ātma°-aka°-hanane saka°-aniṭ .) ya ṅa, yudhyate . au, yoddhā . saṃmukhasthitayordvayoḥ sāṃgrāmikarītyā parasparābhibhavecchā yuddham . yudhyate yodhaḥ kadācidekasya saha bhāvavivakṣāyāṃ yudhyate yodhaḥ pareṇa . kadāciddhanane'pi yudhyate cauraṃ rājā hantītyarthaḥ . yo bhaktapiṇḍasya kṛte na yudhyediti asmādbhāve kvipi tamicchatīti kye taṃ karotīti kaṇḍvāditvāt kye vā sādhyam . iti durgādāsaḥ ..

yudhānaḥ, puṃ, (yudhyate'sau . yudh + yudhibudhidṛśaḥ kicca . uṇā° 2 . 90 . iti ānac . sa ca kit .) kṣattriyaḥ . ityuṇādikoṣaḥ .. (ripuḥ . ityujjvaladattaḥ ..)

yudhikaḥ, tri, yoddhā . yudhaśabdāt ṣṇikapratyayena niṣpannaḥ ..

yudhiṣṭhiraḥ, puṃ, (yudhi saṃgrāme sthiraḥ . gaviyudhibhyāṃ sthiraḥ . 8 . 3 . 95 . iti ṣatvam .
     haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . iti saptamyā aluk .) pāṇḍavarājaḥ . sa kuntīgarbhe dharmājjātaḥ . tatparyāyaḥ . ajātaśatruḥ 2 śalyāriḥ 3 dharmaputtraḥ 4 ajamīḍhaḥ 5 . iti hemacandraḥ . 3 . 371 .. (mṛgaśāpābhitaptaḥ pāṇḍurnirapatyatayā khinnacittaḥ puttrārthamekadā dharmapatnīṃ kuntīmuvāca . śucismite ! anapatyo hi na śubhalokārha iti vicintya tvaṃ madupakārārthaṃ kenāpi puttramutpādayeti . evamuktā kuntī dṛṣṭvā ca patyurāgrahātiśayaṃ dhārmikaputtralābhāya durvāsaḥ pradattamantrabalena dharmamāhūya tena saṅgatā yudhiṣṭhiraṃ puttramalabhata . yaduktaṃ mahābhārate . 1 . 123 . 5 -- 8 .
     saṃyuktā sā hi dharmeṇa yogamūrtidhareṇa ha .
     lebhe puttraṃ vārārohā sarvaprāṇabhṛtāṃ hitam ..
     aindre candrasamāyukte muhūrte'bhijite'ṣṭame .
     divā madhyagate sūrye tithau pūrṇe'tipūjite ..
     samṛddhayaśasaṃ kuntī suṣāva pravaraṃ sutam .
     jātamātre sute tasmin vāguvācāśarīriṇī ..
     eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati narottamaḥ ..
     vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati .
     yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ ..
atha gacchati kāle dhṛtarāṣṭreṇa yauvarājye sthāpito'yaṃ dayādākṣiṇyādiguṇaparamparayā prajāsu labdhakīrtiranujaiḥ saha sukhamuvāsa . atha jatugṛhadāhānantaraṃ tyaktarājyo drupadarājyamabhigamya draupadīṃ sānujaḥ pariṇīya punaḥ svarājyamāgatavān . tataḥ kṛṣṇasahāyo rājasūyayajñakaraṇāya durjayān jarāsandhaprabhṛtinṛpatīn hatvā rājasūyeṣṭiṃ samāpayāmāsa . tato'sūyāparavaśaduryodhanamatānusāriṇā kaitavapaṭunā śakuninā saha dyūtaṃ kṛtvā parājito'nujairbhīmādibhiḥ patnyā draupadyāṃ ca sahito dbādaśavarṣaṃ vanavāsāya ekavarṣamajñātavāsāya ca prasthito dbaitavanamadhyuvāsa . tato dvādaśavarṣairvanavāsajātaṃ mahat kaṣṭamanubhūya ajñātavāsārthaṃ trayodaśavarṣaṃvirāṭanagaramadhivasan punaḥ kṛṣṇasahāyaḥ svarājyaprāptyarthaṃ mahatīṃ ceṣṭāṃ kṛtavān . kṛte'pi yatne yadā viguṇagraho duryodhano rājyādikaṃ na dattavān tadā labdhasainyabalo'sau kurukṣetra mahat yuddhaṃ kṛtvā vināśya ca duryodhanādīn hastinādhipatiḥ samrāṭ babhūva . athāśvamedhādinā suragaṇān paritoṣya ṣaṭtriṃśadbarṣaṃ rājyasukhamanubhūtavān . tataḥ prabhāse vipraśāpāt yaduvaṃśakṣayamākarṇyātinirviṇṇaḥ ṣaṭtriṃśavarṣavayaskaṃ arjunapauttraṃ parīkṣitaṃ svarājye'bhiṣicya uttarāmārgeṇa svargārohaṇaṃ kṛtavāniti . tathāca devībhāgavate . 2 . 8 . 15-17 .
     dehatyāgaṃ hareḥ śrutvā yādavānāṃ kṣayaṃ tathā .
     gamanāya matiṃ cakre rājā haimācalaṃ prati ..
     ṣaṭtriṃśadvārṣikaṃ rājye sthāpayitvottarāsutam .
     nirjagāma vanaṃ rājā draupadyā bhrātṛbhiḥ saha ..
     ṣaṭtriṃśaccaiva varṣāṇi kṛtvā rājyaṃ gajāhvaye .
     gatvā himācale ṣaṭ te jahuḥ prāṇān pṛthāsutāḥ ..
asyānyadbiśeṣavivaraṇantu mahābhāratādau vistaraśo draṣṭavyam ..)

yudhīyaḥ, tri, yoddhā . yudhadhātorīyapratyayena niṣpannaḥ ..

yudhmaḥ, puṃ, (yudhyate iti yudhyate yeneti vā . yudh + iṣiyudhīndhidasiśyādhūsūbhyo mak . uṇā° 1 . 144 . iti mak . saṃgrāmaḥ . dhanuḥ . iti medinī .. vāṇaḥ . ityuṇādikoṣaḥ .. yoddhā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, ṛgvede . 1 . 55 . 5 .
     sa inmahāni samithāni majmanā kṛṇoti yughma ojasā janebhyaḥ .. yudhmaḥ yoddhā . iti tadbhāṣye sāyaṇaḥ ..) śeṣasaṃgrāmaḥ . śarabhaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

yupa, ya ir vimohe . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) vimoha ākulīkaraṇam . ya, yupyati . ir, ayupat ayopīt . puṣāditvāt ṅa ityanye . iti durgādāsaḥ ..

[Page 4,048b]
yuyukkhuraḥ, puṃ, (yurninditaḥ yuk yojanāsya . tādṛśaḥ khuro yasya .) kṣudravyāghraḥ . iti śabdacandrikā ..

yuyudhānaḥ, puṃ, (yudhyate'sau . yudha + muciyudhibhyāṃ sanvacca . uṇā° 2 . 91 . ityānac kitkāryaṃ sanvatkāryañca .) sātyakiḥ . yathā --
     śaineyastu śinernaptā yuyudhānaśca sātyakiḥ .. iti trikāṇḍaśeṣaḥ .. indraḥ . kṣattriyaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. tri, yoddhā ca ..

yuvakaḥ, puṃ, yuvā . yuvanśabdāt kanpratyayena niṣpannaḥ ..

yuvagaṇḍaḥ, puṃ, (yūṇāṃ gaṇḍa āśrayatvenāstyasya . yuvagaṇḍa + arśaādyac .) yūno gaṇḍasthavraṇaviśeṣaḥ . vayasphoḍā iti bhāṣā . yathā --
     yuvagaṇḍo yavagaṇḍaḥ syāt vayasphoṭāhvaye dvayam .. iti śabdaratnāvalī ..

yuvajāniḥ, puṃ, (yuvatirjāyā yasyeti . jāyayāniṅ . 5 . 4 . 134 . iti niṅ .) yuvatīpatiḥ . yathā,
     yuvajānirdhanuṣpāṇirbhūmiṣṭhaḥ khavicāriṇaḥ .
     rāmo yajñadruho hanti kālakalpaśilīmukhaḥ ..
iti bhaṭṭiḥ . 5 . 13 ..

yuvatiḥ, stri, (yuvan + yūnastiḥ . 4 . 1 . 77 . iti tiḥ .) prāptayauvanā .. (yathā, abhijñānaśākuntale 4 aṅke .
     śuśrūṣasva gurūn kuru priyasakhīvṛttiṃ sapatnījane bharturviprakṛtāpi roṣaṇaṃtayā māsma pratīpaṃ gamaḥ .
     bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhogeṣvanutsekinī yāntyevaṃ gṛhinīpadaṃ yuvatayo vāmāḥ kulasyādhayaḥ ..
)

yuvatī, strī, (yu + śatṛ + ṅīp . iti siddhāntakaumudī . 4 . 1 . 77 . kṛditi ṅīṣ . ityujjvaladattaḥ . 1 . 156 .) prāptayauvanā . yathā, bṛhatsaṃhitāyām . 75 . 4 .
     yo yaṃ vicintayati yāni sa tanmayatvaṃ yasmādataḥ subhagayeva gatā yuvatyaḥ ..) tatparyāyaḥ . yuvatiḥ 2 yūnī 3 taruṇī 4 talunī 5 dikvarī 6 dhanikā 7 dhanīkā 8 madhyamā 9 dṛṣṭarajāḥ 10 madhyamikā 11 . iti śabdaratnāvalī .. īśvarī 12 varyā 13 . iti hemacandraḥ . 3 . 511 .. vayasthā 14 . iti rājanirghaṇṭaḥ .. tasyā lakṣaṇādi yathā --
     āṣoḍaśādbhavedvālā taruṇī triṃśatā matā .
     pañcapañcāśataḥ prauḍhā vṛddhā bhavati tatparam ..
iti kālidāsaḥ ..
     bālā tu prāṇadā proktā yuvatī prāṇahāriṇī .
     prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇamādiśet ..
     nidāghaśaradorbālā prauḍhā varṣāvasantayoḥ .
     hemante śiśire yogyā na vṛddhā kvāpi śasyate ..
yogyā yuvatī . iti rājavallabhaḥ .. strīsāmānyam . yathā . pramadā ceti vijñeyā yuvatiśca tathā smṛteti bhāguriḥ . prāgyauvanā yuvatiriti vātsyāyanaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 6 . 8 .. * .. haridrā . iti śabdacandrikā ..

[Page 4,048c]
yuvatīṣṭā, strī, (yuvatīnāmiṣṭā .) svarṇayūthikā . iti rājanirghaṇṭaḥ ..

yuvanāśvaḥ, puṃ, sūryavaṃśīyarājaviśeṣaḥ . sa ca gaurīgarbhe prasenajito jātaḥ māndhātṛpitā ca . yathā --
     tasyāḥ prasenajijjajñe lebhe bhāryā pativratā .
     gaurī nāmābhiśaptā sā nadībhūtā taraṅgiṇī .
     tasyāṃ prasenajijjajñe yuvanāśvaṃ mahīpatim ..
     yāvat sūrya udeti sma yāvacca pratitiṣṭhati .
     sarvaṃ tadyauvanāśvasya māndhātuḥ kṣetramucyate ..
iti vahnipurāṇe sagaropākhyānādhyāyaḥ ..

yuvanāśvajaḥ, puṃ, (yuvanāśvāt jātaḥ . jan + ḍaḥ .) māndhātṛrājaḥ . iti hemacandraḥ . 3 . 464 .

yuvarājaḥ, puṃ, bhāvibuddhaviśeṣaḥ . tatparyāyaḥ . maitreyaḥ 2 ajitaḥ 3 . iti trikāṇḍaśeṣaḥ .. rājaputtraḥ . tatparyāyaḥ . kumāraḥ 2 bhartṛdārakaḥ 3 . ityamaraḥ . 1 . 7 . 12 .. yuvā bālo rājā yūnāṃ vā rājā yuvarājaḥ . sakhyahorājña iti ṣaḥ . kumārayati kumāraḥ . syāt kumāra kumāla t ka kelau an . bharturdārakaḥ puttraḥ bhartā cāsau dārakaśceti vā bhartṛdārakaḥ . dārako bhedake śiśāviti nigamaḥ . iti bharataḥ .. (yathā, mahābhārate . 1 . 73 . 16 .
     mayi jāyeta yaḥ puttraḥ sa bhavettvadanantaram .
     yuvarājo mahārāja ! satyametadbravīmi te ..
)

yuvā, [n] tri, (yautīti . yu + kanin yuvṛṣitakṣirājidhanvidyupratidivaḥ . uṇā° 1 . 156 . iti kanin .) taruṇaḥ . (yathā, manau . 2 . 120 .
     ūrdhaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati .
     pratyutthānābhivādābhyāṃ punastān pratipadyate ..
) śreṣṭhaḥ . nisargabalaśālī . iti medinī . ne, 113 ..

yuvā, [n] puṃ, (yautīti . yu + kanin .) yauvanāvasthāviśiṣṭaḥ . ṣoḍaśavarṣāt triṃśadvarṣaparyantavayaskaḥ . iti kecit .. ṣoḍaśavarṣāt saptativarṣaparyantavayaskaḥ . yathā --
     āṣoḍaśādbhavedbālastaruṇastata ucyate .
     vṛddhaḥ syāt saptaterūrdhaṃ varṣīyān navateḥ param ..
iti bharatadhṛtasmṛtiḥ ..
     (āṣoḍaśādbhavedbālaḥ pañcatriṃśat yuvā naraḥ . iti hārīte prathame sthāne pañcame'dhyāye ..) tatparyāyaḥ . vayasthaḥ 2 taruṇaḥ 3 . ityamaraḥ . 2 . 6 . 42 .. vayaḥsthaḥ 4 talunaḥ 5 . iti śabdaratnāvalī .. garbharūpaḥ 6 veṭakaḥ 7 . iti jaṭādharaḥ ..

yuṣa, bhajane . iti kavikalpadrumaḥ .. sautradhāturayam . (para°-saka°-seṭ .) yoṣit yuṣmad . iti durgādāsaḥ ..

yuṣmad, (yoṣati bhajatīti . yuṣ + yuṣyasibhyāṃ madik . uṇā° 1 . 138 . iti madik .) sarvanāmayuṣmacchabdaḥ . tasya triṣu liṅgeṣu samāni rūpāṇi . (ekaviṃśativibhaktiṣu tasya rūpāṇi .) yathā . tvam 1 yuvām 2 yūyam 3 . tvām 4 yuvām 5 yuṣmān 6 . tvayā 7 yuvābhyām 8 yuṣmābhiḥ 9 . tubhyam 10 yuvābhyām 11 yuṣmabhyam 12 . tvat 13 yuvābhyām 14 yuṣmat 15 . tava 16 yuvayoḥ 17 yuṣmākam 18 . tvayi 19 yuvayoḥ 20 yuṣmāsu 21 . (dvitīyācaturthīṣaṣṭhīnāmekavacanadvivacanabahuvacanavibhaktiṣu tasya rūpāntarāṇi yathā . dbitīyaikavacane tvā . caturthīṣaṣṭhyorekavacane te . āsāṃ dvivattane vām . āsāṃ bahuvacane vaḥ . ślokapāde vākyādau ca-vā-hā-ha-eva-śabdayoge adarśanāthadṛśyarthadhātuyoge ca na syuḥ .) iti vyākaraṇam .. yathā --
     yuṣmatkṛte khañjanagañjanākṣi ! śiro madīyaṃ yadi yāti yātu .
     nītāni nāśaṃ janakātmajārthaṃ daśānanenāpi daśānanāni ..
iti muktivāde gadādharaḥ ..)

yūḥ, strī, yūṣaḥ . iti hemacandraḥ . 3 . 68 ..

yūkaḥ, puṃ, (yautīti . yu + ajiyudhūnībhyo dīrghaśca . uṇā° 3 . 47 . iti kan dīrghaśca .) matkuṇaḥ . iti jaṭādharaḥ .. (yathā, suśrute sūtrasthāne 31 adhyāye .
     yūkā lalāṭamayānti baliṃ nāśnanti vāyasāḥ .
     yeṣāṃ vāpi ratirnāsti yātāraste yamālayam ..
)

yūkā, strī, (yūka + striyāṃ ṭāp .) matkuṇaḥ . yūñī iti ukuṇa iti ca bhāṣā . tatparyāyaḥ . keśakīṭaḥ 2 svedajaḥ 3 ṣaṭpadaḥ 4 . iti rājanirghaṇṭaḥ .. pālī 5 bālakṛmiḥ 6 . iti jaṭādharaḥ .. (yathā, manau . 1 . 45 .
     svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam .
     uṣmaṇaścopajāyante yaccānyat kiñcidīdṛśam ..
krimiviśeṣaḥ . tadyathā --
     nāmato viṃśatividhā bāhyāstatra malodbhavāḥ .
     tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ ..
     bahupādāśca sūkṣmāśca yūkā likhyāśca nāmataḥ .
     dbidhā te koṭhapiḍakāḥ kaṇḍūgaṇḍān prakurvate ..
iti mādhavakarasaṃgrahītarugviniścaye krimyadhikāre ..
     krimayo dvividhāḥ proktā bāhyābhyantarasambhavāḥ .
     bāhyā yūkāḥ prasiddhāḥ syuḥ kiñculūkāstathāntarāḥ ..
     saptadhā hi bhavedbāhyāḥ ṣaḍdhā cāntaḥsamudbhavāḥ .
     teṣāṃ vakṣyāmi saṃbhūtiṃ bāhyānābhyantare nṛṇām ..
     rūkṣādati balāt svedāccintayā śocanādapi .
     kaphadhātusamudbhūtāstīkṣṇā yūkā bhavanti hi ..
     yūkāḥ kṛṣṇāḥ parāḥ śvetāstṛtīyāścarmaṇi sthitāḥ .
     sūkṣmātivikaṭā rūkṣāścarmābhāścarmayūkikāḥ ..
     caturthī vindukī nāma vartulā mūtrasambhavā .
     matkuṇādyāśca pañcamyo vāhyopadravakāriṇaḥ ..
     yūkā mastakasaṃsthāne śvetā vastranivāsinī .
     carmayūkā netracarme sūkṣme romaṇi yaṣṭikā ..
iti hārīte cikitsitasthāne pañcame'dhyāye .. yūkānāśakauṣadhaṃ yathā, kāmaratne .
     viḍaṅgagandhotpalakalkayogāt gomūtrasiddhaṃ kaṭutailametat .
     abhyaṅgayogena śiroruhāṇāṃ yūkādilīkṣāpracayaṃ nihanti ..
     gomūtreṇa balāmūlalepo yūkānivāraṇaḥ .
     pāradaṃ mardayenniṣkakṛṣṇadhustūrajadravaiḥ ..
     nāgavallīdravairvātha vastrakhaṇḍaṃ pralepayet .
     taddvastraṃ veṣṭayenmaulau dhāryaṃ yāmatrayaṃ tathā ..
     yūkā patanti niḥśeṣānmastakānnātra saṃśayaḥ .
     dviniśānavanītena lepānmaulau prakaṇḍunut ..
     nīlotpalaṃ tilaṃ yaṣṭi sarṣapaṃ nāgakeśaram .
     dhātrīphalaṃ samaṃ piṣṭvā lepo yūkāvināśanaḥ ..
     niśāgandhakagomūtraṃ viḍaṅgakaṭutailakam .
     pāradena samaṃ mardyaṃ lepo yūkānivāraṇaḥ ..
iti keśasya yūkādinivāraṇam .. parimāṇabhedaḥ . yathā, mārkaṇḍeye . 49 . 37 .
     paramāṇuḥ paraṃ sūkṣmaṃ trasareṇurmahīrajaḥ .
     bālāgrañcaiva niṣkāñca yūkāṃ cātha yavodaram ..
)

yūtiḥ, strī, (yu + ūtiyūtijūtisātihetikīrtayaśca . 3 . 3 . 97 . iti ktin nipātanāddīrghatvañca .) miśraṇam . iti mugdhabodhavyākaraṇam .. (yathā, bhaṭṭikāvye . 7 . 69 .
     karomi vo bahiryūtīn pibadhvaṃ pāṇibhirdṛśaḥ ..)

yūthaṃ, klī, (yu miśraṇe + tithapṛṣṭhagūthayūthaprothāḥ . uṇā° 2 . 12 . iti thakpratyayena nipātitam .) sajātīyasamūhaḥ . ityamaraḥ . 2 . 5 . 41 .. (yathā, rāmāyaṇe . 2 . 54 . 41 .
     tatra kuñjarayūyāni mṛgayūthāni caiva hi .
     vicaranti vanānteṣu tāni drakṣyasi rāghava ! ..
)

yūthanāthaḥ, puṃ, (yūthasya nāthaḥ .) vanyakariṇāṃ samūhasya īśvaraḥ . tatparyāyaḥ . yūthapaḥ 2 . ityamaraḥ . 2 . 8 . 35 ..

yūthapaḥ, puṃ, (yūthaṃ pātīti . pā + kaḥ .) araṇyahastināṃ pradhānam . iti śabdaratnāvalī .. (yathā, śrīmadbhāgavate . 9 . 15 . 28 .
     ghoramādāya paraśuṃ satūṇaṃ varmakārmukam .
     anvadhāvata durmarṣo mṛgendra iva yūthapam ..
pradhānamātre ca . yathā, mahābhārate . 1 . 18 . 5 .
     rājā pāṇḍurmahāraṇye mṛgavyālaniṣevite .
     caran maithunadharmasthaṃ dadarśa mṛgayūthapam ..
)

yūthabhraṣṭaḥ, puṃ, (yūthādbhraṣṭaścalitaḥ .) yūthāt palāyitahastī . iti śabdamālā .. (yūthabhraṣṭamātre, tri . yathā, śrīmadbhāgavate . 4 . 28 . 46 .
     yadā nopalabhetāṅghrāvuṣmāṇaṃ patyurarcatī .
     āsīt saṃvignahṛdayā yūthabhraṣṭā mṛgī yathā ..
)

[Page 4,049c]
yūthikā, strī, (yūthaṃ puṣpavṛndamasyā astīti . yūtha + ṭhan . ṭāp .) pāṭhā . iti rājanirghaṇṭaḥ . amlānakaḥ . iti medinī . ke, 144 .. puṣpaviśeṣaḥ . yuṃi phula iti bhāṣā .. (yathā, meghadūte . 1 . 28 .
     viśrāntaḥ san vrajavananadītīrajātāni siñcan udyānānāṃ navajalakaṇairyūthikājālakāni ..) tatparyāyaḥ . gaṇikā 2 ambaṣṭhā 3 māgadhī 4 . sā pītā cet hemapuṣpikā . ityamaraḥ . 2 . 4 . 71 .. yūthī 5 prahasantī 6 . iti trikāṇḍaśeṣaḥ .. śikhaṇḍinī 7 vāsantī 8 . iti ratnamālā .. bālapuṣpikā 9 bahugandhā 10 bhṛṅgānandā 11 . asyā guṇāḥ . svādutvam . śiśiratvam . śarkarārtipittadāhatṛṣānānātvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     yūthīyugaṃ himaṃ tikta kaṭupākaṃ saraṃ laghu .
     madhuraṃ tuvaraṃ hṛdyaṃ pittaghnaṃ kaphavātalam .
     vraṇāsramukhadantākṣiśirorogaviṣāpaham ..
iti bhāvaprakāśaḥ .. (tathā ca suśrute uttaratantre 45 adhyāyaḥ .
     paṭolaśelūsuniṣaṇṇayūthikā vaṭātimuktāṅkuraminduvārajam ..)

yūthī, strī, (yūtha + arśa ādyac . tato ṅīṣ .) yūthikā . iti śabdaratnāvalī ..

yūthīnaḥ, puṃ, (yūthaṃ pātīti . yūtha + khaḥ .) yūthapaḥ . iti śabdacandrikā ..

yūniḥ, strī, yogam . miśraṇam . iti siddhāntakaumudī ..

yūnī, strī, (yuvan + ṅīṣ . śvayuvamaghonāmataddhite . 6 . 4 . 133 . iti vasya utvam .) yuvatī . iti śabdaratnāvalī .. (yathā --
     yūnī kāmamayī dunoti hṛdayaṃ vaidhyavyabhāvādvadhūḥ . iti kalāpe śvayuvamadhonāñcetisūtre kulacandraḥ ..)

yūpaḥ, puṃ klī, (yauti miśrayatīti . yūyate yujyate'sminniti ṛgbhāṣye sāyaṇaḥ . 1 . 51 . 14 . yadvā, yu + kuyubhyāṃ ca . uṇā° 3 . 27 . iti paḥ dīrghatvañca .) yajñe paśubandhanakāṣṭham . ityabharaḥ . 2 . 4 . 41 .. tasya parimāṇādiryathā . smṛtau .
     caturhasto bhavedyūpo yajñavṛkṣasamudbhavaḥ .
     vartulaḥ śobhanaḥ sthūlaḥ kartavyo vṛṣamaulikaḥ ..
bhaviṣye .
     vilvasya vakulasyaiva kalau yūpaḥ praśasyate . iti sāmavedivṛṣotsargatattvam ..

yūpaḥ, puṃ, (yu + paḥ . dīrghaśca .) jayastambhaḥ . yāgastambhaḥ . ityuṇādikoṣaḥ .. (yathā, raghuvaṃśe . 6 . 38 .
     saṃgrāmanirviṣṭasahasrabāhuraṣṭādaśadbīpanikhātayūpaḥ .
     ananyasādhāraṇarājaśabdo babhūva yogī kila kārtavīryaḥ ..
)

[Page 4,050a]
yūpakaṭakaḥ, puṃ, (yūpasya kaṭaka iva .) yajñasamāptisūcakaṃ paśubandhādyarthaṃ yajñabhūmau yat kāṣṭhamāropyate sa yūpaḥ tasya śirasi valayākṛtirḍamarukākṛtirvā yaḥ kāṣṭhavikāraḥ saḥ . yūpamūle nihitalohabalaya iti kecit . iti bharataḥ .. tatparyāyaḥ . caṣālaḥ 2 . ityamaraḥ . 2 . 7 . 18 ..

yūpakarṇaḥ, puṃ, (yūpasya karṇa iva .) yūpaikadeśaḥ . tatparyāyaḥ . ghṛtāvaniḥ 2 . iti hemacandraḥ . 3 . 489 ..

yūpadruḥ, puṃ, (yupāya druḥ .) kharidavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

yūpadrumaḥ, puṃ, (yūpāya drumaḥ .) khadiravṛkṣaḥ . iti śabdaratnāvalī .. raktakhadiraḥ . iti rājanirghaṇṭaḥ ..

yūpalakṣyaḥ puṃ, (yūpo lakṣya upaveśanārthamasya .) pakṣī . iti śabdamālā ..

yūpāgraṃ, klī, (yūpasyāgram .) yūpasyāgrabhāgaḥ . tatparyāyaḥ . tarma 2 . ityamaraḥ . 2 . 7 . 19 ..

yūṣa, vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°seṭ .) ṣaṣṭhasvarī . yūṣati . iti durgādāsaḥ ..

yūṣaṃ, puṃ, klī, (yūṣ + kaḥ .) mudgādikvātharasaḥ . ityamaraḥ . 3 . 5 . 35 .. yūṣo'ntaḥsthādiḥ . cavargādiśceti mukuṭaḥ . iti bharataḥ .. * .. atha mudgayūṣaguṇāḥ .
     mudgayaṣo'gnido hṛdyaḥ śuddhānāṃ vraṇināmapi .
     pathyo balāśapittaghno jvarahā ca kṛtākṛtaḥ ..
     asnehalavaṇaṃ sarvamakṛtaṃ kaṭukairvinā .
     vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃskṛtaṃ kṛtam ..
     sa tu dāḍimamṛdvīkāyuktaḥ syādrāgaṣāḍavaḥ .
     rucikṛllaghupākaśca doṣāṇāmavirodhakṛt .. * ..
masūrayūṣaguṇāḥ .
     masūrayūṣaḥ saṃgrāhī vṛṃhī svāduḥ pramehajit .
     pittaśleṣmajvaraharastathātīsāranāśanaḥ .. * ..
kulatthayūṣaguṇāḥ .
     kulatthayūṣo'nilahā śarkarāśmarināśanaḥ .
     tūṇīpratūṇīkāsārśogulmamedaḥkaphāpahaḥ .. * ..
amlena saha māṣayūṣaguṇāḥ .
     amlamāṣo gururbhedī vātaghno dīpano mataḥ .. atha khaḍayūṣaḥ .
     takraṃ kapitthacāṅgerīmaricājājicitrakaiḥ .
     supakvaṃ khaḍayūṣo'yamayaṃ kāmbaliko'paraḥ .. * ..
khaḍakāmbalikayūṣaguṇāḥ .
     dadhyamlo lavaṇasnehatilamāṣavipācitaḥ ..
     khaḍakāmbalikau yūṣau grāhivātakaphāpahau ..
rati rājavallabhaḥ .. * .. api ca . atha yūṣasya vidhirguṇāśca .
     aṣṭādaśaguṇe nīre śamīdhānyaśṛto rasaḥ .
     viralānne ghanaḥ kiñcit peṣāto yūṣa ucyate .
     uktaḥ sa eva niryūho rucikṛcca viśeṣataḥ ..
yūṣasya prakārāntaramāha .
     kalkadravyapalaṃ śuṇṭhīṃ pippalīñcārdhakārṣikīm .
     bāriprasthena vipacettadbhavo yūṣa ucyate ..
ayamarthaḥ . yūṣānnaṃ palamitaṃ tat kalkīkṛtaṃ śuṇṭhī pippalī ca samuditārdhakarṣamitā kalkīkṛtā ubhayamapi prasthamitena vāriṇā pacet . tadbhavo yūṣaḥ .
     yūṣo balyo laghuḥ pāke rucyaḥ kaṇṭyaḥ kaphāpahaḥ .. atha mudgayūṣavidhiḥ . vṛndaṭīkāyāṃ tantrāntare .
     mudgānāṃ dbipalaṃ toye śṛtamardhāḍhakonmite .
     pādasthaṃ marditaṃ pūtaṃ dāḍimasya palena tat ..
     yuktaṃ saindhavaviśvāhvadhānyakaiḥ pādakāṃśikaiḥ .
     kaṇājīrakayoścūrṇācchāṇaikenāvacūrṇitam .
     saṃskṛto mudgayūṣo'yaṃ pittaśleṣmaharo mataḥ .. * ..
atha mudgayūṣaguṇāḥ .
     mudgānāmuttamo yūṣo dīpanaḥ śītalo laghuḥ .
     vraṇordhvayatrurugdāhakaphapittajvarāsnahṛt .. * ..
atha mudgāmalakayūṣaguṇāḥ .
     mudgāmalakayūṣastu bhedī pittānilāpahaḥ .
     tṛḍdāhaśamanaḥ śīto mūrchāśramamadāpahaḥ ..
masūrayūṣaguṇāḥ pūrbavat . iti bhāvaprakāśaḥ .. (tathā ca .
     kulatthayūṣo madhuraḥ kaṣāyaḥ kaphaṃ sapittaṃ vinihanti śīghram .
     mehāśmarī pāyujamedahantā sandīpano mūtraviśodhanaśca ..
     āḍhakyayūṣaṃ madhurañca śītaṃ viśeṣato vātanivāraṇañca .
     śleṣmāpahaṃ pittaharaṃ narāṇāṃ kṛmiṃ nihanyādapi dāruṇañca ..
     śītalaṃ madhuraṃ maudgaṃ yūṣaṃ pittavikārajit .
     vātadoṣaharaṃ proktaṃ jvarāṇāṃ śamanaṃ param ..
     māsūro grāhako yūṣo vṛṃhī svāduḥ pramehajit .
     pittaśleṣmajjaraghnaḥ syāttathātīsāranāśanaḥ ..
     kaṣāyaṃ kaṭukañcoṣṇaṃ vātaghnaṃ puṃstvadoṣakṛt .
     raktapittaṃ nihantyāśu caṇānāṃ yūṣamucyate ..
     ghanaṃ savātaṃ kaphakṛnmāṣayūṣaṃ sa pittakṛt .
     amlaṃ paryuṣitaṃ tacca śasyate tailapācane ..
     anyāni caiva śastāni kaulatthānyuṣitāni ca .
     masūrāstripuṭhā balyāḥ kalāyādyāśca varjitāḥ ..
iti yūṣavidhiḥ .. * .. iti hārite prathamasthāne navame'dhyāye ..
     jñeyaḥ pathyatamaścāpi mudgayūṣaḥ kṛtākṛtaḥ .
     sa tu dāḍimamṛdvīkāyuktaḥ syādrāgaṣāḍavaḥ ..

     paṭolanimbayūṣau tu kaphamedoviśoṣiṇau .
     pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau ..
     śvāsakāsapratiśyāya prasekārocakajvarān .
     hanti mūlakayūṣastu kaphamedogalāmayān ..
     kulatthayūṣo'nilahā śvāsapīnasanāśanaḥ .
     tūṇī pratūṇī kāsārśogulmodāvartanāśanaḥ ..
     dāḍimāmalakairyūṣo hṛdyaḥ saṃśamano laghuḥ .
     prāṇāgnijananomūrchāmedoghnaḥ pittavātajit ..
     mudgāmalakayūṣastu grāhī pittakaphe hitaḥ .
     yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo'nilāpahaḥ ..
iti suśrute sūtrasthāne 45 adhyāyaḥ ..)

yūṣaḥ, puṃ, (yūṣatīti . yūṣ + kaḥ .) brahmadāruvṛkṣaḥ . iti śabdaratnāvalī ..

yeṣa, ṛ ṅa yatne . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) antaḥsthādiḥ . ṛ, ayiyeṣat . ṅa, yeṣate yiyeṣe . iti durgādāsaḥ ..

yoktā, [ṛ] tri, yogakartā . iti yujadhātoḥ kartari tṛnpratyayena niṣpannam .. (yathā, vājasaneyasaṃhitāyām . 30 . 14 .
     manyave'yastāpaṃ krodhāya nisaraṃ yogāya yoktāraṃ śokāyābhisartāram .. yoktāraṃ yogakartāram . iti tadbhāṣyam ..)

yoktraṃ, klī, (yujyate'neneti . yuj + dāmnīśasayuyujastutudeti . 3 . 2 . 182 . iti ṣṭran .) yugena saha īśādaṇḍa āvadhyate anena tat . yot daḍi iti bhāṣā . tatparyāyaḥ . ābandhaḥ 2 yotram 3 . ityamaraḥ . 2 . 9 . 13 .. (yathā, ṛgvede . 5 . 33 . 2 .
     sa tvaṃ na indra dhiyamāno arkairharīṇāṃ vṛṣan yoktramaśreḥ .. yoktraṃ niyojanarajjuṃ aśraḥ āśrayasi . iti tadbhāṣye sāyaṇaḥ .. manthanarajjuḥ . yathā, rāmāyaṇe . 1 . 45 . 18 .
     tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim .
     manthānaṃ mandaraṃ kṛtvā mamanthuramitaujasaḥ ..
)

yogaḥ, puṃ, (yuja mamādhau + bhāvādau yathāyathaṃ ghañ .) sannahanaḥ . upāyaḥ . dhyānam . saṅgatiḥ . yuktiḥ . ityamaraḥ . 3 . 3 . 22 .. (prema . yathā, devībhāgavate . 3 . 15 . 13 .
     svīyān guṇān pravitatān pravadaṃstadāsau tāṃ premadāmanucakāra ca yogayuktaḥ .. yogayuktaḥ premayuktaḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ .. chalam . iti manuḥ . 8 . 115 .. asya pramāṇaṃ yogadānaśabde draṣṭavyam ..) apūrvārthasamprāptiḥ . vapuḥsthairyam . prayogaḥ . viṣkambhādiḥ . bheṣajam . viśrabdhaghātakaḥ . dravyam . kārmaṇam . iti medinī .. naiyāyikaḥ . dhanam . iti hemacandraḥ .. cāraḥ . sūtram . iti trikāṇḍaśeṣaḥ .. * .. (yena vākyaṃ yujyaṃte sa yogaḥ . yathā -- tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ . siddhaṃ balābhyāñca sadevadāru hitāya nityaṃ galagaṇḍarogī .. siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhaṃ prayuktamevaṃ dūrasthānāmapi padānāmekīkaraṇaṃ yogaḥ . ityuttaratantre pañcaṣaṣṭitame'dhyāye suśrutenoktam ..) atha saptaviṃśatiyogānāṃ nāmāni . yathā --
     viṣkambhaḥ prītirāyuṣmān saubhāgyaḥ śobhanastathā .
     atigaṇḍaḥ sukarmā ca dhṛtiḥ śūlastathaiva ca ..
     gaṇḍo vṛddhirdhruvaścaiva vyāghāto harṣaṇastathā .
     vajraścāsṛk vyatīpāto varīyān parighaḥ śivaḥ .
     sidhyaḥ sādhyaḥ śubhaḥ śukro brahmendro vaidhṛtistathā ..
teṣāṃ varjanīyabhāgā yathā --
     parighasya tyajedardhaṃ śubhakarma tataḥ param .
     tyajādau pañca viṣkambhe sapta śūle ca nāḍikāḥ ..
     gaṇḍavyāghātayoḥ ṣaṭ ca nava harṣaṇavajayoḥ .
     vaidhṛtivyatipātau ca samastau parivarjayet ..
     śeṣā yathārthanāmāno yogāḥ kāryeṣu śobhanāḥ ..
atha viṣkambhādiyogānayanakramaḥ .
     ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ .
     gatagamyāśca ṣaṣṭighnā nāḍyo bhuktyantaroddhṛtāḥ ..
iti sūryasiddhāntaḥ .. viṣkambhādisaptaviṃśatisaṅkhyakakālaviśeṣaḥ . tatsādhanamāha .
     grahakalāḥ sarabīndukalāhṛtāḥ khakhagajaiśca bhayogamitī kramāt .
     atha hṛtā svagataiṣyaviliptikā nijajavena gatāgata nāḍikāḥ ..
iti bhāskarīyasiddhāntaśiromaṇaugaṇitādhyāyaḥ .. * .. yasya grahasya nakṣatraṃ jñātumiṣyate tasya kalāḥ kāryāḥ . tathā candrārkayoryogasya kalāḥ kāryāḥ . ubhayatra śatāṣṭakena hṛte prathamasthāne gatabhāni . dbitīyasthāne gatayogāḥ . atha yānyavaśiṣṭāni gatāni svasvahāracyutāni gamyāni syuḥ teṣāṃ gatānāṃ sambandhinyo vikalāḥ svasvagatibhirbhājyāḥ . yakṛbhyate tā gatanāḍikā bhavanti . yadyeṣyāṇāṃ vikalā bhaktāstadaiṣyā ghaṭikā bhavanti . iti mitākṣarānāmnī tatkṛtaṭīkā .. ānandayogo yathā . bhīmaparākrame .
     aśvinī saha sūryeṇa some mṛgaśirastathā .
     aśleṣā bhaumavāreṇa budhe hastaḥ prakīrtitaḥ ..
     anurādhā gurorvāre viśvadevastu bhārgave .
     vāruṇaṃ śanisaṃyuktamānando'yaṃ prakīrtitaḥ ..
yogavarā yathā . dīpikāyām .
     bhūmiputtrārkayorahni nandā marudbāruṇārdrāntyacitrāhimūlāgnibhiḥ .
     bhārgavaiṇāṅkayorahni bhadrā bhavet phalguyugmoḍusaṃyutā ..
     somaputtrasya vāre jayā syānmṛgopendragurvindrayāmyābhijidbājibhiḥ .
     gīṣpaterahni riktā ca yuktā yadā viśvaśakrāgniyukpitrādityambubhiḥ ..
     sūryasutasya dine yadi pūrvā brahmadinādhipatidraviṇaiḥ syāt .
     yogavarāstribhireva sametāḥ sarvasamīhitasiddhiniyuktāḥ ..
ayameva tryamṛtayogaḥ .. * .. athāmṛtayogaḥ .
     dhruvagurukaramūlāpauṣṇabhānyarkavāre hariyugavidhiyugme phalgunī bhādrayugme .
     divasakaraturaṅgau sarvarīnāthavāre guruyuganalavātopāntyapauṣṇāni kauje dahanavidhiśatākhyāmaitrabhaṃ saumyavāre marudaditibhapuṣyāmaitrabhaṃ jīvavāre .
     bhagayugajayugaśvo viṣṇumaitre sitāhe śvasanakamalayonī saurivāre'mṛtāni ..
     yadi viṣṭivyatīpātau dinaṃ vāpyaśubhaṃ bhavet .
     hanyate'mṛtayogena bhāskareṇa tamo yathā ..
     sarvadeśāviśeṣeṇa phalaṃ syācchubhayogajam ..
     amṛtaṃ siddhiyogaśca yadyekasmin dine bhavet .
     taddinantu bhavedduṣṭaṃ madhusarpiryathā viṣam .. * ..
atha siddhidagdhapāpayamaghaṇṭayogāḥ . yathā --
     nandādyāḥ siddhiyogā bhṛgujabudhakujārkījyavāraiḥ praśastāḥ .
     sūryeśāśāgniṣaḍdṛṅmunimitatithayo'rkādivāraiḥ pradagdhāḥ ..
rājamārtaṇḍe .
     māsā rudrādiśo rāmā ṣaṭpakṣamunayastathā .
     dahyante tithayaḥ sapta ravyādisaptabhirgrahaiḥ ..
api ca .
     dbādaśyarkaṣutā bhavedaśubhadā somena caikādaśī bhaume cāpi yutā tathaiva daśamī neṣṭā tṛtīyā budhe .
     ṣahī neṣṭaphalapradā suragurau śukre dbitīyā tathā .
     sarvārambhavināśavighnajananī sūryātmaje saptamī ..
     pāpo'rkāhe viṣākhātrayayamamuḍupasyāhni citrācatuṣkaṃ toyaṃ viśvābhijidbhaṃ tvatha kujadivase svatrayaṃ viśvarudrau .
     jñāhe mūlā viśākhā yamadhanaturagāntyāni jaive'hni pitraṃ rohiṇyārdrā yamendūśatabhamatha bhṛgorahni puṣyātrayendrau ..
     saurāhe hastayugmāryamayamajalayukpauṣṇapuṣyādhanāni ghaṇṭo'khaṇḍarkṣayukte svagṛhapatidine saumyavāre 'ryamāpi .. * ..
athotpāṭādiyogāḥ .
     ravyādidivasairyuktā viśākhādicatuścatuḥ .
     utpāṭā mṛtyavaḥ kāṇā amṛtāni yathākramam ..
atha karakacāyogaḥ .
     vājicitrottarāṣāḍhā mūlapāśījyabhāntakāḥ .
     sūryādivārasaṃyuktā yogāḥ karakacāḥ smṛtāḥ ..
atha mṛtyuyogaḥ .
     ādityabhaumayornandā bhadrā śukraśaśāṅkayoḥ .
     budhe jayā gurau riktā śanau pūrṇā ca mṛtyudā ..
atha yamaghaṇṭādīnāṃ varjyakālanirṇayaḥ .
     yamaghaṇṭe tyajedaṣṭau mṛtyau dvādaśa nāḍikāḥ .
     anyeṣāṃ pāpayogānāṃ bhadhyāhnāt parataḥ śubham ..
atha śubhacandreṇa karakacādiśāntiḥ .
     ayogeṣu ca sarveṣu pūrbayāmaṃ parityajet .
     ayogāśca vinaśyanti candraśuddhihatā ime ..
     karakacā mṛtyuyogāśca dinaṃ dagdhaṃ tathā pare .
     śubhe candre praṇaśyanti vṛkṣā vajrahatā iva .. * ..
viruddhayogānāṃ deśaviśeṣe pratiprasavo yathā . śrīpatiḥ .
     viruddhasaṃjñāstithivārayogā nakṣatravāraprabhavāśca ye vai .
     hūnāṅgavaṅgeṣu khaśeṣu varjyāḥ śeṣeṣu deśeṣu na te viruddhāḥ ..
iti jyotistattvam .. * .. atha kriyāyogaḥ . munaya ūcuḥ .
     duḥkhāmbumagnāḥ puruṣāḥ prāpya brahma mahālayam .
     uttareyurbhavāmbhodhiṃ tathā tvamanucintaya ..
     ityuktaḥ sa tadā prāha kriyāyogaṃ mahātmanām .
     narāṇāmupakārāya duḥkhavicchittikārakam ..
     vahniruvāca .
     ārādhayadhvaṃ viśveśaṃ jagatāṃ kāraṇaṃ param .
     keśavantannirāpekṣā evamuktaṃ pravāsyatha ..
     iṣṭyā pūjānamaskāraiḥ śuśrūṣābhiraharniśam .
     vratopavāsairvividhairbrāhmaṇānāñca tarpaṇaiḥ ..
     taistaiścātmahitaiḥ kāmairye svacetasi tuṣṭidāḥ .
     bhaveyuraparicchedādārādhayata keśavam ..
     tanniṣṭhāstadgatadhiyastatkarmāṇastadāśrayāḥ .
     taddṛṣṭayastanmanasaḥ sarvasmin sa iti sthitaḥ ..
     samastānyatha karmāṇi tatra sarvātmanātmani .
     saṃnyasyadhyaṃ sa vaḥ kartā samastāvaraṇakṣayaḥ ..
     paraḥ parāṇāṃ paramaḥ sa eko narottamo yasya padanna bhinnam .
     carācaraṃ viśvamidaṃ samantādacintyarūpantvaparigrahaṃ yat ..
     tamārādhya jagannāthaṃ kriyāyogena vāḍavāḥ .
     agnau mokṣaṃ paraṃ jagmustasmāttanmokṣakāraṇam ..
     saṃsārārṇavamagnānāṃ viṣayākrāntacetasām .
     viṣṇupotaṃ vinā nānyat kiñcidasti parāyaṇam ..
     uttiṣṭhaṃścintaya hariṃ vrajaṃścintaya keśavam .
     bhuñjaṃścintaya govindaṃ svapaṃścintaya mādhavam ..
     yūyamekāgracittā hi saṃśritā madhusūdanam .
     janmamṛtyujarāgrāhaṃ saṃsāraṃ santariṣyatha ..
     kriyāyogaparāṇīha muktikāryāṇyanekaśaḥ .
     samārādhya jagannāthaṃ rājāno mokṣamāpnuyuḥ ..
iti vahnipurāṇam .. * .. atha yogasādhanam . keśidhvaja uvāca .
     yogasvarūpaṃ khāṇḍikya ! śrūyatāṃ gadato mama .
     yatra sthito na cyavate prāpya brahmalayaṃ muniḥ ..
     mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ .
     bandhasya viṣayāsaṅgi mukternirviṣayaṃ tathā ..
     viṣayebhyaḥ samāhṛtya vijñānātmā mano mune .
     cintayenmuktaye tena brahmabhūyaṃ pareśvaram ..
     ātmabhāvaṃ nayatyevaṃ tadbrahmadhyāyinaṃ mune .
     vikāryañcātmanaḥ śaktyā lohamākarṣako yathā ..
     ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ .
     tasyā brahmaṇi saṃyogo yoga ityabhidhīyate ..
     evamatyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ .
     yasya yogaḥ sa vai yogī mumukṣurabhidhīyate ..
     yogayuk prathamaṃ yogī yuñjānaḥ so'bhidhīyate .
     viniṣpannasamādhistu parabrahmopalabdhivān ..
     yadyantarāyadoṣeṇa duṣyate cāsya mānasam .
     janmāntarairabhyasato muktiḥ pūrvasya jāyate ..
     viniṣpannasamādhistu muktiṃ tatraiva janmani .
     prāpnoti yogī yogāgnidagdhakarmā ca yo'cirāt ..
     brahmacaryamahiṃsāñca satyāsteyāparigrahān .
     seveta yogī niṣkāmo yogyatāṃ svaṃ mano nayan ..
     mvādhyāyaśaucasantoṣatapāṃsi niyatātmavān .
     kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ ..
     ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ .
     viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ ..
     ekaṃ bhadrāsanādīnāṃ samāsthāya guṇairyutaḥ ..
     yamākhyairniyamākhyaiśca yuñjīta niyato yatiḥ ..
     prāṇākhyamanilaṃ vaśyamabhyāsāt kurute tu yat .
     prāṇāyāmaḥ sa vijñeyaḥ sabījo'bīja eva ca ..
     paraspareṇābhibhavaṃ prāṇāpānau yadānilau .
     kurutaḥ sadbidhānena tṛtīyaḥ saṃyamāttayoḥ ..
     tasya cālambanavataḥ sthūlarūpaṃ dvijottama ! .
     ālambanamanantasya yogino'bhyasataḥ smṛtam ..
     śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit .
     kuryāccintānukārīṇi pratyāhāraparāyaṇaḥ ..
     vaśyatā paramā tena jāyate'ticalātmanām .
     indriyāṇāmavaśyaistairna yogī yogasādhakaḥ ..
     prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ .
     vaśīkṛtaistataḥ kuryāt sthitaṃ cetaḥ śubhāśraye ..
     śrīkhāṇḍikya uvāca .
     kathyatāṃ me mahābhāga ! cetaso yaḥ śubhāśrayaḥ .
     yadādhāramaśeṣaṃ taddhanti doṣaphalodbhavam ..
     śrīkeśidhvaja uvāca .
     āśrayaścetaso brahma dvidhā tacca svabhāvataḥ .
     bhūpa ! mūrtamamūrtañca parañcāparameva ca ..
     trividhā bhāvanā vipra viśvametannibodha me .
     brahmakhyā karmasaṃjñā ca yathā caivobhayātmikā ..
     brahmabhāvātmikā hyekā karmabhāvātmikā parā .
     ubhayātmikā tathaivānyā trividhā bhāvabhāvanā ..
     sanandanādayo brahmabhāvabhāvanayā yutāḥ .
     karmabhāvanayā cānye devādyāḥ sthāvarāścarāḥ ..
     hiraṇyagarbhādiṣu ca brahmakarmātmikā dbidhā .
     bodhādhikārayukteṣu vidyate bhāvabhāvanā ..
     akṣīṇeṣu samasteṣu viśeṣajñānakarmasu .
     viśvametat paraṃ cānyadbhedabhinnadṛśāṃ nṛpa ! ..
     pratyastamitabhedaṃ yat sattāmātramagocaram .
     vacasāmātmasaṃvedyaṃ tajjñānaṃ brahmasaṃjñitam ..
     tacca viṣṇoḥ paraṃ rūpamarūpasyājamakṣaram .
     viśvakharūpavairūpyalakṣaṇaṃ paramātmanaḥ ..
     na tadyogayujā śakyaṃ nṛpa ! cintayituṃ yataḥ .
     tataḥ sthūla hare rūpaṃ cintyaṃ yadbiśvagocaram ..
     hiraṇyagarbho bhagavān vāsavo'tha prajāpatiḥ .
     maruto vasavo rudrā bhāskarāstārakā grahāḥ ..
     gandharvayakṣadaityādyāḥ sakalā devayonayaḥ .
     manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ ..
     bhūpa bhūtānyaśeṣāṇi bhūtānāṃ ye ca hetavaḥ .
     pradhānādi viśeṣāntaṃ cetanācetanātmakam ..
     ekapādaṃ dbipādañca bahupādamapādakam .
     mūrtametaddhare rūpaṃ bhāvanātritayātmakam ..
     etat sarvamidaṃ viśvaṃ jagadetaccarācaram .
     paraṃ brahmasvarūpasya viṣṇoḥ śaktisamanvitam ..
     viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā .
     avidyā karmasaṃjñānyā tṛtīyā śaktiriṣyate ..
     yayā kṣetrajñaśaktiḥ sā ceṣṭitā nṛpa ! sarvagā .
     saṃsāratāpā khilānavāpnotyanusantatān ..
     tayā tirohitatvācca śaktiḥ kṣetrajñasaṃjñitā .
     sarvabhūteṣu bhūpāla ! tāratamyena lakṣyate ..
     aprāṇavatsu svalpālpā sthāvareṣu tato'dhikā .
     sarīsṛpe'pi tebhyo'pi atiśaktyā patattriṣu ..
     patattribhyo mṛgāstebhyaḥ svaśaktyā paśavo'dhikāḥ .
     paśubhyo manujāścātiśaktyā puṃsaḥ prabhāvitāḥ ..
     ebhyo'pi nāgagandharvā yakṣādyā devatā nṛpa ! .
     śakraḥ samastadevebhyastataścāpi prajāpatiḥ ..
     hiṇaṇyagarbho'ti tataḥ puṃsaḥ śaktyupalakṣitaḥ .
     etānyaśerūpasya tasya rūpāṇi pārthiva ! ..
     yatastacchaktiyogena yuktāni nabhasā yathā .
     dvitīyaṃ viṣṇusaṃjñasya gogidhyeyaṃ mahāmate ..
     amūrtaṃ brahmaṇo rūpaṃ yat sadityucyate budhaiḥ .
     samastāḥ śaktayaścaitā nṛpa yatra pratiṣṭhitāḥ ..
     tadbiśvarūparūpaṃ vai rūpamanyaddharermahat .
     samastaśaktirūpāṇi tat karoti janeśvara ! ..
     devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā .
     jagatāmupakārāya na sā karma nimittajā .
     ceṣṭā tasyāprameyasya vyāpinyavyāhatātmikā ..
     tadrūpaṃ viśvarūpasya tasya yogayujo nṛpa ! .
     cintyamātmaviśuddhyarthaṃ sarvakilviṣanāśanam ..
     yathāgniruddhataśikhaḥ kakṣaṃ dahati sānilaḥ .
     tathā citte sthito viṣṇuryogināṃ sarvakilviṣam .
     tasmāt samastaśaktīnāmādhāre tatra cetasaḥ .
     kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā ..
     śubhāśrayaḥ sacittasya sarvagasya tathātmanaḥ .
     tribhāvabhāvanātīto muktaye yogināṃ nṛpa ..
     anye ca puruṣavyāghra ! cetaso ye vyapāśrayāḥ .
     aśuddhāste samastāstu devādyāḥ karmayonayaḥ ..
     mūrtaṃ bhagavato rūpaṃ sarvāpāśrayanispṛham .
     eṣā vai dhāraṇā jñeyā yaccittaṃ tatra dhāryate ..
     tacca mūrtaṃ hare rūpaṃ yādṛkcintyaṃ narādhipa ! .
     tacchrūyatāmanādhārā dhāraṇā nopapadyate ..
     prasannacāruvadanaṃ padmapatrāyatekṣaṇam .
     sukapolaṃ suvistīrṇalalāṭaphalakojjvalam ..
     samakarṇāntavinyastacārukarṇavibhūṣaṇam .
     kambugrīvaṃ muvistīrṇaśrīvatsāṅkitavakṣasam ..
     balītribhaṅginā magnanābhinā codareṇa vai .
     pralambāṣṭabhujaṃ viṣṇumathavāpi caturbhujam ..
     samasthitorujaṅghañca susthirāṅdhrikarāmbujam .
     cintayedbrahmabhūtaṃ taṃ pītanirmalavāsasam ..
     kirīṭacārukeyūrakaṭakādivibhūṣitam .
     śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam ..
     cintayettanmayo yogī samādhāyātmamānasam ..
     tāvadyāvaddṛḍhībhūtā tatraiva nṛpa dhāraṇā ..
     vrajatastiṣṭhato'nyadvā svecchayā karma kurvataḥ .
     nāpayāti tadā cittāt siddhāṃ manyeta tāṃ tadā ..
     tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ .
     cintayedbhagavadrūpaṃ praśāntaṃ sākṣasūtrakam ..
     sā yadā dhāraṇā tadbadavasthānavatī tataḥ .
     kirīṭakeyūramukhairbhuṣaṇai rahitaṃ smaret ..
     tadekāvayavaṃ devaṃ cetasāpi punarbudhaḥ .
     kuryāttato'vayavini praṇidhānaparo bhavet ..
     tadrūpapratyayaivaikasantatiścānyanispṛhā .
     taddhyānaṃ prathamairaṅgaiḥ ṣaḍbhirniṣpādyate nṛpa ..
     tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat .
     manasā dhyānaniṣpādyaṃ samādhiḥ so'bhidhīyate ..
     vijñānaṃ prāpakaṃ prāpya pare brahmaṇi pārthiva ! .
     prāpaṇīyastathaivātmā prakṣīṇāśeṣabhāvanaḥ ..
     kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tena tasya tat .
     niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate ..
     tadbhāvabhāvamāpannastato'sau paramātmanā .
     bhavatyabhedī bhedaśca tasyājñānakṛto bhavet ..
     vibhedajanake'jñāne nāśamātyantikaṃ gate .
     ātmano brahmaṇī bhedamasantaṃ kaḥ kariṣyati ..
     ityuktaste mayā yogaḥ khāṇḍikya ! paripṛcchate ..
iti viṣṇupurāṇe 6 aṃśe 7 adhyāyaḥ .. * .. brahmakṛtayogo yathā .
     sukhaṃ yogāsanaṃ kṛtvā babhūva saṃpuṭāñjaliḥ .
     pulakāṅkitasarvāṅgaḥ sāsru netro'tidīnavat ..
     iḍāṃ suṣumnāṃ medhyāñca piṅgalāṃ nalinīṃ dhurām .
     nāḍīṣaṭkañca yogena nirudhya ca prayatnataḥ ..
     mūlādhāraṃ svādhiṣṭhānaṃ maṇipūramanāhatam .
     viśuddhaṃ paramājñākhyaṃ ṣaṭcakrañca nirudhya ca ..
     laṅghanaṃ kārayitvā ca taṃ ṣaṭcakraṃ kramādvidhiḥ .
     brahmarandhraṃ samānīya vāyuvaddhaṃ cakāra ha ..
     nirudhya vāyuṃ medhyāntāmānīya hṛdayāmbujam .
     taṃ vāyuṃ bhrāmayitvā ca yojayāmāsa medhyayā ..
     evaṃ kṛtvā tu niṣpando yo datto hariṇā purā) jajāpa paramaṃ mantraṃ taṃ tasyaikādaśākṣaram ..
     muhūrtañca japaṃ kṛtvā dhyāyaṃ dhyāyaṃ padāmbujam .
     dadarśa hṛdayāmbhoje sarvaṃ tejomayaṃ mune ..
     tattejaso'ntare rūpamatī pamumanoharam .
     dvibhujaṃ muralīhastaṃ bhūṣitaṃ pītavāsasā ..
     śrutimūlasthalanyastajvalanmakarakuṇḍalam .
     īṣaddhāsyaṃ prasannāsyaṃ bhaktānugrahakātaram ..
     navīnajaladākāraśyāmasundaravigraham .
     sthitaṃ jantuṣu sarveṣu nirliptaṃ sākṣirūpiṇam ..
     svātmārāmaṃ pūrṇakāmaṃ jagadvyāpi jagatparam .
     sarvasvarūpaṃ sarveṣāṃ bījarūpaṃ sanātanam ..
     sarvādhāraṃ sarvavaraṃ sarvaśaktisamanvitam .
     sarvārādhyaṃ sarvaguruṃ sarvamaṅgalakāraṇam ..
     sarvamantrasvarūpañca sarvasampatkaraṃ varam .
     yaddṛṣṭaṃ brahmarandhre ca hṛdi tadbahireva ca .
     dṛṣṭvā ca paramāścaryaṃ tuṣṭāva parameśvaram ..
iti brahmavaivarte śrīkṛṣṇakhaṇḍe 20 adhyāyaḥ .. * .. atha dhyānayogaḥ . hariruvāca .
     atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param .
     dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ ..
     tat śṛṇuṣva maheśāna ! sarvapāpavināśanam .
     viṣṇuḥ sarveśvaro'nanto yadbhūmiparivarjitaḥ ..
     vāsudevo jagannātho brahmātmā ahameva tu .
     dehidehasthito nityaḥ sarvadehavivarjitaḥ ..
     dehadharmavihīnaśca kṣarākṣaravivarjitaḥ .
     ṣaḍvidheṣu sthito draṣṭā śrotā ghrātā hyatīndriyaḥ ..
     taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ .
     mantā manaḥsthito devo manasā parivarjitaḥ ..
     manodharmavihīnaśca vijñānāvyaya eva ca .
     bodbā buddhisthitaḥ sākṣī sarvabodhavivarjitaḥ ..
     buddhidharmavihīnaśca sarvaḥ sarvagato'malaḥ .
     sarvaprāṇavinirmuktaḥ prāṇadharmavivajjitaḥ ..
     prāṇiprāṇo mahāśānto bhayena parivarjitaḥ .
     ahaṅkārādihīnaśca taddharmaparivarjitaḥ ..
     tatsākṣī tanniyantā ca paramānandarūpakaḥ .
     jāgratsvapnasuṣuptisthastatsākṣī tadvivarjitaḥ ..
     turīyaḥ paramo dhātā dṛgrūpo guṇavarjitaḥ .
     mukto buddho janavyāpī satya ātmāsmyahaṃ śivaḥ ..
     evaṃ ye mānavā vijñā dhyāyantīśaparaṃ padam .
     prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā ..
     iti dhyānaṃ mayā khyātaṃ tava śaṅkara ! suvrata ! .
     paṭhedya etat satataṃ viṣṇulokaṃ sa gacchati ..
iti gāruḍe 14 adhyāyaḥ .. athāṣṭāṅgayogaḥ .
     muktiraṣṭāṅgavijñānāt saṃkṣepāttadvade śṛṇu .
     vamāḥ pañca tvahiṃsādyā ahiṃsā prāṇyahiṃsanam ..
     satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgrahaṃ param .
     amaithunaṃ brahmacaryaṃ sarvatyāgo'parigrahaḥ ..
     niyamāḥ pañca satyādyā vāhyamābhyantaraṃ dvidhā .
     śaucaṃ tuṣṭiśca santoṣastapaścendriyanigrahaḥ ..
     svādhyāyaḥ syānmatrajāpaḥ praṇidhānaṃ hareryajiḥ .
     āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ ..
     mantradhyānayuto garbho viparīto hyagarbhakaḥ .
     agarbhāttu sagarbhasthaḥ prāṇāyāmastato'dhikaḥ ..
     evaṃ dbidhā tridhāpyuktaḥ pūraṇāt pūrakaḥ sa ca .
     kumbhako niścalatvāt sa recakādrecakastridhā ..
     laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ .
     ṣaṭtriṃśanmātrikaḥ śreṣṭhaḥ pratyāhāraśca rodhanam .
     brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ .
     ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ ahamātmā paraṃ brahma satyaṃ jñānamanantakam .
     vijñānamānando brahma sattattvamasi kevalam ..
     ahaṃ brahmāsmyahaṃ brahma aśarīramanindriyam .
     ahaṃ mano buddhimarudahaṅkārādivarjitam ..
     jāgratsvapnasuṣuptyādimuktaṃ jyotistadīyakam .
     nityaṃ śuddhaṃ buddhiyuktaṃ satyamānandamadvayam ..
     yo'sāvādityapuruṣaḥ so'sāvahamakhaṇḍa oṃ .
     iti dhyāyan vimucyeta brāhmaṇo bhavabandhanāt ..
iti gāruḍe 49 adhyāyaḥ .. * .. api ca .
     etatte kathitaṃ jñānaṃ yogañcemaṃ niṃbodha me .
     yaṃ prāpya brahmaṇo yogī śāśvatānanyatāṃ vrajet ..
     prāgātmaivātmanā jeyo yogināṃ sa hi durjayaḥ .
     kurvīta tajjaye yatnaṃ tasyopāyaṃ śṛṇuṣva me ..
     prāṇāyāmairdaheddvoṣān dhāraṇābhiśca kilviṣam .
     pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān ..
     yathā parvatadhātūnāṃ dhmātānāṃ dahyate malam .
     tathendriyakṛtā doṣā dahyante prāṇanigrahāt ..
     prathamaṃ sādhanaṃ kuryāt prāṇāyāmasya yogavit .
     prāṇāpānanirodhastu prāṇāyāma udāhṛtaḥ ..
     laghumadhyottarīyākhyaḥ prāṇāyāmastridhoditaḥ .
     tasya pramāṇaṃ vakṣyāmi tadalarka ! śṛṇuṣva me ..
     laghurdvādaśamātrastu dbiguṇaḥ sa tu madhyamaḥ .
     triguṇābhiśca mātrābhiruttarīya udāhṛtaḥ ..
     nimeṣonmeṣaṇe mātrā tālo laghvakṣaro mataḥ .
     prāṇāyāmasya saṃkhyārthaṃ smṛto dbādaśamātrakaḥ ..
     prathamena jayet svedaṃ madhyamena tu vepathum .
     viṣādaṃ hi tṛtīyena jayeddoṣānukramāt ..
     mṛdutvaṃ sevyamānāstu siṃhaśārdūlakuñjarāḥ .
     yathā yānti tathā prāṇo vaśyo bhavati yoginaḥ ..
     vaśyaṃ mattaṃ yathecchāto nāgaṃ nayati hastipaḥ .
     tathaiva yogī cchandena prāṇaṃ nayati sādhitam ..
     yathā hi sādhitaḥ siṃho mṛgān hanti na mānuṣān .
     tadvanniṣiddhaḥ pavanaḥ kilviṣaṃ na nṛṇāṃ tanum ..
     tasmādyuktaḥ sadā yogī prāṇāyāmaparo bhavet .
     śrūyatāṃ muktiphaladaṃ tasyāvasthācatuṣṭayam ..
     dhvastiḥ prāptistathā saṃvit prasādaśca mahīpate .
     svarūpaṃ śṛṇu vai teṣāṃ kathyamānamanukramāt ..
     karmaṇāmiṣṭaduṣṭānāṃ jāyate phalasaṃkṣayaḥ .
     cetaso vikaṣāyatvaṃ yatra sā dhvastirucyate ..
     aihikāmuṣmikān kāmān lobhamohātmakāṃśca yān .
     nirudhyāste sadā yogī prāptiḥ sā sārvakālikī ..
     atītānāgatānarthān viprakṛṣṭatirohitān .
     vijānātīndusūryarkṣagrahāṇāṃ jñānasampadā ..
     tulyaprabhāvastu yadā yogī prāpnoti saṃvidam .
     tadā saṃviditi khyātā prāṇāyāmasya sā sthitiḥ ..
     yānti prasādaṃ yenāsya manaḥ pañca ca vāyavaḥ .
     indriyāṇīndriyārthāśca sa prasāda iti smṛtaḥ .
     śṛṇuṣva ca mahīpāla ! prāṇāyāmasya lakṣaṇam .
     yuñjataśca yathāyogaṃ yādṛgvihitamāsanam ..
     padmamardhāsanaṃ vāpi tathā svastikamāsanam .
     āsthāya yogī yuñjīta kṛtvā ca praṇavaṃ hṛdi ..
     samaḥ samāsano bhūtvā saṃhṛtya caraṇāvubhau .
     saṃvṛtāsyastathā corū samyagviṣṭabhya vāgyataḥ ..
     pārṣṇibhyāṃ liṅgavṛṣaṇāvaspṛśan prayataḥ sthitaḥ .
     kiñcidunnāmitaśirā dantairdantānna saṃspṛśet .
     saṃpaśyannāsikāgraṃ svaṃ diśaścānavalokayan ..
     rajasā tamaso vṛttiṃ satvena rajasastathā .
     saṃsthāpya nirmale satve sthito yuñjīta yogavit ..
     indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca .
     nigṛhya samavāyena pratyāhāramupakramet ..
     yastu pratyāharet kāmān kūrmo'ṅgānīva sarvaśaḥ .
     sa tvātmaratirekasthaḥ paśyannātmānamātmani ..
     savāhyābhyantaraṃ śaucaṃ niṣpādyākaṇṭhanābhitaḥ .
     pūrayitvā budho dehaṃ pratyāhāramupakramet ..
     prāṇāyāmā daśa dvau ca dhāraṇā sābhidhīyate .
     dvidhāraṇā smṛto yogo yogimistattvadṛṣṭibhiḥ ..
     tathā vai yogayuktasya yogino niyatātmanaḥ .
     sarve doṣāḥ praṇaśyanti svasthaścaivopajāyate ..
     vīkṣate ca paraṃ brahma prākṛtāṃśca guṇān pṛthak .
     vyomādiparamāṇūṃśca tathātmānamakalmaṣam ..
     itthaṃ yogī jitāhāraḥ prāṇāyāmaparāyaṇaḥ .
     jitāṃ jitāṃ śanairbhūmimāroheta yathā gṛham ..
     doṣān vyādhiṃ tathā mohamākrāntā bhūranirjitā .
     vivardhayati nārohettasmādbhūmimanirjitām ..
     prāṇānāmupasaṃrodhāt prāṇāyāma iti smṛtaḥ .
     dhāraṇetyucyate ceyaṃ dhāryate yanmano'nayā ..
     śabdādibhyaḥ pravṛttāni yadakṣāṇi jitātmabhiḥ .
     pratyāhriyante yogena pratyāhārastataḥ smṛtaḥ ..
     upāyaścātra kathito yogibhiḥ paramarṣibhiḥ .
     yena vyādhyādayo doṣā na jāyante hi yoginaḥ ..
     yathā toyārthinastoyaṃ yantranālādibhiḥ śanaiḥ .
     āpibeyustathā vāyuṃ pibedyogī jitaśramaḥ ..
     prāgnābhyāṃ hṛdaye vātha tṛtīye ca tathorasi .
     kaṇṭhe mukhe nāsikāgre netrabhrūmadhyamūrdhasu ..
     kiñcittasmāt parasmiṃśca dhāraṇā paramā smṛtā .
     daśaitā dhāraṇāḥ prāpya prāpnotyakṣarasāmyatām ..
     nādhmātaḥ kṣudhitaḥ śrānto na ca vyākulalocanaḥ .
     yuñjīta yogaṃ rājendra ! yogī siddhyarthamātmanaḥ ..
     nātiśīte na caivoṣṇe dbandbe nāmbvanilātmake .
     kāleṣveteṣu yuñjīta na yogaṃ dhyānatatparaḥ ..
     saśabde'gnijalābhyāse jīrṇe goṣṭhe catuṣpathe .
     śuṣkaparṇacaye nadyāṃ śmaśāne sasarīsṛpe ..
     sabhaye kūpatīre vā caityabalmīkasañcaye .
     deśeṣveteṣu tattvajño yogābhyāsaṃ vivarjayet ..
     sattvasyānupapattau ca deśakālavivarjite .
     nāsato darśanaṃ yoge tasmāttaṃ parivarjayet ..
     doṣānetānanādṛtya mūḍhatvādyo yunakti vai .
     vighnāya tasya ye doṣā jāyante tānnibodha me ..
     vādhiryaṃ jaḍatālopaḥ smṛtermū katvamandhatā .
     jvaraśca jāyate sadyastadbadajñānayoginaḥ ..
     pramādādyogino doṣā yathaite syuścikitsitam .
     teṣāṃ nāśāya kartavyaṃ yogināṃ taṃ nibodha me ..
     snigdhāṃ yavāgūmatyuṣṇāṃ bhuktvā tatraiva dhārayet .
     vātagulmapraśāntyarthaṃ gudāvarte tato dadhi ..
     yavāgūrvāpi pavane vāyugranthīn parikṣipet .
     tadvat kampe mahāśailaṃ sthiraṃ manasi dhārayet ..
     vighāte vacaso vāpi vādhirye śravaṇendriye .
     tathaivāmlaphalaṃ dhyāyettṛṣṇārto rasanendriye ..
     yasmin yasmin rujā dehe tasmiṃstadupakāriṇīm .
     dhārayeddhāraṇāmuṣṇe śītāṃ śīte vidāhinīm ..
     kīlaṃ śirasi saṃsthāpya kāṣṭhaṃ kāṣṭhena tāḍayet .
     luptasmṛteḥ smṛtiḥ sadyo yoginastena jāyate ..
     dyāvāpṛthivyau vāyvagnī vyāpināvanudhārayet .
     amānuṣāt sattvajātādvādhāsthiticikitsitam ..
     amānuṣaṃ sattvamantaryoginaṃ praviśet yadi .
     vāyvagnidhāraṇā caivaṃ dehasaṃsthaṃ vinirdahet ..
     evaṃ sarvātmanā kāryā rakṣā yogavidā nṛpa ! .
     dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ ..
     pravṛttilakṣaṇā khyātā yogino vismayāttathā .
     vijñānaṃ vilayaṃ yāti tasmādgopyāḥ pravṛttayaḥ ..
     alaulyamārogyamaniṣṭhuratvaṃ gandhaḥ śubho mūtrapurīṣamalpam .
     kāntiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam ..
     anurāgaṃ jano yāti parokṣe guṇakīrtanam .
     na vibhyati ca sattvāni siddherlakṣaṇamuttamam ..
     śītoṣṇādibhiratyugrairyasya bādhā na jāyate .
     na bhītimeti cānyebhyastasya siddhirupasthitā ..
iti mārkaṇḍeyapurāṇe yogicikitsānāma 39 adhyāyaḥ .. (tathā ca . īśvara uvāca .
     mayyekacittatā yoga iti pūrbaṃ nirūpitam .
     sādhanānyaṣṭadhā tasya pravakṣyāmyadhunā śṛṇu ..
     yamāśca niyamāstāvadāsanānyapi ṣaṇmukha ! .
     prāṇāyāmastataḥ proktaḥ prāyāhāraśca dhāraṇā ..
     dhyānaṃ tathā samādhiśca yogāṅgāni pracakṣate .
     ahiṃsā satyamasteyaṃ drahmacaryāparigrahau ..
     yamāḥ saṃkṣepataḥ proktā niyamāḥ śṛṇu puttraka ! .
     tapaḥ svādhyāyasantoṣaḥ śaucamīśvarapūjanam ..
     niyamāḥ kathitā tatsa ! yogasiddhipradāyinaḥ .
     sarveṣāmeva bhūtānāmakleśajananaṃ hi yat ..
     ahiṃsā kathitā sadbhiryogasiddhipradāyinī .
     yathārthakathanaṃ satyamasteyamadhunā śṛṇu ..
     cauryeṇa vā balenāpi parasvaharaṇaṃ ca yat .
     steyamityucyate sadbhirasteyaṃ tasya varjanam ..
     sarvatra maithunatyāgo brahmacaryamihocyate .
     dravyāṇāmapyanādānamāpadyapi yathecchayā ..
     aparigraha ityukto yogasiddhaistu sādhanam .
     cāndrāyaṇādinā yattu śarīrasya ca śoṣaṇam ..
     tattapaḥ kathitaṃ puttra ! sādhyāyamadhunā śṛṇu .
     praṇavaḥ śatarudrīyaṃ tathātharvaśiraḥśikhā ..
     eteṣāṃ yo japaḥ puttra ! svādhyāya iti kīrtitaḥ .
     yadṛcchālābhasantuṣṭaḥ santoṣa iti paṭhyate ..
     bāhye cābhyantare cāpi śuddhiḥ śaucaṃ vidhīyate .
     stutismaraṇapūjābhirvāṅmanaḥ kāyakarmabhiḥ ..
     mayi bhaktirdṛḍhā puttra etadīśvarapūjanam .
     yamāśca niyamāḥ proktāḥ saṃkṣepānna tu vistarāt ..
     yamaiśca niyamairyukto yogī mokṣāya saṃstutaḥ .
     sthirabuddhirasaṃmūḍhaḥ pūrbamāsanamabhyaset ..
     padmakaṃ svastikaṃ pīṭhaṃ saiṃhaṃ kaukkuṭakauñjaram .
     kaurmaṃ vajrāsanaṃ caiva vaiyāghraṃ cārdhacandrakam ..
     daṇḍaṃ tārkṣyāsanaṃ śūlaṃ khaḍgaṃ mudgarameva ca .
     makaraṃ tripathaṃ kāṣṭhaṃ sthāṇurvā hastikarṇikam .
     bhīmaṃ vīrāsanaṃ cāpi vārāhaṃ mṛgavaiṇikam ..
     krauñcaṃ cānālikaṃ cāpi sarvatobhadrameva ca .
     ityetānyāsanānyatra saptaviṃśatisaṃkhyayā ..
     yogasaṃsiddhihetostu kathitāni tavānagha ! ..
     eṣāmekataraṃ baddhvā gurubhaktiparāyaṇaḥ .
     dbandvātīto jayetprāṇānabhyāsakramayogataḥ ..
     antaścarāṇāṃ vāyūnāṃ bāhyābhyararodhanam .
     prāṇāyāma iti prokto dvividhaḥ sa ca kathyate ..
     agarbhaśca sagarbhaśca tayorādyo'jayaḥ smṛtaḥ .
     dbitīyaḥ sajayaḥ prokto dhruvaṃ vyāhṛtimātṛbhiḥ ..
     recakaḥ śūnyakaścaiva pūrakaḥ kumbhakastathā .
     evaṃ caturvidho bhedaḥ prāṇāyāme'tra sūribhiḥ ..
     asūnāṃ nāḍayaḥ proktā gamāgamalayāśrayāḥ .
     recanādrecakaḥ proktaḥ śūnyakastu yathāsthitaḥ ..
     pūrakaḥ pūraṇādbāyostannirodhācca kumbhakaḥ .
     dehino dakṣiṇe bhāge piṅgalā nāḍikā smṛtā ..
     pitṛyoniriti khyātā bhānustatrādhidaivatam .
     dakṣiṇetaragā yā ca iḍā sā nāḍikā smṛtā .
     devayoniriti khyātā candrastatrādhidaivatam ..
     etayorubhayormadhye suṣumnā nāma viśrutā ..
     padmasūtranibhā nāḍī kāryākhyā brahmadaivatam .
     tataḥ śūnyaṃ nirālambaṃ madhye svātmani yojayet ..
     bāhyasthādrodhanādbāyoḥ śūnyakatvaṃ vinirdiśet .
     candradaivatayā bhūyaḥ pibedamṛtamuttamam ..
     āpyāyanaṃ bhavettena plāvanaṃ kalmaṣasya tu .
     āpūryodarasaṃsthaṃ tu uccairvāyuṃ nirodhayet ..
     kumbhakaḥ kumbhavatsa syādrecako vartitasya ca .
     utkṣipya prayato vāyumajadaivatyamānayet ..
     aṅguṣṭhāgrāntamārabhya brahmarandhreṇa mocayet .
     saṅkocya kūcikācakramūrdhaṃ nītvā rasātrayam ..
     saṃkṣobhya śaṅkhinīṃ samyaktato brahmaguhāṃ nayet .
     anena śodhayenmārgamaiśvaraṃ vimalaṃ muniḥ ..
     krameṇābhyāsayogena yogasaṃsiddhibhāgbhavet .
     mumukṣūṇāṃ sadā vatsa ! yogāṅgaṃ yogasiddhaye ..
     vihāya vahnimārgaṃ tu aṅgulyāstu śanaiḥ śanaiḥ .
     saumyenākarṣayedbāyuṃ nābhāvākṛṣya dhārayet ..
     dhārayanniyataprāṇo yogaiśvaryamamanvitaḥ .
     jāyate vatsarādyogī jarāmaraṇavarjitaḥ ..
     vāyumākarṣayedbāhyaṃ vāmayā codaraṃ bhavet .
     nābhināsāntarādhyāyaṃ striḥ prāṇāṃśca jayeddhruvam ..
     manaḥsthairyaṃ bhavedvatsa ! triṣu sthāneṣu dhāraṇāt .
     aṅguṣṭhanābhināsāgre vāyuṃ yogī jitāsanaḥ ..
     apānaṃ kaṭideśe tu pṛṣṭhato vai vinirdiśet .
     sadā tatraiva sandheya eṣa vāyujayakramaḥ ..
     recakaḥ pūrakaścaiva kumbhakaśca na vidyate .
     nirālambe manaḥ kṛtvā kṣaṇātprāṇajito bhavet ..
     indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ .
     nigrahaḥ procyate yastu pratyāhāraḥ sa ucyate ..
     yadyat paśyati tatsarvaṃ paśyedātmavadātmani .
     pratyāhāraḥ sa vai prokto yogasādhanamuttamam ..
     karmendriyāṇāṃ pañcāṇāṃ pañcamādyetare jane .
     yadi tatra sthiro loko mano yāti tadālayam ..
     udvātān daśa pañcaiva kārayeddhāraṇāṃ budhaḥ .
     prāṇavāyuṃ nivāryaiva manaḥ sūrye'ntare kṣipet ..
     devāṃśca siddhān gandharvāṃścāraṇān khecarān gaṇān .
     ṣaṇmāsābhyāsayogena sūkṣmajyotiḥ prapaśyati ..
     dṛṣṭe na syājjarā mṛtyuḥ sarvajñaśca prajāyate .
     sphoṭākhyā nāḍikā proktā kūrmalokastadāntare ..
     uccārya bindutattvaṃ tu tasyānte guṇavat smaret .
     bhūtaṃ bhavyaṃ bhaviṣyañca vartamānañca dūrataḥ ..
     jñānaṃ yattadbhavennūnaṃ sphoṭākhye jñānamabhyaset .
     lalāṭe mūrdhnihṛdaye sadāśivamanusmaret ..
     śuddhasphaṭikasaṅkāśaṃ jaṭājūṭenduśekharam .
     pañcavaktraṃ daśabhujaṃ sarpayajñopavītinam ..
     dhyātvaivamātmani vibhuṃ dhyānaṃ tat sūrayo viduḥ .
     tatonmanastvaṃ bhavati na śṛṇoti na paśyati ..
     na jighrati na spṛśati na kiñcidvā samīkṣate .
     guhyodarādisthāneṣu vāyuṃ nāsāṃ vicintayet ..
     īśo'hamiti yogīndraḥ parānandaikavigrahaḥ .
     jarāmaraṇanirmuktaḥ śiva eva bhavenmuniḥ ..
     gamanāgamanābhyāṃ yo hīno vai viṣayojjhitaḥ .
     ekāntraronmanībhāvaḥ samādhirabhidhīyate ..
     na bṛhadbastunaścintā na sūkṣmasyāpi cintanam .
     na bahirnāntaraṃ puttra ! brahmagranthivibhedanam ..
     na sthūlaṃ na kṛśaṃ vāpi na hrasvaṃ nāpi lopitam .
     na śuklaṃ nāpi vā pītaṃ na kṛṣṇaṃ nāpi karburam ..
     kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasambhavam .
     ātmānaṃ sarvabhūtānāṃ parastāttamasaṃ sthitam ..
     sarvasyādhāramavyaktamānandaṃ jyotiravyayam .
     pradhānapuruṣātītamākāśaṃ daharaṃ śivam ..
     tadantaḥ sarvabhūtānāmīśvaraṃ brahmarūpiṇam .
     dhyāyedanādimadhyāntamānandādiguṇālayam ..
     mahāntaṃ puruṣaṃ brahma brahmāṇaṃ brahma cāvyayam .
     oṅkārānte tathātmānaṃ saṃsthāpya paramātmani ..
     ākāśe devamīśānaṃ dhyāyītākāśamadhyagam .
     kāraṇaṃ sarvabhāvānāmānandaikarasāśrayam ..
     purāṇaṃ puruṣaṃ śambhuṃ dhyāyenmucyeta bandhanāt .
     śivabhaktiṃ vinā yastu saṃsāraṃ tartumicchati ..
     mūḍho yathā śvalāṅgūlaiḥ samudraṃ tartumicchati .
     tathā vinā śambhusevāṃ saṃsārataraṇaṃ na hi ..
     sarvasaukhyapradaḥ śambhurnānyā kācana devatā .
     tasmāt sarvaprayatnena mahādevaṃ prapūjayet ..
     yadvā guhāyāṃ prakṛtaṃ jagatsaṃmohanālaye .
     vicintya paramaṃ vyoma sarvabhūtaikakāraṇam ..
     jīvanaṃ sarvamūtānāṃ yatra lokaḥ pralīyate .
     ānandaṃ brahmaṇaḥ sūkṣmaṃ yatpaśyanti mumukṣavaḥ ..
     tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam .
     pātuṃ tiṣṭhenmaheśena so'śnute yogamaiśvaram ..
     naikalakṣaṃ dbilakṣaṃ vā trilakṣaṃ na navātmakam .
     sarvopādhivinirmuktaṃ samādhirabhidhīyate ..
     bāhye cābhyantare putra ! yatra yatra manaḥ kṣipet .
     tatra tatrātmano rūpamānandamanubhūyate ..
     saṃsthāpya mayi cātmānaṃ paraṃ jyotiṣi nirguṇe .
     muhūrtaṃ tiṣṭhataḥ sākṣāttasya cānubhavo bhavet ..
     sarvajñaḥ praripūrṇaśca jarāmaraṇavarjitaḥ .
     matprasādādbhavedyogī nānyathā krauñcasūdana ! ..
     tasmāt sarvaṃ parityajya karmajātaṃ suduṣkaram .
     māmekaṃ śaraṇaṃ gacchedajñānaṃ nāśayāmyaham ..
     brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye ca saṅkarāḥ .
     madbhaktibhāvanā pūtā yānti matparamaṃ padam ..
     jagataḥ pralaye prāpte naṣṭe ca kamalodbhave .
     madbhaktā naiva naśyanti svecchāvigrahadhāriṇaḥ ..
     yogināṃ karmiṇāṃ caiva tāpasānāṃ yatātmanām .
     ahameva gatisteṣāṃ nānyadastīti niścayaḥ ..
iti brahmapurāṇopapurāṇe śrīsaure śivaskandasaṃvāde yamaniyamaprāṇāyāmādikathanaṃ 12 aḥ .. atha yogāntarāyā yathā --
     yogāntarāyāstasyātha jāyante yuñjataḥ punaḥ .
     naśyante'bhyāsataste'pi praṇidhānena vai guroḥ ..
sūta uvāca .
     ālasyaṃ prathamaṃ paścādbādhipīḍā prajāyate .
     pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ ..
     aśraddhādarśanaṃ bhrāntiduḥkhañca trividhaṃ tataḥ .
     daurmanasyamayogyeṣu viṣayeṣu ca yogyatā ..
     daśadhābhiprajāyante muneryogāntarāyakāḥ .
     ālasyañca pravṛttiśca gurutvāt kāyacittayoḥ ..
     vyādhayo dhātuvaiṣamyāt karmajā doṣajāstathā .
     pramādastu samādhestu sādhanānāmabhāvanam ..
     idaṃ vetyubhayaspṛktaṃ vijñānaṃ sthānasaṃśayaḥ .
     anavasthitacittatvamapratiṣṭhā hi yoginaḥ ..
     labdhāyāmapi bhūmau ca cittasya bhavabandhanāt .
     aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca ..
     sādhye cittasya hi gurau jñānācāraśivādiṣu .
     viparyayajñānamiti bhrāntidarśanamucyate ..
     anātmanyātmavijñānamajñānāt tasya sannidhau .
     duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam ..
     ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ .
     icchāvighātāt saṅkṣobhaścetasastadudāhṛtam ..
     daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu .
     tamasā rajasā caiva saṃspṛṣṭaṃ durmanaḥ smṛtam ..
     tadā manasi sañjātaṃ daurmanasyamiti smṛtam .
     haṭāt svīkaraṇaṃ kṛtvā yogyāyogyavivekataḥ ..
     viṣayeṣu vicitreṣu jantorviṣayalolatā .
     antarāyā iti khyātā yogasyaite hi yoginām ..
     atyantotsāhayuktasya naśyanti na ca śaṃsayaḥ .
     pranaṣṭeṣvantarāyeṣu dvijā paścāddhi yoginaḥ ..
     upasargāḥ pravartante sarve te siddhisūcakāḥ .
     pratibhā prathamā siddhirdbitīyā śravaṇā smṛtā ..
     vārtā tṛtīyā viprendrāsturīyā ceha darśanā .
     āsvādā pañcamī proktā vedanā ṣaṣṭhikā smṛtā .
     svalpaṣaṭsiddhisantyāgāt siddhidāḥ siddhayo muneḥ .
     pratibhā pratibhāvṛttiḥ pratirbhāva iti sthitiḥ ..
     buddhirvivecanā vedyaṃ budhyate buddhirucyate .
     sūkṣme vyavahite'tīte viprakṛṣṭe tvanāgate ..
     sarvatra sarvadā jñānaṃ pratibhānukrameṇa tu .
     śravaṇāt sarvaśabdānāmaprayatnena yoginaḥ ..
     hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi .
     sparśasyādhigamo yastu vedanā tūpapāditā ..
     darśanā divyarūpāṇāṃ darśanañcāprayatnataḥ .
     saṃviddivyarase tasminnāsvādo hyaprayatnataḥ ..
     vārtā ca divyagandhānāṃ tanmātrā buddhisaṃvidā .
     vindante yoginastasmādābrahmabhuvanaṃ dbijāḥ ..
     jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam .
     aupasargikameteṣu guṇeṣu guṇitaṃ dbijāḥ ..
     santyājyaṃ sarvathā sarvamaupasargikamātmanaḥ .
     paiśāce pārthivañcāpyaṃ rākṣasānāṃ pure dvijāḥ ..
     yākṣe tu taijasaṃ prokraṃ gāndharve śvasanātmakam .
     aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam ..
     prājāpatye tvahaṅkāraṃ brāhme bodhamanuttamam .
     ādye cāṣṭau dvitīye ca tathā śoḍaśarūpakam ..
     caturvaśat tṛtīye tu dbātriṃśaśca caturthake .
     catvāriṃśat pañcame tu bhūtamātrātmakaṃ smṛtam ..
     gandho rasastathā rūpaṃ śabdaḥ sparśastathaiva ca .
     pratyekamaṣṭadhā siddhaṃ pañcame tacchatakratoḥ ..
     tathāṣṭacatvāriṃśacca ṣaṭpañcāśat tathaiva ca .
     catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dbijasattamāḥ ..
     aupasargikamābrahma bhuvaneṣu pariyajet .
     lokeṣvālokyayogena yogavitaṃ paramaṃ sukham ..
     sthūlatā hrasvatā bālyaṃ vārddhakyaṃ yauvanaṃ tathā .
     nānājātisvarūpañca caturbhirdehadhāraṇam ..
     pāthivāṃśaṃ vinā nitya surabhirgandhasaṃyutaḥ .
     etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat ..
     jale nivasanaṃ yadvadbhūmyāmiva vinirgamaḥ .
     icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ ..
     yatrecchati jagatyasmin tatrāsya jaladarśanam .
     yadyadvastu samādāya bhoktumicchati kāmataḥ ..
     tattadrasānvitaṃ tasya trayāṇāṃ dehadhāraṇam .
     bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam ..
     avraṇatvaṃ śarīrasya pārthivena samanvitam .
     etat ṣoḍaśaka proktamāpyamaiśvaryamuttamam ..
     dehādagnivinirmāṇaṃ tattāpabhayavarjitam .
     lokaṃ dagdhamapīhānyadadagdhaṃ svavidhānataḥ ..
     jalamadhye hutavahañcādhāya parirakṣaṇam .
     agninigrahaṇaṃ haste smṛtimātreṇa cāgamaḥ ..
     bhasmībhūtavinirmāṇaṃ yathāpūrbaṃ svakāmataḥ .
     dbābhyāṃ rūpaviniṣpattirvinā taistribhirātmanaḥ ..
     caturviṃśātmakaṃ hyetat taijasaṃ munipuṅgavāḥ .
     manogatitvaṃ bhūtānāmantarnivasanaṃ tathā ..
     parvatādimahābhāraskandhenodbahanaṃ punaḥ .
     laghutvañca gurutvañca pāṇibhyāṃ vāyudhāraṇam ..
     aṅgulyagranipātena bhūmeḥ sarvatra kampanam .
     ekena dehaniṣpattirvātaiśvaryaṃ smṛtaṃ budhaiḥ ..
     chāyāvihīnaniṣpattirindriyāṇāñca darśanam .
     ākāśagamanaṃ nityamindriyārthaiḥ samanvitam ..
     dūre ca śabdagrahaṇaṃ sarvaśabdāvagāhanam .
     tanmātraliṅgagrahaṇaṃ sarvaprāṇinidarśanam ..
     aindramaiśvaryamityuktametairuktaḥ purātanaḥ .
     yathākāmopalabdhiśca yathākāmavinirgamaḥ ..
     sarvatrābhibhavaścaiva sarvaguhyanidarśanam .
     kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam ..
     saṃsāradaśanañcaiva mānasaṃ guṇalakṣaṇam .
     chedanaṃ tāḍanaṃ bandhaṃ saṃsāraparivartanam ..
     sarvabhūtaprasādaśca mṛtyukālajayastathā .
     prājāpratyamidaṃ proktamāhaṅkārikamuttamam ..
     akāraṇajagatsṛṣṭistathānugraha eva ca .
     pralayaścādhikāraśca lokavṛttapravartanam ..
     asādṛśyamidaṃ vyaktaṃ nirmāṇañca pṛthak pṛthak .
     saṃsārasya ca kartṛtvaṃ brāhmametadanuttamam ..
     etāvat tattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam .
     brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate ..
     vidyate tat paraṃ śaivaṃ viṣṇunā nāvagamyate .
     asaṃkhyeyaguṇaṃ śuddhaṃ ko jānīyācchivātmakam ..
     butthāne siddhayaścaitā hyupasargāśca kīrtitāḥ .
     niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu ..
     nāśātiśayatāṃ jñātvā viṣayeṣu bhayeṣu ca .
     aśraddhayā tyajet sarvaṃ virakta iti kīrtitaḥ ..
     vaitṛṣṇyaṃ puruṣe khyātaṃ guṇavaitṛṣṇyamucyate .
     vairāgyeṇaiva santyājyāḥ siddhayaścaupasargikāḥ ..
     aupasargikamābrahma bhuvaneṣu parityajet .
     nirudhyaiva tyajet sarvaṃ prasīdati maheśvaraḥ ..
     prasanne vimalā muktirvairāgyeṇa pareṇa vai .
     athavānugrahārthañca līlārthaṃ vā tadā muniḥ ..
     anirudhya viceṣṭedayaḥ so'pyevaṃ hi sukhī bhavet .
     kvacidbhūmiṃ parityajya ākāśe krīḍate śriyā ..
     udgirecca kvacidvedān sūkṣmānarthān samāsataḥ .
     kvacicchrute tadarthena ślokabandhaṃ karoti saḥ ..
     kvaciddaṇḍakabandhantu kuryādbandhaṃ sahasraśaḥ .
     mṛgapakṣisamūhasya rutajñānañca vindati ..
     brahmādyaṃ sthāvarāntañca hastāmalakavadbhavet .
     bahunātra kimuktena vijñānāni sahasraśaḥ ..
     utpadyante muniśreṣṭhā munestasya mahātmanaḥ .
     abhyāsenaiva vijñānaṃ viśuddhañca sthiraṃ bhavet ..
     tejorūpāṇi sarvāṇi sarvaṃ paśyati yogavit .
     devavimbānyanekāni vimānāni sahasraśaḥ ..
     paśyati brahmaviṣṇvindrayamāgnivaruṇādikān .
     grahanakṣatratārāśca bhuvanāni sahasraśaḥ ..
     pātālatalasaṃsthāśca samādhisthaḥ sa paśyati .
     ātmavidyāpradīpena svasthenācalanena tu ..
     prasādāmṛtapūrṇena sattvapātrasthitena tu .
     tamo nihatya puruṣaḥ paśyati hyātmanīśvaram ..
     tasya prasādādbharmaśca aiśvaryaṃ jñānameva ca .
     vairāgyamapavargaśca nātra kāryā vicāraṇā ..
     na śakyo vistarādbaktuṃ varṣāṇāmayutairapi .
     yoge pāśupate niṣṭhā sthātavyañca munīśvarāḥ ! ..
iti liṅgapurāṇe 9 adhyāyaḥ ..) atha trividhayogaḥ . śrībhagavānuvāca .
     yogāstrayo mayā proktā nṛṇāṃ śreyovidhitmayā .
     jñānaṃ karma ca bhaktiśca nopāyo'nyo'sti kutracit ..
     nirviṇṇānāṃ jñānayogo nyāsināmiha karmasu .
     teṣvanirviṇṇacittānāṃ karmayogaśca kāminām ..
     yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān .
     na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ ..
     tāvat karmāṇi kurvīta na nirvidyeta yāvatā .
     matkathāśravaṇādau vā śraddhā yāvanna jāyate ..
     svadharmastho yajan yajñairanāśīḥ kāma uddhava ! .
     na yāti svarganarakau yadyanyanna samācaret ..
     asmiṃlloke vartamānaḥ svadharmastho'naghaḥ śuciḥ .
     jñānaṃ viśuddhamāpnoti madbhaktiñca yadṛcchayā ..
iti śrībhāgavate . 11 . 20 . 6 -- 11 .. * .. sāṃkhyayogaḥ 2 karmayogaḥ 3 jñānakarmanyāsayogaḥ 4 sannyāsayogaḥ 5 jñānayogaḥ 6 vijñānayogaḥ 7 brahmayogaḥ 8 rājaguhyayogaḥ 9 vibhūtiyogaḥ 10 bhaktiyogaḥ 11 prakṛtipuruṣavivekayogaḥ 12 guṇatrayayogaḥ 13 puruṣottamayogaḥ 14 ācāravivekayogaḥ 15 mokṣayogaḥ 16 ete yogā eteṣvadhyāyeṣu bhagavadgītāyāṃ draṣṭavyāḥ .. * .. (kalau yogasiddhirnāsti . yaduktaṃ kāśīkhaṇḍe . 32 adhyāye . na sidhyati kalau yogo na sidhyati kalau tapaḥ .. tathā ca tatraiva 42 adhyāye .
     cañcalendriyavṛttiḥ syāt kalikalmaṣajṛmbhaṇāt .
     alpāyuḥ syāttathā nṝṇāṃ kveha yogamahodayaḥ ..
)

yogakṣemaṃ, klī, (yogaśca kṣemaśca tayoḥ samāhāraḥ .) anāgatānayanāgatarakṣaṇe . yathā manuḥ .
     divā vaktavyatā pāle rātrau svāmini tadgṛhe .
     yogakṣeme'nyathā cettu pālo vaktavyatāmiyāt ..
bṛhadaṅgirāḥ .
     anāgatasya cānetā āgatasya ca rakṣakaḥ .
     rātrāvapi yadānyo'sti tadā svāmī na doṣabhāk ..
iti prāyaścittatattvam .. (tathā ca gītāyām . 9 . 22 .
     ananyāścintayanto māṃ ye janāḥ paryupāsate .
     teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ..
yogo'prāptasya prāpaṇaṃ kṣemastadrakṣaṇaṃ tadubhayaṃ vahāmi . iti śaṅkarācāryaḥ .. yogaṃ dhanādilābhaṃ kṣemañca tatpālanaṃ mokṣaṃ vā tairaprārthitamapi ahameva vahāmi prāpayāmi . iti śrīdharasvāmī .. yogaśca kṣemaśca itītaretaradvandbe puṃliṅgadbivacanaprayogo bhavati .) yathā --
     yogakṣemakaraṃ kṛtvā sītāyā lakṣmaṇaṃ tataḥ .
     mṛgasyānupadī rāmo jagāma gajavikramaḥ ..
iti bhaṭṭikāvye . 5 . 50 .. phalapuṣpāderalabdhasya sādhanaṃ yogaḥ śarīrāderlabdhasya pālanaṃ kṣemaḥ . iti taṭṭīkāyāṃ bharataḥ .. yogakṣemau śarīrasthitipālane . iti tatraiva jayamaṅgalaḥ ..

yogacaraḥ, puṃ, (yogeṣu caratīti . cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ .) hanūmān . iti śabdaratnāvalī ..

yogajaṃ, klī, (yogāt jāyate iti . jan + ḍaḥ .) aguru . iti bhāvaprakāśaḥ .. yogajāte, tri ..

yogajaḥ, puṃ, (yogebhyo jāyate iti . jan + ḍaḥ .) alaukikasannikarṣaviśeṣaḥ . sa ca yuktayuñjānabhedato dvividhaḥ . yathā --
     alaukikaḥ sannikarṣastrividhaḥ parikīrtitaḥ .
     sāmānyalakṣaṇo jñānalakṣaṇo yogajastathā ..
     āsattirāśrayāṇāntu sāmānyajñānamiṣyate .
     tadindriyajataddharmabodhasāmagryapekṣyate ..
     viṣayī yasya tasyaiva vyāpāro jñānalakṣaṇaḥ .
     yogajo dvividhaḥ prokto yuktayuñjānabhedataḥ ..
     yuktasya sarvadā bhānaṃ cintāsahakṛto'paraḥ ..
iti bhāṣāparicchede . 63 -- 66 .. * .. yogaja iti . yogābhyāsajanitadharmaviśeṣaḥ . śrutipurāṇādipramāṇaka ityarthaḥ . yukteti . yuktayuñjānarūpayogidvaividhyāt dharmasya dbaividhyamiti bhāvaḥ . yuktasyeti . yogābhyāsāvagatyā vaśīkṛta-samādhi-samāsādita-vividhasiddhiyukta ityucyate . ayameva viśeṣṭayogavattvāt yukta ityucyate . sarvadetiṃ . cintāsahakāraṃ vinetyarthaḥ . bhānaṃ sarvaviṣayāṇāṃ pratyakṣam . aparo yuñjānaḥ . viṣayavyāvṛttyā mānasasamādhisthaḥ ayañca yuñjāna ucyate . cintā dhyānaṃ tadeva kāraṇaṃ tatsahakārāt sthūlasūkṣmavyavahitaviprakṛṣṭānarthān manaḥ pratyakṣīkarotītyarthaḥ . iti siddhāntamuktāvalī ..

[Page 4,056c]
yogadānaṃ, klī, (yogena dānam .) chalena dānam . yathā --
     yogādhamanavikrītaṃ yogadānapratigraham .
     yatra vāpyupadhiṃ paśyettat sarvaṃ vinivartayet ..
iti mānave 8 adhyāyaḥ .. yogādhamaneti . yogaśabdaśchalavācī chalena ye bandhakavikrayadānapratigrahāḥ kriyante na tattvato'nyatrāpi niḥkṣepādau yatra chadma jānīyāt vastuto nikṣepādi na kṛtaṃ tat sarvaṃ nivartayet . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..

yoganāvikaḥ, puṃ, matsyaviśeṣaḥ . tatparyāyaḥ . gargāṭaḥ 2 . iti hārāvalī ..

yoganidrā, strī, (yogaścittavṛttinirodhalakṣaṇaḥ samādhistadrūpā nidrā .) durgā . yathā --
     yā nimnāntaḥsthalādhasthā jagadaṇḍakapālataḥ .
     vibhajya puruṣaṃ yāti yoganidreti socyate ..
iti kālikāpurāṇe 6 adhyāyaḥ .. (api ca mārkaṇḍeye devīmāhātmye . 81 . 49 .
     yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte .
     āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ..
yogena sannahanopāyādinā sādhyā nidrā . vīrāṇāṃ nidrā . yathā, kāmandakīyanītisāre . 15 . 44 .
     mārge ca durge viniviṣṭasainyo vidhāya rakṣāṃ vidhivadvidhijñaḥ .
     sannaddhapārśvasthitivīrayodhaḥ seveta sādhvīṃ sukhayoganidrām ..
)

yogapaṭṭaṃ, klī, (yogasya paṭṭaṃ vasanaviśeṣaḥ . yogārthaṃ paṭṭamiti vā .) yadbastreṇa pṛṣṭhajānubandhanaṃ bhavati tat . yathā --
     pāduke yogapaṭṭañca tarjanyāṃ raupyadhāraṇam .
     na jīvatpitṛkaḥ kuryāt jyeṣṭhe bhrātari jīvati ..
tallakṣaṇaṃ yathā --
     pṛṣṭhajānvoḥ samāyoge vastraṃ valayavaddṛḍham .
     pariveṣṭya yadūrdhvajñustiṣṭhettadyogapaṭṭakam ..
iti pādme kārtikarmāhātmye 2 adhyāyaḥ .. (yogapadakam . uttarīyaciśeṣaḥ . yathā, yājñavalkyaḥ .
     abhāve ghautavastrāṇāṃ śāṇakṣaumāvikāni ca .
     kutapo yogapaṭṭaṃ vā dvirvāsā yena vā bhavet ..
) ityāhnikatattvam ..)

yogapadakaṃ, klī, (yogasya padakam .) pūjādau dhāryottarīyaviśeṣaḥ . yogapāṭā iti bhāṣā .. yathā -- trividhaṃ yogapadakamādyaṃ vyāghrājinodbhavam . dbitīyaṃ mṛgacarmāḍhyaṃ tṛtīyaṃ tantunirmitam . caturmātrapravistāraṃ dairgheṇa yajñasūtravat .. caturmātraṃ caturaṅgulamātram .. iti vīramitrodayadhṛtasiddhāntaśekharaḥ ..

yogapīṭhaṃ, klī, (yogasya yogārthaṃ vā pīṭhamāsanam .) devānāṃ yogāsanam . yathā --
     maṇḍalaṃ yogapīṭhantu padmaṃ padme vicintayet .
     śāvādīnyāsanānīha catvāryapi vicintayet ..
     yogapīṭhaṃ pṛthagdhyātvā maṇḍalena sahaikatām .
     punardhyātvā tataḥ paścāt pūjayedāsanaṃ tataḥ ..
     dhyānena yogapīṭhasya dhyātvā yaddīyate jalam .
     naivedyapuṣpadhūpādi tat svayañcopatiṣṭhate ..
     sarve devāḥ sagandharvāḥ sacarācaraguhyakāḥ .
     cintitāḥ pūjitāśca syuryogapīṭhasya pūjane ..
iti kālikāpurāṇe 56 adhyāyaḥ ..

yogamāyā, strī, (yoga eva māyā .) bhagavatī . sā ca viṣṇumāyā . yathā --
     tataśca śaurirbhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt .
     yadā bahirgantumiyeṣa tarhyajā yā yogamāyājaninandajāyayā ..
iti śrībhāgavate 10 skandhe 3 adhyāyaḥ ..

yogaraṅgaḥ, puṃ, (yogena raṅgo rāgo yasya .) nāraṅgaḥ . iti rājanirghaṇṭaḥ .. (nāraṅgaśabde'sya viśeṣo jñeyaḥ ..)

yogarājagugguluḥ, puṃ, (yogarājākhyo gugguluḥ .) vātarogādīnāmauṣadhaviśeṣaḥ . yathā -- nāgaraṃ pippalīmūlaṃ carvya mūṣaṇacitrakam . bhṛṣṭaṃ hiṅgvajamodā ca sarṣapo jīrakadbayam .. reṇukendrayavau pāṭhā viḍaṅgaṃ gajapippalī . kaṭukātiviṣā bhārgī vacā mūrvā ca patrakam .. devadāru kaṇā kuṣṭhaṃ rāsnā mustā ca saindhavam . elā trikaṇṭakaḥ pathyā dhānyakañca vibhītakam .. dhātrī ca tvaguśīrañca yavakṣāro'khilānyapi . etāni samabhāgāni sūkṣmacūrṇāni kārayet .. yāvantyetāni cūrṇāni tāvadevātra gugguluḥ . saṃmardya sarpiṣā paścāt sarvaṃ saṃmiśrayecca tat .. ekaṃ piṇḍaṃ tataḥ kuryāt dhārayet ghṛtabhājane . guṭikāṣṭakamātrāstu khādettāśca yathocitam .. yathocitamiti doṣakālānalādyapekṣayā .. paribhāṣā ca . ādau śāṇonmitaṃ khādet tataḥ karṣārdhamātrakam . tataḥ karṣamitaṃ khādet gugguluṃ kramato naraḥ .. dinānāṃ saptake pūrbe gugguloḥ śāṇamāharet . dbitīye karṣamardhantu pūrṇaṃ karṣaṃ tataḥ param .. gugguluryogarājo'yaṃ mahānmukhyo rasāyanaḥ . maithunāhārapānānāṃ niyamo nātra vidyate .. sarvān vātāmayān hanyāt āmavātamapasmṛtim . vātaraktaṃ tathā kuṣṭhaṃ tathā duṣṭavraṇānapi .. arśāṃsi grahaṇīrogaṃ plīhagulmodarāṇyapi . ānāhaṃ mandamagniñca śvāsaṃ kāsamarocakam .. pramehaṃ nābhiśūlañca kṛmiṃ kṣayamurograham . śukradoṣaṃ rajodoṣamudāvartaṃ bhagandaram .. * .. rāsnādikvāthasaṃyuktaḥ sarvavātāmayān haret . kākolyādiśritāt pittaṃ kaphamārakhadhādinā .. dārvīśritena mohāṃśca gomūtreṇa ca pāṇḍutām . madhunā medaso vṛddhiṃ kuṣṭhaṃ nimbaśṛtena ca .. chinnākvāthena vātāsraṃ śophaṃ mūlakajāt śṛtāt . pāṭalākvāthasahito viṣaṃ mūṣkasambhavam .. triphalākvāthasaṃyukto dāruṇāṃ netravedanām . punarnavādeḥ kvāthena hanti sarvodarānapi .. * .. atra rāsnādikvātho yathā -- rāsnā punarnavā śuṇṭhī guḍūcyeraṇḍajaṃ śṛtam . saptadhātugate vāte sāme sarvāṅgage pibet .. iti yogarājo gugguluḥ .. iti bhāvaprakāśaḥ ..

yogarūḍhaḥ, puṃ, (yogārthapratipādako rūḍhaḥ .) yogārthasahabhāvena rūḍhyarthabodhakaśabdaḥ . yathā,
     yogarūḍhāśca rūḍhāśca yaugikāśceti te tridhā .. te śabdāḥ punastridhā bhavanti . yogarūḍhāḥ paṅkajādayaḥ . paṅkajaniḍapratyayaiḥ paṅkajanikartrabhidhāya kena yogenāpi padārtha eva pratipādyate na kumumādyartha iti . yogārthapuraskāreṇāpi rūḍhyartha eveti yogarūḍhaḥ . evaṃ īśvarasaṅketamahimnā jhaṭiti padmasyaiva smṛteḥ . ityalaṅkārakaustubhe 2 kiraṇaḥ .. (yogarūḍhaṃ nāma lakṣayati .
     svāntarniviṣṭaśabdārthasvārthayorbodhakṛmmithaḥ .
     yogarūḍhaṃ na yatraikaṃ vinānyasyāsti śābdadhīḥ ..
yannāma svāvayavavṛttilabhyārthena mamaṃ svārthasyānvayabodhakṛt tannāma yogarūḍhaṃ yathā paṅkajakṛṣṇasarpādharmādi taddhi śāntarniviṣṭānāṃ paṅkādiśabdānāṃ vṛttilabhyena paṅkajanikartrādinā samaṃ svaśakyasya padmāderanvayānubhāvakaṃ paṅkajamityāditaḥ paṅkajanikartṛ padmamityanubhavasya sarvasiddhatvāt . iyāṃstu viśeṣo yadrūḍhamapi maṇḍaparathakārādipadaṃ yogārthavinākṛtasya rūḍhyarthasyeva rūḍhyarthavinākṛtasyāpi yogārthasya bodhakaṃ maṇḍape śete ityādau yogārthasya maṇḍapānakartrāderiva maṇḍapaṃ bhojayedityādau samuditārthasya gṛhāderayogyatvenānvayābodhāt . yogarūḍhantu paṅkajādipadamavayavavṛttyā rūḍhyarthameva samudāyaśaktyā cāvayavalabhyārthamevānubhāvayati natvanyaṃ vyutpattivaicitryāttathaiva sākāṅkṣatvāt . ataeva paṅkajaṃ kunudamityatra paṅkajanikartṛtvena bhūmau paṅkajamutpannamityādau ca padmatvena paṅkajapadasya lakṣaṇayaiva kumudasthalapadmayorbodha iti vārtikam . nanu puṣpaṃ paṅkajetyādau paṅkajāderanvayasyābodhāt bodhācca paṅkajapuṣpamityādau nirvibhaktikena paṅkajādipadenopasthāpyārthasyānvayadhīsāmānyaṃ pratyeva tādṛśapaṅkajādipadottaraśabdopasthāpyatvaṃ tantram evaṃ puṣpaṃ paṅkajamityādau anvayabodhadarśanāttadanurodhena savibhaktikapaṅkajādipadopasthāpyārthānvayabodhaṃ prati svasamānavibhaktikapadopasthāpyatvañca atastadupasthāpitasya paṅkajātādeḥ kathaṃ padāntarānupasthāpitaṃ padmādāvanvaya iti cedapaṅkajavṛttiḥ sattetyādau ca vyabhicārāduktavyutpatteḥ
     skhaladakṣarasaṃśībhi taruṇyāmukhapaṅkajam . ityādau saṅgoceneni gṛhāṇa . naca dhenupadasya dhānakarmatvaviśiṣṭāyāṃ gavīvapaṅkajādipadasyāpi paṅkajātatvādiviśiṣṭapadmādau rūḍhirevāstu natu yogarūḍhiriti sāmprataṃ anyatra kḷptaśaktibhyaḥ paṅkajanyādipadebhya evākāṅkṣādisācivyena paṅkajanikartṛ tvāderlābhasambhave tadbiśiṣṭasya padmasya guroḥ samudāyāśakyatvādananyalabhyasyaiva śabdārthatvāt . yadyapi kartṛvācakaḍapratyaye eva padmatvaviśiṣṭasya lakṣaṇayā lābhasambhavānna paṅkajabhāgasya tatra śaktirucitā prakārāntarālabhyasyaiva śabdaśakyatvamityuktatvāt kṛtivartamānatvayorivaikapadārthayorapi kartṛpadmayormitho'nvayasya sambhavitvāt tathāpyavayavānāṃ śakteragrahe grahe'pi vā padmādau tadarthasyānvayadhīvirodhidhīdaśāyāṃ paṅkajamastītyāditaḥ padmamastītyādyanubhavārthamavaśyaṃ padmatvādiviśiṣṭe paṅkajādibhāgasya rūḍhirupeyā itarathā prakṛtyarthāvacchinnasyaiva pratyayārthasya padārthāntareṇānvayasya vyutpannatayā ḍapra tyayopasthāpitasyāpi padmasyāstitvādinā sahānvayānupapatteḥ . ataeva paṅkajādipadāgṛhītaśaktikasya puṃsaḥ paṅkajamastītyādito jātvapi kartāstītyākārako nānvayabodhaḥ pratyayamātropasthāpyasya karturanyatrānvaye nirākāṅkṣatvāditi vakṣyate . kiñcaivamekākṣarakoṣāvadhṛtaśaktikānāṃ kakhādipratyekavarṇānāmeva nirūḍhalakṣaṇayā tattadarthānubhāvakatvasambhavādbakanakhādisamudāyasyāpi tattadarthe śaktirvilīyeta kādipratyekavarṇasya śaktigrahaṃ vināpi vakādiśabdādvakāderanubhavārthaṃ tatra samudāye śaktiriti tu prakṛte'pi samānaṃ ḍādipratyayamātrasya padmādau vṛttimattvagrahe'pi paṅkajādisamudāyāt padmāderanubhavasya sarvasiddhatvāt . nacaivaṃ citragurityādāvapi citragosvāmyādau samudāyasya śaktiprasaṅgaḥ samāsatvasyāviśiṣṭatvāditi vācyam agṛhītāvayavavṛttikasya puṃsastato'rthānadhigamenāvayavānāṃ kṛtteravaśyāpekṣāyāṃ teṣāmeva tathāvidhārthabodhakatvaucityasya vakṣyamāṇatvāditi .
     paṅkajādipadebhyaḥ kevalasyaiva yogārthasya rūḍhyarthasya vā bodhavyudāsārthantādṛśārthayormithaḥ sākāṅkṣatvaniyamo na kalpyate parantu rūḍhyarthabhinne yogārthasya bodhaṃ prati rūḍhidhiyaḥ pratibandhakatvaṃ tena rūḍherapratisanghānadaśāyāmavayavaśaktyaiva paṅkajaṃ kumudamityādau paṅkajanikartṛtvādinā kairavāderavagamastathāvayavaśakteranupasthitau samudāyaśaktyaiva bhūmau paṅkajamutpannamityādau paṅkatvaprakāreṇa sthalapadmāderataeva ca tailapadaṃ yogena tilaprabhavaṃ rūḍhyā vilakṣaṇadravyaparyavasitaṃ snehaṃ bodhayedyogarūḍhamapi tailaṃ patramityādau sarṣapasya tailamityādau ca śaktyaiva pratyekasya bodhakamiti mīmāṃsakānānmatmupanyasyati .
     rūḍhyarthabhinne yogārthabuddhau rūḍhervirodhitām .
     vadanti kecidekaikabuddhistaiḥ kvacidiṣyate ..
kvacitsamudāyāvayavayorekamātrasya śaktipratisandhānasthale yadyapi padmānyadharmikapaṅkajātatvānvayadhīsāmānyaṃ prati paṅkajapadaṃ padmaśaktamityevaṃ rūḍhijñānatvena na virodhitvaṃ tādṛśadhīsattve'pi kardamajādiśabdebhyastādrūpyeṇa kairavāderavagamāt nāpi paṅkajapadajanyatādṛśabodhaṃ pratyeva tathā virodhitvaṃ rūḍhijñānadaśāyāmapi samudāyasya lakṣaṇayā śaktibhrameṇa vā paṅkajapadāt paṅkajātatvena kumudabodhasya sarvairupagamāt tathāpyavayavaśaktyā paṅkajapadajanyapadmānyadharmikapaṅkajātatvānvayabodhaṃ pratyeva rūḍhijñānatvena pratibandhakatvam . naca kumuda eva padmatvena rūḍhibhramadaśāyāṃ tādrūpyeṇa kumudasya bodho na syādbirodhinyā rūḍhidhiyaḥ sattvāditi vācyaṃ padmānyadharmiketyanena padmatvānavacchinnaviśeṣyatākatvasyoktatvāt . padmasyeva kumudasyāpi samudāyaśakyatvadhīdaśāyāmavayavaśaktyā paṅkajātaṃ kumudamityākārakadhīsvīkāre tu kumudādiśaktatva jñānājanyatve nāpi prativadhyaṃ viśeṣaṇīyam . naca yatra tātparyādidhīvilambādayogyatābhramādināprativandhādbā rūḍhyopasthite padme yogārthasya paṅkajanikarturananvayastatrāvayavaśaktyā paṅkajātatvena kumudādivodho na syāt virodhino rūḍhijñānasya sattvāditi vācyaṃ mīmāṃsakānāmiṣṭatvāt te hi maṇḍapaṃ bhojayetyādāvapi gṛhādau rūḍhidhīsattve maṇḍapādipadānāmavayavaśaktyā maṇḍapānakartādena manyante vodhaṃ bhramatvā grahānāskanditasyeva rūḍhyarthagocaratattadayogyatājñānādyabhāvaviśiṣṭasyaiva rūḍhijñānasya virodhitāyāḥ suvacatvācca . yadi ca samudāya eva padmatvena paṅkajanikartṛtvena ca śakteḥ pramāmramābhyāṃ paṅkajātaṃ padmamityākārako bodhaḥ prāmāṇikastadānīṃ ca paṅkajanikartṛtvena kumudasya nānvayadhīḥ tadāvayavaśaktyetyapahāya paṅkajapadaghaṭakaśabdaśaktyeti pratibadhyakukṣau nikṣepaṇīyaṃ tadghaṭakatvañceha tadviṣayitāvyāpakaviṣayitākatvamātraṃ tadavayava iva tatrāpyaviśiṣṭam . yattu svāvayavaśaktyā paṅkajapadajanyaṃ paṅkajakartṛtvenānvayabādhaṃ prati padmatvaṃ hetustatra kāryasya viśeṣyatvaṃ tadavacchedakatvaṃ vā kāraṇasya tu samavāyastādātmyaṃ vā pratyāsattirityetāvataiva yogārthamaryādayā kumudāderbodhavyudāsasambhavāt uktakrameṇa pratibandhakatāyāṃ mānābhāva padmatvaṃ paṅkajaprayogopādhiriti prācīnapravādasyāpyuktārtha eva paryavasānāditi tattucchaṃ padmāgṛhītaśaktikasyāpi puṃsaḥ paṅkajanikartṛtvenāvayavaśaktyā kumu dasya bodhānudayaprasaṅgāt naceṣṭāpattiranubhavavirodhāt naca rūḍhijñānakālīnameva yogārthasya bodhaṃ pratyuktarītyā padmatvasya hetutvaṃ tathā sati rūḍhidhīdaśāyāmapi tadasamānakālīnasya paṅkajātatvena kumudabodhasya sāmānyasāmagrīmahimrā durvāratāpatteḥ rūḍhijñānāsamānakālīnatādṛśabodhaṃ prati viśeṣato hetvantarasyākḷptatvāt tatkalpane cātigauravāt . yadapi paṅkajananakartṛṣu paṅkādipadānāṃ śaktisattve'pi paṅkajapadānna tādrūpyeṇa bodhaḥ parantu padmatvamātreṇa yogārthamaryādayā paṅkajātatvaprakārakabodhasāmānyaṃ pratyeva padmatvaviśeṣṭe rūḍhijñānasya lāghavena virodhitvāt padmānyadharmikatvādergauraveṇa pratibadhyakoṭyapraviṣṭatvādato yogarūḍhaṃ nāmaiva nāsti yudhiṣṭhirādiśabdādapi raṇasthiratvādikaṃ yogārthaṃ parityajyaiva vaijātvādiprakāreṇa kuntīputtrādyavagamāt . yaduktamabhiyuktaiḥ . yā vṛttirajahatsvārthā seyamatropapāditā . jahatsvārthā tu tatraiva yatra rūḍhirvirodhinī . paṅkajaṃ manasādevī padmanābho yudhiṣṭhiraḥ .. iti . tadetadvaiyākaraṇamataṃ paṅkajamastītyāditaḥ paṅkajātaṃ padmamastītyādyanubhavasya nyāyamīmāṃsādisakalatantrasiddhatvena gauravasya prāmāṇikatvādanādeyamanyathā avayavaśakterapi prativadhyatāyāmapraveśāpatterlāghave paṅkajātatvaprakārakaśābdasāmānyaṃ pratyeva rūḍhidhiyaḥ pratibandhakatvasya suvacatvāt . nanvevaṃ dravye sarasijamastītyādito dravyaniṣṭhaṃ sarojamiva dravyābhinne sarasi jātaṃ padmamapi pratīyeta nāmārthayorabhedānvaye tantrasya nāmnoḥ samānavibhaktikatvasyānayāditi cet satyaṃ savibhaktikanāmārthasya nāmāntarārthānvaye vṛttiśabdaikadeśānyainaiva samānavibhaktikanāmāntareṇa smāritatvasya tantratāyāḥ svīkāryatvāditi . yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate . tena tenānvitaḥ svārthaḥ padaiḥ samadhigamyate .. iti rūḍhyarthayogārthayoryugapadupasthitau tayorākāṅkṣādisācivyādāhatyānvayabuddhisthala eva yogārthasya rūḍhyarthasya vā nānyatrānvayo natu tayoreva mithaḥ sākāṅkṣatvaṃ anyatra yogārthasya bodhane rūḍhidhiyaḥ pratibandhakatvaṃ vā pramāṇābhāvāt evañca yatra yogarūḍhilabhyārthayostātparyādyagrahādbirodhisamavadhānādbā na prathamamanvayadhīstatra yogārthamaryādayā paṅkajātatvena kumudādeḥ samudāyaśaktyā ca padmatvena sthalakamalasya bodho bhavatyeveti maṇikṛnmataṃ darśayati .
     rūḍhyarthe'nyatra yā yatra yadākāṅkṣādiniścayaḥ .
     tadaiva tatra yogārthasyānvayo maṇikṛnmataḥ ..
samudāyaśaktyupasthāpite padāntaravṛttyupasthāpite vā yatra dharmiṇyavāntaravṛttilabhyārthasya yadākāṅkṣāniścayādistadaiva tatra tathānvayabodha utpadyate sambhūtasāmagrīkatvāt rūḍhyarthabhinne yogārthasyānvayabodhavyudāsāya tu rūḍheryogāpahāritāpravādorūḍhyarthamātre yogārthasyānvayabodhasāmagrīsthalābhiprāyaka iti cintāmaṇikṛtāmmatam . yogarūḍhaṃ vibhajate .
     sāmāsikaṃ taddhitāktamiti tat dbividhaṃ bhavet .
     yogarūḍhaṃ kṛdantasya samāsatvavyavasthiteḥ ..
tat yogarūḍhaṃ sāmāsikaṃ samāsātmakaṃ kṛṣṇasarpādi taddhitāktaṃ vāsudevādi . kṛdantasya paṅkajādiyogarūḍhasya sāmāsika evāntarbhāva iti nādhikyam .. * ..)

yogavāhaḥ, puṃ, (yogasya vāhaḥ . yogaṃ vāhayatīti . vah + ṇic + aṇ vā .) anusvāraḥ . visargaḥ . jihvāmūlīyaḥ . upādhmānīyaḥ . iti vyākaraṇam ..

yogavāhī, strī, (yogaṃ vāhayatīti . vaha + ṇic + aṇ . tato ṅīṣ .) kṣāraviśeṣaḥ . yathā --
     svarjistu svarjikāsrughnī yogavāhī suvarcikā . iti hemacandraḥ .. pāradaśca .. (puṃ, rogaviśeṣe militānāmauṣadhānāṃ prayogaḥ . yathā --
     yogavāhirasāḥ sarve sarvarogagalagrahe .. iti vaidyakarasendrasārasaṃgrahe raktapittādhikāre ..)

yogasāraḥ, puṃ, (yogasyauṣadhaprayogasya sāraḥ .) sarvarogaharaṇopāyaḥ . yathā -- dhanvantariruvāca .
     sarvarogaharaṃ siddhvaṃ yogasāraṃ vadāmyaham .
     śṛṇu suśruta ! saṃkṣepāt prāṇināṃ jīvahetave ..
     nimeṣādirhaviḥkālaścintābhiḥ ṣaḍvidho bhavet ..
     kaṣāyakaṭutiktāmlarūkṣāhārādabhojanāt .
     cintāvyavāyavyāyāmabhayaśokaprajāgarāt ..
     uccairbhāṣyatibhāvācca karmayogātikarṣaṇāt .
     vāyuḥ kupyati paryante jīrṇānne dinasaṃkṣaye ..
     uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanāt .
     tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt ..
     vidāhakāle bhuktasya madhyāhne jaladāgame .
     grīṣmakāle'rdharātre'pi pittaṃ kupyati dehinaḥ ..
     svādvamlalavaṇasnigdhaguruśītātibhojanāt .
     navānnapicchalānūpamāṣābhisyandisevanāt ..
     avyavāyo divāsvapnaśayyāsanasukhādibhiḥ .
     kaphaḥ pradoṣe bhukte ca vasante ca prakupyati ..
     pāruṣyamūlasaṅkocatodaviṣṭambhabhojanāt .
     kharatā suptatā harṣaraukṣastambhanaśoṣaṇam ..
     śyāvatvamaṅgaviśleṣavalanāśāmavartanam .
     vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet ..
     dāhoṣmapādasakledakoparāgaparisravāḥ .
     kaṭvamlaśavavaigandhyasvedamūrchātitṛṭśramāḥ ..
     hāridraṃ haritatvañca pittaliṅgāni tairlayaḥ .
     snehopadehamādhuryacirakāritvavandhanam ..
     staimityadṛṣṭisaṃ ghātaśothaśītatvagauravam .
     kaṇḍunidrābhiyogaśca lakṣaṇaṃ kakṣasambhavam ..
     hetulakṣaṇasaṃsargādbidyādbyādhiṃ dvidoṣajam .
     sarvahetusamutpannaṃ triliṅga sānnipātikam ..
     doṣadhātumalādhāro dehināṃ deha ucyate .
     teṣāṃ samatvamārogyaṃ kṣayavṛddhī viparyayaḥ ..
     rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ .
     vātapittakaphā doṣā viṇmūtradyā malāḥ smṛtāḥ .
     vāyuḥ śīto laghuḥ sūkṣmaḥ kharo rūkṣo'sthiro balī .
     pittamamlakaṭūṣṇañca paktyojoromakāraṇam ..
     madhuro lavaṇaḥ snigdho guruḥ śleṣmātipicchilaḥ .
     gudaśroṇyāśrayo vāyuḥ piktaṃ pakvāśayasthitam ..
     kaphasyāmāśayaṃ sthānaṃ kaṇṭhorumūrdhasandhayaḥ .
     kaṭutiktakaṣāyāśca kaphapittādisaṃśrayaḥ .
     kaṭvamlalavaṇāḥ pittaṃ svādūṣṇalavaṇāḥ kapham ..
     eta eva viparyastāḥ samāyaiṣāṃ prayojitāḥ .
     bhavanti rogiṇāṃ śāntyai susthānāṃ sukhahetavaḥ ..
ityādi gāruḍe 172 adhyāyaḥ .. (yogasya sāraḥ . śivastavātmako granthaviśeṣaḥ ..)

yogādhamanaṃ, klī, (yogenādhamanam .) chalena bandhakam . yathā --
     yogādhamanavikrītaṃ yogadānapratigraham .
     yatra vāpyupadhiṃ paśyet tat sarvaṃ vinivartayet ..
iti manuḥ .. asya vivaraṇaṃ yogadānaśabde draṣṭavyam ..

yogāraṅgaḥ, puṃ, (yogena ṛtuyogena āraṅgaḥ .) nāraṅgaḥ . iti rājanirghaṇṭaḥ ..

yogārūḍhaḥ, tri, (yogaṃ viṣayanivṛttiṃ yamādikaṃ vā ārūḍhaḥ .) indriyabhogyeṣu śabdādiṣu tatsādhanakarmasu cānāsaktaḥ . tasya lakṣaṇaṃ yathā --
     yadā hi nendriyārtheṣu na karmasvanuṣajjate .
     sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ..
iti śrībhagavadgītāyām . 6 . 4 .. * .. kīdṛśo'yaṃ yogārūḍho yasya śamaḥ kāraṇamucyate ityatrāha yadeti . indriyārtheṣu indriyabhogyeṣu śabdādiṣu tatsādhaneṣu ca karmasu yadā nānuṣajjate āsaktiṃ na karoti . tatra hetuḥ āsaktimūlabhūtān sarvān bhogaviṣayān karmaviṣayāṃśca saṅkalpān saṃnyasituṃ tyaktuṃ śīlaṃ yasya saḥ . tadā yogārūḍha ucyate . iti taṭṭīkāyāṃ śrīdharasvāmī ..

yogāsanaṃ, klī, (yogasyāsanaṃ yogasādhanamāsanamiti vā .) brahmāsanam . dhyānāsanam . iti hemacandraḥ . 3 . 503 .. (tattu padmāsanādi . yathā, bhaṭṭikāvye . 7 . 77 .
     ityuktvā sarva evāsthurbaddhvā yogāsanāni te .. yogāsanāni padmāsanāni . iti taṭṭīkāyāṃ jayamaṅgalabharalamallikau ..)

yogidaṇḍaḥ, puṃ, (yogināṃ daṇḍo'valambanayaṣṭiḥ .) vetraḥ . iti rājanirghaṇṭaḥ ..

yoginī, strī, (yogo'styasyā iti . yoga + iniḥ . ṅīp .) yogayuktā nārī . (yathā, mārkaṇḍeye . 52 . 31 .
     te ubhe brahmavādinyau yoginyau cāpyubhe dvija ..) bhagavatyāḥ sakhīrūpā āvaraṇadevatā . sā koṭividhā . tāsāṃ madhye catuḥṣaṣṭiḥ pradhānāḥ . yathā . nārāyaṇī 1 gaurī 2 śākambharī 3 bhīmā 4 raktadantikā 5 bhrāmarī 6 pārvatī 7 durgā 8 kātyāyanī 9 mahādevī 10 caṇḍaghaṇṭā 11 mahāvidyā 12 mahātapā 13 sāvitrī 14 brahmavādinī 15 bhadrakālī 16 viśālākṣī 17 rudrāṇī 18 kṛṣṇapiṅgalā 19 agnijvālā 20 raudramukhī 21 kālarātriḥ 22 tapasvinī 23 meghasvanā 24 sahasrākṣī 25 viṣṇumāyā 26 jalodarī 27 mahodarī 28 muktakeśī 29 dhorarūpā 30 mahābalā 31 śrutiḥ 32 smṛtiḥ 33 dhṛtiḥ 34 tuṣṭiḥ 35 puṣṭiḥ 36 medhā 37 vidyā 38 lakṣmīḥ 39 sarasvatī 40 aparṇā 41 ambikā 42 yoginī 43 ḍākinī 44 śākinī 45 hāriṇī 46 hākinī 47 lākinī 48 tridaśeśvarī 49 mahāṣaṣṭhī 50 sarvamaṅgalā 51 lajjā 52 kauśikī 53 brahmāṇī 54 māheśvarī 55 kaumārī 56 vaiṣṇavī 57 aindrī 58 nārasiṃhī 59 vārāhī 60 cāmuṇḍā 61 śivadūtī 62 viṣṇumāyā 63 mātṛkā 64 . iti bṛhannandikeśvarapurāṇoktadurgāpūjāpaddhatiḥ .. api ca .
     brahmāṇī caṇḍikā raudrī gaurīndrāṇī tathaiva ca .
     kaumārī vaiṣṇavī durgā nārasiṃhī ca kālikā ..
     cāmuṇḍā śivadūtī ca vārāhī kauśikī tathā .
     māheśvarī śāṅkarī ca jayantī sarvamaṅgalā ..
     kālī kapālinī medhā śivā śākambharī tathā .
     bhīmā śāntā bhrāmarī ca rudrāṇī cāmbikā tathā ..
     kṣamā dhātrī tathā svāhā svadhāparṇā mahodarī .
     ghorarūpā mahākālī bhadrakālī bhayaṅkarī ..
     kṣemaṅkarī cogracaṇḍā caṇḍogrā caṇḍanāyikā .
     caṇḍā caṇḍavatī caṇḍī mahāmohā priyaṅkarī ..
     balavikariṇī devī balapramathinī tathā .
     manonmathinī devī ca sarvabhūtasya dāminī ..
     umā tārā mahānidrā vijayā ca jayā tathā .
     pūrboktāḥ śailaputtryādyā yoginyaṣṭau ca yāḥ kramāt ..
     tābhirābhiśca sahitāścatuḥṣaṣṭīśca yoginīḥ .
     pūjayenmaṇḍalasyāntaḥ sarvakāmārthasiddhaye ..
iti kālikāpurāṇe 62 adhyāyaḥ .. * .. aṣṭayoginyo yathā --
     tato'ṣṭapatreṣvabjasya pūjayedaṣṭayoginīḥ ..
     śailaputtrīṃ caṇḍaghaṇṭāṃ skandamātarameva ca .
     kālarātriñca pūrbādicaturdikṣu prapūjayet ..
     caṇḍikāmatha kuṣmāṇḍīṃ tathā kātyāyanīṃ śubhām .
     mahāgaurīṃ cāgnikoṇe naiṛtyādiṣu pūjayet ..
iti tatraiva 53 adhyāyaḥ .. * .. tithiviśeṣe digviśeṣāvasthitayoginyo yathā --
     brahmāṇī saṃsthitā pūrve pratipannavamītithau .
     māheśvarī cottare ca dbitīyādaśamītithau ..
     sthitāgneye ca kaumārī tṛtīyaikādaśītithau .
     nārāyaṇī ca nairṛtye caturthīdbādaśītithau ..
     pañcamyāñca trayodaśyāṃ vārāhī dakṣiṇe tathā .
     ṣaṣṭhyāñcaiva caturdaśyāmindrāṇī paścime sthitā ..
     saptamyāṃ paurṇamāsyāñca cāmuṇḍā vāyugocare .
     aṣṭamyamāvāsyayośca mahālakṣmīśagocare ..
     yoginīsaṃmukhe naiva gamanādi prakārayet ..
iti gāruḍe 59 adhyāyaḥ .. * .. api ca .
     pratipannavamī pūrve rāmā rudrāśca pāvake .
     śaratrayodaśī yāmye vedā māsāśca nairṛte ..
     ṣaṣṭhī caturdaśī paścāt vāyavyāṃ munipūrṇimā .
     dbitīyā daśamī yakṣe aiśyānāṃ cāṣṭamī kuhūḥ ..
     vāme śubhakarī devī mṛtyudā dakṣiṇe sthitā .
     vadhabandhakarī cāgre pṛṣṭhe sarvārthasādhanī ..
iti jyotistattvam .. * .. tatkālayoginī yathā --
     yasyāṃ diśyudayaṃ yāti tato yāmārdhabhuktikā .
     bhramantī tena mārgeṇa bhavettatkālayoginī ..
     prācī dhaneśvarahutāśanakauṇapeyavāyavyavāruṇayamādhipaśaṅkareṣu .
     eṣu kramānnivasati pratipannavamyoḥ pṛṣṭhe sthitā śubhakarī girirājaputtrī ..
iti samayāmṛtam .. * .. atha yoginīsādhanam . bhūtaḍāmare .
     athātaḥ saṃpravakṣyāmi yoginīsādhanottamam .
     sarvārthasādhanaṃ nāma dehināṃ sarvasiddhidam ..
     atiguhyā mahāvidyā devānāmapi durlabhā .
     yāsāmabhyarcanaṃ kṛtvā yakṣeśo'bhūddhanādhipaḥ ..
     tāsāmādyāṃ pravakṣyāmi surāṇāṃ sundarīṃ priye .
     asyā abhyarcanenaiva rājatvaṃ labhate naraḥ ..
     atha prātaḥ samutthāya kṛtvā snānādikaṃ śubham .
     prāsādañca samāsādya kuryādācamanaṃ tataḥ ..
     prāṇavānte sahasrāre hūṃṃ phaṭ digbandhanaṃ caret ..
     prāṇāyāmaṃ tataḥ kuryāt mūlamantreṇa mantravit .
     ṣaḍaṅgaṃ māyayā kuryāt padmamaṣṭadalaṃ likhet ..
     tasmin padme mahāmantraṃ jīvanyāsaṃ samācaret .
     pīṭhe devīṃ samāvāhya dhyāyeddevīṃ jagatpriyām ..
     pūrṇacandranibhāṃ gaurīṃ vicitrāmbaradhāriṇīm .
     pīnottuṅgakucāṃ rāmāṃ sarveṣāmabhayapradām ..
     iti dhyātvā ca mūlena dadyāt pādyādikaṃ śubham .
     punardhūpaṃ nivedyaiva naivedyaṃ mūlamantrataḥ .
     gandhacandanatāmbūlaṃ sakarpūraṃ suśobhanam ..
     praṇavānte bhuvaneśī āgaccha surasundari ! .
     vahnerbhāryā japenmantraṃ trisandhyañca dine dine ..
     sahasraikapramāṇena dhyātvā devīṃ sadā budhaḥ .
     māsānte vyāpya divasaṃ valipūjāṃ suśobhanām ..
     kṛtvā ca prajapenmantraṃ niśīthe yāti sundarī .
     sudṛḍhaṃ sādhakaṃ matvā yāti sā sādhakālaye ..
     suprasannā sādhakāgre sadā smeramukhī tataḥ .
     dṛṣṭvā devīṃ sādhakendro dadyāt pādyādikaṃ śubham ..
     sucandanaṃ mumanaso jñātvābhilaṣitaṃ vadet .
     mātaraṃ bhaginīṃ vāpi bhāryāṃ vā bhaktibhāvataḥ ..
     yadi mātā tadā vittaṃ dravyañca mumanoharam .
     bhūpatitvaṃ prārthitaṃ yattaddadāti dine dine .
     puttravat pāti taṃ loke satyaṃ satyaṃ suniścitam ..
     svasā dadāti dravyañca divyavastraṃ tathaiva ca .
     divyāṃ kanyāṃ samānīya nāgakanyāṃ dine dine ..
     yadyadbhavati bhūtañca bhaviṣyatīti yat punaḥ .
     tat sarvaṃ sādhakendrāya nivedayati niścitam ..
     yat yat prārthayate sarvaṃ dadāti sā dine dine .
     bhrātṛvat pāti taṃ loke kāmanābhirmanīgataiḥ ..
     bhāryā syādyadi sā devī sādhakasya manoharā .
     rājendraḥ sarvarājānāṃ saṃsāre sādhakottamaḥ ..
     svarge martye ca pātāle gatiḥ sarvatra niścitam .
     yadyaddadāti sā devī kathituṃ naiva śakyate ..
     tayā sārdhañca saṃbhogaṃ karoti sādhakottamaḥ .
     anyastrīgamanaṃ tyaktvā anyathā naśyati dhruvam .. 1 * ..
     tato'nyat sādhanaṃ vakṣye nirmitaṃ brahmaṇā purā .
     nadītīraṃ samāsādya kuryāt snānādikaṃ tataḥ ..
     pūrbavat sakalaṃ kāryaṃ candanairmaṇḍalaṃ likhet .
     svamantraṃ tatra saṃlikhyāvāhya dhyāyenmanoharām ..
     kuraṅganetrāṃ śaradinduvaktrāṃ vimbādharāṃ candanagandhaliptām .
     cīnāṃśukāṃ pīnakucāṃ manojñāṃ śyāmāṃ sadā kāmadughāṃ vicitrām ..
     evaṃ dhyātvā japeddevīmagurudhūpadīpakaiḥ .
     gandhaṃ puṣparasañcaiva tāmbulādīṃśca mūlataḥ ..
     tāraṃ māyā gaccha manohare pāvakavallabhā .
     kṛtvāyutaṃ pratidinaṃ japenmantraṃ prasannadhīḥ ..
     māsānte vyāpya divasaṃ kuryācca japamuttamam .
     āniśīthaṃ japenmantraṃ jñātvā ca sādhakaṃ dṛḍham ..
     gatvā ca sādhakābhyāse suprasannā manoharā .
     tato'rcitā prasannā sā puṣṇāti prārthiñca yat ..
     svarṇaśataṃ sādhakāya dadāti sā dine dine .
     sāvaśeṣaṃ vyayaṃ kuryāt sthite tattu na dāsyati ..
     anyastrīgamanaṃ tasya na bhavet satyamīritam .
     avyāhatagatistasya bhavatīti na saṃśayaḥ ..
     iyaṃ te kathitā vidyā sugopyā yā surāsuraiḥ .
     tava snehena bhaktyā ca vakṣye'haṃ parameśvari ! .. 2 ..
     tato'nyat sādhanaṃ vakṣye śṛṇuṣvaikamanāḥ priye .
     gatvā vaṭatalaṃ devīṃ pṛjayet sādhakottamaḥ ..
     prāṇāyāmaṃ ṣaḍaṅgañca māyayātha samācaret .
     sadyomāṃsaṃ valiṃ dattvā pūjayettāṃ samāhitaḥ ..
     arghyamucchiṣṭaraktena dadyāttasyai dine dine .
     pracaṇḍavadanāṃ gaurīṃ pakvavimbādharāṃ priye ..
     raktāmbaradharāṃ bālāṃ sarvakāmapradāṃ śubhām .
     evaṃ dhyātvā japenmantramayutaṃ sādhakottamaḥ ..
     saptadinaṃ samabhyarcya cāṣṭame vidhivaccaret .
     kāyena manasā vācā pūjayecca dine dine ..
     tāraṃ māyā tathā kūrcaṃ rakṣa karmaṇi tadbahiḥ .
     āgaccha kanakānte tu vatiḥ svāhā mahāmanuḥ .
     āniśīthaṃ japenmantraṃ baliṃ dattvā manoharam ..
     sādhakendraṃ dṛḍhaṃ matvā āyāti sādhakālaye .
     sādhakendro'pi tāṃ dṛṣṭvā dadyādarghyādikaṃ tataḥ ..
     tataḥ saparivāreṇa bhāryā syāt kāmabhojanaiḥ .
     vastrabhūṣādikaṃ tyaktvā yāti sā nijamandiram ..
     evaṃbhāryā bhavennityaṃ sādhakājñānurūpataḥ .
     ātmabhāryāṃ parityajya bhajettāñca vicekṣaṇaḥ .. 3 ..
     tataḥ kāmeśvarīṃ vakṣye sarvakāmaphalapradām .
     praṇavaṃ bhuvaneśānī cāgaccha kāmeśvari tataḥ ..
     vahnerbhāryā mahāmantraṃ sādhakānāṃ sukhāvaham .
     pūrvavat sakalaṃ kṛtvā bhūrjapatre suśobhane ..
     gorocanābhiḥ pratimāṃ vinirmāya svalaṅkṛtām .
     śayyāmāruhya prajapenmantramekamanāstataḥ ..
     sahasraikapramāṇena māsamekaṃ japedbudhaḥ .
     ghṛtena madhunā dīpaṃ dadyācca susamāhitaḥ ..
     kāmeśvarīṃ śaśāṅkāsyāṃ calatkhañjanalocanām .
     sadā lolagatiṃ kāntāṃ kusumāstraśilīmukhīm ..
     evaṃ dhyātvā japenmantraṃ niśīthe yāti sā tadā .
     dṛṣṭvā tu sādhakaḥ śreṣṭhāmājñāṃ dehīti tāṃ vadet ..
     strībhāvena mudā tasyai dadyāt pādyādikaṃ tataḥ .
     suprasannā tadā devī sādhakaṃ toṣayet sadā ..
     annādyairatibhogena pativat pālayet sadā .
     nītvā rātrau sukhaiśvaryairdattvā ca vipulaṃ dhanam ..
     vastrālaṅkāradravyāvīn prabhāte yāti niścitam .
     evaṃ pratidinaṃ tasya siddhiḥ syāt kāmarūpataḥ .. 4 ..
     tataḥ paṭe vinirma ya puttaliṃ dhyānarūpataḥ .
     suvarṇavarṇāṃ gaurāṅgīṃ sarvālaṅkārabhūṣitām ..
     nūpurāṅgadahārāḍhyāṃ ramyāñca puṣkarekṣaṇām .
     evaṃ dhyātvā japenmantraṃ dattvā ca pādyamuttamam ..
     sacandanena puṣpeṇa jātīpuṣpeṇa yatnataḥ .
     gugguluṃ dhūpadīpau ca dadyānmūlena sādhakaḥ ..
     mantrastu .
     tāraṃ māyāṃ tathāgaccha ratisundaripadaṃ tataḥ .
     vahnijāyā cāṣṭasahasraṃ japenmantraṃ dine dine ..
     māsānte divasaṃ prāpya kuryāt pūjādikaṃ śubham .
     ghṛtadīpaṃ tathā gandhaṃ puṣpaṃ tāmbūlameva ca ..
     tāvanmantraṃ japedvidvān yāvadāyāti sundarī .
     jñātvā dṛḍhaṃ sādhakendraṃ niśīthe yāti niścitam ..
     tatastāmarcayedbhaktyā jātīkusumamālayā .
     susantuṣṭā sādhakendraṃ toṣayedratibhojanaiḥ ..
     bhūtvā bhāryā ca sā tasmai dadāti vāñchitaṃ varam .
     bhūṣādikaṃ parityajya prabhāte yāti sā dhruvam ..
     sādhyakājñānurūpeṇa prayāti sā dine dine .
     nirjane prāntare devi ! siddhiḥ syānnātra saṃśayaḥ ..
     tyaktvā bhāryāṃ bhajettāñca anyathā naśyati dhruvam .. 5 ..
     tato'nyat sādhanaṃ vakṣye svagṛhe śivasannidhau .
     vedādyaṃ bhuvaneśīñcāgaccha padmini vallabhā ..
     pāvakasya mahāmantraṃ pūrbavat sakalaṃ tataḥ .
     maṇḍalaṃ candanaiḥ kṛtvā mūlamantraṃ likhettataḥ ..
     padmānanāṃ śyāmavarṇāṃ pīnottuṅgapayodharām .
     komalāṅgīṃ smeramukhīṃ raktotpaladalekṣaṇām ..
     evaṃ dhyātvā japenmantraṃ sahasrañca dine dine .
     māsānte pūrṇimāṃ prāpya vidhivat pūjayet sadā ..
     āniśīthaṃ japenmantraṃ dṛḍhābhyāsena sādhakaḥ .
     sarvatra kuśalaṃ jñātvā sā yāti sādhakālayam ..
     bhūtvā bhāryā sādhakaṃ hi sādhayedvividhairapi .
     bhogairdirvyairbhūṣaṇādyaiḥ padminī sā dine dine ..
     pativat pāti taṃ loke nityaṃ svarge ca sarvadā .
     tyaktvā bhāryāṃ bhajet tāñca sādhakendraḥ sadā priye .. 6 ..
     tato vakṣye mahāvidyāṃ viśvāmitreṇa dhīmatā .
     jñātvā dṛḍhaṃ sādhitā vidyā balā cātibalā priye ..
     mantrastu .
     praṇavānte mahāmāyā naṭini pāvakapriyā .
     mahāvidyeha kathitā gopanīyā prayatnataḥ ..
     aśokasya talaṃ gatvā snānaṃ pūrbavadācaret .
     mūlamantreṇa sakalaṃ kuryācca susamāhitaḥ ..
     trailokyamohinīṃ gaurīṃ vicitrāmbaradhāriṇīm .
     vicitrālaṅkṛtāṃ ramyāṃ nartakīveśaṃdhāriṇīm ..
     evaṃ dhyātvā japenmantraṃ sahasrañca dine dine .
     māṃsopahāraiḥ saṃpūjya dhūpaṃ dīpaṃ nivedayet ..
     gandhacandanatāmbūlaṃ dadyāttasyai mudā budhaḥ .
     māsamekañca tāṃ bhaktyā pūjayet sādhakottamaḥ ..
     māsānte divasaṃ prāpya kuryācca pūjanaṃ mahat .
     ardharātrau bhayaṃ dattvā kiñcit sādhakasattame .
     sudṛḍhaṃ sādhakaṃ matvā yāti sā sādhakālayam ..
     vidyābhiḥ sakalābhiśca kiñcitsmeramukhī tataḥ .
     varaṃ varaya śīghraṃ tvaṃ yatte manasi vartate ..
     tat śrutvā sādhakaśreṣṭho bhāvayenmanasā dhiyā .
     mātaraṃ bhaginīṃ vāpi bhāryāṃ vā prītibhāvataḥ .
     kṛtvā santoṣayedbhaktyā naṭinī tat karotyalam ..
     mātā syādyadi sā devī puttravat pātitaṃ mudā .
     svarṇaśataṃ siddhidravyaṃ dadāti sā dine dine ..
     bhaginī yadi sā kanyāṃ devasya nāgakanyakām .
     rājakanyāṃ samānīya dadāti sā dine dine .
     atītānāgatāṃ vārtāṃ sarvāṃ jānāti sādhakaḥ ..
     bhāryā syāt yadi sā devī dadāti vipulaṃ dhanam .
     annādyairupacāraiśca dadāti kāmabhojanam ..
     svarṇaśataṃ sadā tasmai dadāti sā dhruvaṃ priye .
     yat yat vāñchati tat sarvaṃ dadāti nātra saṃśayaḥ .. 7 mahāvidyāṃ pravakṣyāmi sāvadhānāvadhāraya .
     kuṅkumena samālikhya bhūrjapatre striyaṃ mudā ..
     tato'ṣṭadalamālikhya kuryānnyāsādikaṃ priye .
     jīvanyāsādikaṃ kṛtvā dhyāyet tatra prasannadhīḥ ..
     śuddhasphaṭikasaṅkāśāṃ nānāratnavibhūṣitām .
     mañjīrahārakeyūraratnakuṇḍalamaṇḍitām .
     evaṃ dhyātvā japenmantraṃ sahasrantu dine dine ..
     pratipaddinamārabhya pūjayet kusumādibhiḥ .
     dhūpadīpavidhānaiśca trisandhyaṃ pūjayenmudā ..
     pūrṇimāṃ prāpya gandhādyaiḥ pūjayet sādhakottamaḥ .
     ghṛtadīpaṃ tathā dhūpaṃ naivedyañca manoramam ..
     rātrau ca divase japyaṃ kuryācca susamāhitaḥ .
     prabhātasamaye yāti sādhakasyāntikaṃ dhruvam ..
     prasannavadanā bhūtvā toṣayedratibhojanaiḥ .
     devadānavagandharvavidyādhṛgyakṣarakṣasām ..
     kanyābhī ratnabhūṣābhiḥ sādhakendraṃ muhurmuhuḥ .
     carvyaṃ coṣyādikaṃ dravyaṃ divyaṃ dadāti sā dhruvam ..
     svarge martye ca pātāle yadbastu vidyate priye .
     ānīya dīyate satyaṃ sādhakājñānurūpataḥ ..
     svarṇaśataṃ sadā tasmai dadāti sā dine dine .
     sādhakāya varaṃ dattvā yāti sā nijamandiram ..
     tasyā varaprasādena cirajīvī nirāmayaḥ .
     sarvajñaḥ sundaraḥ śrīmān sarvago bhavati dhruvam .
     reme sārdhaṃ tayā devi sādhakendro dine dine ..
     mantrastu .
     tāraṃ māyāṃ tathāgacchānurāgiṇi maithunapriye .
     vahnibhāryā manuḥ proktaḥ sarvasiddhipradāyakaḥ ..
     eṣā madhumatī tu syāt sarvasiddhipradā priye .
     guhyāt guhyatarā vidyā tava snehāta prakīrtitā .. 8 ..
     devyuvāca .
     śrutañca sādhanaṃ puṇyaṃ yakṣiṇīnāṃ sukhapradam .
     yasmin kāle prakartavyaṃ vidhinā kena vā prabho .
     atrādhikāriṇaḥ ke vā samāsena vadasva me ..
     īśvara uvāca .
     vasante sādhayeddhīmān haviṣyāśī jitendriyaḥ .
     sadā dhyānaparo bhūtvā taddarśanamahotsukaḥ ..
     ujjaṭe prāntare vāpi kāmarūpe viśeṣataḥ .
     sthāneṣvekatamaṃ prāpya sādhayet susamāhitaḥ .
     anena vidhinā sākṣāt bhaviṣyati na saṃśayaḥ ..
     devyāśca sevakāḥ sarve paraṃ cātrādhikāriṇaḥ .
     tārakabrahmaṇo bhṛtyaṃ vināpyatrādhikāriṇaḥ ..
iti tantrasāre yoginīsādhanaprakaraṇaṃ samāptam .. daśavidhadaśāntargatadaśāviśeṣaḥ . yathā --
     svanakṣatraṃ dhruvaṃ kṛtvā pañca tatra vimiśrayet .
     maṅgalena hṛtaḥ śeṣo maṅgalādiviniścayaḥ ..
     maṅgalā piṅgalā dhanyā bhrāmarī bhadrikā tathā .
     ulkā siddhā saṅkaṭā ca yoginyaṣṭau prakīrtitāḥ ..
     abdaikaṃ maṅgalā dhatte śeṣāstvekaikavardhikāḥ .
     punastryarkānnivartante cakravat parivartanāt ..
api ca .
     rohiṇyādau trirāvṛttyā maṅgalādau yathākramam .
     ulkā siddhā saṅkaṭā ca aśvinyāditraye punaḥ ..
etāsāmantardaśā .
     daśāvarṣantu ṣaṭtriṃśadbhāgaṃ kṛtvā vinirdiśet .
     yantu yasyā hi yadbarṣaṃ tattadbhāgaṃ prakīrtitam ..
phalaṃ yathā --
     maṅgalā maṅgalaṃ dhatte'tulabhogaṃ sukhaṃ tathā .
     gogajāśvasahasrāṇi gṛhe tasya dine dine ..
     piṅgalā vividhaṃ duḥkhamannacintādisambhavam .
     dadāti nāśaṃ śatrubhyo dhanadhānyagajādikam ..
     dhanyā ca satataṃ datte sarvatra vijayādikam .
     śatrubhyo rakṣate nityaṃ mātṛvat paripālayet ..
     bhrāmarī vividhaṃ duḥkhamantaḥsambhra masambhavam .
     akasmāttasya durdaivaṃ vidhinā preritaṃ bhavet ..
     bhadrikā vividhān dhatte sammānādimanorathān .
     tuṣṭā cedbhadrikā nityaṃ durgrahaḥ sugrahāyate ..
     ulkā vyādhikarī proktā nityaṃ nānābhayapradā .
     ulkā yadi samāyāti sugraho durgrahāyate ..
     siddhā ca sādhayet sarvaṃ mantrārambhadhanādikam .
     yasya tuṣṭā bhavet siddhā lakṣmīstasya kare sthitā ..
     saṅkaṭā saṅkaṭaṃ datte bhuṅkte dhānyadhanādikam .
     saiva bhāvyā sadā nityaṃ gṛhī kṛṣṇaḥ phaṇī yathā ..
ityudbodhacandrikā ..

yogī, [n] puṃ, (yogaḥ astyasyeti . yoga + iniḥ . yadbā, yuja samādhau . yujir yoge vā + saṃpṛcānurudhota . 3 . 2 . 142 . iti ghinuṇ .) yogayuktaḥ . tasya lakṣaṇādi yathā --
     svarṇe loṣṭe gṛhe'raṇye susnigdhe candane tathā .
     samatā bhāvanā yasya sa yogī parikīrtitaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 35 adhyāyaḥ .. api ca .
     ātmaupamyena sarvatra sabhaṃ paśyati yo'rjuna ! .
     sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ..
iti śrībhagavadgītāyām 7 adhyāyaḥ .. anyacca . ṛṣaya ūcuḥ .
     bhagavan ! devatārighna ! hiraṇyādinisūdana ! .
     catvāro hyāśramāḥ proktā yogī nāma ka ucyate ..
     sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ .
     ya āste niścalo yogī sa sannyāsī na pañcamaḥ ..
     sarveṣāmāśramāṇāntu dbaividhyaṃ śrutidarśitam .
     brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ ..
     yo'dhītya vidhivadvedān gṛhasthāśramamāvrajet .
     upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ ..
     udāsīnasādhakaśca gṛhastho dvividho bhavet .
     ṛṇāni trīṇyupāhṛtya tyaktvā bhāryādhanādikam ..
     ekākī yastu vicaredudāsīnaḥ sa mokṣikaḥ .
     kuṭumbabharaṇāyattaḥ sādhako'sau gṛhī bhavet ..
     tapastapyati yo'nyena yajeddevān juhoti ca .
     svādhyāye caiva nirato vanasthastāpaso mataḥ ..
     tapasā karṣito'tyarthaṃ yastu dhyānaparo bhavet .
     sannyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ ..
     yogābhyāsarato nityamārurukṣurjitendriyaḥ .
     jñānāya vartate bhikṣuḥ procyate parameṣṭhikaḥ ..
     yaścātmaratireva syānnityatṛpto mahāmuniḥ .
     samyagdarśanasampannaḥ sa yogī bhikṣurucyate ..
     jñānasannyāsinaḥ kecidvedasannyāsinaḥ pare .
     karmasannyāsinaḥ kecidvividhāḥ parameṣṭhikāḥ ..
     yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca .
     tṛtīyo'nyāśramī prokto yogamuttamamāsthitaḥ ..
iti kaurme 2 adhyāyaḥ .. (teṣāṃ strīsaṅganiṣedho yathā --
     yadi saṅgaṃ karotyeva bindustasya vinaśyati .
     āyuḥkṣayo binduhīnādasāmarthyañca jāyate ..
     tasmāt strīṇāṃ saṅgavarjyaṃ kuryādabhyāsamādarāt .
     yogino'ṅgasya siddhiḥ syāt satataṃ bindudhāraṇāt ..
iti dattātreyasaṃhitā .. teṣāṃ pathyaṃ yathā, haṭhayogapradīpikāyām .
     godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrādyakhaṇḍanavanītasitāmadhūni .
     śūṇṭhīkapolakaphalādikapañcaśākaṃ mudgādidivyamudakañca yamīndrapathyam ..
teṣāmapathyaṃ yathā, tatraiva .
     kaṭvamlatiktalavaṇoṣṇaharītaśāva sauvīratailatilasarṣapamatsyamadyam .
     ājādimāṃsadadhitakrakulatthakolapinyākahiṅgulasunādyamapathyamāhuḥ ..
)

yogīśvaraḥ, puṃ, (yogināmīśvaraḥ .) yājñavalkyamuniḥ . (iti hemacandre yogeśaśabdadarśanāt . 3 . 851 ..) yathā --
     yogīśvaraṃ yājñavalkyaṃ sampūjya munayo'bruvan .
     varṇāśrametarāṇāṃ no brūhi dharmānaśeṣataḥ ..
yogināṃ sanakādīnāṃ īśvaraḥ śreṣṭhastaṃ yājñavalkyaṃ saṃpūjya . iti mitākṣarā .. tri, yagināṃ śreṣṭhaḥ . (yathā, mārkaṇḍeye . 96 . 28 .
     yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn ..)

yogīśvarī, strī, (yogināmīśvarī .) durgā . yathā --
     yogiśakrādayo devāḥ sanakāntāstapodhanāḥ .
     teṣāṃ svāmī tathā yogī īśvarī prabhupālanā ..
     ātmendriyamanādīnāṃ saṃyogo yoga ucyate .
     teṣāṃ vā yojanādyogī yogaiśvaryavibodhanā ..
iti devīpurāṇe 45 adhyāyaḥ ..

yogeśaḥ, puṃ, (yogasya īśaḥ īśvaraḥ .) yājñavalkyaḥ . iti hemacandraḥ . 3 . 851 .. (yogeśvare, tri . yathā, bhāgavate . 4 . 19 . 6 .
     kapilo nārado datto yageśāḥ sanakādayaḥ .
     tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ ..
)

yogeśvaraḥ, puṃ, (yogānāṃ īśvaraḥ .) śrīkṛṣṇaḥ . yathā --
     brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi .
     svāṃ kāṣṭhāmadhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ ..
iti śrībhāgavate 1 skandhe 1 adhyāyaḥ .. (śivaḥ . yathā, mahābhārate . 13 . 14 . 323 .
     namaste bhagavan deva ! namaste bhaktavatsala ! .
     yogeśvara ! namaste'stu namaste viśvasambhava ! ..
devahotratanayaḥ . yathā, bhāgavate . 8 . 13 . 32 .
     devahotrasya tanaya upahartā divaspateḥ .
     yogeśvaro hareraṃśo bṛhatyāṃ sambhaviṣyati ..


yogeśvarī, strī, bandhyākarkoṭakī . iti bhāvaprakāśaḥ .. (yogānāmīśvarī . durgā . yathā -- tvacaṃ yogeśvarī tathā -- . iti caṇḍīkavacam .. yogayukte, tri . yathā, mārkaṇḍeye . 97 . 8 .
     prajāpateḥ kaśyapāya somāya varuṇāya ca .
     yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ ..
)

yogeṣṭaṃ, klī, (yoge sandhicchidrādipūraṇe iṣṭam .) sīsakam . ityamaraḥ . 2 . 9 . 105 .. (tathāsya paryāyaḥ .
     nāgaṃ mahābalaṃ cīnaṃ piṣṭaṃ yogeṣṭasīsakam .. iti vaidyakaratnamālāyām ..)

yogyaṃ, klī, (yojyata iti . yuj + ṇic + ṇyat .) ṛddhināmauṣadham . vṛddhināmauṣadham . ityamaraḥ . 2 . 4 . 112 ..

yogyaḥ, tri, (yogāya prabhavati . yog + yogādyacca . 5 . 1 . 102 . iti yat .) pravīṇaḥ . yogārhaḥ . (yathā, raghuḥ . 6 . 29 .
     kāntyā girā sūnṛtayā ca yogyā tvameva kalyāṇi ! tayostṛtīyā ..) upāyī . śaktaḥ . iti medinī hemacandraśca .. (yathā, mārkaṇḍeye . 71 . 10 .
     apatnīko naro bhūpa na yogyo nijakarmaṇām .. yojanasādhanabhūtaḥ . yathā, ṛgvede . 3 . 6 . 6 .
     ṛtasya vā keśinā yogyābhiḥ . yogyābhiryojanasādhanabhūtābhī rajjubhiḥ . iti sāyaṇaḥ .. śakaṭādiyojanīyaḥ . yathā, śatapathabrāhmaṇe . 1 . 3 . 1 . 13 .
     yoktraṇa hi yogyaṃ yuñjantyasti vai patnyā amedhyaṃ yadavācīnam . yogyaṃ yojanīyamanaḍudaśvādikam . iti tadbhāṣyam ..) puṣyanakṣatre, puṃ . iti medinī . ye, 49 ..

yogyatā, strī, (yogyasya bhāvaḥ . yogya + tal . ṭāp .) kṣamatā . iti lokaprasiddhiḥ .. (yathā, mārkaṇḍeye . 113 . 9 .
     tathānyānapyayogyāni yogyatāṃ yānti kālataḥ .
     yogyānyayogyatāṃ yānti kālavaśyā hi yogyatā ..
) śābdabodhakāraṇaviśeṣaḥ . sa tu pādārthānāṃ parasparasambandhe vādhābhāvaḥ . iti sāhityadarpaṇam .. nyāyamate tatpadārthe tatpadārthavattā . yathā --
     padārthe tatra tadvattā yogyatā parikīrtitā . iti bhāṣāparicchedaḥ ..
     yogyatāṃ nirūpayati padārtha ityādinā .
     ekapadārthe'parapadārthasambandho yogyatā ityarthaḥ .
     tajjñānābhāvācca vahninā siñcatītyādau na śābdabodhaḥ . nanvetasyā yogyatāyā jñānaṃ śābdabodhāt prāk sarvatra na sambhavati vākyārthasyāpūrbatvāditi cenna tattatpadārthasmaraṇe sati kvacit saṃśayarūpasya kvacinniścayarūpasyāpi yogyatāyā jñānasya sambhavāt . navyāstu yogyatājñānaṃ na śabdajñāne kāraṇaṃ vahninā siñcati ityādau seke vahnikaraṇakatvābhāvarūpāyogyatāyā niścayena pratibandhānna jñābdabodhaḥ . tadabhāvaniścayasya laukikasannikarṣājanyadoṣaviśeṣājanyajñānapātre pratibandhakatvāt śābde pratibandhakatvaṃ siddhaṃ yogyatājñānavilambācca śābdavilambo'siddha iti vadanti .
iti siddhāntamuktāvalī ..

yogyā, strī, (yogya + ṭāp .) abhyāsaḥ . (yathā, raghuḥ . 8 . 19 .
     aparaḥ praṇidhānayogyayā marutaḥ pañca śarīragocarān .. aparo raghuḥ praṇidhānayogyayā samādhyabhyāsena . iti mallināthaḥ ..) arkayoṣit . iti medinī . ye, 49 .. śastrā bhyāsaḥ . tatparyāyaḥ . khuralī 2 śramaḥ 3 abhyāsaḥ 4 . tadbhūḥ khalūrikā . iti hemacandraḥ . 3 . 452 .. (yathā, suśrute sūtrasthāne 9 adhyāye .
     athāto yogyāsūtrīyamadhyāyaṃ vyākhyāsyāmaḥ .
     adhigatasarvaśāstrārthamapi śiṣyaṃ yogyāṅkārayet . chedyādiṣu snehādiṣu ca karmapathamupadiśet . subahuśruto'pyakṛtayogyaḥ karmasvayogyo bhavati . tatra puṣpaphalālāvūkālindakatrapuṣairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayedutkartanaparikartanāni copadiśet . dṛtivastiprasekaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyām .
     saromni carmaṇyātate lekhyasya . mṛtapaśusirāsūtpalanāleṣu ca vedhyasya . ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālāvumukhevve ṣyasya . panasavimbīvilvaphalamajjamṛtapaśudanteṣvāhāryasya . madhucchiṣṭopalipte śālmalīphalake visrāvyasya . sūkṣmaghanavastrāntayormṛducarmāntayośca sīvyasya . pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhayogyām . mṛdumāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyām .
     mṛduṣu māṃsakhaṇḍeṣvagnikṣārayogyām . udakapūrṇaghaṭapārśvasrotasyalāvūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyāmiti . bhavataścātra .
     evamādiṣu medhāvī yogyārheṣu yathāvidhi .
     dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu ..
     tasmāt kauśalamanvicchan śastrarakṣāgnikarmasu .
     yasya yatreha sādharmyaṃ tatra yogyāṃ samācaret ..
(yuvatī . yathā --
     nidāghaśaradorbālā prauḍā varṣāvasantayoḥ .
     hemante śiśire yogyā na vṛddhā kvāpi śasyate ..
yogyā yuvatī . iti rājavallabhaḥ ..)

yojanaṃ, klī, (yujyate mano yasminniti . yuj + lyuṭ .) paramātmā . catuḥkrośī . yogaḥ . iti medinī . ne, 113 .. * .. (yathā, harivaṃśe . 146 . 13 .
     gāndhārakanyā vahane nṛpāṇāṃ rathe tathā yojanamūrjitānām ..) catuḥkrośyarthe yathā --
     dvādaśāṅgulikaḥ śaṅkustaddbayantu śayaḥ smṛtaḥ .
     taccatuṣkaṃ dhanuḥ proktaṃ krośo dhanuḥsahasrikaḥ ..
     taccatuṣkaṃ yojanaṃ syādityādi mānaśāstram ..
     etanmate ṣoḍaśasahasrahastairyojanaṃ bhavati .
     dbātriṃśatsahasrahastairapi yojanam . yathā -- yavodarairaṅgulamaṣṭasaṃkhyairhasto'ṅgulaiḥ ṣaḍguṇitaiścaturbhiḥ .
     hastaiścaturbhirbhavatīha daṇḍaḥ krośaḥ sahasradvitayena teṣām .
     syādyojanaṃ krośacatuṣṭayena tathā karāṇāṃ daśakena vaṃśaḥ ..
iti līlāvatī ..

yojanagandhaḥ, strī, (yojanaṃ gandho'syāḥ . yojanāt gandho'syā iti vā .) kastūrī . sītā . satyavatī . iti medinī . dhe, 48 .. (yathā devībhāgavate . 2 . 2 . 18 .
     ityuktana tu sā kanyā kṣaṇamātreṇa bhāvinī .
     kṛtā yojanagandhā tu surūpā ca varānanā ..
)

yojanagandhikā, strī, satyavatī . iti jaṭādharaḥ .. kastūrī . ityajayapālaḥ .. sītā . yojanagandhāśabdāt svārthe kapratyayena jātatvāt ..

yojanaparṇī, strī, (yojanāya sandhisthānādermelanārthaṃ parṇaṃ yasyāḥ .) mañjiṣṭhā . iti ratnamālā ..

yojanavallikā, strī (yojanavallī + svārthe kan . ṭāp .) mañjiṣṭhā . iti rājanirghaṇṭaḥ ..

yojanā, strī, yogakāraṇā . iti ñyantayujadhātoranapratyayena siddham ..

yojanavallī, strī, (yojanagāminī atidīrghā vallī yasyāḥ sā .) mañjiṣṭhā . ityamaraḥ . 2 . 4 . 91 .. (tathāsyāḥ paryāyaḥ .
     mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā .
     maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi ..
     rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā .
     bhaṇḍītakī ca gaṇḍīrī mañjūṣā vastrarañjinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

yojitaṃ, tri, kāritayojanam . ñyantayujadhātoḥ karmaṇi ktapratyayena niṣpannam .. (yathā, bhāgavate . 4 . 21 . 22 .
     ahaṃ daṇḍadharo rājā prajānāmiha yojitaḥ ..)

yoṭakaḥ, puṃ, yoṭanam . melanamiti yāvat . vivāhe rāśiyoṭaka-grahayoṭaka-nakṣatrayoṭaka-gaṇayoṭakavarṇayoṭaka-yoniyoṭaka-vargayoṭakabhedena saptavidho yoṭakaḥ . tatra rāśiyoṭake ṣaḍaṣṭakanavapañcamadvidvādaśaviṣamasaptakayogā niṣiddhāḥ . tadāha śrīpatisaṃhitāyām .
     ṣaḍaṣṭakaṃ trikoṇañca dbidbādaśakameva ca .
     parasparaṃ janmarāśestyaktvā kanyākumārayoḥ ..
     ṣaḍaṣṭake bhaveddoṣo vaidhavyaṃ mṛtyureva vā .
     trikoṇe puttrahāniḥ syāt dhanahānirdhanavyaye ..
     puruṣasyāṣṭame kanyā kanyāyāḥ ṣaṣṭhake pumān .
     śubhaṃ ṣaḍaṣṭakaṃ jñeyaṃ nodbāhe dūṣaṇaṃ bhavet ..
     navapañcame .
     puṃso gṛhāt sutagṛhe sutahā ca kanyā dharme sthitā sutavatī pativallabhā ca .
     dbidvādaśe dhanagṛhe dhanahā ca kanyā ripphe sthitā dhanavatī pativallabhā ca ..
     yoṭake saptake meṣatulau yugmahayau tathā .
     siṃhaghaṭau sadā varjyau mṛtistatrābravīcchivaḥ ..
     rājayoṭakamāha dīpikāyām .
     ekarāśau ca dampatyoḥ śubhaṃ syāt samasaptake .
     caturthadaśake caiva tṛtīyaikādaśe tathā ..
iti rāśiyoṭakavicāraḥ .. * .. grahayoṭake grahaśatruyogo niṣiddhaḥ . kanyāvararāśyadhipagrahayoḥ śatrutve grahaśatruyogaḥ . tatra vivāhe rogādiḥ phalam . tadāha gargaḥ . maraṇaṃ bhāvavirodhe graharipubhāve cācireṇa rogādiḥ . iti grahayoṭakavicāraḥ .. * .. anye yoṭakāḥ prapañcabhayānna likhitāḥ . iti jyotiṣam .. granthāntare joṭakaśabdaścavargatṛtīyādiśca ..

yotuḥ, puṃ, (yūyate jñāyate aneneti . yu + bāhulakāt tuḥ .) parimāṇam . ityuṇādikoṣaḥ ..

yotraṃ, klī, (yūyate aneneti . yu + dāmnīśasa yu yujastu tuda si sica miha-patadaṃśa-nahaḥ karaṇe . 3 . 2 . 182 . iti ṣṭran .) yoktvam . ityamaraḥ . 2 . 9 . 13 .. (yathā, go° rāmāyaṇe . 2 . 45 . 29 .
     bharatāyābhisṛṣṭāḥ sma yotrāya paśavo yathā ..)

yoddhā, [ṛ] puṃ, (yudhyatīti . yudh + tṛc .) yuddhakartā . tatparyāyaḥ . bhaṭaḥ 2 yodhaḥ 3 . ityamaraḥ . 2 . 8 . 61 .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 2 . 18 .
     vādhiṣyate purīṃ yoddhā chidraṃ yadi labheta saḥ ..)

yodhaḥ, puṃ, (yudhyatīti . yudh + ac .) yoddhā . ityamaraḥ . 2 . 8 . 61 .. (yathā, kathāsarit sāgare . 12 . 22 .
     saṅketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha .
     nityurvatseśvaraṃ caṇḍamahāsenāntikañca tat ..
)

yodhanaṃ, klī, yuddham . (yathā, mārkaṇḍeye . 135 . 17 .
     yodhaneṣu svarūpeṇa damo yasya durātmanaḥ .
     sa damo vārayatyeṣa hanmi tasya riporgurum ..
) astram .. yudhadhātorbhāve karaṇe cānaṭ (lyuṭ) pratyayena niṣpannam .

yodhasaṃrāvaḥ, puṃ, (yodhānāṃ saṃrāvaḥ .) anyonyaṃ yodhānāṃ yuddhāyāhvānam . tatparyāyaḥ . krandanam 2 . ityamarabharatau ..

yodheyaḥ, puṃ, (yudh + bhāve ghañ . yodhaṃ yuddhaṃ karotīti . yodha + khaḥ .) yoddhā . yodhaśabdāt ṣṇeyapratyayena niṣpannaḥ ..

yonalaḥ, puṃ, (yavasya nala iva nalaḥ kāṇḍo'sya . pṛṣodarādiḥ .) śasyaviśeṣaḥ . tatparyāyaḥ . yavanālaḥ 2 jūrṇāhvayaḥ 3 devadhānyam 4 jontālā 5 bījapuṣpikā 6 . iti hemacandraḥ . 4 . 244 ..

yoniḥ, puṃ, strī, (yauti saṃyojayatīti . yu + vahiśriśruyudruglāhātvaribhyo nit . uṇā° 4 . 51 . iti niḥ .) ākaraḥ . iti medinī . ne, 16 .. kāraṇam . (yathā, uttararāmacarite . 6 .
     ṛṣayo rākṣasīmāhurvācamunmattadṛptayoḥ .
     sā yoniḥ sarvavairāṇāṃ sā hi lokasya nirṛtiḥ ..
) jalam . iti hemacandraḥ . 3 . 249 .. (kuśadbīpasthanadīviśeṣaḥ . yathā, mārkaṇḍeye . 121 . 71 .
     dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā .
     sītā dvitīyā vijñeyā sā caiva hi niśāsmṛtā ..
tantraśāstraviśeṣaḥ . yathā, mahāsiddhisārasvate .
     sanatkumārakaṃ tantraṃ yonitantraṃ prakīrtitam .
     tantrāntarañca deveśi ! navaratneśvaraṃ tathā ..
) prāṇināmutpattisthānam . iti trikāṇḍaśeṣaḥ .. tattu caturaśītilakṣaprakāram . yathā --
     caturaśītilakṣāṇi caturbhedāśca jantavaḥ .
     aṇḍajāḥ svedajāścaiva udbhijjāśca jarāyujāḥ ..
     ekaviṃśatilakṣāṇi hyaṇḍajāḥ parikīrtitāḥ .
     svedajāśca tathaivoktā udbhijjāstatpramāṇataḥ ..
     jarāyujāśca tāvanto manuṣyādyāśca jantavaḥ .
     sarveṣāmeva jantūnāṃ mānuṣatvaṃ sudurlabham ..
iti śrīgaruḍapurāṇe pretakalpe dharmaprakaṭano nāma 2 adhyāyaḥ .. * .. anyacca .
     jalajā nava lakṣāṇi sthāvarā lakṣaviṃśatiḥ .
     kṛmayo rudrasaṅkhyākāḥ pakṣiṇāṃ daśalakṣakam ..
     triṃśallakṣāṇi paśavaścaturlakṣāṇi mānuṣāḥ .
     sarvayoniṃ parityajya brahmayoniṃ tato'bhyagāt ..
iti bṛhadviṣṇupurāṇam .. * .. api ca .
     sthāvarāstriṃśallakṣaśca jalajo navalakṣakaḥ .
     kṛmijā daśalakṣaśca rudralakṣaśca pakṣiṇaḥ ..
     paśavo viṃśalakṣaśca caturlakṣaśca mānavāḥ .
     eteṣu bhramaṇaṃ kṛtvā dbijatvamupajāyate ..
iti karmavipākaḥ .. (bhūtānāñcaturvidhā yonirbhavati jarāyvaṇḍasvedodbhidaḥ . tāsāṃ khalu catasṛṇāmapi yonīnāmekaikā yoniraparisaṅkhyeyabhedā bhavati bhūtānāmākṛtiviśeṣāparisaṅkhyeyatvāt . tatra jarāyujānāmaṇḍajānāṃ prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathā tathā rūpā bhavanti . tadyathā kanakarajatatāmratrapusīsā āsicyamānāsteṣu teṣu madhūcchiṣṭavimveṣu . te yadā manuṣyavimbamāpadyante tadā manuṣyavigraheṇa jāyante . tasmāt samudāyātmakaḥ san garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadyonitvāt . iti carake śārīrasthāne tṛtīye'dhyāye .. * ..) bhagam . ityamaraḥ . 2 . 6 . 76 .. tatparyāyaḥ . varāṅgam 2 upasthaḥ 3 smaramandiram 4 . iti rājanirghaṇṭaḥ .. ratigṛham 5 janmavartma 6 adharam 7 avācyadeśaḥ 8 prakṛtiḥ 9 apatham 10 smarakūpakaḥ 11 apradeśaḥ 12 prakūtiḥ 13 puṣpī 14 saṃsāramārgakaḥ 15 saṃsāramārgaḥ 16 guhyam 17 smarāgāram 18 smaradhvajam 19 ratyaṅgam 20 ratikuharam 21 kalatram 22 aghaḥ 23 . iti śabdaratnāvalī .. ratimandiram 24 smaragṛham 25 kandarpakūpaḥ 26 kandarpasambādhaḥ 27 kandarpasandhiḥ 28 strīcihnam 29 . iti jaṭādharaḥ .. sa tu garbhasthāyāḥ saptabhirmāsairbhavati . iti sukhabodhaḥ .. * .. tasya lakṣaṇaṃ yathā --
     śubhaḥ kramaṭhapṛṣṭhābho gajaskandhopamo bhagaḥ .
     vāmonnataścet kanyājaḥ puttrajo dakṣiṇonnataḥ ..
     ākhuromā gūḍhamaṇiḥ suśliṣṭaḥ saṃhataḥ pṛthuḥ .
     tuṅgaḥ kamalavarṇābhaḥ śubho'śvatthadalākṛtiḥ ..
     kuraṅgakhurarūpo yaścullikodarasannibhaḥ .
     romaśo vivṛtāsyaśca dṛśyanāso'tidurbhagaḥ ..
     śaṅkhāvarto bhago yasyāḥ sā garbhamiha necchati .
     cipiṭaḥ karparākāraḥ kiṅkarīpadado bhagaḥ ..
     vaṃśavetasapatrābho gajaromoccanāsikaḥ .
     vikaṭaḥ kuṭilākāro lambagallastathāśubhaḥ ..
iti kāśīkhaṇḍe 37 adhyāyaḥ .. * .. api ca .
     śaṅkhanābhyākṛtiryonistryāvartā sā ca kīrtitā .
     tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā .. * ..
atha yonirogādhikāraḥ . tatra yonirogāṇāṃ nidānānyāha .
     mithyāhāravihārābhyāṃ dṛṣṭairdoṣaiḥ pradūṣitāt .
     ārtavādvīryataścāpi daivādvā syurbhage gadāḥ ..
rogiṇīnāṃ yonīnāṃ nāmānyāha .
     udāvartā tathā bandhyā viplutā ca pariplutā .
     vātalā yonayo rugnā vātadoṣeṇa pañcadhā ..
     pañcadhā pittadoṣeṇa tatrādau lohitakṣarā .
     prasraṃsinī vāminī ca puttraghnī pittalā tathā ..
     atyānandā karṇinī ca caraṇānandapūrvikā .
     atipūrvāpi sā jñeyā śleṣmalā ca kaphādimāḥ ..
     khaṇḍyaṇḍinī ca mahatī sūcīvaktrā tridoṣiṇī .
     pañcaitā yonayaḥ proktāḥ sarvadoṣaprakopataḥ ..
atha tāsāṃ lakṣaṇānyāha .
     sā pheṇilamudāvartā rajaḥkṛcchreṇa muñcati .
     bandhyā naṣṭārtavā jñeyā viplutā nityavedanā ..
     pariplutā yā bhavati grāmyadharme rujā bhṛśam .
     vātalā karkaśā stabdhā śūlanistodapīḍitā ..
     catasṛṣvapi cādyāsu bhavantyanilavedanāḥ ..
anilavedanāstodādayaḥ .. vātalāyāṃ tvatiśayitā vātavedanā boddhavyā . vātalā ityanvayāt .. * ..
     sadāhaṃ kṣarate raktaṃ yasyāḥ sāḥ lohitakṣarā .
     prasraṃsinī sraṃsate ca kṣobhitā duḥprajāyinī ..
kṣobhitā vimarditā sraṃsate svasthānāt cyavate duḥprajāyinī duṣṭaprajananaśīlā .
     savātamudgiredbīryaṃ vāminī rajasā yutam .
     sthitaṃ sthitaṃ hanti garbhaṃ puttraghnī raktasaṃsravāt ..
puttraśabdo'trāpatyopalakṣakaḥ .
     atyarthaṃ pittalā yonirdāhapākajvarānvitā .
     catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet ..
atyānandānasantoṣaṃ grāmyadharmeṇa vindati . karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate .. karṇikā māṃsastha karṇikāro granthiḥ ..
     maithune caraṇāpūrbaṃ puruṣādatiricyate . atiricyate rajo muñcati ityarthaḥ .
     bahuśaścāticaraṇā tayorvījaṃ na tiṣṭhati .. bahuśaḥ vāraṃ vāraṃ atiricyate tayoḥ caraṇāticaraṇayoḥ .
     śleṣmalā picchilā yoniḥ kaṇḍayuktātiśītalā .
     catasṛṣvapi cādyāsu śleṣmaliṅgācchrayo bhavet ..
     anārtavāstanī khaṇḍī kharasparśā ca maithune ..
astanī īṣat stanau yasyāṃ sā atra lakṣyā khaṇḍī . aṇḍinīmāha .
     mahāmeḍhragrahītāyā vālāyā aṇḍinī bhavet .. mahāmeḍhraḥ puruṣaḥ tena grahītāyā bālāyāḥ sūkṣmayonicchidrāyā aṇḍinī aṇḍavallambamānā yonirbhavati .
     vivṛtātimahāyoniḥ sūcīvaktrātisaṃvṛtā .
     sarvaliṅgasamutthānāt sarvadoṣaprakopajā .
     catasṛṣvapi cādyāsu sarvaliṅganidarśanam ..
asādhyā yonīrāha .
     pañcāsādhyā bhavantīha yonayaḥ sarvadoṣajāḥ .. pañca khaṇḍīprabhṛtayaḥ .. * .. atha yonikandasya nidānamāha .
     divāsvapnādatikrodhādbyāyāmādatimaithunāt .
     kṣatācca nakhadantādyairvātādyāḥ kupitā yathā ..
vātādyāḥ kupitā yathā yathā nidānakupitā vātādyāḥ .. * .. rūpamāha .
     pūyaśoṇitasaṅkāśaṃ lakucākṛtisannibham .
     janayanti yadā yonau nāmnā kabdaḥ sa yonijaḥ ..
lakucākṛtisannibhaṃ lakucākārākāram . guḍakamatra viśeṣyaṃ boddhavyam .. * .. vātajādibhedena rūpabhedamāha .
     rūkṣaṃ vivarṇaṃ sphuṭitaṃ vātikaṃ taṃ vinirdiśet .
     dāharāgajvarayutaṃ vidyāt pittātmakaṃ tu tam ..
     tilapuṣpapratīkāśaṃ kaṇḍūmantaṃ kaphātmakam .
     sarvaliṅgasamāyuktaṃ sannipātātmakaṃ bhavet .. * ..
atha yonirogāṇāṃ cikitsā . tatra bandhyācikitsā . tasyā lakṣaṇamāha . bandhyā naṣṭārtavā jñeyeti . tataḥ prathamato naṣṭārtavācikitsā .
     ārtavādarśane nārī matsyān seveta nityaśaḥ .
     kāñjikañca tilān māṣānudaśvicca tathā dadhi ..
     ikṣvākuvījadantīcapalāguḍadamanakiṇvayavaśūkaiḥ .
     sasnukkṣīrairvartiryonigatā kusumasañjananī ..
ikṣvākuḥ kaṭutumbī . capalā pippalī . damano madanaphalam . kiṇvaṃ surābījam .
     pītaṃ jyotiṣmatīpatraṃ rājikogrāsanaṃ tryaham .
     śītena payasā piṣṭaṃ kusumaṃ janayeddhruvam ..
jyotiṣmatī kaṭabhīvṛkṣaviśeṣaḥ karahī iti loke . payasā dugdhena .. * .. atha bandhyācikitsā .
     valā sitā sātibalā madhūkaṃ vaṭasya śuṅgaṃ gajakeśarañca .
     etanmadhukṣīraghṛtairnipīya bandhyā suputtraṃ niyataṃ prasūte ..
     aśvagandhākaṣāyeṇa siddhaṃ dugdhaṃ ghṛtānvitam .
     ṛtusnātāṅganā prātaḥ pītvā garbhaṃ dadhāti hi ..
     puṣyoddhṛtaṃ lakṣmaṇāyā mūlaṃ dugdhena kanyayā .
     piṣṭvā pītvā ṛtusnātā garbhaṃ dhatte na saṃśayaḥ ..
     kuraṇṭamūlaṃ dhātakyā kusumāni vaṭāṅkurāḥ .
     nālotpalaṃ payoyuktametadgarbhapradaṃ dhruvam ..
     yāvalā pibati pāśvapippalaṃ jīrakeṇa sahitaṃ hitāśanā .
     śvetayā viśikhapuṅkhayā yutaṃ sā sutaṃ janayatīha nānyathā ..
śvetakusubhayā śarapuṃkhayā saha . patramekaṃ palāśasya piṣṭvā dugdhena garbhiṇī . pītvā puttramavāpnoti vīryavantaṃ na saṃśayaḥ .. śūkaraśimbīmūlaṃ madhyaṃ vā dadhi phalasya sapayaskam pītvāthobhayaliṅgīvījaṃ kanyāṃ na sūte strī .. puttramajārīmūlaṃ viṣṇukrānteśāliṅginīsahitā . etat garbhe'ṣṭadinaṃ pītvā kanyāṃ na sarvathā sūte .. puttramajārī patajiyā tasyā mūlam . iśāliṅginī pacaguriyā .. * .. garbhapradarabheṣajakathanāvasare garbhājanakamapi bheṣajamāha .
     pipyalīviḍaṅgaṭaṅkaṇasamacūrṇaṃ yā pibet payasā .
     ṛtusamaye nahi tasyā garbhaḥ saṃjāyate kvāpi ..
     āranālaparipeṣitaṃ tryahaṃ yā jayākusumamatti puṣpiṇī .
     satpurāṇaguḍamuṣṭisevinī sā dadhāti nahi garbhamaṅganā .. * ..
     tāsu yoniṣu cādyāsu snehādikrama iṣyate .
     vastyabhyaṅgaparīṣekapralepapicudhāraṇam ..
vastiratrottaravastiḥ . kramaścikitsā .
     natavārtākinīkuṣṭhasaindhavāmaradārubhiḥ .
     tilatailaṃ pacennārī picuṃ tasya vidhārayet ..
     viplutāyāṃ sadā yonau vyathā tena praśāmyati ..
nataṃ tagaram .
     vātalāṃ karkaśāṃ stabdhāmalpasparśāṃ tathaiva ca .
     kumbhīsvedairupacaredantarveśmani saṃvṛte ..
     dhārayedbā picuṃ yonau tilatailasya sā sadā .
     pittalānāñca yonīnāṃ sekābhyaṅgapicukriyāḥ ..
     śītāḥ pittaharāḥ kāryāḥ snehanārthaṃ ghṛtāni ca .
     prasraṃsinīṃ ghṛtābhyaktāṃ kṣīrasvinnāṃ praveśayet ..
     pidhāya veśavāreṇa tato bandhaṃ samācaret .
     śuṇṭhīmaricakṛṣṇābhirdhānyakājājidāḍimaiḥ ..
     pippalīmūlasaṃyuktairveśavāraḥ smṛto budhaiḥ ..
     dhātrīrasaṃ sitāyuktaṃ yonidāhe pibet sadā .
     sūryakrāntābhavaṃ mūlaṃ pibedvā taṇḍulāmbunā ..
     yonyāntu pūyasrāviṇyāṃ śodhanadravyanirmitaiḥ .
     sagomūtraiḥ salavaṇaiḥ piṇḍaiḥ saṃpūraṇaṃ hitam ..
śodhanadravyāṇi nimbapatrādīni .
     durgandhāṃ picchilāṃ vāpi cūrṇaiḥ pañcakaṣāyajaiḥ .
     pūrayeddhārayedrājavṛkṣādikvathitāmbunā ..
pañca kaṣāyāḥ . vacāvāsāpaṭolapriyaṅgunimbāḥ . rājavṛkṣādi dhanavaherā .
     pippalyāmaricairmāṣaiḥ śatāhvākuṣṭhasaindhavaiḥ .
     vartistulyā pradeśinyā yonau śleṣmaviśodhinī ..
     tulyā pradeśinyā dairghyeṇa pariṇāhena ca .
     karṇinyāṃ vartayo deyāḥ śodhanadravyanirmitāḥ ..
     guḍūcītriphalādantīkvathitodakadhārayā .
     yoniṃ prakṣālayettena tatra kaṇḍūḥ praśāmyati ..
     mudgapuṣpaṃ sakhadiraṃ pathyāṃ jātīphalaṃ tathā .
     vimbīṃ pūgañca saṃcūrṇya vastrapūtaṃ kṣipedbhage .
     yonirbhavati saṃkīrṇā na sravecca jalaṃ tataḥ ..
     kapikacchubhavaṃ mūlaṃ kvāthayedbidhinā bhiṣak .
     yoniḥ saṅkīrṇatāṃ yāti kvāthenānena dhāvanāt ..
     jīrakadvitayaṃ kṛṣṇā suṣuvī surabhirvacā .
     vāsakaḥ saindhavaścāpi yavakṣāro yavānikā ..
     eṣāṃ cūrṇaṃ ghṛte kiścit bhṛṣṭvā khaṇḍena modakam .
     kṛtvā khādedyathāvahni yonirogādbimucyate ..
     mañjiṣṭhā madhukaṃ kuṣṭhaṃ triphalā śarkarā balā .
     mede payasyā kākolī mūlañcaivāśvagandhajam ..
     ajamodā haridre dve priyaṅgukaṭurohiṇī .
     utpalaṃ kumudaṃ drākṣā kākolyau candanadvayam eteṣāṃ kārṣikairbhārgairghṛtaprasthaṃ vipācayet ..
     śatāvarīrasaṃ kṣīraṃ ghṛtājjñeyaṃ caturguṇam .
     sarpiretannaraḥ pītvā strīṣu nityaṃ vṛṣāyate .
     puttrān janayate vīrān medhāḍhyān priyadarśanān ..
     yā caivāsthiragarbhā syāt puttraṃ vā janayenmṛtam .
     alpāyuṣaṃ vā janayet yā ca kanyāṃ prasūyate ..
     yoniroge rajodoṣe parisrāve ca śasyate .
     prajāvardhanamāyuṣyaṃ sarvagrahanivāraṇam .
     nāmnā phalaghṛtaṃ hyetadaśvibhyāṃ parivartitam ..
     anuktaṃ lakṣmaṇāmūlaṃ kṣipantyatra cikitsakāḥ .
     jīvadvatsaikavarṇāyā ghṛtañcātra prayujyate .
     araṇyagomayeneha vahnijvālā ca dīyate ..
mede medā mahāmedā tayorabhāve śatāvarī dbiguṇā deyā . payasyātra kṣīrakākolī kākolīyugalābhāve aśvagandhā dviguṇā deyā . priyaṅgusthāne keciddhiṅgu paṭhanti . payasyā kākolītyuktvā punaḥ kākolyāviti kākolīkṣīrakākolyau dvaiguṇyārthaṃ etasya phalaghṛtasya pāṭho nānātantreṣu nānāvidhaḥ . tatra hiṅguvacātagarajīvakarṣabhakā evādhikāḥ . tatra jīvakarṣabhayorabhāve vidārīkando dviguṇo deyaḥ . phalaghṛtaṃ sakalayonirogeṣu .. * .. atha yonikandasya cikitsā .
     gairikāmrāsthijantughnarajanyañjanakaṭphalam .
     pūrayedyonimeteṣāṃ cūrṇaiḥ kṣaudrasamanvitaiḥ ..
     triphalāyāḥ kaṣāyeṇa sakṣaudreṇa ca secayet .
     pramadā yonikandena vyādhinā parimucyate ..
atha prasaṅgāt gurviṇyā rogāṇāṃ cikitsā .
     hnīverātiviṣāmustamocaśakraiḥ śṛtaṃ jalam .
     dadyādgarbhe pracalite pradare kukṣirujyapi ..
kukṣiruk udaravyathā . calitagarbhasthāpane hnīverādikvāthaḥ .. * .. atha garbhasrāvapātayornidānam .
     grāmyadharmādhvagamanayānāsanaprapīḍanaiḥ .
     jvaropavāsotpatanaprahārājīrṇadhāvanaiḥ ..
     vamanācca virekācca kunthanādgardhapātanāt .
     tīkṣṇadhāroṣṇakaṭukatiktarūkṣaniṣevaṇāt ..
     vegābhighātādviṣamādāsanācchayanādbhayāt .
     garbhe patati raktasya saśūlaṃ darśanaṃ bhavet ..
garbhapātanāt niyame garbhe pātanaśīlaṃ dravyaṃ tasmāt . garbhasya srāvapātayoḥ pūrbarūpamāha . garbhe patatītyādi . patati srāveṇa pātena vā patiṣyati srāvapātayoravadhimāha .
     ācaturthāttato māsāt prasravedgabhavidravaḥ .
     tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ ..
ācaturthāt māsāt caturthamāsaparyantam . garbhasya vidravaḥ . śoṇitarūpagarbhaḥ . sravati śoṇitamiti bhojavacanāt . sthiraśarīrasya kaṭinaśarīrasya garbhasya . garbhapātasya dṛṣṭāntaṃ darśayati .
     garbho'bhighātaviṣamāsanapīḍanādyaiḥ pakvaṃ drumādiva phalaṃ patati kṣaṇena .. yathā vṛntalagnaṃ pakvaṃ phalamabhighātenākāla eva patati tathā garbho'pyabhighātādinā akāle'pi patati .. * .. atha garbhasrāvasya cikitsā .
     gurviṇyā garbhato raktaṃ sravedyadi muhurmuhuḥ .
     tannirodhāya susnigdhamutpalādiśṛtaṃ pibet ..
utpalādigaṇamāha .
     utpalaṃ nīlamāraktaṃ kahlāraṃ kumudaṃ tathā .
     śvetāmbhojañca madhukamutpalādirayaṃ gaṇaḥ ..
     saṃśīlito haratyeva dāhaṃ tṛṣṇāṃ hṛdāmayam .
     raktapittañca mūrchāñca tathā chardimarocakam ..
atha garbhapātasya upadravānāha .
     prasraṃśamāne garbhe syāddāhaḥ śūlañca pārśvayoḥ .
     pṛṣṭharuk pradarānāhau mūtrasaṅgaśca jāyate ..
prasraṃśamāne patati .. * .. atha garbhasya sthānāntaragamane copadravānāha .
     sthānāt sthānāntaraṃ tasmin prayātyapi ca jāyate .
     āmapakvāśayādau tu kṣobhaḥ pūrbe'pyupadravāḥ ..
pūrbe'pyupadravāḥ pārśvaśūlādayaḥ .. * .. tañcikitsāmāha .
     snigdhaśītāḥ kriyāsteṣu dāhādiṣu samācaret .
     kuśakāśoruvūkāṇāṃ mūlairgokṣurakasya ca ..
     śṛtaṃ dugdhaṃ sitāyuktaṃ garbhiṇyāḥ śūlahṛt param .
     śvadaṃṣṭrāmadhukakṣudrāmlānaiḥ siddhaṃ payaḥ pibet .
     śarkarāmadhusaṃyuktaṃ gurviṇīvedanāpaham ..
amlānaḥ puṣpajātiḥ . ayaṃ bāṇapuṣpa iti gauḍādau prasiddhaḥ .
     mṛtkoṣṭhāgārikā gehasambhavātra ca mṛttikā .
     samaṅgā dhātakīpuṣpaṃ gairikañca rasāñjanam ..
     tathā sarjarasaścaitān yathālābhaṃ vicūrṇayet .
     taccūrṇaṃ madhunā lihyānnārī pradaraśāntaye ..
mṛtkoṣṭhāgārikāsambhavā mṛtkoṣṭhāgārikā varaṭī tannirmitagṛhabhavā mṛttikā . samaṅgā lajjāluḥ . kaserūtpalaśṛṅgāṭakalkaṃ vā payasā pibet . pakvaṃ vacārasonābhyāṃ hiṅgusauvarcalānvitam . ānāhe tu pivet dugdhaṃ gurviṇī sukhinī bhavet .. sauvarcalaṃ cauhāra iti loke .
     tṛṇapañcakamūlānāṃ kalkena vipacet payaḥ .
     tat payo gurviṇī pītvā mūtrasaṅgādbimucyate ..
     śālīkṣukuśakāśaiḥ syāt śareṇa tṛṇapañcakam .
     eṣāṃ mūlaṃ tṛṣādāhapittāśṛṅmūtrasaṅgahṛt .. * ..
atha prasūtāyā yoneḥ kṣatādeścikitsā .
     tumbīpatraṃ tathā lodhraṃ samabhāgaṃ supeṣayet .
     tena lepo bhage kāryaḥ śīghraṃ syādyonirakṣatā ..
     palāśoḍumbaraphalaṃ tilatailasamanvitam .
     yonau viliptaṃ vidhinā gāḍhīkaraṇamuttamam ..
iti bhāvaprakāśaḥ .. * .. atha kuyoniprāptikāraṇāni .
     havirjuhvati nāgnau ye govindaṃ nārcayanti ye .
     labhante nātmavidyāñca sutīrthavimukhāśca ye ..
     suvarṇaṃ vastratāmbūlaṃ ratnamannaṃ phalaṃ jalam .
     ārtebhyo na prayacchanti sarve sukṛtadārakāḥ ..
     brahmasvañca strīdhanāni lobhādeva haranti ye .
     balena chadmanā vāpi dhūrtāśca paravañcakāḥ ..
     nāstikāḥ kuhakāścaurā ye cānye vakavṛttayaḥ .
     bālavṛddhāturastrīṣu nirdayāḥ satyavarjitāḥ ..
     agnidā garadā ye ca ye cānye kūṭasākṣiṇaḥ .
     agamyāgāminaḥ sarve ye cānye grāmayājinaḥ ..
     vyādhācaraṇasampannā varṇādidharmavarjitāḥ .
     devopadevadanujarakṣoyakṣādisevinaḥ ..
     sarvadā mādakadravyapānamattā haridviṣaḥ .
     devatocchiṣṭapatitanṛpaśrāddhānnabhojinaḥ ..
     asatkarmaratā nityaṃ sarvapātakapāpinaḥ .
     pāṣaṇḍadharmācaraṇāḥ purodhovṛttijīvinaḥ ..
     pitṛmātṛsvasāpatyasvadāratyāginaśca ye .
     ye kadaryāśca lubdhāśca nāstikā dharmadūṣakāḥ ..
     tyajanti svāminaṃ yuddhe tyajanti śaraṇāgatam .
     gavāṃ bhūmeśca hartāro ye cānye ratnadūṣakāḥ ..
     mahākṣetreṣu sarveṣu pratigraharatāśca ye .
     paradroharatā ye ca tathā ye prāṇihiṃsakāḥ ..
     parāpavādinaḥ pāpā devatāgurunindakāḥ ..
     kupratigrāhiṇaḥ sarve sambhavanti punaḥ punaḥ ..
     pretarākṣasapaiśācyatiryagvṛkṣakuyoniṣu .
     na teṣāṃ sukhaleśo'sti iha loke paratra ca ..
     tasmāt tyaktā niṣiddhārthaṃ vihitaṃ karma kārayet .
     yajñaṃ dānaṃ tapastīrthaṃ mantraṃ devaṃ guruṃ bharet ..
     nācaret kutsitaṃ karma manasā ca kadācana .
     vipākaṃ karmaṇāṃ dṛṣṭvā yonikoṭiṣu duḥsaham ..
     caturbhirapi varṇaistu sevyo dharmo nirantaram ..
iti pādmottarakhaṇḍe 18 adhyāyaḥ .. * .. yoniduṣṭāyā asādhvītvaṃ yathā --
     sādhvī strī mātṛtulyā ca sarvathā hitakāriṇī .
     asādhvī vairatulyā ca śaśvatsantāpadāyikā .
     mukhaduṣṭā yoniduṣṭā caivāsādhvīti viśrutā ..
iti brahmavaivarte gaṇapatikhaṇḍe 2 adhyāyaḥ .. * .. pāpapuṇyaphalaṃ adhamottamayoniprāptiryathā --
     pāpapuṇyaphalaṃ loke pratyakṣaṃ khalu dṛśyate .
     devadānavamānuṣyatiryaktvaṃ kṛmiyonitā ..
     nānāyoniṣu janmāni nānāvyādhiprapīḍitāḥ .
     maraṇaṃ bālavṛddhānāmandhatvaṃ kubjatā tathā ..
     aiśvaryaṃ sudaridratvaṃ pāṇḍityaṃ mūrkhatā tathā .
     etāścarācare loke bhavanti kathamanyathā ..
iti pādmottarakhaṇḍe 21 adhyāyaḥ .. * .. pakṣiyoniprāptikāraṇaṃ yathā --
     iti śrutakatho vipra ! sārasaṃ prāha vānaraḥ .
     samyagvetti bhavān nūnaṃ tvaṃ kathaṃ pakṣitāṃ gataḥ .
     vṛttāntametaṃ kathaya śrotumicchāmi sārasa ! ..
     sārasa uvāca .
     kathayiṣyāmi tat karma yenāhaṃ durgatiṃ gataḥ .
     pakṣiyoniṃ gato yena tat sarvaṃ śrotumarhasi ..
     dhānyakhārīśataṃ sāgramutsṛṣṭaṃ hi tvayā purā .
     bahubhyo brāhmaṇebhyaśca narmadāyāḥ parigrahe ..
     paurohityamadāllobhādbañcayitvā dvijāṃstathā .
     kiściddattvāṃ tu tebhyaśca gṛhītamakhilaṃ mayā ..
     viprasādhāraṇadravyagrahaṇotpannapātakāt .
     patitaḥ kālasūtre'haṃ narake raktakardame ..
     vaktumatra na śaknomi duḥkhaṃ vānara ! nārakam .
     daivāt kathamapi prāpta uttāro narakāmbudheḥ ..
     mayā yadi tathāpīha śakunatvamupasthitam .
     apahṛtya purā kāṃsyabhājanaṃ bhaginīgṛhāt ..
     dyūtakartre mayā dattaṃ tena me sārasī gatiḥ ..
     iyañca brāhmaṇī pūrvaṃ kāṃsyacaurī sudāruṇā .
     teneha sārasī jātā madbhāryā sahadharmiṇī ..
iti tatraiva 19 . 20 adhyāyau .. * .. pāpināṃ narakabhogānantaraṃ sthāvarādiyoniprāptiryathā --
     sthāvarāḥ kṛmayo'jñāśca pakṣiṇaḥ paśavo narāḥ .
     dhārmikāstridaśāstadvanmokṣiṇaśca yathākramam ..
     sahasrabhāgaprathamā dvitīyānukramāstathā .
     sarve hyete mahābhāga yāvanmuktisamāśrayāḥ ..
iti viṣṇupurāṇe 2 aṃśe 5 adhyāyaḥ ..
     pāpināṃ narakabhogānantaraṃ sthāvarādyāsūttarottaramutkṛṣṭāsu navadhā bhinnāsu yoniṣu janmakramamāha . sthāvarā iti . ajñā matsyādayaḥ .
     dhārmikā nareṣveva puṇyaviśeṣeṇa kecinmokṣiṇaśca mumukṣavaśca yathākramaṃ bhavantīti śeṣaḥ .
     teṣāñca pūrbabāhulyamuttarottarālpatvañcāha sahasreti . dbitīyānukramāḥ dbitīyo'nukrama uddeśo yeṣāṃ dbitīyasthāne'nukrāntā ye kramayaste sahasrabhāgaprathamāḥ sahasrabhāgāḥ sahasraguṇāḥ prathamāḥ prathamanirdiṣṭāḥ sthāvarā yeṣāṃ te . kṛmibhyaḥ sahasraguṇamadhikāḥ sthāvarāḥ . tatsahasratamabhāgāḥ kṛmayaḥ ityarthaḥ . pañcamyantapāṭhe'pi dvitīyasthāne'nukrāntāt kṛmivargāt sahasraguṇāḥ sthāvarā ityevārthaḥ . tathā sarve hyeta iti .
     yathā sthāvarāḥ sthānāntaranirdiṣṭebhyaḥ kṛmibhyaḥ sahasraguṇamadhikāḥ . tathā kṛmayaḥ sthānāntaranirdiṣṭebhyo'jñebhyaḥ sahasraguṇamadhikāḥ . evaṃ pakṣyādiṣvapi draṣṭavyam . mokṣaṃ samyagāśrayante iti mokṣasamāśrayā mumukṣavo jñānaniṣṭhāstatparyantamevaṃ pūrbapūrbāduttarottaranyūnatvena janmakramaḥ . tataḥ paraṃ muktiḥ . etañca saṃsārijīvabāhulyakathanaṃ mokṣasya durlabhatāsūcanārtham .
     ayañca navadhā nirdiṣṭo janmakramaḥ prāyika eva .
     taduktamādityapurāṇe .
     vyutkrameṇāpi mānuṣyaṃ prāpyante puṇyagauravāt .
     vicitrā gatayaḥ puṃsāṃ karmaṇāṃ gurulāghavaiḥ ..
iti taṭṭīkā .. kuyonimokṣaṇaṃ yathā -- vārāha uvāca .
     yena garbhaṃ na gaccheta tanme śṛṇu hi mādhavi ! .
     kathayiṣyāmi te hyevaṃ sarvadharmaviniścayam ..
     kṛtvāpi vipulaṃ karma ātmānaṃ na praśaṃsati .
     kurvate bahukarmāṇi śuddhenaivāntarātmanā ..
     kṛtvāpi mama karmāṇi matpriyāṇi vasundhare ! .
     naiva kurvantyahaṅkāraṃ krodhañcaiva na gṛhṇati ..
     samaṃ paśyati cittena lābhālābhavivarjitaḥ .
     pañcānāmindriyāṇāñca samartho nigrahe rataḥ ..
     kāryākārye vijānāti sarvadharmeṣu niṣṭhitaḥ .
     śītoṣṇavātavarṣādikṣutpipāsāsahaśca yaḥ ..
     yo daridro nirālasyaḥ satyavāganasūyakaḥ .
     svadāranirato nityaṃ paradāravivarjitaḥ ..
     satyavādī viśuddhātmā nityaṃ bhāgavatapriyaḥ .
     saṃvibhāgī viśeṣajño nityaṃ brāhmaṇavatsalaḥ ..
     priyavādī dbijānāñca mama karmaparāyaṇaḥ .
     kuyonintu na gaccheta mama lokāya gacchati ..
viyonimokṣaṇaṃ yathā --
     anyacca te pravakṣyāmi tacchṛṇuṣva vasundhare ! .
     yo viyoniṃ na gaccheta mama karmaparāyaṇaḥ ..
     jīvahiṃsānivṛttastu sarvabhūtahitaḥ śuciḥ .
     sarvatra samatāyuktaḥ samaloṣṭāśmakāñcanaḥ ..
     bālye sthito'pi vayasi kṣānto dāntaḥ śubhe rataḥ .
     kṛtyaṃ naiva vijānāti pareṇāpakṛtaṃ kvacit ..
     kṛtyañca saṃsmaret hyetadasatyañca na jalpati .
     vyalīkeṣu nivṛtto yaḥ paryeti kṛtaniścayaḥ ..
     nityañca dhṛtimān kiñcit parokṣe'pi na ca kṣipet .
     ṛtukāle'bhigaccheta apatyārthaṃ svakāṃ striyam ..
     ḍedṛśāstu narā bhadre ! mama karmaparāyaṇāḥ .
     te viyoniṃ na gacchanti mama gacchanti sundari ..
tiryagyonimokṣaṇaṃ yathā -- vārāha uvāca .
     guhyānāṃ paramaṃ guhyaṃ tacchṛṇuṣva vasundhare ! .
     tiryagyonigatāścāpi yo na gacchanti kilviṣam ..
     aṣṭamyāñca caturdaśyāṃ maithunaṃ yo na gacchati .
     bhuktvā parasya cānnāni yaścaiva na vikutsati ..
     vyālye vayasyapi ca yo mama nityamanuvrataḥ .
     yena kenāpi santuṣṭaḥ pitṛmātṛprapūjakaḥ ..
     prāptena jīvati ca yaḥ pravibhāgī guṇānvitaḥ .
     alubdhaḥ sarvakāryeṣu svatantro nityasaṃyataḥ ..
     vikarma nābhikurvīta kaumāravratasaṃsthitaḥ .
     sarvabhūtadayāyuktaḥ sattvena ca samanvitaḥ ..
     matimānnaiva tapyeta parārtheṣu kadācana .
     īdṛśīṃ buddhimāsthāya mama karmāṇi kurvate .
     tiryagyoniṃ na gaccheta mama lokāya gacchati ..
iti varāhapurāṇe yonigarbhamokṣaṇanāmādhyāyaḥ ..

yonikandaḥ, puṃ, (yonau kanda iva .) yonirogaviśeṣaḥ . tasya nidānaṃ yathā -- divāsvapnādatikrodhādvyāyāmādatimaithunāt . kṣatācca nakhadantādyairvātādyāḥ kupitā yathā .. vātādyāḥ kupitā yathā . yathā nidānakupitā vātādyāḥ . rūpamāha .
     pūyaśoṇitasaṅkāśaṃ lakucākṛtisannibham .
     janayanti yadā yonau nāmnā kandaḥ sa yonijaḥ ..
lakucākṛtisannibhaṃ lakucākārākāram . guḍakamatra viśeṣyaṃ boddhavyam .. * .. vātajādibhedena rūpabhedamāha .
     rūkṣaṃ vigharṇaṃ sphuṭitaṃ vātikaṃ taṃ vinirdiśet .
     dāharāgajvarayutaṃ vidyāt pittātmakantu tat ..
     tilapuṣpapratīkāśaṃ kaṇḍūyantaṃ kaphātmakam .
     sarvaliṅgasamāyuktaṃ sānnipātātmakaṃ bhavet ..
asya cikitsā . yoniśabde draṣṭavyā . iti bhāvaprakāṃśaḥ ..

yonijaṃ, tri, (yonerjāyate iti . jan + ḍaḥ .) yoniniḥsṛtaśarīrādikam . yathā --
     sā ca tridhā bhaveddeha indriyaṃ viṣayastathā .
     yonijādirbhaveddeha indriyaṃ ghrāṇalakṣaṇam ..
iti bhāṣāparicchedaḥ .. yonijādīti . yonijamayonijañcetyarthaḥ . yonijamapi jarāyujamaṇḍajañca . jarāyujaṃ mānuṣādīnāṃ aṇḍajaṃ sarpādīnām . ayonijaṃ svedajodbhidādikam . svedajāḥ kṛmidaṃśādyāḥ . udbhidastarugulmādyāḥ . nārakiṇāṃ śarīramapyayonijam . iti siddhāntamuktāvalī ..

yonidevatā, strī, (yonerdevatā .) pūrbaphalguṇīnakṣatram . iti hemacandraḥ ..

yonimudrā, strī, (yonyākṛtirmudrā hastabhaṅgī .) bhagavatyāḥ pūjāyāṃ pradarśanīyāṅgulīracitayonyākāramudrāviśeṣaḥ . yathā --
     pañca praṇāmān kṛtvātha oṃ hrīṃ śrīmitiṃmantrakaiḥ .
     anyeṣāṃ purataścaiva adhikālpā yathecchayā .
     yonimudrāṃ tataḥ paścāt darśayitvā visarjayet ..
     dvau pāṇī prasṛtīkṛtya kṛtvā tūttānamañjalim .
     aṅguṣṭhāgradbayaṃ nyasya kaniṣṭhāgradbayostataḥ ..
     anāmikāyāṃ vāmasya tatkaniṣṭhāṃ puro nyaset .
     dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca ..
     anāmikāyāḥ pṛṣṭhe tu madhyame viniyojayet .
     dbe tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet ..
     yonimudrā samākhyātā devyāḥ prītikarī matā ..
     trivāraṃ darśayedagre mūlamantreṇa sādhakaḥ .
     tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyasettataḥ ..
iti kālikāpurāṇe 53 adhyāyaḥ .. * .. pāribhāṣikayonimudra yathā . mantramuktāvalyām .
     upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ .
     ṣaṭcakraṃ cintayeddevi ! prāṇāyāmapuraḥsaram ..
     caturdalaṃ syādādhāraṃ svādhiṣṭhānantu ṣaḍdalam .
     nābhau daśadalaṃ padmaṃ sūryasaṃkhyadalaṃ hṛdi ..
     kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dbidalantathā .
     sahasradalamākhyātaṃ brahmarandhre mahāpathe ..
     ādhāre kandamadhyasthaṃ trikoṇamatisundaram .
     trikoṇamadhye deveśi ! kāmabījaṃ sulakṣaṇam ..
     kāmabījodbhavaṃ tatra svayambhuliṅgamuttamam .
     tasyopari punardhyāyet citkalāṃ haṃsamāśritām ..
     dhyāyet kuṇḍalinīṃ devīṃ svayambhuliṅgaveṣṭitām .
     citkalayā kuṇḍalinīṃ tejorūpāṃ jaganmayīm ..
     ādhārādīni padmāni bhittvā tejaḥsvarūpiṇīm .
     haṃsena manunā devīṃ brahmarandhraṃ nayet sudhīḥ ..
     sadāśivena deveśi ! kṣaṇamātraṃ ramet priye ! .
     amṛtaṃ jāyate devi ! tatkṣaṇāt parameśvari ! ..
     tadudbhavāmṛtaṃ devi ! lākṣārasasamopamam .
     tenāmṛtena deveśi ! tarpayet paradevatām ..
     ṣaṭcakradevatāstatra santarpyāmṛtadhārayā .
     ānayettena mārgeṇa mūlādhāraṃ punaḥ sudhīḥ ..
     tatastu parameśāni ! akṣamālāṃ vicintayet .
     citriṇī viśatantvābhā brahmanāḍīgatāntarā ..
     tayā saṃgrathitā dhyeyā sākṣājjāgratsvarūpiṇī .
     anulomavilomena mantravarṇavibhedataḥ ..
     mantreṇāntaritān varṇān varṇenāntaritaṃ manum .
     kuryādvarṇamayīṃ mālāṃ sarvamantraprakāśinīm ..
     caramārṇaṃ merurūpaṃ laṅghanaṃ naiva kārayet .
     sabinduṃ varṇamuccārya paścānmantraṃ japet sudhīḥ ..
     aṣṭottaraśataṃ mūlamantraṃ jñānena saṃjapet .
     vargāṇāmaṣṭavargeṇa aṣṭavāraṃ japet sudhīḥ ..
     a ka ca ṭa ta pa ya śā ityevañcāṣṭavargakāḥ .
     yonimudrā maheśāni ! tava snehāt prakāśitā ..
     mantrārthaṃ mantracaitanyaṃ yonimudrāṃ na vetti yaḥ .
     śatakoṭijapenāpi tasya siddhirna jāyate ..
iti śāktānandataraṅgiṇī ..

yonirogaḥ, puṃ, (yoneḥ rogaḥ .) bhagagadaḥ .. (yathā, suśrute . 1 . 45 . śūlodāvartātisārapravāhikāyonirogagarbhasrāvaraktapittaśramaklamaharam .. * ..) asya nidānādiryoniśabde draṣṭavyaḥ ..

yonyarśaḥ, [s] klī, (yonijātamarśaḥ .) yonijātarogaviśeṣaḥ . tatparyāyaḥ . kandasaṃjñam 2 . iti trikāṇḍaśeṣaḥ .. (yathā -- kecittu bhūyāṃsameva deśamupadiśantyarśasāṃ śiśnamapathyapathaṃ galamukhanāsikākarṇākṣivartmāni tvakca . iti carake cikitsāsthāne aṣṭame adhyāye ..)

yoṣā, strī, (yauti miśrībhavatīti . yu miśraṇe + bāhulakāt saḥ . ityujjvaladattaḥ . 3 . 62 . striyāṃ ṭāp .) nārī . ityamaraḥ . 2 . 6 . 2 .. (yathā, devībhāgavate . 3 . 25 . 9 .
     yathā dārumayī yoṣā naṭādīnāṃ praceṣṭhate .
     tathā svakarmavaśago dehī sarvatra vartate ..
)

yoṣit, strī, (yoṣati pumāṃsaṃ yuṣyate puṃbhiriti vā . yuṣ + hṛsṛruhiyuṣibhya itiḥ . uṇā° 1 . 99 . iti itiḥ .) nārī . ityamaraḥ . 1 . 6 . 2 .. (yathā, meghadūte . 1 . 39 .
     gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyaistamobhiḥ ..) tasyā avadhyatvaṃ yathā, vahnipurāṇe .
     taṃ prekṣya bharataṃ śreṣṭaṃ śatrughno vākyamabravīt .
     avadhyāḥ sarvabhūtānāṃ yoṣitaḥ kṣamyatāmiti ..


yoṣitpriyā, strī, (yoṣitāṃ priyā .) haridrā . iti bhāvaprakāśaḥ ..

yoṣitā, strī, (yoṣit + ṭāp .) nārī . yathā,
     strī vadhūrabalā nārī priyā rāmā janirjanī .
     yoṣā yoṣidyoṣitā ca joṣijjoṣā ca joṣitā ..
iti śabdaratnāvalī .. (yathā, muṇḍakopaniṣadi . 2 . 1 . 5 .
     tasmādagniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām .
     pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ ..
)

yauktikaḥ, puṃ, (yuktiṃ karotīti . yukti + ṭhañ .) narmasacivaḥ . iti śabdaratnāvalī .. yuktiyogye, tri ..

yaugakaḥ, tri, (yogasyāyamiti . yoga + aṇ + svārthe kan .) yogasambandhī . iti siddhāntakaumudī ..

yaugikaḥ, tri, (yogāya prabhavatīti . yoga + yogādyacca . 5 . 1 . 129 . iti ṭhañ .) prakṛtipratyayayogalabhyārthavācakaḥ . yathā . yogāya prabhavati . iti yogyaḥ yaugikaḥ . iti siddhāntakaumudī .. yogarūḍhāśca rūḍhāśca yaugikāśceti te tridhā . āditeyādiśabdā yaugikāḥ aditerapatyānīti ḍhakpratyayena kevalaṃ yogārtha eva . ityalaṅkārakaustubhe 2 kiraṇaḥ .. * .. (yaugikaṃ nāma lakṣayati vibhajate ca .
     yogalabhyārthamātrasya bodhakaṃ nāma yaugikam .
     samāsastaddhitāktañca kṛdantañceti tattridhā ..
yannāma svāntarniviṣṭaśabdānāṃ yogalabhyasyaiva yādṛśārthasyānvayabodhaṃ pratihetustannāma tādṛśārthe yaugikam . yogarūḍhantu kṛṣṇasarpādipadaṃ yogenāvacchinnasya rūḍhyarthasya bodhakaṃ na tu tanmātrasya . tacca yaugikaṃ trividhaṃ samāsastaddhitāktaṃ kṛdantañceti . dvandbo'pi samāsaḥ svaghaṭakaśabdānāmākāṅkṣayā labhyasya dhavakhadirādyarthasyānvayakodhakatayā yaugika eva . sarvañcedaṃ rūḍhānyatvena viśeṣaṇīyaṃ nātaḥ kṛṣṇasarpādau vāsudevādau paṅkajādau ca yogarūḍhe'tiprasaṅgaḥ . brāhmaṇī śvaśrūḥ śūdretyādau ṅībādeḥ strītvavācitve tādṛśaṃ nāma yaugikameva anyathā tu strītvādimati tattadarthe rūḍhameva nāto vibhāgasya vyāghātaḥ .. yaugikeṣu samāsaṃ lakṣayati .
     yādṛśasya mahāvākyasyāntastvādirnijārthake .
     yādṛśārthasya dhīhetuḥ sa samāsastadarthakaḥ ..
yādṛśamahāvākyottarastvatalādiḥ svārthasya yādṛśārthāvacchinnaviṣayatāśāliboghe hetustādṛśaṃ tadvākyaṃ tathāvidhārthe samāsaḥ . pācakādikantu pākakartādyarthakaṃ vākyamapi svaghaṭakānekanāma labhyatādṛśārthakatvavirahānna mahāvākyam . prakṛtyarthamātrāvacchinnapratyayārthasyānvayabodhaṃ pratyayogyatvaṃ vā prakṛte vākyasya mahattvaṃ vācyam . tena upakumbhādau nāvyāptirnavā nīlaghaṭatvatvamityādau nīlaghaṭatvādibhāge'tiprasaṅgaḥ . kṣīrapāyītyādikastu prakṛtyarthāvacchinnakṛdarthasyānvayabodhe samartho'pi na prakṛtyarthamātrāvacchinnasya tataḥ pāna śīlasāmānyasyāpratyayāt . rājñaḥ puruṣatvamityādito rājanyeva puruṣabhāvaḥ pratīyate na tu rājapuruṣasya bhāvaḥ taddhitānāṃ prakṛtyarthamātrānvita svārthabodhakatvādato rājñaḥ puruṣetyādibhāge na prasaṅgaḥ . pāyaṃpāyamityādiṇamantabhāgastu svārthāvacchinnasya dhātvantarārthasyaivānvayabodhako na tu tvādipratyayārthasya prasthāyetyādau samāsavyapadeśolyavādiśabdasaṃskāraprayojanako gauṇaḥ .. * * * * * * yaugikeṣu kramaprāptaṃ taddhitāktaṃ nāma lakṣayati .
     yannāma taddhitaṃ yacca yatkramaṃ sadyadarthakam .
     yaddbayaṃ yamkramaṃ tatra taddhitāktaṃ nigadyate ..
yadyapi nāmottarataddhitatvaṃ taddhitottaranāmatvaṃ vā pratyekaṃ bahuguḍo drākṣetyādau dākṣirityādau cāvyāpakameva taddhitākte nāmni tathāpi yādṛśaṃ nāma yacca taddhitaṃ yādṛśānupūrbyavacchinnaṃ sadyādṛśārthasyānvayabodhe samarthaṃ tādṛśānupūrbyavacchinnaṃ taddbayamapi tādṛśārthe taddhitāktaṃ nāmetyarthaḥ pacatitarāmityādikantu nāmaiva na prāgeva tu taddhitāktaṃ tasyāpi lakṣyatve yaḥ śabdastaddhitaṃ yacceti paṭhanīyaṃ ṭābāderapi taddhitatvopagamādajābrāhmaṇītyādernāsaṃgraha iti vadanti . kṛdantaṃ nāma lakṣayati .
     yaddhātvarthānvitasvārthadhīkṛt kṛdyādṛśaṃ bhavet .
     taddhātūttaragaṃ tat kṛt kṛdantaṃ nāma tādṛśam ..
yaddhātvarthānvitasvārthānvayabodhaṃ prati yādṛśānupūrbyavacchinnasya yatkṛto niścayaḥ kāraṇaṃ taddhātūttaragaṃ tat kṛdeva tādṛśānupūrbyavacchinnaṃ sat kṛdantaṃ nāma . yathā pāṭhakapāṭhyamānādi taddhi dhātvarthenānvitasya svārthakartādeḥ karmatvādāvanvayabodhaṃ prati dvitīyādyaṃśe tādṛśānupūrbikatvenaṃ niścīyamānaṃ hetuḥ caitreṇa grāmasya gantavyamityādau dhātvarthe svārthamiṣṭasādhanatvādikaṃ bodhayadapi tavyādikaṃ dhātvarthaniṣṭhaviṣayatānirūpitasvārthaviṣayatākabodhajanakatvena dhātvarthānvitasvārthakameva bhāvakṛtāmapi svarūpārthakatvaṃ vyutpāditameva .. iti śabdaśaktiprakāśikā .. aguruḥ . tatparyāyo yathā --
     ayoguruḥ samuddiṣṭo yaugiko lohanāmabhiḥ .. iti gāruḍe 205 adhyāyaḥ ..)

yaujanaśatikaḥ, tri, (yojanaśataṃ gacchatīti . yojanaśata + krośaśatayojanaśatayorupasaṃkhyānam . 5 . 1 . 74 . ityasya vārti° iti . ṭhañ .) yojanaśatagamanakartā . iti siddhāntakaumudī .. (yojanaśatādabhigamanamarhatīti vākye yojanaśatābhigamanakartā . iti kāśikā ..)

yaujanikaḥ, tri, (yojanaṃ gacchatīti . yojana + yojanaṃ gacchati . 5 . 1 . 74 . iti ṭhañ .) ekayojanagamanakartā . iti siddhāntakaumudī ..

yauṭa, ṛ sambandhe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) caturdaśasvarī . ṛ, ayuyauṭat . yauṭati kāṣṭhaṃ takṣā . iti durgādāsaḥ ..

yauḍa, ṛ sambandhe . iti kavikalpadrumaḥ . (bhvā°para°-saka°-seṭ .) caturdaśasvarī . ṛ, ayuyauḍat . yauḍati kāṣṭhaṃ takṣā . iti durgādāsaḥ ..

yautakaṃ, klī, (yutakayorbadhūvarayoridam . yutaka + aṇ . yutakameveti . svārthe aṇ vā .) yautukam . iti halāyudharāyamukuṭau . 2 . 8 . 28 .. (yathā, manuḥ . 9 . 131 .
     mātustu yautakaṃ yat syāt kumārībhāga eva saḥ .. asya viśeṣavivaraṇantu yautukaśabde draṣṭavyam ..)

yautavaṃ, klī, parimāṇam . ityamaraḥ . 2 . 9 . 85 ..

yautukaṃ, klī, yautakam . vivāhakāle dampatyorlabdhaṃ dhanam . upacārāt annaprāśanādisaṃskārakālalabdhamapi . yutakaṃ yonisambandhaḥ tatra bhavamiti ṣṇe yautakam . yutayorbadhūvarayoridamiti vā kaṇi yautakam .. yautakamukāramadhyamapi . yautakaṃ yautukañca tat . iti vācaspatiḥ .. yautakādi tu yaddeyaṃ sa dāyo haraṇañca tadityatrāmaraṭīkāyāṃ bharataḥ .. * .. striyā yautakadhanasyādhikārakramo yathā -- yatta duhitṛmātrādhikārārthaṃ gotamavacanam .
     strīdhanaṃ duhitṝṇāmaprattānāmapratiṣṭhitānāñca . yacca nāradasya .
     māturduhitaro'bhāve duhitṝṇāṃ tadanvayaḥ .. yacca kātyāyanasyāpi .
     duhitṝṇāmabhāve tu rikthaṃ puttreṣu tadbhavet .. yacca yājñavalkyasya .
     māturduhitaraḥ śeṣamṛṇāttābhya ṛte'nvayaḥ .. tāni pūrboktadevalavacanavirodhena yautakadhanamātraviṣayāṇi . ataeva manuḥ . 9 . 131 ..
     mātuśca yautakaṃyat syāt kumārībhāga eva saḥ .. yautakaṃ pariṇayanalabdham . yu miśraṇa iti dhātoryuta iti padam . miśratā ca strīpuṃsayorekaśarīratā tacca vivāhādbhavati . asthibhirasthīni māṃsairmāṃsāni tvacā tvacamiti śruteḥ . ato vivāhakālalabdhaṃ yautakam . tataśca pariṇayanalabdhaṃ strīdhanaṃ duhitureva na puttrāṇām . tatraiva kramārthaṃ gotamavacanam . strīdhanaṃ duhitṝṇāmaprattānāmapratiṣṭhitānāñca . prathamamaprattānāṃ tadabhāve prattānāṃ tadabhāve samūḍhānām . strīdhanaṃ duhitṝṇāmitisāmānyataḥ prāptatvāt . aprattānāmityādestu kramārthatvāt . tathā, yājñabalkyaḥ .
     aprajaḥstrīdhanaṃ bharturbrāhmyādiṣu catuṣvapi .
     duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat ..
tatra brāhmyādiṣu vivāheṣu yallabdhamadhyagnidhanaṃ striyā tat tasyāṃ mṛtāyāṃ prathamaṃ duhitṝṇāmeva tatrāpi prathamaṃ kanyāyāstadabhāve prattāyāstadabhāve pariṇītāyāḥ sarvaduhitrabhāve ca puttrasyādhikāraḥ aprajaḥstrīdhane bharturadhikārāt . bṛhaspatinā aprattāpadena aprattādyabhāve samūḍhāyā apyadhikāraḥ sūcitaḥ .
     brāhmyadaivārṣagāndharvaprājāpatyeṣu yaddhanam .
     aprajāyāmatītāyāṃ bhartureva tadiṣyate ..
     yattvasyāḥ syāddhanaṃ dattaṃ vivāheṣvāsurādiṣu .
     atītāyāmaprajāyāṃ mātāpitrostadiṣyate ..
asyāḥ syāddattamiti parācīnaṃ pūrbatrānuṣajyate . tena vivāheṣu yaddhanaṃ dattamiti sambandhāt vaivāhikadhanamātrapratīterna yāvaddhanaviṣayatvam . tathā yamaḥ .
     āsurādiṣu yaddravyaṃ vivāheṣu pradīyate .. vivāhakriyāyāṃ pūrbāparībhūtāyāṃ yaddravyaṃ pradīyate iti yautakadhanamātragocaratvameva pratīyate . iti dāyabhāgaḥ .. * .. ūḍhāyā yautakadhane prathamaṃ kumārī tadabhāve vāgdattā adhikāriṇī . etayorabhāve ūḍhayoḥ puttravatīsambhāvitaputtrayoryugapadadhikāraḥ . ekābhāve cāparāyāḥ . etayorabhāve bandhyāvidhavayostulyādhikāraḥ . ekābhāve cāparāyāḥ . tataḥ puttradauhitrapauttraprapauttrasapatnīputtrapauttraprapauttrāṇāṃ krameṇādhikāraḥ . granthakṛnmate sapatnīputtrānantaraṃ dauhitrasyādhikāra iti viśeṣaḥ . tato brāhmyādivivāhapañcakasamayalabdhayautakadhane bhartā bhrātā mātā pitā ceti kramaḥ . āsurādivivāhatrayasamayalabdhayautakadhane mātā pitā bhrātā bhartā ceti kramaḥ . tato devaraḥ tato devaraputtrabhartṛśvaśuraputtrau bhaginīputtraḥ tato bhartṛbhāgineyaḥ tato bhrātṛputtraḥ tato jāmātā tataḥ śvaśuraḥ tato bhrātṛśvaśuraḥ tata ānantaryakrameṇa sapiṇḍāḥ tataḥ sakulyāḥ tataḥ samānodakāḥ . iti taṭṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ ..

yaudhiṣṭhiraṃ, tri, (yudhiṣṭhirasya idamiti . yudhiṣṭhira + aṇ .) yudhiṣṭhirasambandhi . yathā --
     sā ca yaudhiṣṭhirī senā gāṅgeyaśaratāḍitā .
     pratipatpāṭhaśīlānāṃ vidyeva tanutāṃ gatā ..
iti mahābhāratam .. (yudhiṣṭhirasyāpatye, puṃ . yathā, mahābhārate . 6 . 50 . 59 .
     yaudhiṣṭhiraḥ susaṃkruddhaḥ sauvalaṃ niśitaiḥ śaraiḥ .
     vyadārayata saṃgrāme maghavā iva dānavam ..
vāsudevasya patnīviśeṣe, strī . yathā, harivaṃśe . 160 . 20 -- 21 .
     kauśikyāṃ sutasomāyāṃ yaudhiṣṭhiryāṃ yudhiṣṭhiraḥ .
     kāpālī garuḍaścaiva jajñāte citrayodhinau ..
     evamādīni puttrāṇāṃ sahasrāṇi nibodha me .
     daśāyutaṃ samākhyātā vāsudevasya te sutāḥ ..
)

yaudheyaḥ, puṃ, (yodhamarhatīti . yodha + ḍhañ . yadbā, pārśvādiyaudheyādibhyāmaṇañau . 5 . 3 . 117 . iti svārthe añ .) yoddhā . iti siddhāntakaumukī .. (yudhiṣṭhiraputtraḥ . sa ca śaivyarājadautritraḥ . yathā, mahābhārate . 1 . 95 . 76 . yudhiṣṭhirastu govāsanasya śaivyasya devikāṃ nāma kanyāṃ svayambarāṃ lebhe . tasyāṃ puttraṃ janayāmāsa yaudheyaṃ nāma .. nṛgarājaputtrāḥ yaudheyā iti khyātāḥ . yathā, harivaṃśe . 31 . 25 .
     dṛṣadbatyāstu saṃjajñe śivirauśīnaro nṛpaḥ .
     śivestu śivayastāta ! yaudheyāstu nṛgasya ha ..
)

yaunaṃ, klī, (yoneridamiti . yoni + aṇ .) yonisambandhādhīnapāpam . yathā . baudhāyanaḥ .
     saṃvatsareṇa patati patitena sahācaran .
     yājanādhyāpanādyaunāt sadyo hi śayanāśanāt ..
sumantuḥ . yaścaitairyaunamaukhaśrauvādīnāṃ sambandhānāmanyatamena saha samparkamiyāt tasyāpyetadeva prāyaścittaṃ vidadhyāditi . iyāt kuryāt . etadeveti dvādaśavārṣikamityarthaḥ . atra yājanādīnāmanyatamena saṃvatsareṇa patatītyavagamyate . iti prāyaścittavivekaḥ .. (utpattikāraṇam . yathā, mahābhārate . 13 . 102 . 25 .
     yatrāgniyaunāśca vasanti lokā abyonayaḥ parvatayonayaśca .. uttarāpathajātajātiviśeṣe, puṃ . yathā, mahābhārate . 12 . 207 . 43 .
     uttarāpathajanmānaḥ kīrtayiṣyāmi tānapi .
     yaunakāmbhojagāndharāḥ kirātā varvaraiḥ saha ..
)

yauvataṃ, klī, (yuvatīnāṃ samūhaḥ . yuvati + bhikṣādibhyo'ṇ . 4 . 2 . 38 . iti aṇ . puṃvadbhāvābhāvaśca .) yuvatisamūhaḥ . ityamaraḥ . 2 . 6 . 22 .. (yathā, gītagovinde . 10 . 15 .
     ratistava kalāvatī ruciracitralekhe bhruvāvaho vibudhayauvataṃ vahasi tanvi ! pṛthvīgatā .. yuvatibhiḥ kṛtamiti . nṛtyaviśeṣaḥ . yathā, saṅgītadāmodare .
     madhuraṃ bahulīlābhirnaṭībhiryatra nṛtyate .
     vaśīkaraṇavidyābhaṃ tallāsyaṃ yauvataṃ matam ..
) parimāṇam . iti amaraṭīkāyāṃ bharataḥ ..

yauvanaṃ, klī, (yuvan + hāyanāntayuvādibhyo'ṇ . 5 . 1 . 130 . iti aṇ .) yūno bhāvaḥ . tatparyāyaḥ . tāru ṇyam 2 . ityamaraḥ .. vayaḥ 3 iti jaṭādharaḥ .. tattu ṣoḍaśavarṣamārabhya saptati-. varṣaparyantama . yathā --
     āṣoḍaśādbhavedvālastaruṇastata ucyate .
     bṛddhaḥ syāt saptaterūrdhvaṃ varṣīyān navateḥ param ..
iti smṛtiḥ .. navayauvanalakṣaṇaṃ yathā --
     darodbhinnastanaṃ kiñcit calākṣaṃ medurasmitam .
     manāgabhisphūradbhāvaṃ navyaṃ yauvanamucyate ..
ityujjvalanīlamaṇiḥ .. (garbheśvaratvam abhinavayauvanatvamapratirūpatvamamānuṣaśaktitvañceti mahatīyaṃ khalvanarthaparamparā . sarvāvinayānāmekaikamapyeṣāmāyatanam . kimuta samavāyaḥ . yauvanārambhe ca prāyaḥ śāstrajalaprakṣālananirmalāpi kāluṣyamupayāti buddhiḥ . anujjhitadhavalatāpi sarāgaiva bhavati yūnāṃ dṛṣṭiḥ . apaharati ca vātyeva śuṣkapatraṃ samudbhūtarajobhrāntiradūramātmecchayā yauvanasamaye puruṣaṃ prakṛtiḥ . indriyahariṇahāriṇī ca satatamatiduranteyamupabhogamṛgatṛṣṇikā . navayauvanakaṣāyitātmanaśca salilānīva tānyeva viṣayasvarūpāṇyāsvādyamānāni madhuratarāṇyāpatanti manasaḥ . nāśayati ca diṅmoha ivonmārgapravartakaḥ puruṣamatyāsaṅgo viṣayeṣu . iti kādambaryāṃ candrāpīḍaṃ pratiśukanāśopadeśaḥ ..) navayauvanakārakamauṣadhaṃ yathā --
     aśvagandhānāgabalāguḍamāṃsaniṣeviṇām .
     rūpaṃ bhavedyathā tadvat navayauvanacāriṇām ..
iti gāruḍe 189 adhyāyaḥ ..

yauvanakaṇṭakaṃ, puṃ, klī, (yauvane kaṇṭakamiva duḥkhadatvāt .) yuvagaṇḍaḥ . iti śabdamālā vayasphoḍā iti bhāṣā ..

yauvanapiḍakā, strī, (yauvane piḍakā .) yuvakāle mukhe jātaḥ kṣudrasphoṭakaḥ . vayasphoḍā iti bhāṣā .. (yathā, suśrute nidānasthāne . 13 . yauvanapiḍakā padmiṇī kaṇṭakā jatumaṇirityādi ..) tallakṣaṇaṃ yathā --
     śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ .
     jāyante piḍakā yūnāṃ vaktre yā mukhadūṣikāḥ ..
iti suśrute . 1 . 14 adhyāyaḥ .. asyāścikitsā mukhadūṣikāśabde draṣṭavyā ..

yauvanalakṣaṇaṃ, klī, (yauvanasya lakṣaṇaṃ cihnam .) lāvaṇyam . stanaḥ . iti medinī . ne, 117 .. tāruṇyacihnam ..

yauvanāśvaḥ, puṃ, (yuvanāśvasyāpatyamiti . yuvanāśva + aṇ .) māndhātṛrājaḥ . iti trikāṇḍaśeṣaḥ .. api ca .
     yauvanāśvo'tha māndhātā cakravartyavanīprabhuḥ .
     saptadvīpavatīmekaḥ śaśāsācyutatejasā ..
     īje ca yajñaṃ kratubhirātmavidbhūridakṣiṇaiḥ ..
     sarvadevamayaṃ devaṃ sarvātmakamatīndriyam ..
     dravyaṃ mantro vidhiryajño yajamānastathartvijaḥ .
     dharmo deśaśca kālaśca sarvametadyadātmakam ..
     yāvat sūrya udeti sma yāvacca pratitiṣṭhati .
     tat sarvaṃ bauvanāśvasya māndhātuḥ kṣetramucyate ..
     śaśavindorduhitari bindumatyāmadhānnṛpaḥ .
     purukutsamambarīṣaṃ mucukundañca yoginam ..
     teṣāṃ svasāraḥ pañcāśat saubhariṃ vavrire patim ..
iti śrībhāgavate 9 skandhe 6 adhyāyaḥ ..

yauvanāśvakaḥ, puṃ, (yauvanāśva + svārthe kan .) māndhātṛrājaḥ . iti jaṭādharaḥ ..

yauṣmākaṃ, tri, (yuṣmad + aṇ . tasminnaṇi ca yuṣmākāsmākau . 4 . 3 . 2 . iti prakṛteryuṣmakādeśaḥ .) yuṣmatsambandhi . yuṣmākamidaṃ ityarthe ṣṇapratyayena niṣpannam . iti mugdhabodhavyākaraṇam .. (yathā, kathāsaritsāgare . 112 . 205 .
     ityādyasmāsu jalpatsu militeṣvatra tatkṣaṇam .
     vidyādharo dhūmaśikho yauṣmāko'vātaraddivaḥ ..
)

yauṣmākīnaṃ, tri, (yuṣmad + yuṣmadasmadoranyatarasyāṃ khañca . 4 . 3 . 1 . iti khañ . tasminnaṇi ceti . 4 . 3 . 2 . iti yuṣmākādeśaḥ .) yuṣmatsambandhi . yuṣmākamidaṃ ityarthe ṇīn pratyayena niṣpannam . iti mugdhabodhavyākaraṇam .. yuṣmacchabde alikhitatvādavasarasaṅgatyā gauṇayuṣmadasmacchabdaprayogo'tra likhyate . yuṣmadasmadormukhyatve gauṇatve ca sijas ṅeṅasāṃ svarūpagrahaṇāt teṣu pareṣu tvāhayūyavayatubhyamahyatavamamāḥ syureva . sijasāṃderanyatra yuṣmadasmadormukhyatve ekavacane pare tvanmadau dbivacane pare yuvāvau bahuvacane pare svarūpeṇāvasthānam . gauṇatve tu paravibhaktimanādṛtya yuṣmadasmadorekatve tvanmadau dvitve yuvāvau bahutve svarūpeṇāvasthānamiti .. * .. yathā tvāmatikrāntaḥ atitvaṃ atitvāṃ atiyūyam . atitvāṃ atitvāṃ atitvān . atitvayā atitvābhyāṃ atitvābhiḥ . atitubhyaṃ atitvābhyāṃ atitvabhyam . atitvat ati tvābhyāṃ atitvat . atitava atitvayoḥ atitvayām . atitvayi atitvayoḥ atitvāsu .. * .. yuvāmatikrāntaḥ atitvaṃ atiyuvāṃ atiyūyam . atiyuvāṃ atiyuvāṃ atiyuvān . atiyuvayā atiyuvābhyāṃ atiyuvābhiḥ . atitubhyaṃ atiyuvābhyāṃ atiyuvabhyam . atiyuvat atiyuvābhyāṃ atiyuvat . atitava atiyuvayoḥ atiyuvayām . atiyuvayi atiyuvayoḥ atiyuvāsu .. * .. yuṣmānatikrāntaḥ atitvaṃ atiyuṣmāṃ atiyūyam . atiyuṣmāṃ atiyuṣmāṃ atiyuṣmān . atiyuṣmayā atiyuṣmābhyāṃ atiyuṣmābhiḥ . atitubhyaṃ atiyuṣmābhyāṃ atiyuṣmabhyam . atiyuṣmat atiyuṣmābhyāṃ atiyuṣmat . atitava atiyuṣmayoḥ atiyuṣmayām . atiyuṣmayi atiyuṣmayoḥ atiyuṣmāsu .. * .. māmatikrāntaḥ atyahaṃ atimāṃ ativayam . atimāṃ atimāṃ atimān . atimayā atimābhyāṃ atimābhiḥ . atimahyaṃ atimābhyāṃ atimabhyam . atimat atimābhyāṃ atimat . atimama atimayoḥ atimayām . atimayi atimayoḥ atimāsu .. * .. āvāmatikrāntaḥ atyahaṃ atyāvāṃ ativayam . atyāvāṃ atyāvāṃ atyāvān . atyāvayā atyāvābhyāṃ atyāvābhiḥ . atimahyaṃ atyāvābhyāṃ atyāvabhyam . atyāvat atyāvābhyāṃ atyāvat . atimama atyāvayoḥ atyāvayām . atyāvayi atyāvayoḥ atyāvāsu .. * .. asmānatikrāntaḥ atyahaṃ atyasmāṃ ativayam . atyasmāṃ atyasmāṃ atyasmān . atyasmayā atyasmābhyāṃ atyasmābhiḥ . atimahyaṃ atyasmābhyāṃ atyasmat . atyasmat atyasmābhyāṃ atyasmat . atimama atyasmayoḥ atyasmayām . atyasmayi atyasmayoḥ atyasmāsu . iti durgādāsaḥ ..

ra

ra, rephaḥ . yathā . varṇāt kāratakārau rādephaḥ . iti kalāpasaṃkṣiptasāravyākaraṇe .. rephāt kāraśca . rakāraḥ . iti prakriyākaumudī .. sa tu saptaviṃśahalavarṇaḥ . tasyoccāraṇasthānaṃ mūrdhā . iti mugdhabodhavyākaraṇam .. * .. (tathā ca śikṣāyām . 17 .
     syurmūrdhanyā ṛṭurasā dantyā ḷtulasāḥ smṛtāḥ ..) tasya svarūpaṃ yathā --
     rephañca cañcalāpāṅgi ! kuṇḍalīdvayasaṃyutam .
     raktavidyullatākāraṃ pañcadevātmakaṃ sadā .
     pañcaprāṇamayaṃ varṇaṃ tribindusahitaṃ sadā ..
iti kāmadhenutantre 6 paṭalaḥ .. * .. tasya lekhanaprakāro yathā --
     dakṣataḥ kuṇḍalī rekhā vāmāddakṣagatāpyadhaḥ .
     punardakṣagatā dbedhā tato'dhogatya cordhvataḥ ..
     bhavānī śaṅkaro vahnistāsu tiṣṭhanti nityaśaḥ .
     ardhamātrā brahmarūpā mahāśaktiḥ prakīrtitā ..
api ca .
     ūrdhvādhaḥkramato rekhā trikoṇādhogatā hi sā .
     vidhirīśaḥ keśavaśca tāsu tiṣṭhanti nityaśaḥ ..
     ūrdhvasthitā tu yā mātrā sā śaktiḥ parikīrtitā .
     tasya madhyagatā rekhā vahnirūpā hi sā smṛtā .
     nirguṇo'sau sadā varṇo na kadācit guṇībhavet ..
asya dhyānaṃ yathā --
     lalajjihvāṃ mahāraudrīṃ raktāsyāṃ raktalocanām .
     raktavarṇāmaṣṭabhujāṃ raktapuṣpopaśobhitām ..
     raktamālyāmbaradharāṃ raktālaṅkārabhūṣitām .
     mahāmokṣapradāṃ nityāmaṣṭasiddhipradāyikām ..
     evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet ..
tatpraṇāmamantro yathā --
     triśaktisahitaṃ devi ! ātmāditattvasaṃyutam .
     sarvatejomayaṃ varṇaṃ satataṃ praṇamāmyaham ..
iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
     ro raktaḥ krodhinī rephaḥ pāvakastvojaso mataḥ .
     prakāśādarśano dīpo ratakṛṣṇāparaṃ balī ..
     bhujaṅgeśo matiḥ sūryo dhāturaktaḥ prakāśakaḥ .
     vyāpako revatīdāsaṃ kukṣyaṃśo vahnimaṇḍalam ..
     ugrarekhā sthūladaṇḍo vedakaṇṭhapalā purā .
     prakṛtiḥ sugalo brahmaśabdaśca gāyako dhanam ..
     śrīkaṇṭha uṣmā hṛdayaṃ muṇḍī tripurasundarī .
     sabinduryonijo jvālā śrīśailo viśvatomukhī ..
iti nānātantraśāstrāṇi .. (chabdaḥśāstroktagaṇaviśeṣaḥ . yathā, chandomañjaryām . 1 . 8 . ra-lamadhyaḥ . laghuvarṇamadhyo raḥ bhavati . tasyedaṃ sāṅketikaṃ cihnam '.' padyādau asyākṣarasya prayoge dāho bhavati . yaduktaṃ vṛttaratnākaraṭīkāyām .
     yo lakṣmīṃ rastu dāhaṃ vyasanamatha lavau śaḥ sukhaṃ ṣastu khedam .. dhātvanubandhaviśeṣaḥ . yathā, kavikalpadrume .
     --kṣo jakṣādi ra vaidikaḥ .
     vaidiko vedeṣveva prayukto na tu bhāṣāyāmityarthaḥ . yathā, gārli stutau jagāti ..)

raḥ, puṃ, (rāti ūrdhvaṃ gatacchīti . rā + ḍaḥ .) pāvakaḥ . tīkṣṇaḥ . iti medinī . re, 1 .. kāmavahniḥ . iti śabdaratnāvalī ..

raṃhaḥ, [s] klī, (ramate yena iti . ram + rameśca . uṇā° 4 . 213 . iti asun . hugāgamaśca dhātoḥ . ahirahibhyāmasun iti aṃho rahaḥ . iti dhātupradīpaḥ . ityujjvaladattaḥ .) vegaḥ . ityamaraḥ . 1 . 1 . 67 .. (yathā, raghuvaṃśe . 2 . 34 .
     alaṃ mahīpāla ! tava śrameṇa prayuktamapyastramito vṛthā syāt .
     na pādaponmūlanaśaktiraṃhaḥ śiloccaye mūrchati mārutasya ..
mahādevaḥ . yathā, mahābhārate . 14 . 8 . 15 .
     harinetrāya muṇḍāya kṛśāyottaraṇāya ca .
     bhāsvarāya sutīrthāya devadevāya raṃhase ..
viṣṇuḥ . yathā, mahābhārate harivaṃśaparvaṇi 252 . 18 .
     namaskṛtya sureśāya tasmai devāya raṃhase .
     prayātāḥ prāgdiśaṃ puṇyāṃ vipulaṃ kaśyapāśramam ..
)

raka, ka svāde . āpane . iti kavikalpadrumaḥ .. svādo rasopādanam . ka, rākayati modakaṃ bālakaḥ . iti durgādāsaḥ ..

raktaṃ, klī, (rajyata aṅgamaneneti . ranj + ktaḥ .) kuṅkumam . tāmram . (asya paryāyo yathā --
     raktaṃvariṣṭhaṃ mlecchākhyaṃ tāmraṃ śulvamuḍumbaram .. iti vaidyakaratnamālāyām ..) prācīnāmalakam . iti medinī . te, 48 .. padmakam . (asya paryāyo yathā --
     raktaṃ kokanadaṃ padmamalpamanyadalohitam .. iti ratnamālā ..) sindūram . hiṅgulam . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     raktaṃ markaṭaśīrṣañca hiṅgulaṃ darado rasaḥ .. iti ratnamālā ..) (raktacandanabhedaḥ . tatparyāyo yathā --
     pataṅgaṃ rañjanaṃ raktaṃ patrāṅgañca kucandanam .. iti ratnamālā ..) śarīrasthasaptadhātvantargatadhātuviśeṣaḥ . tatparyāyaḥ . rudhiram 2 asṛk 3 lohitam 4 asram 5 kṣatajam 6 śoṇitam 7 . ityamaraḥ . 2 . 6 . 64 .. palaṅkāram 8 rohitam 9 raṅgakam 10 . iti śabdaratnāvalī .. kīlālam 11 aṅgajam 12 rodhiram 13 svajam 14 . iti jaṭādharaḥ .. tvagjam 15 śoṇam 16 loham 17 carmajam 18 . iti rājanirghaṇṭaḥ .. * .. atha raktasya svarūpamāha .
     yadā raso yakṛdyāti tatra rañjakapittataḥ .
     rāgaṃ pākañca saṃprāpya sa bhavedraktasaṃjñakaḥ ..
     raktaṃ sarvaśarīrasthaṃ jīvasyādhāra uttamaḥ .
     snigdhaṃ guru calaṃ svādu vidagdhaṃ pittavadbhavet ..
     jīvasyādhāra uttama iti . yata āha .
     jīvo vasati sarvasmin dehe tatra viśeṣataḥ .
     vīrye rakte male yasmin kṣīṇe yāti kṣayaṃ kṣaṇāditi ..
     vīrye rakte male ca śarīrārambhake . vāgbhaṭoktaparimāṇamite śuddhe jīvo vasati na tu duṣṭe pravṛddhe raktasrāvaṇopadeśasya vaiyarthyaprasaṅgāt .
     pittavadbhavet . amlaṃ bhavedityarthaḥ .. * .. atha raktasya sthānamāha .
     yakṛt plīhā ca raktasya mukhaṃ sthānaṃ tayoḥ sthitam .
     anyatrāpi sthitavatāṃ raktānāṃ poṣakaṃ bhavet ..
iti bhāvaprakāśaḥ .. raktadoṣanāśakauṣadhaṃ yathā --
     brahmayaṣṭiphalaṃ piṣṭaṃ vāriṇā tanu lepataḥ .
     tena ghṛṣṭaṃ raktadoṣaḥ praṇaśyati na saṃśayaḥ ..
iti gāruḍe 192 adhyāyaḥ ..
     (sa khalvāpyo raso yakṛtplīhānau prāpya rāga mupaiti .. bhavataścātra .
     rañjitāstejasā tvāpaḥ śarīrasthena dehinām .
     avyāpannāḥ prasannena raktamityabhidhīyate ..
     rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate .
     tadbarṣāddvādaśādūrdhvaṃ yāti pañcāśataḥ kṣayam ..

     rasādraktaṃ tato māṃsam ..
     tatra phenilamaruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragamaskandi ca vātena duṣṭam . nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭam . gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ vahalaṃ picchilaṃ cirasāvi māṃsapeśīprabhaṃ śleṣmaduṣṭañca . sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca sannipātaduṣṭam . pittavadraktenātikṛṣṇañca . dvidoṣaliṅgaṃ saṃsṛṣṭam ..
     indragopapratīkāśamasaṃhatamavivarṇañca prakṛtisthaṃ jānīyāt ..
     tvagdoṣā granthayaḥ śophāḥ rogāḥ śoṇitajāśca ye .
     raktamokṣaṇaśīlānāṃ na bhavanti kadācana ..
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate . tasmādyatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ .. iti suśrute sūtrasthāne caturdaśe'dhyāye .. * ..
     śītoṣṇasnigdharukṣadyairupakrāntāśca ye gadāḥ .
     samyaksādhyā na siddhanti raktajāṃstān vibhāvayet ..
aruṇābhaṃ bhavedbātāt pheṇilaṃ viṣadaṃ tanu . pittātpītāsitaṃ raktaṃ sauṣṇyātstyāyati vai cirāt .. īṣat pāṇḍukaphādduṣṭaṃ picchilaṃ tantumadghanam . dvidoṣaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam ..
     nātyuṣṇaśītaṃ laghudīpanīyaṃ rakte'panīte hitamannapānam .
     tadā śarīraṃ hyanavasthitāsṛgagnirviśeṣeṇa ca rakṣitavyaḥ ..
     prasannavarṇendriyamindriyārthā nicchantamavyāhatapaktivegam .
     sukhānvitaṃ puṣṭibalopapannaṃ viśudbaraktaṃ puruṣaṃ vadanti ..
iti carake sūtrasthāne 24 adhyāyaḥ ..)

raktaḥ, puṃ, lohitavarṇaḥ . ityamaraḥ . 1 . 5 . 15 .. kusumbhaḥ . hijjalaḥ . iti rājanirghaṇṭaḥ .. (bandhūkaḥ .. tatparyāyo yathā --
     bandhūko bandhujīvaśca rakto mādhyāhniko'pi ca .. iti bhāvaprakāśaṣya pūrbakhaṇḍe prathabhe bhāge ..)

raktaḥ, tri, anuraktaḥ . nīlyādirañjitaḥ . lohitaḥ . iti medinī . te, 48 .. krīḍārataḥ . iti dharaṇiḥ .. * .. raktavarṇavastuni yathā --
     śoṇāni bhaumatīkṣṇāṃśutāmrakuṅkumatakṣakāḥ .
     guñjendragopakhadyotavidyutkuñjarabindavaḥ ..
     dṛgantādharajihvāsṛṅmāṃsasindūradhātavaḥ .
     hiṅgulaṃ kukkuṭaśikhā tejaḥ sārasamastakam ..
     māṇikyaṃ haṃsacañcvaṅghrī śukamarkaṭayormukham .
     cakorakokilapārāvatanetranakhāgnayaḥ ..
     kusumbhakiṃśukāśokajavābandhūkapāṭalāḥ .
     kamalaṃ dāḍimīpuṣpaṃ vimbakimpākapallavau ..
     tāmbūlarāgo mañjiṣṭhālaktakaṃ raktacandanam .
     tretā nakhakṣatakṣetradharmaraudrarasādayaḥ .. * ..
raktanīlavācakāni yathā --
     lohitanīlau puṣkaraharividrumakamalakṛṣṇaratnāni .
     sindūrabhūṣaṇotpaladhanañjayāmbhojinīdalāni ..
yathā . puṣkaraṃ padmākāśayoḥ . hariḥ sūryakṛṣṇayoḥ . vidrumaḥ pravālaviśiṣṭavṛkṣayoḥ . kamalaṃ padmapāṇīyāmalayoḥ kṛṣṇaratnaṃ kaustubhendranīlayoḥ . sindūrabhūṣaṇaṃ sindūrālaṅkāragajayoḥ . utpalamutkṛṣṭamāṃsendīvarayoḥ . dhanañjayo'gnipārthayoḥ . ambhojinīdalaṃ padmapatrapuṭakinyoḥ .
     kamalādhipapadmeśau nāgajitkāntasūryabhūḥ .
     ratnākaravaraśrīkaḥ sadādhikamaladyutiḥ ..
kamalādhipapadmeśau sūryakṛṣṇau . nāgajit garuḍo nāgaspardhī ca . kāntaḥ kamanīyaḥ kaṃ jalaṃ tasyāntaśca . sūryabhūḥ sūryodbhavo yamaśca .
     sadā sindūramujjetā kalayan kamalaśriyam .
     sphuṭaśobhanatāmraśrīrvarāhasvāmidīdhitiḥ ..
     evaṃ susampannakhaprabhaḥ vidūramaṇidīdhitiḥ .
     prabālaprabalacchāyaḥ kalabhānumitacchaviḥ .. * ..
raktaśvetavācakāni yathā --
     raktaśvetau hariśucipuṣkaraśatapatrasūryakāntābjaḥ .
     navahaṃsamahāpadmārkasodarāḥ kamalakīlāle ..
hariñcandrasūryayoḥ . śuciḥ śvetavaiśvānarayoḥ . puṣkaraṃ jalapadmayoḥ . śatapatraṃ haṃsapadmayoḥ . sūryakāntaḥ sphaṭike sūryavatkānte ca . abjaḥ śaṅkhāmbujayoḥ . navahaṃsaḥ navahaṃse pratyagrasūrye ca . mahāpadmaḥ śvetanāge padme ca . arkaḥ sphaṭikasūryayoḥ . kamalaṃ jalāmbujayoḥ . kīlālaṃ jalaraktayoḥ .
     suhṛdratnādibhirbhāno ratnenāgne radāṃśukaiḥ .
     jalebhyo janmaśobhābhiḥ sarojakumudāribhiḥ ..
bhānoḥ parasmāt suhṛdratnādibhiḥ .. * .. sitaraktau yathā . ravimitraṃ candraḥ ravitulyaśca . bhānuratnaṃ sūryakāntaḥ ravipadmarāgau ca . agniratnaṃ sūryakānto'gnipadmarāgau ca . radāṃśukaṃ dantavastre adharaśca . jalajaśobhā jalajā cāsau śobhā ceti pakṣe padmakāntiḥ . evaṃ sarojāriśobhā sarojaspardhiśobhā pakṣe sarojāriścandraḥ . kumudāriśobhā kumudaspardhiśobhā pakṣe kumudārirādityaḥ . iti kavikalpalatāyām 2 śleṣastavake uddiṣṭavarṇanaṃ nāma 1 kusumam ..

raktakaḥ, puṃ, (raktaṃ raktavarṇaṃ kāyati prāpnotīti . kai + kaḥ .) amlānavṛkṣaḥ . bandhūkavṛkṣaḥ . raktavastram . anurāgī . iti medinī . ke, 145 .. vinodī . iti śabdaratnāvalī .. raktaśigruḥ . raktairaṇḍaḥ . iti rājanirghaṇṭaḥ .. (aśvaviśeṣaḥ . yathā, aśvavaidyake . 3 . 100 .
     pītako haritaḥ proktaḥ kaṣāyo raktakaḥ smṛtaḥ .
     pakvatālanibho vājī kayāhaḥ parikīrtitaḥ ..
rakta eva svārthe kan . lohitavarṇe, tri . yathā, bṛhatsaṃhitāyām . 8 . 46 .
     alasastu janaḥ pramādisaṃjñe ḍamaraṃ raktakapuṣpabījanāśaḥ ..)

raktakandaḥ, puṃ, (raktaḥ raktavarṇaḥ kando'sya .) vidrumaḥ . iti hemacandraḥ . 4 . 132 .. rājapalāṇhuḥ . raktāluḥ . iti rājanirghaṇṭaḥ ..

[Page 4,071a]
raktakandalaḥ, puṃ, (raktaṃ raktavarṇaṃ kandalaṃ navāṅkuro yasya .) pravālam . iti trikāṇḍaśeṣaḥ .. (guṇādayo'sya pravālaśabde vijñeyāḥ ..)

raktakamalaṃ, klī, (raktaṃ raktavarṇaṃ kamalam .) raktavarṇotpalam . tatparyāyaḥ . kokanadam 2 raktāmbhojam 3 aruṇakamalam 4 śoṇapadmam 5 raktotpalam 6 aravindam 7 ravipriyam 8 raktavārijam 9 . (raktakambalam 10 . iti pādmo ttarakhaṇḍe 13 adhyāyaḥ ..) asya guṇāḥ . kaṭutvam . tiktatvam . madhuratvam . śiśiratvam . raktadoṣaharatvam . pittakaphavātaśamanatvam . santarpaṇakāraṇatvam . vṛṣyatvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     viśeṣataḥ sitaṃ padmaṃ puṇḍarīkamiti smṛtam .
     raktaṃ kokanadaṃ jñeyaṃ nīlamindīvaraṃ smṛtam ..
     dhavalaṃ kamalaṃ śītaṃ madhuraṃ kaphapittajit .
     tasmādalpaguṇaṃ kiñcidanyadraktotpalādikam ..
iti bhāvaprakāśaḥ ..

raktakambalaṃ, klī, (kambalaṃ jalamāśrayatvenāstyasyeti . arśa ādyac . raktaṃ raktavarṇaṃ kambalamutpalamiti .) raktotpalam . yathā --
     candanāgurukarpūrakuṅkumaiśca sugandhibhiḥ .
     kamalaiḥ kumudaiḥ puṣpaiḥ kahlārai raktakambalaiḥ ..
     phalairdhūpairapūpaiśca śobhanairguḍamiśritaiḥ .
     arcayedbalirājānaṃ mantreṇa dvijasattamaḥ ..
iti pādmottarakhaṇḍe 13 adhyāyaḥ ..

raktakaravīrakaḥ, puṃ, (karavīra + svārthe kan . tato raktaḥ raktavarṇaḥ karavīrakaḥ .) lohitavarṇakaravīrapuṣpavṛkṣaḥ . lāl kanel iti hindī bhāṣā . tatparyāyaḥ . raktaprasavaḥ 2 gaṇeśakusumaḥ 3 caṇḍīkusumaḥ 4 krūraḥ 5 bhūtadrāvī 6 ravipriyaḥ 7 . asya guṇāḥ . kuṭutvam . tīkṣṇatvam . viśodhanatvam . tvadgoṣavraṇakaṇḍūtikuṣṭhaviṣaharatvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     karavīraḥ śvetapuṣpaḥ śatakumbho'śvamārakaḥ .
     dbitīyo raktapuṣpaśca caṇḍalo laguḍastathā ..
     karavīradbayaṃ tiktaṃ kaṣāyaṃ kaṭukañca tat .
     vraṇalāghavakṛnnetrakopakuṣṭhavraṇāpaham .
     vīryoṣṇaṃ kṛmikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam ..
iti bhāvaprakāśaḥ ..

raktakāñcanaḥ, puṃ, (raktaḥ raktavarṇaḥ kāñcanaḥ .) svanāmakhyātapuṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . vidalaḥ 2 camarikaḥ 3 . iti śabdaratnāvalī .. kāñcanālaḥ 4 tāmrapuṣpaḥ 5 kudāraḥ 6 . iti jaṭādharaḥ ..

raktakāṇḍā, strī, (raktaḥ raktavarṇaḥ kāṇḍaḥ daṇḍo'syāḥ .) raktapunarnavā . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā raktapunarnavāśabde vijñeyam ..)

raktakāṣṭhaṃ, klī, (raktaṃ kāṣṭhaṃ yasya .) pattaṅgam . iti rājanirghaṇṭaḥ .. lohitavarṇadāru ca ..

raktakumudaṃ, klī, (raktaṃ raktavarṇaṃ kumudam .) raktakairavam . iti jaṭādharaḥ ..

[Page 4,071b]
raktakusumaḥ, puṃ, (raktāni raktavarṇāni kusumānyasya .) pāribhadraḥ . dhanvanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raktakeśaraḥ, puṃ, (raktāḥ keśarāḥ kiñjalkāḥ asya .) pāribhadraḥ . iti ratnamālā ..

raktakairavaṃ, klī, (raktaṃ raktavarṇaṃ kairavam .) raktakumudam . iti jaṭāgharaḥ .. (yathāsya paryāyaḥ .
     tadalpagandhaṃ somākhyaṃ hallukaṃ raktakairavam .. iti vaidyakaratnamālā ..)

raktakokanadaṃ, klī, (raktaṃ raktavarṇaṃ kokanadam .) raktotpalam . iti jaṭādharaḥ .. (viśeṣo'sya raktotpalaśabde jñātavyaḥ ..)

raktakhadiraḥ, puṃ, (raktaḥ raktavarṇaḥ khadiraḥ .) raktavarṇakhadiravṛkṣaḥ . tatparyāyaḥ . raktasāraḥ 2 susāraḥ 3 tāmrasārakaḥ 4 bahuśalyaḥ 5 yājñikaḥ 6 kuṣṭhanodanaḥ 7 yūpadrumaḥ 8 asrakhadiraḥ 9 aruḥ 10 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaṣāyatvam . gurutvam . tiktatvam . āmavātāsravātavraṇabhūtajvaranāśitvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāśca .
     khadiro raktasāraśca gāyattrī dantadhāvanaḥ .
     kaṇṭakī bālapatraśca bahuśalyaśca yajñiyaḥ ..
     khadiraḥ śītalo dantyaḥ kaṇḍūkāsārucipraṇut .
     tiktaḥ kaṣāyo medoghnaḥ kṛmimehajvaravraṇān .
     śvitraśothāmapittāsrapāṇḍukuṣṭhakaphān haret ..
iti bhāvaprakāśaḥ ..

raktagandhakaṃ, klī, (raktaṃ raktavarṇaṃ gandhakam .) volam . iti rājanirghaṇṭaḥ ..

raktagulmaḥ, puṃ, (raktajo gulmaḥ iti madhyapadalopī karmadhārayaḥ .) strīṇāṃ raktajagulmarogaḥ . tasyauṣadhaṃ yathā --
     dvijayaṣṭītrikaṭukaṃ cūrṇaṃ ṣītaṃ harecchiva ! .
     tilakvāthena saṃyuktaṃ raktagulmaṃ striyā hara ! ..
iti gāruḍe 196 adhyāyaḥ .. (tathāsya nidānādikaṃ yathā -- śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt . pāratantryādavaiśāradyāt satatamapacārānurodhādvegānudīrṇānuparundhantyā āmagarbhe vāpyacirāt patite tathāpyaciraprajātāyā ṛtau vā vātaprakopanānyāsevamānāyā vātaḥ prakopamāpadyate . sa prakupito yonyā mukhamanupraviśyārtavamuparuṇaddhi māsi māsi tadārtavamuparudhyamānaṃ kukṣi vardhayati . tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyakaphaprasekāḥ samupajāyante stanayośca stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyaṃ mlāniḥ cakṣuṣormūcchā hṛllāso dohadaḥ śvayathuḥ pādayorīṣaccodgamo romarājyā yonyāścājālatvamapica yonyā daurgandhyamāsrāvaścopajāyate . kevalaścāsyā gulmaḥ syandate tāmagarbhāṅgarbhiṇīmityāhurmūḍhāḥ .. iti carake nidānasthāne tṛtīye'dhyāye .. yathā ca .
     na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām .
     taṃ garbhakālātigame cikitmyamasṛgbhavaṃ gulmamuśanti tajjñāḥ ..
iti suśrute uttaratantre 42 adhyāyaḥ .. tathā ca . raktagulmastu striyā eva prajāyate . yathā --
     ṛtau vā navasūtā vā yadi vā yonirogiṇī .
     sevate vātalānistrī kruddhastasyāḥ samīraṇaḥ ..
     niruṇaddhyārtavaṃ yonyāṃ pratimāsamavasthitam .
     kukṣiṃ karoti tadgarbhaliṅgamāviṣkaroti ca ..
     hṛllāsadaurhṛdastanyadarśanaṃ kṣāmatādikam .
     krameṇa vāyusaṃsargāt pittayonitayā ca tat ..
     śoṇitaṃ kurute tasyā vātapittotyagulmajān .
     rukstambhadāhātīsāratṛḍjvarādīnupadravān ..
     garbhāśaye ca sutarāṃ śūla duṣṭāsṛgāśraye .
     yonyāśca srāvadaurgandhyatodasyandanavedanāḥ ..
     na cāṅgairgarbhavadgulmaḥ sphuratyapi tu śūlavān .
     piṇḍībhūtaḥ sa evasyāḥ kadācit spandate cirāt ..
     na cāsyā vardhate kukṣirgulma eva tu vardhate .
     svadoṣasaṃśrayo gulmaḥ sarvo bhavati tena saḥ ..
pākaṃ cireṇa bhajate naiva vā -- .. iti vābhaṭe nidānasthāne ekādaśe'dhyāye .. * .. tathāsya cikitsā .
     saraktagulme na ca pācanantu na hiṅgupānaṃ kaṭicālanañca .
     na caiva saṃsvedanamardanañca na vā kramennotplavanaṃ hitañca ..
     rodhrārjunaṃ khadiramāgadhikā samaṅgā kvātho'mravetasasamaṃ ghṛtasaṃprayuktam .
     gulmaṃ saraktamapi cātha nihanti śīghraṃ hṛtkledanañca vinihanti ca kruddharaktam ..
     kṣīrapānaṃ pradātavyaṃ ghṛtasauvarcalānvitam .
     raktagulmavināśāya yakṛdbikṣataje'pi vā ..
     na hiṅgusaṃyutaṃ pathyaṃ na coṣṇaṃ na vidāhi ca .
     raktaje kṣataje gulme māṃsāni jāṅgalāni ca ..
iti hārīte cikitsitasthāne caturthe'dhyāye ..) anyat gulmaśabde draṣṭavyam .. * ..

raktaghnaḥ, puṃ, (raktaṃ hantīti . han + amanuṣyakartṛke ca . 3 . 2 . 53 . iti ṭak .) rohitakavṛkṣaḥ . iti jaṭādharaḥ .. (rahitakaśabde'sya viśeṣo jñeyaḥ ..)

raktaghnī, strī, (raktaṃ hantīti . in + ṭak . ṅīṣ .) dūrvāviśeṣaḥ . gāṃṭhiyā dūrvā iti bhāṣā .. yathā,
     mahauṣadhiśca golomyāṃ raktaghnī raktapittahā .. iti śabdacandrikā ..

raktacandanaṃ, klī, (raktaṃ raktavarṇaṃ candanam .) rakta varṇacandanakāṣṭham . (yathā, rāmāyaṇe . 2 . 33 . 9 .
     padmarāgocitāṃ sītāṃ raktacandanasevinīm .
     varṣamuṣṇañca śītañca neṣyatyāśu vivarṇatām ..
) tatparyāyaḥ . tilaparṇo 2 patrāṅgam 3 rañjanam 4 kucandanam 5 . ityamaraḥ . 1 . 6 . 132 .. tāmrasāram 6 tāmravṛkṣaḥ 7 candanam 8 . iti ratnamālā .. lohitam 9 śoṇitacandanam 10 raktasāram 11 tāmrasārakam 12 kṣudracandanam 13 arkacandanam 14 . iti rājanirghaṇṭaḥ .. raktāṅgam 15 pravālaphalam 16 . iti bhāvaprakāśaḥ .. pattaṅgam 17 pattagam 18 raktabījam 19 . iti śabdaratnāvalī .. asya guṇāḥ . atiśītalatvam . tiktatvam . īkṣaṇagatāsradoṣabhūtapittakaphakāsajvarabhrāntijantuvamathutṛṣānāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     raktaṃ śītaṃ guru svādu ccharditṛṣṇāsrapittahṛt .
     tiktanetrahitaṃ vṛṣyaṃ jvaravraṇaviṣāpaham ..
iti bhāvaprakāśaḥ .. anyacca .
     raktapittaharaṃ balyaṃ cakṣuṣyaṃ raktacandanam .. iti rājavallabhaḥ ..

raktacitrakaḥ, puṃ, (rakto raktavarṇaścitrakaḥ .) kṣupaviśeṣaḥ . rāṅgacitā iti bhāṣā .. tatparyāyaḥ . kālaḥ 2 atyālaḥ 3 kālamūlaḥ 4 atidīpyaḥ 5 mārjāraḥ 6 agniḥ 7 dāhakaḥ 8 pāvakaḥ 9 citrāṅgaḥ 10 mahāṅgaḥ 11 . asya guṇāḥ . pratnakāyakaratvam . rucyatvam . kuṣṭhaghnatvam . lohavedhakatvam . rasaniyāmakatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ ..

raktacūrṇaṃ, klī, (raktaṃ raktavarṇaṃ cūrṇam .) sindūram . iti hārāvalī . 44 .. raktavarṇacūrṇamātrañca ..

raktajantukaḥ, puṃ, (raktaḥ raktavarṇo jantuḥ . tataḥ svārthe kan . athavā raktā āsaktā jantavo'smin .) bhūnāgaḥ . iti rājanirghaṇṭaḥ .. raktavarṇajantumātrañca ..

raktajihvaḥ, puṃ, (raktā raktavarṇā śoṇitapānādau āsaktā vā jihvā yasya .) siṃhaḥ . iti śabdamālā .. raktavarṇajihvāyukte, tri ..

raktajhiṇṭī, strī, (raktā raktavarṇā jhiṇṭī .) raktavarṇajhiṇṭīpuṣpavṛkṣaḥ . tatparyāyaḥ . kuruvakaḥ 2 . ityamaraḥ .. (viśeṣo'syāḥ kuruvaka śabda jñātavyaḥ ..)

raktatuṇḍaḥ, puṃ, (raktau tuṇḍau yasya .) śukapakṣī . iti rājanirghaṇṭaḥ .. lohitamukhayukte, tri ..

raktatuṇḍakaḥ, puṃ, (raktastuṇḍo yasya . kan . bhūnāgaḥ .) iti rājanirghaṇṭaḥ ..

raktatṛṇā, strī, (raktāni tṛṇānyasyām .) gomūtrikā . iti rājanirghaṇṭaḥ ..

raktatrivṛt, strī, (raktā trivṛt .) raktavarṇatrivṛtā . lāla teuḍī . iti bhāṣā .. tat paryāyaḥ . kālindī 2 tripuṭā 3 tāmrapuṣpikā 4 kulavarṇā 5 masūrī 6 amṛtā 7 kāka nāsikā 8 . asyā guṇāḥ . tiktatvam . kaṭu tvam . uṣṇatvam . recanatvam . grahaṇīmalaviṣṭambhahāritvam . hitakāritvañca . iti rājanirghaṇṭaḥ .. (asyā viśeṣo yathā --
     tayormukhyataraṃ viddhi mūlaṃ yadaruṇaprabham .
     sukumāre śiśau vṛddhe mṛdukoṣṭhe ca tat śubham ..
iti carake kalpasthāne saptame'dhyāye ..
     aruṇābhaṃ tṛvṛnmūlaṃ śreṣṭhaṃ mūlavirecane .. iti suśrute sūtrasthāne 44 adhyāyaḥ ..)

raktadantikā, strī, (raktā dantāḥ asyāḥ) raktadantā + svārthe kan . ṭāpi ata itvam .) caṇḍikā . yathā --
     bhakṣayantyāśca tānugrān vaipracittān mahāsurān .
     raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ ..
     tato māṃ devatāḥ svarge martyaloke ca mānavāḥ .
     stuvanto vyāhariṣyanti satataṃ raktadantikām ..
iti mārkaṇḍeyapurāṇe devīmāhātmye . 91 . 40 ..

raktadalā, strī, (raktāni dalānyasyāḥ .) nalikā . civillikā . iti rājanirghaṇṭaḥ ..

raktadṛk, [ś] puṃ strī, (raktā dṛk dṛṣṭiryasya .) kapotaḥ . iti kecit .. rakta varṇacakṣurviśiṣṭe, tri ..

raktadhātuḥ, puṃ, (rakto raktavarṇo dhātuḥ .) gairi kam . iti trikāṇḍaśeṣaḥ .. (asya paryāyo yathā --
     gairikaṃ raktadhātuśca gaireyaṃ girijantathā .
     suvarṇagairikantvanyattato raktataraṃ hi tat ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tāmram . iti rājanirghaṇṭaḥ .. raktavarṇadhātu mātrañca ..

raktanālaḥ, puṃ, (rakto nālo'sya .) jīvaśākaḥ iti rājanirghaṇṭaḥ .. (vivaraṇamasya jīva śākaśabde vijñeyam ..)

raktanāsikaḥ, puṃ, (raktā nāsikāsya .) pecakaḥ . iti śabdaratnāvalī .. lohitanāsāyukte, tri ..

raktapaḥ, puṃ, (raktaṃ pibatīti . pā + kaḥ .) rākṣasaḥ . iti medinī . pe, 21 .. raktapānakartari, tri ..

raktapakṣaḥ, puṃ, (raktau pakṣau asya .) garuḍaḥ . iti kecit ..

raktapatrikā, strī, (raktāni patrāṇyasyāḥ . svārthe kan . ṭāpi ata itvañca .) nākulī . raktapunarnavā . iti rājanirghaṇṭaḥ .. lohitapatrañca .

raktapadī, strī, kṣudravṛkṣaviśeṣaḥ . yathā --
     śamīpatrā raktapadī samaṅgāñjalikārikā .. iti jaṭādharaḥ ..

raktapadmaḥ, puṃ klī, (rakto raktavarṇo padmaḥ .) raktavarṇakamalam . tatparyāyaḥ . raktasaroruham 2 raktotpalam 3 kokanadam 4 . ityamaraḥ . 1 . 10 . 42 .. asya pramāṇaṃ yathā --
     yaiṣā lalitakāntākhyā devī maṅgalacaṇḍikā .
     varadābhayahastā ca dvibhujā gauradehikā ..
     raktapadmāsanasthā ca jaṭāmukuṭamaṇḍitā ..
     raktakauṣeyavastrā ca smitavaktrā śubhānanā .
     navayauvanasampannā cārvaṅgī lalitaprabhā ..
iti tithyāditattvam ..

raktapallavaḥ, puṃ, (raktāḥ ṣallavā asya .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. lohitapatrañca ..

raktapā, strī, (raktaṃ pibatīti . pā + kaḥ + striyāṃ ṭāp .) jalaukā . ḍākinī . iti medinī . ge, 21 .. śoṇitapānakartari, tri ..

raktapākī, strī, (pacyate iti . pac + ghañ . raktaḥ raktavarṇaḥ pāke yasyāḥ .) bṛhatī . iti rājanirghaṇṭaḥ ..

raktapātā, strī, (raktaṃ pātayatīti . pata + ṇic + ac . striyāṃ ṭāp .) jalaukā . iti śabdaratnāvalī ..

raktapādaḥ, puṃ, (raktau pādāvasya .) śukapakṣī . iti hemacandraḥ .. (yathā, rāmāyaṇe . 7 . 6 . 57 .
     rakṣogaṇasyopariṣṭāt paribhramati kālavat .
     kapotā raktapādāśca sārikā vidrutā yayuḥ ..
tathā ca yājñavalkyaḥ . 1 . 175 .
     cāṣāṃśca raktapādāṃśca saunaṃ vallūrameva ca .
     matsyāṃśca kāmato jagdhvā sopavāsastryahaṃ caret ..
) lohitacaraṇayukte, tri ..

raktapādī, strī, (raktāḥ pādā asyāḥ .) lajjāluḥ . (asyāḥ paryāyo yathā --
     lajjāluḥ syāt śamīpatrā samaṅgā jalakārikā .
     raktapādī namaskārī nāmnā khadiraketyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) haṃsapadī . iti rājanirghaṇṭaḥ ..

raktapāyinī, strī, (raktaṃ pātuṃ śīlamasyāḥ . pā + ṇini . striyāṃ ṅīṣ .) jalaukā . iti rājanirghaṇṭaḥ ..

raktapāyī, [n] tri, (raktaṃ pātuṃ śīlamasya . pā + ṇiniḥ .) raktapānaśīlaḥ . iti vyākaraṇam ..

raktapāradaṃ, klī, (raktaṃ raktavarṇaṃ pāradam .) hiṅgulam . iti hārāvalī . 155 .. jaṭādhare, puṃ ..

raktapiṇḍaṃ, klī, (raktaṃ raktavarṇaṃ piṇḍamiva .) javāpuṣpam . iti śabdaratnāvalī ..

raktapiṇḍakaḥ, puṃ, (raktapiṇḍamiveti . raktapiṇḍa + ivārthe kan .) raktāluḥ . iti rājanirghaṇṭaḥ ..

raktapittaṃ, klī, (raktadūṣakaṃ pittamiti . madhyapadalopī karmadhārayaḥ . raktañca pittañca raktapittamiti dvandba iti suśrutaḥ . raktañca tat pittañceti raktapittaṃ rāgaprāptaṃ pittamiti karmadhāraya iti carakaḥ .) rogaviśeṣaḥ . tasya nidānaṃ yathā, dhanvantariruvāca .
     athāto raktapittasya nidānaṃ pravadāmyaham .
     bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ ..
     kodravoddālakaiścānyaistaduktairatisevitaiḥ .
     kupitaṃ pittalaiḥ pittaṃ dravaṃ raktañca mūrchayet ..
     te mithastulyarūpatvamāgamya vyāpnuvaṃstanum .
     pittaraktasya vikṛteḥ saṃsargāddūṣaṇādapi ..
     gandhavarṇānuvṛtteṣu rakte na vyapadiśyate .
     prabhavatyasṛjastasmāt plīhato yakṛtaśca tat ..
     śirogurutvamaruciḥ śītecchā madhukotkaphaḥ .
     charditṛṭchardivaibhatsyaṃ kāśaḥ śvāso bhramaḥ klamaḥ ..
     lohito'lohito matsyāmagandhyāsyañca vijvaraḥ .
     raktahāridraharitavarṇatā nayanādiṣu ..
     nīlalohitapītānāṃ varṇānāmavicetanam .
     svapne tadarthadharmitvaṃ bhavatyasmin bhaviṣyati ..
     ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ .
     kupitaṃ romakūpaiśca samastaistat pravartate ..
     ūrdhvaṃ sādhyaṃ kaphādyasmāt tadbirecanasādhitam .
     bahvauṣadhañca pittasya vireko hi varauṣadham ..
     anubandhī kapho yaśca tatra tasyāpi śuddhikṛt .
     kaṣāyāḥ svādavo yasya viśuddhe śleṣmalohitāḥ ..
     kaṭutiktakaṣāyā vā ye nisargāt kaphāvahāḥ .
     adho yāpyañca nāmuṣmāt tat pravardhanasādhanam ..
     alpauṣadhañca pittasya vamanaṃ nanu cauṣadham .
     anubandhi ca lopasya śāntapittanarasya tat ..
     kaṣāyāśca hitāstasya madhurā eva kevalam .
     kaphamārutasaṃspṛṣṭamasādhyamupanāyanam ..
     asahyapratilomatvādasādhyādauṣadhasya ca .
     nahi saṃśodhanaṃ kiñcidasya ca pratilomanam ..
     śodhanaṃ pratilomañca raktapitte vinirjitam .
     evamevopaśamanaṃ sarvaśodhanamiṣyate ..
     saṃsṛṣṭeṣvāha doṣeṣu sarvathā chardanaṃ hitam .
     tatra doṣo'tra gamanaṃ śivāstra iva lakṣyate .
     upadravāśca vikṛtaṃ phalatasteṣu cādhikam ..
iti gāruḍe 153 adhyāyaḥ .. * .. tasyauṣadhaṃ yathā --
     trivṛtā triphalā śyāmā pippalī śarkarā madhu .
     modakaḥ sannipātānto raktapittajvarāpahaḥ ..
     vāśāyāṃ vidyamānāyāmāśāyāṃ jīvitasya ca .
     raktapittī kṣayī kāsī kimarthamavrasīdati ..
     aṭarūṣakamṛdvīkāpathyākvāthaḥ saśarkaraḥ .
     kṣaudrāḍhyaḥ kāsanaśvāsaraktapittanivarhaṇaḥ ..
iti gāruḍe 174 adhyāyaḥ .. * .. api ca . tatra raktapittasya nidānapūrvikāṃ saṃprāptimāha .
     gharmavyāyāmaśokādhvavyavāyairatisevitaiḥ .
     tīkṣṇoṣṇakṣāralavaṇairamlaiḥ kaṭubhireva ca .
     pittaṃ vidagdhaṃ svaguṇairvidahatyāśu śoṇitam ..
tīkṣṇaṃ maricādi . uṣṇo'gnitāpādiḥ . kṣāro yavakṣārādiḥ . vidagdhaṃ dūṣitam . svaguṇaiḥ svakāraṇairguṇaistīkṣṇādibhiḥ . guṇairiti bahutvena tīkṣṇāmlalavaṇakaṭūṣṇagharmādayo gṛhyante . vidahati dūṣayati .. * .. raktapittasya sāmānyalakṣaṇamāha .
     tataḥ pravartate raktamūrdhvaṃ vādho dbidhāpi vā . raktamityupalakṣaṇam . tatsaṃsargi pittañca . ataeva raktañca pittañca raktapittamiti dbandva iti suśrutaḥ .. raktañca tat pittañceti raktapittaṃ rāgaprāptaṃ pittamiti karmadhāraya iti carakaḥ .. mārgānāha .
     ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ .
     kupitaṃ romakūpaiśca samastaistat pravartate ..
kupitamatikupitam .. * .. pūrbarūpamāha .
     sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ .
     lohagandhiśca niśvāso bhavatyasmin bhaviṣyati ..
viśiṣṭaṃ rūpamāha .
     sāndraṃ sapāṇḍu sasnehaṃ picchilañca kaphānvitam .
     śyāvāruṇaṃ sapheṇañca tanurūkṣañca vātikam ..
     raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasannibham .
     mecakāgāradhūmābhamañjanābhañca paittikam .
     saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam ..
sapāṇḍu īṣatpāṇḍu . picchilaṃ mayūrapicchacchaviyuktam . kṛṣṇaṃ kajjalābham . mecakaṃ cikkaṇakṛṣṇavarṇam . añjanaṃ śroto'ñjanaṃ tadābham .. * .. saṃsargāviśeṣeṇa mārgabhedamāha .
     ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam .
     dbimārgaṃ kaphavātābhyāṃ ubhābhyāṃ tatpravartate .. * ..
upadravānāha .
     daurbalyaśvāsakāsajvaravamathumadāḥ pāṇḍutā dāhamūrchā bhukte ghoro vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā .
     tṛṣṇā koṣṭhasya bhedaḥ śirasi ca tapanaṃ pūtiniṣṭhīvanañca dbeṣo bhukte'vipāko vikṛtirapi bhavedraktapittopasargāḥ ..
upasargā upadravāḥ . vikṛtirmāṃsaprakṣālanābhatvādiḥ .. * .. sādhyatvādikamāha .
     ekadoṣānugaṃ sādhyaṃ dbidoṣaṃ yāpyamucyate .
     yattridoṣamasādhyaṃ syānmandāgnerativegavat ..
     ūrdhaṃ sādhyamadho yāpyamasādhyaṃ yurgapadgatam .
     vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat ..
sādhyamāha .
     ekamārgaṃ balavato nātivegaṃ na cotthitam .
     raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam ..
sukhe kāle himaśiśirayoḥ .. * .. asādhyamāha .
     māṃsaprakṣālanābhaṃ kvathitamiva ca yat kardamāmbhonibhaṃ bā medaḥ pūyāsrakalpaṃ yakṛdiva yadi vā paṅkajaṃ vā kaphābham .
     yat kṛṣṇaṃ yacca nīlaṃ bhṛśamapi kuṇapaṃ yatra coktā vikārāstaddharjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti ..
uktā vikārā daurbalyādayaḥ . surapatidhanuṣā tulyaṃ nānāvarṇam .
     yena copahato raktaṃ raktapittana mānavaḥ .
     paśyeddṛśyaṃ viyaccāpi taccāsādhyamasaṃśayam ..
yena raktapittena upahato manuṣyaḥ dṛśyaṃ ghaṭapaṭādikaṃ viyacca raktaṃ paśyati sa naśyati viyaccāpi adṛśyamapītyarthaḥ .. * .. ariṣṭamāha .
     lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ .
     lohitodgāradarśī ca mriyate raktapittakaḥ ..
lohitodgāradarśī vyādhimahimnodgāramapi lohitaṃ paśyati ityarthaḥ .. * .. atha raktapittasya cikitsā .
     pittāsraṃ stambhayennādau pravṛttaṃ balino'nnataḥ .
     hṛtpāṇḍugrahaṇīrogaplīhagulmajvarādikṛt ..
     śāliṣaṣṭikanīvārakoradūṣaprasādhikāḥ śyāmākāśca priyaṅguśca bhojanaṃ raktapittinām ..
priyaṅguḥ kaṅguḥ .
     masūramudgacaṇakāḥ samakuṣṭhāḍhakīphalāḥ .
     praśastāḥ sūpayūṣārthe kalpitā raktapittinām .
     dāḍimāmalakaṃ vidbānamlārthe cāpi dāpayet .
     paṭolanimbavetrāgraplakṣavetasapallavāḥ ..
     śākārthe śākasātmyānāṃ taṇḍulīyādayo hitāḥ .
     pārāvatān kapotāṃśca lāvānraktākṣavartakān ..
     śaśān kapiñjalāneṇān hariṇān kālapucchakān .
     raktapittaharān vidyādrasāṃsteṣāṃ prayojayet ..
     īṣadamlānanamlāṃśca ghṛtabhṛṣṭān sasaindhavān .
     kaphānugre yūṣaśāke dadyādbātānuge rasam ..
     pathyaṃ satilayūṣeṇa sasitālājaśaktubhiḥ .
     dhānyākadhātrīvāsānāṃ drākṣāparpaṭayorhimaḥ .
     raktapittaṃ jvaraṃ dāhaṃ tṛṣṇāṃ śoṣañca nāśayet ..
dhānyākāderhimaḥ .. * ..
     hrīveramutpalaṃ dhyānyaṃ candanaṃ yaṣṭikāmṛtā .
     uṣīrañca vṛṣaścaiṣāṃ kvāthaṃ samadhuśarkaram ..
     pāyayettena sadyo hi raktapittaṃ praṇaśyati .
     raktapittaṃ jayatyugraṃ tṛṣṇāṃ dāhaṃ jvaraṃ tathā .. * ..
     purāṇaṃ pīnamānīya kuṣmāṇḍasya phalaṃ dṛḍham .
     tadbījādhārabījatvakśirāśūnyaṃ samācaret ..
     tatastasya tulāṃ nītvā pacejjalatulāhvaye .
     tasminnīre'rdhaśiṣṭe tu yatnataḥ śītalīkṛte ..
     tāni kuṣmāṇḍakhaṇḍāni pīḍayeddṛḍhavāsasā .
     yatnatastajjalaṃ nītvā punaḥ pākāya dhārayet ..
     kuṣmāṇḍaṃ śoṣayedgharme tāmrapātre tataḥ kṣipet .
     kṣiptvā tatra ghṛtaprasthaṃ kuṣmāṇḍaṃ tena bharjayet ..
     madhuvarṇaṃ tadālokya tajjalaṃ tatra niḥkṣipet .
     sitāyāśca tulāṃ tatra kṣiptvā tallehavat pacet ..
     supakve pippalīśuṇṭhījīrāṇāṃ dve pale pṛthak .
     pṛthak palārdhaṃ dhanyākapatrailāmaricaṃ tvacam ..
     cūrṇameṣāṃ kṣipettatra ghṛtārdhaṃ kṣaudramāvapet .
     etat palamitaṃ khādedathavāgnibalaṃ yathā ..
     khaṇḍakuṣmāṇḍaleho'yaṃ raktapittaṃ vināśayet .
     pittajvaraṃ tṛṣāṃ dāhaṃ pradaraṃ kṛśatāṃ vamim ..
     svarabhedaṃ sahṛdrogaṃ kāsaṃ śvāsaṃ kṣataṃ kṣayam .
     nāśayatyeva vṛṣyo'yaṃ bṛṃhaṇo balavardhanaḥ ..
iti khaṇḍakuṣmāṇḍāvalehaḥ .. * ..
     śatāvarīmūlakalkaṃ kalkāt kṣīraṃ caturguṇam .
     kṣīratulyaṃ ghṛtaṃ gavyaṃ sitayā kalkatulyayā ..
     ghṛtaśeṣaṃ pacettattu palārdhaṃ lehayet sadā .
     raktapittaṃ hmamlapittaṃ kṣayaṃ śvāsañca nāśayet ..
śatāvarīpākaḥ . iti raktapittādhikāraḥ .. iti bhāvaprakāśaḥ .. (tathāsya sanidānapūrbarūpalakṣaṇaṃ samprāptiśca .
     pittaṃ yathā bhūtaṃ lohitapittasaṃjñāṃ labhate tattathānuvyākhyāsyāmaḥ . yadā yastu janturyavakoddālakakoradūṣakaprāyāṇyannāni nityaṃ bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthakṣārasūpopahitaṃ dadhimaṇḍodaśvit kaṭvamlakāñjikopahitaṃ vārāhamāhiṣāvikamatsyagavyapiśitaṃ piṇyākaṃ piṇḍālakaśākopahitaṃ mūlaka-sarṣapalaśunakarañjaśigrukakharayūṣabhūstṛṇakasumukhasurasakuṭherakaṇḍīrakālaka-parṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakabhaireyamedakamadhūlakakuvaravadarāmlaprāyānupānaṃ piṣṭānnottarabhūyiṣṭhamuṣṇābhitapto cātimātramativelaṃ vā payasā samaśnāti rauhiṇīkalakaṅkāpotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthamāṣapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīramāmamatimātramathavā pibatyuṣṇābhitaptastasyaivamācarataḥ pittaṃ prakopamāpadyate . lohitañca svapramāṇamativartate .
     tasmin pramāṇātipravṛtte pittaṃ prakupitaṃ śarīramanusarpadyadaiva yakṛtplīhaprabhavānāṃ lohitavahānāṃ śrotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratipadyate tadaiva lohitaṃ dūṣayati .
     saṃsargāntarlohitapradūṣaṇāllohitagandhavarṇānuvidhānācca pittaṃ lohitamityācakṣate . tasyemāni pūrbarūpāṇi . tadyathā . anannābhilāṣo bhuktasya vidāhaḥ śuktāmlarasagandha udjaracchandaṣo'bhīkṣṇāgamanaṃ charditasya vībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaśca mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamapi cāsyasya raktaharitahāridravattvamaṅgāvayavaśakṛnmūtra-svedalālāśiṅghānakāsyakarṇamalapiḍakolikāpiḍakārāmasaṃvedanālohitanīlapītaśyāvānāmarciṣmatāñca rūpāṇāṃ svapnadarśanamabhīkṣṇamiti lohitapittapūrbarūpāṇi . upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogasvarabhedāḥ .
     mārgau punarasya dbau ūrdhvañcādhaśca tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ prapadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate . bahuvāte tu śarīre vātasaṃsargādadhaḥ prapadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate . bahuvātaśleṣmaṇi tu śarīre śleṣmavātasaṃsargādadbāvapi mārgau prapadyate . tau mārgau prapadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya . tatra yadūrdhvabhāgaṃ tatsādhyaṃ virecanopakramaṇīyatvāt bahvauṣadhatvācca . yadadhobhāgaṃ tadayāpyaṃ vamanopakramaṇīyatvāt alpauṣadhatyācca . yadubhayabhāgaṃ tadasādhyaṃ vasanavirecanā yogitvādanauṣadhatvācca . raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarśāgninā prāṇināṃ parigataśarīraprāṇānāmanujvaramabhavat . tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntau yatitavyaṃ mātrāṃ deśaṃ kālañcābhisamīkṣya santarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahārya pradehapariṣekāvagāhasaṃsparśanairvamanādyairvā tatrāvahiteneti ..
saṃkṣepato'syopaśamanopāyo yathā --
     sādhyaṃ lohitapittaṃ tadyadūrdhvaṃ pratipadyate .
     virecanasya yogitvādbahutvādbheṣajasya ca ..
     vamanaṃ nahi pittasya haraṇe śreṣṭhamucyate .
     yaśca tatrānugo vāyustacchāntyai cāvaraṃ matam ..
     syācca yogāvahantatra kaṣāyaṃ tiktakāni ca .
     tasmādyāpyaṃ samākhyātaṃ yadraktamanulomagam ..
     raktapittantu yanmārgau dvāvapi pratipadyate .
     asādhyamapi tajjñeyaṃ pūrboktādapi kāraṇāt ..
     nahi saṃśodhanaṃ kiñcidastyasya pratimārgagam .
     pratimārgañca haraṇaṃ raktapitte vidhīyate ..
     evamevopaśamanaṃ sarvaśo nāsya vidyate .
     saṃsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṃ matam ..
     ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣatā ..
     ebhyastu khalu hetubhyaḥ kiñcit sādhyaṃ na sidhyati .
     preṣyopakaraṇābhāvāt daurātmyādbaidyadoṣataḥ ..
     akarmataśca sādhyatvaṃ kaścidrogo'tivartate .
     tatra sādhyatvamekaṃ syāt sādhyayāpyaparikramāt ..
     raktapittasya vijñānamidaṃ tasyopadekṣyate .
     yat kṛṣṇamathavā nīlaṃ yadbā śakradhanuṣprabham ..
     raktapittamasādhyantadvāsaso rañjanañca yat .
     bhṛśaṃ pūtyatimātrañca sarvopadravavacca yat ..
     balamāṃsakṣaye yacca tacca raktamasiddhimat ..
     yena copahato raktaṃ raktapittena mānavaḥ .
     paśyeddṛśyaṃ viyaccaiva taccāsādhyamasaṃśayam ..
     tatrāsādhyaṃ parityajyaṃ yāpyaṃ yatnena yāpayet .
     sādhyañcāvahitaḥ siddhairbheṣajaiḥ sādhayedbhiṣak ..
     kāraṇaṃ nāma nirvṛttiṃ pūrbarūpāṇyupadravān .
     mārgo doṣānubandhañca sādhyatvaṃ na ca hetumat ..
     nidāne raktapittasya vyājahāra punarvasuḥ .
     vītamoharajodoṣalobhamānamadaspṛhaḥ ..
iti carake nidānasthāne dvitīye'dhyāye .. * .. athāsya cikitsāyāṃ rasāḥ .
     sūtaṃ gandhaṃ mākṣikañcaiva lauhaṃ sarvaṃ ghṛṣṭaṃ traiphalenodakena .
     lohe pātre gomayaiḥ pācayitvā rātrau dahyāt raktapittapraśāntyai ..
     iti sudhānidhīrasaḥ ..
     mṛtābhramuṇḍatīkṣṇañca mākṣikaṃ rasatālakam .
     gandhakañca bhavettulyaṃ yaṣṭidrākṣāmṛtādravaiḥ ..
     dinaikaṃ mardayet khalve sitākṣaudrayutāvaṭī .
     māṣāmātrā nihantyāśu raktapittaṃ sudāruṇam .
     jvaraṃ dāhaṃ tṛṣāṃ vāntiṃ śīṣaṃ pittāntako rasaḥ ..
     iti raktapittāntako rasaḥ ..
     śarkarātilasaṃyuktaṃ trikatrayayutantvayaḥ .
     raktapittaṃ nihantyāśu amlapittaharaṃ param ..
     iti śarkarādyaṃ lauham ..
iti vaivyakarasendrasārasaṃgrahe raktapittādhikāre .. athāsya pathyāpathyavidhiḥ .
     adhogate chardanamūrdhvanirgame virecanaṃ syādubhayatra laṅghanam .
     purātanāḥ ṣaṣṭikaśālikodravapriyaṅgunīvārayavaprasātikāḥ ..
     mudgā masūrāścaṇakāstu varyomukuṣṭakāściṅgaṭavarmimatsyāḥ .
     śaśaḥ kapoto hariṇainalāvaśarālipārāvaṃtavartakāśca ..
     vakā urabhrāśca sakālapucchāḥ kapiñjalāścāpi kaṣāyavargaḥ .
     gavāmajāyāśca payo ghṛtañca ghṛtaṃ mahiṣyāḥ panasaṃ piyālam ..
     rambhāphalaṃ kañcaṭataṇḍulīyapaṭolavetrāgramahārdrakāṇi .
     purāṇakuṣmāṇḍaphalañca pakvaphalāni tadbījajalāni vāsā ..
     svādūni vimbāni ca dāḍimāni kharjūradhātrīmiṣinārikelam .
     kaśeruśṛṅgāṭamaruṣkarāṇi kapitthaśālūkaparūṣakāṇi ..
     bhūnimbaśākaṃ picumardapatraṃ tumbīkaliṅgāni ca lājasaktuḥ .
     drākṣā sitā mākṣikamaikṣavaśca śītodakañcaudbhidavāri cāpi ..
     seko'vagāhaḥ śatadhautasarpirabhyaṅgayogaḥ śiśirapradehaḥ .
     himānilaścandanamindupādāḥ kathā vicitrāśca mano'nukūlāḥ ..
     dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vaidūryamuktāmaṇidhāraṇañca .
     rambhotpalāmbhoruhapatraśayyā kṣaumāmbarañcopavanaṃ suśītam ..
     priyaṅgukācandanarūṣitānāmāliṅganañcāpi varāṅganānām .
     padmākarāṇāṃ saritāṃ hradānāṃ candrodayānāṃ himavaddarīṇām ..
     suśītalānāṃ girinirjharāṇāṃ srutiḥ praśastāni ca kīrtitāni .
     praṇīranīraṃ himavālukā ca mitraṃ nṛṇāṃ śoṇitapittaroge ..
athāpathyāni .
     vyāyāmādhvaniṣevaṇaṃ ravikarastīkṣṇāni karmāṇi ca .
     kṣobho vegavidhāraṇañcapalatā hastyaśvayānāni ca ..
     svedāsrasrutidhūmapānasuratakrodhāḥ kulattho guḍo vārtākaṃ tilamāṣasarṣapadadhikṣārāṇi kaupaṃ mayaḥ ..
iti vaidyakapathyāpathyavidhau raktapittādhikāraḥ ..)

[Page 4,075a]
raktapittahā, strī, (raktapittaṃ hantīti . han + ḍaḥ . striyāṃ ṭāp .) raktaghnī . iti śabdacandrikā .. gāṃṭhiyā dūrvā iti bhāṣā .. (vivṛtirasyāḥ raktaghnīśabde jñātavyā ..)

raktapunarnavā, strī, (raktā raktavarṇā punarnavā .) raktavarṇapunarnavāśākaḥ . tatparyāyaḥ . krūrā 2 maṇḍalapatrikā 3 raktakāṇḍā 4 varṣaketuḥ 5 lohitā 6 raktapatrikā 7 vaiśākhī 8 raktavarṣābhūḥ 9 śophaghnī 10 puṣpikā 11 vikasvarā 12 viṣaghnī 13 prāvṛṣeṇyā 14 sāriṇī 15 varṣābhavaḥ 16 śoṇapatraḥ 17 bhaumaḥ 18 punarbhavaḥ 19 navaḥ 20 nabyaḥ 21 . asya guṇāḥ . tiktatvam . sārakatvam . śopharaktapradaradoṣapāṇḍupittanāśitvañca . iti rājanirghaṇṭaḥ ..

raktapuṣpaḥ, puṃ, (raktaṃ puṣpamasya .) karavīraḥ . iti jaṭādharaḥ .. (asya paryāyo yathā --
     karavīraḥ śvetapuṣpaḥ śatakumbho'śvamārakaḥ .
     dvitīyo raktapuṣpaśca caṇḍāto laguḍastathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) rauhitavṛkṣaḥ . iti śabdamālā .. raktakāñcanavṛkṣaḥ . dāḍimavṛkṣaḥ . vakavṛkṣaḥ . iti ratnamālā .. bandhūkavṛkṣaḥ . punnāgavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (raktavarṇapuṣpaviśiṣṭe, tri .) yathā, bṛhatsaṃhitāyām . 15 . 14 .
     indrāgnidaivate raktapuṣpaphalaśākhinaḥ satilamudgāḥ .
     kārpāsamāṣacaṇakāḥ purandarahutāśabhaktāśca ..
)

raktapuṣpakaḥ, puṃ, (raktaṃ puṣpamasya . kan .) palāśavṛkṣaḥ . (asya paryāyo yathā --
     palāśaḥ kiṃśukaḥ parṇo yajñiyo raktapuṣpakaḥ .
     kṣāraśreṣṭho vātaharo brahmavṛkṣaḥ samidvaraḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) rauhitakavṛkṣaḥ . iti jaṭādharaḥ .. parpaṭaḥ . śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raktapuṣpā, strī, (raktaṃ puṣpaṃ asyāḥ .) śālmalivṛkṣaḥ . iti jaṭādharaḥ .. (asyāḥ paryāyo yathā --
     śālmalistu bhavenmocā picchilā pūraṇīti ca .
     raktapuṣpā sthirāyuśca kaṇṭakāḍhyā ca tūlinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) punarnavā . tatparyāyo yathā --
     punarnavā parāraktā raktapuṣpā śilāṭikā .. sindūrī . tatparyāyo yathā --
     sindūrī raktabījā ca raktapuṣpā sukomalā .. iti bhāvaprakāśaḥ ..)

raktapuṣpikā, strī, (raktapuṣpā + kan . ṭāpi ata itvam .) lajjāluḥ . iti śabdacandrikā .. raktapunarnavā . bhūpāṭaliḥ . iti rājanirghaṇṭaḥ ..

raktapuṣpī, strī, (raktaṃ puṣpaṃ asyāḥ . ṅīṣ .) pāṭalīvṛkṣaḥ . iti jaṭādharaḥ .. javā . āvartakīlatā . nāgadamanī . karuṇīvṛkṣaḥ . uṣṭrakāṇḍī . iti rājanirghaṇṭaḥ .. (dhātakī . tatparyāyo yathā --
     dhātakī raktapuṣpī syāt kuñjarā madhyavāsinī .. iti vaidyakaratnamālāyām ..)

raktapūrakaṃ, klī, (raklaṃ pūrayatīti . pūr + ṇvul .) vṛkṣāmlam . iti rājanirghaṇṭaḥ .. (vivaṇamasya bṛkṣāmlaśabde jñātavyam ..)

raktaprasavaḥ, puṃ, (raktaḥ raktavarṇaḥ prasavaḥ puṣpamasya .) raktakaravīraḥ . raktāmlānaḥ . iti rājanirghaṇṭaḥ ..

raktaphalaḥ, puṃ, (raktaṃ lohitavarṇaṃ phalamasya .) vaṭavṛkṣaḥ . iti jaṭādharaḥ .. (asya paryāyo yathā --
     vaṭo raktaphalaḥ śṛṅgī nyagrodhaḥ skandajo dhruvaḥ .
     kṣīrī vaiśravaṇo vāso bahupādo vanaspatiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

raktaphalā, strī, (raktaṃ pakvadaśāyāṃ lohitavarṇaṃ phalamasyāḥ .) vimbikā . ityamaraḥ . 2 . 4 . 139 .. (asyāḥ paryāyo yathā --
     tuṣṭī raktaphalā vimbī tuṇḍikerī ca vimbikā .. iti vaidyakaratnamālāyām ..) svarṇavallī . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     svarṇavallī raktaphalā kākāyuḥ kākavallarī .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

raktaphenajaḥ, puṃ, (raktaphenāt jāyate iti . jan + ḍaḥ .) vāmapārśvasthakloma . tatparyāyaḥ . pusphuṣaḥ 2 . iti hemacandraḥ . 3 . 269 ..

raktabinduḥ, pu, (raktānāṃ binduḥ .) raktakaṇā . yathā --
     raktabinduryadā bhūmau patatyasya śarīrataḥ .
     samutpatati medinyāstatpramāṇastadāsuraḥ ..
iti mārkaṇḍeye devīmāhātmyam ..)

raktabījaḥ, puṃ, (raktavarṇaṃ bījamasya .) dāḍimaḥ . iti rājanirghaṇṭaḥ .. (ariṣṭakaphalaḥ . rīṭā iti khyātaḥ . tatparyāyo yathā --
     ariṣṭakastu māṅgalyaḥ kṛṣṇavarṇo'rthasādhanaḥ .
     raktabījaḥ pītaphenaḥ phenilo garbhapātanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. raktaṃ śoṇitaṃ bījaṃ kāraṇamasya .) asuraviśeṣaḥ . sa ca śumbhaniśumbhasenāpatiḥ devyā hataśca . yathā --
     palāyanaparān dṛṣṭvā daityān mātṛgaṇārditān .
     yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ..
     raktabinduryadā bhūmau patatyasya śarīrataḥ .
     samutpatati medinyāstatpramāṇastadāsuraḥ ..
     yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ .
     tataścaindrī svavajreṇa raktabījamatāḍayat ..
     kuliśenāhatasyāśu tasya susrāva śoṇitam .
     samuttasthustato yodhāstadrūpāstatparākramāḥ ..
     yāvantaḥ patitāstasya śarīrādraktabindavaḥ .
     tāvantaḥ puruṣā jātāstadbīryabalavikramāḥ ..
     tasyāhatasya bahudhā śaktiśūlādibhirbhuvi .
     papāta yo vai raktaughastenāsañchataśo'surāḥ ..
     taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat .
     vyāptamāsīttato devā bhayamājagmuruttamam ..
     tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāhasatvarā .
     uvāca kālīṃ cāmuṇḍe ! vistaraṃ vadanaṃ kuru ..
     macchastrapātasambhūtān raktabindūn mahāsurān .
     raktabindoḥ pratīccha tvaṃ vaktreṇānena vegitā ..
     bhakṣayantī cara raṇe tadutpannān mahāsurān .
     evameṣa kṣayaṃ daityaḥ kṣīṇarakto gamiṣyati ..
     bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare .
     ityuktvā tāṃ tato devī śūlenābhijaghāna tam ..
     mukhena kālī jagṛhe raktabījasya śoṇitam .
     tasyāhatasya dehāttu bahu susrāva śoṇitam ..
     yatastatastadvaktreṇa cāmuṇḍā saṃpratīcchati .
     mukhe samudgatā ye'syā raktapātānmahāsurāḥ .
     tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ..
     devī śūlena vajreṇa vāṇairasibhirṛṣṭibhiḥ .
     jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam ..
     sa papāta mahīpṛṣṭhe śastrasaṃghasamāhataḥ .
     nīraktaśca mahīpāla ! raktabījo mahāsuraḥ ..
     tataste harṣamatulamavāpustridaśā nṛpa ! .
     teṣāṃ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ ..
iti mārkaṇḍeye devīmāhātmyam .. (mahiṣāsurapitā dānavo rambha eva janmāntare raktabījo jātaḥ . yathā, devībhāgavate . 5 . 2 . 44 -- 49 .
     mṛtaṃ rambhaṃ samānīya yakṣāste paramaṃ priyam .
     citāyāṃ ropayāmāsustasya dehasya śuddhaye ..
     mahiṣī sā patiṃ dṛṣṭvā citāyāṃ ropitaṃ tadā .
     praveṣṭuṃ sā matiṃ cakre patinā saha pāvakam ..
     vāryamāṇāpi yakṣaiḥ sā praviveśa hutāśanam .
     jvālāmālākulaṃ sādhvī patimādāya vallabham ..
     mahiṣastu citāmadhyāt samuttasthau mahābalaḥ .
     rambho'pyanyadvapuḥ kṛtvā niḥsṛtaḥ puttravatsalaḥ ..
     raktabījo'pyasau jāto mahiṣo'pi mahābalaḥ .
     abhiṣiktastu rājye'sau hayārirasurottamaiḥ ..
     evaṃ sa mahiṣo jāto raktabījaśca vīryavān .
     avadhyastu surairdaityairmānavaiśca nṛpottama ! ..
)

raktabījakā, strī, (rakto raktavarṇo bījo'syāḥ . kan + ṭap .) taradīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raktamañjaraḥ, puṃ, (raktā raktavarṇā mañjarī . sā vidyate'syeti . arśaādibhyaḥ ac . 5 . 2 . 127 . ityac .) niculavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (guṇādayo'sya niculaśabde jñātavyāḥ ..)

raktamatsyaḥ, puṃ, (rakto raktavarṇo matsyaḥ .) raktavarṇo mastyaviśeṣaḥ . yathā --
     yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa tūktaḥ .
     śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiñca doṣatrayasya ..
iti rājanirghaṇṭaḥ ..

[Page 4,076a]
raktamūlakaḥ, puṃ, (raktaṃ raktavarṇaṃ mūlamasya . kan .) devasarṣapavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raktamūlā, strī, (raktaṃ mūlaṃ asyāḥ . ṭāp .) lajjāluvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raktamehaḥ, puṃ, (mehanaṃ mehaḥ raktasya mehaḥ .) prameharogaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     visramuṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ .. mūtraṃ mūtrayediti yojanīyam . asyauṣadham . yathā --
     candraprabhāvacāmustābhūnimbasuradāravaḥ .
     haridrātiviṣādārvīpippalīmūtracitrakam ..
     dhānyakaṃ triphalā cavyaṃ viḍaṅgaṃ gajapiplalī .
     suvarṇamākṣikaṃ vyoṣaṃ dvau kṣārau lavaṇatrayam ..
     etāni ṭaṅkamātrāṇi saṃgṛhṇīyāt pṛthak pṛthak .
     dvikarṣahatalohaṃ syāccatuṣkarṣā sitā bhavet ..
     śilājatvaṣṭakarṣaṃ syādaṣṭau karṣāśca gugguloḥ .
     vidhinā yojitairetaiḥ kartavyā guṭikā śubhā ..
     candraprabheti vikhyātā sarvarogapraṇāśinī .
     nihanti viṃśatiṃ mehān kṛcchramaṣṭavidhaṃ tathā ..
     catasraścāśmarīstadvat mūtrādhātāṃstrayodaśa .
     aṇḍavṛddhiṃ pāṇḍurogaṃ kāmalāñca halīmakam ..
     kāsaṃ śvāsaṃ tathā kuṣṭhamagnimāndyamarocakam .
     vātapittakaphavyādhīn balyā vṛṣyā rasāyanī ..
     samārādhya śiyaṃ tasmāt prayatnāt guṭikāmimām .
     prāptavāṃścandramā yasmāt tasmāccandraprabhā smṛtā ..
iti bhāvaprakāśaḥ .. (tathāsya lakṣaṇam . yathā --
     visraṃ lavaṇamuṣṇañca raktaṃ mehati yo naraḥ .
     pittasya parikopena taṃ vidyādraktamehinam ..
iti carake nidānasthāne caturthe'dhyāye ..)

raktamokṣaṇaṃ, klī, (raktasya mokṣaṇam .) śoṇitasrāvaḥ . yathā -- vedanopaśamārthāya tathā pākaśamāya ca . acirotpatite śothe śoṇitasrāvaṇañcaret .. caret kuryāt . ekatastu kriyāḥ sarvā raktamokṣaṇamekataḥ . raktaṃ hi vedanāmūlaṃ taccennāsti na cāpi ruk .. vivarṇe kaṭhine śyāve vraṇe cātyantavedane . saviśeṣe viśeṣeṇa jalaukobhiḥ padairapi .. śoṇitasrāvaṇañcaredityanenānvayaḥ . iti bhāvaprakāśaḥ .. (tathā ca .
     raktāvasecanaṃ caturbhiḥ prakārairbhavati .
     śirāvirecanenāpi alāvūbhistathaiva ca ..
     ślakṣṇaśṛṅgairjalaukābhī raktañca srāvayedbudhaḥ .
     pūrbāhne cāparāhṇe ca nātyuṣṇe nātiśītale ..
     yavāgūparipītasya śoṇitaṃ mokṣayedbhiṣak .
     śirorogeṣu sarveṣu nāsāmadhyapuṭe tathā .
     amṛjaṃ recayedyatnāt sarvadā bhiṣaguttamaḥ ..
eti hārīte śārīrasthāne pañcame'dhyāye ..)

raktayaṣṭiḥ, strī, (raktā yaṣṭiriva . yadvā raktā raktavarṇā graṣṭiḥ śākhāsyāḥ .) mañjiṣṭhā . iti jaṭādharaḥ ..

[Page 4,076b]
raktayaṣṭikā, strī, (raktayaṣṭi + kan . ṭāp .) mañjiṣṭhā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     mañjiṣṭhā vikasā jiṅgī kālā yojanaparṇyapi .
     tāmravallī citraparṇī kāṇḍārī raktayaṣṭikā ..
iti vaidyakaratnamālāyām ..
     mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā .
     maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi ..
     rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā .
     bhaṇḍītakī ca gaṇḍīrī mañjaṣā vastrarañjinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

raktayāvanālaḥ, puṃ, (raktavarṇaḥ yāvanālaḥ .) tugharayāvanālaḥ . iti rājanirghaṇṭaḥ ..

raktareṇuḥ, puṃ, (raktāḥ reṇavo'sminniti .) sindūram . (asya paryāyo yathā --
     sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) palāśakalikā . iti medinī . ne, 105 .. punnāgaḥ . iti rājanirghaṇṭaḥ ..

raktareṇukā, strī, (raktāḥ reṇavaḥ parāgā asyām . kan . ṭāp ca .) palāśakalikā . tatparyāyaḥ . aṅgārikā 2 . iti śabdamālā ..

raktaraivatakaṃ, klī, (raktavarṇaṃ raivatakam .) mahāpārevatam . iti rājanirghaṇṭaḥ ..

raktalaśunaḥ, puṃ, (raktavarṇo laśunaḥ .) raktavarṇamūlaviśeṣaḥ . tatpaparyāyaḥ . mahākandaḥ 2 gṛñjanaḥ 3 dīrghapatrakaḥ 4 pṛthupatraḥ 5 sthūlakandaḥ 6 yavaneṣṭaḥ 7 . asya guṇāḥ .
     gṛñjanasya madhuraṃ kaṭu kandaṃ nālamapyupadiśanti kaṣāyam .
     patrasañcayamuśanti satiktaṃ sūrayo lavaṇamasthi vadanti ..
iti rājanirghaṇṭaḥ ..

raktalā, strī, (raktaṃ lāti gṛhṇātīti . lā + kaḥ . ṭāp .) kākatuṇḍī . iti rājanirghaṇṭaḥ .. (viśeṣo'syāḥ kākatuṇḍīśabde jñātavyaḥ ..)

raktalocanaḥ, puṃ, (rakte lohite locane asya .) kapotaḥ . iti hemacandraḥ . 4 . 405 .. lohitalocanayukte, tri ..

raktavaṭī, strī, (raktā vaṭī vaṭikeva .) masūrikā . iti trikāṇḍaśeṣaḥ ..

raktavaraṭī, strī (raktā varaṭīva .) masūrikā . iti jaṭādharaḥ .. (masūrikāśabde'syā guṇādayo jñeyāḥ ..)

raktavargaḥ puṃ, (raktānāṃ lohitavarṇānāṃ vargaḥ samūho'tra .) dāḍimaḥ . kiṃśukam . lākṣā . bandhūkam . niśādbayam . kusumbhapuṣpam . mañjiṣṭhā . iti rājanirghaṇṭaḥ ..

raktavarṇaḥ, puṃ, (raktaḥ lohitaḥ varṇo'sya .) indragopaḥ . iti rājanirghaṇṭaḥ .. (raktavarṇaviśiṣṭe, tri . yathā, suśrute sūtrasthāne . 46 adhyāye .
     sitāsitāḥ pītakaraktavarṇā bhavanti ye'nekavidhāstu śimbāḥ ..)

raktavardhanaḥ, puṃ, (raktaṃ śoṇitaṃ vardhayatīti . vṛdh + ṇic + lyuḥ .) vārtākuḥ . iti śabdacandrikā .. (pārāvataḥ . tatparyāyo yathā --
     pārāvataḥ kalaravaḥ kapoto raktavardhanaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

raktavarṣābhūḥ, strī, (raktavarṇā varṣābhūḥ .) raktapunarnavā . iti rājanirghaṇṭaḥ ..

raktavasanaḥ, puṃ, (raktaṃ vasanamasya .) sannyāsī . iti hemacandraḥ . 3 . 473 ..

raktavātaḥ, puṃ, (raktapradhāno vātaḥ .) rogaviśeṣaḥ . asyauṣadham . yathā, gāruḍe 193 adhyāye .
     nārikelasya vai mūlaṃ chāgakṣīreṇa saṃyutam .
     pibecca trividhastasya raktavāto vinaśyati ..


raktavālukaṃ, klī, (raktā vālukā cūrṇamatra .) sindūram . iti hārāvalī ..

raktavālukā, strī, (raktā vālukeva .) sindūram . iti śabdaratnāvalī ..

raktavṛntā, strī, (raktavarṇaṃ vṛntaṃ prasavabandhanamasyāḥ .) śephālikā . iti śabdacandrikā .. (śephālikāśabde'syā guṇādayo vijñeyāḥ ..)

raktavṛṣṭiḥ, strī, (raktānāṃ vṛṣṭiḥ .) rudhiravarṣaṇam . tattu utpātaviśeṣaḥ . tatphalaṃ śastrodyogaḥ . yathā . kṛtyacintāmaṇau .
     rakte śastrodyogo māṃsāsthivasādibhirmarakaḥ .
     dhānyahiraṇyatvakphalakusumādye varṣite bhayaṃ vidyāt ..
iti jyotistattvam ..

raktaśāliḥ, puṃ, (raktavarṇaḥ śāliḥ .) raktavarṇadhānyaviśeṣaḥ . (yathā, suśrute sūtrasthāne . 20 adhyāye . raktaśāliṣaṣṭikagaṅgukamukundakapāṇḍu kapītakapramodakakālaketyādi ..) tatparyāyaḥ . tāmraśāliḥ 2 śoṇaśāliḥ 3 lohitaḥ 4 . asya guṇāḥ . madhuratvam . laghutvam . snigdhatvam . balāvahatvam . rucikāritvam . dīpanatvam . pathyatvam . pittadāhānilāsranāśitvañca . iti rājanirghaṇṭaḥ .. (tathā ca .
     raktaśālirvarasteṣu balyo varṇyastridoṣajit .
     cakṣuṣyo mūtralaḥ svaryaḥ śukralastṛṭ jvarāpahaḥ .
     viṣavraṇaśvāsakāsadāhanudvahnipuṣṭidaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

raktaśāsanaṃ, klī (raktaṃ raktavarṇaṃ śāsti vaśīkarotīti . śās + lyuḥ .) sindūram . iti hārāvalī ..

raktaśigruḥ, puṃ, (raktavarṇaḥ śigruḥ .) raktaśobhāñjanavṛkṣaḥ . tatparyāyaḥ . raktakaḥ 2 madhuraḥ 3 bahulacchadaḥ 4 sugandhaḥ 5 keśarī 6 siṃhaḥ 7 mṛgāriḥ 8 . asya guṇāḥ . mahāvīryatvam . madhuratvam . rasāyanatvam . śophādhmānasamīrārtipittaśleṣmanāśitvam . sārakatvañca . iti rājanirghaṇṭaḥ ..

[Page 4,077a]
raktaśīrṣakaḥ, puṃ, (raktaṃ raktavarṇaṃ śīrṣaṃ agramasya . kan .) saraladravaḥ . iti ratnamālā ..

raktaśṛṅgikaṃ, klī, viṣam . iti rājanirghaṇṭaḥ ..

raktasaṃjñaṃ, klī, (raktamiti saṃjñāsya .) kuṅkumam . iti trikāṇḍaśeṣaḥ .. (guṇādayo'sya kuṅkumaśabde vijñeyāḥ ..)

raktasandaṃśikā, strī, (raktāya raktapānāya samyak daśatīti . danśa + ṇvul . ṭāpi ata itvañca .) jalaukā . iti rājanirghaṇṭaḥ ..

raktasandhyakaṃ, klī, (raktaṃ sandhyeveti raghunāthaḥ . raktān sandhīn akati gacchati vyāpnotīti . kaḥ . iti rāyamukuṭabharatamallikau .) raktakahlāram . tatparyāyaḥ . hallakam 2 . ityamaraḥ . 1 . 10 . 36 ..

raktasaroruhaṃ, klī, (raktaṃ saroruham .) raktapadmam . ityamaraḥ . 1 . 10 . 41 ..

raktasarṣapaḥ, puṃ, (raktavarṇaḥ sarṣapaḥ .) rājikā . iti rājanirghaṇṭaḥ ..

raktasahā, strī, (raktaṃ sahate iti . sah + ac + ṭāp .) raktāmlānaḥ . iti rājanirghaṇṭaḥ ..

raktasāraṃ, klī, (raktavarṇaḥ sāro'sya .) raktacandanam . (yathāsya paryāyaḥ .
     raktacandanamākhyātaṃ raktāṅgaṃ kṣudracandanam .
     tilaparṇaṃ raktasāraṃ tatprabālaphalaṃ smṛtam ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) pattaṅgam . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     pattaṅgaṃ raktasārañca suraṅgaṃ rañjanantathā .
     paṭṭarañjakamākhyātaṃ pattūrañca kucandanam ..
) iti bhāvaprakrāśasya pūrbakhaṇḍe prathame bhāge ..)

raktasāraḥ, puṃ, (raktaḥ sāro yasya .) amlavetasaḥ . raktakhadiraḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     khadiro raktasāraśca gāyattrī dantadhāvanaḥ .
     kaṇṭakī bālapatraśca bahuśalyaśca yajñiyaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. rakte sāro yasyeti . śoṇitasārayukte, tri . yathā, bṛhatsaṃhitāyām . 68 . 97 .
     tālvoṣṭhadantapālījihvānetrāntapāyukaracaraṇaiḥ .
     raktaistu raktasārā bahusukhavanitārthaputtrayutāḥ ..
)

raktasaugandhikaṃ, klī, (raktavarṇaṃ saugandhikam .) raktakahlāram . iti jaṭādharaḥ ..

raktasrāvaḥ, puṃ, (raktaṃ srāvayatīti . sru + ṇic + ac .) vetasāmlaḥ . iti jaṭādharaḥ .. (raktasya srāvaḥ .) raktapatanam . (yathā, bṛhatsaṃhitāyām . 87 . 35 .
     kalaho nairṛtabhāge raktasrāvo'tha śastrakopaśca .
     aparādyecarmakṛtaṃ vinaśyate carmakārabhayam ..
)

raktahaṃsā, strī, (raktāḥ vaśībhūtāḥ haṃsā atra .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..

[Page 4,077b]
raktā, strī, (rakta + ṭāp .) guñjā . (asyāḥ paryāyo yathā --
     raktā sā kākaciñcī syāt kākānantī ca raktikā .
     kākādanī kākapīluḥ sā smṛtā kākavallarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) lākṣā . mañjiṣṭhā . uṣṭrakāṇḍī . iti rājanirghaṇṭaḥ ..

raktākāraḥ, puṃ, (raktavarṇa ākāraḥ avayavo'sya .) prabālaḥ . iti rājanirghaṇṭaḥ .. (viśeṣo'sya prabālaśabde vijñeyaḥ ..)

raktāktaṃ, klī, (raktena raktavarṇena aktaṃ mrakṣitam .) raktacandanam . iti jaṭādharaḥ .. śoṇitamiśrite, tri ..

raktākṣaḥ, puṃ, (rakte lohite akṣiṇī asya . akṣṇo'darśanāt . 5 . 4 . 76 . iti ac .) mahiṣaḥ . pārāvataḥ . cakoraḥ . krūraḥ . iti medinī . ṣe, 44 .. sārasaḥ . iti rājanirghaṇṭaḥ .. (abdaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 8 . 51 .
     raktākṣamabdaṃ kathitaṃ tṛtīyaṃ yasmin bhayaṃ daṃṣṭrikṛtaṃ gadāśca ..) raktavarṇacakṣuryukte, tri . (yathā, rāmāyaṇe . 2 . 88 . 19 .
     kathamindrīvaraśyāmo raktākṣaḥ priyadarśanaḥ .
     sukhabhāgī na duḥkhārho śayito bhuvi rāghavaḥ ..
ayantu sadā lakṣmīyukto bhavet . yathā, jyotiḥsāgare .
     na śrīstyajati raktākṣaṃ nārthaḥ kanakapiṅgalam .
     na dīrghabāhumaiśvaryaṃ na saukhyaṃ prahasanmukham ..
)

raktāṅgaṃ, klī, (raktavarṇamaṅgamasya .) vidrumaḥ . kuṅkumam . iti medinī . ge, 48 .. (raktacandanam . yathā, bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .
     raktacandanamākhyātaṃ raktāṅgaṃ kṣudracandanam .
     tilaparṇaṃ raktasāraṃ tatprabālaphalaṃ smṛtam ..
)

raktāṅgaḥ, puṃ, (raktamaṅgaṃ yasya .) maṅgalagrahaḥ . kampillaḥ . iti medinī . ge, 47 .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     kampillakastu raktāṅgo guṇḍārocaniketi sā ..
     kampillaḥ karkaśaścandro raktāṅgo rocano'pi ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..) prabālaḥ . matkuṇaḥ . iti rājanirghaṇṭaḥ .. maṇḍalam . iti śabdaratnāvalī .. (nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 17 .
     ṛṣabho vegavānnāgaḥ piṇḍārakamahāhanū .
     raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ paṭavāsakau ..
)

raktāṅgī, strī, (raktāṅga + ṅīṣ .) jīvantī . iti medinī . ge, 49 .. mañjiṣṭhā . iti bhāvaprakāśaḥ ..

raktātisāraḥ, puṃ, (raktaṃ atyantaṃ saratyasmāt . sṛ + ghañ .) rogaviśeṣaḥ . tasya saṃprāptimāha .
     pittakṛttu yadātyarthaṃ dravyamaśnāti paittike .
     taddoṣājjāyate śīdhraṃ raktātīsāra ulvaṇaḥ ..
tasya cikitsā .
     vatsakatarutvagārdrā dāḍimaphalasambhavā tvak .
     tvagyugalaṃ palamānaṃ vipacedaṣṭāṅgasammite toye ..
     aṣṭamabhāgaṃ śeṣaṃ kvāthaṃ madhunā pibet puruṣaḥ .
     raktātisāramulvaṇamatiśayitaṃ nāśayenniyatam ..
iti kuṭajadāḍimakvāthaḥ .. * ..
     godugdhanavanītantu madhunā sitayā saha .
     līḍhaṃ raktātisāre tu grāhakaṃ paramaṃ mahat ..
iti navanītāvalehaḥ .. * ..
     pītaṃ madhusitāyuktaṃ candanaṃ taṇḍulāmbunā .
     raktātisārajidraktapittatṛḍdāhamehanut ..
candanamatra śvetam . iti candanakalkaḥ .. iti bhāvaprakāśaḥ .. (tathā ca . yastu raktaśuddhavirecane śoṣadāhamatiricyate . raktātisāra iti vijñeyo vaidyairmahāmatibhiḥ .. dhanvanāgaramustā ca bālakaṃ bālavilvakam . valānāgavalā ceti kvātho raktātisāriṇām .. dāḍimañca kapitthañca pathyājambvāmrapallavān . piṣṭvā deyā mastuyuktā raktātisāravāraṇāḥ .. guḍena pakvaṃ dātavyaṃ vilvaṃ raktātisāriṇe . manuje madhuyuktā vā dadhnā raktātisārahāḥ .. vatsakātiviṣanāgarābhayā peṣitañca madhumastusaṃyutam . leha eva madhunā ca mānuṣe raktavāhamati vārayatyapi .. kuṭajatvak ca pāṭhā ca viśvaṃ vilvañca dhātakī . madhunā sahitaṃ cūrṇaṃ deyaṃ raktātisāraham .. iti raktātisāraḥ . iti hārīte cikitsitasthāne tṛtīye'dhyāye ..)

raktādhāraḥ, puṃ, (raktasyādhāraḥ .) carma . iti rājanirghaṇṭaḥ ..

raktāpahaṃ, klī, (raktamapahantīti . han + ḍaḥ .) volam . iti rājanirghaṇṭaḥ ..

raktāpāmārgaḥ, puṃ, (raktavarṇaḥ apāmārgaḥ .) raktavarṇāpāmārgakṣupaḥ . rāṅgā āpāṅ iti vaṅgabhāṣā . lāla ciracirī iti hindī bhāṣā . tatparyāyaḥ . kṣudrāpāmārgaḥ 2 āghaṭṭakaḥ 3 dugdhinikā 4 raktaviṭ 5 kalyapatrikā 6 . asya guṇāḥ . śītatvam . kaṭutvam . kaphavātavraṇakaṇḍūviṣanāśitvam . saṃgrāhitvam . vāntikāritvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ . atha āraktaciracirā .
     rakto'nyo vaśiro vṛttaphalo dhāmārgavo'pi ca .
     pratyakparṇī keśaparṇī kathitā kapipippalī ..
     apāmārgo'ruṇo vātaviṣṭambhī kaphakṛddhimaḥ .
     rūkṣaḥ pūrbaguṇairnyūnaḥ kathito guṇavedibhiḥ ..
     apāmārgaphalaṃ svādu rase pāke ca durjaram .
     viṣṭambhi vātalaṃ rūkṣaṃ vātapittaprasādanam ..
iti bhāvaprakāśaḥ ..

raktāmbaraṃ, klī, (raktaṃ rañjitamambaram .) kāṣāyavastram . yathā --
     śavoparisamāsīnāṃ raktāmbaraparicchadām .
     raktālaṅkārasaṃyuktāṃ guñjāhāravibhūṣitām ..
iti tantrasāradhṛtamucchiṣṭacāṇḍālinīdhyānam .. tadyukte, tri ..

raktāmraḥ, puṃ, (raktavarṇaḥ āmraḥ .) kośāmraḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya kośāmraśabda jñātavyam ..)

raktāmlānaḥ, puṃ, (raktena raktavaṇana ā samyak mlāyate iti . mlā + ktaḥ . samadhikaraktavarṇatvāttathātvam .) raktavarṇapuṣpaviśeṣaḥ . tatparyāyaḥ . raktasahā 2 aparimlānaḥ 3 raktāmlānakaḥ 4 rāgaprasavaḥ 5 raktaprasavaḥ 6 kuruvakaḥ 7 rāmāliṅganakāmaḥ 8 badhūtsavaprasavaḥ 9 subhagaḥ 10 bhramarānandaḥ 11 . asya guṇāḥ . kaṭutvam . uṣṇatvam . vātāmayaśophajvarādhmānaśūlakāśaśvāsārtipraśamanatvam . varṇyatvañca . iti rājanirghaṇṭaḥ ..

raktārma, [n] klī, (raktaṃ ṛcchatīti . ṛ + man .) netrarogabhedaḥ . tasya lakṣaṇaṃ yathā --
     padmābhaṃ mṛdu raktārma yanmāsaṃ cīyate site .. iti mādhavakaraḥ ..

raktārvudaḥ, puṃ, klī, (raktānāmarvudamatra .) rogaviśeṣaḥ . yathā, śātātapīyakarmavipāke .
     jalodarayakṛtplīhaśūlarogavraṇāni ca .
     śvāsājīrṇajvaracchardibhramamohagalagrahāḥ .
     raktārvudavisarpādyā upapāpodbhavā gadāḥ ..
iti malamāsatattvam .. * .. raktārvudamāha .
     doṣapraduṣṭā rudhiraṃ śirāśca saṅkocya saṃpīḍya tatastvapākam .
     sasrāvamunnahyati māṃsapiṇḍaṃ māṃsāṅkurairāvṛtamāśu vṛddhim ..
     sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakantu .
     raktakṣayopadravapīḍitatvāt pāṇḍurbhavedarvudapīḍitaśca ..
doṣo'tra pittaṃ rudhiraṃ śirāśca saṅkocya saṃpīḍya saṃhatīkṛtya māṃsāsṛjoḥ sarveṣvarvudeṣu dūṣyatvaṃ raktaje tu viśeṣato raktaduṣṭiḥ evaṃ māṃsārvude viśeṣato māṃsaduṣṭirboddhavyā . tato māṃsapiṇḍamunnahyati udgataṃ karoti . apākaṃ īṣatpākaṃ yathā syādevamiti kriyāviśeṣaṇam . īṣatpākaścaikadeśapākena . raktakṣayopadravapīḍitatvāt raktakṣayopadravāḥ suśrutenoktāḥ . taiḥ pīḍitatvāt arvudapīḍitaḥ .. * .. athārvudasya cikitsā .
     granthyarvudānāṃ na yato viśeṣaḥ pradeśahetvākṛtidoṣadūṣyaiḥ .
     ataścikitsedbhiṣagarvudāni vidhānavidgranthicikitsitena ..
     haridrālodhrapattaṅgagṛhadhūmamanaḥśilāḥ .
     madhupragāḍho lepo'yaṃ medo'rvudaharaḥ paraḥ ..
     mūlakasya kṛtaḥ kṣāro haridrāyāstathaiva ca .
     śaṅkhacūrṇena saṃyukto lepaḥ siddho'rvudāpahaḥ ..
     vaṭadugdhakuṣṭharomakaliptaṃ baddhaṃ vaṭasya patreṇa .
     adhyasthi saptarātrānmahadapyupaśāntimarvudaṃ gacchet ..
     śigrumūlakayorbījaṃ rakṣoghnaṃ surasā yavam .
     takreṇāśvaripuṃ piṣṭvā limpedarvudaśāntaye ..
rakṣoghnaṃ sarṣapam . surasā tulasī . yavaṃ indrayavam . aśvaripuṃ karavīram . iti bhāvaprakāśaḥ ..

raktārśaḥ, [s] klī, (raktajanitamarśaḥ .) arśorogaviśeṣaḥ . tasya lakṣaṇamāha .
     raktolvaṇā gude kīlāḥ pittākṛtisamanvitāḥ .
     vaṭaprarohasadṛśā guñjāvidrumasannibhāḥ ..
     te'tyarthaṃ duṣṭamuṣṇañca gāḍhaviḍbhiḥ prapīḍitāḥ .
     sravanti sahasā raktaṃ tasya cātipravṛttitaḥ ..
     bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ .
     hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ ..
     viṭśyāvaṃ kaṭhinaṃ rūkṣamadho vāyurna vartate .
     tanu cāruṇavarṇañca pheṇilañcāsṛgarśasām ..
     kaṭyūrugudaśūlañca daurbalyaṃ yadi vādhikam .
     tatrānubandho vātasya heturyadi ca rūkṣaṇam ..
     śithilaṃ śvetapītañca viṭsnigdhaṃ guru śītalam .
     yadyarśasāṃ ghanañcāsṛk tattu satpāṇḍu picchilam ..
     gudaṃ sapicchaṃ stimitaṃ guru snigdhañca kāraṇam .
     śleṣmānubandho vijñeyastatra raktārśasāṃ budhaiḥ ..
     gude kīlā arśaṃsi . pittākṛtisamanvitāḥ pittārśolakṣaṇayuktāḥ . ākāreṇa ca vaṭaprarohādisadṛśāḥ . duḥkhaiḥ rogaiḥ . tvakpāruṣyāmbuśītaprārthanādibhiḥ kaluṣendriyaḥ vyākulasarvendriyaḥ . raktajasyāpi vātolvaṇasya lakṣaṇamāha . tatra raktārśasi anubandhaḥ ulvaṇatvam .
     rūkṣaṇaṃ rūkṣayatīti rūkṣaṇaṃ rūkṣaṃ dravyam .
     pittolvaṇasya lakṣaṇaṃ raktolvaṇā gude kīlā pittākṛtisamanvitā ityādinaivoktam . raktapittayoḥ samānaliṅgatvāt .. * .. kapholvaṇasya lakṣaṇamāha . sapicchaṃ picchilārdrastimitamārdrañcarmāvaguṇṭhitamiva . tasya cikitsā .
     raktārśasāmupekṣeta raktamādau sravadbhiṣak .
     duṣṭāśreṇigṛhīte syuḥ śūlānāhāsṛgāmayāḥ ..
     candanakirātatiktakadhanvayavāsāḥ sanāgarāḥ kathitāḥ .
     raktārśasāṃ praśamanā dārvītvaguśīranimbā vā ..
     candanamatra raktacandanam . iti candanādikvāthaḥ ..
     navanītatilābhyāsāt keśaranavanītaśarkarābhyāsāt .
     dadhisaramathitābhyāsāt gudajāḥ śāmyanti raktavahāḥ ..
     dadhnastūpari yo bhāgo ghanaḥ snehayutaḥ saraḥ .
     mathitaṃ sararahitam . nirjalaṃ vastrapūtaṃ dadhi .
     sapadmakeśaraṃ kṣaudraṃ navanītaṃ navaṃ lihan .
     sitākeśarasaṃyuktaṃ raktārśaḥsu sukhī bhavet ..
     payasā śṛtena yūṣaiḥ satīnamudgāḍhakīmasūrāṇām .
     odanamadyādamlairmadhurairīṣatsugandhaiśca ..
     samaṅgotpalamocāhvatirīṭatilacandanaiḥ .
     siddhaṃ chāgīpayo dadyādgudaje śoṇitātmake ..
     samaṅgā lajjāluḥ . mocāhvo mocarasaḥ .
     tirīṭo lodhraḥ . candanamatra raktacandanam . samaṅgādidugdham .
     bhāvitaṃ rajanīcūrṇaṃ snuhīkṣīraiḥ punaḥ punaḥ .
     bandhanāt sudṛḍaṃ sūtraṃ chinattyarśo bhagandaram ..
     kṣārasūtram ..
     nāsānābhisamuttheṣu tathā meḍhrādijeṣvapi .
     kriyāmarśaḥsu kurvīta tatra tatra yathoditām ..
     carmakīlantu saṃchidya dahet kṣāreṇa cāgninā .
     vegāvarodhantrīpṛṣṭhayānānyutkaṭakāsanam .
     yathāsvaṃ doṣalañcānnamarśasaḥ parivarjayet ..
iti bhāvaprakāśaḥ .. (yathā cāsya lakṣaṇāni . raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣaprapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā vimṛjanti tasyaivātipravṛttau śoṇitātiyogopadravā bhavanti . iti suśrute nidānasthāne dvitīye'dhyāye .. athāsya cikitsā .
     raktārśasāmupacāraṃ vakṣyāmi śṛṇu puttraka ! .
     prātastilān bhakṣayecca navanītavimiśritān ..
     sitānāgarasaṃyuktaṃ navanītaṃ saśarkaram .
     keśaraṃ mātuluṅgasya viḍaṅgaśarkarāyutam ..
     bhakṣet kuṣmāṇḍāṣalehaṃ navanītena śarkarām .
     etena raktagudajān śamayanti vicakṣaṇāḥ ..
     samaṅgā śālmalīpuṣpaṃ candanaṃ kakubhatvacam .
     nīlotpalamajākṣīraṃ piṣṭvā pānamasṛggadān ..
     kuṭajamūlasakeśaramutpalaṃ khadiradhātakimūlaśṛtaṃ payaḥ .
     pibati mrakṣaṇayogamasṛgbhavaṃ gudajavaikṛtasaṅghavināśanam ..
iti raktārśaścikit iti hārīte cikitsitasthāne 12 adhyāyaḥ ..)

raktāluḥ, puṃ, (raktaḥ raktavarṇaḥ āluḥ .) raktavarṇāluviśeṣaḥ . śakarakanda ālu iti bhāṣā .. tatparyāyaḥ . raktapiṇḍāluḥ 2 raktapiṇḍakaḥ 3 lohitaḥ 4 raktakandaḥ 5 lohitāluḥ 6 . asya guṇāḥ . śītatvam . madhurāmlatvam . bhramapittadāhāpahatvam . vṛṣyatvam . balapuṣṭikāritvam . gurutvañca . iti rājanirghaṇṭaḥ ..

raktikā, strī, (rakto raktavarṇo'styasyāḥ . rakta + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) guñjā . (asyāḥ paryāyo yathā --
     sāṅguṣṭhā kṛṣṇalā guñjā raktikā kākaṇantikā .
     kākādanī kākatiktā kākajaṅghā śikhaṇḍanī ..
iti vaidyakaratnamālāyām ..
     raktā sā kākaciñcī syāt kākaṇantī ca raktikā .
     kākādanī kākapīluḥ sā smṛtā kākavallarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) rājikā . iti rājanirghaṇṭaḥ .. raktikāparimāṇañca ..

raktekṣuḥ, puṃ, (rakto raktavarṇa ikṣuḥ .) raktavarṇekṣuḥ . lāla āk iti bhāṣā .. tatparyāyaḥ . sūkṣmapatraḥ 2 śoṇaḥ 3 lohitaḥ 4 utkaṭaḥ 5 madhuraḥ 6 hrasvamūlaḥ 7 lohitekṣuḥ 8 . asya guṇāḥ . madhuratvam . pāke śītalatvam . mṛdutvam . pittadāhaharatvam . vṛṣyatvam . tejobalavivardhanatvañca . iti rājanirghaṇṭaḥ ..

raktairaṇḍaḥ, puṃ, (raktavarṇaḥ eraṇḍaḥ .) vṛkṣaviśeṣaḥ . lāla bheraṇḍā iti bhāṣā .. tatparyāyaḥ . vyāghraḥ 2 hastikarṇaḥ 3 ruvuḥ 4 uruvūkaḥ 5 nāgavarṇaḥ 6 cañcuḥ 7 uttānapatrakaḥ 8 karaparṇaḥ 9 pācanaḥ 10 snigdhaḥ 11 vyāghratalaḥ 12 raktakaḥ 13 citravīryaḥ 14 hrasvairaṇḍaḥ 15 . asya guṇāḥ śvayathupavanaśrāntiraktārtipāṇḍubhrāntiśvāsajvarārocakanāśitvam . laghutvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     śukla eraṇḍa āmaṇḍaścitro gandharvahastakaḥ .
     pañcāṅgulo vardhamāno dīrghadaṇḍo vyaḍambakaḥ ..
     rakto'paroruvūkaḥ syādūruvūko ruvustathā .
     vyāghrapucchaśca vātāriścañcuruttānapatrakaḥ ..
     eraṇḍayugmaṃ madhuramuṣṇaṃ guru vināśayet .
     śūlaśothakaṭīvastiśiraḥpīḍodarajvarān ..
     bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān ..
     eraṇḍapatraṃ vātaghnaṃ kaphakrimivināśanam .
     mūtrakṛcchraharañcāpi pittaraktaprakopaṇam ..
     vātāryagradalaṃ gulmavastiśūlaharaṃ param .
     kaphavātakṛmīn hanti vṛddhiṃ saptavidhāmapi ..
     eraṇḍaphalamatyuṣṇaṃ gulmaśūlānilāpaham .
     yakṛtplīhodarārśoghnaṃ kaṭukaṃ dīpanaṃ param .
     tadvanmajjā ca viḍbhedī vātaśleṣmodayāpahaḥ ..
iti bhāvaprakāśaḥ ..

raktairvāruḥ, puṃ, (raktaḥ raktavarṇaḥ ervāruḥ .) indravāruṇī . iti rājanirghaṇṭaḥ .. (viśeṣo'syendravāruṇīśabde vijñeyaḥ ..)

raktotpalaṃ, klī, (raktaṃ raktavarṇamutpalam .) raktapadmam . tatparyāyaḥ . raktasaroruham 2 kokanadam 3 . ityamaraḥ . 1 . 10 . 42 .. (yathā, bṛhatsaṃhitāyām . 29 . 9 .
     vindyācca sinduvāreṇa mauktikaṃ kuṅkumaṃ kusumbhena .
     raktotpalena rājā mantrī nīlotpalenoktaḥ ..
tathāsya guṇāḥ .
     dhavalaṃ kamalaṃ śītaṃ madhuraṃ kaphapittajit .
     tasmādalpaguṇaṃ kiñcidanyat raktotpalādikam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

raktotpalaḥ, puṃ, (raktotpalamiva puṣpamastyasya . arśaādyac .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raktotpalābhaḥ, puṃ, (raktotpalasya ābheva ābhāsya .) śoṇavarṇaḥ . iti jaṭādharaḥ . tadyukte, tri ..

[Page 4,079b]
raktopalaṃ, klī, (raktamupalam .) gairikam . iti hārāvalī . 115 .. (guṇādayo'sya gairikaśabde jñeyāḥ ..)

rakṣa, ñi pālane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ñi, rakṣito'sti . iti durgādāsaḥ ..

rakṣaḥ, [s] klī, (rakṣatyasmāditi . rakṣa + sarvadhātu'bhyosun . uṇā° 4 . 188 . iti asun .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 62 .. tadviśeṣo yathā --
     dṛṣṭvā tu vikalān vyaṅgānanāthān rogiṇastathā dayā na jāyate yasya sa rakṣa iti me matiḥ .. ityāgneye yamaśarmilopākhyānanāmādhyāyaḥ .. rakṣoghnauṣadhaṃ yathā -- manuruvāca .
     rakṣoghnāni viṣaghnāni yāni dhāryāṇi bhūbhujā .
     agadāni samācakṣva tāni dharmabhṛtāṃvara ..
     matsya uvāca .
     patrikā rohiṇī caiva raktamālā mahauṣadhī .
     tathāmalakavandāraṃ yā ca citrapaṭolikā ..
     kākolī kṣīrakākolī pīluparṇī tathaiva ca .
     keśinī vṛścikālī ca mahānāgā śatāvarī ..
     tathā garuḍavegā ca sthale kumudinī tathā .
     sthale cotpalinī yā ca mahābhūmilatā ca yā .
     unmādinī somarājī sarvaratnāni pārthiva .
     viśeṣānmarakatānyatra kīṭapakṣyaviśeṣataḥ ..
     jīvajātāśca maṇayaḥ sarve dhāryā viśeṣataḥ .
     rakṣoghnāñca yaśasyāśca kṛtyā vetālanāśanāḥ ..
iti mātsye 192 adhyāyaḥ ..

rakṣaḥsabhaṃ, klī, (rakṣasāṃ rākṣasānāṃ sabhā . klīvatvamabhidhānāt .) rakṣaḥsamūhaḥ . ityamaraḥ . 3 . 5 . 23 ..

rakṣakaḥ, tri, (rakṣatīti . rakṣa + ṇvul .) rakṣākartā . yathā --
     gorakṣaḥ sahadevaśca nakulo hayarakṣakaḥ .
     vairāṭe kurudāyādo narāṇāṃ mātulakramaḥ ..
iti purāṇam ..

rakṣaṇaṃ, klī, (rakṣa + bhāve lyuṭ .) rakṣā . yathā,
     iti praṇayabaddhābhirgopībhiḥ kṛtarakṣaṇam .
     pāyayitvā stanaṃ mātā saṃnyaveśayadātmajam ..
iti śrībhāgavate 10 skandhe 6 adhyāyaḥ ..

rakṣaṇārakaḥ, puṃ, mūtrakṛcchrarogaḥ . iti śabdaratnāvalī .. kvacit pustake rakṣaṇīrako'pi pāṭhaḥ ..

rakṣaṇiḥ, strī, trāyamāṇā latā . iti rājanirghaṇṭaḥ ..

rakṣā, strī, (rakṣaṇamiti . rakṣa + gurośca halaḥ . 3 . 3 . 103 . iti aḥ . striyāṃ ṭāp .) rakṣaṇam . (yathā, kumāre . 2 . 28 .
     mayi sṛṣṭirhi lokānāṃ rakṣā yuṣmāsvavasthitā ..) jatu . iti medinī . ṣe, 23 .. bhasma . iti śabdaratnāvalī .. yaśodākṛtā rakṣā yathā --
     rakṣāṃ vidadhire samyak gopucchabhramaṇādibhiḥ .
     gobhūtreṇa snāpayitvā punargorajasārbhakam ..
     rakṣāṃ ca cakruḥ śakṛtā dbādaśāṅgeṣu nāmabhiḥ .
     gopyaḥ saṃspṛṣṭasalilā aṅgeṣu karayoḥ pṛthak ..
     nyasyātmanyatha bālasya bījanyāsamakurvata ..
     avyādajo'ṅghrimaṇimāṃstava jānvathorū yajño'cyutaḥ kaṭitaṭaṃ jaṭharaṃ hayāsyaḥ .
     hṛt keśavastvadura īśa inastu kaṇṭhaṃ viṣṇurbhujaṃ mukhamurukrama īśvaraḥ kam ..
     cakryagrataḥ sahagado harirastu paścāt tvatpārśvayordhanurasī madhuhā janaśca .
     koṇeṣu śaṃkha urugāya uparyupendrastārkṣaḥ kṣitau haladharaḥ puruṣaḥ samantāt ..
     indriyāṇi hṛṣīkeśaḥ prāṇān nārāyaṇo'vatu .
     śvetadbīpapatiścittaṃ mano yogeśvaro'vatu ..
     pṛśnigarbhastu te buddhimātmānaṃ bhagavān paraḥ .
     krīḍantaṃ pātu govindaḥ śayānaṃ pātu mādhavaḥ ..
     vrajantamavyādvaikuṇṭha āsīnaṃ tvāṃ śriyaḥ patiḥ .
     bhuñjānaṃ yajñabhuk pātu sarvagrahabhayaṅkaraḥ ..
     ḍākinyo yātudhānyaśca kuṣmāṇḍā ye'rbhakagrahāḥ ..
     bhūtamātṛpiśācāśca yakṣarakṣovināyakāḥ ..
     koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ .
     unmādā ye hyapasmārā dehaprāṇendriyadruhaḥ ..
     svapnadṛṣṭamahotpātā vṛddhabālagrahāśca ye .
     sarve naśyantu te viṣṇornāmagrahaṇabhīravaḥ ..
iti śrībhāgavate 10 skandhe 6 adhyāyaḥ .. * .. atha paurṇamāsyāṃ rakṣābandhanam . rākhībāṃdhā iti bhāṣā . yathā --
     paurṇamāsyāṃ hare rakṣābandhanaṃ vidhipūrvakam .
     vrajarājakumāratvāt kecidicchanti sādhavaḥ ..
tatra bhadrādisadbhāve tāmatikramyaiva kuryāt . tathā ca smṛtyantare .
     bhadrāyāṃ dve na kartavye śrāvaṇī phālgunī tathā .
     śrāvaṇī nṛpatiṃ hanti grāmān dahati phālagunīti ..
vidhiśca bhaviṣyottare .
     upākarmadine proktamṛṣīṇāñcaiva tarpaṇam .
     tato'parāhṇasamaye rakṣāpoṭalikāṃ śubhām ..
     kārayedakṣataiḥ śastaiḥ siddhārthairhemabhūṣitām .
     vastrairvicitraiḥ kārpāsaiḥ kṣaumairvā malavarjitaiḥ .
     vicitraṃ grathitaṃ sūtraṃ sthāpayedbhājanopari ..
     upalagṛhamadhye daṇḍacatuṣke nyasecchubhaṃ pīṭham .
     tatropaviśedrājā sāmātyaḥ sapurohitaḥ sasuhṛt ..
     tadanu purodhā nṛpate rakṣāṃ badhnīta mantreṇa .
     yena baddho balī rājā dānavendro mahābalaḥ .
     tena tvāṃ pratibadhrāmi rakṣe mā cala mā cala ..
vaidikaśca . yadā vaghna dākṣapaṇā hityayaḥ śatānīkā manaṣya mānā tanmayā badhnāmi śataṃ śāradāyā yuṣman jaradiṣṭiryathā sam .
     brāhmaṇaiḥ kṣattriyairvaiśyaiḥ śūdraiścānyaiśca mānavaiḥ .
     kartavyo rakṣaṇācāro viprān śaṃpūjya śaktitaḥ ..
     anena vidhinā yastu rakṣikābandhamācaret .
     sa sarvadoṣarahitaḥ sukhaṃ saṃvatsaraṃ vasediti ..
atha taddinanirṇayārthaṃ upākarmadinanirṇayaḥ kriyate . yadāha smṛtyantare .
     upākarma tu kurvanti te sāmaṛgyajurvidaḥ .
     grahasaṃkrāntiyukteṣu hastaśravaṇaparvasu ..
tathā ca . sāmavedināṃ bhādrasya hastānakṣatraṃ ṛgvedināṃ śrāvaṇasya śravaṇanakṣatraṃ yajurvedināṃ śrāvaṇī pūrṇimopākarmakālaḥ . upakramakaṇḍikākīrtanarūpaṃ karma upākarma . atra karaṇābhāve bhādre śrāvaṇe'pi vidheyam .
     avṛṣṭyoṣadhayastasmin māse na hi bhavanti tet .
     tadā bhādrapade māsi śrāvaṇe'pi tadiṣyate ..
iti bahvṛcpariśiṣṭavacanāt .. śrāvaṇapañcamyanukalpaḥ . tadāha gargaḥ . yadi syāt śrāvaṇaṃ parva grahasaṃkrāntidūṣitam . syādupākaraṇaṃ śuklapañcamyāṃ śrāvaṇasya ca .. iti .. atra bhūtaviddhā pūrṇimā ca niṣiddhā . tathā ca kālikāpūrāṇe .
     caturdaśyāṃ samutpannāvasurau madhukaiṭabhau .
     vedān svīkurvataḥ padmayonestau jaghnatuḥ śrutīḥ ..
     hatvā tāvasurau devaḥ pātālatalavāsinau .
     āhṛtya tāḥ śrutīstasmai dadau lokaguruḥ svayam ..
     saṃprāptavān śrutīrbrahmā parvaṇyaudayike punaḥ .
     ato bhūtayute tasminnopākaraṇamiṣyate .
     āsuraṃ varjayet kālaṃ vedāharaṇaśaṅkayeti ..
vyāso'pi .
     śravaṇena tu yat karma uttarāṣāḍhasaṃyutam .
     saṃvatsarakṛto'dhyāyastatkṣaṇādeva naśyati ..
     dhaniṣṭhāsaṃyataṃ kuryācchrāvaṇaṃ karma yadbhavet .
     tat karma saphalaṃ vidyādupākaraṇasaṃjñakamiti ..
iti śrīharibhaktivilāse 51 vilāsaḥ .. (rakṣākarma yathā . udakumbhāccāpo gṛhītvā prokṣayan rakṣākarma kuryāt tadbakṣyāmaḥ .
     kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca .
     rakṣākarma kariṣyāmi brahmā tadanumanyatām ..
     nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ .
     abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā ..
     pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ .
     dikṣu vāstunivāsāśca pāntu tvānte namaskṛtāḥ ..
     pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā .
     parvatāścaiva nadyaśca sarvāḥ sarve'pi sāgarāḥ ..
     agnī rakṣatu te jihvāṃ prāṇān vāyustathaiva ca .
     somo vyānamapānante parjanyaḥ parirakṣatu ..
     udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ .
     balamindro balapatirmaṃnurmanye matintathā ..
     kāmāṃste pāntu gandharvāḥ sattvamindro'bhirakṣatu .
     prajñānte varuṇo rājā samudro nābhimaṇḍalam ..
     cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ .
     nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava ..
     retastvāpyāyayantvāpo romāṇyoṣadhayastathā .
     ākāśaṃ khāni te pātu dehantava vasundharā ..
     vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam .
     pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau ..
     etā dehe viśeṣeṇa tava nityā hi devatāḥ .
     etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi ..
     svasti te bhagavān brahma svasti devāśca kurvatām .
     svasti te candrasūryau ca svasti nāradaparvatau ..
     svastyagniścaiva vāyuśca svasti devāḥ sahendragāḥ .
     pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava ..
     ītayaste praśāmyantu sadā bhava gatavyathaḥ ..
iti svāhā .. etairvedātmakairmantraiḥ kṛtyā vyādhivināśanaiḥ . mayaivaṃ kṛtarakṣastvaṃ dīrgharmāyuravāpnuhi .. iti suśrute sūtrasthāne pañcame'dhyāye ..)

rakṣāpatraḥ, puṃ, (rakṣārthaṃ patramasya .) bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ .. bhūrjatyaci, klī ..

rakṣikā, strī, (rakṣaiva . rakṣā + svārthe kan . ṭāpi ata itvam .) rakṣā . yathā --
     anena vidhanā yastu rakṣikābandhamācaret .
     sa sarvadoṣarahitaḥ sukhaṃ saṃvatsaraṃ vaset ..
iti haribhaktivilāse 51 vilāsaḥ ..

rakṣitaṃ, tri, (rakṣa + ktaḥ .) kṛtarakṣam . tatparyāyaḥ . trātam 2 trāṇam 3 avitam 4 gopāyitam 5 guptam 6 . ityamaraḥ . 3 . 1 . 106 .. (yathā, manuḥ . 11 . 23 .
     kalpayitvāsya vṛttiñca rakṣedenaṃ samantataḥ .
     rājā hi dharmaṣaḍbhāgaṃ tasmāt pāpnoti rakṣitāt ..
klī, bhāve ktaḥ . rakṣā .. * .. striyāṃ ṭāp . apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 50 .
     alambuṣā miśrakeśī vidyutparṇā tilottamā .
     aruṇā rakṣitā caiva rambhā tadbanmanoramā ..
)

rakṣitā, [ṛ] puṃ, (rakṣatīti . rakṣa + tṛc .) rakṣākartā . yathā --
     āyavyavajño lokajño deśotpattiviśāradaḥ .
     kṛtākṛtajño bhṛtyānāṃ jñeyaḥ syādeṣa rakṣitā ..
iti mātsye 189 adhyāyaḥ ..

rakṣivargaḥ, puṃ, (rakṣiṇāṃ vargaḥ samūhaḥ .) rājāṅgarakṣakagaṇaḥ . tatparyāyaḥ . anīkasthaḥ 2 . ityamaraḥ . 2 . 8 . 6 ..

rakṣoghnaṃ, klī, (rakṣo rākṣasaṃ hantīti . han + ṭak .) kāñjikam . iti hemacandraḥ .. hiṅgu . iti rājanirghaṇṭaḥ ..

rakṣoghnaḥ, puṃ, (rakṣo hantīti . han + ṭak .) bhallātakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. śvetasarṣapaḥ . iti ratnamālā .. rakṣoghnamantro yathā --
     sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyatyanurajyate ca .
     rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ ..
iti bhagavadgītāyām . 11 . 36 .. sthāne ityavyayaṃ yuktamityarthe . he hṛṣīkeśa sarvendriyapravartaka yatastvamevātyantādbhutaprabhāvo bhaktavatsalaśca tatastava prakīrtyā prakṛṣṭayā kīrtyā niratiśayaprāśastyasya kīrtanena śravaṇena ca na kevalamahameva prahṛṣyāmi kintu sarvameva jagaccetanamātraṃ rakṣovirodhi prahṛṣyati prakṛṣṭaṃ harṣamāpnoti iti yat tat sthāne yuktamityarthaḥ . tathā sarvaṃ jagat anurajyate ca tvadbiṣayamanurāgamupaiti iti ca yattadapi yuktameva . yathā rakṣāṃsi bhītāni santi diśo dravanti sarvāsu dikṣu palāyanta iti yattadapi yuktameva . yathā sarveṣāṃ siddhānāṃ kapilādīnāṃ saṃghā namasyanti ceti yattadapi yuktameva . sarvatra tava prakīrtyā ityasyānvayaḥ sthāne ityasya ca . ayaṃ śloko rakṣoghnamantraḥ śāstraprasiddhaḥ . iti taṭṭīkāyāṃ madhusūdanasarasvatī .. (rakṣovināśake, tri . yathā suśrute . 1 . 5 . vedanārakṣoghnairdhūpairdhūpayedrakṣodhnaiśca mantrai rakṣāṃ kurvīta ..)

rakṣoghnī, strī, (rakṣo hantīti . hana + ṭak . ṅīp .) vacā . iti ratnamālā ..

rakṣojananī, strī, (rakṣasāṃ jananīva .) rātriḥ . iti trikāṇḍaśeṣaḥ .. rākṣasamātā ca ..

rakṣohā, [n] puṃ, (rakṣo hantīti . han + kvip .) gugguluḥ . iti rājanirghaṇṭaḥ .. (ṛṣiviśeṣaḥ . sa tu ṛgvedasya 10 maṇḍalasya 162 sūktasya ṛṣiḥ .. rākṣasahantari, tri . yathā, ṛgvede . 10 . 97 . 6 .
     vipraḥ sa ucyate bhiṣagrakṣohā mīvacātanaḥ .. rakṣohā rakṣohantā . tadbhāṣye sāyaṇaḥ ..)

rakṣṇaḥ, puṃ, (rakṣa + yajayācayatavicchapraccharakṣo naṅ . 3 . 3 . 90 . iti naṅ .) trāṇam . ityamaraḥ . 3 . 2 . 8 ..

rakha, sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rakhati . iti durgādāsaḥ ..

rakha, i sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, raṅkhyate . iti durgādāsaḥ ..

raga, i gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, raṅgyate . iti durgādāsaḥ ..

raga, ka svāda āpane . iti kavikalpadrumaḥ .. (curā°-para°-saka°-aka° ca-seṭ .) ka, rāgayati . iti durgādāsaḥ ..

raga, ma e śaṅke . iti kavikalpadrumaḥ .. (bhvā° para°-aka°-seṭ .) ma, ragayati . e, aragīt . śaṅkaḥ śaṅkā . ragati rogī kupathyebhyaḥ . iti durgādāsaḥ ..

ragha, i ka bhāsi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) i ka, raṅghayati . bhāsi dīptau . iti durgādāsaḥ ..

ragha, i ṅa gamane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) i, raṅkṣyate . ṅa, raṅghate . iti durgādāsaḥ ..

raghuḥ, puṃ, (laṅghati jñānasīmāṃ prāpnotīti . laṅghi + laṅghibaṃhyornalopaśca . uṇā° 1 . 30 . iti kuḥ nalopaśca . bālamūlalaghvasurālamaṅgulīnāṃ vā lo ratvamāpadyate iti vaktyavam . 8 . 2 . 18 . iti kāśikoktyā lasya ratvam . ityujjvaladattaḥ .) sūryavaṃśīyadilīparājaputtraḥ . sa tu ayodhyādhipatiḥ . śrīrāmacandrasya prapitāmahaḥ . yathā, raghuḥ . 3 . 18 .
     sa jātakarmaṇyakhile tapasvinā tapovanādetya purodhasā kṛte .
     dilīpasūnurmaṇirākarodbhavaḥ prayuktasaṃskāra ivādhikaṃ babhau ..
tannāmavyutpattiryathā --
     śrutasya yāyādayamantamarbhakastathā pareṣāṃ yudhi ceti pārthivaḥ .
     avekṣya dhātorgamanārthamartha-viccakāra nāmnā raghumātmasambhavam ..
iti raghuvaṃśe mahākāvye . 3 . 21 .. (asya pitā dilīpaḥ mātā sudakṣiṇā . ayaṃ hi aśvamedhayajñadīkṣitasya pituryajñīyāśvarakṣaṇe niyuktastadaśvahāriṇaṃ devarājaṃ jitavān . atha bahukālaṃ rājyasukhamanubhūya viśvajinnāmādhvare sarvaṃ vittaṃ brāhmaṇasāt kṛtavānapi gurudakṣiṇārthinā varatantuśiṣyeṇa kautsenābhyarthitaḥ kuberaṃ vijitya dhanānyādāya tasmai pradattavān . atha svaputtramajaṃ yauvarājye'bhiṣicya vigataviṣayābhilāṣo yogasamādhinā bhagavat-sāyujyamāptavān . tathā ca raghuvaṃśe . 8 sarge .
     atha vīkṣya raghuḥ pratiṣṭhitaṃ prakṛtiṣvātmajamātmavattathā .
     viṣayeṣu vināśadharmasu tridivastheṣvapi niḥspṛho'bhavat ..

     atha kāścidajavyapekṣayā gamayitvā samadarśanaḥ samāḥ .
     tamasaḥ paramāpadavyayaṃ puruṣaṃ yogasabhādhinā raghuḥ .. * ..
bhīmādivadekadeśagrahaṇe raghuvaṃśakāvyam . yathā,
     raghurapi kāvyaṃ tadapi ca pāṭhyam tasya ca ṭīkā sāpi ca pāṭhyā .. evaṃ raghoḥ kāvyaṃ pade pade .. etāvudbhaṭau .. api ca . rañjayatīti . rājā prabhuḥ . tena rājā prakṛtirañjanāt . iti raghuḥ . iti uṇādivṛttau ujjvaladattaḥ . 1 . 156 .. * .. raghuvaṃśīyamātram . tatra bahuvacanāntaḥ . yathā, raghuvaṃśe . 1 . 9 .
     raghūṇāmanvayaṃ vakṣye tanuvāgvibhavo'pi san .. laṅghati drutaṃ gacchatīti . śīghragāmini, tri . yathā, ṛgvede . 5 . 30 . 14 .
     atyo na vājī raghurajyamānaḥ .. raghuḥ śīghragāmī . iti tadbhāṣye sāyaṇaḥ ..)

raghukāraḥ, puṃ, (raghuṃ tadākhyaṃ kāvyaṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) kālidāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, āryāsaptaśatyām . 697 .
     pūrbairvibhinnavṛttāṃ guṇāḍhyabhavabhūtibāṇaraghukāraiḥ .
     vāgdevīṃ bhajato mama santaḥ paśyantu ko doṣaḥ ..
yathā ca .
     sīmantinī ca nalinī ca kumudbatī ca candraprabhā ca raghukārasarasvatī ca .
     kāntojjhitā himahatā raviraśmitaptā meghāvṛtā jaḍadhiyābhihatā na bhāti ..
ityudbhaṭaḥ ..)

raghunandanaḥ, puṃ, (raghūn raghuvaṃśasambhūtān nandayatīti . nandi + lyuḥ .) śrīrāmaḥ . iti śabdaratnāvalī .. (yathā, rāyāyaṇe . 1 . 52 . 12 .
     tato vaśiṣṭho bhagavān kathānte raghunandana ! .
     viśvāmitramidaṃ vākyamuvāca prahasanniva ..
vaṅgadeśīyanavadvīpanivāsī smārtaḥ paṇḍitaviśeṣaḥ . sa ca prācīnasmṛtisaṃgrahakartā . malamāsatattvādyaṣṭāviṃśatitattvapraṇetā vandyaghaṭīyaśrīhariharabhaṭṭācāryātmajaḥ . yathā --
     praṇamya saccidānandaṃ paramātmānamīśvaram .
     munīndrāṇāṃ smṛtestattvaṃ vakti śrīraghunandanaḥ .
     malimluce dāyabhāge saṃskāre śuddhinirṇaye .
     prāyaścitte vivāhe ca tithau janmāṣṭamīvrate ..
     durgotsave vyavahṛtāvekādaśyādinirṇaye .
     taḍāgabhavanotsarge vṛṣotsargatraye vrate ..
     pratiṣṭhāyāṃ parīkṣāyāṃ jjotiṣe vāstuyajñake .
     dīkṣāyāmāhnike kṛtye kṣetre śrīpuruṣottame ..
     sāmaśrāddhe yajuḥśrāddhe śūdrakṛtyavicāraṇe .
     ityaṣṭāviṃśatisthāne tattvaṃ vakṣyāmi yatnataḥ ..
iti malamāsatattvam .. aparaḥ paṇḍitaviśeṣaḥ . sa ca vardhamānapradeśāntargatamāḍagrāmanivāsicaraḥ . rāḍhīyaśreṇībhuktaḥ kiśorīmohanagosvāmi sūnuḥ śrīmannityānandavaṃśīyagosvāmī . bhāgavatasiddhāntavrajaramāpariṇayachandomañjarīṭīkāvyākhyānakaumudīrāmarasāyaṇaprabhṛtayo bahavo granthāstatpraṇītāḥ santi ..)

raghunāthaḥ, puṃ, (raghūṇāṃ nāthaḥ . kṣubhnāditvāt ṇatvābhāvaḥ .) śrīrāmaḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 15 . 54 .
     raghunātho'pyagastyena mārgasandarśitātmanā .
     mahaujasā saṃyuyuje śaratkāla ivendunā ..
)

raghupatiḥ, puṃ, (raghūṇāṃ patiḥ .) śrīrāmaḥ . yathā,
     yadupateḥ kva gatā mathurā purī raghupateḥ kva gatottarakośalā .
     iti vicintya kuruṣva manaḥ sthiraṃ na sadidaṃ jagadityavadhāraya ..
iti rūpagosvāmī .. (keṣāñcit paṇḍitānāṃ nāma . yathā, raghunāthaśiromaṇiḥ ayantu naiyāyikaḥ gāṅgeśopādhyāyakṛtavyāptipañcakādeṣṭīkākāraḥ . raghunātha cakravartī ayamamarakoṣasya ṭīkākāraḥ . raghunātha tarkavāgīśaḥ . raghunātha sarasvatī . raghunātha dāsagosvāmī . ayaṃ hi śrīcaitanyadevasya priyabhaktaḥ āsīt . stavāvalyādibhaktigranthapraṇetā . ayaṃ khalu aśeṣavairāgyasampannaḥ yaśoharanivāsicaraḥ kāyasthakulabhūṣaṇaṃ mathurāntarvartigovardhvanagiritaṭe rādhākuṇḍe martyadehaṃ vihāya svardhāmāgamat . tatsamādhiradhunāpi tatraivāste sevyate'dyāpi bahubhirvaiṣṇavaiḥ ..)

raghuvaṃśaḥ, puṃ, klī, (raghorvaṃśaḥ santatirvarṇanīyo yasmin . yadbā raghūṇāṃ vaṃśamadhikṛtya kṛtamiti aṇ luk ca .) kālidāsakṛtaraghurājānvayavarṇanamahākāvyagranthaviśeṣaḥ . yathā --
     raghūṇāmanvayaṃ vakṣye tanuvāgvibhavo'pi san .
     tadguṇaiḥ karṇamāgatya cāpalāya pracoditaḥ ..
iti raghuvaṃśe mahākāvye . 1 . 9 .. (ayaṃ hi ūnaviṃśasargātmako granthaḥ . atra dilīpādārabhya agnivarṇaparyantaṃ vastu varṇitam .. puṃ, raghorvaṃśaḥ . yathā --
     jayati raghuvaṃśatilakaḥ kauśalyānandivardhano rāmaḥ .. iti rāmāyaṇam ..)

raghuvaṃśatilakaḥ, puṃ, (raghuvaṃśe tilaka iva śobhājanakatvāt .) śrīrāmaḥ . yathā --
     jayati raghuvaṃśatilakaḥ kauśalyānandivardhano rāmaḥ .
     daśavadananidhanakārī dāśarathiḥ puṇḍarīkākṣaḥ ..
iti rāmāyaṇam ..

raghuvaraḥ, tri, (raghuṣu varaḥ śreṣṭhaḥ .) raghuvaṃśīyaśreṣṭhaḥ . yathā, rāmāyaṇe .
     rāmaṃ lakṣmaṇapūrbajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ kākutsthaṃ karuṇāmayaṃ guṇanidhiṃ viprapriyaṃ dhārmikam ..

raghūdvahaḥ, puṃ, (udvahatīti . ut + vah + ac . raghūṇāṃ udvahaḥ rakṣābhāradhārakaḥ .) śrīrāmaḥ . iti śabdaratnāvalī ..

raṅkaḥ, puṃ, (ramate tuṣyatīti . ram + bāhulakāt ramerapi kaḥ . iti kaḥ . ityujjvaladattaḥ . 3 . 40 .) kṛpaṇaḥ . mandaḥ . iti medinī . ke, 31 ..

raṅkuḥ, puṃ, (ramate iti . ram + bāhulakāt kuḥ .) mṛgaviśeṣaḥ . ityamaraḥ . 2 . 5 . 10 .. sa tu śabdalapṛṣṭhahariṇaḥ . iti rājanirghaṇṭaḥ ..

raṅgaṃ, klī puṃ, (raṅgatīti . raṅga + ac . rajyate asmin . ranj + adhikaraṇe ghañ vā .) dhātuviśeṣaḥ . rāṅga iti bhāṣā .. tatparyāyaḥ . trapuḥ 2 trapuṣam 3 āpūṣam 4 vaṅgam 5 madhuram 6 himam 7 kurūpyam 8 piccaṭam 9 pūtigandham 10 . asya guṇāḥ . kaṭutvam . tiktatvam . himatvam . kaṣāyatvam . lavaṇarasatvam . mehaghnatvam . kṛmipāṇḍudāhaśamanatvam . kāntikaratvam . rasāyanatvañca . tadviśeṣo yathā --
     śvetaṃ mṛdu laghu svacchaṃ snigdhamuṣṇasahaṃ himam .
     sūtrapatrakaraṃ kāntaṃ trapuśreṣṭhamudāhṛtam ..
     kṣurakaṃ miśrakañcāpi dvividhaṃ vaṅgamucyate .
     uttamaṃ kṣurakaṃ tatra miśrakaṃ tvahitaṃ matam ..
iti rājanirghaṇṭaḥ .. tasyāśuddhasya doṣamāha .
     vaṅgo vidhatte khalu śuddhihīnastathā hyapakvaśca kilāsagulmau .
     kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehañca bhagandarañca ..
     viṣopamaṃ raktavikāravṛndaṃ kṣayañca kṛcchrāṇi kaphajvarañca .
     mehāśmarīvidrudhimukhyarogān nāgo'pi kuryāt kathitān vikārān ..
tasya śodhanamabhidhīyate . vaṅganāgau prataptau ca galitau tau niṣecayet . tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā .. tailatakrakāñjikagomūtrakulatthakvātheṣu pratyekaṃ tridhā tridhā . tato'rkadugdhe tridhā .. * .. atha vaṅgasya māraṇavidhiḥ .
     mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ .
     kṣiptvā vaṅgacaturthāṃśamayodarvyā pracālayet ..
ciñcā amilī . rajañcūrṇam . agrodarvī karachulī .
     tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate .
     atha bhasmasamaṃ tālaṃ kṣiptvāmlena vivardhayet ..
     tato gajapuṭe paktvā punaramlena mardayet .
     tālena daśamāṃśena yāmamekaṃ tataḥ puṭet .
     evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam ..
evaṃ māritasya vaṅgasya guṇāḥ .
     vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhamehakaphakṛmīn .
     nihanti pāṇḍuṃ saśvāsaṃ netryamīṣattu pittalam ..
     siṃho gajaughantu yathā nihanti tathaiva raṅgo'khilahemavargam .
     dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam ..
iti bhāvaprakāśaḥ .. (yathāca .
     vaṅgaṃ tiktāmlakaṃ rūkṣaṃ kiñcidvātaprakopaṇam .
     medaḥ śleṣmāmayaghnañca krimighnaṃ mehanāśanam ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

raṅgaḥ, puṃ, (ranj + ghañ .) rāgaḥ . (yathā, mahābhārate . 5 . 36 . 10 .
     vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśamabhyupaiti ..) nṛtyam . (yathā viṣṇupurāṇe . 2 . 6 . 20 .
     raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā .
     sūcīmāhiṣikaścaiva parvakārī ca yo dbijaḥ ..
rajati āsajjati mallo'tra . ranj + adhikaraṇe ghañ .) raṇabhūmiḥ . iti medinī . ge, 21 .. (yathā, śrīmadbhāgavate . 10 . 43 . 17 .
     vṛṣṇīnāṃ paradevateti vidito raṅgaṃ gataḥ sāgrajaḥ ..) nāṭyasthānam . iti hemacandraḥ .. (yathā, mṛcchakaṭikaprakaraṇe . 1 .
     iyaṃ raṅgapraveśena kalānāñcopaśikṣayā .
     vañcanāpaṇḍitatvena svaranaipuṇyamāśritā ..
lakṣaṇayā nāṭyasthānasthito janaḥ . yathā, abhijñānaśakuntale 1 prastāvanāyām . sūtradhāraḥ . ārye ! sādhu gītam . aho rāgāpahṛtacittavṛttirālikhita iva vibhāti sarvato raṅgaḥ . tadidānīṃ katamaṃ prayogamāśrityainamārādhayāmaḥ .. rājamārgaḥ . yathā, devībhāgavate . 7 . 22 . 3 .
     avatārya tadā raṅge tāṃ bhāryāṃ nṛpasattamaḥ ..) ṭaṅkaṇaḥ . khādirasāraḥ . iti rājanirghaṇṭaḥ ..

raṅgakāṣṭhaṃ, klī, (raṅgaṃ rañjitaṃ kāṣṭhamasya .) pattaṅgam . iti rājanirghaṇṭaḥ ..

raṅgajaṃ, klī, (raṅgāt jāyate iti . jan + ḍaḥ .) sindūram . iti ratnamālā ..

raṅgajīvakaḥ, puṃ, (raṅgeṇa rañjanakāryeṇa jīvatīti . jīv + ṇvul .) citrakāraḥ . iti śabdaratnāvalī .. nāṭyakāraśca ..

raṅgadaḥ, puṃ, (raṅgaṃ dyati chinattīti . do + kaḥ .) ṭaṅkaṇaḥ . khādirasāraḥ . iti rājanirghaṇṭaḥ ..

raṅgadā, strī, (raṅgada + ṭāp .) sphaṭī . iti rājanirghaṇṭaḥ .. (tathāsyāḥ paryāyaḥ .
     sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā .
     raṅgadṛḍhā raṅgadā ca dṛḍhā raṅgāpi kathyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

raṅgadāyakaṃ, klī, (raṅgasya dāyakam .) kaṅkuṣṭam . iti rājanirghaṇṭaḥ ..

raṅgadṛḍhā, strī, (raṅgavat dṛḍhā .) sphaṭī . iti rājanirghaṇṭaḥ ..

raṅgapatrī, strī, (raṅgaṃ raṅgārthaṃ patramasyāḥ . ṅīṣ .) nīlīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raṅgapuṣpī, strī, (raṅgaṃ rañjitaṃ puṣpamasyāḥ .) nīlīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

raṅgabījaṃ, klī, (raṅgaṃ bījaṃ utpattikāraṇamasya .) rūpyam . iti śabdaratnāvalī ..

raṅgabhūtiḥ, strī, (raṅgasya rāgasya gaurimṇaḥ bhūtiḥ śobhātra .) kojāgarapūrṇimā . iti śabdaratnāvalī ..

raṅgabhūmiḥ, strī, (raṅgasya bhūmiḥ .) mallabhūmiḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 135 . 9 .
     avaghuṣṭe samāje ca tadarthaṃ vadatāṃ varaḥ .
     raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi ..
raṅgabhūmivivaraṇaṃ yathā, aśvavaidyake . 7 . 11-12 .
     sāndrāṃ sukaṭhināñcaiva pāṣāṇodakasaṃyutām .
     tṛṇakāṣṭhasamāyuktāṃ raṅgabhūmintu varjayet ..
     samāñca vipulāñcaiva kiñcit pāṃśusamanvitām .
     ekānte vijane ramye raṅgabhūmintu kārayet ..
) nāṭyabhūmiśca ..

raṅgamallī, strī, (raṅgāya rāgāya mallī .) vīṇā . iti śabdaratnāvalī ..

raṅgamāṇikyaṃ, klī, (raṅgaṃ rañjitaṃ māṇikyam .) māṇikyaratnam . iti rājanirghaṇṭaḥ ..

[Page 4,082c]
raṅgamātā, [ṛ] strī, (raṅgasya mātā janikā .) kuṭṭanī . lākṣā . iti medinī . te, 215 ..

raṅgamātṛkā, strī, (raṅgamātṛ + svārthe kan . ṭāp .) lākṣā . iti trikāṇḍaśeṣaḥ ..

raṅgalāsinī, strī, (raṅgeṇa rāgeṇa lasituṃ śīlamasyāḥ iti . lasa + ṇiniḥ .) śephālikā . iti śabdacandrikā ..

raṅgaśālā, strī, (raṅgasya śālā .) nāṭyagṛham . iti śabdaratnāvalī .. nācaghara iti bhāṣā ..

raṅgāṅgā, strī, (raṅgaṃ raṅgārhamaṅgamasyāḥ .) sphaṭī . iti rājanirghaṇṭaḥ ..

raṅgājīvaḥ, puṃ, (raṅgo haritālādistenājīvatīti . jīv + aṇ . yadvā, raṅga ājīvo'sya .) citrakaraḥ . ityamaraḥ . 2 . 10 . 7 .. naṭaḥ . iti hemacandraḥ . 3 . 585 ..

raṅgāvatārakaḥ, puṃ, (raṅge saṅgītabhavane avataratīti . tṝ + ṇvul . yadbā raṅgaṃ nṛtyādikamavatārayatīti . tṝ + ṇic + ṇvul .) raṅgāvatārī . tatpaparyāyaḥ . śailūṣaḥ 2 bharataḥ 3 sarvaveśī 4 bharataputtrakaḥ 5 dhātrīputtraḥ 6 raṅgajīvaḥ 7 jāyājīvaḥ 8 naṭaḥ 9 kṛśāśvī 10 śailālī 11 . iti hemacandraḥ .. nṛtyagītasthāne gītavādyādinā tadanuguṇatayā prasaṅgī . iti prāyaścittavivekaḥ .. naṭagāyanavyatiriktaraṅgāvataraṇajīvī . iti kullūkabhaṭṭaḥ .. tasyānnabhakṣaṇaprāyaścittaṃ yathā --
     mattakruddhāturāṇāñca na bhuñjīta kadācana .
     keśakīṭāvapannañca padā spṛṣṭañca kāmataḥ ..
ityupakramya --
     karmārasya niṣādasya raṅgāvatārakasya ca .
     suvarṇakarturveṇasya śastravikrayiṇastathā ..
ityādyuktvā --
     ya ete'nye tvabhojyānnāḥ kramaśaḥ parikīrtitāḥ .
     teṣāntvagasthiromāṇi vadantyannaṃ manīṣiṇaḥ ..
     bhuktvāto'nyatamasyānnamamatyā kṣapaṇaṃ tryaham .
     matyā bhuktvā caret kṛcchraṃ retoviṇmūtrameva ca ..
iti mānave 4 adhyāyaḥ ..

raṅgāvatārī, [n] puṃ, (raṅgamavataratīti . tṝ + ṇiniḥ .) naṭaḥ . iti jaṭādharaḥ .. (yathā, yājñavalkyasaṃhitāyām . 2 . 72 .
     strīvṛddhabālakitavamattonmattābhisaptakaḥ .
     raṅgāvatāripāṣaṇḍikūṭakṛdvikalendriyāḥ ..
)

raṅgāriḥ, puṃ, (raṅgasya tadākhyadhātoraririva .) karavīraḥ . iti ratnamālā ..

raṅgiṇī, strī, (raṅgo'styasyā iti . raṅga + iniḥ . striyāṃ ṅīṣ .) śatamūlī . iti jaṭādharaḥ .. kaivartikā . iti rājanirghaṇṭaḥ .. raṅgaviśiṣṭe, tri ..

raṅghaḥ, [s] klī, (raṃghyate prāpyate iti . raghi + aghiraghibhyāmasun . iti asun . ityujjvaladattaḥ . 4 . 213 .) raṃhaḥ . vegaḥ . iti bharatadbirūpakoṣaḥ .. (yathā, sūryaśatake . 71 .
     raṃghaḥ saṃgho surāṇāṃ jagadupakṛtaye nityamuktasya yasya ..)

raca, t ka kṛtyām . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) racayati . iti durgādāsaḥ ..

racanaṃ, klī, (raci + bhāve lyuṭ .) nirmāṇam . granthanam . yathā, jayadevaḥ . 1 . 4 .
     vācaḥ pajavaya tyumāpatidharaḥ sandarbhaśuddhiṃ girāṃ jānīte jayadeva eva śaraṇaḥ ślāghyo durūhadruteḥ .
     śṛṅgārottarasatprameyaracanairācāryagovardhanaḥ spardhī ko'pi na viśrutaḥ śrutidharo dhoyī kaviḥ kṣmāpatiḥ ..


racanā, strī, (racyate iti . raca + ṇic + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc .) kusumaprakārādeḥ patrāvalyādeśca racanam . tatryāyaḥ . parispandaḥ 2 . ityamaraḥ . 2 . 6 . 137 .. parisyandaḥ 3 . iti bharataḥ .. (yathā, sāhityadarpaṇe . 3 . 149 .
     bhūṣāṇāmardharacanā vṛthā viśvagavekṣaṇam .
     rahasyākhyānamīṣacca vikṣepo dayitāntike ..
) yathākrameṇa sthāpanam . tatparyāyaḥ . niveśaḥ 2 sthitiḥ 3 . iti hemacandraḥ . 3 . 411 .. (yathā, mahābhārate . 8 . 46 . 10 .
     śṛṇu vyūhasya racanāmarjunaśca yathāgataḥ ..) nirmitiḥ . kṛtiḥ . yathā -- asādhāraṇacamatkārakāriṇī racanā hi nirmitiḥ .. ityalaṅkārakaustubhe 1 kiraṇaḥ .. tatparyāyaḥ . sandarbhaḥ 2 gumphaḥ 3 sranthanam 4 . granthanam 5 . iti hemacandraḥ . 3 . 317 .. (udyamaḥ . yathā, śrīmadbhāgavate . 3 . 9 . 10 .
     daivāhatārtharacanā ṛṣayo'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti .. daivenāhatāḥ sarvataḥ pratihatāḥ arthānāṃ racanāḥ arthārthodyamāḥ yeṣām . iti taṭṭīkāyāṃ śrīdharasvāmī .. racayatīti . raci + lyuḥ . ṭāp . viśvakarmaṇo bhāryā . yathā, śrīmadbhāgavate . 6 . 6 . 44 .
     tvaṣṭurdaityātmajā bhāryā racanā nāma kanyakā .
     sanniveśastayorjajñe viśvarūpaśca vīryavān ..
)

racitaḥ, tri, kṛtaḥ . racadhātoḥ karmaṇi ktapratyayena niṣpannaḥ . yathā --
     śiraḥ padmaśreṇīracitacaraṇāmbhoruhavaleḥ sthirāyāstvadbhaktestripurahara visphūrjitamidam .. iti puṣpadantakṛtastutiḥ ..

rajaṃ, klī, (rañjayatīti . rañja + ac . nipātanāt siddham .) strīkusumam . iti śabdaratnāvalī ..

rajaḥ, puṃ, (rañjayatīti . ranj + ac . nipātanānnalopaḥ .) parāgaḥ . (yathā, go° rāmāyaṇe . 3 . 79 . 29 .
     padmapuṣparajonmiśro vṛkṣāntaraviniḥsṛtaḥ .
     niśvāsa iva sītāyā vāyurvāti manoramaḥ ..
) reṇuḥ . (arthāḥ pādarajopamāḥ .. iti ujjvaladattaḥ . 4 . 216 ..) guṇabhedaḥ . ārtavam . iti jāntavarge śabdaratnāvalī .. (skandasya senāviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 71 .
     daṇḍabāhuḥ subāhuśca rajaḥ kokilakastathā .. virajaputtraḥ . yathā, viṣṇupurāṇe . 2 . 1 . 40 .
     tvaṣṭā tvaṣṭuśca virajo rajastasyāpyabhūtsutaḥ .. vaśiṣṭhaputtraḥ ṛṣibhedaḥ . yathā, viṣṇupurāṇe . 1 . 10 . 13 .
     ūrjāyāntu vaśiṣṭhasya saptājāyanta vai sutāḥ .
     rajo gātrordhvabāhuśca vasanaścānaghastathā ..
)

rajaḥ [s] klī, (rajyate rajatīti . ranj + bhūrañjibhyāṃ kit . uṇā° 4 . 216 . ityasun .) strīṇāṃ māsi māsi yoniniḥsṛtaraktam . tatparyāyaḥ . puṣpam 2 ārtavam 3 . ityamaraḥ . 2 . 6 . 21 .. ṛtuḥ 4 kusumam 5 rajam 6 . iti śabdaratnāvalī .. (yathā, manau . 5 . 108 .
     rajasā strī manoduṣṭā sannyāsena dbijottamaḥ .. asya lakṣaṇaṃ yathā --
     rañjitāstejasā tvāpaḥ śarīrasthena dehinām .
     avyāpannāḥ prasannena raktamityabhidhīyate ..
     rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate .
     tadbarṣādbādaśādūrdhvaṃ yāti pañcāśataḥ kṣayam ..
nārīṇāṃ rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati . iti suśrute sūtrasthāne 14 adhyāyaḥ ..
     māsi māsi rajaḥstrīṇāṃ rasajaṃ sravati tryaham .
     vatsarāddvādaśādūrdhaṃ yāti pañcāśataḥ kṣayam ..
iti vābhaṭe śārīrasthāne prathame'dhyāye ..) prakṛterguṇaviśeṣaḥ . tattu rāgadveṣātmakaṃ duḥkhahetuḥ . rajo'dantaḥ puṃliṅgo'pi . yathā --
     rajo'yaṃ rajasā sārdhaṃ strīpuṣpaguṇadhūliṣu . ityamaradattaḥ . iti bharataḥ .. mahābhāratamate duḥkhajanakaguṇaḥ . tasya dharmaḥ kāmaḥ krodhaḥ lobhaḥ mānaḥ darpaśca . iti mokṣadharmaḥ ..
     tṛṣṇā krodho'bhisaṃrambho rājasāste guṇāḥ smṛtāḥ .. abhisaṃrambho dbeṣābhiniveśaḥ . ityāśvamedhikaparva .. api ca .
     kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ .
     mahāśano mahāpāpmā viddhyenamiha vairiṇam ..
iti śrībhagavadgītāyām . 2 adhyāyaḥ .. api ca .
     sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ .
     nibadhnanti mahābāho dehe dehinamavyayam ..

     rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam .
     tannibadhnāti kaunteya ! karmasaṅgena dehinam ..

     sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata .
     jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ..
     rajastamaścābhibhūya sattvaṃ bhavati bhārata .
     rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ..

     lobhaḥ pravṛttirārambhaḥ karmaṇāmasamaḥ spṛhā .
     rajasyetāni jāyante vivṛddha bharatarṣabha ! ..

     karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam .
     rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ..
     sattvāt sañjāyate jñānaṃ rajaso lobha eva ca .
     pramādamohau tamaso bhavato'jñānameva ca ..
     ūrdhvaṃ gacchanti sattvasthā maghye tiṣṭhanti rājasāḥ .
     jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ..
iti śrībhagavadgītāyām . 14 adhyāyaḥ ..
     sattvaṃ rajastama iti dṛśyante puruṣe guṇāḥ .
     kālasañcoditāste'pi parivartanta ātmani ..
     prabhūtañca yadā sattvaṃ manobuddhīndriyāṇi ca .
     tadā kṛtayugaṃ vidyāddāne tapasi yadratiḥ ..
     yadā karmasu kāryeṣu śaktiryaśasi dehinām .
     tadā tretā rajovṛddhiriti jānīhi śaunaka ..
     yadā lobhastvasantoṣo māno dambho'tha matsaraḥ .
     karmaṇāñcāpi kāmyānāṃ dbāparaṃ tadrajastamaḥ ..
     yadā sadānṛtaṃ tandrī nidrā hiṃsādisādhanam .
     śokamohabhayaṃ dainyaṃ sa kalistu tadā smṛtaḥ ..
iti gāruḍe 227 adhyāyaḥ .. parāgaḥ . iti medinī . se, 32 .. (yathā, bhāgavate . 4 . 24 . 22 .
     padmakośarajo dikṣu vikṣipatpavanotsavam ..) reṇuḥ . asya paryāyaḥ dhūliśabde draṣṭavyaḥ .. (yathā, māghe . 2 . 46 .
     pādāhataṃ yadutthāya mūrdhānamadhirohati .
     svasthādevāpamāne'pi dehinastadbasaṃ rajaḥ ..
) niṣiddhāniṣiddharajo yathā --
     āyuṣkāmo na seveta tathā sammārjanīrajaḥ .
     tathāśvarathadhānyānāṃ gavāñcaiva rajaḥ śubham ..
     aśubhañca vijānīyāt kharoṣṭrājāvrikeṣu ca .
     gavāṃ rajo dhānyarajaḥ puttrasyāṅgabhavaṃ rajaḥ ..
     etadrajo mahāśastaṃ mahāpātakanāśanam .
     ajārajaḥ khararajo yattu sammārjanīrajaḥ ..
     etadrajo mahāpāpaṃ mahākilviṣakāraṇam ..
iti gāruḍe 114 adhyāyaḥ .. (rātriḥ . iti nighaṇṭuḥ . 1 . 7 .. udakam . yathā, ṛgvede . 1 . 56 . 5 .
     viyattirodharuṇamacyutaṃ rajotiṣṭhipo diva ātāsu barhaṇā . raja udakam . iti tadbhāṣye sāyaṇaḥ .. bhuvanam . yathā, tatraiva . 10 . 82 . 4 .
     asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvannimāni . rajasi loke . iti tadbhāṣye sāyaṇaḥ .. jyotiḥ . yathā, tatraiva . 10 . 32 . 2 .
     vīndra yāsi divyāni rocanā vipārthivāni rajasā puruṣṭuta . rajasā ātmīyena jyotiṣā . vidyullakṣaṇena yadvā rajaḥśabdācchasa ākāraḥ pārthivān lokān . iti tadbhāṣye sāyaṇaḥ ..)

[Page 4,084a]
rajaḥśayaḥ, puṃ, (rajasi śete . śī + adhikaraṇe śeteḥ . 3 . 2 . 15 . iti ac .) kukkuraḥ . iti śabdamālā .. (dhūliśāyini, tri . rajatamayī . yathā, vājasaneyasaṃhitāyām . 5 . 8 .
     yā te'gne rajaḥśayā tanūrvarṣiṣṭhā .. rajaḥśayārajatamayīti . tadbhāṣye mahīdharaḥ ..)

rajaḥsārathiḥ, puṃ, (rajasāṃ sārathiriva .) vāyuḥ . iti śabdaratnāvalī ..

rajakaḥ, puṃ, (rajati nirṇejanena śvetimānamāpādayati vastrādīnāmiti . ranja + nṛtikhanirañjibhyaḥ parigaṇanaṃ kartavyam . 3 . 1 . 145 . iti ṣvun .) varṇasaṅkarajātiviśeṣaḥ . dhovā iti bhāṣā .. (yathā, bhāgavate . 10 . 41 . 32 .
     rajakaṃ kañcidāyāntaṃ raṅgakāraṃ gadāgrajaḥ .
     dṛṣṭvāyācata vāsāṃsi vidhautānyuttamāni ca ..
) sa ca tīvarapatnyāṃ dhīvarājjātaḥ . iti brahmavaivartapurāṇam .. tatparyāyaḥ . nirṇejakaḥ 2 . ityamaraḥ . 2 . 10 . 10 .. śauceyaḥ 3 karmakīlakaḥ 4 . iti śabdaratnāvalī .. dhāvakaḥ 5 . iti hemacandraḥ . 3 . 5 . 78 .. rajakasya vastranirṇejanaprakāro yathā --
     vāsāṃsi phalakaiḥ ślakṣṇairnirṇijyādrajakaḥ śanaiḥ .
     ato'nyathā hi kurvīta daṇḍyaḥ syādrukmamāṣakam ..
iti mātsye 201 adhyāyaḥ .. (rajakānnabhakṣaṇaprāyaścittaṃ yathāha āpastambaḥ .
     rajake caiva śailūṣe veṇucarmopajīvini .
     eteṣāṃ yastu bhūñjīta dbijaścāndrāyaṇañcaret ..
iti prāyaścittavivekaḥ .. viśeṣastatraiva draṣṭavyaḥ ..) aṃśukaḥ . iti viśvaḥ ..

rajakī, strī, rajakapatnī . ranjadhātoḥ ṣakapratyayāntādīpi kṛte siddhā . iti mugdhabodhavyākaraṇam .. (yathā, āryāsaptaśatyām . 402 . parapaṭa iva rajakībhirmalino bhuktvāpi nirdayaṃ tābhiḥ . arthagrahaṇena vinā jaghanya ! mukto'si kulaṭābhiḥ ..)

rajataṃ, klī, (rajati priyaṃ bhavati rajyata iti vā . ranja + pṛṣirañjibhyāṃ kit . uṇā° . 3 . 111 . iti atac kitkāryañca .) rūpyam . ityamaraḥ . 2 . 9 . 96 .. hastidantaḥ . dhavalaḥ śoṇitam . hāraḥ . hradaḥ . śailaḥ . (sa tu śākadbīpastha eva . yathā, mātsye 121 . 14 .
     ratnamālāntaramayaḥ śālmalaścāntarālakṛt .
     tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ ..
) svarṇam . iti hemacandraḥ . 4 . 109 .. śuklavarṇaviśiṣṭhe, tri . ityamaraṭīkāyāṃ bharataḥ .. pitṛkārye rajatapātrādīnāṃ prāśastyādi yathā,
     saurarṇaṃ rājataṃ tāmraṃ pitṝṇāṃ pātramucyate .
     rajatasya kathā vāpi darśanaṃ dānameva vā ..
     rājatairbhājanaireṣāmathavā rajatānvitaiḥ .
     vāryapi śraddhayā dattamakṣayāyopakalpyate ..
     yathārghyapiṇḍabhojyādau pitaṇāṃ rājataṃ matam .
     śivanetrodbhavaṃ tasmāddattaṃ tat pitṛvallabham .
     amaṅgalaṃ tadyajñeṣu devakāryeṣu varjitam ..
iti mātsye 17 adhyāyaḥ ..

rajatadyutiḥ, puṃ, (rajatasyeva dyutirasya .) hanūmān . iti śabdaratnāvalī ..

rajataprasthaḥ, puṃ, (rajatastanmayaḥ tadvat śubhro vā prasthaḥ sānurasya .) kailāsaparvataḥ . iti trikāṇḍaśeṣaḥ ..

rajatācalaḥ, puṃ, (rajatapradhāno'cala iva . śākapārthivādivatsamāsaḥ .) raupyaparvataḥ . tasya parimāṇaṃ dānavidhiśca yathā --
     rājato navamastadbaddaśamaḥ śarkarācalaḥ .
     vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ ..
     ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam .
     yatprasādānnaro yāti somalokaṃ dbijottama ..
     daśabhiḥ palasāhasrairuttamo rajatācalaḥ .
     pañcabhirmadhyamaḥ proktastadardhenāvaraḥ smṛtaḥ ..
     aśaktau viṃśaterūrdhaṃ kārayet śaktitaḥ sadā .
     viṣkambhaparvatāṃstadbat turīyāṃśena kalpayet ..
     pūrbavadrājatān kuryānmandarādīn vidhānataḥ ..
pūrvavat ratnācalavat .
     kaladhautamayāṃstatra lokeśān racayedbudhaḥ ..
     brahmaviṣṇvarkavat kāryo nitambo'tra hiraṇmayaḥ .
     rājataṃ syādyadanyeṣāṃ samantādiha kāñcanam ..
     śeṣañca pūrbavat kuryāt homajāgaraṇādikam .
     pradadyāttu prabhāte tu gurave raupyaparvatam ..
     viṣkambhaśailānnṛtvigbhyaḥ pūjya vastravibhūṣaṇaiḥ .
     imaṃ mantraṃ paṭhan dadyāddarbhapāṇirvimatsaraḥ ..
     pitaṇāṃ vallabhaṃ yasmāt viṣṇorvā śaṅkarasya ca .
     rajataṃ pāhi tasmānnaḥ śokasaṃsārasāgarāt ..
     itthaṃ nivedya vo dadyāt rajatācalamuttamam .
     gavāmayutadānasya phalaṃ prāpnoti sānavaḥ ..
     somaloke sagandharvaiḥ kinnarāpsarasāṅgaṇaiḥ .
     pūjyamāno vasedbidvān yāvadāhūtasaṃplavam ..
iti mātsye 7 adhyāyaḥ .. (kailāsaparvataḥ . yathā, mahāliṅgārcanatantre .
     rajatācalamadhye tu kubereśvara īritaḥ ..)

rajatādriḥ, puṃ, (rajatamayastadvat śubhro vā adriḥ . śākapārthivavat samāsaḥ .) kailāsaparvataḥ . iti hemacandraḥ . 4 . 94 ..

rajanaṃ, klī, (rajyata iti . ranj + rañjeḥ kyun . uṇā° 2 . 79 . iti kyun . rajakarajanarajaḥsūpasaṃkhyānam . 6 . 4 . 24 . iti vārtikokternalopaśca .) rāgaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, mahābhārate . 8 . 52 . 9 .
     yathā vā vāsasī śukle mahārajanarañjite .
     vibhṛyād yuvatī śyāmā tadvadāsīdvasundharā ..
) ṛṣiviśeṣe, puṃ . yathā, taittirīyasaṃhitāyām . 2 . 3 . 8 . 1 .
     rajano vai kauṇeyaḥ kratujitaṃ jānakiṃ cakṣurvan yamayāt ..)

rajaniḥ, strī, (rajanti lokā yatra . ranj + bāhulakādaniḥ . ityujjvaladattaḥ . 2 . 103 .) rātriḥ . ityamaraṭīkā .. (yathā, kathāsaritsāgare . 18 . 145 ..
     ityevaṃ khyāpya samayaṃ prāptāyāṃ rajanau ca tān .
     āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ ..
)

rajanī, strī, (rajani + kṛdikārāditi ṅīṣ .) rātriḥ . (yathā, mahābhārate . 3 . 69 . 28 .
     sā vyuṣṭvā rajanīntatra piturveśmani bhāvinī .
     viśrāntā mātaraṃ rājan ! idaṃ vacanamabravīt ..
) haridrā .. (asyāḥ paryāyo yathā --
     haridrā pītikā gaurī kāñcanī rajanī niśā .
     mehaghnī rañjanī pītā varṇinī rātrināmikā ..
iti vaidyakaratnamālāyām .. yathā, naṣadhe . 22 . 49 .
     asyāḥ surādhīśadiśaḥ purāsīt yadambaraṃ pītamidaṃ rajanyā .
     candrāṃśucūrṇavyaticumbitena tenādhunā nūnamalohitāyi ..
) jatukā . ityamaraḥ . 2 . 4 . 153 .. (yathā, bṛhatsaṃhitāyām . 44 . 9 .
     dantyamṛtāñjanarajanīsuvarṇapūṣpāgnimanthāśca ..) nīlinī . iti medinī . ne, 116 .. (śālmalīdvīpasthanadībhedaḥ . yathā, bhāgavate . 5 . 20 . 10
     anumatī sinīvālī sarasvatī kuhū rajanī nandā rāketi ..)

rajanīkaraḥ, puṃ, (rajanīṃ karotīti . kṛ + ṭaḥ .) candraḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 28 . 34 .
     hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā .
     anvadhāvata pāṇḍyeśaṃ jyotsneva rajanīkaram ..
)

rajanīgandhā, strī, (rajanyāṃ gandho'syāḥ . rātrau vikāśāt tathātvam .) svanāmakhyātaśvetavarṇapuṣpaviśeṣaḥ . iti lokaprasiddhiḥ ..

rajanīcaraḥ, puṃ, (rajanyāṃ caratīti . cara + careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ .) rākṣasaḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 7 . 5 . 4 .
     sa tayā saha saṃyukto varāja rajanīcaraḥ .. tathā ca .
     ojo'śanānāṃ rajanīcarāṇāṃ āhārahetorna śarīramiṣṭam .
     garbhaṃ hareyuryadi tena māturlabdhāvakāśaṃ na hareyurojaḥ ..
iti carake śārīrasthāne dvitīye'dhyāye ..) cauraḥ .. yāmikabhaṭaḥ .. (rātrivihārake, tri . yathā, harivaṃśe . 202 . 18 .
     brāhmaṇānāñca rājānaṃ śāśvataṃ rajanīcaram ..

rajanījalaṃ, klī, (rajanyā jalam .) nīhāraḥ . iti hārāvalī . 67 ..

[Page 4,085a]
rajanīpuṣpaḥ, puṃ, (rajanyā haridrāyāḥ puṣpamiva puṣpamasya .) pūtikarañjaḥ . iti rājanirghaṇṭaḥ .. (pūtikarañjaśabde'sya vivaraṇaṃ jñātavyam ..)

rajanīmukhaṃ, klī, (rajanyā mukham .) pradoṣaḥ . ityamaraḥ . 1 . 4 . 6 .. (yathā, rājataraṅgiṇyām . 4 . 433 .
     tataḥ śaśāṅkadhavale sañjāte rajanīmukhe .
     pāṇinālabhya bhūpālaṃ śayyāveśma viveśa sā ..
)

rajanīhāsā, strī, (rajanyāṃ hāso vikāśo yasyāḥ .) śephālikāpuṣpam . iti śabdaratnāvalī ..

rajasānuḥ, puṃ, (rajyate'sminniti . ranj + asānuḥ sahimandibhyāṃ vṛdhirañjibhyāṃ tu kidarterarśaśca . ityuṇādikoṣaṭīkākṛtsūtroktiḥ asānupratyayaḥ .) meghaḥ . cittam . ityaṇādikoṣaḥ . 1 . 174 ..

rajasvalaḥ, puṃ, (rajo'trāstīti . rajas + rajaḥkṛṣyāsutipariṣado valac . 5 . 2 . 112 . iti valac .) mahiṣaḥ . iti medinī . le, 163 .. (asya paryāyo yathā --
     mahiṣo ghoṭakāriḥ syāt kāsaraśca rajasvalaḥ .
     pīnaskaḥ kṛṣṇakāyo'tha lulāpo yamavāhanaḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe dbitīye bhāge .. tri, rajoyuktaḥ . yathā, bhāgavate . 7 . 13 . 12 .
     taṃ śayānaṃ dharopasthe kāveryāṃ sahyasānuni .
     rajasvalaistanūdeśairnigūḍhāmalatejasam ..
rajoguṇayuktaḥ . spṛhayāluḥ . yathā, manuḥ . 6 . 77 .
     jarāśokasamāviṣṭaṃ rogāyatanamāturam .
     rajasvalamanityañca bhūtāvāsamimaṃ tyajet ..
)

rajasvalā, strī, (rajo'styasyāḥ . rajaḥkṛṣyāsutīti . 5 . 2 . 112 . iti valac . ṭāp .) rajoyuktā . tatparyāyaḥ . strīdharmiṇī 2 avī 3 ātreyī 4 malinī 5 puṣpavatī 6 ṛtumatī 7 udakyā 8 . ityamaraḥ . 2 . 6 . 20 .. duriḥ 9 puṣpahāsā 10 . iti śabdaratnāvalī .. puṣpitā 11 avīrā 12 viphalī 13 niṣphalī 14 . iti jaṭādharaḥ .. mlānā 15 pāṃśulā 16 . iti rājanirghaṇṭaḥ .. * .. atha rajasvalāsparśaprāyaścittam . kāśyapaḥ .
     rajasvalā tu saṃspṛṣṭā brāhmaṇyā brāhmaṇī yadi .
     ekarātraṃ nirāhārā pañcagavyena śudhyati ..
     rajasvalā tu saṃspṛṣṭā rājanyā brāhmaṇī tu yā .
     trirātreṇa viśuddhiḥ syāt vyāghrasya vacanaṃ yathā ..
     rajasvalā tu saṃspṛṣṭā vaiśyayā brāhmaṇī ca yā .
     pañcarātraṃ nirāhārā pañcagavyena śudhyati ..
     rajasvalā tu saṃspṛṣṭā śūdrayā brāhmaṇī yadi .
     baḍrātreṇa viśudhyettu brāhmaṇī kāmacārataḥ ..
     akāmataścaredardhaṃ brāhmaṇī sarvajātiṣu ..
etena rajasvalāyā brāhmaṇyāḥ savarṇarajasvalāsparśe ekarātropavāsaḥ pañcagavyapānaṃ kāmataḥ . akāmatastadardham . naktavratam . asavarṇarajasvalāsparśe trirātrapañcarātraṣaḍ rātropavāsāḥ . akāmatastadardham . etat caturthāhānantaraṃ kartavyam .
     cāṇḍālena śvapākena saṃspṛṣṭā cedrajasvalā .
     atikramya tānyahāni prāyaścittaṃ samācaret ..
     trirātramupavāsaḥ syāt pañcagavyena śudhyati .
     tāṃ niśāntu vyatikramya svajātyuktantu kārayet ..
iti vacanāntaradarśanāt etat kāmataḥ .. atra dinabhedo'pi nāsti . ajñāne bṛhaspatiḥ .
     patitāntyaśvapākaiśca saṃspṛṣṭā strī rajasvalā .
     tānyahāni vyatikramya prāyaścittaṃ samācaret ..
     prathame'hni trirātraṃ tu dvitīye dbyahamācaret .
     ahorātraṃ tṛtīye'hni caturthe naktamācaret ..
caturthe'hnīti śuddhisnānāt pūrbam . vyāghraḥ .
     rajasvalā yadā spṛṣṭā śvajambūkakharaiḥ kvacit .
     nirāhārā bhavettāvat yāvat snānena śudhyati ..
atrāpi bṛhaspatyuktadinabhedavyavasthā . vṛddhaśātātapaḥ .
     rajasvale tu ye nāryāvanyonyaṃ spṛśato yadi .
     savarṇe pañcagavyantu brahmakūrcamataḥ param ..
pañcagavyapānaṃ vratarūpam . tenopavāsaḥ . brahmakūrcamāha jāvālaḥ .
     ahorātroṣito bhūtvā paurṇamāsyāṃ viśeṣataḥ .
     pañcagavyaṃ pibet prātarbrahmakūrcavidhiḥ smṛtaḥ ..
tadaśaktau purāṇaikaṃ dātavyam . iti prāyaścittatattvam .. * .. anyacca .
     śuddhā bhartuścaturthe'hni aśuddhā daivapaitrayoḥ .
     daive karmaṇi paitre ca pañcame'hani śudhyati ..
iti śuddhitattvam .. tasyāṃ gamane pāpaṃ yathā --
     prathame divase kāntāṃ yo hi gacchedrajasvalām .
     brahmahatyācaturthāṃśaṃ labhate nātra saṃśayaḥ ..
     sa pumānna hi karmārho daive paitre ca karmaṇi .
     adhamaḥ sa ca sarveṣāṃ ninditaścāyaśaskaraḥ ..
     dvitīyadivase nārīṃ yo vrajecca rajasvalām .
     kāmataḥ paripūrṇāñca brahmahatyāṃ labheddhruvam ..
     ājīvanaṃ nādhikārī pitṛviprasurārcane ..
     amanuṣyo'yaśasyaḥ syādityāṅgirasabhāṣitam ..
     tṛtīyadivase jāyāṃ yo hi gacchedrajasvalām .
     sa mūḍho brahmahatyāñca labhate nātra saṃśayaḥ ..
     pūrbavat patitaḥ so'pi na cārhaḥ sarvakarmasu .
     asatputtrā caturthe'hni na gacchettāṃ vicakṣaṇaḥ ..
iti brahmavaivarte śrīkṛṣṇajaṃnmakhaṇḍe 59 adhyāyaḥ .. api ca .
     apūrṇe ṛtukāle tu yo'bhigacchedrajasvalām .
     retapāḥ pitarastasya evametanna saṃśayaḥ ..
     ekastu puruṣo yāti dbitīyāṃ kāmamohitaḥ .
     tṛtīyāṃ vā caturthīñca tadā sa puruṣādhamaḥ ..
     ṛtukāle tu sarvāsāṃ pitrarthaṃ bhoga iṣyate .
     ṛtukālābhigāmī yo brahmacāryeva sammataḥ ..
     na gacchati ca yaḥ krodhāt mohādvā puruṣādhamaḥ .
     ṛtau ṛtau bhrūṇahatyāṃ prāpnoti puruṣaścaran ..
iti vārāhe guhyakarmavarṇanaṃ nāmādhyāyaḥ .. (api ca .
     rajasvalāstrīgamanametannarakakāraṇam .
     rajasvalāvīrānnañca puṃścalyannañca bhakṣaṇam .
     abhakṣyānnañca viprarṣe yadannaṃ vṛṣalīpateḥ ..
tathā ca .
     rajasvalāmakāmāñca malināmapriyāntathā .
     varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām ..
     hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitām .
     sagotrāṃ guruputtrīñca tathā pravrajitāmapi ..
     sandhyāparvasvagamyāñca nopeyāt pramadāṃ naraḥ ..
     rajasvalāṃ prāptavato narasyāniyatātmanaḥ .
     dṛṣṭyāyustejasāṃ hāni-radharmaśca tato bhavet ..
iti suśrute cikitsitasthāne 24 adhyāyaḥ ..)

rajiḥ, puṃ, candravaṃśīyarājaviśeṣaḥ . yathā . purūravaso jyeṣṭhaputtraścāyurnāmā . sa rāhorduhitaramupayeme . tasyāṃ pañca puttrānutpādayāmāsa . nahuṣakṣattravṛddharambharajisaṃjñāḥ . rajeḥ pañca puttraśatānyatulavīryasārāṇyāsan . iti viṣṇupurāṇe 4 aṃśe . 8 . 9 . adhyāyau .. (rājyam . kanyāviśeṣe, strī . yathā, ṛgvede . 6 . 26 . 6 .
     tvaṃ rajiṃ piṭhīnase daśasyan ṣaṣṭhiṃ sahasrā śacyā sacāhan . rajiṃ etadākhyāṃ kanyāṃ vā rājyaṃ vā . iti tadbhāṣye sāyaṇaḥ .. rajjuḥ . yathā, ṛgvede . 10 . 100 . 12 . rajiṣṭhayā rajyā paśva ā gostutūrṣati paryagraṃ duvasyuḥ .. rajiṣṭhayā ṛjutamayā rajyā rajjvā . iti tadbhāṣye sāyaṇaḥ ..)

rajobalaṃ, klī, (raja iva balati saṃvṛṇotīti . bal + ac .) andhakāraḥ . iti trikāṇḍaśeṣaḥ ..

rajorasaṃ, klī, andhakāraḥ . iti śabdaratnāvalī ..

rajoharaḥ, puṃ, (rajo haratīti . hṛ + harate'nudyamane'c . 3 . 2 . 9 . iti ac .) rajakaḥ . iti śabdamālā ..

rajjuḥ, strī, (sṛjyate racyate iti . sṛj + sṛjerasuśca . uṇā° 1 . 16 . iti uḥ . asugāgamaśca . dhātusakāralopaśca . āgamasakārasya jaśtvam . dakāraḥ . tasyāpi cutvam . jakāraḥ . ityujjvalaḥ . aprāṇijāteścārajjvādīnāmiti kathanāt na ūṅ .) bandhanasādhanavastu . daḍī iti bhāṣā .. tatparyāyaḥ . śuṃllam 2 varāṭakaḥ 3 vaṭī 4 guṇaḥ 5 ityamaraḥ . 2 . 10 . 27 .. śullā 6 . iti bharatadhṛtaratnakoṣaḥ .. śulvam 7 śulvaḥ 8 śulvā 9 śulvī 10 suṣmam 11 varāṭaḥ 12 vaṭākaraḥ 13 vaṭīguṇaḥ 14 . iti ṭīkāntaram .. (tasyā apaharaṇe doṣo yathā, manau . 11 . 169 .
     kārpāsakīṭajīrṇānāṃ dbiśaphaikaśaphasya ca .
     pakṣigandhauṣadhīnāñca rajjvāścaiva tryahaṃ payaḥ ..
) veṇī . iti medinī . je, 14 .. (pratyaṅgaviśeṣaḥ . yathā, suśrute śārīrasthāne 5 adhyāye .
     rajjavaḥ sevanyaḥ saṅghātāḥ ..)

[Page 4,086a]
rañjakaṃ, klī, (rañjayatīti . ranj + ṇic + ṇvul .) hiṅgulam . iti rājanirghaṇṭaḥ .. (guṇādayo'sya hiṅgulaśabde vijñeyāḥ ..)

rañjakaḥ, puṃ, (rañjayatīti . ranj + ṇic + ṇvul .) kamvillakaḥ . iti rājanirghaṇṭaḥ .. prītijanakaḥ . vastrādirāgakartā ca .. (asya gṛhe bhojanaṃ niṣiddhaṃ yathā, manau . 4 . 216 .
     śvavatāṃ śauṇḍikānāñca celanirṇejakasya ca .
     rañjakasya nṛśaṃsasya yasya copapatirgṛhe ..
nādyāditi śeṣaḥ .. pittāntargato'gniviśeṣaḥ . yathā -- yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako'gniriti saṃjñā sarasasya rāgakṛduktaḥ . iti suśrute sūtrasthāne 21 adhyāyaḥ ..)

rañjanaṃ, klī, (rajyate'neneti . ranj + karaṇe lyuṭ .) raktacandanam . iti medinī . ne, 115 .. (asya paryāyo yathā --
     pattaṅgaṃ raktasārañca suraṅgaṃ rañjanantathā .
     paṭṭarañjanamākhyātaṃ pattūrañca kucandanam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) hiṅgulam . iti rājanirghaṇṭaḥ .. (ranj + ṇic . bhāve lyuṭ . prītijananam . yathā, raghau . 4 . 12 .
     tathaiva so'bhūdanvartho rājā prakṛtirañjanāt ..)

rañjanaḥ, puṃ, (rañjayatīti . ranj + ṇic + lyuḥ .) rāgajanakaḥ . iti medinī . ne, 115 .. muñja tṛṇam . iti rājanirghaṇṭaḥ ..

rañjanakaḥ, puṃ, (rañjana + kan .) kaṭphalaḥ . iti rājanirghaṇṭaḥ .. (guṇādiviśeṣo'sya kaṭphalaśabde vijñeyaḥ ..)

rañjanadruḥ, puṃ, (rañjayatīti . ranj + ṇic + lyuḥ . rañjanaścāsau druśceti .) acchukavṛkṣaḥ . ācgācha iti bhāṣā ..

rañjanī, strī, (rañjana + ṅīṣ .) śuṇḍārocanikā . nīlī . (asyāḥ paryāyo yathā --
     nīlī tu nīlinī tūlī kāladolā ca nīlikā .
     rañjanī śrīphalī tucchā grāmīṇā madhuparṇikā ..
     klītakā kālakeśī ca nīlapuṣpā ca sā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mañjiṣṭhā . iti medinī . ne, 115 .. śephālikā . iti śabdacandrikā .. haridrā . (asyāḥ paryāyo yathā --
     haridrā pītikā gaurī kāñcanī rajanī niśā .
     mehaghnī rañjanī pītā varṇinī rātrināmikā ..
iti vaidyakaratnamālāyām ..) parpaṭī . iti rājanirghaṇṭaḥ ..

raṭa, vāci . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) raṭati . iti durgādāsaḥ ..

raṭantī, strī, (raṭyate puṇyajanakatvena kathyate iti . raṭ + bahulakāt jhac . ṅīp .) gauṇacāndramāghīyakṛṣṇacaturdaśī . tatra aruṇodayakāle snānaṃ kartavyam . yathā . yamaḥ .
     māghe māsyasite pakṣe raṭantyākhyā caturdaśī .
     tasyāmudayavelāyāṃ snātā nāvekṣate yamam ..
udayavelāyāmaruṇodayavelāyām .
     anarkābhyudite kāle māghe kṛṣṇacaturdaśī .
     satāravyomakāle tu tatra snānaṃ mahāphalam .
     snātvā santarpya tu yamān sarvapāpaiḥ pramucyate ..
atra tithikṛtyatvāt gauṇacāndrādaraḥ . atrāruṇodayakāla eva snānaṃ pūrboktacaturdaśayamatarpaṇañca . yattu udayavelāyāṃ sūryodayavelāyāṃ anarkābhyudita iti īṣadarthe nañiti vyākhyānaṃ tat samudrakarabhāṣyadhṛtasatāravyoma iti ityuttarārdhānavalokaneneti . iti tithyāditattvam .. kiñca .
     anarkābhyudite kāle snānaṃ kuryāt sarijjale .
     śatajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     raṭantī nāma vikhyātā sarvapāpaharā śivā ..
iti matsyasūkte 55 paṭalaḥ .. kvacit pustake sarijjale ityatra vahirjale iti pāṭhaḥ .. * .. tatra śyāmāpūjāvidhiryathā --
     māghe māsyasite pakṣe raṭantyākhyā caturdaśī .
     tasyāṃ saṃpūjayettārāṃ mahāvibhavavistaraiḥ .
     cakravartī mahārājo bhavatyeva na saṃśayaḥ ..
iti bṛhannīlatantre 7 paṭalaḥ .. api ca .
     māghe māsyasite pakṣe raṭantyākhyā caturdaśī .
     tadrātrau kālikāpūjā sarvavighnopaśāntaye ..
iti kālikāpurāṇam .. * .. aparañca .
     māghe māsyasite pakṣe raṭantyākhyā caturdaśī .
     tasyāṃ pradoṣasamaye pūjayenmuṇḍamālinīm ..
ityācāryacūḍāmaṇikṛtakṛtyatattvārṇavadhṛtavacanam .. anyat śyāmāśabde draṣṭavyam ..

raṭitaṃ, tri, kathitam . raṭadhātoḥ karmaṇi ktapratyayena niṣpannam . (bhāve ktaḥ .) kathanamātre, klī .. (yathā, rājataraṅgiṇyām . 2 . 174 .
     vanaharirasitaiḥ pade pade sa pratibhaṭatāṃ paṭahadhvanerdadhānaiḥ .
     amanuta raṭitaiśca karkareṭoḥ parigalitāṃ gamanontukhastriyāmām ..
)

raṭha, bhāṣaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) bhāṣaṇaṃ kathanam . raṭhati . iti durgādāsaḥ ..

raṇa, ruti . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) raṇati . ruti śabde . iti durgādāsaḥ ..

raṇa, ma gatau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, raṇayati . iti durgādāsaḥ ..

raṇaṃ, klī puṃ, (raṇanti śabdāyante'treti . raṇ + graheti . 3 . 3 . 58 . ityatra . vaśiraṇyorupasaṃkhyānam . iti kāśikoktyā ap .) yuddham . ityamaraḥ . 2 . 8 . 104 .. (yathā, manau . 7 . 90 .
     na kūṭairāyudhairhanyādyudhyamāno raṇe ripūn .
     na karṇibhirnāpi digdhairnāgnijvalitatejanaiḥ ..
ramaṇam . yathā, ṛgvede . 8 . 17 . 12 .
     śācigo śāci pūjanāyaṃ raṇāya te sutaḥ .. raṇāya ramaṇāya . iti tadbhāṣye sāyaṇaḥ .. ramaṇīye, tri . yathā, tatraiva . 1 . 116 . 21 .
     ekasyāvantyo rāvataṃ raṇāya vaśamaśvināsanaye sahasrā . raṇāya ramaṇīyāya . iti tadbāṣye sāyaṇaḥ ..)

raṇaḥ, puṃ, (raṇ + ap .) śabdaḥ . kaṇaḥ . iti medinī .. gatiḥ . iti śabdaratnāvalī ..

raṇatūryaṃ, klī, (raṇasya tūryam .) yuddhavādyam . tatparyāyaḥ . saṃgrāmapaṭahaḥ 2 abhayaḍiṇḍimaḥ 3 . iti trikāṇḍaśeṣaḥ ..

raṇapriyaṃ, klī, (raṇe priyam .) uśīram . iti rājanirghaṇṭaḥ ..

raṇapriyaḥ, puṃ, (raṇaḥ priyo'sya . tatra māṃsabhakṣaṇāttathātvam .) śyenakapakṣī . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 86 .
     stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ .. yuddhapriyamātre, tri . yathā, kāmandakīye . 17 . 33 .
     raṇapriyaḥ sāhasika ātmasambhāvitastathā .
     vicchinnadharmakāmārthaḥ kruddho mānī vimānitaḥ ..
)

raṇamattaḥ, puṃ, (raṇe raṇaṃ prāpya vā mattaḥ .) hastī . iti śabdamālā ..

raṇamuṣṭiḥ, puṃ, viṣamuṣṭikṣupaḥ . iti rājanirghaṇṭaḥ ..

raṇaraṅkaḥ, puṃ, (raṇeṣu raṅko mandaḥ .) raṇakātarahastī . tatparyāyaḥ . pratimaḥ 2 . iti hārā valī . 204 ..

raṇaraṇaṃ, klī, udvāhanam . iti trikāṇḍaśeṣaḥ ..

raṇaraṇaḥ, puṃ, (raṇaraṇa iti śabdo'styasyeti . arśa āditvādac .) maśakaḥ . iti trikāṇḍaśeṣaḥ .. (raṇe raṇaḥ śabdo yasya . raṇagarjanaśīle, tri . yathā --
     avyādvaḥ karaṇo raṇo raṇaraṇo rāṇo raṇo rāvaṇo dhṛtvā yena ramā ramā ramaramā rāmā ramā sā ramā .
     saśrīmānadayo dayo dayadayo dāyo dayo vedayo viṣṇurjiṣṇurabhīrabhīrabharabhīrābhīrabhīsaurabhiḥ ..
ityudbhaṭaḥ ..)

raṇaraṇakaḥ, puṃ, utkaṇṭhā . iti hemacandraḥ . 2 . 229 .. (yathā, uttararāmacarite prathamāṅke .
     aye saiveyaṃ raṇaraṇakadāyiṇī citradarśanādvirahabhāvanā devyāḥ svapnodbegaṃ karoti ..)

raṇasaṅkulaṃ, klī, (raṇasya saṅkulam .) tumulam . ityamaraḥ . 2 . 8 . 106 ..

raṇālaṅkaraṇaḥ, puṃ, (raṇasya alaṅkaraṇaḥ .) kaṅkapakṣī . iti rājanirghaṇṭaḥ ..

[Page 4,087a]
raṇḍaḥ, tri, (ram + ñamantāt ḍaḥ . uṇā° 1 . 113 . iti ḍaḥ .) ardhacarmāvacchinnāvayavaḥ . dhūrtaḥ . iti saṃkṣiptasāroṇadivṛttiḥ ..

raṇḍakaḥ, puṃ, (raṇḍa iveti . raṇḍa + kan .) aphalavṛkṣaḥ . iti śabdacandrikā ..

raṇḍā, strī, (ramante'treti . ram + ñamantāt ḍaḥ . uṇā° 1 . 113 . iti ḍaḥ . ṭāp .) mūṣikaparṇī . ityamaraḥ . 2 . 4 . 88 .. (yathā,
     hiṅgulāt sambhavaṃ sūtaṃ pālidhārasamarditam .
     raṇḍāśodhitagandhañca tenaiva kajjalīkṛtam ..
iti vaidyakarasendrasārasaṃgrahe bṛhatsomanātharase ..) vidhavā . rāṃḍ iti bhāṣā .. yathā . tiṣṭhate raṇḍā vikarmasthebhyaḥ svahṛdayaṃ vyanaktītyarthaḥ . iti saṃkṣiptasāre tiṅantapādaḥ ..

raṇḍāśramī [n] puṃ, (raṇḍo viphala āśramaḥ so'styasya . raṇḍāśrama + iniḥ .) aṣṭacatvāriṃśadvatsaroparibhāryāvihīnaḥ . yathā, bhaviṣyapūrāṇam .
     catvāriṃśadbatsarāṇāṃ sāṣṭānāñca pare yadi .
     striyā viyujyate kaścit sa tu raṇḍāśramī mataḥ ..
ityudbāhatattvam ..

rataṃ, klī, (ramaṇamili . ram + bhāve ktaḥ .) maithunam . ityamaraḥ . 2 . 7 . 57 .. (yathā, āryāsaptaśatyām . 549 .
     viparītamapi rataṃ te sroto nadyā ivānukūlamidam .
     taṭatarumiva mama hṛdayaṃ samūlamapi vegato harati ..
tattu dbividham . yathā, kāmaśāstram .
     bāhyamābhyantarañceti dbividhaṃ ratamucyate .
     tatrādyaṃ cumbanāśleṣanakhadanta kṣatādikam ..
     dbitīyaṃ surataṃ sākṣānnānākāreṇa kalpitam ..
) guhyam . iti medinī . te, 49 .. anurakte, tri .. (yathā, rājataraṅgiṇyām . 3 . 505 .
     tattulyaguṇanirviṇṇā tadbipakṣastutau ratā .. niyuktaḥ . yathā, manuḥ . 2 . 235 .
     yāvattrayaste jīveyustāvannānyaṃ samācaret .
     teṣveva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ ..
)

ratakīlaḥ, puṃ, (rate maithune kīlati parasparaṃ saṃbadhnātīti . kīl + kaḥ .) kukkuraḥ . iti hemacandraḥ . 4 . 346 .. (ratasya kīlaḥ .) suratakaṇṭakaśca ..

ratakūjitaṃ, klī, (ratasya kūjitam .) maithunakālīnavāk . tatparyāyaḥ . maṇitam 2 . iti hemacandraḥ ..

rataguruḥ, puṃ, (ratasya rate vā guruḥ .) patiḥ . iti trikāṇḍaśeṣaḥ . 6 . 44 ..

ratajvaraḥ, puṃ, (ratena jvaro'sya .) kākaḥ . iti trikāṇḍaśeṣaḥ ..

ratatālī, [n] puṃ, (rate talati pratiṣṭhāṃ labhate iti . tala + ṇiniḥ .) ṣiḍgaḥ . iti śabdamālā ..

[Page 4,087b]
ratatālī, strī, (rate tālaḥ pratiṣṭhāsyāḥ . ṅīṣ .) kuṭṭanī . iti trikāṇḍaśeṣaḥ ..

ratanārīcaḥ, puṃ, (rate nāryāṃ cinotīti . ci + ḍaḥ .) nārīṇāṃ śītkāraḥ . kukkuraḥ . smaraḥ . iti medinī . ce, 21 .. ṣiḍgaḥ . iti śabdamālā ..

ratanidhiḥ, puṃ, (ratameva nidhivat gopyaṃ yasya .) khañjanaḥ . iti śabdaratnāvalī ..

ratardhikaṃ, klī, (ratasya ṛddhiratra . śeṣādvibhāṣeti kap .) divasaḥ . sukhasnānam . aṣṭamaṅgalam . iti medinī . ke, 210 ..

ratavraṇaḥ, puṃ, (ratena vraṇo'sya . rataṃ vraṇa iva kaṣṭadāyakaṃ yasyeti vā .) kukkuraḥ . iti hemacandraḥ . 4 . 346 ..

rataśāyī, [n] puṃ (ratena śyati tanūkarotyātmānamiti . śo + ṇiniḥ .) kukkuraḥ . iti hemacandraḥ . 4 . 356 ..

ratahiṇḍakaḥ, puṃ, (rate ratārthaṃ vā hiṇḍate iti . hiṇḍ + ṇvul .) strīcauraḥ . iti trikāṇḍaśeṣaḥ .. lampaṭaḥ . loccā iti bhāṣā . tatparyāyaḥ . ṣiḍgaḥ 2 vyalīkaḥ 3 pallavaḥ 4 drāvakaḥ 5 bhujaṅgaḥ 6 cumbakaḥ 7 laṅgaḥ 8 bhṛṅgaḥ 9 nārītaraṅgakaḥ 10 svastikaḥ 11 ratanārīcaḥ 12 bandhakaḥ 13 ratatālī 14 kaṭāraḥ 15 kāmī 16 kheṭī 17 nāgaraḥ 18 dāsīpriyaḥ 19 kuṇḍakīṭaḥ 20 . iti śabdamālā ..

ratāndukaḥ, puṃ, (ratārthamanduka iva .) kukkuraḥ . iti hemacandraḥ . 4 . 346 ..

ratāndhrī, strī, (rate andhrīva .) kujjhaṭiḥ . iti trikāṇḍaśeṣaḥ ..

ratāmardaḥ, puṃ, (rate ratakāle āmardo'sya .) kukkuraḥ . iti śabdamālā ..

ratāyanī, strī, (ratamevāyanaṃ jīvanagatiryasyāḥ .) veśyā . iti śabdamālā ..

ratārthinī, strī, (ratamarthayata iti . artha + ṇiniḥ . ṅīp .) maithunābhilāṣiṇī . iti halāyudhaḥ ..

ratiḥ, strī, (ramyate'nayā iti . ram + ktin .) kāmadevapatnī .. (asyāḥ nāmaniruktiryathā, brahmavaivarte prakṛtikhaṇḍe . 4 . 9 .
     mano mathnāti sarveṣāṃ pañcabāṇena kāminīm .
     tannāma manmathastena pravadanti manīṣiṇaḥ ..
     tasya puṃso vāmapārśvāt kāmasya kāminī varā .
     babhūvātīva lalitā sarveṣāṃ mohakāriṇī ..
     ratirbabhūva sarveṣāṃ tāṃ dṛṣṭvā sasmitāṃ satīm .
     ratīti tena tannāma pravadanti manīṣiṇaḥ ..
) tasya utpattiḥ nāmakāraṇaṃ kāmapatnītvañca yathā, dakṣa uvāca .
     maddehajeyaṃ kandarpa madrūpaguṇaśālinī .
     enāṃ gṛhṇīṣva bhāryārthe bhavataḥ sadṛśī guṇaiḥ ..
     eṣā tava mahātejāḥ sarvadā sahacāriṇī .
     bhaviṣyati yathākāmaṃ dharmato vaśavartinī ..
     mārkaṇḍeya uvāca .
     ityuktvā pradadau dakṣo dehasvedajalodbhavām .
     kandarpāyāgrataḥ kṛtvā nāma kṛtvā ratīti tām ..
     tāṃ vīkṣya madano rāmāṃ ratyākhyāṃ sumanoharām .
     ātmāśugena viddho'sau mumoha ratirañjitaḥ ..
iti kālikāpurāṇe 3 adhyāyaḥ .. anurāgaḥ . (yathā, bhāgavate . 1 . 2 . 8 .
     notpādayed yadi ratiṃ śrama eva hi kevalam ..) ratam . (yathā, bṛhatsaṃhitāyām . 74 . 18 .
     kāminīṃ prathamayauvanānvitāṃ mandavalgumṛdupīḍitasvanām .
     utstanīṃ samavalambya yā ratiḥ sā na dhātṛbhavane'sti me matiḥ ..
) guhyam . iti medinī . te . 49 .. (apsaroviśeṣaḥ . yathā, mahābhārate . 13 . 19 . 45 .
     vidyutā praśamī dāntā vidyotā ratireva ca .
     etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ ..
prītiḥ . yathā, rāmāyaṇe . 1 . 18 . 24 .
     teṣāṃ keturiva jyeṣṭho rāmo ratikaraḥ pituḥ .. ratiḥ prītiḥ . iti taṭṭīkāyāṃ rāmānujaḥ ..) ratibandhā yathā --
     na bhavanti yadā nāryastuṣṭā vādyarate matāḥ .
     nānāvidhaistathābandhai rantavyāḥ kāmibhiḥ striyaḥ ..
     padmāsano nāgapāśo latāveṣṭo'rdhasaṃpuṭam .
     kuliśaṃ sundaraścaiva tathā keśara eva ca ..
     hillolo narasiṃ ho'pi viparītastathāparaḥ .
     kṣubdho vai dhenukaścaivamutkaṇṭhastu tataḥ param .
     siṃhāsano ratināgo vidyādharastu ṣoḍaśaḥ ..
iti ratimañjarī .. eteṣāṃ lakṣaṇāni tattacchabde draṣṭavyāni ..

ratikuharaṃ, klī, (ratyāḥ kuharam .) yoniḥ . iti trikāṇḍaśeṣaḥ ..

ratikriyā, strī, (ratyāḥ kriyā .) maithunam . tatparyāyaḥ . saṃveśanam 2 . iti trikāṇḍaśeṣaḥ .. (yathā, kāmandakīye nītisāre . 2 . 25 .
     agnihotropacaraṇaṃ jīvanañca svakarmabhiḥ .
     dharmo'yaṃ gṛhiṇāṃ kāle parvavarjaṃ ratikriyā ..
)

ratigṛhaṃ, klī, (ratyāḥ gṛham .) yoniḥ . iti trikāṇḍaśeṣaḥ .. ramaṇamandirañca .. (yathā, bṛhatsaṃhitāyām . 53 . 16 .
     paśvāśramiṇāmamita dhānyāyudhavahniratigṛhāṇāñca .
     necchanti śāstrakārā hastaśatāducchritaṃparataḥ ..
)

ratināgaḥ, puṃ, ṣoḍaśaratibandhāntargatapañcadaśabandhaḥ . tasya lakṣaṇaṃ yathā -- pīḍayedūruyugmena kāmukaṃ kāminī yadi . ratināgaḥ samākhyātaḥ kāminīnāṃ manoramaḥ .. iti ratimañjarī ..

ratipatiḥ, puṃ, (ratyāḥ patiḥ .) kāmadevaḥ . ityamaraḥ .. (yathā, mahāgaṇapatistotre . 10 .
     paścātpippalamāśrito ratipatirdevasya ratyotpale .
     vibhratyā samamaikṣavaṃ dhanuriṣūn pauṣpān vahan pañca ca ..
) deśaviśeṣasthastrīṇāṃ sthānaviśeṣe tasyāvirbhāvo yathā --
     vāci śrīmāthurīṇāṃ janakajanapadasthāyinīnāṃ kaṭākṣe dante gauḍāṅganānāṃ sulalitajaghane cotkalapreyasīnām .
     tailaṅgīnāṃ nitambe sajalaghanarucau keralīkeśapāśe kārṇāṭīnāṃ kaṭau ca sphurati ratipatirgurjarīṇāṃ staneṣu ..
iti sāhityadarpaṇam ..

ratipāśakaḥ, puṃ, (rateḥ pāśa iva . tataḥ svārthe kan .) ratibandhaviśeṣaḥ . yathā --
     pīḍayedūruyugmena kāmuko yadi sundarīm .
     ratipāśastathākhyātaḥ kāminīnāṃ sukhāvahaḥ ..
iti smaradīpikā ..

ratipriyaḥ, puṃ, (rateḥ priyaḥ .) kāmadevaḥ . iti śabdaratnāvalī .. suratapriyaśca .. (strī, śaktiviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 68 .
     godāvaryāṃ trisandhyā tu gaṅgādvāre ratipriyā ..)

ratimadā, strī, (ratermado'syāḥ .) apsarasaḥ . rathā --
     sparśānandā ratimadāpsarasaḥ sumadātmajā .. iti trikāṇḍaśeṣaḥ ..

ratimandiraṃ, klī, (ratermandiramiva .) yoniḥ . iti jaṭādharaḥ .. maithunagṛham . yathā --
     sañcāro ratimandirāvadhi sakhīkarṇābadhi vyāhṛtaṃ cetaḥ kāntasamīhitāvadhi padanyāsāvadhi prekṣitam .
     hāsyaṃ cādharapallavāvadhi mahāmāno'pi maunāvadhiḥ sarvaṃ sāvadhi nāvadhiḥ kulabhuvāṃ premṇaḥ paraṃ kevalam ..
iti rasamañjarī ..

ratimitraḥ, puṃ, (ratau mitraḥ sūrya iva .) ratibandhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     pātayedūruyugme ca kāmukaṃ yadi kāmukī .
     ratimitraṃstadākhyātaḥ kāminīnāṃ sukhāvahaḥ ..
iti ratimañjarī ..

ratiramaṇaḥ, puṃ, (ratyā ramaṇaḥ .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ ..

ratilakṣaṃ, klī, (ratiṃ lakṣayatīti . lakṣi + ac .) nidhuvanam . iti hārāvalī . 50 ..

ratisatvarā, strī, (ratau satvarā .) cirañjīvā . iti śabdacandrikā .. piḍiṅga śāka iti bhāṣā ..

[Page 4,088b]
ratisundaraḥ, puṃ, (ratāṃ sundaraḥ sukhāvahaḥ .) ratibandhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     nārīpadadbayaṃ kāmī dhārayeddhṛdaye yadi .
     dhṛtakaṇṭho ramet kāmī bandhaḥ syādratisundaraḥ ..
iti ratimañjarī smaradīpikā ca ..

ratūḥ, strī, (ṛtīyate iti . sparśādyarthaka ṛtsautradhātuḥ + ṛteram ca . uṇā° 1 . 94 . iti kūḥ . am ca .) devanadī . satyavāk . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

ratodvahaḥ, puṃ, (rataṃ udvahati prāpayatīti . ut + vah + ac .) kokilaḥ . iti śabdamālā ..

ratnaṃ, klī, (ramayati harṣayatīti . ram + ṇic + ramesta ca . uṇā° 3 . 14 . iti naḥ takāraścāntādeśaḥ .) aśmajātiḥ . muktādi . tatparyāyaḥ . maṇiḥ 2 . ityamaraḥ .. (yathā, kumāre . 5 . 45 .
     na ratnamanviṣyati mṛgyate hi tat ..) svajātiśreṣṭhaḥ . iti medinī .. (yathā, mārkaṇḍeye . 85 . 45 .
     strīratnamaticārvaṅgī dyotayantī diśastviṣā ..) māṇikyam . vajram . iti rājanirghaṇṭaḥ .. * .. atha ratnotpattikāraṇam . yathā -- sūta uvāca .
     vacmi parīkṣāṃ ratnānāṃ valo nāmāsuro'bhavat .
     indrādyā nirjitāstena nirjetuṃ tairna śakyate ..
     varavyājena paśutāṃ yācitaḥ sa surairmakhe .
     balo dadau svapaśutāmatisattvo makhe hataḥ ..
     paśuvatsa viśet stambhe svavākyāśaniyantritaḥ .
     balo lokopakārāya devānāṃ hitakālyayā ..
     tasya sattvaviśuddhasya suviśuddhena karmaṇā .
     kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ ..
     devānāmatha yakṣāṇāṃ siddhānāṃ pavanāśinām .
     ratnabījamayaṃ grāhaḥ sumahānabhavattadā .. * ..
atha tasyākarasthānāni yathā --
     teṣāntu patatāṃ vegādbimānena vihāyasā .
     yadyat papāta ratnānāṃ bījaṃ kvacana kiñcana ..
     mahodadhau sariti vā parvate kānane'pi vā .
     tattadākaratāṃ yātaṃ sthānamādheyagauravāt ..
     teṣu rakṣoviṣavyālavyādhighnānyaghahāni ca .
     prādurbhavanti ratnāni tathaiva viguṇāni ca ..
     vajramuktāśmamaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ .
     api cendranīlamaṇivaravaidūryāśca puṣparāgāśca .
     karketanaṃ sapulakaṃ rudhirākṣasamanvitaṃ tathā sphaṭikam .
     vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ .. * ..
     ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca .
     mūlyañca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām ..
     kulagneṣūpajāyante yāni copahate'hani .
     doṣaistānupayujyante hīyante guṇasampadā ..
     parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhujā .
     dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā ..
     śāstrajñāḥ kuśalāścāpi ratnabhājaḥ parīkṣakāḥ .
     ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ ..
iti gāruḍe 68 adhyāyaḥ .. viśeṣaratnaparīkṣā tattacchabde draṣṭavyā .. * .. caturdaśa mahāratnāni yathā . ruśaṃṅkościtrarathaḥ tattanayaḥ śaśabinduścaturdaśamahāratnaścakravartyabhavat . caturdaśa mahānti ratnāni yasya saḥ . ratnāni tu svajātiśreṣṭhāni dharmasaṃhitoktāni . cakraṃ ratho maṇiḥ khaḍgaścarma ratnañca pañcamam . keturnidhiśca saptaivamaprāṇāni pracakṣyate .. bhāryā purohitaścaiva senānī rathakṛcca yaḥ . pattyaśvau kalabhaśceti prāṇinaḥ sapta kīrtitāḥ .. caturdaśaitāni ratnāni larveṣāṃ cakravartināmiti . iti viṣṇupurāṇe 4 aṃśe 12 adhyāyaḥ taṭṭīkā ca .. (atha ratnasya niruktiḥ .
     dhanārthino janāḥ sarve ramante'sminnatīva yat .
     tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ ..
atha ratnasya nāmāni svarūpanirūpaṇañca . yathā --
     ratnaṃ klīve maṇiḥ puṃsi striyāmapi nigadyate .
     tattu pāṃṣāṇabhedo'sti muktādi ca taducyate ..
atha ratnānāṃ nirūpaṇam .
     ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca .
     indranīlaśca gomedastathā vaidūryamityapi ..
     mauktika vidrumaśceti ratnānyuktāni vai nava .
     ratnaṃ hīrā . gārutmataṃ pānnā . māṇikyaṃ padmarāgaḥ . indranīlaḥ līlā .
     viṣṇudharmottare'pi navaratnanirūpaṇam .
     muktāphalaṃ hīrakañca vaidūryaṃ padmarāgakam .
     puṣparāgañca gomedaṃ nīlaṃ gārutmatantathā .
     pravālayuktānyetāni mahāratnāni vai nava ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

ratnakandalaḥ, puṃ, (ratnānāṃ kandalo navāṅkura iva .) prabālam . iti śabdaratnāvalī ..

ratnakūṭaḥ, puṃ, (ratnamayaḥ kūṭo śṛṅgamasya .) parvataviśeṣaḥ . iti śabdaratnāvalī .. (klī, dvīpaviśeṣaḥ . yathā, kathāsarītsāgare . 26 . 3 .
     asti dvīpavaraṃ madhye ratnakūṭākhyamambudheḥ .
     kṛtapratiṣṭhastatrāste bhagavān harirabdhinā ..
)

ratnagarbhaḥ, puṃ, (ratnāni garbhe lakṣaṇayā adhikāre 'sya .) kuberaḥ . iti trikāṇḍaśeṣaḥ .. (ratnānigarbhe'sya .) samudraḥ . iti rājanirghaṇṭaḥ ..

ratnagarbhā, strī, (ratnāni garbhe madhye'syāḥ .) pṛthivī . iti hemacandraḥ . 4 . 3 .. upacārāt guṇavatputtravatī ca .

ratnadvīpaṃ, klī, (ratnanirmitaṃ dvīpam . śākapārthivavat samāsaḥ .) ratnanirmitasthānam . yathā --
     siṃhaskandhādhisaṃrūḍhāṃ nānālaṅkārabhūṣitām .
     caturbhujāṃ mahādevīṃ nāgayajñopavītinīm ..
     śaṅkhacakradhanurbāṇalocanatritayānvitām .
     raktavastraparīdhānāṃ vālārkasadṛśītanūm ..
     nāradādyairmunigaṇaiḥ sevitāṃ bhavasundarīm .
     trivalībalayopetanābhinālamṛṇālinīm ..
     ratnadbīpe mahādvīpe siṃhāsanasamanvite .
     praphullakamalārūḍhāṃ dhyāyettāṃ bhavagehinīt ..
iti tantrasāre jagaddhātrīdhyānam ..

ratnadhenuḥ, strī, (ratnanirmitā dhenuḥ .) mahādānaviśeṣaḥ . yathā -- matsya uvāca .
     athātaḥ saṃpravakṣyāmi mahādānamanuttamam .
     ratnadhenuriti khyātaṃ golokaphaladaṃ nṛṇām ..
     puṇyandinamathāsādya tulāpuruṣadānavat .
     lokeśāvāhanaṃ kṛtvā tato dhenuṃ prakalpayet ..
     bhūmau kṛṣṇājinaṃ kṛtvā lavaṇadroṇasaṃyutam .
     dhenuṃ ratnamayīṃ kuryāt saṅkalpya vidhipūrbakam ..
     sthāpayet padmarāgāṇāmekāśītiṃ mukhe budhaḥ .
     puṣparāgaśataṃ tadvadghoṇāyāṃ parikalpayet ..
     lalāṭe hematilakaṃ muktāphalaśataṃ dṛśoḥ .
     bhrūyuge vidrumaśataṃ śuktī karṇadbaye smṛte ..
     kāñcanāni tu śṛṅgāṇi śiro vajraśatātmakam .
     grīvāyāṃ netrapaṭalaṃ gomedakasamanvitam ..
     indranīlaśataṃ pṛṣṭhe vaidūryaśatapārśvakau .
     sphāṭikairudaraṃ kāryaṃ saugandhikaśatān hṛdi ..
     khurā hemamayāḥ kāryāḥ pucchaṃ muktāvalīmayam .
     sūryakāntendukāntau ca ghrāṇaṃ karpūracandanaiḥ ..
     kuṅkumāni ca romāṇi raupyaṃ nābhiñca kārayet .
     gārutmataśataṃ tadvadasthīni parikalpayet ..
     tathānyāni ca ratnāni sthāpayet sarvasandhiṣu .
     kuryāccharkarayā jihvāṃ gomayañca guḍātmakam ..
     gomūtramājyañca tathā dadhi dugdhaṃ svarūpataḥ .
     pucchāgre cāmaraṃ dadyāt samīpe tāmradohanam ..
     kuṇḍalāni ca haimāni bhūṣaṇāni ca śaktitaḥ .
     kārayedevamevantu caturthāṃśena vatsakam ..
     tathānyāni ca sarvāṇi pādāṃścekṣumayāṃstathā .
     nānāphalāni sarvāṇi pañcavarṇavitānakam ..
     evaṃ viracanaṃ kṛtvā tadbaddhomādhivāsanam .
     ṛtvigbhyo dakṣiṇāṃ dattvā dhenumāmantrayettataḥ .
     guḍadhenuvadāvāhya idañcodāharettataḥ ..
     tvaṃ sarvadevagaṇadhāma yataḥ paṭhanti rudrenduviṣṇukamalāsanavāmadevāḥ .
     tasmāt samastabhuvanatrayahetuyuktā māṃ pāhi devi bhavasāgarapīḍyamānam ..
     āmantrya dhenumabhitaḥ parivartya bhaktyā dadyāddvijāya gurave jalapūrbakaṃ tām .
     yaḥ puṇyamāpya dinamatra kṛtopavāsaḥ pāpairvimuktatanureti padaṃ murāreḥ ..
     iti sakalavidhijño ratnadhenupradānaṃ vitarati ca vimānaṃ prāpya dedīpyamānam .
     kalikaluṣavimukto bandhubhiḥ puttrapauttraiḥ sa hi madanasurūpaḥ sthānamabhyeti śambhoḥ ..
iti matsyapurāṇe mahādānānukīrtane ratnadhenupradāniko nāma 262 adhyāyaḥ ..

ratnanidhiḥ, puṃ, khañjanapakṣī . iti trikāṇḍaśeṣaḥ ..

[Page 4,089b]
ratnapārāyaṇaṃ, klī, (parāyaṇameva . aṇ . ratnasya pārāyaṇam .) sarvaratnasthānam . yathā --
     samudropatyakā haimī parvatādhityakā purī .
     ratnapārāyaṇaṃ nāmnā laṅketi mama maithili ! ..
iti bhaṭṭiḥ ..

ratnaprabhā, strī, (ratnānāṃ prabhātra .) jinānāṃ narakaviśeṣaḥ . yathā --
     ratnaśarka rāvālukāpaṅkadhūmatamaprabhāḥ .
     mahātamaprabhā vetyadho'dho narakabhūmayaḥ ..
iti hemacandraḥ ..

ratnamukhyaṃ, klī, (ratneṣu mukhyam .) hīrakam . iti hemacandraḥ ..

ratnarāṭ, [j] klī, (ratneṣu rājate iti . rāj + kvip .) māṇikyam . iti rājanirghaṇṭaḥ . ratnaśreṣṭhaśca ..

ratnavatī, strī, (ratnāni santyasyāmiti . ratna + matup . masya vaḥ . ugitvāt ṅīp .) pṛthivī . iti śabdamālā .. (rājño vīraketoḥ kanyā . yathā, kathāsaritsāgare . 88 . 6 .
     nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata .
     sutā ratnavatī nāma devatārādhanārjitā ..
) ratnayukte, tri .. (yathā, raghuḥ . 6 . 4 .
     parārdhyavarṇāstaraṇopapannamāsedivān ratnavadāsanaṃ saḥ .. phalaprade ca tri . yathā, ṛgvede . 3 . 28 . 5 .
     dhāratnavantamamṛteṣu jāgṛvim .. ratnavantaṃ ratnaśabdena svargādilakṣaṇamuttamaṃ phalamabhidhīyate tadbantaṃ phalapradam . iti tadbhāṣye sāyaṇaḥ ..)

ratnavarṣukaṃ, klī, (ratnāni varṣituṃ śīlamasya . vṛṣ + laṣapatapadastheti . 3 . 2 . 154 . iti ukañ .) puṣpakarathaḥ . iti śabdaratnāvalī .. ratnavarṣaṇaśīle, tri ..

ratnasānuḥ, puṃ, (ratnāni sānau prasthe yasya .) sumeruparvataḥ . ityamaraḥ . 1 . 1 . 52 ..

ratnasūḥ, strī, (ratnāni sūte iti . sū prasave + kvip .) pṛthivī . iti hemacandraḥ . 4 . 3 .. (yathā, rājataraṅgiṇyām . 1 . 42 .
     trilokyāṃ ratnasūḥ ślāghyā tasyāṃ dhanapaterharit .
     tatra gaurīguruḥ śelo yattasminnapi maṇḍalam ..
ratnaprasavakāriṇi, tri . yathā, raghuḥ . 1 . 65 .
     na māmavati sadbīpā ratnasūrapi medinī ..)

ratnākaraḥ, puṃ, (ratnānāmākaraḥ utpattisthānam .) samudraḥ . ityamaraḥ . 1 . 10 . 2 .. (yathā, mahābhārate . 3 . 101 . 23 .
     durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma ..) ratnotpattisthānañca .. (svanāmakhyātakaviviśeṣaḥ . yathā, rājaśekharakṛtaślokaḥ .
     mā sma santu hi catvāraḥ prāyo ratnākarā ime .
     itīva sa kṛto dhātrā kaviratnākaro'paraḥ ..
sa tu dhvanigāthāpañjikā-vakroktipañcāśikāharavijayādigranthapraṇetā . amṛtabhānu sūnurvidyādhipatyaparanāmāyaṃ kaviḥ kāśmīradeśe'vantivarmaṇo rājyakāle samutpannaḥ . tathā ca rājataraṅgiṇyām . 5 . 39 .
     muktākaṇaḥ śivasvāmī kavirānandavardhanaḥ .
     prathāṃ ratnākaraścāgāt sāmrājye'vantivarmaṇaḥ ..
avantivarmarājyakālastu 777 śakābdādārabhya 806 śakābdaparyantamāsīdatastatkālīna evāyaṃ kaviriti jñāyate . ratnākarapraṇītaṃ haravijayābhidhaṃ pañcāśatsargātmakaṃ mahākāvyaṃ kāśmīreṣu prasiddhamasti ..)

ratnāṅkaḥ, puṃ, (ratnānāmaṅkaścihnaṃ yasmin .) viṣṇurathaḥ . iti śabdaratnāvalī .. (ratnānāmaṅkaḥ .) ratnacihnañca ..

ratnācalaḥ, puṃ, (ratnanirmitaḥ acalaḥ . śākapārthivavat samāsaḥ .) dānārthamaṇimayaparvataḥ . yathā --
     ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam .
     muktāphalasahasreṇa parvataḥ syādanuttamaḥ ..
     madhyamaḥ pañcaśatikastriśatenādhamaḥ smṛtaḥ .
     caturthāṃśena viṣkambhāḥ parvatāḥ syuḥ samantataḥ ..
     pūrbeṇa vajragomedairdakṣiṇenendranīlakaiḥ .
     puṣparāgayutaiḥ kāryo vidvadbhirgandhamādanaḥ ..
     vaidūryavidrumaiḥ paścāt saṃmiśro vimalācalaḥ .
     padmarāgasamo varṇairuttareṇa tu vinyaset ..
     dhānyaparvatavat sarvamatrāpi parikalpayet .
     tadvadāvāhanaṃ kṛtvā vṛkṣān devāṃśca kāñcanān ..
     pūjayet puṣpapānīyaiḥ prabhāte cātha pūrbavat .
     pūrbavadguruṛtvigbhyaḥ phalamantrānudīrayet .
     yathā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ .
     tvañca ratnamayo nityamataḥ pāhi mahācala ! .
     yasmādratnapradānena tuṣṭiṃ prakurute hariḥ .
     sadā ratnapradānena tasmānnaḥ pāhi parvata ..
     anena vidhinā yastu dadyādratnaṃ mahāgirim .
     sa yāti vaiṣṇavaṃ lokamamareśvarapūjitaḥ ..
     yāvat kalpaśataṃ sāgraṃ vasecceha narādhipa .
     rūpārogyaguṇopetaḥ saptadbīpādhipo bhavet ..
     brahmahatyādikaṃ kiñcidyadatrāmutra vā kṛtam .
     tat sarvaṃ nāśamāyāti girirvajrahato yathā ..
iti mātsye 90 adhyāyaḥ ..

ratnābharaṇaṃ, klī, (ratnaviśiṣṭamābharaṇam .) maṇimayālaṅkaraṇam . jaḍāo gahanā iti bhāṣā .. tasya dhāraṇaguṇāḥ .
     dhanyaṃ yaśasyamāyuṣyaṃ śrīmadbyasanasūdanam .
     harṣaṇaṃ kāmyamojasyaṃ ratnābharaṇadhāraṇam ..
iti rājavallabhaḥ ..

ratniḥ, puṃ, (ṛcchati prāpnotyaneneti . ṛ + ṛtanyañjīti . uṇā° 4 . 2 . iti katnic .) baddhamuṣṭihastaḥ . ityamaraḥ . 2 . 6 . 86 .. muṭum hāta iti bhāṣā .. strīpuṃsayo ratnyaratnī ityanye . iti bharataḥ .. (yathā, mahābhārate . 8 . 72 . 27 .
     aṣṭaratnirmahābāhurvyūḍhoraskaḥ sudurjayaḥ ..)

ratyaṅgaṃ, klī, (rateraṅgam .) yoniḥ . iti śabdaratnāvalī ..

rathaḥ, puṃ, (ramyate'nenātra vā . ram + hani kuṣinīramikāśibhyaḥ kthan . uṇā° 2 . 2 . iti kthan . anunāsikalopaśca .) kāyaḥ . (yathā, gītāyām .
     ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva ca ..) caraṇaḥ . vetasavṛkṣaḥ . iti viśvaḥ .. (asya paryāyo yathā --
     vetaso namrakaḥ prokto vāṇīro vañjulastathā .
     abhrapuṣpaśca vidulo rathaḥ śītaśca kīrtitaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tiniśavṛkṣaḥ . iti rājanirghaṇṭaḥ .. cakraviśiṣṭayuddhārthayānam . tatparyāyaḥ . śatāṅgaḥ 2 syandanaḥ 3 . ityamaraḥ . 2 . 8 . 51 .. syandanamātram . ityajayaḥ .. (yathā, manuḥ . 8 . 295 .
     sa cet tu pathi saṃruddhaḥ paśubhirvā rathena vā .
     pramāpayet prāṇabhṛtastatra daṇḍyo'vicāritaḥ ..
) taddvārā bhramaṇaguṇāḥ .
     hastyaśvarathadolādyairbhramaṇaṃ vātakopanam .
     sthirīkaraṇamaṅgānāṃ balyaṃ vahnivivardhanam ..
iti rājavallabhaḥ .. * .. rathaviśeṣāṇāṃ nāmāni yathā --
     yuddhārthe cakravadyāne śatāṅgaḥ syandano rathaḥ .
     saṃkrīḍārthaḥ puṣyaratho devārthastu marudrathaḥ ..
     yogyo ratho vaināyiko'dhvarathaḥ parighātikaḥ .
     karṇīrathaḥ pravahaṇaṃ ḍayanaṃ rathagarbhakaḥ ..
     anastu śakaṭo'tha syādgantrī kambalivāhyakam .
     atha kāmbalavastrādyāstaistaiḥ parivṛte rathe ..
     sapāṇḍukambalī yaḥ syāt saṃvītaḥ pāṇḍukambalaiḥ .
     sattu dvaipo vaiyāghraśca yo vṛto dbīpicarmaṇā ..
iti hemacandraḥ .. golokasya ratho yathā --
     pradattaṃ viprapatnībhirmiṣṭamannaṃ sudhopamam .
     bālakān bhojayitvā tu svayañca bubhuje vibhuḥ ..
     etasminnantare tatra śātakumbharathaṃ varam .
     dadṛśurviprapatnyaśca patantaṃ gaganādaho ..
     ratnadarpaṇasaṃyuktaṃ ratnasāraparicchadam .
     ratnastambhairnibaddhañca sadratnakalasojjvalam ..
     śvetacāmarasaṃyuktaṃ vahniśuddhāṃśukānvitam .
     pārijātaprasūnānāṃ mālājālavirājitam ..
     śatacakrasamāyuktaṃ manoyāyi manoharam .
     veṣṭitaṃ pārṣadairdivyairvanamālāvibhūṣitaiḥ ..
     pītavastraparīdhānai ratnālaṅkārabhūṣitaiḥ .
     navayauvanasampannaiḥ śyāmalaiḥ sumanoharaiḥ ..
     hibhutrairmuralīhastairgopaveśadharairvaraiḥ .
     śikhipucchaguñjamālābaddhavaṅkimacūḍakaiḥ ..
     avaruhya rathāttarṇaṃ te praṇamya hareḥ padam .
     rathamārohaṇaṃ kartamūcurbrāhmaṇakābhinīḥ ..
     viprabhāryā hariṃ natvā jargmurgolokamīpsitam .
     babhūvurgopikāḥ sadyastyaktvā mānuṣavigrahān ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 18 adhyāyaḥ .. devyā rathayātrā yathā -- brahmovāca .
     bhūyasta saṃpravakṣyāmi devyārādhanamuttamam .
     yat kṛtvā sarvakāmāṇāṃ vyāptistṛptirbhaviṣyati ..
     dantidantamayairdaṇḍairhemabaddhaiḥ suśobhanaiḥ .
     vicitrapadmarāgādyairmaṇibhirupaśobhitaiḥ ..
     rathantaiḥ kārayeddevyā saptabhaumaṃ manoramam .
     dukūlavastrasaṃchannamardhacandropaśobhitam ..
     ghaṇṭākiṅkiṇiśaṅkhāḍhyaṃ cāmaraiḥ kaṭakānvitam .
     patākādhvajaśobhāḍhyaṃ darpaṇairupaśobhitam ..
     taṃ rathaṃ pūjayecchakra jātīkusumamallikaiḥ .
     pārijātakapuṣpaiśca yakṣakardamacandanaiḥ ..
     sugandhadhūpitaiḥ kṛtvā devīṃ tatra niveśayet .
     pratimāṃ śobhanāṃ vatsa ! mahāsurakṣayaṅkarīm ..
     pūjayedrathavinyastāṃ sarvamaṅgalamaṅgalām .
     durgā kātyāyanī devī varadā vindhyavāsinī ..
     niśumbhaśumbhamathanī mahiṣāsura ghātinī .
     prasīdatu sadā me'stu yacca no vāñchitaṃ hṛdi ..
     anena valipūrbeṇa namaskārayutena ca .
     pūjayitvā tato neyā samastāpsaragītakaiḥ ..
     pañcamī saptamī pūrṇā navamyekādaśīṣu ca .
     tṛtīyāśivavighneśadivaseṣūtsaveṣu ca ..
     mahānadīnadasaṃjñaparvatasravaṇeṣu ca .
     tatra maṇḍapavinyāsaṃ mahadāviṣṭanirmitam ..
     śailaṃ vā mṛṇmayaṃ vāpi kṛtvā vāstuvicāritam .
     sarvalakṣaṇasaṃpūrṇaṃ sarvaśobhāsamanvitam ..
     pūrve ca kārayecchakra paścādyātrāṃ pracakrire .
     mahājanapadopetāṃ mahāstrībhiḥ sasaṅkulām ..
     sarvānnapānanaivedyaiḥ samastairapi pūjayet .
     dadyādvaliṃ śakra sarvaṃ sarvadikṣu samantataḥ ..
     bhūyo vetālasaṃghasya mantreṇānena suvrata ! .
     rakṣa māṃ nijabhūtebhyo valiṃ gṛhṇa sadā priyam ..
     mātarmātarvare devi ! sarvakāmārthasādhini .
     anena validānena sarvakāmān prayaccha me ..
     evaṃ dattvā valiṃ śakra tathā devyāvatārayet .
     vinyasedbhadrapīṭhe tu maṇḍalairupaśobhitām ..
     tatrasthāṃ pūjayeddevīṃ haimarūpaiśca tāmrajaiḥ .
     kalasaistu sahasreṇa gandhodakasupūritaiḥ ..
     samastaphalasampūrṇairyajñiyairatha pallavaiḥ .
     snāpayedekamekena ratnagarbhairnavairdṛḍhaiḥ ..
     vedamaṅgalaśabdena śaṅkhavāditranisvanaiḥ .
     veṇuvīṇāmṛdaṅgaiśca ghaṇṭākiṅkiṇirāviṇaiḥ ..
     snāpayitvā tato devīṃ nirmañchecchanakaiḥ śubhaiḥ .
     gomayādikṛtaiḥ padmairdīpavartyā viśodhitaiḥ ..
     svastikairnandikāvartaiḥ śaṅkhairnīlotpalotpalaiḥ .
     yavaśālyaṅkurodbhinnairyavācārairnimajjayet ..
     pratyekañca daheddhūpaṃ pratyekaṃ kalasaiḥ snapet .
     tathā karpūrakṣodena candanaiḥ kuṅkumena ca ..
     gorocanāsametena devīmālipya pūjayet ..
     hemajairjātijairmālyai ratnamālyairanekadhā .
     vāsobhiḥ sumanaiścitraiḥ punardhūpaṃ samutkṣipet ..
     bhakṣayeta tathā kanyā dbijātīnatha duḥkhitān .
     bhakṣyabhojyānnapānena tatra sarvāṃśca prīṇayet ..
     bhojayitvā kṣamāyeta devi me prīyatāmiti .
     rathe kṛtvā tathā devīṃ punareva gṛhaṃ nayet ..
     mahatā janasaṃghena samastavibhavānvitaiḥ .
     śāntareṇupathaṃ sarvaṃ puṣpadūrvākṣatairjalaiḥ ..
     prakṣipyamāṇaiḥ kanyābhiḥ strībhirbhaṅgalavādibhiḥ .
     salilena yathā pāṃśuṃ kṛtvā paṅkaṃ pracakrire ..
     puraśobhāṃ pathe śobhāṃ dvāraśobhāṃ gṛhe gṛhe .
     kārayīta tathā śakra sarvavādhāṃ nivārayet ..
     acchedyāstaravastasmin prāṇihiṃsāṃ vivarjayet .
     vandhanasthā vimoktavyā badhyāḥ krodhādiśatravaḥ ..
     akālakaumudīṃ śakra rathayātrāntu kārayet .
     sarvadā sarvadevaistu śaṅkarādyaiḥ pratiṣṭhitā ..
     rathayātrā tadā śakra suraiḥ svarge sadā kṛtā .
     tathā kinnaragandharvairbhū pātālanivāsibhiḥ ..
     rathayātrāprabhāveṇa modante divi devatāḥ .
     ādityo rathayātrākṛdrathena nabhasaḥ kramet ..
     devyo divyavimānasthā rathayātrāprabhāvataḥ .
     krīḍante vividhairbhogaiḥ sarvātaṅkavivarjitāḥ ..
     tathā tvamapi devendra ! rathayātrākaro bhava .
     śivāyāḥ śivadāyāstu parameṇa samādhinā ..
     agastya uvāca .
     rathayātrākṛtaṃ puṇyaṃ brahmaṇo vāsavasya tu .
     pūrbaṃ yat kathitaṃ tāta tatte sarvaṃ mayākhilam ..
     vyāpitaṃ nātra sandeho devīmāhātmyamuttamam .
     yaḥ paṭhet śṛṇuyādbāpi bhaktimān nṛpasattama ..
     sa sukhaṃ yaśaḥ saubhāgyaṃ puttraprāptimathepsitām .
     labhate nātra sandeha ityevaṃ brahmaṇo'bravīt ..
     svabalena kṛte rājye purā śakrasya kīrtitā .
     dhanadasya pūrīprāptirvaruṇasya ca vāyunā ..
     hṛte sthāne kṛtā tena tathā śrutvā ca nirṛteḥ .
     bhuñjate parayā dṛṣṭyā purīrbhogavatīḥ śubhāḥ ..
iti devīpurāṇe rathayātrāvidhimāhātmyam 39 adhyāyaḥ .. * .. navagrahāṇāṃ rathā yathā --
     yojanānāṃ sahasrāṇi bhāskarasya ratho nava .
     īśādaṇḍastathaivāsmāddviguṇo dvijasattamāḥ ..
     sārdhakoṭistathā sapta niyutānyadhikāni tu .
     yojanānāntu tasyākṣaṃ tatra cakraṃ pratiṣṭhitam ..
     trinābhimatipañcāre ṣaṇṇeminyakṣayātmake .
     saṃvatsarantu yat kṛtsnaṃ kālacakraṃ pratiṣṭhitam ..
     catvāriṃsatsahasrāṇi dbitīyo'kṣo vivasvataḥ .
     pañcānyāni tu sārdhāni syandanasya ddhijottamāḥ ..
     akṣapramāṇamubhayoḥ pramāṇaṃ tatparārdhayoḥ .
     bhūyo'kṣastadyugārdhe ca dhruvādhāraṃ rathasya vai ..
     dbitīye'kṣe tu taccakraṃ saṃsthitaṃ mānasācale .
     hayāśca sapta cchandāṃsi tannāmāni nibodhata ..
     gāyattrī ca bṛhatyuṣṇik jagatī paṃktireva ca .
     anuṣṭup triṣṭubityuktāśchandāṃsi harayo raveḥ .. 1 ..
iti kaurme 38 adhyāyaḥ ..
     rathastricakraḥ somasya kundābhāstasya vājinaḥ .
     vāmadakṣiṇato yuktā daśa tena niśākaraḥ .
     vīthyāśrayāṇi carati nakṣatrāṇi raviryathā .. 2 ..
     somaputtrasya cāṣṭābhirvājibhirvāyuvegibhiḥ .
     vārijaiḥ syandano yuktastenāsau yāti sarvataḥ .. 3 ..
     śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ .. 4 ..
     aṣṭābhiścātha bhaumasya ratho haimaḥ suśobhanaḥ . 5 .
     bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ .. 6 ..
     rathastamomayo hyaśvo mandasyāyasanirmitaḥ . 7 .
     svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ .. 8 .. 9 ..
     ete mahāgrahāṇāṃ vai samākhyātā rathā nava .
     sarve dhruve mahābhāgā nibadbā vātaraśmibhiḥ ..
     graharkṣatārādhiṣṭyāni dhruve baddhānyaśeṣataḥ .
     bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ ..
iti kaurme 40 adhyāyaḥ .. * .. śrījagannāthadevasya rathaḥ yātrāśabde draṣṭavyaḥ .. * .. (tripuradahanārthaṃ maheśvarādiṣṭā devā yena prakāreṇa tadrathaṃ nirmitavantastadāha . mātsye . 133 . 13 -- 71 .
     trinetra evamuktastu devaiḥ śakrapurogamaiḥ .
     uvāca devān deveśo varado vṛṣabāhanaḥ ..
     vyapagacchatu vo devā mahaddānavajaṃ bhayam .
     tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat ..
     yadīcchatha mayā dagdhuṃ tat puraṃ sahadānavam .
     rathamopayikaṃ mahyaṃ sajjayadhvaṃ kilāsya te ..
     digvāsasā tathoktāste sapitāmahakāḥ surāḥ .
     tathetyuktvā mahādevaṃ cakruste rathamuttamam ..
     dharāṃ kūvarakau dvau tu rudrapārśacarāvubhau .
     adhiṣṭhānaṃ śiro merorakṣo mandara eva ca ..
     cakruścandrañca sūryañca cakre kāñcana-rājate .
     kṛṣṇapakṣaṃ śuklapakṣaṃ pakṣadbayamapīśvarāḥ ..
     rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ .
     ādidbayaṃ pakṣayantraṃ yantrametāśca devatāḥ ..
     kambalāśvatarābhyāñca nāgābhyāṃ samaveṣṭitam .
     bhārgavaścāṅgirāścaiva budho'ṅgāraka eva ca ..
     śanaiścarastathā cātra sarve te devasattamāḥ .
     varūthaṃ gaganaṃ cakruścārurūpaṃ rathasya te ..
     kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam .
     maṇimuktendranīlaiśca vṛtaṃ hṛṣṭamukhaiḥ suraiḥ ..
     gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī .
     vitastā ca vipāśā ca yamunā gaṇḍakī tathā ..
     sarasvatī devikā ca tathā ca śarayūrapi .
     etāḥ saridvarāḥ sarvā veṇusaṃjñāḥ kṛtā rathe ..
     dhṛtarāṣṭrāśca ye nāgāste ca veśyātmakāḥ kṛtāḥ .
     vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ ..
     te sarpā darpasampūrṇāścāpatūṇeṣvanūnagāḥ .
     avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ ..
     surasā saramā kadrūrvinatā śucireva ca .
     tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā ..
     brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ .
     gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ ..
     yugaṃ kṛtayugañcātra cāturhotraprayojakāḥ .
     caturvarṇāḥ salīlāśca babhūbuḥ svarṇakuṇḍalāḥ ..
     taṃdyugaṃ yugasaṅkāśaṃ rathaśīrṣe pratiṣṭhitam .
     dhṛtarāṣṭreṇa nāgena baddhaṃ balavatā mahat ..
     ṛgvedaḥ sāmavedaśca yajurvedastathāparaḥ .
     vedāścatvāra evaite catvārasturagā bhavan ..
     annadānapurogāṇi yāni dānāni kānicit .
     tānyāsan vājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ ..
     padmadvayaṃ takṣakaśca karkoṭaka-dhanañjayau .
     nāgā babhūvurevaite hayānāṃ bālabandhanāḥ ..
     oṅkāraprabhavāstā vā mantrayajñakratukriyāḥ .
     upadravāḥ pratīkārāḥ paśubandheṣṭayastathā ..
     yajñopavāhānyetāni tasmin lokarathe śubhe .
     maṇi-muktā-prabālaistu bhūṣitāni sahasraśaḥ ..
     pratodoṅkāra evāsīt tadagrañca vaṣaṭkṛtam .
     sinībālī kuhū rākā tathā cānumatī śubhā ..
     yoktrāṇyāsaṃ sturaṅgāṇāmapasarpaṇavigrahāḥ ..
     kṛṣṇānyatha ca pītāni śvetamāñjiṣṭhakāni ca .
     avadātāḥ patākāstu babhūbuḥ pavaneritāḥ ..
     ṛtubhiśca kṛtaḥ ṣaḍbhirdhanuḥ saṃvatsaro'bhavat .
     ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā ..
     kālo hi bhagavān rudrastañca saṃvatsaraṃ viduḥ .
     tasmādumā kālarātrirdhanuṣo jyā'jarābhavat ..
     sagarbhaṃ tripuraṃ yena dagdhavān sa trilocanaḥ .
     sa iṣurviṣṇusomāgni-tridaivatamayo'bhavat ..
     ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ .
     tejasaḥ samavāyo'tha ceṣostejo rathāṅgadhṛk ..
     tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ .
     tejaḥ saṃvasanārthaṃ vai mumocātiviṣo viṣam ..
     kṛtvā devā rathañcāpi divyaṃ divyaprabhāvataḥ .
     lokādhipatimabhyetya idaṃ vacanamabruvan ..
     saṃskṛto'yaṃ ratho'smābhistava dānavaśatrujit .
     idamāpatparitrāṇaṃ devān sendrapurogamān ..
     taṃ meruśikharākāraṃ trailokyarathamuttamam .
     praśasya devān sādhviti rathaṃ paśyati śaṅkaraḥ ..
     muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ .
     uvāca sendrānamarānamarādhipatiḥ svayam ..
     yādṛśo'yaṃ rathaḥ kḷpto yuṣmābhirmama sattamāḥ .
     īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām ..
     ityuktā devadevena devā viddhā iveṣubhiḥ .
     avāpurmahatīṃ cintāṃ kartha kāryamiti bruvan ..
     mahādevasya devo'nyaḥ ko nāma sadṛso bhavet .
     muktvā cakrāyudhaṃ devaṃ sopāsya iṣumāśritaḥ ..
     ghuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ .
     niśvasantaḥ surāḥ sarve kathametaditi bruvan ..
     ahaṃ sārathirityuktvā jagrāhāśvāṃstato'grajaḥ ..
     tato devaiḥ sagandharvaiḥ siṃhanādo mahān kṛtaḥ .
     pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam ..
     bhagavānapi viśveśo rathasthe vai pitāmahe .
     sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ ..
     ārohati rathaṃ deve hyaśvā harabharāturāḥ .
     jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ ..
     devo dṛṣṭvātha vedāṃstānabhīrugrahayān bhayāt .
     ujjahāra pitṝnārtān suputtra iva duḥkhitān ..
     tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ .
     jayaśabdaśca devānāṃ sambabhūvārṇavopamaḥ ..
     tadoṅkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ .
     svayambhuḥ prayayau vāhānanumantrya yathājavam ..
     grasamānā ivākāśaṃ muṣṇanta iva medinīm .
     mukhebhyaḥ sasṛjuḥ śvāsānucchrasanta ivoragāḥ ..
     svayambhuvā codyamānāścoditena kapardinā .
     vrajanti te'śvā javanāḥ kṣayakāla ivānilāḥ ..
     dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām .
     ākramya nandī vṛṣabhaṃ tasthau tasmiñchivecchayā ..
     bhārgavāṅgirasau devau daṇḍahastau raviprabhau .
     rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau ..
     śeṣaśca bhagavān nāgaḥ ananto'ntakaro'riṇām .
     śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā ..
     yamastūrṇaṃ sasāsthāya mahiṣañcātidāruṇam .
     draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam ..
     mayūraṃ śatacandrañca kūjantaṃ kinnaraṃ yathā .
     guha āsthāya varado yugopamarathaṃ pituḥ ..
     nadīśvaraśca bhagavān śūlamādāya dīptimat .
     pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā ..
     pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ .
     anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam ..
     bhṛgurbharadbāja-vasiṣṭha-gautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ .
     marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ ..
     haramajitamajaṃ pratuṣṭuvurvacanaviṣairvicitrabhūṣaṇaiḥ .
     rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare ..
     karigiriravimeghasannibhāḥ sajalapayodaninādanādinaḥ .
     pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ ..
     makara-timi-timiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ .
     vrajati rathavaro'ti bhāsvaro hyaśaninipātapayodanisvanaḥ .. * ..
) atha jyotirvidābharaṇe rathakarmāha .
     lolamaitralaghujiṣṇukabheṣu syandanākhilavidhānamathāhuḥ .
     senasadyuṣuvaśāmbutapasthaiḥ sādhurāśivati sādhubhiraṅge ..
atha rathacakramāha .
     uṣṇavṛṣṇikarakīrṇapurarkṣāddeyamṛkṣavalayaṃ valayasya .
     savyabhāganicitabhramamagrādāvimadhyamanaso navabhāgam ..
     agrabhe bhavati saṃkalirantaḥkūvaroḍuni jayo'tha rathāṅge .
     sandhibhe'rthahṛtirantarasandhau bhītiriṣṭamanaso nanu garbhe ..
atha muhūrtagaṇapatau rathakṛtyam .
     puṣye punarvasujyeṣṭhānurādhā revatī dvayoḥ .
     śravaṇāditribhe hastatritaye rohiṇīmṛge .
     sārke saumyadine saumyavilagne rathakarma sat ..
atha jyotiḥsāgare rathacakram .
     rathākāraṃ likheccakraṃ bhānubhādau vilokayet .
     rathāgra trīṇi rakṣāṇi sṛṣṭimārge pradāpayet ..
     śṛṅge mṛtyurjayaṃ cakre sandhidaṇḍe mahadbhayam .
     rathāgre ca mahotpātaṃ madhye caiva sukhapradam ..
ityāryeṣu jyotirvidvallabharāmeṇa kṛtāḥ śubhā diśaḥ .. * .. asyārthaḥ . athānantaraṃ dhīrāḥ syandanānāṃ rathānāṃ akhilaṃ sampūrṇaṃ vidhānaṃ kāryamāhuḥ kathayanti . keṣu lolasaṃjñāni svāti punarvasuḥ śravaṇā dhaniṣṭhā śatabhiṣā etāni . maitrasaṃjñāni mṛgaśirā revatī citrā anurādhā etāni . laghusaṃjñāni hastā aśvinī puṣyā abhijit etāni . jiṣṇurindrastadbhaṃ jyeṣṭhā ko brahmā tadbhaṃ rohiṇī eteṣu nakṣatreṣu . punaḥ keṣu senasaddyuṣu inaḥ sūryaḥ tena saha vartamāneṣu . satāṃ śubhagrahāṇāṃ dyuṣu vāreṣu . punaḥ kasmin sādhurāśivati śubhagraharāśiyukte aṅge lagne sati . punaḥ kaiḥ vaśā strī saptamaṃ sthānaṃ ambu caturthaṃ tapaḥ navamaṃ etadbhavanasthaiḥ sādhubhiḥ śubhagrahairiti . atha rathacakre nakṣatrasthāpanam . uṣṇeti . uṣṇavṛṣṇiḥ sūryastasya karaiḥ kiraṇaiḥ kīrṇaṃ vyāptaṃ puraṃ kakṣāmaṇḍalīyasvabhāgapradeśaṃ yasya tacca tadṛkṣañceti tasmāt arthāt sūryā krāntanakṣatrāt anasaḥ śakaṭasya valayaścakraṃ tasyāgrāt agrabhāgamārabhya āvimadhyaṃ madhyabhāgaparyantaṃ sudhiyā ṛkṣavalayaṃ bhacakraṃ deyaṃ nyāsīkartavyaṃ kimbhūtaṃ ṛkṣavalayaṃ navabhāgaṃ navabhirbhāgaiḥ sthitamiti yāvat . punaḥ kiṃbhūtaṃ savyabhāganicitabhramaṃ vāmabhāgena vyāptabhramaṇamiti . athāsya phalam . anasaḥ śakaṭasya agrabhe agragatavartamāne candranakṣatre saṅkaliḥ yuddhaṃ bhavati . kūvaroḍuni yugandharagate vartamānanakṣatre anto mṛtiḥ maraṇaṃ bhavati .. rathāṅge cakrayugme jayo bhavati . sandhibhe sandhigatanakṣatre arthahṛtiḥ dravyaharaṇaṃ bhavati . antarasandhau madhyasandhānagatanakṣatre bhītibhayo bhavati . garbhe madhyabhāgagatanakṣatre iṣṭaṃ śubhaṃ bhavati . nanu niścitamiti . anyat sugamam ..

rathakaḥ, puṃ, (ratha iva pratikṛtiḥ . kan .) mandirāvayavaviśeṣaḥ . yathā --
     aṣṭakāṃśena garbhasya rathakānāntu nirgamaḥ .
     paridherguṇabhāgena rathakāṃstatra kalpayet ..
     tattṛtīyena vā kuryāt rathakānāntu nirgamam .
     rāmatrayaṃ sthāpanīyaṃ rathakatritaye sadā ..
iti śrīharibhaktivilāse 20 vilāsaḥ ..

[Page 4,092b]
rathakaḍyā, strī, (rathānāṃ samūha iti . janakhalādigoratheti . iti mugdhabodhasūtreṇa kaḍyaḥ . ṭāp .) rathasamūhaḥ . tatparyāyaḥ . rathavrajaḥ 2 . ityamaraḥ . 2 . 8 . 55 .. (rathakaṭyā . iti pāṇiniḥ . 4 . 2 . 51 ..)

rathakaraḥ, puṃ, (karotīti . kṛ + ac . rathānāṃ karaḥ .) rathakāraḥ . iti śabdaratnāvalī ..

rathakāraḥ, puṃ, (rathaṃ karotīti . kṛ + aṇ .) rathanirmāṇakartā . chutāra iti bhāṣā . sa tu karaṇīgarbhe māhiṣyājjātaḥ . (yathā, vājasaneyasaṃhitāyām . 30 . 6 .
     strīṣakhaṃ pramade kumārīputraṃ medhāyai rathakāraṃ dhairyāya takṣāṇam .
     rathakāraṃ māhiṣyeṇa kariṇyāṃ jātam . iti tadbhāṣye mahīdharaḥ ..) tatparyāyaḥ . takṣā 2 vardhakiḥ 3 tvaṣṭā 4 kāṣṭhataṭ 5 . ityamaraḥ .. sūtradhāraḥ 6 vaddhakā 7 rathakaraḥ 8 kāṣṭhatakṣakaḥ 9 . iti śabdaratnāvalī ..

rathakuṭumbī, [n] puṃ, (rathaṃ kuṭumbayituṃ dhārayituṃ śīlamasya . ṇiniḥ . yadbā, ratha eva kuṭumbam . tadasyāstīti . iniḥ .) sārathiḥ . ityamaraḥ . 2 . 8 . 60 ..

rathakrāntaḥ, puṃ, (rathavat krāntaṃ kramaṇamasya .) tālaviśeṣaḥ . yathā --
     aśvakrānto rathakrānto viṣṇukrāntastataḥ paraḥ .
     sūryakrānto vidhukrānto balabhinnāgapakṣakaḥ ..
     iti pañcamahīnānāṃ saṃjñāḥ sapta kramānmatāḥ ..
iti saṅgītaratnākaraḥ ..

rathagarbhakaḥ, puṃ, (ratho garbhe'sya .) skandhavāhyayānam . nararathaḥ . tatparyāyaḥ . karṇīrathaḥ 2 pravahaṇam 3 ḍayanam 4 . iti hemacandraḥ ..

rathaguptiḥ, strī, parapraharaṇābhighātarakṣārthaṃ rathasya sannāhavadāvaraṇakādidravyam . rathasya guptiḥ kāṇḍādibhyo rakṣārthamāvaraṇam . tatparyāyaḥ . varūthaḥ 2 . ityamaraḥ bharataśca ..

rathagopanaṃ, klī, (rathasya gopanaṃ śastrādibhyo raṃkṣārthamāvaraṇam .) rathaguptiḥ . iti halāyudhaḥ ..

rathacaraṇaḥ, puṃ, (rathacaraṇaṃ cakraṃ tadeva nāmāsya .) cakravākapakṣī . iti śabdaratnāvalī .. (puṃ, klī, rathasya caraṇaḥ .) rathacakram . yathā --
     rathaḥ kṣauṇo yantā śatadhṛtiragendro dhanuratho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti . iti mahimnaḥ stotram ..

rathadruḥ, puṃ, (rathanāmā druḥ . yadvā, rathasya drurdrumaḥ . tatropayogitvāt .) tiniśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 26 .. (tathāsya paryāyaḥ .
     tiniśaḥ syandano nemī rathadrurvañjulastathā . iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

rathantaraḥ, tri, rathena tarati yaḥ . iti mugdhabodhavyākaraṇam .. (kalpaviśeṣe, puṃ . yathā, matsyapurāṇe . 53 . 33 -- 34 .
     rathantarasya kalpasya vṛttāntamadhikṛtya yat .
     sāvarṇinā nāradāya kṛṣṇamāhātmyasaṃyutam ..
     yatra brahmavarāhasya caritaṃ varṇyate muhuḥ .
     tadaṣṭādaśasāhasraṃ brahmavaivartamucyate ..
rathena taratīti . tṝ + saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ . 3 . 2 . 46 . iti khac . mumca . atra vyutpattimātram . natvavayavārthānugamaḥ . sāmabhede, klī . yathā, ṛgvede . 1 . 164 . 25 .
     jagatā sindhuṃ divyastabhāyadrathantare sūryaṃ paryapaśyat .. rathantare etannāmake sāmni . iti tadbhāṣye sāyaṇaḥ . striyāṃ ṅīp . rathantarī . pauravasya īlinasya bhāryā . yathā, mahābhārate . 1 . 94 . 17 .
     rathantaryāṃ sutān pañca pañcabhūtopamāṃstataḥ .
     īlino janayāmāsa duṣmantaprabhṛtīn nṛpān ..
)

rathaparyāyaḥ, puṃ, (rathaḥ paryāyo yasya .) vetasavṛkṣaḥ . iti śabdacandrikā .. (vivaraṇamasya vetasaśabde vijñeyam ..)

rathapādaḥ, puṃ, (rathasya pādaḥ .) cakram . iti hemacandraḥ ..

rathapsā, strī, nadīviśeṣaḥ . iti śabdaratnāvalī ..

rathayātrā, strī, (rathena bhagavato yātrā .) āṣāḍhaśukladvitīyāyāṃ śrījagannāthasya rathāropaṇarūpotsavaḥ . yathā, skandapurāṇe . āṣāḍhasya site pakṣe dvitīyā puṣyasaṃyutā . tasyāṃ rathe samāropya rāmaṃ māṃ bhadrayā saha .. yātrotsavaṃ pravṛtyātha prīṇayecca dbijān bahūn .. tathā . ṛkṣābhāve tithau kāryā sadā sā prītaye mama .. māṃ jagannātham . sā yātrā . iti tithyāditattvam .. * ..
     nātaḥ śreyaḥpado viṣṇorutsavaḥ śāstrasammataḥ .
     rathayātraiva yātrāṇāṃ mukhyetyāha prajāpatiḥ ..
iti yātrātattvam .. * .. anyat yātrāśabde draṣṭavyam ..

rathāṅgaṃ, klī, (rathasyāṅgam .) cakram . ityamaraḥ .. (yathā, raghuḥ . 7 . 41 .
     ratho rathāṅgadhvaninā vijajñe vilolaghaṇṭākvaṇitena nāgaḥ .. rathāvayavamātram . yathā, mahābhārate . 14 . 82 . 13 .
     dhvaje patākādaṇḍeṣu rathayantrahayeṣu ca .
     anyeṣu ca rathāṅgeṣu na śarīre na sārathau ..
sudarśanacakram . yathā, māghe . 1 . 21 .
     rathāṅgapāṇeḥ paṭalena rociṣāmṛṣitviṣaḥ saṃvalitā virejire ..)

rathāṅgaḥ, puṃ, cakravākapakṣī . ityamaraḥ .. (yathā, naiṣadhe . 19 . 35 .
     virahataralajihvā bahvāhvayantyativihvalāmiha sahacarīṃ nāmagrāhaṃ rathāṅgavihaṅgamāḥ ..)

[Page 4,093a]
rathāṅgapāṇiḥ, puṃ, (rathāṅgaṃ sudarśanacakraṃ pāṇau yasya .) viṣṇuḥ . iti halāyudhaḥ .. (yathā, bhāgavate . 1 . 3 . 38 .
     saveda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ ..)

rathāṅgī, strī, (rathasyāṅgamivākṛtiryasyāḥ . rathāṅga + ṅīṣ .) ṛddhiḥ . iti rājanirghaṇṭaḥ ..

rathāntaraḥ, puṃ, kalpabhedaḥ . ityagnipurāṇam . (rathantara ityapi pāṭhaḥ ..)

rathābhraḥ, puṃ, vetasavṛkṣaḥ . iti śabdaratnāvalī ..

rathābhrapuṣpaḥ, puṃ, (rathābhrasya puṣpamiva puṣpamasya .) vetasaḥ . ityamaraṭīkāyāṃ bharataḥ ..

rathāvarohī, [n] puṃ, (rathe avarohatīti . av + ruha + ṇiniḥ .) rathasthayuddhakartā . iti hemacandraḥ ..

rathikaḥ, puṃ, (ratho'styasyeti . rath + ṭhan .) rathī . ityamaraḥ . 2 . 8 . 76 .. (yathā, bṛhatsaṃhitāyām . 15 . 11 .
     haste taskarakuñjararathikamahāmātraśilpipaṇyāni ..) tiniśavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (rathena caratīti . rath + parpādibhyaḥ ṣṭhan . 4 . 4 . 10 . iti ṣṭhan . rathacāriṇi, tri . iti siddhāntakaumudī ..)

rathinaḥ, puṃ, (rathasya inaḥ prabhuḥ . śakandhvāditvādakāralopaḥ .) rathī . ityamaraḥ . 2 . 8 . 76 ..

rathiraḥ, puṃ, (ratho'styasyeti . rath + medhārathābhyāmiranniracau vaktavyau . 5 . 2 . 109 . ityasya vārtikoktyā irac .) rathī . iti śabdaratnāvalī .. (yathā, ṛgvede . 3 . 1 . 17 .
     anudevānrathiro yāsi sādhan .. rathiraḥ rathī . iti tadbhāṣye sāyaṇaḥ ..)

rathī, [n] puṃ, (ratho'syāstīti . rath + iniḥ .) rathasvāmī rājādiḥ . tatparyāyaḥ . rathikaḥ 2 rathinaḥ 3 . ityamaraḥ . 1 . 8 . 76 .. rathārohī 4 radhī 5 rathiraḥ 6 . iti hemacandraḥ .. rathasvāmī 7 sārākṣaḥ 8 . iti śabdaratnāvalī .. syandanārohaḥ 9 . iti jaṭādharaḥ .. (yathā, raghuḥ . 7 . 37 .
     pattiḥ padātiṃ rathinaṃ ratheśasturaṅgasādī turagādhirūḍham ..)

rathyaḥ, puṃ, (rathaṃ vahatīti . rath + tadvahatirathayugaprāsaṅgam . 4 . 4 . 76 . iti yat .) rathasya voḍhā ghoṭakaḥ . ityamaraḥ . 2 . 8 . 46 .. rathāṃsaḥ . iti hemacandraḥ .. (rathasya netā . yathā, ṛgvede . 9 . 21 . 6 .
     ṛbhurna rathyaṃ navaṃ dadhātā ketamādiśe . rathyaṃ rathasya netāram . iti tadbhāṣye sāyaṇaḥ .. rathasambandhini, tri . yathā, ṛgvede . 2 . 31 . 7 .
     saptirna rathyo ahadhītimaśyāḥ . rathyo rathasambandhī saptirna sarpaṇaśīlo'śva iva . iti tadbhāṣye sāyaṇaḥ .. rathasyedamiti . rathāt yat . 4 . 3 . 121 . iti yat .) klī cakram .. (yugam . iti kāśikā ..

rathyā, strī, (rathānāṃ samūhaḥ . rath + khalagorathāt . 4 . 2 . 50 . iti yat .) rathasamūhaḥ . tatparyāyaḥ . rathakaḍyā (ṭyā) 2 rathavrajaḥ 3 . abhyantaramārgaḥ . nācha iti bhāṣā .. tatparyāyaḥ . pratolī 2 viśikhā 3 . ityamaraḥ .. āvartanī . iti medinī .. (rathāya hitā . rath + rathādyat . 4 . 3 . 121 . iti yat . yadvā, rathaṃ vahatīti . tadbahatīti . 4 . 4 . 76 . iti yat .) panthāḥ . (yathā, mahābhārate . 1 . 141 . 60 .
     pānāgāreṣu rathyāsu sarvatīrtheṣu cāpyatha .
     catvareṣu ca kūpeṣu parvateṣu vaneṣu ca ..
) catvaram . iti hemacandraḥ ..

rada, utkhāte . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) rephādiḥ . utkhātamutkhananamiti govindabhaṭṭaḥ . radati bhūmiṃ śūkaraḥ . iti durgādāsaḥ ..

radaḥ, puṃ, (radatīti . rada vilekhane + pacāditvāt ac .) dantaḥ . (yathā, āryāsaptaśatyām . 409 .
     bhramasi prakaṭayasi radaṃ karaṃ prasārayasi tṛṇamapi śrayasi .
     dhiṅmānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau ..
) vilekhanam . iti medinī . de, 14 .. puruṣadantalakṣaṇaṃ yathā --
     vivarṇairdhanahīnāśca dantāḥ snigdhā ghanāḥ śubhāḥ .
     tīkṣṇā daṃṣṭrāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā ..
strīdantalakṣaṇaṃ yathā --
     kundapuṣpasamā dantā bhāṣitaṃ kokilāsamam .
     dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham ..
     nāsā samā samapuṭā strīṇāntu rucirā śubhā .
     karālaviṣamā dantāḥ kleśāya ca bhayāya ca .
     cauryāya kṛṣṭamāṃsāśca dīrghā bhartuśca mṛtyave ..
iti gāruḍe 66 adhyāyaḥ .. * .. dantalagnasya śucitvaṃ yathā --
     dantavaddantalagneṣu jihvāsparśe'śucirbhavet .. iti kaurme upavibhāge 12 adhyāyaḥ .. * ..
     dantalagnamasaṃhāyyaṃ lepaṃ manyeta dantavat .
     na tatra bahuśaḥ kuryādyatnamuddharaṇe punaḥ .
     bhavedaśaucamatyarthaṃ tṛṇavedhādvraṇe kṛte ..
iti prāyaścittatattvadhṛtavacanam ..

radacchadaḥ, puṃ, (radānāṃ chada ācchādakaḥ .) oṣṭhaḥ . iti hemacandraḥ ..

radanaḥ, puṃ, (radyate'neneti . rada + karaṇe lyuṭ . ranatīti . rad + lyurvā .) dantaḥ . ityamaraḥ . 2 . 6 . 91 .. (yathā, harivaṃśe . 130 . 87 .
     radanaiḥ pannagaripuṃ kareṇa śirasā tadā .
     airāvato gajapatirājadhāna nadaṃstathā ..
rad + bhāve lyuṭ .) utkhanane, klī ..

radanacchadaḥ, puṃ, (radanānāṃ chada ācchādakaḥ .) oṣṭhaḥ . adharaḥ . ityamaraḥ . 2 . 6 . 90 .. tasya śubhāśubhalakṣaṇaṃ yathā --
     māṃsalaiśca dhanopetā avakrairadharairnṛpāḥ .
     vimbopamaiśca sphuṭitairoṣṭhai rūkṣaiśca khaṇḍitaiḥ .
     vivarṇairdhanahīnāśca dantā snigdhā ghanāḥ śubhāḥ ..
iti gāruḍe 66 adhyāyaḥ ..

radanī, [n] puṃ, (radanau praśastadantāvasya sta iti . radana + iniḥ .) hastī . iti rājanirghaṇṭaḥ ..

radī, [n] puṃ, (radau praśastadantāvasya sta iti . rada + iniḥ .) hastī . iti halāyudhaḥ ..

radha, ya ū ḷ hiṃsane . pāke . iti kavikalpadrumaḥ .. (dighā°-para°-saka°-veṭ .) ya, radhyati . ū, radhiṣyati ratsyati . ḷ, arandhat . iti durgādāsaḥ ..

ranja, ma au ña rāge . iti kavikalpadrumaḥ .. (bhvā°-divā° ca-ubha°varṇāntarotpādane saka°-āsaktau aka°-aniṭ .) ya ña, rajyati rajyate . ma, rajayati mṛgān mṛgaramaṇādanyatra rañjayati puttraṃ pitā . au, raṅktā . ña, rajati rajate . rāgo varṇāntarotpādanamāsaktiśca . iti durgādāsaḥ ..

ranja, ya ma au ña rāge . iti kavikalpadrumaḥ .. (bhvā°-divā° ca-ubha°varṇāntarotpādane saka°-āsaktau aka°-aniṭ .) ya ña, rajyati rajyate . ma, rajayati mṛgān mṛgaramaṇādanyatra rañjayati puttraṃ pitā . au, raṅktā . ña, rajati rajate . rāgo varṇāntarotpādanamāsaktiśca . iti durgādāsaḥ ..

rantidevaḥ, puṃ, (ramate iti . rama + saṃjñāyāṃ tik . rantiścāsau devaśceti .) viṣṇuḥ . candravaṃśīyanṛpatibhedaḥ . sa tu sāṅkṛtiputtraḥ . iti medinī . ve, 62 .. (yathā, bhāgavate . 9 . 21 . 2 .
     guruśca rantidevaśca saṃkṛteḥ pāṇḍunandana ! .
     rantidevasya mahimā ihāmutra ca gīyate ..
ayaṃ hi yājñiko dātāgragaṇya iti purāṇeṣu śrūyate . etadyajñahatagocarmarasenaiva carmaṇvatī nadī jātā . yathā, mahābhārate . 3 . 207 . 8 -- 9 .
     rājño mahānase pūrbaṃ rantidevasya vai dbija .
     dve sahasre tu vadhyete paśūnāmanvahaṃ tadā ..
     ahanyahani vadhyete dbe sahasre gavāṃ tathā .
     samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ ..
     atulā kīrtirabhavat nṛpasya dvijasattama ! ..
tathāca tatraiva . 12 . 29 . 122 -- 128 .
     upātiṣṭhaṃśca paśavaḥ svayaṃ taṃ saṃśitavratam .
     grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam ..
     mahānadī carmarāśerutkledāt suśruve yataḥ .
     tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī ..
     brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ .
     tubhyaṃ niṣkaṃ tubhyaṃ niṣkamiti krośanti vai dbijāḥ .
     sahasraṃ tubhyamityuktvā brāhmaṇān saṃprapadyate .
     anvāhāryopakaraṇaṃ dravyopakaraṇañca yat ..
     ghaṭāḥ pātryaḥ kaṭāhānisthālyaśca piṭharāṇi ca .
     nāsīt kiñcidasauvarṇaṃ rantidevasya dhīmataḥ ..
     sāṃkṛte rantidevasya yāṃ rātrimavasan gṛhe .
     ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ ..
     tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ .
     sūpabhūyiṣṭhamaśrīdhvaṃ nādyamāṃsaṃ yathā purā ..
) kukkuraḥ . iti śabdaratnāvalī ..

rantuḥ, strī, (ramate atreti . ram + tun .) vartma . nadī . iti medinī . te, 49 ..

randhanaṃ, klī, pākaḥ . radhadhātorbhāve'naṭpratyayena niṣpannam . yathā randhanāya sthālī . iti saṃkṣiptasāravyākaraṇam .. (radh + lyuḥ . nāśake, tri . yathā, bhāgavate . 4 . 30 . 28 .
     yadanusmaryate kāle svabuddhyābhadrarandhana ! .. he abhadrarandhana ! amaṅgalanāśana ! . iti taṭṭīkāyāṃ śrīdharaḥ ..)

randhitaṃ, klī, (radh + kta .) kṛtarandhanadravyam . tasya pātrāntare sthāpanavidhiryathā --
     saṅkīrṇe pātrasambhāre mārge vā grāmavarjite .
     sthāpayedguṇavān sūdaḥ siddhānnaṃ pātrakāntare ..
     bhaktaṃ svapāvake sthāpyaṃ na sthāpyaṃ pātrakāntare ..
     ghṛtaṃ kāṣṭhāyase sthāpyaṃ māṃsaṃ māṃsabhavaṃ rasam .
     sthāpayedrājate haime pātre lauhe'tha kāṣṭhaje .
     patrādiṣaḍvidhaṃ śākaṃ sthāpyaṃ kāṣṭhāśmalauhaje .
     pakvānnaṃ piṣṭakaṃ bhakṣyaṃ sthāpyaṃ kāṃsye'tha dāruje ..
     dhārayet suśṛtaṃ kṣīraṃ pārthive vātha kāṣṭhaje .
     pānīyaṃ pāyasaṃ takraṃ mṛṇmayeṣveva dhārayet ..
     kācaje sphāṭike vātha vaidūryādivicitrite .
     dhārayet sarvadā pātre rāgaṣāḍavaśaṭṭakān ..
     uktapātrāntare sthāpyaṃ taddravyaṃ taddrujāpaham .
     sarvadā sukhadaṃ hṛdyamanyathā doṣakārakam ..
iti sūpakāraśāstre pākarājeśvaraḥ ..

randhaṃ, klī, (randhayati hinastyaneneti . radh + bāhulakāt rak .) dūṣaṇam . (yathā, raghuḥ . 12 . 11 .
     randhrānveṣaṇadakṣāṇāṃ dbiṣāmāmiṣatāṃ yayau ..) chidram . iti medinī .. (yathā, raghau . 15 . 82 .
     evasukte tayā sādhvyā randhrāt sadyobhavādbhuvaḥ .
     śātahradamiva jyotiḥ prabhāmaṇḍalamudyayau ..
manuṣyaśarīrastharandhrāṇi yathā --
     nāsānayanakarṇānāṃ dbe dve randhre prakīrtite .
     mehanāpānavaktrāṇāmekaikaṃ randhramucyate .
     daśamaṃ mastake proktaṃ randhrāṇīti nṛṇāṃ viduḥ ..
     strīṇāntrīṇyadhikāni syuḥ stanayorgarbhavartmanaḥ .
     sūkṣmacchidrāṇi cānyāni matāni tvaci janminām ..
iti śārṅgadhare pūrbakhaṇḍe pañcame'dhyāye .. yoniḥ . yathā, mahābhārate . 12 . 282 . 53 .
     randhrāgatamathāśvānāṃ śikhodbhedaśca varhiṇām .
     netrarogaḥ kokilasya jvaraḥ prokto mahātmanā ..
)

randhrakaṇṭaḥ, puṃ, (randhre kaṇṭaḥ kaṇṭako yasya .) jālavarvūrakaḥ . iti rājanirghaṇṭaḥ ..

randhrababhruḥ, puṃ, (randhre garte babhrurnakula iva .) unduruḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,094b]
randhravaṃśaḥ, puṃ, (randhraviśiṣṭo vaṃśaḥ .) chidrayuktavaṃśaḥ . phāṃphāvāṃśa iti bhāṣā . tatparyāyaḥ . tvaksāraḥ 2 kīcakāhvayaḥ 3 maskaraḥ 4 vādanīyaḥ 5 śuṣirāsyaḥ 6 . asya guṇāḥ .
     vaṃśau tvamlau kaṣāyau ca kiñcittiktau ca śītalau .
     mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau ..
     viśeṣo randhravaṃśastu dīpano'jīrṇanāśakaḥ .
     rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ ..
iti rājanirghaṇṭaḥ ..

rapa, vade . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rapati . vadaḥ kathanam . iti durgādāsaḥ ..

rapha, gatyām . vadhe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) raphati . iti durgādāsaḥ ..

rapha, i gatyām . vadhe . iti kavikalpadrumaḥ .. ātmā°-para°-saka°-seṭ .) i, ramphyate . iti durgādāsaḥ .

raba, i gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, rambyate . iti durgādāsaḥ ..

raba, i ṅa śabde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ ..)

rabaḥ, puṃ, śabdaḥ . rabadhātorbhāve'lpratyayena niṣpannaḥ .. (yathā, rājataraṅgiṇyām . 5 . 408 .
     suptastaṭāddhrade bhraṣṭa iva nidrālasekṣaṇaḥ .
     prabuddhaḥ śastrapātaiḥ sa vyamucad bhairavān rabān ..
)

rabha, i ṅa śabde . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) i, rambhyate . ṅa, rambhate . iti durgādāsaḥ ..

rabha, au ṅa rābhasye . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-aniṭ . rābhasyamutsukībhāvaḥ . nirvicārā pravṛttiriti govindabhaṭṭaḥ . au, rabdhā . ṅa, rabhate sādhuḥ puṇye . āṅpūrvo'yamārambhe . śāstraṃ paṭhitumārabhate śiṣyaḥ . iti durgādāsaḥ ..

rabhasaḥ, puṃ, (rabhaṇamiti . rabha + atyavicamitaminamirabhilabhīti . uṇā° 3 . 117 . iti asac .) vegaḥ . (yathā, māghe . 9 . 72 .
     rabhasotthitāmupagataḥ sahasā parirabhyakaścana badhūmarudhat ..) harṣaḥ . iti medinī . se, 31 .. (premotsāhaḥ . yathā, gītagovinde . 5 . 6 .
     manasi rabhasavibhave harirudayatu sukṛtena .. rabhasasya premotsāhasya . iti taṭṭīkābālabodhinī ..) saṃrambhaḥ . yathā, māghe . 11 . 19 .
     pramadamadanamādyadyauvanoddāmarāmā ramaṇarabhasakhedacchedavicche dakṣaḥ .. saṃbhramaḥ . yathā, bhāgavate . 11 . 19 .
     vajradaṃṣṭrāḥ śvānaḥ saptaśatāni viṃśatiśca sarabhasaṃ khādanti ..) paurvāparyavicāraḥ . ityaruṇaḥ . autsukyamiti kaliṅgaḥ . striyāmā rabhasā ca dṛśyate . iti kṛṣṇaḥ . (yathā, kirātārjunīye . 5 . 1 .
     atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā .
     abhiyayau sa himālayamucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ ..
) (yathā, mahābhārate . 5 . 51 . 10 .
     sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ .
     bahvāśī vipratīpaśca bālye'pi rabhasaḥ sadā ..
mahān . iti nighaṇṭuḥ . 3 . 3 ..) yadā tu rabhasaguṇayogātarśa āditvāt apratyaye tadvati vartate tadā vācyaliṅgatā syāt . iti liṅgādisaṃgrahe bharataḥ .. svanāmakhyātaḥ abhidhānaviśeṣaśca ..

rama, u ṅa ja au krīḍe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-aniṭ . ktvāveṭ .) rephādiḥ . u, ramitvā . rantvā . ṅa, ramate . ja, rāmaḥ ramaḥ . au, rantā . iti durgādāsaḥ ..

ramaḥ, puṃ, (ramate iti . ram + pacādyac .) kāntaḥ . (yathā, kirātārjunīye . 5 . 20 .
     nidhiguhyakādhiparamaiḥ paramaiḥ ..) raktāśokavṛkṣaḥ . kāmadevaḥ . iti medinī . me, 25 .. ramaṇañca . ramadhātorbhāve'lpratyayaniṣpannam ..

ramakaḥ, puṃ, (ramate iti . ram + rameraśca lo vā . uṇā° 3 . 33 . iti kvun .) kāntaḥ . ityuṇādikoṣaḥ ..

ramaṭhaṃ, klī, (rama + aṭhan .) hiṅgu . ityuṇādikoṣaḥ .. (janapadabiśeṣe, puṃ . taddeśavāsini, tri . yathā, mahābhārate . 3 . 51 . 24 .
     jāguḍān ramaṭhān muṇḍān strīrājyānatha taṅgaṇān ..)

ramaṭhadhvaniḥ, puṃ, (ramaṭha iti śabdena dhvanyate kathyate iti . dhvan + in .) hiṅgu . iti śabdacandrikā ..

ramaṇaṃ, klī, (ramayatīti . ram + ṇic + lyuḥ .) paṭolamūlam . iti medinī .. jaghanam . iti hemacandraḥ .. (ram + bhāve lyuṭ .) jambhanam . tatparyāyaḥ . abrahmacaryakam 2 grāmyadharmaḥ 3 suratam 4 ratam 5 saṃprayogaḥ 6 nidhuvanam 7 maithunam 8 ratiḥ 9 upasṛṣṭam 10 dharṣitam 11 krīḍāratnam 12 mahāsukham 13 tribhadram 14 yogamithunam 15 abhimānitam 16 . iti śabdaratnāvalī .. (yathā, māghe . 11 . 19 . vikaca kamalagandhairandhayan bhṛṅgamālāḥ surabhitamakarandaṃ mandamāvāti vātaḥ . pramadamadanamādyādyauvanoddāmarāmāramaṇarabhasakhedasvedavicchedadakṣaḥ ..) krīḍanam . iti ramadhātvarthadarśanāt .. (ratyutpādanam . yathā, bhāgavate . 10 . 2 . 13 .
     rāmeti lokaramaṇādbalaṃ balavaducchrayāt .. lokasya ramaṇāt ratyatpādanāt . iti tatra svāmī .. vanaviśeṣaḥ . yathā, harivaṃśe . 155 . 21 .
     bhāti caitravanañcaiva nandanañca vanaṃ mahat .
     ramaṇaṃ bhāvanaṃ caiva veṇumadvai samantataḥ ..
)

ramaṇaḥ, puṃ, (ramate ramayatīti vā . ram + ṇic vā + lyuḥ .) patiḥ . (yathā, kumāre . 4 . 21 .
     vacanīyamidaṃ vyavasthitaṃ ramaṇa ! tvāmanuyāmi yadyapi .. ramayati strīpuruṣāṇāṃ antaḥkaraṇamiti . ram + ṇic + lyuḥ .) kāmadevaḥ . iti medinī . ṇe, 72 .. gardabhaḥ . iti hemacandraḥ . 3 . 181 .. vṛṣaṇaḥ . iti śabdacandrikā .. mahāriṣṭaḥ . iti rājanirghaṇṭaḥ .. (dharavasuputtrāṇāmanyatamaḥ . yathā, mātsye . 5 . 24 .
     kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro'pi ca manoharā dharāt puttrānavāpātha hareḥ sutā .. ramaṇīye, tri . yathā, bhāgavate . 4 . 6 . 10 .
     ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām ..)

ramaṇakaṃ, klī, (ramante lokā atra . ram + lyuṭ . saṃjñāyāṃ kan .) jambudbīpāntargatavarṣaviśeṣaḥ . sa tu ramyakavarṣaḥ . yathā --
     evamevottare trīṇi varṣāṇi ca tapodhana .
     kuruvarṣaṃ sindhukūlāt śṛṅgavānavadhiḥ smṛtaḥ ..
     hiraṇmayaṃ tato varṣaṃ śvetāvadhi nigadyate .
     ramyakañca tato varṣaṃ nīlastasyāvadhiḥ smṛtaḥ ..
api ca . śeṣa uvāca .
     dakṣiṇena tu śvetasya niṣadhasyottareṇa tu .
     varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ ..
     śuklābhijanasampannāḥ sarve supriyadarśanāḥ .
     daśavarṣasahasrāṇi śatāni daśa pañca ca .
     jīvanti te mahābhāga nityaṃ muditamānasāḥ ..
iti pādme bhūkhaṇḍe 128 . 229 adhyāyau .. (anyat ramyakaśabde draṣṭavyam .. vītihotrasya puttrabhedaḥ . yathā, bhāgavate . 5 . 20 . 31 .
     taddvīpasyādhipatiḥ praiyavato vītihotro nāma tasyātmajau ramaṇakadhātakanāmānau varṣapatī niyujya svayaṃ pūrvajavadbhagavatkarmaśīla evāste ..)

ramaṇā, strī, ramaṇī . ityamaraṭīkā .. (pīṭhastha śaktiviśeṣaḥ . yathā, devībhāgate . 7 . 30 . 67 .
     ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī ..)

ramaṇī, strī, (ramate'syāmiti . rama + lyuṭ . ṅīṣ .) nārī . iti medinī . ṇe, 72 .. utkṛṣṭastrīviśeṣaḥ . yā vapurguṇopacāreṇa saubhāgyena kāntaṃ ramayati sā . ityamarabharatau .. (yathā, kathāsaritsāgare . 52 . 214 ..
     rathena ramaṇīyuktaḥ prajānāṃ dattakautukaḥ ..) bālākhyavṛkṣaḥ . yathā --
     bālā ca ramaṇī rāmā bandhyā kāmakalāpi ca .. iti śabdacandrikā ..

ramaṇīyaṃ tri, (ram + anīyar .) sundaram . ityamaraṭīkā .. (yathā, gītagovinde . 1 . 11 .
     vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulivaliṃ ramaṇīyam ..)

ramaṇyaṃ, tri, (ram + śṛramyośca . uṇā° 3 . 101 . iti anyapratyayaḥ . ramaṇīyam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..)

ramatiḥ, puṃ, (ramate'smin iti . ram + ramernit . uṇā° 4 . 63 . iti atipratyayaḥ . nicca .) nāyakaḥ . svargaḥ . iti medinī . te, 143 .. kākaḥ . iti śabdaratnāvalī .. kālaḥ . kāmadevaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

ramā, strī, (ramayatīti . ram + ṇic + ac . ṭāp ca .) lakṣmīḥ . iti medinī . me, 25 .. (yathā, bhāgavate . 3 . 9 . 23 .
     eṣa prasannavarado ramayātmaśaktyā yadyat kariṣyati gṛhītaguṇāvatāraḥ .. yathā ca .
     ramā yatra navāk tatra yatra vāk tatra no ramā .
     te yatra vinayo nāsti sā ca sā ca sa ca tvayi ..
ityudbhaṭaḥ ..) śaśidhvajarājakanyā . sā kalkidevena vivāhitā . yathā --
     tataḥ śaśidhvajo rājā yuddhādāhūya puttrakān .
     suśāntāyā matiṃ buddhvā ramāṃ prādāt sa kalkaye ..
iti kalkipurāṇe 25 adhyāyaḥ .. śobhā . iti rājanirghaṇṭaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe . 29 . 145 .
     revatī ratikṛdramyā ratnagarbhā ramā ratiḥ ..

ramādhavaḥ, puṃ, (ramāyā lakṣmyā dhavaḥ patiriti .) śrīkṛṣṇaḥ . yathā . ramādhavaḥ pūjyo mādhavatvāt . ityavayavagranthe jagadīśaḥ ..

ramānāthaḥ, puṃ, śrīkṛṣṇaḥ . ramā lakṣmīstasyā nāthaḥ svāmī . iti ṣaṣṭhītatpuruṣasamāsaniṣpannaḥ ..

ramāpatiḥ, puṃ, (ramāyāḥ patiḥ .) śrīkṛṣṇaḥ . yathā, mugdhabodhavyākaraṇe .
     mukundasyāsitamidamidaṃ yātaṃ ramāpateḥ .
     bhuktametadanantasyetyūcurgopyo didṛkṣavaḥ ..
(yathā ca devībhāgavate . 1 . 5 . 8 .
     dattvā bhāraṃ dhanuṣkoṭyāṃ nidrāmāpa ramāpatiḥ ..)

ramāpriyaṃ, klī, (ramāyāḥ priyam .) padmam . iti śabdacandrikā ..

ramāveṣṭaḥ, puṃ, (ramayā veṣṭyate'sau . veṣṭa + ghañ .) śrīvāsaḥ . iti rājanirghaṇṭaḥ ..

ramitā, tri, (ram + ṇic + kta . ṭāp .) ratiprāpitā . yathā --
     tvaritagatirvrajayuvatistaraṇisutāvipinagatā .
     muraripuṇā ratiguruṇā pariramitā pramadamitā ..
iti chandomañjarī .. vrajayuvatirgopabadhūḥ muraripuṇā śrīkṛṣṇana pariramitā satī pramadaṃ harṣaṃ itā gatā . kimbhūtā . tvaritagatiḥ tvaritā śīghrā gatiryasyāḥ sā tathā . punaḥ kimbhūtā taraṇisutāvipinagatā yamunāsambandhivanamupāgatā . kimbhūtena ratiguruṇā ratau śṛṅgāre guruṇā upādhyāyena . ayamabhiprāyaḥ . svayaṃ ratikuśalo nāyikāñca ratimadhyāpayati . iti taṭṭīkā ..

rameśvaraḥ, puṃ, (ramāyā lakṣmyā īśvaraḥ patirniyantā vā .) viṣṇuḥ . yathā --
     śrīrāma rāghava rameśvara rāvaṇāre bhūteśa manmatharipo pramathādhinātha .
     cāṇūramardana hṛṣīkapate'surāre tyājyā bhaṭā ya iti santatamāmananti ..
iti kāśīkhaṇḍe hariharastotram ..

rambhaḥ, puṃ, (rambhate rāgamūrchanādikamaneneti . rabhi + karmaṇi ghañ .) veṇuḥ . (rammate udyamaśīlo bhavati nirantaramudarabharaṇāyeti bhāvaḥ . rabhi + ac .) vānaraviśeṣaḥ . iti medinī . bhe, 7 .. mahiṣāsurapitā . yathā -- śrīaurva uvāca .
     ārādhito mahādevo rambheṇa suravairiṇā .
     cireṇa sa ca suprītastapasā tasya śaṅkaraḥ ..
     atha tuṣṭo mahādevaḥ pratyakṣaṃ rambhamuktavān .
     prīto'smi te varaṃ rambha varayasva yathepsitam ..
     evamuktaḥ pratyuvāca rambhastaṃ candraśekharam .
     aputtro'haṃ mahādeva yadi te mayyanugrahaḥ ..
     mama janmatraye puttro bhavān bhavatu śaṅkara .
     evamuktastu daityena pratyuvāca vṛṣadhvajaḥ ..
     bhavatvetadvāñchitaṃ te bhaviṣyāmi sutastava .
     ityuktvā sa mahādevastatraivāntaradhīyata ..
     rambho'pi yātaḥ svasthānaṃ harṣotphullavilocanaḥ .
     pathi gacchan sa rambho'tha dadṛśe mahiṣīṃ śubhām ..
     trihāyaṇīṃ citravarṇāṃ sundarīṃ ṛtuśālinīm .
     sa tāṃ dṛṣṭvātha mahiṣīṃ rambhaḥ kāmena mohitaḥ ..
     dorbhyāṃ gṛhītvā ca tadā cakāra suratotsavam .
     tayoḥ pravṛtte surate sā tadā tasya tejasā ..
     dadhāra mahiṣī garbhaṃ tadābhūnmahiṣāsuraḥ ..
iti kālikāpurāṇe 59 adhyāyaḥ .. (asau eva janmāntare raktabījo jātaḥ . etadvivaraṇaṃ yathā, devībhāgavate . 5 . 2 . 17-49 . vyāsa uvāca .
     danoḥ puttrau mahārāja ! vikhyātau kṣitimaṇḍale .
     rambhaścaiva karambhaśca dbāvāstāṃ dānavottamau ..
     tāvaputtrau mahārāja ! puttrārthaṃ tepatustapaḥ .
     bahūn varṣagaṇān kāmaṃ puṇye pañcanade jale ..
     karambhastu jale magnaścakāra paramaṃ tapaḥ .
     vṛkṣaṃ rasālavaṭaṃ prāpya sa rambho'gnimasevata ..
     pañcāgnisādhanāsaktaḥ sa rambhastu yadābhavat .
     jñātvā śacīpatirduḥkhamudyayau dānavau prati ..
     gatvā pañcanade tatra grāharūpaṃ cakāra ha .
     vāsavastu karambhantaṃ tadā jagrāha pādayoḥ ..
     nijaghāna ca taṃ duṣṭaṃ karambhaṃ vṛtrasūdanaḥ .
     bhrātaraṃ nihataṃ śrutvā rambhaḥ kopaṃ paraṅgataḥ ..
     svaśīrṣaṃ pāvake hotumaicchacchitvā kareṇa ha .
     keśapāśe gṛhītvāśu vāmena krodhasaṃyutaḥ ..
     dakṣiṇena kareṇograṃ gṛhītvā khaḍgamuttamam .
     chinatti śīrṣaṃ tattāvadbahninā pratibodhitaḥ ..
     uktaśca daitya mūrkho'si svaśīrṣaṃ chettumicchasi .
     ātmahatyātiduḥsādhyā kathaṃ tvaṃ kartumudyataḥ ..
     varaṃ varaya bhadraṃ te yaste manasi vartate .
     mā mriyasva mṛtenādya kinte kāryaṃ bhaviṣyati ..
     vyāsa uvāca .
     tacchrutvā vacanaṃ rambhaḥ pāvakasya subhāṣitam .
     tato'bravīdbaco rambhastyaktvā keśakalāpakam ..
     yadi tuṣṭo'si deveśa ! dehi me vāñchitaṃ varam .
     trailokyavijayī puttraḥ syānnaḥ parabalārdanaḥ ..
     ajeyaḥ sarvathā sa syāddevadāmavamānavaiḥ .
     kāmarūpī mahāvīryaḥ sarvalokābhivanditaḥ ..
     pāvakastaṃ tathetyāha bhaviṣyati tavepsitam .
     puttrastava mahābhāga ! maraṇādviramādhunā ..
     yasyāṃ cittaṃ tu rambha ! tvaṃ pramadāyāṃ kariṣyasi .
     vyāsa uvāca .
     tasyāṃ puttro mahābhāga ! bhaviṣyati balādhikaḥ ..
     ityukto vahninā rambho vacanaṃ cittarañjanam .
     śrutvā praṇamya prayayau vahniṃ taṃ dānavottamaḥ ..
     yakṣaiḥ parivṛtaṃ sthānaṃ ramanīyaṃ śriyānvitam .
     dṛṣṭvā cakre tadā bhāvaṃ mahiṣyāṃ dānavottamaḥ ..
     mattāyāṃ rūpapūrṇāyāṃ trihāyanyāṃ ca yoṣitam .
     sā samāgācca tarasā kāmayantī mudānvitā ..
     rambho'pi gamanaṃ cakre bhavitavyapraṇoditaḥ .
     sā tu gabhavatī jātā mahiṣī tasya vīryataḥ ..
     tāṃ gṛhītvātha pātālaṃ praviveśa manoharam .
     mahiṣebhyaśca tāṃ rakṣan priyāmanumatāṃ kila ..
     kadācit mahiṣaścānyaḥ kāmārtastāmupādravat .
     svayamāgatya taṃ hantuṃ dānavaḥ samupādravat ..
     svarakṣārthaṃ samāgamya mahiṣaṃ samatāḍayat .
     so'pi taṃ nijaghānāśu śṛṅgābhyāṃ kāmamohitaḥ ..
     tāḍitastena tīkṣṇābhyāṃ śṛṅgābhyāṃ hṛdaye bhṛśam .
     bhūmau papāta tarasā mamāra ca vimūrchitaḥ ..
     mṛte bhartari sā dīnā bhayārtā vidrutā bhṛśam .
     sā vegāttaṃ vaṭaṃ prāpya yakṣāṇāṃ śaraṇaṃ gatā ..
     pṛṣṭhatastu gatastatra mahiṣaḥ kāmapīḍitaḥ .
     kāmayānastu tāṃ kāmī balavīryamadoddhataḥ ..
     rudatī sā bhṛśaṃ dīnā dṛṣṭā yakṣairbhayāturā .
     dhāvamānañca taṃ vīkṣya yakṣāstrātuṃ samāyayuḥ ..
     yuddhaṃ samabhavadghoraṃ yakṣāṇāṃ ca hayāriṇā .
     śareṇa tāḍitastūrṇaṃ papāta dharaṇītale ..
     mṛtaṃ rambhaṃ samānīya yakṣāste paramaṃ priyam .
     citāyāṃ ropayāmāsustasya dehasya śuddhaye ..
     mahiṣī sā patiṃ dṛṣṭvā citāyāṃ ropitaṃ tadā .
     praveṣṭuṃ sā matiṃ cakre patinā saha pāvakam ..
     vāryamāṇāpi yakṣaiḥ sā praviveśa hutāśanam .
     jvālāmālākulaṃ sādhvī patimādāya vallabham ..
     mahiṣastu citāmadhyāt samuttasthau mahābalaḥ .
     rambho'pyanyadbapuḥ kṛtvā niḥsṛtaḥ puttravatsalaḥ ..
     raktabījo'pyasau jāto mahiṣo'pi mahābalaḥ .
     abhiṣiktastu rājye'sau hayārirasurottamaiḥ ..
     evaṃ sa mahiṣo jāto raktabījaśca vīryavān .
     avadhyastu surairdaityairmānavaiśca nṛpottama ! ..
)

rambhā, strī, (rabhi + ac . ṭāp .) kadalī . (yathā, naiṣadhe . 2 . 37 .
     tarumūruyugena sundarī kimu rambhāṃ pariṇāhinā param ..) apsaroviśeṣaḥ . iti medinī . me, 7 .. (yathā, mahābhārate . 1 . 65 . 50 .
     aruṇā rakṣitā caiva rambhā tadbanmanoramā ..) gaurī . iti śabdaratnāvalī .. (sā tu pīṭhasthaśaktīnāmanyatatamā . yathā, devībhāgavate . 7 . 30 . 58 .
     gaurī proktā kānyakubje rambhā ku malayācale ..) godhvaniḥ . iti hemacandraḥ . 6 . 42 .. veśyā . iti dharaṇiḥ ..

rambhātṛtīyā, strī, (rambhākhyā tṛtīyā .) vrataviśeṣakālaḥ . yathā -- brahmovāca .
     rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām .
     mārgaśīrṣe site pakṣe tṛtīyāyāmupoṣitaḥ ..
     gaurīṃ yajedvilvapatraiḥ kuśodādaḥ karambhadaḥ .
     kadambādo girisutāṃ pauṣe maruvakairyajet ..
     karpūrādaḥ kṛśarado mallikādantakāṣṭhakṛt .
     māghe subhadrāṃ kahlārairghṛtāśo maṇḍakapradaḥ ..
     gītīmayaṃ dantakāṣṭhaṃ phālgune gomatīṃ yajet .
     kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ saskulīpradaḥ ..
     viśālākṣīṃ damanakaiścaitre kāśārasaṃpradaḥ .
     dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet ..
     vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ .
     jyaiṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ ..
     navaṅgāśaśca tajjāda āṣāḍhe mādhavīṃ yajet .
     tilāśo vilvapatraiśca kṣīrānnavaṭakapradaḥ ..
     auḍumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam .
     dantakāṣṭhaṃ svarṇakāśaḥ kṣīrado hyuttamāṃ yajet ..
     padmairyajet bhādrapade śṛṅgodāśo guṇādidaḥ .
     rājaputtrīñcāśvayuje javāpuṣpaiśca jīvakam ..
     prāśayenniśi naivedyaiḥ kṛśaraiḥ kārtike yajet .
     jātipuṣpaiḥ padmajāñca pañcagavyāśano yajet ..
     ghṛtodanañca varṣānte sapatnīkān dvijān yajet .
     umāmaheśvaraṃ svārṇaṃ lavaṇe tu guḍe sthitam ..
     vastracchatrasuvarṇādyai rātrau ca kṛtajāgaraḥ .
     gītavādyairdadet prātargavādyaṃ sarvamāpnuyāt ..
iti gāruḍe 120 adhyāyaḥ .. * .. api ca . atha tṛtīyā . sā caturthīyutā rambhāvratetaradaivakarmasu grāhyā .
     rambhākhyāṃ varjayitvā tu tṛtīyāṃ munisattama .
     anyeṣu sarvakāryeṣu gaṇayuktā praśasyate ..
iti brahmavaivartāt .. tataśca yugmavākyaṃ rambhāvrataparam . bhaviṣyottare .
     kuruṣva bhadre yatnena rambhākhyaṃ vratamuttamam .
     jyaiṣṭhe śuklatṛtīyāyāṃ snātaniyamatatparā ..
rambhākhyamiti rambhayā kṛtamiti rambhāvratam . iti tithyāditattvam ..

rambhorūḥ, strī, rambhe iva ūrū yasyāḥ sā . iti vyākaraṇam .. (yathā, raghau . 6 . 35 .
     anena yūnā saha pārthivena rambhoru ! kaccinmanaso ruciste ..)

ramya, klī, (rama + poradupadhāt yat . 3 . 1 . 98 . iti yat .) paṭolamūlam . iti medinī .. pradhānadhātu . iti jaṭādharaḥ ..

ramyaḥ, puṃ, (ramyate aneneti . rama + yat .) campakavṛkṣaḥ . iti medinī .. vakavṛkṣaḥ . iti śabdacandrikā ..

ramyaḥ, tri, (rama + yat .) manojñaḥ . iti medinī .. (yathā, manau . 7 . 69 .
     ramyamānatasāmantaṃ svājīvyaṃ deśamāvaset ..) balakaraḥ . iti jaṭādharaḥ ..

ramyakaṃ, klī, (ramyate jano'treti . ram + yat . tataḥ kap saṃjñāyāṃ kan vā .) varṣaviśeṣaḥ . iti jaṭādharaḥ .. etasya vivaraṇaṃ yathā --
     dakṣiṇena tu merostu śvetasya cottareṇa ca .
     vāyavyaṃ ramyakaṃ nāma jāyante tatra mānavāḥ ..
     matipradhānā vimalā jarādurgavivarjitāḥ .
     tatrāpi sumahān vṛkṣo nyagrodho rohitaḥ smṛtaḥ .
     tatphalaprāśanādeva jīvanti bahuvāsaram ..
iti varāhapurāṇe rudragītānāmādhyāyaḥ .. (tathāca devībhāgavate . 8 . 9 . 18 -- 23 .
     ramyake nāma varṣe ca mūrtiṃ bhagavataḥ parām .
     mātsyāṃ devāsurairvandyāṃ manuḥ stauti nirantaram ..
     manuruvāca .
     oṃ namo mukhyatamāya namaḥ sattvāya prāṇāyaujase balāya mahāmatsyāya namaḥ .
     antarvahiścākhilalokapālakairadṛṣṭarūpo vicarasyurusvanaḥ .
     sa īśvarastvaṃ sa idaṃ vaśe nayannāmnā yathā dārumayīṃ naraḥ striyam ..
     yaṃ lokapālāḥ kila matsarajvarā hitvā yatanto'pi pṛthak sametya ca .
     pātuṃ na śekurdipadaścatuṣpadaḥ sarīsṛpaṃ sthāṇu yadatra dṛśyate ..
     bhavān yugāntārṇava ūrmimālini kṣauṇīmimāmoṣadhivīrudhāṃ nidhim .
     mayā sahorukramate'ja ojasā tasme jagatprāṇagaṇātmane namaḥ ..
     evaṃ stauti ca deveśaṃ manuḥ pārthivasattamaḥ .
     matsyāvatāraṃ deveśaṃ saṃśayacchedakāraṇam ..
     dhyānayogena devasya nirdhūtāśeṣakalmaṣaḥ .
     āste paricaran bhaktyā mahābhāgavatottamaḥ ..
tathāca mātsye . 112 . 30 .. vaiṣṇave . 2 . 2 . 13 .. brahmāṇḍe ca . 9 . 1 . 7 .. draṣṭavyam ..) paṭolamūlam . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute . 1 . 29 adhyāye .
     kampillakaramyakapāṭalāpūgaharītakītyādayaḥ .. puṃ, āgnidhraputtrabhedaḥ . etannāmānusāreṇaiva ramyakavarṣo'bhavat . yathā, bhāgavate . 5 . 2 . 19 .
     tasyāmuha vā ātmajān sa rājavarya āgnīdhro nābhikiṃpuruṣaharivarṣelāvṛtaramyakahiraṇmayakurubhadrāśvaketumālasaṃjñān navaputtrānajanayat ..)

ramyapuṣpaḥ, puṃ, (ramyaṃ darśanīyaṃ puṣpamasya .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śālmaliśabde'sya guṇādayo jñeyāḥ ..)

ramyaphalaḥ, puṃ, (ramyaṃ phalamasya .) kāraskaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ramyā, strī, (ramate'syāmiti . rama + poradupadhāt yat . 3 . 1 . 98 . iti yat . ṭāp ca .) rātriḥ . iti medinī .. sthalapadminī . iti rājanirghaṇṭaḥ .. (gaṅgā . yathā, kāśīkhaṇḍe tatsahasranāmakīrtane . 29 . 145 .
     revatī ratikṛdramyā ratnagarbhā ramā ratiḥ ..)

ramraḥ, puṃ, (ram + śakāditvāt raḥ .) aruṇavarṇaḥ . śobhā . ityuṇādikoṣaḥ . 2 . 238 ..

raya, ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°saka°-seṭ .) ṅa, rayate . iti durgādāsaḥ ..

rayaḥ, puṃ, (rayate aneneti . raya + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ . rīṇātyaneneti vā . rī gatau + ghapratyayena sādhuriti .) vegaḥ . ityamaraḥ . 1 . 1 . 67 .. pravāhaḥ . yathā --
     pravāhaḥ punaroghaḥ syādveṇī dhārā rayaśca saḥ .. iti hemacandraḥ .. (yathā, mahābhārate . 2 . 17 . 6 .
     kathamantaṃ na gacchema vṛkṣasyeva nadīrayāḥ .. pururavasaḥ puttrabhedaḥ . yathā, bhāgavate . 9 . 15 . 1 .
     ailasya corvaśīgarbhāt ṣaḍāsannātmajā nṛpa .
     āyuḥ śrutāyuḥ satyāyū rayo'tha vijayo jayaḥ ..
)

rarāṭī, strī, (lalāṭa + ralayoraikyāt lasya ratvam . tato ṅīp .) lalāṭaḥ . iti purāṇam .. (yathā, bhāgavate . 2 . 1 . 28 .
     tapo rarāṭīṃ vidurādipuṃsaḥ satyantu śīrṣāṇi sahasraśīrṣṇaḥ ..)

rallakaḥ, puṃ, (ramaṇaṃ rat kvipyanunāsikalope rat icchā tāṃ lāti kaḥ rallastataḥ svārthe kan . ityamaraṭīkākṛt raghunāthacakravartī .) kambalaḥ . ityamaraḥ .. pakṣma . iti subhūtiḥ .. mṛgaviśeṣaḥ . iti mukuṭaḥ ..

rava, i vraje . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, raṇvyate . iti durgādāsaḥ ..

[Page 4,097b]
ravaḥ, puṃ, (rūyate iti . ru dhvanau + bhāve ap .) śabdaḥ . ityamaraḥ .. (yathā, raghuḥ . 9 . 54 . dhanuradhijyamanādhirupādade naravaro ravaroṣitakeśarī ..)

ravaṇaṃ, klī, (rautīti . ru + yuc .) kāṃsyam . iti hemacandraḥ .. (ru + bhāve lyuṭ .) ravaśca ..

ravaṇaḥ, puṃ, (rautīti . ru + suyuruvṛño yuc . uṇā° 2 . 74 . iti yuc .) uṣṭraḥ . iti hemacandraḥ .. (yathā, māghe . 12 . 9 .
     utthātumicchan vidhṛtaḥ purobalānnidhīyamāne bharabhāji yantrake .
     ardhojjhitodgāravijharjharasvaraḥ svanāma ninye ravaṇaḥsphuṭārthatām ..
) kokilaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

ravaṇaḥ, tri, (ru + yuc .) śabdanaḥ . tīkṣṇaḥ . bhaṇḍakaḥ . cañcalaḥ . iti śabdaratnāvalī ..

ravathaḥ, puṃ, (ru + śīṅśapirugamivañcijīviprāṇibhyo'thaḥ . uṇā° 3 . 113 . iti athapratyayaḥ .) kokilaḥ . ityuṇādikoṣaḥ ..

raviḥ, puṃ, (rūyate stūyate iti . ru + aca iḥ . uṇā° 4 . 138 . iti iḥ .) sūryaḥ . arkavṛkṣaḥ . ityamaraḥ .. sūryasya bhogyaṃ dinaṃ vārarūpam .. yathā --
     ravau varjyaṃ catuḥ pañca some sapta dbayaṃ tathā .. ityādivāravelākathane samayapradīpaḥ .. tatra niṣiddhāni yathā --
     māṣamāmiṣamāṃsañca masūraṃ nimbapatrakam .
     bhakṣayedyo ravervāre saptajanmanyaputtrakaḥ ..
     ārdrakaṃ madhu matsyañca bhakṣayedyo raverdine .
     saptajanma bhavedrogī janma janma daridratā ..
     nimbaṃ māṃsaṃ masūrañca vilvakāñjikamārdrakam .
     bhakṣayedyo ravervāre saptajanmanyaputtrakaḥ ..
iti karmalocanam .. * .. ravigrahasya raktaśyāmamiśritavarṇaḥ . ayaṃ pūrbadikpuruṣakṣattriyajātisattvaguṇakaṭurasasiṃharāśihastānakṣatrasaptamītithitāmrakaliṅgadeśānāmadhipatiḥ . kāśyapagotraḥ . dbādaśāṅgulaśarīraḥ . padmahastadvayaḥ . pūrbānanaḥ . saptāśvavāhanaḥ . śivādhidaivataḥ . rahnipratyadhidaivataśca . iti grahayajñatattvādayaḥ .. * .. asya vyutpattiryathā,
     avatīmāṃstrayo lokāṃstasmāt sūryaḥ paribhramāt .
     acirāttu prakāśeta avanāt sa raviḥ smṛtaḥ ..
iti mātsye 101 adhyāyaḥ .. * .. asya bhāryāpatyāni yathā --
     marīceḥ kaśyapo jajñe tasmājjajñe vibhāvasuḥ .
     tasya bhāryābhavat saṃjñā puttrī tvaṣṭuḥ prajāpateḥ ..
     trīṇyapatyāni rājendra ! saṃjñāyāṃ mahasāṃ nidhiḥ .
     ādityo janayāmāsa kanyāñcaikāṃ sulocanām .
     vaivasvataṃ manuśreṣṭhaṃ yamañca yamunāṃ tataḥ ..
     nātitejomayaṃ rūpaṃ soḍhuṃ sālaṃ vivasvataḥ .
     māyāmayīṃ tataśchāyāṃ savarṇāṃ nirmame svataḥ ..
     saṃjñovāca tataśchāyāṃ savarṇe śṛṇu me vacaḥ .
     ahaṃ yāsyāmi sadanaṃ pitustvaṃ punaratra me .
     bhavane vasa kalyāṇi ! nirviśaṅkaṃ mamājñayā ..
     manureṣa yamāvetau yamunāyamasaṃjñakau .
     svāpatyadṛṣṭyā draṣṭavyametadbālatrayaṃ tvayā ..
     na vaktavyadidaṃ vṛttaṃ tvayā patyau kadācana .
     ityākarṇyātha sā tvāṣṭrīṃ devī chāyā jagāda tām ..
     ākacagrahaṇānnāhamāśāpāccaṃ kadācana .
     ākhyāsyāmi caritraṃ te yāhidevi ! yathāsukham ..
     iti cchāyāṃ gṛhe sthāpya saṃjñāgāt piturālayam .
     uvāca pitaraṃ devī jāmātustava na kṣamā ..
     tejaḥ soḍhumahaṃ tāta ! kāśyapasya mahātmanaḥ .
     tanniśamya cukopāsau bhartsayāmāsa kanyakām ..
     mahyaṃ śreyaḥ kathaṃ vā syāditi sā paricintya ca .
     agacchadbaḍavā bhūtvā carantī cottarān kurūn ..
     tapastepe ca sā tīvraṃ patimādhāya cetasi .
     manyamāno'tha tāṃ saṃjñāṃ savarṇāyāṃ tathā raviḥ ..
     sāvarṇiṃ janayāmāsa manuśreṣṭhaṃ mahīpate .
     śanaiścaraṃ dbitīyañca sutāṃ bhadraṃ tṛyīyikām ..
     savarṇā sveṣvapatyeṣu sāpatnyāt strīsvabhāvataḥ .
     cakārāpyadhikaṃ snehaṃ na tathā pūrvajeṣvaho ..
     ciramālokya tāṃ bhāryāṃ uvāca savitā vacaḥ .
     ayi bhāvini bāleṣu sameṣvapi kutastvayā ..
     vidhīyate'dhikaḥ snehaḥ sāvarṇyādisutān prati .
     nācacakṣe tadā sātha bhāsvate paripṛcchate ..
     tataḥ samudyate śaptuṃ chāyā sarvaṃ śaśaṃsa ha .
     yathā vṛttaṃ tathā tathyaṃ tutoṣa bhagavān raviḥ ..
     nirāgasaṃ na śaśāpa jagāma tvaṣṭurantikam .
     tvaṣṭāpi ca yathānyāyaṃ sāntvayitvātha kāśyapam .
     nirdagdhukāmaṃ kopena prāṇarcacca mudā tadā ..
     tvaṣṭovāca .
     tavātitejaso bhītā prāpyottarakurūn vane .
     baḍavārūpamāsthāya saṃjñā carati śādvale .
     draṣṭā hi tāṃ bhavānadya svabhāryāṃ tāta mā ruṣa ..
     labdhānujño'tha savitā gatvottarakurūnatha .
     sa harirharirūpeṇa mukhena samatāḍayat ..
     tvaramāṇā ca savituḥ parapūruṣaśaṅkayā .
     sā tanniravamat śakra nāsikābhyāṃ vivasvataḥ .
     devau tasmādajāyetāmaśvinau bhiṣajāṃ varau ..
iti pādme svargakhaṇḍe 11 adhyāyaḥ .. (anyat sūryaśabde draṣṭavyam ..)

ravikāntaḥ, puṃ, (raviṇā ravikarasaṃyogena kāntaḥ kamanīyaḥ .) sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ ..

ravicakraṃ, klī, (raveścakram .) narākārasūryacakraviśeṣaḥ . yathā --
     likhyate ravicakrantu bhāskaro narasannibhaḥ ..
     yasminnṛkṣe bhavet sūryastatrādau trīṇi mastake .
     trayaṃ vaktre pradātavyamekaikaṃ skandhayornyaset ..
     ekaikaṃ bāhuyugme tu ekaikaṃ hastayordbayoḥ .
     hṛdaye pañca ṛkṣāṇi ekaṃ nābhau pradāpayet ..
     ṛkṣamekaṃ dadedguhye ekaikaṃ jānuke nyaset .
     nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet ..
     caraṇasthena ṛkṣeṇa alpāyurjāyate naraḥ .
     videśagamanaṃ jānau guhyasthe paradāravān ..
     nābhisthenālpasantuṣṭo hṛtsthena syānmaheśvaraḥ .
     pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhavedbhuje ..
     skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt .
     mastake paṭvabandhastu nakṣatraṃ syādyadi sthitam ..
iti gāruḍe 60 adhyāyaḥ ..

ravijaḥ, puṃ, (raverjāta iti . jan + ḍaḥ .) śanaiścaraḥ . yathā, jyotiṣatattve .
     uragaśatabhiṣārdrāsvātimūlātripūrbā raviravijakujāhe bhūtadhaṣṭhībavamyām .. (bahuvacane tu ketavaḥ . yathā, bṛhatsaṃhitāyām . 11 . 10 .
     prāgaparadiśordṛśyā nṛpativirodhāvahā ravijāḥ ..)

ravitanayaḥ, puṃ, (raveḥ tanayaḥ puttraḥ .) sāvarṇikamanuḥ . yathā --
     sa baṃbhūva mahābhāgaḥ sāvarṇistanayo raveḥ .. iti devīmāhātmyam .. vaivasvatamanuḥ . śaniḥ . (yathā, bṛhatsaṃhitāyām . 34 . 12 .
     pariveśamaṇḍalagato ravitanayo kṣudradhānyanāśakaraḥ .) yamaḥ . (sugrīvaḥ . karṇaḥ .. dvivacane aśvinīkumārau ..)

ravinandanaḥ, puṃ, (ravernandanaḥ . yadvā, raviṃ nandayatīti . nandi + lyuḥ .) sugrīvaḥ . iti trikāṇḍaśeṣaḥ .. sāvarṇimanuḥ . vaivasvatamanuḥ . (yathā, bhāgavate . 9 . 1 . 19 .
     hoturvyatikramaṃ jñātvā babhāṣe ravinandanam ..) śaniḥ . yamaśca .. (dvivacane aśvinīkumārau ..)

ravināthaṃ, klī, (ravireva nātho'sya .) padmam . bandhūke, puṃ . iti śabdacandrikā ..

ravipatraḥ, puṃ, (ravivat dīptimatpatraṃ yasya .) ādityapatrakṣupaḥ . iti rājanirghaṇṭaḥ ..

ravipriyaṃ, klī, (ravireva priyamasya .) raktakamalam . tāmram . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     tāmramauḍumbaraṃ śulvamudumbaramapi smṛtam .
     ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe pramame bhāge ..)

ravipriyaḥ, puṃ, (rayeḥ priyaḥ .) ādityapatraḥ . raktakaravīraḥ . iti rājanirghaṇṭaḥ .. lakucaḥ . iti śabdamālā ..

raviratnakaṃ, klī, (rave ratnam . tataḥ kan .) māṇikyam . iti rājanirghaṇṭaḥ ..

ravilohaṃ, klī, (ravipriyaṃ loham .) tāmram . iti rājanirghaṇṭaḥ .. (guṇādayo'sya tāmraśabde vijñeyāḥ ..)

[Page 4,098b]
ravilocanaḥ, puṃ, (ravirlocanamasya .) viṣṇuḥ . yathā --
     ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ .. iti tasya sahasranāmastotram ..

ravisaṃjñakaṃ, klī, (raviḥ saṃjñā yasya iti . kap .) tāmram . iti śabdacandrikā ..

ravisūnuḥ, puṃ, (raveḥ sūnuḥ .) sūryaputtraḥ . sa ca śanaiścarādiḥ . yathā --
     nīlāñjanacayaprakhyaṃ ravisūnuṃ mahāgraham .
     chāyāyā garbhasaṃbhūtaṃ vande bhaktyā śanaiścaram ..
iti navagrahastotram ..

ravīndaṃ, klī, (raviṇā sūryakarasparśena indati prakāśate iti . inda + ac .) padmam . iti dharaṇiḥ ..

raśa, svane . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) rephādistālavyāntaḥ . raśanā . iti durgādāsaḥ .. sautradhāturayam ..

raśanā, strī, (aśnute vyāpnotīti . aśū vyāptau + aśe raśa ca . uṇā° 2 . 75 . iti yuc dhāto raśādeśaśca .) kāñcī . ityuṇādikoṣaḥ .. (yathā, raghau . 8 . 58 .
     iyamapratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī ..) jihvā . iti śabdaratnāvalī .. (jihvāvācī tu rasanāśabdo dantyasakāravāneva . rasayati svādayatīti . nandyāditvāt lyuḥ . iti kaliṅgaḥ . rasanā kāñcijihvayoriti tu dharaṇiḥ . ityujjvalaḥ . 2 . 75 .. rajjuḥ . yathā, vājasaneyasaṃhitāyām . 21 . 46 . hotā yakṣadvanaspatimabhi hi piṣṭatamayā rabhiṣṭhayā raśanayādhita . raśanayā rajjvā kṛtvā adhita dhṛtavān paśūn iti śeṣaḥ . iti tadbhāṣye mahīdharaḥ .. aṅgulayaḥ . iti nighaṇṭuḥ . 2 . 5 .. atra sadā bahuvacanaprayogo bhavati . iti devarājayajvā ..)

raśmiḥ, puṃ, (aśnute vyāpnotīti . aśū vyāptau + aśnote raśca . uṇā° 4 . 46 . iti miḥ dhāto raśādeśaśca .) kiraṇaḥ . (yathā, manau . 5 . 133 .
     makṣikā vipruṣaśchāyā gauraśvaḥ sūryaraśmayaḥ .
     rajo bhūrvāyuragniśca sparśe medhyāni nirdiśet ..
) pakṣma . aśvarajjuḥ . iti medinī .. * .. (yathā, ṛgvede . 1 . 28 . 4 .
     yatra manthāṃ vibadhnate raśmīn yamita vā iva .. raśmīn aśvabandhanārthān pragrahān . iti tadbhāṣye sāyaṇaḥ ..) sūryasya raśminā jalādānadāne yathā --
     tejobhiḥ sarvalokebhyo hyādatte raśmibhirjalam .
     samudrādbāyusaṃyogādbahantyāpo gabhastayaḥ ..
     tatastu payasāṃ kāle parivartandivākaraḥ .
     niyacchatyapo meghebhyaḥ śuklāśuklaistu raśmibhiḥ ..
iti mātsye 102 adhyāyaḥ .. * .. api ca .
     evameṣa mahādevo devadevaḥ pitāmahaḥ .
     karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ ..
     tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ .
     teṣāṃ śreṣṭhā punaḥ sapta raśmayo grahayonayaḥ ..
     susugno harikeśaśca viśvakarmā tathaiva ca .
     viśvavyacāḥ punaścānyaḥ sampadbasurataḥ paraḥ ..
     arvāgvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ ..
     susumnaḥ sūryaraśmistuṃ puṣṇāti śiśiradyutim .
     tiryagūrdhvapracāro'sau susumnaḥ parigīyate ..
     harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ .
     viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā ..
     viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā .
     sampadvamuriti khyātaḥ sa puṣṇāti ca lohitam ..
     bṛhaspatiṃ prapuṣṇāti raśmirarvāgvasuḥ prabhoḥ .
     śanaiścaraṃ prapuṣṇāti saptamaśca svarāṭ tathā ..
     evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ .
     vardhante vardhitā nityaṃ nityamāpyāyayanti ca ..
     divyānāṃ pārthivānāñca naiśānāñcaiva sarvaśaḥ .
     ādānānnityamādityastejasā tamasāṃ prabhuḥ .
     ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ ..
     nādeyāṃścaiva sāmudrān kūpāṃścaiva sahasrakam .
     sthāvarān jaṅgamāṃścaiva yacca kulyādikaṃ payaḥ ..
     tasya raśmisahasrantu śītavarṣoṣṇanisravam .
     tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ ..
     chandanāścaita yāhyāśca kotaṇā bhṛkaṇāstathā .
     amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ ..
     himodbahāśca tāmasyo raśmayastriśataṃ punaḥ .
     vaśyo meṣyaśca paiṣyaśca hrādinyo himasarjanāḥ .
     candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ .
     śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā .
     śukrāstā nāmataḥ sarvāstrividhā dharmasarjanāḥ ..
     samaṃ vibharti tābhiḥ sa manuṣyapitṛdevatāḥ .
     manuṣyānauṣadheneha svadhayā ca pitṝnapi ..
     amṛtena surān sarvāntisastrīṃstarpayatyasau .
     vasante grīṣmake caiva śataiḥ santarpati tribhiḥ ..
     śaradyapi ca varṣāsu caturbhiḥ saṃpravarṣati .
     hemante śiśire caiva himamutsṛjati tribhiḥ ..
     varuṇo māghamāse tu sūryaḥ pūṣā tu phālgune .
     caitrai māsi bhavedīśo dhātā vaiśākhatāpanaḥ ..
     jyaiṣṭhamūle bhavedindra āpāḍhe savitā raviḥ .
     vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ ..
     paryaṇyo'śvayuji tvaṣṭā kārtike māsi bhāskaraḥ .
     mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ ..
     pañca raśmisahasrāṇi varuṇasyārkakarmaṇi .
     ṣaḍbhiḥ sahasraiḥ pūṣā tu deveśaḥ saptabhistathā ..
     dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ .
     vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ ..
     saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet .
     aryamā daśabhiḥ pāti paryaṇyo navabhistapet ..
     ṣaḍbhī raśmisahasraistu viṣṇustapati viśvadhṛk .
     vasante kapilaḥ sūryo grīṣme kāñcanasapnabhaḥ ..
     śvato varṣāsu varṇena pāṇḍaraḥ śaradi prabhuḥ .
     hemante tāmravarṇaḥ syāt śiśire lohito raviḥ ..
     auṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha .
     sūryo'maratvamamṛtatrayaṃ triṣu niyacchati ..
     anye cāṣṭau grahāḥ jñeyāḥ sūrye cādhiṣṭhitā dvijāḥ .
     candramāḥ somaputtraśca śukraścaiva bṛhaspatiḥ ..
     bhaumo bhānustathā rāhuḥ ketumānapi cāṣṭamaḥ .
     sarve dhruve niruddhā ye grahāste vātaraśmibhiḥ .
     bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram ..
iti kaurmye 40 adhyāyaḥ .. tadvaidikaparyāyaḥ . khedayāḥ 1 kiraṇāḥ 2 gāvaḥ 3 raśmayaḥ 4 abhīśavaḥ 5 dīdhitayaḥ 6 gabhastayaḥ 7 vanam 8 usrāḥ 9 vasavaḥ 10 marīcipāḥ 11 mayūkhāḥ 12 saptaṛṣayaḥ 13 sādhyāḥ 14 suparṇāḥ 15 . iti pañcadaśa raśmināmāni . iti vedanighaṇṭau . 15 ..

raśmipatiḥ, puṃ, (raśmiḥ patiḥ poṣako yasya .) ādityapatrakṣupaḥ . iti rājanirghaṇṭaḥ ..

rasa, śabde . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) rasati . iti durgādāsaḥ ..

rasa, t ka āsvāde . snehe . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) dantyopadhaḥ . rasayati madhu dvirephaḥ . iti durgādāsaḥ ..

rasaṃ, klī, bolam . iti rājanirghaṇṭaḥ ..

rasaḥ, puṃ, (rasatīti . ras + pacādyac . yadbā, rasyate iti . rasa āsvādane + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ .) rasanendriyagrāhyavastu . sa ca kālasahāyabhūmiviyadanilānalasaṃsargeṇa pariṇāmāntaraṃ gataḥ ṣaṭprakāro bhavati . tatra pṛthivyambuguṇabāhulyānmadhuraḥ 1 toyāgniguṇabāhulyādamlaḥ 2 pṛthivyagniguṇa bāhulyāllavaṇaḥ 3 vāyvagniguṇabāhulyāt kaṭukaḥ 4 vāyvākāśaguṇabāhulyāt tiktaḥ 5 pṛthivyanilaguṇabāhulyāt kaṣāyaḥ 6 . āpo rasānāmādhārakāraṇaṃ ata āpyo nāma . apāṃ pṛthivyāmanupraveśāt pṛthivyāpyādhārakāraṇameva . tena jalakṣitī api tadādhāratayā rasānāmabhivyaktau kāraṇe . abhivyakteśca madhurādirūpamantareṇāsambhavānmadhurādiviśeṣe'pi jalakṣitī kāraṇe . agnyādayastu trayaḥ nīrasatayā madhurādiviśeṣe prādhānyena nimittakāraṇam . tadvyatirekeṇāmlādirasābhāvāt . rasābhivyakteśca agnyādibhūtatrayasannidhānaṃ vinānupalabdherabhivyaktāvapi agnyādīnāṃ kāraṇatvam . taduktaṃ carake .
     rasanārtho rasastasya dravyamāpaḥ kṣitistathā .
     nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ ..
ete ca rasāḥ parasparasaṃyogāt saptapañcāśadbha vanti . iti cakrapāṇidattakṛtadravyaguṇopari śivadāsīyaṭīkā .. * .. (tathāca .
     bhedaścaiṣāṃ triṣaṣṭividhivikalpo dravyadeśakālaprabhāvāttadupadekṣyāmaḥ .
     svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak .
     yāni pañcadaśaitāni dravyāṇi dvirasāni tu ..
     pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet .
     madhurasya tathāmlasya lavaṇasya kaṭostathā ..
     trirasāni yathāsaṅkhyaṃ dravyāṇyuktāni viṃśati .
     vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca ..
     svādbamlau sahitau yogaṃ lavaṇādyaiḥ pṛthag gatau yogaiḥ śeṣaṃ pṛthagyātaścatuṣkaṃ rasasaṅkhyayā ..
     sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak .
     yuktau śeṣaiḥ pṛthag yogaṃ yātaḥ svādūṣaṇau tathā ..
     kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak .
     yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā ..
     yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau .
     ṣaṭ tu pañca rasānyāhurekaikasyāpavarjanāt ..
     ṣaṭ caivaikarasāni syurekaṃ ṣaḍrasameva tu .
     iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṅkhyayā ..
     triṣaṣṭiḥ syāttvasaṅkheyā rasānurasakalpanāt .
     rasāstaratamābhyastāḥ saṅkhyāmatipatanti hi ..
     saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā .
     rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ ..
     kvacideko rasaḥ kalpyaḥ saṃyuktāśca rasāḥ kvacit .
     doṣauṣadhādīn sañcintya bhiṣajā siddhimicchatā ..
parañcātaḥ pravakṣyante rasānāṃ ṣaḍvibhaktayaḥ . ṣaṭpañcabhūtaprabhavāḥsaṅkhyātāśca yathā rasāḥ ..
     saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛti śītā laghuśca avyaktarasāśca tāstvantarikṣādbhraśyamānābhraṣṭāśca pañca mahābhūtaguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīrabhiprīṇayanti yāsu mūrtiṣu ṣaḍabhimūrchanti rasāḥ .
     teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇo vāyvagnibhūyiṣṭhatvāt kaṭuko vāyvākāśātirekāttiktaḥ pavanapṛthivyatirekāt kaṣāyaḥ . evameṣāṃ rasānāṃ ṣaṭtvamutpannam ..
iti ca carake sūtrasthāne 26 ādhyāyaḥ .. tathāca .
     doṣāṇāṃ pañcadaśadhā prasaro'bhihitastu yaḥ .
     triṣaṣṭyā rasabhedānāṃ tatprayojanamucyate ..
     avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā .
     rasabhedatriṣaṣṭistu vīkṣya vīkṣyāvacārayet ..
     ekaikenānugamanaṃ bhāgaśo yadudīritam .
     doṣāṇāṃ tatra matimān triṣaṣṭintu prayojayet ..
     yathākramaṃ pravṛttānāṃ dvikeṣu madhuro rasaḥ .
     pañcānukramate yogānamlaścatura eva ca ..
     trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam .
     tiktaḥ kaṣāyamanveti te dvika daśa pañca ca ..
     tadyathā . madhurāmlaḥ . madhuralavaṇaḥ . madhuratiktaḥ . madhurakaṭukaḥ . madhurakaṣāyaḥ . ete pañcānukrāntā madhureṇa .. amlalavaṇaḥ . amlakaṭukaḥ . amlatiktaḥ . amlakaṣāyaḥ . ete catvāro'nukrāntā amlena .. lavaṇakaṭukaḥ .
     lavaṇatiktaḥ . lavaṇakaṣāyaḥ . ete trayo'nukrāntā lavaṇena .. kaṭutiktaḥ . kaṭukaṣāyaḥ .
     dbāvetāvanukrāntau kaṭukena .. tiktakaṣāya eka evānukrāntastiktena . ete pañcadaśadvikasaṃyogā vyākhyātāstrikaṃ vakṣyāmaḥ ..
     ādau prayujyamānastu madhuro daśa gacchati .
     ṣaḍamlo lavaṇastasmādardhantvekaṃ rasaḥ kaṭuḥ ..
     madhurāmlalavaṇaḥ . madhurāmlakaṭukaḥ . madhurāmlatiktaḥ . madhurāmlakaṣāyaḥ . madhuralavaṇakaṭukaḥ .
     madhuralavaṇatiktaḥ . madhuralavaṇakaṣāyaḥ . madhurakaṭukatiktaḥ . madhurakaṭukaṣāyaḥ . madhuratiktakaṣāyaḥ . evameṣāṃ trikasaṃyogānāṃ daśānāmādau madhuraḥ prayujyate . amlalavaṇakaṭukaḥ . amlalavaṇatiktaḥ . amlalavaṇakaṣāyaḥ . amlakaṭukaṣāyaḥ . amlakaṭukatiktaḥ . amlatiktakaṣāyaḥ .
     evameṣāṃ ṣaṇṇāmādāvamlaḥ prayujyate . lavaṇakaṭutiktaḥ . lavaṇakaṭukaṣāyaḥ . lavaṇatiktakaṣāyaḥ .
     evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate .. kaṭutiktakaṣāyaḥ . evamekasyādau kaṭukaḥ prayujyate ..
     evameti trikasaṃyogaviṃśatirvyākhyātāḥ .. catuṣkān vakṣyāmaḥ .
     catuṣkarasasaṃyogānmadhuro daśa gacchati .
     caturo'mlastu gacchecca lavaṇastvekameva tu ..
     madhurāmlalavaṇakaṭukaḥ . madhurāmlalavaṇatiktaḥ .
     madhurāmlalavaṇakaṣāyaḥ . madhurāmlakaṭukatiktaḥ .
     madhurāmlakaṭukakaṣāyaḥ . madhuralavaṇatiktakaṭukaḥ .
     madhurāmlatiktakaṣāyaḥ . madhuralavaṇakaṭutiktaḥ .
     madhuralavaṇakaṭukaṣāyaḥ . madhuralavaṇatiktakaṣāyaḥ .
     evameṣāṃ daśānāmādau madhuraḥ prayujyate ..
     amlalavaṇakaṭukatiktaḥ . amlalavaṇakaṭukaṣāyaḥ .
     amlalavaṇatiktakaṣāyaḥ . amlakaṭutiktakaṣāyaḥ .
     evameṣāṃ caturṇāmamlaḥ .. lavaṇakaṭutiktakaṣāyaḥ .
     evamekasyādau lavaṇaḥ . evamete catuṣkarasasaṃyogāḥ pañcadaśakīrtitāḥ .. pañcakān vakṣyāmaḥ .
     pañcakān pañcamadhura ekamamlastu gacchati .
     madhurāmlalavaṇakaṭutiktaḥ . madhurāmlalavaṇakaṭukaṣāyaḥ . madhurāmlalavaṇatiktakaṣāyaḥ . madhurāmlakaṭutiktakaṣāyaḥ . madhuralavaṇakaṭutiktakaṣāyaḥ . evameṣāṃ pañcānāṃ pañcakarasasaṃyogānāmādau madhuraḥ prayujyate .. amlalavaṇakaṭutiktakaṣāyaḥ . evamekasyādāvamlaḥ prayujyate .
     evamete ṣaṭpañcakasaṃyogā vyākhyātāḥ .. ṣaṭkamekaṃ vakṣyāmaḥ . ekastuṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭukatiktakaṣāyaḥ . evamayamekaṣaṭsaṃyogaḥ ..
     ekaikaśca ṣaḍrasā bhavanti . madhuro'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti . bhavati cātra .
     eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ .
     doṣabhede triṣaṣṭistu prayoktavyā vicakṣaṇaiḥ ..
ityuttaratantre suśrutena triṣaṣṭitame'dhyāya uktaḥ ..
     rasāstu pradhānaṃ kasmādāgamādāgamo hi śāstramucyate śāstre hi rasā adhikṛtā yathā rasāyatta āhāra iti tasmiṃśca prāṇāḥ . upadeśāccopadiśyante hi rasāḥ . yathā madhurāmlalavaṇā vātaṃ śamayanti . anumānācca rasena hmanumīyate dravyaṃ yathā madhuramiti . ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiñcidijyārthaṃ madhuramāharediti . tasmādrasāḥ pradhānaṃ raseṣu guṇasaṃjñā . iti ca suśrute sūtrasthāne 40 adhyāye .. yathā ca, vāgbhaṭe 10 adhyāye .
     kṣmāmbho'gniḥ kṣmāmbutejaḥ khavāyugnyanilago'nilaiḥ .
     dvayolvaṇaiḥ kramādbhūtairmaghurādirasodbhavaḥ ..
     teṣāṃ vidyādrasaṃ svāduṃ yo vaktramanulimpati .
     āsvādya māno dehasya hlādano'kṣaprasādanaḥ ..
     priyaḥ pipilikādīnāṃ amlaḥ kṣālayate sukham .
     harṣaṇo romadantānāmakṣibhruvanikocanaḥ ..
     lavaṇaḥ syandayatyāsyaṃ kapolagaladāhakṛt .
     tikto viśadayatyāsyaṃ rasanaṃ pratihanti ca .
     udbejayati jihvāgraṃ kurvaṃścimicimāṃ kaṭuḥ ..
     srāvayatyakṣināsāsyaṃ kapolau dahatīva ca .
     kaṣāyo jaḍayejjihvāṃ kaṇṭhasroto vibandhakṛt ..
     rasānāmiti rūpāṇi karmāṇi madhuro rasaḥ .
     ājanmasātmyāt kurute dhātūnāṃ prabalaṃ balam ..
     bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasam .
     praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasandhānakṛdguruḥ ..
     āyuṣyo jīvanaḥ snigdhaḥ pittānilaviṣāpahaḥ .
     kurute'tyupayogena sammedaḥ kaphajān gadān ..
     sthaulvāgnisādasannyāsamehagaṇḍārvudādikān ..
     amlo'gnidīptikṛtsnigdho hṛdyaḥ pācanarocanaḥ .
     uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ ..
     karoti kaphapittāsraṃ mūḍhavātānulomanam .
     so'tyabhyasta stanoḥ kuryācchaithilyaṃ timiraṃ bhramam ..
     kaṇḍūpāṇḍutvavīsarpaśokavisphoṭatṛḍjvarān ..
     lavaṇaḥ stambhasaṃghātabandhavidhmāpano'gnikṛt .
     snehanaḥ svedanastīkṣṇo rocanaśchedabhedakṛt ..
     so'tiyukto'srapavanaṃ khalatiṃ palitaṃ balim .
     tṛṭakuṣṭhaviṣavīsarpān janayet kṣapayedbalam ..
     tiktaḥ svayamarociṣṇuraruciṃ kṛmitṛṭviṣam .
     kuṣṭhamūrchājvarotkleśadāhapittakaphān jayet ..
     kledamedo vasāmajjaśakṛmmūtropaśoṣaṇaḥ .
     laghurmedhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ ..
     dhātukṣayānilavyādhīnatiyogāt karoti saḥ ..
     kaṭurgalāmayodardakuṣṭhālasakaśophajit .
     vraṇāvasādanasneha medaḥ kledopaśoṣaṇaḥ ..
     chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ .
     kurute so'tiyogena tṛṣṇāṃ śukrabalakṣayam ..
     mūrchrāmākuñcanaṃ kampaṃ kaṭipṛṣṭhādiṣu vyathām .
     kaṣāyaḥ pittakaphahā gururasraviśodhanaḥ .
     pīḍano ropaṇaḥ śītaḥ kledamedoviśoṣaṇaḥ ..
     āmasaṃ stambhano grāhī rūkṣo'titvakprasādanaḥ .
     karoti śīlitaḥ so'tiviṣṭambhāghmānahṛdrujaḥ ..
     tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān ..
     ghṛtahemaguḍākṣoḍamocacocaparūṣakam .
     abhīruvīrāpanasarājādanabalātrayam ..
     mede catasraḥ parṇinyo jīvantī jīvakarṣabhau .
     madhūkaṃ madhukaṃ bimbī vidārī śrāvaṇīyugam ..
     kṣīraśuklā tugākṣīrī kṣīriṇyau kāśmarī sahe .
     kṣīrekṣugokṣurakṣaudradrākṣādirmadhuro gaṇaḥ ..
     amlo dhātrīphalāmlīkāmātuluṅgāmlavetasam .
     dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi .
     āmramāmrātakaṃ bhavyaṃ kapitthaṃ karamardakam ..
     varaṃ sauvarcalaṃ kṛṣṇaṃ viḍaṃ sāmūdramaudbhidam ..
     romakaṃ pāṃsujaṃ śīsaṃ kṣāraśca lavaṇo gaṇaḥ .
     tiktaḥ paṭolī trāyantī bālakośīracandanam .
     bhūnimbanimbakaṭukātagarāguruvatsakam ..
     naktamāladvirajanīmustamūrvāṭarūṣakam .
     pāṭhāpāmārgakāṃsyāyoguḍūcīdhanvayāsakam .
     pañcamūlaṃ mahadbyāghryau viśālātiviṣā vacā ..
     kaṭuko hiṅgumaricakṛmijitpañcakolakam .
     kuṭherādyā haritakāḥ pittaṃ mūtramaruṣkaram ..
     vargaḥ kaṣāyaḥ pathyākṣaṃ śirīṣaḥ khadiro madhu .
     kadamboḍumbaraṃ muktāprabālāñjanagairikam .
     bālaṃ kapitthaṃ kharjūraṃ visapadmotpalādi ca ..
     madhuraṃ śleṣmalaṃ prāyo jīrṇācchāliyavādṛte .
     mudgādgodhūmataḥ kṣaudrātsitāyā jāṅgalāmiṣāt ..
     prāyo'mlaṃ pittajananaṃ dāḍimāmalakādṛte .
     apathyaṃ lavaṇaṃ prāyaścakṣuṣo'nyatra saindhavāt ..
     tiktaṃ kaṭu ca bhūyiṣṭhamabṛṣyaṃ vātakopanam .
     ṛte'mṛtāpaṭolīmyāṃ śuṇṭhīkṛṣṇārasonataḥ ..
     kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāmṛte ..
     rasā kaṭvamlalavaṇā vīryeṇoṣṇā yathottaram .
     tiktaḥ kaṣāyo madhurastadvadeva ca śītalaḥ ..
     tiktaḥ kaṭuḥ kaṣāyaśca rūkṣā baddhamalāstathā ..
     paṭvamlamadhurāḥ snigdhāḥ sṛṣṭaviṇmūtramārutā ..
     paṭoḥ kaṣāyastasmācca madhuraḥ paramaṃ guruḥ ..
     laghuramlaḥ kaṭustasmāttasmādapi ca tiktakaḥ .
     saṃyogāḥ saptapañcāśatkalpanā tu triṣaṣṭidhā .
     rasānāṃ yaugikatvena yathāsthūlaṃ vibhajyata ..
     ekaikahīnāṃstān pañca pañca yānti rasā dbike .
     trike svādurdaśāmlaḥ ṣaṭ trīn paṭustikta ekakam ..
     catuṣkeṣu daśa svāduścaturo'mlaḥ paṭuḥ sakṛt .
     pañcakeṣvekamevāmlo madhuraḥ pañca sevate .
     dravyamekaṃ ṣaḍāsvādamasaṃyuktāśca ṣaḍrasāḥ ..
     ṣaṭpañcakāḥ ṣaṭ ca pṛthagrasāḥ syuścaturdvikau pañcadaśaprakārau .
     bhedāstrikāviṃśatirekamekaṃ dravyaṃ ṣaḍāsvādamiti triṣaṣṭiḥ ..
     te rasānurasato rasabhedāstāratamyaparikalpanayā ca .
     sambhavanti gaṇanāṃ samatītā .
     doṣabheṣajavaśādupayojyāḥ ..
atha ṣaḍrasaguṇāḥ .
     madhuraḥ prīṇano balyo vṛṃhaṇo'nilapittahā .
     rasāyaṇo guruḥ snigdhaścakṣuṣyaḥ śītalaśca saḥ ..
     āyuḥkṛdbraṇahā rucyaḥ kaṇṭhyodāvartanāśakaḥ .
     amlo rucikaro hṛdyaḥ prīṇano vahnivardhanaḥ ..
     vātahā rasanodbegī snigdhoṣṇo raktamāṃsadaḥ .
     kledanastarpaṇaḥ paktā laghuvyāpī kaṭuśca yaḥ ..
     lavaṇaḥ kledanastīkṣṇaḥ pācanoddīpano rasaḥ .
     snigdho rucikaraḥ syandī dṛṣṭiśuklakaro'guruḥ ..
     kaṭurjihvāsyanāsākṣirocano rucirāṅgakṛt .
     uṣṇastīkṣṇo laghuḥ kaṇḍūkṛmiśukrakaphāpahaḥ ..
     laghuḥ śoṣī paktikaraḥ śleṣmākarṣaṇakaḥ paṭuḥ .
     tiktaḥ pittakaphachedī viṣakuṣṭhajvarāpahaḥ ..
     dīpanaḥ pācano rūkṣaḥ kaṇḍūkṛmiharo laghuḥ .
     kaṣāyaḥ śoṣakaḥ stambhī vraṇaglānārtināśanaḥ ..
     kaphaśoṇitapittaghno rūkṣaḥ śīto laghustathā .
     śītalaḥ pittahā balyaḥ kaphavātaharo guruḥ ..
     uṣṇaṃ pittakaro vīryo vātaśleṣmaharo laghuḥ .
     śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ ..
     tayoramlaṃ kaṭuṣṇañca yaccoṣṇaṃ kaṭukaṃ tayoḥ .
     kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ ..
     amloṣṇaṃ pacyate svādu madhuraṃ lavaṇaṃ tathā .
     kaṭurvipāke śukraghno baddhaviḍvātalo laghuḥ ..
     svādurguruḥ sṛṣṭamalo vipāke kaphaśukralaḥ .
     pāke'mlaḥ sṛṣṭavimmūtrapittakṛcchukrakṛllaghuḥ ..
gāruḍe ..
     kaṭutiktakaṣāyāśca kopayanti samīraṇam .
     kaṭvamlalavaṇāḥ pittaṃ svādbamlalavaṇāḥ kapham ..
     ataeva viparyastāḥ samāyaiṣāṃ prayojitāḥ .
     cakṣuṣyo madhuro jñeyo raso dhātuvivardhanaḥ ..
     sthaulyālasyaviṣaghnaśca kaṭūddīpana pācanaḥ ..
ityāhnikatattvam ..) nyāyamate tu .
     rasastu rasanāgrāhyo madhurādiranekadhā .
     sahakārī rasajñāyā nityatvādi ca pūrbavat ..
iti bhāṣāparicchedaḥ ..
     rasastviti . sahakārīti rāsanajñāne rasakāraṇamityarthaḥ . pūrbavaditi jalaparamāṇo raso nityaḥ anyaḥ sarvo'pi raso'nitya ityarthaḥ . iti siddhāntamuktāvalī .. * .. śarīrasthadhātuviśeṣaḥ . tatparyāyaḥ . rasikā 2 svedamātā 3 vapuḥsravaḥ 4 carmāmbhaḥ 5 carmasāraḥ 6 raktasāraḥ 7 asramātṛkā 8 . iti rājanirghaṇṭaḥ .. āhārasambhavaḥ 9 tejaḥsambhavaḥ 10 agnisambhavaḥ 11 ṣaḍrasāsavaḥ 12 ātreyaḥ 13 asṛkkaraḥ 14 dhātughanaḥ 15 mūlamahāparaḥ 16 iti hemacandraḥ .. tasya niruktiryathā --
     yat pārtho rasadhāturyastato'bhavadayaṃ rasaḥ .
     sadaiva sakalaṃ dehaṃ rasatīti rasaḥ smṛtaḥ ..
tasya svarūpamāha .
     samyakpakkasya bhuktasya sāro nigadito rasaḥ .
     sa tu dravaḥ sitaḥ śītaḥkhāduḥ snigdhaścalo bhavet ..
sāraḥ . yathā, guḍamadhūkapuṣpavakulatvagvadarīmūlādibhavaḥ sāro madirā . tasya sthānamāha .
     sarvadehacarasyāpi rasasya hṛdayaṃ sthalam .
     samānamarutā pūrbaṃ yadayaṃ hṛdaye dhṛtaḥ ..
tasya karmāṇyāha .
     āruhya dhamanīrgatvā dhātūn sarvānayaṃ rasaḥ .
     puṣṇāti tadanu svīyairvyāpnoti ca tanuṃ guṇaiḥ ..
guṇaiḥ śītasnigdhapoṣakatvaiḥ .
     mandavahnividagdhastu kaṭurvāmlo bhavedrasaḥ .
     sa kuryādbahulān rogān viṣakṛtyaṃ karotyapi ..
iti bhāvaprakāśaḥ .. (tathā ca . tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyak pariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ityucyate . tasya ca hṛdayaṃ sthānaṃ sa hṛdayāccaturviṃśatiṃ dhamanīranupraviśyordhvagā daśa daśa cādhogāminīścatasrastiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati jīvayati cādṛṣṭahetukena karmaṇā . tasya śarīramanudhāvato'numānād gatirupalakṣayitavyā kṣayavṛddhivaikṛtaiḥ . tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti . atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāranādibhirviśeṣaiḥ saumya ityavagamyate . iti ca suśrute sūtrasthāne caturdaśe'dhyāye .. * ..) śṛṅgārādidaśavidhasthāyī bhāvaḥ . śṛṅgārādayo'ṣṭau rasaśabdavācyāḥ . rasyante āsvādyante rasāḥ rasat ka tvāsvāde ghañ . tathā hi . vibhāvairanubhāvaiśca vyakto vā vyabhicāribhiḥ . āsvādyatvāt pradhānatvāt sthāyī bhāvo raso bhevediti .. ratyutsāhaśoka-vismayahāsabhayajugupsākrodhāḥ kramādete syuḥ sthāyinaḥ . yaduktam .
     ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā .
     jugupsā vismayaśceti sthāyibhābhāḥ kramādamī ..
     samaye yaḥ samudbhūtaḥ svānte yaścāvatiṣṭhate .
     bhāvaḥ sthāyī sa vijñeyo vyabhicārī tato'nyathā .
     nirvedaglāniśaṅkādyā vyabhicāriṇa īritāḥ ..
sthāyinaḥ kāraṇaṃ vibhāvaḥ sa cāvalambanoddīpanatvena dvividhaḥ . yathā rateravalambanakāraṇaṃ puṃso yuvatī yuvatyāśca pumān . uddīpanakāraṇaṃ srakcandanādi . evaṃ sarvatronneyam . ratipramodātmako bhāvaḥ sa ca yuvabhirutpāditaḥ śṛṅgāraḥ . yadāha . puṃsaḥstriyāṃ striyāḥpuṃsi saṃyogaṃ prati yā spṛhā . sa śṛṅgāra iti khyāto ratikrīḍādikāraṇam .. dānadharmayuddheṣu jīvānapekṣotsāhakārī raso vīraḥ . śokasthāyibhāvaḥ karuṇaḥ . asambhāvitamartyāntarīkṣagamanādijo'dbhutaḥ . kautukodbhavo hāsaḥ . krudhyadrākṣasādibhayajanyo bhayānakaḥ . ghṛṇākarapūyarasādijo vībhatsaḥ . sarvābhibhāvitā raudraḥ . yathā, rāvaṇacaritādi . śānto'pi raso'sti .
     śṛṅgāravīravībhatsaraudrahāsyabhayānakāḥ .
     karuṇādbhutaśāntāśca nava nāṭyā rasāḥ smṛtāḥ ..
iti ratnakoṣaḥ .. evaṃ vatsalo'pi raso'sti .
     śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ .
     vībhatsaraudrau vātsalyaṃ śāntaśceti rasā daśa ..
iti nāmanidhānam .. vatsalaḥ puttrādisnehāt svāratibheda eva . śāntastvalaukikatvānnoktaḥ . iti mukuṭaḥ .. caśabdāt śāntavatsalāvapi saṃgṛhītāviti kecit . ityamaraṭīkāyāṃ bharataḥ .. * .. api ca . tatra śṛṅgārādisarvarasakadambamūrtirbhagavān tattadabhiprāyānusāreṇa babhau na sākalyena sarveṣāmityāha . mallānāmiti . mallādīnāṃ daśānāṃ draṣṭṝṇāṃ aśanyādirūpeṇa daśadhā viditaḥ san sāgrajo raṅgaṃ gataḥ ityanvayaḥ . mallādiṣu abhivyaktā rasāḥ krameṇa ślokena nivaghyante .
     raudro'dbhutaśca śṛṅgāro hāsyavīrau dayā tathā .
     bhayānakaśca vībhatsaḥ śāntaḥ sapremabhaktikaḥ ..
aviduṣāṃ virāṭ vikalaḥ aparyāpto jaḍa iti yāvat . anena vībhatsa uktaḥ . vikalatvañca kva vajrasārasarvāṅgāvityādinā vakṣyati . iti śrīmadbhāgavate 10 skandhe 43 adhyāye 15 ślokaṭīkāyāṃ śrīdharasvāmī .. * .. (tathā ca .
     rase sāraścamatkāraḥ sarvatrāpyanubhūyate ..
     taccamatkārasāratve sarvatrāpyadbhuto rasaḥ .
     tasmādadbhatamevāha kṛtī nārāyaṇo rasam ..
iti sāhityadarpaṇe dharmadattaḥ .. rasaḥ kathyate .
     vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā .
     rasatāmeti ratyādiḥ sthāyī bhāvaḥ sacetasām ..
asya svarūpakathanagarbha āsvādaprakāraḥ kathyate .
     sattvodrekādakhaṇḍasvaprakāśānandacinmayaḥ .
     vedyāntarasparśaśūnyo brahmāsvādasahodaraḥ ..
     lokottaracamatkāraprāṇaḥ kaiścit pramātṛbhiḥ .
     svākāravadabhinnatve nāyamāsvādyate rasaḥ .
     rajastamobhyāmaspṛṣṭaṃ manaḥ sattvamihocyate ..
iti sāhityadarpaṇe viśvanāthaḥ .. 3 ..
     śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ .
     vībhatsādbhutasaṃjñau cetyaṣṭau nāṭhye rasāḥ smṛtāḥ ..
śṛṅgārasya yathā --
     śṛṅgaṃ hi manmathodbhedastadāgamanahetukaḥ .
     uttamaprakṛtiprāyo rasaḥ śṛṅgāra iṣyate ..
     paroḍhāṃ varjayitvā tu veśyāñcānanurāgiṇīm .
     ālambanaṃ nāyikāḥ syurdakṣiṇādyāśca nāyakāḥ ..
     candracandanarolambarutādyuddīpanaṃ matam .
     bhrūvikṣepakaṭākṣādiranubhāvaḥ prakīrtitaḥ ..
     tvaktvaugryamaraṇālasyajugupsā vyabhicāriṇaḥ .
     sthāyī bhāvo ratiḥ śyāmavarṇo'yaṃ viṣṇudaivataḥ ..
yathā --
     śūṇyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanaiḥ nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham .
     viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā ..
hāsyasya .
     vikṛtākāravāgveśaceṣṭādeḥ kuhakādbhavet .
     hāso hāsyasthāyibhāvaḥ śvetaḥ pramathadaivataḥ ..
     vikṛtākāravākceṣṭaṃ yadālokya hasennaraḥ .
     tadatrālambanaṃ prāhustacceṣṭoddīpanaṃ matam ..
     anubhāvo'kṣisaṅkocavacanasmeratādayaḥ .
     nidrālasyāvahitthādyā atra syurvyabhicāriṇaḥ ..
     jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca .
     nīcānāmapahasitaṃ tathātihasitañca ṣaḍbhedāḥ ..
     īṣadvikāsinayanaṃ smitaṃ syāt spanditādharam .
     kiñcillakhyadvijaṃ tatra hasitaṃ kathitaṃ budhaiḥ ..
     madhurasvaraṃ vihasitaṃ sāṃsaśiraḥkampanamavahasitam .
     apahasitaṃ sāsrākṣaṃ vikṣiptāṅgaṃ bhavatyatihasitam ..
yathā --
     ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ pṛṣataiḥ pavitre .
     tārasvaraṃ prathitathūtkamadāt prahāraṃ hāhā hato'hamiti roditi viṣṇuśarmā ..
karuṇasya .
     iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet .
     dhīraiḥ kapotavarṇo'yaṃ kathito yamadaivataḥ ..
     śoko'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam .
     tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ .
     anubhāvā daivanindā bhūpātakrandanādayaḥ ..
     vaivarṇocchāsaniśvāsastambhapralapanāni ca .
     nirvedamohāpasmāravyādhiglānismṛtiśramāḥ ..
     viṣādajaḍatonmādacintādyā vyabhicāriṇaḥ ..
yathā --
     vipine kva jaṭānibandhanaṃ tava cedaṃ kva manoharaṃ vapuḥ .
     anayorghaṭanāvidheḥ sphuṭaṃ nanu khaḍgena śirīṣakartanam ..
raudrasya .
     raudraḥ krodhaḥ sthāyibhāvo rakto rudrādhidaivataḥ .
     ālambanamaristatra tacceṣṭoddīpanaṃ matam ..
     muṣṭiprahārapatanavikṛtacchedāvadāraṇaiścaiva .
     saṃgrāmasaṃbhramādyairasyoddīptirbhavet prauḍhā ..
     bhrūvibhaṅgoṣṭhanirdiṃśabāhusphoṭanatarjanam .
     ātmāvadānakathanamāyudhotkṣepaṇāni ca ..
     anubhāvāstathākṣepakrūrasandarśanādayaḥ .
     ugratāvegaromāñca svedavepathavo madaḥ ..
     mohāmarṣādayaścātra bhāvāḥ syurvyabhicāriṇaḥ ..
yathā --
     kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ guru pātakaṃ manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ .
     narakaripunā sārdhaṃ teṣāṃ sabhīmakirīṭināmayamahamasṛṅmedomāṃsaiḥ karomi diśāṃ valim ..
vīrasya .
     uttamaprakṛtirvīra utsāhastāyibhāvakaḥ mahendradaivato hemavarṇo'yaṃ samudāhṛtaḥ ..
     ālambanavibhāvāśca vijetavyādayo matāḥ .
     vijetavyādiceṣṭhādyāstatroddīpanarūpiṇaḥ ..
     anubhāvāstu tatra syuḥ sahāyānveṣaṇādayaḥ .
     sañcāriṇastu ghṛtimatigarvasmṛtitarkaromāñcāḥ ..
     sa ca dānadharmayuddhairdayayā ca samanvitaścaturdhā syāt ..
yathā --
     kṣudrāḥ santrāsamete vijahita harayaḥ ! kṣuṇṇaśakrebhakumbhā yuṣmaddeheṣu lajjāṃ dadhati paramamī sāyakā niṣpatantaḥ .
     saumitre ! tiṣṭha pātraṃ tvamasi nahi ruṣāṃ nanvahaṃ meghanādaḥ kiñcid bhrūbhaṅgalīlāniyamitajaladhiṃ rāmamanveṣayāmi ..
bhayānakasya .
     bhayānako bhayasthāyibhāvaḥ kālādhidaivataḥ .
     strīnīcaprakṛtiḥ kṛṣṇo matastatvaviśāradaiḥ ..
     yasmādutpadyate bhītistadatrālambanaṃ matam .
     ceṣṭā voratarā tasya tadatroddīpanaṃ punaḥ ..
     anubhāvo'tra vaivarṇyagadgadasvarabhāṣaṇam .
     pulakasvedaromāñcakampadikprekṣaṇādayaḥ ..
     jugupsāvegasammohasantrāsaglānidīnatāḥ .
     śaṅkāpasmārasambhrāntimṛtvyādyā vyabhicāriṇaḥ ..
yathā --
     grīvābhaṅgābhirāmaṃ muhuranupatati syandane dattadṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayādbhūyasā pūrbakāyam .
     śaṣpairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃsibhiḥ kīrṇavartmā paśyodagraplutatvādviyati bahutaraṃ stokamurvyāṃ prayāti ..
vībhatsasya .
     jugupsā sthāyibhāvastu vībhatsaḥ kathyate rasaḥ .
     nīlavarṇo mahākāladevato'yamudāhṛtaḥ ..
     durgandhamāṃsapiśitamedāṃsyālambanaṃ matam .
     tatraiva kṛmipātādiruddīpanamudāhṛtam ..
     niṣṭhīvanāsyavalananetrasaṅkocanādayaḥ .
     anubhāvāstatra matāstatra syurvyabhicāriṇaḥ ..
     moho'pasmāra āvego vyādhiśca maraṇādayaḥ ..
yathā --
     utkṛtyotkṛtyakṛttiṃ prathamamatha pṛthūtsedhabhūyāṃsi māṃsānyaṃśasphik pṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā .
     antaḥparyastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkādaṅkasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti ..
adbhutasya .
     adbhuto vismayasthāyibhāvo gandharvadaivataḥ .
     pītavarṇo vastu lokātigamālambanaṃ matam ..
     guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ .
     stambhaḥ svedo'tha romāñcagadgadasvarasaṃbhramāḥ ..
     tathā netravikāsādyā anubhāvāḥ prakīrtitāḥ .
     vitarkāvegasambhrāntiharṣādyā vyabhicāriṇaḥ ..
yathā,
     citraṃ mahāneṣa vatāvatāraḥ kva kātireṣābhinavaiva bhaṅgiḥ .
     lokottaraṃ dhairyamaho prabhāvaḥ kāpyākṛtirnūtana eṣa sargaḥ ..
śāntasya .
     nirvedasthāyibhāvo'sti śānto'pi navamo rasaḥ .. tathā ca .
     śāntaḥ śamasthāyimāva uttamaprakṛtirmataḥ .
     kundendusundaracchāyaḥ śrīnārāyaṇadaivataḥ ..
     anityatvādināśeṣavastuniḥsāratā tu yā .
     paramātmasvarūpaṃ vā tasyālambanamiṣyate ..
     puṇyāśramaharikṣetratīrtharamyavanādayaḥ .
     mahāpuruṣasaṅgādyāstasyoddīpanarūpiṇaḥ ..
     romāñcādyāścānubhāvāstathāsyurvyabhicāriṇaḥ .
     nirvedaharṣasmaraṇamatibhūtadayādayaḥ ..
yathā --
     ahau vā hāre vā kusumaśayane vā dṛṣadi vā maṇau vā loṣṭre vā balavati ripau vā suhṛdi vā .
     tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇye'raṇye śivaśivaśiveti pralapataḥ ..
iti kāvyaprakāśasāhityadarpaṇe .. viśeṣavistṛtistu sāhityadarpaṇe tṛtīyaparicchede draṣṭavyā .. tantraśāstre'pi sādhakānāmupāsanāsaukaryārthaṃ rasāsvādaḥ rasaprakāraśca kathyate . yathā -- bhairava uvāca .
     kriyākāṇḍaprakathane tantraṃ bahutaraṃ bhavet .
     kiñcillakṣaṇameteṣāṃ saṃkṣepāt kathayāmi te ..
     kāvyaśāstrenava rasā yoge cāṣṭau rasāḥ smṛtāḥ ..
     aṣṭādaśaprakārā hi vidyāyāḥ parikīrtitāḥ .
     bhaktiyoge nava rasā ṛtavo viṣaye smṛtāḥ ..
     rañcamādyā rasā devi ! pañcapañcāśataḥ smṛtāḥ .
     bhedaṃ rasānāṃ vakṣyāmi śṛṇuṣvāvahitā priye ..
     śṛṅgāravīrakaruṇahāsyodbhutabhayānakāḥ .
     vībhatsaḥ śāntako raudro navadhā kāvyaśāstrake ..
     yamaśca niyamaścaiva āsanaṃ prāṇasaṃyamaḥ .
     pratyāhāro dhāraṇā ca dhyānaṃ samādhiraṣṭadhā ..
     yogaśāstre mahādevi kathitā vistarāt priye ..
     chandaḥ pādau ca vedasya mukhaṃ vyākaraṇaṃ smṛtam .
     śikṣā ghrāṇaṃ maheśāni ! hastau kalpo'tha kathyate ..
     jvotiṣaṃ devi tannetraṃ niruktaṃ śrotramucyate .
     aṅgāni vedāścatvāro mīmāṃsānyāyavistaraiḥ ..
     dharmaśāstraṃ purāṇañca vidyā hyetāścaturdaśa .
     āyurvedo dhanurvedo gāndharvāśceti te trayaḥ ..
     arthaśāstrasamāyuktā vidyāṣṭādaśadhā rasāḥ .
     mananaṃ kīrtanaṃ dhyānaṃ smaraṇaṃ pādasevanam ..
     arcanaṃ vandanaṃ dāsyaṃ sakhyamātmasamarpaṇam .
     itthaṃ devi nava rasā bhaktiyoge prakīrtitāḥ ..
     sraggandhavanitāśayyāvastrālaṅkaraṇāni ca .
     kathitāḥ parameśāni viṣaye ṛtavo rasāḥ ..
     khādyāḥ pañcarasā gauḍī mādhvīkṣuphalaśasyakāḥ .
     eteṣu rasabhāvajñā ye te vai rasikāḥ smṛtāḥ ..
     kṛtyavidhirjapavidhirdravyaśodhaniko vidhiḥ .
     bāhyamānasikī pūjā vidhiśca parameśvari ! ..
     puraścaryāvidhirdevi ! karmakāṇḍāni pañcadhā .
     tridhā kṛtya vidhirdevi ! prātaḥ sāyaṃ dinantathā ..
     anubhūya rasān sarvān kriyākāṇḍa vidhāya ca .
     sādhakaḥ sthiracittena kuryāt pūrṇābhiṣecanam ..
iti vāmakeśvaratantre trayaḥpañcāśat paṭalaḥ .. devyuvāca .
     mantraprakathanaṃ nātha ! deva prakathanaṃ katham .
     tattadrasānāṃ vacanaiścittaṃ mohayasīva me ..
     sāmprataṃ saṃśayacchedakāraṇaṃ brūhi me prabho ! ..
     āścaryākhyānamevaṃ hi śravaṇāt kautukaṃ mahat ..
     bhairava uvāca .
     tantroktaṃ vedavākyañca sarvajñānasya kāraṇam .
     bhedaṃ rasānāṃ vakṣyāmi śṛṇuṣvāvahitā satī ..
     śṛṅgāro vīrato jñeyastasmiṃste karuṇādayaḥ .
     śṛṅgārādighṛṇādiśca api śṛṅgārato bhavet ..
     śṛṅgārastu yadā devī paramārthakasūcakaḥ .
     tadaiva paramā śāntī rudratvaṃ saṃprapadyate ..
     teṣāṃ prakaraṇārthantu śṛṇu prāṇādhike ! mayi .
     pādaṃ vinā śarīrasya na gatirvidyate priye ! ..
     chandasā vedamārge tu praviśenna kadācana ..
     alaṅkāraṃ vinācchando na śobheta priyaṃvade ..
     cakṣuḥ parokṣabhedaḥ syāt jyotiḥśāstraṃ tathaivaca .
     candrasūryasya grahaṇāt jyotiḥ pratyakṣatāmiyāt ..
     vedaśākhā niruktaṃ syāt śākhābhirbrahma jāyate .
     gānakārye śrūyamāṇe bhaktirbhavati brahmaṇi ..
     tadaiva gānakṛtyañca mukhanāsikayorbhavet .
     gānaṃ vinā na nṛtyaṃ syāt nṛtyaṃ gānena jāyate ..
     śikṣāśāstraṃ nāṭakādi śabdavyākaraṇaṃ smṛtam .
     avinābhāvasambandhātdbayoreva śucismite .. ! vedāḥ ṣaḍaṅgasahitāḥ brahmavyākhyānatatparāḥ .
     nyāyena sārdhaṃ mīmāṃsā brahma nirṇīyate dhruvam ..
     brahmajñāne tu jīvasya paramātmavicāraṇam .
     dharmaśāstrānusāreṇa vyavasthādirnirūpitaḥ ..
     purāṇākhyāni tenaiva jāyate satataṃ priye ! .
     brahmānandaparo jīva ātmasaṃrakṣaṇotsukaḥ ..
     āyurvedaṃ dhanurvedaṃ gāndharvañca samabhyaset .
     anusandhānato devi pūrṇajñānī ca sādhakaḥ ..
     madhunekṣurasenaiva dugdhādiphalaśasyakaiḥ .
     gandhamālyādinā devi ! vastrālaṅkaraṇādinā ..
     śayyāyāṃ vanitārūpaṃ pūjayejjagadambikām .
     vanitāpūjane devi ! śṛṅgāro rasasādhanam ..
     pūjanaṃ karmakāṇḍañca pañcadhā tatprakīrtitam .
     tatsarvaṃ sādhayedvīro devī samprāptihetave ..
     pūjane navadhā bhaktī rasollāsaśca jāyate .
     tadā yogaṃ samabhyasya samādhistho bhavedyatiḥ ..
     ataeva maheśāni ! puraiva kathitaṃ mayā .
     anubhūya rasān sarvān pañcapañcāśataḥ priye ! ..
     viṣaye karmakāṇḍeṣu niṣkāmī bhavati priye ! .
     niṣkāme phalamāścaryaṃ tena tṛpyati devatā ..
     dehī dehaṃ samāśritya na ca karma parityajet .
     divyāṃ kriyāṃ samāpyaivaṃ devīyātrādikarmaṇā ..
     pūrṇajñānarasānandāt jīvanmukto bhaveddhruvam ..
iti vāmakeśvaratantre catuḥpañcāśat paṭalaḥ .. rasasya parabrahmasvarūpatvamapyuktam . yathā -- raso vai saḥ . iti śrutiḥ .. sandhyāmantre'pi . āpo jyoto raso'mṛtaṃ brahma . atra brāhmaṇasarvasve halāyudhaḥ .. sa eva brahmarūpo bhargo rasaḥ tṛṇavṛkṣauṣadhyādiṣu sthāvareṣu ca sa eva rasarūpeṇa vasatītyarthaḥ . tathā ca yogiyājñavalkyaḥ .
     vṛkṣauṣadhitṛṇānāñca rasarūpeṇa tiṣṭhati .. śrīmadbhagavadgītāyāmapi .
     raso'hamapsu kaunteya iti ..) pitham . (yathā, mudrārākṣase 2 aṅke .
     ye mantreṣu raseṣu ca praṇihitāstaireva te ghātitāḥ ..) vīryam . guṇaḥ . rāgaḥ . (yathā --
     kavitā komalavanitā rasayati rasikaṃ rasena militā .
     sā yadi durjanahaste patitā pratipadabhagnā saṃśayamagnā ..
ityudbhaṭaḥ ..) dravaḥ . ityamaraḥ . 3 . 3 . 226 .. gandharasaḥ . (tatparyāyo yathā --
     vidvān golaḥ piṇḍakaśca piṇḍo volo raso rasaḥ ..) jalam . (yathā, raghau . 1 . 18 .
     prajānāmeva bhūtyarthaṃ sa tābhyo valimagrahīt .
     sahasraguṇamutsraṣṭumādatte hi rasaṃ raviḥ ..
) pāradaḥ . iti medinī .. (tatra rasaprādhānyamāha . alpamātropayogitvādaruceraprasaṅgataḥ . kṣipramārogyadāyitvādauṣadhebhyo'dhiko rasaḥ .. sādhyeṣu bheṣajaṃ sarvamīritaṃ tattvavedinā . asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate .. hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ . vaṅgaḥ khecaratāṃ dhatte ko'nyaḥ sūtāt kṛpākaraḥ .. atha rasaparyāyamāha .
     rasendraḥ pāradaḥ sūtaḥ sūtarājaśca sūtakaḥ .
     śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu ..
matāntaram .
     śivabījaṃ rasaḥ sūtaḥ pāradaśca rasendrakaḥ .
     etāni rasanāmāni tathānyāni yathā śive ..
yathā śive ityanena śivaparyāyāṇāmapi rasavācakatvam .. * .. atha rasalakṣaṇam .
     antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ .
     śasto'tha dhūmraḥ paripāṇḍaraśca citro na yojyo rasakarmasiddhau ..
nāgo vaṅgo malo vahniścāñcalyañca viṣaṃ giriḥ . asahyāgnirmahādoṣā nisargāḥ pārade sthitāḥ .. vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam . maraṇaṃ jaḍatāṃ sphoṭaṃ kurvantyete kramānnṛṇām .. tasmādrasasya saṃśuddhiṃ vidadhyādbhiṣajāṃ varaḥ . śuddho'yamamṛtaṃ sākṣāddoṣayukto raso viṣam ..
     śataṃ pañcāśataṃ vāpi pañcaviṃśaddaśaiva ca .
     pañcaikaṃ vā palañcaiva palārdhaṃ karṣameva ca ..
     karṣānnyūno na kartavyo rasasaṃskāra uttamaḥ .
     prayogeṣu ca sarveṣu yathālābhaṃ prakalpayet ..
     śubhe'hni viṣṇuṃ paricintya kuryāt samyakkumārīvaṭukārcanañca .
     sulohapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre ..
     sutaptakhalve nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ .
     ananyacittaḥ śivabhaktiyuktaḥ samācaret karmarasasya tajjñaḥ ..

     aghorebhyo'tha ghorebhyo ghoraghoratarebhyaśca .
     sarvataḥ sarvasarvebhyo namaste rudrarūpibhyaḥ ..
iti rakṣāmantraḥ .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre .. vistṛtavivṛtirasya pāradaśabde'bhihitā .. śirālasaḥ . tatparyāyo yathā --
     kapināmā kapitailaṃ kṛtrimaṃ kapilaścalaḥ .
     turuṣko muktimuktaśca piṇḍāteḥ sihlako rasaḥ ..
hiṅgulam .. tatparyāyo yathā --
     raktaṃ markaṭaśīrṣañca hiṅgulaṃ darado rasaḥ .. iti vaidyakaratnamālāyām ..)

rasakaḥ, puṃ, (rasa + saṃjñāyāṃ kan .) niṣkvāthamāṃsaḥ . iti hemacandraḥ . 3 . 77 ..

rasakarpūraṃ, klī, karpūrarasaḥ . rasakāpūra iti bhāṣā . yathā, tatra pāradasya saṃkṣiptaṃ śodhanaṃ kartavyam . śuddhasūtasamaṃ kuryāt pratyekaṃ gairikaṃ sudhīḥ . iṣṭikāṃ khaṭikāṃ tadbat sphuṭikāṃ sindhujanma ca .. balvīkakṣāralavaṇaṃ bhāṇḍarañjakamṛttikām . sarvāṇyatāni saṃcūrṇya vāsasā cāpi śodhayet .. khaṭikā khaḍī . sphuṭikā phiṭkarī . sindhujanma sainvavam . valvīkaṃ tajjā mṛt . valmīka varaura . kṣāralavaṇaṃ khārīlavaṇa . bhāṇḍarañjakamṛttikā kāvisamāṭī . ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimarditam . taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet .. tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayet samām . savastrakuṭṭitamṛdā mudrayedubhayormukham .. saṃśoṣya mudrayedbhūyo bhūyaḥ saṃśoṣya mudrayet . samyagviśoṣya mudrāṃ tāṃsthālīṃ cullyāṃ vidhārayet .. agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam . aṅgāropari tadyantraṃ rakṣedyatnādaharniśam .. śanairuddhārayedyantrabhūrdhvasthālīgataṃ rasam . karpūravat suvimalaṃ gṛhṇīyādguṇavattaram .. taṃ devakusumacandanakastūrīkuṅkumairyuktam . khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi .. vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam . ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam .. iti bhāvaprakāśaḥ .. * .. api ca .
     gairikaturavīkhaṭikāsaindhavagaḍajaṃ rajaṃ kuḍavam .
     pratyekaṃ dṛḍhaṇḍyāmādhāyāsyopari śataṃ sthāpyaḥ ..
     kuḍavamito'tha tadūrdhvaṃ deyā haṇḍītadāsya pātamukhī .
     atha tatsandhermudrāṃ kṛtā tadadho hutāśano jvālyaḥ ..
     armaṇaṣaṭkapramitairdārubhiranunātidurbalasthūlaiḥ .
     agniṃ krameṇa dadyādgurudarśitavartmanā dbiniśam ..
     tadanu tato yantravarādyuktyā karpūrasannibhaṃ sūtam .
     ādāya kācakumbhe nidhāya navasādaraṃ dadyāt ..
     saṃmardya cātha kāṣṭhairardhārmaṇasaṃmitaiḥ pacet ghasram .
     cullīḍamarukamadhyaṃ vitasticaturāṅgulāvakāśantu ..
     kartavyaṃ kramadahanaṃ tadadhaḥ prajvālayenmadhyam .
     śaśidhavalamuparilagnaṃ yuktyā saṃgṛhya rakṣayedyatnāt ..
     vallaṃ vallārdhaṃ vā guḍena jīrṇena rogiṇe dadyāt .
     dugdhodanantu parthyaṃ deyaṃ tasmai ca tāmbūlam ..
     harati samastaṃ rogaṃ karpū rākhyo raso nṛṇām ..
     phiraṅgakarikeśarī sakalakuṣṭhadāvānalo'khilavranavināśakṛt vraṇajagartapūrtipradaḥ .
     sūvarṇasamavarṇakṛt balahutāśatejaskaraḥ samastagadataskaro rasapatiḥ sa karpūrakaḥ ..
granthāntaram . ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ . mardayet bhṛṅgajadrāvairdinaikaṃ dhmāpayet punaḥ . dhmāto bhasmatvamāpnoti śuddhakarpūrasannibhaḥ .. navasādaraṃ pāradāccaturthāṃśamiti saṅketaḥ . gaḍajaṃ sāmbhariloṇa iti bhāṣā . śeṣaṃ spaṣṭam . ityāyurvedaprakāśaḥ .. (tathā ca .
     piṣṭaṃ pāṃśupaṭu pragāḍhamamalaṃ vajyrambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ tatsaṃpuṭe rodhayet ..
     antastallavaṇasya tasya ca tale prajjālya vahniṃ haṭhāt ghasraṃ grāhya mathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ ..
     tadvalvadvitayaṃ lavaṅgasahitaṃ prātaḥ prayuktaṃ bhajet .
     ūrdhvaṃ recayati dbiyāmamasakṛt peyaṃ jalaṃ śītalam ..
     etaddhanti ca vatsarāvadhi viṣaṃ ṣānmāsikaṃ māsikam .
     śailotthaṃ garalaṃ mṛgendrakuṭilo'dbhutañca tātkālikam ..
iti sudhānidhirasaḥ .. * .. rakarpūramiti rasamañjarī kāraḥ . śvetabhasma iti candrikā .. iti vaidyakarasendrasārasaṃgrahe jāraṇamārāṇādhikāre ..)

rasakeśaraṃ, klī, karpūram . iti hārāvalī .. (karpūraśabde'sya vivaraṇaṃ jñātavyam ..)

rasagandhaṃ, klī, volam . iti rājanirghaṇṭaḥ ..

rasagandhaḥ, puṃ, gandharasaḥ . yathā --
     rasagandho gandharaso gāndhāraṃ masivardhanam .. iti trikāṇḍaśeṣaḥ ..

rasagandhakaḥ, puṃ, (rasagandha + svārthe kan .) gandharasaḥ . iti śabdacandrikā .. gandhakaḥ . iti rājanirghaṇṭaḥ ..

rasagarbhaṃ, klī, rasāñjanam . ityamaraḥ .. (tatparyāyo yathā, bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .
     rasāñjanantārkṣyaśailaṃ rasagarbhañca tārkṣyajam ..) hiṅgulam . iti rājanirghaṇṭaḥ ..

rasaghnaḥ, puṃ, (rasaṃ rasasya doṣāvahaśaktiṃ hantīti . hana + ṭak .) ṭaṅkaṇaḥ . iti rājanirghaṇṭaḥ ..

rasajaṃ, klī, (rasājjāyate iti . jan + ḍaḥ .) raktam . iti śabdacandrikā ..

rasajaḥ, puṃ, (rasājjātaḥ . jan + ḍaḥ .) guḍaḥ . iti rājanirghaṇṭaḥ .. (yathā, manuḥ . 11 . 144 .
     annādyajānāṃ sattvānāṃ rasajānāñca sarvaśaḥ ..) madyakīṭaḥ . iti hemacandraḥ .. (rasajāte, tri . yathā --
     rasajaṃ puruṣaṃ vidyādrasaṃ rakṣet prayatnataḥ .
     annāt pānācca matimānācārāccāpyatandritaḥ ..
iti suśrute sūtrasthāne caturdaśe'dhyāye ..)

rasajñā, strī, (rasaṃ jānātīti . jñā + kaḥ . ṭāp .) jihvā . ityamaraḥ .. (gaṅgā . iti kāśīkhaṇḍe . 29 . 146 ..) rasavettari, tri .. (yathā, raghau . 2 . 36 .
     yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ ..)

rasajyeṣṭhaḥ, puṃ, (raseṣu jyeṣṭhaḥ .) madhurarasaḥ . iti hemacandraḥ .. śṛṅgārarasaśca ..

rasatejaḥ, [s] klī, (rasāt rasajanyaṃ vā tejo yasya .) raktam . iti hemacandraḥ ..

[Page 4,104b]
rasadālikā, strī, (rasaṃ dālayati iti . dala + ṇic + ṇvul . ṭāpi ata itvam .) puṇḍrakekṣuḥ . iti rājanirghaṇṭaḥ ..

rasadrāvī, [n] puṃ, (rasaṃ drāvayatīti . dru + ṇic + ṇini .) madhurajambīraḥ . iti rājanirghaṇṭaḥ ..

rasadhātuḥ, puṃ, (rasātmako dhātuḥ .) pāradaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyādiryathā --
     rasāyanārthibhirlokaiḥ pārado rasyate yataḥ .
     tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ ..
     pārado rasadhātuśca rasendraśca mahārasaḥ .
     capalaḥ śivavīryañca rasaḥ sūtaḥ śivāhvayaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

rasadhenuḥ, strī, (rasakalpitā dhenuḥ .) dānārthekṣurasanirmitadhenuḥ . yathā -- hotovāca .
     rasadhenuṃ mahārāja kathayāmi samāsataḥ .
     anulipte mahīpṛṣṭhe kṛṣṇājinakuśāstare ..
     rasasya tu ghaṭaṃ rājan saṃpūrṇamaikṣavasya ca .
     tadvat saṃkalpayet prājñaścaturthāṃśena vatsakam ..
     ikṣudaṇḍamayāḥ pādā rajatakṣurasaṃyutāḥ .
     suvarṇaśṛṅgābharaṇāṃ vastrapucchāṃ ghṛtastanīm ..
     puṣpakambalasaṃyuktāṃ śarkarāmukhajihvikām .
     dantāḥ phalamayāstasyāḥ pṛṣṭhatāmramayīṃ śubhām ..
     puṣparomāntu rājendra muktāphalakṛtekṣaṇām .
     saptavrīhisamāyuktāṃ caturdikṣu ca dīpikām ..
     sarvopaskarasaṃyuktāṃ sarvagandhādivāsitām .
     catvāri tilapātrāṇi caturdikṣu niveśayet ..
     brahmaṇe vedaviduṣe śrotriyāyāhitāgnaye .
     purāṇajñe viśeṣeṇa sādhuvṛttāya dhīmate ..
     tādṛśāya pradātavyā rasadhenuḥ kaṭambine .
     sarvalakṣaṇayuktāya śrotriyāya kuṭumbine ..
     rasadhenuḥ pradātavyā sarvakāmeṇa nityadā .
     dātā svargamavāpnoti sarvapātakavarjitaḥ ..
     dātā ca grāhako vātha ekakālamabhojanaḥ .
     somapānaphalaṃ tasya sarvakratuphalaṃ labhet ..
     dīyamānāntu paśyanti te yānti paramāṃ gatim .
     dhenuñca pūjayitvāgre gandhadhūpasragādibhiḥ ..
     pūrboktaireva mantraistu tatastāṃ prārthayet sudhīḥ .
     prārthanāpūrbakaṃ bhaktyā dvijāgryāya nivedayet ..
     daśa pūrvān parāṃścaiva ātmānañcaikaviṃśakam .
     prāpayet paramaṃ sthānaṃ svargānnāvartate punaḥ ..
     eṣā te kathitā rājan rasadhenuranuttamā .
     dadasva ca mahārāja paraṃ sthānamavāpnuhi ..
     ya idaṃ paṭhate nityaṃ śṛṇuyādatha bhaktitaḥ .
     sarvapāpavinirmukto viṣṇuloke mahīyate ..
ityādi vārāhapurāṇe śvetopākhyāne rasadhenumāhātmyaṃ samāptam ..

rasanaṃ, klī, (ras + bhāve lyuṭ .) svādanam . dhvaniḥ . iti medinī .. (yathā, bṛhatsaṃhitāyām . 46 . 88 .
     kampodvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ ..)

[Page 4,104c]
rasanaṃ, klī, strī, (rasyate rasayatyanena vā . rasa + karaṇe lyuṭ .) jihvā . iti medinī .. sā ca jalendriyam . yathā --
     nityatādi prathamavat kintu dehamayonijam .
     indriyaṃ rasanaṃ sindhurhimādirviṣayo mataḥ ..
iti bhāṣāparicchedaḥ .. prathamavaditi pṛthivyā ivetyarthaḥ . tathā hi jalaṃ dvividhaṃ nityamanityaśca . paramānurūpaṃ nityaṃ dvyaṇukādikaṃ sarvamanityam . avayavasamavetañcānityajalamapi trividham . śarīrendriyaviṣayabhedāt . kintu pṛthivītoyayoryo viśeṣastamāha kintviti . ayonijamevetyarthaḥ . jalīyaṃ śarīraṃ ayonijaṃ varuṇaloke prasiddhamiti . indriyaṃ rasanaṃ jalīyam . tathā hi rasanaṃ jalīyaṃ gandhādyavyañjakatve sati rasavyañjakatvāt . śakturasābhivyañjakodakavat . rasanāsannikarṣe vyabhicāravāraṇāya dravyatvaṃ hetau deyam . viṣayaṃ darśayati sindhurhimādiriti . sindhuḥ samudraḥ himaṃ tuṣāraḥ . ādinā saritkāsārakarakādiḥ sarvo grāhyaḥ . iti sidbhāntamuktāvalī ..

rasanā, strī, (rasa + yuc . ṭāp ca .) jihvā . ityamaraḥ .. (yathā, bhāgavate . 9 . 4 . 19 .
     ghrāṇañca tatpādasarojasaurabhe śrīmattulasyā rasanāṃ tadarpite ..) tasyāḥ śubhalakṣaṇaṃ yathā --
     tīkṣṇā daṃṣṭrāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā .
     ślakṣṇā dīrghā ca vijñeyā tāluḥ śveto dhanakṣaye ..
iti gāruḍe 66 adhyāyaḥ .. nyāyamate rasanendriyagrāhyo raso rasatvādisahitaḥ . yathā --
     rasastu rasanāgrāhyo madhurādiranekadhā .
     sahakārī rasajñāyā nityatādi ca pūrbavat ..
     ghrāṇasya gocaro gandho gandhatvādirapi smṛtaḥ .
     tathā raso rasajñāyāstathā śabdo'pi ca śruteḥ ..
iti bhāṣāparicchedaḥ .. tathārasa iti rasatvādisahita ityarthaḥ . iti siddhāntamuktāvalī .. * .. rāsnā . iti medinī .. (asyāḥ paryāyo yathā --
     rāsnā yuktarasā rasyā suvahā rasanā rasā .
     elāparṇī ca surasā sugandhā śreyasī tathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) gandhabhadrā . iti śabdacandrikā .. kāñcī . iti hemacandraḥ .. (yathā, raghau . 7 . 10 .
     kasyāścidāsīdrasanā tadānīṃ aṅguṣṭhamūlārpitasūtraśeṣā ..) rajjuḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

rasanāthaḥ, puṃ, (rasānāṃ nāthaḥ śreṣṭha ityarthaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ ..

rasanāyakaḥ, puṃ, (rasānāṃ nāyakaḥ netā rasāyanavidyāviṣkārakatvādasya tathātvam .) śivaḥ . iti śabdaratnāvalī ..

[Page 4,105a]
rasanāliṭ, [h] puṃ, (rasanayā leḍhīti . lih + kvip .) kukkuraḥ . iti hemacandraḥ .. rasanayā lehanakartari, tri ..

rasanetrikā, strī, (raso netramiva tadastyasyā iti . rasanetra + ṭhan .) manaḥśilā . iti hemacandraḥ .. (manaḥśilāśabde'syā guṇādayo jñeyāḥ ..)

rasapākajaḥ, puṃ, (rasapākāt jāyate iti . jan + ḍaḥ .) guḍaḥ . iti rājanirghaṇṭaḥ ..

rasaphalaḥ, puṃ, (raso jalaṃ phale yasya rasayuktaṃ phalamasyeti vā . śākapārthivavat madhyapadalopī samāsaḥ .) nārikelavṛkṣaḥ . iti śabdaratnāvalī .. (nārikelaśabde'sya viśeṣo vijñeyaḥ ..)

rasabhavaṃ, klī, (rasāt rase vā bhavatīti .) bhū + ac .) raktam . iti rājanirghaṇṭaḥ ..

rasamañjarī, strī, (rasānāṃ mañjarīva .) nāyakanāyikābhedakagranthaviśeṣaḥ . yathā --
     vidvajjanamanobhṛṅgarasavyāsaṅgahetave .
     eṣā prakāśyate śrīmadbhānunā rasamañjarī ..
iti tasya dvitīyaḥ ślokaḥ ..

rasamayaḥ, tri, rasasvarūpaḥ . rasātmakaḥ rasaśabdāt mayaṭpratyayena niṣpannaḥ .. (yathā, bhāgavate . 3 . 5 . 34 .
     ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ ..)

rasamardanaṃ, klī, (rasasya pāradadhātormardanam .) pāradapeṣaṇam . yathā --
     iṣṭikācūrṇacūrṇābhyāmādau mardyo rasastataḥ .
     dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ ..
anyacca .
     kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyairvṛhatīvimiśritaiḥ .
     phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate ..
iti bhāvaprakāśaḥ ..

rasamāraṇaṃ, klī, (rasasya pāradasya māraṇam .) pāradasya māraṇam . yathā --
     dhūmasāraṃ rasaṃ toriṃ gandhakaṃ navasādaram .
     yāmaikaṃ marchayedamlairbhāgaṃ kṛtvā samaṃ samam ..
     kācakūpyāṃ viniḥkṣipya tāñca mṛdvastramudrayā .
     vilipya parito vaktre mudrāṃ dattvā viśoṣayet ..
     adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet .
     piṭharīvālukāpūrairbhṛtvā vā kūpikāgalam ..
     niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥ śanaiḥ .
     tasmādapyadhikaṃ kiñcit pāvakaṃ jvālayet kramāt ..
     evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ .
     sphoṭayet svāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet ..
     adhasthañca mṛtaṃ sūtaṃ gṛhṇīyāt tantu mātrayā .
     yathocitānupānena sarvakarmasu yojayet ..
iti bhāvaprakāśaḥ ..

rasamūrchanaṃ, klī, (rasasya pāradasya mūrchanam .) pāradasya mūrchākaraṇam . yathā --
     tryuṣaṇaṃ triphalābandhyākandaiḥ kṣudradbayānvitaiḥ .
     citrakorṇāniśākṣārakanyākakanakadravaiḥ ..
     sūtaṃ kṛtena yūṣeṇa vārān saptābhimūrchayet .
     itthaṃ saṃmūrchitaḥ sūtastyajet saptāpi kañcukān ..
iti bhāvaprakāśaḥ .. (tathāsya vivṛtiḥ .
     gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayedbhiṣak .
     kajjalābho yadā sūto vihāya ghanacāpalam ..
     dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ .
     asau rogacayaṃ hanyādanupānasya yogataḥ ..
iti mūrchanam .. * .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

rasarājaḥ, puṃ, (rasānāṃ dhātūnāṃ rājā iti . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) pāradaḥ . rasāñjanam . iti rājanirghaṇṭaḥ ..

rasalehaḥ, puṃ, (rasān aparān dhātūn leḍhīti . liha + pacādyac .) pāradaḥ . iti rājanirghaṇṭaḥ ..

rasavatī, strī, (raso vividhakhādyaraso vidyate'syāmiti . rasa + rasādibhyaśca . 5 . 2 . 95 . iti matup . masya vatvam .) mahānasam . ityamaraḥ .. (yathā, sāṃkhyatattvakaumudyām . 5 .
     yathā dhūmādvahnitvasāmānyaviśeṣaḥ parvate anumīyate tasya ca vahnitvasāmānyaviśeṣasya svalakṣaṇo vahniviśeṣo dṛṣṭo rasavatyām .. * ..) rasaviśiṣṭe, tri .. (yathā, āryāsaptaśatī . 498 .
     roṣo'pi rasavatīnāṃ na karkaśo vā cirānubandhī vā ..)

rasaśodhanaṃ, klī, (rasaḥ śodhyate'neneti . śudh + ṇic + lyuṭ . rasaṃ pāradaṃ śodhayatyaneneti vā .) ṭaṅkaṇaḥ . iti hemacandraḥ .. (rasasya śodhanam .) pāradaśuddhiḥ . yathā --
     kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyairvṛhatīvimiśritaiḥ .
     phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate ..
     evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam .
     bahvauṣadhīkaṣāyeṇa sveditaḥ sa balī bhavet ..
     sarpākṣīciñcikāvandyābhṛṅgāraiḥ svedito balī .
     tataḥ sapāvakadrāvaiḥ svinnaḥ syādatidīptimān ..
iti bhāvaprakāśaḥ .. (matāntaram .
     jayantyā vardhamānasya cārdrakasya rasena ca .
     vāyasyāścānupūrvyaivaṃ mardanaṃ rasaśodhanam ..
     eṣāṃ pratyekaśastāvanmardayet svarasena ca .
     yāvacca śuṣkatāṃ yāti saptavāraṃ vicakṣaṇaḥ ..
     uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayet sudhīḥ .
     sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ ..
     jāyate śuddhasūto'yaṃ yujyate sarvakarmasu ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

rasasindūraṃ, klī, (rasajātaṃ sindūramiti .) auṣadhaviśeṣaḥ . tasya nāmāntaraṃ sindūrarasaḥ . yathā --
     śuddhasūtasya gṛhṇīyādbhiṣagbhāgacatuṣṭayam .
     śuddhagandhasya bhāgaikaṃ tāvat kṛtrimagandhakam ..
     athavā pāradasyārdhaṃ śuddhagandhakameva hi .
     tayoḥ kajjalikāṃ kuryāddinamekaṃ vivarjayet ..
     mṛttikāṃ vāsasā sārdhaṃ kuṭṭayedatiyatnataḥ .
     tayā vāratrayaṃ samyak kācakūpīṃ pralepayet ..
     mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet .
     tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet ..
     agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam .
     gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛsaṃ rasam ..
iti bhāvaprakāśaḥ .. (matāntaram .
     pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakantathā .
     navasāraṃ dhūmasāraṃ sphaṭikaṃ yāmamātrakam ..
     nimbūrasena saṃmardya kācakūpyāṃ niveśayet .
     mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet ..
     saptabhirmṛttikāvastraiḥ pṛthaksaṃśodhya veṣṭayet .
     sacchidrāyāṃ mṛdasthālyāṃ kūpikāṃ tāṃ niveśayet .
     pūrayet sikatāpūrairāgalaṃ matimān bhiṣak .
     niveśya cullyāṃ dahanaṃ mandaṃ madhyaṃ kharaṃ kramāt ..
     prajvālya dvādaśaṃ yāmaṃ svāṅgaśītaṃ samuddharet .
     sphoṭayitvā tu muktābhamūrdhalagnaṃ valiṃ tyajet .
     adhaḥsthaṃ rasasindūraṃ sarvarogeṣu yojayet ..
iti rasasindūram .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

rasasthānaṃ, klī, (rasaḥ sthānamādhāra utpattisthānaṃ yasya . rasasya pāradasya sthānamityeke .) hiṅgulam . iti śabdacandrikā .. śarīrasya rasasthalañca . tasya pramāṇaṃ rasaśabde draṣṭavyam ..

rasā, strī, (mādhuryādirūpo vividho raso'styasyāmiti . arśaādibhyo'c . 5 . 2 . 127 . iti ac . rasati śabdāyate iti vā . rasa + ac . ṭāp ca .) pṛthivī . ityamaraḥ .. rasanā . (tatparyāyo yathā, bhāvaprakāśe . 1 . 1 .
     rāsnā yuktarasā rasyā suvahā rasanā rasā .
     elāparṇī ca surasā sugandhā śreyaṃsī tathā ..
) pāṭhā . (asyāḥ paryāyo yathā, bhāvaprakāśe . 1 . 1 .
     pāṭhāmbaṣṭhāmbaṣṭhakī ca prācīnā pāpacelikā .
     ekāṣṭhīlā rasā proktā pāṭhikā varatiktikā ..
śallakī . (asyāḥ paryāyo yathā --
     śallakī gajabhakṣyā ca suvahā surabhāṃ rasā .
     maheruṇā kundurukī vallakī ca bahusravā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kaṅguḥ . iti medinī .. drākṣā . kākolī . iti śabdaratnāvalī .. (rasātalam . yathā, bhāgavate . 10 . 6 . 12 .
     rasā diśaśca pratinedire janāḥ petuḥ kṣitau vajranipātaśaṅkayā .. yathā ca tatraiva . 3 . 13 . 16 .
     sṛjato me kṣitirvārbhiḥ plāvyamānā rasāṃ gatā .. rasāṃ rasātalaṃ gatā . iti taṭṭīkāyāṃ svāmipādāḥ .. nadī . yathā, ṛgvede . 1 . 112 . 12 .
     yābhī rasāṃ kṣodasodnaḥ pipiṇvathuḥ .. rasāṃ nadīm . iti tadbhāṣye sāyaṇaḥ ..)

rasākhanaḥ, puṃ, (khanatīti . khan vidāre + ac . rasāyā bhūmeḥ khanaḥ .) kukkuṭaḥ . iti śabdacandrikā ..

rasāgrajaṃ, klī, (rasānāṃ agrajaṃ rasasya agre jāyate iti vā . jan + ḍaḥ .) rasāñjanam . iti rājanirghaṇṭaḥ ..

rasāñjanaṃ, klī, (rasajātamañjanaṃ iti madhyapadalopī karmadhārayaḥ .) rasajātāñjanaviśeṣaḥ . rasavat iti bhāṣā .. tatparyāyaḥ . rasagarbham 2 tārkṣyaśailam 3 . ityamaraḥ .. rasodbhūtam 4 rasāgrajam 5 kṛtakam 6 bālabhaiṣajyam 7 dārvīkvāthodbhavam 8 rasarājaḥ 9 varyāñjanam 10 rasanārbham 11 agnisāram 12 . asya guṇāḥ . himatvam . tiktatvam . cakṣuṣyatvam . madhuratvam . kaṭutvam . raktapittaviṣacchardihikkāpasmāranāśitvañca .
     rītyāntu dhmāyamānāyāṃ tatkiṭṭantu rasāñjanam .
     tadabhāve tu kartavyaṃ dārvīkvāthasamudbhabam ..
iti rājanirghaṇṭaḥ .. api ca .
     dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yathāghanam .
     tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam ..
     rasāñjanaṃ tārkṣyaśailaṃ rasagarbhañca tārkṣyajam .
     rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut .
     uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt ..
iti bhāvaprakāśaḥ ..

rasāḍhyaḥ, puṃ, (rasenāḍhyaḥ yuktaḥ .) āmrātakaḥ . iti rājanirghaṇṭaḥ .. (āmrātakaśabde'sya vivaraṇaṃ jñātavyam ..)

rasātalaṃ, klī, (rasāyāḥ talaṃ nimnabhāgasthalokaviśeṣaḥ .) pātālam . ityamaraḥ .. (yathā, mahābhārate . 12 . 347 . 56 .
     jagrāha vedānakhilān rasātalagato hariḥ ..) pātālabhedaḥ . yathā --
     atalaṃ vitalañcaiva nitalañca talātalam ..
     mahātalañca sutalaṃ saptamañca rasātalam ..
     pātālabhedāḥ saptaiva nāmataḥ kīrtitā amī .
     tatra pātālamekaikaṃ daśasāhasrayojanam ..
iti śabdamālā .. (idameva nivātakavacānāṃ nivāsasthānam . tathā ca devībhāgavate . 8 . 20 . 8 -- 12 .
     tato'dhastācca vivare rasātalasamāhvaye .
     daiteyā nivasantyeva paṇayo dānavāśca ye ..
     nivātakavacā nāma hiraṇyapuravāsinaḥ .
     kāleyā iti ca proktāḥ pratyanīkā havirbhujām ..
     mahaujasaścotpattyaiva mahāsāhasinastathā .
     sakaleśasya ca harestejasā hatavikramāḥ ..
     vileśayā iva sadā vivare nivasanti hi .
     ye vai vāgbhiḥ saramayā śakradūtyā nirantaram ..
     mantravarṇābhirasurāstāḍitā vibhyati sma ha ..
)

rasādānaṃ, klī, (rasānāṃ ādānaṃ grahaṇam .) śoṣaṇam . iti hemacandraḥ .. (rasāyā dānam .) bhūmidānañca ..

rasādhāraḥ, puṃ, (rasānāṃ jalānāṃ ādhāraḥ . rasāṃ pṛthivīṃ dharati svākarṣaṇeneti vā . dhṛ + aṇ .) sūryaḥ . iti śabdaratnāvalī .. rasasyādhāraśca ..

rasādhikaḥ, puṃ, (rasāya svarṇādīnāṃ dravīkaraṇāya adhikaḥ prabalaḥ .) ṭaṅkaṇaḥ . iti rājanirghaṇṭaḥ .. adhikarasaśca ..

rasādhikā, strī, (rasena adhikā .) kākolīdrākṣā . iti rājanirghaṇṭaḥ ..

rasābhāsaḥ, puṃ, (rasa iva ābhāsate iti . ā + bhās + ac .) anaucityaviśiṣṭarasaḥ . tasya lakṣaṇaṃ yathā --
     anaucityapravṛttatve ābhāso rasabhāvayoḥ . anaucityañcātra rasānāṃ bharatādipraṇītalakṣaṇānāṃ sāmagrīrahitatve satyekadeśayogitvopalakṣaṇaparaṃ bodhyam . tacca bālavyutpattaye ekadeśato darśyate . upanāyakasaṃsthāyāṃ munigurupatnīgatāyāñca . bahunāyakaviṣayāyāṃ ratau tathānubhayaniṣṭhāyāṃ pratināyakaniṣṭhatve tadvadadhamapātratiryagādigate śṛṅgāre anaucityam . raudre gurvādigatakope . śānte ca hīnaniṣṭhe . gurvādyālambane hāsye . brahmavadhādyutsāhe . adhamapātragate tathā vīre . uttamapātragatatve bhayānake jñeyamevamanyatra . tatra raterupanāyakaniṣṭhatve yathā mama .
     svāmī mugdhataro vanaṃ ghanamidaṃ bālāhamekākinī kṣauṇīmāvṛṇute tamālamalinacchāyātamaḥsantatiḥ .
     tanme sundara ! muñca kṛṣṇa ! sahasā vartmeti gopyā giraḥ śrutvā tāṃ parirabhya manmathakalāsakto hariḥ pātu vaḥ ..
bahunāyakaniṣṭhatve yathā --
     kāntāsta eva bhuvanatritage'pi manye yeṣāṃ kṛte sutanu ! pāṇḍurayaṃ kapolaḥ . anubhayaniṣṭhatve yathā -- mālatīmādhave nandanasya mālatyām . paścādubhayaniṣṭhatve'pi prathamamekaniṣṭhatve raterābhāsatvamiti śrīmallocanakārāḥ . tatrodāharaṇaṃ yathā ratnāvalyām . sāgarikāyā anyo'nyadarśanāt prāk vatsarāje ratiḥ . pratināyakaniṣṭhatve yathā hayagrīvavadhe . hayagrīvasya jalakrīḍāvarṇane . adhamapātragatatve yathā --
     jaghanasthalanaddhapatravallīgirimallīkusumāni kāpi bhillī .
     avacitya girau puro niṣaṇṇā svakacānutkacayāñcakāra bhartrā ..
tiryaggatatve yathā --
     mallīmatallīṣu vanāntareṣu vallyantare vallabhamāhvayantī .
     pañcadvipañcī kalanādabhaṅgī saṅgītamaṅgīkurute sma bhṛṅgī ..
ādiśabdāttāpasādayaḥ . raudrābhāso yathā --
     raktotphullaviśālalolanayanaḥ kampottarāṅgo muhurmuktākarṇemapetabhīrdhṛtadhanurvāṇo hareḥ paśyataḥ .
     ādhmātaḥ kaṭukoktibhiḥ svamasakṛddorvikramaṃ kīrtayan aṃsāsphoṭapaṭuryudhiṣṭhiramasau hantuṃ praviṣṭo'rjunaḥ ..
bhayānakābhāso yathā --
     aśaknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam .
     praviśya hemādriguhāgṛhāntaraṃ nināya vibhyaddivasāni kauśikaḥ ..
strīnīcaviṣayameva hi bhayaṃ rasaprakṛtiḥ . evamanyatra . iti sāhityadarpaṇe 3 paricchedaḥ ..

rasāmlaṃ, klī, (rasātmako'mlo yatra .) vṛkṣāmlam . iti rājanirghaṇṭaḥ .. cukram . iti bhāvaprakāśaḥ ..

rasāmlaḥ, puṃ, (rasena saha amlo yatra .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..

rasāyakaḥ, puṃ, (rasaṃ rasatvamayati prāpnoti iti . aya + ṇvul .) tṛṇaviśeṣaḥ . iti śabdacandrikā ..

rasāyanaṃ, klī, kaṭiḥ . iti rājanirghaṇṭaḥ .. (raso dugdhaṃ ayanaṃ mūlaṃ yasyeti .) takram . iti hemacandraḥ .. viṣam . (rasā rasaraktādaya īyante prāpyante aneneti . i + lyuṭ .) jvarāvyādhināśakauṣadham . iti medinī .. (yathā, mādhe . 2 . 93 .
     ṣāḍguṇyamupayuñjīta śaktyapekṣaṃ rasāyanam .
     bhavantyasyaivamaṅgāni sthāsnūni balavanti ca ..
)
     na sūtena vinā kāntaṃ na kāntena vinā rasaḥ .
     sūtakāntasamāyogāt rasāyanamudīritam ..
iti rājanirghaṇṭaḥ .. * .. atha rasāyanādhikāraḥ . tatra rasāyanasya lakṣaṇamāha .
     yajjarāvyādhividhvaṃsi vayasastambhakantathā .
     cakṣuṣyaṃ vṛṃhaṇaṃ vṛṣyaṃ bheṣajaṃ tadrasāyanam ..
rasāyanasya phalamāha .
     dīrghamāyuḥ smṛtīrmedhāmārogyaṃ taruṇaṃ vayaḥ .
     dehendriyabalaṃ kāntiṃ naro vindedrasāyanāt ..
tadvidhimāha .
     pūrve vayasi maghye vā manuṣyasya rasāyanam .
     prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā ..
     nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ .
     na bhāti vāsasi śliṣṭe raṅgayoga ivāhitaḥ ..
atha tadudāharaṇāni .
     śītodakaṃ payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ .
     triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ ..
     maṇḍūkaparṇyāḥ svarasaḥ prabhāte prayojya yaṣṭīmadhukasya cūrṇam .
     raso guḍucyāstu samūlapuṣpaḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ ..
     āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni .
     medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī ..
maṇḍūkaparṇī brāhmī . varabhī iti loke . tadalābhe mañjiṣṭhāpi grāhyā . tasyā api rasāyanatvāt .
     mākṣikeṇa tugākṣīryā pippalyā lavaṇena ca .
     triphalā sitayā vāpi yuktā siddhaṃ rasāyanam ..
     sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt .
     varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā ..
     punarnavasyārdhapalaṃ navasya piṣṭaṃ pibedyaḥ payasārdhamāsam .
     māsatrayaṃ tattriguṇaṃ samāṃ vā jīrṇo'pi bhūyaḥ sa punarnavaḥ syāt ..
     ye māsamekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham .
     kṣīrāśinaste balavīryayuktāḥ samāśataṃ jīvanamāpnuvanti ..
     śatāvarī muṇḍitikā guḍūcī sahastikarṇā sahatālamūlī .
     etāni kṛtvā samabhāgayuktānyājyena kiṃvā madhunāvalihyāt ..
     jarārujāmṛtyuviyuktadeho bhavennaro vīryabalādiyuktaḥ .
     vibhāti devapratimaḥ sa nityaṃ prabhāmayo bhūrivivṛddhabuddhiḥ ..
     pītāśvagandhā payasārdhamāsaṃ ghṛtela tailena sukhāmbunā vā .
     vīryasya puṣṭiṃ vapuṣo vidhatte bālasya śasyasya yathāmbuvṛṣṭiḥ ..
     ayaḥpalaṃ gugguluratra yojyaḥ palatrayaṃ vyoṣapalāni pañca .
     palāni cāṣṭau triphalārajaśca karṣaṃ lihan yātyamaratvameva ..
lohagugguluḥ .
     na kevalaṃ dīrghamihāyuraśrute rasāyanaṃ yo vividhaṃ niṣevate .
     gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tathaiva cākṣayam ..
iti rasāyanādhikāre bhāvaprakāśaḥ .. (tathā ca .
     lābhopāyohiśastānāṃ rasādīnāṃ rasāyanam .
     pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ .
     snigdhasya srutaraktasya viśuddhasya ca sarvathā ..
     nāviśuddhe śarīre hi yukto rāsāyano vidhiḥ .
     vājīkaro vā maline vastre raṅga ivāphalaḥ ..

     rasāyanānāṃ dvividhaṃ prayogamṛṣayo viduḥ .
     kuṭīprāveśikaṃ mukhyaṃ vātātapikamanyathā ..
     nirvāte nirbhaye harmye prāpyopakaraṇe pure .
     diśyudīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām ..
     dhūmātaparajovyālastrīmūrkhādyavilaṅghitām .
     sajjavaidyopakaraṇāṃ sumṛṣṭāṃ kārayet kuṭīm ..
     atha puṇye'hni saṃpūjya pūjyāṃstāṃ praviśecchuciḥ .
     tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ ..
     brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ .
     dānaśīladayāsatyavratadharmaparāyaṇaḥ ..
     devatānusmṛto yukto yuktasvapnaprajāgaraḥ .
     priyauṣadhaḥ peśalavāk prārabheta rasāyanam ..
     harītakīmāmalakaṃ saindhavaṃ nāgaraṃ vacām .
     haridrāṃ pippalīṃ vellaṃ guḍañcoṣṇāmbunā pibet ..
     snigdhaḥ svinno naraḥ pūrbaṃ tena sādhu viricyate .
     tataḥ śuddhaśarīrāya kṛtasaṃsarjanāya ca ..
     trirātraṃ pañcarātraṃ vā saptāhaṃ vā ghṛtānvitam .
     dadyādyāvakamāśuddheḥ purāṇaśakṛto'tha vā ..
     itthaṃ saṃskṛtakoṣṭhasya rasāyanamupāharet .
     yasya yadyaugikaṃ paśyet sarvamālocya sātmyavit ..

     kuṭīpraveśaḥ kṣaṇināṃ paricchadavatāṃ hitaḥ .
     ato'nyathā tu ye teṣāṃ sūryamārutikovidhiḥ ..
     vātātapasahāyogā vakṣyante'to viśeṣataḥ .
     sukhopacārā bhraṃśe'pi ye na dehasyavādhakāḥ ..
ityuttarasthānīyabāgbhaṭe 39 adhyāye .. viśeṣastu tasminnadhyāye jñātavyaḥ .. * .. rasaḥ pāradaḥ lakṣaṇayā tajjātīya-haritālādikañca ayanaṃ āśraya upāyo vā yasya tat . svarṇādikaraṇam . atharasāyane īśvara uvāca .
     gomūtraṃ haritālañca gandhakañca manaḥśilām .
     samaṃ samaṃ gṛhītvā tu yāvat śuṣyati peṣayet ..
     ekādaśadinaṃ yāvat yatnena rakṣayet śuciḥ .
     mantreṇa dhūpadīpādinaivedyairdugdhamiśritaiḥ ..
     mantrastu oṃ hariharāya rasāyanaṃ siddhiṃ kurukuru svāhā . ayutajapena siddhiḥ .
     tadvaṭīṃ golakaṃ kṛtvā vastreṇāveṣṭayet punaḥ .
     mṛttikāṃ lepayettasya cchāyāśuṣkantu kārayet ..
     garte kuṇḍe vinikṣipte palāśakāṣṭavahninā .
     jvālayedaṣṭayāmantu nānyathā śaṅkaroditam ..
     tadbhasma jāyate siddhirviddhi siddhisamākulam .
     tāmrapātre agnimadhye bindumātraṃ niyacchati ..
     tatkṣaṇājjāyate svarṇaṃ nānyathā śaṅkaroditam .
     dātavyaṃ gurubhaktāya na dadyādduṣṭamānase .
     siddhapīṭhe bhavetsiddhirgāyattrīlakṣajāpanaiḥ ..
     yasmai kasmai na dātavyaṃ dātavyaṃ śivabhaktake .
     agnimukhaṃ dvijātīnāṃ pācakānāṃ viśeṣataḥ ..
     gopyaṃ gopyaṃ mahāgopyaṃ devānāmapi durlabham ..
prakārāntaram .
     ānīya bahuyatnena sambalaṃ tolakadvayam .
     vasurādyaṃ śivañcādyaṃ māyābindusamanvitam ..
     bījatrayañcāṣṭaśataṃ prajapet sambalopari .
     aśītitolakamānaṃ kṛṣṇadhenusamudbhavam ..
     dugdhamānīya yatnena cāṣṭottaraśataṃ japet .
     vastrayuktena sūtreṇa dugdhamadhye vinikṣipet ..
     uttāpaṃ jvālayeddhīmān mandamandena bahninā .
     ripurvedārdhaparyantamardhaśoṣaṃ bhavedyadi ..
     tadaivottolya taddravyaṃ dugdhaṃ toye vinikṣipet ..
tataḥ parīkṣā kartavyā .
     nirdhūbhaṃ pāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ .
     tatraiva prajapenmantraṃ sarvabandhanamātmakam ..
     sārdhena tolakaṃ tāmraṃ dṛṣṭvā utthāpya yatnataḥ .
     guñjāpramāṇaṃ taddravyaṃ satyaṃ satyaṃ hi śaṅkari ! .
     raupyaṃ bhavati tadravyaṃ nānyathā śaṅkaroditam ..
prakārāntaram . kṛṣṇasarpamekaṃ gṛhītvā tasya mukhe śivavīryaṃ pūrayitvā sarpasya mukhaṃ gudañca baddhā nūtanamṛṇmayasthālīmadhye saṃsthāpya sthālīmukhaṃ mṛdādinā saṃlipya nirjanasthāne prātarārabhya punaḥprātaryāvat bahninā jvālaṃ dadyāt . tataḥ śubhakṣaṇe sthālīmukhamuddhṛtya sarpabhasma vihāya śivavīryaṃ gṛhṇīyāt . tatastolakamitaṃ tāmraṃ gālayitvā tasmin gālitatāmre raktikamātraṃ tat śivavīryaṃ dadyāt tena tatkṣaṇādeva tattāmraṃ suvarṇībhūtam . ādau śivārcanaṃ kṛtvā paścāt prayoga eṣa kartavyaḥ .. iti dattātreyatantre īśvaradattātreyasaṃvāde rasāyanaṃ nāma trayodaśaḥ paṭalaḥ ..)

rasāyanaḥ, puṃ, garuḍaḥ . biḍaṅgaḥ . iti medinī ..

rasāyanaphalā, strī, (rasāyanena phalati yā . phal + ac . ṭāp .) harītakī . iti trikāṇḍaśeṣaḥ ..

rasāyanaśreṣṭhaḥ, puṃ, (rasāyaneṣu śreṣṭhaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ ..

rasāyanī, strī, (rasān tailādīn ayate prāpnotīti . ay + lyuḥ . ṅīṣ .) guḍūcī . kākamācī . mahākarañjaḥ . gorakṣadugdhā . māṃsacchadā . iti rājanirghaṇṭaḥ .. (mañjiṣṭhā . asyāḥ paryāyo yathā --
     mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā .
     maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi ..
     rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā .
     bhaṇḍītakī ca gaṇḍīrī mañjūṣā vastrarañjinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

rasālaṃ, klī, (rasaṃ ālātīti . ā + lā + kaḥ .) sihlakam . bīlam . iti medinī ..

rasālaḥ, puṃ, (rasaṃ ālāti gṛhṇāti . ā + lā + kaḥ .) ikṣuḥ . āmraḥ . ityamaraḥ .. (yathā, sāhityadarpaṇe 10 paricchede atiśayoktyalaṅkāre .
     prāgeva hariṇākṣīṇāṃ cittamutkalikākulam .
     pāścādudbhinnavakularasālamukulaśriyaḥ ..
) panasaḥ . iti śabdaratnāvalī .. kundaratṛṇam .. godhūmaḥ . puṇḍrakanāmekṣuḥ . iti rājanirghaṇṭaḥ .

[Page 4,108a]
rasālasā, strī, (rasena alasā .) nāḍī . iti śabdacandrikā ..

rasālā, strī, (rasān ālātīti . ā + lā + kaḥ . ṭāp .) rasanā . dūrvā . vidārī . iti medinī .. drākṣā . iti śabdaratnāvalī .. śikhariṇī . tatparyāyaḥ . mārjitā 2 . ityamaraḥ .. tasyāḥ karaṇaprakāro yathā --
     ādau māhiṣamamlamamburahitaṃ dadhyāḍhakaṃ śarkarāṃ śubhrāṃ prasthayugonmitāṃ śucipaṭe kiṃñcicca kañcit kṣipet .
     dugdhenāddhaghanena mṛṇmayanavasthālyāṃ dṛḍhaṃ srāvayedelābījalavaṅgacandramaricairyogyaiśca tadyojayet ..
     bhīmena priyabhojanena racitā nāmnā rasālā svayaṃ śrīkṛṣṇena purā punaḥpunariyaṃ prītyā samāsvāditā .
     eṣā yena vasantavarjitadine sevyā paraṃ nityaśastasya syādativīryavṛddhiraniśaṃ sarvendriyāṇāṃ balam ..
     grīṣme tathā śaradi ye raviśoṣitāṅgā ye ca pramattavanitāsuratātikhinnāḥ .
     ye cāpi mārgaparisarpaṇaśīrṇagātrāsteṣāmiyaṃ vapuṣi poṣaṇamāśu kuryāt ..
     rasālā śukralā balyā rocanī vātapittajit .
     dīpanī bṛṃhaṇī snigdhā madhurā śiśirā sarā .
     raktapittaṃ tṛṣāṃ dāhaṃ pratiśyāyaṃ vināśayet ..
iti rājanirghaṇṭaḥ .. api ca .
     dadhno'rdhāḍhakamīṣadamlamadhuraṃ khaṇḍasya candradyuteḥ prasthaṃ kṣaudrapalañca pañca haviṣaḥ śuṇṭhyāścaturmāṣakān .
     elāmāṣacatuṣṭayaṃ maricataḥ karṣaṃ lavaṅgaṃ tathā dhṛtvā śuklapaṭe śanaiḥ karatalenonmathya visrāvayet ..
     mṛdbhāṇḍe mṛganābhicandanarasasṛṣṭe'gurūddhūpite karpūreṇa sugandhitaṃ tadakhilaṃ saṃloḍya saṃsthāpayet .
     svasvārthe mathureśvareṇa racitā hyeṣā rasālā svayaṃ bhokturmanmathadīpanī sukhakarī kānteva nityaṃ priyā ..
iti bhāvaprakāśaḥ ..

rasālihā, strī, śīrṇanālā . iti śabdacandrikā .. cākuliyā iti bhāṣā ..

rasālī, strī, (rasān ālāti yā . ā + lā + kaḥ . ṅīp .) puṇḍrakekṣuḥ . iti rājanirghaṇṭaḥ ..

rasāśvāsā, strī, palāśīlatā . iti rājanirghaṇṭaḥ ..

rasāsvādaḥ, puṃ, (rasasya āsvādaḥ .) akhaṇḍavastanavalambanenāpi cittavṛtteḥ savikalpānandāsvādanam . samādhyārambhasamaye savikalpānandāsvādanaṃ vā . iti vedāntasāraḥ .. * .. caturthaṃ vighnamāha akhaṇḍeti . uktasavikalpakasamādhyormadhye dvitīyaḥ śabdānanuviddhastripuṭīviśiṣṭastasmin ya ānando vāhyaśabdādiviṣayaprapañcabhāratyāgaprayukto na tu caitanyaprayuktaḥ . yathā nidhigrahaṇāya pravṛttasya nidhiparipālakabhūtapretādyāvṛtasya nidhiprāpteḥ abhāve'pi bhūtādyaniṣṭanivṛttimātreṇa ko'pi mahānānando bhavati tathā savikalpakasamādhāvakhaṇḍavastvanavalambanena nityānandarasāsvādanābhāve'pi aniṣṭavāhyaprapañcanivṛttijanyānandaṃ savikalpakarūpaṃ brahmānandabhrameṇa svādayati tadrasāsvādanamityarthaḥ . lakṣaṇāntaramāha samādhītyādi . nirvikalpakasamadhyārambhakāle anubhūya mānasavikalpakā datyāgāsahiṣṇutayā punastasyaivāsvādanaṃ rasāsvāda ityarthaḥ . iti subodhanyākhyā taṭṭīkā ..

rasāsvādī, [n] puṃ, (rasaṃ madhu āsvādayituṃ śīlamasya . ā + svad + ṇiniḥ .) bhramaraḥ . iti śabdamālā .. rasāsvādaviśiṣṭe, tri ..

rasāhvaḥ, puṃ, (rasaḥ āhvā ākhyā yasya .) saraladravaḥ . iti ratnamālā ..

rasikaḥ, puṃ, (raso'styasyātreti vā . ras + ṭhan .) sārasapakṣī . iti rājanirghaṇṭaḥ .. turaṅgaḥ . hastī . iti sārasvataḥ .. sarase, tri . iti medinī .. (yathā, bhāgavate . 1 . 1 . 3 .
     pibata bhāgavataṃ rasamālayaṃ muhuraho rasikā bhuvi bhāvukāḥ ..)

rasikā, strī, (rasika + ṭāp .) rasālā . ikṣurasaḥ . iti medinī .. kāñcī . rasanā . iti viśvaḥ ..

rasikeśvaraḥ, puṃ, (rasikānāṃ rasajñānāmīśvaraḥ .) śrīkṛṣṇaḥ . yathā --
     vṛndāvanāntare ramye rāsotsavasamutsukam .
     rāsamaṇḍalamadhyasthaṃ namāmi rasikeśvaram ..
iti brahmavaivarte gaṇapatikhaṇḍe 32 adhyāyaḥ .. (rasikaśreṣṭhaśca ..)

rasitaṃ, klī, (rasa śabde + bhāve ktaḥ .) meghanirghoṣaḥ . ityamaraḥ .. rutam . svarṇādisvacite, tri . iti medinī ..

rasunaḥ, puṃ, (rasa + unan .) laśunaḥ . iti śabdacandrikā .. (vivaraṇamasya rasonaśabde jñātavyam ..)

rasendraḥ, puṃ, (rasānāṃ dhāturasānāmindraḥ śreṣṭhaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ .. (yathā, bhāvaprakāśe . 1 . 1 .
     asādhyo yo bhavedrogo yasya nāsti cikitusitam .
     rasendro hanti taṃ rogaṃ narakuñjaravājinām ..
asya paryāyādikaṃ rasaśabde draṣṭavyam ..)

rasottamaḥ, puṃ, (raseṣu uttamaḥ . yadvā, rasaḥ uttamo'sya .) mudgaḥ . iti rājanirghaṇṭaḥ .. śreṣṭharasaśca ..

[Page 4,108c]
rasodbhavaṃ, klī, (rasāt pāradadhātorudbhavatīti . ut + bhū + ac .) hiṅgulam . iti rājanirghaṇṭaḥ .. rasajāte, tri ..

rasonaḥ, puṃ, (rasenaikenonaḥ .) rasunaḥ . iti rājanirghaṇṭaḥ .. (tasyotpattiryathā --
     rāhoramṛtacauryeṇa lūnāt ye patitā malāt .
     amṛtasya kaṇā bhūmau te rasonatvamāgatāḥ ..
     dbijā nāśnanti tamato daityadehasamudbhavam .
     sākṣādamṛtasambhūtergrāmaṇīḥ sarasāyanam ..
iti vābhaṭe uttarasthāne 39 adhyāyaḥ ..
     atha vīryañca vakṣyāmi rasonasya mahāmate .
     rasaiśca pañcabhiryukto rasonastena varjitaḥ ..

     dadhnā vātādiśamano rasono vihito budhaiḥ .
     jāṅgalāni rasānyeva bhojanārthe pradāpayet ..
iti hārīte kalpasthāne tṛtīye'dhyāye .. athāsyaguṇāḥ .
     rasono bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ .
     rase pāke ca kaṭukastīkṣṇo madhurako mataḥ ..
     bhagnasandhānakṛtkaṇṭhyo guruḥ pittāsravṛddhidaḥ .
     balavarṇakaro medhāhito netryo rasāyanaḥ ..
iti ca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. anyadvivaraṇamasya rasonakaśabde laśunaśabde ca draṣṭavyam ..)

rasonakaḥ, puṃ, (rasona + svārthe kan .) rasunaḥ . tatparyāyaḥ .
     laśunastu rasonaḥ syādugragandho mahauṣadham .
     ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ ..
tasyotpattiryathā --
     yadāmṛtaṃ vainateyo jahāra surasattamāt .
     tadā tato'patadbinduḥ bhurasono'bhavadbhuvi ..
     pañcabhiśca rasairyukto rasenāmlena varjitaḥ .
     tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ ..
asyāvayavaguṇāḥ .
     kaṭukaścāpi mūleṣu tiktaḥ patreṣu saṃsthitaḥ .
     nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ .
     bīje tu madhuraḥ prokto rasastadguṇavedibhiḥ ..
asya bhakṣaṇaguṇāḥ .
     rasono bṛṃhaṇo vṛṣyo snigdhoṣṇaḥ pācanaḥ saraḥ .
     rase pāke ca kaṭukastīkṣṇo madhurako mataḥ ..
     bhagnasandhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ .
     balavarṇakaro medhāhito netryo rasāyanaḥ ..
     hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān .
     durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti ..
     madyaṃ māṃsaṃ tathāmlañca hitaṃ laśunasevinām ..
     vyāyāmamātapaṃ roṣamatinīrapayo guḍam .
     rasonamaśnan puruṣastyajedetannirantaram ..
iti bhāvaprakāśaḥ .. (tathāsyānyā vivṛtiryathā --
     amṛtamathane jātaḥ surāsuragraho mahān .
     jahāra vainateyaśca cañcunā tridivaṃ gataḥ ..
     saṃgrāmaśramasamprāpte śramavegapradhāvite .
     ārūḍhe vaiklavaṃ prāpte cyutā hyamṛtabindavaḥ ..
     sakṛt sandūṣite dehe patitāstatra saṃsthitāḥ .
     tasmāt kālavaśājjātaṃ durbhikṣaṃ dbādaśābdikam ..
     viśuṣkāḥ kānane sarvā vṛkṣakāṇḍapratānikāḥ .
     tasmācca kānane sarve prakṛṣṭaṃ gahanaṃ gatāḥ ..
     teṣāṃ madhye jarāgrasto gatihīno'tijarjaraḥ .
     sayaṣṭiḥ saraṇikṣuṇṇaḥ śīrṇadantāvalīmukhaḥ ..
     savyaktasthaiḥ kṣudhāpannaiḥ ṛṣibhistatra viśrutaḥ .
     so'pi kṣudhāturaḥ sarvāṃ paryaṭtyurvarāṃ mahīm ..
     kutracit puṇyayogena dṛṣṭavān viṭapān śubhān .
     nīlaśaivālasaṅkāśān śādbalān bahulān bhuvi .
     kṣudhāsaṃpīḍanenāpi bhuktavān sādvalānapi ..
     ṣaṇmāsānantare śuṣkān viṭapān tadanantaram .
     bhuktavān kandakān so'pi māsamekaṃ tathā ṛṣiḥ ..
     paścāt subhikṣe sañjāte sarve caikatra saṃsthitāḥ .
     so'pi vṛddho yuvā bhūtvā gatastatra ca yatra te ..
     taṃ dṛṣṭvā vismayāpannāḥ papracchuḥ kiṃ kṛtaṃ tvayā .
     noktavān so'pi kiñcicca ruṣā taiḥ śāpitastataḥ ..
     yattvayā svāditaṃ dravyaṃ tadabhakṣyaṃ dbijātibhiḥ .
     durgandhamapi citrañca tasmājjātaṃ rasonakam ..

     tena rasonakaṃ nāma vikhyātaṃ bhuvanatraye .
     kukkuṭāṇḍanibhaṃ grīṣme śīrṇaparṇaṃ samuddharet ..
     baddhvā puṭe sunirguptaṃ dhārayettanmahāmate .
     dīptāgnidarśanāttena mriyate dīryate bhuvi ..
     varṣāsu śiśire caiva kārayenmātrayā yutam .
     rāmaṭhaṃ jīrake dve ca ajamodākaṭutrayam ..
     ghṛtasauvarcalopetaṃ vātaroge viśeṣataḥ .
     mātuluṅgarasenāpi śūlānāhe prakīrtitaḥ ..
iti hārīte kalpasthāne tṛtīye'dhyāye .. asyānyat dvijābhakṣyatvakāraṇādikaṃ rasonaśabde draṣṭavyam ..)

rasopalaṃ, klī, (rasavat pārada iva upalam .) mauktikam . iti trikāṇḍaśeṣaḥ ..

rasnaṃ, klī, (rasa + tṛṣiśuṣirasibhyaḥ kit . uṇā° 3 . 12 . iti napratyayaḥ .) dravyam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

rasyaṃ, klī, (rasāt bhuktānnādiparipākāt āgatamiti . rasa + yat .) raktam . iti śabdacandrikā .. (yathā, mahābhārate . 14 . 50 . 32 .
     yannaiva gandhino rasyaṃ narūpaṃ sparśaśabdavat .. rasayukte, tri . yathā, bhagavadgītāyām . 17 . 8 .
     rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ..)

rasyā, strī, (rasāya hitā . ras + yat . ṭāp .) rāsnā . (asyāḥ paryāyo yathā --
     rāsnā yuktarasā rasyā suvahā rasanā rasā .
     elāparṇī ca surasā sugandhā śreyasī tathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pāṭhā . iti rājanirghaṇṭaḥ ..

raṃha, t ka gatau . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) raṃhayati raṃhāpayati . iti durgādāsaḥ ..

raṃhaḥ, [s] klī, (rama + rameśca . uṇā° 4 . 213 . iti asun hugāgamaśca . ahi rahibhyāmasun ityaho raṃha iti dhātupradīpaḥ . ityujjvalaḥ .) vegaḥ . tatparyāyaḥ . taraḥ 2 rayaḥ 3 syadaḥ 4 yavaḥ 5 . ityamaraḥ .. raṃghaḥ 6 yavanaḥ 7 . iti taṭṭīkā .. (yathā, raghuḥ . 2 . 34 .
     na pādaponmūlanaśakti raṃhaḥ śiloccaye mūrchati mārutasya ..)

raha, tyaji . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rahati sukhaṃ dīnaḥ . iti durgādāsaḥ ..

raha, i ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) i, raṃhyate . iti durgādāsaḥ ..

raha, t ka tyāge . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) rahayati śokaṃ dhīraḥ . iti durgādāsaḥ ..

rahaḥ, [s] klī, (ramante'smin . raha + deśe ha ca . uṇā° 4 . 214 . iti asunpratyayaḥ . hakāraścāntādeśaḥ . raha tyāge asmādasuni raha iti yātupradīpaḥ . ityujjvalaḥ .) nirjanam . tatparyāyaḥ . viviktaḥ 2 vijanaḥ 3 channaḥ 4 niḥśalākaḥ 5 rahaḥ 6 upāṃśuḥ 7 ityamaraḥ .. (yathā, raghau . 3 . 3 .
     tadānanaṃ mṛtsurabhi kṣitīśvaraḥ rahasyupāghrāya na tṛptimāyayau ..) tattvam . ratiḥ . guhyam . iti medinī ..

rahaḥ, [s] vya, vijanam . ityamaraḥ ..
     raho nidhuvane'pi syādraho guhye napuṃsakam .. iti rabhasaśca .. deśādanyatra raho'vyayaṃ śabdāntaraṃ vāsti suratavācakam . ityujjvalaḥ . 4 . 214 ..)

rahasyaṃ, tri, (rahasi bhavam . rahas + digādinvāt yat . ityujjvalaḥ . 4 . 214 .) gopanīyam . rahasi bhavam . iti medinī amaraśca .. rahasyaromasparśaniṣedho yathā --
     na sarpaśastraiḥ krīḍeta svāni svāni na saṃspṛśet .
     rosāṇi ca rahasyāni nāśiṣṭena sadā vrajet ..
iti kaurme 15 adhyāyaḥ ..

rahasyā, strī, (rahasya + ṭāp .) nadībhedaḥ . iti medinī .. (yathā, mahābhārate . 6 . 9 . 18 .
     rahasyāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara ! ..) rāsnā . pāṭhā . iti rājanirghaṇṭaḥ ..

rahitaṃ, tri, (raha + ktaḥ .) varjitam . yathā --
     jātasūtakamādau ca ante ca mṛtasūtakam .
     gurostadrahitaṃ kṛtvā japakarma samācaret ..
iti tantrasāraḥ .. api ca .
     digghno'bdaścāśvirahito janmarkṣāḍhyo bhaśeṣitaḥ .
     bhaṃ bhavedabdaveśe'tra yoge'pyevaṃ vicintayet ..
iti jātakapaddhatiḥ ..

, la dāne . grahaṇe . iti kavikalpadrumaḥ .. (adā°-para°-saka°-aniṭ .) la, rāti . iti durgādāsaḥ ..

rāḥ, strī, (rā + sampadāditvāt kvip .) vibhramaḥ . dānam . ityekākṣarakoṣaḥ .. kāñcanam . iti śabdaratnāvalī ..

rāḥ, [ai] puṃ, (rā dāne + rāte rḍaiḥ . uṇā° 2 . 66 . iti ḍaiḥ .) dhanam . (yathā, bhāgavate . 3 . 25 . 38 .
     ātmānamanu ye ceha ye rāyaḥ paśavo gṛhāḥ ..) svarṇam . ityamaraḥ .. śabdaḥ . iti śabdaratnāvalī .. (strī, śrīḥ . yathā, ṛgvede . 10 . 111 . 7 .
     sa cantayaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan ..) citrāṃ nānāvarṇāṃ rāṃ rāyaṃ śriyamavindan alabhanta . iti tadbhāṣye sāyaṇaḥ ..)

rākā, strī, (rā dāne + kṛdādhārārcikalibhyaḥ kaḥ . uṇā° 3 . 40 . iti kaḥ . vahulavacanādeva na hnasvaḥ .) nadīviśeṣaḥ . (sā ca śālmalīdvīpasthānāṃ nadīnāmanyatamā . yathā, bhāgavate . 5 . 20 . 10 .
     teṣu varṣādrayo nadyaśca saptaivābhijñātāḥ . surasaḥ śataśṛṅgo vāmadevaḥ kundaḥ kumudaḥ puṣpāvarṣaḥ sahasraśrutiriti . anumatī sinīvālī sarasvatī kuhū rajanī nandā rāketi ..) kacchūrogaḥ . navajātarajaḥstrī . (rāyate dīyate devebhya haviryasyām . iti nighaṇṭuṭīkāyāṃ devarājayajvā . 5 . 5 . 21 .) sampūrṇendutithiḥ . iti medinī .. (yathā, ṛgvede . 2 . 32 . 4 .
     rākāmahaṃ suhavāṃ suṣṭutīhuve śṛṇotu naḥ subhagā bodhatutmanā .. saṃpūrṇacandrā paurṇamāsī rākā . iti sāyaṇaḥ .. rākṣasīviśeṣaḥ . sā ca kharasya śūrpaṇakhāyāśca jananī . yathā, mahābhārate . 3 . 274 . 1-8 . mārkaṇḍeya uvāca .
     pulastyasya tu yaḥ krodhādardhadeho'bhavanmuniḥ .
     viśravā nāma sakrodhaḥ sa vaiśravaṇamaikṣata ..
     bubudhe tantu sakrodhaṃ pitaraṃ rākṣameśvaraḥ .
     kuberastatprasādārthaṃ yatate sma sadā nṛpa ! ..
     sa rājarājo laṅkāyāṃ nivasannaravāhanaḥ .
     rākṣasīḥ pradadau tisaḥ piturvai paricārikāḥ ..
     tāḥ sadā taṃ mahātmānaṃ santoṣayitumudyatāḥ .
     ṛṣiṃ bharataśārdūla ! nṛtyagītaviśāradāḥ ..
     puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate .
     anyo'nyaspardhayā rājan ! śreyaskāmāḥ sumadhyamāḥ ..
     sa tāsāṃ bhagavāṃstuṣṭo mahātmā pradadau varān .
     lokapālopamān puttrānekaikasyā yathepsitān ..
     puṣpotkaṭāyāṃ jajñāte dvau puttrau rākṣaseśvarau .
     kumbhakarṇadaśagrīvau balenāpratimau bhuvi ..
     mālinī janayāmāsa puttramekaṃ vibhīṣaṇam .
     rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā ..
)

rākṣasaḥ, puṃ, rakṣantyasmāt rakṣaḥ rakṣa eva rākṣasaḥ . tatparyāyaḥ . kauṇapaḥ 2 kravyāt 3 kravyādaḥ 4 asrapaḥ 5 āśaraḥ 6 rātriñcaraḥ 7 rātricaraḥ 8 karvūraḥ 9 nikaṣātmajaḥ 10 yātudhānaḥ 11 puṇyajanaḥ 12 nairṛtaḥ 13 yātu 14 rakṣaḥ 15 . ityamaraḥ .. sandhyāvalaḥ 16 kṣapāṭaḥ 17 rajanīcaraḥ 18 kīlāpāḥ 19 nṛcakṣāḥ 20 naktañcaraḥ 21 palāśī 22 palāśaḥ 23 bhūtaḥ 24 . iti śabdaratnāvalī .. nīlāmbaraḥ 25 kalmāṣaḥ 26 kaṭaprūḥ 27 agiraḥ 28 kīlālapāḥ 29 naradhiṣmaṇaḥ 30 . iti jaṭādharaḥ .. tasyotpattiryathā --
     rajomātrātmikāmeva tato'nyāṃ jagṛhe tanum .
     tataḥ kṣudbrahmaṇo jātā jajñe kopāśrayāttataḥ ..
     kṣutkṣāmānanyākārāṃśca so'sṛjadbhagavāṃstataḥ .
     virūpāḥ śmaśrulā jātāste'bhyadhāvanta taṃ prabhum ..
     naivaṃ bho rakṣyatāmeṣa tairuktaṃ rākṣasāstu te ..
iti vahnipurāṇam .. * .. api ca .
     rakṣogaṇaṃ krodhavaśāt svanāmānamajījanat .
     daṃṣṭriṇāṃ niyutaṃ teṣāṃ bhīmasenādgataṃ kṣayam ..
iti mātsye ādisarge kaśyapānvayanāma 6 adhyāyaḥ .. * .. rākṣasabhojyānnāni yathā --
     kṣutkīṭādyupapannañca yaccocchiṣṭānvitaṃ bhavet .
     keśāvapannamādhūtaṃ mārutaśvāsavadbhavet ..
     ebhiḥ saṃspṛṣṭamannañca bhāgo vai rakṣaso bhavet .
     tasmājjñātvā sadā vidvānannānyetāni varjayet ..
     rākṣasā nāma ye proktāste bhuñjantyannamīdṛśam ..
iti vāmaṇapurāṇe 39 adhyāyaḥ .. * .. teṣāṃ vihāraḥ sūryalokādadhaḥ . yathā --
     antīkṣacarā ye ca bhūtapretapiśācakāḥ .
     varjayitvā rudragaṇāṃste tatraiva caranti hi ..
     nordhaṃ vikramaṇe śaktisteṣāṃ sambhūtapāpmanām .
     ata ūrdhvaṃ hi viprendra rākṣasā ye kṛtainasaḥ .
     te tu sūryādadhaḥ sarve viharantyūrdhavarjitāḥ ..
iti pādme svargakhaṇḍe 15 adhyāyaḥ .. * .. (anenādhiṣṭhitasya rogino lakṣaṇaṃ yathā --
     sakrodhadṛṣṭiṃ bhrukuṭīmudvahantaṃ sasaṃbhramam .
     praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam ..
     annādvināpi balinaṃ naṣṭanidraṃ niśācaram .
     nirlajjamaśuciṃ śūraṃ krūraṃ paruṣabhāṣiṇam ..
     roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam .
     dṛṣṭvā ca raktaṃ māṃsaṃ vā lihānaṃ daśanacchadau .
     hasantamannakāle ca rākṣasādhiṣṭhitaṃ vadet ..
iti vāgbhaṭe uttarasthāne caturthe'dhyāye ..) aṣṭaprakāravivāhāntargatavivāhaviśeṣaḥ . yathā,
     āsuro draviṇādānādgāndharvaḥ samayānmithaḥ .
     rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt ..
ityudvāhatattvam .. (etallakṣaṇāntarañca yathā, manuḥ . 3 . 33 .
     hatvā cchitvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt .
     prasahya kanyāharaṇaṃ rākṣaso vidhirucyate ..
rākṣasavivāhastu kṣattriyasyaiva praśastaḥ . yathā, tatraiva . 3 . 24 .
     caturo brahmaṇasyādyān praśastān kavayo viduḥ .
     rākṣasaṃ kṣattriyasyaikaṃ āsuraṃ vaiśyaśūdrayoḥ ..
nindyaprajotpatijanakatayā tu brāhmādyapekṣayā rākṣasādivivāhasya garhitatvamāha tatraiva . 3 . 41 -- 42 .
     itareṣu ca śiṣṭeṣu nṛśaṃsānṛtavādinaḥ .
     jāyante durvivāheṣu brahmadharmadbiṣaḥ sutāḥ ..
     aninditaiḥ strīvivāhairanindyā bhavati prajā .
     ninditairninditā nṝṇāṃ tasmānnindyān vivarjayet .. * ..
abdaviśeṣe, puṃ, klī . yathā, bṛhatsaṃhitāyām . 8 . 45 .
     indrāgnidaivaṃ daśamaṃ yugaṃ yat tatrādyamabdaṃ paridhāvisaṃjñam .
     pramādyayānandamataḥparaṃ yat syādrākṣasaṃ cānalasaṃjñitañca ..
) rakṣaḥsambandhini, tri ..

rākṣasī, strī, (rākṣasa + ṅīp .) kauṇapī . rākṣasapatnī . yathā, raghuḥ . 12 . 61 .
     dṛṣṭvā vicinvatā tena laṅkāyāṃ rākṣasīvṛtā .
     jānakī viṣavallībhiḥ parīteva mahauṣadhiḥ ..
) daṃṣṭrā . bṛhaddanteti yāvat . iti hemacandraḥ .. caṇḍā coranāmagandhadravyamiti yāvat . iti medinī .. sāyāhnavelā . yathā --
     prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu .
     madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param ..
     sāyāhnastrimuhūrtaḥ syāt śrāddhaṃ tatra na kārayet .
     rākṣasī nāma sā velā garhitā sarvakarmasu ..
iti tithyāditattvam ..

rākṣasendraḥ, puṃ, (rākṣasānāmindraḥ .) rāvaṇaḥ . iti trikāṇḍaśeṣaḥ .. (rākṣasapatimātre ca . yathā, mahābhārate . 1 . 154 . 18 .
     dhik ! tvāmasati puṃskāme mama vipriyakāriṇi .
     pūrbeṣāṃ rākṣasendrāṇāṃ sarveṣāmayaśaskari ..
)

rākṣā, strī, (lākṣā . ralayoraikyāt lasya ratvam .) lākṣā . ityamaraḥ ..

[Page 4,110c]
rākha, ṛ śoṣālamarthayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-saka° ca-seṭ .) śoṣaḥ sneharahitībhāvaḥ . alamartho bhūṣaṇaṃ sāmarthyaṃ nivāraṇañca . ṛ, ararākhat . iti durgādāsaḥ ..

rāgaḥ, puṃ, (rañjanamiti rajyate'neneti vā . rañja + bhāve karaṇe vā ghañ . ghañi ca bhāvakaraṇayoḥ . 6 . 4 . 27 . iti nalopaḥ .) mātsyaryam . lohitādiḥ . (yathā, kumāre . 3 . 30 .
     rāgeṇa bālāruṇakomalena cūtaprabāloṣṭhamalañcakāra ..) kleśādiḥ . anurāgaḥ . (yathā, āryāsaptaśatyām . 270 .
     tānavametya chinnaḥ paropahitarāgamadanasaṅghaṭitaḥ .
     karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā ..
) gāndhārādiḥ . nṛpaḥ . iti medinī .. candraḥ .. sūryaḥ . iti śabdaratnāvalī .. lākṣādiḥ . (yathā, kumāre . 4 . 19 .
     tamimaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgamehi me ..) raktimatviṭ . rañjanam . iti nānārtharatnamālā .. prītiḥ . yathā --
     vītarāgabhayakrodhasthitadhīrmunirucyate .. iti bhagavadgītāślokaṭīkāyāṃ śrīdharasvāmī .. tasya lakṣaṇaṃ yathā --
     sukhamapyadhikaṃ citte sukhatvenaiva rajyate .
     yatastu praṇayotkarṣāt sa rāga iti kīrtyate ..
ityujjvalanīlamaṇiḥ .. * .. (abhimataviṣayābhilāṣaḥ . sa tu pañcaklaśāntargataḥ . yathā -- avidyāsmitārāgadveśābhiniveśāḥ pañcakleśāḥ . rāgo'bhimataviṣayābhilāṣaḥ . iti śiśupālavadhaṭīkāyāṃ mallināthaḥ . 4 . 56 .. sukhānuśayī rāgaḥ . iti patañjaliḥ . gānaśāstrīyarāgā yathā . bharatamate hanūmanmate ca rāgaḥ ṣaḍvidhaḥ . teṣāṃ nāmāni yathā . bhairavaḥ 1 kauśikaḥ 2 hindolaḥ 3 dīpakaḥ 4 śrīrāgaḥ 5 meghaḥ 6 . hanūmadbharatayormate pratyekameṣāṃ pañca rāgiṇyaḥ . someśvarakallināthayormate pratyekameteṣāṃ ṣaṭ rāgiṇyaḥ . eteṣāṃ pratyekamaṣṭau puttrāḥ ekaikaputtrabhāryā ca . kallināthasomeśvaramate ṣaḍrāgā yathā . śrīrāgaḥ 1 vasantaḥ 2 pañcamaḥ 3 bhairavaḥ 4 meghaḥ 5 naṭanārāyaṇaḥ 6 . iti nānāsaṃgītaśāstram .. * .. atha rāgasya vyutpattisaṃkhyāsthānāni .
     yaistu cetāṃsi rajyante jagattritayavartinām .
     te rāgā iti kathyante munibhirbharatādibhiḥ ..
     gopībhirgītamārabdhamekaikaṃ kṛṣṇasannidhau .
     tena jātāni rāgāṇāṃ sahasrāṇi tu ṣoḍaśa ..
     rāgeṣu teṣu ṣaṭtriṃśadrāgā jagati viśrutāḥ .
     kālakrameṇa tatrāpi hnāsa eva tu dṛśyate .
     kecidvadanti te rāgāḥ sarve santīti niścitam ..
     meroruttarataḥ pūrbe paścime dakṣiṇe tathā .
     samudrakaṇṭhe ye deśāstatrāmīṣāṃ pracāraṇā ..
tathā ca . aṅgavaṅgakaliṅgatelaṅgabhūliṅgahāvaṅgasuraṅgayūpalaṅgakhelāṅgasauvīrakīrakāśmīranābhīranāhīrasindhujālandharamagamagadhaniṣadhamalayahīhayagajāhvayamālavajālavamarumūrucolotkalakuntalasiṃhalaharikelakerala-kośalamallivālamallabhallasauvidallavātakiñjātagujūrātaguñjarakālañjaragauḍadraviḍauḍrāntarvedikāñcīpāñcālasaurāṣṭraśavaralauhāvarakhaśakīkaśavarūpakāmarūpaharigarbhavidarbhadurmaṭavāṭakīkaṭadeveṅganaṭaṅgananāṭabhoṭakavāṭakarahāṭakarṇāṭakuntikāvantikakanakābjakānyakubjabhojakāmbojatojatukhāravihāravalīhāravājagehavidehavāhlīkacañcarīkatrigartānartādideśeṣu rāgāḥ pracarantīti .
     yasya śravaṇamātreṇa rañjante sakalāḥ prajāḥ .
     sarvāgharañjanāddhetostena rāga iti smṛtaḥ .. * ..
atha rāgāḥ . ādau mālavarāgendrastato mallārasaṃjñitaḥ . śrīrāgaśca tataḥ paścādvasantastadanantaram .. hindolaścātha karṇāṭa ete rāgāḥ ṣaḍeva tu . 6 . ṣaṭtriṃśadrāgiṇī tatra kramaśaḥ kathitā mayā .. dhānasī mālasī caiva rāmakirī ca sindhuḍā . āśāvarī bhairavī ca mālavasya priyā imāḥ .. 6 velāvalī ca puravī kānaḍā mādhavī tathā . koḍā kedārikā cāpi mallāradayitā imāḥ .. 6 gāndhārī śubhagā caiva gaurī kaumārikā tathā . veloyārī ca vairāgī śrīrāgasya priyā imāḥ .. 6 tuḍī ca pañcamī caiva lalitā paṭhamañjarī . gujjarī ca vibhāṣā ca vasantasya priyā imāḥ .. 6 māyūrī dīpikā caiva deśakārī ca pāhiḍā . varāḍī bhorahāṭī ca hindolasya priyā imāḥ .. 6 .. nāṭikā cātha bhūpālī rāmakelī gaḍā tathā . kāmodā cāpi kalyāṇī karṇāṭasya priyā imāḥ .. 6 .. 36 .. * .. atha kālaniyamaḥ .
     vibhāṣā lalitā caiva kāmodā paṭhamañjarī .
     rāmakīrī rāmakelī veloyārī ca gujjarī ..
     deśakārī ca śubhagā pañcamī ca gaḍā tuḍī .
     bhairavī cātha kaumārī rāgiṇyo daśa pañca ca .
     etāḥ pūrvāhṇakāle tu gīyante gāyanottamaiḥ ..
     varāḍī māyūro koḍā vairāgī cātha dhānasī .
     velāvalī morahāṭī saptaitā rāgayoṣitaḥ .
     geyā madhyāhnakāle tu yathā bhāratabhāṣitam ..
     gāndhārī dīpikā caiva kalyāṇī puravī tathā .
     kānaḍā śāravī caiva gaurī kedārapāhiḍā ..
     māyūrī mālasī nāṭī bhūpālī sindhuḍā tathā .
     sāyāhne tāśca rāgiṇyaḥ pragāyanti caturdaśa ..
     puruṣā vastubhūṣāḍhyā rāgāste mālavādayaḥ .
     pradoṣe cāparāhṇe ca rajanyāṃ gānagocarāḥ ..
     daśadaṇḍāt paraṃ rātrau sarveṣāṃ gānamīritam .
     meghamallārarāgasya gānaṃ varṣāsu sarvadā ..
     śrīpañcamyāṃ samārabhya yāvat janmotsavaṃ hareḥ .
     tāvadvasantarāgasya gānamuktaṃ manīṣibhiḥ ..
     śakrotthānaṃ samārabhya yāvaddurgāmahotsavam .
     gīyate tadbudhairnityaṃ mālasī sā manoharā ..
     sarveṣāmiha rāgāṇāṃ rāgiṇīnāñca sarvaśaḥ .
     raṅgabhūmau nṛpājñāyāṃ kāladoṣo na vidyate ..
     rāgañcālāpayedādau tatpatnyastadanantaram .
     nānyapatnī pragātavyā nṛpājñāyāṃ na dūṣaṇam ..
     rāgāḥ ṣaḍatha rāgiṇyaḥ ṣaṭtriṃśaccāruvigrahāḥ .
     āgatā brahmasadanāt brahmāṇaṃ samupāsate .. * ..
atha dhyānam .
     nitambinīcumbitavaktrapadmaḥ śukadyutiḥ kuṇḍalavān pramattaḥ .
     saṅgītaśālāṃ praviśan pradoṣe mālādharo mālavarāgarājaḥ .. 1 ..
     nīlotpalaṃ karṇayuge vahantī śyāmā sukeśī ca sumadhyabhāgā .
     īṣatsahāsāmbujaramyavaktrā sā dhānasī padmasucārunetrā .. 1 ..
     kare yutā cāmbujayugmaramyā itastataścāru vilokayantī .
     kaṇṭhaspharanmauktikaratnahārā sā mālasī saṃkathitā vicitrā .. 2 ..
     prataptacāmīkaracāruvaktrā karṇāvataṃsaṃ kamalaṃ vahantī .
     puṣpaṃ dhanuḥ puṣpaśarairdadhānā candrānanā rāmakirī pradiṣṭā .. 3 ..
     mahendranīladyutirambujākṣī pravādayantī kapilāśayantram .
     vicitraratnābharaṇā sukeśī sā sindhuḍā kāntasamīpasaṃsthā .. 4 ..
     javāprasūnadyutivimbavaktrā sakañcupadmaṃ karayordadhānā .
     kṣaumāṃśukācchāditagātrayaṣṭirāśāvarī raṅgakilā vidagdhā .. 5 ..
     sarovarasthā sphaṭikasya mandire saroruhaiḥ śaṅkaramarcayantī .
     tālaprayogapratiraṅgagītairgaurītanurbhairavikā satīyam .. 6 .. * ..
atha mallāraḥ .
     vihāraśīlo'tisukāntadehaḥ kāntāpriyo dhārmikaśīlayuktaḥ .
     kāmāturaḥ piṅgalanetrayugmo mallārarāgaḥ priyakṛt suveśaḥ .. 1 ..
     saṅketitotphullalatānikuñje kṛtasthitiḥ kāntasamāgamāya .
     velāvalī campakamaulinī sā bālā vicitrābharaṇā niruktā .. 1 ..
     rahaḥsu kāntapriyamāṇapatraṃ ramyaṃ vahantī kucakumbhayugme .
     dūrvādalaśyāmatanuḥ sakāmā purātanaiḥ sā puravī niruktā .. 2 ..
     aśokavṛkṣasya tale niṣaṇṇā viyoginī vāspakaṇāñcitāṅgī .
     vibhūṣitāṅgī jaṭileva bālā sā kānaḍā hemalateva tanvī .. 3 ..
     saṃgṛthya saṃgṛthya gale dadhānā prasūnamālā dayitena bālā .
     gaurī svakāntānanacumbitāsyā sā sundarī mādhavikā nikuñje .. 4 ..
     sukacchapīṃ vādayati svabharturgānārthamabhyasyati sammukhena .
     sadaiva tālā vihitā ca mālā koḍā kalā tānavatī matā sā .. 5 ..
     snātvā samuttīrṇavatī sudehā keśapraṇiṣyanditavāribinduḥ .
     niṣpīḍayantī timirāṃśukāntaṃ kedārikā raktaparodharaśrīḥ .. 6 .. * ..
atha śrīrāgaḥ .
     līlāvatāreṇa vanāntarāṇi cinvan prasūnāni badhūsahāyaḥ .
     vilāsaveśo hyatidivyamūrtiḥ śrīrāga eṣa prathitaḥ pṛthivyām .. 1 ..
     sandhyāsukāle gṛhamadhyadeśe pravādayantī ha pinākayantram .
     dhārādharādhātuvicitritāṅgī gāndhārikā gandhasrajaṃ nidhatte .. 1 ..
     rasanayā suvicārakautukaṃ vidadhatī kavikovidakautukam .
     sukavitāmṛtabhāvanatatparā bhagavatī subhagā samudāhṛtā .. 2 ..
     puṣpodyāne sārdhamālīkalāpaiḥ krīḍantyevaṃ kokilākākalīṣu .
     rāmā śyāmā sadguṇānāñca sīmā gaurī gaurī gauravālokadiṣṭā .. 3 ..
     aṭṭālikāyāṃ sphuṭakaumudībhiḥ prakāśitāyāṃ rajanīvihāram .
     ahnāya kāntena samaṃ vasantī kaumārikā kāmakalā vahantī .. 4 ..
     gaurīpādāmbhojamabhyarcayantī gandhoddhūtaṃ gandhamālyaṃ dadhānā .
     nānāratnopāyanairbhaktibhāvairveloyārī kathyate bālikeyam .. 5 ..
     ullāsayantī dhammille rahaḥsthān prāṇabandhunā .
     mālatīkusumasragbhirvairāgī rāginī smṛtā .. 6
atha vasantaḥ .
     cūtāṅkureṇaiva kṛtāvataṃso vighūrṇamānāruṇanetrapadmaḥ .
     pītāmbaraḥ kāñcanacārudeho vasantarāgo yuvatipriyaśca .. 1 ..
     sunṛtyamānātisuśīlayuktā muktālatākalpitahārayaṣṭiḥ .
     cūtāṅkuraṃ pāṇiyuge vahantī javāruṇāṅgī tuḍikeriteyam .. 1 ..
     saṃgītagoṣṭhīṣu gariṣṭhabhāvaṃ samāśritā gāyanasampradāyaiḥ .
     kharvāṅginī nūpurapādapadmā sā pañcamī pañcamavedavettrī .. 2 ..
     urasi keśacayasya subhāraṃ vidadhatī śayanotthitacāruveśam .
     vilulitālakavallikṛśāṅgī bhāsurā lalitā kathitā budhaiḥ .. 3 ..
     sakhīkalāpaiḥ parihāsyamānā viyoginī kāntaviyogadehā .
     pīnastanī caiva dharāprasuptā śyāmā sukeśī paṭhamañjarīyam .. 4 ..
     karṇotpalālambimadhuvratālī śṛṇoti sā mañjulakūjitāni .
     kāntāntikaṃ gantumanāḥ pradoṣe sā gujjarī veśakalocitāṅgī .. 5 ..
     adhyāpayantī nijaśiṣyavṛndaṃ saṅgītaśāstrāṇi vivecanābhiḥ .
     manoharā hāralatābhirāmā samastabhāṣākuśalā viśeṣā .. 6 .. * ..
atha hindolaḥ .
     hāsābhilāsena patan pṛthivyāṃ utthāpitastatkṣaṇamālivṛndaiḥ .
     ullolasaṅgītarasairvidagdho hindolarāgaḥ kathito rasajñaiḥ .. 1 ..
     mayūrakekāśravaṇollasantī mayūrikānṛtyatataṃ kirantī .
     mayūrakāntīva sitiṃ dadhānā māyūrikā saṃkathitā guṇajñaiḥ .. 1 ..
     pradoṣakāle gṛhasaṃpraviṣṭā pradīpahastāruṇagātravastrā .
     sīmantasindūravirājamānā suraktamālyā kila dīpikeyam .. 2 ..
     sārdhaṃ sakhībhirvijane vasantī vicitravakṣojanitambasaṅgā .
     nirīkṣyamāṇānanadarpaṇā yā sā deśakārī kathitā guṇajñaiḥ .. 3 ..
     bharturdadhānā caraṇāravindaṃ niṣedhayantī paradeśayānam .
     prakāmadāmpatyasukhe nimagnā sā pāhiḍā saṃkathitā kavīndraiḥ .. 4 ..
     karṇe dadhānā surapuṣpayugmaṃ sphuratsuvakṣojamanoharāṅgī .
     smerānanā cāruvilolanetrā varāṅganeyaṃ kathitā vaḍārī .. 5 ..
     utpannamātre prathamāparādhe mānaṃ punaḥ kartamanāścīreṇa .
     ṛjusvabhāvānniyataṃ rudantī sā morahāṭī haṭhakeliruṣṭā .. 6 .. * ..
atha karṇāṭaḥ .
     kṛpāṇapāṇisturagādhirūḍho mayūrakaṇṭhātisukaṇṭhakāntiḥ .
     sphuratsitasnigdharasaḥ praśāntaḥ karṇāṭarāgo haritālavarṇaḥ .. 1 ..
     ciraṃ naṭantī śubharaṅgamadhye saṃprārthayantī naṭinaṃ vasantam .
     sugītatāleṣu kṛtāvadhānā naṭī suśāṭīparidhānadehā .. 1 ..
     svanāyakaṃ puṣpalatādhirūḍhā hasanmukhī sarvamudaṃ vahantī .
     svanāni śaśvadvitanoti mugdhā bhūpālikā sā skhaladuttarīyā .. 2 ..
     adhyāpayantī śukasārasāroḥ śrīrāma rāmeti suveśalakṣmīḥ .
     vāmastanārdhaskhalitāṃśukaśrīḥ śrīrāmakelī kathitā kavīndraiḥ .. 3 ..
     viśeṣavaidagdhyavatī samastān kalāvilāsena vimohayantī .
     bṛhannitambā paripuṣṭadehā vaḍā pralambastanabhārabhavyā .. 4 ..
     bhartuḥ samaṃ pāthasi santarantī payovihāreṇa saroruhāṇi .
     vicinvatī saurabhamodamānā kāmodarāgiṇyuditā guṇajñaiḥ .. 5 ..
     vyādhūtā naṭanṛtyapariśrameṇa bālā līlābhiḥ sudatī kṛtādarā .
     naṭīnāṃ kalyāṇī kalayati mattahastī eṇaprasthānaṃ mukharitā kiṅkiṇīkalāpam .. 6 ..
atha rāgarāgiṇīnāṃ bhāvanirūpaṇam .
     mālavaḥ śrīśca hindolo mallārastadanantaram .
     gāyanti gāyakā dhīra sānandena catuṣṭayam ..
     vasanto rāgaḥ karṇāṭo dvau vīrau bhavataḥ kramāt ..
     dhānasī mālasī caiva bhairavī mādhavī tathā .
     subhagā pañcamī nāṭī veloyārī ca gujjarī ..
     kāmodā cāpi kalyāṇī koḍā kedārikā tuḍī .
     kaumārī māyūrī caiva deśakārī ca sindhuḍā ..
     rāmakelī ca bhūpālī rāgiṇyaśceti viṃśatiḥ .
     ānandāṃśā iti proktā gīyante gānakovidaiḥ ..
     puravī kānaḍā gaurī rāmakirī ca dīpikā .
     āśāvarī vibhāṣā ca vaḍārī ca gaḍā tathā .
     etāśca nava rāgiṇyo vīrāṃśe gānamuttamam ..
     velāvalī ca gāndhārī lalitā paṭhamañjarī .
     vairāgī rāgiṇī cāpi morahāṭī ca pāhiḍā .
     karuṇāṃśā vijānīyāt saptaitā rāgayoṣitaḥ ..
     rāgeṇa rasabhāgena ṣaṭtriṃśadrāgiṇīṣu ca .
     karuṇānandavīreṣu jñāpanārthaṃ matatrayam ..
iti saṃgītadāmodare śivanāradasaṃvāde 1 . 3 adhyāyau .. (tathā ca saṃgītadarpaṇe . atha rāgāṇāmudbhavaṃ darśayati .
     śivaśaktisamāyogādrāgāṇāṃ sambhavo bhavet .
     pañcāsyāt pañca rāgāḥ syuḥ ṣaṣṭhastu girijāmukhāt ..
     sadyovaktrāttu śrīrāgo vāmadevād vasantakaḥ .
     aghorād bhairavo'bhūt tatpuruṣāt pañcamo'bhavat ..
     īśānākhyānmegharāgo nāṭyārambhe śivādabhūt .
     girijāyā mukhāllāsye naṭṭanārāyaṇo'bhavat ..
atha rāgavelā .
     madhumādhavī ca deśākhyā bhūpālī bhairavī tathā .
     velāvalī ca mallārī vallārī somagurjarī ..
     dhanāśrīrmālavaśrīśca megharāgaśca pañcamaḥ .
     deśakārī bhairavaśca lalitā ca vasantakaḥ ..
     ete rāgāḥ pragīyante prātarārabhya nityaśaḥ .
     gurjarī kauśikaścaiva sāverī paṭhamañjarī ..
     revā guṇakirī caiva bhairavī rāmakiryapi .
     saurāṭī ca tathā geyā prathamapraharottaram ..
     vairāṭī toḍikā caiva kāmodī ca kuḍāyikā .
     gāndhārī nāgaśabdī ca tathā deśī viśeṣataḥ .
     śaṅkarābharaṇo geyo dbitīyapraharāt param ..
     śrīrāgo mālavākhyaśca gaurī trivaṇasaṃjñikā .
     naṭṭakalyāṇasaṃjñaśca sāraṅganaṭṭakau tathā ..
     sarve nāṭāśca kedārī karṇāṭyābhīrikā tathā .
     vaḍahaṃsī pahāḍhī ca tṛtīyapraharāt param .
     ardharātrāvadhi jñeyā ete rāgāḥ sukhapradāḥ ..
     yathoktakāla evaite geyāḥ pūrvavidhānataḥ .
     rājājñayā sadā geyā na tu kālaṃ vicārayet ..
iti rāgavelā . atha ṛtavaḥ .
     śrīrāgo rāgiṇīyuktaḥ śiśire gīyate budhaiḥ .
     vasantaḥ sasahāyastu vasantartau pragīyate ..
     bhairavaḥ sasahāyastu ṛtau grīṣme pragīyate .
     pañcamastu tathā geyo rāgiṇyā saha śārade ..
     megharāgo rāgiṇībhiryukto varṣāsu gīyate .
     naṭṭanārāyaṇo rāgo rāgiṇyā saha hemake ..
     yathecchayā vā gātavyāḥ sarvartuṣu sukhapradāḥ ..
iti rāyāṇāṃ ṛtunirṇayaḥ . iti someśvaramatam .. * ..)

rāgacūrṇaḥ, puṃ, kāmadevaḥ . khadiravṛkṣaḥ . iti medinī . ne, 106 .. phalgucūrṇam . iti śabdaratnāvalī .. lākṣārasaḥ . iti rājanirghaṇṭaḥ ..

rāgacchannaḥ, puṃ, (rāgeṇa cchannaḥ .) kāmadevaḥ . iti śabdaratnāvalī .. rāgeṇācchanne, tri ..

rāgadaḥ, puṃ, (rāgaṃ dadātīti . dā + kaḥ .) tairaṇīkṣupaḥ . iti rājanirghaṇṭaḥ .. rāgadātari, tri ..

rāgadāliḥ, puṃ, (rāgadā rāgapradā āliḥ paṅktiryatra .) masūraḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya masūraśabde vijñeyam ..)

[Page 4,113a]
rāgapuṣpaḥ, puṃ, (rāgaviśiṣṭaṃ raktavarṇaṃ puṣpaṃ yasya .) bandhūkaḥ . raktāmlānaḥ . iti rājanirghaṇṭaḥ ..

rāgapuṣpī, strī, (rāgayuktaṃ puṣpaṃ yasyāḥ . ṅīp .) javā . iti rājanirghaṇṭaḥ .. (guṇādayo'sya javāśabde jñātavyāḥ ..)

rāgaprasavaḥ, puṃ, (rāgayukto raktavarṇaḥ prasavaḥ puṣpaṃ yasya .) bandhūkaḥ . raktāmlānaḥ . iti rājanirghaṇṭaḥ ..

rāgayuk, [j] puṃ, (rāgeṇa yujyate iti . yuj + kvip .) māṇikyam . iti rājanirghaṇṭaḥ . kasmiṃścit pustake rāgadṛk iti pāṭho'pi vidyate ..

rāgarajjuḥ, puṃ, (rāgo rajjuriva yasya . nāyakayoḥ parasparānurāgabaddhatvāttathātvam .) kāmadevaḥ . iti śabdaratnāvalī ..

rāgalatā, strī, (rāgasya janikā lateva .) kāmadevapatnī . iti jaṭādharaḥ ..

rāgavṛntaḥ, puṃ, (rāgasya vṛnta iva .) kāmadevaḥ . iti śabdamālā ..

rāgaṣāḍavaḥ, puṃ, dāḍimadrākṣāyuktamudgayūṣaḥ . asya guṇāḥ . rucikāritvam . laghupākitvam . vātapittakaphāvirodhitvañca . iti rājavallabhaḥ .. (yathā, suśrute . 1 . 46 adhyāye kṛtānnavarge .
     jñeyaḥ pathyatamaścāpi mudgayūṣaḥ kṛtākṛtaḥ .
     sa tu dāḍimamṛdvīkāyuktaḥ syādrāgaṣāḍavaḥ .
     ruciṣyo laghupākaśca doṣāṇāmavirodhakṛt ..
tathāsya guṇāḥ .
     laghavo vṛṃhaṇā vṛṣyāḥ hṛdyā rocanadīpanāḥ .
     tṛṣṇāmūrchābhramacchardiśramaghnā rāgaṣāḍavāḥ ..
iti ca suśrute sūtrasthāne 46 adhyāyaḥ ..)

rāgasūtraṃ, klī, (rāgayuktaṃ raktavarṇaṃ sūtram .) tulāsūtram . paṭṭasūtram . iti medinī . re, 294 ..

rāgāṅgī, strī, (rāgaviśiṣṭamaṅgaṃ yasyāḥ . ṅīp .) mañjiṣṭhā . iti rājanirghaṇṭaḥ ..

rāgāḍhyā, strī, (rāgeṇa āḍhyā .) mañjiṣṭhā . iti rājanirghaṇṭaḥ ..

rāgāruḥ, tri, āśāṃ dattvā dānavimukhaḥ . yathā,
     āśāṃ balavatīṃ dattvā yo hanti piśuno janaḥ .
     sa jīvāso'pi rāgārurdraṇo dālastu dātari ..
iti śabdamālā ..

rāgāśaniḥ, puṃ, (rāgeṣu viṣayavāsanāsu aśaniriva .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

rāgiṇī, strī, (rāgo'styasyā iti . rāga + iniḥ . ṅīp .) vidagdhā nārī . iti jaṭāgharaḥ .. menakāyā jyeṣṭhakanyā . yathā --
     rāgiṇī nāma saṃjātā jyeṣṭhā menāsutā mune .
     śubhāṅgī padmapatrākṣī nīlakuñcitamūrdhajā ..
iti vāmanapurāṇe 48 adhyāyaḥ .. jayaśrīnāmnī lakṣmīḥ . iti purāṇam .. ṣaḍrāgāṇāṃ patnī . iti halāyudhaḥ .. sā tu hanūmanmate bharatamate ca triṃśatprakārā . someśvaramate kallināthamate ca ṣaṭtriṃśatprakārā .. āsāṃ vivaraṇaṃ rāgaśabde draṣṭavyam ..

[Page 4,113b]
rāgī, [n] tri, (ranja + saṃpṛcānurudheti . 3 . 2 . 142 . iti tacchīlādiṣu ghiṇun . yadvā, rāgo'syāstīti . rāga + iniḥ .) anuraktaḥ . (yathā, mārkaṇḍeye . 21 . 41 .
     tvayyasyā hṛdayaṃ rāgi bhartā cānyo bhaviṣyati .
     yāvajjīvamato duḥkhaṃ surabhyā nānyathā vacaḥ ..
) kāmukaḥ . iti viśvaḥ .. raṅktā . iti medinī .. (viṣayānurāgayuktaḥ . sa ca dbividhaḥ . yathā, devībhāgavate . 1 . 17 . 37 -- 38 . 41 .
     dvaividhyaṃ sarvalokeṣu sarvatra dbividho janaḥ .
     rāgī caiva virāgī ca tayościttaṃ dbidhā punaḥ ..
     virāgī trividhaḥ kāmaṃ jñāto'jñātaśca madhyamaḥ .
     rāgī ca dvividhaḥ prokto mūrkhaśca caturastayā ..

     rāgo yasyāsti saṃsāre sa rāgītyucyate dhruvam .
     duḥkhaṃ bahuvidhaṃ tasya sukhañca vividhaṃ punaḥ ..
raktavarṇaviśiṣṭaḥ . yathā, kathāsaritsāgare . 21 . 9 .
     īrṣyāruṣāmabhāve'pi bhaṅgurabhruṇi rāgiṇi .
     na mukhe tattayo rājñyostaddṛṣṭistṛptimāyayau ..
) puṃ, tṛṇadhānyaviśeṣaḥ . tatparyāyaḥ . lāñchanaḥ 2 bahutarakaṇiśaḥ 3 gucchakaṇiśaḥ 4 . asya guṇāḥ . tiktatvam . madhuratvam . kaṣāyatvam . śītatvam . pittāsranāśitvam . balyatvañca . iti rājanirghaṇṭaḥ ..

rāgha, ṛ ṅa śaktau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) ṛ, ararāghat . ṅa, rāghate . śaktiḥ sāmarthyam . iti durgādāsaḥ ..

rāghavaḥ, puṃ, (raghorapatyamiti . raghu + aṇ .) rāmacandraḥ . (yathā, raghuḥ . 12 . 32 .
     rāvaṇāvarajā tatra rāghavaṃ madanāturā .
     abhipede nidāghārtā vyālīva malayadrumam ..
ajaḥ . yathā, raghuḥ . 8 . 16 .
     yatipārthivaliṅgadhāriṇau dadṛśāte raghurāghavau janaiḥ .. daśarathaḥ . yathā, rāmāyaṇe . 2 . 64 . 1 .
     vadhamapratirūpaṃ tu maharṣestasya rāghavaḥ .
     vilapanneva dharmātmā kauśalyāmidamabravīt ..
raghuvaṃśīyamātram . yathā, tatraiva . 2 . 64 . 25 .
     api hyadya kulaṃ na syādrāghavāṇāṃ kuto bhavān ..) samudra-mahāmatsyaviśeṣaḥ . iti medinī .. ve, 48 .. (yathā, kṛdvṛttau prathamapāde durgasiṃhaḥ .
     asti matsyastimirnāma śatayojanavistṛtaḥ .
     timiṅgilagilo'pyasti tadgilo'pyasti rāghavaḥ ..
)

rāghavāyanaṃ, klī, (rāghavasya rāmasya caritānvitaṃ ayanaṃ śāstram .) rāmāyaṇam . yathā --
     setihāsapurāṇāni rāghavāyanabhāratam .
     samāptirahitānyeva santi tāni śrutāni te ..
ityagnipurāṇe vāmanaprādurbhāvanāmādhyāyaḥ ..

rāṅkalaḥ, puṃ, vṛkṣakaṇṭakaḥ . iti hārāvalī . 91 ..

[Page 4,113c]
rāṅkavaṃ, klī, (raṅkau bhavam . raṅku + raṅkoramanuṣye'ṇ ca . 4 . 2 . 100 . iti aṇ .) mṛgalomajātavastrādi . tatparyāyaḥ . mṛgaromajam 2 . ityamaraḥ . 2 . 6 . 111 .. raṅkurmṛgabhedaḥ tato jātādyarthe ṣṇaḥ paśavo'pi mṛgā iti rūḍhyā meṣādilomajamapi kambalādi rāṅkavam . iti taṭṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 2 . 50 . 23 .
     aurṇañca rāṅkavañcaiva paṭṭajaṃ kīṭajantathā .. puṃ, gauḥ . iti kāśikā .. rāṅkavākṛtau, tri . yathā, mahābhārate . 9 . 44 . 26 .
     krauñcapārāvatanibhairvadanairāṅkavairapi ..)

rāṅgaṇaṃ, klī, puṣpaviśeṣaḥ . raṅgan iti bhāṣā . asya guṇaḥ . raktapittanāśitvam . iti dravyaguṇaḥ ..

rāja, ṛ ña ṇa dīptau . iti kavikalpadrumaḥ .. (bhvā°-ubha°-aka°-seṭ .) ṛ, ararājat . ña, rājati rājate . ṇa, rejatuḥ . iti durgādāsaḥ ..

rājakaṃ, klī, (rājñāṃ samūhaḥ . rājan + gotrokṣoṣṭrorabhrarājeti . 4 . 2 . 39 . iti vuñ .) nṛpasamūhaḥ . ityamaraḥ . 2 . 8 . 3 .. yathā, mārkaṇḍeye . 109 . 6 .
     hṛṣṭapuṣṭamatīvāsīt tasmin rājanyaśeṣataḥ .
     rājakaṃ sakalaṃ corvyāṃ paurajānapado janaḥ ..
rājan + svārthe kan .) rājani, puṃ, . (yathā, harivaṃśe bhaviṣyaparvaṇi . 24 . 9 .
     tavāṅgaṃ tilaśaḥ kṛtvā śvabhyo dāsyāmi rājaka .. rāj + ṇvul .) dīptikārake, tri ..

rājakadambaḥ, puṃ, (kadambānāṃ rājā . rājadantāditvāt paranipātaḥ .) kadambaviśeṣaḥ . yathā --
     kādambaryaḥ prāvṛṣeṇyo nīpo dhūlīkadambakaḥ .
     kadambapriyakau rājakadambo'ruṣkaro'gnikaḥ ..
iti jaṭādharaḥ ..

rājakanyā, strī, (rājñaḥ kanyeva .) kevikāpuṣpam . iti rājanirghaṇṭaḥ .. nṛpasutā ca .. (yathā, bhāgavate . 9 . 6 . 43 .
     vṛtaḥ sa rājakanyābhirekaḥ pañcāśatā varaḥ ..)

rājakarkaṭī, strī, cīnākarkaṭī . iti rājanirghaṇṭaḥ ..

rājakaśeruḥ, puṃ, (kaśerūṇāṃ rājā . rājadantāditvāt paranipātaḥ .) bhadramustā . iti rājanirghaṇṭaḥ ..

rājakīyaḥ, tri, (rājña idam . rājan + rājñaḥ kaca . 4 . 2 . 140 . iti chaḥ kakāraścāntādeśaḥ .) rājasambandhī . rājakasyāyaṃ ityarthe ṇīyapratyayena siddhaḥ .. (yathā, kathāsaritsāgare .. 62 . 228 .
     tatastadarthaṃ rātrau sa rājakīyaṃ saro yayau ..)

rājakumāraḥ, puṃ, (rājñaḥ kumāraḥ .) rājaputtraḥ . tatra varṇanīyāni yathā --
     kumāre śastraśāstraśrīkalābalaguṇocchrayāḥ .
     vādyālī khuralī rājabhaktiḥ śubhagatādayaḥ ..
iti kavikalpalatāyām 1 stavakaḥ ..

rājakuṣmāṇḍaḥ, puṃ, vārtākī . iti jaṭādharaḥ ..

rājakoṣātakī, strī, (rājapriyā koṣātakī .) jhiṅgākaviśeṣaḥ . ghiyā torai iti hindībhāṣā .. tatparyāyaḥ . hastiparṇikā 2 pītapuṣpikā 3 dhāmārgavaḥ 4 keśaphalā 5 mahājālī 6 sapītakaḥ 7 . asyā guṇāḥ . śītatvam . jvaraghnatvam . kaphavātalatvañca . iti madanavinodaḥ ..

rājakharjūrī, strī, (rājapriyā kharjūrī .) śreṣṭhakharjūrī . piṇḍakharjūrikā . tatparyāyaḥ . rājapiṇḍā 2 nṛpapiṇḍā 3 . asyā guṇāḥ . gaulyatvam . svāde himatvam . gurutvam . pittadāhārtiśvāsabhramanāśitvam . vīryavṛddhidatvañca . iti rājanirghaṇṭaḥ

rājagāmi, [n] tri, (rājānaṃ gacchatīti . gam + ṇiniḥ .) rājasambandhi . yathā --
     anṛtañca samutkarṣe rājagāmi ca paiśunam .
     guroścālīkanirbandhaḥ samāni brahmahatyayā ..
iti mānave 11 adhyāyaḥ .. rājani vā stenādīnāṃ pareṣāṃ maraṇaphaladoṣābhidhānam . iti kullūkabhaṭṭaḥ .. api ca . aputtrasya dhanaṃ patnyabhigāmi tadabhāve mātṛgāmi tadabhāve bhrātṛgāmi tadabhāve bhrātṛputtragāmi tadabhāve sakulyagāmi tadabhāve bandhugāmi tadabhāve śiṣyagāmi tadabhāve sahādhyāyigāmi tadabhāve brāhmaṇadhanavarjaṃ rājagāmi . iti dāyabhāgagranthadhṛtaviṣṇuvacanam ..

rājagiriḥ, puṃ, śākabhedaḥ . tatparyāyaḥ . rājādriḥ 2 rājaśākinī 3 rājaśākanikā 4 . asya guṇāḥ . rucyatvam . pittanāśitvam . śītalatvam . sthūlasya tu atiśītalatvam . atirucyatvañca . iti rājanirghaṇṭaḥ .. (magadhadeśasthaḥ parvataviśeṣaśca ..)

rājagrīvaḥ, puṃ, (rājate iti . rāj + ac . rājā dīptiśālinī grīvā yasya .) matsyaviśeṣaḥ . phalui iti bhāṣā . yathā --
     phalakī syāccitraphalī rājagrīvo madārmadaḥ .. iti trikāṇḍaśeṣaḥ ..

rājaghaḥ, tri, tīkṣṇaḥ . iti trikāṇḍaśeṣaḥ .. (rājānaṃ hantīti . han + rājagha upasaṃkhyānam . 3 . 2 . 55 . ityasya vārtikoktyā kapratyayena sādhu .) rājahantā . yathā --
     analpadagdhāripurānalojjvalairnijapratāpairvalayaṃ jvaladbhuvaḥ .
     pradakṣiṇīkṛtya jayāya sṛṣṭayā rarāja nīrājanayā sa rājaghaḥ ..
iti naivadhe . 1 . 10 ..

rājacihnakaṃ, klī, upasthaḥ . iti śabdacandrikā . cihnānāṃ strīpuṃvibhājakānāṃ rājā iti vyutpattyā sidvam ..

[Page 4,114b]
rājajambūḥ, strī, (jambūnāṃ rājā . rājadantāditvāt paranipātaḥ .) piṇḍakharjūram . iti medinī .. mahājambūḥ . iti rājanirghaṇṭaḥ ..

rājajakṣmā [n] puṃ, kṣayarogaḥ . yakṣyate pūjyate rogarājatvāt yakṣmā yakṣa ka ṅa mahi antaḥsthādiḥ trāsusisiti man cavargatṛtīyādirityeke tadā jakṣa bhakṣahasanayorityasya rūpaṃ rājayakṣmaśabdo'pyatra . ityamaraṭīkāyāṃ bharataḥ .. (asya vivaraṇantu rājayakṣmaśabde draṣṭavyam ..)

rājataṃ, tri, (rajatasya vikāraḥ . rajata + prāṇirajatādibhyo'ñ . 4 . 3 . 154 . iti añ .) rajatanirmitam . yathā --
     sauvarṇaṃ rājataṃ tāmraṃ pitṝṇāṃ pātramucyate .
     rajatasya kathā vāpi darśanaṃ dānameva vā ..
iti mātsye 17 adhyāyaḥ .. rajate, klī .. (yathā, go° rāmāyaṇe . 3 . 49 . 1 .
     taṃ tu sītā mṛgaṃ dṛṣṭvā vane kāñcanasuprabham .
     hemarājatacitrābhyāṃ pārśvābhyāṃ samalaṅkṛtam ..
)

rājataruḥ, puṃ, (tarūṇāṃ rājā . rājadantāditvāt paranipātaḥ .) karṇikāravṛkṣaḥ . āragvadhaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 6 . 57 .
     mustādirājataruvargadaśāṅgasiddhaiḥ kvāthairjayenmadhuyutairvividhaiśca lehaiḥ ..)

rājataruṇī, strī, (rājñastaruṇīva . saundaryātiśayyavattvāt .) puṣpaviśeṣaḥ . tatparyāyaḥ . mahāsahā 2 varṇapuṣpaḥ 3 amlānaḥ 4 amlātakaḥ 5 supuṣpaḥ 6 suvarṇapuṣpaḥ 7 . asyā guṇāḥ . kaṣāyatvam . kaphakāritvam . cakṣuṣyatvam . harṣadatvam . hṛdyatvam . surabhitvam . sukhavallabhatvañca . iti rājanirghaṇṭaḥ ..

rājatā, strī, rājatvam . rājño bhāva ityarthe rājan śabdāt talpratyayena siddhā .. (yathā, kathāsaritsāgare . 36 . 68 .
     tena mattāmamuñcantīmapi muktvā sa tāṃ yayau .
     ratnakūṭaṃ svakāryārthaṃ nityasnigdhā hi rājatā ..
)

rājatālaḥ, puṃ, (rājñastāla iva .) guvākavṛkṣaḥ . iti śabdaratnāvalī ..

rājatimiśaḥ, puṃ, sukhāśaḥ . iti hārāvalī . 181 ..

rājatvaṃ, klī, rājatā . rājño bhāva ityarthe rājan śabdāt tvapratyayena niṣpannam .. (yathā, kathāsaritsāgare . 20 . 191 .
     kvaca rājatvamityuktrā sa rājā niṣiṣedha tat ..)

rājadaṇḍaḥ, puṃ, (rājño daṇḍaḥ .) rājaśāsanam . yathā --
     ūnaikādaśavarṣasya pañcavarṣādhikasya ca .
     caredguruḥ suhṛdvāpi prāyaścittaṃ viśuddhaye ..
     tato nyūnatarasyāsya nāparādho na pātakam .
     na cāsya rājadaṇḍo'pi prāyaścittaṃ na vidyate ..
iti prāyaścittatattvadhṛtāṅgirovacanam ..

rājadantaḥ, puṃ, dantānāṃ rājā . (rājadantādiṣu param . 2 . 2 . 31 . iti paranipātaḥ .) upariśreṇīsthamadhyavartidantadvayam . yathā --
     rājadantau tu madhyasthāvupariśreṇikau kvacit .. iti hemacandraḥ ..

rājadeśīyaḥ, puṃ, (īṣadūno rājā . rājan +
     īṣadasamāptau kalpabdeśyadeśīyaraḥ . 5 . 3 . 67 . iti deśīyar .) rājadeśyaḥ . rājakalpaḥ . iti vyākaraṇam ..

rājadhattūrakaḥ, puṃ, (dhattūrakāṇāṃ rājā . rājadantāditvāt paranipātaḥ .) bṛhaddhustūraḥ . iti kaścit rājanirghaṇṭaḥ .. tasya paryāyaḥ rājadhustūraśabde draṣṭavyaḥ ..

rājadharmaḥ, puṃ, (rājño dharmaḥ .) rājñaḥ kartavyaṃ karma . yathā --
     rājadharmān pravakṣyāmi yathāvṛtto bhavennṛpaḥ .
     sambhavaśca yathā tasya siddhiśca paramā yathā ..
     brāhmaṃ prāptena saṃskāraṃ kṣattriyeṇa yathāvidhi .
     sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam ..
     arājake hi loke'smin sarvato vidrute bhayāt .
     rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ ..
     indrānilayamārkāṇāmagneśca varuṇasya ca .
     candravitteśayoścaiva mātrā nirhṛtya śāśvatīḥ ..
     yasmādeṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ .
     tasmādabhibhavatyeṣa sarvabhūtāni tejasā ..
     tapatyādityavaccaiṣa cakṣūṃṣi ca manāṃsi ca .
     na cainaṃ bhūvi śaknoti kaścidapyabhivīkṣitum ..
     so'gnirbhavati vāyuśca so'rkaḥ somaḥ sa dharmarāṭ .
     sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ ..
     bālo'pi nāvamantavyo manuṣya iti bhūmipaḥ .
     mahatī devatā hyeṣā nararūpeṇa tiṣṭhati ..
     ekameva dahatyagnirnaraṃ durupasarpiṇam .
     kulaṃ dahati rājāgniḥ sapaśudravyasañcayam ..
     kāryaṃ so'vekṣya śaktiñca deśakālau ca tattvataḥ .
     kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥpunaḥ ..
     yasya prasāde padmā śrīrvijayaśca parākrame .
     mṛtyuśca vasati krodhe sarvatejomayo hi saḥ ..
     taṃ yastu dveṣṭi saṃmohāt sa vinaśyatyasaṃśayam .
     tasya hyāśu vināśāya rājā prakurute manaḥ ..
     tasmāddharmaṃ yamiṣṭeṣu sa vyavasyennarādhipaḥ .
     aniṣṭañcāpyaniṣṭeṣu taṃ dharmaṃ na vicālayet ..
     tasyārthe sarvabhūtānāṃ goptāraṃ dharmamātmajam .
     brahmatejomayaṃ daṇḍamasṛjat pūrvamīśvaraḥ ..
     tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca .
     bhayādbhogāya kalpante svadharmānna calanti ca ..
     taṃ deśakālau śaktiñca vidyāñcāvekṣya tattvataḥ .
     yathārhataḥ saṃpraṇayennareṣvanyāyavartiṣu ..
     sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ .
     caturṇāmāśramāṇāñca dharmasya pratibhūḥ smṛtaḥ ..
     daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati .
     daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidurbudhāḥ ..
     samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ .
     asamīkṣya praṇītastu vināśayati sarvataḥ ..
     yadi na praṇayedrājā daṇḍaṃ daṇḍyeṣvatandritaḥ .
     śūle matsyānivāpakṣyan durbalān balavattarāḥ ..
     adyāt kākaḥ puroḍāśaṃ śvāvalihyāddhavistathā .
     svāmyañca na syāt kasmiṃścit pravartetādharottaram ..
     sarvo daṇḍajito loko durlabho hi śucirnaraḥ .
     daṇḍasya hi bhayāt sarvaṃ jagadbhogāya kalpate ..
     devadānavagandharvā rakṣāṃsi patagoragāḥ .
     te'pi bhogāya kalpante daṇḍeṇaiva nipīḍitāḥ ..
     duṣyeyuḥ sarvavarṇāśca bhidyeran sarvasetavaḥ .
     sarvalokaprakopaśca bhaveddaṇḍasya vibhramāt ..
     yatra śyāmo lohitākṣo daṇḍaścarati pāpahā .
     prajāstatra na muhyanti netā cet sādhu paśyati ..
     tasyāhuḥ saṃpraṇetāraṃ rājānaṃ satyavādinam .
     samīkṣya kāriṇaṃ prājñaṃ dharmakāmārthakovidam ..
     taṃ rājā praṇayan samyak trivargeṇābhivardhate .
     kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate ..
     daṇḍo hi sumahattejo durdharaścākṛtātmabhiḥ .
     dharmādbicalitaṃ hanti nṛpameva sabāndhavam ..
     tato durgañca rāṣṭrañca lokañca sacarācaram .
     antarīkṣagatāṃścaiva munīn devāṃśca pīḍayet ..
     so'sahāyena mūḍhena lubdhenākṛtabuddhinā .
     na śakyo nyāyato netuṃ saktena viṣayeṣu ca ..
     śucinā satyasandhena yathāśāstrānusāriṇā .
     praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā ..
     svarāṣṭre nyāyavṛttaḥ syādbhṛśadaṇḍaśca śatruṣu .
     suhṛtsvajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ ..
     evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ .
     vistīryate yaśo loke tailabindurivāmbhasi ..
     atastu viparītasya nṛpaterajitātmanaḥ .
     saṃkṣipyate yaśo loke ghṛtabindurivāmbhasi ..
     sve sve dharme niviṣṭānāṃ sarveṣāmanupūrbaśaḥ .
     varṇānāmāśramāṇāñca rājā sṛṣṭo'bhirakṣitā ..
     tena yadyat sabhṛtyena kartavyaṃ rakṣatā prajāḥ .
     tattadvo'haṃ pravakṣyāmi yathāvadanupūrbaśaḥ ..
     brāhmaṇān paryupāsīta prātarutthāya pārthivaḥ .
     traividyavṛddhān viduṣastiṣṭhetteṣāñca śāsane ..
     vṛddhāṃśca nityaṃ seveta viprān vedavidaḥ śucīn .
     vṛddhasevī hi satataṃ rakṣobhirapi pūjyate ..
     tebhyo'dhigacchedvinayaṃ vinītātmāpi nityaśaḥ .
     vinītātmā hi nṛpatirna vinaśyati karhicit ..
     bahavo'vinayānnaṣṭā rājānaḥ saparicchadāḥ .
     vanasthā api rājyāni vinayāt pratipedire ..
     veṇo vinaṣṭo'vinayānnahuṣaścaiva pārthivaḥ .
     sudāso yavanaścaiva sumukho nimireva ca ..
     pṛthustu vinayādrājyaṃ prāptavān manureva ca .
     kuverañca dhanaiśvaryaṃ brāhmaṇyañcaiva gādhijaḥ ..
     traividyebhyastrayīṃ vidyāṃ daṇḍanītiñca śāśvatīm .
     ānvīkṣikīñcātmavidyāṃ vārtārambhāṃśca lokataḥ ..
     indriyāṇāṃ jaye yogaṃ samātiṣṭheddivāniśam .
     jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ ..
     daśa kāmasamutthāni tathāṣṭau krodhajāni ca .
     vyasanāni durantāni prayatnena vivarjayet ..
     kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ .
     viyujyate'rthadharmābhyāṃ krodhajeṣvātmanaiva tu ..
     mṛgayākṣo divāsvapnaḥ parīvādaḥ striyo madaḥ .
     tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ ..
     paiśunyaṃ sāhasaṃ droha īrṣāsūyārthadūṣaṇam .
     vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ ..
     dvayorapyetayormūlaṃ yaṃ sarve kavayo viduḥ .
     taṃ yatnena jayellobhaṃ tajjāvetāvubhau gaṇau ..
     pānamakṣāstriyaścaiva mṛgayā ca yathākramam .
     etat kaṣṭatamaṃ vidyāccatuṣkaṃ kāmaje gaṇe ..
     daṇḍasya pātanañcaiva vākpāruṣyārthadūṣaṇe .
     krodhaje'pi gaṇe vidyāt kaṣṭametattrikaṃ sadā ..
     saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ .
     pūrbaṃ pūrbaṃ gurutaraṃ vidyādbyasanamātmavān ..
     vyasanasya ca mṛtyośca vyasanaṃ kaṣṭamucyate .
     vyasanyadho'dho vrajati svaryātyavyasanī mṛtaḥ ..
     maulān śāstravidaḥ śūrān labdhalakṣān kulodgatān .
     sacivān sapta cāṣṭau vā prakurvīta parīkṣitān ..
     api yat sukaraṃ karma tadapyekena duṣkaram .
     viśeṣato'sahāyena kintu rājyaṃ mahodayam ..
     taiḥ sārdhaṃ cintayennityaṃ sāmānyaṃ sandhivigraham .
     sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca ..
     teṣāṃ svaṃ samabhiprāyamupalabhya pṛthak pṛthak .
     samastānāñca kāryeṣu vidadhyāddhṛtamātmanaḥ ..
     sarveṣāntu viśiṣṭena brāhmaṇena vipaścitā .
     mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam ..
     nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet .
     tena sārdhaṃ viniścitya tataḥ karma samārabhet ..
     anyānapi prakurvīta śucīn prājñānavasthitān .
     samyagarthasamāhartṝnamātyān suparīkṣitān ..
     nirvartetāsya yāvadbhiriti kartavyatā nṛbhiḥ .
     tāvato'tandritān dakṣān prakurvīta vicakṣaṇān ..
     teṣāmarthe niyuñjīta śūrān dakṣān kulodgatān .
     śucīnākarakarmānte bhīrūnantarniveśane ..
     dūtañcaiva prakurvīta sarvaśāstraviśāradam .
     iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam ..
     anuraktaḥ śucirdakṣaḥ smṛtimān deśakālavit .
     vapuṣmān vītabhīrvāgmī dūto rājñaḥ praśasyate ..
     āmātye daṇḍa āyatto daṇḍe vainayikī kriyā .
     nṛpatau koṣarāṣṭre ca dūte sandhiviparyayau ..
     dūta eva hi sandhatte bhinattyeva ca saṃhatān ..
     dūtastat kurute karma bhidyante yena vā na vā ..
     sa vidyādasya kṛtyeṣu nigūḍheṅgitaceṣṭitaiḥ .
     ākāramiṅgitaṃ ceṣṭā bhṛtyeṣu ca cikīrṣitam ..
     buddhvā ca sarvaṃ tattvena pararājacikīrṣitam .
     tathā prayatnamātiṣṭhedyathātmānaṃ na pīḍayet ..
     jāṅgalaṃ śasyasampannamāryaprāyamanāvilam .
     ramyamānatasāmantaṃ svājīvyaṃ deśamāvaset ..
     dhanvadurgaṃ mahīdurgamabdurgaṃ vārkṣameva vā .
     nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram ..
     sarveṇa tu prayatnena giridurgaṃ samāśrayet .
     eṣāṃ hi bahuguṇyena giridurgaṃ viśiṣyate ..
     trīṇyādyānyāśritāstveṣāṃ mṛgagartāśrayāpsarāḥ .
     trīṇyuttarāṇi kramaśaḥ plavaṅgamanarāmarāḥ ..
     yathā durgāśritānetānnopahiṃsanti śatravaḥ .
     tathārayo na hiṃsanti nṛpaṃ durgasamāśritam ..
     ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ .
     śataṃ daśasahasrāṇi tasmāddurgaṃ vidhīyate ..
     tat syādāyudhasampannaṃ dhanadhānyena vāhanaiḥ .
     brāhmaṇaiḥ śilpibhiryantrairyavasenodakena ca ..
     tasya madhye suparyāptaṃ kārayedgṛhamātmanaḥ .
     guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam .. * ..
     tadadhyāsyodvahedbhāryāṃ savarṇāṃ lakṣaṇānvitām .
     kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām ..
     purohitañca kurvīta vṛṇuyādeva cartvijam .
     te'sya gṛhyāṇi karmāṇi kuryurvaitānikāni ca ..
     yajeta rājā kratubhirvividhairāptadakṣiṇaiḥ .
     dharmārthañcaiva viprebhyo dadyādbhogān dhanāni ca ..
     sāṃvatsarikamāptaiśca rāṣṭrādāhārayedbalim .
     syāccāmnāyaparo loke varteta pitṛvan nṛṣu ..
     adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ .
     te'sya sarvāṇyavekṣeran nṛṇāṃ kāryāṇi kurṣvatām ..
     āvṛttānāṃ gurukulādviprāṇāṃ pūjako bhavet .
     nṛpāṇāmakṣayo hyeṣa nidhirbrāhmo'bhidhīyate ..
     na taṃ stenā na cāmitrā haranti na ca naśyati .
     tasmādrājñā nidhātavyo brāhmaṇeṣvakṣayo nidhiḥ ..
     na skandate na vyathate na vinaśyati karhicit .
     variṣṭhamagnihotrebhyo brāhmaṇasya mukhe hutam ..
     samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve .
     prādhīte śatasāhasramanantaṃ vedapārage ..
     pātrasya hi viśeṣeṇa śraddadhānatayaiva ca .
     alpaṃ vā bahu vā pretya dānasyāvāpyate phalam ..
     samottamādhamai rājā tvāhūtaḥ pālayan prajāḥ .
     na nivarteta saṃgrāmāt kṣāttraṃ dharmamanusmaran ..
     saṃgrāmeṣvanivartitvaṃ prajānāñcaiva pālanam .
     śuśrūṣā brāhmaṇānāñca rājñāṃ śreyaskaraṃ param ..
     āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ .
     yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ ..
     na kūṭairāyudhairhanyāt yudhyamāno raṇe ripūn .
     na karṇibhirnāpi digdhairnāgnijvalitatejanaiḥ ..
     na ca hanyāt sthalārūḍhaṃ na klīvaṃ na kṛtāñjalim .
     na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam ..
     na suptaṃ na visannāhaṃ na nagnaṃ na nirāyudham .
     nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam ..
     nāyudhavyasanaprāptaṃ nārtaṃ nātiparīkṣatam .
     na bhītaṃ na parāvṛttaṃ satāṃ dharmamanusmaran ..
     yastu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ .
     bharturyaddaṣkṛtaṃ kiñcittat sarvaṃ pratipadyate ..
     yaccāsya sukṛtaṃ kiñcidamutrārthamupārjitam .
     bhartā tat sarvamādatte parāvṛttahatasya tu .. * ..
     rathāśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ .
     sarvadravyāṇi kupyañca yo yajjayati tasya tat ..
     rājñaśca dadyuruddhāramityeṣā vaidikī śrutiḥ .
     rājñā ca sarvayodhebhyo dātavyamapṛthagjitam ..
     eṣo'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ .
     asmāddharmānna cyaveta kṣattriyo ghnan raṇe ripūn ..
     alabdhañcaiva lipseta labdhaṃ rakṣet prayatnataḥ .
     rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu niḥkṣipet ..
     etaccaturvidhaṃ vidyāt puruṣārthaprayojanam .
     asya nityamanuṣṭhānaṃ samyak kuryādatandritaḥ ..
     alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā .
     rakṣitaṃ vardhayedvṛddhyā vṛddhaṃ dānena niḥkṣipet .. * nityamudyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ .
     nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāryareḥ ..
     nityamudyatadaṇḍasya kṛtsnamudvijate jagat .
     tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet ..
     amāyayaiva varteta na kathañcana māyayā .
     buddhyetāriprayuktāñca māyāṃ nityaṃ svasaṃvṛtaḥ ..
     nāsya cchidraṃ paro vidyādbidyācchridraṃ parasya tu .
     gūhet kūrma ivāṅgāni rakṣedvivaramātmanaḥ ..
     vakavaccintayedarthān siṃhavacca parākramet .
     vṛkavaccāvalumpeta śaśavacca viniṣpatet ..
     evaṃ vijayamānasya ye'sya syuḥ paripanthinaḥ .
     tānānayedbaśaṃ sarvān sāmādibhirupakramaiḥ ..
     yadi te tu na tiṣṭheyurupāyaiḥ prathamaistribhiḥ .
     ddaṇḍenaiva prasahyaitāñchanakairvaśamānayet ..
     sāmādīnāmupāyānāṃ caturṇāmapi paṇḍitāḥ .
     sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye ..
     yathoddharati nirdātā kakṣaṃ dhānyañca rakṣati .
     tathā rakṣennṛpo rāṣṭraṃ hanyācca paripanthinaḥ ..
     mohādrājā svarāṣṭraṃ yaḥ karṣayatyanavekṣayā .
     so'cirādbhraśyate rājyājjīvitācca sabāndhavaḥ ..
     śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā .
     tathā rājñāmapi prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt ..
     rāṣṭrasya saṃgrahe nityaṃ vidhānamidamācaret .
     susaṃgṛhotarāṣṭro hi pārthivaḥ sukhamedhate ..
     dvayostrayāṇāṃ pañcānāṃ madhye gulmamadhiṣṭhitam .
     tathā grāmaśatānāñca kuryādrāṣṭrasya saṃgraham ..
     grāmasyādhipatiṃ kuryāddaśagrāmapatiṃ tathā .
     viṃśatīśaṃ śateśañca sahasrapatimeva ca ..
     grāme doṣān samutpannān grāmikaḥ śanakaiḥ svayam .
     śaṃsedgrāmadaśeśāya daśeśo viṃśatīśinam ..
     viṃśatīśastu tatsarvaṃ śateśāya nivedayet .
     śaṃsedgrāmaśateśastu sahasrapataye svayam ..
     yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ .
     annapānendhanādīni grāmikastānyavāpnuyāt ..
     daśo kulantu bhuñjīta viṃśī pañca kulāni ca .
     grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram ..
     teṣāṃ grāmyāṇi kāryāṇi pṛthak kāryāṇi caiva hi .
     rājño'nyaḥ sacivaḥ snigdhastānipaśyedatandritaḥ ..
     nagare nagare caikaṃ kuryāt sarvārthacintakam .
     uccaiḥ sthānaṃ ghorarūpaṃ nakṣatrāṇāmiva graham .
     satānanuparikrāmet sarvāneva sadā svayam .
     teṣāṃ vṛttaṃ pariṇayet samyagrāṣṭreṣu taccaraiḥ ..
     rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ .
     bhṛtyā bhavanti prāyeṇa tebhyo rakṣedimāḥ prajāḥ ..
     ye kāryikebhyo'rthameva gṛhṇīyuḥ pāpacetasaḥ .
     teṣāṃ sarvasvamādāya rājā kuryāt pravāsanam ..
     rājakarmasu yuktānāṃ strīṇāṃ preṣyajanasya ca .
     pratyahaṃ kalpayedvṛttiṃ sthānakarmānurūpataḥ ..
     paṇo deyo'vakṛṣṭasya ṣaḍūtkṛṣṭasya vetanam .
     ṣāṇmāsikastathācchādo dhānyadroṇastu māsikaḥ .. * ..
     krayavikrayamadhvānaṃ bhaktañca saparivyayam .
     yogakṣemañca saṃprekṣya baṇijo dāpayet karān ..
     yathā phalena yujyeta rājā kartā ca karmaṇām .
     tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān ..
     yathālpālpamadantyādyaṃ vāryoko vatsa ṣaṭpadāḥ .
     tathālpālpo gṛhītavyo rāṣṭrādrājñābdikaḥ karaḥ ..
     pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ .
     dhānyānāmaṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā ..
     ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām .
     gandhauṣadhirasānāñca mūlapuṣpaphalasya ca ..
     patraśākatṛṇānāñca vaidalasya ca carmaṇām .
     mṛṇmayānāñca bhāṇḍānāṃ sarvasyāśmamayasya ca ..
     mriyamāṇo'pyādadīta na rājā śrotriyātkaram .
     na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan ..
     yasya rājñastu viṣaye śrotriyaḥ sīdati kṣudhā .
     tasyāpi tatkṣudhā rāṣṭramacireṇaiva sīdati ..
     śrutavitte viditvāsya vṛttiṃ dharmyāṃ prakalpayet .
     saṃrakṣet sarvataścainaṃ pitā puttramivaurasam ..
     saṃrakṣyamāṇo rājñā yaṃ kurute dharmamanvaham .
     tenāyurvardhate rājño draviṇaṃ rāṣṭrameva ca ..
     yatkiñcidapi varṣasya dāpayet karasaṃjñitam .
     vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam ..
     kārukān śilpinaścaiva śūdrāṃścātmopajīvinaḥ .
     ekaikaṃ kārayet karma māsi māsi mahīpatiḥ ..
     nocchindyādātmano mūlaṃ pareṣāñcātitṛṣṇayā .
     ucchindan hyātmano mūlamātmānaṃ tāṃśca pīḍayet ..
     tīkṣṇaścaiva mṛduśca syāt kāryaṃ vīkṣya mahīpatiḥ .
     tīkṣṇaścaiva mṛduścaiva rājā bhavati sammataḥ ..
     amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam .
     sthāpayedāsane tasmina khinnaḥ kāryekṣaṇe nṛṇām ..
     evaṃ sarvaṃ vidhāyedamiti kartavyamātmanaḥ .
     yuktaścaivāpramattaśca parirakṣedimāḥ prajāḥ ..
     vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ .
     saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati ..
     kṣittriyasya paro dharmaḥ prajānāmeva pālanam .
     nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate ..
     utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ .
     hutāgnirbrāhmaṇāṃścārcya praviśet sa śubhāṃ sabhām ..
     tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet .
     visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ ..
     giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ .
     araṇye niḥśalāke vā mantrayedavibhāvitaḥ ..
     yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ .
     sakṛtsnāṃ pṛthivīṃ bhuṅkte koṣahīno'pi pārthivaḥ ..
     jaḍamūkāndhavadhirāṃstiryagyonān vayogatān .
     strīmlecchavyādhitavyaṅgān mantrakāle'pasārayet ..
     bhindantyavamatā mantraṃ tairyagyonāstathaiva ca .
     striyaścaiva viśeṣeṇa tasmāttatrādṛto bhavet ..
     madhyandine'rdharātre vā viśrānto vigataklamaḥ .
     cintayeddharmakāmārthān sārdhaṃ taireka eva vā ..
     parasparaviruddhānāṃ teṣāñca samupārjanam .
     kanyānāṃ sampradānañca kumārāṇāñca rakṣaṇam ..
     dūtasaṃpreṣaṇañcaiva kāryaśeṣaṃ tathaiva ca .
     antaḥpurapracārañca praṇidhīnāñca ceṣṭitam ..
     kṛtsnaṃ cāṣṭabidhaṃ karma pañcavargañca tattvataḥ .
     anurāgāparāgau ca pracāraṃ maṇḍalasya ca ..
     madhyamasya pracārañca vijigīṣośca ceṣṭitam .
     udāsīnapracārañca śatroścaiva prayatnataḥ .. * ..
     etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ .
     aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ ..
     amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ .
     pratyekaṃ kathitā hyetāḥ saṃkṣepeṇa dvisaptatiḥ ..
     anantaramariṃ vidyādarisevinameva ca .
     areranantaraṃ mitramudāsīnaṃ tayoḥ param ..
     tān sarvānabhisandadhyāt sāmādibhirupakramaiḥ .
     vyastaiścaiva samastaiśca pauruṣeṇa nayena ca ..
     sandhiñca vigrahañcaiva yānamāsanameva ca .
     dvaidhībhāvaṃ saṃśrayañca ṣaḍguṇāṃścintayet sadā ..
     āsanañcaiva yānañca sandhiṃ vigrahameva ca .
     kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayameva ca ..
     sandhintu dvividhaṃ vidyādrājā vigrahameva ca .
     ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ ..
     samānayānakarmā ca viparītastathaiva ca .
     tadātvāyatisaṃyuktaḥ sandhirjñeyo dvilakṣaṇaḥ ..
     svayaṃkṛtaśca kāryārthamakāle kāla eva vā .
     mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ ..
     ekākinaścātyayike kārye prāpte yadṛcchayā .
     saṃhatasya ca mitreṇa dbividhaṃ yānamucyate ..
     kṣīṇasya caiva kramaśo daivāt pūrbakṛtena vā .
     mitrasya cānurodhena dvividhaṃ smṛtamāsanam ..
     balasya svāminaścaiva sthitiḥ kāryārthasiddhaye .
     dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ ..
     athasampādanārthañca pīḍyamānasya śatrubhiḥ .
     sādhuṣu vyapadeśārthaṃ dvividhaḥ saṃśrayaḥ smṛtaḥ .. * ..
     yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ .
     tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet ..
tadātve tatkāle .
     yadā prahṛṣṭā manyeta sarvāstu prakṛtīrbhṛśam .
     atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham ..
     yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam .
     parasya viparītañca tadā yāyādripuṃ prati ..
     yadā tu syāt parikṣīṇo vāhanena balena ca .
     tadāsīta prayatnena śanakaiḥ sāntvayannarīn ..
     manyetāriṃ yadā rājā sarvathā balavattaram .
     tadā dvidhā balaṃ kṛtvā sādhayet kāryamātmanaḥ ..
     yadā parabalānāntu gabhanīyatamo bhavet .
     tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam ..
     nigrahaṃ prakṛtīnāñca kuryādyo'ribalasya ca .
     upaseveta taṃ nityaṃ sarvayatnairguruṃ yathā ..
     yadi tatrāpi saṃpaśyet doṣaṃ saṃśrayakāritam .
     suyuddhameva tatrāpi nirviśaṅkaḥ samācaret ..
     sarvopāyaistathā kuryānnītijñaḥ pṛthivīpatiḥ .
     yathāsyābhyadhikā na syurmitrodāsīnaśatravaḥ ..
     āyatiṃ sarvakāryāṇāṃ tadātvañca vicārayet .
     atītānāñca sarveṣāṃ guṇadoṣau ca tattvataḥ ..
     āyatyāṃ guṇadoṣajñastadātve kṣipraniścayaḥ .
     atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate ..
     yathainaṃ nābhisandadhyurmitrodāsīnaśatravaḥ .
     tathā sarvaṃ saṃvidadhyādeṣa sāmāsiko nayaḥ ..
     yadā tu yānamātiṣṭhedarirāṣṭraṃ prati prabhuḥ .
     tadānena vidhānena yāyādaripuraṃ śanaiḥ ..
     mārgaśīrṣe śubhe māsi yāyādyātrāṃ mahīpatiḥ .
     phālagunaṃ vātha caitraṃ vā māsau prati yathābalam ..
     anyeṣvapi tu kāleṣu yadā paśyeddhruvaṃ jayam .
     tadā yāyādvigṛhyaiva vyasane cotthite ripoḥ ..
     kṛtvā vidhānaṃ mūle tu yātrikañca yathāvidhi .
     upagṛhyāspadañcaiva cārān samyagvidhāya ca ..
     saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhañca balaṃ svakam .
     sāmparāyikakalpena yāyādaripuraṃ śanaiḥ ..
     śatrusevini mitre ca gūḍhe yuktataro bhavet .
     gatapratyāgate caiva sa hi kaṣṭataro ripuḥ ..
     daṇḍavyūhena tanmārgaṃ yāyāttu śakaṭena vā .
     varāhamakarābhyāṃ vā sūcyā vā garuḍena vā ..
     yataśca bhayamāśaṅkettato vistārayedvalam .
     padmena caiva vyūhena niviśeta sadā svayam ..
     senāpatibalādhyakṣau sarvadikṣu niveśayet .
     yataśca bhayamāśaṅket prācīṃ tāṃ kalpayeddiśam ..
     gulmāṃśca sthāpayedāptān kṛtasaṃjñān samantataḥ .
     sthāne yuddhe ca kuśalānabhīrūnavikāriṇaḥ .. * ..
     saṃhatān yodhayedalpān kāmaṃ vistārayedbahūn .
     sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet ..
     syandanāśvaiḥ same yudhyedanūpe naudvipaistathā .
     vṛkṣanulmāvṛte cāpairasicarmāyudhaiḥ sthale ..
     kurukṣetrāṃśca matsyāṃśca pañcālān śūrasenajān .
     dīrghān laghūṃścaiva narānagrānīkeṣu yodhayet ..
     praharṣayedbalaṃ vyūhya tāṃśca samyak parīkṣayet .
     ceṣṭāścaiva vijānīyādarīn yodhayatāmapi ..
     uparudhyārimāsīta rāṣṭraṃ cāsyopapīḍayet .
     dūṣayeccāsya satataṃ yavasānnodakendhanam ..
     bhindyāccaiva taḍāgāni prākāraparikhāstathā .
     samavaskandayeccainaṃ rātrau vitrāsayettathā ..
     upajapyānupajapedbudhyetaiva ca tatkṛtam .
     yukte ca daive yudhyeta jayaprepsurapetabhīḥ ..
     sāmnā dānena bhedena samastairathavā pṛthak .
     vijetuṃ prayatetārīnna yuddhena kadācana ..
     anityo vijayo yasmāddṛśyate yudhyamānayoḥ .
     parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet ..
     trayāṇāmapyupāyānāṃ pūrvoktānāmasambhave .
     tathā yudhyeta saṃyatto vijayeta ripūn yathā .. * ..
     jitvā sampūjayeddevān brāhmaṇāṃścaiva dhārmikān .
     pradadyāt parihārāṃśca khyāpayedabhayāni ca ..
     sarveṣāntu viditvaiṣāṃ samāsena cikīrṣitam .
     sthāpayettatra tadbaśyaṃ kuryācca samayakriyām ..
     pramāṇāni ca kurvīta teṣāṃ dharmyān yathoditān .
     ratnaiśca pūjayedenaṃ pradhānapuruṣaiḥ saha ..
     ādānamapriyakaraṃ dānañca priyakārakam .
     abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate ..
     sarvaṃ karmedamāyattaṃ vidhāne daivamānuṣe .
     tayordaivamacintyantu mānuṣe vidyate kriyā ..
     saha vāpi vrajedyuktaḥ sandhiṃ kṛtvā prayatnataḥ .
     mitraṃ hiraṇyaṃ bhūmiṃ vā sampaśyaṃstrividhaṃ phalam ..
     pārṣṇigrāhañca saṃprekṣya tathākrandañca maṇḍale .
     mitrādathāpyamitrādvā yātrāphalamavāpnuyāt ..
ākrandaḥ pārṣṇigrāhasya niyāmako rājā .
     hiraṇyabhūmisamprāptyā pārthivo na tathaidhate .
     yathā mitraṃ dhruvaṃ labdhvā kṛśamapyāyatikṣamam .. * ..
     dharmajñañca kṛtajñañca tuṣṭaprakṛtimeva ca .
     anuraktaṃ sthirārambhaṃ laghu mitraṃ praśasyate ..
     prājñaṃ kulīnaṃ śūrañca dakṣaṃ dātārameva ca .
     kṛtajñaṃ dhṛtimantañca kaṣṭamāhurariṃ budhāḥ ..
     āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā .
     sthaulalakṣyañca satatamudāsīnaguṇodayaḥ ..
sthaulalakṣyaṃ bahupradatvam .
     kṣemyāṃ śasyapradāṃ nityaṃ paśuvṛddhikarīmapi .
     parityajennṛpo bhūmimātmārthamavicārayan ..
     āpadarthaṃ dhanaṃ rakṣeddārānrakṣeddhanairapi .
     ātmānaṃ satataṃ rakṣeddārairapi dhanairapi ..
     saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam .
     saṃyuktāṃñca viyuktāṃśca sarvopāyān sṛjedbudhaḥ ..
     upetāramupeyañca sarvopāyāṃśca kṛtsnaśaḥ .
     etat trayaṃ samāśritya prayatetārthasiddhaye ..
upetāraṃ ātmānam . upeyaṃ prāptavyam .. * ..
     evaṃ sarvamidaṃ rājā saha sammantrya mantribhiḥ .
     vyāyāmāplutya madhyāhne bhoktumantaḥpuraṃ viśet ..
     tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ .
     suparīkṣitamannādyamadyānmantrairviṣāpaheḥ ..
     viṣaghnairagadaiścāsya sarvadravyāṇi yojayet .
     viṣaghnāni ca ratnāni niyato dhārayet sadā ..
     parīkṣitāḥ striyaścainaṃ vyajanodakadhūpanaiḥ .
     veśābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ ..
     evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane .
     snāne prasādhane caiva sarvālaṅkārakeṣu ca ..
     bhuktavāt vihareccaiva strībhirantaḥpure saha .
     vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet ..
     alaṅkṛtaśca saṃpaśyedāyudhīyaṃ punarjanam .
     vāhanāni ca sarvāṇi śastrāṇyābharaṇāni ca ..
     sandhyāñcopāsya śṛṇuyādantarveśmani śastrabhṛt .
     rahasyākhyāyināñcaiva praṇidhīnāñca ceṣṭitam ..
     gatvā kakṣāntaraṃ tvanyat samanujñāpya taṃ janam .
     praviśedbhojanārthañca strīvṛto'ntaḥpuraṃ punaḥ ..
     tatra bhuktvā punaḥ kiñcittūryaghoṣaiḥ praharṣitaḥ .
     saṃviśettu yathākālamuttiṣṭhecca gataklamaḥ ..
     etadvidhānamātiṣṭhedarogaḥ pṛthivīpatiḥ .
     asvasthaḥ sarvametattu bhṛtyeṣu viniyojayet ..
iti mānave 7 adhyāyaḥ .. * .. kālīkāpurāṇoktarājadharmaḥ 85 . 86 adhyāyayoḥ draṣṭavyaḥ . mahābhāratoktarājadharmaḥ śāntiparvaṇi draṣṭavyaḥ . padmapurāṇoktarājadharmaḥ svargakhaṇḍe 138 adhyāye draṣṭavyaḥ ..

rājadhānakaṃ, klī, (dhīyate'treti . dhā + lyuṭ . tataḥ kan . rājñāṃ dhānakaṃ nagaram .) rājapuram . iti śabdaratnāvalī ..

rājadhānī, strī, (dhīyate'syāmiti . dhā + adhikaraṇe lyuṭ . ṅīp . rājñāṃ dhānī nagarī .) rājadhānikā . tatparyāyaḥ . koṭṭaḥ 2 rājadhānakam 3 . iti śabdaratnāvalī .. skandhāvāraḥ 4 . iti hemacandraḥ .. (yathā, raghuḥ . 2 . 70 .
     tau dampatī svāṃ prati rājadhānīṃ prasthāpayāmāsa vaśī vaśiṣṭhaḥ ..)

rājadhānyaṃ, klī, (rājapriyaṃ dhānyam .) śyāmākaḥ . iti rājanirghaṇṭaḥ .. (yathā, bṛhatsaṃhitāyām . 15 . 12 .
     tvāṣṭrebhūṣaṇamaṇirāgalekhyagāndharvagandhayuktijñāḥ .
     gaṇitapaṭutantuvāyāḥ śālākyā rājadhānyāni ..
)

rājadhustūrakaḥ, puṃ, (dhustūrakāṇāṃ rājā . rājadantāditvāt paranipātaḥ .) bṛhaddhustūraḥ . tatparyāyaḥ . rājadhūrtaḥ 2 mahāśaṭhaḥ 3 nistraiṇapuṣpakaḥ 4 bhrāntaḥ 5 rājasvarṇaḥ 6 . iti rājanirghaṇṭaḥ .. asya guṇāḥ dhustūraśabde draṣṭavyāḥ ..

rājanāmā, [n] puṃ, (rājño nāma nāma yasya .) paṭolaḥ . iti rājanirghaṇṭaḥ ..

rājanītiḥ, strī, (rājñāṃ nītiḥ .) rājñāṃ nayaḥ . yathā, cāṇakyapaṇḍitakṛtaprathamaḥ ślokaḥ .
     nānāśāstroddhṛtaṃ vakṣye rājanītisamuccayam .
     sarvabījamidaṃ śāstraṃ cāṇakyaṃ sārasaṃgraham ..
sā yathā --
     gaditaṃ valiśukrābhyāṃ śrutvā bhāgavato'suraḥ .
     prāha dharmārthasaṃyuktaṃ prahnādo vākyamuttamam ..
     yadāyatyāṃ kṣamaṃ rājan ! yaddhitaṃ bhuvanasya ha .
     avirodhena dharmasya arthasyopārjanañca yat ..
     sarvasatvānugamanaṃ kāmavargaphalañca yat .
     paratreha ca thacchreyaḥ puttra tat karma ācara ..
     yathā ślāghāṃ prayāsyadya yathā kīrtirbhavettava .
     yathā nāpayaśoyogastathā kuru mahāmate ..
     etadarthaṃ śriyaṃ dīptāṃ kāṅkṣante puruṣottamāḥ .
     yenaiti hi gṛhe'smākaṃ nivasanti sunirvṛtāḥ .
     vṛddho jñātirguṇā vipraḥ kīrtiśca yaśasā saha ..
     tasmādyathā te nivasanti puttrarājyasthitasyeha kulottamādyāḥ .
     tathā yatasvāmalasattvaceṣṭayā yathā yaśasvī bhavitāsi loke ..
     bhūmyāṃ sadā brāhmaṇabhūṣitāyāṃ kṣetrānvitāyāṃ dṛḍhavāpitāyām .
     śuśrūṣaṇāsaktasamudbhavāyāṃ ṛddhiṃ prayāntīha narādhipendrāḥ ..
     tasmāddbijāgryāḥ śrutiśāstrayuktā narādhipāṃste pratiyājayante .
     divyairyajantu kratubhirdvijendrā yajñāgnidhūmo na nṛpasya śāntiḥ ..
     tapo'dhyayanasampannā yājanādhyāpane ratāḥ .
     santu viprā bale pūjyāstvatto'nujñāmavāpya hi ..
     svādhyāyayajñaniratā dātāraḥ śastrajīvinaḥ .
     kṣattriyāḥ santu daityendra prajāpālanadharmiṇaḥ ..
     yajñādhyayanasampannā dātāraḥ kṛṣikāriṇaḥ .
     pāśupālyaṃ prakurvantu vaiśyā vipinajīvinaḥ ..
     brāhmaṇakṣattriyaviśāṃ sadā śuśrūṣaṇe ratāḥ .
     śūdrāḥ santvasuraśreṣṭha tavājñākāriṇaḥ sadā ..
     yadā varṇāḥ svadharmasthā bhavanti ditijeśvara ! .
     dharmavṛddhistadā syādbai dharmavṛddhau nṛpodayaḥ ..
     tasmādvarṇā sadharmasthāstvayā kāryāḥ sadā bale ! .
     tadvṛddhau bhavato vṛddhistaddhānau hānirucyate ..
     itthaṃ vacaḥ śrāvya mahāsurendro baliṃ mahātmā sa babhūva tūṣṇīm .
     tato yadājñāpayase kariṣye itthaṃ baliḥ prāha vaco maharṣe ..
iti vāmane 71 adhyāyaḥ .. * .. api ca .
     evaṃ dattvā tato rājyaṃ mūrdhni cāghrāya dharmavit .
     uvāca madhuraṃ vākyaṃ puttraṃ puttravatāṃ varaḥ ..
     rājyasthenāpi te puttra kartavyaṃ śṛṇu tanmama .
     yadīcchet paramaṃ dharmaṃ pitṝṇāṃ tāraṇaṃ tathā ..
     dātavyo'rtirna kartavyā hantavyā paradārikāḥ .
     bālavātāśca hantavyā hantavyā strīvighātakāḥ ..
     mā lobhaṃ paradravyeṣu anyāyopārjiteṣu ca .
     na ciraṃ tiṣṭhate kvāpi sarve mānyāḥ kadācana ..
     rakṣaṇīyaśca te deśaḥ kulanyāyavaśārjitaḥ .
     nityodyuktena sthātavyamamātyavacanaṃ kuru ..
     amātyo yadvaco brūyāt puttra kāryavimarśanam .
     avaśyameva kartavyaṃ śarīraparirakṣaṇam ..
     prajā yena pramodanti yena tuṣyanti brāhmaṇāḥ .
     evaṃ te puttra kartavyaṃ mama priyahitaiṣiṇā ..
     sapta vyasanaṃ varjyeta doṣo rājñastu tanmahat .
     yeṣu rājā vinaśyeta sampanno'pi mahādyutiḥ ..
     vajjayeta surāpānaṃ mṛgayā varjayet sadā .
     vākyaṃ rūkṣaṃ na vaktavyaṃ vṛthā yāvat kadācana ..
     rājaguhyaṃ na vaktavyaṃ dūtabhedaṃ vivarjayet .
     varjayedatipāruṣyaṃ asadbhiśca samāgamam ..
     arthadūṣaṇakañcaiva na kartavyaṃ kadācana .
     amātyaṃ nāpriyaṃ brūyādyadīcchedrājakarmaṇi ..
     nāhaṃ nivāraṇīyaste gamanāya pathe sthitaḥ .
     etanme kriyatāṃ śīghraṃ yadīcchasi mama priyam ..
     tataḥ piturvacaḥ śrutvā rājaputtro yaśasvinaḥ .
     ubhau tu pādau saṃgṛhya kāruṇyaṃ pratyuvāca tam ..
ityādi śrīvarāhapurāṇe bhagavacchrāstre śaukarave tīrthamāhātmye ādityavarapradānamṛgajambukopākhyānaṃ nāmādhyāyaḥ .. * .. anyacca . manuruvāca .
     rājño'bhiṣiktamātrasya kiṃnu kṛtyatamaṃ bhavet .
     etatṃ sarvaṃ samācakṣva samyagvetti yato bhavān ..
     matsya uvāca .
     abhiṣekārdraśirasā rājñā rājīvalocana .
     sahāyāvaraṇaṃ kāryaṃ tatra rājyaṃ pratiṣṭhitam ..
     yadasyālpataraṃ karma tadapyekena duṣkaram .
     puruṣeṇāsahāyena kinnu rājyaṃ mahat padam ..
     tasmāt sahāyān varayet kulīnān nṛpatiḥ svayam .
     śūrān kulīnān jātīyān balayuktān śriyānvitān ..
     rūpasattvaguṇopetān sammatāna kṣamayā yutān .
     kleśakṣamān mahotsāhān dharmajñāṃśca priyaṃvadān ..
     hitopadeśakālajñān svāmibhaktān yaśo'rthinaḥ .
     evaṃvidhān sahāyāṃśca śubhakarmasu yojayet ..
     guṇahīnānapi sadā vijñāya nṛpatiḥ svayam ..
     karmasveva niyuñjīta yathāyogyeṣu bhārata ! .
     kulīnaḥ śīlasampanno dhanurvedaviśāradaḥ .
     hastiśikṣāśvaśikṣāsu kuśalaḥ ślakṣṇabhāṣaṇaḥ ..
     nimitte śakunajñāne vettā caiva cikitsite .
     kṛtajñaḥ karmaṇā śūrastathā kleśasaho ṛjuḥ ..
     vyūhatattvavidhānajñaḥ phalgusāraviśeṣavit .
     rājñā senāpatiḥ kāryo brāhmaṇaḥ kṣattriyo yathā ..
     prāṃśuḥ surūpo dakṣaśca priyavādī na coddhataḥ .
     cittagrāhaśca sarveṣāṃ pratīhāro vidhīyate ..
     yathoktavādī dūtaḥ syāddeśabhāṣāviśāradaḥ .
     śaktaḥ kleśasaho vāgmī deśakālavibhāṣitaḥ ..
     vijñātadeśakālaśca dūtaḥ syāt sa mahīkṣitaḥ .
     vaktā nayasya yaḥ kāle sa dūto bhūpaterbhavet ..
     prāṃśavo vyāyatāḥ śūrāḥ dṛḍhabhaktā nirākulāḥ .
     rājñā tu rakṣiṇaḥ kāryāḥ sadā kleśasahā hitāḥ ..
     anāhāryo'nṛśaṃsaśca dṛḍhabhaktiśca pārthive .
     tāmbūladhārī bhavati nārī vāvyatha tadguṇā ..
     ṣāḍguṇyavidhitattvajño deśabhāṣāviśāradaḥ .
     sandhivigrahikaḥ kāryo rājñā nayaviśāradaḥ ..
     āyavyayajño lokajño deśotpattiviśāradaḥ .
     kṛtākṛtajño bhṛtyānāṃ jñeyaḥ syādeṣa rakṣitā ..
     surūpastaruṇaḥ prāṃśurdṛḍhabhaktiḥ kulocitaḥ .
     śūraḥ kleśasahaścaiva khaḍgadhārī prakīrtitaḥ ..
     śūraśca balayuktaśca gajāśvarathakovidaḥ .
     dhanurdhārī bhavedrājñaḥ sarvakleśasahaḥ śuciḥ ..
     nimittaśakunajñānahayaśikṣāviśāradaḥ .
     hayāyurvedatattvajño bhūvi bhāgaviśeṣavit ..
     svāmibhakto mahotsāhaḥ sarveṣāñca priyaṃvadaḥ .
     balābalajño rathikaḥ sthiradṛṣṭiḥ priyaṃvadaḥ ..
     śūraśca kṛtavidyaśca sārathiḥ parikīrtitaḥ .
     anāhāryaḥ śucirdakṣaścikitsitavidāṃvaraḥ ..
     sūdaśāstraviśeṣajñaḥ sūdādhyakṣaḥ praśasyate .
     sūdaśāstravidhānajñāḥ parābhedyāḥ kulodgatāḥ .
     sarve mahānase dhāryā luptakeśanakhā janāḥ ..
     samaḥ śatrau ca mitre ca dharmaśāstraviśāradaḥ .
     vipramukhyaḥ kulīnaśca dharmādhikaraṇo bhavet ..
     kāryāstathāvidhāstatra dvijamukhyāḥ sabhāsadaḥ .
     sarvadeśākṣarābhijñaḥ sarvaśāstraviśāradaḥ ..
     lekhakaḥ kathito rājñaḥ sarvādhikaraṇeṣu vai .
     śīrṣopetān susampūrṇān samaśreṇigatān samān .
     akṣarān vai likhet yastu lekhakaḥ sa varaḥsmṛtaḥ ..
     upāyavākyakuśalaḥ sarvaśāstraviśāradaḥ .
     bahvarthavaktā cālpena lekhakaḥ syādbhṛgūttama ..
     vākyābhiprāyatattvajño deśakālavibhāgavit .
     anāhāryo nṛpe bhakto lekhakaḥ syādbhṛgūttama ..
     puruṣāntaratattvajñāḥ prāṃśavaścāpyalolupāḥ .
     dharmādhikaraṇe kāryā janāhvānakarā narāḥ .
     evaṃvidhāstathā kāryā rājñā dauvārikā janāḥ .
     lohavastrājinādīnāṃ ratnānāñca vidhānavit ..
     vijñātā phalgusārāṇāmanāhāryaḥ śuciḥ sadā .
     nipuṇaścāpramattaśca dhanādhyakṣaḥ prakīrtitaḥ ..
     āyadvāreṣu sarveṣu dhanānyakṣasamā narāḥ .
     vyayadvāreṣu ca tathā kartavyā pṛthivīkṣitā ..
     paramparāgato yaḥ syādaṣṭāṅge tu cikitsite .
     anāhāryaḥ sa vaidyaḥ syāddharmātmā ca kulodgataḥ ..
     prāṇācāryaḥ sa vijñeyo vacanaṃ tasya bhūbhujaḥ .
     rājan rājñā sadā kāryaṃ yathākāryaṃ pṛthagjanaiḥ ..
     hastiśikṣāvidhānajño vanajātiviśāradaḥ .
     kleśakṣamastathā rājño gajādhyakṣaḥ praśasyate ..
     etaireva guṇairyuktaḥ svāsanaśca viśeṣataḥ .
     gajāroho narendrasya sarvakarmaṇi śasyate ..
     hayaśikṣāvidhānajñastaccikitsitapāragaḥ .
     aśvādhyakṣo mahībhartuḥ svāsanaśca praśasyate ..
     anāhāryaśca śūraśca tathā prājñaḥ kulodgataḥ .
     durgādhyakṣaḥ smṛto rājña udyuktaḥ sarvakarmasu ..
     vāstuvidyāvidhānajño laghuhasto jitaśramaḥ .
     dīrghadarśī ca śūraśca sthapatiḥ parikīrtitaḥ ..
     yantramukta pāṇimukte amukte muktadhārite .
     astrācāryo nirudbegaḥ kulaśaśca viśiṣyate ..
     vṛddhaḥ kulodgataḥ sūktaḥ pitṛpaitāmahaḥ śuciḥ .
     rājñāmantaḥpurādhyakṣo vinītaśca tatheṣyate ..
     evaṃ saptādhikāreṣu puruṣāḥ sapta te'pare .
     pañca śabdādhikaraṇāḥ puruṣāḥ sapta te'param ..
     antaḥpuracarāḥ kāryā rājñā sarveṣu karmasu .
     sthāpanājātitattvajñaḥ satataṃ pratijāgratā ..
     rājñaḥ syādāyudhāgāre dakṣaḥ karmasu codyataḥ .
     karmāṇyaparimeyāṇi rājñāṃ bhṛgukulodbhava ..
     uttamādhamamadhyāni buddhvā karmāṇi pārthivaḥ .
     uttamādhamamadhyeṣu puruṣeṣu niyojayet ..
     narakarmaviparyāsādrājā nāśamavāpnuyāt .
     niyogaṃ pauruṣaṃ bhaktiṃ śrutaṃ śauryaṃ kulaṃ nayam ..
     jñātvā vṛttirvidhātavyā puruṣāṇāṃ mahīkṣitā .
     puruṣāntaravijñāne tattvasāranibandhanāt ..
     bahubhirmantrayet kāmaṃ rājā mantraṃ pṛthak pṛthak .
     maṃntriṇāmapi no kuryānmantrimantraprakāśanam ..
     kvacit kasyacidbiśvāso bhavatīha sadā nṛṇām .
     niścayaśca sadā mantre kārya ekena śūriṇā ..
     bhavedvā niścayāvāptiḥ parabuddhyanujīvanāt .
     ekasyaiva mahībharturbhūyaḥ kāryo viniścayaḥ ..
     brāhmaṇān paryupāsīta trayīṃ nāma suniścitām .
     nāsacchāstravato mūḍhāṃste hi lokasya kaṇṭakāḥ ..
     vṛddhāṃśca nityaṃ seveta viprān vedavidaḥ śucīn .
     tebhyo hi śikṣedvinayaṃ vinītātmā hi nityaśaḥ .
     samagrāṃ vaśagāṃ kuryāt pṛthivīṃ nātra saṃśayaḥ ..
     bahavo'vinayādbhraṣṭā rājānaḥ saparicchadāḥ .
     vanasthāścaiva rājyāni vinayāt pratipedire ..
     traividyebhyastrayīvidyāṃ daṇḍanītiñca śāśvatīm .
     ānvīkṣikīñcātmavidyāṃ vārtārambhāṃśca lokataḥ ..
     indriyāṇāṃ jaye yogaṃ samātiṣṭheddivāniśam .
     jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ .
     yajeta rājā kratubhirvahubhiścāptadakṣiṇaiḥ .
     dharmārthañcaiva viprebhyo dadyādbhogān dhanāni ca ..
     sāṃvatsarikamāptaiśca rāṣṭrādāhārayedbalim .
     syāt svādhyāyaparo loke varteta pitṛbandhuṣu ..
     āvṛttānāṃ gurukulāt dvijānāṃ pūjako bhavet .
     nṛpāṇāmakṣayo hyeṣa vidhirbrāhmo vidhīyate ..
     tataḥ stenānavāmitrā haranti na ca naśyati .
     tasmādrājñā vidhātavyo brāhmaṇeṣvakṣayo nidhiḥ ..
     samottamādhamai rājā hyāhūya pālayet prajāḥ .
     na nivarteta saṃgrāmāmāt kṣattravratamanusmaran ..
     saṃgrāmeṣvanivartitvaṃ prajānāṃ paripālanam .
     śuśrūṣā brāhmaṇānāñca rājā niśreyasaṃ param ..
     kṛpaṇānāñca vṛddhānāmāturāṇāñca rogiṇām .
     yogakṣemañca vṛttiñca tathaiva parikalpayet ..
     varṇāśramavyavasthānaṃ tathā kāryaṃ viśeṣataḥ .
     svadharmapracyutān rājā svadharma sthāpayettathā ..
     āśrame ca yathākāryaṃ tailabhājanabhojanam .
     svayamevānayedrājā satkṛtānnāvamānayet ..
     tāpase sarvakāryāṇi rājyamātmānameva ca .
     nivedayet prayatnena devavacciramarcayet ..
     dve prajñe veditavye ca ṛjvī vakrā ca mānavaiḥ .
     vakrāṃ jñātvā na seveta pratibādheta cāgatām ..
     nāsya cchidraṃ paro vidyāt vidyācchidraṃ parasya tu .
     gūhet kūrma ivāṅgāni rakṣedvivaramātmanaḥ ..
     na viśvasedaviśvaste viśvaste nātiviśvaset .
     viśvāsādbhayamutpannaṃ mūlānyapi nikṛntati ..
     viśvāsayeccāpyaparaṃ tattvabhūtena hetunā .
     vakavaccintayedarthān siṃhavacca parākramet ..
     vṛkavaccāvalumpeta śaśavacca viniṣpatet .
     dṛḍhaprahārī ca bhavet tathā śūkaravannṛpaḥ ..
     citrākāraśca śikhivaddṛḍhabhaktastathāśvavat .
     bhavecca madhurābhāṣī tathā kokilavannṛpaḥ ..
     kākaśaṅkī bhavennityaṃ nājñātavasatiṃ vaset .
     nāparīkṣitapūrbañca bhojanaṃ śayaṇaṃ vrajet ..
     vastraṃ pūṣpamalaṅkāraṃ yaccānyanmanujottama ! .
     na gāhejjalasambādhaṃ na cājñātajalāśayam ..
     aparīkṣitapūrvantu puruṣairāptakāribhiḥ .
     nārohet kuñjaraṃ vyālaṃ na jātu turagaṃ tathā ..
     nāvijñātastriyaṃ gacchet naiva devotsave vaset .
     narendralakṣmyā dharmakṣa trātā yatto bhavennṛpaḥ .
     sadvṛttāśca tathā puṣṭā satataṃ pratimānitāḥ .
     rājñā sahāyāḥ kartavyāḥ pṛthivīṃ jetumicchatā .
     yathārhañcātha subhṛtān rājā karmasu yojayet .
     dharmiṣṭhān dharmakāryeṣu śūrān saṃgrāmakarmasu ..
     nipuṇānarthakṛtyeṣu sarvatra ca tathā śucīn .
     strīṣu ṣaṇḍān niyuñjīta tīkṣṇān dāruṇakarmasu .
     dharme cārthe ca kāme ca bhaye ca ravinandana .
     rājā yathārhañca kuryādupadhābhiḥ parīkṣaṇam ..
     samatītopadhān bhṛtyān kuryāddhastivanecarān .
     tatpādānveṣaṇe yatnāṃstadadhyakṣāṃśca kārayet ..
     evamādīni karmāṇi nṛpaiḥ karyāṇi bhārgava .
     sarvathā neṣyate rājñastīkṣṇopakaraṇakṣayaḥ ..
     pāpasādhyāni karmāṇi yāni rājñāṃ nṛpottama .
     santastāni na kurvanti tasmāttān vibhṛyānnṛpaḥ .
     neṣyate pṛthivīśānāṃ tīkṣṇopakaraṇakriyā .
     yasmin karmaṇi yasya syāt viśeṣeṇa ca kauśalam .
     tasmin karmaṇi taṃ rājā parīkṣya viniyojayet ..
     pitṛpaitāmahān bhṛtyān sarvakarmasu yojayet .
     vinā dāyādakṛtyeṣu parīkṣya svakṛtānnarān .
     niyuñjīta mahābhāga tasya te hitakāriṇaḥ ..
     pararājagṛhāt prājña janasaṃgrahakāmyayā .
     duṣṭān vāpyathavāduṣṭānāśrayīta prayatnataḥ ..
     duṣṭaṃ vijñāya viśvāsaṃ na kuryāttatra bhūmipaḥ .
     vṛttiṃ tasyāpi varteta janasaṃgrahakāmyayā ..
     rājā deśāntaraṃ prāptaṃ puruṣaṃ pūjayedbhṛśam .
     mamāyaṃ deśasaṃprāpto bahumānena cintitaḥ ..
     teṣāñcāreṇa cāritraṃ rājā vijñāya nityaśaḥ .
     guṇināṃ pūjanaṃ kuryāt nirguṇānāñca śāsanam ..
     kathitāḥ satataṃ rājan rājānaścāracakṣuṣaḥ .
     svake deśe pare deśe jñātaśīlān vicakṣaṇān ..
     anāhāryān kleśasahān niyuñjīta sadā carān .
     janasyāviditān saumyāṃstathājñātān parasparam ..
     baṇijo mantrakuśalān sāṃvatsaracikitsakān .
     tathā pravrajitākārān cārān rājā niyojayet ..
     naikasya rājā śraddadhyāt cārasyāpi ca bhāṣite .
     dvayoḥ sambandhamājñāya śraddadhyānnṛpatistataḥ ..
     parasparasyāviditau yadi syātāñcarāvubhau .
     tasmādrājā prayatnena gūḍhāṃścārānniyojayet ..
     rājyasya mūlametāvat yā rājñaścāradṛṣṭitā .
     cārāṇāmapi yatnena rājñā kāryaṃ parīkṣaṇam ..
     virajyate tathā kena vijñeyaṃ tanmahīkṣitā .
     anurāgāt kathaṃ loke karma kāryaṃ mahīkṣitā ..
     lokarāgāparāgau ca bhṛtyānāñca guṇāguṇān .
     sarvaṃ rājñāṃ carāyattaṃ teṣu yatnaparo bhavet ..
     karmaṇā kena me loke janaḥ sarvo'nurajyate .
     virajyate kena tathā vijñeyaṃ tanmahīkṣitā .
     virodhajanakaṃ loke varjanīyaṃ viśeṣataḥ ..
     janānurāgaprabhavā hi lakṣmī rājñāṃ matā bhārgavavaṃśacandra .
     tasmāt prayatnena narendramukhyaiḥ kāryo'nurāgo bhuvi mānaveṣu ..
iti mātsye 215 adhyāyaḥ .. * .. aparañca . rājovāca .
     bahavo bhūpaterdharmāstān vaktuṃ nahi śakyate .
     tasmāt samāsato vacmi mahābhāga niśāmaya ..
     pṛthivī vaiṣṇavī puṇyā sadā priyatamā hareḥ .
     nārāyaṇādṛte nānyo vasumatyāḥ patirbhavet ..
     nārāyaṇāṃśajo rājā manuṣyo na kadācana .
     atastu durnayaṃ tyaktvā sarvāṃ nītiṃ samācaret ..
     nītigrāhī nṛpo yastu vipattirnāsti tasya vai .
     ciraṃ bhunakti pṛthivīṃ kaṇṭakaiḥ parivarjitaḥ ..
     yasmai na rocate nītirbhūpālāya durātmane .
     bhraṣṭaśrīracireṇaiva sa bhavennātra saṃśayaḥ ..
     āyurbalaṃ yaśo vittaṃ vijayaṃ sukhamicchatā .
     mantritve paṇḍito rājñā niyojyaḥ sarvadaiva hi ..
     avajñayā mahībhartustyajanti sadasīṃ budhāḥ .
     sabhāyāṃ budhahīnāyāṃ nītirbalavatī na hi ..
     tato nītau vipannāyāṃ sahasā dharaṇīpateḥ .
     rājaśriyo vinaśyanti sakoṣabalavāhanāḥ ..
     brāhmaṇān gaṇakāṃścaiva vaidyāṃśca bāndhavāṃstathā .
     nṛpāḥ kalyāṇamicchanto na dviṣanti kadācana ..
     gataśrīrgaṇakadbeṣṭā vaidyadveṣṭāyurvarjitaḥ .
     jñātidveṣṭā niṣkulaḥ syāt dvijadveṣṭāsvilārtibhāk ..
     rājānaḥ pitaraḥ proktāḥ puttrā janapadāstathā .
     ato bhūpāḥ pālayanti prajāḥ puttrānivaurasān pauralokabadhūṃ rājā paśyet puttrabadhūmiva .
     pauraloke tathā kuryāt yathā sneho nijātmaje ..
     prajāpīḍākarā ye ca bhūpālā atipāpinaḥ .
     śirasthā vipadasteṣāṃ vijñeyā dīrghadarśibhiḥ ..
     vivekino mahīpālāḥ pālayanti yathā prajāḥ .
     tathā tānapi deveśaḥ pālayatyaniśaṃ hariḥ ..
     prajānāṃ pālanaṃ dānaṃ dve'pi rājñāṃ śubhāvahe .
     dvābhyāṃ ye varjitā bhūpāste vijñeyā nṛpādhamāḥ ..
     duṣṭānāṃ śāsanañcaiva śiṣṭānāṃ pratipālanam .
     prakurvanto mahīpālāściraṃ nandanti bhūtale ..
     nyāyenopārjitaṃ vittaṃ yatnādrakṣenmahīpatiḥ .
     nirvitto hi mahīpālo vipattyāṃ na hi nistaret ..
     nṛpāḥ kalyāṇamicchanto nijarājyaśubhāśubham .
     paśyanti nityaṃ viprendra ! satvarāścāracakṣuṣaḥ ..
     paracakrabhayaṃ yāvat nāyāti cintayedbhayam .
     āgate tu bhaye bhūpa ācarennirbhayo yathā ..
     jñātau vāpi ca mitre vā putte vāpi ca mantriṇi .
     kuryānmukhena gāmbhīryaṃ manasā prema kevalam ..
     mantriṇo jñātayaḥ puttrāḥ prajāśca bhrātarastathā .
     gāmbhīryahīnaṃ bhūpālaṃ manyante na hi bhūpavat ..
     tiṣṭhanti prathamaṃ dūre vasanti puratastadā .
     lokāḥ śriyaṃ yadicchanti tyaktagāmbhīryabhūpateḥ .
     ekasya mantriṇo rājñā ciraṃ rājatvamicchatā .
     kartavyāḥ sakale rājye vṛddhayo naiva bhūsura ..
     atyantalabdhavṛddhīnāṃ bhṛtyānāṃ sampadaṃ haret .
     tasyāṃ sampadi bhūpālo bhṛtyamanyaṃ niyojayet ..
     mūrkhaḥ strīvijito rājā gītavādyarataḥ sadā .
     caturaṅgabalairhīnaḥ sahasā vipadaṃ vrajet ..
     svācāragrahaṇaṃ sattvaṃ svavākyapratipālanam .
     gāmbhīryañceti bhūpānāṃ lakṣaṇāni dbijottama ! ..
     sa kathaṃ nṛpatiryastu pratāpena vivarjitaḥ .
     sa kathaṃ nṛpatiryena na jitā paramedinī ..
     jitāyāṃ paramedinyāṃ yāvat pādaṃ vrajennṛpaḥ .
     pratipāde'śvamedhasya phalaṃ prāpnoti cākṣayam ..
     parabhūmijayākāṅkṣī hato vā nṛpatiryudhi .
     tadā gacchet paraṃ dhāma viyuktaḥ sarvapātakaiḥ ..
     yudhi prāptajayo rājā prāpnoti paramaṃ padam .
     sa sāhasaprāptamṛtyurdivīndrasampadaṃ labhet ..
     tyaktasattvaṃ tyaktaśastraṃ palāyanaparāyaṇam .
     yoddhāraṃ yudhi yo hanyāt sa bhūpo yātyadhogatim ..
     palāyanaparo yuddhe taddhantā ca dbijottama ! .
     tāvubhāvapi tiṣṭhetāṃ narake'tyantaduḥsahe ..
     yudhi sāhasavān yoddhā taddhantā ca mahīsura .
     tiṣṭhetāṃ dvāvapi svarge yāvaccandradivākarau ..
     bahunātra kimuktena saṃkṣepāducyate mayā .
     prajāpālanakṛdrājā kadācinnāvasīdati ..
iti pādme kriyāyogasāre 20 adhyāyaḥ ..

rājanīlaṃ, klī, marakatamaṇiḥ . iti śabdaratnāvalī ..

rājanyaḥ, puṃ, (rājño'patyamiti . rājan + rājaśvaśurāt yat . 4 . 1 . 137 . iti yat .) kṣattriyaḥ . ityamaraḥ .. (yathā, ṛgvede . 10 . 90 . 12 .
     brāhmaṇo'sya mukhamāsīt bāhū rājanyaḥ kṛtaḥ .
     ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata ..
) rājaputtraḥ . (rājati dīpyate iti . rāj + rājeranyaḥ . uṇā° 3 . 100 . iti anyaḥ .) agniḥ . ityuṇādikoṣaḥ .. kṣīrikāvṛkṣaḥ . iti jaṭādharaḥ ..

rājanyakaṃ, klī, (rājanyānāṃ kṣattriyāṇāṃ samūhaḥ . rājanya + gotrokṣoṣṭrorabhrarājarājanyeti . 4 . 2 . 39 . iti vuñ .) kṣattriyasamūhaḥ . ityamaraḥ .. (yathā, raghuḥ . 7 . 56 .
     rathī niṣaṅgī kavacī dhanuṣmān dṛptaḥ sa rājanyakamekavīraḥ .
     nivārayāmāsa mahāvarāhaḥ kalpakṣayovṛttamivārṇavāmbhaḥ .. * ..
rājanyānāṃ viṣaye deśe ca puṃ . iti kāśikā .. atra rājanyādibhyo vuñ . 4 . 2 . 53 . iti vuñpratyayaḥ ..)

rājanvān, tri, (rājāstyasyāsminniti vā . rājan + praśaṃsāyāṃ matup . rājanvān saurājye . 8 . 2 . 14 . iti nipātanāt nalopābhāvaḥ .) surājayuktadeśaḥ . ityamaraḥ .. prajāpālanādisvadharmaparāyaṇarājayukte deśe rājanvāt rājā vidyate'syeti moṅmajhapāditi praśaṃsāyāṃ vatuḥ . yaduktaṃ tantrāntare . bhūmni nindāpraśaṃsāsu nityayoge'tiśāyane . saṃsarge'sti vivakṣāyāṃ bhavanti matubādayaḥ .. iti svamate astyarthe bhamādayo'mī arthā arthāttu labhyanta eva . nipātanānnalopābhāvaḥ . na saurājye rājño nasya luṅmatāviti pare . surājñi svadharmaparatvāt śobhanā rājāno'treti nārcāyāṃ svateriti aniṣedhaḥ . deśo lokopalakṣaṇaṃ surājñi loke ityarthaḥ . iti taṭṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 6 . 22 .
     kāmaṃ nṛpāḥ santu sahasraśo'nye rājanvatīmāhuranena bhūmim .
     nakṣatratārāgrahasaṅkulāpi jyotiṣmatī candramasaiva rātriḥ ..
)

rājapaṭolaḥ, puṃ, (paṭolānāṃ rājā . paranipātaḥ .) madhurapaṭolaḥ . iti ratnamālā ..

rājapaṭolī, strī, (rājapriyā paṭolī .) madhurapaṭolī . iti rājanirghaṇṭaḥ ..

rājapaṭṭaḥ, puṃ, (rājapriyaḥ paṭṭa iva .) maṇiviśeṣaḥ . tatparyāyaḥ . virāṭajaḥ 2 . iti trikāṇḍaśeṣaḥ ..

rājapaṭṭikā, strī, cātakapakṣī . iti hārāvalī ..

rājapathaḥ, puṃ, (rājñāṃ panthāḥ . ṛkpūrabdhuḥpathāmānakṣe . 5 . 4 . 74 . ityaḥ .) rājamārgaḥ . tasya lakṣaṇaṃ yathā --
     dhanūṃṣi daśa vistīrṇaḥ śrīmānrājapathaḥ kṛtaḥ .
     nṛvājirathanāgānāmasambādhaḥ susañcaraḥ ..
iti devīpurāṇam .. (yathā, kumārasambhave . 7 . 63 .
     tāvatpatākākulamindumauliruttoraṇaṃ rājapathaṃ prapede ..)

rājaparṇī, strī, prasāriṇī latā . iti rājanirghaṇṭaḥ ..

rājapalāṇḍuḥ, puṃ, (palāṇḍūnāṃ rājā . rājadantāditvāt paranipātaḥ .) raktavarṇapalāṇḍuḥ . lāla pyāṃja iti bhāṣā .. tatparyāyaḥ . javaneṣṭaḥ 2 nṛpāhvayaḥ 3 rājapriyaḥ 4 mahāmūlaḥ 5 dīrghapatraḥ 6 rokaḥ 7 nṛpeṣṭaḥ 8 nṛpakandaḥ 9 mahākandaḥ 10 nṛpapriyaḥ 11 raktakandaḥ 12 rājeṣṭaḥ 13 . asya guṇāḥ . śiśiratvam . pittakaphanāśitvam . dīpanatvam . bahunidrākaratvañca . iti rājanirghaṇṭaḥ ..

rājapīluḥ, puṃ, (rājapriyaḥ pīluḥ .) mahāpīluvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rājaputtraḥ, puṃ, (rājñaścandrasya puttraḥ .) budhagrahaḥ . iti śabdaratnāvalī .. mahārājacūtaḥ . iti rājanirghaṇṭaḥ .. varṇasaṅkarajātiviśeṣaḥ . raṃjaputa iti bhāṣā .. yathā --
     vaiśyādambaṣṭhakanyāyāṃ rājaputtrasya sambhavaḥ .. iti parāśarapaddhatiḥ .. karaṇakanyāyāṃ kṣattriyājjātaśca . iti purāṇam .. rājanandanaḥ . tatparyāyaḥ . yuvarājaḥ 2 kumāraḥ 3 bhartṛdārakaḥ 4 . ityamaraḥ .. (yathā --
     rājaputtra ! ciraṃ jīva mājīva muniputtraka ! .
     jīva vā mara vā sādho vyādha mājīva mā mara ..
ityudbhaṭaḥ ..) tasya rakṣaṇaṃ yathā --
     rājaputtrasya rakṣā ca kartavyā pṛthivīkṣitā .
     ācāryaiścāsya kartavyaṃ nityamuktaiśca rakṣaṇam ..
     dharmakāmārthaśāstrāṇi dhanurvedañca śikṣayet .
     rathe ca kuñjare cainaṃ vyāyāmaṃ kārayet sadā ..
     śilpāni śikṣayeccaiva nāptairmithyāpriyaṃ vadet ..
     guṇādhānamaśakyantu yasya kartuṃ svabhāvataḥ .
     bandhanaṃ tasya kartavyaṃ gupte deśe sukhānvitam ..
     avinītakumāraṃ hi kulamāśu viśīryate .
     adhikāreṣu sarveṣu vinītaṃ hi niyojayet .
     ādau svalpeṣu tatpaścāt krameṇātha mahatsvapi ..
     mṛgayāpānamakṣāṃśca varjayet pṛthivīpatiḥ .
     etānyāsevamānāstu vinaṣṭāḥ pṛthivīkṣitaḥ ..
     bahavo nṛpaśārdū lā yeṣāṃ saṃkhyā na vidyate ..
     vṛthāṭanadivāsvapnaṃ viśeṣeṇa vivarjayet .
     vākpāruṣyaṃ na kartavyaṃ daṇḍapāruṣyameva ca ..
     parokṣanindā ca tathā varjanīyā mahīkṣitā .
     arthasya dūṣaṇaṃ rājā dbiḥprakāraṃ vivarjayet ..
     arthānāṃ dūṣaṇañcaiva tathā cārtheṣu dūṣaṇam .
     akāraṇāt samucchedaṃ durgādīnāmasatkriyā ..
     arthānāṃ dūṣaṇaṃ proktaṃ viprakīrṇatvameva ca .
     adeśakāle yaddānamapātre dānameva ca ..
     arthasya dūṣaṇaṃ proktamasatkarmapravartanam .
     kāmaṃ krodhaṃ madaṃ mānaṃ lobhaṃ harṣantathaiva ca .
     jetavyamariṣaḍvargaṃ sādaraṃ pṛthivīkṣitā ..
     eteṣāṃ vijayaṃ kṛtvā kāryaṃ bhṛtyajayaṃ tataḥ .
     kṛtvā bhṛtyajayaṃ sarvaṃ rājā janapadaṃ jayet ..
     kṛtvā tu vijayaṃ teṣāṃ śatrūn bāhyāṃstato jayet .
     bāhyāśca trividhā jñeyāstulyābhyantarakṛtrimāḥ ..
     guravaste yathāpūrbaṃ teṣu yatnaparo bhavet .
     pitṛpaitāmahaṃ mitramamitrañca tathā ripoḥ ..
     kṛtrimañca mahābhāga mitraṃ trividhamucyate .
     tathāpi ca guruḥ pūrbaṃ bhavettatrāpi cādṛtaḥ ..
     svāmyamātyo janapado durgaṃ sainyantathaiva ca .
     koṣo mitrañca dharmajña saptāṅgaṃ rājyamucyate ..
     saptāṅgasyāpi rājyasya mūlaṃ svāmī prakīrtitaḥ .
     tanmūlatvāttathāṅgānāṃ rājā rakṣyaḥ prayatnataḥ .
     ṣaḍaṅgarakṣā kartavyā tathā tena prayatnataḥ ..
     aṅgebhyo yastathaikasya drohamācarate'lpadhīḥ .
     vadhastasya tu kartavyaḥ śīghrameva mahīkṣitā ..
     na rājñā mṛdunā bhāvyaṃ mṛdurhi paribhūyate .
     na bhāvyaṃ dāruṇenāpi tīkṣṇādudvijate janaḥ ..
     kāle mṛduryo bhavati kāle bhavati dāruṇaḥ .
     rājā lokadvayāpekṣī tasya lokadvayaṃ bhavet ..
     bhṛtyaiḥ saha mahīpālaḥ parihāsaṃ vivarjayet .
     bhṛtyāḥ paribhavantīha nṛpaṃ harṣavaśaṃ gatam ..
     vyasanāni ca sarvāṇi bhūpatiḥ parivarjayet .
     lokasaṃgrahaṇārthāya kṛtakavyasano bhavet ..
     śauṭīrasya narendrasya nityamudriktacetasaḥ .
     janā virāgamāyānti sadā duḥsevyabhāvataḥ ..
     smitapūrbābhibhāṣī syāt sarvasyaiva mahīpatiḥ .
     vadhyeṣvapi mahābhāga bhrukuṭīṃ na samācaret ..
     bhāvyaṃ dharmabhṛtāṃ śreṣṭha sthūlalakṣyeṇa bhūbhujā .
     sthūlalakṣyasya vaśagā sarvā bhavati medinī ..
     adīrghasūtraśca bhavet sarvakarmasu pārthivaḥ .
     dīrghasūtrasya nṛpateḥ karmahānirdhruvaṃ bhavet ..
     rāge dveṣe ca kāme ca drohe pāpe ca karmaṇi .
     apriye caiva kartavye dīrghasūtraḥ praśasyate ..
     rājñā saṃvṛtamantreṇa sadā bhāvyaṃ dvijottama .
     tasyāsaṃvṛtamantrasya jñeyāḥ sarvāpado dhruvāḥ ..
     kṛtāndheva tu karmāṇi jāyante yasya bhūpateḥ .
     nārabdhāni mahābhāga tasya svādbasudhā vaśe ..
     mantramūlaṃ sadā rājyaṃ tasmānmantraṃ surakṣitam .
     kartavyaṃ pṛthivīpālairmantrabhedabhayāt sadā ..
     mantravit sādhito mantraḥ saṃyatānāṃ sukhāvahaḥ .
     mantracchalena bahavo vinaṣṭāḥ pṛthivīkṣitaḥ ..
     ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca .
     netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ ..
     nayasya kuśalastasya vaśe sarvā vasundharā .
     bhavatīha mahībhartuḥ sadā pārthinanandana ..
     naikastu mantrayenmantraṃ na rājā bahubhiḥ saha .
     nārohedviṣamāṃ nāvaṃ nāparīkṣitanāvikām ..
     ye cāsya bhūmiṃ jayato bhaveyuḥ paripanthinaḥ .
     tānānayedvaśe sarvān sāmādibhirupakramaiḥ ..
     yathā na syāt kṛṣībhāvaḥ prajānāmanapekṣayā .
     tathā rājñā prakartavyaṃ svarāṣṭraparirakṣatā ..
     mohādrājā svarāṣṭraṃ yaḥ karṣayatyanapekṣayā .
     so'cirādbhraśyate rājyāt jīvitācca sabāndhavaḥ ..
     bhṛto vatso jātabalaḥ karmayogyo yathā bhavet .
     tathā rāṣṭraṃ mahābhāga bhṛtaṃ karmasahaṃ bhavet ..
     yo rāṣṭramanugṛhṇāti rājyaṃ svaṃ parirakṣati .
     saṃghātamupayācettu vindate sa mahat phalam ..
     rāṣṭrāddhiraṇyaṃ dhānyañca mahīṃ rājā surakṣitām .
     mahatā tu prayatnena svarāṣṭrasya ca rakṣitā ..
     nityaṃ svebhyaḥ parebhyaśca yathā mātā yathā pitā .
     gopitāni sadā kuryāt sa vibhāgī priyāṇi ca ..
     ajasramupayoktavyaṃ phalaṃ tebhyastathaiva ca .
     dharmakarmedamāyattaṃ vidhāne daivamānuṣe .
     tayordaivamacintyaṃ hi pauruṣe vidyate kriyā ..
     evaṃ mahīṃ pālayato'sya bharturlokānurāgaḥ paramo bhavecca .
     lokānurāgaprabhavā ca lakṣmīrlakṣmīvataścaiva parā ca kīrtiḥ ..
iti mātsye 200 adhyāyaḥ ..

rājaputtrikā, strī, (rājaputtrī + saṃjñāyāṃ kan .) śarāripakṣī . śarālī iti bhāṣā .. yathā --
     śarārirāṭirāḍiśca hāputtrī rājaputtrikā .. iti jaṭādharaḥ .. rājakanyā ca .. (yathā, harivaṃśe . 25 . 46 .
     utpādayāmāsa tataḥ puttraṃ vai rājaputtrikā ..)

rājaputtrī, strī, (rājñaḥ puttrīva .) kaṭutumbī . reṇukā . jātī . rājarītiḥ . chuchundarī . iti rājanirghaṇṭaḥ .. mālatī . yathā --
     atimuktaścātha jātirmālatī sumanā api .. rājaputtrī manojñā -- .. iti jaṭādharaḥ .. rājakanyā ca .. (yathā, mahābhārate . 1 . 73 . 1 .
     suvyaktaṃ rājaputtrī tvaṃ yathā kalyāṇi ! bhāṣase .
     bhāryā me bhava śuśroṇi ! brūhi kiṃ karavāṇi te ..
)

rājapuṣpaḥ, puṃ, (puṣpāṇāṃ rājā . rājadantāditvāt paranipātaḥ .) nāgakeśarapuṣpavṛkṣaḥ . yathā --
     cāmpeyaḥ keśaro nāgakeśaraḥ kanakāhvayaḥ .
     mahauṣadhaṃ rājapuṣpaḥ phalakaḥ kharaghātanaḥ ..
iti śabdacandrikā ..

rājapuṣpī, strī, (rājapriyaṃ puṣpamasyāḥ . ṅīp .) karuṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rājapriyā, strī, (rājñaḥ priyā .) karuṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rājaphaṇijjhakaḥ, puṃ, (rājate iti . rāj + ac . rājo dīptiśālī phaṇijjhakaḥ .) nāgaraṅgavṛkṣaḥ . iti śabdamālā ..

rājaphalaṃ, klī, (rājābhidheyaṃ phalam .) paṭolam . iti trikāṇḍaśeṣaḥ ..

rājaphalā, strī, (rājapriyaṃ phalamasyāḥ .) jambūḥ . iti rājanirghaṇṭaḥ ..

rājabadaraṃ, klī, (rājño badaramiva priyatvāt .) raktāmalakam . lavaṇam . iti medinī ..

[Page 4,121c]
rājabadaraḥ, puṃ, (badarāṇāṃ rājā . rājadantāditvāt paranipātaḥ .) uttamakoliḥ . tatparyāyaḥ . nṛpaśreṣṭhaḥ 2 nṛpabadaraḥ 3 rājavallabhaḥ 4 pṛthukolaḥ 5 tanubījaḥ 6 madhuraphalaḥ 7 rājakolaḥ 8 . asya guṇāḥ . sumadhuratvam . śiśiratvam . dāhārtipittavātaharatvam . vṛṣyatvam . vīryavṛddhikaratvat . śoṣaśramanāśitvañca . iti rājanirghaṇṭaḥ ..

rājabījī, [n] tri, (rājā bījī kāraṇaṃ yasya .) rājavaṃśyaḥ . ityamaraḥ . 2 . 7 . 2 ..

rājabhaṭṭikā, strī, hāputtrīpakṣī . yathā --
     gobhaṇḍīraḥ paṅkakīro hāputtrī rājabhaṭṭikā .. iti jaṭādharaḥ ..

rājabhadrakaḥ, puṃ, kuṣṭham . nimbaḥ . iti rājanirghaṇṭaḥ .. pāribhadrakaḥ . iti sādhupāṭhaḥ ..

rājabhūyaṃ, klī, (rājño bhāvaḥ . rājan + bhū + kyap .) rājatvam . yathā -- syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi . devabhūyādikaṃ tadvat . ityamarakoṣadarśanāt ..

rājabhogyaṃ, klī, (rājñā bhoktuṃ yogyam . bhuj + ṇyat . kutvañca .) jātīkoṣam . priyālavṛkṣe, puṃ . iti śabdacandrikā ..

rājamaṇḍūkaḥ, puṃ, (bhaṇḍūkānāṃ rājā . rājadantāditvāt paranipātaḥ .) bṛhadbhekaḥ . vaḍa veṅ iti bhāṣā . tatparyāyaḥ . mahāmaṇḍūkaḥ 2 pītāṅgaḥ 3 pītamaṇḍūkaḥ 4 varṣāghoṣaḥ 5 mahāravaḥ 6 . iti rājanirghaṇṭaḥ ..

rājamallaḥ, puṃ, rājñāṃ mallaḥ . rājāra māl iti bhāṣā . tatparyāyaḥ . utsiktaḥ 2 uddhataḥ 3 . iti trikāṇḍaśeṣaḥ ..

rājamārgaḥ, puṃ, (rājño mārgaḥ .) rājapathaḥ . tadvivaraṇaṃ yathā --
     rājamārgaṃ saudhayuktaṃ yaḥ karoti pativrate .
     varṣāṇāmayutaṃ so'pi śakraloke mahīyate ..
iti brahmavaivarte prakṛtikhaṇḍe 24 adhyāyaḥ .. api ca .
     triṃśaddhanūṃṣi vistīrṇo deṣamārgastu taiḥ kṛtaḥ .
     viṃśaṃ dhanurgrāmamārgaḥ sīmāmārgo daśaiva tu ..
     dhanūṃṣi daśa vistīrṇaḥ śrīmānrājapathaḥ kṛtaḥ .
     nṛvājirathanāgānāmasambādhaḥ susañcaraḥ ..
     dhanūṃṣi caiva catvāri śākhārathyāstu nirmitāḥ .
     trikarāścoparathyāstu dvikarāpyuparathyakā ..
     jaṅghāpathaścatuṣpādastripādaśca gṛhāntaram .
     vṛtīpādastvardhapādaḥ prāgvaṃśaḥ pādakaḥ smṛtaḥ .
     avakaraḥ parivāraḥ pādamātraḥ samantataḥ ..
iti devīpurāṇe gopuradvāralakṣaṇaṃ nāmādhyāyaḥ .. (atrāmedhyotsarge daṇḍavidhānaṃ kartavyam . yathā, manuḥ . 9 . 282 .
     samutsṛjet rājamārge yastvamedhyamanāpadi .
     sa dvau kārṣāpaṇau dadyādamedhyāñcāśu śoghayet ..
nītiḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 54 . 2 .
     jñānavijñānasampannau rājamārgaviśāradau .
     yuyudhāte mahāraṅge rākṣasena durātmanā ..
)

rājamāṣaḥ, puṃ, (māṣāṇāṃ rājā śreṣṭhatvāt . rājadantāditvāt paranipātaḥ .) varvaṭaḥ . varavaṭī kaḍāi iti bhāṣā . tatparyāyaḥ . nīlamāṣaḥ 2 nṛpamāṣaḥ 3 nṛpocitaḥ 4 . asya guṇāḥ . kaphapittaharatvam . rucyatvam . vātakāritvam . baladāyakatvañca . iti rājanirghaṇṭaḥ .. sārakatvam . śukrāmlapittaharatvam . susvādutvam . rūkṣatvam . kaṣāyatvam . viṣadatvam . laghutvañca . iti rājavallabhaḥ .. anyacca .
     rājamāṣo mahāmāṣaścapalaśca balaḥ smṛtaḥ .
     rājamāṣo guruḥ svādustuvarastarpaṇo rasaḥ .
     rūkṣo vātakaro rucyaḥ stanyo bhūrimalapradaḥ ..
iti bhāvaprakāśaḥ .. * .. kālaviśeṣe asyābhakṣatvaṃ yathā . nāradīye .
     niṣpāvān rājamāṣāṃśca supte deve janārdane .
     yo bhakṣayati rājendra cāṇḍālādadhiko hi saḥ ..
     kārtike tu viśeṣeṇa rājamāṣāṃśca varjayet .
     niṣpāvān muniśārdūla yāvadāhūtanārakī ..
iti tithyāditattvam ..

rājamudgaḥ, puṃ, (mudgānāṃ rājā . rājadantāditvāt paranipātaḥ .) mukuṣṭakaḥ . iti hemacandraḥ . 4 . 240 ..

rājayakṣmā, [n] puṃ, (rājñaścandrasya kṣayakārako yakṣmā . rājā cāsau yakṣmā ceti vā .) kṣayarogaḥ . iti hemacandraḥ .. asya paryāyanidānauṣadhādayo yakṣmaśabde draṣṭavyāḥ .. * .. (asau hi sarvarogāṇāmākaraḥ . yathā, māghe . 2 . 96 .
     māvedi yadasāveko jetavyaścedirāḍiti .
     rājayakṣmeva rogāṇāṃ samūhaḥ sa mahībhṛtām ..

     tathāha vāgbhaṭaḥ .
     anekarogānugato bahurogapuraḥsaraḥ .
     rājayakṣmā kṣayaḥ śoṣo rogarāḍiti ca smṛtaḥ ..
     nakṣatrāṇāṃ dvijānāñca rājño'bhūt yadayaṃ purā .
     yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ ..
iti taṭṭīkāyāṃ mallināthaḥ ..) mahāpātakajacihnamapyayam . yathā, viṣṇuḥ . atha narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni bhavanti . kuṣṭhyatipātakī brahmahā yakṣmī surāpaḥ śyāvadantakaḥ suvarṇahārī kunakhī gurutalpago duścarmā . ityādi kūrmapurāṇam ..
     kriyāhīnasya mūrkhasya mahārogiṇa eva ca .
     yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam ..
mahārogiṇaḥ pāparogāṣṭakānyatamarogavataḥ . te ca unmādastvagdoṣo rājayakṣmā śvāso madhumeho bhagandaraḥ udaro'śmarī ityaṣṭau pāparogā nāradoktāḥ . iti śuddhitattvam .. * .. tasyotpattirūpasthānāni yathā --
     atha kopavatastasya dakṣasya sumahātmanaḥ .
     niścakrāma tadā yakṣmā nāsikāgrādvibhīṣaṇaḥ ..
     daṃṣṭrākarālavadanaḥ kṛṣṇāṅgārasamaprabhaḥ .
     atidīrghaḥ svalpakeśaḥ kṛśo dhamanisantataḥ ..
     adhomukho daṇḍahastaḥ kāsaṃ viśramya santatam .
     kurvāṇo nimnanetraśca yoṣāsambhogalolupaḥ ..
     sa covāca tadā dakṣaṃ kutra sthāsyāmyahaṃ mune ! .
     kiṃvā cāhaṃ kariṣyāmi tanme vada mahāmate ..
     tato dakṣastu taṃ prāha somaṃ yātu drutaṃ bhavān .
     somamattu bhavānnityaṃ some tvaṃ tiṣṭha svecchayā ..
     mārkaṇḍeya uvāca .
     iti tasya vacaḥ śrutvā dakṣasyātha mahātmanaḥ .
     śanaiḥ śanaistataḥ somamāsasāda sa ca drutam ..
     asādya sa tadā somaṃ valmīkaṃ pannago yathā .
     praviveśenduhṛdaye chidraṃ prāpya mahāgadaḥ ..
     tasmin praviṣṭe hṛdaye dāruṇe rājayakṣmaṇi .
     śuśoca candrastandrīñca viṣamāṃ prāptavāṃstataḥ ..
     utpatya prathamaṃ yasmāllīno rājanyasau gadaḥ .
     rājayakṣmeti loke'smiṃstasya khyātirabhūt dvijāḥ ..
     tatastenābhibhūtaśca yakṣmaṇā rohiṇīpatiḥ .
     kṣayaṃ jagāmānudinaṃ grīṣme śuṣkā nadī yathā ..
     tathā candre kṣīyamāṇe sarvauṣadhyaḥ kṣayaṃ gatāḥ .
     kṣayaṃ jātāsvoṣadhīṣu na yajñaḥ saṃpravartate ..
     yajñābhāvāttu devānāmannaṃ sarvaṃ kṣayaṃ gatam .
     paryaṇyāśca tato naṣṭāstato vṛṣṭirna cābhavat .
     vṛṣṭyabhāve tu lokānāmāhāro kṣīṇatāṅgataḥ ..
     durbhikṣavyasanopete sarvaloke dvijottamāḥ .
     dānadharmādikaṃ kiñcinna lokeṣu pravartate ..
     sattvahīnāḥ prajāḥ sarvā lobhenopahatendriyāḥ .
     pāpameva tadā cakrurna dharmarucayastathā ..
     etaddṛṣṭvā tadā bhāvaṃ dikpālāḥ sapurandarāḥ .
     jagmuḥ kṣobhaṃ paraṃ devāḥ sāgarāśca grahāstathā ..
     tato dṛṣṭvā jagat sarvaṃ vyākulaṃ dasyupīḍitam .
     brahmāṇamagamandevāḥ sarve śakrapurogamāḥ ..
     upasaṅgamya lokeśaṃ sraṣṭāraṃ jagatāṃ patim .
     praṇamyātha yathāyogyamupaviṣṭāstataḥ surāḥ ..
     tān mlānavadanān vīkṣya brahmā lokapitāmahaḥ .
     abhibhūtān pareṇaiva hṛtasvaviṣayāniva .
     papraccha sumukhīkṛtya gurumindraṃ hutāśanam ..
     brahmovāca .
     svāgataṃ bhoḥ suragaṇāḥ kimarthaṃ yūyamāgatāḥ .
     duḥkhopahatadehāṃśca yuṣmān mlānāṃśca lakṣaye ..
     nirādhārān nirātaṅkān surān sarvāṃstu kāmagān .
     kṛtvā svaviṣaye nyastān kathaṃ paśyāmi duṣkhitān ..
     yadbabhūve duṣkhabījaṃ yuṣmān vā yastu bādhate .
     tat kathyatāmaśeṣeṇa siddhiṃ cāpyavadhāryatām ..
     mārkaṇḍeya uvāca .
     tato vṛddhaśravā jīvaḥ kṛṣṇavartmā ca lokakṛt .
     uvācātmabhuve tasmai surāṇāṃ duṣkhakāraṇam ..
     śṛṇu sarvaṃ jagatkartastvāṃ yena vayamāgatāḥ .
     yadasmākaṃ duḥkhabījaṃ yato mlānaśriyo vayam .
     na kvacit saṃpravartante yajñā lokapitāmaha ..
     devā ūcuḥ .
     nirādhārā tirātaṅkāḥ prajāḥ sarvāḥ kṣayaṃ gatāḥ .
     na ca dānādidharmāśca na tapāṃsi kṣitau kvacit ..
     naiva varṣati paryaṇyaḥ kṣīṇatoyābhavat kṣitiḥ .
     kṣīṇāḥ sarvāstathauṣadhyaḥ śasyā lokāḥ samākulāḥ ..
     dasyubhiḥ pīḍitā viprā vedavādānna kurvate .
     annavaikalyamāsādya mriyante bahavaḥ prajāḥ ..
     kṣīṇeṣu yajñabhāgeṣu bhogahīnāstathā vayam .
     durbalāśca śriyā hīnā naiva śāntiṃ labhāmahe ..
     rohiṇyā mandire candro vakragatyā ciraṃ sthitaḥ .
     vṛṣarāśau sa ca kṣīṇo jyotsnāhīnaśca vartate ..
     yadaivānviṣyate devaiścandro naiṣāṃ puraḥsaraḥ .
     kadācidapi devānāṃ samāje vā bhavadvidhe ..
     kadācidrohiṇīṃ tyaktvā naiva kva ca na gacchati .
     yadyanyaḥ ko'pi na bhavettadā candro bahirbhavet .
     dṛśyate sa kalāhīnaḥ kalāmātrāvaśeṣitaḥ ..
     iti sarvatra lokeśa vṛttaḥ karmaviparyayaḥ .
     taṃ dṛṣṭvā kāndiśīkāstu vayaṃ tvāṃ śaraṇaṃ gatāḥ ..
     pātālādyāvadutthāya kālakañjādayo'surāḥ .
     nāsmān lokeṣu bādhante tāvannaḥ pāhi sādhvasāt ..
     svayaṃ pravartate kasmājjagatāṃ vā vyatikramaḥ .
     na jānīmastu tat sarvaṃ viplave cāpi kāraṇam ..
     mārkaṇḍeya uvāca .
     etat surāṇāṃ vacanaṃ divyadarśī pitāmahaḥ .
     śrutvā kṣaṇamabhidhyāya nijagāda surottamān ..
     brahmovāca .
     śṛṇvantu devatāḥ sarvā yadarthaṃ lokaviplavaḥ .
     pravartate'dhunā yena śāntistasya bhaviṣyati ..
     somo dākṣāyaṇīḥ kanyāḥ saptaviṃśatisaṃkhyayā .
     aśvinyādyā varabadhūrbhāryārthe pariṇītavān ..
     pariṇīya sa tāḥ sarvā rohiṇyāṃ satataṃ vidhuḥ .
     pravartetānurāgeṇa na sarvāsu pravartate ..
     aśvinyādyāstataḥ sarvā daurbhāgyajvarapīḍitāḥ .
     ṣaḍviṃśatirvarārohāḥ pitaraṃ prasthitāḥ svakam ..
     pravartate niśānātho rohiṇyāṃ rāgato yathā .
     tathā na tāsu bhajate taddakṣāya nyavedayan ..
     ato dakṣo mahābuddhiḥ sāmnā saṃstūya viṭpatim .
     bahusūnṛtamābhāṣya puttryarthe'nururodha tam ..
     anuruddho yathākāmaṃ dakṣeṇa sumahātmanā .
     samaṃ pravartitaṃ tāsu samayaṃ kṛtavān vidhuḥ ..
     samamaṅgīkṛte bhāvaṃ tāsu kartuṃ himāṃśunā .
     svaṃ jagāma tataḥ sthānaṃ dakṣo'pi munisattamaḥ ..
     gate dakṣe muniśreṣṭhe vaiṣamyaṃ tāsu candramāḥ .
     jahau na bhāvaṃ tāḥ śaśvat kupitāḥ pitaraṃ gatāḥ ..
     tato dakṣaḥ punaścandramanurudhya sutāntare .
     samavṛttiṃ pratiśrāvya vacanañcedamabravīt ..
     na samaṃ vartate candra sarvāsvāsu bhavān yadi .
     tadā śapsye tvahaṃ tubhyaṃ tasmād kuru samañjasam ..
     tato gate punardakṣe na samaṃ vartate yadā .
     tāsu candrastadā dakṣaṃ punargatvābruvan ruṣā ..
     na te vacaḥ sa kurute naivāsmāsu pravartate .
     vayaṃ tapaḥ kariṣyāmaḥ sthāsyāmaśca tvadantike ..
     tāsāmiti vacaḥ śrutvā kupitasya tadā muneḥ .
     kṣayāya candrasya manaḥ śāpāyotsukatāṃ gatam ..
     śāpāyodyuktamanasaḥ kupitasya mahātmanaḥ .
     kṣayo nāma mahārogo nāsikāgrādvinirgataḥ ..
     preṣitaḥ sa ca candrāya dakṣeṇa muninā tataḥ .
     praviṣṭavāṃstasya dehe kṣayitastena candramāḥ ..
     kṣīṇe candre kṣayaṃ yātā jyotsrā tasya mahātmanaḥ .
     kṣīṇāsu sarvajyotsnāsu sarvauṣadhyaḥ kṣayaṃ gatāḥ ..
     oṣadhyabhāvālloke'sminna yajñaḥ saṃpravartate .
     yajñābhāvādanāvṛṣṭistataḥ sarvaprajākṣayaḥ ..
     yajñabhāgopabhogena hīnānāṃ bhavatāṃ tathā .
     durbalatvaṃ sasutpannaṃ vikāraśca svagocare ..
     iti vaḥ kathitaṃ sarvaṃ yathābhūllokapiplavaḥ .
     yenopāyena tacchāntistatśṛṇudhvaṃ surottamāḥ ..
iti kālikāpurāṇe 20 adhyāyaḥ .. * .. brahmovāca .
     gacchantu bhoḥ suragaṇā dakṣasya sadanaṃ prati .
     taṃ prasādaya candrārthe sa ca pūrṇo bhavedyathā ..
     pūrṇe candre jagat sarvaṃ prakṛtisthaṃ bhaviṣyati .
     yuṣmākañca bhavet śāntiroṣadhīnāñca sambhavaḥ ..
     mārkaṇḍeya uvāca .
     iti brahmavacaḥ śrutvā devāḥ śakrapurogamāḥ .
     prayayurhṛṣṭamanasastadā dakṣaniveśanam ..
     yathānyāyamupasthāya sarve munivaraṃ surāḥ .
     procuḥ prajāpatiṃ dakṣaṃ praṇamya ślakṣṇayā girā ..
     devā ūcuḥ .
     prasīda sīdatāṃ brahmannasmākaṃ bahuduḥkhinām .
     uddharasva mahābuddhe trāhi naḥ śokasāgarāt ..
     yadrūpaṃ brahmasaṃjñantu sṛṣṭikṛtparamātmanaḥ .
     tadaṃśastvaṃ paraṃ jyotirviśvarūpaṃ nato'smi te ..
     dakṣaṇāt sarvajagatāṃ prajāpālanakāraṇāt .
     dakṣaprajāpatiśceti yogeśastannumo vayam ..
     dakṣāya sarvajagatāṃ dakṣāya kuśalātmanām .
     dakṣāyātmahitāyāśu namastubhyaṃ mahātmane ..
     satataṃ cintyamānasya yogibhirniyatātmabhiḥ .
     sārasya sārabhūtastvaṃ dakṣāya paramātmane ..
     yogavidbhiranādhṛṣṭaḥ pāragāṇāṃ parāyaṇaḥ .
     ādyantamuktaḥ sahasā tasmai nityaṃ namo namaḥ ..
     iti teṣāṃ vacaḥ śrutvā dakṣo yajñabhujāṃ tadā .
     prāha prasannavadanaḥ śakramābhāṣya mukhyataḥ ..
     dakṣa uvāca .
     kutaḥ śakra mahābhāga bhavatāṃ duḥkhamāgatam .
     duḥkhahetuṃ vada vibho śrotumicchāmyahantu tam ..
     mamāsti yadi kartavyaṃ bhavatāṃ duḥkhahānaye .
     tadahaṃ yadi śaknomi kariṣyāmi hitaṃ samam ..
     mārkaṇḍeya uvāca .
     tat śrutvā vacanaṃ tasya brahmasūnormaharṣiṇaḥ .
     jagāda gīṣpatiḥ śakro vītihotro'tha taṃ munim ..
     kṣayaṃ yāto niśānāthastasmin kṣīṇe kṣayaṃgatāḥ .
     sarvauṣadhyo dbijaśreṣṭha taddhāniryajñahānikṛt ..
     yajñe vinaṣṭe sakalāḥ prajāḥ kṣudbhayakātarāḥ .
     vṛṣṭyabhāvānmahadduḥkhaṃ prāpya naṣṭāśca kāścana ..
     kṣayo'yaṃ rātrināthasya yaste kopāt pravartate .
     sa sarvajagato brahmannabhavārthamupasthitaḥ ..
     nādhunā tattribhuvane yanna kṣubdhantu kiñcana .
     viplavaṃ yānti viprendra sāgarāḥ sthāvarāścarāḥ ..
     na yajñāḥ saṃpravartante na tapasyanti tāpasāḥ .
     āhāraduḥkhānnindrīkāḥ prajāḥ kṣīṇā bhayāturāḥ ..
     evaṃ pravṛtte viprendra viplave'smān rasātalāt .
     daityā na yāvadutthāya bādhante tāvaduddhara ..
     prasīda dakṣa satataṃ taṃ pūraya tapībalāt .
     pūrṇe candre jagat sarvaṃ prakṛtisthaṃ bhaviṣyati ..
     mārkaṇḍeya uvāca .
     iti teṣāṃ vacaḥ śrutvā prajāpatisutastadā .
     uvāca tān suragaṇān hṛdayācchalyamuddharan ..
     dakṣa uvāca .
     yanme vaco niśānāthe pravṛttaṃ śāpakāraṇam .
     na kenāpi nidānena mithyāṃ kartuṃ tadutsahe ..
     kintu madbacanaṃ yasmānnaikāntena mṛṣā bhavet .
     candro'pi vardhate yasmāt tamupāyamapekṣate ..
     tatrāpyayamupāyo'sti māsārdhaṃ yātu candramāḥ .
     kṣayaṃ vṛddhiñca māsārdhaṃ svayaṃ bhāryāsu vardhatām ..
     tasya tadvacanaṃ śrutvā taṃ prasādya prajāpatim .
     sarve suragaṇāstatra gatā yatrāsti candramāḥ ..
     evamukte tu vacane dakṣeṇa muninā dvijāḥ .
     atha candraṃ samādāya bhāryābhiḥ sahitaṃ tadā .
     jagmuste brahmasadanaṃ muditāḥ surasattamāḥ ..
     tatra gatvā mahābhāgā yathā dakṣeṇa bhāṣitam .
     tatsarvaṃ kathayāmāsurbrahmaṇe paramātmane ..
     brahmā dakṣavacaḥ śrutvā devānāṃ sadanaṃ tadā .
     candrabhāgaṃ mahāśailaṃ jagāma sahitaḥ suraiḥ ..
     tatra gatvā suraśreṣṭhaḥ prajānāṃ hitakāmyayā .
     snāpayāmāsa śubhrāṃśuṃ bṛhallohitapuṣkare ..
     bhūtabhavyabhavajjñānaḥ pūrbameva pitāmahaḥ .
     etadarthaṃ cakārātra saraḥ pūrṇaṃ jagatprabhuḥ ..
     tatra snātasya lokasya nīrogatvaṃ prajāyate .
     cirāyustvañca satataṃ bṛhallohitasaṃjñake ..
     tatra snātasya candrasya śarīrāt tatkṣaṇaṃ gadaḥ .
     rājayakṣmā niḥsasāra pūrvarūpo yathoditaḥ ..
     niḥsṛtya rājayakṣmā tu brahmāṇañca jagatpatim .
     praṇamyāhaṃ kiṃ kariṣye kva gacchāmītyuvāca ha ..
     sthānaṃ patnīñca lokeśa ! kṛtyaṃ mama sadātanam .
     nideśayānurūpaṃ me sraṣṭā tvaṃ jagatāṃ yataḥ ..
     mārkaṇḍeya uvāca .
     tato brahmāpi taṃ puṣṭaṃ nirīkṣyenduśarīragaiḥ .
     amṛtaistenātibhuktaiḥ kṣīṇañcāpi niśāpatim ..
     dorbhiḥ svayaṃ taṃ gṛhītvā girau niṣpiṣya vai muhuḥ .
     amṛtaṃ gālayāmāsa śarīrādrājayakṣmaṇaḥ ..
     amṛtāni ca gālyāśu tadapūtaṃ tadā jale .
     kṣīrodasya ca cikṣepa madhye rahasi lokabhṛt ..
     tasmādapyamṛtādindoḥ kalāḥ kṣīṇāḥ purātha yāḥ .
     tāsāṃ jagrāha lavaśaścūrṇān kṣīrodasāgarāt ..
     kalāmātrāvaśeṣasya saṃsargādrājayakṣmaṇaḥ .
     kṣīṇāḥ kalāḥ pañcadaśa yāḥ pūrvamamṛtātmikāḥ .
     tā rāgayakṣmagarbhasthāścūrṇībhūtāstu pīḍayā ..
     tejojyotsnākalābhistu nibadvaṃ yat kalāpateḥ .
     śarīraṃ tattridhābhūtaṃ garbhasthaṃ rājayakṣmaṇaḥ ..
     jyotiścūrṇamabhūt jyotsnā līnā rājādiyakṣmaṇi .
     dravībhūtāḥ sudhāḥ sarvā garbhe rogasya ca sthitāḥ ..
     yadā nirgālayāmāsa sudhāṃ brahmā gadāntarāt .
     tadā jyotsnā sudhā jyotiḥ sarvaṃ tasmādvahirgatam ..
     kṣīrodasāgare kṣiptaṃ tatsarvaṃ vidhinā tadā .
     devān girau parityajya svayaṃ gatvā drutaṃ tataḥ ..
     tato'mṛtāni prakṣālya kalācūrṇāni vāridheḥ .
     jyotsnāñcāpyājagāmāśu gṛhītvā tattrayaṃ girim ..
     kṣīrodādgirimāgamya candrabhāgaṃ tadā vidhiḥ .
     devamadhye kalācūrṇaṃ sudhāṃ jyotsnāṃ nyavīviśat ..
     saṃsthāpya tattrayaṃ brahmā devānāṃ madhyatastataḥ .
     jagāda rājayakṣmāṇaṃ tatsthānādi nideśayan ..
     brahmovāca .
     sarvadā yo divā rātrau sandhyāyāṃ vanitārataḥ .
     sevate surataṃ tasmin rājayakṣman vasiṣyasi ..
     pratiśyāyaśvāsakāsayukto yo maithunaṃ caret .
     sa te praveśyaḥ satataṃ śleṣmaṇaśca tathāvidhaḥ ..
     kṛṣṇākhyā mṛtyuputtrī yā bhavataḥ sadṛśī guṇaiḥ .
     sā te'stu bhāryā satataṃ bhavantamanuyāsyati ..
     kṣīṇatvaṃ bhavataḥ kṛtyaṃ tatastvaṃ viṣaye kuru .
     drutaṃ gaccha yathākāmaṃ candre tvaṃ vimukho bhava ..
     mārkaṇḍeya uvāca .
     evaṃ visṛṣṭo vidhinā rājayakṣmā mahāgadaḥ .
     paśyatāṃ sarvadevānāmantardhānaṃ jagāma ha ..
     antarhite mahāroge brahmā lokapitāmahaḥ .
     candraṃ samagrayāmāsa kalāpañcadaśaidhitam ..
     tena kṣīrodadhautena sudhāpūgena vātmabhūḥ .
     sajyotsnaistu kalācūrṇaiḥ pūrvavaccākarodvidhum ..
     sa ṣoḍaśakalāpūrṇaḥ pūrvavadvibabhau yadā .
     candrastadā sarvadevā mumudustasya darśanāt ..
     atha candrastadā pūrṇaḥ praṇipatya pitāmaham ..
     uvācedaṃ surasado madhyago nātiharṣitaḥ ..
     soma uvāca .
     na sthānaṃ pūrvavadbrahman śarīre mama vartate .
     na vīryaṃ vā tathotsāho visīdantyaṅgasandhayaḥ ..
     notsahe pūrvavacceṣṭāṃ vidhātuṃ sutarāmaham .
     ceṣṭāhīnastvanudinaṃ varteyaṃ kena lokabhṛt ..
     brahmovāca .
     grastasya yakṣmaṇā soma yadabhūdaṅgasandhayaḥ .
     pūrvaṃ viśīrṇā bhavatastatpūrṇamabhavanna hi ..
     adhunā bhavato dehacūrṇaṃ niḥsāritaṃ mayā .
     śarīrāt sāmṛtajyotsnā añjasā rājayakṣmaṇaḥ ..
     teṣāṃ prakṣālanavidhau lavaśo yat sthitaṃ jale .
     jyotsnāyāśca sudhāyāśca tena hīno bhavān yataḥ .
     tato'ṅgasandhayo rājaṃstava sīdanti sāmpratam ..
     atropāyaṃ vidhāsyāmi yathā nārtiṃ labhedbhavān .
     prājāpatyaḥ puroḍāśo havanīyaḥ puro'dhvare ..
     aindrastato'nu cāgneyaḥ pradeyaḥ sarvataḥ kratau .
     tato'nu bhavato bhāgaḥ puroḍāśo mayā kṛtaḥ ..
     tena bhāgena bhuktena nityaṃ yajñahutena hi .
     pūrbavatte samutsāhaḥ sthānaṃ vīryaṃ bhaviṣyati ..
     yaścāmṛtakaṇāstoye kṣīrodasya sthitāstava .
     śarīracūrṇaṃ yāvatte jyotsnāyāścāpi ye kaṇāḥ .
     vṛddhiṃ yāsyanti satataṃ kṣīrasāgaramadhyagāḥ ..
     svārociṣe'ntare prāpte dvitīye śaṅkarāṃśajaḥ .
     durvāsā bhavitā vipraḥ pracaṇḍaścaṇḍabhāsvaraḥ ..
     sa mahendrasyāvinayāt śāpaṃ dattvā sudāruṇam .
     kariṣyati tribhuvanaṃ niḥśrīkaṃ sasurāsuram ..
     śriyā hīne tato loke bhavitā lokaviplavaḥ .
     yathā tava kṣayāt soma pravṛtto lokaviplavaḥ ..
     tanmānuṣapramāṇena tṛtīye tu kṛte yuge .
     bhaviṣyati sthāsyati ca yāvadyugacatuṣṭayam ..
     tataścaturthe samprāpte saha devaiḥ kṛte yuge .
     kṣīrodaṃ nirmathiṣyāmaḥ śambhurviṣṇurahaṃ tathā ..
     manthānaṃ mandaraṃ kṛtvā sarparājaṃ tathāṃśukam ..
     yajñabhāgeṣu hīneṣu devānnārthaṃ vayaṃ tataḥ .
     mathiṣyāmaḥ samaṃ devaiḥ kṣīrodaṃ saha dānavaiḥ .
     tvaccharīrāmṛtamidaṃ yat sthitaṃ kṣīrasāgare ..
     tatpramathya grahīṣyāmo rāśībhūtaṃ tathākṣayam .
     sarvauṣadhyantare kṛtvā tvaccharīraṃ tadā vayam .
     kṣepsthāmaḥ sāgarajale śarīrārthaṃ vidho tava ..
     nirmathya sāgaraṃ paścāt samuddhārya yadāmṛtam .
     tadā tava vapustasminnapūrbaṃ sambhaviṣyati ..
     ojo vīryāṃśukaṃ kāntamakṣayañca sudhātmakam .
     dṛḍhāṅgasandhikaṃ cāru bhaviṣyati vapustava ..
     mārkaṇḍeya uvāca .
     sudhāṃśumevamābhāṣya brahmā lokapitāmahaḥ .
     vidhoḥ kṣayāya māsārdhaṃ vṛddhaye yatnavānabhūt ..
     yathā dakṣeṇa gaditaṃ māsārdhaṃ yātu candramāḥ .
     kṣayaṃ vṛddhiñca māsārdhaṃ yatnaṃ tatrākarodvidhiḥ ..
     yataḥ ṣoḍaśadhā candraṃ surajyeṣṭho vibhaktavān .
     vibhajya ca surān sarvān samuvācedamadbhutam ..
     kalāḥ ṣoḍaśa candrasya tatraikā śambhumūrdhani .
     tiṣṭhatyadyāvadhi parāḥ kṣayaṃ yāntu kṣayaṃ vinā ..
     kṣayeṇa yadi rogeṇa māsārdhaṃ dakṣavākyataḥ .
     kṣayāya pīḍyate candro nopaśāntiḥ sadā bhavet ..
     kintvasya yā kalā śambhau jyotsnā gacchantu tāṃ prati .
     caturdaśakalāsaṃsthāḥ pratimāsaṃ surottamāḥ ..
     caturdaśakalāsaṃsthānyamṛtāni pibantu vai .
     pratipattithimārabhya bhavantastvācaturdaśīm ..
     tejobhāgāḥ sūryavimbaṃ caturdaśatithau kramāt .
     praviśantu kṣayaṃ tvevaṃ kṛṣṇapakṣe vidhorbhavet ..
     yātu śaṣā kalādarśe haritpatre palāyitā .
     tiṣṭhatu prathame bhāge tithau tasyāṃ niśāpateḥ ..
     dvitīye darśabhrāge tu rohiṇyā yātu mandiram .
     tṛtī tu sarasvatyāṃ snātvā sandhukṣito vidhuḥ ..
     caturthe balasaṃpūrṇastithibhāge vibhāvasoḥ .
     maṇḍalaṃ yātu candro'yaṃ savimbarathaghoṭakaḥ ..
     yāvatkālena hi kalā prathamā kṣayamāpnuyāt .
     evamevaṃ kṛṣṇapakṣe tāvatsthā pratipat bhavet ..
     dvitīyādau kṛṣṇapakṣe vṛddhirhnāsastathāvidhaḥ .
     tithīnāṃ vṛddhihetuśca śukle kṛṣṇe tathā bhavet ..
     tataḥ punaḥ śuklapakṣe yāvat pūrbā kaloditā .
     vṛddhimaiti bhavettāvat pratipattithirāditaḥ ..
     tato dvitīyabhāgasya yā jyotsnā haramūrdhani .
     sthitāyāṃ vai kalāyāntu gatā sā punareṣyati ..
     yuṣmābhistu bhavet peyamamṛtaṃ yaddine dine .
     taddvitīyāditithibhiḥ pūrṇāntābhiḥ sadaiva hi ..
     svayamutpatsyate candro jyotsnāyogāt surottamāḥ .
     yathā dine dine bhāgāḥ kṣayaṃ yānti tathā vidhoḥ ..
     vṛddhiṃ gacchantyanudinaṃ śuklapakṣe'nvahaṃ surāḥ .
     tejobhāgaḥ sūryavimbāt punareva sameṣyati ..
     prayāsyati kṛṣṇapakṣe yathābhāgakramantathā .
     jyotsnāharaśiraścandrāt pratyahaṃ punareṣyati ..
     tejobhāgaḥ sūryavimbādamṛtaṃ vatsyate svayam .
     evaṃ vṛddhiḥ śuklapakṣe sudhāṃśoḥ saṃbhaviṣyati ..
     pakṣayoḥ śuklakṛṣṇatvaṃ candravṛddhikṣayādbhavet .
     yāvatkālena yo bhāgaṃ kṣayaṃ vṛddhiñca yāsyati ..
     tāvatkālamabhivyāpya tithiḥ sthāsyati sā punaḥ ..
     cireṇa vṛddhiryadi vā kṣayo vā drutena vṛddhiryadi vā kṣayo vā .
     drutāttithīnāṃ tu sadā kṣayaḥ syāccirāttu vṛddhisthitiṣu praveśe ..
     havyaṃ kavyañca candreṇa vinā na saṃbhaviṣyati .
     tasmāt tayoḥ pravṛddhyarthaṃ candraṃ rakṣantu devatāḥ ..
     āsvādanīyaḥ śubhrāṃśuḥ kalāśeṣo'numāsataḥ .
     amāvāsyāparāhne tu pitṛbhī rohiṇīgṛhe ..
     tasyaivāsvādanāt kavyaṃ vṛddhiṃ yāsyati cānvaham .
     tena kavyena pitarastṛptiṃ yāsyanti vai parām ..
     śrīmārkaṇḍeya uvāca .
     tataḥ suragaṇāḥ sarve yathoktaṃ vidhinā tathā .
     cakrurlokahitārthāya candrasya kṣayavṛddhaye ..
     mahādevo'pi candrārdhaṃ svarūpaṃ paramātmanaḥ .
     jagrāha devairvidhinā śirasābhyudito bhṛśam ..
     yattejaḥ paramaṃ nityamajamavyayamakṣayam .
     tatsvarūpāścandrakalāḥ śāpatastu kṣayaṃ gatāḥ ..
     praviśanti yadā jyotirānandamajaraṃ param .
     yogināntu tadā teṣāṃ cittaṃ tallīnameṣyati ..
     mahādevaśiraḥsaṃsthe līne citte sudhānidhau .
     candradvārā bhavenmuktirityevaṃ vaidikī śrutiḥ ..
     etajjñātvā mahādevaḥ kṣayavṛddhyā vinā kṛtam .
     hitāya sarvalokānāṃ jagrāha śirasā vidhum ..
     candrajyotsnāsamāyogādoṣadhyo yānti vṛddhaye .
     sarvauṣadhīṣu vṛddhāsu pravartante tato'dhvarāḥ ..
     adhvareṣu pravṛtteṣu svān svāna bhāgāṃstu devatāḥ .
     parigṛhṇanti pitarastathā kavyāni bhūri ca ..
     amṛtaṃ brahmaṇā sṛṣṭaṃ yaddevebhyaḥ pūrātanam .
     tena tṛpyanti hīnā ye havyabhāgena daivatāḥ ..
     yajñenāpyāyite tacca jyotsnābhirvṛddhimeti vai .
     yajñajyotsnā vinā bhūtaṃ tacca syāt kṣīṇamanyathā ..
     ato'mṛtasya yajñasya candramāḥ kāraṇaṃ svayam .
     ato'sya dakṣaśāpāttu rakṣāyai taccikīrṣitam ..
     adyāpi kṛṣṇapakṣe'pi sudhā saṃpīyate suraiḥ .
     tejaḥ sūryaṃ yāti śambhoścandrārdhaṃ jyotsnikātathā .
     punaśca śuklapakṣe tu śeṣodeti kalā tataḥ .
     jyotsnādvitīyo bhāgastu tejobhāgo dvitīyakaḥ ..
     anvetyugraśiraścandrāt sūryavimbādyathākramam .
     kalāḥ ṣoḍaśa candrasya tatraikā śambhuśekhare ..
     sitāsitāvubhau pakṣau śeṣāṇāmudayakṣayau .
     iti vaḥ sarvamākhyātaṃ vibhaktaścandramā yathā ..
     brahmaṇā parvataśreṣṭhe tathā taccandrabhāgataḥ .
     yajñabhāge sthite yasmāddevārthamakaroddhidhum .
     kavye sthite'pi pitrarthaṃ tithivṛddhikṣayau yathā ..
     idaṃ puṇyatamākhyānaṃ yaḥ śṛṇoti sakṛnnaraḥ .
     rājayakṣmā tasya kule na kadācidbhaviṣyati ..
     yakṣmaṇā paribhūto yaḥ śṛṇoti vacanaṃ vidheḥ .
     acirāt yakṣmaṇā muktaḥ sa bhavennarasattamaḥ ..
     idaṃ svastyayanaṃ puṇyaṃ guhyāt guhyataraṃ param .
     yaḥ śṛṇotyekacittaḥ san sa mahāpuṇyabhāgbhavet ..
iti kālikāpurāṇe 21 adhyāyaḥ ..

rājayogyaḥ, tri, (rājño yogyaḥ .) rājārhaḥ . nṛpocitaḥ . yathā --
     trikoṇakaṇṭake saumye pāpe copacayasthite .
     rājayogyā bhavennārī sundarī kulavardhinī ..
iti jātakāmṛtam ..

rājaraṅgaṃ, klī, (rājayogyaṃ raṅgam .) rajatam . iti śabdaratnāvalī ..

rājarājaḥ, puṃ, (rājñāmapi rājā dhanādhipatvāt . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) kuberaḥ . ityamaraḥ . 1 . 1 . 63 .. (yathā, kirātārjunīye . 5 . 51 .
     ityuktvā sapadi hitaṃpriyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye .
     sotkaṇṭaṃ kimapi pṛthāsutaḥ pradadhyau sandhatte bhṛśamaratiṃ hi sadviyogaḥ ..
) sārvabhaumaḥ . (yathā, rāmāyaṇe . 2 . 92 . 14 .
     prayāṇamiti ca śrutvā rājarājasya yoṣitaḥ .
     hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan ..
) sudhākaraḥ . iti medinī . je, 36 ..

rājarītiḥ, strī, pittalaviśeṣaḥ . tatparyāyaḥ . pākatuṇḍī 2 rājaputtrī 3 maheśvarī 4 brahmāṇī 5 brahmārītiḥ 6 kapilā 7 piṅgalā 8 . asya guṇāḥ . tiktatvam . śītalatvam . lavaṇatvam . śodhanatvam . pāṇḍuvātakrimiplīhapittanāśitvañca . iti rājanirghaṇṭaḥ ..

rājarṣiḥ, puṃ, (rājā ṛṣiriva śreṣṭhatvāt .) ṛtaparṇādirājaḥ . iti trikāṇḍaśeṣaḥ .. tasya smaraṇaṃ kalināśanam . yathā --
     karkoṭakasya nāgasya damayantyā nalasya ca .
     ṛtaparṇasya rājarṣeḥ kīrtanaṃ kalināśanam ..
iti mahābhāratam ..

rājalakṣmā, [n] puṃ, (rājño lakṣma cihnaṃ yatra .) yudhiṣṭhiraḥ . iti dhanañjayakoṣaḥ .. (rājacihnayukte, tri ..)

rājalakṣmīḥ, strī, (rājño lakṣmīḥ .) rājaśrīḥ . yathā, jyotiṣatattve .
     mantraprabhāvanipuṇaḥ pramadāvilāsaḥ śvetātapatranṛpapūjitadeśalābhaḥ .
     hastyaśvalābhadhanapūrṇamanorathaḥ syāt śaukrī daśā bhavati niścalarājalakṣmīḥ ..


rājavaṃśyaḥ, tri, (rājavaṃśe bhavaḥ . rājavaṃśa + yat .) rājavaṃśodbhavaḥ . tatparyāyaḥ . rājabījī 2 . ityamaraḥ . 2 . 7 . 2 ..

rājavartma, [n] klī, (rājño vartma panthāḥ .) rājapathaḥ . tatparyāyaḥ . ghaṇṭāpathaḥ 2 saṃsaraṇam 3 śrīpathaḥ 4 upaniṣkramaṇam 5 upaniṣkaram 6 mahāpathaḥ 7 . iti hemacandraḥ . 4 . 53 ..

rājavalā, strī, (rājate śobhate iti . rāj + ac . rājā valā iti karmadhārayaḥ .) bhadravalā . ityamaraḥ . 2 . 4 . 153 .. gandhabhādāliyā iti bhāṣā ..

rājavallabhaḥ, puṃ, (rājñāṃ vallabhaḥ .) rājādanī . rājāmraḥ . rājabadaraḥ . iti rājanirghaṇṭaḥ .. nārāyaṇadāsakavirājakṛtadravyaguṇagranthaviśeṣaḥ . yathā --
     śrīnārāyaṇadāsena kavirājena dhīmatā .
     pratisaṃskriyate dravyaguṇo'yaṃ rājavallabhaḥ ..
iti tasya dvitīyaślokaḥ .. nṛpapriye, tri .. (yathā, mārkaṇḍeye . 49 . 49 .
     duṣṭaprāyo vinā kṣetraiḥ parabhūmicaro balī .
     grāma evākrimīsaṃjño rājavallabhasaṃśrayaḥ ..
)

rājavallī, strī, (rājapriyā vallī .) toyavallī . iti ratnamālā .. ukvyā iti bhāṣā ..

[Page 4,125b]
rājavān, [t] tri, (rājāstyasyeti . rājan + matup . masya vaḥ .) rājamātrayuktadeśaḥ . yathā --
     surājñi deśe rājanvān syāttato'nyatra rājavān .. ityamaraḥ . 2 . 1 . 13 .. (nṛpaviśiṣṭaḥ . yathā, mahābhārate . 5 . 1 . 7 .
     rarāja sā rājavatī samṛddhā grahairiva dyaurvimalairupetā ..)

rājavāhaḥ, puṃ, (rājānaṃ vahatīti . vah + aṇ .) ghoṭakaḥ . iti śabdacandrikā ..

rājavāhyaḥ, puṃ, (rājñāṃ vāhyaḥ .) rājavāhakahastī . tatparyāyaḥ . upavāhyaḥ 2 . iti hemacandraḥ .. vijayakuñjaraḥ 3 . iti trikāṇḍaśeṣaḥ .. rājavahanīye, tri ..

rājavṛkṣaḥ, puṃ, (vṛkṣāṇāṃ rājā . rājadantāditvāt paranipātaḥ .) āragvadhavṛkṣaḥ . ityamaraḥ .. piyālavṛkṣaḥ . iti medinī .. laṅkāsthāyī vṛkṣaḥ . iti śabdacandrikā .. laṅkāsij iti bhāṣā ..

rājaśaṇaḥ, puṃ, (rājaḥ śobhamānaḥ śaṇaḥ .) paṭṭaḥ . iti śabdamālā .. pāṭ iti bhāṣā ..

rājasapharaḥ, puṃ, illiśamatsyaḥ . iti hārāvalī ..

rājaśayyā, strī, (rājñaḥ śayyā .) rājñaḥ śayanīyam . tatparyāyaḥ . mahāśayyā 2 . iti hemacandraḥ ..

rājaśākaḥ, puṃ, (rājapriyaḥ śākaḥ . śākānāṃ rājā iti vā .) vāstūkam . iti rājanirghaṇṭaḥ ..

rājaśukaḥ, puṃ, (śukānāṃ rājā . rājadantāditvāt paranipātaḥ .) pakṣiviśeṣaḥ . rājā śūgā iti hindī bhāṣā . tatparyāyaḥ . prājñaḥ 2 śatapatraḥ 3 nṛpapriyaḥ 4 . iti rājanirghaṇṭaḥ ..

rājaśṛṅgaṃ, klī, rājacchatram . tatparyāyaḥ . kanakadaṇḍakam 2 . iti trikāṇḍaśeṣaḥ ..

rājaśṛṅgaḥ, puṃ, madguramatsyaḥ . iti hemacandraḥ ..

rājasaḥ, tri, (rajaso bhavaḥ . rajas + aṇ .) rajoguṇodbhavaḥ . lallakṣaṇaṃ yathā --
     ārambharucitādhairyamasatkāryaparigrahaḥ .
     viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam ..
ārambharucitā phalārthaṃ karmānuṣṭhānaśīlatā .. * .. saṃkṣepatastallakṣaṇaṃ yathā --
     yenāsmin karmaṇā loke khyātimicchati puṣkalām .
     na ca śocatyasampattau tadvijñeyantu rājasam ..
tasmādgatiryathā --
     devatvaṃ sāttvikā yānti manuṣyatvañca rājasāḥ .
     tiryaktvaṃ tāmasā nityamityeṣā trividhā gatiḥ ..
tadgatiprakārā yathā --
     jhallā mallā naṭāścaiva puruṣāḥ śastravṛttayaḥ .
     dyūtapānaprasaktāśca jaghanyā rājasī gatiḥ ..
     rājānaḥ kṣattriyāścaiva rājñaścaiva purohitāḥ .
     vādayuddhapradhānāśca madhyamā rājasī gatiḥ ..
     gandharvā guhyakā yakṣā vibudhānucarāśca ye .
     tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ ..
iti vāmane 12 adhyāyaḥ .. rājasāhārā yathā --
     kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ .
     āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ..
rājasayajño yathā --
     abhisandhāya tu phalaṃ dambhārthamapi caiva yat .
     ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ..
rājasatapo yathā --
     satkāramānapūjārthaṃ tapo dambhena caiva yat .
     kriyate tadiha proktaṃ rājasaṃ calamadhruvam .. * ..
rājasadānaṃ yathā --
     yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ .
     dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ..
iti śrībhagavadgītāyām 17 adhyāyaḥ .. rājasatyāgo yathā --
     duḥkhamityeva yat karma kāyakleśabhayāt tyajet .
     sa kṛtvā rājasatyāgaṃ naiva tyāgaphalaṃ labhet ..
rājasajñānaṃ yathā --
     pṛthaktvena tu yajjñānaṃ nānābhāvān pṛthagvidhān .
     vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ..
rājasakarma yathā --
     yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ .
     kriyate bahulāyāsaṃ tadrājasamudāhṛtam .. * ..
rājasakartā yathā --
     rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ .
     harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ..
rājasī buddhiryathā --
     yayā dharmamadharmañca kāryañcākāryameva ca .
     ayathāvat prajānāti buddhiḥ sā pārtha rājasī ..
rājasī dhṛtiryathā --
     yayā tu dharmakāmārthān dhṛtyā dhārayate'rjuna .
     prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ..
rājasasukhaṃ yathā --
     viṣayendriyasaṃyogāt yattadagre'mṛtopamam .
     pariṇāme viṣamiva tat sukhaṃ rājasaṃ smṛtam ..
iti śrībhagavadgītāyām 18 adhyāyaḥ .. * .. rājasapurāṇāni yathā --
     brahmāṇḍaṃ brahmavaivartaṃ mārkaṇḍeyaṃ tathaiva ca .
     bhaviṣyaṃ vāmanaṃ brāhmaṃ rājasāni nibodhata .. ..
rājasasmṛtayo yathā --
     cyāvanaṃ yājñavalkyañca ātreyaṃ dākṣameva ca .
     kātyāyanaṃ vaiṣṇavañca rājasāḥ svargadā matāḥ ..
iti pādmottarakhaṇḍe 43 adhyāyaḥ ..

rājasadanaṃ, klī, (rājñaḥ sadanam .) rājagṛham . tatparyāyaḥ . saudhaḥ 2 . ityamaraḥ . 2 . 2 . 10 .. bhūpālabhavanam 3 sudhāmayam 4 . iti śabdaratnāvalī .. tadbhedā yathā --
     saudho'strī rājasadanamupakāryopakārikā .
     svastikaḥ sarvatobhadro nandyāvartādayo'pi ca .
     vicchandakaḥ prabhedā hi bhavantīśvarasadmanām ..
ityamaraḥ . 2 . 2 . 10 ..

rājasabhā, strī, rājñaḥ sabhā . (sabhā rājāmanuṣyapūrbā . 2 . 4 . 23 . ityatra rājaparyāyasyaiva grahaṇāt na klīvatvam .) nṛpatisamājaḥ . ityamaraḥ . 3 . 5 . 9 .. (vācaspatye napuṃsakaliṅgatoktistu prāmādikī ..)

rājasarpaḥ, puṃ, (sarpāṇāṃ rājā . rājadantāditvāt paranipātaḥ .) sarpaviśeṣaḥ . tatparyāyaḥ . bhujaṅgabhojī 2 . iti hemacandraḥ . 4 . 370 ..

rājasarṣapaḥ, puṃ, (sarṣapāṇāṃ rājā śreṣṭhatvāt . paranipātaḥ .) sarṣapaviśeṣaḥ . rājasarṣā iti bhāṣā .. rāi iti kecit .. tatparyāyaḥ . kṛṣṇikā 2 rājikā 3 sūrī 4 muṣṭhakaḥ 5 . muṣṭhaka ityatra vyaṣṭaka iti vā pāṭhaḥ . iti ratnamālā .. kṣavaḥ 6 kṣutābhijananaḥ 7 . kṣutābhijanana ityatra kṣudhābhijanana iti vā pāṭhaḥ . iti hemacandraḥ .. kṛṣṇā 8 tīkṣṇaphalā 9 rājī 10 kṛṣṇasarṣapākhyā 11 . asya guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . vātaśūlagulmakaṇḍukuṣṭhavraṇanāśitvam . pittadāhapradatvañca . iti rājanirghaṇṭaḥ .. (caturviṃśatitrasareṇuparimita-parimāṇaviśeṣaḥ . yathā, manuḥ . 8 . 133 .
     trasareṇavo'ṣṭau vijñeyā likṣaikā parimāṇataḥ .
     tā rājasarṣapastisraste trayo gaurasarṣapaḥ ..

     trasetyādi . aṣṭau trasareṇavo likṣaikā parimāṇena jñeyā tāstisro likṣā rājasarṣapo jñeyaḥ . te rājasarṣapāstrayo gaurasarṣapo jñeyaḥ .. iti taṭṭīkāyāṃ kullūkaḥ ..)

rājasāyujyaṃ, klī, (rājñaḥ sāyujyam .) rājatvam .
     syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi .
     devabhūyādikaṃ tadbat -- ..
ityamaradarśanāt ..

rājasārasaḥ, puṃ, (rājñaḥ sārasa iva . rājaḥ śobhāśālī sārasa iva iti vā .) mayūraḥ . iti śabdamālā ..

rājasī, strī, (rajasa iyamiti . rajas + aṇ . ṅīp .) durgā . iti śabdaratnāvalī .. rajoguṇasambandhinī ca .. (yathā, gītāyām .
     yayā dharmamadharmañca kāryañcākāryameva ca .
     ayathāvat prajānāti buddhiḥ sā pārtha rājasī ..
)

rājasūyaḥ, puṃ, (rājñā latātmakaḥ somaḥ sūyate 'tra . ityamaraṭīkā .. su + adhikaraṇe kyap .
     rājñā sotavyaḥ rājñā vā iha sūyate . iti kāśikā . rājasūyasūryeti . 3 . 1 . 114 . iti nipātanān dīrghaḥ .) rājakartavyayajñaviśeṣaḥ . tatparyāyaḥ . nṛpādhvaraḥ 2 kraturājaḥ 3 kratūttamaḥ 4 . iti śabdaratnāvalī .. (amaramate klīvaliṅgo'yam . 3 . 5 . 31 .. yathā, mahābhārate . 1 . 157 . 16 .
     yakṣyanti ca naravyāghrā nirjitya pṛthivīmimām rājasūyāśvamedhādyaiḥ kratubhirbhūridakṣiṇaiḥ .. rājasūyamantrādikaṃ vājasaneyasaṃhitāyām 9 adhyāyasya 35 kaṇḍikāmārabhya 10 adhyāyasya 30 kaṇḍikāparyantaṃ draṣṭavyam .. yudhiṣṭhirasya rājasūyayajñavivaraṇantu mahābhārate sabhāparvaṇi viśeṣato draṣṭavyam ..)

rājaskandhaḥ, puṃ, (rājaḥ śobhāśālī skandho yasya .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ ..

rājasvaṃ, puṃ klī, (rājñe deyaṃ svaṃ dhanam .) rājadhanam . rājakaraḥ . iti lokaprasiddham ..

rājasvarṇaḥ, puṃ, (svarṇānāṃ dhustūrāṇāṃ rājā . rājadantāditvāt paranipātaḥ .) rājadhustūrakaḥ . iti rājanirghaṇṭaḥ ..

rājahaṃsaḥ, puṃ, (haṃsānāṃ rājā śreṣṭhatvāt . rājadantāditvāt paranipātaḥ .) cañcucaraṇalohitaśvetavarṇahaṃsaḥ . ityamaraḥ . 2 . 5 . 24 .. (yathā, kumāre . 1 . 34 .
     sā rājahaṃsairiva sannatāṅgī gateṣu līlāñcitavikrameṣu .
     vyanīyatapratyupadeśalubdhairāditsubhirnūpuraśiñjitāni ..
) kadambaḥ . kalahaṃsaḥ . nṛpottamaḥ . iti medinī ..

rājaharṣaṇaṃ, klī, (rājānamapi harṣayatīti . hṛṣ + ṇic + lyuḥ .) tagarapuṣpam . iti rājanirghaṇṭaḥ ..

rājahastī, [n] puṃ, (rājño hastī .) rājagajaḥ . tatparyāyaḥ . mārīcaḥ 2 yājakagajaḥ 3 madotkaṭaḥ 4 . iti hārāvalī . 49 ..

rājahāsakaḥ, puṃ, (rājānamapi hāsayatīti . has + ṇic + ṇvul .) matsyaviśeṣaḥ . tatparyāyaḥ . kātaraḥ 2 kātalaḥ 3 rājīvaḥ 4 . iti śabdaratnāvalī ..

rājakṣavakaḥ, puṃ, sarṣapaḥ . iti rājanirghaṇṭaḥ .. (asya śākaguṇāḥ .
     saṃgrāhi śītalañcāpi laghudoṣāvirodhi ca .
     rājakṣavakaśākantu saṭīśākantu tadvidham ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..)

rājā, [n] puṃ, (rājate śobhate iti . rāj + kaṇin yuvṛṣitakṣirājīti . uṇā° 1 . 156 . iti kaṇin .) prabhuḥ . nṛpatiḥ . (yathāraghuḥ . 4 . 11 .
     yathā prahlādanāt candraḥ pratāpāt tapano yathā .
     tathaiva so'bhūdanvartho rājā prakṛtirañjanāt ..
) kṣattriyaḥ . (yathā, manuḥ . 2 . 32 .
     śarmavadbrāhmaṇasya syāt rājño rakṣāsamanvitam .
     vaiśyasya puṣṭisaṃyuktaṃ śūdrasya praiṣyasaṃyutam ..
) candraḥ . yakṣaḥ . indraḥ . iti medinī .. uttarapade cet śreṣṭhārthavācakaḥ .. atha nṛpateḥ paryāyaḥ . rāṭ 2 pārthivaḥ 3 kṣmābhṛt 4 nṛpaḥ 5 bhūṣaḥ 6 mahīkṣit 7 . ityamaraḥ .. narapatiḥ 8 pārthaḥ 9 nṛpatiḥ 10 bhūpālaḥ 11 bhūbhṛt 12 mahīpatiḥ 13 nābhiḥ 14 nārāṭ 15 bhūmīndraḥ 16 narendraḥ 17 nāyakādhipaḥ 18 . iti śabdaratnāvalī .. prajeśvaraḥ 19 bhūmipaḥ 20 inaḥ 21 daṇḍadharaḥ 22 avanīpatiḥ 23 skandaḥ 24 skandhaḥ 25 bhūbhuk 26 arthapatiḥ 27 . iti jaṭādharaḥ .. * .. asya vyutpattiryathā --
     mahatā rājarājyena pṛthurvaiṇyaḥ pratāpavān .
     so'bhiṣikto mahātejā vidhivaddharmakovidaiḥ ..
     pitrāparañjitāstasya prajāstanānurañjitāḥ .
     anurāgāttatastasya nāma rājetyabhāṣata ..
iti viṣṇupurāṇe 1 aṃśe 13 adhyāyaḥ .. api ca .
     rāgī rājasikaṃ svargyaṃ kurute karma rāgataḥ .
     rāgāndhāśca rājasikāstena rājā prakīrtitaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 35 adhyāyaḥ .. * .. tasya sarvapitṛtvaṃ yathā -- śacyuvāca .
     śṛṇu vatsa ! mahārāja he tāta ! bhayabhañjana .
     bhayatrātā ca rājā ca sarveṣāṃ pālakaḥ pitā ..
     bhraṣṭaśrīśca mahendro'dya tvañca svarge nṛpo'dhunā .
     yo rājā sa pitā pātā prajānāmeṣa niścayaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 59 adhyāyaḥ .. pṛthorevādau rājā iti saṃjñā āsīt . yathā,
     devairvipraistathā sarvairabhiṣikto mahāmanāḥ .
     rājñāñcaivādhikāre vai pṛthurvaiṇyaḥ pratāpavān ..
     tadā pitrā prajāḥ sarvāḥ kadā naivānurañjitāḥ .
     tenānurañjitāḥ sarvāḥ sukhairmumudire tadā .
     anurāgāttasya vīrasya nāma rājetyabhāṣata ..
iti pādme bhūkhaṇḍe 29 adhyāyaḥ .. * .. atha rājalakṣaṇam .
     so'pi kṛṣṇapaṭe bālaṃ dṛṣṭvāśīviṣapīḍitam .
     narendralakṣaṇopetaṃ cintāmāpa nareśvaraḥ ..
     tasyāsyaṃ candravimbābhaṃ subhru ramyaṃ samunnasam .
     nīlāḥ keśāḥ kuñcitāśca samā dīrghāstaraṅgitāḥ ..
     rājīvanetrayugalo vimboṣṭhapuṭasaṃvṛtaḥ .
     caturdaṃṣṭraścatuṣkiṣkurdīrghāsyo dīrghabāhukaḥ ..
     caturlekhākaro māsyayavavṛddhaikaparvakaḥ .
     śirālapādo gambhīraḥ sūkṣmatvak tribalīdharaḥ ..
iti mārkaṇḍeyapurāṇe hariścandropākhyānādhyāyaḥ .. * .. anyacca .
     asvedinau mṛdutarau kamalodarasannibhau .
     śliṣṭāṅgulī tāmranakhau pādāvuṣṇau śirojjhitau .
     kūrmonnatau gūḍhagulphau supārṣṇī nṛpateḥ smṛtau ..
     mṛdulomā samā jaṅghā tathā karikaraprabhā .
     uravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ ..
     koṣagūḍhe nṛpo dīrghairbhugnaiśca dhanavarjitaḥ .
     samābhyāṃ kṣitipaḥ proktaḥ pralambena śatābdavān ..
     saśabdaniḥśabdamūtrāḥ syardaridrāśca mānavāḥ .
     ekadvitricatuḥpañcaṣaḍdhārādibhireva ca ..
     dakṣiṇāvartacalitaśubhrābhiśca nṛpāḥ smṛtāḥ .
     nṛpāḥ puṣpagandhiśukrā madhugandhe dhanaṃ bahu ..
     māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ .
     bhavet siṃhakaṭī rājā nisvaḥ kapikaṭirnaraḥ ..
     nṛpāśconnatakakṣāḥ syurjihmā viṣamakakṣakāḥ .
     valimadhyagatā nābhiḥ śūladhārāṃ karoti hi ..
     adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā .
     anuddhataiścucukaiśca bhavanti subhagā narāḥ .
     nirdhanā viṣamairdīrghaiḥ pītopacitakairnṛpāḥ ..
     samonnatañca hṛdayamakampyaṃ māṃsalaṃ pṛthu .
     nṛpāṇāmadhamānāñca kharaloma śirālakam ..
     kambugrīvaśca nṛpatirlambakarṇo'tibhakṣaṇaḥ .
     ājānulambinau bāhū vṛttau pīnau nṛpeśvare ..
     maṇibandhairnigūḍhaiśca suśniṣṭaśubhasandhibhiḥ .
     nṛpā hīnaiḥ karacchedamaśabdairdhanavarjitāḥ ..
     nisvāścakranakhaistadvadvarṇaiśca paratarkakāḥ .
     tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā ..
     ghanāṅguliśca sadhanastisro rekhāśca yasya vai .
     nṛpateḥ karatalagā maṇibandhe samutthitāḥ ..
     śaṅkhātapatraśivikā gajapadmopamā nṛpe .
     kumbhāṅkuśapatākābhā mṛṇālābhā nirīśvare ..
     dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare .
     cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare ..
     māṃsalaiśca dhanopetā avakrairadharairnṛpāḥ .
     vimbopamaiśca sphuṭitairoṣṭhai rūkṣaiśca khaṇḍitaiḥ ..
     vivarṇairdhanahīnāśca dantāḥ snigdhā ghanāḥ śubhāḥ .
     tīkṣṇā daṃṣṭrāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā ..
     ślakṣṇā dīrghā ca vijñeyā tālu śvetaṃ dhaneśvare .
     kṛṣṇā ca paruṣā vaktraṃ samaṃ saumyañca saṃvṛtam ..
     bhūpānāmamalaṃ ślakṣṇaṃ viparītañca duḥkhinām .
     śaṅkukarṇāśca rājāno romakarṇāḥ śatāyuṣaḥ ..
     karāḥ snigdhāvanaddhaiśca vyālambairmāṃsalairnṛpāḥ .
     strīmṛtyuścipiṭanāsa ṛjvī bhāgyavatāṃ bhavet ..
     alpacchidrā supuṭā ca avakrā ca nṛpeśvare .
     saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnanairnṛpāḥ ..
     lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām .
     nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha ..
     chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī .
     ṣaḍunnataścaturhnasvo raktaḥ saptasvasau nṛpaḥ ..
iti gāruḍe narastrīlakṣaṇaṃ nāma 66 adhyāyaḥ .. api ca .
     pārthivasya tu vakṣyāmi bhṛtyānāñcaiva lakṣaṇam .
     sarvāṇi yo mahīpālaḥ samyaṅnityaṃ parīkṣayet ..
     rājyaṃ pālayate nityaṃ satyadharmaparāyaṇaḥ .
     nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet ..
     puṣpaṃ puṣpaṃ vicinvīyānmūlacchedaṃ na kārayet .
     mālākāra ivāraṇye na yathāṅgārakārakaḥ ..
     dugdhī kṣīrantu bhuñjīta vikretāro na bhuñjate .
     pararāṣṭraṃ mahīpālo kālavyālāṃśca dūṣayet ..
     nodhaśchindyāttu yo dhenvāḥ kṣīrārthī labhate payaḥ .
     evaṃ rāṣṭramayogena pīḍyamānaṃ na vardhate ..
     tasmāt sarvaprayatnena pṛthivīmanupālayet .
     pālakasya bhavedbhūmiḥ kīrtirāyuryaśo balam ..
     abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ .
     prajāḥ prālayituṃ śaktaḥ pārthivo yo jitendriyaḥ ..
     aiśvaryamadhruvaṃ prāpya rājā dharme matiñcaret ..
iti gāruḍe 111 adhyāyaḥ .. * .. brahmābhiṣiktarājāno yathā -- śrīparāśara uvāca .
     yadābhiṣiktaḥ sa pṛthuḥ pūrbaṃ rājye maharṣibhiḥ .
     tataḥ krameṇa rājyāni dadau lokapitāmahaḥ ..
     nakṣatragrahaviprāṇāṃ vīrudhāṃ vāpyaśeṣataḥ .
     somaṃ rājye dadhādbrahmā yajñānāṃ tapasāmapi ..
     rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā .
     ādityānāṃ patiṃ viṣṇuṃ vasūnāmatha pāvakam ..
     prajāpatīnāṃ dakṣantu vāsavaṃ marutāmapi .
     daityānāṃ dānavānāñca prahlādamadhipaṃ dadau ..
     pitṝṇāṃ dharmarājānaṃ yamaṃ rājye'bhyasecayat .
     airāvataṃ gajendrāṇāmaśeṣāṇāṃ patiṃ dadau ..
     patatrīṇāñca garuḍaṃ devānāmapi vāsavam .
     uccaiḥśravasamaśvānāṃ vṛṣabhantu gavāmapi ..
     śeṣantu nāgarājānaṃ mṛgāṇāṃ siṃhamīśvaram .
     vanaspatītāṃ rājānaṃ plakṣamevābhyaṣecayat ..
     evaṃ vibhajya rājyāni diśāṃ pālānanantaram .
     prajāpatipatirbrahmā sthāpayāmāsa sarvataḥ ..
     pūrbasyāṃ diśi rājānaṃ vairājasya prajāpateḥ .
     diśaḥpālaṃ sudhanvānaṃ puttraṃ vai so'bhyaṣecayat ..
     dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ .
     puttraṃ śaṅkhapadaṃ nāma rājānaṃ so'bhyaṣecayat ..
     paścimāyāṃ diśi tathā rajasaḥ puttramacyutam .
     ketumantaṃ mahātmānaṃ rājānamabhiṣiktavān ..
     tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ .
     udīcyāṃ diśi durdharṣaṃ rājānamabhiṣiktavān ..
     tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā .
     yathāpradeśamadyāpi dharmataḥ pratipālyate ..
     ete sarve pravṛttasya sthitau viṣṇormahātmanaḥ .
     vibhūtibhūtā rājāno ye cānye munisattama ..
     ye bhaviṣyanti ye'tītāḥ sarvabhūteśvarā dvija .
     te sarve sarvabhūtasya viṣṇoraṃśā dvijottama ..
iti śrīviṣṇupurāṇe prathame'ṃśe 22 adhyāyaḥ .. * sūta uvāca .
     evaṃ sṛṣṭāsu sarvāsu sthāvarāsu carāsu ca .
     brahmā krameṇa rājyāni vyādeśamupacakrame ..
     dvijānāṃ vīrudhāñcaiva nakṣatrāṇāṃ grahaiḥ saha .
     yajñānāṃ tapasāñcaiva somaṃ rājye'bhyaṣecayat ..
     bṛhaspatiñca sarveṣāṃ dadāvaṅgirasāmapi .
     bhṛgūṇāmādhipatye ca kāvyaṃ rājye'bhyaṣecayat ..
     ādityānāṃ punarviṣṇuṃ vasūnāmatha pāvakam .
     prajāpatīnāṃ dakṣañca marutāmatha vāsavam ..
     daityānāmatha rājānaṃ prahlādaṃ ditinandanam .
     nārāyaṇantu sādhyānāṃ rudrāṇāṃ vṛṣabhadhvajam ..
     mṛgāṇāmatha śārdūlaṃ garuḍaṃ patatāṃ varam .
     gandharvāṇāṃ citrarathaṃ nāgānāmatha vāsukim ..
     gandhānāṃ marutañcaiva bhūtānāñca śarīriṇām .
     sarveṣāṃ daṃṣṭriṇāṃ śeṣaṃ sarpāṇāñcaiva takṣakam ..
     sāgarāṇāṃ nadīnāñca meghānāṃ varṣitasya ca .
     ādityānāmanyatamaṃ parjanyamabhiṣiktavān .
     sarvāpsarogaṇānāñca kāmadevaṃ tathā prabhum ..
     ṛtūnāmadhimāsānāṃ divasānāṃ tathaiva ca .
     pakṣāṇāñca kṣapāṇāñca muhūrtatithiparvaṇām ..
     kalākāṣṭhāpramāṇānāṃ gaterayanayostathā .
     gaṇitasyātha yogasya cakre saṃvatsaraṃ prabhum ..
     prajāpatervirajasaḥ pūrvasyāmabhiṣecayan .
     puttraṃ nāmnā sudhāmānaṃ rājānañcābhyaṣecayat ..
     yathāpradeśaṃ rājānaṃ dakṣiṇasyāṃ prajāpateḥ .
     kardamasya śaṅkhapadaṃ puttraṃ rājye'bhiṣiktavān ..
     paścimasyāṃ diśi tathā rajasaḥ puttramuttamam .
     ketumantaṃ mahātmānaṃ rājānaṃ hyabhyaṣecayat ..
     tathā hiraṇyaromāṇaṃ parjyanyasya prajāpateḥ .
     diguttarāyāṃ puttrantu rājānamabhyaṣecayat ..
     mānuṣāṇāmadhipatiṃ cakre vaivasvataṃ manum .
     taireva pṛthivī sarvā saptadbīpā sapattanā .
     yathāpradeśamadyāpi dharmeṇa parigṛhyate ..
     svāyambhuve'ntare pūrvaṃ brahmaṇā te'bhiṣecitāḥ .
     indrādilokapālāstu punarvaivasvate'ntare ..
     rājasūye'bhiṣiktastu pṛthuḥ pūrvaṃ maharṣibhiḥ .
     manubhiṃrvidhinā tadbat so'dhirājaḥ pratāpavān ..
ityādye vahnipurāṇe varāhaprādurbhāvanāmādhyāyaḥ .. rājakartavyakarmāṇi yathā -- madālasovāca .
     vatsa ! rājñābhiṣiktena prajārañjanamāditaḥ .
     kartavyamavirodhena svadharmañca mahībhṛtā ..
avirodhena dharmaśāstrāvirodhena .
     vyasanāni parityajya saptamūlaharāṇi vai .
     ātmā ripubhyaḥ saṃrakṣyo vahirmantravinirgamāt ..
     aṣṭadhā nāśamāpnoti svacakraspandanādyathā .
     tathā rājāpyasandigdhaṃ vahirmantraṃ vinigamāt ..
     duṣṭāduṣṭāṃśca jānīyādamātyānaridoṣataḥ .
     caraiścarāstathā śatroranveṣṭavyāḥ prayatnataḥ ..
     viśvāso na tu kartavyo rājñā mitrātmabandhuṣu .
     kāryayogādamitreṣu viśvasīta narādhipaḥ ..
     sthānavṛddhikṣayajñena ṣāḍguṇyaviditātmanā .
     bhavitavyaṃ narendreṇa na kāmavaśavartinā ..
     prāgātmā mantriṇaścaiva tato bhṛtyo mahībhṛtā .
     jeyāścānantaraṃ paurā virudhyeta tato'ribhiḥ ..
     yastvetānavijityaiva vairiṇo vijigīṣate .
     so'jitātmā jitāmātyaḥ śatruvargeṇa bādhyate ..
     tasmāt kāmādayaḥ pūrvaṃ jeyāḥ puttra mahībhṛtā .
     tajjaye hi jayo rājño rājā naśyati tairjitaḥ ..
     kāmaḥ krodhaśca lobhaśca mado mānastathaiva ca .
     harṣaśca śatravo hyete nāśāya kumahībhṛtām ..
     kāmaprasaktamātmānaṃ smṛtvā daṇḍaṃ nipātitam .
     nivartayettathā krodhādanuhnādaṃ hatātmajam ..
     hatamailaṃ tathā lobhānmadādveṇaṃ dvijairhatam .
     mānādanāyuṣaḥ puttraṃ hataṃ harṣāt purañjayam ..
     gabhirjitairjitaṃ sarvaṃ maruttena mahātmanā .
     smṛtvā vivarjayedetān ṣaḍdoṣāṃśca mahīpatiḥ ..
     kākakokilabhṛṅgāṇāṃ vakavyālaśikhaṇḍinām .
     haṃsānāṃ lohakuṭṭānāṃ śikṣeta caritaṃ nṛpaḥ ..
kākāt sarvaśaṅkitā . kokilāt mādhuryam . bhṛṅgāt prapīḍayā arthādānam . vakāt śatrugrahaṇe ekāgratām . vyālāt durupasarpitvam . śikhaṇḍinaścitratāṃ sarpagrahaṇāya mūkatāṃ rātrāvātmagopanañca . haṃsasya sāragrāhitvam . lohakuṭṭāt sandhānam ..
     kauśikasya kriyāṃ kuryādvipakṣe manujeśvaraḥ .
     ceṣṭāṃ pipīlikānāñca kāle bhūpaḥ pradarśayet ..
kauśikasya ulūkasya rātrau kākāvaskandanam . pipīlikānāṃ senābahutvaṃ sarpabhakṣaṇañca .
     jñeyāgnivisphuliṅgānāṃ bījaceṣṭā ca śālmaleḥ .
     candrasūryasvarūpaśca nītyarthe pṛthivīkṣitā ..
agnivisphuliṅgāt dūrāt dāhaḥ . bījānmahadarthaniṣpādanam . uṣṇakāle candraḥ sukhadāyī śītakāle na . evaṃ sūryaḥ śīte sukhadāyī uṣṇakāle na . evaṃ kālānusāreṇa sukhaduḥkhadātṛtvam ..
     vadhakāt padmaśarabhaśūlinyā gurviṇīstanāt .
     prajā nṛpeṇa cādeyā tathā caṇḍālayoṣitaḥ ..
vadhakāt nirghṛṇatvam . padmāt kaṇṭakagopanaṃ smitamukhatā ca . śarabhāt hatvāpi śatrūn nodrekaḥ . yathā śarabho'ṣṭāpadaḥ paronnatiṃ na sahate . śūlinyā ārtijñāpanam . gurviṇyā stanāt kāle'rthādānam . caṇḍālayoṣit śaunakī chāgaśiro darśayitvā anyadvikrīṇāti .
     śakrārkayamasomānāṃ tadbadvāyormahīpatiḥ .
     rūpāṇi pañca kurvīta mahīpālanakarmaṇi ..
     yathendraścaturo māsān vāryaugheṇaiva bhūtalam .
     āpyāyayettathā lokān paricārairmahīpatiḥ ..
paricārairarthadānādibhiḥ .
     māsānaṣṭau yathā sūryastoyaṃ harati raśmibhiḥ .
     sūryeṇaivābhyupāyena tathā śulkādinā nṛpaḥ ..
     yathā yamaḥ priyadbeṣyau prāpte kāle niyacchati .
     tathā priyāpriyau rājā duṣṭāduṣṭe samo bhavet ..
     pūrṇendumālokya yathā prītimān jāyate naraḥ .
     evaṃ yatra prajāḥ sarvā nirvṛttāstacchaśivratam ..
     mārutaḥ sarvabhūteṣu nigūḍhaścarate yathā .
     evaṃ carennṛpaścāraiḥ paurāmātyāribandhuṣu ..
     na lobhārthairna kāmārthairnārthārthairyasya mānasam .
     padārthaiḥ kṛṣyate dharmān sa rājā svargamṛcchati ..
lobhādiprayojanaiḥ .
     utpathagrāhiṇo mūḍhān svadharmāccalitānnarān .
     yaḥ karoti nije dharma sa rājā svargamṛcchati ..
utpathagrāhiṇaḥ pāpinaḥ .
     varṇadharmā na sīdanti yasya rāṣṭre tathāśramāḥ .
     rājñastasya sukhaṃ tāta paratreha ca śāśvatam ..
     etadrājñaḥ paraṃ kṛtyaṃ tathaitadvṛddhikāraṇam .
     svadharme sthāpanaṃ nṝṇāṃ cālyate na kubuddhibhiḥ ..
     pālanenaiva bhṛtyānāṃ kṛtakṛtyo mahīpatiḥ .
     samyak pālayitā bhāgaṃ dharmasyāpnoti vai yataḥ ..
     evamācarate rājā cāturvarṇasya rakṣaṇaiḥ .
     sa sukhī viharatyeṣa śakrasyeti salokatām ..
iti mārkaṇḍeyapurāṇe madālasopākhyānādhyāyaḥ taṭṭīkā ca .. * .. rājābhiṣekasya vihitanakṣatrāṇi yathā --
     puṣyānurādhā jyeṣṭhā ca rohiṇī cottarātrayam .
     hastāśvinī revatī ca nṛpābhiṣecanottamāḥ ..
iti jyotiḥsārasaṃgrahaḥ .. asya vivaraṇaṃ abhiṣekaśabde draṣṭavyam .. * .. rājñi varṇanīyāni yathā --
     nṛpe kīrtipratāpājñāduṣṭaśāstivivekitāḥ .
     dharmaprayāṇasaṃgrāmaśastrādyāḥ sanayakṣamāḥ ..
     prajārāgo'riśailādivāso'ripuraśūnyatā .
     audāryadhairyagāmbhīryaśauryaiśvaryodyamādayaḥ ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. * .. rājānnabhakṣaṇe doṣo yathā -- vārāha uvāca .
     śuddhā bhāgavatā bhūtvā mama karmaparāyaṇāḥ .
     ye tu bhuñjanti rājānnaṃ lobhena ca bhayena ca ..
     āpadgatā hi bhuñjīta rājānnantu vasundhare .
     daśavarṣasahasrāṇi pacyante narake narāḥ ..
     bhagavadvacanaṃ śrutvā sā mahī śaṃsitavratā .
     uvāca madhuraṃ vākyaṃ sarvalokasukhāvaham ..
     dharaṇyuvāca .
     śṛṇu tattvena me deva hṛdaye hi vyavasthitam ! ko nu doṣo hi rājñāntu tanme tvaṃ vaktumarhasi ..
     tato bhūmyā vacaḥ śrutvā sarvadharmavidāṃ varaḥ .
     prāha nārāyaṇo vākyaṃ dharmakāmāṃ vasundharām ..
     vārāha uvāca .
     śṛṇu sundari ! tattvena guhyametadanindite .
     rājānnantu na bhoktavyaṃ śubhairbhāgavataiḥ sadā ..
     yadyapyeṣa samatvena rājā loke pravartate .
     rājasastāmaso vāpi kurvan karma sudāruṇam ..
     api vā garhitaṃ tena rājānnantu vasundhare .
     dharmasandhāraṇārthāya na tu me rocate bhuvi ..
     tato'nyaṃ saṃpravakṣyāmi tacchaṇuṣva vasundhare .
     yathā rājñāntu bhojyaṃ vai śuddhairbhāgavataiḥ śubhaiḥ ..
     sthāpayitvā tu māṃ devi vidhidṛṣṭena karmaṇā .
     dhanadhānyapravṛddhāni dattvā bhāgavatairapi ..
     siddhaṃ bhāgavataiścānnaṃ mama prāpaṇaśeṣakam .
     bhuñjānastu varārohe na sa pāpena lipyate ..
     evaṃ viṣṇuvacaḥ śrutvā dharaṇī śaṃsitavratā .
     vārāharūpiṇaṃ devaṃ patyuvāca varānanā .. * ..
tadannabhojanaprāyaścittāni yathā -- dharaṇyuvāca .
     rājānnantu tato bhuktvā śuddho bhāgavataḥ śuciḥ .
     karmaṇā kena śuddhyeta tanme brūhi janārdana ..
     vārāha uvāca .
     śṛṇu tattvena me devi yanmāṃ tvaṃ bhīru bhāṣase .
     taranti manujā yena rājānnasyopabhuñjakāḥ ..
     ekaṃ cāndrāyaṇaṃ kṛtvā taptakṛcchrañca puṣkalam .
     kuryāt sāntapanañcaikaṃ śīghraṃ muñcati kilviṣāt ..
     bhuktvā vai rājño'nnāni idaṃ karma samārabhet .
     na tasyaivāparādho'sti vasudhe vai vaco mama ..
     evameva na bhoktavyaṃ rājānnantu kadācana .
     mamātra priyakāmāya yadīcchet paramāṃ gatim ..
ityādi vārāhe rājānnabhakṣaṇaprāyaścittaṃ nāmādhyāyaḥ .. * .. api ca .
     rājānnaṃ teja ādatta śūdrānnaṃ brahmavarcasam .
     ityādyabhidhāya -- bhuktvā cānyatamasyānnamamatyā kṣapayettryaham .
     matyā bhuktvā caret kṛcchraṃ reto viṇmūtrameva ca ..
iti prāyaścittatattvam .. (rājanam . yathā, ṛgvede . 10 . 49 . 4 .
     ahaṃ bhuvaṃ yajamānasya rājani . ahaṃ yajamānasya rājani rājanārthaṃ bhuvaṃ abhavaṃ samartha iti śeṣaḥ . iti tadbhāṣye sāyaṇaḥ ..)

rājātanaḥ, puṃ, (rājānaṃ atatīti . ata sātatyagamane + bahulamanyatrāpi . uṇā° 2 . 78 . iti yuc .) piyālavṛkṣaḥ . iti śabdamālā ..

rājādanaṃ, klī, (rājabhiradyate iti . ada bhakṣaṇe + karmaṇi lyuṭ .) kṣīrikā . piyālaḥ . kiṃśukaḥ . iti medinī . ne, 205 .. (yathā, suśrute . 1 . 46 . lavaṇavarge .
     dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakam .
     rājādanaṃ mātuluṅgaṃ phalavarge praśasyate ..
puṃliṅgānto'pi dṛśyate . ityamaraḥ . 2 . 4 . 45 .. hemacandraśca . 4 . 208 .. kṣīrikārthe paryāyo yathā --
     rājādanaḥ kṣīravṛkṣaḥ pālāśī vānarapriyaḥ .. iti vaidyakaratnamālāyām .. kiṃśukārthe paryāyo yathā --
     vātapothaḥ palāśaḥ syādvānaprasthaśca kiṃśukaḥ .
     rājādano brahmavṛkṣo hastikarṇo dalo'paraḥ ..
)

rājānujīvī, [n] tri, (rājñaḥ anujīvī .) rājopajīvī . tasya karmāṇi yathā -- matsya uvāca .
     yathānuvartitavyaṃ syānmano rājopajīvinā .
     tathā te kathayiṣyāmi nibodha gadato mama ..
     ājñā sarvātmanā kāryā svaśaktyā ravinandana .
     ākṣipya vacanantasya na vaktavyaṃ tathā vacaḥ ..
     anukūlaṃ priyantasya vaktavyaṃ jñānasaṃsadi .
     rahogatasya vaktavyamapriyaṃ yaddhitaṃ bhavet ..
     parārthamasya vaktavyaṃ svasthe cetasi bhārgava .
     svārthaḥ suhṛdbhirvaktavyo na svayantu kadācana ..
     kāryābhighātaḥ sarveṣu rakṣitavyaḥ prayatnataḥ .
     na ca hiṃsyaṃ dhanaṃ kiñcinniyuktena ca karmaṇi ..
     nopekṣyaṃ bhāṣyamāṇañca tathā rājñaḥ priyo bhavet .
     rājñaśca na tathā kāryaṃ veśabhāṣitaceṣṭitam ..
     rājalīlā na kartavyā tadvidviṣṭaṃ vivarjayet .
     rājñaḥ samo'dhiko vā na kāryo veśo vijānatā ..
     dyūtādiṣu tathaivāsya kauśalañca pradarśayet .
     pradarśya kauśalañcāsya rājānañca viśeṣayet ..
     antaḥpuradhanādhyakṣaiścaradūtaiḥ samāgataiḥ .
     saṃsargaṃ na vrajedrājan ! vinā pārthivaśāsanam ..
     niḥsnehatāñcāvamānaṃ prayatnena ca gopayet .
     yacca guhyaṃ bhavedrājño na talloke prakāśayet ..
     nṛpeṇa śrāvitaṃ yat syādvācyāvācyaṃ nṛpottama ! .
     na tat saṃśrāvayelloke tadā rājñaḥ priyo bhavet ..
     ājñāpyamāne cānyasmin samutthāya tvarānvitaḥ .
     ahaṃ kiṃ karavāṇīti vācyo rājā vijānatā ..
     kāryāvasthāñca vijñāya kāryameva tathā bhavet .
     satataṃ kriyamāṇe'smin lāghavantu vrajet dhruvam ..
     rājñaḥ priyāṇi vākyāni na cātyarthaṃ punaḥpunaḥ .
     na hāsyaśīlaśca bhavenna cāpi bhrukuṭīmukhaḥ ..
     nātivaktā na nirvaktā na ca matsarikastathā .
     ātmasambhāvitaścaiva na bhavet kathañcana ..
     duṣkṛtāni narendrasya na tu saṃkīrtayet kvacit .
     vastraṃ śastramalaṅkāraṃ rājñā dattañca dhārayet ..
     audāryeṇa na taddeyamanyasmai bhūtimicchatā .
     taccaivopāsanaṃ kāryaṃ divāsvapnaṃ na kārayet ..
     nānirdiṣṭe tathā dvāre praviśeta kadācana .
     na ca paśyettu rājānamayogyāsu ca bhūmiṣu .
     rājñastu dakṣiṇe pārśve vāme copaviśettathā .
     purastāttu tathā paścādāsanantu vigarhitam ..
     jṛmbhā niṣṭhīvanaṃ kāsaṃ kopaṃ paryastikāśrayam .
     bhrukṛṭīṃ vāntamudgāraṃ tatsamīpe vivarjayet ..
     svayaṃ tatra na kurvīta svaguṇākhyāpanantathā .
     svaguṇākhyāpane caiva parameva prayojayet ..
     hṛdayaṃ nirmalaṃ kṛtvā parāṃ bhaktimupāśritaiḥ .
     anujīvigaṇairbhāvyaṃ nityaṃ rājñāmatandritaiḥ ..
     śāṭyaṃ laulyañca paiśunyaṃ nāstikyaṃ kṣudratāntathā .
     cāpalyañca parityājyaṃ nityaṃ rājānujīvinā ..
     śrutena vidyāśilpaiśca saṃyojyātmānamātmanā .
     rājasevāṃ tataḥ kuryādbhūtaye bhūtivardhinīm ..
     namaskāryāḥ sadā cāsya puttravallabhamantriṇaḥ .
     sacivaiścāsya viśvāso na tu kāryaḥ kathañcana ..
     apṛṣṭaścāsya na brūyāt kāmaṃ brūyāttathāpadi .
     hitaṃ pathyañca vacanaṃ hitaiḥ saha suniścitam ..
     cittañcaivāsya vijñeyaṃ nityamevopajīvinā .
     bharturārādhanaṃ kuryāt cittajño mānavaḥ sukham ..
     rāgāparāgau caivāsya vijñeyau bhūtimicchatā .
     tyajedvṛttiṃ viraktastu rakto vṛttintu kārayet ..
     viraktaḥ kārayennāśaṃ vipakṣābhyudayantathā .
     āśāvardhanakaṃ kṛtvā phalanāśaṃ karoti ca ..
     akopo'pi sakopāntaḥ prasanno'pi ca niṣphalaḥ .
     vākyaṃ sa mandaṃ vadati vṛtticchedaṃ karoti ca ..
     pradeśavākyamudito na sambhāvayate'nyathā .
     ārādhanāsu sarvāsu suptavacca viceṣṭate ..
     kathāsu doṣaṃ kṣipati vākyabhaṅgaṃ karoti ca .
     lakṣyate vimukhaiścaiva guṇasaṃkīrtane kṛte ..
     dṛṣṭiṃ kṣipatyathānyatra kriyamāṇe ca karmaṇi .
     viraktalakṣaṇaṃ hyetat śṛṇu raktasya lakṣaṇam ..
     dṛṣṭvā prasanno bhavati vākyaṃ gṛhṇāti cādarāt .
     kuśalādiparipraśnī saṃprayacchati cāsanam ..
     viraktadarśane cāsya rahasye ca na śaṅkate .
     jāyate hṛṣṭavadanaḥ śrutvā tasya tu tatkathām ..
     apriyāṇyapi vākyāni taduktānyabhinandati .
     upāyanañca gṛhṇāti stokamapyādarāttathā ..
     kathāntareṣu smarati prahṛṣṭavadanastathā .
     iti raktasya kartavyā sevā ravikulodvaha ..
     āpatsu na tyajet pūrbaṃ viraktamapi sevitam ..
     mitraṃ na cāpatsu tathā ca bhṛtyaṃ tyajanti ye nirguṇamaprameyam .
     prabhuṃ viśeṣeṇa ca te vrajanti surendradhāmāmaravṛndajuṣṭam ..
iti matsyapurāṇe rājadharme anujīvivṛttināma 216 adhyāyaḥ ..

rājādanī, strī, (rājabhiradyate yā . ad + karmaṇi lyuṭ . ṅīp .) vṛkṣaviśeṣaḥ . kṣīriṇī iti bhāṣā . tatparyāyaḥ . rājaphalaḥ 2 kṣīravṛkṣaḥ 3 nṛpadrumaḥ 4 nimbabījaḥ 5 madhuphalaḥ 6 kapīṣṭaḥ 7 mādhavodbhavaḥ 8 kṣīrī 9 gucchaphalaḥ 10 bhūpeṣṭaḥ 11 rājavallabhaḥ 12 śrīphalaḥ 13 dṛḍhaskandhaḥ 14 kṣīraśuklaḥ 15 . asyā guṇāḥ . madhuratvam . pittanāśitvam . gurutvam . tarpaṇatvam . vṛṣyatvam . sthaulyakaratvam . hṛdyatvam . susnigdhatvam . mehanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     kṣīrikāyāḥ phalaṃ vṛṣyaṃ balyaṃ snigdhaṃ himaṃ guru .
     tṛṣṇāmūrchāmadabhrāntikṣayadoṣatrayāsrajit ..
iti bhāvaprakāśaḥ ..

rājānnaṃ, klī, (rājayogyamannam . annānāṃ rājā iti vā .) andhradeśodbhavaśāliviśeṣaḥ . tatparyāyaḥ . nṛpānnam 2 rājārham 3 dīrghaśūkakam 4 dhānyaśreṣṭham 5 rājadhānyam 6 rājeṣṭam 7 dīrghakūrakam 8 . asya guṇāḥ . tridoṣaghnatvam . susnigdhatvam . madhuratvam . laghutvam . dīpanatvam . balakāritvam . pathyatvam . kāntivīryavṛddhidatvañca . iti rājanirghaṇṭaḥ .. (rājñaḥ annam .) rājasvāmikabhaktam . tadbhojananiṣedhaprāyaścitte rājaśabde draṣṭavye .. (rājānnabhakṣaṇena hi tejohānirbhavati . yathā, manuḥ . 4 . 218 .
     rājānnaṃ teja ādatte śūdrānnaṃ brahmabarcasam .
     āyuḥ suvarṇakārānnaṃ yaśaścarmāvakartinaḥ ..
)

rājāmraḥ, puṃ, (āmrāṇāṃ rājā śreṣṭhatvāt . rājadantāditvāt paranipātaḥ .) āmraviśeṣaḥ . tatparyāyaḥ . rājaphalaḥ 2 smarāmraḥ 3 kokilotsavaḥ 4 madhuraḥ 5 kokilānandaḥ 6 kāmeṣṭaḥ 7 nṛpavallabhaḥ 8 . asya phalaguṇāḥ . komalatvam . kaṭvamlatvam . pittadāhadatvañca .. supakvasya tasya guṇāḥ . svādutvam . madhuratvam . puṣṭivīryabalapradatvañca . iti rājanirghaṇṭaḥ .. api ca .
     rājāmraṣṭaṅka āmrātaḥ kāmāhvo rājaputtrakaḥ .
     rājāmraṃ tuvaraṃ svādu viṣadaṃ śītalaṃ guru .
     grāhi rūkṣaṃ vibandhādhmavātakṛt kaphapittanut ..
iti bhāvaprakāśaḥ ..

rājāmlaḥ, puṃ, (amlānāṃ rājā śreṣṭhatvāt . rājadantāditvāt paranipātaḥ .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..

rājārkaḥ, puṃ, (arkāṇāṃ rājā śreṣṭhatvāt .) śvetārkavṛkṣaḥ . sādā ākanda iti bhāṣā . tatparyāyaḥ . vasukaḥ 2 arkaḥ 3 mandāraḥ 4 gaṇarūpakaḥ 5 kāṣṭhīlaḥ 6 sadāpuṣpaḥ 7 . iti rājanirghaṇṭaḥ .. alarkaḥ 8 pratāpasaḥ 9 . iti śabdaratnāvalī ..

rājārhaṃ, klī, (rājānamarhatīti . arha + aṇ .) aguru . (asya paryāyo yathā --
     aguru pravaraṃ lohaṃ rājārhaṃ yogajantathā .
     vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdhamanāryakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) rājayogye, tri . iti medinī . he, 23 .. (yathā, go° rāmāyaṇe . 3 . 49 . 42 .
     tathedamupapannaṃ me mṛgarūpasya dharṣaṇam .
     rājārhāṇi ca ratnāni ratnabhājo vayaṃ dhruvam ..
)

rājārhā, strī, (rājño'rhā .) jambaḥ . iti rājanirghaṇṭaḥ ..

rājālābūḥ, strī, (alāvūnāṃ rājā . rājadantāditvāt paranipātaḥ .) svādutumbī . miṭhā lāu iti bhāṣā . tatparyāyaḥ . mahātumbo 2 madhurālāvunī 3 śākālāvūḥ 4 tumbakaḥ 5 bhakṣyālāvūḥ 6 alāvunī 7 miṣṭatumbī 8 . asyāḥ phalaguṇāḥ . vṛṣyatvam . kaphapittaharatvam . gurutvañca . iti madanavinodaḥ ..

rājālukaḥ, puṃ, (ālūnāṃ rājā . tataḥ svārthe kan .) mahākandaḥ . iti hārāvalī . 101 ..

rājāvartaḥ, puṃ, (rājānaṃ āvartayati ānandayatīti . ā + vṛt + ṇic + aṇ . yadbā, rājaḥ śobhamāna āvarto yatra .) uparatnabhedaḥ . reuṭī iti hindī bhāṣā . tatparyāyaḥ . nṛpāvartaḥ 2 rājātyāvartakaḥ 3 āvartamaṇiḥ 4 āvartaḥ 5 . asya guṇāḥ . mṛdutvam . snigdhatvam . śiśiratvam . pittanāśanatvam . bhūṣaṇe prayojitaścet nṛṇāṃ bahubhāgyakaratvañca . iti rājanirghaṇṭaḥ .. virāṭadeśajahīrakaḥ . tatparyāyaḥ . virāṭajaḥ 2 rājapaṭṭaḥ 3 . iti hemacandraḥ . 4 . 132 .. (yathā, kathāsaritsāgare . 73 . 339 .
     rājāvartopalaśyāmatale sadvāsaveśmani .. tathāsya guṇāḥ .
     rājāvartaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ .
     rājāvartaḥ pramehaghnaḥ chardihikkānivāraṇaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

rājāhiḥ, puṃ, (ahīnāṃ rājā . rājadantāditvāt paranipātaḥ .) dvimukhasarpaḥ . tatparyāyaḥ . dvisukhāhiḥ 2 vilāvāsī 3 viṣāyudhaḥ 4 . iti śabdaratnāvalī .. ahīraṇiḥ 5 . iti trikāṇḍaśeṣaḥ ..

rājiḥ, strī, (rājate iti . rāja + vasivapiyajirājīti . uṇā° 4 . 124 . iti iñ .) śreṇī . (yathā, aryāsaptaśatyām . 693 .
     ullasati romarājiḥ stanaśambhorgaralalekheva ..) rekhā . iti medinī . je, 14 .. (yathā, mahābhārate . 7 . 22 . 62 .
     kalāyapuṣpavarṇāstu śvetalohitarājayaḥ .
     rathasenaṃ hayaśreṣṭhāḥ samūhuryuddhadurmadam ..
puṃ, āyuputtraviśeṣaḥ . sa tu ailapauttraḥ . yathā, mahābhārate . 1 . 75 . 25 .
     nahuṣaṃ vṛddhaśarmāṇaṃ rājiṃ gayamanenasam .
     svarbhānavī sutānetānāyoḥ puttrān pracakṣate ..
)

rājikā, strī, (rājate yā . rāja + ṇvul . ṭāpi ata itvam .) kedāraḥ . rājasarṣapaḥ . rekhā . iti medinī . ke, 145 .. paṅktiḥ . iti hemacandraḥ .. kṛṣṇasarṣapaḥ . tatparyāyaḥ . kṣavaḥ 2 kṣudhābhijananaḥ 3 kṛṣṇikā 3 āsurī 5 . ityamaraḥ . 2 . 9 . 19 .. kṣutābhijananaḥ 6 asurī 7 . iti taṭṭīkā .. raktavarṇasarṣapaḥ . rāi iti bhāṣā . tatparyāyaḥ . rājī 2 āsurī 3 raktikā 4 raktasarṣapaḥ 5 tīkṣṇagandhā 6 madhūlikā 7 kṣavakaḥ 8 kṣutakaḥ 9 kṣavaḥ 10 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vātaplīhārtiśūlakaphagulmakṛmivraṇanāśitvam . dāhapittapradatvañca .. tattailaguṇāḥ . tīkṣṇatvam . vātādidoṣanāśitvam . śiśiratvam . yūkakaṇḍūghnatvam . keśyatvam . tvagdoṣanāśitvañca .. tatpatraguṇāḥ . kaṭutvam . uṣṇatvam . kṛmivātakaphakaṇṭhāmayaharatvam . svādutvam . vahnidīpanakāritvañca . iti rājanirghaṇṭaḥ .. api ca . rājī tu rājikā tokṣṇagandhā kṣujjanikāsurī . kṣavaḥ kṣutābhijanakaḥ kṛmikaḥ kṛṣṇasarṣapaḥ .. rājikā kaphapittaghnī tīkṣṇoṣṇā raktapittakṛt . kiñcidrūkṣāgnidā kaṇḍūkuṣṭhakoṭhakṛmīn haret . atitīkṣṇā viśeṣeṇa tadbat kṛṣṇāpi rājikā .. iti bhāvaprakāśaḥ ..

rājikāphalaḥ, puṃ, (rājikāyāḥ phalamiva phalamasya .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

rājiphalā, strī, (rājībhūtāni śreṇibaddhāni phalāni yasyāḥ .) cīnākarkaṭī . iti rājanirghaṇṭaḥ ..

rājilaḥ, puṃ, (rājī rekhāstyasyati . rāji + sidhmāditvāt lac . yadvā, rājiṃ lātīti . lā + kaḥ .) ḍuṇḍubhasarpaḥ . ityamaraḥ . 1 . 8 . 5 .. (yathā, raghuḥ . 11 . 27 .
     kiṃ mahoragavisarpivikramo rājileṣu garuḍaḥ pravartate ..)

rājī, strī, (rāji + kṛdikārāditi ṅīṣ .) nicchidrapaṅktiḥ . iti śabdaratnāvalī .. (śreṇiḥ . yathā, māghe . 4 . 9 .
     rājīvarājīvaśalolabhṛṅgamuṣṇantamuṣṇantatibhistarūṇām ..) rājikā . (asyā guṇā yathā --
     rājī tu rājikā tīkṣṇagandhā kṣujjanikāsurī .
     kṣavaḥ kṣutābhijanakaḥ kṛmikaḥ kṛṣṇasarṣapaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..) raktavarṇasarṣapaḥ . iti rājanirghaṇṭaḥ ..

rājīphalaḥ, puṃ, (rājībhūtāni śreṇibaddhāni phalāni yasya .) paṭolaḥ . iti rājanirghaṇṭaḥ .. (tathāsya paryāyaḥ .
     paṭolaḥ kūlakastiktaḥ pāṇḍukaḥ karkaśacchadaḥ .
     rājīphalaḥ pāṇḍuphalo rājeyaścāmṛtāphalaḥ .
     vījagarbhaḥ pratīkaśca kuṣṭhahā kāsabhañjanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

rājīvaṃ, klī, (rājī dalaśreṇirasyāstīti . rājī + anyebhyo'pi dṛśyate . 5 . 2 . 109 . ityasya vārtikoktyā vaḥ .) padmam . ityamaraḥ . 1 . 10 . 41 .. (yathā, kumāre . 3 . 45 .
     uttānapāṇidvayasanniveśāt praphullarājīvamivāṅkamadhye ..)

rājīvaḥ, puṃ, (rājī astyasyeti . rājī + vaḥ .) hariṇabhedaḥ . (asya lakṣaṇaṃ yathā --
     rājīvastu mṛgo jñeyo rājībhiḥ parito vṛtaḥ .. iti bhāvaprakāsya pūrbakhaṇḍe dvitīye bhāge ..) bṛhanmīnabhedaḥ . iti medinī . ve, 48 .. (yathā, manuḥ . 5 . 16 .
     pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ .
     rājīvān siṃhatuṇḍāṃśca saśalkāṃścaiva sarvaśaḥ ..
) hastī . iti . trikāṇḍaśeṣaḥ .. sārasapakṣī . ityamaraḥ .. rājopajīvini, tri . ityajayaḥ ..

rājendraḥ, puṃ, (rājasu indra iva śreṣṭhatvāt .) maṇḍaleśvarāt daśaguṇo rājā . yathā --
     caturyojanaparyantamadhikāraṃ nṛpasya ca .
     yo rājā tacchataguṇaḥ sa eva maṇḍaleśvaraḥ .
     tasmāddaśaguṇo rājā rājendraḥ parikīrtitaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 86 adhyāyaḥ .. (rājaśreṣṭhaḥ . yathā, mahābhārate . 2 . 45 . 41 .
     karmaṇaitena rājendra . dharmaśca sumahān kṛtaḥ ..)

rājodvejanasaṃjñakaḥ, puṃ, (rājodvejana iti saṃjñā yasya . tataḥ kan .) bhūtāṅkuśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rājñī, strī, (rājñaḥ patnī . rājan + ṅīp . yadvā, rājate iti . rāja + kanin . tataḥ striyāṃ ṅop .) rājapatnī . rāṇī iti bhāṣā .. (yathā, raghuḥ . 1 . 57 .
     tayorjagṛhatuḥ pādān rājā rājñī ca māgadhī .
     tau gururgurupatnī ca prītyā pratinanandatuḥ ..
) sūryapatnī . iti medinī . ñe, 2 .. rājapatnyāṃ varṇanīyāni yathā --
     devyāṃ saubhāgyalāvaṇyaśīlaśṛṅgāramanmathāḥ .
     trapācāturyadākṣiṇyapremamānavratādayaḥ ..
     veṇīdhammillasīmantabhālaśravaṇanāsikam .
     kapolādharanetrabhrūkaṭākṣaradakandharāḥ ..
     gaṇḍabāhukarorojanābhīmadhyavalitrayam .
     lomāliśroṇijaṅghorupādayugmanakhaṃ kramāt ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. sūryapatnyāḥ pramāṇāntaraṃ yathā -- sūta uvāca .
     vivasvān kaśyapāt pūrbamadityāmabhavat purā .
     tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā ..
     revatasya sutā rājñī revantaṃ suṣuve sutam .
     prabhā prabhāvaṃ suṣuve tvāṣṭrī saṃjñā tathā manum ..
     yamaśca yamunā caiva yamalau tu babhūvatuḥ ..
iti mātsye 11 adhyāyaḥ .. kāṃsyaḥ . iti . hemacandraḥ .. nīlī iti rājanirghaṇṭaḥ .. * .. (pratīcī dik . yathā, chāndogyopaniṣadi . 3 . 15 . 2 . tasya prācī dik juhūrnāma sahamānā nāma dakṣiṇā rājñī nāma pratīcī mubhūtā nāmodīcīti ..
     tathā rājñī nāma pratīcī paścimā dik rājñī rājñā varuṇenādhiṣṭhitā sandhyārāgayogādvā . iti śāṅkarabhāṣyam ..)

rājyaṃ, klī, (rājño bhāvaḥ karma vā . rājan +
     patyantapurohitādibhyo yak . 5 . 1 . 128 . iyi yak .) rājña idam . tatparyāyaḥ . nīvṛt 2 maṇḍalam 3 janapadaḥ 4 deśaḥ 5 pradeśaḥ 6 viṣayaḥ 7 rāṣṭram 8 upavartanam 9 . iti śabdaratnāvalī .. amaramate nīvṛjjanapadau aṅgavaṅgakaliṅgapañcālamagadhakośalādau maṇḍalatvena khyāte grāmasamūhe . deśaviṣayopavartanāni ca janapade janapadasamudāye . janapadaikadeśe sajalanirjalasthānamātre ca . upādhibhedena deśāditrikaṃ bhinnārtham . sāmānyena prayogadarśanāt . nīvṛdādayaḥ pañcaivaikārthāḥ . ityapare . etaccāyuktam . iti bharataḥ .. * .. tasya lakṣaṇaṃ aṅgāni ca yathā --
     parasyaivopakārīdaṃ saptāṅgaṃ rājyamucyate ..
     amātrarāṣṭradurgāṇi koṣo daṇḍaśca pañcamaḥ .
     etāḥ prakṛtayastadvadvijigīṣorudāhṛtāḥ ..
     etāḥ pañca tathā mitraṃ saptamaṃ pṛthivīpatiḥ .
     saptaprakṛtikaṃ rājyamityuvāca bṛhaspatiḥ ..
     pauraśreṇī tadaṅgañca bruvate śabdavedinaḥ ..
     svāmyamātyaḥ suhṛt koṣo rāṣṭraṃ durgaṃ balaṃ tathā .
     pauraśreṇī ca rājyāṅgaṃ prakṛtiśca bhavet ddhayam ..
iti śabdaratnāvalī .. api ca .
     lakṣādhipatyaṃ rājyaṃ syāt sāmrājyaṃ daśalakṣake .
     śatalakṣe maheśāni mahāsābhrājyamucyate ..
iti varadātantram ..

[Page 4,131a]
rājyaktā, strī, (rājyā sarṣapeṇa aktā mrakṣitā .) piṣṭarājikādadhilavaṇamiśritasūkṣmālāvūkhaṇḍādi . rāyatā iti bhāṣā .. yathā --
     saṃcūrṇya nikṣipettakre bhṛṣṭaṃ jīrakahiṅgu ca .
     lavaṇāntatra vaṭakān sakalānapi majjayet ..
     śukralastatra vaṭako balakṛdrocano guruḥ .
     vibandhakṛdbidāhī ca śleṣmalaḥ pavanāpahaḥ .
     rājyaktayātirocinyā pācanyā tāṃstu bhakṣayet ..
iti bhāvaprakāśe kṛtānnavargaḥ ..

rājyāṅgaṃ, klī, (rājyasya aṅgam .) rājyasyopāyaḥ . tatparyāyaḥ . prakṛtiḥ 2 . tattu aṣṭavidhaṃ yathā . svāmī 1 amātyaḥ 2 suhṛt 3 koṣaḥ 4 rāṣṭram 5 durgam 6 balam 7 paurāṇāṃ śreṇayaśca 8 . ityamaraḥ . 2 . 8 . 18 .. svāmyādayaḥ sapta purasthalokaśreṇayaśca rājyāṅgapadaprakṛtipadavācyāḥ . rājyaṃ saptāṅgam . kasyacinmate aṣṭāṅgañcetyubhayameva darśitam . yaduktaṃ kāmandakīye .
     svāmyamātyaśca rāṣṭrañca durgaṃ koṣo balaṃ suhṛt .
     parasparopakārīdaṃ saptāṅgaṃ rājyamucyate ..
pauraśreṇyā sahāṣṭāṅgamapi rājyaṃ prakīrtitamiti . svāmyādayaḥ sapta parasparopakāritvāt rājyasya aṅgāni upāyāḥ sādhanāni rājyāṅgāni prakṛṣṭaṃ kurvanti rājyam . prakṛtayaḥ kṛddhoḥ kabhāva ityukteḥ ktiḥ prakṛtiḥ striyām . svāmī rājā . amātyo mantrī . suhṛnmitram . svarṇādibhāṇḍāgāraṃ koṣaḥ . rāṣṭraṃ janapadavatī bhūmiḥ . parvatādidurgamaṃ puraṃ durgam . balaṃ sainyam . pauraśreṇīgrahaṇe siddhe punarvacanaṃ prādhānyakhyāpanārtham . iti bharataḥ .. * .. api ca .
     svāmyamātyo janapado durgaṃ daṇḍastathaiva ca .
     koṣo mitrañca dharmajña saptāṅgaṃ rājyamucyate ..
     saptāṅgasyāpi rājyasya mūlaṃ svāmī prakīrtitaḥ .
     tanmūlatvāttathāṅgānāṃ rājā rakṣyaḥ prayatnataḥ ..
     ṣaḍaṅgarakṣā kartavyā tathā tena prayatnataḥ .
     aṅgebhyo yastathaikasya drohamācarate'lpadhīḥ .
     vadhastasya tu kartavyaḥ śīghrameva mahīkṣitā ..
iti mātsye 194 adhyāyaḥ ..

rāṭiḥ, strī, (rāṭayati parasparamāhvāyayatyatreti . raṭa + ṇic + in .) yuddham . iti hemacandraḥ . 3 . 462 .. (rāṭayatīti . raṭa bhāṣaṇe + svārthe ṇic + in .) śarāripakṣī . ityamaraḥ . 2 . 5 . 25 ..

rāḍiḥ, strī, śarāripakṣī . ityamaraḥ . 2 . 5 . 25 ..

rāḍhakaḥ, puṃ, svanāmakhyātadeśaḥ . yathā --
     prācyāṃ māgadhaśoṇau ca vārendrīgauḍarāḍhakāḥ .. iti jyotiṣatattvam ..

rāḍhā, strī, sūkṣmaḥ . śobhā . iti medinī . ḍhe, 3 .. purīviśeṣaḥ . yathā .
     gauḍaṃ rāṣṭramanuttamaṃ nirupamā tatrāpi rāḍhā purī bhūriśreṣṭhikanāmadhāma paramaṃ tatrottamo naḥ pitā .. ityādi prabodhacandrodaye dambhavākyam ..

rāḍhīyaḥ, tri, (rāḍho nivāso'sya . rāḍha + vṛddhācchaḥ . 4 . 2 . 114 . iti chaḥ .) rāḍhadeśodbhavaḥ . yathā --
     ayanāṃśāllagnamānaṃ durūhamiti nocyate .
     rāḍhīyaśrīnivāsoktaṃ tanmānaṃ sthūlato'tra tu ..
iti malamāsatattvam ..

rātraṃ, klī, jñānam . yathā --
     rātrañca jñānavacanaṃ jñānaṃ pañcavidhaṃ smṛtam .
     tenedaṃ pañcarātrañca pravadanti manīṣiṇaḥ ..
iti nāradapañcarātre prathamarātre 1 adhyāyaḥ .. (rātriḥ . yathā, mahābhārate . 13 . 136 . 11 .
     kṣetrapratigrahe caiva grahasūtakayostathā .
     trīṇi rātrāṇyupoṣitvā tena pāpādbimucyate ..
)

rātrakaṃ, klī, (rātraṃ jñānaṃ tena kāyatīti . kai + kaḥ .) pañcarātram . iti medinī . ke, 146 ..

rātrakaḥ, puṃ, ekavarṣaṃ veśyāgṛhavāsī . iti medinī . ke, 146 ..

rātriḥ, strī, rāti dadāti karmabhyo'vasaraṃ nidrādisukhaṃ vā . rādāne + rāśadibhyāṃ trip . uṇā° 4 . 67 . iti trip .) haridrā . (yathā, suśrute cikitsyitasthāne 9 adhyāye .
     lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrirvyoṣaṃ cakramardasya bījam .
     kṛtvekasthaṃ tatra piṣṭaḥ pralepo dadrūyukto mūlakādbījayuktaḥ ..
) etaddvīpāvacchinna-sūryakiraṇānavacchinnakālaḥ . rāti iti bhāṣā . tatparyāyaḥ . śarvarī 2 niśā 3 niśīthinī 4 triyāmā 5 kṣaṇadā 6 kṣapā 7 vibhāvarī 8 tamasvinī 9 rajanī 10 yāminī 11 tamī 12 . ityamaraḥ . 1 . 4 . 4 .. śyāmā 13 ghorā 14 yāmyā 15 tuṅgī 16 naktam 17 doṣā 18 vāsateyī 19 tamā 20 kṣamā 21 śatākṣī 22 kṣaṇinī 13 niśithyā 24 cakrabhedinī 25 śārvarī 26 śayyā 27 vāsurā 28 niṣadvarī 29 . iti śabdaratnāvalī .. vasatiḥ 30 vāyuroṣā 31 niśīthaḥ 32 niṭ 33 . iti jaṭādharaḥ .. yāmavatī 34 tārā 35 bhūṣā 36 jyotiṣmatī 37 tārakiṇī 38 kālī 39 kalāpinī 40 . iti rājanirghaṇṭaḥ .. * .. tasyāḥ kāraṇaṃ yathā --
     yadā dikṣu ca aṣṭāsu merorbhūgolakodbhavā .
     chāyā bhavettadā rātriḥ syācca tadbirahāddinam ..
iti vahnipurāśe gaṇabhedo nāmādhyāyaḥ .. * .. pitṛdevānāṃ rātriryathā --
     māsena ca narāṇāñca pitṝṇāṃ tadaharniśam .
     kṛṣṇapakṣe dinaṃ proktaṃ śukle rātriḥ prakīrtitā ..
     vatsareṇa narāṇāñca devānāñca divāniśam .
     uttarāyaṇe dinaṃ proktaṃ rātriśca dakṣiṇāyane ..
iti brahmavaivarte prakṛtikhaṇḍe 51 adhyāyaḥ .. atha rātrikṛtyam . smṛtiḥ .
     pūrbāhṇavihitaṃ karma na kṛtaṃ tat pramādataḥ .
     rātrestu praharaṃ yāvat tat kartavyaṃ yathoktavat ..
     divoditāni karmāṇi pramādāt patitāni ca .
     śarvaryāḥ prathame yāme tāni kuryādatandritaḥ ..
iti ratnākaraḥ .. yājñavalkyāṅgirasau . upāsya paścimāṃ sandhyāṃ hutvāgnīṃstānupāsya ca . bhṛtyaiḥ parivṛto bhuktvā nātitṛpto'tha saṃviśet .. agnihomopāsane sāgnipare . upāsya ceti cakāro vaiśvadevādikaṃ samuccinoti . saṃviśet svapet . tathā ca viṣṇupurāṇam .
     punaḥ pākamupādāya sāyamapyavanīpate .
     vaiśvadevanimittaṃ vai patnyā sārdhaṃ valiṃ haret ..
     atithiñcāgataṃ tatra svaśaktyā pūjayedbudhaḥ .
     divātithau tu vimukhe gate yat pātakaṃ bhavet .
     tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate ..
sūryoḍhe astaṃ gate sūrye . tathā --
     kṛtapādādiśaucastu bhuktvā sāyaṃ tato gṛhī .
     gacchedasphuṭitāṃ śayyāmati dārumayīṃ nṛpa ..
bhojane sāyamiti sārdhapraharaparaṃ prāguktāt .. atha rātrau śayanavidhiḥ . sati sūrye śayyā ca na pātanīyā sā ca sūryodayāt pūrbamuttolanīyā . tathā ca smṛtiḥ .
     bhāskarādṛṣṭaśayyāni nityāgnisalilāni ca .
     sūryāvalokidīpāni lakṣmyā veśmāni bhājanam ..
vyāsaḥ .
     śucau deśe vivikte ca gomayenopalepite .
     prāgudakplavane caiva saṃviśettu sadā budhaḥ ..
     maṅgalyaṃ pūrṇakumbhañca śiraḥsthāne vidhāya ca .
     vaidikairgāruḍairmantrai rakṣāṃ kṛtvā svapettataḥ ..
gargaḥ .
     stagṛhe prākśirāḥ śete hyāyuṣe dakṣiṇāśirāḥ .
     pratyakśirāḥ pravāse tu na kadācidudakśirāḥ ..
mārkaṇḍeyapurāṇe .
     prākśiraḥ śayane vidyāt dhanamāyuśca dakṣiṇe .
     paścime prabalāṃ cintāṃ hāniṃ mṛtyuṃ tathottare ..
tathā .
     namaskṛtyāvyayaṃ viṣṇuṃ samādhisthaṃ svapenniśi .. mārkaṇḍeyaḥ .
     śūnyālaye śmaśāne ca ekavṛkṣe catuṣpathe .
     mahādevagṛhe cāpi śarkarāloṣṭrapāṃśuṣu ..
     ghānyagovipradevānāṃ gurūṇāñca tathopari .
     na cāpi bhagnaśayane nāśucau nāśuciḥ svayam ..
     nārdravāsā na nagnaśca nottarāparamastakaḥ .
     nākāśe sarvaśūnye ca na ca caityadrume tathā ..
svapediti śeṣaḥ .. * .. atha rātrau dāropagamanavidhiḥ . yājñavalkyaḥ .
     ṣoḍaśarturniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet .
     brahmacāryeva parbaṇyādyāścatasrastu varjayet ..
strīṇāṃ ṣoḍaśaniśā ṛturgarbhādhānayogyakālaḥ . tatroktavidhinā gacchet . tatra yugmāsu rātriṣvapi parvaṇi brahmacāryeva bhavati . tatra vratādau gacchato brahmacaryaskhalanadoṣo nāsti iti mitākṣarā .. viṣṇupurāṇam .
     ṣaṣṭhyaṣṭamīmamāvāsyāmubhe pakṣe caturdaśīm .
     maithunaṃ nopaseveta dbādaśīñca mama priyām ..
hārītaḥ . caturthe'hani snātāyāṃ yugmāsu ca gabhādhānavadupeta brahmagarbhaṃ sandadhātīti . atra caturthyāṃ rātrau yadgarbhādhānamuktaṃ tadrajonivṛttau bodhyam . rajasyuparate sādhvī snānena strī rajasvalā . iti manuvacanaikavākyatvāt . sādhvī garbhādhānādivihitakarmayogyetyarthaḥ . ādyāścatasrastu varjayet . iti tu rajonivṛttītaraparam . anṛtāvapi kāmukīgamanamāha . viṣṇupurāṇam .
     mṛto narakamabhyeti hīyedatrāpi cāyuṣaḥ .
     paradāraratiḥ puṃsāmubhayatrāpi bhītidā ..
     iti matvā svadāreṣu ṛtumatsu vudho vrajet .
     yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi ..
paiṭhīnasiḥ . tvāṣṭraṃ viśvarūpaṃ jaghāna vajreṇendrastaṃ prati devā brahmahanniti avadan sa striya upāgṛhṇīta varaṃ dāsyāmi tato'syāstṛtīyaṃ brahmahatyāyāḥ prapadyanta striyaḥ ekaṃ bhūmirvanaspatayaścaikam . āsāṃ maghavā tuṣṭo varaṃ prāyacchata bhūmeḥ sthiratvaṃ vṛkṣāṇāṃ chinnaprarohaṇaṃ strīṇāṃ sarvakāleṣu sambhavaḥ . sambhavo melanaṃ sambhoga iti yāvat . sarvakāle ṛtāvanṛtau ca . na tu pratiṣiddhaparvādau . tathāca gotamaḥ . ṛtāvupeyāt sarvatra vā pratiṣiddhavarjamiti .. duṣṭakālamāha jyotiṣe .
     jyeṣṭhā mūlā maghāśleṣā revatī kṛttikāśvinī .
     uttarātritayaṃ tyaktvā parvavarjaṃ vrajedṛtau ..
evañca .
     ṛtau nopaiti yo bhāryāmanṛtau yaśca gacchati .
     tulyamāhustayordoṣamayonau yaśca siñcati ..
baudhāyanīyamanṛtau gamanadoṣābhidhānamakāmāviṣayam . viṣṇuḥ . parvānārogyavarjamṛtāvagacchan patnīṃ trirātramupavasediti . vṛddhaśātātapaḥ .
     strīṇāṃ saṃprekṣaṇāt sparśāt tābhiḥ saṃkathanā dapi .
     brahmacaryaṃ vipadyeta na dāreṣvṛtusaṅgamāt ..
saṃprekṣaṇāt saṃkathanādityatra sarāgatvaṃ saṃśabdārthaḥ . śrāddhānantarantu niṣedhamāhatuḥ śaṅkhalikhitau . ṛtusnātāṃ tadahorātraṃ pariharet nārtave divāmaithunaṃ vrajet klīvālpavīryāśca divā prasūyante'lpāyuśca tasmādetadbivarjayet . prajākāmaśca pitṝṇāṃ nopahareta tantuṃ vicchindyāt prayatetācchedāya yenāpratiṣṭho bhavati tasmāt pratiṣṭhākāmaḥ prajayā pratiṣṭheteti . nośabdo niṣedhe . tantuṃ santānaṃ acchedāya avicchedāya santābasya . yena yasmāt apratiṣṭhaḥ prajānutpattyā aprāptapratiṣṭhaḥ san patati tasmāt tadutpattyarthaṃ yatitavyamiti kalpataruḥ .. evañca śrāddhadine yadabhigamanaṃ prāguktayājñavalkyavacanāt uktaṃ mitākṣarāyāṃ taddheyam . vaśiṣṭhaḥ .
     śūdrānnena tu bhuktena maithunaṃ yo'dhigacchati .
     yasyānnaṃ tasya te puttrā asvargyāḥ śūdravat dbijāḥ ..
parāśaraḥ .
     ṛtusnātāñca yo bhāryāṃ sannidhau nopagacchati .
     sa gacchennarakaṃ ghoraṃ brahmaheti tathocyate ..
sannidhāvityabhidhānāt asannihitasya gamanābhāve na doṣaḥ . puttrotpattiparyantamṛtvabhigamananiyamamāha . kūrmapurāṇam .
     ṛtukālābhigāmī syāt yāvat puttro na jāyate .
     ṛṇāpakarṣaṇārtha hi puttrasyotpādanaṃ prati ..
yatitavyamiti śeṣaḥ . āpastambaḥ .
     ṛtau tu garbhaśaṅkitvāt snānaṃ maithuninaḥ smṛtam .
     anṛtau tu sadā kāryaṃ śaucaṃ mūtrapurīṣavaditi ..
     dvāvetāvaśucī syātāṃ dampatī śayanaṃ gatau .
     śayanādutthitā nārī śuciḥ syādaśuciḥ pumān ..
     maithunaśuddhaḥ prāk malamūtrotsargaṃ na kuryāt .
     tailābhyakte tathā vānte śmaśrukarmaṇi maithune .
     mūtroccāraṃ yadā kuryādahorātreṇa śuddhyati ..
iti vacanāt . puttrānutpattau pāraskaraḥ . sā yadi garbhaṃ nādadhīta nidigdhikāyāḥ śvetapuṣpāyā upoṣya puṣyanakṣatre mūlamutthāpya caturthe'hani snātāyāṃ niśāyāmudakena piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcatīti . iyamoṣadhīstrāyamāṇā sahamānā sarasvatī . asyā ahaṃ vṛhatyāḥ puttraḥ pituriva nāma janayatyabhita iti . sā pariṇītā ṛtukāle'pi kṛtābhigamanā yadi garbhaṃ na dadhāti tadā upoṣya puṣye nakṣatre śvetakaṇṭakārikāmūlamutthāpya caturthe'hani ṛtusnātāyāṃ satyāṃ rātrāvudakena piṣṭvā dakṣiṇanāsāpuṭe patiḥ iyamoṣadhīriti mantreṇa nasyaṃ dadāti dakṣiṇahastānāmikāṅguṣṭhābhvāṃ gṛhītvā prākśiraḥ saṃviṣṭāyā iti gobhilasmaraṇāt . āyurvedīye .
     pippalīṃ śṛṅgaverañca marīcaṃ nāgakeśaram .
     ājyena saha bhuñjīta api bandhyā prasūyate ..
yājñavalkyaḥ .
     evaṃ gacchan striyaṃ kṣāmāṃ maṣāṃ mūlāñca varjayet .
     śasta indau sakṛt puttraṃ lakṣaṇyaṃ janayet pumān ..
kṣāmāmāhāralāghavādinā . sakṛdekavāram . atra samyagādhānahetutayā uttānakaracaraṇāmeva kurvīta na tiryagāhitakaracaraṇāṃ striyañca ṛtvabhigamanānantaraṃ dakṣiṇapārśve na svāpayet . puruṣāyite tu garbhānutpattiriti viśeṣaḥ . dakṣaḥ .
     pradoṣapaścimau yāmau vedābhyāsena tau nayet .
     yāmadvayaṃ śayānastu brahmabhūyāya kalpate ..
ityāhnikatattvam .. * .. atha rātrijāgaraṇadoṣaguṇau .
     rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā .
     arūkṣamanabhiṣyandi tvāsīnapracalāyitam ..
     kaphamedoviṣārtānāṃ rātrau jāgaraṇaṃ hitam ..
     divā vā yadi vā rātrau nidrā svātmīkṛtā tu yaiḥ .
     na teṣāṃ svapatāṃ doṣo jāgratāṃ vā vidhīyate ..
iti rājavallabhaḥ .. * .. rātrau kulapūjā yathā . yattu . rātrāveva mahāpūjā kartavyā vīravandite . na dine sarvathā kāryā śāsanānmama suvrate .. tat punaḥ kulapūjāviṣayam . ardharātrāt paraṃ yacca muhūrtadvayameva ca . sā mahārātriruddiṣṭā taddattamakṣayantu vai .. iti tantrasāraḥ .. * .. atha rātrau vihitaniṣiddhe . chandogapariśiṣṭam .
     munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam .
     ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntraḥ ..
jāvālaḥ .
     ahaḥsu tithayaḥ puṇyāḥ karmānuṣṭhānato divā .
     naktādivratayoge nu rātriyogo viśiṣyate ..
devalaḥ .
     rāhudarśanasaṃkrāntivivāhātyayavṛddhiṣu .
     snāvadānādikaṃ kuryurniśi kānyavrateṣu ca ..
brahmāṇḍapurāṇam .
     na rātrau pāraṇaṃ kuryāt ṛte vai rohiṇīvratāt .
     tatra niśyapi vai kuryādvarjayitvā mahāniśām ..
iti tithyāditattvam .. * ..
     ekabhaktena naktena tathaivāyācitena ca .
     upavāsena dānena naivādvādaśiko bhavet ..
skandapurāṇam .
     pradoṣavyāpinī grāhyā tithirnaktavrate sadā . devīpurāṇam .
     haviṣyabhojanaṃ satyaṃ snānamāhāralāghavam .
     agnikāryamadhaḥśayyāṃ naktabhojī ṣaḍācaret ..
ityekādaśītattvam .. * .. devalaḥ .
     rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā .
     sandhyayorubhayoścaiva sūrye caivācirodite ..
iti śrāddhatattvam .. * .. viṣṇupurāṇaṃm .
     prātaniṃśi tathā sandhyāmadhyāhrādiṣu saṃsmaran .
     nārāyaṇamavāpnoti sadyaḥ pāpakṣayaṃ naraḥ ..
rātrāvapi gaṅgāyāṃ snānādau pratiprasavamāha . brahmapurāṇam .
     divārātrau ca sandhyāyāṃ gaṅgāyāñca prasaṅgataḥ .
     snātvāśvamedhajaṃ puṇyaṃ gṛhe'pyuddhṛtatajjalaiḥ ..
rātriñcarādhikāramupakramya ādiparvaṇi .
     ato rātrau prāpnuvato jalaṃ brahmavido janāḥ .
     garhayanti janān sarvān vanasthān nṛpatīnapi ..
tatrārjunasya prativacanam .
     samudre himavatpārśve nadyāmasyāñca durmate .
     rātrāvahani sandhyāyāṃ kasya guptaḥ parigrahaḥ ..
devalaḥ .
     mahāniśā tu vijñeyā madhyamaṃ praharadvayam .
     tasyāṃ snānaṃ na kurvīta kāmyanaimittikādṛte ..
ataeva kalpataruḥ . na naktaṃ snāyāditi baudhāyanavacanaṃ rāgaprāptasnānaviṣayam . evañca gaṅgāsnānasya divārātrikartavyatvāviśeṣāt tattannimittatithiviśeṣasyāpi divārātrisambandhitvenāviśeṣaḥ . iti prāyaścittatattvam .. (rātryuktaniyamāḥ yathā --
     rātrau ca bhojanaṃ kuryāt prathamapraharāgame .
     kiñcidūnaṃ samaśnīyāt durjarantatra varjayet ..
     śarīre jāyate nityaṃ dehinaḥ surataspṛhā .
     avyavāyānmehamedovṛddhiḥ śithilatā tanoḥ ..
     bāleti gīyate nārī yāvadvarṣāṇi ṣoḍaśa .
     tatastu taruṇī jñeyā dvātriṃśat vatsarāvadhi ..
     tadūrdhvamadhirūḍhā syāt pañcāśadvatsarāvadhi .
     vṛddhā tatparato jñeyā suratotsavavarjitā ..
adhirūḍhā prauḍhā .
     nidāghaśaradorbālā hitā viṣayiṇī matā .
     taruṇī śītasamaye prauḍā varṣāvasantayoḥ ..
     nityaṃ bālā sevyamānā nityaṃ vardhayate balam .
     taruṇī hnāsayecchaktiṃ prauḍhodbhāvayate jarām ..
     madyo māṃsannavañcānnaṃ bālā strī kṣīrabhojanam .
     ghṛtamuṣṇodake snānaṃ sadyaḥ prāṇakarāṇi ṣaṭ ..
     pūtimāṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi .
     prabhāte maithunaṃ nidrā sadyaḥ prāṇakarāṇi ṣaṭ ..
prāṇaśabdo'tra balavācakaḥ . bālārkaḥ kanyārkaḥ .
     vṛddho'pi taruṇīṃ gatvā taruṇatvamavāpnuyāt .
     vayo'dhikāṃ striyaṃ gatvā taruṇaḥ sthavirāyate ..
     āyuṣmanto mandajarā vapurvarṇabalānvitāḥ .
     sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ ..
     seveta kāmataḥ kāmaṃ balādvājīkṛto hi me .
     prakāmantu niṣeveta maithunaṃ śiśirāgame ..
     tryahādvasantaśaradoḥ pakṣādvṛṣṭinidāghayoḥ ..
suśrutastu .
     tribhistribhirahobhirhi sameyāt pramadānnaraḥ .
     sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ ..
sameyāt saṅgacchet gharme grīṣme .
     śīte rātrau divā grīṣme vasante tu divāniśi .
     varṣāsu vāridadhvāne śaratsu sarasaḥ smaraḥ ..
     upeyāt puruṣo nārīṃ sandhyayorna ca parvasu .
     gosarge cārdharātre ca tathā madhyadine'pi ca ..
     vihāraṃ bhāryayā kuryāddeśe'tiśayasaṃvṛte .
     ramye śravyāṅganāgāne sugandhe sukhamārute ..
     deśe gurujanāsanne vivṛte'titrapākare .
     śrūyamāṇe vyathāhetuvacane na rameta nā ..
     snātaścandanaliptāṅgaḥ sugandhaḥ sumano'nvitaḥ ..
     bhuktavṛṣyaḥ suvasanaḥ suveśaḥ samalaṅkṛtaḥ .
     tāmbūlavadanaḥ patnyāmanurakto'dhikaḥ smaraḥ ..
     puttrārthī puruṣo nārīmupeyācchayane śubhe .
     atyāśito'dhṛtiḥ kṣudvān savyathāṅgaḥ pipāsitaḥ ..
     bālo vṛddho'nyavegārtastyajedrogī ca maithunam ..
rogī maithunasaṃvardhanīyarogayuktaḥ .
     bhāryāṃ rūpaguṇopetāṃ tulyaśīlāṃ kulodbhavām .
     atikāmo'bhikāmāntu hṛṣṭo hṛṣṭāmalaṅkṛtām ..
     seveta pramadāṃ yuktyā bājīkaraṇabṛṃhitaḥ .
     rajasvalāmakāmāñca malināmapriyāntathā ..
     varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām .
     hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonirogasamanvitām ..
     sagotrāṅgurupatnīñca tathā pravrajitāmapi ..
     nābhigacchet pumānnārīṃ bhūrivaiguṇyaśaṅkayā ..

     snānaṃ saśarkaraṃ kṣīraṃ bhakṣyamaikṣavasaṃskṛtam .
     vāto māṃsarasaḥ svapnaḥ suratānte hitā amī ..
     śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayaḥ .
     ativyavāyājjāyante rogāścākṣepakādayaḥ ..
     rātrau jāgaraṇaṃ rūkṣaṃ kaphadoṣaviṣārtijit .
     nidrā tu sevitā kāle dhātusāmyamatandritam ..
     puṣṭivarṇabalotsāhaṃ vahnidīptiṃ karoti ca ..
iti bhāvaprāśasya pūrbakhaṇḍe prathame bhāge ..) tadvaidikaparyāyaḥ . śyāvī 1 kṣapā 2 śarvarī 3 aktuḥ 4 ūrmyā 5 rāmyā 6 yamyā 7 namyā 8 doṣā 9 naktā 10 tamaḥ 11 rajaḥ 12 asiknī 13 payasvatī 14 tamasvatī 15 ghṛtācī 16 śiriṇā 17 mokī 18 śokī 19 ūdhaḥ 20 payaḥ 21 himā 22 vasvī 23 . iti trayoviṃśatī rātrināmāni . iti vedanighaṇṭau . 1 . 7 .. (krauñcadvīpasthanadīviśeṣaḥ . yathā, mātsye . 122 . 87 .
     śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ .
     gaurī kumudvatī caiva sandhyā rātrirmanojavā ..
)

rātrikaraḥ, puṃ, (rātriṃ karotīti . kṛ + ṭaḥ .) candraḥ . iti hemacandre niśākaraśabdadarśanāt .. (karpūraḥ . ityamaraḥ . 2 . 6 . 130 ..)

rātricaraḥ, puṃ, (rātrau caratīti . careṣṭaḥ . 3 . 2 . 16 . iti ṭaḥ . rātreḥ kṛti vibhāṣā . 6 . 3 . 72 . iti pakṣe mumabhāvaḥ .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 63 .. rātrau gamanakartari, tri ..

rātricarī, strī, (rātricara + ṭitvāt ṅīp .) rākṣasī . yathā, bhaṭṭiḥ . 2 . 23 .
     taṃ vipradarśaṃ kṛtaghātayatnāṃ yāntaṃ vane rātricarī ḍuḍhauke .
     jighāṃsuvedaṃ dhṛtabhāsurāstrastaṃ tāḍakākhyāṃ nijaghāna rāmaḥ ..


[Page 4,133c]
rātrijalaṃ, klī, (rātrerjalam .) kujjhaṭikā . iti śabdamālā ..

rātrijāgaraḥ, puṃ, (rātrau jāgartīti . jāgṛ + ac .) kukkuraḥ . iti hemacandraḥ .. rātrau jāgaraṇakartari, tri ..

rātrijāgaradaḥ, puṃ, (rātrau jāgaraṃ jāgaraṇaṃ dadātīti . dā + kaḥ .) maśakaḥ . iti rājanirghaṇṭaḥ ..

rātriñcaraḥ, puṃ, (rātrau caratīti . car + ṭaḥ . rātreḥ kṛti vibhāṣā . 6 . 3 . 72 . iti mum .) rākṣasaḥ . ityamaraḥ . 1 . 1 . 63 .. (striyāṃ ṅīp . rātriñcarī ..) rātrau gamanakartari, tri ..

rātripuṣpaṃ, klī, (rātrau puṣpyati vikāśate iti .. puṣp + ac .) utpalam . iti rājanirghaṇṭaḥ ..

rātrimaṭaḥ, puṃ, (rātrau aṭatīti . aṭ + ac .. rātreḥ kṛti vibhāṣā . 6 . 3 . 72 . iti mum .) rākṣasaḥ . iti trikāṇḍaśeṣaḥ .. rātrau gamanakartari, tri ..

rātrimaṇiḥ, puṃ, (rātrermaṇiriva .) candraḥ . iti hārāvalī . 13 ..

rātrivāsaḥ, [s] klī, (rātrervāso vastramiva .) andhakāraḥ . iti śabdamālā .. rātrau śayanakālīnaparidheyavastram . yathā . brāhmye muhūrte utthāya muktasvāpaḥ rātrivāsastyaktvā śirasi sahasradalakamalāvasthitaṃ śvetavarṇaṃ dvibhujaṃ varābhayakaraṃ śvetamālyānulepanaṃ svaprakāśarūpaṃ svavāmasthitaraktaśaktyā suprakāśarūpayā sahitaṃ guruṃ vibhāvya mānasopacārairārādhya namaskuryāt . iti tantrasāraḥ .. api ca .
     śayanañcāndhakāre ca rātrivāso dine tathā .
     snānāmbaraṃ kuveśañca varjayet śuṣkabhojanam ..
iti lakṣmīcaritram ..

rātrivigamaḥ, puṃ, (rātrervigamo yatra .) prabhātam . iti śabdamālā ..

rātriviśleṣagāmī, [n] puṃ, (rātrau viśleṣaṃ vicchedaṃ gacchatīti . gam + ṇiniḥ .) cakravākaḥ . iti rājanirghaṇṭaḥ ..

rātrivedaḥ, puṃ, (rātriṃ rātriśeṣaṃ vedayati raveṇeti . vid + ṇic + aṇ .) kukkuṭaḥ . iti śabdaratnāvalī ..

rātrivedī, [n] puṃ, (rātriṃ rātriśeṣaṃ vedayati svareṇeti . rātri + vid + ṇic + ṇiniḥ .) kukkuṭaḥ . iti trikāṇḍaśeṣaḥ ..

rātrihāsaḥ, puṃ, (rātrerhāsa iva śubhratvāt . rātrau hāso vikāśo yasya iti vā .) śvetotpalam . iti śabdaratnāvalī ..

rātrihiṇḍakaḥ, puṃ, (rātrau hiṇḍati antaḥpuramadhye bhramatīti . hiṇḍa gatau + ṇvul .) antaḥpurarakṣakaḥ . iti śabdaratnāvalī ..

rātrī, strī, (rātri + kṛdikārāditi ṅīṣ .) niśā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, ṛgvede . 10 . 127 . 1 .
     rātrī vyakhyat āyatī purutrā devyakṣabhiḥ .. haridrā . niśāparyāyatvāt ..)

rātryaṭaḥ, puṃ, (rātrau aṭatīti . aṭ + ac .) rākṣasaḥ . iti kecit .. rātrau gamanakartari, tri ..

rātryandhaḥ, tri, (rātrau andhaḥ .) rātrau dṛṣṭihīno naraḥ . rātikāṇā iti bhāṣā .. rātrau svābhāvikadṛṣṭihīnapakṣī . sa tu kākādiḥ . yathā, mārkaṇḍeyapurāṇe devīmāhātmyam .
     divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare .
     keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ ..
tannāśakauṣadhaṃ yathā --
     devadārośca vai cūrṇaṃ ajāmūtreṇa bhāvayet .
     ekaviṃśati vai vāramakṣiṇī tena cāñjayet .
     rātryandhatā paṭalatā naśyediti viniścayaḥ ..
iti gāruḍe 189 adhyāyaḥ ..

rāddhaṃ, tri, (rādha siddhau + ktaḥ .) pakvam . siddham . iti hemacandraḥ . 3 . 76 .. trikāṇḍaśeṣaśca .. (yathā, bhāgavate . 3 . 9 . 40 .
     pūrtena tapasā yajñairdānairyogaiḥ samādhinā .
     rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītistattvavinmatam ..
)

rāddhāntaḥ, puṃ, (rāddhaḥ siddhaḥ anto nirṇayo yasmāt .) siddhāntaḥ . ityamaraḥ . 1 . 5 . 4 .. (yathā, bhāgavate . 12 . 11 . 1 .
     athedamarthaṃ pṛcchāmo bhavantaṃ bahuvittamam .
     samastatantrarāddhānte bhavān bhāgavatatattvavit ..
)

rādha, na au ya siddhau . iti kavikalpadrumaḥ .. (svā°-divā°-ca-para°-svādipakṣe saka°-divādipakṣe aka°-aniṭ .) rephādiḥ . na, rādhnoti . ya, rādhyati . au, arātsīt . siddhiriha svādipakṣe niṣpādanā . divādipakṣe niṣpattiḥ . annaṃ rādhnoti viprāṇāṃ ya iti halāyudhaḥ . niṣpādayatītyarthaḥ . satataṃ rādhyati śriye iti halāyudhaḥ . niṣpannī syādityarthaḥ . siddhirantarbhūtañyarthatvādubhayatraiva niṣpādaneti govindabhaṭṭaḥ . iti durgādāsaḥ .. (śubhāśubhaparyālocane ca . yathā, mugdhabodhe . gargo rādhyati rāmāya . rāmasya śubhāśubhaṃ paryālocayatītyarthaḥ ..)

rādhaḥ, puṃ, (rādhā viśākhā tadvatī paurṇamāsī rādhī . sāsminnastīti . rādhī + sāsmin paurṇamāsīti . 4 . 2 . 21 . iti aṇ .) vaiśākhamāsaḥ . ityamaraḥ . 1 . 4 . 16 .. (yathā, rājataraṅgiṇyām . 8 . 2482 .
     rāghamāsāvadhi dadhustataḥ prabhṛti vāridāḥ .. dhanam . yathā, ṛgvede . 1 . 30 . 5 .
     stotraṃ rādhānāṃ pate gīrvāho vīra yasya te .. he indra rādhānāṃ pate dhanānāṃ pālaka . iti tadbhāṣye sāyaṇaḥ ..)

rādhanaṃ, klī, (rādh + lyuṭ .) sādhanam . prāptiḥ . iti medinī . ne, 114 .. toṣaḥ . iti hemacandraḥ ..

[Page 4,134b]
rādhanā, strī, (rādh + ṇic + yuc . ṭāp .) bhāṣaṇam . iti medinī . ne, 114 ..

rādhā, strī, (rādhnoti sādhayati kāryāṇīti . rādha + ac . ṭāp .) dhanvināṃ citrabhedaḥ . (yathā, bālabhārate 1 aṅke . iha hi mahārājasamāje na jāne kamavalambiṣyate rādhāvedhakīrtirvaijayantī ..) gopīviśeṣaḥ . viśākhānakṣatram . āmalakī . viṣṇukrāntā . vidyut . iti medinī . dhe, 13 .. (sūtasyādhirathasya patnī . asau eva kuntīgarbhajasya śiśoḥ karṇasya pālayitrī ataeva karṇo rādhāsuta iti khyāta āsīt . yathā, mahābhārate . 1 . 67 . 138 -- 139 .
     nigūhamānā jātaṃ vai bandhupakṣabhayāttadā .
     utsasarja jale kuntī taṃ kumāraṃ yaśasvinam ..
     tamutsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ .
     rādhāyāḥ kalpayāmāsa puttraṃ so'dhirathastadā ..
tathā ca devībhāgavate . 2 . 6 . 38 .
     rādhā sūtasya bhāryā vai tayāsau prārthitaḥ sutaḥ .
     karṇo'bhūdbalavān vīraḥ pālitaḥ sūtasadmani ..
) śrīrādhikā . sā ca śrīkṛṣṇavāmabhāgāṃśā śaktiḥ . yathā --
     sa kṛṣṇaḥ sarvasṛṣṭyādau sisṛkṣureka eva ca .
     sṛṣṭyunmukhastadaṃśena kālena preritaḥ prabhuḥ ..
     svecchāmayaḥ svecchayā ca dvighārūpo babhūva ha .
     strīrūpā vāmabhāgāṃśā dakṣiṇāṃśaḥ pumān smṛtaḥ ..
     tāṃ dadarśa mahākāmī kāmādhāraḥ sanātanaḥ .
     atīvakamanīyāñca cārucampakasannibhām ..
ityādi .. * .. tasyā anapatyatākāraṇādiryathā --
     dṛṣṭimātraṃ tayā sārdhaṃ rāseśo rāsamaṇḍale .
     rāsollāse surahasi rāsakrīḍāñcakāra ha ..
     nānāprakāraśṛṅgāraṃ śṛṅgāro mūrtimāniva .
     cakāra sukhasambhogaṃ yāvadvai brahmaṇo dinam ..
     tataḥ sa cāpariśrāntastasyā yonau jagatpitā .
     cakāra vīryādhānañca nityānandaḥ śubhe kṣaṇe ..
     gātrato yoṣitastasyāḥ suratānte ca suvrata .
     niḥsasāra śramajalaṃ śrāntāyāstejasā hareḥ ..
     mahākramaṇakliṣṭāyā niḥśvāsaśca babhūva ha .
     tadā vavre śramajalaṃ tatsarvaṃ viśvagolakam ..
     sa tu niśvāsavāyuśca sarvādhāro babhūva ha .
     niḥśvāsavāyuḥ sarveṣāṃ jīvināñca bhaveṣu ca ..
     babhūva mūrtimadvāyorvāmāṅgātprāṇavallabhā .
     tatpatnī sā ca tatputtrāḥ prāṇāśca pañca jīvinām ..
     prāṇo'pānaḥ samānaścaivodāno vyāna eva ca .
     babhūvureva tatputtrā adhaḥprāṇāśca pañca ca ..
     gharmatoyādhidevaśca babhūva varuṇo mahān .
     tadvāmāṅgāttu tatpatnī varuṇānī babhūva ha ..
     atha sā kṛṣṇaśaktiśca kṛṣṇagarbhaṃ dadhāra ca .
     śatamanvantaraṃ yāvat jvalantī brahmatejasā ..
     kṛṣṇapāṇādhidevī sā kṛṣṇaprāṇādhikapriyā .
     kṛṣṇasya saṅginī śaśvat kṛṣṇavakṣaḥsthalasthitā śatamanvantarātītakāle'tīte'pi sundarī .
     suṣāva ḍimbaṃ svarṇābhaṃ viśvādhārālayaṃ param ..
     dṛṣṭvā ḍimbañca sā devī hṛdayena vidūyatā .
     utsasarja ca kopena brahmāṇḍaṃ golake jale ..
     dṛṣṭvā kṛṣṇaśca tattyāgaṃ hāhākāraṃ cakāra ha .
     śaśāpa devīṃ deveśastatkṣaṇañca yathocitam ..
     yato'patyaṃ tvayā tyaktaṃ kopaśīle suniṣṭhure .
     bhava tvamanapatyāpi cādyaprabhṛti niścitam ..
     yā yāstadaṃśarūpāśca bhaviṣyanti surastriyaḥ .
     anapatyāśca tāḥ sarvāstatsamā nityayauvanā ..
     etasminnantare devījihvāgrāt sahasā tataḥ .
     āvirbabhūva kanyaikā śuklavarṇā manoharā ..
     pītavastraparīdhānā vīṇāpustakadhāriṇī ratnabhūṣaṇabhūṣāḍhyā sarvaśāstrādhidevatā ..
     atha kālāntare sā ca dvidhārūpā babhūva ha .
     vāmārdhāṅgā ca kamalā dakṣiṇārdhā sarasvatī ..
     etasminnantare kṛṣṇo dvidhārūpo babhūva saḥ .
     dakṣiṇārdhācca dbibhujo vāmārdhācca caturbhujaḥ ..
     uvāca vāṇīṃ śrīkṛṣṇastvamasya kāminī bhava .
     atraiva māninī rādhā naiva bhadraṃ bhaviṣyati ..
     evaṃ lakṣmīñca pradadau tuṣṭo nārāyaṇāya ca .
     sa jagāma ca vaikuṇṭhaṃ tābhyāṃ sārdhaṃ jagatpatiḥ ..
     anapatye ca te dve ca yato rādhāṅgasambhavā ..
iti brahmavaivarte prakṛtikhaṇḍe 2 adhyāyaḥ .. rādhāyā utpattiryathā --
     purā vṛndāvane ramye goloke rāsamaṇḍale .
     śataśṛṅgaikadeśe ca mallikāmādhavīvane ..
     ratnasiṃhāsane ramye tasthau tatra jagatpatiḥ .
     svecchāmayaśca bhagavān babhūva ramaṇotsukaḥ ..
     ramaṇaṃ kartumicchuśca tadbabhūva sureśvarī .
     icchayā ca bhavet sarvaṃ tasya svacchāmayasya ca ..
     etasminnantare durge dbidhārūpo babhūva saḥ .
     dakṣiṇāṅgaśca śrīkṛṣṇo vāmārdhāṅgā ca rādhikā ..
     babhūva ramaṇī ramyā rāseśī ramaṇotsukā .
     amūlyaratnābharaṇā ratnasiṃhāsanasthitā ..
     vahniśuddhāṃśukādhānā koṭipūrṇaśaśiprabhā .
     taptakāñcanavarṇābhā rājitā ca svatejasā ..
     sasmitā sudatī śuddhā śaratpadmanibhānanā .
     vibhratī kavarīṃ ramyāṃ mālatīmālyamaṇḍitām ..
     ratnamālāñca dadhatī grīṣmasūryasamaprabhām .
     muktāhāreṇa śubhreṇa gaṅgādhārānibhena ca ..
     saṃyuktaṃ vartulottuṅgaṃ sumerugirisannibham .
     kaṭhinaṃ sundaraṃ dṛśyaṃ kastūrīpatracitritam ..
     māṅgalyaṃ maṅgalārhañca stanayugbhañca vibhratīm .
     nitambaśroṇibhārārtāṃ navayauvanasaṃyutām ..
     kāmāturāṃ sasmitāñca dadarśa rasikeśvaraḥ .
     dṛṣṭvā kāntāṃ jagatkānto babhūva ramaṇotsukaḥ ..
     dṛṣṭvā riraṃsuṃ kāntañca sā daghāra hareḥ puraḥ .
     rāseśaṃ bhūya goloke sā dadhāra hareḥ puraḥ ..
     tena rādhā samākhyātā purāvidbhirmaheśvari .
     rādhā jayati śrīkṛṣṇaṃ sa ca tāñca parasparam ..
     ubhayoḥ sarvasāmyañca sadā sarve vadanti ca .
     bhavanaṃ dhāvanaṃ rāse smaratyāliṅganaṃ japet ..
     tena jalpati saṅketādrasyā rādhā yadīśvaraḥ .
     rāśabdoccāraṇādbhakto rāti muktiṃ sudurlabhām ..
     dhāśabdoccāraṇāddarge dhāvatyeva hareḥ padam .
     kṛṣṇavāmāṃśasambhūtā rādhā rāseśvarī purā ..
     tasyāścāṃśāṃśakalayā vabhūvurdevayoṣitaḥ .
     rā ityādānavacano dhā ca nirvāṇavācakaḥ ..
     yato'vāpnoti muktiñca sā ca rādhā prakīrtitā .
     babhūva gopīsaṃghaśca rādhāyā lomakūpataḥ ..
     śrīkṛṣṇalomakūpaiśca babhūvuḥ sarvavallavāḥ .
     rādhā vāmāṃśabhāgena mahālakṣmīrbabhūva sā ..
     caturbhujasya sā patnī devī vaikuṇṭhavāsinī .
     tadaṃśā rājalakṣmīśca rājasampatpradāyinī ..
     tadaṃśā martyalakṣmīśca gṛhiṇāñca gṛhe gṛhe .
     śasyādhiṣṭhātṛdevī ca sā eva gṛhadevatā ..
     svayaṃ rādhā kṛṣṇapatnī kṛṣṇavakṣaḥsthalasthitā .
     prāṇādhiṣṭhātṛdevī ca tasyaiva paramātmanaḥ ..
     brahmādistambaparyantaṃ sarvaṃ mithyaiva pārvati .
     bhaja satyaṃ paraṃ brahma rādheśaṃ triguṇāt param ..
     paraṃ pradhānaṃ paramaṃ paramātmānamīśvaram .
     sarvādyaṃ sarvapūjyañca nirīhaṃ prakṛteḥ param ..
     svecchāmayaṃ nityarūpaṃ bhaktānugrahavigraham .
     tadbhinnānāñca devānāṃ prākṛtaṃ rūpameva ca ..
     tasya prāṇādhikā rādhā bahusaubhāgyasaṃyutā .
     mahadbiṣṇoḥ prasūḥ sā ca mūlaprakṛtirīśvarī ..
     māninīṃ rādhikāṃ santaḥ sadā sevanti nityaśaḥ .
     mulabhaṃ yatpadāmbhojaṃ brahmādīnāṃ sudurlabham ..
     svapne rādhāpadāmbhojaṃ na hi paśyanti vallavāḥ .
     svayaṃ devī hareḥ kroḍe chāyā rāyāṇakāminī ..
     sa ca dvādaśagopānāṃ rāyāṇaḥ paramaḥ priye .
     śrīkṛṣṇāṃśaśca bhagavān viṣṇutulyaparākramaḥ ..
     śrīdāmaśāpāt sā devī golokādāgatā mahīm ..
iti brahmavaivarte prakṛtikhaṇḍe rādhopākhyānaṃ 45 adhyāyaḥ .. * .. api ca . garga uvāca .
     śṛṇu nanda pravakṣye'hamitihāsaṃ purātanam .
     purā golokavṛttāntaṃ śrutaṃ śaṅkaravaktrataḥ ..
     śrīdāmno rādhayā sārdhaṃ babhūva kalaho mahān .
     śrīdāmā śāpāddaityaśca gopī rādhā ca gokule ..
     vṛṣabhānusutā sā ca mātā yasyāḥ kalāvatī .
     kṛṣṇasyārdhāṅgasambhūtā nāthasya sadṛśī satī ..
     golokavāsinī seyamatra kṛṣṇājñayādhunā .
     ayonisambhavā devī mūlaprakṛtirīśvarī ..
     māturgarbhaṃ vāyupūrṇaṃ kṛtvā ca māyayā satī .
     vāyuniḥsāraṇe kāle dhṛtvā ca śiśuvigraham ..
     āvirbabhūva sā sadyaḥ pṛthvyāṃ kṛṣṇopadeśataḥ .
     bardhate sā vraje rādhā śukle candrakalā yathā ..
     śrīkṛṣṇatejaso'rdhena sā ca mūrtimatī satī .
     ekā mūrtirdvighā bhūtā bhedo vede nirūpitaḥ ..
     iyaṃ strī na pumān kiṃvā sā vā kāntā pumānayam .
     dve rūpe tejasā tulye rūpeṇa ca guṇena ca ..
     parākrameṇa buddhyā vā jñānena sampadena ca .
     purato gamanenaiva kintu sā vayasādhikā ..
     dhyāyate tāmayaṃ śaśvadimaṃ sā smarati priyam .
     racitā sāsya prāṇaiśca tatprāṇairmūrtimānayam ..
     asya rādhānusāreṇa gokulāgamanaṃ param .
     svīkāraṃ sārthakaṃ kartuṃ goloke yat kṛtaṃ purā ..
     kaṃsabhīticchalenaiva gokulāgamanaṃ hareḥ .
     pratijñāpālanārthañca bhayeśasya bhayaṃ kutaḥ .. * ..
rādhāśabdasya vyutpattiryathā --
     rādhāśabdasya vyutpattiḥ sāmavede nirūpitā .
     nārāyaṇastāmuvāca brahmāṇaṃ nābhipaṅkaje ..
     brahmā tāṃ kathayāmāsa brahmaloke ca śaṅkaram .
     purā kailāsaśikhare māmuvāca maheśvaraḥ ..
     devānāṃ durlabhaṃ nanda niśāmaya vadāmi te .
     surāsuramunīndrānāṃ vāñchitāṃ muktidāṃ parām ..
     repho hi koṭijanmāghaṃ karmabhogaṃ śubhāśubham .
     ākāro garbhavāsañca mṛtyuñca rogamutsṛjet ..
     dhakāramāyuṣo hānimākāro bhavabandhanam .
     śravaṇasmaraṇoktibhyaḥ praṇaśyati na saṃśayaḥ ..
     repho hi niścalāṃ bhaktiṃ dāsyaṃ kṛṣṇapadāmbuje .
     sarvepsitaṃ sadānandaṃ sarvasiddhaughamīśvaram ..
     dhakāraḥ sahavāsañca tattulyakālameva ca .
     dadāti sārṣṇiṃ sārūpyaṃ tattvajñānaṃ hareḥ svayam ..
     ākārastejaso rāśiṃ dānaśaktiṃ harau yathā .
     yogaśaktiṃ yogamatiṃ sarvakālaharismṛtim ..
     śrutyuktismaraṇādyogānmohajālañca kilviṣam .
     rogaśokamṛtyumayā vepante nātra saṃśayaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 13 adhyāyaḥ .. tasyāḥ ṣoḍaśanāmāni teṣāṃ vyutpattiśca yathā, nārada uvāca .
     kāni ṣoḍaśa nāmāni rādhikāyā jagadguroḥ .
     tāni me vada śiṣyāya śrotuṃ kautūhalaṃ mama ..
     śrutaṃ nāmnāṃ sahasrañca sāmavedanirūpitam .
     tathāpi śrotumicchāmi tvatto nāmāni ṣoḍaśa ..
     abhyantarāṇi teṣāṃ vā tadanyānyeva vā vibho .
     aho puṇyasvarūpāṇi bhaktānāṃ vāñchitāni ca ..
     nāmāni teṣāṃ vyutpattiṃ sarveṣāṃ durlabhāni ca .
     pāvanāni jaganmāturjagatāṃ gūḍharūpiṇī ..
     nārāyaṇa uvāca .
     rādhā rāseśvarī rāsavāsinī rasikeśvarī .
     kṛṣṇaprāṇādhikā kṛṣṇapriyā kṛṣṇasvarūpiṇī ..
     kṛṣṇavāmāṃśasambhūtā paramānandarūpiṇī .
     kṛṣṇā vṛndāvanī vṛndā vṛndāvanavinodinī ..
     candrāvatī candrakāntā śatacandranibhānanā .
     nāmānyetāni sārāṇi teṣāmabhyantarāṇi ca ..
     rādhetyevañca saṃsiddhā rākāro dānavācakaḥ .
     svayaṃ nirvāṇadhātrī yā sā rādhā parikīrtitā ..
     rā ca rāse ca bhavanāddhā eva dhāraṇādaho .
     harerāliṅganādhārāttena rādhā prakīrtitā ..
     rāseśvarasya patnīyaṃ tena rāseśvarī smṛtā .
     rāse ca vāso yasyāśca tena rāsanivāsinī ..
     sarvāṃśā rasikānāñca devīnāmīśvarī parā .
     pravadanti purā santastena tāṃ rasikeśvarīm ..
     prāṇādhikā preyasī sā kṛṣṇasya paramātmanaḥ .
     kṛṣṇaprāṇādhikā sā ca kṛṣṇena parikīrtitā ..
     kṛṣṇasyāsi priyā śāntā kṛṣṇo vāsyāḥ priyaḥ sadā .
     savva davagaṇairuktā tena kṛṣṇapriyā smṛtā ..
     kṛṣṇarūpaṃ saṃvidhātuṃ yā śaktā cāvalīlayā .
     sarvāṃśaiḥ kṛṣṇasadṛśī tena kṛṣṇasvarūpiṇī ..
     vāmārdhāṅgena kṛṣṇasya yā sambhūtā parā satī .
     kṛṣṇavāmāṃśasambhūtā tena kṛṣṇeti kīrtitā ..
     paramānandarāśiśca svayaṃ mūrtimatī satī .
     śrutibhiḥ kīrtitā tena paramānandarūpiṇī ..
     kṛṣirmokṣārthavacano ṇa evītkṛṣṭavācakaḥ ..
     ākāro dātṛvacanastena kṛṣṇā prakīrtitā ..
     asti vṛndāvanaṃ yasyāstena vṛndāvanī smṛtā .
     vṛndāvanasyādhidevī tena rādhā prakīrtitā ..
     vṛndaḥ saṃghavacaḥ sakhyurākāro'pyastivācakaḥ .
     sakhivṛndāsti yasyāśca sā vṛndā parikīrtitā ..
     mudbācako vinodaśca sā yasyā asti tatra ca .
     vedā vadanti tāṃ tena vṛndāvanavinodinīm ..
     nakhacandrāvalīvakracandro'sti yatra santatam .
     tena candrāvalī sā ca kṛṣṇena kīrtitā purā ..
     kāntirasti candratulyā yadā yasyā divāniśam .
     sā candrakāntā harṣeṇa hariṇā parikīrtitā ..
     śaraccandraprabhā yasyāścānane'sti divāniśam .
     muninā kīrtitā tena śaraccandraprabhānanā ..
     idaṃ ṣoḍaśanāmoktamarthavyākhyānasaṃyutam .
     nārāyaṇena yaddattaṃ brahmaṇe nābhipaṅkaje ..
     brahmaṇā ca purā dattaṃ dharmāya janakāya me .
     dharmeṇa kṛpayā dattaṃ mahyamādityaparvaṇi ..
     puṣkare ca mahātīrthe puṇyāhe devasaṃsadi .
     rādhāprabhāvaprastāve suprasannena cetasā ..
     idaṃ stotraṃ mahāpuṇyaṃ tubhyaṃ dattaṃ mahāmune .
     nindakāyāvaiṣṇavāya na dāsyasi mahāmune ..
     yāvajjīvamidaṃ stotraṃ trisandhyaṃ yaḥ paṭhennaraḥ .
     rādhāmādhavayoḥ pādapadme bhaktirbhavediha ..
     ante labhettayordāsyaṃ śaśvat sahacaro bhavet .
     aṇimādikasiddhiñca saṃprāpya nityavigraham ..
     vratadānopavāsaiśca sarvairniyamapūrvakam .
     caturṇāñcava vedānāṃ pāṭhaiḥ sarvārthasaṃyutaiḥ ..
     sarveṣāṃ yajñatīrthānāṃ karaṇairvidhibodhitaiḥ .
     prādakṣiṇyena bhūmeśca kṛtsnāyā eva saptadhā ..
     śaraṇāgatarakṣāyāmajñānajñānadānataḥ .
     devānāṃ vaṣṇavānāñca darśanenāpi yat phalam ..
     tadeva stotrapāṭhasya kalāṃ nārhanti ṣoḍaśīm .
     stotrasyāsya prabhāvena jīvanmukto bhavennaraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 17 adhyāyaḥ .. rādhānāmoccāraṇānantaraṃ kṛṣṇanāmoccāraṇavidhiryathā -- nārada uvāca .
     ādau rādhāṃ samuccārya paścāt kṛṣṇaṃ vidurbudhāḥ .
     nimittamasya māṃ śaktaṃ vada bhaktajanapriya ..
     śrīnārāyaṇa uvāca .
     nimittamasya trividhaṃ kathayāmi niśāmaya .
     jaganmātā ca prakṛtiḥ puruṣaśca jagatpitā ..
     garīyasīti jagatāṃ mātā śataguṇaiḥ pituḥ .
     rādhākṛṣṇeti gaurīśetyevaṃ śabdaḥ śrutau śrutaḥ ..
     kṛṣṇarādheśagaurīti loke na ca kadā śrutaḥ .
     prasīda rohiṇīcandra gṛhāṇārghyamidaṃ mama ..
     gṛhāṇārghyaṃ mayā dattaṃ saṃjñayā saha bhāskara .
     prasīda kamalākānta gṛhāṇa mama pūjanam ..
     iti dṛṣṭaṃ sāmavede kauthume munisattama ..
     rāśabdoccāraṇādeva sphīto bhavati mādhavaḥ .
     dhāśabdoccārataḥ paścāddhāvatyeva sasambhramaḥ ..
     ādau puruṣamuccārya paścāt prakṛtimuccaret .
     sa bhavenmātṛgāmī ca vedātikramaṇe mune ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 52 adhyāyaḥ .. tasyā nindāyāṃ doṣo yathā --
     ye vā dbiṣanti nindanti pāpinaśca hasanti ca .
     kṛṣṇaprāṇādhikāṃ deva devīñca rādhikāṃ parām ..
     brahmahatyāśataṃ te ca labhante nātra saṃśayaḥ .
     tatpāpena ca pacyante kumbhīpāke ca raurave ..
     taptataile mahāghore dhvānte kīṭe ca yantrake .
     caturdaśendrāvacchinnaṃ pitṛbhiḥ saptabhiḥ saha ..
     tataḥ paramajāyanta janmaikaṃ kolayonitaḥ .
     divyaṃ varṣasahasrañca viṣṭhākīṭāśca pāpataḥ ..
     puṃścalīnāṃ yonikīṭāstadraktamalabhakṣaṇāḥ .
     malakīṭāśca tanmānavarṣañca pūyabhakṣakāḥ .
     vede ca kāṇvaśākhāyāmityāha kamalodbhavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 97 adhyāyaḥ .. rādhāsvarūpaṃ yathā -- yaśodovāca .
     harau ca niścalā bhaktistaddāsyaṃ vāñchitaṃ mama .
     tava nāmnaśca vyutpattiṃ kā vā tvaṃ vaktamarhasi ..
     rādhikovāca .
     bhavedbhaktirniścalā te harerdāsyañca durlabham .
     labhasva madbareṇāpi kathayāmi svanirṇayam ..
     ṣurā nandena dṛṣṭāhaṃ bhāṇḍīre baṭamūlake .
     mayā ca kathito nando niṣiddhaśca vrajeśvaraḥ ..
     ahameva svayaṃ rādhā chāyā rāyāṇakāminī .
     rāyāṇaḥ śrīhareraṃśaḥ pārśvadapravaro mahān ..
     rāśabdaśca mahadviṣṇorviśvāni yasya lomasu .
     viśvaprāṇiṣu viśveṣu dhā dhātrīmātṛvācakaḥ ..
     dhātrī mātāhameteṣāṃ mūlaprakṛtirīśvarī .
     tena rādhā samākhyātā hariṇā ca purā budhaiḥ ..
     ahaṃ śrīdāmaśāpena vṛṣabhānusutādhunā .
     śatavarṣañca vicchedo hariṇā saha sāmpratam ..
     vṛṣabhānuñca kṛṣṇasya pārśvadapravaro mahān .
     pitaṇāṃ mānasī kanyā mama mātā kalāvatī ..
     ayonisambhavāhañca mama mātā ca bhārate .
     punaḥ sārdhañca yuṣmābhiryāsyāmi śrīhareḥ padam ..
     iti te kathitaṃ sarvaṃ vrajaṃ vraja vrajeśvari .
     vrajeśvareṇa sahitā svāminā jñāninā sati ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 110 adhyāyaḥ .. rādhāpārvatyorabhedo yathā -- pārvatyuvāca .
     kiṃ vā praśnaṃ kariṣyāmi tvāṃ rādhāṃ maṅgalālayām .
     gatā te virahajvālā śrīdāmnaḥ śāpamokṣaṇe ..
     satataṃ tanmanaḥprāṇā tvayyeva mayi te tathā .
     na hyevamāvayorbhedaḥ śaktipūruṣayoryathā ..
     ye tvāṃ nindanti madbhaktāstvadbhaktāścāpi māmapi .
     kumbhīpāke ca pacyante yāvaccandradivākarau ..
     rādhāmādhavayorbhedaṃ ye kurvanti narādhamāḥ .
     vaṃśahānirbhavettasya pacyante narakaṃ ciram ..
     yānti śūkarayoniñca pitṛbhiḥ śatakaiḥ saha .
     ṣaṣṭiṃ varṣasahasrāṇi viṣṭhāyāṃ kṛmayastathā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 123 adhyāyaḥ .. goloke tasyā āśramo yathā --
     etān manoramān dṛṣṭvā te devā gamanonmukhāḥ .
     jagmuḥ śīghraṃ kiyaddūraṃ dadṛśuḥ sundaraṃ tataḥ ..
     āśramaṃ rādhikāyāśca rāseśvaryāśca nārada .
     devādhidevyā gopīnāṃ varāyāścāru nirmitam ..
     prāṇādhikāyāḥ kṛṣṇasya ramyādramyaṃ manoharam .
     sarvānirvacanīyañca paṇḍitairna nirūpitam ..
     sucāru vartulākāraṃ ṣaḍgavyūtipramāṇakam .
     śatamandirasaṃyuktaṃ jvalitaṃ ratnatejasā ..
     amūlyaratnasārāṇāṃ varairviracitaṃ varam .
     durlaṅghyābhirgabhīrābhiḥ parikhābhiḥ suśobhitam ..
     kalpavṛkṣaiḥ parivṛtaṃ puṣpodyānaśatāntaram .
     sumūlyaratnaracitaṃ prākāraiḥ pariveṣṭitam ..
     sadratnavedikāyuktaṃ yuktairdvāraiśca saptabhiḥ .
     saṃyuktaratnacitraiśca vicitrairvartulairmune ..
     pradhānadbārasaptabhyaḥ kramaśaḥ kramaśo mune .
     sarvato'pi tatastatra ṣoḍaśadvārasaṃyutam ..
     devā dṛṣṭvā ca prākāraṃ sahasradhanurucchritam .
     sadratnaratnakalasasamūhaiḥ sumanoharam ..
     sudīptaṃ tejasā ramyaṃ paramaṃ vismayaṃ yayuḥ .
     tataḥ pradakṣiṇīkṛtya kiyaddūraṃ yayurmudā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 4 adhyāyaḥ .. tasyā janmatithiryathā --
     bhādrasya kṛṣṇapakṣe tu harijanmāṣṭamī yadā .
     tasyāḥ pare tu yā śuklā tasyāṃ jātā haripriyā ..
     vṛṣabhānupurī nāmnā sarvaratnamayī śubhā .
     suvarṇamaṇimāṇikyavicitrabhavanāṅganā ..
     aṇimādisukhaiśvaryaparipūrṇamanoharā .
     citradhvajapatākādivicitrā citranirmitā ..
     cidānandasvarūpā sā cidānandapradāyinī .
     ānandakalilā nāryo yatra tiṣṭhanti sarvadā ..
     vicitraveśālaṅkārā vicitravasanāmbarā .
     nānāveśavicitrāṅgā pramadāmodadāyinī ..
     sarvalakṣaṇasampannā rādhā nāmnā vinodinī .
     jagatāṃ mohinī devī guhyaguhyātisundarī .
     mūḍhānāmasatāñcaiva na kathyaṃ munisattama ..
     nārada uvāca .
     praṇipatya mahābhāga pṛcchāmi tava kiṅkaraḥ .
     sā lakṣmīḥ kiṃ suravadhūrmahālakṣmīḥ sarasvatī ..
     vidyā kimantaraṅgātha vaiṣṇavī prakṛtiḥ kimu .
     vedakanyā devakanyā munikanyāthavā vada ..
     sadāśiva uvāca .
     koṭikoṭimahālakṣmīrlakṣmīḥ kā vā parā varā .
     ninditā yatpadāmbhoje kathitā munisattama ..
     aparaṃ kiṃ nigade'hamekavaktreṇa nārada .
     śrīrādhārūpalāvaṇyaguṇādīn vaktumakṣamaḥ ..
     tattadrūpādimāhātmyaṃ lajje'hamapi nārada .
     trailokye tu samartho hi na mātuṃ vaktumarhati ..
     taddeharūpamādhuryaṃ jaganmohanamohanam .
     yadyanantamukho'pi syāṃ tadbaktuṃ nāsti me gatiḥ ..
     lakṣaśaḥ kamalā dāsyo yasyāḥ sā lākṣakī matā .
     evaṃ śatasahasrāṇāmīśvarī rādhikā parā ..
     nārada uvāca .
     prabho śrīrādhikājanmamāhātmyaṃ sarvataḥ param .
     tadahaṃ śrotumicchāmi samastaṃ bhaktavatsala ..
     kathyatāṃ me mahābhāga vratānāñca vratottamam .
     dhyānaṃ vā kīdṛśī pūjā stutirvāpi vadasva me ..
     tatsarvaṃ śrotumicchāmi kathyatāṃ me sadāśiva .
     caryāṃ pūjāvidhānañca viśeṣamarcanaṃ bhava ..
     yantraṃ mantraṃ stutirdhyānaṃ pūjanaṃ yatra nirmitam .
     pūjane kiṃ vidhānañca tattatsevārcane vidhau ..
     śiva uvāca .
     vṛṣabhānupurīrājā vṛṣabhānurmahāśayaḥ .
     mahākulaprasūto'sau sarvaśāstraviśāradaḥ ..
     mahāśayo dhanī śrīmānaṇimādyaṣṭavaibhavaḥ .
     vaiśyaḥ sadantaḥkaraṇaḥ kulīnaḥ kṛṣṇadaivataḥ ..
     tasya bhāryā mahābhāgā śrīmatśrīkīrtidāhvayā .
     rūpayauvanasampannā mahārājakulodbhavā ..
     mahālakṣmīsvarūpā sā bhavyā paramasundarī .
     mahāpativratā kārṣṇā sarvavidyāguṇānvitā ..
     tasyāṃ śrīrādhikā jātā śrīmadvṛndāvaneśvarī .
     bhādre māsi sitāṣṭamyāṃ madhyāhne śubhadāyinī ..
     vedāgamapurāṇādigītā yā kṛṣṇavallabhā .
     sadā kṛṣṇapriyā sādhvī śrīkṛṣṇānandadāyinī ..
     śṛṇu matto mahābhāga pūjanaṃ bhajanaṃ tathā .
     kartavyaṃ yadanuṣṭhānaṃ rādhājanmagahotsavaḥ ..
     samarcaya sadā rādhāṃ janmavrataparāyaṇaiḥ .
     tat samagraṃ pravakṣyāmi dhyānādikamanukramāt ..
     sarvadā paścimadvāre śrīrādhākṛṣṇamandire .
     dhvajasragvastrakalasapatākātoraṇādibhiḥ ..
     nānāsumaṅgaladravyairyathāvidhi pravartate .
     suvāsitagandhapuṣpairdhūpaiśca dhūpitairgṛṇan ..
     madhye pañcavarṇacūrṇairmaṇḍapaṃ sasaroruham .
     suṣoḍaśadalākāraṃ tatra nirmāya yatnataḥ ..
     divyāsane padmamadhye paścimābhimukhīṃ sthitām .
     śrīyugmamūrtiṃ sūpāsya dhyānapādyādibhiḥ kramāt ..
     bhaktaiḥ saha sajātīyaiḥ śakyānusāravastubhiḥ .
     tadbhaktaḥ pūjayedbhaktyā tāṃ sadā saṃyatendriyaḥ ..
atha dhyānam .
     hemendīvarakāntimañjulataraṃ śrīmajjaganmohanaṃ nityābhirlalitādibhiḥ parivṛtaṃ sannīlapītāmbaram .
     nānābhūṣaṇabhūṣaṇāṅgamadhuraṃ kaiśorarūpaṃ yugaṃ gāndharvājanamavyayaṃ sulalitaṃ nityaṃ śaraṇyaṃ bhaje ..
     yuggamūrtimiti dhyātvā śālagrāme'thavā punaḥ .
     sākṣāt śailādimūrtau vā manomayyāṃ samarcayet ..
     tato maṇḍalapūjāñca tayoḥ sammukhataḥ kramāt .
     kuryādbhaktaḥ prayatnena dhyānapādyādibhiḥ sadā ..
     lalitā paścime pūjyā pītavarṇadale'parā .
     candrāvatīṃ śukladale tadvāme pūjayet sudhīḥ ..
     vāyavye śyāmalāṃ devīṃ kṛṣṇavarṇadale'rcayet .
     tadvāme citrarekhākhyāṃ śuklavarṇadale tataḥ ..
     uttare śrīmatī tvarcyā raktavarṇadale tathā .
     tadvāmapārśve candrākhyāṃ nīlavarṇadale'rcayet ..
     raktavarṇadale'pyarcyā īśāne śrīharipriyā .
     tasyā vāme śukladale pūjyā madanasundarī ..
     pītavarṇadale pūrbe viśākhāmarcayettataḥ .
     priyāṃ tasyā vāmapārśve śuklavarṇadale'rcayet ..
     agnikoṇe śyāmavarṇāṃ dale savyāṃ samarcayet .
     tadvāme śrīmadhumatīṃ śuklavarṇadale'rcayet ..
     pūjayeddakṣiṇe padmāṃ raktavarṇadale tathā .
     śaśirekhāñca tadbāme nīlavarṇadale'rcayet ..
     pūjayennairṛte bhadrāṃ raktavarṇadale tataḥ .
     rasapriyāñca tadvāme śuklavarṇadale'rcayet .. * ..
     śrīrādhāpriyasaṅginīṃ vidhumukhīṃ kṛṣṇapriyāṃ preyasīṃ hemābhāṃ parivādinīṃ sumadhuradhvānāṃ suveśāmbarām .
     sadratnābharaṇairmanojñasutanuṃ nityāṃ jaganmohinīṃ vande śrīlalitāṃ kuraṅganayanīṃ pītāmbareṇāvṛtām .. 1 ..
     śyāmāṃ śyāmaparāyaṇāṃ varatanuṃ cāmīkarāṅgacchaṭāṃ mañjīrairmadhuradhvaniṃparilasaccandrānanāṃ susvarām .
     sadratnābharaṇāṃ sarojanayanīṃ śuklāṃśukenāvṛtāṃ dhyāyet śrīlalitāsakhīṃ sucivukāṃ candrāvatīmuttamām .. 2 ..
     kāntyā kāñcanasannibhāṃ sulalitāṃ kṛṣṇāmbaraṃ bibhratīṃ nānābhūṣaṇamañjulāñca sudatīṃ mārdaṅgikīṃ sundarīm .
     śrīvṛndāvipineśvarīṃ priyasakhīṃ bhavyāṃ śaśāṅkānanāṃ veṇīcārusumallikāsrajamamūṃ nityaṃ bhaje śyāmalām .. 3 ..
     śrīkṛṣṇapriyavallabhāṃ śaśimukhīṃ sacchabdaḍamphānvitāṃ śuddhasvarṇaśarīrakāntimatulāṃ śuklāmbareṇāvṛtām .
     svarṇādyābharaṇāṃ sadā pulakinīṃ śrīkṛṣṇabhāvena vai gāyantīṃ madhurasvarairavirataṃ śrīcitralekhāṃ bhaje .. 4 ..
     kanakanibhaśarīrāṃ bibhratīṃ raktavastraṃ lalitanalinanetrāṃ cārubhūṣāṅgaśobhām .
     sumadhurapikavākyāṃ candravaktrāṃ suveśāṃ madhuripunijadāsīṃ śrīmatīṃ tāṃ hi vande .. 5 ..
     vṛndāvaneśanijasevanasaukhyadāsīṃ ramyāṃ sunīlavasanāṃ suravāvayantrām .
     nānāvibhūṣitatanuṃ sphuradambujākṣīṃ candrāṃ bhaje sakalarāgamanojñagānām .. 6 ..
     suvarṇavarṇāṃ śukadhāriṇīṃ tāmupāṅgayantrāṃ maṇibhūṣaṇāṅgīm .
     haripriyāṃ mañjulapatranetrāṃ bhaje'hamīḍyāṃ kanakāṅgaśobhām .. 7 ..
     ravāvakalavādinīṃ sakalarāgasaṃgāyinīṃ sucārumaṇikuṇḍalāṃ śaradapūrṇacandrānanām .
     suratnavarabhūṣaṇāṃ ruciraśubhrapaṭṭāmbarāṃ bhaje madanasundarīṃ kanakavarṇadehāṃ śubhām .. 8 ..
     sutānajñāṃ gīte bhramarakalakaṇṭhīṃ sucaturāṃ jagadvandyāṃ vellannalinanayanāminduvadanām .
     viśākhāṃ gaurāṅgīṃ kalitamuralīṃ pītavasanāṃ bhaje śyāmāṃ sevyāṃ sakalaguṇapūrṇāṃ sukhamayīm .. 9 sucāmīkarābhūṣaṇāḍhyāṃ suveśāṃ susaṅgītavidyāsudhīrāṃ vareṇyām .
     suvaṃśīsugānāṃ suhemāṅgaśobhāṃ bhaje śrīpriyāṃ śuklavastrāṃ manojñām .. 10 ..
     gāndharvānijadāsikāṃ sugadavāgyantraṃ sadā bibhratīṃ mañjusvarṇavibhūṣitāṃ varatanuṃ pāthojanetrāṃ varām .
     dhyāyet kṛṣṇapadāravindamadhupīṃ kṛṣṇāmbareṇāvṛtāṃ saṃgīte madhuravarāmavirataṃ saivyāṃ manohāriṇīm .. 11 ..
     ruciramadhumatīṃ tāṃ taptacāmīkarābhāṃ pikakalaravakaṇṭhīṃ śuklavastraṃ dadhānām .
     tilakusumasunāsāṃ cāruhemāṅgabhūṣāṃ yugalacaraṇasevātatparāmābhaje'ham .. 12 ..
     ratnālaṅkāradehāṃ jitakusumarucīmaṅgalāvaṇyarūpairbhavyāṃ saṅgītavidyāsunipuṇarasikāṃ tānamānātivijñām .
     śāraṅgīyantragānāṃ kanakanibhatanuṃ sarvadā kṛṣṇasevīṃ vande padmāṃ suveśāṃ śaśadharavadanāṃ bibhratīṃ raṅgavastram .. 13 ..
     śaśirekhāṃ mṛdaṅgañca vādayantīṃ muhurmuhuḥ .
     rasālāpasvarūpāñca rasapremaikasaṃyutām .. 14 ..
     bhavyāṃ śrīśaśirekhikāṃ sukhamakāṃ yantrādigānāṃvarāṃ vande'haṃ madhurasvarāṃ paramikāṃ lāvaṇyasārānvitām .
     nānāyantraviśāradāṃ varatanuṃ paṭṭāmbareṇāvṛtāṃ phullendīvaralocanāmavirataṃ dhyāye jaganmohinīm .. 15 ..
     śrīyantraṃ svaramaṇḍalaṃ kalaravaṃ gāne sadā bibhratīṃ śrībhadrāṃ madhurasvarāṃ sulalitāṃ sadraktavastrāvṛtām .
     rājatsvarṇaruciṃ vibhūṣaṇavarairaṅgaiḥ sadā śobhitāṃ dhyāye śrīyugasevikāṃ paramikāṃ hlādaikamagnāṃ sadā .. 16 ..
     rādhākṛṣṇapadāravindamadhupīṃ sadbhṛṅgatulyārthinīṃ nānābhūṣaṇabhūṣitāṅgarucirāṃ sadraktavastrāṃ śubhām .
     dhyāye santatakṛṣṇabhāvalalitāṃ keyūrahemāṅgadāṃ svarṇāṅgīñca rasapriyāṃ sukhamayīṃ sarvāṅgaśobhānvitām .. 17 ..
     madhusvarāṃ kokilabhṛṅgagānāṃ satumbarīyantravidhāriṇīñca .
     vanapriyāṃ śuklasucīnavastrāṃ bhaje haridrāṅgasamañjuśobhām .. 18 ..
     evaṃ dhyātvā pūjayitvā lalitādyā yathākramāt ..
     pādyādibhiḥ sopacārairvidhivadbhaktitatparaḥ ..
     saṅginyo lalitādīnāṃ dalātpaścimato mune ! .
     praṇavādinamo'ntena saṃpradānapadena vai .
     tattannāmnā tu manunā puṣpagandhādibhirmune ! ..
iti pādmeuttarakhaṇḍe śrīrādhājanmāṣṭamīvratakathanamāhātmyaṃ nāma 162 adhyāyaḥ .. śrīsadāśiva uvāca .
     pratyeke'ṣṭau pūjayedvai kramatastu dale dale .
     śṛṇu nāmnā kathyate tāścāṣṭāviṃśādhikaṃ śatam .
     indumukhī rasajñā ca śubhadā sumukhī tathā .
     vallavī candrikā cārucaturā ca sucañcalā ..
     madhurā hastakamalā tathā madhurabhāvinī .
     vilāsinī rasavatī tathā khañjanalocanā ..
     sukhadā campakalikā rasadā rasamañjarī .
     sadā sumañjarī śīlā candrā candraprabhāvatī ..
     vāsantī mālatī jātī candrakāntī sukuntalā .
     rambhā bhramaragambhīrā suśīlā ca suveśinī ..
     āmalakī sudhākaṇṭhī śritā ca śrīratipriyā .
     śukapriyā madhukarī suveśā cāmṛtodbhavā ..
     muralīvallabhā vṛndā pārijātapriyā śubhā .
     pañcasvarā ratnamālā madirā rāsavallavī ..
     mātaṅgagamanī tārāvatī kuṇḍaladhāriṇī .
     keśarī mitravṛndā ca lakṣaṇācyutamālikā ..
     māyāvatī kauśikī ca komalāṅgī sucandanī .
     pīyūṣabhāṣiṇī satyavatī ca kuñjavāsinī ..
     kapotamālikā lopāmudrā ca kiṃśukapriyā .
     dalāvatī kuṅkumā ca kamalā ca madālasā ..
     tilottamā ca sāvitrī bahulā priyavādinī .
     muktāvalī citrarekhā sumitrā lokakuṇḍalā ..
     arundhatī citravatī śrīraktā padmagandhinī .
     menakā kalikā raṅgaketakī kāmamūrchanī ..
     kumudapriyā ca tānajñā tathā nṛtyavilāsinī .
     hirāvatī hārakaṇṭhī siṃhamadhyā sulocanā ..
     nandavyā nandakalikā sunandā nandadāyinī .
     kuraṅgākṣī ca suśroṇī kelilolā priyaṃvadā ..
     śyāmārādhyā śyāmasevyā kastūrī mānabhañjinī .
     vicitravasanā ratnamañjīrā mañjukiṅkiṇī ..
     pikasvarā bhṛṅgagānā tathā rāsavihāriṇī .
     śrīkṛṣṇadakṣiṇe pūjyā yatnāt candrāvalī tataḥ .
     dhyānapādyādibhiḥ samyakprakāreṇa ca pūjakaiḥ ..
     hemābhāṃ madhurasvarāṃ vidhumukhīṃ gāndharvavidyāratāṃ nānāmūṣaṇabhūṣitāṅgamadhurāṃ jātīsumallīsrajam .
     vīṇāyantrasuvādinīṃ varatanuṃ citrāmbaraṃ bibhratīṃ dhyāye kṛṣṇaparāyaṇāṃ sucivukāṃ candrāvalīṃ mañjulām ..
     evaṃ rādhājanmatithau kuryānmaṇḍalapūjanam .
     kārṣṇādīn vaiṣṇavān sarvān yatnataḥ paripūjayet ..
     evaṃ rādhākṛṣṇapūjāṃ tayormaṇḍalapūjanam .
     pratyabde yatnataḥ kuryāt kārṣṇe rāsamahotsave ..
     nyūnātiriktaṃ devarṣe ! na kartavyaṃ kadācana .
     śrīmatkṛṣṇaikatānenāvaśyaṃ tenaiva sarvadā ..
     nāhūyet śaivaśāktādīn rādhājanmamahotsave .
     pāṣaṇḍān patitān kolānantyajānna nimantrayet ..
     vinā bhāgavatāṃllokānna ca tatra praveśayet .
     gandhapuṣpādibhirmālyaiścandanaistanniveditaiḥ ..
     nānāparādhabhītastu bhaktāṃstāṃstatra cārcayet .
     tattanmahāprasādaiśca bhakṣyapeyādibhistathā ..
     tattanmaṇḍalapūjāyāḥ kārṣṇo nānyāṃśca bhojayet .
     vahirmukhān śrīkṛṣṇasya gāndharvābhaktitatparaḥ ..
     kārṣṇādīn vaiṣṇavān bhaktyā bhojayet pūjayettathā .
     tannaivedyairgandhapuṣpairmālyairmalayajādibhiḥ ..
     sajātīyairbhaktavṛndaiḥ samaṃ tatra mahotsavam .
     divā kuryāt prayatnena rādhābhaktiparāyaṇaḥ ..
     mahāprasādaṃ bhuñjīta dinānte caraṇodakam .
     pūjāṃ kṛtvā pibet kārṣṇaiḥ sārdbamānanditaistataḥ ..
     rātrau jāgaraṇaṃ kuryādrādhākṛṣṇeti vā smaran .
     pūjayenmūrtimāropya rūpyasvarṇādisaṃskṛtām ..
     akṛtvānyakathālāpaṃ pūrāṇādyanukīrtanam .
     śravaṇīyaṃ prayatnena nārībhirvāndhavaiḥ saha ..
     yaḥ karoti naro bhaktyā rādhājanmāṣṭamīṃ śubhām .
     vadanti vibudhāḥ sarve rādhābhakto'sti bhūtale ..
     prahare prahare rādhāṃ goṣṭhāṣṭamyāṃ divāniśi .
     pūjayitvā vidhānena śrīkṛṣṇasahitāṃ tathā ..
     tadrasikaiḥ sahālāpai rādhākṛṣṇasmṛtiṃ muhuḥ .
     tattanmahotsavaṃ kṛtvā paramānandito bhavan ..
     daṇḍavat praṇatiṃ kuryādaṣṭāṅgavidhibodhitām .
     pratyabdameva kurute rādhājanmamahotsavam ..
     yaḥ pumānathavā nārī rādhābhaktiparāyaṇā .
     bhūtvā vṛndāvane vāsaḥ śrīrādhākṛṣṇasaṅginī ..
     vrajadāsī bhavet so'pi rādhābhaktiparāyaṇaḥ .
     tasyālāpaprayogācca muktavandho naro bhavet ..
     rādhārādheti yo brūyāt smaraṇaṃ kurute naraḥ .
     sarvatīrtheṣu saṃskārāt sarvavidyāprayatnavān ..
     rādhārādheti kuryāttu rādhārādheti pūjayet .
     rādhārādheti yanniṣṭhā rādhārādheti jalpati ..
     vṛndāraṇye mahābhāgā rādhāsahacarī bhavet .
     jagatāṃ pṛthivī dhanyā tatra vṛndāvanaṃ purī .
     tatra dhanyā satī rādhā dhyeyā yā munisattamaiḥ ..
     brahmādīnāṃ mahārādhyāṃ dūrataḥ sevate suraḥ .
     tāṃ rādhikāṃ yo bhajate devarṣe taṃ bhajemahi ..
     tadālāpaṃ kuruṣvaiva japasva mantramuttamam .
     aharniśaṃ mahābhāga kuru rādheti kīrtanam ..
     rādheti kīrtanaṃ kuryāt kṛṣṇena saha yo janaḥ .
     tanmāhātmyaṃ na śakye'haṃ vaktuṃ śeṣo'tra naiva ca ..
     na gaṅgā na gayā nityaṃ na hitā ca sarasvatī .
     kadācinnaiva vimukhā sarvatīrthaphalapradā ..
     sarvatīrthamayī rādhā sarvaiśvaryamayī punaḥ .
     kadācidvimukhā lakṣmīrna bhavettu tadālaye ..
     tasyālaye vaset kṛṣṇo rādhayā saha nārada ..
     rādhākṛṣṇeti yasyeṣṭaṃ tadetadvratamuttamam .
     tadgehe dehamanasoḥ kadācinna caleddhariḥ ..
     etadevaṃ vacaḥ śrutvā nārado munisacamaḥ .
     praṇataḥ pūjayāmāsa goṣṭhāṣṭamyāṃ yathoditam ..
     janmāṣṭamīvratakathāṃ yaḥ śṛṇotīha mānavaḥ .
     śrīrādhāyāḥ sukhī mānī dhanī sarvaguṇānvitaḥ ..
     japedvai bhaktisaṃyuktaḥ paṭhennāmnā smarennaraḥ .
     dharmārthī labhate dharmamarthārthī labhate dhanam ..
     kāmārthī labhate kāmaṃ mokṣārthī mokṣamāpnuyāt ..
     sarvadānanyaśaraṇaḥ kārṣṇādivaiṣṇavaḥ sukhī .
     vivekī ca tathā niṣkāmī yadā bhaktimāpnuyāt ..
iti pādme uttarakhaṇḍe śrīsadāśivanāradasaṃvāde śrīrādhājanmāṣṭamīkathanamāhātmye 163 adhyāyaḥ .. (tantramate'syā utpatyādivivaraṇāni yathā -- kātyāyanyuvāca .
     vāsudeva mahābāho mā bhayaṃ kuru puttraka .
     mathurāṃ gaccha tāteti tava siddhirbhaviṣyati ..
     gaccha gaccha mahābāho padminīsaṅgamācara .
     padminī mama deveśa vraje rādhā bhaviṣyati .
     anyāśca mātṛkādevyaḥ sadā tasyānucārikāḥ ..
     vāsudeva uvāca .
     śṛṇu mātarmahāmāye catuvargapradāyini .
     tvāṃ vinā parameśāni ! vidyāsiddhirna jāyate ..
     padminīṃ parameśāni ! śīghraṃ darśaya sundari ! .
     pratyayaṃ mama deveśi ! tadā bhavati mānasam ..
     iti śrutvā vacastasya vāsudevasya tatkṣaṇāt .
     āvirāsīttadā devī padminī parasaṃsthitā ..
     raktavidyullatākārā padmagandhasamanvitā .
     rūpeṇa mohayantī sā sakhīgaṇasamanvitā ..
     sahasradalapadmāntarmadhyasthānasthitā sadā .
     sakhīgaṇayutā devī japantī paramākṣaram ..
     ekākṣarī maheśāni ! sā eva paramākṣarā .
     kālikā yā mahāvidyā padminyā iṣṭadevatā .
     vāsudevo mahābāhurdṛṣṭvā vismayamāgataḥ ..
     padminyuvāca .
     vrajaṃ gaccha mahābāho śīghraṃ hi bhagavan ! prabho ! .
     tvayā saha mahābāho kulācāraṃ karomyaham ..
     vāsudeva uvāca .
     śṛṇu padmini me vākyaṃ kadā te darśanaṃ bhavet .
     kṛpayā vada deveśi ! japaṃ kiṃvā karomyaham ..
     padminyuvāca .
     tavāgre devadeveśa mama janma bhaviṣyati .
     gokule māthure pīṭhe vṛkabhānugṛhe dhruvam ..
     duḥkhaṃ nāsti mahābāho mama saṃsargahetunā .
     kulācāropayuktā yā sāmagrī pañcalakṣaṇā ..
     mālāyāṃ tava deveśa sadā sthāsyati nānyathā .
     ityuktvā padminī sā tu sundaryā dūtikā tadā ..
     antardhyānaṃ tato gatvā mālāyāṃ sahasā kṣaṇāt .
     vāsudevo'pi tāṃ dṛṣṭvā kṣīrābdhiṃ prayayau dhruvam ..
     tyaktvā kāśīpūraṃ ramyaṃ mahāpīṭhaṃ durāsadam .
     prayayau māthuraṃ pīṭhaṃ padminī parameśvarī ..
     yatra kātyāyanī durgā mahāmāyāsvarūpiṇī .
     nāradārdyairmuniśreṣṭhaiḥ pūjitā saṃstutā sadā ..
     kātyāyanī mahāmāyā yamunājalasaṃsthitā .
     yamunāyā jalaṃ tatra sākṣāt kālīsvarūpiṇī ..
     bahupatrayutaṃ ramyaṃ śuklapītaṃ mahāprabham .
     raktaṃ kṛṣṇaṃ tathā citraṃ haritaṃ sarvamohanam .
     kālindyākhyā maheśāni yatra kātyāyanī parā ..
     kālindī kālikā mātā jagatāṃ hitakāmyayā .
     sārādhyāste maheśāni ! devarṣisaṃstutā parā .
     sahasradalapatrāntarmadhye māthuramaṇḍalam ..
     keśabandhe maheśāni ! yat padmaṃ satataṃ sthitam .
     padmamadhye maheśāni ! keśapīṭhaṃ manoharam ..
     keśabandhaṃ maheśāni ! vrajaṃ māthuramaṇḍalam .
     yatra kātyāyanī māyā mahāmāyā jaganmayī ..
     vrajaṃ vṛndāvanaṃ devi ! nānāśaktisamanvitam .
     śaktistu parameśāni ! kalārūpeṇa sākṣiṇī .
     śaktiṃ vinā paraṃ brahma na bhāti śavarūpavat ..
iti vāsudevarahasye rādhātantre ṣaṣṭhaḥ paṭalaḥ .. devyuvāca .
     vrajaṃ gatvā mahādevākarot kiṃ padminī tadā .
     kasya vā bhavane sā tu jātā sā padminī parā ..
     tat sarvaṃ parameśāna vistārādvada śaṅkara .
     yadi no kathyate deva vimuñcāmi tadā tanum ..
     īśvara uvāca .
     padminī padmagandhā sā vṛkabhānugṛhe priye ! .
     āvirāsīttadā devī kṛṣṇasya prathamaṃ priyā .
     caitre māsi site pakṣe navamyāṃ puṣyasaṃyute ..
     kālindījalakallole nānāpadmagaṇāvṛte .
     avirāsīttadā padmā māyāḍimbamupāśritā ..
     ḍimbobhūtvā tadā padmā sthitā kanakamadhyataḥ .
     koṭicandrapratīkāśaṃ ḍimbaṃ māyāsamanvitam ..
     puṣyayuktanavamyāṃ vai niśyardhe padmamadhyataḥ .
     āvirāsīttadā padmā raṅgiṇī kusumaprabhā ..
     taruṇādityasaṅkāśe padme paramakāminī .
     vṛkabhānupuraṃ devi ! kālindīpārameva ca .
     nāmnā padmapuraṃ ramyaṃ caturvargasamanvitam ..
     ḍimbajyotirmaheśāni ! sahasrādityasannibham .
     tatkṣaṇāt parameśāni gāḍhadhvāntavināśakṛt ..
     vṛkabhānurmahātmā sa kālindītaṭamāsthitaḥ .
     mahāvidyāṃ mahākālīṃ satataṃ prajapetsudhīḥ ..
     āvirāsīnmahāmāyā tadā kātyāyanī parā .
     śṛṇu puttra mahābāho vṛkabhāno mahīdhara .
     siddho'si puruṣaśreṣṭha varaṃ varaya sāmpratam ..
     vṛkabhānuruvāca .
     siddho'haṃ satataṃ devi ! tvatprasādāt sureśvari ! .
     tvatprasādānmahāmāye yathā mukto bhavāmyaham ..
     tvatprasādānmahāmāye asādhyaṃ nāsti bhūtale .
     ātmanaḥ sadṛśākārāṃ kanyāmekāṃ prayaccha me ..
     tacchrutvā parameśāni ! tadā kātyāyanī parā .
     meṣagambhīrayā vācā yadāha vṛkabhānave ..
     tacchṛṇuṣva maheśāni ! pīyūṣasadṛśaṃ vacaḥ .
     bhaktyā tvadīyapatnyāstu tuṣṭāhaṃ tvayi sundari ! ..
     etaddhi vacanaṃ vatsa ! tava patnyā suyujyate .
     ityuktvā sahasā tatra mahāmāyā jaganmayī ..
     pradadau parameśāni ! tasmai ḍimbaṃ manoharam .
     vṛkabhānurmahātmā sa tatkṣaṇādgṛhamāyayau ..
     bhāryā tasya viśālākṣī viśālakaṭimohinī .
     ratnapradīpamābhāṣya ratnaparyaṅkamāśritā ..
     tasyā haste tadā bhānuḥ pradadau ḍimbamohanam .
     taṃ dṛṣṭvā parameśāni ! vismayaṃ paramaṃ gatā ..
     haste kṛtvā tu ḍimbaṃ vai nirīkṣya ca punaḥ punaḥ .
     nānāgandhayutaṃ ḍimbaṃ sarvaśaktisamanvitam ..
     nānājyotirmayaṃ ḍimbaṃ tatkṣaṇācca dbidhābhavat .
     tatrāpaśyanmahākanyāṃ padminīṃ kṛṣṇamohinīm ..
     raktavidyullatākārāṃ sarvasaubhāgyavardhinīm .
     tāṃ dṛṣṭvā parameśāni sahasā vismayaṃ gatā ..
     kīrtidovāca .
     he mātaḥ padminīrūpe rūpaṃ saṃhara saṃhara .
     tatastu parameśāni ! tadrūpaṃ tatkṣaṇāt priye ! ..
     saṃhṛtya sahasā devī sāmānyaṃ rūpamāsthitā .
     tatastu kīrtidā devī rūpantasyā vyalokayat ..
     raṅgiṇī kusumākārā raktavidyutsamaprabhā ..
     kanyovāca .
     he mātaḥ kīrtide bhadre kṣīraṃ pāyaya sundari ! .
     stanaṃ dehi stanaṃ dehi tava kanyā bhavāmyaham ..
     tatśrutvā vacanaṃ tasyāḥ padminyāḥ kamalekṣaṇe .
     apāyayat stanaṃ tasyai padminyai naganandini ..
     cakāra nāma tasyāstu bhānuḥ kīrtidayānvitaḥ .
     raktavidyutprabhāṃ devī dhatte yasmāt śucismite .
     tasmāttu rādhikā nāma sarvalokeṣu gīyate ..
     īśvara uvāca .
     dine dine vardhamānā vṛkabhānugṛhe priye ! .
     evaṃ māthurapīṭhe ca cakāra vrajavāsinī ..
     tasmādbhādrapade māsi kṛṣṇo'bhūt kamalekṣaṇaḥ ..
     mahādeva uvāca .
     śrūyatāṃ padmapatrākṣi rahasyaṃ padminīmatam .
     samprāpte parameśāni ! dvitīye vatsare tadā ..
     kuryādyatnena deveśi ! śivaliṅgaprapūjanam .
     prajapet paramāṃ vidyāṃ kālīṃ brahmāṇḍarūpiṇīm ..
     pūjayedvividhaiḥ puṣpairgandhaiśca sumanoharaiḥ .
     phalairbahuvidhairbhadre pūjayet parameśvarīm ..
     padminyuvāca .
     kātyāyani mahāmāye mahāyoginyadhīśvari ! .
     dehi dehi mahāmāye vidyāsiddhimanuttamām ..
     siddhiñca vāsudevasya dehi mātarnamo'stu te .
     tvāṃ vinā brahma niḥśabdaṃ niścalaṃ satataṃ sadā ..
     śarīrasthaṃ hi kṛṣṇasya kṛṣṇo jyotirmayaṃ sadā .
     vinā dehaṃ paraṃ brahma śavarūpavadīritam ..
     ataeva mahāmāye brahmaṇaḥ kāraṇaṃ parā .
     evaṃ prārthya maheśāni ! satataṃ parameśvarīm ..
     saṃpūjya parayā bhaktyā lakṣyaṃ japtvā tu mānasam .
     varaṃ prāptā maheśāni kātyāyanyāḥ samīpataḥ ..
     kātyāyanyuvāca .
     padmini śṛṇu madvākyaṃ śīghraṃ prāpsyasi keśavam .
     ityuktvā parameśāni ! tatraivāntaradhīyata ..
     kātyāyanī mahāmāyā sadā vṛndāvaneśvarī .
     vṛkabhānusutā rādhā sakhīgaṇavṛtā sadā ..
     vardhamānā sadā rādhā yathā candrakalā priye ! .
     sarvaśṛṅgāraveśāḍhyā sphuraccakitalocanā ..
     sarvālaṅkārasaṃyuktā sākṣāt śrīriva pārvati .
     cacāra gahane ghore padminī parasundarī ..
     yā rādhā parameśāni ! padminī parameśvarī .
     padmasya vanamāśritya sadā tiṣṭhati kāminī ..
     anyamūrtiṃ maheśāni ! dṛṣṭvā caivātmasannibhām .
     ātmanaḥ sadṛśākārāṃ rādhāmanyāṃ sasarja sā ..
     yā sā tu kṛtrimā rādhā vṛkabhānugṛhe sadā .
     ayonisambhavā yātu padminī sā parākṣarā ..
     kṛtrimā yā maheśāni ! tasyāstu caritaṃ śṛṇu .
     vṛkabhānurmahātmā sa tasyā vaivāhikīṃ kriyām ..
     kārayāmāsa yatnena pañcavarṣe tu sundari ! .
     tasyāstu cobhayaṃ vaṃśaṃ sāvadhānāvadhāraya ..
     śvaśurasya vṛkasyāpi vaṃśaṃ paramasundaram .
     śvaśrūstu jaṭilā khyātā patirmānyo'timanyukaḥ ..
     nanāndā kuṭilānāmnī devaro durmadābhidhaḥ .
     tilakaṃ smaramādākhyaṃ haroharimanoharaḥ ..
     rocano ratnatāḍaṅko ghṛṇiyuktaprabhākarī .
     chatraṃ dṛṣṭvā praticchāyaṃ padmañca madanābhidham ..
     syamantakānyaparyāyaḥ śaṅkhacūḍaśiromaṇiḥ .
     puṣpavantokṣipalakaḥ saubhāgyamaṇirucyate ..
     kāñcī kāñcanacitrāṅgi nūpure citragopure .
     madhusūdanamābaddhā yayoḥ siñjitamādhurī ..
     vāso meghāmbaraṃ nāma kuruvindanibhaṃ sadā .
     ādyaṃ supriyamabhrābhaṃ raktamantyaṃ hareḥ priyam ..
     sudhāṃśo rdarpaharaṇo darpaṇo maṇibāndhavaḥ .
     śalākā narmadā haimī svastikā nāma kaṅkatiḥ ..
     kandarpakuharī nāma kaṭikā puṣpabhūṣitā .
     svarṇamukhītaḍidvalī kuṇḍā khyātā svanāmataḥ ..
     nīpā nadītaṭe yasya rahasyakathanasthalī .
     mandāraśca dhanuḥ strīśca rāgohṛdayamandagau ..
     chānikyaṃ dayitā nityaṃ vallabhā rudradhanvakī .
     sakhyaḥ khyātāḥ sadā bhadrācārucandrāvalīmukhāḥ ..
     gandharvāstu kalākaṇṭhī sukaṇṭhī pikakaṇṭhikā .
     kalāvatī rasollāsā guṇavatyādayaḥ smṛtāḥ ..
     yā viśākhākṛtāgītirgāyantyaḥ sukhadā hareḥ .
     vādayantyadya śuṣiraṃ tālalabdhaghanantvapi ..
     māṇikyā narmadā premavatī kusumapeṣalāḥ .
     divākīrtestanūje tu sugandhānalinītyubhe ..
     mañjiṣṭhā raṅgavatyākhye rajakasya kiśorike .
     pālindhisamasairindhrī vṛndākandalatādayaḥ ..
     dhaniṣṭhā guṇavatyādyā dhanvaveśvaragehagāḥ .
     kāmadhā nāmadhā preyī sakhībhāvaviśeṣabhāk ..
     lavaṅgamañjarī rāgamañjarī guṇamañjarī .
     subhānusatyanupamā supriyā ratimañjarī ..
     rāgalekhā kalākelī bhūvidādyāśca nāyikāḥ .
     nāndīmukhī bindumukhī ādyāḥ sandhividhāyikāḥ ..
     suhṛtpadmatayā khyātāḥ śyāmalā maṅgalādayaḥ .
     pratipakṣatayā śreṣṭhā rādhācandrāvalītyubhe ..
     samūhāstu yayoḥ santi koṭisaṃkhyāmṛgīdṛśām .
     tayorapyubhayormadhye sarvamādhuryato'dhikā ..
     śrīrādhā tripurādūtī purāṇapuruṣapriyā .
     asamānaguṇodaryā dhūryo gopendranandanaḥ ..
     yasyāḥ prāṇaparārdhānāṃ parārdhādativallabhaḥ .
     śreṣṭhā sā mātṛkādibhyastatra gopendragehinī .
     vṛṣabhānuḥ pitā yasyā vṛṣabhānuvidho mahān .
     ratnagarbhā kṣitau khyātā jananī kīrtidā kṣayā ..
     upāsyo jagatāṃ cakṣurbhagavān padmabāndhavaḥ .
     japyaḥ svābhīṣṭasaṃsarge kātyāyanyā mahāmanuḥ ..
     paurṇamāsī bhagavatī sarvasaubhāgyavardhinī .
     pitāmaho mahībhānurvindurmātāmaho mataḥ ..
     mātāmahīpitāmahyau sukhadāmokṣadābhidhe .
     ratnabhānuḥ svabhānuśca bhānuśca bhrātaraḥ pituḥ ..
     bhadrakīrtirmahākīrtiḥ kīrticandraśca mātulaḥ .
     svasā kīrtimatī māturbhānumudrā pitṛṣvasā ..
     pitṛṣvasṛpatiḥ kāśyo mātṛṣvasṛpatiḥ kṛśaḥ .
     mātulī menakāmenā ṣaṣṭhī dhātrī tu dhātakī ..
     śrīdāmā pūrbajo bhrātā kaniṣṭhānaṅgamañjarī .
     paramapreṣṭhasakhyastu lalitā ca viśākhikā ..
     vicitrā campakalatā raṅgadevī sudevikā .
     tuṅgavedyaṅgalekhā ca ityaṣṭau ca gaṇā matāḥ ..
     priyasakhyaḥ kuraṅgākṣī maṇḍalī mānakuṇḍalā .
     mālatī candralatikā mādhavāmadanālasā ..
     mañjumeyā śaśikalā sumadhyā madhumekṣaṇā .
     kamalā kāmalatikā kāntacūḍā varāṅganā ..
     madhūrī candrikā premamañjarī tanumadhyamā .
     kandarpasundarī mañjuveśī cādyāstu koṭiśaḥ ..
     raktājīvitayākhyātā kalikā kelisundarī .
     kādambarī śaśimukhī candrarekhā priyaṃvadā ..
     madonmādā madhumatī vāsantī kalabhāṣiṇī .
     ratnaveṇī mālavatī karpūratilakādayaḥ ..
     etā vṛndāvaneśvaryāḥ prāyaḥ sārūpyamāgatāḥ .
     nityasakhyastu kastūrī manojñā maṇimañjarī ..
     sindūrā candanavatī kaumudī muditādayaḥ .
     kānanādigatāstasyā vihārārthaṃ kalā iva ..
     atha tasyāḥ prakīrtyante preyasyaḥ paramādbhutāḥ .
     vanādityopyurupremasaundaryabharabhūṣitāḥ ..
     candrāvalī ca padmā ca śyāmā saikā ca bhadrikā .
     tārā citrā ca gandharvī pālikā candramālikā ..
     maṅgalā vimalā nīlā bhavanākṣī manoramā .
     kalpalatā tathā mañjubhāṣiṇī mañjumekhalā ..
     kumudā kairavī pārī śāradākṣī viśāradā .
     śaṅkarī kusumā kṛṣṇā sāraṅgī pravilāśinī ..
     tārāvatī guṇavatī sumukhī kelimañjarī .
     hārāvalī cakorākṣī bhāratī kāminīti ca ..
     āsāṃ yūthāni śataśaḥ khyātānyanyāni subhruvām .
     lakṣasaṃkhyāstu kathitā yūthe yūthe varāṅganāḥ ..
     mukhyāstu teṣu yūtheṣu kāntāḥ sarvaguṇottamāḥ .
     rādhā candrāvalī bhadrā śyāmalā pālikādayaḥ ..
     janmanāmnātha sā khyātā madhumāse viśeṣataḥ .
     puṣyarkṣe ca navamyāṃ vai śuklapakṣe śucismite ..
     jātā rādhā maheśānī svayaṃ prakṛtipadminī .
     tāsu reme maheśāni svayaṃ kṛṣṇaḥ śucismite .
     ramaṇaṃ vāsudevasya mantrasiddhestu kāraṇam ..
     devyuvāca .
     bho deva tāpasāṃ śreṣṭha vistārādvada īśvara .
     kathaṃ sā padminī rādhā sadā padmavane sthitā ..
     pitaraṃ mātaraṃ tyaktvā ātmatulyāṃ sasarja sā .
     padmamāśritya deveśa vṛndāvanavilāsinī .
     sadādhyāste maheśāni etadguhyaṃ vada prabho ! ..
iti vāsudevarahasye rādhātantre saptamaḥ paṭalaḥ .. īśvara uvāca .
     yā rādhā mṛgaśāvākṣi ! padminī viṣṇuvallabhā .
     mahāmāyā jagaddhātrī tripurā parameśvarī ..
     tasyā dūtī maheśāni padminī padmagandhinī .
     kṛṣṇasya dṛḍhabhaktā tu padminī tasya ballabhā ..
     vṛkabhānormaheśāni dṛḍhabhaktiḥ śucismite .
     duhitṛtvaṃ gatā devī padminī gandhamālinī ..
     kṛtvā tu stanapānaṃ hi rādhāmanyāṃ sasarja sā .
     padmaṣaṇḍaṃ samāśritya yamunājalamadhyataḥ ..
     mahākālyā mahāmantraṃ prajapennirjane vane .
     anyā candrāvalī rādhā vṛkabhānugṛhe sthitā ..
     pūrboktaṃ yadguṇaṃ devi padminī kamalekṣaṇe .
     tat sarvaṃ padminīsṛṣṭaṃ nānyathā parameśvari ..
     rādhikā trividhā proktā candrā tu padminī tathā .
     na paśyet parameśāni candrasūryaṃ śucismite ..
     mānavānāṃ maheśāni varākāṇāṃ hi kā kathā .
     ātmano'pahnavaṃ kṛtvā padminī padmamāśritā .
     tripurāyā maheśāni padminī anucāriṇī ..
iti vāsudevarahasye rādhātantre aṣṭamaḥ paṭalaḥ ..) asyāḥ sahasranāmāni yathā -- pārvatyuvāca .
     devadeva jagannātha maktānugrahakāraka .
     yadyasti mayi kāruṇyaṃ yadyasti mayi te dayā ..
     yadyat tvayā pragaditaṃ tat sarvaṃ me śrutaṃ prabho .
     guhyāt guhyataraṃ yattu yatte manasi kāśate ..
     tvayā na gaditaṃ yattu yasmai kasmai kadācana .
     tanmāṃ kathaya deveśa sahasraṃ nāma cottamam ..
     śrīrādhāyā mahādevyā gopyā bhaktiprasādhanam .
     brahmāṇḍakartrī hartrī sā kathaṃ gopītvamāgatā ..
     mahādevauvāca .
     śṛṇu devi ! vicitrārthāṃ kathāṃ pāpaharāṃ śubhām .
     santi janmāni karmāṇi tasyā nūnaṃ maheśvari ! ..
     yadā hariścaritrāṇi kurute kāryagauravāt .
     tadā vidhatte rūpāṇi harisānnidhyasādhinī ..
     tasyā gopītvabhāvasya kāraṇaṃ gaditaṃ purā .
     idānīṃ śṛṇu deveśi ! nāmnāṃ caiva sahasrakam ..
     yanmayā kathitaṃ naiva tantreṣvapi kadācana .
     tava snehāt pravakṣyāmi bhaktyā dhāryaṃ mumukṣubhiḥ ..
     mama prāṇasamā vidyā bhāvyate me tvaharniśam .
     śṛṇuṣva girije nityaṃ paṭhasva ca yathāmati ..
     yasyāḥ prasādāt kṛṣṇastu golokeśaḥ paraḥ prabhuḥ . * .
     asyā nāmasahasrasya ṛṣirnārada eva ca ..
     devī rādhā parā proktā caturvargaprasādhinī .
     śrīrādhā rādhikā kṛṣṇaballabhā kṛṣṇasaṃyutā ..
     vṛndāvaneśvarī kṛṣṇapriyā madanamohinī .
     śrīmatī kṛṣṇakāntā ca kṛṣṇānandapradāyinī ..
     yaśasvinī yaśogaṇyā yaśodānandavallabhā .
     dāmodarapriyā gopī gopānandakarī tathā ..
     kṛṣṇāṅgavāsinī hṛdyā harikāntā haripriyā .
     pradhānā gopikā gopakanyā trailokyasundarī ..
     vṛndāvanavihārī ca visphūrjitamukhāmbujā .
     gopakulānandakartrī gokulānandadāyinī ..
     gatipradā gītagamyā āgamāgamanapriyā .
     viṣṇupriyā viṣṇukāntā viṣṇoraṅganivāsinī ..
     yaśodānandapatnī ca yaśodānandagehinī .
     kāmārikāntā kāmeśī kāmalālasavigrahā ..
     jayapradā jayā jīvā jīvānandapradāyinī .
     yaśodānandapatnī ca vṛṣabhānusutā śivā ..
     gaṇādhyakṣā gavādhyakṣā gavāṃ gatiranuttamā .
     kāñcanābhā hemagātrī kāñcanāṅgadadhāriṇī ..
     aśokā śokarahitā viśokā śokanāśinī .
     gāyattrī vedamātā ca vedātītā viduttamā ..
     nītiśāstrapriyā nītirgatirmatirabhīṣṭadā .
     vedapriyā vedagarbhā vedamārgapravardhinī ..
     vedagamyā vedaparā vicitrakanakojjvalā .
     tathojjvalapradā nityā tathaivojjvalagātrikā ..
     nandapriyā nandasutā rādhānandapradā śubhā .
     śubhāṅgī vimalāṅgī ca vilāsinyaparājitā ..
     jananī janmaśūnyā ca janmamṛtyujvarāpahā .
     gatirgatimatāṃ dhātrī dhātrānandapradāyinī ..
     jagannāthapriyā śailavāsinī hemasundarī .
     vicitravāsinī citravāsinī citrarūpiṇī ..
     nirguṇā sukulīnā ca niṣkulīnā nirākulā .
     gokulāntaragehā ca yogānandakarī tathā ..
     veṇuvādyā veṇuratirveṇuvādyaparāyaṇā .
     gopālasya priyā saumyā ramyā saumyakulodbhavā ..
     atisaumyātimohā ca gatiriṣṭā gatipradā .
     gīrvāṇavandyā gīrvāṇā gīrbāṇagaṇasevitā ..
     lalitā ca viśokā ca viśākhā citramālinī .
     jitendriyā śuddhasattvā kulīnā kuladīpikā ..
     dīpapriyā dīpadātrī vimalā vimalodakā .
     kāntāravāsinī kṛṣṇā kṛṣṇacandrapriyā matiḥ ..
     anuttarā duḥkhahantrī duḥkhakartrī kulodbhavā .
     matirlakṣmīrdhṛ tirlajjā kāntiḥ puṣṭiḥ smṛtiḥ kṣamā ..
     kṣīrodaśāyinī devī devārikulamardinī .
     vaiṣṇavī ca mahālakṣmīḥ kulapūjyā kulapriyā ..
     saṃhatrīṃ sarvadaityānāṃ sāvitrī vedagāminī .
     vedātītā nirālambā nirālambagaṇapriyā ..
     nirālambajanaiḥ pūjyā nirālokā nirāśrayā .
     ekāṅgī sarvagā sevyā viṣṇoḥ patnī sarasvatī ..
     rāsapriyā rāsagamyā rāsādhiṣṭhātṛdevatā .
     rasikā rasikānandā svayaṃ rāseśvarī parā ..
     rāsamaṇḍalamadhyasthā rāsamaṇḍalaśobhitā .
     rāsamaṇḍalasevyā ca rāsakrīḍāmanoharā ..
     puṇḍarīkākṣanilayā puṇḍarīkākṣagehinī .
     puṇḍarīkākṣasevyā ca puṇḍarīkākṣavallabhā ..
     sarvajīveśvarī sarvajīvavandyā parātparā .
     prakṛtiḥ śambhukāntā ca sadāśivamanoharā ..
     kṣut pipāsā dayā nidrā bhrāntiḥ śrāntiḥ kṣamā kulā .
     vidhurūpā gopapatnī bhāratī siddhayoginī ..
     śatrurūpā mitrarūpā nityāṅgī nityagehinī .
     sthānadātrī tathā dhātrī mahālakṣmīḥ svayaṃprabhā ..
     sindhukanyā sthānadātrī dbārakāvāsinī tathā .
     buddhiḥ sthitiḥ sthānarūpā sarvakāraṇakāraṇam ..
     bhaktapriyā bhaktagamyā bhaktānandapradāyinī .
     bhaktakalpadrumātītā tathātītaguṇā tathā ..
     mano'dhiṣṭhātṛdevī ca kṛṣṇapremaparāyaṇā .
     nirāmayā saumyadātrī tathā madanamohinī ..
     ekānaṃśā śivā kṣemā durgā durgatināśinī .
     īśvarī sarvavandyā ca gopanīyā śubhaṅkarī ..
     pālinī sarvabhūtānāṃ tathā kāmāṅgahāriṇī .
     sadyomuktipradā devī vedasārā parātparā ..
     himālayasutā sarvā pārvatī girijā satī .
     dakṣakanyā devamātā mandalajjā harestanuḥ ..
     vṛndāraṇyapriyā vṛndā vṛndāvanavilāsinī .
     vilāsinī vaiṣṇavī ca brahmalokapratiṣṭhitā ..
     rukmiṇī revatī satyabhāmā jāmbavatī tathā .
     sulakṣaṇā mitravindā kālindī jahnukanyakā ..
     paripūrṇā pūrṇatarā tathā haimavatī gatiḥ .
     apūrvā brahmarūpā ca brahmāṇḍaparipālinī ..
     brahmāṇḍabhāṇḍamadhyasthā brahmāṇḍabhāṇḍarūpiṇī .
     aṇḍarūpāṇḍamadhyasthā tathāṇḍaparipālinī ..
     aṇḍavāhyāṇḍasaṃhantrī brahmaśivaharipriyā .
     mahāviṣṇupriyā kalpavṛkṣarūpā nirantarā ..
     sārabhūtā sthirā gaurī gaurāṅgī śaśiśekharā .
     śvetacampakavarṇābhā śaśikoṭisamaprabhā ..
     mālatīmālyabhūṣāḍhyā mālatīmālyadhāriṇī .
     kṛṣṇastutā kṛṣṇakāntā vṛndāvanavilāsinī ..
     tulasyadhiṣṭhātṛdevī saṃsārārṇavapāradā .
     sāradā hāradā gopanandinī sarvasiddhidā ..
     atītagamanā gaurī parānugrahakāriṇī .
     karuṇārṇavasaṃpūrṇā karuṇārṇavadhāriṇī ..
     mādhavī mādhavamanohāriṇī śyāmavallabhā .
     andhakārabhayadhvastā maṅgalyā maṅgalapradā ..
     śrīprabhā śrīpradā śrīśā śrīnivāsācyutapriyā .
     śrīrūpā śrīharā śrīdā śrīkāmā śrīsvarūpiṇī ..
     śrīdāmānandadātrī ca śrīdāmeśvaravallabhā .
     śrīnitambā śrīgaṇeśā śrīsvarūpāśritā śrutiḥ ..
     śrīkriyārūpiṇī śrīlā śrīkṛṣṇabhajanāśritā .
     śrīrādhā śrīmatiḥ śreṣṭhā śreṣṭharūpā śrutipriyā ..
     yogeśā yogamātā ca yogātītā yugapriyā .
     yogapriyā yogagamyā yoginīgaṇavardhitā ..
     javākusumasaṅkāśā dāḍimīkusumopamā .
     nīlāmbaradharā dhārī dhairyarūpā dharā dhṛtiḥ ..
     ratnasiṃhāsanasthā ca ratnakuṇḍalabhūṣitā .
     ratnālaṅkārasaṃyuktā ratnamālyadharā parā ..
     ratnendrasārahārāḍhyā ratnamālāvibhūṣitā .
     indranīlamaṇinyastapādapadmā śubhā śuciḥ ..
     kārtikī paurṇamāsī ca amāvasyā bhayāpahā .
     govindarājagṛhiṇī govindarājapūjitā ..
     govindārpitacittā ca gopījanagaṇānvitā .
     vaikuṇṭhanāthagṛhiṇī govindaparamānasā ..
     govindadevadevāḍhyā tathā vaikuṇṭhasundarī .
     mānadā sā vedavatī sītā sādhvī pativratā ..
     annapūrṇā sadānandarūpā kaivalyasundarī .
     kaivalyadāyinī śreṣṭhā gopīnāthamanoharā ..
     gopīnātheśvarī caṇḍī nāyikā nayanānvitā .
     nāyakā nāyakaprītā nāyakānandarūpiṇī ..
     śeṣā śeṣavatī śeṣarūpā caiva jaganmayī .
     gopālapālikā māyā nandajāyā tathā parā ..
     kumārī yauvanānandī yuvatī gopasundarī .
     gopamātā jānakī ca janakānandakāriṇī ..
     kailāsavāsinī rambhā haratoṣaṇatatparā .
     hareśvarī rāmaratā rāmarāmeśvarī ramā ..
     śyāmalā citralekhā ca tathā bhuvanamohinī .
     sugopyā gopavanitā goparājyapradā śubhā ..
     ānandapūrṇā māheśī matsyarājasutā satī .
     kaumārī nārasiṃhī ca vārāhī navadurgikā ..
     cañcalācañcalā modā nārī bhuvanasundarī .
     dakṣayajñaharā dākṣī dakṣakanyā sulocanā ..
     ratirūpā ratiprītā ratiśreṣṭhā ratipradā .
     ratilakṣaṇagehasthā virajā bhuvaneśvarī ..
     śaṅkāspadā harerjāyā jāmātṛkulavanditā .
     vakulā vakulāmodadhāriṇī yamunā jayā ..
     vijayā jayapatnī ca yamalārjunabhañjinī .
     vakreśvarī vakrarūpā vakravīkṣaṇadīkṣitā ..
     aparājitā jagannāthā jagannātheśvarī matiḥ .
     khecarī khecarasutā khecaratvapradāyinī ..
     viṣṇuvakṣaḥsthalasthā ca viṣṇubhāvanatatparā .
     candrakoṭisugātrā ca candrānanamanoharā ..
     sarvasevyā śivā kṣemā tathā kṣemaṅkarī badhūḥ .
     yādavendrabadhūḥ śaivyā śivabhaktā śivānvitā ..
     kevalā niṣkalā sūkṣmā mahābhīmā bhayapradā .
     jīmūtarūpā jaimūtī jitā mitrapramodinī ..
     gopālavanitānaṅgā kulajendranivāsinī .
     jayantī yamunāṅgī ca yamunātoṣakāriṇī ..
     kalikalmaṣabhaṅgā ca kalikalmaṣanāśinī .
     kalikalmaṣarūpā ca nityānandakarī kṛpā ..
     kṛpāvatī kulavatī kailāsācalavāsinī .
     vāmadevī vāmabhāgā govindapriyakāriṇī ..
     nagendrakanyā yogeśī yoginī yogarūpiṇī .
     yogasiddhā siddharūpā siddhakṣetranivāsinī ..
     kṣetrādhiṣṭhātṛrūpā ca kṣetrātītā kulapradā .
     keśavānandadātrī ca keśavānandadāyinī ..
     keśavā keśavaprītā kaiśorī keśavapriyā .
     rāsakrīḍākarī rāsavāsinī rāsasundarī ..
     gokulānvitadehā ca gokulatvapradāyinī .
     lavaṅganāmnī nāraṅgī nāraṅgakulamaṇḍalā ..
     elālavaṅgakarpūramukhavāsamukhānvitā .
     mukhyā mukhyapradā mukhyarūpā mukhyapradāyinī ..
     nārāyaṇī kṛpā rādhā karuṇā karuṇāmayī .
     kāruṇyā karuṇākarṇī gokarṇā nāgakarṇikā ..
     sarpiṇī kaulinī kṣetravāsinī ca jaganmayī .
     jaṭilā kuṭilā nīlā nīlāmbaradharā śubhā ..
     nitambinī rūpavatī yuvatī kṛṣṇapīvarī .
     vibhāvarī vetravatī saṃkaṭā kuṭilālakā ..
     nārāyaṇapriyā śailā sṛkkaṇīparimohitā .
     dṛkpātamohitā prātarāśitanavanītikā ..
     navīnā navanārī ca nāraṅgaphalaśobhitā .
     haimī hemamukhī candramukhī śaśisuśobhanā ..
     ardhacandrādharā candravallabhā rohiṇī timiḥ .
     timiṅgilakulāmodamatsyarūpāṅgahāriṇī ..
     kāraṇī sarvabhūtānāṃ kāryātītā kiśoriṇī .
     kiśoravallabhā keśakārikā kāmakārikā ..
     kāmeśvarī kāmakalā kālindīkuladīṣikā .
     kalindatanayātīravāsinī tīragehinī ..
     kādambarīpānaparā kusumāmodadhāriṇī .
     kumudā kumudānandā kṛṣṇeśī kāmavallabhā ..
     tarkārī vaijayantī ca nimbadāḍimbarūpiṇī .
     vilvavṛkṣapriyā kṛṣṇāmbarā vilvopamastanī ..
     vilvātmikā vilvavapurvilvavṛkṣanivāsinī .
     tulasī toṣikā caiva taitilānandakāriṇī ..
     gajendragāminī śyāmalatānaṅgalatā tathā .
     yoṣicchaktisvarūpā ca yoṣidānandakāriṇī ..
     premapriyā premarūpā premānandataraṅgiṇī .
     premaharā premadātrī premaśaktimayī tathā ..
     kṛṣṇapremavatī dhanyā kṛṣṇapremataraṅgiṇī .
     premārthadāyinī sarvaśvetā nityataraṅgiṇī ..
     hāvabhāvānvitā raudrā rudrānandaprakāśinī .
     kapilā śṛṅkhalā keśapāśasambardhinī dhaṭī ..
     kuṭīravāsinī dhūmrā dhūmrakeśā janodarī .
     brahmāṇḍagocarā brahmarūpiṇī bhavabhāvinī ..
     saṃsāranāśinī śaivā śaivānandapradāyinī .
     śiśirā hemarāgāḍhyā megharūpātisundarī ..
     manoramā vegavatī vegāḍhyā vedavādinī .
     dayānvitā dayādhārā dayārūpā susevinī ..
     kiśorasaṅgasaṃsargā gauracandrānanā kalā .
     kalādhināthavadanā kalānāthādhirohiṇī ..
     virāgakuśalā hemapiṅgalā hemamaṇḍalā .
     bhāṇḍīratālavanagā kaivartī pīvarī śukī ..
     śukadevaguṇātītā śukadevapriyāsakhī .
     vikalotkarṣiṇī kauṣā kauṣeyāmbaradhāriṇī ..
     koṣāvarī koṣarūpā jagadutpattikārikā .
     sṛṣṭisthitikarī saṃhāriṇī saṃhārakāriṇī ..
     keśaśaivāladhātrī ca candragātrā sukomalā .
     padmāṅgarāgasaṃrāgā vindhyādriparivāsinī ..
     vindhyālayā śyāmasakhī sakhī saṃsārarāgiṇī .
     bhūtā bhaviṣyā bhavyā ca bhavyagātrā bhavātigā ..
     bhavanāśāntakāriṇyākāśarūpā suveśinī .
     ratiraṅgaparityāgā rativeśā ratipriyā ..
     tejasvinī tejarūpā kaivalyapathadā śubhā .
     muktiheturmuktihetulaṅghinī lakṣmaṇā kṣamā ..
     viśālanetrā vaiśālī viśālakulasambhavā .
     viśālagṛhavāsā ca viśālavadarīratiḥ ..
     bhaktyatītā bhaktigatirbhaktivādhyā bhavākṛtiḥ .
     vāmāṅgahāriṇī viṣṇoḥ śivabhaktisukhānvitā ..
     vijitāvijitā modamagnā ca gaṇatoṣitā .
     hayāsyā herambasutā gaṇamātā sureśvarī ..
     duḥkhahantrī duḥkhaharā sevitepsitasarvadā .
     sarvāṅgānuvidhātrī ca kulakṣetravināśinī ..
     lavaṅgā pāṇḍavasakhī sakhīmadhyavilāsinī .
     grāmyagītā gayā gamyā gamanātītanirbharā ..
     sarvāṅgasundarī gaṅgā gaṅgājalamayī tathā .
     gaṅgeritā pūtamātrā pavitrakuladīpikā ..
     pavitraguṇaśīlāḍhyā pavitrānandadāyinī .
     pavitraguṇasīmāḍhyā pavitrakulapāvikā ..
     gatijñā gītakuśalā danujendranivāriṇī .
     nirvāṇadātrī nairvāṇī hetuyuktāgamottarā ..
     parvatādhinivāsā ca nivāsakuśalā tathā .
     sannyāsadharmakuśalā sannyāse phaladā śubhā ..
     śaraccandramukhī śyāmahārā kṣetranivāsinī .
     vasantarāgā suśroṇī vasantavasanākṛtiḥ ..
     caturbhujā ṣaḍbhujā ca dbibhujā gauravigrahā .
     sahasrāsyā vihāsyā ca mudrāsyā mudradāyinī ..
     prāṇapriyā prāṇarūpā prāṇarūpiṇyapāvṛtā .
     kṛṣṇaprītā kṛṣṇaratā kṛṣṇatoṣaṇatatparā ..
     kṛṣṇapremavatī kṛṣṇabhaktā bhaktaphalapradā .
     kṛṣṇapremapremabhaktā haribhaktipradāyinī ..
     caitanyarūpā caitanyapriyā caitanyarūpiṇī .
     ugrarūpā śivakroḍā kṛṣṇakroḍā jalodarī ..
     mahodarī mahādurgakāntārasthalavāsinī .
     candrāvalī candrakeśī candrapremataraṅgiṇī ..
     samudrāmṛtarūpā ca samudrajalavāsikā .
     keśapāśaratā nidrā kṣudhā premaratāmbikā ..
     dūrbādalaśyāmatanurdūrvādalatanucchaviḥ .
     nāgarā nāgarīvāsā nagarānandakāriṇī ..
     nāgarāliṅganaparā nagarāṅganamaṅgalā .
     uccanīcā haimavatī priyākṛṣṇataraṅgiṇī ..
     premāliṅganasiddhāṅgī siddhasādhyavilāsikā .
     maṅgalā modajananī mekhalā modadhāriṇī ..
     ratnamañjīrabhūṣāṅgī ratnabhūṣaṇabhūṣaṇā ..
     jambālamālikā kṛṣṇaprāṇā prāṇavimocanā ..
     satyapradā satyavatī sevakānandadāyikā .
     jagadyonirjagaddīptā vicitramaṇibhūṣaṇā ..
     rādhāramaṇakāntā ca rādhyārādhanarūpiṇī .
     kailāsavāsinī kṛṣṇaprāṇasarvasvadāyinī ..
     kṛṣṇāvatāraniratā kṛṣṇabhaktaphalārthinī .
     yācakā yācakānandakāriṇī yācakojjvalā ..
     haribhūṣaṇabhūṣāḍhyā nandayuktā kṛpāpagā .
     haihaitāladharā thaithaiśabdaśaktiprakāśinī ..
     heheśabdasvarūpā ca hīhīvākyaviśāradā ..
     jagadānandakartrī ca śāstrānandaviśāradā ..
     paṇḍitā paṇḍitaguṇā paṇḍitānandakāriṇī .
     paripālanakartrī ca tathā sthitivinodinī ..
     tathā saṃhāraśabdāḍhyā vidvajjanamanoharā .
     viduṣāṃ prītijananī vidvatpremavivardhinī ..
     nādeyī nādarūpā ca nādabinduvidhāriṇī .
     śūnyasthānasthitā śūnyarūpā pādapavāsinī ..
     kārtikavratakartrī ca rasanāhāriṇī kharā .
     jvalanā cātalatalī śilātalanivāsinī ..
     kṣudrakīṭāṅgasaṃsargasaṅgadoṣavināśinī .
     koṭikandarpalāvaṇyā kandarpakoṭisundarī ..
     kandarpakoṭijananī kāmabījapradāyinī .
     kāmaśāstravinodā ca kāmaśāstraprakāśinī ..
     kāmaprakāśikā kāminyaṇimādyaṣṭasiddhidā .
     yāminī yāminīnāthavadanā yāminīśvarī ..
     yogeśvarī harayogamuktidātrī hiraṇyadā .
     kapālamālinī devī sīmādhāmasvarūpadā ..
     kṛpānvitaguṇā gauṇyā guṇātītā phalapradā .
     kuṣmāṇḍabhūtavetālanāśinī śāradānvitā ..
     sitāsitā ca saralā līlālāvaṇyamaṅgalā .
     vidyārthividyā māyā ca vidyāvidyāsvarūpiṇī ..
     ānvīkṣikīśāstrarūpā śāstrasiddhāntakāriṇī .
     nāgendrāṇī nāgamātā krīḍākautukarūpiṇī ..
     haribhāvanaśīlā ca harisevanatatparā .
     hariprāṇā haraprāṇā śivaprāṇā śivānvitā ..
     narakārṇavasaṃhantrī narakārṇavanāśinī .
     nareśvarī narātītā narasevyā varāṅganā ..
     yaśodānandinīkrīḍā yaśodākroḍavāsinī .
     yaśodānandanaprāṇā yaśodānandanārthadā ..
     vatsalā koṣalā kālā karuṇārṇavarūpiṇī .
     svagalakṣmīrbhūmilakṣmīrdraupadī pāṇḍavapriyā ..
     tathārjunasakhī bhaumī bhīmā bhaimī bhayānakā .
     trijaganmohinī kṣīṇā prāṇāsaktatarā tathā ..
     pānārthinī pānapātrā pānapānandadāyinī .
     dugdhamanthanakarmāḍhyā dadhimanthanatatparā ..
     dadhibhāṇḍārthinī kṛṣṇakrodhinī nandanāṅganā .
     ghṛtaliptā takrayuktā yamunāpārakautukā ..
     vicitrakarmakā kṛṣṇahāsyabhāṣaṇatatparā .
     gopāṅganāveṣṭitā ca kṛṣṇasaṅgārthinī tathā ..
     rāsasaktā rāsaratirāsavāsaktavāsanā .
     haridrā haritārūpā harāvarpitacetasā ..
     niścaitanyā ca niścetā tathā dāruharidrikā .
     suvalasya svasā caiva kṛṣṇabhāṣātiveginī ..
     śrīdāmasya sakhī dāmadāminī dāmadhāriṇī .
     mallikollāsinī keśī haridambaradhāriṇī ..
     harisānnidhyadātrī ca harikautukamaṅgalā .
     haripradā hariprāṇā yamunājalavāsinī ..
     tapaḥpradā jitārthā ca caturā cāturītamī .
     tamiśrā taparūpā ca raudrarūpā yaśo'rthinī ..
     kṛṣṇakāmā kṛṣṇabhaktā kṛṣṇānandapradāyinī .
     kṛṣṇārthavāsanā kṛṣṇarāgiṇī bhāvinī tathā ..
     kṛṣṇārtharahitā bhaktā bhaktābhaktasubhaktidā .
     śrīkṛṣṇarahitā dīnā virahiṇī hareḥ priyā ..
     mathurā madhurārājagehabhāvanabhājanā .
     śrīkṛṣṇabhāvanāmodā tasyonmādavidhāyinī ..
     kṛṣṇārthakuśalā kṛṣṇasāracarmadharā śubhā .
     alakeśvarapūjyā ca kubereśvaravallabhā ..
     dhanadhānyavidhātrī ca jayā kāyā hayā hayī .
     praṇavā praṇaveśī ca praṇavārthasvarūpiṇī ..
     brahmaviṣṇuśivārdhāṃśahāriṇī śaivaśiṃśapā .
     rākṣasīnāśinī bhūtapretaprāṇavināśinī ..
     sakalepsitadātrī ca satī sādhvī arundhatī .
     pativratā patiprāṇā pativākyavinodinī ..
     aśeṣasādhinī kalpavāsinī kalparūpiṇī ..
     ityetat kathitaṃ devi ! rādhānāmasahasrakam .
     yaḥ paṭhet pāṭhayedvāpi tasya tuṣyati mādhavaḥ ..
     kiṃ tasya yamunābhirvā nadībhiḥ sarvataḥ priye .
     kurukṣetrāditīrthena yasya tuṣṭo janārdanaḥ ..
     stotrasyāsya prasādena kiṃ na sidhyati bhūtale ..
     brāhmaṇo brahmavarcasvī kṣattriyo jagatīpatiḥ .
     vaiśyo nidhipatirbhūyāt śūdro mucyeta janmataḥ ..
     brahmahatyā surāpānamityādīnyatipāpataḥ .
     sadyo mucyeta deveśi ! satyaṃ satyaṃ na saṃśayaḥ ..
     rādhānāmasahasrasya samānaṃ nāsti bhūtale .
     svarge vāpyatha pātāle girau vā jalato'pi vā ..
     nātaḥ paraṃ śubhaṃ stotraṃ tīrthaṃ nātaḥ paraṃ param .
     ekādaśyāṃ śucirbhūtvā yaḥ paṭhet susamāhitaḥ ..
     tasya sarvārthasiddhiḥ syāt śṛṇuyādvā suśobhane .
     dvādaśyāṃ paurṇamāsyāṃ vā tulasīsannidhau śive ! ..
     yaḥ paṭhet śṛṇuyādvāpi tasya tattat phalaṃ śṛṇu .
     aśvamedhaṃ rājasūyaṃ bārhaspatyaṃ tathāvidham ..
     atirātraṃ vājapeyaṃ agniṣṭomaṃ tathā śubham .
     kṛtvā yatphalamāpnoti śrutvā tatphalamāpnuyāt ..
     kārtike cāṣṭamīṃ prāpya paṭhedvā śṛṇuyādapi .
     sahasrayugakalpāntaṃ vaikuṇṭhavasatiṃ labhet ..
     tataśca brahmabhavane śivasya bhavane punaḥ .
     surādhināthabhavane punaryāti salokatām ..
     gaṅgātīraṃ samāsādya yaḥ paṭhet śṛṇuyādapi .
     viṣṇoḥ svarūpatāṃ yāti satyaṃ satyaṃ sureśvari ! ..
     mama vaktragirerjātā pārvatīsāgarāśritā .
     rādhānāmasahasrākhyā nadī trailokyapāvanī ..
     paṭyatehi mayānityaṃ bhaktyāśaktyā yathocitam .
     mama prāṇasamaṃ hyetat tava bhaktyā prakāśitam ..
     nābhaktāya pradātavyaṃ pāṣaṇḍāya kadācana .
     nāstikāya virāgāya rāgayuktāya sundari ! ..
     tathā deyaṃ mahāstotraṃ haribhaktāya śaṅkari ! .
     vaiṣṇaveṣu yathāśaktidātre puṇyārthaśīline ..
     rādhānāmasudhāvāri mama vaktraṃ mahākhaniḥ .
     uddhṛtaṃ hi tvayā yatnāt pātā sadvaiṣṇavāgraṇīḥ ..
     viśuddhasattvāya yathārthavādine dvijasya sevāniratāya mantriṇe .
     dātre yathāśakti subhaktimānase rādhāpadadhyānaparāya śobhane ..
     haripādābjamadhupamanobhūtāya mānase .
     rādhāpādasudhāsvādaśāline vaiṣṇavāya ca ..
     dadyāt stotraṃ mahāpuṇyaṃ haribhaktiprasādhanam .
     janmāntaraṃ na tasyāsti rādhākṛṣṇapadārthinaḥ ..
     mama prāṇā vaiṣṇavā hi teṣāṃ rakṣārthameva hi .
     śūlaṃ mayā dhāryate hi nānyathā maitrakāraṇam ..
     haribhaktidviṣāmarthe śūlaṃ saṃdhāryate mayā .
     śṛṇu devi yathārthaṃ me gaditaṃ tvayi suvrate ! ..
     bhaktāsi me priyāsi tvamataḥ snehāt prakāśitam .
     kadāpi nocyate devi mayā nāmasahasrakam ..
     kiṃ paraṃ tvāṃ pravakṣyāmi prāṇatulyaṃ mama priye .
     stotraṃ mantraṃ rādhikāyā yantraṃ kavacameva hi ..
iti nāradapañcarātre rādhikāsahasranāmasamāpto'dhyāyaḥ .. * .. (rādhātantroktasahasranāmastrotraṃ yathā -- īśvara uvāca .
     iti te kathitaṃ devi kimanyat kathayāmi te .
     śrotrī tvaṃ parameśāni ahaṃ vaktā ca śāśvataḥ ..
     devyuvāca .
     kiyadanyanmahādeva pṛcchāmi yadi rocate .
     hṛdaye tava deveśa nānātantrāṇi santi vai ..
     nānātantrāṇi mantrāṇi rahasyāni pṛthak pṛthak .
     bahūni tava deveśa hṛdaye deva suvrata .
     kṛpayā parameśāna kathayasva dayānidhe ..
     īśvara uvāca .
     padminyāḥ parameśvāni rahasyaṃ nāsti sundarī .
     tvayi sarvaṃ maheśāni kathitaṃ parameśvari ..
     kiñcidanyanmaheśāni nāsti me gocare priye .
     yadyadasti maheśāni rahasyaṃ kathitaṃ mayā ..
     devyuvāca .
     padminyāḥ parameśāna rahasyaṃ kathaya prabho .
     yadi no kathyate deva tyajāmi vigrahaṃ tadā ..
     īśvara uvāca .
     śṛṇu priye kuraṅgākṣi etat prauḍhaṃ kathaṃ tava .
     prauḍhatvaṃ yadi cārvaṅgi rahasyaṃ kathayāmi te ..
     rahasyaṃ śṛṇu cārvaṅgi stotraṃ paramadurlabham .
     stotraṃ sahasranāmākhyaṃ upavidyāsu sammatam ..
     upavidyāsu deveśi atiguptaṃ manoharam .
     etat stotraṃ maheśāni padminīsammataṃ sadā ..
     etattu padminīstotramāścaryaṃ paramādbhutam .
     yannoktaṃ sarvatantreṣu tava bhaktyā prakāśitam ..
     asya śrīpadminīsahasranāmastotrasya śrīkṛṣṇaṛṣirmahiṣamardinyadhiṣṭhātrī devatā gāyatrīcchando mahāvidyāsiddhyarthe viniyogaḥ . oṃ hnīṃ aiṃ padminyai rādhikāyai . rādhā ramaṇīrūpā nirupamarūpavatī rūpadhanyā vaśyā vāmā rajoguṇā .
     raktāṅgī raktapuṣpābhā rādhā rāsaparāyaṇā .
     rambhāvatī rūpaśīlā radanī rañjinī ratiḥ ..
     ratipriyā ramaṇīyā rasapuṇḍā rasāyanā .
     rāsamadhye rāsarūpā rasaveśā rasotsukā ..
     rasavatī rasollāsā rasikā rasabhūṣaṇā .
     rasamālādharī raṅgī rasapaṭṭaparicchadā ..
     kamalā kalpalatikā kulavrataparāyaṇā .
     kāminī kamalā kuntī kalikalmaṣanāśinī .
     kulinā kulavatī kāmī kāmasandīpanī tathā ..
     kaumārī kṛṣṇavanitā kāmārtā kāmarūpiṇī .
     kāmukī kaluṣaghnī ca kulajñā kulapaṇḍitā ..
     kṛṣṇavarṇā kṛśāṅgī ca kṛṣṇavastraparicchadā .
     kāntā kāmasvarūpā ca kāmarūpā kṛpāvatī ..
     kṣemā kṣamāvatī caiva khelatkhañjanagāminī .
     khasthā khagā khagasthātrī khagaṇasya vihāriṇī ..
     gariṣṭhā garimā gaṅgā gayā godāvarī gatiḥ gāndhārī guṇinī gaurī gaṅgā gokulavāsinī ..
     gāndharvī gānakuśalā guṇā guptavilāsinī .
     ghargharā gharmadā gharmā ghanasthā ghanavāsinī ..
     ghṛṇā ghṛṇāvatī ghorā ghorakarmavivarjitā .
     candrā candraprabhā caiva candramūrtiparicchadā ..
     candrarūpā ca candrākhyā cañcalā cārubhūṣaṇā .
     caturā cāruśīlā ca campā campāvatī tathā ..
     candrarekhā candrakalā cāruveśā vinodinī .
     candracandanabhūṣāṅgī cārvaṅgī candrabhūṣaṇā ..
     citriṇī citrarūpā ca citramūrtidharā sadā .
     chadmarūpā chadmaveśī śvetacchatravidhāriṇī ..
     chatrātapā ca chatrāṅgī chatraghnī chatrapālinī .
     churitāmṛtadhāraughā chadmaveśanivāsinī ..
     chaṭīkṛtamarālaughā chaṭīkṛtanijāmṛtā .
     jayantī ca jaganmātā jananī janmadāyinī ..
     jayā jaitrī ca jaratī jīvanī jagadambikā .
     jīvā jīvasvarūpā ca jāḍyavidhvaṃsakāriṇī ..
     jagajjanirjanaśreṣṭhā jagaddheturjaganmayī .
     jagadānandajananī janayitrī janāspadā ..
     jhaṅkāravāhinī jhañjā jhañjāranirjharāvatī .
     ṭaṅkāraṭaṅkinī ṭaṅkā ṭaṅkitā ṭaṅkarūpiṇī ..
     ḍambarā ḍambharā ḍambā ḍamaḍambā ca ḍamburā .
     ḍhokitāśeṣanirghoṣā ḍhalaḍhelitalocanā ..
     tāpinī tripathā tīrthavāsinī tridaśeśvarī .
     trilokatrayī trailokyataraṇī taraṇe taruḥ ..
     tāpahantrī tapā tāpā tapanīyā tapāvatī .
     tāpinī tripurādevī tripurājñākarī sadā ..
     trilakṣā tāriṇī tārā tārāmāyakamohinī .
     trailokyagamanā tīrṇā tuṣṭitā tvaritā tvarā ..
     tṛṣṇā taraṅgiṇī tīrthā trivikramavidhāriṇī .
     tamomayī tāmasī ca tapasyā tapasaḥ phalā ..
     trailokyavyāpinī tuṣṭā tṛptistutyā tulā tathā .
     trailokyamohinī tūrṇā trailokyavibhavapradā ..
     tripadī ca tathā tathyā timiradhvaṃsacandrikā .
     tejorūpā tapaḥpārā tripurā tripadasthitā ..
     trayī tanvī tāpaharā tapanāṅgajavāhinī .
     taristaraṇitāruṇyā tapitā taraṇīpriyā ..
     tīvrapāpaharātulyātulapāpatanūnapāt .
     dāridryanāśinī dātrī dakṣā deyā dayāvatī ..
     divyā divyasvarūpā ca dīkṣādakṣā dayā dravā .
     divyarūpā divyamūrtirdaityendraprāṇanāśinī ..
     drutā ca drutarūpā ca dandaśūkavināśinī .
     durvārādamanīyā ca devakāryakarī sadā ..
     devapriyā devayājyā daivā daivadhiyā sadā .
     dikpālapadadātrī ca dīrghādyā dīrghalocanā ..
     duṣṭadveṣakāmadughā dogdhrī dūṣaṇavarjitā .
     dugdhā dyusadṛśābhāṣā divyā divyagatipriyā ..
     dyunadī dīnaśaraṇā divyā dehavihāriṇī .
     durgamā darimā dāmā dūraghnī dūravāsinī ..
     durvigāhyā dayādhārā dūrasantāpanāśinī .
     durāśayā durādhārā drāviṇī druhinastutā ..
     daityaśuddhikarī devī sadādānavasiddhidā .
     durbuddhināśinī devī satataṃ dānadāyinī ..
     dānadātrī ca deveśī dyāvābhūmivigāhinī .
     dṛṣṭidā dṛṣṭiphaladā devatāgṛhasaṃsthitā ..
     dīrghavratakarī dīrghā dīrghadharmā dayāvatī .
     daṇḍinī daṇḍanītiśca dīptadaṇḍadharārcitā ..
     dānārcitā dravadravyā dravyaikaniyamā parā .
     duṣṭasantāpaśāmyā ca dātrī davathurodhinī ..
     devī divyā balavatī dāntā dāntajanapriyā .
     dāridrāditaṭā durgā durgādanyapracāriṇī ..
     dharmarūpā dharmadhurā dhenurūpā dhṛtirdhruvā .
     dhenudānā dhruvasparśā dharmakāmārthamokṣadā ..
     dharmiṇī dharmamātā ca dharmadātrī dhanurdharā .
     dhātrī dhyeyā dharā dharmadhāriṇī dhṛtakalmaṣī ..
     dhanadā dharmadā dhanyā dhanyadā dhānyadā dhanā .
     dhanyā dhanādhirūpā ca dharitrī dhanapūritā ..
     dhāraṇā dhanarūpā ca dharmā dharmapracāriṇī .
     dharmiṇī dharmatantrākhyā dhammillāmalakeśinī ..
     dharmapracāraniratā dharmarūpā dhurandharī .
     dhanurvidyādharī dhātrī dhanurvidyāviśāradā ..
     nirānandā nirīhā ca nirvāṇadvārasaṃsthitā .
     nirvāṇapadavī dātrī nandinī nākanāyikā ..
     nārāyaṇī niṣiddhaghnī nijarūpaprakāśinī .
     namasyā nirdvayā nandanatā nūtanarūpiṇī ..
     nirmalā nirmalābhāsā nirakhyā nirapatrapā .
     nityānandamayī nityānityā nratanavigrahā ..
     niṣiddhā nītidhairyā ca nirvāṇapadadīpikā .
     niḥśaṅkā ca nirātaṅkā nirnāśitamahāmanāḥ ..
     nirmalā nandajananī nirmalaśyāmaveśinī .
     niravadyakulasraṣṭrī nityānandasvarūpiṇī ..
     nirṇayā nirṇayajñātā niṣiddhakarmavarjitā .
     nityotsavā nityataptā namaskāryā nirañjanā ..
     niṣṭhāvatī nirātaṅkā nirlepā niścalātmikā .
     niravadyā nirīśā ca nirañjanapurasthitā ..
     puṇyapradā puṇyakarī puṇyagarbhā purātanī .
     puṇyarūpā puṇyadehā puṇyagītā ca pāvanī ..
     pūjā pavitrā paramā parā puṇyavibhūṣaṇā .
     puṇyadātrī puṇyadharā puṇyā puṇyapravāhinī ..
     puṇyadehā puṇyavatī pūrṇimā pūrṇacandramā .
     paurṇamāsī parā padmā pathajñā padmagandhinī ..
     padminī padmavastrā ca padmamālādharā sadā .
     padmodbhavā parathyā ca paramānandarūpiṇī ..
     prakāśyā paramāścaryā padmagarbhanivāsinī .
     pāvanī ca tathā pūtā pavitrā paramākalā ..
     padmārcitā padmasaṃsthā padmamātā purātanī .
     padmāsanagatā nityā padmāsanaparicchadā ..
     śuklapadmāsanagatā raktapadmāsanā tathā .
     pītapadmāsanagatā kṛṣṇapadmasthitā tathā ..
     padārthadāyinī padmavanavāsaparāyaṇā .
     prakāśinī pragamyā ca puṇyaślokā ca pāvanī ..
     phalahantrī phalaharā phalinī phalarūpiṇī .
     phullendīlocanā phullā phullakorakagandhinī ..
     phalinī phālinī pheṇā phullacchāṭitapātakā .
     viśvamātā ca viśveśī viśvā viśvavarapriyā ..
     brahmaṇyā brāhmaṇīṃ brāhmī brahmajñā vimalāmalā .
     bahulā bāhulā vallī ballarī vanadāyinī ..
     vikrāntā vikramāmālā bahubhāgyavilocanā .
     viśvāmitrā viṣṇusakhī vaiṣṇavī viṣṇuvallabhā ..
     virūpākṣapriyā devī vibhūtirviśvatomukhī .
     vedyavedaratā vāṇī vedākṣarasamanvitā ..
     vidyā vidyāvatī vandyā bṛhatī brahmavādinī .
     varadā viprahṛṣṭā ca variṣṭhā ca viśodhinī ..
     vidyādharī vasumatī vipravṛddhā viśodhitā .
     vyomasthānāvatī vāmā vidhātrī vibudhapriyā ..
     buddhirvināśinī vittā brahmarūpā varānanā .
     vāsinī brahmajananī brahmahatyāpahāriṇī ..
     brahmaviṣṇusvarūpā ca sadā vibhavavardhinī .
     vibhāṣiṇī vyāpinī ca vyāpikā paricārikā ..
     vipannārtiharā devī vinayavratacāriṇī .
     vipannaśokasaṃhartrī vipañcīvādyatatparā ..
     veṇuvādyaparā devī veṇuśrutiparāyaṇā .
     varcasvinī balakarī balamūlā vivasvatī ..
     vipāpmā viśikhā caiva vikalpaparivarjitā .
     buddhidā bṛhatī devī vidhivicchinnasaṃśayā ..
     vicitrāṅgī vicitrābhā vicchā vibhavavardhinī .
     vijayā vinayā vandyā vāmadevī varapradā ..
     viṣaghnī ca viśālākṣmī vijñānavittamāninī .
     bhadrā bhogavatī bhavyā bhatānī bhayavāsinī ..
     bhūtadhātrī bhayaharī bhaktavaśyā bhayāpahā .
     bhaktidā bhayahā bherībhaktadurgapradāriṇī ..
     bhāgīrathī bhānumatī bhāgyadā bhaganirhitā .
     bhavapriyā bhūtatuṣṭirbhūtidā bhūtabhūṣaṇā ..
     bhogavatī bhūtimatī bhavyarūpā bhramirbhramā .
     bhūridā bhaktisulabhā bhāgyavṛddhikarī sadā ..
     bhikṣumātā bhikṣunibhā bhavyā bhavasvarūpiṇī .
     mahāmāyā mātṛpriyā mahānandā mahodarī ..
     matirmuktirmanojñā ca mahāmaṅgaladāyinī ..
     mahāpuṇyā mahādātrī maithunapriyalālasā ..
     manojñā mālinī mānyā maṇimāṇikyadhāriṇī .
     munistutā mohakarī mohahantrī madotkaṭā ..
     madhupānaratā madyā madāghūrṇitalocanā .
     madhupānapramattā ca madhulubdhā madhuvratā ..
     mādhavī mālinī mānyā manorathapathātigā .
     mokṣaiśvaryapradāmartyā mahāpadmavanāśritā ..
     mahāprabhāvā mahatī mṛgākṣī mīnalocanā .
     mahākāṭhinyasampūrṇā mahākṣī mahatī kalā ..
     muktirūpā mahāmuktā maṇimāṇikyabhūṣaṇā .
     muktāphalavicitrāṅgī muktārañjitanāsikā ..
     mahāpātakarāśighnī manonayananandinī .
     mahāmāṇikyaracitā mahābhūṣaṇabhūṣitā ..
     māyāvatī mohahantrī mahāvidyāvidhāriṇī .
     mahāmedhā mahābhūtirmahāmāyā priyā sakhī ..
     manodharī mahopāyā mahāmaṇivibhūṣitā .
     mahāmohapraṇayinī mahāmaṅgaladāyinī ..
     yaśasvinī yaśodā ca yamunāvārihāriṇī .
     yogasiddhikarī yajñā yajñeśavanditapriyā ..
     yajñeśī yajñaphaladā yajanīyā yaśaskarī .
     yogayoniryogasiddhā yoginī yogabuddhidā ..
     yogayuktā yamādyaṣṭasiddhiryajñaikadhāriṇī .
     yamunājalasevyā ca yamunājalahāriṇī ..
     yāminī yamunā yāmyā yamalokanivāsinī .
     lokālokavilāsā ca lolatkallolamālikā ..
     lolākṣī lokamātā ca lokānandapradāyinī .
     lokabandhurlokadhātrī lokālokanivāsinī ..
     lokatrayanivāsā ca lakṣalakṣaṇalakṣitā .
     līlālokā ca lāvaṇyā laghimā lasadīkṣaṇā ..
     vāsudevapriyā vāmā vasantasamayapriyā .
     vāsantī vasudā vajrā veṇuvādaparāyaṇā ..
     vīṇāvādyapramattā ca vīṇānādavibhūṣaṇā .
     veṇuvādyaratā caiva vaṃśīnādavibhūṣaṇā ..
     śubhā śubharatiḥ śāntiḥ śaiśavā śāntivigrahā .
     śītalā śoṣitā śobhā śubhadā śubhadāyinī ..
     śivapriyā śivānandā śivapūjāsu tatparā .
     śivastutyā śivasatyā śivanityaparāyaṇā ..
     śrīmatī śrīnivāsā ca śrutirūpā śubhavratā .
     śuddhavidyājapakarī śubhakartrī śubhāśayā ..
     śrutānandā śrutiḥ śrotrī śivapremaparāyaṇā .
     śoṣaṇī śubhavārtā ca śālinī śivanartakī ..
     ṣaḍguṇāyupadākrāntā ṣaḍaṅgaśrutirūpiṇī .
     sarasā suprabhā siddhā siddhasiddhipradāyinī ..
     sevyāsaṅgā satī sūktā sūktirūpā sadāpriyā .
     sampatpradā stutiḥ stutyā stavanīyā stavapriyā ..
     sthairyadā sthairyagā saukhyā straiṇasaubhāgyadāyinī .
     sūkṣmasūkṣmā svadhā svāhā svadhālepapramodinī ..
     svargapriyā samudrābhā sarvapātakanāśinī .
     saṃsāravāriṇī rādhā saubhāgyavardhinī sadā ..
     harapriyā hiraṇyābhā hariṇākṣī hiraṇmayī .
     haṃsarūpā haridrābhā haridvarṇā śucismite ..
     kṣemadā kṣālitā kṣemā kṣudraghaṇṭāvidhāriṇī .
     aparaikaṃ śṛṇu prauḍhe svarākṣarasamanvitam ..
     stotraṃ sahasranāmākhyaṃ svaravyañjanasaṃyutam .
     ajapā atulānantā anantāmṛtadāyinī ..
     annadānā aśokā ca alakā amṛtaśravā .
     anāthavallabhānantā ayonisambhavā priye ..
     avyaktalakṣaṇākṣuṇṇā vicchinnācāparājitā .
     anāthānāmabhīṣṭārthasiddhidānandavardhinī ..
     aṇimādiguṇādhārā agaṇyālikahāriṇī .
     acintyaśaktivalayādbhutarūpā ca hāriṇī ..
     adrirājasutā dūtī aṣṭayogasamanvitā .
     acyutā anavacchinnā akṣuṇṇaśaktidhāriṇī ..
     anantatīrtharūpā ca anantāmṛtarūpiṇī .
     anantamahimā pārā anantasukhadāyinī ..
     arthadā annadā arthā sadā amṛtavarṣiṇī .
     avidyājālaśamanī apratarkagatipradā ..
     aśeṣavighnasaṃhantrī aśeṣaguṇagumphitā .
     ajñānanāśinī devī anantasiddhidāyinī ..
     aśeṣapāpasaṃhantrī aśeṣadevatāmayī .
     aghorā amṛtā devī ajñānatimirapradā ..
     anugrahaparā devī abhirāmavinodinī .
     anavadyaparicchinnā atyanantakalaṅkiṇī ..
     ārogyadātrīṃ ānandā āpannārtivināśinī .
     āścaryarūpā ādyasthā āptavidyā sadā priyā ..
     āpyāyinī ca ālasyā āpadāhāmṛtapradā .
     iṣṭāratiriṣṭadātrī iṣṭapūrṇaphalapradā ..
     itihāsasmṛtiḥ śvetā ihāmūtraphalapradā .
     iṣṭā ca iṣṭarūpā ca ityādiparivanditā ..
     indirā itarākṣīca ilaṅkāra idhāriṇī .
     indrāṇīsevitapadā indriyaprītidāyinī ..
     īśvarī īśajananī īśasyaiśvaryadāyinī ..
     utaṅkaśaktisaṃyuktā upamānavivarjitā .
     uttamaślokasaṃsevyā uttamottamarūpiṇī ..
     ukṣā uṣā udhārādhā urmilā ca śucismite .
     ūhā ūhavitarkā ca ūrdhvadhārā ca ūrdhvagā ..
     ūrdhvadhārā ūrdhvathonī upapāpavināśinī .
     ṛṣivṛndastutā ṛddhikaraṇatrayanāśinī ..
     ṛtambharā ṛddhidātrī ṛkthā ṛkthasvarūpiṇī ṛtupriyā ṛkṣamātā ṛkṣārcirṛkṣamārgagā ..
     ṛtulakṣaṇarūpā ca ṛtumārgapradarśinī .
     eṣitākhilasarvasvā ekaikāyutadāyinī ..
     aiśvaryatarpyarūpā ca aitiraindraśiromaṇiḥ .
     ojasvinī oṣadhī ca ojonādaujadāyinī ..
     oṅkārajananī devi oṅkārapratipāditā .
     audāryaprakarā bhadre aupendrauṣadhivigrahā ..
     aṃśvavasthā ca amṛtā ambā ambālikā tathā .
     ambujākṣī ca andhānā ambusnigdhāmbujānanā ..
     aṃśumālī aṃśumatī aṃśītyaṃśāṃśasambhavā .
     andhatāmisrahā bhadre atyantaśobhanasvarā ..
     artheśā arthadātrī ca arṇarūpā anāhatā .
     śṛṇu nāmāntaraṃ bhadre kakārādi varānane ! ..
     atyantasundaraṃ śuddhaṃ nirmolotpalagandhinī .
     kuṭantā karuṇā kāntā karmajālavināśinī ..
     kamalā kalpalatikā kalikalmaṣanāśinī .
     kamanīyakalā karṇā kapardipūjanapriyā ..
     kadambakusumābhāṣā sadā kokanadekṣaṇā .
     kālindīkelikalitā kaṇā kādambamālikā ..
     kāntālokatrayā kanthā kantharūpā manoharā .
     khaḍginī khaḍdhārābhā khagā khagendudhāriṇī ..
     khekhelagāminī khaḍgā khaḍgendutalakāṣṭhitā .
     khecarī khecarī vidyā khagatiḥ khyātidāyinī ..
     khaṇḍipāśeṣapāpaughā khalavṛddhivināśinī .
     khātena kandasandohā khaḍgakhaṭvāṅgadhāriṇī ..
     kharasantāpaśamanī kharaduḥkhanikṛntanī .
     guhāgandhagatirgaurī gandharvanagarapriyā ..
     gūḍharūpā guṇavatī gurvī gauravaraṅgiṇī .
     grahapīḍāharā guptā gadasnigdhamanā priyā ..
     cāmpeyalocanā cāru cārvaṅgī cārurūpiṇī .
     candracandanasiktāṅgī carvanīyā cirasthitā ..
     cārucampakamālāḍhyā calitāśeṣaduṣkṛtā .
     cāritāśeṣavṛjinā cārutāśeṣamastulā ..
     raktacandanasiktāṅgī raktāṅgī raktamālikā .
     śuklacandanasiktāṅgī śuklāṅgī śuklamālikā ..
     pītacandanasiktāṅgī pītāṅgī pītamālikā .
     kṛṣṇacandanasiktāṅgī kṛṣṇāṅgī kṛṣṇamālikā ..
     śuklavastraparīdhānā śuklaṣastrottarīyikā .
     raktavastraparīdhānā raktavastrottarīyikā .
     pītavastraparīdhānā pītavastrottarīyikā .
     kṛṣṇapaṭṭaparīdhānā kṛṣṇapaṭṭottarīyikā ..
     vṛndāvaneśvarī rādhā kṛṣṇakāryaprakāśinī .
     padminī nāginī gopī kālindī avagāhinī ..
     gopīśvarapriyā bhṛtyā sadā nagaramohinī .
     tripurā tripurādevī tripurājñākarī sadā ..
     tripurāsannikarṣasthā tripurāparicārikā .
     tripurāpurasaṃsthā tu yā rādhā padminī parā ..
     nānāsaubhāgyasampannā nānābharaṇabhūṣitā .
     stotraṃ sahasranāmākhyaṃ kathitaṃ tava bhaktitaḥ ..
     etat stotrañca mantrañca kavacañca varānane .
     kalpe kalpe ca deveśi prapaṭhedyadi mānavaḥ ..
     upāsya rādhikāṃ vidyāṃ kevalaṃ kamalekṣaṇe .
     bahukālena deveśi upavidyāpi sidhyati ..
     padminī rādhikā vidyā upavidyāsu niścitā .
     mahāvidyāṃ maheśāni upāsya yatnataḥ svayam ..
     prakaṭaṃ parameśāni rādhāmantreṇa sundari ! .
     śṛṇu nāma sahasrāṇi prakaṭe yattu śasyate ..
     kṛṣṇastu kālikā sākṣāt rādhāprakṛtipadminī .
     he kṛṣṇa rādhe govinda idamuccārya yatnataḥ ..
     sadāsau vaiṣṇavo devi sarvatraiva prakāśate .
     govindo yastu deveiśi svayaṃ tripurasundarī ..
     vinā mantraṃ vinā homaṃ vinā pūjāṃ vinā valim .
     vinā gandhaṃ vinā puṣpaṃ vinā nityoditāṃ kriyām ..
     prāṇāyāmaṃ vinā dhyānaṃ vinā bhūtaviśodhanam .
     vinā japaṃ vinā dānaṃ yena rādhā prasīdati ..
     rādhāsahasranāmākhyastotramārgeṇa pārvati .
     yo japedvaiṣṇavaṃ mantraṃ rādhikāmantrameva ca ..
     sa patennarake vore yāvadindrāścaturdaśa .
     śrutvā gurumukhānmantraṃ vaiṣṇavo bhaktitatparaḥ ..
     tataḥ puraścarīṃ kuryādekaviṃśatisaṃkhyakam .
     pūrṇābhiṣekasiktasya tato gurupadārcanam ..
     vinā pūrṇābhiṣekañca bhavābdhau pāramicchati .
     ajñasya tasya durbuddherniraye patanaṃ bhavet ..
     satyaṃ satyaṃ maheśāni satyaṃ satyaṃ vadāmyaham .
     bhavābdhitaraṇaṃ nāsti vinā pūrṇābhiṣecanam ..
     nānāgamapurāṇāni vedavedāṅgaśāstrataḥ .
     mayoddhṛtaṃ maheśāni sāraṃ pūrṇābhiṣecanam ..
     tasmāt sarvaprayatnena kuryāt pūrṇābhiṣecanam .
     kṛtvā pūrṇābhiṣekañca paṭhet rādhāstavaṃ priye ..
     stavapāṭhānmaheśāni sa bhavedbhavanandanaḥ .
     stotraṃ sahasranāmākhyaṃ na yasya japato manum ..
     rādhākṛṣṇasya deveśi tasya pāpaphalaṃ śṛṇu .
     kumbhīpāke sa pacyeta yāvadvai brahmaṇaḥ śatam ..
     nimnagānāṃ yathā śreṣṭhā bhavedbhāgīrathī priye .
     vaiṣṇavānāṃ yathā śambhuḥ prakṛtīnāṃ yathā satī ..
     puruṣāṇāṃ yathā viṣṇurnakṣatrāṇāṃ yathā śaśī .
     stavānāñca tathā śreṣṭhaṃ rādhāstotramidaṃ priye ..
     japapūjādikaṃ yadyadvalihomādikantathā .
     śrīrādhāstotrapāṭhasya kalāṃ nārhati ṣoḍaśīm ..
iti vāsudevarahasye rādhātantre dvātriṃśat paṭale sahasranāmastotram .. * ..) atha rādhākavacam . śrīpārvatyuvāca .
     kailāsavāsin bhagavan bhaktānugrahakāraka .
     rādhikākavacaṃ puṇyaṃ kathayasva mama prabho ..
     yadyasti karuṇā nātha trāhi māṃ duḥkhato bhayāt tvameva śaraṇaṃ nātha śūlapāṇe pinākadhṛk ..
     śrīmahādeva uvāca .
     śṛṇuṣva girije tubhyaṃ kavacaṃ pūrbasūcitam .
     sarvarakṣākaraṃ puṇyaṃ sarvahatyāharaṃ param ..
     haribhaktipradaṃ sākṣāt bhuktimuktiprasādhanam .
     trailokyākarṣaṇaṃ devi harisānnidhyakāraṇam ..
     sarvatra jayadaṃ devi sarvaśatrubhayāpaham .
     sarveṣāñcaiva bhūtānāṃ manovṛttikaraṃ param ..
     caturdhāmuktijanakaṃ sadānandakaraṃ param .
     rājasūyāśvamedhānāṃ yajñānāṃ phaladāyakam ..
     idaṃ kavacamajñātvā rādhāmantrañca yo japet .
     sa nāpnoti phalaṃ tasya vighnastasya pade pade ..
     ṛṣirasya mahādevo'nuṣṭupchandaḥ prakīrtitam .
     rādhāsya devatā proktā rāṃ bījaṃ parikīrtitam ..
     dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ .
     śrīrādhā me śiraḥ pātu lalāṭaṃ rādhikā tathā ..
     vṛṣabhāvusutā dantān civukaṃ gopanandinī .
     candrāvalī pātu gaṇḍaṃ jihvāṃ kṛṣṇapriyā tathā ..
     kaṇṭhaṃ pātu hariprāṇā hṛdayaṃ vijayā tathā .
     bāhū dvau candravadanā udaraṃ suvalasvasā ..
     kaṭiṃ yogānvitā pātu pādau saubhadrikā tathā .
     nasvān candramukhī pātu gulphau gopālavallabhā ..
     mukhaṃ vidhumukhī pātu gopī padatalaṃ tathā ..
     śubhapradā pātu pṛṣṭhaṃ kukṣī śrīkāntavallabhā .
     guhyadeśaṃ jarā pātu hariṇī pātu sarvataḥ ..
     vākyaṃ vāṇī sadā pātu dhanāgāraṃ dhaneśvarī .
     pūrbāṃ diśaṃ kṛṣṇaratā kṛṣṇaprāṇā ca paścimām ..
     uttarāṃ haritā pātu dakṣiṇāṃ vṛṣabhānujā .
     candrāvalī naiśameva divā kheḍitamekhalā ..
     saubhāgyadā madhyadine sāyāhne kāmarūpiṇī .
     raudrī prātaḥ pātu māṃ hi gopinī rajanīkṣaye ..
     hetudā saṅgave pātu komalā ca divārdhake .
     śeṣāparāhṇasamaye śamitā sarvasandhiṣu ..
     yoginī bhogasamaye ratau ratipradā sadā .
     kāmeśī kautuke nityaṃ yoge ratnāvalī mama ..
     sarvadā sarvakāryeṣu rādhikā kṛṣṇamānasā .
     ityetat kathitaṃ devi kavacaṃ paramādbhutam ..
     sarvarakṣākaraṃ nāma mahārakṣākaraṃ param .
     sarvārthasiddhistasya syāt yadyanmanasi vartate ..
     rājadvāre sabhāyāñca saṃgrāme śatrusaṅkaṭe .
     prāṇārthanāśasamaye yaḥ paṭhet prayato naraḥ .
     tasya siddhirbhaveddevi na bhayaṃ vidyate kvacit ..
     ārādhitā rādhikā ca tena satyaṃ na saṃśayaḥ .
     gaṅgāsnānāt harernāmagrahaṇāt yat phalaṃ labhet ..
     tat phalaṃ tasya bhavati yaḥ paṭhet prayataḥ śuciḥ .
     haridrārocanā candramaṇḍitaṃ haricandanam ..
     kṛtvā likhitvā bhūrje ca dhārayet mastake bhuje .
     kaṇṭhe vā devadeveśi sa harirnātra saṃśayaḥ ..
     kavacasya prasādena brahmā sṛṣṭiṃ sthitiṃ hariḥ .
     saṃhārañcāhaṃ niyataṃ karomi kurute tathā ..
     vaiṣṇavāya ca śuddhāya virāgaguṇaśīline .
     dadyāt kavacamavyagramanyathā nāśamāpnuyāt ..
iti śrīnāradapañcarātre jñānāmṛtasāre pañcarātre sarvarakṣākavacaṃ samāptam .. * .. (rādhātantroktarādhikākavacaṃ yathā -- devyuvāca .
     devadeva mahādeva sṛṣṭisthityantakāraka .
     rādhikākavacaṃ deva kathayasva dayānidhe ..
     īśvara uvāca .
     śṛṇu devi varārohe kavacaṃ janamohanam .
     gopitaṃ sarvatantreṣu idānīṃ prakaṭīkṛtam ..
     yā rādhā tripurā dūtī upavidyā sadā tu sā .
     upavidyākramāddevi kavacaṃ śṛṇu pārvati ..
     japapūjāvidhānasya phalaṃ sarvasvasiddhidam .
     yatra tatra na vaktavyaṃ kavacaṃ gopitaṃ mahat .
     bhaktihīnāya deveśi dbijanindāparāya ca .
     na śūdrayājiviprāya vaktavyaṃ parameśvari ..
     śiṣyāya bhaktiyuktāya śaktidīkṣāratāya ca .
     vaiṣṇavāya viśeṣeṇa gurubhaktiparāya ca ..
     vaktavyaṃ parameśāni mama vākyaṃ na cānyathā ..
     asya śrīrādhātrailokyamaṅgalakavacasya gopikā ṛṣiranuṣṭupchandaḥ śrīrādhikā devatā mahāvidyāsādhanagopyarthe viniyogaḥ ..
     oṃpūrbe ca pātu sā devī rukmiṇī śubhadāyinī .
     hrīṃ paścime pātu satyā sarvakāmaprapūraṇī .
     yāmyāṃ hrīṃ jāmbavatī pātu sarvakāmaphalapradā .
     uttare pātu bhadrā hrīṃ bhadraśaktisamanvitā ..
     ūrdhve pātu mahādevī klīṃ kṛṣṇapriyā yaśasvinī .
     adhaśca pātu māṃ devī aiṃ pātālatalavāsinī ..
     adhare rādhikā pātu aiṃ pātu hṛdayaṃ mama .
     namaḥ pātu ca sarvāṅgaṃ ṅeyutā ca punaḥ punaḥ .
     sarvatra pātu me devī īśvarī bhuvaneśvarī ..
     aiṃ hrīṃ rādhikāyai hrīṃ aiṃ śiraḥ pātu māṃ klīṃ klīṃ rādhikāyai klīṃ klīṃ dakṣabāhuṃ rakṣatu mama .
     hrīṃ hrīṃ rādhikāyai hrīṃ hrīṃ vāmāṅgaṃ rakṣatu padminī padmagandhinī . aiṃ hrīṃ rādhikāyai aiṃ aiṃ dakṣapādaṃ rakṣatu mama . klīṃ klīṃ aiṃ aiṃ rādhikāyai hrīṃ hrīṃ aiṃ aiṃ klīṃ klīṃ oṃ sarvāṅgaṃ mama rakṣatu . klīṃ rādhikāye klīṃ vāmapādaṃ rakṣatu sadā padminī . hnīṃ rādhikāyai hnīṃ akṣiyugmaṃ rakṣatu mama . ai rādhikāyai aiṃ karṇayugmaṃ sadā rakṣatu mama . hnīṃ rādhikāyai hnīṃ nāsāyugmaṃ sadā rakṣatu mama .
     oṃ hrīṃ rādhikāyai oṃ hrīṃ dantapaṃktiṃ sadā pātu sarasvatī . hrīṃ bhuvaneśvarī lalāṭaṃ pātu hrīṃ kālī me mukhamaṇḍalaṃ sadā pātu . hrīṃ hrīṃ hrīṃ mahiṣamardinyai hrīṃ hrīṃ mahiṣamardinī dbārakāvāsinī sahasrāraṃ rakṣatu sadā mama .
     aiṃ hrīṃ aiṃ mātaṅgī hṛdayaṃ sadā mama rakṣatu .
     hrīṃ aiṃ hrīṃ ugratārā nābhipadmaṃ sadā rakṣatu mama . klīṃ aiṃ klīṃ sundarī klīṃ aiṃ klīṃ svādhiṣṭhānaṃ liṅgamūlaṃ rakṣatu mama . laṃ aiṃ laṃ pṛthivī gudamaṇḍalaṃ rakṣatu mama . aiṃ aiṃ aiṃ balagā aiṃ aiṃ aiṃ stanadbayaṃ rakṣatu mama . hasauṃ bhairavī hsauḥ skandhadbayaṃ rakṣatu mama . hnīṃ annapūrṇā hnīṃ ghāṭāṃ rakṣatu mama . aiṃ hnīṃ aiṃ bījatrayaṃ sadā pātu pṛṣṭhadeśaṃ mama . oṃ mahādevaḥ pātu sarvāṅgaṃ me oṃ nārāyaṇaḥ pātu sarvāṅgaṃ sadā mama .
     oṃ oṃ kṛṣṇaḥ pātu sadā gotraṃ rukmiṇīnāthaḥ .
     rukmiṇī satyabhāmā ca saivyā jāmbuvatī tathā ..
     lakṣaṇā mitravṛndā ca bhadrā nagnajitā tathā .
     etāḥ sarvā yuvatayaḥ śobhanāsyāḥ sulocanāḥ ..
     rakṣeyurmāṃ santu dikṣu satataṃ śubhadarśanāḥ .
     oṃ nārāyaṇaśca govindaḥ śiraḥ padmadalekṣaṇaḥ ..
     sarvāṅgaṃ me sadā rakṣet keśavaḥ keśihā hariḥ .
     itīdaṃ kavacaṃ bhadre trailokyamaṅgalaṃ śubham ..
     padminyāḥ parameśāni upavidyāsu saṅgatam .
     yaḥ paṭhet pāṭhayedvāpi satataṃ bhaktitatparaḥ ..
     nirāhāro jalatyāgī ayutaṃ vatsare sadā .
     tadaiva parameśāni padminī vaśatāmiyāt ..
     etatte kathitaṃ devi kavacaṃ bhuvi durlabham .
     phalamūlajalaṃ tyaktvā paṭhet saṃvatsaraṃ yadi ..
     padminī vaśamāyāti tadaiva naganandini .
     anenaiva vidhānena yaḥ paṭhet kavacaṃ param ..
     viṣṇulokamavāpnoti nānyathā vacanaṃ mama .
     saṃgopya pūjayedvadyāṃ mahāvidyāṃ varānane ..
     prakaṭārthamidaṃ devi kavacaṃ prapaṭhet sadā .
     mahāvidyāṃ vinā bhadre yaḥ paṭhet kavacaṃ priye .
     tadaiva sahasā bhadre kumbhīpākaṃ vrajet priye ..
iti vāsudevarahasye rādhātantre ekatriṃśat paṭalaḥ ..) atha rādhāstotram .
     stotrañca sāmavedoktaṃ prapaṭhet bhaktipūrbakam .
     rādhā rāseśvarī ramyā paramā ca parātmanaḥ ..
     rāsodbhavā kṛṣṇakāntā kṛṣṇavakṣaḥsthalasthitā .
     kṛṣṇaprāṇādhidevī ca mahāviṣṇuprasūrapi ..
     sarvathā viṣṇumāyā ca satyāsatyā sanātanī .
     brahmasvarūpā paramā nirliptā nirguṇā parā ..
     vṛndāvaneśā vijayā yamunātaṭavāsinī .
     golokavāsinī gopī gopīśā gopamātṛkā .
     sānandā paramānandā nandanandanakāminī .
     vṛṣabhānusutā śāntā kāntā pūrṇatamasya ca ..
     kāmyā kalāvatīkanyā tīrthapūtā satīnibhā .
     saptatriṃśacca nāmāni vedoktāni śubhāni ca ..
     sārabhūtāni puṇyāni sarvanāmasu nāradaḥ .
     yaḥ paṭhet saṃyataḥ śuddho viṣṇubhakto jitendriyaḥ ..
     iha vai niścalāṃ lakṣmīṃ labdhvā yāti hareḥ padam ..
     haribhaktiṃ harerdāsyaṃ labhate nātra saṃśayaḥ ..
     bhakto lakṣajapenaiva stotrasiddhirbhavet dhruvam .
     stotrasmaraṇamātreṇa jīvanmukto bhavennaraḥ ..
     pade pade'śvamedhasya labhate niścitaṃ phalam .
     koṭijanmārjitāt pāpāt brahmahatyāśatādapi .
     stotrasmaraṇamātreṇa mucyate nātra saṃśayaḥ ..
     mṛtavatmā kākabandhyā mahābandhyā prasūyate .
     śṛṇoti varṣamekaṃ yā śuddhā snigdhānnabhojanī ..
     śṛṇoti māsamekaṃ yaḥ sarvābhīṣṭaṃ labhennaraḥ .
     sāmavede kumāraṃ tamityāha kamalodbhavaḥ ..
iti nāradapañcarātre jñānāmṛtasāre dvitīyarātrau śivanāradasaṃvāde bhaktijñānakathane śrīrādhikāstotraṃ samāptam

rādhākāntaḥ, puṃ, (rādhāyāḥ kāntaḥ .) śrīkṛṣṇaḥ . yathā --
     goloke dvibhujaḥ kṛṣṇo rādhākāntaḥsanātanaḥ .
     gopāṅganādibhiryukto dbibhujairgopapārśvadaiḥ ..
iti brahmavaivarte brahmakhaṇḍe 17 adhyāyaḥ ..

rādhātanayaḥ, puṃ, (rādhāyāḥ sūtapatnyāstanayaḥ . tayā pālitatvāt tathātvam .) karṇaḥ . iti hemacandre karṇaparyāye rādhāsutaśabdadarśanāt ..

rādhābhedī, [n] puṃ, (rādhāṃ dhanvicitrabhedaṃ bhinattīti . bhid + ṇiniḥ .) arjunaḥ . iti bhūriprayogaḥ ..

rādhāvedhī, [n] puṃ, (rādhāṃ dhanvicitraviśeṣaṃ vidhyatīti . vidh + ṇiniḥ .) arjunaḥ . yathā,
     rādhāvedhī kirīṭyaindrirjiṣṇuḥ śvetahayo naraḥ .
     bṛhannalo guḍākeśaḥ subhadreśaḥ kapidhvajaḥ .
     vībhatsuḥ karṇajittasya gāṇḍīvaṃ gāṇḍivaṃ dhanuḥ ..
iti hemacandraḥ . 3 . 373 ..

rādhāsutaḥ, puṃ, (rādhāyāḥ sūtapatnyāḥ sutaḥ .) karṇaḥ . yathā --
     vedijā yājñasenī ca karṇaścampādhipo'ṅgarāṭ .
     rādhāsuto'rkatanayaḥ kālapṛṣṭhantu tadbanuḥ ..
iti hemacandraḥ . 3 . 375 .. (yathā, mahābhārate . 8 . 86 . 3 .
     paśya cainaṃ samāyuktaṃ rathaṃ karṇasya pāṇḍava .
     śvetabājisamāyuktaṃ yuktaṃ rādhāsutena ca ..
)

rādheyaḥ, puṃ, (rādhāyā apatyamiti . rādhā + strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) karṇaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 134 . 11 .
     sūtaputtrastu rādheyo guruṃ droṇamiyāttadā ..)

rāpyaḥ, tri, (rapyate iti . rap + āsuyuvapirapīti . 3 . 1 . 126 . iti ṇyat .) kathanīyaḥ . rapadhātoḥ karmaṇi ghyaṇpratyayena niṣpannaḥ ..

rāmaṃ, klī, (ramyate'neneti . ram + ghañ .) vāstūkam . kuṣṭham . iti medinī . me, 26 .. tamālapatram . iti rājanirghaṇṭaḥ .. (naiśaṃ tamaḥ . yathā, ṛgvede . 10 . 3 . 3 .
     supraketairdyubhiragnirvitiṣṭhan ruśadbhirvarṇairabhirāmamasthāt .. rāmaṃ kṛṣṇavarṇaṃ śārvaraṃ taṃmaḥ abhyasthātsāyaṃ homakāle abhibhūya tiṣṭhati . iti tadbhāṣye sāyaṇaḥ ..)

rāmaḥ, tri, (ramate iti . ram + ṇaḥ . ramyate'neneti . ram + ghañ vā .) manojñaḥ . (yathā, bṛhatsaṃhitāyām . 19 . 5 .
     gāvaḥ prabhūtapayaso nayanābhirāmā rāmā ratairavirataṃ ramayanti rāmān ..) sitaḥ . asitaḥ . iti medinī . me, 27 ..

[Page 4,146c]
rāmaḥ, puṃ, (ramate iti . rama krīḍāyām +
     jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti ṇaḥ .) paraśurāmaḥ . sa tu viṣṇoraṃśaḥ jamadagnimuneḥ puttratvena tretāyugādāvavatīrṇaḥ ekaviṃśativārān pṛthivīṃ niḥkṣattriyāmakarot . (asau eva samantapañcake pañca kṣattriyaśoṇitahnadān vidhāya pitṝn santarpayāmāsa . yaduktaṃ mahābhārate . 1 . 2 . 2 -- 11 . sautiruvāca .
     śṛṇudhvaṃ mama bho viprā bruvataśca kathāḥ śubhāḥ .
     samantapañcakākhyañca śrotumarhatha sattamāḥ ..
     tretādvāparayoḥ sandhau rāmaḥ śastrabhṛtmaṃvaraḥ .
     asakṛt pārthivaṃ kṣattraṃ jaghānāmarṣacoditaḥ ..
     sa sarvaṃ kṣattramutsādya svavīryeṇānaladyutiḥ .
     samantapañcake pañca cakāra raudhirān hnadān ..
     sa teṣu rudhirāmbhaḥsu hnadeṣu krodhamūrchitaḥ .
     pitṝn santarpayāmāsa rudhireṇeti naḥ śrutam ..
     atharcīkādayo'bhyetya pitaro rāmamabruvan .
     rāma rāma mahābhāga prītāḥ smastava bhārgava ..
     anayā pitṛbhaktyā ca vikrameṇa tava prabho .
     varaṃ vṛṇīṣva bhadrante yamicchasi mahādyute ..
     rāma uvāca .
     yadi me pitaraḥ prītā yadyanugrāhyatā mayi .
     yacca roṣābhibhūtena kṣattramutsāditaṃ mayā ..
     ataśca pāpānmucye'hameṣa me prārthito varaḥ .
     hnadāśca tīrthabhūtā me bhaveyurbhuvi viśrutāḥ ..
     evaṃ bhaviṣyatītyevaṃ pitarastamathābruvan .
     taṃ kṣamasveti niṣiṣidhustataḥ sa virarāma ha ..
     teṣāṃ samīpe yo deśo hnadānāṃ rudhirāmbhasām .
     samantapañcakamiti puṇyaṃ tat parikīrtitam ..
asyānyadvivaraṇaṃ paraśurāmaśabde draṣṭavyam .. *) rāghavaḥ . śrīrāmacandraḥ sa ca pūrṇabrahmasvarūpaḥ ayodhyādhipatidaśaratharājatanayatvena tretāyugaśeṣe rāvaṇādivadhārthamavatīrṇaḥ . baladevaḥ . sa tu anantadevo viṣṇoraṃśaḥ yaduvaṃśīyavasudevaputtratvena dvāparayugānte kaṃsādivadhārthamavatīrṇaḥ . (yathā, bhāgavate . 1 . 11 . 17 .
     niśamya preṣṭhamāyāntaṃ vāsudevo mahāmanāḥ .
     akrūraścograsenaśca rāmaścādbhutavikramaḥ ..
) trayo rāmā yathā --
     aghoraścātha bāṇaśca mahākālau prakīrtitau .
     bhārgavo rāghavo gopastrayo rāmāḥ prakīrtitāḥ ..
iti vahnipurāṇam .. * .. varuṇaḥ . ghoṭakaḥ . paśubhedaḥ . iti medinī . me, 26 .. (ram + bhāve ghañ . ratiḥ . yathā, bhāgavate . 7 . 6 . 14 .
     sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ .. svakuṭumbe rāmo ratiryasya . iti tatra śrīdharasvāmī ..) rāmaśabdasya vyutpattiryathā --
     rāśabdo viśvavacano maścāpīśvaravācakaḥ .
     viśvānāmīśvaro yo hi tena rāmaḥ prakīrtitaḥ ..
     ramate ramayā sārdhaṃ tena rāmaṃ vidurbudhāḥ .
     ramāṇāṃ ramaṇasthānaṃ rāmaṃ rāmavido viduḥ ..
     rā ceti lakṣmīvacano maścāpīśvaravācakaḥ .
     lakṣmīpatiṃ gatiṃ rāmaṃ pravadanti manīṣiṇaḥ ..
     nāmnāṃ sahasraṃ divyānāṃ smaraṇe yat phalaṃ labhet .
     tat phalaṃ labhate nūnaṃ rāmoccāraṇamātrataḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 110 adhyāyaḥ .. (tathā ca adhyātmarāmāyaṇe . 1 . 3 . 44 .
     yasmin ramante munayo vidyayā jñānaviplave .
     taṃ guruḥ prāha rāmeti ramaṇādrāma ityapi ..
etatkṛtarākṣasavadhavṛttāntaṃ vicārya yaduktaṃ rāmānujena tadāha . atra yuddhadivasagaṇanāyāṃ katakatīrthau . pūrvaṃ suvelārohaṇadine .
     tato'stamagamat sūryaḥ sandhyayā pratirañjitaḥ .
     pūrṇacandrapradīptā ca kṣapā samativartate ..
ityuktestaddinaṃ caturdaśīpūrṇimānyataraditi spaṣṭam . tataḥ kṛṣṇapratipadi yuddhārambhastasyāmeva rātrau nāgapāśabandhatadvimokṣau . dbitīyāyāṃ dhūmrākṣavadhaḥ . tṛtīyāyāṃ vajradaṃṣṭrasya . caturthyāmakampanasya . pañcamyāṃ prahastasya . ṣaṣṭhyāṃ rāvaṇabhaṅgaḥ . saptamyāṃ kumbhakarṇavadhaḥ . aṣṭamyāmatikāyādeḥ . navamyāmindrajito brahmāstraprayogaḥ . daśamyāṃ divā nikumbhavadhaḥ . tadrātrau makarākṣavadhaḥ . ekādaśyāditrayodaśyantadinatrayeṇa indrajidvadhaḥ . caturdaśyāṃ mūlabalavadhaḥ . amāyāṃ rāvaṇayuddhārambhatadvadhāviti pañcadaśadināni sarvaṃ yuddhamiti . atredaṃ vaktavyam . keyaṃ kṛṣṇapratipat māghakṛṣṇasya vā caitrakṛṣṇasya vā . nādyaḥ caitre puṣyānakṣatre'yodhyāto vanaṃ prati rāmasya prasthānamiti spaṣṭamayodhyākāṇḍe . caitre puṣyaśca śuklapakṣa eva tatrāpi navamyādidinatraye eveti spaṣṭameva jyotiṣādau . tatra navamīriktātvādabhiṣekāyogyā daśamyeva tu pūrṇatvādyogyā . evañca caitraśukladaśamyāṃ prasthānam . tatra māghakṛṣṇāmāyāṃ yuddhasamāptau taduttarapañcamyāṃ bharadvājāśramagamanam .
     pūrṇe caturdaśe varṣe pañcamyāṃ lakṣaṇāgrajaḥ .
     bharadvājāśramaṃ prāpya vavande niyato munim ..
iti vakṣyamāṇatvāt . tatra na ca caturdaśavarṣasamāptiriti bhagavataḥ pratijñāhāniḥ . pūrṇe caturdaśe varṣe ityukterasaṅgatiśca . yuddhottaraṃ tāvatkālaṃ laṅkāyāmavasthānasyālābhācca . caitraśuklapañcamyāṃ tatrāgamane'pi pañcadinanyūnataiveti taddhānistadavasthaiva . taduttaradvitīyadine evāyodhyāpraveśasya lābhāt . amāntamānena caitrakṛṣṇottarapañcamyāṃ tadāśramagatāvapi caturdaśavarṣato bahudinādhikyena caturdaśavarṣasamāptidine'yodhyānāgame mayā prāṇā heyā iti bharatapratijñāhāniḥ . sā ca pratijñā citrakūṭe rāmasannidhāvityayodhyākāṇḍānte spaṣṭam . etena caitrakṛṣṇapratipadi yuddhārambhastacchuklapratipadi rāvaṇasaṃhāra iti tīrthoktaścaitrakṛṣṇasyetyantyo'pi parāstaḥ . pūrṇimāntamānena tithibaddhadvādaśamāsairvarṣagaṇane pañcadinānāṃ nyūnatvāt . amāntamānena caitrakṛṣṇagrahaṇe bahudinādhikyam . sāvanamānena ṣaṣṭyuttaratriśatā dinairvarṣagaṇane tu tithibaddhavarṣāt tatra ṣaḍdinādhikyena caturdaśavarṣāṇāñcaturaśītyahorātravṛddhyā bahudinanyūnataiva . kiñca mahābhārate yudhiṣṭhiravanavāse trayodaśavarṣamite kiñcitkālādarvāgeva teṣāṃ prākaṭye duryodhanena tadasamāptau eṣāṃ prākaṭyena punastāvatparyantaṃ punaretairvanavāsaḥ kartavyo bhaviṣyatīti bhīṣmaṃ pratyukte bhīṣmavākyaṃ virāṭaparvaṇi .
     pañcame pañcame varṣe dvau māsāvupajāyataḥ .
     eṣāmapyadhikā māsāḥ pañca ca dvādaśakṣapāḥ trayodaśānāṃ varṣāṇāmiti me dhīyate matiḥ .
     sarvaṃ yathāvaccaritaṃ yadyadebhiḥ pratiśrutam ..
     evametaddhruvaṃ jñātvā tato vībhatsurāgataḥ .
     sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ ..
     yeṣāṃ yudhiṣṭhiro rājā kasmāddharmeparādhnuyuḥ ..
iti . evañcedṛśavyavahāranibaddhadvādaśamāsaireva varṣagaṇanā . adhikamāsagaṇanā cocitaiva . evañcādhikamāsagaṇanāyāṃ dharmāhānau nyāyyatve ca sthite kasmādrāmastānupekṣeta . bharato vā tānna gaṇayet . evañcāmāntamānena caturdaśīyāśvinakṛṣṇe . pūrṇimāntamānena kārtikakṛṣṇe ṣaṣṭhyāṃ tatsamāptirityāyāti . anyathā caitraśukladaśamyāmārabdhasya vanavāsasya ṣaṣṭhyāṃ caturdaśavarṣasamāptirna kathamapyupapadyate . tadgaṇane tu ekādaśadinanyūnaṣaṇṇāṃ māsānāṃ caturdaśavarṣeṣu vṛddhāvupapadyata eva sā . tasmāt dvādaśasamāptyuttaraṃ trayodaśe kiñcidvyatīte araṇyakāṇḍoktāsmadrītyā phālgunāṣṭamyāṃ rāvaṇakṛtasītāpahāraḥ . tataścaturdaśe kiñcidbyatīte rāmasya laṅkāsamīpagamanam . vartate daśamo māso dbau tu śeṣau plavaṅgameti sītoktiḥ sāvanamānena svaharaṇadinataḥ kālagaṇanayā . tatra pūrṇacandrapradīptā ceti rāmoktyā pauṣaśuklacaturdaśyāṃ pūrṇimāyāṃ vā trikūṭaśikharaprāptī rāmasya . kiñca hanūmato laṅkāpraveśottaraṃ sītādarśanakāle himavyapāyena ca śītaraśmirabhyutthito naikasahasraraśmiriti vākyena dvau māsau rakṣitavyau me yo'vadhiste mayā kṛta iti rāvaṇavākyena mārgaśukladaśamyuttaraṃ hanūmato laṅkāpraveśo dinadvayāntare labhyate iti nirūpitaṃ sundarakāṇḍe . tato mārgakṛṣṇāṣṭamyāṃ rāghavaprasthānasyānyatroktatvena pauṣapūrṇimātvamevocitaṃ tatprāptidinasya . tato daśapañcadināni senāniveśadūtapreṣaṇādinā gatāni . tato yuddhārambhastatra tadārabhya bhādraśrāvaṇobhayāmāntaṃ laṅkāpurād bahiḥ senayoḥ saṅkulaṃ yuddham . tato bahurākṣasakṣayeṇa bhītā rākṣasā laṅkāṃ praviṣṭā iti taddine'vahāraḥ . taduttarapratipadi rātrāvindrajitkṛtaśarabandha ityādi . ataeva śarabandhabaddharāghavadarśanakāle sītāvākyam . tīrtvā sāgaramakṣobhyaṃ bhrātarau goṣpade hatāviti . anena bahudinayuddhe bahuṣu rākṣaseṣu kṣayiteṣu yūthapakatipayarūpe'tyalpāvaśiṣṭe sainye tayoḥ śarabandha iti labhyate . tathā ayaṃ te sumahān kālaḥ śayānasya mahābaleti kumbhakarṇamprati rāvaṇoktyā sāmpratatannidrāyāḥ ṣaṇmāsādhikatvapratīterapyevamevocitam . nirūpitañcaitat prāk . setubandhādivṛttāntaṃ tvaṃ na jānīṣe iti kumbhakarṇamprati rāvaṇoktyā pūrvamantrakaraṇottaraṃ madhye jāgaraṇābhāvasya pratīteḥ . kiñca . śarabandhanadinaṃ na kṛṣṇapratipat . tasyāḥ pūrṇimottaratvena sampūrṇarātrau candrasattayā tasmiṃstamasi dāruṇe ityādyukterasaṅgatyāpatterataḥ sā śuklapratipadvācyā . evañcāmāntapakṣamātraṃ yuddhamityasyātyantamasaṅgatyāpattiḥ . yattu amāyāmeva rāvaṇavadha iti tattu na yuktam . indrajidvadhottaram .
     abhyutthānaṃ tvamadyaiva kṛṣṇapakṣacaturdaśīm .
     kṛtvā niryāhyamāvāsyāṃ vijayāya balairvṛtaḥ ..
iti rāvaṇamprati supārśvasyoktyā . caturdaśyāṃ rāvaṇapreṣitabalavadhottaramamāyāṃ nirgatarāvaṇena rāmalakṣaṇayoryuddhe rātrau lakṣmaṇasya śaktighātottaraṃ rāvaṇalaṅkāpraveśasyoktatayā tato lakṣmaṇacikitsottaraṃ punā rāmarāvaṇayuddhasya vālmīkinaiva spaṣṭamuktatayā tadasambhavāt . kiñca . ādityahṛdayasyādityaṃ prekṣya japtvedraṃ paraṃ harṣamavāptavānityanena sūryadarśanottaraṃ japasyoktatayā rāvaṇamaraṇottaraṃ sthiraprabhaścābhyabhavaddivākara ityuktyā divā tadbadhapratītyā ca cirakālayuddhottaraṃ lakṣmaṇe śaktighātasya tadathamoṣadhīparvatānayanasya coktatvenāmārātrau śaktighātapratītyā raṇādrāvaṇāpagamasya pratītyā ca tadvirodhāt . tathā pādme .
     tato jajñe mahāyuddhaṃ saṅkulaṃ kapirakṣasām .
     madhyāhne prathamaṃ yuddhaṃ prārabdhaṃ pratipadyabhūt ..
pratipadi śuklapratipadītyarthaḥ . uktayukteḥ .
     tato niśi samāgamya māyāvī śakrajid balī .
     babandha nāgapāśaistau rādhavau ca harivrajān ..
tataḥ cirakālasaṅkulayuddhottaram . anyathā tasyāṃ niśītyeva vadet . agre dvitīye'hni ṣaṣṭhyāmiti coktyā dāruṇe tamasīti rāmāyaṇoktyā ca bhādraśrāvaṇobhayamāmottarapratipadyetaditi bodhyam .
     vainateyastadābhyetya tāni cāstrāṇyamocayat .
     dvitīye'hani dhūmrākṣaṃ hanūmānnijaghāna vai ..
     tṛtīye'hnivajradaṃṣṭraṃ khaḍgācciccheda cāṅgadaḥ .
     jaghāna hanūmān bhūyaścaturthe'hanyakampanam ..
     prahastaṃ pañcamītithyāṃ nīlaścicchedamūrdhani .
     rāvaṇaḥ paribhūto'bhūt ṣaṣṭhyāṃ rāmeṇa dhanvinā ..
     atha laṅkeśvaraḥ khinnaḥ kumbhakarṇaṃ sahodaram .
     śailamudgaraghātāśvadhāvanādyairabodhayat .
     jaghāna taṃ kumbhakarṇaṃ rāmaḥ saptamavāsare ..
idaṃ bodhanaṃ dinadvayena . taṃ bodhitaṃ kumbhakarṇam . saptamavāsare bodhanottaraṃ saptamavāsare ityarthaḥ . yat tu bodhanaṃ ṣaṣṭhyāṃ rātrau saptamyāñcaitadvadha iti tanna . tadutthāpane uktasyātiprayāsasya rātrimātreṇāsambhavāt . rāvaṇamandiragamanakāle sūryaprabhayā rāvaṇamandirasyātibhāsvaratvavarṇanena mantrādinā saptamyāṃ yuddhāsambhavāt . indrajito dinatrayeṇa vadho'sya yāmaṣaṭkenetyasyāsaṅgatatvācca . evañca bhādrapūrṇimāyāmetadvadhaḥ .
     jaghāna lakṣmaṇo'nyedyuratikāyaṃ daśāsyajam .
     babandhānyedyu rindrārirbrahmāstreṇa nṛpau kapīn ..
     hanūmatā samānīto mahauṣadhamahīdharaḥ .
     tasyānilasparśavaśāt sarva ete samutthitāḥ ..
     anyedyuḥ kapirāṭkumbhaṃ nikumbhaṃ vāyujo'vadhīt .
     tasyāṃ niśi raghuśreṣṭho jaghāna makarekṣaṇam ..
     māyāsītāvadhañcakre śakrajidraṇamūrdhani .
     tena khinno'bhavadrāma āśvasto lakṣmaṇena saḥ .
     trayodaśāhe saumitristridinaṃ yodhayan balī ..
     jaghāna śakrajetāraṃ rāmadhyānena hetunā ..
anyedyuḥ anyeṣu divaseṣu . atrātikāyagrahaṇaṃ triśirodevāntakanarāntakamahodaramahāpārśvopalakṣaṇam . lakṣmaṇagrahaṇamaṅgadahanūmatorapyupalakṣaṇam . evaṃ ṣaḍbhirdinaiḥ ṣaṇṇāṃ vadhaḥ . pūrbaṃ krameṇaiva tadvadhokteḥ . anyedyuḥ saptamyām . parvatānayanamaṣṭamyām . amyedyurnavamyām . tasyāṃ niśi navamīrātrau tadante māyāsītāvadhaḥ . tato daśamīcaturthayāmamārabhya trayodaśīcaturthayāmaparyantamindrajidvadhaḥ .
     tato'vadhīnmūlabalañcaturdaśyāṃ raghūdvahaḥ .
     darśe'tha niryayau rājā yoddhuṃ rāmeṇa saṃyuge ..
     caturaṅgabalaiḥ sārdhaṃ mantribhirdaśakandharaḥ .
     chatracāmarasaṃyuktaḥ sarvābharaṇabhūṣitaḥ ..
     mahārathagato dvārāduttarānniryayau bahiḥ .
     āgato rakṣasāṃ rājā brahmaghno devakaṇṭakaḥ ..
     yoddhuṃ raghuvareṇeti śuśruve kalahadhvaniḥ .
     tatra yuddhaṃ samabhavadvānarāṇāñca rakṣasām ..
     rāmarāvaṇayoścaiva tathā saumitriṇā saha ..
     śaktiñcikṣepa saṃkruddhaḥ so'nujaṃ prati rāvaṇaḥ .
     vakṣasā dhārayāmāsa saumitristāṃ viyadgatām ..
     tayā sa bādhyamānaḥ san papāta dharaṇītale ..
     hanamatā jīvito'bhūdoṣadhyānayanāt punaḥ .
     tataḥ kruddho mahātejā rāghavo rākṣasāntakaḥ ..
     jaghāna rākṣasān sarvān śaraiḥ kālāntakopamaiḥ .
     bhayāt pradudrāvaṃ raṇe laṅkāṃ prati niśācaraḥ ..
     jagadvāmamayaṃ paśyannirvedāt svagṛhaṃ viśat .
     nikumbhilāṃ tataḥ prāpya homañcakre jigīṣayā ..
     dhvaṃmitaṃ vānarendraistadabhicārātmakaṃ ripoḥ .
     punarutthāya paulastyo rāmeṇa saha yodhitum ..
     diśaṃ syandanasāruhya rākṣasairniryayau bahiḥ ..
dadaṃ nirgamanamāśvinaśuklapratipadi .
     tataḥ śatamakho divyaṃ rathaṃ haryaśvasaṃyutam .
     rāghavāya svasūtena preṣayāmāsa bhaktimān ..
     tantu mātalinānītamāruhya rathasattamam .
     stūyamānaḥ suragaṇairyuyudhe tena rakṣasā ..
     tato yuddhamabhūdghoraṃ rāmarāghavayormahat .
     saptāhnikamahorātraṃ śastrāstrairatibhīṣaṇairiti ..
tato mātalirathāgamanadinottaram . evañca navamyāṃ tadbadhaḥ . taduktaṃ kālikāpurāṇe .
     rāmasyānugrahārthaṃ vai rāvaṇasya vadhāya ca .
     rātrāveva mahādevī brahmaṇā bodhitā purā ..
     tatastu tyaktanidrā sā nandāyāmāśvine'site .
     jagāma nagarīṃ laṅkāṃ yatrāsīdrāghavaḥ purā ..
āgata iti śeṣaḥ . idañcāgamanaṃ rātryante tadaiva mātalirathāgamanama
     tatra gatvā mahādevī tadā tau rāmalakṣmaṇau .
     yuddhena yojayāmāsa svayamantarhitāmbikā ..
     rākṣasānāṃ vānarāṇāṃ jagdhvā sā māṃsaśoṇitam .
     rāmarāvaṇayoryuddhaṃ saptāhaṃ sā nyayījayat ..
     vyatīte saptame rātre navamyāṃ rāvaṇaṃ tataḥ .
     rāmeṇa ghātayāmāsa mahāmāyā jaganmayī ..
     yāvattayoḥ svayaṃ devo yuddhakelimudaikṣata .
     tāvattu aṣṭarātrāṇi sarvairdevaiḥ supūjitā ..
     nihate rāvaṇe vīre navamyāṃ sakalaiḥ suraiḥ .
     viśeṣapūjāṃ durgāyāścakre lokapitāmahaḥ ..
sakalaiḥ surairityasya saheti śeṣaḥ .
     rāmarāvaṇabāṇaistu yuddhañcāvekṣya bhītidam .
     tṛtīyāyāntu laṅkāyāḥ pūrbottaradiśi sthitam ..
     svātinakṣatrayuktāyāṃ bhītaṃ surabalaṃ mahat .
     śāntyatha vārayāmāsa devendro vacanāddhareḥ ..
śāntyarthaṃ bhayaśāntyartham .
     tatastu śravaṇe nātha daśamyāṃ caṇḍikā śubhām .
     visṛjya cakre śāntyarthaṃ balanīrājanaṃ hariḥ ..
ripujanitabhayaśāntyarthamityarthaḥ .
     nīrājitabalaḥ śakrastatra rāmaṃ salakṣmaṇam .
     sambhāṣya prayayau svargaṃ saha devaiḥ śacīpatiḥ ..
     iti vṛttaṃ purā kalpe manoḥ svāyambhuve'ntare .
     purā kalpe yathā vṛttaṃ pratikalpaṃ tathaiva tu ..
     pravartate svayaṃ devī daityānāṃ nāśanāya vai .
svāyambhuvamanvantararūpe purā kalpe ityarthaḥ . pratikalpaṃ pratimanvantaramityarthaḥ . jalaplavasāmānyena tatrāpi kalpavyavahārāt . pratikalpaṃ bhavedrāmo rāvaṇaścāpi rākṣasaḥ . tathaiva jāyate yuddhaṃ tathaiva tridaśāgamaḥ .. evaṃ rāmasahasrāṇi rāvaṇānāṃ tathaiva ca . bhavitavyāni bhūtāni teṣu devī pravartate .. tāṃ pūjanti surāḥ sarve balaṃ nīrājayanti ca . tathaiva ca narāḥ sarve kuryuḥ pūjāṃ yathāvidhi .. balanīrājanaṃ rājā kuryād balavivṛddhaye .. iti . iyañca brahmabodhitā mahādevī agnau praviṣṭā sītaiva bhagavacchaktirūpeti pratibhāti . ataeva brahmavaivarte prathame'ṃśavibhāge . pratikalpaṃ viṣṇoścaritaṃ kīdṛśamiti nāradapraśne brahmavākyam . sa eva bhagavānnūnaṃ pratimanvantaraṃ mune ! . vadhāya duṣṭadaityānāṃ bhūmibhārakṛtāṃ bhuvi .. kalidvāparayoḥ sandhau bhaviṣyati na saṃśayaḥ . pratikalpaṃ tvevameva bhaviṣyati na saṃśayaḥ .. iti . sahasrakṛtvo rāmo'pi bhavitā brahmaṇo dine iti brahmavaivarte prathamavibhāgasthe rādhāṃ prati kṛṣṇavākye . dine iti jātāvekavacanam . dineṣvityarthaḥ . pūrbaṃ pratimanvantaramityukteḥ . praticaturyugaṃ rāmādyavatāra iti tu na yuktam . caturviṃśatitamacaturyuge rāmāvatārasyāṣṭāviṃśatitamacaturyuge kṛṣṇāvatārasya harivaṃśe purāṇāntare ca prasiddhatvāditi dik . agniveśyarāmāyaṇamiti prasiddhagrantheṣu .
     rāmaḥ pañcadaśe varṣe ṣaḍvarṣāmapi maithilīm .
     upayeme tvayodhyāyāṃ dvādaśābdānuvāsa saḥ ..
     saptaviṃśatime varṣe vanavāsamakalpayat .
     aṣṭādaśa tu varṣāṇi sītāyāstu tadābhavan ..
     trirātramudakāhāraścaturthe'hni phalāśanaḥ .
     pañcame citrakūṭe tu rāmo vāsamakārayat ..
     atha trayodaśe varṣe pañcavaṭyāṃ mahāmanāḥ .
     rāmo virūpayāmāsa ghorāṃ śūrpaṇakhāṃ vane ..
     tato māghe sitāṣṭamyāṃ muhūrte vṛndasaṃjñake .
     rāghavābhyāṃ vinā sītāṃ jahāra daśakandharaḥ ..
māghe śuklacaturdaśyāmiti pāṭhāntaram .
     mārgaśukladaśamyāntu vasantīṃ rāvaṇālaye .
     sampātirdaśame māse ācakhyau vānareṣu tām ..
     ekādaśyāṃ mahendrāgrāt pupluve śatayojanam .
     tadrātriśeṣe sītāyā darśanaṃ hi hanūmataḥ ..
     dvādaśyāṃ śiṃśapāvṛkṣe hanūmān paryavasthitaḥ .
     tasyāṃ niśāyāṃ sītāyāṃ viśvāsālāpasatkathāḥ ..
     akṣādibhistrayodaśyāṃ tato yuddhamavartata .
     badho hyakṣakumārasya vanavidhvaṃsanaṃ tathā ..
     brahmāstreṇa caturdaśyāṃ baddhaḥ śakrajitā kapiḥ .
     vahninā pucchayuktena laṅkāyā dahanaṃ tathā ..
     paurṇamāsīṃ mahendrādrau punarāgamanaṃ kapeḥ .
     mārgāsitapratipadaḥ pañcabhiḥ pathi vāsaraiḥ ..
     punarāgamya ṣaṣṭhe'hni dhvastaṃ madhuvanañca taiḥ .
     saptamyāṃ pratyabhijñānadānaṃ śuddhinivedanam ..
     aṣṭamyuttaraphalgunyāṃ muhūrte vijayābhidhe .
     madhyaṃ prāpte sahasrāṃśau prasthānaṃ rāghavasya tu .
     vāsare saptame'mbhodhau skandhāvāraniveśanam ..
     pauṣaśuklapratipadastṛtīyā yāvadambudheḥ .
     upasthānaṃ sasainyasya rāghavasya babhūva ha ..
     vibhīṣaṇaścaturthyāṃ vai rāmeṇa saha saṅgataḥ .
     samudrataraṇārthāya pañcamyāṃ mantra udgamaḥ ..
     prāyopaveśanañcakre rāmo dinacatuṣṭayam .
     samudravaralābhaśca setūpāyaprakīrtanam ..
     setordaśasyāmārambhastrayodaśyāṃ samāpanam .
     caturdaśyāṃ suvelāgre rāmaḥ sainyaṃ nyaveśayat ..
     paurṇamāsyāṃ dvitīyāntaṃ tridinaiḥ sainyatāraṇam .
     tṛtīyāyā daśamyantaṃ mantro gulmaniveśane ..
     śukasāraṇayoḥ sainyaprāptirekādaśe dine .
     māghe sitāyāṃ dvādaśyāṃ sainyasaṃkhyā kṛtā tu vai ..
     sāraṇena kapīnāntu sārāsāropavarṇanam .
     trayodaśyādyamāṃ yāvallaṅkāyāṃ divasaistribhiḥ ..
     rāvaṇaḥ sainyasaṃkhyānaṃ raṇāyotsāhanaṃ tathā .
     yayāvathāṅgado dautyaṃ māghaśuklādivāsare ..
     māghaśukladvitīyādidinaiḥ saptabhireva tu .
     rakṣasāṃ vānarāṇāñca yuddhamāsīt sudāruṇam ..
     māghaśuklanavamyāntu rātrāvindrajitā raṇe .
     rāmalakṣmaṇayornāgapāśairbandho babhūva ha ..
     nāgapāśavimokṣārthaṃ daśamyāṃ garuḍo'bhyagāt .
     atrāvahāraḥ kathito daśamyādidinadvayam ..
     dvādaśyāmāñjaneyena dhūmrākṣasya vadhaḥ kṛtaḥ .
     trayodaśyāntu tenaiva nihato'kampano raṇe ..
     māghaśuklacaturdaśyāṃ yāvat kṛṣṇādivāsaram .
     tridinena prahastasya nīlena vihito'vadhaḥ ..
     māghāsitadvitīyāyāścaturthyantantribhirdinaiḥ .
     rāmeṇa tumule yuddhe rāvaṇo drāvito raṇāt ..
     pañcamyāstvaṣṭamī yāvadrāvaṇena prabodhitaḥ .
     kumbhakarṇaḥ samuttasthau tāvadyuddhañcaturdinam ..
     kumbhakarṇo dinaiḥ ṣaḍbhirnavamyāstu caturdaśīm .
     rāmeṇa nihato yuddhe bahuvānarabhakṣakaḥ ..
     amāvāsyādine śokādavahāro babhūva ha .
     phālgunādipratipadaścaturthyantadinaistataḥ ..
     narāntakaprabhṛtayo nihatāḥ pañca rākṣasāḥ .
     pañcamyāḥ saptamī yāvadatikāyavadhastryahāt ..
     aṣṭamyā dvādaśī yāvannihatau dinapañcakāt .
     nikumbhakumbhāvūrdhvantu makarākṣaścaturdinaiḥ ..
     phālgunasya dbitīyāyāṃ kṛṣṇe śakrajitā jitam .
     tṛtīyāyāstu saptamyāṃ harayaḥ pañcavāsarāt ..
     oṣadhyānayane vyagrāstadāsīdavahārakaḥ .
     tatra trayodaśīṃ yāvaddinaiḥ ṣaḍbhistu śakrajit ..
     lakṣmaṇena hato yuddhe vighnito'bhicaran kramāt .
     caturdaśyāṃ daśagrīvaraṇadīkṣāvidhiḥ kramāt ..
     amāvāsyāṃ yayau vīro yuddhāya daśakandharaḥ .
     caitraśuklapratipadaḥ pañcamī dinapañcakaiḥ ..
     rāvaṇasya pradhānānāṃ yudhyatāmabhavat kṣayaḥ .
     caitraṣaṣṭhyaṣṭamī yāvanmahāpārśvādimāraṇam ..
     caitraśuklanavamyāntu saumitreḥ śaktibhedanam .
     droṇādrirāñjaneyena lakṣmaṇārthamupāhṛtaḥ ..
     daśamyāmavahāro'bhūdrātrau yuddhaṃ nṛrakṣasoḥ .
     ekādaśyāntu rāmāya ratho mātalisārathiḥ ..
     aṣṭādaśadinai rāmo dvairathe rāvaṇaṃ vadhīt .
     dvādaśyāḥ śuklapakṣasya yāvat kṛṣṇacaturdaśīm ..
     māghaśukladvitīyāyāścaitrakṛṣṇacaturdaśīm .
     aṣṭāśītidinaṃ yuddhaṃ madhye pañcadaśāhakam ..
     yuddhāvahāraḥ saṃgrāmastrisaptatidinānyabhūt .
     saṃskāro rāvaṇādīnāmamāvāsyādine'bhavat ..
     vaiśākhāditithau rāmaḥ suvelaṃ punarāgataḥ .
     abhiṣikto dbitīyāyāṃ laṅkārājye vibhīṣaṇaḥ ..
     sītāśuddhistṛtīyāyāṃ devebhyo varalambhanam .
     vaiśākhasya caturthyāntu rāmaḥ puṣpakamāsthitaḥ ..
     pūrṇe caturdaśe varṣe pañcamyāṃ mādhavasya tu .
     bharadvājāśramaṃ rāmaḥ sasītaḥ punarāgamat ..
     nandigrāme tu ṣaṣṭhyāṃ vai bharatena samāgamaḥ .
     saptamyāmabhiṣikto'sāvayodhyāyāṃ raghūttamaḥ ..
     jānakī rāmasahitā rāvaṇasya niveśane .
     manumāsān sthitā pañcadaśavāsarasaṃyuteti ..
yattu sarvāṃśe aniścitaprāmāṇyam . kālikāpurāṇādivirodhāt . idaṃ kalpāntaraviṣayamiti na yuktam . tadbirodhādeva . tasmāt kriyāvirodhe purāṇeṣu upasaṃhāra eva nyāyyaḥ . śākhāntaroktāṅgopasaṃhāravat . yathā kumbhakarṇavadho'tra rāmeṇokto bhārate lakṣmaṇena tādṛśe viṣaye na tu kalpabhedena vyavasthā . janmaviṣaye eva tu harivaṃśoktā seti bodhyam . iti śrīrāmāyaṇatīlake laṅkākāṇḍe 110 sargaḥ ..) tasya paripūrṇatamatvaṃ yathā --
     sarve cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam .
     paripūrṇatamo rāmī brahmaśāpāt svavismṛtaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 116 adhyāyaḥ .. atha śrīrāmamantrāḥ .
     ananto'gnyāsanaḥ sendurbījaṃ rāmāya hṛnmanuḥ .
     ṣaḍakṣaro'yamādiṣṭo bhajatāṃ kāmado manuḥ .. *
tasya tārakabrahmamantro yathā --
     sarveṣāṃ rāmamantrāṇāṃ mantrarājaḥ ṣaḍakṣaraḥ .
     tārakabrahma cetyuktaṃ tena pūjā praśasyate ..
tanmantraśca rāṃ rāmāya svāhā . iti rāmārcanacandrikāyām 4 paṭalaḥ .. asya pūjāprayogaḥ . prātaḥkṛtyādi vaiṣṇavoktapīṭhanyāsāntaṃ karma vidhāya ṛṣyādinyāsaṃ kuryāt . śirasi oṃ brahmaṇe ṛṣaye namaḥ . mukhe gāyattrīcchandase namaḥ . hṛdi śrīrāmāya devatāyai namaḥ . tataḥ karāṅganyāsau . rāṃ aṅguṣṭhābhyāṃ namaḥ . rīṃ tarjanībhyāṃ svāhā . rūṃ madhyamābhyāṃ vaṣaṭ . raiṃ anāmikābhyāṃ hum . rauṃ kaniṣṭhābhyāṃ vauṣaṭ . raḥ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tato mantranyāsaḥ . brahmarandhre rāṃ namaḥ . bhrūmadhye rā namaḥ . hṛdi mā namaḥ .. nābhau ya namaḥ . liṅge na namaḥ .. pādayorma namaḥ . tato mūrtipañjarādividhiṃ vidhāya devaṃ dhyāyet .
     kālāmbhodharakāntikāntamaniśaṃ vīrāsanādhyāsinaṃ mudrāṃ jñānamayīṃ dadhānamaparaṃ hastāmbujaṃ jānuni .
     sītāṃ pārśvagatāṃ saroruhakarāṃ vidyunnibhāṃ rāghavaṃ paśyantaṃ mukuṭāṅgadādivividhākalpojjvalāṅgaṃ bhaje ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tataḥ pīṭhapūjāṃ vidhāya vaiṣṇavoktapīṭhaśaktīḥ pīṭhamanuñca saṃpūjya punardhyātvā vāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāmārabhet . yathā devavāmapārśve śrīṃ sītāyai namaḥ . agre oṃ śārṅgāya namaḥ . dakṣiṇavāmapārśvayoḥ oṃ śarebhyo namaḥ . oṃ cāpāya namaḥ tadbahiḥ keśareṣu agnyādikoṇeṣu madhye dikṣu ca rāṃ hṛdayāya namaḥ . ityādinā ṣaḍaṅgāni pūjayet . tato daleṣu pūrbādidikṣu oṃ hanumate namaḥ . oṃ sugrīvāya namaḥ . oṃ bharatāya namaḥ . oṃ vibhīṣaṇāya namaḥ . oṃ lakṣmaṇāya namaḥ . oṃ aṅgadāya namaḥ . oṃ śatrughnāya namaḥ . oṃ jāmbuvate namaḥ . dalāgreṣu oṃ sṛṣṭāya namaḥ . oṃ jayantāya namaḥ . oṃ vijayāya namaḥ . oṃ surāṣṭrāya namaḥ . oṃ rāṣṭravardhanāya namaḥ . oṃ akopāya namaḥ . oṃ dharmapālāya namaḥ . oṃ sumantrāya namaḥ . tadbahirindrādīn vajrādīṃśca pūjayet . tato dhūpādivisarjanāntaṃ karma samāpayet .. * .. asya puraścaraṇaṃ ṣaḍlakṣajapaḥ . tathā ca .
     ṛtulakṣaṃ japenmantraṃ daśāṃśaṃ kamalaiḥ śubhaiḥ .
     juhuyādarcite bahnau brāhmaṇān bhojayettataḥ ..
ayaṃ mantraḥ ṣaḍvidhaḥ . tathā ca .
     svakāmaśaktivāklakṣmītārādyaḥ pañcavarṇakaḥ .
     ṣaḍakṣaraḥ ṣaḍvidhaḥ syāt caturvargaphalapradaḥ ..
     brahmā sammohanaḥ śaktirdakṣiṇāmūrtirucyate .
     agastyaḥ śrīśivaḥ prokto munayo'tra kramādime ..
     athavā kāmabījāderviśvāmitro munirmanoḥ .
     chando gāyattrīsaṃjñañca śrīrāmaścaiva devatā ..
     dhyānapūjādikaṃ sarvaṃ pūrvavacca samācaret ..
tathā .
     jānakīvallabhaṃ ṅe'ntaṃ vahnerjāyā humādikam .
     daśākṣaro'yaṃ mantraḥ syādvaśiṣṭhastu ṛṣirvirāṭ ..
     chandastu devatā rāmaḥ sītāpāṇiparigrahaḥ .
     ādyaṃ bījaṃ dviṭhaḥ śaktiḥ kāmenāṅgakriyā matā ..
     śirolalāṭabhrūmadhyatālukaṇṭeṣu hṛdyapi .
     nābhyūrujānupādeṣu daśavarṇān nyasenmanoḥ .. * ..
tato dhyānam .
     ayodhyānagare citraratnasauvarṇamaṇḍape .
     mandārapuṣpairābaddhavitāne toraṇāñcite ..
     siṃhāsanasamārūḍhaṃ puṣpakopari rāghavam .
     rakṣobhirharibhirdaivairdivyayānagataiḥ śubhaiḥ ..
     saṃstūyamānaṃ munibhirgandharvaiḥ pariśobhitam .
     sītālaṅkṛtavāmāṅgaṃ lakṣmaṇenopaśobhitam ..
     śyāmaṃ prasannavadanaṃ sarvābharaṇabhūṣitam .
     dhyāyannevaṃ japenmantraṃ varṇalakṣamananyadhīḥ ..
anyat sarvaṃ pūrbavat .. * ..
     vahnirnārāyaṇenāḍhyo jaṭharaḥ kevala eva ca .
     dbyakṣaro mantrara jo'yaṃ sarvābhīṣṭaphalapradaḥ ..
     śrīmāyā manmathaikaikabījādyantagato manuḥ .
     caturvarṇaḥ sa eva syāt ṣaḍvarṇo vāñchitapradaḥ ..
     svāhānto huṃ phaḍanto vā namo'nto vā bhavenmanuḥ ..
tathā . tāramāyāramānaṅgavāksvabījaistu ṣaḍvidhaḥ . tryakṣaro mantrarājaḥ syāt sarvābhīṣṭaphalapradaḥ .. dvyakṣaraścandrabhadrānto candro'yaṃ caturakṣaraḥ . rāmāya hṛnmanuḥ prokto mantraḥ pañcākṣaraḥ paraḥ .. pañcāśanmātṛkāvarṇaḥ pratyekapūrbako manuḥ . lakṣmīvākmanmathādiśca tārādyaḥ syādanekadhā .. tena aṃ rāma . āṃ rāma . ityādi tryakṣaraḥ . tathā lakṣmīvākmanmathādīnāmanyatamadāne'pi tryakṣaraḥ . tena śrīṃ rāma . aiṃ rāma . klīṃ rāma iti .
     vahnisthaṃ śayanaṃ viṣṇorardhacandravibhūṣitam .
     ekākṣaro manuḥ prokto mantrarājaḥ suradrumaḥ ..
     brahmā muniḥ syādgāyattrī cchando rāmastu devatā .. * ..
ekākṣare tu dvādaśalakṣajapaḥ puraścaraṇam . tathā ca . bhānulakṣaṃ japenmantraṃ iti vacanāt anyeṣāṃ ṣaḍlakṣajapa iti viśeṣaḥ . dhyānapūjādikaṃ ṣaḍakṣaravat .. * .. atha śrīrāmacandraprayogaḥ .
     jātīprasūnairjuhuyādindirāvāptaye naraḥ .
     jātīprasūnairjuhuyāccandanāmbhaḥsamukṣitaiḥ ..
     rājavaśyāya kamalairdhanadhānyādisampadaḥ .
     nīlotpalānāṃ homena vaśayedakhilaṃ jagat ..
     vilvaprasūnairjuhūyādindirāvāptaye naraḥ .
     dūrvāhomena dīrghāyurbhavenmantrī nirāmayaḥ ..
     raktotpalahutānmantrī dhanamāpnoti vāñchitam .
     medhākāmena hotavyaṃ palāśakusumairnaraiḥ ..
     tajjaptamambhaḥ prapibet kavirbhavati vatsarāt .
     tanmiśritānnaṃ bhuñjīta mahadārogyavardhanam .. * ..
atha śrīrāmacandrastotram . śrīhanūmānuvāca .
     tiraścāmapi rājeti samavāyaṃ samīyuṣām .
     yathā sugrīvamukhyānāṃ yastamugraṃ namāmyaham ..
     sakṛdeva prapannāya viśiṣṭāyaiva yat priyam .
     vibhīṣaṇāyābdhitaṭe yastaṃ vīraṃ namāmyaham ..
     yo mahān pūjito vyāpī mahābdheḥ karuṇāmṛtam .
     stutaṃ jaṭāyunā yena mahāviṣṇuṃ namāmyaham ..
     tejasāpyāyitā yasya jvalanti jvalanādayaḥ .
     prakāśate svatantro yastaṃ jvalantaṃ namāmyaham ..
     sarvatomukhatā yena līlayā darśitā raṇe .
     rākṣaseśvarayodhānāṃ taṃ vande sarvatomukham ..
     nṛbhāvantu prapannānāṃ hinasti ca yathā nṛṣu .
     siṃhaḥ sattveṣvivotkṛṣṭastaṃ nṛsiṃhaṃ namāmyaham ..
     yasmādvibhyati vātārkajvalanendrāḥ samṛtyavaḥ .
     bhiyaṃ dhinoti pāpānāṃ bhīṣaṇaṃ taṃ namāmyaham ..
     parasya yogyatāpekṣārahito nityamaṅgalam .
     dadātyeva nijaudāryādyastaṃ bhadraṃ namāmyaham ..
     yo mṛtyuṃ nijadāsānāṃ mārayatyakhileṣṭadaḥ .
     tatrodāhṛtayo bahvyo mṛtyumṛtyuṃ namāmyaham ..
     yatpādapadmapraṇato bhaveduttamapūruṣaḥ .
     tamīśaṃ sarvadevānāṃ namanīyaṃ namāmyaham ..
     ātmabhāvaṃ samutkṣipya dāsyenaiva raghūttamam .
     bhaje'haṃ pratyahaṃ rāmaṃ sasītaṃ sahalakṣaṇam ..
     tityaṃ śrīrāmabhaktasya kiṅkarā yamakiṅkarāḥ .
     śivamayyo diśastasya siddhayastasya dāsikāḥ ..
     idaṃ hanūmatā proktaṃ mantrarājātmakaṃ stavam .
     paṭhedanudinaṃ yastu sa rāme bhaktimān bhavet ..
iti haṇūmatkalpe mantrarājātmakaṃ śrīrāmacandrastotraṃ samāptam .. * .. atha śrīrāmacandrasyāṣṭottaraśatakaṃ nāma . vedavyāsa uvāca .
     śṛṇu gāṅgeya vakṣyāmi rāmasyādbhutakarmaṇaḥ .
     nāmāṣṭaśatakaṃ puṇyaṃ triṣu lokeṣu viśrutam ..
     nātaḥ parataraṃ guhyaṃ triṣu lokeṣu vidyate ..
     kailāsaśikhare ramye nānāratnavicitrite .
     ekāgraprayato bhūtvā viṣṇumārādhya bhaktitaḥ ..
     upaviṣṭastato bhoktuṃ pārvatīṃ śaṅkaro'bravīt .
     pārvatyehi mayā sārdhaṃ bhoktuṃ bhuvanavandite ..
     tamāha pārvatī devī japtvā nāma sahasrakam .
     tato bhokṣyāmyahaṃ deva bhujyatāṃ bhavatā prabho ..
     tatastāṃ pārvatīṃ prāha prahasan parameśvaraḥ ..
     dhanyāsi kṛtapuṇyāsi viṣṇubhaktāsi pārvatī .
     durlabhā vaiṣṇavī bhaktirbhāgadheyaṃ vineśvari ..
     rakārādīni nāmāni śṛṇvato mama pārvati .
     manaḥ prasannatāmeti rāmanāmābhiśaṅkayā ..
     ramante yogino'nante nityānande cidātmani .
     iti rāmapadenāsau paraṃ brahmābhidhīyate ..
     rāma rāmeti rāmeti rame rāme manorame .
     sahasranāmabhistulyaṃ rāmanāma varānane ..
     rāmetyuktvā mahādevi bhuṅkṣva sārdhaṃ mayādhunā .
     tato rāmeti nāmoktvā saha bhuktvā ca pārvatī ..
     tato bhuktvā mahādevī patinā saha saṃsthitā .
     papraccha śrīmahādevaṃ prītipravaṇamānasā ..
     sahasranāmabhistulyaṃ rāmanāma tvayoditam .
     tasyānyānyapi nāmāni santi cedrāvaṇadbiṣaḥ .
     kathyatāṃ mama deveśa tatra me prītiruttamā ..
     śrīśaṅkara uvāca .
     śṛṇu nāmāni vakṣyāmi rāmacandrasya pārvatī .
     laukikā vaidikāḥ śabdā ye kecit santi pārvati ..
     nāmāni rāmacandrasya sahasraṃ teṣu cādhikam .
     teṣu cātyantamukhyaṃ hi nāmnāmaṣṭottaraṃ śatam ..
     viṣṇorekaikanāmāni sarvavedādhikaṃ phalam .
     tādṛṅnāmasahasreṣu rāmanāma paraṃ matam ..
     japataḥ sarvavedāṃśca sarvamantrāṃśca pārvati .
     tasmāt koṭiguṇaṃ puṇyaṃ rāmanāmnaiva labhyate ..
     asya śrīrāmanāmāṣṭottaraśatanāmastotrasya iśvara ṛṣiranuṣṭup chandaḥ śrīrāmacandro devatā śrīrāmacandraprītyarthaṃ jape viniyogaḥ .
     śrīrāmo rāmacandraśca rāmabhadraśca śāśvataḥ .
     rājīvalocanaḥ śrīmān rājendro raghupuṅgavaḥ ..
     jānakīvallabho jaitro jitāmitro janārdanaḥ .
     viśvāmitrapriyo dāntaḥ śaraṇyatrāṇatatparaḥ ..
     vālipramathano vāgmī satyavāk satyavikramaḥ .
     satyavrato vrataphalaḥ sadā hanumadāśrayaḥ ..
     kauśaleyaḥ kharadhvaṃsī virādhavadhapaṇḍitaḥ .
     vibhīṣaṇaparitrātā daśagrīvaśiroharaḥ ..
     saptatālaprabhettā ca harakodaṇḍakhaṇḍanaḥ .
     jāmadagnyamahādarpadamanastāḍakāntakaḥ ..
     vedāntasāro'meyātmā bhavavaidyaśca bheṣajaḥ .
     dūṣaṇatriśirohantā trimūrtistiguṇastrayī ..
     trivikramastrilokātmā puṇyacāritrakīrtanaḥ .
     trilokīrakṣako dhanvī daṇḍakāraṇyapuṇyakṛt ..
     ahalyāpāvanaścaiva pitṛbhakto varapradaḥ .
     jitendriyo jitakrodho jitalobho jagatguruḥ ..
     ṛkṣavānarasaṃghātī citrakūṭasamāśrayaḥ .
     jayantatrāṇavaradaḥ sumitrāputtrasevitaḥ ..
     sarvadevādhidevaśca mṛtavānarajīvanaḥ .
     māyāmārīcahantā ca mahābhāgo mahābhujaḥ ..
     sarvadevastutaḥ saumyo brahmaṇyo munisaṃstutaḥ .
     mahāyogī mahodāraḥ sugrīvepsitarājyadaḥ ..
     sarvapuṇyādhikaphalastīrthaḥ sarvāghanāśanaḥ .
     ādipuruṣo mahāpuruṣaḥ paramaḥ puruṣastathā ..
     puṇyodayo dayāsāraḥ purāṇaḥ puruṣottamaḥ .
     smitavaktro mitabhāṣī pūrṇabhāṣī ca rāghavaḥ ..
     anantaguṇagambhīro dhīrodāttaguṇottaraḥ .
     māyāmānuṣacāritro mahādevābhipūjitaḥ ..
     setukṛt jitavārīśaḥ sarvatīrthamayo hariḥ .
     śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ ..
     sarvayajñādhipo yajño jarāmaraṇavarjitaḥ .
     śivaliṅgapratiṣṭhātā sarvāghagaṇavarjitaḥ ..
     paramātmā paraṃ brahma saccidānandavigrahaḥ .
     paraṃ jyotiḥ paraṃ dhāma parākāṣṭhā parātparaḥ .
     pareśaḥ pāragaḥ pāraḥ sarvavedātmakaḥ śivaḥ ..
     ityetadrāmabhadrasya nāmnāmaṣṭottaraṃ śatam .
     guhyādguhyataraṃ devi tava prītyā prakīrtitam ..
     yaḥ paṭhet śṛṇuyādvāpi bhaktiyuktena cetasā .
     sa sarvairmucyate pāpaiḥ kalpakoṭisamudbhavaiḥ ..
     jalāni sthalatāṃ yānti śatravo yānti mitratām .
     rājāno dāsatāṃ yānti vahnayo yānti saumyatām ..
     ānukūlyañca bhūtāni sthairyaṃ yānti calāḥ striyaḥ .
     anugrahaṃ grahā yānti śāntimāyāntyupadravāḥ ..
     paṭhato bhaktibhāvena janasya girisambhave .
     yaḥ paṭhet parayā bhaktyā tasya vaśyaṃ jagattrayam ..
     yadyat kāmayate citte tattadāpnoti kīrtanāt .
     yaḥ paṭhedrāmacandrasya nāmnāmaṣṭottaraṃ śatam ..
     ajñānenāpiṃ kurvāṇo na sa pāpairvilipyate .
     puṇyakāleṣu sarveṣu paṭhanānantyamāpnayāt ..
     sarvavedeṣu tīrtheṣu dāneṣu ca tapaḥsu ca .
     tatphalaṃ koṭiguṇitaṃ stavenānena labhyate ..
     puṇyakāleṣu sarveṣu paṭhannāmaśatāṣṭakam .
     kalpakoṭisahasrāṇi kalpakoṭiśatāni ca ..
     vaikuṇṭhe vāsamāpnoti daśapūrbairdaśāparaiḥ .
     rāmaṃ dūrvādalaśyāmaṃ padmākṣaṃ pītavāsasam ..
     stuvanti nāmabhirdivyairna te sāṃsāriṇo narāḥ .
     rāmāya rāmabhadrāya rāmacandrāya vedhase .
     raghunāthāya nāthāya sītāyāḥ pataye namaḥ ..
     imaṃ mantraṃ maheśāni ! japanneva divāniśam .
     sarvapāpavinirmukto viṣṇusāyujyamāpnu yāt ..
     ityetadrāmabhadrasya māhātmyaṃ vedasammatam .
     kathitaṃ tava gāṅgeya yatastvaṃ vaiṣṇavottamaḥ ..
     vandāmahe maheśānaṃ harakodaṇḍakhaṇḍanam .
     jānakīhṛdayānandacandanaṃ raghunandanam ..
iti padmapurāṇe umāmaheśvarasaṃvāde śrīrāmacandrāṣṭottaraśatanāmastotraṃ samāptam .. * .. (asya virāḍmūrtikathanaṃ yathā, adhyātmarāmāyaṇe . 3 . 9 . 30 -- 54 . gandharva uvāca .
     stotumutsahate me'dya mano rāmātisambhramāt .
     tvāmanantamanādyantaṃ manovācāmagocaram ..
     sūkṣmaṃ te rūpamavyaktaṃ dehadbayavilakṣaṇam .
     dṛgrūpamitaraṃ sarvaṃ dṛśyaṃ jaḍamanātmakam ..
     tatkathaṃ tvāṃ vijānīyādvyatiriktaṃ manaḥ prabho .
     buddhyātmābhāsayoraikyaṃ jīva ityabhidhīyate ..
     buddhyādisākṣī brahmaiva tasmin nirviṣaye'khilam .
     āropyate'jñānavaśānnirvikāre'khilātmani ..
     hiraṇyagarbhaste sūkṣmaṃ dehaṃ sthūlaṃ virāṭ smṛtam .
     bhāvanāviṣayo rāma sūkṣmaṃ te dhyātṛmaṅgalam ..
     bhūtaṃ bhavyaṃ bhaviṣyacca yatredaṃ dṛśyate jagat .
     sthūle'ṇḍakośe dehe te mahadādibhirāvṛte ..
     saptabhiruttaraguṇairvairājo dhāraṇāśrayaḥ .
     tvameva sarvakaivalyaṃ lokāste'vayavāḥ smṛtāḥ ..
     pātālaṃ te pādamūlaṃ pārṣṇistava mahātalam .
     rasātalaṃ te gulphau tu talātalamitīryate ..
     jānunī sutalaṃ rāma ! ūrū te vitalaṃ tathā .
     atalañca mahī rāma ! jaghanaṃ nābhigaṃ nabhaḥ ..
     uraḥsthalaṃ te jyotīṃṣi grīvā te maha ucyate ..
     vadanaṃ janalokaste tapaste śaṅkhadeśagam .
     satyaloko raghuśreṣṭha ! śīrṣaṇyāste sadā prabho ..
     indrādayo lokapālā bāhavaste diśaḥ śrutī .
     aśvinau nāsike rāma vaktraṃ te'gnirudāhṛtaḥ ..
     cakṣuste savitā rāma manaścandra udāhṛtaḥ .
     bhrūbhaṅga eva kālaste buddhiste vākpatirbhavet ..
     rudro'haṅkārarūpaste vācaśchandāṃsi te'vyaya .
     yamaste daṃṣṭradeśastho nakṣatrāṇi dvijālayaḥ ..
     hāso mohakarī māyā sṛṣṭiste'pāṅgamokṣaṇam .
     dharmaḥ puraste'dharmaśca pṛṣṭhabhāga udīritaḥ ..
     nimiṣonmeṣaṇe rātrirdivā caiva raghūttama ! .
     samudrāḥ sapta te kukṣirnāḍyo nadyastava prabho ..
     romāṇi vṛkṣauṣadhayo reto vṛṣṭistava prabho .
     mahimā jñānaśaktiste evaṃ sthūlaṃ vapustava .
     yadasmin sthūlarūpe te manaḥ sandhāryate naraiḥ .
     anāyāsena muktiḥ syādato'nyannahi kiñcana ..
     ato'haṃ rāmarūpaṃ te sthūlamevānubhāvaye .
     yasmin dhyāte premarasaḥ saromapulako bhavet ..
     tadaiva muktiḥ syādrāma yadā te sthūlabhāvakaḥ .
     tadapyāstāṃ tavaivāhametadrūpaṃ vicintaye ..
     dhanurbāṇadharaṃ śyāmaṃ jaṭāvalkalabhūṣitam .
     apīvyavayasaṃ sītāṃ vicinvantaṃ salakṣmaṇam ..
     idameva sadā me syānmānase raghunandana .
     sarvajñaḥ śaṅkaraḥ sākṣāt pārvatyā sahitaḥ sadā ..
     tadrūpamevaṃ satataṃ dhyāyannāste raghūttama .
     mumūrṣūṇāṃ sadā kāśyāṃ tārakaṃ brahmavācakam ..
     rāma rāmetyupadiśan sadā santuṣṭamānasaḥ .
     atastvaṃ jānakīnātha paramātmā suniścitaḥ ..
     sarve te māyayā mūḍhāstvāṃ na jānanti tattvataḥ .
     namaste rāmabhadrāya vedhase paramātmane ..
     ayodhyādhipate tubhyaṃ namaḥ saumitrasevita .
     trāhi trāhi jagannātha māṃ māyā nāvṛṇotu te .. * ..
) atha śrīrāmakavacam .
     dhyātvā nīlotpalaśyāmaṃ rāmaṃ rājīvalocanam .
     jānakīlakṣmaṇopetaṃ jaṭāmukuṭamaṇḍitam ..
     sāsitūṇadhanurbāṇapāṇiṃ naktañcarāntakam .
     svalīlayā jagattrātumāvirbhūtamajaṃ vibhum ..
     rāmarakṣāṃ paṭhet prājñaḥ pāpaghnīṃ sarvakāmadām ..
asya śrīrāmacandrakavacasya budhakauśikaṛṣirgāyattrī cchandaḥ śrīrāmacandro devatā śrīrāmacandraprītyarthaṃ jape viniyogaḥ . oṃ śiro me rāghavaḥ pātu bhālaṃ daśarathātmajaḥ . kauśaleyo dṛśau pātu viśvāmitrapriyaḥ śrutī .. ghrāṇaṃ pātu makhatrātā mukhaṃ saumitravatsalaḥ . jihvāṃ vidyānidhiḥ pātu kaṇṭhau bharatavanditaḥ .. skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ . karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit .. vakṣaḥ pātu kabandhāriḥ stanau gīrbāṇavanditaḥ . pārśvau kulapatiḥ pātu kukṣimikṣākunandanaḥ .. madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbuvadāśrayaḥ . guhyaṃ jitendriyaḥ pātu pṛṣṭhaṃ pātu raghūdvahaḥ .. sugrīveśaḥ kaṭiṃ pātu śakthinī hanumatprabhuḥ . ūrū raghūttamaḥ pātu rakṣaḥkulavināśakṛt .. jānunī setukṛt pātu jaṅghe daśamukhāntakaḥ . pādau vibhīṣaṇaśrīdaḥ pātu rāmo'khilaṃ vapuḥ .. etāṃ rāmabalopetāṃ rakṣāṃ yaḥ sukṛtī paṭhet . sa cirāyuḥ sukhī puttrī vijayī vinayī bhavet . pātālabhūtalavyomacāriṇaśchadmacāriṇaḥ . na draṣṭrumapi śaktāste rakṣitaṃ rāmanāmabhiḥ .. rāmeti rāmabhadreti rāmacandreti vā smaran . naro na lipyate pāpairbhuktiṃ muktiñca vindati .. jagajjaitraikamantreṇa rāmanāmnābhirakṣitam . yaḥ kare dhārayettasya karasthāḥ sarvasiddhayaḥ .. bhūrjapatre tvimāṃ vidyāṃ gandhacandanacarcitām . kṛtvā vai dhārayedyastu so'bhīṣṭaṃ phalamāpnuyāt .. raṇe rājakule dyūte nityaṃ tasya jayo bhavet . kākabandhyā ca yā nārī mṛtāpatyā ca yā bhavet . bahvapatyā jīvavatsā sā bhavennātra saṃśayaḥ .. vajrapañjaranāmedaṃ yo rāmakavacaṃ paṭhet . avyāhatājñaḥ sarvatra labhate jayamaṅgalam .. ādiṣṭavān yathā svapne rāmarakṣāmimāṃ hariḥ . tathā likhitavān prātaḥ prabuddho budhakauśikaḥ .. dhanvinau baddhanistriṃśau kākapakṣadharau śubhau . vīrau māṃ pathi rakṣetāṃ tāvubhau rāmalakṣmaṇau . taruṇau rūpasampannau sukumārau mahābalau . puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau .. phalamūlāśinau dāntau tāpasau brahmacāriṇau . puttrau daśarathasyaitau bhrātarau rāmalakṣmaṇau .. śaraṇyau sarvasattvānāṃ śreṣṭhau sarvadhanuṣmatām . rakṣaḥkulanihantārau trāyetāṃ no raghūttamau .. āttasajyadhanuṣāviṣuspuśāvakṣayāśuganiṣaṅgasaṅginau . rakṣaṇāya mama rāmalakṣmaṇāvagrataḥ pathi sadaiva gacchatām .. sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā . yacchanmanorathañcāsmānrāmaḥ pātu salakṣmaṇaḥ .. agratastu nṛsiṃho me pṛṣṭhato garuḍadhvajaḥ . pārśvayostu dhanuṣmantau saśarau rāmalakṣmaṇau .. rāmo dāśarathiḥ śūro lakṣmaṇānucaro balī . kākutsthaḥ puruṣaḥ pūrṇaḥ kṛauśaleyo raghūttamaḥ .. vedāntavedyo yajñeśaḥ purāṇaḥ puruṣottamaḥ . jānakīvallabhaḥ śrīmānaprameyaparākramaḥ .. āpadāmapahantāraṃ dātāraṃ sarvasampadām . guṇābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham .. dakṣiṇe lakṣmaṇo dhanvī vāmato jānakī śubhā . purato mārutiryasya taṃ namāmi raghūttamam .. etāni mama nāmāni madbhakto yaḥ sadā smaret . aśvamedhāyutaṃ puṇyaṃ sa prāpnoti na saṃśayaḥ .. iti padmapurāṇe bajrapañjaranāmākhyaṃ śrīrāmakavacam . iti tantrasāraḥ ..

rāmakarī, strī, rāmakalī rāgiṇī . iti halāyudhaḥ .. (kvacit rāmakirītyapi pāṭhaḥ . yathā, saṅgītadarpaṇe rāgādhyāye . atha rāmakirī .
     ṣaḍjagrahāṃśakanyāsā pūrṇā rāmakirī matā .
     mūrchanā prathamā jñeyā karuṇe sā prayujyate ..
     ridhatyaktāthavā proktā kaiścit pañcamavarjitā .
     trividhā sā samuddiṣṭā sampūrṇā ṣāḍavauḍavā ..
asyā dhyānam .
     hemapramā bhāsurabhūṣaṇā ca nīlaṃ nicolaṃ vapuṣā vahantī .
     kānte samīpe kamanīyakaṇṭhā mānonnatā rāmakirī mateyam ..
udāharaṇam . sa ri ga ma pa gha ni sa . sampūrṇā .. athavā sa ga ma pa ni sa . auḍavā .. athavā sa ri ga ma dha ni sa . sāḍavā .. iti rāmakirī ..) asya anyat vivaraṇaṃ rāgaśabde draṣṭavyam ..

rāmakarpūrakaḥ, puṃ, (rāmo ramaṇīyaḥ karpūraḥ . tataḥ svārthe saṃjñāyāṃ vā kan .) svāmakhyātatṛṇam . yathā --
     saugandhikañca saugandhaṃ rāmakarpūrake tṛṇe . iti śabdaratnāvalī ..

rāmagiriḥ, puṃ, (rāmāśrito giriḥ . rāmo ramaṇīyo girirvā .) parvataviśeṣaḥ . citrakūṭaparvataḥ . iti kaścit .. yathā --
     kaścit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṃ gamitamahimā varṣabhogyena bhartuḥ .
     yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu ..
iti meghadūtaḥ .. 1 ..

rāmacandraḥ, puṃ, (rāmaścandra ivāhlādakatvāt .) śrīrāmaḥ . iti śabdaratnāvalī .. (lakṣmaṇabhaṭṭasutaḥ svanāmakhyātaḥ kaviviśeṣaḥ . sa tu ayodhyānagare vairāgyaśṛṅgārārthadvayopetaṃ saṭīkaṃ rasikarañjanaṃ nāma kāvyaṃ praṇītavān . tasyādimaśloko yathā --
     śubhārambhe'dambhe mahitamatiḍimbhe ṅgitaśataṃ maṇistambherambhe kṣaṇasakucakumbhe pariṇatam .
     anālambe lambe pathi padavilambe'mitasukhaṃ tamālambe stamberamavadanamambekṣitamukham ..
etaṭṭīkāntimaślokau yathā --
     śṛṅgāravairāgyaśataṃ sapañcaviṃśatyayodhyānagare vyadhatta .
     abde viyadvāraṇabāṇacandre śrīrāmacandro'nu ca tasya ṭīkām ..
     śrīrāmandrakavinā kāvyamidaṃ vyaraci viratibījatayā .
     rasikānāmapi rataye śṛṅgārārtho'pi saṃgṛhīto'tra ..
etatkavipraṇītāni romāvalīśatakaprabhṛtīnyanyānyapi kāvyāni dṛśyante ..)

rāmacchardanakaḥ, puṃ, (rāmaṃ manojñatvaṃ chardayati . chardi + lyuḥ . svārthe kan .) madanavṛkṣaḥ . iti bhāvaprakāśaḥ .. kvacit pustake rāmācchardanakaḥ iti ca pāṭhaḥ .. (guṇādayo'sya madanaśabde vijñeyāḥ ..)

rāmajananī, strī, (rāmasya jananī .) baladevamātā . yathā --
     rohiṇī rāmajananī rohiṇiśca balaprasūḥ .. iti śabdaratnāvalī .. kauśalyā . reṇukā ca ..

rāmaṭhaṃ, klī, (ramyate'neneti . rama + ramervṛddhiśca . uṇā° 1 . 103 . iti aṭhaḥ vṛddhiśca dhātoḥ .) hiṅgu . ityamaraḥ . 1 . 103 .. (yathā, suśrute . 5 . 1 .
     tatra nasyāñjane kuṣṭhaṃ rāmaṭhaṃ naladaṃ madhu .
     kuryāt śirīṣarajanīcandanaiśca pralepanam ..
)

rāmaṭhaḥ, puṃ, (ram + aṭhaḥ . vṛddhiśca .) aṅkoṭhavṛkṣaḥ . iti ratnamālā .. (janapadaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 10 . 5 .
     raudrasthe pāratarāmaṭhatailikarajakacaurāśca .. taddeśavāsinaśca . yathā, mahābhārate . 2 . 32 . 12 .
     rāmaṭhan hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ .
     tān sarvān sa vaśe cakre śāsanādeva pāṇḍavaḥ ..
)

rāmaṭhī, strī, (rāmaṭha + striyāṃ ṅīṣ .) nāḍīhiṅgu . iti rājanirghaṇṭaḥ ..

rāmaṇaḥ, puṃ, girinimbaḥ . tindukaḥ . iti rājanirghaṇṭaḥ ..

rāmaṇīyakaṃ, tri, ramaṇīyam . ityamaraṭīkā .. (yathā, mahābhārate . 1 . 26 . 8 .
     rāmaṇīyakamāgacchanmātrā saha bhujaṅgamāḥ .. rāmaṇīyakaṃ ramaṇīyaṃ dbīpamiti śeṣaḥ .. klī, ramaṇīyasya bhāvaḥ karma vā . ramaṇīya +
     yopadhādgurūpottamādbuñ . 5 . 1 . 132 . iti vuñ . ramaṇīyatvam .. yathā, kirāte . 1 . 39 .
     puropanītaṃ nṛpa ! rāmaṇīyakaṃ dvijātiśeṣeṇa yadetadandhasā .
     tadadya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ ..
)

rāmataruṇī, strī, (rāmā manoharā taruṇīva .) taruṇīpuṃṣpam . iti rājanirghaṇṭaḥ .. seutī iti bhāṣā ..

rāmadūtaḥ, puṃ, (rāmasya dūtaḥ .) hanūmān . iti śabdaratnāvalī ..

rāmadūtī, strī, (rāmasya dūtīva . viṣṇupriyatvāt .) tulasīviśeṣaḥ . tatparyāyaḥ . parvapuṣpī 2 viśalyā 3 nāgadantikā 4 kāṇḍalī 5 sūkṣmaparṇī 6 bharaṇyāhvā 7 phaṇijjhakā 7 . iti śabdacandrikā ..

rāmanavamī, strī, (rāmasya janmatithirūpā navamī . madhyapadalopikarmadhārayaḥ .) caitraśuklanavamī . sā ca śrīrāmacandrasya janmatithiḥ . yathā -- agastyasaṃhitāyām .
     caitre māsi navamyāntu jāto rāmaḥ svayaṃ hariḥ .
     punarvasvṛkṣasaṃyuktā sā tithiḥ sarvakāmadā ..
     punarvasvṛkṣasaṃyogaḥ svalpo'pi yadi labhyate .
     caitraśuklanavamyāntu sā tithiḥ sarvakāmadā ..
     śrīrāmanavamī proktā koṭisūryagrahādhikā .
     tasmin dine mahāpuṇye rāmamuddiśya bhaktitaḥ .
     yatkiñcit kriyate karma tadbhavakṣayakārakam ..
     upoṣaṇaṃ jāgaraṇaṃ pitṝnuddiśya tarpaṇam .
     tasmin dine tu kartavyaṃ brahmaprāptimabhīpsubhiḥ ..
caitrapadaṃ cāndraparam .
     meṣaṃ pūṣaṇi saṃprāpte lagne ca karkaṭāhvaye .
     āvirāsīt sakalayā kauśalyāyāṃ paraḥpumān ..
atra meṣasthasūrye cāndracaitrasyaiva sambhavāt tithikṛtyatvācca . tathā .
     tasmin dine mahāpuṇye rāmamuddiśya bhaktitaḥ .
     japedekānta āsīno yāvat syāddaśamīdinam ..
     tenaiva syāt puraścaryā daśamyāṃ bhojayeddvijān .
     bhakṣyabhojyairbahuvidhairbhaktyā dadyācca dakṣiṇām .
     kṛtakṛtyo bhavettena sadyo rāmaḥ prasīdati ..
tathā .
     caitraśuklā tu navamī punarvasuyutā yadi .
     saiva madhyāhnayogena mahāpuṇyatamā bhavet ..
     navamī cāṣṭamīviddhā tyājyā viṣṇuparāyaṇaiḥ .
     upoṣaṇaṃ navamyāntu daśamyāmeva pāraṇam ..
etadvacanadbayaṃ kālamāghavīye'pi . kintu mahāpuṇyā ityatra mahāphaleti pāṭhaḥ . śuddhetiśravaṇāt sarvatra śuddhāyāmṛkṣādaro na viddhāyāmiti . ataevāṣṭamīviddhā navamī sanakṣatrāpi nopoṣyā . iti mādhavācāryaḥ .. saiva tādṛśyeva natu viddhā . yadā tu paradine ekādaśyāṃ daśamī pāraṇayogyā tadā daśamīyuktā navamyupoṣyā . vaiṣṇavairviṣṇuparāyaṇairitiśravaṇāt . avaiṣṇavaistu aṣṭamīviddhaiva grāhyā . yadā tu pūrbadine aṣṭamīviddhā navamī paratra daśamīyutā navamī ekādaśīdine ca na pāraṇayogyā daśamī tadā nakṣatrayogāyoge'pyaṣṭamīviddhaiva grāhyā . paradine daśamyāmeva pāraṇamiti niyamāt . tathā ca rāmārcanacandrikāyām .
     daśamyādiṣu vṛddhiścet tyājyā viddhaiva vaiṣṇavaiḥ .
     tadanyeṣāntu sarveṣāṃ vrataṃ tatraiva niścitam ..
     daśamyāmevaśabdena daśamīṃ naiva laṅghayet .
     niścityaivaṃ vicāreṇa navamīvratamācaret ..
iti kārikābhyāmagastyasaṃhitāvyākhyānam .. vastutastu daśamīpāraṇasattve sarvairevāṣṭamībiddhā nopoṣyā . viṣṇuparāyaṇairiti tu viṣṇuparāyaṇatvena bhavitavyamityupadeśaparaṃ na tu kartṛviśeṣaṇam . agastyenāvaiṣṇavasya viddhopavāsānupadeśāt . kartṛbhede vidhidbayakalpanāpatteśca . ataeva mādhavācāryeṇa sāmānyata eva viddhā niṣiddhā . agastyasaṃhitāyāmasya nityatvamāha .
     prāpte śrīrāmanavamīdine martyo vimūḍhadhīḥ .
     upoṣaṇaṃ na kurute kumbhīpākeṣu pacyate ..
     yastu rāmanavamyāntu bhuṅkte mohādvimūḍhadhīḥ .
     kumbhīpākeṣu ghoreṣu pacyate nātra saṃśayaḥ ..
atra martya ityupādānāt naramātrasyādhikāraḥ . evañca .
     kuryādrāmanavamyāṃ ya upoṣaṇamatandritaḥ .
     māturgarbhamavāpnoti naiva rāmo bhavet khayam ..
     tasmāt sarvātmanā sarve kṛtvaivaṃ navamīvratam .
     mucyante pātakaiḥ sarvairyānti brahma sanātanam ..
iti phalakīrtanaṃ prāguktasaṃyogapṛthaktvanyāyāt siddham . agastyasaṃhitāyām .
     śālagrāmaśilāyāñca tulasīdalakalpitā .
     pūjā śrīrāmacandrasya koṭikoṭiguṇādhikā ..
tatrānuṣṭhānaṃ agastyasaṃhitātaḥ saṃkṣipya likhyate . kṛtaprātaḥsnānādiḥ .
     upoṣya navamīntvadya yāmeṣvaṣṭasu rāghava .
     tena prīto bhava tvaṃbho saṃsārāttrāhi māṃ hare ..
iti nivedya ..
     komalāṅgaṃ viśālākṣamindranīlasamaprabham .
     dakṣiṇāṃśe daśarathaṃ puttrāvekṣaṇatatparam ..
     pṛṣṭhato lakṣaṇaṃ devaṃ sacchatraṃ kanakaprabham .
     pārśvai bharataśatrughnau tālavṛntakarāvubhau .
     agre vyagraṃ hanūmantaṃ rāmānugrahakāṅkṣiṇam ..
evaṃ dhyātvā śrīrāmaṃ pūjayet . snānamantastu .
     indro'gniśca yamaścaiva nairṛto varuṇo'nilaḥ .
     kuvera īśo brahmāhirdikpālāḥ snāpayantu te ..
ahiranantaḥ . kauśalyāṃ pūjayet . mantrastu .
     rāmasya jananī cāsi rāmamayamidaṃ jagat .
     atastvāṃ pūjayiṣyāmi lokamātarnamo'stu te ..
tathā .
     namo daśarathāyeti pūjayet pitaraṃ tataḥ .
     tato'nujñāpya deveśaṃ parivārān samarcayet .
     pūrbaṣaṭkoṇakoṇeṣu hṛdayādīni ca kramāt ..
hṛdayādīni yathā . rāṃ hṛdayāya namaḥ . rīṃ śirase svāhā . rūṃ śikhāyai vaṣaṭ . raiṃ kavacāya hum . rauṃ netrābhyāṃ vauṣaṭ . raḥ astrāya phaṭ . tathā --
     hanūmantaṃ sasugrīvaṃ bharataṃ savibhīṣaṇam .
     lakṣmaṇāṅgadaśatrughnaṃ jāmbavantaṃ dalādiṣu ..
     dhūmraṃ jayantaṃ vijayaṃ surāṣṭraṃ rāṣṭravardhanam .
     akopaṃ dhūmrapālākhyaṃ sumantraṃ dalamadhyataḥ .
     dalāgre lokapālāṃśca tadastrāṇi tadagrataḥ ..
lokapālā indrādayo daśa . tadastrāṇi vajraśaktidaṇḍakhaḍgapāśāṅkuśagadāśūlapadmacakrāṇi . madhyāhne janma bhāvayet .
     uccasthe grahapañcake suragurau sendau navamyāṃ tithau lagne karkaṭake punarvasudina merṣa gate pūṣaṇi .
     nirdagdhuṃ nikhilāḥ palāśasamidho madhyādayodhyāraṇerāvirbhūtamabhūdapūrbavibhavaṃ yatkiñcidekaṃ mahaḥ ..
palāśā rākṣasāḥ .
     matvaivaṃ vādayedvādyānarghyaṃ dadyājjagatpateḥ .
     phalapuṣpāmbusaṃpūrṇaṃ gṛhītvā śaṅkhamuttamam .
     aśokaratnakusumairyuktañca tulasīdalaiḥ ..
mantrastu .
     daśānanavadhārthāya dharmasaṃsthāpanāya ca .
     dānavānāṃ vināśāya daityānāṃ nidhanāya ca ..
     paritrāṇāya sādhūnāṃ rāmo jātaḥ svayaṃ hariḥ .
     gṛhāṇārghyaṃ mayā dattaṃ bhrātṛbhiḥ sahito mama ..
     puṣpāñjaliṃ punardattvā yāme yāmeṣvatandritaḥ .
     pūjayedvidhivadbhaktyā divārātraṃ nayedbudhaḥ ..
tadayaṃ saṃkṣepaḥ . śuddhāyāṃ nakṣatrayuktāyāṃ vivādābhāvaḥ . viddhāyāntu ekādaśīdine daśamī pāraṇayogyā na cet tadā nakṣatrayogāyoge'pi aṣṭamīviddhāyām . pāraṇayogyā cet tadā aṣṭamīviddhāṃ tyaktvā pare'hani upavāsaḥ . iti tithyāditattvam ..

rāmapūgaḥ, puṃ, (rāmo ramaṇīyaḥ pūgaḥ .) guvākaviśeṣaḥ . tatparyāyaḥ . kāmīnaḥ 2 munipūgaḥ 3 murevaṭaḥ 4 . iti trikāṇḍaśeṣaḥ ..

rāmabāṇaḥ, puṃ, (rāmasya bāṇa iva saphalatvāt .) auṣadhaviśeṣaḥ . yathā . rasendracintāmaṇau .
     pāradāmṛtalavaṅgagandhakaṃ bhāgayugmamaricena miśritam .
     tatra jātiphalamardhabhāgikaṃ tittilīphalarasena marditam ..
     vahnimāndyadaśavaktranāśano rāmabāṇa iti viśruto rasaḥ .
     saṃgrahagrahaṇīkumbhakarṇakamāmavātakharadūṣaṇaṃ jayet ..
     dīyate tu caṇakānumānataḥ sadya eva jaṭharāgnidīpanaḥ .
     rocakaḥ kaphakulāntakārakaḥ śvāsakāsavamijantunāśanaḥ ..
pārābhāgaḥ 1 viṣabhāgaḥ 1 lavaṅgabhāgaḥ 1 gandhakabhāgaḥ 1 maricabhāgaḥ 8 jāyaphalabhāgaḥ 2 . rāmabāṇo raso'jīrṇe . iti bhāvaprakāśaḥ .. (śaravṛkṣabhedaḥ . iti rājanirghaṇṭaḥ .. rāmaśaraśca ..)

rāmabhadraḥ, puṃ, (rāma eva bhadro maṅgalajanakatvāt .) śrīrāmaḥ . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 34 . 236 .
     lokaśca sarvadā rakṣyastatpravādena kiṃ purā .
     rāmabhadreṇa śuddhāpi tyaktā devī na jānakī ..
)

rāmalavaṇaṃ, klī, (rāmaṃ ramaṇīyaṃ lavaṇam .) śāmbharilavaṇam . tatparyāyaḥ . romakam 2 pāścātyākarasambhavam 3 . iti ratnamālā ..

rāmavallabhaṃ, klī, (rāmaṃ ramaṇīyaṃ vallabhañca .) tvacam . iti rājanirghaṇṭaḥ .. (rāmasya vallabham .) rāmapriye, tri ..

rāmavīṇā, strī, (rāmā ramaṇīyā vīṇā .) vīṇāviśeṣaḥ . yathā, śabdaratnāvalī ..
     kuñcī ca kacchapīvīṇā vīṇā tumburunāradī .
     sārasvatī kelikalā rāmavīṇā balāñcitā ..


rāmaśaraḥ, puṃ, (rāmasya śara iva .) śaravṛkṣabhedaḥ . tatparyāyaḥ . rāmakāṇḍaḥ 2 rāmabāṇaḥ 3 rāmeṣuḥ 4 aparvadaṇḍaḥ 5 dīrghaḥ 6 nṛpapriyaḥ 7 . tasya mūlaguṇāḥ . īṣaduṣṇatvam . rucipradatvam . rase amlatvam . kaṣāyatvam . pittakāritvam . kaphavātanāśitvañca . iti rājanirghaṇṭaḥ .. (rāmacandrasya bāṇo'pi ..)

rāmaśītalā, strī, ārāmaśītalā . iti rājanirghaṇṭaḥ ..

rāmasakhaḥ, puṃ, (rāmasya sakhā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) sugrīvaḥ . iti śabdaratnāvalī ..

[Page 4,153c]
rāmasenakaḥ, puṃ, bhūnimbaḥ . (asya paryāyo yathā --
     kirātatiktaḥ kairātaḥ kaṭutiktaḥ kirātakaḥ .
     kāṇḍatikto nāryatikto bhūnimbo rāmasenakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kaṭphalaḥ . iti rājanirghaṇṭaḥ ..

rāmā, strī, (ramate ramayatīti vā . rama + jvalāditvāt ṇaḥ . ṭāp . ramate'nayeti . karaṇe ghañ vā .) utkṛṣṭastrīviśeṣaḥ . ityamaraḥ . 2 . 6 . 4 .. gītakalābhī ramate rāmā . iti bharataḥ .. (yathā, bhāgavate . 3 . 23 . 43 .
     vibhajya navadhātmānaṃ mānavīṃ suratotsukām .
     rāmāṃ niramayan reme varṣapūgān muhūrtavat ..
) yoṣā . (yathā, raghuḥ . 5 . 49 .
     sa cchinnabandhadrutayugyaśūnyaṃ bhagnākṣaparyantarathaṃ kṣaṇena .
     rāmāparitrāṇavihastayodhaṃ senāniveśaṃ tumulaṃ cakāra ..
) hiṅgu . nadī . iti medinī .. hiṅgulam . iti śabdaratnāvalī .. śvetakaṇṭakārī . gṛhakanyā . ārāmaśītalā . aśokaḥ . gorocanā . iti rājanirghaṇṭaḥ .. vālā . gairikam . iti śabdacandrikā ..

rāmāyaṇaṃ, klī, (rāmasya caritānvitaṃ ayanaṃ śāstram .) rāmeṇa rāvaṇavadhakāvyam . iti trikāṇḍaśeṣaḥ .. tacca śatakoṭisaṃkhyakam . yathā . skānde pātālakhaṇḍe ayodhyāmāhātmye tatratyatīrthāśramavarṇanaprastāve .
     śāpoktyā hṛdi santaptaṃ prācetasamakalmaṣam .
     provāca vacanaṃ brahmā tatrāgatya susatkṛtaḥ ..
     na niṣādaḥ sa vai rāmo mṛgayāñcartumāgataḥ .
     tasya saṃvarṇanenaiva suślokyastvaṃ bhaviṣyasi ..
     ityuktvā taṃ jagāmāśu brahmalokaṃ sanātanaḥ .
     tataḥ saṃvarṇayāmāsa rāghavaṃ granthakoṭibhiḥ ..
koṭibhiḥ śatakoṭibhiḥ . caritaṃ raghunāthasya śatakoṭipravistaramityanyatrokteḥ . tacca saṃpūrṇaṃ brahmaloke ityaitihyam .. iha tu kuśalavopadiṣṭā caturviṃśatisāhasrītyalam . iti rāmāyaṇaṭīkāyāṃ nāgojībhaṭṭaḥ .. * .. tathā hi . prāptarājyasya rāmasya vālmīkirbhagavān ṛṣiḥ . cakāra caritaṃ kṛtsnaṃ vicitrapadamarthavat .. caturviṃśatsahasrāṇi ślokānāmuktavān ṛṣiḥ . tathā sargaśatān pañca ṣaṭ kāṇḍāni tathottaram .. iti rāmāyaṇe vālmīkīye bālakāṇḍe 3 sargaḥ .. saṃkṣiptarāmacaritraṃ yathā --
     rāmāyaṇamatho vakṣye śrutaṃ pāpavināśanam .
     viṣṇunābhyabjajo brahmā marīcistatsutaḥ smṛtaḥ ..
     marīceḥ kaśyapastasmāt parastasmāt manuḥ sutaḥ .
     manorikṣākuvaṃśyo'bhūdvaṃśe rājā raghuḥ smṛtaḥ ..
     raghorajastato jāto rājā daśaratho balī .
     tasya puttrāstu catvāro mahābalaparākramāḥ ..
     kauśalyāyāmabhūdrāmo bharataḥ kekayīsutaḥ .
     sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ ..
     rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān .
     astragrāmaṃ yato yakṣīṃ tāḍakāṃ prajaghāna ha ..
     viśvāmitrasya yajñe tu subāhuṃ nyavadhīdbalī .
     janakasya kratuṃ gatvā upayeme'tha jānakīm ..
     urmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām .
     śatrughno vai kīrtimatīṃ kuśadhvajasute ca te ..
     pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ .
     yudhājitaṃ mātulañca śatrughnabharatau gatau ..
     gatayornṛpavaryeṇa rājyaṃ dātuṃ samudyatam .
     rāmāya jyeṣṭhaputtrāya kaikeyyā prārthitaṃ tadā .
     caturdaśasamā vāso vane rāmasya vāñchitaḥ ..
     rāmaḥ pitṛhitārthantu lakṣmaṇena ca sītayā .
     rājyañca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ .
     rathaṃ tyaktvā prayāgañca citrakūṭaṃ giriṃ gataḥ ..
     rāmasya tu viyogena rājā svargaṃ samāśritaḥ .
     saṃskṛtya bharataścāgāt rāmaṃ mātṛbalānvitaḥ ..
     ayodhyāntu samāgatya rājyaṃ kuru mahāmate .
     sa naicchat pāduke dattvā rājyāya bharatāya tu ..
     visarjito'tha bharato rāmarājyamapālayat .
     nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī ..
     rāmo'pi citrakūṭācca atrerāśramamāyayau .
     natvā abhīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ ..
     tatra sūrpanakhā nāma rākṣasīsārdhamāgatā .
     nikṛtya karṇau nāse ca rāmeṇātha parāhitā ..
     tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā .
     caturdaśasahaseṇa rakṣasāntu balena ca ..
     rāmo'pi preṣayāmāsa vāṇairyamapurañca tān .
     rākṣasyā prerito'bhyāgāt rāvaṇo haraṇāya hi ..
     mṛgarūpaṃ sa mārīcaṃ kṛtvāgre'tha tridaṇḍadhṛk .
     sītayā prerito rāmo mārīcaṃ prajaghāna ha ..
     mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca .
     sītokto lakṣmaṇo'thāgādrāmaścāśu dadarśa tam ..
     uvāca rākṣasī māyā nūnaṃ sītā hṛteti sā .
     rāvaṇo'ntaramāsādya aṅkenādāya jānakīm ..
     jaṭāyuṣaṃ vinirjitya yayau laṅkāṃ tato balī .
     aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat ..
     āgatya rāmaḥ śūnyañca parṇaśālāṃ dadarśa ha .
     śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavān prabhuḥ ..
     jaṭāyuṣañca saṃskṛtya tadukto dakṣiṇāṃ diśam .
     gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ ..
     saptatālān vinirbhidya śareṇānataparvaṇā .
     vālinañca vinirbhidya kiṣkindhāyāṃ harīśvaram ..
     sugrīvaṃ kṛtavān rāmo ṛṣyamūke svayaṃ sthitaḥ .
     sugrīvaḥ preṣayāmāsa vānarān parvatopamān ..
     sītāyā mārgaṇaṃ kartuṃ pūrbādyaiḥ sumahābalān .
     pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ ..
     dakṣiṇāntu diśaṃ ye ca mārgayanto'tha jānakīm .
     vanāni parvatān dvīpān nadīnāṃ pulināni ca ..
     jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ .
     sampātivacanāt jñātvā hanūmān kapikuñjaraḥ ..
     śatayojanavistīrṇaṃ pupluve makarālayam .
     apaśyajjānakīṃ tatra aśokavanikāsthitām ..
     bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā .
     bhava bhāryeti vadatā cintayantīñca rāghavam ..
     aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt .
     rāmasya tasya dūto'haṃ śokaṃ mā kuru maithili ..
     abhijñānañca me dehi yena rāmaḥ smariṣyati .
     tat śrutvā pradadau sītā veṇī ratnaṃ hanūmate ..
     yathā rāmo nayet śīghraṃ tathā vācyaṃ tvayā gate .
     tathetyuktvā tu hanumān vanaṃ divyaṃ babhañja tat ..
     hatvākṣaṃ rākṣasāṃñcānyān bandhanaṃ svayamāgataḥ .
     sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt ..
     rāmadūto'smi hanumān dehi rāmāya maithilīm .
     etat śrutvā prakupito dīpayāmāsa pucchakam ..
     kapijrjvalitalāṅgūlo laṅkāgehe mahābalaḥ .
     dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ ..
     jagdhvā phalaṃ madhuvane dṛṣṭvā sītetyavedayat .
     maṇiratnañca rāmāya rāmo laṅkāṃ yayau purīm ..
     sasugrīvaḥ sahanumānaṅgadādyaḥ salakṣmaṇaḥ .
     vibhīṣaṇo'pi saṃprāptaḥ śaraṇaṃ rāvavaṃ prati ..
     laṅkaiśvaryeṣvabhyasiñcadrāmastaṃ rāvaṇānujam .
     rāmo nalena setuñca kṛtvābdhau cocchritāyatam ..
     suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha .
     atha ye vānarā vīrā nīlāṅgadanalādayaḥ ..
     dhūmradhūmrākṣadhūmrendrā jāmbavatpramukhāstadā .
     maindadvividamukhyāste purīṃ laṅkāṃ nabhañjire ..
     rākṣasāṃśca mahākāyān kālāñjanacayopamān .
     rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān ..
     vidyujjihvañca ghūbhrākṣaṃ vedāntakanarāntakau .
     mahodaramahāpārśvāvatikāyaṃ mahābalam ..
     kumbhaṃ nikumbhaṃ mattañca makarākṣaṃ hyakampanam .
     prahastaṃ vīramunmattaṃ kumbhakarṇaṃ mahābalam ..
     rāvaṇiṃ lakṣmaṇaśchittvā hyastrādyai rāghavo balī .
     nikṛtya bāhū vaktrāṇi rāvaṇantu vyapātayat ..
     sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ .
     savānaraḥ samāyāto hyayodhyāpravaraṃ puram ..
     tatra rājyaṃ cakārātha puttravat pālayan prajāḥ .
     daśāśvamedhānāhṛtya gayāśirasi pātanam ..
     piṇḍānāṃ vidhivat kṛtvā dattvā dānāni rāghavaḥ .
     puttrau kuśalavau sṛṣṭvā tau ca rājye'bhyaṣecayat ..
     ekādaśasahasrāṇi rāmo rājyamakārayat .
     śatrughno lavaṇaṃ hatvā śailūṣaṃ bharataḥ sthitaḥ ..
     agastyādīn munīn śrutvā śrutvotpattiñca rakṣasām .
     svargaṃ gato janaiḥ sārdhamayodhyāṃ vaikṛtāntakaḥ ..
iti gāruḍe 148 adhyāyaḥ .. * .. etadatiriktaṃ vālmīkipraṇītaṃ saptaviṃśatisargayuktaṃ sahasraślokātmakaṃ sītākartṛkasahasrakandharāvaṇavadhakāvyarūpādbhutottarakāṇḍamasti . tasya prathamasargīyaślokā yathā --
     tamasātīranilayaṃ sarveṣāṃ tapasāṃ gurum .
     vacasāṃ prathamaṃ sthānaṃ vālmīkaṃ munipuṅgavam ..
     vinayāvanato bhūtvā bhāradbājo mahāmuniḥ .
     papraccha sammataḥ śiṣyaḥ kṛtāñjalipuṭo vaśī ..
     rāmāyaṇamitikhyātaṃ śatakoṭi pravistaram .
     praṇītaṃ bhavatā yacca brahmaloke pratiṣṭhitam ..
     śrūyate brahmaṇā nityamṛṣibhiḥ pitṛbhiḥ suraiḥ .
     pañcaviṃśatisāhasraṃ rāmāyaṇamidaṃ bhuvi .
     tadākarṇitamastābhiḥ sāvaśeṣaṃ mahāmune ..
     śatakoṭipravistāre rāmāyaṇamahārṇave .
     kiṃ gītamiha yannāsti tanme kathaya suvrata ..
     ākarṇyādariṇaḥ pṛṣṭaṃ bharadbājasya vai muniḥ .
     hastāmalakavat sarvaṃ sasmāra śatakoṭikam ..
     omityuktvā muniḥ śiṣyaṃ provāca vadatāṃ varaḥ .
     bhāradvāja ciraṃ jīva sādhu smāritamadya naḥ ..
     śatakoṭipravistāre rāmāyaṇamahārṇave .
     rāmasya caritaṃ sarvamāścaryaṃ samyagīritam ..
     pañcaviṃśatisāhasraṃ nṛloke yat pratiṣṭhitam .
     nṛṇāṃ hi sadṛśaṃ rāmacaritaṃ varṇitaṃ mayā .
     sītāmāhātmyasāraṃ yat viśeṣādatra noktavān .
     śṛṇuṣvāvahito brahman kākutsthacaritaṃ mahat .
     sītāyā mūlabhūtāyāḥ prakṛteścaritañca yat ..
ityādyārṣe rāmāyaṇe vālmīkīye adbhutottarakāṇḍe ādikāvye prathamaḥ sargaḥ .. * .. anyat brahmāṇḍa purāṇīyottarakhaṇḍāntargataikaṣaṣṭitamādhyāyādikaharapārvatī-saṃvādarūpādhyātma-rāmāyaṇamasti . tatra adhyātmabālakāṇḍe sargāḥ saptaiva śambhunoddiṣṭāḥ ṣaṣṭyuttaratriśataślokāḥ mokṣapradā nṛṇām 1 . adhyātmarāmacarite ayodhyākāṇḍe navānāṃ sargāṇāṃ saptaśatāni ślokāḥ puṇyamokṣapradāḥ 2 . kāṇḍe'raṇye'dhyātmākhye sargā dvipañca parikṣiptāḥ pañcaśatāni ślokāḥ pāpaharāḥ pārvatīśoktāḥ 3 . śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde kiṣkindhyākāṇḍe navamaḥ sargaḥ pañcaśatāni ślokāḥ duritaharā pañcapañcāśat 4 . sundarakāṇḍe sargāḥ pañcaivādhyātmikaśabdite proktāstrīṇi śatāni ślokāstribhuvanapāpaharāḥ 5 . kāṇḍe yuddhātmake sargā navasapta nīlakaṇḍoktāḥ sārdhaikādaśaśataślokā manusaṃkhyāyutāpuṇyāḥ 6 . adhyātmottarakāṇḍe sargāḥ grahasaṃkhyayā prakṣiptā ṛtuśatasaṃkhyaślokāḥ 7 . purāṇasaṃkhyāśca purā hareṇoktāḥ .
     pārvatyai parameśvareṇa gadite hyadhyātmarāmāyaṇe kāṇḍaiḥ saptabhiranvite'tiśubhade sargāścatuḥṣaṣṭikāḥ .
     ślokānāntu śatadvayena sahitā yuktāni catvāri sāhasrāṇyeva samāsataḥ śrutiśate sūktāni tattvārthataḥ ..
ityadhyātmarāmāyaṇam .. * .. aparaṃ rāmavaśiṣṭhasaṃvādarūpamokṣopāyakadevahūtoktavāśiṣṭhanāmakamahārāmāyaṇamasti . tatra prathamārdhe aṣṭāviṃśatyūttaraśatasargāḥ . tasya ādyantaślokau yathā -- śrīvālmīkiruvāca . upaśamaprakaraṇādanantaramidaṃ śṛṇu . tannirvāṇaprakaraṇaṃ jñātaṃ nirvāṇadāyi yat .. 1 .. ya imaṃ śṛṇuyānnityaṃ vidhiṃ rāmavaśiṣṭhayoḥ . sarvāvastho'pi śravaṇānmucyate brahma ṛcchati .. 2 .. uttarārdhe ṣoḍaśottaradbiśatasargāḥ . tasyādyantaślokau yathā -- śrīrāma uvāca .
     naiṣkarmyāt kalpanātyāgāt tanuḥ patati rohitaḥ .
     kathametadatā brahman sambhavatyāśu jīvataḥ .. 1 ..
     yat tarvaṃ khalvidaṃ brahma tajjalāniti ca sphuṭam .
     śrutyā hyudīryate sāmni tasmai brahmātmane namaḥ .. 2 ..
atrādau vairāgyaprakaraṇagranthaḥ . dvitīyo mumukṣugranthaḥ . tṛtīya utpattigranthaḥ . caturthaḥ sthitigranthaḥ . pañcamaḥ sakalopaśamagranthaḥ . ṣaṣṭhaprakaraṇe nirvāṇagranthaḥ . pūrbārdhe saṭīkagranthasaṃkhyā 13600 . uttarārdhe saṭīkagranthasaṃkhyā 23900 . iti śrīmahārāmāyaṇe nirvāṇaprakaraṇe bālakāṇḍe mokṣopāye devahūtokte dbātriṃśatsāhasryāṃ saṃhitāyāṃ vāśiṣṭhe brahmadarśane uttarārdhe ṣoḍaśottaradviśatatamaḥ sargaḥ ..

rāmāliṅganakāmaḥ, puṃ, (rāmāṇāmāliṅganasya kāmo'bhilāṣo yasmāt .) raktāmlānaḥ . iti rājanirghaṇṭaḥ ..

rāmāvakṣojopamaḥ, puṃ, (rāmāvakṣojayoḥ strīstanayorupamā yatra .) cakravākaḥ . iti rājanirghaṇṭaḥ .

rāmilaḥ, puṃ, ramaṇam . kāmaḥ . iti medinī .. le, 127 ..

rāmbhaḥ, puṃ, (rambhasya vikāraḥ . rambha + palāśādibhyo vā . 4 . 3 . 141 . ityañ .) vrate veṇukṛto daṇḍaḥ . rambho veṇuḥ tasya vikāraḥ . ityamarabharatau . 2 . 7 . 45 ..

rāyaṇaṃ, klī, pīḍā . iti kācit śabdaratnāvalī ..

rāyabhāṭī, strī, nadīsrotoviśeṣaḥ . āoḍ iti bhāṣā . yathā --
     pūroḍhi pātrasaṅkāro rāyabhāṭī samāhvare . iti śabdaratnāvalī ..

rālaḥ, puṃ, sālavṛkṣaniryāsaḥ . dhunā iti bhāṣā . tatparyāyaḥ . sarjarasaḥ 2 sālaḥ 3 kanakalodbhavaḥ 4 lalanaḥ 5 sālaniryāsaḥ 6 deveṣṭaḥ 7 śītalaḥ 8 bahurūpaḥ 9 sālarasaḥ 10 sarjaniryāsakaḥ 11 surabhiḥ 12 suradhūpaḥ 13 yakṣadhūpaḥ 14 agnivallabhaḥ 15 kalaḥ 16 kalalajaḥ 17 . asya guṇāḥ . śiśiratvam . snigdhatvam . kaṣāyatvam . tiktatvam . saṃgrahatvam . vātapittasphoṭakaṇḍūvraṇanāśitvañca . asya pānalepaguṇau . śiśiratvam . pradarāmayaśāntikāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     rālastu sālaniryāsastathā sarjarasaḥ smṛtaḥ .
     devadhūpo yakṣadhūpastathā sarvarasaśca saḥ ..
     rālo himo gurustiktaḥ kaṣāyo grāhako haret .
     doṣāsrasvedavīsarpajvaravraṇavipādikāḥ .
     grahabhagnāgnidagdhāṃścamūlātīsāranāśanaḥ ..
iti bhāvaprakāśaḥ ..

rālakāryaḥ, puṃ, (rālasya sālarasasya kāryaṃ yatra .) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rāvaḥ, puṃ, (ravaṇamiti . ru la dhvanau + bhāve ghañ .) śabdaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 21 . 18 .
     gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ .
     vistīrṇaṃ dadṛśaturambaraprakāśaṃ te'gādhaṃ nidhimurumambhasāmanantam ..
)

rāvaṇaḥ, puṃ, (ravaṇasyāpatyamiti . ravaṇa + śivādibhyo'ṇ . 4 . 1 . 112 . iti aṇ . yadvā, rāvayati bhīṣayati sarvāniti . ru + ṇic + lyuḥ .) laṅkādhipatiḥ . tatparyāyaḥ . paulastyaḥ 2 rakṣaḥ 3 laṅkeśaḥ 4 daśakandharaḥ 5 . iti hemacandraḥ .. daśakaṇṭhaḥ 6 nikaṣātmajaḥ 7 rākṣasendraḥ 8 laṅkeśaḥ 9 paṅktigrīvaḥ 10 daśānanaḥ 11 . iti śabdaratnāvalī .. laṅkāpatiḥ 12 daśāsyaḥ 13 . iti jaṭādharaḥ .. (asya niruktiryathā, rāmāyaṇe .
     yasmāllokatrayaṃ caitadrāvitaṃ bhayamāgatam .
     tasmāttvaṃ rāvaṇo nāma nāmnā vīro bhaviṣyasi ..
) tasyotpattināśau yathā -- sūta uvāca .
     mānavasya naraiṣyanta āsīt puttro damaḥ kila .
     navamastasya dāyādastṛṇabinduriti smṛtaḥ ..
     tasya kanyā iḍaviḍā rūpeṇāpratimā bhuvi .
     pulastyāya sa rājarṣistāṃ kanyāṃ pravyapādayat ..
     ṛṣiraiḍaviḍo yasyāṃ viśravāḥ samapadyata .
     tasya patnyaścatasraśca pūrbā vai devavarṇinī ..
     jyeṣṭhaṃ vaiśravaṇaṃ yajñe kurūpaṃ devavarṇinī .
     tripādaṃ sumahākāyaṃ sthūlaśīrṣaṃ mahāhanum ..
     aṣṭadaṃṣṭraṃ hariśmaśruṃ śaṅkukarṇavilohitam .
     piṅgalaṃ nāma saṃdṛśya pitā tasyābravīttataḥ ..
     kutsāyāntu kuśabdo'yaṃ śarīrañcedamucyate .
     kuśarīratvācca nāmnā tena vai sa kuverakaḥ ..
     ṛdhyāṃ kuvero janayadviśrutaṃ nalakūram ..
     rāvaṇaṃ kumbhakarṇañca kanyāṃ sūrpaṇakhāṃ tathā .
     vibhīṣaṇaṃ caturthantu naikaṣyajanayat sutam ..
     śaṅkukarṇo daśagrīvaḥ piṅgalo raktamūddhajaḥ .
     catuṣpādviṃ śatibhujo mahākāyo mahābalaḥ ..
     jātyañjananibho mardalohitagrīva eva ca .
     nisargāddāruṇaḥ krūraḥ sa rāvaṇa iti smṛtaḥ ..
     hiraṇyakaśipustvāsīt sa rājā pūrbajanmani ..
     caturyugānāṃ rājā tu trayodaśa sa rākṣasaḥ ..
     tāḥ pañcakoṭyo varṣāṇāṃ saṃkhyātāḥ saṃkhyayā dbijaiḥ .
     niyutānāmekaṣaṣṭiḥ saṃkhyāvidbhirudāhṛtāḥ ..
     ṣaṣṭiścaiva sahasrāṇi varṣāṇāṃ hi sa rāvaṇaḥ .
     devatānāṃ pitṝṇāñca ghoraṃ kṛtvā prajāgaram ..
     tretāyuge caturthāṃśe rāvaṇastapasaḥ kṣayāt .
     rāmaṃ dāśarathaṃ prāpya sagaṇaḥ kṣayamīyivān ..
iti vahnipurāṇe vārāhaprādurbhāvanāmādhyāyaḥ ..

rāvaṇagaṅgā, strī, (rāvaṇena kṛtā gaṅgā .) siṃhaladeśasthanadīviśeṣaḥ . yathā -- sūta uvāca .
     divākarastasya mahāmahimno mahāsurasyottamaratnabījam .
     asṛggṛhītvā caritaṃ pratasthe nistriṃśanīlena nabhastalena ..
     jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena .
     laṅkādhipenārdhapathaṃ sametya svarbhānuneva prasabhaṃ niruddham ..
     tat siṃhalīcārunitambavimbavikṣobhitāgādhamahāhnadāyām .
     pūgadrumābaddhataṭadvayāyāṃ mumoca sūryaḥ sariduttamāyām ..
     tataḥ prabhṛti sā gaṅgā tulyapuṇyaphalodayā .
     nāmnā rāvaṇagaṅgeti prathimānagupāgatā ..
     ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ .
     padmarāgā ghanaṃ rāgaṃ vibhrāṇāḥ svasphaṭārciṣaḥ ..
iti gāruḍe 70 adhyāyaḥ ..

rāvaṇāriḥ, puṃ, (rāvaṇasya ariḥ śatruḥ .) śrīrāmaḥ . iti jaṭādharaḥ .. (yathā --
     vande lokābhirāmaṃ raghukulatilakaṃ rāghavaṃ rāvaṇārim .. iti mahānāṭakam ..)

rāvaṇiḥ, puṃ, (rāvaṇasyāpatyamiti . vāraṇa + ata iñ . 4 . 1 . 95 . iti iñ .) rāvaṇajyeṣṭhaputtraḥ . sa ca indrajit . yathā --
     rāvaṇiḥ śatrujinmeghanādo mandodarīsutaḥ .. iti hemacandaḥ . 3 . 370 .. (yathā, mahābhārate . 3 . 287 . 12 .
     rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ .
     tato gurutaraṃ yatnamātiṣṭhadbalināṃ varaḥ ..
rāvaṇaputtramātre . yathā, bhaṭṭiḥ . 14 . 79 .
     tasyāhāriṣata prāṇā muṣṭinā vālisūnunā .
     prādudruvaṃstataḥ kruddhāḥ sarve rāvaṇayo'ṅgadam ..
)

rāśa, ṛ ṅa śabde . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) dantyānto'yamiti gadasiṃhaḥ . rāsabhaḥ svaraḥ . durgasiṃhantu imaṃ tālavyāntaṃ matvā uṇādau hnasvaṃ kṛtvā raśmiśabdaṃ vyutpāditavān . ṛ, ararāśat . ṅa, rāśate . iti durgādāsaḥ ..

rāśiḥ, puṃ, (rāśate iti . rāśa śabda + iṇ . yadvā, aśnute vyāpnotīti . aśū vyāptau + aśipaṇāyyo ruḍāyalukau ca . uṇā° 4 . 132 . iti iṇ ruḍāgamaśca .) dhānyādisamūhaḥ . tatparyāyaḥ . puñjaḥ 2 utkaraḥ 3 kūṭam 4 . ityamaraḥ . 2 . 5 . 42 .. samuccayaḥ 5 samāhāraḥ 6 . iti jaṭādharaḥ .. aśnute vyāpnoti iti rāśiḥ . aśū ña vyaptisaṃhatyorityasmāt nāmnīti iñ nipātanādrephāgamaḥ . iti bharataḥ .. * .. (yathā, śakuntalāyām 1 aṅke .
     na khalu na khalu bāṇaḥ sannipātyo'yamasmin mṛduni mṛgaśarīre tularāśāvivāgniḥ ..) jyotiścakrasya dvādaśāṃśaḥ . tasyotpattiryathā -- atha sṛṣṭyāṃ manaścakre brahmāhaṅkāramūrtibhṛt . manasaścandramā jajñe sūryo'kṣṇostejasāṃ nidhiḥ .. manasaḥ khaṃ tato vāyuragnirāpo dharā kramāt . guṇekavṛddhyā pañcaiva mahābhūtāni jajñire .. agnīṣomau bhāskarendū tatastvaṅgārakādayaḥ . tejobhūkhāmbuvātebhyaḥ kramaśaḥ pañca jajñire .. punardvādaśadhātmānaṃ vibhajedrāśiśaṃjñakam . nakṣatrarūpiṇaṃ bhūyaḥ saptaviṃśātmakaṃ vaśī .. iti sūryasiddhānte golādhyāyaḥ .. * .. tasya saṃsthānaṃ yathā --
     viṣuvatkrāntivṛttyaikyāt pūrvabhāgasthitāḥ sthirāḥ .
     meṣādyā rāśayaḥ krāntivṛttayaḥ pūrvadikkramāt ..
iti munīśvarakṛtasārvabhaumasiddhāntaḥ .. * .. atha rāśyādinirṇayaḥ .
     meṣavṛṣamithunakarkaṭasiṃhāḥ kanyā tulātha vṛścikabham .
     dhanuratha makaraḥ kumbho mīna iti ca rāśayaḥ kathitāḥ ..
iti rāśikathanam .. * ..
     aśvinyā saha bharaṇī kṛttikāpādaśca kīrtito meṣaḥ . 1 .
     vṛṣabhaḥ kṛttikāśeṣaṃ rohiṇyardhaśca mṛgaśirasaḥ .. 2 ..
     mṛgaśiraso'rdhaṃ cārdrā punarvasostripādo mithunam . 3 .
     pādaḥ punarvasorantyaḥ puṣyo'śleṣā ca karkaṭaḥ .. 4 ..
     siṃho'tha maghā pūrvaphalguṇī pāda uttarāyāḥ . 5 .
     taccheṣaṃ hastā citrārdhañca kanyakākhyaḥ .. 6 ..
     tolini citrārdhaṃ svātī viśākhāyāḥ pādatrayam . 7 .
     alini viśākhā pādastathānurādhānvitā jyeṣṭhā .. 8 ..
     mūla pūvvāṣāḍhā prathamaścāpyuttarāṃśako dhanvī . 9 .
     makarastatpariśeṣaṃ śravaṇā cāṃrdhaṃ dhaniṣṭhāyāḥ .. 10 ..
     dhaniṣṭhārdhaṃ śatabhiṣā purvabhādrapadapādatrayaṃ kumbhaḥ . 11 .
     pūrbabhādrapadāśeṣastathottarā revatī mīnaḥ .. 11 ..
iti rāśinakṣatrabhedakathanam .. * ..
     rāśināmāni ca kṣetraṃ bhamṛkṣe gṛhanāma ca .
     meṣādīnāñca paryāyaṃ lokādeva vicintayet ..
iti rāśiparyāyakathanam .. * ..
     kriyatāvurijitumakulīraleyapātheyayūkakaurpākhyāḥ .
     taukṣika ākokero hṛdrogaścāntyabhaṃ cettham ..
iti meṣādīnāṃ viśeṣanāmakathanam .. * ..
     aruṇasitaharitapāṭalapāṇḍuvicitrāḥ sitetarapiṣaṅgau .
     piṅgalakarvuravabhrumalinā rucayo yathāsaṃkhyam ..
iti meṣādīnāṃ varṇabhedakathanam .. * ..
     matsyau ghaṭī nṛmithunaṃ sagadaṃ savīṇaṃ cāpī naro'śvajaghano makaro mṛgāsyaḥ .
     taulī saśasyadahanā plavagā ca kanyā śeṣāḥ svanāmasadṛśāḥ svacarāśca sarve ..
aśvajaghano'śvākārajaghano natu aśvārūḍhaiti jaghanaḥ . uttaratra catuścaraṇatvakathanāt . rāśyadhiṣṭhātṛdevatākathanam .. * ..
     krūro'tha saumyaḥ puruṣo'ṅganā ca ojo'tha yugmaṃ viṣamaḥ samaśca .
     carāstharadbyātmakanāmagheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..
iti rāśīnāṃ krūrasaumyādivivekaḥ .. * .. daivajñamanohare .
     puṇyaśca puṣkaraścaiva āghānākhyastathaiva ca .
     śrutyā vṛttyā bhavantyete nityaṃ dbādaśa rāśayaḥ ..
iti puṇyādivivekaḥ .. * ..
     mithunatulāghaṭakanyā dbipādākhyāścāpapūrbabhāgaśca .
     mṛgadhanurādyantārdhe vṛṣājasiṃhāścaraṇāḥ ..
iti dvipadacatuṣpadarāśikathanam .. * ..
     karkaṭavṛścikamīnā makarāntyārdhañca kīṭasaṃjñāḥ syuḥ .
     vṛścikarāśirmunibhiḥ sarīsṛpatvena nirdiṣṭaḥ ..
iti kīṭasarīsṛparāśikathanam .. * ..
     dbipadavaśagāḥ sarve siṃhaṃ vihāya catuvyadāḥ .
     salilanilayā bhakṣyā vaśyāḥ sarīsṛpajātayaḥ ..
     mṛgapativaśe tiṣṭhantyete vihāya sarīsṛpān .
     akathitagṛheṣūhyaṃ vaśyaṃ janavyavahārataḥ ..
sarīsṛpajātaya iti bahuvacanāt kīṭasyāpi parigrahaḥ . rāśīnāṃ vaśyāvaśyakathanam .. * .. grāmyā mithunatulāstrīcāpālighaṭāḥ niśāsu vṛṣameṣau . makarādimārdhasiṃhau vanyau divase'javṛṣabhau ca .. jalajau karkaṭamīnau makarāntyārdhañca śivamate kumbhaḥ .. iti grāmyāraṇyajalajarāśikathanam .. * ..
     hnasvāstimigo'vighaṭā mithunadhanuḥkarkimṛgamukhāśca samāḥ .
     vṛścikakanyāmṛgapatibaṇijo dīrghāḥ samākhyātāḥ ..
iti rāśīnāṃ hnasvadīrghakathanam .. * ..
     prāgādikakubhāṃ nāthā yathāsaṃkhyaṃ pradakṣiṇam .
     meṣādyā rāśayo jñayāstrirāvṛttiparibhramāt ..
iti digadhipalagnakathanam .. * .. kujaśukrabudhendvarkasaumyaśukrāvanībhuvām . jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ .. iti grahāṇāṃ kṣetrakathanam .. * ..
     ajo gopatiyugmañca karkidhanvimṛgāstathā .
     niśāsaṃjñāḥ smṛtāścaite śeṣāścānye dinātmakāḥ ..
     niśāsaṃjñā vimithunāḥ smṛtāḥ pṛṣṭhodayāstathā .
     śeṣāḥ śīrṣodayā hyete mīnaścobhayasaṃjñakaḥ ..
iti niśādisaṃjñākathanam .. * ..
     ravirmāsaṃ niśānāthaḥ sapādadivasadvayam .
     pakṣatrayaṃ bhūmiputtro budho'ṣṭādaśavāsarān ..
     varṣamekaṃ surācāryaścāṣṭāviṃśadinaṃ bhṛguḥ .
     śaniḥ sārdhadvayaṃ varṣaṃ svarbhānuḥ sārdhavatsaram ..
     evaṃ pramāṇāt sakalāḥ svarāśiṃ bhuñjate grahāḥ ..
iti rāśibhogakathanam .. iti jyotistattvam .. * .. dbādaśarāśyātmakaśivarūpaṃ yathā -- pulastya uvāca .
     svarūpaṃ tripuraghnasya vadiṣye kālarūpiṇaḥ .
     aśvinī bharaṇī caiva kṛttikāprathamāṃśakam ..
     meṣakaṃ hi vijānīyāt kujakṣetramudāhṛtam .
     āgneyāṃśāstrayo brahman prājāpatyaṃ kavergṛham ..
     saumyārdhaṃ vṛṣanāmedaṃ vadanaṃ parikīrtitam .
     mṛgārdhamārdrādityāṃ śāstrayaḥ saumyagṛhaṃ tvidam ..
     mithunaṃ bhujayostasya gaganasthasya śūlinaḥ .
     ādityāṃśaśca puṣyaśca aśleṣā śaśino gṛham ..
     rāśiḥ karkaṭako nāma pārśve makhavināśinaḥ .
     pitryarkṣaṃ bhagadaivatyaṃ uttarāṃśaśca keśarī ..
     sūryakṣetraṃ vibhorbrahman hṛdayaṃ parikīrtitam .
     uttarāṃśāstrayaḥ pāṇiścitrārdhaṃ kanyakā tviyam .
     somaputtrasya sadmaitaddbitīyaṃ jaṭharaṃ vibhoḥ ..
     citrāṃśadvitayaṃ svātī viśākhāyāṃśakatrayam .
     dvitīyaṃ śukrasadanaṃ tulā nābhirudāhṛtā ..
     viśākhāṃśamanurādhā jyeṣṭhā bhaumagṛhaṃ tvidam .
     dvitīyaṃ vṛściko rāśirmeḍhraṃ kālasvarūpiṇaḥ ..
     mūlaṃ pūrbottarāṃśaśca devācāryagṛhaṃ dhanuḥ .
     uruyugalamīśasya amararṣe pragīyate ..
     uttarāṃśāstrayo ṛkṣaṃ śravaṇaṃ makaro mune .
     dhaniṣṭhārdhaṃ śanikṣetraṃ jānunī parikīrtite ..
     dhaniṣṭhārdhaṃ śatabhiṣā proṣṭhapadāṃśakatrayam .
     sauraṃ padmāparamidaṃ kumbho jaṅghe ca viśrute ..
     proṣṭhapadyaṃśamekantu uttarā revatī tathā .
     dbitīyaṃ jīvasadanaṃ mīnantu caraṇāvubhau .. * ..
rāśīnāṃ lakṣaṇasvarūpādi yathā -- nārada uvāca .
     rāśayaḥ kathitā brahman ! tvayā dbādaśa vai mama .
     teṣāṃ viśeśato brūhi lakṣaṇāni svarūpataḥ ..
     pulastya uvāca .
     svarūpaṃ tatra vakṣyāmi rāśīnāṃ śṛṇu nārada .
     yādṛśā yatra sañcārā yasmin sthāne basanti hi ..
     sañcārasthānamekasya dhānyaratnākarādiṣu .
     navasādbalasaṃcchanno vasudhāyāñca sarvaśaḥ ..
     nityaṃ carati phulleṣu sarasāṃ pulineṣu ca .
     meṣaḥ samānamūrtiśca ajāvikadhanādiṣu ..
     vṛṣaḥ sadṛśarūpeṣu carate gokulādiṣu .
     tasyādhivāsabhūmistu kṛṣībaladharāśrayā ..
     strīpuṃsayoḥ samaṃ bhadraśayyāsanaparigrahaiḥ .
     bīṇāvādyadhṛṅmithunaṃ gītanartakaśilpiṣu ..
     sthitaṃ krīḍā ratirnityaṃ vihāro'vanirasya tu .
     mithunaṃ nāma vikhyātaṃ rāśirdvedhātmakaḥ smṛtaḥ ..
     karkiḥ kulīreṇa samaḥ salilasthaḥ prakīrtitaḥ .
     kedāravāpīpulinaviviktāvanireva ca ..
     siṃhastu parvatāraṇyadurgakandarabhūmiṣu .
     vasate vyādhapallīṣu gahvareṣu guhāsu ca ..
     yā hi pradīpakakarā nāvārūḍhā ca kanyakā .
     carate strīratisthāne vasate tadvaneṣu ca ..
     tulāpāṇiśca puruṣo vīthyāpaṇavicārakaḥ .
     nagarādhvani śālāsu vasate tatra nārada ..
     svabhravalmīkasañcārī vṛściko vṛścikākṛtiḥ .
     vṛṣagomayakīṭo'hipāṣāṇādiṣu saṃsthitaḥ ..
     dhanusturaṅgajaghano dīpyamāno dhanurdharaḥ .
     bājiśūro'stravidbīraḥ sthāyī yuddhabalādiṣu ..
     mṛgāsyo makaro brahman ! vṛṣaskandhaḥ phaṇāṅgadaḥ .
     makaro'sau nadīcārī vasate ca mahodadhau ..
     riktakumbhaśca puruṣaḥ skandhadhārī jalāplutaḥ .
     dūtaśālācaraḥ kumbhasthāyī śauṇḍikasadmasu ..
     mīnarūpatvamāsakto mīnastīrthāmbusañcaraḥ .
     vasate puṇyadeśeṣu devabrāhmaṇapūjakaḥ ..
     lakṣaṇaṃ gaditaṃ tubhyaṃ meṣādīnāṃ mahāmune .
     na kasyacittvayākhyeyaṃ guhyametat purātanam ..
     etanmayā te kathitaṃ surarṣe yathā trinetraḥ pramamātha yajñe .
     puṇyaṃ purāṇaṃ paramaṃ pavitraṃ saṃśṛṇvatāṃ pāpaharaṃ śivañca ..
iti śrīvāmanapurāṇe pulastyanāradasaṃvāde haralalitaḥ pañcamo'dhyāyaḥ ..

rāśicakraṃ, klī, (rāśīnāṃ cakram .) meṣādidvādaśarāśyādiyuktavṛttam . tasya nāmāntaraṃ bhacakraṃ jyotiṣacakrañca . yathā --
     saptaviṃśatibhairjyotiścakraṃ stimitavāyugam .
     tadarkāṃśo bhavedāśirnavarkṣacaraṇāṅkitaḥ ..
iti dīpikā .. * .. tadvivaraṇaṃ yathā --
     bhacakraṃ dhruvayorbaddhamākṣiptaṃ pravahānilaiḥ .
     paryetyajasraṃ tannaddhā grahakakṣā yathākramam ..
     uparisthasya mahatīkakṣālpādhaḥsthitasya ca .
     mahatyā kakṣayā bhāgā mahānto'lpāstathālpayā ..
     kālenālpena bhagaṇaṃ bhuṅkte'lpabhramaṇāśritaḥ .
     grahaḥ kālena mahatā maṇḍale mahati bhraman ..
     khalpayā tu bahūn bhuṅkte bhagaṇān śītadīdhitiḥ .
     mahatyā kakṣayāgacchan tataḥ svalpaḥ śanaiścaraḥ ..
     mandādadhaḥkrameṇa syuścaturthā divasādhipāḥ .
     varṣādhipatayastadvat tṛtīyāḥ parikīrtitāḥ ..
     ūrdhvakrameṇa śaśino māsānāmadhipāḥ smṛtāḥ .
     horeśāḥ sūryatanayādadhodhaḥ kramaśastathā .
     bhavedbhakakṣā tīgmāṃśorbhramaṇaṃ ṣaṣṭitāḍitam .
     sarvopariṣṭāt bhramati yojanaistairbhamaṇḍalam ..
tatra kakṣākramamāha .
     brahmāṇḍamadhye paridhirvyomakakṣābhidhīyate .
     tanmadhye bhramaṇaṃ bhānāmadho'dhaḥ kramaśastathā ..
     mandāmarejyabhūputtrasūryaśukrendujendavaḥ .
     paribhramantyadho'dhaḥsthāḥ siddhavidyādharā ghanāḥ ..
iti sūryasiddhāntaḥ .. * .. grahatrayacandrasaṃyoge phalaviśeṣajanakaṃ rāśicakraṃ yathā --
     rāśicakraṃ pravakṣyāmi nṛpāṇāṃ hitakāmyayā ..
     ravirjīvastathā saumyastaiśca candre samāgate .
     jalapāto bhavet satyamityuktaṃ viṣṇuyāmale ..
     ravirjīvastathā śukrastaiśca candre samāgate .
     vāyupāto bhavet satyamityuktaṃ viṣṇuyāmale ..
     ravirjīvastathā bhaumastaiśca candre samāgate .
     agnipāto bhavet satyamityuktaṃ brahmayāmale ..
     ravirbhaumastathā rāhustaiśca candre samāgate .
     lohapāto bhavet satyamityuktaṃ rudrayāmale ..
     ravī rāhustathā ketustaiśca candre sagāgate .
     pāṣāṇapāto'pi bhavedityuktaṃ bhānuyāmale ..
iti narapatijayacaryāyāṃ tumburucakre rāśicakram .. * .. jātakarāśicakram . yathā --
     tanvādivyayaparyantaṃ rāśicakre vyavasthitam .
     tanna buddhvālpamatayo jalpayanti vṛthā vṛthā ..
iti pañcasvarā .. * .. mantragrahaṇoktarāśicakram yathā . āgamakalpadrume .
     rekhādvayaṃ pūrbaparāgataṃ syāt tanmadhyato yāmyakuverabhedāt .
     ekaikamīśānaniśācare tu hutāśavāyvorvilikhettato'rṇān ..
     vedāgnivahniyugalaśravaṇākṣisaṃkhyān pañceṣuvāṇaśarapañcacatuṣṭayārṇān .
     meṣāditaḥ pravilikhet sakalāṃstu varṇān kandhāgatān pravilikhedatha śādivarṇān ..
tathā --
     bālaṃ gauraṃ khuraṃ śoṇaṃ śamī śobheti rāśiṣu .
     krameṇa bheditā varṇāḥ kanyāyāṃ śādayaḥ smṛtāḥ ..
tena a ā i ī meṣaḥ . u ū ṛ vṛṣaḥ . ṝ ḷ ḹ mithunam . e ai karkaṭaḥ . o au siṃhaḥ . aṃ aḥ śa ṣa sa la kṣāḥ kanyāḥ . kavargastulā . cavargo vṛścikaḥ . ṭavargo dhanuḥ . tavargo makaraḥ . pavargaḥ kumbhaḥ . yavargo mīnaḥ . svarāśīnāmanukūlaṃ mantraṃ bhajet . tathā ca .
     svatārarāśikoṣṭhānāmanukūlān bhajenmanūn .. iti vacanāt ..
     rāśīnāṃ śuddhatājñeyā tyajecchatruṃ mṛtiṃ vyayam .
     svarāśermantrarāśyantaṃ gaṇanīyaṃ vicakṣaṇaiḥ ..
yadā tu svarāśerajñānaṃ tadā sādhakanāmādyakṣarasambandhinaṃ rāśiṃ gṛhītvā gaṇayet . sādhyādyakṣararāśyantaṃ gaṇayet sādhakākṣaram . iti rāmārcanacandrikādhṛtavacanāt . tathā,
     ajñāte rāśinakṣatre nāmādyakṣararāśitaḥ .. iti tantrarāje ..
     tena mantrādyavarṇena nāmnaścādyakṣareṇa ca .
     gaṇayedyadi ṣaṣṭhaṃ vāpyaṣṭamaṃ dbādaśantu vā .
     ripurmantrādyavarṇaḥ syāt tena tasyāhitaṃ bhavet ..
     eka pañca nava bāndhavāḥ smṛtāḥ dvau ca ṣaṭ ca daśamāśca sevakāḥ .
     vahnirudramunayastu poṣakāḥ dbādaśāṣṭacaturastu ghātakāḥ ..
iti viṣṇuviṣayam .. rāmāccanacandrikādhṛtatvāt . śaktyādau tu ṣaṣṭhaṃ varjanīyam . tathā ca .
     ṣaṣṭhāṣṭamadbādaśāni varjanīyāni yatnataḥ .. iti vacanāt .. tantrāntare .
     lagnaṃ dhanaṃ bhrātṛbandhuputtraśatrukalatrakāḥ .
     maraṇaṃ dharmakarmāyavyayā dbādaśa rāśayaḥ ..
     nāmānurūpameteṣāṃ śubhāśubhaphalaṃ labhet ..
     lagne siddhistathā nityaṃ dhane dhanasamṛddhidaḥ .
     bhrātari bhrātṛvṛddhiśca śatrau śatruvivardhanaḥ ..
     puttre puttravivṛddhiḥ syāt bandhau bāndhavavat priyaḥ .
     kalatre madhyamā proktā maraṇe maraṇaṃ bhavet ..
     dharme dharmavivṛddhiḥ syāt siddhidaḥ karmasaṃsthitaḥ .
     āye ca dhanasampattirvyaye ca sañcitakṣayaḥ ..
vaiṣṇavatantre tu śatrusthāne bandhuriti pāṭhaḥ . iti tantrasāraḥ ..

rāśivyavahāraḥ, puṃ, (rāśervyavahāraḥ .) śasyarāśiparimāṇajñāpakāṅkaḥ . tadvivaraṇaṃ yathā -- atha rāśivyavahāre karaṇasūtraṃ vṛttam .
     anaṇuṣu daśamāṃśo'ṇuṣvathaikādaśāṃśaḥ paridhinavamabhāgaḥ śūkadhānyeṣu vedhaḥ .
     bhavati paridhiṣaṣṭhe vargite vedhanighne ghanagaṇitakarāḥ syurmāgadhāstāśca khāryaḥ ..
udāharaṇam .
     samabhuvi kila rāśiryaḥ sthitaḥ sthūladhānyaḥ paridhiparimitiḥ syāddhastaṣaṣṭiryadīyā .
     pravada gaṇaka khāryaḥ kiṃmitāḥ santi tasminnatha pṛthagaṇudhānyaiḥ śūkadhānyaiśca śīghram ..
atha sthūladhānyarāśimānāvabodhanāya 60 nyāsaḥ anaṇudhānyarāśiḥ vedhaḥ 6 paridhiḥ 60 . vedhaḥ 6 . paridheḥ ṣaṣṭhāṃśaḥ 10 . vargitaḥ 100 . vedha 6 nighnaḥ . labdhāḥ khāryaḥ 600 . athāṇudhānyarāśimānānayanāya 60 nyāsaḥ aṇudhānyarāśiḥ vedhaḥ 60/11 paridhiḥ 60 . vedhaḥ 60/11 . jātaṃ phalam 545 5/11 . atha śūkadhānyarāśimānānayanāya 60 nyāsaḥ śūkadhānyarāśiḥ vedhaḥ 20/3 paridhiḥ 60 . vedhaḥ 20/3 . khāryaḥ 666 2/3 . atha bhittyantarvāhyakoṇasaṃlagnarāśipramāṇānayane karaṇasūtraṃ vṛttam .
     dbivedasatribhāgaikanighnāttu paridheḥ phalam .
     bhittyantarvāhyakoṇastharāśeḥ khaguṇabhājitam ..
udāharaṇam .
     paridhirbhittilagnasya rāśestriṃśatkaraḥ kila .
     antaḥkoṇasthitasyāpi tithitulyaḥ karaḥ sakhe ..
     vahiḥ koṇasthitasyāpi pañcaghnanavasammitaḥ .
     teṣāmācakṣvamekṣipraṃ ghanahastān pṛthak pṛthak ..
atrāpi sthūlādidhānyānāṃ rāśimānāvabodhanāya spaṣṭakṣetratrayam . tatrādāvanaṇudhānyarāśimānabodhakaṃ kṣetram . nyāsaḥ paridhiḥ 45 nahiḥkoṇarāśiḥ vedhaḥ 6 anaṇudhānyarāśayaḥ paridhiḥ 15 vedhaḥ 6 antaḥkīṇarāśiḥ paridhiḥ 30 vedhaḥ 6 mittirāśiḥ atrādyasya paridhiḥ 30 . dvinighnaḥ 60 . anyaḥ 15 . caturghnaḥ 60 . aparaḥ 45 . satribhāgaika 4/3 nighnaḥ 60 . eṣā vadhaḥ 6 . ebhyaḥ phalaṃ tulyametāvantya eva khāryaḥ 600 . etatkhasvaguṇena bhaktaṃ jātaṃ pṛthak pṛthak phalam 300 . 150 . 450 .. athāṇudhānyarāśimānānayanāya nyāsaḥ paridhiḥ 45 nahiḥkoṇaraśiḥ vedhaḥ 60/11 aṇudhānyarāśiḥ paridhiḥ 15 vedhaḥ 60/11 antaḥkoṇarāśiḥ paridhiḥ 30 vedhaḥ 60/11 mittirāśiḥ pūrbavatkṣetratrayāṇāṃ svaguṇaguṇitaparidhiḥ 60 . vedhaḥ 60/11 . phalāni 272 8/11 . 136 4/11 . 409 1/11 . atha śūkadhānyarāśimānānayanāya nyāsaḥ paridhiḥ 45 nahiḥkoṇarāśiḥ vedhaḥ 20/3 śūkadhānyarāśayaḥ paridhiḥ 15 vedhaḥ 20/3 antaḥkoṇurāśiḥ paridhiḥ 30 vedhaḥ 20/3 mittirāśiḥ atrāpi pūrbavat kṣetratrayāṇāṃ svaguṇaguṇitaḥ paridhiḥ 60 . vedhaḥ 20/3 . phalāni 333 1/3 . 166 2/3 . 500 . iti līlāvatyāṃ rāśivyavahāraḥ samāptaḥ ..

rāṣṭraṃ, puṃ, klī, (rājate iti . rāj + sarvadhātubhyaḥ ṣṭran . uṇā° 4 . 158 . iti ṣṭran . vraśceti ṣaḥ .) viṣayaḥ . (yathā, manuḥ . 9 . 254 .
     aśāsaṃstaskarān yastu baliṃ gṛhṇāti pārthivaḥ .
     tasya prakṣubhyate rāṣṭraṃ svargācca parihīyate ..
) upadravaḥ . ityamaraḥ . 3 . 3 . 183 .. viṣayo janapadaḥ . upadravo marakādiḥ . iti bharataḥ .. (rāṣṭrapālananiyamādikaṃ mahābhārate 12 . 87 adhyāye draṣṭavyam .. * .. puṃ, purūravovaṃśajātasya kāśeḥ puttraḥ . yathā, bhāgavate . 9 . 17 . 4 .
     kāśyasya kāśistatputtro rāṣṭro dīrghatamaḥ pitā ..)

rāṣṭranivāsī, [n] puṃ, (rāṣṭre nivasatīti .. ni + vas + ṇiniḥ .) jānapadaḥ . deśavāsī . iti trikāṇḍaśeṣaḥ ..

rāṣṭrikā, strī, (rāṣṭraṃ utpattisthānatvanāstyasyā iti . rāṣṭra + ṭhan . ṭāp .) kaṇṭakārikā . ityamaraḥ . 2 . 4 . 93 .. (puṃ, rāṣṭravāsī . jānapadaḥ . yathā, manuḥ . 10 . 61 .
     yatra tvete paridhvaṃsā jāyante varṇadūṣakāḥ .
     rāṣṭrikaiḥ saha tadrāṣṭraṃ kṣiprameva vinaśyati ..
rāṣṭrapatiḥ . yathā, harivaṃśe . 183 . 27 -- 28 .
     kumbhāṇḍa ! mantriṇāṃ śreṣṭha ! prīto'smi tava suvrata .
     sukṛtante vijānāmi rāṣṭriko'stu bhavāniha ..
     sajñātipakṣaḥ susukhī nirvṛto'stu bhavāniha .
     rājyañca te mayā dattaṃ ciraṃ jīva mamāśrayāt ..
)

rāṣṭriyaḥ, puṃ, (rāṣṭre'dhikṛtaḥ . rāṣṭra + rāṣṭrāvārapārād ghakhau . 4 . 2 . 93 . iti ghaḥ . yadvā, rāṣṭre jātaḥ . tatra jātaḥ . 4 . 3 . 25 . iti ghaḥ .) nāṭyoktyau rājaśyālaḥ . ityamaraḥ . 1 . 7 . 14 .. (rāṣṭrādhyakṣaḥ . yathā, mahābharate . 12 . 85 . 12 .
     tataḥ saṃpreṣayedrāṣṭre rāṣṭriyāya ca darśayet ..)

rāṣṭrīyaḥ, puṃ, (rāṣṭre bhava iti . rāṣṭra + ḍhaḥ .) nāṭyoktau rājaśyālaḥ . iti hemacandraḥ . 2 . 24 .. rāṣṭrasambandhini, tri .. (yathā, mahābhārate . 12 . 87 . 9 .
     dhānyaṃ hiraṇyaṃ bhogena bhoktuṃ rāṣṭrīyasaṅgataḥ ..)

rāsa, ṅa ṛ śabde . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) dantyānto'yamiti gadasiṃhaḥ . rāsabhaḥ kharaḥ . durgasiṃhastvimaṃ tālavyāntaṃ matvā uṇādau hnasvaṃ kṛtvā raśmiśabdaṃ vyutpāditavān . ṛ, ararāsat . ṅa, rāsate . iti durgādāsaḥ ..

rāsaḥ, puṃ, (rāsanamiti rāsate'treti vā . rāsa śabde + bhāve adhikaraṇe vā ghañ .) kolāhalaḥ . dhvānaḥ . bhāṣāśṛṅkhalakaḥ . gopānāṃ krīḍābhedaḥ . iti medinī . se, 11 .. tasya vidhiryathā --
     kārtikīpūrṇimāyāñca kṛtvā tu rāsamaṇḍalam .
     gopānāṃ śatakaṃ kṛttvā gopīnāṃ śatakantathā ..
     śilāyāṃ pratimāyāṃ vā śrīkṛṣṇaṃ rāghayā saha .
     bhārate pūjayet kṛtvā copahārāṇi ṣoḍaśa ..
     goloke ca vaset so'pi yāvadvai brahmaṇo vayaḥ .
     bhārataṃ punarāgatya haribhaktiṃ labheddhrugham ..
     krameṇa sudṛḍhāṃ bhaktiṃ labdhvā mantraṃ harerapi .
     dehaṃ tyaktvā ca golokaṃ punareva prayāti ca ..
     tatra kṛṣṇasya sārūpyaṃ saṃprāpya pārśvado bhavet .
     punastatpatanaṃ nāsti jarāmṛtyuharo mahān ..
iti brahmavaivarte prakṛtikhaṇḍe 25 adhyāyaḥ .. vistārastu śrīkṛṣṇajanmakhaṇḍe 28 adhyāye śrīmadbhāgavatīyarāsapañcādhyāyeṣu ca draṣṭavyaḥ .. * .. kasyacinmate kalpataruyātreyam . asya vidhiryathā --
     kārtike paurṇamāsyāntu rāsayātrā mahāniśi .
     nandasūnoḥ prakartavyā mahāvibhavavistaraiḥ ..
     iha loke sukhaṃ prāpya ante viṣṇupuraṃ vrajet ..
     pūjā kāryārdharātre tu nayet śeṣaṃ mahotsavaiḥ .
     gītairnānāvidhairvādyairveṇuvīṇāmṛdaṅgakaiḥ ..
     nṛtyairvarāṅganāgītairaṅganānāñca kīrtanaiḥ .
     candanāgurukastūrīpaṅkalepairvirājitaiḥ ..
     viharadbhirviṣṇubhaktaiḥ kārya eṣa mahotsavaḥ .
     dhyāyedvṛndāvane ramye yamunāpuline vane ..
     nikuñjasadane kṛṣṇaṃ gopīmaṇḍalamaṇḍitam .
     rāsamaṇḍalayantrasya govindaṃ karṇikāgatam ..
     dbayordvayorgopikayormadhye sāntamanekadhā .
     aparaṃ naṭaveśena madhye taṃ muralīdharam ..
     gopīgaṇamukhāmbhojamadhupānamadhuvratam .
     kulālacakrapratimaṃ maṇḍalaṃ paṅkajāṅkitam ..
     dalāṣṭaśobhitaṃ kāryaṃ mahiṣyo'ṣṭau ca sandhiṣu .
     madhye madhye ca govindaṃ pārśvayoraṣṭarūpakam ..
     mukundaṃ mādhavaṃ kṛṣṇaṃ naṭanāgarameva ca .
     hariṃ dāmodaraṃ viṣṇuṃ pūjayet kāmarūpiṇam ..
     tadvāhye bhūpure gopyaḥ śataśo'tha sahasraśaḥ .
     pūjanīyāḥ prayatnena nṛtyagītaparāyaṇāḥ ..
     asaṃkhyā gopikāstatra maṇḍale'ṣṭau varāṅganāḥ .
     mahiṣyastāḥ samākhyātāḥ sadāsaṅgamunivratāḥ ..
     bhaktotsavābhilāsena kamalā bahurūpiṇī .
     rādhā viśākhā vimalā sumitrā lalitā tathā .
     sundarī kamalā rambhā mahiṣyo'ṣṭau prakīrtitāḥ ..
     tārā rādhā nirāvādhā kṛṣṇā bhedamupāgatāḥ .
     tāsāṃ dhyānairvakṣyamāṇaiḥ pūjā kāryā viśeṣataḥ ..
     uttīrṇe sāyaṃ samaye gopyo vṛndāvanaṃ yayuḥ .
     rāsakrīḍāṃ tatastābhiścakre ca jagadīśvaraḥ ..
     gopyo rāsakrīḍāṃ cakruḥ paurṇamāsyāṃ mahāniśi .
     na tatra pakṣininado na jhillīninadastathā ..
     mahāniśā dve ghaṭike rātrermadhyamayāmayoḥ .
     tadaprāptau ca kartavyaṃ paurṇamāsyāṃ niśāmukhe ..
     evaṃ rāsakrīḍāṃ yastu kārayedbhuvi mānavaḥ .
     sa sarvaduskṛtaṃ tyaktvā nirvāṇamuktimāpnuyāt ..
ityutkalakalikā .. (vilāsaḥ . yathā, bhāgavate . 5 . 2 . 12 .
     asmadvidhasya mana unnayanau bibharti bahvadbhutaṃ sarasarāsasudhādivaktre ..
     baktre ca bahvadbhutaṃ bibharti kiṃ tadāha . raso madhurālāpaḥ rāso vilāsastābhyāṃ sahitā sudhā adharāmṛtam . ādiśabdāt smitanarmādi . iti tatra śrīdharasvāmī .. kriyā . yathā, bhāgavate . 5 . 13 . 17 .
     tairvañcito haṃsakulaṃ samāviśat narocayan śīlamupaiti vānarān .
     tajjātirāsena sunirvṛtendriyaḥ parasparodbīkṣaṇavismṛtāvadhiḥ ..

     tairvañcitastatra phalābhāvaṃ jñātvā haṃsānāṃ brāhmaṇānāṃ kulaṃ punaḥ praviśan teṣāṃ śīlaṃ prāyaścittapūrbakaṃ punarupanayanādyācāramarocayan apriyaṃ paśyan vānaratulyān bhraṣṭācārān śūdraprāyānupaiti . tajjātirāsena vānarajātikriyayā striyāṃ mithunībhūya parasparamukhodvīkṣaṇena vismṛto jīvitāvadhirmaraṇakālo yena . iti taṭṭīkāyāṃ śrīdharasvāmī .. * ..)

[Page 4,159b]
rāsabhaḥ, puṃ, (rāsate śabdāyate iti . rāsa + rāsivallibhyāñca . uṇā° 3 . 125 . iti abhac .) gardabhaḥ . ityamaraḥ . 2 . 9 . 78 .. (ayaṃ hi brahmaṇaḥ padbhyāṃ jātaḥ . yathā, mārkaṇḍeye . 48 . 26 .
     padbhyāñcāśvān samātaṅgān rāsabhān śaśakān mṛgān .
     uṣṭrānaśvatarāṃścaiva nānārūpāśca jātayaḥ ..
aśvataraḥ . svaccara iti bhāṣā . yathā, mahābhārate . 1 . 145 . 7 .
     sa tvaṃ rāsabhayuktena syandanenāśugāminā .
     vāraṇāvatamadyaiva yathā yāsi tathā kuru ..
)

rāsabhavandinī, strī, mallikā . iti śabdacandrikā ..

rāsabhī, strī, (rāsabha + ṅīp .) gardabhī . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 27 . 14 .
     etat śrutvā mataṅgastu dāruṇaṃ rāsabhīvacaḥ .
     avatīrya rathāttūrṇaṃ rāsabhīṃ pratyabhāṣata ..
)

rāsamaṇḍalaṃ, klī, (rāsasya maṇḍalam .) śrīkṛṣṇasya rāsakrīḍāsthalam . tadvivaraṇam . yathā --
     tasmādupari golokaḥ pañcāśatkoṭiyojane .
     vāyunā dhāryamāṇaśca vicitraparamāśrayaḥ ..
     atīvaramyanirmāṇo nityarūpo madīcchayā .
     śataśṛṅgeṇa śailena puṇyavṛndāvanena ca ..
     surāsamaṇḍalenāpi nadyā virajayāvṛtaḥ .
     koṭiyojanavistīrṇā prasthena virajā vraja ..
     dairghye tasya śataguṇā paritaḥ paramā śubhā .
     amūlyaratnanikarā hīrāmāṇikyayostathā ..
     maṇīnāṃ kaustubhādīnāmasaṃkhyānāṃ manoharā .
     amūlyaratnanirmāṇaṃ tatrāpi pratimandiram ..
     manoharañca prākāramadṛṣṭaṃ viśvakarmaṇā .
     gopībhirgopanikarairveṣṭitaṃ kāmadhenubhiḥ ..
     kalpavṛkṣaiḥ pārijātairasaṃkhyaiśca sarovaraiḥ .
     puṣpodyānaiḥ sukoṭibhiḥ saṃvṛtaṃ rāsamaṇḍalam ..
     veṣṭitaṃ ceṣṭitairgopairmandiraiḥ śatakoṭibhiḥ .
     ratnapradīpayuktaiśca puṣpatalpasamanvitaiḥ ..
     sugandhicandanāmodaiḥ kastūrīkuṅkumānvitaiḥ .
     krīḍopayuktairbhogaiśca tāmbūlairvāsitairjalaiḥ ..
     dhūpaiḥ surabhiramyaiśca mālyaiśca ratnadarpaṇaiḥ .
     rakṣakai rakṣitaiḥ śaśvadrādhādāsītrikoṭibhiḥ ..
     amūlyaratnābharaṇairvahniśuddhāṃśukairapi .
     lakṣamattagajendrāṇāṃ veṣṭitaiśca balaiḥ kramāt ..
     navayauvanasampannai rūpairnirupamairapi .
     ramyañca vartulākāraṃ candravimbaṃ yathā vraja ..
     amūlyaratnaracitaṃ daśayojanavistṛtam .
     kastūrīkuṅkumai ramyaiḥ sugandhicandanārcitaiḥ ..
     āvṛtaṃ maṅgalaghaṭaiḥ phalapallavasaṃyutaiḥ .
     dadhilājaiśca parṇaiśca snigdhadūrvāṅkuraiḥ phalaiḥ ..
     śrīrāmakadalīstambhairasaṃkhyaiśca manoharaiḥ .
     paṭṭasūtranibaddhaiśca snigdhaiścandanapallavaiḥ ..
     candanāsaktamālyaiśca bhūṣaṇaiśca vibhūṣitam .
     amūlyaratnaracitaṃ śataśṛṅgaṃ manoharam ..
     koṭiyojanamūrdhvañca dairghyaṃ daśaguṇottaram .
     śailaprasthaṃ parimitaṃ pañcāśatkoṭiyojanam ..
     atīvakamanīyañca vede'nirvacanīyakam .
     prākāramiva tasyāpi golokasya manoharam ..
     parito veṣṭitaṃ ramyaṃ hīrāhārasamanvitam .
     tatra vṛndāvanaṃ ramyaṃ yuktaṃ candanapādapaiḥ ..
     kalpavṛkṣaiśca ramyaiśca mandāraiḥ kāmadhenubhiḥ .
     śobhitaṃ śobhanāḍhyañca puṣpodyānairmanoharaiḥ ..
     krīḍāsarovarai ramyaiḥ suramyai ratimandiraiḥ .
     atīvaramyaṃ rahasi rāsayogyasthalānvitam ..
     rakṣitaṃ rakṣakai ramyairasaṃkhyairgopikāgaṇaiḥ .
     parito vartulākāraṃ trilakṣayojanaṃ vanam ..
     ṣaṭpadadhvanisaṃyuktaṃ puṃskokilarutānvitam .
     tatrākṣayavaṭo ramyo rahasyeva hi vistṛtaḥ ..
     sahasrayojanorḍghaśca paritaśca caturguṇaḥ .
     gopīnāṃ kalpavṛkṣaiśca sarvavāñchāphalapradaḥ ..
     krīḍānvitairāvṛtaśca rādhādāsītrilakṣakaiḥ .
     virajātīranārīṇāṃ yamunāśītalena ca ..
     puṣpānvitena māndyena pavitraśca sugandhinā .
     dāsīgaṇairasaṃkhyaiśca vṛndāvanavinodinī ..
     tatra krīḍati sā rādhā mama prāṇādhidevatā ..
     seyaṃ śrīdāmaśāpena vṛṣabhānusutādhunā .
     brahmādidevaiḥ siddhendrairmunīndraiḥ pūjitā vraja ..
iti brahmavaivarte bhagavannandasaṃvāde śrīkṛṣṇajanmakhaṇḍe 84 adhyāyaḥ ..

rāsayātrā, strī, (rāsasya yātrā utsavaḥ .) kārtikīpaurṇamāsīkartavyaśrīkṛṣṇasyotsavaviśeṣaḥ . tadbivaraṇaṃ yātrāśabde draṣṭavyam .. * .. śaktiviṣayakarāsayātrā yathā --
     paurṇamāsyāṃ rāsayātrāṃ devyāḥ kuryānniśārdhake .
     pūrbavanmañcamāsthāpya devīṃ devyāsanaṃ yajet ..
paurṇamāsyāṃ caitrapaurṇamāsyām .
     saṃmukhe rāsasaṃsthānaṃ bhairavībhairavānvitam .
     kṛtvā tān pūjayitvā ca bhrāmayet kumbhacakravat ..
     kolāhalaṃ mṛdaṅgādivādyairnṛtyaiḥ sugītakaiḥ .
     kuryādānandahṛdayaḥ sādhakaḥ sthiramānasaḥ ..
     vittaśāṭhyaṃ na kurvīta devīyātrā sukhapradā ..
iti vāmakeśvaratantre 54 paṭalaḥ ..

rāserasaḥ, puṃ, (rāse krīḍāviśeṣe yo rasaḥ . aluksamāsaḥ .) goṣṭhī . rāsaḥ . śṛṅgāraḥ . rasasiddhiḥ . rasāvāsaḥ . ṣaṣṭhījāgarakaḥ . iti medinī . se, 60 .. utsavaḥ . iti śabdaratnāvalī .. parihāsaḥ . iti jaṭādharaḥ ..

rāseśvarī, strī, (rāsasya īśvarī .) rādhā . yathā --
     rādhā rāseśvarī rāsavāsinī rasikeśvarī .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 17 adhyāyaḥ ..

rāsnā, strī, (rasyate iti . rasa āsvādane + rāsnāsāsnāsthūṇāvīṇāḥ . uṇā° 3 . 15 . iti napratyayena sādhuḥ .) svanāmakhyātalatāviśeṣaḥ . rāsana iti hindī bhāṣā . tatparyāyaḥ . nākulī 2 surasā 3 sugandhā 4 gandhanākulī 5 nakuleṣṭā 6 bhujaṅgākṣī 7 chatrākī 8 suvahā 9 . ityamaraḥ .. nākulyādipañcakaṃ rāsnāyām . nakuleṣṭādicatuṣkaṃ sarpākṣyāmityāhuḥ . iti taṭṭīkāyāṃ bharataḥ .. rasyā 10 śreyasī 11 rasanā 12 rasā 13 sugandhimūlā 14 rasāḍhyā 15 atirasā 16 droṇagandhikā 17 sarpagandhā 18 palaṅkaṣā 19 . iti jaṭādharaḥ .. asyā guṇāḥ . gurutvam . tiktatvam . uṣṇatvam . viṣavātāsrakāsaśophakampodaraśleṣmanāśitvam . pācanatvañca .
     rāsnā tu trividhā proktā mūlaṃ patraṃ tṛṇantathā .
     jñeyau mūladalau śliṣṭau tṛṇā rāsnā tu madhyamā ..
iti rājanirghaṇṭaḥ .. api ca .
     nākulī surasā rāsnā sugandhā gandhanākulī .
     nakuleṣṭā bhujaṅgākṣī sarpākṣī viṣanāśinī ..
     nākulī tuvarā tiktā kaṭukoṣṇā vināśayet .
     bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān ..
iti bhāvaprakāśaḥ .. rāsnā śothāmavātaghnī . iti rājavallabhaḥ .. auṣadhiviśeṣaḥ . kāṃṭā āmarulī iti bhāṣā . tatparyāyaḥ . elāparṇī 2 suvahā 3 yuktarasā 4 . ityamaraḥ .. api ca .
     rāsnā yuktarasā rasyā suvahā rasanā rasā .
     elāparṇī ca surasā susnigdhā śreyasī tathā ..
     rāsnāmapācanī tiktā gurūṣṇā kaphavātajit .
     śothaśvāsasamīrāsravātaśūlodarāpahā .
     kāśajvaraviṣāśītivātikāmayahidhmahṛt ..
iti bhāvaprakāśaḥ .. (raśanā . yathā, vājasaneyasaṃhitāyām . 1 . 30 .
     ādityai rāsnāsi . he yoktra ādityai adityā bhūmyāstvaṃ rāsrāsi raśanā asi .. iti tadbhāṣye mahīdharaḥ .. rudrapatnīnāmanyatamā . yathā, brahmavaivarte . 1 . 9 . 13 -- 14 .
     nāmāni rudrapatnīnāṃ sāvadhānaṃ nibodha me .
     kalā kalāvatī kāṣṭhā kālikā kalahapriyā ..
     kandalī bhīṣaṇā rāsnā pramlocā bhūṣaṇā śukī .
     etāsāṃ bahavaḥ puttrā babhūvuḥ śivapārṣadāḥ ..
)

rāhuḥ, puṃ, (raha tyāge + bahulavacanāt uṇ .) tyāgaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (rahati gṛhītvā tyajati candrabhiti . raha tyāge + bahulavacanāt uṇ . ityujjvalaḥ . 1 . 1 .) grahaviśeṣaḥ . tatparyāyaḥ . tamaḥ 2 svarbhānuḥ 3 saiṃhikeyaḥ 4 vidhuntudaḥ 5 . ityamaraḥ .. asrapiśācaḥ 6 grahakallolaḥ 7 saiṃhikaḥ 8 upaplavaḥ 9 śīrṣakaḥ 10 uparāgaḥ 11 siṃhikāmūnuḥ 12 . iti śabdaratnāvalī .. kṛṣṇavarṇaḥ 13 kavaśraḥ 14 . iti jaṭādharaḥ .. aguḥ 15 asuraḥ 16 . iti jyotistattvam .. tasyotpattyādiryathā --
     siṃhikāyāmathotpannā vipracitteścaturdaśa .
     śambaḥ śambalagātraśca vyaṅgaḥ śālvastathaiva ca ..
     ilvalo namuciścaiva vātāpī hasṛpo jikaḥ .
     harakalpakalinābhau bhaumaśca narakastathā ..
     rāhurjyeṣṭhaśca teṣāṃ vai candrasūryapramardanaḥ .
     ityete siṃhikāputtrā devairapi durāsadāḥ ..
     dāruṇābhijanāḥ krūrāḥ sarve brahmadbiṣastu te .
     daśānyāni sahasrāṇi saiṃhikeyo gaṇaḥ smṛtaḥ ..
     nihato yāmadagnyena bhārgaveṇa balīyasā .
     svarbhānostu prabhā kanyā pulomnastu śacī sutā ..
iti vahnipurāṇe prajāpatisarganāmādhyāyaḥ .. * .. tasya śiraśchedakāraṇaṃ yathā --
     devaliṅgapraticchannaḥ svarbhānurdevasaṃsadi .
     praviṣṭaḥ somamapibat candrārkābhyāñca sūcitaḥ ..
     cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ .
     haristasya kabandhastu sudhayāplāvito'patat ..
     śirastvamaratāṃ nītamajo grahamacīksṛpat .
     yastu parbaṇi candrārkāvabhidhāvati vairadhīḥ ..
iti śrībhāgavate 8 skandhe 9 adhyāyaḥ .. sa ca malayaparvatajātaḥ . śūdravarṇaḥ . dbādaśāṅgulaparimāṇaḥ . kṛṣṇavarṇaḥ . kṛṣṇavastraḥ . siṃhavāhanaḥ . caturbhujaḥ . khaḍgavaraśūlacarmadhārī . sūryāsyaḥ . asya adhidevatā kālaḥ . pratyadhidevatā sarpaḥ . iti grahayajñatattvam .. asya svarūpaṃ śanivat . sa ca caṇḍālajātiḥ . sarpākṛtiḥ . asthisvāmī nairṛtadiksvāmī ca . iti bṛhajjātakādayaḥ .. (rāhucārasya phalāphalaṃ bṛhatsaṃhitāyāḥ 5 adhyāyato draṣṭavyam ..)

rāhugrāhaḥ, puṃ, (rāhorgrāho grahaṇaṃ yatra .) candrasūryayorgrahaṇam . yathā --
     rāhugrāho'rkendorgraha uparāga upaplavaḥ .. iti hemacandraḥ . 2 . 39 .. (atra rāhugrāsa ityapi pāṭho dṛśyate ..)

rāhucakraṃ, klī, (rāhoścakram .) ravyādisaptavāreṣu aśvagatyā vāmāvartena yāmārdhaṃ prāpya saptadikṣu rāhorgamanam . yathā --
     paścādarke vidhau vahnau saumyāṃ jñe vāyave kuje .
     rakṣodiśi bhṛgau yāmyāṃ gurāvīśe śanau dine .
     rāhurbhramati yāmārdhādaśvagatyā ca vāmataḥ ..
     dyūte yuddhe vivāde ca yātrāyāṃ sammukhaṃ sthitam .
     rāhuṃ vivarjayedyatnādyadīcchet karmaṇaḥ phalam ..
iti satkṛtyamuktāvalī .. * .. rāhukālānalacakraṃ yathā --
     tasya cakraṃ pravakṣyāmi rāhukālānalākhyakam .
     śalākāsaptakaṃ cakraṃ īśādau kṛttikādikāḥ ..
     yatra ṛkṣe sthito rāhurvadanaṃ tadvinirdiśet ..
     mukhāt pañcadaśe ṛkṣe tasya pucchaṃ vyavasthitam .
     aṣṭottaraśataṃ khyātā jāyante yatra ketavaḥ ..
     vyāpya tasthurjagat sarvaṃ sahasrārkasamatviṣaḥ .
     rāhubhuktāni ṛkṣāṇi jīvapakṣe trayodaśa ..
     trayodaśaiva bhogyāni mṛtapakṣe prakīrtayet .
     mṛtapakṣe mukhaṃ tasya gudaṃ jīvāṅgamadhyagam ..
     evamaṅgadvayo rāhurjñātavyaḥ svarapāragaiḥ .
     jīvapakṣe kṣapānāthe mṛtapakṣe ravau sthite .
     tasmin kāle śubhā yātrā viparīte tu hānidā ..
iti svarodayaḥ ..

rāhucchatraṃ, klī, ārdrakam . iti rājanirghaṇṭaḥ ..

rāhudarśanaṃ, klī, (rāhordaśanaṃ yatra .) rāhoścākṣuṣajñānam . grahaṇamiti yāvat . yathā --
     cakṣuṣā darśanaṃ rāhoryattadgrahaṇamucyate .
     tatra karmāṇi kurvīta gaṇanāmātrato natu ..
     rāhudarśanasaṃkrāntivivāhātyayavṛddhiṣu .
     snānamātrantu kartavyaṃ dānaśrāddhavivarjitam ..
iti tithyāditattvam ..

rāhubhedī, [n] puṃ, (rāhuṃ bhinattīti . bhid + ṇiniḥ .) viṣṇuḥ . iti jaṭādharaḥ ..

rāhumūrdhabhit, puṃ, (rāhormūrdhānaṃ bhinatti chinattīti . bhid + kvip .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

rāhuratnaṃ, klī, (rāhupriyaṃ ratnam . rāho ratnamiti vā .) gomedakaḥ . iti rājanirghaṇṭaḥ ..

rāhulasūḥ, puṃ, buddhaḥ . iti hemacandraḥ . 2 . 151 ..

rāhuvṛhaspatiyogaḥ, puṃ, (rāhuṇā vṛhaspateryogo melanam .) ekarāśisthitagururāhuḥ . gurucāṇḍāliyoga iti khyātaḥ . tasya kālāśuddhijanakatvaṃ yathā, bhojadevavyavahārasamuccaye .
     sarvaṃ kāryaṃ na kartavyaṃ gurau siṃhe'stage'pi ca .
     vratadīkṣe na kurvīta tamoyukte bṛhaspatau ..
tamoyukte rāhuyukte . vratadīkṣe iti nityetaravaidikakarmopalakṣaṇam . tathā ca smṛtisāre jyotiṣam .
     ekarāśau sthitau syātāṃ yadi rāhuvṛhaspatī .
     vivāhavratayajñādi sarvaṃ tatra parityajet ..
malamāsādyupakramya bhaviṣye .
     ṛkṣabhede'pyekarāśau samparko yadi vānayoḥ .
     guro rāhorapi tathā tyajedvidbānna saṃśayaḥ ..
atra gurorlajjitatvaṃ hetuḥ .
     yatra yatra sthito jīvastamoyogena lajjate .
     upahāsāya kiṃ na syādasatsaṅgo manīṣiṇām ..
iti malamāsatattvam .. * .. asya pratiprasavo yathā --
     karṇāṭanāṭāṅgakaliṅgadeśe bṛhaspatī rāhuyuto viruddhaḥ .
     śeṣeṣu deśeṣu na cāsti doṣaḥ sarvatra kāryaṃ munayo vadanti ..
iti bṛhadrājamārtaṇḍadhṛtavacanamiti kecidvadanti ..

rāhusparśaḥ, puṃ, (rāhoḥ sparśo yatra .) uparāgaḥ . iti halāyudhaḥ ..

[Page 4,161a]
rāhuhā, [n] puṃ, (rāhuṃ hantīti . han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

rāhūcchiṣṭaḥ, puṃ, (rāhorucchiṣṭaḥ .) laśunaḥ . iti trikāṇḍaśeṣaḥ .. (asya vivaraṇantu rasonaśabde draṣṭavyam ..)

rāhūtsṛṣṭaḥ, puṃ, (rāhuṇā utsṛṣṭaḥ parityaktaḥ .) laśunaḥ . iti hārāvalī . 223 .. (asya vivaraṇaṃ rasonaśabde draṣṭavyam ..)

ri, śa gatau . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) rephādiḥ . śa, riyati . iti durgādāsaḥ ..

riktaṃ, klī, (ric + ktaḥ .) śūnyam . vanam . iti medinī . te, 50 ..

riktaṃ, tri, (ric + ktaḥ .) nirghanam . iti śabdaratnāvalī .. (śūnyam . yathā, manuḥ . 8 . 405 .
     bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ .
     riktabhāṇḍāni yatkiñcit pumāṃsaścāparicchadāḥ ..
)

riktakaṃ, tri, (rikta + kan .) śūnyam . ityamaraḥ . 3 . 1 . 56 .. (yathā, manuḥ . 8 . 404 .
     paṇaṃ yānaṃ tare dāpyaṃ pauruṣe'rdhapaṇaṃ tare .
     pādaṃ paśuśca yoṣiśca pādārdhaṃ riktakaḥ pumān ..
)

riktā, strī, (ric + ktaḥ . ṭāp .) tithibhedaḥ . sā tu caturthī navamī caturdaśī ca . yathā --
     nandā bhadrā jayā riktā pūrṇā ca tithayaḥ kramāt .. iti tithyāditattvam .. karmasu tasyā niṣedhavidhī yathā --
     nandā bhadrā jayā riktā pūrṇā nāmasadṛkphalāḥ . na riktā sarvakarmasu . iti jyotiḥsāraḥ ..
     candre cārkakujārkiśukraviyute madhye'thavā pāpayoḥ tyaktvā ca vyatipātavaidhṛtidinaṃ viṣṭiñca riktāṃ tithim .
     krūrāhāyanacaitrapauṣarahite lagnāṃśake mānuṣe ..
     riktāsu vidhavā kanyā darśe'pi syādvivāhitā .
     śanaiścaradine caiva yadi riktā tithirbhavet .
     tasmin vivāhitā kanyā patisantānavardhinī ..
iti dīpikā ..
     ṣaṣṭhe māsi niśākare śubhakare riktetare vā tithau saumyādityasitendujīvadivase pakṣe ca kṛṣṇetare .. iti bhujabalabhīmaḥ ..
     dvādaśī saptamī nandā riktāsu pañcaparvasu .
     balamāyuryaśo hanyāt śiśūnāmannabhakṣaṇam ..
iti kṛtyacintāmaṇiḥ ..
     pūrbeśāntakasarpamūlarahiteṣvṛkṣeṣvarikte tithau ṣaṣṭhe māsi sitendujīvadivase gojñarkṣa mīnodaye .
     saṃprāpte pañcame varṣe aprasupte janārdane .
     ṣaṣṭhīṃ pratipadañcaiva varjayitvā tathāṣṭamīm ..
     riktāṃ pañcadaśīñcaiva sauribhaumadine tathā .
     evaṃ suniścite kāle vidyārambhantu kārayet ..
iti viṣṇudharmottaraḥ ..
     pūrbāgniyāmyaphaṇicitraśivānyabheṣu riktāṣṭamīṃ vigatacandratithiṃ vihāya .
     dvyaṅgāligosamudaye vikujārkivāre śastenduyogakaraṇeṣu halapravāhaḥ ..
iti dīpikā ..
     candrārkayorbhavet pūrṇā kuje bhadrā jayā gurau .
     budhamandau ca nandāyāṃ śukre riktāmṛtā tithiḥ ..
iti bhīmaparākramaḥ ..
     sarvatra kārye budhajīvaśukrāḥ kendratrikoṇopagatāḥ praśastāḥ .
     tṛtīyalābhārigatāśca pāpāstithirviriktā śubhadasya cāhaḥ ..
iti dīpikā ..
     caturthī navamī caiva riktā caiva caturdaśī .
     śukre nandā budhe bhadrā śanau riktā kuje jayā .
     gurau pūrṇā ca saṃyuktā siddhiyogāḥ prakīrtitāḥ ..
     budhamandagatā nandā kuje bhadrā jayā gurau .
     bhṛguriktāmṛtaṃ proktaṃ pūrṇā ca ravicandrayoḥ ..
iti jyotiḥsāgarasāraḥ ..
     ṣaṣṭhyaṣṭamīdbādaśīṣu na gacchettridinaspaśi .
     pūrṇimāpratipaddarśariktāvamadineṣu ca .
     tathā yamadbitīyāyāṃ yātrāyāṃ maraṇaṃ bhavet ..
iti satkṛtyamuktāvalī ..

rikthaṃ, klī, (riṅkte vahirgacchati naśyatīti . ric + pātṝtudivaciricisicibhyasyak . uṇā° 2 . 7 . iti thak .) dhanam . ityamaraḥ . 2 . 9 . 90 .. (yathā, manuḥ . 8 . 27 .
     bāladāyādikaṃ rikthaṃ tāvat rājānupālayet .
     yāvat sa syāt samāvṛtto yāvaccātītaśaiśavaḥ ..
)

rikthahārī, [n] tri, (rikthaṃ haratīti . hṛ + ṇiniḥ .) dāyādaḥ . dhanahārī . yathā . yadāsau niyukto devarādiḥ svayamapyaputtro'puttrasya kṣetre svaparaputtrārthaṃ pravṛtto'yaṃ janayati sa dvipitṛko dvyāmuṣyāyaṇo dbayorapi rikthahārī piṇḍadātā ca . iti mitākṣarāyāṃ dāyabhāgaḥ ..

rikthī, [n] tri, (rikthamasyāstīti . riktha + iniḥ .) dhanahārī . dhanī . (yathā, yājñavalkyaḥ . 2 . 29 .
     yo'bhiyuktaḥ paretaḥ syāt tasya rikthī tamuddharet ..)

rikṣā, strī, likṣā . yūkā . iti hemacandraḥ . 4 . 274 ..

rikha, i sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, riṅkhyate . iti durgādāsaḥ ..

riga, i gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, riṅgyate . iti durgādāsaḥ ..

riṅkhaṇaṃ, klī, (riṅkha + lyuṭ .) skhalanam . iti hemacandraḥ . 6 . 159 .. (yathā --
     muktvātha riṅkhaṇavidhiṃ pādacaṃkramaṇakṣamaḥ .
     kumāraḥ pañcavarṣīyaḥ kalābhyāsaṃ vidhāsyati ..
)

riṅgaṇaṃ, klī, (riṅga + lyuṭ .) skhalanam . ityamaraḥ .. dve dharmādyupacitādpratiṣṭhāyāṃ svakīyavidhānādanyathābhāve ityarthaḥ . aucityāt picchilādeśca skhalane . iti ramānāthaḥ .. dharmavilaṅghanaṃ riṅgaṇamiti svāmī .. bālānāṃ hastapādābhyāṃ calanaṃ riṅgaṇam . picchilādau patanaṃ skhalanamityanye . etanmate bhede'pyabhedopacāreṇa same ityuktam . raga riga ligi gatau anaṭ . riṅkhaṇamiti pāṭhe rakhi rakha rikhi sarpaṇe ityasya rūpam . iti bharataḥ ..

rica, ki samparkaviyogayoḥ . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-para°-aka°-seṭ .) kirecayati recati . riṅkte ripuryadākrānto dhanairmantraiśca recati . recayanti ca tannārya iti halāyudhaḥ . iti durgādāsaḥ ..

rica, ir dha ña au vireke . iti kavikalpadrumaḥ .. (rudhā°-ubha°-aka°-aniṭ .) virekaḥ paunaḥpunyena purīṣotsargaḥ . iti caturbhujaḥ . ir, aricat araikṣīt . gha, ña, riṇakti riṅkte atisārakī . au, rektā . iti durgādāsaḥ ..

rija, ṅa ṛjyarthe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛjyarthe bharjane . ṅa, rejate . iti durgādāsaḥ ..

ridhamaḥ, puṃ, kāmaḥ . vasantaḥ . iti viśvaḥ ..

ripuḥ, puṃ, (aniṣṭaṃ rapatīti . rapa vāci + rapericcopadhāyāḥ . uṇā° 1 . 27 . iti kuḥ ikāraścopadhāyāḥ . ripha katthanayuddhanindāhiṃsādāneṣu . īṣeḥ kiñca . uṇā° 1 . 14 . iti bāhulakādupratyayaḥ . ripati kecit paṭhanti . tatra bāhulakādeva kakārasya pakāraḥ . riphati moṣaṇārthaṃ yudhyate hinasti vā nindyate ca satpuruṣaiḥ . iti nighaṇṭuṭīkāyāṃ devarājayajvā . 3 . 24 . 4 .) śatruḥ . ityamaraḥ . 2 . 8 . 10 .. (yathā, hitopadeśe .
     nakaścit kasyacinmitraṃ na kaścit kasyacidripuḥ .
     kāraṇādeva jāyante mitrāṇi ripavastathā ..
) śarīrasthaṣaḍripavo yathā . kāmaḥ krodhaḥ lobhaḥ mohaḥ madaḥ mātsaryaśca . tathā hi .
     āsthāya yogamavajitya ca vairiṣaṭkamāvadhya cendriyagaṇaṃ manasi prasanne .. ityādi tantrasāre bhuvaneśvarīstotram .. * .. corakanāmagandhadravyam . iti rājanirghaṇṭaḥ .. lagnāpekṣayā ṣaṣṭhalagnam . tatparyāyaḥ . ṣaṭkoṇam 2 ripumandiram 3 . yathā --
     dhīsthānaṃ pañcamaṃ jñeyaṃ yāmitraṃ saptamaṃ smṛtam .
     dyunaṃ dyūnaṃ tathāstākhyaṃ ṣaṭkoṇaṃ ripumandiram ..
api ca .
     sunīcage'stage'pi vā riporgṛhesthitā grahāḥ .
     vṛthā phalaṃ prakīrtitaṃ samastameva sūribhiḥ ..
anyacca .
     arātivraṇayoḥ ṣaṣṭhe cāṣṭame mṛtyurandhrayoḥ .
     vyayasya dbādaśasthāne vaiparityena cintanam ..
iti jyotistattvam .. (dhruvaputtrasya śiṣṭeḥ puttraḥ . yathā, harivaśe . 2 . 14-15 .
     tasmātśiṣṭiśca bhavyaśca ghruvāt śambhurvyajāyata .
     śiṣṭerādhatta succhāyā pañcaputtrānakalmaṣān ..
     ripuṃ ripuñjayaṃ puṣpaṃ vṛkalaṃ vṛkatejasam ..
yadoḥ puttraḥ . yathā, bhāgavate . 9 . 23 . 20 .
     yadoḥ sahasrajit kroṣṭānaloripuritiśrutāḥ ..)

ripughātinī, strī, (ripuṃ hantīti . hana + ṇiniḥ .) latāviśeṣaḥ . kucui iti bhāṣā . yathā,
     kucikā bahuvistīrṇā kuñcikā ripughātinī .. iti śabdacandrikā ..

rinpha, pa śa vadhe . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) nopadhaḥ . pa śa, rimphati ririmpha . saptamasvarādirayamityanye . iti durgādāsaḥ ..

ripphaṃ, klī, lagnāpekṣayā dbādaśarāśiḥ . yathā --
     karmasthānañca daśamaṃ khaṃ meśūraṇamāspadam .
     chidrākhyamaṣṭamaṃ sthānaṃ ripphākhyaṃ dbādaśaṃ smṛtam ..
tatra cintanīyaṃ yathā --
     prāptyāyāvatha cintayedbhavagṛhe ripphe'tha mantrivyayau saumyasvāmiyutīkṣitairupacitisteṣāṃ kṣatistvanyayā .. iti jyotistattvam ..

ripraḥ, tri, (rīṅ sravaṇa + līṅrīṅo hrasvaśca puṭca tarau śleṣaṇakutsitayoḥ . uṇā° 5 . 55 . iti rapratyayaḥ . dhātorhnasvaḥ . pratyayasya puṭ ca .) adhamaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, ṛgvede . 9 . 78 . 1 .
     gṛbhṇāti ripramavirasya tānvā . ripraṃ anupādeyatvena pāparūpam .. iti tadbhāṣye sāyaṇaḥ .. klī, pāpam . yathā, ṛgvede . 10 . 17 . 10 .
     viśvaṃ hi ripraṃ pravahanti devīḥ .. devīrdevyaḥ devanaśīlā āpaḥ viśvaṃ sarvaṃ vipraṃ pāpaṃ pravahanti puruṣasakāśāt pragamayanti apanayantīti yāvat . iti tadbhāṣye sāyaṇaḥ ..)

ripravāhaḥ, tri, pāpavāhakaḥ . yathā --
     kravyādamagniṃ prahiṇomi dūram .
     yamarājyaṃ gacchatu ripravāhaḥ ..
iti bhavadevabhaṭṭoktakuśaṇḍikāpaddhatiḥ .. ripraṃ pāpaṃ vahatīti ripravāhaḥ . iti taṭṭīkāyāṃ guṇaviṣṇuḥ .. sa prahitaḥ kravyādagniḥ yamarājyaṃ gacchatu yamasya rājyaṃ prati vrajatu . kimbhūtaḥ ripravāhaḥ ripramiti pāpanāma . ripraṃ pāpaṃ vahati nāśayati ripravāhaḥ . iti vājamaneyasaṃhitābhāṣye mahodharaḥ . 35 . 19 .. ripravāhaḥ ripraṃ pāpaṃ tasya voḍhā so'gniḥ yamarājñaḥ yamo rājā yeṣāṃ tān yamarājakān anyapradeśān gacchatu prāpnotu . iti ṛkbhāṣye sāpaṇaḥ . 10 . 16 . 9 ..)

[Page 4,162b]
ripha, kutsane . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) sautradhāturayam . ripphaḥ rephaḥ . iti durgādāsaḥ ..

ripha, śa arphe . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) śa, riphati . arpho dānaślāghāhiṃsānindāyuddhāni . iti durgādāsaḥ ..

riba, i gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, rimbyate . iti durgādāsaḥ ..

ribha, rave . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) viribdhaḥ . iti durgādāsaḥ ..

rimedaḥ, puṃ, arimedaḥ . iti rājanirghaṇṭaḥ ..

rirī, strī, pittalaḥ . iti hemacandraḥ . 4 . 114 ..

riva, i vraje . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, riṇvyate . vrajo gatiḥ . iti durgādāsaḥ ..

riśa, au śa hiṃse . iti kavikalpadrumaḥ .. (tudā°para°-saka°-aniṭ .) au, arikṣat . śa, riśati . rekṣyati . iti durgādāsaḥ ..

riśyaḥ, puṃ, (riśyate hiṃsyate iti . riś + kyap .) mṛgaḥ . iti trikāṇḍaśeṣaḥ ..

riṣa, vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) reṣati . iti durgādāsaḥ ..

riṣiḥ, puṃ, ṛṣiḥ . ṛṣanti jñānasaṃsārayoḥ pāraṃ gacchanti ṛṣayaḥ . ṛṣī śa gatau nāmnīti kiḥ . riṣirhasādiśca . vidyāvidagdhamatayo riṣayaḥ prasiddhāḥ . iti prayogāt . striyāṃ ṛṣī ca . ityamaraṭīkāyāṃ bharataḥ ..

riṣṭaṃ, klī, (riṣ + ktaḥ .) kṣemam . kalyāṇam . aśubham . amaṅgalam . (yathā, mārkaṇḍeye . 50 . 89 .
     sthālīpidhāne yatrāgnirdatto darvīphalena vā .
     gṛhe tatra hi riṣṭānāmaśeṣāṇāṃ samāśrayaḥ ..
) abhāvaḥ . nāśaḥ . ityamarabharatau .. aśubhasyābhāvaḥ . iti kecit . iti bharataḥ .. pāpam . ityajayaḥ .. tadvati, tri ..

riṣṭaḥ, puṃ, (riṣ + ktaḥ .) khaḍgaḥ . pheṇilaḥ . sa tu raktaśigruḥ . iti medinī . ṭe, 27 ..

riṣṭakaḥ, puṃ, (riṣṭa eva . svārthe kan .) raktaśigruḥ . iti śabdaratnāvalī ..

riṣṭiḥ, puṃ, (reṣati hinastīti . riṣ + ktic .) khaḍgaḥ . iti medinī . ṭe, 27 ..

riṣṭiḥ, strī, (riṣ + ktin .) aśubham . iti medinī . ṭe, 27 .. śastrabhedaḥ . iti śabdaratnāvalī ..

riṣyaḥ, puṃ, (riṣyate iti . riṣ + kyap .) mṛgaviśeṣaḥ . yathā --
     ṛṣya ṛśyo riśyo riṣya eṇaḥ syādeṇako'pi ca . iti śabdaratnāvalī ..

[Page 4,162c]
riṣvaḥ, tri, (riṣa vadhe + sarvanighṛṣvariṣveti . uṇā° 1 . 153 . iti vanpratyayena sādhuḥ .) vadhakaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

riha, vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rehati . iti durgādāsaḥ ..

, o ṅa ya kṣaraṇe . iti kavikalpadrumaḥ .. (divā°-ātma°-aka°-aniṭ .) o, rīṇaḥ . ṅa ya, rīyate payaḥ . iti durgādāsaḥ ..

, gi rave . vadhe . gatau . iti kavikalpadrumaḥ .. (kryā° pvā°-para°-aka°-saka° ca-aniṭ .) gi, riṇāti rīṇaḥ riṇiḥ . ravaḥ śabdaḥ . tathā ca kātantrādau rī gatireṣaṇayoḥ . reṣaṇaṃ vṛkadhvaniriti ramānāthaḥ . riṇāti reṣate vṛkaḥ . iti śabdārthe bhaṭṭamallaḥ . iti durgādāsaḥ ..

, strī, (rī + kvip .) gatiḥ . iti śabdaratnāvalī .. ravaḥ . vadhaḥ . iti rīdhātvarthadarśanāt ..

rījyā, strī, ghṛṇā . yathā . moho rījyā jugupsā ca hṛṇīyā hṛṇiyā ghṛṇeti vācaspatiḥ . ayantu lajjāyāṃ prasiddheḥ pramādāt ghṛṇāyāṃ prayukta iti kaliṅgaḥ . ityamaraṭīkāyāṃ bharataḥ ..

rīṭhā, strī, rīṭhākarañjaḥ . iti rājanirghaṇṭaḥ ..

rīṭhākarañjaḥ, puṃ, svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . gucchakaḥ 2 gucchapuṣpakaḥ 3 rīṭhā 4 gucchaphalaḥ 5 ariṣṭaḥ 6 maṅgalyaḥ 7 kumbhabījakaḥ 8 prakīryaḥ 9 somavalkaḥ 10 pheṇilaḥ 11 . asya phalaguṇāḥ . tiktatvam . uṣṇatvam . kaṭutvam . snigdhatvam . vātakaphakuṣṭhakaṇḍūtiviṣaviṣphoṭanāśitvañca . iti rājanirghaṇṭaḥ ..

rīḍhakaḥ, puṃ, pṛṣṭhavaṃśaḥ . iti hemacandraḥ . 3 . 265 ..

rīḍhā, strī, (riha bandhe + auṇādikaḥ ktaḥ .) avajñā . ityamaraḥ . 1 . 7 . 23 ..

rīṇaṃ, tri, (rī + ktaḥ . oditaśceti naḥ .) srutajalādi . kṣaritam . ityamaraḥ . 3 . 1 . 92 ..

rītiḥ, strī, (rī + ktic ktin vā .) ārakūṭaḥ . (tatparyāyaguṇā yathā --
     pittalantvārakūṭaṃ syādaro rītiśca kathyate .
     rājarītirbra hmarītiḥ kapilā piṅgalāpi ca ..
     rītirapyupadhātuḥ syāttāmrasya yaśadasya ca .
     pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ ..
     saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pracāraḥ . syandaḥ . ityamaraḥ . 2 . 9 . 97 .. 3 . 3 . 68 .. lohakiṭṭam . iti medinī . te, 50 .. dagdhasvarṇādimalam . iti dharaṇiḥ .. sīmā . sravaṇam . gatiḥ . svabhāvaḥ . śeṣasya paryāyaḥ . rūpam 2 lakṣaṇam 3 bhāvaḥ 4 ātmā 5 prakṛtiḥ 6 sahajaḥ 7 rūpatattvam 8 dharmaḥ 9 sargaḥ 10 nisargaḥ 11 śīlam 12 satattvam 13 saṃsiddhiḥ 14 . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 14 . 62 .
     niśāntakliṣṭacakrāhvarītihṛdyo rasakramaḥ .. stutiḥ . yathā, ṛgvede . 2 . 24 . 14 .
     mahīva rītiḥ śavasāsarat pṛthak .. mahīva rītiḥ mahatī stutiriva . iti tadbhāṣye sāyaṇaḥ ..) kāvyasyātmā . iti vāmanasūtram .. guṇabhedena tadvibhāgamāha .
     ojaḥ prasādamādhuryaguṇatritayabhedataḥ .
     gauḍavaidarbhyapāñcālarītayaḥ parikīrtitāḥ ..
pratyekenaiṣāṃ lakṣaṇāni yathā --
     ojaḥ samāsabhūyastvaṃ māṃsalaṃ padaḍambaram .
     vyaktārthapadamagrāmyaṃ prasādaḥ parikīrtitaḥ ..
     śabdārthayostu rasavanmadhuraṃ parikīrtitam .
     sarvalokāvagamyaṃ yadgrāmyaṃ tadabhidhīyate .
     suśrāvyamapi gambhīraṃ prasannamupanāgaram ..
grāmyaṃ yathā --
     kanye manye'pyasau dhanyo yastvāmadya vivāhayet .
     nālpena tapasā labhyaḥ sundarastrīsamāgamaḥ ..
upanāgaraṃ yathā --
     tanvi tvadadharaṃ svādu nāvidannavido janāḥ .
     vasudhāyāṃ sudhābhāvānmṛṣā svargaṃ yiyāsavaḥ ..
     śabdālaṅkaraṇaṃ tat syādyadanuprāsabhāsvaram .
     varṇāvṛttiranuprāsaḥ pade pāde vidhīyate .
     padāvṛttistu yamakamādimadhyāntasarvagam .. * ..
krameṇa rītitrayāṇāmudāharaṇāni .
     gaṅgottuṅgataraṅgasaṅgatajaṭājūṭāgrajāgratphaṇisphūrjatphutkṛtibhītisambhṛticamatkārasphuratsambhramā .
     ānandāmṛtavāpikāṃ vidadhatī citte girīśaprabhostvāṃ pāyānnavasaṅgame bhagavatī lajjāvatī pārvatī ..
     bhavato virahavyādhimadhigamya sasambhramā .
     kāminī yāminīkāntaṃ kṛtāntamiva paśyati ..
     hantāli santāpanivṛttaye'syāḥ kiṃ tālavṛntaṃ taralīkaroṣi .
     uttāpa eṣo'ntaratāpaheturnatabhruvo navyajanāpaneyaḥ ..
iti kāvyacandrikā .. (asyā anyadvivaraṇaṃ sāhityadarpaṇe 9 paricchede draṣṭavyam ..)

rītikaṃ, klī, puṣpāñjanam . iti rājanirghaṇṭaḥ ..

rītikā, strī, kusumāñjanam . iti śabdacandrikā pittalañca .. (yathā, bṛhatsaṃhitāyām . 57 . 8 .
     aṣṭau sīsakabhāgāḥ kāṃsasya dbau tu rītikābhāgaḥ .
     mayakathito yogo'yaṃ vijñeyo vajrasaṃghātaḥ ..
)

rītipuṣpaṃ, klī, (rīteḥ pittalasya puṣpamiva . tadākṛtitvāt .) kusumāñjanam . ityamaraḥ . 2 . 9 . 103 ..

rīva, ṛ ña cīve . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) ṛ, arirīvat . ña, rīvati rīvate . cīvo grahaṇasaṃvaraṇayoḥ . iti durgādāsaḥ ..

[Page 4,163b]
ru, ṅa vadhe . gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, ravate . iti durgādāsaḥ ..

ru, la dhvanau . iti kavikalpadrumaḥ .. (adā°para°-aka°-seṭ .) la, rauti ravīti pakṣī . iti durgādāsaḥ ..

ruḥ, puṃ, śabdaḥ . ityekākṣarakoṣaḥ ..

rukaḥ, tri, bahupradaḥ . iti śabdamālā ..

ruk, [c] strī, (ruc + bhāve kvip .) śobhā . (yathā, māghe . 4 . 66 .
     dadhadbhirabhitastaṭau vikacavārijāmbūnadairvinoditadinaklamāḥ kṛtarucaśca jāmbūnadaiḥ ..) dyutiḥ . (yathā, kirāte . 5 . 45 .
     kṣipati yo'nuvanaṃ vitatāṃ bṛhadbṛhatikāmiva raucanikīṃ rucam ..) icchā . iti medinī .. (yathā, mahābhārate . 13 . 124 . 28 .
     nānābuddhiruco loke manuṣyānnūnamicchasi .
     grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ ..
tejaḥ . yathā, raghuḥ . 9 . 6 .
     anuyayau yamapuṇyajaneśvarau savaruṇāvaruṇāgrasaraṃ rucā ..) śārikāśukavāk . iti śabdaratnāvalī ..

ruk, [j] strī, (ruj + kvip .) rogaḥ . ityamaraḥ . 2 . 6 . 51 .. (yathā, bhāgavate . 6 . 1 . 8 .
     doṣasya dṛṣṭvā guru lāghavaṃ yathā bhiṣak cikitseta rujāṃ nidānavit .. rujati pīḍayatīti . pīḍādāyake, tri . yathā, mahābhārate . 5 . 84 . 1 .
     prayāntaṃ devakīputtraṃ paravīrarujo daśa .
     mahārathā mahābāhumanvayuḥ śastrapāṇayaḥ ..
athavā parasya vīrāṇāṃ ruk yairiti ..)

rukpratikriyā, strī, (rujaḥ pratikriyā nirasanam .) cikitsā . ityamaraḥ . 2 . 3 . 50 ..

rukmaṃ, klī, (rocate śobhate iti . ruc + yujirucitijāṃ kuśca . uṇā° 1 . 145 . iti mak kavargaścāntādeśaḥ .) kāñcanam . (yathā, rāmāyaṇe . 2 . 70 . 21 .
     rukmaniṣkasahasre ddhe ṣoḍaśāśvaśatāni ca .
     satkṛtya kekayīputtraṃ kaikeyo dhanamādiśat ..
) dhustūram . ityamaraḥ .. loham . iti medinī . me, 28 .. (asya paryāyo yathā --
     kṛṣṇāyasaṃ kālalohaṃ rukmaṃ tattīkṣṇamapyatha .. iti vaidyakaratnamālāyām ..) nāgakeśaram . iti rājanirghaṇṭaḥ .. (varṇe, puṃ . iti ujjvaladattaḥ . 1 . 145 .. dīptiśīle, tri . vathā, ṛgvede . 5 . 61 . 12 .
     divi rukma ivopari ..
     divi dyuloke rukmo rocamāna āditya iva . iti tadbhāṣye sāyaṇaḥ ..)

rukmakārakaḥ, puṃ, (rukmaṃ svarṇālaṅkāraṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . tataḥ svārthe kan .) svarṇakāraḥ . ityamaraḥ . 2 . 10 . 8 ..

rukmāṅgadaḥ, puṃ, rājaviśeṣaḥ . yathā . asti kaliṅgaviṣaye rukmāṅgado nāma narapatirdigvijayavyāpārakrameṇāgatya candrabhāgānadītīre samāveśitakaṭako vartate . ityādi hitopadeśe 1 paricchedaḥ ..

rukmiṇī, strī, (rukmo varṇo'styasyā iti . rukma + iniḥ . ṅīp .) kṛṣṇamahiṣīviśeṣaḥ . tatparyāyaḥ . īḥ 2 ramā 3 sindhujā 4 sāmā 5 calā 6 hīrā 7 cañcalā 8 vṛṣākapāyī 9 capalā 10 indirā 11 lakṣmīḥ 12 padmālayā 13 padmā 14 kamalā 15 śrīḥ 16 haripriyā 17 . iti jaṭādharaḥ .. asyā vivaraṇaṃ yathā,
     vidarbharājo dharmātmā bhīṣmako nāma dhārmikaḥ .
     babhūvustasya puttrāstu nāmnā rukmyādayaḥ śubhāḥ ..
     teṣāmavarajā kanyā rukmiṇī rukmavarṇinī .
     kamalāṃśena sambhūtā sarvalakṣaṇaśobhitā ..
     rāghavatve'bhavat sītā rukmiṇī kṛṣṇajanmani .
     sākṣāllakṣmīstu vijñeyā prākaṭyenaiva pārvati ..
iti pādmottarakhaṇḍe 67 adhyāyaḥ .. * .. (rukmiṇyā saha śiśupālasya vivāhaghoṣaṇā śrīkṛṣṇasya rukmiṇīharaṇaṃ hṛtāyāñca tasyāṃ yādavaiḥ saha rājñāṃ tumulayuddhādikaṃ harivaṃśe . 116 adhyāye draṣṭavyam .. * .. nāradasya rukmiṇyai pārijātapuṣpapradānavṛttāntaṃ tatraiva ca 122 adhyāye draṣṭavyam .. * .. asyāḥ santatināmāni yathā tatraiva . 160 . 4 -- 6 .
      -- rukmiṇītanayān śṛṇu .
     pradyumnaḥ prathamaṃ yajñe śambarāntakaraḥ sutaḥ ..
     dvitīyaścārudeṣṇaśca vṛṣṇisiṃho mahārathaḥ .
     cārubhadraścārugarbhaḥ sudaṃṣṭro druma evaca ..
     suṣeṇaścāruguptaśca cāruvindaśca vīryavān .
     cāruvāhuḥ kanīyāṃśca kanyā cārumatī tathā ..
) svarṇakṣīrī . iti rājanirghaṇṭaḥ ..

rukmiṇīvrataṃ, klī, (rukmiṇyā vratam .) vrataviśeṣaḥ . yathā -- sūta uvāca .
     jāmadagnyaḥ samākarṇya ramāṃ tāṃ puttragardhinīm kalkerabhimataṃ buddhvā kārayadrukmiṇīvratam ..
     vratena tena ca ramā puttrāḍhyā subhagā satī .
     sarvabhogena saṃyuktā babhūva sthirayauvanā ..
     śaunaka uvāca .
     vidhānaṃ brūhi me sūta vratasyāsya ca yat phalam .
     purā kena kṛtaṃ dharmyaṃ rukmiṇīvratamuttamam ..
     sūta uvāca .
     śṛṇu brahman ! rājaputtrī śarmiṣṭhā vārṣaparvaṇī .
     avagāhya saronīraṃ somaṃ haramapaśyata ..
     sā sakhībhiḥ parivṛtā devayānyā ca saṃgatā .
     śambhubhītyā samutthāya paryadhurvasanaṃ drutam ..
     tatra śukrasya kanyā yā vastravyatyāsamātmanaḥ .
     saṃlakṣya kupitā prāha vasanaṃ tyaja bhikṣuki ! ..
     iti dānavakanyā sā dāsībhiḥ parivāritā .
     tāṃ tasyā vāsasā vaddhvā kūpe kṣiptvā gatā gṛham ..
     tāṃ kūpamagnāṃ rudatīṃ jalāthī nahuṣātmajaḥ .
     kare spṛśya samuddhṛtya prāha kā tvaṃ varānane ..
     sā śukraputtrī vasanaṃ paridhāya hniyā bhiyā .
     śarmiṣṭhayā kṛtaṃ sarvaṃ prāha rājānamīkṣatī ..
     yayātistadabhiprāyaṃ jñātvānuvrajya śobhanām .
     āśvāsya tāṃ yayau gehaṃ tasyāḥ pariṇayādṛtaḥ ..
     sā gatvā bhavanaṃ śukraṃ prāha śarmiṣṭhayā kṛtam .
     tacchrutvā kupitaṃ vipraṃ vṛṣaparvāha sāntvayan ..
     daṇḍyaṃ māṃ daṇḍaya vibho roṣo yadyasti te mayi .
     śarmiṣṭhāṃ vāpyapakṛtāṃ kuru yanmanasepsitam ..
     rājānaṃ praṇataṃ pāde piturdṛṣṭvā ruṣābravīt .
     devayānī tviyaṃ kanyā mama dāsī bhavatviti ..
     samānīya tadā rājā dāsye tāṃ viniyujya saḥ .
     yayau nijagṛhaṃ jñānī daivaṃ paramakaṃ smaran ..
     tataḥ śukrastamānīya yayātiṃ pratilomakam .
     tasmai dadau tāṃ vidhivat devayānīṃ tayā saha ..
     dattvā prāha nṛpaṃ vipro'pyenāṃ rājasutāṃ yadi .
     śayane nayase sadyo jarā tvāmupabhokṣyati ..
     śukrasyaitadvacaḥ śrutvā rājā tāṃ varavarṇinīm .
     adṛśyāṃ sthāpayāmāsa devayānyanugāṃ bhiyā ..
     sā śarmiṣṭhā rājaputtrī duḥkhaśokabhayākulā .
     nityaṃ dāsīśatākīrṇā devayānīntu sevate ..
     ekadā sā vanagatā rudatī jāhnavītaṭe .
     viśvāmitraṃ muniṃ sā taṃ dadṛśe strībhirāvṛtam ..
     vrajinaṃ puṇyagandhābhiḥ surūpābhiḥ suvāsitam .
     kārayantaṃ vrataṃ bhālyadhūpadīpopahārakaiḥ ..
     nirmāyāṣṭadalaṃ padmaṃ vedikāyāṃ sucihnitam .
     rambhāpotaiścaturbhistu catuṣkoṇaṃ virājitam ..
     vāsasā nirmitagṛhe svarṇapaṭṭairvicitrite .
     nirmitaśrīvāsudevaṃ nānāratnavighaṭṭitam ..
     pauruṣeṇa ca sūktena nānāgandhodakaiḥ śubhaiḥ .
     pañcāmṛtaiḥ pañcagavyairyathāmantrairdvijeritaiḥ ..
     snāpayitvā bhadrapīṭhe karṇikāyāṃ prapūjayan .
     pañcabhirdaśabhirvāpi ṣoḍaśairupacārakaiḥ ..
     pādyamadhvaśramaharaṃ śītalaṃ sumanoharam .
     paramānandajanakaṃ gṛhāṇa parameśvara ..
     dūrvācandanagandhāḍhyamarghyayuktaṃ prayatnataḥ .
     gṛhāṇa rukmiṇīkānta prapannasya mama prabho ..
     nānātīrthodbhavaṃ vāri sugandhi sumanoharam .
     gṛhāṇācamanīyaṃ tvaṃ śrīnivāsa śriyā saha ..
     nānākusumagandhāḍhyaṃ sūtragrathitamuttamam .
     vakṣaḥśobhākaraṃ cāru mālya naya sureśvara ..
     tantusantānasandhānaracitaṃ vandanaṃ hare .
     gṛhāṇāvaraṇaṃ śuddhaṃ nirāvaraṇa sapriya ..
     yajñasūtramidaṃ deva prajāpativinirmitam .
     gṛhāṇa vāmudeva tvaṃ rukmiṇyā ramayā saha ..
     nānāratnasamāyuktaṃ svarṇamuktādiṣaṭṭitam .
     priyayā saha deveśa gṛhāṇābharaṇaṃ mama ..
     dadhikṣīraguḍāmnādipūpalaḍḍukakhaṇḍakān .
     gṛhāṇa rukmiṇīnātha sanāthaṃ kuru māṃ prabho ..
     karpūrāgurugandhāḍhyaṃ paramānandadāyakam .
     dhūpaṃ gṛhāṇa varada vaidarbhyā priyayā saha ..
     bhaktānāṃ gehasaktānāṃ saṃsāradhvāntanāśanam .
     dīpamālokaya vibho jagadālokanādara ..
     śyāmasundara padmākṣa pītāmbara caturbhuja .
     prapannaṃ pāhi deveśa rukmiṇyā sahitācyuta ..
     iti tāsāṃ vrataṃ dṛṣṭvā muniṃ natvā suduḥkhitā .
     śarmiṣṭhā miṣṭavacanā kṛtāñjaliruvāca tāḥ ..
     śarmiṣṭhovāca .
     rājaputtrīṃ durbhagāṃ māṃ svāminā parivarjitām .
     trātumarhatha he devyo vratenānena karmaṇā ..
     śrutvā tu tā castasyāḥ kāruṇyācca kiyat kiyat .
     pūjopakaraṇaṃ dattvā kārayāmāsurādarāt ..
     vrataṃ kṛtvā tu śarmiṣṭhā labdhvā svāminamīśvaram .
     sūtvā puttrān susantuṣṭā samabhūt sthirayauvanā ..
     sītā cāśokavanikāmadhye saramayā saha .
     vrataṃ kṛtvā patiṃ lebhe rāmaṃ rākṣasanāśanam ..
     bṛhadaśvaprasādena kṛtvedaṃ draupadī vratam .
     patiyuktā duḥkhamuktā babhūva sthirayauvanā ..
     tathā ramā site pakṣe vaiśākhe dvādaśīdine .
     jāmadagnyādvrataṃ cakre pūrṇaṃ varṣacatuṣṭayam ..
     paṭṭasūtraṃ kare baddhvā bhojayitvā dbijān bahūn .
     bhuktvā haviṣyaṃ kṣīrāktaṃ sumiṣṭaṃ svāminā saha ..
     bubhuje pṛthivīṃ sarvāmapūrvāṃ svajanairvṛtā .
     sā puttrau suṣuve sādhvī meghamālavalāhakau ..
     devānāmupakartārau yajñadānatapovratau .
     mahotsāhau mahāvīryau subhagau kalkisammatau ..
     vratavaramiti kṛtvā sarvasampatsamṛddhā bhavati viditatattvā pūjitā pūrṇakāmā .
     haricaraṇasarojadbandvabhaktaikatānā vrajati gatimapūrbāṃ brahmavijñairagamyām ..
iti kalkipurāṇe rukmiṇīvratam 31 adhyāyaḥ ..

rukmidarpaḥ, puṃ, (rukmiṇi bhīṣmakaputre darpo yasya saḥ . tasya rukmināśakatvāt .) baladevaḥ . iti halāyudhaḥ ..

rukmidārī, [n] puṃ, (rukmiṇaṃ dārayatīti . dṝ + ṇic + ṇiniḥ .) baladevaḥ . iti trikāṇḍaśeṣaḥ ..

rukmibhit, [d] puṃ, (rukmiṇaṃ bhinattīti . bhid + kvip .) baladevaḥ . iti hemacandraḥ . 2 . 138 ..

rukmī, [n] puṃ, (rukmo varṇaviśeṣo'syāstīti . rukma + iniḥ .) bhīṣmakarājajyeṣṭhaputtraḥ . yathā,
     rājāsīdbhīṣmako nāma vidarbhādhipatirmahān .
     tasya pañcābhavan puttrāḥ kanyaikā rucirānanā ..
     rukmyagrajo rukmaratho rukmabāhuranantaraḥ .
     rukmakeśo rukmamālī rukmiṇyeṣāṃ svasā satī ..
iti śrībhāgavate 10 skandhe 52 adhyāyaḥ .. (rukmiṇīharaṇānantaraṃ kṛṣṇena sahāsya yuddhādivivaraṇaṃ harivaṃśe 117 adhyāye tathā pradyumnena sahāsya kanyāpariṇayavṛttāntaḥ aniruddhena sahāsya pautryāḥ pariṇayastadā baladevādasya mṛtyuvivaraṇañca 118 adhyāye vistaraśo draṣṭavyam ..)

ruksadma, [n] klī, malam . iti kecit ..

rukṣaḥ, tri, aprema . acikvaṇaḥ . ruhadhātorauṇādikasapratyayena niṣpannaḥ . ityuṇādikoṣaḥ .. (nīrasaḥ . tadyathā, vāyusvarūpavarṇane .
     doṣadhātumalādīnāṃ netā śīghraḥ samīraṇaḥ .
     rajoguṇamayaḥ sūkṣmo rukṣaḥ śīto laghuścalaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

rugnaḥ, tri, (ruj + ktaḥ . oditaśceti naḥ .) rogādinā kuṭilīkṛtaḥ . tatparyāyaḥ . bhugnaḥ 2 . ityamaraḥ .. (yathā, rāmāyaṇe . 2 . 102 . 9 .
     tvayā vihīnastava śokarugnastvāṃ saṃsmaranneva gataḥ pitā te ..) rogī . iti rājanirghaṇṭaḥ ..

ruca, ṅa ḷ prītiprakāśayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) prītiriha anurāgaviśeṣaḥ . tatra yasyānurāgastasya sampradānatvam . ṅa, rocate annaṃ bubhukṣave . ḷ, arucat . iti durgādāsaḥ ..

rucakaṃ, klī, (rocate'neneti . ruc + bahulamanyatrāpi . uṇā° 2 . 37 . iti kvun .) sarjikākṣāram . aśvābharaṇam . mālyam . sauvarcalam . (yathā --
     sauvarcalaṃ syādrucakamanyapākañca tanmatam .. tathāsya guṇāḥ .
     rucakaṃ rocanambhedi dīpanampācanamparam .
     susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu .
     udgāraśuddhidaṃ sūkṣmaṃ vivandhānāhaśūlajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..) māṅgalyadravyam . (yathā, bhāgavate . 3 . 23 . 31 .
     hāreṇa ca mahārheṇa rucakena ca bhūṣitam .. rucakena maṅgaladravyeṇa . iti śrīdharaḥ ..) utkaṭaḥ . iti medinī . ke, 146 .. svādyarasaḥ . iti śabdaratnāvalī .. rocanā . viḍaṅgam . iti hemacandraḥ .. lavaṇam . iti hārāvalī .. (dakṣiṇadik . yathā, bṛhatsaṃhitāyām . 53 . 35 .
     prākpaścimāvalindāvantagatau tadavadhisthitau śeṣau .
     rucake dvāraṃ na śubhadamuttarato'nyāni śastāni ..
rucakaṃ mātuluṅgakam . ityujjvaladattaḥ . 2 . 37 ..)

rucakaḥ, puṃ, (rocate iti . ruc + kvun .) bījapūraḥ . niṣkaḥ . dantaḥ . kapotaḥ . iti medinī .. (yathā, bṛhathaṃhitāyām . 69 . 2 .
     jīvena bhavati haṃsaḥ saureṇa śaśaḥ kujena rucakaśca .. parvataviśeṣaḥ . yathā, viṣṇupurāṇe . 2 . 2 . 26 .
     trikūṭaḥ śiśiraścaiva pataṅgo rucakastathā .. stambhaḥ . yathā, bṛhatsaṃhitāyāt . 53 . 28 .
     samacaturasro rucako vajro'ṣṭāśrirdvivajrako dviguṇaḥ ..)

rucā, strī, (ruc + kvip . pakṣe ṭāp .) dīptiḥ . śobhā . icchā . (yathā, mahābhārate . 3 . 5 . 13 .
     tadvai tasmai na rucāmabhyupaiti tataścāhaṃ kṣamamanyanna manye ..) śārikāśukavāk . iti śabdaratnāvalī ..

ruciḥ, strī, (rucyate iti . ruc + igupadhāt kit . uṇā° 4 . 119 . iti in . saca kit .) abhiṣvaṅgaḥ . anurāgaḥ . āśaktirvā . spṛhā . (yathā, kirāte . 10 . 62 .
     rucikaramapi nārthavadbabhūva stimitasamādhiśucau pṛthātanūje ..
     amlo rucikaro hṛdyaḥ prīṇano vahnidīpanaḥ .. iti vaidyakarājavallabhe dravyaguṇavyākhyāyām ..) abhilāṣaḥ . gabhastiḥ . kiraṇaḥ . ityamarabharatau .. śobhā . iti medinī .. (yathā, raghuḥ . 5 . 67 .
     lakṣmīrvinodayati yena digantalambī so'yi tvadānanaruciṃ vijahāti candraḥ ..) bubhukṣā . iti hemacandraḥ .. gorocanā . iti rājanirghaṇṭaḥ .. āliṅganaviśeṣaḥ . tallakṣaṇaṃ yathā . nāyikāyā nāyakasya saṃmukhe jānvoruparyupaviśya vakṣasi vakṣo dattvā yadavasthānam . iti kāmaśāstram ..

ruciḥ, puṃ, (rocate śobhate iti . ruc + in . saca kit .) prajāpativiśeṣaḥ . sa ca raucyamanupitā . yathā -- mārkaṇḍeya uvāca .
     ruciḥ prajāpatiḥ pūrvaṃ nirmamo nirahaṅkṛtiḥ .
     yatrāstamitaśāyī ca cacāra pṛthivīmimām ..
     anagnimaniketantamekāhāvasathāśrayam .
     vimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim ..
     pitara ūcuḥ .
     vatsa kasmāt tvayā puṇyo na kṛto dārasaṃgrahaḥ .
     svargāpavargahetutvādbandhastenāniśaṃ vinā ..
     gṛhī samastadevānāṃ pitṝṇāñca tathārhaṇām .
     ṛṣīṇāmatithīnāñca kurban lokānupāśnute ..
     svāhoccāraṇato devān svadhoccāraṇataḥ pitṝn .
     vibhajannannadānena bhūtādyānatithīnapi ..
     sa tvaṃ daivādṛṇādbandhaṃ bandhamasmadṛṇādapi .
     āvāpnoṣi manuṣyarṣibhūtebhyaśca dine dine ..
     anutpādya sutān devānasantarpya pitṝṃstathā .
     bhūtādīṃśca kathaṃ mauḍhyāt sugatiṃ gantumicchasi ..
     ruciruvāca .
     parigraho'tiduḥkhāya pāpāyādhogatestathā .
     bhavatyato mayā pūrbaṃ na kṛto dārasaṃgrahaḥ ..
     prakṣālyate'nudivasaṃ yadātmā niṣparigrahaiḥ .
     mamatvapaṅkadigdho'pi cintāmbhobhirvaraṃ hi tat ..
ityādi .. pitara ūcuḥ .
     yuktaṃ prakṣālanaṃ kartumātmano niyatendriyaiḥ .
     kintu lepāya mārgo'yaṃ yatra tvaṃ puttra vartase ..
ityādi .. * .. mārkaṇḍeya uvāca .
     sa tena pitṛvākyena bhṛśamudbignamānasaḥ .
     kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm ..
     kanyāmalabhamāno'sau pitṛvākyāgnidīpitaḥ .
     cintāmavāpa mahatīmatīvodvignamānasaḥ ..
     kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ .
     kṣipraṃ bhavet pitṝṇāṃ yo mamābhyudayakārakaḥ ..
     iti cintayatastasya matirjātā mahātmanaḥ .
     tapasārādhayāmyenaṃ brahmāṇaṃ kamalodbhavam ..
     tato varṣaśataṃ divyaṃ tapastepe sa vaidhasam .
     didṛkṣuḥ suciraṃ kālaṃ rucirniyamamāsthitaḥ ..
     tataḥ svandarśayāmāsa brahmā lokapitāmahaḥ .
     uvāca ca prasanno'smītyucyatāmabhivāñchitam ..
     tato'sau praṇipatyāha brahmāṇaṃ jagataḥ patim .
     pitṝṇāṃ vacanāttena yat kartumabhivāñchitam ..
     brahmā cāha ruciṃ vipraṃ śrutvā tasyābhivāñchitam .
     prajāpatistvaṃ bhavitā saṣṭavyā bhavatā prajāḥ ..
     sṛṣṭvā prajāḥ sutān vipra samutpādya kriyāstathā .
     kṛtvā hṛtādhikārastvaṃ tataḥ siddhimavāpsyasi ..
     sa tvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham .
     kāmañcemamabhidhyāya kriyatāṃ pitṛpūjanam ..
     ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam .
     patnīṃ sutāṃśca santuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ ..
     mārkaṇḍeya uvāca .
     ityṛṣirvacanaṃ śrutvā brahmaṇo'vyaktajanmanaḥ .
     nadyā vivikte puline cakāra pitṛtarpaṇam ..
     tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ .
     ekāgraḥ prayato bhūtvā bhaktinamrātmako ruciḥ ..
rucikṛtapitṛstotraṃ yathā -- ruciruvāca .
     namasye'haṃ pitṝn bhaktyā ye vasantyadhidevatam .
     devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ ..
     namasye'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ .
     śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ .
     namasye'haṃ pitṝn svarge siddhāḥ santarpayanti yān .
     śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ ..
     namasye'haṃ pitṝn bhaktyā ye'rcyante guhyakairdivi .
     tanmayatvena vāñchadbhirṛddhimātyantikīṃ parām ..
     namasye'haṃ pitṝn martyairarcyante bhuvi ye sadā .
     śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ ..
     namasye'haṃ pitṝn viprairarcyante bhuvi ye sadā .
     vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ ..
     namasye'haṃ pitṝn viprairarcyanta'raṇyavāsibhiḥ .
     vanyaiḥ śrāddhaiyatāhāraistaponirdhūtakalmaṣaiḥ ..
     namasye'haṃ pitṝn viprairnaiṣṭhikavratadhāribhiḥ .
     ye saṃyatātsabhirnityaṃ santarpyante samādhibhiḥ .
     namasye'haṃ pitṝn śrāddherājanyāstarpayanti yān .
     kavyairaśeṣairvidhivallokadvayaphalapradān ..
     namasye'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā .
     svakarmābhiratairnityaṃ puṣpadhūpānnavāribhiḥ ..
     namasye'haṃ pitṝn śrāddhe ye śūdrairapi bhaktitaḥ .
     santarpyante jagatyasmin nāmnā khyātāḥ sukālinaḥ ..
     namasye'haṃ pitṝn śrāddhe pātāle ye mahāsuraiḥ .
     santarpyante svadhāhārāstyaktadambhamadaiḥ sadā ..
     namasye'haṃ pitṝn śrāddhairarcyante ye rasātale .
     bhogairaśeṣairvivi dhairnāgaiḥ kāmānabhīpsubhiḥ ..
     namasye'haṃ pitṝn śrāddhe sarpaiḥ santarpitān sadā tatraiva vividhairmantrairbhogasampatsamanvitaiḥ ..
     pitṝnnamasye nivasanti sākṣād ye devaloke'tha mahītale vā .
     tathāntarīkṣe ca surādipūjyāste saṃpratīcchantu mayopanītam ..
     pitṝnnamasye paramāṇubhūtā ye vai vimāne nivasantyamūrtāḥ .
     yajanti yānastamalā manobhiryogīśvarāḥ kleśavimuktihetūn ..
     pitṝnnamasye divi ye ca mūrtāḥ svadhāmujaḥ kābhyaphalābhisandhau .
     pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye'nabhisaṃhiteṣu ..
     tṛpyantu te'smin pitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān .
     suratvamindratvamato'dhikaṃ vā vasvātmajān kṣmāmavalāṃ gṛhāṇi ..
     sūryasya ye raśmiṣu candravimbe śukle vimāne ca sadā vasanti .
     tṛpyantu te'smin pitaro'nnatoyairgandhādinā puṣṭimato vrajantu ..
     yeṣāṃ hute'gnau haviṣā ca tṛptirye bhuñjate vipra śarīrasaṃsthāḥ .
     ye piṇḍadānena mudaṃ prayānti tṛpyantu te'smin pitaro'nnatoyaiḥ ..
     ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilairdaityamahoragaiśca .
     kālena śākeba maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu ..
     kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva yeṣāmamarārcitānām .
     teṣāntu sānnidhyamihāstu puṣpagandhādibhojyeṣu mayāhṛteṣu ..
     dine dine ye pratigṛhṇate'rcāṃ māsāntapūjyā bhuvi ye'ṣṭakāsu .
     ye vatsarānte'bhyudaye ca pūjyāḥ prayāntu te me pitaro'tra tuṣṭim ..
     pūjyā dbijānāṃ kumudendubhāso ye kṣattriyāṇāñca navārkavarṇāḥ .
     tathā viśāṃ ye kanakāvadātā nīlīnibhāḥ śūdrajanasya ye ca ..
     te'smin samastā mama puṣpagandhadhūpānnatoyādinivedanena .
     tathāgnihomena ca yāntu tṛptiṃ sadā pitṛbhyaḥ praṇato'smi tebhyaḥ ..
     ye devapūrvāṇyatitṛptihetoraśnanti kavyāni śubhāhṛtāni .
     tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te'smin praṇato'smi tebhyaḥ ..
     rakṣāṃsi bhūtānyasurāṃstathogrān vināśayantastvaśivaṃ prajānām .
     ādyāḥ surāṇāmamareśapūjyāstṛpyantu te'smin praṇato'smi tebhyaḥ ..
     agniṣvāttā barhiṣada ājyapāḥ somapāstathā .
     vrajantu tṛptiṃ śrāddhe'smin pitarastarpitā mayā ..
     agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam .
     tathā bahiṣadaḥ pāntu yāmyāṃ ye pitaraḥsthitāḥ ..
     pratīcīmājyapāstadbadudīcīmapi somapāḥ .
     ūrdhvatastvaryamā rakṣet kavyavālo'nalo'pyadhaḥ ..
     rakṣobhūtapiśācebhyastathaivāsuradoṣataḥ .
     sarvataścādhipasteṣāṃ yamo rakṣāṃ karotu me ..
     viśvo viśvabhugārādhyo dhanyo dharmaḥ sanātanaḥ .
     bhūtido bhūtikṛdbhūtiḥ pitṝṇāṃ ye gaṇā nava ..
     kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ .
     kalyatāheturanaghaḥ ṣaḍityete gaṇāḥ smṛtāḥ ..
     varo vareṇyo varadastuṣṭidaḥ puṣṭidastathā .
     viśvapātā tathā dhātā sapta caite gaṇāḥ smṛtāḥ ..
     mahānmahātmā mahito mahimāvānmahābalaḥ .
     gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ ..
     sukhado dhanadaścānyo dharmado'nyo vibhūtidaḥ .
     pitṝṇāṃ kathyate caitattathā gaṇacatuṣṭayam ..
     ekatriṃśat pitṛgaṇā yairvyāptamakhilaṃ jagat .
     te me'tra tṛptāstuṣyantu yacchantu ca samīhitam ..
iti mārkaṇḍeyapurāṇe raucye manvantare pitṛstavaḥ .. mārkaṇḍeya uvāca .
     evantu stuvatastasya tejaso rāśirucchikhaḥ .
     prādurbabhūva sahasā gaganavyāptikārakaḥ ..
     taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat .
     jānubhyāmavaniṃ gatvā ruciḥ stotramidaṃ jagau ..
     amūrtānāñca mūrtānāṃ pitṝṇāṃ dīptatejasām .
     namasyāmi sadā teṣāṃ dhyānināṃ divyacakṣuṣām ..
     indrādīnāñca netāro dakṣamārīcayostathā .
     saptarṣīṇāntathānyeṣāṃ tān namasyāmi kāmadān ..
     manvādīnācca netāraḥ sūryācandramasostathā .
     tānnamasyāmyahaṃ sarvān pitṝnapsvarṇabeṣu ca ..
     nakṣatrāṇāṃ grahāṇāñca vāyvagninabhasāṃ tathā .
     dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ ..
     prajāpateḥ kaśyapāya somāya varuṇāya ca .
     yogeśvarebhyaśca tathā namasyāmi kṛtāñjaliḥ ..
     namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu .
     svayambhuve namasyāmi brahmaṇe yogacakṣuṣe ..
     somādhārāḥ pitṛgaṇā yogamūrtidhārā hi te .
     namasyāmi tataḥ somaṃ pitaraṃ jagatāmaham ..
     agnirūpāṃstathaivānyānnamasyāmi pitṝnaham .
     agnīṣomamayaṃ viśvaṃ yata etadaśeṣataḥ ..
     ye tu tejasi ye vāyau somasūryāgnimūrtayaḥ .
     jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ ..
     tebhyo'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ .
     namo namo namaste me prasīdantu svadhābhujaḥ ..
     śrīmārkaṇḍeya uvāca .
     evaṃ stutāstatastena tejaso munisattamāḥ .
     niścakramuste pitaro bhāsayanto diśo daśa ..
     niveditantu yattena puṣpagandhānulepanam .
     tadbhūṣitānatha sa tān dadṛśe purataḥ sthitān ..
     praṇiṣatya rucirbhaktyā punareva kṛtāñjaliḥ .
     namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ ..
     tataḥ prasannāḥ pitarastamūcurmunisattamam .
     varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ ..
     sāmprataṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama .
     so'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm ..
     pitara ūcuḥ .
     adyaiva sadyaḥ patnī te bhaviṣyati manoramā .
     tasyāñca puttro bhavitā bhavato munisattama ! ..
     manvantarādhipo dhīmān tvannāmnaivopalakṣitaḥ .
     ruce raucya iti khyātiṃ prayāsyati jagattraye ..
     tasyāpi bahavaḥ puttrā mahābalaprarākramāḥ .
     bhaviṣyanti mahātmānaḥ pṛthivīparipālakāḥ ..
     tvañca prajāpatirbhūtvā prajāḥ sṛṣṭvā caturvidhāḥ .
     kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi ..
     stotreṇānena ca naro yo'smāṃstoṣyati bhaktitaḥ .
     tasya tuṣṭā vayaṃ bhogān dāsyāmo jñānamuttamam ..
     śarīrārogyamaiśvaryaṃ puttrapauttrādisantatim .
     pradāsyāmo na sandeho yaccānyadabhivāñchitam ..
     tasmāt puṇyaphalaṃ loke vāñchadbhiḥ satataṃ naraiḥ .
     pitṝṇāñcākṣayāṃ tṛptiṃ stavyāḥ stotreṇa mānavaiḥ ..
     śrāddhe ca ya imaṃ bhaktyā asmatprītikaraṃ stavam .
     paṭhiṣyanti dbijāgryāṇāṃ bhuñjatāṃ purataḥ sthitāḥ ..
     stotraśravaṇasaṃprītyā sannidhāne pare kṛte .
     asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam ..
     yadyapyaśrotriyaṃ śrārdhaṃ yadyapyupahataṃ bhavet .
     anyāyopāttavittena yadi vā kṛtamanyathā ..
     aśrāddhārhairupahatairupahāraistathā kṛtam .
     akāle'pyathavā deśe vidhihīnamathāpi vā ..
     aśraddhayā vā puruṣairdambhamāśritya vā kṛtam .
     asmākaṃ prītaye śrāddhaṃ tathāpya tadudīraṇāt ..
     yatraitat paṭhyate śrāddhe stotramasmatsukhāvaham .
     asmākaṃ jāyate tṛptistatra dvādaśavārṣikī ..
     hemante dbādaśābdāni tṛptimetat prayacchati .
     śiśire dbiguṇābdāni tṛptiṃ stītramidaṃ śrutam ..
     vasante ṣoḍaśasamāstṛptaye śrāddhakarmaṇi .
     grīṣme ca ṣoḍaśaivaitat paṭhitaṃ tṛptikārakam ..
     vikāle ca kṛte śrāddhe stotreṇānena sādhite .
     varṣāsu tṛptirasmākamakṣayā jāyate ruce ..
     śaratkāle'pi paṭhitaṃ śrāddhakāle prayacchati .
     asmākametat puruṣaistṛptiṃ pañcadaśābdikīm ..
     yasmin gṛhe'pi likhitametattiṣṭhati nityadā .
     sannidhātaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati ..
     tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ .
     śrāvaṇīyaṃ mahābhāga asmākaṃ tuṣṭikārakam ..
iti mārkaṇḍeyapurāṇe raucye manvantare pitṛstave .. * mārkaṇḍeya uvāca .
     tatastasmānnadīmadhyāt samuttasthau manoramā .
     pramlocā nāma tanvaṅgī tatsamīpe varāpsarāḥ ..
     sā covāca mahātmānaṃ ruciṃ sumadhurākṣaram ..
     praśrayāvanatā subhrūḥ pramlocā vai varāpsarāḥ ..
     atīvarūpiṇī kanyā matsutā tapatāṃvara .
     jātā varuṇaputtreṇa puṣkareṇa mahātmanā ..
     tāṃ gṛhāṇa mayā dattāṃ bhāryārthe varavarṇinīm .
     manurmahāmatistasyāṃ samutpasyati te sutaḥ ..
     mārkaṇḍeya uvāca .
     tathati tena cāpyuktā tasmāttoyādvapuṣmatīm .
     ujjahāra tataḥ kabhyāṃ mālinīṃ nāma nāmataḥ ..
     nadyāśca puline tasmin sa munirmunisattama ! .
     jagrāha pāṇiṃ vidhivat samānāyya mahāmunīn ..
     tasyāṃ tasya suto jajñe mahāvīryo mahāmatiḥ .
     raucyo'bhavat piturnāmnā khyāto'tra vasudhātale ..
     tasya manvantare devāstathā saptarṣayaśca ye .
     tanayāśca nṛpāścaiva te samyak kathitāstava ..
     dharmavṛddhistathārogyaṃ dhanadhānyasutodbhavaḥ .
     nṛṇāṃ bhavatyasandigdhamasmin manvantare śrute ..
     pitṛstavaṃ tathā śrutvā pitṝṇāñca tathā gaṇān .
     sarvān kāmānavāpnoti tatprasādānnaro mune ..
iti mārkaṇḍeyapurāṇe raucyemanvantaraṃ samāptam .. gāruḍe 89 . 90 adhyāye'pyevamasti ..

rucitaṃ, tri, (rocate iti . ruc + rucivacikucikuṭibhyaḥ kitac . uṇā° 4 . 285 . iti kitac .) miṣṭavastu . ityuṇādikoṣaḥ .. (ruc + ktaḥ . abhilaṣitaḥ . yathā, mahābhārate . 5 . 100 . 16 .
     mātale kaścidatrāpi rucitaste varo bhavet .. klī, ruc + bhāve ktaḥ . icchā . abhitāṣaḥ . yathā, mahābhārate . 3 . 296 . 79 .
     vasāveha kṣapāmekāṃ rucitaṃ yadi te'nagha ..)

ruciphalaṃ, klī, (rucijanakaṃ phalam .) amṛtāhvam . iti rājanirghaṇṭaḥ ..

ruciraṃ, klī, (rocate iti . ruc + iṣimadimudīti . uṇā° 1 . 52 . iti kirac .) mūlakam . kuṅkumam . lavaṅgam . iti rājanirghaṇṭaḥ .. (puṃ, senajitputtraḥ . yathā, harivaṃśe . 20 . 21 .
     puttrāḥ sebajitaścāsaṃścatvāro lokasattamāḥ .
     ruciraḥ śvetaketuśca mahimnārastathaiva ca ..
)

ruciraṃ, tri, (ruc + kirac .) sundaram . ityamaraḥ .. (yathā, āryāsaptaśatyām . 117 .
     ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi .
     acalā api na mahāntaḥ ke cañcalabhāvamānītāḥ ..
) miṣṭam . ityuṇādikoṣaḥ ..

rucirā, strī, (rocate iti . ruc + kirac . tataṣṭāp .) gorocanā . iti rājanirghaṇṭaḥ .. (trayodaśākṣaravṛttiviśeṣaḥ . asya lakṣaṇodāharaṇādikaṃ chandaḥśabde draṣṭavyam ..)

rucirāñjanaḥ, puṃ, (ruciraḥ sundaro'ñjanaḥ .) śobhāñjanaḥ . iti rājanirghaṇṭaḥ ..

rucirāśvaḥ, puṃ, (ruciraḥ sundaro'śvo yasya .) rājaviśeṣaḥ . sa tu devāpeḥ śvaśuraḥ . yathā --
     maro bhūpālalokānāṃ syastaye kuru me vacaḥ .
     rucirāśvasutāṃ śāntāṃ devāpe tvaṃ samudbaha ..
iti kalkipurāṇe 18 adhyāyaḥ .. sundaraghoṭakaśca ..

ruciṣyaṃ, tri, (rucyate iti . ruc + rucibhujibhyāṃ kiṣyan . uṇā° 4 . 178 . iti kiṣyan .) miṣṭavastu . ityuṇādikoṣaḥ .. (yathā, suśrute . 1 . 46 . puṣpavarge .
     siṇḍākī vātalā sāndrā ruciṣyānaladīpanī ..) abhipretam . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, harivaṃśe . 254 . 60 .
     na pṛthvīṃ kāmaye kṛtsnāṃ santuṣṭo'smi padaistribhiḥ ..
     eṣa eva ruciṣyo me varo dānavasattama ! ..
)

rucī, strī, (ruci + kṛdikārāditi ṅīṣ .) ruciḥ . yathā . ruk rucī rucayaḥ samāḥ . ityekārthasaṃgrahaḥ ..

rucyaṃ, klī, (rocate iti . ruc + rājasūyasūryamṛṣodyeti . 3 . 1 . 114 . iti kyappratyayena nipātitam .) sauvarcalam . iti rājanirghaṇṭaḥ ..

rucyaḥ, puṃ, (ruc + kyap .) katakavṛkṣaḥ . śālidhānyam . iti rājanighaṇṭaḥ .. patiḥ . iti hemacandraḥ . 3 . 191 .. sundare, tri . ityamaraḥ .. (rucikaraḥ . yathā --
     pakvaṃ varṇakaraṃ rucyaṃ māṃsaśukrabalapradam .
     pittāvarodhi vātaghnaṃ hṛdyaṃ gurvanulomanam ..
iti vaidyakarājavallabhe dravyaguṇākhyāyām ..)

rucyakandaḥ, puṃ, (rucyaḥ kando yasya .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..

ruja, o śa au bhaṅge . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-aniṭ .) o, rugnaḥ . śa, rujati rogo hastam . au, roktā . iti durgādāsaḥ ..

ruja, ka hiṃse . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, rojayati . iti durgādāsaḥ ..

rujā, strī, (ruj + kvip . pakṣe ṭāp .) rogaḥ . bhaṅgaḥ . iti medinī . je, 14 .. (pīḍā . yathā, mahābhārate . 8 . 34 . 149 .
     nipātāt tava śastrāṇāṃ śarīre yābhavadrujā .
     tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana ! ..
) meṣī . iti hemacandraḥ . 4 . 343 .. kuṣṭham . iti rājanirghaṇṭaḥ ..

rujākaraṃ, klī, (rujāṃ rogaṃ karotīti . kṛ + ṭaḥ .) karmaraṅgaphalam . iti śabdacandrikā ..

rujākaraḥ, puṃ, (rujāṃ karotīti . kṛ + ṭaḥ .) vyādhiḥ . yathā . vyādhistvādhī rujākaraḥ . iti hemacandraḥ . 2 . 226 .. (vyādhikārake, tri ..)

rujāsahaḥ, puṃ, (rujāṃ sahate iti . saha + ac .) dhanvanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ruṭa, i steye . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) pañcamasvarī . i, ruṇṭyate dhanaṃ caureṇa . iti durgādāsaḥ ..

ruṭa, ḷ ṅa dīptipratihatyoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-aka° ca-seṭ .) ḷ, aruṭat . ṅa, roṭate . pratihatiḥ śokādinā pātanaṃ punarhananaṃ vā . iti durgādāsaḥ ..

ruṭa, ka ruṣi . dyutau . iti kavikalpadrumaḥ .. (curā°-para°-aka°-seṭ .) ka, roṭayati .. iti durgādāsaḥ ..

ruṭ, [ṣ] strī, (ruṣ + kvip .) krodhaḥ . ityamaraḥ . 1 . 7 . 26 .. (yathā, bhāgavate . 1 . 18 . 30 .
     sa tuṃ brahma ṛṣeraṃśe gatāsumuragaṃ ruṣā .
     vinirgacchan dhanuṣkoṭyā nidhāya puramāgataḥ ..
)

ruṭha, upaghāte . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) roṭhati lokaṃ śokaḥ . iti durgādāsaḥ ..

ruṭha, i gatyālasyasteyakhoṭe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aka° ca seṭ .) pañcamasvarī . i, ruṇṭhyate . ālasyaṃ mandībhāvaḥ . steyaṃ cauryam . khoṭaḥ khoḍanam . iti durgādāsaḥ ..

ruṭha, ḷ ṅa pratīghāte . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ḷ, aruṭhat . ṅa, roṭhate . pratīghātaḥ śokādinā patanaṃ punarhananaṃ vā . iti durgādāsaḥ ..

ruḍ, [ṣ] strī, (ruṣa krudhi + kvip .) ruṭ . iti vyākaraṇam ..

ruṇaskarā, strī, sukhasandohyā gauḥ . iti śabdacandrikā ..

ruṇḍaḥ, puṃ, kabandhaḥ . iti jaṭādharaḥ .. (chinnapādahastaḥ . yathā, kathāsaritsāgare . 65 . 11 .
     tenāropya sthalaṃ pṛṣṭhaḥ sa ruṇḍaḥ puruṣo'bhyadhāt .
     nikṛttahastacaraṇo nadyāṃ kṣipto'smi śatrubhiḥ ..
)

ruṇḍikā, strī, (ruṇḍaḥ kabandho'styatreti . ruṇḍa + ṭhan .) yuddhabhūmiḥ . dvārapiṇḍikā . vibhūtiḥ . iti śabdaratnāvalī ..

rutaṃ, klī, (ru + ktaḥ .) paśupakṣyādīnāṃ śabdaḥ . tatparyāyaḥ . vāśitam 2 . ityamaraḥ .. vāsitam 3 . iti śabdaratnāvalī .. (yathā, śiśupālavadhe . 16 . 25 .
     anuhuṃkurute ghanadhvaniṃ na tu gomāyurutāni keśarī ..)

[Page 4,167c]
ruda, la gha ir rode . iti kavikalpadrumaḥ .. (adā°-para°-aka°-seṭ .) rodo'śruvimocanam . la gha, roditi lokaḥ śokāt . ir, arudat arodīt . rodiṣyamāṇamātmānamiti bhaṭṭau . āhvānaviśiṣṭarodabakriyāvyāpyatvāt sakarmakatvamiti jayamaṅgalā . iti durgādāsaḥ ..

rudathaḥ, puṃ, (roditīti . rud rodane + rudividibhyāṃ ṅit . uṇā° 3 . 116 . iti athaḥ . saca ṅit .) kukkuraḥ . ityuṇādikoṣaḥ .. śiśuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

rudantikā, strī, (rodanaṃ rut . ati adi vandhane + ac + ṅīp . svārthe kan ca .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . sravattoyā 2 sañjīvanī 3 amṛtasravā 4 romāñcikā 5 mahāmāṃsī 6 caṇapatrī 7 sudhāsravī 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaṣāyatvam . kṛmiraktapittakaphaśvāsamehanāśitvam . rasāyanatvañca . asya svarūpaṃ yathā --
     caṇapatrasamaṃ patraṃ kṣupaścaiva tathākṛtiḥ .
     śaiśire jalabindūnāṃ sravantīti rudantikā ..
iti rājanirghaṇṭaḥ ..

rudantī strī, (rodanaṃ rut . ati adi vandhane + ac + ṅīp . svārthe kan ca .) kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . sravattoyā 2 sañjīvanī 3 amṛtasravā 4 romāñcikā 5 mahāmāṃsī 6 caṇapatrī 7 sudhāsravī 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaṣāyatvam . kṛmiraktapittakaphaśvāsamehanāśitvam . rasāyanatvañca . asya svarūpaṃ yathā --
     caṇapatrasamaṃ patraṃ kṣupaścaiva tathākṛtiḥ .
     śaiśire jalabindūnāṃ sravantīti rudantikā ..
iti rājanirghaṇṭaḥ .. asya guṇāḥ .
     rudantī vahnikṛdvṛṣyā pittaghnī ca rasāyanī .. iti rājavallabhaḥ .. (rodanaśīle, tri . yathā --
     dharitri puṣpāñjalireṣa tubhyaṃ sutā madīyāstava pālanīyāḥ .
     itīva rambhā namitāgramaulinā bhṛśaṃ rudantī makaramṛbindunā ..
iti prasiddham ..)

ruditaṃ, klī, (rud + ktaḥ .) krandanam . ityamaraḥ .. tadbati, tri .. (yathā, mahābhārate . 13 . 23 . 6 .
     keśakīṭāvapatitaṃ kṣutaṃ śvabhiravekṣitam .
     ruditañcāvadhūtañca taṃ bhāgaṃ rakṣasāṃ viduḥ ..
)

ruddhaṃ, tri, (rudh + ktaḥ .) nadīprākārādinā kṛtaveṣṭanam . tatparyāyaḥ . veṣṭitam 2 balayitam 3 saṃvītam 4 āvṛtam 5 . ityamaraḥ .. (yathā, meghadūte . 39 .
     ruddhāloke narapatipathe sūcibhedyaistamobhiḥ ..)

rudraḥ, puṃ, (rodayatīti . rud + ṇic + roderṇi luk ca . uṇā° 2 . 22 . iti rak . ṇeśca luk .) ādityapatravṛkṣaḥ . iti rājanirghaṇṭaḥ .. śivaḥ . (yathā, mahābhārate . 13 . 17 . 46 .
     trijaṭaścīravāsāśca rudraḥ senāpatirvibhuḥ ..) gaṇadevatāviśeṣaḥ . ityamaraḥ .. ayaṃ agnimūrtiḥ . yathā rudrāya agnimūrtaye namaḥ . iti tithyāditattve śivapūjāpaddhatiḥ .. sa ca brahmaṇaḥ krodharūpaḥ sṛṣṭikāle bhrūmadhyājjātaḥ . tatsṛṣṭaḥ bhūtapretapiśācādiḥ . ayamevānte saṃhārakartā . iti bhāgavatam .. * .. athaikādaśarudranāmāni yathā . ajaḥ 1 ekapāt 2 ahibraghnaḥ 3 piṇākī 4 aparājitaḥ 5 tryasvakaḥ 6 maheśvaraḥ 7 vṛṣākapiḥ 8 śambhuḥ 9 haraṇaḥ 10 īśvaraḥ 11 . iti mahābhārate dānadharmaḥ .. * .. api ca .
     ajaikapādahibraghno virūpākṣaḥ sureśvaraḥ .
     jayanto bahurūpaśca tryambako'pyaparājitaḥ .
     vaivasvataśca sāvitro haro rudrā ime smṛtāḥ ..
iti jaṭādharaḥ .. * .. anyacca .
     ajaikapādahibradhnastvaṣṭā rudraśca vīryavān .
     tvaṣṭuścāpyātmajaḥ puttro viśvarūpo mahātapāḥ ..
     haraśca bahurūpaśca tryambakaścāparājitaḥ .
     vṛṣākapiśca śambhuśca kapardo raivatastathā ..
     ekādaśaite kathitā rudrāstribhuvaneśvarāḥ ..
iti gāruḍe 6 adhyāyaḥ .. agnipurāṇe tvaṣṭṛsthāne kṛttivāsāḥ .. * .. aparañca .
     ajaikapadāhibradhno virūpākṣo'tha raivataḥ .
     haraśca bahurūpaśca tryambakaśca sureśvaraḥ ..
     sāvitryaśca jayantaśca piṇākī cāparājitaḥ .
     ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ ..
     eteṣāṃ mānasānāntu triśūlavaradhāriṇām .
     koṭayaścaturaśītistat puttrāścākṣamā matāḥ ..
     dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ .
     puttrapauttrasutāstvete surabhīgarbhasambhavāḥ ..
iti mātsye 5 adhyāyaḥ .. * .. tasya utpattiryathā --
     prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram .
     tasyaivaṃ tapyamānasya na kiñcit samavartata ..
     tato dīrgheṇa kālena duḥkhāt krodho vyajāyata .
     krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ ..
     tatastebhyo'śrubindubhyo bhūtāḥ pretāstadābhavan .
     sarvāṃstānagrajān dṛṣṭvā brahmātmānamavindata ..
     tadā prāṇamayo rudraḥ prādurāsīt prabhormukhāt .
     sahasrādityasaṅkāśo yugāntadahanopamaḥ ..
     ruroda sasvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ .
     rodamānaṃ tadā brahmā mārodīrityabhāṣata .
     rodanādrudra ityevaṃ loke khyātiṃ gamiṣyasi ..
     anyāni saptanāmāti patnīḥ puttrāṃśca śāśvatān .
     sthānāni caiṣāmaṣṭānāṃ dadau lokapitāmahaḥ ..
     bhavaḥ śarvastatheśānaḥ paśūnāmpatireva ca .
     bhīmaścogro mahādevastāni nāmāni sapta vai ..
     sūryo jalaṃ mahī vahnirvāyurākāśameva ca .
     dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ ..
     sthāneṣu teṣu ye rudraṃ dhyāyanti manujādhipa .
     teṣāmaṣṭatanurdevo dadāti paramaṃ padam ..
     suvarcalā tathaivomā vikeśā ca śivā tathā .
     svāhā diśā ca dīkṣā ca rohiṇīti ca patnayaḥ ..
     śanaiścarastathā śukro lohitākṣī manojavaḥ .
     sandaḥ sargo'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ ..
iti kaurme 10 adhyāyaḥ .. * .. viṣṇurudrayorabhedo yathā --
     sadaiva devo bhagavāt mahādevo na saṃśayaḥ .
     manyante ye jagdyoniṃ vibhinnaṃ viṣṇumīśvarāt .
     mohādavedaniṣṭhādvā te yānti narakaṃ narāḥ ..
     vedānuvartinaṃ rudraṃ devaṃ nārāyaṇantathā .
     ekībhāvena paśyanti muktibhājo bhavanti te ..
iti ca tatraiva 13 adhyāyaḥ .. * .. kalpabhede tasyotpattināmasthānabhāryādīni yathā,
     cukopa ca tato brahmā jvalanniva hutāśanaḥ .
     tataḥ kopaṃ svaputtrebhyaḥ kṛtamanyāyyamityapi ..
     vicārya parivardhantaṃ niyantumupacakrame .
     yatnānniyamyamāno'pi sa kopaḥ parameṣṭhinaḥ ..
     bhruvormadhyādathodbhūtaḥ kumāro nīlalohitaḥ .
     jātamātraḥ kumāro'sau ruroda bhagavān bhavaḥ ..
     brahmovāca kathaṃ puttrarodiṣi tvaṃ mahābala .
     tanme kathata kāmante sadyaḥ sampādayāmyaham ..
     rudra uvāca .
     nāmāni kuru me brahman ! sthānāni ca jagadguro .
     patnīśca dehi bhagavan tataḥ śāntirbhaviṣyati ..
     brahmovāca .
     jānāmi tvāṃ devadevaṃ pūrvaṃ dattaṃ varaṃ mama .
     satyaṃ kartuṃ bhabān jātastvaṃ hi sarveśvareṃśvaraḥ ..
     jātamātro rodiṣi tvaṃ tato rudra iti smṛtaḥ .
     nāmānyanyāni te deva vidhāsye śṛṇu puttraka ..
     ṛtadhvajo manurmanyurugraretā mahān śivaḥ .
     bhavaḥ kālo mahinaso vāmadevo dhṛtavrataḥ ..
     etāni tava nāmāni ye smaranti narā bhuvi .
     teṣāṃ sadaiva kalyāṇaṃ kariṣyasi mahāmate ..
     sthānāni ca pravakṣyāmi teṣu vāso vidhīyatām ..
     indriyāṇyasuhṛdbyoma vāyuragnirjalaṃ mahī .
     tapaścandraśca sūryaśca sthānānyetāni te bhava ..
     dhṛtirdhīrasilomā ca niyut sarpirvilambikā .
     irāvatī svadhā dīkṣā yoṣitastava sundarī ..
     prajāḥ sṛja mahābhāga jagadetat prapūraya ..
     ityādiṣṭaḥ sa bhagavān brahmaṇā nīlalohitaḥ .
     sṛṣṭavān sa prajā bahvīrbhūtapretapiśācakān .
     kuṣmāṇḍān vikṛtākārān bhairavān bhīmanādinaḥ ..
     tāna dṛṣṭvā tu tadā brahmā jagadvidrāvakān bahūn .
     vārayāmāsa puttra tvaṃ mā srākṣīrīdṛśīḥ prajāḥ ..
     tapasā viṣṇumārādhya viharasva yathāsukham .
     iti te kathito rājan ! rudrasargaḥ prajāpateḥ ..
     yaṃ śrutvāpi naraḥ sadyo jahyādbhūtakṛtaṃ bhayam ..
iti pādme svargakhaṇḍe rudrasargaḥ 8 adhyāyaḥ .. * .. prakārāntaraṃ yathā --
     kathitastamasaḥ sargo brahmaṃste'yaṃ mahāmune .
     rudrasargaṃ pravakṣyāmi tanme nigadataḥ śṛṇu ..
     kalpādāvātmanastulyaṃ sutaṃ pradhyāyatastataḥ .
     prādurāsīt prabhoraṅke kumāro nīlalohitaḥ ..
     rudan vai sasvaraṃ so'tha dravaṃśca dbijasattama ! .
     kiṃ karoṣīti taṃ brahmā rudantaṃ pratyuvāca vai ..
     nāma dhehīti taṃ so'tha pratyuvāca prajāpatim .
     rudrastvaṃ deva nāmāsi mārodīrghairyamāpnuhi ..
     evamuktaḥ punaḥ so'tha saptakṛtvo ruroda vai .
     tato'nyāni dadau tasmai sapta nāmāni sa prabhuḥ ..
     sthānāni caiṣāmaṣṭānāṃ patnīḥ puttrāṃśca vai prabhuḥ ..
     bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija .
     bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ ..
     cakre nāmānyathaitāniṃ sthānānyeṣāṃ cakāra saḥ ..
     mūryo jalaṃ mahī vahnirvāyurākāśameva ca .
     dīkṣito brāhmaṇaḥ soma ityetāstanavaḥ kramāt ..
     suvarcalā tathaivoṣā sukeśī cāparā śivā .
     svāhā diśastathā dīkṣā rohiṇī ca yathākramam ..
     sūryādīnāṃ naraśreṣṭha rudrādyairnāmabhiḥ saha .
     patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu ..
     yeṣāṃ sūtiprasūteśca idamāpūritaṃ jagat .
     śanaiścarastathā śukro lohitāṅgo manojavaḥ ..
     skandaḥ sargo'tha santāno budhaścānukramāt sutāḥ .
     evaṃprakārarudro'sau satīṃ bhāryāmavindata ..
     dakṣakopācca tatyāja sā satī svaṃ kalevaram .
     himavadduhitā sābhūnmenāyāṃ dvijasattama ! ..
     upayeme punaścomāmananyāṃ bhagavān bhavaḥ ..
     devau dhātā vidhātārau bhṛgoḥ khyātirasūyata .
     śriyañca devadevasya patnī nārāyaṇasya yā ..
iti viṣṇupurāṇe 1 aṃśe 8 adhyāyaḥ .. * ..
     (dbitīye hi yuge sarvamakrodhavratamāsthitam .
     divyaṃ sahasravarṣāṇāmasurā abhidudruvuḥ ..
     tapovighnaṃ śamīkartuntapovighnaṃ mahātmanām .
     paśyan samarthaścopekṣāścakre dakṣaḥ prajāpatiḥ ..
     punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ .
     prāyo na kalpayāmāsa procyamānaḥ surairapi ..
     pāśupatya ṛco yāśca śaivyaścāhutayaśca yāḥ .
     yajñasiddhikṛtastābhirhīnañcaiva sa iṣṭavān ..
     athottīrṇavrato devo buddhā dakṣavyatikramam .
     rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ ..
     sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ .
     bāṇaṃ krodhāgnisantaptamasṛjat śatrunāśanam ..
     tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ .
     dāhavyathā parītāśca bhrāntā bhūtagaṇā diśaḥ ..
iti carake cikitsāsthāne tṛtīye'dhyāye ..) rudragītā varāhapurāṇe draṣṭavyā .. * .. (viśvakarmaputtraviśeṣaḥ . yathā, viṣṇupurāṇe . 1 . 15 . 122 .
     tasya puttrāstu catvārastaṣāṃ nāmāni me śṛṇu .
     ajaikapādahibradhnastvaṣṭā rudraśca buddhimān ..
) svanāmakhyātaḥ kaviviśeṣaḥ . sa ca vidyāvilāsaputtraḥ bhāvavilāsapraṇetā . kavirayaṃ mānasiṃhaputtrasya bhāvasiṃhamahīpateḥ samaye babhūva . sa ca bhāvasiṃhamahīpatirvartamānajayapuramahārājasya ṣoḍaśaḥ pūrbapuruṣaḥ . tathā ca bhāvavilāse . 134 -- 136 .
     anyāpadeśaviniveśavidagdhabuddhiśrībhāvasiṃhanarasiṃhaniyogayogāt .
     sampādito vividhabhāvavikāsabhājāṃ prītyai bhṛśaṃ bhavatu bhāvavilāsa eṣaḥ ..
sadguṇānāṃ samudreṇa rudreṇa grathitā guṇaiḥ . kaṇṭhasthā ślokamāleyaṃ keṣāṃ na kurute śriyam .. vidyāvilāsaputrasya nyāyavācaspateriyam . kāvyālāpavidagdhānāṃ mudaṃ nirmātu nirmitiḥ ..)

rudrakavacaṃ, klī, (rudrasya kavacam .) śivanāmasamūhena sarvāṅgarakṣakam . yathā --
     vakṣyāmi rudrakavacamādyaṃ prāṇasya rakṣaṇam .
     ahorātraṃ mahādeva rakṣārthaṃ devanirmitam ..
     oṃ rudro māmagrataḥ pātu pṛṣṭhataḥ pātu śaṅkaraḥ .
     kapardī dakṣiṇe pātu vāmapārśve tathā haraḥ ..
     śivaḥ śiro me ca pātu lalāṭe nīlalohitaḥ .
     netrayostryambakaḥ pātu mukhe pātu maheśvaraḥ ..
     karṇayornāsikāyāñca jihvāyāṃ śambhuravyayaḥ .
     śrīkaṇṭhastu gale pātu bāhvoḥ pātu piṇākadhṛk ..
     hṛdayaṃ me mahādeva īśvarastu tathodaram .
     nābhau kukṣau kaṭisthāne pātu sarvaṃ prajāpatiḥ ..
     ūrū jānū mahādevaḥ pādau pātu maheśvaraḥ .
     sarvaṃ rakṣatu bhūteśaḥ sarvagātrāṇi yatnataḥ ..
     paraśuṃ śūlakhaṭṭāṅgaṃ divyāstraṃ raudrameva ca .
     namaskārāya deveśaṃ rakṣa māṃ jagadīśvaraḥ ..
     rakṣobhyo grahapīḍābhyo rogaśokārṇaveṣu ca .
     pāpebhyo narakebhyaśca trāhi māṃ bhaktavatsala ..
     janma mṛtyurjarā vyādhiḥ kāmaḥ krodhaḥ śamo damaḥ .
     lobhamohamadāścāpi tyajantu bhuvaneśvara ..
     tvaṃ gatistvaṃ matiścaiva tvaṃ vuddhistvaṃ parāyaṇaḥ .
     kāyena manasā vācā tvayi bhaktirdṛḍhāstu me ..
     ityetadrudrakavacaṃ paṭhataḥ pāpanāśanam .
     mahādevaprasādena durvāsaḥparikīrtitam ..
     na tasya pāpaleśo'sti bhayaṃ tasya na vidyate .
     prāpnoti sukhamārogyaṃ puṇyamātmaprabandhanam ..
     puttrārthī labhate puttraṃ dhanārthī labhate dhanam .
     vidyārthī labhate vidyāṃ mokṣārthī mokṣamāpnuyāt ..
     dehe cedaṃ hṛdi nyasya śivakalpo bhavennaraḥ .
     mucyate sarvapāpebhyo rudralokaṃ sa gacchati ..
iti skandapurāṇe rudrakavacaṃ samāptam . iti tantrasāraḥ ..

rudragaṇaḥ, puṃ, (rudrasya gaṇaḥ .) śivapārṣadasamūhaḥ . yathā --
     apare rudranāmāno jaṭācandrārdhamaṇḍitāḥ .
     devendrasya niyogena vartante tridive sadā ..
     teṣāṃ saṃkhyā caikakoṭiste sarve balavattarāḥ .
     kurvanti hi sadā sevāṃ harasya satataṃ gaṇāḥ ..
     vismayanti ca pāpiṣṭhān dharmiṣṭhān pālayanti ca .
     aṃnugṛhṇanti satataṃ dhṛtapāśupatavratān ..
     vighnāṃśca satataṃ hanti yogināṃ prayatātmanām .
     ṣaṭtriṃśatkoṭayaścaiva harasya sakalā gaṇāḥ ..
     varāhagaṇanāśārthaṃ hitāya jagatāṃ tathā .
     śaṅkarasyātha sevāyai samutpannā ime gaṇāḥ ..
iti kālikāpurāṇe 29 adhyāyaḥ ..

rudracaṇḍī, strī, (rudrā caṇḍī .) rudrayāmaloktadevīmāhātmyam . yathā . asya caṇḍikāmahāmantrasya mahārudra ṛṣiranuṣṭup chandaścaṇḍikā devatā rudracaṇḍījape viniyogaḥ . oṃ namaścaṇḍikāyai . śrīśaṅkara uvāca . caṇḍikāṃ hṛdaṃye nyasya smaraṇaṃ yaḥ karotyapi . anantaphalamāpnoti devi caṇḍīprasādataḥ .. ravivāre yadā caṇḍīṃ paṭhedāgamasammatām . navāvṛttiphalaṃ tasya jāyate nātra saṃśayaḥ .. somavāre yadā caṇḍīṃ paṭhedyastu samāhitaḥ . sahasrāvṛttipāṭasya phalaṃ jānīhi suvrate .. kujavāre jagaddhātri paṭhedyāmalasammatām . śatāvṛttiphalaṃ tasya budhe lakṣaphalaṃ bhavet .. gurau yadi mahāmāye lakṣayugmaphalaṃ dhruvam . śukre devi jagaddhātri caṇḍīpāṭhena śaṅkari .. jñeyaṃ tulyaphalaṃ durge yadi caṇḍīṃ samāhitaḥ . śanivāre jagaddhātri koṭyāvṛttiphalaṃ dhruvam .. ataeva jagaddhātrīṃ yaśca caṇḍīṃ samabhyaset . sa dhanyaśca kṛtārthaśca rājarājādhipo bhavet .. ārogyaṃ vijayaṃ saukhyaṃ vastraratnapravālakam . paṭhanācchravaṇāccaiva jāyate nātra saṃśayaḥ .. dhanaṃ dhānyaṃ pravālañca vastraratnavibhūṣitam . caṇḍīsmaraṇamātreṇa kuryāt sarvaṃ maheśvari .. oṃ ghoracaṇḍī mahācaṇḍī caṇḍamuṇḍavikhaṇḍinī . caṇḍavaktrā mahāmāyā mahādevavibhūṣitā .. caturvaktrā ityapi pāṭhaḥ . raktadantā varārohā mahāsuravimardinī . tāriṇī jananī durgā caṇḍikā caṇḍavikramā .. guhyakālī jagaddhātrī caṇḍī ca yāmalodbhavā . śmaśānavāsinī devī ghoracaṇḍī bhayānakā .. śivā ghorā rudracaṇḍī maheśagaṇabhūṣitā . jāhnavī paramā kṛṣṇā mahātripurasundarī .. vidyā śrīparamā vidyā caṇḍī ca vairamardinī . durge durgā śivā ghorā caṇḍahantrī pracaṇḍikā .. maheśī vagalā devī bhairavī caṇḍavikramā . pramathairbhūṣitā kṛṣṇā cāmuṇḍā muṇḍamardinī .. raṇaghaṇṭā caṇḍaghaṇṭā raṇarāmavarapradā . tāriṇī bhadrakālī ca śivā ghorā bhayānakā .. viṣṇupriyā mahāmāyā nandagopagṛhodbhavā . maṅgalā jananī caṇḍī mahākruddhā bhayaṅkarī .. vimalā bhairavī nidrā jātirūpā manoharā . tṛṣṇā nidrā kṣudhā māyā śaktirūpā manoharā .. tasyai devyai namastasyai sarvarūpeṇa saṃsthitā . prāṇapriyā jātimāyā nidrārūpā maheśvarī .. yā devī sarvabhūteṣu sarvarūpeṇa saṃsthitā . namastasyai namastasyai namastasyai namo namaḥ .. etāṃ caṇḍīṃ jagaddhātrīṃ brāhmaṇastu sadā paṭhet . nānyastu pāṭhako devī paṭhane brahmahā bhavet .. nāradaḥ pāṭhakaścaiva kailāse ratnabhūṣite . vaikuṇṭhe brahmaloke ca devarājapure śive .. yaḥ śṛṇoti dharāyāñca mucyate sarvapātakaiḥ . brahmahatyā ca gohatyā strīvadhodbhavapātakam .. tat sarvaṃ pātakaṃ durge māturgamanapātakam . śvaśrūgamanapāpañca yat kanyāgamapātakam .. sutastrīgamanañcaiva yat yat pāpaṃ prajāyate . paradārakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .. janmajanmāntarāt pāpāt guruhatyādipātakāt . mucyate mucyate devi gurupatnīṣu saṅgamāt .. manasā vacasā pāpaṃ yat pāpaṃ brahmahiṃsane . mithyāyāñcaiva yat pāpaṃ tat pāpaṃ naśyati kṣaṇāt .. śravaṇaṃ paṭhanañcaiva yaḥ karoti dharātale . sa dhanyaśca kṛtārthaśca rājarājādhipo bhavet .. yaḥ kariṣyatyavajñāṃ vai rudrayāmalacaṇḍikām . pāpairetaiḥ samāyukto rauravaṃ narakaṃ vrajet .. aśraddhāṃ ye prakurvanti te ca pātakino narāḥ . rauravaṃ raktakuṇḍañca kṛmikuṇḍaṃ malasya vai .. śukrasya kuṇḍaṃ strīraktaṃ yānti te'pyacireṇa vai . tataḥ pitṛgaṇaiḥ sārdhaṃ biṣṭhāyāṃ jāyate kṛmiḥ .. śṛṇu devi mahāmāye paṭhet caṇḍīṃ śṛṇotyapi . gayāyāñcaiva yat puṇyaṃ kāśyāṃ viśveśvarāgrataḥ .. prayāge muṇḍanañcaiva haridvāre harergṛhe . tulyaṃ puṇyaṃ bhaveddevi satyaṃ durge śive rame .. trigayāyāṃ trikāśyāṃ vai yacca puṇyaṃ śṛṇu priye . tacca puṇyaṃ tacca puṇyaṃ tacca puṇyaṃ na saṃśayaḥ .. bhavānī ca bhavānī ca bhavānītyucyate budhaiḥ . bhakārastu bhakārastu bhakāraḥ kevalaḥ śivaḥ .. vānī caiva jagaddhātrī varārohe bhakārakaḥ . pretavaddevi viśveśi bhakāraḥ pretavat sadā .. ārogyañca jayaṃ duḥkhanāśanaṃ sukhavardhanam . dhanaṃ puttraṃ jayārogyaṃ kuṣṭhaṃ galitanāśakam .. ardhāṅgarogānmucyeta dadrurogāddhi pārvati . satyaṃ satyaṃ jagaddhātri mahāmāye śive rame .. caṇḍe caṇḍe mahāghore caṇḍike vyādhināśini . mande dine maheśāni viśeṣaphaladāṃyinī .. sarvaduḥkhāt pramucyeta bhaktyā caṇḍīṃ śṛṇoti yaḥ . brāhmaṇo hitakārī ca paṭhenniyatamānasaḥ .. maṅgalaṃ maṅgalaṃ jñeyaṃ maṅgalaṃ jayamaṅgalam . bhaveddhi puttrapauttrādikanyādāsādibhiryutaḥ .. tattvajñānañca nidhane kāle nirvāṇamāpnuyāt . mahādānodbhavaṃ puṇyaṃ tulāhiraṇyake yathā .. caṇḍīśravaṇamātreṇa paṭhanādbrāhmaṇo'pi saḥ . nirvāṇameti deveśi mahāsvastyayanaṃ hi tat .. sarvatra vijayaṃ yāti śravaṇādgrahadoṣataḥ . mucyate sarvapāpebhyo rājarājādhipo bhavet .. mahācaṇḍī śivā ghorā bhayānakavarapradā . kālī ca kamalā vidyā mahoragavimardinī .. guhyacaṇḍī ghoracaṇḍī caṇḍī trailokyadurlabhā . devānāṃ durlabhā caṇḍī rudrayāmalasambhavā .. aprakāśyā mahādevapriyā rāvaṇamardinī . matsyapriyā māṃsaratā matsyamāṃsabalipriyā .. madamattā sadā nityā bhūtapramathasaṅgatā . madhyabhāgā mahārāmā dhānyadā dhanaratnadā .. vastradā maṇidā rājyapradā viṣayavardhikā . muktidā sarvadā caṇḍī mahāvipadanāśinī .. imāñca caṇḍīṃ paṭhate manuṣyaḥ śṛṇoti bhaktyā paramāṃ śivasya . caṇḍīṃ dharaṇyāmatipuṇyayuktaḥ paṭecca gaccheddharamandiraṃ śubham .. yadyanmanorathān durge karoti dharaṇītale . rudracaṇḍīprasādena kiṃ na sidhyati bhūtale .. rudradhyeyā rudrarūpā rudrāṇī rudravallabhā . rudrabhaktā rudrarūpā rudrabhūṣāsamanvitā .. śivacaṇḍī mahāraktā śivaprītigaṇānvitā . bhairavī paramā vidyā mahāvidyā ca ṣoḍaśī .. sundarī paramā vidyā mahātripurasundarī . guhyakālī bhadrakālī mahākālavimardinī .. kṛṣṇā kṛṣṇasvarūpā sā jananī mohakāriṇī . atitandrā mahālajjā sarvamaṅgaladāyinī .. ghoracaṇḍī bhīmarūpā bhīmā devī manoharā . vagalā vagalā siddhidāyikā sarvadā śivā .. smṛtirūpā kīrtirūpā buddhirūpā manoharā . viṣṇupriyā śakrapūjyā yogendrairapi sevitā .. bhayānakā mahāsūkṣmā devī bhayavināśinī . caṇḍikā śaktihastā ca kaumārī sarvakāmadā .. vārāhī ca varāhasya indrāṇī śakrapūjitā . māheśvarī maheśasya maheśagaṇabhūṣitā .. cāmuṇḍā nārasiṃhī ca nṛsiṃhaśatrunāśinī . sarvaśatrupraśamanī sarvārogyapradāyinī .. naiva duḥkhaṃ bhayaṃ kiñcit paṭhanāt śravaṇājjanaḥ . iti satyaṃ maheśāni satyaṃ satyaṃ vadāmyaham .. neva śokaṃ naiva rogaṃ naiva duḥkhaṃ bhayantathā . ārogyaṃ maṅgalaṃ nityaṃ karoti śubhamaṅgalam .. maheśāni varārohe bravīmi satyamuttamam . abhaktāya na dātavyaṃ mama prāṇādhikaṃ śubham .. mama bhaktāya śāntāya śivaviṣṇupriyāya ca . dadyāt kadāciddeveśi satyaṃ satyaṃ na saṃśayaḥ .. anantaphalamāpnoti śivacaṇḍīprasādataḥ . aśvamedhavājapeyarājasūyaśatena vai . tṛptāḥ syuḥ pitaro devāstathā ca sarvadevatāḥ .. durge tvāṃ mṛṇmayījñānaṃ rudrayāmalapustakam . mantramakṣarasaṃjñānaṃ yaḥ karoti narādhamaḥ .. ataeva maheśāni kiṃ vakṣye tava sannidhau .. lambodarādhikaścaṇḍīpaṭhanācchravaṇāt janaḥ . tattvamasīti vākyena muktimāpnoti durlabhām .. iti śrīrudrayāmale haragaurīsaṃvāde rudrayāmalacaṇḍī samāptā ..

rudrajaḥ, puṃ, (rudrāt jāta iti . jan + ḍaḥ .) pāradaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya pāradaśabde vijñeyāḥ ..)

rudrajaṭā, strī, (rudrasya jaṭeva .) latāviśeṣaḥ .. tatparyāyaḥ . raudrī 2 jaṭā 3 rudrā 4 saumyā 5 sugandhā 6 suvahā 7 ghanā 8 īśvarī 9 rudralatā 10 supatrā 11 sugandhapatrā 12 surabhiḥ 13 śivāhvā 14 patravallī 15 jaṭāvallī 16 rudrāṇī 17 netrapuṣkarā 18 mahājaṭā 19 jaṭārudrā 20 . asyā guṇāḥ . kaṭurasatvam . śvāsakāsahṛdrogabhūtarakṣonāśitvañca . iti rājanirghaṇṭaḥ ..

rudrapatnī, strī, (rudrasya patnī .) durgā . ityuṇādikoṣaḥ .. (yathā, mahābhārate . 3 . 83 . 158 .
     sānnidhyaṃ tatra rājendra rudrapatnyā kurūdvaha .
     abhigamya ca tāṃ devīṃ na durgatimavāpnuyāt ..
) atasī . iti ratnamālā ..

rudrapriyā, strī, (rudrasya priyā .) harītakī . iti śabdaratnāvalī .. pārvatī ca ..

rudrabhūḥ, strī, (rudrasya bhūḥ sthānam .) śmaśānam . iti kecit ..

rudraviṃśatiḥ, strī, (rudradevatākā viṃśatiḥ .) prabhavādiṣaṣṭivarṣāntargataśeṣaviṃśativarṣāṇi . teṣāṃ nāmāni phalāni ca yathā --
     ādyā tu viṃśatirbrāhmī dbitīyā vaiṣṇavī smṛtā .
     tṛtīyā rudradaivatyā śreṣṭhā madhyādhamā bhavet ..
     tṛṇadhānyāni pīḍyante grīṣme varṣati vāsavaḥ .
     plavaṅge pīḍitāḥ sarvāḥ prajāśca suravandite .. 1 ..
     jāyante sarvaśasyāni subhikṣaṃ nirupadravam .
     saumyadṛṣṭirbhavedrājā kālike ca śubhaṃ vadet .. 2 ..
     subhikṣaṃ kṣemamārogyaṃ sukhañca nirupadravam .
     saumyadṛṣṭirbhavedrājā saumye saukhyaṃ prakīrtitam .. 3 ..
     toyapūrṇo bhavenmegho varṣate ca dine dine .
     nirupadravāśca rājānaḥ sarvasādhāraṇe priye .. 4 ..
     vāsavo varṣate devi deśe cākhaṇḍamaṇḍale .
     ahicchatre kānyakubje virodhī kṛṣināśakṛt .. 5 ..
     abhibhūtaṃ jagat sarvaṃ kleśairbahuvidhaiḥ priye .
     mārutaiḥ phaladāhaiśca parivāriṇi śobhane .. 6 ..
     niṣpattiḥ sarvaśasyānāṃ subhikṣaṃ bhavati priye .
     pramāthini jalodgārī jalado modate prajā .. 7 ..
     niṣpattiḥ sarvaśasyānāṃ sarvaśasyamahārghatā .
     ghṛtaṃ tailasamaṃ yāti ānande nandinī prajā .. 8 ..
     kodravāḥ śālimudgāśca pīḍyante varavarṇini .
     sarvauṣadhāni dhānyāni rākṣase niṣṭhurā prajā .. 9 ..
     durbhikṣaṃ jāyate ghoraṃ dhānyauṣadhiprapīḍanam .
     anale ca samākhyātaṃ nātra kāryā vicāraṇā .. 10 ..
     deśabhaṅgo'tha durbhikṣaṃ samāsāt kathayāmyaham .
     piṅgale cārupadmākṣi durbhikṣaṃ narmadātaṭe .. 11 ..
     gomahiṣyo vinaśyanti ye cānye naṭanartakāḥ .
     vāsavo varṣate devi śasyañca nahi jāyate ..
     tilasarṣapamāṣādikārpāsānāṃ mahārghatā .
     gomahiṣyaḥ suvarṇāni kāṃsyatāmrādyaśeṣataḥ ..
     tat sarvaṃ devi vikrīya kartavyo dhānyasañcayaḥ .
     tena dhānyena loko'yaṃ nistariṣyati durdinam .
     pārthivā moṣakā dīnāḥ kāmayukte prapīḍitāḥ .. 12 ..
     toyapūrṇāḥ smṛtā meghā bahuśasyā ca medinī .
     niṣṭhurāḥ pārthivā devi siddhārthe ca varānane .. 13 ..
     alpatoyā ghanāścaiva kīṭakāḥ prabalāḥ smṛtāḥ .
     viruddhāḥ pārthivā devi raudre varṣe varānane .. 14 ..
     durbhikṣaṃ madhyamaṃ proktaṃ vyavahāro na vartate .
     bhavedvai madhyamā vṛṣṭirdurmatau samupasthite .. 15 ..
     subhikṣaṃ jāyate lokaḥ sarvopadravavarjitaḥ .
     prāṇināṃ jāyate harṣo dundubhau varavarṇini .. 16 ..
     mahiṣīgohiraṇyāditāmrakāṃsyādyaśeṣataḥ .
     tat sarvaṃ devi vikrīya kartavyo dhānyasañcayaḥ ..
     rakte saṃvatsare devi krūrabuddhirnarādhipaḥ .
     mānavāḥ krūraceṣṭāśca saṃgrāme na jayo bhavet .. 17 ..
     durbhikṣaṃ maraṇaṃ rogo dhānyauṣadhinipīḍanam .
     pāparogo bhaveddevi raktākhye'maravandite .. 18 ..
     rogo maraṇadurbhikṣaṃ vividhopadravākulam .
     krodhe tu viṣamaṃ sarvaṃ samākhyātaṃ harapriye .. 19 ..
     medinī calate devi sarvabhūtaṃ carācaram .
     deśabhaṅgaśca durbhikṣaṃ kṣaye saṃkṣīyate prajā ..
     saurāṣṭre mālave deśe dakṣiṇe koṅkaṇe tathā .
     durbhikṣaṃ jāyate ghoraṃ kṣaye saṃvatsare priye ..
     kaumudīcarmanadyośca yamunānarmadātaṭe .
     bindhyāyāṃ saindhave caiva vinaśyati na saṃśayaḥ ..
     siṃhalo marudeśaśca kālañjaraṃ tathaiva ca .
     kṣaye kṣayanti sarvāṇi nānyathā varavarṇini .. 20
iti jyotistattvam ..

rudravīṇā, strī, (rudrasya vīṇā .) vīṇābhedaḥ . yathā --
     daṇḍaḥ syādrudravīṇāyā muṣṭyekādaśasammitaḥ .
     bhramadaṅguṣṭhāgramitaṃ śuṣiraṃ tasya kīrtitam ..
     daṇḍasyobhayato jñeyaṃ kāṃsyasaṃvarakadvayam .
     paścāt saṃvarakañcātra chatrīkṛtaśiro bhavet ..
     daṇḍasya veṣṭanaṃ sārdhaṃ pañcāṅgulamivoditam .
     tanmitā lakharī tasyāḥ kartavyā sundarākṛtiḥ ..
     kakubho rudravīṇāyāstriśirāḥ parikīrtitaḥ .
     ūrdhve śirasi dātavyā lohapatrī samanvitā ..
     mūlatantrī tadupari tasyā lauhī tataḥ param .
     dakṣiṇe śirasi nyasyet śrutitantrīdbayaṃ kramāt ..
     evantu kakubhaṃ tatra vīṇādaṇḍe niveśayet .
     dbyaṅguloccamūrdhvaśiro'ṅguṣṭhamātrantu pārśvakam ..
     saptāṅgulāntaraṃ tasmāttanmūlañca niveśayet .
     anyaṃ tataścatustriṃśadaṅgulāntaramākṣipet ..
     aṣṭādaśāṅgulamukhaṃ cakra vai cārugarbhakam .
     daṇḍaṃ samunnataṃ kāntaṃ vartulaṃ tumbayugmakam ..
     aunnatye kiñcidādhikyamalayaśca praśasyate .
     ardhāṅgulāntaraṃ paścāttumbaraṃ sthāpayedbudhaḥ ..
     daṇḍapṛṣṭha randhramekaṃ sthāpayecca samantataḥ .
     lohāṅkuśantu kartavyaṃ vartulaṃ paṅkajākṛti ..
     tadbandhanaṃ guṇaṃ tasmin veṣṭabandhe niveśayet .
     etatparāyāṃ moṭinyāṃ veṣṭarandhrāṅkuśaṃ kṣipet ..
     tanmoṭanīvṛttarandhrasadṛśaṃ daṇḍarandhrakam .
     suyantrite tu tatraiva badhnīyānmukhyatantrikām ..
     tāvacca bhrāmayet pūrbāṃ moṭanīñca śanaiḥ śanaiḥ .
     na yāvadeti svasthānaṃ tantrī yantraviśāradaḥ ..
     asyāstvaṣṭādaśa proktāḥ śārikāḥ pūrbasūribhiḥ .
     tāsāṃ bṛhattarā aṣṭau daśa kṣudrāḥ prakīrtitāḥ ..
     etāstu tāravādinyastiṣṭhanti padikopari .
     vitastimātrapadikāṅguṣṭhoccāpyasya garbhakaḥ ..
     tāvat śūnyastu kartavyo yathā daṇḍe sthiro bhavet .
     madanasya ca sikthasya yogena sudṛḍhīkṛtā ..
     bṛhatīnāñca śārīṇāṃ svanano'yaṃ talakramāt .
     etāstu sarvāvayavaiḥ kathitāstryaṅgulā budhaiḥ ..
     sthāpya daṇḍasya tāḥ pṛṣṭhe yathārāgasvaraṃ punaḥ .
     madanasya ca sikthasya yogena sudṛḍhīkṛtāḥ ..
     sarvāsāṃ lohakalikā mastake syuḥ suyantritāḥ .
     ekāṅguloccāḥ kṣudrāḥ syuriti śārīvinirṇayaḥ ..
     evaṃ vinirmitā rudravīṇā janamanoharā .
     asyāṃ śikṣā tu kartavyā dākṣiṇātyopadeśataḥ ..
iti saṅgītanārāyaṇaḥ ..

rudrasargaḥ, puṃ, (rudrakṛtaḥ sargaḥ .) rudrakartṛkasṛṣṭiḥ . yathā --
     idānīṃ rudrasargaṃ tvaṃ śṛṇu pārthivasattama ! .
     daśavarṣasahasrāṇi tapaścīrtvā mahājale ..
     pratibuddho yadā rudrastadā corvīṃ sakānanām .
     dṛṣṭvā śasyavatīṃ ramyāṃ manuṣyapaśusaṃkulām ..
     śuśrāva ca tadā śabdānṛtvijāṃ dakṣasadmani .
     āśrame yajvināñcoccairyogasthairiti kīrtitān ..
     tataḥ śrutvā mahātejāḥ sarvajñaḥ parameśvaraḥ .
     cukopa subhṛśaṃ devo vākyañcedamuvāca ha ..
     ahaṃ pūrbantu kavinā sṛṣṭaḥ sarvātmanā vibhuḥ .
     prajāḥ sṛjasveti tadā vākyametattathoktavān ..
     idānīṃ kena tat karma kṛtaṃ sṛṣṭyādivarṇanam .
     evamuktvā bhṛśaṃ kopānnanāda parameśvaraḥ ..
     tasya tā nadato jvālāḥ śrotrebhyo niryayustadā .
     tatra bhūtāni vetālā ucchruṣmāḥ pretapūtanāḥ ..
     kuṣmāṇḍā yātudhānāśca sarve prajvalitānanāḥ .
     uttasthuḥ koṭiśastatra nānāpraharaṇāvṛtāḥ ..
iti varāhapurāṇam ..

rudrasāvarṇiḥ, puṃ, dvādaśo manuḥ . asmin manvantare sudhāmākhyo'vatāraḥ . ṛtadhāmā indraḥ . haritādayo devāḥ . tapomūrtyādayaḥ saptarṣayaḥ . devavadupadevādayo manuputtrā bhaviṣyanti . iti śrībhāgavatamatam .. api ca .
     dbādaśe rudraputtrasya prāpte manvantare manoḥ .
     sāvarṇyākhyasya ye devā munayaśca śṛṇuṣva tān ..
     sukarmāṇaḥ sumanaso harito rauhitastathā .
     surāpāśca surāstatra pañcaite daśakā gaṇāḥ ..
     triḥprakārā bhaviṣyanti ekaikastriṃśako gaṇaḥ .
     teṣāmindro hi vijñeyo ṛtadhāmā mahābalaḥ ..
     sarvairindraguṇairyuktaḥ saptarṣīnapi me śṛṇu .
     dyutistapasvī sutapāstapomūrtistaponidhiḥ ..
     taporatistathaivānyaḥ saptamastu tapodhṛtiḥ .
     devavān vāmadevaśca devaśreṣṭho vidūrathaḥ .
     mitravānmitradūtaśca bhāvinastatsutā manoḥ ..
iti mārkaṇḍeyapurāṇam ..

[Page 4,171b]
rudrasūḥ, strī, (rudraṃ tatparimitaputtraṃ sūte iti . sū + kip .) ekādaśaputtrajananī . yathā --
     vilvasūrdaśaputtrā syādekādhikā tu rudrasūḥ .. iti śabdaratnāvalī ..

rudrākrīḍaḥ, puṃ, (rudrasya ākrīḍā devanaṃ yatra .) śmaśānam . iti trikāṇḍaśeṣaḥ ..

rudrākṣaṃ, klī, (rudrasya akṣi kāraṇatvenāstyasyeti . arśaāditvādac .) svanāmakhyātavṛkṣabījam . tasya sthūlatvaṃ praśastatvañca yathā --
     rudrākṣaṃ śivaliṅgañca sthūlaṃ sthūlaṃ viśiṣyate .
     śālagrāmo nārmadañca sūkṣmaḥ sūkṣmo viśiṣyate ..
iti merutantre 9 prakāśaḥ ..

rudrākṣaḥ, puṃ, svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . tṛṇameruḥ 2 amaraḥ 3 puṣpacāmaraḥ 4 . iti śabdaratnāvalī .. tasya phalaparyāyaḥ . śivākṣam 1 sarpākṣam 2 bhūtanāśanam 3 pāvanam 4 nīlakaṇṭhākṣam 5 harākṣam 6 śivapriyam 7 . asya guṇāḥ . amlatvam . uṣṇatvam . vātakṛmiśiro'rtibhūtagrahaviṣanāśitvam . rucyatvañca . iti rājanirghaṇṭaḥ .. śivapūjāyāṃ asya mālādhāraṇamāvaśyakam . yathā, liṅgapurāṇe .
     vinā bhasmatripuṇḍreṇa vinā rudrākṣamālayā .
     pūjito'pi mahādevo na syāttasya phalapradaḥ ..
tasyotpattiryathā . saṃvatsarapradīpe .
     tripurasya vadhe kāle rudrasyākṣṇo'pataṃstu ye .
     aśruṇo bindavaste tu rudrākṣā abhavan bhuvi ..
yadyapyekādicaturdaśamukharudrākṣeṣu mantraphalaviśeṣāḥ santi tathāpi sulabhatvāt pañcavaktrasya phalamantrāvabhidhīyete . yathā, skānde . pañcavaktraḥ svayaṃ rudraḥ kālāgnirnāma nāmataḥ . agamyāgamanāccaiva abhakṣasya ca bhakṣaṇāt . mucyate sarvapāpebhyaḥ pañcavaktrasya dhāraṇāt .. hūṃ namaḥ iti pratyekamaṣṭottaraśataṃ japtā śivāmbhasā prakṣālya dhāraṇīyam .
     viṇā mantreṇa yo dhatte rudrākṣaṃ bhuvi mānavāḥ .
     sa yāti narakaṃ ghoraṃ yāvadindrāścaturdaśa ..
iti tithyāditattvam .. * .. tasya dhāraṇe āvaśyakatvaṃ yathā, saṃvatsarapradīpe .
     arudrākṣadharo bhūtvā yadyat karma ca vaidikam .
     karoti japahomādi tat sarvaṃ niṣphalaṃ bhavet ..
skānde .
     dhyānadhāraṇahīno'pi rudrākṣaṃ dhārayedbudhaḥ .
     sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim ..
ityekādaśītattvam .. atha rudrākṣamāhātmyam . śrīmahādeva uvāca . idānīṃ devadeveśi ! mālānāṃ dhāraṇaṃ śubham . rudrākṣasya ca māhātmyaṃ vada me parameśvari ! .. śrīdevyuvāca .
     śikhāyāṃ hastayoḥ kaṇṭhe karṇayoścāpi yo naraḥ .
     rudrākṣaṃ dhārayedbhaktyā śivalokamavāptuyāt ..
     navavaktrantu rudrākṣaṃ dhārayedvāmabāhunā .
     dakṣabāhau tathā vatsa ! dhārayedyatamānasaḥ ..
     śikhāyāṃ daśanaṃ dhāryaṃ kaṇṭhe ca pañcaviṃśatim .
     karṇayoḥ pañca saṃdhṛtyā hṛdi cāṣṭottaraṃ śatam ..
     nābhau sapta ca rudrākṣaṃ dhāraṇānmokṣabhāgbhavet .
     rudrākṣadhāraṇādeva naro devatvamāpnuyāt ..
śikhāyāṃ daśanaṃ dbātriṃśatparimitam .. tathā .
     rudrākṣaṃ dhārayennityaṃ bhadrākṣañca sureśvara ! .
     rudrākṣasya mahābāho māhātmyaṃ śṛṇu yatnamḥ ..
     ekavaktraḥ śivaḥ sākṣāt brahmahatyāṃ vyapohati .
     avadhyatvaṃ pratiśroto bahnistambhaṃ karoti ca ..
     dvivaktre haragaurī syāt govadhādyaghanāśakṛt .
     trivaktro'gnistrijanmotthapāparāśiṃ praṇāśayet ..
     tulārāśiṃ yathā vahnirbhasmasāt kurute hara ! .
     trivaktro'pi carudrākṣastathā dahati kilviṣam ..
     caturvaktrastu dhātā syāt narahatyāṃ vyapohati .
     pañcavaktrastu kālāgniragamyābhakṣyapāpanut ..
     ṣaḍvaktro yo guhaḥ sākṣāt garbhahatyāṃ śamedayam .
     saptavaktro hyanantaśca svarṇasteyāghanut sadā ..
     vināyako'ṣṭavaktraḥ syāt sarvānṛtavināśakṛt .
     bhairavo navavaktraḥ syāt śivasāyujyadāyakaḥ ..
     daśavaktraḥ svayaṃ viṣṇurbhūtapretapiśācahā .
     ekādaśamukho rudro nānāyajñaphalapradaḥ ..
     dvādaśāsyo bhavedarkaḥ sarvatīrthaphalapradaḥ .
     trayodaśamukhaḥ kāmaḥ sarvakāmaphalapradaḥ ..
     caturdaśāsyaḥ śrīkaṇṭho vaṃśoddhārakaraḥ smṛtaḥ .
     yathoktante'pi rudrākṣe tathendrākṣe prakīrtitam ..
     bhadrākṣe'pi suraśreṣṭha tadguṇaṃ prarikīrtitam ..
iti yogasāre 2 paricchedaḥ .. api ca . niśchidrāśca supakvāśca rudrākṣā dhāraṇe smṛtāḥ . pañcāmṛtaṃ pañcagavyaṃ snānakāle prayojayet .. rudrākṣasya pratiṣṭhāyāṃ mantraṃ pañcākṣaraṃ tathā . tryambakādikamantrañca tathā tatra prayojayet .. oṃ tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam . urvārukamiva vandhanānmṛtyormukṣīyamāmṛtāt .. tathā oṃ hauṃ aghore hauṃ ghore hūṃ ghoraghoratare oṃ hnaiṃ hnīṃ śrīṃ aiṃ sarvataḥ sarvasarvebhyo namaste'stu rudrarūpiṇe hūṃ hūṃ . anenāpi ca mantreṇa rudrākṣasya dvijottamaḥ . pratiṣṭhāṃ vidhivat kuryāt tato'dhikaphalaṃ labhet .. tato yathā svamantreṇa dhārayedbhaktisaṃyutaḥ .. ekādicaturdaśavaktrāṇāṃ saṃskāre pratyekaṃ krameṇa mantrā yathā . oṃ oṃ bhṛśaṃ namaḥ . 1 . oṃ oṃ namaḥ . 2 . oṃ oṃ namaḥ . 3 . oṃ oṃ hnīṃ namaḥ . 4 . oṃ hūṃ namaḥ . 5 . oṃ hūṃ namaḥ . 6 . oṃ oṃ hūṃ hūṃ namaḥ . 7 . oṃ namaḥ . 8 . hūṃ namaḥ . 9 . oṃ haṃ namaḥ . 10 . oṃ hnīṃ namaḥ . 11 . oṃ hnīṃ namaḥ . 12 . oṃ kṣāṃ kṣauṃ namaḥ . 13 . oṃ namo namaḥ . 14 .
     rudrākṣe dehasaṃsthe tu kukkuro mriyate yadi .
     so'pi rudrapadaṃ yāti kiṃ punarmānavā guha ..
     saptaviṃśatirudrākṣamālayā dehasaṃsthayā .
     yaḥ karoti naraḥ puṇyaṃ sarvaṃ koṭiguṇaṃ bhavet ..
     yo dadāti dbijātibhyo rudrākṣaṃ bhuvi ṣaṇmukha .
     tasya prīto bhavedrudraḥ svapadañca prayacchati ..
     vinā mantreṇa yo dhatte rudrākṣaṃ bhuvi mānavaḥ .
     sa yāti narakān ghorān yāvadindrāścaturdaśa ..
iti padmapurāṇe rudrākṣamāhātmyam . iti tantrasāraḥ ..

rudrāṇī, strī, (rudrasya patnī . indravaruṇabhavaśarvarudreti . 4 . 1 . 49 . iti ṅīṣ .) durgā . ityamaraḥ .. tasyā vyutpattiryathā --
     rudrasyeyantu rudrāṇī raudraṃ hanti karoti yā .. iti devīpurāṇe 45 adhyāyaḥ .. rudrajaṭā . iti rājanirghaṇṭaḥ ..

rudrāvāsaḥ, puṃ, (rudrasya āvāsaḥ .) kāśī . iti kecit ..

rudrāriḥ, puṃ, (rudraḥ ariryasya .) kāmadevaḥ . iti kecit ..

rudrī, strī, vīṇābhedaḥ . iti śabdaratnāvalī .. asyā vivaraṇaṃ rudravīṇāśabde draṣṭavyam ..

rudha, ir dha ña au ñi āvṛtau . iti kavikalpadrumaḥ .. (rudhā°-ubha°-saka°-aniṭ .) ir, arudhat arautsīt . dha ña, ruṇaddhi rundhe . au, roddhā . ñi, ruddho'sti . iti durgādāsaḥ ..

rudha, ya ṅa au kāme . anupūrbo'yam . iti kavikalpadrumaḥ .. (divā°-ātma°-saka°-aniṭ .) ya ṅa, anurudhyate dhanaṃ lokaḥ . au, anuroddhā . iti durgādāsaḥ ..

rudhiraṃ, klī, (ruṇaddhi rudhyate iti vā . rudha + iṣimadimudīti . uṇā° 1 . 52 . iti kirac .) śarīrastharasabhavadhātuḥ . tatparyāyaḥ . raktam 2 asram 3 tvagjam 4 kīlālam 5 kṣatajam 6 śoṇitam 7 lohitam 8 asṛk 9 śoṇam 10 loham 11 carmajam 12 . iti rājanirghaṇṭaḥ .. (yathā --
     tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā .
     yunakti prāṇinaṃ prāṇaḥ śoṇitaṃ hyanuvartate ..

     valadoṣapramāṇādvā viśuddhyā rudhirasya vā .
     rudhiraṃ srāvayejjantorāśayaṃ prasamīkṣya vā ..
iti carake sūtrasthāne caturviṃśe'dhyāye ..
     caturvidhaṃ yadetaddhi rudhirasya nivāraṇam .
     sandhānaṃ skandanañcaiva pācanaṃ dahanantathā ..
     vaṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himam .
     tathā sampācayedbhasma dāhaḥ saṅkocayet śirāḥ ..
     askandamāne rudhire sandhānāni prayojayet .
     sandhāne srasyamāne tu pācanaiḥ samupācaret ..
     kalpairetaistribhirvaidyaḥ prayateta yathāvidhi .
     asiddhimatsu caiteṣu dāhaḥ parama iṣyate ..
     saśeyadoṣe rudhire na vyādhirativartate .
     sāvaśeve tataḥ stheyaṃ na tu kuryādatikramam ..
     dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate .
     tasmādyatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ ..
iti suśrute sūtrasthāne caturdaśe'dhyāye .. rudhirasrāve'nadhyayanamuktaṃ yathā, manau . 4 . 122 .
     rudhire ca srute gātrācchastreṇa ca parikṣate .
     sāmadhvanāvṛgyajuṣī nādhīyīta kadācana ..
) kuṅkumam . ityamaraḥ .. (yathā, raghuḥ . 11 . 20 .
     rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī .
     gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā ..
)

rudhiraḥ, puṃ, (rudha + kirac .) maṅgalagrahaḥ . iti medinī ..

rudhirākhyaṃ, klī, (rudhiramiti ākhyā yasya .) maṇibhedaḥ . yathā --
     hutabhugrūmādāya dānavasya yathepsitam .
     narmadāyāṃ nicikṣepa kiñciddhīnādi bhūtale ..
     tatrendragopakalitaṃ śukavaktravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram .
     nānāprakāravihitaṃ rudhirākhyaratnamuddhṛtya tasya khalu sarva samānameva ..
     madhyendupāṇḍaramatīvaviśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt .
     saiśvaryabhṛtyajananaṃ kathitaṃ tadeva pakvañca tat kila bhavet suravajravarṇam ..
iti gāruḍe 78 adhyāyaḥ ..

rupa, ya ir vimohe . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) vimoha ākulīkaraṇam . ya, rupyatri lokaṃ lokaḥ . ir, arupat aropīt . asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

rumā, strī, sugrīvabhāryā . viśiṣṭalavaṇākaraḥ . iti medinī . me, 27 ..

rumraḥ, puṃ, (ram + cakiramyoruccopadhāyāḥ . uṇā° 2 . 14 . iti rak upadhāyāśca utvam .) aruṇaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

ruruḥ, puṃ, (rautīti . ru + ruśātibhyāṃ krun . uṇā° 4 . 103 . iti krun .) mṛgaviśeṣaḥ . ityamaraḥ .. (yathā, mahābhārate . 3 . 50 . 7 .
     rurūn kṛṣṇamṛgāṃścaiva medhyāṃścānyān vanecarān .
     vāṇairunmathya vividhairbrāhmaṇebhyo nyavedayat ..
) asya māṃsaguṇāḥ . snigdhatvam . gurutvam . mandāgnibalapradatvañca . iti rājanirghaṇṭaḥ .. daityabhedaḥ . iti medinī . re, 79 .. (yathā, kathāsaritsāgare . 53 . 171 .
     ekānaṃśe śive durge nārāyaṇi sarasvati .
     bhadrakāli mahālakṣmi siddhiruruvidāriṇi ..
krūrasattvaviśeṣaḥ . tasya bhāraśṛṅga iti nāma . iti bhāgavataṭīkāyāṃ śrīdharaḥ . 5 . 26 . 11 .. yathā ca devībhāgavate . 8 . 22 . 10 -- 11 .
     iha loke'munā ye tu hiṃsitā jantavaḥ purā .
     ta eva ruravo bhūtvā paratra pīḍayanti tam ..
     tasmādrauravamityāhuḥ purāṇajñā manīṣiṇaḥ .
     ruruḥ sarpādatikrūro janturuktaḥ purātanaiḥ ..
svanāmakhyātamuniviśeṣaḥ . sa tu cyavanasya pauttraḥ . ayameva nijāyuṣo'rdhaṃ dattvāpriyāṃ jīvayāmāsa . asya vivaraṇaṃ devībhāgavate 2 skandhe 8 adhyāyamārabhya tathā mahābhārate 1 parvaṇi 5 adhyāyamārabhya draṣṭavyam ..)

ruvuḥ, puṃ, (ru + kuḥ .) eraṇḍavṛkṣaḥ . iti ratnamālā .. raktairaṇḍaḥ . iti rājanirghaṇṭaḥ .. (eraṇḍaśabde'sya viṣayo jñātavyaḥ ..)

ruvukaḥ, puṃ, (ruvureva . ruvu + svārthe kan .) eraṇḍavṛkṣaḥ . iti ratnamālā .. raktairaṇḍaḥ . iti rājanirghaṇṭaḥ ..

ruvuk, puṃ, eraṇḍavṛkṣaḥ . iti ratnamālā ..

ruvūkaḥ, puṃ, eraṇḍavṛkṣaḥ . ityamaraḥ .. (tathāsya paryāyaḥ .
     śulkaeraṇḍa āmaṇḍuścitro gandharvahastakaḥ .
     pañcāṅgulo vardhamāno dīrghadaṇḍo'pyadaṇḍakaḥ ..
     vātāristaruṇaścāpi ruvūkaśca nigadyate .
     rakto'paro ruvūkaḥ syāduruvūko ruvūstathā ..
     vyāghrapucchaśca vātāriścañcuruttānapādakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

ruśa, au śa hiṃse . iti kavikalpadrumaḥ .. (tudā°para°-saka°-aniṭ .) au, arukṣat . śa, ruśati rokṣyati . iti durgādāsaḥ ..

ruṣa, ka krudhi . iti kavikalkadrumaḥ .. (curā°para°-aka°-seṭ .) ka, roṣayati . iti durgādāsaḥ ..

ruṣa, ñi vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ñi, ruṣṭaḥ ruṣito'sti . ruroṣa . iti durgādāsaḥ ..

ruṣa, ya ir ñi krudhi . iti kavikalkadrumaḥ .. (divā°-para°-aka°-seṭ .) ya, ruṣyati bhṛtyāya bhūpālaḥ . ir, aruṣat aroṣīt . asmāt puṣāditvānnityaṃ ṅa ityanye . ñi, ruṣṭaḥ ruṣito'sti . iti durgādāsaḥ ..

ruṣā, strī, (ruṣ + kvip . bhāgurimate ṭāp .) amarṣaḥ . tatparyāyaḥ . krodhaḥ 2 manyuḥ 3 krudhā 4 krut 5 kopaḥ 6 pratighaḥ 7 roṣaḥ 8 ruṭ 9 . iti hemacandraḥ . 2 . 212 ..

ruṣitaḥ, tri, (ruṣyati smeti . ruṣa + ktaḥ . ruṣyamatvarasaṃghuṣāsvanām . 7 . 2 . 28 . iti pakṣe iṭ .) krodhayuktaḥ . yathā --
     taṃ nāgapāśairvalinandano balī ghnantaṃ svasainyaṃ ruṣito vabandha ha .. iti śrībhāgavate vāṇayuddhe 62 adhyāyaḥ ..

ruṣṭaḥ, tri, (ruṣyate smeti . ruṣa + ktaḥ . ruṣyamatvarasaṃghuṣāsvanām . 7 . 2 . 28 . iti iḍabhāvaḥ .) krodhayuktaḥ . yathā --
     śive ḍhaṣṭe gurustrātā gurau ruṣṭe na kaścana .. iti tantrasāraḥ ..

ruha, ñi ja au janyām . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-aniṭ .) ñi, rūḍho'sti . ja, rohaḥ ruhaḥ . au, arukṣat . janirjanma . rohati janturjāyate ityarthaḥ . ruha janmani prādurbhāve iti prāñcaḥ . janmaprādurbhāvayoreko'rthaḥ . iti govindabhaṭṭacaturbhujamiśrau . ramānāthastu prādurbhāvaḥ sphūrtiriti bhedamāha . iti durgādāsaḥ ..

ruhaḥ, tri, (rohatīti . ruha + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) jātaḥ . ārūḍhaḥ . (yathā, manuḥ . 1 . 48 .
     bījakāṇḍaruhāṇyeva pratānā vallya evaca ..)

ruhakaṃ, klī, chidram . iti śabdacandrikā ..

ruhā, strī, (rohati chinnāpi punarutpadyate iti . ruha + kaḥ . ṭāp .) dūrvā . ityamaraḥ .. (asyāḥ paryāyo yathā --
     sahasravīryā dūrvā tu maṅgalyā bhārgavī ruhā .. iti vaidyakaratnamālāyām ..
     nīladūrvā ruhānantā bhārgavī śataparvikā .
     śaṣpaṃ sahasravīryā ca śatavallī ca kīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

ruhiruhikā, strī, (ruha + in . ruhirutpattiḥ . ruhiruhiṇā punaḥ punarudbhavena kāyatīti . kai + kaḥ . ṭāp .) utkaṇṭhā . iti purāṇam ..

ruhvā, [n] puṃ, (rohatīti . ruha + śīṅakruśiruhīti . uṇā° 4 . 113 . iti kvanip .) vṛkṣaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

rūkṣa, t ka pāruṣye . iti kavikalpadrumaḥ .. (adanta curā°-para°-aka°-seṭ .) dīrghī . tathā ca .
     sa punātu vraje yaśca gorajaḥpātarūkṣitau .
     śiśurucchidya yamajau niṣpipeṣa tarū kṣitau ..
iti kīcakayamakam .. pāruṣyamasnigdhībhāvaḥ . rūkṣayati rūkṣāpayati keśaḥ tailābhāvāditi śeṣaḥ . iti durgādāsaḥ ..

rūkṣaṃ, tri, (rūkṣayatīti . rūkṣa pāruṣye + pacādyac .) aprema . acikvaṇam . ityamaraḥ . 3 . 3 . 224 .. (yathā, mahābhārate . 1 . 153 . 6 .
     ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣān śiroruhān ..)

rūkṣaḥ, puṃ, vṛkṣaḥ . iti hemacandraḥ .. varakatṛṇam .. iti rājanirghaṇṭaḥ ..

rūkṣagandhakaḥ, puṃ, (rūkṣo gandho yasya . kan .) gugguluḥ . iti rājanirghaṇṭaḥ ..

rūkṣaṇātmikā, strī, (rūkṣaṇa mātmā yasyāḥ . kan . ṭāpi ata itvam .) laṅkādhānyam . iti rājanirghaṇṭaḥ ..

rūkṣadarbhaḥ, puṃ, (rūkṣaḥ karkaśo darbhaḥ .) haridarbhaḥ . iti rājanirghaṇṭaḥ ..

rūkṣapatraḥ, puṃ, (rūkṣāṇi patrāṇi yasya .) śākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rūkṣapriyaḥ, puṃ, (rūkṣasya priyaḥ .) ṛṣabhauṣadham . iti rājanirghaṇṭaḥ ..

[Page 4,173b]
rūkṣasvāduphalaḥ, puṃ, (rūkṣaṃ svādu ca phalaṃ yasya .) dhanvanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rūkṣā, strī, (rūkṣayatīti . rūkṣa + ac + ṭāp .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rūḍhaṃ, tri, (ruha + ktaḥ .) jātam . (yathā, raghuḥ . 6 . 41 .
     yena striyaḥ saṃśrayadoṣarūḍhaṃ svabhāvaloletyayaśaḥ pramṛṣṭam ..) prasiddham . iti medinī . ḍhe, 3 .. (yathā, raghuḥ . 2 . 53 .
     kṣatāt kila trāyata ityudagraḥ kṣattrasya śabdo bhuvaneṣu rūḍhaḥ ..)

rūḍhaḥ, puṃ, (ruha + ktaḥ .) prakṛtipratyayārthamanapekṣya śābdabodhajanakaḥ śabdaḥ . yathā --
     mukhyo lākṣaṇiko gauṇaḥ śabdaḥ syādaupacārikaḥ .
     yaugiko yogarūḍho vā rūḍho vā mukhya eva saḥ ..
iti śābdikāḥ .. * .. api ca . rūḍhaṃ nāma lakṣayati vibhajate ca .
     rūḍhaṃ saṅketavannāma saiva saṃjñeti kīrtyate .
     naimittikī pāribhāṣikyaupādhikyapi tadbhidā ..
yannāma yādṛśārthe saṅketitameva na tu yaugikamapi tadrūḍham . yogarūḍhantu paṅkajādikaṃ na tathā rūḍhānāmeva ca saṃjñāpadenābhilapyate . na tu rūḍhādivat saṃjñāpi nāmno'vāntarabhedaḥ . yena vibhāgavyāghātaḥ syāt . saṃjñāyāśca trayo bhedāḥ naimittikī pāribhāṣikī aupādhikī ceti . pācakapāṭhakādayastu na saṃjñāḥ saṅketaśūnyatvāditi vakṣyate .. ye tu rūḍhasya nāmnaścaturvidhatvamāhustanmatamupanyasyati .
     jātidravyaguṇaspandairdharmaiḥ saṅketavattayā .
     jātiśabdādibhedena cāturvidhyaṃ pare jaguḥ ..
gogavayādīnāṃ gotvādijātyā . paśvāḍhyādīnāṃ lāṅguladhanādidravyeṇa . dhanyapiśunādīnāṃ puṇyadveṣādiguṇena . calacapalādīnāñca śabdānāṃ karmaṇāvacchinnaśaktimattvāccāturvidhyameva rūḍhānāmiti . yaduktaṃ daṇḍyācāryaiḥ . śabdairebhiḥ pratīyante jātidravyaguṇakriyāḥ . cāturvidhyādamīṣāntu śabda uktaścaturvidhaḥ .. iti tadetajjaḍa-mūka-mūrkhādīnāmanyaśūnyādīnāñca śabdānāmaparigrahāpattyā parityaktamasmābhiḥ .. * .. naimittikasaṃjñāṃ lakṣayati .
     jātyavacchinnasaṅketavatī naimittikī matā .
     jātimātre hi saṅke tādvyakterbhāṇaṃ suduṣkaram ..
yannāmajātyavacchinnasaṅketavat sā naimittikī saṃjñā yathā gocaitrādiḥ . sā hi gotvacaitratvādijātyavacchinnameva gavādikamabhidhatte na tu gotvādijātimātram . gopadaṃ gotve saṅketitamityākārakagrahādgāmānayetyādau gotvādinā gavāderanvayānupapatteśca ekaśaktatvagrahasyānyānubhāvakatve'tiprasaṅgāt .. * .. pāribhāṣikīmaupādhikīñca saṃjñāṃ krameṇa lakṣayati .
     ubhayāvṛttidharmeṇa saṃjñā syāt pāribhāṣikī .
     aupādhikī tvanugatopādhinā yā pravartate ..
ubhayāvṛttidharmāvacchinnasaṅketavatī saṃjñā pāribhāṣikī . yathākāśaḍitthādiḥ . yā cānugatopādhyavacchinnasaṅketavatī saṃjñā sā tvaupādhikī . yathā bhūtadūtādiḥ . sā hi sacetanavṛttiviśeṣaguṇavattvavārtāhārakatvādyanugatopādhipuraskāreṇaiva pravartate . iti śabdaśaktiprakāśikā ..

rūḍhiḥ, strī, (ruha + ktin .) janma . prādurbhāvaḥ . (prasiddhiḥ . yathā, rājataraṅgiṇyām . 4 . 271 .
     ruḍhiḥ paramparāyātā seyamasmadgṛhe sthitā .. ārohaṇam . yathā, tatraiva . 1 . 285 .
     yātyāśritaḥ kila samāśrayaṇīyalabhyāṃ nindyāṃ gatiṃ jagati sarvajanārcitāṃ vā .
     gacchatyadhastṛṇaguṇaḥ śritakūpayantraḥ puṣpāśrayā suraśirobhuvi rūḍhimeti ..
) rūḍhaśabdaniṣṭhaśaktiḥ . yathā --
     labdhātmikā satī rūḍhirbhavedyogāpahāriṇī .
     kalpanīyā tu labhate nātmānaṃ yogavādhataḥ ..
iti kumārabhaṭṭakārikā ..

rūpa, t ka tatkṛtau . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) tatkṛtī rūpakaraṇam . arurūpat pratimāṃ śilpī . pratimāyā rūpaṃ karotītyarthaḥ . nipūrvaḥ svarūpakathane . anumānaṃ nirūpyata ityanumānakhaṇḍam . iti durgādāsaḥ ..

rūpaṃ, klī, (rūyate kīrtyate rautīti vā . ru + khaṣpaśilpaśaṣpeti . uṇā° 3 . 28 . iti paḥ dīrghaśca . rūpayatīti . rup + ac vā .) svabhāvaḥ . saundaryam . nāmakam . paśuḥ . śabdaḥ . granthāvṛttiḥ . nāṭakādiḥ . ākāraḥ . (yathā, manuḥ . 7 . 77 .
     tadadhyāsyodbahedbhāryāṃ savarṇāṃ lakṣaṇānvitām .
     kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām ..
) ślokaḥ . iti medinīśabdaratnāvalībhūriprayogāḥ .. (svarūpam . yathā, manuḥ . 8 . 45 .
     deśaṃ rūpañca kālañca vyavahāravidhau sthitaḥ ..) śuklādiḥ . nāmakasthāne nāṇakam . iti nānārtharatnamālāviśvahemacandrāḥ .. * .. rūpantu ṣoḍaśavidham . yathā . hrasvam 1 dīrgham 2 sthūlam 3 caturasram 4 vṛttam 5 śuklam 6 kṛṣṇam 7 nīlāruṇam 8 raktam 9 pītam 10 kaṭhinam 11 cikkaṇam 12 ślakṣṇam 13 picchilam 14 mṛdu 15 dāruṇam 16 . iti mahābhārate mokṣadharmaḥ .. * .. tasya lakṣaṇaṃ yathā --
     aṅgānyabhūṣitānyeva kenacidbhūṣaṇādinā .
     yena bhūṣitavadbhānti tadrūpamiti kathyate ..
ityujjvalanīlamaṇiḥ .. nyāyamate tat cakṣurindriyagrāhyam . dravyādipratyakṣakāraṇam . cakṣuḥ sahakāri . śuklādyanekaprakāram . jalādiparamāṇurūpaṃ nityam . anyatra anityam . yathā --
     cakṣurgrāhyaṃ bhavedrūpaṃ dravyāderupalambhakam .
     cakṣuṣaḥ sahakāri syācchuklādikamanekadhā .
     jalādiparamāṇau tannityamanyat sahetukam ..
iti bhāṣāparicchedaḥ .. uttarapadastharūpādiśabdasya upamānavācakatvam . yathā --
     syuruttarapade prakhyaḥ prakāraḥ pratimo nibhaḥ .
     bhūtarūpopamāḥ kāśaḥ sannibhaḥ prathitaḥ paraḥ ..
iti hemacandraḥ .. atiśayarūpasya doṣo yathā -- umovāca .
     rūpātiśayasampannā nānāguṇasamanvitāḥ .
     kimarthaṃ duḥkhitā jātāḥ kāntasaukhyavivarjitāḥ ..
     īśvara uvāca .
     damayantī tathā sītā rūpātiśayapāragā .
     duḥkhitā tena saṃjātā kāntasaukhyavivarjitā ..
     ahalyā bandhakī jātā kapilasya tu yoṣitā .
     rūpasya tu prabhāveṇa dāsī jātā tilottamā ..
     tasmādrapañca necchanti lakṣaṇajñāstapodhanāḥ .
     atirūpeṇa svalpāyuḥ puruṣo yoṣito'pi vā .
     athavā saukhyahīnastu jāyate tu mahātape ..
iti devīpurāṇe nandākuṇḍapraveśādhyāyaḥ .. tadbaidikaparyāyaḥ . nirṇik 1 vavriḥ 2 varpaḥ 3 vapuḥ 4 amatiḥ 5 apsaḥ 6 psuḥ 7 apnaḥ 8 piṣṭam 9 peśaḥ 10 kṛśanam 11 psaraḥ 12 arjunam 13 tāmram 14 aruṣam 15 śilpam 16 . iti ṣoḍaśarūpanāmāni . iti vedanighaṇṭau 3 adhyāyaḥ ..

rūpakaṃ, klī, (rūpayatīti . rūpi + ṇvul .) nāṭakam . (tasya rūpakasaṃjñāhetumāha . rūpāropāttu rūpakam . rūpakasya bhedānāha . nāṭakamatha prakaraṇaṃ bhāṇavyāyogasamavakāraḍimāḥ . īhāmṛgāṅkavīthyaḥ prahasanamiti rūpakāṇi daśa .. kiñca . nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam . prasthānollāpyakāvyāni preṅkhaṇaṃ rāsakaṃ tathā .. saṃlāpakaṃ śrīgaditaṃ śilpakañca vilāsikā . durmallikā prakaraṇī hallīśo bhāṇiketi ca .. aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ . vinā viśeṣa sarveṣāṃ lakṣma nāṭakavanmatam .. iti sāhityadarpaṇe 6 paricchedaḥ ..) mūrtam . (yathā, kathāsaritsāgare . 55 . 43 .
     ādiśyatāñca citre kimālikhāmīha rūpakam ..) kāvyālaṅkaraṇama . iti medinī . ke, 148 .. śeṣasya lakṣaṇaṃ yathā --
     rūpakaṃ rūpitāropāt viṣaye nirapahnave .
     tat paramparitaṃ sāṅgaṃ niraṅgamiti ca tridhā ..
     yatra kasyacidāropaḥ parāropaṇakāraṇam .
     tat paramparitaṃ śliṣṭāśliṣṭaśabdanibandhanam ..
     pratyekaṃ kevalaṃ mālārūpañceti caturvidham .
     aṅgino yadi sāṅgasya rūpaṇaṃ sāṅgameva tat ..
     samastavastuviṣayamekadeśavivarti ca .
     āropyāṇāmaśeṣāṇāṃ śābdatve prathamaṃ matam ..
     yatra kasyacidārthatvamekadeśavivarti tat .
     niraṅgaṃ kevalasyaiva rūpaṇaṃ tadapi dbidhā ..
     mālā kevalarūpatvāt tenāṣṭau rūpake bhidāḥ ..
iti sāhityadarpaṇe 10 paricchedaḥ .. api ca .
     abhedo bhāsate yasminnupamānopameyayoḥ .
     rūpakaṃ kathyate sadbhiralaṅkārottamaṃ yathā ..
     tanvi yuṣmanmakhāmbhojaṃ lolālakamadhuvratam .
     na kasya harate ceto lasaddaśanakeśaram ..
     astyanekaprakāratvaṃ rūpakopamayorapi .
     saṃkṣepeṇoktamanyattu sudhībhiravadhīyatām ..
iti kāvyacandrikā .. saṃkhyāviśeṣaḥ . yathā --
     sañcālī procyate guñjā sā tisro rūpakaṃ bhavet .
     rūpakairdaśabhiḥ proktaḥ kalañjo nāma nāmataḥ ..
iti yuktikalpataruḥ .. (upamānam . yathā, sāhityadarpaṇe 10 paricchede samāsoktyalaṅkāre .
     yatra tu rūpyarūpakayoḥ sādṛśyamasphuṭamiti .. puṃ, mudrā . yathā, kathāsaritsāgare . 78 . 13 .
     alpe parikare'pyebhiriyadbhiḥ svarṇarūpakaiḥ .
     kimeṣa vyasanaṃ puṣṇātyatha kañcana sadbyayam ..
tathāca bṛhatsaṃhitāyām . 81 . 12 .
     guñjātrayasya mūlyaṃ pañcāśadrūpakā guṇayutasya ..)

rūpatattvaṃ, klī, (rūpasya tattvam .) śīlam . yathā --
     syādrūpaṃ lakṣaṇaṃ bhāvaścātmaprakṛtirītayaḥ .
     sahajo rūpatattvañca dharmasargo nisargavat ..
iti hemacandraḥ . 6 . 12 ..

rūpadhārī, [n] (rūpaṃ dharatīti . dhṛ + ṇiniḥ .) saundaryaviśiṣṭaḥ . yathā --
     tato vikaṭarūpo'sau sarvaśāstrārthapāragaḥ .
     vivāhayaddvijasutāṃ rūpeṇānupamāṃ dvijaḥ ..
     sāvamene ca bhartāraṃ suśīlamapi bhāvinī .
     virūpamiti manvānā tataḥ so'bhūt suduḥkhitaḥ ..
     tato nirvedasaṃyukto gatvāśramapadaṃ mahat .
     irāvatyāstaṭe śrīmān rūpadhāriṇamāsadat ..
     tamārādhya jagannāthaṃ nakṣatrapuruṣeṇa hi .
     surūpatāmavāpyāgryāṃ tasminneva ca janmani ..
iti vāmanapurāṇe 76 adhyāyaḥ ..

rūpanāśanaḥ, puṃ, (rūpasya nāśanaṃ adarśanaṃ yatra .) pecakaḥ . iti śabdaratnāvalī ..

rūpavān, [t] tri, (rūpamasyāstīti . rūpa + rasādibhyaśca . 5 . 2 . 95 . iti matup . masya vaḥ .) ākāraviśiṣṭaḥ . (yathā, bhāgavate . 2 . 5 . 27 .
     vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ .
     udapadyata vai tejo rūpavat sparśaśabdavat ..
) saundaryayuktaḥ . (yathā, mahābhārate . 3 . 45 . 12 .
     satyavāk pūjito vaktā rūpavānanahaṅkṛtaḥ ..)

rūpājīvā, strī, (rūpeṇa saundaryeṇa ājīvatīti . ā + jīv + ac . ṭāp .) veśyā . ityamaraḥ . 2 . 6 . 19 .. (yathā, rāmāyaṇe . 2 . 36 . 3 .
     rūpājīvāśca vādinyo baṇijaśca mahādhanāḥ .
     śobhayantu kumārasya vāhinīḥ suprasāritāḥ ..
)

rūpāstraḥ, puṃ, (rūpameva astraṃ yasya .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ ..

rūpikā, strī, (rūpamasyā astīti . rūpa + ṭhan .) śvetārkavṛkṣaḥ . iti ratnamālā .. (yathā, suśrute . 5 . 6 .
     palalaṃ tilatailañca rūpikāyāḥ payo guḍaḥ ..)

rūpeśvarī, strī, (rūpāṇāmīśvarī .) devīviśeṣaḥ . sā tu prabhavādiṣaṣṭivarṣāntargataikaviṃśavarṣe pūjyā . yathā --
     rūpeśvarī prakartavyā vṛṣayugmavyavasthitā .
     jaṭāmukuṭabhārendutriśūloragabhūṣaṇā ..
     maṇimauktikaśobhāḍhyā sitacandanacarcitā .
     pūjitā kusumairhṛdyaiḥ sarvakāmaphalapradā ..
iti devīpurāṇe saṃvatsaradevatāviṃśatividhiḥ prathamaḥ ..

rūpyaṃ, klī, (āhataṃ rūpaṃ asyāstīti . rūp + rūpādāhatapraśaṃsayoryap . 5 . 2 . 120 . iti yap .) āhatasvarṇarajatam . ityamaraḥ . 2 . 9 . 91 .. hema rūpyañca āhataṃ aśvavarāhapuruṣādirūpamutthāpayituṃ nirghātikayā tāḍitaṃ rūpyamucyate rūpāya āhataṃ rūpyaṃ ḍhaghe kāditi ṣṇyaḥ . iti bharataḥ .. * .. dhātuviśeṣaḥ . rūpā iti bhāṣā .. (yathā, mahābhārate . 5 . 39 . 79 .
     suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu .
     jñeyaṃ trapu malaṃ sīsaṃ sīsasyāpi malaṃ malam ..
) tatparyāyaḥ . śubhram 2 vasuśreṣṭham 3 rudhiram 4 candralohakam 5 śvetakam 6 mahāśubhram 7 rajatam 8 taptarūpakam 9 candrabhūti 10 sitam 11 tāram 12 kaladhūtam 13 indralohakam 14 raupyam 15 dhautam 16 saudham 17 candrahāsam 18 . iti rājanirghaṇṭaḥ .. kharjūram 19 durvarṇam 20 śvetam 21 raṅgabījam 22 rājaraṅgam 23 loharājakam 24 . iti śabdaratnāvalī .. kaladhautam 25 . iti jaṭādharaḥ .. asya guṇāḥ . snigdhatvam . kaṣāyatvam . amlatvam . vipāke madhuratvam . saratvam . vātapittaharatvam . rucyatvam . valīpalitanāśitvañca . iti rājanirghaṇṭaḥ .. * .. atha rūpyasyotpattināmalakṣaṇaguṇāḥ .
     tripurasya vadhārthāya nirnimeṣairvilokanaiḥ .
     nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ ..
     tatastūlkā samapatattasyaikasmādvilokanāt .
     ato rudraḥ samabhavadbaiśvānara iva jvalan ..
     dvitīyādapatannetrādaśrubindustu vāmakāt .
     tasmādrajatamutpannamuktakarmasu yojayet ..
     kṛtrimañca bhavettaddhi raṅgādirasayogataḥ .
     rūpyantu rajataṃ tāraṃ candrakānti sitaṃ śubham ..
     guru snigdhaṃ mṛdu śvetaṃ dāhacchedaghanakṣayam .
     svarṇādyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham ..
     kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītaṃ dalaṃ laghu .
     dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam ..
     rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram .
     vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit ..
     pramehādikarogāṃśca nāśayatyacirāt dhruvam .
     tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam .
     vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadān poṣayati hyaśuddham ..
atha māraṇāya yogyaṃ rūpyamāha .
     guru snigdhaṃ mṛdu śvetaṃ dāhacchedaghanakṣayam .
     varṇāḍhyaṃ candravat svacchaṃ tāre navaguṇaṃ smṛtam ..
athāyogyam .
     kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītaṃ dalaṃ laghu .
     dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam ..
atha śodhanavidhiḥ .
     pattalīkṛtapatrāṇi tārasyāgnau pratāpayet .
     niṣiñcet taptataptāni taile takre ca kāñjike ..
     gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā .
     evaṃ rajatapatrāṇāṃ viśuddhiḥ saṃprajāyate ..
athāśuddhasya rūpyasya doṣamāha .
     rūpyaṃ hyaśuddhantu karoti tāpaṃ vidhvaṃsanaṃ vīryabalakṣayañca .
     dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt ..
atha rūpyasya māraṇavidhiḥ .
     bhāgaikaṃ tālakaṃ mardyaṃ yāmamamlena kenacit .
     tena bhāgatrayaṃ tārapatrāṇi parilepayet ..
     dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ .
     samuddhṛtya punastālaṃ dattvā ruddhvā punaḥ pacet .
     evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate ..
anyaprakāraḥ .
     snuhīkṣīreṇa saṃpiṣṭaṃ mākṣikaṃ tena lepayet .
     tālakasya prakāreṇa tārapatrāṇi buddhimān .
     puṭe caturdaśapuṭaistāraṃ bhasma prajāyate ..
evaṃ māritasya rūpyasya guṇāḥ .
     rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram .
     vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit ..
     pramehādikarogāṃśca nāśayatyacirāt dhruvam ..
iti bhāvaprakāśaḥ .. atha rūpyakaraṇam .
     madhvājyaṃ guḍatāmrañca kareṇā mākṣikaṃ rasam .
     dhamanācca bhavedraupyaṃ suvarṇakaraṇaṃ śṛṇu ..
iti gāruḍe 188 adhyāyaḥ ..

[Page 4,175b]
rūpyaṃ, tri, (praśastaṃ rūpaṃ asyāstīti . rūpa +
     rūpādāhatapraśaṃsayoryap . 5 . 2 . 120 . iti yap .) sundaram . iti medinī . ye, 50 .. (klī, upameyam . yathā, sāhityadarpaṇe 10 paricchede samāsoktyalaṅkāre . tatra hi timirāṃśukayorrūpyarūpakabhāvo dbayorāvarakatvena sphuṭamiti .. * .. puṃ, pratyayaviśeṣaḥ . sa ca tata āgata ityetasminviṣaye hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ . 4 . 3 . 81 . iti sūtreṇa hetubhyo manuṣyebhyaścānyatarasyāṃ bhavati .. yathā samādāgataṃ samarūpyam . devadattarūpyam ..)

rūpyādhyakṣaḥ, puṃ, (rūpyasya rūpye vā adhyakṣaḥ .) naiṣkikaḥ . ityamaraḥ .. rūpyaṃ rajataṃ tadeva niṣkaṃ pūrbavat ṣṇikaḥ rajatādhyakṣo naiṣkikaḥ . ṭaṅkakapatirnaiṣkika ityanye . puruṣāśvādirūpaṃ gaṭhitaṃ rajataṃ rūpyaṃ tasyādhyakṣo naiṣkika iti kecit . iti bharataḥ ..

rūvukaḥ, puṃ, eraṇḍaḥ . iti śabdamālā .. (yathāsya paryāyaḥ .
     śuklaeraṇḍa āmaṇḍuścitro gandharvahastakaḥ .
     pañcāṅgulo vardhamāno dīrghadaṇḍo'pyadaṇḍakaḥ ..
     vātāristaruṇaścāpi rūvukaśca nigadyate .
     rakto'paro ruvukaḥ syāduruvuko ruvustathā .
     vyāghrapucchaśca vātāriścañcuruttānapādakaḥ ..
iti bhāpaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

rūṣa, t ka visphuraṇe . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) dīrghī . mūrdhanyopadhaḥ . arurūṣat . iti durgādāsaḥ ..

rūṣakaḥ, puṃ, (rūṣayatīti . rūṣa + ṇvul .) vāsakaḥ . iti jaṭādharaḥ ..

rūṣitaṃ, tri, (rūṣa + ktaḥ .) guṇḍitam . ityamaraḥ .. dve dhūliguṇḍakenaiva mrakṣite . guḍi ka veṣṭe rūṣa t ka syādbisphuraṇe ktaḥ . iti bharataḥ .. (yathā, rāmāyaṇe . 2 . 42 . 15 .
     yaḥ sukhenopadhāneṣu śete candanarūṣitaḥ .
     vījyamāno mahārhābhiḥ strībhirmama sutottamaḥ ..
)

re, vya, sambodhanaviśeṣaḥ . yathā --
     sambodhane'ṅga bhoḥ pāṭ pyāṭ he hai haṃ ho're re'pi ca . iti hemacandraḥ . 6 . 173 .. (yathā, kathāsaritsāgare . 32 . 155 .
     tatra mandamivālokya sābhiprāyaḥ samāṃ nṛpaḥ .
     papraccha re kimīdṛk tvaṃ sañjātaḥ kathyatāmiti ..
)

reka, ṛ ṅa śaṅkāyām . iti kavikalpadrumaḥ . (bhvā°-ātma°-saka°-seṭ .) śaṅkā saṃśayāropaḥ . ṛ, arirekat . ṅa, rekate puruṣatvaṃ sthāṇau . sthāṇurvā puruṣo veti saṃśayamāropayatītyarthaḥ . rireke . iti durgādāsaḥ ..

rekaḥ, puṃ, (reka śaṅkāyām athavā ric + ghañ .) śaṅkā . nīcaḥ . virecanam . iti medinī . ke, 31 .. (yathā --
     vastirvātavikārān paittān rekaḥ kaphodbhavān vamanam .
     kṣaudraṃ jayati valāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam ..
iti vābhaṭe uttarasthāne 40 adhyāye ..) bhekaḥ . iti trikāṇḍaśeṣaḥ ..

rekaṇaḥ, [s] klī, (riṇaktīti . ric + ricerdhane ghit kicca . uṇā° 4 . 198 . iti asun . cāt pratyayasya nuṭ . ghitvāt kutvam .) svarṇam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

rekā, strī, (reka śaṅkāyām + ac . striyāṃ ṭāp .) sandehaḥ . iti hemacandraḥ ..

rekhā, strī, (likhyate iti . likha vilekhane + ṣidbhidādibhyo'ḍ . 3 . 3 . 104 . iti bhidāditvāt aṅ . ṭāp . ralayoraikyāt lasya ratvam .) alpakam . chadma . ābhogaḥ . ullekhaḥ . iti viśvaḥ .. ullekhastvatra daṇḍākāralipiviśeṣaḥ . dāṃḍī iti kasī iti ca bhāṣā . yathā --
     yāvatī yāvatī rekhā grahāṇāmaṣṭavargake .
     tāvatīṃ dbiguṇīkṛtya aṣṭābhiḥ pariśodhayet ..
     aṣṭopari bhavedrekhā aṣṭābhyantarabindavaḥ .
     yatra rekhā na binduśca tat samaṃ parikīrtitam ..
iti jyotistattvam .. * .. śarīrastharekhayā śubhāśubhalakṣaṇaṃ yathā --
     lalāṭe yasya dṛśyante tisro rekhāḥ samā hi tāḥ .
     sukhī puttrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ ..
     catvāriṃśacca varṣāṇi dbirekhādarśanānnaraḥ .
     viṃśatyabdamekarekha ākarṇāntāḥ śatāyuṣaḥ ..
     ākarṇāntaritā rekhāstisraśca syuḥ śatāyuṣaḥ .
     saptatyā mūrdhni rekhā tu ṣaṣṭyāyustisṛbhirbhavet ..
     vyaktāvyaktābhī rekhābhirviṃśatyabdāyureva hi .
     catvāriṃśacca varṣāṇi hīnarekhastu jīvati ..
     bhinnābhiścaiva resvābhirapamṛtyurnarasya hi ..
     triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate .
     dhanaputtrasamāyuktaḥ sa jīvet śaradaḥ śatam ..
     tarjatyā madhyamāṅgulyā āyūrekhā tu madhyataḥ .
     samprāptā yā bhavedrudra sa jīvet śaradaḥ śatam ..
     kularekhā tu prathamā aṅguṣṭhādanuvartate .
     madhyamāyāḥ kare rekhā āyūrekhā ataḥ param ..
     kaniṣṭhikāṃ samāśritya āyūrekhāṃ samādiśet .
     acchinnā vāvibhaktā vā sa jīveccharadaḥ śatam ..
     yasya pāṇitale rekhā āyustasya prakāśayet .
     śataṃ varṣāṇi jīvecca bhogī rudra ! na saṃśayaḥ ..
     kaniṣṭhikāṃ samāśritya madhyamāyāmupāgatā .
     ṣaṣṭiṃ varṣāyuṣaṃ kuryāt āyūrekhā tu mānavam ..
iti gāruḍe 63 adhyāyaḥ .. * .. apica .
     ghanāṅguliśca sadhanastisro rekhāśca yasya vai .
     nṛpateḥ karatalagā maṇibandhe samutthitā ..
     yugamīnāṅkitakaro bhavet satraprado naraḥ .
     vajrākāraśca dhanināṃ matsyapucchanibho budhe ..
     śaṅkhātapatraśivikāgajapadmopamā nṛpe .
     kumbhāṅkuśapatākābhā mṛṇālābhā nirīśvare ..
     dāmābhāśca gajāḍhyānāṃ svastikābhā nṛpeśvare .
     cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare ..
     udūkhalābhā yajñāḍhye vedībhāścāgnihotriṇi .
     vāpīdevakulābhāśca trikoṇābhāśca dhārmike ..
     aṅguṣṭhamūlagā rekhāḥ puttrāḥ sūkṣmāśca kārikāḥ .
     pradeśinīgatā rekhā kaniṣṭhāmūlagāminī ..
     śatāyuṣañca kurute chinnayā taruto bhayam .
     niḥsvāśca bahurekhāḥ syurnirdravyāścivukaiḥ kṛśaiḥ ..
iti gāruḍe 66 adhyāyaḥ ..

rekhāgaṇitaḥ, puṃ, (rekhāyā gaṇitaṃ pramāṇasvarūpādi yatra .) śrījayasiṃhamahārājapaṇḍitadvijasamrāḍjagannāthakṛtagaṇitagranthaviśeṣaḥ . tasya saṃkṣiptavivaraṇam . yathā --
     yeneṣṭaṃ vājapeyādyairmahādānāni ṣoḍaśa .
     dattāni dbijavaryebhyo gogrāmagajavājinaḥ ..
     tasya śrījayasiṃhasya tuṣṭyai racayati sphuṭam .
     dvijaḥ samrāḍ jagannātho rekhāgaṇitamuttamam ..
     apūrbaṃ vihitaṃ śāstraṃ yatra koṇāvavodhanāt .
     kṣetreṣu jāyate samyak vyutpattirgaṇite tathā ..
     śilpaśāstramidaṃ proktaṃ brahmaṇā viśvakarmaṇe .
     pāramparyavaśādetadāgataṃ dharaṇītale ..
     taducchinnaṃ mahārājajayasiṃhājñayā punaḥ .
     prakāśitaṃ mayā samyak gaṇakānandahetave .. * ..
atha rekhāgaṇitā . atra granthe pañcadaśādhyāyāḥ santi . aṣṭasaptottaracatuḥśatam śakalāni santi . tatra prathamādhyāye aṣṭacatvāriṃśacchakalāni . tatrādau paribhāṣā . yaḥ padārthaḥ darśanayogyaḥ vibhāgānarhaḥ sa bindurvācyaḥ . yaḥ padārthaḥ dīrghaḥ vistārarahitaḥ vibhāgārhaḥ sa rekhāśabdavācyaḥ . vistāradaighyayoryadbhidyate taddharātalaṃ tadeva kṣetram . taddvividhaṃ ekaṃ jalavat samaṃ dbitīyaṃ viṣamam . atha rekhāpi dvividhā . ekā vakrā anyā saralā . atha saralarekhālakṣaṇam . yasyāṃ nyastā bindavaḥ avalokitāḥ santa ekabindunācchādyante sā saralā anyathā kuṭalā . dharātalamapi samaṃ viṣamañca jñeyam . samaṃ ya āvṛṇoti . yat rekhādbayaṃ samaṃ samānāntaraṃ na bhavati tasya yasmin pradeśe bahvantaraṃ bhavati taddiśi vardhitayo rekhayorantaramuttarottaraṃ adhikameva bhavati yatrālpamantaraṃ bhavati taddiśi vardhitayo rekhayorantaramuttarottaramalpameva bhavati yāvadrekhāsaṃyogaṃ tadanantaramantaraṃ vardhiṣṇu bhavati . yatra koṇaśabdaḥ tatra saralarekhākṛta eva koṇo jñeyaḥ . yatra rekhāśabdaḥ tatra saralaiva rekhā jñeyā . yatra bhūmitalaśabdaḥ tatra jalasamīkṛtameva bhūtalaṃ jñeyam . iti rekhāgaṇitasya paribhāṣā ..

rekhābhūmiḥ, strī, (rekhāsthitā bhūmiḥ .) laṅkāsumeruparvatayormadhyasūtragatadeśaḥ . yathā --
     yallaṅkojjayinīpuroparikurukṣetrādideśān spṛśan sūtraṃ merugataṃ budhairnigaditā sā madhyarekhā bhuvaḥ .
     ādau prāgudayo'paratra viṣaye paścāddhi rekhodayāt syāttasmāt kriyate tadantarabhuvaṃ kheṭeṣvṛṇaṃ svaṃ phalam ..
iti siddhāntaśiromaṇiḥ .. * .. anyacca . rekhoktā sūryasiddhānte . yathā rekhāmadhikṛtya .
     rākṣasālayadevaukaḥ śailayormadhyasūtragāḥ .
     rauhitakamavantī ca tathā sannihitaṃ saraḥ ..
asyārthaḥ . laṅkāsumeruparvatayormadhyasūtragā deśā rekhāsaṃjñitāḥ . tān deśānāha . rāhitakadeśo'vantīdeśaḥ sannihitaṃ saraḥ kurukṣetrañcetyathaḥ . rekhāyāḥ pūrbadeśe paradeśe ca yathāsaṃkhyaṃ sūryodayakālāt parakālaṃ pūrbakālañca vārapravṛttiḥ syādityarthaḥ . etenaitaduktaṃ bhavati rekhāsaṃjñakadeśasthalokā yadā sūryaṃ paśyanti tadaiva sarvadeśe vārapravṛttirityarthaḥ . tatra rekhā pūrbasthāḥ sannihitatvādādau sūryaṃ paśyanti tadanantarañca rekhāsthāḥ . ato rekhāpūrbe sūryodayāt paraṃ vāraḥ . tathā rekhāsthaiḥ sūrye dṛṣṭe sati paścāt rekhāparasthāḥ paśyanti ato rekhāparadeśe sūryodayāt pūrbaṃ vāra ityathaḥ . tatra kālaparimāṇamāha . rekhāto yāvanti deśāntarayojanāni tatsammitābhirvighaṭībhiḥ palaiḥ pādahīnābhiḥ caturthabhāgahīnābhirvārapravṛttiḥ syādityarthaḥ . deśāntarasādhanaprakārastu sūryasiddhānte uktaḥ . atra tu saṃkṣepeṇa kiñcit kathyate . gauḍe pañcadaśādhikaśatayojanāni 115 . dakṣiṇarāḍhe gaṅgātīre daśādhikaśatam 110 . bhairavītīre viṃśatyadhikaśatam 120 . vaṅge suvarṇagrāmādau catvāriṃśadadhikaśatam 140 . vārāṇasyāmaṣṭottaraśatam 108 deśāntaram . evamanyatrāpyūhyam . tanmatantu lokasaṃgṛhītamiti kintu sūryasiddhānte ardharātrāveva vārapravṛttiruktā . yathā --
     vārapravṛttiḥ prāgdeśe kṣapārdhe'tyadhike bhavet .
     taddeśāntaranāḍībhiḥ paścādūne vinirdiśet ..
iti dīpikāṭīkāyāmarthakaumudyāṃ govindānandaḥ ..

recakaṃ, klī, (recayatīti . ric + ṇic + ṇvul .) kaṅkuṣṭamṛttikā . iti rājanirghaṇṭaḥ .. (bhedake, tri ..)

recakaḥ, puṃ, (recayatīti . ric + ṇic + ṇvul .) yavakṣāraḥ . iti trikāṇḍaśeṣaḥ .. jayapālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. krīḍārthajalaniḥkṣepayantram . pickārī iti bhāṣā . yathā,
     sicyamāno'cyutastābhirmahiṣībhiḥ sma recakaiḥ .
     pratiṣiñcan vicikrīḍe yakṣīmiryakṣarāḍiva ..
iti śrībhāgavate . 10 . 90 . 9 .. (dhyātṛnāsikayā prāṇāyāmāṅgamucyamānavāyuḥ . yathā, bhāgavate . 3 . 28 . 9 .
     prāṇasya śīdhayenmārgaṃ pūrakumbhakarecakaiḥ .. asyānyadvivaraṇaṃ prāṇāyāmaśabde draṣṭavyam ..)

recyaḥ, puṃ, dhyātṛnāsikayā prāṇāyāmāṅgamucyamānavāyuḥ . yathā --
     pūrakaḥ kumbhako recyaṃḥ prāṇāyāmastrilakṣaṇaḥ .
     nāsikākṛṣṭa ucchvāso dhyātuḥ pūraka ucyate .
     kumbhako niścalaśvāso mucyamānastu recakaḥ ..
ityāhnikācāratattvam .. bhedake, tri ..

recanaṃ, (ric + lyuṭ .) malabhedanam . tatparyāyaḥ . praskandanam 2 virekaḥ 3 virecanam 4 . iti ratnamālā .. rekaḥ 5 recanā 6 . iti śabdaratnāvalī .. (yathā, suśrute . 1 . 3 .
     rasajñānaṃ vamanārthamadhyāyo recanāya ca .. recanadravyāṇi tu suśrute . 1 . 44 . adhyāyato jñeyāni ..)

recanakaḥ, puṃ, (recayatīti . ric + ṇic + lyuḥ . tataḥ svārthe kan .) kampillakaḥ . iti rājanirghaṇṭaḥ ..

recanā, strī, (ric + ṇic + yuc . ṭāp .) kāmpillaḥ . iti śabdaratnāvalī ..

recanī, strī, (ricyate'nayeti . ric + lyuṭ + ṅīp) kāmpillaḥ . iti śabdaratnāvalī .. kālāñjanī . dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. śvetatrivṛtā . iti medinī .. (asyāḥ paryāyo yathā --
     śvetā trivṛttā bhaṇḍī syāt trivṛtā tripuṭāpi ca .
     sarvānubhūtiḥ saralā niśotrā recanīti ca ..
iti bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .. vaṭapatrī . tatparyāyo yathā --
     vaṭapatrī tu kathitā mohinī recanī budhaiḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

recī, strī, (recayatīti . ric + ṇic + ac . gaurāditvāt ṅīṣ .) kampillakaḥ . aṅkoṭhaḥ . iti rājanirghaṇṭaḥ ..

reja, ṛ ṅa dīptau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṛ, arirejat . ṅa, rejate rireje . iti durgādāsaḥ ..

reṭa, ṛ ña yāce . vāci . iti kavikalpadrumaḥ .. (bhvā°-ubha°-dvika°-seṭ .) ṛ, arireṭat . ña, reṭati reṭate . yāco yācanam . iti durgādāsaḥ ..

reṇuḥ, puṃ, strī, (riṇātīti . rī gatireṣaṇayoḥ + ajivṛrībhyo nicca . uṇā° 3 . 38 . iti ṇuḥ .) dhūliḥ . ityamaraḥ .. (yathāha kaścit .
     mānuṣīkaraṇareṇurasti te pādayoriti kathā pratḥiyasī .
     kṣālayāmi tava pādapaṅkajaṃ nātha ! dārudṛśadostu kā bhidā ..
)

reṇuḥ, puṃ, (rī + ṇuḥ .) parpaṭaḥ . reṇukā . pāṃśuḥ . iti rājanirghaṇṭaḥ .. (yathā, raghuḥ . 9 . 23 .
     dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām .. viḍaṅgaḥ . tatparyāyo yathā --
     jantughnaṃ bhasmakaṃ reṇuḥ krimighnaṃ citrataru lam .
     krimiśatruḥ viḍaṅgaśca gardabhaṃ tacca kevalam ..
iti vaidyakaratnamālāyām ..)

reṇukā, strī, (reṇunā kāyatīti . kai + kaḥ . ṭāp .) maricākṛtisugandhidravyaviśeṣaḥ . tatparyāyaḥ . dvijā 2 hareṇuḥ 3 kauntī 4 kapilā 5 bhasmagandhinī 6 . ityamaraḥ .. kāntā 7 nandinī 8 mahilā 9 rājaputtrī 10 himā 11 reṇuḥ 12 pāṇḍuputtrī 13 hareṇukā 14 suparṇī 15 śiśirā 16 śāntā 17 vṛntā 18 kvacit pustake vṛttā iti ca pāṭhaḥ . dharmiṇī 19 kapilomā 20 haimavatī 21 pāṇḍupatnī 22 . asyā guṇāḥ . kaṭutvam . śītatvam . kharjūkaṇḍūti-tṛṣṇā-dāha-viṣanāśitvam . mukhavaimalyakāritvañca . iti rājanirghaṇṭaḥ .. api ca . atha reṇukā marīcasadṛśī .
     reṇukā rājaputtrī ca nandinī kapilā dvijā .
     bhammagandhā pāṇḍuputtrī smṛtā kauntī hareṇukā ..
     reṇukā kaṭukā pāke tiktānuṣṇā kaṭurlaghuḥ .
     pittalā dīpanī medhyā pācanī garbhapātinī .
     valāsa-vāta-vaiklavya-tṛṭ-kaṇḍū-viṣa-dāha-nut ..
iti bhāvaprakāśaḥ .. anyacca .
     reṇukā kaphavātaghnī dīpanī pittalā laghuḥ . iti rājavallabhaḥ .. * ..
     (hareṇū reṇukā kauntī brāhmaṇī hemagandhinī .. iti vaidyakaratnamālām ..) paraśurāmamātā . tadvivaraṇaṃ yathā -- mārkaṇḍeya uvāca .
     atha kāle vyatīte tu jamadagnirmahātapāḥ .
     vidarbharājasya sutāṃ prayatnena jitāṃ svayam ..
     bhāryārthe pratijagrāha reṇukāṃ lakṣaṇānvitām .
     sā tasmāt suṣuve puttrān caturo vedasammatān ..
     ruṣaṇvantaṃ suṣeṇañca viśvaṃ viśvāvasuṃ tathā .
     paścāttasyāṃ svayaṃ jajñe bhagavān madhusūdanaḥ ..
     kārtavīryavadhāyāśu śakrādyaiḥ sakalaiḥ suraiḥ .
     yācitaḥ pañcamaḥ so'bhūtteṣāṃ rāmāhvayastu yaḥ ..
     bhārāvatāraṇārthāya jātaḥ paraśunā saha .
     sahajaḥ paraśustasya taṃ jahāti kadāpi na ..
     ayaṃ nijapitāmahyāścarubhuktiviparyayāt .
     brāhmaṇaḥ kṣattriyācāro rāmo'bhūt krūrakarmakṛt ..
     sa vedānakhilān jñātvā dhanurvedāṃśca sarvataḥ .
     svatātāt kṛtakṛtyo'bhūdvedavidyāviśāradaḥ ..
     ekadā tasya jananī snānārthaṃ reṇukā gatā .
     gaṅgātoye tathāpaśyannāmnā citrarathaṃ nṛpam ..
     bhāryābhiḥ sadṛśībhiśca jalakrīḍārataṃ śubham .
     sumālinaṃ sukāntañca taruṇaṃ candrasannibham ..
     tathāvidhaṃ nṛpaṃ dṛṣṭvā saṃjātamadanā bhṛśam .
     reṇukā spṛhayāmāsa tasmai rājñe ca maithunam ..
     spṛhāyutāyāstasyāstu saṃkledaḥ samajāyata .
     vicetanā tathā klinnā trastā sā svāśramaṃ yayau ..
     abodhi jamadagnistāṃ reṇukāṃ vikṛtāṃ tathā .
     dhik dhik pāparatetyevaṃ nininda ca samantataḥ ..
     tataḥ svatanayān prāha caturaḥ prathamaṃ muniḥ .
     ruṣaṇvatpramukhān sarvān ekaikaṃ kramato rutam ..
     chindhyenāṃ pāpaniratāṃ reṇukāṃ vyabhicāriṇīm .
     te tadvaco naiva cakrurmūḍhāścāsan jaḍā iva ..
     kupito jamadagnistān śaśāpeti vicetanān .
     bhavadhvaṃ yūyaṃ nacirāt jaḍā govadbigarhitāḥ ..
     athājagāma caramo jāmadagnyo'tivīryavān .
     tañca rāmaṃ pitā prāha pāpiṣṭhāṃ chindhi mātaram ..
     sa bhrātṝṃśca tathābhūtān dṛṣṭvā jñānavivarjitān .
     pitrā śaptān mahātejāḥ prasūṃ paraśunācchinat ..
     rāmeṇa reṇukāṃ chinnāṃ dṛṣṭvā cākrodhano'bhavat .
     jamadagniḥ prasannaḥ sanniti rāmamuvāca ha ..
     prīto'smi puttra bhadraṃ te yastvayā madvacaḥ kṛtam .
     tasmādiṣṭavarān kāmān tvaṃ vai varaya sāmpratam ..
     sa tu rāmo varān vavre māturutthānamāditaḥ .
     vadhasyāsmaraṇaṃ tasyā bhrātṝṇāṃ śāpamocanam ..
     mātṛhatyāvyapanayaṃ yuddhe sarvatra vai jayam .
     āyuḥ kalpāntaparyantaṃ kramādvai nṛpasattama ! ..
     sarvān varān sa pradadau jamadagnirmahātapāḥ .
     suptotthiteva jananī reṇukāpyabhavattadā ..
     vadhaṃ na cāpi sasmāra sahajaprakṛtiṃ tathā .
     yuddhe jayaṃ cirāyuṣṭvaṃ lebhe rāmastadaiva hi ..
     mātṛhatyāvyapohāya pitā taṃ vākyamabravīt .
     na puttra varadānena mātṛhatyāpagacchati ..
     tasmāttaṃ brahmakuṇḍāya gaccha snātuñca tajjale .
     tatra snātvā muktapāpo nacirāt punareṣyasi .
     jagaddhitāya puttra tvaṃ brahmakuṇḍaṃ vraja drutam ..
     sa tasya vacanaṃ śrutvā rāmaḥ paraśudhṛk tadā .
     upadeśāt pituryāto brahmakuṇḍaṃ vṛṣodakam ..
     tatra snānaṃ sa vidhivatkṛtvā dhautaparaśvadhaḥ .
     śarīrānniḥsṛtāṃ samyak mātṛhatyāṃ vyalokayat ..
     jātasaṃpratyayaḥ so'tha tīrthamāsādya taṃ varam .
     vīthiṃ paraśunā kṛtvā brahmaputtramabāhayat ..
     brahmakuṇḍāt sutaḥ so'tha kāsāre lohitāhvaye .
     kailāsopatyakāyāstu nyapatadbrahmaṇaḥ sutaḥ ..
     tasyāpi sarasastīraṃ samutthāya mahābalaḥ .
     kuṭhāreṇa diśaṃ pūrbāmanayadbrahmaṇaḥ sutam ..
     tato'paratrāpi giriṃ hemaśṛṅgaṃ vibhidya ca .
     kāmarūpāntaraṃ pīṭhamavāhayadamuṃ hariḥ ..
     tasya nāma vidhiścakre svayaṃ lohitagaṅgakam .
     lauhityāt saraso jāto lauhityākhyastato'bhavat ..
     sa kāmarūpamakhilaṃ pīṭhamāplāvya vāriṇā .
     gopayan sarvatīrthāni dakṣiṇaṃ yāti sāgaram ..
     prāgeva divyayamunāṃ saṃtyaktvā brahmaṇaḥ sutaḥ .
     punaḥ patati lauhitye gatvā dvādaśayojanam ..
     caitre māsi sitāṣṭamyāṃ yo naro niyatendriyaḥ .
     snāti lauhityatoyeṣu sa yāti brahmaṇaḥ padam ..
     caitrantu sakalaṃ māsaṃ śuciḥ prayatamānasaḥ .
     lauhityatoye yaḥ snāti sa kaivalyamavāpnuyāt ..
     iti te kathitaṃ rājan yadarthaṃ mātaraṃ purā .
     hanti dhīro jāmadagnyo yasmādbā krūrakarmakṛt ..
     idantu mahadākhyānaṃ yaḥ śṛṇoti dine dine .
     sa dīrghāyuḥ pramudito dhanavānabhijāyate ..
iti kālikāpurāṇe 85 adhyāyaḥ ..

reṇukāsutaḥ, puṃ, (reṇukāyāḥ sutaḥ .) paraśurāmaḥ . iti hemacandraḥ . 3 . 512 .. (yathā, mahābhārate . 3 . 99 . 43 .
     ārcīkanandano rāmo bhārgavo reṇukāsutaḥ ..)

reṇuruṣitaḥ, puṃ, (reṇunā ruṣitaḥ .) gardabhaḥ . iti trikāṇḍaśeṣaḥ .. dhūlimrakṣite, tri ..

reṇuvāsaḥ, puṃ, (reṇau parāge vāso yasya .) bhramaraḥ . iti trikāṇḍaśeṣaḥ ..

reṇusāraḥ, puṃ, (reṇureva sāro yasya .) karpūraḥ . iti trikāṇḍaśeṣaḥ .. (guṇādayo'sya karpūraśabdevijñayāḥ ..)

reṇusārakaḥ, puṃ, (reṇusāra eva . svārthe kan .) karpūraḥ . iti śabdaratnāvalī ..

retaḥ, [s] klī, (rīyate kṣaratīti . rī ya ṅa kṣaraṇe + surībhyāṃ tuṭ ca . uṇā° 4 . 201 . iti asun tasya tuṭ ca .) śukram . (yathā --
     strīṇāṃ rajomayaṃ reto bījāḍhyamindriyaṃ nare .
     tasmāt saṃyogataḥ puttro jāyate garbhasambhavaḥ .
     prathame'hani retaśca saṃyogāt kalanañca yat ..
iti hārīte śārīrasthāne prathame'dhyāye ..
     mātāpitrorbījadoṣādaśubhaiścāvṛtātmanaḥ .
     garbhasthasya yadā doṣāḥ prāpya retovahāḥ śirāḥ ..
     śoṣayantyāśu tannāśādretaścāpyuparhanyate .
     tatra sampūrṇasarvāṅgaḥ sa bhavatyapumān pumān .
     ete tvasādhyā vyākhyātāḥ sannipātasamucchrayāt ..
iti carake cikitsāsthāne triṃśe'dhyāye ..) apsu retaḥpātaniṣedho yathā --
     na vāmahastenoddhṛtya pibedbaktreṇa vā jalam .
     nottaredanupaspṛśya nāpsu retaḥ samutsṛjet ..
iti kaurme upavibhāge 15 adhyāyaḥ .. pāradam . iti medinī . se, 33 .. (jalam . iti nighaṇṭuḥ . 1 . 12 .. vṛṃṣṭilakṣaṇānāṃ apāṃ devānāṃ retastvādreta ucyate . tathācopaniṣat . devānāṃ reto varṣamiti . iti taṭṭīkāyāṃ devarājayajvā .. yathā, ṛgvede . 6 . 70 . 2 .
     asme retaḥ siñcataṃ yanmanurhitam ..)

[Page 4,178a]
retajā, strī, (retamiva jāyate iti . jan + ḍaḥ . ṭāp . sarve sāntā adantāśca iti nyāyāt atrākārāntaretaśabdaḥ .) bālukā . iti bhāvaprakāśaḥ ..

retanaṃ, klī, śukram . iti śabdacandrikā ..

retyaṃ, klī, pittalam . ityamaraṭikāyāṃ nīlakaṇṭhaḥ ..

retraṃ, klī, (rīyate kṣaratīti . rī + bāhulakāt traḥ .) retaḥ . pīyūṣam . paṭavāsaḥ . sūtakam . iti medinī ..

repa, ṅa ṛ śabde . gamane . iti kavikalpadrumaḥ .. (bhvā°-ātma°-śabde aka°-gamane saka°-seṭ .) ṅa, repate rirepe . ṛ, arirepat . iti durgādāsaḥ ..

repaḥ, tri, (repyate nindyate iti . repa + ghañ .) ninditaḥ . krūraḥ . kṛpaṇaḥ . iti medinī . pe, 10 ..

rephaḥ, puṃ, (riphyate iti . ripha + ghañ . yadvā, rādiphan . ityanena varṇasvarūpārthe raśabdādiphanpratyayaḥ . tathāca repha ityauṇādikaḥ . iti kṛtsu 5 pāde durgaḥ .) ravarṇaḥ . (yathā --
     parairgato yaḥ śirasāpi dhāryate samāgate sadmani yāti namratām .
     guṇaiḥ pareṣāṃ dbiguṇatvamīhate .
     repheṇa tulyā prakṛtirmahātmanām ..
ityudbhaṭaḥ ..) rāgaḥ . iti śabdaratnāvalī .. (śabdaḥ . yathā, bhāgavate . 8 . 20 . 25 .
     śriyañca vakṣasyaravindahastāṃ kaṇṭhe ca sāmāni samastarephān ..)

rephaḥ, tri, (ripha + avadyāvamādhamārvarephāḥ kutsite . uṇā° 5 . 54 . iti apratyayena nipātitaḥ .) kutsitaḥ . ityamaraḥ ..

rephāḥ, [s] tri, (riphatīti . riph + asun .) krūraḥ . adhamaḥ . duṣṭaḥ . kṛpaṇaḥ . iti śabdaratnāvalī ..

rebha, ṅa ṛ śabde . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṅa, rebhate rirebhe . ṛ, arirebhat . iti durgādāsaḥ ..

rebhaṇaṃ, klī, (rebha śabde + bhāve lyuṭ .) gavāṃ dhvaniḥ . iti trikāṇḍaśeṣaḥ ..

rerihāṇaḥ, puṃ, śivaḥ . asuraḥ . iti medinī . ṇe, 106 .. cauraḥ . iti śabdaratnāvalī ..

reva, ṛ ṅa plutau vraje . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) plutiḥ plavena gamanam . ṛ, arirevat . ṅa, revate kapiḥ utplutya gacchatītyarthaḥ . iti durgādāsaḥ ..

revaṭaṃ, klī, dakṣiṇāvartaśaṅkham . ityajayapālaḥ ..

revaṭaḥ, puṃ, (ravate iti . reva + bāhulakāt aṭac .) śūkaraḥ . veṇuḥ . vātulaḥ . viṣavaidyaḥ . ityajayapālaḥ ..

revataḥ, puṃ, jambīraḥ . iti jaṭādharaḥ .. (yathā, muśrute . 4 . 5 . pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet ..) āragvadhavṛkṣaḥ . iti śabdaratnāvalī .. rājaviśeṣaḥ . sa tu revatīpitā . balarāmaśvaśuraśca . iti mahābhāratam .. (ayaṃ hi ānartaputtraḥ śaryātipauttraḥ . sa khalu svaputtryā revatyā varaṃ praṣṭukāmastayā saha brahmalokaṃ gatavān ājñaptaśca brahmaṇā baladevāya kanyāṃ dattavān . etadvivaraṇaṃ devībhāgate 7 skandhe 7 . 8 adhyāyato draṣṭavyam ..)

revatakaṃ, klī, (revata iva kāyatīti . kai + kaḥ .) pārevatam . iti rājanirghaṇṭaḥ ..

revatiḥ, strī, kāmadevapatnī . iti trikāṇḍaśeṣaḥ ..

revatī, strī, (revatasyāpatyaṃ strī . revata + aṇ . na vṛddhiḥ . ṅīṣ .) baladevapatnī . nakṣatrabhedaḥ . mātṛkābhedaḥ . iti medinī .. strīgavī . ityajayapālaḥ .. durgā . yathā,
     revā tu narmadā devī nadī vā ravatī matā .
     atikhaṇḍanabandhā vā loke devī prakīrtitā ..
iti devīpurāṇe 45 adhyāyaḥ .. * .. revatīnakṣatrantu aśvinyādisaptaviṃśatinakṣatrāntargataśeṣanakṣatram . tasya rūpaṃ matsyākṛti dvātriṃśattārātmakam . tasyādhiṣṭhātṛdevatā pūṣākhyaḥ sūryaḥ . yathā --
     dantasaṃkhyabhavane jhasākṛtāvantabhe lasadanantamadhyage .
     komalāṅgi mithunodayāt priye kālakhānalakalāḥ priye'calan ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. tatra jātaphalaṃ yathā --
     cāruśīlavibhavo jitendriyaḥ satkulaḥ svabhavanaikamānasaḥ .
     mānavo nanu bhavenmahīpatī revatī bhavati yasya janmabham ..
iti koṣṭhīpradīpaḥ .. * .. bālagrahaviśeṣaḥ . tajjuṣṭasya cikitsā yathā --
     aśvagandhājaśṛṅgī ca śārivātha punarnavā .
     sahā vidārī hyetāsāṃ kvāthena pariṣecanam ..
ajaśṛṅgī meḍhāśṛṅgī . sahā sevatīpuṣpajātiḥ .
     tailamabhyañjane kāryaṃ kuṣṭhe sarjarase tathā .
     palaṅkaṣāyāṃ nalade tathā gaurakadambake ..
sarjarasaḥ rālaḥ . palaṅkaṣā gugguluḥ . naladaṃ lāmajjakamuśīravat pītacchavi . gaurakadambako hāridrakaḥ . haraduyā kadamba iti loke .
     dhavāśvakarṇakakubhaśallakītindukeṣu ca .
     kākolyādau gaṇe cāpi siddhaṃ sarpiḥ pibecchiśuḥ ..
aśvakarṇaḥ sāṃkhu iti loke .
     kulatthāḥ śaṅkhacūrṇañca pradehaḥ sākhagandhikaḥ .
     gṛdhrolūkapurīṣāṇi yavān yavaphalo ghṛtam .
     sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ ..
yavaphalo vaṃśāṅkuraḥ .
     yuktāḥ sumanaso lājāḥ payaḥ śālyodanaṃ dadhi .
     valirnivedyo gotīrthe revatyai prayatātmanā ..
gotīrthe goṣṭhe .
     snānaṃ dhātrīkumārābhyāṃ saṅgame kārayedbhiṣak ..
     nānāśastradharā devī citramālyānulepanā .
     calatkuṇḍalinī śyāmā revatī te prasīdatu ..
     upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ .
     lambā karālā vinatā tathaiva bahuputtrikā .
     revatī śuṣkanāsā ca tubhyaṃ devī prasīdatu ..
iti bhāvaprakāśaḥ .. * .. baladevapatnyā vivaraṇaṃ yathā --
     revasya raivataḥ puttraḥ kakudmānnāma dhārmikaḥ .
     śreṣṭhaḥ puttraśatasyāsīttasyāṃ puryāṃ nṛpo'bhavat ..
     sa kanyāsahitaḥ prāyādraivato brahmaṇo'ntikam ..
     na jarā kṣut pipāsā vā na mṛtyustatra karhicit .
     ṛtucakrañca bhavati brahmaloke dbijottamāḥ ..
     raivatasya gatasyātha sā purī rākṣasairhṛtā .
     tasya puttraśataṃ yacca tyaktvā tāmagamaddiśaḥ ..
     tasya vaṃśe tu ye tatra svaryātā iti viśrutāḥ .
     kṣattriyā hyabhavan viprā dikṣu sarvāsu dhārmikāḥ ..
     gate bahuyuge kāle ājagāmātha raivataḥ .
     muhūrtamekaṃ matvāsau dadarśa yādavairvṛtām ..
     kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām .
     bhojavṛṣṇyandhakairguptāṃ vāsudevapurogamaiḥ ..
     gatvā tu raivataḥ samyagbalabhadrāya revatīm .
     prādādgurutarāṃ tāntu baladevo halena vai .
     samānāṃ laghutāṃ nītvā uvāha sa praharṣataḥ ..
     dattvā jagāma śikharaṃ merostapasi raivataḥ .
     reme rāmo'pi dharmātmā revatyā sahitaḥ sukhī ..
iti vahnipurāṇam .. * .. (brahmaṇo vākyenaiva iyaṃ revatena baladevāya pradattā . etadbivaraṇantu devībhāgavate 7 skandhe 8 adhyāye draṣṭavyam ..) raivatamanumātā . tadvivaraṇaṃ yathā -- mārkaṇḍeya uvāca .
     pañcamo'pi manurbrahman raivato nāma viśrutaḥ .
     tasyotpattiṃ vistarañca śṛṇuṣva kathayāmi te ..
     ṛṣirāsīnmahābhāga ṛtavāgiti viśrutaḥ .
     tasyāputtrasya puttro'bhūt revatyante mahātmanaḥ ..
     sa tasya vidhivaccakre jātakarmādikāḥ kriyāḥ .
     tathopanayanādīṃśca sa cāśīlo'bhavanmune ..
     yataḥ prabhṛti jāto'sau tataḥ prabhṛti so'pyṛṣiḥ .
     dīrgharogaparāmarśamavāpa munipuṅgavaḥ ..
     mātā cāsya parāmārtiṃ kuṣṭharogādipīḍitā .
     jagāma sa pitā cāsya cintayāmāsa duḥkhitaḥ ..
     kimetaditi so'pyasya puttro'tyantasudurmatiḥ .
     jagrāha bhāryāmanyasya muniputtrasya mandadhīḥ ..
     tato viṣaṇṇo manasā ṛtavāgidamuktavān .
     aputtratā manuṣyāṇāṃ śreyase na kuputtratā ..
     kuputtro hṛdayāyāsaṃ sarvadā kurute pituḥ .
     mātuśca svargasaṃsthāṃśca svapitṝn pātayatyadhaḥ ..
     suhṛdāṃ nopakārāya pitṝṇāṃ nāpi tṛptaye .
     pitrorduḥkhāya dhik janma tasya duṣkṛtakarmaṇaḥ ..
     dhanyāste tanayā yeṣāṃ sarvalokābhisammatāḥ .
     paropakāriṇaḥ śāntāḥ sādhukarmaṇyanuvratāḥ ..
     anirvṛttaṃ tathā mūrkhaṃ paralokaparāṅmukham .
     narakāya na sadgatyai kuputtrālambi yanmanaḥ ..
     karoti suhṛdāṃ dainyamahitānāṃ tathā mudam .
     akāle ca jarāṃ pitroḥ kuputtraḥ kurute hi vai ..
     mārkaṇḍeya uvāca .
     evaṃ so'tyantaduṣṭasya puttrasya caritairmuniḥ .
     dahyamānamanovṛttirvṛddhaṃ gargamapṛcchata ..
     ṛṣiruvāca .
     suvratena purā vedā gṛhītā vidhivanmayā .
     samāpya vedān vidhivat kṛto dāraparigrahaḥ ..
     sadāreṇa yathā kāryāḥ śrautāḥ smārtāstathā kriyāḥ .
     nānunyūnāḥ kṛtāḥ kāścidyāvadadya mahāmune ..
     garbhādhānavidhānena na kāmamanurudhyatā .
     puttrārthaṃ janitaścāyaṃ punnāmno vibhyatā mune ..
     so'yaṃ kimātmadoṣeṇa mama doṣeṇa vā mune .
     asmadduḥkhavaho jāto dauḥśīlyādbandhuśokadaḥ ..
     garga uvāca .
     revatyante muniśreṣṭha jāto'yaṃ tanayastava .
     tena duḥkhāya te kāle duṣṭe yasmādajāyata ..
     na te'pacāro naivāsya māturnāpi kulasya te .
     tasya dauḥśīlyahetutvaṃ revatyantamupāgatam ..
     ṛtavāguvāca yasmānmamaikaputtrasya revatyantasamudbhavam .
     dauḥśīlyametat sā tasmāt patatāmāśu revatī ..
     mārkaṇḍeya uvāca .
     tenaiva vyāhṛte śāpe revatyṛkṣaṃ papāta ha .
     paśyataḥ sarvalokasya vismayāviṣṭacetasaḥ ..
     revatyṛkṣañca patitaṃ kumudādrau samantataḥ .
     bhāsayāmāsa sahasā vanakandaranirjharān ..
     kumudādriśca tatpātāt khyāto raivatako'bhavat .
     atīvaramyaḥ sarvasyāṃ pṛthivyāṃ pṛthivīdharaḥ ..
     tasyarkṣasya tu yā kāntirjātā paṅkajinīsaraḥ .
     tato jajñe tadā kanyā rūpeṇātīva śobhanā ..
     revatokāntisaṃbhūtāṃ tāṃ dṛṣṭvā pramuco muniḥ .
     tasyā nāma cakāretthaṃ revatīti hi bhāgure ..
     poṣayāmāsa caivaināṃ svāśramābhyāsasambhavām .
     pramucaḥ sa mahābhāgastasminneva mahācale ..
     tāntu yauvaninīṃ dṛṣṭvā kanyakāṃ rūpaśālinīm .
     sa muniścintayāmāsa ko'syā bhartā bhavediti ..
     evaṃ cintayataḥ kālo jagāma sumahātmanaḥ .
     na cāsasāda sadṛśaṃ varaṃ tasyā mahāmuniḥ ..
     tatastasyā varaṃ praṣṭumagniṃ sa pramuco muniḥ .
     viveśa vahniśālāṃ vai pṛṣṭastaṃ prāha havyabhuk ..
     mahābalo mahāvīryaḥ priyavāk dharmavatsalaḥ .
     durdamo nāma bhavitā bhartā hyasyā mahīpatiḥ ..
     mārkaṇḍeya uvāca .
     anantarañca mṛgayāprasaṅgenāgato mune .
     tasyāśramapadaṃ dhīmān durdamaḥ sa narādhipaḥ ..
     priyavratānvayabhavo mahābalaparākramaḥ .
     puttro vikramaśīlasya kāndinījaṭharodbhavaḥ ..
     sa praviśyāśramapadaṃ tāṃ tanvīṃ jagatīpatiḥ .
     apaśyamānastamṛṣiṃ priyetyāmantrya pṛṣṭavān ..
     rājovāca .
     kva gato bhagavānasmādāśramānmunipuṅgavaḥ .
     taṃ praṇantumihecchāmi tattvaṃ prabrūhi śobhane ..
     mārkaṇḍeya uvāca .
     agniśālāṃ gato viprastacchrutvā tasya bhāṣitam .
     priyetyāmantraṇañcaiva niścakrāma tvarānvitaḥ ..
     sa dadarśa mahātmānaṃ rājānaṃ durdamaṃ muniḥ .
     narendracihnasahitaṃ praśrayāvanataṃ puraḥ ..
     tasmin dṛṣṭe tataḥ śiṣyamuvāca sa tu gotamam .
     gotamānīyatāṃ śīghramargho'sya jagatāṃ pateḥ ..
     eṣa tāvadayaṃ bhūpaścirakālādupāgataḥ .
     jāmātā ca viśeṣeṇa yogyo'rgho'sya mataṃ mama ..
     mārkaṇḍeya uvāca .
     tataḥ sa cintayāmāsa rājā jāmātṛkāraṇam .
     viveda na ca tanmaunī jagṛhe'rghañca taṃ nṛpaḥ ..
     tamāsanagataṃ vipra gṛhītārghaṃ mahāmuniḥ .
     prasṛtaṃ prāha rājendramapi te kuśalaṃ pure ..
     koṣe bale'tha mitreṣu bhṛtyāmātyeṣu ceśvara .
     tathātmani mahābāho yatra sarvaṃ pratiṣṭhitam ..
     patnī ca te kuśalinī yata evātra tiṣṭhati .
     pṛcchāmyasyāstato nāhaṃ kuśalinyo'parāstava ..
     rājovāca .
     tvatprasādādakuśalaṃ na kvacinmunisattama .
     jātakautūhalaścāsmi mama bhāryātra kā mune ..
     ṛṣiruvāca .
     revatī tu mahābhāgā trailokye sāpi sundarī .
     tava bhāryā varārohā mānavendra na vetsi kim ..
     rājovāca .
     subhadrāṃ śāntatanayāṃ kāverītanayāṃ vibho .
     śūrātmajāṃ sujātāñca kadambāñca varūthajām ..
     vipāṭhāṃ nandinīñcaiva vedmi bhāryā gṛhe hi yāḥ .
     tiṣṭhanti me na bhagavan revatīṃ vedmi kā tviyam ..
     ṛṣiruvāca .
     priyeti sāmpataṃ yeyaṃ tvayoktā varavarṇinī .
     kiṃ vismṛtaṃ te bhūpāla ślāghyeyaṃ gṛhiṇī tava ..
     rājovāca .
     satyamuktaṃ mayā kintu bhāvo duṣṭo na me mune .
     nātra kopaṃ bhavān kartumarhatyasmāsu yācitaḥ ..
     ṛṣiruvāca .
     satyaṃ bravīṣi bhūpāla na bhāvastava dūṣitaḥ .
     vyājahāra bhavānevaṃ vahninā nṛpa noditaḥ ..
     mayā pṛṣṭo hutavahaḥ ko'syā bharteti pārthiva .
     bhavitā tena cāpyukto bhavānevādya cāgataḥ ..
     tadgṛhyatāṃ mayā dattā kanyā tubhyaṃ narādhipa .
     priyetyāmantritā ceyaṃ vicāraṃ kuruṣe katham ..
     śrīmārkaṇḍeya uvāca .
     tataśca so'bhavanmaunī tenoktaḥ pṛthivīpatiḥ .
     ṛṣistathodyataḥ kartuṃ tasyā vaivāhikaṃ vidhim ..
     samudyatañca pitaraṃ vivāhāya mahāmune .
     uvāca kanyā sā kiñcit praśrayāvanatānanā ..
     yadi me prītimāṃstāta prasādaṃ kartumicchasi .
     revatyṛkṣe vivāhaṃ me tat karotu prasāditaḥ ..
     ṛṣiruvāca .
     revatyṛkṣaṃ na vai bhadre candrayoge divi sthitam .
     anyāni santi ṛkṣāṇi subhru vaivāhikāni te ..
     kanyovāca .
     tāta tena vinā kālo vikalaḥ pratibhāti me .
     vivāho vikale kāle madvidhāyāḥ kathaṃ bhavet ..
     ṛṣiruvāca .
     ṛtavāgiti vikhyātastapasvī revatīṃ prati .
     cakāra kopaṃ krodhena tenarkṣaṃ tannipātitam ..
     mayā cāsmai pratijñātā bhāryeti madirekṣaṇe .
     na cecchasi vivāhaṃ tvaṃ saṃkaṭaṃ naḥ samāgatam ..
     kanyovāca .
     ṛtavāk sa munistāta kiṃ me kastaptavāṃstapaḥ .
     na tvayā samatā tena brahmabandhoḥ sutāsmi kim ..
     ṛṣiruvāca .
     brahmabandhoḥ sutā na tvaṃ bāle naivātapasvinaḥ .
     sutā tvaṃ mama yo devān kartumanyān samutsahe ..
     kanyovāca .
     tapasvī yadi me tātastat kimṛkṣamidaṃ divi .
     samāropya vivāho me nātrarkṣe kriyate pitaḥ ..
     ṛṣiruvāca .
     evaṃ bhavatu bhadraṃ te bhadre prītimatī bhava .
     āropayāmīndumārgaṃ revatyṛkṣaṃ kṛte tava ..
     śrīmārkaṇḍeya uvāca .
     tatastapaḥprabhāvena revatyṛkṣaṃ mahāmuniḥ .
     yathāpūrbaṃ tathā cakre somayoge dbijottamaḥ ..
     vihāhañcaiva duhiturvidhivanmantrayogajam .
     niṣpādya prītimān bhūyo jāmātaramathābravīt ..
     ṛṣiruvāca .
     audvāhikaṃ te bhūpāla kathyatāṃ kiṃ dadāmyaham .
     durlabhyamapi dāsyāmi mamāpratihataṃ tapaḥ ..
     rājovāca manoḥ svāyambhuvasyāhamutpapannaḥ santatau mune .
     manvantarādhipaṃ puttraṃ tvatprasādādvṛṇomyaham ..
     muniruvāca .
     bhaviṣyatyeṣa te kāmo manustattanayo mahān .
     sakalāṃ bhokṣyate bhūmiṃ dharmavicca bhaviṣyati ..
     śrīmārkaṇḍeya uvāca .
     tāmādāya tato bhūpastadaiva nagaraṃ yayau .
     tasyāñcājāyata suto revatyāṃ raivato manuḥ ..
     sametaḥ sakalaidharmairmānavairaparājiṃtaḥ .
     vijñātākhilaśāstrārtho vedavidyārthaśāstravit ..
iti mārkaṇḍeyapurāṇe raivatamanvantaraṃ samāptam .. (gauḥ . iti nighaṇṭuṭīkāyāṃ devarājayajvā . 1 . 10 . 16 ..)

revatībhavaḥ, puṃ, (revatyāṃ bhava utpattiryasya .) śanaiścaraḥ . iti hemacandraḥ . 2 . 34 .. (raivatamanuḥ . iti mārkaṇḍeyapurāṇam ..)

revatīramaṇaḥ, puṃ, (revatyā ramaṇaḥ patiḥ .) baladevaḥ . ityamaraḥ . 1 . 1 . 24 ..

revatīśaḥ, puṃ, (revatyā īśaḥ .) balarāmaḥ . iti hemacandraḥ . 2 . 138 ..

revantaḥ, puṃ, sūryaputtraviśeṣaḥ . sa ca guhyakādhipatiḥ . tasyotpattiryathā --
     tato'sau yogamāsthāya svāṃ bhāryāṃ vaḍavāṃ raviḥ .
     dadaśa niyamasthāntāmaśvarūpamathākarot ..
     maithunāyopacakrāma sūryo'sau ca tvarānvitaḥ .
     necchantī tena saṃyogaṃ parapuṃso'bhiśaṅkayā ..
     saṃgrahāt saṃmukhī tajo mukhanāsikayā raveḥ .
     devau yataḥ prajāyetāmaśvinau bhiṣajāṃ varau .
     nāsatyau dbau tṛtīyaśca revanto'śvapravāhakaḥ ..
iti vahnipurāṇam .. api ca .
     tato'śvarūpadhṛk bhānuruttarānagamat kurūn .
     dadṛśe tatra saṃjñāntu vaḍavārūpadhāriṇīm ..
     sā ca dṛṣṭvā tamāyāntaṃ parapuṃso'bhiśaṅkayā .
     jagāma saṃmukhaṃ tasya pṛṣṭharakṣaṇatatparā ..
     tataśca nāsikāyoge tayostatra sametayoḥ .
     nāsatyadasau tanayāvaśvavaktrādbinirgatau ..
     retaso'nte ca revantaḥ khaḍgī dhanvī tanutradhṛk .
     aśvārūḍhaḥ samutpanno vāṇatūṇasamanvitaḥ ..
     tataḥ svaṃ rūpamamalaṃ darśayāmāsa bhānumān .
     tasyai sā ca samālokya svarūpaṃ mudamādade ..
     svarūpadhāriṇīñcemāmānināya nijāśramam .
     saṃjñāṃ bhāryāṃ prītimatīṃ bhāskaro vāritaskaraḥ ..
     tataḥ pūrbasuto yo'syāḥ so'bhūdvaivasvato manuḥ .
     dbitīyaśca yamaḥ śāpāddharmadṛṣṭirabhūt sutaḥ ..
     kṛmayo māṃsamādāya pādataste mahītalam .
     patiṣyantīti śāpāntaṃ tasya cakre pitā svayam ..
     dharmadṛṣṭiryataścāsau samo mitre tathāhite .
     tato niyogaṃ taṃ yānye cakāra timirāpahaḥ ..
     yamunā ca nadī jajñe kalindāntaravāhinī .
     aśvinau devabhiṣajau kṛtau pitrā mahātmanā .
     guhyakādhipatitve ca revanto viniyojitaḥ ..
iti mārkaṇḍeyapurāṇe vaivasvatamanvantare .. * .. saptadinakartavyanīrājanavidhau revantasya rājakartṛkapūjāvidhiryathā --
     saptame hi tu revantaṃ pūjayettoraṇāntare .
     sūryaputtraṃ mahābāhuṃ dvibhujaṃ kavacojjvalam ..
     jvalabhtaṃ śuklavastreṇa keśān vitatya vāsasā .
     kaśāṃ vāmakare bibhraddakṣiṇe tu kare punaḥ .
     khaḍgaṃ nyasya mahātīkṣṇaṃ sitasaindhavasaṃsthitam ..
     evaṃvidhantu revantaṃ pratimāyāṃ ghaṭe'pi vā .
     sūryapūjāvidhānena pūjayettoraṇāntare ..
iti kālikāpurāṇe nīrājanavidhiḥ 86 adhyāyaḥ .. * .. kojāgarapūrṇimārātrau dvāropānte tasya pūjāvidhiryathā --
     dvāropānte sudīptastu saṃpūjyo havyavāhanaḥ .
     yavākṣataghṛtopetaistaṇḍulaiśca sutarpitaḥ ..
     saṃpūjitavyaḥ pūrṇenduḥ payasā pāyasena ca .
     skandaḥ sabhāryo rudraśca tathā nandīśvaro muniḥ ..
     gomadbhiḥ surabhiḥ pūjyā chāgavadbhirhutāśanaḥ .
     urabhravadbhirvaruṇo gajavadbhirvināyakaḥ .
     pūjyaḥ sāśvaiśca revanto yathāvibhavavistaraiḥ ..
iti tithyāditattvam .. (revantadarśanena lakṣmoṃ prati nārāyaṇasya śāpavṛttāntaṃ devībhāgavate 6 skandhe 17 adhyāye draṣṭavyam ..)

revantamanusūḥ, strī, (revantaṃ manuñca sūte iti . sū + kvip .) saṃjñā . iti trikāṇḍaśeṣaḥ ..

revā, strī, (revate utplutya gacchatīti . reva + ac . ṭāp .) narmadā nadī . ityamaraḥ . 1 . 10 . 32 .. (yathā, mevadūte . 20 .
     revāṃ drakṣyasyupalaviṣame bindhyapāde viśīrṇām ..) asyāṃ śivaliṅgotpattiryathā --
     revayā ca kṛtaṃ pūrbaṃ tapaḥ śivasutuṣṭidam .
     mama tvatsadṛśaḥ puttro bhūyāditi vidho tathā ..
     ahaṃ kasyāpi na sutaḥ kiṃ kariṣyāmi cintayan .
     revāyāstu varo deyastvavaśyaṃ mṛgalāñchana ..
     niścityaivaṃ tadā proktaṃ prasannenāntarātmanā .
     liṅgarūpeṇa te devi ! gajānanapuraskṛtaḥ .
     garbhe tava vasiṣyāmi puttro bhūtvā śivapriye ! ..
     mama tvamaparā mūrtiḥ khyātā jalamayī śivā .
     śivaśaktivibhedena cāvāmekatra saṃsthitau ..
     evaṃ dattavarā revā matsānnidhyamihāgatā .
     revākhaṇḍamiti khyātaṃ tataḥ prabhṛti gopate ..
iti vārāhe someśvarādiliṅgamahimādhyāyaḥ .. ratiḥ . sā ca kāmapatnī . nīlīvṛkṣaḥ . iti medinī . ve, 21 .. durgā . yathā --
     revā tu narmadā devī nadī vā revatī matā .
     atikhaṇḍanabandhā vā loke devī prakīrtitā ..
iti devīpurāṇe 45 adhyāyaḥ ..

reṣa, ṛ ṅa hneṣāyām . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) hreṣā dhoṭakakartṛkaśabdaḥ . ṛ, arireṣat . ṅa, reṣate rireṣe'śvaḥ . iti durgādāsaḥ ..

rai, śabde . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-aniṭ .) rephādiḥ . rāvati . iti durgādāsaḥ ..

raivataḥ, puṃ, svarṇāluvṛkṣaḥ . (yathā, gāruḍe 208 aḥ .
     caturaṅgulasampāko vyādhighātābhisaṃjñakaḥ .
     vidyādāragvadhaṃ rājavṛkṣaṃ raivatarsaṃjñakam ..
) śailabhedaḥ . (atraivārjunaḥ subhadrāṃ hṛtavān . yathā, mahābhārate . 221 . 6 -- 8 .
     subhadrā tvatha śailendramabhyarcyaiva hi raivatam .
     daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca ..
     pradakṣiṇaṃ gireḥ kṛtvā prayayau dbārakāṃ prati ..
     tāmabhidrutya kaunteyaḥ prasahyāropayadratham .
     subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ ..
     tataḥ sa puruṣavyāghrastāmādāya śucismitām .
     rathena kāñcanāṅgena prayayau svapuraṃ prati ..
) śaṅkaraḥ . iti medinī . te 45 .. daityaviśeṣaḥ . iti dharaṇiḥ .. (sa tu bālagrahāṇāmanyatamaḥ . yathā, mahābhārate . 3 . 229 . 29 .
     aditiṃ revatīṃ prāhurgrahastasyāstu raivataḥ .
     so'pi bālān mahāghoro vāghate vai mahāgrahaḥ ..
revatyāṃ bhavaḥ . revatī + aṇ .) vartamānakalpīyaḥ pañcamo manuḥ . sa tu revatīgarbhe durdamarājaputtraḥ . asmin manvantare vikuṇṭho'vatāraḥ . vibhurindraḥ . bhūtarayādayo devāḥ . hiraṇyaromādayaḥ saptarṣayaḥ . balibindhādayastanmanusutāḥ . iti śrībhāgavatam .. tadbivaraṇaṃ yathā --
     pañcamasya manostadvat raivatasyāntara śṛṇu .
     devavāhuḥ subāhuśca paryaṇyaḥ somapo muniḥ ..
     hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ .
     devāścābhūtarajasastathā prakṛtayaḥ smṛtāḥ ..
     aruṇastattvadarśī ca vittavān havyapaḥ kapiḥ .
     mukto nirutsukaḥ satvo nirmoho'tha prakāśakaḥ .
     dharmavīryabalopetā daśaite raivatātmajāḥ ..
     bhṛguḥ sudhāmā virajaḥ sahiṣṇurnāda eva ca .
     vivasvānatināmā ca ṣaṣṭisaptarṣayo'pare ..
iti mātsye 9 adhyāyaḥ .. * .. mārkaṇḍeyapurāṇoktaraivatamanuvivaraṇantu revatīśabde draṣṭavyam .. (rudrāṇāmanyatamaḥ . yathā, mātsye . 5 . 29 .
     ajaikapādahibraghno virūpākṣo'tha raivataḥ .. meghaḥ . iti nighaṇṭuḥ . 1 . 10 .. revatyo gāvaḥ paśavo vai revatīḥ . iti śruteḥ tasyedam . 4 . 3 . 120 . ityaṇ . megho hi sarvatra varṣati yavasaṃ pānīyaṃ ca janayitvā tadīyo bhavati parvatastadvattayā . yadvā, rayirasyāstīti matupi rayermatau bahulam . 6 . 1 . 34 . iti samprasāraṇam . saṃjñāyām . 8 . 2 . 11 . iti vatvam . sarvasya dhanasyeśitṛtvāt revān indraḥ maghaveti hi tasya nāma tadīyo raivataḥ pūrbavat tadīyatvaṃ draṣṭavyam .. iti tatra devarājayajvā .. * .. somalatāviśeṣaḥ . yathā, suśrute . 4 . 29 .
     agniṣṭomo raivataśca yathokta iti saṃjñitaḥ .. ṛṣiviśeṣaḥ . yathā, mahābhārate . 2 . 5 . 11 .
     nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā .
     pārijātena rājendra raivatena ca dhīmatā ..
ghanavati, tri . yathā, ṛgvede . 5 . 60 . 4 .
     varā ivedraivatāso hiraṇyairabhisvadhābhistanvaḥ pipiśre . vairatāso dhanavantaḥ . iti tadbhāṣye sāyaṇaḥ ..)

[Page 4,181a]
raivatakaṃ, klī, (revatakameva . svārthe aṇ .) pāre vatavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (pārevataśabde'sya guṇādikaṃ jñeyam ..)

raivatakaḥ, puṃ, (raivata eva . svārthe kan .) raivataparvataḥ . tatparyāyaḥ . ujjayantaḥ 2 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 220 . 1 .
     tataḥ katipayāhasya tasmin raivatake girau .
     vṛṣṇyandhakānāmabhavadutsavo nṛpasattama ! ..
) tasya nāmakāraṇaṃ revatīśabde draṣṭavyam ..

raivatikaḥ, tri, (revatī + revatyādibhyaṣṭhak . 4 . 1 . 146 . iti ṭhak .) revatyā apatyam . iti mugdhabodhavyākaraṇam ..

rokaṃ, klī, (rocate'treti . ruc + ghañ . nyaṅknāditvāt kutvam .) chidram . ityamaraḥ . 1 . 8 . 2 .. naukā . calam . iti medinī .. ke, 32 ..

rokaḥ, puṃ, (ruc + ghañ .) krayabhedaḥ . dīptiḥ . iti medinī . ke, 31 .. (yathā, ṛgvede . 3 . 6 . 7 .
     divaścidāte rucayanta rokāḥ . te rokāstvadīyā dīptayaḥ . iti tadbhāṣye sāyaṇaḥ ..)

rogaḥ, puṃ, (rujyate'neneti . rojanamiti vā . ruja + ghañ . yadvā, rujatīti . ruj + padarujaviśaspṛśo ghañ . 3 . 3 . 16 . iti kartari ghañ .) kuṣṭhauṣadham . iti medinī . ge, 23 .. dehabhaṅgakārakaḥ . tatparyāyaḥ . ruk 2 rujā 3 upatāpaḥ 4 vyādhiḥ 5 gadaḥ 6 āmayaḥ 7 . ityamaraḥ . 2 . 6 . 51 .. apāṭavaḥ 8 āmaḥ 9 ātaṅkaḥ 10 bhayaḥ 11 upaghātaḥ 12 bhaṅgaḥ 13 artiḥ 14 tamovikāraḥ 15 gnāniḥ 16 kṣayaḥ 17 anārjavaḥ 18 mṛtyubhṛtyaḥ 19 . iti rājanirghaṇṭaḥ .. amaḥ 20 . iti jaṭādharaḥ .. māndyam 21 ākalpam 22 . iti hemacandraḥ .. * .. asya nidānādiryathā -- dhanvantariruvāca .
     sarvaroganidānañca vakṣye suśruta tattvataḥ .
     ātreyādyairmunivarairyathāpūrvamudīritam ..
     rogaḥ pāpmā jvaro vyādhirvikāro duṣṭamāmayaḥ .
     yakṣmātaṅkagadāvādhāḥ śabdāḥ paryāyavādinaḥ ..
     nidānaṃ pūrvarūpāṇi rūpāṇyupaśayastathā .
     saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam ..
     nimittahetvāyatanapratyayotthānakāraṇaiḥ .
     nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate .
     utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ ..
     liṅgamavyaktamalpatvāt vyādhīnāṃ tadyathātatham .
     tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate ..
     saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ .
     hetuvyādhivipraryastaṃ viparyastārthakāriṇām ..
     auṣadhānnavihārāṇāṃ upayogaṃ sukhāvaham .
     vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ ..
     viparīto'nupaśayo vyādhisātmyābhisaṃjñitaḥ .
     yathā duṣṭena doṣeṇa tathā cātmavisarpatā ..
     nivṛttirāmayasyāsau saṃprāptirjātirāgatiḥ .
     saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ ..
     sa bhidyate yathātraiva saṃkhyante'ṣṭau jvarā iti .
     doṣāṇāṃ samavetānāṃ vikalpāṃśāṃśakalpanā ..
     svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet .
     hetvādikārtsnyāvayavairbalābalaviśeṣaṇam ..
     naktaṃ dinartubhuktāṃśairvyādhikālo yathā malam .
     iti prokto nidānārthaḥ sa vyāsenopadekṣyate .
     sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ ..
     tatprakopasya tu proktaṃ vividhāhitasevanam .
     ahitastrividho yogastrayāṇāṃ prāgudāhṛtaḥ ..
     tiktoṣaṇakaṣāyāmlarūkṣāpramitabhojanaiḥ .
     dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ ..
     kriyābhiyogabhīśokacintāvyāyāmamaithunaiḥ .
     grīṣmāhorātrabhuktānte prakupyati samīraṇaḥ ..
     pittaṃ kaṭvamlatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ .
     śaranmadhyāhnarātryardhavidāhasamayeṣu ca ..
     svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ .
     āsyāsvapnasukhājīvadivāsvapnādivṛṃhaṇaiḥ ..
     pracchardanādyayogena bhuktamātravasantayoḥ .
     pūrvāhṇe pūrvarātre ca śleṣmā vakṣyāmi śaṅkarān ..
     miśrībhāvāt samastānāṃ sannipātastathā punaḥ .
     saṅkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ ..
     vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ .
     piṇyākamṛtyavasarāpūtiśuṣkakṛṣāmiṣaiḥ ..
     doṣatrayakaraistaistaistathānnaparivartataḥ .
     ṛtorduṣṭāt purovātāt vigrahāveśaviplavāt ..
     duṣṭāmānnairatiśleṣmagrahairjanmarkṣapīḍanāt .
     mithyāyogācca vividhāt pāpānāñca niṣevavaṇāt ..
     strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ .
     pratirogamiti kruddhā rogavidhyanugāminaḥ .
     rasāyanīṃ prapadyāśu doṣā dehe vikurvate ..
iti gāruḍe sarvaroganidānaṃ 151 adhyāyaḥ .. rogaviśeṣāṇāṃ auṣadhāni gāruḍe 189 . 190 . 191 . 192 . 193 . 194 . 195 . 196 . 197 . 198 . 199 adhyāyeṣu draṣṭavyāni .. sarvarogaharavaiṣṇavakavacañca tatraiva 200 adhyāye draṣṭavyam .. * .. api ca .
     janakaḥ sarvarogāṇāṃ durvāro dāruṇo jvaraḥ .
     śivabhaktaśca yogī ca sa eva vikṛtākṛtiḥ ..
     bhīmastripādastriśirāḥ ṣaḍbhujo navalocanaḥ .
     bhasmapraharaṇo raudraḥ kālāntakayamopamaḥ ..
     mandāgnistasya janako mandāgnerjanakāstrayaḥ .
     pittaśleṣmasamīrāśca prāṇināṃ duḥkhadāyakāḥ ..
     vāyujaḥ pittajaścaiva śleṣmajaśca tathaiva ca .
     jvarabhedāśca trividhāścaturthaśca tridoṣajaḥ ..
     pāṇḍukaḥ kāmalaḥ kuṣṭhaḥ śothaḥ plīhā ca śūlakaḥ .
     jvarātisāragrahaṇīkāśavraṇahalīmakāḥ ..
     mūtrakṛcchraśca gulmaśca raktadoṣavikārakaḥ .
     āriśo mehajaḥ kubjo godaśca galagaṇḍakaḥ ..
     bhramarī sannipātaśca visūcī dāruṇī sati .
     eṣāṃ bhedaprabhedena catuḥṣaṣṭirujaḥ smṛtāḥ ..
     mṛtyukanyāsutāścete jarā tasyāśca kanyakā .
     jarā ca bhrātṛbhiḥ sārdhaṃ śaśvadbhramati bhūtalam ..
     ete copāyavettāraṃ na gacchanti ca saṃyutam .
     palāyante ca taṃ dṛṣṭvā vainateyamivoragāḥ .. * ..
     cakṣurjalañca vyāyāmaḥ pādādhastailasevanam .
     karṇatailaṃ mūrdhnitailaṃ jarāvyādhivināśakam ..
     vasante bhramaṇaṃ vahnisevāsvapnaṃ karoti yaḥ .
     bālāñca sevate kāle jarā taṃ nopagacchati ..
     khātaśītodakasnāyī sevate candanadravam .
     nopayāti jarā tañca nidāghe'nilasevinam ..
     prāvṛḍuṣṇodakasnāyī ghanatoyaṃ na sevate .
     samaye ca samāhārī jarā taṃ nopagacchati ..
     śaradraudraṃ na gṛhṇāti bhramaṇaṃ tatra varjayet .
     khātasnāyī samāhārī jarā taṃ nopatiṣṭhati ..
     khātasnāyī ca hemante kāle vahniṃ niṣevate .
     bhuṅkte navānnamuṣṇañca jarā taṃ nopagacchati ..
     śiśire'ṃśukavahniñca navoṣṇānnañca sevate .
     ya evoṣṇodakasnāyī jarā taṃ nopagacchati ..
     sadyomāṃsaṃ navānnañca bālā strī kṣīrabhojanam .
     ghṛtañca sevate yo hi jarā taṃ nopagacchati ..
     bhuṅkte sadanna kṣutkāle tṛṣṇāyāṃ pīyate jalam .
     nityaṃ bhuṅkte ca tāmbūlaṃ jarā taṃ nopagcchati ..
     dadhi haiyaṅgavīnañca navanītaṃ tathā śubham .
     nityaṃ bhuṅkte saṃyamī yo jarā taṃ naiva gacchati ..
     śuṣkamāṃsaṃ striyo vṛddhā bālārkaṃ taruṇaṃ dadhi .
     saṃsevantaṃ jarā yāti prahṛṣṭā bhrātṛbhiḥ saha ..
     rātrau ye dadhi sevante puṃścalīñca rajasvalām .
     tamupaiti jarā hṛṣṭā bhrātṛbhiḥ saha sundari ! ..
     rajasvalā ca kulaṭā cāvīrā jāradūtikā .
     śūdrayājakapatnī yā ṛtuhīnā ca yā sati ! ..
     yo hi tāsāmannabhojī brahmahatyāṃ labhettu saḥ .
     tena pāpena sārdhaṃ sā jarā tamupagacchati ..
     pāpānāṃ vyādhibhiḥ sārdhaṃ mitratā santataṃ dhruvam .
     pāpaṃ vyādhijarābījaṃ vighnabījañca niścitam ..
     pāpena jāyate vyādhiḥ pāpena jāyate jarā .
     pāpena jāyate dainyaṃ duḥkhaṃ śokaṃ bhayaṃ kaliḥ ..
     tasmāt pāpaṃ mahāvairaṃ doṣabījamamaṅgalam .
     bhārate santataṃ santo nācaranti bhayāturāḥ ..
     svadharmācārayuktañca dīkṣitaṃ harisevakam .
     gurudevātithīnāñca bhaktaṃ saktaṃ tapaḥsu ca ..
     vratopavāsayuktañca sadā tīrthaniṣeviṇam .
     pāpā dravanti taṃ dṛṣṭvā vainateyamivoragāḥ ..
     etān jarā na seveta vyādhisaṅghaśca durjayaḥ .
     sarvaṃ bodhyamasamaye kāle sarvaṃ grahīṣyati .. * ..
     jvaraśca sarvarogāṇāṃ janakaḥ kathitaḥ sati .
     pittaśleṣmasamīrāśca jvarasya janakāstrayaḥ ..
     ete yathā sañcaranti svayaṃ yānti ca dehiṣu .
     tameva vividhopāyaṃ sādhvi matto niśāmaya ..
     kṣudhi jājvalyamānāyāmāhārābhāva eva ca .
     prāṇināṃ jāyate pittaṃ cakre ca maṇipūrake ..
     tālaṃ vilvaphalaṃ bhuktvā jalapānañca tatkṣaṇam .
     tadeva tu bhavet pittaṃ sadyaḥprāṇaharaṃ param ..
     taptodakañca śaradi bhādre tiktaṃ viśeṣataḥ .
     daivagrastaśca yo bhuṅkte pittaṃ tasya prajāyate ..
     saśarkarañca dhanyākaṃ piṣṭaṃ śītodakānvitam .
     caṇakaṃ sarvagavyañca dadhitakravivarjitam ..
     vilvatālaphalaṃ pakvaṃ sarvamakṣārameva ca ..
     ārdrakaṃ mudgayūṣañca tilapiṣṭaṃ saśarkaram ..
akṣārasthāne aikṣavamiti ca pāṭhaḥ .
     pittakṣayakaraṃ sadyo valapuṣṭipradaṃ param .
     pittanāśañca tadbījamuktamanyaṃ nibodha me ..
     bhojanānantaraṃ snānaṃ jalapānaṃ vinā tṛṣā .
     tilatailaṃ snigdhatailaṃ snigdhamāmalakīdravam ..
     paryuṣitānnaṃ takrañca pakvarambhāphalaṃ dadhi .
     chāyāmbuśarkarātoyaṃ susnigdhasthalasevanam ..
     nārikelodakaṃ rūkṣasnānaṃ paryuṣitaṃ jalam .
     tarumuñjapakvaphalaṃ supakvakarkaṭīphalam ..
     khātasnānañca tarṣāsu mūlakaṃ śleṣmakāraṇam .
     brahmarandhre ca tajjanma mahadvīryavināśanam ..
     vahnisvedaṃ bhṛṣṭibhaṅgaṃ pakvatailaṃ viśoṣakam .
     bhramaṇaṃ śuṣkabhakṣañca śuṣkapakvaharītakī ..
     piṇḍārakamapakvañca rambhāphalamapakvakam .
     veśavārasindhuvāramanāhāramapānakam ..
     saghṛtaṃ rocanācūrṇaṃ saghṛtaṃ śuṣkaśarkaram .
     marīcaṃ pippalīśuṣkamārdrakaṃ jīrakaṃ madhu ..
     dravyāṇyetāni gandharvi sadyaḥ śleṣmaharāṇi ca .
     balapuṣṭikarāṇyeva vāyubījaṃ niśāmaya ..
     bhījanānantaraṃ sadyo gamanaṃ dhāvanaṃ tathā .
     chedanaṃ vahnitāpaśca śaśvadbhramaṇamaithunam ..
     vṛddhastrīgamanañcaiva manaḥsantāpa eva ca .
     atirūkṣamanāhāraṃ yuddhaṃ kalahameva ca ..
     kaṭuvākyaṃ bhayaṃ śokaḥ kevalaṃ vāyukāraṇam .
     ājñākhyacakre tajjanma niśāmaya tadauṣadham ..
     pakvarambhāphalañcaiva sabījaṃ sarkarodakam .
     nārikelodakañcaiva sadyastakraṃ sumiṣṭakam ..
     māhiṣaṃ dadhi miṣṭañca kevalaṃ vā saśarkaram .
     sadyaḥparyuṣitānnañca sauvīraṃ śītalodakam ..
     pakvatailaviśeṣaśca tilatailañca kevalam .
     lāṅgalītālakharjūramustamāmalakīdravam ..
     śītaloṣṇodakasnānaṃ susnigdhacandanadravam .
     snigdhapadmapatratalpaṃ susnigdhavyajanānilaḥ ..
     etatte kathitaṃ vatse ! sadyo vātapraṇāśanam . * .
     vāyavastrividhāḥ puṃsāṃ kleśasantāpakāmajāḥ ..
     vyādhisaṃghaśca kathitastantrāṇi vividhāni ca .
     tāni vyādhipraṇāśāya kṛtāti sadbhireva ca ..
     tantrāṇyetāni sarvāṇi vyādhikṣayakarāṇi ca .
     rasāyanādayo yeṣu copāyaśca sudurlabhaḥ ..
     na śaktaḥ kathituṃ sādhvi yāthārthyaṃ vatsareṇa ca .
     teṣāñca sarvatantrāṇāṃ kṛtārthānāṃ vicakṣaṇaiḥ ..
iti brahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ .. atha vyādhilakṣaṇam . tatra vāgbhaṭaḥ .
     rogastu doṣavaiṣamyaṃ doṣaśāmyamarogatā .
     rogā duḥkhasya dātāro jvarapramṛtayo hi te ..
     te ca svābhāvikāḥ kecit kecidāgantavaḥ smṛtāḥ .
     mānasāḥ kecidākhyātāḥ kathitāḥ ke'pi kāyikāḥ ..
tatra svābhāvikāḥ śarīrasvabhāvādeva jātāḥ . kṣutpipāsāsuṣupsājāgarāmṛtyuprabhṛtayaḥ .. athavā svasya bhāvādutpatterjātāḥ svābhāvikāḥ sahajā iti yāvat . te ca janmāndhādayaḥ . āgantavo'bhighātādijanitāḥ . athavā janmottarabhāvinaḥ . mānasāḥ kāmakrodhalobhamohabhayābhimānadainyapaiśunyaviṣāderṣāsūyāmātsaryaprabhṛtayaḥ . athavā unmādāpasmāramūrchābhramatamaḥsannyāsaprabhṛtayaḥ . kāyikāḥ pāṇḍurogaprabhṛtayaḥ ..
     karmajāḥ kathitāḥ keciddoṣajāḥ santi cāpare .
     karmadoṣodbhavāścānye vyādhayastrividhāḥ smṛtāḥ ..
tatra karmajā vyādhayaḥ . yat prāktanaṃ duṣkarmaprabalaṃ vyādhirūpaṃ kevalaṃ bhoganāśyaṃ prāyaścittanāśyaṃ vā tato jātāḥ na tu duṣṭavātādidoṣeṇa janitāḥ . tathā .
     yathāśāstrantu nirṇītā yathāvyādhi cikitsitāḥ .
     na śamaṃ yānti ye rogāste jñeyāḥ karmajā budhaiḥ ..
doṣajāḥ mithyāhāravihāraprakupitavātapittakaphajāḥ .. * .. nanu mithyāhāravihāriṇāmapi prāktanasukṛtena nairujyaṃ dṛśyata eva tato doṣajeṣvapi prāktanakarmaiva kāraṇaṃ tat kathaṃ doṣajā iti . ucyate . doṣajeṣvapi vastuta ādikāraṇaṃ duṣkarma vartata eva kintu tatra mithyāhāravihārabhūṣitā doṣā hetavo dṛśyata iti doṣajā ityucyata iti samādhiḥ .. * .. karmadoṣodbhavāḥ .
     svalpadoṣo garīyāṃsaste jñeyāḥ karmadoṣajāḥ . atra kāraṇaṃ duṣkarmaprabalaṃ yato doṣālpatve'pi vyādhergarīyastvaṃ tatkarmakṣayādeva kṣīṇaṃ bhavati . doṣāstu svalpā api nidānatvenoktā dṛśyanta eveti . doṣāṇāṃ kāraṇantu manyata iti karmadoṣodbhavāḥ .
     karmakṣayāt karmakṛtā doṣajāḥ svasvabheṣajaiḥ .
     karmadoṣodbhavā yānti karmadoṣakṣayāt kṣayam ..
doṣajāḥ svasvabheṣajairiti doṣajeṣvādikāraṇaṃ duṣkarma tadbheṣajārthadravyakṣayādijanitaduḥkhabhogena kaṭutiktakaṣāyādyahṛdyabhakṣaṇādijanitaduḥkhabhogena ca kṣayaṃ yāti . śeṣādṛṣṭahetavo doṣāste svasvabheṣajaiḥ kṣayaṃ yāntītyarthaḥ .
     sādhyā yāpyā asādhyāśca vyādhayastrividhāḥ smṛtāḥ .
     sukhasādhyaḥ kaṣṭasādhyo dbividhaḥ sādhya ucyate ..
yāpyalakṣaṇamāha .
     yāpanīyantu taṃ vidyāt kriyāṃ dhārayate hi tam .
     kriyāyāntu nivṛttāyāṃ sadyo yaśca vinaśyati ..
     prāptā kriyā dhārayati sukhinaṃ prāpyamāturam .
     prapratiṣyadivāgāraṃ stambho yatnena yojitaḥ ..
     sādhyā yāpyatvamāyānti yāpyāścāsādhyātāṃ tathā .
     ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām ..
akriyāvatāṃ cikitsārahitānām .. * .. athopadravalakṣaṇam .
     rogārambhakadoṣasya prakopādupajāyate .
     yo'nyo vikāraḥ sa budhairupadrava ihoditaḥ ..
athāriṣṭasya lakṣaṇamāha .
     rogiṇo maraṇaṃ yasmādavaśyambhāvi lakṣyate .
     tallakṣaṇamariṣṭaṃ syādriṣṭañcāpi taducyate ..
atha rogasya cikitsālakṣaṇamāha .
     yā kriyā vyādhiharaṇī sā cikitsā nigadyate .
     doṣadhātumalānāṃ yā sāmyakṛt saiva rogahṛt ..
kriyātra karma . vyādhirhniyate'nayeti vyādhiharaṇī . karaṇādhikaraṇayośceti sūtreṇa karaṇārthe lyuṭ . tathā ca .
     yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ .
     sā cikitsā vikārāṇāṃ karma tadbhiṣajāṃ matam ..
     yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca .
     sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet ..
kriyātra cikitsā . tathā cāmarasiṃhaḥ .
     ārambho niṣkṛtiḥ śikṣā pūjanaṃ saṃpradhāraṇam .
     upāyaḥ karma ceṣṭā ca cikitsā ca nava kriyāḥ ..
iti .. * .. atha cikitsāvidhyupadeśaḥ .
     jātamātraścikitsaḥ syānnopekṣyo'lpatayā gadaḥ .
     vahniśatruviṣaistulyaḥ svalpo'pi vikarotyasau ..
     rogamādau parīkṣeta tato'nantaramauṣadham .
     tataḥ karma bhiṣak paścāt jñānapūrbaṃ samācaret ..
ayamarthaḥ . bhiṣak ādau rogaṃ parīkṣeta vicārayet . tato'nantaraṃ auṣadhaṃ vicārayet . tataḥ paścāt rogauṣadhavicārānantaraṃ jñānapūrbaṃ sāvadhāno na tu avajñayā karma cikitsāmauṣadhadānādirūpaṃ samācaredityarthaḥ .. * .. rogājñāne cikitsākaraṇe doṣamāha .
     yastu rogamavijñāya karmāṇyārabhate bhiṣak .
     apauṣadhavidhānajñastasya siddhiryadṛcchayā ..
yadṛcchayā sveritayā siddhirbhavati nāpi bhavatītyarthaḥ . anyacca .
     auṣadhaṃ kevalaṃ kartuṃ yo jānāti na cāmayam .
     vaidyakarma sa cet kuyyādvadhamarhati rājataḥ .. * ..
rogajñāne bheṣajājñāne doṣamāha .
     yastu kevalarogajño bheṣajeṣvavicakṣaṇaḥ .
     taṃ vaidyaṃ prāpya rogī syādyathā naurnāvikaṃ vinā ..
nāvikaṃ karṇadhāraṃ vinā yathā nauḥ saṅkaṭe patati tathā rogītyarthaḥ . anyacca .
     yastu kevalaśāstrajñaḥ kriyāsvakuśalo bhiṣak .
     sa muhyatyāturaṃ prāpya bhīruḥ śastrīva cāhavam ..
rogauṣadhayorjñāne guṇamāha .
     yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ .
     deśakālavibhāgajñastasya siddhirna saṃśayaḥ ..
     ādāvante rujāṃ jñāne prayateta cikitsakaḥ .
     bheṣajānāṃ vidhāne'tha tataḥ kuryāccikitsitam ..
cikitsitamityatra bhāve ktaḥ . iti bhāvaprakāśe pūrbakhaṇḍaḥ .. * .. atha yena rogāṇāṃ jñānaṃ syāttattadāha .
     hetustadanu saṃprāptiḥ pūrbarūpañca lakṣaṇam .
     tathaivopaśayaḥ pañca rogavijñānahetavaḥ ..
tatra hetorlakṣaṇamāha
     yattu na syādbinā yena tasya taddheturucyate .
     śāstre saṃvyavahārāya tatparyāyān pravakṣmahe ..
     nidānaṃ kāraṇaṃ heturnimittañca nibandhanam .
     mūlamāyatanaṃ tattu pratyayo'pi nigadyate ..
tatra heturvyādhīnāṃ jñānāya heturyathā . varṣārūkṣaśramahimānaśanātimaithunaśokacintābhrayādayo vātaprakopahetavo vātajān vyādhīn bodhayanti . śaratkaṭvamloṣṇatīkṣṇakrodhatṛṣākṣudhābhighātādayaḥ pittaprakopahetavaḥ pittajān vyādhīn bodhayanti . vasantamadhurasnigdhaśītādayaḥ kaphaprakopahetavaḥ kaphajān vyādhīn bodhayanti .. * .. atha saṃprāpterlakṣaṇamāha
     yathā duṣṭena doṣeṇa yathā cānuvisarpatā .
     utpattiryāmayasyāsau saṃprāptirjātirāgatiḥ ..
yathā duṣṭena doṣeṇa yathā kāraṇabhedena duṣṭena doṣeṇa . yathā cānuvisarpatā anekadhā doṣāṇāṃ visarpaṇamūrdhvādhastiryagādigatibhedena . tathā ca visarpatā āmayasya yā utpattiḥ asau saṃprāptiḥ . śāstre vyavahārāya saṃprāpteḥ paryāyāvāha jātirāgatiriti . saṃprāpteraupādhikabhedānāha .
     saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ .
     sā bhidyate yathātreva vakṣyante'ṣṭau jvarā iti ..
saṃkhyādirūpā ye viśeṣāstebhyaḥ sā saṃprāptirbhidyate bhedavatī kriyate ityarthaḥ . tatra saṃkhyāṃ vivṛṇoti . yathā jvaro'ṣṭadhā atīsāraḥ ṣaḍvidha ityādi . vikalpaṃ vivṛṇoti . doṣāṇāṃ samavetānāṃ vikalpo'ṃśāṃśakalpanā . samavetānāṃ samuditānāṃ doṣāṇāṃ aṃśāṃśakalpanā hīnamadhyādhikabhedairbhāgakalpanā vikalpaḥ .. * .. prādhānyaṃ vivṛṇoti . svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet . vyādheḥ svātantryeṇa prādhānyaṃ pāratantryeṇāprādhānyañca vadedityarthaḥ . yathā svatantrasya jvarasya prādhānyaṃ jvarādhīnānāṃ śvāsādīnāmaprādhānyam .. * .. balaṃ vivṛṇoti .
     hetvādikārtsnyāvayavairbalābalaviśeṣaṇam . atrāpi vyādherityanuvartate . hetvādeḥ hetupūrbarūpāṇāṃ kārtsnyena sākalyena . avayavaiḥ ekadeśena . vyādherbalābalayorviśeṣaṇaṃ viśeṣabodhaḥ .. * .. kālaṃ vivṛṇoti .
     naktaṃ dinartubhuktāṃśairvyādhikālo yathābalam . naktamatrāvyayaṃ rātrivācakam . etenaitaduktaṃ yasminnaktāderaṃśe yasya doṣasya prakopa ukto'sti so'ṃśastaddoṣajasya vyādheḥ kāla ityarthaḥ . naktāderaṃśeṣu vātādiprakopa ukto vāgbhaṭena .
     te vyāpigo'pi hṛnnābhyoradhomadhyordhvasaṃśrayāḥ .
     vayo'horātribhuktānāmantamadhyādigāḥ kramāt ..
iti .. te vātapittakaphāḥ . ṛtuṣu vātādikopo yathā,
     varṣāsu śiśire vāyuḥ pittaṃ śaradi uṣmake .
     vasante tu kaphaḥ kupyedeṣā prakṛtirārtavī .. * ..
saṃprāptirvyādhīnāṃ jñānāya heturyathā . mithyāhāravihārakupitavātādyāmāśayagamanarasadūṣaṇakoṣṭhāgnirvahirnirasanarūpaṃ jvarotpattiprakāraṃ bodhayati tathā vyādhīnāṃ saṃkhyādoṣāṃśāṃśakalpanāprādhānyabalakālāṃśca bodhayati . teṣu jñāneṣu cikitsāviśeṣaḥ syāt .. * .. atha pūrbarūpasya lakṣaṇamāha .
     pūrvarūpantu tadyena vidyādbhāvinamāmayam .
     sāmānyañca viśiṣṭañca dvividhaṃ tadudāhṛtam ..
     sāmānyaṃ tatra doṣāṇāṃ viśeṣairanadhiṣṭhitam .
     viśiṣṭamīṣadbyaktaṃ syāt viśeṣaiśca samanvitam ..
doṣāṇāṃ viśeṣāḥ jṛmbhātiśayanetradāhāgnimāndyādayaḥ . tatra pūrbarūpaṃ vyādhīnāṃ jñānāya heturyathā . śramādayo bhāvinaṃ jvaraṃ bodhayanti . atha ca ta eva śramādayo'tiśayitajṛmbhāyuktā bhāvinaṃ vātajvaraṃ netradāhayuktā bhāvinaṃ pittajvaraṃ vahnimāndyayuktā bhāvinaṃ śleṣmajvaraṃ bodhayanti .. * .. atha lakṣaṇasya lakṣaṇamāha .
     pūrbarūpaṃ viśiṣṭaṃ yadvyaktaṃ tallakṣaṇaṃ smṛtam .
     saṃsthānaṃ liṅgacihne ca vyañjanaṃ rūpamākṛtiḥ ..
viśiṣṭaṃ pūrbarūpaṃ īṣadvyaktaṃ rūpaṃ tadeva samyagvyaktaṃ lakṣaṇaṃ smṛtam . tatra śāstre vyavahārāya paryāyānāha saṃsthānamityādi . lakṣaṇaṃ vyādherjñānāya heturyathā . svedāvarodhaḥ santāpaḥ sarvāṅgagrahaṇañca yugapadetallakṣaṇaṃ jvara bodhayati .. * .. athopaśayasyaṃ lakṣaṇamāha .
     auṣadhānnavihārāṇāmupayogaṃ sukhāvaham .
     nṛṇāmupaśayaṃ vidyāt sa hi sātmyamiti smṛtaḥ ..
tatra vātasyopaśayamāha .
     madhuralavaṇasāmlasnigdhanasyoṣṇanidrāgururucikaravastisvedasaṃmaddanāni .
     dahanajaladaśeṣābhyaṅgasantarpaṇāni prakupitapavamānaṃ śāntametāni kuryuḥ ..
atha pittasyopaśayamāha .
     tiktasvādukaṣāyaśītapavanacchāyāniśāvījanajyotsnābhūgṛhayantravārijaladastrīgātrasaṃsparśanam .
     sarpiḥ kṣīraviṃrekasekarudhirasrāvapradehādikaṃ pānāhāravihārabheṣajamidaṃ pittaṃ praśāntiṃ nayet ..
atha kaphasyopaśayamāha .
     rūkṣakṣārakaṣāyatiktakaṭukavyāyāmaniṣṭhīvanaṃ dhūmātyuṣṇaśirovirekavamanaṃ svedopavāsādikam .
     tṛḍghātādhvaniyuddhajāgarajalakrīḍāṅganāsevanaṃ pānāhāravihārabheṣajamidaṃ śleṣmāṇamugraṃ haret ..
jalakrīḍā kathaṃ kaphaṃ harati tadāha . jalakrīḍājanitaśaityenāvaruddhadehoṣmā paṅkaliptapākāgnirivogro bhūtvā kaphaṃ śoṣayati iti samādhiḥ .. * .. upaśayo vyādherjñānāya heturyaduktaṃ carakeṇa . gūḍhaliṅgaṃ saṅkīrṇalakṣaṇañca vyādhimupaśayānupaśayābhyāṃ parīkṣeteti . tathā ca suśrute .
     abhyaṅgasvedanasnehairvikāro vātiko na yaḥ .
     śāmyettatra tu vijñeyaṃ raktamātrāsti dūṣitam ..
     sarveṣāmeva rogānāṃ nidānaṃ kupitā malāḥ .
     tatprakopasya tu proktaṃ vividhāhitasevanam ..
sarveṣāṃ rogānāṃ nidānaṃ sannikṛṣṭaṃ kāraṇam . kupitāḥ svahetuduṣṭāḥ . malā vātapittakaphā evetyanvayaḥ . tathā ca vāgbhaṭaḥ . doṣā eva hi sarveṣāṃ rogāṇāmekakāraṇamiti . natvāgantujavyādhiṣu vyabhicāraḥ syāt . tanna tatrāpyutpattyanantaraṃ doṣaprakopasyāvaśyaṃ bhāvitvāt . utpannadravyeṣu guṇayogasyeva . iti bhāvaprakāśaḥ .. * .. pāpajarogā yathā . śātātapīyakarmavipāke .
     kuṣṭhañca rājayakṣmā ca prameho grahaṇī tathā .
     mūtrakṛcchrāśmarīkāśā atisārabhagandarau ..
     duṣṭavraṇaṃ gaṇḍamālā pakṣāghāto'kṣināśanam .
     ityevamādayo rogā mahāpāpodbhavāḥ smṛtāḥ .
     jalodarayakṛtplīhaśūlarogavraṇāni ca .
     śvāsājīrṇajvaracchardibhramamohagalagrahāḥ .
     raktārvudavisarpādyā upapāpodbhavā gadāḥ ..
     daṇḍāvatānakaścitravapuḥkampavicarcikāḥ .
     valmīkapuṇḍarīkādyā rogāḥ pāpasamudbhavāḥ ..
tathā .
     arśaādyā nṛṇāṃ rogā atipāpādbhavanti hi .
     anye ca bahudhā rogā jāyante rogasaṅkarāḥ .
     ucyante hi nidānāni prāyaścittāni ca kramāt ..
sarvaroganāśakadānaṃ yathā . hemādridhṛtadānakhaṇḍe bhagavadvākyam .
     suvarṇadānaṃ sarveṣāṃ rogāṇāṃ nāśakāraṇam .
     tasmāt sarvaprayatnena kartavyaṃ kamalodbhava ..
iti malamāsatattvam .. * .. athārogyasnānadinam . tatra tithayo riktāḥ praśastāḥ . daśamīpratipaddvitīyātrayodaśīpañcamībhinnā madhyamāḥ . tatra nakṣatrāṇi . svātīśravaṇādhaniṣṭhāśatabhiṣājyeṣṭhāhastāpuṣyapūrbāṣāḍhāpūrbaphalgunīpūrbabhādrapanmaghābharaṇīmṛgaśirāṃsi . tatra vārāḥ krūrāḥ . tatra yogo vyatīpātaḥ . aśobhanaścandraḥ . lagnāpekṣayā kendreṣu pāpagrahaḥ . iti jyotistattvam .. api ca .
     candrāśuddhau vyatīpāte bhaumārkaśanivāsare .
     vraṇamukto vyādhimuktaḥ kṛśaḥ snānaṃ samācaret ..
     pūrvātrayamaghāśleṣā bharaṇī kṛttikā tathā .
     ārdrāyāñca tithau rikte cārogyasnānamācaret ..
iti jyotiḥsārasaṃgrahaḥ ..

[Page 4,184a]
rogaghnaṃ, klī, (rogaṃ hantīti . hana + ṭak .) auṣadham . iti vaidyakam .. roganāśake, tri .. (striyāṃ ṅīp . yathā, suśrute . 1 . 44 .
     triphalā sarvarogaghnī tribhāgaghṛtamūrchitā ..)

rogabhūḥ strī, (rogāṇāṃ bhūḥ sthānaṃ vyādhimandiratvāt .) śarīram . iti śabdacandrikā ..

rogarājaḥ, puṃ, (rogāṇāṃ rājā . ṭac .) rājayakṣmā . iti rājanirghaṇṭaḥ .. (yathā --
     iti vyādhisamūhasya rogarājasya hetujam .
     rūpamekādaśavidhaṃ hetuścoktaścaturvidhaḥ ..
iti carake cikitsāsthāne 8 adhyāyaḥ ..)

rogalakṣaṇaṃ, klī, (rogāṇāṃ lakṣaṇam .) nidānam . iti rājanirghaṇṭaḥ ..

rogaśāntakaḥ, puṃ, (rogān śāntayatīti . śānti + ṇvul .) vaidyaḥ . iti śabdacandrikā ..

rogaśilā, strī, (rogāya roganivṛttaye śilā .) manaḥśilā . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā manaḥśilāśabde vijñeyam ..)

rogaśilpī, [n] puṃ, (roge śilpīva .) vṛkṣaviśeṣaḥ . iti jaṭādharaḥ .. śarālu iti bhāṣā ..

rogaśreṣṭhaḥ, puṃ, (rogeṣu śreṣṭhaḥ .) jvaraḥ . iti rājanirghaṇṭaḥ

rogahaṃ, klī, (rogān hantīti . han + ḍaḥ .) auṣadham . iti śabdacandrikā ..

rogaharadravyaṃ, klī, (rogaharaṃ roganāśakaṃ dravyam .) roganāśakavastu . yathā -- dhanvantariruvāca .
     dravyāṇi madhurādīni vakṣye rogaharāṇyaham .
     śāliṣaṣṭikagodhūmakṣīrañcaiva tathā madhu ..
     majjāśṛṅgāṭakayavakaśervārukagokṣuram .
     gambhārī pauṣkaraṃ bījaṃ drākṣā kharjūrakaṃ valā ..
     nārikelekṣvātmaguptā vidārī ca piyālakam .
     madhukaṃ tālakuṣmāṇḍaṃ mukhyo'yaṃ madhuro gaṇaḥ ..
     mūrchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ .
     kṛmikṛt kaphakṛt vṛṣya eko'tyarthaṃ niṣevitaḥ ..
     śvāsakāśāsyamādhuryasvaraghātārvudāni ca .
     galagaṇḍaślīpadāni guḍalepādi kārayet .. * ..
     dāḍimāmalakāmrañca kapitthakaramardakau .
     mātuluṅgāmrātakañca vadaraṃ tittirīphalam ..
     dadhitakraṃ kāñjikañca lakucaṃ cāmlavetasam .
     amlā dantaśaṭhāyukto jāraṇaḥ pācano rasaḥ ..
     kledano vātakṛt vṛṣyo vidāhī cānulomanaḥ .
     amlo'tyarthaṃ sevyamānaḥ kuryādve dantaharṣakam ..
     śarīrasya ca śaithilyasvarakuṇṭhanakṛdbhavet .
     chinnabhinnavraṇādīni pācayatyagnibhāvataḥ .. * ..
     lavaṇādiyavakṣāraḥ sarjakādiśca lāvaṇaḥ .
     śodhanaḥ pācanaḥ kledī viśleṣasarpaṇādikṛt ..
     māgarodhī mārdavakṛt sa ekaḥ pariṣevitaḥ .
     gātrakaṇḍūkoṭhaśophavaivarṇyaṃ janayedrasaḥ .
     raktavātaṃ raktapittaṃ puṃstvendriyaru jādikam .. * ..
     vyoṣaśigruṃ mūlakañca devadāru ca kuṣṭhakam ..
     lavaṇaṃ jambujaphalaṃ mustā guggululāṅgalī .
     kaṭuko dīpanaḥ śodhī kuṣṭhakaṇḍūkaphāntakṛt ..
     sthaulyālasyakṛmiharaḥ śukramedovirodhanaḥ .
     eko'tyarthaṃ sevyamāno bhramadāhādikṛdbhavet .. * ..
     kṛtamālaḥ karīrāṇi haridrendrayavāstathā .
     svādukaṇṭakavetrāṇi bṛhatīdvayaśaṅkhinī ..
     guḍūcī ca dravantī ca trivṛnmaṇḍūkaparṇyapi .
     kāravellakavārtākukaravīrakavāsakāḥ ..
     rohiṇī śaṅkhapuṣpī ca karkoṭo vaijayantikā .
     jātī varuṇakaṃ nimbo jyotiṣmatī punarnavā ..
     tikto rasaśchedanaḥ syādrocano dīpanastathā .
     śodhano jaratṛṣṇāghno mūrchākaṇḍūtikādijit ..
     viṇmūtrakledasaṃśoṣe atyarthaṃ sa ca sevitaḥ .
     manyāstambhakṣepakārtiśiraḥśūlavraṇādihṛt .. * ..
     triphalāśallakījambu āmrāmrātavaṭādikam .
     tindukaṃ vakulaṃ śākaṃ niṣpāvaṃ mudgacillikā ..
niṣpāvasthāne pālaṅkyā iti kvacit pāṭhaḥ .
     kaṣāyo grāhako ropī stambhanaḥ kledaśoṣaṇaḥ .
     eko'tyarthaṃ sevyamāno hṛdayādatha pīḍakṛt ..
     mukhaśoṣajvarādhvānamanyāstambhādikārakaḥ . * .
     haridrā kuṣṭhalavaṇameṣaśṛṅgīvalādbayam ..
     kacchapī śallakī panno punarnavā śatāvarī .
     agnimantho brahmadaṇḍī svadaṃṣṭrairaṇḍake tathā ..
     yavakolakulatthādi karṣāsīdasamūlakam .
     pṛthak samasto vātānto baṃhupittaharastathā ..
     śatāvarī vidārī ca vālakośīracandanam .
     dūrvā vaṭaḥ pippalī ca vadarī śallakī tathā ..
     kadalī cotpalaṃ padmamuḍumbarapaṭolakam . * .
     atha śleṣmaharo vargo haridrā guḍakuṣṭhakam ..
     śatapuṣpī ca jātī ca vyoṣāragvadhanākulī . * .
     sarpistailavasāmajjā sneheṣu pravaraṃ ghṛtam ..
     tathādhīsmṛtimedhāgnikāṅkṣiṇāṃ śasyate ghṛtam .
     kevalaṃ paittike sarpirvātike lavaṇānvitam ..
     deyaṃ bahukaphe vāpi vyoṣakṣārasamanvitam .
     granthīnāḍīkramiśleṣmamedomārutarogiṣu .. * ..
     tailaṃ lāghavadārḍhyāya krūrakoṣṭheṣu dehiṣu .
     vātātapāsvabhāvātivyāyāmakṣīṇadhātuṣu ..
     rūkṣe kleśakṣayātyagnivātāvṛtapatheṣu ca .
     tathā dagdhā halabhraṣṭā yonikarmā śiroruji ..
     uttamasya palaṃ mātrā tribhiścākṣaiśca madhyame .
     jaghanyasya palārdhena snehakvāthauṣadheṣu ca .. * ..
     jalamuṣṇaṃ ghṛte deyaṃ pṛthak taile na śasyate .
     snehe pīte tu tṛṣṇāyāṃ pibe duṣṇodakaṃ naraḥ ..
     vātānulomadīptāgnivarcāsnigdhasamaṃ matam .
     rūkṣasya snehaṇaṃ kāryamatisnigdhasya rūkṣaṇam ..
     śyāmākakoradūṣānnatakrapiṇyākaṣaṣṭibhiḥ .
     vātaśleṣmaṇi vāte vā kaphe vā sveda iṣyate ..
     na svedayedatisthūlarūkṣadurbalamūrchitān ..
iti gāruḍe yogasāre 177 adhyāyaḥ .. * .. dhanvantariruvāca .
     ghṛtatailādi vakṣyāmi śṛṇu suśruta roganut .
     śaṅkhapuṣpī vacā somā brāhmī brahmasuvarcalā ..
     abhayā guḍūcī caiva aṭṭarūṣakavākucī .
     etairakṣasamairbhāgairghṛtaprasthaṃ vipācayet ..
     kaṇṭakāryā rasaprasthaḥ kṣīraprasthasamanvitaḥ .
     etadbrāhmīghṛtaṃ nāma śrutimedhākaraṃ param .. * ..
     triphalācitrakavalānirguṇḍīnimbavāsakāḥ .
     punarnavā guḍūcī ca bṛhatī ca śatāvarī ..
     etairghṛtaṃ yathālābhaṃ sarvarogavimardanam . * .
     valāśatakaṣāye tu tailasyārdhāḍhakaṃ pacet ..
     kalkairmadhukamañjiṣṭhācandanotpalapadmakaiḥ .
     sūkṣmailāpippalīkuṣṭhatvagelāgurukeśaraiḥ ..
     gandhāśvajīvanīyaiśca jīrāḍhakasamāśritam .
     etanmṛdvagninā pakvaṃ sthāpayedrajate śubhe ..
     sarvavātavikārāṃstu sarvadhātvantarāśrayān .
     tailametat praśamayedbalākhyaṃ rājavallabham .. * ..
     śatāvarīrasaprasthaṃ kṣīraprasthaṃ tathaiva ca .
     śatapuṣpā devadāru māṃsī śaileyakaṃ valā ..
     candanaṃ tagaraṃ kuṣṭhaṃ mālā cāṃśumatī tathā .
     etaiḥ karṣasamaiḥ kalkaistailaprasthaṃ vipācayet ..
     kubjavāmanapaṅgūnāṃ vadhiravyaṅgakuṣṭhinām .
     vāyunā bhagnagātrāṇāṃ ye ca sīdanti maithune ..
     jarājarjaragātrāṇāṃ cādhmānamukhaśoṣiṇām .
     tvaggatāścāpi ye vātāḥ śirāsnāyugatāśca ye ..
     sa vastirnāśayatyāśu taiścaiva syāddaśāṅgakaḥ .
     nārāyaṇamidaṃ tailaṃ viṣṇunoktaṃ rugardanam .. * ..
     pṛthak tailaṃ ghṛtaṃ kuryāt samastairauṣadhaiḥ pṛthak .
     śatāvaryā guḍūcyā vā citrakai rocanāyutaḥ ..
     nirgaṇḍyā vā prasāraṇyā kaṇṭakāryā rasādibhiḥ .
     varṣāvānalayā vāpi vāsakena phalatrikaiḥ ..
     brāhmyā cairaṇḍakenāpi bhṛṅgarājena muṇḍinā .
     mūṣalyā daśamūlena khadireṇa vaṭādibhiḥ ..
     vaṭikā modako vāpi cūrṇaṃ syāt sarvagoganut .
     ghṛtena madhunā vāpi yuktaṃ khaṇḍaguḍādibhiḥ .
     lavaṇaiḥ kaṭukairyuktaṃ yathābhāgañca roganut ..
     citrakarkārutrivṛtāmalaghnahayamārakam .
     svadhā ca vālā gaṇikā saptaparṇasuvarcikām ..
     jyotiṣmatīñca saṃbhṛjya tailaṃ dhīro vipācayet .
     etanniṣyandanaṃ tailaṃ bhṛśaṃ dadyāt bhagandare ..
     śodhanaṃ rocanañcaiva sarvavarṇakaraṃ param .
     citrakādyaṃ mahātailaṃ sarvarogaprabhañjanam ..
     ajamodaḥ sasindūro haritālaniśādvayam .
     kṣāradbayaṃ phenayutamārdrakaṃ saralodbhavam ..
     indravāruṇyapāmārgakadalaiḥ kandalaiḥ samaiḥ .
kandalaiḥ sthāne syandanaiḥ iti ca pāṭhaḥ .
     emiḥ sarṣapajaṃ tailamajāmūtraiśca yojitam .
     mṛdvagninā pacedetat akakṣīreṇa saṃyutam ..
     ajamodādikaṃ tailaṃ gaṇḍamālāṃ vyapohati .
     vidagdhastu pacet pakvaṃ pakvañcaiva viśodhayet ..
     ropaṇaṃ mṛdubhāvañca tailenānena kārayet .
     ajamodādikaṃ tailaṃ mahāvīryañca rogahṛt ..
iti gāruḍe 178 adhyāyaḥ ..

[Page 4,185a]
rogahārī, [n] puṃ, (rogaṃ harati tacchīlaḥ . hṛ + ṇiniḥ .) vaidyaḥ . ityamaraḥ . 2 . 6 . 57 .. roganāśake, tri ..

rogitaruḥ, puṃ, (rogiṇāṃ śokanāśakastaruḥ .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

rogivallabhaṃ, klī, (rogiṇāṃ vallabhaṃ priyam .) auṣadham . iti śabdacandrikā .. rogipriye, tri ..

rogī, [n] tri, (rogo'syāstīti . roga + iniḥ .) rogayuktaḥ . tatparyāyaḥ . vyādhitaḥ 2 vikṛtaḥ 3 glānaḥ 4 mlānaḥ 5 mandaḥ 6 āturaḥ 7 abhyāntaḥ 8 abhyamitaḥ 9 rugnaḥ 10 sāmayaḥ 11 apaṭuḥ 12 . iti rājanirghaṇṭaḥ .. āmayāvī 13 glāsnuḥ 14 . ityamaraḥ .. * .. atha cikitsārthaṃ rogiṇaḥ parīkṣā . tatra vāgbhaṭaḥ .
     darśanasparśanapraśnaiḥ parīkṣedatha rogiṇam .
     āyurādi dṛśā sparśācchītādeḥ praśnato'param ..
āyurādi . ādiśabdāt sādhyatvāsādhyatvādi . dṛśā darśanena . atra sampadādibhyaśceti bhāve kvip . sparśāt śītādeḥ . śītoṣṇamṛdukaṭhinatvādinā parīkṣaṇañca . praśnataḥ . udaralāghavagauravatṛṣābubhukṣābalābalādinā ..
     mithyā dṛṣṭā vikārā hi durākhyātāstathaiva ca .
     tathā duṣparipṛṣṭāśca mohayeyuścikitsakān ..
tatra darśanaṃ netrajihvāmūtrādeḥ kartavyam .. * .. tatra netraparīkṣā yathā --
     netraṃ syāt pavanādrūkṣaṃ dhūmravarṇaṃ tathāruṇam .
     koṭarāntaḥpraviṣṭañca tathāstañca vilokanam ..
     haridrākhaṇḍavarṇañca raktaṃvā haritaṃ tathā .
     dīpadveṣi sadāhañca netraṃ syāt pittakopataḥ ..
     cakṣurvalāśabāhulyāt snigdhaṃ syāt salilaplutam .
     tathā dhavalavarṇañca jyotirhīnaṃ balānvitam ..
     netraṃ dbidoṣabāhulyāt syāddoṣadvayalakṣaṇam .
     tridoṣaliṅkaṃ seveta tanmārayati rogiṇam ..
     tridoṣadūṣita netramantarmagnaṃ bhṛśaṃ bhavet .
     triliṅgaṃ salilasrāvi prāntenonmīlayatyapi .. *
atha jihvāparīkṣā .
     śākapatraprabhā rūkṣā sphuṭitā rasanānilāt .
     raktā śyāmā bhavet pittālliptārdrā dhavalā kaphāt .
     paridagdhā kharasparśā kṛṣṇā doṣatraye'dhike .
     saiva doṣadvayādhikye doṣadbitayalakṣaṇā ..
atha mūtraparīkṣā .
     vātena pāṇḍuraṃ mūtraṃ raktaṃ nīlañca pittataḥ .
     raktameva bhavedraktāddhavalaṃ phenilaṃ kaphāt ..
atha śarīrasya uṣṇatvādijñānārthaṃ sparśanaṃ kāryam . tatra nāḍīparīkṣāmāha .
     puṃso dakṣiṇahastasya striyo vāmakarasya tu .
     aṅguṣṭhamūlagā nāḍī parīkṣyeta bhiṣagvaraiḥ ..
     aṅgulībhistu tisṛbhirnāḍīmavahitaḥ spṛśet .
     tacceṣṭayā sukhaṃ duḥkhaṃ jānīyāt kuśalo'khilam ..
     sadyaḥsnātasya suptasya kṣuttṛṣṇātapaśīlinaḥ .
     vyāyāmaśrāntadehasya samyak nāḍī na budhyate ..
     vāte'dhike bhavennāḍī pravyaktā tarjanītale .
     pitte vyaktā madhyamāyāṃ tṛtīyāṅguligā kaphe ..
     tarjanīmadhyamāmadhye vātapitte'dhike sphuṭā .
     anāmikāyāṃ tarjanyāṃ vyaktā vātakaphe bhavet ..
     madhyamānāmikāmadhye sphuṭā pittakaphe'dhike .
     aṅgulitritaye'pi syāt pravyaktā sannipātinaḥ ..
     vātādbakragatirnāḍī pittādutplutya gāminī .
     kaphānmandagatirjñeyā sannipātādatidrutā ..
     vakramutplutya calati dhamanī vātapittataḥ .
     vahedvakrañca mandañca vātaśleṣmādhike tataḥ ..
     utplutya mandaṃ calati nāḍī pittakaphe'dhike .
     kāmāt krodhāt vegavahā kṣīṇā cintābhayāplutā ..
     sthitvā sthitvā caledyā sā hanti sthānacyutā tathā .
     atikṣīṇā ca śītā ca prāṇān hanti na saṃśayaḥ ..
     jvarakopena dhamanī soṣṇā vegavatī bhavet .
     mandāgneḥ kṣīṇadhātośca saiva mandatarā matā ..
     capalā kṣudhitasya syāt tṛptasya bhavati sthirā .
     sukhino'pi sthirā jñeyā tathā balavatī matā ..
iti bhāvaprakāśaḥ .. (lakṣaṇāntarādikamāha .
     rogo yasyāsti rogī sa sa cikitsyastu yādṛśaḥ .
     yādṛśaścācikitsyo'pi vakṣyamāṇo niśamyatām ..
tatra cikitsyaḥ .
     nijaprakṛtivarṇābhyāṃ yuktaḥ sattvena cakṣuṣā .
     cikitsyo bhiṣajāṃ rogī vaidyabhakto jitendriyaḥ ..
sattvaṃ vyasanābhyudayakriyādiṣvavihvalatākaraṃ tena yuktaḥ . cakṣuṣā cakṣurupalakṣitena . tato'nyenāpīndriyeṇa cikitsyaḥ rogān mocayitavyaḥ . anyacca .
     āyuṣmān sattvavān sādhyo dravyavān mitravānapi .
     cikitsyo bhiṣajā rogī vaidyavākyakṛdāstikaḥ ..
āyurvedo'stīti matiryasya sa āstikaḥ .. athācikitsyaḥ .
     caṇḍaḥ sāhasiko bhīruḥ kṛtaghno vyagra eva ca .
     śokākulo mumūrṣuśca vihīnaḥ karaṇaiśca yaḥ ..
     vairī vaidyavidagdhaśca śraddhāhīnaśca śaṅkitaḥ .
     bhiṣajāmavidheyāḥ syurnopakramyā bhiṣagvidhāḥ ..
     etānupācaran vaidyo bahūn doṣānavāpnuyāt ..
caṇḍo'tyantakrodhaśīlaḥ . sāhasikaḥ avicāryakārī . bhīrurbhayaśīlaḥ . kṛtaghno vaidyakṛtopakāralopakaḥ . vyagro vyākulaḥ . vihīnaḥ karaṇaiśca yaḥ nijendriyaśaktirahitaḥ . vairī na cikitsyaḥ kadācidrogodreke apavādabhayāt . vaidyavidagdho vaidyadhūrtaḥ . tathā ca suśrutaḥ .
     sa na siddhyati vaidyastu gṛhe yasya na pūjyate . śaṅkito vaidyaviśvāsarahitaḥ . bhiṣajāmavidheyāḥ .. vaidyavacanāvidhāyinaḥ . bhiṣagvidhā vaidyatulyāḥ . ete nopakramyāḥ na cikitsyāḥ . atha dūtasya lakṣaṇam .
     yaścikitsakamānetuṃ yāti dūtaḥ sa kathyate .
     sa ca yādṛk samucitastādṛgatra nigadyate ..
     dūtāḥ sujātayo'vyaṅgāḥ paṭavo nirmalāmbarāḥ .
     sukhino'śvavṛṣārūḍhāḥ śubhrapuṣpaphalairyutāḥ ..
     sajātayaḥ suceṣṭāśca sajīvadiśisaṅgatāḥ .
     bhiṣajaṃ samaye prāptā rogiṇaḥ sukhahetave ..
sajātayaḥ rogisamānajātayaḥ .
     yasyāṃ prāṇamarudbāti sā nāḍī jīvasaṃjñitā .. atha dūtasya yātrāyāṃ śakunavicāraḥ .
     vaidyāhvānāya dūtasya gacchato rogiṇaḥ kṛte .
     na śubhaṃ saumya śakunaṃ pradīptantu sukhāvaham ..
pradīptamagniṃ dūto rogī riktahasto vaidyaṃ na paśyet . tathā ca .
     riktahasto na paśyettu rājānaṃ bhiṣarjagurum .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

rogyaṃ, tri, (rogāya hitamiti . roga + yat .) apathyam . ahitam . iti śabdacandrikā .. rogasambandhini ca ..

rocakaḥ, puṃ, (rocayatīti . ruc + ṇic + ṇvul .) kṣudhā . tatparyāyaḥ . bubhukṣā 2 aśanā 3 jighatsā 4 ruciḥ 5 . iti hemacandraḥ . 3 . 57 .. kadalī . iti śabdaratnāvalī .. rājapalāṇḍuḥ . avadaṃśaḥ . iti rājanirghaṇṭaḥ .. granthiparṇabhedaḥ . bhaṇḍiura iti nepāladeśe khyātaḥ . tatparyāyaḥ . niśācaraḥ 2 dhanaharaḥ 3 kitavaḥ 4 gaṇahāsakaḥ 5 . asya guṇāḥ . madhuratvam . tiktatvam . kaṭutvam . pāke kaṭutvam . laghutvam . tīkṣṇatvam . hṛdyatvam . himatvam . kuṣṭhakaṇḍūkaphānilarakṣo'śrī svedamedo'srajvaragandhaviṣavraṇanāśitvañca . iti bhāvaprakāśaḥ .. (kācakūpyādikārakaḥ . yathā, rāmāyaṇe . 2 . 83 . 13 .
     māyūrakāḥ krākacikā vedhakā rocakāstathā ..
     rocakāḥ kācakupyādikartāraḥ iti katakaḥ . iti taṭṭīkā ..) rucikārake, tri .. (yathā, suśrute . 1 . 46 . māṃsavarge .
     saṃgrāhī rocako balyasteṣāmeṇo jvarāpahaḥ ..)

rocanaḥ, puṃ, (rocayatīti . roci + nandyāditvāt lyuḥ .) kūṭaśālmaliḥ . ityamaraḥ .. (tasya paryāyo yathā --
     kutsitaḥ śālmaliḥ prokto rocanaḥ kūṭaśālmaliḥ .. iti bhāvaprakāśe . 1 . 1 .. kāmpillaḥ . tatparyāyo yathā --
     kāmpillaḥ karkaśaścandro raktāṅgo rocano'pi ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śvetaśigruḥ . palāṇḍuḥ . āragvadhaḥ . karañjaḥ . aṅkoṭhaḥ . dāḍimaḥ . iti rājanirghaṇṭaḥ .. (devayoniviśeṣaḥ . yathā, harivaṃśe . 166 . 75 .
     kumbhāṇḍaḥ kumbhamūrdhā ca rocano vaikṛtograhaḥ .. dakṣiṇāputtrāṇāmanyatamaḥ . sa ca svāyambhuvamanvantare devaviśeṣaḥ . iti bhāgavatam . 4 . 1 . 7 .. svārociṣamanvantare indraḥ . iti ca tatraiva . 8 . 1 . 20 .. bhāratavarṣāntargataparvataviśeṣaḥ . yathā, mārkaṇḍeye . 57 . 13 .
     tuṅgaprastho nāgagirī rocanaḥ pāṇḍarācalaḥ ..) tri, rocakaḥ . iti medinī . ne, 116 .. (yathā, suśrute . 1 . 46 . śākavarge .
     vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam .. dīptiśālī . yathā, harivaṃśe . 129 . 35 .
     antaścaraṃ rocanaṃ cāruśākhaṃ mahābalaṃ dharmanetāramīḍyam .
     sahasranetraṃ śatavarmāṇamugraṃ mahādevaṃ viśvasṛjaṃ namasye ..
śobhamānaḥ . yathā, bhaṭṭiḥ . 6 . 73 .
     bhṛṅgālikokilakruṅbhirvāśanaiḥ paśya lakṣmaṇa .
     rocanairbhūṣitāṃ pampāmasmākaṃ hṛdayāvidham ..
anurāgakaraḥ . yathā, bhāgavate . 1 . 10 . 11 .
     satsaṅgānmuktaduḥsaṅgo hātuṃ notsahate budhaḥ .
     kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam ..
)

rocanakaḥ, puṃ, (rocayatīti . roci + lyuḥ . tataḥ kan) jambīraḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya jambīraśabde jñātavyāḥ ..)

rocanaphalaḥ, puṃ, (rocanaṃ rucikaraṃ phalamasya .) bījapūrakaḥ .. iti rājanirghaṇṭaḥ ..

rocanaphalā, strī, (rocanaṃ rocakaṃ phalamasyāḥ .) cirbhiṭā . iti rājanirghaṇṭaḥ ..

rocanā, strī, (rocate yā . ruc + bahulamanyatrāpi . uṇā° 2 . 78 . iti yuc . ṭāp .) raktakahlāram . gopittam . gorocanā iti khyātam . (yathā, manuḥ . 8 . 234 .
     karṇau carma ca bālāṃśca vastiṃ snāyuñca rocanām .
     paśuṣu svāmināṃ dadyāt mṛteṣvaṅāni darśayet ..
) varayoṣit . iti medinī . ne, 118 .. (vasudevapatnī . yathā, bhāgavate . 9 . 24 . 45 .
     pauravī rohiṇī bhadrā madirā rocanā ilā .
     devakī pramukhāścāsan patnya ānakadundubheḥ ..
)

rocanikā, strī, (rocanaiva . svārthe kan . ṭāpi ata itvam .) vaṃśarocanā . iti rājanirghaṇṭaḥ .. śuṇḍārocanī . iti ratnamālā ..

[Page 4,186b]
rocanī, strī, (rocate iti . ruc + kṛtyalyuṭo bahulamiti lyuṭ . tato ṅīṣ .) āmalakī . gorocanā . iti rājanirghaṇṭaḥ .. manaḥśilā . iti hemacandraḥ .. śvetatrivṛtā . guṃḍārocanītikhyātabaṇigdravyam . tatparyāyaḥ . kāmpillaḥ 2 karkaśaḥ 3 candraḥ 4 raktāṅgaḥ 5 . ityamaraḥ .. kampillaḥ 6 kampīlaḥ 7 kampilaḥ 8 kāmpilyaḥ 9 recanī 10 . iti bharataḥ .. paryāyāntaraṃ guṇāśca kampillakaśabde draṣṭavyāḥ ..

rocamānaḥ, puṃ, (rocate iti . ruc + śānac .) aśvagrīvāstharomāvartaḥ . yathā --
     śrīvṛkṣo hṛdayāvarto rocamāno galodbhavaḥ .. iti trikāṇḍaśeṣaḥ .. (yathā, mādhe . 5 . 4 .
     aśvāḥ ṣyadhurvasumatīmatirocamānāstūrṇaṃ payodhaya ivormibhirāpatantaḥ .. nṛpaviśeṣaḥ . yathā, mahābhārate . 1 . 67 . 18 .
     aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ .
     rocamāna iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ ..
dīpyamāne, tri . yathā, kathāsaritsāgare . 74 . 78 .
     rocamānaiḥ samāyuktacūḍāmaṇyaṅgadādibhiḥ .
     gandharvakulasambhūtisaṃsiddhairiva bhūṣitam ..
)

rociḥ, [s] klī, (rocate'neneti . ruc + bāhulakāt isin . ityujjvalaḥ . 2 . 112 .) prabhā . ityamaraḥ .. (yathā, māghe . 1 . 21 .
     rathāṅgapāṇeḥ paṭalena rociṣāmṛṣitviṣaḥ saṃvalitā virejire ..)

rociṣṇuḥ, tri, (rocate tacchīlaḥ . ruc + alaṃ kṛñ nirākṛñiti . 3 . 2 . 136 . iti iṣṇuc .) alaṅkārādinā dīptiśīlaḥ . tatparyāyaḥ . vibhrāṭ 2 bhrājiṣṇuḥ 3 . ityamaraḥ .. (yathā, kathāsaritsāgare . 94 . 9 .
     tatra śūkaravṛndāni bhindan bāṇairnirantaram .
     śyāmalāmbararociṣṇustamāṃsīva raviḥ karaiḥ ..
rocakaḥ . yathā, suśrute . 1 . 45 . madyavarge .
     sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam ..)

rocī, strī, (rocate iti . ruc + in . vā ṅīṣ .) hilamocikā . iti śabdaratnāvalī ..

rocī, [n] tri, (rocate iti . ruc + ṇiniḥ .) rociṣṇuḥ . iti hemacandraḥ ..

rocyaṃ, tri, (ruc + ṇyaḥ . yajayācarucapravacarcaśca . 7 . 3 . 66 . iti kavargādeśo na .) prakāśyam . prītiviṣayaḥ . rucadhātoḥ karmaṇi yapratyayena niṣpanno'yam ..

roṭ, [ṣ] tri, (ruṣ + anyebhyo'pi dṛśyante . 3 . 2 . 75 . iti vic .) hiṃsraḥ . vadhakaḥ . roṣatīti vici guṇaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

roṭikā, strī, piṣṭakaviśeṣaḥ . roṭī iti ruṭī iti ca bhāṣā . tatkaraṇaprakāramāha .
     śuṣkagodhūmacūrṇena kiñcit puṣṭāñca polikām .
     taptake svedayet kṛtvā bhūyo'ṅgāre'pi tāṃ pacet ..
     siddhaiṣā roṭikā proktā guṇānasyāḥ pracakṣmahe .
     roṭikā balakṛdrucyā bṛṃhaṇī dhātuvardhanī ..
     vātaghnī kaphakṛdgurvī dīptāgnīnāṃ prapūjitā ..
atha leṭī .
     mudgagodhūmacūrṇantu sāmbugāḍhaṃ vimardayet .
     vidhāya vaṭakākāraṃ nirdhūme'gnau śanaiḥ pacet ..
     aṅgārakarkaṭī hyeṣā bṛṃhaṇī śukralā laghuḥ .
     dīpanī kaphahṛdbalyā pīnasaśvāsakāsajit ..
atha yavaroṭikā .
     yavajā roṭikā ruvyā madhurā viṣadā laghuḥ .
     malaśukrānilakarī balyā hanti kaphāmayān .
     pīnasaśvāsakāsāṃśca medomehagalāmayān ..
atha māṣaroṭikā .
     cūrṇaṃ yacchuṣkamāṣāṇāṃ camasī sābhidhīyate .
     camasīracitā roṭī kathyate balabhadrikā ..
     rūkṣoṣṇā vātalā balyā dīptāgnīnāṃ prapūjitā .
     māṣāṇāṃ dālayastoye sthāpitāstyaktakañcukāḥ ..
     ātape śoṣitā yantre piṣṭāstā dhūmasī smṛtā .
     dhūmasīracitā saiva proktā jharjharikā budhaiḥ ..
jharjharikāsthāne bhurbhurikā iti gurgurikā iti vā pāṭhaḥ .
     jharjharī kaphapittaghnī kiñcidbātakarī smṛtā .. atha caṇakaroṭikā .
     cāṇakyā roṭikā rūkṣā śleṣmapittāsranudguruḥ .
     viṣṭambhinī na cakṣuṣyā tadguṇā tilaśaṣkulī ..
iti bhāvaprakāśaḥ ..

roḍa, ṛ anādare . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, aruroḍat . iti durgādāsaḥ ..

rodaḥ, [s] klī (rud + asun .) svargaḥ . bhūmiḥ . iti medinī . se, 33 .. (yathā, ṛgvede . 9 . 22 . 5 .
     ete pṛṣṭhāni rodasorviprayanto vyānaśuḥ ..)

rodanaṃ, klī, (rud + lyuṭ .) krandanam . (yathā, cāṇakyaśatake . 62 .
     durbalasya balaṃ rājā bālānāṃ rodanaṃ balam .
     balaṃ mūrkhasya maunitvaṃ caurāṇāmanṛtaṃ balam ..
) asru . iti medinī . ne, 119 .. tasya śubhāśubhaṃ yathā --
     anaśru snigdharuditamadīnaṃ śubhadaṃ nṛṇām .
     pracurāśru dīnaṃ rūkṣañca ruditaṃ na sukhāvaham ..
iti gāruḍe 66 adhyāyaḥ .. kapilādhenūnāṃ netrāmbunā ratnasamūho jātaḥ . yathā --
     yuddhe muniṃ mṛtaṃ dṛṣṭvā ruroda kapilā muhuḥ .. ityupakramya .
     tadaśrubindunā martye ratnasaṃgho babhūva ha .. rodanāśrupatanena mṛtānāṃ narakaṃ syāt . yathā --
     jñānino mā rudantyeva mā rodīḥ puttra sāmpratam .
     rodanāśruprapatanānmṛtānāṃ narakaṃ dhruvam ..
iti brahmavaivarte gaṇapatikhaṇḍe 27 adhyāyaḥ .. mṛtamuddiśya rodananiṣedho yathā --
     śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato'vaśaḥ .
     ato na roditavyaṃ hi kriyāḥ kāryā vidhānataḥ ..
iti śuddhitattvam ..

rodanikā, strī, (rodanaṃ aśru pātyatvenāstyasyeti . rodana + ṭhan .) yavāsaḥ . iti rājanirghaṇṭaḥ .. (viṣayo'sya yavāsaśabde jñātavyaḥ ..)

rodanī, strī, (rudyate'nayeti . rud + karaṇe lyuṭ . ṅīp .) durālabhā . ityamaraḥ . 2 . 4 . 92 ..

rodasī, strī, (rodas + gaurāditvāt ṅīṣ .) svargaḥ . bhūmiḥ . ityamaraḥ . 3 . 3 . 228 ..

rodasī, vya, svargaḥ . bhūmiḥ . yathā --
     dyāvāpṛthivyau rodasyau rodasī rodasīti ca .. iti bharatadhṛtakoṣaḥ ..

rodasyau, strī, bhūmisvargau . yathā --
     prasūraśvāpi bhūdyāvau rodasyau rodasī ca te .. ityamaraḥ . 3 . 3 . 228 .. bhūrbhūmiḥ dyaurākāśaṃ ete sahite vigṛhīte ca rodasīrodaḥśabdayorvācyete iti bhūdyāvau parāmṛṣyete etena īvantasāntaśabdadvayena ekavacanāntenāpi bhūdyāvau samudite ucyete .
     rodaśca rodasī cāpi divi bhūmau pṛthak pṛthak .
     saha prayoge'pyanayo rodaḥ syādapi rodasī ..
iti viśvaḥ ..
     rodasī rodasā sārdhaṃ pṛthvīsvarge divi kṣitau .. ityajayaḥ .. rodasītyavyayamapyasti . yathā . dyāvāpṛthivyau rodasyau rodasī rodasīti ceti . iti taṭṭīkāyāṃ bharataḥ ..

rodhaḥ, puṃ, (ruṇaddhi jalamiti . rudh + pacādyac .) nadītīram . ityamaraṭīkāyāṃ bharataḥ . 1 . 10 . 7 .. (rudh + ghañ . rodhanam . yathā, mārkaṇḍeye . 13 . 1 .
     ahaṃ vaiśyakule jāto janmanyasmāttu saptame .
     samatīte gavāṃ rodhaṃ nipāne kṛtavān purā ..
)

rodhaḥ, [s] klī, (ruṇaddhi vāryādikamiti . rudha + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) nadītīram . ityamaraḥ . 1 . 10 . 7 .. (yathā, raghuḥ . 5 . 42 .
     sa narmadārodhasi sīkarārdrairmarudbhirānartitanaktamāle .
     niveśayāmāsa vilaṅghitādhvā klāntaṃ rajodhūsaraketu sainyam ..
)

rodhanaḥ, tri, (ruṇaddhīti . rudha + lyuḥ .) rodhakartā . (rudh + bhāve lyuṭ .) rodhe, klī . iti vyākaraṇam .. (yathā, bhāgavate . 3 . 30 . 27 .
     pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ ..)

rodhavakrā, strī, (rodhena vakrā .) nadī . yathā . nimnagā rodhavakrā ca sravantī sindhurāpageti nadīparyāye bhāguriḥ . iti bharataḥ ..

[Page 4,187b]
rodhovakrā, strī, (rodhasā vakrā .) nadī . iti trikāṇḍaśeṣaḥ ..

rodhovatī, strī, (rodho'styasyā iti . rodhas + matup . ṅīp .) nadī . iti rājanirghaṇṭaḥ ..

rodhraṃ, klī, (rudhyate'nena . rudha + bāhulakāt ran .) aparādhaḥ . pāpam . iti medinī . re, 81 ..

rodhraḥ, puṃ, lodhraḥ . iti medinī rājanirghaṇṭaśca .. (yathā, suśrute . 1 . 12 .
     madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā .
     mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet ..
)

rodhrapuṣpaḥ, puṃ, (rodhrasyeva puṣpamasya .) madhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (maṇḍalisarpajātiviśeṣaḥ . tadyathā . ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaścitramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonasaḥ ityādiṣu . iti suśrute kalpasthāne caturthe'dhyāye ..)

rodhrapuṣpiṇī, strī, (rodhra iva puṣpyatīti . puṣpa + ṇini . ṅīp .) dhātakīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ropaḥ, puṃ, (rupyate'neneti . rupa vimohe + ghañ .) bāṇaḥ . ityamaraḥ .. (ruha + ṇic + ghañ .) ropaṇam . iti medinī . pe, 2 .. (yathā, mahābhārate . 13 . 58 . 24 .
     etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime ..) chidre, klī . iti hemacandraḥ ..

ropaṇaṃ, klī, vimohanam . rupadhātorbhāve'naṭpratyayena niṣpannam .. jananam . prādurbhāvaḥ . ñyantaruhadhātoḥ paṅādeśe anaṭpratyayena niṣpannam . iti vyākaraṇam .. (yathā, suśrute . 1 . 15 .
     sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛtśleṣmā pañcadhā pravibhakta udakarmānugrahaṃ karoti ..) añjanaviśeṣaḥ . yathā --
     ropaṇaṃ rasakaṃ piṣṭvā samyak saṃplāvya vāriṇā .
     gṛhṇīyāttajjalaṃ sarvaṃ tyajeccūrṇamadhogatam ..
     śuṣkañca tajjalaṃ sarvaṃ parpaṭīsannibhaṃ bhavet .
     vicūrṇya bhāvayet samyak trivelaṃ triphalārasaiḥ ..
     karpūrasya rasantatra daśamāṃśena nikṣipet .
     añjayennayane tena netrākhilagadacchidaḥ ..
iti bhāvaprakāśaḥ .. (tri, ropakaḥ . yathā, suśrute . 6 . 18 .
     lekhanāt triguṇo dhāryaḥ puṭapākastu ropaṇaḥ .. vraṇaroge māṃsāṅkurajananārthaprakriyādikam . tadyathā --
     ādau vimlāpanaṃ kuryāddvitīyamavasecanam .
     tṛtīyamupanāhañca caturthīṃ paṭalakriyām ..
     pañcamaṃ śodhanañcaiva ṣaṣṭhaṃ ropaṇamiṣyate .
     ete kramā vraṇasyoktāḥ saptamo vai kṛtāpahaḥ ..
     nimbapatratilaiḥ kalko madhunā kṣataśodhanaḥ .
     ropaṇaḥ sarpiṣā yukto yavakalke'pyayaṃ vidhiḥ ..
iti vaidyakacakrapāṇisaṃgrahe vraṇaśothādhikāre ..)

ropaṇacūrṇaṃ, klī, (ropaṇasya cūrṇam .) nayanāñjanaviśeṣaḥ . yathā, bhāvaprakāśe . atha ropaṇacūrṇam .
     śilāyāṃ rasakaṃ piṣṭvā samyagāplāvya vāriṇā .
     gṛhṇīyāt tajjalaṃ sarvaṃ tyajeccūrṇamadhogatam ..
     śuṣkaṃ tacca jalaṃ sarvaṃ parpaṭīsannibhaṃ bhavet .
     vicūrṇya bhāvayet samyak trivelaṃ triphalārasaiḥ ..
     karpūrasya rajastatra daśamāṃśena nikṣipet .
     añjayennayanaṃ tena sarvadoṣopaśāntaye ..
     samastanetrarogaghnaṃ cūrṇametanna saṃśayaḥ ..


ropaṇīvartiḥ, strī, netrāñjanabhedaḥ . yathā . atha ropaṇīvartiḥ .
     aśītistilapuṣpāṇi ṣaṣṭiḥ pippalitaṇḍulāḥ .
     jātīpuṣpāṇi pañcāśanmaricāni ca ṣoḍaśa ..
     sūkṣmaṃ piṣṭvāmbunā vartiḥ kṛtā kusumikābhidhā .
     timirārjunaśukrāṇāṃ nāśinī māṃsavṛddhinut .
     etasyā añjane proktā mātrā sārdhahareṇukā ..
kusumikāvaṭī ropaṇī . iti bhāvaprakāśaḥ ..

ropyātiropyaḥ, puṃ, dhānyaviśeṣaḥ . asya guṇāḥ .
     ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ .
     adāhino doṣaharā balyā mūtravivardhanāḥ ..
iti rājavallabhaḥ ..

romaṃ, klī, jalam . iti śabdacandrikā .. (loma . yathā, mahābhārate . 3 . 112 . 3 .
     dvau cāsya piṇḍāvadhareṇa kaṇṭhādajātaromau sumanoharau ca .. janapadaviśeṣaḥ . iti kecit ..)

roma, [n] klī, (rautīti . ru + nāmansīmanvyomanromanniti . uṇā° 4 . 150 . iti maninpratyayena sādhuḥ .) śarīrajātāṅkuraḥ . roṃyā iti bhāṣā . tatparyāyaḥ . loma 2 aṅgajam 3 tvagjam 4 carmajam 5 tanūruham 6 . iti rājanirghaṇṭaḥ .. sthānaviśeṣe tasya śubhāśubhasūcakatvaṃ yathā --
     alparomayutā śreṣṭhā jaṅghā hastikaropamā .
     romaikaikaṃ kūpake syānnṛpāṇāntu mahātmanām ..
     dve dve rome paṇḍitānāṃ śrotriyāṇāntathaiva ca .
     romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ ..
iti gāruḍe 63 adhyāyaḥ .. rahasyaromno'spṛśyatvaṃ yathā --
     na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet .
     romāṇi ca rahasyāni nāśiṣṭena sadā vrajet ..
iti kaurme upavibhāge 15 adhyāyaḥ .. (janapadaviśeṣaḥ . taddeśavāsini . puṃ bhūmni . yathā, mahābhārate . 6 . 9 . 55 .
     vānāyavo daśāḥpārśvā romāṇaḥ kuśavindvavaḥ ..)

romakaṃ, klī, (rome kāyatīti . kai + kaḥ .) pāṃśulavaṇam . (yathā, suśrute . 1 . 42 . saindavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ ..) ayaskāntabhedaḥ . iti rājanirghaṇṭaḥ .. (romaiva . janapadaviśeṣaḥ . taddeśavāsini, puṃ bhūmni . yathā, mahābhārate . 2 . 50 . 15 .
     auṣṇīkānantavāsāṃśca romakān puruṣādakān ..)

[Page 4,188a]
romakandaḥ, puṃ, (romayuktaḥ kando mūlamasya .) piṇḍāluḥ . iti rājanirghaṇṭaḥ ..

romakapattanaṃ, klī, (romakaṃ pattanamiti karmadhārayaḥ .) deśaviśeṣaḥ . rum iti pārasyabhāṣā . yathā --
     laṅkākumadhye yamakoṭirasyāḥ prāk paścime romakapattanaśca .
     adhastataḥ siddhapuraṃ sumeruḥ saumye'tha yāmye vaḍavānalaśca .
     kuvṛttapādāntaritāni tāni sthānāni ṣaḍgolavido vadanti ..
iti siddhāntaśiromaṇau golādhyāyaḥ ..

romakūpaḥ, puṃ, (romṇāṃ kūpaḥ .) lomavivaram . yathā --
     prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalum .
     samastaromakūpeṣu nijaraśmīndivākaraḥ ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam .. (tathā ca .
     ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ .
     kupitaṃ romakūpaiśca samastaistatpravartate ..
iti vābhaṭe nidānasthāne tṛtīye'dhyāye ..)

romakeśaraṃ, klī, (romṇāṃ keśaramiva .) cāmaram . iti trikāṇḍaśeṣaḥ ..

romagucchaḥ, puṃ, (romṇāṃ gucchastavakaḥ .) cāmaram . iti hemacandraḥ . 2 . 381 .. hārāvalī ca . 173 ..

romagucchakaḥ, puṃ, (romaguccha eva . svārthe kan .) cāmaram . iti jaṭādharaḥ ..

romanthaḥ, puṃ, udgīrya carvaṇam . ityamaraḥ .. jāorakāṭā iti bhāṣā .. (yathā, raghuḥ . 1 . 52 .
     mṛgairvartitaromanthamuṭajāṅganabhūmiṣu ..)

romabhūmiḥ, strī, (romṇāṃ bhūmiriva .) carma . iti rājanirghaṇṭaḥ ..

romalatā, strī, (romṇāṃ lateva .) lomāvaliḥ . iti hemacandraḥ . 3 . 270 ..

romavān, [t] tri, lomaviśiṣṭaḥ . romaśabdādastyarthe matuppratyayena niṣpannaḥ ..

romavikāraḥ, puṃ, (romṇāṃ vikāraḥ .) romāñcaḥ . iti halāyudhaḥ ..

romaśaḥ, puṃ, (romāṇi santyasyeti . roman +
     lomādipāmādipicchādibhyaḥ śanelacaḥ . 5 . 2 . 100 . iti śaḥ .) meṣaḥ . iti hemacandraḥ .. piṇḍāluḥ . kumbhī . śūkaraḥ . iti rājanirghaṇṭaḥ .. (ṛṣiviśeṣaḥ . yathā, bhāgavate . 6 . 15 . 14 .
     romaśaścyavano datta āsuriḥ sapatañjaliḥ .. asya ṛṣerekalomapatane ekendrapāto bhavet evaṃ sarvalomapatanakālastasya paramāyuḥ . etādṛśo'pyasau jīvāmi vā kiyanti dinānīti cintayan nivastuṃ gṛhaṃ na nirmame kevalaṃ varṣāsu dhārāpātanivṛttaye mastakavinyastakaṭastapaścarati . viśevavivaraṇamasya brahmavaivarte śrīkṛṣṇajanmakhaṇḍe draṣṭavyam .. klī, upastham . yathā, ṛgvede . 10 . 86 . 16 .
     sedīśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindra uttaraḥ .. niṣeduṣaḥ śayānasya romaśamupasthaṃ vijṛmbhate vivṛtaṃ bhavati . iti tadbhāṣye sāyaṇaḥ ..) atiśayalomaviśiṣṭe, tri .. (yathā, manuḥ . 3 . 7 .
     hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam ..)

romaśaphalaḥ, puṃ, (romaśaṃ phalamasya . ṭiṇḍiśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

romaśā, strī, (romāṇi santyasyā iti . roman + śaḥ . ṭāp .) dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. lomaśā ca .. (bṛhaspatikanyā . yathā, ṛgvede . 1 . 127 . 7 .
     sarvāhamasmi romaśā gandhārīṇāmivādhikā ..)

romaśūkaṃ, klī, (romayuktaṃ śūkaṃ yasya .) sthauṇeyakam . iti bhāvaprakāśaḥ ..

romaharṣaḥ, puṃ, (romṇāṃ harṣaḥ .) romāñcaḥ . iti halāyudhaḥ .. (yathā, gītāyām . 1 . 29 .
     vepathuśca śarīre me romaharṣaśca jāyate ..)

romaharṣaṇaṃ, klī, (romṇāṃ harṣaṇam .) romāñcaḥ . ityamaraḥ .. (romṇāṃ harṣaṇaṃ yasmāt . romāñcakare, tri . yathā, gītāyām . 18 . 74 .
     saṃvādamidamaśrauṣamadbhutaṃ lomaharṣaṇam ..)

romaharṣaṇaḥ, puṃ, sūtaḥ . asya vyutpattiryathā --
     asya te sarvaromāṇi vacasā hṛṣitāni yat .
     dvaipāyanasya bhagavaṃstato vai romaharṣaṇaḥ .
     bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ ..
iti kaurme 1 adhyāyaḥ .. (sa tu vyāsaśiṣyaḥ . yathā, bhāgavate . 10 . 78 . 22 .
     so'rcitaḥ saparīvāraḥ kṛtāsanaparigrahaḥ .
     romaharṣaṇamāsīnaṃ maharṣeḥ śiṣyamaikṣata ..
asyānyadbivaraṇaṃ lomaharṣaṇaśabde draṣṭavyam ..) vibhītakavṛkṣaḥ .. iti medinī . ne, 116 ..

romāñcaḥ, puṃ, (romṇāṃ añcaḥ udgamaḥ .) romaharṣaṇam . ityamaraḥ .. pulakakaṇṭakaromavikriyā romodgamaromaharṣaścātra . iti bharataḥ .. (sa tu sāttvikabhāvānāmanyatamaḥ . yathā, sāhityadarpaṇe . 3 . 166 .
     stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ .
     vaivarṇyamaśrupralaya ityaṣṭau sāttvikāḥ smṛtāḥ ..

     harṣādbhutabhayādibhyo romāñco romavikriyā ..)

romāñcikā, strī, (romāñca utpādyatvenāstyasyā iti . romāñca + ṭhan .) rudantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

romāñcitaḥ, tri, (romāñcaḥ sañjāto'syeti . romāñca + tadasya sañjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) jātapulakaḥ . romāñcaviśiṣṭaḥ . tatparyāyaḥ . hṛṣṭaromā 2 . iti trikāṇḍaśeṣaḥ .. (yathā, mārkaṇḍeye . 100 . 20 .
     sa ca śāntigate vahnau parituṣṭena cetasā .
     harṣaromāñcitatanuḥ praviveśāśramaṃ guroḥ ..
)

romālī, strī, (romṇāṃ ālī śreṇiryatra .) vayaḥsandhiḥ . iti śabdamālā .. (romṇāṃ ālī .) romāvalī . (yathā, āryāsaptaśatyām . 338 .
     nidhiniḥkṣepasthānasyopari cihnārthamiva latā nihitā .
     lobhayati tava tanūdari jaghanataṭādupari romālī ..
)

romāluḥ, puṃ, (romaviśiṣṭa āluḥ .) piṇḍāluḥ . iti rājanirghaṇṭaḥ ..

romāluviṭapī, [n] puṃ, (romāluriva viṭapī vṛkṣaḥ .) kumbhīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

romāvalī, strī, (romṇāmāvalī .) nābherūrdhvalomaśreṇī . tatparyāyaḥ . romalatā 2 . iti hemacandraḥ . 3 . 270 .. romālī 3 . iti śabdamālā .. lomarājī 4 . yathā --
     tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājī .
     nīvīmatikramya sitetarasya tanmekhalāmadhyamaṇerivārciḥ ..
iti kumārasambhavam .. sā ca yauvanārambhe bhavati . ajñātayauvanā yathā --
     nīrāttīramupāgatā śravaṇayoḥ sīmni sphurannetrayoḥ śrotre lagnamidaṃ kimutpalamiti jñātuṃ karaṃ nyasyati .
     saivālāṅkuraśaṅkayā śaśimukhī romāvalīṃ proñchati śrāntāsmīti muhuḥ sakhīmaviditaśroṇībharā pṛcchati ..
iti rasamañjarī ..

romāśrayaphalā, strī, (romāśrayaṃ phalamasyāḥ .) jhiñjhiriṣṭākṣupaḥ . iti rājanirghaṇṭaḥ ..

romodgamaḥ, puṃ, (romṇāmudgamaḥ .) romāñcaḥ . iti halāyudhaḥ .. (yathā, kumāre . 7 . 77 .
     romodgamaḥ prādurabhūdumāyāḥ svinnāṅguliḥ puṅgavaketurāsīt .
     vṛttistayoḥ pānisamāgamena samaṃ vibhakteva manobhavasya ..
)

romodbhedaḥ, puṃ, (romṇāmudbhedaḥ .) romāñcaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, prabodhacandrodaye . 1 aṅke .
     sphuradromodbhedastaralaratārākuladṛśo bhayotkampottuṅgastanayugabharāsaṅgasubhagaḥ ..)

rolaḥ, puṃ, pānīyāmalakam . iti śabdacandrikā .. (pānīyāmalakaśabde'sya guṇādayo'bhihitāḥ ..)

rolambaḥ, puṃ, (rautīti . ru + vic . rauḥ kujan san lambati sthānāt sthānāntaraṃ gacchatīti . lamba + ac .) bhramaraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, vakroktipañcāśikāyām . 40 .
     gaṇḍe dānavanāśino gaṇapateḥ kurvanti kolāhalaṃ rolambā danusūnunāśanavidhau saktāḥ syurete katham ..)

roṣaḥ, puṃ, (ruṣ + ghañ .) krodhaḥ . ityamaraḥ .. (yathā, āryāsaptaśatyām . 449 .
     muñcasi kiṃ mānavatīṃ vyavasāyāddviguṇamanyuvegeti .
     snehabhavaḥ payasāgniḥ sāntvena ca roṣa unmiṣati ..
)

roṣaṇaḥ, puṃ, (roṣati tacchīlaḥ . ruṣ + krudhamaṇḍārthebhyaśca . 3 . 2 . 151 . iti yuc .) pāradaḥ . hemagharṣaṇopalaḥ . iti medinī . ne, 73 .. ūṣarabhūmiḥ . krodhane, tri . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 112 . 15 .
     na dharmaḥ krodhaśīlasya nārthañcāpnoti roṣaṇaḥ .
     nālaṃ sukhāya kāmāptiḥ kopenāviṣṭacetasām ..
)

rohaḥ, puṃ, (rohatīti . ruh + ac .) aṅkuraḥ . iti hemacandraḥ .. (yathā, mahābhārate . 12 . 120 . 38 .
     agniḥ stoko vardhate'pyājyasikto bījañcaikaṃ rohasāhasrameti .
     āyavyayau vipulau sanniśāmya tasmādalpaṃ nāvamanyeta vittam ..
rohaṇīye, tri . yathā, vājasaneyasaṃhitāyām . 13 . 51 .
     tena rohamāyannupa medhyāsaḥ . rohaṃ rohaṇīya svargam . iti tadbhāṣye mahīgharaḥ ..)

rohakaḥ, puṃ, (ruh + ṇvul .) pretabhedaḥ . voḍhari, tri . iti medinī . ke, 149 .. (yathā, mahābhārate . 8 . 34 . 32 .
     sinīvālīmanumatiṃ kuhūṃ rākāñca suvratām .
     yoktrāṇi cakrurvāhānāṃ rohakāṃstatra kaṇṭakān ..
)

rohaṇaṃ, klī, (rohatyaneneti . ruh + karaṇe lyuṭ .) śukram . iti rājanirghaṇṭaḥ .. janma . prādurbhāvaḥ . iti ruhadhātorbhāve'naṭpratyayena niṣpannam ..

rohaṇaḥ, puṃ, (rohatyasminniti . ruh + adhikaraṇe lyuṭ .) parvataviśeṣaḥ . tatparyāyaḥ . vidūrādriḥ 2 . iti jaṭādharaḥ .. (yathā, rājendrakarṇapūre . 52 .
     apārapulinasthalībhuvi himālaye mālaye nikāmavikaṭonnate duradhirohaṇe rohaṇe .
     mahatyamarabhūdhare gahanakandare mandare bhramanti na patantyaho pariṇatā bhavatkīrtayaḥ ..
)

rohantaḥ, puṃ, (ruhyāditi . ruh + ruhinandijīviprāṇibhyaḥ ṣidāśiṣi . uṇā° 3 . 127 . iti jhac .) vṛkṣabhedaḥ . ityuṇādikoṣaḥ .. vṛkṣamātram . iti saṃkṣiptasāroṇādivṛttiḥ ..

rohantī, puṃ, (ruh + jhac . ṣitvāt ṅīṣ .) latābhedaḥ . ityuṇādikoṣaḥ .. latāmātram . iti saṃkṣiptasāroṇādivṛttiḥ ..

rohiḥ, puṃ, (rohatīti . ruh + hṛpiṣiruhīti . uṇā° 4 . 118 . iti in .) bījam . vṛkṣaḥ . ityuṇādikoṣaḥ .. dhārmikaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

rohiṇaṃ, klī, (ruh + ruheśca . uṇā° 2 . 55 . iti inan .) kālabhedaḥ . ityuṇādikoṣaḥ .. sa tu divasīyanavamamuhūrtaḥ . pūrbāhṇaśrāddhasya gauṇakālatvenottarāvadhiḥ . aparāhṇaśrāddhasya pūrbāvadhiḥ . ekoddiṣṭaśrāddhasya samāpanakālaḥ . rauhiṇañcāsya nāmāntaram . yathā . atra pūrbāhṇe śrāddhamabhidhāya rauhiṇantu na laṅghayedityabhidhānena pūrbāhṇaśrāddhasya saṅgavāt paro rauhiṇaparyantagauṇapūrvāhṇakālaḥ pratīyate tena rauhiṇaṃ pūrbāhṇaśrāddhasya gauṇakālatvenottarāvadhiḥ aparāhṇaśrāddhasya pūrbāvadhirityavagamyate . rauhiṇantu divasasya navamamuhūrtaḥ . tasya jyotiṣoktarohiṇīdaivatatvāt rauhiṇatvamiti . vyāsaḥ .
     ārabhya kutape śrāddhaṃ kuryādārauhiṇaṃ budhaḥ .
     vidhijño vidhimāsthāya rauhiṇantu na laṅghayet ..
iti śrāddhatattvam ..

rohiṇaḥ, puṃ, (rohatīti . ruh + ruheśca . uṇā° 2 . 55 . iti inan .) bhūtṛṇaḥ . vaṭavṛkṣaḥ . rohitakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śālmaladvīpasthaparvataviśeṣaḥ . yathā, mātsye . 121 . 96 .
     rohito yastṛtīyastu rohiṇo nāma viśrutaḥ ..)

rohiṇiḥ, strī, rohiṇīnakṣatram . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 107 . 4 .
     dhāraṇavarṣaṇarohiṇivāyavyāṣāḍhabhādrapadayogāḥ .
     kṣaṇavṛṣṭiḥ kusumalatāḥ sandhyācihnaṃ diśāṃ dāhaḥ ..
)

rohiṇikā, strī, (rohiṇyeva svārthe kan . ṭāp hnasvaśca .) kopādinā raktavarṇā strī . iti jaṭādharaḥ ..

rohiṇī, strī, (ruh + inan . gaurāditvāt ṅīṣ .) strīgavī . ityamaraḥ .. (yathā, māghe . 12 . 40 .
     prītyā niyuktāllihatīḥ stanandhayānnigṛhya pārīmubhayena jānunoḥ .
     vardhiṣṇudhārādhvani rohiṇīḥ payaściruṃ nidadhyau duhataḥ sa goduhaḥ ..
) taḍit . kaṭumbharā . (yathāsyāḥ paryāyaḥ .
     kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
     aśokā mandyaśakalā cakrāṅgī śakulādanī ..
iti bhāvaprakāśaśya pūrbakhaṇḍe prathame bhāge ..) somavalkaḥ . (yathāsyāḥ paryāyo ratnamālāyām .
     kaṭphalaḥ somavalkākhyaḥ somavṛkṣaśca rohiṇī .. mahāśvetā . tatparyāyo yathā --
     kaṭabhī kinihī śvetā mahāśvetā ca rohiṇī .. iti vaidyakaratnamālāyām ..) lohitā . iti medinī . ṇe, 37 .. jinānāṃ vidyādevīviśeṣaḥ . iti hemacandraḥ .. kāśmarī . harītakī . mañjiṣṭhā . iti rājanirghaṇṭaḥ .. kapilavarṇā vartulākārā virecane praśastā harītakī . iti rājavallabhaḥ .. * .. baladevamātā .. sā vasudevabhāryā kaśyapapatnīsurabhyaṃśajātā . yathā --
     devakī rohiṇī ceme vasudevasya dhīmataḥ .
     rohiṇī surabhirdevī aditirdevakī hyabhūt ..
iti mahābhārate harivaṃśaḥ .. * .. surabhikanyā . yathā -- śrīmārkaṇḍeya uvāca .
     dakṣasya tanayā yābhūt surabhirnāma nāmataḥ .
     gavāṃ mātā mahābhāgāgā sarvalokopakāriṇī ..
     tasyāntu tanayā jajñe kaśyapāttu prajāpateḥ .
     nāmnā sā rohiṇī śubhrā sarvakāmadughā nṛṇām ..
     tasyāṃ yajñe śūrasenādbasoriti tapojjalāt .
     kāmadhenuriti khyātā sarvalakṣaṇasaṃyutā ..
iti kālikāpurāṇe śeṣādhyāyaḥ .. * .. navavarṣīyā kanyā . yathā --
     aṣṭavarṣā bhavedgaurī navavarṣā tu rohiṇī .
     daśame kanyakā proktā ata ūrdhvaṃ rajasvalā ..
ityudvāhatattvam .. * .. (pañcavarṣā kumārī . yathā, devībhāgavate . 3 . 26 . 42 .
     rohiṇī pañcavarṣā ca ṣaḍvarṣā kālikā smṛtā .. roganāśāyaivāsyāḥ pūjā kartavyā . yathā, tatraiva . 3 . 26 . 48 .
     rohiṇīṃ roganāśāya pūjayedbidhivannaraḥ .. asyāḥ pūjāmantro yathā, tatraiva . 3 . 26 . 56 .
     rohayantī ca bījāni prāgjanmasañcitāni vai .
     yā devī sarvabhūtānāṃ rohiṇoṃ pūjayāmyaham ..
hiraṇyakaśipukanyā . yathā, mahābhārate . 3 . 220 . 18 .
     kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā .. * .. rohiṇi + pakṣe ṅīṣ .) aśvinyādisaptaviṃśatinakṣatrāntargatacaturthanakṣatram . tatparyāyaḥ . rohiṇiḥ 2 . iti śabdaratnāvalī .. brāhmī 3 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 146 . 33 .
     aṣṭame'hani rīhiṇyāṃ prayātāḥ phālaguṇasya te .
     vāraṇāvatamāsādya dadṛśurnāgaraṃ janam ..
) tatta śakulākṛti pañcatārātmakam . tasyādhiṣṭhātrī devatā brahmā . gaganamadhye udite sati siṃhalagnasya aṣṭatriṃśatpalādhikadaṇḍatritayaṃ gataṃ bhavati . yathā --
     kambukaṇṭhi ! śakulākṛtau nabhomadhyamāgatavati prajāpatau .
     pañcabhe gajakupakṣaliptikā niḥsṛtāḥ sumukhi ! siṃhalagnataḥ ..
iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. tatra jātaphalaṃ yathā --
     syāddharmakārye kuśalaḥ kulīnaḥ sucārudeho vilasatkalevaraḥ .
     smarāgninākulitākhilāśayo yo rohiṇījaḥ sa dhanī sa mānī ..
iti koṣṭhīpradīpaḥ .. * .. galarogaviśeṣaḥ . yathā . rohiṇīnāmakagalarogāṇāṃ nāmāni saṃkhyāñcāha .
     rohiṇī pañcadhā proktā kaṇṭhaśālūka eva ca .
     adhijihvaśca valayo'lāsanāmairavṛndakaḥ ..
     tato vṛndaḥ śataghnī ca gilāyuḥ kaṇṭhavidradhiḥ .
     galaughaḥ prasvaraghnaśca māṃsatālastathaiva ca .
     vidāhī kaṇṭhadeśe tu rogā aṣṭādaśa sbhṛtāḥ ..
tatra pañcānāmapi rohinīnāṃ sāmānyasaṃprāptimāha .
     gale'nilaḥ pittakaphau ca mūrchitau pradūṣya māṃsañca tathaiva śoṇitam .
     galopasaṃrodhakaraistathāṅkurairnihantyasūn vyādhiriyaṃ hi rohiṇī ..
anilaḥ mūrchitaḥ pravṛddhaḥ kaphapittau ca mūrchitau pittaṃ vā mūrchitaṃ kapho vā mūrchitaḥ . nanu trayo'pi mūrchitāḥ pṛthagdoṣajāyā avivakṣamāṇatvāt .. tasyā vātajāyā lakṣaṇamāha .
     jihvāsamantādbhṛśavedanāstu māṃsāṅkurāḥ kaṇṭhavirodhanāḥ syuḥ .
     sā rohiṇī vātakṛtā pradiṣṭā vātātmakopadravagāḍhajuṣṭā ..
jihvāsamantāt jihvāyāḥ sarvataḥ . vātātmakopadravagāḍhajuṣṭā stambhādibhiratiśayena yuktā .. pittajāmāha .
     kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajātā .. śleṣmajāmāha .
     srotonirodhinyapi mandapākā gurvī sthirā sā kaphasambhavā tu .. sroto'tra kaṇṭhasrotaḥ .. * .. sannipātajāmāha .
     gambhīrapākinyanivāryavīryā tridoṣaliṅgā tribhavā bhavet sā .. raktajāmāha .
     sphoṭaiścitā pittasamānaliṅgā sādhyā pradiṣṭā rudhirātmikā tu .. raktajetarāsaṃhārakatvāvadhimāha .
     sadyastridoṣajā hanti tryahāt kaphasamudbhavā .
     pañcāhāt pittasambhūtā saptāhāt pavanotthitā ..
kaṇṭhaśālūkamāha .
     kolāsthimātraḥ kaphasambhavo yo granthirgale kaṇṭakaśūkabhūtaḥ .
     kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti ..
kaṇṭakaśūkabhūtaḥ kaṇṭakavacchūkavadvedanājanakaḥ .. adhijihvāmāha .
     jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvopariṣṭādasṛjaiva miśrāt .
     jñeyo'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam ..
asṛjā miśrādevetyanvayaḥ .. * .. balayamāha .
     valāśa evāyatamunnatañca śothaṃ karotyannagatiṃ nivārya .
     taṃ sarvathaivāprativāryavīryaṃ vivarjanīyaṃ valayaṃ vadanti ..
alāsamāha .
     gale tu śothaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam .
     marmacchidaṃ dustaramenamāhuralāsasaṃjñaṃ bhiṣajo vikāram ..
marmacchidaṃ hṛdayamarmaṇi chedeneva vedanājanakam .. ekavṛndamāha .
     vṛttonnato'ntaḥ śvayathuḥ sadāhaḥ sakaṇḍuro'pākyamṛdurguruśca .
     nāmnaikavṛndaḥ parikīrtyate'sau vyādhirbalāśaḥ kṣatajaprasūtaḥ ..
antaḥ galamadhye . apākī īṣat pākī . amṛduḥ īṣanmṛduḥ .. * .. vṛndamāha .
     samunnataṃ vṛttamamandadāhaṃ tīvrajvaraṃ vṛndamudāharanti .
     taccāpi pittakṣatajaprakopādvidyāt satodaṃ pavanātmakantu .. * ..
śataghnīmāha .
     vartirghanā kaṇṭhanirodhinī tu citātimātraṃ piśitaprarohaiḥ .
     anekaruk prāṇaharī tridoṣā jñeyā śataghnīsadṛśī śataghnī ..
ghanā kaṭhinā . anekaruk vātapittakaphajatodadāhakaṇḍvādiyuktā . śataghnīsadṛśī lohakaṇṭakasaṃchannā śataghnī mahatī śilā . tattulyā yataḥ prāṇaharī .. * .. gilāyumāha .
     granthirgale tvāmalakāsthimātraḥ sthiro'lparuk syāt kapharaktamūrtiḥ .
     saṃlakṣyate śaktamivāsitañca sa śastrasādhyastu gilāyusaṃjñaḥ ..
galavidradhimāha .
     sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujaḥ santi ca yatra sarvāḥ .
     sa sarvadoṣairgalavidradhistu tasyaiva tulyaḥ khalu sarvajasya .. * ..
galaughamāha .
     śotho mahān yastu galāvarodhī tīvrajvaro vāyugaternihantā .
     kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate'sau ..
vāyugaternihantā udānavāyugatirodhakaḥ .. * .. svaraghnamāha .
     yastāmyamānaḥ śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ .
     kaphopaduṣṭeṣvanilāyaneṣu jñeyaḥ sa rogah śvasanāt svaraghnaḥ ..
tāmyamānaḥ tamaḥ paśyan . śuṣkavimuktakaṇṭhaḥ śuṣko vimukto'svādhīnaḥ kaṇṭho yasya saḥ . asvādhīnatā bhuktaṃ gilituṃ aśakyatvāt . anilāyaneṣu vāyuvartmasu . śvasanādvātāt .. * .. māṃsatānamāha .
     pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa .
     sa māṃsatānaḥ kathito'valambī prāṇapraṇut sarvakṛto vikāraḥ ..
pratānavān vistāravān . sukaṣṭaḥ atiśayitaṃ kaṣṭaṃ yatra saḥ .. * .. vidārīmāha .
     sadāhatodaṃ śvayathuṃ sutāmramantargale pūtiviśīrṇamāṃsam .
     pittena vidyādbadane vidārīṃ pārśve viśeṣāt sa tu yena śete ..
śārśve viśeṣāt sa tu yena śete sa puruṣo yena pārśvena viśeṣādbāhulyena śete tasmin pārśve sā vidārī bhavati ityarthaḥ .. * .. atha galarogāṇāṃ cikitsā . rohiṇīnāntu sādhyānāṃ hitaṃ śoṇitamokṣaṇam . vamanaṃ dhūmapānañca gaṇḍūṣo nasyakarma ca .. vātajāntu hṛte rakte lavaṇaiḥ pratisārayet . sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ .. visrāvya pittasaṃbhūtāṃ sitākṣaudrapriyaṅgubhiḥ . gharṣayet kavalo drākṣāparūṣaiḥ kathito hitaḥ .. āgāradhūmakaṭukaiḥ kaphajāṃ pratisārayet . āgāradhūmaḥ jhūla iti loke . kaṭukāni śuṇṭhīpippalīmaricāni .
     śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam .
     nasyakarmaṇi dātavyaṃ kavalañca kaphocchraye ..
śvetā aparājitā .
     pittavat sādhayedbaidyo rohiṇīṃ raktasambhavām .
     visrāvya kaṇṭhaśālūkaṃ sādhayettuṇḍikerivat ..
     ekakālaṃ yavānnañca bhuñjīta snigdhamalpaśaḥ .
     upajihvakavaccāpi sādhayedadhijihvakam ..
     ekavṛndantu visrāvya vidhiṃ śodhanamācaret .
     ekavṛndamiva prāyo vṛndañca samupācaret ..
     gilāyuścāpi yo vyādhistañca śastreṇa sādhayet .
     amarmasthaṃ susaṃpakvaṃ chedayedgalavidradhim ..
iti bhāvaprakāśaḥ .. (sthūle, tri . yathā, mahābhārate . 2 . 61 . 33 .
     naiva hnasvā na mahatī na kṛśā nāpi rohiṇī .
     nīlakuñcitakeśī ca tayā dīvyāmyahaṃ tvayā ..
)

rohiṇīpatiḥ, puṃ, (rohiṇyāḥ patiḥ .) candraḥ . iti hemacandraḥ . 2 . 18 .. (yathā, devībhāgavate . 1 . 11 . 18 .
     ityevaṃ bhāṣamāṇaṃ tamuvāca rohiṇīpatiḥ .
     guruṃ krodhasamāyuktaṃ kāntāvirahaduḥkhitam ..
vasudevaḥ . vṛṣabhaśca ..)

rohiṇīramaṇaḥ, puṃ, (rīhiṇyā ramaṇaḥ .) vṛṣabhaḥ . iti rājanirghaṇṭaḥ .. vasudevaśca .. (candraḥ . yathā, gītagovinde . 3 . 10 .
     varṇitaṃ jayadevakena hareridaṃ pravaṇena .
     kenduvilvasamudrasambhavarohiṇīramaṇena ..
)

rohiṇīvallabhaḥ, puṃ, (rohiṇyā vallabhaḥ .) candraḥ . iti halāyudhaḥ .. vasudevaśca ..

rohiṇīśaḥ, puṃ, (rohiṇyā īśaḥ .) candraḥ . iti hemacandraḥ .. (yathā, mādhe . 3 . 60 .
     yāṃ revatījāniriyeṣa hātuṃ na rauhiṇeyo na ca rohiṇīśaḥ ..) vasudevaśca ..

rohiṇyaṣṭamī, strī, (rohiṇīyuktā aṣṭamī .) rohiṇīnakṣatrayuktabhādrakṛṣṇāṣṭamī . yathā --
     kṛṣṇāṣṭamyāñca rohiṇyāmardharātre'rcanaṃ hareḥ .
     kāryā viddhāpi saptamyā hanti pāpaṃ trijanmajam ..
     upīṣito'rcayenmantraistithibhānte ca pāraṇam ..
     yogāya yogapataye yogeśvarāya yogasambhavāya govindāya namo namaḥ .. snānamantraḥ . yajñāya yajñeśvarāya yajñapataye yajñasambhavāya govindāya namo namaḥ .. arcanasya . viśvāya viśveśvarāya viśvapataye viśvasambhavāya govindāya namo namaḥ .. śayanasya . sarvāya sarveśvarāya sarvapataye sarvasambhavāya govindāya namo namaḥ ..
     pāraṇasya .
     sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīntathā .
     śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam .
     jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet ..
     kṣīrodārṇavasambhūta atrinetrasamudbhava .
     gṛhāṇārghyaṃ śaśāṅkedaṃ rohiṇyā sahito mama ..
     śriyai vasudevāya baladevāya nandāya yaśodāyai .
     anaghaṃ vāmanaṃ śauriṃ vaikuṇṭhaṃ puruṣottamam .
     vāsudevaṃ hṛṣīkeśaṃ nṛsiṃhaṃ daityasūdanam ..
     vārāhaṃ puṇḍarīkākṣaṃ śrīkāntamajamavyayam .
     dāmodaraṃ padmanābhaṃ keśavaṃ garuḍadhvajam ..
     govindamacyutaṃ devamanantamaparājitam .
     adhokṣajaṃ jagadbījaṃ sargasthityantakārakam ..
     anādinidhanaṃ viṣṇuṃ trilokeśaṃ trivikramam .
     nārāyaṇañcaturbāhuṃ śaṅkhacakragadādharam ..
     pītāmbaradharaṃ divyaṃ vanamālāvibhūṣitam .
     śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim ..
     yaṃ devaṃ devakī devī vasudevādajījanat .
     bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ .
     nāmānyetāni saṃkīrtya gatyarthaṃ prārthayet punaḥ ..
     trāhi māṃ sarvapāpaghna duḥkhaśokārṇavāt prabho .
     devakīnandana śrīśa hare saṃsārasāgarāt ..
     durvṛttāṃstrāyase viṣṇo ye smaranti sakṛt sakṛt .
     so'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt ..
     puṣkarākṣa nimagno'haṃ mahatyajñānasāgare .
     trāhi māṃ devadeveśa tvāmṛte'nyo na rakṣitā ..
     svajanma vāsudevāya gobrāhmaṇahitāya ca .
     jagaddhitāya kṛṣṇāya govindāya namo namaḥ ..
     śāntirastu śivañcāstu dhanarddhikhyātirājyabhāk ..
iti gāruḍe 132 adhyāyaḥ ..

rohit, puṃ, (rohatīti . ruha + hṛsṛruhiyuṣibhya itiḥ . uṇā° 1 . 99 . iti itiḥ .) sūryaḥ . iti medinī . ṭe, 147 .. varṇabhedaḥ . matsyabhedaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (ṛṣyamṛgaḥ . yathā, vājasaneyasaṃhitāyām . 24 . 30 .. manuṣyarājāya markaṭaḥ śārdūlāya rohit . eko rohit ṛṣyaḥ śārdūlāya . iti tadbhāṣye mahīdharaḥ .. rohitavarṇaviśiṣṭe, tri . (yathā, ṛgvede . 1 . 100 . 16 .
     rohit śyāvā sumadaṃśurlalāmīḥ .
     rohit rohitavarṇā śyāvā śyāmavarṇā . iti tadbhāṣye sāyaṇaḥ ..)

rohit, strī, (ruha + hṛsṛruhiyuṣibhyaṃ itiḥ . uṇā° 1 . 99 . iti itiḥ .) mṛgī . (ṛṣyasya mṛgasya mṛgī rohiducyate . tathāca mahimnaḥ stave . gataṃ rohidbhūtāṃ riramayiṣumṛṣyasya vapuṣā . ityujjvalaḥ . 1 . 99 ..) latābhedaḥ . iti medinī . ṭe, 147 .. (vaḍavā . yathā, ṛgvede . 1 . 14 . 12 .
     yukṣvāhyaruṣī rathe harito devā rohitaḥ .. he devāgne rohitaḥ rohicchabdābhidheyāstvadīyā vaḍavāḥ rathe yukṣva yuja yojaya . iti tadbhāṣye sāyaṇaḥ .. * .. rohantyābhirbījāni tajjalena hi bījāni prarohantīti tathātvam . nadī . iti nidhaṇṭuḥ . 1 . 13 . 18 .. nigameṣu bahuvacanāntatvena prāyaśaḥ śravaṇāt bahuvacanāntatvam ..)

rohitaṃ, klī, (ruha + ruhe raśca lo vā . uṇā° 3 . 94 . iti itan .) kuṅkumam . raktam . ṛjuśakraśarāsanam . iti medinī . te, 145 .. (yathā, manuḥ . 1 . 38 .
     vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca .
     ulkānirghātaketuṃśca jyotīṃṣyuccāvacāni ca ..
)

rohitaḥ, puṃ, (rohatīti . ruha + ruhe raśca lo vā . uṇā° 3 . 94 . iti itan .) mīnaviśeṣaḥ . (yathāha kaścit .
     īlīśo jitapiyūṣo vācā vācāmagocaraḥ .
     rohito no hitaḥ prokto madguro madguroḥ priyaḥ ..
) rohitamatsyasya lakṣaṇaṃ guṇāśca yathā --
     kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau lohito vṛttavaktraḥ .
     koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamṛdhnāti vīryam ..
iti rājanirghaṇṭaḥ .. api ca .
     raktodaro raktamukho raktākṣo raktapakṣatiḥ .
     kṛśapakṣo jhasaśreṣṭho rohitaḥ kathito budhaiḥ ..
     rohitaḥ sarvamatsyānāṃ varo vṛṣyo'rditārtijit .
     kaṣāyānurasaḥ svādurvātaghno nātipittakṛt ..
     ūrdhvajatrugatān rogān hanyādrohitamuṇḍakam ..
iti bhāvaprakāśaḥ .. (tathāca .
     vātaghno nahi pittakṛdbalakaraḥ syādrohitaḥ sarvadā .. iti hārīte prathamasthāne ekādaśe'dhyāye ..
     śaivalāhārabhojitvāt svapnasya ca vivarjanāt .
     rohito dīpanīyaśca laghupāko mahābalaḥ ..
iti carake sūtrasthāne saptaviṃśe'dhyāye ..
     kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ .
     rohito mārutaharo nātyarthaṃ pittakopaṇaḥ ..
iti suśrute sūtrasthāne 46 adhyāye .. svanāmakhyāto hariścandraśca nṛpateḥ puttraḥ . yathā devībhāgavate . 7 . 15 . 15 ..
     rājā puttramukhaṃ dṛṣṭvā sukhamāpa mahattaram .
     nāmāsya rohitaśceti cakāra vidhipūrbakam ..
asya vivaraṇantu taśraiva draṣṭavyam ..) mṛgabhedaḥ . rohitakavṛkṣaḥ . iti medinī . te, 146 .. (rohīto'pi pāṭhaḥ . rohītakaśabdadarśanāt .. yathā, suśrute . 6 . 17 .
     palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ .. agnighoṭakaḥ . iti nighaṇṭuḥ . 1 . 15 .. rohanti ārohanti rathaṃ vahantyādivamiti rohitaḥ . iti tatra devarājayajvā .. yathā, ṛgvede . 1 . 94 . 10 .
     yadayukthā aruṣā rohitā rathe .. rohitā lohitavarṇau rohita ityagneraśvasyākhyā rohito'gneritidarśanāt rohitenatvāgnirdevatāṃ gamayatvitimantravarṇācca . iti tadbhāṣye sāyaṇaḥ ..) raktavarṇaḥ . raktavarṇaviśiṣṭe, tri . ityamaraḥ .. (yathā, vājasaneyasaṃhitāyām . 16 . 19 .
     namo rohitāya sthapataye vṛkṣāṇāṃ pataye namo namaḥ ..)

rohitakaḥ, puṃ, (rohita eva . svārthe kan .) vṛkṣaviśeṣaḥ . rohaḍā iti bhāṣā . tatparyāyaḥ . rohī 2 plīhaśatruḥ 3 dāḍimapuṣpakaḥ 4 . ityamaraḥ .. rohītakaḥ 5 rohitaḥ 6 rohiṇaḥ 7 kuśālmaliḥ 8 dāḍimapuṣpaḥ 9 sadāprasūnaḥ 10 kūṭaśālmaliḥ 11 virocanaḥ 12 śālmalikaḥ 13 . asya guṇāḥ . kaṭutvam . snigdhatvam . kaṣāyatvam . suśītalatvam . kṛmidoṣavraṇaplīharaktanetrāmayāpahatvañca . iti rājanirghaṇṭaḥ .. api ca .
     rohito lohito rohī lohī dāḍimapuṣpakaḥ .
     rohītakaḥ plīhaghātī rucyo raktaprasādanaḥ ..
iti bhāvaprakāśaḥ .. anyacca .
     rohītako yakṛtplīhagulmodaraharaḥ smṛtaḥ .. iti rājavallabhaḥ .. (gaṇaviśeṣaḥ . yathā, mahābhārate . 3 . 253 . 19 .
     bhadrān rohitakāṃścaiva āgneyānmālavānapi .
     gaṇān sarvān vinirjitya nītikṛt prahasanniva .
     śaśakān yavanāṃścaiva vijigye sūtanandanaḥ ..
)

rohitā, strī, (rohita + ṭāp . varṇādanudāttāttopadhāto naḥ . 4 . 1 . 39 . iti pākṣiko ṅīṣ takārasya nakārādeśaśca na .) rāgādinā raktavarṇā . yathā --
     rohiṇī rohitā raktā lohinī lohitā ca sā . iti jaṭādharaḥ ..

rohitāśvaḥ, puṃ, (rohitaḥ aśvo yasya .) agniḥ . ityamaraḥ .. hariścandrarājaputtraḥ . iti medinī . te, 63 ..

rohitikā, strī, (rohito varṇo'styasyā iti . rohita + ṭhan .) rāgādinā raktavarṇā . iti jaṭādharaḥ ..

rohiteyaḥ, puṃ, (rohita eva . svārthe ḍhaḥ .) rohitavṛkṣaḥ . yathā --
     plīhārī rohiteyaḥ syāt raktapuṣpaśca rohitaḥ .. iti bharatadhṛtaratnakoṣaḥ .. (vivaraṇamasya rohitakaśabde jñātavyam ..)

rohī, [n] puṃ, (avaśyaṃ rohatīti . ruh + āvaśyake ṇiniḥ .) rohitakavṛkṣaḥ . (asya paryāyo yathā --
     rohī rohitakaḥ plīhāśatrurdāḍimapuṣpakaḥ .. iti vaidyakaratnamālāyām ..
     rohītako rohitako rohī dāḍimapuṣpakaḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) aśvatthavṛkṣaḥ . vaṭavṛkṣaḥ . iti medinī . ne, 120 ..

rohītakaḥ, puṃ, (rohīta eva . svārthe kan .) rohitakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, bṛhatsaṃhitāyām . 54 . 68 .
     rohitakasya paścādahivāsaścettribhiḥ karairyāmye .. tathāsya paryāyaḥ .
     rohītako rohitako rohī dāḍimapuṣpakaḥ . iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

raukṣyaṃ, klī, (rūkṣasya bhāvaḥ . rūkṣa + ṣyañ .) rūkṣatā . rūkṣasya bhāva ityarthe ṣṇyapratyayena niṣpannam . tathā hi .
     tailaṃ yadraukṣyadoṣaghnaṃ tailaṃ yaccārdrakaṃ smṛtam .
     tena tvāṃ snāpayāmyadya jaganmātaramambikām ..
iti durgāpūjāyāṃ mahāṣṭamīmahānavamyormahāsnānaprakaraṇe devīpurāṇam .. (tathā ca .
     ye rasā vātaśamanā bhavanti yadi teṣu vai .
     raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam ..
iti suśrute sūtrasthāne 40 adhyāyaḥ ..)

raucyaḥ, puṃ, (rucerapatyamiti . ruci + ṣyaṇ .) manuviśeṣaḥ . yathā --
     raucyādayastathānye'pi manavaḥ saṃprakīrtitāḥ .
     ruceḥ prajāpateḥ puttro raucyo nāma bhaviṣyati ..
iti mātsye 9 adhyāyaḥ .. tanmanvantare devādayo yathā --
     trayodaśasya paryāye ye raucyasya manoḥ surāḥ .
     saptarṣīṃśca nṛpāṃścaiva vadato me niśāmaya ..
     suparvāṇaḥ surāstatra sukarmāṇastathāpare .
     suśarmāṇastathā hyete samastā munisattama ..
     mahābalo mahābīryasteṣāmindro divaspatiḥ .
     bhaviṣyatyatha saptarṣīn gadato me niśāmaya ..
     dhṛtimānavyayaścaiva tattvadartī nirutsukaḥ .
     nirmohaḥ sutapāścānyo niṣmakampaśca saptamaḥ ..
     citraseno vicitraśca nayakṛnnirbhayo dṛḍhaḥ .
     sunetraḥ kṣattrabuddhiśca surataścaiva tatsutāḥ ..
iti mārkaṇḍeyapurāṇam .. anyadvivaraṇaṃ ruciśabde draṣṭavyam .. * .. vilvakāṣṭhadaṇḍaḥ . tatparyāyaḥ . vailvaḥ 2 . iti hemacandraḥ .. (klī, raucyasyedamiti . aṇ . manvantaraviśeṣaḥ . yathā, mārkaṇḍeye . 100 . 39 .
     jñātiśreṣṭho guṇairyukto dakṣasāvarṇike śrute .
     niśātayatyaribalaṃ raucyaṃ śrutvā narottamaḥ ..
)

rauṭa, ṛ nādare . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) caturdaśasvarī . ṛ, arurauṭat . nādaro'nādaraḥ . rauṭati khalaṃ lokaḥ . iti durgādāsaḥ ..

rauḍa, ṛ anādare . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, arurauḍat . iti durgādāsaḥ ..

raudraṃ, klī, (rudrasyedam . rudra + aṇ .) śṛṅgārādyaṣṭarasāntargataśeṣarasaḥ . tatparyāyaḥ . ugram 2 . ityamaraḥ .. dve krodhasyāśraye . rudro devatā yasya raudram . yadāha bharataḥ . śṛṅgāro viṣṇudevaḥ syāddhāsaḥ pramathadaivataḥ . karuṇo yamadevaḥ syādraudro rudrādhidaivataḥ .. iti dve krodhasyāśraye . ucyati krudhā samavaiti ugraḥ . ucirya samavāyane nāmnīti rak nipātanāccasya gaḥ . sarvābhibhāvitā raudraḥ . yathā, rāvaṇacaritādi . eṣu vībhatsaraudre klīve rūpabhedāt anye puṃsi vībhatsaraudrau ceti puṃliṅgapāṭha iha yuktaḥ . iti bharataḥ .. * .. api ca . atha raudraḥ .
     raudraḥ krodhasthāyibhāvau rakto rudrādhidaivataḥ .
     ālambanaṃ ripustatra tacceṣṭoddīpanaṃ matam ..
     suṣṭiprahārapātanavikṛtacchedāvadāraṇaiścaiva .
     saṃgrāmasaṃbhramādyairasyoddīptirbhavet prauḍhā ..
     bhrūvibhaṅgauṣṭhanirdaṃśabāhusphoṭanatarjanāḥ .
     ātmāvadānakathanamāyudhotkṣepaṇāni ca .
     anubhāvāstathā kṣepakrūrasandarśanādayaḥ ..
     ugratāvegaromāñcasvedavepathavo madaḥ .
     mohāharṣādayaścātra bhāvāḥ syurvyabhicāriṇaḥ ..
yathā --
     kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ guru pātakaṃ manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ .
     narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭināmayamahamasṛṅmedomāṃsaiḥ karomi diśāṃ valim ..
asya yuddhavīrādbhedamāha .
     raktāsyanetratā cātra bhedinī yuddhavīrataḥ .. iti sāhityadarpaṇe 3 paricchedaḥ ..

raudraḥ, puṃ, (rudrasyāyamiti . rudra + aṇ .) sūryatejaḥ . tatparyāyaḥ . gharmaḥ 2 . iti medinī . re, 80 .. prakāśaḥ 3 dyotaḥ 4 ātapaḥ 5 . ityamaraḥ .. tasya guṇāḥ .
     ātapaḥ kaṭuko rūkṣaḥ svedamūrchātṛṣāvahaḥ .
     dāhavaivarṇyajanano netrarogaprakopaṇaḥ ..
iti rājavallabhaḥ .. * .. saptaraudrā yathā --
     jaṭharaḥ piṅgalo raudro ghorākhyaḥ kālasaṃjñitaḥ .
     agnināmā hato raudraḥ sapta raudrāḥ prakīrtitāḥ ..
granthāntare saptamo raudraḥ prāṇadāhaḥ .. teṣāṃ phalāni yathā --
     piṅgalo raudranāmā ca kālarūpaḥ prajākṣayam .
     sparśane bahurogaḥ syāt sarvajīvasamudbhavaḥ ..
     jaṭharo raudranāmā ca ghoradhūmrañca kārayet .
     vraṇādipittarogañca nānākleśakaro nṛṇām ..
     agnirnāmnā yadā varṣe raudro bhavati nānyathā .
     uttāpena kṣitiṃ śuṣyet narāṇāṃ rogado bhavet .
     raudranāmā mahāraudro yatrābde ca bhaveddhruvam .
     cittodvegaṃ vraṇaṃ kuryānnānārogasamanvitam ..
     ghoranāmā mahāraudro ghoradhūmrañca kārayet .
     uttāpena sadā dagdhaṃ nānārogasamanvitam ..
     kālanāmā mahārauvra uttāpe pīḍanaṃ sadā .
     nānārogasamāyuktaṃ vraṇādikaṇḍukaṃ bhavet ..
iti jyotiṣam .. rasaviśeṣaḥ . iti medinī . re, 80 .. tadvivaraṇaṃ klīvaliṅgaraudraśabde draṣṭavyam . hemanta ṛtuḥ . iti hemacandraḥ .. yamaḥ . iti dharaṇiḥ .. (kārtikeyaḥ . yathā, mahābhārate . 1 . 138 . 13 .
     āgneyaḥ kṛttikāputtro raudro gāṅgeya ityapi .
     śrūyate bhagavān devaḥ sarvadevamayo guhaḥ ..
)

raudraḥ, tri, (rudra + aṇ .) tīvraḥ . (yathā, rugviniścayavyākhyāne vijayarakṣitena harivaṃśoktajvaravarṇanavacanamuktam .
     jvarastripādastriśirāḥ ṣaḍbhujo navalocanaḥ .
     bhasmapraharaṇo raudraḥ kālāntakayamopamaḥ ..
) bhīṣaṇaḥ . iti medinī . re, 80 .. (yathā, mahābhārate . 2 . 64 . 50 .
     tasya te tadvacaḥ śrutvā raudraṃ lomapraharṣaṇam .
     pracakrurbahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam ..
) rudrasambandhini ca ..

raudrī, strī, (raudra + ṅīp .) caṇḍī . iti medinī . re, 80 .. rudrajaṭā . iti rājanirghaṇṭaḥ .. rurudaityakṛtamahāraudrī māyā mahāraudrīnāmnī cāmuṇḍā ca . yathā --
     eka eva mahādaityo rurustasthau mahāmṛdhe .
     sa ca māyāṃ mahāraudrīṃ rauravīṃ visasarja ha ..
     sā māyā vavṛdhe bhīmā sarvadevapramohinī .
     tayā tu mohitā devāḥ sadyo nidrāṃ tu bhejire ..
     devī ca triśikhenājau taṃ daityaṃ samatāḍayat .
     tayā tu tāḍitaṃ tasya daityasya śubhalocane .
     carmamuṇḍe ubhe samyak pṛthagbhūte babhūvatuḥ ..
     rurostu dānavendrasya carmamuṇḍe kṣaṇādyataḥ .
     apahṛtya hareddevī cāmuṇḍā tena sābhavat ..
     sarvabhūtamahāraudrī yā devī parameśvarī .
     saṃhāriṇī tu yā caiva kālarātriḥ prakīrtitā ..
iti vārāhe triśaktimāhātmyam ..

raupyaṃ, klī, (rūpyameva . aṇ .) rūpyam . iti rājanirghaṇṭaḥ .. (yathā, mādhe . 4 . 67 .
     darpaṇanirmalāsu patite ghanatimiramuṣi jyotiṣi raupyabhittiṣu puraḥ pratiphalati muhuḥ ..) tatkaraṇaṃ yathā --
     madhvājyaṃ guḍatāmrañca kareṇā mākṣikaṃ rasam .
     ghamanācca bhavedraupyaṃ suvarṇakaraṇaṃ śṛṇu ..
iti gāruḍe 188 adhyāyaḥ .. (auṣadhādiṣu asyālābhe yaddātavyaṃ tadtathā --
     suvarṇamathavā raupyaṃ mṛtaṃ yatra na labhyate .
     tatra kāntena karmāṇi bhiṣak kuryādvicakṣaṇaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. tadviśiṣṭe, tri . yathā, bhāgavate . 4 . 25 . 14 .
     svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ ..)

raumaṃ, klī, (rumāyāṃ lavaṇākare bhavam . rumā + aṇ .) śāmbharilavaṇam . ityamaraṭīkāyāṃ rāmāśramaḥ ..

raumakaṃ, klī, śāmbharilavaṇam . tatparyāyaḥ . vasukama 2 . ityamaraḥ .. rumā nāma nadī lavaṇākaraḥ tatra bhavaṃ raumakam . ḍhadhe kāditi ṣṇaḥ raumaṃ tataḥ svārthe kaḥ raumakam . iti taṭṭīkāyāṃ bharataḥ .. (paryāyo'sya yathā --
     śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakantathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

raumalavaṇaṃ, klī, (raumaṃ lavaṇamiti .) śāmbharilavaṇam . iti ratnamālā ..

rauravaḥ, puṃ, (rururjantuviśeṣastasyāyamiti . ruru + aṇ .) narakaviśeṣaḥ . ghoraḥ . iti medinī . ve, 49 .. ādyasya vivaraṇaṃ yathā --
     raurave kūṭasākṣī tu yāti yaścānṛtī naraḥ .
     tasya svarūpaṃ vadato rauravasya niśāmaya ..
     yojanānāṃ sahasre dve rauravo hi pramāṇataḥ .
     jānumātrapramāṇantu tatra śvabhraṃ sudustaram ..
     tatrāṅgāracayo yena kṛtaṃ taddharaṇīsamam .
     jājvalyatātitīvreṇa tāpitāmbarabhūminā ..
     tanmadhye pāpakarmāṇaṃ vimuñcanti yamānugāḥ .
     sa dahyamānastīvreṇa vahninā tena dhāvati ..
     pade pade ca pādo'sya śīryate jāyate punaḥ .
     ahorātreṇoddharaṇaṃ pādanyāsaṃ sa gacchati .
     evaṃ sahasraṃ vistīrṇe yojanānāṃ vimucyate ..
iti mārkaṇḍeyapurāṇe pitāputtrasaṃvādanāmādhyāyaḥ .. (tathāca devībhāgavate . 8 . 22 . 8-11 .
     etanmamāhamiti yo bhūtadroheṇa kevalam .
     puṣṇāti pratyahaṃ svīyakuṭumbaṃ kāryalampaṭaḥ ..
     etadvihāya cātraiva svāśubhena patediha .
     raurave nāma narake sarvasattvabhayāvahe ..
     iha loke'munā ye tu hiṃsitā jantavaḥ purā .
     ta eva ruravo bhūtvā paratra pīḍayanti tam ..
     tasmādrauravamityāhuḥ purāṇajñā maniṣiṇaḥ .
     ruruḥ sarpādapi krūro janturuktaḥ purātanaiḥ ..
)

rauravaḥ, tri, cañcalaḥ . dhartaḥ ghoraḥ . iti śabdaratnāvalī .. (rurormṛgasyedamiti . aṇ . mṛgasambandhini ca . yathā, manuḥ . 2 . 41 .
     kārṣṇarauravavāstāni carmāṇi brahmacāriṇaḥ .
     vasīrannānupūrveṇa śāṇakṣaumāvikāni ca ..
)

rauhiṭ, [ṣ] puṃ, rauhiṣamṛgaḥ . yathā . sa eṣa rauhiṣāṃ madhye caratīti bhavabhūtiḥ . ityamaraṭīkāyāṃ bharataḥ ..

rauhiṇaṃ, klī, (rohiṇameva . svārthe aṇ .) dinasya navamamuhūrtaḥ . yathā . atra pūrbāhṇe śrāddhamabhidhāya rauhiṇantu na laṅghayedityabhidhānena pūrbāhṇaśrāddhasya saṅgavāt paro rauhiṇaparyantagauṇapūrbāhṇakālaḥ pratīyate . tena rauhiṇaṃ pūrbāhṇaśrāddhasya gauṇakālatvenottarāvadhiḥ aparāhṇaśrāddhasya pūrbāvadhirityavagamyate tataśca pūrbadine saṅgavāt paraṃ rauhiṇaparyantaṃ titherlābhe paradine muhūrtatrayamātre tattithilābhe pūrbadine śrāddham . rauhiṇāntarūpagauṇapūrbāhṇalābhāt na paradine tathātvābhāvāt . ubhayadine saṅgavalābhe paradine śuklapakṣe tithirgrāhyā iti vacanāt . rauhiṇantu divasasya navama muhūrtastasya jyotiṣoktarohiṇīdaivatatvāt rauhiṇatvamiti . iti śrāddhatattvam ..

rauhiṇaḥ, puṃ, (ruh + inan . svārthe aṇ .) candanavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

rauhiṇeyaṃ, klī, marakatamaṇiḥ . iti rājanirghaṇṭaḥ ..

rauhiṇeyaḥ, puṃ, (rohiṇyā apatyamiti . rohiṇī + śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak .) baladevaḥ . (yathā, mahābhārate . 1 . 192 . 19 .
     tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ ..) budhagrahaḥ . ityamaraḥ .. (puruṣottamasthatīrthapañcakāṃnyatamaḥ . yathā, tīrthatattve .
     mārkaṇḍeye vaṭe kṛṣṇe rauhiṇeye mahodadhau .
     indradyumnasaraḥ snātvā punarjanma na vidyate ..
)

rauhiṇeyaḥ, tri, (rohiṇyā apatyamiti . rohiṇī + ḍhak .) govatsaḥ . iti medinī . ye, 127 ..

rauhiṣaṃ, klī, (rohatīti . ruh + ruhervṛddhiśca . uṇā° 1 . 48 . iti ṭiṣac . vṛddhiśca dhātoḥ .) kattṛṇam . ityamaraḥ .. rohiṣatṛṇam . iti rājanirghaṇṭaḥ .. tannāmaguṇāḥ .
     kattṛṇaṃ rauhiṣaṃ devajagdhaṃ saugandhikaṃ tathā .
     bhūtīkaṃ dhyāma paurañca śyāmakaṃ dhūpagandhikam ..
     rauhiṣa tuvaraṃ tiktaṃ kaṭupākaṃ vyapohati .
     hṛtkaṇṭhavyādhipittāsraśūlakāsakaphajvarān ..
iti bhāvaprakāśaḥ .. * .. anyat kattṛṇaśabde draṣṭavyam ..

rauhiṣaḥ, puṃ, (ruh + ṭiṣac . vṛddhiśca dhātoḥ .) mṛgaviśeṣaḥ . ityamaraḥ .. rohitamatsyaḥ . ityajayapālaḥ ..

rauhiṣī, strī, (rauhiṣ + ṅīp .) mṛgī . dūrvā . iti saṃkṣiptasāroṇādivṛttiḥ ..

la

la, lakāraḥ . sa tu yavargasya tṛtīyo varṇo vyañjanasyāṣṭāviṃśavarṇaśca . asyoccāraṇasthānaṃ dantaḥ . iti vyākaraṇam .. (tathāca siddhāntakaumudyām . ḷtulasānāṃ dantāḥ ..) tasya svarūpaṃ yathā --
     lakāraṃ cañcalāpāṅgi ! kuṇḍalītrayasaṃyutam .
     pītavidyullatākāraṃ sarvaratnapradāyakam ..
     pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā .
     triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā .
     ātmāditattvasahitaṃ hṛdi bhāvaya pārvati ! ..
iti kāmadhenutantram .. * .. (vaṅgīyavarṇamālāyām .) asya lekhanaprakāro yathā --
     kuṇḍalītrayasaṃyuktā vāmāddakṣagatā tvadhaḥ .
     punarūrdhvagatā rekhā tāsu nārāyaṇaḥ śivaḥ .
     brahmaśaktiśca santiṣṭheddhyānamasya pracakṣate ..
dhyānaṃ yathā --
     caturbhujāṃ pītavastrāṃ raktapaṅkajalocanām .
     sarvadā varadāṃ bhīmāṃ sarvālaṅkārabhūṣitām ..
     yogīndrasevitāṃ nityāṃ yoginīṃ yogarūpiṇīm .
     caturvargapradāṃ devīṃ nāgahāropaśobhitām ..
     evaṃ dhyātvā lakārantu tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. tasya nāmāni yathā --
     laścandraḥ pūtanā pṛthvī mādhavaḥ śakravācakaḥ .
     balānujaḥ pinākīśo vyāpako māṃsasaṃjñakaḥ ..
     khaḍgī nādo'mṛtaṃ devī lavaṇaṃ vāruṇīpatiḥ .
     śikhā vāṇī kriyā mātā bhāminī kāminī priyā ..
     jvālinī veginī nādaḥ pradyumnaḥ śoṣaṇo hariḥ .
     viśvātmamantrau balī ceto merurgiriḥ kalā rasaḥ ..
iti nānātantraśāstram .. (anubandhaviśeṣaḥ . yathā, kavikalpadrume . divādyo ylādādikaḥ . etena ad lau bhakṣaṇe lugdbhyo'paḥ . atti iti .. chandaḥśāstrokto laghusaṃjñako gaṇaviśeṣaḥ . iti chandomañjarī ..)

laṃ, klī, (līyate'treti . lī + abhidhānānnirupapade'pi ḍaḥ .) pṛthvībījam . iti tantram ..

laḥ, puṃ, (lātīti . lā + ac .) indraḥ . iti bhedinī . le, 1 ..

laka, ka svāda āpane . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) svādo rasopādānam . ka, lākayati modakaṃ bālakaḥ . iti durgādāsaḥ ..

lakacaḥ, puṃ, lakucavṛkṣaḥ . iti śabdaratnāvalī ..

lakucaḥ, puṃ, (lakyate iti . laka svāde + bāhulakāducaḥ .) vṛkṣaviśeṣaḥ . ḍehuyā iti mādāra iti ca bhāṣā . tatparyāyaḥ . likucaḥ 2 śālaḥ 3 kaṣāyī 4 dṛḍhavalkalaḥ 5 ḍahuḥ 6 kārśyaḥ 7 śūraḥ 8 sthūlaskandhaḥ 9 . asya guṇāḥ . tiktarasatvam . kaṣāyatvam . uṣṇatvam . laghutvam . kaṇṭhadoṣaharatvam . dāhitvam . malasaṃgrahadāyakatvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     lakucaḥ kṣudrapanaso likuco ḍahurityapi .
     āmaṃ lakucamuṣṇañca guru viṣṭambhakṛttathā ..
     madhurañca tathāmlañca doṣatritayaraktakṛt .
     śukrāgnināśanañcāpi netrayorahitaṃ smṛtam ..
     supakvaṃ tattu madhuramamlaṃ cānilapittakṛt .
     kaphavahnikaraṃ rucyaṃ vṛṣyaṃ viṣṭambhakañca tat ..
iti bhāvaprakāśaḥ .. * .. anyacca .
     lakucaṃ guru viṣṭambhi svādvamlaṃ raktapittakam .
     śleṣmakāri samīraghnamuṣṇaṃ śukrāgnināśanam ..
iti vaidyakam ..

laktakaḥ, puṃ, (raktena raktavarṇena kāyatīti . kai + kaḥ . rasya latvam .) alaktakaḥ . iti śabdaratnāvalī .. (yathā, go° rāmāyaṇe . 2 . 60 . 16 .
     prakṛtyā laktakarasaprakhyau tadrasavarjitau .
     tathaiva rejatustasyāścaraṇau padmavarcasau ..
) jīrṇavastrakhaṇḍam . nekaḍā iti bhāṣā . tatparyāyaḥ . karpaṭaḥ 2 . ityamaraḥ .. naktakaḥ 3 . iti bharataḥ .. dve malinatvādiduṣṭajīrṇavastrakhaṇḍe nekaḍā iti khyāte . laktakādyaṣṭakaṃ vastramātre iti kecit .. paṭo'strī karpaṭaḥ śāṭaḥ sicayaprotalaktakāḥ . iti rabhasaḥ .. lakyate hīnairāsvādyate anubhūyate laktaḥ raka laka ka svāda āpane curbhyo ñirveti vibhāṣitatvāt na ñiḥ karmaṇi ktaḥ tataḥ svārthe kaḥ laktako'ntaḥ sthādiḥ . ajyate sma aktaṃ vyaktaṃ anjoḥ ktaḥ na aktaṃ kaṃ mukhaṃ yasmāditi tripadabahuvrīhau manīṣāditvāt aktasya pūrvalope naktakastavargapañcamādirapi . iti taṭṭīkāyāṃ bharataḥ ..

laktakarmā, [n] puṃ, (laktaṃ raktavarṇaṃ karotīti . kṛ + manin .) raktavarṇalodhraḥ . iti śabdacandrikā ..

lakṣa, ka ña darśane . aṅke . iti kavikalpadrumaḥ .. (curā°-ubha°-saka°-seṭ .) ka ña, lakṣayati lakṣayate ghaṭaṃ lokaḥ . paśyati cihnayuktaṃ karotītyartho vā . iti durgādāsaḥ ..

lakṣaṃ, klī, (lakṣayatīti . lakṣa + ac .) vyājaḥ . śaravyam . iti medinī . ṣe, 23 .. (yathā, manuḥ . 7 . 54 .
     maulān śāstravidaḥ śūrān labdhalakṣān kulodgatān .
     sacivān sapta cāṣṭau vā prakurvīta parīkṣitān ..
)

lakṣaṃ, klī, strī, (lakṣayatīti . lakṣa + ac .) daśāyutasaṃkhyā . iti medinī . ṣe, 23 .. lāka iti bhāṣā . (yathā, kathāsaritsāgare . 43 . 109 .
     tasyaikādaśabhirmitraiḥ sahāyātairyutasya hi .
     lakṣamabhyadhikaṃ deva vartate varavājinām ..
)

lakṣakaṃ, klī, (lakṣayatīti . lakṣa + ṇvul .) lakṣayati yat . yathā . lakṣakaṃ nāma lakṣayati .
     yādṛśārthasya sambandhavati śaktantu yadbhavet .
     tatra tallakṣakaṃ nāma tacchaktividhuraṃ yadi ..
yādṛśārthasambandhavati yannāma saṅketitaṃ tadeva tādṛśārthe lakṣakaṃ yadi tādṛśārthe śaktiśūnyaṃ bhavet . saindhavādayastu śabdāḥ turagādisambandhini lavaṇādāviva turagādāvapi śaktā eva . gaṅgādayastu tīrādāvasaṅketitāḥ tatsambandhibīrādiśaktatvena gṛhītā eva tīrādyanvayaṃ bodhayanti tatra lakṣakā eva . api ca . tadevaṃ vidhalakṣaṇāvattvāllakṣakaṃ nāmāpi jahatsvārthādibhedādanekavidhamityarthaḥ syādetadyadi tīrādilakṣakatayā gaṅgādipadasya jñānaṃ tīrādyanubhave bhaveddhetustadoktakrameṇa lakṣakāṇāṃ vibhāgo na tvetadasti . tīrādyanvayabodhaṃ prati tīrādiśaktatvenaiva padajñānasya lāghavena hetutayā lakṣakāṇāmananubhāvakatvāt gurūṇāmagnau śaityaṃ spṛśedityādau śakyena dahanādineva gaṅgāyāṃ ghoṣa ityādau lakṣitena tīrādinā sārdhamagṛhītāsaṃsargakasyaiva saptamyarthādheyatvānvayabodhapraviṣṭatvāditi cenna . prakṛtyarthāvacchinnasyaiva pratyayārthasya dharmyantare'nvayabuddhervyutpannatayā tīrādyaviśeṣitasya subarthādheyatvāderghoṣādāvanvayabodhāyogāt . na ca śaktasyaiva padasya svasākāṅkṣapadāntaropasthāpyārthānvitasvārthadharmikānvayabodhaṃ prati hetutvādanvayabuddhau lakṣārthasya praveśaḥ . kuntāḥ praviśantītyādau lakṣyasya kuntadharāderanvayaviśeṣyatvānupapatteḥ . kumatiḥ paśurityādau lakṣārthayormitho'nvayabodhasyāpyanubhavikatvācca . tasmāt śakteriva bhakterapi jñānamanubhāvakaṃ bhavatyeva kāryatāvacchedakasya saṅkocācca na vyabhicāraḥ . iti śabdaśaktiprakāśikā ..

lakṣaṇaṃ, klī, (lakṣyate'neneti . lakṣa + lyuṭ . yadvā, lakṣeraṭ ca . uṇā° 3 . 7 . iti napratyayastasyāḍāgamaśca .) cihnam . (yathā, raghuḥ . 10 . 6 .
     avyākṣepo bhaviṣyantyāḥ kāryasiddherhi lakṣaṇam ..) nāma . iti medinī . ṇe, 75 .. lakṣyate jñāyate'neneti lakṣaṇam . taddvividham . itarabhedānumāpakam . vyavahāraprayojakañca . iti nyāyamatam .. vyākaraṇamate tu .
     kṛttaddhitasamāsānāmabhidhānaṃ niyāmakam .
     lakṣaṇantvanabhijñānāṃ tadabhijñānasūcakam ..
iti vopadevaḥ .. (lakṣaṇalakṣaṇantu . samānāsamānajātīyo vyavacchedo lakṣaṇārthaḥ . iti sāṃkhyatattvakaumudyām . 5 .. sukhaduḥkhalakṣaṇaṃ yathā, manau . 4 . 160 .
     sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham .
     etadbidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ ..
) darśanam . iti lakṣadhātvarthadarśanāt ..

lakṣaṇaḥ, puṃ, (lakṣa + lakṣeraṭ ca . uṇā° 3 . 7 . iti nastasyāḍāgamaśca . lakṣaṇamastyasyeti ac vā .) saumitriḥ . yathā, harivaṃśe . 41 . 129 .
     lakṣaṇānugato yaśca sarvabhūtahite rataḥ .
     caturdaśa vane taptvā tapo varṣāṇi rāghavaḥ ..
) sārasapakṣī . iti śabdaratnāvalī ..

lakṣaṇā, strī, (lakṣaṇa + ṭāp .) sārasī . iti medinī . ṇe, 75 .. haṃsī . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 123 . 59 .
     ambikā lakṣaṇā kṣemā devī rambhā manoramā ..) śakyasambandhaḥ . yathā --
     lakṣaṇā śakyasambandhastātparyānupapattitaḥ .. iti bhāṣāparicchedaḥ .. gaṅgāyāṃ ghoṣa ityādau gaṅgāpadasya śakyārthe pravāharūpe ghoṣasyānvayānupapattistātparyānupapattirvā yatra pratisandhīyate tatra lakṣaṇayā tīrasya bodhaḥ . sā ca śakyasambandharūpā . tathā hi pravāharūpaśakyārthasambandhasya tīre gṛhītatvāttīrasya smaraṇaṃ tataḥ śābdabodhaḥ . iti siddhāntamuktāvalī .. * .. api ca .
     jahatsvārthājahatsvārthānirūḍhādhunikādikāḥ .
     lakṣaṇā vividhāstābhirlakṣakaṃ syādanekadhā ..
kācillakṣaṇā śakyāvṛttirūpeṇa bodhakatayā jahatsvārthetyucyate . yathā tīratvādinā gaṅgādipadasya . kācicchakyalakṣobhayavṛttinā śakyavṛttinaiva vā rūpeṇānubhāvakatvādajahatsvārthā . yathā dravyatvādinā nīlaghaṭatvādinā ca ghaṭādipadasya . kācillakṣatāvacchedakībhūtatattadrūpeṇa pūrvapūrvaṃ pratyāyakatvānnirūḍhā . yathā, āruṇyādiprakāreṇa tadāśrayadravyānubhāvakatvādaruṇādipadasya . kācicca pūrvapūrvaṃ tādrūpyeṇāpratyāyakatvādādhunikī . yathā ghaṭatvādinā paṭādipadasya . ādinā śakyasadṛśatvaprakāreṇa bodhakatayā gauṇītyupagṛhyate . yathā agnirmāṇavaka ityādāvagnisadṛśatvādinā agnyādipadasya . iti śabdaśaktiprakāśikā .. * .. anyacca .
     mukhyārthavādhe tadyukto yayānyo'rthaḥ pratīyate .
     rūḍheḥprayojanādvāsau lakṣaṇāśaktirarpitā .. 1 ..
kaliṅgaḥ sāhasika ityādau kaliṅgādiśabdo deśaviśeṣādirūpe svārthe asambhavan yayā śabdasya śaktyā svasaṃyuktān puruṣādīn pratyāyayati . yathā ca gaṅgāyāṃ ghoṣa ityādau gaṅgādiśabdo jalamayādyarthavācakatvāt prakṛte'sambhavan svasya sāmīpyādisambaddhasambandhinaṃ taṭādiṃ bodhayati . sā śabdasyārpitā svābhāviketarā īśvarānuddbhāvitā vā śaktirlakṣaṇā nāma . pūrvatra hetū rūḍhiḥ prasiddhireva . uttaratra gaṅgātaṭe ghoṣa iti pratipādanādalabhyasya śītatvapāvanatvātiśayasya bodhanarūpaṃ prayojanam . hetuṃ vināpi yasya kasyacit sambandhino lakṣaṇe'tiprasaṅgaḥ syādata uktaṃ rūḍheḥ prayojanādbeti .. * .. tadbhedānāha .
     mukhyārthasyetarākṣepo vākyārthe'nvayasiddhaye .
     syādātmano'pyupādānādeṣopādānalakṣaṇā .. 2 ..
rūḍhāvupādānalakṣaṇā yathā . śveto yāvati . prayojane yathā . kuntāḥ praviśanti . anayorhi śvetādibhiḥ kuntādibhiśca acetanatayā kevalairdhāvanapraveśanakriyayoḥ kartṛtayānvayamalabhamānairetatsiddhaye ātmasambandhino 'śvādayaḥ puruṣādayaśca ākṣipyante . pūrbatra prayojanābhāvādrūḍhiḥ . uttaratraṃ kuntādīnāmatigahanatvaṃ prayojanam . atra ca mukhyārthasyātmano'pyupādānam . lakṣaṇalakṣaṇāyāntu parasyaivopalakṣaṇamityanayorbhedaḥ . iyamevājahatsvārthetyucyate .. * ..
     arpaṇaṃ svasya vākyārthe parasyānvayasiddhaye .
     upalakṣaṇahetutvādeṣā lakṣaṇalakṣaṇā .. 3 ..
rūḍhiprayojanayorlakṣaṇalakṣaṇā yathā . kaliṅgaḥ sāhasikaḥ gaṅgāyāṃ ghoṣa iti ca . anayorhi puruṣataṭayorvākyārthe'nvayasiddhaye kaliṅgagaṅgāśabdāvātmānamarpayataḥ . yathā vā .
     upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param .
     vidadhadīdṛśameva sadā sakhe sukhitamāsma tataḥ śaradāṃ śatam ..
atrānupakārādīnāṃ vākyārthe'nvayasiddhaye upakṛtādayaḥ śabdāḥ ātmānamarpayanti . atrāpakāriṇaṃ prati upakārādipratipādanānmukhyārthavādhaḥ vaiparītyalakṣaṇaḥ sambandhaḥ phalamapakārādyatiśayaḥ . ityameva jahatsvārthetyucyate .. * ..
     āropādhyavasānābhyāṃ pratyekaṃ tā api dvidhā . tāḥ pūrboktāścaturbhedā lakṣaṇāḥ . viṣayasyānigīrṇasyānyatādātmyapratītikṛt . sāropā syānnigīrṇasya matā sādhyavasānikā .. 4 .. rūḍhāvupādānalakṣaṇā sāropā yathā . aśvaḥ śveto dhāvati atra hi śvetaguṇavān aśvo'nigīrṇasvarūpaḥ svasamavetaśvetaguṇatādātmyena pratīyate . prayojane yathā ete kuntāḥ praviśanti atra sarvanāmnā kuntadhāripuruṣanirdeśāt sāropātvam . rūḍhau lakṣaṇalakṣaṇā yathā . kaliṅgaḥ puruṣo yudhyati . atra puruṣakaliṅgayorādhāryādhāratāsambandhaḥ . prayojane yathā āyurghṛtam . atrāyuṣkāraṇamapi ghṛtaṃ kāryakāraṇabhāvasambandhasambandhyāyustādātmyena pratīyate anyavailakṣaṇyenāvyabhicāreṇāyuṣkaraṇaṃ prayojanam . yathā ca rājakīye puruṣe gacchati rājāsau gacchati ityatra svasvāmibhāvalakṣaṇaḥ sambandhaḥ . yathā vā agramātre'vayave hasto'yam . atrāvayavāvayavibhāvalakṣaṇaḥ sambandhaḥ . brāhmaṇe'pi takṣāsau atra tātkarmyalakṣaṇaḥ sambandhaḥ . indrārthāsu sthūṇāsu amī indrāḥ atra tādarthyarūpaḥ . evamanyatrāpi . nigīrṇasya punarviṣayasyānyatādātmyapratītikṛt sādhyavasānā . asyāścaturṣu bhedeṣu pūrbodāharaṇānyeva .. * ..
     sādṛśyetarasambandhāḥ śuddhāstāḥ sakalā api .
     sādṛśyāttu matā gauṇyastena ṣoḍaśa bheditāḥ .. 5 ..
tāḥ pūrboktā aṣṭabhedā lakṣaṇāḥ sādṛśyetarasambandhāḥ kāryakāraṇabhāvādayaḥ . atra śuddhānāṃ pūrbodāharaṇānyeva . rūḍhāvupādānalakṣaṇā sāropā gauṇī yathā . etāni tailāni hemante sukhāni atra tailaśabdastilabhavasneharūpaṃ mukhyārthamupādāyaiva sārṣapādisneheṣu vartate . prayojane yathā rājakumāreṣu tatsadṛśeṣu ca gacchatsu ete rājakumārā gacchanti . rūḍhā vupādānalakṣaṇā sādhyavasānā gauṇī yathā tailāni hemante sukhāni . prayojane yathā rājakumārā gacchanti . rūḍhau lakṣaṇalakṣaṇā sāropā gauṇī yathā rājā gauḍendraḥ kaṇṭakaṃ śodhayati . prayojane gaurvāhikaḥ . rūḍhau lakṣaṇalakṣaṇā sādhyavasānā gauṇī yathā kaṇṭakaṃ śodhayati . prayojane yathā gaurjalpati .. * ..
     vyaṅgasya gūḍhāgūḍhatvāddbidhā syuḥ phalalakṣaṇāḥ .. 6 .. prayojane yā aṣṭabhedā lakṣaṇā darśitāstāḥ prayojanarūpavyaṅgyasya gūḍhāgūḍhatayā pratyekaṃ dvidhā bhūtvā ṣoḍaśabhedāḥ . tatra gūḍhaḥ vākyārthabhāvanāparipakvabuddhivibhavamātravedyaḥ . yathā upakṛtaṃ bahu tatretyādi . agūḍho'tispaṣṭatayā sarvajanavedyaḥ . yathā upadiśati kāminīnāṃ yauvanamada eva lalitāni . atroapdiśatītyanena āviṣkarotīti lakṣyate āviṣkārātiśayaścābhidheyavat sphuṭaṃ pratīyate .. * ..
     dharmidharmagatatvena phalasyaitā api dbidhā .. 7 .. etā anantaroktāḥ ṣoḍaśabhedā lakṣaṇāḥ phalasya dharmagatatvena dharmigatatvena ca pratyekaṃ dvidhā bhūtvā dbātriṃśadbhedāḥ . krameṇodāharati .
     snigdhaśyāmalakāntiliptaviyato velladbalākā ghanāḥ vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ .
     kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati ha hā hā devi ! dhīrā bhava ..
atrātyantaduḥkhasahiṣṇurūpe rāme dharmiṇi lakṣye tasyaivātiśayaḥ phalam . gaṅgāyāṃ ghoṣa ityatra taṭādiṣu lakṣyeṣu śītatvapāvanatvādirūpadharmasyātiśayaḥ phalam .. * ..
     tadevaṃ lakṣaṇābhedāścatvāriṃśanmatā budhaiḥ .. rūḍhāvaṣṭau phale dvātriṃśaditi catvāriṃśallakṣaṇābhedāḥ .. * .. kiñca .
     padavākyagatatvena pratyekaṃ tā api dvidhā . 8 . tā anantaroktāḥ . atra padagatatvena yathā gaṅgāyāṃ ghoṣaḥ . vākyagatatvena yayā upakṛtaṃ bahu tatreti . evamaśītiprakārā lakṣaṇā . iti sāhityadarpaṇam ..

lakṣā, strī, (lakṣayatīti . lakṣ + ac . ṭāp .) lakṣam . daśāyutasaṃkhyā . iti medinī . ṣe, 23 ..

lakṣitaḥ, tri, (lakṣ + ktaḥ .) ālocitaḥ . dṛṣṭaḥ . (yathā, raghuḥ . 7 . 44 .
     yaiḥ sāditā lakṣitapūrbaketūn tāneva sāmarṣatayā nijaghnuḥ ..) aṅkitaḥ . iti lakṣadhātoḥ karmaṇi ktapratyayena niṣpannam .. lakṣaṇāśrayaśca ..

lakṣitalakṣaṇā, strī, lakṣite lakṣaṇā . yathā dbirephapadena bahuvrīhilakṣaṇayopasthāpitādrephadbayayuktabhramarapadādabhidhayaiva bhṛṅgopasthitiḥ . atra rūḍhirasti . prakṛte tu rūḍhiprayojanābhāvānneyārthatvaṃ iyameva lakṣitalakṣaṇetyucyate . na ca lakṣaṇādvayābhāvāt kathamiyaṃ lakṣitalakṣaṇeti vācyam . yatra lakṣitācchabdādarthābhidhānaṃ tatraiva lakṣitalakṣaṇāyāḥ paribhāṣitatvāt . iti sāhityadarpaṇaṭīkākṛt śrīrāmacaraṇatarkavāgīśaḥ ..

lakṣitā, strī, (lakṣa + ktaḥ . striyāṃ ṭāp .) parakīyāntargatanāyikābhedaḥ . asyā lakṣaṇam . puṃścalībhāvanipuṇā . udāharaṇaṃ yathā --
     yadbhūtaṃ tadbhūtaṃ yadbhūyāttadapi vā bhūyāt .
     yadbhavatu tadbhavatu vā viphalastava gopanopāyaḥ ..
iti rasamañjarī ..

lakṣma, [n] klī, (lakṣayatyanena lakṣyate iti vā . lakṣa + manin .) cihnam . (yathā, śākuntale 1 aṅke .
     sarasijamanuviddhaṃ śaivalenāpi ramyaṃ manilamapi himāṃśorlakṣma lakṣmīṃ tanoti .
     iyamadhikamanojñā valkalenāpi tanvī kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām ..
) pradhānam . ityamaraḥ . 3 . 3 . 124 ..

lakṣmaṇaṃ, klī, cihnam . iti śabdaratnāvalī .. (yathā, mādhe . 9 . 31 .
     atha lakṣmaṇānugatakāntavapurjaladhiṃ vilaṅghya śaśidāśarathiḥ .
     parivāritaḥ parita ṛkṣagaṇaistimiraugharākṣasakulaṃ vibhide ..
) nāma . ityamaraṭīkāyāṃ bharataḥ .. (lakṣmīrastyasyeti . lakṣmī + pāmāditvānnaḥ . lakṣmyā acceti gaṇasūtreṇātvaṃ bodhyam .) śrīviśiṣṭe, tri . iti medinī . ṇe, 75 ..

lakṣmaṇaḥ, puṃ, (lakṣmaṇamastyasyeti . arśaāditvādac .) sārasaḥ . iti hemacandraḥ .. śrīrāmabhrātā . iti medinī . ṇe, 76 .. (yathā, adhyātmarāmāyaṇe . 1 . 3 . 45 .
     bharaṇādbharato nāma lakṣmaṇaṃ lakṣmaṇānvitam .
     śatrughnaṃ śatruhantāramevaṃ gururabhāṣata ..
) sa ca tretāyuge ayodhyāyāṃ sumitrāgarbhe daśarathājjātaḥ . indrajidvadhārthaṃ tasya ttaturdaśavarṣaparyantaṃ āhāranidrādirahitatvaṃ yathā --
     ekadā raghunāthaśca sītayā lakṣmaṇena ca .
     snātaḥ sarasi tatrastho ramye pañcavaṭītaṭe ..
     uvāca sītāṃ hemante jalaṃ susvādu nirmalam .
     tathānnavyañjanaṃ ramyaṃ sarvaṃ vastu suśītalam ..
     phalañca cayanaṃ cakre sītāyai pradadau puraḥ .
     tato dadau lakṣmaṇāya paścādbhuṅkte svayaṃ prabhuḥ ..
     lakṣmaṇastu gṛhītvā ca naiva bhuṅkte phalaṃ jalam .
     meghanādavadhārthañca sītoddhāraṇakāraṇāt ..
     nidrāṃ na yāti no bhuṅkte varṣāṇāñca caturdaśa .
     ya eva puruṣo yogī tadvadhyo rāvaṇātmajaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 115 adhyāyaḥ ..

lakṣmaṇaprasūḥ, strī, (lakṣmaṇasya prasūrjananī .) mumitrā . iti śabdaratnāvalī ..

lakṣmaṇā, strī, (lakṣmaṇamastyasyā iti . arśa āditvāt ac . ṭāp .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ .. sārasī . oṣadhibhedaḥ . iti medinī . 76 .. śeṣastu lakṣmaṇākanda iti nāmnā khyātaḥ . tasyāḥ paryāyaḥ . puttrakandā 2 puttradā 3 nāginī 4 nāgāhvā 5 nāgapatrī 6 tulino 7 majjikā 8 asrabinducchadā 9 pucchadā 10 . asyā guṇāḥ . madhuratvam . śītatvam . strībandhyatvanāśitvam . rasāyanakaratvam . balyatvam . tridoṣaśamanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     puttrakākāraraktālpabindubhirlāñchitā sadā .
     lakṣmaṇā puttrajananī vastagandhākṛtirbhavet ..
iti bhāvaprakāśaḥ .. * .. (madrādhipatikanyā . yathā, bhāgavate . 10 . 58 . 57 .
     sutāñca madrādhipaterlakṣmaṇāṃ lakṣmaṇairyutām .
     svayaṃvare jahāraikaḥ sa suparṇaḥ sudhāmiva ..
) duryodhanakanyā . sā tu śrīkṛṣṇaputtreṇa sāmbena vivāhitā . iti mahābhāratam .. (yathā, bhāgavate . 10 . 68 . 1 .
     duryodhanasutāṃ rājan lakṣmaṇāṃ samitiñjayaḥ .
     svayaṃvasthāmaharat sāmbo jāmbavatīsutaḥ ..
)

lakṣmīḥ, strī, (lakṣayati paśyati udyoginamiti . lakṣi + lakṣermuṭ ca . uṇā° 3 . 160 . iti īpratyayo muḍāgamaśca .) viṣṇupatnī . tatparyāyaḥ . padmālayā 2 padmā 3 kamalā 4 śrīḥ 5 haripriyā 6 indirā 7 lokamātā 8 mā 9 kṣīrābdhitanayā 10 ramā 11 . ityamaraḥ .. jaladhijā 12 bhārgavī 13 . iti śabdaratnāvalī .. harivallabhā 14 dugdhābdhitanayā 15 kṣīrasāgarasutā 16 . iti kavikalpalatā .. * .. atha lakṣmīmantrāḥ .
     vāntaṃ vahnisamārūḍhaṃ vāmanetrendusaṃyutam .
     bījametat śriyaḥ proktaṃ sarvakāmaphalapradam .. * ..
asya pūjāprayogaḥ . prātaḥkṛtyādipīṭhanyāsāntaṃ karma vidhāya hṛtpadmasya pūrbādikeśareṣu madhye ca pīṭhaśaktīḥ pīṭhamanuñca nyaset . oṃ vibhūtyai namaḥ . evaṃ unnatyai kāntyai sṛṣṭyai kīrtyai sannatyai vyuṣṭyai utkṛṣṭyai ṛddhyai . tataḥ śrīkamalāsanāya namaḥ . ityāsanaṃ vinyasya ṛṣyādinyāsaṃ kuryāt . śirasi bhṛguṛṣaye namaḥ mukhe nivṛcchandase namaḥ . hṛdi śriyai devatāyai namaḥ . tataḥ karāṅganyāsau kuryāt . śrāṃ aṅguṣṭhābhyāṃ namaḥ . śrīṃ tarjanībhyāṃ svāhā . śrūṃ madhyamābhyāṃ vaṣaṭ . ityādi . eva śrāṃ hṛdayāya namaḥ ityādinā ca nyaset . tathā ca nibandhe .
     aṅgāni dīrghayuktena ramābījena kalpayet . tato dhyānam .
     kāntyā kāñcanasannibhāṃ himagiriprakhyaiścaturbhirgajai rhastotkṣiptahiraṇmayāmṛtaghaṭairāṣicyamānāṃ śriyam .
     bibhrāṇāṃ varamabjayugmamabhayaṃ hastaiḥ kirīṭojjvalāṃ kṣaumābaddhanitambavimbalalitāṃ vande'ravindasthitām ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tataḥ pīṭhapūjāṃ vidhāya keśareṣu madhye ca vibhūtyādipīṭhamanvantapūjāṃ vidhāya punardhyātvā āvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāmārabhet . agnyādikeśareṣu madhye dikṣu ca śrāṃ hṛdayāya namaḥ . ityādinā saṃpūjya digdaleṣu pūrvādiṣu oṃ vāsudevāya namaḥ . evaṃ saṅkarṣaṇāya pradyumnāya aniruddhāya . vidigdaleṣu oṃ damakāya oṃ salilāya oṃ guggulave oṃ kuruṇṭakāya . tato devyā dakṣiṇe oṃ śaṅkhanidhaye namaḥ . evaṃ vasudhārāyai . vāme oṃ padmanidhaye vasumatyai . patrāgreṣu pūrvādiṣu oṃ valākyai namaḥ . evaṃ vimalāyai kamalāyai vanamālikāyai vibhīṣikāyai śāṅkaryai vasumālikāyai . tadbahirindrādīn vajrādīṃśca pūjayet . tato dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ dvādaśalakṣajapaḥ . tathā ca .
     bhānulakṣaṃ japenmantraṃ dīkṣito vijitendriyaḥ .
     tatsahasrañca juhuyāt kamalairmadhurāplutaiḥ .
     japānte juhuyānmantrī tilairvā madhurāplutaiḥ .
     vilvaiḥ phalairvā juhuyāttribhirvā sādhakottamaḥ ..
     vāgbhavaṃ vanitā viṣṇormāyā makaraketanaḥ .
     caturbījātmako mantraścaturvargaphalapradaḥ ..
vāgbhavaṃ aiṃ . viṣṇuvanitā śrīṃ . māyā hrīṃ . makaraketanaḥ klīṃ . asya pūjādikaṃ pūrvavadbodhyam . tathā ca .
     ramāyāḥ kalpite pīṭhe tadbidhānena pūjayet .
     kuryāt prayogān tatrasthānanena sādhakottamaḥ ..
     nidhibhiḥ sevyate nityaṃ mūrtimadbhirupasthitaiḥ ..
dhyāne tu viśeṣaḥ .
     māṇikyapratibhaprabhāṃ himanibhaistuṅgaiścaturbhirgajairhastagrāhitaratnakumbhasalilairāṣicyamānāṃ sadā .
     hastābjairvaradānamambujayugābhītīrdadhānāṃ hareḥ kāntāṃ kāṅkṣitapārijātalatikāṃ vande sarojāsanām ..
asya puraścaraṇaṃ dvādaśalakṣajapaḥ . tathā ca .
     bhānulakṣaṃ haviṣyāśī japedante saroruhaiḥ .
     juhuyādaruṇaiḥ puṣpaistatsahasraṃ jitendriyaḥ ..
mantrāntaram . namaḥ kamalānte vāsinyai ṭhadvayamiti prokto daśākṣaraḥ . tathā ca nibandhe .
     dīrghā yādirvisargānto brahmā bhānurvasundharā .
     vāntesinyai priyā vahnermanuḥ prokto daśākṣaraḥ ..
dīrghā nakāraḥ . yādirmaḥ . brahmā kaḥ . bhānurmaḥ . vasundharā laḥ . vāntesinyai vāsinyai . vahnipriyā svāhā . asya pūjāprayogaḥ . pūrvavat pīṭhamanvantaṃ vinyasya ṛṣyādinyāsaṃ kuryāt . śirasi dakṣaṛṣaye namaḥ . mukhe virāṭchandase namaḥ . hṛdi śriyai devatāyai namaḥ . tathā ca śāradāyām .
     ṛṣirdakṣo virāṭchando devatā śrīḥ prakī rtitā .. tataḥ karāṅganyāsau . oṃ devyai namo'ṅguṣṭhābhyāṃ namaḥ . oṃ padminyai namastarjanībhyāṃ svāhā . oṃ viṣṇupatnyai namo madhyamābhyāṃ vaṣaṭ . oṃ varadāyai namo'nāmikābhyāṃ huṃ . oṃ kamalarūpāyai namaḥ kaniṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . oṃ devyai namo hṛdayāya nama ityādi . tathā ca nibandhe .
     devyai hṛdayamākhyātaṃ padminyai śira īritam .
     viṣṇupatnyai śikhā proktā varadāyai tanucchadam .
     astraṃ kamalarūpāyai namo'ntāḥ praṇavādikāḥ ..
tato dhyānam .
     āsīnā sarasīruhe smitamukhī hastāmbujairbibhratī dānaṃ padmayugābhaye ca vapuṣā saudāminīsannibhā .
     muktāhāravirājamānapṛthulottuṅgastanodbhāṣiṇī pāyādvaḥ kamalā kaṭākṣavibhavairānandayantī harim ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kṛtvā pūrvoktapīṭhaśaktisahitapīṭhamanvantāṃ pūjāṃ vidhāya pūnardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāmārabhet . agnyādicatuṣka dikṣu ca oṃ devyai namo hṛdayāya namaḥ . oṃ padminyai namaḥ śirase svāhā . oṃ viṣṇupatnyai namaḥ śikhāyai vaṣaṭ . oṃ varadāyai namaḥ kavacāya hum . oṃ kamalarūpāyai namo'strāya phaṭ . tataḥ pūrbādidaleṣu pūrbavat valākyādi pūjayet . tadbahirindrādīn vajrādīṃśca pūjayet . tato dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ daśalakṣajapaḥ . tathā ca .
     daśalakṣaṃ japenmantraṃ mantravidbijitendriyaḥ .
     daśāṃśaṃ juhuyānmantrī madhurāktaiḥ saroruhaiḥ .. * ..
atha lakṣmīstotram . īśvara uvāca .
     trailokyapūjite devi ! kamale viṣṇuvallabhe .
     yathā tvaṃ susthirā kṛṣṇe tathā bhava mayi sthirā ..
     īśvarī kamalā lakṣmīścalā bhūtirharipriyā .
     padmā padmālayā sampatsṛṣṭiḥ śrīḥ padmadhāriṇī ..
     dbādaśaitāni nāmāni lakṣmīṃ saṃpūjya yaḥ paṭhet .
     sthirā lakṣmīrbhavet tasya puttradārādibhiḥ saha ..
iti tantrasāraḥ .. viṣṇupurāṇoktalakṣmīstotraṃ tatraiva 1 aṃśe 9 adhyāye draṣṭavyam .. * .. atha lakṣmīpūjānirūpaṇam . yathā, skandapurāṇe .
     pauṣe caitre tathā bhādre pūjayeyuḥ striyaḥ śriyam .
     siṃhe dhanuṣi mīne ca sthite saptaturaṅgame ..
     pratyabdaṃ pūjayellakṣmīṃ śuklapakṣe gurordine .
     nāparāhṇe na rātrau ca nāsite na tryahaspṛśi ..
     dvādaśyāñcaiva nandāyāṃ riktāyāñca niraṃśake .
     trayodaśyāṃ tathāṣṭamyāṃ kamalāṃ naiva pūjayet ..
     na pūjayet śanau bhaume na budhe naiva bhārgave .
     pūjayettu gurorvāre cāprāpte ravisomayoḥ ..
     guruvāre hi pūrṇā ca yatnena yadi labhyate .
     tatra pūjyā tu kamalā dhanaputtravivardhinī ..
     na kuryāt prathame māsi naiva kuryādbisarjanam .
     na ghaṇṭāṃ vādayettatra naiva jhiṇṭīṃ pradāpayet ..
     pauṣe ca daśamī śastā caitrake pañcamī tathā .
     nabhasye pūrṇimā jñeyā guruvāre viśeṣataḥ ..
     āḍhakaṃ dhānyasampūrṇaṃ nānābharaṇabhūṣitam .
     sugandhiśuklapuṣpeṇa śuklapakṣe prapūjayet ..
     pauṣe tu piṣṭakaṃ dadyāt paramānnañca caitrake .
     piṣṭakaṃ paramānnañca nabhasye tu viśeṣataḥ ..
     guruvārasamāyuktā nabhasye pūrṇimā śubhā .
     kamalāṃ pūjayettatra punarjanma na vidyate ..
     ekena kamalenaiva kamalāṃ pūjayed yadi .
     iha loke sukhaṃ prāpya paratra keśavaṃ vrajet ..
     prāṅmukhī pūjayellakṣmīṃ paścimānanasaṃsthitām .
     gandhapuṣpadhūpadīpanaivedyādyupacārakaiḥ ..
     gandhadvāretimantreṇa gandhenāvāhayedasau .
     śriye jāta iti dvābhyāṃ puṣpairāvāhayettataḥ ..
tato dhyānam .
     hiraṇyavarṇāṃ hariṇīṃ suvarṇarajatasrajam .
     candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedasamāvahām ..
     gauravarṇāntu dbibhujāṃ sitapadmoparisthitām .
     viṣṇorvakṣaḥsthalasthāñca jagacchobhāprakāśinīm ..
     dhyāyedādyāṃ sadā devīṃ pūjākāle viśeṣataḥ .
     tataḥ pūjādikaṃ kuryāt śrīṃ lakṣmīṃ nama ityṛcā ..
     lakṣmīḥ padmālayā padmā kamalā śrīrdhatiḥ kṣamā .
     tuṣṭiḥ puṣṭistathā kāntirmedhā vidyā ramā śrutiḥ ..
     haripriyā tathā viṣṇoḥ priyā nārāyaṇasya ca .
     etābhiḥ saptadaśabhirlakṣmībījādinārcayet ..
     lakṣmīnārāyaṇābhyāñca namo'ntena prapūjayet .
     dhiṣaṇañca kuberañca pūjayettadanantaram ..
lakṣīcaritre .
     na kṛṣṇapakṣe riktāyāṃ daśamīdvādaśīṣu ca .
     śravaṇādicaturṛkṣe lakṣmīpūjāṃ na kārayet ..
iti kālacandrikā .. dīpānvitāmāvasyāyāṃ lakṣmīpūjāvidhiryathā --
     tulārāsigate bhānau amāvāsyāṃ narādhipaḥ .
     snātvā devān pitṝn bhaktyā saṃpūjyātha praṇamya ca ..
     kṛtvā tu pārvaṇaśrāddhaṃ dadhikṣīraguḍādibhiḥ .
     tato'parāhṇasamaye ghoṣayennagare nṛpaḥ .
     lakṣmīḥ saṃpūjyatāṃ lokā ulkābhiścābhiveṣṭyatām ..
     amāvāsyā yadā rātrau divābhāge caturdaśī .
     pūjanīyā tadā lakṣmīrvijñeyā sukharātrikā ..
     amāvāsyāṃ yadā devāḥ kārtike māsi keśavāt .
     abhayaṃ prāpya suptāśca kṣīrodārṇavasānuṣu ..
     lakṣmīrdaityabhayānmuktā sukhaṃ suptāmbujodare .
     caturyugasahasrānte brahmā svapiti paṅkaje ..
     ato'tra vidhivat kāryā manuṣyaiḥ sukhasuptikā .
     divā tatra na bhoktavyamṛte bālāturājjanāt ..
     pradoṣasamaye lakṣmīṃ pūjayitvā yathākramam .
     dīpavṛkṣāstathā kāryā bhaktyā devagṛheṣvapi ..
     catuṣpathaśmaśāneṣu nadīparvatasānuṣu .
     vṛkṣamūleṣu goṣṭheṣu catvareṣu gṛheṣu ca ..
     vastraiḥ puṣpaiḥ śobhitavyāḥ krayavikra bhūmayaḥ .
     dīpamālāparikṣipte pradoṣe tadanantaram ..
     brāhmaṇān bhojayitvādau vibhajya ca bubhukṣitān .
     alaṅkṛtena bhoktavyaṃ navavastropaśobhinā .
     snigdhairmugdhairvidagdhaiśca bāndhavairbhṛtakaiḥ saha ..
atra lakṣmīpūjāyāṃ puṣpadānakāle .
     namaste sarvadevānāṃ varadāsi haripriye ! .
     yā gatistvatprapannānāṃ sā me bhūyāttvadarcanāt ..
lakṣmyai nama ityanena vāratrayaṃ pūjayet .
     sukharātryāṃ pradoṣe tu kuberaṃ pūjayanti ye .. iti rudradharadhṛtāt kuberamapi pūjayanti .
     dhanadāya namastubhyaṃ nidhipadmādhipāya ca .
     bhavantu tvatprasādānme dhanadhānyādisampadaḥ ..
iti paṭhitvā kuberāya nama iti triḥ pūjayet . tato devagṛhādiṣu dīpān dadyāt . tatra mantraḥ .
     agnijyotī ravijyotiścandrajyotistathaiva ca .
     uttamaḥ sarvajyotīnāṃ dīpo'yaṃ pratigṛhyatām ..
tato brāhmaṇān bandhūṃśca bhojayitvā svayaṃ bhuktvā sukhaṃ suptvā pratyūṣe bhaviṣyoktaṃ karma kuryāt . tathā --
     sukharātreruṣaḥkāle pradīpojjvalitālaye .
     bandhūrbandhūnabandhūṃśca vācā kuśalayārcayet ..
     pradīpavandanaṃ kāryaṃ lakṣmīmaṅgalahetave .
     gorocanākṣatañcaiva dadyādaṅgeṣu sarvataḥ ..
lakṣmīpūjāmantraḥ .
     viśvarūpasya bhāryāsi padme padmālaye śubhe .
     mahālakṣmi namastubhyaṃ sukharātriṃ kuruṣva me ..
     varṣākāle mahāghore yanmayā duṣkṛtaṃ kṛtam .
     sukharātriprabhāte'dya tanme lakṣmīrvyapohatu ..
     yā rātriḥ sarvabhūtānāṃ yā ca deveṣvavasthitā .
     saṃvatsarapriyā yā ca sā mamāstu sumaṅgalā ..
     mātā tvaṃ sarvabhūtānāṃ devānāṃ sṛṣṭisambhavā .
     ākhyātā bhūtale devi ! sukharātri namo'stu te ..
lakṣmyai nama iti triḥ pūjayet . iti tithyāditattvam .. * .. tasyā upākhyānaṃ yathā -- nārada uvāca .
     śrīkṛṣṇasyātmanaścaiva nirguṇasya nirākṛteḥ .
     sāvitrīyamasaṃvāde śrutaṃ sunirmalaṃ yaśaḥ ..
     tadguṇotkīrtanaṃ satyaṃ maṅgalānāñca maṅgalam .
     adhunā śrotumicchāmi lakṣmyupākhyānameva ca ..
     kenādau pūjitā sāpi kimbhūtā kena vā purā .
     tadguṇotkīrtanaṃ satyaṃ vada vedavidāṃvara ..
     śrīnārāyaṇa uvāca .
     sṛṣṭerādau purā brahman kṛṣṇasya paramātmanaḥ .
     devī vāmāṃśasambhūtā babhūva rāsamaṇḍale ..
     atīvasundarī rāmā nyagrodhaparimaṇḍalā .
     yathā dbādaśavarṣīyā śaśvat susthirayauvanā ..
     śvetacampakavarṇābhā sukhadṛśyā manoharā .
     śaratpārvaṇakoṭīnduprabhāpracchāditānanā ..
     śaranmadhyāhnapadmānāṃ śobhāmocanalocanā .
     sā ca devī dvidhā bhūtā sahasaiveśvarecchayā ..
     samā rūpeṇa varṇena tejasā vayasā tviṣā .
     yaśasā vāsasā sūktyā bhūṣaṇena guṇena ca ..
     smitena vīkṣitenaiva vacasā gamanena ca .
     madhureṇa svareṇaiva nayenānunayena ca ..
     tadbāmāṃśo mahālakṣmīrdakṣiṇāṃśaśca rādhikā .
     rādhādau varayāmāsa dvibhujañca parātparam ..
     mahālakṣmīśca tatpaścāccakame kamanīyakam .
     kṛṣṇastadgauraveṇaiva dvidhārūpo babhūva ha ..
     dakṣiṇāṃśaśca dbibhujo vāmāṃśaśca caturbhujaḥ .
     caturbhujāya dbibhujo mahālakṣmīṃ dadau purā ..
     lakṣyate dṛśyate viśvaṃ snigdhadṛṣṭyā yayāniśam .
     devīṣu yā ca mahatī mahālakṣmīśca sā smṛtā ..
     dbibhujo rādhikākānto lakṣmīkāntaścaturbhujaḥ .
     śuddhasattvasvarūpaiśca gopairgopībhirāvṛtaḥ ..
     caturbhujaśca vaikuṇṭhaṃ prayayau padmayā saha .
     sarvāṃśena samau dbau tau kṛṣṇanārāyaṇau parau ..
     mahālakṣmīśca yogena nānārūpā babhūva sā .
     vaikuṇṭhe ca mahālakṣmīḥ paripūrṇatamā ramā ..
     śuddhasattvasvarūpā ca sarvasaubhāgyasaṃyutā .
     premṇā sā ca pradhānā ca sarvāsu ramaṇīṣu ca ..
     svarge ca svargalakṣmīśca śakrasampatsvarūpiṇī .
     pātāleṣu ca martyeṣu rājalakṣmīśca rājasu ..
     gṛhalakṣmīrgṛheṣveva gṛhiṇī ca kalāṃśayā .
     sampatsvarūpā gṛhiṇāṃ sarvamaṅgalamaṅgalā ..
     gavāṃ prasūḥ sā surabhī dakṣiṇā yajñakāminī .
     kṣīrodasindhukanyā sā śrīrūpā padminīṣu ca ..
     śobhāsvarūpā candre ca sūryamaṇḍalamaṇḍitā .
     vibhūṣaṇeṣu ratneṣu phaleṣu ca jaleṣu ca ..
     nṛpeṣu nṛpapatnīṣu divyastrīṣu gṛheṣu ca .
     sarvaśasyeṣu vastreṣu sthāneṣu saṃskṛteṣu ca ..
     pratimāsu ca devānāṃ maṅgaleṣu ghaṭeṣu ca .
     māṇikyeṣu ca muktāsu mālyeṣu ca manoharā ..
     maṇīndreṣu ca hīreṣu kṣīreṣu candaneṣu ca .
     vṛkṣaśākhāsu ramyāsu navamedheṣu vastuṣu ..
     vaikuṇṭhe pūjitā sādau devī nārāyaṇena ca .
     dvitīye brahmaṇā bhaktyā tṛtīye śaṅkareṇa ca ..
     viṣṇunā pūjitā sā ca kṣīrode bhārate mune ! svāyambhuvena manunā mānavendraiśca sarvataḥ ..
     ṛṣīndraiśca munīndraiśca sadbhiśca gṛhibhirbhave .
     gandharvādyaiśca nāgādyaiḥ pātāleṣu ca pūjitā ..
     śuklāṣṭamyāṃ bhādrapade kṛtā pūjā ca brahmaṇā .
     bhaktyā ca pakṣaparyantaṃ triṣu lokeṣu nārada ! ..
     caitre pauṣe ca bhādre ca puṇye maṅgalavāsare .
     viṣṇunā nirmitā pūjā triṣu lokeṣu bhaktitaḥ ..
     varṣānte pauṣasaṃkrāntyāṃ medhyāmāvāhya prāṅgaṇe .
     manustāṃ pūjayāmāsa sā bhūtā bhuvanatraye ..
     rājendreṇa pūjitā sā maṅgalenaiva maṅgalā .
     kedāreṇaiva nīlena nalena suvalena ca ..
     dhruveṇottānapādena śakreṇa balinā tathā .
     kaśyapena ca dakṣeṇa kardamena vivasvatā ..
     priyavratena candreṇa kubereṇaiva vāyunā .
     yamena vahninā caiva varuṇenaiva pūjitā ..
     evaṃ sarvatra sarvaiśca vanditā pūjitā sadā .
     sarvaiśvaryādhidevī sā sarvasampatsvarūpiṇī ..
api ca . nārada uvāca .
     bārāyaṇapriyā sā ca varā vaikuṇṭhavāsinī .
     vaikuṇṭhādhiṣṭhātṛdevī mahālakṣmīḥ sanātanī ..
     kathaṃ babhūva sā devī pṛthivyāṃ sindhukanyakā .
     kiṃ taddhyānañca stavanaṃ sarvaḥ pūjāvidhikramaḥ .
     purā kena stutādau sā tanmāṃ vyākhyātumarhasi ..
     śrīnārāyaṇa uvāca .
     purā durvāsasaḥ śāpāt bhraṣṭaśrīśca purandaraḥ .
     babhūva devasaṃghaśca martyalokaśca nārada ! ..
     lakṣmīḥ svargādikaṃ tyaktvā ruṣṭā paramaduḥkhitā .
     gatvā līnā ca vaikuṇṭhe mahālakṣmyāñca nārada ..
     tadā śokādyayurdevā duḥkhitā brahmaṇaḥ sabhām .
     brahmāṇañca puraskṛtya yayurvaikuṇṭhameva ca ..
     vaikuṇṭhe śaraṇāpannā devā nārāyaṇe pare .
     atīvadainyayuktāśca śuṣkakaṇṭhauṣṭhatālukāḥ ..
     tadā lakṣmīśca kalayā purā nārāyaṇājñayā .
     babhūva sindhukanyā sā śakrasampatsvarūpiṇī ..
     tathā mathitvā kṣīrodaṃ devā daityagaṇaiḥ saha .
     saṃprāpuśca varaṃ lakṣmyā dadṛśustāñca tatra hi ..
     surādibhyo varaṃ dattvā varamālāñca viṣṇave .
     dadau prasannavadanā tuṣṭā kṣīrodaśāyine ..
     devāścāpyasuragrastaṃ rājyaṃ prāpuśca tadvarāt .
     tāṃ sampūjya ca sambhūya sarvatra ca nirāpadaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 35 . 36 adhyāyau . lakṣmyā agamyagṛhāṇi yathā --
     yaṃ yaṃ ruṣṭo gururdevo mātā tātaśca bāndhavaḥ .
     atithiḥ pitṛlokāśca na yāmi tasya mandiram ..
     mithyāvādī ca yaḥ śaśvannāstīti vācakaḥ sadā .
     sattvahīnaśca duḥśīlo na gehaṃ tasya yāmyaham ..
     satyahīnaḥ sthāpyahārī mithyāsākṣyapradāyakaḥ .
     viśvāsaghnaḥ kṛtaghno yo na yāmi tasya mandiram ..
     cintāgrasto bhayagrastaḥ śatrugrasto'tipātakī .
     ṛṇagrasto'tikṛpaṇo na gehaṃ yāmi pāpinām ..
     dīkṣāhīnaśca śokārto mandadhīḥ strījitaḥ sadā .
     puṃścalīpatiputtrau yau tadgehaṃ naiva yāmyaham ..
     puṃścalyannañcāvīrānnaṃ yo bhuṅkte kāmataḥ sadā .
     śūdrānnabhojī tadyājī tadgehaṃ naiva yāmyaham ..
     yo durvāk kalahāviṣṭaḥ kaliḥ śaśvadaghālaye .
     strī pradhānā gṛhe yasya na yāmi tasya mandiram ..
     yatra nāsti hareḥ pūjā tadīyaguṇakīrtanam .
     notsukaśca praśaṃsāyāṃ na yāmi tasya mandiram ..
     kanyānnavedavikretā naraghātī ca hiṃsakaḥ .
     narakāgārasadṛśaṃ na yāmi tasya mandiram ..
     svadattāṃ paradattāṃ vā brahmavṛttiṃ surasya ca .
     yo hareddānahīnaśca na yāmi tasya mandiram ..
     yat karma dakṣiṇāhīnaṃ mūḍhadhīḥ kurute śaṭhaḥ .
     sa pāpī puṇyahīnaśca na yāmi tasya mandiram ..
     mātaraṃ pitaraṃ bhāryāṃ gurupatnīṃ guruñca tam .
     anāthāṃ bhaginīṃ kanyāmananyāśrayabāndhavān ..
     kārpaṇyādyo na puṣṇāti sañcayaṃ kurute sadā .
     tadgṛhānnarakākārānna yāmi tānmunīśvarāḥ ..
     mūtraṃ purīṣamutsṛjya yastat paśyati mandadhīḥ .
     yaḥ śete snigdhapādena na yāmi tasya mandiram ..
     adhautapādaśāyī yo nagnaḥ śete'tinidritaḥ .
     sandhyāśāyī divāśāyī na yāmi tasya mandiram ..
     mūrdhni tailaṃ puro dattvā yo'nyadaṅgamupaspṛśet .
     dadāti paścādgātre vā na yāmi tasya mandiram ..
     dattvā tailaṃ mūrdhni gātre viṇmūtraṃ yaḥ samutsṛjet .
     praṇamedāharet puṣpaṃ na yāmi tasya mandiram ..
     tṛṇaṃ chinatti nakharairnakharairvilikhenmahīm .
     gātre pāde malaṃ yasya na yāmi tasya mandiram ..
     daśanaṃ vasanaṃ yasya samalaṃ rūkṣamastakam .
     vikṛtau grāsahāsau ca na yāmi tasya mandiram ..
     mantravidyopajīvī ca grāmayājī cikitsakaḥ .
     sūpakṛddevalaścaiva na yāmi tasya mandiram ..
     vivāhaṃ dharmakāryaṃ vā yo nihanti ca kopataḥ .
     divāmaithunakārī yo na yāmi tasya mandiram ..
ityādi brahmavaivarte gaṇeśakhaṇḍe lakṣmīcaritannāma 23 adhyāyaḥ .. * .. api ca .
     kucelinaṃ dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam .
     sūryodaye cāstamaye ca śāyinaṃ vimuñcati śrīrapi cakrapāṇinam ..
     nityaṃ chedastṛṇānāṃ dharaṇivilikhanaṃ pādayoralpamārṣṭirdantānāmalpaśaucaṃ vasanamalinatā rūkṣatā mūrdhajānām .
     dve sandhye cāpi nidrā vivasanaśayanaṃ grāṃsahātirekaṃ svāṅge pīṭhe ca vādyaṃ nidhanamupanayet keśavasyāpi lakṣmīm ..
     śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam .
     anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ ..
     yasya kasya tu puṣpasya pāṇḍarasya viśeṣataḥ .
     śirasā dhāryamāṇasya alakṣmīḥ pratihanyate ..
     dīpasya paścimā cchāyā chāyā śayyāsanasya ca .
     rajakasya tu yattīrthamalakṣmīstatra tiṣṭhati ..
ityādi gāruḍe 114 adhyāyaḥ .. * .. aṅgaviśeṣe tasyāḥ sthitiphalaṃ yathā -- devā ūcuḥ .
     kathayasva jagannātha ! keṣu sthāneṣvavasthitā .
     puruṣāṇāṃ phalaṃ kiṃ vā prayacchatyatha naśyati ..
     dattātreya uvāca .
     nṛṇāṃ pādasthitā lakṣmīrnilayaṃ saṃprayacchati .
     sakthini saṃsthitā vastraṃ ratnaṃ nānāvidhaṃ vasu ..
     kalatradā guhyasaṃsthā kroḍasthāpatyadāyinī .
     manorathān pūrayati puruṣāṇāṃ hṛdi sthitā ..
     lakṣmīrlakṣmīvatāṃ śreṣṭhaṃ kaṇṭhasthā kaṇṭhabhūṣaṇam .
     abhīṣṭabandhudāraiśca tathāśleṣaṃ pravāsibhiḥ ..
     miṣṭānnaṃ vākyalāvaṇyamājñāmavitathāntathā .
     mukhasaṃsthā kavitvañca yacchatyudadhisambhavā ..
     śirogatā saṃtyajati tato'nyaṃ yāti saṃśrayam .
     seyaṃ śirogatā daityān parityajati sāmpratam ..
iti mārkaṇḍeyapurāṇe dattātreyacaritādhyāyaḥ .. * .. atha lakṣmīcaritram . śrīsūta uvāca .
     merupṛṣṭhe sukhāsīnāṃ larkṣmo pṛcchati keśavaḥ .
     kenopāyena devi tvaṃ nṛṇāṃ bhavasi niścalā ..
     śrīruvāca .
     śuklāḥ pārāvatā yatra gṛhiṇī yatra cojjvalā .
     akalahā vasatiryatra tatra kṛṣṇa vasāmyaham ..
     dhānyaṃ suvarṇasadṛśaṃ taṇḍulā rajatopamāḥ .
     annañcaivātuṣaṃ yatra tatra kṛṣṇa vasāmyaham ..
     yaḥ saṃvibhāgī priyavākyabhāṣī vṛddhopasevī priyadarśanaśca .
     alpapralāpī na ca dīrghasūtrī tasmin sadāhaṃ puruṣe vasāmi ..
     yo dharmaśīlo vijitendriyaśca vidyāvinīto na paropatāpī .
     agarvito yaśca janānurāgī tasmin sadāhaṃ puruṣe vasāmi ..
     ciraṃ snāti drutaṃ bhuṅkte puṣpaṃ prāpya na jighrati .
     yo na paśyet striyaṃ nagnāṃ niyataṃ sa ca me priyaḥ ..
     tyāgaḥ satyañca śaucañca yatra ete mahāguṇāḥ .
     yaḥ prāpnoti guṇānetān śraddhāvān sa ca me priyaḥ ..
     sarvalakṣaṇamadhye tu tyāga eva viśiṣyate .
     kāle deśe ca pātre ca sa ca tyāgaḥ praśasyate ..
     nityamāmalake lakṣmīrnityaṃ vasati gomaye .
     nityaṃ śaṅkhe ca padme ca nityaṃ śrīḥ śuklavāsasi ..
     vasāmi padmotpalaśaṅkhamadhye vasāmi candre ca maheśvare ca .
     nārāyaṇe caiva vasundharāyāṃ vasāmi nityotsavamandireṣu ..
vasundharāyāmityatra vasau dharāyāmiti vā pāṭhaḥ ..
     yathopadiṣṭā gurubhaktiyuktā patyurvaco nākramate ca nityam .
     nityañca bhuṅkte patibhuktaśeṣaṃ tasyāḥ śarīre niyataṃ vasāmi ..
     tuṣṭā ca dhīrā priyavādinī ca saubhāgyayuktā ca suśobhanā ca .
     lāvaṇyayuktā priyadarśanā yā pativratā yā ca vasāmi tāsu ..
     śyāmā mṛgākṣī kṛśamadhyabhāgā subhrūḥ sukeśī sugatiḥ suśīlā .
     gabhīranābhiḥ samadantapaṅktistasyāḥ śarīre niyataṃ vasāmi ..
     yā pāparaktā piśunasvabhāvā svādhīnakāntaḥ paribhūyate ca .
     amarṣakāmā kucaritraśīlā tāmaṅganāṃ pretamukhīṃ tyajāmi ..
     puṣpaṃ paryuṣitaṃ pūtiṃ śayanaṃ bahubhiḥ saha .
     bhagnāsanaṃ kunārīñca dūrataḥ parivajayet ..
     citāṅgārakamasthīni vahniṃ bhasma dvijañca gām .
     na pādena spaśet pādaṃ kārpāsāsthi tuṣaṃ gurum ..
     nakhakeśodakañcaiva maithunaṃ parvasandhyayoḥ .
     varjayennagnaśāyitvamekākī miṣṭabhojanam ..
     śiraḥ sapuṣpaṃ caraṇau supūjitau nijāṅganāsevanamalpabhojanam anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ ..
     sammārjanīrajovāta nirguṇḍīṃ lakucantathā .
     rātrau vilvapalāśañca kapitthaṃ varjayeddadhi ..
     svagātrāsanayorvādyaṃ apūjā mūrdhapādayoḥ .
     ucchiṣṭasparśanaṃ mūrdhni snānābhyaṅgañca varjayet ..
     śayanañcāndhakāre ca rātrivāso dine tathā .
     mlānāmbaraṃ kubeśañca varjayet śuṣkabhojanam ..
     pareṇodbartitaṃ vakṣaḥ svayaṃ mālyāpakarṣaṇam .
     ālasyamavasādañca na kuryālloṣṭamardanam ..
     śukravāre ca yattailaṃ śilāpiṣṭañca darśake .
     svayaṃ vāmena mūrdhānaṃ pāṇinā naiva saṃspṛśet ..
     tārakāḥ puṣyavanto ca na paśyedaśuciḥ pumān .
     nekṣedguhyaṃ parastrīṇāṃ nāstaṃ yāntaṃ divākaram ..
     kuryānnānyadhanākāṅkṣāṃ parastrīṇāṃ tathaiva ca .
     pareṣāṃ pratikūlañca uditārke prabodhanam .
     nakhakaṇṭakaraktaiśca mṛttikāṅgāravāribhiḥ .
     vṛthā vilekhanaṃ bhūmau na kuryānmama kāṅkṣayā ..
     svayaṃ dohaṃ svayaṃ mālyaṃ svayaṃ ghṛṣṭañca candanam .
     nāpitasya gṛhe kṣauraṃ śakrādapi haret śriyam ..
svayaṃ dohamityatra grathitañceti vā pāṭhaḥ .
     na nindāṃ gaṇake vipre pādayornartanantathā .
     pratikūlañcaret strīṇāṃ bhuktvā ca dantadhāvanam ..
     aghṛtaṃ māṃsasūpañca nagnāñcaiva striyantathā .
     bhakṣaṇāddaśanāccaiva śakrādapi haret śriyam ..
     mantrairayuktaḥ paradārasevī ācārahīnaḥ parasevakaśca .
     saṅkīrṇacārī parivādaśīlastaṃ niṣṭhuraṃ dambhamayaṃ tyajāmi ..
     śayanañcārdrapādena rātrivāso dine tathā .
     nottarīyamadhaḥ kuryāt śuṣkapādena bhojanam ..
     aśuciṃ mlānavastrāñca durgandhāmasukhāvahām .
     abhūṣaṇāmapuṣpāñca na kuryādātmanastanum ..
     karṇe ca vadane ghrāṇe tathā karatale'pi ca .
     pāde pṛṣṭhe tathā netre na kuryādanulepanam ..
     cakṣurlagne hataṃ śreyo mukhalagne dhanakṣayaḥ .
     daridraḥ karṇalagne ca pādapṛṣṭhe tathāyuṣaḥ ..
     gandhaṃ puṣpaṃ yathā toyaṃ ratnañcaiva mahodadhim .
     gṛhītaṃ prathamaṃ vastraṃ varjayenna kadācana ..
     ajarajaḥ khararajastathā sammārjanīrajaḥ .
     strīṇāṃ pādarajo rājan śakrādapi haret śriyam ..
     kucelinaṃ dantamalapradhāriṇaṃ mahāśaṭhaṃ niṣṭhuravākyabhāṣiṇam .
     sūryodaye cāstamite tu śāyinaṃ vimuñcati śrīrapi cakrapāṇinam ..
mahāśaṭhamityatra bahvāśinamiti vā pāṭhaḥ .
     nityaṃ chedastṛṇānāṃ kṣitinakhalikhanaṃ pāṭhaḥ .
     ralpaśaucaṃ ekāṅge tailahīnaṃ vasanamalinatābandhanaṃ mūrdhajānām .
     dbe sandhye cāpi nidrā vivasanaśayaṇaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ harati dhanapateḥ keśavasyāpi lakṣmīm ..
abandhanamityatra rūkṣatā iti vā pāṭhaḥ .
     evaṃ yaḥ kurute nityaṃ mayoktāni ca keśava ! .
     tuṣṭā bhavāmi tasyāhaṃ tvayyeṣā niścalā yathā ..
     śrībhāṣitamidaṃ stotraṃ prātarutthāya yaḥ paṭhet .
     tadgṛhaṃ vipulaṃ ramyaṃ nityaṃ bhavati nānyathā ..
     vyādhito mucyate rogī baddho mucyeta bandhanāt .
     āpadastasya naśyanti tamaḥ sūryodaye yathā ..
iti skandapurāṇe lakṣmīkeśavasaṃvāde lakṣmīcaritraṃ samāptam .. * .. durgā . yathā -- stutiḥ siddhiriti khyātā śriyā saṃśrayaṇācca vā . lakṣmīrvā lalanā vāpi kramāt sā kāntirucyate .. iti devīpurāṇe 55 adhyāyaḥ .. sampattiḥ . śobhā . ṛddhyauṣadham . vṛddhināmauṣadham . phalinīvṛkṣaḥ . iti medinī . me, 28 .. sītā . vīrayoṣit . iti śabdaratnāvalī .. sthalapadminī . haridrā . śamī . dravyam . muktā . iti rājanirghaṇṭaḥ .. mokṣaprāptiḥ . iti caṇḍīṭīkāyāṃ nāgabhaṭṭaḥ .. (śobhā . yathā, kumāre . 3 . 49 .
     kapālanetrāntaralabdhamārgairjyātiḥprarohairuditaiḥ śirastaḥ .
     mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantamindoḥ ..
)

lakṣmīkāntaḥ, puṃ, (lakṣmyāḥ kāntaḥ .) nārāyaṇaḥ . yathā --
     namaḥ kamalanetrāya haraye paramātmane .
     jagataḥ pālayitre ca lakṣmīkānta namo'stu te ..
iti janmāṣṭamīvratakathā ..

lakṣmīgṛhaṃ, klī, (lakṣmyāḥ gṛhamāvāsasthānam .) raktotpalam . iti trikāṇḍaśeṣaḥ .. lakṣmīveśma ca ..

lakṣmījanārdanaḥ, puṃ, (lakṣmyāḥ sahito janārdanaḥ .) śālagrāmaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     ekadvāre catuścakraṃ navīnanīradopamam .
     lakṣmījanārdano jñeyo rahito vanamālayā ..
iti brahamvaivarte prakṛtikhaṇḍam .. (tathā, devībhāgavate . 9 . 24 . 59 ..)

lakṣmītālaḥ, puṃ, (lakṣmīyuktastālaḥ .) śrītālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. tauryatrikasya paricchedaviśeṣaḥ . tasya drutalaghvaṇuvirāmakramo yathā --
     dau lo ṇū dbau virāmāntau dalau ṇū davirāmakaḥ .
     virāmāntau drutau laśca drutau laghuvirāmakaḥ ..
iti saṅgītaratnākare lakṣmītālaḥ ..

lakṣmīnārāyaṇaḥ, puṃ, (lakṣmyānvito nārāyaṇaḥ .) śālagrāmaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     ekadvāre catuścakraṃ vanamālāvibhūṣitam .
     navīnanīradākāraṃ lakṣmīnārāyaṇābhidham ..
iti brahmavaivartapurāṇam ..

lakṣmīnṛsiṃhaḥ, puṃ, (lakṣmīyuto nṛsiṃhaḥ .) śālagrāmaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     dbicakraṃ vistṛtāsyañca vanamālāsamanvitam .
     lakṣmīnṛsiṃhaṃ vijñeyaṃ gṛhiṇāñca sukhapradam ..
iti brahmavaivartapurāṇam ..

lakṣmīpatiḥ, puṃ, (lakṣmyāḥ patiḥ .) vāsudevaḥ . narapatiḥ . iti medinī . te, 215 .. (yathā, kirāte . 1 . 44 .
     atha kṣamāmeva nirastavikramaścirāya paryesi sukhasya sādhanam .
     vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ san juhudhīha pāvakam ..
) lavaṅgavṛkṣaḥ . pūgaḥ . iti viśvaḥ ..

lakṣmīputtraḥ, puṃ, (lakṣmyāḥ puttraḥ .) kāmadevaḥ . ghoṭakaḥ . iti medinī . re, 293 .. kuśaḥ . lavaḥ . iti śabdaratnāvalī ..

lakṣmīpuṣpaḥ, puṃ, (lakṣmīyuktaṃ saundaryaviśiṣṭaṃ puṣpamivāsya .) padmarāgamaṇiḥ . iti hemacandraḥ ..

lakṣmīphalaḥ, puṃ, (lakṣmyāstanajaṃ phalaṃ yatra .) vilvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

lakṣmīvān, [t] puṃ, (lakṣmīḥ śobhāstyasyeti . matup . masya vaḥ .) panasavṛkṣaḥ . iti śabdamālā .. śvetarohitavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 52 .
     sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ ..)

lakṣmīvān, [t] tri, (lakṣmīrastyatreti .) śrīyuktaḥ . dhanavān . tatparyāyaḥ . lakṣmaṇaḥ 2 śrīlaḥ 3 śrīmān 4 . ityamaraḥ .. (yathāha kaścit .
     śeṣe dharābharākrānte śeṣe viśvambharaḥ śriyā .
     lakṣmīvanto na paśyanti duḥsahāṃ paravedanām ..
)

lakṣmīveṣṭaḥ, puṃ, (lakṣmīyukto veṣṭaḥ .) śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

lakṣmīśaḥ, puṃ, (lakṣmyā īśaḥ .) viṣṇuḥ . iti mugdhabodhavyākaraṇam ..

lakṣmīsamāhvayā, strī, (lakṣmyāḥ sama āhvayo yasyāḥ .) sītā . iti śabdaratnāvalī ..

[Page 4,200b]
lakṣmīsahajaḥ, puṃ, (lakṣmyā saha jātaḥ iti . jan + ḍaḥ . kṣīrābdhijātatvādasya tathātvam .) candraḥ . iti śabdaratnāvalī ..

lakṣmyārāmaḥ, puṃ, (lakṣmyā ārāmaḥ .) vanabhedaḥ . iti śabdamālā ..

lakṣyaṃ, klī, (lakṣyate yaditi . lakṣ + ṇyat .) śaravedhasthānam . tatparyāyaḥ . lakṣam 2 śaravyam 3 . ityamaraḥ . 2 . 8 . 86 .. pratikāyaḥ 4 vedhyam 5 . iti jaṭādharaḥ .. vedham 6 . iti śabdaratnāvalī .. (yathā, kumāre . 3 . 64 .
     kāmastu bāṇāvasaraṃ pratīkṣya pataṅgavadvahnimukhaṃ vivikṣuḥ .
     umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhurāmamarśa ..
)

lakṣyaḥ, tri, lakṣaṇayā bodhyaḥ . iti sāhityadarpaṇam .. (lakṣyate iti . lakṣa + ṇyat .) darśanīyaḥ . iti lakṣadhātvarthadarśanāt .. (vyājaḥ . ityamaraḥ .. yathā, raghuḥ . 6 . 81 .
     romāñcalakṣyeṇa sa gātrayaṣṭiṃ bhitvā nirākrāmadarālakeśyāḥ .. anumeyaḥ . iti mallināthaḥ .. yathā, kumāre . 5 . 74 .
     iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā .. tathā ca raghuḥ . 4 . 5 .
     chāyāmaṇḍalalakṣyeṇa tamadṛśyā kila svayam .
     padmā padmātapatreṇa bheje sāmrājyadīkṣitam ..
)

lakha, sṛpi . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) lakhati . sṛpi gatau . iti durgādāsaḥ ..

lakha, i sṛpi . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, laṅkhyate . sṛpi gatau . iti durgādāsaḥ ..

laga, i khañje . gatau . iti kavikalpadrumaḥ .. (bhvā°-para°-khañje aka°-gatau saka°-seṭ .) i, laṅgyate . khañjo gativaikalyam . iti durgādāsaḥ ..

laga, ka rake . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, lāgayati . rake svādāptyoḥ . rake iti raka ka svāda āpane . ityasya ñeranityatve bhāve ali rūpam . iti durgādāsaḥ ..

laga, ma e saṅge . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ma, lagayati . e, alagīt . galati adhara oṣṭhe . iti durgādāsaḥ ..

lagaḍaṃ, tri, cāru . iti trikāṇḍaśeṣaḥ ..

lagitaṃ, tri, saṅgayuktam . lāgā iti bhāṣā . iti lagadhātoḥ karmaṇi ktapratyayena niṣpannam ..

laguḍaḥ, puṃ, daṇḍaḥ . lāṭhī iti bhāṣā . ityamaraḥ .. laguḍo vaṃśādimayo daṇḍaḥ . lohamayo'strabhedaḥ . iti subhūtiḥ . laguḍo lohamayī yaṣṭiranyatropacārādityanye . iti taṭṭīkāyāṃ bharataḥ .. (asyākṛtiparimāṇādi yathā, śukranītau .
     laguḍaḥ sūkṣmapādaḥ syāt pṛthvaṃśaḥ sthūlaśīrṣakaḥ .
     lauhabaddhāgrabhāgaśca hnasvadehaḥ supīvaraḥ ..
     daṇḍākāro dṛḍhāṅgaśca tathā hastadbayonnataḥ .
     utthānaṃ pātanañcaiva peṣaṇaṃ pothanaṃ tathā ..
     catasro gatayastasya pañcamī neha vidyate .
     dṛḍhakāyaḥ pattivargo tena yudhyeta śatrubhiḥ ..
)

lagnaṃ, klī, (lagati phale iti . laga saṅge + kṣubdhasvāntadhvāntalagneti . 7 . 2 . 18 . iti nipātanāt sādhu .) rāśīnāmudayaḥ . ityamaraḥ .. rāti phalaṃ rāśistālavyaśakāraḥ . ahorātramadhye dvādaśarāśaya udayanti . udayaḥ pūrbācalasaṃyogaḥ . teṣāṃ krameṇa udayācalasaṃyogo lagnaṃ o lasajī vrīḍe oditvānnaḥ nipātanājjasya gaḥ . iti taṭṭīkāyāṃ bharataḥ .. teṣāṃ śūnyāyanāṃśaparimāṇaṃ yathā --
     rāmo'gavedai -3 . 47 rjaladhistu maitrai -4 . 17 rvāṇo rasaiḥ 5 . 6 pañca khasāgaraiśca 5 . 40 .
     vāṇaḥ kuvedai -5 . 41 rviṣayo'ṅkayugmaiḥ 5 . 29 kramotkramānmeṣatulādimānam ..
tathā hi . meṣasya 3 . 47 .. tulāyāḥ 5 . 29 .. vṛṣasya 4 . 17 .. vṛścikasya 5 . 41 .. mithunasya 5 . 6 .. dhanuṣaḥ 5 . 40 .. karkaṭasya 5 . 40 .. makarasya 5 . 6 .. siṃhasya 5 . 41 .. kumbhasya 4 . 17 .. kanyāyāḥ 5 . 29 .. mīnasya 3 . 47 .. iti dīpikā .. * .. daśavyaṅgulādhikapañcāṅgulaprabhe kalikātākhyadeśe vartamānonaviṃśāyanāṃśe prāmāṇikakārikā yathā --
     vedo'ṅgaiḥ . 4 . 6 so'ntavedai 4 . 48 riṣuraganayanaiḥ 5 . 27 so'ntarīkṣāmbunāthaiḥ 5 . 40 .
     pārāvārāśrayāsai -5 . 34 rgaganaganayanaiḥ 5 . 29 ṣaṭtribhi -5 . 36 ścandravedaiḥ 5 . 41 .
     aṅkakṣmābhiḥ 5 . 19 samudro'suśucibhi -4 . 35 ranalo'ṣṭeṣubhiḥ 3 . 58 so'gavedai -3 . 47 .
     rmeṣādekonaviṃśe gaṇitaparigataṃ mānamatrāyanāṃśe .. * ..
udayalagnāstalagnayordinaṃ prati ravibhogyaṃ yathā,
     lagnadaṇḍapalaṃ dvighnaṃ tatsaṃkhyaṃ kramataḥ palam .
     vipalañca raverbhogyamevaṃ kalpanamastabhe ..
iti jyotiṣam .. etayorvivaraṇaṃ yathā -- tatra prācīnalagnamānam . lagnāḥ dinamuktam . māsabhuktam . yathā palam . vipalam . daṇḍaḥ . palam . 1 meṣaḥ . 7 . 34 .. 3 . 47 .. 2 vṛṣaḥ . 8 . 34 .. 4 . 17 .. 3 mithunam . 10 . 12 .. 5 . 6 .. 4 karkaṭaḥ . 11 . 20 .. 5 . 40 .. 5 siṃhaḥ . 11 . 22 .. 5 . 41 .. 6 kanyā . 10 . 58 .. 5 . 29 .. lagnāḥ dinabhuktam . māsabhuktam . yathā palam . vipalam . daṇḍaḥ . palam . 7 tulā . 10 . 58 .. 5 . 29 .. 8 vṛścikaḥ . 11 . 22 .. 5 . 41 .. 9 dhanuḥ . 11 . 20 .. 5 . 40 .. 10 makaraḥ . 10 . 12 .. 5 . 6 .. 11 kumbhaḥ . 8 . 34 .. 4 . 17 .. 12 mīnaḥ . 7 . 34 .. 3 . 47 .. tatra svadeśādhunikalagnamānam . lagnāḥ dinabhuktam . māsabhuktam . yathā palam . vipalam . daṇḍaḥ . palam . 1 meṣaḥ . 8 . 12 .. 4 . 6 . 2 vṛṣaḥ . 9 . 36 .. 4 . 48 .. 3 mithunam . 10 . 54 .. 5 . 27 .. 4 karkaṭaḥ . 11 . 20 .. 5 . 40 .. 5 siṃhaḥ . 11 . 8 .. 5 . 34 .. 6 kanyā . 10 . 58 .. 5 . 29 .. 7 tulā . 11 . 12 .. 5 . 36 .. 8 vṛścikaḥ . 11 . 22 .. 5 . 41 .. 9 dhanuḥ . 10 . 38 .. 5 . 19 .. 10 makaraḥ . 9 . 10 .. 4 . 35 .. 11 kumbhaḥ . 7 . 56 .. 3 . 58 .. 12 mīnaḥ . 7 . 34 .. 3 . 47 .. atha janmakālīnalagnasthagrahasūcitaphalam .
     lagne sūrye'kṣirogī śaśini balayuto rūpavān vittayukto bhaume vyaṅgaḥ suvāgmī śaśadharatanaye sarvaśāstrārthavettā .
     jīve dātā pavitraḥ sukaviratha gate bhārgave maṇḍaleśaḥ saurau kaṇḍūtigātrastamasi ca niyataṃ vañcito dharmahīnaḥ ..
iti jyotistattvam .. * .. api ca . hariruvāca .
     udayantu samārabhya rāśau bhānuḥ sthito hara .
     svarāśyādau vrajedahri ṣaḍbhiḥ ṣaḍbhistathā niśām ..
     mīne meṣe ca pañca syuścatasro vṛṣakumbhayoḥ .
     makare mithune tisraḥ pañca cāpe ca karkaṭe ..
     siṃhe ca vṛścike ṣaṭ ca sapta kanyā tule tathā .
     etā lagnapramāṇena ghaṭikāḥ parikīrtitāḥ ..
     śarapūrbāvaśāneṣurasābdhīṣvadhisāgarāḥ .
     laṅkodayā hi hai vastuṃ lagnā meṣādayo'thavā ..
     meṣalagne bhavedvandhyā vṛṣe bhavati kāminī .
     mithune subhagā kanyā veśyā bhavati karkaṭe ..
     siṃhe caivālpaputtrā ca kanyāyāṃ rūpasaṃyutā .
     tulāyāṃ rūpamaiśvaryaṃ vṛścike karkaśā bhavet ..
     saubhāgyaṃ dhanuṣi syācca makare nīcagāminī .
     kumbhe caivālpaputtrā syānmīne vairāgyasaṃyutā ..
     tulā karkaṭako meṣo makaraścaiva rāśayaḥ .
     carakāryāṇi kuryācca sthirakāryāṇi caiva hi ..
     pañcānano vṛṣaḥ kumbho vṛścikaḥ syuḥ sthirāṇi hi .
     kanyā dhanuśca mīnaśca mithunaṃ dvisvabhāvataḥ ..
     dvisvabhāvāni karmāṇi kuryādeṣu vicakṣaṇaḥ .
     yātrā careṇa kartavyā praveṣṭavyaṃ sthireṇa tu .
     devasthāpanavaivāhyaṃ dvisvabhāvena kārayet ..
iti gāruḍe 62 adhyāyaḥ ..

lagnaḥ, puṃ, (lag + ktaḥ . nipātanāt sādhuḥ . yadvā, lasja + ktaḥ . o lasjī . lagnaḥ lagnavān . lasjerodanubandhabalādiḍabhāve natvaṃ syāt . iti kṛtṣaṣṭhe durgasiṃhaḥ .) stutipāṭhakaḥ .. tatparyāyaḥ . prātargeyaḥ 2 stutivrataḥ 3 . iti trikāṇḍaśeṣaḥ .. sūtaḥ 4 . iti jaṭādharaḥ ..

lagnaḥ, tri, (lasja + ktapratyayena sādhuḥ .) saktaḥ . lajjitaḥ . iti medinī ..

lagnakaḥ, puṃ, (lagna eva . svārthe kan .) pratibhūḥ . ityamaraḥ .. dbe lāgā iti jāmina iti ca khyāte . tatkārye lagnakaḥ . o lasjī vrīḍe ktaḥ . svārthe kan . pratinidhirbhavati pratibhūḥ kvip . iti taṭṭīkāyāṃ bharataḥ ..

lagnikā, strī, nagnikā . ityamaraṭīkā ..

lagha, i śoṣe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, laṅghyate . śoṣa iha alpīkaraṇam .
     yaṃ vyādhiratidīptāṅgaṃ kadācittu na laṅghati .. iti halāyudhaḥ .. gatāvapyanye . anye cālaṅghiṣuḥ śailān . iti durgādāsaḥ ..

lagha, i ka tviṣi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) i ka, laṅghayati . tviṣi dīptau . iti durgādāsaḥ ..

lagha, i ṅa abhuggatyoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-saka° ca-seṭ .) i, laṅghyate . ṅa, laṅghate . abhuk bhojanābhāvaḥ . tathā ca .
     ye guṇā laṅghane proktāste guṇā laghubhojane .. iti vaidyakam .. laṅghane upavāse ityarthaḥ . iti durgādāsaḥ ..

laghaṭ, puṃ, (laṅghate madhyasthānamaspṛṣṭvottarasthāne patati plutaṃ itastato gacchatīti vā . laṅgha + laṅghernalopaśca . uṇā° 1 . 134 . iti aṭiḥ . nalopaśca dhātoḥ .) vāyuḥ . ityuṇādikoṣaḥ ..

laghaṭiḥ, puṃ, (lagha gatau + aṭiḥ . idabhāvaḥ .) vāyuḥ . ityuṇādikoṣaḥ ..

laghimā, [n] puṃ, (laghorbhāvaḥ . laghu + pṛthvādibhya imanijvā . 5 . 1 . 122 . iti imanic .) laghutvam . (yathā, raghuḥ . 13 . 37 .
     ghrātvā havirgandhi rajovimuktaḥ samaśnute me laghimānamātmā ..) tattu śivasyāṣṭaiśvaryāntargata aiśvaryaviśeṣaḥ . yathā,
     laghimā vaśiteśitvaṃ prākāmyaṃ mahimāṇimā .
     yatra kāmāvasāyitvaṃ prāptiraiśvaryamaṣṭadhā ..
iti hemacandraḥ .. (abahumatatvam . hrasvatvam . yathā, āryāsaptaśatyām . 60 .
     agre laghimā paścāt mahatāpi vidhīyate nahi mahimnā .
     vāmana iti trivikramamabhidadhati daśāvatāravidaḥ ..
)

laghiṣṭhaḥ, tri, ayamanayoreṣāṃ vā atiśayena laghuḥ ityarthe iṣṭhapratyayena niṣpannaḥ . atiśayalaghutvayuktaḥ . iti vyākaraṇam .. (yathā, vidagdhamukhamaṇḍane .
     bhavitrī rambhoru tridaśavadanamlāniradhunā sa rāmo'pi sthātā na yudhi purato lakṣaṇayutaḥ .
     gamiṣyatyevoccairvipadamadhunā vānaracamūrlaghiṣṭhedaṃ ṣaṣṭhākṣaraparavilopāt paṭha punaḥ ..
sītārāvaṇayoruktipratyuktiriyam . saptamākṣaralope tvevaṃ vākyam . yathā . daśavadanamlāniḥ . sthātā yudhi . uccaiḥ padam ..)

laghīyān [s] tri, ayamanayoreṣāṃ vā atiśayena laghuḥ ityarthe īyasupratyayena niṣpannaḥ . atiśayalaghutvayuktaḥ . iti vyākaraṇam .. (yathā, mahābhārate . 2 . 63 . 14 .
     na vai samṛddhiṃ pālayate laghīyān yattvāṃ samāneṣyati rājaputtri ! ..)

laghu, klī, (laṅghate aneneti . laṅgha + laṅghivaṃhyornalopaśca . uṇā° 1 . 30 . iti kuḥ . dhātornalopaśca .) śīghram . ityamaraḥ .. (yathā, rāmāyaṇe . 2 . 46 . 21 .
     yāvadeva tu saṃsuptāstāvadeva vayaṃ laghu .
     rathamāruhya gacchāmaḥ panthānamakutobhayam ..
) kṛṣṇāguru . iti medinī . ghe, 5 .. lāmajjakam . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     lāmajjakaṃ sunālaṃ syādamṛṇālaṃ layaṃ laghuḥ .
     iṣṭakāpathakaṃ sevyaṃ naladañcāvadātakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. hastāśvinīpuṣyanakṣatrāṇi . yathā, bṛhatsaṃhitāyām . 98 . 9 .
     laghu hastāśvinapuṣyāḥ paṇyaratijñānabhūṣaṇakalāsu .
     śilpauṣadhayānādiṣu siddhikarāṇi pradiṣṭāni ..
kālaparimāṇaviśeṣaḥ . yathā, bhāgavate . 3 . 11 . 7 .
     kṣaṇān pañca viduḥ kāṣṭhāṃ laghutā daśa pañca ca .
     laghūni vai samāmnātā daśa pañca ca nāḍikāḥ ..
puṃ, prāṇāyāmaviśeṣaḥ . yathā, mārkaṇḍeye . 39 . 13 -- 14 .
     laghumadhyottarīyākhyaḥ prāṇāyāmastridhoditaḥ .
     tasya pramāṇaṃ vakṣyāmi tadalarka śṛṇuṣva me ..
     laghurdbādaśamātrastu dviguṇaḥ sa tu madhyamaḥ .
     triguṇābhistu mātrābhiruttamaḥ parikīrtitaḥ ..
)

laghuḥ, strī, pṛkkā nāma auṣadhiḥ . iti medinī . ghe, 5 .. (tathāsyāḥ paryāyaḥ .
     spṛkkāsṛgbrāhmaṇī devī marunmālā latā laghuḥ .
     samudrāntā vadhūḥ koṭivarṣālaṅkopiketyapi ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

laghuḥ, tri, (laṅgha + kuḥ . nalopaśca .) aguruḥ . (yathā --
     tṛṇādapi laghustūlastūlādapi ca bhikṣukaḥ .
     na nīto vāyunā kasmādarthaprārthanaśaṅkayā ..
ityudbhaṭaḥ ..) manojñaḥ . (iṣṭaḥ . ityamaraḥ .. yathā, raghuḥ . 11 . 12 .
     nāmbhasāṃ kamalaśobhināṃ tathā śākhināśca na pariśramacchidām .
     darśanena laghunā yathā tayoḥ prītimāpurubhayostapasvinaḥ ..
) niḥsāraḥ . iti medinī . ghe, 5 .. (yathā, raghuḥ . 12 . 66 .
     śrutvā rāmaḥ priyodantaṃ mene tatsaṅgamotsukaḥ .
     mahārṇavaparikṣepaṃ laṅkāyāḥ parikhālaghum ..
) hrasvaḥ . iti hemacandraḥ .. * .. dyākaraṇoktalaghusaṃjñā yathā . hrasvo laghuḥ dīrgho gururityuccāraṇavaśādgamyate . tathā saṃyoge sati hrasvo'pi gururgurumato'nṛccha iti varjanācca . iti durgasiṃhakṛtakalāpavṛttiḥ .. * .. chandaḥśāstroktaṃ laghulakṣaṇaṃ yathā --
     mastrigurustrilaghuśca nakāro bhādiguruḥ punarādilaghuryaḥ .
     jo gurumadhyagato ralamadhyaḥ so'ntaguruḥ kathito'ntalaghustaḥ ..
     gurureko gakārastu lakāro laghurekakaḥ ..
iti chandomañjarī ..

laghukāyaḥ, puṃ, (laghuḥ kāyo yasya .) chāgaḥ . iti trikāṇḍaśeṣaḥ .. kṣudraśarīraśca ..

laghukāśmaryaḥ, puṃ, (laghuḥ kāśmaryaḥ .) kaṭphalavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

laghukhaṭvikā, strī, (laghuḥ khaṭvikā .) kṣudrakhaṭvā . tatparyāyaḥ . āsandī 2 . iti hārāvalī . 209 ..

laghugaṇaḥ, puṃ, (laghurgaṇaḥ .) aśvinīpuṣyahastanakṣatrāṇi . yathā --
     ugraḥ pūrvamaghāntakā ghruvagaṇastrīṇyuttarāṇi svabhūrvātādityaharitrayaṃ caragaṇaḥ puṣyāśvihastā laghuḥ .. iti dīpikā ..

laghugargaḥ, puṃ, (laghurgarga iva .) trikaṇṭakamatsyaḥ . iti hārāvalī . 190 ..

laghucirbhiṭā, strī, (laghuścirbhiṭā .) mṛgervāru . iti rājanirghaṇṭaḥ ..

laghujaṅgalaḥ, puṃ, lāvakapakṣī . iti trikāṇḍaśeṣaḥ ..

laghudantī, strī, (laghuḥ kṣudrā dantī .) kṣudradantīvṛkṣaḥ . yathā --
     laghvī dantī viśalyā ca syāduḍambaraparṇyapi .
     tathairaṇḍaphalā śīghrā śyenaghaṇṭā ghuṇapriyā .
     varāhāṅgī ca kathitā nikumbhaśca makūlakaḥ ..
asyā guṇāḥ .
     dantīdvayaṃ saraṃ pāke rase ca kaṭu dīpanam .
     gudāṅkurāśmaśūlāsrakaṇḍūkuṣṭhavidāhanut ..
     tīkṣṇoṣṇaṃ hanti pittāsrakaphaśothodarakrimīn ..
iti bhāvaprakāśaḥ .. tatphalaguṇāḥ .
     kṣudradantīphalantu syānmadhuraṃ rasapākayoḥ .
     śītalaṃ sṛṣṭaviṇmūtraṃ galaśothakaphāpaham ..
iti bhāvaprakāśaḥ ..

laghudundubhiḥ, puṃ, (laghurdundubhiḥ .) dragaḍavādyam . iti śabdaratnāvalī ..

laghudrākṣā, strī, (laghuḥ kṣudrā drākṣā .) kākalīdrākṣā . iti rājanirghaṇṭaḥ ..

laghunāma, [n] klī, (laghu laghuvarṇayuktaṃ nāma yasya .) aguru . iti śabdacandrikā ..

laghupañcamūlaṃ, klī, (laghu kṣudraṃ pañcamūlam .) kṣudrapañcamūlapācanam . tattu śālaparṇīpṛśniparṇībṛhatīkaṇṭakārīgokṣurasaṃyuktam . yathā --
     śālaparṇī pṛśniparṇī vārtākī kaṇṭakārikā .
     gokṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam ..
asya guṇāḥ .
     pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham .
     nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut ..
iti bhāvaprakāśaḥ ..

laghupatrakaḥ, puṃ, (laghūni patrāṇi yasya . kap .) rocanī . śuṇḍārocanī iti khyātaḥ . iti śabdacandrikā ..

laghupatrī, strī, (laghūni patrāṇi yasyāḥ . ṅīṣ .) aśvatthīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

laghupicchilaḥ, puṃ, (laghuḥ picchilaḥ .) bhūkarvudārakaḥ . iti rājanirghaṇṭaḥ ..

laghupuṣpaḥ, puṃ, (laghuni kṣudrāṇi puṣpāṇi yasya .) bhūmikadambaḥ . iti rājanirghaṇṭaḥ .. (bhūmikadambaśabde'sya viśeṣo jñeyaḥ ..)

laghubadaraḥ, puṃ, (laghuḥ kṣudro badaraḥ .) kṣudrakoliḥ . tatparyāyaḥ . sūkṣmaphalaḥ 2 bahukaraḥ 3 sūkṣmapatraḥ 4 dusmarśaḥ 5 madhuraḥ 6 darahāraḥ 7 śikhipriyaḥ 8 . iti rājanirghaṇṭaḥ .. asya phalaguṇāḥ .
     karkandhuḥ kṣudrabadaraṃ kathitaṃ pūrbasūribhiḥ .
     amlaṃ syāt kṣudrabadaraṃ kaṣāyaṃ kathitaṃ manāk ..
     snigdhaṃ guru ca tiktañca vātapittāpahaṃ smṛtam .
     śuṣkaṃ bhedyagnikṛt sarvaṃ laghu tṛṣṇāklamāsrajit ..
iti bhāvaprakāśaḥ .. asya pakvaphalaguṇāḥ . madhurāmlatvam . kaphavātanāśitvam . rucyatvam . snigdhatvam . jantukārakatvam . īṣatpittārtidāhaśāṣaghnatvañca . iti rājanirghaṇṭaḥ ..

[Page 4,202c]
laghubadarī, strī, (laghuḥ kṣudrā badarī .) bhūbadarī . iti rājanirghaṇṭaḥ ..

laghubrāhmī, strī, (laghuḥ kṣudrā brāhmī .) kṣudrabrāhmī . tatparyāyaḥ . jalodbhavā 2 sūkṣmapatrā 3 . iti rājanirghaṇṭaḥ ..

laghumanthaḥ, puṃ, (laghuḥ kṣudro manthaḥ) kṣudrāgnimanthaḥ . iti rājanirghaṇṭaḥ ..

laghumāṃsaḥ, puṃ, (laghu svalpaṃ māṃsaṃ yasya .) tittiripakṣī . iti trikāṇḍaṃśeṣaḥ ..

laghumāṃsī, strī, gandhamāṃsī . iti rājanirghaṇṭaḥ ..

laghulayaṃ, klī, (laghu śīghraṃ līyate iti . lī + ac .) vīraṇamūlam . ityamaraḥ ..

laghusadāphalā, strī, (sadā phalaṃ yasyāḥ sā . laghuḥ sadāphalā .) laghūdumbarikā . iti rājanirghaṇṭaḥ ..

laghuhastaḥ, puṃ, (laghuḥ kṣiprakārī hasto yasya .) śīghravedhī . iti hemacandraḥ . 3 . 431 .. (vācyaliṅgo'pi . yathā, kathāsaritmāgare . 42 . 133 .
     sa rājaputtraśchittvaiva rakṣasastasya tacchiraḥ .
     bhūyaḥ khaḍgaprahāreṇa laghuhasto dvidhākarot ..
yathā ca .
     tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃ kṛtī .
     laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ..
     pratyutpannamatirdhīmān vyavasāyī viśāradaḥ .
     satyadharmaparo yaśca sa bhiṣak pāda ucyate ..
iyi suśrute sūtrasthāne 34 adhyāyaḥ ..)

laghuhemadugdhā, strī, (laghurhemadugdhā .) laghūdumbarikā . iti rājanirghaṇṭaḥ ..

laghūdumbarikā, strī, (laghuḥ kṣudrā udumbarikā .) kṣudroḍūmbarikā . choṭa ḍumura iti bhāṣā . tatparyasyaḥ . laghupatraphalā 2 laghuhemadugdhā 3 laghusadāphalā 4 laghvādyuḍumbarāhvā 5 . rasavīryavipākeṣu uḍumbarāt kiñcinnyūnaguṇeyam . iti rājanirghaṇṭaḥ ..

laghvī, strī, (laghu + ṅīṣ .) lāghavayuktā . (yathā --
     gurvī piṇḍī kharātyarthaṃ laghvī saiva viparyayāt .
     śaktūnāmāśu jīryeta mṛdutvādavalehikā ..
iti vaidyakacakrapāṇisaṃgrahe'tīsārādhikāre ..) syandanaprabhedaḥ . iti medinī . ghe, 5 .. pṛkkā . iti rājanirghaṇṭaḥ ..

laṅkā, strī, (ramante'syāmiti . ram + bāhulakāt kaḥ . rasya latvam . ityujjvalaḥ . 3 . 40 .) rakṣaḥpurī . (yathā, naiṣadhe . 3 . 67 .
     ceto na laṅkāmayate madīyaṃ nānyatra kutrāpi ca sābhilāṣam ..) jyotiḥśāstramate sā ca pṛthivyā madhyabhāge tiṣṭhati . laṅkodayāt carakhaṇḍebhyaḥ svadeśe lagnapramāṇaṃ bhavati . yathā --
     laṅkā kumadhye yamakoṭirasyāḥ prāk paścime romakapattanañca .
     adhastataḥ siddhapuraṃ sumeruḥ saumye'tha yāmye vaḍavānalaśca .
     kuvṛttapādāntaritāni tāni sthānāni ṣaḍgolavido vadanti ..
api ca .
     yallaṅkojjayanīpuroparikurukṣetrādideśān spṛśan sūtraṃ merugataṃ budhairnigaditā sā madhyarekhā bhuvaḥ .
     ādau prāgudayo'paratra viṣaye paścāddhi rekhodayāt syāttasmāt kriyate tadantarabhuvaṃ kheṭeṣvṛṇaṃ svaṃ phalam ..
iti siddhāntaśiromaṇiḥ .. * .. atha laṅkāpurīvarṇanam . tvaṣṭovāca .
     triṃśadyojanavistīrṇāṃ svarṇaprākāratoraṇām .
     dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ .
     śikhare tasya śailasya madhyamambudhisannidhau ..
     patatribhiśca duṣprāpāṃ ṭaṅkacchinnāṃ caturdiśam .
     śakrārthaṃ matkṛtā pūrbaṃ prayatnāt bahuvatsaraiḥ ..
     vasantu tatra durdharṣāḥ sukhaṃ rākṣasapuṅgavāḥ .
     amarāvatīṃ samāsādya sendrā iva divaukasaḥ ..
     laṅkādurgaṃ samāsādya śatrūṇāṃ śakrasūdanāḥ .
     durādharṣā bhaviṣyanti rākṣasairbahubhirvṛtāḥ ..
iti vahripurāṇe kapiladarśananāmādhyāyaḥ .. * .. śākhā . śākinī . kulaṭā . iti medinī . ke, 33 .. dhānyaviśeṣaḥ . tatparyāyaḥ . karālatripuṭā 2 kāṇḍikā 3 rūkṣaṇātmikā 4 . asyā guṇāḥ . rucyavyam . himatvam . gaulyatvam . pittanāśitvam . vātakāritvam . gurutvañca . iti rājanirghaṇṭaḥ ..

laṅkādāhī, [n] puṃ, (laṅkāṃ dahati tacchīlaḥ . daha + ṇiniḥ .) hanūmān . iti śabdaratnāvalī ..

laṅkādhipatiḥ, puṃ, (laṅkāyā adhipatiḥ .) rāvaṇaḥ . iti jaṭādharabhūriprayogau .. (yathā, raghuḥ . 6 . 62 .
     purā janasthānavimardaśaṅkī sandhāya laṅghādhipatiḥ pratasthe ..)

laṅkāpatiḥ, puṃ, (laṅkāyāḥ patiḥ .) rāvaṇaḥ . iti bhūriprayogaḥ ..

laṅkāpikā strī, pṛkkā . iti śabdaratnāvalī .. piḍiṃśāka iti bhāṣā ..

laṅkāyikā strī, pṛkkā . iti śabdaratnāvalī .. piḍiṃśāka iti bhāṣā ..

laṅkārikā strī, pṛkkā . iti śabdaratnāvalī .. piḍiṃśāka iti bhāṣā ..

laṅkāsthāyī, [n] puṃ, (laṅkāvat tiṣṭhatīti . sthā + ṇiniḥ .) vṛkṣaviśeṣaḥ . laṅkāsija iti bhāṣā . yathā --
     laṅkāsthāyī rājavṛkṣo bhadracūḍo viśāyakaḥ . iti śabdacandrikā .. (laṅkāyāṃ tiṣṭhatīti .) laṅkāvāsini, tri ..

laṅkeśaḥ, puṃ, (laṅkāyā īśaḥ patiḥ .) rāvaṇaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,203b]
laṅkopikā, strī, pṛkkā . iti śabdaratnāvalī ..

laṅkoyikā, strī, pṛkkā . iti śabdaratnāvalī ..

laṅgaḥ, puṃ, (laṅgatīti . laṅga gatau + ac .) saṅgaḥ . ṣiḍgaḥ . iti medinī . ge, 23 .. nāṃ iti bhāṣā ..

laṅgūlaṃ, klī, lāṅgūlam . ityuṇādikoṣaḥ ..

laṅghanaṃ, klī, (laṅgha + lyuṭ .) upavāsaḥ . (yathā, suśrute . 1 . 46 .
     tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam .
     viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca ..
yathā ca .
     laṅghanaṃ bṛṃhaṇaṃ kāle rūkṣaṇaṃ snehanantathā .
     svedanaṃ stambhanañcaiva jānīte yaḥ sa vai bhiṣak ..

     tadagniveśasya vaco niśamya gururabravīt .
     yatkiñcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam ..

     laghūṣṇatīkṣṇaviṣadaṃ rūkṣaṃ sūkṣmaṃ kharaṃ saram .
     kaṭhinañcaiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam ..

     --pipāsā mārutātapau .
     pācanānyupavāsāśca vyāyāmaśceti laṅghanam ..

     prabhūtaśleṣmapittāsramalāḥ sanduṣṭamārutāḥ .
     bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ ..

     tvagdoṣiṇāṃ pramīḍhānāṃ snigdhābhiṣyandibṛṃhinām .
     śiśire laṅghanaṃ śastamapi vātavikāriṇām ..
iti carake sūtrasthāne dvāviṃśe'dhyāye ..
     jvare laṅghanamevādāvupadiṣṭamṛte jvarāt .
     kṣayānilabhayakrodhakāmaśokaśramodbhavāt ..
     āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan .
     vidadhāti jvaraṃ doṣastadā laṅghanamācaret ..
     anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam .
     jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam ..
     prāṇāvirodhinā cainaṃ laṅghanenopapādayet .
     balādhiṣṭhānamārogyaṃ yadartho'yaṃ kriyākramaḥ ..
     tattu mārutakṣuttṛṣṇāmukhaśoṣabhramānvite .
     kāryaṃ na bāle vṛddhe vā na garbhiṇyāṃ na durbale ..
     vātamūtrapurīṣāṇāṃ visarge gātralāghave .
     hṛdayodgārakaṇṭhāsyaśuddhau tandrā klame gate ..
     svede jāte rucau cāpi kṣutpipāsāsahodaye ..
     kṛtaṃ laṅghanamādeśyaṃ nirvyathe cāntarātmani ..
     parvabhedo'ṅgamardaśca kāsaḥ śoṣo mukhasya ca .
     kṣutpraṇāśo'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ ..
     manasaḥ sambhramo'bhīkṣṇamūrdhvavātastamo hṛdi .
     dehāgnibalahāniśca laṅghane'tikṛte bhavet ..
iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) kramaṇam . (yathā, kumāre . 5 . 64 .
     yathā śrutaṃ vedavidāṃvara tvayā jano'yamuccaiḥ padalaṅghanotsukaḥ .
     tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānāmagatirna vidyate ..
) plavanam . iti medinī . ne, 120 .. agnilaṅghananiṣedho yathā --
     na cāgniṃ laṅghayeddhīmānnopadadhyādadhaḥ kvacit .
     na cainaṃ pādataḥ kuryāt mukhena na dhamedvadhaḥ ..
iti kaurme upavibhāge 15 adhyāyaḥ .. (atikramaḥ . yathā, mahābhārate . 1 . 159 . 36 .
     na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām .
     strīṇāmadharmaḥ sumahān bhartuḥ pūrbasya laṅghane ..
) aśvatṛtīyagatiḥ . yathā --
     plutantu laṅghanaṃ pakṣimṛgagatyanuhārakam . iti hemacandraḥ .. * .. (strī, avamānanā . yathā, mārkaṇḍeye . 135 . 33 .
     anyasyāpi svavaṃśasya laṅghanā kriyate hi yā .
     tāṃ nālaṃ kṣattriyaḥ soḍhuṃ kiṃ punaḥ pitṛmāraṇam ..
)

lacha, lakṣmaṇi . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) lachati vṛṣaṃ cakreṇa gopaḥ . iti durgādāsaḥ ..

laja, bhartse . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) lajati . iti durgādāsaḥ ..

laja, i bhartse . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, lañjyate . iti durgādāsaḥ ..

laja, i ka bhāṣaṭṭārthe . iti kavikalpadrumaḥ .. (curā°-para°-aka°-saka° ca-seṭ .) i ka, lañjayati . bhā dīptiḥ ṣaṭṭārtho niketanahiṃsābaladānāni . iti durgādāsaḥ ..

laja, ka antardhau . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) antardhirācchādanam . ka, lājayati candraṃ meghaḥ . iti durgādāsaḥ ..

laja, ṅa vrīḍe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṅa, lajate . niṣṭhāyāṃ lagna ityanye . iti durgādāsaḥ ..

laja, t ka bhāsane . iti kavikalpadrumaḥ .. (adanta curā°-para°-aka°-seṭ .) ka, lajayati . bhāsanaṃ dīptiḥ . iti durgādāsaḥ ..

lajakārikā, strī, (lajaṃ lajjāṃ karotīva . kṛ + ṇvul . ṭāpi ata itvam .) lajjālulatā . iti śabdamālā ..

lajjā, strī, (lajjanamiti . lasja vrīḍane + guroñca halaḥ . 3 . 3 . 103 . iti aḥ . ṭāp .) antaḥkaraṇavṛttiviśeṣaḥ . iti nāgojībhaṭṭaḥ .. akartavye karmaṇi parajñānabhayam . lāj iti bhāṣā . tatparyāyaḥ . mandākṣam 2 hrīḥ 2 trapā 4 vrīḍā 5 . sā anyataścet apatrapā 6 . ityamaraḥ .. mandāsyam 7 lajyā 8 vrīḍaḥ 9 vrīḍanam 10 . iti śabdaratnāvalī .. (yathā, kumāre . 1 . 48 .
     lajjā tiraścāṃ yadi cetasi syādasaṃśayaṃ parvatarājaputtryāḥ .
     taṃ keśapāśaṃ prasamīkṣya kuryurbālapriyatvaṃ śithilaṃ camaryaḥ ..
) lajjāluḥ . iti rājanirghaṇṭaḥ ..

[Page 4,204a]
lajjāluḥ, puṃ, strī, (lajjevāsyā astītyarthe āluḥ .) kṣupaviśeṣaḥ . tatparyāyaḥ . raktapādī 2 śamīpatrā 3 spṛkkā 4 khadirapatrikā 5 saṅkocinī 6 samaṅgī 7 namaskārī 8 prasāriṇī 9 saptaparṇī 10 khadirī 11 gaṇḍamālikā 12 lajjā 13 lajjirī 14 sparśalajjā 15 asrarodhinī 16 raktamūlā 17 tāmramūlā 18 svaguptā 19 añjavikārikā 20 . iti rājanirghaṇṭaḥ .. mahābhītā 21 vaśinī 22 mahauṣadhiḥ 23 . iti śabdacandrikā .. asyā guṇāḥ . kaṭutvam . śītatvam . pittātisāraśophadāhaśramaśvāsavraṇakuṣṭha-kaphārtināśitvañca .. tadbhedo yathā --
     lajjālurviparītānyā alpakṣupabṛhadvalā .
     vaiparītyā ca lajjālurhyābhidhāne prayojayet ..
     lajjālurvaiparītyāhuḥ kaṭuruṣṇaḥ kaphāpanut .
     rase niyāmakaścaiva nānāvijñānakārakaḥ ..
iti rājanirghaṇṭaḥ .. anyā haṃsapādīśabde draṣṭavyā .. * .. api ca .
     lajjāluḥ syāt śamīpatrā samaṅgāñjalikārikā .
     raktapādī namaskārī nāmnā khadiraketyapi ..
     lajjāluḥ śīlatā tiktā kaṣāyā kaphapittajit .
     raktapittamatīsāraṃ yonirogān vināśayet ..
ata lajjālubhedaḥ .
     alambuṣā kharatvak ca tathā medogalā smṛtā .
     alambuṣā laghuḥ svāduḥ kṛmipittakaphāpahā ..
iti bhāvaprakāśaḥ .. anyā dugdhikāśabde draṣṭavyā ..

lajjāśīlaḥ, tri, (lajjā śīlaṃ svabhāvo yasya .) lajjāviśiṣṭaḥ . tatparyāyaḥ . apatrapiṣṇuḥ 2 . ityamaraḥ .. lajjitaḥ 3 . iti śabdaratnāvalī ..

lajjitaḥ, tri, (lajjā sañjātāsya . lajjā + tārakāditvāt itac .) lajjāyuktaḥ . tatparyāyaḥ . hrīṇaḥ 2 hrītaḥ 3 . ityamaraḥ .. (yathā, raghuḥ . 12 . 75 .
     kāmaṃ jīvati me nāthaḥ iti sā vijahau śucam .
     prāk matvā satyamasyāntaṃ jīvitāsmītri lajjitā ..
)

lajjirī, strī, lajjāluḥ . iti rājanirghaṇṭaḥ ..

lajyā, strī, lajjā . iti śabdaratnāvalī ..

lañja, t ka bhāsane . iti kavikalpadrumaḥ .. (adanta-curā°-para°-aka°-seṭ .) ka, lañjayati . bhāsanaṃ dīptiḥ . iti durgādāsaḥ ..

lañjaḥ, puṃ, (lañjayati śobhate iti . lañja + ac .) padaḥ . kacchaḥ . iti hemacandraḥ .. pucchaḥ . iti jaṭādharaḥ ..

lañjikā, strī, (lañjayati śobhate iti . lañja + ṇvul . ṭāpi ata itvam .) veśyā . iti hemacandraḥ ..

[Page 4,204b]
laṭa, bālyoktyoḥ . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-saka° ca-seṭ .) bālo'jñaḥ tasya bhāvo bālyaṃ vyāmoha iti yāvat . laṭati lokaḥ śiśuḥ syāt . kiñcidvadati vetyarthaḥ . iti durgādāsaḥ ..

laṭaḥ, puṃ, (laṭati yathecchayā vadatīti . laṭa + ac .) pramādavacanam . doṣaḥ . iti viśvaḥ ..

laṭakaḥ, puṃ, (laṭatīti . laṭ + kvun śilpisaṃjñayorapūrbasyāpi . uṇā° 2 . 32 . iti kvun .) durjanaḥ . ityuṇādikoṣaḥ ..

laṭaparṇaṃ, klī, (laṭamugraṃ parṇamasya .) tvacam . iti rājanirghaṇṭaḥ ..

laṭṭaḥ, puṃ, durjanaḥ . iti śabdaratnāvalī ..

laṭvaḥ, puṃ, (laṭatīti . laṭa + aśūprūṣilaṭīti . uṇā° 1 . 151 . iti kvan .) jātiviśeṣaḥ . neṭuyā iti bhāṣā .. rāgabhedaḥ . turaṅgamaḥ . ityuṇādikoṣaḥ ..

laṭvā, strī, (laṭ + kvan . ṭāp .) karañjamedaḥ . nāṭākarañjā iti bhāṣā . vādyabhedaḥ . pakṣiviśeṣaḥ . grāmacaṭaka iti khyātaḥ . iti medinī . ve, 22 .. kusumbham . iti hemacandraḥ .. bhramarakaḥ . bhoṅarī iti khyātaḥ . ityamarabharatau .. (śilī . iti hārāvalī . 256 .. tūlikā . dyūtam . yathā --
     laṭvā tu tūlikā khyātā laṭvā dyūte'pi dṛśyate .. iti vyāḍirabhasau . iti uṇādivṛttau ujjvalaḥ . 1 . 151 ..)

laḍa, vilāse . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) laḍati bālā . iti durgādāsaḥ ..

laḍa, i ki bhāṣaṇe . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-seṭ .) i, laṇḍyate . ki, laṇḍayati laṇḍati . bhāṣaṇaṃ kathanam . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

laḍa, o i ki utkṣepaṇe . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-para°-saka°-seṭ .) o, laṇḍinaḥ . anubandhabalādimvyavadhāne'pi niṣṭhātasya natvam . asmāt niṣṭhāyāmim na syādityeke . laḍna iti . i, laṇḍyate . ki, laṇḍayati laṇḍati taṇḍulaṃ lokaḥ . iti durgādāsaḥ ..

laḍa, ka upaseve . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) upaseva iha atyantapālanam . ka, lālayet pañcavarṣāṇi puttramiti atra ḍalayorekatvāllatvam . kalpanāyāmasya prayogaḥ . iti ramānāthaḥ . lāḍayati latāṃ vāyuḥ . iti durgādāsaḥ ..

laḍa, ka ṅa vīpse . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ . ka ṅa, lāḍayate . lābha eva ityanya . viśeṣeṇa āptumicchā vrīpsā . iti durgādāsaḥ ..

[Page 4,204c]
laḍa, t ka kṣepe . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) laḍayati . alalāḍat . iti durgādāsaḥ ..

laḍa, ma unmanthanajihvayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-kvacit pīḍanādau saka°seṭ .) unmanthanaṃ pīḍitībhāvaḥ utkṣiptībhāvaśca . laḍati latā vāyunā pīḍitā utkṣiptā vā syādityarthaḥ . jihvā tadbiṣayakriyā . laḍati jihvā spandanavatī syādityarthaḥ . ma, laḍayati . laḍayati tvacamullalayatyamūniti śrīharṣaḥ . pīḍayatītyarthaḥ . kavāṭaghnīminduḥ kiraṇalaharīmullalayatīti murāriḥ . utkṣipatītyarthaḥ . ubhayatra ḍalayorekatvāllatvam . kecittu jihvonmanthane iti paṭhitvā jihvāyā unmanthanaṃ utkṣepaṇamiti vyākhyāya laḍati jihvāṃ sarpa ityevodāharanti . iti durgādāsaḥ ..

laḍahaḥ, tri, manojñaḥ . iti trikāṇḍaśeṣaḥ ..

laḍḍaḥ, tri, durjanaḥ . iti śabdaratnāvalī ..

laḍḍukaḥ, puṃ, piṣṭakaviśeṣaḥ . lāḍu iti bhāṣā .. yathā . laḍḍuko durjaro guruḥ . iti rājavallabhaḥ .. api ca .
     tailena haviṣā pakvaṃ bhavet cūrṇañca laḍḍukaḥ .. iti śabdacandrikā ..

laṇḍaṃ, klī, (laṇḍyate utkṣipyate iti . laṇḍa + ghañ .) purīṣam . lyāḍ iti bhāṣā . yathā --
     samedhamānena sa kṛṣṇabāhunā niruddhavāyuścaraṇāṃśca nikṣipan .
     prasvinnagātraḥ parivṛttalocanaḥ papāta laṇḍaṃ visṛjan kṣitau vyasuḥ ..
iti śrībhāgavate 10 skandhe 37 adhyāye 8 ślokaḥ .. laṇḍaṃ purīṣamutsṛjan . iti taṭṭīkāyāṃ śrīdharasvāmī ..

laṇḍrajaḥ, tri, (laṇḍre tadākhyadeśe jāyate iti . jan + ḍaḥ .) laṇḍradeśajātaḥ . yathā --
     pūrbāmnāye navaśattaṃ ṣaḍaśītiḥ prakīrtitāḥ .
     phiraṅgabhāṣayā tantrāsteṣāṃ saṃsādhanāt bhuvi ..
     adhipā maṇḍalānāñca saṃgrāmeṣvaparājitāḥ .
     iṃrejā nava ṣaṭ pañca laṇḍrajāścāpi bhāvinaḥ ..
iti merutantre 23 prakāśaḥ .. * .. laṇḍastu adhunā laṇḍan iti khyātaḥ . iṃrejānāṃ rājadhānī ca ..

lata, ghāte . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) latā . iti durgādāsaḥ ..

latā, strī, (latati veṣṭayate yānyamiti . lata + pacādyac . ṭāp .) śākhādirahitā guḍūcyādiḥ . tatparyāyaḥ . vallī 2 vratatiḥ 3 . ityamaraḥ .. valliḥ 4 velliḥ 5 pratatiḥ 6 . sā śākhāpatrasamāyuktā cetpratāninī . iti śabdaratnāvalī .. tatparyāyaḥ . vīrut 2 gulminī 3 ulapaḥ 4 . ityamaraḥ .. * .. amāyāṃ vīrudhāṃ chedakarturnindā yathā --
     apsu tasminnahorātre pūrbaṃ viśati candramāḥ tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt ..
     chinatti vīrudho yastu vīrutsaṃsthe niśākare .
     patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati ..
iti śrīviṣṇupurāṇe 2 aṃśe 12 adhyāyaḥ .. * .. āśrame ropaṇīyā śubhadā latādiryathā --
     alāvuścāpi kuṣmāṇḍaṃ māyāmbuśca sukāmukaḥ .
     kharjurī karkaṭī cāpi śivire maṅgalapradā ..
     vāstūkaḥ kāravellaśca vārtākuśca śubhapradā .
     latāphalañca śubhadaṃ sarvaṃ sarvatra niścitam ..
iti vrahmavaivarte śrīṃkṛṣṇajanmakhaṇḍe 102 adhyāyaḥ .. śākhā . priyaṅguḥ . (asyāḥ paryāyo yathā --
     priyaṅguḥ phalinī kāntā latā ca mahilāhvayā .
     gundrā gundraphalā śyāmā viṣvak senāṅganāpriyā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) pṛkkā . (yathāsyāḥ paryāyaḥ .
     taskaroccārakaścaṇḍo devī pṛkkā latā laghuḥ .. iti vaidyakaratnamālāyām ..) aśanaparṇī . ityamaraḥ .. jyotiṣmatī . (asyāḥ paryāyo yathā --
     jyotiṣmatī syāt kaṭabhī jyotiṣkā kaṅgīnīti ca .
     pārāvatapadī paṇyā latā proktā kakundanī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) latākastūrikā . mādhavī . dūrvā . iti medinī . te, 51-52 .. kaivartikā . sārivā . iti rājanirghaṇṭaḥ .. (bṛhatī . tatparyāyo yathā --
     bhaṇḍākī bṛhatī siṃhī vārtākī rāṣṭrikākulī .
     prasahā raktapākā ca latā vṛhatikā parā ..
) nārī . yathā --
     nagnāṃ paralatāṃ paśyan ayutaṃ yastu sādhakaḥ .
     prajapet sa bhavet śīghraṃ vidyāyā vallabhaḥ svayam ..
iti tantrasāre śyāmāsādhanam .. (tathā ca naiṣadhe . 1 . 85 .
     navā latā gandhavahena cumbitā karambitāṅgī makarandaśīkaraiḥ .
     dṛśā nṛpeṇa smitaśobhikuḍmalā darādarābhyāṃ darakampinī pape ..
navā navīnā talā mādhavīlatā pakṣe navā ramyā latā strī . iti taṭṭīkā .. * .. apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 217 . 20 .
     ahañca saurabheyī ca samīcī vudvudā latā .
     yaugapadyena taṃ vipramabhyagacchāma bhārata ! ..
)

latākarañjaḥ, puṃ, (latārūpaḥ karañjaḥ .) karañjaviśeṣaḥ . kaṇṭakareja iti hindī bhāṣā . tatparyāyaḥ . duṣparśaḥ 2 vīrākhyaḥ 3 vajrabījakaḥ 4 dhanadākṣī 5 kaṇṭaphalaḥ 6 kuberākṣī 7 . asya patraguṇāḥ . kaṭutvam . uṣṇatvam . kaphavātanāśitvañca . tadbījaguṇāḥ . dīpanatvam . pathyatvam . śūlagulmaviṣāpahatvañca . iti rājanirghaṇṭaḥ ..

latākastūrikā, strī, (latārūpā kastūrī tadbadgandhatvāt . tataḥ svārthe kan .) latākastūrī . tatparyāyaḥ . kaṭuḥ 2 dakṣiṇadeśajā 3 . asyā guṇāḥ . tiktatvam . svādutvam . vṛṣyatvam . himatvam . laghutvam . cakṣuṣyatvam . chedanītvam . śleṣmatṛṣṇāvastyāsyaroganāśitvañca . iti pathyāpathyavivekaḥ .. api ca .
     latākastūrikā tiktā hṛdyā śītāsyaroganut .. iti rājavallabhaḥ ..

latājihvaḥ, puṃ, (lateva jihvā yasya .) sarpaḥ . iti śabdamālā ..

latātaruḥ, puṃ, (lateva dīrghastaruḥ .) nāraṅgavṛkṣaḥ . tālavṛkṣaḥ . iti śabdamālā .. śālavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

latādrumaḥ, (lateva drumaḥ dīrghatvāt .) latāśālaḥ . tatparyāyaḥ . tārkṣaḥ 2 aśvakarṇaḥ 3 kuśikaḥ 4 vanyaḥ 5 dīrghaḥ 6 . iti ratnamālā ..

latāpanasaḥ, puṃ, (latāyāṃ panasamiva phalamasya .) phalalatāviśeṣaḥ . taramuj iti khyātaḥ . tatparyāyaḥ . celālaḥ 2 citraphalaḥ 3 sukhāśaḥ 4 rājatemiṣaḥ 5 nāṭāmraḥ 6 seduḥ 7 . iti trikāṇḍaśeṣaḥ ..

latāpṛkkā, strī, (latāpradhānā pṛkkā .) samudrāntā . iti śabdaratnāvalī .. piḍiṃśāka iti bhāṣā ..

latāpratāninī, strī, (latāpratāno'styasyeti . iniḥ .) śākhāpracayavatī latā . tatparyāyaḥ . vīrut 2 gulminī 3 ulapaḥ 4 . ityamarabharatau .. vīrudhā 5 varut 6 . iti śabdaratnāvalī .. pratānā 7 kakṣaḥ 8 . iti jaṭādharaḥ ..

latāphalaṃ, klī, (latāyāṃ phalamasya .) paṭolaḥ . yathā --
     vāstūkaḥ kāravellaśca vārtākuśca śubhapradā .
     latāphalañca śubhadaṃ sarvaṃ sarvatra niścitam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 102 adhyāyaḥ ..

latābhadrā, strī, (latayā bhadrā yasyāḥ .) bhadrālīvṛkṣaḥ . iti śabdamālā ..

latāmaṇiḥ, puṃ, (latāsadṛśo maṇiḥ .) pravālaḥ . iti trikāṇḍaśeṣaḥ rājanirghaṇṭaśca .. (pravālaśabde'sya vivaraṇaṃ jñātavyam ..)

latāmarut, strī, (latāyāṃ marut yasyāḥ .) pṛkkā . iti śabdaratnāvalī ..

latāmādhavī, strī, (latāpradhānā mādhavī .) mādhavīlatā . iti śabdaratnāvalī ..

latāyaṣṭiḥ, strī, (latā yaṣṭiriva .) mañjiṣṭhā . iti śabdamālā ..

latāyāvakaṃ, klī, (latāyāṃ yāva iva yasya . kan .) pravālam . iti hārāvalī . 91 .. (guṇādayo'sya pravālaśabde jñeyāḥ ..)

[Page 4,205c]
latārasanaḥ, puṃ, (lateva rasanā yasya .) sarpaḥ . iti hārāvalī . 15 ..

latārkaḥ, puṃ, (latā arka iva tīvrā yasya .) haritpalāṇḍuḥ . tatparyāyaḥ . dudrumaḥ 2 . ityamaraḥ ..

latālakaḥ, puṃ, hastī . iti trikāṇḍaśeṣaḥ ..

latāveṣṭaḥ, puṃ, (latayeva āveṣṭo veṣṭanaṃ yatra .) ṣoḍaśaratibandhāntargatatṛtīyabandhaḥ . yathā --
     bāhubhyāṃ pādayugmābhyāṃ veṣṭayitvā striyaṃ ramet .
     laghuliṅgatāḍanaṃ yonau latāveṣṭo'yamucyate ..
iti ratimañjarī .. * .. parvataviśeṣaḥ . yathā --
     anveṣaṇe niruddhasya carān vyādiṣṭavān tadā .
     abhyantarañca mārgadhvaṃ bāhyataśca samantataḥ ..
     veṇumantaṃ latāveṣṭaṃ tathā raivatakaṃ girim .
     ṛkṣavantaṃ giriñcaiva mārgadhvaṃ tvaritā hayaiḥ ..
iti harivaṃśe vāṇayuddham .. (parvato'yaṃ dvārakāyā dakṣiṇasyāṃ diśi sthitaḥ . yathā, tatraiva . 155 . 16 .
     dakṣiṇasyāṃ latāveṣṭaḥ pañcavarṇo virājate .
     indraketupratīkāśaḥ paścimasyāṃ tathā kṣupaḥ ..
)

latāveṣṭitakaṃ, klī, (latayeva veṣṭitaṃ veṣṭanaṃ yatra . kan .) āliṅganabhedaḥ . yathā, śabdamālāyām .
     uddhaṭṭakaṃ pīḍitakaṃ latāveṣṭitakaṃ tathā ..

latāśaṅkhaḥ, puṃ, śālavṛkṣaḥ . iti śabdaratnāvalī ..

latāsādhanaṃ, klī, (latayā striyā sādhanam .) yoṣidadhikaraṇakeṣṭadevatārādhanam . tadyathā --
     latāyāḥ sādhanaṃ vakṣye śṛṇuṣva haravallabhe .
     śataṃ keśe śataṃ bhāle śataṃ sindūramaṇḍale ..
     stanandvandve śatadbandvaṃ śataṃ nābhau maheśvari .
     śataṃ yonau maheśāni utthāya ca śatatrayam ..
     evaṃ daśaśataṃ japtvā sarvasiddhīśvaro bhavet .
     athānyat saṃpravakṣyāmi sādhanaṃ bhuvi durlabham ..
     rajo'vasthāṃ samānīya tadyonau sveṣṭadevatām .
     pūjayitvā mahārātrau tridinaṃ pūjayenmanum ..
     śatatrayañca ṣaṭtriṃśadadhikaṃ pratyahaṃ japan .
     aṣṭottaraśataṃ pūrbaṃ cakravaktre japedbudhaḥ ..
     tatastāṃ navabhiḥ puṣpairyajedaṣṭottaraṃ śatam .
     tataḥ pūrṇāhutiṃ dattvā japedaṣṭottaraṃ śatam ..
     dhanavān balavān vāgmī sarvayoṣitpriyaṅkaraḥ .
     ṣoḍaśāhena ca bhavet satyaṃ satyaṃ na saṃśayaḥ ..
iti māyātantre 12 paṭalaḥ .. anyat annadākalpe 16 paṭale guptasādhanatantre 4 paṭale ca draṣṭavyam ..

latikā, strī, latā . iti latāśabdāt svārthe kanpratyayena ṣṇikapratyayena vā niṣpannam .. (yathā --
     iyaṃ sandhyā dūrādahamupagato hanta malayāt tadekāṃ tadgehe vinayavati ! neṣyāmi rajanīm .
     samīreṇoktaivaṃ navakusumitā cūtalatikā dhunānā mūrdhānaṃ nahi nahi nahītyeva kurute ..
ityudbhaṭaḥ ..)

[Page 4,206a]
latikā, strī, (lata ghāte + kṛtibhidilatibhyaḥ kit . uṇā° 3 . 147 . iti tikan .) godhā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

lapa, ṛ bhāṣe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, alīlapat alalāpat . bhāṣaḥ kathanam . iti durgādāsaḥ ..

lapanaṃ, klī, (lapyate'neneti . lap + karaṇe lyuṭ .) mukham . ityamaraḥ .. (bhāve lyuṭ .) bhāṣaṇam . iti lapadhātvarthadarśanāt .. (yathā, āryāsaptaśatyām . 381 .
     prakaṭayati rāgamadhikaṃ lapanamidaṃ vaktrimāṇamāvahati .
     prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya ..
śukasyeva dayitasya lapanaṃ sambhāṣaṇam . pakṣe vadanam . iti taṭṭīkā ..)

lapitaṃ, klī, (lap + ktaḥ bhāve .) vacanam . kathite, tri . ityamaraḥ .. (lapitamasyāstīti . ac . vacanayukte ca tri . yathā, atharvavede . 4 . 36 . 9 .
     ye mā krodhayanti lapitā hastinaṃ maśakā iva .
     tānahaṃ manye durhitāṃ jane alpaśayūniva ..
)

lapsikā, strī, khādyaviśeṣaḥ . lapsī . iti khyātā . yathā --
     samitāṃ sarpiṣā bhṛṣṭāṃ śarkarāṃ payasi kṣipet .
     tasmin ghanīkṛte nyasyet lavaṅgamaricādikam .
     siddhaiṣā lapsikā khyātā guṇānasyā vadāmyaham ..
     lapsikā bṛṃ haṇī vṛṣyā balyā pittānilāpahā .
     snigdhā śleṣmakarī gurvī rocanī tarpaṇī param ..
iti bhāvaprakāśaḥ ..

laba, i ṅa sraṃsane . śabde . iti kavikalpadrumaḥ .. (bhvā°-ātma°-avalambane saka°-śabde aka°seṭ .) i, lambyate . ṅa, lambate . sraṃsanamihāvalambanamiti govindabhaṭṭaḥ . nanāda caraṇāyudhastadapi maunamālambase . iti durgādāsaḥ ..

labdhaḥ, tri, (labh + ktaḥ .) prāptaḥ . ityamaraḥ .. (yathā, hitopadeśe .
     alabdhañcaiva lipseta labdhaṃ rakṣedapakṣayāt .
     rakṣitaṃ vardbayet samyak vṛddhaṃ tīrtheṣu nikṣipet ..
)

labdhavarṇaḥ, puṃ, (labdhāvarṇā yaśāṃsi yena .) paṇḍitaḥ . ityamaraḥ .. (yathā, raghuḥ . 11 . 2 .
     kṛcchralabdhamapi labdhavarṇabhāk taṃ dideśa munaye salakṣaṇam ..)

labdhā, strī, (labh + ktaḥ . ṭāpa .) nāyikābhedaḥ . yathā --
     khaṇḍitotkaṇṭhitā labdhā tathā proṣitabhartṛkā .
     kalahāntaritā vāsasajjā svādhīnabhartṛkā ..
iti jaṭādharaḥ ..

labha, i ṅa śabde . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) i, lambhyate . ṅa, labhate . iti drgādāsaḥ ..

[Page 4,206b]
labha, ḍu au ṅa ṣa prāptau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-aniṭ .) ḍu, labdhrimam . au, labdhā . ṅa, labhate . ṣa, labhā . labhanti punarutthānamiti gaṇakṛtānityatvāditi ramānāthaḥ . vastutastu labhate labhaḥ pacāditvādan tato labha ivācaratīti kvau sādhyam . iti durgādāsaḥ ..

labhasaḥ, puṃ, (labh + atyavicamīti . uṇā° 3 . 117 . iti asac .) vājibandhanarajjuḥ . ityuṇādikoṣaḥ .. dhanam . yācakaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

labhyaṃ, tri, (labhyate iti . labh + poradupadhāt . 3 . 1 . 98 . iti yat .) nyāyyam . ityamaraḥ .. labdhavyam . iti medinī . ye, 43 .. (yathā, muṇḍakopaniṣadi . 3 . 2 . 3 .
     nāyamātmā pravacanena labhyo na medhayā na bahudhā śrutena .
     yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṃ svām ..
)

lamakaḥ, puṃ, (ramate iti . ram + rameraśca lo vā . uṇā° 2 . 33 . iti kvun rasya latvañca .) ṣiḍgaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (tīrthaśodhakaḥ . ityujjvalaḥ .. vilāsini, tri . iti kecit ..)

lampaṭaḥ, puṃ, ṣiḍgaḥ . iti lampākaśabdārthe medinī . ke, 149 .. (yathā, kathāsaritsāgare . 47 . 101 .
     athetarābravīnmaivaṃ yadyapi strīṣu lampaṭaḥ .
     tathāpi na sa duḥkhe'sminnīdṛśaḥ syāttathāvidhaḥ ..
) āsaktaḥ . yathā --
     yathaihikāmuṣmikakāmalampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan .
     śaṅketa vidvān kukalevarātyayādyastasya yatnaḥ śrama eva kevalam ..
iti śrībhāgavate 5 skandhe 19 adhyāyaḥ ..

lampākaḥ, puṃ, lampaṭaḥ . deśabhedaḥ . iti medinī . ke, 149 .. (yathā, mārkaṇḍeye . 57 . 40 .
     lampākāḥ śūlakārāśca culikā jāguḍaiḥ saha .
     aupadhāścānibhadrāśca kirātānāñca jātayaḥ ..
)

lampāṭahaḥ, puṃ, paṭahavādyam . iti hārāvalī ..

lamphaḥ, puṃ, plutagatiḥ . lāpha iti bhāṣā . iti prasiddhaḥ .. ullasphanaṃ pralamphanañcātra ..

lambaḥ, puṃ, (lambate iti . labi avasraṃsane + ac .) nartakaḥ . aṅgam . kāntaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. utkocaḥ . yathā,
     prābhṛtaṃ ḍhaukanaṃ lambotkocaḥ kośalikāmiṣe .
     upāccāraḥ pradānandā hāro grāhyāyane api ..
iti hemacandraḥ .. akṣabhedaḥ . yathā --
     caralambagamā bhedāḥ pāṭako'kṣādicālane .. iti śabdamālā .. kṣetrādau lambamānarekhā sūtraṃ vā . yathā --
     tribhuje bhujayoryogastadanantaraguṇo bhuvāhṛto labdhyā .
     dvisthā bhūrūnayutā dalitāvādhe tayoḥ syātām ..
     svāvādhābhujakṛtyorantaramūlaṃ prajāṃyate lambaḥ .
     lambaguṇaṃ bhūmyardhaṃ spaṣṭaṃ tribhuje phalaṃ bhavati ..
udāharaṇam .
     kṣetre mahī manumitā tribhuje bhujau tu yatra trayodaśatithipramitau hi yasya .
     tatrāvalambakamatho kathayāvavādhe kṣipraṃ tathā ca samakoṣṭhamitiṃ phalākhyām ..
nyāsaḥ . bhūḥ 14 bhujau 13 . 15 labdhe āvādhe 5 . 9 . labdho lambaśca 12 kṣetraphalañca 84 . iti līlāvatī .. (daityaviśeṣaḥ . yathā, harivaṃśe . 43 . 22 .
     lambastu lambameghābhaḥ pralambāmbarabhūṣaṇaḥ .
     daityavyūhagato bhāti sanīhāra ivāṃśumān ..
) tri, dīrghaḥ . lambā iti bhāṣā . yathā --
     dūrataḥ śobhate mūrkho lambaśāṭapaṭāvṛtaḥ .
     tāvacca śobhate mūrkho yāvat kiñcinna bhāṣate ..
iti cāṇakyaśatakam .. (lambamānaḥ . yathā, raghuḥ . 6 . 60 .
     pāṇḍyo'yamaṃsārpitalambahāraḥ kḷptāṅgarāgo haricandanena .
     ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ ..
)

lambakarṇaḥ, puṃ, (lambau karṇā yasya .) chāgaḥ . aṅkoṭhavṛkṣaḥ . iti medinī . ṇe, 107 .. rākṣasaḥ . hastī . iti śabdaratnāvalī .. śyenapakṣī . iti rājanirghaṇṭaḥ .. (śaśaḥ . tadyathā, atha vileśayeṣu tatra śaśaḥ syāt .
     lambakarṇaḥ śaśaḥ śūlī lomakarṇo vileśayaḥ .. iti vaidyakam .. lambaḥkarṇaḥ iti karmadhāraye .) dīrghaśrotram .. tadyukte, tri . (yathā, mahābhārate . 9 . 46 . 34 .
     lambodaryo lambakarṇāstathā lambapayodharāḥ ..)

lambakeśaḥ, puṃ, (lambaḥ keśa ivāgrabhāgo yasya .) viṣṭaraḥ . sa tu vivāhakāle varopaveśanārthaṃ sārdhadvitayavāmāvartavalitādhomukhā asaṃkhyātadarbhāḥ . yathā --
     ūrdhakeśo bhavet brahmā lambakeśastu viṣṭaraḥ .
     dakṣiṇāvartako brahmā vāmārtastu viṣṭaraḥ ..
iti saṃskāratattvam .. keśo'trāgram . iti prāyaścittatattve gaṅgāmāhātmye pratinihatadarbhavaṭusnānaprakaraṇe likhitam .. * .. dīrghakeśayukte, tri ..

lambadantā, strī, (lambā dantā iva phalāni yasyāḥ .) saiṃhalīpippalī . iti rājanirghaṇṭaḥ . bṛhaddaśanaviśiṣṭe, tri ..

[Page 4,207a]
lambanaṃ, klī, (lambate iti . lamba + lyuḥ .) nābhilambitakaṇṭhikādiḥ . tatparyāyaḥ . lalantikā 2 . ityamaraḥ .. lambate lambanaṃ nandyāditvādanaḥ . iti taṭṭīkāyāṃ bharataḥ .. (lamba + bhāve lyuṭ .) lambaśabdārthāścātra ..

lambanaḥ, puṃ, (lambate iti . lamba + lyuḥ .) kaphaḥ . iti śabdacandrikā ..

lambabījā, strī, (lambāni bījāni yasyāḥ .) saiṃhalīpippalī . iti rājanirghaṇṭaḥ ..

lambamānaṃ, tri, lambāyamānavastu . lambadhātoḥ kartari śānacpratyayena niṣpannam ..

lambā, strī, lakṣmīḥ . gaurī . tiktatumbī . iti medinī . ve, 6 .. dakṣakanyāviśeṣaḥ . yathā --
     arūndhatīṃ vasuṃ yāmīṃ lambāṃ bhānuṃ marutvatīm .
     saṅkalpāñca muhūrtāñca sādhyāṃ viśvāñca bhārata .
     manave dakṣaputtrāya dakṣa etā dadau prabhuḥ ..
iti harivaṃśe adhipatisthāpanam .. himālayakanyāviśeṣaḥ . yathā --
     tatastryakṣavacaḥ śrutvā devīlambāmathābravīt .
     gacchasva lambe śīghraṃ tvaṃ vāṇasaṃrakṣaṇaṃ kuru ..
     tato yogaṃ samādhāya adṛśyā himavatsutā .
     kṛṣṇasyaikasya tadrūpaṃ darśayat pārśvamāgatā ..
     sāntardhānamupāgamya tyaktvā sā vāsasī punaḥ .
     paritrāṇāya vāṇasya vijayādhiṣṭhitā tataḥ ..
     pramukhe vāsudevasya digvāsāḥ koṭṭavī sthitā .
iti mahābhārate harivaṃśe bāṇayuddham ..

lambikā, strī, (lambate yā . lamba + ṇvul . ṭāpi ata itvam .) tālūrdhvasūkṣmajihvā . tatparyāyaḥ . ghaṇṭikā 2 . iti rājanirghaṇṭaḥ .. sudhāsravā 3 galaśuṇḍikā 4 . iti hemacandraḥ .. alijihvā 5 alijihvikā 6 . iti śabdaratnā valī ..

lambitaḥ, tri, (lamba + ktaḥ .) sraṃsitaḥ . (yathā, gītagovinde . 12 . 18 .
     tvadadharacumbanalambitakajjalamujjvalaya priya locane ..) śabditaḥ . iti labadhātoḥ karmaṇi ktapratyayena niṣpannam . lambamānamālyādiśca .. (yathā, mahābhārate . 3 . 157 . 42 .
     vaḍiśo'yaṃtvayā grastaḥ kālasūtreṇa lambitaḥ ..)

lambodaraḥ, puṃ, (lambamudaraṃ yasya .) gaṇeśaḥ . ityamaraḥ .. (yathā, āryāsaptaśatyām . 198 .
     gatigañjitavarayuvatiḥ karī kapolau karotu madamalinau .
     mukhabandhamātrasindhura lambodara kiṃ madaṃ vahasi ..
nṛpaviśeṣaḥ . iti bhāgavatam . 12 . 1 . 22 ..) audarike, tri . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 70 . 102 .
     tato lambodareṇetya puṃsāropitabāhukaḥ .
     sampāditaḥ sa yātastadvanaṃ keśariṇīkṛte ..
)

lamboṣṭhaḥ puṃ, (lamba oṣṭho yasya . ottvoṣṭhayoḥ samāse vā . iti sādhuḥ .) uṣṭraḥ . iti rājanirghaṇṭaḥ .. lambamānauṣṭhayukte, tri . (kṣetrapāladevatāviśeṣaḥ . yathā, prayogasāre kṣetrapālaprakaraṇe .
     yugānto vāhyakaścātha lamboṣṭho vasavastathā ..)

lambauṣṭhaḥ, puṃ, (lamba oṣṭho yasya .) uṣṭraḥ . iti trikāṇḍaśeṣaḥ .. dīrghoṣṭhaviśiṣṭe, tri ..

lambhanaṃ, klī, pratilambhaḥ . iti hemacandraḥ .. dhvaniḥ . labhi ṅa śabde ityasmāt bhāve'naṭ (lyuṭ) pratyayena niṣpannamiti ..

lambhā, strī, (labhate iti . labha i ṅa śabde + ac . ṭāp .) vāṭaśṛṅkhalā . iti hārāvalī ..

laya, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, layate . iti durgādāsaḥ ..

layaḥ, puṃ, (lī + ac .) vināśaḥ . saṃśleṣaḥ . tauryatrikasya sāmyam . iti medinī . ye, 52 .. pralayaḥ . iti śabdaratnāvalī .. * .. akhaṇḍavastvanavalambanena cittavṛtternidrā . iti śrīparamahaṃsasadānandayogīndrakṛtavedāntasāraḥ .. tatrādyaṃ vighnaṃ lakṣayati layastāvaditi . layo dvividhaḥ . cirakālamuktāṣṭāṅgasahitanirvikalpakasamādhyabhyāsapāṭavenātitaptalohatalakṣiptajalabinduvat tailarahitadīpakalikāvacca pratyagabhinne paramānande cittavṛtterlayaḥ prathamaḥ . dbitīyastu mūrchāvasthāvat ālasyena cittavṛttervāhyaśabdādiviṣayagrahaṇānādare satipratyagātmasvarūpānavabhāsanāt vṛttestabdhībhāvalakṣaṇanidrārūpaḥ . iti śrīnṛsiṃhasarasvatīkṛtasubodhinyākhyā taṭṭīkā .. gītavādyapādanyāsānāṃ kriyākālayoḥ parasparaṃ samatā layaḥ . līyante śliṣyante'neneti layanti vrajanti sāmyaṃ gītādayo'treti vā layaḥ . lī ṅa ya o śliṣi laya gatyāṃ vā al . ityamaraṭīkāyāṃ bharataḥ .. * .. layasthānavivarjaṇaṃ gāyakasya caturdaśadoṣāntargatadoṣaviśeṣo yathā --
     lajjitaṃ bhītamukteṣu avyaktamanunāsikam .
     kākasvaraḥ śiraḥkampo layasthānavivarjitam ..
     visvaraṃ viramañcaiva viśliṣṭhaṃ viṣamāhatam .
     vyākulaṃ tālahīnañca gāturdoṣāścaturdaśa .. * ..
atha layāḥ . hṛdi sthitiḥ kaṇṭhasthitiḥ kapālasthitiriti layatrayam . apare tu .
     dvipadī syādvalatikā jhallikā chinnakhaṇḍikā .
     vāmabhruvastataśchinnā khaṇḍadhāvā phaḍakkakaḥ ..
     jambhaṭṭikā kalatikaḥ khaṇḍakaḥ khurikastathā .
     kathitaścaturasro'rdhaścaturasro'tha nartakaḥ ..
     tryasraḥ ṣaṣṭyundālanāvakṛṣṭā nandaghaṭītyapi .
     kādambaścarvarī ghaṭṭā miśro'rdhavanitā tataḥ ..
     aticitraḥ samayaśca valito'rdhadalastathā .
     āviddhastu ṭaṅkavakastataścitravicitrakau ..
     āntrī vikṛtadhāvā ca mukulo'tha vilolakaḥ .
     ramaṇīyastataścaiva karakaṇṭakasaṃjñakaḥ ..
     catvāriṃśadime proktā layā layaviśāradaiḥ .
     layena vaśyo bhagavān laye līno janārdanaḥ ..
iti saṃgītadāmodaraḥ .. (tri, āvaraṇātsakam . iti śrīdharasvāmī yathā, bhāgavate . 11 . 25 . 15 .
     yadā jayedrajaḥ sattvaṃ tamo mūḍhaṃ layaṃ jaḍam .
     yujyeta śokamohābhyāṃ nidrayā hiṃsayā śayā ..
klī, lāmajjakam . yathā --
     lāmajjakaṃ sunālaṃ syādamṛṇālaṃ layaṃ laghuḥ .
     iṣṭakāpathakaṃ sevyaṃ naladañcāvadātakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

layaputtrī, strī, (layasya puttrīva .) nartakī . iti śabdaratnāvalī ..

layārambhaḥ, puṃ, (layasyārambho yasmāt .) naṭaḥ . iti trikāṇḍaśeṣaḥ ..

layālambaḥ, puṃ, (layamālambate iti . lamba + aṇ .) naṭaḥ . iti śabdaratnāvalī ..

larva, gatau . (bhvā°-para°-saka°-seṭ .) larvati . iti siddhāntakaumudī ..

lala, ṅa ka īpsāyām . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-seṭ .) ka ṅa, lālayate . īpsā āptumicchā . iti durgādāsaḥ ..

lala, t ka īpse . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) īpsā iti āpadhātoḥ sanantasya rūpam . śaṃstyāda ityakāreṇa sarūpo'pi al kathaṃ na bādhyate iti cenna strīvihitapratyayaiḥ kvacit sarūpo'pi na vādhyate ityasya vācyatvāt anyathā kāraṇākāraṇamityādayo'pi na syuḥ . evaṃ vakṣyamāṇeṣu vrīḍa lajje ityādiṣvapi bodhyam . lalayati dhanaṃ lokaḥ . iti durgādāsaḥ ..

lalajjihvaḥ, puṃ, (lalantī jihvā yasya .) uṣṭraḥ . kukkuraḥ . hiṃsre, tri . iti medinī . ve, 16 .. (caladrasanāyukte ca tri . yathā, kathāsaritsāgare . 106 . 127 .
     tāvacca prakaṭībhūya bhagavān bhairavākṛtiḥ .
     uddhṛtāsirlalajjihvaḥ kṛtvā huṃkāramabhyadhāt ..
)

lalat, tri, vilāsayuktaḥ . unmanthanaviśiṣṭaḥ . jihvākriyāviśiṣṭaḥ . kṣepaviśiṣṭaḥ . vīpsāviśiṣṭaḥ . upasevāviśiṣṭaḥ . bhāṣaṇaviśiṣṭaḥ . ūtkṣepaviśiṣṭaḥ . iti laḍadhātoḥ kartari śatṛpratyayena ḍasya lakārādeśena ca niṣpannam ..

laladambuḥ, puṃ, (lalat caladambu yatra .) limpākaḥ . iti jaṭādharaḥ .. (viṣayo'sya limpākaśabdejñeyaḥ ..)

lalanaṃ, klī, (lala + lyuṭ .) keliḥ . iti hemacandraḥ .. cālanam . iti nāgojībhaṭṭaḥ .. yathā --
     kālī karālavadanā viniṣkrāntāsipāśinī .
     vicitrakhaṭṭāṅgadharā naramālāvibhūṣaṇā ..
     dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā .
     ativistāravadanā jihvālalanamīṣaṇā ..
iti devīmāhātmyam ..

lalanaḥ, puṃ, (lalyate īpsyate iti . lala + karmaṇi lyuṭ .) bālaḥ . sālaḥ . priyālaḥ . iti rājanirghaṇṭaḥ ..

[Page 4,208a]
lalanā, strī, (lalayati īpsati kāmāniti . lala + lyuḥ . ṭāp .) kāminī . (yathā, kalāvilāse . 1 . 5 .
     ratilulita lalita lalanāklamajala lavavāhina muhuryatra .
     ślatha keśakusuma parimala vāsitadehā vahantyanilāḥ ..
) nārībhedaḥ . jihvā . iti medinī . ne, 121 ..

lalanāpriyaṃ, klī, (lalaṃnānāṃ priyam .) hrīveram . iti rājanirghaṇṭaḥ ..

lalanāpriyaḥ, puṃ, (lalanānāṃ priyaḥ .) kadambaḥ . iti rājanirghaṇṭaḥ .. kāminīvallabhaśca ..

lalantikā, strī, (lalantyeva . svārthe kan .) nābhilambakaṇṭhikādiḥ . tatparyāyaḥ . lambanam 2 . ityamaraḥ .. godhā . iti śabdamālā ..

lalākaḥ, puṃ, mehanam . iti śabdacandrikā .

lalāṭaṃ, klī, (lalaṃ īpsāmaṭati jñāpayatīti . aṭ + aṇ .) avayavaviśeṣaḥ . kapāla iti khyātam . tatparyāyaḥ . alikam 2 godhiḥ 3 . ityamaraḥ .. mahāśaṅkhaḥ 4 śaṅkhaḥ 5 bhālaḥ 6 kapālakaḥ 7 alīkam 8 . iti śabdaratnāvalī .. lalāṭakam 9 . iti dhanañjayaḥ .. tasya śubhāśubhalakṣaṇam . yathā --
     unnatairvipulaiḥ śaṅkhairlalāṭairviṣamaistathā .
     nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ ..
     ācāryāḥ śuktiviśālaiḥ śirālaiḥ pāpakāriṇaḥ .
     unnatābhiḥ śirābhistu svastikābhirdhaneśvarāḥ ..
     nimnairlalāṭairvadhārhāḥ krūrakarmaratāstathā .
     saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ ..
     lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām .
     nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha ..
     arekheṇāyurnavatirvicchinnābhiśca puṃścalāḥ .
     keśāntopagatābhiśca aśītyāyurnaro bhavet ..
     pañcabhiḥ saptabhiḥ ṣaḍbhiḥ pañcāśadbahubhistathā .
     catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ ..
     viṃśatirvāmavakrābhirāyuḥ kṣudrābhiralpakam .
     na pṛthu bālendunibhe bhruvau cātha lalāṭakam ..
     śubhamardhendusaṃsthānamatuṅgaṃ syādalomaśam ..
iti gāruḍe 65 adhyāyaḥ .. (ataḥparaṃ pratyaṅgāni vakṣyante . mastakodarapṛṣṭhanābhilalāṭanāsācivukavastigrīvā ityetā ekaikāḥ . iti suśrute śārīrasthāne pañcame'dhyāye ..)

lalāṭakaṃ, klī, (lalāṭameva . kan .) praśastalalāṭam . iti śabdaratnāvalī .. lalāṭamātram . iti dhanañjayaḥ ..

lalāṭantapaḥ, tri, (lalāṭaṃ tapatīti . lalāṭa + tapa + asūryalalāṭayordṛśitapoḥ . 3 . 2 . 36 . iti khaś . mum .) lalāṭatāpakaḥ . lalāṭantapaḥ sūryaḥ . iti siddhāntakaumudī .. (yathā, raghuḥ . 13 . 41 .
     havirbhujāmedhavatāṃ caturṇāṃ madhye lalāṭantapasaptasaptiḥ .
     asau tapasyatyaparastapasvī nāmnā sutīkṣṇaścaritena dāntaḥ ..
yathā ca, naiṣadhe . 1 . 138 .
     kathaṃ vidhātarmayi pāṇipaṅkajāt tava priyā śaityamṛdutvaśilpinaḥ .
     viyokṣyase vallabhayeti nirgatā lipirlalāṭantapaniṣṭhurākṣarā ..
)

lalāṭikā, strī, (lalāṭe bhavo'laṅkāraḥ . karṇalalāṭāt kanalaṅkāre . 4 . 3 . 65 . iti kan .) svarṇādiracitalalāṭābharaṇam . ṭikā iti khyātā . tatparyāyaḥ . patrapāśyā 2 . ityamaraḥ .. lālaṭasthacandanam . tatparyāyaḥ . śaṅkhacarcī 2 . iti śabdaratnāvalī .. (tilakaḥ . iti mallināthaḥ .. yathā, kumāre . 5 . 55 .
     tadā prabhṛtyunmadanā piturgṛhe lalāṭikācandanadhūsarālakā .
     na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṅghātaśilātaleṣvapi ..
)

lalāma, [n] klī, lalāmam . yathāha rudraḥ .
     pradhānadhvajaśṛṅgeṣu puṇḍrabāladhilakṣmasu .
     bhūṣāvājiprabhāveṣu lalāmaṃ syāt lalāma ca ..
(pradhāne . yathā, raghuḥ . 5 . 64 .
     tatra svayaṃvarasamāhṛtarājalokaṃ kanyālalāma kamanīyamajasya lipsoḥ .. puruṣaḥ . iti raghuṭīkāyāṃ mallināthadhṛtayādavaḥ . 5 . 64 ..)

lalāmaṃ, klī, (laḍa vilāse + kvip . taṃ amati prāpnotīti . ama gatau + aṇ . ḍasya latvam .) cihram . dhvajaḥ . śṛṅgam . pradhānam . bhūṣā . (yathā, bhāgavate . 3 . 14 . 48 .
     pauttrastava śrīlalanālalāmaṃ draṣṭāsphurat kuntalamaṇḍitānanam ..) bāladhiḥ . puṇḍram . turaṅgaḥ . prabhāvaḥ . iti medinī . me 51 .. aśvalalāṭe anyavarṇacihnam . gavādīnāṃ lalāṭacitram . aśvasya bhūṣā . ityamaraṭīkāyāṃ bharataḥ .. (puṃnapuṃsakaliṅgamapi . yathā --
     lalāmo'strī lalāmāpi prabhābe puruṣe dhvaje .
     śreṣṭhabhūṣāpuṇḍraśṛṅgapucchacihnāśvaliṅgiṣu ..
iti raghuṭīkāyāṃ mallināthadhṛtayādavraḥ .. ramye śreṣṭhe ca tri . yathā, mahābhārate . 7 . 22 . 13 .
     lalāmairharibhiryuktaḥ sarvaśabdasahairyudhi .
     rājñāṃ maghye maheṣvāsaḥ śāntabhīrabhyavartata ..
)

lalāmakaṃ, klī, puronyastamālyam . ityamaraḥ .. tadeva mālyaṃ puraḥ saṃmukhabhāge nyastaṃ lalāṭaparyantamāgataṃ lalāmakaṃ lalāmaṃ tilakamiva iti ivārthe kaḥ . iti bharataḥ ..

lalāmī, strī karṇabhūṣaṇaviśeṣaḥ . tatparyāyaḥ . utkṣiptikā 2 . iti śabdamālā ..

lalitaṃ, klī, (lala + ktaḥ .) śṛṅgārabhāvajakriyāviśeṣaḥ . ityamaraḥ .. sukumāravidhānena bhrūnetrādikriyāsacivakaracaraṇāṅgavinyāso lalitam . tathā ca .
     sukumārāṅgavinyāse masṛṇā lalitaṃ bhavet .. tathā --
     sabhrūbhaṅgaṃ karakiśalayāvartanairāpatantī sā limpantī lalitalalitā locanasyāñjanena .
     vinyasyantī caraṇakamale līlayā svairayāte niḥśaṅkā ca prathamavayasā nartitā paṅkajākṣī ..
     bhrūnetrādikriyāśālisukumāravidhānataḥ .
     hastapādāṅgavinyāsastaruṇyā lalitaṃ viduḥ ..
ityanye'pi ..
     anācāryopadiṣṭaṃ syāllalitaṃ raticeṣṭitam . ityanye . lalat kepse bhāve ktaḥ . laḍa vilāse ityasya manīṣāditvāt ḍasya latvaṃ vā . iti bharataḥ .. api ca .
     vinyāsabhaṅgiraṅgānāṃ bhrūvilāsamanoharā .
     sukumārā bhavedyatra lalitaṃ tadudīritam ..
ityujjvalanīlamaṇiḥ ..

lalitaḥ, puṃ, (lalyate īpsyate iti . lala + karmaṇi ktaḥ .) rāgaviśeṣaḥ . tasya svarūpaṃ yathā --
     praphullasaptacchadamālyadhārī yuvātigauro'lasalocanaśrīḥ .
     viniḥsaran vāsagṛhāt prabhāte vilāsiveśo lalitaḥ pradiṣṭaḥ ..
tasya gānasamayo yathā --
     prātargeyāstu deśāgo lalitaḥ paṭhamañjarī .
     vibhāṣā bhairavī caiva kāmodo goṇḍakīryapi ..
iti saṅgītadāmodaraḥ ..

lalitaḥ, tri, (lala + ktaḥ .) sundaraḥ . (yathā, raghuḥ . 8 . 1 .
     atha tasya vivāhakautukaṃ lalitaṃ vibhrata eva pārthivaḥ ..) īpsitaḥ . iti medinī . te, 147 .. calitaḥ . iti biśvaśabdaratnāvalyau ..

lalitakāntā, strī, (lalitā kāntā ca .) maṅgalacaṇḍikā . tasyā dhyānaṃ yathā --
     yaiṣā lalitakāntākhyā devī maṅgalacaṇḍikā .
     varadābhayahastā ca dvibhujā gauradehikā ..
     ratnakauṣeyavastrā ca smitavaktrā śubhānanā .
     navayauvanasampannā cārvaṅgī lalitaprabhā ..
iti tithyāditattvam ..

lalitā, strī, (lalita + ṭāp .) kastūrī . dārī . iti rājanirghaṇṭaḥ .. nadīviśeṣaḥ . yathā --
     nimināmnastu rājarṣeḥ śāpādbrahmasutaḥ purā .
     vaśiṣṭo hyaśarīro'bhūt śāpācca niminastathā ..
     tato brahmopadeśena nirjane kāmarūpake .
     sandhyācale tapastepe tasya viṣṇurabhūttadā ..
     pratyakṣastasya devasya varadānānmahāmuniḥ .
     amṛtānyavatāryāśu kuṇḍaṃ kṛtvā girestaṭe .
     tatra snātvā ca pītvā ca śarīraṃ prāpa pūritam ..
     tasmādamṛtakuṇḍāttu sandhyā nāma nadī varā .
     niḥsṛtā tatra cāplutya cirāyuragado bhavet ..
     tasmāt pūrvantu kuṇḍāttu lalitākhyā saridvarā .
     sāgarāddakṣiṇāt pūrbaṃ mahādevāvatāritā ..
     vaiśākhaśuklapakṣasya tṛtīyāyāṃ narastu yaḥ .
     kuryādvai lalitāsnānaṃ sa śambhusadanaṃ vrajet ..
     lalitāyāḥ pūrvatīre bhagavānnāma parvataḥ .
     svayaṃ viṣṇurliṅgarūpī tatrāste bhagavān hariḥ ..
     lalitāyāṃ naraḥ snātvā dvādaśyāṃ śuklapakṣake .
     bhagavantaṃ samāruhya yo yajet parameśvaram .
     sa yāti viṣṇubhavanaṃ śarīreṇa virājatā ..
iti kālikāpurāṇe 81 adhyāyaḥ .. * .. gopīviśeṣaḥ . yathā -- akhilarasāmṛtamūrtiḥ prasṛmararuciruddhatārakā pāliḥ . kalitaśyāmā lalito rādhāpreyān vidhurjayati .. iti bhaktirasāmṛtasindhuḥ .. lalitā śyāmalā śaivyā padmā bhadrāśca śrūyante .. iti taṭṭīkāyāṃ jīvagosvāmī .. tasyāḥ svarūpaṃ yathā --
     yā durgā saiva lalitā lalitā saiva rādhikā .
     etāsāmantaraṃ nāsti satyaṃ satyaṃ hi nārada ! ..
iti pādme pātālakhaṇḍe rāsalīlāyāṃ nāradaṃ prati śrīkṛṣṇavākyam .. rāgiṇīviśeṣaḥ . sā ca megharāgasya patnī . yathā, saṅgītadāmodare .
     lalitā mālasī gauḍī nāṭī devakirī tathā .
     megharāgasya rāgiṇyo bhavantīmāḥ sumadhyamāḥ ..
(sā tu hanūmanmate hindolarāgasya patnī . someśvaramate vasantasya patnī . yathā, saṃgītadarpaṇe .
     velāvalī rāmakirī deśākhyā paṭamañjarī .
     lalitā sahitā etā hindolasya varāṅganāḥ ..

     deśī devakirī caiva varāṭī toḍikā tathā .
     lalitā cātha hindolī vasantasya varāṅganāḥ ..
asyā dhyānādikamāha tatraiva . atha lalitā . ri-pa-varjyā ca lalitā auḍavā satrayā matā . mūrchanā śuddhamadhyā syāt sampūrṇāṃ kecidūcire . dhaivatatrayasaṃyuktā dvitīyā lalitā matā .. dhyānam . yathā --
     praphullasaptacchadamālyakaṇṭhā sugaurakāntiryuvatī sudṛṣṭiḥ .
     viniśvasantī sahasā prabhāte vilāsaveśā lalitā pradiṣṭā ..
udāharaṇam . sa ga ma dha ni sa . athavā -- sa ri ga ma pa dha ni sa . iti prathamā .. dha ni sa ga ma dha . iti dvitīyā .. iti lalitā ..)

lalitāsaptamī, strī, (lalitākhyā saptamī .) bhādraśuklasaptamī . tatra kukkuṭīvrataṃ kāryam . yathā bhaviṣye .
     bhādre māsi site pakṣe saptamyāṃ niyamena yā .
     snātvā śivaṃ lesvayitvā maṇḍale ca sahāmbikam .
     pūjayecca tadā tasyāṃ duṣprāpaṃ naiva vidyate ..
iti kukkuṭīvratatvena khyātam . iti tithyāditattvam .. * .. tadvidhiryathā . tatrādau svastivācanapūrbakaṃ saṅkalpaṃ kuryāt . oṃ adyetyādi bhādre māsi śukle pakṣe saptamyāntithau yāvajjīvanaparyantaṃ amukagotrā śrīmadamukī śivadurgāprītikāmā prativarṣīyabhādraśuklasaptamyāṃ gaṇeśādidevatāpūjāpūrbakaśivapārvatīpūjāyāvajjīvanaḍorakadhāraṇabhaviṣyapurāṇoktavratakathāśravaṇarūpalalitāsaptamīvratamahaṃ kariṣye . tataḥ saṅkalpasūktaṃ paṭhitvā sāmānyārghyaṃ vidhāya gaṇeśādīn saṃpūjya bhūtaśuddhyādikaṃ vidhāya maṇḍalādiṣu pūjāmārabheta . tato dhyātvā svaśirasi puṣpaṃ dattvā mānasopacāraiḥ saṃpūjya arghyaṃ saṃsthāpya punardhyātvā āvāhayet . śivapūjāvidhinā śivaṃ durgāpūjāvidhinā durgāñca yathāśaktyupacāraiḥ saṃpūjya āvaraṇadevān pūjayet . tato 'ṣṭagranthiyuktaḍorakaṃ dugdhena siktaṃ śivadurgābhyāṃ arpayitvā tat ḍorakaṃ vāmakare baddhvā bhojyamutsṛjya kathāṃ śṛṇuyāt . aṣṭaphalāni dadyāt . tato dakṣiṇāṃ dadyāt .. * .. atha kathā . śrīkṛṣṇa uvāca .
     lomaśo nāṃma devarṣirmathurāmāgataḥ purā .
     so'rcito vasudevena devakyā ca yudhiṣṭhira ! ..
     upaviṣṭaḥ kathāḥ puṇyāḥ kathayāmāsa vai tadā .
     tataḥ kathayituṃ bhūyaḥ kathāmetāṃ pracakrame ..
     kaṃsena nihatāḥ puttrā jātā jātāḥ punaḥ punaḥ .
     mṛtavatsā devaki ! tvaṃ puttraduḥkhena duḥkhitā ..
     yathā candramukhī dīnā babhūva nahuṣapriyā .
     tathā tvaṃ devakī bhadre puttraduḥkhena duḥkhitā ..
     paścāccīrṇavratā sā tu babhūvākṣayaputtrikā .
     tvameva devakī devi ! bhaviṣyasi na saṃśayaḥ ..
     devakyuvāca .
     kā sā candramukhī dīnā babhūva nahuṣapriyā .
     kathaṃ cīrṇavrataṃ samyak tasyāḥ santatikāraṇam ..
     lomaśa uvāca .
     ayodhyāyāṃ purā rājā nahuṣo nāma viśrutaḥ .
     tasya rājño mahādevī nāmnā candramukhī priyā ..
     purohitasya tasyaiva patnī mālā ca nāmikā .
     tayorāsīddṛḍhaprītiḥ spṛhaṇīyā parasparam ..
     atha te'pi ca mitriṇyau snānārthaṃ sarayūjale .
     prāpte prāptāstu tatraiva bahuśo nagarāṅganāḥ ..
     snātāstā maṇḍalaṃ cakrustanmadhye vyaktarūpiṇam .
     lekhayitvā śivaṃ śāntamumayā saha śaṅkaram ..
     gandhapuṣpākṣatairbhaktyā pūjayitvā yathāvidhi .
     praṇanya śirasā bhaktyā dṛṣṭāstābhyāṃ varastriyaḥ ..
     kimidaṃ kriyate sādhvyaḥ kathyatāṃ yadi rocate .
     kadā vā kriyate kiṃ vā phalaṃ samyak taducyatām ..
     striya ūcuḥ .
     pūjito'smābhiretaltin pārvatyā saha śaṅkaraḥ .
     baddhvā sūtramidaṃ śubhraṃ śivasyātmā niveditaḥ ..
     dhāraṇīyamidaṃ tāvadyāvat prāṇasya dhāraṇam .
     tāsāntu tadvacaḥ śrutvā te kṛtvā mānasaṃ tathā ..
     kṛtvā ca sammatiṃ tatra baddhvā dorbhyāṃ suḍorakam .
     tatastāḥ svagṛhaṃ jagmuḥ sakhībhiḥ parivāritāḥ ..
     kālena mahatā tatra vismṛtaṃ tadvrataṃ nṛpa ! .
     pramattayā candramukhyā vismṛtañca suḍorakam ..
     mṛtā kaiścidahorātraiḥ sā babhūva plavaṅgamī .
     mālā ca kukkuṭī jātā tvasamyagvratapālanāt ..
     tathaiva te ca mitriṇyau jāte jātismare kule .
     sambhūya bhūyastatraiva prāptaśca samayaḥ punaḥ ..
     taddine taddine prāpte punaḥ kāle ca te mṛte .
     adaivamātṛke deśe jāte gokulasaṅkule ..
     rājño jāyā babhūvātha pṛthvīnāthasya sā punaḥ .
     īśvarī nāma vikhyātā sā tu rājño'tivallabhā ..
     agnimīladvijasyāsīdbhāryā bhūṣaṇanāmikā .
     purohitasya kālena kukkuṭī bahuputtriṇī ..
     jātismarā cāṣṭaputtrā tathaiva cāmṛtaprajā .
     punarnirantarā prītirbabhūvātha tayordvija ..
     tatreśvarī puttramekaṃ prasūtā tañca rogiṇam .
     navavarṣe tu pañcatvamagāttatra yudhiṣṭhira ! ..
     tatra tāṃ bhūṣaṇā draṣṭumājagāmātiduḥkhitā .
     sakhībhāvādatisnehādaṣṭaputtrasamanvitā ..
     ayuktābharaṇā nityaṃ svabhāvenaiva bhūṣitā .
     tāṃ dṛṣṭvā puttriṇīṃ bhavyāṃ prajajvāleśvarī ruṣā ..
     tato gṛhaṃ preṣayitvā tāṃ sakhīṃ tīvramatsarā .
     cintayāmāsa sā rājñī tasyāḥ puttravadhaṃ prati ..
     hatā hatāśca ye puttrāḥ punarjīvantyanāmayāḥ .
     bahuputtrā jīvavatsā prayuktābharaṇā katham .
     śobhase hyadhikaṃ bhadre taḍit saudāminī yathā ..
     bhūṣaṇovāca .
     bhādre māsi site pakṣe saptamyāṃ lalitālaye .
     snātvā śivaṃ lekhayitvā maṇḍale ca sahāmbikam ..
     saṃpūjya vidhivat prāptaṃ trailokye yacca vidyate .
     tadeva hi vrataṃ pūrbaṃ tvayā saha mayā kṛtam ..
     tanmayācaritaṃ bhaktyā tenāhaṃ susthirā sakhi .
     tvayā nācaritaṃ samyak dapaidhmātaśarīrayā ..
     tena te santatiśchinnā rājye'pi sati duḥkhitā .
     prabhāva eṣa kathito bratasyāsya mayā sakhi ! ..
     ardhaṃ tubhyaṃ pradāsyāmi tasya dharmasya suvrate .
     sakhībhāvāt pratīccha tvaṃ nātra kāryā vicāraṇā ..
     saṃpūjya śaṅkaraṃ bhaktyā kare baddhvā suḍorakam .
     yāvajjīvaṃ mayā tāvat śivasyātmā niveditaḥ ..
     ityevaṃ samayaṃ kṛtvā tataḥ prabhṛti ḍorakam .
     svarṇarūpyamayaṃ vāpi karaśākhāsu dhāraṇam ..
     śaṅkarañcomayā sārdhaṃ sauvarṇaṃ rājatantathā .
     tāmrapātre pratiṣṭhāpya brāhmaṇāyopapādayet ..
     pāyasaṃ piṣṭakañcaiva bhakṣyaṃ bhojyaṃ prayatnataḥ .
     sagotrān bhojayitvā tu svayaṃ bhuñjīta tatparam ..
     maṇḍalaṃ somasadṛśaṃ śivasyātmaniveditam .
     ityevaṃ pratijagrāha vratadānaphalaṃ tataḥ ..
     babhūva suprajā sādhvī īśvarī bhuvaneśvarī .
     vratasyāsya prabhāvena suputtrā tvañca devaki ! ..
     bhaviṣyasi trilokeśaṃ puttrañca janayiṣyasi .
     ityevaṃ śrāvayitvā ca virarāma munistadā ..
     jagāma svapuraṃ pārtha mayāpyevaṃ tavoditam .
     yāḥ striyaḥ svācariṣyanti vratametadyudhiṣṭhira ..
     kukvuṭākhyaṃ plavaṅgākhyaṃ devakyācaritaṃ śubham .
     tāsāṃ santativicchedo na kadācidbhaviṣyati ..
     striyaścaivācariṣyanti vratametat sukhapradam .
     asmin loke sukhaṃ bhuktvā yāsyanti śivamandiram ..
     yā kukkuṭīvratamidaṃ plavagīsametaṃ devaṃ vibhāvya hṛdaye ca guruṃ nidhāya .
     bhaktyā karoti kaluṣaudhavighātadakṣaṃ sādhvī sadā bhavati śobhanajīvavatsā ..
iti bhaviṣyapurāṇe kukkuṭīvratakathā samāptā ..

lavaṃ, klī, (lū + ap .) jātīphalam . iti śabdacandrikā .. lavaṅgam . lāmajjakam . īṣat . iti rājanirghaṇṭaḥ ..

lavaḥ, puṃ, (lavaṇamiti . lū + ap .) leśaḥ . (yathā, raghuḥ . 16 . 66 .
     vakretarāgrairalakaistaruṇyaścūrṇāruṇān vārilavān vamanti ..) vināśaḥ . chedanam . rāmaputtraḥ . iti medinī . ve, 22 .. atra vināśasthāne vilāsaḥ . iti viśvaḥ hemacandraśca .. (rāmaputtrasya janmavivaraṇādikaṃ rāmāyaṇe uttarakāṇḍato draṣṭavyam ..) kālabhedaḥ . yathā --
     aṣṭādaśanimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ .. iti hemacandraḥ .. (yathā, bhāgavate . 1 . 18 . 13 .
     tulayāma lavenāpi na svargaṃ nāpunarbhavam .
     bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ ..
) lāvānāmā pakṣī . iti rājanirghaṇṭaḥ .. (kiñjalkaḥ . pakṣaḥ . gopucchaloma . iti raghuṭīkāyāṃ mallināthadhṛtavaijayantī .. yathā, raghuḥ . 15 . 32 .
     sa tau kuśalavommṛṣṭagarbhakledau tadākhyayā .
     kaviḥ kuśalavāveva cakāra kila nāmataḥ ..
)

lavaṅgaṃ, klī, (lunāti śleṣmādikamiti . lū + taratyādibhyaśca . uṇā° 1 . 119 . iti aṅgac .) svanāmakhyātabaṇigdravyabhedaḥ . tatparyāyaḥ . devakusumam 2 śrīsaṃjñam 3 . ityamaraḥ .. śrīprasūnam 4 . iti bhāvaprakāśaḥ .. lavaṅgakam 5 . iti śabdaratnāvalī .. lavaṅgakalikā 6 divyam 7 śekharam 8 lavam 9 śrīpuṣpam 10 ruciram 11 vārisambhavam 13 bhṛṅgāram 14 gīrvāṇakusumam 15 candanapuṣpam 16 . asya guṇāḥ . śītalatvam . tiktatvam . cakṣuṣyatvam . bhuktarocanatvam . vātapittakaphanāśitvam . tākṣṇatvam . mūrdharujāpahatvañca . iti rājanirghaṇṭaḥ .. ādhmānānāhaśūlaghnatvam . dīpanatvam . laghutvañca . iti rājavallabhaḥ .. api ca .
     lavaṅgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam .
     dīpanaṃ pācanaṃ rucyaṃ kaphapittāsnanāśakṛt ..
     tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet .
     kāsaṃ śvāsañca hikkāñca kṣayaṃ kṣapayati dhruvam ..
iti bhāvaprakāśaḥ .. (yathā --
     virahānalasantaptā tāpinī kāpi kāminī .
     lavaṅgāni samutsṛjya grahaṇe rāhave dadau ..
ityudbhaṭaḥ ..)

lavaṅgakaṃ, klī, (lavaṅga + svārthe kan .) lavaṅgam . iti śabdaratnāvalī .. (lavaṅgaśabde'sya vivaraṇaṃ vijñeyam ..)

lavaṅgakalikā, strī, lavaṅgam . iti rājanirghaṇṭaḥ ..

lavaṅgalatā, strī, (lavaṅgasya latā .) puṣpalatāviśeṣaḥ . yathā, jayadevaḥ .
     lalitalavaṅgalatāpariśīlanakomalamalayasamīre .
     madhukaranikarakarambitakokilakūjitakuñjakuṭīre ..
     viharati haririha sarasavasante .
     nṛtyati yuvatijanena samaṃ sakhi virahijanasya durante ..
(yathā ca .
     ayi ! plavaṅga ! lavaṅgalatālaye piba madhūni vidhūya madhuvratān .
     iha vane hi vanecarasaṅkule nahi satāmasatāñca vivecanā ..
) rādhāyāḥ sakhīviśeṣaśca ..

lavaṇaṃ, klī, (lunāti jāḍyamiti . lū + nandyāditvāt lyuḥ . pṛṣodarāditvāt ṇatvam .) kṣārarasayuktadravyam . tattu pañcavidhaṃ yathā . sauvarcalam 1 saindhavam 2 viṭam 3 audbhidam 4 sāmudram 5 . tathā hi .
     sāmudraṃ yattu lavaṇamakṣīvaṃ vasirañca tat .
     saindhavo'strī śītaśivaṃ māṇimanthañca sindhuje ..
     raumakaṃ vamukaṃ pākyaṃ viḍañca kṛtake dvayam ..
sauvarcale'kṣarucake . ityamaraḥ .. (asya vivaraṇaṃ yathā . saindhavasāmudraviḍasauvarcalaromakodbhidaprabhṛtīni lavaṇāni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrbaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ..
     cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam .
     snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnamuttamam ..
     sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca .
     bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam ..
     sakṣāraṃ dīpanaṃ rūkṣaṃ śūlahṛdroganāśanam .
     rocanaṃ tīkṣṇamuṣṇañca viḍaṃ vātānulomanam ..
     laghusauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu .
     gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam ..
     romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca .
     vātaghnaṃ laghu visyandi sūkṣmaṃ viḍbhedi mūtralam ..
     laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam .
     satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam ..
     kaphavātakrimiharaṃ lekhanaṃ pittakopanam .
     dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam ..
     ūṣasūtaṃ bālukelaṃ śailamūlākarodbhavam .
     lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate ..
iti suśrute sūtrasthāne 46 adhyāyaḥ .. * .. lū + bhāve lyuṭ .) chedanam . yathā . lavo'bhilāvo lavaṇe . iti cāmaraḥ (khaḍgayuddhaprakāraviśeṣaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 53 . 17 .
     āhitaṃ citrakaṃ kṣiptaṃ kudravaṃ lavaṇaṃ dhṛtam ..)

lavaṇaḥ, puṃ, (lunātīti . lū + lyuḥ .) sindhubhedaḥ . (yathā, mahābhārate . 6 . 5 . 15 .
     lavaṇena samudreṇa samantāt paribāritaḥ ..) rākṣasaviśeṣaḥ . rasaviśeṣaḥ . iti medinī . ṇe, 74 .. (yathā, bhāgavate . 3 . 31 . 7 .
     kaṭutīkṣṇoṣṇalavaṇakṣārāmlādibhirulvaṇaiḥ .
     mātṛbhuktairupaspṛṣṭaḥ sarvāṅgotthitavedanaḥ ..
) pṛthivyagniguṇabāhulyāllavaṇaḥ . iti cakrapāṇidattakṛtadravyaguṇopari śivadāsīyaṭīkā .. tatparyāyaḥ . paṭuḥ 2 . tasya guṇāḥ .
     lavaṇo rucikṛdraso'gnidāyī pacanaḥ svādukaraśca sārakaśca .
     rasito nitarāṃ jarāñca pittaṃ śitimānañca dadātri kuṣṭhakārī ..
iti rājanirghaṇṭaḥ .. api ca .
     lavaṇaḥ kledanastīkṣṇaḥ pācano dīpanaḥ saraḥ .
     snigdho rucikaraḥ syandī dṛṣṭiśukraharo laghuḥ ..
anyacca .
     lavaṇaḥ śodhano rucyaḥ pācanaḥ kaphapittadaḥ .
     puṃstvavātaharaḥ kāyaśaithilyamṛdutākaraḥ .
     so'tiyukto'kṣipākāsrapittakuṣṭhakṣayāpakṛt ..
iti rājavallabhaḥ .. * ..
     (lavaṇaḥ syandayatyāsyaṃ kapolagaladāhakṛt .
     lavaṇaḥ stambhasaṅghātabandhavidhmāpano'gnikṛt ..
     snehanaḥ svedanastīkṣṇo rocanaśchedabhedakṛt .
     so'tiyukto'sravapanaṃ khalatiṃ palitaṃ valim ..
     tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayedbalam ..
iti vāgbhaṭe sūtrasthāne daśame'dhyāye .. lavaṇo rasaḥ pācanaḥ kledanaḥ dīpanaḥ cyāvanaḥ chedanaḥ bhedanastīkṣṇaḥ saro vikāsyadhaḥsraṃ syavakāśakaro vātaharaḥ stambhabandhasaṅghātavidhamanaḥ sarvarasapratyanīkabhūta āsyaṃ visrāvayati kaphaṃ visyandayati mārgān śodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāramāhārayogī nātyarthaguruḥ snigdha uṣṇaśca .
     sa evaṃ guṇo'pyeka evātyarthamupayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarpayati mūrchayati tāpayati dāhayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantān śyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valīpalityakhālityamāpādayati ca lohitapittāmlapittavīsarpavātaraktavicarcikendralumaprabhṛtīn vikārānupajanayati .
     pralīyan kleśaviṣyandalāghavaṃ kurute mukhe .
     yaḥ śīghraṃ lavaṇo jñeyaḥ savidāhanmukhasya ca ..
iti carake sūtrasthāne 26 adhyāyaḥ ..
     lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraśceti sa evaṃguṇo'pyekatra vātyarthamāsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpān tathāmukhākṣipākaṃ raktapittavātaśoṇitāmlīkāprabhṛtīnāpādayati .. yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavañcāpādayati sa lavaṇaḥ . iti suśrute sūtrasthāne 42 adhyāyaḥ .. * ..) lavaṇāsurasya vivaraṇaṃ yathā --
     pūrvaṃ kṛtayuge rājan ! daiteyaḥ sumahāmatiḥ .
     lolāputtro'bhavajjyeṣṭho madhurnāma mahāsuraḥ ..
     sa madhurvīryasampanno dharme ca susamāhitaḥ .
     bahumānācca rudreṇa dattastasyādbhuto varaḥ ..
     śūlaṃ śūlādviniṣkṛṣya mahāvīryaṃ mahāprabham .
     dadau mahātmā suprīto vākyaṃ caitaduvāca ha ..
     yāvat suraiśca vipraiśca na virudhyermahāsura ! .
     tāvacchūlaṃ tavedaṃ syādanyathā nāśameṣyati ..
     yaśca tvāmabhiyuñjīta yuddhāga vigatajvaraḥ .
     taṃ śūlo bhasmasāt kṛtvā punareṣyati te karam ..
     evaṃ rudrādvaraṃ labdhvā bhūya eva mahāsuraḥ .
     praṇipatya mahādevaṃ vākyametaduvāca ha ..
     bhagavanmama vaṃśasya śūlametadanuttamam .
     bhavettu satataṃ deva surāṇāmīśvaro hyasi ..
     taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ .
     pratyuvāca mahādevo naitadevaṃ bhaviṣyasi ..
     mābhūtte viphalā vāṇī matprasādakṛtā śubhā .
     bhavataḥ puttramekantu śūlametadbhaviṣyati ..
     yāvat karasthaḥ śūlo'yaṃ bhaviṣyati sutasya te .
     avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati ..
     evaṃ madhurvaraṃ labdhvā devāt sumahadadbhutam .
     bhavanaṃ so'suraśreṣṭhaḥ kārayāmāsa suprabham ..
     tasya patnī mahābhāgā priyā kumbhīnasīti yā .
     viśvāvasorapatyaṃ sāpyanalāyāṃ mahāprabhā ..
     tasyāḥ puttro mahāvīryo lavaṇo nāma dāruṇaḥ .
     vālyāt prabhṛti duṣṭātmā pāpānyeva samācarat ..
     taṃ puttraṃ durvinītantu dṛṣṭvā krodhasamanvitaḥ .
     madhuḥ sa śokamāpede na cainaṃ kiñcidabravīt ..
     sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam .
     śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat ..
     sa prabhāveṇa śūlasya daurātmyenātmanastathā .
     santāpayati lokāṃstrīn viśeṣeṇa ca tāpasān ..
     āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ .
     ācāro raudratā nityaṃ vāso madhuvane tathā ..
     hatvā bahusahasrāṇi siṃhavyāghramṛgāṇḍajān .
     mānuṣāṃścaiva kurute nityamāhāramāhnikam ..
     tacchrutvā rāghavo vākyamuvāca sa mahāmunīn .
     ghātayiṣyāmi tadrakṣo vyapagacchatu vo bhayam ..
     pratijñāya tadā teṣāṃ munīnāmugratejasām .
     sa bhrātṝn sahitān sarvānuvāca raghunandanaḥ ..
     ko hantā lavaṇaṃ vīraḥ kasyāṃśaḥ sa vidhīyatām .
     bharatasya mahābāho śatrughnasya ca dhīmataḥ ..
     rāghaveṇaivamuktastu bharato vākyamabravīt .
     ahamenaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām ..
     bharatasya vacaḥ śrutvā dhairyaśauryasamanvitam .
     lakṣmaṇāvarajastasthau hitvā sauvarṇamāsanam ..
     śatrughnastvabravīdbākyaṃ praṇipatya narādhipam .
     kṛtakarmā mahābāhurmadhyamo raghunandana ! ..
     āryeṇa hi purā śūnyā tvayodhyā paripālitā .
     santāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati .
     preṣye mayi sthite rājanna bhūyaḥ kleśamāpnuyāt ..
     tathā bruvati śatrughne rāghavaḥ punarabravīt .
     evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam ..
     sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam .
     rājyaṃ praśādhi dharmeṇa vākyaṃ me yadyavekṣase ..
     yadā tu yuddhamākāṅkṣan yadi kaścit samāhvayet .
     tadā śūlaṃ gṛhītvā tu bhasma rakṣaḥ karoti hi ..
     sa tvaṃ puruṣaśārdūla ! tamāyudhavinākṛtam .
     apraviṣṭaṃ puraṃ pūrbaṃ dbāri tiṣṭha dhṛtāyudhaḥ .
     anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati ..
     tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ .
     nirgatastu purādvīro bhakṣyāhārapracoditaḥ ..
     etasminnantare vīra uttīrya yamunāṃ nadīm .
     tīrtvā madhupuradvāri dhanuṣpāṇiratiṣṭhata ..
     tato'rdhadivase prāpte krūradharmā sa rākṣasaḥ .
     āgacchadbahusāhasraṃ prāṇināṃ bhāramudvahan ..
     tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham .
     tamuvāca tato rakṣaḥ kimanena kariṣyasi ..
     tasyaivaṃ bhāṣamāṇasya hasataśca muhurmuhuḥ .
     śatrughno vīryasampanno roṣādaśrūṇyavāsṛjat ..
     uvāca ca susaṃkruddhaḥ śatrughnaḥ sa niśācaram .
     yoddhumicchāmi durbuddhe dvandvayuddhaṃ tvayā saha ..
     tacchrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ .
     krodhamāhārayattīvraṃ tiṣṭha tiṣṭheti cābravīt ..
     āhūtastu punastena śatrughnena mahātmanā .
     lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ ..
     ākarṇāt sa vikṛṣyātha taddhanurdhanvināṃ varaḥ .
     sa mumoca mahāvāṇaṃ lavaṇasya mahorasi ..
     urastasya vidāryāśu praviveśa rasātalam .
     punarevāgamattūrṇamikṣvākukulanandanam ..
     śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ .
     papāta sahasā bhūmau vajrāhata ivācalaḥ ..
     tacca śūlaṃ mahaddivyaṃ hate lavaṇarākṣase .
     paśyatāṃ sarvadevānāṃ rudrasya vaśamanvagāt ..
     hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ .
     ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam ..
     varadāstu mahābāho sarva eva samāgatāḥ .
     vijayākāṅkṣiṇastubhyamamoghaṃ darśanaṃ hi naḥ ..
     devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ ..
     pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān ..
     iyaṃ madhupurī ramyā madhurā devanirmitā .
     niveśaṃ prāpnuyācchīghrameva me'stu varaḥ paraḥ ..
     taṃ devāḥ prītamanaso vāḍhamityeva rāghavam .
     bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ ..
     te tathoktvā mahātmāno divamāruruhustadā .
     śatrughno'pi mahātejāstāṃ senāṃ samupānayet ..
     sā senā śīghramāgacchat śrutvā śatrughnaśāsanam .
     niveśanañca śatrughnaḥ śrāvaṇena samārabhat ..
     tāṃ purīṃ divyasaṅkāśāṃ nānāpaṇyopaśobhitām .
     nirīkṣya paramaprītaḥ paraṃ harṣamupāgamat ..
     tasya buddhiḥ samutpannā niveśya madhurāṃ purīm .
     rāmapādau nirīkṣye'haṃ varṣe dvādaśa āgate ..
iti śrīrāmāyaṇe uttarakāṇḍe ekaṣaṣṭyādisaptatyantādhyāyebhyaḥ saṅkalitam .. * .. lavaṇasamudrasyotpattiryathā --
     virajā sā rajoyuktā dhṛtvā vīryamamoghakam .
     sadyo babhūva tatraiva dhanyā garbhavatī satī .
     tasthau tatra sukhāsīnā sārdhaṃ puttraiśca saptabhiḥ ..
     ekadā hariṇā sārdhaṃ vṛndāraṇye sunirjane .
     vijahāra punaḥ sādhvī śṛṅgārāsaktamānasā ..
     etasminnantare tatra mātuḥ kroḍaṃ jagāma ha .
     kaniṣṭhaputtrastasyāśca bhrātṛbhiḥ pīḍito bhiyā ..
     bhītaṃ svatanayaṃ dṛṣṭvā tatyāja tāṃ kṛpānidhiḥ .
     kroḍe cakāra bālaṃ sā kṛṣṇo rādhāgṛhaṃ yayau ..
     prabodhya bālaṃ sā sādhvī na dadarśāntike priyam .
     vilalāpa bhṛśaṃ tatra śṛṅgārātṛptamānasā ..
     śaśāpa svasutaṃ kopāt lavaṇodo bhaviṣyati ..
     kadāpi te jalaṃ kecit na khādiṣyanti jīvinaḥ ..
     śaśāpa sarvān bālāṃśca yāntu mūḍhā mahītalam .
     gacchadhvaṃ ca mahīṃ mūḍhā jambudbīpaṃ manoharam ..
     sthitirnaikatra yuṣmākaṃ bhaviṣyati pṛthak pṛthak .
     dvīpe dvīpe sthitiṃ kṛtvā tiṣṭhantu sukhinaḥ sutāḥ ..
     dvīpasthābhirnadībhiśca saha krīḍantu nirjane .
     kaniṣṭho mātṛśāpācca lavaṇodo babhūva ha ..
     kaniṣṭhaḥ kathayāmāsa mātṛśāpañca bālakān .
     ājagmurduḥkhitāḥ sarve mātṛsthānañca bālakāḥ ..
     śrutvā vivaraṇaṃ sarve prajagmurdharaṇītalam .
     praṇamya mātuścaraṇaṃ bhaktinamrātmakandharāḥ ..
     saptadvīpe samudrāśca sapta tasthurvibhāgaśaḥ .
     kaniṣṭhādvṛddhaparyantaṃ dviguṇaṃ dviguṇaṃ mune ..
     lavaṇekṣusurāsarpirdadhidugdhajalārṇavāḥ .
     eteṣāñca jalaṃ pṛthyvāṃ śasyārthañca bhaviṣyati .
     vyāptāḥ samudrāḥ saptaiva saptadvīpāṃ vasundharām ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 3 adhyāyaḥ ..

[Page 4,212a]
lavaṇaḥ, tri, (lavaṇena saṃsṛṣṭaḥ . lavaṇa + ṭhak . lavaṇāt luk . 4 . 4 . 24 . iti ṭhako luk . yadvā, lavaṇo raso'styasminniti . arśa ādyac .) lavaṇarasayuktaḥ . iti medinī . ṇe, 75 .. (yathā, suśrute . 1 . 21 .
     madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ ..) lāvaṇyayuktaśca ..

lavaṇakiṃśukā, strī, mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

lavaṇakṣāraḥ puṃ, (lavaṇasya kṣāraḥ .) loṇārakṣāraḥ . iti rājanirghaṇṭaḥ ..

lavaṇakhāniḥ, strī, (lavaṇasya khāniḥ khaniḥ .) śāmbharilavaṇotpattisthānam . tatparyāyaḥ . rumā 2 . iti hemacandraḥ . 4 . 7 .. lavaṇākaramātrañca ..

lavaṇatṛṇaṃ, klī, (lavaṇarasaviśiṣṭaṃ tṛṇam .) tṛṇaviśeṣaḥ . tatparyāyaḥ . lomatṛṇam 2 tṛṇāmlam 3 paṭutṛṇakam 4 amlakāṇḍam 5 . asya guṇāḥ . sakṣīratvam . amlatvam . kaṣāyatvam . astanyatvam . aśvavṛddhikaratvañca . iti rājanirghaṇṭaḥ ..

lavaṇatrayaṃ, klī, (lavaṇānāṃ trayam .) saindhavaṃ viḍaṃ rucakañca . iti rājanirghaṇṭaḥ ..

lavaṇadhenuḥ, strī, (lavaṇanirmitā dhenuḥ .) dānārthalavaṇādinirmitadhenuḥ . tadvivaraṇaṃ yathā -- hotovāca .
     lavaṇadhenuṃ vakṣyāmi tāṃ nibodha mahīpate .
     anulipte mahīpṛṣṭhe kṛṣṇājinakuśottare ..
     dhenuṃ lavaṇamayīṃ kṛtvā ṣoḍaśaprasthasaṃyutām .
     vatsaṃ caturbhī rājendra ikṣupādāṃśca kārayet ..
     sauvarṇamukhaśṛṅgāṇi khurā raupyamayāstathā .
     mukhaṃ guḍamayaṃ tasyā dantāḥ phalamayā nṛpa ! ..
     jihvāṃ śarkarayā rājan ghrāṇaṃ gandhamayantathā .
     netre ratnamaye kuryāt karṇau patramayau tathā ..
     śrīkhaṇḍaṃ śṛṅgakoṭau ca navanītamayāḥ stanāḥ .
     sūtrapucchāṃ tāmrapṛṣṭhāṃ darbharomṇīṃ payasvinīm ..
     kāṃsyopadohāṃ rājendra ghaṇṭābharaṇabhūṣitām .
     sugandhapuṣpadhūpaiśca pūjayitvā vidhānataḥ .
     ācchādya vastrayugmena brāhmaṇāya nivedayet ..
     grahaṇe vātha saṃkrāntau vyatīpāte tathāyane .
     nakṣatragrahapīḍāsu sarvakālaṃ pradāpayet ..
     dvijāya sādhuvṛttāya kulīnāya ca dhīmate .
     vedavedāṅgaviduṣe śrotriyāyāhitāgnaye ..
     īdṛśāya pradātavyā tathāmatmariṇe nṛpa ! .
     jamavyameva mantrantu pucchadeśoparisthitaḥ ..
     chatrakopānahau deyau mudrikāparṇapatrake .
     ācchādya vastrayugmena dakṣiṇāṃ kanakaṃ dadet ..
     pūrboktena vidhārnana svaśaktyā kanakena tu .
     imāṃ gṛhāṇa bho vipra rudrarūpe namo'stu te ..
     rasajñā sarvabhūtānāṃ sarvadevanamaskṛtā .
     kāmaṃ kāmadughe kāmā kṣāradheno namo'stu te ..
     dattvā dhenuṃ lavaṇena ekāhaścaiva tiṣṭhati .
     svayaṃ trirātraṃ vipreṇa tathaiva lavaṇāśinā ..
     sahasreṇa śatenātha svaśaktyā kanakena tu .
     dattvemāṃ svargamāpnoti yatra devo vṛṣadhvajaḥ ..
     ya idaṃ śṛṇuyādbhaktyā śrāvayedvāpi mānavaḥ .
     mucyate sarvapāpebhyo rudralokañca gacchati ..
ityādi vārāhapurāṇe śvetopākhyāne lavaṇadhenumāhātmyam ..

lavaṇamadaḥ, puṃ, (lavaṇasya madaḥ .) loṇārakṣāraḥ . iti rājanirghaṇṭaḥ ..

lavaṇā, strī, (lunāti yā . lū + lyuḥ . ṭāp .) nadībhedaḥ . dīptiḥ . iti medinīśabdaratnāvalyau .. mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

lavaṇācalaḥ, puṃ, (lavaṇanirmitaḥ acalaḥ .) dānārthalavaṇādinirmitaparvataḥ . yathā --
     athātaḥ saṃpravakṣyāmi lavaṇācalamuttamam .
     yatpradātā naro lokaṃ prāpnoti śivasaṃyutam ..
     uttamaḥ ṣoḍaśadroṇaḥ kartavyo lavaṇācalaḥ .
     madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ ..
     vittahīno yathāśaktyā droṇādūrdhantu kārayet .
     caturthāṃśena viṣkambhān parvatān kārayet pṛthak ..
     vidhānaṃ pūrbavat kuryāt brahmādīnāñca sarvadā .
     tadbaddhematanūn sarvān lokapālānniveśayet ..
     sarāṃsi kāmadevādīṃstadbaccātra niveśayet .
     kuryājjāgaramatrāpi dānamatra nibodhata ..
     saubhāgyarasasambhūto yato'yaṃ lavaṇo rasaḥ .
     tadātmakatvena ca māṃ pāhi pāpānnagottama ..
     yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā .
     priyañca śivayornityaṃ tasmāt śāntiprado bhava ..
     viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam .
     tasmāt parvatarūpeṇa pāhi saṃsārasāgarāt ..
     anena vidhinā yastu dadyāllavaṇaparvatam .
     umāloke vaset kalpaṃ tato yāti parāṃ gatim ..
iti mātsye 77 adhyāyaḥ ..

lavaṇābdhijaṃ, klī, (lavaṇābdhau lavaṇasamudre jāyate iti . jan + ḍaḥ .) sāmudralavaṇam . iti rājanirghaṇṭaḥ ..

lavaṇārajaṃ, klī, loṇārakṣāraḥ . iti rājanirghaṇṭaḥ ..

lavaṇottamaṃ, klī, (lavaṇeṣu uttamam .) saindhavam . iti ratnamālā ..

lavaṇotthaṃ, klī, (lavaṇāduttiṣṭhatīti . ut + sthā + kaḥ .) loṇārakṣāraḥ . iti rājanirghaṇṭaḥ ..

lavaṇodaḥ, puṃ, (lavaṇaṃ udakaṃ yasya . uttarapadaṃsya cetyudakasyodādeśaḥ .) lavaṇasamudraḥ . ityamaraḥ ..

lavanaṃ, klī, (lū + bhāve lyuṭ .) chedanam . ityamaraḥ ..

lavanī, strī, phalavṛkṣaviśeṣaḥ . lonā iti bhāṣā .. tatparyāyaḥ . grīṣmajā 2 agrimā 3 . iti śabdacandrikā ..

lavalī, strī, (lavaṃ leśaṃ lātīti . lā + kaḥ . gaurāditvāt ṅīṣ .) phalavṛkṣaviśeṣaḥ . noyāḍi iti bhāṣā . tatparyāyaḥ . sugandhamūlā 2 śanduḥ 3 komalavalkalā 4 . iti rājanirghaṇṭaḥ .. tasya phalaguṇāḥ . hṛdyatvam . sugandhitvam . kaphavātanāśitvañca . iti rājavallabhaḥ ..
     lavalīphalamasrārśovātapittaharaṃ laghu .. iti kecit .. (yathā, rājendrakarṇapūre . 47 .
     kṛtvā velāpulinalavalīpallavagrāsagoṣṭhīṃ diṅmātaṅgāḥ samamatha sarinnāthapāthaḥ pibanti ..)

lavākaḥ, puṃ, (lavārthaṃ chedanārthaṃ akatīti . aka + ac .) chedanadravyam . ityuṇādikoṣaḥ ..

lavāṇakaḥ, puṃ, (lūyate'neneti . lū + āṇako lūdhūśindhidhāñbhyaḥ . uṇā° 3 . 83 . iti āṇakaḥ .) dātrādiḥ . ityuṇādikoṣaḥ ..

laviḥ, tri, (lūyate'neneti . lū + aca iḥ . uṇā° 4 . 138 . iti iḥ .) chiduraḥ . ityuṇādikoṣaḥ ..

lavitraṃ, klī, (lūyate'neneti . lū + artilūdhūsūkhanasahacara itraḥ . 3 . 2 . 184 . iti itraḥ .) dātram . ityamaraḥ ..

laśa, ka śilpayoge . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, lāśayati kuśalo nṛtye śilpaṃ yunaktītyarthaḥ . iti durgādāsaḥ ..

laśunaṃ, klī, (aśyate bhujyate iti . aś + aśerlaśa ca . uṇā° 3 . 57 iti unan . laśādeśaśca dhātoḥ .) rasunaḥ . tatparyāyaḥ . mahauṣadham 2 gṛñjanaḥ 3 ariṣṭaḥ 4 mahākandaḥ 5 rasonakaḥ 6 . ityamaraḥ .. rasonaḥ 7 mlecchakandaḥ 8 bhūtaghnaḥ 9 ugragandhaḥ 10 . asya guṇāḥ . amlarasena ūnatvam . gurutvam . uṣṇatvam . kaphavātanāśitvam . aśucitvam . krimihṛdrogaśophaghnatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     laśunastu rasonaḥ syādugragandho mahauṣadham .
     ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ ..
     yadāmṛtaṃ vainateyo jahāra surasattamāt .
     tadā tato'patadvinduḥ surasono'patadbhuvi ..
     pañcabhiśca rasairyukto rasenāmlena varjitaḥ .
     tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ ..
     kaṭukaścāpi mūleṣu tiktaḥ patreṣu saṃsthitaḥ .
     nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ ..
     bīje tu madhuraḥ prokto rasastadguṇavedibhiḥ .
     rasono bṛṃhaṇo vṛṣyo snigdhoṣṇaḥ pācanaḥ saraḥ ..
     rase pāke ca kaṭukastīkṣṇo madhurako mataḥ .
     bhagnasandhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ .
     balavarṇakaro medhāhito netryo rasāyanaḥ ..
     hṛdrogajīrṇajvarakukṣiśūlaṃ vibandhagulmārucikāsaśophān .
     durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti ..
     madyaṃ māṃsaṃ tathāmlañca hitaṃ laśunasevinām ..
     vyāyāmamātapaṃ roṣamatinīraṃ payo guḍam .
     rasonamaśnan puruṣastyajedetannirantaram ..
iti bhāvaprakāśaḥ .. * .. anyacca .
     laśunaḥ kṣāramadhuraḥ kaṇṭhyo vṛṣyo guruḥ saraḥ .
     bhagnasandhānakṛdbalyo raktapittapradūṣaṇaḥ ..
iti rājavallabhaḥ .. (tathācāsya guṇādiviṣayo yathā --
     kaṭvamlavīryo laśuno hitaśca snigdho guruḥ svāduraso'tha balyaḥ .
     vṛddhasya medhāsvaravarṇacakṣurbhagnāsthisandhānakaraḥ sutīkṣaṇaḥ ..
     hṛdrogajīrṇajvarakukṣiśūlapramehahikkārucigulmaśophān .
     durnāmakuṣṭhānalamāndyajantusamīraṇaṃ śvāsakaphānnihanti ..
iti hārīte kalpasthāne tṛtīyādhyāye ..
     śītavātahimadagdhatanūnāṃ stabdhabhugnakuṭilavyathitāsthnām .
     bheṣajasya pavanopahatānāṃ vakṣyate vidhirato laśunasya ..

     śīlayellaśunaṃ śīte vasante'pi kapholvaṇaḥ .
     ghanodaye'pi vātārtaḥ sadā vā grīṣmalīlayā ..
iti vāgbhaṭe uttarasthāne 39 adhyāyaḥ ..
     krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ .
     snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ ..
iti carake sūtrasthāne 27 adhyāyaḥ ..)

laśūnaḥ, puṃ, (rasena ūnaḥ rasya latvam . pṛṣodarāditvāt sasya śaḥ akāralopaśca .) laśunaḥ . iti śabdaratnāvalī ..

laṣa, ka śilpayoge . iti kavikalpadrumaḥ .. (curā°-para°-aka°-seṭ .) ka, lāṣayati kuśalo nṛtye śilpaṃ yunaktītyarthaḥ . iti durgādāsaḥ ..

laṣa, ña spṛhi . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) ña, laṣati laṣate . iti durgādāsaḥ ..

laṣa, ya ña spṛhi . iti kavikalpadrumaḥ .. (divā°ubha°-saka°-seṭ .) ya ña, laṣyati laṣyate . iti durgādāsaḥ ..

laṣvaḥ, puṃ, (lāṣayati nṛtye śilpaṃ yunaktīti . laṣ + sarvanighṛṣvariṣveti . uṇā° 1 . 153 . iti vanpratyayena sādhuḥ .) nartakaḥ . ityuṇādikoṣaḥ ..

lasa, śliṣi . krīḍe . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) lasati . iti durgādāsaḥ ..

lasa, ka śilpayoge . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, lāsayati kuśalo nṛtye śilpaṃ yunaktītyarthaḥ . iti durgādāsaḥ ..

lasā, strī, (lasatīti . las + ac .) haridrā . iti hārāvalī . 93 ..

[Page 4,213b]
lasikā, strī, (lasatīti . las + ac . tataḥ kan tataṣṭāpi ata itvam .) lālā . yathā --
     lālāyāṃ picchalā khyātā lasikā lāsikā tathā .. iti śabdacandrikā ..

lasīkā, strī, ikṣurasaḥ . tvaṅmāṃsamadhyagarasaḥ . iti kecit .. (yathā . lasīkā udakaviśeṣaḥ . yathāha carakaḥ . yattu māṃsatvagantare udakaṃ tallasīkāśabdaṃ labhate . iti vijayarakṣitakṛtaprameharogavyākhyāne ..
     yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate . iti carake śārīrasthāne saptame'dhyāye ..)

lasja, ī o ṅa vrīḍe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . niṣṭhāyāmaniṭ .) kvipi saṃyogādilope lak . ī o, lagnaḥ . ṅa, lajjate . iti durgādāsaḥ ..

lastaḥ, tri, śliṣṭaḥ . krīḍitaḥ . śilpayuktaḥ . lasadhātoḥ ktapratyayena niṣpannaḥ . iti lastakaśabdavyutpattau bharataśca ..

lastakaḥ, puṃ, dhanuṣo madhyabhāgaḥ . ityamaraḥ ..

lastakī, [n] puṃ, (lastako'styasyeti . lastaka + iniḥ .) dhanuḥ . iti śabdamālā ..

lahariḥ, strī, mahātaraṅgaḥ . tatparyāyaḥ . ullolaḥ 2 kallolaḥ 3 . iti hemacandraḥ śabdaratnāvalī ca .. (yathā, āryāsaptaśatyām . 614 .

laharī, strī, mahātaraṅgaḥ . tatparyāyaḥ . ullolaḥ 2 kallolaḥ 3 . iti hemacandraḥ śabdaratnāvalī ca .. (yathā, āryāsaptaśatyām . 614 .
     sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ .
     kṣārāsveva sa tṛpyati jalanidhilahariṣu jalada iva ..
)

, la grahe . iti kavikalpadrumaḥ .. (adā°para°-saka°-aniṭ .) la, lāti . graho grahaṇam . iti durgādāsaḥ ..

, strī, grahaṇam . dānam . iti medinī . le, 1 ..

lākṣakī, strī, sītā . yathā --
     rāghava te iyaṃ sītā dvārakeśasya rukmiṇī .
     viṣṇo'vatāramātrasya lakṣmīryā kamalālayā ..
     vārāṇasyāṃ viśālākṣī vimalā puruṣottame .
     vaikuṇṭhe tu mahālakṣmī rādhā vṛndāvane vane ..
     lakṣaśaḥ kamalā dāsyo yasyāḥ sā lākṣakī matā .
     evaṃ śatasahasrāṇāmīśvarī rādhikādhikā ..
iti pādmottarakhaṇḍe 55 adhyāyaḥ ..

lākṣaṇikaḥ, puṃ, lakṣaṇayā pratipādakaḥ . iti sāhityadarpaṇam .. lakṣaṇātmakavṛttimatpadatvaṃ lākṣaṇikatvam . iti sāramañjarī .. (yathā, vibhaktitattvārthavāde .
     śakto lākṣaṇiko rūḍho yogarūḍhaśca yaugikaḥ .
     kvacit yaugikarūḍhaśca śabdaḥ ṣoḍhā nigadyate ..
(lakṣaṇamadhīte veda vā . lakṣaṇa + katūkthādisūtrāntāt ṭhak . 4 . 2 . 60 . iti ṭhak . lakṣaṇābhijñe, tri ..)

[Page 4,213c]
lākṣā, strī, (lakṣyate'nayeti . lakṣ + gurośca halaḥ . 3 . 3 . 103 . iti aḥ . ṭāp . yadbā, bāhulakāt rājaterapi saḥ . kapilikāditvāt vā latvam . ityujjvalaḥ . 3 . 62 .) raktavarṇavṛkṣaniryāsaviśeṣaḥ . lāhā iti bhāṣā .. tatparyāyaḥ . rākṣā 2 jatu 3 yāvaḥ 4 alaktaḥ 5 drumāmayaḥ 6 . ityamaraḥ .. khadirikā 7 raktā 8 raṅgamātā 9 palaṅkaṣā 10 krimihā 11 drumavyādhiḥ 12 alaktakaḥ 13 palāśī 14 mudriṇī 15 dīptiḥ 16 jantukā 17 gandhamādinī 18 nīlā 19 dravarasā 20 pittāriḥ 21 . asyā guṇāḥ . kaṭutvam . tiktatvam . kaṣāyatvam . śleṣmapittārtiśophaviṣaraktaviṣamajvaranāśitvañca . iti rājanirghaṇṭaḥ .. bhagnavisarpatvagdoṣanāśitvam . balyatvañca . iti rājavallabhaḥ .. api ca .
     lākṣā varṇyā himā balyā snigdhā ca tuvarā laghuḥ .
     anuṣṇā kaphapittāmrahikkākāsajvarapraṇut ..
     vraṇoraḥkṣatavīsarpakṛmikuṣṭhagadāpahā .
     alaktako guṇaistadbadviśeṣādbyaṅgyanāśanaḥ ..
iti bhāvaprakāśaḥ .. (śatapatrī . sevatī . gulāva iti ca . tatparyāyo yathā --
     śatapatrī taruṇyuktā karṇikā cārukeśarā .
     mahākumārī gandhāḍhyā lākṣā kṛṣṇātimaṅgulā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

lākṣātaruḥ, puṃ, (lākṣotpādakastaruḥ .) palāśavṛkṣaḥ . iti śabdamālā .. (palāśabde'sya viśeṣa jñeyaḥ ..)

lākṣātailaṃ klī, (lākṣādibhiḥ pakvaṃ tailam .) pakvatailaviśeṣaḥ . lākṣāditailamiti khyātam . taddvividhaṃ svalpaṃ bṛhacca . yathākramaṃ tatprakāraṃ tadguṇañcāha .
     lākṣāharidrāmañjiṣṭhākalkaistailaṃ vipācitam .
     sadguṇenāranālena dāhaśītajvarāpaham ..
iti svalpalākṣātailam .. bṛhadyathā --
     lākṣārasāḍhake prasthaṃ tailasya vipacedbhiṣak .
     mastvāḍhakasamāyuktaṃ piṣṭvā cātra samāvapet ..
     śatapuṣpāṃ haridrāñca mūrvāṃ kuṣṭhaṃ hareṇukām .
     kaṭukāṃ madhukāṃ rāsnāmaśvagandhāñca dāru ca ..
     mustakaṃ candanañcaiva pṛthagakṣasamānakaiḥ .
     dravyairetaiśca tat siddhaṃ abhyaṅgānmārutāpaham ..
     viṣamākhyān jvarān sarvānāśveva praśamaṃ nayet .
     kāsaṃ śvāsaṃ pratiśyāyaṃ kaṇḍūṃ daurgandhyagauravam ..
     trikapṛṣṭhagrahaṃ śūlaṃ gātrāṇāṃ sphuṭanantathā .
     pāpālakṣmīpraśamanaṃ sarvagrahanivāraṇam .
     aśvibhyāṃ nirmitaṃ samyak tailaṃ lākṣādikaṃ mahata ..
iti bṛhallākṣātailam . iti mukhabodhaḥ ..

[Page 4,214a]
lākṣāprasādaḥ, puṃ, (lākṣāyāḥ prasādo yasmāt .) paṭṭikālodhraḥ . iti rājanirghaṇṭaḥ ..

lākṣāprasādanaḥ, puṃ, (lākṣāṃ prasādayatīti . pra + sad + ṇic + lyuḥ .) raktalodhraḥ . tatparyāyaḥ . kramukaḥ 2 paṭṭikā 3 paṭṭī 4 . ityamaraḥ .. (tathāsya paryāyaḥ .
     dvitīyaḥ paṭṭikālodhraḥ kramukaḥ sthūlavalkalaḥ .
     jīrṇapatro bṛhatpatraḥ paṭṭī lākṣāprasādanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

lākṣāvṛkṣaḥ, puṃ, (lakṣotpādako vṛkṣaḥ .) kośāmraḥ . iti rājanirghaṇṭaḥ .. palāśavṛkṣaḥ . iti hārāvalī ..

lākha, ṛ śoṣālamarthayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) ṛ, alalākhat . iti durgādāsaḥ ..

lāgha, ṛ ṅa śaktau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṛ, alalāghat . ṅa, lāghate . śaktiḥ sāmarthyam . iti durgādāsaḥ ..

lāghavaṃ, klī, (laghorbhāvaḥ karma vā . laghu + igantācca laghupūrbāt . 5 . 1 . 131 . iti aṇ .) ārogyam . iti rājanirghaṇṭaḥ .. laghutvam . laghorbhāva ityarthe ṣṇapratyayena niṣpannam .. (śīghratvam . yathā, mahābhārate . 5 . 183 . 7 .
     tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāt lāghavāccaiva vaktum .. alpatvam . yathā, mārkaṇḍeye . 41 . 17 .
     akrodho guruśuśrūṣā śaucamāhāralāghavam .
     nityasvādhyāya ityete niyamāḥ pañca kīrtitāḥ ..
klaivyam . yathā, kumāre . 2 . 23 .
     yamo'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā .
     kurute'sminnamoghe'pi nirvāṇālātalāghavam ..
)

lāṅgalaṃ, klī, (laṅgatīti . lagi gatau + bāhulakāt kalac . vṛddhiśca dhātoḥ . iti uṇādivṛttau ujjvaladattaḥ . 1 . 108 .) svanāmakhyātabhūmikarṣaṇayantram . tatparyāyaḥ . halam 2 godāraṇam 3 sīraḥ 4 . ityamaraḥ .. halaḥ 5 hālam 6 hālaḥ 7 śīraḥ 8 . iti bharataḥ .. (yathā, vājasaneyasaṃhitāyām . 12 . 71 .
     lāṅgalaṃ pavīravatsuśevaṃsomapitsaru ..) liṅgaḥ . iti trikāṇḍaśeṣaḥ .. puṣpaviśeṣaḥ . tālavṛkṣaḥ . gṛhadāru . iti medinī . le, 128 ..

lāṅgalagrahaḥ, puṃ, kṛṣakaḥ . lāṅgalaṃ gṛhṇāti ya ityarthe anpratyayena niṣpannaḥ .. (śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu graherupasaṃkhyānam . 3 . 2 . 9 . ityasya vārtikoktyā ac ..)

lāṅgalacakraṃ, klī, (lāṅgalākāraṃ cakram .) kṛṣikarmaṇi śubhāśubhagaṇana halākāracakraviśeṣaḥ . yathā . atha lāṅgalacakraṃ svarodaye .
     lāṅgalaṃ daṇḍikāyūpayoktradvayasamanvitam .
     daṇḍikādi likhet bhāni dineśākrāntabhāditaḥ ..
     daṇḍikāhalayūpānāṃ dbidvisthāne trikaṃ trikam .
     yoktrayośca trikañcaiva madhye pañcāgrake dvikam ..
     daṇḍasthe ca gavāṃ hāniryapasthe svāmino bhayam .
     lakṣmīrlāṅgalayoktre syāt kṣetrārambhadinarkṣake ..
iti jyotistattvam ..

[phicture]

lāṅgaladaṇḍaḥ, puṃ, (lāṅgalasya daṇḍaḥ .) lāṅgalamadhyasthakāṣṭham . lāṅgalera īśa iti bhāṣā . tatparyāyaḥ . īśā 2 . ityamaraḥ .. īṣā 3 . iti śabdaratnāvalī ..

lāṅgalapaddhatiḥ, strī, (lāṅgalasya paddhatiḥ .) lāṅgalarekhā . sirāla iti bhāṣā . tatparyāyaḥ . śītā 2 . ityamaraḥ .. sītā 3 . iti śabdaratnāvalī ..

lāṅgalikaḥ, puṃ, (lāṅgalavat ākṛtirastyasyeti . lāṅgala + ṭhan .) sthāvaraviṣabhedaḥ . iti hemacandraḥ ..

lāṅgalikā, strī, (lāṅgalamivākāro'styasyā iti . lāṅgala + ṭhan . ṭāp .) lāṅgalīvṛkṣaḥ . iti śabdaratnāvalī .. (yathā, gāruḍe 192 adhyāye .
     rudralāṅgalikāmūlaṃ hijjalasya tathaiva ca .
     tena vraṇamukhaṃ liptaṃ śalyo niḥsarati kṣaṇāt ..
)

lāṅgalikī, strī, (lāṅgala + ṭhan . ṅīṣ .) vṛkṣaviśeṣaḥ . lāṅgaliyā iti viṣalāṅgaliyā iti ca bhāṣā . tatparyāyaḥ . agniśikhā 2 . ityamaraḥ .. agnijvālā 3 lāṅgalikā 4 lāṅgalī 5 . iti śabdaratnāvalī .. gairī 6 dīptā 7 halinī 8 garbhaghātinī 9 agnijihvā 10 indrapuṣpā 11 agnimukhī 12 vahniśikhā 13 . iti ratnamālā .. asyā guṇaḥ . kuṣṭhaduṣṭavraṇanāśitvam . iti rājavallabhaḥ .. rājanirghaṇṭoktaguṇaparyāyaḥ kalikārīśabde draṣṭavyāḥ ..

lāṅgalī, [n] puṃ, (lāṅgalamastyasyeti . lāṅgala + iniḥ .) balarāmaḥ . iti śabdaratnāvalī .. (yathā, harivaṃśe . 38 . 38 .
     sthāpayitvā viladvāri yadūn lāṅgalinā saha .
     śārṅgadhanvā vilasthantu jāmbavantaṃ dadarśa ha ..
) nārikelaḥ . ityamaraḥ .. (yathā --
     nārikelo dṛḍhaphalo lāṅgalī kūrcaśīrṣakaḥ .
     tuṅgaskandhaphalaścaiva tṛṇarājaḥ sadāphalaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) sarpaḥ . iti śabdacandrikā .. (lāṅgalaviśiṣṭe, tri . yathā, rāmāyaṇe . 2 . 32 . 30 .
     tatrāsīt piṅgalo gārgyastrijaṭoṃnāmavai dbijaḥ .
     kṣatavṛttirvane nityaṃ phālakuddālalāṅgalī ..
tathā, mahābhārate . 1 . 222 . 53 .
     rāmaḥ pāṇigrahaṇikaṃ dadau pārthāya lāṅgalī .. striyāṃ ṅīṣ . nadīviśeṣaḥ . yathā, mārkaṇḍeye . 57 . 29 .
     lāṅgalinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ ..)

lāṅgalī, strī, (lāṅgalākāro'styasyā iti . lāṅgala + ac . ṅīṣ .) lāṅgalākārapuṣpajalajaśākaviśeṣaḥ . kāṃcaḍā iti bhāṣā . tatparyāyaḥ . śāradī 2 toyapippalī 3 śakulādanī 4 . ityamaraḥ .. jalākṣī 5 jalapippaliḥ 6 . iti śabdaratnāvalī .. pittalā 7 śyāmādinī 8 matsyagandhā 9 . iti jaṭādharaḥ .. kalikārī 10 . iti rājanirghaṇṭaḥ .. (śālaparṇī . tatparyāyo yathā --
     sthirā vidārigandhā ca śālaparṇyastamatyapi .
     lāṅgalī kalasī caivakroṣṭupucchā guhā matā ..
iti gāruḍe 208 adhyāyaḥ ..)

lāṅgulaṃ, klī, puccham . ityamaraṭīkāsārasundarī ..

lāṅgūlaṃ, klī, (laṅga + kharjipiñjādyibhya ūrolacau . uṇā° 4 . 90 . iti ūlac . bāhulakāt vṛddhiśca .) paśupaścādvartilambamānalomāgrāvayavaviśeṣaḥ . lyāja iti bhāṣā . tatparyāyaḥ . puccham 2 lūma 3 vālahastaḥ 4 bāladhiḥ 5 . ityamaraḥ .. laṅgūlam 6 lāṅgulam 7 lulāmaḥ 8 avālaḥ 9 . iti śabdaratnāvalī .. lañjaḥ 10 picchaḥ 11 bālaḥ 12 . iti jaṭādharaḥ .. (yathā, kumāre . 1 . 13 .
     lāṅgūlavikṣepavisarpiśobhairitastataścandramarīcigauraiḥ .
     yasyārthayuktaṃ girirājaśabdaṃ kurbanti bālavyajanaiścamaryaḥ ..
) golāṅgūlajalamāhātmyaṃ yathā --
     lāṅgūlenoddhṛtaṃ toyaṃ mūrdhnā gṛhṇāti yo naraḥ .
     sarvatīrthaphalaṃ prāpya sarvapāpaiḥ pramucyate ..
iti vārāhapurāṇam .. śephaḥ . iti medinī . le, 127 .. kuśūlaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

lāṅgūlikā, strī, (lāṅgūlākṛtirastyasyā iti . lāṅgūl + ṭhan .) pṛśniparṇī . iti rājanirghaṇṭaḥ ..

lāṅgūlī, [n] puṃ, (praśastaṃ lāṅgūlamastyasyeti . lāṅgūla + iniḥ .) vānaraḥ . iti śabdacandrikā .. ṛṣabhanāmauṣadham . iti rājanirghaṇṭaḥ ..

lācha, i lakṣmaṇi . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, lāñchyate . lāñchati . iti durgādāsaḥ ..

lāja, bhartsane . bharge . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) lājati ..

lāja, i bhartsane . bharge . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) dbau dbitīyasvariṇau . lājati . i, lāñjyate . bhartsana eva kaiścit paṭhyate . bhargo bharjanam . iti durgādāsaḥ ..

lājaṃ, klī, (lāj + ac .) uṣīram . iti medinī . je, 15 .. (bhṛṣṭadhānyam . khai iti bhāṣā ..
     yeṣāṃ syustaṇḍulāstāni dhānyāni satuṣāṇi ca .
     bhṛṣṭāni sphuṭitānyāhurlājānīti manīṣiṇaḥ ..
     lājāḥ syurmadhurāḥ śītā laghavo dīpanāśca te ..
     svalpamūtramalā rūkṣā balyāḥ pittakaphacchidaḥ .
     chardyatīsāradāhāsramehamedastṛṣāpahāḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

lājaḥ, puṃ, (lāj + ac .) ārdrataṇḍulaḥ . iti medinī . je, 15 ..

lājā, strī, akṣatam . iti medinī . je, 15 .. (yathā, suśrute . 4 . 16 .
     paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ ..)

lājāḥ, puṃ, bhūmni, (lāñjyante ye te . lāj + ghañ .) bhṛṣṭadhānyam . lāoyā iti khai iti ca bhāṣā . (yathā, rāmāyaṇe . 2 . 43 . 13 .
     kadā prāṇisahasrāṇi rājamārge mamātmajau .
     lājeravakariṣyanti praviśantāvarindamau ..
) tatparyāyaḥ . akṣatam 2 . ityamaraḥ . 2 . 9 . 47 .. lājā 3 akṣatāḥ 4 . iti bharataḥ .. asya guṇāḥ . tṛṣṇācchardyatīsārapramehamedaḥkaphanāśitvam . kāsapittopaśamanatvam . agnikāritvam . laghutvam . śītalatvañca . asya maṇḍaguṇāḥ . agnikāritvam . dāhatṛṣṇājvarātīsāranāśitvam . aśeṣadoṣāmapācanatvañca .. tasya peyāguṇāḥ . kṣāmakaṇṭhasya śramaghnatvam . kṣudhātṛṣṇāglānidaurbalyakukṣiroganāśitvañca . iti rājavallabhaḥ .. * .. api ca .
     ete ca vrīhayo bhṛṣṭāste lājā iti saṃjñitāḥ .
     yavādayaśca ye bhṛṣṭāste dhānāḥ parikīrtitāḥ ..
     lājāśca yavadhānāśca tarpaṇāḥ pittanāśanāḥ .
     godhūmayāvanālotthāḥ kiñciduṣṇāśca dīpanāḥ ..
     tṛṣṇātīsāraśamano dhātuśāmyakaraḥ paraḥ .
     mandāgniviṣamāgnīnāṃ bālasthavirayoṣitām .
     deyaśca sukumārāṇāṃ lājamaṇḍaḥ susaṃskṛtaḥ ..
iti rājanirghaṇṭaḥ .. * .. tasya cūrṇaguṇāḥ .
     drākṣādāḍimakharjūramṛditāmbusaśarkaram .
     lājacūrṇaṃ samadhvājyaṃ santarpaṇamudāhṛtam ..
lājacūrṇaṃ drākṣādijalaśarkarāmadhvājyasahitaṃ tarpaṇamuktamityarthaḥ . lājaśaktuguṇāśca guṇagranthe .
     lājānāṃ śaktavaḥ kṣaudrasitāyuktā viśeṣataḥ .
     chardyatīsāratṛḍdāhaviṣamūrchājvarāpahāḥ ..
carakaśca .
     tatra tarpaṇamevādau pradeyaṃ lājaśaktubhiḥ .
     jvarāpahaiḥ phalarasairyuktaṃ samadhuśarkaram ..
iti bhāvaprakāśaḥ ..

lāñchanaṃ klī, (lāñcha + lyuṭ .) nāma . cihnam . iti medinī . ne, 121 .. (yathā, kumāre . 7 . 35 .
     divāpi niṣṭhyūtamarīcibhāsā bālādanāviṣkṛtalāñchanena .
     candreṇa nityaṃ pratibhinnamauleḥ cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya ..
)

lāñchanaḥ, puṃ, (lāñchatīti . lāñcha + lyuḥ .) rāgīdhānyam . iti rājanirghaṇṭaḥ .. kvacit pustake lāñchanīti ca pāṭhaḥ ..

lāṭaḥ, puṃ, deśāntaram . (yathā, kathāsaritsāgare . 78 . 119 .
     dadau tasmai saputtrāya prītyā vīravarāya ca .
     lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ ..
) vastram . iti medinī . ṭe, 27 .. jīrṇabhūṣaṇādi . iti śabdaratnāvalī ..

lāḍa, t ka kṣepe . iti kavikalpadrumaḥ .. (adantacurā° para°-saka°-seṭ .) lāḍayati alalāḍat . iti durgādāsaḥ ..

lāpaḥ, puṃ, kathanam . lapadhātorbhāve ghañpratyayena niṣpannam ..

lāpyaṃ, tri, (lapyate iti . lap + ṇyat .) kathanīyam . lapadhātoḥ karmaṇi ghyaṇpratyayena niṣpannam . iti mugdhabodhavyākaraṇam ..

lābhaḥ, puṃ, (labha + ghañ karaṇe .) mūladhanādadhikaṃ bāṇijyopārjitaṃ dhanam . tatparyāyaḥ . phalam 2 . ityamarabharatau .. labhyam 3 vṛddhiḥ 4 . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 22 . 22 .
     sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau .
     yacca kiñcittathābhūtaṃ nanu daivasya karma tat ..
) prāptiḥ . iti labhadhātvarthadarśanāt .. (saptadharmyavittāgameṣu anyatamaḥ . yathā, manuḥ . 10 . 115 .
     sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ .
     prayogaḥ karmayogaśca satpratigraha eva ca ..
)

lābhyaṃ, klī, (labh + ṇyat .) lābhaḥ . iti śabdaratnāvalī ..

lāmajjakaṃ, klī, vīraṇamūlam . ityamaraḥ .. asya paryāyaguṇāvuśīraśabde draṣṭavyau . uśīravatpītacchavitṛṇaviśeṣaḥ . tatparyāyaḥ . sunālam 2 amṛṇālam 3 lavam 4 laghu 5 iṣṭikā pathikam 6 śīghram 7 dīrghamūlam 8 jalāśayam 9 . asya guṇāḥ . himatvam . tiktatvam . vātapittatṛḍdāhaśramamūrchārtiraktajvarāpahatvañca . iti rājanirghaṇṭaḥ ..

lālanaṃ, klī, (lal + ṇic + lyuṭ .) atyantasnehakaraṇam . premapūrbakavālakādaraṇam . sohāga iti bhāṣā . laḍa kopaseve upaseva iha atyantapālanam . ka, lālayet pañca varṣāṇi puttramiti atra ḍalayorekatvāllatvam . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ .. tathā hi .
     lālane bahavo doṣāstāḍane bahavo guṇāḥ .
     tasmāt puttrañca śiṣyañca tāḍayenna tu lālayet ..
api ca .
     lālayet pañca varṣāṇi daśavarṣāṇi tāḍayet .
     prāpte tu ṣoḍaśe varṣe puttraṃ mitravadācaret ..
iti cāṇakyaśatakam ..

lālasā, puṃ strī, (las + yaṅ . tataḥ a pratyayāt . 3 . 3 . 102 . iti aḥ . ṭāp .) mahābhilāsaḥ . ityamaraḥ .. autsukyam . yācñā iti medinī . se, 34 .. dohadam . yathā --
     dohadaṃ daurhṛdaṃ śraddhā lālasā sūtimāsi tu . iti hemacandraḥ .. lolaḥ . iti nānārthe sa eva .. (lolupe, tri . iti yādavaḥ .. yathā, māghe . 4 . 6 .
     chāyāṃ nijastrī caṭulālasānāṃ madena kiñcit caṭulālasānām .
     kurvāṇamutpiñjarajātapatrairvihaṅgamānāṃ jalajātapatraiḥ ..
tathā ca kumāre . 7 . 56 .
     tasmin muhūrte purasundarīṇāmīśānasandarśanalālasānām ..)

lālasīkaṃ, klī, picchalam . iti śabdaratnāvalī ..

lālā, strī, (lal + ṇic + ac . ṭāp .) mukhabhavajalam . lāla iti bhāṣā . tatparyāyaḥ . sṛṇikā 2 syandinī 3 . ityamaraḥ .. drāvikā 4 sṛṇīkā 5 . iti śabdaratnāvalī .. mukhasrāvaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 4 . 22 .
     hīnacchedāt bhavecchopho lālānidrābhramastamaḥ ..)

lālāṭikaḥ, tri, (lalāṭaṃ paśyatīti . lalāṭa +
     saṃjñāyāṃ lalāṭakukkuṭau paśyati . 4 . 4 . 46 . iti ṭhak . dūresthitvā prabhorlalāṭaṃ paśyati na tu kāryeṣūpatiṣṭhate ityarthaḥ .) prabhorbhāladarśī .. kāryākṣamaḥ . ityamaraḥ .. yaḥ sevakaḥ krodhaprasādacihnajñānāya prabhorlalāṭameva paśyati . yaśca prabhoḥ kārye'kṣamo'śaktastau lālāṭikau pūrbavat ṣṇikaḥ . kecittu kāryākṣama iti bhāladarśina eva viśeṣaṇamuktvā ekameva lālāṭikamāhurna tu dbāviti . bhāvadarśīti ca pāṭhaḥ lālāṭikaḥ sadālasye prabhubhāvanidarśini . ityajayaḥ .. iti taṭṭīkāyāṃ bharataḥ .. āśleṣaṇaviśeṣe, puṃ, . iti medinī . ke, 221 .. lalāṭasambandhini, tri . yathā . prāptistu lālāṭikītyādi ..

lālāmehaḥ, puṃ, (lālāvat mehatīti . miha + ac .) pramehaviśeṣaḥ . yathā --
     lālātantuyutaṃ mūtraṃ lālāmehena picchilam . pramehatīti śeṣaḥ . asyauṣadham .
     guḍūcyāḥ svarasaḥ peyo madhunā sarvamehajit .
     haridrācūrṇayukto vā raso dhātryāḥ samākṣikaḥ ..
api ca .
     candraprabhā vacā mustā bhūnimbaṃ suradāru ca .
     haridrātiviṣā dārvī pippalīmūlacitrakam ..
     tṛvṛddantīpatrakañca tvagelā vaṃśalocanā .
     pratyekaṃ karṣamātrāṇi kuryādetāni buddhimān ..
     dhānyakaṃ triphalā cavyaṃ viḍaṅgaṃ gajapippalī .
     suvarṇamākṣikaṃ vyoṣaṃ dvau kṣārau lavaṇatrayam ..
     etāni ṭaṅkamātrāṇi saṃgṛhṇīyāt pṛthak pṛthak .
     dvikarṣahatalohaṃ syāccatuḥ karṣā sitā bhavet ..
     śilājatvaṣṭakarṣaṃ syādaṣṭau karṣāśca gugguloḥ .
     vidhinā yojitairetaiḥ kartavyā guṭikā śubhā ..
     candraprabhātivikhyātā sarvarogapraṇāśinī .
     nihanti viṃśatiṃ mehān kṛcchramaṣṭavidhaṃ tathā ..
ityādi bhāvaprakāśaḥ .. (tathāsya lakṣaṇāntaram .
     tantubaddhamivālālaṃ picchilaṃ yaḥ pramehati .
     ālālamehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ ..
iti carake nidānasthāne caturthe'dhyāye ..)

lālāyitaḥ, tri, lālāviśiṣṭaḥ . kātara iti yāvat . lālāśabdāt namastapovarivaḥ kaṇḍvādibhyaḥ kyaḥ kṛtau iti mugdhabodhavyākaraṇasūtreṇa kyapratyaye kṛte ktapratyayānniṣpannaḥ . yathā . atra lālāyitaḥ phaṇī . iti anantadevoktagaṇeśalikhitapāṇinivyākaraṇīyamahābhāṣyam .. api ca .
     parikhāvalayacchalena yā na pareṣāṃ grahaṇasya gocaraḥ .
     phaṇibhāṣitabhāṣyaphakkikā viṣamā kuṇḍalanāmavāpitā ..
iti pūrbanaiṣadhe 2 sargaḥ .. parikheti . śatrūṇāṃ grahaṇagocaro neyamiti kṛtvā parikhāvalayavyājena yā purī kuṇḍalanāṃ prāpitā vidhātreti śeṣaḥ . phaṇinā bhāṣitā yā mahābhāṣyaphakkikā tadbadbiṣamā sāpi pareṣāṃ jñānagocaro neyamiti kṛtvā atra lālāyitaḥ phaṇītyevaṃ kuṇḍalanāṃ prāpitā paṇḍitairiti śeṣaḥ . iti bhavadattakṛtataṭṭīkā ..

lālāviṣaḥ, puṃ, (lālāyāṃ viṣaṃ yasya .) lūtādiḥ . iti hemacandraḥ . 4 . 379 ..

lālāsrāvaḥ, puṃ, (lālāṃ srāvayatīti . sru + ṇic + aṇ .) ūrṇanābhaḥ . iti hemacandraḥ .. (lālākṣārake, tri . yathā, suśrute . 2 . 16 .
     lalāsrāvī sa vijñeyaḥ kaṇḍūmān śauṣiro gadaḥ ..)

lālikaḥ, puṃ, mahiṣaḥ . iti hemacandraḥ . 4 . 349 ..

lālityaṃ, klī, (lalita + ṣyañ .) lalitasya bhāvaḥ . yathā --
     prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan smṛtastaṃ vṛndārakavṛndavanditapadaṃ natvā mataṅgānanam .
     pāṭīṃ sadgaṇitasya vacmi caturaprītipradāṃ prasphuṭāṃ saṃkṣiptākṣarakomalāmalapadairlālityalīlāvatīm ..
iti līlāvatī ..

lā(ba)vaḥ, puṃ strī, pakṣiviśeṣaḥ . lāoyā iti bhāṣā . ityamarabharatau .. (yathā, suśrute . 4 . 8 .
     grāmyānupodakairmāṃsai rlābādyairvāpi viṣkiraiḥ ..) asya māṃsaguṇāḥ . laghutvam . kaṭutvam . malabaddhakāritvam . svādutvam . śītatvam . tridoṣanāśitvañca . iti rājavallabhaḥ .. (tathā ca .
     saṃgrāhī dīpanaścaiva kaṣāyo madhuro laghuḥ .
     lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..) (yathāsya guṇaparyāyau .
     lāvā viṣkiravargeṣu te caturdhā matā budhaiḥ .
     pāṃśulo gaurako'nyastu pauṇḍrakodarbharastathā ..
     lāvā vahnikarāḥ snigdhā garaghnā grāhikā hitāḥ ..
     pāṃśulaḥ śleṣmalasteṣu vīryoṣṇo'nilanāśanaḥ .
     gauro laghutaro rūkṣo vahrikārī tridoṣajit ..
     pauṇḍrakaḥ pittakṛt kiñcillaghuvātakaphāpahaḥ .
     darbharoraktapittaghno hṛdāmayaharo himaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

lā(ba)vakaḥ, puṃ, (lāva eva . svārthe kan .) lāvapakṣī . tatparyāyaḥ . laghujaṅgalaḥ 2 . iti trikāṇḍaśeṣaḥ .. (tathāsya māṃsaguṇāḥ .
     pakṣiṇāñca mahāśreṣṭho lāvako jāṅgalātmakaḥ .
     maṃgrāhī dīpanaḥ proktaḥ kaṣāyo madhuro laghuḥ .
     tathā vipāke madhuraḥ sannipāte'tipūjitaḥ ..
iti hārīte prathame sthāne ekādaśe'dhyāye .. yathā, suśrute . 4 . 39 .
     viriktavāntairhariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ .. lunātīti . lū + ṇvul . chedakaḥ . yathā, mārkaṇḍeye . 46 . 16 .
     yathā prāgavyāpakaḥ kṣetrī pālako lāvakastathā ..)

lāvaṇaṃ, tri, (lavaṇa + aṇ .) lavaṇena saṃskṛtam . yathā --
     sārpiṣkaṃ dādhikaṃ sarpirdadhibhyāṃ saṃskṛtaṃ kramāt .
     lavaṇodakābhyāmudakaṃ lāṣaṇikamudaśviti .
     audaśvitamaudaśvitkaṃ lavaṇe syāttu lāvaṇam ..
iti hemacandraḥ .. lavaṇasambandhi ca . (yathā, harivaṃśe . 53 . 20 .
     sa māṃ paribhavanneva svāṃ velāṃ samupākraman .
     kledayāmāsa capalairlāvaṇairambuvisravaiḥ ..
) nasye, klī . iti ratnamālā ..

lāvaṇikaṃ, tri, (lavaṇa + ṭhañ .) lavaṇena saṃskṛtam . iti hemacandraḥ .. lavaṇasambandhi ca . labaṇavikretari, puṃ . (yathā, māghe . 10 . 38 .
     līlayaiva sutanostulayitvā gauravāḍhyamapi lāvaṇikena ..) lavaṇapātre, klī . iti kecit ..

lāvaṇyaṃ, klī, (lavaṇa + ṣyañ .) lavaṇatvam . lavaṇasya bhāva ityarthe ṣṇyapratyayena niṣpannam . (lavaṇā tviṭ vidyate yasyeti lavaṇaḥ . arśaādibhyo'c . tasya bhāvaḥ . dṛḍhāditvāt ṣyañ . yadbā, lavaṇā tviṭ saiva . caturvarṇāditvāt svārthe ṣyañ .) saundaryaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     muktāphaleṣu cchāyāyāstaralatvamivāntarā .
     pratibhāti yadaṅgeṣu tallāvaṇyamihocyate ..
ityujjvalanīlamaṇiḥ .. tathā hi .
     nītirbhūmibhujāṃ natirguṇavatāṃ hnīraṅganānāṃ dhṛtirdampatyoḥ śiśavo gṛhasya kavitā buddheḥ prasādo girām .
     lāvaṇyaṃ vapuṣaḥ smṛtistu manasā śāntirdvijasya kṣamā śaktasya draviṇaṃ gṛhāśramavatāṃ svāsthyaṃ satāṃ maṇḍanam ..
iti navaratnāntargatāmarasiṃhaḥ .. (śīlanaipuṇyādi . asya pramāṇaṃ lāvaṇyārjitaśabde draṣṭavyam ..)

lāvaṇyārjitaṃ, klī, (lāvaṇyena arjitam .) vivāhakālīnaṃ śvaśurābhyāṃ dattaṃ dhanam . yathā --
     prītyā dattañca yatkiñcit śvaśrvā vā śvaśureṇa vā .
     pādavandanikaṃ yattallāvaṇyārjitamucyate ..
iti vivādacintāmaṇidhṛtakātyāyanavacanam .. lāvaṇyaṃ śīlanaipuṇyādi . tathā ca pādapraṇatāyai śīlādimatyai vā striyai śvaśurādinā dattaṃ tṛtīyaṃ strīdhanamityarthaḥ . iti tadvyākhyānam ..

lāvā, strī, (lāva + ṭāp .) pakṣiviśeṣaḥ . tatparyāyaḥ . lāvakaḥ 2 lāvaḥ 3 lavaḥ 4 . asyā māṃsaguṇāḥ . pathyatvam . grāhitvam . laghutvañca . iti rājanirghaṇṭaḥ ..

lāvuḥ, strī, alāvuḥ . iti śabdaratnāvalī ..

lāvūḥ, strī, alāvuḥ . iti śabdaratnāvalī ..

lāsaḥ, puṃ, (las + ghañ .) nṛtyamātram . strīṇāṃ nṛtyam . iti śabdaratnāvalī .. (yathā, ṛtusaṃhāre . 6 . 31 .
     madanajanitalāsairdṛṣṭipātairmunīndrān stanabharanatanāryaḥ kāmayanti praśāntān ..) yūṣaḥ . iti śabdacandrikā ..

lāsakaṃ, klī, (lasatīti . lasa + ṇvul .) maṭṭakam . iti hārāvalī .. maṭkā iti bhāṣā .. lāsakaḥ, puṃ, (lasatīti . lasa + ṇvul .) lāsyakārī . mayūraḥ . lasakaḥ . iti medinī . ke, .. veṣṭaḥ . iti dharaṇiḥ .. (dīptikārakaḥ . yathā, ṛtusaṃhāre . 2 . 26 .
     navajalakaṇasekācchītatāmādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām ..)

lāsakī, strī, nartakī . ityamaraḥ ..

lāsikā, strī, (lāso'styasyā iti . lāsa + ṭhan .) nartakī . ityamaraḥ ..

lāsphoṭanī, strī, āsphoṭanī . vedhanikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

lāsyaṃ, klī, (las + ṝhalorṇyat . 3 . 1 . 124 . iti ṇyat .) nṛtyam . ityamaraḥ .. tauryatrikam . iti medinī .. bhāvāśrayaṃ nṛtyam . tālalayāśrayaṃ nṛtyam . iti bharataḥ ..
     puṃnṛtyaṃ tāṇḍavaṃ prāhuḥ strīnṛtyaṃ lāsyamucyate . iti saṅgītanārāyaṇe nāradasaṃhitā .. (yathā, mahābhārate . 1 . 98 . 10 .
     sambhogasnehacāturyairhāvalāsyamanoharaiḥ .
     rājānaṃ ramayāmāsa tathā reme tathaiva saḥ ..
)

lāsyaḥ, puṃ, (lāsyamastyasyeti . lāsya + ac .) nartakaḥ . iti śabdaratnāvalī ..

lāsyakaṃ, klī, (lāsyameva . svārthe kan .) nṛtyam . iti śabdaratnāvalī ..

lāsyā, strī, (lāsyamastyasyā iti . lāsya + ac . ṭāp .) nartakī . iti śabdaratnāvalī ..

likucaṃ, klī, (lakyate āsvodyate iti . lak + bāhulakāt ucaḥ . pṛṣodarāditvāt itvam .) cukram . iti rājanirghaṇṭaḥ .. (ḍahuḥ . asya guṇā yathā --
     pittaśleṣmaprakopīṇi karkandhulikucānyapi .. iti carake sūtrasthāne 27 adhyāye ..)

likucaḥ, puṃ, lakucaḥ . ityamaraḥ ..

likkā, strī, likṣā . iti śabdaratnāvalī ..

likṣā, klī, (liśagatau + bāhulakāt saḥ . saca kit . ityuṇādivṛttau ujjvalaḥ . 3 . 66 .) yūkāṇḍam . ityamaraḥ .. liki iti bhāṣā . ityamarabharatau .. tatparyāyaḥ . likkā 2 līkṣā 3 līkkā 4 likṣikā 5 . iti śabdaratnāvalī .. (yathā --
     bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ .. iti vābhaṭe nidānasthāne caturdaśe'dhyāye ..) parimāṇaviśeṣaḥ . yathā --
     jālāntaragate bhānau yaccāṇurdṛśyate rajaḥ .
     taiścaturbhirbhavellikṣā likṣāṣaḍbhiśca sarṣapaḥ ..
iti śabdacandrikā .. sayakārakavargadvitīyavatītyapi pāṭhaḥ ..

likha, i sṛpi . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, liṅkhyate . sṛpi gatau . iti durgādāsaḥ ..

likha, śa lekhane . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) śa, likhati pustakaṃ lekhakaḥ . ayaṃ vibhāṣayā kuṭādiriti kecit . tena likhitaṃ viśvasṛjo'pi śaktihāniriti . likhitavyaṃ lekhitavyaṃ likhanaṃ ityādi siddham . iti durgādāsaḥ ..

[Page 4,217b]
likhaḥ, tri, (likhatīti . lekha + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) lekhakaḥ . iti likhadhātoḥ kapratyayena niṣpannam ..

likhanaṃ, klī, lekhanam . lipiḥ . ityamaraṭīkāyāṃ sārasundarī .. (yathā, mārkaṇḍeye . 51 . 22 .
     prasiddhamantralikhanāt śastamālyādidhāraṇāt .
     viśuddhagehāvasathādanāyāsācca vai dvija ! ..
) vidhilipirakhaṇḍanīyā yathā --
     yasya yallikhanaṃ pūrvaṃ yatra kāle nirūpitam .
     tadeva khaṇḍituṃ rādhe kṣanye nāhañca ko vidhiḥ ..
     vidhātuśca vidhātāhaṃ yeṣāṃ yallikhanaṃ kṛtam .
     brahmādīnāñca kṣudrāṇāṃ na tat khaṇḍyaṃ kadācana ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 15 adhyāyaḥ ..

likhitaṃ, klī, (likha + bhāve ktaḥ .) lipiḥ . ityamaraḥ .. lekhanam . iti bharataḥ .. (likha + karmaṇi ktaḥ .) likhitapatrādau, tri . yathā --
     pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaśceti kīrtitam .. iti mitākṣarāyāṃ yājñavalkyaḥ .. muniviśeṣe, puṃ . yathā, śrāddhatattve yājñavalkyeḥ ..
     parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
     śātāṃtapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..


likhyā, strī, parimāṇaviśeṣaḥ . yathā --
     jālāntaragate bhānau yaccāṇurdṛśyate rajaḥ .
     taiścaturbhirbhavellikhyā likhyāṣaḍbhiśca sarṣapaḥ ..
iti śabdacandrikā ..

liga, i gatau . iti kavikalkadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, liṅgyate . iti durgādāsaḥ ..

liga, i ka citre . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) i ka, liṅgayati śabdaṃ strīnapuṃsakaiḥ śābdikaḥ citraṃ karotītyarthaḥ . iti durgādāsaḥ ..

ligu, klī, (liṅgati viṣayāt viṣayāntaraṃ gacchatīti . liga + kharuśaṃkupīyunīlaṅguligu . uṇā° 1 . 37 . iti kupratyayena sādhu .) manaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

liguḥ, puṃ, (liga + kuḥ .) mūrkhaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. bhūpradeśaḥ . mṛgaḥ . iti nānārtharatnamālā ..

liṅgaṃ, klī, (liṅgyate anena iti . liṅga + ghañ . abhidhānāt klīvaliṅgatvam .) cihram . (yathā, mahābhārate . 1 . 2 . 12 .
     yena liṅgena yo deśo yuktaḥ samupalakṣyate .
     tenaiva nāmnā taṃ deśaṃ vācyamāhurmanīṣiṇaḥ ..
) śephaḥ . ityamaraḥ .. anumānam . sāṅkhyoktaprakṛtiḥ . (yathā, sāṃkhyakārikāyām . 55 .
     tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ .
     liṅgasyāvinivṛttestasmādduḥkhaṃ svabhāvena ..
prakṛtikāryaṃ vikṛtiśca . yathā, tatraiva . 10 .
     hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam .
     sāvayabaṃ paratantraṃ vyaktaṃ viparītamavyaktam ..
viśeṣastu tatra draṣṭavyaḥ .) śivamūrtiviśeṣaḥ . iti medinī . ge, 23 .. vyāpyam . vyaktam . puṃstvādiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 5 . 136 .
     ekā liṅge gude tisrastathaikatra kare daśa .
     ubhayoḥ sapta dātavyā mṛdaḥ śuddhimabhīpsatā ..
) sāmarthyam . yathā --
     yāvatāmeva dhātūnāṃ liṅgaṃ rūḍhigataṃ bhavet .
     arthaścaivābhidheyastu tāvadbhirguṇavigrahaḥ ..
iti tithyāditattve etatkārikāvyākhyāyāṃ raghunandanaḥ .. * .. atha śephārthasya liṅgasya paryāyaḥ . śiśnaḥ 2 svarastambhaḥ 3 upasthaḥ 4 madanāṅkuśaḥ 5 kandarpamuṣalaḥ 6 śephaḥ 7 mehanam 8 śephaḥ [s] 9 meḍhraḥ 10 lāṃguḥ 11 dhvajaḥ 11 rāgalatā 13 vyaṅgaḥ 14 . iti śabdaratnāvalī .. lāṅgūlam 15 sādhanam 16 sephaḥ 17 kāmāṅkuśaḥ 18 . iti jaṭādharaḥ .. * .. liṅgamūle vādilāntavarṇayuktasvādhiṣṭhānanāmakaṣaḍ dalapadmamasti . yathā --
     mūlādhāre trikoṇākhye icchājñānakriyātmake .
     madhye svayambhūliṅgantu koṭisūryasamaprabham ..
     tadvādye hemavarṇābhaṃ va sa varṇacaturdalam .
     tadūrdhve'gnisamaprakhyaṃ ṣaḍdalaṃ hīrakaprabham ..
     vādilāntaṣaḍrṇena yuktañcādhiṣṭhānasaṃjñakam .
     svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato viduḥ ..
iti tantram .. * .. asyādhiṣṭhātṛdevatādiryathā .
     prajanaḥ sarvabhūtānāmupastho'dhyātmamucyate .
     adhibhūtaṃ tathā śukraṃ daivatañca prajāpatiḥ ..
iti mahābhārate āśvamedhikaparva .. * .. asya śubhāśubhalakṣaṇaṃ yathā --
     svalpe liṅge ca dhanavān syācca puttrādivarjitaḥ .
     sthūlaliṅgo daridraḥ syāddaḥkhyekavṛṣaṇī bhavet ..
iti gāruḍe 63 adhyāyaḥ .. * .. api ca .
     mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ .
     apatyarahitaścaiva sthūlaliṅgo dhanojjhitaḥ ..
mahadbhirjānubhiriti śeṣaḥ .
     meḍhre vāmanate caiva sutānnarahito bhavet .
     vakre'nyathāputtravān syāt dāridryaṃ vinate tvadhaḥ ..
     alpe tu tanayo liṅge śirāle'tha sukhī naraḥ .
     sthūlagranthiyute liṅge bhavet puttrādisaṃyutaḥ ..
iti gāruḍe 66 adhyāyaḥ .. anyacca .
     dīrghaliṅgena dāridryaṃ sthūlaliṅgena nirdhanaḥ .
     kṛśaliṅgena saubhāgyaṃ hrasvaliṅgena bhūpatiḥ ..
     karkaśaiḥ kaṭhinairliṅgaiḥ paradārarataḥ sadā .
     ramate ca sadā dāsīṃ nirdhano bhavati dhruvam ..
     kṛśaliṅgena sūkṣmeṇa raktaliṅgena bhūpatiḥ .
     parastrīṃ ramate nityaṃ nārīṇāṃ vallabho bhavet ..
     kṛśaliṅgena raktena labhate cottamāṅganām .
     rājyaṃ sukhañca divyāṅgyāḥ kanyakāyāḥ patirbhavet ..
iti sāmudrakam .. śivasya liṅgarūpasya tannirmālyāgrāhyatvasya ca kāraṇaṃ yathā -- dilīpa uvāca .
     vedmi smāhaṃ dvijaśreṣṭha ! rudrastripurahantakaḥ .
     kasmādvigarhitaṃ rūpaṃ prāptavān saha bhāryayā ..
     yoniliṅgasvarūpañca kathaṃ syāt sumahātmanaḥ .
     pañcavaktraścaturbāhuḥ śūlapāṇistrilocanaḥ ..
     kathaṃ vigarhitaṃ rūpaṃ prāptavān dvijapuṅgava ! .
     evaṃ sarvaṃ samācakṣva mitrāvaruṇanandana ..
     śrīvaśiṣṭha uvāca .
     śṛṇu rājan pravakṣyāmi yanmāṃ pṛcchasi gauravāt .
     svāyambhuvo manuḥ pūrvaṃ mandare parvatottame ..
     iyāja munibhiḥ sārdhaṃ dīrghasatramanuttamam .
     tasmin samāgatāḥ sarve munayaḥ śaṃsitavratāḥ ..
     anveṣṭuṃ devatātattvaṃ mithaḥ procustapodhanāḥ .
     viprāṇāvedaviduṣāṃ kaḥ pūjyo devatāvaraḥ ..
     iti tasya vacaḥ śrutvā sarva eva maharyayaḥ .
     bhṛguṃ taponidhiṃ vipraṃ procuḥ prāñjalayastadā ..
     ṛṣaya ūcuḥ .
     asmākaṃ saṃśayaṃ chettuṃ samartho'si śubhavrata .
     brahmaviṣṇumaheśānāmantikaṃ vraja suvrata ..
     gatvā teṣāṃ samīpantu tathā dṛṣṭvā ca vigrahān .
     śuddhasattvaguṇasteṣāṃ yasmin saṃvidyate mune ! ..
     sa eva pūjyo viprāṇāṃ netarastu kadācana .
     tasmāt tvaṃ hi muniśreṣṭha vibudhānāṃ nirāsanam ..
     kṣipraṃ kuru muniśreṣṭha sarvalokahitaṃ prabho ..
     evamuktastatastūrṇaṃ kailāsaṃ munisattamaḥ .
     jagāma bāmadevena yatrāste vṛṣabhadhvajaḥ ..
     gṛhadvāramupāgamya śaṅkarasya mahātmanaḥ .
     śūlahastaṃ mahāraudraṃ nandiṃ dṛṣṭvābravīddvijaḥ ..
     saṃprāpto hi bhṛgurvipro haraṃ draṣṭuṃ surottamam .
     nivedayasva māṃ śīghraṃ śaṅkarāya mahātmane ..
     tasya tadvacanaṃ śrutvā nandī sarvagaṇeśvaraḥ .
     uvāca paruṣaṃ vākyaṃ maharṣimamitaujasam ..
     asānnidhyaḥ prabhostasya devyā krīḍati śaṅkaraḥ .
     nivartasva nivartasva yadi jīvitumicchasi ..
     evaṃ nirākṛtastena tatrātiṣṭhanmahātapāḥ .
     bahūni divasānyasmin gṛhadvāre munīśvaraḥ ..
     tataḥ krodhasamāviṣṭo bhṛguḥ provāca śaṅkaram .
     vinaṣṭastamasārūḍho māṃ na jānāti śaṅkaraḥ ..
     nārīsaṅgamamatto'sau yasmānmāmavamanyate .
     yoniliṅgasvarūpaṃ vai rūpaṃ tasmādbhaviṣyati ..
     brāhmaṇaṃ māṃ na jānāti tamasā cāpyupāgataḥ .
     abrahmaṇyatvamāpanno na pūjyo'sau dbijanmanām ..
     tasmānna jalamannantu tasmai dattaṃ havistathā .
     śivasyānnaṃ jalañcaiva patraṃ puṣpaṃ phalādikam ..
     nirmālyamasya cāgrāhyaṃ bhaviṣyati na saṃśayaḥ ..
     evaṃ śaptvā mahātejāḥ śaṅkaraṃ lokapūjitam .
     uvāca gaṇamatyugraṃ nandiṃ śūladharaṃ nṛpa ! ..
     rudrabhaktāśca ye loke bhasmaliṅgāsthidhāriṇaḥ .
     te pāṣaṇḍatvamāpannā vedavāhyā bhavanti vai ..
     evaṃ śaptvā munistatra rudraṃ tripurahantakam .
     jagāma brahmalokaṃ vai sarvalokanamaskṛtam ..
iti pādmottarakhaṇḍīyāṣṭhasaptatitamādhyāyāt saṅkalitam .. * .. śivaliṅgasya pūjādhāratvaṃ yathā,
     pūjāsthānāni vakṣyāmi yasmin sānnidhyatāṃ vrajet .
     liṅgasthāṃ pūjayeddevīṃ sthaṇḍilasthāṃ tathaiva ca .
     pustakasthāṃ mahādevīṃ pāduke pratimāsu ca ..
     talliṅgamāśrayenmantrī śukrādyairyat pratiṣṭhitam .
     kacādyairyat kṛtaṃ liṅgaṃ varjanīyantu sādhakaiḥ ..
     alpasaukhyapradaṃ proktaṃ vedamantraiḥ pratiṣṭhitam .
     sāvikārantu sallirṅga bhuktabhogaṃ tatheva ca .
     jñātavyaṃ sādhakendreṇa siddhidañcāpyasiddhidam ..
     devyuvāca .
     sāvikārantu yalliṅgaṃ mantrahīnaṃ pratiṣṭhitam .
     nirvartitavikārañca asvayambhu svayambhavam ..
     kurvanti bhaktivātsalyaṃ lokānāṃ vāsanātmakam .
     durvijñeyamidaṃ jñānaṃ yogināmapyagocaram ..
     martyairjaḍadhiyairnātha kathaṃ vijñāyate vibho ..
     īśvara uvāca .
     sādhu sādhu mahādevi ! rahasyamidamuttamam .
     yattvayā coditaṃ bhadre ! tattathaiva na cānyathā ..
     durvijñeyaṃ suraiścāpi kiṃ punarmanujantubhiḥ .
     ādhiṣṭhya sādhakaḥ kṣetraṃ hṛdayānandakārakam ..
     indriyāṇāñca autsukyaṃ dadāmi liṅgadarśane .
     sevyamānaṃ tato liṅgaṃ nityamānandadāyakam ..
     susvapnān paśyate nityaṃ vimānasthāṃ varāṅganām .
     bhairavaṃ paśyate nityaṃ krīḍantaṃ mātṛmaṇḍale ..
     umāmaheśvarañcāpi svapne paśyati sādhakaḥ .
     anivartitādhikāraṃ liṅgaṃ tribhuvaneśvari ! .
     ākramanti mahāvighnāḥ sadaityā rākṣasādayaḥ ..
     śūnyāgāraṃ yathā devi ! ākramanti narāḥ priye .
     anarcitantu bhuñjanti tathā liṅgantu kalpanā ..
     pretaṃ yathā surādhyakṣe ākramanti piśācakāḥ .
     śūnyañca vyaṅgaliṅgantu āśrayanti tathā priye ..
ityādye devīpurāṇe nandākuṇḍapraveśādhyāyaḥ .. * .. atha liṅgalakṣaṇam . tatra bāṇaliṅgasya lakṣaṇaṃ yathā --
     bāṇaliṅgaṃ tathā jñeyaṃ bhuktimuktipradāyakam .
     utpattiṃ bāṇaliṅgasya lakṣaṇaṃ śeṣataḥ śṛṇu ..
     narmadādevikāyāśca gaṅgāyamunayostathā .
     santi puṇyanadīnāñca bāṇaliṅgāni yanmukhe ..
     indrādipūjitānyatra taccihnairvihitāni ca .
     sadā sannihitastatra śivaḥ sarvārthadāyakaḥ ..
     indraliṅgāni tānyāhuḥ sāmrājyārthapradāni ca ..
athāgneyaliṅgalakṣaṇam .
     āruṇaṃ hityakīlālamuṣṇasparśaṃ-karotyalam .
     āgneyaṃ tat śaktinibhamathavā śaktilāñchitam ..
     idaṃ liṅgavaraṃ sthāpya tejasādhipatirbhavet .. * ..
atha yāmyaliṅgalakṣaṇam .
     daṇḍākāraṃ bhavedyāmyamathavā rasanākṛti .
     yadyaduktaṃ saha terna nirniktaṃ jñāyate tadā .
     niṣiktaṃ nidhanaṃ tena kriyate sthāpitena tu .. * ..
atha naiṛtaliṅgalakṣaṇam .
     rākṣasaṃ khaḍgasadṛśaṃ jñānayogaphalapradam .
     karkarādipraliptantu kuṇṭhakukṣiyutaṃ tathā .
     rākṣasaṃ niṣkṛte liṅgaṃ gārhasthe na sukhapradam ..
atha vāruṇaliṅgalakṣaṇam .
     vāruṇaṃ vartulākāraṃ pāśāṅkaṃ cālivarcasam .
     vṛddhirmukhādeḥ rhrasvatvaṃ saṃbhogāptantu madhyage ..
atha vāyuliṅgalakṣaṇam .
     kṛṣṇaṃ dhūmraṃ na vārucyaṃ dhvajābhaṃ dhvajamūṣalam .
     mastake sthāpitaṃ tasya nyūnanyūnamitastataḥ .. * ..
atha kuberaliṅgalakṣaṇam .
     tūṇapāśagadākāraṃ guhyakeśasya madhyagam . atha raudraliṅgalakṣaṇam .
     dinaṃ vāpyathavā rātriṃ saśoṇaṃ ravivarcasam .
     asthiśūlāṅkitaṃ raudraṃ hemakuṇḍalavarcasam ..
atha vaiṣṇavaliṅgalakṣaṇam .
     caturvarṇamayaṃ vāpi vaiṣṇavaṃ jñāyate'grataḥ .
     vaiṣṇavaṃ śaṅkhacakrāṅkagadābjādivibhūṣitam ..
     śrīvatsaṃ kaustubhāṅkañca sarvasiṃhāsanāṅkitam .
     vainateyasamāṅkaṃ vā tathā viṣṇupadāṅkitam ..
     vaiṣṇavaṃ nāma tat proktaṃ sarvaiśvaryaphalapradam .
     śālagrāmādisaṃsthantu śaśāṅkaṃ śrīvivardhanam ..
     padmāṅkaṃ svastikāṅkaṃ vā śrīvatsāṅkaṃ vibhūtaye ..
iti vīramitrodayadhṛtakālottaraḥ .. * .. nārada uvāca .
     atha vakṣyāmi te vipra cihramekādaśaṃ param .
     śravaṇādyasya pāpāni nāśamāyānti tatkṣaṇāt ..
     madhupiṅgalavarṇābhaṃ kṛṣṇakuṇḍalikāyutam .
     svayambhuliṅgamākhyātaṃ sarvasiddhairniṣevitam ..
     nānāvarṇasamākīṇa jaṭāśūlasamanvitam .
     mṛtyuñjayāhvayaṃ liṅgaṃ surāsuranamaskṛtam ..
     dīrghākāraṃ śubhravarṇaṃ kṛṣṇabindusamanvitam .
     bīlakaṇṭhaṃ samākhyātaṃ liṅgaṃ pūjyaṃ surāsuraiḥ ..
     śuklābhaṃ śuklakeśañca netratrayasamanvitam .
     trilocanaṃ mahādevaṃ sarvapāpapraṇodanam ..
     jvalalliṅgaṃ jaṭājūṭaṃ kṛṣṇābhaṃ sthūlavigraham .
     kālāgnirudramākhyātaṃ sarvasattvairniṣevitam ..
     madhupiṅgalavarṇābhaṃ śvetayajñopavītinam .
     śvetapadmasamāsīnaṃ candrarekhāvibhūṣitam ..
     pralayāstrasamāyuktaṃ tripurārisamāhvayam .
     śubhrābhaṃ piṅgalajaṭaṃ muṇḍamālādharaṃ param ..
     triśailadharamīśānaṃ liṅgaṃ sarvārthasādhanam .
     triśūlaḍamarudharaṃ śubhraraktārdhabhāgataḥ ..
     ardhanārīśvarāhvānaṃ sarvadevairabhiṣṭutam .
     īṣadraktamayaṃ kāntaṃ sthūlaṃ liṅgaṃ samujjvalam ..
     mahākālaṃ samākhyātaṃ dharmakāmārthamokṣadam .
     etattu kathitaṃ tubhyaṃ liṅgacihraṃ maheśituḥ .
     ekenaiva kṛtārthaḥ syāt bahubhiḥ kimu suvrata ..
iti hemādridhṛtalakṣaṇakāṇḍam .. * ..
     uktāṅkaṃ śreyase yojyaṃ śīrṣamantraṃ vivarjayet .
     yamavarṇantu yalliṅgaṃ yamāṅkaṃ vā kamaṇḍalum ..
     daṇḍāṅkaṃ sūtracihraṃ vā brahmajñānānvitaṃ matam .
     śaśivarṇaṃ mahākālaṃ nandīśaṃ padmarāgavat ..
     padmarāganibhaṃ sarvaṃ mahābhaṃ siddhapūjitam .
     mauktikābhaṃ nīlanibhaṃ rudrādityaiḥ prapūjitam ..
     vasudaiḥ sendrayakṣeśaṃ guhyakairyātudhānakaiḥ .
     nānāvarṇamayaṃ nīlaṃ śaśāṅkamaṇḍalaprabham ..
iti vīramitrodayadhṛtakālottaraḥ .. iti bāṇaliṅgalakṣaṇam .. * .. atha tasya parīkṣā .
     ityetallakṣaṇaṃ proktaṃ parīkṣā tattvakovidaiḥ .
     triḥ sapta pañca vāraṃ vā tulāsāmyaṃ na jāyate .
     tadā bāṇaṃ samākhyātaṃ śeṣaṃ pāṣāṇasambhavam ..
iti vīramitrodayadhṛtam .. tulākaraṇantu taṇḍulena . aparatulādiṣu taṇḍulā yadyadhikāḥ syustadā talliṅgaṃ gṛhiṇāṃ pūjyamavadhāryaṃ liṅgañcedadhikaṃ tadodāsīnapūjyantaditi kiṃ vadantīti hemādridhṛtalakṣaṇakāṇḍam ..
     saptakṛtvastulārūḍhaṃ vṛddhimeti na hīyate .
     bāṇaliṅgamiti khyātaṃ śeṣaṃ nārmadamucyate ..
     tripañcavāraṃ yasyaiva tulāsāmyaṃ na jāyate .
     tadā bāṇaṃ samākhyātaṃ śeṣaṃ pāṣāṇasambhavam ..
iti sūtasaṃhitā ..
     nadyāṃ vā prakṣipedbhūyādyadā tadupalabhyate .
     bāṇaliṅgaṃ tadā viddhi nyūnaṃ sukhavivardhanam ..
iti vīramitrodayaḥ .. * .. bāṇaśabdavyutpattirapi tatraiva .
     atha bāṇaṃ samākhyātaṃ yathā vakṣya tathāditaḥ .
     bāṇaḥ sadāśivo devo bāṇo vāṇāntaro'pi ca ..
     tena yasmai kṛtaṃ tasmāt bāṇaliṅgamudāhṛtam .
     sadā sannihitastatra śivaḥ sarvārthadāyakaḥ ..
     kṛtapratiṣṭhaṃ talliṅgaṃ bāṇākhyena śivena ca .
     paṅkajasya phalākāraṃ kuṇḍalasya samākṛti ..
     bhuktimuktipradañcaiva bāṇaliṅgamudāhṛtam ..
paṅkajaphalaṃ padmabījam .
     pakvajambuphalākāraṃ kukkuṭāṇḍasamākṛti . iti hemādridhṛtalakṣaṇakāṇḍe pāṭhaḥ .. * .. devīṃ prati śivavākyam .
     praśastaṃ nārmadaṃ liṅgaṃ pakvajambuphalākṛti .
     madhuvarṇaṃ tathā śuklaṃ nīlaṃ marakataprabham ..
     haṃsaḍimbākṛti punaḥ sthāpanāyāṃ praśaśyate .
     svayaṃ saṃsravate liṅgaṃ girito narmadājale ..
     purā bāṇāsureṇāhaṃ prārthito narmadātaṭe .
     āvirāsaṃ girau tatra liṅgarūpī maheśvaraḥ .
     bāṇaliṅgamapi khyātamato'rthājjagatītale ..
     anyeṣāṃ koṭiliṅgānāṃ pūjane yat phalaṃ labhet .
     tat phalaṃ labhate martyo bāṇaliṅgaikapūjanāt ..
tathā --
     tāmrī vā sphāṭikī svārṇī pāṣāṇī rājatī tathā .
     vedikā ca prakartavyā tatra saṃsthāpya pūjayet .. * ..
pratyahaṃ yo'rcayelliṅgaṃ nārmadaṃ bhaktibhāvataḥ . aihikaṃ kiṃ phalaṃ tasya muktistasya kare sthitā .. iti pratyahabāṇaliṅgapūjāyāḥ phalam . iti yājñavalkyasaṃhitā .. * ..
     saṃsthāpya śrībāṇaliṅgaṃ ratnakoṭiguṇaṃ bhavet .
     rasaliṅge tato bāṇāt phalaṃ koṭiguṇaṃ smṛtam ..
     guṇāṃstu rasaliṅgasya vaktuṃ śaknoti śaṅkarī .
     siddhayo rasaliṅge syuraṇimādyāḥ susaṃsthitāḥ ..
iti sūtasaṃhitā .. * ..
     ratnadhātumayānyeva liṅgāni kathitānyapi .
     pavitrāṇyeva pūjyāni sarvakāmapradāni ca ..
     eteṣāmapi sarveṣāṃ kāśmīraṃ hi viśiṣyate .
     kāśmīrādapi liṅgācca bāṇaliṅgaṃ viśiṣyate ..
     vāṇaliṅgāt paraṃ nānyat pavitramiha dṛśyate .
     aihikāmuṣmikaṃ sarvaṃ pūjākartuḥ prayacchati ..
iti bāṇaliṅgapraśaṃsā . iti kedārakhaṇḍam .. * .. nindyaliṅgamāha tatraiva .
     karkaśe bāṇaliṅge tu puttradārakṣayo bhavet .
     cipiṭe pūjite tasmin gṛhabhaṅgo bhaveddhruvam ..
     ekapārśvasthite dhenuputtradāradhanakṣayaḥ .
     śirasi sphuṭite bāṇe vyādhirmaraṇameva ca ..
     chidraliṅge'rcite bāṇe videśagamanaṃ bhavet .
     liṅge ca karṇikāṃ dṛṣṭvā vyādhimān jāyate pumān .
     atyunnatiṃ vilāgre tu godhanānāṃ kṣayo bhavet .. * tīkṣṇāgraṃ vakraśīrṣañca tryasraliṅgaṃ vivarjayet .
     atisthūlañcātikṛśaṃ svalpaṃ vā bhūṣaṇānvitam .
     gṛhī vivarjayettādṛk taddhi mokṣārthino hitam ..
iti duṣṭabāṇaliṅgalakṣaṇam . iti hemādriḥ .. * .. śubhaliṅgamāha .
     arthadaṃ kapilaṃ liṅgaṃ ghanābhaṃ mokṣakāṅkṣiṇaḥ .
     laghu vā kapilaṃ sthūlaṃ gṛhī naivārcayet kvacit ..
     pūjitavyaṃ gṛhasthena varṇena bhramaropamam .
     tat sapīṭhamapīṭhaṃ vā mantrasaṃskāravarjitam .
     siddhimuktipradaṃ liṅgaṃ sarvaprāsādapīṭhagam ..
iti śubhavāṇaliṅgalakṣaṇam . iti vīramitrodayaḥ .. * .. vāṇaliṅeṣvāvāhanādi na kartavyaṃ yathā --
     vāṇaliṅgāni rājendra ! sthitāni bhuvanatraye .
     na pratiṣṭhā na saṃskārasteṣāmāvāhanaṃ na ca ..
iti bhaviṣyapurāṇam ..
     brāhmye muhūrte cotthāya yaḥ smaredvāṇaliṅgakam .
     sarvatra jayamāpnoti satyaṃ satyaṃ maheśvara ! ..
iti yogasāre 5 paricchedaḥ .. * .. atha bāṇaliṅgadhyānam .
     oṃ pramattaṃ śaktisaṃyuktaṃ bāṇākhyañca mahāprabham .
     kāmabāṃṇānvitaṃ devaṃ saṃsāradahanakṣamam ..
     śṛṅgārādirasollāsaṃ vāṇākhyaṃ parameśvaram .
     evaṃ dhyātvā bāṇaliṅgaṃ yajettaṃ paramaṃ śivam ..
     manasā gandhapuṣpādyaiḥ saṃpūjyāsya manuṃ smaret .
     prāṇāyāmaṃ tataḥ kṛtvā vāṇaliṅgantu toṣayet ..
     tadiṣṭadevayoraikyaṃ vibhāvya vāgbhavaṃ japet .
     tato japaṃ samāpyātha stavenānena toṣayet .. * ..
atha stavaḥ .
     vāṇaliṅga mahābhāga saṃsārāttrāhi māṃ prabho namaste cograrūpāya namaste'vyaktayonaye ..
     saṃsārakāriṇe tubhyaṃ namaste sṛkṣmarūpadhṛk .
     pramattāya mahendrāya kālarūpāya vai namaḥ ..
     dahanāya namastubhyaṃ namaste yogakāriṇe .
     bhogināṃ bhogakartre ca mokṣadātre namo namaḥ ..
     namaḥ kāmāṅganāśāya namaḥ kalmaṣahāriṇe .
     namo viśvapradātre ca namo viśvasvarūpiṇe ..
     vāṇasya varadātre ca rāvaṇasya kṣayāya ca .
     rāmasyānugrahārthāya rājyāya bharatasya ca ..
     munīnāṃ yogadātre ca rākṣasānāṃ kṣayāya ca .
     namastubhyaṃ namastubhyaṃ namastubhyaṃ namo namaḥ ..
     aiṃ dāhikāśaktiyuktāya mahāmāyāpriyāya ca .
     bhagapriyāya sarvāya vairiṇāṃ nigrahāya ca ..
     paritrāṇāya yogināṃ kaulikānāṃ priyāya ca .
     kulāṅganānāṃ bhaktāya kulācāraratāya ca ..
     kulabhaktāya yogāya namo nārāyaṇāya ca .
     madhupānapramattāya yogeśāya namo namaḥ ..
     kulanindāpraṇāśāya kaulikānāṃ sukhāya ca .
     kulayogāya niṣṭhāya śuddhāya paramātmane ..
     paramātmasvarūpāya liṅgamūlātmakāya ca .
     sarveśvarāya sarvāya śivāya nirguṇāya ca .. * ..
     ityetat paramaṃ guhyaṃ vāṇaliṅgasya śaṅkara .
     yaḥ paṭhet sādhakaśreṣṭho gāṇapatyaṃ labheta saḥ ..
     stavasyāsya prasādena yogī yogitvamāpnuyāt .
     rājyārthināṃ bhavedrājyaṃ bhogināṃ bhoga eva ca ..
     sādhūnāṃ sādhanaṃ deva kaulikānāṃ kulaṃ bhavet .
     yaṃ yaṃ kāmayate mantrī taṃ tamāpnoti līlayā ..
     vāṇaliṅgaprasādena sarvamāpnoti satvaram .
     kimanyat kathayāmīha sarvaṃ vetsi kuleśvara ! ..
     mahābhaye samutpanne rājadvāre kuleśvara ! .
     deśāntarabhaye prāpte dasyucaurādisaṅkule .
     pathanāt stavarājasya na bhayaṃ labhate kvacit ..
     bāṇaliṅgasya māhātmyaṃ saṃkṣepāt kathitaṃ mayā .
     tasya śravaṇamātreṇa naro mokṣamavāpnuyāt ..
     bāṇaliṅgaṃ sadārādhyaṃ yogināṃ yogasādhane .
     kaulikānāṃ kulācāre paśūnāṃ śatrunigrahe ..
     vedajñānāṃ vedapāṭhe rogiṇāṃ roganāśane .
     yo yo nārādhayedenaṃ sarvaṃ tanniṣphalaṃ bhavet ..
iti śrīyogasāre sarvāgamottame pārvatīśivasaṃvāde bāṇaliṅgastotraṃ samāptam .. * .. atha raudraliṅgalakṣaṇam .
     nadīsamudbhavaṃ raudramanyonyasya vigharṣaṇāt .
     nadīvegāt samaṃ snigdhaṃ saṃjātaṃ raudramucyate ..
iti vīramitrodayaḥ ..
     saritpravāhasaṃsthānaṃ vāṇaliṅgasamākṛti .
     tadanyadapi boddhavyaṃ raudraliṅgaṃ sukhāvaham ..
     nadīsāranarmadāyā vāṇaliṅgasamākṛti .
     tadanyadapi boddhavyaṃ liṅgaṃ raudraṃ bhaviṣyati ..
     raudraliṅgaṃ tathākhyātaṃ vāṇaliṅgasamākṛti .
     śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ viprādipūjitam ..
     svabhāvāt kṛṣṇavarṇaṃ vā sarvajātiṣu siddhidam .
     narmadāsambhavaṃ raudraṃ vāṇālaṅgavadīritam ..
iti raudraliṅgalakṣaṇam . iti lakṣaṇasamuccayo'pi .. atha śivanābhiliṅgalakṣaṇam .
     uttamaṃ madhyamadhamaṃ trividhaṃ liṅgamīritam .
     caturaṅgulamutsedhe ramyavedikamuttamam ..
     uttamaṃ liṅgamākhyātaṃ munibhiḥ śāstrakovidaiḥ .
     tadardhaṃ madhyamaṃ proktaṃ tadardhamadhamaṃ smṛtam ..
tasya mahimā .
     śivanābhimayaṃ liṅga pratipūjya mahaṣibhiḥ .
     śreṣṭhañca sarvaliṅgabhyastasmāt pūjyaṃ viśeṣataḥ ..
iti śivanābhiliṅgalakṣaṇam . iti vīramitrodayadhṛtaśivanāradasaṃvādaḥ .. * .. atha daivaliṅgalakṣaṇam . siddhāntaśekhare .
     karasaṃpuṭasaṃsparśaṃ śūlaṭaṅkendubhūṣitam .
     rekhākoṭarasaṃyuktaṃ nimnonnatasamanvitam ..
     dīrghākārañca yalliṅgaṃ brahmabhāgādivarjitam .
     liṅgaṃ golamiti proktaṃ golakaṃ procyate'dhunā ..
     kuṣmāṇḍasya phalākāraṃ nāgaraṅgaphalopamam .
     kākaḍimbaphalākāraṃ golaliṅgamitīritam ..
iti golaliṅgalakṣaṇam .. athārṣaliṅgalakṣaṇaṃ tatraiva .
     nānākaulaphalākāraṃ brahmasūtravivartanam .
     mūle sthūlañca yalliṅgaṃ kapitthaphalasannibham ..
     nālasya vā phalākāraṃ madhye sthūlañca yadbhavet .
     madhye sthūlaṃ varaṃ liṅgamṛṣibāṇamudāhṛtam ..
ityārṣaliṅgalakṣaṇam .. * .. atha liṅgalakṣaṇam .
     liṅgaṃ hi dvividhaṃ proktaṃ kṛtrimākṛtrimañcatat .
     talliṅgaṃ dvividhaṃ jñeyamacalañca calantathā .
     pratyekaṃ trividhaṃ jñeyaṃ liṅgaṃ tadubhayātmakam ..
     prāsāde sthāpitaṃ liṅgamacalaṃ tacchilādijam .
     sthāpitaṃ sacalaṃ gehe sthiraṃ liṅgamayojite ..
     pañcadhā tat sthitaṃ liṅgaṃ svayambhu daivapālakam .
     ārṣañca mānasaṃ liṅgaṃ teṣāṃ lakṣaṇamucyate ..
iti siddhāntaśekharaḥ ..
     ācāryamunaye svairaṃ svayambhūto maheśvaraḥ .
     yatra caiva svayaṃ vyaktaṃ liṅgamastu svayambhu tat ..
     dhamanī yasya saṃsparśāt dahati kṣiprameva tu ..
iti ṣaṭkarmadīpikā .. * ..
     nānācchidrasusaṃyuktaṃ nānāvarṇasamanvitam .
     adaṣṭamūlaṃ yalliṅgaṃ karkaśaṃ bhuvi dṛśyate ..
     talliṅgantu svayambhūtamaparaṃ lakṣaṇacyutam .
     svayambhu liṅgamityuktaṃ tacca nānāvidhaṃ matam ..
     śaṅkhābhamastakaṃ liṅgaṃ vaiṣṇavaṃ tadudāhṛtam .
     padmābhamastakaṃ brāhmyaṃ chatrābhaṃ śākramucyate ..
     śiroyugmaṃ tadāgneyaṃ tripadaṃ yāmyamīritam .
     khaḍgābhaṃ nairṛtaṃ liṅgaṃ vāruṇaṃ kalasākṛti ..
     vāyavyaṃ dhvajavalliṅgaṃ kauberantu gadānvitam .
     īśānasya triśūlābhaṃ lokapālādiniḥsṛtam .
     sayambhu liṅgamākhyātaṃ sarvaśāstraviśāradaiḥ ..
iti svayammuliṅgalakṣaṇam .. iti siddhāntaśekharaḥ .. * ..
     dṛṣṭvā liṅgaṃ maheśasya svayambhū tasya pārvati ! .
     sarvapāpavinirmuktaḥ pare brahmaṇi līyate ..
eteṣāṃ pūjāphalaṃ tatraiva .
     viśeṣācchailajaṃ muktyai bhuktaye cānuṣaṅgataḥ .
     pārthivaṃ bhuktaye śastaṃ muktaye cānuṣaṅgataḥ ..
     evaṃ vai dārujaṃ jñeyaṃ cihraliṅgaṃ tathā punaḥ .
     sthiralakṣmīpradaṃ jñeyaṃ haimaṃ rājyapradañca tat ..
     puttravṛddhikaraṃ tāmraṃ rāṅgamāyuḥpravardhanam ..
iti matsyasūktamahātantram .. * ..
     pāradañca mahābhūtyai saubhāgyāya ca mauktikam .
     candrakābhtaṃ mṛtyujit syāddhāṭakaṃ sarvakāmadam ..
iti padmapurāṇam .. * ..
     sarvaphalapradā bhūmirmaṇayastadbadeva hi .
     anantādyāḥ smṛtā hyaṣṭau maṇayo vidyudujjvalāḥ ..
     rātrau prakāśakāḥ sarvaviṣādyāghātakāriṇaḥ .
     nānāvarṇāstu vijñeyā rasairgandhaiśca rūpataḥ ..
     vajrādyāḥ sphāṭikādyāśca guḍānnādivinirmitam .
     sarvakāmapradaṃ puṃsāṃ liṅgaṃ tātkālikaṃ matam ..
iti vīramitrodayadhṛtakālottaraḥ .. * ..
     gāṃndhaṃ saubhāgyadaṃ liṅgaṃ pauṣpaṃ muktipradāyakam .
     nānāśūnodbhavaṃ liṅgaṃ nānākāmapradāyakam ..
     saikataṃ guṇadaṃ liṅgaṃ saubhāgyāya ca lāvaṇam .
     uccāṭane tu pāśāptaṃ maulaṃ śatrukṣayāvaham .
     tātkālikaṃ daridraśca kṛtvā bhaktyā samarcayet ..
iti lakṣaṇasamuccayaḥ .. atha gandhaliṅgam . garuḍapurāṇe .
     kastūrikāyā dvau bhāgau catvāraścandanasya ca .
     kuṅkumasya trayaścaiva śaśinā ca catuḥ samam ..
     etadvai gandhaliṅgantu kṛtvā saṃpūjya bhaktitaḥ .
     śivasāyujyamāpnoti bandhubhiḥ sahito naraḥ ..
puṣpamayaliṅgaṃ yathā --
     kāryaṃ puṣpamayaṃ liṅgaṃ hayagandhasamanvitam .
     navakhaṇḍāṃ dharāṃ bhuktvā gaṇeśo'dhipatirbhavet ..
atha rajomayaliṅgam .
     rajobhirnirmitaṃ liṅgaṃ yaḥ pūjayati bhaktitaḥ .
     vidyādharapadaṃ prāpya paścācchivasamo bhavet ..
atha gośakṛlliṅgam .
     śrīkāmo gośakṛlliṅgaṃ kṛtvā bhaktyāṃ prapūjayet .
     svacchena kāpilenaiva gomayena prakalpayet ..
svacchena bhūmipatanarahitena . śūnyoddhṛteneti yāvat .. * .. atha yavagodhūmaśālijaliṅgam .
     kāryaṃ yaṣṭikramaṃ liṅgaṃ yavagodhūmaśālijam .
     śrīkāmaḥ puṣṭikāmaśca puttrakāmastadarcayet ..
atha sitākhaṇḍamayaliṅgam .
     sitākhaṇḍamayaṃ liṅgaṃ kāryamārogyavardhanam .
     vaśye lavaṇajaṃ liṅgaṃ tālatrikaṭukānvitam ..
tālaṃ haritālam . trikaṭukaṃ śuṇṭhīpippalīmarīcaṃ iti prasiddham .
     gavyaghṛtamayaṃ liṅgaṃ saṃpūjya buddhivardhanam . tathā .
     lavaṇena ca saubhāgyaṃ pārthivaṃ sarvakāmadam .
     kāmadaṃ tilapiṣṭotthaṃ tuṣotthaṃ māraṇe smṛtam ..
     bhasmotthaṃ sarvaphaladaṃ guḍotthaṃ prītivardhanam .
     gandhotthaṃ guṇadaṃ bhūri śarkarotthaṃ sukhapradam ..
     vaṃśāṅkurotthaṃ vaṃśakaraṃ gomayaṃ sarvarogadam .
     keśāsthisambhavaṃ liṅgaṃ sarvaśatruvināśanam ..
     kṣobhaṇe māraṇe piṣṭasambhavaṃ liṅgamuttamam .
     dāridryadaṃ drumodbhūtaṃ piṣṭaṃ sārasvatapradam ..
     dadhidugdhodbhavaṃ liṅgaṃ kīrtilakṣmīsukhapradam .
     dhānyadaṃ dhānyajaṃ liṅgaṃ phalotthaṃ phaladaṃ bhavet ..
     puṣpotthaṃ divyabhogāyurmuktyai dhātrīphalodbhavam .
     navanītodbhavaṃ liṅgaṃ kīrtisaubhāgyavardhanam ..
     dūrvākāṇḍasamudbhūtamapamṛtyunivāraṇam .
     karpūrasambhavaṃ liṅgaṃ calaṃ vai bhuktimuktidam ..
     ayaskāntaṃ caturdhā tu jñeyaṃ sāmānyasiddhiṣu ..
     sarvaṃ navabhavaṃ śreṣṭhaṃ tatra vajramaricchidi .
     yamaliṅgaṃ mahābhūtyai saubhāgyāya ca mauktikam .
     puṣṭimūlaṃ mahānīlaṃ jyotiścīrasamudbhavam ..
     sparśakaṃ kulasannatyai taijasaṃ sūryakāntajam .
     candrāpīḍaṃ mṛtyujitaṃ sphāṭikaṃ sarvakāmadam ..
candrāpīḍaṃ candrakāntamityarthaḥ .
     śūlākhyamaṇijaṃ śatrukṣayārthaṃ mauktikaṃ tathā . yatsannidhānāt śūlaroganāśaḥ sa śūlamaṇiḥ ..
     āputtraṃ hīrakaṃ jñeyaṃ rogahṛnmauktikodbhavam .
     śubhakṛt puṣkalaṃ tīrthe vaidūryaṃ śatrudarpahṛt .
     nīlaṃ lakṣmīpradaṃ jñeyaṃ sphāṭikaṃ sarvakāmadam ..
iti sārasaṃgrahe ..
     mahābhuktipradaṃ haimaṃ rājataṃ bhūtivardhanam .
     ārakūṭaṃ tathā kāṃsyaṃ śṛṇu sāmānyamuktidam ..
ārakūṭaṃ pittalam .
     traṣu sīsāyasaṃ liṅgaṃ śatrūṇāṃ nāśane hitam .
     kīrtidaṃ kāṃsyajaṃ liṅgaṃ rājataṃ puṣṭivardhanam .
     paittalaṃ bhuktimuktyarthaṃ miśrajaṃ sarvasiddhidam ..
miśrajamaṣṭadhātunirmitam .. iti kālottaraḥ ..
     pitṝṇāṃ muktaye liṅgaṃ pūjyaṃ rajatasambhavam .
     haimajaṃ satyalokasya prāptaye pūjayet pumān ..
     pūjayettāmrajaṃ liṅgaṃ puṣṭikāmo hi mānavaḥ ..
iti śivanāradasaṃvādaḥ .. tāmrādiliṅgapujanantu kalītaraparam .
     tāmraliṅgaṃ kalau nārcet raityasya sīsakasya ca .
     raktacandanaliṅgañca śaṅkhakāṃsyāyasaṃ tathā ..
     tuṣṭikāmastu satataṃ liṅgaṃ pittalasambhavam .
     kīrtikāmo yajennityaṃ liṅgaṃ kāṃsyasamudbhavam ..
     śatrumāraṇakāmastu liṅgaṃ lauhamayaṃ sadā .
     sadā sīsamayaṃ liṅgamāyuṣkāmo'rcayet naraḥ ..
iti matsyasūktamahātantram ..
     sthiralakṣmīpradaṃ haimaṃ rājataṃ caiva rājyadam .
     prajāvṛddhikaraṃ rāṅgaṃ tāmramāyuḥpravardhanam ..
     vidveṣakāraṇaṃ kāṃsyaṃ rītijaṃ śatrunāśanam .
     rogaghnaṃ saisakaṃ liṅgamāyasaṃ śatrunāśanam ..
     aṣṭalauhamayaṃ liṅgaṃ kuṣṭharogakṣayāvaham .
     trilauhasambhavaṃ liṅgaṃ vijñānaṃ prati siddhidam ..
iti lakṣaṇasamuccayaḥ ..
     śrīpradaṃ vajrajaṃ liṅgaṃ śilājaṃ sarvasiddhidam .
     dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam ..
iti liṅgapurāṇam .. gandhapuṣpamayaṃ liṅgaṃ tathānnādivinirmitam . kastūrīsambhavaṃ liṅgaṃ dhanākāṅkṣī prapūjayet .. liṅgaṃ gorocanotthañca rūpakāmastu pūjayet . kāntikāmastu satataṃ liṅgaṃ kuṅkumasambhavam .. śvetāgurusamudbhūtaṃ mahābuddhivivaṃrdhanam . dhāraṇāśaktidaṃ liṅgaṃ kṛṣṇāgurusamudbhavam .. yakṣakardamasambhū tam . iti kālottaraḥ ..
     pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet .
     pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalamīritam ..
     svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam .
     sarvasiddhīśvaro raupye phalaṃ tasmāccaturguṇam ..
     tāmre puṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃkṣayaḥ .
     gaṅgāyāñca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet ..
     sphāṭike sarvasiddhiḥ syāttathā marakate priye .
     lauhaliṅge ripornāśaḥ kāmadaṃ bhasmaliṅgakam .
     bālukāyāṃ kāmyasiddhirgomaye ripuhiṃsanam .
     sarvaliṅgasya māhātmyaṃ dharmakāmārthamokṣadam ..
iti mātṛkābhedatantre 12 paṭalaḥ ..
     brahmā saṃpūjayennityaṃ liṅgaṃ śailamayaṃ śubham .
     tasya saṃpūjanāttena prāptaṃ brahmatvamuttamam ..
     indranīlamayaṃ liṅgaṃ viṣṇuḥ samarcayet sadā .
     viṣṇutvaṃ prāptavān tena so'bhūdbhūtaikapālakaḥ ..
     sphāṭikaṃ nirmalaṃ liṅgaṃ varuṇo'bhyarcayet sadā .
     tena tadvaruṇaitvaṃ hi prāptaṃ tejobalānvitam ..
iti ṣaṭkarmadīpikādhṛtaśivadharmaḥ ..
     pūjayet pārthive liṅge pāṣāṇaliṅgake'thavā .
     svarṇaliṅge'thavā devi raupye tāmre ca kāṃsyake ..
     pārade vātha gaṅgāyāṃ sphāṭike marakate'pi vā .
     kāryabhede lauhaliṅge bhasmanirmitaliṅgake ..
     bālukānirmite liṅge gomaye vātha pūjayet .
     saṃskāreṇa vinā devi pāṣāṇādau na pūjayet ..
iti mātṛkābhedatantre 7 paṭalaḥ .. iti śivaliṅganirmāṇadravyāṇi .. * .. atha śivaliṅgasaṃ skāraḥ .
     saṃskārañca pravakṣyāmi viśeṣa iha yadbhavet ..
     raupyañca svarṇaliṅgañca svarṇapātre nidhāya ca .
     tasmāduttolya talliṅgaṃ dugdhamadhye dinatrayam .
     tryambakena snāpayitvā kālarudraṃ prapūjayet ..
     ṣoḍaśenopacāreṇa vedyāntu pārvatīṃ yajet .
     tasmāduttolya talliṅgaṃ gaṅgātoye dinatrayam .
     tato vedoktavidhinā saṃskāramācaret sudhīḥ ..
pūrvoktavacanaiḥ phalaviśeṣakāmanayā nānāvidhaliṅgapūjoktā sā ca pūjā .
     liṅgaṃ sulakṣaṇaṃ kuryāttyajelliṅgamalakṣaṇam .
     dairghyahīne bhavedvyādhiradhike śatruvardhanam ..
     mānahīne vināśaḥ syādadhike ca śiśukṣayaḥ .
     vistāre cādhike hīne rāṣṭranāśo bhaveddhruvam ..
     pīṭhahīne tu dāridryaṃ śirohīne kulakṣayaḥ .
     brahmasūtravihīne ca rājñāṃ rāṣṭrañca naśyati .
     tasmāt sarvaprayatnena liṅgaṃ kuryāt sulakṣaṇam ..
ityādinā sulakṣaṇaliṅgasyaiva phaladātṛtvamuktam . iti mātṛkābhedatantre 7 paṭalaḥ .. devyuvāca .
     indriyai rahito devaḥ śūnyarūpaḥ sadāśivaḥ .
     ākāro nāsti devasya kiṃ tasya pūjane phalam ..
     śiva uvāca .
     prete pūjā maheśāni kadācinnāsti pārvatī .
     rudrasya parameśāni raudrī śaktiritīritā ..
     raudrī tu parameśāni ādyā kuṇḍalinī bhavet .
     vartate parameśāni brahmaviṣṇuśivātmikā ..
     sārdhatrivalayākāraiḥ śivaṃ veṣṭya sadā sthitā .
     śaktiṃ vinā maheśāni pretatvaṃ tasya niścitam ..
     śaktisaṃyogamātreṇa karmakartā sadāśivaḥ .
     ataeva maheśāni pūjayecchivaliṅgakam ..
iti saśaktikaśivaliṅgapūjanaphalam .. iti liṅgārcanatantre 2 paṭalaḥ .. * .. devyuvāca .
     liṅgapramāṇaṃ deveśa kathayasva mayi prabho .
     pārthive ca śilādau ca viśeṣo yatra yo bhavet ..
     śrīśiva uvāca .
     mṛttikātolakaṃ grāhyamathavā tolakadbayam .
     etadanyanna kurvīta kadācidapi pārvati ..
iti mātṛkābhedatantre 7 paṭalaḥ .. api ca .
     mṛttikātolakaṃ grāhyamathavā tolakadbayam .
     trisūtrasya pramāṇena ghaṭanaṃ kārayedbudhaḥ ..
     svāṅguṣṭhaparvamānantu kṛtvā liṅgaṃ prapūjayet .
     mṛdādiliṅgaghaṭane pramāṇaṃ parikīrtitam .
     phalamuktamavāpnoti anyathā cettadanyathā ..
iti ṣaṭkarmadīpikādhṛtaviśvasāratantram ..
     liṅge vedyāṃ tathā pīṭhe samasūtranipātanāt .
     samañcaiva vijānīyāttrisūtrīkaraṇantvidam ..
iti kālottaraḥ .. mṛttikābhedena brāhmaṇādīnāṃ pūjāphalasya praśastatvaṃ yathā --
     caturdhā pārthivaṃ liṅgaṃ mṛtsnābhedena pārvati .
     śuklaṃ raktaṃ tathā pītaṃ kṛṣṇañca parameśvari ..
     śuklantu brāhmaṇe śastaṃ kṣattriye raktamiṣyate .
     pītantu vaiśyajātau syāt kṛṣṇaṃ śūdre prakīrtitam ..
tathā .
     śuklaṃ hi pārthivaṃ liṅgaṃ nirmāya yastu pūjayet .
     sa eva parameśāni trivargaphalabhāgbhavet ..
     kṣattriyastu varārohe raktaṃ nirmāya pārthivam .
     pūjayet satataṃ yastu trivargaphalamāpnuyāt ..
     haritaṃ pārthivaṃ devi ! nirmāya yastu pūjayet .
     sa ca vaiśyo maheśāni ! trivargaphalabhāgbhavet ..
     kṛṣṇaṃ hi pārthivaṃ liṅgaṃ nirmāya yastu pūjayet .
     sa śūdraḥ parameśāni ! trivargaphalabhāgbhavet ..
iti liṅgārcanatantre 3 paṭalaḥ .. * ..
     śilādau ca maheśāni ! sthūlañca phaladāyakam .
     aṅguṣṭhamānaṃ deveśi ! yadbā hemādrimānakam ..
     krameṇa devadeveśi ! phalaṃ bahuvidhaṃ labhet .
     sthūlāt sthūlataraṃ liṅgaṃ rudrākṣaṃ parameśvari ! ..
     pūjanāddhāraṇāddevi ! phalaṃ bahuvidhaṃ smṛtam ..
sthūlāt sthūlamiti pārthivaliṅgetaraparam . mṛttikātolakamiti viśeṣavacanāt . śilāsphāṭikamarakatādīnāṃ pañcasūtrīkaraṇamuktaṃ yathā --
     śivaliṅgasya yanmānaṃ tanmānaṃ dakṣasavyayoḥ .
     yonyagramapi yanmānaṃ tadadho'pi tathā bhavet ..
iti liṅgapurāṇam ..
     liṅgasya yādṛgvistāraḥ pariṇāho'pi tādṛśaḥ .
     liṅgasya dviguṇā devī yonistadardhasammitā ..
     kurvītāṅguṣṭhato hrasvaṃ na kadācidapi kvacit .
     ratnādiśivanirmāṇe mānamicchāvaśādbhave ..
iti tantrāntaram .. liṅgavyutpattiryathā --
     ākāśaṃ liṅgamityāhuḥ pṛthivī tasya pīṭhikā .
     ālayaḥ sarvadevānāṃ layanālliṅgamucyate ..
iti skandapurāṇam .. liṅgamahimā yathā -- śiva uvāca .
     na tuṣyāmyarcito'rcāyāṃ puṣpadhūpanivedanaiḥ .
     liṅge'rcite tathātyarthaṃ paraṃ tuṣyāmi pārvati ! ..
     eṣa devi ! purā kṛtye jīno'haṃ sarvadaivataiḥ .
     liṅgatvālliṅgamityuktaṃ sadevāsurakinnaraiḥ ..
     prayacchāmi divaṃ devi ! yo malliṅgārcane rataḥ .
     tyaktvā sarvāṇi pāṃpāni nirgado ndagdhakalmaṣaḥ ..
     manmanā mannamaskāro māmeva pratipadyate ..
iti vīramitrodayadhṛtaskandapurāṇam .. dravyaviśeṣeṇa pūjādiphalaṃ yathā --
     vastrapūtajalairliṅgaṃ snapitvā mama mānavāḥ .
     lakṣāṇāñcāśvamedhānāṃ phalamāpnoti sattamaḥ ..
     sugandhicandanarasairliṅgamālipya bhaktitaḥ .
     ālipyate surastrībhiḥ sugandhairyakṣakaddamaiḥ ..
iti tatraiva .. * .. liṅgapūjāyā akaraṇe doṣaḥ tatpūjāphalañca yathā,
     vinā liṅgārcanaṃ yasya kālo gacchati nityaśaḥ .
     mahāhānirbhavettasya durgatasya durātmanaḥ .
     ekataḥ sarvadānāni vratāni vividhāni ca .
     tīrthāni niyamā yajñā liṅgārādhanamekataḥ ..
     na liṅgārādhanādanyat purā vede caturṣvapi .
     vidyate sarvaśāstrāṇāmeṣa eva suniścitaḥ ..
     bhuktimuktipradaṃ liṅgaṃ vividhāpannivāraṇam .
     pūjayitvā naro nityaṃ śivasāyujyamāpnuyāt ..
     sarvamanyat parityajya kriyājālamaśeṣataḥ .
     maktyā paramayā vidvān liṅgamekaṃ prapūjayet ..
iti skandapurāṇam .. * ..
     aśvamedhasahasrāṇi vājapeyaśatāni ca .
     maheśārcanapuṇyasya kalāṃ nārhanti ṣoḍaśīm ..
iti matsyasūkta 16 paṭalaḥ ..
     bahunātra kimuktena carācaramidaṃ jagat .
     śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ ..
iti liṅgapurāṇam .. * ..
     śivasya pūjanāddevi caturvargādhipo bhavet .
     aṣṭaiśvaryayuto martyaḥ śambhunāthasya pūjanāt .
     svayaṃ nārāyaṇenoktaṃ yadi śambhuṃ prapūjayet ..
     svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā .
     teṣāṃ pūjā bhaveddevi śambhunāthasya pūjanāt ..
iti liṅgapurāṇam .. * ..
     asāre khalu saṃsāre sārametaccatuṣṭayam .
     kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śambhupūjanam ..
iti ṣaṭkarmadīpikādhṛtakālottare nāradavākyam .. * ..
     agnihotrāstrivedāśca yajñāśca bahudakṣiṇāḥ .
     śivaliṅgārcanasyaite koṭyaṃśenāpi te samāḥ ..
     chittvā bhittvā ca bhūtāni hitvā sarvamidaṃ jagat .
     yajeddevaṃ virūpākṣaṃ na sa pāpena lipyate ..
     anekajanmasāhasraṃ bhrāmyamāṇaśca yoniṣu .
     kaḥ samāpnoti vai muktiṃ vinā liṅgārcanaṃ naraḥ ..
iti skandapurāṇam .. * ..
     brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdro vāpyanulomajaḥ .
     pūjayet satataṃ liṅgaṃ tattanmantreṇa sādaram ..
tattanmantreṇeti yathāyogyaṃ vaidikatāntrikanāmamantreṇetyarthaḥ . iti vīramitrodayadhṛtaskandapurāṇam .. * ..
     mūle brahmā tathā madhye viṣṇustribhuvaneśvaraḥ .
     rudropari mahādevaḥ praṇavākhyaḥ sadāśivaḥ ..
     liṅgavedī mahādevī liṅgaṃ sākṣānmaheśvaraḥ ..
     tayoḥ prapūjanānnityaṃ devī devaśca pūjitau ..
iti liṅgapurāṇam .. * .. atha pāradaśivaliṅgamāhātmyam .
     jyotirmayaṃ mahāliṅgaṃ kailāsanagare priye .
     tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ ..
     pūrṇaliṅgaṃ maheśāni śivabāja na cānyathā .
     śilāmadhye yathā cakraṃ lakṣmīnārāyaṇaḥ param .
     pāradasya śatāṃśaiko lakṣmīnārāyaṇo na hi ..
     pakāraṃ viṣṇurūpañca ākāraṃ kālikā svayam .
     rephaṃ śivaṃ dakārañca brahmarūpaṃ na cānyathā ..
     pāradaṃ parameśāni brahmaviṣṇuśivātmakam .
     yo yajet pāradaṃ liṅgaṃ sa eva śambhuravyayaḥ ..
     ājanmamadhye yo devi ekadā yadi pūjayet .
     sa eva dhanyo deveśi sa jñānī sa ca tattvavit ..
     sa brahmavettā sa dhanī sa rājā bhuvi pūjyate .
     aṇimādivibhūtīnāmīśvaraḥ sādhakottamaḥ .. * ..
atha pāradaśivaliṅganirmāṇavidhiḥ .
     pārade śivanirmāṇe nānāvighnaṃ yataḥ priye .
     ataeva maheśāni śāntisvastyayanaṃ caret ..
     pāradaṃ śivabījaṃ hi tāḍanaṃ hi na kārayet .
     tāḍanādvittanāśaḥ syāttāḍanādvittahīnatā .
     tāḍanādrogayuktatvaṃ tāḍanānmaraṇaṃ bhavet ..
iti mātṛkābhedatantre 8 paṭalaḥ .. * .. atha śivaliṅgotpattiḥ . brahmovāca .
     purā tvāṃ cañcalaṃ jñātvā tvadagre na prakāśitam .
     idānīṃ yoginaṃ jñātvā kathayāmi na saṃśayaḥ ..
     atiguhyamatiguhyamatiguhyaṃ na saṃśayaḥ .
     gopitavyaṃ gopitavyaṃ gopitavyaṃ tvayāpi ca ..
     śambhunā gopitaṃ tantre tantrāntare prakāśitam .
     śṛṇu tat kathayāmyadya sāvadhāno'vadhāraya ..
     sargādau vividhāḥ sargā mayā sṛṣṭā hi nārada .
     devadānavadaityāśca gandharvayakṣarākṣasāḥ ..
     sarve strīvaśagāḥ śreṣṭhā maithunājjāyate prajā .
     kevalaṃ hi śivaḥ śambhurdāragrahaṇakarmaṇi ..
     kadāpi na manaścakre dṛṣṭvā cintāparāḥ surāḥ .
     māmeva śaraṇaṃ jagmuḥ sendrā devāsurādayaḥ ..
     praṇipatya stutiṃ kṛtvā upatasthuḥ samāhitaḥ .
     procuḥ prāñjalayaḥ sarve bhayādgadgadamānasāḥ ..
     devādyā ūcuḥ .
     udvāhitā vayaṃ sarve bhavānapi janārdanaḥ .
     kevalaṃ hi mahādevo devadevo jagatpatiḥ ..
     vivāhe na manaścakre kayā vā mohyate śivaḥ .
     upāyaṃ cintaya vibho sadāraḥ kathamīśvaraḥ .
     yena syājjagatāṃ nāthastat kuruṣva dayānidhe ..
     iti śrutvā vacasteṣāṃ tato brahmā prajāpatiḥ .
     saha tairgaruḍārūḍhaṃ jagāma kamalāsanaḥ .
     uvāca taṃ jagannāthaṃ viṣṇuṃ kamalalocanam ..
     brahmovāca .
     sṛṣṭā mayā suraśreṣṭha mānuṣā maithunodbhavāḥ .
     sarve straiṇā vinā śambhuṃ yat kartavyaṃ vadasva me ..
     śrībhagavānuvāca .
     ebhiḥ saha mahābāho gacchāmastvamahaṃ śivam .
     kartavyaṃ sūcitaṃ tena anujñātairyathāvidhi .
     kintu tadyogyanārīntu vivāhārthaṃ prakalpaya ..
     brahmovāca .
     dakṣaṃ gacchāmahe sarve anujñāpaya taṃ hare .
     ādyāśaktiṃ mahāmāyāṃ prasādayatu vai laghu ..
     kanyā bhūtvā mahāśambhuṃ mohayiṣyati śaṅkaram .
     evamuktvā tu taiḥ sārdhaṃ jagmaturvidhikeśavau .
     yatra dakṣo mahātejāḥ procatuḥ kāryamātmanaḥ ..
     uvāca dakṣaṃ tadyuktaṃ tapastaptuṃ prajāpatiḥ .
     brahmā viṣṇuśca sarve te tapasā toṣayecchivām ..
     āvirbabhūva sā devī kālikā jagadīśvarī .
     prāha māṃvaḥ kimarthantu samutkaṇṭhāḥ surāsurāḥ ..
     devyuvāca .
     śīghraṃ rūpaṃ yathākāmaṃ bhavatāṃ prārthane phalam .
     acirāt tatpradāsyāmi satyaṃ satyaṃ na saṃśayaḥ ..
     devādyā ūcuḥ .
     bhūtvā tu dakṣakanyā tvaṃ śaṅkaraṃ parimohaya .
     asmākaṃ vāñchitañcaitat kuru siddhiṃ sadā śive ..
     etat śrutvā vacasteṣāṃ nirīkṣya kamalāsanam .
     uvāca vismayāviṣṭā kālikā jagadīśvarī ..
     devyuvāca .
     śambhuradyatano bālaḥ kiṃ māṃ santoṣayiṣyati .
     mama yogyaṃ pumāṃsantu anyaṃ vai parikalpaya ..
     brahmovāca .
     śambhuḥ sarvagururdevo hyasmākaṃ parameśvaraḥ .
     mahāsattvo mahātejāḥ sa te toṣaṃ kariṣyati ..
     śambhutulyaḥ pumānnāsti kadācidapi kutracit .
     ityuktvā brahmaṇā devī vāḍhamityāha ceśvarī .
     dakṣāya darśanaṃ dattvā uvāca ucyatāṃ varaḥ ..
     dakṣo'pi dṛṣṭvā tāṃ devīṃ khaḍgakartṛdharāṃ parām .
     kharvāṃ lambodarīṃ vyāghracarmāvṛtakaṭisthalīm ..
     nīlotpalakapālāḍhyakarayugmāṃ varapradām .
     kṛtakṛtyamivātmānaṃ mene dakṣaḥ prajāpatiḥ ..
     dakṣa uvāca .
     yadi me varadāsi tvaṃ devānāmapi vāñchitam .
     madīyatanayā bhūtvā śaṅkaraṃ kila mohaya ..
     tathetyuktrā jagaddhātrī antardhānaṃ gatā tadā .
     debatāśca tato natvā yatra tepe tapo haraḥ ..
     sastrīkāḥ paramātmānamupatasthurjagatpatim .
     praṇemustuṣṭuvurbhaktyā prāhurgadgadabhāṣiṇaḥ ..
     devādyā ūcuḥ .
     bhagavan devadeveśa lokanātha mahāśaya .
     vayaṃ sarve tu sastrīkāḥ sṛṣṭyarthaṃ parameśvara .
     atastvaṃ kuru codvāhaṃ sṛṣṭirakṣā yathā bhavet ..
     dakṣagehe mahākālī māyeti parikīrtitā .
     jātā te prītaye śambho sā te yogyā na saṃśayaḥ ..
     īśvara ubāca .
     bhavatāṃ prītaye samyak kariṣye nātra saṃśayaḥ .
     udyogaḥ kriyatāṃ kṣipraṃ vivāhāya mamaiva hi ..
     ityuktāstu surāḥ sarve īśvareṇa mahātmanā .
     kṛtakṛtyā gatāḥ sarve bhavanaṃ sarvasundaram ..
     dakṣāya kathayāmāsuḥ śaṅkareṇoditaṃ vacaḥ .
     tato vivāhaṃ nirvartya kṛtakṛtyā yathā gatāḥ ..
     gatāḥ sarve maheśo'pi satyā saha tadā gṛham .
     jagāma reme satyā ca ciraṃ nirbharamānasaḥ ..
     atha kāle kadācittu satyā saha maheśvaraḥ .
     reme na śeke taṃ soḍhuṃ satī śrāntābhavattadā ..
     uvāca dīnayā vācā devadevaṃ jagadgurum .
     bhagavannahi śaknomi tava bhāraṃ suduḥsaham .
     kṣamasva māṃ mahādeva kṛpāṃ kuru jagatpate ..
     niśamya vacanaṃ tasyā bhagavān vṛṣabhadhvajaḥ .
     nirbharaṃ ramaṇaṃ cakre gāḍhaṃ nirdayamānasraḥ ..
     kṛtvā sampūrṇaramaṇaṃ satī ca tyaktamaithunā .
     utthānāya manaścakre ubhayosteja uttamam .
     papāta dharaṇīpṛṣṭhe tairvyāptamakhilaṃ jagat ..
     pātāle bhūtale svarge śivaliṅgāstadābhavan .
     tena bhūtā bhaviṣyāśca śivaliṅgāḥ sayonayaḥ ..
     yatra liṅgaṃ tatra yoniryatra yonistataḥ śivaḥ .
     ubhayoścaiva tejobhiḥ śivaliṅgaṃ vyajāyata ..
iti śivaliṅgotpattikathanamiti nāradapañcarātrāntargatatṛtīyarātre prathamādhyāye nāradabrahmasaṃvādaḥ .. * .. śivaliṅgapūjāyāṃ sarveṣāmadhikāro yathā --
     śākto vā vaiṣṇavo vāpi sauro vā gāṇapo'thavā .
     śivārcanavihīnasva kutaḥ siddhirbhavet priye ..
     anārādhya ca māṃ devi yo'rcayeddevatāntaram .
     na gṛhṇāti mahādevi śāpaṃ dattvā vrajet puram ..
     parvatāgrasamaṃ devi miṣṭānnādi krameṇa hi .
     phalāni bahudhānyeva puṣpāṇyeva yathāvidhi ..
     sumerusadṛśaṃ cānnaṃ nānāvidhaṃ maheśvarī .
     sūpādikaṃ maheśāni yadi syāt sāgaropamam ..
     yaddattaṃ puṣpanaivedyaṃ sarvaṃ viṣṭhāsamaṃ bhavet .
     śivārcanavihīno yaḥ pūjayeddevatāntaram .
     viśeṣataḥ kaliyuge sa naraḥ pāpabhāgbhavet ..
iti utpattitantre 64 paṭalaḥ .. * ..
     sarvapūjāsu deveśi ! liṅgapūjāparaṃ padam .
     liṅgapūjāṃ vinā devi anyapūjāṃ karoti yaḥ ..
     viphalā tasya pūjā syādante narakamāpnuyāt .
     tasmālliṅgaṃ maheśāni prathamaṃ paripūjayet ..
     yadrājyaṃ liṅgapūjāyāṃ rahitaṃ satataṃ priye .
     tadrājyaṃ patitaṃ manye viṣṭhābhūmisamaṃ smṛtat ..
     brahma viṭ kṣattriyo devi yadi liṅgaṃ na pūjayet .
     tatkṣaṇāt parameśāni trayaścaṇḍālatāmiyuḥ .
     śūdraśca parameśāni sadā śūkaravadbhavet ..
     śivārcanantu deveśi yasmin gehe vivarjitam .
     viṣṭhāgartasamaṃ devi tatgṛhaṃ viddhi pārvati .
     annaṃ viṣṭhā payo mūtraṃ tasmin veśmani pārvati ..
     śākto vā vaiṣṇavo vāpi śaivo vā parameśvari ! .
     ādau liṅgaṃ prapūjyātha vilvapatrairvarānane ! ..
     paścādanyaṃ maheśāni ! liṅgaṃ prārthya prapūjayet .
     anyathā mūtravat sarvaṃ śivapūjāṃ vinā priye ! ..
iti liṅgārcanatantre 1 paṭalaḥ .. upakramopasaṃhārādi . yathā . liṅgāni tu upakramopasaṃhārāvabhyāsāpūrvatāphalārthavādopapatyākhyāni . taduktam .
     upakramopasaṃhārāvabhyāso'pūrvatāphalam .
     arthavādopapattī ca liṅgaṃ tātparyanirṇaye ..
tatra prakaraṇapratipādyasyārthasya tadādyantayorupādānaṃ upakramopasaṃhārau . yathā chāndogye ṣaṣṭhe prapāṭhake . prakaraṇapratipādyasyādvitīyavastuna ekamevādvitīyamityādau aitadātmyamidaṃ sarvamityantena ca pratipādanam .. 1 .. prakaraṇapratipādyasya vastunaḥ tanmadhye paunaḥpunyena pratipādanaṃ abhyāsaḥ . yathā tatraivādbitīyavastuno madhye tattvamasīti navakṛtvaḥ pratipādanam .. 2 .. prakaraṇapratipādyasya vastunaḥ pramāṇāntareṇāviṣayīkaraṇaṃ apūrbatvam . yathā . tatraivādvitīyavastuno mānāntarāviṣayīkaraṇam .. 3 .. phalantu . prakaraṇapratipādyasyātmajñānasya tadanuṣṭhānasya vā tatra tatra śrūyamāṇaṃ prayojanam . yathā . tatraiva ācāryavān puruṣo veda tasya tāvadeva ciraṃ yāvanna vimokṣe atha sampatsye ityadvitīyavastujñānasya tatprāptiprayojanaṃ śrūyate .. 4 .. prakaraṇapratipādyasya tatra tatra praśaṃsanaṃ arthavādaḥ . yathā tatraiva uta tamādeśamaprākṣo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamityadvitīyavastupraśaṃsanam .. 5 .. prakaraṇapratipādyārthasādhane tatra tatra śrūyamāṇā yuktiḥ upapattiḥ . yathā tatra yathā saumyaikena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ syāt vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam . ityādāvadbitīyavastusādhane vikārasya vācārambhaṇamātratve yuktiḥ śrūyate .. 6 .. iti śrīparamahaṃsasadānandayogīndraviracitavedāntasāraḥ .. (purāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 10 .
     ekādaśasahasrāṇi liṅgākhyaṃ cātivistṛtam .. asyānyadbivaraṇaṃ purāṇaśabde draṣṭavyam .. hetuḥ . yathā, tarkakaumudyām . liṅgajñānajanyaṃ liṅgijñānamanumitiḥ .. jñāyamānaṃ liṅgantu karaṇaṃ na hi . iti bhāṣāparicchedaḥ .. sūkṣmaśarīram . yathā, pañcadaśyām . 1 . 23 .
     buddhikarmendriyaprāṇapañcakairmanasā dhiyā .
     śarīraṃ saptadaśabhiḥ sūkṣmaṃ talliṅgamucyate ..
)

liṅgakaḥ, puṃ, (liṅgena kāyatīti . kai + kaḥ .) kapitthavṛkṣaḥ . iti śabdacandrikā .. (guṇādayo'sya kapitthaśabde vijñeyāḥ ..)

liṅgavardhaḥ, puṃ, (liṅgaṃ vardhayatīti . vṛdh + ṇic + ac .) kapitthavṛkṣaḥ . iti śabdacandrikā .. śiśnavṛddhikaraṇam . tasyauṣadhaṃ yathā --
     kaṭutailaṃ bhallātakaṃ bṛhatīphaladāḍimam .
     valkalaiḥ sādhitaṃ liptaṃ liṅgaṃ tena vivardhate ..
api ca .
     kuṣṭhamāṣamarīcāni tagaraṃ madhupippalī .
     apāmārgāśvagandhā ca vṛhatī sitasarṣapāḥ ..
     yavāstilaṃ saindhavañca pāṇikodvartanaṃ śubham .
     liṅgabāhustanānāñca karṇayorṛddhikṛdbhavet ..
iti gāruḍe 180 adhyāyaḥ ..

liṅgavardhinī, strī, (liṅgaṃ vardhayati yā . vṛdh + ṇic + ini . ṅīp .) apāmārgaḥ . iti śabdacandrikā ..

liṅgavṛttiḥ, puṃ, (liṅgameva vṛttirjīvanopāyo yasya .) jīvikārthajaṭādicihnadhārī . tatparyāyaḥ . dharmadhvajī 2 . ityamaraḥ . 2 . 7 . 54 ..
     jīvikādinimittantu yo bibharti jaṭādikam .
     dharmadhvajī liṅgavṛttirdvayaṃ tatra nigadyate ..
iti śabdaratnāvalī ..

[Page 4,223c]
liṅgālikā, strī, kṣudramūṣikaḥ . tatparyāyaḥ . dīnā 2 . iti hārāvalī . 217 ..

liṅganī, strī, (liṅgamastyasyā iti . liṅga + iniḥ .) latāviśeṣaḥ . pañcaguriyā iti hindī bhāṣā . tatparyāyaḥ . bahupatrī 2 īśvarī 3 śivavallikā 4 svayambhaḥ 5 liṅgasambhūtā 6 laiṅgī 7 citraphalā 8 cāṇḍālī 9 liṅgajā 10 devī 11 caṇḍā 12 āpastambhinī 13 śivajā 14 śivavallī 15 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . durgandhatvam . rasāyanatvam . sarvasiddhikaratvam . divyatvam . vaśyatvam . rasaniyāmanatvañca . iti rājanirghaṇṭaḥ .. (sannyāsādiliṅgadhāriṇī . yathā, suśrute . 4 . 24 .
     liṅginīṃ gurupatnīñca sagotrāmatha parvasu .
     vṛddhāñca sandhyayoścāpi gacchato jīvitakṣayaḥ ..
)

liṅgī [n], puṃ, (liṅgamastyasyeti . iniḥ .) hastī . iti jaṭādharaḥ .. tri, dharmadhvajī . yathā --
     aliṅgī liṅgaveśena yo liṅgamupajīvati .
     sa liṅgināṃ haredenastiryagyonau ca gacchati ..
iti kaurme upavibhāge 15 adhyāyaḥ .. (vāsanāśrayaḥ . iti śrīdharasvāmī .. yathā, bhāgavate . 4 . 29 . 65 .
     tenāsya tādṛśaṃ rājan liṅgino dehasambhavam .
     śraddhatsvānanubhūto'rtho na manaḥ spraṣṭumicchati ..
)

lipa, ñi au śa pa ña lepe . iti kavikalpadrumaḥ .. (tudā°-ubha°-saka°-aniṭ .) ñi, lipto'sti . au, leptā . śa pa ña, limpati limpate candanena gātraṃ sukhī . iti durgādāsaḥ ..

lipaḥ, puṃ, (limpatīti . lipa + kaḥ .) lepanakartā . iti lipadhātoḥ kartari kapratyayena niṣpannam ..

lipiḥ, strī, (lipa + igupadhāt kit . uṇā° 4 . 119 . iti in . saca kit .) likhitavarṇam . tatparyāyaḥ . likhitam 2 akṣarasaṃsthānam 3 libiḥ 4 . ityamaraḥ .. likhanam 5 lekhanam 6 akṣaravinyāsaḥ 7 lipī 8 libī 9 . iti taṭṭīkā .. akṣararacanā 10 . iti jaṭādharaḥ .. lipikā 11 . iti śabdaratnāvalī .. (yathā, naiṣadhe . 1 . 15 .
     ayaṃ daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm .
     mṛṣā na cakre'lpitakalpapādapaḥ praṇīya dāridradaridratāṃ nṛpaḥ ..
asyāḥ pañcavidhatvaṃ yathā, vārāhītantre .
     mudrālipiḥ śilpalipirlipirlekhanisambhavā .
     guṇḍikāghuṇasambhūtā lipayaḥ pañcadhā smṛtāḥ ..
) likhitapustakādi . iti keciditi bharataḥ ..

lipikaraḥ, puṃ, (lipiṃ karotīti . lipi + kṛ + divāvibhāniśeti . 3 . 2 . 21 . iti ṭaḥ .) lekhakaḥ . ityamaraṭīkā ..

[Page 4,224a]
lipikā, strī, (lipireva . lipi + svārthe kan . ṭāp .) lipiḥ . iti śabdaratnāvalī ..

lipikāraḥ, puṃ, (lipiṃ karotīti . kṛ + aṇ .) lekhakaḥ . ityamaraḥ . 2 . 8 . 1 de ..

lipī, strī, (lipiḥ . kṛdikārāditi ṅīṣ .) lipiḥ . iti śabdaratnāvalī ..

liptaṃ, tri, (lipa + ktaḥ .) bhakṣitam . kṛtalepanam . tatparyāyaḥ . digdham 2 . ityamaraḥ .. vilimpitam 3 . iti śabdaratnāvalī .. carcitam 4 . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 4 . 48 .
     talliptāścelakhaṇḍāśca catvāro vihitāstayā ..) militam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. viṣadigdham . iti medinī . te, 52 ..

liptakaḥ, puṃ, (lipta eva . svārthe kan .) viṣāktabāṇaḥ . ityamaraḥ . 2 . 8 . 88 ..

liptikā, strī, (liptaiva . svārthe kan .) daṇḍaḥ . yathā . vaiśvasya caturtho'ṃśaḥ śravaṇādau liptikācatuṣkaṃ abhijit . iti satkṛtyamuktāvalī ..

lipsā, strī, (labdhumicchā . labha + san + aḥ . ṭāp .) icchā . ityamaraḥ .. (yathā, harivaṃśe . 38 . 26 .
     lipsāṃ cakre prasenāttu maṇiratne syamantake .
     govindo na ca taṃlebhe śakto'pi na jahāra ha ..
)

lipsuḥ, tri, (labha + san + uḥ .) labdhumicchuḥ . tatparyāyaḥ . gṛdhnuḥ 3 gardhanaḥ 3 tṛṣṇak 4 lubdhaḥ 5 abhilāsukaḥ 6 lolupaḥ 7 lolubhaḥ 8 . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 24 . 119 .
     so'pyupāyanalobhāttat śraddadhe kalpitāyatiḥ .
     upapradānaṃ lipsūnāmekaṃ hyākarṣaṇauṣadham ..
)

li(vi)biḥ, strī, (lip + in . bāhulakāt pasya batvam .) lipiḥ . ityamaraḥ ..

libi(vi)karaḥ, puṃ, (libiṃ karotīti . kṛ + divāvibhāniśeti . 3 . 2 . 21 . iti ṭaḥ .) lipikaraḥ . lipiṃ karoti ityarthe sṛkuṣṭa ityanena kartari ṭapratyayena niṣpannaḥ ..

libi(vi)ṅkaraḥ, puṃ, (lipiṃ karotīti . kṛ + ṭaḥ . pṛṣodarāditvāt dvitīyāyā aluk .) lipikāraḥ . ityamaraṭīkāyāṃ bhānudīkṣitaḥ ..

libī, strī, (libi + kṛdikārāditi ṅīṣ .) lipiḥ . iti śabdaratnāvalī ..

limpaḥ, puṃ, (limpatīti . limpa + anupasargāt limpavindeti . 3 . 1 . 138 . iti śaḥ .) lepanakartā . iti limpadhātoḥ kartari śapratyayaniṣpannam . iti mugdhabodhavyākaraṇam ..

limpaṭaḥ, puṃ, ṣiḍgaḥ . iti hārāvalī . 192 ..

limpākaṃ, klī, nimbūkaviśeṣaḥ . pātilevu iti bhāṣā . tasya guṇāḥ . surabhitvam . svādutvam . nātyamlatvam . bhaktarocanatvam . vātaśleṣmaharatvam . hṛdyatvam . chardighnatvam . nātipittakṛttvañca . iti rājavallabhaḥ .. (tathā ca .
     karṣaṃ śuddhaṃ mṛtaṃ tāmraṃ limpākāṅghritvacāṃ palam .. iti rasendrasārasaṃgrahe plīhri yakṛdarilauhe ..)

limpākaḥ, puṃ, jambīraḥ . kharaḥ . iti śabdaratnāvalī ..

liśa, ṅa ya au taucchye . iti kavikalpadrumaḥ .. (divā°-ātma°-aka°-aniṭ .) taucchyamalpībhāvaḥ . ṅa ya, liśyate dharmaḥ kalau . au, leṣṭā . iti durgādāsaḥ ..

liśa, śa au gatyām . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-aniṭ .) liśati . au, alikṣat leṣṭā . iti durgādāsaḥ ..

liṣvaḥ, puṃ, nartakaḥ . laṣadhātoḥ kartari vanpratyayena nipātanāt siddhaḥ . upadhāyā ittvamapi . iti siddhāntakaumudyāmuṇādivṛttiḥ . 1 . 153 .. (laṣva iti pāṭhaḥ sādhuḥ ..)

liha, la ña au svāde . iti kavikalpadrumaḥ .. (adā°-ubha°-saka°-aniṭ .) la ña, leḍhi puṣpāṇi ṣaṭpadaḥ . līḍhe . au, alikṣat . iti durgādāsaḥ ..

, ki drāvaṇe . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-aniṭ .) drāvaṇaṃ dravīkaraṇam . ki, lāyayati layati . mimyoryabṇāviti lāpayati lohamagnau karmakāraḥ . snehadrave tu lālyorlannanāviti jano ghṛtamagnau līnayatyapi . iti durgādāsaḥ ..

, gi śliṣi . iti kavikalpadrumaḥ .. (kryā°para°-aka°-aniṭ .) gi, lināti bālā lāvaṇyaṃ prāpnotītyarthaḥ . karmāvivakṣāyāntu lināti jaladhau nadī . līnaḥ līniḥ . ayaṃ antaḥsthatṛtīyādiḥ . iti durgādāsaḥ ..

, ṅa ya o śliṣi . iti kavikalpadrumaḥ .. (divā°-ātma°-aka°-aniṭ .) ṅa ya, līyate candraḥ sūrye . o, līnaḥ . iti durgā dāsaḥ ..

līkkā, strī, likṣā . iti śabdaratnāvalī ..

līkṣā, strī, likṣā . iti śabdaratnāvalī ..

līḍhaḥ, tri, āsvāditaḥ . iti lihadhātoḥ karmaṇi ktapratyayena niṣpannaḥ . (yathā, śrīkaṇṭhacarite . 1 . 53 .
     sā śuddhaye'stu śivapādanakhāvaniryo bhaktā yadīyarucilīḍhalaṃlāṭapaṭṭāḥ ..)

līnaḥ, tri, (lī + ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭhātasya naḥ .) layaprāptaḥ . śliṣṭaḥ . iti vyākaraṇam .. api ca .
     divākarādrakṣati yo guhāsu līnaṃ divābhītamivāndhakāram .
     kṣudre'pi nūnaṃ śaraṇaṃ prapanne mamatvamuccaiḥśirasāmatīva ..
iti kumārasambhave . 1 . 12 ..

līlā, strī, (layanamiti . lī + sampadāditvāt kvip . liyaṃ lātīti . lā + kaḥ .) keliḥ . vilāsaḥ . śṛṅgārabhāvaceṣṭā . iti medinī . le, 47 .. khelā . iti viśvaḥ .. (yathā, bhāgavate . 1 . 1 . 18 .
     athākhyāhi harerdhīmannavatārakathāḥ śubhāḥ .
     līlāvidadhataḥ svairamīśvarasyātmamāyayā ..
) alabdhapriyasamāgamayā svacittavinodanārthaṃ priyasya yā veśagatidṛṣṭihasitabhaṇitairanukṛtiḥ kriyate sā līlā . tathā ca . aprāptavallabhasamāgamanāyikāyāḥ sakhyāḥ puro'tra nijacittavinodabuddhyā . ālāpaveśagatihāsyavilokanādyaiḥ prāṇeśvarānukṛtimākathayanti līlām .. iti . priyānukaraṇaṃ lolā . yathā tenoditaṃ vadati yāti tathā tathāsāvityādītyanyo'pi . lī ṅa ya o śliṣi nāmnīti lak līlā . ityamaraṭīkāyāṃ bharataḥ .. * .. sā prakaṭāprakaṭabhedena dbividhā yathā --
     prakaṭāprakaṭā ceti līlā seyaṃ dvidhocyate . iti padmapurāṇam .. tathā hi .
     sadānantaiḥ prakāśaiḥ svairlīlābhiśca sa dīvyati .
     tatraikena prakāśena kadācijjagadantare ..
     sahaiva svaparīvārairjanmādi kurute hariḥ .
     kṛṣṇabhāvānusāreṇa līlākhyā śaktireva sā ..
     teṣāṃ parikarāṇāñca taṃ taṃ bhāvaṃ vibhāvayet .
     prapañcagocaratvena sā līlā prakaṭā smṛtā ..
     anyāstvaprakaṭā bhānti tādṛśyastadagocarāḥ .
     tatra prakaṭalīlāyāmeva syātāṃ gamāgamau ..
     gokule mathurāyāñca dvārakāyāñca śārṅgiṇaḥ .
     yāstatra tatrāprakaṭāstatra tatraiva santi tāḥ ..
iti śrībhāgavatāmṛtam ..

līlāvatī, strī, (līlāstyasyā iti . līlā + matup . masya vaḥ .) keliyuktā . vilāsavatī . śṛṅgārabhāvaceṣṭānvitā . khelāviśiṣṭā . iti līlāśabdārthadarśanāt .. * .. bhāskarācāryasya patnī . tatkṛtāṅkagranthaḥ . yathā . godāvarītīranivāsino mahārāṣṭradeśodbhavasya śrībhāskarācāryasya granthakartuḥ supriyā līlāvatī virahavikṣiṇṇahṛdayasya tāṃ padairlīlāvatyā līlāvatīmiva . iti līlāvatīgranthasya maṅgalācaraṇaślokasya ṭīkāyāṃ bhaveśaḥ .. * .. (avikṣitanṛpateḥ strīviśeṣaḥ . yathā, mārkaṇḍeye . 123 . 17 .
     līlāvatī vīrasutā vīrabhadrasutānibhā ..) veśyāviśeṣaḥ .. yathā --
     abhirūpeṇa sampannān ghaṭṭayitvā vinā bhṛtim .
     dharmakāryamiti jñātvā na gṛhṇāti kathañcana ..
     yo'sau suvarṇakāraśca daridro'pyatha sattvavān .
     na mūlyamādādveśyātaḥ sabhārya ṛddhisaṃyutaḥ .
     saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ ..
iti matsyapurāṇe līlāvatīveśyāyā lavaṇācaladāne hematarughaṭakasya tathāvidhaphaladarśanāt . iti tithyāditattvam .. * .. nyāyagranthaviśeṣaḥ . tasya dvitīyaśloko yathā --
     dravyaṃ nākulamujjvalo guṇagaṇaḥ karmādhikaṃ ślāghyate jātirviplutimāgatā na ca punaḥ ślāghyā viśeṣasthitiḥ .
     sambandhaḥ sahajo guṇādibhirayaṃ yatrāstu satprītaye sānvīkṣā nayaveśmakarmakuśalā śrīnyāyalīlāvatī ..
iti maṇḍanamiśraḥ ..

līlodyānaṃ, klī, (līlārthamudyānam .) devavanam . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 109 . 41 .
     atha mānasamullaṅghya devarṣivrātasevitam .
     atītya gaṇḍaśailañca līlodyānaṃ dyuyoṣitām ..
)

luk, [c] puṃ, lopaḥ . yathā . syamorluk klīvāt parayoḥ syamorluk syāt . iti mugdhabodhavyākaraṇam ..

lukkāyitaḥ, tri, (luk kāyasya yasya tādṛśa ivācaratīti . lukkāya + kvip . tataḥ ktaḥ .) antarhitaḥ . yathā . antardhānaṃ lukkāyanamiti yāvat . yathā gurorantardhatte śiśuḥ nilīyate yalāyate lukkāyate lukkāyatīti luñcāpanayane'pi luk . luk kāyaḥ śarīraṃ yasya sa lukkāyaḥ tataḥ sa iva ācaratīti kvau sādhyam . iti kārakaṭīkāyāṃ durgādāsaḥ .. karmaṇi ktaprayena niṣpanno'yam ..

luṅguṣaḥ, puṃ, cholaṅgaḥ . iti ratnamālā ..

luja, i ka bhāṣaṭṭārthe . iti kavikalpadrumaḥ .. (curā°-para°-aka°-saka°-ca-seṭ .) i ka, luñjayati . bhā dīptiḥ . ṣaṭṭārtho niketanahiṃsābaladānāni . iti durgādāsaḥ ..

luñca, apanayane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) so'luñcīt karṇanāsikam . iti durgādāsaḥ ..

luṭa, viloṭaviloḍanayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-viloṭe aka°-viloḍane saka°seṭ .) loṭati . iti durgādāsaḥ ..

luṭa, i hrutau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, luṇṭyate . hṛtiścauryam . iti durgādāsaḥ ..

luṭa, ḷ ṝ ya viloṭaviloḍanayoḥ . iti kavikalpadrumaḥ .. (divā°-para°-viloṭe aka°-viloḍane saka°-seṭ .) ḷ, aluṭat . ṝ, alūluṭat aluloṭat . ya, luṭyati . viloṭaḥ sambandhībhāvaḥ . tatra luṭyan saśoko bhuvi rīrudāvān . iti bhaṭṭiḥ .. viloḍane luṭyatyaṭṭālakān durgān kavāṭāni ca loṭati . iti halāyudhaḥ . iti durgādāsaḥ ..

luṭa, ḷ ṅa dīptipratihatyoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-punarhanane saka°-seṭ .) ḷ, aluṭat . ṅa, loṭate . pratihatiḥ śokādinā patanaṃ punarhavanaṃ vā . iti durgādāsaḥ ..

luṭa, ka bhāse . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, loṭayati . bhāso dīptiḥ . iti durgādāsaḥ ..

luṭha, upaghāte . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) loṭhati . iti durgādāsaḥ ..

luṭha, i gatyālasyasteyakhoṭe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aka° ca-seṭ .) i, luṇṭhyate . ālasyaṃ mandībhāvaḥ . steyaṃ cauryam . khoṭaḥ khoḍanam . iti durgādāsaḥ ..

luṭha, ḷ ṅa pratīghāte . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ḷ, aluṭhat . ṅa, loṭhate . iti durgādāsaḥ ..

luṭha, ka caurye . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, loṭhayati . iti durgādāsaḥ ..

luṭha, śi loṭe . iti kavikalpadrumaḥ .. (tudā°para°-aka°-seṭ .) śi, luṭhati aluṭhīt luloṭha . loṭaḥ sambandhīmāvaḥ . hāro'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍale . iti durgādāsaḥ ..

luṭhanaṃ, klī, (luṭha loṭe + lyuṭ .) aśvasya bhūmau punaḥ punaḥ śramopahananam . loṭā iti gaḍāgaḍi iti ca bhāṣā . tatparyāyaḥ . vellanam 2 . iti trikāṇḍaśeṣaḥ ..

luṭhitaḥ tri, (luṭha + ktaḥ .) muhurbhuvi parāvṛttaḥ . śramaśāntyarthaṃ punaḥpunarbhūmau luṭhito'śvaḥ . tatparyāyaḥ . upāvṛttaḥ 2 . ityamarabharatau .. vellitaḥ 3 . iti śabdaratnāvalī .. apāvṛttaḥ 4 parāvṛttaḥ 5 . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 102 . 77 .
     śilākalāpo luṭhitaḥ kimañjanagirerayam .
     kimutākālakalpāntameghaughaḥ patito bhuvi ..
)

luḍa, manthe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) loḍati . mantho viloḍanam . iti durgādāsaḥ ..

luḍa, śi saṃvṛtau . śleṣe . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-seṭ .) śi, luḍati aluḍīt luloḍa . iti durgādāsaḥ ..

luṇṭa, ki avajñācaurye . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-para°-saka°-seṭ .) dantyanakāraprakṛtiḥ ṭayogānmūrdhanyaḥ tena bhvādipakṣe yagādau tallope luṭyata ityādi . ki, luṇṭayati luṇṭati . iti durgādāsaḥ ..

luṇṭakaḥ puṃ, (luṇṭatīti . luṇṭa + ṇvul .) śākaviśeṣaḥ . naṭyā iti bhāṣā . tatparyāyaḥ . māsavaḥ 2 . iti śabdacandrikā ..

luṇṭā, strī, (luṇṭa + aṅ . ṭāp .) luṭhanam . iti kācit śabdaratnāvalī ..

luṇṭākaḥ, puṃ, (luṇṭatīti . luṇṭa + jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan . 3 . 2 . 155 . iti ṣākan .) cauraḥ . luṭadhātoḥ ṣākapratyayena niṣpannaḥ ..

luṇṭākī, strī, (luṇṭāka + ṣitvāt ṅīp .) caurā strī . iti mugdhabodhavyākaraṇam ..

luṇṭhakaḥ, tri, (luṇṭhatīti . luṇṭha + ṇvul .) steyakārakaḥ . luṭerā iti bhāṣā . yathā --
     ye caurā vahrinā duṣṭā garadā grāmaluṇṭhakāḥ .
     sārameyādane te vai pātyante pātakānvitāḥ ..
iti pādme pātālakhaṇḍam ..

luṇṭhanaṃ, klī, (luṇṭha + lyuṭ .) luṭhanam . iti kācit śabdaratnāvalī .. (yathā, devībhāgavate . 5 . 1 . 18 .
     haraṇaṃ luṇṭhanaṃ tadvat tatpatnīnāṃ narādhipa ! ..)

luṇṭhā, strī, (luṇṭha + aṅ . striyāṃ ṭāp .) luṭhanam . iti kācit śabdaratnāvalī ..

luṇṭhākaḥ, puṃ, (luṇṭha + ṣākan .) kākaḥ . iti trikāṇḍaśeṣaḥ .. (cauraḥ . yathā, kalāvilāse . 1 . 3 .
     vighno'bhisārikāṇāṃ bhavanagaṇasphāṭikaprabhānikaraḥ .
     yatra virājati rajanītimirapaṭaprakaṭaluṇṭhākaḥ ..
)

luṇṭhī, strī, luṭhanam . iti kācit śabdaratnāvalī ..

luṇḍa, ka caurye . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, luṇḍayati . iti durgādāsaḥ ..

luṇḍikā, strī, (luṇḍī . svārthe kan . tataṣṭāp .) nyāyasāriṇau . iti hārāvalī .. ekatra veṣṭitameṣalomādiḥ . luḍi iti nuṭi iti ca bhāṣā .. yathā --
     saindhavañca ghṛtābhyaktaṃ tāmrabhājanamātape .
     prataptamūrṇayā ghṛṣṭaṃ tanmalañca samāharet ..
tāmrabhājane dhṛtaṃ saindhavaṃ dattvā raudre taptaṃ kṛtvā meṣalomaluṇḍikayā ghṛṣṭvā malagrahaṃ kṛtvā tena mrakṣayet . iti bhaiṣajyaratnāvalī ..

luṇḍī, strī, nyāyasāriṇī . iti trikāṇḍaśeṣaḥ ..

lutha, i kunthe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, lunthyate . kuntho vadhakleśau . iti durgādāsaḥ ..

lupa ṝ śa pa ḷ ña au chede . iti kavikalpadrumaḥ .. (tudā°-ubha°-saka°-aniṭ .) ṝ, alūlupat alulopat . śa pa ña, lumpati lumpate . ḷ, alupat . au, loptā . iti durgādāsaḥ ..

lupa, ira ya yupi . iti kavikalpadrumaḥ .. (divā°para°-aka°-seṭ .) ira, alupat alopīta . asmāt puṣāditvānnityaṃ ṅa ityanye . ya, lupyati . yupi ākulībhāve . pātuṃ lupyati lāvaṇyaṃ netrāñjalipuṭairnaraḥ . iti halāyudhaḥ . iti durgādāsaḥ ..

lup, puṃ, (lup cchede + kvip .) lopaḥ . yathā . abhobhago'ghobhyo've lup . iti mugdhabodhavyākaraṇam ..

[Page 4,226a]
luptaṃ, klī, (lup + ktaḥ .) cauryadhanam . lota iti khyātam . iti śabdaratnāvalī .. lopavati, tri . yathā --
     cakṣuṣmāniti luptākṣaṃ cāṇḍālaṃ brāhmaṇeti ca .
     praśaṃsā nindanaṃ dveṣāt paruṣānna viśiṣyate ..
iti tithyāditattvam .. (yathā ca, āryāsaptaśatyām . 363 .
     parivṛttanābhi luptatribali śyāmastanāgramalasākṣi .
     bahudhavalajaghanarekhaṃ vapurna puruṣāyitaṃ sahate ..
)

luba ki i ardane . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-seṭ .) ki, lumbayati lumbati . i, lumbyate . ardanaṃ vaghaḥ . iti durgādāsaḥ ..

lubdhaḥ, puṃ, (lubha + gatyartheti ktaḥ .) vyādhaḥ . (yathā, mahābhārate . 16 . 4 . 21 .
     sa saṃniruddhendriyavāṅmanāstu śiṣye mahāyogamupetya kṛṣṇaḥ .
     jarātha taṃ deśamupājagāma lubdhastadānīṃ mṛgasaṃlipsurugraḥ ..
) lampaṭaḥ . iti śabdaratnāvalī ..

lubdhaḥ, tri, (lubha + ktaḥ .) ākāṅkṣī . iti medinī . dhe, 14 .. tatparyāyaḥ . gṛdhnuḥ 2 . gardhanaḥ 3 abhilāṣukaḥ 4 tṛṣṇak 5 . ityamaraḥ .. (yathā, kathāsaritsāgare . 55 . 30 .
     lubdho yaśasi natvarthe bhītaḥ pāpānna śatrutaḥ .
     mūrkhaḥ parāpavādeṣu naca śāstreṣu yo'bhavat ..
)

lubdhakaḥ, puṃ, (lubdha eva . svārthe kan .) vyādhaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 8 . 24 .
     āsmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti ..) lampaṭaḥ . iti lubdhaśabdārthadarśanāt .. (pāyuḥ . yathā, bhāgavate . 4 . 25 . 53 .
     nirṛtirnāma paścāddbāstayā yāti purañjanaḥ .
     vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ ..
)

lubha, ya ir gārdhye . iti kavikalpadrumaḥ .. (divā°para°-saka°-seṭ .) gārdhyamākāṅkṣā . ya, lubhyati dhanaṃ lubdhaḥ . ir, alubhat alobhīt . asmāt puṣāditvāt nityaṃ ṅa ityanye . iti durgādāsaḥ ..

lubha, śa vimohane . iti kavikalpadrumaḥ .. (tudā°para°-aka°-seṭ .) śa, lubhatyātmani kāme ca . iti halāyudhaḥ .. lobhitā lobdhā . iti durgādāsaḥ ..

lubhitaḥ, tri, vimohitaḥ . vimohanārthalubhadhātoḥ ktapratyayena niṣpannaḥ ..

lula, vimardane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) sautradhāturayam . lulāpaḥ . iti durgādāsaḥ ..

lulāpaḥ, puṃ, (lulyate iti . lula vimardane + bhidāditvāt aṅ . lulāṃ āpnotīti . āp + aṇ .) mahiṣaḥ . ityamaraḥ .. (yathā, durgābhaktitaraṅgiṇyām .
     lulāpaṃ khaḍgena chindhi chindhi ..) (tathāsya paryāyaḥ .
     mahiṣo ghoṭakāriḥ syātkāsaraśca rajasvalaḥ .
     pīnaskandhaḥ kṛṣṇakāyo lulāpo yamavāhanaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

lulāpakandaḥ, puṃ, (lulāpapriyaḥ kandaḥ .) mahiṣakandaḥ . iti rājanirghaṇṭaḥ ..

lulāpakāntā, strī, (lulāpasya kāntā .) mahiṣī . iti rājanirghaṇṭaḥ ..

lulitaḥ, tri, (lula + ktaḥ .) āndolitaḥ . yathā,
     preṅkṣolitastaralito lulitāndolitāvapi .. iti bhūriprayogaḥ .. (yathā, kathāsaritsāgare . 37 . 70 .
     hatvā rathāśvāṃściccheda śiro lulitakuṇḍalam .. vikīrṇaḥ . iti śrīdharaḥ .. yathā, bhāgavate . 1 . 9 . 34 .
     yudhi turagarajo vidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye .. vyāptaḥ . yathā, rāmāyaṇe . 2 . 65 . 19 .
     na sma vibhrājate devī śokāśrululitānanā .. glānaḥ . yathā, āryāsaptaśatyām .
     prātarnidrāti yathā yathātmajā lulitaniḥsahairaṅgaiḥ .
     jāmātari muditamanāstathā tathā sādarā śvaśrūḥ ..
unmūlitaḥ . yathā, bhāgavate . 3 . 19 . 24 .
     viśīrṇabāhvaṅghriśiroruho'patat yathā nagendro lulito nabhasvatā .. khaṇḍitaḥ . yathā, tatraiva . 4 . 9 . 10 .
     kimbantakāsilulitāt patatāṃ vimānāt .. vidhvastaḥ . yathā, tatraiva . 7 . 9 . 23 .
     ye'smatpituḥ kupitahāsavijṛmbhitabhrūvisphūrjitena lulitāḥ sa tu te nirastaḥ ..)

luṣa, steye . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) loṣati . iti durgādāsaḥ ..

luṣa, hiṃsane . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) sautradhāturayam . luṣṇaḥ . iti durgādāsaḥ ..

luṣabhaḥ, puṃ, (roṣatīti . ruṣa hiṃsāyām + ruṣernilluṣ ca . uṇā° 3 . 124 . iti abhac . luṣādeśaśca dhātoḥ .) mattahastī . ityuṇādikoṣaḥ ..

luha, au gārdhye . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-aniṭ .) au, alukṣat . gārdhyaṃ labdhumicchā . lohati dhanaṃ lokaḥ . iti durgādāsaḥ ..

, ña gi chidi . iti kavikalpadrumaḥ .. (kryā°ubha°-saka°-aniṭ .) ña gi, lūnāti lūnīte . lūnaḥ lūniḥ . iti durgādāsaḥ ..

lūtā, strī, (lūnātīti . lū + bāhulakāt tan . guṇābhāvaśca .) kīṭaviśeṣaḥ . mākaḍsā iti bhāṣā . tatparyāyaḥ . tantuvāyaḥ 2 ūrṇanābhaḥ 3 markaṭakaḥ 4 . ityamaraḥ .. markaṭaḥ 5 lūtikā 6 ūrṇanābhiḥ 7 śanakaḥ 8 tantravāyaḥ 9 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 504 .
     lūtātantuniruddhadvāraḥ śūnyālayaḥ patatpatagaḥ .
     pathike tasminnañcalapihitamukho roditīva sakhi ! ..
) pipīlikā . rogaviśeṣaḥ . iti medinī . te, 52 .. śeṣasya paryāyaḥ . marmavraṇaḥ 2 vṛkkā 3 . iti rājanirghaṇṭaḥ .. tadrogasya nidānādi lūtānāṃ jantubiśeṣāṇāmutpattiṃ saṃkhyāñcāha .
     yasmāllūnatṛṇaṃ prāptā muneḥ prasvedabindavaḥ .
     tebhyo jātāstato lūtā iti khyātāstu ṣoḍaśa ..
atra suśrutaḥ .
     viśvāmitro nṛpavaraḥ kadācidṛṣisattamam .
     vaśiṣṭhaṃ kopayamāsa gatvāśramapadaṃ kila ..
     kupitasya munestasya lalāṭe svedabindavaḥ .
     apatan darśanādeva hyadhastāttīvravarcasaḥ ..
     lūte tṛṇe maharṣestu dhenvarthe saṃbhṛte'pi ca .
     tato jātāstvimā ghorā nānārūpā mahāviṣāḥ .
     tāsāmaṣṭau kaṣṭasādhyā varjyāstāvatya eva hi ..
tatra tṛṇamaṇḍalāprabhṛtayo'ṣṭa kaṣṭasādhyāḥ . sauvarṇikāprabhṛtayo'ṣṭāvasādhyāḥ . tāsāṃ sāmānyato daṃśalakṣaṇamāha .
     tābhirdaṣṭe daṃśako'pyapravṛttiḥ kṣatajasya ca .
     jvaro dāho'tisāraśca gadāḥ syuśca tridoṣajāḥ ..
     piḍikā vividhākārā maṇḍalāni mahānti ca .
     śothā mahānto mṛdavo raktāḥ śyāvāścalāstathā .
     sāmānyaṃ sarvalūtānāmetaddaṃśasya lakṣaṇam ..
daṃśako'pyadaṃśamadhye pūtibhāvaḥ .
     daṃśamadhye tu yat kṛṣṇaṃ śyāvaṃ vā jālakāvṛtam .
     dagdhākṛti bhṛśaṃ pākaṃ kledaśothajvarānvitam .
     dūṣīviṣābhirlūtābhistaddaṣṭamiti nirdiśet ..
sauvarṇikādayo'ṣṭāvasādhyaprāṇaharāstāsāṃ lakṣaṇamāha . śothaḥ śvetāsitā raktā pītā ca piḍikā jvaraḥ . prāṇāntiko bhaveddāhaḥ śvāso hikkā śirograhaḥ .. * .. tasyauṣadhaṃ yathā --
     rajanīyugmapattaṅgamañjiṣṭhānāgakeśaraiḥ .
     śītāmbupiṣṭairālepaḥ sadyo lūtāṃ vināśayet ..
api ca .
     abhayāṃ rocanāṃ kuṣṭhamarkapuṣpaṃ tathotpalam .
     nalavetasamūlāni garalaṃ surasāṃ tathā ..
     sakaliṅgaṃ samañjiṣṭhāmanantāñca śatāvarīm .
     śṛṅgāṭakaṃ samaṅgāñca padmakeśaramityapi ..
     kalkīkṛtya pacet sarpiḥ payo dadyāccaturguṇam .
     samyak pakve'vatīrṇe ca śīte tasmin viniḥ .
     kṣipet ..
     sarpistulyaṃ bhiṣak kṣaudraṃ kṛtarakṣaṃ nidhāpayet .
     viṣāṇi hanti durgāṇi garadoṣakṛtāni ca ..
     sparśāddhanti viṣaṃ sarvaṃ garairupahatāṃ tvacām .
     yogajantamakaṃ kaṇḍuṃ māṃsasādaṃ visaṃjñatām ..
     nāśayatyañjanābhyaṅgaṃ pānavastiṣu yojitam .
     sarpakīṭākhulūtādidaṣṭānāṃ viṣahṛt param ..
mṛtyupāśacchedi ghṛtam . iti bhāvaprakāśaḥ .. (tathā ca .
     koṭibhyo dāruṇatarā lūtāḥ ṣoḍaśa tā jaguḥ .
     aṣṭāviṃśatirityeke tato'pyanye tu bhūyasīḥ ..
     sahasraraśmyanucarā vadantyanye sahasraśaḥ .
     bahūpadravarūpā tu lūtaikaiva viṣātmikā ..
     rūpāṇi nāmatastasyā durjñeyānyatisaṅkarāt .
     nāsti sthānavyavasthā ca doṣato'taḥ pracakṣate ..
     kṛcchrasādhyā pṛthagdoṣairasādhyā nicayena sā .
     taddaṃśaḥ paittiko dāhatṛṭsphoṭajvaradāhavān ..
     bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ .
     ślaiṣmikaḥ kaṭhinaḥ pāṇḍuḥ parūṣakaphalākṛtiḥ ..
     nidrāṃ śītajvaraṃ kāsaṃ kaṇḍūñca kurute bhṛśam .
     vātikaḥ paruṣaḥ śyāvaḥ parvabhedajvarapradaḥ ..
     tadvibhāgaṃ yathāsvañca doṣaliṅgairvibhāvayet .
     asādhyāyāntu hṛnmohaśvāsahikkāśirorujāḥ ..
     śvetāḥ pītāḥ sitā raktāḥ piṭikāḥ śvayathūdbhavāḥ ..
     vepathurvamathurdāhastṛḍāndhyaṃ vakranāsatā .
     śyāvo'ṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam ..
     pakvajambūsavarṇañca daṃśāt sravati śoṇitam .
     sarvāpi sarvajā prāyo vyapadeśastu bhūyasā ..
     tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitāḥ .
     saptāhena daśāhena pakṣeṇa ca paraṃ kramāt ..
     lūtādaṃśaśca sarvo'pi dadrumaṇḍalasannibhaḥ .
     sito'sito'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ ..
     madhye kṛṣṇo'thavā śyāvaḥ paryante jālakāvṛtaḥ .
     visarpavān śophayutastapyate bahuvedanaḥ ..
     jvarāśupākavikledakodāvadaraṇānvitaḥ .
     kledena yat spṛśatyaṅgaṃ tatrāpi kurute vraṇam ..
     śvāsadaṃṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ .
     aṣṭābhirudvamatyeṣā viṣaṃ vaktrairviśeṣataḥ ..
     lūtā nābherdaśatyūrdhvamūrdhvaṃ vādhaśca kīṭakāḥ .
     taddūṣitañca vastrādidehe pṛktaṃ vikārakṛt ..
     dinārdha lakṣyate naiva daṃśo lūtāviṣodbhavaḥ .
     sūcīvyadhavadābhāti tato'sau prathame'hani ..
     avyaktavarṇaḥ pracalaḥ kiñcit kaṇḍūrujānvitaḥ .
     dvitīye'bhyunnato'nteṣu piṭakairiva vācitaḥ ..
     vyaktavarṇo nato madhye kaṇḍūmān granthisannibhaḥ .
     tṛtīye sajvaro romaharṣakṛdraktamaṇḍalaḥ ..
     śarāvarūpastodāḍhyo romakūpeṣu sasravaḥ .
     mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ ..
     vikārān kurute tāṃstān pañcame viṣakopajān .
     ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam ..
     iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnañca vibhajedataḥ .
     ekaviṃśatirātreṇa viṣaṃ śāmyati sarvathā ..
     athāśu lūtādaṣṭasya śastreṇādaṃśamuddharet .
     dahecca jāmbavauṣṭhādyairna tu pittottaraṃ dahet ..
     karkaśaṃ bhinnaromāṇaṃ marmasandhyādisaṃśritam .
     prasṛtaṃ sarvato daṃśaṃ nacchindīta dahenna ca ..
     lepayeddagdhamagadairmadhusaindhavasaṃyutaiḥ .
     suśītaḥ secayeccānukaṣāyaiḥ kṣīrivṛkṣajaḥ ..
     sarvato'paharedraktaṃ śṛṅgādyaiḥ sirayāpivā .
     sekā lepāstataḥ śītā bodhiśleṣmāntakākṣaraiḥ ..
     phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ .
     aśeṣalūtākīṭānāmagadaḥ sarvakārmikaḥ ..

     rodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam .
     kāntā puṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ ..
iti vāgbhaṭe uttarasthāne 37 adhyāyaḥ ..)

lūtāriḥ, puṃ, (lūtāyā ariḥ .) dugdhaphenīkṣupaḥ . iti rājanirghaṇṭaḥ ..

lūtikā, strī, (lūtaiva . svārthe kan . ṭāpi ata itvam .) markaṭakaḥ . iti śabdaratnāvalī ..

lūnaḥ, tri, (lūyate smeti . lū + ktaḥ . lvādibhyaḥ . 8 . 2 . 44 . iti niṣṭhātasya naḥ .) chinnaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 27 . 143 .
     daivena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ .. upacitaḥ . yathā, kumāre . 3 . 61 .
     tasyāḥ sakhībhyāṃ praṇipātapūrbaṃ svahastalūnaḥ śiśirātyayasya .
     vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ ..
)

lūnakaḥ, puṃ, (lūna eva . svārthe kan .) bheditaḥ . paśuḥ . iti medinī . ke, 159 ..

lūniḥ, strī, (lū + ktin . ṛkāralvādibhyaḥ ktinniṣṭhāvadbhavatīti vaktavyam . 8 . 2 . 44 . ityasya vārtikoktyā tasya naḥ .) chedaḥ . iti mugdhabodhavyākaraṇam .. (brīhiḥ . ityujjvaladattaḥ . 4 . 105 ..)

lūmaṃ, klī, (lūyate iti . lū + bāhulakāt mak .) lāṅgūlam . ityamaraḥ ..

lūmaviṣaḥ, puṃ, (lūme lāṅgūle viṣamasya .) vṛścikādiḥ . iti hemacandraḥ ..

lūṣa, ka vadhe . steye . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka, lūṣayati . iti durgādāsaḥ ..

lekhaḥ, puṃ, (likhyate iti . likh + ghañ .) devaḥ . ityamaraḥ .. lekhyaḥ . iti medinī . khe, 4 .. (yathā, kumāre . 1 . 7 .
     vrajanti vidyādharasundarīṇāmanaṅgalekhakriyayopayogam ..)

lekhakaḥ, puṃ, (likhatīti . likh + ṇvul .) lekhanakartā . tatparyāyaḥ . lipikaraḥ 2 akṣaracanaḥ 3 akṣaracuñcuḥ 4 . ityamaraḥ . 2 . 8 . 15 .. volakaḥ 5 karakaḥ 6 masīpaṇyaḥ 7 karapraṇīḥ 8 . iti śabdaratnāvalī .. varṇī 9 . iti jaṭādharaḥ .. * .. tasya lakṣaṇāni yathā --
     sarvadeśākṣarābhijñaḥ sarvaśāstraviśāradaḥ .
     lekhakaḥ kathito rājñaḥ sarvādhikaraṇeṣu vai ..
     śīrṣopetān susaṃpūrṇān samaśreṇigatān samān .
     akṣarān vai likhedyastu lekhakaḥ sa varaḥ smṛtaḥ ..
     upāyavākyakuśalaḥ sarvaśāstraviśāradaḥ .
     bahvarthavaktā cālpena lekhakaḥ syādbhṛgūttama ..
     vākyābhiprāyatattvajño deśakālavibhāgavit .
     anāhāryo nṛpe bhakto lekhakaḥ syādbhṛgūttama ..
iti mātsye 189 adhyāyaḥ .. * .. api ca .
     sakṛduktagṛhītārtho laghuhasto jitākṣaraḥ .
     sarvaśāstrasamālokī prakṛṣṭo nāma lekhakaḥ ..
iti cāṇakyasaṃgrahaḥ .. * .. rājalekhakalakṣaṇaṃ yathā --
     brāhmaṇo mantraṇābhijño rājanītiviśāradaḥ .
     nānālipijño medhāvī nānābhāṣāsamanvitaḥ ..
     mantraṇācaturo dhīmān nītiśāstrārthakovidaḥ .
     sandhivigrahabhedajño rājakārye vicakṣaṇaḥ ..
     sadā rājahitānveṣī rājasannidhisaṃsthitaḥ .
     kāryākāryavicārajñaḥ satyavādī jitendriyaḥ ..
     svarūpavādī śuddhātmā dharmajño rājadharmavit .
     evamādiguṇairyuktaḥ sa eva rājalekhakaḥ ..
     nṛpānuvartī satataṃ nṛpaviśvāsarakṣakaḥ .
     nṛpaterhitakānveṣī sa eva rājalekhakaḥ ..
iti patrakaumudī .. * .. lekhyakarma kāyasthena kartavyam . yathā --
     lekhakānapi kāyasthān lekhyakṛtye vicakṣaṇān .. kuryāditiśeṣaḥ . iti parāśarasaṃhitāyām 10 adhyāyaḥ .. (gaṇeśastu mahābhāratasya lekhakaḥ . yathā, mahābhārate . 1 . 1 78 -- 79 .
     śrutvaitat prāha vighneśo yadi me lekhanī kṣaṇam .
     likhato nāvatiṣṭheta tadā syāṃ lekhako hyaham ..
     vyāso'pyuvāca taṃ devamabuddhvā mā likha kvacit .
     oṃmityuktvā gaṇeśo'pi babhūva kila lekhakaḥ ..
)

lekhanaṃ, klī, (likha + lyuṭ .) chardanam . bhurjatvaph . akṣaravinyāsaḥ . iti medinī . me, 122 .. * .. bhūmau lekhananiṣedho yathā --
     na bhūmau vilikhedvarṇaṃ mantraṃ na pustakaṃ likhet .. iti yoginītantre tṛtīyabhāge 7 paṭalaḥ .. lekhanāñjanam . yathā --
     dakṣāṇḍatvakśilākācaśaṅkhacandanasaindhavaiḥ .
     cūrṇitairañjanaṃ proktaṃ puṣpārmādinikṛntanam ..
dakṣaḥ kukkuṭaḥ tasyāṇḍasya tvak . śilā manaḥśilā . iti bhāvaprakāśaḥ ..

lekhanaḥ, puṃ, (likha + lyuḥ .) kāśaḥ . iti rājanirghaṇṭaḥ ..

lekhanikaḥ puṃ, (lekhanaṃ śilpamasya . lekhana + ṭhan .) lekhahārakaḥ . parahastena lekhakaḥ . svahastena lekhakaḥ . iti medinī . ke, 211 ..

lekhanī, strī, likhyate'nayā . (likha + lyuṭ . ṅīṣ .) lekhanasādhanavastu . tatparyāyaḥ . varṇatūlikā 2 . iti hārāvalī .. varṇatūlī 3 kalamaḥ 4 akṣaratūlikā 5 . iti jaṭādharaḥ .. karāśrayaḥ 6 citrakaḥ 7 . iti śabdaratnāvalī .. * .. (yathā, mahābhārate . 1 . 1 . 78 .
     śrutvaitat prāha vighneśo yadi me lekhanī kṣaṇam .
     likhato nāvatiṣṭheta tadāsyāṃ lekhako hyaham ..
) lekhanīkaraṇaśubhāśubhaṃ yathā --
     vaṃśasūcyā likhedbarṇaṃ tasya hānirbhaveddhruvam .
     tāmrasūcyā tu vibhavo bhavenna tatkṣayo bhavet ..
     mahālakṣmīrbhavennityaṃ suvarṇasya śalākayā .
     bṛhannalasya sūcyā vai mativṛddhiḥ prajāyate ..
     tathā agnimayairdevi puttrapauttradhanāgamaḥ .
agnimayaiścitrakāṣṭhamayaiḥ .
     raityena vipulā lakṣmīḥ kāṃsyena maraṇaṃ bhavet ..
     aṣṭāṅgulapramāṇena daśāṅgulena vāthavā .
     caturaṅgulasūcyā vā yo likhet pustakaṃ śubhe .
     tattadakṣarasaṃkhye tu svalpāyuryāti vai dine ..
yathā raityenetyādivacane ekatraiva vidhiniṣedhau tathātrāpyaṣṭāṅguladaśāṅgulayorvidhiḥ niṣedhaścaturaṅgule . iti yoginītantre tṛtīyabhāge 7 paṭalaḥ .. (khaṭikā . tatparyāyo yathā --
     khaṭikā kaṭhinī cāpi lekhanī ca nigadyate .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

lekhanīyaḥ, tri, lekhyam . lekhitavyam . iti likhadhātoḥ karmaṇyanīyapratyayena niṣpannam .. (yathā, suśrute . 6 . 18 .
     snehano lekhanīyaśca ropaṇīyaśca sa tridhā ..)

lekharṣabhaḥ, puṃ, (lekheṣu deveṣu ṛṣabhaḥ śreṣṭhaḥ . lekha ṛṣabha iveti vā .) indraḥ . ityamaraḥ ..

lekhahāraḥ, puṃ, lekhaṃ harati ityarthe aṇapratyayena niṣpannaḥ . patravāhakaḥ . iti siddhāntakaumudī .. (yathā, kathāsaritsāgare . 5 . 65 .
     nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat ..)

lekhahārakaḥ, puṃ, (lekhahāra eva . svārthe kan .) patravāhakaḥ . (yathā, kathāsaritsāgare . 39 . 190 .
     āhvānāya svanagare sthitenocchṛṅkhalasthiteḥ .
     bhrāturdhūmaśikhasyeha prahito lekhahārakaḥ ..
)

lekhā, strī, (likhyate iti . likha + bāhulakāt ap . ṭāp .) lipiḥ . paṅktiḥ . iti medinī . khe, 4 ..

lekhārhaḥ, puṃ, (lekhe arhaḥ .) śrītālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. lekhanayogye, tri ..

[Page 4,228b]
lekhitaṃ, tri, lekhyate yat . kāritalikhitam . iti ñyantalikhadhātoḥ ktapratyayena niṣpannam ..

lekhyaṃ, tri, (likha + ṇyata .) lekhitavyam lekhanīyam . iti likhadhātoḥ karmaṇi yapratyayena niṣpannam .. * .. vyavahārāṅgakakriyāpādāṅgam . yathā --
     ṣāṇmāsike'pi samaye bhrāntiḥ saṃjāyate yataḥ .
     dhātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā ..
     lekhyantu dvividhaṃ proktaṃ svahastānyakṛtantathā .
     asākṣikaṃ sākṣimacca siddhirdeśasthitestayoḥ ..
     mṛtāstu sākṣiṇo yatra dhanikarṇikalekhakāḥ .
     tadapyapārthaṃ karaṇamṛte tvādheḥ sthirāśrayāt ..
     darśitaṃ pratikālañca paṭhitaṃ śrāvitañca yat .
     lekhyaṃ sidhyati sarvatra mṛteṣvapi ca sākṣiṣu ..
iti vyavahāratattve bṛhaspatiḥ .. api ca . sāmprataṃ lekhyaṃ nirūpyate . tatra lekhyaṃ dbividham . śāsanaṃ jānapadañceti . śāsanaṃ nirūpitam . jānapadamabhidhīyate . tacca dvividham . svahastakṛtamanyakṛtañceti . tatra svahastakṛtamasākṣikam . anyakṛtaṃ sasākṣikam . anayośca deśācārānusāreṇa prāmāṇyam . yadāha nāradaḥ .
     lekhyantu dvividhaṃ jñeyaṃ svahastānyakṛtantathā .
     asākṣimat sākṣimacca siddhideśasthitestayoḥ ..
iti .. tatrānyakṛtamāha .
     yaḥ kaścidartho niṣṇātaḥ svarucyā tu parasparam .
     lekhyantu sākṣimat kāryantasmin dhanikapūrvakam ..
dhanikādhamarṇayoryo'rtho hiraṇyādiḥ parasparaṃ svarucyā iyatā kālenaitāvaddeyamitīyatī ca pratimāsraṃ vṛddhiriti niṣṇāto vyavasthitastasminnartha kālāntare vipratipattau vastutattvanirṇayārthaṃ lekhyam . sākṣimaduktalakṣaṇaṃ sākṣiyuktam . dhanikaḥ pūrvo yasmin taddhanikapūrvakam . dhanikanāmalekhanapūrbakamiti yāvat kāryaṃ kartavyam . uktalakṣaṇāḥ sākṣiṇo vā kartavyāḥ .
     kartrā tu yat kṛtaṃ kāryaṃ siddhyarthantasya sākṣiṇaḥ .
     pravartante vivādeṣu svakṛtaṃ vāpyalekhyakam ..
iti smaraṇāt .. āpa ca .
     samāmāsatadardhāharnāmajātisvagotrakaiḥ .
     sabrahmacārikātmīyapitṛnāmādicihritam ..
samā saṃvatsaraḥ . māsaścaitrādistadardhaḥ pakṣaḥ śuklaḥ kṛṣṇo vā . ahastithiḥ pratipadādiḥ . nāma dhanikādhamarṇayoḥ . jātirbrāhmaṇādiḥ . svagotraṃ vāśiṣṭhādigotrametaiḥ samādibhiścihritam . tathā sabrahmacārikaṃ bahvṛcādiśākhāprayuktaṃ guṇanāmabahvṛcaḥ kaṭha iti . ātmīyapitṛnāma dhanikarṇikapitṛnāma . ādi grahaṇāddravyajātisaṃkhyācārādergrahaṇam . etaiścihritaṃ lekhyaṃ kāryamiti gatena sambandhaḥ . kiñca .
     samāpte'rthe ṛṇī nāma svahastena niveśayet .
     mataṃ me'mukaputtrasya yadatropari lekhitam ..
dhanikādhamarṇayoryo'rthaḥ svarucyā vyavasthitastasminnarthe samāpte likhite ṛṇī adhamarṇo nāmātmīyaṃ svahastenāsmillekhye yadupari lekhitaṃ tanmamāmukaputtrasya matamabhipretamiti niveśayet patre likhet . tathā --
     sākṣiṇaśca svahastena pitṛnāmakapūrbakam .
     atrāhamamukaḥ sākṣī likheyuriti te samāḥ ..
tasmin lekhye ye sākṣiṇo likhitāste'pyātmīyapitṛnāmalekhanapūrbakamasminnarthe ahamamuko devadattaḥ sākṣīti svahastenaikaikaśo likheyuste ca samāḥ saṃkhyāto guṇataśca kartavyāḥ . yadyadhamarṇaḥ sākṣī vā lipijño na bhavati tadādhamarṇo'nyana sākṣī ca sākṣyantareṇa sarvasākṣisannidhau svamataṃ lekhayet . yathāha nāradaḥ .
     alipijña ṛṇī yaḥ syāt svamatantu sa lekhayet .
     sākṣī vā sākṣiṇānyena sarvasākṣī samīpataḥ ..
iti . api ca . ubhayābhyarthyate naitanmayā hyamukasūnunā . likhitaṃ hyamukeneti lekhako'nte tato likhet .. tato lekhako dhanikādhamarṇikābhyāṃ ubhābhyāṃ prārthitena mayāmukena devadattena viṣṇumitrasūnunā etallekhyaṃ likhitamityante likhet .. * .. sāmprataṃ svakṛtalekhyamāha .
     vināpi sākṣibhirlekhyaṃ svahastalikhitantu yat .
     tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtādṛte ..
yallekhyaṃ svahastena likhitaṃ adhamarṇena tat sākṣibhirvināpi pramāṇaṃ smṛtaṃ manvādibhiḥ . balopadhikṛtādṛte . balena balātkāreṇa . upadhinā chalalobhakrodhabhayamadādilakṣaṇena yat kṛtaṃ tasmādvinā . nārado'pyāha .
     mattābhiyuktastrībālabalātkārakṛtañca yat .
     tadapramāṇaṃ likhitaṃ bhayopadhikṛtantatheti ..
taccaitat svahastakṛtaṃ parahastakṛtañca yallekhyaṃ deśācārānusāreṇa savandhakavyavahāre vandhakavyavahārayuktamarthakramāparilopana lipyakṣarāparilopena ca lekhyamityetāvanna punaḥ sādhuśabdaireva prātisvikadeśabhāṣayāpi lekhanīyam . yathāha nāradaḥ .
     deśācārāviruddhaṃ yadvyaktādhividhilakṣaṇam .
     tat pramāṇaṃ smṛtaṃ lekhyamaviluptakramākṣaram ..
iti .. vidhānaṃ vidhirādhervidhirādhīkaraṇantasya lakṣaṇam . gopyādhirbhogyādhikālakṛtamityādi tadvyaktaṃ vispaṣṭaṃ yasmiṃstadbyaktādhividhilakṣaṇam . aviluptakramākṣaraṃ arthānākramaḥ kramañcākṣarāṇi ca kramākṣarāṇi aviluptāni kramākṣarāṇi yasmiṃstadaviluptakramākṣaram . tadevaṃ bhūtaṃ likhitaṃ pramāṇam . rājaśāsanavanna sādhuśabdaniyamo'tretyabhiprāyaḥ . lekhyaprasaṅgena lekhyārūḍhamapyṛṇaṃ tribhireva deyamityāha . ṛṇaṃ lekhyakṛtandeyaṃ puruṣaistribhireva tu . yathā sākṣyādikṛtamṛṇantribhireva deyaṃ tathā lekhyakṛtamapyāhartṛputtratatputraistribhireva deyam . na caturthādibhiriti niyamyate . nanu puttrapauttrairṛṇandeyamityaviśeṣeṇarṇamātrantribhireva deyamiti niyatameva . vāḍhamasyaivotsargasya patrārūḍharṇaviṣaye smṛtyantaraprabhavāmapavādaśaṅkāmapanetumidaṃ vacanamārabdham . tathā hi . patralakṣaṇamabhidhāya kātyāyanenābhihitam . evaṃ kālamatikrāntaṃ pitṝṇāndāpyate ṛṇamiti . itthaṃ patrārūḍhamatikrāntakālamapi pitṝṇāmapi pitṝṇāṃ sambandhi dāpyate . atra pitṝṇāmiti bahuvacananirdeśāt kālamatikrāntamiti vacanāccaturthādirdāpyata iti pratīyate . tathā hārītenāpi . lekhyaṃ yasya bhaveddhaste lābhantasya vinirdiśediti . atrāpi yasya haste patramasti tasyarṇalābha iti sāmānyena caturthādibhyo'pyṛṇalābho'stīti pratīyate . ataścaitadāśaṅkānivṛttyarthaṃ etadvacanamiti yuktam . vacanadbayantu yogīśvaravacanānusāreṇa yojanīyam .. * .. asyāpavādamāha . ādhistu bhujyate tāvadyāvattanna pradīyate . savandhake'pi patrārūḍhe ṛṇe tribhireva deyamiti niyamādṛṇāpakaraṇānadhikāreṇādhyāharaṇe'pyanadhikāraprāptāvidamucyate . yāvaccaturthena pañcamena vā ṛṇaṃ na dīyate tāvadevādhirbhujyata iti vadatā savandhakarṇāpākaraṇe caturthāderapyadhikāro darśitaḥ . nanvetadapyayuktameva phalabhogyo na naśyatīti satyam . tadapyetasminna satyapavādavacane puruṣatrayaviṣayameva syāditi sarvamanavadyam .. * .. prāsaṅgikaṃ parisamāpya prakṛtamevānusarati .
     deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā .
     bhinne dagdha'thavā cchinne lekhyamanyattu kārayet ..
vyavahārākṣame patre patrāntaraṃ kuryāditi vidhīyate . vyavahārākṣamatvañcātyantavyavahitadeśāntarasthe patre durlekhye duṣṭāni sandihyamānāni avācakāni vā lekhyāni lipyakṣarāṇi padāni vā yasmiṃstaddurlekhyaṃ tasmindurlekhye naṣṭe kālavaśena unmṛṣṭe masīdaurbalyādinā mṛdite lipyakṣare hṛte taskarādibhirbhinne vidalite dagdhe agninā chinne dvidhā bhūte sati dvirbhavati . etaccārthipratyarthinoḥ parasparānumatau satyāṃ vimatyāntu vyavahārāprāptau deśāntarasthapatrānayanādhyānāpekṣayā kālo dātavyaḥ durdeśāvasthite naṣṭe vā patre sākṣibhireva vyavahāranirṇayaḥ kāryaḥ . yathāha nāradaḥ . lekhye deśāntaranyaste śīrṇe durlikhite hṛte . satastatkālakaraṇamasato dṛṣṭadarśanam .. iti .. sato vidyamānapatrasya deśāntarasthasyānayanāya kālakaraṇaṃ kālāvadhidātavyaḥ . asataḥ punaravidyamānasya patrasya pūrbaṃ ye draṣṭāraḥ sākṣiṇastairdarśanaṃ vyavahāraparisamāpanaṃ kuyyam . yadā tu sākṣiṇo na santi tadā divyena nirṇayaḥ kāryaḥ alekhyasākṣike daivīṃ vyavahāre vinirdiśediti smaraṇāt . etacca jānapadaṃ vyavasthāpatram . rājakīyamapi vyavasthāpatramīdṛśameva bhavati . iyāṃstu viśeṣaḥ .
     rājñaḥ svahastasaṃyuktaṃ svamudrācihritantathā .
     rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣvartheṣu sākṣimat ..
iti .. * .. tathānyadapi rājakīyaṃ jayapatraṃ vṛddhavaśiṣṭhenoktam . yathopanyastasādhyārthasaṃyuktaṃ sottarakriyam . sāvadhāraṇakañcaiva jayapatrakamiṣyate .. prāḍvivākādihastāṅkaṃ mudritaṃ rājamudrayā . siddhe'rthe vādine dadyājjayine jayapatrakamiti .. tathā . sabhāsado'pi mataṃ me'mukaputtrasyeti svahastaṃ dadyuḥ .
     sabhāsadaśca ye tatra smṛtiśāstravidaḥ sthitāḥ .
     yathā lekhyavidhau tadbat svahastaṃ dadyureva te ..
iti manusmaraṇāt .. sabhāsadāñca parasparānumativyatirekeṇa vyavahāro niḥśalyo bhavati . yathāha nāradaḥ . yatra sabhyo janaḥ sarvaḥ sādhye taditi manyate . sa niḥśalyo vivādaḥ syāt saśalyastvanyathā bhavet .. iti . etaccatuṣpādvyavahāra eva .
     sādhayet sādhyamarthaṃ yaccatuṣpādānvitañca yat .
     rājamudrāṅkitañcaiva jayapatrakamiṣyate ..
iti smaraṇāt .. yatra tu hīnatā yathā .
     anyavādī kriyādveṣī nopasthātā niruttaraḥ .
     āhrataprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ ..
iti .. tatra na jayapatramasti api tu hīnapatrameva tacca kālāntare daṇḍaprāptyarthaṃ jayapatraṃ tu prāṅnyāyavidhisiddhyarthamiti viśeṣaḥ . lekhyasandehe nirṇayanimittānyāha .
     sandigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ .
     yuktiprāptikriyācihrasambandhāgamahetubhiḥ ..
śuddhamaśuddhañceti sandigdhasya lekhyasya śuddhiḥ svahastalikhitādibhiḥ syāt . svahastena likhitaṃ yallekhyāntarantena śuddhiḥ . yadi sadṛśānyakṣarāṇi bhavanti tadā śuddhiḥ syādityarthaḥ . ādiśabdāt sākṣilekhakasvahastalikhitāntarasambādācchuddhiriti . yuktyā prāptiryuktiprāptiḥ . deśakālapuruṣāṇāṃ dravyeṇa saha sambabdhaḥ prāptiḥ . asmindeśe asmin kāle asya puruṣasyedaṃ dravyaṃ ghaṭata iti yuktiḥ . prāptiḥ kriyā tatsākṣyupanyāsaḥ . cihramasādhāraṇaṃ śrīkārādi . sambandhaḥ arthipratyarthinoḥ pūrbamapi parasparaviśvāsena dānagrahaṇādisambandhaḥ . āgamo'syaitāvato'rthasya sambhāvitaḥ prāptyupāyaḥ . eta eva hetavaḥ . ebhirhetubhiḥ sandigdhalekhyaśuddhiḥ syādityanvayaḥ . yadā tu lekhye sandehanirṇayo na jāyate tadā sākṣibhirnirṇayaḥ kāryaḥ . yathāha kātyāyanaḥ .
     dūṣite patrake vādī tadārūḍhāṃstu nirdiśet .. iti . sākṣisambhavaviṣayamidaṃ vacanam . sākṣyasambhavaviṣayantu hārītavacanam .
     na mayaitat kṛtaṃ patraṃ kūṭametena kāritam .
     adharīkṛtya tat patramatha divyena nirṇayaḥ ..
iti .. * .. evaṃ śodhite patre ṛṇe ca dātavye prāpte yadā kṛtsnamevarṇandātumasamarthastadā kiṃ kartavyamityata āha .
     lekhyasya pṛṣṭhe'bhilikheddattvā dattvarṇiko dhanam .
     dhanī copagataṃ dadyāt svahastaparicihritam ..
yadādhamarṇikaḥ sakalamṛṇaṃ dātumasamarthastadā śaktyanusāreṇa dattvā dattvā pūrvakṛtasya lekhyasya pṛṣṭhe'bhilikhedetāvanmayā dattamiti . uttamarṇo vā upagataṃ prāptaṃ dhanantasyaiva lekhyasya pṛṣṭhe dadyādabhilikhedetāvanmayā labdhamiti . kathaṃ svahastaparicihritam . svahastalikhitākṣaracihritam . yadvopagataṃ praveśapatraṃ svahastalikhitacihritamadhamarṇāyottamarṇo dadyāt .. * .. ṛṇe tu kṛtsne datte lekhyaṃ kiṃ kartavyamityata āha .
     dattvarṇaṃ pāṭayellekhyaṃ śuddhau cānyattu kārayet .. krameṇa sakṛdeva vā kṛtsnamṛṇandattvā pūrvakṛtaṃ lekhyampāṭayet . yadā tu durgadeśāvasthitaṃ lekhyaṃ naṣṭaṃ vā tadā śuddhyai adhamarṇatvanivṛttyarthamanyalekhyaṃ kārayeduttamarṇamadhamarṇaḥ pūrboktakrameṇottamarṇo viśuddhipatraṃ adhamarṇāya dadyādityarthaḥ .. * .. sasākṣike ṛṇe kṛtsne dātavye kiṃ kartavyamityata āha .
     sākṣimacca bhavet yadvā taddātavyaṃ sasākṣikam . yattu sasākṣikamṛṇantat pūrvasākṣisamakṣameva dadyāt . iti lekhyaprakaraṇam . iti mitākṣarāyāṃ vyavahārādhyāyaḥ ..

lekhyacūrṇikā, strī, (lekhyasya cūrṇikā .) tūlikā iti śabdaratnāvalī ..

lekhyapatraḥ, puṃ, (lekhyaṃ lekhārhaṃ patraṃ asya .) tālavṛkṣaḥ . iti bhāvaprakāśaḥ .. lekhanīyapatre, klī ..

lekhyasthānaṃ, klī, (lekhyasya sthānam .) likhyate yatra . āphisa iti daptarakhānā iti ca mlecchabhāṣā . tatparyāyaḥ . granthakuṭī 2 . iti śabdaratnāvalī ..

leṇḍaṃ, klī, gūtham . lyāḍa iti bhāṣā . yathā --
     utsasarja bṛhalleṇḍaṃ mūtrañca bhayamāpa ha .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe dhenukāsuravadhe 22 adhyāyaḥ ..

lepa, ṛ ṅa gamane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, alilepat . ṅa, lepate lilepe . iti durgādāsaḥ ..

lepaḥ, puṃ, (lipa + ghañ .) lepanam . (yathā, mārkaṇḍeye . 35 . 15 .
     bhūmirviśudhyate kālāt dāhamārjanagokramaiḥ .
     lapādullekhanāt sekādveśmasaṃmārjanārcanāt ..
) bhojanam . iti medinī . pe, 10 .. (lipyate'neneti .) sudhā . iti viśvaḥ .. cuna iti bhāṣā ..

lepakaḥ, puṃ, (limpatīti . lip + ṇvu l .) jātiviśeṣaḥ . rāja iti thaikara iti ca bhāṣā . tatparyāyaḥ . palagaṇḍaḥ 2 . ityamaraḥ .. lepī 3 . iti śabdaratnāvalī .. lepyakṛt 4 . iti hemacandraḥ .. (lepanakartari, tri ..)

lepanaṃ, klī, (lip + lyuṭ .) lepaḥ . lepā iti bhāṣā . yathā --
     vaiśākhasya site pakṣe tṛtīyākṣayasaṃjñitā .
     tatra māṃ lepayedgandhalepanairatiśobhitam ..
iti tithyāditattvam .. viṣṇugṛhalepanaphalaṃ yathā -- varāha uvāca .
     śṛṇu tattvena me devi ! lipyamānasya yat phalam .
     sarvaṃ te kathayiṣyāmi yathā prāpnoti mānavaḥ ..
     gomayaṃ gṛhya vai bhūme mama veśmopalepayet .
     nyastāni tatra yāvanti padāni ca vilimpataḥ ..
     tāvadvarṣasahasrāṇi divyāni divi modate .
     yadi dbādaśa varṣāṇi lipyate mama karmasu ..
     jāyate vipule śuddhe dhanadhānyasamākule ..
     divyairnamaskṛto devi ! kuśadvīpāya gacchati .
     kuśadvīpamanuprāpya sahasraṃ jīvate daśa .
     madbhaktaścaiva jāyeta mahimāguṇavān śuciḥ ..
     kuśadvīpāt paribhraṣṭo mama karmaparāyaṇaḥ .
     rājā vai jāyate subhru sarvadharmeṣu niṣṭhitaḥ ..
     lepanasya prabhāveṇa mama karmaparāyaṇaḥ .
     bhaktyā vyavasthitaścāpi sarvaśāstrāṇi gacchate ..
     devi ! kārayate sarvaṃ mama cāyatanāni ca ..
     kārayitvā yathānyāyaṃ mama lokāya gacchati ..
     gomayasya tu vakṣyāmi tacchṛṇuṣva vasundhare .
     gomayantu samāsādya yāvalloko'nugacchati ..
     samīpe yadi vā dūre gatvānayati gomayam .
     yāvanti tatpadānyasya tāvadbarṣasahasrakam .
     gomayānayitā caiva svargaloke mahīyate ..
     ekādaśasahasrāṇi ekādaśaśatāni ca .
     tataḥ sa śālmale dvīpe ramate ca mudā yutaḥ ..
     śālmalāttu paribhraṣṭo rājā bhavati dhārmikaḥ .
     madbhaktaścaiva jāyeta sarvadharmavidāṃvaraḥ ..
     atha dvādaśavarṣāṇi maccittaḥ sudṛḍhavrataḥ .
     vahate gomayaṃ subhru mama lokāya gacchati ..
iti varāhapurāṇam .. devīgṛhalepanaphalaṃ yathā --
     devyā gṛhantu yaḥ śukra gomayenānulepayet .
     striyo vā yadi vā puṃsaḥ ṣaṇmāsantu nirantaram .
     sa labhedīpsitān kāmān devyā lokañca gacchati ..
devīpurāṇa 42 adhyāyaḥ .. (rātrau lepananivadho yathā --
     na rātrau lepanaṃ kuryāt śuṣkamāṇaṃ na dhārayet .
     śuṣkamāṇamupekṣeta pradehe pīḍanaṃ prati ..
iti madhyakhaṇḍe trayoviṃśe'dhyāye śārṅgadhareṇoktam ..)

lepanaḥ, puṃ, (limpatyaneneti . lip + karaṇe lyuṭ .) turuṣkanāmagandhadravyam . iti rājanirghaṇṭaḥ ..

lepī [n] puṃ, (limpatīti . lip + ṇiniḥ .) lepakaḥ . thaikaṃra iti bhāṣā . iti śabdaratnāvalī .. lepakartari lepaviśiṣṭe ca tri ..

lepyaṃ, tri, (lip + ṇyat .) lepanīyam . leptavyam . lipadhātoḥ karmaṇi yapratyayena niṣpannam .. (yathā, bhāgavate . 11 . 27 . 12 .
     śailī dārumayī lauhī lepyā lekhyā ca saikatī .
     manomayī maṇimayī pratimāṣṭavidhā smṛtā ..
)

lepyakṛt, puṃ, (lepyaṃ karotīti . kṛ + kvip .) lepakaḥ . iti hemacandraḥ . 3 . 586 ..

lepyamayī, strī, (lepya + mayaṭ . ṅīp .) kāṣṭhādighaṭitaputtalikā . tatparyāyaḥ . añjalikārikā 2 . iti hemacandraḥ ..

lepyastrī, strī, (lepyā strī .) sugandhadravyaliptā strī . iti śabdaratnāvalī ..

leyaḥ, puṃ, siṃharāśiḥ . iti jyotistattvam ..

lelihānaḥ, puṃ, (punaḥpunaratiśayena vā leḍhīti . lih + yaṅ + śānac .) śivaḥ . iti śabdaratnāvalī .. sarpaḥ . iti hemacandraḥ .. punaḥpunarlehanakartari, tri .. (yathā, mahābhārate . 1 . 233 . 5 .
     saptajihvānanaḥ krūro lelihāno visarpati ..)

lelihānā, strī, (lelihāna + striyāṃ ṭāp .) mudrāṣiśeṣaḥ . yathā --
     vaktraṃ vistāritaṃ kṛtvāpyadho jihvāñca cālayet .
     pārśvasthaṃ muṣṭiyugalaṃ lelihāneti kīrtitā ..
eṣā tārārādhane . anyā lelihānā vaktavyā .
     yonirmāyādharaḥ sendurvadhūḥ kūrcaṃ kramādviduḥ ..
     bījāni coccaran mantrī mudrābandhanamācaret .
     tarjanīmadhyamānāmāḥ samaṃ kuryādadhomukham ..
     anāmāyāṃ kṣipedvṛddhāṃ ṛjvīṃ kṛtvā kaniṣṭhikām .
     lelihānākhyamudreyaṃ jīvanyāse prakīrtitā ..
iti tantrasāraḥ ..

leśaḥ, puṃ, (liś + ghañ .) kaṇā . ityamaraḥ .. (yathā, mahābhārate . 12 . 58 . 24 .
     eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ ..)

leṣṭuḥ, puṃ, (liśyate iti . liś + bāhulakāt tun .) loṣṭam . ityamaraḥ .. (yathā, mahābhārate . 13 . 34 . 26 .
     atha yo brāhmaṇān kruṣṭaḥ parābhavati so'cirāt .
     yathā mahārṇave kṣipta āmaleṣṭurvinaśyati
)

[Page 4,230c]
leṣṭughnaḥ, puṃ, (leṣṭuṃ hantīti . han + ṭak . leṣṭubhedanaḥ . iti śabdaratnāvalī ..

leṣṭubhedanaḥ, puṃ, (leṣṭuṃ bhinattīti . bhid + lyuṭ .) loṣṭabhaṅgasādhanamudgaraḥ . mai iti khyātaḥ . iti kecit . iti bharataḥ .. tatparyāyaḥ koṭiśaḥ 2 . ityamaraḥ .. koṭīśaḥ 3 . iti ratnakoṣaḥ .. leṣṭughnaḥ 4 leṣṭubhedī 5 cūrṇadaṇḍaḥ 6 . iti śabdaratnāvalī ..

lesikaḥ, puṃ, hastyārohakaḥ . tatparyāyaḥ . kaṭirohakaḥ 2 . iti śabdamālā ..

lehaḥ, puṃ, (lehanamiti . lih + ghañ .) āhāraḥ . bhakṣaṇam . iti hemacandraḥ .. tatparyāyaḥ . svādanam 2 rasanam 3 svadanam 4 svadiḥ 5 . iti rājanirghaṇṭaḥ .. (yathā, bṛhatsaṃhitāyām . 5 . 43 .
     savyāpasavyalehagrasananirodhāvamardanārohāḥ .
     āghrātaṃ madhyatamastamo'nya iti te daśa grāsāḥ ..
karmaṇi ghañ . rasaḥ . yathā, suśrute . 1 . 44 .
     pacellehaṃ sitā kṣaudraṃ palārdhakuḍavānvitam .. leḍhīti . lih + pacādyac . lehanakartari, tri . yathā, bhaṭṭiḥ . 6 . 82 .
     dahye'haṃ madhuno lehairdāvairugrairyathā giriḥ .. avalehaḥ . tatparyāyo yathā --
     kvāthasya syāt punaḥ pākāt ghanatvaṃ sārasakriyā .
     so'valehaśca lehaḥ syāttanmātrā syāt palonmitā ..
     sitā caturguṇā kāryā cūrṇācca dviguṇo guḍaḥ .
     dravaṃ caturguṇaṃ dadyāditi sarvatra niścayaḥ ..
iti madhyakhaṇḍe'ṣṭame'dhyāye śārṅgadhareṇoktam ..)

lehanaṃ, klī (lih + lyuṭ .) jihvayā rasagrahaṇam . cāṭana iti bhāṣā . tatparyāyaḥ . jihvāsvādaḥ 2 . iti hemacandraḥ ..

lehinaḥ, puṃ, (lih + bāhulakāt inan .) ṭaṅkaṇam . iti hemacandraḥ ..

lehyaṃ, klī, (lih + ṇyat .) amṛtam . iti śabdamālā .. lehanīye, tri .. (yathā, kathāsaritsāgare . 45 . 230 .
     tattannānāvidhaṃ bhakṣyabhojyalehyādi ṣaḍrasam .
     divyamamnaṃ bubhujire papuḥ pānamathottamam ..
āhāraviśeṣo yathā --
     āhāraṃ ṣaḍvidhañcūṣyaṃ peyaṃ lehyantathaiva ca .
     bhojyaṃ bhakṣyantathā carvyaṃ guru vidyādyathottaram ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

laiṅgaṃ, klī, (liṅgamadhikṛtya kṛto grantha iti . liṅgasyedamiti vā . liṅga + aṇ .) liṅgapurāṇam . yathā --
     mātsyaṃ kaurmyaṃtathālaiṅgaṃ śaivaṃ skāndantathaiva ca .. ityādi pādmottarakhaṇḍe 34 adhyāyaḥ .. (asya vivaraṇādikaṃ purāṇaśabde draṣṭavyam ..)

[Page 4,231a]
laiṅgī, strī, liṅginī . iti rājanirghaṇṭaḥ .. liṅga sambandhini, tri ..

loka, ṛ ka dīptau . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ṛ, alulokat . ka, lokayati . iti durgādāsaḥ ..

loka, ṛ ṅa īkṣe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, alulokat . ṅa, lokate . vilokayantyo vapurāpurakṣṇāṃ prakāmavistāraphalaṃ hariṇyaḥ . ityādau vilokanaṃ vilokaḥ paścāt taṃ karotīti ñau sādhyam . iti durgādāsaḥ ..

lokaḥ, puṃ, (lokyate iti . lok + ghañ .) bhuvanam . janaḥ . ityamaraḥ .. saptalokanāmāni yathā --
     bhūrbhuvaḥ svarmahaścaiva janaśca tapa eva ca .
     satyalokaśca saptaite lokāstu parikīrtitāḥ ..
ityagnipurāṇam .. api ca .
     bhūrloko bhuvaḥ svarlokastrailokyamidamucyate .
     maharjanastapaḥ satyaḥ sapta lokāḥ prakīrtitāḥ ..
     bhūrlokaḥ pārthivo lokaḥ antarīkṣaṃ bhuvaḥ smṛtaḥ .
     bhāvyo loko divi hyetaccheṣādūrdhvaṃ yathākramam ..
     bhūtasyādhipatirhyagnistato bhūtapatistu saḥ .
     vāyurnabhaso'dhipatistena vāyurnabhaspatiḥ .
     bhāvyasya sūryādhipatistena sūryo divaspatiḥ ..
     gandharvāpsarasaścaiva guhyakāḥ saha rākṣasaiḥ .
     bhūrlokavāsinaḥ sarve antarīkṣacarān śṛṇu ..
     marutaḥ saptabhiḥ skandai rudrāstathaiva cāśvinau .
     ādityā vasavaḥ sarve tathaiva ca gavāṅganāḥ ..
     caturthe tu maharloke tiṣṭhante kalpavāsinaḥ .
     prajānāṃ patibhiḥ sarvaiḥ sevyate pañcamo mahān ..
     manuḥ sanatkumārādyā vairājaśca sutāstrayaḥ .
     ṣaṣṭhe tu saṃsthitā hmete devā devavirodhakāḥ ..
     satyastu saptamo loko hyapunarbhavavāsinām .
     brahmalokaḥ samākhyāto hyapratīghātalakṣaṇaḥ ..
     mahītalāt sahasrāṃśastata ūrdhvaṃ divākaraḥ .
     daśa tāni dhruve yāvaddbiguṇe dbiguṇāntare ..
     daśayojanakoṭyāstu merurūrdhvaṃ dhruvaḥ smṛtaḥ .
     trayoviṃśatilakṣāṇi trailokyeśaika ucyate ..
     dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca .
     lokāntaramathaivaikaṃ dhruvādūrdhvaṃ vidhīyate ..
     devadānavagandharvayakṣarākṣasapannagāḥ .
     bhūtavidyādharāścaiva aṣṭau te devayonayaḥ ..
     te brahmāṇḍasya madhyasthāḥ paratastamasāvṛtam .
     tato'gnivāyurākāśaṃ tato bhūtādirucyate ..
     tato mahān pradhānañca prakṛtiḥ puruṣastataḥ .
     puruṣādīśvaro jñeyo yasya śaktyāvṛtaṃ jagat .
     śivomābhānudevānāṃ parāparatarā matāḥ ..
iti devīpurāṇe trailokyābhyudaye grahagatirnāmādhyāyaḥ .. * .. dikpālānāṃ lokā yathā,
     prajāpatistu bhagavān guṇataḥ prekṣya devatām .
     āghipatyeṣu śukleṣu nyayojayata yogavit ..
     trayāṇāmapi lokānāṃ devatānāṃ dvijottamāḥ .
     cakāra śakraṃ rājānaṃ daityānāṃ ditipūrbajam ..
     pūrbasyāṃ kauśiko rājā dakṣiṇasyāṃ yamo diśi .
     varuṇaḥ paścimāyāntu uttarasyāṃ sadā dhanī .. * ..
puṇyavatāṃ lokā yathā --
     evaṃ vibhajya rājyāni purā proktāni yāni ca .
     lokāṃśca vidadhe divyān dadāvatha pṛthak pṛthak ..
     kasyacit sūryasaṅkāśān kasyacidvahrinirmalān .
     kasyaciddhiṣṇyavidyotān kasyaciccandranirmalān ..
     nānāvarṇān kāmamayānanekaśatayojanān .
     sa tān sukṛtināṃ lokān pāvanāya ca saṃsthitān ..
     bhānūrdhve ye tapasyanti saumyāstārāgaṇāḥ sadā .
     ete sukṛtināṃ lokā ye śāntāḥ puṇyakarmabhiḥ .
     ye yajanti makhaiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ .
     svadāraniratā dāntā ṛjavaḥ satyavādinaḥ ..
     dīnānugrahakartāro brahmaṇyā lokapūjitāḥ .
     yogayuktā mahātmāno yānti tatra tapojjvalāḥ ..
     sarvaṃ sahāḥ kṣamāyuktā kopitā ye tamojitāḥ .
     evaṃ niyojya tanayān svayaṃ lokapitāmahaḥ .
     pauṣkaraṃ brahmasadanamāruroha prajāpatiḥ ..
     sarve svayambhudatteṣu pāvaneṣu divaukasaḥ .
     remire sveṣu lokeṣu mahendreṇābhipālitāḥ ..
iti vahripurāṇe vārāhaprādurbhāvanāmādhyāyaḥ .. (janārthe viṣayo'sya yathā --
     yathā lokasya svārgādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyam . yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamityevamanumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśasāmānyaṃ vidyāt . tatra saṃyogāpekṣī lokaśabdaḥ ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ . tasya heturutpattirvṛddhirupaplavo viyogaśca tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanaṃ upaplavo duḥkhāgamaḥ ṣaḍdhātu vibhāgo viyogaḥ sa jīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ . iti carake śārīrasthāne pañcame'dhyāye .. tasmin kriyā so'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt . lokohi dvividhaḥ sthāvaro jaṅgamaśca . dbividhātmaka evāgneyaḥ saumyaśca tadbhūyastvāt . pañcātmako vā . iti suśrute sūtrasthāne prathame'dhyāye .. * ..)

lokakāntā, strī, (lokānāṃ kāntā priyā .) ṛddhināmauṣadham . iti rājanirghaṇṭaḥ .. (lokapriye, tri . yathā, go° rāmāyaṇe . 2 . 38 . 6 .
     lokakāntaṃ priyaṃ puttraṃ kuśacīrāmbaraṃ vanam .
     prasthitaṃ paśyato me'dya hṛdayaṃ kiṃ na dīryate ..
)

lokacakṣuḥ, [s] klī, (lokānāṃ cakṣuriva .) sūryaḥ . iti śabdamālā .. janasya locanañca ..

lokajit, puṃ, (lokaṃ jitavāniti . ji + kvip .) buddhaḥ . ityamaraḥ .. (lokajetari, tri . yathā, śatapathabrāhmaṇe . 14 . 4 . 1 . 33 .
     yaṃ kāmaṃ kāmayate tamāgāyati tadvai tallokajideva ..)

lokatuṣāraḥ, puṃ, (loke tuṣāra iva .) karpūraḥ . iti rājanirghaṇṭaḥ .. (karpūraśabde'sya guṇādikaṃ jñātavyam ..)

lokanāthaḥ, puṃ, (lokānāṃ nāthaḥ .) buddhaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, rājataraṅgiṇyām . 1 . 138 .
     loke bhagavato lokanāthādārabhya kecana ye jantavo gatakleśān bodhisattānavehi tān ..) brahmā . iti śabdaratnāvalī .. viṣṇuḥ . iti tasya sahasranāmastotram .. śivaḥ . yathā --
     akiñcanaḥ san prabhavaḥ sa sampadāṃ sa lokanāthaḥ pitṛsadmagocaraḥ .
     sa bhīmarūpaḥ śiva ityudīryate na santi yāthārthyavidaḥ piṇākinaḥ ..
iti kumārasambhavam .. (tathā ca mahāliṅgārcanatantre śivaśatanāmastotre .
     trailokye lokanāthaśca rudraloke maheśvaraḥ .. vaṭikauṣadhaviśeṣaḥ . tadyathā --
     pāradaṃ gandhakañcaiva samabhāgaṃ vicūrṇayet .
     mṛtābhraṃ rasatulyañca punastenaiva mardayet ..
     rasāddviguṇalauhañca lauhatulyañca tāmrakam .
     bhasmavarāṭikāyāśca tāmratastriguṇaṃ kṣipet ..
     nāgavallīdalenaiva mardayedyatnato bhiṣak .
     pacedgajapuṭenaiva svāṅgaśītaṃ samuddharet ..
     yakṛtplīhodaraharaḥ gulmaśvayathunāśanaḥ .
     pippalīmadhusaṃyuktāṃ saguḍāṃ vā harītakīm ..
     gomūtrañca pibeccānu guḍaṃ vā jīrakānvitam ..
iti lokanātho rasaḥ .. iti vaidyakarasendrasārasaṃgrahe yakṛtplīhādhikāre .. * .. lokaprabhau, tri . yathā, go 0 rāmāyaṇe . 2 . 33 . 16 .
     lokanāthasya rāmasya pīḍayā pīḍitaṃ jagat .
     aparvaṇīva somasya rāhugrahaṇapīḍayā ..
)

lokapālaḥ, puṃ, (lokān pālayatīti . pāla + ṇic + aṇ .) rājā . iti halāyudhaḥ .. (yathā, rājataraṅgiṇyām . 1 . 349 .
     uttamo lokapālo'yamiti lakṣma praśastiṣu .
     yaḥ prāptavān vinā yajñaṃ cakṣame na paśukṣayam ..
) dikpālaḥ . yathā --
     indro vahriḥ pitṛpatirnirṛtirvaruṇo'nilaḥ .
     dhanadaḥ śaṅkaraścaiva lokapālāḥ purātanāḥ ..
iti vahnipurāṇam .. (yathā ca, manuḥ . 5 . 96 .
     somāgnyarkānilendrāṇāṃ vittāppatyoryamasya ca .
     aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ ..
)

lokabāndhavaḥ, puṃ, (lokānāṃ bāndhavaḥ .) sūryaḥ . iti jaṭādharaḥ ..

lokabāhyaḥ, puṃ, (lokāt lokasamājāt bāhyaḥ .) sarvācāravarjitaḥ . yathā --
     lokabāhyastu yo vājigavāśyācāravarjitaḥ .. iti jaṭādharaḥ ..

lokamātā, strī, (lokānāṃ māteva .) lakṣmīḥ . ityamaraḥ .. (lakṣaṇayā lokajananīsamāpi ca . yathā, bhāgavate . 2 . 3 . 5 .
     pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau ..)

lokalocanaṃ, klī, (lokānāṃ locanamiva .) sūryaḥ . iti śabdaratnāvalī .. (janasya locanañca . kathā, kathāsaritsāgare . 18 . 92 .
     so'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ .
     jagāma kvāpyatijavādalakṣyo lokalocanaiḥ ..
)

lokavināyakaḥ, puṃ, (loke vināyaka iva .) grahaviśeṣaḥ . yathā --
     skandagrahādayo ye ca āryakatrāsakādayaḥ .
     kaubhārāste bhūvi jñeyā ye ca lokavināyakāḥ .
     sahasraśatasaṃkhyātā martyalokavicāriṇaḥ ..
iti vahnipurāṇam ..

lokaviśrutiḥ, strī, (loke viśrutiḥ .) janaśrutiḥ . kiṃvadantī . iti kecit ..

lokāyataṃ, klī, (lokeṣu āyataṃ vistīrṇamiva .) tarkabhedaḥ . cārvākaśāstram . ityamarabharatau ..

lokāyatikaḥ, puṃ, (lokāyataṃ śāstramastyasyeti . lokāyata + ṭhan .) cārvākaḥ . iti hemacandraḥ .. (tārkikaḥ . yathā, harivaṃśe . 249 . 30 .
     aikyanāmātmasaṃyogasamavāyaviśāradaiḥ .
     tokāyatikamukhyaiśca śuśruvuḥ svanamīritam ..
)

lokālokaḥ, puṃ, (lokyate'sau iti lokaḥ . na lokyate'sau iti alokaḥ . tataḥ karmadhārayaḥ .) svanāmakhyātaparvataḥ . tatparyāyaḥ . cakravāḍaḥ 2 . ityamaraḥ .. dve sābdhidbīpāṃ mahīmāveṣṭya prākāravat sthite girau lokāloka iti svanāmakhyāte . antarlokyate sūryaraśmibhiḥ spṛśyamānatvāt iti lokaḥ . tathā bahiḥ mūryakiraṇāsparśāt na lokyate iti alokaḥ . lokṛ ñīkṣe karmaṇi ghañ lokaścāsau alokaśceti lokālokaḥ . cakraṃ mahīcakraṃ vaṇḍate veṣṭayati cakravāḍaḥ . vaḍi ṅa veṣṭe ca ṣaṇjñāpakasiddhasyānityatvāt na nuṇ . iti bharataḥ .. (yathā, raghuḥ . 1 . 68 .
     mo'hamijyāviśuddhātmā prajālopanimīlitaḥ .
     prakāśaścāprakāśaśca lokāloka ivācalaḥ ..
asya vivaraṇaṃ yathā devībhāgavate . 8 . 14 . 1-15 . śrīnārāyaṇa uvāca .
     tataḥ parastādacalo lokāloketi nāmakaḥ .
     antarāle ca lokālokayoyaḥ parikalpitaḥ ..
     yāvadasti ca devarṣe hyantaraṃ mānasottarāt .
     sumerostāvatī śuddhā kāñcanī bhūmirasti hi ..
     darpaṇodaratulyā sā sarvaprāṇivivarjitā .
     yasyāṃ padārthaḥ prahito na kiñcit pratyudīyate ..
     ataḥ sarvaprāṇisaṅgharahitā sā ca nārada ! .
     lokāloka iti vyākhyā yadatra parikalpitā ..
     lokālokāntare cāsya vartate sarvadā sthitiḥ .
     īśvareṇa salokānāṃ trayāṇāmantagaḥ kṛtaḥ ..
     sūryādīnāṃ dhruvāntānāṃ raśmayo yadvaśādiha .
     arvācīnāśca trīṃ llokānātanvānāḥ kadāpi hi ..
     parācīnatvabhājo hi na bhavanti ca nārada ! .
     tāvadunnahanāyāmaḥ parvatendro mahodayaḥ ..
     etāvāṃllokavinyāso'yaṃ saṃsthāmānalakṣaṇaiḥ .
     kavibhiḥ sa tu pañcāśatkoṭibhirgaṇitasya ca ..
     bhūgolasya caturthāṃśo lokālokācalo mune ! .
     tasyopari caturdikṣu brahmaṇā cātmayoninā ..
     niveśitā diggajā ye tannāmāni nibodhata .
     ṛṣabhaḥ puṣpacūḍo'tha vāmano'thāparājitaḥ ..
     ete samastalokasya sthihihetava īritāḥ .
     teṣāñca svavibhūtīnāṃ bahuvīryopabṛṃhaṇam ..
     viśuddhasattvañcaiśvaryaṃ vardhayan bhagavān hariḥ .
     āste siddhyaṣṭakopeto viṣvaksenādisaṃvṛtaḥ ..
     nijāyudhaiḥ parivṛto bhujadaṇḍaiḥ samaṃ tataḥ .
     āste sakalalokasya svastaye parameśvaraḥ ..
     ākalpamevaṃ veśaṃ sa gato viṣṇuḥ sanātanaḥ .
     svamāyāracitasyāsya gopīthāyātmasādhanaḥ ..
     yo'ntarvistāra etena hyalokaparimāṇakam .
     vyākhyātaṃ yadbahirlokālokācala itīraṇāt .. * ..
lokaśca alokaśca tau . sūryādyālokaviśiṣṭatadrahitadeśau . atra dbivanaprayogaḥ syāt . yathā, bhāgavate . 5 . 20 . 34 .
     tataḥ parastāt lokālokanāmācalo lokālokayorantarāle parita upakḷptaḥ ..)

lokeśaḥ, puṃ, (lokānāmīśaḥ .) brahmā . ityamaraḥ .. buddhabhedaḥ . iti trikāṇḍaśeṣaḥ .. pāradaḥ . iti rājanirghaṇṭaḥ .. (indraḥ . yathā, raghuḥ . 3 . 66 .
     yathā ca vṛttāntamimaṃ sadogatastilocanaikāṃśatayā durāsadaḥ .
     tavaiva sandeśaharādviśāṃpatiḥ śṛṇoti lokeśa ! tathā vidhīyatām ..
lokapālaḥ . yathā, manuḥ . 5 . 97 .
     lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate .
     śaucāśaucaṃ hi martānāṃ lokeśaprabhavāpyayam ..
lokādhipatau, tri . yathā, bhāgavate . 3 . 6 . 19 .
     pādāvasya vinirbhinnau lokeśo viṣṇurāviśat ..)

lokeśvaraḥ, puṃ, (lokānāmīśvaraḥ .) buddhabhedaḥ . iti trikāṇḍaśeṣaḥ .. bhuvanānāṃ janānāṃ prabhuśca .. (yathā, mahābhārate . 3 . 114 . 19 .
     avasīdacca kaunteya dattamātrā mahī tadā .
     uvāca cāpi kupitā lokeśvaramidaṃ prabhum ..
) lākapālaḥ . yathā, mahābhārate . 8 . 34 . 29 .
     grahanakṣatratārābhiścarma citraṃ nabhastalam .
     surāmbupretavittānāṃ patīn lokeśvarān hayān ..
)

lokeśvarātmajā, strī, (lokeśvarasya buddhasya ātmajeva .) buddhaśaktibhedaḥ . tatparyāyaḥ . tārā 2 mahāśrīḥ 3 oṅkārā 4 svāhā 5 śrīḥ 6 manoramā 7 tāriṇī 8 jayā 9 anantā 10 śivā 11 khadūravāsinī 12 bhadrā 13 vaiśyā 14 nīlasarasvatī 15 śaṅkhinī 16 mahātārā 17 vasudhārā 18 dhanandadā 19 trilocanā 20 locanā 21 . iti hemacandraḥ ..

loca, ṛ ka bhāsi . iti kavikalpadrumaḥ .. (curā°-para°-aka°-seṭ .) ṛ, alulocat . bhāsi dīptau . kintu puruṣottamaśaraṇadevau bhāṣa iti mūrdhanyaṣakāraṃ matvā vacanārthamāhatuḥ . iti durgādāsaḥ ..

loca, ṛ ṅa īkṣe . iti durgādāsaḥ .. (bhvā°ātma°-saka°-seṭ .) īkṣaḥ paryālocanaṃ praṇidhānamiti yāvat . ṛ, alulocat . ṅa, locate kāryaṃ sudhīḥ . iti durgādāsaḥ ..

locaṃ, klī, (locate paryālocayati sukhaduḥkhādikamiti . loca + ac .) aśru . iti jaṭādharaḥ ..

locakaḥ, puṃ, (locate iti . loca + ṇvul .) māṃsapiṇḍam . akṣitārakā . kajjalam . strīṇāṃ lalāṭābharaṇam . kadalī . nīlavastram . nirbuddhiḥ . karṇapūraḥ . mūrvī . bhrūślathacarma . iti medinī . ke, 50 .. nirmokaḥ . iti śabdaratnāvalī ..

locanaṃ, klī, (locate'neneti . loca + lyuṭ .) cakṣuḥ . ityamaraḥ .. tasya śubhāśubhalakṣaṇaṃ yathā --
     vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ .
     mārjāralocanaiḥ pāpo mahātmā madhupiṅgalaiḥ ..
     krūrāḥ kekaranetrāśca hariṇākṣāḥ sakalmaṣāḥ .
     jihmaiśca locanaiḥ krūrāḥ senānyo gajalocanāḥ ..
     gambhīrākṣā īśvarāḥ syurmantriṇaḥ sthūlacakṣuṣaḥ .
     nīlotpalākṣā vidvāṃsaḥ saubhāgyaṃ śyāvacakṣuṣām ..
     syāt kṛṣṇatārakākṣāṇāmakṣṇāmutpāṭanaṃ kila .
     maṇḍalākṣāśca pāpāḥ syurniḥsvāḥ syurdīrghalocanāḥ ..
     dṛk snigdhā vipulā bhoge alpāyurnābhirunnatā .
     viśālonnatā sukhino daridrā viṣamabhruvaḥ ..
iti gāruḍe 65 adhyāyaḥ ..

locanahitā, strī, (locanābhyāṃ hitā .) tutthāñja nam . iti rājanirghaṇṭaḥ ..

[Page 4,233a]
locanā, strī, (locate paryālocayatīti . loca + lyuḥ . ṭāp .) buddhaśaktibhedaḥ . asyāḥ pramāṇaṃ paryāyāśca lokeśvarātmajāśabde draṣṭavyāḥ ..

locanāmayaḥ, puṃ, (lovanayorāmayaḥ .) cakṣūrogaviśeṣaḥ . tatparyāyaḥ . abhimanthaḥ 2 . iti trikāṇḍaśeṣaḥ ..

locanī, strī, (locyate'sau . loc + lyuṭ . ṅīp .) mahāśrāvaṇikā . iti rājanirghaṇṭaḥ ..

locamarkaṭaḥ, puṃ, locamastakaḥ . ityamaraṭīkāyāṃ svāmī ..

locamastakaḥ, puṃ, (locaṃ dṛśyaṃ mastakaṃ mayūraśikheva yasya .) mayūraśikhauṣadham . rudrajaṭā iti khyātaḥ . kṣetrayamāniketi kecit . tatparyāyaḥ . kharāśvā 2 kāravī 3 dīpyaḥ 4 bhayūraḥ 5 . ityamaraḥ .. locamarkaṭaḥ 6 . iti bharataḥ ..

locikā, strī, dadhighṛtamarditoṣṇodakasahitadalitamaṇḍalākāranirmitaghṛtabhṛṣṭasamitā . luci iti bhāṣā . iti pākarājeśvaraḥ ..

loṭa, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, aluloṭat . loṭati lokaḥ unmādyatītyarthaḥ . iti durgādāsaḥ ..

loṭulaḥ, puṃ, (loṭatīti . loṭ + bāhulakāt ulac .) abhiloṭakaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

loḍa, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ṛ, aluloḍat . iti durgādāsaḥ ..

loṇatṛṇaṃ, klī, (loṇaṃ lavaṇarasayuktaṃ tṛṇam .) lavaṇatṛṇam . iti rājanirghaṇṭaḥ ..

loṇā, strī, (lavaṇamastyasyā iti . ac . ṭāp . pṛṣodarāditvāt sādhuḥ .) kṣudrāmlikā . iti rājanirghaṇṭaḥ .. (tathāsyāḥ paryāyaḥ .
     loṇā loṇī ca kathitā bṛhalloṇī tu ghoṭikā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

loṇāraṃ, klī, (lavaṇaṃ ṛcchatīti . lavaṇa + ṛ + aṇ . pṛṣodarāditvāt sādhuḥ .) kṣāraviśeṣaḥ . tatparyāyaḥ . lavaṇottham 2 lavaṇākarajam 3 lavaṇamadaḥ 4 jalajam 5 lavaṇakṣāraḥ 6 lavaṇaḥ 7 . asya guṇāḥ . atyuṣṇatvam . tīkṣṇatvam . pittavṛddhikāritvam . kṣāratvam . īṣallavaṇatvam . vātagulmādiśūlanāśitvañca . iti rājanirghaṇṭaḥ ..

loṇāmlā, strī, kṣudrāmlikā . iti rājanirghaṇṭaḥ ..

lotaṃ, klī, (lunātīti . lū + hasimṛgriṇiti . uṇā° 3 . 86 . iti tan .) steyadhanam . tatparyāyaḥ . loptram 2 . iti jaṭādharaḥ .. loptrī 3 lotram 4 lumpam 5 . iti śabdaratnā valī ..

lotaḥ, puṃ, klī, (lunātīti . lū + hasimṛgriṇiti . uṇā° 3 . 86 . iti tan .) netrāmbu . iti trikāṇḍaśeṣaḥ .. cihnam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. lavaṇam . aśrupātaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

lotraṃ, klī, (lūnātīti . lū + sarvadhātubhyaṣṭran . uṇā° 4 . 158 . iti ṣṭran . yadbā, lā + aśitrādibhya itrotrau . uṇā° 4 . 172 . iti utraḥ . ityujjvalaḥ .) lotam . iti śabdaratnāvalī .. netrajalam . iti saṃkṣiptasāroṇādivṛttiḥ ..

lodhaḥ, puṃ, (ruṇaddhīti . rudha + ac . rasya laḥ .) svanāmakhyātavṛkṣaḥ . raktavarṇasya tasya paryāyaḥ . tirīṭaḥ 2 mārjanaḥ 3 raktaḥ 4 lodhraḥ 5 tindukaḥ 6 . śvetasya tasya paryāyaḥ . śuklaḥ 2 śavaralodhraḥ 3 mahālodhraḥ 4 śāvaraḥ 5 . iti ratnamālā .. asya guṇāḥ . asrakaphavātanāśitvam . cakṣuṣyatvam . śothajittvam . saratvañca . iti rājavallabhaḥ ..

lodhraḥ, puṃ, (ruṇaddhīti . rudha + bāhulakāt ran . rasya laḥ .) lodhavṛkṣaḥ . (yathā, śiśupālavadhe . 9 . 46 .
     adhareṣvalaktakarasaḥ sudṛśāṃ viśadaṃ kapolabhuvi lodhrarajaḥ .
     navamañjanaṃ nayanapaṅkajayorvibhide na śaṅkhanihitāt payasaḥ ..
) tatparyāyaḥ . gālavaḥ 2 śāvaraḥ 3 tirīṭaḥ 4 tilvaḥ 5 mārjanaḥ 6 . ityamaraḥ .. ṣaṭ lodhramātre lodha iti khyāte . ṣaṭ śvetalodhra iti subhūtiḥ .. ādyapādaḥ śvetalodhre śeṣo raktalodhra iti svāmī .. tasya paryāyāntaraṃ yathā . lodhraḥ 7 bhillataruḥ 8 tilvakaḥ 9 kāṇḍakīlakaḥ 10 lodhrakavṛkṣaḥ 11 śambaraḥ 12 hastirodhrakaḥ 13 tilakaḥ 14 kāṇḍanīlakaḥ 15 hemapuṣpakaḥ 16 bhillī 17 śāvarakaḥ 18 . asya guṇāḥ . kaṣāyatvam . śītatvam . vātakaphāsranāśitvam . cakṣuṣyatvam . viṣahṛttvam . tatra viśiṣṭo valkalodhrakaḥ . iti rājanirghaṇṭaḥ .. api ca .
     lodhrastilvastirīṭaśca śāvaro gālavastathā .
     dvitīyaḥ paṭṭikālodhraḥ kramukaḥ sthūlavalkalaḥ ..
     jīrṇapatro bṛhatpatraḥ paṭṭīlākṣāprasādanaḥ .
     lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut .
     kaṣāyo raktapittāsṛgvātātīsāraśothahṛt ..
iti bhāvaprakāśaḥ .. (tathā ca .
     tilvakastu mato lodhro bṛhatpatrastirīṭakaḥ .
     tasya mūlatvacaṃ śuṣkāmantarvalkalavarjitām ..
     cūrṇayettu tridhā kṛtvā dbau bhāgau ścyotayettataḥ .
     lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet ..
     bhāgaṃ taṃ daśamūlasya punaḥ kvāthena bhāvayet .
     śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tata ūrdhaṃ prayojayet ..
     dadhitakrasurāmaṇḍamūtrairvadaraśīdhunā .
     rasenāmalakānāṃ vā tataḥ pāṇitalaṃ pibet ..

     surāṃ lodhrakaṣāyeṇa jātāṃ pakṣasthitāṃ pibet .. iti carake kalpasthāne navame'dhyāye ..)

[Page 4,233c]
lodhrakavṛkṣaḥ, puṃ, (lodhra eva lodhrakaḥ . sa eva vṛkṣaḥ .) lodhaḥ . iti rājanirghaṇṭaḥ ..

lopaḥ, puṃ, chedaḥ . ākulībhāvaḥ . lupadhātorbhāve ghañpratyayena niṣpanno'yam . (abhāvaḥ . yathā, raghuḥ . 1 . 68 .
     so'hamijyāviśuddhātmā prajālopanimīlitaḥ .
     prakāśaścāprakāśaśca lokāloka ivācalaḥ ..
) vyākaraṇamate varṇanāśaḥ . tathā hi . nāśavidhiryathā . lopo'syomāṅorityādi .. api ca .
     sakalebhyo vidhibhyaḥ syādbalī lopavidhistathā .
     lopasvarādeśayostu svarādeśo vidhirbalī ..
iti durgādāsaḥ ..

lopā, strī, agastyamunipatnī . iti jaṭādharaḥ ..

lopākaḥ, puṃ, (lopaṃ śīghramadarśanaṃ akati prāpnotīti . ak + aṇ .) śṛgālaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute . 1 . 46 .
     śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahāvabhruprabhṛtayo vileśayāḥ ..)

lopāpakaḥ, puṃ, (lopaṃ drutamadarśanaṃ āpnotīti . āp + ṇvul .) śṛgālaḥ . iti śabdamālā ..

lopāpikā, strī, (lopāpaka + striyāṃ ṭāp . ata itvam .) śṛgālī . iti śabdamālā ..

lopāmudrā, strī, agastyamunibhāryā . ityamaraḥ .. lopayati yoṣitāṃ rūpābhidhānamiti lopā pacādyan āmudrayati sraṣṭuḥ sṛṣṭimiti āmudrā an tataḥ karmadhārayaḥ . kiṃvā na mudaṃ rāti amudrā patiśuśrūṣāyā lope amudrā lopāmudrā . lopā ca .
     lopāmudrā tu vaidarbhī lopā strī kumbhajanmanaḥ .. iti kaṇṭhabhūṣaṇam . iti bharataḥ .. * .. asyā arghyadānaprasaṅgena agastyārghyadānaṃ likhyate . agastyārghyadānantu saureṇa siṃharāśau vidhānāt . yathā, brahmavaivarte .
     aprāpte bhāskare kanyāṃ śeṣabhūtaistribhirdinaiḥ .
     arghyaṃ dadyuragastyāya gauḍadeśanivāsinaḥ ..
nārasiṃhe .
     śaṅkhe toyaṃ vinikṣipya sitapuṣpākṣatairyutam .
     mantreṇānena vai dadyāddakṣiṇāśāmukhasthitaḥ ..
     kāśapuṣpapratīkāśa agnimārutasambhava .
     mitrāvaruṇayoḥ puttra kumbhayone namo'stu te ..
prārthanantu .
     ātāpirbhakṣito yena vātāpiśca mahāsuraḥ .
     samudraḥ śoṣito yena sa me'gastyaḥ prasīdatu ..
gandhādikantu agastyāya nama ityanena deyaṃ viśe ṣānuddeśo sāmānyataḥ prāptatvāt . dakṣiṇāśāmukhasthita iti gandhādāvapi prayogāṅgakartṛdharmatvāditi ratnākaraḥ .. * .. tatpatnyarghyadānamantrastu .
     lopāmudre mahābhāge rājaputtri pativrate .
     gṛhāṇārghyaṃ mayā dattaṃ maitrāvaruṇivallabhe ..
iti malamāsatattvam .. (asyā janmādivivaraṇantu mahābhārate vanaparvaṇi 96 adhyāyamārabhya draṣṭavyam ..)

lopāmudrāpatiḥ, puṃ, (lopāmudrāyāḥ patiḥ .) agastyamuniḥ . iti purāṇam ..

lopāśakaḥ, puṃ, (lopaṃ vyākulībhāvaṃ cakitamaśnāti . aś + ṇvul .) śṛgālaḥ . iti hārāvalī ..

lopāśikā, strī, (lopāśaka + striyāṃ ṭāp . ata itvam .) śṛgālī . iti hārāvalī . 172 ..

loptraṃ, klī, (lup + ṣṭran .) steyadhanam . lotam . ityamaraḥ .. (yathā, mahābhārate . 1 . 107 . 5 .
     te tasyāvasathe loptraṃ dasyavaḥ kurusattama ! .
     nidhāya ca bhayāllīnāstatraivānāgate bale ..
)

loptrī, strī, (loptra + ṣitvāt ṅīṣ .) loptram . iti śabdaratnāvalī ..

lobhaḥ, puṃ, (lubh + ghañ .) ākāṅkṣā . paradravyābhilāṣaḥ . tatparyāyaḥ . tṛṣṇā 2 lipsā 3 vaśaḥ 4 spṛhā 5 kāṅkṣā 6 śaṃsā 7 gardhaḥ 8 vāñchā 9 icchā 10 tṛṭ 11 manorathaḥ 12 kāmaḥ 13 abhilāṣaḥ 14 . iti hemacandraḥ .. * .. tasya lakṣaṇaṃ yathā --
     paravittādikaṃ dṛṣṭvā netuṃ yo hṛdi jāyate .
     abhilāṣo dvijaśreṣṭha sa lobhaḥ parikīrtitaḥ ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. * .. sa ca brahmaṇo'dharājjātaḥ . yathā --
     bhrūmadhyādabhavat krodho lobhaścādharasambhavaḥ . iti mātsye sukhotpattirnāma 3 adhyāyaḥ .. * .. sa tu nāśakāraṇaṃ yathā --
     lobhapramādaviśvāsaiḥ puruṣo naśyate tribhiḥ .
     tasmāllobho na kartavyaḥ pramādo na na viśvaset ..
iti gāruḍe nītisāre 115 adhyāyaḥ .. api ca .
     trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ .
     kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ..
iti śrībhagavadgītāyām 16 adhyāyaḥ .. (lobhanindāviṣayakaślokāni yathā --
     lobhaḥ pratiṣṭhā pāpasya prasūtirlobha eva ca .
     dveṣakrodhādijanako lobhaḥ pāpasya kāraṇam ..
     lobhāt krodhaḥ prabhavati lobhātkāmaḥ prajāyate .
     lobhānmohaśca nāśaśca lobhaḥ pāpasya kāraṇam ..
     lobhāt krodhaḥ prabhavati krodhāddrohaḥ pravattate .
     droheṇa narakaṃ yāti śāstrajño'pi vicakṣaṇaḥ ..
     mātaraṃ pitaraṃ puttraṃ bhrātaraṃ vā suhṛttamam .
     lobhāviṣṭo naro hanti svāminaṃ vā sahodaram ..
     lobhena buddhiścalati lobho janayate tṛṣām .
     tṛṣārto duḥkhamāpnoti paratreha ca mānavaḥ ..
     lobhāviṣṭo naro vittaṃ vīkṣate na sa cāpadam .
     dugdhaṃ paśyati bhārjāro yathā na laguḍāhatim ..
     prāyeṇa dhanināmeva dhanalobho nirantam .
     paśya koṭidvayopetaṃ lakṣāya praṇataṃ dhanuḥ ..
     nātyarthamarthārthitayā lubdhamudvejayejjanam .
     abdhirdattvāśvaratnaṃ strīrmathyamāno'sṛjadviṣam ..
     lobhaḥ sadā vicintyo lubdhebhyaḥ sarvato bhayaṃ dṛṣṭam .
     kāryākāryavicāro lobhavimūḍhasya nāstyeva ..
     satyapraśamatapobhiḥ śastradhanaiḥ śāstravedibhirvijitaḥ .
     lobho vata praviṣṭaḥ kuṭilaṃ hṛdayaṃ kirātīnām ..
     snehopapanna iti pūrṇadaśāviśeṣaśālī svamātmani vasuprakaraṃ nidhāya .
     labdhodaye tamatha gṛhṇati padmabandhau dīpā bhavanti kaluṣā balavān hi lobhaḥ ..
     yaddurgāmaṭavīmaṭanti vikaṭaṃ krāmanti deśāntaraṃ gāhante gahanaṃ samudramathanakleśaṃ kṛṣiṃ kurvate .
     sevante kṛpaṇaṃ patiṃ gajaghaṭāsaṅghaṭṭaduḥsañcaraṃ sarpanti pradhanaṃ dhanāndhitadhiyastallobhavisphūrjitam .. * ..
)

lobhī, [n] tri, (lobho'syāstīti . lobha + iniḥ .) lobhayuktaḥ . tatparyāyaḥ . gṛdhnuḥ 2 gardhanaḥ 3 lubdhaḥ 4 abhilāṣukaḥ 5 tṛṣṇakaḥ 6 lolupaḥ 7 lolubhaḥ 8 . iti jaṭādharaḥ .. lipsuḥ 9 . iti hemacandraḥ ..

lobhyaḥ, puṃ, (lubhyate iti . lubha + yat .) mudgaḥ . iti hemacandraḥ .. lobhanīye, tri ..

loma, [n] klī, (lūyate chidyate iti . la +
     nāmansīmanvyomanromanlomanpāpmandhyāman . uṇā° 4 . 150 . iti maninpratyayena sādhuḥ .) śarīrasthakeśaḥ . tatparyāyaḥ . tanūruham 2 roma 3 . ityamaraḥ .. tanuruham 4 tanuruṭ 5 . iti śabdaratnāvalī .. (yathā, muṇḍakopaniṣadi . 1 . 1 . 7 .
     yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti .
     yathā sataḥ puruṣāt keśalomāni tathākṣarāt sambhavatīha viśvam ..
) tattu garbhasthasya ṣaṣṭhe māsi bhavati . iti sukhabodhaḥ .. api ca .
     ṣaṣṭhe māsi ca nārīṇāṃ vaidike nādhikāritā .
     udarasthasya bālasya nakhalomapravartanāt ..
iti smṛtiḥ .. (tathāsya vivṛtiḥ .
     astho malāni lomāni asaṅkhyāni bhavanti hi .
     santi yāvanti lomāni tāvanto lomakūpakāḥ ..
     aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate .
     sanniveśañca gātrāṇāṃ nātrāste kāraṇāntaram ..
nirvṛttiḥ siddhiḥ svabhāvāt īśvarāt . sannibeśo racanāviśeṣaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 4,234c]
lomaṃ, klī, lāṅgūlam . iti jaṭādharaḥ .. (roma . yathā, taittirīyasaṃhitāyām . 5 . 1 . 6 . 2 .
     atho śantvāyājalomaiḥ saṃsṛjatyeṣā vā agneḥ priyā taṇūryadajeti ..)

lomakaraṇī, strī, māṃsacchadā . iti rājanirghaṇṭaḥ ..

lomakarṇaḥ, puṃ, (lomayuktau karṇau yasya .) śaśakaḥ . iti hemacandraḥ .. (asya paryāyo yathā --
     lambakarṇaḥ śaśaḥ śūlī lomakarṇo vileśayaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) lomayuktakarṇaviśiṣṭe, tri ..

lomaghnaṃ, klī, (lomāni hantīti . hana + ṭak .) indraluptakam . iti bhūriprayogaḥ .. ṭāka iti bhāṣā .. lomaghātake, tri ..

lomapādaḥ, puṃ, (lomāni pādayoryasya .) aṅgadeśīyarājaviśeṣaḥ . sa tu ṛṣyaśṛṅgamuniśvaśuraḥ . iti rāmāyaṇam .. (ayaṃ hi sūryavaṃśāvataṃsasya daśarathasya sakhā . viprāvamānanāta evāsya rāṣṭre bahukālaṃ avagrahaḥ sambabhūva tata evāsau kāśyapaṃ ṛṣyaśṛṅgaṃ svarāṣṭre ānīya śāntāṃ nāma daśarathakanyāmasmai dattavān . etadvṛttāntantu mahābhārate vanaparvaṇi 110 adhyāyato viśeṣato draṣṭavyam ..)

lomapādapūḥ, strī, (lomapādasya pūḥ .) purīviśeṣaḥ . adhunā bhāgalapura iti khyātā . tatparyāyaḥ . campā 2 mālinī 3 karṇapūḥ 4 . iti hemacandraḥ ..

lomaphalaṃ, klī, (lomayuktaṃ phalam .) bhavyam . iti rājanirghaṇṭaḥ ..

lomaviṣaḥ, puṃ, (lomni viṣaṃ yasya .) vyāghrādiḥ . iti hemacandraḥ ..

lomaśaḥ, puṃ, (lomāni santyasyeti . loman + lomādibhyaḥ śaḥ . iti śaḥ .) muniviśeṣaḥ . (munivaro'yaṃ tīrthagamanābhilāṣiṇaḥ sānujasya yudhiṣṭhirasyānugāmī sarvatīrthavṛttāntamasmai vijñāpayāmāseti mahābhārate vanaparvaṇi draṣṭavyam .. * ..) meṣaḥ . atilomānvite, tri . iti medinī . śe, 27 .. yathā --
     kadāciddanturo mūrkhaḥ kadācillomaśaḥ sukhī .. iti sāmudrakam .. (dhānyāpaharaṇarūpakarmavipākāt lomaśo bhavati . yathā, mahābhārate . 13 . 111 . 119 .
     dhyānyaṃ hṛtvā tu puruṣo lomaśaḥ saṃprajāyate ..)

lomaśakāṇḍā, strī, (lomaśaḥ kāṇḍo yasyāḥ .) karkaṭī . iti rājanirghaṇṭaḥ .. (karkaṭīśabde 'syā guṇādayo jñātavyāḥ ..)

lomaśaparṇinī, strī, (lomaśaṃ parṇamastyasyā iti . ini . ṅīp .) māṣaparṇī . iti śabdacandrikā ..

lomaśapuṣpakaḥ, puṃ, (lomaśāni puṣpāṇi yasya . kap .) śirīṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

lomaśamārjāraḥ, puṃ, (lomaśo lomabahulo mārjāraḥ .) mārjāraviśeṣaḥ . gandhagakulā . iti bhāṣā . tatparyāyaḥ . pūtikaḥ 2 mārajātakaḥ 3 sugandhī 4 mūtrapātanaḥ 5 gandhamārjārakaḥ 6 . iti rājanirghaṇṭaḥ .. asya muṣkaguṇāḥ .
     gandhamārjāravīryantu vīryakṛt kaphavātahṛt .
     kaṇḍukoṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut ..
iti bhāvaprakāśaḥ ..

lomaśā, strī, (lomāni santyasyā iti . loman + śa . ṭāp .) kākajaṅghā . māṃsī . (asyāḥ paryāyo yathā --
     naladaṃ nandinī peṣī māṃsī kṛṣṇajaṭā jaṭī .
     kirātinī ca jaṭilā lomaśā tu tapasvinī ..
iti vaidyakaratnamālāyām ..) vacā . (asyāḥ paryāyo yathā --
     vacogragandhā ṣaḍgranthā golomī śataparvikā .
     kṣudrapatrī ca maṅgalyā jaṭilogrā ca lomaśā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śūkaśimbiḥ . mahāmedā . kāsīsam . śākinībhedaḥ . iti medinī . śe, 27 .. ativalā . iti viśvaḥ .. śaṇapuṣpī . ervāruḥ . gandhamāṃsī . iti rājanirghaṇṭaḥ ..

lomaśātanaṃ, klī, (lomnāṃ śātanam .) lomapātanam . tasyauṣadhāni yathā --
     haritālaṃ śaṅkhacūrṇaṃ kadalīdalabhasmanā .
     etaddravyeṇa codbartya lomaśātanamuttamam ..
     lavaṇaṃ haritālañca taṇḍulyāśca phalāni ca .
     lākṣārasasamāyuktaṃ lomaśātanamuttamam ..
     sudhā ca haritālañca śaṅkhañcaiva manaḥśilā .
     saindhavena sahaikatra chāgamūtreṇa peṣayet .
     tatkṣaṇodbartanādeva lomaśātanamuttamam ..
iti gāruḍe 185 adhyāyaḥ .. (tathāca .
     bhallātakaṃ biḍaṅgañca yavakṣārañca saindhavam .
     manaḥśilā śaṅkhacūrṇaṃ tailapakvaṃ tathaiva ca .
     lomāni śātayatyeva nātra kāryā vicāraṇā ..
iti vaidyake bhaiṣajyadhanvantarau vaśīkaraṇādyadhikāre .. * ..)

lomaharṣaṇaṃ, klī, (lomnāṃ harṣaṇamiva .) romāñcaḥ . ityamaraḥ .. (lomnāṃ harṣaṇamasnāditi . romāñcakārake, tri . yathā, mahābhārate . 6 . 67 . 13 .
     tasmin mahābhaye ghore tumule lomaharṣaṇe .
     vavarṣuḥ śarajālāni kṣatriyā yuddhadurmadāḥ ..
)

lomaharṣaṇaḥ, puṃ, (vicitrapurāṇakathāśravaṇāt lomnāṃ harṣaṇaṃ udgamo yasmāt .) sūtaḥ . yathā,
     purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ .
     prakhyāto vyāsaśiṣyo'bhūt sūto vai lobhaharṣaṇaḥ ..
     purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ ..
iti viṣṇupurāṇe 3 aṃśe 7 adhyāyaḥ .. * .. sa ca balarāmeṇa hataḥ . yathā --
     tathā kṣetre sūtaputtro nihato lomaharṣaṇaḥ .
     balarāmāstrayuktātmā naimiṣe'bhūt svavāñchayā ..
iti kalkipurāṇe 27 adhyāyaḥ ..

[Page 4,235b]
lomahṛt, puṃ, (lomāni harati nāśayatīti . hṛ + kvip .) haritālam . iti hemacandraḥ ..

lomālikā, strī, (lomālyā lomaśreṇyā kāyatīti . kai + kaḥ . ṭāp .) śṛgālikā . yathā --
     lomālikā dīptajihvā kikhirulkāmukhī ca sā .. iti trikāṇḍaśeṣaḥ ..

lolaḥ, tri, (loḍatīti . luḍa viloḍane + ac .) cañcalaḥ . (yathā, sāhityadarpaṇe 3 paricchede . 141 .
     pallavopamitisāmyasapakṣaṃ daṣṭavatyadharavimbamabhīṣṭe .
     paryakūji sarujeva taruṇyāstāralolavalayena kareṇa ..
) sākāṅkṣaḥ . ityamaraḥ .. (yathā, raghuḥ . 7 . 23 .
     hrīyantraṇāmānaśire manojñāmanyonyalolāni vilocalāni .. puṃ, tāmasamanuḥ . iti mārkaṇḍeyapurāṇam . 74 . 41 ..)

lolā, strī, (lola + ṭāp .) jihvā . lakṣmīḥ . iti medinī . le, 47 .. cañcalā strī ca . (yathā, āryāsaptaśatyām . 608 .
     sarvāṅgamarpayantī lolā suptaṃ śrameṇa śayyāyām .
     alasamapi bhāgyavantaṃ bhajate puruṣāyiteva śrīḥ ..
caturdaśākṣaravṛttiviśeṣaḥ . iti chandomañjarī .. asya lakṣaṇādikaṃ chandaḥśabde draṣṭavyam ..)

lolārkaḥ, puṃ, (lolanāmā arkaḥ .) sūryaḥ . yathā, pulasta uvāca .
     tataḥ sukeśivacanāt sarva eva niśācarāḥ .
     tenoditantu te dharmaṃ cakrurmuditamānasāḥ ..
     tataḥ pravṛddhiṃ sutarāmagacchanta niśācarāḥ .
     puttrapauttrārthasaṃyuktāḥ sadācārasamanvitāḥ ..
     tajjyotistejasā teṣāṃ rākṣasānāṃ mahātmanām .
     gantuṃ nāśaknuvan sūryo nakṣatrāṇi ca candramāḥ ..
     tatastribhuvanaṃ brahman niśācarapuro'bhavat .
     divā sūryasya sadṛśaḥ kṣaṇadāyāñca candravat ..
     tataḥ krodhābhibhūtena bhānunā viprabhedibhiḥ .
     bhānubhī rākṣasapuraṃ taddṛṣṭañca yathecchayā ..
     tadbhānunā tadā dṛṣṭaṃ krādhādhmātena cakṣuṣā .
     nipapātāmbarāddṛṣṭaḥ kṣīṇapuṇya iva grahaḥ ..
     patamānaṃ samālokya puraṃ śālaṅkaṭaṅkaṭaḥ .
     namo bhavāya sarvāya idamuccairadhīyata ..
     teṣāṃ kranditamākarṇya cāraṇā gaganecarāḥ .
     hāhetyuccukruśuḥ sarve harabhaktaḥ patatyasau ..
     taccāraṇavacaḥ śarvaḥ śrutavān sarvato'vyayaḥ .
     śrutvā sa cintayāmāsa kenāsau pātyate bhuvi ..
     jñātavān devapatinā sahasrakiraṇena tat .
     pātitaṃ rākṣasapuraṃ tataḥ kruddhastrilocanaḥ ..
     kruddhastu bhagavān dṛgbhirbhānumantamapaśyata .
     dṛṣṭamātrastrinetreṇa nipapāta tato'mbarāt ..
     tato brahmā surapatiḥ suraiḥ sārdhaṃ samabhyayāt .
     ramyaṃ maheśvarāvāsaṃ mandaraṃ ravikāraṇāt ..
     gatvā dṛṣṭvā ca deveśaṃ śaṅkaraṃ śūlapāṇinam .
     prasādya bhāskarārthāya vārāṇasyāmupānayat ..
     tato divākaraṃ bhūyaḥ pāṇinādāya śaṅkaraḥ .
     kṛtvā nāmāsya loleti rathamāropayat punaḥ ..
     āropite dinakare brahmābhyetya sukeśinam .
     sabāndhavaṃ sanagaraṃ punarāropayaddivi ..
iti śrīvāmanapurāṇe sukeśicarite lolārkajananaṃ nāma 15 adhyāyaḥ ..

lolikā, strī, (lolatīti . lula + ṇvul . ṭāpi ata itvam .) cāṅgerī . yathā --
     kṣudrā dantaśaṭhāmbaṣṭhā cāṅgerī lolikā ca sā .. iti jaṭādharaḥ ..

lolitaḥ, tri, ślathaḥ . jholā iti bhāṣā . lula vimarde asmādbhāve ghañi lolaḥ so'sya jātaḥ ityarthe itapratyayena niṣpannaḥ ..

lolupaḥ, tri, (garhitaṃ lumpatīti . lupa + yaṅ + ac .) atilubdhaḥ . ityamaraḥ .. (yathā, māghe . 1 . 40 .
     tathāpi vācālatayā yunakti māṃ mithastvadābhāṣaṇalolupaṃ manaḥ ..)

lolubhaḥ, tri, (bhṛśaṃ lubhyatīti . lubha + yaṅ + ac .) lolupaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 117 . 46 .
     striyo'pīcchanti puṃbhāvaṃ yaṃ dṛṣṭvā rūpalolubhāḥ .
     tasyāste ko bhavennārthī tulyarūpaḥ sa kiṃ punaḥ ..
)

loṣṭa, ṅa saṃhatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, loṣṭate dhānyaṃ lokaḥ . iti durgādāsaḥ ..

loṣṭaṃ, klī, (loṣṭate iti . loṣṭa + ac .) lauhamalam . iti rājanirghaṇṭaḥ .. leṣṭuḥ . ityamaraḥ ..

loṣṭaḥ, puṃ klī, (loṣṭyate iti . loṣṭa + ghañ . yadvā, lūyate iti . lū + loṣṭapalitau . uṇā° 3 . 92 . iti ktapratyayena nipātitaḥ .) mṛttikākhaṇḍam . ḍelā iti bhāṣā . tatparyāyaḥ . loṣṭuḥ 2 . iti śabdaratnāvalī amaraśca .. loṣṭuḥ 3 daliḥ 4 . iti hemacandraḥ .. (yathā, vetālapañcaviṃśatyām . 1 .
     ahau vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā .
     tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacitpuṇye'raṇye śiva śiva śiveti pralapataḥ ..
)

loṣṭaghnaḥ, puṃ, (loṣṭaṃ hantīti . hana + ṭak .) leṣṭubhedanaḥ . ityamaraṭīkāyāṃ bharataḥ ..

loṣṭabhedanaḥ, puṃ, (bhinattīti . bhid + lyuḥ . loṣṭasya bhedanaḥ .) loṣṭabhaṅgasādhanamudgaraḥ . mai iti khyāte iti kecit . tatparyāyaḥ . leṣṭubhedanaḥ 2 loṣṭaghnaḥ 3 leṣṭughnaḥ 4 koṭiśaḥ 5 koṭīśaḥ 6 . ityamaraṭīkā ..

loṣṭuḥ, puṃ, loṣṭaḥ . iti hemacandraḥ ..

[Page 4,236a]
lohaṃ, klī, aguru . ityamaraḥ .. (athāsya paryāyaḥ .
     agurupravaraṃ lohaṃ rājārhaṃ yogajantathā .
     vaṃśikaṃ krimijaṃ vāpi krimijagdhamanāryakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

lohaḥ, puṃ, klī, (lūyate'neneti . lū + bāhulakāt haḥ .) lauham . joṅgakam . sarvataijasam . iti medinī . he, 8 .. rudhiram . iti rājanirghaṇṭaḥ .. atha muṇḍalohasya paryāyaḥ . muṇḍam 2 muṇḍāyasam 3 dṛṣatsāram 4 śilātmajam 5 aśmajam 6 kṛṣiloham 7 āram 8 kṛṣṇāyasam 9 .. atha tīkṣṇalohasya paryāyaḥ . tīkṣṇam 2 śastrāyasam 3 śastram 4 piṇḍam 5 piṇḍāyasam 6 śaṭham 7 āyasam 8 niśitam 9 tīvram 10 khaḍgam 11 muṇḍajam 12 ayaḥ 13 citrāyasam 14 cīnajam 15 . asya guṇāḥ . rūkṣatvam . uṣṇatvam . tiktatvam . vātapittakaphapramehapāṇḍuśūlanāśitvam . tīkṣṇatvam . muṇḍādhikaguṇatvañca . iti rājanirghaṇṭaḥ .. * .. atha lohasyotpattināmalakṣaṇaguṇāḥ .
     purā lomiladaityānāṃ nihatānāṃ surairyudhi .
     utpannāni śarīrebhyo lohāni vividhāni ca ..
     loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī .
     gurutā dṛḍhatotkledakaphadāhasya kāritā .
     aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu ..
     lohaṃ tiktarasaṃ śītaṃ madhuraṃ tuvaraṃ guru .
     rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet ..
     kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ .
     medomehakṛmīn kuṣṭhaṃ tatkiṭṭaṃ tadbadeva hi ..
     ṣaṇḍatvakuṣṭhāmayamṛtyudaṃ bhavet hṛdrogaśūlau kurute'śmarīñca .
     nānārujāñcāpi tathā prakopaṃ karoti hṛllāsamaśuddhaloham ..
     jīvahāri madakāri cāyasaṃ cedaśuddhimadasaṃskṛtaṃ dhruvam .
     pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāñca yacchati .. * ..
tatra sāralohasya lakṣaṇaṃ guṇāśca .
     kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite .
     lohe syuryatra sūkṣmāṇi tatsāramabhidhīyate ..
     lohaṃ sārāhvayaṃ hanyādgrahaṇīmatisārakam .
     ardhasarvāṅgajaṃ vātaṃ śūlañca pariṇāmajam .
     chardiñca pīnasaṃ pittaṃ śvāsamāśu vyapohati ..
atha kāntalohasya lakṣaṇaṃ guṇāśca . patpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati canijaṃ tiktatāṃ nimbakandaḥ . taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ kṛṣṇāṅgaḥ syāt sajalacaṇakaḥ kāntalohaṃ taduktam .. gulmodarārśaḥśūlāmamāmavātaṃ bhagandaram . kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo jayet .. plīhānamamlapittañca yakṛccāpi śirorujam . sarvānrogān vijayate kāntalohaṃ na saṃśayaḥ . balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet .. atha kiṭṭī .
     dhmāyamānasya lohasya malaṃ maṇḍūramucyate .
     lohasiṃhānikā kiṭṭī siṃhānañca nigadyate ..
     yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam ..
atha lohasyāśuddhasya doṣamāha .
     ṣaṇḍatvakuṣṭhāmayamṛtyukāri hṛdrogaśūlau kurute'śmarīñca .
     nānārujānāñca tathā prakopaṃ kuryācca hṛllāsamaśuddhaloham ..
atha lohasya doṣaśāntaye śodhanamabhidhīyate .
     pattalīkṛtapatrāṇi lohasyāgnau pratāpayet .
     niṣiñcettaptataptāni taile takre ca kāñjike ..
     gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā .
     evaṃ lohasya patrāṇāṃ viśuddhiḥ saṃprajāyate ..
atha lohasya māraṇavidhiḥ .
     śuddhalohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ .
     mardayitvā puṭedvahrau dadyādevaṃ puṭaddhayam ..
     puṭatrayaṃ kumāryāśca kuṭhāracchillikārasaiḥ .
     puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet ..
anyacca .
     kṣipeddvādaśamāṃśena daradaṃ tīkṣṇacūrṇataḥ .
     mardayet kanyakādrāvairyāmayugmaṃ tataḥ puṭet .
     evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt ..
     satyo'nubhūto yogīndraiḥ kramo'nyo lohamāraṇe .
     kathyate rāmarājena kautūhaladhiyādhunā ..
     sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm .
     dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ ..
     yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake .
     gharme dhṛtvā rūvukasya patrairācchādayedbudhaḥ ..
     yāmadbayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ .
     dattvopari śarāvañca tridinānte samuddharet ..
     piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet .
     dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā ..
     tadrasenāyasaścūrṇaṃ sannīyāt plāvayedapi .
     ātape śoṣayettacca puṭedeva punaḥ punaḥ .
     ekaviṃśativāraistatmriyate nātra saṃśayaḥ .
     evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet ..
evaṃ māritalohasya guṇāḥ .
     lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru .
     rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet ..
     kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ .
     medomehakṛmīn kuṣṭhaṃ tatkiṭṭaṃ tadbadeva hi ..
     guñjāmekāṃ samārabhya yāvat syurnavaraktikāḥ .
     tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ ..
     kuṣmāṇḍaṃ tilatailañca māṣānnaṃ rājikāntathā .
     madyamamlarasañcaiva varjayellohasevakaḥ ..
iti bhāvaprakāśaḥ .. lohapātre bhakṣaṇaniṣedho yathā --
     yadā tu āyase pātre pakvamaśnāti vai dbijaḥ .
     sa pāpiṣṭho'pi bhuṅkte'nnaṃ raurave paripacyate ..
iti matsyasūktatantram .. api ca .
     ayaḥpātre payaḥpānaṃ gavyaṃ siddhānnameva ca .
     bhṛṣṭādikaṃ madhu guḍaṃ nārikelodakantathā ..
     phalaṃ mūlañca yatkiñcidabhakṣyaṃ munirabravīt ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍam .. (aśmana evāsya utpattiḥ śrūyate . yathā, manuḥ . 9 . 321 .
     adbhyo'gnirbrahmataḥ kṣattramaśmano lohamutthitam .
     teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati ..
puṃ, chāgaḥ . sa tu lakṣaṇānvitaḥ kṛṣṇavarṇo raktavarṇo vā . yathā, manuḥ . 3 . 272 .
     kālaśākaṃ mahāśalkāḥ khaḍgalohāmiṣaṃ madhu .
     ānantyāyaiva kalpante munyannāni ca sarvaśaḥ ..
pārvatyajātiviśeṣaḥ . yathā, mahābhārate . 2 . 27 . 25 .
     lohān paramakāmbojānṛṣikānuttarānapi .
     sahitāṃstān mahārāja vyajayat pākaśāsaniḥ ..
raktavarṇe, tri . yathā, mahābhārate . 1 . 136 . 23 .
     bhramataśca varāhasya lohasya pramukhe samam .
     pañcabāṇān susaṃyuktān sa mumocaikabāṇavat ..
)

lohakaṇṭakaḥ, puṃ, (lohavat kaṇṭakaṃ yatra .) madanavṛkṣaḥ . iti śabdacandrikā .. lauhamayakaṇṭakaśca .. (yathā, āryāsaptaśatyām . 474 .
     sakhi lohakaṇṭakanibhastathā tathā madanaviśikho'pi ..)

lohakāntaṃ, klī, (lohaḥ kānto'syeti .) ayaskāntam . iti rājanirghaṇṭaḥ ..

lohakāraḥ, puṃ, (lohaṃ lohamayaṃ śastrādi karotīti . kṛ + aṇ .) lauhakārakaḥ . iti halāyudhaḥ .. (yathā, go° rāmāyaṇe . 2 . 90 . 23 .
     prakhyātāścarmakārāśca lohakārāstathaiva ca ..)

lohakārakaḥ, puṃ, (lohaṃ tanmayaśastrādi karotīti . kṛ + ṇvul .) varṇasaṅkarajātiviśeṣaḥ . kāmāra iti bhāṣā . tatparyāyaḥ . vyokāraḥ 2 ityamaraḥ .. lauhakāraḥ 3 ayaskāraḥ 4 karmakāraḥ 5 karmāraḥ 6 . iti bharatarabhasau .. tasyotpattiryathā .
     gopālāttantravāyyāṃ vai karmakāro'pyabhūt sutaḥ .. iti parāśarapaddhatiḥ ..

lohakiṭṭaṃ, klī, (lohasya kiṭṭam .) lohamalam . tatparyāyaḥ . kiṭṭam 2 lohacūrṇam 3 ayomalam 4 lohajam 5 kṛṣṇacūrṇam 6 loṣṭam 7 lohamalam 8 . (yathā, suśrute . 6 . 44 .
     mūtrasyitaṃ saindhavasaṃprayuktaṃ māṃsaṃ pibedvāpi hi lohakiṭṭam ..) asya guṇāḥ . madhuratvam . kaṭutvam . uṣṇatvam . kṛmivātapaktiśūlamahacchūlamehagulmaśophanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     dhmāyamānasya lohasya malaṃ maṇḍūramucyate .
     lohasiṃhānikā kiṭṭī siṃhāṅgañca nigadyate ..
     yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam ..
iti bhāvaprakāśaḥ .. (tathāsyoddharaṇādividhiḥ .
     śatordhvamuttamaṃ kiṭṭaṃ madhyañcāśītivārṣikam .
     adhamaṃ ṣaṣṭivarṣoyaṃ tato hīnaṃ viṣopamam ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādyadhikāre ..
     kuravaṃ pathyācūrṇaṃ dvipalagandhāśmalohakiṭṭañca .
     śuddharasasyārdhapalaṃ bhṛṅgasya rasaṃ keśarājasya ..
iti vaidyakacakrapāṇisaṃgrahe pariṇāmaśūlādhikāre ..)

lohacūrṇaṃ, klī, (lohasya cūrṇam .) lohakiṭṭam . iti rājanirghaṇṭaḥ .. (yathā, bṛhatsaṃhitāyām . 76 . 3 .
     mākṣīkadhātumadhupāradalohacūrṇapathyāśilājatuviḍaṅgakṛtāni yo'dyāt .
     saikāni viṃśatirahāni jarānvito'pi so'śītiko'pi ramayatyabalāṃ yuveva ..
)

lohajaṃ, klī, (lohāt jāyate iti . jan + ḍaḥ .) lohakiṭṭam . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā, maṇḍūraṃ lohajaṃ kiṭṭam . iti vaidyakaratnamālāyām ..) kāṃsyam . iti hemacandraḥ ..

lohadrāvī [n] puṃ, (lohāni drāvayatīti . dru + ṇic + ṇiniḥ .) ṭaṅkaṇaḥ . iti rājanirghaṇṭaḥ .. (ṭaṅkaṇaśabde'sya viṣayo vijñeyaḥ ..)

lohanālaḥ, puṃ, (lohasya nālaṃ daṇḍo yatra .) nārācaḥ . iti trikāṇḍaśeṣaḥ ..

lohapṛṣṭhaḥ, puṃ, (lohasyeva kaṭhinaṃ śyāmalaṃ vā pṛṣṭhaṃ yasya .) kaṅkapakṣī . ityamaraḥ .. lauhamayapṛṣṭhayukte, tri ..

lohapratimā, strī, (lohasya pratimā .) lauhamayī prātamā . tatparyāyaḥ . sūrmī 2 sthūṇā 3 . ityamaraḥ .. śūrmī 4 śūrmiḥ 5 śūrmaḥ 6 . iti bharataḥ .. śūrmikā 7 . iti śabdaratnāvalī ..

lohamayaṃ, tri, lohātmakam . lohanirmitam . lohaśabdāt tadrūpārthe mayaṭpratyayena niṣpannam .. (yathā, chāndogyopaniṣadi . 6 . 1 . 5 .
     yathā saumyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syādbācārambhaṇaṃ vikāro nāmadheyaṃ lohamityeva satyam ..)

lohamārakaḥ, puṃ, (lohaṃ mārayati jārayatīti . mṛ + ṇic + ṇvul .) śāliñcaśākaḥ . iti trikāṇḍaśeṣarājanirghaṇṭau ..

lohalaḥ, puṃ, (lohaṃ lātīti . lā + kaḥ .) śṛṅkhalācāryaḥ . iti medinī . le, 129 ..

lohalaḥ, tri, (lohamiva lātīti . lā + kaḥ .) avyaktavāk . ityamaraḥ .. lohagrāhakaśca ..

lohavaraṃ, klī, (loheṣu sarvataijaseṣu varam .) svarṇam . iti trikāṇḍaśeṣaḥ ..

[Page 4,237b]
lohaśleṣaṇaḥ, puṃ, (lohāni sarvataijasāni śleṣayati yojayatīti . śleṣi + lyuḥ .) ṭaṅkaṇaḥ . iti hemacandraḥ ..

lohasaṅkaraṃ, klī, (lohānāṃ saṅkaro yatra .) vartaloham . iti rājanirghaṇṭaḥ .. miśritataijasañca ..

lohākhyaṃ, klī, (lohameva ākhyā yasya .) aguru . iti ratnamālā ..

lohābhisāraḥ, puṃ, (lohānāṃ śastrādīnāṃ abhisāro yatra .) lohābhihāraḥ . ityamaraṭīkāyāṃ bharataḥ ..

lohābhihāraḥ, puṃ, (lohānāmabhihāro yatra .) śastrabhṛtāṃ rājñāṃ nīrājanāvidhiḥ . ityamaraḥ .. mahānavamīdīkṣāyāṃ aśvādīnāṃ nīrājane sati paścāt śastradhāriṇāṃ rājñāṃ yaḥ śāstrokto nirmañchanapradhāno vidhiḥ prasthānāt prāk sa lohābhihāraḥ . lohasya śastrasya abhihāraḥ sarvato haraṇamatreti bahuvrīhiḥ . lohābhihāra ityukto vidhirnīrājanottara ityamaramālā .. loho'strī śastrake lauhe iti medinī .. lohābhisāra iti paṭhantyanye tatra lohaṃ śastra abhisāryate prasthāpyate'treti ghañ vāhanāyudhāderniḥśeṣeṇa rājanaṃ yatra sā nīrājanā nīrasya śāntyudakasya ajanaṃ kṣepo yatra sā nīrājanā vā . iti bhārataḥ ..

lohārgalaṃ, klī, (lohasya argalamiva .) tīrthaviśeṣaḥ . yathā -- varāha uvāca .
     śṛṇu devi ca tattvena yanmāṃ tvaṃ paripṛcchasi .
     guhyamanyacca vakṣyāmi mahataḥ karmaṇo gatiḥ ..
     tataḥ siddhavaṭe gatvā triṃśadyojanadūrataḥ .
     mlecchamadhye varārohe himavantaṃ samāśritam ..
     tatra lohārgalaṃ nāma nivāso me vidhīyate .
     guhyāḥ pañcadaśā yatra samantāt pañcayojanam ..
     sulabhaṃ puṇyayuktānāṃ mama karmānusāriṇām .
     tatra tiṣṭhāmyahaṃ bhadre ! udīcīṃ diśamāsthitaḥ ..
     tatra brahmā ca rudraśca skandandraśca marudgaṇāḥ .
     ādityā vasavo rudrā aśvinau ca mahaujasaḥ ..
     somo bṛhaspatiścaiva ye cānye ca divaukasaḥ .
     teṣāñcaivārgalaṃ dattvā cakraṃ gṛhya mahaujasam ..
     tato me dānavāḥ sarve kramanto lokamuttamam .
     mayā caivāntaraṃ kṛtvā kṛtvā māyāñca vaiṣṇavīm ..
     śatakoṭisahasrāṇi śīghrameva nipātitam .
     evaṃ lohārgaletyāsīnnāma me tacca kāritam ..
     ekadhārā patatyatra indragopakasannibhā .
     yastatra kurute snānaṃ saptarātroṣito naraḥ ..
     brahmalokaṃ samāsādya brahmaṇā saha modate .
     athātra muñcate prāṇānahaṅkāravivarjitaḥ ..
     brahmalokaṃ parityajya mama lokaṃ prapadyate .
     guhyākhyāne mahābhāge kṣetre lohārgale mama ..
     siddhikāmena martyena gantavyaṃ nātra saṃśayaḥ ..
     etatte kathitaṃ bhadre līhārgalanivāsinaḥ .
     māhātmyaṃ padmapatrākṣi guhyaṃ pañcamahaujasam .
     maṅgalyañca pavitrañca mama bhaktasukhāvaham ..
ityādi varāhapurāṇe lohārgalamāhātmyavarṇanaṃ nāmādhyāyaḥ .. * .. lauhakīlake klī strī ca ..

lohi, klī, śvetaṭaṅkaṇam . iti kaścidrājanirghaṇṭaḥ ..

lohikā, strī, (lohamastyatreti . loha + ṭhan .) lauhapātram . tatparyāyaḥ . kharasondaḥ 2 kharapātram 3 . iti trikāṇḍaśeṣaḥ ..

lohitaṃ, klī, (ruhyate iti . ruha + ruheraśca lo vā . uṇā° 3 . 94 . iti itan rasya latvañca .) raktagośīrṣam . kuṅkumam . raktacandanam . iti medinī . te, 147 .. pattaṅgam . haricandanam . tṛṇakuṅkumam . rudhiram . iti rājanirghaṇṭaḥ .. (yathā, manuḥ .. 4 . 56 .
     nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet .
     amedhyaliptamanyadbā lohitaṃ vā viṣāṇi ṣā ..
) yuddham . iti hemacandraḥ .. (sarovaraviśeṣaḥ . iti mātsye . 120 . 12 .. māṇikyam . tatparyāyo yathā --
     māṇikyaṃ padmarāgaḥ syācchoṇaratnañca lohitam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

lohitaḥ, puṃ, (ruha + itan . rasya laḥ .) nadaviśeṣaḥ . (sāgaraviśeṣaśca . yathā, rāmāyaṇe . 4 . 40 . 39 .
     tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram .
     gatvā prekṣata tāñcaiva bṛhatīṃ kūṭaśālmalīm ..
) bhaumaḥ . (yathā, bṛhatsaṃhitāyām . 6 . 8 .
     madhyena yadi maghānāṃ gatāgataṃ lohitaḥ karoti tataḥ .
     pāṇḍyo nṛpo vinaśyati śastrodyogādbhayamavṛṣṭiḥ ..
) raktavarṇaḥ . iti medinī . te, 148 .. rohitamatsyaḥ . mṛgaviśeṣaḥ . iti śabdaratnāvalī .. sarpaḥ . (yathā, mahābhārate . 2 . 9 . 8 .
     vāsukistakṣakaścaiva nāgaścairāvaṇastathā .
     kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān ..
) surāntaraḥ . iti dharaṇiḥ .. masūraḥ . iti śabdacandrikā .. raktāluḥ . raktaśāliḥ . iti rājanirghaṇṭaḥ .. (yathā, suśute . 1 . 46 .
     ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ .
     mudgāḍhakī masūrāśca dhānyeṣu pravarāḥ smṛtāḥ ..
) balabhedaḥ . iti hemacandraḥ .. (parvataviśeṣaḥ . iti mātsye . 120 . 11 .. kuśadvīpasthavarṣaviśeṣaḥ . iti tatraiva . 121 . 65 ..)

lohitaḥ, tri, raktavarṇayuktaḥ . ityamaraḥ .. (yathā, manuḥ . 5 . 6 .
     lohitān vṛkṣaniryāsān vraścanaprabhavāṃstathā .
     śeluṃ gavyañca peyūṣaṃ prayatnena vivarjayet ..
)

[Page 4,238a]
lohitakaṃ, klī, (lohitamiva . ivārthe kan .) rītiḥ . iti rājanirghaṇṭaḥ ..

lohitakaḥ, puṃ, (lohita eva . svārthe kan .) maṅgalagrahaḥ . iti śabdamālā .. padmarāgamaṇiḥ . iti hemacandraḥ .. (yathā, māghe . 13 . 52 .
     layaneṣu lohitakanirmitā bhuvaḥ śitiratnaraśmiharitīkṛtāntarāḥ .. raktavarṇayukte, tri . yathā, mahābhārate . 2 . 9 . 3 .
     nīlapītāsitaśyāmaiḥ sitairlauhitakairapi .
     avatānaistathā gulmairmañjarījāladhāribhiḥ ..
)

lohitacandanaṃ, klī, (lohitaṃ candanamiva .) kuṅkumam . ityamaraḥ .. raktacandanam .. (yathā, kirātārjunīye . 1 . 34 .
     paribhraman lohitacandanocitaḥ padātirantargirireṇuruṃsitaḥ ..)

lohitapuṣpakaḥ, puṃ, (lohitaṃ puṣpamasya . kap .) dāḍimavṛkṣaḥ . iti bhāvaprakāśaḥ ..

lohitamṛttikā, strī, (lohitā mṛttikā .) gairikam . iti ratnamālā .. raktavarṇamṛttikā ca ..

lohitā, strī, (lohita + striyāṃ ṭāp .) rāgādinā raktavarṇā . iti jaṭādharaḥ .. varāhakrāntā . iti śabdacandrikā .. raktapunarnavā . iti rājanirghaṇṭaḥ ..

lohitākṣaḥ, puṃ, (lohite akṣiṇī yasya . sakthyakṣṇoḥ svāṅgāt ṣac .) viṣṇuḥ . iti śabdamālā .. kokilaḥ . iti śabdacandrikā .. raktavarṇacakṣuryukte, tri . (yathā, mahābhārate . 1 . 56 . 6 .
     yathā sūto lohitākṣo mahātmā paurāṇiko veditavān purastāt ..)

lohitāṅgaḥ, puṃ, (lohitamaṅgaṃ yasya .) maṅgalagrahaḥ . ityamaraḥ .. (yathā, harivaṃśe . 228 . 12 .
     vāme ca dakṣiṇe caiva sthitau śukrabṛhaspatī .
     śanaiścaro lohitāṅgo lohitārkasamadyutiḥ ..
) kampillakaḥ . iti rājanirghaṇṭaḥ ..

lohitānanaḥ, puṃ, (lohitamānanaṃ mukhaṃ yasya .) nakulaḥ . iti rājanirghaṇṭaḥ .. raktavarṇamukhe, tri ..

lohitāyaḥ, [s] klī, (lohitamayaḥ .) tāmram . iti trikāṇḍaśeṣaḥ .. (viśeṣo'sya tāmraśabde vijñeyaḥ ..)

lohitāyasaṃ, klī, (lohitamāyasam .) raktavarṇa lohajātiḥ . iti mugdhabodhavyākaraṇam ..

lohinī, strī, (lohitā + varṇādanudāttā diti . 4 . 1 . 39 . iti ṅīp . takārasya nakārādeśaśca .) raktavarṇā strī . yathā --
     rohiṇī rohitā raktā lohinī lohitā ca sā .. iti jaṭādharaḥ ..

lohottamaṃ, klī, (loheṣu sarvataijaseṣu uttamam .) svarṇam . iti hemacandraḥ ..

laukāyatikaḥ, puṃ, (lokāyatamadhīte veda vā . lokāyata + kratūkthādi sūtrāntāt ṭhak . 4 . 2 . 60 . iti ṭhak .) tārkakabhedaḥ . (yathā, go° rāmāyaṇe . 2 . 109 . 29 .
     kaccinnu laukāyatikān brāhmaṇānupasevase .
     anarthakuśalā hyete mūḍhāḥ paṇḍitamāninaḥ ..
) cārvākaśāstravettā . lokāyataṃ vetti ityarthe ṣṇikapratyayena niṣpanno'tham ..

laukikaḥ, tri, (loke viditaḥ prasiddho hito lokaṃ vetti vā . loka + ṭhañ .) lokavyavahārasiddhaḥ . yathā --
     vaidikā laukikajñaiśca ye yathoktāstathaiva te .
     nirṇītārthāstu vijñeyā lokātteṣāmasaṃgrahaḥ ..
iti kalāpavyākaraṇe sandhivṛttau prathamaprakaraṇam .. lokāya hita ityarthe ca ṣṇikapratyayaniṣpannaḥ . iti mugdhabodhavyākaraṇam ..

laukikatā, strī, (laukikasya bhāvaḥ . laukika + tal .) lokavyavahārasiddhatvam . śiṣṭācāre'sya bhūriprayogaḥ ..

laukikāgniḥ, puṃ, (laukiko'gniḥ .) asaṃskṛtāgniḥ . yathā, śrāddhatattve .
     na paitryayajñiyo homo laukikāgnau vidhīyate ..

lauḍa, ṛ unmāde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) caturdaśasvarī . ṛ, alulauḍat . iti durgādāsaḥ ..

lauhaḥ, puṃ, (loha eva . prajñādyaṇ .) lohaḥ . ityamaraṭīkāyāṃ bharataḥ .. sa ca pañcavidhaḥ . yathā . kāñciḥ 1 pāṇḍiḥ 2 kāntaḥ 3 kāliṅgaḥ 4 vajrakaḥ 5 . asya trayodaśavidhasaṃskārāḥ . yathā . śāligharṣaṇam 1 udvartanam 1 amlabhāvanam 3 ātapaśoṣaḥ 4 niṣekaḥ 5 māraṇam 6 dalanam 7 kṣālanam 8 sūryapākaḥ 9 sthālīpākaḥ 10 cūrṇanam 11 puṭapākaḥ 12 pākaniṣpannaḥ 13 . asya guṇāḥ . āyurbalavīryakāmadātṛtvam . roganāśitvam . śreṣṭhatamarasāyanatvañca . kṛṣṇavarṇasya tasya guṇāḥ . śothaśūlārśaḥkuṣṭhapāṇḍupramehamedavāyu-nāśitvam . vayaḥsthairyacakṣustejaḥkāritvam . sārakatvam . gurutvañca . śodhitasyāsya guṇau . sarvaroganāśitvam . maraṇanāśitvañca . aśuddhasya tasya guṇāḥ . jāraṇāyogyatvam . āyurnāśakatvañca . iti ratnāvalyādayaḥ .. * .. (athāsya śodhanādiniyamaḥ .
     triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam .
     tataḥ kvāthe pādaśeṣe lauhasya palapañcakam ..
     kṛtvā taptāṇi patrāṇi saptavāraṃ niṣecayet .
     dhruvaṃ pralīyate doṣo girije lohasambhavaḥ ..
iti lohaśodhanam .. * ..
     bhānupākāttathā sthālīpākācca puṭapākataḥ .
     niruttho jāyate lauho yathoktaphalado bhavet ..
iti saṃkṣiptalauhamāraṇam .. * ..
     dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet .
     kanyānīrena saṃmardya yāmayugmañca saṃpuṭe .
     puṭedevaṃ lauhacūrṇaṃ saptadhā māraṇaṃ vrajet ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) anyat lohaśabde draṣṭavyam .. (chāgaviśeṣaḥ . yathā, mahābhārate . 13 . 88 . 13 .
     ajena vāpi lauhena maghāsveva yatavrataḥ .
     hasticchāyāsu vidhivat karma vyajanavījitam ..
lohaśabdārtho'pyatra ..)

lauhacārakaḥ, puṃ, (lauhena lauhanigaḍena cāraḥ pracāro yatra .) narakabhedaḥ .. yatra nigaḍairvadhyante . iti purāṇam ..

lauhajaṃ, klī, (lauhāt jāyate iti . jan + ḍaḥ .) maṇḍūram . iti ratnamālā ..

lauhabhāṇḍaḥ, puṃ, (lauhasya bhāṇḍamivākṛtiryatra .) aśmabhālam . iti śabdacandrikā .. hāmandistā iti bhāṣā . lauhanirmitabhāṇḍe, klī ..

lauhabhūḥ, strī, (lauhasya bhūriva .) kaṭhinī . sā tu lauhapātraviśeṣaḥ . yathā --
     lauhātmā cāyugā lauhā lauhabhūḥ kaṭhinītyapi .. iti śabdacandrikā ..

lauhamalaṃ, klī, (lauhasya malam .) lohamalam . iti rājanirghaṇṭaḥ .. (tathāsya viṣayaḥ .
     sadyo lauhamalājyamākṣikasitābhāgāḥ samā mānataḥ pātre tāmramaye dināntamathitaṃ saṃsthāpayedātape paścāttadghanatāṃ praṇīya rajanīmekāṃ bahiḥ sthāpayet .
     pātre tāmramaye vidheyamathavā pātre bavirbhāvite ..
     paścānmāṣacatuṣṭayaṃ pratidinaṃ jagdhvā jalaṃ śītalam .
     peyaṃ bhojanapūrbamadhyavirato'svacchandabhojyairnaraiḥ ..
     jetuṃ śūlahutāśamāndyakasanaśvāsāmlapittajvaronmādāpasmṛtimehasarvajaṭharājīṇādi sarvā rujaḥ ..
iti bhaiṣajyadhanvantarau śūle catuḥsamamaṇḍūram ..)

lauhaśaṅkuḥ, puṃ, (lauhasya śaṅkuyatra .) narakaviśaṣaḥ . yatra sūcībhirbhidyate . iti purāṇam .. lauhanirmitakīlakaśca ..

lauhā, strī, lauhabhūḥ . iti śabdacandrikā ..

lauhātmā, strī, (lauha ātmā yasyāḥ .) lauhabhūḥ . iti śabdacandrikā ..

lauhitaḥ, puṃ, lohitaḥ . iti lohitaśabdāt svārthe ṣṇa-(aṇ) pratyayena niṣpannaḥ .. lohitasambandhini, tri ..

lauhitīkaḥ, tri, (lohita iva . lohita + karkalohitādīkak . 5 . 3 . 110 . iti īkak .) lohitavarṇatulyaḥ . iti siddhāntakaumudī ..

lauhityaṃ, klī, (lohitasya bhāvaḥ . lohita + ṣyañ .) lohitatvam . iti medinī . ye, 102 ..

[Page 4,239a]
lauhityaḥ puṃ, (lohita eva . svārthe ṣyañ .) nadabhedaḥ . sa ca brahmaputtraḥ . iti medinī . ye, 102 .. sāgaraḥ . iti śabdamālā .. tasya nadaviśeṣasya utpattiryathā -- sagara uvāca .
     amoghāyāṃ kathaṃ jajñe lauhityo brahmaṇaḥ sutaḥ .
     kathaṃ śāntanubhāryāyāṃ rataḥ sa kamalāsanaḥ ..
     pārastraiṇeyaputtro vā kathaṃ jajñe pitāmahāt .
     tat sarvaṃ śrotumicchāmi kathayasva dvijottama ..
     aurva uvāca .
     śṛṇu tvaṃ nṛpaśārdūla kathayāmi mahattaram .
     ākhyānaṃ brahmaputtrasya lauhitasya mahātmanaḥ ..
     harivarṣe mahāvarṣe śāntanurnāma nāmataḥ .
     munirāsīnmahābhāgo jñānavān sutapodhanaḥ ..
     tasya bhāryā mahābhāgā amoghākhyā mahāsatī .
     hiraṇyagarbhasya munestṛṇavṛndāśramodbhavā ..
     tayā sārdhaṃ sa kailāsamaryādāparvate'vasat .
     lohityākhyasya sarasastīre vai gandhamādane ..
     ekadā sa taponiṣṭho nijapuṣpādigocare .
     jagāma vanamadhyantu cinvan bahuphalāni ca ..
     tasminnavasare brahmā sarvalokapitāmahaḥ .
     tatrājagāma yatrāsti amoghā śāntanoḥ priyā ..
     tāṃ dṛṣṭvā hemagarbhābhāṃ yuvatīmatisundarīm .
     mohito madanenāśu tathābhūddūṣitendriyaḥ ..
     udīritendriyo bhūtvā jighṛkṣustāṃ mahāsatīm .
     athādhāvattadā brahmā saṃmukho madanārditaḥ ..
     dhāvamānaṃ vidhātāraṃ dṛṣṭvāmoghā mahāsatī .
     maivaṃ maivamiti proktvā parṇaśālāṃ vyalīyata ..
     idañcovāca dhātāramamoghā kupitā tadā .
     parṇaśālāttaragatā dvāramāvṛtya tatkṣaṇāt ..
     akāryaṃ na mayā kāryaṃ munipatnyā vigarhitam .
     balāt pramathye cāhaṃ tattvayā tvāñca śapāmyaham ..
     amoghayā caivamukte vidhātuśca tadā nṛpa .
     retaścaskanda ca tadaivāśrame śāntanormuneḥ ..
     cyute retasi dhātāpi haṃsayānaṃ samāsthitaḥ .
     lajjayātiparītātmā drutaṃ vai svāśramaṃ yayau ..
     gate vedhasiṃ śāntanurnijamāśramamāgataḥ .
     āgatya dṛṣṭvā hasānāṃ padakṣobhaṃ tathā bhuvi ..
     tejaśca patitaṃ bhūmau vidhāturjvalanopamam .
     amoghāṃ paripapraccha parṇaśālāntarasthitām ..
     kimetadatra śubhage pravṛttaṃ dṛśyate tu yat .
     pakṣiṇāñca padakṣobhaṃ tejaścedañca kīdṛśam ..
     sā tasya vacana śrutvā śāntanuṃ munisattamam .
     amarṣiteva nyagadadākulā vikalānanā ..
     haṃsayuktasyandanena ko'pyāgatya caturmukhaḥ .
     kamaṇḍalukaro bhīrū ratiṃ māṃ samayācata ..
     tato mayā martsitaśca uṭajāntaralīnayā .
     pracyāvya tejaḥ saṃyāto mama śāpabhayārditaḥ ..
     kuru tatra pratīkāraṃ yadi śaknoṣi śāntano .
     na hi māṃ dharṣaṇāṃ soḍhuṃ kaścit śakroti jīvabhṛt ..
     sa tasyā vacanaṃ śrutvā svayaṃ brahmā samāgataḥ .
     iti niścitya manasā tatra dhyānaparo'bhavat ..
     divyadhyānena tajjñātvā devakāryamupasthitam .
     tīrthāvatāraṇañcāpi hitāya jagatāṃ muniḥ ..
     dhyātvodarkaṃ cintayitvā svabhāryāmidamabravīt .
     idaṃ tejo brahmaṇastvaṃ pibāmoghe mamājñayā ..
     hitāya sarvajagatāṃ devakāryārthasiddhaye .
     bhavatyā nikaṭaṃ brahmā svayameva samāgataḥ ..
     tvāmaprāpya mahākṛtyamāvayoḥ sa samarpya ca .
     gato nijāspadaṃ tattvaṃ kartumarhasi tadvacaḥ ..
     tat śrutvā śāntanorvākyamamoghātīva lajjitā .
     sāntvayantīva taṃ prāha patiṃ natvā mahāsatī ..
     nānyasya tejo dhāsyāmi na cette vimanaskatā .
     avaśyaṃ yadi kartavyaṃ pītvā tvaṃ mayi cotsṛja ..
     tatastasyā vacaḥ śrutvā yuktaṃ tathyañca śāntanuḥ .
     svayaṃ pītvā ca tattejastasyā garbhe vyasecayat ..
     saṃkrāmitaiḥ śāntanunā tejobhirbrahmaṇaḥ satī .
     garbhaṃ dadhānāmoghākhyā hitāya jagatāṃ tataḥ ..
     tasyāṃ kāle tu saṃprāpte saṃjāto jalasañcayaḥ .
     tanmadhye tanayaścāpi nīlavāsāḥ kirīṭadhṛk ..
     ratnamālāsamāyukto raktagauraśca brahmavat .
     caturbhujaḥ padmavidyādharaśaktidharastathā ..
     śiśubhāraśiraḥsthaśca tulyakāyo jalotkaraiḥ .
     taṃ jātañca tathā bhūtaṃ śāntanurlokaśāntanuḥ .
     caturṇāṃ parvatānāñca madhyadeśe nyaveśayat ..
     kailāsaścottare pārśve dakṣiṇe gandhamādanaḥ .
     jārudhiḥ paścime śailaḥ pūrve sambartakāhvayaḥ ..
     teṣāṃ madhye svayaṃ kuṇḍaṃ parvatānāṃ vidheḥ sutaḥ .
     kṛtvātivavṛdhe nityaṃ śaradīva niśākaraḥ ..
     taṃ toyamadhyagaṃ puttramāsādya druhiṇaḥ svayam .
     kramatastasya saṃskārānakaroddehaśuddhaye ..
     atha kāle bahutithe vyatīte brahmaṇaḥ sutaḥ .
     toyarāśisvarūpeṇa vavṛdhe pañcayojanān ..
     tasmin devāḥ papuḥ sasnurdvitīya iva sāgare .
     śītāmalajale hṛdye devyaścāpsarasāṃ gaṇaiḥ ..
     tasminnavasare rāmo jāmadagnyaḥ pratāpavān .
     cakre mātṛvadhaṃ ghoramatyugraṃ piturājñayā ..
     tasya pāpasya mokṣāya svapituścopadeśataḥ .
     sa jagāma mahākuṇḍaṃ brahmākhyaṃ snātumicchayā ..
     tatra snātvā ca pītvā ca mātṛhatyāṃ vyapānayat .
     vīthīṃ paraśunā kṛtvā tañca kṣmāmavatārayat ..
iti kālikāpurāṇe jāmadagnyopākhyāne 84 adhyāyaḥ .. * .. api ca .
     jātasaṃpratyayaḥ so'tha tīrthamāsādya taṃ varam .
     vīthīṃ paraśunā kṛtvā brahmaputtramavāhayat ..
     brahmakuṇḍāt sutaḥ so'tha kāsāre lohitāhvaye .
     kailāsopatyakāyāntu nyapatadbrahmaṇaḥ sutaḥ ..
     tasyāpi sarasastīraṃ samutthāya mahābalaḥ .
     kuṭhāreṇa diśaṃ pūrvāmanayadbrahmaṇaḥ sutam ..
     tato'paratrāpi giriṃ hemaśṛṅgaṃ vibhidya ca .
     kāmarūpāntaraṃ pīṭhamavāhayadamuṃ hariḥ ..
     tasya nāma vidhiścakre svayaṃ lohitagaṅgakam .
     lohityāt saraso jāto lauhityākhyastato 'bhavat ..
     sa kāmarūpamakhilaṃ pīṭhamāplāvya vāriṇā .
     gopayan sarvatīrthāni dakṣiṇaṃ yāti sāgaram ..
     prāgeva divyayamunāṃ saṃtyaktvā brahmaṇaḥ sutaḥ .
     punaḥ patati lauhitye gatvā dvādaśayojanam ..
     caitre māsi sitāṣṭamyāṃ yo naro niyatendriyaḥ .
     snāti lauhityatoyeṣu sa yāti brahmaṇaḥ padam ..
     caitrantu sakalaṃ māsaṃ śuciḥ prayatamānasaḥ .
     lauhityatoye yaḥ snāti sa kaivalyamavāpnuyāt ..
iti kālikāpurāṇe 85 adhyāyaḥ ..

lpī, gi śliṣi . iti kavikalpadrumaḥ .. (kryā°para°-saka°-aniṭ .) oṣṭhyavargādyopadhaḥ . lpināti lpīnaḥ lpīniḥ . antaḥsthādyopadha iti rāmānāthaḥ . lyināti . iti durgādāsaḥ ..

lvī, gi ga gatyām . iti kavikalpadrumaḥ .. (kryā°para°-saka°-aniṭ .) vakāropadhaḥ . ga, lvīnāti lvītaḥ lvītiḥ . gi, lvināti lvīnāti lvīnaḥ lvīniḥ . ginaiva kryāditvasiddhau gakaraṇaṃ pvāditvavikalpārtham . iti durgādāsaḥ ..

va

va, vakāraḥ . sa ca vyañjanasya ūnatriṃśavarṇaḥ . yavargasya caturthavarṇaśca . asyoccāraṇasthānaṃ dantaḥ oṣṭhaśca . iti vyākaraṇam .. (yathā, śikṣāyām . 18 .
     jihvāmūle tu kuḥ prokto dantyoṣṭho vaḥ smṛto budhaiḥ ..) dantyavakāraḥ . sa ca antaḥsthavarṇaḥ . yathā . antaḥsthā ya ra la vāḥ . iti kalāpavyākaraṇam .. api ca .
     tato'kṣarasamāmnāyamasṛjadbhagavānajaḥ .
     antaḥsthoṣmasvarasparśahrasvadīrghādilakṣaṇam ..
iti śrībhāgavate 12 skandhe 6 adhyāyaḥ .. tatastebhyo'kṣarāṇāṃ samāmnāyaṃ samāhāraṃ tamevāha . antaḥsthā ya ra la vāḥ . uṣmāṇaḥ śa ṣa sa hāḥ . svarā akārādyāḥ . sparśāḥ kādayo māvasānāḥ . hrasvā dīrghāśca . ādiśabdāt jihvāmūlīyādayaḥ . ta eva lakṣaṇaṃ svarūpaṃ yasya tam . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. yavaralīyavakārasya pa pha ba bha ma vā ityekapadoktyā utpattisthānamoṣṭhamuktvā dantyakāryārthaṃ dantyamadhye'pi ta tha da dha na la sā va iti bhinnapade paṭhitavān . yathā saṃvuvūrṣati ityādau vakārasya oṣṭhyatvāt ur dantyatvāt anusvārasya makāro na syāt . vaidikāstu asyotpattisthānaṃ danta evetyāhuḥ . ataeva tadviṣṇoḥ paramaṃ padaṃ ityādau tathaivoccārayanti . iti mugdhabodhatīkāyāṃ durgādāsaḥ .. * .. tasya paryāyaḥ . vo bāṇo vāruṇī sūkṣmā varuṇo devasaṃjñakaḥ . toyaṃ lāntaśca vāmāṃśaḥ .. iti bījavarṇābhidhānam .. * .. api ca .
     vakāro varuṇo bāṇaḥ svedaḥ khaḍgīśvaro javaḥ .. iti rudrayāmale mantrakoṣaḥ .. * .. api ca .
     vo bāṇo vāruṇī sūkṣmā varuṇo devasaṃjñakaḥ .
     khaḍgīśo jvālinī vakṣaḥ kalamadhvanivācakaḥ ..
     utkārīśastu nāvīto vajrā sphik sāgaraḥ śuciḥ .
     tridhātuḥ śaṅkaraḥ śreṣṭho viśeṣo yamasādanam ..
iti nānātantraśāstram .. tasya svarūpaṃ yathā --
     vakāraṃ cañcalāpāṅgi kuṇḍalī mokṣamavyayam .
     pañcaprāṇamayaṃ varṇaṃ triśaktisahitaṃ sadā ..
     tribindusahitaṃ varṇamātmāditattvasaṃyutam .
     pañcadevamayaṃ varṇaṃ pītavidyullatāmayam ..
     caturvargapradaṃ varṇaṃ sarvasiddhipradāyakam .
     triśaktisahitaṃ devi ! tribindusahitaṃ sadā ..
iti kāmadhenutantram .. * .. vaṅgauyavarṇamālāyāmasya lekhanaprakāro yathā --
     koṇatrayayutā rekhā brahmaviṣṇuśivātmikā .
     māyā śaktiḥ parā nityā dhyānamasya pracakṣyate ..
iti varṇoddhāratantram .. * .. asya dhyānam .
     kundapuṣpaprabhāṃ devīṃ dvibhujāṃ paṅkajekṣaṇām .
     śuklamālyāmbaradharāṃ ratnahārojjvalāṃ parām ..
     sādhakābhīṣṭadāṃ siddhāṃ siddhidāṃ siddhasevitām .
     evaṃ dhyātvā vakārantu tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram ..

va, vya, ivārthaḥ . iti medinī . ve, 1 .. (yathā, raghuḥ . 4 . 42 .
     tāmbūlīnāṃ dalaistatra racitāpānabhūmayaḥ .
     nārikelāsavaṃ yodhāḥ śātravaṃ va yaśaḥ papuḥ ..
)

vaṃ, klī, (vā la gamanahiṃsayoḥ + kaḥ .) pracetāḥ . iti medinī . ve, 1 .. varuṇabījam . iti tantram ..

vaḥ, puṃ, (vānamiti . vā + bhāve ghaḥ .) sāntvanam . (vāti gacchatīti . vāla gamane + kaḥ .) vāyuḥ . varuṇaḥ . iti medinī . ve, 1 .. bāhuḥ . mantraṇam . kalyāṇam . balavān . vasatiḥ . varuṇālayaḥ . iti śabdaratnāvalī .. śārdūlaḥ . vastram . śālūkaḥ . vandanam . iti nānaikākṣarakoṣaḥ ..

vaḥ, [s] tri, yuṣmān . yuṣmabhyam . yuṣmākam . yaṣmacchabdasya dbitīyācaturthīṣaṣṭhībahuvacanāntarūpo'yam . iti vyākaraṇam .. (yathā, mugdhabodhe .
     puṣṇā tu vo no'pi harirdhanaṃ vo dadātu no hantvaśubhāni vo naḥ .. pādavākyādau tu asya prayogo na bhavati . iti vaiyākaraṇikāḥ ..)

vaṃśaḥ, puṃ, (vamati udgirati puruṣān vanyate iti vā . ṭu vama udgiraṇe iti dhātoryadvā vana śabde iti dhātorbāhulakāt śaḥ . yadbā, vaṣṭi uśyate iti vā . vaśaṃkāntau + ac ghañ vā . tato num .) puttrapauttrādiḥ . tatparyāyaḥ . santatiḥ 2 gotram 3 jananam 4 kulam 5 abhijanaḥ 6 anvayaḥ 7 anvavāyaḥ 8 santānaḥ 9 . ityamaraḥ . 2 . 7 . 1 .. nighanam 10 jātiḥ 11 . iti jaṭādharaḥ .. kulañca vidyayā janmanā vā prāṇināmekalakṣaṇaḥ santāno vaṃśa iti jayādityaḥ . dhanena vidyayā vā khyātasyāpatyadhārā vaṃśa iti subhūḥ . vamati udgirati pūrbapuruṣān vaṃśaḥ nāmnīti śaḥ . ityamaraṭīkāyāṃ bharataḥ .. * .. (yathā, raghuḥ . 1 . 2 .
     kva bhūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ .
     titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram ..
puttraḥ . yathā, bhāgavate . 9 . 2 . 17 .
     nṛpasya vaṃśaḥ sumatirbhūtajyotistato vasuḥ ..) tṛṇajātiviśeṣaḥ . vāṃśa iti bhāṣā . tatparyāyaḥ . tvaksāraḥ 2 karmāraḥ 3 tvacisāraḥ 4 tṛṇadhvajaḥ 5 śataparvā 6 yavaphalaḥ 7 veṇuḥ 8 maskaraḥ 9 tejanaḥ 10 . ityamaraḥ . 2 . 4 . 60 .. kiṣkuparvā 11 . iti jaṭādharaḥ .. vambhaḥ 12 . iti śabdaratnāvalī .. tṛṇaketukaḥ 13 kaṇṭāluḥ 14 kaṇṭakī 15 mahābalaḥ 16 dṛḍhagranthiḥ 17 dṛḍhapatraḥ 18 dhanurdrumaḥ 19 dhānuṣyaḥ 20 dṛḍhakāṇḍaḥ 21 .. (yathā, ṛtusaṃhāre . 1 . 25 .
     dhvanati pavanaviddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaḥ śuṣkavaṃśasthalīṣu .
     prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena kṣapayati mṛgayūthaṃ prāptalagno davāgniḥ ..
) asya guṇāḥ . amlatvam . kaṣāyatvam . kiñcittiktatvam . śītalatvam . mūtrakṛcchrapramehārśaḥpittadāhāsranāśitvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     vaṃśaḥ saro himaḥ svāduḥ kaṣāyo vastiśodhanaḥ .
     chedanaḥ kaphapittaghnaḥ kuṣṭhāsravraṇaśothajit .. * ..
     tatkarīraḥ kaṭuḥ pāke rase rūkṣo guruḥ saraḥ .
     kaṣāyaḥ kaphakṛt svādurvidāhī vātapittalaḥ ..
     tadyavāstu sarā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ .
     vātapittakarā uṣṇā baddhamūtrāḥ kaphāpahāḥ ..
iti bhāvaprakāśaḥ .. * .. (gṛhordhakāṣṭham . yathā --
     vaṃśaḥ pṛṣṭhāsthni gehordhvakāṣṭhe veṇau gaṇe kule .. iti raghuṭīkāyāṃ mallināthadhṛtakeśavaḥ . 7 . 39 ..) pṛṣṭhāvayavaḥ . piṭhera doḍā iti bhāṣā .. (yathā, bhāgavate . 11 . 8 . 33 .
     yadasthibhirnirmitavaṃśavaṃśyasthūnaṃ tvacā romanakhaiḥ pinaddham ..) vargaḥ . iti medinī . śe, 13 .. (yathā, raghuḥ . 7 . 39 .
     utthāpitaḥ saṃyati reṇuraśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ ..) vādyabhāṇḍaviśeṣaḥ . iti dharaṇiḥ .. vāṃśī iti bhāṣā .. (yathā, raghuḥ . 2 . 12 .
     sa kīcakairmārutapūrṇarandhraiḥ kūjadbhirāpāditavaṃśakṛtyam .
     śuśrāva kuñjeṣu yaśaḥ svamuccairudgīyamānaṃ vanadevatābhiḥ ..
vivṛtirasya vaṃśīśabde draṣṭavyā ..) ikṣuḥ . sālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (prādhāgarbhasambhūtāpsaroviśeṣe, strī . yathā, mahābhārate . 1 . 65 . 46 .
     anavadyāṃ manuṃ vaṃśāmasurāṃ mārgaṇapriyām .
     anūpāṃ subhagāṃ bhāsīmiti prādhā vyajāyata ..
)

vaṃśakaṃ, klī, (vaṃśa iva kāyatīti . kai + kaḥ . aguru . iti hārāvalī . 104 ..

vaṃśakaḥ, klī, (vaṃśa iva pratikṛtiḥ . ive pratikṛtau . 5 . 3 . 96 . iti kan .) matsyaviśeṣaḥ . iti śabdamālā .. vāṃśapātāmācha itibhāṣā .. ikṣuviśeṣaḥ . iti ratnamālā .. vāṃśāi iti sāmaśāḍā iti ca bhāṣā .. asya guṇāḥ .
     vaṃśakastvanabhiṣyandī laghurdoṣatrayāpahaḥ .. iti rājavallabhaḥ .. (yathā, suśrute . 1 . 45 .
     pauṇḍrako bhīrukaścaiva vaṃśakaḥ śataporakaḥ ..
     avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastayā .
     ābhyāṃ tulyaguṇaḥ kiñcit sakṣāro vaṃśako mataḥ ..
) (hrasvo vaṃśaḥ . saṃjñāyāṃ kan . 5 . 3 . 87 . iti kan . kṣudravaśaḥ . iti siddhāntakaumudī ..)

vaṃśakaphaṃ, klī, ākāśoḍḍīyamānasūtram . yathā --
     vṛddhasūtrakamityāhurindratūlaṃ manīṣiṇaḥ .
     grīṣmahāsaṃ vaṃśakaphaṃ vātatūlaṃ maruddhvajam ..
iti hārāvalī . 23 ..

vaṃśakarpūrarocanā, strī, (karpūra iva rocate śobhate iti . ruc + lyuḥ . tataḥ ṣaṣṭhītatpuruṣaḥ .) vaṃśarocanā . iti rājanirghaṇṭaḥ ..

vaṃśakṣīrī, strī, (vaṃśasya kṣīramivāsyā astīti . ac . gaurāditvāt ṅīṣ .) vaṃśarocanā . iti rājanirghaṇṭaḥ ..

vaṃśajaḥ, puṃ, (vaṃśājjāyate iti . jan + ḍaḥ .) veṇuyavaḥ . iti rājanirghaṇṭaḥ ..

vaṃśajaḥ, tri, (vaṃśāt sadvaṃśājjāyate iti . jan + ḍaḥ .) sadvaṃśajātaḥ . tatparyāyaḥ . bījyaḥ 2 vaṃśyaḥ 3 . iti hemacandraḥ . 3 . 377 .. (veṇūtpanno'pi . yathā, āryāsaptaśatyām . 479 .
     yanniyatanirguṇaṃ yanna vaṃśajaṃ yacca nityanirvāṇam .
     kiṃ kurmastannihitaṃ dhanuḥ pade devarājena ..
)

[Page 4,241a]
vaṃśajā, strī, (vaṃśe jāyate iti . jan + ḍaḥ + ṭāp .) vaṃśarocanā . iti śabdaratnāvalī .. (asyā guṇāḥ yathā --
     vaṃśajā bṛṃhaṇī vṛṣyā balyā svādvī ca śītalā .
     tṛṣṇākāśajvaraśvāsakṣayapittāsrakāmalāḥ .
     haret kuṣṭhaṃ vraṇaṃ pārṇḍu kaṣāyā vātakṛcchrajit ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vaṃśataṇḍulaḥ, puṃ, (vaṃśajātastaṇḍulaḥ .) veṇuyavaḥ . iti rājanirghaṇṭaḥ ..

vaṃśadhānyaṃ, klī, (vaṃśasya dhānyam .) veṇuyavaḥ . iti rājanirghaṇṭaḥ ..

vaṃśanālikā, strī, (vaṃśanālo'styasyā iti . vaṃśanāla + ṭhan . ṭāp .) vaṃśī . iti śabdaratnāvalī ..

vaṃśanetraṃ, klī, (vaṃśasyeva netrāṇyasya .) ikṣumūlam . iti rājanirghaṇṭaḥ ..

vaṃśapatraḥ, puṃ, (vaṃśasya patrāṇīva patrāṇyasya .) nalaḥ . iti rājanirghaṇṭaḥ .. (vaṃśasya patram .) vaṃśasya dale, klī .. (haritālam . yathā --
     tālakaṃ vaṃśapatrākhyaṃ kuṣmāṇḍasalile kṣipet .
     saptadhā vā tridhā vāpi dadhyamlena ca vā punaḥ ..
     śodhayitvā punaḥ śuṣkaṃ cūrṇayettaṇḍulākṛti .
     tataḥ śarāvake pātre sthāpayet kuśalo bhiṣak ..
     vadarīpatrakalkena sandhilepañca kārayet .
     aruṇābhamadhaḥpātraṃ tāvajjālā pradīyate ..
     svāṅgaśītaṃ samuddhṛtya māṇikyābho bhavedrasaḥ ..
iti vaidyakarasendrasārasaṃgrahe kuṣṭhādhikāre ..)

vaṃśapatrakaṃ, klī, (vaṃśapatrameva . svārthe kan .) haritālam . iti hemacandraḥ . 4 . 124 ..

vaṃśapatrakaḥ, puṃ, (vaṃśasya patramivākṛtirasyati . ivārthe kan .) kṣudramatsyaviśeṣaḥ . iti śabdamālā .. vāṃśapātā mācha iti bhāṣā .. nalaḥ . śvetekṣuḥ . iti rājanirghaṇṭaḥ ..

vaṃśapatrapatitaṃ, klī, saptadaśākṣarapādacchandoviśeṣaḥ . yathā --
     diṅmunivaṃśapatrapatitaṃ bha ra na bha na la gaiḥ .. udāharaṇam .
     nūtanavaṃśapatrapatitaṃ rajanijalalavaṃ paśya mukunda ! mauktikamivottamamarakatagam .
     eṣa ca taṃ cakoranikaraḥ prapibati mudito vāntamavetya candrakiraṇairamṛtakaṇamiva ..
vaṃśapatracariteti kecit . vaṃśadalamiti śambhau . iti chandomañjarī ..

vaṃśapatrī, strī, (vaṃśapatra + gaurāditvāt ṅīṣ .) nāḍīhiṅguḥ . tṛṇaviśeṣaḥ . tatparyāyaḥ . vaṃśadalā 2 jīrikā 3 jīrṇapatrikā 4 . asyā guṇāḥ . sumadhuratvam . śiśiratvam . pittaraktadoṣanāśitvam . rucyatvam . paśūnāṃ dugdhadāyitvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     vaṃśapatrī veṇupatrī piṇḍā hiṅgu śivāṭikā .
     hiṅgupatrīguṇā vijñairvaṃśapatrī ca kīrtitā ..
iti bhāvaprakāśaḥ ..

[Page 4,241b]
vaṃśapītaḥ, puṃ, (vaṃśaḥ vaṃśapatramiva pītaḥ .) kaṇagugguluḥ . iti rājanirghaṇṭaḥ ..

vaṃśapuṣpā, strī, (vaṃśasya puṣpāṇīva puṣpāṇi yasyāḥ .) sahadevīlatā . iti rājanirghaṇṭaḥ ..

vaṃśapūrakaṃ, klī, (vaṃśasyeva pūrakamasya .) ikṣumūlam . iti rājanirghaṇṭaḥ ..

vaṃśarocanā, strī, (rocate iti . ruca + nandyāditvāt lyuḥ . ṭāp . vaṃśasya rocanā .) svanāmakhyātavaṃśaparvasthitaśvetavarṇauṣadhaviśeṣaḥ . vaṃśalocana iti bhāṣā . tatparyāyaḥ . tvakkṣīrā 2 . ityamaraḥ . 2 . 9 . 109 .. vaṃśalocanā 3 . iti bharataḥ .. tugākṣīrī 4 śubhā 5 vāṃśī 6 vaṃśajā 7 . iti ratnamālā .. kṣīrikā 8 . iti śabdaratnāvalī .. tugā 9 tvakkṣīrī 10 śubhrā 11 vaṃśakṣīrī 12 vaiṇavī 13 tvaksārā 14 karmarī 15 śvetā 16 vaṃśakarpūrarocanā 17 tuṅgā 18 rocanikā 19 piṅgā 20 vaṃśaśarkarā 21 . asyā guṇāḥ . rūkṣatvam . kaṣāyatvam . madhuratvam . himatvam . raktaśuddhikāritvam . tāpapittodrekaharatvañca . iti rājanirghaṇṭaḥ .. api ca .
     vaṃśajā vṛṃhaṇī vṛṣyā balyā svādbī ca śītalā .
     tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ .
     haret kuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit ..
iti bhāvaprakāśaḥ ..

vaṃśalocanā, strī, (vaṃśarocanā . rasya laḥ .) vaṃśarocanā . iti hemacandraḥ .. asyā guṇāḥ .
     kaṣāyamadhurā rūkṣā vātaghnī vaṃśalocanā .
     tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā ..
iti rājavallabhaḥ ..

vaṃśaśarkarā, strī, (vaṃśasya śarkareva .) vaṃśalocanā . iti rājanirghaṇṭaḥ ..

vaṃśaśalākā, strī, (vaṃśasya śalākeva dārḍhyāt .) vīṇāmūlam . iti hemacandraḥ . 2 . 200 .. (vaṃśanirmitā śalāketi madhyalopī samāsaḥ .) vaṃśanirmitaśalākā ca ..

vaṃśastanitaṃ, klī, dvādaśākṣarapādacchandoviśeṣaḥ . yathā --

vaṃśasthavilaṃ, klī, dvādaśākṣarapādacchandoviśeṣaḥ . yathā --
     vadanti vaṃśasthavilaṃ jatau jarau .. udāharaṇam .
     vilāsavaṃśasthavilaṃ mukhānilaiḥ prapūrya yaḥ pañcamarāgamudgiran .
     vrajāṅganānāmapi gānaśālināṃ jahāra mānaṃ sa hariḥ punātu vaḥ ..
vaṃśastanitamapi kvāpi . iti chandomañjarī ..

vaṃśāgraṃ, klī, (vaṃśasya agram . prathamajātatvāt .) vaṃśāṅkuraḥ . iti rājanirghaṇṭaḥ ..

vaṃśānucaritaṃ, klī, (vaṃśasya anucaritam .) vaṃśacaritravarṇanam . tattu purāṇasya pañcalakṣaṇāntargatalakṣaṇaviśeṣaḥ . yathā, śabdaratnāvalyām .
     sargaśca pratisargaśca vaṃśo manvantarāṇi ca .
     vaṃśānuritañceti purāṇaṃ pañcalakṣaṇam ..
(yathā, bhāgavate . 9 . 1 . 4 .
     teṣāṃ vaṃśaṃ pṛthagbrahman ! vaṃśānucaritāni ca .
     kīrtayasva mahābhāga ! nityaṃ śuśrūṣatāṃ hi naḥ ..
)

vaṃśāṅkuraḥ, puṃ, vaṃśasyāṅkuraḥ . vāṃśera koṃḍā iti bhāṣā . tatparyāyaḥ . karīram 2 vaṃśāgram 3 yavaphalāṅkuraḥ . asya guṇāḥ . kaṭutvam . tiktatvam . amlatvam . kaṣāyatvam . laghutvam . śītalatvam . pittāsradāhakṛcchraghnatvam . rucikāritvam . tatparvaṇo nirguṇatvañca . iti rājanirghaṇṭaḥ ..

vaṃśikaṃ, klī, (vaṃśo'styasyeti . ṭhan .) aguru . ityamaraḥ . 2 . 6 . 126 ..

vaṃśikā, strī, (vaṃśika + ṭāp .) aguru . ityamaraṭīkāyāṃ bharataḥ .. vaṃśī . iti śabdaratnāvalī ..

vaṃśī, strī, (vaṃśaḥ kāraṇatvenāstyasyāḥ . ac . gaurāditvāt ṅīṣ .) muralī . iti śabdaratnāvalī .. vāṃśī iti bhāṣā .. (yathā, kāvyacandrikāyām .
     nirmitā kāpi gopīnāṃ kulaśīlavināśinī .
     vidhinā pāmareṇeyaṃ na vaṃśī muravairiṇaḥ ..
) karṣacatuṣṭayam . iti rājanirghaṇṭaḥ .. vaṃśīvādyasya vivaraṇam . yathā --
     tālena rājate gītaṃ tālo vāditrasambhavaḥ .
     garīyastena vāditraṃ taccaturvidhamucyate ..
     tataṃ śuṣiramānaddhaṃ ghanamitthaṃ caturvidham .
     tataṃ tantrīgataṃ vādyaṃ vaṃśādyaṃ śuṣiraṃ tathā .
     carmāvanaddhamānaddhaṃ ghanaṃ tālādikaṃ matam ..
śuṣiraṃ yathā --
     vaṃśo'tha pārīmadhurītittirīśaṅkhakāhalāḥ .
     toḍahīmuralīvukkāśṛṅgikāsvaranābhayaḥ ..
     śṛṅgaṃ kāpālikaṃ vaṃśaścarma vaṃśastathā paraḥ .
     ete śuṣirabhedāstu kathitāḥ pūrbasūribhiḥ ..
     vartulaḥ saralaścaiva parvadoṣavivarjitaḥ .
     vaiṇavaḥ khādiro vāpi raktacandanajo'thavā ..
     śrīkhaṇḍajo'tha sauvarṇo dantidantamayo'pi vā .
     rājatastāmrajo vāpi lauhajaḥ sphāṭiko'thavā ..
     kaniṣṭhāṅgulitulyena garbharandhreṇa śobhitaḥ .
     śilpavidyāpravīṇena vaṃśaḥ kāryo manoharaḥ ..
     vaṃśenaiva mato'pīti mataṅgamuninoditam .
     tato'nye'pi tadākārā vaṃśā eva prakīrtitāḥ ..
     tatra tyaktvā śirodeśādadho dvimitamaṅgulam .
     phutkārarandhraṃ kurvīta mitamaṅguliparvaṇā ..
     pañcāṅgulāni saṃtyajya tārarandhrāṇi kārayet .
     kuryāttathānyarandhrāṇi saptasaṃkhyāni kauśalāt ..
     vadarībījatulyāni saṃtyajyārdhārdhamaṅgulam .
     prāntayorbandhanaṃ kāryaṃ svarādyairnādahetave ..
     sikthakena kalā deyā tena susvaratā bhavet .
     pañcāṅgulo'yaṃ vaṃśaḥ syādekaikāṅgulivṛddhitaḥ ..
     ṣaḍaṅgulāni nāmnā syāt yāvadaṣṭādaśāṅgulam .
     phutkāratārarandhrasya yāvadaṅgulimantaram .
     tadeva nāma vaṃśasya vāṃśikaiḥ parikīrtyate ..
     ekāṅgulo dvyaṅgulaśca tryaṅgulaśvaturaṅgulaḥ .
     atitārataratvena vāṃśikaiḥ samupekṣitaḥ ..
     trayodaśāṅgulo vaṃśo'paraḥ pañcadaśāṅgulaḥ .
     nindito vaṃśatattvajñaistathāsaptadaśāṅgulaḥ ..
     mahānandastathā nando vijayo'tha jayastathā .
     catvāra uttamā vaṃśā mataṅgamunisammatāḥ ..
     daśāṅgulo mahānando nanda ekādaśāṅgulaḥ .
     dvādaśāṅgulamānastu vijayaḥ parikīrtitaḥ ..
     caturdaśāṅgulamito jaya ityabhidhīyate .
     brahmā rudro ravirviṣṇuḥ kramādatra vyavasthitāḥ ..
     naiviḍyaṃ prauḍhatā cāpi susvaratvañca śīghratā .
     mādhuryamiti pañcāmī phutkṛteṣu guṇāḥ smṛtāḥ ..
     śītkārabahulaḥ stabdho visvaraḥ sphuṭito laghuḥ .
     amadhuraśca vijñeyāḥ ṣaḍdoṣāḥ phutkṛte kramāt ..
     vṛthāprayogabāhulyamalpatā gītavādane .
     ebhirdovairyuto'tīva nindito vāṃśiko mataḥ ..
     sthānakādinayābhijño gamakāḍhyaḥ sphuṭākṣaraḥ .
     śīghrahastaḥ kalābhijño vāṃśiko rakta ucyate ..
     pramuktirbaddhamuktiśca yuktiścetyaṅgulerguṇāḥ ..
     susthānatvaṃ susvaratvaṃ aṅgulīsāraṇakriyā .
     samastagamakajñānaṃ rāgarāgāṅgaveditā ..
     kriyābhāṣāvibhāṣāsu dakṣatā gītavādane .
     svasthāne cāpi duḥsthāne nādanirmāṇakauśalam ..
     gātṝṇāṃ sthānadātṛtvaṃ taddoṣācchādanaṃ tathā .
     vāṃśikasya guṇā ete mayā saṃkṣipya darśitāḥ ..
iti saṃgītadāmodaraḥ ..

vaṃśyaḥ, tri, (vaṃśe bhavaḥ . vaṃśa + digādibhyo yat . 4 . 3 . 54 . iti yat .) sadvaṃśajātaḥ . tatparyāyaḥ . kulyaḥ 2 bījyaḥ 3 . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 1 . 61 .
     svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo'pare .. vaṃśotpannamātre ca . yathā, raghuḥ . 18 . 49 .
     vaṃśyā guṇāḥ khalvapi lokakāntāḥ prārambhasūkṣmāḥ prathimānamāpuḥ .. gṛhordhvakāṣṭhaviśeṣaḥ . pṛṣṭhāvayavaviśeṣaśca . iti vaṃśaśabdadarśanāt .. yathā, bhāgavate . 11 . 8 . 33 .
     yadasthibhirnirmitavaṃśavaṃśyasthūṇaṃ tvacā romanakhaiḥ pinaddham ..)

vaka, i ṅa kauṭilye . gatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-saka° ca-seṭ .) kauṭilyamiha kuṭilībhāvaḥ kuṭilīkaraṇañca . i, vaṅkyate . ṅa, vaṅkate kāṣṭhaṃ kuṭilaṃ syādityarthaḥ . vaṅkate kāṣṭhaṃ kuṭilaṃ karotītyarthaḥ . iti durgādāsaḥ ..

vakka, ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, vakkate . iti durgādāsaḥ ..

vaktavyaḥ, tri, (brū vac vā + tavyaḥ .) kutsitaḥ . hīnaḥ . (yathā, manuḥ . 8 . 66 .
     nādhyadhīno na vaktavyo na dasyurna vikarmakṛt ..) vacanārhaḥ . iti medinī . ye, 103 .. (yathā, mahābhārate . 14 . 76 . 23 .
     vaktavyāścāpi rājānaḥ sarve saha suhṛjjanaiḥ .
     yudhiṣṭhirasyāśvamedho bhavadbhiranubhūyatām ..
vac + bhāve tavya .) vacane, klī ..

vaktā, [ṛ] tri, (vac + tṛc .) yovaktuṃ jānāti saḥ . iti bharataḥ .. aucityāt bahu viśiṣṭaṃ vadati . iti mukuṭaḥ .. (yathā, hitopadeśe .
     bhadraṃ kṛtaṃ kṛtaṃ maunaṃ kokilairjaladāgame .
     dardurā yatra vaktārastatra maunaṃ hi śobhanam ..
) tatparyāyaḥ . vadaḥ 2 vadāvadaḥ 3 . ityamaraḥ . 3 . 1 . 25 .. vadānyaḥ 4 vaptā 5 . iti jaṭādharaḥ .. suṣṭhuvaktā . iti bharataḥ .. bahubhāṣī . ityeke . tatparyāyaḥ . vācoyuktipaṭuḥ 2 vāgmī 3 vāvadūkaḥ 4 . ityamaraḥ .. vacaknaḥ 5 suvacāḥ 6 pravāk 7 . iti jaṭādharaḥ .. paṇḍitaḥ . iti medinī . te, 53 ..

vaktraṃ, klī, (vakti aneneti . vac + gudhṛvīpacivaciyamisadikṣadibhyastraḥ . uṇā° 4 . 166 . iti traḥ .) mukham . ityamaraḥ . 2 . 6 . 89 .. (yathā, manau . 8 . 272 .
     dharmopadeśaṃ darpeṇa viprāṇāmasya kurvataḥ .
     taptamāsecayetailaṃ vaktre śrotre ca pārthivaḥ ..
) tagaramūlam . iti śabdamālā .. vastrabhedaḥ . iti medinī . re, 84 .. chandoviśeṣaḥ . iti hemacandraḥ .. tasya lakṣaṇādi yathā --
     bhavatyardhasamaṃ vaktraṃ viṣamañca kadācana .
     tayordvayorupānte'tra cchabdastadadhunocyate ..
     vaktraṃ yugbhyāṃ magau syātāmabderyo'nuṣṭubhiḥ khyātam ..
atra dvirāvartya ślokaḥ pūrayitavyaḥ .
     vaktrāmbhojaṃ sadā smeraṃ cakṣurnīlotpalaṃ phullam .
     ballavīnāṃ murārāteśceto bhṛṅgaṃ jahāroccaiḥ ..
iti chandomañjarī ..

vaktrakhuraḥ, puṃ, (vaktrasya kṣura iva pṛṣodarāditvāt khaḥ .) dantaḥ . iti trikāṇḍaśeṣaḥ ..

vaktrajaḥ, puṃ, (brahmaṇo vaktrād jāyate iti . brāhmaṇo'sya mukhamāsīt iti śruteḥ . jan + ḍaḥ .) brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ .. mukhajāte, tri ..

vaktratālaṃ, klī, (vaktrasya tālam .) mukhavādyam . iti kecit .. vikāṇḍaśeṣe mukhavādyaṃ vakranālamiti likhitam ..

vaktrapaṭṭaḥ, puṃ, (vaktrasya paṭṭa iva .) aśvānnabhojanapātram . tobaḍā iti bhāṣā . tatparyāyaḥ . talikā 2 talasārakam 3 . iti hemacandraḥ . 4 . 317 ..

vaktrabhedī, [n] puṃ, (vaktraṃ bhinattiti . bhid + ṇiniḥ .) tiktarasaḥ . iti hemacandraḥ . 6 . 25 .. mukhabhedake, tri ..

vaktravāsaḥ, puṃ, (vaktraṃ vāsayati surabhīkarotīti . vāsi + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) nāraṅgaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya nāraṅgaśabde jñātavyam .. vaktrasya vāsaḥ .) mukhagandhaśca ..

[Page 4,242c]
vaktraśodhanaṃ, klī, (vaktrasya śodhanamiva .) bhavyam . iti rājanirghaṇṭaḥ .. (vaktrasya śodhanam .) mukhaśuddhikaraṇañca ..

vaktraśodhī, [n] puṃ, (vaktraṃ śodhayatīti . śudh + ṇic + ṇiniḥ .) jambīraḥ . iti jaṭādharaḥ .. mukhaśodhake, tri ..

vaktrāsavaḥ, puṃ, (vaktrasya āsavaḥ .) adharamadhu . iti trikāṇḍaśeṣaḥ ..

vakraṃ, klī, (vaṅkate iti . ṣaki kauṭilye + ran . pṛṣodarāditvāt na lopaḥ . yadbā, vañcatīti . vañcu gatau + sphāyitañcivañcīti . uṇā° 2 . 13 . iti rak . nyaṅkrāditvāt kutvam .) nadīvaṅkaḥ . tatparyāyaḥ . puṭabhedaḥ 2 . ityamaraḥ .. vaṅkaḥ 3 . iti bharataḥ .. (tagarapādikam . tatparyāyo yathā --
     kālānuśārivā vakraṃ tagaraṃ kuṭilaṃ śaṭham .
     mahoragaṃ nataṃ jihmaṃ dīnaṃ tagarapādikam ..
iti vaidyakaratnamālāyām .. tathāsya viṣayaḥ .
     śatāhvai raṇḍamūlogrā vakravyāghrīphalaiḥ śṛtam .
     tailaṃ nasya marutśleṣmatimirordhvagadāpaham ..
iti śatāhvādyaṃ tailam . iti cakrapāṇisaṃgrahe śirorogādhikāre ..)

vakraḥ, puṃ, (vañcatīti . vañca gatau + sphāyitañcivañcīti . uṇā° 2 . 13 . iti rak . nyaṅkrāditvāt kutvam .) śanaiścaraḥ . iti medinī . re, 65 .. maṅgalagrahaḥ . iti hemacandraḥ . 2 . 30 .. rudraḥ . tripurāsuraḥ . iti dharaṇiḥ .. parpaṭaḥ . iti rājanirghaṇṭaḥ .. vakragativiśiṣṭagrahaḥ . sa tu yasya grahasyāśritāt ravyadhiṣṭhitarāśīyatriṃśāṃśāntargatādaṃśāt pañcamaṣaṣṭhāṃśe ravistiṣṭhati . yathā --
     vakrāḥ syuḥ pañcaṣaṣṭhe'rke tvativakrā nagāṣṭage .
     navase daśame bhānau jāyate sahajā gatiḥ ..
     dvādaśaikādaśe sūrye labhante śīghratāṃ punaḥ .
     ravisthityaṃśakastriṃśāvadheḥ saṃkhyātra kalpyate ..
     na tu rāśyantarasparśāt dvitīyādinirūpaṇam .
     rāhuketū sadā vakrau śīghragau candrabhāskarau ..
iti jyotistattvam .. (karūṣadeśīyanṛpatibhedaḥ . yathā, mahābhārate . 2 . 14 . 11 .
     tameva ca mahārāja ! śiṣyavat samupasthitaḥ .
     vakraḥ karūṣādhipatirmāyāyodhī mahābalaḥ ..
)

vakraḥ tri, (vaṅkate iti . vaki kauṭilye + ran . pṛṣodarāditvāt na lopaḥ . yadvā, vañci + rak .) anṛjuḥ . vāṃkā iti bhāṣā . tatparyāyaḥ . arālam 2 vṛjinam 3 jihmam 4 ūrmimat 5 kuñcitam 6 natam 7 āviddham 8 kuṭilam 9 bhugnam 10 vellitam 11 . ityamaraḥ . 3 . 1 . 71 .. vaṅkuram 12 veṅku 13 vinatam 14 unduram 15 . iti śabdaratnāvalī .. avanataḥ 16 ānataḥ 17 bhaṅguraḥ 18 . iti jaṭādharaḥ .. * .. (yathā, mahābhārate . 3 . 132 . 12 .
     sa vai tathā vakra evābhyajāyadaṣṭāvakraḥ prathito vai maharṣiḥ ..) vakrāṇi yathā . alakaḥ 1 bhālaḥ 2 bhrūḥ 3 nakhacihram 4 aṅkuśaḥ 5 kuñcikā 6 bhagnakaṅkaṇam 7 bālenduḥ 8 dātram 9 kuddālaḥ 10 candrakaḥ 11 śukāsyam 12 palāśapuṣpam 13 vidyut 14 kaṭākṣaḥ 15 śakradhanuḥ 16 phaṇā 17 prabodhaḥ 18 karaḥ 19 hastidantaḥ 20 śūkaradantaḥ 21 siṃhanakhādiḥ 22 . iti kavikalpalatā .. krūraḥ . iti medinī . re, 65 ..

vakrakaṇṭaḥ, puṃ, (vakrāḥ kaṇṭhāḥ kaṇṭakā yasya .) vadaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vakraḥ kaṇṭaḥ .) kuṭilakaṇṭakaśca ..

vakrakaṇṭakaḥ, puṃ, (vakrāḥ kaṇṭakā asya .) khadiravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (viṣayo'sya khadiraśabde vijñeyaḥ ..)

vakrakhaḍgaḥ, puṃ, (vakraḥ khaḍgaḥ .) karavālaḥ . iti rājanirghaṇṭaḥ ..

vakragrīvaḥ, puṃ, (vakrā grīvāsya .) uṣṭraḥ . iti trikāṇḍaśeṣaḥ ..

vakracañcuḥ, puṃ, (vakrā cañcuryasya .) śukapakṣī . iti śabdaratnāvalī ..

vakratālaṃ, klī, (vakraṃ tālaṃ yatra .) vādyaviśeṣaḥ . tatparyāyaḥ . mukhavādyam 2 . vakranālamiti vā pāṭhaḥ . iti trikāṇḍaśeṣaḥ ..

vakratālī, strī, (vakratāla + gaurāditvāt ṅīṣ .) mukhavādyam . iti śabdaratnāvalī ..

vakratuṇḍaḥ, puṃ, (vakrantuṇḍaṃ yasya .) śukapakṣī . iti śabdaratnāvalī .. (vakrauṣṭhe, tri . yathā, bhāgavate . 6 . 1 . 28 .
     sa pāśahastāṃstrīn dṛṣṭvā puruṣānatidāruṇān .
     vakratuṇḍānūrdhvaromna ātmānaṃ netumāgatān ..
)

vakradaṃṣṭraḥ, puṃ, (vakrā daṃṣṭrā yasya .) śūkaraḥ . iti kecit ..

vakranakraḥ, puṃ, (vakraḥ kuṭilaḥ nakra iva hiṃsraśca .) piśunaḥ . śukapakṣī . iti medinī . re, 285 ..

vakranālaṃ, klī, mukhavādyam . iti mudrāṅkitatrikāṇḍaśeṣaḥ ..

vaktranāsikaḥ, puṃ, (vakrā nāsikā yasya .) pecakaḥ . iti trikāṇḍaśeṣaḥ .. kuṭilanāsāyukte, tri ..

vakrapucchaḥ, puṃ, strī, (vakraṃ pucchaṃ yasya .) kukkuraḥ . iti trikāṇḍaśeṣaḥ .. salomakuṭilalāṅgūlañca ..

vakrapuṣpaḥ, puṃ, (vakrāṇi puṣpāṇyasya .) vakavṛkṣaḥ . iti śabdaratnāvalī .. palāśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vakrabāladhiḥ, puṃ, (vakro bāladhiḥ keśayuktalāṅgūlaṃ yasya .) kukkuraḥ . iti hemacandraḥ . 4 . 344 .. kuṭilapucchaśca ..

vakrabhaṇitaṃ, klī, (vakraṃ kuṭilaṃ bhaṇitam .) kuṭilavākyam . tatparyāyaḥ . chekoktiḥ 2 . iti trikāṇḍaśeṣaḥ ..

[Page 4,243b]
vakramaḥ, puṃ, (avakramaṇamiti . ava + krama + bhāve ghañ . allopaḥ .) palāyanam . iti śabdaratnāvalī ..

vakralāṅgūlaḥ, puṃ, (vakraṃ lāṅgūlaṃ yasya .) kukkuraḥ . iti rājanirghaṇṭaḥ .. kuṭilapucche, klī ..

vakravaktraḥ, puṃ, (vakraṃ vaktraṃ mukhamasya .) śūkaraḥ . iti śabdaratnāvalī .. kuṭilamukhaviśiṣṭe, tri ..

vakraśalyā, strī, (vakraṃ śalyamiva patrādikaṃ yasyāḥ .) kuṭumbinīkṣupaḥ . iti rājanirghaṇṭaḥ ..

vakrāgraṃ, klī, (vakramagraṃ yasya .) kavāṭavakravṛkṣaḥ . iti ratnamālā .. .. kuṭilāgrabhāgaśca ..

vakrāṅgaḥ, puṃ, (vakramaṅgaṃ yasya .) haṃsaḥ . iti hemacandraḥ .. kuṭilāvayave, klī .. (kuṭilāvayavaviśiṣṭe, tri . yathā, harivaṃśe . 102 . 38 .
     taraṅgaviṣamāpīḍā cakravākonmukhastanī .
     vegagambhīravakrāṅgī trastamīnavibhūṣaṇā ..
)

vakriḥ, tri, mithyāvādī . vakadhātoḥ krinpratyayena niṣpannaḥ ..

vakrī, [n] puṃ, (vakro vakratāsyāstīti . iniḥ . vaidikadharmaviruddhavāditvādasya tathātvam .) buddhaḥ . iti śabdaratnāvalī .. vakratāviśiṣṭe, tri . yathā,
     lagneśo yadi vakrī syāt puṃsaḥ kāryeṣu vakratā .
     lagneśe'staṃ gate maryo duḥkhādivyādhirsayutaḥ ..
iti jyotistattvam ..

vakroktiḥ, strī, (vakrā kuṭilā uktiḥ .) kākūktiḥ . yathā, kāmadhenukalpatarudhṛtabrahmapurāṇam .
     atha vṛtte vṛṣotsarge dātā vakroktibhiḥ padaiḥ .
     brāhmaṇānāha yat kiñcit mayotsṛṣṭantu nirjane ..
     tat kaścidanyo na nayenna vibhājyaṃ yathākramam .
     na bāhyaṃ na ca tat kṣīraṃ pātavyaṃ kenacit kvacit ..
kṛtyapradīpe'pyevam . vakroktibhiḥ kākūktibhiḥ . iti śuddhitattvam .. * .. kuṭiloktiḥ . yathā,
     vādī vyākaraṇaṃ vinaiva viduṣāṃ dhṛṣṭaḥ praviṣṭaḥ sabhāṃ jalpannalpamatiḥ smayāt paṭuvaṭurbhrūbhaṅgavakroktibhiḥ .
     hrītaḥ sannupahāsameti gaṇako golānabhijñastathā jyotirvitsadasi pragal bhagaṇakaḥ praśnaprapañcoktibhiḥ ..
iti siddhāntaśiromaṇau golādhyāyaḥ .. (vakrā arthāntaragrahaṇena kuṭilā uktiḥ . śabdālaṅkāraprabhedaḥ . tallakṣaṇādikaṃ yathā, sāhityadarpaṇe daśamaparicchede . anyasyānyārthakaṃ vākyamanyathā yojayed yadi . anyaḥ śleṣeṇa kākvā vā sā vakroktistato dvidhā .. dvidheti śleṣavakroktiḥ kākuvakroktiśca . krameṇodāharaṇaṃ yathā --
     ke yūyaṃ sthala eva samprati vayaṃ praśno viśeṣāśrayaḥ kiṃ brūte vihagaḥ sa vā phaṇipatiryatrāsti supto hariḥ .
     vāmā yūyamaho viḍambarasikaḥ kīdṛk smaro vartate yenāsmāsu vivekaśūnyamanasaḥ puṃsveva yoṣid bhramaḥ ..
atra viśeṣapadasya viḥ pakṣī śeṣo nāga iti arthadvayayogāt sabhaṅgaḥ śleṣaḥ . anyatra tu abhaṅgaḥ .
     kāle kokilavācāle sahakāramanohare .
     kṛtāgasaḥ parityāgāt tasyāśceto na dūyate ..
atra kayācit sakhyā niṣedhārthe niyukto nañ anyayā kākvā dūyata eveti vidhyarthe ghaṭitaḥ ..)

vakroṣṭhikā, strī, (vakroṣṭho'styasyā iti . ṭhan . īśaddhasanena hi oṣṭhasya vakratā jāyate ato'syāstathātvam . yadvā, vakra oṣṭho yasyāḥ . tataḥ svārthe kan . ṭāpi ata itvam .) adṛṣṭaradahāsyam . īṣaddhāsyam . tatparyāyaḥ . smitam 2 . iti hemacandraḥ ..

vakṣa, roṣasaṃhatyoḥ . iti kavikalpadrumaḥ .. (bhvā°para°-roṣe aka°-saṃhatau saka°-seṭ .) vakṣati . iti durgādāsaḥ ..

vakṣaḥ, [s] klī, (ucyate'neneti . vaca + pacivacibhyāṃ suṭ ca . uṇā° 4 . 219 . iti asun suṭ . vakṣaterasun iti ramānāthaḥ . dhātupradīpaśca .) aṅgaviśeṣaḥ . sa tu hṛdayoparikaṇṭhādadhobhāgaḥ . vuk iti bhāṣā . tatparyāyaḥ . kroḍam 2 bhujāntaram 3 uraḥ 4 vatsam 5 . ityamaraḥ .. aṅkaḥ 6 utsaṅgaḥ 7 . iti jaṭādharaḥ .. vakṣaṇam 8 gaṇapīṭhakam 9 . iti śabdacandrikā .. api ca .
     atha vakṣaśca vatsaṃ syāduro vakṣasthale trayam . iti śabdaratnāvalī .. tasya śubhāśubhalakṣaṇaṃ yathā --
     annavān samavakṣāḥ syāt pīnairvakṣobhirūrjitaḥ .
     vakṣobhirviṣamairnisvaḥ śastreṇa nidhanastathā ..
iti gāruḍe 66 adhyāyaḥ .. (puṃ, vahatīti . vaha + vahihādhāñmyaśchandasi . uṇā° 4 . 220 . iti asun . suṭ ca . anaḍvān . ityujjvaladattaḥ ..)

vakṣaṇaṃ, klī, (vakṣatyaneneti . vakṣaroṣasaṃhatyoḥ + lyuṭ .) vakṣaḥ . iti śabdacandrikā .. (bāhake, tri . yathā, ṛgvede . 6 . 23 . 6 .
     kriyāsma vakṣaṇāni yajñaiḥ . vakṣaṇāni vāhakāni stotrāṇi kriyāsma karavāma . iti tadbhāṣye sāyaṇaḥ ..)

vakṣojaṃ, klī, (vakṣasi jāyate iti . jan + ḍaḥ .) stanaḥ . iti śabdaratnāvalī .. (yathā, sāhityadarpaṇe 3 paricchede .
     madhyasya prathimānameti jaghanaṃ vakṣojayormandatāṃ dūraṃ yātyudarañca lomalatikā netrārjavaṃ dhāvati .
     kandarpaṃ parivīkṣya nūtanamanorājyābhiṣiktaṃ kṣaṇāt aṅgānīva parasparaṃ vidadhate nirluṇṭhanaṃ subhruvaḥ ..
)

vakṣoruhaḥ puṃ, (vakṣasi rohatīti . ruha + kaḥ .) stanaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, āryāsaptaśatyām . 446 .
     mā śabarataruṇi pīvaravakṣoruhayorbhareṇa bhaja garvam .
     nirmokairapi śobhā yayorbhujaṅgībhirunmuktaiḥ ..
)

vakṣyamāṇaḥ, tri, bhaviṣyatkathanīyaviṣayaḥ . vacadhātoḥ syamānapratyayena niṣpannaḥ . yathā . atra vakṣyamāṇavacanāt madhyarātraprāptāveva jayantītvam . iti tithyāditattvam .. api ca .
     tatraiva dvādaśīmadhye pāraṇaṃ śravaṇo'dhike .
     vakṣyamāṇañca ghaṭate'nyathā prāgvaddvidhā vratam ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

vakha, sṛpi . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) vakhati . sṛpi gatau . iti durgādāsaḥ ..

vakha, i sṛpi . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ . idit .) i, vaṅkhyate . sṛpi gatau . iti durgādāsaḥ ..

vaga, i khañje . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) i, vaṅgyate . iti durgādāsaḥ ..

vagalā strī, daśamahāvidyāntargatadevīviśeṣaḥ . taduktaṃ tantrāntare .

vagalāmukhī strī, daśamahāvidyāntargatadevīviśeṣaḥ . taduktaṃ tantrāntare .
     brahmāstraṃ saṃpravakṣyāmi sadyaḥpratyayakārakam .
     sādhakānāṃ hitārthāya stambhanāya ca vairiṇām ..
     yasyāḥ smaraṇamātreṇa pavano'pi sthirāyate .
     praṇavaṃ sthiramāyāñca tataśca vagalāmukhi ..
     tadante sarvaduṣṭānāṃ tato vācaṃ mukhaṃ padam ..
     stambhayeti tato jihvāṃ kīlayeti padadbayam ..
     buddhiṃ nāśaya paścāttu sthiramāyāṃ samālikhet .
     likhecca punaroṅkāraṃ svāheti padamantataḥ ..
     ṣaṭatriṃśadakṣarī vidyā sarvasampatkarī matā ..
sthiramāyāṃ hlīṃ . tathā ca . vahrihīnendramāyāyuk sthiramāyā prakīrtitā .. oṃ hlīṃ vagalāmukhī sarvaduṣṭānāṃ vācaṃ mukhaṃ stambhaya jihvāṃ kīlaya kīlaya buddhiṃ nāśaya hlīṃ oṃ svāhā .. * .. tantrāntare .
     vahrihīnendramāyāyuk vagalāmukhi sarvayuk .
     duṣṭānāṃ vācamityuktvā mukhaṃ stambhaya kīrtayet ..
     jihvāṃ kīlaya buddhiṃ tat vināśaya padaṃ vadet .
     punarbījaṃ tatastāraṃ vahnijāyāvadhirbhavet .
     tārādikā catustriṃśadakṣarā vagalāmukhī ..
oṃ hlīṃ vagalāmukhi sarvaduṣṭānāṃ vācaṃ mukhaṃ stambhaya jihvāṃ kīlaya buddhiṃ vināśaya hlīṃ oṃ svāhā . ityapi mantrāntaram .. * .. anayoḥ pūjā . prātaḥkṛtyādiprāṇāyāmāntaṃ vidhāya ṛṣyādinyāsaṃ kuryāt . yathā, śirasi nāradaṛṣaye namaḥ . mukhe tṛṣṭupchandase namaḥ . hṛdi vagalāmukhyai devatāyai namaḥ . guhye hlīṃ bījāya namaḥ . pādayoḥ svāhāśaktaye namaḥ .
     nārado'sya ṛṣiṃ mūrdhni tṛṣṭup chandaścatanmukhe .
     śrīvagalāmukhīṃ devīṃ hṛdaye vinyasettataḥ .
     hlīṃ bījaṃ guhyadeśe tu svāhāśaktistu pādayoḥ ..
tataḥ karāṅganyāsau . oṃ hlīṃ aṅguṣṭhābhyāṃ namaḥ . vagalāmukhi tarjanībhyāṃ svāhā . sarvaduṣṭānāṃ madhyamābhyāṃ vaṣaṭ . vācaṃ mukhaṃ stambhaya anāmikābhyāṃ hūṃ . jihvāṃ kīlaya kīlaya kaniṣṭhābhyāṃ vauṣaṭ . buddhiṃ nāśaya hlīṃ oṃ svāhā karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tathā ca divyatantre .
     yugmabāṇeṣusaptāhiśeṣārṇaiśca manūdbhavaiḥ .
     karaśākhāsu talayoḥ karāṅganyāsamācaret ..
tato mūlānte ātmatattvavyāpinīvagalāmukhīśrīpādukāṃ pūjayāmi iti mūlādhāre . mūlānte vidyātattvavyāpinīvagalāmukhīśrīpādukāṃ pūjayāmi śirasi . mūlānte śivatattvavyāpinīvagalāmukhīśrīpādukāṃ pūjayāmi sarvāṅge . tataśca .
     mūrdhni bhāle dṛśoḥ śrotre gaṇḍayornāsayoḥ punaḥ .
     oṣṭhayormukhavṛtte ca dakṣiṇāṃśe ca kūrpare ..
     maṇibandhe'ṅgulermūle gale ca kucayorhṛdi .
     nābhau kaṭyāṃ guhyadeśe vāmāṃśe kūrpare tathā ..
     maṇibandhe'ṅgulermūle tataśca vinyaset punaḥ .
     dakṣavāme corujānvorgul phayoraṅgulimūlayoḥ .
     krameṇa mantravarṇāstu nyasya dhyāyet yathāvidhi .. * ..
tato dhyānam .
     madhye surābdhimaṇimaṇḍaparatnavedīsiṃhāsanoparigatāṃ paripītavarṇām .
     pītāmbarābharaṇamālyavibhūṣitāṅgīṃ devīṃ smarāmi dhṛtamudgaravairijihvām ..
     jihvāgramādāya kareṇa devīṃ vāmena śatruṃ paripīḍayantīm .
     gadābhighātena ca dakṣiṇena pītāmbarāḍhyāṃ dvibhujāṃ namāmi ..
evaṃ dhyātvā mānasaiḥ sampūjya bahiḥpūjāmārabhet .. * .. tatra prathamato'rghyasthāpanam . yathā . aṣṭāṅgulaṃ caturasraṃ ṣidhāya īśānādikoṇeṣu pūrvādidikṣu ca kusumākṣataraktacandanairmlauṃ gaṇapataye namaḥ ityanena gajadānena saṃpūjya tena madhunā vā arghyapātramāpūrayet . tato vāratrayaṃ vidyayā saṃpūjya aṅgāni vinyaset . tato dhenuyonimudre pradarśya tenodakena ātmānaṃ pūjopakaraṇañcābhyukṣayet .. * .. asyā yantram . tryasraṃ ṣaḍasraṃ vṛttamaṣṭadalaṃ bhūpurānvitam . tato mūlamuccāryaṃ oṃ ādhāraśaktikamalāsanāya namaḥ . evaṃ śaktipadmāsanāya namaḥ . pūrbavat dhyātvā pīṭhe āvāhya ṣaḍaṅgāni nyaset . tato mudrāṃ pradarśya purataḥ ṣaḍaṅgena maṇḍalaṃ yajet . tato mūlena mantrayitvā dhenuyonimudre pradarśya ātmavidyāśivaistattvairbindutrayaṃ mukhe kṣiptvā tarjanyaṅguṣṭhayogena sāṅgāvaraṇāṃ vagalāmukhīṃ tarpayet . tato yathāsambhavamupacāraiḥ saṃpūjya āvaraṇapūjāmārabhet . ṣaṭkoṇeṣu pūrve oṃ subhagāyai namaḥ . evamagnikoṇe bhagasarpiṇyai . īśāne bhagāvahāyai . paścime bhagasiddhāyai . nairṛte bhagapātinyai . vāyau bhagamālinyai . tato'ṣṭadalapatreṣu brāhmyādyāḥ pūjyāḥ . patrāgreṣu oṃ jayāyai namaḥ . evaṃ vijayāyai . ajitāyai . aparājitāyai . stambhinyai . jambhinyai . mohinyai . ākarṣiṇyai . tato dvāreṣu oṃ bhairavāya namaḥ . tadbāhye indrādīn vajrādīn pūjayet . tato mūlena dhūpādikaṃ dattvā yathāśakti japaṃ vidhāya triśūlamudrāṃ pradarśya puṣpāñjalitrayaṃ dattvā devyaiyonimudrāṃ pradarśayet . tato bhairavāya valiṃ dadyāt . tato visarjanāntaṃ karma samāpayet .. asya puraścaraṇaṃ lakṣajapaḥ . tathā ca .
     pītāmbaradharo bhūtvā pūrvāśābhimukhasthitaḥ .
     lakṣamekaṃ japenmantraṃ haridrāgranthimālayā ..
     brahmacaryarato nityaṃ prayato dhyānatatparaḥ .
     priyaṅgukusumenāpi pītapuṣpaiśca homayet .. * ..
dvitīyamantrasya tu nyāsādikaṃ sarvaṃ pūrbavat . dhyānantu .
     gambhīrāñca madonmattāṃ svarṇakāntisamaprabhām .
     caturbhujāṃ trinayanāṃ kāmalālasamānasām ..
     mudgaraṃ dakṣiṇe pāśaṃ vāme jihvāñca vajrakam .
     pītāmbaradharāṃ devīṃ dṛḍhapīnapayodharām .
     hemakuṇḍalabhūṣāñca svarṇasiṃhāsanasthitām .. * ..
atha prayogaḥ .
     kurute vāggatistambhaṃ duṣṭānāṃ buddhināśanam .
     japahomaprayoge ca mantraṃ cāpyayutaṃ japet ..
     haridrāharitālābhyāṃ lavaṇaṃ juhuyānniśi .
     stambhayet parasainyāni nātra kāryā vicāraṇā ..
     athavā pītapuṣpaiśca trimadhvaktaiśca homayet .
     stambhaneṣu ca sarveṣu prayogaḥ pratyayāvahaḥ .. * ..
yantrantu .
     oṃkārayoḥ saṃmukhayorūrdhvādhaḥśirasorlikhet .
     madhyagaṃ nāma sādhyasya tadbāhye cākṣaradbayam ..
     bījaṃ dvitīyavargasya tṛtīyaṃ bindubhūṣitam .
     caturdaśasvaropetaṃ saṃlikhet pṛthivīgatam ..
     ṭhakāreṇa samāveṣṭya catuṣkoṇapuṭaṃ bahiḥ .
     tatkoṇarekhāsaṃsaktaiḥ śūlairvajrāṣṭakaṃ likhet ..
     triśūlamadhyarekhāyāḥ pṛthvī bījāni pārśvayoḥ .
     aṣṭaṣvapi ca koṇeṣu tadbahirvagalāṃ likhet ..
     pṛthivyantaritaṃ bāhye mātṛkāparimaṇḍalam .
     āveṣṭya cāṣṭadhā paścāttadbāhye sthiramāyayā ..
     nirudhyāṅkuśabījena nādasaṃmilitāṅghriṇā .
     likhet pūrvavadāveṣṭya paścācca vagalāmukhīm ..
     paṭṭe pāṣāṇapaṭṭe vā haridronmattatālakaiḥ .
     divyastambhe mukhastambhe likhitvā gāḍhamākramet ..
     vivāde yantramālikhya bhūrje taireva vastubhiḥ .
     kumbhakārasya cakrasya bhramato viparītataḥ ..
     mṛttikāṃ samupādāya vṛṣabhaṃ kārayettataḥ .
     yantraṃ tasyopari nyasya tālakena vilipya ca ..
     tannāsāyāṃ viniḥ kṣipya pītarajjuṃ nije gṛhe .
     arcayettaṃ catuṣkālaṃ nityaṃ pītopacārataḥ .
     duṣṭasya stambhayatyeva mukhaṃ vācaspaterapi ..
iti vagalāparicchedaḥ .. * .. viśvasāre .
     kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī .
     bhairavī chinnamastā ca vidyā dhūmāvatī tathā ..
     vagalā siddhavidyā ca mātaṅgī kamalātmikā .
     etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ ..
atha vagalāmukhīstotram .
     madhye sudhābdhimaṇimaṇḍaparatnavedīsiṃhāsanoparigatāṃ paripītavarṇām .
     pītāmbarābharaṇamālyavibhūṣitāṅgīṃ devīṃ bhajāmi dhṛtamudgaravairijihvām ..
     jihvāgramādāya kareṇa devīṃ vāmena śatruṃ paripīḍayantīm .
     gadābhighātena ca dakṣiṇena pītāmbarāṃ tāṃ dvibhujāṃ bhajāmi ..
     calatkanakakuṇḍalollasitacārugaṇḍasthalīṃ lasatkanakacampakadyutimadinduvimbānanām .
     gadāhatavipakṣakāṃ kalitalolajihvāñcalāṃ smarāmi vagalāmukhīṃ vimukhasanmanaḥstambhinīm ..
     pīyūṣodadhimadhyacāruvilasadraktotpale maṇḍape yatsiṃhāsanamaulipātitaripupretāsanādhyāsinīm .
     svarṇābhāṃ karapīḍitārirasanāṃ bhrāmyadgadāvibhramāmitthaṃ dhyāyati yānti tasya vilayaṃ sadyo'tha sarvāpadaḥ ..
     devi tvaccaraṇāmbujārcanakṛte yaḥ pītapuṣpāñjalīn bhaktyā vāmakare nidhāya ca manuṃ mantrī manojñākṣaram .
     pīṭhadhyānaparo'tha kumbhakavaśāt bījaṃ smaret pārthivaṃ tasyāmitramukhasya vāci hṛdaye jāḍyaṃ bhavet tatkṣaṇāt ..
     vādī mūkati raṅkati kṣitipatirvaiśvānaraḥ śītati krodhī śāmyati durjanaḥ sujanati kṣiprānugaḥ khañjati .
     garvī kharvati sarvavicca jaḍati tvanmantraṇāyantritaḥ śrīnitye vagalāmukhi pratidina kalyāṇi tubhyaṃ namaḥ ..
     mantrastāvadalaṃ vipakṣadalane stotraṃ pavitrañca te yantraṃ vādiniyantraṇaṃ trijagatāṃ jaitrañca citraṃ na te .
     mātaḥ śrīvagaleti nāma lalitaṃ yasyāsti jantormukhe tvannāmagrahaṇena saṃsadi mukhastambho bhavedvādinām ..
     duṣṭastambhanamugravighnaśamanaṃ dāridryavidrāvaṇaṃ bhūbhṛdbhūśamanaṃ valanmṛgadṛśāṃ cetaḥsamākarṣaṇam .
     saubhāgyaikaniketanaṃ mama dṛśoḥ kāruṇyapūrṇāmṛtaṃ mṛtyormāraṇamāvirastu pūrato mātastvadīyaṃ vapuḥ ..
     mātarbhañjaya me vipakṣavadanaṃ jihvāñcalāṃ kīlaya brāhmīṃ mudraya nāśayāśu dhiṣaṇāmugrāṃ gatiṃ stambhaya .
     śatrūṃ ścūrṇaya devi tīkṣṇagadayā gaurāṅgi pītāmbare vighnaughaṃ vagale hara praṇamatāṃ kāruṇyapūrṇekṣaṇe ..
     mātarbhairavi bhadrakāli vijaye vārāhi viśvāśraye śrīvidye saṃmaye maheśi vagale kāmeśi rāme rame .
     mātaṅgi tripure parātparatare svargāpavargaprade dāso'haṃ śaraṇāgataḥ karuṇayā viśveśvari trāhi mām ..
     saṃrambhe caurasaṅghe praharaṇasamaye bandhane vyādhimadhye vidyāvāde vivāde prakupitanṛpatau divyakāle niśāyām .
     vaśye vā stambhane vā ripuvadhasamaye nirjane vā vane vā gacchaṃstiṣṭhaṃstrikālaṃ yadi paṭhati śivaṃ prāpnuyādāśu dhīraḥ ..
     nityaṃ stotramidaṃ pavitramiha yo devyāḥ paṭhatyādarādvṛtvā yantramidaṃ tathaiva samare bāhau kare vā gale .
     rājāno harayo madāndhakariṇaḥ sarpā mṛgendrādikāste vai yānti vimohitā ripugaṇā lakṣmīḥ sthirāḥ siddhayaḥ ..
     tvaṃ vidyā paramā trilokajananī vighnaughasaṃchedinī yoṣākarṣaṇakāriṇī janamanaḥsammohasandāyinī .
     stambhotsāraṇakāriṇī paśumanaḥsammohasaṃdāyinī jihvākīlanabhairavī vijayate brahmādimantro yathā ..
     vidyā lakṣmīḥ sarvasaubhāgyamāyuḥ puttraiḥ pauttraiḥ sarvasāmrājyasiddhiḥ .
     mānaṃ bhogo vaśyamārogyasaukhyaṃ prāptaṃ tattadbhatale'smin nareṇa ..
     yat kṛtaṃ japasannāhaṃ gaditaṃ parameśvari .
     duṣṭānāṃ nigrahārthāya tadgṛhāṇa namo'stu te ..
     brahmāstramiti vikhyātaṃ triṣu lokeṣu viśrutam .
     gurubhaktāya dātavyaṃ na deyaṃ yasya kasyacit ..
     pītāmbarāṃ dvibhujāñca trinetrāṃ gātrakojjvalām .
     śilāmudgarahastāñca smarettāṃ vagalāmukhīm ..
     prātarmadhyāhrakāle stavapaṭhanamidaṃ kāryasiddhipradaṃ syāt ..
iti rudrayāmale vagalāmukhīstotraṃ samāptam . iti kṛṣṇānandakṛtatantrasāraḥ ..

[Page 4,245c]
vagāhaḥ, puṃ, (ava + gāha + bhāve ghañ . alopaḥ .) avagāhaḥ . iti mugdhabodhavyākaraṇaṃ bharataśca ..

vagnuḥ, puṃ, (vakti iti . vac + vacergaśca . uṇā° 3 . 33 . iti nuḥ gaścāntādeśaḥ .) vaktā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. vāvadūkaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (śabdaḥ . yathā, ṛgvede . 7 . 103 . 2 .
     gavāmāhanamāyurvatsinīnāṃ maṇḍūkānāṃ vagnuratrāsameti ..
     maṇḍūkānāṃ vagnuḥ śabdaḥ sameti saṅgacchate .. iti tadbhāṣye sāyaṇaḥ ..)

vagha, i ṅa gatinindārambhajayeṣu . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-jave aka° caseṭ .) i, vaṃghyate . ṅa, vaṃghate . jave eva kaiścit paṭhyate . iti durgādāsaḥ ..

vaṅkaḥ, puṃ, (vaṅkatīti . vaṅka + ac .) nadīvakram . ityamaraṭīkāyāṃ bharataḥ ..

vaṅkā, strī, (vaṅka + ṭāp .) valgāgrabhāgaḥ . tatparyāyaḥ . palyayanam 2 . iti trikāṇḍaśeṣaḥ ..

vaṅkilaḥ, puṃ, (vaṅkati iti . vaṅka + ilac .) kaṇṭakaḥ . iti trikāṇḍaśeṣaḥ ..

vaṅkyaḥ, tri, (vañc + ṇyat . vañcergatau . 7 . 3 . 63 . iti agatyarthe kutvañca .) vakram . yathā, vaṅkyaṃ kāṣṭham . iti mugdhabodhavyākaraṇam ..

vaṅkri, klī, (vaṅkate iti . vaki kauṭilye + vaṅkryādayaśca . uṇā° 4 . 66 . iti krinpratyayena nipātitam .) pārśvāsthi . tatparyāyaḥ . parśukam 2 . iti hemacandraḥ . 3 . 291 ..

vaṅkriḥ, puṃ, klī, (vaṅkate iti . vaki kauṭilye + vaṅkryādayaśca . uṇā° 4 . 66 . iti krinpratyayena nipātyate .) vādyabhedaḥ . ityuṇādikoṣaḥ . gṛhadāru . pārśvāsthi . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

vaṅkṣaṇaḥ, puṃ, (vakṣati saṃhato bhavatīti . vakṣa + lyuḥ . pṛṣodarāditvāt num .) ūrusandhiḥ . ityamaraḥ . 2 . 6 . 73 .. kuṃckī iti bhāṣā .. (yathā, suśrute śārīrasthāne 5 adhyāye .
     caturdaśāsthnāṃ saṃghātāḥ . teṣāṃ trayogulphajānuvaṅkṣaṇeṣu ..)

vaṅkṣuḥ, strī, (vahatīti . vaha + bāhulakāt kun . num ca .) gaṅgāsrotoviśeṣaḥ . yathā --
     tasyāḥ srotasi sītā ca baṅkṣarbhadrā ca kīrtitā .. sā ca ketumālavarṣasthā gaṅgā . yathā . evaṃ mālyavacchikharānniṣpatantī tata uparatavegā ketumālamabhivaṅkṣuḥ pratīcyāṃ diśi saritpatiṃ praviśati . iti śrībhāgavate 5 skandhe 17 adhyāyaḥ .. (yathā tta mahābhārate . 13 . 165 . 22 .
     godāvarī ca veṇvā ca kṛṣṇaveṇā tathā dvijā .
     dṛṣadvatī ca kārevī vaṅkṣurmandākinī tathā ..
)

[Page 4,246a]
vaṅgaṃ, klī, (vaṅgatīti . vagi gatau + ac .) dhātuviśeṣaḥ . rāṃ iti bhāṣā .. tatparyāyaḥ . trapuḥ 2 svarṇajam 3 nāgajīvanam 4 mṛdvaṅgam 5 raṅgam 6 gurupatram 7 piccaṭam 8 cakrasaṃjñam 9 tamaram 10 nāgajam 11 kastīram 12 ālīnakam 13 siṃhalam 14 . iti hemacandraḥ . 4 . 108 .. svavetam 15 nāgam 16 trapu 17 . iti śabdaratnāvalī .. asya guṇāḥ . tiktatvam . madhuratvam . bheditvam . pāṇḍatvam . kṛmivātanāśitvam . lekhanatvam . kiñcitpittakārinvañca . iti rājavallabhaḥ .. (atha vaṅgasya nāmalakṣaṇaguṇāḥ .
     raktavaṅgaṃ trapu proktaṃ tathā piccaṭamityapi .
     khurakaṃ miśrakañcāpi dvividhaṃ vaṅgamucyate ..
     uttamaṃ khurakaṃ tatra miśrakantvavaraṃ matam .
     raṅgaṃ laghu saraṃ rukṣamuṣṇaṃ mehakaphakrimīn ..
     nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣya pittalaṃ manāk .
     siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam .
     dehasya saukhyaṃ pravalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asya śodhanamāraṇavidhiryathā --
     vaṅgaṃ cūrṇodake svinnaṃ yāmārdhena viśudhyati .. iti vaṅgaśuddhiḥ ..
     vaṅgaṃ satālamarkasya piṣṭvā dugdhena saṃpuṭet .
     śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ nayet ..
matāntaram .
     vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ .
     dravībhūte punastasmin cūrṇyānyetāni dāpayet ..
     prathamaṃ rajanīcūrṇaṃ dvitīye ca yamānikā .
     tṛtīye jīrakañcaiva tataściñcātvagudbhavam ..
     aśvatthavalkalotthañca cūrṇaṃ tatra viniḥkṣipet .
     evaṃ vidhānato vaṅgaṃ mriyate nātra saṃśayaḥ ..
     vaṅgaṃ tiktāmlakaṃ rukṣaṃ kiñcidbātaprakopanam .
     medaḥśleṣmāmayaghnañca krimighnaṃ mehanāśanam ..
iti vaṅgamāraṇam . iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) anyadraṅgaśabde draṣṭavyam .. * .. sīsakam . deśaviśeṣe puṃ bhūmni . iti medinī . ge, 22 .. (ekavacanānto'pi . yathā, mahābhārate . 1 . 104 . 50 .
     aṅgasyāṅgo bhaveddeśo vaṅgo vaṅgasya ca smṛtaḥ ..) sa tu prācīdeśāntargatadeśaviśeṣaḥ . yathā --
     aṅgavaṅgā madgurakā antargirivahirgirāḥ .. ityupakramya .
     śālvā māgadhagonardāḥ prācyāṃ janapadāḥ smṛtāḥ .. ityantaṃ matsyapurāṇavacanam .. matāntaraṃ yathā --
     āgneyyomaṅgavaṅgopavaṅgatripurakoṣalāḥ .
     kaliṅgauḍhrāndhrakiṣkindhāvidarbhaśavarādayaḥ ..
iti jyotistattvadhṛtakūrmacakravacanam .. tasya sīmā yathā --
     ratnākaraṃ samārabhya brahmaputtrāntagaṃ śive ! .
     vaṅgadeśo mayā proktaḥ sarvasiddhipradarśakaḥ ..
iti śaktisaṅgamatantre 7 paṭalaḥ ..

vaṅgaḥ, puṃ, candravaṃśīyavalirājaputtraḥ . yathā --
     valiḥ mutapaso jajñe aṅgavaṅgakaliṅgakāḥ .
     suhmapauṇḍrāśca vāleyā anapānastathāṅgataḥ ..
iti gāruḍe 144 adhyāyaḥ .. * .. (sa ca vaṅgo dīrghatamasa auraso valeḥ kṣetrajaśca . yathā, mahābhārate . 1 . 104 . 47-51 .
     tataḥ prasādayāmāsa punastamṛṣisattamam .
     valiṃ sudeṣṇāṃ bhāryāṃ svāṃ tasmai tāṃ prāhiṇotpunaḥ ..
     tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīmathābravīt .
     bhaviṣyanti kumārāste tejasādityavarcasaḥ ..
     aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhvaśca te sutāḥ .
     teṣāṃ deśāḥ samākhyātāḥ svanāmaprathitā bhuvi ..
     aṅgasyāṅgo bhaveddeśo vaṅgo vaṅgasya ca smṛtaḥ .
     kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ ..
     puṇḍrasya puṇḍrā prakhyātāḥ suhmā suhmasya ca smṛtāḥ .
     evaṃ valeḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ ..
) vārtākuḥ . kārpāsaḥ . iti medinī . ge, 22 ..

vaṅgajaṃ, klī, (vaṅgāt dhātuviśeṣāt jāyate iti . jan + ḍaḥ .) sindūram . iti ratnamālā .. vaṅgadeśajāte, tri ..

vaṅganaḥ, puṃ, (vaṅgatīti . vagi + lyuḥ .) vārtākuḥ . iti śabdaratnāvalī .. vegun iti bhāṣā .. (guṇādayo'sya vārtākuśabde jñātavyāḥ ..)

vaṅgalā, strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ .. vaṅgālīti ca nāmāntaram ..

vaṅgaśulvajaṃ, klī, (vaṅgaśulvābhyāṃ raṅgatāmrābhyāṃ jāyate iti . jana + ḍaḥ .) kāṃsyam . iti hemacandraḥ . 4 . 115 ..

vaṅgasenaḥ, puṃ, vakavṛkṣaḥ . yathā -- vaṅgasenastvagastidruḥ śukanāśo munidrumaḥ . analiḥ kunalī .. iti trikāṇḍaśeṣaḥ ..

vaṅgasenakaḥ, puṃ, (vaṅgasena + svārthe kan .) vakavṛkṣaḥ . yathā --
     raktapuṣpo munitaruragastirvaṅgasenakaḥ .. iti ratnamālā .. asya puṣpaguṇāḥ .
     vāsakasya ca puṣpāṇi vaṅgasenasya caiva hi .
     kaṭupākāni tiktāni kāsakṣayakarāṇi ca ..
iti rājavallabhaḥ ..

vaṅgāriḥ, puṃ, (vaṅgasya raṅgadhātorariḥ . asya vaṅgadhātujārakatvāt tathātvam .) haritālam . iti hemacandraḥ ..

vaṅgālaḥ, puṃ, bhairavarāgasya puttraḥ . yathā --
     vaṅgālaḥ pañcamaḥ ṣaṣṭho madhuro harṣakastathā .
     deśākhyo mādhavaḥ sindhurbhairavaputtrāḥ prakīrtitāḥ ..
asya dhyānam .
     kakṣāniveśitakaraṇḍavarastapasvī bhāsvattriśūlaparimaṇḍitavāmahastaḥ .
     bhasmojjvalo niviḍabaddhajaṭākalāpo vaṅgāla ityabhihitastaruṇārkavarṇaḥ ..
     ṣāḍavo devavaṅgālo gṛhāṃśanyāsamadhyamaḥ .
     praharṣe viniyoktavyaḥ prokto'yaṃ muninā svayam ..
iti saṅgītaratnākaraḥ ..

vaṅgālī, strī, bhairavarāgasya rāgiṇī . yathā --
     bhairavī kauśikī caiva bhāṣā velāvalī tathā .
     vaṅgālī ceti rāgiṇyo bhairavasyaiva vallabhāḥ ..
iti saṅgītadāmodaraḥ .. asyā mūrtiḥ .
     manojñamuktāguṇabhūṣitāṅgī śukaṃ dadhānā dharaṇīdharasthā .
     prāṃśuḥ kumārī kamanīyamūrtirvaṅgālikeyaṃ śucisāṅgagītā ..
iti saṅgītaratnākaraḥ ..
     vaṅgālī auḍavā jñeyā gṛhāṃśanyāsaṣaḍjabhāk .
     ṛdhahīnā ca vijñeyā mūrñchanā prathamā matā .
     pūrṇā vā madvayopetā kallināthena bhāṣitā ..
iti saṅgītadarpaṇam ..

vaca, au vāci . sandeśe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aniṭ .) au, vaktā . ayaṃ sem (seṭ) ityeke . na vacatyapriyaṃ vacaḥ . iti halāyudhaḥ . iti durgādāsaḥ ..

vaca, ka sandeśe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) sandeśo vacanaviśeṣaḥ . ka, vācayatyakhilāṃ lipimiti halāyudhaḥ . iti durgādāsaḥ ..

vaca, la au vāci . iti kavikalpadrumaḥ .. (adā°para°-dvika°-seṭ .) la, vakti . au, vaktā . asmādantivibhaktirna prayojyā . ityālaṅkārikāḥ . iti durgādāsaḥ .. (yathā --
     vacerantyantuśantṛṅbhiḥ prayogo nābhidhīyate .
     jayaternāsti pañcamyā uttamaḥ puruṣaḥ kvacit ..
iti bahusammatam ..)

vacaḥ, puṃ, (vaktīti . vac + ac .) kīrapakṣī . iti medinī . ce, 9 ..

vacaḥ, [s] klī, (ucyate iti . vac + sarvadhātubhyo'sun . uṇā° 4 . 189 . ityasun .) vākyam . ityamaraḥ . 1 . 6 . 1 .. (yathā, raghau . 2 . 41 .
     iti pragal bhaṃ puruṣādhirājo mṛgādhirājasya vaco niśamya .
     pratyāhatāstro giriśaprabhāvādātmanyavajñāṃ śithilīcakāra ..
)

vacaknuḥ, puṃ, (vaktīti . vac + sṛyuvacibhyo'nyujāgūjaknucaḥ . uṇā° 3 . 81 . iti aknuc .) brāhmaṇaḥ . iti medinī . ne, 127 ..

[Page 4,247a]
vacaknuḥ tri, (vaktīti . vac + sṛyuvacibhyaḥ iti . uṇā° 3 . 81 . ityaknuc .) vāvadūkaḥ . iti medinī . ne, 127 .

vacaṇḍī, strī, śārikā . vartiḥ . śastrabhedaḥ . iti śabdaratnāvalī .. medinyāṃ vacaṇḍā iti varaṇḍā iti ca pāṭhaḥ ..

vacanaṃ, klī, (ucyate'neneti . śleṣmanāśakatvādasya tathātvam . vac + lyuṭ .) śuṇṭhī . iti śabdacandrikā .. vākyam . tatparyāyaḥ .
     irā sarasvatī brāhmī bhāṣā vāṇī ca sāradā .
     girā gīśca girāṃ devī gīrdevī bhāratīśvarī ..
     vāgvācā vacasāmīśā vāgdevī varṇamātṛkā .
     vacanaṃ bhāṣitaṃ coktirvyāhāro lapitaṃ vacaḥ ..
     vāgdevīvacasoreṣa paryāyaḥ parikīrtitaḥ .
     yathāsthānaṃ yathāyogyaṃ bheda ūhyo manīṣibhiḥ ..
iti śabdaratnāvalī .. * .. (yathā, hitopadeśe .
     aseviteśvaradvāramadṛṣṭavirahavyatham .
     anuktaklīvavacanaṃ dhanyaṃ kasyāpi jīvanam ..
) tattu trividham . yathā -- vaśiṣṭha uvāca .
     vacanaṃ trividhaṃ śaila laukike vaidike tathā .
     sarvaṃ jānāti śāstrajño nirmalajñānacakṣuṣā ..
     asatyamahitaṃ paścāt sāṃprataṃ śrutisundaram .
     subuddhiśatrurvadati nahi teṣāṃ kadācana ..
     āpadaḥ prītijanakaṃ pariṇāmasukhāvaham .
     dayālurdharmaśīlaśca bodhayatyeva bāndhavam ..
     śrutimātrāt sudhātulyaṃ sarvakāle sukhāvaham .
     satyaṃ sāraṃ hitakaraṃ vacasāṃ śreṣṭhamīpsitam ..
     evaṃ sa trividhaṃ śaila nītisāranirūpitam .
     kathyatāṃ triṣumadhye kiṃ vadāmi vākyamīpsitam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 41 adhyāyaḥ .. vibhaktiḥ . sā tu syādistyādiśca . yathā . kterekaikaṃ vacanaṃ kramāt kvadbavvasaṃjñaṃ syāt . iti mugdhabodhavyākaraṇam .. tadvaidikaparyāyaḥ . ślokaḥ 1 dhārā 2 iLā 3 gauḥ 4 gaurī 5 gāndharvī 6 gabhīrā 7 gambhīrā 8 mandrā 9 mandrājanī 10 vāśī 11 vāṇī 12 vāṇīcī 13 vāṇaḥ 14 paviḥ 15 bhāratī 16 dhamaniḥ 17 nāLīḥ 18 menā 19 meLiḥ 20 sūryā 21 sarasvatī 22 nivit 23 svāhā 24 vagnuḥ 25 upabdiḥ 26 māyuḥ 27 kākut 28 jihvā 29 ghoṣaḥ 30 svaraḥ 31 śabdaḥ 32 svanaḥ 33 ṛk 34 hotrā 35 gīḥ 36 gāthā 37 gaṇaḥ 38 dhenā 39 gnāḥ 40 vipā 41 nagnā 42 kaśā 43 dhiṣaṇā 44 nauḥ 45 akṣaram 46 mahī 47 aditiḥ 48 śacī 49 vāk 50 anuṣṭup 51 dhenuḥ 52 valguḥ 53 galdā 54 saraḥ 55 suparṇī 56 vekurā 57 . iti saptapañcāśat vāṅnāmāni . iti vedanighaṇṭau . 1 . 11 ..

[Page 4,247b]
vacanagrāhī [n], tri, (vacanaṃ gṛhṇātīti . graha + ṇiniḥ .) vacane sthitaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

vacanīyaḥ, tri, (vac + anīyar .) kathanīyaḥ . iti vacadhātoḥ karmaṇi anīyapratyayena niṣpannaḥ .. (nindāyāṃ, klī . yathā, kumāre . 4 . 21 .
     madanena vinā kṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me .
     vacanīyamidaṃ vyavasthitaṃ ramaṇa ! tvāmanuyāmi yadyapi ..

     iti vacanīyaṃ nindā me mama vyavasthitam .. iti taṭṭīkāyāṃ mallināthaḥ ..)

vacanīyatā, strī, (vacanīyasya bhāvaḥ . vacanīya + tal .) lokāpavādaḥ . yathā --
     janapravādaḥ kaulīnaṃ vigānaṃ vacanīyatā .. iti hemacandraḥ . 2 . 184 .. (tathā, mṛcchakaṭikanāṭake tṛtīyāṅke .
     kāmaṃ nīcamidaṃ vadanti puruṣaḥ svapne ca yadvardhate viśvasteṣu ca vañcanāparibhavaścauryaṃ na śauryaṃ hi tat .
     svādhīnā vacanīyatāpi hi varaṃ baddho na sevāñjalirmārgo hyeṣa narendrasauptikavadhe pūrbaṃ kṛto drauṇinā ..
)

vacanesthitaḥ, tri, (vacane tiṣṭhati smeti . sthā + gatyartheti . 3 . 4 . 72 . iti ktaḥ . tatpuruṣe kṛti bahulam . 6 . 3 . 14 . iti saptamyā aluk .) vacane tiṣṭhati yaḥ . vacanasthaḥ . tatparyāyaḥ . vidheyaḥ 2 vinayagrāhī 3 āśravaḥ . ityamaraḥ . 3 . 1 . 24 .. vaśyaḥ 5 praṇeyaḥ 6 . iti keciditi bharataḥ ..

vacanopakramaḥ, puṃ, (vacanasya upakramaḥ .) vākyārambhaḥ . iti bharataśabdaratnāvalyau .. tatparyāyaḥ . upanyāsaḥ 2 vāṅmukham 3 . ityamaraḥ ..

vacaraḥ, puṃ, (avāntare caratīti . ava + cara + ac . allopaḥ .) kukkuṭaḥ . śaṭhaḥ . iti medinī ..

vacaluḥ, puṃ, śatruḥ . yathā --
     puṃsi mantuḥ kṣupaṇyuśca vacalurjagalustathā .
     bharaṇyuśca śaraṇyuḥ syādamitre sṛṇirityapi ..
iti śabdamālā ..

vacasāṃpatiḥ, puṃ, (vacasāṃ vācāṃ patiḥ .) bṛhaspatiḥ . yathā --
     jīvo'ṅgirāḥ suragururvacasāṃpatījyau .. iti dīpikā ..

vacaskaraḥ, tri, (karotīti . kṛ + ac . vacasaḥ karaḥ .) vacane sthitaḥ . iti kecit ..

vacā, strī, (vācayatīti . vac + ṇic + ac . nipātanāt hrasvaḥ . yadvā, antarbhāviṇyarthāt vacaḥ ac .) auṣadhaviśeṣaḥ . vac iti bhāṣā . tatparyāyaḥ . ugragandhā 2 ṣaḍgranthā 3 golomī 4 śataparvikā 5 . ityamaraḥ . 2 . 4 . 102 .. tīkṣṇā 6 jaṭilā 7 maṅgalyā 8 vijayā 9 ugrā 10 rakṣoghnī 11 . iti ratnamālā .. vacyā 12 lomaśā 13 . iti jaṭādharaḥ .. bhadrā 14 . asyā guṇāḥ . atitīkṣṇatvam . kaṭutvam . uṣṇatvam . kaphāmagranthiśophavātajvarātisārasādabhūtanāśitvam . vāntikāritvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     vacogragandhā ṣaḍgranthā golomī śataparvikā .
     kṣudrapatrī ca maṅgalyā jaṭilogrā ca lomaśā ..
     vacogragandhā kaṭukā tiktoṣṇā vāntivahnikṛt .
     vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī ..
     apasmārakaphonmādabhūtajantvanilān haret ..
atha khurāsānī vacā .
     pārasīkavacā śuklā proktā haimavatīti sā .
     haimavatyuditā tadvat śūlaṃ hanti viśeṣataḥ ..
atha mahābharī vacā . yasyā loke kulījana iti nāmāntaram .
     sugandhāpyugragandhā ca viśeṣāt kaphakāsanut .
     susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī ..
aparā sugandhā sthūlagranthiryasyā loke mahābharā iti nāma .
     sthūlagranthiḥ sugandhānyā tato hīnaguṇā smṛtā .. atha copacīnīti loke prasiddhā . tasyā guṇāḥ .
     dvīpāntaravacā kaṭvī tiktoṣṇā vahnidīptikṛt .
     vivandhādhmānaśūlaghnī śakṛnmūtraviśodhinī ..
     vātavyādhīnapasmāramunmādaṃ tanuvedanām .
     vyapohati viśeṣeṇa phiraṅgāmayanāśinī ..
iti bhāvaprakāśaḥ .. * .. aparañca .
     vacāyuṣyā vātakaphatṛṣṇāghnī smṛtivardhinī .. iti rājavallabhaḥ .. * .. anyacca .
     adbhirvā payasājyena māsamekantu sevitā .
     vacā kuryānnaraṃ prājñaṃ śrutidhāraṇasaṃyutam ..
     candrasūryagrahe pītaṃ palamekaṃ payo'nvitam .
     vacāyāstatkṣaṇaṃ kuryānmahāprajñānvitaṃ naram ..
iti gāruḍe 198 adhyāyaḥ ..

vacograhaḥ, puṃ, (gṛhṇātīti . graha + ac . vacasāṃ grahaḥ .) karṇaḥ . iti rājanirghaṇṭaḥ ..

vaja, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) vajati . iti durgādāsaḥ ..

vaja, ka saṃskṛtau . gatau . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ayaṃ mārgaṇasaṃskāre iti prāñcaḥ . mārgaṇasya śarasya pakṣādinā saṃskāro mārgaṇasaṃskāraḥ . ka, vājayati pakṣairbāṇaṃ kāṇḍakāraḥ . iti ramānāthaḥ .. mārgaṇasaṃskārayoriti kaścit . iti durgādāsaḥ ..

vajraṃ, puṃ, klī, (vajatīti . vaja gatau + ṛjrendrāgravajravipreti . uṇā° 2 . 28 . iti ranpratyayena nipātitaḥ .) indrasyāstraviśeṣaḥ . vāj iti bhāṣā .. tatparyāyaḥ . hrādinī 2 kuliśam 3 bhiduram 4 paviḥ 5 śatakoṭiḥ 6 svaruḥ 7 śamvaḥ 8 dambholiḥ 9 aśaniḥ 10 . ityamaraḥ . 1 . 1 . 50 .. kulīśam 11 bhidiram 12 bhiduḥ 13 svarus 14 sambaḥ 15 saṃvaḥ 16 aśanī 17 vajrāśaniḥ 18 . iti taṭṭīkā .. jambhāriḥ 19 tridaśāyudham 20 śatadhāram 21 śatāram 22 āpotram 23 akṣajam 24 . iti puruṣottamaḥ .. girikaṇṭakaḥ 25 gauḥ 26 abhrottham 27 meghabhūtiḥ 28 girijvaraḥ 29 . iti śabdaratnāvalī .. jāmbaviḥ 30 dambhaḥ 31 . iti jaṭādharaḥ .. bhidraḥ 32 ambujam 33 . iti trikāṇḍaśeṣaḥ .. (yathā, ṛgvede . 1 . 32 . 2 .
     ahannahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa ..) asyotpattiryathā --
     tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram .
     pṛthak cakāra tattejaścakraṃ viṣṇorakalpayat ..
     triśūlañcāpi rudrasya vajramindrasya cādhikam .
     daityadānavasaṃhartuḥ sahasrakiraṇātmakam ..
     rūpañca pratimañcakre tvaṣṭā pādādṛte mahat .
     na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ ..
     arcāsvapi tataḥ pādau na kaścit kārayet kvacit .
     yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām ..
     kuṣṭharogamavāpnoti lokesmin duḥkhasaṃyutam .
     tasmānna dharmakāmārthī citreyvāyataneṣu ca .
     na kvacit kārayet pādau devadevasya dhīmataḥ ..
iti mātsye 11 adhyāyaḥ .. * .. api ca .
     praviśya jaṭharaṃ śuddho daityamātuḥ purandaraḥ .
     dadarśordhvamukhaṃ bālaṃ kaṭinyastakaraṃ mahat ..
     tasyaivānte'tha dadṛśe peśīṃ māṃsasya vāsavaḥ .
     śuddhasphaṭikasaṃkāśāṃ karābhyāṃ jagṛhe'tha tām ..
     tataḥ kopasamādhmāto māṃsapeśīṃ śatakratuḥ .
     karābhyāmardayāmāsa tataḥ sā kaṭhinābhavat ..
     ūrdhvenārdhañca vavṛdhe tvadho'rdhaṃ vavṛdhe tathā .
     śataparvā ca kuliśaḥ saṃjāto māṃsapeśitaḥ ..
iti vāmane 68 adhyāyaḥ .. * .. vṛtrāsuravadhārthaṃ dadhīcimunerasthnā indrājñayā viśvakarmaṇā nirmitavajrasya pramāṇaṃ yathā --
     evaṃ kṛtavyavasito dadhyaṅṅātharvaṇastanum .
     pare bhagavati brahmaṇyātmānaṃ sannayan jahau ..
     yatākṣāsu mano buddhistattvadṛka dhvastabandhanaḥ .
     āsthitaḥ paramaṃ yogaṃ na dehaṃ bubudhe gatam ..
     athendro vajramudyamya nirmitaṃ viśvakarmaṇā .
     muneḥ sakathibhirutsikto bhagavattejasānvitaḥ ..
     vṛto devagaṇaiḥ sarvairgajendro paryaśobhata .
     stayamāno munigaṇaistrailokyaṃ harṣayanniva ..
iti śrībhāgavate 6 skandhe 10 adhyāyaḥ .. * .. tannirghoṣavārakavidhiryathā --
     pacaṇḍapavanāghāte medheṣu staniteṣu yaḥ .
     triḥ paṭhejjaiminīyo'smi prāṅmukho vāpyudaṅmukhaḥ ..
     tasya mābhūdbhayaṃ ghoraṃ vidyutīyo'vasīdati ..
ityāhrikatattvadhṛtabrahmapurāṇam ..
     muneḥ kalyāṇamitrasya jaimineścāpi kīrtanāt .
     vidyudagnibhayaṃ nāsti paṭhite ca gṛhodare ..
likhite ca gṛhodare . iti vā pāṭhaḥ .
     jaiminiśca sumantuśca vaiśampāyana eva ca .
     pulastyaḥ pulahaścaiva pañcaite vajravārakāḥ ..
iti purāṇam .. * .. * .. ratnaviśeṣaḥ . hīrā iti bhāṣā . tatparyāyaḥ . indrāyudham 2 hīram 3 bhiduram 4 kuliśam 5 paviḥ 6 abhedyam 7 aśiram 8 ratnam 9 dṛḍham 10 bhārgavakam 11 ṣaṭkoṇam 12 bahudhāram 13 śatakoṭiḥ 14 . asya guṇāḥ . ṣaḍrasopetatvam . sarvarogāpahārakatvam . sarvāghaśamanatvam . saukhyatvam . dehadārḍhyakaratvam . rasāyanatvañca . tadviśeṣo yathā --
     svacchaṃ vidyutprabhaṃ snigdhaṃ saundaryaṃ laghu lekhanam .
     ṣaḍārantīkṣṇadhārañca suśāmyāraṃ śriyaṃ diśet ..
tasya kulakṣaṇaṃ yathā --
     bhasmābhaṃ kākapādañca rekhākrāntantu vartulam .
     ādhāramalinaṃ bindu saṃtrāse sphuṭitantathā .
     nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣalaṃ tyajet ..
vajrasya caturvarṇalakṣaṇaṃ yathā --
     śvetālohitapītamecakatayā chāyāścatasraḥ kramādviprāditvamihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ .
     sphītāṃ kīrtimanuttamāṃ śriyamidaṃ datte yathā saṃdhṛtaṃ martyānāmayathāyathaṃ tu kuliśaṃ pathyaṃ hitaṃ jātyataḥ .. * ..
tasya parīkṣā yathā --
     yat pāṣāṇatale nikāśanikare nodghṛṣyate niṣṭhure yaccānyopalalohamudgaramukhairlekhānna yātyāhanam .
     yaccānyaṃ nijalīlayaiva dalayedvajreṇa vā bhidyate tajjātaṃ kuliśaṃ vadanti kuśalāḥ ślādhyaṃ mahārghañca tat .. * ..
tasya varṇaguṇau yathā --
     vipraḥ so'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ balīpalitajinmṛtyuṃ jayedañjasā .
     dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇo guṇaḥ ..
iti rājanirghaṇṭaḥ .. * .. api ca . atha vajrasya nāmalakṣaṇaguṇāḥ .
     hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ .
     sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyo mataḥ .
     pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ ..
     rasāyane mato vipraḥ sarvasiddhipradāyakaḥ .
     kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ paraḥ ..
     vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt .
     śūdro nāśayati vyādhīn vayastambhaṃ karoti ca .
     puṃstrīnapuṃsakāścaite lakṣaṇīyāni lakṣaṇaiḥ ..
     suvṛttāḥ phalasaṃpūrṇāstejoyuktā bṛhattarāḥ .
     puruṣāste samākhyātā rekhābinduvivarjitāḥ ..
     rekhābindusamāyuktāḥ ṣaḍasāste striyaḥ smṛtāḥ ..
ṣaḍasrāḥ ṣaṭkoṇāḥ .
     trikoṇāśca sudīrghāśca te vijñeyā napuṃsakāḥ ..
     te'pi syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ .
     striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ ..
     napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ .
     striyaḥ strībhyaḥ pradātavyāḥ klīvaṃ klīve prayojayet .
     sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ ..
     aśurdha kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā .
     pāṇḍutāṃ paṅguratvañca tasmāt saṃśodhya mārayet ..
māritasya vajrasya guṇāḥ .
     āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca .
     sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ ..
iti bhāvaprakāśaḥ .. (atha vajramāraṇam .
     trivarṣārūḍhakārpāsamūlamādāya peṣayet .
     trivarṣanāgavallyāstu nijadrāvaiḥ prapeṣayet ..
     tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet .
     evaṃ saptapuṭenaiva mriyate kuliśaṃ dhruvam ..
matāntaram .
     kāṃsyapātre tu bhekasya mūtre vajrantu niḥkṣipet .
     triḥsaptakṛtvaḥ santaptaṃ vajramevaṃ mṛtaṃ bhavet ..
athānyaḥ .
     triḥsaptakṛtvaḥ santaptaṃ kharamūtreṇa secayet .
     mudgaraistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet ..
     pradhmātaṃ vājimūtreṇa siktaṃ pūrbakrameṇa tu .
     bhasmī bhavati tadvajraṃ vajravat kurute tanum ..
     āyuṣyaṃ saukhyajananaṃ balarūpapradantathā .
     rogapnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam ..
iti vajramāraṇam . iti vedyakarasendrasārasaṃpahe jāraṇamāraṇādhikāre .. * ..) anyacca . atha vajragaṇanā . viṣṇudharmottare .
     vajraṃ marakatañcaiva padmarāgañca mauktikam .
     indranīlaṃ mahānīlaṃ vaidūryaṃ gandhasaṃjñakam ..
     candrakāntaṃ sūryakāntaṃ sphāṭikaṃ balakaṃ tathā .
     karketaraṃ puṣparāgaṃ tathā jyotīrasaṃ dbija ..
     sphāṭikaṃ rājavartañca tathā rājamataṃ śubham .
     saugandhikaṃ tathā gañjaṃ śaṅkhabrahmamayaṃ tathā ..
     gomedaṃ rudhirākhyañca tathā bhallātakaṃ dvija .
     dhūlīmarakatañcaiva tutthakaṃ sīsameva ca ..
     pīluṃ pravālakañcaiva girivajrañca bhārgava .
     bhujaṅgamāmaṇiścaiva tathā vajramaṇiḥ śubhaḥ ..
     tittitañca tathā pīttaṃ bhrāmarañca tathītpalam .
     vajrāṇyetāni sarvāṇi dhāryāṇyeva mahībhṛtā ..
     suvarṇapratibaddhāni jayārogyasamṛddhaye ..
iti yuktikalpataruḥ .. tasyotpattiparīkṣāmūlyādi yathā --
     vacmi parīkṣāṃ ratnānāṃ balo nāmāsuro'bhavat .
     indrādyā nirjitāstena nirjetuṃ tairna śakyate ..
ityapakramya .
     mahāprabhāvaṃ vibudhairyasmādbajramudāhṛtam .
     vajrapūrbā parīkṣeyaṃ tato'smābhiḥ prakīrtyate ..
     tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathañcideva .
     vajrāṇi vajrāyudhanirjigīṣorbhavanti nānākṛtimanti teṣu ..
     haimamātaṅgasaurāṣṭrāḥ pauṇḍrakāliṅgakoṣalāḥ .
     veṇvātaṭāḥ sasauvīrā vajrasyāṣṭāvihākarāḥ ..
     ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tuṣitābjameghasadṛśāstāmrāśca saurāṣṭrajāḥ .
     kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ koṣale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ ..
     atyarthaṃ laghu varṇataśca guṇavat pārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhirvarjitam .
     loke'smin paramāṇumātramapi yat vajraṃ kvacid dṛśyate tasmin devasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi ..
     vajreṣu varṇayuktyā devānāmapi parigrahaḥ proktaḥ .
     varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva ..
     haritasitapītapiṅgaśyāmātāmrāḥ svabhāvato rucirāḥ .
     harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ ..
     viprasya śaṅkhakumudasphaṭikāvadātaḥ syāt kṣattriyasya śaśavabhruvilocanābhaḥ .
     vaiśyasya kāntakadalīdalasannikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ ..
     dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pratiṣṭhau na tu sārvajanyau .
     yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasasannikāśaḥ ..
     īśatvāt sarvavarṇānāṃ guṇavat sārvavarṇikam .
     kāmato dhārayedrājā na tvanyo'nyat kathañcana ..
     agharottaravṛttyā hi yādṛk syādvarṇasaṅkaraḥ .
     tataḥ kaṣṭataro vaḍī varṇānāṃ saṅkaro mataḥ ..
     na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ .
     guṇavadguṇasampadāṃ vibhūtirviparīto vyasanodayasya hetuḥ ..
     ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā .
     guṇavadapi tanna dhāryaṃ vajraṃ śreyo'rthibhirbhavane ..
     sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam .
     nahi vajrabhṛto'ti vajramāśu śriyamanyāśrayalālasāṃ na kuryāt ..
     yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram .
     na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam ..
     koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dbādaśeti ca .
     uttuṅgasamatīkṣṇāgrā vajrasyākarajā guṇāḥ ..
     ṣaṭkoṭiśuddhamamalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvamapetadoṣam .
     indrāyudhāṃśuvisṛticchuritāntarīkṣamevaṃvidhaṃ bhuvi bhavet sulabhaṃ na vajram ..
     tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram .
     vṛddhistaṃ pratidinameti yāvadāyuḥ śrīsampatsutadhanadhānyagopaśūnām ..
     vyālavahriviṣavyāghrataskarāmbubhayāni ca .
     dūrāttasya nivartante karmāṇyātharvaṇāni ca ..
     yadi vajramapetasarvadoṣaṃ vibhṛyāttaṇḍulaviṃśatiṃ gurutve .
     maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣaṇamagryaṃ mūlyam ..
     tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadato'rdhabhāgāḥ .
     aśītibhāgo'tha śatāṃśabhāgaḥ sahasrabhāgo'lpasamānayogaḥ ..
     yattaṇḍulairdbādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam .
     dbābhyāṃ kramāddhānimupāgatasya tvekāvasānasya viniścayo'yam ..
     na cāpi taṇḍulaireva vajrāṇāṃ dhāraṇakramaḥ .
     aṣṭābhiḥ sarṣapairgauraistaṇḍulaṃ parikalpayet ..
     yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi .
     ratnavarge samaste'pi tasya dhāraṇamiṣyate ..
     anenāpi hi doṣeṇa lakṣyālakṣyeṇa dūṣitam .
     svamūlyāt daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ ..
     prakaṭānekadoṣasya svalpasya mahato'pi vā .
     svamūlyācchataśo bhāgo vajrasya na vidhīyate ..
     spṛṣṭadoṣamalaṅkāre vajraṃ yadyapi dṛśyate .
     ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu ..
     prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam .
     alamābharaṇena tasya rājño guṇahīno'pi maṇirna bhūṣaṇāya ..
     nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā .
     anyatra dīrghacipiṭahrasvādguṇairvimuktācca ..
     ayasā puṣparāgeṇa tathā gomedakena ca .
     vaidūryasphaṭikābhyāñca kācaiścāpi pṛthagvidhaiḥ ..
     pratirūpāṇi kurvanti vajrasya kuśalā janāḥ .
     parīkṣā teṣu kartavyā vidvadbhiḥ svaparīkṣakaiḥ ..
     kṣārollekhanaśālābhisteṣāṃ kāryaṃ parīkṣaṇam .
     pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ ..
     sarvāṇi vilikhedbajraṃ tacca tairna vilikhyate ..
     gurutā sarvaratnānāṃ gauravādhārakāraṇam .
     vajra tānvaiparītyena sūrayaḥ paricakṣate ..
     jātirajātiṃ vilikhanti vajrakuruvindāḥ .
     vajrairvajraṃ vilikhati nānyena likhyate vajram .
     vajrāṇi muktā maṇayo ye ca kecana jātayaḥ .
     na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī ..
     tiryakkṣatatvāt keṣāñcit kathañcidyadi dṛśyate .
     tiryagālikhyamānānāṃ sā pārśveṣvapi hanyate ..
     yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā .
     tadapi dhanadhānyaputtrān karoti sendrāyudho vajraḥ .
     saudāminīvisphuritābhirāmaṃ rājā yathoktaṃ kuliśaṃ dadhānaḥ .
     parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti ..
iti gāruḍe 68 adhyāyaḥ .. vajrārthe vaidikaparyāyo yathā . didyut 1 nemiḥ 2 hetiḥ 3 namaḥ 4 paviḥ 5 sṛkaḥ 6 vṛkaḥ 7 vadhaḥ 8 vajraḥ 9 arkaḥ 10 kutsaḥ 11 kuliśaḥ 12 tujaḥ 13 tigmam 14 meniḥ 15 svadhitiḥ 16 sāyakaḥ 17 paraśuḥ 18 . ityaṣṭādaśa vajranāmāni . iti vedanighaṇṭau . 2 . 20 ..

vajraṃ, klī, (vaja gatau + ṛjrendreti ran .) bālakaḥ . dhātrī . iti medinī . re, 6 .. kāñjikam . iti dharaṇiḥ .. vajrapuṣpam . iti śabdaratnāvalī .. lauhaviśeṣaḥ . sa ca bahuvidho yathā . nīlapiṇḍam 1 aruṇābham 2 morakam 3 nāgakeśaram 4 tintirāṅgam 5 svarṇavajram 6 śaivālavajram 7 śoṇavajram 8 rohiṇī 9 kāṅkolam 10 granthivajrakam 11 madanākhyam 12 ityādi . teṣāṃ nāmānurūpaṃ cihram . iti purāṇam .. abhraviśeṣaḥ . tasyotpattyādi yathā --
     purā vadhāya vṛtrasya vajriṇā vajramuddhṛtam .
     visphūliṅgāstatastasya gagane parisarpitāḥ ..
     te nipeturghanadhvānācchikhareṣu mahībhṛtām .
     trebhya eva samutpannaṃ tattadgiriṣu cābhrakam ..
     tadvajraṃ vajrajātatvādabhramabhraravodbhavāt .
     gaganāt skhalitaṃ yasmāt gaganañca tato matam ..
     pinākaṃ darduraṃ nāgaṃ vajrañceti caturvidham .
     vajrantu vajravat tiṣṭhet tannāgnau vikṛtiṃ vrajet ..
     sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt ..
iti bhāvaprakāśaḥ ..

vajraḥ, puṃ, (vaj + ran .) kokilākṣavṛkṣaḥ . śvetakuśaḥ . iti rājanirghaṇṭaḥ .. sehuṇḍavṛkṣaḥ . iti bhāvaprakāśaḥ .. śrīkṛṣṇaprapauttraḥ . yathā --
     aniruddhāt subhadrāyāṃ vajro nāma nṛpo'bhavat .
     pratibāhurvajrasutaścārustasya suto'bhavat ..
iti gāruḍe 144 adhyāyaḥ .. api ca .
     pradyumna āsīt prathamaḥ pitṛvadrukmiṇīsutaḥ .
     sa rukmiṇo duhitaramupayeme mahārathaḥ ..
     tasyāṃ tato'niruddho'bhūnnāgāyutabalānvitaḥ .
     sa cāpi rukmiṇaḥ pauttrīṃ dauhitro jagṛhe tataḥ ..
     vajrastasyāmabhūdyastu mauṣalādavaśeṣitaḥ .
     pratibāhurabhūttasmāt subāhustasya cātmajaḥ ..
iti śrībhāgavate 10 skandhe 90 adhyāyaḥ .. * .. (viśvāmitraputtrabhedaḥ . yathā, mahābhārate . 13 . 4 . 51; 59 .
     valgujaṅghaśca bhagavān gālavaśca mahānṛṣiḥ .
     rucirvajrastathākhyātaḥ sālaṅkāyana eva ca ..

     viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ ..) viṣkambhādisaptaviṃśatiyogāntargatapañcadaśayogaḥ . tasyādyanavadaṇḍā varjanīyā yathā --
     tyajādau pañca viṣkambhe sapta śūle ca nāḍikāḥ .
     gaṇḍa vyāghātayoḥ ṣaṭ ca nava harṣaṇavajrayoḥ ..
     vaidhṛtivyatipātau ca sabhastau parivarjayet .
     śeṣā yathārthanāmāno yogāḥ kāryeṣu śobhanāḥ ..
iti jyotistattvam .. atra jātaphalaṃ yathā --
     guṇī guṇajño balavān mahaujāḥ sadratnavastrādiparīkṣakaḥ syāt .
     vajrābhidhāne yadi cet prasūto vajropamaḥ syādripukāminīnām ..
ivi koṣṭhīpradīpaḥ ..

vajrakaṃ, klī, (vajra + saṃjñāyāṃ kan .) vajrakṣāram . iti rājanirghaṇṭaḥ .. (yathā, suśrute cikitsitasthāne 9 adhyāye . tailaṃ vajrakamabhyaṅgārthe ..) sarvatobhadracakrāntargatasūryabhogyanakṣatrāt trayoviṃśanakṣatrātmaka upagrahaḥ . yathā --
     sūryabhāt pañcamaṃ dhiṣṭyaṃ jñeyaṃ vidyunmukhābhidham .
     śūnyañcāṣṭamagaṃ proktaṃ sannipātaṃ caturdaśam ..
     ketumaṣṭādaśaṃ proktamulkā syādekaviṃśatiḥ .
     dvāviṃśatitamaṃ kampaṃ trayobiṃśañca vajrakam .
     nirghātañca caturviṃśamuktā aṣṭāvupagrahāḥ ..
iti jyotistattvam ..

vajrakaṅkaṭaḥ, puṃ, (vajraḥ kaṅkaṭo dehāvaraṇamasya .) hanūmān . iti hemacandraḥ . 3 . 370 ..

[Page 4,250b]
vajrakaṇṭakaḥ, puṃ, (vajrasya kaṇṭakamiva tadvārakatvāt .) snuhīvṛkṣaḥ . iti jaṭādharaḥ .. kokilākṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vajrakandaḥ, puṃ, (vajrākāraḥ kando'sya .) vajrakarṇaḥ . iti ratnamālā .. sakarakanda ālu iti bhāṣā ..

vajrakapālī, [n] puṃ, (vajrakapālo'syāstīti . iniḥ .) buddhaviśeṣaḥ . tatparyāyaḥ . herambaḥ 2 herukaḥ 3 cakrasambaraḥ 4 devaḥ 5 niśumbhīśaḥ 6 śaśiśekharaḥ 7 vajraṭīkaḥ 8 . iti hemacandraḥ ..

vajrakālikā, strī, (vajropalakṣitā kālikā .) māyādevī . iti hemacandraḥ ..

vajraketuḥ, puṃ, (vajraṃ ketuścihramasya .) narakarājaḥ . yathā --
     gate vaśiṣṭhe narakaḥ śīghraṃ vismayasaṃyutaḥ .. ityupakramya ..
     iti yāsīnmatistasya vajraketostadā calā .
     dūtañca prāhiṇot yastaṃ vāṇasya nagaraṃ prati ..
iti kālikāpurāṇe 38 adhyāyaḥ ..

vajrakṣāraṃ, klī, (vajrasaṃjñakaṃ kṣāramiti .) kṣāraviśeṣaḥ . tatparyāyaḥ . vajrakam 2 kṣāraśreṣṭham 3 vidārakam 4 sāraḥ 5 candanāraḥ 6 dhūmottham 7 dhūmajāṅgakam 8 . asya guṇāḥ . atyuṣṇatvam . tīkṣṇatvam . kṣāratvam . recanatvam . gulmodarārtiviṣṭambhaśramapraśamanatvam . saratvañca . iti rājanirghaṇṭaḥ .. (bhakṣaṇīyauṣadhaviśeṣaḥ . tadyathā --
     sāmudraṃ saindhavaṃ kācaṃ yavakṣāraṃ suvarcalam .
     ṭaṅgaṇaṃ sarjikā kṣāraṃ tulyaṃ sarvaṃ vicūrṇayet ..
     arkakṣīraiḥ snuhīkṣīrairātape bhāvayet tryaham .
     tena liptvārkapatrañca ruddhvā cāntaḥ puṭe pacet ..
     tat kṣāraṃ cūrṇayet paścāt tryūṣaṇastriphalārajaḥ .
     jīrakaṃ rajanī vahri navabhāgaṃ samaṃ samam ..
     kṣārārdhamevaṃ sarvañca ekīkṛtya prayojayet .
     vajrakṣāramidaṃ siddhaṃ svayaṃ proktaṃ pinākinā ..
     sarvodareṣu gulmeṣu śūladoṣeṣu yojayet .
     agnimāndye'pyajīrṇe'pi bhakṣyaṃ niṣkadbayaṃ dvayam ..
     vātādhike jalaṃ koṣṇaṃ ghṛtaṃ vā paittike hitam .
     kaphe gomūtrasaṃyuktamāranālaṃ tridoṣaje ..
iti vaidyakarasendrasārasaṃgrahe plīhādhikāre .. * ..)

vajracarmā, [n] puṃ, (vajravat durbhedyaṃ carma yasya .) khaḍgī . gaṇḍakam . iti rājanirghaṇṭaḥ ..

vajrajit, puṃ, (vajraṃ jayati tasyāghātasahaneneti . ji + kvip . hrasvasya piti kṛti tuk . 6 . 1 . 71 . iti tugāgamaśca .) garuḍaḥ . iti hemacandraḥ . 2 . 145 ..

vajrajvālā, strī, (vajrasya jvālā .) vajrāgniḥ . iti halāyudhaḥ .. (yathā, mātsye . 121 . 14 .
     vajrajvālāntaramayaḥ śālmalaścāntarālakṛt ..)

vajraṭīkaḥ, puṃ, (vajreṇa vajrakapālena ṭīkate prakāśate iti . ṭīka + kaḥ .) vajrakapālī nāmakabuddhaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,250c]
vajratuṇḍaḥ, puṃ, (vajraṃ vajratulyaṃ kaṭhinantuṇḍaṃ yasya .) garuḍaḥ . gaṇeśaḥ . iti trikāṇḍaśeṣaḥ .. gṛdhraḥ . maśakaḥ . iti rājanirghaṇṭaḥ .. (vajratuṇḍadhare, tri . yathā, bhāgavate . 5 . 26 . 35 .
     yastviha vā atithīnabhyāgatān vā gṛhapatirasakṛdupagatamanyurdidhakṣuriva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpadṛṣṭerakṣiṇī vajratuṇḍā gṛdhrakaṅka kākavaṭādayaḥ prasahorubalādutpāṭayanti ..)

vajradantaḥ, puṃ, (vajramiva kaṭhinā dantā yasya .) śūkaraḥ . mūṣikaḥ . iti śabdamālā ..

vajradaśanaḥ, puṃ, (vajramiva kaṭhinaṃ daśanamasya .) mūṣikaḥ . iti hemacandraḥ . 4 . 366 ..

vajradruḥ, puṃ, (vajravārako druḥ .) snuhīvṛkṣaḥ . ityamaraḥ ..

vajradrumaḥ, puṃ, (vajravārako drumaḥ .) snuhīvṛkṣaḥ . iti śabdaratnāvalī .. (tathāsya paryāyaḥ .
     sehuṇḍaḥ siṃhatuṇḍaḥ syādvajrī vajradrumo'pi ca .
     sudhāsamantadugdhā ca snukstriyāṃ syāt snuhīguḍā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vajradharaḥ puṃ, (dharatīti . dhṛ + ac . vajrasya dharaḥ .) indraḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 3 . 113 . 23 .
     arundhatī vā subhagā vaśiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam .
     nalasya vā damayantī yathābhūd yathā śacī vajradharasya caiva ..
) jinaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (vallāpurādhipatirājaviśeṣaḥ . yathā, rājataraṅgiṇyām . 8 . 540 .
     uparāge nave sajje pārvatīyāstrayo nṛpāḥ .
     cāmpeyo jāsaṭo vajradharo vallāpurādhipaḥ ..
)

vajranirghoṣaḥ, puṃ, (vajrasya nirghoṣaḥ .) vajrajanitaśabdaḥ . iti halāyudhaḥ ..

vajraniṣpeṣaḥ, puṃ, (vajrāṇāṃ niṣpeṣaḥ saṃgharṣadhvaniḥ .) vajranirghoṣaḥ . tatparyāyaḥ . sphurjathuḥ 2 . ityamaraḥ . 1 . 3 . 10 .. dve vajrajanitaśabde . anyonyasaṃghaṭṭanāt bhagnaṃ sāgnimeghakhaṇḍaṃ vajramiva vajraṃ tasya sāṭopadhvanau dvayamiti kecit .. ṭvo sphurjī vajraniṣpeṣe . niṣpeṣaḥ saṃghaṭṭadhvaniḥ . aśanyādhāta ityeke . niṣpeṣaścūrṇanaṃ sāṭopadhvaniśca iha tu dhvanirabhipretaḥ . śrutvā visphurjathuprakhyaṃ ninādaṃ paridevinīti bhaṭṭiḥ . ṭvito'thuriti athuḥ nipātanān dīrghaḥ . sphurjerathuriti dīrghārthaṃ parasūtram . kecittu dīrghaṃ necchanti . kecidbibhāṣayā dīrghamicchanti . vajrasya niṣpeṣo vajraniṣpeṣaḥ dhau piṣa ḷ cūrṇane ghañ . niṣpeṣo dbimūrdhanyaḥ . iti bharataḥ ..

vajrapāṇiḥ, puṃ, (vajraṃ pāṇau yasya .) indraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 6 . 19 . 7 .
     eṣa vyūhāmi te vyūhaṃ rājasattama durjayam .
     acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā ..
brāhmaṇaḥ . yathā, mahābhārate . 1 . 171 . 51 .
     vajrapāṇirbrāhmaṇaḥ syāt kṣattraṃ vajrarathaṃ smṛtam .
     vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ ..
)

vajrapuṣpaṃ, klī, (vajramiva puṣpam .) tilapuṣpam . ityamaraḥ . 2 . 4 . 76 ..

vajrapuṣpā, strī, (vajramiva puṣpaṃ yasyāḥ .) śatapuṣpā . iti rājanirghaṇṭaḥ ..

vajrabījakaḥ, puṃ, (vajramiva kaṭhinaṃ bījamasya . kap .) latākarañjaḥ . iti rājanirghaṇṭaḥ ..

vajramūlī, strī, (vajramiva kaṭhinaṃ mūlaṃ yasyāḥ . ṅīṣ .) māṣaparṇī . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā māsaparṇīśabde jñātavyam ..)

vajrarathaḥ, puṃ, (vajramiva ratho yasya .) kṣattriyaḥ . iti purāṇam .. (yathā, mahābhārate . 1 . 171 . 51 .
     vajrapānirbrāhmaṇaḥ syāt kṣattraṃ vajrarathaṃ smṛtam ..)

vajraradaḥ, puṃ, (vajramiva rado'sya .) śūkaraḥ . iti trikāṇḍaśeṣaḥ .. vajratulyadantaśca ..

vajravallī, strī, (vajramiva kaṭhinā vallī .) asthisaṃhāralatā . iti hārāvalī ..

vajravārāhī, strī, māyādevī . tatparyāyaḥ . mārīcī 2 trimukhā 3 vajrakālikā 4 vikaṭā 5 gaurī 6 potrirathā 7 . iti trikāṇḍaśeṣaḥ ..

vajravṛkṣaḥ, puṃ, (vajranivārako vṛkṣaḥ .) sehuṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tathāsyānyaḥ paryāyo yathā, vaidyakaratnamālāyām .
     snuhī snu k ca mahāvṛkṣo vajravṛkṣaḥ sudhāguḍā ..)

vajraśalyaḥ, puṃ, (vajramiva kaṭhinaṃ śalyaṃ gātralomaśalākā yasya .) śalyakanāmā jantuḥ . iti rājanirghaṇṭaḥ ..

vajraśṛṅkhalā, strī, (vajravat śṛṅkhalaṃ yasyāḥ .) vidyādevī . iti hemacandraḥ . 2 . 153 ..

vajrasūryaḥ, puṃ, (atisāravattvāt vajramiva tejasvitvāt sūrya iva ca .) buddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

vajrā strī, (vajati gacchatīti . vaja gatau + ṛjrendreti . uṇā° 2 . 28 . iti rak . ṭāp .) snuhīvṛkṣaḥ . guḍūcī . iti medinī . re, 81 .. durgā . yathā --
     vajrāṅkuśakarī devī vajrā tenopagīyate .. iti devīpurāṇe 45 adhyāyaḥ ..

vajrāṅgaḥ, puṃ, (vajramiva aṅgaṃ yasya .) sarpaḥ . iti rājanirghaṇṭaḥ .. vakrāṅga iti vā pāṭhaḥ . vajratulyāṅgayukte, tri ..

vajrāṅgī, strī, (vajramiva aṅgaṃ yasyāḥ . ṅīṣ .) gavedhukā . iti śabdacandrikā .. asthisaṃhārī . iti bhāvaprakāśaḥ ..

vajrābhaḥ, puṃ, (vajrasya hīrakasya ābhā iva ābhā yasya .) dugdhapāṣāṇaḥ . iti rājanirghaṇṭaḥ .. hīrakatulyadīptimati, tri ..

[Page 4,251b]
vajrāśaniḥ, puṃ, vajram . iti trikāṇḍaśeṣaḥ ..

vajrāsthiśṛṅkhalā, strī, kokilākṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vajrī, [n] puṃ, (vajro'styasyeti . vajra + ata iniṭhanau . 5 . 2 . 115 . iti iniḥ .) indraḥ . ityamaraḥ . 1 . 1 . 45 .. (yathā, raghuḥ . 9 . 24 .
     yamakuberajaneśvaravajriṇāṃ samadhuraṃ madhurañcitavikramam ..) buddhaḥ . iti medinī . ne, 126 .. (vajraviśiṣṭe, tri . yathā, mahābhārate . 13 . 14 . 381 . pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam ..)

vajrī, strī, (vaj + rak . gaurāditvāt ṅīṣ .) snuhībhedaḥ . iti medinī . re, 81 .. (tathāsyāḥ paryāyaḥ .
     sehuṇḍaḥ siṃhatuṇḍaḥ syādvajrī vajradrumo'pi ca .
     sudhāsamantadugdhā ca snuk striyāṃ syāt snuhīguḍā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vañcakaḥ, puṃ, (vañcayate pratārayatīti . vañca + ṇic + ṇvul .) śṛgālaḥ . ityamaraḥ .. gṛhavabhruḥ . iti medinī . ke, 154 ..

vañcakaḥ, tri, (vañcayate iti . vañca + ṇic + ṇvul .) khalaḥ . dhūrtaḥ . iti medinī . ke, 154 .. (yathā, kalāvilāse . 1 . 39 .
     śṛṇu puttra vañcakānāṃ sakalakalāhṛdayasāramatikuṭilam .
     jñāte bhavanti yasmin kṣaṇarucicapalāḥ śriyo'pyacalāḥ ..
)

vañcathaḥ, puṃ, (vañcati pratārayatīti . vañca + śīṅśapīti . uṇā° 3 . 113 . iti athaḥ .) dhūrtaḥ . ityuṇādikoṣaḥ .. vañcanā . kokilaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vañcanaṃ klī, (vañca + bhāve lyuṭ .) pratāraṇam . iti hemacandraḥ . 3 . 43 .. tasya gopanīyatvam . yathā --
     vañcanañcāpamānañca matimānna prakāśayet .. iti cāṇakyasaṃgrahaḥ ..

vañcanā, strī, (vañca + ṇic + yuc + ṭāp .) pratāraṇā . yathā --
     te kāntaṃ munayo divyāḥ prekṣya haimavataṃ puram .
     svargābhisandhi sukṛtaṃ vañcanāmiva menire ..
iti kumārasambhave . 6 . 47 ..

vañcitaḥ, tri, (vañcyate smeti . vañca + ṇic + ktaḥ .) vañcanāviśiṣṭaḥ . pratāritaḥ . tatparyāyaḥ . vipralabdhaḥ 2 . iti hemacandraḥ . 3 . 106 .. (yathā, kumāre . 4 . 10 .
     vidhinā jana eṣa vañcitastvadadhīnaṃ khalu dehināṃ sukham ..)

[Page 4,251c]
vañcukaḥ, tri, (vañcati pratārayatīti . vañca + ukañ .) pratāraṇaśīlaḥ . tatparyāyaḥ . dhūrtaḥ 2 vañcūkaḥ 3 . iti śabdaratnāvalī ..

vañcyaṃ, tri, (vanc + ṇyat . vañcergatau . 7 . 3 . 63 . iti kutvaṃ na .) gamanīyam . iti gatyarthavancadhātoḥ karmaṇi ghyaṇpratyayena niṣpannam . iti mugdhabodhavyākaraṇam ..

vañjulaḥ, puṃ, (vajatīti . vaja gatau + bāhulakāt . ulac numca .) tiniśavṛkṣaḥ . (tathāsya paryāyaḥ .
     tiniśaḥ syandano nemī rathadrurvañjulastathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) aśokavṛkṣaḥ . ityamaraḥ . 2 . 4 . 27 .. sthalapadmavṛkṣaḥ . iti śabdaratnāvalī .. pakṣiviśeṣaḥ . iti halāyudhaḥ .. vetasavṛkṣaḥ . iti medinī . le, 129 .. (asya paryāyo yathā --
     vetaso namrakaḥ prokto vānīro vañjulastathā .
     abhrapuṣpaśca vidulo hyatha śītaśca kīrtitaḥ ..
iti bhāvaprakāśaḥ .. yathā ca rāmāyaṇe . 6 . 4 . 79 .
     ciravilvā madhūkāśca vañjulā vakulāstathā ..)

vañjuladrumaḥ, puṃ, (vañjulo drumaḥ .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vetasavṛkṣādirapi tadarthe vañjulaśabdadarśanāt ..)

vañjulapriyaḥ, puṃ, (vañjulasya priyaḥ . vañjulaḥ priyaśceti karmadhārayo vā .) vetasavṛkṣaḥ . yathā,
     vidulo vetasaḥ śīto vānīro vañjulapriyaḥ .. iti ratnamālā ..

vañjulā, strī, (rañjula + ṭāp .) bahudugdhā gauḥ . iti hemacandraḥ . 4 . 335 .. (nadīviśeṣaḥ . yathā, mātsye . 113 . 29 .
     godāvaro bhīmarathī kṛṣṇaveṇī ca vañjulā .
     tuṅgabhadrā suprayogā bāhyā kāverī caiva tu .
     dakṣiṇāpathanadyastāḥ sahyapādādbiniḥsṛtāḥ ..
)

vaṭa, veṣṭe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) vaṭati vṛkṣaṃ latā . iti durgādāsaḥ ..

vaṭa, i steye . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ . idit .) i, vaṇṭakaḥ . iti durgādāsaḥ ..

vaṭa, i ki vaṇṭane . iti kavikastpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-seṭ .) vaṇṭanaṃ vibhāgaḥ . i, vaṇṭyate . ki, vaṇṭayati vaṇṭati . vaṇṭanti hāṭakaṃ yasmāt prāpya viprāḥ parasparam . iti halāyudhaḥ . ayaṃ curādau kaiścinna paṭhyate . iti durgasiṃhādayaḥ . iti durgādāsaḥ ..

vaṭa, t ka veṣṭe . bhāge . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) vaṭayati . iti durgādāsaḥ ..

vaṭa, ma uktau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, vaṭayati . iti durgādāsaḥ ..

[Page 4,252a]
vaṭaḥ, puṃ, (vaṭati veṣṭayati mūlena vṛkṣāntaramiti .) vaṭ + pacādyac .) vṛkṣaviśeṣaḥ . vaḍgācha iti bhāṣā . tatparyāyaḥ . nyagrodhaḥ 2 bahupāt 3 . ityamaraḥ . 2 . 4 . 32 .. vṛkṣanāthaḥ 4 yamapriyaḥ 5 . iti śabdaratnāvalī .. raktaphalaḥ 6 śṛṅgī 7 karmajaḥ 8 dhruvaḥ 9 kṣīrī 10 vaiśravaṇāvāsaḥ 11 bhāṇḍīraḥ 12 . iti jaṭādharaḥ .. jaṭālaḥ 13 rohiṇaḥ 14 avarohī 15 viṭapī 16 skandharuhaḥ 17 maṇḍalī 18 mahācchāyaḥ 19 bhṛṅgī 20 yakṣāvāsaḥ 21 yakṣataruḥ 22 pādarohaṇaḥ 23 nīlaḥ 24 śiphāruhaḥ 25 bahupādaḥ 26 vanaspatiḥ 27 . asya guṇāḥ . kaṣāyatvam . madhuratvam . śiśiratvam . kaphapittajvaradāhatṛṣāmohavraṇaśophanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     vaṭaḥ śīto gururgrāhī kaphapittavraṇāpahaḥ .
     varṇyo visarpadāhaghnaḥ kaṣāyo yonidoṣahṛt ..
iti bhāvaprakāśaḥ .. * .. sa ca rudrasvarūpaḥ . yathā -- ṛṣaya ūcuḥ .
     kathaṃ tvayāśvatthavaṭau gobrāhmaṇasamau kṛtau .
     sarvebhyo'pi tarubhyastau kathaṃ pūjyatamau kṛtau ..
     sūta uvāca .
     aśvattharūpo bhagavān viṣṇureva na saṃśayaḥ .
     rudrarūpo vaṭastadvat palāśo brahmarūpadhṛk ..
     darśanasparśasevāsu te vai pāpaharāḥ smṛtāḥ .
     duḥkhāpadvyādhiduṣṭānāṃ vināśakāriṇau dhruvam ..
iti pādmottarakhaṇḍe 160 adhyāyaḥ .. anyat palāśaśabde draṣṭavyam .. * .. kapardaḥ . iti medinī . ṭe, 24 .. kaḍi iti bhāṣā .. golaḥ . bhakṣyam . vaḍā iti bhāṣā . sāmyam . iti hemacandraḥ .. * .. klī, vrajamaṇḍalābhyantarīṇavaṭasaṃjñakaṣoḍaśavanāni yathā . athaiṣāṃ ṣaṭsāṅgavanānāmabhyantare saṅketavaṭādyā yamunāyāścaturaśītikrośamaryādāntare dakṣiṇottarataṭayoḥ ṣoḍaśavanāni . pādme .
     saṅketavaṭamādau tu bhāṇḍīrākhyaṃ vaṭaṃ dvayam .
     yāvakākhyaṃ tṛtīyañca vaṭaṃ śṛṅgārasaṃjñakam ..
     tūryaṃ vaṃśivaṭaṃ śreṣṭhaṃ pañcamaṃ śrīvaṭañca ṣaṭ .
     saptamañca jaṭājūṭaṃ kāmākhyavaṭamaṣṭakam ..
     mano'rthavaṭakaṃ nāma navamaṃ parikīrtitam .
     āśāvaṭaṃ mahāśreṣṭhaṃ daśamaṃ śubhadāyakam ..
     aśokākhyaṃ vaṭaṃ śreṣṭhamekādaśamudāhṛtam .
     nāma kelivaṭaṃ śreṣṭhaṃ dbādaśaṃ parikīrtitam ..
     nāma brahmavaṭañcaiva trayodaśamasaṃjñakam .
     nāma rudravaṭaṃ śreṣṭhaṃ catuddaśamudāhṛtam ..
     śrīdharākhyaṃ vaṭaṃ khyātaṃ pañcadaśasamīritam .
     māvitrākhyaṃ vaṭaṃ śreṣṭhaṃ saṃkhyāṣoḍaśanirmitam ..
iti vrajamaṇḍalāntare ṣoḍaśavaṭāni . iti nārāyaṇabhaṭṭakṛtavrajabhaktivilāsaḥ .. * ..

vaṭaḥ, tri, (vaṭatīti . vaṭ + ac .) guṇaḥ . iti medinī . ṭe, 24 .. veṭe iti bhāṣā ..

[Page 4,252b]
vaṭakaḥ, puṃ, (vaṭa eva . svārthe kan .) piṣṭakaviśeṣaḥ . ityamarabharatau .. vaḍā iti bhāṣā . asya guṇau . vidāhitvam . tṛṣṇākāritvañca . iti rājavallabhaḥ .. api ca .
     māṣāṇāṃ piṣṭikāṃ yuktāṃ lavaṇārdrakahiṅgubhiḥ .
     kṛtvā vidadhyādvaṭakāṃstāṃstaileṣu pacecchanaiḥ ..
     viśuṣkā vaṭakā balyā bṛṃhaṇā vīryavardhanāḥ .
     vātāmayaharā rucyā viśeṣādarditāpahāḥ ..
     vibandhabhedinaḥ śleṣmakāriṇo'tyagnipūjitāḥ .
     saṃcūrṇya nikṣipettakre bhṛṣṭaṃ jīrakahiṅgu ca ..
     lavaṇaṃ tatra vaṭakān sakalānapi majjayet .
     śukralastatra vaṭako balakṛdrocano guruḥ ..
     vibandhakṛdvidāhī ca śleṣmalaḥ pavanāpahaḥ .
     rājyaktayātirocinyā pācanyā tāṃstu bhakṣayet ..
     tatprakārā yathā .
     kadalasumanamāṣakṣodasatsīriśasyairmaricasughanadugdhaiḥ saccaturjātacandraiḥ .
     kṛta iha ghṛtapakvo yaḥ patet khaṇḍapāke vaṭakamamṛtakeliṃ sā vyadhāttaṃ priyeṣṭam .. 1 ..
     sāmikṣaiḥ śālicūrṇairdadhimaricasitānārikelārdraśasyairjātyelāsallavaṅgāmṛtakadalaphalaiḥ pheṇitaiḥ piṣṭamudgaiḥ .
     sṛṣṭaḥ pakvo ghṛte yaḥ prapatati samadhau dugdhapūre pragāḍhe sendau karpūrakeliṃ tamiha muvaṭakaṃ sā vyadhāt svapriyeṣṭam .. 2 ..
     granthivadbaṭikālistairdravyaiḥ sṛṣṭā tu yā patet .
     pañcāmṛte vyadhāttāṃ sā pīyūṣagranthipālikām .. 3 sakṣīrasāraśaśitaṇḍūlanārikelajātīlavaṅgamaricaiḥ sasitaiḥ supiṣṭaiḥ .
     rambhailayā ca ghṛtabhāvanayā bhavedyā sā tāmanaṅgaguṭikāṃ vidadhe priyeṣṭām .. 4 ..
     kadalamaricadugdhaiḥ khaṇḍagodhūmapakvaprakaṭitavaṭako'yaṃ bhūrijātīphalāḍhyaḥ .
     navavidhumadhumadhye yo vilāsaṃ vidhatte racita iha tayāsau sīdhupūrvo vilāsaḥ .. 5 ..
     lavaṅgailendvamaricaiḥ saṃyutaiḥ śarkarācayaiḥ .
     cakre gaṅgājalākhyāni laḍḍukānyaparāṇi ca .. 6 taistairyutaiḥ kṣīrasāraistathā lāṅgaliśasyakaiḥ .
     anyānyapyājyasaṃbhṛṣṭaiḥ sā rasaiḥ sarapūpikā .. 7
iti raghunāthabhaṭṭakṛte govindalīlāmṛte 19 sargaḥ .. * .. athāmlikāvaṭakaḥ .
     amlikāṃ svedayitvā tu jalena saha mardayet .
     tannīre kṛtasaṃskāre vaṭakān majjayejjanaḥ ..
     amlikāvaṭakāste tu rucyā vahnipradīpanāḥ .
     vaṭakasya guṇeḥ pūrvairete'pi ca samanvitāḥ .. * ..
     atha takravaṭakaḥ .
     mudgānāṃ vaṭakāstakre majjitā laghavo himāḥ .
     saṃskārajaprabhāveṇa tridoṣaśamanā hitāḥ .. * ..
     atha māṣavaṭakaḥ .
     māṣāṇāṃ piṣṭikā hiṅgulavaṇārdrakasaṃskṛtāḥ .
     tayā viracitā vastre vaṭikāḥ sādhu śoṣitāḥ ..
     tālitāstaptataile tā athavā supralehitāḥ .
     vaṭakasya guṇairyuktā jñātavyā rucidā bhṛśam .. * atha kuṣmāṇḍavaṭiḥ .
     kuṣmāṇḍakavaṭī jñeyā pūrvoktavaṭikāguṇā .
     viśeṣāt pittaraktaghnī laghvī ca kathitā budhaiḥ ..
     atha mudgavaṭikā .
     mudgānāṃ vaṭikā tadvaddravitā sādhitā tathā .
     pathyā rucyā tato laghvī mudgasūpaguṇā smṛtā ..
iti bhāvaprakāśaḥ .. * .. (vaṭī . vaḍi iti bhāṣā .. yathā --
     vaṭakā atha kathyante tannāma guṭikā vaṭī .
     modako vaṭikā piṇḍī guḍovartistathocyate ..
     lehavat sādhyate vahrau guḍo vā śarkarāthavā .
     guggulurvā kṣipettatra cūrṇaṃ tannirmitā vaṭī ..
iti bhāvaprakāśasya pūrbakhaṇḍe dbitīye bhāge .. yathā ca .
     maṇḍūraṃ cūrṇayecchuddhaṃ gomūtre'ṣṭaguṇe kṣipet .
     paktvā ca vaṭakaṃ kṛtvā dadyāttakrānupānataḥ ..
iti śārṅgadhare madhyakhaṇḍe saptame'dhyāye maṇḍūra vaṭake .. * ..) aṣṭamāṣakaparimāṇam . yathā --
     daśaguñjāstu māṣaḥ syāt śāṇo māṣacatuṣṭayam .
     dvau śāṇau vaṭakaḥ koṇastolako draṅkhaṇaśca saḥ ..
iti śabdamālā .. (tathā ca .
     māṣeścaturbhiḥ śāṇaḥ syāddharaṇaḥ sa nigadyate .
     ṭaṅkaḥ sa eva kathitastaddvayaṃ kola ucyate .
     kṣudrako vaṭakaścaiva draṅkṣaṇaḥ sa nigadyate ..
iti śārṅgadhare pūrvakhaṇḍe prathame'dhyāye ..)

vaṭapatraḥ, puṃ, (vaṭasyeva patraṃ yasya .) sitārjakaḥ . iti rājanirghaṇṭaḥ .. (tathāsya paryāyaḥ .
     varvarī tuvarī tuṅgī kharapuṣpājagandhikā .
     parṇāśastatra kṛṣṇe tu kaṭhillakakuṭherakau ..
     tatra śukle'rjakaḥ prokto vaṭapatrasto'paraḥ ..
iti bhāvaprakāśamya pūrbakhaṇḍe prathame bhāge ..)

vaṭapatrā, strī, (vaṭamyeva patramasyāḥ .) tripuramālīpuṣpavṛkṣaḥ . iti ratnamālā ..

vaṭapatrī, strī, (vaṭasyeva patraṃ yasyāḥ . gaurāditvāt ṅīṣ .) pāṣāṇabhedīviśeṣaḥ . tatparyāyaḥ . inānī 2 airāvatī 3 godhāvatī 4 irāvatī 5 śyāmā 6 khaṭṭāṅganāmikā 7 . asyāḥ guṇāḥ . himatvam . golyatvam . mehakṛcchravināśitvam . baladātṛtvam . vraṇahantṛtvam . kiñciddīpanakāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     vaṭapatrī tu kathitā mohinyairāvatī bughaiḥ .
     vaṭapatrī kaṣāyoṣṇā yonimūtragadāpahā ..
iti bhāvaprakāśaḥ ..

vaṭaraḥ, puṃ, kukkuṭaḥ . veṣṭaḥ . śaṭhaḥ . cauraḥ . cañcalaḥ . iti śabdaratnāvalī ..

vaṭavāsī [n] puṃ, strī, (vaṭe vaṭavṛkṣe vasatīti . vas + ṇiniḥ .) yakṣaḥ . iti hemacandraḥ . 2 108 .. vaṭavṛkṣavāsakartari, tri ..

[Page 4,253a]
vaṭākaraḥ, puṃ, rajjuḥ . ityamaraṭīkāyāṃ rāmāśramaḥ ..

vaṭārakā, strī, rajjuḥ . daḍi iti veṭe iti ca bhāṣā . iti purāṇam .. (yathā, mahābhārate . 12 . 329 . 39 .
     kṣatrāritrāṃ satyamayīṃ dharmasthairyavaṭārakām .. puṃliṅgo'pyayaṃ śabdaḥ . yathā, mahābhārate . 3 . 187 . 40 .
     vaṭārakamayaṃ pāśamatha matsyasya mūrdhani .
     manurmanujaśārdūla ! tasmin śṛṅge nyaveśayat ..
)

vaṭāvīkaḥ, puṃ, cauraviśeṣaḥ . yathā --
     nāmacauro vaṭāvīkaḥ sandhicaurastu hārakaḥ .. iti śabdamālā ..

vaṭiḥ, strī, (vaṭatīti . vaṭa + sarvadhātubhya in . uṇā° 4 . 118 . iti in .) upajihvikā . yathā --
     upajihvikotpādikā ca vaṭiruddehikā devī .. iti hārāvalī . 110 ..

vaṭikā, strī, (vaṭireva . svārthe kan . ṭāp .) vaṭī . vaḍī iti bhāṣā . tatparyāyaḥ . nistalī 2 . iti śabdacandrikā .. atha vaṭikāvidhiḥ .
     vaṭakā atha kathyante tannāmā vaṭikā vaṭī .
     modako guṭikā piṇḍī guḍo vartistathocyate ..
     lehavat sādhyate vahrau guḍo vā śarkarāthavā .
     guggulurvā kṣipettatra cūrṇaṃ tannirmitā vaṭī ..
tatra vahnisiddhe guḍādau .
     kuryādavahrisiddhena kvacidguggulunā vaṭīm .
     draveṇa madhunā vāpi guṭikāṃ kārayedbudhaḥ ..
     sitā caturguṇā deyā vaṭīṣu dbiguṇo guḍaḥ .
     cūrṇe cūrṇasamaḥ kāryo guggulurmadhu tatsamam ..
tatsamaṃ cūrṇasamam .
     dravantu dviguṇaṃ deyaṃ modakeṣu bhiṣagvaraiḥ .. dravaṃ caturguṇamiti vā pāṭhaḥ . dravaṃ dravarūpaṃ dravyam . karṣapramāṇā tanmāṃtrā balaṃ dṛṣṭvā prayujyate . balamiti kālāderapyupalakṣaṇam . iti bhāvaprakāśaḥ .. * .. vyañjanopayogidravyam . asyāpi vaḍī iti bhāṣā . yathā --
     māṣāṇāṃ piṣṭikā hiṅgulavaṇārdrakasaṃskṛtā .
     tayā viracitā vastre vaṭikāḥ sādhu śoṣitāḥ ..
     tālitāstaptataile tā athavā supralehitāḥ .
     ghaṭakasya guṇairyuktā jñātavyā rucidā bhṛśam ..
     kuṣmāṇḍakavaṭī jñeyā pūrboktavaṭīkāguṇā .
     viśeṣāt pittaraktaghnī laghvī ca kathitā budhaiḥ ..
     mudgānāṃ vaṭikā tadvadracitā sādhitā tathā .
     pathyā rucyā tato laghvī mudgasūpaguṇā smṛtā ..
iti bhāvaprakāśaḥ ..

vaṭī, strī, (vaṭ + ac . gaurāditvāt ṅīṣ .) vaṭikā . iti bhāvaprakāśaḥ .. vṛkṣaviśeṣaḥ . tatparyāyaḥ . nadīvaṭaḥ 2 yajñavṛkṣaḥ 3 siddhārthaḥ 4 vaṭakaḥ 5 amarā 6 bhṛṅgiṇī 7 kṣīrakāṣṭhā 8 . asyā guṇāḥ . kaṣāyatvam . madhuratvam . śiśiratvam . pittanāśitvam . dāhatṛṣṇāśramaśvāsaviṣacchardiśamanatvañca . iti rājanirghaṇṭaḥ ..

vaṭī, tri, rajjuḥ . ityamaraḥ . 2 . 10 . 27 ..

va(ba)ṭuḥ, puṃ, (vaṭatīti . vaṭ + kaṭivaṭibhyāñca . uṇā° 1 . 9 . iti uḥ .) māṇavakaḥ . yathā --
     vaṭuḥ punarmāṇavako bhikṣāsya grāsamātrakam .. iti hemacandraḥ .. brahmacārī . yathā . vaṭurvarṇī brahmacārī . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 189 . 15 .
     tasmādbruvantu sarve'tra vaṭureṣa dhanurmahān .
     āropayatu śīghraṃ vai tathetyūcurdvijarṣabhāḥ ..
) kuṭannaṭavṛkṣaḥ . yathā --
     maṇḍūkaparṇaḥ śyoṇākaḥ śukanāsaḥ kuṭannaṭaḥ .
     ṛkṣo vaṭudīrghavṛnto dīrghavṛntaka ityapi ..
iti ca śabdaratnāvalī .. bālakaḥ . yathā --
     bālako māṇavo bālaḥ kiśoro vaṭurityapi .. ityapi śabdaratnāvalī ..

vaṭukaḥ, puṃ, (vaṭu + svārthe saṃjñāyāṃ vā kan .) bālakaḥ . iti śabdaratnāvalī .. (yathā, pādme kṛṣṇacaturdaśīkṛtye .
     kumārīvaṭukān pūjya tathā śaivatapodhanān .
     rājasūyaphalaṃ tena prāpyate nātra saṃśayaḥ ..
brahmacārī . yathā, bhāgavate . 10 . 88 . 27 .
     taṃ tathā vyasanaṃ dṛṣṭvā bhagavān vṛjinārdanaḥ .
     dūrāt pratyudiyād bhūtvā vaṭuko yogamāyayā ..
) bhairavaviśeṣaḥ . (yathā, mahānirvāṇatantre . 2 . 24 .
     bhairavāścaiva vetālā vaṭukā nāyikāgaṇāḥ .
     śāktāḥ śaivā vaiṣṇavāśca saurā gāṇapatādayaḥ ..
) asya mantrādiryathā --
     uddharedbaṭukaṃ ṅe'ntamāpaduddhāraṇaṃ tathā .
     kurudbayaṃ punarṅe'ntaṃ vaṭukañca samuddharet .
     ekaviṃśatyakṣarātmā śaktiruddho mahāmanuḥ ..
asya pūjā . prātaḥkṛtyādiprāṇāyāmāntaṃ vidhāya pīṭhanyāsaṃ kuryāt . yathā . dharmādianaiśvaryāntaṃ dehe vinyasya ṛṣyādinyāsaṃ kuryāt . yathā śirasi oṃ bṛhadāraṇyakaṛṣaye namaḥ . mukhe gāyattrīcchandase namaḥ . hṛdi vaṭukabhairavāya devatāyai namaḥ . tato mūrtinyāsaḥ . hroṃ voṃ īśānāya namo'ṅguṣṭhayoḥ . hreṃ veṃ tatpuruṣāya namastarjanyoḥ . huṃ vu aghorāya namo madhyamayoḥ . hriṃ viṃ vāmadevāya namo'nāmikayoḥ . hraṃ vaṃ sadyojātāya namaḥ kaniṣṭhayoḥ . punastattadaṅgulībhiḥ śirovadanahṛdguhyapādeṣu tattadbījādikāstattanmūrtīrnyaset . tathordhvaprāgdakṣiṇodīcyapaścimeṣu mukheṣu ca tān nyaset . tathā ca nibandhe .
     aṅgulīdehavaktreṣu mūrtīrnyasedyathā purā .
     satyādipañcahrasvāḍhyaśaktibījapuraḥsaram .
     vakāraṃ pañcahrasvāḍhyamīśānādiṣu yojayet ..
tataḥ karāṅganyāsau . tadyathā oṃ hrāṃ vāṃ aṅguṣṭhābhyāṃ nama ityādi . oṃ hrāṃ vāṃ hṛdayāya nama ityādi ca . ṣaḍdīrghabījadvayena kuryāt . tathā ca nibandhe .
     ṣaḍdīrghayuktayā śaktyā vakāreṇāpi tadvatā .
     aṅgāni jātiyuktāni praṇavādyena kalpayet ..
tato dhyānam .
     tasya dhyānaṃ tridhā proktaṃ sāttvikādiprabhedataḥ .. sāttvikam . yathā --
     vande bālaṃ sphaṭikasadṛśaṃ kuṇḍalodbhāsivaktraṃ divyākalpairnavamaṇimayaiḥ kiṅkiṇīnūpurādyaiḥ .
     dīptākāraṃ viṣadavadanaṃ suprasannaṃ trinetraṃ hastābjābhyāṃ vaṭukamaniśaṃ śūladaṇḍau dadhānam .. 1 ..
rājasaṃ yathā --
     udyadbhāskarasannibhaṃ trinayanaṃ raktāṅgarāgasrajaṃ smerāsyaṃ varadaṃ kapālamabhayaṃ śūlaṃ dadhānaṃ karaiḥ .
     nīlagrīvamudārabhūṣaṇaśataṃ śītāṃśucūḍojjvalaṃ bandhūkāruṇavāsasaṃ bhayaharaṃdevaṃ sadā bhāvaye .. 2 ..
tāmasaṃ yathā --
     dhyāyennīlādrikāntaṃ śaśiśakaladharaṃ muṇḍamālaṃ maheśaṃ digvastraṃ piṅgakeśaṃ ḍamarumatha sṛṇiṃ khaḍgaśūlābhayāni .
     nāgaṃ ghaṇṭāṃ kapālaṃ karasarasiruhairvibhrataṃ bhīmadaṃṣṭraṃ sarpākalpaṃ trinetraṃ maṇimayavilasatkiṅkiṇīnūpurāḍhyam .. 3 ..

     sāttvikaṃ dhyānamākhyātamapamṛtyuvināśanam .
     āyurārogyajananamapavargaphalapradam .. 1 ..
     rājasaṃ dhyānamākhyātaṃ dharmakāmārthasiddhidam . 2 ..
     tāmasaṃ śatruśamanaṃ kṛtyābhūtagadāpaham .. 3 ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt .. * .. asya pūjāyantram .
     dharmādharmādibhiḥ kḷptapīṭhe paṅkajaśobhite .
     ṣaṭkoṇāntastrikoṇasthe vyomapaṅkajasaṃyute ..
tato mūlena mūrtiṃ saṅkalpya pūrbavat dhyātvāvāhanādikaṃ kuryāt . tatra kramaḥ . mūlena sadyojātamantreṇāvāhanam . mūlādivāmadevena sthāpanam . mūlena sānnidhyam . aghoreṇa sannibodhanam . tatpuruṣeṇa yonimudrāpradarśanam . īśānena vandanamiti viśeṣaḥ . tataḥ karṇikāyāṃ dikṣu koṇeṣu īśānādīn yajet . tato vyomapaṅkajadaleṣu asitāṅgādibhairavān yajet .
     asitāṅgo ruruścaṇḍaḥ krodhonmattau ca mairavau .
     kapālī bhīṣaṇaścaiva saṃhāro'ṣṭau ca bhairavāḥ ..
etairaṣṭabhairavairdvitīyāvaraṇam . tataḥ ṣaṭkoṇeṣu hrāṃ vāṃ hṛdayāya nama ityanena pūjayet . tataḥ pūrbādiḍākinīrākiṇīlākinīkākinīsākinīhākinīmālinīputtrān devīputtrān umāputtrān rudraputtrān mātṛkāputtrān dakṣiṇe yajet . ūrdhve ūrdhvamukhīputtrān adho'dhomukhīputtrān . tadbahiraṣṭapatreṣu lokeśān vaṭukarūpān pūjayet . tadbahiḥ pūrbe oṃ brahmāṇīputtrāya namaḥ . evamīśāne māheśvarīputtrāya . uttare vaiṣṇavīputtrāya . anile kaumārīputtrāya . paścime indrāṇīputtrāya . nairṛte mahālakṣmīputtrāya . yāmye vārāhīputtrāya . anale cāmuṇḍāputtrāya . tathā ca nibandhe .
     brahmāṇīputtrakaṃ pūrbe māheśīputtramaiśvare .
     vaiṣṇavīputtrakaṃ saumye kaumārīputtramānile ..
     indrāṇīputtrakaṃ bhūyaḥ paścime pūjayettataḥ .
     mahālakṣmīsutaṃ pañcādrakṣodiśi samarcayet .
     vārāhīputtrakaṃ yāmye cāmuṇḍāputtramānale ..
tadbahirdaśadikṣu ca . hetukaṃ tripurāntakaṃ vetālaṃ vahrijihvaṃ karālaṃ kālāntakaṃ ekapādaṃ bhīmarūpaṃ acalaṃ cāṭakeśvaraṃ pūjayet . tato yoginīsahitadivyayogīśāya namaḥ . evaṃ yoginīsahitāntarīkṣayogīśāya namaḥ . evaṃ yoginīsahitabhūmiṣṭhayogīśāya namaḥ . īśānāgninirṛtiṣu pūjayet .. * .. asya puraścaraṇamekaviṃśatilakṣajapaḥ .
     varṇalakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ .
     taddaśāṃśaṃ prajuhuyāttilairmadhurasaṃyutaiḥ .. * ..
atha validānam .
     pūrbaṃ vighnaṃ durgāṃ samārādhya valiṃ dadyāt .
     śālyannaṃ palalaṃ sarpirlājacūrṇāni śarkarāḥ ..
     guḍamikṣurasāpūpairmadhvaktaiḥ parimiśritaiḥ .
     kṛtvā kavalamārādhya devaṃ prāguktavartmanā .
     raktacandanapuṣpādyairniśi tasmai valiṃ haret ..
yadvā .
     anyūnāṅgamajaṃ hatvā rājasaṃ prāgudīritam .
     valipradānasamaye ripūṇāṃ sarvasainyakam .
     nivedayedvalitvena vaṭukāya viśiṣṭadhīḥ ..
     vidarbhayecchatrunāmnā valimantraṃ tathā sudhīḥ .
     śatrupakṣasya rudhiraṃ piśitañca dine dine ..
     bhakṣayasva gaṇaiḥ sārdhaṃ sārameyasamanvitaḥ .
     valimantro'yamākhyātaḥ sarveṣāṃ vijayapradaḥ ..
     anena valinā hṛṣṭo vaṭukaḥ parasainyakam .
     sarvaṃ gaṇebhyo vibhajeccāmiṣa kruddhamānasaḥ ..
     evaṃ kṛte parabalaṃ kṣīyate nātra saṃśayaḥ ..
iti tantrasāraḥ .. * .. atha vaṭukabhairavastotram .
     kailāsaśikharāsīnaṃ devadevaṃ jagadgurum .
     śaṅkaraṃ paripapraccha pārvatī parameśvaram ..
     śrīpārvatyuvāca .
     bhagavan sarvadharmajña sarvaśāstrāgamādiṣu .
     āpaduddhāraṇaṃ mantraṃ sarvasiddhipradaṃ nṛṇām ..
     sarveṣāñcaiva bhūtānāṃ hitārthaṃ vāñchitaṃ mayā .
     viśeṣatastu rājñāṃ vai śāntipuṣṭiprasādhanam ..
     aṅganyāsakaranyāsabījanyāsasamanvitam .
     vaktumarhasi deveśa mama harṣavivardhanam ..
     śrībhagavānuvāca .
     śṛṇu devi mahāmantramāpaduddhārahetukam .
     sarvaduḥkhapraśamanaṃ sarvaśatrunivarhaṇam ..
     apasmārādirogāṇāṃ jvarādīnāṃ viśeṣataḥ .
     nāśanaṃ smṛtimātreṇa mantrarājamimaṃ priye ..
     graharājabhayānāñca nāśanaṃ sukhavardhanam .
     snehādbakṣyāmi te mantraṃ sarvasāramimaṃ priye ..
     sarvakāmārthadaṃ mantraṃ rājyabhogapradaṃ nṛṇām .
     praṇavaṃ pūrbamuccārya devī praṇavamuddharet ..
     vaṭukāyeti vai paścādāpaduddhāraṇāya ca .
     kurudvayaṃ tataḥ paścādvaṭukāya punaḥ kṣipet ..
     devī praṇavamuddhṛtya mantrarājamimaṃ priye .
     mantroddhāramimaṃ devi trailokyasyāpi durlabham .
     aprakāśyamimaṃ mantraṃ sarvaśaktisamanvitam ..
     smaraṇādeva mantrasya bhūtapretapiśācakāḥ .
     vidravanti bhayārtā vai kālarudrādiva prajāḥ ..
     paṭhedvā pāṭhayedvāpi pūjayedvāpi pustakam .
     nāgnicaurabhayaṃ vāpi graharājabhayantathā .
     na ca mārībhayaṃ tasya sarvatra sukhavān bhavet ..
     āyurārogyamaiśvaryaṃ puttrapauttrādisampadaḥ .
     bhavanti satataṃ tasya pustakasyāpi pūjanāt ..
     śrīpārvatyuvāca .
     ya eṣa bhairavo nāma āpaduddhārako mataḥ .
     tvayā ca kathito deva bhairavaḥ kalpa uttamaḥ ..
     tasya nāmasahasrāṇi ayutānyarvudāni ca .
     sāramuddhṛtya teṣāṃ vai nāmāṣṭaśatakaṃ vada .. * ..
     śrībhagavānuvāca .
     yastu saṃkīrtayedetat sarvaduṣṭanivarhaṇam .
     sarvān kāmānavāpnoti sādhakaḥ siddhimeva ca ..
     śṛṇu devi pravakṣyāmi bhairavasya mahātmanaḥ .
     āpaduddhārakasyeha nāmāṣṭaśatamuttamam ..
     sarvapāpaharaṃ puṇyaṃ sarvāpadbinivārakam .
     sarvakāmārthadaṃ devi sādhakānāṃ sukhāvaham ..
     dehāṅganyasanañcaiva pūrbaṃ kuryāt samāhitaḥ .
     bhairavaṃ mūrdhni vinyasya lalāṭe bhīmadarśanam ..
     akṣṇorbhūtāśrayaṃ nyasya vadane tīkṣṇadarśanam .
     kṣetrapaṃ karṇayormadhye kṣetrapālaṃ hṛdi nyaset ..
     kṣetrākhyaṃ nābhideśe ca kaṭyāṃ sarvāghanāśanam .
     trinetramūrvorvinyasya jaṅghayo raktapāṇikam ..
     pādayordevadeveśaṃ sarvāṅge vaṭukaṃ nyaset .
     evaṃ nyāsavidhiṃ kṛtvā tadanantaramuttamam ..
     nāmāṣṭaśatakasyāpi chando'nuṣṭubudāhṛtam .
     bṛhadāraṇyako nāma ṛṣiśca parikīrtitaḥ ..
     devatā kathitā ceha sadbhirvaṭukabhairavaḥ .
     dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ .. * ..
     oṃbhairavo bhūtanāthaśca bhūtātmā bhūtabhāvanaḥ .
     kṣetradaḥ kṣetrapālaśca kṣetrajñaḥ kṣattriyo virāṭ .
     śmaśānavāsī māṃsāśī kharparāśī makhāntakṛt .
     raktapaḥ prāṇapaḥ siddhaḥ siddhidaḥ siddhasevitaḥ ..
     karālaḥ kālaśamanaḥ kalākāṣṭhātanuḥ kaviḥ .
     trinetro bahunetraśca tathā piṅgalalocanaḥ ..
     śūlapāṇiḥ khaḍgapāṇiḥ kaṅkālī dhūmralocanaḥ .
     abhīrurbhairavo bhīrurbhūtapo yoginīpatiḥ ..
     dhanado dhanahārī ca dhanapaḥ pratibhāvavān .
     nāgahāro nāgakeśo vyomakeśaḥ kapālabhṛt ..
     kālaḥ kapālamālī ca kamanīyaḥ kalānidhiḥ .
     trilocano jvalannetrastriśikhī ca trilokapāt ..
     trivṛttanayano ḍimbhaḥ śāntaḥ śāntajanapriyaḥ .
     vaṭuko vaṭukeśaśca khaṭvāṅgavaradhārakaḥ ..
     bhūtādhyakṣaḥ paśupatirbhikṣukaḥ paricārakaḥ .
     dhūrto digambaraḥ saurirhariṇaḥ pāṇḍulocanaḥ ..
     praśāntaḥ śāntidaḥ śuddhaḥ śaṅkarapriyabāndhavaḥ .
     aṣṭamūrtirnidhīśaśca jñānacakṣustamomayaḥ ..
     aṣṭādhāraḥ kalādhāraḥ sarpayuktaḥ śaśīśikhaḥ .
     bhūdharo bhūdharādhīśo bhūpatirbhūdharātmakaḥ ..
     kaṅkāladhārī muṇḍī ca vyālayajñopavītavān .
     jṛmbhaṇo mohanaḥ stambhī māraṇaḥ kṣobhaṇastathā ..
     śuddhanīlāñjanaprakhyadeho muṇḍavibhūṣitaḥ .
     valibhuk valibhūtātmā kāmī kāmaparākramaḥ ..
     sarvāpattārako durgo duṣṭabhūtaniṣevitaḥ .
     kāmī kalānidhiḥ kāntaḥ kāminīvaśakṛdvaśī .
     sarvasiddhiprado vaidyaḥ prabhaviṣṇuḥ prabhāvavān ..
     aṣṭottaraśataṃ nāma bhairavasya mahātmanaḥ .
     mayā te kathitaṃ devi rahasyaṃ sarvakāmikam ..
     ya idaṃ paṭhati stotraṃ nāmāṣṭaśatamuttamam .
     na tasya duritaṃ kiñcanna rogebhyo bhayaṃ tathā .
     na śatrubhyo bhayaṃ kiñcit prāpnoti mānavaḥ kvacit ..
     pātakānāṃ bhayaṃ naiva paṭhet stotramananyadhīḥ .
     mārībhaye rājabhaye tathā caurāgnije bhaye ..
     autpātike mahāghore yathā duḥsvapnadarśane .
     bandhane ca tathā ghore paṭhet stotraṃ samāhitaḥ ..
     sarve praśamanaṃ yānti bhayādbhairavakīrtanāt .
     ekādaśasahasrantu puraścaraṇamucyate ..
     trisandhyaṃ yaḥ paṭheddevi saṃvatsaramatandritaḥ .
     sa siddhiṃ prāpnuyādiṣṭāṃ durlabhāmapi mānuṣaḥ ..
     ṣaṇmāsān bhūmikāmastu sa japtvā labhate mahīm .
     rājā śatruvināśāya japenmāsāṣṭakaṃ punaḥ ..
     rātrau vāratrayañcaiva nāśayatyeva śātravān .
     japenmāsatrayaṃ rātrau rājānaṃ vaśamānayet ..
     dhanārthī ca sutārthī ca dārārthī yastu mānavaḥ .
     paṭhedbāratrayaṃ yadbā vāramekaṃ tathā niśi ..
     dhanaṃ puttrāṃstathā dārān prāpnuyānnātra saṃśayaḥ .
     rogī rogāt pramucyeta baddho mucyeta bandhanāt ..
     bhīto bhayāt pramucyeta devi satyaṃ na saṃśayaḥ .
     yān yān samī hate kāmāṃstāṃstānāpnoti niścitam .
     aprakāśyamidaṃ guhyaṃ na deyaṃ yasya kasyacit ..
     satkulīnāya śāntāya ṛjave dambhavarjite .
     dadyāt stotramidaṃ puṇyaṃ sarvakāmaphalapradam .
     dhyānaṃ vakṣyāmi devasya yathā dhyātvā paṭhennaraḥ .. * oṃ śuddhasphaṭikasaṅkāśaṃ sahasrādityavarcasam .
     aṣṭabāhuṃ trinayanaṃ caturbāhuṃ dvibāhukam ..
     bhujaṅgamekhalaṃ devamagnivarṇaśiroruham .
     digambaraṃ kumārīśaṃ vaṭukākhyaṃ mahābalam ..
     khaṭvāṅgamasipāśañca śūlañcaiva tathā punaḥ .
     ḍamaruñca kapālañca varadaṃ bhujagantathā ..
     nīlajīmūtasaṅkāśaṃ nīlāñjanacayaprabham .
     daṃṣṭrākarālavadanaṃ nūpurāṅgadabhūṣitam ..
     ātmavarṇasamopetasārameyasamanvitam .
     dhyātvā japet susaṃhṛṣṭaḥ sarvān kāmānavāpnuyāt ..
     etacchrutvā tato devī nāmāṣṭaśatamuttamam .
     bhairavāya prahṛṣṭābhūt svayañcaiva maheśvarī ..
iti viśvasāroddhāratantre āpaduddhārakalpe bhairavastavarājaḥ samāptaḥ .. * .. atha vaṭukabhairavakavacam . śrībhairava uvāca . deveśi deharakṣārthaṃ kāraṇaṃ kathyatāṃ dhruvam . mriyante sādhakā yena vinā śmaśānabhūmiṣu .. raṇeṣu cātighoreṣu mahāvāyujaleṣu ca . śṛṅgimakaravajreṣu jvarādivyādhivahniṣu .. śrīdevyuvāca . kathayāmi śṛṇu prājña vaṭostu kavacaṃ śubham . gopanīyaṃ prayantena mātṛjāropamaṃ yathā .. tasya dhyānaṃ tridhā proktaṃ sāttvikādiprabhedataḥ . sāttvikaṃ rājasañcaiva tāmasaṃ deva tat śṛṇu .. vande bālaṃ sphaṭikasadṛśaṃ kuṇḍalodbhāsivaktraṃ divyākalpairnavamaṇimayaiḥ kiṅkiṇīnūpurādyaiḥ . dīptākāraṃ viṣadavadanaṃ suprasannaṃ trinetraṃ hastābjābhyāṃ vaṭukamaniśaṃ śūlakhaḍgau dadhānam .. 1 .. udyadbhāskarasannibhaṃ trinayanaṃ raktāṅgarāgasrajaṃ smerāsyaṃ varadaṃ kapālamabhayaṃ śūlaṃ dadhānaṃ karaiḥ . nīlagrīvamudārabhūṣaṇaśataṃ śītāṃśucūḍojjvalaṃ vandhūkāruṇavāsasaṃ bhayaharaṃ devaṃ sadā bhāvaye .. 2 .. dhyāyennīlādrikāntaṃ śaśiśakaladharaṃ muṇḍamālaṃ maheśaṃ digvastraṃ piṅgakeśaṃ ḍamarumatha sṛṇiṃ khaḍgaśūlābhayāni . nāgaṃ ghaṇṭāṃ kapālaṃ karasarasiruhairvibhrataṃ bhīmadaṃṣṭraṃ sarpākalpaṃ trinetraṃ maṇimayavilasatkiṅkiṇī nūpurāṭhyam .. 3 .. * .. asya vaṭukabhairavakavacasya mahākāla ṛṣiranuṣṭupchandaḥ śrīvaṭukabhairavo devatā vaṃ bījaṃ hrīṃ śaktirāpaduddhāraṇāyeti kīlakaṃ mama sarvābhīṣṭasiddhyarthe viniyogaḥ .
     oṃ śiro me bhairavaḥ pātu lalāṭaṃ bhīṣaṇastathā .
     netre ca bhūtahananaḥ sārameyānugo bhruvau ..
     bhūtanāthaśca me karṇau kapolau pretavāhanaḥ .
     nāsāpuṭau tathoṣṭhau ca bhasmāṅgaḥ sarvabhūṣaṇaḥ ..
     bhīṣaṇāsyo mamāsyañca śaktihasto galaṃ mama .
     skandhau daityaripuḥ pātu bāhū atulavikramaḥ ..
     pāṇī kapālī me pātu muṇḍamālādharo hṛdam .
     vakṣaḥsthalaṃ tathā śāntaḥ kāmacārī stanaṃ mama ..
     udarañca sa me tuṣṭaḥ kṣetreśaḥ pārśvatastathā .
     kṣetrapālaḥ pṛṣṭhadeśaṃ kṣetrākhyo nābhitastathā ..
     kaṭīṃ pāpaughanāśaśca vaṭuko liṅgadeśakam .
     gudaṃ rakṣākaraḥ pātu ūrū rakṣākaraḥ sadā ..
     jānū ca ghurghurārāvo jaṅghe rakṣatu raktapaḥ ..
     gulphau ca pādukāsiddhaḥ pādapṛṣṭhaṃ sureśvaraḥ ..
     āpādamastakañcaiva āpaduddhāraṇastathā .
     sahasrāre mahāpadme karpūradhavalo guruḥ ..
     pātu māṃ vaṭuko devo bhairavaḥ sarvakarmasu .
     pūrbasyāmasitāṅgo me diśi rakṣatu sarvadā ..
     āgneyyāñca ruruḥ pātu dakṣiṇe caṇḍabhairavaḥ .
     nairṛtyāṃ krodhanaḥ pātu māmunmattastu paścime ..
     vāyavyāṃ me kapālī ca nityaṃ pāyāt sureśvaraḥ .
     bhīṣaṇo bhairavaḥ pātūttarasyāṃ diśi sarvadā ..
     saṃhārabhairavaḥ pa tu diśyaiśānyāṃ maheśvaraḥ .
     ūrdhe pātu vidhātā vai pātāle nandiko vibhuḥ ..
     sadyojātastu māṃ pāyāt sarvato devasevitaḥ .
     vāmadevo'vatu prīto raṇe ghore tathāvatu ..
     jale tatpuruṣaḥ pātu sthale pātu guruḥ sadā .
     ḍākinīputtrakaḥ pātu dārāṃstu lākinīsutaḥ ..
     pātu sākalako bhrātṝn śriyaṃ me satataṃ giraḥ .
     lākinīputtrakaḥ pātu paśūnaśvānajāṃstathā ..
     mahākālo'vatu cchatraṃ sainyaṃ vai kālabhairavaḥ .
     rājyaṃ rājyaśriyaṃ pāyāt bhairavo bhītihārakaḥ ..
     rakṣāhīnantu yan sthānaṃ varjitaṃ kavacena ca .
     tat sarvaṃ rakṣa me deva tvaṃ yataḥ sarvarakṣakaḥ ..
     etat kavacamīśāna tava snehāt prakāśitam .
     nākhyeyaṃ naralokeṣu sārabhūtañca suśriyam ..
     yasmai kasmai na dātavyaṃ kavaceśaṃ sudurlabham .
     na deyaṃ paraśiṣyebhyaḥ kṛpaṇebhyaśca śaṅkara ..
     yo dadāti niṣiddhebhyaḥ sa vai bhraṣṭo bhaveddhruvam ..
     anena kavaceśena rakṣāṃ kṛtvā dbijottamaḥ .
     vicaran yatra kutrāpi vighnaughaiḥ prāpyate na saḥ ..
     mantreṇa mriyate yogī kavacaṃ yanna rakṣitaḥ .
     tasmāt sarvaprayatnena durlabhaṃ pāpacetasām ..
     bhūrje rambhātvace vāpi likhitvā vidhivat prabho .
     dhārayet pāṭhayedvāpi sampaṭhedvāpi nityaśaḥ .
     samprāpnoti prabhāvaṃ vai kavacasyāsya varṇitam ..
     namo bhairavadevāya sārabhūtāya vai namaḥ .
     namastrailokyanāthāya nāthanāthāya vai namaḥ ..
iti viśvasāroddhāratantre āpaduddhārakalpe bhairavabhairavīsaṃvāde vaṭukabhairavakavacaṃ samāptam ..

vaṭukaraṇaṃ, klī, (vaṭoḥ karaṇam .) upanayanam . iti trikāṇḍaśeṣaḥ ..

vaṭha, sthaulye . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) sthaulyamiha sāmarthyam . vaṭhati dātā dātuṃ samarthaḥ syādityarthaḥ . iti durgādāsaḥ ..

vaṭha, i ṅa ekacare . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ . idit .) ekakartṛkacaraṇam . i, vaṇṭyate . ṅa, vaṇṭhate cauraścorayituṃ ekaścaratītyarthaḥ . iti durgādāsaḥ ..

[Page 4,255c]
vaṭharaḥ, puṃ, (vaktīti . vac + vacimanibhyāṃ cicca . uṇā° 5 . 39 . iti arapratyayaḥ . ṭhaścāntādeśaḥ .) mūrkhaḥ . ityuṇādikoṣaḥ .. ambaṣṭhaḥ . iti hemacandraḥ .. śabdakāraḥ . vakraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vaṭharaḥ, tri, (vac + araḥ . ṭhaścāntādeśaḥ .) śaṭhaḥ . mandaḥ . iti trikāṇḍaśeṣaḥ ..

vaḍa, ārohaṇe . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) vaḍabhī . baḍiśam . iti durgādāsaḥ ..

vaḍa, i ka vibhāge . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ . idit .) i ka, vaṇḍayati . ayaṃ kaiścinna paṭhyate . iti durgādāsaḥ ..

vaḍa, i ṅa veṣṭe . vibhāge . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ . idit .) i, vaṇḍyate . ṅa, vaṇḍate . iti durgādāsaḥ ..

vaḍabhī, strī, (vaḍyate āruhyate'treti . vaḍ + bāhulakāt abhic . kṛdikārāditi ṅīṣ .) gṛhacūḍā . ityamaraḥ .. mudani . iti bhāṣā . tatparyāyaḥ . gopānasī 2 . iti taṭṭīkāsārasundarī .. candraśālikā 3 kūṭāgāram 4 . iti trikāṇḍaśeṣaḥ ..
     candraśālā ca vaḍabhī syātāṃ prāsādamūrdhani .. iti śrīdharaḥ .. khelāyāṃ vaḍabhau cūḍā . iti rudraḥ ..
     vaḍabhī candraśāleti prāsādādau ca maṇḍape .. iti koṣāntaram ..
     śuddhānte vaḍabhī candraśāle saudhordhvaveśmani .. iti rabhasaḥ .. hrasvāntāpi vaḍabhiḥ . tāṃ kasyāñcidbhavanavaḍabhau suptapārāvatāyāmiti . meghadūtam . 40 .. vaḍabhiḥ vaḍabhī valabhiḥ valabhī ceti cātūrūpyamiti vṛddhāḥ . iti bharataḥ .. (yathā, harivaṃśe . 84 . 11 .
     suvāsitā vapuṣmanta upanītottaracchadāḥ .
     kriyantāṃ mañcavāṭāśca vaḍabhyo vīthayastathā ..
)

vaḍā, strī, (vaḍ + ac + ṭāp .) vaṭakaḥ . yathā -- kadalenāthavā tālairyuktaṃ yattāṇḍulaṃ piḍam . piḍaṃ cūrṇaṃ vaṭo vaḍā . iti śabdacandrikā ..

vaḍraṃ, tri (vaḍate iti . vaḍa + bahulamanyatrāpīti rak .) bṛhat . ityamaraḥ . 3 . 1 . 61 .. asya bhāṣā vaḍa ..

vaṇa, ṝ śabde . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, avīvaṇat avavāṇat . iti durgādāsaḥ ..

vaṇṭa, t ka bhāge . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) vaṇṭayati vaṇṭāpayati . iti durgādāsaḥ ..

vaṇṭaḥ, puṃ, (vaṇṭyate iti . vaṇṭ + ghañ .) bhāgaḥ . dātramuṣṭiḥ . iti hemacandraḥ . 6 . 70 .. (vaṇṭa + ac .) akṛtodvāhaḥ . iti śabdamālā ..

[Page 4,256a]
vaṇṭakaḥ, puṃ, (vaṇṭa eva . svārthe kan .) bhāgaḥ . ityamaraḥ . 2 . 9 . 89 .. (vaṇṭ + ṇvul . vibhāyakartari, tri ..)

vaṇṭhaḥ, puṃ, (vaṇṭhate iti . vaṭhi ṅa ekacare + ac .) akṛtodvāhaḥ . kharvaḥ . kuntāyudhaḥ . iti medinī . ṭhe, 8 ..

vaṇṭharaḥ, puṃ, sthagikārajjuḥ . kukkurasya lāṅgūlam . karīrakoṣaḥ . tālasya pallavam . payodharaḥ . iti medinī . re, 188 .. tatra oṣṭhyavakārādau gaṇito'yam . kintu vaṭhi ṅa ekacare ityasmāt aracpratyayena niṣpannatvāt dantyavakārādau likhitaḥ ..

vaṇṭhālaḥ, puṃ, śūrayuddham . naukā . khanitram . iti medinī hemacandraśca ..

va(ba)ṇḍaḥ, puṃ, (vanate iti vanu sambhaktau . van + ñamantāt ḍaḥ . uṇā° 1 . 113 . iti ḍaḥ .) anāvṛtameḍhraḥ . tatparyāyaḥ . duścarmā 2 dvinagnakaḥ 3 śipiviṣṭaḥ 4 . iti hemacandraḥ ..

vaṇḍaḥ, tri, (vanate iti . vana sambhaktau . van + ñamantāt ḍaḥ . uṇā° 1 . 113 . iti ḍaḥ .) hastādivarjitaḥ . iti medinī . ḍe, 24 .. veṃḍe iti bhāṣā ..

vaṇḍā, strī, (vaṇḍa + ṭāp .) pāṃśulā . iti medinī . ḍe, 24 ..

vat, vya, (vātīti . vā + ḍati .) sāmyam . tatparyāyaḥ . vā 2 yathā 3 tathā 4 eva 5 evam 6 . ityamaraḥ ..

vata, vya, khedaḥ . anukampā . (yathā, śakuntalāyām . prathamāṅke .
     kva vata hariṇakānāṃ jīvitañcātilolaṃ kva ca niśitanipātā vajrasārāḥ śarāste ..) santoṣaḥ . vismayaḥ . āmantraṇam . ityamaraḥ . 3 . 3 . 243 ..

vataṃsaḥ, puṃ, (avataṃsayati avataṃsyate'nena veti . av + tasi + ac . ghañ vā . avasyāllopaḥ .) karṇapūraḥ . karṇabhūṣaṇam . śekharaḥ . śirobhūṣaṇam . iti medinī . se, 37 .. (yathā, gītagovinde . 2 . 2 .
     calitadṛgañcalacañcalamaulikapolavilolavataṃsam .
     rāse harimiha vihitavilāsaṃ smarati mano mama kṛtaparihāsam ..
)

vataṇḍaḥ, puṃ, (vanatīti . van + aṇḍan kṛsṛbhṛvṛñaḥ . uṇā° 1 . 128 . ityatra vanatestakārāntādeśaḥ . vataṇḍa iti kācidvṛttirityujjvaladattoktyā aṇḍan pratyayena sādhuḥ .) munibhedaḥ . ityuṇādikoṣaḥ ..

vatūḥ, puṃ, devanadī . satyavāk . panthāḥ . akṣirogaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vatokā, strī, (avagataṃ tokaṃ apatyaṃ yasyāḥ avasyāllopaḥ . avatokā . ityamaraṭīkāyāṃ bharataḥ ..

[Page 4,256b]
vatsaṃ, klī, (vadatīti . vad vyaktāyāṃ vāci + vṛtṝvadihanikamikaṣibhyaḥ saḥ . uṇā° 3 . 62 . iti saḥ .) vakṣaḥ . ityamaraḥ ..

vatsaḥ, puṃ, (vadatīti . vad + vṛtṝvadihanikamikaṣibhyaḥ saḥ . uṇā° 3 . 62 . iti saḥ .) varṣaḥ . gośiśuḥ . vāchura iti bhāṣā . tatparyāyaḥ . śakṛtkariḥ 2 tarṇakaḥ 3 . iti vaiśyavarge nānārthe cāmaraḥ .. dogdhā 4 doṣakaḥ 5 doṣaḥ 6 . iti śabdaratnāvalī .. rauhiṇeyaḥ 7 bāhuleyaḥ 8 tantubhaḥ 9 . sadyojātasya tasya paryāyaḥ . tarṇakaḥ 1 tarṇabhaḥ 2 tantubhaḥ 3 kacaḥ 4 . iti jaṭādharaḥ .. puttrādiḥ . iti medinī . se, 11 .. vāchā iti bhāṣā . (yathā, bhāgavate . 4 . 8 . 11 .
     na vatsa ! nṛpaterdhiṣṇaṃ bhavānāroḍhumarhati .
     na gṛhīto mayā yat tvaṃ kukṣāvapi nṛpātmaja ! ..
divodāsaputtraḥ . dyumānityādīnyasya nāmāntarāṇi . yathā, bhāgavate . 9 . 17 . 5 -- 6 .
     tatputtraḥ ketumālasya yajñe bhīmarathastataḥ .
     divodāso dyumāṃstasmāt pratardana iti smṛtaḥ ..
     sa eva śakrajit vatsa ṛtadhvaja itīritaḥ .
     tathā kuvalayāśveti prokto'larkādayastataḥ ..
deśabhedaḥ . yathā, kathāsaritsāgare . 9 . 4 .
     asti vatsa iti khyāto deśo darpopaśāntaye .
     svargasya nirmito dhātrā pratimalla iva kṣitau ..
)

vatsakaṃ, klī, (vatsa + saṃjñāyāṃ ivārthe vā kan .) puṣpakāsīsam . iti rājanirghaṇṭaḥ .. (vivaraṇamasya puṣpakāsīsaśabde jñātavyam ..)

vatsakaḥ, puṃ, (vatma + kan .) kuṭajaḥ . ityamaraḥ .. (asya paryāyo yathā --
     vṛkṣakaḥ śakraparyāyo vatsako girimallikā .
     kuṭajastatphalañcendrayavaścāpi kaliṅgakaḥ ..
iti vaidyakaratnamālāyām .. tathānyaḥ paryāyaḥ .
     kuṭajaḥ kūṭajaḥ kauṭo vatsako girimallikā .
     kāliṅgaḥ śakraśākhī ca mallikāpuṣpa ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) indrayavaḥ . iti rājanirghaṇṭaḥ ..

vatsakabījaṃ, klī, (vatsakasya bījam .) indrayavaḥ . iti rājanirghaṇṭaḥ .. (yathā --
     vyoṣaṃ vatsakabījañca nimbabhūnimbamārkavam .
     citrakaṃ rohiṇīṃ pāṭhāṃ dārvīmativiṣāṃ samām ..
iti vaidyakacakrapāṇisaṃgrahe jvarātisāre vyoṣādyacūrṇe ..)

vatsakāmā, strī, (vatsaṃ kāmayate iti . kam + ac . ṭāp .) vatsābhilāsinī gauḥ . tatparyāyaḥ . vatsalā 2 . iti rājanirghaṇṭaḥ .. puttrādikāmā strī ca ..

vatsataraḥ, puṃ, (prathamavayā vatsaḥ . vatsokṣāśvarṣabhebhyaśceti . 5 . 3 . 91 . iti ṣṭarac .) prāptadamanakālagavaḥ . doyāne vāchura iti bhāṣā . tatparyāyaḥ . damyaḥ 2 . ityamaraḥ . 2 . 9 . 62 .. durdāntaḥ 3 gaḍiḥ 4 . iti rājanirghaṇṭaḥ ..

vatsatarī, strī, (vatsatara + ṅīp .) vṛṣotmarge vṛṣapatnītvena kalpitā trihāyaṇī gauḥ . yathā, kātyāyanasūtram . payasvinyāḥ puttro yūthe ca rūpavān syāt tamalaṅkṛtya yūthamukhyāścatasro vatsataryastāścālaṅkṛtya evaṃ yuvānaṃ patiṃ vo dadāni tena krīḍantīścaratha priyeṇa manaḥ sāptajanuṣā subhagā rāyaspoṣeṇa samiṣā madema ityetayaiva ṛcotsṛjeranniti . ṛgarthastu he vatsataryo vo yuṣmākaṃ enaṃ yuvānaṃ patiṃ svāminaṃ dadānītyuktaṃ prārthayāmi tena vṛṣeṇa saha krīḍantīḥ khelantyaścaratha bhramatha he vatsataryo yūyamapi mānaḥ nāsmatsvatvaviṣayā bhaviṣyatha kintu mayā tyaktavyāḥ . vayaṃ vṛṣasya vatsatarīṇāñca tyāgena rāyaspoṣeṇa dhanasamṛddhyā sāptajanuṣā saptajanmavyāpakena iṣā annena ca sammadema hṛṣṭā bhavāmaḥ subhagā lokasya priyā iti sammadema iti bhaviṣyatsāmīpye vartamāna iti pāṇinisvarasādbhaviṣyadarthe vartamānaḥ .. * .. vatsatarīrviśeṣayati smṛtiḥ .
     agrato lohitāpatnī pārśvābhyāṃ nīlapāṇḍare .
     pṛṣṭhatastu bhavet kṛṣṇā vṛṣabhasya tu mokṣaṇe ..
tāsāṃ vayaḥpramāṇaṃ yathā --
     trihāyaṇībhirdhanyābhiḥ surūpābhiḥ suśobhitaḥ .
     sarvopakaraṇopetaḥ sarvaśasyacaro mahān .
     utsraṣṭavyo vidhānena śrutismṛtinidarśanāt ..
iti śuddhitattve vṛṣotsargavicāraḥ ..

vatsanābhaḥ puṃ, (vatsān nabhyati hinastīti . nabha hiṃsāyām + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) viṣavṛkṣaviśeṣaḥ . ityamaraḥ 1 . 8 . 11 .. sa tu sthāvaraviṣabhedaḥ . prāyo vatsān nabhyati hinasti vatsanābhaḥ ṇabhya ga hiṃse ḍhāt ṣanniti ṣan . vatsasya nābhiriva vatsanābhaḥ ṣṇaḥ anitaśceti na vṛddhiḥ ayaṃ sindhuvārapatrasadṛśapatraḥ . iti bhārataḥ .. * .. (yathā, harivaṃśe . 223 . 65 . varuṇā vatsanābhāśca panasāścandanaiḥ saha ..) tatparyāyaḥ . amṛtam 2 viṣam 3 ugram 4 mahauṣadham 5 garalam 6 māraṇam 7 nāgaḥ 8 staukakam 9 prāṇahārakam 10 sthāvarādi 11 . asya guṇāḥ . atimadhuratvam . uṣṇatvam . vātakaphakaṇṭharuksannivātanāśitvam . pittasantāpakārakatvañca . iti rājanirghaṇṭaḥ .. * .. asya svarūpanirūpaṇaṃ yathā .
     sindhuvārasadṛkpatro vatsanābhyākṛtistathā .
     yatpārśvena tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ ..
tasya sāmānyaguṇā yathā .
     viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāsi ca .
     āgnerya vātakaphahṛdyogavāhi madāvaham ..
vyavāyi sakalakāyavyāpanapūrbakapākagamanaśīlam . bikāsi ojaḥśoṣaṇapūrbakaṃ sandhibandhaśithilīkaraṇaśīlam . āgneyaṃ adhikāgnyaṃśam . yogavāhi saṃsargaguṇagrāhakam . madāvahaṃ tamoguṇādhikyena buddhividhvaṃsakam .
     tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam ..
     yogavāhi tridoṣaghnaṃ vṛṃ haṇaṃ vīryavardhanam ..
     ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt .
     tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet ..
iti bhāvaprakāśaḥ .. (klīve'pi dṛśyate . yathā --
     catvāri vatsanābhāni mustake dve prakīrtite .
     grīvāstambho vatsanābhe pītaviṇmūtranetratā .. iti suśrute kalpasthāne dvitīye'dhyāye ..)

vatsapattanaṃ, klī, (vatsasya vatsarājasya pattanam .) bhāratavarṣasyottare deśaviśeṣaḥ . tatparyāyaḥ . kauśāmbī 2 . iti hemacandraḥ . 4 . 41 ..

vatsapālaḥ, puṃ, (vatsān pālayatīti . vatsa + pāli + aṇ) śrīkṛṣṇaḥ . baladevaḥ . yathā --
     vṛndāvanaṃ govardhanaṃ yamunāpulināni ca .
     vīkṣyāsīduttamā prītī rāmamādhavayornṛpa ..
     evaṃ vrajaukasāṃ prītiṃ yacchantau bālaceṣṭitaiḥ .
     kalavākyaiḥ svakālena vatsapālau babhūvatuḥ ..
iti śrībhāgavate . 10 . 11 . 36 .. (vatsapālake, tri . yathā, harivaṃśe . 67 . 24 .
     sa tatra vayasā tulyairvatsapālaiḥ sahānaghaḥ .
     reme vai divasaṃ kṛṣṇaḥ purā svargagato yathā ..
)

vatsaraḥ, puṃ, (vasantyasmin ayanartumāsapakṣavārādaya iti . vasa nivāse + vaseśca . uṇā° 3 . 71 . iti saran . saḥ syārdhadhātuke . 7 . 4 . 49 . iti sasya taḥ .) dvādaśamāsātmakakālaḥ . ayanadbayātmakaśca . tatparyāyaḥ . saṃvatsaraḥ 2 abdaḥ 3 hāyanaḥ 4 śarat 5 samā 6 . ityamaraḥ . 1 . 4 . 20 .. śaradā 7 varṣam 8 variṣam 9 saṃvat 10 . iti śabdaratnāvalī .. * ..
     vratabandhavivāhe ca vatsaraparikalpanamāhurācāryāḥ .
     ādhānapūrbameke prasūtipūrbaṃ sadānye tu ..
saurasāvananākṣatracāndrabhedena caturvidho vatsaraḥ . yathā cūḍopanayanādiṣu varṣagaṇanā sāvanena śubhāśubhagaṇanantu saureṇeti siddham . sāvanasaṃvatsareṇa ekadinādhikavatsaro nākṣatro bhavatītyanayorbhedaḥ . saurastu pañcaṣaṣṭyadhikatriśatadinairbhavati . yathā --
     meṣādīnāmaharvṛndaṃ ṣaṇṇāṃ saptāṣṭacandrakam . 187 .
     tulādīnāmaṣṭasaptacandrakantu likhettataḥ .. 178 ..
cāndravatsaro'pi dbādaśamāsairbhavati . malamāsapāte tu trayodaśamāsairbhavati . tathā ca śrutiḥ . dvādaśamāsāḥ saṃvatsaraḥ kvacittrayodaśamāsāḥ maṃvatsara iti . trayodaśetyadhimāse . smṛtiḥ . yasminnabde dbādaśaikaśca yavya iti . yavyo māsa iti . yavyā māsāḥ svamekaḥ saṃvatsara iti śatapathaśrutyā yavya-svameka-śabdayormāsavarṣaparyāyatoktā . iti malamāsatattvam .. * .. atha ṣaṣṭisaṃvatsaragaṇanā .
     śakendrakālaḥ pṛthagākṛti-22 ghnaḥ śaśāṅkanandāśviyugaiḥ 4091 sametaḥ .
     śarādrivasvindu-1875 hṛtaḥ salabghaḥ ṣaṣṭyāvaśiṣṭāḥ prabhavādayo'bdāḥ ..
     varṣavarjantu yaccheṣaṃ sūryaiḥ saṃpūrya khormibhiḥ . 60 .
     hṛtavyutkramataḥ khāgnihṛte'ṃśe māsakādayaḥ ..
asyārthaḥ śakendrakālaḥ śakarājābdakālaḥ . pṛthak ākṛtighnaḥ 22 dbāviṃśatyā pūritaḥ . śaśāṅkanandāśviyugairekanavatyadhikaśatadbayādhikacatuḥsahasraiḥ sameto'ṅkaḥ . śarādrivasvinduhṛtaḥ pañcasaptatyadhikāṣṭādaśaśatairyāvatsaṃkhyaṃ hartuṃ śakroti tāvatā hṛtaḥ kartavyaḥ . salabdhaḥ pūrbaśakābdaḥ śaretyādinā labdhasaṃkhyayā yutaḥ kāryaḥ . ṣaṣṭyāptaśeṣe paścādeṣo'ṅkaḥ pūrbavat ṣaṣṭyāhṛtalabdhasyāvaśiṣṭe prabhavādayaḥ . ekāvaśeṣe prabhavaḥ dvyādyavaśiṣṭe vibhavādiḥ . varṣavarjantu yaccheṣaṃ varṣātiriktaṃ śarādrivasvinduhṛtāvaśiṣṭaṃ tat sūryairdbādaśabhiḥ saṃpūrya khormibhiḥ ṣaṣṭyā hṛte vyutkramata ityanena ṣaṣṭihṛtāvaśiṣṭā aṅkā daṇḍāḥ ṣaṣṭihṛtalabdhāṃśake khāgnihṛte triśatā hṛte'vaśiṣṭā aṃśakā labdhā māsāḥ syuriti . prabhavādivarṣāṇyupakramya .
     ādyā tu viṃśatirbrāhmī dbitīyā vaiṣṇavī smṛtā .
     tṛtīyā rudradaivatyā śreṣṭhā madhyādhamā bhavet ..
bhaviṣyapurāṇe . bhairava uvāca .
     ṣaṣṭyabdaṃ kathayāmyatra krūrāḥ saumyāśca ye priye ! .
     saṃvatsaraphalaṃ mukhyaṃ prabhavādau varānane ! ..
     bahutoyāstathā meghā bahuśasyā ca medinī .
     bahukṣīrāstathā gāvo vyādhirogavivarjitāḥ ..
     praśāntāḥ pārthivāścaiva prabhave parikīrtitāḥ . 1 .
     subhikṣaṃ kṣemamārogyaṃ sarve vyādhivivarjitāḥ ..
     praśāntā mānavāstatra bahuśasyā basundharā .
     hṛṣṭāstuṣṭā janāḥ sarve vibhave ca varānane ! .. 2 ..
     rogā bahuvidhāścaiva manuṣyā vājikuñjarāḥ .
     sarva eva praṇaśyanti śukre varṣe varānane ! .. 3 ..
     unmattañca jagat sarvaṃ dhanadhānyasamākulam .
     nityotsavaḥ prajāvṛddhiḥ pramode jāyate priye .. 4 ..
     nīrogāśca nirāvādhā mānavā vigatadbiṣaḥ .
     bahukṣīrāstathā gāvaḥ prājāpatye varānane .. 5 ..
     nirātaṅkaṃ jagat sarvaṃ dhanayauvanagarvitam .
     aṅgirasi prajāḥ sarvā nityotsāhā varānane .. 6 ..
     subhikṣaṃ kṣemamārogyaṃ varṣākālaṃ suśobhanam .
     śasyavṛddhiṃ vijānīyāt śrīmukhe suravandite .. 7 ..
     bahukṣīrāstathā gāvo dhānyañca balavattaram .
     jāyante sarvaśasyāni bhāve varṣe varānane .. 8 ..
     mahārghaṃ jāyate sarvaṃ ghṛtatailarasādikam .
     prajānāñca bhavedvṛddhiryūni saṃvatsare śubhe .. 9 ..
     niṣpattiḥ sarvaśasyānāṃ madhyā dhātari kīrtitā .
     ikṣukṣīraguḍādīnāṃ pravalatvaṃ varānane .. 10 ..
     subhikṣaṃ kṣemamārogyaṃ kārpāsasya mahārghatā .
     lavaṇaṃ madhu gavyañca īśvare durlabhaṃ priye .. 11 ..
     subhikṣaṃ kṣemamārogyaṃ praśāntāḥ pārthivāḥ priye .
     taskaropahataṃ vittaṃ bahudhānye varānane .. 12 ..
     rāṣṭrabhaṅgaśca durbhikṣaṃ taskaraiścopapīḍanam .
     jānīyādvigrahaṃ ghoraṃ pramāthini varānane .. 13 ..
     jāyante sarvaśasyāni medinī nirupadravā .
     lavaṇaṃ madhu gavyañca mahārghaṃ vikrame priye .. 14 ..
     kodravāḥ śālimudgāśca śaktumāṣāstathaiva ca .
     mahārghaṃ jāyate sarvaṃ vṛṣe ca suravandite .. 15 ..
     caṇakā mudgamāṣāśca anyacca vidalaṃ priye .
     mahārghaṃ jāyate sarvaṃ citrabhānau varāname .. 16 ..
     subhikṣaṃ kṣemamārogyaṃ viśvañca nirupadravam .
     vyavahāro bhavet hṛṣṭaḥ svarbhānau devapūjite .. 17 ..
     ativṛṣṭiśca jāyeta dhyānyasyātha prapīḍanam .
     śasyaṃ bhavati māmānyaṃ dāruṇe suravandite .. 18 ..
     bahuśasyāni jāyante sarvadeśe sulocane .
     saurāṣṭre nāṭadeśe ca pārthive nātra saṃśayaḥ .. 19 ..
     durbhikṣaṃ jāyate ghoraṃ sarvopadravasaṃyutam .
     anāvṛṣṭiḥ samākhyātā vyaye saṃvatsare priye .. 20 ..
     udyato varṣaṇe megho jalaṃ naivopajāyate .
     mahārghaṃ sarvajidvarṣe sarvameva varānane .. 21 ..
     kodravāḥ śālimudgāśca kaṅgumāṣāstathaiva ca .
     sulabhaṃ jāyate susthaṃ jagadvai sarvadhāriṇi .. 22 ..
     anagniprabalā lokā dhānyauṣadhiprapīḍanam .
     jāyate mānuṣe kaṣṭaṃ virodhini na saṃśayaḥ .. 23 ..
     sarvāḥ prajāḥ prapīḍyante vyādhiḥ śokaśca jāyate .
     śirovakṣo'kṣirogāśca pāpāddhi vikṛte janāḥ .. 24 ..
     upadrutaṃ jagat sarvaṃ taskarairmūṣikaiḥ khagaiḥ .
     pīḍitāśca prajāḥ sarvā deśabhaṅgāḥ khare .
     priye .. 25 ..
     subhikṣaṃ kṣemamārogyaṃ śasyaṃ bhavati śobhanam .
     bahukṣīrāstathā gāvo nandanaṃ nandane priye .. 26 ..
     alpatoyāstathā meghā varṣanti khaṇḍamaṇḍale .
     naśyanti sarvaśasyāni vijaye nātra saṃśayaḥ .. 27 ..
     kṣattriyāśca tathā vaiśyāḥ śūdrāśca naṭanartakāḥ .
     pīḍitāste varārohe jaye sarve na saṃśayaḥ .. 28 ..
     sarogañca tathā devi dāhajvarasamanvitam .
     abhibhūtaṃ jagat sarvaṃ manmathe suravandite .. 29 ..
     tuṣadhānyakṣayo devi sarvaśasyamahārghatā .
     vyavahārāśca naśyanti durmukhe durmukhāḥ prajāḥ .. 30 ..
     pīḍyabhte sarvaśasyāni deśe deśe śucismite .
     hemalakhe prajāḥ sarvāḥ kṣīyante nātra saṃśayaḥ .. 31 ..
     taskaraiḥ pārthivaiścaiva abhibhūtamidaṃ jagat .
     argho bhavati sāmānyo vilambe tu bhayaṃ mahat .. 32 ..
     viṣamasthaṃ jagat sarvaṃ virodhe bhayasaṃplavam .
     vikārī sarvato'pāyo mama vākyantu nānyathā .. 33 ..
     kvacidvarṣati parjanyo deśe saṃchinnamaṇḍalaḥ .
     durbhikṣaṃ śarvarīvarṣe vyavahāro viparyayaḥ .. 34 ..
     durbhikṣaṃ jāyate sarvā medinī duṣyati priye .
     plave plavanti toyāni pīḍitā mānavābhuvi .. 35 ..
     suvarṇarūpyadhānyāni jagat sarvaṃ suśobhanam .
     brāhmaṇā baṇijastuṣṭāḥ subhikṣe śubhakṛt priye .. 36 ..
     subhikṣaṃ kṣemamārogyaṃ tṛptā gobrāhmaṇāḥ priye .
     susthitāḥ śobhane varṣe prajāḥ sarvāḥ sulocane .. 37 ..
     viṣamasthaṃ jagat sarvaṃ vyākulaṃ samudāhṛtam .
     janānāṃ jāyate bhadre krodhe krodhaḥ parasparam .. 38 ..
     sarvatra jāyate kṣemaṃ sarvaśasyamahārghatā .
     viśvāvasau varārohe kārpāsasya mahārghatā .. 39 ..
     pārthivairnṛpasainyaiśca samastaiḥ khaṇḍamaṇḍale .
     prapīḍyante janāḥ sarve bhayabhītāḥ parābhave .. 40 ..
     tṛṇadhānyāni pīḍyante grīṣme varṣati vāsavaḥ .
     plavaṅge pīḍitāḥ sarvāḥ prajāśca suravandite .. 41 ..
     jāyante sarvaśasyāni subhikṣaṃ nirupadravam .
     saumyadṛṣṭirbhavedrājā kālike ca śubhaṃ vadet .. 42 ..
     subhikṣaṃ kṣemamārogyaṃ sukhañca nirupadravam .
     saumyadṛṣṭirbhavedrājā saumye saukhyaṃ prakīrtitam .. 43 ..
     toyapūrṇo bhavenmegho varṣate ca dine dine .
     nirupadravāśca rājānaḥ sarvasādhāraṇe priye .. 44 ..
     vāsavo varṣate devi deśe cākhaṇḍamaṇḍale .
     ahicchatre kānyakubje virodhī kṛṣināśakṛt .. 45 ..
     abhibhūtaṃ jagat sarvaṃ kleśairvahuvidhaiḥ priye .
     mārutaiḥ phaladāhaiśca parivāriṇi śobhane .. 46 ..
     niṣpattiḥ sarvaśasyānāṃ subhikṣaṃ bhavati priye .
     pramāthini jalodgārī jalado modate prajā .. 47 ..
     niṣpattiḥ sarvaśasyānāṃ sarvaśasyamahārghatā .
     ghṛtaṃ tailasamaṃ yāti ānande nandati prajā .. 48 ..
     kodravāḥ śālimudgāśca pīḍyante varavarṇini .
     sarvauṣadhāni dhānyāni rākṣase niṣṭhurāḥ prajāḥ .. 49 ..
     durbhikṣaṃ jāyate ghoraṃ dhānyauṣadhiprapīḍanam .
     anale ca samākhyātaṃ nātra kāryā vicāraṇā .. 50 ..
     deśabhaṅgaḥ sudurbhikṣaṃ samāsāt kathayāmyaham .
     piṅgale cārupadmākṣi durbhikṣaṃ narmadātaṭe .. 51 ..
     gomahiṣyo vinaśyanti ye cānye naṭanartakāḥ .
     vāsavo varṣate devi śasyañca nahi jāyate ..
     tilasarṣapamāṣādikārpāsānāṃ mahārghatā .
     gomahiṣyaḥ suvarṇāni kāṃsyatāmrādyaśeṣataḥ ..
     tat sarvaṃ devi vikrīya kartavyo dhānyasañcayaḥ .
     tena dhānyena loko'yaṃ nistariṣyati durdinam .
     pārthivā moṣakā dīnāḥ kālayukte prapīḍitāḥ .. 52 ..
     toyapūrṇāḥ smṛtā medhā bahuśasyā ca medinī .
     niṣṭhurāḥ pārthivā devi ! siddhārthe ca varānane ! .. 53 ..
     alpatoyā ghanāścaiva kīṭakāḥ prabalāḥ smṛtāḥ .
     viruddhāḥ pārthivā devi raudre saṃvatsare priye ! ..
     54 ..
     durbhikṣaṃ madhyamaṃ proktaṃ vyavahāro na vartate .
     bhavedbai madhyamā vṛṣṭirdurmatau samupasthite .. 55 ..
     subhikṣaṃ jāyate lokaḥ sarvopadravavarjitaḥ .
     prāṇināṃ jāyate harṣo dundubhau varavarṇini .. 56 ..
     mahiṣīgohiraṇyāditāmrakāṃsyādyaśeṣataḥ .
     tat sarvaṃ devi ! vikrīya kartavyo dhānyasañcayaḥ ..
     rakte saṃvatsare devi ! krūrabuddhirnarādhipaḥ .
     mānavāḥ krūraceṣṭāśca saṃgrāme na jayo bhavet .. 57 durbhikṣaṃ maraṇaṃ rogo dhānyauṣadhiprapīḍanam .
     pāparogo bhaveddevi ! raktākṣe'maravandite .. 58 ..
     rogo maraṇadurbhikṣaṃ virodho bahusaṃkulaḥ .
     krodhe tu viṣamaṃ sarvaṃ samākhyātaṃ harapriye ! .. 59 medinī calate devi ! sarvabhūtaṃ carācaram .
     deśabhaṅgaśca durbhikṣaṃ kṣaye saṃkṣīyate prajā ..
     saurāṣṭre mālave deśe dakṣiṇe koṅkaṇe tathā .
     durbhikṣaṃ jāyate ghoraṃ kṣaye saṃvatsare priye ! ..
     kaumudīcarmanadyośca yamunānarmadātaṭe .
     vindhyāyāṃ saindhave cāpi vinaśyati na saṃśayaḥ ..
     siṃhalaṃ madhyadeśaśca kālañjaraṃ tathaiva ca .
     kṣaye kṣayanti sarvāṇi nānyathā varavarṇini ..
60 .. * .. kārtikādidbādaśavarṣāṇi yathā . varāhasaṃhitāyām .
     nakṣatreṇa sahodayamastaṃ vā yena yāti surarājamantrī .. tatsaṃjñaṃ vaktavyaṃ varṣaṃ māsakrameṇaiva .. varṣāṇi kārtikādīni āgneyādbhadvayānuyogīni . kramaśastribhañca pañcamamantyamupāntyañca vijñeyam .. nakṣatreṇa gurubhujyamānanakṣatreṇa . āgneyaṃ kṛttikā . pañcamaṃ phālgunaṃ varṣam . antyamāśvinam . upāntyaṃ bhādram .
     antyopāntyau tribhau jñeyau phālgunaśca tribho mataḥ .
     śeṣā māsā dvibhā jñeyāḥ kṛttikādivyavasthayā ..
     dve dve citrāditārāṇāṃ pūrṇaparvendusaṅgate .
     māsāścaitrādayo jñeyāstrikaiḥ ṣaṣṭhāntyasaptamāḥ ..
iti saṅkarṣaṇakāṇḍācca .. pūrṇaparvendusaṅgate paurṇamāsīyute dve dbe tāre tadekavākyatayā pūrvavacane paurṇamāsīlābhaḥ . yathā māsānāṃ paurṇamāsyāṃ kṛttikādisambandhāt kārtikāditvaṃ tathā varṣāṇāmapi guroḥ kṛttikādāvastodayasambandhāt kārtikāditvaṃ tena kṛttikārohiṇyorekatarasmin gurorastodaye'nyataralābhe kārtikaṃ varṣam . evaṃ mārgaśīrṣādi . atra varṣadvayaghaṭakayornakṣatrayorekatarasmin astaṃ gato gururanyatarasminnudeti tatra kā gatiriti cet kārtikottaraṃ mārgaśīrṣaṃ tataḥ pauṣamityādikramādgatiriti . phalāni ca .
     śakaṭānalopajīvikagopīḍāvyādhiśokaśca .
     vṛddhistu raktapītakusumānāṃ kārtike varṣe .. 1 ..
     saumye'bde'nāvṛṣṭirmṛgākhuśalabhāṇḍajaiśca śasyanāśaḥ .
     vyādhibhayaṃ mitrairapi bhūpānāṃ jāyate vairam .. 2 ..
     śubhakṛjjātaḥ pauṣo nivṛttavairāḥ parasparaṃ bhūpāḥ .
     dvitriguṇo dhānyārghaḥ pauṣṭikakarmaprasiddhiśca .. 3 ..
     pitṛpūjā parivṛddhirmāghe hārdañca sarvabhūtānām .
     ārogyavṛṣṭidhānyārghasampado vittalābhaśca .. 4 ..
     phālgune varṣe vidyāt kvacit kvacit kṣemavṛṣṭyādiśasyāni .
     daurbhāgyaṃ pramadānāṃ prabalāścaurā nṛpāścogrāḥ .. 5 caitre mandā vṛṣṭiḥ priyamannaṃ kṣemamavanipā mṛdavaḥ .
     vṛddhiśca koṣadhānyasya bhavati pīḍā ca rūpavatām .. 6 ..
     vaiśākhe dharmaparā vigatabhayāḥ pramuditāḥ prajāḥ sanṛpāḥ .
     yajñakriyāpravṛttirniṣpattiḥ sarvaśasyānām .. 7 ..
     jyaiṣṭhe jñātikuladharmaśreṇīśreṣṭhā nṛpāḥ sarvadharmajñāḥ .
     pīḍyante dhānyāni ca hitvā kaṅguśamījāni .. 8 āṣāḍhe jāyante śasyāni kvacidvṛṣṭiranyatra .
     yogakṣemaṃ madhyaṃ śasyavyagrā bhavanti bhūpāḥ .. 9 ..
     śrāvaṇe varṣe kṣemaṃ kāmaṃ śasyāni pākamupayānti .
     kṣudrā ye pārthivāste pīḍyante ye ca tadbhaktāḥ ..
     10 ..
     bhādrapade vallījaṃ niṣpattiṃ yāti pūrbaśasyañca .
     na bhavatyaparaṃ śasyaṃ kvacit subhikṣaṃ kvacicca durbhikṣam .. 11 ..
     āśvayuje'pyajasraṃ patati jalaṃ pramuditāḥ prajāḥ kṣemam .
     prāṇacayaḥ prāṇabhṛtāṃ sarveṣāmarthavāhulyam ..
12 .. iti jyotistattvam .. * .. samādyādipañcavatsarā yathā --
     śakābdāt pañcabhiḥ śeṣāt samādyādiṣu vatsarāḥ .
     samparīdānupūrbāśca tathodāpūrvakā matāḥ ..
saṃvatsarādiphalamuktaṃ viṣṇudharmottare ..
     saṃvatsare tathā dānaṃ tilasya tu mahāphalam .
     paripūrve tathā dānaṃ yavānāñca dbijottamāḥ ..
     idāpūrve'nnavastrāṇāṃ dhānyānāñcānupūrvake .
     udāsaṃvatsare dānaṃ rajatasya mahāphalam ..
     jjotirvidastvijyamadhyāt prabhavādeśca sambhavam .
     ūcustadbat samādyādivarṣāṇāmapi sambhavam ..
ijyamadhyāt . gurumadhyabhogagaṇanāt . prabhavādeḥ . prabhavādivarṣaṣaṣṭeḥ . iti malamāsatattvam .. * .. (dhruvaputtraḥ . yathā, bhāgavate . 4 . 10 . 1 .
     prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ .
     upayeme bhramiṃ nāma tatsutau kalpavatsarau ..
)

vatsarāntakaḥ, puṃ, (vatsarasyānte kāyati śobhate iti . kai + kaḥ . yadvā, vatsarasyānto nāśo yasmāt .) phālgunamāsaḥ . iti rājanirghaṇṭaḥ ..

vatsalaḥ, tri, (vatse puttrādisnehapātre kāmo'syāstīti . vatsa + vatsāṃsābhyāṃ kāmabale . 5 . 2 . 98 . iti lac .) snehayuktaḥ . tatparyāyaḥ . snigdhaḥ 2 . ityamaraḥ . 3 . 1 . 14 .. (yathā, bhāgavate . 1 . 5 . 30 .
     jñānaṃ guhyatamaṃ yattat sākṣāt bhāgavatoditam .
     anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ ..
vatsaṃ lāti gṛhṇātīti . lā + kaḥ . vatsakāmuke ca ..)

vatsalaḥ, puṃ, (vatsa + lac .) śṛṅgārādidaśarasāntargatarasaviśeṣaḥ . tatparyāyaḥ . vātsalyam 2 . iti jaṭādharaḥ .. (asya lakṣaṇodāharaṇe tu rasaśabde jñātavye .. * .. skandānucaraviśeṣaḥ . yathā, mahābhārate . 9 . 45 . 69 .
     vatsalo madhuvarṇaśca kalasodara eva ca ..)

vatsalā, strī, (vatse kāmo'styasyā iti . lac . yadvā, vatsaṃ lātīti . lā + kaḥ .) vatsakāmā gauḥ . iti hemacandraḥ . 4 . 327 .. (yathā, rāmāyaṇe . 2 . 43 . 18 .
     sāhaṃ gauriva siṃhena vivatsā vatsalā kṛtā .
     kaikeyyā puruṣavyāghra bālavatseva gaurbalāt ..
)

vatsākṣī, strī, (vatsasyākṣīva gātracihraṃ yasyāḥ . ṣac samāse .) goḍumbā . iti jaṭādharaḥ ..

vatsādanaḥ, puṃ, (attīti . ad + lyuḥ . vatsānāṃ adano bhakṣakaḥ .) vṛkaḥ . iti rājanirghaṇṭaḥ ..

vatsādanī, strī, (vatsairadyate priyatvāditi . ad lyuṭ . ṅīp .) guḍūcī . ityamaraḥ . 2 . 4 . 89 ..

va(ba)da, i ṅa nutyabhivādayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) abhivādo namaskāraḥ . i, vandyate . ṅa, vandate guruṃ lokaḥ . namaskaroti stauti vā ityarthaḥ . iti durgādāsaḥ ..

va(ba)da, ai vāci . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ai, udyāt . iti durgādāsaḥ .. (kvipi saṃvat dantyoṣṭhatvāt pakṣe sānunāsiko vakāraḥ saṃvvat yastu manyate nāyaṃ saṃprasāriṇo vadeḥ prayogaḥ kintarhi bada sthairya ityasya oṣṭhyabakārādeḥ tanmate makāravadapi sambaditi varṇadeśanā . iti manoramā ..)

vada, ka vāksandeśayoḥ . iti kavikalpadrumaḥ .. (curā°-para°-saka°-ātma°-ityeke-seṭ .) ka, vādayati . sandeśo vacanaviśeṣaḥ . ayamātmanepadītyeke . iti durgādāsaḥ ..

vada, ña ṅa vāksandeśayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ubha°-ātma°-ityeke-saka°-seṭ .) ña, vadati vadate . ṅa, vadate . ayamātmanepadītyanye . iti durgādāsaḥ ..

vadaḥ, tri, (vadati vaktīti . vad + pacādyac .) vaktā . ityamaraḥ . 3 . 1 . 35 ..

[Page 4,259b]
vadanaṃ, klī, (vadantyaneneti . vad + karaṇe lyuṭ .) mukham . ityamaraḥ .. (yathā, āryāsaptaśatyām . 276 .
     darśanavinītamānā gṛhiṇī harṣollasatkapolatalam .
     cumbananiṣedhamiṣato vadanaṃ pidadhāti pāṇibhyām ..
lakṣaṇayā agrabhāgaḥ . yathā, suśrute . 1 . 7 .
     trīṇyanyāni (yantrāṇi) jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍavāgnikarmasvabhipretāni .. vada + bhāve lyuṭ . kathanam ..)

vadanāsavaḥ, puṃ, (vadanasya āsavaḥ .) adharamadhu . iti bhūriprayogaḥ ..

vadantiḥ, strī, (vad + vadeśca . ityujjnaladattoktyā jhicpratyayaḥ . 3 . 50 .. kṛdikārāditi vā ṅīṣ .) kathā . iti siddhāntakaumudī .. visargaśūnyaṃ vadantipadaṃ kriyāpadaṃ bhavati .. (yathā, manuḥ . 12 . 115 .
     yaṃ vadanti tamobhūtā mūrkhā dharmamatadvidaḥ ..)

vadantī, strī, (vad + vadeśca . ityujjnaladattoktyā jhicpratyayaḥ . 3 . 50 .. kṛdikārāditi vā ṅīṣ .) kathā . iti siddhāntakaumudī .. visargaśūnyaṃ vadantipadaṃ kriyāpadaṃ bhavati .. (yathā, manuḥ . 12 . 115 .
     yaṃ vadanti tamobhūtā mūrkhā dharmamatadvidaḥ ..)

vadanyaḥ, tri, vadānyaḥ . ityamaraṭīkāsārasundarī ..

vadānyaḥ, tri, (vadati sarvebhya eva dāsyāmīti manoharavākyamiti . vad + vaderānyaḥ . uṇā° 3 . 104 . iti ānyaḥ .) bahupradaḥ . (yathā, raghuḥ . 5 . 24 .
     gato vadānyāntaramityayaṃ me mābhūt parīvādanavāvatāraḥ ..) valguvāk . ityamaraḥ . 3 . 1 . 6 .. (svanāmakhyāta ṛṣiviśeṣe, puṃ . yathā, mahābhārate . 13 . 19 . 11 .
     niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ .
     ṛṣeratha vadānyasya vavre kanyāṃ mahātmanaḥ ..
)

vadāmaṃ, klī, phalaviśeṣaḥ . vādāma iti bhāṣā .. tatparyāyaḥ . suphalam 2 vātavairiḥ 3 netropamam 4 . asya guṇāḥ . uṣṇatvam . susnigdhatvam . vātaghnatvam . gurutvam . śukrakāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     vātādo vātavairī syānnetropamaphalastathā .
     vātāda uṣṇaḥ susnigdho vātaghnaḥ śukrakṛt guruḥ ..
     vātādamajjā madhuro vṛṣyaḥ ṣittānilāpahaḥ .
     snigdhoṣṇakaphahṛt śreṣṭho raktapittavikāriṇām ..
iti bhāvaprakāśaḥ ..

vadālaḥ, puṃ, (vada + ghañarthe kaḥ . vadena vadanena alati paryāpnotīti . vada + al + ac .) matsyaviśeṣaḥ . voyāli iti bhāṣā . tatparyāyaḥ . pāṭhīnaḥ 2 . iti trikāṇḍaśeṣaḥ .. havyakavyayostasyopayogitvaṃ yathā, manuḥ .
     pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ ..

vadālakaḥ, puṃ, (vadāla eva . svārthe kan .) pāṭhīnamatsyaḥ . iti bhūriprayogaḥ ..

vadāvadaḥ, tri, (atyantaṃ vadatīti . vad + ac . caricalīti . 3 . 1 . 234 . ityasya vārtikoktyā nipātitam .) vaktā . ityamaraḥ . 3 . 1 . 35 ..

[Page 4,259c]
vadhaḥ, puṃ, (hananamiti . han + ap . vadhādeśaḥ .) prāṇaviyogaphalakavyāpāraḥ . tatparyāyaḥ . pramāpaṇam 2 nivarhaṇam 3 nikāraṇam 4 niśāraṇam 5 pravāsanam 6 parāsanam 7 nisūdanam 8 nihiṃsanam 9 nirvāsanam 10 saṃjñapanam 11 nirgranthanam 12 apāsanam 13 nistarhaṇam 14 nihananam 15 kṣaṇanam 16 parivarjanam 17 nirvāpaṇam 18 viśasanam 19 māraṇam 20 pratighātanam 21 udvāsanam 22 pramathanam 23 krathanam 24 ujjāsanam 25 ālambhaḥ 26 piñjaḥ 27 viśaraḥ 28 ghātaḥ 29 unmanthaḥ 30 . ityamaraḥ .. hiṃsā 31 vātanam 32 vidāraṇam 33 piñjakam 34 pātaḥ 35 parighaḥ 36 parighātanam 37 kadanam 38 nivāraṇam 39 samāghātaḥ 40 nirgandhanam 41 māriḥ 42 mārī 43 utpātaḥ 44 mārakaḥ 45 marakaḥ 46 māraḥ 47 saṃghātaḥ 48 . iti śabdaratnāvalī .. * .. puṇyapradavadho yathā --
     ekasya yatra nidhane pravṛtte duṣṭakāriṇaḥ .
     bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ ..
     rukmasteyī surāpaśca brahmahā gurutalpagaḥ .
     ātmānaṃ ghātayedyastu tasya puṇyaprado vadhaḥ ..
iti kālikāpurāṇe 20 adhyāyaḥ .. api ca .
     kathaṃ nu strīvadhaṃ kuryāṃ mahāpātakināmapi .
     strīvadhe tu mahāpāpaṃ yathā brahmavadhe mune ..
     iti rāmavacaḥ śrutvā viśvāmitrastamāha vai ..
     yasyāstu bahavo māsān mriyante'pi dvijanmanaḥ .
     na pāpaṃ vidyate tena na doṣā nṛpanandana ..
     yasyāstu nidhanādrāma janāḥ syuḥ sukhino bhṛśam .
     bhavanti satataṃ tasmāttasyāḥ puṇyaprado vadhaḥ ..
ityagnipurāṇam .. * .. api ca .
     naikasyārthe bahūn hanyāditi śāstreṣu niścayaḥ .
     ekaṃ hanyādbahūnāṃ hi na pāpī tena jāyate ..
iti vāmanapurāṇe 55 adhyāyaḥ .. * ..
     nātatāyivadhe doṣo hanturbhavati kaścana . iti gītāyāḥ 1 . 26 ślokaṭīkāyāṃ svāmī .. pāpajanakavadhaḥ prāyaścittaśabde draṣṭavyaḥ .. * .. vadhabandhau pūrbakarmavaśyau yathā --
     na kaścittāta kenāpi badhyate hanyate'pi vā .
     vadhabandhau pūrvakarmavaśyau nṛpatinandana ..
iti vāmanapurāṇe 62 adhyāyaḥ .. * .. pāribhāṣikavadho yathā --
     vapanaṃ draviṇādānaṃ deśānniryāpanantathā .
     eṣa hi brahmabandhūnāṃ vadho nānyo'sti daihikaḥ ..
iti mahābhārate sauptikaparva .. (vadhaprakāro vadhitvabhedādikañca vadhinnitiśabde draṣṭavyam ..)

vadhakaḥ, puṃ, (hantīti . han + kvun . hano vadha ca . uṇā° 2 . 36 iti vadhādeśaḥ .) vadhakartā . hiṃsaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. vyādhiḥ . mṛtyuḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vadhakarma, klī, (vadhaḥ eva karma .) prāṇaviyogaphalakavyāvāraḥ . tadbaidikaparyāyaḥ . dabhnoti 1 śnathati 2 dhvarati 3 dhūrvati 4 vṛṇakti 5 vadhati 6 kṛṇvati 7 kṛntati 8 śvasiti 9 namate 10 ardayati 11 stṛṇāti 12 snehayati 13 yātayati 14 sphurati 15 sphulati 16 nipayantu 17 avatirati 18 viyātaḥ 19 ātirat 20 taLit 21 ākhaṇḍalaḥ 22 drūṇāti 23 ramnāti 24 śṛṇāti 25 śamnāti 26 tṛṇelhi 27 tālhi 28 nitośate 29 nivarhayati 30 mināti 31 minoti 32 dhamati 33 . iti trayastriṃśadbadhakarmāṇaḥ . iti vedanighaṇṭau . 2 . 19 ..

vadhatraṃ, klī, (vadhyate'nena iti . vadha + aminakṣiyajivadhipatibhyā'tran . uṇā° 3 . 105 . iti atran .) astram . ityuṇādikoṣaḥ ..

vadhasthalī, strī, (vadhāya vadhasya vā sthalī sthānam .) prāṇivadhasthalam . maśāna iti bhāṣā . tatparyāyaḥ . āghātaḥ 2 . iti trikāṇḍaśeṣaḥ .. praghātaḥ 3 vadhasthānam 4 . iti śabdaratnāvalī .. āghātanam 5 . iti hārāvalī ..

vadhasthānam, klī, (vadhāya vadhasya vā sthānaṃ bhūmiḥ .) vadhasthalī . iti hārāvalī . 196 ..

va(va)dhāṅgakaṃ, klī, (vadhaḥ bandhanaṃ evāṅgaṃ yasya . tataḥ kan .) kārāveśma . iti trikāṇḍaśeṣaḥ ..

vadhārhaḥ, tri, (vadhaṃ arhatīti . arha + aṇ .) vadhyaḥ . hananayogyaḥ . yathā, bṛhaspatiḥ .
     vadhārhaḥ suvarṇaśataṃ damaṃ dāpyastu pūruṣaḥ .
     aṅgacchedārhakastvardhaṃ sandaṃśārhastadardhakam ..
sandaṃśo vṛdbāṅgulitarjanyośchedaḥ . iti prāyaścittavivekaḥ ..

vadhī, [n] tri, (prāṇaviyogaphalakavyāpāro vadhaḥ sa niṣpādyatvanirūpitaniṣpādakatvenāstyasyeti . badha + iniḥ .) vadhakartā . prāṇaviyogaphalakavyāpāro vadhaḥ tanniṣpādakatvañca sākṣāt paramparodāsīnaṃ smṛtikāraparigaṇitaṃ vadhitvam . tacca pañcavidhaṃ smṛtisvarasāt kartā prayojako'numantānugrāhako nimittī ceti . narāntaravyāpāravyavadhānena vadhanivyādakaḥ kartā . 1 . yaḥ kartāraṃ kārayati sa prayojakaḥ . 2 . sa ca dvividhaḥ . ekaḥ svato'pravṛttameva padātiṃ vetanādinā prerayati . aparaḥ svataḥ pravṛttameva mantropāyopadeśādinā protsāhayati . anumatidātānumantā . 3 . anu matiśca dvividhā ekā yadvirodhāddhananaṃ na bhavati tasya virodhino mayā nirodhaḥ kartavya iti prayuktiranumatiḥ . aparā evaṃ hanmīti vacane śaktasyāpratiṣedha eva . anugrāhako'pi dbividhaḥ . eko vadhyapratirodhakaḥ . aparaḥ svastpaprahartā . 4 . uddeśyatve sati hanturmanyūtpādako nimittī . 5 . atra prayojakasya kartṛprayuktidvāreṇa vadhakāraṇatvam . anumantuśca hanturnirbhayatvena dṛḍhataraprahārotpattidbāreṇa . anugrāhakasya palāyanādyasambhavena hananīyasthairyaṃ kurvataḥ prahārasvarūpotpattidbāreṇa vā kāraṇatvam . nimittino hanturmanyūtpādanadvāreṇeti . prayojakādīnāṃ caturṇāṃ vyavahitahananakāraṇānāmavāntarabhedādbhedaḥ . ataḥ pañcavidhaṃ vadhitvam . iti prāyaścittavivekaḥ ..

vadhodyataḥ, tri, (vadhāya udyataḥ .) paravadhāyodyuktaḥ . tatparyāyaḥ . sannaddhaḥ 2 ātatāyī 3 . ityamaraḥ .. ātatāyivadhāpavādamāha bṛhaspatiḥ .
     nātatātivadhe hantā prāpnuyāt kilviṣaṃ kvacit .
     vināśārthinamāyāntaṃ ghātayannāparādhnuyāt ..
kātyāyanaḥ .
     ātatāyinamāyāntamapi vedāntapāragam .
     jighāṃsantaṃ jighāṃsīyāt na tena brahmahā bhavet ..
jighāṃsī san īyāt gacchedityarthaḥ . devalaḥ .
     udyamya śastramāyāntaṃ bhrūṇamapyātatāyinam .
     nihatya bhrūṇahā na syādahatvā bhrūṇahā bhavet ..
bhrūṇo brāhmaṇaviśeṣaḥ . doṣadarśanaṃ niyamārtham . manuviṣṇū .
     guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam .
     ātatāyinamāyāntaṃ hanyādevāvicārayan ..
evakāro niyamārthaḥ . tathā .
     nātatāyivadhe doṣo hanturbhavati kaścana .
     prakāśaṃ vāprakāśaṃ vā manyustanmanyumṛcchati ..
yasmāddhanturmanyurhanyamānamanyuṃ nāśayati na punaḥ puruṣo hanti hanyate veti hananavidherapavādaḥ . ātatāyinamāha vaśiṣṭhaḥ .
     agnido garadaścaiva śastrapāṇirdhanāpahaḥ .
     kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ ..
viṣṇukātyāyanau .
     udyatāsiviṣāgniñca śāpodyatakaraṃ tathā .
     ātharvaṇena hantāraṃ piśunañcaiva rājasu ..
     bhāryātikrāmiṇañcaiva vidyāt saptātatāyinaḥ .
     yaśovṛttiharānanyānāhurdharmārthahārakān ..
viśeṣamāha kātyāyanaḥ .
     anākṣāritapūrvo yastvaparādhe pravartate .
     prāṇadravyāpahāre ca pravṛttasyātatāyitā ..
anākṣārito'napakṛtaḥ . tena pūrbakṛtāparādhasya māraṇodyatasya nātatāyitā . etena pratyapakārivadhe doṣa eva . nanu ātatāyinorapi gobrāhmaṇayorhanane doṣamāha sumantuḥ . ātatāyivadhe na doṣo'nyatra gobrāhmaṇāt yadā hanyāt prāyaścittaṃ kuryāt . tathā bhaviṣye .
     kṣuṇṇānāmapi govipraṃ na hanyādvai kadācanaṃ .. ataḥ pūrbavacanavirodhaḥ . atra vyavasthāmāha kātyāyanaḥ .
     ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ .
     vadhastatra tu naiva syāt pāpe hīne vadho bhṛguḥ ..
janmapadena jātikulañcocyate . tena hantrapekṣayā tapovidyājātikulairutkṛṣṭo nātatāyī vadhyaḥ tadanyo vadhya eva . bhagavadgītāyām . 1 . 36 . yathā --
     pāpamevāśrayedasmān hatvaitānātatāyinaḥ .. iti . etān bhīṣmādīnatyantotkṛṣṭaguṇānityarthaḥ . evambhūtātatāyinaścāhanane phalamapyāha bṛhaspatiḥ .
     ātatāyinamutkṛṣṭaṃ vṛttasvādhyāyasaṃyutam .
     yo na hanyādvadhaprāptaṃ so'śvamedhaphalaṃ labhet ..
yadyapi guruṃ bahuśrutaṃ hanyāditi śrūyate tathāpi guroḥ sakāśāt kulavidyātapobhiḥ śiṣyasyāpyutkarṣasambhavādevaṃ bahuśrutādapi . evamadhamavarṇasya uttamavarṇo na vadhyaḥ pūrbāparādhakṛtaviṣayaṃ vā sumantuvacanam . gaurātatāyyapi na vadhyaḥ .
     nakhināṃ śṛṅgiṇāñcaiva daṃṣṭriṇāñcātatāyinām .
     hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāg ..
iti kātyāyanavacanaṃ govyatiriktaśṛṅgiviṣayam .. viśeṣamāha kātyāyanaḥ .
     udyatānāntu pāpānāṃ hanturdoṣo na vidyate .
     nivṛttāstu yadārambhādgrahaṇaṃ na vadhaḥ smṛtaḥ ..
iti prāyaścittavivekaḥ ..

vadhyaḥ, tri, (vadhamarhatīti . vadha + yat .) vadhārhaḥ . tatparyāyaḥ . śīrṣacchedyaḥ 2 . ityamaraḥ . 3 . 1 . 45 ..
     kintvayā na śrutaṃ loke avadhyāḥ śatruyoṣitaḥ .
     hīnavarṇopabhuktā yā tyājyā vadhyāpi vā bhavet ..
iti prāyaścittatattvam .. avadhyā yathā --
     gobrāhmaṇaṃ vṛddhamathāpi suptaṃ bālaṃ svabandhuṃ lalanāṃ suduṣṭām .
     kṛtāparādhānapi naiva vadhyādācāryamukhyā guravastathaiva ..
iti vāmanapurāṇe 55 adhyāyaḥ ..

vadhyapālaḥ, puṃ, (vadhyaṃ vandhanasthānaṃ kārāgāraṃ pālayatīti . vadhya + pāla + aṇ .) kārāgṛharakṣakaḥ . yathā --
     sādhvīvikrayakṛdvadhyapālaḥ keśarivikrayī .
     taptalauhe tu pacyante yaśca bhaktaṃ parityajet ..
iti viṣṇupurāṇe . 2 . 6 . 11 ..

vana, sambhaktiśabdayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) vanati . saṃbhaktiḥ sevanam . iti durgādāsaḥ ..

vana, u ma vyāpṛtau . iti kavikalpadrumaḥ . (bhvā°para°-aka°-seṭ . udittvāt ktvāveṭ .) u, vanitvā vatvā . ma, pravanayati . mittve'pi asya ñau jvalahvaletyādinā kevalasya hrasvavikalpanāt sopasargasyaiva nityaṃ hrasvaḥ . vanayati vānayati . vyāpṛtirvyāpāraḥ . ayantu kagevat kriyāmātra ityanye . iti durgādāsaḥ ..

[Page 4,261a]
vana, ki upakṛtiśraddhāghātaśabdopatāpeṣu . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-para°-saka°aka° ca-seṭ .) ki, vānayati vanati . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

vana, da ṅa u yāce . iti kavikalpadrumaḥ .. (tanā°ātma°-dvika°-seṭ . udittvāt ktvāveṭ .) da ṅa, vanute . u, vanitvā vatvā . iti durgādāsaḥ ..

vanaṃ, klī strī, (vanatīti . van + pacādyac . yadvā, vanyate sevyate iti . puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ .) bahuvṛkṣayuktasthānam . (yathā, manuḥ . 8 . 356 .
     parastriyaṃ yo'bhivadettīrthe'raṇye vane'pi vā .
     badīnāṃ vāpi sambhede sasaṃgrahaṇamāpnuyāt ..
striyāntu yathā, sāhityadarpaṇe ārthivyañjanāyām .
     kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ .
     kelīvanīyamapi vañjulakuñjamañju ddūrepatiḥ kathaya kiṃ karaṇīyamadya ..
) tatparyāyaḥ . aṭavī 2 araṇyam 3 vipinam 4 gahanam 5 kānanam 6 . ityamarabharatau .. dāvaḥ 7 davaḥ 4 aṭaviḥ 9 bhīrukam 10 jhāṭam 11 guhinam 12 . iti śabdaratnāvalī .. śatram 13 samajam 14 prāntaram 15 viktam 16 .. iti jaṭādharaḥ .. kāntāram 17 . iti rājanirghaṇṭaḥ .. * .. gṛhasamīpakartavyavanaṃ yathā --
     śivirābhyantare bhadrā sthāpitā tulasī nṛṇām .
     dhanaputtrapradātrī ca puṇyadā haribhāktidā .
     prabhāte tulasīṃ dṛṣṭvā svarṇadānaphalaṃ labhet ..
     mālatī yūthikā kundaṃ mādhavī ketakī tathā .
     nāgeśvaraṃ mallikā ca kāñcanaṃ vakulaṃ śubham ..
     aparājitā ca śubhadā teṣāmudyānamīpsitam .
     pūrve ca dakṣiṇe caiva śubhadaṃ nātra saṃśayaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 102 adhyāyaḥ .. mathurāyāṃ dbādaśa vanāni yathā --
     ramyaṃ madhuvanaṃ nāma viṣṇusthānamanuttamam .
     taddaṣṭvā manujo devi sarvān kāmānavāpnuyāt ..
     vanaṃ tālavanañcaiva dvitīyaṃ vanamuttamam .
     tatra snātvā naro devi kṛtakṛtyo hi jāyate ..
     tṛtīyaṃ kumudaṃ nāma vanaṃ caivottamaṃ tathā .
     tatra gatvā naro devri kṛtakṛtyo hi jāyate ..
     ekādaśī kṛṣṇapakṣe māsi bhādrapade hi yā .
     tatra snāto naro devi rudraloke mahīyate ..
     caturthaṃ kābhyakavanaṃ vanānāṃ vanamuttamam .
     tatra gatvā naro devi mama loke mahīyate ..
     vimalasya ca kuṇḍe tu sarvaiḥ pāpaiḥ pramucyate .
     yastu pramuñcate prāṇān mama lokaṃ sa gacchati ..
     pañcamaṃ bahulavanaṃ vanasthānamanuttamam .
     tatra gatvā naro devi agnisthānaṃ sa gacchati ..
     yamunāyāḥ pare pāre devānāmapi durlabham .
     asti bhadravanaṃ nāma ṣaṣṭhaṃ vanamanuttamam ..
     tatra gatvā tu vasudhe madbhakto matparāyaṇaḥ .
     tadvanasya prabhāveṇa nāgalokaṃ sa gacchati ..
     saptamantu vanaṃ bhūme khādiraṃ lokaviśrutam .
     tatra gatvā naro bhadre mama lokaṃ sa gacchati ..
     mahāvanaṃ cāṣṭamantu sadaiva tu mama priyam .
     tasmin snātvā tu manujo indraloke mahīyate ..
     lohajaṃ dhavalaṃ nāma lohajaṅghena rakṣitam .
     navamantu vanaṃ devi mahāpātakanāśanam ..
     vanaṃ vilvavanaṃ nāma daśamaṃ devapūjitam .
     tatra gatvā tu manujo brahmaloke mahīyate ..
     ekādaśantu bhāṇḍīraṃ yogināṃ priyamuttamam .
     tasya darśanamātreṇa naro garbhaṃ na gacchati .
     bhāṇḍīraṃ samanuprāpya vanānāṃ vanamuttamam ..
     vāsudevaṃ tato dṛṣṭvā punarjanma na vidyate ..
     vṛndāvanaṃ dvādaśamaṃ vṛndayā parirakṣitam .
     mama caiva priyaṃ bhūme mahāpātakanāśanam ..
     vṛndāvanantu govindaṃ ye paśyanti vasundhare .
     na te yamapuraṃ yānti vaikuṇṭhaṃ prāpnuyurnarāḥ ..
iti vārāhe mathurātīrthavanadvādaśakavarṇanaṃ nāmādhyāyaḥ .. * .. vanaviśeṣe maraṇaphalaṃ yathā --
     yadevaṃ kathitaṃ puṇyaṃ mayā brahmamukhāccyutam .
     tat samagraṃ bhavettasya araṇyeṣūṣareṣu ca ..
     araṇyāni pravakṣyāmi tathā caivoṣarāṇi ca .
     saindhavaṃ daṇḍakāraṇyaṃ naimiṣaṃ kurujāṅgalam ..
     upalāvṛtamāraṇyaṃ jambūmārgo'tha puṣkaram .
     himavāsastato'raṇya uttamaḥ parikīrtitaḥ ..
     navaṣveteṣvaraṇyeṣu yastu prāṇān parityajet .
     brahmalokātithirbhūtvā sa yāti paramaṃ padam ..
iti devīpurāṇe araṇyoṣarapraśaṃsā .. * .. araṇye varṇanīyāni yathā --
     araṇye'hivarāhebhayūthasiṃhādayo drumāḥ .
     śukakākakapotādyā bhillabhalladavādayaḥ ..
udyāne varṇanīyāni yathā --
     udyāne saraṇiḥ sarvaphalapuṣpalatādrumāḥ .
     prikālikekihaṃsādyāḥ krīḍāvāpyadhvagasthitiḥ ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. (śaṅkarācāryaśiṣyasya hastāmalakasya śiṣyāṇāmupādhiviśeṣe, puṃ . yaduktaṃ prāṇatoṣiṇyāmavadhūtaprakaraṇe .
     suramye nirjhare deśe vane vāsaṃ karoti yaḥ .
     āśāpāśavinirmukto vananāmā sa ucyate ..
)

vanaṃ, klī, (vanyate sevyate iti . van + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . ghaḥ . iti nighaṇṭau devarājayajvā . 1 . 12 . 9 .) jalam . (yathā, raghuḥ . 9 . 22 .
     namayati sma sa kevalamunnataṃ vanamuce namuceraraye śiraḥ ..) nivāsaḥ . ālayaḥ . iti medinī . ne, 19 .. (camasaḥ . yathā, ṛkhede . 2 . 14 . 9 .
     adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṃ vana unnayadhvam .. vane saṃbhajanīye vane udake nipūtamāpyāyanena śodhitaṃ somamunnayadhvamūrdhvaṃ nayata . yadbā vane tadvikāre camase nipūtaṃ daśāpavitreṇa śodhitaṃ somaṃ vane camase unnayadhvam . iti tadbhāṣye sāyaṇaḥ ..) prasravaṇam . iti hemacandraḥ .. (raśmiḥ . iti nighaṇṭuḥ . 1 . 5 . 8 .. vana ṣaṇa sambhaktau bhūvādiḥ parasmai padī . puṃsi saṃjñāyāṃ ghaḥ . vanyate sevyate śītādinivāraṇāya . athavā vanatirhiṃsārthaḥ . vanyate hiṃsyate'nena tamaḥ . yadbā, vanu yācane tanādi ātmane bhāṣā . vanyate yācyate ṣṭaṣṭipradānāya . yadvā, vanaśabde bhūvādiḥ parasmaipadī vanyate śabdate stūyate stotṛbhiḥ . iti tatra devarājayajvā .. yathā, ṛgvede . 1 . 24 . 7 .
     abudhne rājā varuṇo vanasya ..)

vanakadalī, strī, (vanodbhavā kadalī .) kāṣṭhakadalī . iti rājanirghaṇṭaḥ .. (vivṛtirasyāḥ kāṣṭhakadalīśabde jñātavyā ..)

vanakandaḥ, puṃ, (vanajātaḥ kandaḥ .) vanaśūraṇaḥ . dharaṇīkandaḥ . iti rājanirghaṇṭaḥ ..

vanakārpāsī, strī, (vanodbhavā kārpāsī .) vanodbhavakārpāsaḥ . tatparyāyaḥ . triparṇā 2 bhāradvājī 3 vanodbhavā 4 . iti ratnamālā ..

vanakoliḥ, strī, (vanodbhavā koliḥ .) vanajavadarī . tatparyāyaḥ . karkaśikā 2 phalakarkaśā 3 . iti koṣāntaram ..

vanagocaraḥ, puṃ, (vanaṃ gocaro deśo yasya .) vyādhaḥ . iti kecit .. (vanaṃ jalaṃ gocaro nivāsasthānaṃ yasya . nārāyaṇaḥ . iti bhāgavataṭīkāyāṃ śrīdharasvāmī . 3 . 18 . 3 .. tri, jalacaraḥ . yathā, bhāgavate . 3 . 18 . 2 .
     muṣṇantamakṣṇā svaruco'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ .. kānanavihārī . yathā, manuḥ . 8 . 259 .
     sāmantānāmabhāve tu maulānāṃ sīmni sākṣiṇām .
     imānapyanuyuñjīta puruṣān vanagocarān ..
)

vanagauḥ, strī, (vanasya gauḥ .) gavayaḥ . iti rājanirghaṇṭaḥ ..

vanacandanaṃ, klī, (vanajātaṃ candanam .) aguru . devadāru . iti viśvaḥ ..

vanacandrikā, strī, (vane candrikā jyotsneva .) mallikā . iti rājanirghaṇṭaḥ ..

vanacampakaḥ, puṃ, (vanajātaścampakaḥ . śākapārthivavat samāsaḥ .) vanajacampakapuṣpavṛkṣaḥ . tatparyāyaḥ . vanadīpaḥ 2 hemāhvaḥ 3 sukumāraḥ 4 . asya guṇāḥ . kaṭutvam . uṣṇatvam . vātakaphanāśitvam . varṇyatvam . cakṣuṣyatvam . vraṇaropaṇatvam . vayaḥstambhakāritvañca . iti rājanirghaṇṭaḥ ..

[Page 4,262a]
vanacchāgaḥ, puṃ, (vanasya chāgaḥ .) araṇyacchagalaḥ . tatparyāyaḥ . eḍakaḥ 2 śiśuvāhyakaḥ 3 . iti trikāṇḍaśeṣaḥ .. (vane chāga iva .) śūkaraḥ . iti śabdamālā ..

vanajaṃ, klī, (vane jale jāyate iti . jan + ḍaḥ .) ambujam . iti medinī . je, 28 .. (yathā, raghuḥ . 5 . 73 .
     dīrgheṣvamī niyamitāḥ paṭamaṇḍapeṣu nidrāṃ vihāya vanajākṣa ! vanāyudeśyāḥ .
     vaktroṣmaṇā malinayanti purogatāni lehyāni saindhavaśilāśakalāni vāhāḥ ..
jalajāte vanodbhave ca tri . yathā, rāmāyaṇe . 2 . 45 . 7 .
     dārūṇi paribhinnāni vanajairupajīvibhiḥ ..)

vanajaḥ, puṃ, (vane jale araṇye vā jāyate iti . jan + ḍaḥ .) mustakaḥ . iti medinī . je, 28 .. gajaḥ . iti viśvaḥ .. vanaśūraṇaḥ . iti rājanirghaṇṭaḥ .. (tumburuphalam . tatparyāyo yathā --
     tumburuḥ sauravaḥ sauro vanajaḥ sānujo'ndhajaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vanajā, strī, (vane jāyate iti . jan + ḍaḥ . ṭāp .) mudgaparṇī . iti medinī . je, 28 .. araṇyakārpāsī . vanyopodakī . aśvagandhā . gandhapatrā . miśreyā . aindram . iti rājanirghaṇṭaḥ ..

vanajīraḥ, puṃ, (vanodbhado jīraḥ .) vanodbhavajīrakaḥ . tatparyāyaḥ . bṛhatpālī 2 sūkṣmapatraḥ 3 araṇyajīraḥ 4 kaṇaḥ 5 . asya guṇāḥ . kaṭutvam . śītatvam . vraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

vanatiktaḥ, puṃ, (vaneṣu vanodbhaveṣu tiktaḥ .) harītakī . iti śabdamālā ..

vanatiktā, strī, (vaneṣu vanodbhaveṣu madhye tiktā .) vanatiktikā . iti ratnamālā ..

vanatiktikā, strī, (vanatiktā + kan . ṭāpi ata itvam .) pāṭhā . ityamaraḥ . 2 . 4 . 84 .. (guṇādikamasyāḥ pāṭhāśabde jñeyam ..)

vanadaḥ, puṃ, (vanaṃ jalaṃ dadātīti . dā + kaḥ .) meghaḥ . iti śabdamālā .. vanadātari, tri ..

vanadamanaḥ, puṃ, (vanajāto damanaḥ .) araṇyadamanaḥ . iti rājanirghaṇṭaḥ ..

vanadīpaḥ, puṃ, (vanasya dīpa iva .) vanacampakaḥ . iti rājanirghaṇṭaḥ ..

vanadhenuḥ, puṃ, (vanasya dhenuriva .) gavayī . iti rājanirghaṇṭaḥ ..

vanapallavaḥ, puṃ, (vanamiva niviḍaḥ pallavo yasya .) śobhāñjanavṛkṣaḥ . iti jaṭādharaḥ .. araṇyajapatrañca ..

vanapāṃśulaḥ, puṃ, (vane pāṃśulaḥ pāpiṣṭhaḥ .) vyādhaḥ . iti śabdaratnāvalī ..

vanapippalī, strī, (vanodbhavā pippalī .) vanodbhavapippalī . tatparyāyaḥ . sūkṣmapippalī 2 kṣudrapippalī 3 vanakaṇā 4 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . tīkṣṇatvam . rucyatvam . dīpanatvam . sā āmā guṇāḍhyā . śuṣkā svalpaguṇā . iti rājanirghaṇṭaḥ ..

vanapuṣpā, strī, (vanamiva niviḍaṃ puṣpaṃ yasyāḥ . ṭāp .) śatapuṣpā . iti rājanirghaṇṭaḥ .. (śatapuṣpāśabde'syā vivaraṇaṃ jñātavyam ..)

vanapūrakaḥ, puṃ, (vanajātaḥ pūrako bījapūrakaḥ .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ ..

vanapriyaṃ, klī, (vaneṣu vanajāteṣu madhye priyam .) tvacam . iti rājanirghaṇṭaḥ ..

vanapriyaḥ, puṃ, (vanaṃ priyaṃ yasya .) kokilaḥ . ityamaraḥ . 2 . 5 . 19 .. (yathā --
     ayi vanapriya vismṛta eva kiṃ valibhujo vighaso bhavatādhunā .
     yadanayaiva kuhūriti vidyayā na patataścaraṇau dharaṇau tava ..
ityudbhaṭaḥ ..) araṇyapriyamātre, tri ..

vanabījaḥ, puṃ, (vanasya vanodbhavo vā bījo bījapūrakaḥ .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ ..

vanabījakaḥ, puṃ, (vanabīja + svārthe kan .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ ..

vanabījapūrakaḥ, puṃ, (vanodbhavo bījapūrakaḥ .) araṇyajātabījapūraḥ . tatparyāyaḥ . vanajaḥ 2 vanabījakaḥ 3 vanabījaḥ 4 atyamlā 5 gandhāmlā 6 vanodbhavā 7 devadūtī 8 pītā 9 devadāsī 10 deveṣṭā 11 mātulaṅgikā 12 pacanī 13 mahāphalā 14 . asya guṇāḥ . amlatvam . kaṭutvam . uṣṇatvam . rucipradatvam . vātāmadoṣakṛmikaphaśvāsanāśitvañca . iti rājanirghaṇṭaḥ ..

vanabhadrikā, strī, (vane bhadraṃ yasyāḥ . tataḥ ṭāpi ata itvam .) bhadravalā . iti kecit ..

vanabhuk, [j] puṃ, (vanaṃ bhuṅkte iti . van + bhuj + kvip .) ṛṣabhauṣadham . iti śabdacandrikā ..

vanamakṣikā, strī, (vanasya makṣikā .) daṃśaḥ . ityamaraḥ . 2 . 5 . 27 ..

vanamallī, strī, (vanodbhavā mallī .) vanodbhavamallikā . iti śabdaratnāvalī ..

vanamālā, strī, (vanodbhavapuṣparacitā mālā . madhyapadalopisamāsaḥ .) śrīkṛṣṇasya mālā . tatsvarūpaṃ yathā --
     ājānulambinī mālā savvartukusumojjvalā .
     madhye sthūlakadambāḍhyā vanamāleti kīrtitā ..
iti śabdamālā .. (vanapuṣpasrak . yathā, raghuḥ . 9 . 51 .
     grathitamaulirasau vanamālayā tarupalāśasavarṇatanucchadaḥ ..)

vanamālinī, strī, (vanamālī astyasyāmiti . iniḥ . ṅīp .) dvārakāpurī . iti trikāṇḍaśeṣaḥ .. vārāhī . iti rājanirghaṇṭaḥ ..

[Page 4,262c]
vanamālī, [n] puṃ, (vanamālā astyasyeti . iniḥ .) śrīkṛṣṇaḥ . ityamaraḥ . 1 . 9 . 21 .. (nārāyaṇaḥ . yathā, pradyumnavijaye . 3 aṅke .
     kamalayāmalayā vanamālinaṃ girijayā giriśañca niśā vidhum .
     suvivṛtā pariyojayato vidheścaturatā hyanurūpasamāgame ..
)

vanamuk, [c] puṃ, (vanaṃ jalaṃ muñcatīti . muc + kip .) meghaḥ . iti śabdaratnāvalī .. (jalavarṣiṇi, tri . iti raghuḥ . 9 . 22 ..)

vanamudgaḥ, puṃ, (vanodbhavo mudgaḥ .) mukuṣṭakaḥ . ityamaraḥ . 2 . 9 . 17 .. tatparyāyaḥ . varakaḥ 2 nigūḍhakaḥ 3 kulīnakaḥ 4 khaṇḍī 5 . iti hemacandraḥ . 4 . 239 .. asya anyaparyāyaguṇau mukuṣṭamakuṣṭakaśabdayordraṣṭavyau .. (yathā, suśrute . 1 . 46 . vanamudgakalāyamakuṣṭamasūramardalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ ..)

vanamudgā, strī, (vanamudga + ṭāp .) mudgaparṇī . iti rājanirghaṇṭaḥ ..

vanamūtaḥ, puṃ, meghaḥ . vanaṃ jalaṃ mūtaṃ baddhaṃ anena vanaṃ muñcati iti vā manīṣādiḥ . ityamaraṭīkāyāṃ bharatakṛtajīmūtaśabdavyutpattidarśanāt ..

vanamūrdhajā, strī, (vanasya mūrdhni jāyate iti . jan ḍaḥ .) vanabījapūrakaḥ . iti rājanirghaṇṭaḥ ..

vanamocā, strī, (vanodbhavā mocā .) kāṣṭhakadalī . iti rājanirghaṇṭaḥ ..

vanaraḥ, puṃ, (vānaraḥ . pṛṣodarāditvāt hrasve sādhuḥ .) vānaraḥ . iti bharatadvirūpakoṣaḥ ..

vanarājaḥ, puṃ, (vanasya vane vā rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) siṃhaḥ . iti śabdamālā .. vanasya rājā ca ..

vanalakṣmīḥ, strī, (vanasya lakṣmīḥ śobhā .) kadalī . iti rājanirghaṇṭaḥ ..

vanavarvaraḥ, puṃ, (vanodbhavo varvaraḥ .) kṛṣṇārjakaḥ . iti rājanirghaṇṭaḥ ..

vanavarvarikā, strī, (vanajātā varvarikā .) araṇyajavarvarī . vanavāvui iti bhāṣā . tatparyāyaḥ . sugandhiḥ 2 suprasannakaḥ 3 doṣākleśī 4 viṣaghnaḥ 5 sumukhaḥ 6 sūkṣmapatrakaḥ 7 nidrāluḥ 8 śophahārī 9 suvaktraḥ 10 . asya guṇāḥ . uṣṇatvam . sugandhitvam . piśācavāntibhūtaghnatvam . ghrāṇasantarpaṇatvañca . iti rājanirghaṇṭaḥ ..

vanavallarī, strī, (vanodbhavā vallarī .) niḥśreṇikātṛṇam . iti rājanirghaṇṭaḥ ..

vanavahniḥ, puṃ, (vanasya vanodbhavo vā vahniḥ .) dāvānalaḥ . iti hemacandraḥ . 4 . 167 .. (yathā, kathāsaritsāgare . 56 . 343 .
     phaṇāratnaprabhājālajaṭilaṃ vanavahninā .
     gṛhītamiva tenograhetihastena mūrdhani ..
)

vanavāsanaḥ, puṃ, (vanaṃ vāsayati gandheneti . vāsi + lyuḥ .) khaṭṭāsaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,263a]
vanavāsī, [n] puṃ, (vanaṃ vāsayati surabhīkarotīti . vāsi + ṇiniḥ .) ṛṣabhanāmauṣadham . muṣkakavṛkṣaḥ . vārāhīkandaḥ . śālmalīkandaḥ . nīlamahiṣakandaḥ . iti rājanirghaṇṭaḥ .. (vane vasatīti . vas + ṇiniḥ .) vanavāsakartari, tri .. (yathā, manuḥ . 6 . 27 .
     tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet .
     gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu ..
)

vanavṛntākī, strī, (vanasya vṛntākī vārtākī .) bṛhatī . iti rājanirghaṇṭaḥ ..

vanavrīhiḥ, puṃ, (vanasya vrīhiḥ .) nīvāraḥ . iti hemacandraḥ . 4 . 242 ..

vanaśūkarī, strī, (vanasya śūkarīva romaśatvāt māṃsalatvācca .) kapikacchuḥ . iti rājanirghaṇṭaḥ .. (vanasya śūkarī .) āraṇyavarāhī ca ..

vanaśūraṇaḥ, puṃ, (vanajātaḥ śūraṇaḥ .) vanodbhavaullaḥ . vana ola iti bhāṣā . tatparyāyaḥ . sitaśūraṇaḥ 2 vanyaḥ 3 vanakandaḥ 4 araṇyaśūraṇaḥ 5 vanajaḥ 6 śvetaśūraṇaḥ 7 vanakaṇḍulaḥ 8 . asya guṇāḥ . rucyatvam . kaṭutvam . uṣṇatvam . kṛmigulmaśūlādidoṣasarvārocakanāśitvañca . iti rājanirghaṇṭaḥ ..

vanaśṛṅgāṭaḥ, puṃ, (vanasya śṛṅgāṭa iva kaṇṭhakāvṛtatvāt .) gokṣurakaḥ . ityamaraḥ . 2 . 4 . 99 .. (asya paryāyo yathā --
     gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ .
     gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi ..
     palaṅkaṣā svadaṃṣṭrā ca tathā syādikṣugandhikā .
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vanaśṛṅgāṭakaḥ, puṃ, (vanaśṛṅgāṭa + svārthe kan .) gokṣurakaḥ . iti rājanirghaṇṭaḥ ..

vanaśobhanaṃ, klī, (vanaṃ jalaṃ śobhayatīti . śubha + ṇic + lyuḥ .) padmam . iti śabdacandrikā .. vanasya śobhākartari, tri ..

vanaśvā, [n] puṃ, (vanasya vane vā śvā kukkuraḥ .) gandhamārjāraḥ . vañcakaḥ . vyāghraḥ . iti medinī . ne, 207 ..

vanasaṅkaṭaḥ, puṃ, (vane saṅkaṭo bāhulyaṃ yasya .) masūraḥ . iti śabdacandrikā ..

vanasamūhaḥ, puṃ, (vanānāṃ samūhaḥ .) araṇyasaṃhatiḥ . tatparyāyaḥ . vanyā 2 . ityamaraḥ . 2 . 4 . 4 .. vānyā 3 . iti śabdaratnāvalī .. jalasamūhaśca ..

vanasarojinī, strī, (vanasya sarojinī padminīva śobhākaratvāt .) vanakārpāsī . iti śabdaratnāvalī ..

vanasthaḥ, puṃ, (vane tiṣṭhatīti . sthā + kaḥ .) mṛgaḥ . iti śabdacandrikā .. (vānaprasthaḥ . yathā, manuḥ . 5 . 137 .
     etacchaucaṃ gṛhasthānāṃ dbiguṇaṃ brahmacāriṇām .
     triguṇaṃ syādvanasthānāṃ yatīnāntu caturguṇam ..
) vanavāsini, tri .. (yathā, harivaṃśe . 152 . 21 .
     pravṛttacakro nṛpatirvanasthān gajān gajaiḥ svairiva vīryadīptān ..)

vanasthā, strī, (vane tiṣṭhati yā . sthā + kaḥ . ṭāp .) aśvatthīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vanaspatiḥ, puṃ, (vanasya patiḥ . pāraskarāditvāt suṭ .) vinā puṣpaṃ phalidrumaḥ . (yathā, manuḥ . 1 . 47 .
     apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ ..) vṛkṣamātram . iti medinī . te, 216 .. (yathā, mahābhārate . 1 . 141 . 16 .
     kathaṃ nu śākhāstiṣṭheraṃśchinnamūle vanaspatau ..) sthālīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     nandīvṛkṣo'śvatthabhedaḥ praroho gajapādapaḥ .
     sthālīvṛkṣaḥ kṣayataruḥ kṣīrī ca syādbanaspatiḥ ..
iti bhāvaprakāśe . 1 . 1 .. ghṛtapṛṣṭhasya puttraviśeṣaḥ . yathā, bhāgavate . 5 . 20 . 21 .. ātmā madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitavarṇo vanaspatiriti ghṛtapṛṣṭhasutāḥ .. vaṭavṛkṣaḥ .. tatparyāyo yathā --
     vaṭo raktaphalaḥ śṛṅgī nyagrodhaḥ skandhajo dhruvaḥ .
     kṣīrī vaiśravaṇāvāso bahupādo vanaspatiḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vanaharidrā, strī, (vanodbhavā haridrā .) araṇyajaharidrā . tatparyāyaḥ . śolī 2 śolikā 3 vanāriṣṭā 4 . asyā guṇāḥ . kaṭutvam . gaulyatvam . rucyatvam . tiktatvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ .. iti bhāvaprakāśaḥ ..

vanahāsaḥ, puṃ, (vanasya hāsa iva prakāśakatvāt .) kāśatṛṇam . iti trikāṇḍaśeṣaḥ .. kundavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vanahāsakaḥ, puṃ, (vanahāsa + svārthe kan .) kāśatṛṇam . iti śabdaratnāvalī ..

vanākhuḥ, puṃ, (vanasyākhuḥ .) śaśakaḥ . iti trikāṇḍaśeṣaḥ ..

vanākhukaḥ, puṃ, mudgaḥ . iti trikāṇḍaśeṣaḥ ..

vanājaḥ, puṃ, (vanasya ajaḥ .) vanacchāgaḥ . tatparyāyaḥ . iḍikkaḥ 2 śiśuvāhakaḥ 3 pṛṣṭhaśṛṅgaḥ 4 . iti hemacandraḥ . 4 . 344 ..

vanāṭuḥ, puṃ, varvaṇā . nīlamakṣikā . iti śabdacandrikā ..

vanāmalaḥ, puṃ, (vanasya āmala āmalaka iva .) kṛṣṇapākaphalaḥ . iti śabdamālā ..

vanāmraḥ, puṃ, (vanasya āmra iva .) kośāmraḥ . iti rājanirghaṇṭaḥ .. (guṇādiviśeṣo'sya kośāmraśabde jñeyaḥ ..)

vanāyuḥ, puṃ, deśaviśeṣaḥ . yathā --
     gayā gayaśca vānāyurbanāyuryadusātvatam . iti śabdaratnāvalī .. (yathā, mahābhārate . 8 . 7 . 11 .
     ājāneyaiḥ saindhavaiḥ pārvatīyairnadījakāmbojavanāyuvāhlikaiḥ .. dānavaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 30 .
     gariṣṭhaśca vanāyuśca dīrghajihvaśca dānavaḥ ..)

vanāyujaḥ, puṃ, (vanāyau deśe jāyate iti . jana + ḍaḥ .) vanāyudeśodbhavaghoṭakaḥ . asya rūyāntaraṃ vānāyujaḥ . iti śabdaratnāvalī ..

vanāriṣṭā, strī, (vanajātā ariṣṭeva .) vanaharidrā . iti rājanirghaṇṭaḥ ..

vanārcakaḥ, puṃ, (vanasya arcaka iva . niyatapuṣpacāyitvāt tathātvam .) puṣpajīvī . mālākāraḥ . iti jaṭādharaḥ ..

vanārdrakā, strī, (vanodbhavā ārdrakā .) vanabhavārdrakam . iti rājanirghaṇṭaḥ .. asyāḥ paryāyaguṇau aindraśabde draṣṭavyau ..

vanālikā, strī, (vanaṃ alati bhūṣayatīti . ala + ṇvul . ṭāpi ata itvam .) hastiśuṇḍī . yathā --
     vajravallyasthisaṃhāro hastiśuṇḍī vanālikā . iti hārāvalī . 95 ..

vanāśrayaḥ, puṃ, (vanameva āśrayo yasyāḥ .) droṇakākaḥ . iti jaṭādharaḥ .. (araṇyāśrayiṇi, tri . yathā, mārkaṇḍeye . 109 . 43 .
     sīdiṣyatyakhilo lokastvayi bhūpa ! vanāśraye ..)

vanāhiraḥ, puṃ, (vanasya āhiraḥ .) śūkaraḥ . iti trikāṇḍaśeṣaḥ ..

vaniḥ, puṃ, agniḥ . khani kaṣi aji asi vasi sani dhvani granthi valibhyaśca . ityanena vanadhātoḥ pūrvānuvṛtta-ipratyayena niṣpannaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ . 4 . 139 ..

vanitaḥ, tri, (vana + ktaḥ .) yācitaḥ . sevitaḥ . iti medinī . te, 149 ..

vanitā, strī, (vana + kta . ṭāp .) jātarāgastrī . strīsāmānyam . iti medinī . te, 149 .. (yathā, raghuḥ . 2 . 19 .
     vaśiṣṭhadhenoranuyāyinaṃ tamāvartamānaṃ vanitā vanāntāt .
     papau nimeṣālasapakṣmapaṅktirupoṣitābhyāmiva locanābhyām ..
)

vanī, strī, vanam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, sāhityadarpaṇe . 2 .
     kelīvanīyamapi vañjulakuñjamañjuḥ ..)

vanī, [n] puṃ, (vanaṃ āśrayatvenāstyasyeti . vana + iniḥ .) vānaprasthaḥ . yathā -- gṛhamedhī śaradvasantayoḥ vrīhiyavābhyāṃ yajeta vanī varṣāsu śyāmākairāpatkalpe'nyaiḥ purātanairvā . iti śrāddhacintāmaṇau hārītaḥ ..

vanīkaḥ, tri, yācakaḥ . ityamaraṭīkāsārasundarī ..

vanīyakaḥ, tri, (vaniṃ yācanamicchatīti . kyac . tato ṇvul .) yācakaḥ . ityamaraḥ . 3 . 1 . 49 ..

[Page 4,264a]
vanekṣudrā, strī, (vane kṣudrā . aluksamāsaḥ .) karañjaḥ . iti ratnamālā ..

vanecaraḥ, tri, (vane caratīti . cara + careṣṭaḥ . iti ṭaḥ . tatpuruṣe kṛtītyaluk .) araṇyacārī . yathā --
     vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ .
     bhavanti yatrauṣadhayo rajanyāmatailapūrāḥ suratapradīpāḥ ..
iti kumārasambhave 1 sargaḥ ..

vanejyaḥ, puṃ, (vane ijyaḥ pūjyaḥ .) vaddharasālaḥ . iti rājanirghaṇṭaḥ ..

vanesarjaḥ, puṃ, (vane sarja iva .) asanavṛkṣaḥ . iti ratnamālā ..

vanodbhavā, strī, (vane udbhavo yasyāḥ .) vanakārpāsī . iti ratnamālā ..

vanaukāḥ, [s] puṃ, (vanameva oko gṛhaṃ yasya .) vānaraḥ . ityamaraḥ . 2 . 5 . 3 .. (vanavāsini, tri . yathā, bhāgavate . 4 . 9 . 21 .
     dharmo'gniḥ kaśyapaḥ śakro munayo ye vanaukasaḥ .
     caranti dakṣiṇīkṛtya bhramanto yat satārakāḥ ..
)

vandakā, strī, vandā . yathā --
     vandākā śekharī sevyā vandā ca vandakeṣyate .. iti bharatadhṛtahaḍḍaḥ ..

vandathaḥ, puṃ, (vandate stauti vandyate stūyate iti vā . vanda + śīṅśapirugamivaścijīviprāṇibhyo'thaḥ . ityatra vañcītyasya sthāne vandīti pāṭho'pi bahusammataḥ ityato'thaḥ .) stotā . stutyaḥ . vandidhātorathapratyayena niṣpannaḥ . iti siddhāntakaumudī ..

vandanaṃ, klī, (vandate'neneti . vanda + karaṇe lyuṭ .) vadanam . iti śabdacandrikā .. (vanda + bhāve lyuṭ .) praṇāmaḥ . sa tu ṣoḍaśadhābhaktyantargatabhaktiviśeṣaḥ . yathā . pādmottarakhaṇḍe śivapārvatīsaṃvāde .
     ādyaṃ tu vaiṣṇavaṃ proktaṃ śaṅkhacakrāṅkanaṃ hareḥ .
     dhāraṇañcordhvapuṇḍrāṇāṃ tanmantrāṇāṃ parigrahaḥ ..
     arcanañca japo dhyānaṃ tannāmasmaraṇaṃ tathā .
     kortanaṃ śravaṇañcaiva vandanaṃ pādasevanam ..
     tatpādodakasevā ca tanniveditabhojanam .
     tadīyānāñca saṃsevā dvādaśībrataniṣṭhatā ..
     tulasīropaṇaṃ viṣṇordevadevasya śārṅgiṇaḥ .
     bhaktiḥ ṣoḍaśadhā proktā bhavabandhavimuktaye ..
iti haribhaktivilāse 11 vilāsaḥ .. ṣoḍaśopacārapūjāntargataśeṣopacāraḥ . yathā --
     āsanaṃ svāgataṃ pādyamarghyamācamanīyakam .
     madhuparkācamanasnānavasanābharaṇāni ca .
     gandhapuṣpe dhūpadīpau naivedyaṃ vandanaṃ tathā ..
ityāhrikatattve ācāracintāmaṇiḥ .. * .. atha vandanam .
     praṇamedatha sāṣṭāṅgaṃ tanmudrāñca pradarśayet .
     paṭhet pratipraṇāmañca prasīda bhagavanniti ..
taduktamekādaśe śrībhagavatā .
     stavairuccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtairapi .
     stutvā prasīda bhagavanniti vandeta daṇḍavat ..
atha praṇāmavidhiḥ . kālikāpurāṇe .
     yaḥ svayaṃ gadyapadyābhyāṃ ghaṭitābhyāṃ namaskṛtim .
     śiro matpādayoḥ kṛtvā bāhubhyāñca parasparam .
     prapannaṃ pāhi māmīśa bhītaṃ mṛtyumahārṇavāt ..
kiñcāgame .
     dorbhyāṃ padbhyāñca jānubhyāmurasā śirasā dṛśā .
     manasā vacasā ceti prāṇāmo'ṣṭāṅga īritaḥ ..
     jānubhyāñcaiva bāhubhyāṃ śirasā vacasā dhiyā .
     pañcāṅgakaḥ praṇāmaḥ syāt pūjāsu pravarāvimau ..
iti ..
     garuḍaṃ dakṣiṇe kṛtvā kuryāttatpṛṣṭhato budhaḥ .
     avaśyañca praṇāmāṃstrīn śaktaścedadhikādhikān ..
tathā ca nāradapañcarātre .
     sandhiṃ vīkṣya hariṃ cādyaṃ gurūn svagurumeva ca .
     dbicaturviṃśadathavā caturviṃśattadardhakam .
     namettadardhamathavā tadardhaṃ sarvathā namet ..
viṣṇudharmottare .
     devārcādarśanādeva praṇamenmadhusūdanam .
     sthānāpekṣā na kartavyā iṣṭārcāṃ dvijasattamāḥ .
     devārcādṛṣṭapūtaṃ hi śuci sarvaṃ prakīrtitam ..
atha namaskāramāhātmyam . nārasiṃhe .
     namaskāraḥ smṛto yajñaḥ sarvayajñeṣu cottamaḥ .
     namaskāreṇa caikena naraḥ pūto hariṃ vrajet ..
skānde .
     daṇḍapraṇāmaṃ kurute viṣṇave bhaktibhāvitaḥ .
     reṇusaṃkhyaṃ vaset svarge śatamanvantaraṃ naraḥ ..
tatraiva śrīkṛṣṇanāradasaṃvāde .
     praṇamya daṇḍavadbhūmau namaskāreṇa yo'rcayet .
     sa yāṃ gatimavāpnoti na tāṃ kratuśatairapi ..
     namaskāreṇa caikena naraḥ pūto hariṃ vrajet ..
tatraiva śivomāsaṃvāde .
     bhūmimāpīḍya jānubhyāṃ śira āropyavai bhuvi .
     praṇamet yo hi deveśaṃ so'śvamedhaphalaṃ labhet ..
tatraivānyatra .
     tīrthakoṭisahasrāṇi tīrthakoṭiśatāni ca .
     nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm ..
     śāṭhyenāpi namaskāraṃ kurvataḥ śārṅgadhanvine .
     śatajanmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     reṇuguṇṭhitagātrasya kaṇā dehe bhavanti ye .
     tāvadbarṣasahasrāṇi viṣṇuloke mahīyate ..
viṣṇudharmottare .
     abhivādya jagannārtha kṛtārthaśca tathā bhavet .
     namaskārakriyā tasya sarvapāpapraṇāśinī ..
     jānubhyāṃ caiva pāṇibhyāṃ śirasā ca vicakṣaṇaḥ .
     kṛtvā praṇāmaṃ devasya sarvān kāmanavāpnuyāt ..
brahmapurāṇe .
     anādinidhanaṃ devaṃ daityadānavadāraṇam .
     ye namanti narā nityaṃ nahi paśyanti te yamam ..
     ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dbijāḥ .
     namanti nahite viṣṇoḥ sthānādanyatra gāminaḥ ..
nāradīye .
     eko'pi kṛṣṇasya sakṛtpraṇāmo daśāśvamedhāvabhṛtairna tulyaḥ .
     daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya ..
bhaktisudhodaye .
     viṣṇordaṇḍapraṇāmārthaṃ bhaktena patatā bhuvi .
     pātitaṃ pātakaṃ kṛtsnaṃ nottiṣṭhati punaḥ saha ..
     api pāpaṃ durācāraṃ naraṃ tvatpraṇataṃ hare .
     nekṣante kiṅkarā yāmyā ulūkāstapanaṃ yathā ..
śrīviṣṇupurāṇe . śrīyamasya nijabhaṭānuśāsane .
     harimamaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ .
     tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam ..
brahmavaivarte .
     śaraṇāgatarakṣaṇodyataṃ harimīśaṃ praṇamanti ye narāḥ .
     na patanti bhavāmbudhau sphuṭaṃ patitānuddharati sma tānasau ..
aṣṭamaskandhe ca valivākye .
     aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ .
     yallokapālaistvadanugraho'marairalabdhapūrvāpasade'sure'rpitaḥ ..
ataeva nārāyaṇavyūhastave .
     aho bhāgyamaho bhāgyamaho bhāgyaṃ nṛṇāmidam .
     yeṣāṃ haripadābjāgre śiro nyastaṃ yathā tathā ..
kiñca nārasiṃhe śrīyamoktau .
     tasya vai nārasiṃhasya viṣṇoramitatejasaḥ .
     praṇāmaṃ ye prakurvanti teṣāmapi namo namaḥ ..
bhaviṣyottare ca jaladhenuprasaṅge .
     viṣṇordevajagaddhāturjanārdanajagatpateḥ .
     praṇāmaṃ ye prakurvanti teṣāmapi namo namaḥ ..
ityādi .. * .. atha praṇāmanityatā . bṛhannāradīye tu vṛkopākhyānārambhe .
     sakṛdbā na namedyastu viṣṇave śarmakāriṇe .
     śavopamaṃ vijānīyāt kadācidapi nālapet ..
kiñca pādme . vaiśākhamāhātmye yamabrā hmaṇasaṃvāde .
     paśyanto bhagavaddvāraṃ nāmaśastraparicchadam .
     akṛtvā tatpraṇāmādi yānti te narakaukasaḥ ..
atha namaskāraniṣiddhāni . viṣṇusmṛtau .
     janmaprabhṛti yatkiñcit pumān ve dharmamācaret .
     sarvaṃ tanniṣphalaṃ yāti ekahastābhivādanāt ..
vārāhe .
     vastraprāvṛtadehastu yo naraḥ praṇameta mām .
     śvitrī sa jāyate mūrkhaḥ saptajanmani bhāmini ! ..
kiñcānyatra .
     agre pṛṣṭhe dhāmabhāge samīpe garbhamandire .
     japahomanamaskārān na kuryāt keśavālaye ..
api ca .
     sakṛdbhūmau nipatito na śaktaḥ praṇamenmuhuḥ .
     utthāyotthāya kartavyaṃ daṇḍavat praṇipātanam ..
     tataḥ pradakṣiṇāṃ kuryāt bhaktyā bhagavato hareḥ .
     nāmāni kīrtayan śaktau tāñca sāṣṭāṅgavandanām ..
iti haribhaktivilāse 8 vilāsa .. * .. anyat namaskāraśabde praṇāmaśabde ca draṣṭavyam .. (viṣaviśeṣaḥ . yathā, ṛgvede . 7 . 51 . 2 .
     yadvijāman paruṣi vandanaṃ bhuvat .. asuraḥ . rakṣoviśeṣaḥ . iti ṛgbhāṣye sāyaṇaḥ . 7 . 21 . 5 ..)

vandanamālā, strī, (vandanārthā mālā yatra sā .) toraṇam . iti halāyudhaḥ . 2 . 146 .. (vandanārthā mālā iti karmadhāraye .) rambhāstambhacatuṣṭayaveṣṭitāmrapatraracitamālā . yathā,
     kuryādvandanamālāṃ yo rambhāstambhaiḥ suśobhanaiḥ .
     cūtavṛkṣodbhavaiḥ patrairjāgare cakrapāṇinaḥ ..
     yugāni patrasaṃkhyānāṃ svarge tasyotsavo bhavet .
     pūjyate vāsavādyaiśca krīḍate cāpsarovṛtaḥ ..
iti haribhaktivilāse 13 vilāsaḥ ..

vandanamālikā, strī, (vandanamālā + svārthe kan .) vahirdvāropari śubhadā mālā . yathā --
     toraṇordhve tu maṅgalyaṃ dāmavandanamālikā .. iti hemacandraḥ . 4 . 74 ..

vandanā, strī, (vanda + ghaṭṭivandividibhyaśceti vācyam . 3 . 3 . 107 . ityasya vārtikoktyā yuc . ṭāp .) stutiḥ . tatparyāyaḥ . samīcī 2 . iti trikāṇḍaśeṣaḥ .. homabhasmanā tilakam . yathā --
     aiśānyāmāharedbhasma śrucā vātha śruveṇa vā .
     vandanāṃ kārayettena śiraḥkaṇṭhāṃśakeṣu ca .
     kaśyaprasyetimantreṇa yathānukramayogataḥ ..
iti tithyāditattve vaśiṣṭhavacanam ..

vandanī, strī, (vanda + lyuṭ . ṅīp .) natiḥ . jīvātuḥ . vaṭī . yācanakarma . iti medinī . ne, 97 .. kvacit pustake vaṭīsthāne kaṭī yācanakarmasthāne mācalakarma iti ca pāṭhaḥ . tatra tu pavargīyabakārādau likhito'yaṃ śabdaḥ . kintu vadi ṅa nutyabhivādayorityasmāt anaṭpratyayaniṣpannatvāt antaḥsthavakārādau likhitaḥ ..

vandanīyaḥ, tri, (vadi + anīyar .) stavanīyaḥ . vandyaḥ . vanditavyaḥ . vadadhātoranīyapratyayena niṣpannaḥ .. (yathā, mahābhārate . 7 . 80 . 30 .
     tataḥ śuddhāptamāsādya jānubhyāṃ bhūtale sthitaḥ .
     śirasā vandanīyaṃ tamabhivandya jagatpatim ..
)

vandanīyaḥ, puṃ, (vandyate bheṣajārthaṃ stūyate iti . vadi + anīyar .) pītabhṛṅgarājaḥ . iti rājanirghaṇṭaḥ .

[Page 4,265b]
vandanīyā, strī, (vadi + karmaṇi anīyar . ṭāp .) gorocanā . iti trikāṇḍaśeṣaḥ .. (vivṛtirasyā gorocanāśabde vijñeyā ..)

vandā, strī, (vandate aparavṛkṣamiti . vadi + ac . ṭāp .) vṛkṣoparivṛkṣaḥ . vāṃdu iti paragāchā . iti ca bhāṣā . tatparyāyaḥ . vṛkṣādanī 2 vṛkṣaruhā 3 jīvantikā 4 . ityamaraḥ .. vandākā 5 śekharī 6 sevyā 7 vandakā 8 . iti bharatadhṛtahaḍḍaḥ .. vandakaḥ 9 nīlavallī 10 iti ratnamālā .. vandākī 11 paravāsikā 12 iti śabdaratnāvalī .. vaśinī 13 puttriṇī 14 vandyā 15 parapuṣṭā 16 parāśrayā 17 . iti śabdacandrikā .. latāviśeṣaḥ . bhikṣukī . iti medinī . de, 10 .. asyāḥ paryāyāntaraṃ guṇāśca vandākaśabde draṣṭavyāḥ ..

vandākaḥ, puṃ, vṛkṣoparivṛkṣaḥ . vāṃdā iti hindī bhāṣā . tatparyāyaḥ . pādaparuhā 2 śikharī 3 tarurohiṇī 4 vṛkṣādanī 5 vṛkṣaruhā 6 kāmavṛkṣaḥ 7 śaikharī 8 keśarūpā 9 taruruhā 10 tarusthā 11 gandhamādanī 12 kāminī 13 tarubhuk 14 śyāmā 15 upadī 16 . asya guṇāḥ . tiktatvam . śiśiratvam . kaphapittaśramāpahatvam . vaśyādisiddhidatvam . vṛṣyatvam . kaṣāyatvam . rasāyaṇatvañca . iti rājanirghaṇṭaḥ .. api ca .
     vandākaḥ syāddhimastiktaḥ kaṣāyamadhuro rase .
     maṅgalyaḥ kaphavātāsrarakṣovraṇaviṣāpahaḥ ..
iti bhāvaprakāśaḥ ..

vandākā, strī, vandā . iti bharatadhṛtahaḍḍaḥ ..

vandākī, strī, vandā . iti śabdaratnāvalī ..

vandāruḥ, tri, (vandate stauti abhivādayatīti . vanda + śṛvandyorāruḥ . 3 . 2 . 173 . iti āruḥ .) vandanaśīlaḥ . tatparyāyaḥ . abhivādakaḥ 2 . ityamaraḥ . 3 . 1 . 28 .. abhivādayitā 3 . iti śabdaratnāvalī .. (yathā, ṛgvede . 1 . 147 . 2 .
     pīyati tvo anutvo gṛṇati vandārusta tanvaṃ vande agne .. stotre, klī . iti ṛgvedabhāṣye sāyaṇaḥ . 4 . 43 . 1 ..)

va(ba)ndiḥ, strī, (vandate stauti nṛpādikaṃ svamuktyarthamiti . vadi + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) ākṛṣṭamanuṣyagavādiḥ . kayedī iti bhāṣā . tatparyāyaḥ . pragrahaḥ 2 upagrahaḥ 3 vandī 4 . ityamarabharatau .. vandikā 5 . iti śabdaratnāvalī .. sopānakaḥ . ityuṇādikoṣaḥ .. (mlahaḥ . yathā, bhāgavate . 6 . 1 . 22 .
     vandyakṣaiḥ kaitavaiścauryairgarhitāṃ vṛttimāsthitaḥ .. puṃ, stutipāṭhakaḥ . yathā, harivaṃśe . 112 . 50 .
     sūtamāgadhavandīnāmekaikasya sahasrikam ..)

[Page 4,265c]
va(ba)ndigrāhaḥ, puṃ, (vandimiva gṛhasthaṃ gṛhṇātīti . graha + ṇaḥ .) agnyāyudhadevatāgārabhedakaḥ . (ḍākāita iti bhāṣā ..) yathā -- vandigrāhāṃstathā vājikuñjarāṇāñca hāriṇaḥ . asahyaghātinaścaiva śūlānāropayennarān .. vandigrāhādīn balāvaṣṭambhena ghātakāṃśca narān śūlānāropayet . ayañca vadhaprakāraviśeṣopadeśaḥ .
     agnyāgārāyudhāgāradevatāgārabhedakān .
     hastyaśvarathahartṝṃśca hanyādevāvicārayan ..
iti manusmaraṇāt . iti mitākṣarāvyavahārakāṇḍe daṇḍaprakaraṇam ..

va(ba)ndicauraḥ, puṃ, (vandimiva vidhāya cauraḥ apahārakaḥ . gṛhasthaṃ vandimiva kṛtvā samastadravyāṇāmapahārakatvādasya tathātvam .) vandigrāhaḥ . tatparyāyaḥ . mācalaḥ 2 . iti hārāvalī . 145 .. vandīkāraḥ 3 . iti trikāṇḍaśeṣaḥ ..

va(ba)ndipāṭhaḥ, puṃ, (vadi + bhāve in . vandiḥ stutistasyāḥ pāṭho yatra .) stutigranthaḥ . tatparyāyaḥ . bhogāvalī 2 . iti trikāṇḍaśeṣaḥ ..

va(va)ndī, strī, (vandi + kṛdikārādaktinaḥ . iti ṅīṣ .) vandiḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, kumāre . 2 . 52 .
     goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit .
     pratyāneṣyati śatrubhyo vandīmiva jayaśriyam ..
)

va(ba)ndī [n], puṃ, (vandate stauti nṛpādīnniti . vadi stutau + ṇiniḥ .) rājāderyātrādau vīryādastutikārakaḥ . tatparyāyaḥ . stutipāṭhakaḥ 2 . ityamaraḥ .. māgadhaḥ 3 magadhaḥ 4 . ityanye . iti taṭṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 4 . 6 .
     parikalpitasānnidhyā kāle kāle ca vandiṣu .
     stutyaṃ stutibhirarthyābhirupatasthe sarasvatī ..
) asyotpattiryathā --
     kṣattriyādviprakanyāyāṃ sūto bhavati jātitaḥ .
     vaiśyānmāgadhavaidehau rājaviprāṅganāsutau ..
iti mānave 10 adhyāyaḥ .. * .. śrāddhottaramasmai śaktito dānasyākaraṇe nindā yathā --
     vandibhyaścaivamarthibhyo'nnārthibhyaścannamarthitaḥ .
     yadi tatra na dadyāttu viphalaṃ śāktato bhavet ..
vandino vīryastotāraḥ . arthitaḥ san yadi ebhyo'nnaṃ na dadyāt śrāddhaṃ viphalaṃ bhavedityarthaḥ .
     sūtāḥ paurāṇikāḥ proktā māgadhā vaṃśaśaṃsakāḥ .
     vandinastvamalaprajñāḥ prastāvasadṛśoktayaḥ ..
ityukteḥ . itthañca śrāddhottaradānaniṣedhāt śrāddhe vandiprabhṛtibhyo dānākaraṇe nindāśravaṇācca śrāddhāt pūrbaṃ tadarthaṃ bhojyādikaṃ utsṛjet . iti śrāddhatattvam .. (bhṛtyaḥ . yathā, bhāgavate . 11 . 4 . 15 .
     omityādeśamādāya natvā taṃ suravandinaḥ .
     urvaśīmapsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ ..
suravandino devabhṛtyāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

va(ba)ndīkāraḥ, puṃ, (vandīvat gṛhasthaṃ karotīti . kṛ + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) vandigrāhaḥ . ḍākāita iti bhāṣā . tatparyāyaḥ . mācalaḥ 2 prasahyacauraḥ 3 cillābhaḥ 4 . iti trikāṇḍaśeṣaḥ ..

vandyā, strī, (vandyate stūyate iti . vadi + ṇyat .) vandā . iti śabdacandrikā .. gorocanā . iti bhāvaprakāśaḥ .. (vandanīye, tri . yathā, sāhityadarpaṇe 1 paricchede .
     āśīḥ paramparāṃ vandyāṃ karṇe kṛtthā kṛpāṃ kuru .. yathā ca bhāgavate . 4 . 12 . 26 .
     ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padam ..)

vandraṃ, klī, (vandyate stūyate iti . vadi stutau + sphāyitañcīti . uṇā° 2 . 13 . iti rak .) kalyāṇam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

vandraḥ, tri, (vandate stauti devādīn pūjākāle iti . vadi + rak .) pūjakaḥ . ityuṇādikoṣaḥ ..

vanyaṃ, klī, (vane bhavam . vana + yat .) tvacam . iti rājanirghaṇṭaḥ .. (kuṭannaṭam . tatparyāyo yathā --
     kuṭannaṭaṃ paraṃ vanyaṃ mustābhañca parīlavam .. iti vaidyakaratnamālāyām ..)

vanyaḥ, tri, (vane bhavaḥ . van + yat .) vanodbhūtaḥ . iti medinī . ye, 54 .. (yathā, raghuḥ . 1 . 45 .
     haiyaṅgavīnamādāya ghoṣavṛddhānupasthitān .
     nāmadheyāni pṛcchantau vanyānāṃ mārgaśākhibām ..
)

vanyaḥ, puṃ, (vana + yat .) vanaśūraṇaḥ . vārāhīkandaḥ . devanalaḥ . iti rājanirghaṇṭaḥ .. (kṣīravidārī . tatparyāyo yathā --
     kṣīrī śavaraparṇyākhyaḥ snukchadaḥ kuṣṭhanāśanaḥ .
     vanyo mūlakamūlābhaḥ svaskandaḥ sa ca kañcukī ..
iti baidyakaratnamālāyām ..)

vanyā, strī, (vanānāmaraṇyānāṃ jalānāṃ vā saṃhatiḥ . van + pāśādibhyo yaḥ . 4 . 2 . 49 . iti yaḥ .) vanasamūhaḥ . ityamaraḥ . 2 . 4 . 4 .. jalasaṃhatiḥ . iti medinī . ye, 54 .. mudgaparṇī . (tatparyāyo yathā, ratnamālāyām .
     mudgaparṇī kṣudrasahā kāmudgā siṃhaparṇikā .
     vanyā mārjāragandheti sūrpaparṇyāvubhe ca te ..
) gopālakarkaṭī . guñjā . miśreyā . bhadramustā . gandhapatrā . iti rājanirghaṇṭaḥ .. (aśvagandhā . tatparyāyo yathā --
     hayagandhāśvagandhākhyā vājigandhāśvagandhakaḥ .
     vanyā turagagandhā ca kambukāśvāvarohakaḥ ..
balyā kvacit dṛśyate . iti vaidyakaratnamālāyām ..)

vanyopodakī, strī, (vanyā vanodbhūtā upodakī .) latāviśeṣaḥ . vanapuṃ i iti bhāṣā . tatparyāyaḥ . vanajā 2 vanasāhvayā 3 . asyā guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . rocanatvañca . iti rājanirghaṇṭaḥ ..

vanraḥ, puṃ, (vanati bhāgamarhatīti . vana sambhaktau + ṛjrendrāgravajreti . uṇā° 2 . 28 . iti ranpratyayaḥ .) aṃśī . bhāgī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

vapa, au ña ḍu ai muṇḍatantubījoptyoḥ . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-aniṭ .) au, vaptā . ña, vapati vapate . ḍu, uptrimam . muṇḍo muṇḍitakaraṇam . vapati mastakaṃ nāpitaḥ . vapati tantuṃ tantravāyaḥ . yadi vapati kṛṣāṇaḥ kṣetramāsādya bījam . iti durgādāsaḥ ..

vapaḥ, puṃ, (vap + ghaḥ .) keśamuṇḍanam . bījavapanam . iti vapadhātorbhāve'lpratyayena niṣpannaḥ ..

vapanaṃ, klī, (vap + bhāve lyuṭ .) keśamuṇḍanam . (yathā, manuḥ . 5 . 140 .
     śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām ..) bījādhānam . iti medinī . ne, 122 ..

vapanī, strī, (upyate mastakādikamasyāmiti . vap + adhikaraṇe lyuṭ . ṅīp .) nāpitaśālā . iti hemacandraḥ . 4 . 66 .. (tantuvāyaśālā . iti tatdhātvarthadarśanāt ..)

vapā, strī, (upyate'treti . vap + bhidādyaṅ . ṭāp .) chidram . (yathā, śatapathabrāhmaṇe . 6 . 3 . 3 . 5 . atha valmīkavapā suṣirā vyadhve nihitā bhavati ..) medaḥ . ityamaraḥ . 2 . 6 . 64 .. (yathā, rāmāyaṇe . 1 . 14 . 36 .
     patattriṇastasya vapāmuddhṛtya niyatandriyaḥ .
     ṛtvik paramasampannaḥ snapayāmāsa śāstrataḥ ..
sā ca hṛdayasthadhātuḥ . yathā . tvak ca lohitañca māṃsañca medaśca nābhiśca hṛdayañca kloma ca yakṛcca plīhā ca pukkau ca vastiśca purīṣādhānañcāmāśayaśca pakvāśayaścottaragudañcādharagudañca kṣudrāntrañca vapā ca vapāvahanañceti mātṛjāni . iti carake śārīrasthāne tṛtīye'dhyāye ..)

vapilaḥ, puṃ, (vapati bījamiti . vap + ilac .) pitā . ityuṇādikoṣaḥ ..

vapuḥ, [s] klī, (upyante dehāntarabhogasādhanabījībhūtāni karmāṇyatreti . vap + artipṝvapiyajīti . uṇā° 2 . 118 . iti usiḥ .) śarīram . ityamaraḥ . 2 . 6 . 70 .. (yathā, raghuḥ . 2 . 47 .
     ekātapatraṃ jagataḥ prabhutva navaṃ vayaḥ kāntamidaṃ vapuśca ..) praśastākṛtiḥ . iti medinī . se, 36 .. (aṃśaḥ . yathā, manuḥ . 5 . 96 .
     aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ .. vapustejo'ṃśaḥ . iti medhātithiḥ .. strī, svanāmakhyātā dakṣakanyā . sā tu dharmarājasya patnī . yathā, mārkaṇḍeye . 50 . 21 .
     buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī .
     patnyarthe pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ ..
)

vapuḥsravaḥ, puṃ, (vapuṣaḥ śarīrāt sravaḥ kṣaraṇaṃ yasya .) śarīrastharasadhātuḥ . iti rājanirdhaṇṭaḥ ..

vapunaḥ, puṃ, (vapa + unac . vayuna + pṛṣodarāditvāt yasya paḥ iti kecit .) devatā . iti śabdaratnāvalī ..

vapuṣā, strī, havuṣā . iti bhāvaprakāśaḥ .. (rūpe, klī . yathā, ṛgvede . 3 . 2 . 15 .
     rathaṃ na citraṃ vapuṣāya darśataṃ manurhitaṃ sadamidrāya īmahe .. vapuṣāya rūpārthaṃ darśataṃ darśanīyam . iti tadbhāṣye sāyaṇaḥ ..)

vapuṣṭamā, strī, padmacāriṇī . iti jaṭādharaḥ .. (kāśīrājasya kanyā . janamejayasya patnī . sā tu rambhā nāmāpsarā . janamejayakṛtāśvamedhakāle indreṇeyamaśvapraviṣṭena dharṣitāsīdato janamejayeneyaṃ parityaktāpi punargandharvarājaviśvāvasuvākyena gṛtītā . etadvivaraṇantu harivaṃśe 188 adhyāye draṣṭavyam ..)

vaptā, [ṛ] puṃ, (vapati bījamiti . vap + tṛc .) janakaḥ . iti medinī .. kaviḥ . iti jaṭādharaḥ .. (nāpitaḥ . yathā, ṛgvede . 18 . 142 . 4 .
     yadā te vāto anuvāti śaucirvapteva śmaśru vapasi pra bhūma .. yathā vaptā nāpito vapati muṇḍayati tathā bhūma bhūmiṃ pravapasi prakarṣeṇa muṇḍayasi .. iti tadbhāṣye sāyaṇaḥ ..)

vaptā, [ṛ] tri, (vapatīti .. vap bīloptau + tṛc .) vāpakaḥ . iti medinī .. (karṣakaḥ . yathā, manuḥ . 3 . 142 .
     yatheriṇe bījamuptvā na vaptā labhate phalam .
     tathānṛce havirdattvā na dātā labhate phalam ..
)

vapraṃ, klī, puṃ, (upyate'treti . vapa + vṛṣivapibhyāṃ ran . uṇā° 2 . 27 . iti ran .) durganagare parikhāyā uddhṛtamṛttikāstūpabaddhe yadupari prākāro niveśyate tat . tathā cārthaśāstram . khyātāduddhṛtamṛdā vapraṃ kārayet tasyopari prākāramiti . tatparyāyaḥ . cayaḥ 2 . ityamarabharatau .. mṛttikāstūpaḥ 3 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 505 .
     lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe .
     vapre saktaṃ dvipamiva śṛṅgārastāṃ vibhūṣayati ..
) mahāvapro yathā --
     mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām .
     prākāragṛhasambādhāmindrasyevāmarāvatīm ..
mahān vapro yasyāḥ .
     prākārādhārabhūtā kṛtrimocchritā bhūmirvaprasaṃjñā .. iti viṣṇupurāṇe 5 aṃśe 23 adhyādhe .. * .. vapati bījamatra . kṣeta iti bhāṣā . tatparyāyaḥ . kedāraḥ 2 kṣetram 3 . ityamarabharatau .. niṣkuṭaḥ 4 vanajam 5 vājikā 6 pāṭīraḥ 7 . iti jaṭādharaḥ .. (yathā, bṛhatsaṃhitāyām . 19 . 16 .
     śālīkṣumatyapi dharā dharaṇīdharābhadhārādharojjvitapayaḥ paripūrṇavaprā ..) reṇuḥ . taṭaḥ . iti medinīkarahemacandrau .. (yathā, kirāte . 7 . 11 .
     tat pūrbaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ .. parvatasānuḥ . yathā, kirāte . 5 . 36 .
     nānāratnajyotiṣāṃ sannipātaiśchanneṣvantaḥ sānuvaprāntareṣu ..)

vapraṃ, klī, (vap + vṛdhivapibhyāṃ ran . uṇā° 2 . 27 . iti ran) sīsakam . iti hemacandraḥ . 4 . 46 .. (tathāsya paryāyāntaram .
     sīsaṃ vadhrañca vaprañca yogeṣṭaṃ nāganāmakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vapraḥ, puṃ, (vapati bījamiti . vap + ran .) tātaḥ . iti medinī . re, 82 .. prākāraḥ . iti viśvaḥ .. prajāpatiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vaprā, strī, (vap + ran . ṭāp .) mañjiṣṭhā . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā mañjiṣṭhāśabde jñātavyam ..)

vapriḥ, puṃ, (vapati bījamatra . vap + vaṅkryādayaśca . uṇā° 4 . 66 . iti krinpratyayena sādhuḥ .) kṣetram . iti siddhāntakaumudyāmuṇādivṛttiḥ .. durgatiḥ . samudraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vaprī, strī, (vamrī + pṛṣodarāditvāt sādhuḥ .) valmīkaḥ . iti halāyudhaḥ ..

vabaḥ, puṃ, ekādaśakaraṇāntargataprathamakaraṇam . asyādhipatirindraḥ . tatra vihitāni yathā --
     pauṣṭikasthiraśubhāni vabākhye . iti jyotistattvam .. atra jātaphalam .
     vabābhidhāne jananaṃ hi yasya śūro'tidhīro manujaḥ kṛtī syāt .
     padmālayā tannilaye nivāmraṃ karoti nityaṃ suvicakṣaṇaḥ syāt ..
iti koṣṭhīpradīpaḥ .. dākṣiṇātyamate asya śabdasya prathamabakāraḥ pavargīyaḥ śeṣavakāro'ntaḥsthaḥ ..

[Page 4,267b]
vabhra, gatyām . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) vakārādiḥ . oṣṭhyavargacaturthopadhaḥ . vabhrati . iti durgādāsaḥ ..

vam, vya, (u + a + m .) śivapūjānte kapolavādyaviśeṣaḥ . tattu ukārākāramakārātmakaṃ śivapraṇavasvarūpam . yathā --
     ḍim ḍim ḍim ḍim ḍiḍim ḍim ḍiḍimaru ḍamaruṃ vādayan sūkṣmanādaṃ vam vam vam vam vavam vam bhramitadaśaśirāstālamānena nṛtyan .
     karpūrāsiktabhasmāpaṭitapaṭujaṭālambirudrākṣamālo māyāyogī daśāsyo raghuramaṇapuraḥ prāṅgaṇe prādurāsīt ..
iti rāmalīlāmṛtakāvyam .. * .. varuṇabījam . yathā . nāsāpuṭau dhṛtvā vamiti varuṇabījasya catuḥṣaṣṭivārajapena kumbhakaṃ kṛtvā tasmāt lalāṭasthacandrādgalitasudhayā mātṛkāvarṇātmikayā samastaṃ dehaṃ viracayya lamiti pṛthvībījasya dvātriṃśadvārajapena dahaṃ sudṛḍhaṃ vicintya dakṣiṇena vāyuṃ recayet . iti bhūtaśuddhiprakaraṇe tantrasāraḥ ..

vama, ṇa ju ṭu udgiri . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) vakārādiḥ . ṇa, vematuḥ vavamatuḥ . anye tu tatkāryavidhāyakasūtre phaṇādau cemaṃ na paṭhanti vemuśca kecidrudhiramityādisādhanāya tatsūtre dantyavakārādivarjanasyānityatāṃ svīkurvanti . kecit punarvargyavakārādidhātvantaramapyasti iti pralapanti . ja, vāmaḥ vamaḥ . u, vamitvā vāntvā . ṭu, vamathuḥ . udgiri vāntau . vamati annamajīrṇavān . amantatve'pi ñau jvalahvala ityādinā kevalasya hrasvavikalpanāt sopasargasya nityaṃ hrasvaḥ . vamayati vāmayati pravamayati . iti durgādāsaḥ ..

vamaḥ, puṃ strī, vamanam . iti vamadhātoracpratyayena niṣpannam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

vamathuḥ, puṃ, (vamanamiti . vam + ṭvito'thuc . 3 . 3 . 89 . iti athuc .) vamiḥ . (yathā, suśrute uttaratantre 45 adhyāyaḥ .
     daurbalyaśvāsakāśajvaravamathumadāḥ pāṇḍutādāhamūrchāḥ ..) hastiśuṇḍanirgatajalakaṇā . tatparyāyaḥ . karaśīkaraḥ 2 . ityamaraḥ . 2 . 6 . 55 .. (yathā, naiṣadhe . 19 . 6 .
     rajanivamathuprāleyāmbhaḥ kaṇakramasaṃbhṛtaiḥ kuśakiśalayasyācchairagreśayairudabindubhiḥ ..)

vamanaṃ, klī, (vam + bhāve lyuṭ .) chardanam . (yathā, suśrute . 1 . 12 .
     madhurāmlau rasau vāpi vamanāya pradāpayet .. vamanadravyamapi . yathā, kathāsaritsāgare 64 . 17 .
     sa dattvā vamanaṃ kṛcchrāt mṛtakalpamajīvayat ..) ardanam . iti medinī . ne, 123 .. āhutiḥ . iti viśvaḥ .. (āharaṇam . yathā, raghuḥ . 15 . 29 .
     yā saurājyaprakāśābhirbabhau pauravibhūtibhiḥ .
     svargābhiṣyandavamanaṃ kṛtvevopaniveśitā .. * ..
atha vamanakalpīyavidhiḥ .
     vamane madanaṃ śreṣṭhaṃ trivṛnmūlaṃ virecane .
     nityamanyasya tu vyādhi viśeṣeṇa viśiṣṭatā ..
     phalāni tāni pāṇḍūni na cātiharitānyapi .
     ādāyāhri praśastarkṣe madhye grīṣmavasantayoḥ ..
     pramṛjya kuśamuttolyāṃ kṣiptvā vaddhvā pralepayet .
     gomayenānumuttolīṃ dhānyamadhye nidhāpayet ..
     mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt .
     niṣkṛṣya nirgate'ṣṭāhe śoṣayettānyathātape ..
     teṣāṃ tataḥ suśuṣkāṇāmuddhṛtya phalapippalīḥ .
     dadhimadhvājyapalalairmṛditvā śoṣayet punaḥ ..
     tataḥ suguptaṃ saṃsthāpya kāryakāle prayojayet .
     athādāya tato mātrāṃ jarjarīkṛtya vāsayet ..
     śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale .
     karvudārasya vimbyā vā nīpasya vidulasya vā ..
     śaṇapuṣpyāḥ sadā puṣpyāḥ pratyakpuṣpyudake'thavā .
     tataḥ pibet kaṣāyaṃ taṃ prātarmuditagālitam ..
     sūtroditena vidhinā sādhu tena tathā vamet .
     śleṣmajvarapratiśyāyagulbhāntarvidradhīṣu ca ..

     pitte kaphasthānagate jīmūtādijalena tat .
     hṛddāhe'dho'srapitte ca kṣīraṃ tatpippalī śṛtam ..
     kṣaireyīṃ vā kaphacchardiprasekatamakeṣu ca .
     dadhyuttaraṃ vā dadhi vā tatsrutakṣīrasambhavam ..
     phalādikvāthakalkābhyāṃ siddhaṃ tat siddhadugdhajam .
     sarpiḥ kaphābhibhūte'gnau śuṣyaddehe ca vā matam ..

     vatsakādipratīvāpaḥ kaṣāyaḥ phalamajjajaḥ .
     nimbārkānyatarakvāthasamāyukto niyacchati ..
     baddhamūlānapi vyādhīn sarvān santarpaṇodbhavān .
     vāṭapuṣpaphalaślakṣṇacūrṇairmālyaṃ surūkṣitam ..
     vamenmaṇḍa vasādīnāṃ tṛpto jighran sukhaṃ sukhī ..

     ikṣvākurvamane śastaḥ pratāmyati ca mānave .
     phalapuṣpavihīnasya pravālaistasya sādhitam .
     pittaśleṣmajvare kṣīraṃ pittodrikte prayojayet ..

     saktubhirvā pibenmanthaṃ tumbīsvarasabhāvitaiḥ .
     kaphodbhave jvare kāse galarogeṣvarocake ..
     gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet .
     naraḥ sādhu vamatyevaṃ na ca daurbalyamaśnute ..

     jīvakarṣabhakauvīrā kapikacchūḥ śatāvarī .
     kākolīśrāvaṇī medā mahāmedā madhūlikā ..
     tadrajobhiḥ pṛthaglehā dhāmārgavarajo'nvitāḥ .
     kāse hṛdayadāhe ca śastā madhusitāhṛtāḥ ..

     sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā .
     pāyayet kauṭajaṃ bījaṃ yuktaṃ kṛśarayāthavā ..
     saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak .
     phalajīmūtakekṣvāku jīvantījīvakodanaiḥ ..
     vamanauṣadhamukhyānāmiti kalpadigīritā .
     bījenānena matimānanyānyapi ca kalpayet ..
iti vābhaṭe kalpasthāne prathame'dhyāye ..)

vamanaḥ, puṃ, (vamatīva śuklavarṇamiti . vam + lyuḥ .) śaṇaḥ . iti rājanirghaṇṭaḥ ..

vamanī, strī, (vamana + ṅīp .) jalaukā . iti rājanirghaṇṭaḥ .. (vivṛtirasyā jalaukāśabde jñātavyā ..)

vamanīyā, strī, (vamayatīti . vam + nyarthavivakṣāyām . abhidhānāt kartari anīyar .) makṣikā . iti rājanirghaṇṭaḥ .. vamanayogye, tri ..

vamiḥ, strī, (vamanamiti . vam + sarvadhātubhya in . uṇā° 4 . 117 .) pracchardikā . ityamaraḥ . 2 . 6 . 55 .. (asyāḥ sasamprāptilakṣaṇacikitsitaṃ pathyāpathyañca yathā --
     āmaje śūlarogārtiḥ parvabhedo bhramaḥ klamaḥ .
     śoṣaḥ śirovyathā kledo netre gambhīramicchati ..
     khallī vā cetanaṃ vāpi ajīrṇājjāyate vamiḥ .
     garmbhīranetro vamate viḍbandho vātisāryate ..
     gātre khallī karaṃ śūlaṃ tathā śotho'timūrchanā .
     vikalāṅgo bhramārtaśca bhramattadīkṣate jagat ..
     śirortirvepate'tyarthaṃ karapādau himopamau .
     etairliṅgaistu saṃyuktāṃ chardiṃ dūre parityajet ..
cikitsā .
     sa pañcamūlīkvathitaḥ kaṣāyaḥ sasaindhavañcāmalakañca kalkaḥ .
     kvāthaṃ pibenmiśritapippalīkaṃ sa vātacchardirvinivāraṇañca ..

     āmalakyā rasenātha ghṛṣṭaṃ candanakaṃ madhu .
     guṭikāmalamānena leho hanti vamiṃ dhruvam ..
     citrakakaṭukarajanīdvayañca phalatrikaṃ madhunā ca yāvaśūkañca .
     samakṛtamiti cṛrṇametanmadhunā yutaṃ vamiṃ nivārayati ..

     kākolī kākamācī ca kvāthaṃ śarkarayā yutam .
     lājāśarkarasaṃyuktaṃ hanti pittavamiṃ nṛṇām ..
     mātuluṅgarasaścaiva pathyāśarkarayā yutaḥ .
     hanti kāsaṃ pittabhavaṃ vamiṃ śīghraṃ niyacchati ..
     dṛṣṭvā pittavamiṃ ghorāṃ sadāhabhramadāyinīm .
     tatrāragvadhapatrāṇi madhuśarkarayānvitam ..
     kṣīrapānaṃ praśastaṃ vā mustāśarkarayānvitam .

     jambvāmlayoḥ pravālāni dāḍimāmalakantathā .
     mastunopoṣitaṃ pānaṃ hanyācchle pmavamiṃ nṛṇām ..
     sarjārjunaṃ dhavakadambakakolacūrṇaṃ śuṇṭhyā ca dhānyasahitaṃ saguḍaṃ pradadyāt .
     śleṣmodbhavaṃ vamanamāśu nihanti puṃsāṃ śuṇṭhīkaṇā madhuviḍaṅgayuto'pi lehaḥ ..

     ūrdhvagāgagate doṣe vireko hi praśasyate .
     tasmin jāte'pyadhobhāgaṃ vamanaṃ śāmyati dhruvam ..
     atha dbibhāgamāptañcettadā deyābhayā madhu .
     krimijaṃ vamanaṃ jñātvā krimīṇāṃ śamanakriyā ..
     na coṣṇaṃ nāticāmlañca na tīkṣṇaṃ na tathā laghu .
     taṇḍulīyakaśākaṃ vā na madyaṃ kāñjikaṃ na tu ..
     vamidoṣe ca kathitaṃ pathyañcātra śṛṇuṣva bhe .
     ānūpaṃ śālibhaktañca śatapuṣpā ca vāstukam ..
     āḍhakī mudgayūṣañca dadhi sarpirguḍānvitam .
     aṅgāramaṇḍakā cātha vamau pathyaṃ praśasyate ..
     yathābalaṃ yathākālaṃ yathārogaṃ yathānalam .
     tathā dṛṣṭvā prakurvanti pathyānāṃ samupakramam ..
     divānidrāṃ prayuñjīta vamau śvāse'tisārake .
     hikkāśoṣe tathā jīrṇe vamiklede'thavā punaḥ ..
     na coṣṇatoyapānañca nātibhojanameva ca .
     nadhāvanañca kartavyaṃ varjayedvamanārdite ..
iti vaidyake ..) atha chardyadhikāraḥ . tatra chardiviprakṛṣṭasannikṛṣṭanidānaṃ pūrbarūpaṃ saṃprāptiñcāha .
     atidravairatisnigdhairahṛdyairlavaṇairapi .
     akāle cātimātraiśca tathā sātmyaiśca bhojanaiḥ ..
     āmādbhayāttathodvegādajīrṇāt kṛmidoṣataḥ .
     nāryāścāpannasattvāyāstathātidrutamaśnataḥ ..
     duṣṭairdoṣaiḥ pṛthak sarvairvībhatsālokanādibhiḥ .
     vībhatsairhetubhiścānyairmuktamutkliśyate balāt ..
āmāt asamyak pakvādrasāt . ajīrṇāt yathāsthitādbha, ktāt . āpannasattvāyāḥ prāptagarbhāyāḥ . anyairvībhatsairvikṛtairhetubhiḥ ghṛṇākāribhiḥ aniṣṭaśravaṇasparśanadarśanabhakṣaṇaghrāṇairutkliśyateūrdhaṃ notvā mukhādbahiṣkriyate .. * .. pūrvarūpamāha .
     hṛllāsodgārarodhau ca praseko lavaṇāsthatā .
     ddeṣo'nnapāne ca bhṛśaṃ vamīnāṃ pūrvalakṣaṇam ..
chardeḥ sāmānyalakṣaṇamāha . chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ . nirucyate chardiriti doṣo vaktraṃ pradhāvitaḥ .. chādayan pūrayan aṅgabhañjanaiḥ aṅgabhedaiḥ ardayan adgāni pīḍayan . vaktraṃ pradhāvitaḥ vaktraṃ prati dhāvitaḥ doṣaḥ chardirnirucyate .. * .. vātajāyā lakṣaṇamāha .
     hṛtpārśvapīḍāmukhaśoṣaśīrṣanābhyartikāsasvarabhedatodaiḥ .
     udgāraśabdaprabalaṃ saphenaṃ vicchinnakṛṣṇaṃ tanukaṃ kaṣāyam ..
     kṛcchreṇa cālpaṃ mahatā ca vegenārto'nilācchardayatīva duḥkham ..
kaṣāyaṃ kaṣāyarasam . duḥkhaṃ duḥkhamiva chardayati .. * .. pittajāmāha .
     mūrchāpipāsāmukhaśoṣamūrdhatālvakṣisantāpatamobhramārtaḥ .
     pītaṃ bhṛśoṣṇaṃ haritañca tiktaṃ dhūmrañca pittena vamet sadāham .. * ..
kaphajāmāha .
     tandrāsyamādhuryakaphaprasekaṃ santoṣanidrārucigauravārtaḥ .
     snigdhaṃ ghanaṃ svādu kaphāṅgi śuklaṃ salomaharṣo'lparujaṃ vamettu ..
santoṣastṛptiḥ .. * .. tridoṣajāmāha .
     śūlāvipākārucidāhatṛṣṇāśvāsapramohaprabalāprasaktam .
     chardistridoṣāllavaṇāmlanīlasāndroṣṇaraktaṃ vamatāṃ nṛṇāṃ syāt ..
āgantujāmāha .
     asātmyajāṃ ca krimijāmajā ca vībhatsajā daurhṛdajā ca yā hi .
     sā pañcamī tāñca vibhāvayecca doṣocchrayeṇaiva yathoktamādau ..
etāḥ pañcāgantujatvena sāmyādekaiva ataeva sā āgantujā pañcamī vibhāvayet anuvandhayet .. * .. upadravānāha . kāsaḥ śvāso jvarastṛṣṇā hikkā vaicityameva ca . hṛdrogastamakaścaiva jñeyāścharderupadravāḥ .. vaicityaṃ vikṛtacittatvam . tamako'tra tamaḥ . śvāsapadenaiva tamakākhyasyāpi śvāsasyoktatvāt .. asādhyāṃ sādhyāñcāha .
     kṣīṇasya yā cchardiratiprasaktā sopadravā śoṣitarūpayuktā .
     sacandrikāṃ tāṃ pravadedasādhyāṃ sādhyāṃ cikitset nirupadravāñca ..
sacandrikā mayūrapicchacandrikāprabhāyuktā .. * .. atha chardeścikitsā .
     āmāśayotkleśabhavā hi sarvāśchardyo matā laṃvanameva tasmāt .
     vidhīyate mārutajāṃ vinā tu saṃśodhanaṃ vā kaphapittahāri ..
atra dvitīyapāde chardīśabdaḥ ..
     hanyāt kṣīrodakaṃ pītaṃ chardiṃ pavanasambhavām .
     mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ ..
kṣīrodakaṃ nāśitasya kṣīrasya udakam .. 2 ..
     guḍūcītriphalānimbapaṭolaiḥ kvathitaṃ jalam .
     pibenmadhuyutaṃ tena chardirnaśyati pittajā .. 3 ..
     harītakīnāṃ cūrṇantu lihyānmākṣikasaṃyutam .
     adhomārgīkṛte doṣe chardiḥ śīghnaṃ nivartate .. 4 ..
     biḍaṅgatriphalāviśvācūrṇaṃ madhuyutaṃ pibet .
     viḍaṅgaplavaśuṇṭhīnāṃ cūrṇaṃ vā kaphajāṃ vamim ..
plavaṃ kaivartīmustam . guḍatajī iti loke .. 5 ..
     piṣṭvā ghātrīphalaṃ lājān śarkarāṃ ca palonmitām .
     dattvā madhupalañcāpi kuḍavaṃ salilasya ca .
     vāsasā gālitaṃ pītaṃ hanti chardiṃ tridoṣajām .. 6 ..
     guḍacyā racitaṃ hanti himaṃ madhusamanvitam .
     durnivārāmapi cchardiṃ tridoṣajanitāṃ balāt .. 7 elālavaṅgagajakeśarakolamajjalājapriyaṅgu ghanacandanapippalīnām .
     cūrṇāni mākṣikasitāsahitāni līḍhvā chardiṃ nihanti kaphamārutapittajātām ..
iti elādicūrṇam .. 8 ..
     aśvatthavalkalaṃ śuṣkaṃ dagdhaṃ nirvāsitaṃ jale .
     tajjalaṃ pānamātreṇa chardiṃ jayati durjayām .. 9 ..
     pathyātrikaṭudhānyākajīrakāṇāṃ rajo lihan .
     madhunā nāśayecchardimaruciñca tridoṣajām .. 10 ..
     vilvatvaco guḍūcyā vā kvāthaḥ kṣaudreṇa saṃyutaḥ .
     chardiṃ tridoṣajāṃ hanti parpaṭaḥ pittajāṃ tathā .. 11 ..
     āmrāsthivilvaniryūhaḥ pītaḥ samadhuśarkaraḥ .
     nihanyāt chardyatīsāraṃ vaiśvānara ivāhutim ..
iti niryū hakvāthaḥ .. 12 ..
     jambvāmrapallavaśṛtaṃ lājarajaḥsaṃyutaṃ śītam .
     śamayati madhunā yuktaṃ vamimatisāraṃ tṛṣārtimugrām .. 13 ..
     vībhatsajāṃ hṛdyatamairiṣṭairdauhṛdajāṃ phalaiḥ .
     laṅghanairāmajāṃ chardi jayet sātmyairasātmyajām .. 14 ..
     kṛmihṛdrogavaddhanyāt vamiṃ kṛmisamudbhavām .
     tatra tatra yathādoṣaṃ kriyāṃ kuryāt cikitsakaḥ .. 15 ..
iti chardyadhikāraḥ . iti bhāvaprakāśaḥ ..

vamiḥ, puṃ, (vamati udgirati dhūmādikamiti . ṭuvama udgiraṇe + ik kṛṣyādibhyaḥ . itīk .) agniḥ . iti medinī . me, 29 .. dhūrtaḥ . iti śabdaratnāvalī ..

vamitaḥ, tri, (vam + ktaḥ .) vāntaḥ . (yathā --
     vamitaṃ laṅghayet prājño laṅghitaṃ natu vāmayet .
     vamane kleśabāhulyāt hanyāllaṅghanakarṣitam ..
ityudbhaṭaḥ ..) vamanakṛtavastu . iti mugdhabodhavyākaraṇam ..

vambhaḥ, puṃ, vaṃśaḥ . iti śabdaratnāvalī ..

vamrīkūṭaḥ, puṃ, valmīkaḥ . iti hemacandraḥ ..

vaya, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, vayate . iti durgādāsaḥ ..

vayaṃ, tri, asmadādiḥ . āmarā iti bhāṣā . asmacchabdasya vayādeśe jasi rūpo'yam . iti vyākaraṇam .. (yathā --
     eko bhavāmi sma bhave'hamādau dārairathobhau sma bhavāva āvām .
     vayaṃ bhavāmo bahavaḥ sma puttraistvanmāyayādyāpi vibho prasīda ..
iti mugdhabodhavyākaraṇam ..)

vayaḥ, [s] klī, (vayate veti ajatīti vā . vaya ṅa gato vīgatau ajagatau vā + asun . ajatervībhāvaḥ .) pakṣī . (yathā, viṣṇupurāṇe . 1 . 5 . 46 .
     tataḥ svacchandato'nyāni vayāṃsi vayaso'sṛjat ..) vālyādiḥ . ityamaraḥ . 3 . 3 . 229 .. (yathā, mahāmārate . 3 . 68 . 23 .
     tulyarśīlavayoyuktāṃ tulyābhijanasaṃyutām .
     naiṣadho'rhati vaidabhīṃ tañceyamasitekṣaṇā ..
annam . iti nighaṇṭuḥ . 2 . 7 .. yathā, ṛgvede . 2 . 20 . 1 .
     vayaṃ te vaya indra viddhi ṣuṇaḥ prabharāmahe vājayurnaratham ..) yauvanam . iti medinī . se, 35 .. * .. vayoviśeṣe kartavyāni yathā --
     śaiśave'bhyastavidyānāṃ yauvane viṣayaiṣiṇām .
     vārddhake munivṛttīnāṃ yogenānte tanutyajām ..
iti raghuvaṃśe 1 sargaḥ .. * .. api ca .
     prathamenārjitā vidyā dvitīye nārjitaṃ dhanam .
     tṛtīye nārjitaṃ puṇyaṃ caturthe kiṃ kariṣyati ..
iti cāṇakyaśatakam .. vayoviśeṣāṇāṃ niyamā yathā --
     kaumāraṃ pañcamābdāntaṃ paugaṇḍyaṃ daśamāvadhi .
     kaiśoramāpañcadaśāt yauvanañca tataḥ param ..
iti prāyaścittatattvadhṛtavacanam .. * .. api ca .
     āṣoḍaśādbhavedbālastaruṇastata ucyate .
     vṛddhaḥ syāt saptaterūrdhvaṃ varṣīyān navateḥ param ..
iti bharatadhṛtā smṛtiḥ .. * .. anyacca .
     bālyaṃ vṛddhirvayo rūpaṃ cakṣustvak śrotraretasī .
     daśakena nivartante manaḥ sarvandriyāṇi ca ..
iti mahābhāratam .. * .. (kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo'midhīyate . tadvayo yathā sthūlabhedena trividham . bālaṃ madhyaṃ jīrṇamiti . tatra vālamaparipakvadhātuguṇamajātavyañjanaṃ sukumārākleśasahamasampūrṇabalaṃ śleṣmadhātuprāyaṃ āṣoḍaśavarṣam .vivardhamānadhātumuṇaṃ punaḥ prāyeṇānavasthitasattvamātriṃśadvarṣamupadiṣṭam . madhyaṃ punaḥ samarthāgatabalavīryapauruṣaparākramagrahaṇasmaraṇavacanavijñānasarvadhātuguṇaṃ pittadhātuprāyamāṣaṣṭivarṣamuddiṣṭam . ataḥparaṃ parihīyamānadhātvindriyabalapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vātadhātuprāyaṃ krameṇa prajīrṇamucyate āvarṣaśatam . iti carake vimānasthāne'ṣṭame'dhyāye ..
     vayastu trividhaṃ bālaṃ madhyaṃ vṛddhamiti . tatronaṣoḍaśavarṣā bālāstepi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti . teṣu saṃvatsaraparāḥ kṣīrapā dbisaṃvatsaraparāḥ kṣīrānnādāḥ parato'nnādā iti .. ṣoḍaśasaptatyorantare madhyaṃ vayastasya vikalpo vṛddhiryauvanaṃ sampūrṇatā hāniriti . tatrāviṃśatervṛddhirātriṃśato yauvanamācatvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā .
     ata ūrdhvamīṣatparihāṇiryāvat saptatiriti ..
     saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahanivalīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhirupadravairabhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate ..
     tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavantyṛte ca parihāṇe statrādyā pekṣayā pratikurvīta . bhavanti cātra .
     vāle vivardhate śleṣmā madhyame pittameva tu .
     bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet ..
     agnikṣāravirekaistu bālavṛddhau vivarjayet .
     tatsādhyeṣu vikāreṣu mṛdbīṃ kuryāt kriyāṃ śanaiḥ ..
iti suśrute sūtrasthāne 35 adhyāyaḥ ..

vayaḥsthaḥ, tri, (vayasi yauvane tiṣṭhatīti . vayas + sthā + kaḥ .) yuvā . iti hemacandraḥ . 3 . 3 .. (yathā, mahābhārate . 1 . 42 . 4 .
     pitrā puttro vayaḥstho'pi satataṃ vācya eva tu ..)

vayasthaḥ, tri, yuvā . ityamaraḥ . 2 . 6 . 42 .. vayasi yauvane tiṣṭhati iti vayasthaḥ ḍaḥ nipātādvisargasya vā luk vayaḥsthaśca .. vayaḥpakṣiṇi bālyādau vayo yauvanamātrake . iti viśvaḥ . iti bharataḥ ..

vaya(yaḥ)sthā, strī, (vayo yauvanaṃ tiṣṭhatyanayeti . vayas + sthā + ghañarthe kaḥ . nipātanāt vā visargasya lopaḥ .) āmalakī . harītakī . somavallarī . ityamaraḥ . 2 . 4 . 137 .. guḍūcī . sūkṣmailā . kākolī . ālī . iti medinī . the, 32 .. śālmaliḥ . iti hemacandraḥ .. kṣīrakākolī . iti bhāvaprakāśaḥ .. atyamlaparṇī . (yathā, suśrute uttaratantre . 32 .
     vacā vayasthā golomī haritālaṃ manaḥśilā .
     kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate ..
) matsyākṣī . yuvatī . iti rājanirghaṇṭaḥ ..

vayasyaḥ, puṃ, (vayasā tulyaḥ . vayas + nauvayodharmeti . 4 . 4 . 91 . iti yat .) samānavayaskaḥ . tatparyāyaḥ . snigdhaḥ 2 savayāḥ 3 . ityamaraḥ . 2 . 8 . 12 .. (yathā, āryāsaptaśatyām . 403 .
     bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite .
     tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam ..
)

vayasyā, strī, (vayasya + ṭāp .) sakhī . ityamaraḥ . 2 . 6 . 12 . (yathā, kathāsaritsāgare . 10 . 145 .
     atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā .
     tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi ..
iṣṭakā . yathā, śatapathabrāhmaṇe . 10 . 4 . 3 . 15 . ekayā na viṃśatirvayasyāstā ekacatvāriṃśaddvitīyā citiḥ . tathāca, vājasaneyasaṃhitābhāṣye . 14 . 9 .
     vayasyāsaṃjñakā iṣṭakā upadadhātyekoviṃśatimantrairityarthaḥ ..)

vayunaṃ, klī, (vīyate gamyate prāpyate viṣayā ananeneti . aja gatau + ajiyamiśīṅbhyaśva . uṇā° 3 . 61 . iti unaṇ . sa ca kit . ajervībhāvaḥ .) jñānam . yathā --
     hastāgrāhye racayati vidhiṃ pīṭhakodūkhalādyaiśchidraṃ hyantarnihitavayunaḥ śikyabhāṇḍeṣu tadvit . iti śrībhāgavate 10 skandhe 8 adhyāyaḥ .. śikyabhāṇḍeṣu antarnihitadadhyādau vayunaṃ jñānaṃ yasya saḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

vayunaḥ, puṃ, (vīyate gamyate 'treti . aja gatau + unaṇ .) devatāgāram . ityuṇādikoṣaḥ . (etadarthe klīvaliṅgaḥ . iti ujjvaladattaḥ . 3 . 61 .. viṣaṇāgarbhajātaḥ kṛśāśvasya puttraḥ . yathā, bhāgavate . 6 . 6 . 20 .
     kṛśāśvo'rciṣi bhāryāyāṃ dhūmaketumajījanat .
     viṣaṇāyāṃ vedaśiraṃ devalaṃ vayunaṃ manum ..
)

vayodhāḥ, [s] puṃ, (vayo yauvanaṃ dadhātīti . vayam + dhā + vayasi dhāñaḥ . uṇā° 4 . 228 . iti asiḥ . sa ca ḍit .) yuvā . ityuṇādikoṣaḥ .. (annam . yathā, vājasnaneyasaṃhitāyām . 15 . 7 .
     vayodhasādhītenādhītaṃ jinva .
     vayodhasā vayo dadhāti puṣṇāti vayodhā annaṃ tenādhītenādhyayanāyopahitādhītaṃ jinva .. iti tadbhāṣye mahīdharaḥ .. āyurdātari, tri . yathā, vājasaneyasaṃhitāyām . 28 . 24 .
     agnimindraṃ vayodhasam .. daivyo hotā agniṃ vayodhasamindrañca yajatu vaya āyurdadhāti vayodhāstamāyuṣo dātāraṃ dhārayitāraṃ vā . iti tadbhāṣye mahīdharaḥ ..)

vayovaṅgaṃ, klī, (vayasā vaṅgamiva .) sīsakam . iti rājanirghaṇṭaḥ ..

vara, t ka īpse . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) rephopadhaḥ . varayati . iti durgādāsaḥ ..

varaṃ, klī, (vriyate iti . vṛ + karmaṇi ap .) kuṅkumam . manākpriyam . ityamaraḥ . tathā ca .
     varaṃ prāṇāstyājyā na ca śiśuvināśeṣvabhiratirvaraṃ maunaṃ kāryaṃ na ca vacanamuktaṃ yadanṛtam .
     varaṃ klīvaṃ bhāvyaṃ na ca parakalatrābhigamanaṃ varaṃ bhikṣāśitvaṃ na ca paradhanānāṃ hi haraṇam ..
iti vāmanapurāṇe 56 adhyāyaḥ .. tvacam . dhālakam . ārdrakam . iti rājanirghaṇṭaḥ ..

varaṃ [m] vya, manākpriyam . yathā --
     manāgiṣṭe varaṃ klīvaṃ kecidāhustadavyayam .. iti medinī . ve, 63 ..

varaṃvarā, strī, (varaṃ vṛṇotīti . vṛ + ac . mum ca .) cakraparṇī . iti śabdacandrikā .. cākuliyā iti bhāṣā ..

varaḥ, puṃ, (vṛ + ap .) varaṇam . tatparyāyaḥ . vṛtiḥ 2 . ityamaraḥ . 3 . 2 . 8 .. dve veṣṭane . prāthenāviśeṣe ityanye . iti bharataḥ .. devādvṛvaḥ . devasakāśāt yācitaḥ . uktañca .
     tapobhiriṣyate yastu devebhyaḥ sa varo mataḥ .. iti ca bharataḥ .. jāmātā . (yathā, raghuḥ . 6 . 86 .
     pramuditavarapakṣamekatastat kṣitipatimaṇḍalamanyato vitānam ..) ṣiḍgaḥ . iti medinī . re, 62 .. gulguluḥ . iti śabdaratnāvalī .. patiḥ . iti hemacandraḥ . 3 . 180 .. (nigrahaḥ . yathā, ṛgvede . 1 . 143 . 5 .
     na yo varāya marutāmiva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ .. yo'gnirvarāya varaṇāya nigrahāya śakto na bhavati .. iti tadbhāṣye sāyaṇaḥ ..)

varaḥ, tri, (vṛ + ap .) śreṣṭhaḥ . ityamaraḥ . 3 . 3 . 172 .. (yathā, viṣṇupurāṇe . 1 . 11 . 18 .
     rājāsanaṃ rājacchatraṃ varāśvā varavāraṇāḥ .
     yasya puṇyāni tasyaite matvaitat śāmya puttraka ..
)

varakaṃ, klī, (vriyate anena . vṛ + ap . tataḥ saṃjñāyāṃ kan .) potācchādanam . iti hārāvalī . 69 .. dhautādhautasādhāraṇavastram . iti śabdaratnāvalī ..

varakaḥ, puṃ, (vriyate lokairiti . vṛ + ap . tataḥ kan .) vanamudgaḥ . iti hemacandraḥ . 4 . 239 .. parpaṭaḥ . iti rājanirghaṇṭaḥ .. tṛṇadhānyabhedaḥ . cīnā iti bhāṣā . tatparyāyaḥ . sthūlakaṅguḥ 2 rūkṣaḥ 3 sthūlapriyaṅguḥ 4 . asya guṇāḥ . madhuratvam . rūkṣatvam . kaṣāyatvam . vātapittakāritvañca . iti rājanirghaṇṭaḥ .. (vara + svārthe kan . prārthanāviśeṣaḥ . yathā, mahābhārate . 3 . 107 . 53 .
     sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt .
     dbitīyaṃ varakaṃ vavre pitṝṇāṃ pāvanecchayā ..
)

varakratuḥ, puṃ, (varāḥ śreṣṭhāḥ kratavo yasya śatāśvamedhitvāt tathātvam . yadvā, varaḥ kraturyasmāt . putakratutvāt tathātvam .) indraḥ . iti hemacandraḥ . 2 . 87 ..

varacandanaṃ, klī, (varaṃ śreṣṭhaṃ candanam .) kālīyam . devadāru . iti medinī . ne, 242 ..

varaṭaṃ, klī, (vriyate iti . vṛ + śakādibhyo'ṭan . uṇā° 4 . 81 . iti aṭan .) kundapuṣpam . iti śabdaratnāvalī ..

varaṭaḥ, puṃ, (varati sevate sarovaramiti . vṛ ña sevāyām + śakādibhyo'ṭan . uṇā° 4 . 81 . iti aṭan .) haṃsaḥ . iti medinī . ṭe, 51 .. kīṭaviśeṣaḥ . voltā iti bhāṣā . tatparyāyaḥ . gandholī 2 varaṭā 3 . ityamaraḥ .. gandholiḥ 4 varalā 5 . iti śabdaratnāvalī . varalī 6 . iti jaṭādharaḥ .. kṣudrā 7 krūrā 8 kṣudravarvaṇā 9 . iti rājanirghaṇṭaḥ ..

varaṭā, strī, (varaṭa + ṭāp .) haṃsī . (yathā, naiṣadhe . 1 . 135 .
     madekaputtrā jananī jarāturā navaprasūtirvaraṭā tapasvinī ..) varalā . ityamaraḥ . 2 . 5 . 25 .. kusumbhabījam . iti bhāvaprakāśaḥ .. (ścasyā guṇā yathā --
     varaṭā madhurā snigdhā raktapittakaphāpahā .
     kaṣāyā śītalā gurvī syādavṛṣyānilāpahā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

varaṭī, strī, (varaṭa + jātau ṅīṣ .) haṃsī . iti medinī . ṭe, 51 .. gandholī . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute kalpasthāne 3 adhyāye .
     sūkṣmatuṇḍocciṭiṅgavaraṭīśata padīśūkavalabhikāśṛṅgībhramarāḥ śūkatuṇḍaviṣāḥ ..)

varaṭṭikā, strī, kusumbhabījam . tatparyāyaḥ . varaṭā 2 . asyā guṇāḥ . madhuratvam . snigdhatvam . raktapittakaphāpahatvam . kaṣāyatvam . śītalatvam . gurutvam . avṛṣyatvam . anilāpahatvañca . iti bhāvaprakāśaḥ ..

varaṇaṃ, klī, (vṛ + bhāve lyuṭ .) kanyādivaraṇam . (yathā, mahābhārate . 1 . 190 . 7 .
     na ca vipreṣvadhīkāro vidyate varaṇaṃ prati .
     svayaṃvaraḥ kṣattriyāṇāmitīyaṃ prathitā śrutiḥ ..
) veṣṭanam . iti medinī . ṇe, 65 .. pūjanādi . iti śabdaratnāvalī .. * .. atha varaṇavidhiḥ . teṣāmācāryādīnāṃ homasādhye karmaṇi homārambhāt pūrbamānatyarthaṃ yajamānena svayaṃ varaṇaṃ kāryam . dānavācanānvārambhavaraṇavratapramāṇeṣu yajamānaṃ pratīyāt . iti hariśarmadhṛtakātyāyanasūtrāt . tatra brahmavaraṇaṃ prathamataḥ . jyotiṣṭome . brahmodgātṛhotradhvaryvityādikramadarśanenānyatrākāṅkṣayā dṛṣṭaparikalpanāyā nyāyyatvāt . sugatisopānaprabhṛtayo'pyevam . varaṇantu . gandhādidānadbārā prītimutpādya karmakaraṇāyapreraṇam . tatra ca . sarvatra prāṅmukho dāta grahītā ca udaṅmukhaḥ . iti vacanāt yajamānasya prāṅmukhatvaṃ ācāryādīnāmudaṅamukhatvaṃ pratīyate . varaṇavidhimāha kātyāyanaḥ . āsanamāhārya āha sādhu bhavānāstāmarcayiṣyāmo bhavantamiti . āsanamāhāryānīya saṃsthāpyāha sādhu bhavānāstāmiti . sādhvahasāse iti prativacanam . arcayiṣyāmo mavantamiti punarukte arcaya iti prativacanaṃ sāmarthyāt . iti hariśarmā . iti saṃskāratattvam .. * .. medinīmate pavargīyabakārādiśabdo'yam . kintu antaḥ sthavakarādivṛdhātoranaṭpratyayena niṣpannatvādatra likhitaḥ ..

varaṇaḥ, puṃ, (vriyate anena vṛṇotīti vā . vṛ + suyuruvṛño yuc . uṇā° 2 . 74 .. iti yuc .) prākāraḥ . varuṇavṛkṣaḥ . ityamaraḥ . 2 . 2 . 3 . (yathā, kirāte . 5 . 25 .
     iha sindhavaśca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ ..) uṣṭraḥ . iti hārāvalī . 81 .. saṃkramaḥ . iti halāyudhaḥ .. sāṃko iti bhāṣā ..

[Page 4,271a]
varaṇasī, strī, vārāṇasī . iti śabdaratnāvalī ..

varaṇā, strī, (varaṇa + ṭāp .) nadīviśeṣaḥ . iti śabdaratnāvalī .. sā tu vārāṇasyuttarasīmā . tasyā utpattiryathā -- hariruvāca .
     maheśvara śṛṇuṣvemāṃ mama vācaṃ kalasvanām .
     brahmahatyākṣayakarīṃ śubhadāṃ puṇyavardhinīm ..
     yo'sau prāṅmaṇḍale puṇye madaṃśaprabhavo'vyayaḥ .
     prayāge vasate nityaṃ yogaśāyī tu viśrutaḥ ..
     caraṇāddakṣiṇāttasya viniryātā saridvarā .
     viśrutā varaṇetyevaṃ sarvapāpaharā śubhā ..
     savyādanyā dvitīyā ca asirityeva viśrutā .
     te ubhe ca saricchreṣṭhe lokapūjye babhūvatuḥ ..
     tābhyāṃ madhye tu yo deśastat kṣetraṃ yogaśāyinaḥ .
     trailokyaprabhavaṃ tīrthaṃ sarvapāpapramocanam ..
     na tādṛśo'sti gagane na bhūmyāṃ na rasātale .
     tatrāsti nagarī puṇyā khyātā vārāṇasī śubhā .
     yasyāntu bhogino nāśaṃ prayānti bhavato layam ..
iti vāmane 3 adhyāyaḥ ..

varaṇḍaḥ, puṃ, (vṛṇotīti . vṛ + aṇḍankṛsṛbhṛvṛñaḥ . uṇā° 1 . 128 . iti aṇḍan .) antarāvediḥ . samūhaḥ . mukharogaḥ . sa tu vraṇa iti vayas phoḍā iti ca bhāṣā . iti medinī . ḍe, 33 .. tanmate pavargīyabakārādirayaṃ kintu antaḥsthavakārādivṛñdhātorauṇādika aṇḍan pratyayaniṣpannatvādatra likhitaḥ ..

varaṇḍakaḥ, puṃ, (varaṇḍa + svārthe saṃjñāyāṃ vā kan .) mātaṅgavediḥ . hātīra hāodā iti bhāṣā . yauvanakaṇṭakaḥ . vayas phoḍā iti bhāṣā . vartulaḥ . gola iti khyātaḥ . iti medinī . ke, 203 .. bhittiḥ . iti hemacandraḥ .. medinīkāreṇa ayaṃ pavargīyabakārādau likhitaḥ . kintu hemacandrena vṛñdhātuniṣpannatvāt antaḥsthavakārādau parigaṇitaḥ ..

varaṇḍakaḥ, tri, (varaṇḍa + kan .) viśālaḥ . bhayasampannaḥ . kṛpaṇaḥ . iti śabdaratnāśalī ..

varaṇḍā, strī, (varaṇḍa + ṭāp .) sārikā . vartiḥ . śastrabhedaḥ . iti medinī . te, 36 ..

varaṇḍāluḥ, puṃ, (varaṇḍa iva āluratra .) eraṇḍavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

varatiktaḥ puṃ, (varaḥ śreṣṭhastiktastiktaraso yasya .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (parpaṭakaḥ . tatparyāyo yathā --
     parpaṭo varatiktaśca smṛtaḥ parpaṭakaśca saḥ .
     kathitaḥ pāṃśuparyāyastathākavacanāmakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

varatiktikā, strī, (varatikta + svārthe kan . ṭāp . ata itvam .) pāṭhā . iti rājanirghaṇṭaḥ .. ākanādi iti bhāṣā .. (yathāsyāḥ paryāyaḥ .
     pāṭhāvaṣṭāvaṣṭakīca prācīnā pāpacelikā .
     ekaṣṭhīlā rasā proktā pāṭhikā varatiktikā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 4,271b]
varatkarī, strī, reṇukānāmagandhadravyam . iti śabdacandrikā ..

varatrā, strī, (vriyate'nayeti vṛ + vṛñaścit . uṇā° 3 . 107 . iti atran . ṭāp .) hastikakṣarajjuḥ . kāchadaḍī iti khyātā . tatparyāyaḥ . cūṣā 2 kakṣyā 3 kakṣā 4 . carmarajjuḥ . tatparyāyaḥ . naddhrī 2 vaddhrī 3 vardhrī 4 vāddhrī 5 . ityamarabharatau .. (yathā, ṛgvede . 10 . 60 . 8 .
     yathāyugaṃ varatrayā nahyati dharuṇāyakam ..)

varatvacaḥ, puṃ, (varā hitakarī tvacā yasya .) nimbavṛkṣaḥ . iti ratnamālā ..

varadaḥ, tri, (varaṃ dadātīti . dā + āto'nupasargeti . 3 . 2 . 3 . iti kaḥ .) abhīṣṭadātā . tatparyāyaḥ . samardhakaḥ 2 . ityamaraḥ . 3 . 1 . 7 .. samardhaḥ 3 vāñchitārthadaḥ 4 . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 2 . 217 .
     varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama .
     śalyastasmai pratiśrutya jagāmoddiśya pāṇḍavān ..
) prasannaḥ . iti medinī . de, 37 ..

varadā, strī, (varada + ṭāp .) kanyā . iti medinī . de, 37 .. ādityabhaktā . iti rājanirghaṇṭaḥ .. (paryāyo yathā --
     suvarcalā sūryabhaktā varadā vadarāpi ca .
     sūryāvartā raviprītā parā brahmasuvarcalā ..
iti ca bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) aśvagandhā . iti bhāvaprakāśaḥ .. varadātrī ca . (yathā, bhāgavate . 3 . 16 . 22 .
     dhnarmasya te bhagavatastriyugatribhiḥ svaiḥ padbhiścarācaramidaṃ dbijadevatārtham .
     nūnaṃ bhṛtaṃ tadabhighāti rajastamaśca sattvena no varadayā tanuvānirasya ..
)

varadācaturthī, strī, (varadākhyā caturthī .) māghaśuklacaturthī . tasyāṃ gaurī pūjyā . yathā . bhaviṣyottare māghaśuklapakṣamadhikṛtya .
     caturthī varadā nāma tasyāṃ gaurī supūjitā .
     saubhāgyamatulaṃ kuryāt pañcamyāṃ śrīrapi śriyam ..
iti tithyāditattvam ..

varadātuḥ, puṃ, (dadātīti .. dā + tun . varasya dātuḥ .) vṛkṣaviśeṣaḥ . bhūisaha iti hindī bhāṣā . tatparyāyaḥ . bhūmīsahaḥ 2 dvāradātuḥ 3 kharacchadaḥ 4 . asya guṇau . śiśiratvam . raktapittaprasādanatvañca . iti bhāvaprakāśaḥ ..

varaparṇākhyaḥ, puṃ, (varāṇi parṇānyasya . varaparṇeti ākhyā yasya .) kṣīrakañcukīvṛkṣaḥ . iti ratnamālā ..

varapradā, strī, (varaṃ pradadātīti . pra + dā + kaḥ .) lopāmudrā . iti hemacandraḥ . 2 . 37 .. varadātari, tri ..

varaphalaḥ, puṃ, (varaṃ phalamasya .) nārikelavṛkṣaḥ . iti śabdacandrikā .. tatphale śreṣṭhaphale ca klī ..

[Page 4,271c]
varamukhī, strī, (varaṃ mukhamasyāḥ . ṅīṣ .) reṇukānāmagandhadravyam . iti śabdacandrikā ..

varayitā, [ṛ] puṃ, (vṛ + ṇiṇ . tṛc .) bhartā . iti hemacandraḥ .. varaṇakārayitā ca ..

vararuciḥ, puṃ, (varā rucirasya .) kaviviśeṣaḥ . tatparyāyaḥ . punarvasuḥ 2 . iti trikāṇḍaśeṣaḥ .. sa ca vikramādityarājasabhāsthanavaratnāntargataratnaviśeṣaḥ yathā --
     dhanvantariḥ kṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vavarucirnava vikramasya ..
iti navaratnam ..

varalaḥ, puṃ, strī, (vṛṇātīti . vṛ + alac .) varaṭaḥ . voltā iti bhāṣā . yathā,
     viṣasṛkkī bhṛṅgarolo varalastṛṇaṣaṭpadaḥ .. iti śabdamālā ..

varalabdhaḥ, puṃ, (varaḥ utkarṣo laddhaḥ puṣpeṣu yena .) campakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (vareṇa labdhaḥ .) varaprāpte, tri ..

varalā, strī, (vṛ + alac + ṭāp .) haṃsī . iti medinī . le, 119 .. tatra pavargīyavakārādau paṭhito'yam . varaṭā ca ..

varalī, strī, (varala + ṅīṣ .) varaṭā . iti jaṭādharaḥ ..

varavatsalā, strī, (vare jāmātari vatsalā .) śvaśurabhāryā . iti śabdamālā ..

varavarṇinī, strī, (varaḥ śreṣṭho varṇaḥ praśastaḥ pītādirvāstyasyā iti . varavarṇa + iniḥ . ṅīp .) atyuttamā strī . tatparyāyaḥ . varārohā 2 mattakāminī 3 uttamā 4 . ityamaraḥ . 2 . 6 . 4 .. mattakāśinī 5 . iti bharataḥ .. (yathā, viṣṇupurāṇe . 1 . 15 . 7 .
     ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī .
     bhaviṣyat jānatā pūrbaṃ mayā gobhirvivardhitā ..
) lākṣā . haridrā . rocanā . phalinī . sādhvī strī . iti medinī . ne, 243 . gaurī .. (yathā, mahābhārate . 6 . 22 . 21 .
     bhadrakāli ! namastubhyaṃ mahākāli namo'stu te .
     caṇḍi ! caṇḍe ! namastubhyaṃ tāriṇi ! varavarṇini ! ..
) sarasvatī . lakṣmīḥ . iti śabdaratnāvalī ..

varavāhlīkaṃ, klī, kuṅkumam . ityamaraṭīkā ..

varavṛddhaḥ, puṃ, (varaḥ śreṣṭo vṛddhaḥ purātanaḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

varā, strī, (vṛ + ap + ṭāp .) phalatrikam . iti medinī . re, 63 .. reṇukānāmagandhadravyam . iti śabdacandrikā .. guḍūcī . medā . brāhmī . viḍaṅgam . pāṭhā . haridrā . iti rājanirghaṇṭaḥ .. śreṣṭhā ca ..

varākaḥ, puṃ, (vṛṇīte tacchīla iti . vṛ + jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan . 3 . 2 . 155 . iti ṣākan .) śivaḥ . iti medinī . ke, 129 .. yuddham . iti hemacandraḥ ..

varākaḥ, tri, (vṛ + jalpabhikṣeti . 3 . 2 . 155 . iti ṣākan .) śocanīyaḥ . iti medinī . ke, 129 .. avaraḥ . iti śabdamālā .. (yathā, mukundamālāyām . 17 .
     nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati .
     yaṃ kañcit puruṣādhamaṃ katipayagrāmeśamalpārthadaṃ mevāyai mṛgayāmahe naramaho mūḍhā varākā vayam ..
)

varāṅgaṃ, klī, (varamaṅgānām .) mastakam . guhyam . ityamaraḥ . 3 . 3 . 26 .. guḍatvak . yoniḥ . ivi trikāṇḍaśeṣaḥ .. śreṣṭhāvayave, ca .. (varāṇyaṅgānyasya .) tadyukte, tri .. (cocam . yathā,
     tvakpatrañca varāṅgaṃ syādbhṛṅgañcocaṃ tathotkaṭam .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

varāṅgaḥ, puṃ, (varāṇi sthūlānyaṅgāni yasya .) hastī . iti trikāṇḍaśeṣaḥ .. viṣṇuḥ . yathā --
     suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī .. iti tasya sahasranāmastotram ..

varāṅgakaṃ, klī, (varamaṅgamasya . kap .) guḍatvak . ityamaraḥ . 2 . 4 . 134 .. śreṣṭhāvayavayukte, tri ..

varāṅganā, strī, (varā śreṣṭhā aṅganā .) atipraśastāṅgayuktā strī . yathā --
     śiraḥ sapuṣpaṃ caraṇau supūjitau varāṅganāsevanamalpabhojanam .
     anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ ..
iti lakṣmīcaritram ..

varāṅgarūpopetaḥ, tri, (aṅgānāṃ rūpāṇi aṅgarūpāṇi . varāṇi aṅgarūpāṇi tairupetaḥ .) śreṣṭharūpayuktaḥ . sundara ityarthaḥ . tatparyāyaḥ . siṃhasaṃhananaḥ 1 . ityamaraḥ ..

varāṅgī, strī, (varamaṅgamantaravayavo yasyāḥ .) haridrā . iti rājanirghaṇṭaḥ ..

varāṅgī, [n] puṃ, (varāṅgamastyasyeti . iniḥ .) amlavetasaḥ . varāṅgañcāmlavetasaṃ iti vā pāṭhaḥ . iti ratnamālā .. śreṣṭhāṅgayukte, tri ..

varāṭaḥ, puṃ, (varaṃ mandamaṭatīti . aṭ + karmaṇi aṇ .) kapardakaḥ . iti rājanirghaṇṭaḥ .. (asya śodhanādiviṣayo yathā --
     bhūgarte ca same śuddhe pattalīṃ sthāpayet sudhīḥ .
     tuṣeṇa pūrayettasyāḥ kiñcinmadhyaṃ bhiṣambaraḥ ..
     varāṭaiḥ pūritāṃ mūṣāṃ tanmadhye viniveśayet .
     kāroṣāgniṃ tato dadyāt pālikā yantramuttamam .
     nmanena mriyate nūnaṃ varāṭaḥ sarvarogajit .. * ..
anyacca .
     varāṭaṃ tatra cāṅgerī jambīrāṇāṃ rasena vā .
     anyeṣomapi cāmlānāṃ yāvat pītaṃ na gacchati .
     paścāduddhṛtya prakṣālya gṛhṇīyācca varāṭakam ..
iti varāṭaśuddhiḥ .. * .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..) rajjuḥ . yathā . rajjuḥ śullā varāṭo nā . iti strīkāṇḍe ratnakoṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

varāṭakaḥ, puṃ strī, (varāṭ + svārthe kan .) kapardakaḥ . ityamaraḥ .. kaḍi iti bhāṣā . tasya saṃkhyābhedena saṃ jñāmedā yathā --
     varāṭakānāṃ daśakadvayaṃ yat sā kākinī tāśca paṇaścatasraḥ .
     te ṣoḍaśa dramya ivāvagamyo dranyaistathā ṣoḍaśabhiśca niṣkaḥ ..
iti līlāvatī .. * .. api ca . tāmrikaḥ kārṣikaḥ paṇaḥ . iti yājñavalkyavacanena guñjāḥ pañcādyamāṣakaste ṣoḍaśākṣaḥ karṣo'strī . ityamarasiṃhoktena ca aśītirattikāparimitatāmre paṇaśabdaḥ saṅketitaḥ sa ca tāvatsaṃkhyakavarāṭakairlabhyate iti varāṭakeṣvapi tathā vyavahāraḥ . etanmūlakaṃ bhaviṣyamatsyatantrayorvacanaṃ yathā --
     aśītibhirvarāṭakaiḥ paṇa ityabhidhīyate .
     taiḥ ṣoḍaśaiḥ purāṇaṃ syādrajataṃ saptabhistu taiḥ ..
iti prāyaścittatattvam .. * .. te ca dakṣiṇārthaṃ vidhīyante . yathā --
     hatamaśrotriyaṃ dānaṃ hato yajñastvadakṣiṇaḥ .
     tasmāt paṇaṃ kākiṇīṃ vā phalaṃ puṣpamathāpi vā .
     pradadyāt dakṣiṇāṃ yajñe tayā sa saphalo bhavet ..
iti śuddhitattvam ..

varāṭakaḥ, puṃ, (varāṭa eva . svārthe kan .) rajjuḥ . padmabījam . iti medinī . ke, 202 ..

varāṭakarajāḥ, [s] puṃ, (varāṭaka iva rajo yatra .) nāgakeśaravṛkṣaḥ . iti śabdamālā ..

varāṭikā, strī, (varāṭ + svārthe kan . ṭāp . ata itvañca .) kapardakaḥ . ityamaraṭīkāyāṃ bharataḥ rājanirghaṇṭaśca .. (yathā, naiṣadhe . 2 . 88 .
     bahukambumaṇirvarāṭikā gaṇanāṭatkarakarkaṭotkaraḥ ..) tucchavācikā ca . yathā --
     prayāge mūtryate yena tasya gaṅgā varāṭikā .. ityudbhaṭaḥ ..

varāṇaḥ, puṃ, (vriyate iti . vṛ + yuc . pṛṣodarāt dīrghaḥ .) indraḥ . iti trikāṇḍaśeṣaḥ .. varuṇavṛkṣaḥ . iti śabdaratnāvalī ..

varāṇasī, strī, (vārāṇasī pṛṣodarāditvat sādhu .) kāśī . yathā --
     kāśī varāṇasī vārāṇasī śivapurī ca sā .. iti hemacandraḥ ..

varādanaṃ, klī, (varai rājabhiradyate iti . ad + lyuṭ .) rājādanam . iti śabdacandrikā ..

[Page 4,272c]
varābhidhaḥ, puṃ, amlavetasaḥ . iti rājanirghaṇṭaḥ .. (varā abhidhā yasya .) śreṣṭhanāmā ca ..

varāmraḥ, puṃ, (varaḥ śreṣṭaḥ amlo'tra . rasya latvam .) karamardaḥ . iti ratnamālā .. karāmla iti vā pāṭhaḥ ..

varārakaṃ, klī, (varaṃ śreṣṭhaṃ dhaninaṃ ṛcchati gacchati . ṛ + ṇval .) hīrakam . iti hemacandraḥ . 4 . 131 .. (guṇādayo'sya hīrakaśabde jñātavyāḥ ..)

varārohaḥ, puṃ, (hastina uccatvāt āyatapṛṣṭhatvācca vara āroho yatra .) hastyārohaḥ . avarohaḥ . iti viśvaḥ ..

varārohā, strī, (vara āroho nitambo yasyāḥ .) uttamā strī . ityamaraḥ . 2 . 6 . 4 .. (yathā, mahānirvāṇatantre . 4 . 47 .
     yadā tu vaidikī dīkṣā dīkṣā paurāṇikī tathā .
     na sthāsyati varārohe ! tadaiva prabalaḥ kaliḥ ..
) kaṭiḥ . iti hemacandraḥ ..

varālikā, strī, (varā ālikā sakhī jayādiryasyāḥ .) durgā . iti trikāṇḍaśeṣaḥ ..

varāśiḥ, puṃ, sthūlavastram . moṭā kāpaḍa iti bhāṣā . tatparyāyaḥ . sthūlaśāṭakaḥ 2 . ityamaraḥ .. varāsiḥ 3 sthūlaśāṭakam 4 sthūlaśāṭikā 5 . iti taṭṭīkāyāṃ bharataḥ .. sthūlapaṭṭākaḥ 6 . iti śabdaratnāvalī .. varāśi 7 . klīvamiti jaṭādharaḥ ..

varāsanaṃ, klī, (varāyai durgāyai asyate kṣipyate dīyate iti yāvat . as + lyuṭ .) oḍrapuṣpam . iti śabdamālā .. (varamāsanamiti .) uttamāsanañca ..

varāsanaḥ, puṃ, (varāṃ svīyāṃ nārīṃ asyati tyajatīti . as + lyuḥ .) ṣiḍgaḥ . (varānapi janān asyati dūrīkarotīti .) dvārapālaḥ . iti viśvaḥ ..

varāsiḥ, puṃ, (varaiḥ śreṣṭhaiḥ asyate kṣipyate iti . as + in .) sthūlaśāṭakaḥ . (varo'siryasya .) khaḍgadharaḥ . iti dharaṇiḥ ..

varāsī, strī, mlānavāsaḥ . iti śabdamālā ..

varāhaḥ, puṃ, (varān āhanti iti durgaḥ . kṛt° 4 . 3 . 49 . han + ḍaḥ .) paśuviśeṣaḥ . varā iti bhāṣā . tatparyāyaḥ . śūkaraḥ 2 ghṛṣṭiḥ 3 kolaḥ 4 potrī 5 kiriḥ 6 kiṭiḥ 7 draṃṣṭrī 8 ghoṇī 9 stabgharoghnā 10 kroḍaḥ 11 bhūdāraḥ 12 . ityamaraḥ .. kiraḥ 13 mustādaḥ 14 mukhalāṅgūlaḥ 15 . iti jaṭādharaḥ .. sthūlanāsikaḥ 16 dantāyudhaḥ 17 vakravaktraḥ 18 dīrghataraḥ 19 ākhanikaḥ 20 bhūkṣit 21 bahusūḥ 22 . iti śabdaratnāvalī .. asya māṃsasya guṇāḥ . vṛṣyatvam . vātaghnatvam . balavardhanatvañca . iti rājavallabhaḥ .. baddhamūtratvam . virūkṣaṇatvañca . iti tatraiva pāṭhāntaram . anyat śūkaraśabde draṣṭavyam .. * .. tanmāṃsaṃ viṣṇave na deyam . yathā . nābhakṣyaṃ naivedyārthe bhakṣyeṣvajāmahiṣīkṣīraṃ varjayet . pañcanakhamatsyavarāhamāṃsāni ceti . ityāhrikatattvadhṛtaviṣṇusūtram .. * .. varāhamāṃsaṃ bhuktvā viṣṇupūjādiniṣedho yathā -- varāha uvāca .
     bhuktvā vārāhamāṃsantu yo vai māmupasarpati .
     patanaṃ tasya vakṣyāmi yathā bhavati sundari ! ..
     varāho daśa varṣāṇi bhūtvā tu carate vane .
     vyādho bhūtvā mahābhāge samāḥ sapta ca saptatiḥ ..
     kṛmirbhūtvā samāḥ sapta tiṣṭhate tasya puṣkale .
     athoccairmūṣiko bhūtvā varṣāṇāñca caturdaśa ..
     ekonaviṃśavarṣāṇi yātudhānaśca jāyate .
     śallakaścāṣṭavarṣāṇi jāyate bhavane bahu ..
     vyāghrastriṃ śativarṣāṇi jāyate piśitāśanaḥ .
     eṣa saṃsāritāṅgatvā vārāhāmiṣabhakṣakaḥ ..
     jāyate vipule siddhe kule bhāgavatastathā .
     hṛṣīkeśavacaḥ śrutvā sarvasampūrṇalakṣaṇam ..
     śirasā cāñjaliṃ kṛtvā vākyañcedamuvāca ha .
     etanme paramaṃ guhyaṃ tava bhaktasukhāvaham .
     vārāhamāṃsabhakṣāstu yena mucyanti kilviṣāt ..
     vārāha uvāca .
     taranti mānavā yena tiryaksaṃsārasāgarāt .
     gomayena dinaṃ pañca kaṇāhāreṇa sapta vai ..
     pānīyantu tato bhuktvā tiṣṭhet saptadinaṃ tataḥ .
     akṣāralaṣaṇaṃ sapta śaktubhiśca tathā trayaḥ ..
     tilabhakṣo dinān sapta sapta pāṣāṇabhakṣakaḥ .
     payo bhuktvā dinaṃ sapta kārayecchuddhimātmanaḥ ..
     śāntadāntaparāḥ kṛtvā ahaṅkāravivarjitāḥ .
     dinānyekonapañcāśaccareta kṛtaniścayaḥ ..
     pramuktaḥ sarvapāpebhyaḥ sasaṃjño vigatajvaraḥ .
     kṛtvā tu mama karmāṇi mama lokāya gacchati ..
iti vārāhamāṃsabhakṣaṇāparādhaprāyaścittam . iti vārāhapurāṇam .. * .. vanyavarāhamāṃsaṃ śrāddhādau vihitam . yathā aśnantītyanuvṛttau hārītaḥ . mahāraṇvavāsinaśca varāhāṃstatheti . evañca vivadante agrāmyaśūkarāṃśceti vaśiṣṭhoktaṃ śvetāśvetayā vyavasthitam . kalpatarustu . śrāddhe niyuktāni yuktatayeti . viṣṇūpāsakasya sarvathā niṣedhaḥ . yathā vārāhe bhagavadvākyam .
     bhuktvā vārāhamāṃsantu yastu māmupasarpati .
     varāho daśavarṣāṇi bhūtvā vai carate vane ..
ityekādaśītattvam .. * .. yājñavalkyaḥ .
     haviṣyānnena vai māsaṃ pāyasena ca vatsaram .
     māstyahāriṇakaurabhraśākunicchānapārṣataiḥ ..
     aiṇarauravavārāhaśaśairmāṃsairyathākramam .
     māsavṛddhyābhitṛpyanti datteneha pitāmahāḥ ..
iti śrāddhatattvam .. * .. viṣṇoravatāraviśeṣaḥ . yathā -- sāyambhuva uvāca . kutra prajāḥ sthāsyanti pṛthivī tāvat pralayārṇave magnā tasyā uddharaṇe yatnaṃ kuru . iti śrutvā brahmā bhagavantaṃ dhyātavān . dhyāyatastasya nāsā vivarāt aṅguṣṭhapramāṇo varāhapoto niragāt . sa ca ākāśasthaḥ san kṣaṇamātreṇa parvatopamo babhūva . taṃ viṣṇuṃ matvā brahmā tuṣṭāva . sa ca tena stutaḥ pralayārṇavajalamadhye praviśya dantāgreṇa pṛthvīmuddhṛtya nijadhāraṇaśaktyā saṃsthāpya antarhito babhūva . tataḥ pṛthivyāṃ rājā sāyambhuvamanurāsīt . iti śrībhāgavatamatam .. * .. tadavatārakartṛkahiraṇyākṣavadho yathā --
     varāhaparvato nāma yaḥ purā harinirmitaḥ .
     sa eva bhūto bhagavānājagāmāsurāntikam ..
     tataścandrapratīkāśamagṛhṇācchaṅkhamuttamam .
     sahasrāraṃ tataścakraṃ sūryavahrisamaprabham ..
     yo vaikuṇṭhaḥ surendrāṇāmananto bhogināmapi .
     viṣṇuryo yogaviduṣāṃ yo yajño yajñakarmaṇām ..
     viśve yasya prasādena savanasthā divaukasaḥ .
     ājyaṃ maharṣibhirdattamaśnuvanti sudhāhutam ..
     tato daityadravakaraṃ purāṇaṃ śaṅkhamuttamam .
     vaktreṇa dadhmau vegena vikṣipan daityajīvitam ..
     tataḥ saṃraktanayano hiraṇyākṣo mahāsuraḥ .
     ko'yantviti vadan roṣānnārāyaṇamudaikṣata ..
     vārāharūpiṇaṃ devaṃ sthitaṃ puruṣavigraham .
     śaṅkhacakrodyatakaraṃ devānāmārtināśanam ..
     rarāja śaṅkhacakrābhyāṃ tābhyāmasurasūdanaḥ .
     sūryācandramasormadhye paurṇamāsyāmivāmbudaḥ ..
     tato hiraṇyākṣamukhāśca sarve samādravan daityagaṇāḥ sureśam .
     nihantukāmāḥ sahasā varāhaṃ gṛhītaśastrā balapūrṇadarpāḥ ..
     tairvadhyamāno'tiśayena śastrairdaityāsurairdānavapuṅgavaiśca .
     nāsau cacālāsuravṛnda hā vai meghaiḥ suvṛṣṭā iva mandarādriḥ ..
     daityastato'sau nṛvarāhamāhave nipātayāmāsa ruṣā jvalantīm .
     śaktiṃ yathā vidyutamāśu kuñje pravarṣamāṇo'pi giriṃ sumeghaḥ ..
     sa hanyamāno gadayāprameyaḥ provāca daityaṃ nṛvarāhamūrtiḥ .
     prajāpateḥ setumimaṃ nihatya vrajecca kva svasti yathā surendraḥ ..
     balaṃ samāsādya parairajeyaṃ vināśayiṣyāmyahamevamājau .
     daityāṃstvayā sākamato hi devān hṛtasvakīyān sunayopapannān ..
     saṃsthāpayiṣyāmi na saṃśayo'tra daityendradarpaḥ kva nu matmamīpe ..
     evaṃ bruvati vākyantu viṣṇorvakṣasyapātayat .
     sa bāhuśatamudyamya sarvapraharaṇaṃ raṇe ..
     dānavāścāpi samare mayatārapurogamāḥ .
     udyatāyudhanistriṃśāḥ sarve taṃ samupādravan ..
     sa tāḍyamāno'tivalairdaityaiḥ sannāyudhodyataiḥ .
     na cacāla varāhastu maināka iva parvataḥ ..
     krodhasaṃraktanayanaḥ śaṅkhacakradharo hariḥ .
     vyavardhata sa vegena vyāpnuvan sarvato diśam ..
     taṃ jayāyāsurendrāṇāṃ vardhamānaṃ nabhastale .
     ṛṣayaḥ saha gandharvaistuṣṭuvurmadhusūdanam ..
     dīptāgnisadṛṇaṃ ghoraṃ darśanīyasudarśanam .
     suvarṇareṇuparyantaṃ vajranābhaṃ bhayāvaham ..
     medo'sthimajjārudhiraiḥ siktaṃ dānavasambhavaiḥ .
     advitīyaṃ prahāraistu kṣuraparyantamaṇḍalam ..
     sragdāmamālāvitataṃ kāmagaṃ kāmarūpiṇam .
     cakramudyamya samare vārāhaḥ svena tejasā ..
     ciccheda bāhūṃścakreṇa hiraṇyākṣasya kaṃ tathā ..
     sa chinnabāhurviśirā na prākampata dānavaḥ .
     kavandhavatsthitaḥ saṃkhye viśākha iva pādapaḥ ..
     tataḥ sthitasyaiva śirastasya bhūmāvapātayat .
     hiraṇmayaṃ rukmacitraṃ meroḥ śṛṅgamivottamam ..
     hiraṇyākṣe hate daityā ye śeṣāścaiva dānavāḥ .
     sarve tasya bhayāt trastā jagmurārtā diśo daśa ..
iti vahripurāṇam .. atha varāhāvatārakāraṇam . śarabharūpimahādevakartṛkataccharīranāśaśca .
     trailokyamakhilaṃ dagdhaṃ yadā kālāgninā tadā .
     anantaḥ pṛthivīṃ tyaktvā viṣṇorantikamāgataḥ ..
     tena tyaktā tu pṛthivī kṣaṇamātrādadhogatā .
     tato varāharūpeṇa nimagnāṃ pṛthivīṃ jale .
     magnāṃ samuddadhārāśu nyadhāt tatsalilopari ..
     varāho'pi svayaṃ gatvā lokālokāhvayaṃ girim .
     vārāhyā saha reme sa pṛthivyā cārurūpayā ..
     sa tayā ramamāṇastu suciraṃ parvatottame .
     nāvāpa toyaṃ lokeśaḥ potrī paramakāmukaḥ ..
     pṛthivyāḥ potrirūpāyā ramayantyāstataḥ sutāḥ .
     trayo jātā dbijaśreṣṭhāsteṣāṃ nāmāni vai śṛṇu ..
     durvṛttaḥ kanako ghoraḥ sarva eva mahābalāḥ .
     sa taiḥ puttraiḥ parivṛto vārāho bhāryayā svayā ..
     ramamāṇastadā kāyatyāgaṃ naivāgaṇaddhiyā .
     itastataśca śiśubhiḥ krīḍadbhiḥ potribhistadā ..
     jaganti tatra bhagnāni nadīḥ kalpatarūṃstathā .
     tto devagaṇāḥ sarve sahitā devayonibhiḥ ..
     śakreṇa sahitā mantraṃ cakruḥ samyak jagaddhitam ..
     tato niścitya te sarve śakrādyā munibhiḥ saha .
     śaraṇyaṃ śaraṇaṃ jagmurnārāyaṇamajaṃ vibhum ..
     taṃ samāsādya govindaṃ vāsudevaṃ jagatpatim .
     praṇamya sarve tridaśāstuṣṭuvurgaruḍadhvajam ..
     devā ūcuḥ .
     namaste devadeveśa ! jagatkāraṇakāraṇa .
     kālasvarūpin bhagavan pradhānapuruṣātmaka ..
     iti stuto devadevo bhūtabhāvanabhāvanaḥ .
     sendrairdevagaṇairūce tān sarvān meghanisvanaḥ ..
     śrībhagavānuvāca .
     yadarthamāgatā yūyaṃ yadvo bhayamupasthitam .
     yatra yadvā mayā kāryaṃ taddevāstūrṇamucyatām ..
     devā ūcuḥ .
     śīryate vasudhā nityaṃ krīḍayā yajñapotriṇaḥ .
     lokāśca sarve saṃkṣubdhā nāpnuvantyupaśāntitām ..
     iti teṣāṃ nigadatāṃ śrutvā vākyaṃ janārdanaḥ .
     uvāca śaṅkaraṃ devaṃ brahmāṇañca viśeṣataḥ ..
     yatkṛte devatāḥ sarvāḥ prajāśca sakalā imāḥ .
     prāpnuvanti mahadduḥkhaṃ śīryate sakalaṃ jagat ..
     vārāhaṃ tadahaṃ kāyaṃ tyaktumicchāmi śaṅkara .
     nideśaśaktaṃ tat tyaktuṃ svecchayā nahi śakyate ..
     tvaṃ tyājayasva tat kāyaṃ yatrātmā śaṅkarādhunā .
     tvamāpyāyasva tejobhirbrahman smaraharaṃ muhuḥ ..
     āpyāyantu tadā devāḥ śaṅkaro hantu potriṇam .
     rajasvalāyāḥ saṃsargāt viprāṇāṃ māraṇāt tathā ..
     kāyaḥ pāpakaro bhūtastaṃ tyaktuṃ muhyate'dhunā .
     prāyaścittairupetairyaḥ prāyaścittamahaṃ tataḥ .
     cariṣyāmi tadarthaṃ me tanuryatnena pātyatām ..
     prajā pālyā mama sadā yā hi sīdati nityaśaḥ .
     matkṛte pratyahaṃ tasmāt tyakṣye kāyaṃ prajākṛte ..
     śrīmārkaṇḍeya uvāca .
     ityuktau vāsudevena tadā ca brahmaśaṅkarau .
     tvayā yathoktaṃ tat kāryamiti govindamūcatuḥ ..
     vāsudevo'pi tān sarvān visṛjya tridaśāṃstadā .
     vārāhaṃ tejasā hartuṃ svayaṃ dhyānaparo'bhavat ..
     śanaiḥ śanairyadā teja āharatyeṣa mādhavaḥ .
     tadā dehantu vārāhaṃ sattvahīnaṃ vyajāyata ..
     brahmādyāstridaśāḥ sarve mahādevamumāpatim .
     anujagmustathā teja ādhātuṃ smaranāśane ..
     tataḥ sarvairdevagaṇaiḥ svaṃ svaṃ tejo vṛṣadhvaje .
     ādadhe tena balavān so'tīva samajāyata ..
     tataḥ śarabharūpī sa tatkṣaṇādgiriśo'bhavat .
     ūrdhādhobhāvataścāṣṭapādayuktaḥ subhairavaḥ ..
     dvilakṣayojanocchrāyaḥ sārdhalakṣaikavistṛtaḥ ..
     ūrdhaṃ varāhakāyastu lakṣayojanavistṛtaḥ ..
     lakṣārdhavistṛtaḥ pārśve vardhamānastadābhavat .
     tamāyāntaṃ tato dṛṣṭvā krodhāddhāvantamañjasā ..
     muvṛttaḥ kanako ghora āseduḥ krodhamūrchitāḥ .
     uccikṣipustaṃ yugapat potraghātairmahābalāḥ ..
     tatastuṇḍaprahāreṇa śarabhaḥ kaṇṭhamadhyataḥ .
     bhittvā vapurvarāhasya pātayābhāsa tajjale ..
     taṃ pātayitvā prathamaṃ suvṛttaṃ kanakaṃ tathā .
     ghorañca kaṇṭhadeśeṣu bhittvā bhittvā jaghāna ha ..
     tyaktaprāṇāstu te sarve petustoye mahārṇave .
     jalaśabdaṃ vitanvānāḥ kālānalasamarciṣaḥ ..
     patiteṣu varāheṣu brahmā viṣṇurharastathā .
     sṛṣṭyarthaṃ cintayāmāsuḥ punareva samāgatāḥ ..
iti kālikāpurāṇīyāṣṭāviṃśatyūnatriṃśādhyāyāt saṅkalitaḥ .. * .. viṣṇuḥ . mānabhedaḥ . parvatabhedaḥ . mustā . iti medinī . he, 22 .. (parvatārthe udāharaṇam . yathā, mahābhārate . 2 . 21 . 2 .
     vaihāro vipulaḥ śailo varāho vṛṣabhastathā .
     tathā ṛṣigiristāta śubhāścaityakapañcamāḥ ..
) śiśumāraḥ . vārāhīkandaḥ . iti rājanirghaṇṭaḥ .. aṣṭādaśadbīpāntargatakṣudradvīpaviśeṣaḥ . yathā --
     gandharṣvo varuṇaḥ saumyo varāhaḥ kaṅka eva ca .
     kumudaśca kaseruśca nāgo bhadrārakastathā ..
     candrendramalayāḥ śaṅkhayavāṅgakagabhastimān .
     tāmrākuśca kumārī ca tatra dvīpāḥ daśāṣṭabhiḥ ..
iti śabdamālā .. (kṛṣṇapiṇḍīraḥ . tatparyāyo yathā --
     varāhaḥ kṛṣṇapiṇḍīraḥ kṛṣṇapiṇḍītakastu saḥ .. iti vaidyakaratnamālāyām ..)

varāhakandaḥ, puṃ, (varāhapriyaḥ kando yasya .) vārāhī . iti rājanirghaṇṭaḥ ..

varāhakāntā, strī, (varāhasya kāntā priyeti .) vārāhīvṛkṣaḥ . iti śabdaratnāvalī ..

varāhakālī, [n] puṃ, (varāhavat kalate iti . kal + ṇiniḥ .) sūryamaṇipuṣpavṛkṣaḥ . tatparyāyaḥ . sūryāvartaḥ 2 . iti hārāvalī . 94 ..

varāhakrāntā, strī, (varāhena krāntā atipriyatvāt .) kṣupaviśeṣaḥ . iti śabdamālā .. tatpaparyāyaḥ, . lajjāluḥ 2 samaṅgā 3 lajakārikā 4 varāhanāmā 5 vadarā 6 śūkarī 7 tiktagandhikā 8 namaskārī 9 gaṇḍakālī 10 khadirī 11 . iti ratnamālā .. lajjālukā 12 añjalikārikā 13 kṛtāñjaliḥ 14 gaṇḍakārī 15 samīcchadā 16 . iti granthāntaram .. vārāhī . cāmārālu iti khyāte . iti subhūtiḥ . ityamaraṭīkāyāṃ bharataḥ ..

varāhanāmā, [n] puṃ, (varāhasya nāma iva nāma yasya .) vārāhīkandaḥ . iti śabdamālā ..

varāhikā, strī, kapikacchuḥ . iti rājanirghaṇṭaḥ ..

varāhī, strī, (varāho bhakṣakatvenāstyasyeti . ac . gaurāditvāt ṅīṣ .) bhadramustā . śūkarakandaḥ . iti rājanirghaṇṭaḥ ..

varivasitaḥ, tri, (vas + namovarivaścitraṅaḥ kyac . 3 . 1 . 19 . iti kyac . tataḥ ktaḥ . kyasya vibhāṣā . 6 . 4 . 50 . iti pakṣe yalopaḥ .) upāsitaḥ . ityamaraḥ . 3 . 1 . 102 ..

varivasyā, strī, (varivasaḥ pūjāyāḥ karaṇam . varivas + namovarivaścitraṅaḥ kyac . 3 . 1 . 19 . iti kyac . a pratyayāt . 3 . 3 . 102 . ityaḥ . ṭāp .) śuśrūṣā . ityamaraḥ . 2 . 7 . 35 .. (yathā, ṛgvede . 1 . 181 . 9 .
     huve yadvāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum ..)

[Page 4,274c]
varivasyitaḥ, tri, (varivasyā saṃjātā asya tārakāditvāditac . yadvā, varivasya + ktaḥ . kyasya vibhāṣā . 6 . 4 . 50 . iti pakṣe yalopābhāvaḥ .) upāsitaḥ . ityamaraḥ . 3 . 1 . 102 ..

variśī, strī, vaḍiśī . iti śabdaratnāvalī ..

variṣaṃ, klī, (vṛ + saḥ . bāhulakāt iṭ .) vatsaraḥ . iti śabdaratnāvalī .. (varṣaḥ syāt variṣo'pi ca . ityujjvaladattadhṛtacandravacanam . 3 . 62 ..)

variṣāḥ, strī bhūmni, (vṛ + saḥ . bahuvacanāt iṭ .) varṣāḥ . iti bharatadbirūṣakoṣaḥ ..

variṣāpriyaḥ, puṃ, (variṣā varṣā priyā yasya .) cātakapakṣī . iti śabdaratnāvalī ..

variṣṭhaṃ, klī, (atiśayena varam . vara + iṣṭhan .) tāmram . ityamaraḥ . 3 . 2 . 111 .. (yathā --
     raktaṃ variṣṭaṃ mlecchākhyaṃ tāmraṃ śulvamuḍumbaram .. iti vaidyakaratnamālāyām ..) maricam . iti medinī . ṭhe, 15 ..

variṣṭhaḥ, tri, (ayameṣāmatiśayena vara ururvā atiśāyana iṣṭhan . priyasthireti varādeśaḥ .) iti vyākaraṇam .. baratamaḥ . (yathā, bhāgavate . 1 . 10 . 1 .
     hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ ..) urutamaḥ . iti medinī . ṭhe, 15 .. (yathā, ṛgvede . 4 . 56 . 1 .
     yatsīṃ variṣṭhe bṛhatī vimiṇvanru vaddhokṣāpaprathānebhirevaiḥ ..) vatsaḥ . ityajayaḥ ..

variṣṭhaḥ, puṃ, (vara + iṣṭhan .) tittiripakṣī . iti medinī . ṭhe, 15 .. nāraṅgavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (cākṣuṣamanuputtraḥ . yathā, mahābhārate . 13 . 18 . 20 .
     variṣṭho nāma bhagavāṃścākṣuṣasya manoḥ sutaḥ .. dharmasāvarṇimanvantarasya ṛṣiviśeṣaḥ . yathā, mārkaṇḍeye . 94 . 19 .
     haviṣmāṃśca variṣṭhaśca ṛṣṭiranyastathāruṇiḥ .
     niścaraścānaghaścaiva riṣṭhiścānyo mahāmuniḥ .
     saptarṣayo'ntare tasminnagnidevaśca saptamaḥ ..
daityaviśeṣaḥ . tathā, harivaśe . 232 . 13 .
     variṣṭhaśca gaviṣṭhaśca bhūtalonmathano vibhuḥ .
     suprasādaḥ kirīṭī ca sūcīvaktvo mahāsuraḥ ..
)

variṣṭhā, strī, (variṣṭa + ṭāp .) ādityabhaktā . iti rājanirghaṇṭaḥ ..

varī, strī, (vṛṇotīti . vṛ + pacādyac . gaurāditvāt ṅīṣ .) śatāvarī . ityamaraḥ . 2 . 4 . 100 .. sūryapatnī . iti trikāṇḍaśeṣaḥ ..

varīyān, [s] tri, (ayamanayoratiśayena ūrurvaro vā . īyasun . priyasthireti varādeśaḥ .) śreṣṭhaḥ . (yathā, bhāgavate . 2 . 1 . 1 .
     varīyāneṣa te praśnaḥ kṛto lokahito nṛpa ! ..) variṣṭhaḥ . atiyuvā . iti medinī . ṭhe, 15 ..

[Page 4,275a]
varīyān, puṃ, viṣkambhādisaptaviṃśatiyogāntargatāṣṭādaśayogaḥ . tatra jātaphalam .
     dātā dayāluḥ sutarāṃ suveṣaḥ satkarmakartā madhurasvabhāvaḥ .
     naro balīyān dhanavān janāḍhyo yogo varīyān yadi janmakāle ..
iti koṣṭhīpradīpaḥ .. (pulahasya puttraḥ . iti bhāgavate . 4 . 1 . 34 ..)

varīvardaḥ, puṃ, valīvardaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

varīṣuḥ, puṃ, kāmaḥ . iti trikāṇḍaśeṣaḥ ..

varuṭaḥ, puṃ, mlecchajātiviśeṣaḥ . yathā --
     pulindā nāhalā niṣṭyāḥ śavarā varuṭā bhaṭāḥ .
     mālā bhillāḥ kirātāśca sarve'pi mlecchajātayaḥ ..
iti hemacandraḥ ..

varuḍaḥ, puṃ, antyajajātiviśeṣaḥ . yathā --
     rajakaścarmakārañca naṭo varuḍa eva ca .
     kaivartamedabhillāśca saptaite cāntyajāḥ smṛtāḥ ..
eṣāṃ strīgamanādau doṣo yathā --
     eteṣāntu striyo gatvā bhuktvā ca pratigṛhya ca .
     patatyajñānato vipro jñānāt sāmyantu gacchati ..
iti prāyaścittatattvadhṛtayamavacanam .. asyotpattiryathā --
     kaivartasya ca kanyāyāṃ śauṇḍikādeva saucikaḥ .
     saucikāt śauṇḍikājjāto naṭo varuḍa eva ca ..
iti parāśarapaddhatiḥ ..

varuṇaḥ, puṃ, (vṛṇoti sarvaṃ vriyate anyairiti vā . vṛ + kṛvṛdāribhya unan . uṇā° 3 . 53 . iti unan .) devatāviśeṣaḥ . sa ca kaśyapasya aditināmni patnyāṃ jātaḥ . tasya carṣaṇyāṃ patnyāṃ bhṛguvālmīkī puttrau jātau . iti śrībhāgavatamatam .. sa ca jalādhipatiḥ paścimadikpālaśca . tatparyāyaḥ . pracetāḥ 2 pāśī 3 yādasāṃpatiḥ 4 appatiḥ 5 . ityamaraḥ .. yādaḥpatiḥ 6 apāṃpatiḥ 7 . iti taṭṭīkāyāṃ bharataḥ .. jamvukaḥ 8 meghanādaḥ 9 jaleśvaraḥ 10 parañjayaḥ 11 daityadevaḥ 12 jīvanāvāsaḥ 13 nandapālaḥ 14 . iti śabdaratnāvalī .. vārilomaḥ 15 kuṇḍalī 16 rāmaḥ 17 sukhāśaḥ 18 . iti jaṭādharaḥ .. * .. jalāśayotsargādau asya pūjāvidhiryathā . hayaśīrṣapañcarātre .
     atha vāpyāmataḥ kuryāt sūkṣmaratnādinirmitam .
     dvibhujaṃ haṃsapṛṣṭasthaṃ dakṣiṇenābhayapradam ..
     vāmena nāgapāśantu dhārayantaṃ subhoginam .
     salilaṃ vāmamābhogaṃ kārayedyādasāṃpatim ..
     vāme tu kārayedvṛddhiṃ dakṣiṇe puṣkaraṃ śubham .
     nāgairnadībhiryādobhiḥ samudraiḥ parivāritam ..
     kṛtvaivaṃ varuṇaṃ devaṃ pratiṣṭhāvidhinārcayet ..
puṣkaraṃ tatputtram . tato dhyānam .
     prasannavadanaṃ saumyaṃ himakundendusannibham .
     sarvābharaṇasaṃyuktaṃ sarvalakṣaṇalakṣitam ..
     kiraṇaiḥ śītalaiḥ saumyaiḥ prīṇayantamavasthitam .
     lāvaṇyāmṛtadhārābhistarpayantamiva prajāḥ ..
     rājahaṃsasamārūḍhaṃ pāśavyagrakaraṃ śubham .
     puṣkarādyairgaṇaiḥ sarvaiḥ samantāt parivāritam ..
     gauryā kāntyā cānugataṃ nadībhiḥ parivāritam .
     nāgairyādogaṇairyuktaṃ brahmāṇamiva cāparam ..
     sṛṣṭisaṃhārakartāraṃ nārāyaṇamivāparam ..
iti dhyātvā pūjayet . varuṇamantroddhārastu tatraiva .
     aṣṭāviṃśāntabījena caturdaśasvareṇa ca .
     ardhenduvinduyuktena praṇavoddīpitena ca ..
tena oṃ vauṃ iti mantraḥ .
     pratimāyāṃ sthitiṃ kṛtvā praṇavena nibodhayet .
     pūjayedgandhapuṣpādyaiḥ sānnidhyaṃ pāśamudrayā ..
sthitiṃ pratiṣṭhām . nibodhayet antargatāṅguṣṭhamuṣṭibhyāṃ nibodhamudrāṃ darśayet . namaskāramantrastu
     varuṇo dhavalo jiṣṇuḥ puruṣo nimnagādhipaḥ .
     pāśahasto mahābāhustasmai nityaṃ namo namaḥ ..
iti jalāśayotsargatattvam .. * .. vṛṣṭyarthaṃ asya japanīyamantrā yathā --
     puṣkarāvartakairmeghaiḥ plāvayantaṃ vasundharām .
     vidyudgarjitasannaddhaṃ toyātmānaṃ namāmyaham ..
     yasya keśeṣu jīmūto nadyaḥ sarvāṅgasandhiṣu .
     kukṣau samudrāścatvārastasmai toyātmane namaḥ ..
iti dhyātvā mānasairupacārairvaruṇaṃ ārādhya mūlamantraṃ japet . prajāpatirṛṣistṛṣṭup chando varuṇo devatā etāvadrāṣṭramabhivyāpya suvṛṣṭyarthaṃ jape viniyogaḥ . mantrastu gurumukhāt jñeyaḥ . sa yathā . oṃ vṛṣṭirihānāvyantarayo marutāspṛśatīṃ gaccha vaśāpagnirdṛtvā divaṃ gacchata teno vṛṣṭimāvaha . iti mantrasya sahasrajapānantaraṃ suvṛṣṭimatī vasumatī bhavati . atra sandeho na kāryaḥ .. * .. mantrāntaram . kūrcaṃ lakṣmīṃ tathā māyāṃ tena huṃ śrīṃ hrīṃ iti tryakṣaramantraṃ nābhimātrajalamadhye praviśya yadi japati tadā anāvṛṣṭiṃ harati mahāvṛṣṭirbhavati . aṣṭasahasrajapaḥ saṃkhyā caturguṇā tena dvātriṃśatsahasrajapaḥ . dinatrayānantaraṃ caturthadine japasamāptiḥ .
     nābhimātrajale sthitvā japenmantraṃ prasannadhīḥ .
     vasusahasraṃ japenmantraṃ tridinaṃ vyāpya yatnataḥ ..
athavā .
     ṣaṭsahasraṃ japennirtya tadā vṛṣṭirbhavet dhruvam . iti ṣaṭkarmadīpikā .. * .. pustakāntare vaṃ iti ekākṣaramantro'pi japyatvena likhitaḥ .. * .. mahāpātakino daṇḍadhanaṃ gṛhītvā rājā varuṇāya pratipādayet . yathā --
     nādadīta nṛpaḥ sādhurmahāpātakino dhanam .
     ādadānastu tallobhāttena doṣeṇa lipyate ..
     apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet .
     śrutavṛttopapanne vā brāhmaṇe pratipādayet ..
     iśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ .
     īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ ..
iti mānave 9 adhyāyaḥ .. * .. svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . varuṇaḥ 2 setuḥ 3 tiktaśākaḥ 4 kumārakaḥ 5 . ityamaraḥ . 2 . 4 . 25 .. śmarīaghnaḥ 6 setukaḥ 7 varāṇaḥ 8 śikhimaṇḍanaḥ 9 . iti śabdaratnāvalī .. śvetavṛkṣaḥ 10 śvetadrumaḥ 11 sādhuvṛkṣaḥ 12 tamālaḥ 13 mārutāpahaḥ 14 . asya guṇāḥ . kaṭutvam . uṣṇatvam . raktadoṣaśītavātaharatvam . snigdhatvam . dīpanatvam . vidradhirogajittvañca . iti rājanirghaṇṭaḥ .. api ca .
     varuṇaḥ pittalo bhedī śleṣmakṛcchrāśmamārutān .
     nihanti gulmavātāsrakrimīṃścoṣṇo'gnidīpanaḥ .
     kaṣāyo madhurastiktaḥ kaṭuko rūkṣako laghuḥ ..
iti bhāvaprakāśaḥ .. anyacca .
     varuṇo'nilaśūlaghno bhedī coṣṇo'śmarīharaḥ .
     puṣpaṃ varuṇajaṃ grāhi pittaghnaṃ āmavātajit ..
iti rājavallabhaḥ .. * .. jalam . iti medinī . ṇe, 65 .. sūryaḥ . iti viśvaḥ .. (yathā, mahābhārate . 1 . 65 . 15 .
     dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca .
     bhago vivasvān pūṣā ca savitā daśamastathā ..
munigarbhajātakaśyapaputtraviśeṣaḥ . iti mahābhāratam . 1 . 65 . 42 ..)

varuṇātmajā, strī, (varuṇasya jalasya ātmajā tadudbhavatvāt .) madyam . ityamaraḥ . 2 . 20 . 39 .. (vivaraṇamasyā madyaśabde jñeyā ..)

varuṇānī, strī, (varuṇasya patnī . varuṇa + indravaruṇabhaveti . 4 . 1 . 49 . iti ṅīṣ ānugāgamaśca .) varuṇapatnī . iti jaṭādharaḥ .. (yathā, ṛgvede . 1 . 22 . 12 .
     ihendrāṇīmupahūye varuṇāṇīṃ svastaye .
     agnāyīṃ somapītaye ..
)

varutraṃ, klī, (vṛṇoti āvṛṇotyaneneti . vṛ + āśitrādibhya itrotrau . uṇā° 4 . 172 . iti utraḥ .) uttarīyavastram . vṛdhātorutrapratyayena niṣpannam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

varulaḥ, puṃ, (vṛ + ulaḥ .) saṃbhaktaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

varūthaṃ, klī, (vriyate śarīramaneneti . vṛ paraṇe + jṝvṛñbhyāmūthan . uṇā° 2 . 6 . iti ūthan .) tanutrāṇam . iti hemacandraḥ .. carma . iti medinī . the, 21 .. tatra pavargīyabakārādau gaṇito'yaṃ śabdaḥ .. (gṛham . iti nighaṇṭuḥ . 3 . 4 .. yathā, ṛgvede . 1 . 58 . 9 .
     bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma .. sainyam . yathā, bhāgavate . 9 . 10 . 20 .
     te'nīkapā raghupaterabhipatya sarvedvandvaṃ varūthamibhapattirathāśvayodhaiḥ .
     jaghnurdrumairgirigadeṣubhiraṅgadādyāḥ sītābhimarṣahatamaṅgalarāvaṇeśān ..
)

varūthaḥ, puṃ, (vriyate ratho'neneti . vṛñ varaṇe + jṝvṛñbhyāmūthan . uṇā° 2 . 6 . iti ūthan .) parapraharaṇābhighātarakṣārthaṃ rathasya sannāhavadyadāvaraṇakādi dravyaṃ tat . tatparyāyaḥ . rathaguptiḥ 2 . ityamarabharatau . 2 . 8 . 57 .. rathasaṃvṛtiḥ 3 . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 6 . 57 . 26 .
     uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram .. grāmaviśeṣaḥ . yathā, tatraiva . 2 . 71 . 11 .
     toraṇaṃ dakṣiṇārdhena jambūprasthaṃ samāgamat .
     varūthañca yayau samyak grāmaṃ daśarathātmajaḥ ..
)

varūthinī, strī, (varūthaṃ tanutrāṇādikamastyasyā iti . varūtha + iniḥ . ṅīp .) senā . ityamaraḥ . 2 . 8 . 78 .. (yathā, raghuḥ . 11 . 58 .
     tasya jātu marutaḥ pratīpagāḥ vartmasu dhvajatarupramāthinaḥ .
     cikliśurbhṛśatayā varūthinīmattaṭā iva nadīrayāḥ stalīm ..
)

vareṇyaṃ, klī, (vriyate lokairiti . vṛ + vṛña eṇyaḥ . uṇā° 3 . 98 . iti eṇyaḥ .) kuṅkumam . iti rājanirghaṇṭaḥ ..

vareṇyaḥ, tri, (vṛ + eṇyaḥ .) pradhānaḥ . ityamaraḥ . 3 . 1 . 57 .. (yathā, bhaṭṭiḥ . 1 . 4 .
     puṇyo mahābrahmasamūhajuṣṭaḥ santarpaṇo nākasadāṃ vareṇyaḥ .. varaṇīyaḥ . iti mallināthaḥ .. yathā, kumāre . 7 . 90 .
     saṃskārapūtena varaṃ vareṇyaṃ badhūṃ sukhagrāhyanibandhanena .. pu, pitṛgaṇānāmanyatamaḥ . yathā, mārkaṇḍeye . 96 . 45 .
     varo vareṇyo varado puṣṭidastuṣṭidastathā .. bhṛguputtraviśeṣaḥ . yathā, mahābhārate . 13 . 85 . 129 .
     bhṛgostu puttrāḥ saptāsan sarve tulyā bhṛgorguṇaiḥ .
     cyavano vajraśīrṣaśca śuciraurvastathaiva ca .
     śukro vareṇyaśca vibhuḥ savanaśceti sapta te ..
mahādevaḥ . yathā, tatreva śivasahasranāmakīrtane . 13 . 17 . 136 .
     varo varāho varado vareṇyaḥ sumahāsvanaḥ ..)

varendrī, strī, gauḍadeśaḥ . iti trikāṇḍaśeṣaḥ ..

vareśvaraḥ, puṃ, (varaḥ śreṣṭha īśvaraḥ .) śivaḥ . iti śabdaratnāvalī ..

varoṭaṃ, klī, (varāṇi śreṣṭhāni uṭāni dalāni asya .) maruvakapuṣpam . iti śabdamālā ..

varolaḥ, puṃ strī, (vṛ + olac .) varaṭaḥ . iti trikāṇḍaśeṣaḥ ..

varkaraḥ, puṃ, (vṛkyate gṛhyate iti . vṛka ādāne + bahulavacanāt araḥ . ityujjvaladattaḥ . 3 . 131 .) yuvapaśuḥ . ityamaraḥ . 2 . 10 . 23 .. meṣaśāvakaḥ . iti taṭṭīkāyāṃ bharataḥ .. parihāsaḥ . (yathā, amaruśatake . 7 .
     kāntaḥ keliruciryuvā sahṛdayastādṛk patiḥ kātare kinno varkarakarkaraiḥ priyaśatairākramya vikrīyate ..) chāgaḥ . iti medinī . re, 210 ..

varkarāṭaḥ, puṃḥ (varkaraṃ parihāsaṃ aṭati gacchatīti . aṭ + ac .) kaṭākṣaḥ . taruṇādityarociḥ . nārīpayodharotsaṅgakāntadattanakhakṣataḥ . iti medinī . ṭe, 65 ..

vargaḥ, puṃ, (vṛjyate iti . vṛjī varjane + ghañ .) svajātīyasamūhaḥ . (yathā, raghuḥ . 2 . 4 .
     vratāya tenānucareṇa dhenornyaṣedhi śeṣo'pyanuyāyivargaḥ ..) samānadharmibhiḥ prāṇibhiraprāṇibhirupalakṣitaṃ vṛndam . yathā kavargaḥ . atra katvakhatvādinā vijātīyatve'pi sthānasāmyamasti . ityamarabharatau .. granthaparicchedaḥ . yathā --
     sargo vargaparicchedodghātādhyāyāṅkasaṃgrahāḥ .
     ucchvāsaḥ parivartaśca paṭalaḥ kāṇḍamastriyām .
     sthānaṃ prakaraṇaṃ parvāhrikañca granthasandhayaḥ ..
iti trikāṇḍaśeṣaḥ .. samānāṅkadvayasya pūraṇam . tatparyāyaḥ . kṛtiḥ 2 . varge karaṇasūtraṃ vṛttadvayam .
     samadvighātaḥ kṛtirucyate'tha sthāpyo'ntyavargo dviguṇāntyanighnaḥ .
     svasvopariṣṭācca tathāpare'ṅkāstyaktvāntyamutsārya punaśca rāśim ..
     khaṇḍadvayasyābhihatirdvinighnī tatkhaṇḍavargaikyayutā kṛtirvā .
     iṣṭonayugrāśivadhaḥkṛti syādiṣṭasya vargeṇa samanvito vā .. * ..
atroddeśakaḥ .
     sakhe navānāñca caturdaśānāṃ brūhi trihīnasya śatatrayasya .
     pañcottarasyāpyayutasya vargaṃ jānāsi cedvargavidhānamārgam ..
nyāmaḥ 9 . 14 . 297 . 10005 . eṣāṃ yathoktakaraṇena jātā vargāḥ 81 . 196 . 88209 . 100100025 .. athavā navānāṃ khaṇḍe 4 . 5 . anayorāhatiḥ 20 . dbinighnī 40 . tatkhaṇḍavargaikyena 41 . yutā jātā saiva kṛti 81 .. athavā caturdaśānāṃ khaṇḍe 6 . 8 . anayorāhatiḥ 48 . dbinighnī 96 . tatkhaṇḍavargau 36 . 64 . anayoraikyena 100 . yutā jātā saiva kṛtiḥ 196 .. athavā khaṇḍe 4 . 10 . tathāpi saiva kṛtiḥ 196 .. athavā rāśiḥ 297 .. ayaṃ tribhirūnaḥ pṛthagyutaśca 294 . 300 . anayorghātaḥ 88200 . trivarga 9 yuto jāto vargaḥ sa eva 88209 .. evaṃ sarvatrāpi iti līlāvatyāṃ vargaḥ .. (strī, apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 217 . 15 .
     apsarāsmi mahābāho devāraṇyavihāriṇī .
     iṣṭā dhanapaternityaṃ vargā nāma mahāvala ..
muniśāpātgrāharūpiṇīyaṃ arjunāt śāpamuktāsīt . etadvṛttāntantu tatraiva draṣṭavyam ..)

vargamūlaṃ, klī, (vargasya samānāṅkadbayasya mūlam ādyāṅkaḥ .) pūritasamānāṅkadvayasyādyāṅkaḥ . yathā . vargamūle karaṇasūtraṃ vṛttam .
     tyaktvāntyādviṣamāt kṛtiṃ dbiguṇayenmūlaṃ same taddhṛte tyaktvālabdhakṛtiṃ tadādyaviṣamāllabdhaṃ dbinighnaṃ nyaset .
     paṅktyāṃ paṅktihṛte same'nyaviṣamāt tyaktvāptavargaṃ phalaṃ paṅktyāṃ taddbiguṇaṃ nyasediti muhuḥ paṅkterdalaṃ syāt padam .. * ..
atroddeśakaḥ .
     mūlaṃ caturṇāñca tathā navānāṃ pūrbaṃ kṛtāvāñca sakhe kṛtīnām .
     pṛthak pṛthagvargapadāni viddhi buddhervibuddhiryadi te'tra jātā ..
nyāsaḥ 4 . 9 . 81 . 196 . 88209 . 100 100025 . labdhāni krameṇa mūlāni 2 . 3 . 9 . 14 . 297 . 100005 . iti līlāvatyāṃ vargamūlam .. sajātīyāṅkatrayasya ghātaḥ ghanaḥ . tasya tanmūlasya ca samudāyasūtrodāharaṇāni pūrbe na likhitāni prasaṅgādatra punarlikhyante . ghane karaṇasūtraṃ vṛttatrayam .
     samatrighātaśca ghanaḥ pradiṣṭaḥ sthāpyo ghano'ntyasya tato'ntyavargaḥ .
     āditrinighnastata ādivargastryantyāhato'thādighanaśca sarve ..
     sthānāntaratvena yutā ghanaḥ syāt prakalpya tat khaṇḍayugaṃ tato'ntyam .
     evaṃ muhurvargaghanaprasiddhāvādyāṅkato vā vidhireṣa kāryaḥ ..
     khaṇḍābhyāṃ vā hato rāśistrighnaḥ khaṇḍaghanaikyayuk .
     vargabhūlaghanasvaghno vargarāśerghano bhavet .. * ..
atroddeśakaḥ .
     navaghanaṃ trighanasya ghanaṃ tathā kathaya pañcaghanasya ghanañca me .
     ghanapadañca tato'pi ghanāt sakhe yadi ghane'sti ghanā bhavato matiḥ ..
nyāsaḥ 9 . 27 . 125 . jātāḥ krameṇa ghanāḥ 729 . 19683 . 1953125 .. athavā rāśiḥ 9 . asya khaṇḍe 4 . 5 . ābhyāṃ rāśirhataḥ 180 trinighnaśca 540 . khaṇḍaghanaikyena 189 . yuto jāto ghanaḥ 729 .. athavā rāśiḥ 27 . asya khaṇḍe 20 . 7 . ābhyāṃ hatastrighnaśca 11340 . khaṇḍaghanaikyena 8343 . yuto jāto ghanaḥ 19683 .. athavā rāśiḥ 4 . asya mūlam 2 . dhanaḥ 8 . ayaṃ svaghno jātaścaturṇāṃ ghanaḥ 64 .. athavā rāśiḥ 9 . asya mūlam 3 . ghanaḥ 27 . asya vargo navānāṃ ghanaḥ 729 . ya eva vargarāśighanaḥ sa eva vargamūlaghanavargaḥ .. itighanaḥ .. * .. atha ghanamūle karaṇasūtraṃ vṛttadvayam .
     ādyaṃ ghanasthānamathāghane dve punastathāntyādghanato viśodhyam .
     ghanaṃ pṛthaksthaṃ padamasya kṛtyā trighnyā tadādyaṃ vibhajet phalantu ..
     paṅktyāṃ nyasettatkṛtimantyanighnīṃ trighnīṃ tyajettatprathamāt phalasya .
     ghanaṃ tadādyādghanamūlamevaṃ paṅktirbhavedevamataḥ punaśca ..
atroddeśakaḥ . pūrbaghanānāṃ mūlārthaṃ nyāsaḥ 729 . 19683 . 1953125 . krameṇa labdhāni mūlāni 9 . 27 . 125 . iti līlāvatyāṃ ghanamūlam ..

vargottamaḥ, puṃ, (vargeṣu uttamaḥ .) carāṇāṃ arthāt meṣakarkaṭatulāmakararāśīnāṃ prathamo'ṃśaḥ . sthirāṇāṃ arthādvṛṣasiṃhavṛścikakumbharāśīnāṃ pañcamo'ṃśaḥ . dvyātmakānāṃ arthāt mithunakanyādhanurmīnarāśīnāṃ navamo'ṃśaśca . yathā --
     carāṇāṃ prathame cāṃśe sthirāṇāṃ pañcame tathā .
     navame dvyātmakānāñca vargottama iti smṛtaḥ ..
api ca . rāśīnāṃ svakīyanavāṃśaḥ . yathā --
     svanavāṃśastu rāśīnāṃ vargottama iti smṛtaḥ .. iti jyotistattvam ..

varca, ṅa dīptau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṅa, varcate .. iti durgādāsaḥ ..

varcaḥ, [s] klī, (varcate iti . varca + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) rūpam . viṣṭhā . (yathā, suśrute uttaratantre 40 adhyāye .
     śūlāviṣṭaḥ saktamūtro'ntrakūjī strastāpānaḥ sannakaṭyūrujaṅghaḥ .
     varco muñcatyalpamalpaṃ saphenaṃ rukṣaṃ śyāvaṃ sānilaṃ mārutena ..
) tejaḥ . iti medinī . se, 35 .. (yathā, ṛgvede . 9 . 66 . 21 .
     agne pavasva svapā asme varcaḥ suvīryam .. varcaḥ tejaḥ . iti tadbhāṣye sāyaṇaḥ .. annam . yathā tatraiva . 3 . 24 . 1 .
     agne sahasva pṛtanā abhimātīrapāsya .
     duṣṭarastarannarātīrvarcodhāyajña vāhase ..
varcodhāḥ annaṃ dhehi . iti tadbhāṣye rāyaṇaḥ ..)

varcaskaḥ, puṃ, klī, (varcas + svārthe kan .) viṣṭhā . ityamaraḥ . 2 . 6 . 68 .. (dīptiḥ . yathā, mahābhārate . 13 . 25 . 19 ..
     devikāyāmupaspṛśya tathā sundarikahrade .
     aśvinyāṃ rūpavarcaskaṃ pretya vai labhate naraḥ ..
)

varcasvī, [n] puṃ, (varco'sthāstīti . varcas + asmāyāmedheti . 5 . 2 . 121 . iti viniḥ .) candraḥ . yathā --
     rohiṇyāmabhavadvarcā varcasvī yena candramāḥ .. iti vahripurāṇam ..

varcāḥ, [s] puṃ, (varcate iti . varca + asun .) candraputtraḥ . iti medinī . se, 36 .. anyacca .
     rohiṇyāmabhavadbarcā varcasvī yena candramāḥ .. ityādye vahripurāṇe sargānukīrtane satīdehatyāganāmādhyāyaḥ ..

varjanaṃ, klī, (vṛj + lyuṭ .) tyāgaḥ . hiṃsā . iti medinī . ne, 122 .. māraṇam . iti hemacandraḥ ..

varjitaḥ, tri, tyaktaḥ . vṛjadhātoḥ ktapratyayena niṣpannaḥ . yathā --
     avajñātañcāvadhṛtaṃ saroṣaṃ vismayānvitam .
     gurorapi na bhoktavyamannaṃ satkāravarjitam ..
iti kaurme upavimāge 16 adhyāyaḥ ..

varjanīyaṃ, tri, (vṛj + anīyar .) varjanayogyam . tyaktavyam . varjanīyānnaṃ yathā --
     rājānnaṃ nartakānnañca takṣṇo'nnañcakrakāriṇaḥ .
     gaṇānna gaṇikānnañca ṣaṇḍānnañcaiva varjayet ..
     cakropajīvirajakataskaradhvajināntathā .
     gāndharvalohakārānnaṃ sūtakānnaṃ vivarjayet ..
     kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca .
     paunarbhavacchātrikayorabhiśastasya caiva hi ..
     suvarṇakāraśailūṣavyādhitasyāturasya ca .
     cikitsakasya caivānnaṃ puṃścalyā dāṇḍikasya ca ..
     stenanāstikayorannaṃ devatāninda kasya ca .
     somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ ..
     bhāryājitasya caivānnaṃ yasya copapatirgṛhe .
     utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ ..
     apāṅktānnañca saṃghānnaṃ śastrājīvasya caiva hi .
     klīvasyāntyāsinaścānnaṃ mattonmattasya caiva hi ..
     bhītasya ruditasyānnamavakruṣṭaṃ parikṣitam .
     brahmadbiṣaḥ pāparuceḥ śrāddhānnaṃ mṛtakasya ca ..
     vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca .
     aprajānāntu nārīṇāṃ kṛtaghnasya tathaiva hi ..
     kandukānnaṃ viśeṣeṇa śastravikrayiṇastathā .
     śauṇḍānnaṃ ghaṭakānnañca bhiṣajāmannameva ca ..
     viddhaprajananasyānnaṃ parivittyannameva ca .
     punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ ..
     avajñātañcāvadhṛtaṃ saroṣaṃ vismayānvitam .
     gurorapi na bhoktavyaṃ annaṃ satkāravarjitam ..
     duṣkṛtaṃ hi manuṣyasya sarvamanneṣvanuṣṭhitam .
     yo yasyānnaṃ samaśnāti sa tasyāśnāti kilviṣam ..
iti śrīkūrmapurāṇe upavibhāge 16 adhyāyaḥ ..

varjyaḥ tri, (vṛj + ṇyat .) varjanīyaḥ . yathā --
     ataḥ praraṃ śṛṇuṣva tvaṃ varjyāvarjyapratikriyām .
     bhojyamannaṃ paryuṣitaṃ snehāktaṃ cirasaṃsthitam ..
     asnehāścāpi godhūmayavagorasavikriyāḥ .
     śaśakaḥ kacchapo godhā sedhā matsyo'tha śallakaḥ ..
     bhakṣyā hyete sadā varjyau grāmaśūkarakukkuṭau .
     pitṛdevādiśeṣañca śrāddhe brāhmaṇakāmyayā .
     prokṣitañcauṣadhārthañca khādan māṃsaṃna doṣabhāk ..
iti mārkaṇḍeyapurāṇe sadācārādhyāyaḥ ..

varṇa, ka varṇe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, varṇayati . ayaṃ kaścinna manyate . varṇaḥ śuklādikriyā . iti durgādāsaḥ ..

varṇa, t ka stutivistāraśuklādyudyuktidīpane . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°dīpane aka°-seṭ .) varṇayati varṇāpayati kaviḥ stautītyarthaḥ . varṇayati tantuṃ vistārayatītyarthaḥ . varṇayati pratimāṃ śuklādivarṇāṃ karotītyarthaḥ . varṇayati udyuṅkte dīpyate vetyarthaḥ . śuklādyatyuktidīpane ityapi pāṭhaḥ . iti durgādāsaḥ ..

varṇaṃ, klī, (varṇayatīti . varṇa + ac .) kuṅkumam . iti hemacandraḥ ..

varṇaḥ, puṃ, (vriyate iti . vṛ + kṝvṛjṝṣidrugupanyanisvapibhyo nit . uṇā° 3 . 10 . iti naḥ . sa ca nit .) jātiḥ . sā ca brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdraśca . eṣāmutpattyādiryathā . yadā bhagavān puruṣarūpeṇa sṛṣṭiṃ kṛtavān tadāsya śarīrāt catvāro varṇā utpannāḥ . mukhato brāhmaṇāḥ bāhutaḥ kṣattriyāḥ ūruto vaiśyāḥ pādataḥ śūdrā jātāḥ . eteṣāṃ varṇānāṃ dharmāḥ śāstreṣu nirūpitāḥ santi . tatra brāhmaṇadharmā ucyante . adhyayanaṃ yajanaṃ dānañceti . jīvikāstrayaḥ adhyāpanaṃ yājanaṃ pratigrahaśceti . 1 . kṣattriyasya trayo dharmāḥ . adhyayanaṃ yajanaṃ dānañca . prajānāṃ rakṣaṇaṃ jīvikā . 2 . vaiśyasya trayo dharmāḥ . adhyayanaṃ yajanaṃ dānañca . catasro jīvikāḥ . kṛṣiḥ gorakṣaṇaṃ bāṇijyaṃ kuśīdañceti . 3 . śūdrasya tu brahmakṣattraviśāṃ śuśrūṣā dharmo jīvikā ca . 4 . brāhmaṇā āśramacatuṣṭayavanto bhavanti . brahmacārī gṛhasthaḥ vānaprasthaḥ sannyāsī ca . tatra upanayanānantaraṃ niyamaṃ kṛtvā yo guroḥ sannidhau sthitvā sāṅgavedādhyayanaṃ karoti sa brahmacārītyucyate . 1 . sāṅgavedādhyayanaṃ samāpya yo dāraparigrahaṃ kṛtvā svadharmācaraṇaṃ karoti sa gṛhastha ucyate . 2 . puttramutpādya yo vanavāsaṃ kṛtvā akṛṣṭapacyaphalādi bhakṣayitvā īśvarārādhanaṃ karoti sa vānaprastha ucyate . 3 . yaḥ sarvaṃ gṛhādikaṃ tyaktvā muṇḍitamuṇḍo gairikakaupīnācchādanaṃ daṇḍaṃ kamaṇḍaluñca vibhrat bhikṣāvṛttirnirjane tīrthe vā sthitvā kevalamīśvarārādhanaṃ karoti sa sannyāsītyucyate .. 4 .. kṣattriyavaiśyayostu prathamāśramatrayaṃ vihitam . śūdrasyaika eva gṛhāśramaḥ . īśvarārādhanantu sarveṣāṃ varṇānāmāśramāṇāñca sādhāraṇo dharmaḥ . tanmadhye yastu viṣṇūpāsakaḥ sa vaiṣṇava ucyate . śivopāsakaḥ śaivaḥ . durgādiśaktyupāsakaḥ śāktaḥ . sūryopāsakaḥ sauraḥ . gaṇeśopāsako gāṇapatya ucyate . iti purāṇārthaprakāśaḥ .. * .. api ca . brahmovāca .
     sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ .
     viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu ..
     yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ .
     adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottame ..
     dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ .
     daṇḍastathā kṣattriyasya kṛṣirvaiśyasya śasyate ..
     śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam .
     kārukarmastathājīvaḥ pākayajño'pi dharmataḥ ..
     bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca .
     sandhyākarmāgnikāryañca dharmo'yaṃ brahmacāriṇaḥ ..
     sarveṣāmāśramāṇāntu dbaividhyantu caturvidham .
     brahmacāryupakurvāṇo naiṣṭiko brahmatatparaḥ ..
     yo'dhītya vidhivadvedān gṛhasthāśramamāvrajet .
     upakurvāṇako jñeyo naiṣṭiko maraṇāntikaḥ ..
     agnayo'tithiśuśrūṣā yajño dānaṃ surārcanam .
     gṛhasthasya samāsena dharmo'yaṃ dbijasattamāḥ ..
     udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet .
     kuṭumbabharaṇe yuktaḥ sādhako'sau gṛhī bhavet ..
     ṛṇāni trīṇyupākṛtya tyaktvā bhāryādhanādikam .
     ekākī yastu vicaret udāsīnaḥ sa maukṣikaḥ ..
     bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca .
     saṃvibhāgo yathānyāyaṃ dharmo'yaṃ vanavāsinaḥ ..
     tapastapyati yo'raṇye yajeddevān juhoti ca .
     svādhyāye caiva nirato vanasthastāpaso mataḥ ..
     tapasākarṣito'tyarthaṃ yastu dhyānaparo bhavet .
     sannyāsīha sa vijñeyo vānaprasthāśrame sthitaḥ ..
     yogābhyāsarato nityamārurukṣurjitendriyaḥ .
     jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ ..
     yastvātmaratireva syānnityatṛpto mahāmuniḥ .
     samyak ca damasampannaḥ sa yogī bhikṣurucyate ..
     bhaikṣaṃ śrutañca maunitvaṃ tapodhyāne viśeṣataḥ .
     samyak ca jñānaṣairāgyaṃ dharmo'yaṃ bhikṣuke mataḥ ..
     jñānasannyāsinaḥ kecit vedasannyāsino'pare .
     dharmasannyāsinaḥ kecittrividhaḥ pārameṣṭhikaḥ ..
     yogī ca trividhye jñeyo bhautiko mokṣa eva ca .
     tṛtīyo'ntyāśramī prokto yogamūrtisamāśritaḥ ..
     prayamā bhāvanā pūrbe mokṣe tvakṣarabhāvanā .
     tṛtīye cāntimā proktā bhāvanā pārameśvarī ..
     dharmāt saṃjāyate mokṣaḥ arthāt kāmo'bhijāyate .
     pravṛttañca nivṛttañca dvividhaṃ karma vaidikam ..
     jñānapūrbaṃ nivṛttaṃ syāt pravṛttañcāgnidevakṛt .
     kṣamā damo dayā dānamalobho'bhyāsa eva ca ..
     ārjavañcānasūyā ca tīrthānusaraṇaṃ tathā .
     satyaṃ santoṣa āstikyaṃ tathā cendriyanigrahaḥ ..
     devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ .
     ahiṃsā priyavāditvamapaiśunyamarūkṣatā ..
     eta āśramikā dharmāścāturvarṇyaṃ bravīmyataḥ .
     prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām ..
     sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām .
     vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām .
     gāndharva śūdrajātīnāṃ paricāre ca vartatām ..
iti gāruḍe 49 adhyāyaḥ .. * .. anyacca .
     brāhmaṇasya tu vakṣyāmi śṛṇu karma vasundhare ! .
     yāni karmāṇi kurvīta mama bhaktiparāyaṇaḥ ..
     ṣaṭkarmanirato bhūtvā ahaṅkāravivarjitaḥ .
     lābhālābhaṃ parityajya bhikṣāhāro jitendriyaḥ ..
     mama karmasamāyuktaḥ paiśunyena vivajjitaḥ .
     śāstrānusārī madhyamtho na vṛddhaḥ śiśucetanaḥ ..
     etadavai brāhmaṇaḥ karma ekacitto jitendriyaḥ .
     iṣṭāpūrtañca kurute sa māmeti vasundhare ! ..
     kṣattriyāṇāṃ pravakṣyāmi mama karmasu niṣṭhatām .
     yāni karmāṇi kurvanti kṣattriyā madhyasaṃsthitāḥ ..
     dānaśūraśca karmajño yajñeṣu kuśalaḥ śuciḥ .
     mama karmasu medhāvī ahaṅkāravivarjitaḥ ..
     alpabhāṣī guṇajñaśca nityaṃ bhāgavatapriyaḥ .
     guruvidyānasūyātmā guhyakarmeṣvatandritaḥ ..
     abhyutthānādikuśalaḥ paiśunyena vivarjitaḥ .
     etairguṇaiḥ samāyukto yo māṃ vrajati kṣattriyaḥ ..
     bhajate mama yo nityaṃ mama lokāya gacchati .
     vaiśyānāntu pravakṣyāmi mama karmasu niṣṭhatām ..
     yāni karmāṇi kurute mama bhaktipathe sthitaḥ .
     etairguṇaiḥ svadharmeṇa lābhālābhavivarjitaḥ ..
     ṛtukālābhigāmī ca śāntātmā mohavarjitaḥ .
     śucirdakṣo nirāhāro mama karmarataḥ sadā ..
     gurusaṃpūjako nityaṃ yukto bhaktyānuvatsalaḥ .
     vaiśyastvevantu saṃyukto yo nu karmāṇi kārayet .
     tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ..
     atha śūdrasya vakṣyāmi karmāṇi śṛṇu mādhavi ! .
     yāni karmāṇi kṛtvā tu śūdro mahyaṃ vyavasthitaḥ ..
     dampatī mama bhaktau yau mama karmaparāyaṇau .
     ubhau bhāgavatau bhaktau matparau karmaniṣṭhitau ..
     deśakālau ca jānāti rajasā tamasojjhitaḥ nirahaṅkārayuktātmā ātitheyo vinītavān ..
     śraddadhāno'tipūtātmā lobhamohavivarjitaḥ .
     namaskārapriyo nityaṃ mama cintāvyavasthitaḥ ..
     śūdrakarmāṇi me devi ! ya evaṃ sa samācaret .
     tyaktvā ṛṣisahasrāṇi śūdrameva bhajāmyaham ..
iti vārāhe vidhikarmotpattināmādhyāyaḥ .. aparañca . sukeśiruvāca .
     viprāṇāṃ cāturāśramyaṃ vistarānme tapodhanāḥ ācakṣadhvaṃ na se tṛptiḥ śṛṇvataḥ pratividyate ..
     ṛṣaya ūcuḥ .
     kṛtopanayanaḥ samyak brahmacārī gurau vasan .
     tatra dharmo'sya yastañca kathyamānaṃ niśāmaya ..
     svādhyāyo'rtho'gniśuśrūṣā snānaṃ bhikṣāṭanantathā .
     gurau nivedya taccādyamanujñātena nityaśaḥ ..
     dharmārthakāmamokṣāṇāṃ samyak pratyupapādanam .
     tenāhūtaḥ paṭheccaiva tatparībhūya nityaśaḥ ..
     avāpya sakalān vedān śāstraṃ prāpya gurormukhāt .
     tato varānmudā dadyādgurave dakṣiṇāntataḥ ..
     gārhasthāśramakāmastu gārhasthyāśramamāśrayet .
     vānaprasthāśramañcāpi caturthaṃ svecchayā vaset ..
     tathaiva ca gurorgehe dvijo niṣṭhāmavāpnuyāt .
     gurorabhāve tatputtraṃ tadbadeva niṣevayet ..
     evaṃ jayati mṛtyuṃ sa dvijaḥ śālaṅkaṭaṅkaṭa ! .
     upāvṛtastatastasmāt gṛhasthāśramakāmyayā .
     asamānakulāṃ kanyāmudvaheta niśācara ! ..
     svakarmaṇā dhanaṃ labdhvā pitṛdevātithīnapi .
     samyak saṃprīṇayedbhaktyā sadācārarato dvijaḥ ..
     gārhasthyaṃ brahmacaryañca vānaprasthaṃ trayāśramāḥ .
     kṣattriyasyāpi gaditā ya ācārā dbijasya hi ..
     vaikhānasatvaṃ gārhasthyamāśramadbitayaṃ viśaḥ .
     gārhasthyamuttamaṃ tvekaṃ śūdrasya kṣaṇadācara ! ..
     svāni varṇāśramoktāni karmāṇīha na hāpayet yo hāpayati tasyāsau parikupyati bhāskariḥ ..
iti vāmanapurāṇe 14 adhyāyaḥ .. * .. punaśca . śrīurva uvāca .
     brāhmaṇakṣattriyaviśāṃ śūdrāṇāñca yathākramam .
     tvamekāgramanā bhūtvā śṛṇu dharmān mayoditān ..
     dānaṃ dadyādyajeddevān yajñaiḥ svādhyāyatatparaḥ .
     nityodakī bhavedvipraḥ kuryāccāgniparigraham ..
     vṛttyarthaṃ yājayeccānyānanyānadhyāpayettathā .
     kuryāt pratigrahādānaṃ śuktārthānnyāyato dbijaḥ ..
śuklārthāt śuklaḥ śuddho nyāyopārjito'rtho yasya tasmāt . iti taṭṭīkā . sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ . maitrī samastasattveṣu brāhmaṇasyottamaṃ dhanam .. grāvṇi ratne ca pārakye samabuddhirbhavet dbijaḥ . ṛtāvabhigamaḥ patnyāṃ śasyate cāsya pārthiva ! .. 1 dānāni dadyādicchāto dvijebhyaḥ kṣattriyo'pi hi . yajecca vividhairyajñairadhīyīta ca pārthiva .. śastrājīvo mahīrakṣāpravarā tasya jīvikā . tasyāpi prathame kalpe pṛthivīparipālanam .. dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ . bhavanti nṛpateraṃśā yato yajñādikarmaṇām .. duṣṭānāṃ śāsabādrājā śiṣṭānāṃ paripālanāt . prāpnotyabhimatāllokān varṇasaṃskārako nṛpaḥ .. 2 .. pāśupālyaṃ bāṇijyañca kṛṣiñca manujeśvara . vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ .. tasyāpyadhyayanaṃ yajño dānadharmaśca śasyate . nityanaimittikādīnāmanuṣṭhānañca karmaṇām .. 3 .. dbijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam . krayavikrayajairvāpi dhanaiḥ kārūdbhavena vā .. dānañca dadyāt śūdro'pi pākayajñairyajedapi . pitrādikañca sarvaṃ vai śūdraḥ kurvīta tena ca .. 4 .. bhṛtyādibharaṇārthāya sarveṣāñca parigrahaḥ . ṛtukālābhigamanaṃ svadāreṣu mahīpate .. dayā samastabhūteṣu titikṣā nābhimānitā . satyaṃ śaucamanāyāso maṅgalaṃ priyavāditā .. maitryaspṛhā tathā tadvadakārpaṇyaṃ nareśvara . anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ .. āśramāṇāñca sarveṣāmete sāmānyalakṣaṇāḥ . guṇāstathāpaddharmāṃśca viprādīnāmimān śṛṇu .. kṣāttraṃ karma dvijasyoktaṃ vai śyakarma tathāpadi . rājanyasya ca vaiśyoktaṃ śaudraṃ karma na caitayoḥ .. sāmarthye sati tattyājyamubhābhyāmapi pārthiva . tadevāpadi kartavyaṃ na kuryāt karma saṅkaram .. ityete kathitā rājan varṇadharmā mayā tava . dharmamāśramiṇāṃ samyagbruvato me niśāmaya .. * .. śrīurva uvāca . bālaḥ kṛtopanayano vedāharaṇatatparaḥ . gurugehe vasedbhūpa brahmacārī samāhitaḥ .. śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ . vratāni caratā grāhyā vedāśca kṛtabuddhinā .. ubhe sandhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ . upatiṣṭhettathā kuryādgurorapyabhivādanam .. sthite tiṣṭhedvrajedyāti nīcairāsīta cāsati . śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃbhajet .. tenaivoktaḥ paṭhedbedaṃ nānyacittaḥ purasthitaḥ . anujñātaśca bhikṣānnamaśnīyādguruṇā tataḥ .. avagāhedapaḥ pūrbamācāryeṇāvagāhitāḥ . samijjalādikaṃ cāsya kalyaṃ kalyamupānayet .. gṛhītagrāhyavedaśca tato'nujñāmavāpya vai . gārhasthyamāvaset prājño niṣpannaguruniṣkṛtiḥ .. 1 .. vidhinā cāptadārastu dhanaṃ prāpya svakarmaṇā . gṛhasthakāryamakhilaṃ kuryādbhūpāla ! śaktitaḥ .. nirvāpeṇa pitṝnarcedyajñairdevāṃstathātithīn . annairmunīṃśca svādhyāyairapatyena prajāpatim .. balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat . prāpnoti lokān puruṣo nijakarmasamarjitān .. bhikṣābhujaśca ye kecit parivrāṭ brahmacāriṇaḥ . te'pyatraiva pratiṣṭhante gārhasthyaṃ tena vai param .. vedāharaṇakāryeṇa tīrthasnānāya ca prabho ! . aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca .. aniketā hyanāhārā yatra sāyaṃ gṛhāstu ye . teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca .. teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ vacaḥ . gṛhāgatānāṃ dadyācca śayanāsanabhojanam .. atithiryasya bhagnāśo gṛhātpratinivartate . sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati .. avajñānamahaṅkāro dambhaścaiva gṛhe sataḥ . paritāpopaghātau ca pāruṣyañca na śasyate .. yastu samyak karotyevaṃ gṛhasthaḥ paramaṃ vidhim . sarvabandhavinirmukto lokānāpnotyanuttamān .. vayaḥpariṇatau rājan kṛtakṛtyo gṛhāśramī . puttreṣa bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā .. 2 .. parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ . bhūmīśāyī mavettatra muniḥ sarvātithirnṛpa .. carmakāśakuśaiḥ kuryāt paridhānottarīyake . tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara .. devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam . bhikṣā balipradānañca śastamasya nareśvara .. vanyasnehena gātrāṇāmabhyaṅgaścāsya śasyate . tapasyataśca rājendra śītoṣṇādisahiṣṇutā .. yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ . sa dahatyagnivaddoṣān jayellokāṃśca śāśvatān .. 3 .. caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ . tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi .. puttradravyakalatreṣu tyaktasneho narādhipa . caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ . traivarṇikāṃstyajet sarvānārambhānavanīpate . mitrādiṣu samo maitraḥ samasteṣveva jantuṣu .. jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit . yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet .. ekarātrasthitirgrāme pañcarātrasthitiḥ pure . tathā tiṣṭhedyathā prītirdbeṣo vā nāsya jāyate .. prāṇayātrānimittañca vyaṅgāre bhuktavajjane . kāle praśastavarṇānāṃ bhikṣārthe paryaṭedgṛhān .. kāmaḥ krodhastathā darpamohalobhādayaśca ye . tāṃstu doṣān parityajya parivrāṭ nirmamo bhavet .. abhayaṃ sarvasattvebhyo dattvā yaścarate muniḥ . na tasya sarvabhūtebhyo bhayamutpadyate kvacit .. kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniñca mukhe juhoti . viprastu bhekṣopagaterhavirbhiścitāgnināṃ sa vrajatisma lokān .. citāgnīnāṃ agnicitāmityarthaḥ . citāgninā iti vā pāṭhaḥ . iti taṭṭīkā ..
     mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ susaṅkalpitabuddhiyuktaḥ .
     anindhanaṃ jyotiriva praśāntaṃ sa brahmalokaṃ śrayati dvijātiḥ .. 4 ..
iti viṣṇupurāṇe 3 aṃśe 8 . 9 adhyāyau .. * .. prakārāntareṇa teṣāmādisṛṣṭiryathā --
     tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayambhuvā .
     tasmāt padmāt samabhavadbrahmā vedamayo vidhiḥ ..
     prajāvisargaṃ vividhaṃ mānaso manasāsṛjat .
     asṛjadbrāhmaṇāneva pūrbaṃ brahmā prajāpatiḥ ..
     ātmatejobhinirvṛttān bhāskarāgnisamaprabhān .
     tataḥ satyañca dharmañca tapo brahma ca śāśvatam ..
     ācā ñcaiva śaucañca svargāya vidadhe vibhuḥ .
     devadānavagandharvā daityāsuramahoragāḥ ..
     yakṣarākṣasanāgāśca piśācā manujāstathā .
     brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāśca nṛpasattama ! ..
     ye cānyabhūtasaṃghānāṃ varṇāstāṃśca vinirmame .
     brāhmaṇānāṃ sito varṇaḥ kṣattriyāṇāñca lohitaḥ ..
     vaiśyasya pītako varṇaḥ śūdrāṇāmasitastathā ..
     māndhātovāca .
     cāturvarṇasya varṇena yadi varṇo vibhajyate .
     sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṅkaraḥ ..
     kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ .
     sarveṣāṃ na prabhavati kasmādvarṇo vibhajyate ..
     svedamūtrapurīṣāṇi śleṣmāpittaṃ saśoṇitam .
     tanuḥ kṣarati sarveṣāṃ kasmāvarṇo vibhajyate ..
     jaṅgamānāmasaṃ khyeyāḥ sthāvarāṇāñca jātayaḥ .
     teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ ..
     nārada uvāca .
     na viśeṣo'sti varṇānāṃ sarvaṃ brahmamayaṃ jagat .
     brahmaṇā pūrbasṛṣṭaṃ hṛi karmabhirvarṇatāṃ gatam ..
     kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ .
     tyaktasvadharmā raktāṅgāste dvijāḥ kṣattratāṃ gatāḥ ..
     gobhyo vṛttiṃ samāsthāya pītāḥ kṛṣyanujīvinaḥ .
     svadharmānnānutiṣṭhanti te dbijā vaiśyatāṃ gatāḥ ..
     hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ .
     kṛṣṇāḥ śaucaparibhraṣṭāste dbijāḥ śūdratāṃ gatāḥ ..
     ityetaiḥ karmabhirvyastā dbijā varṇāntaraṃ gatāḥ .
     ityete caturo varṇā yeṣāṃ brāhmī sarasvatī ..
     vihitā brahmaṇā pūrbaṃ lobhādajñānatāṃ gatāḥ .
     brāhmaṇā dharmatantrasthāstatasteṣāṃ na naśyati ..
     brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā .
     brahma caiva paraṃ sṛṣṭaṃ yena jānanti tadvidaḥ ..
     ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ .
     ādidevasamudbhū tā brahmamūlākṣatāvyayāḥ .
     sā sṛṣṭirmānasī nāma dharmatantraparāyaṇāḥ ..
     māndhātovāca .
     brāhmaṇaḥ kena bhavati kṣattriyo vā dvijottama ! .
     vaiśyaḥ śūdraśca devarṣe tadbrūhi vadatāṃvara ..
     nārada uvāca .
     jātakarmādibhiryastu taṃskāraiḥ saṃskṛtaḥ śuciḥ .
     vedādhyayanasampannaḥ ṣaṭsu karmasvavasthitaḥ ..
     śaucācāraparo nityaṃ vighasāśī gurupriyaḥ .
     nityavratī satyarataḥ sa vai brāhmaṇa ucyate ..
     satyaṃ dānamatho'droha ānṛśaṃsyaṃ kṛpā ghṛṇā .
     tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ ..
     kṣattrajaṃ sevate karma vedādhyayanasaṃyutaḥ .
     dānādānavahiryastu sa vai kṣattriya ucyate ..
     viśatyāśu paśubhyaśca kṛṣyādānaruciḥ śuciḥ .
     vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ ..
     sarvabhakṣmaratirnityaṃ sarvakarmakaro'śuciḥ .
     tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ ..
     śūdre caiva bhavellakṣaṃ dvije caiva na vidyate .
     na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ māndhātovāca .
     ke dharmāḥ sarvavarṇānāṃ cāturvarṇasya ke pṛthak .
     cāturvarṇyāśramāṇāñca rājadharmāśca ke matāḥ ..
     nārada uvāca .
     akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā .
     prajanaḥ sveṣu dāreṣu śaucamadroha eva ca ..
     ārjavaṃ bhṛtyabharaṇaṃ na vai te sārvavarṇikāḥ .
     brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam ..
     damameva mahārāja dharmamāhuḥ purātanam .
     svādhyāyābhyasanañcaiva tatra karma samāpyate ..
     taṃ cedvittamupāgacchedvattamānaṃ svakarmaṇi .
     akurvāṇaṃ vikarmāṇi śrāntaṃ prajñānatarpitam ..
     kurvītopetya santānamatha dadyādyajeta ca .
     saṃvibhajyāpi bhoktavyaṃ dhanaṃ sadbhiritīṣyate ..
     pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ .
     kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate .. * ..
     kṣattriyasyāpi yo dharmastaṃ te vakṣyāmi pārthiva .
     dadyādrājā na yāceta yajeta na ca yājayet ..
     nādhyāpayedadhīyīta prajāśca paripālayet .
     nityodyukto dasyuvadhe raṇe kuryāt parākramam ..
     ye tu kratubhirījānāḥ śrutavantaśca pārthivāḥ .
     ye tu yuddhe vijetāraste tu lokajito nṛpāḥ ..
     avikṣataśarīro hi saṃgarādyo nivartate .
     kṣattriyasya tu tat karma nobhayatra yaśaḥpradam ..
     kṣattriyāṇāmayaṃ dharmo nirṇīto munibhiḥ paraḥ .
     nāsya kṛtyatamaṃ kiñcidrājño dasyuvinigrahāt ..
     dānamadhyayanaṃ yajño rājñāṃ kṣemo'bhidhīyate .
     tasmādrājñā mahārāja yoddhavyaṃ dharmaśīlinā ..
     prajāḥ sveṣu ca dharmeṣu sthāpayeta mahīpatiḥ .
     dharmyāṇyeva hi karmāṇi kārayet satataṃ prajāḥ ..
     paramāṃ siddhimāpnoti nṛpatiḥ paripālanāt .
     kuryādanyanna vā kuryānmaitro rājanya ucyate .. * ..
     vaiśyasya ca pravakṣyāmi yo dharmo vedasammataḥ ..
     dānamadhyayanaṃ śaucaṃ yajñaśca dhanasañcayaḥ .
     pālayecca paśūn vaiśyaḥ pitṛvaddharmamarjayan ..
     vikarma tadbhavedanyat karma yat sa samācaret .
     rakṣayā sa hi teṣāṃ vai mahat sukhamavāpnuyāt ..
     prajāpatirhi vaiśyāya sṛṣṭvā paridade prajāḥ .
     brāhmaṇebhyaśca rājñe ca sarvāḥ paridade prajāḥ ..
     tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam .
     ṣaṇṇāmekāṃ pibeddhenuṃ śatācca mithuna bhavet ..
     labdhācca saptamaṃ bhāgaṃ tathā śṛṅgaikalakṣure .
     śasyānāṃ sarvabījāni eṣā sāṃvatsarī bhṛtiḥ ..
     na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūniti .
     vaiśye rakṣati nānyena rakṣitavyāḥ kathañcana .. * ..
     śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhūpate .
     prajāpatirhi varṇānāṃ dāsaṃ śūdramakalpayat ..
     tasmācchūdrasya varṇānāṃ paricaryā vidhīyate .
     taṣāṃ śuśrūṣaṇañcaiva mahat sukhamavāpnuyāt ..
     śūdra etān paricaret trīn varṇānanupūrvaśaḥ .
     mañcayāṃśca na kurvīta yātu śūdraḥ kathañcana ..
     pāpīyān hi dhanaṃ labdhvā vaśe kuryādgarīyasaḥ .
     gājñā vā mamanujñātaḥ kāmaṃ kurvīta dhārmikaḥ ..
     tasya vattiṃ pravakṣyāmi yacca tasyopajīvanam .
     avaśyaṃ bharaṇīyo hi varṇānāṃ śūdra ucyate ..
     chattraṃ veṣṭanamauśīramupānadvyajanāni ca .
     yātayāmāni deyāni śūdrāya paricāriṇe ..
     adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ .
     śūdrāyaiva pradeyāni tasya dharmadhanaṃ hi tat ..
     yaśca kaściddvijātīnāṃ śūdraḥ śuśrūṣurāvrajet .
     kalpante'sya tu tenāhurvṛttiṃ dharmavido janāḥ ..
     deyaḥ piṇḍo'napatyāya bhartavyo vṛddhadurbalau .
     śūdreṇa ca na hātavyo bhartā kasyāñcidāpadi ..
     atirekena bhartavyo bhartā dravyaparikṣaye .
     na hi svamasti śūdrasya bhartṛhāryadhano hi saḥ ..
     uktastrayāṇāṃ varṇānāṃ yajñastasya ca pārthiva .
     svāhākāravaṣaṭkārau mantraḥ śūdre na vidyate ..
     tasmācchūdraḥ pākayajñairyājayeta naca svayam .
     pūrṇapātramayīmāhuḥ pākayajñasya dakṣiṇām .. * ..
     śrīnārada uvāca .
     idānīmāśramāṇāñca dharmaṃ vakṣyāmi bhūmipa .
     brahmacaryāśramaṃ tāvat śṛṇu sarvādhivāsana ..
     gatvā gurugṛhaṃ śiṣyo namaskṛtya guruṃ śuciḥ .
     brūyādadhyetumāyātaḥ śiṣyo'haṃ tava māriṣa .
     tatastasyājñayā nityamadhyetavyaṃ narādhipa ..
     sadā vicāraḥ śāstrasya gurupādābhivādanam .
     tadājñāpālanañcāpi dhyānaṃ daivatabhāvanā ..
     lābhena yena kenāpi tuṣṭiḥ sadbhiḥ samāgamaḥ .
     samāptavidyo gurave dakṣiṇāṃ pratipādya ca .. * ..
     gṛhāśramaṃ tato gacchedgurorājñāmadhivrajan .
     udbahet kulajāṃ kanyāṃ suśīlāṃ gharmacāriṇīm ..
     anahaṃvādinīṃ saumyāṃ sucaritrāṃ priyaṃvadām .
     gṛhiṇāṃ prathamo dharmo'tithipūjaiva pārthiva ..
     aprāpya pūjāmatithiryasya gehānnivartate .
     sa yāti narakaṃ ghoraṃ puṇyaṃ tasmai pradāya ca ..
     prathamaṃ svāgataṃ pṛcchedāsanañcāpi saṃdiśet .
     pādyañca madhuparkañca dadyāt praṇatipūrvakam ..
     saṃvādañca priyālāpaṃ kuryāttena sahāntataḥ .
     bhojanañca yathāśakti kārayedatithiṃ nṛpa ..
     devāśca pitaraścāpi prīyante'tithipūjane .
     ātithyasadṛśaṃ karma gṛhasthānāṃ na vidyate ..
     yasya nityaṃ sthitirnāsti so'tithiḥparikīrtitaḥ .
     sarvāśramāṇāmadhiko gṛhāśrama udāhṛtaḥ ..
     yasmāttasmin samāyānti bhikṣārthamāśramāstrayaḥ .
     pitṛdevārcanaṃ kāryaṃ gṛhiṇā sukhamicchatā .. * ..
     vānaprasthāśramaṃ vakṣye tṛtīyaṃ jagatīpate .
     vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt ..
     tadāraṇyakaśāstrāṇi yamadhītya sa dharmavit .
     ūrdhvaretāḥ pravrajitvā gacchatyakṣarasātsatām ..
     sute bhāryāṃ parinyasya vanaṃ gacchet sahaiva vā .
     śāntaḥ śuddhāntarātmā ca sarvabhūtahite rataḥ ..
     caritabrahmacaryasya brāhmaṇasya viśāmpate .
     kartavyāṇīha rājendra kathyante munipuṅgavaiḥ ..
     bhaikṣyacaryāsvadhīkāraḥ praśasta iha mokṣiṇaḥ .
     yatrāstamitaśāyī syānniragniraniketanaḥ ..
     yathopalabdhajīvī syānmunirdānto jitendriyaḥ .
     nirāśīḥ syāt nnarvasamo niryogo nirvikāravān ..
     vivekī dhanapūttrādau vitṛṣṇaḥ karuṇaḥ sadā .
     saṃsāraṃ svapnavadbīkṣya kṣāntaḥ santuṣṭamānasaḥ ..
     patramūlaphalāhārī jalāśī vāyubhojanaḥ .
     nirāhāro'thavā śuddho'harniśaṃ tapa ācaret .
     evaṃ kurvan mahābhāga brāhmaṇaḥ siddhimāpnuyāt ..
     caturthamāśramaṃ vakṣye muktisopānameva hi .
     guroḥ purodhamāsāsya bhikṣuḥ sannyāsadharmavit ..
     vicaret sakalāṃ pṛthvīṃ labdhāśī śānta utsukaḥ .
     yogābhyāsarato nityaṃ dharmasañcayatatparaḥ .
     dharmādharmavihīno vā bhikṣukaḥ siddhimāpnuyāt ..
iti pādme svargakhaṇḍe 25 . 26 . 27 adhyāyāḥ .. * .. anyat nārasiṃhapurāṇe 59 adhyāye mārkaṇḍeyapurāṇe madālasopākhyāne kūrmapūrāṇe 2 . 3 adhyāye ca draṣṭavyam .. * .. * .. gajacitrakambalaḥ . hātīra jhul iti bhāṣā . tatparyāyaḥ . praveṇī 2 āstaraṇam 3 paristomaḥ 4 kuthaḥ 5 kuthā 6 . ityamaraḥ .. praveṇiḥ 7 pariṣṭomaḥ 8 kutham 9 . iti bharataḥ .. śuklādiḥ . raṅ iti khyātaḥ . sa ca bahuvidho yathā . śvetaḥ 1 pāṇḍuḥ 2 dhūsaraḥ 3 kṛṣṇaḥ 4 pītaḥ 5 haritaḥ 6 raktaḥ 7 śoṇaḥ 8 aruṇaḥ 9 pāṭalaḥ 10 śyāvaḥ 11 dhūmraḥ 12 piṅgalaḥ 13 karvuraḥ 14 . iti cāmaraḥ .. garbhasthabālakasya ṣaṣṭhe māsi varṇo bhavati . iti sukhabodhaḥ .. yaśaḥ . guṇaḥ . stutiḥ . iti medinī . ṇe, 26 .. svarṇam . vratam . rūpam . akṣaram . bhedaḥ . gītakramaḥ . citram . tālaviśeṣaḥ . aṅgarāgaḥ . iti hemacandraḥ ..

varṇaḥ, puṃ, klī, (varṇyate bhidyate iti . varṇa + ghañ .) bhedaḥ . (varṇyate dīpyate'neneti .) varṇa + ghañ .) rūpam . (varṇayati . varṇa + ac .) akṣaram . (varṇyate rajyate iti . varṇa + ghañ .) vilepanam . iti medinī . ṇe, 26 .. * .. varṇaśca dvividhaḥ . dhvanyātmakaḥ akṣarātmakaśca . asyotpattiprakāro yathā --
     avnaiṣadyānmukhaśrotramārgasyāviṣadākṣaram .
     apyavyaktaṃ pralapati yadā sā kuṇḍalī tadā .
     mūlādhāre viṣvaṇati suṣumnāṃ veṣṭate muhuḥ ..
iti prapañcasāraḥ .. asyārthaḥ . mukhaśrotramārgasyāvaiṣadyāt anairmalyāddhetoryadā sā kuṇḍalī aviṣadākṣaraṃ aviṣpaṣṭamakṣaraṃ yatrāvyakte dhvanau taṃ pralapati arthāt kalabhāṣaṇādikaṃ karoti tadā mūlādhāre viṣvaṇati śabdāyate suṣumnāñca muhurveṣṭate . iti taṭṭīkā .. * .. asya kuṇḍalīsvarūpatvaṃ yathā --
     kuṇḍalībhūtasarpāṇāmaṅgaśriyamupeyuṣī .
     tridhāmajananī devī śabdabrahmasvarūpiṇī ..
     dvicatvāriṃśadvarṇātmā pañcāśadvarṇarūpiṇī .
     guṇitā sarvagātreṇa kuṇḍalī paradevatā ..
     viśvātmanāpabuddhā sā sūte mantramayaṃ jagat .
     ekadhā guṇitā śaktiḥ sarvaviśvapravartinī ..
     tripuṣkaraṃ svarān devī brahmādīnāṃ trayaṃ trayam ..
iti sāradātilakaḥ .. asyārthaḥ . tridhāmeti candrasūryāgnirūpā . dbicatvāriṃśaditi bhūtalipimantramayī . pañcāśaditi mātṛkāmayītyarthaḥ . sarvagātreṇa sarvavarṇena guṇitā parasparamilitā satī mantramayaṃ jagat sūte prakāśayati ityarthaḥ . mūlādhāre sarpavat kuṇḍalībhūtā nāḍī vartate tanmadhyasthāyitvādiyaṃ kuṇḍalī . sarvaviśvetyubhayopādānāt śabdārtharūpobhayapratipādiketi sūcitam . tripuṣkaramiti jyeṣṭhamadhyamakaniṣṭhatvena tīrthatrayam . svarāniti udāttānudāttasamāhārān . iti taṭṭīkā .. * .. api ca .
     dbicatvāriṃśatā mūle guṇitā viśvanāyikā .
     sā prasūte kuṇḍalinī śabdabrahmamayī tibhuḥ ..
     śaktiṃ tato dhvanistasmānnādastasmānnivodhikā .
     tato'rdhendustato vindustasmādāsīt parā tataḥ ..
iti sāradāyāmācāryāḥ .. mūle mūlādhāre dvicatvāriṃśatā guṇitā viśvanāyikā kuṇḍalinī anena krameṇa akārādisakārāntāṃ dvicatvāriṃśadātmikāṃ bhūtalipimantrātmikāṃ varṇamālikāṃ sūte ityanvayaḥ . kramamāha śaktimiti sā kuṇḍalinī śaktiṃ sūte tataḥ śakterdhvanirāsīditi yojanā . tato dhvanerityādi jñeyam . ayañca kramaḥ sarvākṣarotpattau jñeyaḥ . tatra sattvapraviṣṭā cicchaktiśabdavācyā . punarākāśasthā saiva sattvapraviṣṭā rajo'nuviddhā satī dhvaniśabdavācyā . akṣarāvasthā saiva tamo'nuviddhā nādaśabdavācyā . avyaktāvasthā saiva tamaḥprācuryānnibodhikāśabdavācyā . saiva tadubhayaprācuryādardhenduśabdavācyā . uktañca padārthādarśe .
     icchāśaktibalodghuṣṭo jñānaśaktipradīpakaḥ .
     puṃrūpiṇī ca sā śaktiḥ kriyākhyā sṛjati prabhuḥ ..
asāveva binduḥ sthānāntaragataḥ parādyākhyo bhavati . paśyantī madhyamā vācī vaikharī śabdajanmabhūḥ . tatra parā mūle paśyantī svādhiṣṭhāne madhyamā hṛdaye vaikharī mukhe . taduktaṃ padārthādarśe .
     sūkṣmā kuṇḍalinī madhye jyotirmātrāsvarūpiṇī .
     aśrotraviṣayā tasmādudgacchatyūrdhagāminī ..
     svayaṃ prakāśā paśyantī suṣumnāmāśritā bhavet .
     saiva hṛtpaṅkajaṃ prāpya madhyamā nādrarūpiṇī ..
     tataḥ saṃjalpamātrā syādavibhaktordhagāminī .
     saivoraḥkaṇṭhatālusthā śiroghrāṇaradrasthitā ..
     jihvāmūlauṣṭhanirdhū tasarvavarṇaparigrahā .
     śabdaprapañcajananī śrotragrāhyā tu vaikharī ..
     icchājñānakriyātsāsau tejorūpā guṇātmikā .
     krameṇānena sṛjati kuṇḍalī varṇamālikām ..
     akārādisakārāntāṃ dbicatvāriṃśadātmikām .
     pañcāśadbāraguṇitā pañcāśadbarṇamālikām ..
     sūte tadvarṇato bhinnāḥ kalā rudrādikān kramāt ..
iti taṭṭīkā ..
     aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā .
     jihvāmūlañca dantāśca nāsikoṣṭhau ca tālukā ..
iti śikṣāsūtram .. * .. kiñca .
     yathā bhavanti dehāntaramī pañcāśadakṣarāḥ .
     bhedā yena prakāreṇa tathā vakṣyāmi tattvataḥ ..
     samīritāḥ samīreṇa suṣumnārandhranirgatāḥ .
     vyaktiṃ prayānti vadane kaṇṭhādisthānaghaṭṭitaḥ ..
     uccairunmārgaṇo vāyurudāttaṃ kurute svaram .
     nīcairgato'nudāttañca svaritaṃ tiryagāgataḥ ..
     ardhaikadvitrisaṃkhyābhirmātrābhirlipayaḥ kramāt .
     savyañjanahrasvadīrghaplutasaṃjñā bhavanti tāḥ ..
     akārekārayoryogādekāro varṇa iṣyate .
     tasyaivaikārayogena syādaikārākṣaraṃ tathā ..
     ukārayogāttasyaiva syādokārāhvayaḥ svaraḥ .
     tasyaivaikārayogena syādaukārāhvayaḥ svaraḥ ..
     sandhyakṣarāḥ syuścatvāro mantrāḥ sarvārthasādhakāḥ .
     ḷvarṇarvarṇayorvyaktirna vai samvak pradarśyate ..
     bindusargātmanorvyaktimanasorajapā vadet .
     kaṇṭhāttu niḥsaran sargaḥ prāyo'cātmakataḥparaḥ ..
     naśvaraḥ sarga eva syāt socchvāsaḥ prāṇakastu haḥ .
     sa sargaḥ śleṣitaḥ kaṇṭe vāyunā kādimīrayet ..
     vargasparśanamātreṇa kaṃ svarasparśanāttu kham .
     stokagambhīrasaṃ sparśāt gaghau ṅañca vahirgatam ..
     visargastālugaḥ soṣmā śaṃ cavargañca yaṃ tathā .
     ṛṭurephasakārañca mūrdhago dantagastathā ..
     ḷtavargalasānoṣṭhyānupūpadhmānasaṃjñakān .
     dantauṣṭhābhyāṃ vañca tattatsthānago'rṇān samīrayet ..
iti prapañcasāre 3 paṭalaḥ .. sargo visarga eva naśvaro vikṛtaḥ socchvāsaḥ sakārarūpaḥ ucchvāso'ntaḥpraveśaśālī vāyuḥ syādityanvayaḥ . evaṃ prāṇako vahirnirgamanaśālī vāyurhaḥ syāt sa eva ucchvāsaḥ socchvāsaḥ . prāṇaścāsau ko vāyuśceti prāṇakaḥ . iti taṭṭīkā .. * .. avarṇakavargahavisarjanīyāḥ kaṇṭhyāḥ . 1 . ivarṇacavargayaśāstālavyāḥ . 2 . ṛvarṇaṭavargaraṣā mūrdhanyāḥ . 3 . ḷvarṇatavargalasā dantyāḥ . 4 . uvarṇapavargopadhmānīyā oṣṭhyāḥ . 5 . vo dantyauṣṭhyaḥ . 6 . e ai kaṇṭhyatālavyau . 7 . o au kaṇṭhyauṣṭhyau . 8 . iti śikṣāsūtram .. * .. api ca .
     yadguhyaṃ sarvatantreṣu varṇoccāravidhiṃ śive ! .
     tava snehānmaheśāni ! tadadya kathayāmi te ..
     pañcāśanmātṛkāvarṇoccāraṇaṃ guruto'bhyaset .
     a ku cu ṭu tu pu yu śu aṣṭau vargāḥ prakīrtitāḥ ..
     a ku hāḥ kaṇṭhato jñeyā 1 stālutaścuyaśāḥ smṛtāḥ . 2 .
     ṛ ṭu raṣāstu mūddhanyāḥ 3 dantyā ḷ tu la sā matāḥ .. 4 ..
     upavaścoṣṭhasaṃbhūtāḥ 5 sthānāni kathitāni te .
     viśeṣaṃ kathayāmyadya proccāryaḥ kaṇṭhataḥ svarāḥ ..
     ṛdbayaṃ jihvayā mūrdhnā ḷdvayaṃ jihvadantajam .
     mukhasthānāddhalo vācyāḥ kṣakāraḥ kaṇṭaghātajaḥ ..
     vyañjanadvayasaṃyoge bhavet pūrbasvaro guruḥ .
     padāntādimavarṇasya saṃyogeṣu śrutirdvayoḥ ..
     apadāntādisaṃyoge yvoranyatra tatheṣyate .
     yvoḥ śrutistu tirobhūya svaravat śrutitāṃ vrajet ..
     śriyā bīje śakārasya chaśrutiḥ parameśvari ! .
     chaśrutiśca rādibhṛgau tathādisthe tu caśrutiḥ ..
     sahasra ityādau namastasyai āsthā ityādau ca .
     rephādike tadante vā hakāre samavācyatā ..
     varhaḥ hrada ityādau .
     kintu vaijātyamāśritya sphuṭaṃ nātrāsya vācyatā ..
     cu tūryadhvanimāpnoti yādisthe parameśvari ! .
     vāhya ityādau .
     pu caturthavvaniṃ yāti vādisthe tu viśeṣataḥ ..
     āhvānamityādau .
     lādisthe'pyatha nādisthe vaijātyaṃ svalpavācyatā .
     prahlāda ahrāya ityādau .
     mādisthe bhe ca masyāpi nāsikāmūlavācyatā ..
     u ṅa ṇa na mā bindurnāsikāmūlajāḥ smṛtāḥ .
     yakāraścu tṛtīyatvaṃ padādau sarvadā vrajet ..
     keyūrādāvapi tathā anyatra kaṇṭhamātragaḥ .
     nādisthaśasayośchatvaṃ svarayogāntavargake ..
     praśnaḥ snāna ityādau .
     varṇottareṣu ḍaḍhayorvakrajihvādivācyatā .
     vaijātyamapi tatrāsti guroreva samabhyaset .
     ādirephastu saṃprokto dṛśeranyo vrajedṛtām .
     evaṃ jñātvā maheśāni ! paṭhet stotraṃ japenmanum ..
     kavacañca maheśāni nānyathā phalamāpnuyāt ..
iti prapañcasāre 3 paṭalaḥ .. * .. api ca .
     hrasvaḥ svareṣu pūrboktaḥ paro dīrghaḥ kramādime .
     śivaśaktimayāste syurbindusargāvasānakāḥ ..
     binduḥ pumān raviḥ proktaḥ sargaḥ śaktirniśākaraḥ .
     svarāṇāṃ madhyagaṃ yattu taccatuṣkaṃ napuṃsakam ..
     vinā svaraistu nānyeṣāṃ jāyate vyaktirañjasā .
     śivaśaktimayān prāhustasmādvarṇān manīṣiṇaḥ ..
     kāraṇāt pañcabhūtānāmudbhūtā mātṛkā yataḥ .
     tato bhūtātmakā varṇāḥ pañca pañca vibhāgataḥ ..
     vāyvagnibhūjalākāśāḥ pañcāśallipayaḥ kramāt .
     pañca hrasvāḥ pañca dīrghāḥ vindvantāḥ sandhisambhavāḥ .
     pañcaśaḥ kādayaḥ ṣa kṣa la sa hāntāḥ samīritāḥ ..
iti sāradā .. * .. akṣarasṛṣṭikāraṇaṃ yathā --
     sāṇmāsike'pi samaye bhrāntiḥ saṃjāyate yatā .
     dhātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā ..
iti jyotistattve bṛhaspatiḥ .. varṇalekhanaprakārastu tattadvarṇe draṣṭavyaḥ .. * .. varṇanāmāni yathā -- tantrasaṅketabodhārthamāhṛtya tantraśāstrataḥ . varṇanāmāni katicit vakṣyāmi viduṣāṃ mude .. oṃkāro vartulastāro vāmaśca haṃsakāraṇam . mantrādyaḥ praṇavaḥ satyaṃ binduśaktistridaivatam .. sarvajīvotpādakaśca pañcadevo dhruvastrikaḥ . sāvitrī triśikho brahma triguṇo guṇajīvakaḥ .. ādibījaṃ vedasāro vedabījamataḥ param . pañcarasmistrikūṭe ca tribhave bhavanāśanaḥ .. gāyattrībījapañcāṃśau mantravidyāprasūḥ prabhuḥ . akṣaraṃ mātṛkāsūścānādiradbaitamokṣadau .. oṃ .. aḥ śrīkaṇṭhaḥ sureśaśca lalāṭañcaikamātrikaḥ . pūrṇodarī sṛṣṭimedhau sārasvataḥ priyaṃvadaḥ .. mahābrāhmī vāsudevo dhaneśaḥ keśavo'mṛtam . kīrtirnivṛttirvāgīśo narakārirharo marut .. brahmā vāmādyajo hrasvaḥ karasūḥ praṇavādyakaḥ . brahmāṇī kāmarūpaśca kāmeśī vāśinī viyat .. viśveśaḥ śrīviṣṇukaṇṭhau pratipattithiraṃśinī . arkamaṇḍalavarṇādyau brāhmaṇaḥ kāmakarṣiṇī .. aḥ .. ākāro vijayānanto dīrghacchāyo vināyakaḥ . kṣīrodadhiḥ payodaśca pāśo dīrghāsyavṛttakau .. pracaṇḍa ekajo rudro nārāyaṇa ibheśvaraḥ . pratiṣṭhā mānadā kānto viśvāntakagajāntakaḥ .. pitāmaho dviṭhānto'bhūḥ kriyā kāntiśca sambhavaḥ . dvitīyā mānadā kāśīvighnarājaḥ kujo viyat . svarāntakaśca hṛdayamaṅguṣṭho bhagamālinī .. āḥ .. iḥ sūkṣmā śālmalī vidyā candraḥ pūṣā suguhyakaḥ . sumitraṃ sundaro vīraḥ koṭaraḥ kāṭaraḥ payaḥ .. bhrūmadhyo mādhavastuṣṭirdakṣanetrañca nāsikā . śāntaḥ kāntaḥ kāminī ca kāmo vighnavināyakaḥ . nepālo bharaṇī rudro nityā klinnā ca pāvakaḥ .. .. iḥ .. īstribhūrtirmahāmāyā lolākṣī vāmalocanam . govindaḥ śekharaḥ puṣṭiḥ subhadrā ratnasaṃjñakaḥ .. viṣṇurlakṣmīḥ prahāsaśva vāgviśuddhaḥ parāparaḥ . kalottarīyo bheruṇḍā ratiśca pauṇḍravardhanaḥ .. śivottamaḥ śivā tuṣṭiścaturthī bindumālinī . vaiṣṇavī vaindavī jihvā kāmakalā sanādakā .. pāvakaḥ koṭaraḥ kīrtirmohinī kālakārikā . kucadvandvaṃ tarjanī va śāntistripurasundarī .. īḥ .. uḥ śaṅkaro vartulākṣī bhūtaḥkalyāṇavācakaḥ . amareśo dakṣakarṇaḥ ṣaḍvaktro mohanaḥ śivaḥ .. ugraḥ pramurdhṛtirviṣṇurviśvakarmā maheśvaraḥ . śatrughnaśceṭikā puṣṭiḥ pañcamī vahrivāsinī .. ceṭikāsyāne cekṣikā iti vā pāṭhaḥ . kāmaghnaḥ kāmanā ceśo mohinī vighnahṛnmahī . ḍaṭasūḥ kuṭilā śrotraṃ pāradbīpo vṛṣo haraḥ .. ḍaṭhasū iti kutracit pāṭhaḥ . uḥ .. ūḥ kaṇṭako ratiḥ śāntiḥ krodhano madhusūdanaḥ . kāmarājaḥ kujeśaśca maheśo vāmakarṇakaḥ .. kaṇṭhakasthāne kaṇṭaka iti vā pāṭhaḥ . arghīśo bhairavaḥ sūkṣmo dīrghaghoṇā sarasvatī . vilāsinī vighnakartā lakṣmaṇo rūpakarṣiṇī . mahāvidyeśvarī ṣaṣṭhā ṣaṇḍo bhūḥ kānyakubjakaḥ .. .. ūḥ .. ṛḥ pūrdīrghamukhī rudro devamātā trivikramaḥ . bhāvabhūtiḥ kriyā krūrā recikā nāsikā dhṛtaḥ .. ekapādaśiro mālā maṇḍalā śāntinī jalam . karṇaḥ kamalabhā medho nivṛttirgaṇanāyakaḥ . rohiṇī śivadūtī ca pūrṇagiriśca saptamī .. medhaḥ sthāne meṣa iti ca pāṭhaḥ .. ṛḥ .. ṝḥ krodho'tithiśo vāṇī vāmano'go'tha śrīrdhṛtiḥ . ūrdhamukhī niśānāthaḥ padmamālā vinaṣṭadhīḥ .. śaśinī mocikā śreṣṭhā daityamātā pratiṣṭhitā . ekadantāhvayo mātā haritā mithunodayā .. mātā sthāne māyā iti vā pāṭhaḥ . komalaḥ śyāmalā medhī pratiṣṭhā patiraṣṭamī . brahmaṇyamiva kīlāle pāvako gandhakarṣiṇī .. mivasthāne maveti vā pāṭhaḥ . ṛḥ .. ḷḥ sthāṇuḥ śrīdharaḥ śuddho medhā dhūmro vako viyat . devayonirdakṣagaṇḍo vaheśaḥ kauntarudrakau . vaheśasthāne vāhaga iti vā pāṭhaḥ . viśveśvaro dīrghajihvā mahendro lāṅgaliḥ parā . candrikā pārthivo dhūmrā dvidantaḥ kāmavardhanaḥ .. śucismitā ca navamī kāntirāṣātakeśvaraḥ . cittākarṣiṇī kāśaśca tṛtīyakulasundarī .. cittākarṣiṇīsthāne cintākarṣiṇī iti vā pāṭhaḥ . ḷḥ .. ḹkāraḥ kamalā harṣā hṛṣīkeśo madhuvrataḥ . sūkṣmā kāntirvāmagaṇḍo rudraḥ kāmodarī surā .. śāntikṛt svastikā śakro māyāvī lolupo viyat . kuśamī susthiro mātā nīlapīto gajānanaḥ .. kāminī viśvaṣā kālo nityā śuddhaḥ śuciḥ kṛtī .. viśvaṣāsthāne vismayā iti vā pāṭhaḥ . sūryo dhairyākarṣaṇī ca ekākī danujaprasūḥ .. ḹḥ .. ekāro vāstavaḥ śaktirjhiṇṭīśoṣṭhau bhagaṃ marut . sūkṣmā bhūto'rdhakeśī ca jyotsnā śraddhā pramardanaḥ .. bhūtasthāne śṛta iti vā pāṭhaḥ . bhayaṃ jñānaṃ kṛṣā dhīrā jaṅghā sarvamamudbhavaḥ . vahniviṣṇurbhagavatī kuṇḍalī mohinī vasaḥ .. yoṣidādhāraśaktiśca trikoṇā īśasaṃ jñakaḥ . sandhirekādaśī bhadrā padmanābhaḥ kulācalaḥ .. eḥ .. airlajjā bhautikaḥ kāntā vāyavī mohinī vibhuḥ . dakṣā dāmodaraḥ prajño'dharo vikṛtamukhyapi .. kṣamātmako jagadyoniḥ paraḥ paranibodhakṛt . jñānāmṛtā kapardī śrīḥ pīṭheśāgniḥ samātṛkaḥ .. tripurā lohitā rājñī vāgbhavo bhautikāsanaḥ . maheśvaro dvādaśī ca vimalaśca sarasvatī . kāmakoṭo vāmajānuraṃśumān vijayā jaṭā .. .. aiḥ .. okāraḥ satyapīyūṣau paścimāsyaḥ śrutiḥsthirā . sadyojāto vāsudevo gāyattrī dīrghajaṅghakaḥ .. āpyāyanī cordhvadanto lakṣmīrvāṇī mukhī dbijaḥ . uddeśyadarśakastīvraḥ kailāso vasudhākṣaraḥ .. praṇavāṃśo brahmasūtramajeśaḥ sarvamaṅgalā . trayodaśī dīrghanāsā ratinātho digambarā .. trailokyavijayā prakṣā prītirbījādikarṣiṇī .. .. oḥ .. aukāraḥ śaktiko nāśastejaso vāmajaṅghakaḥ . manubaddhagraheśaśca śaṅkukarṇaḥ sadāśivaḥ .. adhodantaśca kaṇṭhoṣṭhau saṅkarṣaṇaḥ sarasvatī . ājñā cordhvamukhī śānto vyāpinī prakṛtaḥ payaḥ .. anantā jvālinī vyomā caturdaśī ratipriyaḥ . netramātmākarṣiṇī ca jvālāmālinikā bhṛguḥ .. vyomāsthāne romā iti vā pāṭhaḥ . auḥ .. aṅkāraścakṣuṣo danto vaṭikā samaguhyakaḥ . pradyumnaḥ śrīmukhī prītirbījayonirvṛṣadhvajaḥ .. dantasthāne dambha iti vā pāṭhaḥ . paraṃ śaśī pramāṇīśaḥ somabinduḥ kalānidhiḥ . akrūraścetanā nāgapūrṇā duḥkhaharaḥ śivaḥ .. śiraḥ śambhurnareśaśca sukhaduḥkhapravartakaḥ . pūrṇimā revatī śuddhaḥ kanyā caraviyadraviḥ .. amṛtākarṣiṇī śūnyaṃ vicitrā vyomarūpiṇī . kedāro rātrināśaśca kubjikā caiva budvudaḥ .. .. aṃ .. aḥ kaṇṭhako mahāsenaḥ kalā pūrṇāmṛtā hariḥ icchā bhadrā gaṇeśaśca ratirvidyāmukhī sukham dbibindurasanā somo'niruddho duḥkhasūcakaḥ . dbijihvaḥ kuṇḍalaṃ vaktraḥ sargaḥ śaktirniśākaraḥ .. sundarī suyaśānantā gaṇanātho maheśvaraḥ .. aḥ .. kaḥ krodhīśo mahākālī kāmadevaḥ prakāśakaḥ . kapālī tejasaḥ śāntirvāsudevo jayānalaḥ .. cakrī prajāpatiḥ sṛṣṭirdakṣaskandho viśāmpatiḥ . anantaḥ pārthivo bindustāpinī paramātmakaḥ .. dakṣaskandhasthāne dakṣakakṣau iti vā pāṭhaḥ . vargādyaśca mukhī brahmā sakhādyo'mbhaḥ śivo jalam . māheśvarī tulā puṣpā maṅgalaścaraṇaṃ karaḥ .. nityā kāmeśvarī mukhyaḥ kāmarūpo gajendrakaḥ . śrīpuraṃ ramaṇo raṅgaḥ kusumā paramātmakaḥ .. kaḥ .. khaḥ pracaṇḍaḥ kāmarūpī ṛddhirvahriḥ sarasvarta ākāśamindriyaṃ durgā caṇḍīśastāpinī guruḥ .. śikhaṇḍī dantajātīśaḥ kaphoṇirgaruto yadi . śūnyaṃ kapālī kalyāṇī sūrpakarṇo'jarāmaraḥ .. śubhrāgneryā caṇḍaliṅgo janāvyāṅgārakhaḍgakau .. .. khaḥ .. go gaurī gauravo gaṅgā gaṇeśo gokuleśvaraḥ . śārṅgī pañcāntako gāthā gandharvaḥ sarvagaḥ smṛtiḥ .. sarvasiddhiḥ prabhā dhūmrā dvijākhyaḥ śivadarśanaḥ . viśvātmā gauḥ pṛthagrūpā bālabaddhastrilocanaḥ .. gītaṃ sarasvatī vidyā bhoginī nandano dharā . bhogavatī ca hṛdayaṃ jñānaṃ jālandharo lavaḥ .. lavasthāne nara iti vā pāṭhaḥ . gaḥ .. ghaḥ khaḍgī ghurghuro ghaṇṭī ghaṇṭīśastripurāntakaḥ . vāyuḥ śivottamaḥ satyā kiṅkiṇī ghoranāyakaḥ .. marīcirvaruṇo medhā kālarūpī ca dāmbhikaḥ . lambodarā jvālamūlaṃ nandeśo hananaṃ dhvaniḥ . trailokyavidyā saṃhartā kāmākhyamanaghāmayaḥ .. dhaḥ .. ṅaḥ śaṅkhī bhairavaścaṇḍo vindūttaṃsaḥ śiśupriyaḥ . ekarudro dakṣanakhaḥ kharparo viṣayaspṛhā .. kāntiḥ śvetāhvayo dhīro dbijātmā jbālinī viyat . mantraśaktiśca madano vighneśī cātmanāyakaḥ .. ekanetro mahānando durdharaścandramā yatiḥ . śivayoṣā nīlakaṇṭhaḥ kāmeśī ca mayāṃśukau .. .. ṅaḥ .. caḥ puṣkaro halī vāṇī cātmaśaktiḥ sudarśanaḥ . carmamuṇḍadharo bhūtvā mahiṣācārasambinī .. bhūtvāsthāne bhauma iti ca pāṭhaḥ . ekarūpo ruciḥ kūrmaścāmuṇḍā dīrghavālukaḥ . vāmabāhurmalamāyā caturmūrtisvarūpiṇī .. dayitaśca dvinetraśca lakṣmīstritayalocanaḥ . candanaṃ candramā davaśce tano vṛściko budhaḥ .. devī keṭamukhecchātmā kaumārapūrvaphalgunī . anaṅgamekhalā vāyurmedinī ca mūlāvatī .. caḥ .. chaśchandanaṃ suṣumnā ca pa puḥ paśupatirmṛtiḥ . nirmalaṃ taralaṃ vahnirbhūtamātrā vilāsinī .. ekanetraśca vṛṣalī dbiśirā vāmakurparaḥ . gokarṇā lāṅgalī vāmakāmamattā sadāśivaḥ .. mātā niśācaraḥ pāyurvikṣataḥ sthitiśabdakaḥ .. .. chaḥ .. jaḥ śavo vānaraḥ śūlī bhogadā vijayā sthirā . laladevo jayo jetā dhātakī sumukhī vibhuḥ .. lambodarī smṛtiḥ śākhā suprabhā kartṛkā dharā . dīrghabāhū rucirhaṃso nandī tejāḥ surādhipaḥ .. javano vegito vāmo mānavākṣaḥ sadātmakaḥ . hṛnmāruteśvaro vegī cāmodā madavihvalaḥ .. jaḥ .. jho jhaṅkārī guho jhaṣjhāvāyuḥ satyaḥ ṣaḍunnataḥ . ajeśo drāviṇī nādaḥ pāśī jihvā jalaṃ sthitiḥ .. virājendro dhanurhastaḥ karkaśo nādajaḥ kujaḥ . dīrghabāhubalo rūpamākanditaḥ sucañcalaḥ .. durmukho naṣṭa ātmā vān vikaṭā kucamaṇḍalaḥ . kalahaṃsapriyā vāmā aṅgulīmadhyaparvakaḥ . dakṣahāsāṭṭahāsaśca pāthātmā vyañjanaḥ svaraḥ .. .. jhaḥ .. ñakāro vodhanī viśvā kaṇḍalī makhado viyat . kaumārī nāgavijñānī savyāṅgulanakharo vakaḥ .. kaṇḍalīsthāne kuṇḍalī makhadasthāne sukhada iti vā pāṭhaḥ . sarveśacūrṇitā buddhiḥ svargātmā ghargharadhvaniḥ . dharmaikapādau sumukhau virajā candaneśvarī .. buddhisthāne siddhiḥ svargasthāne sarga iti vā pāṭhaḥ . gāyanaḥ puṣpadhanvā ca rāgātmā ca varākṣiṇī .. ñaḥ .. ṭaṣṭaṅkāraḥ kapālī ca somavāḥ khecarī dhvaniḥ . mukundo vinadā pṛthvī vaiṣṇavī vāruṇī navaḥ .. somavā sthāne someśa iti kvacit pāṭhaḥ . dakṣāṅgakārdhacandraśca jarā bhūtiḥ punarbhavaḥ . bṛhaspatirdhanuścitrā pramodā vimalā kaṭiḥ . rājā girirmahādhanurghnānātmā sumukho marut .. ṭaḥ .. ṭhaḥ śūnyo mañjarī bījaḥ pāṇinī lāṅgalī kṣayā . vanajo nandano jihvā sunañjaghūrṇakaḥ sudhā .. vartulaḥ kuṇḍalo vahriramṛtaṃ candramaṇḍalaḥ . dakṣajānūrubhāvaśca devabhakṣyo bṛhaddhaniḥ .. ekapādo vibhūtiśca lalāṭaṃ sarvamitrakaḥ . vṛṣaghno nalinī viṣṇurmaheśo grāmaṇīḥ śaśī .. ṭhaḥ .. ḍaḥ smṛtirdāruko nandirūpiṇī yoginī priyaḥ . kāmārī śaṅkarastrāśastrivakro nadako dhvaniḥ .. durūho jaṭilī bhīmā dvijihvaḥ pṛthivī satī . koragiriḥ kṣamā kāntirnābhiḥ svātī ca locanam .. jaṭilīsthāne jaṭila iti kāntisthāne śāntiriti vā pāṭhaḥ .. ḍaḥ .. ḍho ḍhakkā nirṇayaḥ pūrvo yajñeśādanadeśvaraḥ . ardhanārīśvarastoyamīśvarī triśikhī navaḥ .. yajñeśādanadeśvara ityatra yajñeśo dhanadeśvara ityapi pāṭhaḥ . dakṣapādāṅgulermūlaṃ siddhidaṇḍo vināyakaḥ . prahāsā triverā ṛddhinirguṇo nidhano dhvaniḥ .. prahāsā sthāne prahāsa iti vā pāṭhaḥ . vighneśaḥ pālinī tvakkadhāriṇī kroḍapucchakaḥ . elāpuraṃ tvagātmā ca viśākhā śrīrmano ratiḥ .. takkasthāne tvakca iti vā pāṭhaḥ .. ḍhaḥ .. ṇo nirguṇaṃ ratirjñānaṃ jambhanaḥ pakṣivāhanaḥ . jayā śambho narakajit niṣkalā yoginīpriyaḥ .. dvimukhaṃ koṭavī śrotraṃ samṛddhirbodhano matā . trinetro mānuṣī vyomadakṣapādāṅgulermukham .. mādhavaḥ śaṅkhinī vīro nārāyaṇaśca nirṇayaḥ .. mukhasthāne nakhaṃ iti vā pāṭhaḥ .. ṇaḥ .. taḥ pūtanā hariḥ śuddhiḥ śaktī śaktirjaṭī dhvajā . vāmasphikvāmakaṭyau ca kāminī madhyakarṇakaḥ .. haristhāne haviḥ iti vā pāṭhaḥ . āṣāḍhī taṇḍatusnaśca kāmikā pṛṣṭhapucchakaḥ . ratnakaśca śyāmamukhī vārāhī makaro'ruṇā .. āṣāḍhītaṇḍatusnaścasthāne āṣāntaḍhāntakṣudraśca iti ratnakaścasthāne ratnakaṇṭha iti vā pāṭhaḥ . sugato'rdhamukhā buddhajānuśca kroḍapucchakaḥ . gandho viśvāmarucchatraścānurādhā ca saurakaḥ .. buddhasthāne vṛddha iti saurakasthāne saivika iti vā pāṭhaḥ . jayanti pulako bhrāntiranaṅgamadanāturā .. taḥ .. thaḥ sthirāmī mahāgranthirgranthigrāho bhayānakaḥ . śilī śirasijo daṇḍī bhadrakālī śiloccayaḥ .. kṛṣṇo buddhirvikarmā ca dakṣanāśādhipo'maraḥ . varadā bhogadā keśo vāmajānū raso'nalaḥ .. kṛṣṇo buddhirvikarmā sthāne kṛpto vahrirvikarṇā iti vā pāṭhaḥ . lolaujajjayinī guhyaḥ śaraccandro vidārakaḥ .. lolau ityādisthāne lolojjayinīpūrguhyaśaraccandradivākarau iti vā pāṭhaḥ . thaḥ .. do'drīśo dhātakirdhātā dātā dalaṃ kalatrakam . dīnaṃ jñānañca dānañca bhaktirāhavanī dharā .. dātā dalaṃ sthāne dānādanu iti vā pāṭhaḥ . suṣumnā yoginī sadyaḥ kuṇḍalo vāmagulphakaḥ . kātyāyanī śivā durgā laṅghanā nātri kaṇḍakī .. laṅghanāsthāne saṅghanā kaṇḍakīsthāne kaṇṭakī iti vā pāṭhaḥ . svastikaḥ kuṭilā rūpaḥ kṛṣṇaścomājitendriyaḥ . dharmahṛdvāmadevaśca bhramā bahusucañcalā .. dharmahṛtsthāne gharmakṛt bahusthāne vaha iti vā pāṭhaḥ . haridrā puramatrau ca dakṣapāṇistrirekhakaḥ .. daḥ .. dho dhanārtho ruciḥ sthāṇuḥ śāśvato yoginīpriyaḥ . mīneśaḥ śaṅkhinī toyaṃ nāgeśo viśvapāvanī .. dhanārthasthāne dhanākhya iti vā pāṭhaḥ . dhiṣaṇā dharaṇā cintā netrayugmaṃ priyo matiḥ . pītavāsā trivarṇā ca dhātā dharmaplavaṅgamaḥ .. dharaṇācintāsthāne dharaṇī citrā iti vā pāṭhaḥ . sandarśo mohano lajjā vajratuṇḍā dharaṃ dharā . vāmapādāṅgulermūlaṃ jyeṣṭhā surapuraṃ bhavaḥ . sparśātmā dīrghajaṅghā ca dhaneśo dhanasañcayaḥ .. dhaḥ .. no garjinī kṣamā saurirvāruṇī viśvapāvanī . meṣaśca savitā netraṃ danturo nārado'ñjanaḥ .. vāruṇīsthāne varuṇā iti vā pāṭhaḥ . ūrdhvacāmī dviraṇḍaśca vāmapādāṅgulermukham . vainateyastutirvartma taraṇirbālirāgamaḥ .. vāmano jvālinī dīrgho nirīhaḥ sugatirviyat . śabdātmā dīrghaghoṇā ca hastināpuramecakau . girināyakanīlau ca śivo nādirmahāmatiḥ .. naḥ .. paḥ pūrapriyatā tīkṣṇā lohitaḥ pañcamo ramā . guhyakartā nidhiḥ śeṣaḥ kālarātriḥ suvāhitā .. tapanaḥ pālanaḥ pātā padmareṇurnirañjanaḥ .. sāvitrī pātinī pānaṃ vīratattvo dhanurdharaḥ .. pālanasthāne pāvana iti tattvasthāne tantra iti vā pāṭhaḥ . dakṣapārśvaśca senānī marīciḥ pavanaḥ śaniḥ . uḍḍīśaṃ jayanī kumbho'lasaṃ rekhā ca mohakaḥ .. kumbhasyāne kāntā iti rekhāsthāne reṣā iti vā pāṭhaḥ . mūlā dbitīyamindrāṇī lokākṣī mana ātmanaḥ .. ātmanaḥ sthāne ātmaka iti vā pāṭhaḥ . paḥ .. phaḥ sakhī durgiṇī dhūmrā vāmapārśvo janārdanaḥ . jayā pādaḥ śikhā raudrī phetkāraḥ śākhinī priyaḥ .. umā vihaṅgamaḥ kālakubjinīpriyapāvakau . pralayāgnirnīlapādo'kṣaraḥ paśupatiḥ śaśī .. phutkāro yāminī vyaktā pāvano mohavardhanaḥ . niṣphalavāgahaṅkāraḥ prayāgo grāmaṇīḥ phalam .. vyaktāsthāte jhañjhā iti prayāgasthāne prayāṇa iti vā pāṭhaḥ . phaḥ .. bo vanī bhūdharo mārgo ghargharī locanapriyaḥ . pracetāḥ kalasaḥ pakṣī sthalagaṇḍaḥ kapardinī .. pṛṣṭhavaṃśo bhayā mātuḥ śikhivāho yugandharaḥ . sukhabindurbalī ghaṇṭā yoddhā trilocanapriyaḥ .. sukhabindusthāne mukhabinduriti vā pāṭhaḥ . kledinī tāpitā bhūmiḥ supanindravalipriyaḥ . surabhirmukhaviṣṇuśca saṃhāro vasudhādhipaḥ .. supanindrasthāne sugandhiśceti vā pāṭhaḥ . ṣaṣṭhī purañca peṭā ca modako gaganaṃ prati . pūrbāṣāḍhāmadhyaliṅgau śaniḥ kumbhatṛtīyakau .. baḥ .. bhaḥ klinnā bhramaro bhīmo viśvamūrtirniśātavam . dviraṇḍo bhūṣaṇo mūlaṃ yajñasūtrasya vācakaḥ .. niśātavasthāne niśābhayaṃ iti vā pāṭhaḥ . nakṣatraṃ bhramaṇā dīptirvayo bhūmiḥ payo nabhaḥ . nābhibhadraṃ bhahābāhurviśvamūrtirvitāṇḍakaḥ .. vayaḥsthāne bhaya iti vitāṇḍakasthāne vimūrtaka iti vā pāṭhaḥ . prāṇātmā tāpinī vajrā viśvarūpī ca candrikā . bhīmasenaḥ sudhāmenaḥ sukho māyāpuraṃ haraḥ .. vajrasthāne rudrā iti sukhasthāne mukha iti vā pāṭhaḥ . bhaḥ .. maḥ kālī kleśitaḥ kālo mahākālo mahāntakaḥ . vaikuṇṭho vasudhā candrī raviḥ puruṣarājakaḥ .. vasudhāsyāne vastudā iti vā pāṭhaḥ . kālabhadro jayā medhā viśvadā dīptasaṃjñakaḥ . jaṭharañca bhramānānaṃ lakṣmīmātograbandhanau .. dīptasthāne dīpra iti vā pāṭhaḥ . viṣiṃ śivo mahāvīraḥ śaśiprabhāṃ janeśvaraḥ . pramattaḥ priyasū rudraḥ sarvāṅgo vahnimaṇḍalam .. bhātaṅgamālino binduḥ śravaṇābharatho viyat .. rathasthāne makha iti vā pāṭhaḥ . maḥ .. yo vāṇī vasudhā vāyurvikṛtiḥ puruṣottamaḥ . yugāntaḥ śvasanaḥ śīghro dhūmārciḥ prāṇisevakaḥ .. yugāntasthāne yugābha iti vā pāṭhaḥ . śaṅkhā bhramo jaṭī lolā vāyuvegī yaśaskarī . saṅkarṣaṇaḥ kṣapā vālo hṛdayaṃ kapilā prabhā .. āgneyo vyāpakāstyāgo homo yānaṃ pramā sukham . caṇḍaḥ sarveśvarī ghūmaścāmuṇḍā sumukheśvarī .. pramāsthāne prabhā iti vā pāṭhaḥ . tvagātmā malayo mātā haṃsinī bhṛṅgināyakaḥ . tenamaḥ śoṣako mīno dhaniṣṭhānaṅgavedinī .. tvagātmāsthāne vigātmā iti tenamasthāne yemana iti vā pāṭhaḥ . meṣṭhaḥ somaḥ paktināmā pāpahā prāṇasaṃjñakaḥ .. meṣṭhasthāne seṣṭa iti vā pāṭhaḥ . yaḥ . ro raktaḥ krodhinī rephaḥ pāvakastvojaso mataḥ . prakāśā darśeno dīpo ratakṛṣṇā paraṃ balī .. stvojasasthāne ntejana iti ratakṛṣṇāsthāne raktakṛṣṇa iti vā pāṭhaḥ . bhujaṅgeśo matiḥ sūryo dhātū raktaḥ prakāśakaḥ . vyāpako revatī dāsaṃ kukṣyaṃśo vahnimaṇḍalam .. dāsasthāne dānamiti kukṣyaṃśasthāne dakṣāṃśa iti vā pāṭhaḥ . ugrarekhā sthūladaṇḍo vedakaṇṭhapalā purā . prakṛtiḥ sugalo brahmaśandaśca gāyako dhanam .. vedakaṇṭhapalāsthāne vedakaścapalā iti vā pāṭhaḥ . śrīkaṇṭha uṣmā hṛdayaṃ muṇḍī tripurasundarī . savinduryonijo jvālā śrīśailo viśvatomukhī .. śrīśailasthāne śrīśoṇa iti vā pāṭhaḥ . raḥ . laścandraḥ pūtanā pṛthvī mādhavaḥ śakravācakaḥ . valānujaḥ piṇākīśo vyāpako māṃsasaṃjñakaḥ .. mādhavasthāne mādhavī iti vā pāṭhaḥ . khaḍgī nādomṛtaṃ devī lavaṇaṃ vāruṇī patiḥ . śikhā vāṇī kriyā mātā bhāminī kāminī priyā .. mṛtasthāne mṛḍamiti lavaṇasthāne maraṇamiti vā pāṭhaḥ . jvālinī veginī nādaḥ pradyumnaḥ śoṣaṇo hariḥ . viśmātmamantrau balī ceto merurgiriḥ kalā rasaḥ .. mantrasthāne mandra iti kalāsthāne kaṇā iti vā pāṭhaḥ . laḥ . vo vālo vāruṇī sūkṣmā varuṇo medasaṃjñakaḥ . khaḍgīśo jvālinī vaṅkaḥ kalasadhvanivācakaḥ .. vaṅkasthāne raṅka iti kalasadhvanisthāne kalasaṃravi iti vā pāṭhaḥ . utkārīśastu nā vīto vajrā sphik sāgaraḥ śuciḥ . tridhātuḥ śaṅkaraḥ śreṣṭho viśeṣo yamasādanam .. vaḥ .. śaḥ savyaśca kāmarūpī kāmarūpo mahāmatiḥ . saukhyanāmā kumāro'sthi śrīkaṇṭho vṛṣaketanaḥ .. vṛṣaghnaḥ śayanaṃ śāntā subhagā visphuliṅginī . mṛtyurdevo mahālakṣmīrmahendraḥ kulakaulinī .. bāhurhaṃso viyadbaktraṃ hṛdanaṅgāṅkuśaḥ khalaḥ . vāmoruḥ puṇḍarīkātmā kāntiḥ kalyāṇavācakaḥ . haṃsaścāne hiṃsā iti vā pāṭhaḥ . śaḥ .. ṣaḥ śveto vāsudevaśca pītā prajñā vināyakaḥ . parameṣṭhī vāmabāhuḥ śreṣṭho garbhavimocanaḥ .. pītāsthāne prītā iti prajñāsthāne śraddhā iti vā pāṭhaḥ . lambodaro yamaujeśaḥ kāmadhuk kāmadhūmakaḥ . suśrīruṣmā vṛṣo lajjā marudbhakṣyaḥ priyaḥ śivaḥ . kāmadhūmakasthāne kāladhūmaka iti vā pāṭhaḥ . sūryātmā jaṭharaḥ koṣo mattā vakṣovidāriṇī . kalakaṇṭho madhyabhinnā buddhātmā malapūḥ śivaḥ .. ṣaḥ .. so haṃsaḥ suyaśā viṣṇurbhṛgvīśaścandrasaṃjñakaḥ . jagadvījaṃ śaktināmā mohaṃ veśavatī bhṛguḥ .. suyaśāsthāne sujana iti mohasthāne so'haṃ iti vā pāṭhaḥ . prakṛtirīśvaraḥ śuddho prabhā śvetā kulojjvalaḥ . dakṣapādo mṛtaṃ brāhmī paramātmā paro'kṣaraḥ .. surūpā ca guṇeśo gauḥ kalakaṇṭho vṛkodarī . prāṇādyāśca purādevī lakṣmīḥ somo hiraṇyapuḥ .. durgottāriṇī sanmohājjīvo mūrtirmanoharaḥ .. durgottāriṇisthāne durgottāriṇī iti sanmohātsthāne sanmohā iti manoharakhyāne manoyava iti vā pāṭhaḥ . saḥ . haḥ śivo gaganaṃ haṃso nāgaloko'mbikāpatiḥ . nakulīśo jagatprāṇaḥ prāṇeśaḥ kapilā malaḥ .. malasthāne mata iti vā pāṭhaḥ . paramātmātmajo jīvo yavākaḥ śāntido'ṅganaḥ . mṛgo bhayo ruṇāsthāṇuḥ kruṭakūpavirāvaṇaḥ .. yavākasthāne varāka iti aṅganasthāne aṅgula iti kruṭakūpavirāvaṇasthāne kūṭakoparivāraṇa iti vā pāṭhaḥ . lakṣmīrmaviharaḥ śambhuḥ prāṇaśaṅkirlalāṭajaḥ . svakopavāraṇaḥ śūlī caitanyaṃ pādapūraṇaḥ .. maviharasthāne harihara iti svakopasthāne sakopa iti vā pāṭhaḥ . mahālakṣmīḥ paraṃ nādo meghanādo harirmataḥ . vindurdurgā priyā devī meghaśyāmeśvaraḥ pumān .. dakṣapādaḥ sadāśambhuḥ śākhoṭaḥ somamaṇḍalam .. haḥ Laḥ pṛthvī vimalā mogho'nanto havyavahā sitā . vyāpinī śivadā ketujagatsārataraṃ haṭhaḥ .. glaurmṛḍānī ca vedārthaḥ sāro nārāyaṇaḥ svayam . jaṭharo nakuliḥ pītā śiveśo'naṅgamālinī .. Laḥ .. kṣaḥ kopastumbukaḥ kālo rūkṣaḥ saṃvartakaḥ paraḥ . nṛsiṃho vidyutā māyā mahātejā yugāntakaḥ .. stumbukasthāne stughuka iti rūkṣasthāne vyakṣyamiti parasthāne paya iti vā pāṭhaḥ . parātmā krodhasaṃ hārau valānto meruvācakaḥ . sarvāṅgaḥ sāgaraḥ kāmaḥ saṃyogāntyastripūrakaḥ .. valāntasthāne nalānta iti sarvāṅgasthāne sarvāga iti vā pāṭhaḥ . kṣetrapālo mahākṣobho mātṛkāntānalakṣayaḥ . mukhaṃ kavyavahānantā kālajihvā gaṇeśvaraḥ . chāyāputtraśca saṃghāto malayaḥ śrīrlalāṭakaḥ .. kṣaḥ .. iti nandanabhaṭṭācāryaviracitaṃ varṇābhidhānaṃ samāptam ..

varṇakaṃ, klī, (varṇayatīti . varṇa + ṇvul .) haritālam . iti ratnamālā .. gātrānulepanayogyaṃ piṣṭaṃ ghṛṣṭaṃ vā sugandhidravyam . ityamaraḥ .. candanam . iti śabdaratnāvalī ..

varṇakaḥ, puṃ, klī, (varṇa + svārthe saṃjñāyāṃ vā kan .) vilepanam . candanam . iti medinī . ke, 152 .. (yathā, mahābhārate . 13 . 111 . 107 .
     varṇakādīṃstathā gandhāṃścorayitveha mānavaḥ .
     chuchundaritvamāpnoti rājan ! lobhaparāyaṇaḥ ..
)

varṇakaḥ, puṃ, strī, (varṇyate rajyate'neneti . varṇa + ghañ . svārthe kan .) hiṅgulaharitālakācanīlīkādiḥ . ityamarabharatau .. (yathā, āryāsaptaśatyām . 189 .
     kastāṃ nindati lumpati kaḥ smaraphalakasya varṇakaṃ mugdhaḥ .
     kro bhavati ratnakaṇṭakamamṛte kasyārucirudeti ..
)

varṇakaḥ, puṃ, (varṇayati nṛtyādīn vistārayatīti . varṇa + ṇvul .) cāraṇaḥ . iti medinī . ke, 52 . maṇḍalam . iti śabdaratnāvalī ..

varṇakaviḥ, puṃ, kuberaputtraḥ . iti trikāṇḍaśeṣaḥ ..

varṇakūpikā, strī, (varṇānāṃ kūpikeva .) masyādhāraḥ . yathā --
     masīdhānī masimaṇirmelāndhurvarṇakūpikā .. iti trikāṇḍaśeṣaḥ ..

varṇacārakaḥ, tri, (varṇān nīlādīn cārayati vistārayatīti . cara + ṇic + ṇvul .) citrakāraḥ . iti śabdamālā ..

varṇajyeṣṭhaḥ, puṃ, (varṇeṣu caturṣu madhye jyeṣṭhaḥ prathamotpannāt guṇotkṛṣṭatvācca .) brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ ..

varṇajyeṣṭhaḥ, tri, (varṇena jyotiṣoktapāribhāṣikavarṇena jyeṣṭhaḥ śreṣṭhaḥ .) svavarṇāpekṣottamavarṇaḥ . pāribhāṣikahīnavarṇakartṛkapāribhāṣikavarṇajyeṣṭhakanyāvivāhaniṣedho yathā --
     mīnakarkaṭavṛścikaviprāḥ siṃhatulādhanuḥ kṣattriya uktaḥ .
     kumbhanaradvayameṣaviśaḥ syurmakaravṛṣastrī kathitāvarajātiḥ ..
     varṇajyeṣṭhā ca yā nārī varṇahīnaśca yaḥ pumān .
     tayorvivāhe mṛtyuḥ syāt ṣaṇmāsānnātra saṃśayaḥ ..
iti jyotistattve varṇajoṭanam ..

varṇatūliḥ, strī, (varṇānāṃ tūliriva .) lekhanī . iti śabdaratnāvalī ..

[Page 4,285b]
varṇatūlikā, strī, (varṇānāṃ tūlikeva .) lekhanī . iti hārāvalī . 212 ..

varṇatūlī, strī, (varṇānāṃ tūlīva .) lekhanī . iti trikāṇḍaśeṣaḥ ..

varṇadaṃ, klī, (varṇaṃ dadātīti . dā + āto'nusarge kaḥ . 3 . 2 . 3 . iti kaḥ .) kālīyakam . iti jaṭādharaḥ .. varṇadātari, tri ..

varṇadātrī, strī, (varṇaṃ dadātīti . dā + tṛc + ṅīp .) haridrā . iti rājanirghaṇṭaḥ .. varṇadātari, tri ..

varṇadūtaḥ, puṃ, (varṇā eva dūtā yatra .) lipiḥ . tatparyāyaḥ . lekhaḥ 2 vācikahārakaḥ 3 svastimukhaḥ 4 . iti trikāṇḍaśeṣaḥ ..

varṇadharmaḥ, puṃ, klī, (varṇānāṃ brāhmaṇādīnāṃ dharmaḥ .) brāhmaṇakṣattriyavaiśyaśūdrāṇāṃ kartavyaṃ karma . tadyathā --
     yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ .
     adhyāpanaṃ cādhyayanaṃ ṣaṭkarmāṇi dvijottamāḥ ..
     dānamadhyayanaṃ yajño dharmaṃ kṣattriyavaiśyayoḥ .
     daṇḍo yuddhaṃ kṣattriyasya kṛṣirvaiśyasya śasyate ..
     śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ varṇasādhanam .
     kārukarma tathājīvaḥ pākayajño'pi dharmataḥ ..
     kṣamā damo dayā dānamalobhastyāga eva ca .
     ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā ..
     satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ .
     devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ ..
     ahiṃsā priyavāditvamapaiśunyamakalkatā .
     samāsikamimaṃ dharmaṃ cāturvarṇe'bravīnmuniḥ ..
     prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām .
     sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām ..
     vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām .
     gāndharvaṃ śūdrajātīnāṃ paricāre tu vartatām ..
iti kaurme 2 adhyāyaḥ .. * .. api ca . mārkaṇḍeya uvāca .
     hārītastānuvācātha tairevaṃ codito muniḥ .
     śṛṇvantu munayaḥ sarve dharmān vakṣyāmi śāśvatān ..
     varṇānāmāśramāṇāñca yogaśāstrañca sattamāḥ .
     yajjñātvā munayo nityaṃ mucyate janmabandhanāt ..
     brāhmaṇyāṃ brāhmaṇenaiva utpanno brāhmaṇaḥ smṛtaḥ .
     tasya dharmaṃ pravakṣyāmi taṃ yogyaṃ deśameva ca ..
     kṛṣṇasāro mṛgo yatra svabhāvāttu pravartate .
     tasmin deśe vasan dharmaṃ kurute brāhmaṇottamaḥ ..
     adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā .
     dānaṃ patigrahaścaiva karmaṣaṭkamihocyate ..
     adhyāpanañca trividhaṃ dharmārthaṃ cātmakāraṇam .
     śuśrūṣākāraṇañceti trividhaṃ parikīrtitam ..
     naiṣāmanyatamo vāpi dṛśyate yatra mānave .
     tatra vidyā na dātavyā puruṣeṇa hitaiṣiṇā ..
     yogyānadhyāpayecchiṣyān yajñānapi ca yojayet .
     viditān pratigrahānicchedgṛhadharmaprasiddhaye ..
     vedamevābhyasennityaṃ śucau deśe samāhitaḥ .
     yajedyajñaṃ yathāśaktyā dadyādbittānusārataḥ ..
     nityaṃ naimittikaṃ dharmaṃ karma kuryāt prayatnataḥ .
     guruśuśrūṣaṇañcaiva yathānyāyamatandritaḥ ..
     sārya prātarupāsīta vidhināgniṃ dvijottamaḥ .
     kṛtasnānaḥ prakurvīta vaiśvadevaṃ dine dine ..
     atithiñcāgataṃ bhaktyā pūjayecchaktito gṛhī .
     anyānapyāgatān viprān pūjayedavirodhataḥ ..
     svadāranirato nityaṃ paradāravivarjitaḥ .
     satyavādī jitakrodhaḥ svadharmanirato bhavet ..
     akarmaṇi ca saṃprāpte pramāde naiva rocayet .
     priyāṃ hitāṃ vadedvācaṃ paralokāvirodhinīm ..
     eṣa dharmaḥ samuddiṣṭo brāhmaṇasya samāsataḥ .
     dharmamevantu yaḥ kuryāt sa yāti brahmaṇaḥ padam ..
     hārīta uvāca .
     kṣattrādīnāṃ pravakṣyāmi yathāvadanupūrbaśaḥ .
     yena yena pravartante vidhinā kṣattriyādayaḥ ..
     rājā ca kṣattriyaścaiva prajā dharmeṇa pālayet .
     kuryādadhyayanaṃ samyak yugayukto yathāvidhi ..
     dadyāddānaṃ dbijāgrebhyo dharmabuddhisamanvitaḥ .
     devabrāhmaṇabhaktaśca pitṛkāryaparastathā ..
     dharmeṇa vai jayākāṅkṣī adharmasya vivarjayet .
     uttamāṃ gatimāpnoti kṣattriyo hyevamācaran .. * ..
     gorakṣaṃ kṛṣibāṇijyaṃ kuryādbaiśyo yathāvidhi .
     dānaṃ dharmaṃ yathāśaktyā dbijaśuśrūṣaṇaṃ tathā ..
     lobhadambhavinirmuktaḥ satyavāganasūyakaḥ .
     svadāranirato dāntaḥ paradāravivarjitaḥ ..
     dhanairviprān samabhyarcya yajñakāle tvayācitaḥ .
     apramattaḥ svadharmeṣu varteta dehapātanāt ..
     yajñādhyayanadānāni kuryānnityamatandritaḥ .
     pitṛkāryañca tatkāle nārasiṃhārcanaṃ tathā ..
     etadvaiśyasya karmoktaṃ svadharmamanutiṣṭhataḥ .
     etadāsevyamānastu muktaḥ syānnātra saṃśayaḥ .. * ..
     varṇatrayasya śuśrūṣāṃ kuryāt śūdraḥ prayatnataḥ .
     dāsavat brāhmaṇānāntu viśeṣeṇa samācaret ..
     ayācitaḥ pradātā syāt kṛṣiṃ vṛttyarthamāśrayet .
     pākayajñavidhānena yajeddevānatandritaḥ ..
     śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām .
     dhāraṇaṃ jīrṇavastrasya viprasyocchiṣṭabhojanam ..
     svadāreṣu ratiścaiva paradāravivarjitaḥ .
     purāṇaśravaṇaṃ viprānnārasiṃhasya pūjanam ..
     tathā vipranamaskārastathā satraṃ dine dine .
     satyaṃ sambhāṣaṇaṃ caiva rāgadveṣavivarjanam ..
     itthaṃ kurvaṃstathā śūdro manovākkāyakarmabhiḥ .
     sthānamandramavāpnoti tyaktapāpaḥ prapuṇyakṛt ..
iti nārasiṃhe 53 . 54 adhyāyau .. * .. anyacca . madālasovāca .
     dānamadhyayanaṃ yajño brāhmaṇasya tridhoditaḥ .
     dharmo nānyaścaturtho'sti dharmastasyāpadaṃ vinā ..
     yājanādhyayane yajñastathā puttra pratigrahaḥ .
     etat samyak samākhyātaṃ tritayaṃ cāsya jīvikā ..
     dānamadhyayanaṃ yajñaḥ kṣattriyasyāpyayaṃ tridhā .
     dharmaḥ proktaḥ kṣite rakṣā śastrājīvaśca jīvikā ..
     dānamadhyayanaṃ yajño vaiśyasyāpi tridhaiva saḥ .
     bāṇijyaṃ pāśupālyañca kṛṣiścaivāsya jīvikā ..
     dānaṃ yajño'tha śuśrūṣā dbijātīnāṃ tridhā mayā .
     vyākhyātaḥ śūdradharmo'pi jīvikā kārukarmajā ..
     tadvaddvijātiśuśrūṣā poṣaṇaṃ krayavikrayaiḥ .
     varṇadharmāstvime proktāḥ śrūyatāmāśramāstrayaḥ ..
iti mārkaṇḍeyapūrāṇe madālasānuśāsanādhyāyaḥ .. aparañca .
     brāhmaṇā brahmayonisthā ye svakarmaṇyavasthitāḥ .
     te samyagupajīveyuḥ ṣaṭkarmāṇi yathākramam ..
     adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā .
     dānaṃ pratigrahaścaiva ṣaṭ karmāṇyagrajanmanaḥ ṣaṇṇāntu karmaṇāmasya trīṇi karmāṇi jīvikā .
     yājanādhyāpane caiva viśuddhācca pratigrahaḥ ..
     trayo dharmā nivartante brāhmaṇāt kṣattriyaṃ prati .
     adhyāpanaṃ yājanañca tṛtīyaśca pratigrahaḥ ..
     vaiśyaṃ prati tathaivaite nivarteranniti sthitiḥ .
     na tau prati hi tān dharmān manurāha prajāpatiḥ ..
     śastrāstrabhṛttvaṃ kṣattrasya vaṇikpaśukṛṣirviśaḥ .
     ājīvanārthaṃ dharmastu dānamadhyayanaṃ yajiḥ ..
     vedābhyāso brāhmaṇasya kṣattriyasya ca rakṣaṇam .
     vārtākarmaiva vaiśyasya viśiṣṭāni svakarmasu ..
     ajīvaṃstu yathoktena brāhmaṇaḥ svena karmaṇā .
     jīvet kṣattriyadharmeṇa sa hyasya pratyanantaraḥ ..
     ubhābhyāmapyajīvaṃstu kathaṃ syāditi cedbhavet .
     kṛṣigorakṣamāsthāya jīvedvaiśyasya jīvikām ..
     vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣattriyo'pi vā .
     hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet ..
     kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā .
     bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭhamayomukham ..
     idantu vṛttivaikalyāt tyajato dharmanaipuṇam .
     viṭpaṇyamuddhṛtoddhāraṃ vikreyaṃ vittavardhanam ..
     sarvānrasānapoheta kṛtānnañca tilaḥ saha .
     aśmano lavaṇañcaiva paśavo ye ca mānuṣāḥ ..
     sarvañca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca .
     api cet syuraraktāni phalamūle tathauṣadhīḥ ..
     apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃśca sarvaśaḥ .
     kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān ..
     āraṇyāṃśca paśūn sarvān daṃṣṭriṇaśca vayāṃsi ca .
     madyaṃ nīlīñca lākṣāñca sarvāṃścaikaśaphāṃstathā ..
     kāmamutpādya kṛṣyāntu svayameva kṛṣīvalaḥ .
     vikrīṇīta tilān śuddhān dharmārthamacirasthitān ..
     bhojanābhyañjanāddānādyadanyat kurute tilaiḥ .
     kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati ..
     sadyaḥ patati māṃsena lākṣayā lavaṇena ca .
     tryaheṇa śūdrībhavati brāhmaṇaḥ kṣīravikrayāt ..
     itareṣāntu paṇyānāṃ vikrayādiha kāmataḥ .
     brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati ..
     rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ .
     kṛtānnañcākṛtānnena tilā dhyānyena tatsamāḥ ..
     jīvedetena rājanyaḥ sarveṇāpyanayaṅgataḥ .
     na tveva jyāyasīṃ vṛttimabhimanyeta karhicit ..
     yo lobhādadhamo jātyā jīvedutkṛṣṭakarmabhiḥ .
     taṃ rājā nirdhanaṃ kṛtvā kṣiprameva pravāsayet ..
     varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ .
     paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ ..
     vaiśyo'jīvan svadharmeṇa śūdravṛttyāpi vartayet .
     anācarannakāryāṇi nivarteta ca śaktimān ..
     aśaknuvaṃśca śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām .
     puttradārātyayaṃ prāpto jīveta kārukarmabhiḥ ..
     vaikarmabhiḥ pracaritaiḥ śruśrūṣyante dbijātayaḥ .
     tāni kārukakarmāṇi śilpāni vividhānica ..
     vaiśyavṛttimanātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ .
     avṛttikarṣitaḥ sīdannimaṃ dharmbhaṃ samācaret ..
     sarvataḥ pratigṛhṇīyādbrāhmaṇastvanayaṅgataḥ .
     pavitraṃ duṣyatītyetat dharmato nopapadyate ..
     nādhyāpanādyājanādvā garhitādbā pratigrahāt .
     doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te ..
     jīvitātyayamāpanno yo'nnamatti yatastataḥ .
     ākāśamiva paṅkena na sa pāpena lipyate ..
     ajīgartaḥ sutaṃ hantumupāsarpadbubhukṣitaḥ .
     na cālipyata pāpena kṣutpratīkāramācaran ..
     śvamāṃsamicchannārto'ttuṃ dharmādharmavicakṣaṇaḥ .
     prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān ..
     bharadvājaḥ kṣudhārtastu saputtro vijane vane .
     bahvīrgāḥ pratijagrāha vṛdhostakṣṇo mahātapāḥ ..
     kṣudhārtaścāttumabhyāgādbiśvāmitraḥ śvajāghanīm .
     caṇḍālahastādādāya dhammādharmavicakṣaṇaḥ ..
     pratigrahādyājanādbā tathaivādhyāpanādapi .
     pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ ..
     yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām .
     pratigrahastu kriyate śūdrādapyantyajanmanaḥ ..
     japahomairapaityeno yājanādhyāpanaiḥ kṛtam .
     pratigrahanimittantu tyāgena tapasaiva ca ..
     śiloñchamapyādadīta vipro jīvan yatastataḥ .
     pratigrahācchilaḥ śreyāṃstato'pyuñchaḥ praśasyate ..
     sīdadbhiḥ kupyamicchadbhirdhanaṃ vā pṛthivīpatiḥ .
     yācyaḥ syāt snātakairviprairaditsaṃstyāgamarhati ..
     akṛtañca kṛtāt kṣetrādgaurajīvikameva ca .
     hiraṇyaṃ dhānyamannañca pūrbaṃ pūrbamadoṣavat ..
     saptavittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ .
     prayogaḥ karmayogaśca satpratigraha eva ca ..
     vidyā śilpaṃ bhṛtiḥ sevā gorakṣaṃ vipaṇiḥ kṛṣiḥ .
     dhṛtirbhaikṣaṃ kusīdañca daśa jīvanahetavaḥ ..
     brāhmaṇaḥ kṣattriyo vāpi vṛddhiṃ naiva prayojayet .
     kāmantu khalu dharmārthaṃ dadyāt pāpīyase'lpikām ..
     caturthamādadāno'pi kṣattriyo bhāgamāpadi .
     prajā rakṣan paraṃ śaktyā kilviṣāt pratimucyate ..
     svadharmo vijayastasya nāhave syāt parāṅmukhaḥ .
     śastreṇa vaiśyānrakṣitvā dharmyamāhārayedbalim ..
     dhānye'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram .
     karmopakaraṇāḥ śūdrāḥ kārabaḥ śilpinastathā ..
     śūdrastu vṛttimākāṅkṣan kṣattramārādhayedyadi .
     dhaninaṃ vāpyupārādhya vaiśyaṃ śūdro jijīviśet ..
     svargārthamubhayārthaṃ vā viprānārādhayettu saḥ .
     jātabrāhmaṇaśabdasya sā hyasya kṛtakṛtyatā ..
     viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate .
     yadato'nyadbikurute tadbhavatyasya niṣphalam ..
     prakalpyā tasya tairvṛttiḥ svakuṭumbādyathārhataḥ .
     śaktiñcāvekṣya dākṣyañca bhṛtyānāñca parigraham ..
     ucchiṣṭamannaṃ dātavyaṃ jīrṇāni vasanāni ca .
     pulākāścaiva dhānyānāṃ jīrṇāścaiva paricchadāḥ ..
     na śūdre pātakaṃ kiñcit na ca saṃskāramarhati .
     nāsyādhikāro dharme'sti na dharmāt pratisedhanam ..
     dharmepsavastu dharmajñāḥ satāṃ vṛttimanuṣṭhitāḥ .
     mantravarjaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca ..
     yathā tathāhi sadvṛttamātiṣṭhatyanasūyakaḥ .
     tathā tathemañcāmuñca lokaṃ prāpnotyaninditaḥ ..
     śaktenāpi hi śūdreṇa na kāyyoṃ dhanasañcayaḥ .
     śūdro hi dhanamāsādya brāhmaṇāneva vādhate ..
     ete caturṇāṃ varṇānāmāpaddharmāḥ prakīrtitāḥ .
     yān samyaganutiṣṭhanto vrajanti paramāṃ gatim ..
     eṣa dharmavidhiḥ kṛtsnaścāturvarṇasya kīrtitaḥ .
     ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham ..
iti mānave dharmaśāstre bhṛguproktāyāṃ saṃhitāyāṃ daśamo'dhyāyaḥ .. * .. anyat varṇaśabde draṣṭavyam ..

varṇanaṃ, klī, (varṇa stutau vistāre rañjanādau + lyuṭ .) stavanam . (yathā, bhāgavate . 10 . 74 . 30 .
     itthaṃ niśamya damaghoṣasutaḥ svapīṭhādutthāya kṛṣṇaguṇavarṇanajātamanyuḥ .
     utkṣipya bāhumidamāha sadasyamarṣī saṃśrāvayan bhagavate paruṣāṇyabhītaḥ ..
) vistaraṇam . śuklādivarṇayojanam . dīpanam . iti varṇadhātorbhāve'naṭpratyayena niṣpannam ..

varṇanā, strī, (varṇa + ṇic + yuc . ṭāp .) guṇakathanam . tatparyāyaḥ . iḍā 2 stavaḥ 3 stotram 4 stutiḥ 5 nutiḥ 6 ślāghā 7 praśaṃsā 8 arthavādaḥ 9 . iti hemacandraḥ . 2 . 163 .. (yathā, kathāsaritsāgare . 32 . 166 .
     vidagdhā api varṇyante viṭavarṇavayā striyaḥ ..)

varṇanīthaṃ, tri, (varṇa + karmaṇi anīyar .) varṇyam . varṇitavyam . (yathā, sāhityadarpaṇe 6 paricchede .
     varṇanīyā yathāyogaṃ sāṅgopāṅgā amī iha ..) varṇyāḥ padārthā yathā --
     atha varṇyāni kathyante tāni yāni kavīśvaraiḥ .
     mahākāvyaprabhṛtiṣu prabandheṣu bavandhire ..
     rājā rājabadhūpurohitakumārāmātyasevādhipāḥ deśagrāmapurīsaro'bdhisaridudyānādryaraṇyāśramāḥ .
     mantro dūtaraṇaprayāṇamṛgayāśvebhartvinendūdayā vīhāro virahaḥ svayaṃvarasurā puṣpāmbukhelā ratam ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. (stavārhaḥ . varṇadhātvarthadarśanāt . yathā, bhāgavate . 3 . 22 . 37 .
     etatte ādirājasya manoścaritamadbhutam .
     varṇitaṃ varṇanīyasya tadapatyodayaṃ śṛṇu ..
)

varṇapātraṃ, klī, (varṇasya pātram .) citrakārasya nīlyādirāgasyādhāraḥ . yathā --
     mallikā vaṇapātraṃ syāt tūlikā lekhyakūrcikā .. iti śabdamālā ..

varṇapuṣpakaḥ, puṃ, (varṇavanti nānāvarṇāni puṣpāṇi yasya . kap .) rājataruṇīpuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

varṇapuṣpī, strī, (varṇavanti puṣpāṇi yasyāḥ . ṅīṣ .) uṣṭrakāṇḍīpuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

varṇaprasādanaṃ, klī, (varṇasya prasādanaṃ yasmāt .) aguru . iti rājanirghaṇṭaḥ ..

varṇamātā, strī, (varṇasya māteva kakārādyakṣaraprasūtvāt .) lekhanī . iti hārāvalī ..

varṇamātṛkā, strī, (varṇānāṃ varṇamālānāṃ mātṛkeva .) sarasvatī . iti śabdaratnāvalī ..

varṇamālā, strī, jātimālā . (varṇānāṃ mālā samūhaḥ .) akṣaraśreṇī . tatra saṃskṛtavarṇāḥ 50 japamālāyām 51 . iṅgarejīyavarṇāḥ 26 . pharāsīyāḥ 23 . hivrū arthāt ihudīyāḥ 22 . āravīyāḥ 28 . pārasīyāḥ 31 . turaskīyāḥ 33 . ruśīyāḥ 41 . grik arthāt iyunānīyāḥ 24 . lāṭindeśīyāḥ 22 . ḍac arthāt olandājīyāḥ 26 . spāndeśīyāḥ 27 . iṭālideśīyāḥ 20 . tātārīyāḥ 202 . brahmadeśīyāḥ 19 . cīnadeśīyavarṇāḥ śabdātmakāḥ tacchabdasaṃkhyāḥ 80000 .. * .. akārādikṣakārāntavarṇarūpaikapañcāśajjapamālā . yathā, sanatkumārasaṃhitāyām .
     kramotkramagatairmālā mātṛkārṇaiḥ kṣamerukaiḥ .
     sabindukaiḥ sāṣṭavargairantaryajanakarmaṇi ..
ādi ku cu ṭu tu pu yu śavo'ṣṭau vargāḥ prakīrtitāḥ . akārādivarṇān sabindūn pratyekaṃ kṛtvā śataṃ saṃjapya akārādīnāṃ kavargādīnāñca varṇāṇāṃ antimavarṇaṃ sānusvāraṃ kṛtvā pūrbamuccārya mantrajapaḥ kāryaḥ . anena prakāreṇāṣṭottaraśatasaṃkhyo japo bhavati . antaryajanamityupalakṣaṇam .
     sabinduṃ varṇamuccārya paścānmantraṃ japet sudhīḥ .
     akārādikṣakārāntaṃ binduyuktaṃ vibhāvya ca ..
     varṇamālā samākhyātā anulomavilomikā .
     kṣakāraṃ meramevātra tatra mantraṃ japennahi ..
iti nāradīyavacanāt .. prakārāntaraṃ viśuddheśvare .
     anulomavilomena vargāṣṭakavibhedataḥ .
     mantreṇāntaritān varṇān varṇenāntaritān manūn ..
     kuryādvarṇamayīṃ mālāṃ sarvatantraprakāśinīm .
     caramārṇaṃ merurūpaṃ laṅghanaṃ naiva kārayet ..
iti tantrasāraḥ .. api ca .
     anulomavilomena kḷptayā varṇamālayā .
     ādilāntalādi āntakrameṇa parameśvari ! .
     kṣakāraṃ merurūpañca laṅghayenna kadācana ..
iti muṇḍamālātantram ..

varṇarekhā, strī, (varṇā likhyante'nayeti . likha + karaṇe ghañ . ralayoraikyam .) kaṭhinī . iti trikāṇḍaśeḥ ..

varṇalekhā, strī, (varṇā likhyante'nayeti . likha + karaṇe ghañ . ralayoraikyam .) kaṭhinī . iti trikāṇḍaśeḥ ..

varṇalekhikā, strī, (varṇalekhā + svārthe kan . ṭāpi ata itvam .) kaṭhinī . iti ratnamālā ..

varṇavatī, strī, (varṇo'styasyāmiti . varṇa + rasādibhyaśca . 5 . 2 . 95 . iti matup . masya vaḥ .) haridrā . iti jaṭādharaḥ .. varṇaviśiṣṭe, tri ..

varṇaviloḍakaḥ, puṃ, (varṇān viloḍayatīti . vi + loḍi + ṇvul .) ślokastenaḥ . sandhicauraḥ . iti medinī . ke, 236 ..

varṇasaṅkaraḥ, puṃ, (varṇato brāhmaṇādibhyaḥ varṇānāṃ vā saṅkaro miśraṇaṃ yatra .) miśritajātiḥ . tadbivaraṇaṃ yathā --
     babhūvurbrahmaṇo vaktrādanyā brāhmaṇajātayaḥ .
     brahmaṇo bāhudeśācca jātāḥ kṣattriyajātayaḥ ..
     ūrudeśācca vaiśyāśca pādataḥ śūdrajātayaḥ .
     tāsāṃ saṅkarajātena babhūvurvarṇasaṅkarāḥ ..
     gopanāpitalīlāśca tathā modakamūlavau .
     tāmbūliparṇakārau ca tathā baṇikajātayaḥ ..
līlāsthāne bhālā iti mūlavasthāne kūvara iti ca pāṭhaḥ .
     ityevamādyā viprendra ! sacchūdrāḥ parikīrtitāḥ .
     śūdrāviśostu karaṇo'mbaṣṭo vaiśyādvijanmanoḥ ..
     viśvakarmā ca śūdrāyāṃ vīryādhānaṃ cakāra saḥ .
     tato babhūvuḥ puttrāśca navaite śilpakāriṇaḥ ..
     mālākāraḥ karmakāraḥ śaṅkhakāraḥ kuvindakaḥ .
     kumbhakāraḥ kaṃsakāraḥ ṣaḍete śilpināṃ varāḥ ..
     sūtradhāraścitrakaraḥ svarṇakārastathaiva ca .
     patitāste brahmaśāpādajātyā varṇasaṅkarāḥ ..
ajātyā ityatra ayājyā ityapi pāṭhaḥ .
     svarṇakāraḥ svarṇacauryāt brāhmaṇānāṃ dbijottama .
     babhūva sadyaḥ patito brahmaśāpena karmaṇā ..
     sūtradhāro dvijātīnāṃ śāpena patito bhuvi .
     śīghrañca yajñakāṣṭhañca na dadau tena hetunā ..
     vyatikrameṇa citrāṇāṃ sadyaścitrakarastathā .
     patito brahmaśāpena brāhmaṇānāñca kopataḥ ..
     kaścidbaṇigviśeṣaśca saṃsargāt svarṇakāriṇaḥ .
     svarṇacauryādidoṣeṇa patito brahmaśāpataḥ ..
     kulaṭāyāñca śūdrāyāṃ citrakārasya vīryataḥ .
     babhūvāṭṭālikākāraḥ patito jāradoṣataḥ ..
     aṭṭālikākāravīryāt kumbhakārasya yoṣiti .
     babhūva koṭikaḥ sadyaḥ patito gṛhakārakaḥ ..
     kumbhakārasya vīryeṇa sadyaḥ koṭikayoṣiti .
     babhūva tailakāraśca kuṭilaḥ patito bhuvi .
     sadyaḥ kṣattriyavīryeṇa rājaputtrasya yoṣiti .
     babhūva tīvaraścaiva patito jāradoṣataḥ ..
     tīvarasya tu vīryeṇa tailakārasya yoṣiti .
     babhūva patito dasyurleṭaśca parikīrtitaḥ ..
     leṭastīvarakanyāyāṃ janayāmāsa ṣaṇṇarān .
     māllaṃ mallaṃ mātarañca bhaḍaṃ kolañca kandaram ..
kandarasthāne kalandara iti vā pāṭhaḥ .
     brāhmaṇyāṃ śūdravīryeṇa patito jāradoṣataḥ .
     sadyo babhūva cāṇḍālaḥ sarvasmādadhamo'śuciḥ ..
     tīvareṇaiva cāṇḍālyāṃ carmakāro babhūva ha .
     carmakāryāñca cāṇḍālāt māṃsacchedī babhūva ha ..
     māṃsacchedyāṃ tīvareṇa koṃcaśca parikīrtitaḥ .
     koṃcastriyāntu kaivartāt kāṇḍāraḥ parikīrtitaḥ ..
     sadyaścāṇḍālakanyāyāṃ leṭavīryeṇa śaunaka ! babhūvatustau dvau puttrau haḍḍikaśauṇḍikau tathā ..
haḍḍikaśauṇḍikāvityatra duṣṭau haḍḍiḍamau ityapi pāṭhaḥ .
     krameṇa haḍḍikanyāyāṃ sadyaścāṇḍālavīryataḥ .
     babhūvuḥ pañcaputtrāśca bhraṣṭā vanacarāśca te ..
     leṭāttīvarakanyāyāṃ gaṅgātīre ca śaunaka .
     babhūva sadyo yo bālo gaṅgāputtraḥ prakīrtitaḥ ..
     gaṅgāputtrasya kanyāyāṃ vīryeṇa veśadhāriṇaḥ .
     babhūva veśadhārī ca puttro yuṅgī prakīrtitaḥ ..
     vaiśyāttīvarakanyāyāṃ sadyaḥ śuṇḍī babhūva ha .
     śuṇḍīyoṣiti vaiśyāttu pauṇḍrakaśca prakīrtitaḥ ..
     kṣattrāt karaṇakanyāyāṃ rājaputtro babhūva ha .
     rājaputtryāntu karaṇādāgavīti prakīrtitaḥ ..
     kṣattravīryeṇa vaiśyāyāṃ kaivartaḥ parikīrtitaḥ .
     kalau tīvarasaṃsargāddhīvaraśca prakīrtitaḥ ..
prakīrtita ityatra patito bhuvi iti vā pāṭhaḥ .
     tīvaryāṃ dhīvarāt puttro babhūva rajakaḥ smṛtaḥ .
     rajakyāṃ tīvarāccāpi kodālī ca babhūva ha ..
     nāpitādgopakanyāyāṃ sarvasvī tasya yoṣiti .
     kṣattrādbabhūva vyādhaśca valavān mṛgahiṃsakaḥ ..
     tīvarāt śuṇḍikanyāyāṃ babhūvuḥ sapta puttrakāḥ .
     te kalau haḍḍisaṃsargādbabhūvurdasyavaḥ sadā ..
     brāhmaṇyāmṛṣivīryeṇa ṛtoḥ prathamavāsare .
     kutsitaścodare jātaḥ kūdarastena kīrtitaḥ ..
     tadaśaucaṃ vipratulyaṃ patita ṛtudoṣataḥ .
     sadyaḥ koṭikasaṃsargādadhamo jagatītale ..
     kṣattravīryeṇa vaiśyāyāmṛtoḥ prathamavāsare .
     jātaḥ puttro mahādasyurbalavāṃśca dhanurdharaḥ ..
     cakāra vāgatītañca kṣattriyo vāritastayā .
     tena jātyā sa puttraśca vāgatītaḥ prakīrtitaḥ ..
     kṣattravīryeṇa śūdrāyāmṛtudoṣeṇa pāpataḥ .
     balavatyo durantāśca babhūvurmlecchajātayaḥ ..
     aviddhakarṇāḥ krūrāśca nirbhayā raṇadurjayāḥ .
     śaucācāravihīnāśca durdharṣā dharmavarjitāḥ ..
     mlecchāt kuvindakanyāyāṃ jolājātirbabhūva ha .
     jolāt kuvindakanyāyāṃ śarākaḥ parikīrtitaḥ ..
     varṇasaṅkaradoṣeṇa bahvyaśca śaṭhajātayaḥ .
     tāsāṃ nāmāni saṃkhyāñca ko vā vaktuṃ dvija kṣamaḥ ..
     vaidyo'śvinīkumāreṇa jātaśca viprayoṣiti .
     vaidyavīryeṇa śūdrāyāṃ babhūvurvahavo janāḥ ..
     te ca grāmyaguṇajñāśca mantrauṣadhiparāyaṇāḥ .
     tebhyaśca jātāḥ śūdrāyāṃ te vyālagrāhiṇo bhuvi ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. * .. api ca .
     ayaṃ dvijairhi vidvadbhiḥ paśudharmo vigarhitaḥ .
     manuṣyāṇāmapi prokto veṇe rājyaṃ praśāsati ..
     ma mahīmakhilāṃ bhuñjan rājarṣipravaraḥ purā .
     varṇānāṃ saṅkaraṃ cakre kāmopahatacetasaḥ ..
     tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam .
     niyojayatyapatyārthaṃ taṃ vigarhanti sādhavaḥ .. * ..
     brāhmaṇaḥ kṣattriyo vaiśyastrayo varṇā dvijātayaḥ .
     caturtha ekajātistu śūdro nāsti tu pañcamaḥ ..
     sarvavarṇeṣu tulyāsu patnīṣvakṣatayoniṣu .
     ānulomyena sambhūtā jātyā jñeyāsta eva te ..
     strīṣvanantarajātāsu dbijairutpāditān sutān .
     sadṛśāneva tānāhurmātṛdoṣavigarhitān ..
     anantarāsu jātānāṃ vidhireṣa sanātanaḥ .
     dvyekāntarāsu jātānāṃ dharmyaṃ vidyādamu vidhim ..
     brāhmaṇāt vaiśyakanyāyāmambaṣṭho nāma jāyate .
     niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate ..
     kṣattriyācchṛdrakanyāyāṃ krūrācāravihāravān .
     kṣattraśūdravapurjanturugro nāma prajāyate ..
     viprasya triyu varṇeṣu nṛpatervarṇayordbayoḥ .
     vaiśyasya varṇe caikasmin ṣaḍete'pasadāḥ smṛtāḥ .. * kṣattriyādviprakanyāyāṃ sūto bhavati jātitaḥ .
     vaiśyānmāgadhavaidehau rājaviprāṅganāsutau ..
     śūdrādāthogavaḥ kṣattā caṇḍālaścādhamo nṛṇām .
     vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ ..
     ekāntare tvānulomyādambaṣṭhograu yathā smṛtau .
     kṣattṛvaidehakau tadbat prātilomye'pi janmani .. * ..
     puttrā ye'nantarañjījāḥ krameṇoktā dbijanmanām .
     tānanantaranāmnastu mātṛdoṣāt pracakṣate ..
     brāhmaṇādugrakanyāyāmāvṛto nāma jāyate .
     ābhīro'mbaṣṭhakanyāyāmāyogavyāntu dhigvaṇaḥ ..
     āyogavaśca kṣattā ca caṇḍālaścādhamo nṛṇām .
     prātilomyena jāyante śūdrādapasadāstrayaḥ ..
     vaiśyānmāgadhavaidehau kṣattriyāt sūta eva tu .
     pratīpamete jāyante pare'pyapasadāstrayaḥ ..
     jāto niṣādācchūdrāyāṃ jātyā bhavati pukkasaḥ .
     śūdrājjāto niṣādyāntu sa vai kukkuṭakaḥ smṛtaḥ ..
     kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate .
     vaidehakena tvambaṣṭhyāmutpanno veṇa ucyate ..
     dvijātayaḥ savarṇāsu janayantyavratāṃstu yān .
     tān sāvitrīparibhraṣṭān vrātyā iti vinirdiśet ..
     vrātyāttu jāyate viprāt pāpātmā bhūrjakaṇṭhakaḥ .
     āvantyavāṭadhānau ca puṣpadhaḥ śekha eva ca ..
     jhallo mallaśca rājanyāt vrātyānnicchivireva ca .
     naṭaśca karaṇaścaiva khaśo draviḍa eva ca ..
     vaiśyāttu jāyate vrātyāt sudhannācārya eva ca .
     kāruṣaśca vijanmā ca maitraḥ sātvata eva ca ..
     vyabhicāreṇa varṇānāmavedyāvedanena ca .
     svakarmaṇāñca tyāgena jāyante varṇasaṅkarāḥ .. * ..
     saṅkīrṇayonayo ye tu pratilomānulomajāḥ .
     anyonyavyatiṣaktāśca tān pravakṣyāmyaśeṣataḥ ..
     sūto vaidehakaścaiva caṇḍālaśca narādhamaḥ .
     māgadhaḥ kṣattṛjātiśca tathāyogava eva ca ..
     ete ṣaṭ sadṛśān varṇān janayanti svajoniṣa .
     mātṛjātyāṃ prasūyante pravarāsu ca yoniṣu ..
     yathā trayāṇāṃ varṇānāṃ dbayorātmasya jāyate .
     ānantaryātsvayonyāntu tathā bāhyeṣvapi kramāt ..
     te cāpi vāhyān subahūṃ stato'pyadhikadūṣitān .
     parasparasya dāreṣu janayanti vigarhitān .. * ..
     yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate ..
     tathā bāhyataraṃ bāhyaścātuvarṇe prasūyate .
     pratikūlaṃ vartamānā bāhyābāhyatarān punaḥ .
     hīnā hīnān prasūyante varṇān pañcadaśaiva tu ..
     prasādhanopacārajñamadāsaṃ dāsajīvanam .
     sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogave ..
     maitreyakantu vaideho mādhūkaṃ saṃprasūyate .
     nṝn praśaṃsatyajasraṃ yo ghaṇṭātāḍo'ruṇodaye ..
     niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam .
     kaivartamiti yaṃ prāhurāryāvartanivāsinaḥ ..
     mṛtavastrabhṛtsu nārīṣu garhitānnāśanāsu ca .
     bhavantyāyogavīṣvete jātihīnāḥ pṛthaktrayaḥ ..
     kārāvaro niṣādāttu carmakāraḥ prasūyate .
     vaidehakādandhramedau bahirgrāmapratiśrayau ..
     caṇḍālāt pāṇḍusopākastvaksāravyavahāravān .
     āhiṇḍiko niṣādena vaidehyāmeva jāyate ..
     caṇḍālena tu sopāko mūlavyasanavṛttimān .
     pukkasyām jāyate pāpaḥ sadā sajjanagarhitaḥ ..
     niṣādastrī tu caṇḍālāt puttramantyāvasāyinam .
     śmaśānagocaraṃ sūte bāhyānāmapi garhitam ..
     saṅkare jātayastvetāḥ pitṛmātṛpradarśitāḥ .
     pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ ..
     svajātijānantarajāḥ ṣaṭsu tā dbijadharmiṇaḥ .
     śūdrāṇāntu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ ..
     tapobījaprabhāvaistu te gacchanti yuge yuge .
     utkarṣañcāpakarṣañca manuṣyeṣviha janmataḥ ..
     śanakaistu kriyālopādimāḥ kṣattriyajātayaḥ .
     vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca ..
     poṇḍrakāścoḍradraviḍāḥ kāmbojā javanāḥ śakāḥ .
     pāradāḥ pahravāścīnāḥ kirātāḥ daradāḥ khaśāḥ ..
     mukhabāhūrupajjānāṃ yā loke jātayo vahiḥ .
     mlecchavācaścāryavācaḥ sarve te dasyavaḥ smṛtāḥ ..
     ye dvijānāmapasadā ye cāpyadhvaṃsajāḥ smṛtāḥ .
     te ninditairvartayeyurdvijānāmeva karmabhiḥ .. * ..
     sūtānāmaśvasārathyamambaṣṭhānāṃ cikitsitam .
     vaidehakānāṃ strīkāryaṃ māgadhānāṃ baṇikpathaḥ ..
     matsyaghāto niṣādānāṃ taṣṭistvāyogavasya ca .
     medāndhracuñcumadgūnāmāraṇyapaśuhiṃsanam ..
     kṣattrugrapukkasānāntu vilaukobadhabandhanam .
     dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam ..
     caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca .
     vaseyurete vijñānā vartayantaḥ svakarmabhiḥ .. * ..
     caṇḍālaśvapacānāntu vahirgrāmāt pratiśrayaḥ .
     apapātrāśca kartavyā dhanameṣāṃ śvagardabham ..
     vāsāṃsi mṛtacelāni bhinnabhāṇḍeṣu bhījanam .
     kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ ..
     na taiḥ samayamanvicchet puruṣo dharmamācaran .
     vyavahāro mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha ..
     annameṣāṃ parādhīnaṃ deyaṃ syādbhinnabhājane .
     rātrau na vicareyuste grāmeṣu nagareṣu ca ..
     divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ .
     abāndhavaṃ śavañcaiva nirhareyuriti sthitiḥ ..
     vadhyāṃśca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā .
     vadhyavāsāṃsi gṛhlīyuḥ śayyāścābharaṇāni ca ..
     varṇāpetamavijñātaṃ naraṃ kaluṣayonijam .
     āryarūpamivānāryaṃ karmabhiḥ svairvibhāvayet ..
     anāryatāniṣṭhuratākrūratāniṣkriyātmatāḥ .
     puruṣaṃ vyañjayantīha loke kaluṣayonijam ..
     pitryaṃ vā bhajate śīlaṃ māturvobhayameva vā .
     na kathañcanaduryoniḥ prakṛtiṃ svāṃ niyacchati ..
     kule mukhye'pi jātasya yasya syādyonisaṅkaraḥ .
     saṃśrayatyeva tacchīlaṃ naro'lpamapi vā bahu ..
     yatra tvete'pividhvaṃsā jāyante varṇadūvakāḥ .
     rāṣṭrikaiḥ saha tadrāṣṭraṃ kṣiprameva vinaśyati ..
     brāhmaṇārthe gavārthe vā dehatyāgo'nupaskṛtaḥ .
     strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam ..
     ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ .
     etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'brīnmanuḥ .. * ..
     śūdrāyāṃ brāhmaṇājjātaḥ śreyasā cet prajāyate .
     aśreyān śreyasīṃ jātiṃ gacchatyāsaptamādyugāt ..
     śūdro brāhmaṇatāmeti brāhmaṇaścaiti śūdratām .
     kṣattriyājjātamevantu vidyādvaiśyāttathaiva ca ..
     anāryāyāṃ samutpanno brāhmaṇāttu yadṛcchayā .
     brāhmaṇyāmapyanāryāttu śreyastvaṃ kveti cedbhavet ..
     jāto nāryāmanāryāyāmāryādāryo bhavedguṇaiḥ .
     jāto'pyanāryādāryāyāmanārya iti niścayaḥ ..
     tāvubhāvapyasaṃskāryāviti dharmo vyavasthitaḥ .
     vaiguṇyājjanmanaḥ pūrba uttaraḥ pratilomataḥ ..
     subījañcaiva sukṣetre jātaṃ sampadyate yathā .
     tathāryājjāta āryāyāṃ sarvaṃ saṃskāramarhati ..
     bījameke praśaṃsanti kṣetramanye manīṣiṇaḥ .
     bījakṣetre tathaivānye tatreyantu vyavasthitiḥ ..
     akṣetre bījamutsṛṣṭamantaraiva vinaśyati .
     abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet ..
     yasmādbījaprabhāveṇa tiryagjā ṛṣayo'bhavan .
     pūjitāśca praśastāśca tasmādbījaṃ praśasyate ..
     anāryamāryakarmāṇamāryañcānāryakarmiṇam .
     sampadhāryābravīddhātā na samau nāsamāviti ..
iti mānave 9 . 10 adhyāyau .. * .. varṇasaṅkarasya kāraṇaṃ doṣāśca yathā --
     agharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ .
     strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ..
     saṅkaro narakāyaiva kulaghnānāṃ kulasya ca .
     patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ..
     doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ .
     utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ..
     ucchannakuladharmāṇāṃ manuṣyāṇāṃ janārdana ! .
     narake niyataṃ vāso bhavatītyanuśuśrumaḥ ..
iti śrībhagavadgītāyām 1 adhyāyaḥ ..

varṇasiḥ, puṃ, (vṛṇoti sthalamiti . vṛ ña āvaraṇe + sānasivarṇasiparṇasīti . uṇā° 4 . 107 . iti asiḥ dhātornuk ca .) jalam . ityuṇādikoṣaḥ ..

varṇā, strī, (vṛṇyate bhakṣyate iti . vṛṇu bhakṣaṇe + karmaṇi ghañ . tataṣṭāp .) āḍhakī . iti hemacandraḥ ..

varṇāṅkā, strī, (varṇā aṅkyante'nayeti . aṅka + karaṇe ghañ . tataṣṭāp .) lekhanī . iti śabdaratnāvalī ..

varṇāṭaḥ, puṃ, (varṇān aṭatīti . aṭ + ac .) gāyanaḥ . citrakaraḥ . strīkṛtajīvanaḥ . iti medinī . ṭe, 55 ..

varṇātmā, [n] puṃ, (varṇaḥ akṣaraṃ ātmā svarūpaṃ yasya .) śabdaḥ . iti jaṭādharaḥ ..

varṇādhipaḥ, puṃ, (varṇānāṃ brāhmaṇādīnāmadhipaḥ .) brāhmaṇakṣattriyavaiśyaśūdrāṇāmadhipatigrahaḥ . yathā,
     brāhmaṇe śukravāgīśau kṣattriye bhaumabhāskarau .
     candro vaiśye budhaḥ śūdre patirmando'ntyaje jane ..
iti ..
     svādhyāye veda varṇādhipa iha śubhade kṣaurabhe nāditau ca . iti ca jyotistattvam ..

[Page 4,289b]
varṇārhaḥ, puṃ, (varṇamarhatīti . arha + aṇ .) mudgaḥ . iti rājanirghaṇṭaḥ ..

varṇi, klī, (varṇyate stūyate iti . varṇa stutau + in .) svarṇam . iti siddhāntakaumudī .. (varṇervaliścāhiraṇye . uṇā° 4 . 123 . ityukteḥ ahiraṇye tu valirityeva .. kvacit puṃliṅgo'pi ..)

varṇikaḥ, puṃ, (varṇā lekhyatvena santi asyeti . varṇa + ṭhan .) lekhakaḥ . yathā --
     lekhake'kṣarapurvāḥ syuścaṇajavīkacañcavaḥ .
     varṇiko lipikaraścākṣaranyāse lipirlibiḥ ..
iti hemacandraḥ . 3 . 148 ..

varṇikā, strī, (varṇā akṣarāṇi lekhyatvena santyasyā iti . varṇa + ṭhan + ṭāp .) kaṭhinī . yathā --
     lekhanyāṃ karṇikāpi syāt kaṭhinyāmapi varṇikā .. iti hārāvalī . 269 .. masiḥ . iti trikāṇḍaśeṣaḥ .. kāñcanasya utkarṣaḥ . yathā --
     varṇakāścāraṇe'strī tu candane ca vilepane .
     dvayornīlyādiṣu strī syādutkarṣe kāñcanasya ca ..
iti medinī . ve, 152 ..

varṇitaḥ, tri, (varṇa + kta .) stutiyuktaḥ . tatparyāyaḥ . īlitaḥ 2 śastaḥ 3 paṇāyitaḥ 4 panāyitaḥ 5 praṇutaḥ 6 paṇitaḥ 6 panitaḥ 8 gīrṇaḥ 9 abhiṣṭutaḥ 10 īḍitaḥ 11 stutaḥ 12 . ityamaraḥ . 3 . 2 . 110 .. nutaḥ 13 . iti jaṭādharaḥ .. (vistāritaḥ . yathā, mahābhārate . 1 . 2 . 209 .
     caturthametadbipulaṃ vairāṭaṃ parva varṇitam .. kathitaḥ . yathā, kathāsaritsāgare . 19 . 36 .
     svabhartustacca na mayā daridrasyāpi varṇitam ..)

varṇinī, strī, (varṇo'styasyā iti . varṇa + iniḥ . ṅīp .) haridrā . iti rājanirghaṇṭaḥ .. vanitā . iti hemacandraḥ . 3 . 168 ..

varṇī, [n] puṃ, (varṇā akṣarāṇi lekhyatvena santyasyeti . varṇa + iniḥ .) lekhakaḥ . (varṇā nīla pītādayaḥ lekhyatvena santyasyeti . iniḥ .) citrakaraḥ . (yathā, mahābhārate . 12 . 69 . 57 .
     aṅgārakuśamuñjānāṃ palāśaśaravarṇinām .
     yavasenghanadigdhānāṃ kārayeta ca sañcayān .. * ..
varṇa + varṇādbrahmacāriṇi . 5 . 2 . 134 .. iti iniḥ .) brahmacārī . yathā --
     varṇī syāt lekhake citrakare'pi brahmacāriṇi .. iti medinī . ne, 127 .. (yathā, kumāre . 5 . 52 .
     sakhī tadīyā tamuvāca varṇinaṃ nibodha sādho ! tava cet kutūhalam ..) varṇaviśiṣṭe, tri .. (varṇottarapadāt tu dharmaśīlavarṇāntācca . 5 . 2 . 132 . iti iniḥ syāt . yathā, kāmandakīye nītisāre . 2 . 19 .
     yājanādhyāpane śuddhe viśuddhācca pratigrahaḥ .
     vṛttitrayamidaṃ prāhurmunayo jyeṣṭhavarṇinaḥ ..
jyeṣṭhavarṇino brāhmaṇasyetyarthaḥ ..)

varṇuḥ, puṃ, (vṛṅa saṃbhaktau + ajivṛrībhyo nicca . uṇā° 3 . 38 . iti ṇuḥ . sa ca nit .) nadaviśeṣaḥ . ityuṇādikoṣaḥ .. ādityaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (deśaviśeṣaḥ . ityujjvaladattaḥ ..)

vartakaṃ, klī, (vartate iti . vṛt + ṇvul .) vartaloham . iti hemacandraḥ .. vidari iti bhāṣā .. (pūjake, tri . yathā, go 0 rāmāyaṇe . 2 . 107 . 12 .
     niveśya senāṃ bharataḥ padbhyāṃ pādavatāṃ varaḥ .
     abhigantu sa kākutsthamiyeṣa guruvartakaḥ ..
)

vartakaḥ, puṃ, (vṛt + ṇvul .) pakṣiviśeṣaḥ . bhārai iti bhāṣā .. (yathā, mahābhārate . 13 . 111 . 103 .
     kauśikantu tato hṛtvā naro jāyati vartakaḥ .. asya paryāyo guṇāśca yathā --
     vartoko vartaikaścitrastato'nyā vartakāḥ smṛtāḥ .
     vartako'gnikaraḥ śīto jvaradoṣatrayāpahaḥ .
     surucyaḥ śukrado balyo vartakālpaguṇāstataḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) aśvaśya kṣuraḥ . ityamaraḥ . 3 . 3 . 11 ..

vartakā, strī, (vartaka + ṭāp . vartakā śakunau prācām . iti vārtikoktyā na ata itvam .) vartakapakṣī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vartajanmā, [n] puṃ, (vartani ākāśapathe janma yasya .) meghaḥ . iti śabdamālā ..

vartanaṃ, klī, (vartate'neneti . vṛt + karaṇe lyuṭ .) vṛttiḥ . ityamaraḥ . 2 . 9 . 1 .. (yathā, bhāgavate . 7 . 11 . 26 .
     sammārjanopalepābhyāṃ gṛhamaṇḍanavartanaiḥ .
     svayañca maṇḍitā nityaṃ parimṛṣṭaparicchadā ..
) sādhāraṇavartulam . iti śabdaratnāvalī ..

vartanaṃ, klī, strī, (vartate'neneti . vṛt + lyuṭ .) tūlanālā . tarkupīṭhaḥ . jīvanam . iti medinī . ne, 126 .. (yathā, mārkaṇḍeye . 50 . 71 .
     devatāpitṛmartyānāmatithīnāñca vartanam .
     yasyāvaśiṣṭenānnena puṃsastasya gṛhaṃ tyaja ..
)

vartanaḥ, puṃ, (vartate iti . vṛt + anudāttetaśca halādeḥ . 3 . 2 . 149 . iti yuc .) vāmanaḥ . iti medinī . ne, 125 .. vartiṣṇau, tri . ityamaraḥ . 3 . 1 . 29 .. (yathā, bhāgavate . 3 . 11 . 26 .
     eṣa dainandinaḥ sargo brāhmastrailokyavartanaḥ .
     tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ ..
)

vartaniḥ, puṃ, pūrvadeśaḥ . iti trikāṇḍaśeṣaḥ .. (strī, vartate'nayeti . vṛt + vṛteśca . uṇā° 2 . 107 . iti aniḥ . panthāḥ . ityujjvaladattaḥ ..)

vartanī, strī, (vartani + kṛdikārāditi pakṣe ṅīṣ .) panthāḥ . peṣaṇam . iti śabdaratnāvalī ..

[Page 4,290a]
vartamānaḥ, puṃ, (vartate iti . vṛt + śānac . muk .) prayogādhikaraṇībhūtakālaḥ . iti naiyāyikāḥ .. tatkālavṛtte, tri . tayoḥ paryāyau . adyatanaḥ 2 adhunātanaḥ 3 . iti rājanirghaṇṭaḥ .. vaiyākaraṇamate tu . ārabghāparisamāptirvartamānaḥ kālaḥ . yathā . mahābhārataṃ paṭhati . sa tu caturvidhaḥ . yathā --
     pravṛttoparataścaiva vṛttāvirata eva ca .
     nityapravṛttaḥ sāmīpyo vartamānaścaturvidhaḥ ..
krameṇodāharaṇāni . māṃsaṃ na khādati ādau pravṛttaṃ māṃsabhojanaṃ nivartayati ityarthaḥ . iha kumārāḥ krīḍanti tadānīntanakrīḍanābhāve'pi pūrbakrīḍānāṃ buddhau vartamānatvāt . parvatāstiṣṭhanti nityapravṛttatvāt . kiñca parvatānāṃ sthitatve vartamānatve'pi mūtabhaviṣyatkālābhyāṃ sambandhavivakṣayā parvatāstasthuḥ sthāsyanti ityapi syāt . sāmīpyo dvividhaḥ . bhūtasāmīpyo bhaviṣyatsāmīpyaśca . bhūtasāmīpye yathā . kadā āgato'si iti praśne adhvasvedādervartamānatvāt eṣo'hamāgacchāmi iti āgato'pi vadati . bhaviṣyat sāmīpye yathā . kadā gamiṣyasi iti praśne eṣo'haṃ gacchāmi iti gamanakriyamāṇodyamo'pi vadati . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

vartarūkaḥ, puṃ, (varto vartanaṃ rāti gṛhṇātīti . rā + vāhulakāt ūkaḥ .) nadībhedaḥ . kākanīḍaḥ . jalāvaṭaḥ . iti medinī . ke, 212 .. dvārapālaḥ . yathā --
     mantrī granthiharo'mātyo dvāḥsthito vetradhārakaḥ .
     dauḥsādhiko vartarūko garvāṭo daṇḍavāsini ..
iti trikāṇḍaśeṣaḥ ..

vartalohaṃ, klī, (vartate iti . vṛt + ac . tataḥ karmadhārayaḥ .) lauhaviśeṣaḥ . vidri iti bhāṣā . iti kecit .. tatparyāyaḥ . vartatīkṣṇam 2 vartakam 3 lohasaṅkaram 4 nīlakam 5 nīlaloham 6 nīlajam 7 vartalohakam 8 . asya guṇāḥ . kaṭutvam . tiktatvam . śiśiratvam . kaphadāhapittanāśitvam . madhu ratvam . pittadāhaśamanatvañca . iti rājanirghaṇṭaḥ ..

vartiḥ, strī, (vartate'nayā iti . vṛt + hṛpiṣiruhivṛtividicchidikīrtibhyaśca . uṇā° 4 . 118 . iti in .) bheṣajanirmāṇam . nayanāñjanam . lekhaḥ . gātrānulepanī . dīpadaśā . (yathā, bhāgavate . 5 . 11 . 8 .
     yathā pradīpo ghṛtavartimaśnan śikhāḥ sadhūmā bhajati hyanyadā svam ..) dīpaḥ . iti medinī . te, 55 .. * .. vartiviśeṣo yathā --
     katakasya phalaṃ śaṅkhaḥ saindhavaṃ tryūṣaṇaṃ vacā .
     pheno rasāñjanaṃ kṣaudraṃ ṣiḍaṅgāni manaḥśilā .
     eṣāṃ vartirhanti kāsaṃ timiraṃ paṭalaṃ tathā ..
iti gāruḍe 198 adhyāyaḥ .. (vartate'nayeti . vṛt + vṛteśchandasi . uṇā° 4 . 140 . iti iḥ . bāhulakāt loke'pi . yogakarmadravyam . ityujjvaladattaḥ ..)

vartikaḥ, puṃ, pakṣiviśeṣaḥ . vaṭera iti hindī bhāṣā . tatparyāyaḥ . vārtikaḥ 2 vartī 3 gāñjikāyaḥ 4 . asya māṃsaguṇāḥ .
     tadvacca vārtakaṃ māṃsaṃ nirdoṣaṃ vīryapuṣṭidam . tadvat tittiravat . iti rājanirghaṇṭaḥ ..

vartikā, strī, vartakapakṣī . ityamaraḥ .. vartmani vartata ityac vartaḥ . svārthe kaḥ vartakaḥ . bhārai iti khyātaḥ . vṛtilatibhvāṃ tikaḥ vartikā strīliṅgā . vāṭbhāra iti khyātā . nāmadvayamidamityamaradīpikā . vartiketi striyāmītvapratiṣedhārthaṃ dvayorupādānamiti mādhavī . rūpabhedapradarśanārthamiti rāyamukuṭaḥ . iti taṭṭīkā sārasundarī .. sā ca vaṭera pakṣī iti nāmnā khyātā . asyā māṃsaguṇāḥ .
     vartikā madhurā rūkṣā kaphamārutanāśinī .. iti rājavallabhaḥ .. ajaśṛṅgī . iti rājanirghaṇṭaḥ .. (varti + svārthe kan . ṭāp .) vartiḥ . vāti iti śalitā iti palitā iti ca bhāṣā . ityuṇādikoṣaḥ .. * .. sā pañcavidhā . yathā --
     padmasūtrabhavā darbhagarbhasūtrabhavāthavā .
     śālajā vādarī vāpi phalakoṣodbhavāthavā .
     vartikā dīpakṛtyeṣu sadā pañcavidhā smṛtā ..
iti kālikāpurāṇe 68 adhyāyaḥ ..

vartiṣṇuḥ, tri, (vartate iti . vṛta + alaṅkṛñ nirākṛñprajanotpacotpatanmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc . 3 . 2 . 136 . iti iṣṇuc .) vartanaśīlaḥ . tatparyāyaḥ . vartanaḥ . ityamaraḥ . 3 . 1 . 29 .. vartī . iti hemacandraḥ . 3 . 53 .. (yathā, bhaṭṭau . 5 . 1 .
     nirākariṣṇū vartiṣṇū vardhiṣṇū parito raṇam .
     utpatiṣṇū sahiṣṇū ca ceratuḥ kharadūṣaṇau ..
)

vartiṣyamāṇaḥ, tri, (vṛt + bhaviṣyati syamānapratyayaḥ .) bhaviṣyatkālādiḥ . vartamānaprāgabhāvāśrayaḥ . iti rājanirghaṇṭaḥ .. (yathā, sāhityadarpaṇe . 6 . 308 .
     vṛttavartiṣyamāṇānāṃ kathāṃśānāṃ nidarśakaḥ ..
     saṃkṣiptārthastu viṣkambha ādāvaṅkasya darśitaḥ ..
)

vartī, strī, (varti + kṛdikārāditi ṅīṣ .) vartiḥ . ityamaraṭīkā .. (yathā, mahābhārate . 4 . 21 . 23 .
     āsīdabhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ .
     nirvāṇakāle dīpasya vartīmiva didhakṣataḥ ..
)

vartī, [n] (vartate iti . vṛt + ṇiniḥ .) vartiṣṇuḥ . iti hemacandraḥ . 3 . 53 ..

vartulaṃ, tri, (vartate iti . vṛt + bāhulakāt ulac .) golavastu . tatparyāyaḥ . nistalam 2 vṛttam 3 . ityamaraḥ . 3 . 1 . 69 .. maṇḍalāyitam 4 . iti śabdaratnāvalī .. * .. (yathā, bhāgavate . 5 . 16 . 5 . yo vā ayaṃ dvīpaḥ kuvalayakamalakośābhyantaraniyutayojanaviśālaḥ samavartulo yathā puṣkarapatram ..) sampūrṇagarbhavṛttāni yathā --
     sampūrṇagarbhavṛttāni mukhapadmendudarpaṇāḥ .
     cakrāvahaṭṭatilakamṛdaṅgapuṭaśāyakāḥ ..
     āvartaḥ kamaṭho lūtāgṛhaṃ chatramapūpakam .
     ālabālamahījālacarmakaṃ śāṇakādayaḥ .. * ..
vṛttāni yathā --
     vṛttāni bāhunāraṅgaskandhadhammillamodakāḥ .
     rathāṅgalāvakakakutkumbhikumbhāṇḍakādayaḥ ..
     karṇapāśabhujāpāśākṛṣṭacāpaghaṭānanam .
     mudrikāparikhāyogapaṭṭahārasragādayaḥ ..
iti kavikalpalatāyām 2 śleṣastavake 3 kusumam ..

vartulaṃ, klī, gṛñjanam . iti rājanirghaṇṭaḥ ..

vartulaḥ, puṃ, kalāyaviśeṣaḥ . vāṭulā . iti bhāṣā . yathā --
     kalāyasya trayo bhedā stripuṭo vartulo'ṅkaṭī . iti śabdamālā ..

vartulā, strī, (vartula + ṭāp .) tarkupāṭhī . iti hārāvalī . 213 .. ṭekora vāṃṭula iti bhāṣā ..

vartulī, strī, (vartula + gaurāditvāt ṅīṣ .) gajapippalī . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā gajapippalīśabde jñātavyam ..)

vartma, [n] klī, (vartate'nenāsmin veti . vṛt + manin .) panthāḥ . ityamaraḥ . 2 . 1 . 15 .. (yathā, ṛgvede . 1 . 85 . 3 .
     gomātaro yacchubhayante añjibhistanūṣu śubhrā dadhire virukmataḥ .
     vādhante viśvamabhimātinamapavartmānyeṣāmanurīyate ghṛtam ..
vartmāni mārgānanusṛtya . iti tadbhāṣye sāyaṇaḥ .. yathā ca raghau . 2 . 20 .
     puraskṛtā vartmani pārthivena pratyudgatā pārthivadharmapatnyā .
     tadantare sā virarāja dhenurdinakṣapāmadhyagateva sandhyā ..
) netracchadaḥ . iti medinī . ne, 128 .. (yathā, aśvavaidyake . 2 . 10 .
     sitāsitañca tanmadhye netrayormaṇḍalaṃ hi tat .
     pracchādanaṃ bhaved vartma cākṣikūṭamataḥ param ..
)

vartmaniḥ, strī, (vartate iti . vṛt + vṛteśca uṇā° 2 . 107 . iti aniḥ . cakārāt muḍāgamo'pyatreti kecit . vartmaniriti govardhanaḥ . ityujjvaladattoktyā sādhuḥ .) panthāḥ . ityuṇāśikoṣaḥ ..

vardha, ka pūrticchidoḥ . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka, vardhayati . vṛgha ka dīptāvityatraiva pūrticchidośca pāṭhādiṣṭasiddhāvasya pāṭhaścurādibhyo ñeranityatāṃ bodhayati . tena kadācit ñeraprāptau yagādau vṛgha ka ityasya vṛdhyate ityādi asya tu vardhate ityādibhedaḥ . iti durgādāsaḥ ..

vardhaṃ, klī, (vardhayati pūrayatīti . vardha + ac .) sīsakam . iti hemacandraḥ . 4 . 106 ..

vardhaḥ, puṃ, (vardhate iti . vṛdh chedane + ac .) brāhmaṇayaṣṭikā . iti jaṭādharaḥ .. pūrtiḥ . chedaḥ . iti vardhadhātvarthadarśanāt ..

vardhakaḥ, puṃ, (vardhate iti . vṛdh + ṇvul .) brāhmaṇayaṣṭikā . ityamaraḥ . 2 . 4 . 90 .. (vardhayatīti . vardha pūraṇe chedane ca + ṇvul .) pūrake chedake ca, tri ..

vardhakiḥ, puṃ, (vardhate chinattīti . vardha + ac . vardhaṃ kaṣatīti . kaṣa hiṃsāyāṃ + bāhulakāt ḍiḥ .) tvaṣṭā . ityamaraḥ . 2 . 10 . 9 .. (yathā, rāmāyaṇe . 1 . 13 . 7 .
     karmāntikān śilpakarān vardhakīn khanakānapi .
     gaṇakān śilpinaścaiva tathaiva naṭanartakān ..
)

vardhakī, [n] puṃ, (vardhako vardho'sti asyeti . vardhaka + ini .) varṇasaṅkarajātiviśeṣaḥ . vaḍhai iti hindī bhāṣā . tatparyāyaḥ . tvaṣṭā 2 vardhakiḥ 3 takṣā 4 sūtradhāraḥ 5 rathakāraḥ 6 rathakaraḥ 7 kāṣṭhataṭ 8 kāṣṭhatakṣakaḥ 9 . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 43 . 22 .
     arabhaṅge balabhedo nemyā nāśo balasya vijñeyaḥ .
     arthakṣayo'kṣabhaṅge tathāṇibhaṅge ca vardhakinaḥ ..
)

vardhanaṃ, klī, (vṛdh cchedapūrtyoḥ + lyuṭ .) chedanam . (yathā, manuḥ . 2 . 29 .
     prāṅnābhivardhanāt puṃso jātakarma vidhīyate ..) vṛddhiḥ . iti medinī . ne, 123 ..

vardhanaḥ, tri, (vardhayatīti . vṛdh + nandyāditvāt lyuḥ . yadvā, vardhate tacchīla iti . vṛdh pūrtau + anudāttetaśceti . 3 . 2 . 149 . iti yuc .) vardhiṣṇuḥ . ityamaraḥ . 3 . 1 . 28 .. (yathā, ṛgvede . 3 . 32 . 12 .
     yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ ..)

vardhanī, strī, ghaṭī . iti medinī . ne, 123 .. saṃmārjanī . iti hemacandraḥ . 4 . 82 .. sanālapātraviśeṣaḥ . vadnā iti bhāṣā . yathā,
     āluḥ strī karkarī pārī vardhanī ca lalantikā .. iti jaṭādharaḥ .. * .. pratiṣṭhādikarmaṇi tatprayojanaṃ yathā --
     pratiṣṭhā yasya devasya tadākhyaṃ kalasaṃ nyaset .
     aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm ..
     kalasaṃ vardhanīñcaiva grahān vāstoṣpatiṃ tathā .
     āsane tāni sarvāṇi praṇavākhyaṃ japedguruḥ ..
     sūtragrīvaṃ ratnagarbhaṃ vastrayugmana veṣṭitam .
     sarvauṣadhīgandhaliptaṃ pūjayet kalasaṃ guruḥ ..
     devantu kalase pūjya vardhanyā vastramuttamam .
     vardhanyā tu samāyuktaṃ kalasaṃ bhrāmayedanu ..
     vardhanīṃ dhārayā siñcannagrato dhārayettataḥ .
     abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet ..
iti gāruḍe 48 adhyāyaḥ ..

vardhamānaḥ, puṃ, (vardhate iti . vṛdha vṛddhau + śānac .) eraṇḍavṛkṣaḥ . ityamaraḥ . 2 . 4 . 51 .. (asya paryāyo yathā --
     śukla eraṇḍa āmaṇḍuścitro gandharvahastakaḥ .
     pañcāṅgulo vardhamāno dīrghadaṇḍo'pyadaṇḍakaḥ .
     vātāristaruṇaścāpi ruvūkaśca nigadyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) paśubhedaḥ . śarāvaḥ . (yathā, mahābhārate . 7 . 80 . 19 .
     tathā gāḥ kapilā dogdhrīḥ savatsāḥ pāṇḍunandanaḥ .
     hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam .
     svastikān vardhamānāṃśca nandyāvartāṃśca kāñcanān ..
asminnarthe klīvaliṅge'pi dṛśyate . yathā, tatraiva . 13 . 64 . 12 .
     maghāsu tilapūrṇāni vardhamānāni mānavaḥ .
     pradāya puttrapaśumāniha pretya ca modate ..
tathā ca suśrute sūtrasthāne 29 adhyāye .
     strī puttriṇī savatsā gaurvardhamānamalaṅkṛtā .
     kanyā matsāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi ..
) viṣṇuḥ . iti medinī . ne, 208 .. (yathā, mahābhārate . 13 . 149 . 41 .
     vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ ..) jinaviśeṣaḥ . tatparyāyaḥ . vīraḥ 2 caramatīrthakṛt 3 mahāvīraḥ devāyyaḥ 5 ajñātanandanaḥ 6 . iti hemacandraḥ . 1 . 30 .. dhanināṃ gṛhaviśeṣaḥ . yathā --
     svastiko vardhamānaśca nandyāvartādayo'pi ca .. iti halāyudhaḥ .. (yathā, bṛhatsaṃhitāyām . 53 . 33 .
     dvārālindo'ntagataḥ pradakṣiṇo'nyaḥ śubhastataścānyaḥ .
     tadvacca vardhamāne dvārantu na dakṣiṇaṃ kāryam ..
) svanāmakhyātadeśaḥ . yathā --
     prācyāṃ māgadhaśoṇau ca vārendrīgauḍarāḍhakāḥ .
     vardhamānatamoliptaprāgjyotiṣodayādrayaḥ ..
iti jyotistattve kūrmacakram .. (bhadrāśvavarṣasya kulaparvataviśeṣaḥ . yathā, mārkaṇḍeye . 59 . 12 .
     viśālaḥ kambalaḥ kṛṣṇo jayanto hariparvataḥ .
     viśoko vardhamānaśca saptaite kulaparvatāḥ ..
vṛddhiviśiṣṭe, tri ..)

[Page 4,291c]
vardhamānakaḥ, tri, (vardhamāna + svārthe saṃjñāyāṃ vā kan .) vṛddhiviśiṣṭaḥ . puṃ, śarāvaḥ . ityamaraḥ . 2 . 9 . 32 .. (yathā, mahābhārate . 14 . 65 . 14 .
     bhṛṅgārāṇi kaṭāhāni kalasān vardhamānakān ..) svārthe kapratyaye eraṇḍavṛkṣaśca .. (ārātrikam . iti mahābhārataṭīkāyāṃ nīlakaṇṭhaḥ .. yathā, mahābhārate . 7 . 55 . 4 .
     naṭanartakagandharvaiḥ pūrṇakairvardhamānakaiḥ .
     nityodyogaiśca krīḍadbhistatra sma pariharṣitāḥ ..
)

vardhāpanaṃ, klī, nāḍīcchedanam . yathā --
     ardharātre vasordhārāṃ pātayedguḍasarpiṣā .
     tato vardhāpanaṃ ṣaṣṭhīṃ nāmādeḥ karaṇaṃ mama ..
     kartavyaṃ tatkṣaṇādrātrau prabhāte navamīdine .
     yathā mama tathā kāryo bhagavatyā mahotsavaḥ ..
vardhāpanaṃ nāḍīcchedanam . iti tithyāditattvam .

vardhitaṃ, tri, (vṛdh + ktaḥ .) prasṛtam . chinnam .. pūritam . iti medinī . te, 148 .. (paripūrṇam . yathā, manuḥ . 3 . 224 .
     pāṇibhyāntūpasaṃgṛhya svayamannasya vardhitam .
     viprāntike pitṝn dhyāyan śanakairupanikṣipeta ..
annasyeti tṛtīyārthe ṣaṣṭhī . vardhitaṃ pūrṇaṃ piṭharādipātram . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. vṛdha + ṇic + ktaḥ . vṛddhiṃ prāpitam . yathā, bhāgavate . 4 . 23 . 1 .
     dṛṣṭvātmānaṃ pravayasamekadā vaiṇya ātmavān .
     ātmanā vardhitāśeṣasvānusargaḥ prajāpatiḥ ..
)

vardhiṣṇuḥ, tri, (vardhate iti . vṛdha + alaṅkṛñiti . 3 . 2 . 136 . iti iṣṇuc .) vardhanaśīlaḥ . tatparyāyaḥ . vardhanaḥ 2 . ityamaraḥ . 3 . 1 . 28 .. (yathā, bhaṭṭiḥ . 5 . 1 .
     nirākariṣṇū vartiṣṇū vardhiṣṇū parito raṇam .
     utpatiṣṇū sahiṣṇū ca ceratuḥ kharadūṣaṇau ..
)

vardhraṃ, klī, (vardhate dīrghībhavatīti . vṛdh + vṛdhivapibhyāṃ ran . uṇā° 2 . 27 . iti ran .) carma . ityuṇādikoṣaḥ .. (yathā, atharvavede . 14 . 1 . 60 .
     tvaṣṭā pipeśa madhyato'nuvaddhrāntsyā no astu sumaṅgalī ..)

vardhrī, strī, (vardhra + gaurāditvāt ṅīṣ .) carmarjuḥ . vadī iti bhāṣā . tatparyāyaḥ . nardhrā 2 varatrā 3 . ityamaraḥ .. vaddhī 4 . iti bharataḥ ..

varpaḥ, [s] klī, (vṛṇīte saṃpṛktaṃ bhavatīti . vṛ + vṛṅśīṅbhyāṃ svarūpāṅgayoḥ puṭ ca . uṇā° 4 . 200 . iti asun puḍāgamaśca .) rūpama ityuṇādikoṣaḥ .. (yathā, ṛgvede . 1 . 140 . 5 .
     ādasya te dhvasayanto vṛtherate kṛṣṇamabhvaṃ mahi varpaḥ karikrataḥ .. stotram . yathā, tatraiva . 1 . 39 . 1 .
     kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃha dhūtayaḥ .. kasya yajamānasya kratvā kratunā saṅgacchadhva iti śeṣaḥ . tathā kasya yajamānasya varpasaḥ stotreṇa saṅgacchaddhe .. iti tadbhāṣye sāyaṇaḥ ..)

varpha, gatyām . vadhe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) varphati . iti durgādāsaḥ ..

varma, [n] klī, (vṛṇoti ācchādayati śarīramiti . vṛ + manin .) tanutram . ityamaraḥ . 2 . 8 . 64 .. (yathā, raghuḥ . 4 . 56 .
     abhṣabhūyata vāhānāṃ caratāṃ gātraśiñjitaiḥ .
     varmabhiḥ pavanoddhūtarājatālīvanadhvaniḥ ..
gṛham . iti nighaṇṭuḥ . 3 . 4 .. yathā, bṛhatsaṃhitāyām . 51 . 3 .
     chinnabhinnakṛmikhātakaṇṭakipluṣṭarūkṣakuṭilairna satkujaiḥ .
     krarapakṣiyutanindyanāmabhiḥ śuṣkaśīrṇabahuparṇavarmabhiḥ ..
)

varmakaṇṭakaḥ, puṃ, parpaṭaḥ . iti rājanirghaṇṭaḥ .. vivṛtirasya parpaṭaśabde vijñeyā ..)

varmakaṣā, strī (varma kaṣatīti . kaṣa + ac . ṭāp .) saptalā . iti śabdaratnāvalī .. cāmāra kaṣā iti bhāṣā ..

varmā, [n] puṃ, (vṛ + manin .) kṣayisya paddhatiḥ . yathā --
     śarmāntaṃ brāhmaṇasya syādvarmāntaṃ kṣattriyasya ca .
     guptadāsāntakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ ..
iti śrāddhata ttvadhṛtaśātātapavacanam ..

varmiḥ, puṃ, matsyaviśeṣaḥ . vāni iti bhāṣā . asya māṃsaguṇāḥ . gurutvam . vṛṣyatvam . kaṣāyatvam . raktapittanāśitvañca . iti rājavallabhaḥ .. (yathā, suśrute . 1 . 13 .
     varmimatsyavadāyatā chinnonnatakukṣiḥ karvurā .. tathāsya guṇā yathā --
     varmimatsyo haredvātaṃ pittaṃ rucikaro laghuḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

varmitaḥ, tri, (varma karotīti . varma + ṇic . tataḥ karmaṇi ktaḥ . varma sañjātamasyeti . itac vā .) varmayuktaḥ . kṛtasannāhaḥ . tatparyāyaḥ . sannaddhaḥ 2 sajjaḥ 3 daṃśitaḥ 4 vyūḍhakaṅkaṭaḥ 5 . ityamaraḥ . 2 . 8 . 65 .. ūḍhakaṅkaṭaḥ 6 . iti subhūtiḥ .. (yathā, go° rāmāyaṇe . 2 . 91 . 15 .
     vājināṃ varmitāṅgānāṃ kruddhasya mama sāyakāḥ .
     adya bhittvā pravekṣyanti śarīrāṇi mayeritāḥ ..
)

varmuṣaḥ, puṃ, matsyaviśeṣaḥ . vāmirūṣa iti bhāṣā . asya māṃsaguṇāḥ . vātanāśitvam . snigdhatvam . grahadoṣanāśitvañca . iti rājavallabhaḥ .

varyaṃ, tri, (varyate prārthyate iti . varat ka īpsāyām + aco yat . 3 . 1 . 97 . iti yat .) pradhānam . ityamaraḥ . 3 . 1 . 57 . (yathā, bhāgavate . 1 . 5 . 9 .
     yathā dharmādayaścārthā munivaryāvukīrtitāḥ .
     na tathā vāsudevasya mahimā hyanuvarṇitaḥ ..
) śreṣṭham . iti mugdhabodhavyākaraṇam .. (yathā, kirāte . 7 . 20 .
     māhendraṃ nagamabhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ ..)

varyaḥ, puṃ, (varyate prārthyate iti . vara + yat .) kāmadevaḥ . iti medinī . ye, 40 ..

varyā, strī, (vriyate iti . vṛ + avadyapaṇyavaryeti . 3 . 1 . 101 . iti apratibandhe yat .) patiṃvarā . ityamaraḥ . 2 . 6 . 7 .. kandhā . iti mugdhabodhavyākaraṇam ..

varvaṇā, strī, (varityavyaktaśabdena vaṇati śabdāyate iti . vaṇa śabde + ac . ṭāp .) nīlamakṣikā . ityamaraḥ . 2 . 3 . 27 .. nīlākāravarṇā makṣikā varvaṇā . bhaṇabhaṇiyā iti khyātā . mallikākhyāyāṃ ityeke . variti vaṇati varvaṇā . vraṇa vaṇa bhaṇa śabde pacāditvādan āp . kiṃvā vṛṇīte pūtidravyaṃ bhajate iti vṛṅo vici var . vaṇateraṇi vaṇā tataḥ karmadhāraye varvaṇā . iti taṭṭīkāyāṃ bharataḥ ..

varvaraṃ, klī, (vṛṇute varayati nānāguṇān iti . vṛ + kṝgṝśṝvṛvacibhyaḥ ṣvarac . uṇā° 2 . 123 . iti ṣvarac .) hiṅgulam . pītacandanam . volam . iti rājanirghaṇṭaḥ ..

varvaraḥ, puṃ, (vṛṇoti doṣāniti . vṛ + ṣvarac .) pāmaraḥ . sa ca nīcajātiḥ . keśaḥ . vāvarī iti bhāṣā . cakralaḥ . deśaviśeṣaḥ . (taddeśavāsini, puṃbhūmni . yathā, mārkaṇḍeye . 57 . 38 .
     kāmbojā darajāścaiva varvarā harṣavaddhanāḥ ..) phañjikā . iti medinī . re, 209 .. vṛkṣaviśeṣaḥ . kāla vāvui iti bhāṣā . tatparyāyaḥ . sumukhaḥ 2 garaghnaḥ 3 kṛṣṇavarvarakaḥ 4 sukandajaḥ 5 gandhapatraḥ 6 pūtagandhaḥ 7 suvāhakaḥ 8 . asya guṇāḥ . kaṭutvam . uṣṇatvam . sugandhitvam . vāntivisarpaviṣatvamdoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

varvarakaṃ, klī, (varvara + svārthe kan .) candanabhedaḥ . tatparyāyaḥ . varvarottham 2 śvetavarvarakan 3 śītam 4 sugandhiḥ 5 pittāriḥ 6 surabhiḥ 7 . asya guṇāḥ . śītalatvam . tiktatvam . kaphamārutapittakuṣṭhakaṇḍūvraṇanāśitvam . viśeṣādraktadoṣajittvañca . iti rājanirghaṇṭaḥ ..

varvarā, strī, (varvarapuṣpasyeva ākṛtirastyasyā iti . varvara + ac . ṭāp .) puṣpabhedaḥ . śākabhedaḥ . iti medinī . re, 209 .. (varva iti śabdaṃ rātīti . rā + kaḥ .) makṣikābhedaḥ . iti śabdaratnāvalī ..

varvarā, strī, (varvara + ṭāp . pakṣe ṣitvāt ṅīṣ .) kṣudravṛkṣaviśeṣaḥ . vāyui iti bhāṣā . tatparyāyaḥ . kavarī 2 tuṅgī 3 kharapuṣpā 4 ajagandhikā 5 ajagandhā 6 kavarā 7 kharapuṣpikā 8 . ityamaraśabdaratnāvalyau .. tasyāḥ prakārā guṇāśca .

varvarī, strī, (varvara + ṭāp . pakṣe ṣitvāt ṅīṣ .) kṣudravṛkṣaviśeṣaḥ . vāyui iti bhāṣā . tatparyāyaḥ . kavarī 2 tuṅgī 3 kharapuṣpā 4 ajagandhikā 5 ajagandhā 6 kavarā 7 kharapuṣpikā 8 . ityamaraśabdaratnāvalyau .. tasyāḥ prakārā guṇāśca .
     varvarī kavarī tuṅgī kharadugdhājagandhikā .
     parṇāsastatra kṛṣṇe tu kaṭhiñjarakuṭherakau ..
     kālamāraḥ karālaśca malūkaḥ kṛṣṇamallikā .
     tatra śukle'rjakaḥ prokto vaṭapatrastato'paraḥ ..
     varvarītritayaṃ rūkṣaṃ śītaṃ kaṭu vidāhi ca .
     tīkṣṇaṃ rucikaraṃ hṛdyaṃ dīpanaṃ laghupāki ca .
     pittalaṃ kaphavātāsradadrukṛmiviṣāpaham ..
iti bhāvaprakāśaḥ ..

varvarīkaḥ, puṃ, (vṛṇute iti . vṛñ varaṇe + śṝpṝvṛñāṃ dve ruk cābhyāsasya . uṇā° 4 . 19 . iti īkan dvirvacanaṃ abhyāsasya rugāgamaśca .) brāhmaṇayaṣṭikāvṛkṣaḥ . kuṭilakuntalaḥ . ityuṇādikoṣaḥ .. ajagandhikā . vāvui tulasī iti bhāṣā . iti śabdacandrikā .. mahākālaḥ . iti hemacandraḥ .. tatra pavargīyabakārādau paṭhito'yaṃ kintu medinyāṃ carcarīkaśabdasyāyamarthaḥ ..

varvā, strī, varvarī . iti śabdacandrikā ..

varviḥ, tri, (vṛ + vṛdbhyāṃ vin . uṇā° 4 . 53 . iti vin .) ghasmaraḥ . ityuṇādikoṣaḥ ..

varvūraḥ, puṃ, (vṛ + bāhulakāt vūrac .) vṛkṣaviśeṣaḥ . vāvalā iti bhāṣā . tatparyāyaḥ . yugalākṣaḥ 2 kaṇṭāluḥ 3 tīkṣṇakaṇṭakaḥ 4 gośṛṅgaḥ 5 paṃktibījaḥ 6 dīrghakaṇṭaḥ 7 . kaphāntakaḥ 8 dṛḍhabījaḥ 9 ajabhakṣaḥ 10 . asya guṇāḥ . kaṣāyatvam . uṣṇatvam . kaphakāsāmaraktātisārapittadāhāśonāśitvañca . iti rājanirghaṇṭaḥ ..

varṣaṃ, puṃ, klī, (vṛṣyate iti . vṛṣu secane + ajvidhau bhayādīnāmupasaṃkhyānamityac . yadvā, vriyate prārthyate iti . vṛ + vṛvṝvadihanikamikaṣibhyaḥ saḥ . uṇā° 3 . 62 . iti saḥ .) vṛṣṭiḥ . (yathā, manuḥ . 4 . 103 .
     vidyutstanitavarṣeṣu maholkānāñca saṃplave .
     ākālikamanadhyāyameteṣu manurabravīt ..
jambudvīpāṃśaḥ . vatsaraḥ . ityamaraḥ .. (yathā, manuḥ . 5 . 53 .
     varṣe varṣe'śvamedhena yo yajeta śataṃ samāḥ .
     māṃsāni ca na khāded yastayoḥ puṇyaphalaṃ samam ..
) jambudbīpaḥ . iti medinī . ṣe, 24 .. (varṣatīti . vṛṣ + pacādyac .) meghaḥ . iti hemacandraḥ . 2 . 79 .. * .. atha saptadbīpānāṃ varṣavarṇanam . tatra jambudvīpasya navavarṣavibhāgo yathā . yata eva kṛtāḥ sapta bhuvo dvīpā jambuplakṣaśālmalikuśakrauñcaśākapuṣkarasaṃjñāḥ . teṣāṃ parimāṇaṃ pūrbasmāt pūrbasmāduttarottaro yathāsaṃkhyaṃ dviguṇamānena bahiḥ samantata upakḷptāḥ . kṣārādekṣurasodasurodaghṛtodakṣīrodadadhimaṇḍodaśuddhodāḥ sapta jaladhayaḥ . saptadbīpaparikhā ivābhyantaradvīpasamānā ekaikaśyena yathānupūrvaṃ saptasvapi bahirdvīpeṣu pṛthak parita upakalpitāḥ . teṣu punarjambvāhvādiṣu varhiṣmatīpatiranuvṛttānātmajānagnīdhredhmajihvayajñabāhuhiraṇyaretoghṛtapṛṣṭhamedhātithivītihotrasaṃjñān yathāsaṃkhyena ekaikasminnekamevādhipatiṃ vidadhe . tasya ha vā ete ślokāḥ .
     priyavratakṛtaṃ karma ko'nukuryādvineśvaram .
     yo neminimnarakarocchāyāṃ ghnan saptavāridhīn ..
chāyāṃ ghnan tamo nirasyan .
     bhūsaṃsthānaṃ kṛtaṃ yena saridgirivanādibhiḥ .
     sīmā ca bhūtanirvṛtyai dvīpe dvīpe vibhāgaśaḥ ..
evaṃ pitari saṃpravṛtte tadanuśāsane vartamāna āgnīdhro jambudbīpaukasaḥ prajā aurasavaddharmāvekṣamāṇaḥ paryagopāyat . tadupalabhya bhagavānādipuruṣaḥ sadasi gāyantīṃ pūrbacittiṃ nāmāpsarasamabhiyāpayāmāsa . tasyāmuha vātmajān sa rājavarya āgnīdhro nābhikiṃpuruṣaharivarṣelāvṛtaramyaka-hiraṇmaya-kurubhadrāśvaketumālasaṃjñān nava puttrānajanayat . āgnīdhrasutāste māturanugrahādautpattikenaiva saṃhananabalopetāḥ pitrā vibhaktā ātmatulyanāmāni yathāvibhāgaṃ jambudvīpavarṣāṇi bubhujuḥ . yāsmannava varṣāṇi navayojanasahasrāyāmāni aṣṭabhirmaryādāgiribhiḥ suvibhaktāni bhavanti . eṣāṃ madhye ilāvṛtaṃ nāmābhyantaravarṣaṃ yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kuvalayakamalasya mūrdhani dvātriṃśatsahasrayojanavitato mūle ṣoḍaśasāhasraṃ tāvatāntarbhūmyāṃ praviṣṭaḥ . uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyakahiraṇmayakurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayo dvisahasrayojanapṛthava ekaikaśaḥ pūrvasmāt pūrvasmāduttarottaro daśāṃśādhikāṃśena dairghya evāhrasanti . evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam . tathaivelāvṛtamapareṇa pūrbeṇa ca mālyavadgandhamādanāvānīlaniṣadhāyatau dvisahasaṃ paprathatuḥ ketumālabhadrāśvayoḥ sīmānaṃ vidadhāte . bhārate'pyasmin varṣe saricchailāḥ santi bahavaḥ . malayo maṅgalaprastho mainākastrikūṭa ṛṣabhaḥ kūṭakaḥ koṇvaḥ sahyo devagirirṛṣyamūkaḥ śrīśailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimānṛkṣagiriḥ pāripātro droṇaścitrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagiririti cānye śatasahasraśaḥ śailāsteṣāṃ nitambaprabhavā nadā nadyaśca santyasaṃkhyātāḥ . etāsāmapo bhāratyaḥ prajānāmabhireva punantīnāmātmanā copaspṛśanti . candravaśā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇṇā payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇaveṇṇā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī andhaḥ śonaśca nadau mahānadī vedasmṛtirṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛśadvatī gomatī sarayuroghavatī ṣaṣṭhavatī saptavatī suṣomā śatadruścandrabhāgā marudvṛdhā vitastā asiknī viśveti mahānadyaḥ . asminneva varṣe puruṣairlabdhajanmabhiḥ śuklalohitakṛṣṇavarṇena svārabdhena karmaṇā divyamānuṣanārakagatayo bahvya ātmana ānupūrveṇa sarvā hyeva sarveṣāṃ vidhīyante . yathāvarṇavidhānamapavargaśca bhavati .. 1 .. * .. ataḥ paraṃ plakṣādīnāṃ pramāṇalakṣaṇasaṃsthānato varṣavibhāga upavarṇyate . plakṣo jambupramāṇo dvīpākhyātikaro hiraṇmaya utthito yatrāgnirūpāste saptajihvaḥ . tasyādhipatiḥ priyavratātmaja idhmajihvastaṃ dbīpaṃ saptavarṣāṇi vibhajya saptavarṣanāmabhya ātmajebhya ākalayya svayamātmayogenopararāma . aśivaṃ vayasaṃ subhadraṃ śāntaṃ kṣemamamṛtamabhayamiti varṣāṇi . teṣu girayo nadyaśca saptaivābhijñātāḥ . maṇikūṭo vajrakūṭa indraseno jyotiṣmān suvarṇo hiraṇyaṣṭhīvo meghamāla iti setuśailāḥ . aruṇā nṛmaṇā āṅgīrasī sāvitrī subhātā ṛcambharā satyambhareti mahānadyaḥ .. 2 .. * .. plakṣastu samānenekṣurasodenāvṛto yathā tathā dvīpo'pi śālmalo dbiguṇaviśālaḥ samānena surodenāvṛtaḥ parivṛṅkte . yatra ha vai śālmalī plakṣāyāmā . taddvīpādhipatiḥ priyavratātmajo yajñavāhaḥ svasutebhyaḥ saptabhyastannāmāni saptavarṣāṇi vyabhajat . surocanaṃ saumanasyaṃ ramaṇakaṃ devavarhaṃ pāribhadramāpyāyanamabhijñātamiti . teṣu varṣādrayo nadyaśca saptaivābhijñātāḥ . surasaḥ śataśṛṅgo vāmadevaḥ kundaḥ kumudaḥ puṣpavarṣaḥ sahasraśrutiriti . anumatī sinīvālī sarasvatī kuhū rajanī nandā rāketi .. 3 .. * .. evaṃ surodādbahistaddviguṇaḥ samānenāvṛto ghṛtodena yathā pūrbaḥ kuśadvīpo yasmin kuśastambo devakṛtastaddvīpākhyāpano jvalana ivāparaḥ suśaṣparociṣā diśo virājayati . taddvīpapatiḥ praiyavrato rājan hiraṇyaretā nāma svaṃ dvīpaṃ saptabhyaḥ svaputtrebhyo yathābhāgaṃ vibhajya svayaṃ tapa ātiṣṭhat . vasuvasūdānadṛḍharucinābhiguptasatyavratavipranāmadevanāmabhyasteṣāṃ varṣeṣu sīmāgirayo nadyaścābhijñātāḥ saptaiva . vabhruścatuḥśṛṅgaḥ kapilaścitrakūṭo devānīka ūrdhvaromā draviṇa iti . rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti .. 4 .. * .. tathā bahiḥ krauñcadvīpo dbiguṇaḥ samānena kṣīrodena parita upakḷptaḥ . vṛto yathā kuśadbīpo vṛtodena . yasmin krauñcanāmā parvatarājo dbīpanāmanirvartaka āste . tasminnapi praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu puttranāmasu sapta ṛkthādān varṣapān niveśya svayaṃ bhagavān bhagavataḥ paramakalyāṇayaśasa ātmabhūtasya hareścaraṇāravindamupajagāma . ātmā madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitāno vanaspatiriti ghṛtapṛṣṭhasutāḥ . teṣāṃ varṣagirayaḥ saptaiva nadyaścābhikhyātāḥ . śuklo vardhamāno bhojana upavarhaṇo nando nandanaḥ sarvatobhadra iti . abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti .. 5 .. * .. evaṃ parastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṃśallakṣayojanāyāmaḥ samānena dadhimaṇḍodena parītaḥ . yasmin hi śāko nāma mahīruhaḥ svakṣetravyapadeśakaḥ . yasya hi mahāsurabhigandhastaddvīpamanuvāsayati . tasyāpi praiyavrata evādhipatirnāmnā medhātithiḥ . so'pi vibhajya saptavarṣāṇi puttranāmāni teṣu svātmajān purojavamanojavavepamānadhūmrānīkacitrarephabahurūpaviśvādhārasaṃjñān nidhāpyādhipatīn svayaṃ bhagavatyananta āveśitamatistapovanaṃ praviveśa . eteṣāṃ varṣamaryādāgirayo nadyaśca sapta saptaiva . īśāna uruśṛṅgo balabhadraḥ śatakeśaraḥ sahasrasrotā devapālo mahānasa iti . anaghā āyurdā ubhayaspṛṣṭiraparājitā pañcapadī sahasraśrutirnijadhṛtiriti .. 6 .. * .. evameva dadhimaṇḍodāt parataḥ puṣkaradvīpastato dviguṇāyāmaḥ samantata upakḷptaḥ samānena svādūdakena samudreṇa bahirāvṛtaḥ . taddvīpamadhye mānasottaranābhaika evārvācīnaparācīnavarṣayormaryādācalaḥ ayutayojanocchrāyāyāmaḥ . yatra tu catasṛṣu dikṣu catvāri purāṇi lokapālānām . yadupariṣṭāt sūryarathasya meruṃ parikrāmataḥ saṃvatsarātmakaṃ cakraṃ devāhorātrābhyāṃ paribhramati . taddvīpasyādhipatiḥ praiyavrato vītihotro nāma tasyātmajau ramaṇakadhātakanāmānau varṣapatī niyujya svayaṃ pūrbajavadbhagavatkarmaśīla āste . tadbarṣapuruṣā bhagavantaṃ brahmarūpiṇaṃ sakarmakeṇa karmaṇārādhayanti .. 7 .. iti śrībhāgavate 5 skandhe 1 . 2 . 16 . 19 . 20 adhyāyāḥ .. * .. api ca .
     kanye dbe daśa puttrāśca samrāṭ kukṣiśca te ubhe .
     te sarve bhrātaraḥ śūrāḥ prajāpatisamā daśa ..
     agnīdhraścāgnibāhuśca medhā medhātithirvapuḥ .
     jyotiṣmān dyutimān havyaḥ savano mitra eva vā .
     medhāgnibāhumitrāstu trayo yogaparāyaṇāḥ .
     jātismarā mahābhāgā na rājyāya mano dadhuḥ ..
     priyavrato'bhyaṣiñcattān sapta saptasu pārthivān .
     dbīpeṣu teṣu dharmeṇa dbīpāṃstāṃśca nibodha me ..
     jambudvīpe tathāgnīdhraṃ rājānaṃ kṛtavān pitā .
     plakṣadvīpeśvaraścāpi tena medhātithiḥ smṛtaḥ ..
     śālmale tu vapuṣmantaṃ jyotipmantaṃ kuśāhvaye .
     krauñcadvīpe dyutimantaṃ havyaṃ śākāhvaye sutam ..
     puṣkarādhipatiñcaiva savanaṃ kṛtavān sutam .
     mahāvīto dhātukiśca puṣkarādhipateḥ sutau ..
     dvidhā kṛtvā tato varṣaṃ puṣkare sa nyaveśayat .
     havyasya puttrāḥ saptāsannāmatastānnibodha me ..
     jaladaśca kumāraśca sukumāro maṇīvakaḥ .
     kuśottaro'tha modākī saptamastu mahādrumaḥ ..
     tannāma ṅkāni varṣāṇi śākadvīpe cakāra saḥ .
     tathā dyutimataḥ sapta puttrāṃścāpi nibodha me ..
     kuśalo mano'nugaścoṣṇaḥ pradhānaścāndhakārakaḥ .
     muniśca dundubhiścaiva saptamastu tathāvaraḥ ..
     teṣāṃ svanāmadheyāni krauñcadbīpe tathābhavan . * .
     jyotiṣmataḥ kuśadvīpe puttranāmāṅkitāni vai ..
     tatrāpi sapta varṣāṇi teṣāṃ nāmāni me śṛṇu .
     udgijaṃ dhenumaccaiva dvairathaṃ lambameva ca ..
     dhṛtimat prabhākarañcaiva kapilañcāpi saptamam .
     vapuṣmataḥ sutāḥ sapta śālmaleśasya vābhavan ..
     śvetaśca haritaścaiva jīmūto rohitastathā .
     vaidyuto mānasaścaiva mahīdhraḥ ṇuprabhastathā ..
     tathaiva śālmale teṣāṃ svanāmāni tu sapta vai .
     saptamedhātitheḥ puttrāḥ plakṣadvīpeśvarasya ye ..
     teṣāṃ nāmāṅkitairdvīpaistadvarṣaṃ saptabhirvṛtam .
     pūrbaṃ śāntabhayaṃ varṣaṃ śiśirantu sukhodayam ..
     ānandañca śivañcaiva kṣemakañca tathā dhruvam .
     plakṣadvīpādiyukteṣu śākadbīpāntikeṣu ca ..
     jñeyaḥ pañcasu dharmo'tra varṇāśramavibhāgajaḥ . * .
     yāni kiṃpuruṣādyāni varjayitvā himāhvayam ..
     sukhamāyuśca rūpañca balaṃ dharmaśca nityaśaḥ .
     pañcasveteṣu vaṣaṣu sarvaṃ sādhāraṇaṃ smṛtam .. * ..
     āgnīdhrāya pitā pūrbaṃ jambudvīpaṃ dadau dbija .
     tasya puttrā babhūvurhi prajāpatisamā nava ..
     jyeṣṭho nābhiriti khyātastasya kiṃpuruṣo'nujaḥ .
     harivarṣastṛtīyastu caturtho'bhūdilāvṛtaḥ ..
     ramyaśca pañcamaḥ puttro hiraṇyaḥ ṣaṣṭha ucyate .
     kurustu saptamasteṣāṃ bhadrāśvaścāṣṭamaḥ smṛtaḥ ..
     navamaḥ ketumālaśca tannāmnā varṣasaṃsthitiḥ . * .
     yāni kiṃpuruṣādyāni varjayitvā himāhvayam ..
     teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyapatnataḥ .
     viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca ..
     dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ .
     na vai caturyugāvasthā nāśramāḥ kratavo na ca .. * ..
     āgnīdhrasūnornābheśca ṛṣabho'bhūt suto dbija .
     ṛṣabhādbharato jajñe vīraḥ puttraśatādvaraḥ .
     so'bhiṣicyarṣabhaḥ puttraṃ mahāpravrajyamāsthitaḥ .
     tapastepe mahābhāgaḥ pulahāśramasaṃśrayaḥ .. * ..
     himāhvaṃ dakṣiṇaṃ varṣaṃ bharatāya dadau pitā .
     tasmācca bhārataṃ varṣaṃ tasya nāmnā mahātmanaḥ ..
     bharatasyāpyabhūt puttraḥ sumatirnāma dhārmikaḥ .
     tasmin rājyaṃ samāveśya bharato'pi banaṃ yayau ..
     eteṣāṃ puttrapauttraiśca saptadvīpā vasundharā .
     priyavratasya puttraistu bhuktā svāyambhuve'ntare ..
     eṣa svāyambhuvaḥ sargaḥ kathitaste dbijottama .
     pūrbamanvantareśasya kimanyat kathayāmi te ..
iti mārkaṇḍeyapurāṇe svāyambhuve manvantare bhuvanakoṣaḥ .. * .. anyacca . sūta uvāca .
     ketumāle naroḥ kālāḥ sarve panasabhojanāḥ .
     striyaścotpalapatrāśca jīvanti ca varpāyutam ..
     bhadrāśva puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ .
     daśavarṣasahasrāṇi jīvanti vāyubhojanāḥ .. * ..
     ramyake puruṣā nāryo ramantyārajataprabhāḥ .
     daśavarṣasahasrāṇi śatāni daśapañca ca ..
     jīvanti tatra sattvasthā nyagrodhaphalabhojanāḥ .
     hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ ..
     ekādaśasahasrāṇi śatāni daśapañca ca .
     jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ ..
     sarve mithunajātāśca nityaṃ sukhaniṣeviṇaḥ .
     candradvīpe mahādevaṃ yajanti satataṃ śivam ..
     tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ .
     daśavarṣasahasrāṇi jīvanti plakṣabhojanāḥ ..
     yajanti satataṃ devaṃ caturmūrtiṃ caturmukham .
     dhyāne manaḥ samādhāya sadā vā bhaktisaṃyutāḥ .. * tathā ca harivarṣe'pi mahārajatasannibhāḥ .
     daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ ..
     tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam .
     upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ ..
     tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmalam .
     vimānaṃ vāsudevasya pārijātavanāśritam ..
     caturdvāramanaupamyaṃ catustoraṇasaṃyutam .
     prākārairdaśabhiryuktaṃ sugandhañca samudgamam ..
     sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam .
     svarṇastambhasahasraiśca sarvataḥ samalaṅkṛtam ..
     hemasopānasaṃyuktaṃ nānāratnopaśobhitam .
     divyasiṃ hāsanopetaṃ sarvaśobhāsamanvitam ..
     sarobhiḥ svādupāṇīyairnadībhiścopaśobhitam .
     nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ ..
     yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim .
     stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam ..
     tatra devādidevasya viṣṇoramitatejasaḥ .
     rājānaḥ sarvakālastu mahimānaṃ prakurvate ..
     gāyanti caiva nṛtyanti vilāsinyo manoramāḥ .
     striyo yauvanaśālinyaḥ sadā maṇḍanatatparāḥ ..
     ilāvṛte padmavarṇā jambūphalarasāśinaḥ ..
     trayodaśasahasrāṇi varṣāṇāṃ va sthirāyuṣaḥ ..
     bhārate tu striyaḥ puṃso nānāvarṇaḥ prakīrtitāḥ .
     nānādevārcane yuktā nānākarmāṇi kurvate ..
     paramāyurmataṃ teṣāṃ śataṃ varṣāṇi suvratāḥ .
     navayojanasāhasraṃ varṣametat prakīrtitam ..
     karmabhūmiriyaṃ viprā narāṇāmādhikāriṇām .
     mahendro malayaḥ sahyaḥ śuddhimānṛkṣaparvataḥ ..
     vindhyaśca pāripātraśca saptātra kulaparvatāḥ .
     indradvīpaḥ kaśerumāṃstāmravarṇo gabhastimān ..
     nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ .
     ayantu navamasteṣāṃ dbīpaśca sāgarāvṛtaḥ ..
     yojanānāṃ sahasrantu dvīpo'yaṃ dakṣiṇottaraḥ .
     pūrve kirātāstasyānte paścime yavanāstathā ..
     brāhmaṇāḥ kṣattriyā vaiśyā madhye śūdrāstathaiva ca .
     ijyāyudhabaṇijyābhirvartayantyatra mānavāḥ ..
     sravante pāvanā nadyaḥ parvatebhyo viniḥsṛtāḥ .
     śatadruścandrabhāgā ca sarayūryamunā tathā ..
     irātatī vitastā ca vipāśā devikā kuhūḥ .
     gomatī dhūtapāpā ca bāhudā ca dṛśadvatī ..
     kauśikī lohitā caiva himavatpādaniḥsṛtāḥ .
     vedasmṛtirvedamatī vrataghnī trividā tathā ..
     parṇāsā vandanā caiva sadānīrā manoramā .
     carmaṇvatī tathānūpā vidiśā vedavatyapi ..
     śiśruḥ śaśinyapi tathā pāripātrāśrayāstathā .
     narmadā surasā śānā daśārṇā ca mahānadī ..
     mandākinī citrakūṭā tāmasā ca piśācikā .
     citrotpalā vipāśā ca māñjanā bāhuvāhinī ..
     himavatpādajā nadyaḥ sarvapāpaharā nṛṇām .
     tāpī payoṣṇī nirvindhyā śīghrodā ca mahānadī ..
     venvā vaitaraṇī caiva balākā ca kumudvatī .
     toyā caiva mahāgaurī durgā cāntaḥśilā tathā ..
     vindhyapādaprasūtāstu nadyaḥ puṇyajalāḥ śubhāḥ .
     ṛṣikulyā trisāmā ca mandagā mandagāminī ..
     rūpā pānāśinī caiva ṛṣikā vaṃśakāriṇī .
     śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām ..
     āsāṃ nadyupanadyaśca śataśo dvijapuṅgavāḥ .
     sarvāḥ pāpaharāḥ puṇyāḥ snānadānādikarmasu ..
     tāsvime kurupañcālā madhyadeśādayo janāḥ .
     pūrbe deśādikāścaiva kāmarūpanivāsinaḥ ..
     auḍrāḥ kaliṅgamagadhā dākṣiṇātyāśca sarvaśaḥ .
     tathā parāntāḥ saurāṣṭrāḥ śūdrābhīrāstathārvudāḥ ..
     mānakā mālavāścaiva pāripātranivāsinaḥ .
     sauvīrāḥ saindhavā hūṇāḥ śāllāḥ kanyanivāsinaḥ ..
     madrā vāsāstathāmbaṣṭhāḥ pārasīkāstathaiva ca .
     āsāṃ pibanti salilaṃ vasanti saritāṃ sadā ..
     catvāri bhārate varṣe yugāni kavayo'bruvan .
     kṛtaṃ tretā dvāparaśca kaliścānyatra na kvacit ..
     yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ .
     na teṣu śoko nāyāso nodvegaḥ kṣudbhayanna ca ..
     susthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ .
     ramante vividhairbhāvaiḥ sarvārśca sthirayauvanāḥ ..
iti kūrmapurāṇe 44 adhyāyaḥ .. aparaṃ vāmanapurāṇe 13 adhyāye draṣṭavyam .. * .. prabhavādiṣaṣṭivarṣāṇi vatsaraśabde draṣṭavyāni . tatra ṣaṣṭhidhā pūjyā devyo yathā --
     saṃvatsarapramāṇena devyaḥ kṛtvā puro hi tāḥ .
     yaṣṭavyā vidhinā tāta sarvakāmaprasiddhidāḥ ..
     mahābhayavināśāya mahāripuvadhāya ca .
     mahābhyudayakāmāya mahāsiddhiphalāya ca .
     pūjayet tadyajeddevīṃ ṣaṣṭidhā parameśvarīm ..
     ṛtunāgakṛtā pīḍā yakṣarakṣograhodbhavā .
     saṃvatsaramahādoṣajanmarkṣamupamardanā ..
     ketūlkāśanirāhūto bhaumārkasitabhānujāḥ .
     śamayedyajamānasya devīhomaratasya ca ..
     maṇḍalādividhānena mahāsnānābhiṣecanaiḥ .
     candrasaṃpūrṇa puṣyarkaphalaratnābhipūjanaiḥ ..
     maṅgalā maṅgalaṃ dhatte vidhinā pūjitā mune ! ..
     utpātakṣobhanirghātavikṛtānāṃ śamāya ca .
     kathayāmi mahāprājña śṛṇuṣvaikamanādhunā .. * ..
     maṅgalā vijayā bhadrā śivā śāntirdhṛtiḥ kṣamā .
     ṛddhirvṛddhyunnatiḥ siddhistuṣṭiḥ puṣṭiḥ śriyā umā ..
     dīptiḥ kāntiryaśo lakṣmīrīśvarīti prakīrtitā .
     viṃśatāścottamā devyaḥ sattvabhāvavyavasthitāḥ ..
     prathamaṃ saṃsthitā vatsa ! sarvasiddhipradāyikāḥ . 20 brāhmī jayāvatī śākrī ajitā cāparājitā ..
     jarantī mānasī māyā ditiḥ śvetā vimohanī .
     śaraṇyā kauśikī gaurī vimalā lalitālasā ..
     arundhatī kriyā durgā rājasā iti vāyunā .
     madhyabhāge sthitā devyo yugānāmaśubhāpahā .. 20 ..
     kālī raudrī kapālī ca ghaṇṭākarṇā mayūrikī .
     bahurūpā surūpā ca trinetrā ripuhāmbikā ..
     māheśvarī kumārī ca vaiṣṇavī surapūjitāḥ .
     vaivasvatī tathā ghorā karālī vikaṭādibhiḥ ..
     carcikā ceti dhātusthā devyastrailokyaviśrutāḥ .
     pūjitavyā muniśreṣṭha ! sarvakāmaprasādhikāḥ .. 20 ..
     tridaśāmuragandharvayakṣarakṣogaṇairnutāḥ .
     bhāvakālāśrayāḥ kāryadravyarūpaphalapradāḥ ..
     pratyekaśaḥ samastā vā kartavyā munisattama ! .
     athavā yugabhedena pañca pañca prapūjitāḥ ..
iti devīpurāṇe saṃvatsaradevatāviṃśatividhināmādhyāyaḥ .. (varṣake, tri . yathā, bhāgavate . 3 . 21 . 20 .
     namāmyabhīkṣṇaṃ namanīyapādaṃ sarojamalpīyasi kāmavarṣam ..)

varṣakarī, strī, (varṣaṃ tatsūcanaṃ raveṇa karotīti . varṣa + kṛ + ṭaḥ . ṅīp .) jhillikā . iti hemacandraḥ . 4 . 282 ..

varṣaketuḥ, puṃ, (varṣasya vṛṣṭeḥ keturiva . sati varṣe bhūriśa utpannatvādasya tathātvam .) raktapunarnavā . iti rājanirghaṇṭaḥ .. (alarkavaṃśīyaketumataḥ puttraḥ . yathā, harivaṃśe . 32 . 40 .
     kṣemyasya ketumān puttro varṣaketustato'bhavat ..)

varṣakoṣaḥ, puṃ, (varṣasya vatsarasya koṣa iva . sarvavarṣajñānavattvāt tathātvamasya .) daivajñaḥ . iti śabdaratnāvalī .. (varṣasya antaḥsthitaphalakoṣa iva koṣaḥ .) māsaḥ . iti śabdamālā ..

varṣajaṃ, tri, (varṣāt jātamiti . jan + ḍaḥ .) vṛṣṭijātam . vatsarajātam . jambudbīpajātam . dvīpāṃśajātam . meghajātam . iti varṣaśabdapūrbajanadhātorḍapratyayena niṣpannam ..

varṣaṇaṃ, klī, (vṛṣ + lyuṭ .) vṛṣṭiḥ . iti śabdaratnāvalī .. (yathā, mārkaṇḍeyapurāṇe . 104 . 21 .
     tameva muñcataḥ sarvaṃ rasaṃ vai varṣaṇāya yat .
     rūpamāpyāyakaṃ bhāsvaṃstasmai meghāya te namaḥ ..
)

varṣaṇiḥ, strī, (vṛṣ + aniḥ .) vartanam . kṛtiḥ . ityuṇādikoṣaḥ .. kratuḥ . varṣaṇam . iti saṃkṣiptasāroṇādivṛttiḥ ..

[Page 4,295b]
varṣaparvataḥ, puṃ, (varṣāṇāṃ bhāratādīnāṃ vibhājakaḥ parvata iti madhyalopī samāsaḥ .) varṣavibhājakagiriḥ . yathā --
     himavān hemakūṭaśca niṣadho merureva ca .
     caitraḥ karṇī ca śṛṅgī ca saptaite varṣaparvatāḥ ..
iti hārāvalī ..

varṣapākī, [n] puṃ, (varṣe varṣākāle pāko'styasyeti . varṣapāka + iniḥ .) āmrātakaḥ . iti hemacandraḥ . 4 . 218 .. (tathāsya paryāyaḥ . āmrātako varṣapākī . iti vaidyakaratnamālāyām ..)

varṣapuṣpā, strī, (varṣe varṣaṇakāle puṣpaṃ yasyāḥ .) sahadevīlatā . iti rājanirghaṇṭaḥ .. (sahadevīlatāśabde'syā vivṛtirjñeyā ..)

varṣapriyaḥ, puṃ, (varṣo varṣaṇaṃ priyaṃ yasya .) cātakapakṣī . iti trikāṇḍaśeṣaḥ ..

varṣavaraḥ, puṃ, (varatīti . vara āvaraṇe + ac . varṣasya retovarṣaṇasya vara āvarakaḥ .) ṣaṇḍhaḥ . ityamaraḥ . 2 . 8 . 9 .. khojā . iti bhāṣā .. (yathā, ratnāvalyām 2 aṅke .
     naṣṭaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapāmantaḥ kañcukikañcukasya viśati trāsādayaṃ vāmanaḥ ..)

varṣavṛddhiḥ, strī, (varṣasya vṛddhirādhikyaṃ yatra .) janmatithiḥ . iti smārtavyākhyādarśanāt .. atha janmatithikṛtyam . tanmalamāse na kartavyaṃ cāndramāsīyatvena sāvakāśatvāt . na ca tasya sauramāsīyatvaṃ tathātve tanmāse tattitheḥ kadācidaprāptau tadvarṣe tatkṛtyalopāpatteḥ . na ceṣṭāpattiḥ pratisaṃvatsarantadvidhānāt . yathā brahmapurāṇaṃ gargaśca .
     sarvaiśca janmadivase snātairmaṅgalapāṇibhiḥ .
     gurudevāgniviprāśca pūjanīyāḥ prayatnataḥ ..
     svanakṣatrañca pitarau tathā devaprajāpatiḥ .
     prati saṃvatsarañcaiva kartavyaśca mahotsavaḥ ..
snātaistilasnātaiḥ . prajāpatirbrahmā . tathā ca tattithimadhikṛtya . tilodvartī tilasnāyī tilahomī tilapradaḥ . tilabhuk tilavāpī ca ṣaṭtilī nāvasīdati .. maṅgalapāṇibhiḥ abhipretārthasiddhirmaṅgalaṃ taddhetutayā gorocanādikamapi maṅgalaṃ tena dhṛtaguggulvādipāṇibhirityarthaḥ . tathā ca kṛtyacintāmaṇau .
     guḍadugdhatilānadyājjanmagrantheśca bandhanam .
     gugguluṃ nimbasiddhārthaṃ dūrvāgorocanāyutam .
     saṃpūjya bhānuvighneśau mahaṣi prārthayedidam ..
     cirajīvī yathā tvaṃ bho bhaviṣyāmi tathā mune ! .
     rūpavān vittavāṃścaiva śriyā yuktaśca sarvadā ..
     mārkaṇḍeya mahābhāga saptakalpāntajīvana .
     āyurilyargasiddhyarthamasmākaṃ varado bhava ..
svanakṣatrañceti svanakṣatraṃ aśvinyādyantargatajanmakālīnanakṣatram . nāmakaraṇe tathā darśanāt vakṣyamāṇabrahmapurāṇoktapraṇavādinamo'ntana nāmnaiva pūjāvidhānācca . tadajñāne svanakṣatrāya nama ityullekhyam .. * .. pūjāyāmarghyānantaraṃ pādyamāha matsyapurāṇam . arghyaṃ pādyādikantatra madhuparkaṃ prayojayet . pādyānantaraṃ arghyamāha narasiṃhapurāṇam . pādyañcaiva tṛtīyayā caturthyārghya pradāpayet . tṛtīyayā puruṣasūktīyatṛtīyayā ṛcā . ubhayakramadarśanādicchāvikalpaḥ . iti śrīdattaḥ .. * .. śrīpativyavahāranirṇaye .
     navāmbaradharo bhūtvā pūjayecca cirāyuṣam .. tathā .
     dvibhujaṃ jaṭilaṃ saumyaṃ suvṛddhaṃ cirajīvinam .
     mārkaṇḍeyaṃ naro bhaktyā pūjatet prayatastathā ..
     tato dīrghāyuṣaṃ vyāsaṃ rāmaṃ drauṇiṃ kṛpaṃ valim .
     prahlādañca hanūmantaṃ vibhīṣaṇamathārcayet ..
rāmo'tra paraśurāmaḥ . cirajīvisāhacaryāt . drauṇiraśvatthāmā .. * .. tathā --
     svanakṣatraṃ janmatithiṃ prāpya sampūjayennaraḥ .
     ṣaṣṭhīñca dadhibhaktena varṣe varṣe punaḥ punaḥ ..
yogiyājñavalkyaḥ .
     dhyāyennārāyaṇaṃ nityaṃ snānādiṣu ca karmasu .
     tadbiṣṇoriti mantreṇa snāyādapsu punaḥ punaḥ ..
     gāyattrī vaiṣṇavī hyeṣā viṣṇoḥ saṃsmaraṇāya vai ..
dhyāyet smaret . sa ca mantraḥ .
     tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ .
     divīva cakṣurātatam ..
vāmanapurāṇam .
     sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śubham .
     nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet .. * ..
saṅkalpākaraṇe nindāmāha bhaviṣyapurāṇam .
     saṅkalpena vinā rājan ! yatkiñcit kurute naraḥ .
     phalañcālpālpakaṃ tasya dharmasyārdhakṣayo bhavet ..
brahmapurāṇam .
     praṇavādisamāyuktaṃ namaskārāntakīrtitam .
     svanāmasarvasattvānāṃ mantra ityabhidhīyate ..
     anenaiva vidhānena gandhapuṣpe nivedayet .
     ekaikasya prakurvīta yathoddiṣṭaṃ krameṇa tu ..
gandhapuṣpamātraṃ pañcopacārādyasambhave .
     mantrācchataguṇaṃ proktaṃ bhaktyā lakṣaguṇottaram .
     bhaktimantrasametantu koṭi koṭi guṇottaram ..
     sarvatra karmopadeśakaṃ dakṣiṇādibhirarcayet .
     tathopadeṣṭāramapi pūjayecca tato gurum .
     na pūjyate gururyatra naraistatrāphalā kriyā ..
iti matsyapurāṇavacanāt .. * .. tataḥ karmānantaraṃ tilahomastu pūjitadevatānāmabhiḥ kāryaḥ .
     ekaikāṃ devatāṃ rāma samuddiśya yathāvidhi .
     caturthyantena dharmajña nāmnā ca praṇavādinā ..
     homadravyamathaikaikaṃ śatasaṃ khyantu homayet ..
iti viṣṇudharmottaradarśanāt .. evaṃ home svāhāntatā ca mantrasya .
     svāhāvasāne juhuyāt dhyāyan vai mantradevatām .. iti smṛteḥ .. aśaktau tu devīpurāṇam .
     homo grahādipūjāyāṃ śatamaṣṭottaraṃ bhavet .
     aṣṭāviṃśatiraṣṭau vā yathāśakti vidhīyate .. * ..
skānde .
     khaṇḍanaṃ nakhakeśānāṃ maithunādhvānameva ca .
     āmiṣaṃ kalahaṃ hiṃsāṃ varṣavṛddhau vivarjayet ..
adhvānaṃ adhvagamanam . kalahamityatra saṅgaramiti kvacit pāṭhaḥ . saṅgaraṃ yuddham . varṣavṛddhau janmadine .. * .. vṛddhamanuḥ .
     mṛte janmani saṃkrāntau śrāddhe janmadine tathā .
     aspṛśyasparśane caiva na snāyāduṣṭavāriṇā ..
janmani puttrajanmani . jyotiṣe .
     snātvā janmadine striyaṃ pariharan prāpnotyabhīṣṭāṃ śriyaṃ matsyānmocayato dvijāya dadato'pyāyuściraṃ vardhate .
     śaktūn khādati yaśca tasya ripavo nāśaṃ prayānti dhruvaṃ bhuṅkte yastu nirāmiṣaṃ sa hi bhavejjanmāntare paṇḍitaḥ .. * ..
dīpikāyām .
     janmarkṣayuktā yadi janmamāse yasya dhruvaṃ janmatithirbhavecca .
     bhavanti tadvatsarameva yāvannairujyasammānasukhāni tasya ..
     kṛtāntakujayorvāre yasya janmatithirbhavet .
     anṛkṣayogasaṃprāptau vighnastasya pade pade ..
kṛtāntakujayoḥ śanimaṅgalayoḥ .
     tasya sarvauṣadhisnāṇaṃ grahaviprasurārcanam .
     grahānudiśya homo vā grahāṇāṃ prītimicchatā ..
     sorārayordine muktā deyānṛkṣe tu kāñcanam ..
     murā māṃsī vacā kuṣṭhaṃ śaileyaṃ rajanīdbayam .
     śaṭī campakamustañca sarvauṣadhigaṇaḥ smṛtaḥ ..
rajanīdvayaṃ haridrā dāruharidreti . eteṣāṃ patrādīnāṃ grahaṇam . kaṣāyāvayavagrahaṇe matsyapurāṇaviṣṇudharmottarayostathā darśanāt . tadyathā --
     eṣāṃ patrāṇi sārāṇi mūlāni kusumāni ca .
     evamādīni cānyāni kaṣāyākhyo gaṇaḥ smṛtaḥ ..
āyurvedoktā paribhāṣā .
     aṅge'pyanukte vihitantu mūlaṃ bhāge'pyanukte samatā vidheyā .. tatra kramaḥ . tilodbartanam . tilayuktajalena snānam . navavastraparīdhānam . guggulunimbasiddhārthadūrvā-gorocanātmakajanmagranthiṃ dakṣiṇe pāṇau vadhnīyāt . gurudevāgniviprāśca pūjanīyāḥ . svanakṣatraṃ pūjanīyam . atra ca . hastā svātī śravaṇā aklīve . mṛgaśiro napuṃsi syāt . puṃsi ca punarvasupuṣyau . mūlaṃ tvastrī striyāṃ śeṣāḥ . ityanena liṅganirṇayaḥ .. * .. janmanakṣatrādīnāṃ gopanamāha viṣṇudharmottare .
     gopayejjanmanakṣatraṃ dhanasāraṃ gṛhe malam .
     prabhorapyapamānañca tasya duścaritañca yat ..
dhanasāraṃ ghanaśreṣṭham . malaṃ chidram .. pitarau prajāpatiḥ sūryo gaṇapatirmārkaṇḍeyaśca pūjanīyaḥ . tatra pārthanamantrau .
     cirajīvī yathā tvaṃ bho bhaviṣyāmi tathā mune .
     rūpavān vittavāṃścaiva śriyā yuktaśca sarvadā ..
     mārkaṇḍeya mahābhāga saptakalpāntajīvana .
     āyuriṣṭārthasiddhyarthamasmākaṃ varado bhava ..
tato vyāsaparaśurāmāśvatthāmakṛpavaliprahlādahanūmadvibhīṣaṇāḥ pūjanīyāḥ . ṣaṣṭhyapi pūjanīyā .
     trailokye yāni bhūtāni sthāvarāṇi carāṇi ca .
     brahmaviṣṇuśivaiḥ sārdhaṃ rakṣāṃ kurvantu tāni me ..
iti matsyapurāṇīyaṃ rakṣārthaṃ paṭhet .. * .. pitṛmātṛpādagrahaṇakramastu viṣṇupurāṇādunneyaḥ . yathā --
     kṛṣṇo'pi vasudevasya pādau jagrāha satvaraḥ .
     devakyāśca mahābāhurbaladevasahāyavān ..
evañca .
     sahasrantu piturmātā gauraveṇātiricyate .. iti manuvacane piturapekṣayā yat sahasaṃ māturgauravamuktaṃ yat poṣaṇarakṣārtham . ataeva manuḥ .
     mṛte bhartari puttrastu vācyo māturarakṣitā .. vācyo garhaṇīyaḥ .. * .. guḍadugdhatilapāne tu mantraḥ .
     satilaṃ guḍasaṃmiśramañjalyardhamitaṃ payaḥ .
     mārkaṇḍeyavaraṃ labdhvā pibāmyāyuṣyahetave ..
atra vaidiketaramantrapāṭhe śūdrāderapyadhikāraḥ . janmatitheḥ prāguktabrahmapurāṇīyatvāt paurṇamāsyantamāsādaraḥ .. * .. janmatitherubhayadinalābhe tu devīpurāṇam .
     yugādyā varṣavṛddhiśca saptamī pārvatīpriyā .
     raverudayamīkṣyante na tatra tithiyugmatā ..
     ghasradvaye janmatithiryadi syāt pūjyā tadā janmabhasaṃyutaiva .
     asaṅgatā bhena dinadvaye'pi pūjyā parā yā bhavatīha yatnāt ..
bhaṃ nakṣatram . paravacanaṃ bṛhadrājamārtaṇḍe'pi . pūrbāhṇe tithinakṣatralābha evedaṃ lakṣyate .
     nakṣatre khaṇḍite yena prāptaḥ kālastu karmaṇaḥ .
     nakṣatrakarmāṇyatraiva tithikarma tathaiva ca ..
iti bṛhaspativacanāt .. khaṇḍite khaṇḍadbayayukte yena nakṣatrakhaṇḍena vihitakālaḥ prāptaḥ . nakṣatradvaidhe tu baudhāyanamārkaṇḍeyau .
     tannakṣatramahorātraṃ yanminnastaṃ gato raviḥ .
     yanminnudeti savitā tannakṣatraṃ dinaṃ smṛtam ..
iti tithyāditattvam ..

[Page 4,296c]
varṣāḥ, strī bhumni, (varṣo varṣaṇamastyāsu iti . varṣa + arśaāditvāt ac . ṭāp . yadvā, vriyante iti . vṛ + vṛtṝvadīti . uṇā° 3 . 62 . iti saḥ . tataṣṭāp .) svanāmakhyāta ṛtuḥ . tatparyāyaḥ . prāvṛṭ 2 . ityamaraḥ . 1 . 4 . 19 .. ghanakālaḥ 3 jalārṇavaḥ 4 pravṛṭ 5 meghāgamaḥ 6 ghanākaraḥ 7 . iti śabdaratnāvalī .. prāvṛṣā 8 . iti trikāṇḍaśeṣaḥ .. sa ca ṛtuḥ sauraśrāvaṇabhādramāsadbayātmakaḥ . āṣāḍhādimāsacatuṣṭayātmakaśca . ādyasya pramāṇam . yathā . tapastapasyau śaiśirāvṛtuḥ . madhuśca mādhavaśca vāsantikāvṛtuḥ . śukraśca śuciśca graiṣmāvṛtuḥ . athaitadudagayanaṃ devānāṃ dinam . nabhāśca nabhasyaśca vārṣikāvṛtuḥ . iṣaśca ūrjaśca śāradāvṛtuḥ . sahāśca sahasyaśca haimantikāvṛtuḥ . athaitaddakṣiṇāyanaṃ devānāṃ rātriḥ . iti malamāsatattvadhṛtā śrutiḥ .. śeṣasya pramāṇaṃ tatra cāturmāsyavrataniyamaśca yathā . vārāhe .
     āṣāḍhaśukladbādaśyāṃ paurṇamāsyāmathāpi vā .
     cāturmāsyavratārambhaṃ kuryāt karkaṭasaṃkrame ..
     abhāve tu tulārke'pi mantreṇa niyamaṃ vratī .
     kārtike śukladvādaśyāṃ vidhivattat samāpayet ..
     caturdhāpi hi taccīrṇaṃ cāturmāsyaṃ vrataṃ naraḥ .
     kārtikyāṃ śuklapakṣe tu dvādaśyāṃ tatsamāpayet ..
mātsye .
     caturo vārṣikān māsān devasyotthāpanāvadhi .
     madhusvarāṃ bhavennityaṃ naro guḍavivarjanāt ..
     tailasya varja nādeva sundarāṅgaḥ prajāyate .
     kaṭutailaparityāgāt śatrunāśaḥ prajāyate ..
     labhate santatiṃ dīrghāṃ sthālīpākamabhakṣayan .
     sadā muniḥ sadā yogī madhumāṃsasya varjanāt ..
     nirādhirnīrugojasvī viṣṇubhaktaśca jāyate .
     ekāntaropavāsena viṣṇulokamavāpnuyāt ..
     dhāraṇānnakhalomnāñca gaṅgāsnānaṃ dine dine .
     tāmbūlavarjanādbhogī raktakaṇṭhaśca jāyate ..
     ghṛtatyāgāt sulāvaṇyaṃ sarvaṃ snigdhaṃ vapurbhavet .
     phalatyāgāttu matimān bahuputtraśca jāyate ..
     namo nārāyaṇāyeti japtvānaśanajaṃ phalam .
     pādābhivandanādbiṣṇorlabhedgodānajaṃ phalam ..
     evamādivrataiḥ pārtha tuṣṭimāyāti keśavaḥ ..
sanatkumāraḥ .
     idaṃ vrataṃ mayā deva ! gṛhītaṃ puratastava .
     nirvighnāṃ siddhimāpnotu prasanne tvayi keśava ! ..
     gṛhīte'smin vrate deva yadyapūrṇe tvahaṃ mriye .
     tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana ! ..
samāptau ca .
     idaṃ vrataṃ mayā deva kṛtaṃ prītyai tava prabho .
     nūnaṃ sampūrṇatāṃ yātu tvatprasādājjanārdana .. * ..
atraiva yatimadhikṛtya kāṭhakagṛhyam .
     ekarātraṃ vasedgrāme nagare pañcarātrakam .
     varṣābhyo'nyatra varṣāsu māsāṃśca caturo vaset ..
etadaśaktaviṣayam . ūrdhvaṃ vārṣikābhyāṃ māsābhyāṃ naikasthānavāsī iti śaṅkhokteḥ . iti tithyāditattvam .. varṣartau varṇanīyāni yathā --
     varṣāsu ghanaśikhismayahaṃsagamāḥ paṅkakandalodbhedau .
     jātīkadambaketakajhañjhānilanimnagāhaliprītiḥ ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. (etatkālalakṣaṇādikaṃ yathā --
     sadhanavāridavārisamākulā nikhilabhūḥ prabalodakapūritā .
     samadavātakarā vidiśo diśo muditakīṭakṛmiprabhavā mahī ..
     nīlaśasyaharitojjvalā mahī kulyakāsalilasaṃplutā sarit .
     indragopakavirājitā dharā paṅkabhūṣaṇavibhūṣitā ca sā ..
     patrī kūjati kānane ca sarasī mlānāmbupūrṇā tathā haṃsā mānasamāvrajanti kamalānyamlānatāṃ yānti ca ..
     garjanmeghamahendrakandaradarīśasyāvṛtā śyāmalā bhātyevaṃ pavanasya kopanakaro varṣāṛtuḥ śobhitaḥ ..

     kiñcidgharmo bhavedatra śasyānāṃ dṛḍhatā bhavet .
     bahuśasyā bhaveddhātrī vāripūrṇā sarinmuhuḥ ..
     bahūdakadharā meghā bahuvṛṣṭā ghanasvanāḥ .
     evaṃ guṇasamāyuktā varṣā jñeyā ṛtūttamāḥ ..
     tāsu vātakaphau kuptau jāyete hi nṛṇāṃ bhṛśam .
     iti jñātvā bhiṣak śreṣṭhaḥ kuryādasya pratikriyām ..
     svedanaṃ mardanaṃ pathyaṃ nirvāte śayanantathā .
     gaurarāmārataṃ śastaṃ vyāyāmaḥ kramavikramaḥ ..
     kaṭvamlakṣārasurasāḥ sevyā vātakaphāpahāḥ .
     nirūhā vastikarmādyāḥ kaphavātarujāpahāḥ ..
iti hārīte prathame sthāne caturthe'dhyāye ..
     ādānaglānavapuṣāmagniḥ sanno'pi sīdati .
     varṣāsu doṣairdū ṣyanti te'mbulambāmbude'mbare ..
     satuṣāreṇa marutā sahasā śītalena ca .
     bhūvāṣpeṇāmlapākena malinena ca vāriṇā ..
     vahrinaiva ca mandena teṣvityanyonyadūṣiṣu .
     bhajet sādhāraṇaṃ sarvamuṣmaṇastejanañca yat ..
     āsthāpanaṃ śuddhatanurjīrṇaṃ dhānyaṃ rasān kṛtān .
     jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam ..
     mastu sauvarcalāḍhyaṃ vā pañcakolāvacūrṇitam .
     divyaṃ kaurpa śṛtañcāmbho bhojanantvatidurdine ..
     vyaktāmlalavaṇasnehaṃ saṃśuṣkaṃ kṣaudravallaghu .
     apādacārī surabhiḥ satataṃ dhūpirtāmbaraḥ ..
     harmyapṛṣṭhe vasedvāṣpaśītaśīkaravajjita .
     nadījalodamanthāhaḥsvapnāyāsātapāṃstyajet ..
iti vābhaṭe sūtrasthāne tṛtīye'dhyāye ..)

varṣāṃśaḥ, puṃ, (varṣasya vatsarasya aṃśaḥ .) māsaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,297b]
varṣāghoṣaḥ, puṃ, (varṣāsu ghoṣo mahān śabdo'sya .) mahāmaṇḍūkaḥ . iti rājanirghaṇṭaḥ ..

varṣāṅgaḥ, puṃ, (varṣasya vatsarasya aṅgamiva . abhidhānāt puṃstvam .) māsaḥ . iti hārāvalī . 28 ..

varṣāṅgī, strī, (varṣāsu aṅgaṃ yasyāḥ . tatra jātāṅkuravardhanādasyāstathātvam .) punarnavā . iti śabdaratnāvalī .. (viṣayo'syāḥ punarnavāśabde jñātavyaḥ ..)

varṣābhavaḥ, puṃ, (varṣāsu bhavatīti . bhū + ac . varṣāsu bhava utpattiryasya vā .) raktapunarnavā . iti rājanirghaṇṭaḥ .. varṣājāte, tri ..

varṣābhūḥ, puṃ, (varṣāsu bhavatīti . bhū + kvip .) bhekaḥ . ityamaraḥ . 1 . 10 . 24 .. (asya paryāyo yathā --
     maṇḍūkaḥ plavago bheko varṣābhūrdadduro hariḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) indragopaḥ . iti rājanirghaṇṭaḥ .. bhūlatā . iti medinī . bhe, 18 ..

varṣābhūḥ, strī, (varṣāsu bhavatīti . bhū + kvip .) punarnavā . iti medinī . bhe, 18 .. (yathā, suśrute sūtrasthāne 45 adhyāye . tilaparṇikāvarṣābhūcitramūlakapotikālaśunapalāṇḍukalāyaprabhṛtīni ..) bhekī . iti bharatadhṛtarūparatnākaraḥ .. varṣābhave, tri ..

varṣābhvī, strī, (varṣābhū + ṅīp .) bhekī . ityamaraḥ . 1 . 10 . 24 .. punarnavā . ityamaramālā bhāguriśca ..

varṣāmadaḥ, puṃ, (varṣāsu mādyatīti . mad + ac .) mayūraḥ . iti kecit ..

varṣāmbhaḥpāraṇavrataḥ, puṃ, (varṣāmbho vṛṣṭijalaṃ tasya pāraṇaṃ upavāsānte pānaṃ vratamiva yasya .) cātakapakṣī . iti kecit ..

varṣārātraḥ, puṃ, (varṣāṇāṃ rātriḥ . tataḥ samāsānto'c .) varṣākālīnarātriḥ . iti puṃliṅgasaṃgrahaṭīkāyāṃ bharataḥ ..

varṣārciḥ, [s] puṃ, (varṣāsu arcirdīptirasya .) maṅgalagrahaḥ . iti śabdaratnāvalī ..

varṣālaṅkāyikā, strī, pṛkkā . ityamaraṭīkāyāṃ bharataḥ ..

varṣāvasānaḥ, puṃ, (varṣāṇāmavasānamatra .) śaratkālaḥ . iti rājanirghaṇṭaḥ ..

varṣika, tri, varṣāsambandhi . varṣasambandhi . varṣāśabdāt varṣaśabdācca pareṇa ṣṇikapratyayena niṣpannam ..

varṣiṣṭhaḥ, tri, atiśayavṛddhaḥ . ayamanayoratiśayena vṛddhaḥ ityarthe vṛddhasthāne varṣādeśe iṣṭhapratyayena niṣpannaḥ ..

varṣīyān, [s] tri, (ayamanayoratiśayena vṛddhaḥ . vṛddha + iyasun . varṣādeśaḥ .) ativṛddhaḥ . tatparyāyaḥ . daśamī 2 jyāyān 3 . ityamaraḥ . 3 . 2 . 234 .. (yathā --
     āṣoḍaśād bhavedbālastaruṇastata ucyate .
     vṛddhaḥ syāt saptaterūrdhvaṃ varṣīyān navateḥ param ..
iti smṛtiḥ ..)

[Page 4,297c]
varṣukaḥ, tri, (varṣati tacchīla iti . vṛṣa + laṣapatapadasthābhūvṛṣahanakamagamaśṝbhya ukañ . 3 . 2 . 154 . iti ukañ .) varṣaṇakartā . vṛṣadhātorñukapratyayena niṣpannaḥ .. (yathā, bhaṭṭau . 2 . 37 .
     jagmuḥ prasādaṃ dvijamānasāni dyaurvarṣukā puṣpacayaṃ babhūva .
     nirvyājamijyā vavṛte vacaśca bhūyo babhāṣe muninā kumāraḥ ..
)

varṣukābdaḥ, puṃ, (varṣukaścāsau abdaśceti karmadhārayaḥ .) varṣaṇaśīlameghaḥ . iti jaṭādharaḥ ..

varṣejaḥ, tri, (varṣe jāyate iti . jana + ḍaḥ . saptamyā aluk .) varṣākālajātaḥ . vatsarajātaḥ . saptamyantavarṣaśabdapūrbakajanadhātorḍapratyayena niṣpannaḥ ..

varṣopalaḥ, puṃ, (varṣāṇāmupalaḥ .) meghabhavaśilā . karakā . ityamaraḥ . 1 . 3 . 12 .. (yathā, bṛhatsaṃhitāyām . 81 . 24 .
     varṣopalavajjātaṃ vāyuskandhācca saptamādbhraṣṭam .
     hriyate kila khāddivyaistaḍitprabhaṃ meghasambhūtam ..
)

varṣma, [n] klī, (varṣati vṛṣyate veti . vṛṣ + manin .) śarīram . (yathā, kathāsaritsāgare . 2 . 5 .
     dadarśa ca samīpe'sya piśācānāṃ śatarvṛtam .
     kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā śālasannibham ..
) pramāṇam . ityamaraḥ . 3 . 3 . 223 .. pramāṇamatronnatiriti svāmī .. (yathā, mahābhārate . 1 . 31 . 8 .
     athāpaśyadṛṣīn hrasvān aṅguṣṭhodaravarṣmaṇaḥ .
     palālavṛntikāmekāṃ vahataḥ saṃhatān pathi ..
) iyattā . iti bharataḥ .. atisundarākṛtiḥ . iti medinī . ne, 128 .. (unnate sthire ca tri . yathā, ṛgvede . 10 . 28 . 2 .
     saroruvadvṛṣabhastigmaśṛṅgo varṣma ntasthau varimannā pṛthivyāḥ .
     varṣmanśabda unnatavacanaḥ sthiravacano vā . iti tadbhāṣye sāyaṇaḥ .. varṣīyān . yathā, bhāgavate . 5 . 18 . 30 . oṃ namo bhagavate'kūpārāya sarvasattvaguṇaviśeṣaṇāya namo'nupalakṣitasthānāya namo varṣmaṇe namo bhūmne namo'vasthānāya namaste .. varṣmaṇe varṣīyase . iti taṭṭīkāyāṃ śrīdharaḥ ..)

varṣmaṃ, klī, śarīram . iti dbirūpakoṣaḥ ..

varha, ka vadhe . dīptau . iti kavikalpadrumaḥ .. (curā°-para°-vadhe saka°-dīptau aka°-seṭ .) rephopadhaḥ . ka, varhayati . iti durgādāsaḥ ..

varha, ṅa śraiṣṭhye . iti kavikalpadrumaḥ .. (svā°ātma°-aka°-seṭ .) ṅa, varhate dhanī śreṣṭhaḥ syādityarthaḥ ..

va(va)rhaṃ, klī, (varhayati dīpyate iti . varha + ac .) mayūrapiccham . ityamaraḥ . 2 . 5 . 31 .. (yathā, mahābhārate . 12 . 120 . 4 .
     yathā varhāṇi citrāṇi bibharti bhujagāśanaḥ .
     tathā bahuvidhaṃ rājārūpaṃ kurvīta dharmavit ..
) granthiparṇam . iti bharataḥ .. (varhatīti . vṛha vṛddhau + ac .) patram . iti śabdaratnāvalī .. (yathā, raghuḥ . 6 . 17 .
     vilāsinī vibhramadantapattramāpāṇḍuraṃ ketakavarhamanyaḥ .
     priyānitambottitasanniveśairvipāṭayāmāsa yuvā nakhāgraiḥ ..
) parīvāraḥ . iti hemacandraḥ ..

varhaṇaṃ, klī, (varhatīti . vṛha vṛddhau + lyuḥ . varhayati śobhate iti . varha dīptau + lyurvā .) patram . iti śabdaratnāvalī ..

va(ba)rhiḥ [s], puṃ, (vṛṃhati vardhate iti . vṛhi vṛddhau + vṛṃhernalopaśca . uṇā° 2 . 110 . iti isiḥ nalopaśca .) agniḥ . iti medinī . se, 36 .. dīptiḥ . ityuṇādikoṣaḥ .. yajñaḥ . iti hemacandraḥ .. (yathā, ṛgvede . 7 . 75 . 8 .
     nūno gomadvīravadvehi ratnamuṣo aśvāvat purubhojo asme .
     māno barhiḥ puruṣatā nidekaryūyaṃ pātasvastibhiḥ sadā naḥ ..
no'smākaṃ barhiryajñam . iti tadbhāṣye sāyaṇaḥ ..) citrakam . ityamaraḥ .. (bṛhadrājasya puttraḥ . yathā, bhāgavate . 9 . 12 . 13 .
     bṛhadrājastu tasyāpi varhistasmāt kṛtañjayaḥ ..)

va(ba)rhiḥ [s], puṃ, klī, (vṛṃhati vardhate iti . vṛhi vṛddhau + vṛṃhernalopaśca . uṇā° 2 . 110 . iti isiḥ nalopaśca .) kuśaḥ . iti medinī . se, 63 .. (yathā, kumāre . 1 . 61 .
     avacitavalipuṣpā vedisanmārgadakṣā niyamavidhijalānāṃ varhiṣāñcopanetrī ..)

varhiḥ [s] klī, (vṛṃhatīti . vṛhi vṛddhau + isiḥ nalopaśca .) granthiparṇam . iti śabdaratnāvalī ..

varhiḥpuṣpaṃ, klī, (varhirdīptistadyuktaṃ puṣpamasya .) granthiparṇam . ityamaraṭīkāyāṃ bharataḥ ..

varhiḥśuṣmā [n], puṃ, (varhiṣā kuśena varhiṣi yajñe vā śuṣma tejo yasya .) agniḥ . ityamaraḥ . 1 . 1 . 57 ..

varhiḥṣṭhaṃ, klī, (barhiriva tiṣṭhatīti . sthā + kaḥ .) varhiṣṭham . hrīveram . ityamarabharatau ..

varhikusumaṃ, klī, (varhi varhayuktaṃ kusumaṃ yasya .) granthiparṇam . iti śabdacandrikā ..

va(ba)rhiṇaḥ, puṃ, (barhamastyasyeti . varha + phalabarhābhyāminac . iti inac . yadvā bahulamanyatrāpi . uṇā° 2 . 49 . ityatra varha valha prādhānye . barhiṇo mayūraḥ . ityujjvaladattoktyā inac .) mayūraḥ . ityamaraḥ . 2 . 5 . 30 .. (yathā, manau . 12 . 65 .
     chuchundariḥ śubhān gandhān patraśākantu barhiṇaḥ .
     śvāvit kṛtānnaṃ vividhamakṛtānnantu śalyakaḥ ..
klī . tagaram . tatparyāyo yathā --
     kālānusāryaṃ tagaraṃ kuṭilaṃ madhuraṃ matam .
     aparaṃ piṇḍatagaraṃ daṇḍahastī ca barhiṇam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

varhiṇavāhanaḥ, puṃ, (varhiṇo mayūro vāhanaṃ yasya .) kārtikeyaḥ . iti halāyudhaḥ ..

varhidhvajā, strī, (varhī dhvajo vāhanaṃ yasyāḥ .) caṇḍī . iti trikāṇḍaśeṣaḥ ..

varhipuṣpaṃ, klī, (varhi varhaśāli puṣpa yasya .) granthiparṇam . ityamaraḥ . 2 . 4 . 132 ..

varhirjyotiḥ, [s] puṃ, (varhiṣi yajñe jyotirasya .) vahriḥ . iti hemacandraḥ . 4 . 164 .

vahirmukhaḥ, puṃ, (varhiragnirmukhaṃ yasya .) devatā . ityamaraḥ . 1 . 1 . 9 ..

varhiṣadaḥ, [d] puṃ, (varhiṣi agnau kuśāsane vā sīdanti ye te . varhis + sad + kvip . pṛṣodarāditvāt sādhuḥ .) pitṛgaṇaviśeṣaḥ . yathā,
     ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ sutāḥ .
     agnisvāttā varhiṣado dvidhā teṣāṃ vyavasthitiḥ ..
iti kaurme 12 adhyāyaḥ .. api ca .
     apasavyaṃ tataḥ kṛtvā savyaṃ jānu ca bhūtale .
     agnisvāttāṃstathā saumyān haviṣmantastathoṣmapān ..
     sukālino varhiṣada ājyapāṃstarpayettataḥ .
     tarpayecca pitṝn bhaktyā satilodakacandanaiḥ ..
     darbhapāṇistu vidhinā hastābhyāṃ tarpayettataḥ ..
atra kecit pitṛdharmātideśāt divyapitṝṇāmapi añjalitrayadānam . tadasat .
     kavyabālaṃ nalaṃ saumyaṃ yamamaryamaṇaṃ tathā .
     agnisvāttāḥ somapāśca varhiṣadaḥ sakṛt sakṛt ..
iti cchandogapariśiṣṭena viśiṣṭaikāñjalividhānāt . ityāhrikatattvam .. (pṛthuvaṃśajasya havirdhāneḥ puttraḥ . yathā, bhāgavate . 4 . 24 . 8 -- 9 .
     havirdhānāddhāvirdhānirvidūrāsūta ṣaṭsutān .
     varhiṣadaṃ payaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam ..
     varhiṣatsu mahābhāgo havirdhāniḥ prajāpatiḥ .
     kriyākānteṣu niṣṇāto yogeṣu ca kurūdvaha ..
varhiṣi yajñe sīdatīti . yajñasthe, tri . yathā, ṛgvede . 2 . 3 . 3 .
     sa ā vaha marutāṃ śardho acyutamindraṃ naro varhiṣadaṃ yajadhvam ..)

varhiṣkeśaḥ, puṃ, (varhirdīptireva keśa iva yasya .) agniḥ . iti śociṣkeśaśabdadarśanāt ..

varhiṣṭhaṃ, klī, (varhiṣi tiṣṭhatīti . sthā + kaḥ . ambāmbeti ṣatvam .) hrīveram . ityamaraḥ .. (yathā, suśrute uttaratantre 11 adhyāyaḥ .
     svedaṃ vidadhyādathavānulepaṃ varhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭaiḥ .. tri, vṛddhatamaḥ . iti sāyaṇaḥ . yathā, ṛgavede . 3 . 13 . 1 .
     pravo devāyāgnaye varhiṣṭhamarcāsmai ..)

[Page 4,298c]
va(va)rhī, [n] puṃ, (varhamasyāstīti . varha + iniḥ .) mayūraḥ . ityamaraḥ .. (yathā, ṛtusaṃhāre . 2 . 6 .
     sadā manojñāmbudanādasotsukaṃ vibhāti vistīrṇakalāpaśobhitam .
     savibhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya varhiṇām ..
prādhāgarbhasambhūtaḥ kaśyapaputtraviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 47 .
     siddhaḥ pūrṇaśca varhī ca pūrṇāyuśca mahāyaśāḥ ..)

vala, mi ṅa saṃvaraṇe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) mi, valayati vālayati . ṅa, valate dhanaṃ lokaḥ saṃvṛṇotītyarthaḥ . iti durgādāsaḥ ..

valabhiḥ, strī, (valabhi + kṛdikārāditi vā ṅīṣ .) vaḍabhī . iti śabdaratnāvalī amaraṭīkā ca .. (yathā, kathāsaritsāgare . 87 . 12 .

valabhī, strī, (valabhi + kṛdikārāditi vā ṅīṣ .) vaḍabhī . iti śabdaratnāvalī amaraṭīkā ca .. (yathā, kathāsaritsāgare . 87 . 12 .
     harmyaprāsādavalabhīṣvanviṣyan so'bhramanniśi .. purīviśeṣaḥ . yathā, bhaṭṭiḥ . 23 . 35 .
     kāvyamidaṃ vihitaṃ mayā valabhyāṃ śrīdharasenanarendrapālitāyām .
     kīrtirato bhavatānnṛpasya tasya kṣemakaraḥ kṣitipo yataḥ prajānām ..
)

valayaḥ, puṃ, klī, (valate āvṛṇoti hastādikamiti . val + valimalitanibhyaḥ kayan . uṇā° 4 . 99 . iti kayan .) svarṇādiracilaprakoṣṭhābharaṇam . bālā iti bhāṣā . tatparyāyaḥ . āvāpakaḥ 2 parihāryaḥ 3 kaṭakaḥ 4 . ityamaraḥ .. pārihāryaḥ 5 śaṃkhakaḥ 6 . iti śabdaratnāvalī .. kambuḥ 7 kuṇḍalam 8 . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 2 . 32 . 5 .
     sahemasūtrairmaṇibhiḥ keyūrairvalayairapi .. maṇḍalam . yathā, mārkaṇḍeye . 20 . 49 .
     aśrāntaḥ sakalaṃ bhūmervalayaṃ turagottamaḥ .
     samarthaḥ krāntumarkeṇa tavāyaṃ pratipāditaḥ ..
asthiviśeṣaḥ . yathā, suśrute śārīrasthāne 5 adhyāye ..
     kapālarucakataruṇavalayanalakasaṃjñāni .
     pāṇipādapārśvapṛṣṭhodaraḥsu valayāni .. vaidyakoktāgnikarmaviśeṣaḥ . yathā, suśrute . 1 . 12 . tatra rogādhiṣṭhānabhedādagnikarma caturdhābhidyate . tadyathā valayavindulekhāpratisāraṇānīti dahanaviśeṣāḥ .. * .. veṣṭanam . yathā, raghuḥ . 1 . 30 .
     savelāvapravalayāṃ parikhīkṛtasāgarām .
     ananyaśāsanāmurvīṃ śaśāsaikapurīmiva ..
)

valayaḥ, puṃ, (valayavadākṛtirastyasyeti . arśa āditvāt ac .) aṣṭādaśagalarogāntargatagalarogaviśeṣaḥ . yathā --
     valāsa evāyatamunnatañca śothaṃ karotpannagatiṃ nivārya .
     taṃ sarvathaivāprativārya vīryaṃ vivarjanīyaṃ valayaṃ vadanti .. * ..
atha galarogāṇāṃ cikitsā .
     kaṇṭharogeṣvasṛṅmokṣaistīkṣṇairnasyādikarmabhiḥ .
     cikitsakaścikitsāntu kuśalo'tra samācaret ..
     kvāthaṃ dadyācca dārvītvaṅnimbatārkṣyakaliṅgajam .
     harītakīkaṣāyo vā hito mākṣikasaṃyutaḥ ..
     kaṭukātiviṣādārupāṭhāmustākaliṅgakāḥ .
     gomūtrakathitāḥ pītāḥ kaṇṭharogavināśanāḥ ..
     mṛdvīkā kaṭukā vyoṣā dārvī tvak triphalā ghanam .
     pāṭhā rasāñjanaṃ dūrvā tejohveti sucūrṇitam ..
     kṣaudrayuktaṃ vidhātavyaṃ galaroge mahauṣadham .
     yogāstvete trayaḥ proktā vātapittakaphāpahāḥ ..
     javāgrajaṃ tejavatīṃ sapāṭhāṃ rasāñjanaṃ dāru niśāṃ sakṛṣṇām .
     kṣaudreṇa kuryāt guṭikāṃ mukhena tāṃ dhārayet sarvagalāmayeṣu ..
iti bhāvaprakāśaḥ .. * .. velā . kaṅkaṇam . iti jaṭādharaḥ .. (daṇḍavyūhaviśeṣaḥ . yathā, kāmandakīye nītisāre . 19 . 45 .
     sukhākhyo valayaścaiva daṇḍabhedāḥ sudurjayaḥ ..)

valayitaṃ, tri, (valayavat kṛtamiti . valaya + tatkarotīti ṇic tataḥ ktaḥ . yadbā, valayaṃ tadākṛtirjātamasyeti . valaya + itac .) veṣṭitam . ityamaraḥ .. (yathā, gītagovinde . 11 . 26 .
     nīlanalinamiva pītaparāgapaṭalabharavalayitamūlam .. yathā ca vairāgimaṅgale .
     indhanamālāvalayitabāhuḥ paradhanaharaṇe sākṣādrāhuḥ .
     raṇḍāyauvanabhañjanavīraḥ kīrtanapatane mallaśarīraḥ ..
)

valiraḥ, tri, (valate saṃvṛṇoti cakṣustārāmiti . vala + bāhulakāt kirac .) kekaraḥ . ityamaraḥ ..

va(ba)liśaṃ, klī, (valinā gandhavaddravyādyupahāreṇa śyati hinasti matsāniti . śo + kaḥ .) vaḍiśam . iti śabdaratnāvalī ..

va(ba)liśiḥ, strī, (valinā āhāropahāreṇa matsādīn śyati vināśavatīti . śo + bāhu lakāt kiḥ .) vaḍiśam . iti śabdaratnā valī ..

va(ba)liśī, strī, (valiśi + kṛdikārāditi ṅīṣ .) vaḍiśam . iti śabdaratnāvalī ..

va(ba)lūkaṃ, klī, (valate iti . vala saṃvaraṇe + valerūkaḥ . uṇā° 4 . 40 . iti ukaḥ .) padmamūlam . pakṣiviśeṣe, puṃ, . iti siddhāntakaumudyāmuṇādivṛttiḥ uṇādikoṣaśca ..

[Page 4,299b]
va(ba)lūlaḥ, tri, balavān . valaśabdāt gotṛṇetyādinā ūlapratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam .. asya pavargīyavakārāditve'pi tatrālikhitatvādatra likhanam ..

valka, ka bhāṣaṇe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, valkayati . bhāṣaṇaṃ kathanam . iti durgādāsaḥ ..

va(ba)lkaṃ, klī, (valate iti . vala saṃvaraṇe + śūkavalkolkāḥ . uṇā° 3 . 42 . iti kapratyayānto nipātitaḥ .) valkalaḥ . (yathā, raghau . 8 . 11 .
     guṇavat sutaropitaśriyaḥ pariṇāme hi dilīpavaṃśajāḥ .
     padavīṃ taruvalkavāsasāṃ prayatāḥ saṃyamināṃ prapedire ..
) śalkaḥ . iti medinīśabdaratnāvalyau .. khaṇḍam . iti viśvaḥ ..

va(ba)lkaḥ, puṃ, (vala saṃvaraṇe + kaḥ nipātitaśca .) paṭṭikāloghraḥ . iti rājanirghaṇṭaḥ ..

valkataruḥ, puṃ, (valkapradhānastaruriti madhyalopī samāsaḥ .) pūgavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

valkadrumaḥ, puṃ, (valkapradhāno drumaḥ .) bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya bhūrjaśabde jñātavyam ..)

va(ba)lkalaṃ, klī, (valate saṃvṛṇotīti . vala + bāhulakāt kalan .) tvacam . iti rājanirghaṇṭaḥ .. ḍālacini iti bhāṣā ..

va(va)lkalaḥ, puṃ klī, (valate saṃvṛṇotīti . vala + bāhulakāt kalan .) vṛkṣatvak . vākala iti bhāṣā . tatparyāyaḥ . tvak 2 balkam 3 . ityamaraḥ .. tvacā 4 tvacam 5 cocam 6 colakam 7 śalkam 8 challakam 9 challiḥ 10 challī 11 cotakam 12 . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 156 . 2 .
     tau tu pūrbeṇa kālena tapoyuktau babhūvatuḥ .
     kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau ..
)

valkalā, strī, (valkala + ṭāp .) śilāvalkā . iti rājanirghaṇṭaḥ ..

valkalodhraḥ, puṃ, (valkapradhāno lodhraḥ .) paṭṭikālodhraḥ . iti rājanirghaṇṭaḥ ..

valkavān [t] puṃ, (valkaḥ śalko'styasveti . valka + matup . masya vaḥ .) matsyaḥ . iti trikāṇḍaśeṣaḥ .. valkayukte, tri ..

valkilaḥ, puṃ, (valko'syāstīti . valka + ilac .) kaṇṭakaḥ . iti śabdaratnāvalī ..

valkutaṃ, klī, valkalaḥ . iti śabdacandrikā ..

valga, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) valgati . ayaṃ plutagatāviti bhaṭṭamallaḥ . iti durgādāsaḥ ..

valganaṃ, klī, (valga + lyuṭ .) plutagamanam . bahubhāṣaṇam . valgadhātorbhāve'naṭpratyayena niṣyannam ..

[Page 4,299c]
valgā, strī, (valgyate'śvo'nayeti . valga + karaṇe ghañ . ṭāp .) dantālikā . lāgām iti bhāṣā . tatparyāyaḥ . avakṣepaṇī 2 raśmiḥ 3 kuśā 4 . iti hemacandraḥ .. (yathā, rājataraṅgiṇyām . 5 . 347 .
     valganmadhye'śvavārāṇāṃ nṛtyate vāgravājinā .
     valgāṅkenodvahallambaṃ śirastraṃ vāmapāṇinā ..
)

valgitaṃ, klī, (valg + bhāve ktaḥ .) aśvasya viśeṣagamanam . tattu vegena vikṣiptoparicaraṇam . ityamarabharatau .. plutagamanam . (yathā, śiśupālavadhe . 2 . 27 .
     anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā .
     nimittādaparāddheṣordhānuṣkasyeva valgitam ..
) bahubhāṣaṇañca ..

va(ba)lguḥ, puṃ, (valate iti . vala prāṇane + valergukac . uṇā° 1 . 20 . iti upratyayaḥ . gugāgamaśca dhātoḥ .) chāgaḥ . sundare, tri . iti medinī . ge, 25 .. (yathā, raghau . 5 . 68 .
     taddvalgunā yugapadunmiṣitena tāvat sadyaḥ parasparatulāmadhirohatāṃ dve .
     paspandamānaparuṣetaratāramantaḥ cakṣustava pracalitabhramarañca padmam ..
)

va(ba)lgukaṃ, klī, (valgu + saṃjñāyāṃ svārthe vā kan .) candanam . vipinam . paṇam . rucire, tri . ityajayaḥ .. tatra pavargīyavakārādau likhito'yaṃ śabdaḥ . asmābhistu tatrālikhitatvādatra likhitaḥ ..

valgupatraḥ, puṃ, (valgu manojñaṃ patraṃ yasya .) vanamudgaḥ . iti śabdacandrikā ..

valgulā, strī, (valgu lātīti . lā + kaḥ . ṭāp .) vākucī . pakṣiviśeṣaḥ . śeṣasya paryāyaḥ . cakraviṣṭhā 2 divāndhā 3 niśācarī 4 svairiṇī 5 divāsvāpā 6 māṃseṣṭā 7 mātṛvāhiṇī 8 . iti rājanirghaṇṭaḥ ..

valgulikā, strī, (valgula + saṃjñāyāṃ kan . ṭāpi ata itvañca .) tailapāyikā . yathā --
     valgulikā mukhaviṣṭhā paroṣṇī tailapāyikā .. iti hemacandraḥ .. (yathā, kathāsaritsāgare . 55 . 79 .
     tato valgulikātastaṃ kṛṣṭvā paṭamadarśayat .
     sa citrakṛttāṃ citrasthāṃ rājñemadanasundarīm ..
)

valbha, ṅa bhakṣaṇe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) valbhate annaṃ lokaḥ . iti durgādāsaḥ ..

valbhaṇaṃ, klī, (valbha bhakṣaṇe + bhāve lyuṭ .) bhakṣaṇam . iti hemacandraḥ ..

valmikaḥ, puṃ klī, valmīkaḥ . iti śabdaratnavalī ..

valmikiḥ, puṃ klī, valmīkaḥ . ityamaraṭīkāyāṃ bharataḥ ..

va(ba)lmīkaḥ, puṃ, klī, (valate iti . vala saṃvaraṇe + alīkādayaśca . uṇā° 4 . 25 . ityatra valatermumāgamaśceti ujjvaladattoktyā kākananto nipātaḥ .) uyīkākṛtamṛttikāstūpaḥ . tatparyāyaḥ . vāmalūraḥ 2 nākuḥ 3 . ityamaraḥ .. valmikaḥ 4 vālmīkaḥ 5 vālmīkiḥ 6 vālmikiḥ 7 . iti taṭṭīkāyāṃ bharataḥ .. pugalakaḥ 8 śakramūrdhā 9 kṛmiśailakaḥ 10 . iti śabdaratnāvalī .. * .. (yathā, meghadūte . 15 .
     valmīkāgrāt prabhavati dhanuḥkhaṇḍamākhaṇḍalasya ..) tanmṛttikayā śaucaniṣedho yathā . viṣṇupurāṇam .
     valmīkamūṣikotkhātāṃ mṛdamantarjalāṃ tathā .
     śaucāvaśiṣṭāṃ gehācca nādadyāllepasambhavām .
     antaḥprāṇyavapannāñca halotkhātāṃ na kardamām ..
ityāhrikācāratattvam .. * .. devapratiṣṭhāyāṃ snānāt pūrvaṃ śilpidoṣaśāntyarthaṃ tanmṛttikayā kṣālanaṃ yathā --
     valmīkamṛttikābhistu gomayena subhasmanā .
     kṣālayet śilpisaṃsparśadoṣāṇāmupaśāntaye ..
valmīkamṛdādisnāne mantraviśeṣānupādānāt mantrānādeśe gāyattrīti śūlapāṇilikhitāt gāyattryā tattanmūlamantreṇa vā snānaṃ kārayitavyam . tayā snānaṃ yathā --
     snāpayet prathamaṃ devaṃ toyaiḥ pañcavidhairapi .
     pañcāmṛtaiḥ pañcagavyaiḥ pañcamṛtpiṇḍakairapi ..
     mṛttikā karidantasya parvatāśvakhurasya ca .
     kuśavalmīkasambhūtaṃ mṛtpañcakamudīritam ..
iti devapratiṣṭhātattvam ..

valmīkaḥ, puṃ, (valmīka uyīkākṛtamṛttikāstūpaḥ utpattikāraṇatvenāstyasyeti . ac .) vālmīkimuniḥ . rogaviśeṣaḥ . iti viśvaḥ .. atha valmīkarogasya lakṣaṇam .
     grīvāṃ sakakṣākarapādadeśe sandhau gale vā tribhireva doṣaiḥ .
     granthiḥ sa valmīkavadakriyāṇāṃ jātaḥ krameṇaiva gatapravṛddhiḥ ..
     mukhairanekaistvatitodavadbhirvisarpavat sarpati connatāgraiḥ .
     valmīkamāhurbhiṣajo vikāraṃ niṣpratyanīkaṃ cirajaṃ viśeṣāt ..
grīvā kṛkāṭikā . aṃsaḥ skandhaḥ . kakṣā bāhumūlam . galaḥ kaṇṭhaḥ . valmīkavadityanena pracuraśikharatvamuccatvamavagāḍhamūlatvañca sūcyate . niṣpratyanīkaṃ upacārāyogyam .. * .. atha tasya cikitsā .
     śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet .
     vidhānenārvudoktena śodhayitvā ca rodhayet ..
     balmīkantu bhavedyasya nātivṛddhamamarmajam .
     tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayed bhiṣak ..
     kulatthikānāṃ mūlaiśca guḍūcyā lavaṇena ca .
     ārevatasya mūlaiśca dantīmūlaistathaiva ca ..
     śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet .
     susnigdhaiśca sukhoṣṇaiśca bhiṣak tamupavāhayet ..
     pakvaṃ tadvā vijānīyādgatīḥ sarvā yathākramam .
     abhijñāya gatīśchittvā pradihyānmatimān bhiṣak ..
     saṃśodhya duṣṭamāṃsāni kṣāreṇa pratisārayet .
     vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak ..
     manaḥśilālabhallātasūkṣmailāgurucandanaiḥ .
     jātīpallavatakraiśca nimbatailaṃ vipācayet ..
     valmīkaṃ nāśayettaddhi bahucchidraṃ bahuvraṇam .
     pāṇipādopariṣṭāttu chidrairbahubhirāvṛtam ..
     valmīkaṃ yat saśophaṃ syādbarjyaṃ taddhi vijānatā ..
manaḥśilādyaṃ tailam . iti bhāvaprakāśaḥ .. (asya mṛdo vyavahāreṇa roganāśitvaṃ yathā --
     kṣaudrasarṣapavalmīkamṛttikāsaṃyutaṃ bhiṣak .
     gāḍhamutsādanaṃ kuryādūrustambhe pralepanam ..
iti vaidyakacakrāṇisaṃgrahe ūrustambhādhikāre ..)

valmīkiḥ, puṃ, valmīkaḥ . iti śabdamālā ..

valmīkaśīrṣaṃ, klī, (valmīkasya śīrṣamiva śīrṣamasya .) sroto'ñjanam . iti rājanirghaṇṭaḥ ..

valmīkūṭaṃ, klī, (valmīkasya valmīkasañcitaṃ vā kūṭam .) valmīkaḥ . iti hemacandraḥ ..

valyula t ka lūnipūtyoḥ . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) valyūlayati avavalyūlat . iti durgādāsaḥ ..

valyūla t ka lūnipūtyoḥ . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) valyūlayati avavalyūlat . iti durgādāsaḥ ..

valla, ṅa saṃvaraṇe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, vallate dhanaṃ lokaḥ saṃvṛṇotītyarthaḥ . iti durgādāsaḥ ..

vallaḥ, puṃ, (vallate saṃvṛṇotīti . valla + ac .) guñjātrayaparimāṇam . yathā --
     vallastriguñjo dharaṇañca te'ṣṭau . iti līlāvatī .. dviguñjā . iti vaidyakaparibhāṣā . (yathā --
     viṣaṭaṅkavalimlecchadantībījaṃ kramādbahu .
     dantyambumarditaṃ yāmaṃ rasastripurabhairavaḥ ..
     vallaṃ vyoṣeṇa cārdrasya rase ca sitayā saha ..
iti vaidyakarasendrasārasaṃgrahe jvarādhikāre ..) sārdhaguñjā . yathā --
     godhūmadvitayonmitā tu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣā matastaccatuḥ . ityādi rājanirghaṇṭaḥ ..

vallakī, strī, (vallate iti . valla + kvuṇ . gaurāditva . ṅīṣ .) vīṇā . ityamaraḥ .. (yathā, harivaṃśe . 84 . 111 .
     vallakīṃ vādyamāno hi saptasvaravimūrchitām ..) sallakīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     vallakī gajabhakṣyā ca suvahā surabhīrasā .
     maheruṇā kundurukī vallakī ca bahusravā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 4,300c]
vallabhaḥ, puṃ, (valla saṃvaraṇe + rāsivallibhyāñca . uṇā° 3 . 125 . iti abhac .) dayitaḥ . adhyakṣaḥ . sallakṣaṇaturaṅgamaḥ . iti medinī . bhe, 18 .. (jahruvaṃśīyavalākāśvasya puttraḥ . sa ca kuśikasya pitā . yathā, mahābhārate . 13 . 4 . 5 .
     vallabhastasya tanayaḥ sākṣāddharma ivāparaḥ .
     kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ ..
)

vallabhaḥ, tri, (valla + abhac .) priyaḥ . (yathā, kāmandakīyanītisāre . 5 . 19 .
     puttrebhyaśca namaskuryāt vallabhebhyaśca bhūpateḥ ..) adhyakṣaḥ . ityamaraḥ .. adhyakṣo'tra gavādhyakṣaḥ . iti svāmī ..

vallabhapālakaḥ, tri, (vallabhānāṃ aśvaviśeṣāṇāṃ pālakaḥ .) aśvarakṣakaḥ . iti bhūriprayogaḥ ..

vallabhā, strī, priyā . yathā --
     preyasī dayitā kāntā prāṇeśā vallabhā priyā .
     hṛdayeśā prāṇasamā preṣṭhā praṇayinī ca sā ..
iti hemacandraḥ ..

vallaraṃ, klī, (vallate iti . valla + aran .) kṛṣṇāguruḥ . iti rājanirghaṇṭaḥ .. mañjariḥ . iti śabdaratnāvalī .. gahanam . kuñjam . iti dharaṇiḥ ..

vallariḥ strī, (valla + kvip . vallaṃ saṃvaraṇaṃ ṛcchatīti . ṛ + aca iḥ . kṛdikārāditi vā ṅīṣ .) mañjarī . ityamarabharatau .. (latā . yathā, kumāre . 4 . 31 .

vallarī strī, (valla + kvip . vallaṃ saṃvaraṇaṃ ṛcchatīti . ṛ + aca iḥ . kṛdikārāditi vā ṅīṣ .) mañjarī . ityamarabharatau .. (latā . yathā, kumāre . 4 . 31 .
     anapāyini saṃśrayadrume gajabhagne patanāya vallarī ..) citramūlam . methikā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     methikā mithinirmethirdīpanī bahuputtrikā .
     bodhinī bahubījā ca jātigandhaphalā tathā ..
     vallarī caiva kāmanthā miśrapuṣpā ca kairavī .
     kuñcikā bahuparṇī ca pittajidvāyunuddvidhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame māge ..)

vallavaḥ, puṃ, (valla prītau + kvip . vallaṃ prītiṃ vātīti . vā + kaḥ .) gopaḥ . ityamaraḥ .. (yathā, māghe . 11 . 8 .
     drutatarakaradakṣāḥ kṣiptavaiśākhaśaile dadhati dadhani dhīrānāravān vāriṇīva .
     śaśinamiva suraughāḥ sāramuddhartumete kalasimudadhigurvī vallavā loḍayanti ..
) bhīmasenaḥ . iti medinī . ve, 44 .. (virāṭanagare chadmavāsakāle evāsya etannāma āsīt . yathāmahābhārate . 4 . 2 . 1 .
     paurogavo bruvāṇo'haṃ vallavo nāma nāmataḥ .
     upasthāsyāmi rājānaṃ virāṭamiti me matiḥ ..
)

vallavaḥ, tri, (vallamānandaṃ vāvīti . vā + kaḥ .) sūpakāraḥ . ityamaraḥ ..

vallavī, strī, (vallava + ṅīṣ .) vallavajātistrī . vallavapatnī . tatparyāyaḥ . ābhīrī 2 gopikā 3 gopī 4 mahāśūdrī 5 gopālikā 6 . iti śabdaratnāvalī .. (yathā, kirāte . 4 . 17 .
     sa mantharāvalgita-pīvarastanīḥ pariśramaklāntavilocanotpalāḥ .
     nirīkṣituṃ nopararāma vallavīrabhipranṛttā iva vārayoṣitaḥ ..
)

valliḥ, strī, (vallate saṃvṛṇoti vṛkṣādīniti . valla + sarvadhātubhya in . uṇā° 4 . 117 . itīn .) latā . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 12 . 184 . 13 .
     vallirveṣṭayate vṛkṣaṃ sarvataścaiva gacchati ..) pṛthivī . iti śabdamālā ..

vallikaṇṭakārikā, strī, (vallirūpā kaṇṭakārikā .) agnidamanīkṣupaḥ . iti rājanirghaṇṭaḥ ..

vallidūrvā, strī, (vallirūpā dūrvā .) mālādūrvā . iti rājanirghaṇṭaḥ ..

valliśākaṭapotikā, strī, (vallipradhānā śākaṭapotikā .) mūlapotī . iti rājanirghaṇṭaḥ ..

vallisūraṇaḥ, puṃ, (vallipradhānaḥ sūraṇaḥ .) atyamlaparṇī . iti rājanirghaṇṭaḥ ..

vallī, strī, (valli + ṅīṣ .) latā . ityamaraḥ .. sā ca bhūmiprasārā varṣamātrasthāyinī kuṣmāṇḍādyā . (yathā ca . vidārīsārivārajanīguḍucyo'jaśṛṅgīcetivallīsaṃjñaḥ .. iti suśrute sūtrasthāne 38 adhyāyaḥ .. yathā ca, rāmāyaṇe . 2 . 80 . 6 .
     latāvallīśca gulmāṃśca sthānūnaśmana eva ca .
     janāste cakrire mārgaṃ chindanto vividhān drumān ..
) ajamodā . iti medinī . le, 38 .. kaivartikā . cavyam . iti rājanirghaṇṭaḥ ..

vallīgaḍaḥ, puṃ, (vallīrūpo gaḍaḥ .) matsyaviśeṣaḥ . bholā iti vālikaḍā iti ca bhāṣā . asya guṇāḥ . laghutvam . rūkṣatvam . anabhiṣyanditvam . marutkaratvam . saryatvam . kaphanāśanatvañca . iti rājavallabhaḥ ..

vallījaṃ, klī, (vallyāṃ latāyāṃ jāyate iti . jana + ḍaḥ .) marīcam . iti rājanirghaṇṭaśabdacandrike .. (yathā, bṛhatsaṃhitāyām . 8 . 13 .
     bhādrapade vallījaṃ niṣpattiṃ yāti pūrvaśasyañca ..)

vallībadarī, strī, (vallīrūpā badarī .) bhūbadarī . iti rājanirghaṇṭaḥ ..

vallīmudgaḥ, puṃ, (vallīṣu jāto mudgaḥ .) makuṣṭakaḥ . iti rājanirghaṇṭaḥ ..

vallīvṛkṣaḥ, puṃ, (vallīvat dīrgho vṛkṣaḥ .) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

valluraṃ, klī, (vallyate āvriyate latādineti . valla + bāhulakāt urac .) kuñjam . mañjarī . kṣetram . nirjalasthānam . śādvalaḥ . iti hemacandraḥ .. gahanam . iti medinī . re, 210 .. viśvadhararatnāvalīṣu vallaramiti pāṭhaḥ ..

vallūraṃ, tri, (vallyate saṃvriyate iti . valla + kharjipiñjādibhya ūrolacau . uṇā° 4 . 90 . iti ūrac .) ātapādinā śuṣkamāṃsam . ityamaraḥ . 2 . 6 . 63 .. (tasyābhakṣyatvaṃ yathā, manuḥ . 5 . 13 .
     nimajjataśca matsyādān saunaṃ vallūrameva ca .. vallūraṃ śuṣkamāṃsam . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) śūkaramāṃsam . iti medinī . re, 210 .. vanakṣetram . vāhanam . ūṣarabhūmiḥ . iti hemacandraḥ ..

vallyā, strī, (valla + bhāve ghañ . vallāya saṃvaraṇāya sādhuḥ . valla + yat .) dhātrīvṛkṣaḥ . iti hārāvalī ..

va(ba)lvajaḥ, puṃ, (valve parvate jāyate iti . jan + ḍaḥ .) ulapaḥ . iti hemacandraḥ .. vāva iti khyātatṛṇam . ityamaraḥ .. valate bhuvaṃ veṣṭayati viśāditvāt vapratyaye valvaḥ parvataḥ tatra jātā valvajāḥ ityanye . svabhāvāt bahutve valvajāḥ . eko valvaja iti bhāṣyakāravacanādekatvamapi ataeva sumano'psarovalvajāderveti pākṣikabahutvārthaṃ kramadīśvarasūtram . iti taṭṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 2 . 43 .
     muñjālābhe tu kartavyāḥ kuśāśmāntakavalvajaiḥ .
     trivṛtā granthinaikena tribhiḥ pañcabhireva vā ..
)

va(ba)lvajā, strī, (valve parvate jāyate iti . jana + ḍaḥ . ṭāp .) tṛṇaviśeṣaḥ . sāve vāge iti hindī bhāṣā . tatryāyaḥ . dṛḍhapatrī 2 tṛṇekṣuḥ 3 tṛṇavalvajā 4 mauñjīpatrā 5 dṛḍhatṛṇā 6 pānīyāśrā 7 dṛḍhakṣurā 8 . asyā guṇāḥ . madhuratvam . śītatvam . pittadāhatṛṣāpahatvam . vātaprakopaṇatvam . rucyatvam . kaṇṭhaśuddhikāritvañca . iti rājanirghaṇṭaḥ ..

valha, ka tviṣi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, valhayati . tviṣi dīptau . iti durgādāsaḥ ..

valha, ṅa śraiṣṭhe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṅa, valhate dhanī śreṣṭhaḥ syādityarthaḥ .

vaśa, lu spṛhi . iti kavikalpadrumaḥ .. (adā°para°-saka°-seṭ .) lu, vaṣṭi dhanaṃ lokaḥ . iti durgādāsaḥ ..

vaśaṃ, klī, (vaśa + vaśiraṇyorupasaṃkhyānam . 3 . 3 . 58 . ityasya vārtikoktyā ap .) icchā . prabhutvam . āyattatā . iti śabdaratnāvalī .. (yathā, mahābhārate . 12 . 134 . 7 .
     vaśe balavatāṃ dharmaḥ sukhaṃ bhogavatāmiva ..)

vaśaṃvadaḥ tri, (vaśaṃ tavāhaṃ vaśa iti vākyaṃ vadatīti . vaśa + vad + priyavaśe vadaḥ khac . 3 . 2 . 38 . iti khac . arurdviṣadantasya mum . 6 . 3 . 67 . iti mum .) vaśaṃ vadati yaḥ . āyattakaravākyavaktā . iti mugdhabodhavyākaraṇam .. (vaśībhūtaḥ . yathā, rājataraṅgiṇyām . 4 . 395 .
     sa jahāra durācāro bhūbhṛt lobhavaśaṃvadaḥ ..)

[Page 4,301c]
vaśaḥ, tri, (vaṣṭīti . vaśa + ac .) āyattaḥ . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 8 . 17 .
     guṇāḍhyo'pi tadākarṇya sadyaḥ khedavaśo'bhavat ..)

vaśaḥ, puṃ, (vaśa + bhāve ap .) icchā . iti saṃkīrṇavarge amaraḥ .. (uśyate iṣyate iti . vaśa + karmaṇi ap .) veśyāgṛham . āyattatā . prabhutvam . iti trikāṇḍaśeṣaḥ .. janma . iti hemacandraḥ .

vaśakā, strī, (vaśena āyattatayā kāyati śobhate iti . kai + kaḥ .) vaśyā nārī . iti śabdaratnāvalī ..

vaśakriyā, strī, (vaśasya kriyā karaṇam .) vaśīkaraṇam . tatparyāyaḥ . saṃvadanam 2 . ityamaraḥ 3 maṇimantrauṣadhairvaśīkaraṇaṃ saṃvadanaṃ saṃpūrvo vadirvaśīkaraṇe bhāve'naṭ . saṃvadanā ca iti kecit . karaṇe'naṭi vaśakriyāsādhane maṇimantrādāvapi . jayaśriyaḥ saṃvadanaṃ yatastaditi raghuḥ . saṃcalanaṃ iti pāṭhāntaram . iti taṭṭīkāyāṃ bharataḥ ..

vaśagā, strī, (vaśaṃ gacchatīti . gama + ḍaḥ .) vaśībhūtā . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 43 . 32 ..
     gāṅgādivākarasutājalacāruhārāṃ dhātrīṃ samudrarasanāṃ vaśagāṃ karoti .. asminnarthe vācyaliṅga evāyaṃ śabdaḥ . yathā, mahābhārate . 4 . 6 . 12 .
     dadāni te hanta varaṃ yamicchasi praśādhi matsyān vaśago'smyahaṃ tava ..)

vaśā, strī, (vaśa spṛhi + ac . ṭāp . vaśiraṇyorupasaṃkhyānam . iti ap vā .) bandhyā . (asyā dhanaṃ rājñā rakṣitavyam . yathā, manuḥ . 8 . 28 .
     vaśā'puttrāsu caivam syādrakṣaṇaṃ niṣkulāsu ca .
     pativratāsu ca strīṣu vidhavāsvāturāsu ca ..
) sutā . yoṣā . strīgavī . kariṇī . iti medinī . śe, 13 .. (yathā, kathāsaritsāgare . 6 . 110 .
     asicyata sa tābhiśca vaśābhiriva vāraṇaḥ ..) bandhyā gavī . ityamaraḥ .. (yathā, ṛgvede . 2 . 7 . 5 .
     tvaṃ no asi bhāratāgne vaśābhirukṣabhiḥ .. vaśābhirvandhyābhirgobhiḥ . iti tadbhāṣye sāyaṇaḥ .. vaśībhūtā . yathā, gāruḍe . 183 adhyāye .
     saptabhirmantritaṃ kṛtvā karavīrasya puṣpakam .
     strīṇāmagre bhrāmayecca kṣaṇādbai sā vaśā bhavet ..
)

vaśāḍhyakaḥ, puṃ, (vaśayā āḍhyakaḥ . pracuravaśāvattvāt tathātvam .) śiśumāraḥ . iti śabdaratnāvalī ..

vaśāpāyī [n], puṃ, (vaśāṃ pibatīti . pā + ṇiniḥ .) kukkuraḥ . iti śabdamālā ..

vaśi, klī, (vaśa + bhāve in .) vaśitvam . iti śabdamālā ..

vaśikaḥ, tri, śūnyam . ityamaraḥ . 3 . 1 . 56 ..

[Page 4,302a]
vaśikā, strī, (vaśo vaśīkaraṇaṃ sādhyatvenāstyasyā iti . vaś + ṭhan .) aguruḥ . iti śabdacandrikā ..

vaśitā, strī, (vaśino bhāvaḥ . vaśin + tal .) vaśitvam . iti hemacandraḥ .. (yathā, bhāgavate . 11 . 15 . 16 .
     nārāyaṇe turīyākhye bhagavacchabdaśabdite .
     mano mayyādadhadyogī maddharmā vaśitāmiyāt ..
)

vaśitvaṃ, klī, (vaśino bhāvaḥ . vaśin + tva .) āyattatvam . (yathā, ṣaḍratne . 1 .
     śāstraṃ sucintitamapi praticintanīyamārādhito'pi nṛpatiḥ pariśaṅkanīyaḥ .
     aṅke sthitāpi yuvatiḥ parirakṣaṇīyā śāstre nṛpe ca yuvatau ca kuto vaśitvam ..
) śivasyāṣṭaiśvaryāntargataiśvaryaviśeṣaḥ . yathā --
     animā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
     īśitvañca vaśitvañca tathā kāmāvaśāyitā ..
vaśitvaṃ svātantryaṃ yena svatantraścarati ityamaraṭīkāyāṃ bharataḥ ..

vaśinī, strī, (vaśo vaśīkaraṇaṃ sādhyatvenāstyasyā iti . vaś + iniḥ . ṅīp .) vandā . śamīvṛkṣaḥ . iti śabdaratnāvalī ..

vaśiraṃ, klī, (uśyate iṣyate iti . vaśa + bāhulakāt kirac . yadvā, vaśiṃ vaśatvaṃ rātīti . rā + kaḥ .) sāmudralavaṇam . ityamaraḥ ..

vaśiraḥ, puṃ, (vaśa + kirac .) gajapippalī . ityamaraḥ .. (asya paryāyo yathā --
     karipippalī karuṇā kapivallī kapillikā .
     śreyasī vaśiraścāpi gajāhvā gajapippalī ..
bhuliṭā iti khyātaḥ . asya paryāyo yathā --
     pārvateyaśca karabho vaśiraḥ kapipippalī .
     jāmātāsau kvacitproktaḥ sūryāvartaḥ sito'paraḥ ..
iti baidyakaratnamālā ..) cavyam . iti rājanirghaṇṭaḥ .. apāmārgaḥ . iti medinī . re, 208 .. vacā . iti śabdacandrikā ..

vaśiṣṭhaḥ, puṃ, (vaśavatāṃ vaśināṃ śreṣṭhaḥ . vaśavat + iṣṭhan . vinmatorlaka . 5 . 3 . 65 . iti luk .) yadvā, variṣṭhaḥ . pṛṣodarāditvāt sādhuḥ . asya niruktiryathā, mahābhārate . 13 . 93 . 89 .
     vaśiṣṭho'smi variṣṭho'smi vaśe vāsagṛheṣvapi .
     vaśiṣṭhatvācca vāsācca vaśiṣṭha iti viddhi mām ..
) svanāmakhyātamuniḥ . tapayyāyaḥ . arundhatījāniḥ 2 . iti hemacandraḥ .. arundhatīnāthaḥ 3 vāśiṣṭhaḥ 4 . iti śabdaratnāvalī .. sa tu brahmaṇaḥ prāṇebhyo jātaḥ . tasya bhāryā kardamakanyā arundhatī . puttrāḥ saptarṣayaḥ . iti śrībhāgavatamatam .. api ca .
     vaśiṣṭhaśca tatho rjayāṃ sapta puttrānajījanat .
     kanyāñca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām ..
     rajo gātrordvabāhuśca mavanaścānavastathā .
     sutapāḥ śukra ityete sapta puttrā mahaujasaḥ .
     sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ .
     ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ sutāḥ ..
iti kaurme 12 adhyāyaḥ .. mitrāvaruṇayoḥ puttraḥ . yathā --
     iti pṛṣṭā narendreṇa kathyatāmiti bhūpate .
     vaśiṣṭhaṃ codayāmāsuḥ samastāste tapodhanāḥ ..
     munibhiḥ preritaḥ so'pi yathāvadyatamānasaḥ .
     yogamāsthāya suciraṃ maitrāvaruṇirātmavān ..
anyacca .
     mitrāvaruṇayoścaiva kuṇḍino ye pariśrutāḥ .
     ekārṣeyāstathaivānye vaśiṣṭhā nāma viśrutāḥ ..
     ete pakṣā vaśiṣṭhānāṃ smṛtā hyekādaśaiva tu .
     aṣṭāvete samākhyātā brahmaṇo mānasāḥsutāḥ ..
iti vahnipurāṇe ghṛtadhenuvidhivārāhaprādurbhāvādhyāyau ..

vaśīkaraṇaṃ, klī, (vaśa + kṛ + bhāve lyuṭ . abhūtatadbhāve cviḥ .) maṇimantrauṣadhairāyattīkaraṇam . iti bharatajaṭādharau .. asya paryāyaḥ vaśakriyāśabde draṣṭavyaḥ .. * .. tatsādhanauṣadhāni yathā --
     brahmadaṇḍī vacā kuṣṭhaṃ priyaṅgunāgakeśaram .
     dadyāttāmbūlasaṃyuktaṃ strīṇāṃ mantreṇa tadvaśam ..
oṃ nārāyaṇāya svāheti .
     tāmbūlaṃ dīyate yasya sa vaśī syānna saṃśayaḥ . oṃ hari hari svāhā .. 1 ..
     godantaṃ haritālañca saṃyuktaṃ kākajihvayā .
     cūrṇaṃ kṛtvā yasya śire dīyate sa vaśī bhavet .. 2 ..
     khañjarīṭasya māṃsantu madhunā saha peṣayet .
     ṛtukāle yonilepāt puruṣo dāsatāmiyāt .. 3 ..
     aguruṃ gugguluñcaiva nīlotpalasamanvitam .
     guḍena dhūpayitvā tu rājadvāre priyo bhavet .. 4 ..
     śvetāparājitāmūlaṃ piṣṭaṃ rocanayā yutam .
     yaṃ paśyettilakenaiva vaśīkuryān nṛpālaye .. 5 ..
     kākajihvā vacā kuṣṭhaṃ nimbapatraṃ sakuṅkumam .
     ātmaraktaṃ sabhāveyaṃ vaśī bhavati mānavaḥ .. 6 ..
     oṃ namaḥ sarvasattvebhyo namaḥ . siddhiṃ kuru kuru svāhā .
     saptabhirmantritaṃ kṛtvā karavīrasya puṣpakam .
     strīṇāmagre bhrāmayecca kṣaṇādvai sā vaśā bhavet .. 7 ..
     brahmadaṇḍī vacā patraṃ madhunā saha peṣayet .
     aṅgalepācca vanitā nānyaṃ bhartāramicchati .. 8 ..
     mūlaṃ jayantyā vaktvasthaṃ vyavahāre jayapradam .. 9 ..
     bhṛṅgarālasya bhūlantu piṣṭaṃ śukreṇa saṃyutam .
     akṣiṇī cāñjayitvā tu vaśīkuryānnaraṃ kila .. 10 aparājitāśiphāṃ dadyānnīlotpalasamanvitām .
     tāmbūlena pradānācca vaśīkaraṇamuttamam .. 11 ..
     catuḥṣaṣṭikalāḥ prīktāḥ kāmaśāstre vaśīkarāḥ .
     āliṅganādyā nṛstrīṇāṃ kumāryādervaśīkarāḥ ..
     12 ..
     rocanāṃ nāgapuṣpāṇi vilvapuṣpaṃ priyaṅgavaḥ .
     kuṅkumaṃ candanañcaiva tilakena jagadbaśe .. 13 ..
     durālabhā vacā kuṣṭhaṃ kuṅkumañca śatāvarī .
     tilatailena saṃyuktaṃ yonilepāt vaśo naraḥ .. 14 ..
     nimbakāṣṭhasya dhūpena dhūpayitvā bhagaṃ striyaḥ .
     subhagā syāt sā ca rudra patirdāso bhaviṣyati ..
     15 ..
     māhiṣaṃ navanītañca kuṣṭhañca madhuyaṣṭikā .
     saubhāgyaṃ bhagalepāt syāt patirdāso bhavettadā ..
     16 ..
     pañca raktāni puṣpāṇi pṛthagjātyā samāharet .
     kuṅkumena samāyuktamātmaraktasamanvitam ..
     puṣpeṇa tu sa piṣṭvā ca rocanāyāṃ samekataḥ .
     striyā puṃsā kṛto rudra tilako'yaṃ vaśīkaraḥ ..
     17 ..
     brahmadaṇḍā tu puṣpeṇa yāne pāne vaśīkaraḥ .. 18 ..
     oṃ gaṃ gaṇapataye svāheti .
     ayaṃ gaṇapatermantro dhanavidyāpradāyakaḥ ..
     imamaṣṭasahasrañca japtvā baddhvā śikhāṃ tataḥ .
     vyavahāre jayaḥ syācca śatajāpyānnṛṇāṃ priyaḥ ..
     19 ..
     tilānāntu ghṛtāktānāṃ kṛṣṇānāṃ rudra homayet .
     aṣṭottarasahasrantu rājā vaśyastribhirdinaiḥ .. 20 ..
     hrīṃkāraṃ savisargañca prātaḥsūryasamadyutim .
     strīṇāṃ lalāṭe vinyasya vaśyatāṃ nayati dhruvam ..
     21 ..
     yastu juhuyādayutaṃ śuciḥ prayatamānasaḥ .
     dṛṣṭimātre sadā tasya vaśamāyānti yoṣitaḥ .. 22 ..
     manaḥśilā patrakañca sagorocanakuṅkumam .
     ebhiḥ kṛte ca tilake sadā strī vaśatāmiyāt ..
     23 ..
     sahadevo bhṛṅgarājaḥ sitāparājitā vacā .
     tenaiva tilakaṃ kṛtvā trailokyaṃ vaśatāmiyāt .. 24 gorocanā mīnapittamābhyāñca kṛtavārtikām .
     yaḥ pumāṃstilakaṃ kuryādvāmahastakaniṣṭhayā .
     sa karoti vaśaṃ sarvaṃ trailokyaṃ nātra saṃśayaḥ ..
     25 ..
     gorocanā mahādeva ṛtuśoṇitabhāvitā .
     tataḥ kṛtācca tilakānmānavaṃ yaṃ nirīkṣate .
     tañca sarvaṃ vaśaṃ kuryānnātra kāryā vicāraṇā ..
     26 ..
     nāgeśvarañca śaileyaṃ tvak patrañca harītakī .
     candanaṃ kāṣṭhasūkṣmailā raktaśālisamanvitā .
     etairdhūpo vaśakaraḥ smaravāṇa iveśvara .. 27 ..
     ratikāle mahādeva pārvatīpriya śaṅkara .
     nijaśukraṃ gṛhītvā tu vāmahastena yaḥ pumān .
     kāminīcaraṇaṃ vāmaṃ limpet sa syāt striyāḥ priyaḥ .. 28 ..
     saindhavañca mahādeva pārāvatamalaṃ madhu .
     ebhirliptantu liṅgaṃ vai kāminīvaśakṛdbhavet .. 29 ..
     puṣpāṇi pañcaraktāni gṛhītvā yāni kāni ca .
     taṇḍulañca priyaṅguñca peṣayedekayogataḥ .
     anena liptaliṅgasya kāminī vaśatāmiyāt ..
30 .. iti māruḍe 183 . 186 . 189 adhyāyāḥ ..
     athānyat saṃpravakṣyāmi vaśīkaraṇamuttamam .
     yena vijñānamātreṇa mantrāḥ siddhyanti tatkṣaṇāt ..
     pratimāṃ kārayeddevi ! palena rajatasya ca .
     palārdhena maheśāni ! sādhyasya pratimāṃ śive ..
     haritālaṃ palārdhañca haridrācūrṇakaṃ tathā .
     gartaṃ kṛtvā sārdhahastaṃ yatra niḥkṣipya sundari ! ..
     raktāsanaṃ tatra dattvā viśettadgatamānasaḥ .
     caturdikṣu maheśāni ! patākā viniveśayet ..
     raktāsane copaviśya pūrbāsyo japamārabhet .
     pūjāyā niyamaṃ devi ! jānīhi naganandini ..
     tilapūrṇaghaṭaṃ tatra sthāpayettatra deśikaḥ .
     prāṇapratiṣṭhāmantreṇa prāṇān saṃsthāpayedbudhaḥ ..
     adhaḥ kṛtvā pūjayitvā pravālamālayā japet .
     daśasāhasrajāpena prayogārho bhavettataḥ ..
     praṇavaṃ pūrbamuccārya māyābījaṃ dvitīyakam .
     kā tvaṃ tvallākinīyuktaṃ vāmakarṇendubhūṣitam ..
     tato raktapadaṃ brūyāccāmuṇḍe tadanantaram .
     sādhyanāma tato nyasya vaśamānaya tatparam ..
     vahnijāyāvadhirmantro japeddaśasahasrakam .
     daśāṃśādipramāṇena homādīṃśca samācaret ..
     prātaḥ snātvā haviṣyāśī śucirbhūtvā jitendriyaḥ .
     prātaḥkālaṃ samārabhya japenmadhyandināvadhi ..
     jape samāpte deveśi ! huneddine dine śubhe .
     jātīpuṣpasya homena vaśayennātra saṃśayaḥ ..
     karpū ramiśritaistoyaistarpayet paradevatām .
     pūrbaṃ praṇavamuddhṛtya cāmuṇḍāṃ pravadettataḥ ..
     tarpayāmyagnijāyāntaṃ mantraṃ jānīhi sundari ! .
     anenaiva vidhānena saṃtarpya paradevatām ..
     siddhiḥ prayogāddeveśi ! jāyate nātra saṃśayaḥ .
     abhiṣekaṃ tataḥ kuryāt śaṅkari prāṇavallabhe ..
     praṇavañca maheśāni ! cāmuṇḍāṃ tadanantaram .
     abhiṣiñcāmi tatpaścāt hṛdantenābhiṣiñcayet ..
     taddaśāṃśena deveśi ! brāhmaṇān bhojayettadā .
     evaṃ kṛte maheśāni ! vaśīkaraṇamuttamam ..
     jāyate nātra sandehaḥ satyaṃ satyaṃ na saṃśayaḥ .
     kāmatulyaśca nārīṇāṃ ripūṇāṃ śamanopamaḥ ..
     yāvajjīvitaparyantaṃ smarabāṇa iveśvari ! .
     jāyate nātra sandehaḥ satyaṃ suragaṇārcite .. * ..
     śletāparājitāmūlaṃ peṣayedrocanāyutam .
     śatenāmantritaṃ kṛtvā tilakaṃ kārayettataḥ ..
     vaśayennātra sandehaḥ satyaṃ satyaṃ maheśvari ! .
     candrasūryau yadi vṛthā tadā niṣphalabhāgbhavet ..
     raktavastreṇa cāmuṇḍāṃ toṣayedbahuyatnataḥ .
     suvarṇaṃ dakṣiṇā deyā vittānusārataḥ priye ! ..
     ādyante mahatīṃ pūjāṃ kuryāttasyā varānane ! .
     pañcadinaprayogeṇa rājānaṃ vaśamānayet ..
     tava prītyai mahādevi ! kathitaṃ bhuvi durlabham ..
iti bṛhannīlatantram ..

vaśībhūtaḥ, tri, vaśyatāṃ prāptaḥ . avaśo vaśo bhūta ityarthe cvipratyayena niṣpannaḥ ..

vaśīraḥ, puṃ, (vaś + īran .) gajapippalī . iti jaṭādharaḥ ..

[Page 4,303b]
vaśyaṃ, klī, (vaśāya vaśīkaraṇāya sādhu . tatra sādhuḥ . 4 . 4 . 98 . iti yat .) lavaṅgam . iti śabdacandrikā ..

vaśyaḥ, tri, (vaśamadhīnatvaṃ gata iti . vaś + vaśaṃ gataḥ . 4 . 4 . 86 . iti yat .) āyattatāṃ gataḥ . tatparyāyaḥ . praṇeyaḥ 2 . ityamaraḥ .. vaśaḥ 3 . iti śabdaratnāvalī .. (yathā, mārkaṇḍeyapurāṇe . 39 . 17 .
     mṛdutvaṃ sevyamānāstu siṃhaśādrdūlakuñjarāḥ .
     yathā yānti tathā prāṇo vaśyo bhavati yoginaḥ ..
agnidhrasya pañcamaḥ puttraḥ . yathā, mārkaṇḍeye . 53 . 34 .
     harirvarṣastṛtīyastu caturtho'bhūdilāvṛtaḥ .
     vaśyaśca pañcamaḥ putro hiraṇyaḥ ṣaṣṭha ucyate ..
)

vaśyakā, strī (vaśyā + svārthe kan .) vaśagā strī . iti śabdaratnāvalī ..

vaśyā, strī, (vaśya + ṭāp .) vaśībhūtā nārī . tatparyāyaḥ . vaśagā 2 vaśāsyā 3 vaśyakā 4 . iti śabdaratnāvalī .. (yathā, uttararāmacarite 1 aṅke . 1 .
     yaṃ brāhmaṇamiyaṃ devī vāgvaśyevānuvartate .
     uttaraṃ rāmacaritaṃ tatpraṇītaṃ prayokṣyate ..
)

vaṣa, vadhe . iti kavikalpadrumaḥ . (bhvā°-para°saka°-seṭ .) vaṣati . iti durgādāsaḥ ..

vaṣaṭ, vya, devoddeśyakahavistyāgamantraḥ . ityamaraḥ .. svāhā śrauṣaṭ vauṣaṭ vaṣaṭ svadhā ete pañcaśabdā devahavirdāne vahnimukhahutau vartante . devāya haviṣo dānaṃ devahavirdānaṃ tatra devā indrādayaḥ . atra pitaro devatā iti smṛteste'pi devāḥ havirdāna ityanena ete mantrā iti sūcitam . iti bharataḥ .. (yathā, ṛgvede . 10 . 115 . 9 .
     iti tvāgne vṛṣṭihotrasya puttrā upastutāsa ṛṣayo'vocan .
     tāṃśca pāhi gṛṇataśca sūrīn vaṣaḍ vaṣaḍityūrdhvāso anakṣan namo nama ityūrdhāso anakṣan ..
)

vaṣaṭkāraḥ, puṃ, (vaṣaṭ ityasya kāraḥ karaṇaṃ yatra .) devoddeśyakayāgaḥ . tatparyāyaḥ . devayajñaḥ 2 āhutiḥ 3 homaḥ 4 hotram 5 . iti hemacandraḥ .. (yathā kātantre kṛtṣaṣṭhe ityuṇādikeṣu kāraśabdena vā samāsaḥ . yathā vaṣaṭkāraḥ . svāhākāraḥ ..)

vaṣaṭkṛtaṃ, tri, (vaṣaḍiti mantreṇa kṛtam .) hutam . ityamaraḥ ..
     agnau hutantu yaddhavyaṃ tat syāttriṣu vaṣaṭkṛtam .. iti śabdaratnāvalī ca ..

vaṣka, ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) kvipi vaṭ . ṅa, vaṣkate . iti durtādāsaḥ ..

[Page 4,303c]
vaṣkayaḥ, puṃ, (vaṣkate iti . vaṣka gatau + bāhulakāt ayan .) ekahāyano vatsaḥ . ityamaraṭīkāyāṃ rāyamukuṭadhṛtaśākaṭāyanaḥ ..

vaṣkayaṇī, strī, (vaṣkaya ekahāyano vatsaḥ . tena nīyate iti . nī + kvip . gaurāditvāt ṅīṣ . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam . vaṣkayiṇīti pāṭhe . vaṣkayo'styasyā iti . ata ini ṭhanau . iti iniḥ . aṭ kupvāṅiti ṇatvam .) ciraprasūtā gauḥ . ityamaraḥ .. vaṣkate parikrāmati vaṣkayaścirakālīnavatsaḥ vaknā iti khyātaḥ . vaṣka ṅa gatau nāmnīti ayaḥ vaṣkayastvekahāyano vatsa iti koṣaḥ tadyogāt vaṣkayiṇī naikājāditi in . vaṣkayaṇīti pāṭhe gotṛṇetyādināpāmāditvāt naḥ nadāditvādīp . duṣyamuṣatī gaveṣitavaṣkayiṇīti mūrdhanyaṣamadhye gadasiṃhaḥ . iti taṭṭīkāyāṃ bharataḥ ..

vasa, ai au nivāse . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-aniṭ .) ai, usyāt . au, avātsīt . iti durgādāsaḥ ..

vasa, ka snehacchidośca . iti kavikalpadrumaḥ .. (curā°-para°-aka°-saka°-ca seṭ .) sneha iha prītiḥ . ka, vāsayati bandhuḥ . cakārāt vadhe ca . iti durgādāsaḥ ..

vasa, t ka vāse . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) vasayati . iti durgādāsaḥ ..

vasa, ya u ir stambhe . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ . uditvāt ktvāveṭ .) ya, vasyati . u, vasitvā vastvā . ir, avasat avāsīt avasīt . asmāt puṣāditvānnityaṃ ṅa, ityanye . stambha iha namratārahitībhāvaḥ . yo vasyatyariṣviti halāyudhaḥ . iti durgādāsaḥ ..

vasa, la ṅa stṛtau . iti kavikalpadrumaḥ .. (adā°ātma°-saka°-seṭ .) stṛtiriha ācchādanapūrbakadhāraṇam . la ṅa, vaste lokaḥ vastram . iti durgādāsaḥ ..

vasatiḥ, strī, (vasa nivāse + vahivasyartibhyaścit . uṇā° 4 . 60 . iti bhāvādhikaraṇādau atiḥ) . vāsaḥ . (yathā, amaruśatake . 11 .
     dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahinīṃ bālāṃ ciraṃ dhyāyatā .
     adhvanyena vimuktakaṇṭhakaruṇaṃ rātrau tathā kranditaṃ grāmīṇairvra jato janasya vasatirgrāme niṣiddhā yathā, ..
) yāminī . niketanam . iti medinī . te, 150 .. (yathā, kumāre . 4 . 11 .
     rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ .
     vasatiṃ priya ! kāmināṃ priyāḥ tvadṛte prāpayituṃ ka īśvaraḥ ..
)

vasatī, strī, (vasati + kṛdikārāditi ṅīṣ .) vāsaḥ . yāminī . niketanam . iti medinī . te, 150 ..

vasanaṃ, klī, (vasyate ācchādyate'neneti . vas + lyuṭ .) vastram . ityamaraḥ .. (yathā, gītagovinde . 1 . 12 .
     vahasi vapuṣi viśade vasanaṃ jaladābhaṃ halahatibhītimilitayamunābham .
     keśavadhṛtahaladhararūpa ! jaya jagadīśa hare ! ..
vasanamiti . vas + bhāve lyuṭ .) chādanam . iti medinī . ne, 123 .. (vasa + āghāre lyuṭ .) nivāsaḥ . (yathā, mahābhārate . 5 . 43 . 60 .
     maunānna sa munirbhavati nāraṇyavasanānmuniḥ .
     svalakṣaṇantu yo veda sa muniḥ śreṣṭha ucyate ..
) strīkaṭībhūṣaṇam . iti śabdaratnāvalī ..

vasanā, strī, (vasa + yucṃ .) strīkaṭībhūṣaṇam . yathā --
     sārasanaṃ sāraśanaṃ vasanā vaśanā tathā .
     vasanaṃ vallanañceti strīkaṭībhūṣaṇe bhavet ..
iti śabdaratnāvalī ..

vasantaḥ, puṃ, (vasantyatra madanotsavā iti . vasa + tṝbhūvahivasibhāsisādhigaḍimaṇḍijinandibhyaśca . uṇā° 3 . 128 . iti jhac .) ṛtuviśeṣaḥ . sa ca caitravaiśākhamāsadbayātmakaḥ . yathā . madhuśca mādhavaśca vāsantikāvṛtuḥ . iti malamāsatattvadhṛtā śrutiḥ .. (phālgunacaitrātmakaśceti kecit . vasantaḥ kumbhamīnayoritiprayoḥdarśanāt .. * ..) tatparyāyaḥ .. puṣpasamayaḥ 2 surabhiḥ 3 . ityamaraḥ .. madhuḥ 4 . iti śabdaratnāvalī .. mādhavaḥ 5 phalguḥ 6 . iti jaṭādharaḥ .. ṛturājaḥ 7 puṣpamāsaḥ 8 pikānandaḥ 9 kāntaḥ 10 kāmasakhaḥ 11 .. tatkālīnajalaguṇāḥ . kaṣāyatvam . madhuratvam . rūkṣatvañca . iti rājanirghaṇṭaḥ .. (yathā, ṛtusaṃhāre . 6 . 2 .
     drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyāḥ sakāmāḥ pavanaḥ sugandhiḥ .
     sukhāḥ pradoṣā divasāśca ramyā sarvaṃ priye ! cārutaraṃ vasante ..
yathā ca .
     hemante cīyate śleṣmā vasante ca prakupyati .
     prāyeṇa praśamaṃ yāti svayameva samīraṇaḥ .
     śaratkāle vasante ca pittaṃ prāvṛḍṛtau kaphaḥ ..
iti pūrbakhaṇḍe dbitīye'dhyāye śārṅgadhareṇoktam ..
     muditakokilakūjitakānanaṃ madanasūcakakiṃśukaśobhitam .
     kusumasaurabharañjitabhūdharaṃ ..
     kalitamattamadhuvratalālasam ..
     makaraketanavāṇasamākulaṃ muditameva samastamidaṃ jagat .
     malayamārutakḷptaguṇānvitaḥ kaphakaro hi vasantaṛturbhavet .
     kaphajakopavināśanānalaṃ vamanamāvanarūkṣaniṣevaṇam ..
     vividhaḥ suratānandaḥ saṃśramaḥ kaphavāraṇaḥ .
     kaṭukṣārāmlakāḥ sevyāḥ śodhanaṃ kaphasambhave ..
     vyāyāmaśramasaṃrodhakhinno viśrāntamānasaḥ .
     evaṃ kriyāsamāpanno naraḥ śīghraṃ sukhī bhavet ..
iti vasantopacāraḥ .. ihi hārīte prathamasthāne caturthe'dhyāye .. * ..
     kaphaścito hi śiśire vasante'rkāṃśutāpitaḥ .
     hatvāgniṃ kurute rogānatastaṃ tvarayā jayet ..
     tīkṣṇairvamananasyādyairlaghurūkṣaiśca bhojanaiḥ .
     vyāyāmodvartanāghātairjitvā śleṣmāṇamulvaṇam ..
     snāto'nuliptaḥ karpūracandanāgurukuṅkumaiḥ .
     purāṇayavagodhūmakṣaurajāṅgalaśūlyabhuk ..
     sahakārarasonmiśrānāsvādya priyayārpitān .
     priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān ..
     saumanasyakṛto hṛdyān vayasyaiḥ sahito pibet .
     nirgadānāsavāriṣṭasīdhumārdvīkamādhavān ..
     śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu vā .
     dakṣiṇānilaśīteṣu parito jalavāhiṣu ..
     adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu .
     parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu ..
     vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu .
     goṣṭhīkathābhiścitrābhirmadhyāhnaṃ gamayet sukhī ..
     guruśītadivāsvapnasnigdhāmlamadhurāṃstyajet ..
iti vābhaṭe sūtrasthāne tṛtīye'dhyāye ..
     hemante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ .
     kāyāgniṃ vādhate rogāṃstataḥ prakurute bahūn ..
     tasmādvasante karmāṇi vamanādīni kārayet .
     gurvamlasnigdhamadhuraṃ divāsvapnañca varjayet ..
     vyāyāmodvartanaṃ dhūmaṃ kavaḍagrahamajjanam ..
     sukhāmbunā śaucavidhiṃ śīlayet kusumāgame candanāgurudigdhāṅgo yavagodhūmabhojanaḥ ..
     śārabhaṃ śaśamaiṇeyaṃ māṃsaṃ lāvakapiñjalam .
     bhakṣayennigada sīdhuṃ pibenmādhvīkameva vā ..
     vasante'nubhavet strīṇāṃ kānanānāñca yauvanam ..
iti carake sūtrasthāne ṣaṣṭhe'dhyāye .. madhumādhavau vasantaḥ . phālgunacaitrau vasantaḥ . tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantvāpaśca prasannāḥ snigdhā atyarthaṃ gurvāstā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityāt gauravādupalepācca śleṣmaṇaḥ sañcayamāpādayanti sa sañcayo vasante'rkaraśmipravilāpita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati . pūrbāhṇe vasantasya liṅgam .
     diśo vasante vimalāḥ kānanairupaśobhitāḥ .
     kiṃśukāmbhojavakulacūtāśokādipuṣpitaiḥ ..
     kokilāṣaṭpadagaṇairupagītā manoharāḥ .
     dakṣiṇānilasaṃvītāḥ sumūkhāḥ palvalojjvalāḥ ..
iti suśrute sūtrasthāne ṣaṣṭhe'dhyāye .. * ..) asyādhiṣṭhātṛdevatotpattiryathā -- manmatha uvāca .
     kariṣye'haṃ tava vibho vacanāddharamohanam .
     kintu yoṣinmahāstraṃ me tataḥ kāntāṃ bhavān sṛja ..
     mayā saṃmohite śambhau yayā tasyānumohanam .
     kāryaṃ manoramāṃ kāmāṃ tāṃ nideśaya lokabhṛt ..
     tāmahaṃ nahi paśyāmi yayā tasyānumohanam .
     kartavyamadhunā dhātastatropāyaṃ tataḥ kuru ..
     mārkaṇḍeya uvāca .
     evaṃvādini kandarpe dhātā lokapitāmahaḥ .
     kayā saṃmohanīyo'yamiti cintāṃ jagāma ha ..
     cintāviṣṭasya tasyātha niḥśvāso yo viniḥsṛtaḥ .
     tasmādvasantaḥ saṃjātaḥ puṣpavrātavibhūṣitaḥ ..
     cūtāṅkurāṃstatkalikāṃ vibhradbhramarasaṃhatim .
     kiṃśukān sārasā reje praphulla iva pādapaḥ ..
     śoṇarājīvasaṅkāśaḥ phullatāmarasekṣaṇaḥ .
     sandhyoditākhaṇḍaśaśipratimāsyaḥ sunāsikaḥ ..
     śaṅkhavacchravaṇāvartaḥ śyāmakuñcitamūrdhajaḥ .
     sandhyāṃśumālisadṛśaḥ kuṇḍaladbayamaṇḍitaḥ ..
     pramattavāraṇagatirvistīrṇahṛdayasthalaḥ .
     pīnasthūlāyatabhujaḥ kaṭhorakarayugmakaḥ ..
     suvṛttorukaṭījaṅghaḥ kambugrīvonnatāṃsakaḥ .
     gūḍhajatruḥ pīnavakṣaḥ saṃpūrṇaḥ sarvalakṣaṇaiḥ ..
     tādṛśe'tha samutpanne sampūrṇe kusumākare .
     vavau vāyuḥ sasurabhiḥ pādapā api puṣpitāḥ ..
     pikāśca neduḥ satataṃ pañcamaṃ madhurasvarāḥ .
     praphullapadmā abhavan sarasyaḥ svacchapuṣkarāḥ ..
iti kālikāpurāṇe 4 adhyāyaḥ .. * .. haramohanakāle asya karmāṇi yathā --
     madhuśca kurute karma yadyattasya vimohane .
     tat śṛṇuṣva mahābhāga nityaṃ tasyocitaṃ punaḥ ..
     campakān keśarānāmrān karuṇān pāṭalāṃstathā .
     nāgakeśarapunnāgān kiṃśukān ketakān vakān ..
     mādhavīmallikāparṇasārān kuruvakāṃstathā .
     utphullayati tatra sma yatra tiṣṭhati vai haraḥ ..
     sarāṃsyutphullapadmāni vījayan malayānilaiḥ .
     sugandhi kṛtavān yatnāt atīva śaṅkarāśramam ..
     latāḥ sarvāḥ sumanaso nūtanāṅkurasañcayāḥ .
     vṛkṣān rucirabhāvena veṣṭayanti sma tatra ca ..
     tān vṛkṣāṃścārupuṣpaughāṃstaiḥ sugandhisamīraṇaiḥ .
     dṛṣṭvā kāmavaśaṃ yāto na tatra munirapyuta ..
     tadgaṇā api lokeśa nānābhāvaiḥ suśobhanaiḥ .
     ramante sma surāḥ siddhā ye ye cāpi tapodhanāḥ ..
     na tasya punarasmābhirdṛṣṭaṃ mohasya kāraṇam .
     bhāvaṃ na kurute kāmaṃ kāyotthamapi śaṅkaraḥ ..
iti kālikāpurāṇe 7 adhyāyaḥ .. * .. vasante varṇanīyāni yathā --
     surabhau dolā kokilamārutasūryagatitarudalodbhidāḥ .
     jātītarapuṣpacayāmramañjarībhramarajhaṅkārāḥ ..
iti kavikalpalatāyāṃ prathamastavakaḥ .. * .. atisāraḥ . iti śabdaratnāvalī .. ṣaḍrāgāntargatadvitīyarāgaḥ . yathā --
     rāgāḥ ṣaḍeva tu proktā rāgiṇyastriṃśadeva tu .
     bhairavo'tha vasantaśca naṭanārāyaṇastathā ..
ityādi .. tasya pañcarāgiṇyo yathā --
     āndolitā ca deśākhyā lolā prathamamañjarī .
     mandārī ceti rāgiṇyo vasantasya sadānugāḥ ..
asya dhyānaṃ yathā --
     śikhaṇḍivarhoccayabaddhacūḍaḥ puṣṇan pikaṃ cūtalatāṅkureṇa .
     bhraman mudā vāmamanojñamūrtirmataṅgamattaḥ sa vasantarāgaḥ ..
asya gānasamayo yathā --
     śrīpañcamyāḥ samārabhya yāvat syācchayanaṃ hareḥ .
     tāvadvasantarāgasya gānamuktaṃ manīṣibhiḥ ..
iti saṅgītadāmodaraḥ .. kallināthamate asya ṣaḍrāgiṇyo yathā . āndhulī 1 gamakī 2 paṭhamañjarī 3 gauḍakarī 4 dhāmakalī 5 devaśākhā 6 .. hanūmanmate hindolarāgaputtranāmāno'syāṣṭau puttrāḥ . kintu teṣāṃ madhye vibhāsasthāne hindola iti likhitam .. someśvaramate tasya ṣaḍrāgiṇyo yathā . deśī 1 devagirī 2 vairāṭī 3 ṭoḍikā 4 lalitā 5 hindolī 6 .. tanmate asya rāgasya rāgiṇīsahitasya vasantarturgānasamayaḥ . iti saṅgītaśāstram .. * .. tālaviśeṣaḥ . yathā --
     jayamaṅgalagandharvamakarandatribhaṅgamāḥ .
     ratitālo vasantaśca jagajjhampo'tha gāruṇiḥ ..
ityādi ..
     vasantatāle kartavyo nagaṇo magaṇastathā .
     jagajajhampe guruścaiko virāmāntañca khadvayam ..
iti saṅgītadāmodaraḥ ..

vasantakaḥ, puṃ, (vasanta + saṃjñāyāṃ kan .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (rumaṇvato narmasūhṛdaḥ puttraḥ . yathā, kathāsaritsāgare . 9 . 44 .
     supratīkasya puttraśca rumaṇvānityajāyata .
     yo'sya narmasuhṛttasya puttro'jani vasantakaḥ ..
)

vasantakusumaḥ, puṃ, (vasante kusumaṃ yasya .) vṛkṣaviśeṣaḥ . yathā --
     vasantakusumaḥ seluḥ śayito dvijakutsitaḥ .. iti śabdamālā ..

vasantakusumākaraḥ, puṃ, auṣadhaviśeṣaḥ . yathā --
     pravālarasamauktikāmbaramidaṃ caturbhagabhāk pṛthak pṛthagatha smṛte rajatahemato dvyaṃśake .
     ayobhujagaraṅgakaṃ trilavakaṃ vimardyākhilaṃ śubhe'hani vibhāvayet bhiṣagidaṃ dhiyā saptaśaḥ ..
     dravairvṛṣaniśekṣujaiḥ kamalamālatīpuṣpajaiḥ payaḥkadalikandajairmalayajaiṇanābhyudbhavaiḥ .
     vasantakusumākaro rasapatirdvivallo'śitaḥ samastagadahṛdbhavet kila nijānupānairayam ..
iti vṛddhayogataraṅgiṇī .. (athāparaśca .
     dvibhāgaṃ hāṭakaṃ candraṃ trayo vaṅgāhikāntakāḥ .
     caturbhāgaṃ śuddhamabhraṃ pravālaṃ mauktikantathā ..
     bhāvayedgavyadugdhena bhāvanekṣurasena ca .
     vāsālākṣārasodīcyarambhākandaprasūnakaiḥ ..
     śatapatrarasenaiva mālatyāḥ kuṅkumodakaiḥ .
     paścādmṛgamadairbhāvyaṃ sugandhirasasambhavam ..
     kusumākaravikhyāto vasantapadapūrbakaḥ .
     guñjādvayena saṃsevyaḥ sitāmadhvājyasaṃyutaḥ ..
     mehaghnaḥ kāntidaścaiva kāmadaḥ puṣṭidastathā .
     valīpalitanāśaśca śrutibhraṃśaṃ vināśayet .
     puṣṭido balya āyuṣyaḥ puttraprasavakāraṇaḥ ..
     pramehān viṃśatiñcaiva kṣayamekādaśantathā .
     tathā somarujaṃ hanti sādhyāsādhyamathāpi vā ..
iti vaidyakarasendrasārasaṃgrahe rasāyanādyadhikāre ..)

vasantaghoṣī [n], puṃ, (vasante vasantakāle ghoṣati virauti vasantaṃ ghoṣayati vijñāpayatīti vā . ghuṣa + ṇiniḥ .) kokilaḥ . iti kecit ..

vasantajā, strī, (vasante jāyate iti . jana + ḍaḥ .) vāsantīlatā . iti rājanirghaṇṭaḥ .. (vasantakālodbhave, tri ..)

vasantatilakaṃ, klī, (vasantasya tilakamiva .) puṣpaviśeṣaḥ . caturdaśākṣarapādacchandoviśeṣaḥ . yathā --
     jñeyaṃ vasantatilakaṃ ta bha jā ja gau gaḥ ..
     phullaṃ vasantatilakaṃ tilakaṃ vanālyā līlāparaṃ pikakulaṃ kalamatra rauti .
     vātyeṣa puṣpasurabhirmalayādrivāto yāto hariḥ sa mathurāṃ vidhinā hatāḥ smaḥ ..
iti chandomañjarī .. * .. auṣadhaviśeṣaḥ . yathā --
     akṣāralūdahanasaindhavaviśvaśakracūrṇaṃ karañjasahitaṃ mathitena pītam .
     naivaṃ prarohati punargudajaḥ svahetostasmai vasantatilakairapi kalpakalpam ..
iti vṛttaratnāvalyāṃ gudajarogacikitsā .. (anyavidhamauṣadham . yathā --
     hemno bhasmakamabhrakaṃ dviguṇitaṃ lauhāstrayaḥ pāradāścatvāro niyatantu vaṅgayugalañcaikīkṛtaṃ mardayet .
     muktāvidrumayo rasena samatā gokṣuravāsekṣuṇā sarvaṃ vanthakarīṣakeṇa sudṛḍhaṃ guptaṃ pacet saptadhā ..
     kastūrīghanasāramarditarasaḥ paścāt susiddho bhavet .
     kāsaśvāsasapittavātakaphajitpāṇḍukṣayādīn haret śūlādigrahaṇīṃ viṣādiharaṇo mehāṃstathā viṃśatim ..
     hṛdrogādiharo jvarādiśamano vṛṣyo vayovardhanaḥ śreṣṭhaḥ puṣṭikaro vasantatilako mṛtyuñjayenoditaḥ ..
iti vaidyakarasendrasārasaṃgrahe rasāyanādyadhikāre ..)

vasantadūtaḥ, puṃ, (vasantasya dūta iva .) āmravṛkṣaḥ . kokilaḥ . pañcamarāgaḥ . iti viśvamedinyau ..

vasantadūtī, strī, (vasantasya dūtīva .) pāṭalīvṛkṣaḥ . mādhavīlatā . iti medinī . te, 233 .. gaṇikārī . pikī . iti rājanirghaṇṭaḥ ..

vasantadruḥ, puṃ, (vasantasya drurvṛkṣaḥ .) āmravṛkṣaḥ . iti śabdamālā ..

vasantapañcamī, strī, (vasantasya pañcamī .) śrīpañcamī . yathā --
     makarasthe sahasrāṃśau śuklapakṣe yaśasvini ! . ityārabhya .
     pañcamyāñca jagaddhātrīṃ prātareva nadījalaiḥ .
     snāpayitvā salakṣmīkāṃ kumbhairmārakatairapi ..
     vasantapañcamī nāma sarvapāpapramocanī .
     vasantañca samabhyarcya kandarpaṃ saratiṃ priye ! ..
     vasantarāgaśravaṇāt śriyamāpnotyabhīpsitām .
     śrīpañcamīntu kecittāṃ munayaḥ pravadanti vai .
     vartayedekabhaktena śriyo na vicyutirbhavet ..
iti matsyasūkte 55 paṭalaḥ .. anyacca .
     māghasya śuklapañcamyāṃ mahāpūjāṃ samācaret .
     navaiḥ pravālaiḥ kusumairanulepairviśeṣataḥ ..
     nīrājanotsavaṃ kṛtvā bhaktyā saṃmānya vaiṣṇavān .
     vasantarāgaṃ janayan gītanṛtyādi kārayet ..
taduktam .
     śrīpañcamīṃ samārabhya yāvat syācchayanaṃ hareḥ .
     vasantarāgaḥ kartavyo nānyadā tu kadācaneti ..
     kṛtvā vasantapañcamyāṃ śrīkṛṣṇasyārcanotsavam .
     syādbasanta iva preyān vṛndāvanavihāriṇaḥ ..
iti haribhaktivilāse 14 vilāsaḥ ..

vasantasakhaḥ, puṃ, (vasantasya sakhā . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) kāmadevaḥ . iti halāyudhaḥ ..

vasantotsavaḥ, puṃ, (vasantasya utsavaḥ .) phālagunotsavaḥ . yathā --
     phālgunyāṃ paurṇamāsyāntu vidadhyādvaiṣṇavaiḥ saha śrīkṛṣṇapriyabhaktasya vasantasyārcanotsavam ..
     bhaviṣyottarato jñeyastadvidhiścedapekṣate .
     yaḥ śrīyudhiṣṭhirasyokto vyaktaṃ bhagavatā svayam ..
tanmāhātmyañca tatraiva .
     evaṃ yaḥ kurute pārtha śāstroktaṃ phālgunotsavam .
     matprasādācca siddhyanti tasya sarve manorathāḥ ..
     vṛtte tuṣārasamaye sitapañcadaśyāṃ prātarvasantasamaye samupasthite ca .
     saṃprāśya cūtakusumaṃ saha candanena satyaṃ hi pārtha puruṣo'bdaśataṃ sukhī syāt ..
iti śrīharibhaktivilāse 14 vilāsaḥ .. (vasantakālodbhavotsavamātram . yathā, kathāsaritsāgare . 4 . 49 .
     atha tasmin mahāveśo vasantotsavavāsare .
     āyayau prathame yāme kumārasacivo niśi ..
)

vasā, strī, (vasati vaste vā . vasa nivāse vasa ācchādane vā + ac . striyāmāp .) māṃsaprabhavadhātuviśeṣaḥ . ityamaraḥ .. (yathā, suśrute śārīrasthāne 4 adhyāye .
     śaddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā ..) asyā vivaraṇaṃ medaḥśabde draṣṭavyam .. māṃsarohiṇī . iti rājanirghaṇṭaḥ ..

vasāḍhyaḥ, puṃ, (vasayā āḍhyaḥ . pracuravasāvattvādasya tathātvam .) śiśumāraḥ . iti trikāṇḍaśeṣaḥ ..

vasiḥ, puṃ, (vaste ācchādayatyanena vasyate ācchādanapūrvakaṃ dhriyate iti vā . vasa ācchādane + khanikaṣyañjīti . uṇā° 4 . 139 . iti iḥ .) vasanam . ityuṇādikoṣaḥ ..

vasiraṃ, klī, (vas + kirac .) sāmudralavaṇam . gajapippalī . iti dharaṇyamaraṭīke .. (asya guṇā yathā --
     vasiraṃ śītapākyañca sāruṣkaranibandhanam .
     viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam ..
iti suśrute sūtrasthāne 46 adhyāye .. puṃ, raktāpāmārgaḥ . tatparyāyo yathā --
     rakto'nyo vasiro vṛttaphalo dhāmārgavo'pi ca .
     pratyakparṇī keśaparṇī kathitā kapipippalī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vasiṣṭhaḥ, puṃ, (vaśiṣṭhaḥ . pṛṣodarāditvāt śasya saḥ .) vaśiṣṭhamuniḥ . iti dvirūpakoṣaḥ ..

vasu, klī, (vasatyaneneti . vasa + śṝsvṛsnihīti . uṇā° 1 . 11 . iti uḥ .) ratnam . dhanam . ityamaraḥ .. (yathā, raghuḥ . 8 . 31 .
     balamārtabhayopaśāntaye viduṣāṃ satkṛtaye bahuśrutam .
     vasu tasya vibhorna kevalaṃ guṇavattāpi paraprayojanam ..
) vṛddhauṣadham . śyāmam . iti medinī . se, 6 .. hāṭakam . iti viśvaḥ .. jalam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

vasuḥ, puṃ, (vasatīti . vasa + uḥ .) vakavṛkṣaḥ . analaḥ . raśmiḥ . gaṇadevatāviśeṣaḥ . ityamaraḥ .. sa cāṣṭa saṃkhyātaḥ . yathā --
     dharo dhruvaśca somaśca viṣṇuścaivānilo'nalaḥ .
     pratyūṣaśca prabhāsaśca vasavo'ṣṭau kramāt smṛtāḥ ..
iti bharataḥ .. dakṣo dvitīyajanmani ṣaṣṭhamanvantare asikryāṃ patnyāṃ ṣaṣṭikanyā janayāmāsa . tāḥ prajāpatibhyo dattavān . dharmāya daśa . tāsāṃ nāmāni . bhānurlambā kakudyāmirviśvā sādhyā marutvatī vasurmuhūrtā saṅkalpā . āsāṃ madhye vasoraṣṭau vasavaḥ puttrā yathā . droṇaḥ prāṇaḥ dhruvaḥ arkaḥ agniḥ doṣaḥ vāstuḥ vibhāvasuriti . droṇasya abhimatyāṃ patnyāṃ harṣaśokabhayādayaḥ puttrāḥ . 1 . prāṇasya urjasvatyāṃ dvau puttrau sahasrāyuḥ purojavaśca . 2 . dhruvasya dhāraṇyāṃ puraḥ puttraḥ . 3 . arkasya vāsanāyāṃ tarṣādayaḥ puttrāḥ . 4 . agnervasordhārāyāṃ draviṇakādayaḥ puttrāḥ . 5 . doṣasya śarvaryāṃ śiśumāro hareraṃśaḥ . 6 . vāstorāṅgirasyāṃ viśvakarmā . viśvakarmaṇaḥ puttraścākṣuṣo manurabhūt . viśve sādhyā manoḥ sutāḥ . 7 . vibhāvasoruṣāyāṃ trayaḥ puttrāḥ vyuṣṭarociṣātapanāmānaḥ . 8 . iti śrībhāgavatamatam .. * .. matāntare aṣṭau vasavo yathā -- dharaḥ 1 dhruvaḥ 2 somaḥ 3 sāvitraḥ 4 anilaḥ 5 analaḥ 6 pratyūṣaḥ 7 prabhāsaḥ 8 . iti mahābhārate dānadharmaḥ .. api ca .
     āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ .
     pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ ..
     āpasya puttro vaitaṇḍyaḥ śramaḥ śrānto dhvanistathā .
     dhruvasya puttro bhagavān kālo lokaprakālanaḥ ..
     somasya bhagavān varcā varcasvī yena jāyate .
     dharasya puttro draviṇo huto havyavahastathā ..
     manoharāyāḥ śirasaḥ prāṇo'tha ramaṇastathā .
     anilasya śivā bhāryā tasyāḥ puttraḥ purojavāḥ ..
     avijñātagatiścaiva dvau puttrāvalinasya tu .
     agniputtraḥ kumārastu śarastambe vyajāyata ..
     tasyāḥ śākho viśākhaścānaigameyaśca pṛṣṭajāḥ .
     pratyūṣasya viduḥ puttraṃ ṛṣiṃ nāmnā ca devalam ..
     dvau puttrau devalasyāpi kṣamāvantau manīṣiṇau .
     bṛhaspateśca bhaginī varastrī brahmacāriṇī ..
     prabhāsasya tu sā bhāryā vasūnāmaṣṭamasya ca .
     viśvakarmā mahābhāgastasyāṃ jajñe prajāpatiḥ ..
iti vahnipurāṇe kaśyapīyaprajāsarganāmādhyāyaḥ kaurme 14 adhyāyaśca .. * .. (ete vaśiṣṭhasya dhenuṃ nandinīmapahṛtya tacchāpagrastā pṛthivyāṃ śantanuputtrā āsan . teṣu dyaunāmā vamureva kuruvṛddho bhīṣmaḥ . etadvivaraṇaṃ yathā, devībhāgavate . 2 . 3 . 24 -- 44 .
     etasmin samaye cāṣṭau vasavaḥ strīsamanvitāḥ .
     vaśiṣṭhasyāśramaṃ prāptā ramamāṇā yadṛcchayā ..
     pṛthvādīnāṃ vasūnāñca madhye ko'pi vasūttamaḥ .
     dyaurnāmā tasya bhāryātha nandinīṃ gāṃ dadarśa ha ..
     dṛṣṭvā patiṃ sā papraccha kasyeyaṃ dhenuruttamā .
     dyaustāmāha vaśiṣṭhasya gauriyaṃ śṛṇu sundari ! ..
     dugdhamasyāḥ pibedyastu nārī vā puruṣo'thavā .
     ayutāyurbhavennūnaṃ sadaivāgatayauvanaḥ .
     tacchrutvā sundarī prāha martyaloke'sti me sakhī .
     uśīnarasya rājarṣeḥ puttrī paramaśobhanā ..
     tasyā hetormahābhāga ! savatsāṃ gāṃ payasvinīm .
     ānayasvāśramaśreṣṭhaṃ nandinīṃ kāmadāṃ śubhām ..
     yāvadasyāḥ payaḥ pītvā sakhī mama sadaiva hi .
     mānuṣeṣu bhavedekā jarārogavivarjitā ..
     tacchrutvā vacanaṃ tasyā dyaurjahāra ca nandinīm .
     avamatya muniṃ dāntaṃ pṛthvādyaiḥ sahito'naghaḥ ..
     hṛtāyāmatha nandinyāṃ vaśiṣṭhastu mahātapāḥ .
     ājagāmāśramapadaṃ phalānyādāya satvaraḥ ..
     nāpaśyat sa yadā dhenuṃ savatsāṃ svāśrame muniḥ .
     mṛgayāmāsa tejasvī gahvareṣu vaneṣvapi ..
     nāsāditā yadā dhenuścukopātiśayaṃ muniḥ .
     vāruṇiścāpi vijñāya dhyānena vasubhirhṛtām ..
     vasubhirme hṛtā dhenuryasmānmāmavamanya vai .
     tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ ..
     evaṃ śaśāpa dharmātmā vasūṃstān vāruṇiḥ svayam .
     śrutvā vimanasaḥ sarve prayayurduḥkhitāśca te ..
     śaptāḥ sma iti jānanta ṛṣiṃ tamupacakramuḥ .
     prasādayantastamṛṣiṃ vasavaḥ śaraṇaṃ gatāḥ ..
     munistānāha dharmātmā vasūndīnān puraḥsthitān .
     anusaṃvatsaraṃ sarve śāpamokṣamavāpsyatha ..
     yeneyaṃ vihṛtā dhenurnandinī mama vatsalā .
     tasmāddyaurmānuṣe dehe dīrghakālaṃ vasiṣyati ..
     te śaptāḥ pathi gacchantīṃ gaṅgāṃ dṛṣṭvā saridvarām .
     ūcustāṃ praṇatāḥ sarve śaptāṃ cintāturāṃ nadīm ..
     bhaviṣyāmo vayaṃ devi ! kathaṃ devāḥ sudhāśanāḥ .
     mānuṣāṇāñca jaṭhare cinteyaṃ mahatī hi naḥ ..
     tasmāttvaṃ mānuṣī bhūtvā janayāsmān saridvare ! .
     śantanurnāma rājarṣistasya bhāryā bhavānadhe ! ..
     jātān jātān jale cāsmān nikṣipasva surāpage ! .
     evaṃ śāpavinirmokṣo bhavitā nātra saṃśayaḥ ..
     tathetyuktāśca te sarve jagmurlokaṃ svakaṃ punaḥ .
     gaṅgāpi nirgatā devī cintyamānā punaḥ punaḥ ..
) yoktram . rājā . iti medinī . se, 6 .. dhanādhipaḥ . iti viśvaḥ .. sādhuḥ . iti śabdaratnāvalī .. pītamudgaḥ . vṛkṣaḥ . iti hemacandraḥ .. puṣkariṇī . iti siddhāntakaumudyāmuṇādivṛttiḥ .. śivaḥ . sūryaḥ . ityanekārthakoṣaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 87 .
     vasuprado vāsudevo vasurvasumanā hariḥ ..
     vasanti bhūtānyatra eteṣu svayamapīti vasuḥ . iti tatra śāṅkarabhāṣyam ..) kulīnakāyasthasya paddhativiśeṣaḥ . yathā śūdrāṇāṃ nāmakaraṇe vasughoṣādipaddhatiyuktanāmatvañca bodhyam . ityudvāhatattvam .. aṣṭasaṃkhyā . yathā --
     yugmāgnikṛtabhūtāni ṣaṇmunyorvasurandhrayoḥ .. iti tithyāditattvam .. (vakulaḥ . bṛhadvola sarīti ca khyātaḥ . asya paryāyo yathā --
     śivamallī pāśupata ekāṣṭhīlo vuko vasuḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vasuḥ, strī, (vas + uḥ .) dīptiḥ . vṛddhauṣadham . iti śabdaratnāvalī .. (dakṣasya kanyāviśeṣaḥ . sā tu dharmasya patnīnāmanyatamā . iti viṣṇupurāṇam . 1 . 15 . 105 ..)

vasuḥ, tri, (vas + uḥ .) madhuram . śuṣkam . iti hemacandraḥ ..

vasukaṃ, klī, (vasuvat kāyatīti . kai + kaḥ .) sāmbharilavaṇam . ityamaraḥ .. pāṃśavam . vāstūkam . iti rājanirghaṇṭaḥ ..

vasukaḥ, puṃ, (vasuḥ sūryastannāmnā kāyatīti . kai + āto'nupeti kaḥ .) arkavṛkṣaḥ . ityamaraḥ .. śivamallī . iti medinī . ke, 152 .. puṣpaviśeṣaḥ . sa tu śvetaraktabhedena dvividhaḥ . tatparyāyaḥ . vasuḥ 2 śaivaḥ 3 vakaḥ 4 śivamallikā 5 pāśupataḥ 6 śivamataḥ 7 sureṣṭaḥ 8 śivaśekharaḥ 9 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . pāke śītatvam . dīpanatvam . ajīrṇavātagulmanāśitvam . śvetasya rasāyanatvañca . iti rājanirghaṇṭaḥ .. (asya paryāyāntaraṃ yathā --
     vakapuṣpaḥ kākaśīrṣaḥ sthūlapuṣpaḥ śivapriyaḥ .
     vasukaḥ kākanāmā ca vasuhaṭṭaḥ svapūrakaḥ ..
iti vaidyakaratnamālāyām ..)

vasukīṭaḥ, puṃ, (vasuni dhane kīṭa iva prārthakatvāt .) yācakaḥ . iti hārāvalī . 38 ..

vasucchidrā, strī, mahāmedāvṛkṣaḥ . iti ratnamālā rājanirghaṇṭaśca .. (tathāsyāḥ paryāyo yathā --
     mahāmedā vasucchidrā tridantī devatāmaṇiḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vasudaḥ, puṃ, (vasūni dadātīti . dā + kaḥ .) kuberaḥ . iti dhanadaśabdadarśanāt .. (yathā, harivaṃśe . 81 . 15 .
     sanandagopasya gṛhaṃ vāsāya vasudopamaḥ .
     avatīrya tato yānāt praviveśa mahābalaḥ .. * ..
vasu dhanaṃ dadātīti . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 42 .
     subhujo durdharo vāgmī mahendro vasudo vasuḥ ..) dhanadātari, tri .. (yathā, mahābhārate . 12 . 120 . 30
     amoghakrodhaharṣasya svayaṃkṛtyānvavekṣituḥ .
     ātmaprayayakoṣasya vasudaiva vasundharā ..
)

vasudevaḥ, puṃ, (vasunā dhanena dīvyatīti . div + ac .) śrīkṛṣṇajanakaḥ . tatparyāyaḥ . thyānakadundubhiḥ 2 . ityamaraḥ .. śūraḥ 3 kṛṣṇapitā 4 . iti śabdaratnāvalī .. asya vivaraṇaṃ yathā -- nārāyaṇa uvāca .
     kaśyapo vasudevaśca devamātā ca devakī .
     pūrbapuṇyaphalenaiva saṃprāpa śrīhariṃ sutam ..
     devamīḍhānmāriṣāyāṃ vasudevo mahānabhūt .
     ānakañca mahāhṛṣṭāḥ śrīharerjanakañca tam .
     santaḥ purātanāstena vadantyānakadundubhim ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 7 adhyāyaḥ vahnipurāṇañca .. (svanāmakhyātaḥ kaliyugarājaviśaṣasya devabhūteramātyaḥ . sa tu devabhūtiṃ nihatya svayaṃ rājyañcakāra . yathā, bhāgavate . 12 . 1 . 18 .
     śuṅgaṃ hatvā devabhūtiṃ kaṇvo'mātyastu kāminam .
     svayaṃ kariṣyate rājyaṃ vasudevo mahāmatiḥ ..
vasavo devatā yasya . dhaniṣṭhānakṣatre, klī . yathā, varāhasaṃhitāyām . 7 . 11 .
     ghorā śravaṇastvāṣṭraṃ vasudevaṃ vāruṇañcaiva ..)

vasudevatā, strī, (vasavo devatā yasyāḥ .) dhaniṣṭhānakṣatram . iti hemacandraḥ . 2 . 28 .. (yathā, harivaṃśe . 122 . 35 .
     devapatnyastathaivānyā devāśca vasudevatā ..)

vasudevabhūḥ, puṃ, (vasudevāt bhavatīti . bhū + kvip .) śrīkṛṣṇaḥ . iti hemacandraḥ . 3 . 361 ..

vasudhā, strī, (vasūni ratnāni dadhāti dhārayatīti . dhā + kaḥ . suvarṇādīnāmākaratvāt tathātvam .) pṛthivī . ityamaraḥ .. (yathā, sāhityadapaṇe 10 paricchede .
     rājye sāraṃ vasudhā vasudhāyāṃ puraṃ pure saudham .
     saudhe talpaṃ talpe varāṅganā sarvasvam .. * ..
vasudhanaṃ dadhāti datte iti . dhā + kvip . dhanadātari, tri . yathā, vājasaneyasaṃhitāyām . 27 . 15 .
     vasuścetiṣṭho vasudhātamaśca .. vasudhātamaḥ vasūnāṃ dhanānāṃ dātṛtamaḥ . kvibantāt tamap . iti tadbhāṣye mahīdharaḥ ..)

vasudhākharjūrikā, strī, (vasudhājātā kharjūrikā .) bhūkharjūrikā . iti rājanirghaṇṭaḥ ..

vasudhārā, strī, (vasuvat ratnasyeva dhārā yaśo yasyāḥ .) jinaśaktiviśeṣaḥ . tatparyāyaḥ . tārā 2 mahāśrīḥ 3 oṅkārā 4 svāhā 5 śrīḥ 6 manoramā 7 tāriṇī 8 jayā 9 anantā 10 śivā 11 lokeśvarā 12 ātmajā 13 khadūravāsinī 14 bhadrā 15 vaiśvā 16 nīlasarasvatī 17 śaṅkhinī 18 mahātārā 19 dhanaṃdadā 20 trilocanā 21 alocanā 12 . iti hemacandraḥ .. (vasūnāṃ ratnānāṃ dhārā santatiryatra .) kuberapurī . iti śabdamālā .. (tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 82 . 72 .
     tato gaccheta dharmajña ! vasudhārāmabhiṣṭutām .
     gamanādeva tasyāṃ hi hayamedhamavāpnuyāt .. * ..
vasoścedirājasya priyā dhārā . yadbā --
     vasu dravyaṃ ghṛtamājyamasṛtaṃ havikāmikam .
     tasya dhārā sadā deyā vasordhārā hi sā matā ..
iti devīpurāṇoktavacanāt vasuno ghṛtasya dhārā .) vṛddhiśrāddhapūrbakartavyacedirājavasūddeśyakakuḍyalagnaghṛtadhārā . yathā . chandogapariśiṣṭe kātyāyanaḥ .
     kuḍyalagnāṃ vasordhārāṃ saptavārān pṛtena tu .
     kārayet pañcavārān vā nātinīcāṃ na cocchritām ..
     āyuṣmāniti śāntyarthaṃ japtvā tatra samāhitaḥ .
     ṣaḍbhyaḥ pitṛbhyastadanu śrāddhadānamupakramet ..
vasoścedirājasya vasordhārāmiti vasordhārādhipātenetyādidarśanāt aluksamāsenaiva prayogaḥ kartavyaḥ . iti śrāddhatattvam .. * .. sāmagānāṃ tatpātanamantro yathā --
     yadbarco hiraṇyasya yadvā varco gavāmuta .
     satyasya brahmaṇo varcastena māṃsaṃ sṛjāmasi ..
yajuṣāṃ yathā . vasoḥ pavitramasi śataghāraṃ vasoḥ pavitramasi sahasradhāraṃ devastvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa sutvā kāmadhukṣva . iti śrāddhaprayogatattvam .. * .. ṛgvedināṃ yathā .
     apasaścara āgacchantī bhūridhāre payasvatī ghṛtapraghāte sukṛte śucivrate . rājambha yasya yasya bhuvanasya rodasī āsma raita siñcitaṃ yanmanukṛtam . 1 .
     anyā iva vanuttame tavāsuñjanā abhicākasīmi . yatra somaḥ śrūyate yatra yajño paṭhate ghṛtasya dhārā madhumaplu vadhante .. 2 ..
     ghṛtavatī bhuvanānāmabhiśriyorvī pṛthvī madhudughe supeśasā dyāvā pṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūri retasā .. 3 ..
     śatadhāramutsamīkṣamāṇaṃ vipaścitaṃ pitaraṃ rukthānā abhimadanta pitrorupasthetaṃ rodasī pipṛtaṃ satyavācam .. 4 ..
     śatadhāraṃ vāyumarkaṣarciṣaṃ nṛcakṣuṣeste'bhicakṣate haviḥ . ye ca praṇanti prayacchanti saṅgameti duduhe saptadhāram .. 5 ..
     vasoḥ pavitramasi śatadhāraṃ vasoḥ pavitramasi sahasradhāraṃ devastvā savitā punātu . vasoḥ pavitreṇa śataghāreṇa sutvā kāmadhukṣva .. 6 ..
     murdhānandivoratiṃ pṛthivyā vaiśvānara mṛta ājāmagniṃ kaviṃ samrājamatithiṃ janānāmāsannāḥ pātraṃ javayanta devāḥ svāhā .. 7 .. ityetairmantraiḥ saptaghṛtadhārā dadyāt . iti kālesiḥ .. * .. viśeṣavasudhārā yathā --
     nyūnā yā bahate dhārā mānāt sarpirna sā śubhā .
     nādhikā śasyate vipra durbhikṣakalikārikā ..
     truṭyate bahamānā yā śamate ca hutāśanam .
     savarṇā hemavarṇā ca dhārā rājyavivṛddhaye ..
     santatā patate yā tu tanotīva ca pāvakam .
     tanoti nṛparāṣṭrañca vasordhārā na saṃśayaḥ ..
     sugandhi svacchavimalaṃ kṛmikīṭavivarjitam .
     śasyate ca vasordhārā yā sarpirgavyapūjitā ..
     abhāvāt gavalājaṃ vā hotavyantu suśobhanam .
     ghṛtaraudrapayodhārā sarvapīḍānivāriṇī ..
     vasu dravyaṃ ghṛtamājyamasṛtaṃ havikāmikam .
     tasya dhārā sadā deyā vasordhārā hi sā matā ..
     vasunā svargakāmena dakṣeṇa ca mahātmanā .
     mayā ca viṣṇunā śakra rudreṇa ca sahomayā ..
     ātmānañca svarūpeṇa dhārāyāntu prapāditam .
     devī sānnidhyamāyātā sarvakāmapradāyikā ..
     tasmāttvamapi rājendra ! varordhārāṃ prapātaya .
     nātaḥ parataraṃ puṇyaṃ vidyate nṛpasattama ! ..
     vasordhārāpradānasya ekāhamapi yadbhavet .
     nṛpeṇāyuṣakāmeṇa puttra rājyajigīṣuṇā .
     deyā dhārā sadā vatsa ! ripunāśāya buddhiman ..
     dravyābhāve ghṛtābhāve nṛpa taskaraje bhaye .
     yadi no vahate dhārā tadā chidraṃ na vidyate ..
     mahāāśvinamāse tu aṣṭamīnavamīṣu ca .
     kārtikyāṃ māghacaitretu citrāyāṃ rohiṇīṣu ca ..
     vaiśākhyāntu pradātavyā jyaiṣṭhyāṃ jyeṣṭhasya sattama ! .
     āṣāḍhadvādaśīhomaṃ aṣṭabhī pūrṇimā nabhe ..
     nabhasye rohiṇī vatsa ! caturthyāṃ dbādaśīdine .
     saṃkrāntiṣu ca sarvāsu guruśauribhavāsu ca ..
     candrasūryoparāgeṣu pratiṣṭhāyajñakarmaṇi .
     śakrocchraye pradātavyā janmapuṣpābhiṣecane ..
     mārge vratanibandhe tu śubhe vākye tu darśane .
     grahakṛtyopasargeṣu dhārā devyāḥ śubhāvahāḥ ..
     evaṃ yo vāhayeddhārāḥ śāstradṛṣṭena karmaṇā .
     tasya bhūḥ siddhyate sarvā sanāgā sahasāgarā ..
iti devīpurāṇe vasordharānāma 35 adhyāyaḥ ..

vasundharā, strī, (vasūni dhārayatīti . dhṛ +
     saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ . 3 . 2 . 46 . iti khac . khaci hrasvaḥ . 6 . 4 . 94 . iti hrasvaḥ . arurdbiṣadajantasya mum . 6 . 3 . 67 . iti mum . .) pṛthivī . ityamaraḥ .. (yathā, viṣṇupurāṇe . 1 . 4 . 11 .
     nirīkṣya taṃ tadā devī pātālatalamāgatam .
     tuṣṭāva praṇatā bhūtvā bhaktinamrā vasundharā ..
śaphalkasya kanyā . yathā, harivaṃśe . 38 . 53 .
     viśrutā śāmbamahiṣī kanyā cāsya vasundharā .
     rūpayauvanasampannā sarvasattvamanoharā ..
puṃ, plakṣadbīpasya varṣapuruṣabhedaḥ . yathā, bhāgavate . 5 . 20 . 11 . plakṣavarṣapuruṣāḥ śrutidharavīryadharavasundhareṣundharasaṃjñā bhagavantaṃ vedamayaṃ somamātmānaṃ vedena yajante ..)

vasuprāṇaḥ, puṃ, (vasu dīptiḥ prāṇā ivāsya .) agniḥ . iti śabdaratnāvalī ..

vasumatī, strī, (vasūni dhanaratnāni santyasyā iti . vasu + matup . ṅīp .) pṛthivī . ityamaraḥ .. (yathā, raghau . 8 . 83 . tadalaṃ taṃdapāyacintayā vipadutpattimatāmupasthitā . vasudheyamavekṣya tāṃ tvayā vasumatyā hi nṛpāḥ kalatriṇaḥ ..)

vasurociḥ, [s] klī, (vasavaḥ rocante asminniti . ruca dīptau + vasau ruceḥ saṃjñāyām . uṇā° 2 . 112 . iti isin .) yajñaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

[Page 4,308b]
vasulaḥ, puṃ, (vasu dīptiṃ lāti gṛhṇātīti . lā + kaḥ .) devatā . iti trikāṇḍaśeṣaḥ ..

vasuśreṣṭhaṃ, klī, (vasunā dīptyā śreṣṭham .) rūpyam . iti rājanirghaṇṭaḥ ..

vasusenaḥ, puṃ, karṇarājaḥ . iti trikāṇḍaśeṣaḥ . (yathā, mahābhārate . 1 . 67 . 140 .
     rādhāyāḥ kalpayāmāsa puttraṃ so'dhirathastadā .
     cakraturnāmadheyañca tasya bālasya tābubhau .
     dampatī vasuseneti dikṣu sarvāsu viśrutam ..
kvacit vasuṣeṇeti pāṭhaḥ ..)

vasusthalī, strī, (vasūnāṃ dhanānāṃ sthalī .) kuberapurī . iti śabdamālā ..

vasuhaṭṭaḥ, puṃ, (vasūnāṃ dīptīnāṃ haṭṭa iva .) vakavṛkṣaḥ . iti ratnamālā ..

vasuhaṭṭakaḥ, puṃ, (vasuhaṭṭa + svārthe kan .) vakavṛkṣaḥ . iti śabdamālā ..

vasūkaṃ, klī, sāmbharilavaṇam . iti hemacandraḥ .. vakapuṣpam . iti dvirūpakoṣaḥ ..

vaska, ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) dantyamadhya iti durgasiṃhaḥ .. kvipi vak . mūrdhanyamadhya ityeke . kvipi vaṭ . ṅa, vaskate . iti durgādāsaḥ ..

vaskaḥ, puṃ, (vask + bhāve ghañ .) adhyavasāyaḥ . iti bhūriprayogaḥ ..

vaskayaḥ, puṃ, (vaskate iti . vaska gatau + bāhulakāt ayan .) ekahāyano vatsaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vaskayanī, strī, (vaskaya ekahāyano batsaḥ . tena nīyate iti . nī + kvip . ṅīṣ .) ciraprasūtā gauḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. asyā dugdhaguṇāḥ .
     vaskayinyāstridoṣaghnaṃ tarpaṇaṃ balakṛt payaḥ . iti bhāvaprakāśaḥ ..

vaskarāṭikā, strī, vṛścikaḥ . iti hārāvalī ..

vasta, ka ṅa vadhe . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) ka ṅa, vastayate . gatihiṃsāyācaneṣviti ramānāthaḥ . iti durgādāsaḥ ..

va(ba)staḥ, puṃ, (vastyate yajñārthaṃ vadhyate iti . vasta + karmaṇi ghañ .) chāgaḥ . ityamaraḥ . 2 . 9 . 76 .. (yathā, mārkaṇḍeye . 43 . 12 .
     yasya vastasamo gandho gātre śavasamo'pi vā .
     tasyārdhamāsikaṃ jñeyaṃ yogino nṛpa ! jīvitam ..
)

vastakaṃ, klī, kṛtrimalavaṇam . iti hemacandraḥ ..

vastakarṇaḥ, puṃ, (vastasya chāgasya karṇākṛtiḥ patrāvacchede astyasyeti . vastakarṇa + arśaāditvādac .) śālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vastagandhā, strī, (vastasya gandha iva gandho yasyāḥ .) iti rājanirghaṇṭaḥ ..

vastamodā, strī, (vastaṃ chāgaṃ modayatīti . mud + ṇic + aṇ .) ajamodā . iti rājanirghaṇṭaḥ ..

[Page 4,308c]
vastayaḥ, puṃ strī bhūmni, (vas + vasestiḥ . uṇā° 4 . 179 . iti tiḥ bahuvacanānto'yam .) vastrasya daśāḥ . yathā, amaraḥ . 2 . 6 . 114 .
     striyāṃ bahutve vastrasya daśāḥ syurvastayo dvayoḥ ..

vastāntrī, strī, (vastasyeva antramasyāḥ . gaurāditvāt ṅīṣ .) chagalāntrīkṣupaḥ . tatparyāyaḥ . vṛṣagandhākhyā 2 meṣāntrī 3 vṛṣapatrikā 4 ajāntrī 5 vokaḍī 6 . asyā guṇāḥ . kaṭurasatvam . kāsadoṣavināśitvam . bījadātṛtvam . garbhajanakatvañca . iti rājanirghaṇṭaḥ ..

vastiḥ, puṃ, strī, (vasati mūtrādikamatra . vas + vasestiḥ . uṇā° 4 . 179 . iti tiḥ .) nābheradhobhāgaḥ . ityamaraḥ .. vaste ācchādayati mūtrāśayapuṭaṃ vastiḥ . vasa la stṛtau nāmnīti tik . mūtrāśayapuṭo vastiriti ratnamālā . iti taṭṭīkāyāṃ bharataḥ .. * .. atha vastividhiḥ .
     vastirdvidhānuvāsākhyo nirūhaśca tataḥ paraḥ .
     yaḥ snehairdīyate sa syādanuvāsananāmakaḥ ..
     kaṣāyakṣāratailairyo nirūhaḥ sa nigadyate .
     vastibhirdīyate yasmāt tasmādbastiriti smṛtaḥ ..
vastibhiḥ mṛgādīnāṃ mūtrāśayaiḥ .
     tatrānuvāsanākhyo hi vastiryaḥ so'tra kathyate .
     anuvāsanabhedaśca mātrāvastirudīritaḥ ..
     paladvayaṃ tasya mātrā tasmādardhāpi vā bhavet .
     anuvāsyastu rūkṣaḥ syāttīkṣṇāgniḥ kevalānilī ..
     nānuvāsyastu kuṣṭhī syānmehī sthūlastathodarī .
     nāsthāpyā nānuvāsyāḥ syurajīrṇonmādatṛḍyutāḥ ..
     śothamūrchārucibhayaśvāsakāsakṣayāturāḥ .
     netraṃ kāryaṃ suvarṇādidhātubhirvṛkṣaveṇubhiḥ .
     nalairdantairviṣāṇāgrairmaṇibhirvā vidhīyate ..
netraṃ nāḍī . tathā ca viśvaprakāśe . netraṃ pathi guṇe vastre tarumūle vilocane . netrabandhe ca nāḍyāñca netro netari bhedavaditi ..
     ekavarṣāttu ṣaḍvarṣaṃ yāvanmānaṃ ṣaḍaṅgulam .
     tato dbādaśakaṃ yāvanmānaṃ syādaṣṭasaṃmitam ..
     tataḥ paraṃ dvādaśabhiraṅgulairnetradīrghatā .
     mudgacchidraṃ kalāyābhaṃ chidraṃ kolāsthirandhrakam ..
     yathāsaṃkhyaṃ bhavennetraṃ ślakṣṇaṃ gopucchasannibham ..
mūle sthūlam . tataḥ kramāt kṛśam . mudgacchidrādipramāṇaṃ netraṃ krameṇa ṣaḍvarṣāya dvādaśavarṣāya tadūrdhavarṣāya jñeyam .
     āturāṅguṣṭhamānena mūle sthūlaṃ vidhīyate .
     kaniṣṭhikāparīṇāhamagre ca guṭikāmukham ..
pariṇāho'tra sthaulyam . tanmūle karṇike dve ca kārye bhāgāccaturthakāt . karṇikā gavādikarṇavat . karṇikā chatrākārā gudādhikāntaḥpraveśarodhinī karṇiketi . karṇikākāratvāt karṇiketi kathyate .
     yojayettatra vastiñca bandhadvayavidhānataḥ .
     mṛgājaśūkaragavāṃ mahiṣasyāpi vā bhavet ..
vastiriti śeṣaḥ .
     mūtrako yasya vastistu tadalābhe tu carmajaḥ .
     kaṣāyaraktaḥ samṛdurvastiḥsnigdho dṛḍho hitaḥ ..
     vraṇavastestu netraṃ syāt ślakṣṇamaṣṭāṅgulonmitam .
     mudgacchidraṃ gṛdhrapakṣanālikāpariṇāhi ca ..
     śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ .
     kurute parivṛddhiñca vastiḥ samyagupāsitaḥ ..
     divā śīte vasante ca snehavastiḥ pradīyate .
     grīṣmavarṣāśaratkāle rātrau syādanuvāsanam .
     bavātisnigdhamaśanaṃ bhojayitvānuvāsayet .
     madaṃ mūrchāñca janayet dbidhā snehaprayojitaḥ ..
dvidhābhājane vastau ca .
     rūkṣaṃ bhuktavato'tyantaṃ balaṃ varṇañca hāpayet .
     yuktasne hamato jantuṃ bhojayitvānuvāsayet ..
yuktasnehaṃ yathocitasnehaṃ bhojyaṃ bhojayitvā ityarthaḥ .
     hīnamātrāvubhau vastī nātikāryakarau smṛtau .
     atimātrau tathānāhaklamātisārakārakau ..
ubhau vastī anuvāsananirūhākhyau .
     uttamā syāt palaiḥ ṣaḍbhirmadhyamā syāt palaistribhiḥ .
     paladvayena hīnā syāduktā mātrānuvāsane .. * ..
atha snehavastiḥ .
     śatāhvāsaindhavābhyāṃ ca deyaṃ snehe ca cūrṇakam .
     tanmātrottamamadhyāntyāḥ ṣaṭcaturdvayamāṣakaiḥ ..
     virecanāt saptarātre gate jātabalāya ca .
     bhuktānnāyānuvāsyāya vastirdeyo'nuvāsanaḥ ..
     athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ .
     bhojayitvā yathāśāstraṃ kṛtaṃ caṃkramaṇaṃ tataḥ ..
     utsṛṣṭānilaviṇmūtraṃ yojayet snehavastinā ..
uṣṇāmbasveditaṃ uṣṇāmbunā snāpitam .
     suptasya vāmapārśvena vāmajaṅghāprasāriṇaḥ .
     kuñcitāparajaṅghasya netraṃ snigdhe gude nyaset ..
     ūrdhvaṃ vastimukhaṃ mūtrairvāmahastena dhārayet .
     pīḍayeddakṣiṇenaiva madhyavegena dhīradhīḥ ..
     jṛmbhākāsakṣavādīṃśca vastikāle na kārayet .
     triṃśanmātrāmitaḥ kālaḥ prokto vastestu pīḍane ..
     tataḥ praṇihite snehe uttāno vākśataṃ bhavet .
     svajānunaḥ karāvartaṃ kuryācchoṭikayā yutam ..
     eṣā mātrā bhavedekā sarvatraivaiṣa niścayaḥ .
     nimeṣonmeṣaṇaṃ puṃsāmaṅgulyā choṭikātha vā ..
     gurvakṣaroccāraṇaṃ vā vāṅmātreyaṃ smṛtā budhaiḥ .
     prasāritaiḥ sarvagātrairyathāvīryaṃ prasarpati ..
yathāvīryaṃ snehādi .
     tāḍayettalayorenaṃ trīṃstrīn vārān śanaiḥ śanaiḥ .
     sphicoścaiva tathā śroṇīṃ śayyāñcaivotkṣipettataḥ ..
     sphicoścainaṃ svapārṣṇibhyāṃ pūrvavattāḍayedbudhaḥ .
     śayyāñca pādatastasya trīn vārānutkṣipettataḥ .
     jāte vidhāne tu tataḥ kuryānnidrāṃ yathāsukham ..
     sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu .
     upadravaṃ vinā śīghraṃ sa samyaganuvāsitaḥ ..
upadravasthāne uṣacoṣāviti suśrute pāṭhaḥ .
     jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ .
     laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi ..
     anuvāsitāya deyamitare'hni sukhodakam .
     dhānyaśuṇṭhīkaṣāyaṃ vā snehavyāpattināśanam ..
sukhodakamuṣṇodakam . vyāpattirvyādhiḥ .
     anena vidhinā ṣaḍvā sapta vāṣṭau navāpi vā .
     vidheyā vastayasteṣāmante caiva nirūhaṇam ..
     dattastu prathamo vastiḥ snehayedvastivaṅkṣaṇau .
     samyagdatto dbitīyastu mūrdhasthamanilaṃ jayet ..
     balaṃ varṇañca janayet tṛtīyastu prayojitaḥ .
     caturthapañcamau dattau snehayetāṃ vasāsṛjī ..
     ṣaṣṭho māṃsaṃ snehayati saptamo meda eva ca .
     aṣṭamo navamaścāpi majjānañca yathākramam ..
yathākramamiti vacanādaṣṭamo'sthi snehayet . evaṃ śukragatān doṣān dbiguṇaḥ sādhu sādhayet .. dviguṇaḥ aṣṭādaśadivasādhiko vastiḥ .
     aṣṭādaśāṣṭādaśakān vastīnāṃ yo niṣevate .
     sa kuñjarabalo'śvasya raye tulyo'maraprabhaḥ ..
     rūkṣāya bahuvātāya snehavastiṃ dine dine .
     dadyādvaidyastathānyeṣāmagryāvādhabhayāttryahāt ..
     sneho'lpamātro rūkṣāṇāṃ dīrghakālamanatyayaḥ .
anatyayo'vādhakaḥ .
     tathā nirūhaḥ snigdhānāṃ malamātraḥ praśasyate ..
     athavā yasya tatkālaṃ sneho niryāti kevalaḥ .
     tasyānyo'lpataro deyo nahi snihyati tiṣṭhati ..
snihyati snegdhe tiṣṭhati dattasneha iti śeṣaḥ .
     aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ .
     tadāṅgavedanādhmāne śūlaṃ śvāsaśca jāyate ..
     pakvāśaye gurutvañca tatra dadyānnirūhaṇam .
     tīkṣṇaṃ tīkṣṇauṣadhairyuktā phalavartirhitāthavā ..
     yathānulomagovāyurmalaṃ snehaśca jāyate .
     tathā virecanaṃ dadyāt tīkṣṇaṃ nasyaṃ ca śasyate ..
     yasya nopadravaṃ kuryāt snehavastirviniḥsṛtaḥ .
     sarvo'lpo vā vṛto raukṣyādupekṣyaḥ sa vijānatā ..
     anāyātaṃ tvahorātre snehaṃ saṃśodhanairharet .
     snehavastāvanāyāte nālpaḥ sneho vidhīyate ..
     guḍūcyeraṇḍapūtīkabhārgīvṛṣyākarauhiṣam .
     śatāvarīsahacaraṃ kākanāsāṃ palonmitām ..
     yavamāyātasīkolakulatthāt prasṛtonmitāt .
     caturdroṇe'mbhasaḥ paktvā droṇaśeṣeṇa tena ca ..
     pacettailāḍhakaṃ peṣyairjīvanīyaiḥ palonmitaiḥ .
     anuvāsanametaddhi sarvavātavikāranut ..
pūtikaḥ karañjaḥ . rauhiṣaṃ rohiṣa iti sugandhatṛṇaviśeṣaḥ . kākanāsā kauyāṭhoṭhī . prasṛtaṃ paladvayam .
     ṣaṭsaptativyāpadastu jāyante vastikarmaṇaḥ .
     dūṣitāt samudāyena tāścikitsāstu suśrutāt ..
samudāyena anucitanetrādisāmagryā .
     pānāhāravihārāśca vastikarmaṇi kṛtsnaśaḥ .
     sne hapānasamāḥ kāryā nātra kāryā vicāraṇā .. * ..
atha nirūhavastividhiḥ .
     nirūhavastirbahudhā bhidyate kāraṇāntaraiḥ .
     taireva tasya nāmāni kṛtāni munipuṅgavaiḥ ..
kāraṇāntaraiḥ samavāyikāraṇabhedaiḥ .
     nirūhasyāparaṃ nāma proktamāsthāpanaṃ budhaiḥ .
     svasthānasthāpanāddoṣadhātūnāṃ sthāpanaṃ matam ..
     nirūhasya pramāṇañca prasthaḥ pādottaraṃ paran .
     madhyamaṃ prasthamuddiṣṭaṃ hīnañca kuḍavāstrayaḥ ..
paraṃ śreṣṭham .
     atisnigdho'kliṣṭadoṣaḥ kṣatoraskaḥ kṛśastathā . akliṣṭadoṣaḥ anutkliṣṭadoṣaḥ . adattotkleśana iti yāvat . kṣatoraskaḥ uraḥkṣatavān .
     ādhmānacchardihikvārśaḥ śothaśvāsaprapīḍitaḥ .
     gudaśophātisārārto visūcīkuṣṭhasaṃyutaḥ ..
     garbhiṇī madhumehī ca nāsthāpyāśca jalodarī .
     vātavyādhāvudāvarte vātāsṛgviṣamajvare ..
     mūrchātṛṣṇodarānāhamūtrakṛcchrāśmarīṣu ca .
     vṛddhasṛgdaramandāgniprameheṣu nirūhaṇam ..
     śūle'mlapitte hṛdroge yojayedbidhivadbudhaḥ .
     utsṛṣṭānilaviṇmūtrasnigdhaṃ svinnamabhojitam ..
     madhyāhne gṛhamadhye ca yathāyogyaṃ nirūhayet .
snigdhaṃ svabhyaktam . svinnaṃ uṣṇāmbusnapitam .
     snehavastividhānena budhaḥ kuryānnirūhaṇam ..
     jāte nirūhe ca tato bhavedutkaṭakāsanaḥ .
     tiṣṭhenmuhūrtamātrantu nirūhāgamanecchayā ..
atra muhūrtamātraśabde naitadapi bodhitam . nirūhapratyāgamanakālo muhūrtamātraḥ .
     anāyātaṃ muhūrtāttu nirūhaṃ śodhanairharet .
     nirūhaireva matimān kṣāramūtrāmlasaindhavaiḥ ..
     yasya krameṇa gacchanti viṭpittakaphavāyavaḥ .
     lā ñcopajāyeta sunirūḍhaṃ tamādiśet ..
     viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ .
     āsthāpanasnehavastyoḥ samyagdāne tu lakṣaṇam ..
viviktatā dattauṣadhaniḥsaraṇam .
     anena vidhinā yuñjyānnirūhaṃ vastidānavit .
     dbitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathocitam ..
     sasneha ekaḥ pavane pitte dvau payasā saha .
     kaṣāyakaṭukā mūtrā kaphe tṛṣṇāstrayo hitāḥ ..
     pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt .
     nirūhaṃ bhojayitvā ca tatastamanuvāsayet ..
     sukumārasya vṛddhasya bālasya ca mṛdurhitaḥ .
     vastistīkṣṇā prayuktā hi teṣāṃ hanyādbalāyuṣī ..
     dadyādutkleśanaṃ pūrbaṃ madhye doṣaharaṃ tataḥ .
     paścāt saṃśamanīyañca dadyādbastiṃ vicakṣaṇaḥ ..
     eraṇḍabījaṃ madhukaṃ pippalī saindhavaṃ vacā .
     hapuṣā phalakalkaśca vastirutkleśanaḥ smṛtaḥ ..
ityutkleśanavastiḥ .. * ..
     śatāhvā madhukaṃ vilvaṃ kauṭajaṃ phalameva ca .
     sakāñjikaḥ sagomūtro vastirdoṣaharaḥ smṛtaḥ ..
iti doṣaharavastiḥ .. * ..
     priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam .
     sakṣīraḥ śasyate vastirdoṣāṇāṃ śamanaḥ smṛtaḥ ..
iti śamanavastiḥ .. * ..
     triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ .
     ūṣakādipratīvāyā vastayo lekhanāḥ smṛtāḥ ..
ūṣakādipratīvāyāḥ ūṣakādigaṇaviśeṣacūrṇaprakṣepāḥ . iti lekhanavastayaḥ .. * ..
     bṛṃhaṇadravyaniḥkvāthaiḥ kalkairmadhurakairyutāḥ .
     sarpirmāṃsarasopetā vastayo bṛṃhaṇāḥ smṛtāḥ ..
iti vṛṃhaṇavastayaḥ .. * ..
     vadaryairāvatīśeluśālmalīpuṣpajāṅkurāḥ . airāvatī nārāṅgī . śeluḥ bahuvāraḥ . kṣīrasiddhāḥ kṣaudrayuktā nāmnā picchilasaṃjñitāḥ .. ajorabhraiṇarudhirairyuktā deyā vicakṣaṇaiḥ . ajaśchāgaḥ . urabhro meṣaḥ . eṇaḥ kṛṣṇamṛgaḥ .
     mātrā pacchilavastīnāṃ palairdbādaśabhirmatā .. iti picchilāvastayaḥ .. * ..
     dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam .
     vinirmathya tato dadyāt snehasya prasṛtitrayam ..
     ekībhūte tataḥ snehe kalkasya prasṛtiṃ kṣipet .
     saṃmūrchite kaṣāyantu catuḥprasṛtisammitam ..
     gṛhṇīyācca tadāvāpamante dviprasṛtonmitam .
     kṣiptvā vimathya dadyācca nirūhaṃ kuśalo bhiṣak ..
     evaṃ prakalpito vastirdbādaśaprasṛto bhavet .
     vāte catuḥpalaṃ kṣaudraṃ dadyāt snehasya ṣaṭpalam ..
     pitte catuḥpalaṃ kṣaudraṃ snehaṃ dadyāt palatrayam .
     kaphe tu ṣaṭpalaṃ kṣaudraṃ kṣipet snehaṃ catuḥpalam ..
iti nirūhamātrā ..
     eraṇḍakvāthatulyāṃśaṃ madhu tailaṃ palāṣṭakam .
     śatapuṣpāpalārdhena saindhavārdhena saṃyutam ..
     madhutailikasaṃjño'yaṃ vastirdāruviloḍitaḥ .
     medogulmakṛmiplīhamalodāvartanāśanaḥ ..
     balavarṇakaraścaiva vṛṣyo dīpanabṛṃhaṇaḥ ..
iti madhutailikavastiḥ ..
     kṣaudrājyakṣīratailānāṃ prasṛtaṃ prasṛtaṃ bhavet .
     hapuṣā saindhavākṣāṃśo vastiḥ syādyāpanaḥ paraḥ ..
yāpanaḥ sārakaḥ . iti yāpanavastiḥ .. * ..
     eraṇḍamūlaniṣkvātho madhu tailaṃ sasaindhavam .
     eṣa yuktaratho vastiḥ savacāpippalīphalaḥ ..
iti yuktarathavastiḥ ..
     pañcamūlasya niṣkvāthastailaṃ māgadhikā madhu .
     sasaindhavaḥ sayaṣṭyāhvaḥ siddhavastiriti smṛtaḥ ..
iti siddhavastiḥ ..
     snānamuṣṇodakaiḥ kuryāddivāsvapnamajīrṇatām .
     varjayedaparaṃ sarvamācaret snehavastivat ..
athottaravastividhiḥ .
     ataḥ paraṃ pravakṣyāmi vastimuttarasaṃjñitam .
     nirūhāduttaro yasmāttasmāduttarasaṃjñakaḥ ..
     dvādaśāṅgulakaṃ netraṃ madhye ca kṛtakarṇikam .
     mālatīpuṣpavṛntābhaṃ chidraṃ sarṣapanirgamam ..
     pañcaviṃśativarṣāṇāmadhomātrā dvikārṣikā .
     tadūrdhaṃ pralamātrā ca snehasyoktā bhiṣagvaraiḥ ..
     atha sthāpanaśuddhasya tṛptasya snānabhojanaiḥ .
     sthitasya jānumātreṇa pīṭhe'nviṣya śalākayā ..
     snigdhayā meḍhramārgantu tato netraṃ niyojayet .
     śanaiḥ śanairghṛtābhyakte meḍhrarandhre'ṅgulāni ṣaṭ ..
     tato'vapīḍayedvastiṃ śanairnetraṃ vinirharet .
     tataḥ pratyāgate snehe snehavastikramo hitaḥ ..
     strīṇāṃ kaniṣṭhikāsthūlaṃ netraṃ kuryāddaśāṅgulam .
     muhuḥ praveśaṃ yojyañca yonyantaścaturaṅgulam ..
     dvyaṅgulaṃ mūtramārge ca sūkṣmanetraṃ viyojayet .
     mūtrakṛcchravikāreṣu bālānāṃ tvekamaṅgulam ..
     śanairniṣkramyamādheyaṃ sūkṣmaṃ netraṃ vicakṣaṇaiḥ .
mālatīpuṣpavṛntābhaṃ netramityuktatvāt punaḥ sūkṣmaśabdābhidhāne bālānāṃ tato'pi netrasya sūkṣmatābodhanārtham .
     yonimārgeṣu nārīnāṃ sne hamātrā dvipālikā ..
     mūtramārge palonmānā bālānāñca dvikārṣikī .
     uttānāyai striyai dadyāt ūrdhvajānvai vicakṣaṇaḥ ..
     apratyāgacchati bhiṣak vastāvuttarasaṃjñite .
     bhūyo vastiṃ vidadhyācca saṃyuktaṃ śodhanairguṇaiḥ ..
     phalavastiṃ vidadhyādvā yonimārge dṛḍhaṃ bhiṣak .
     sūtrairvinirmitāṃ snigdhāṃ śodhanadravyasaṃyutām ..
     dahyamāne tathā vastau dadyādvastiṃ viśāradaḥ .
     kṣīrivṛkṣakaṣāyeṇa payasā śītalena vā ..
dahyamāne vastau yasmin sthāne vastirdattastasmin dahyamāne .
     vastiḥ śukrarujaḥ puṃsāṃ strīṇāmārtavajā rujaḥ .
     hanyāduttaravastistu nocitā mehināṃ kvacit ..
     samyagdattasya liṅgāni vyāpadakrama eva ca .
     vasteruttarasaṃjñasya samānaḥ snehavastinā .. * ..
atha phalavartividhiḥ .
     ghṛtābhyakte gude kṣiptvā ślakṣṇā svāṅguṣṭhasannibhā .
     malapravartinī vartiḥ phalavartiśca sā smṛtā ..
iti bhāvaprakāśaḥ .. * .. (caturaṅgulāṃ veṇumayīṃ nāḍīṃ pratilakṣaṇaṃ kṛtvā tayā vastipratikarma kuryāt . nāticoṣṇe ca kāle ca na śīte na ca bhojite . na nidrālau ca mūtrārte viṣṭhārte na ca vedabhāk .. vastikarma nirūhañca kārayettaṃ nirasya ca . ādau mūtraviṣṭhotsargaṃ kṛtvā gudaṃ prakṣālya nāti śithilaśayyāyāṃ śāyayitvā vāmāṅge vāmapādaṃ dakṣiṇāṅge dakṣiṇapādañca saṅkocya jaṅghoparisaṃsthāpya gudābhyantare dvyaṅgulamātrāṃ nāḍīṃ sudhīḥ sañcārayet . tataḥ śanaiḥ śanairvastiṃ niṣpīḍya dvipalaparimitatailena nirūhaṃ kuryāt . niruhānantaraṃ śanaiḥ śanairuttānaṃ śāyayitvā ūrdhvī kṛtya ca paścāt saṅkocya pāṇibhiḥ pañca vārān sphikpiṇḍān troṭayet . tataḥ svasthaṃ kṛtvā kṣaṇenāpyāmāśayaṃ malasthānaṃ bodhayati . vastyudaravātān doṣān nivārayati . paṇḍitāstaṃ vastinirūhaṃ tadvastikarma ca viduḥ . iti hārīte sūtrasthāne tṛtīye'dhyāye ..
     kṛtakṣaṇaṃ śailavarasya ramye sthitaṃ dhaneśāyatanasya pārśve .
     maharṣisaṃdhairvṛtamagniveśaḥ punarvasumprāñjaliranvapṛcchat ..
     vastirnarebhyaḥ kimapekṣya dattaḥ syāt siddhimān kinnayanasya netram .
     kīdṛk pramāṇākṛti kiṅguṇañca keṣāñca kiṃ yoniguṇaśca vastiḥ ..
     nirūhakarma praṇidhānamātrāḥ snehasya vā kāḥ śamane vidhiḥ kaḥ .
     ke vastayaḥ keṣu matā itīdaṃ śrutvottaraṃ prāha vaco maharṣiḥ ..
     samīkṣya doṣauṣadhadeśakālasātmyāgnisattvaukavayobalāni .
     vastiḥ prayukto niyataṃ guṇāya syuḥ sarvakarmāṇi ca siddhimanti ..
     suvarṇarūpyatraputāmravītiṃ kāṃsyāsthiśastradrumaveṇudantaiḥ .
     nalairviṣāṇairmaṇibhiśca taistaiḥ kāryāṇi netrāṇi sukarṇikāni ..
     ṣaḍdvādaśāṣṭāṅgulasammitāni ṣaḍviṃśatirdvādaśavarṣajānām .
     syurmudgakarkandhusatīnavāhichidrāṇi vartyā pihitāni cāpi ..
     yathāvayo'ṅguṣṭhakaniṣṭhikābhyāṃ mūlāgrayoḥ syuḥ pariṇāhavanti .
     ṛjūni gopucchasamākṛtīni ślakṣṇāni ca syurgulikāmukhāni ..
     syāt karṇikaikāgracaturthabhāge mūlāśrite vastinibandhane dbe .
     jaradgavo māhiṣahāriṇo vā syāt śaukaro vastirajasya vāpi ..
     dṛḍhastanurnaṣṭaśiro vigandhaḥ kaṣāyaraktaḥ sumṛduḥ suśuddhaḥ .
     nṛṇāṃ vayo vīkṣya yathānurūpaṃ netreṣu yojyastu subaddhasūtraḥ ..
     vasteramāve plavānāṃ galo vā syādaṅkapādaḥ sughanaḥ paṭo vā .
     āsthāpanārhaṃ puruṣaṃ vidhijñaḥ samīkṣya puṇye'hani śuklapakṣe ..
     praśastanakṣatramuhūrtayoge jīrṇānnamekāgramupakrameta .
     bālāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dve pañca mūle ca palonmitāni ..
     aṣṭau palānyardhatulāñca māṃsācchāgāt pacedapsu caturthaśeṣam .
     pūtaṃ yavānīphalavilvakuṣṭhavacāśatāhvā ghanapippalīnām ..
     kalkairguḍakṣaudrayutaiḥ sa tailairyutaṃ sukhoṣṇaṃ tu picupramāṇaiḥ .
     guḍotpalaṃ dbiprasṛtāntu mātrāṃ snehasya yuktyā madhusaindhavādi ..
     prakṣipya vastau mathitaṃ khajena subaddhamucchāmya ca nirvyalīkam .
     aṅguṣṭhamadhyena mukhaṃ pidhāya netrāgrasaṃsthāmapanīyavartim ..
     tailāktagātraṃ kṛtamatra viṭkaṃ nāti kṣudhārtaṃ śayane manuṣyam .
     same'tha vedhannataśairasevā nātyucchrite svāstaraṇopapanne ..
     savyena pārśvena sukhaṃ śayānaṃ kṛtvarjudehaṃ svabhujopadhānam .
     nikuccya savyetaramasya sakthi vāmaṃ prasārya praṇayettatastam ..
     snigdhe gude netracaturthabhāgaṃ snigdhaṃ śanairmṛdvṛjupṛṣṭhavaṃśam .
     akampanāvepanalādhavādīn pāṇyorguṇāṃścāpi vidarśayan hi ..
     prapīḍya caikagrahaṇena dattaṃ netraṃ śanaireva tato'vakarṣet .
     tiryakpraṇīte tu na yāti dhārā gudavraṇaḥ syāccarite ca netre ..
     dattaḥ śanairnāśayameti vastiḥ kaṇṭhaṃ pradhāvatyatipīḍitaśca .
     śītastvatistambhakaro vidāhaṃ mūrchāñca kuryādatimātramuṣṇaḥ .
     snigdho'tijāḍyaṃ pavanantu rukṣastanvalpamātrā lavaṇastvayogam .
     karoti mātrābhyadhiko'tiyogaṃ kṣāmantu sāndraḥ sucireṇa ceti ..
     dāhātisārau lavaṇo'tikuryāttasmāt prayuktaṃ samameva dadyāt .
     pūrvaṃ hi yojyaṃ madhusaindhavantu snehaṃ vinirmathya tato'nukalkam ..
     vimathya saṃyujya punadravaistat vastau nidadhyānmathitaṃ khajena .
     āmāśayo'gnirgrahaṇīgudañca tatpārśvasaṃsthasya sukhopalabdhiḥ ..
     līyanta evaṃ valayaśca tasmāt savyaṃ śayāno'rativastidānam .
     viḍvātavego yadi cārdhadatte niṣkṛṣya datte praṇayedaśeṣam ..
     uttānadehasya kṛtopadhānaḥ syādvīryamāpnoti tathāsya deham .
     eko'pakarṣatyanilaṃ svamārgāt pittaṃ dvitīyastu kaphaṃ tṛtīyaḥ ..
     pratyāgate koṣṇajalāvasiktaḥ śālyannamadyāttanunā rasena .
     jīrṇe tu sāyaṃ laghu cālpamātraṃ bhukte'nubāsyaḥ parivṛṃhaṇārtham ..

     snigdhoṣṇa ekaḥ pavane nirūho dvau svāduśītau payasā ca pitte .
     trayaḥ samūtrāḥ kaṭukoṣṇatīkṣṇāḥ kaphe nirūhā na paraṃ vidheyāḥ ..
     rasena vāte prati bhojanaṃ syāt kṣīreṇa pitte tu kaphe ca yūṣaiḥ .
     tathānuvāsyeṣu ca vilvatailaṃ syājjīvanīyaṃ phalasādhitañca ..
iti carake siddhisthāne tṛtīye'dhyāye ..
     tatra snehādīnāṃ karmaṇāṃ vastikarmapradhānatamamāhurācāryāḥ . kasmādanekakarmakaratvādvasteriha vastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti . kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karṣayati cakṣuḥ prīṇayati valīpalitamupahanti vayaḥ sthāpati . śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ parivṛddhiñca karoti vastiḥ samyagupāsitaḥ .. tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodaraśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumaṇyāgrahārśo'śmarī mūḍhagarbhaprabhṛtiṣu cātyarthamupayujyate ..
     tatra dvividho vastiḥ nairūhikaḥ snaihikaśca . āsthāpanaṃ nirūha ityanarthāntaram . tasya vikalpo mādhutailikaḥ . tasya paryāyaśabdo yāpano yuktarathaḥ siddhavastiriti . sadoṣanirharaṇāccharīrarogaharaṇādvā nirūhaḥ . vayaḥ sthāpanādāyuḥsthāpanādbāsthāpanam . mādhutailikavidhānañca nirūhakramacikitsite vakṣyāmaḥ ..
     tatra yathā pramāṇaguṇavihitaḥ snehavastivikalpo'nuvāsanaḥ pādāvakṛṣṭaḥ . anuvasannapi na duṣyatyanudivasaṃ dīyata ityanuvāsanaḥ ..
     tasyāpi vikalpo'rdhārdhamātrāvakṛṣṭo'parihāryomātrāvastiriti .. iti suśrute cikit sitasthāne 35 adhyāyaḥ ..
     ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehavastijāḥ .
     balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ ..
     alpavīryaṃ tadā snehamabhibhūya pṛthagvidhān .
     kurvantyupadradān snehaḥ sa cāpi na nivartate ..
     tatra vātābhibhūte tu snehe mukhakaṣāyatā .
     jṛmbhāvātarujāstāstā vepathurviṣamajvaraḥ ..
     pittābhibhūte snehe tu mukhasya kaṭutā bhavet .
     dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā ..
     śleṣmābhibhūte snehe tu praseko madhurāsyatā .
     gauravaṃ chardirucchvāsaḥ kṛcchraḥ śītajvaro'ruciḥ ..
     tatra doṣābhibhūte tu snehe vastiṃ nidhāpayet .
     yathāsvaṃ doṣaśamanānyupayojyāni yāni ca ..
     atyāśite'nnābhibhavāt sneho naiti yadā tadā .
     gururāmāśayaḥ śūlaṃ vāyuścāpratisañcaraḥ ..
     hṛtpīḍāmukhavairasyaṃ śvāso mūrchā bhramo'ruciḥ .
     tatrāpatarpaṇasyānte dīpano vidhiriṣyate ..
     aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ .
     tadāṅgasadanādhmāte śvāsaḥ śūlañca jāyate ..
     pakvāśayagurutvañca tatra dadyānnirūhaṇam .
     atitīkṣṇauṣadhairevaṃ siddhañcāpyanuvāsanam ..
     śuddhasya dūrānusṛte snehe snehasya darśanam .
     gātreṣu sarvendriyāṇāmupalepo'vasādanam ..
     snehagandhimukhantatra kāsaśvāsāvarocakaḥ .
     atipīḍitavattatra vividhā sthāpanantathā ..
     asvinnasyāviśuddhasya sneho'lpaḥ samprayojitaḥ .
     śīto mṛduśca nābhyeti tato mandaṃ pravāhayet ..
     vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati .
     tatrāsthāpanamevāśu prayojyaṃ sānuvāsanam ..
     alpaṃ yuktavato'lpo hi snehomandaguṇastathā .
     datto naiti klamotkleśau bhṛśaṃ vā ratimāvahet ..
     tatra vāsthāpanaṃ kāryaṃ śodhanīyena vastinā .
     anvāsanañca snehena śodhanīyena śasyate ..
     ahorātrādapi snehaḥ pratyāgacchenna dūṣyati .
     kuryādvastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet ..
     yasya nopadravaṃ kuryāt sna havastiraniḥsṛtaḥ .
     sarvo'lpo vā vṛto raukṣyādupekṣyaḥ sa vijānatā ..
     anāyāntantvahorātrāt snehaṃ saṃśodhanairjayet ..
     snehavastāvanāyāte nānyaḥ sneho vidhīyate .
     ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ ..
iti ca suśrute cikitsitasthāne 37 adhyāyaḥ ..)

vastikarmāḍhyaḥ, puṃ, (vastikarmaṇā tacchodhanavyāpāreṇa āḍhyaḥ . vastiśodhane evāsya pracurakāryakaratvāt tathātvam .) ariṣṭavṛkṣaḥ . bhūriṭhā iti khyātaḥ . yathā --
     ariṣṭo vastikarmāḍhyo veṇīraḥ phenilaḥ kṣuṇaḥ .. iti śabdacandrikā ..

vastimalaṃ, klī, (vasternābhyadhobhāgasya malam .) mūtram . iti hemacandraḥ . 3 . 297 ..

vastu, klī, (vasatīti . vasa + vasestun . uṇā° 1 . 76 . iti tun .) dravyam . yathā --
     buddhadravyaṃ staupikaṃ syāt sattvaṃ dravyañca vastu ca .. iti .. (tathā, bhāgavate . 9 . 4 . 27 .
     gṛheṣu dāreṣu suteṣu bandhuṣu dvipottamasyandanavājivastuṣu .
     akṣayyaratnābharaṇāmbarādianantakoṣeṣvakarodasasmatim ..
pātrabhūtam . yathā, raghau . 3 . 29 .
     athopanītaṃ vidhivad vipaścito vininyurenaṃ guravo gurupriyam .
     abandhyayatnāśca babhūvuratra te kriyā hi vastūpahitā prasīdati ..
) padārthaḥ . yathā --
     bhāvaḥ padārtho dharmaḥ syāt sattvaṃ tattvañca vastu ca .. iti trikāṇḍaśeṣaḥ .. (yathā, śakuntalāyām 1 aṅke .
     satāṃ hi sandehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ ..) jagati vastudvayaṃ bhāvo'bhāvaśca . iti nyāyaśāstram .. saccidānandādbayaṃ brahma . iti vedāntasāraḥ .. (yathā, kathāsaritsāgare . 21 . 49 .
     aho vastuni mātsaryamaho bhaktiravastuni .. kāryam . yathā, kāmandakīyanītisāre . 15 . 25 .
     vastuṣvaśakyeṣu samudyamaścet śakyeṣu mohādasamudyamaśca .
     śakyeṣu kālena samudyamaśca tridhaiva kāryavyasanaṃ vadanti ..
arthaḥ . iti mallināthaḥ .. yathā, kumāre . 6 . 65 .
     athāṅgirasamagraṇyamudāharaṇavastuṣu .
     ṛṣayo nodayāmāsuḥ pratyuvāca sa bhūdharam ..
itivṛttam . yathā, vikramorvaśyām .
     ahamasyāṃ kālidāsagrathitavastunā navena troṭakenopasthāsye ..)

vastukaṃ, klī, (vastu + saṃjñāyāṃ kan .) vāstūkam . iti śabdaratnāvalī rājanirghaṇṭaśca ..

vastukī, strī, (vastuka + gaurāditvāt ṅīṣ .) śvetacillīśākaḥ . iti rājanirghaṇṭaḥ ..

vastyaṃ, klī, (vas + ktin . vastirvāsastasyāṃ sādhu . vasti + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) gṛham . ityamaraḥ ..

vastraṃ, klī, (vasyate ācchādyate'neneti . vasa ācchādane + sarvadhātubhyaḥ ṣṭran . uṇā° 4 . 158 . iti ṣṭran .) paridhānādyupayuktakārpāsādinirmitavastu . kāpaḍa iti bhāṣā . tatparyāyaḥ . ācchādanam 2 vāsaḥ 3 celam 4 vasanam 5 aṃśukam 6 . ityamaraḥ .. sicayaḥ 7 protaḥ 8 laktakaḥ 9 karpaṭaḥ 10 śāṭhakaḥ 11 kaśipuḥ 12 . iti jaṭādharaḥ .. vāsanam 13 dbicayam 14 protam 15 chādam 16 vāsam 17 . iti śabdaratnāvalī .. * .. asya paridhānavidhiryathā, bhṛguḥ .
     vikakṣo'nuttarīyaśca nagnaścāvastra eva ca .
     śrautaṃ smārtaṃ tathā karma na nagnaścintayedapi ..
vikakṣaḥ parīdhānāsaṃvṛtakacchaḥ . tathā ca .
     parīdhānādvahiḥkakṣā nibaddhā hyāsurī bhavet .. smṛtiḥ .
     vāme pṛṣṭhe tathā nābhau kakṣatrayamudāhṛtam .
     ebhiḥ kakṣaiḥ parīdhatte yo vipraḥ sa śuciḥ smṛtaḥ ..
baudhāyanaḥ .
     nābhau dhṛtañca yadvastramācchādayati jānunī .
     antarīyaṃ praśastaṃ tadacchinnamubhayostayoḥ ..
pracetāḥ . daśā nābhau prayojayet . smṛtiḥ . na syāt karmaṇi kañcukīti . uttarīyadhāraṇaṃ copavītavat .
     yathā yajñopavītañca dhāryate ca dvijottamaiḥ .
     tathā sandhāryate yatnāduttarācchādanaṃ śubham ..
iti smṛteḥ .. atra yathā dvijottamaiḥ savyāpasavyatvādinā upavītaṃ dhāryate tathā uttarācchādanamapi dvijottamairiti pradarśanamātram . prāguktabhṛguvacanena sarveṣāṃ dvivastratāpratīteḥ . pāraskaraḥ . ekañcedvāso bhavati tasya uttarārdhena pracchādayatīti . ityāhnikatattvam .. * .. asya dhāraṇaguṇāḥ . yathā --
     kāmyaṃ yaśasyamāyuṣyamalakṣmīghnaṃ praharṣaṇam .
     śrīmatpāriṣadaṃ śastaṃ nirmalāmbaradhāraṇam ..
iti rājavallabhaḥ .. * .. api ca .
     snātasyānantaraṃ samyagvastreṇa tanumārjanam .
     kāntipradaṃ śarīrasya kaṇḍūyādoṣanāśanam ..
     kauṣeyaṃ citravastrañca raktavastraṃ tathaiva ca .
     vātaśleṣmaharaṃ tattu śītakāle vidhārayet ..
kauṣeyaṃ paṭṭāmbaraṃ tasaravastrañca .
     medhyaṃ suśītaṃ pittaghnaṃ kaṣāyaṃ vastramucyate .
     taddhārayeduṣṇakāle taccāpi laghu śasyate ..
kaṣāyaṃ kokacī iti loke . kaṣāyarāgaraktaṃ vā .
     śuklantu śubhadaṃ vastraṃ śītātapanivāraṇam .
     na coṣṇaṃ na ca vā śītaṃ tattu varṣāsu dhārayet ..
     yaśasyaṃ kāmyamāyuṣyaṃ śrīmadānandavardhanam .
     tvacyaṃ vaśīkaraṃ rucyaṃ navaṃ nirmalamambaram ..
kāmyaṃ kāmoddīpakam .
     kadāpi na janaiḥ sadbhirdhāryaṃ malinamambaram .
     tattu kaṇḍūkṛmikaraṃ glānyalakṣmīkaraṃ param ..
alakṣmīraśobhā dādidraṃ vā . iti bhāvaprakāśaḥ .. * .. (atha svapne vastrādidarśanāt śubhaphalaṃ yathā --
     kanyāṃ kumārakān gaurān śuklavastrān sutekṣasaḥ .
     yaḥ paśyellabhate yo vā chatrādarśaviṣāmiṣam ..
     śuklāḥ sumanaso vastramamedhyālepanaṃ phalam ..
     yasya syādāyurārogyaṃ vittaṃ bahu ca so'śnute ..
iti vābhaṭe śārīrasthāne ṣaṣṭhe'dhyāye ..) atha navavastraparīdhānadinam .
     brahmānurādhavasutiṣyaviśākhahastacitrottarāgnipavanāditirevatīṣu .
     janmarkṣajīvabudhaśukradinotsavādau dhāryaṃ navaṃ vasanamīśvaradevatuṣṭau ..
iti jyotistatvam .. * .. api ca .
     sūrye cālpadhanaṃ braṇaḥ śaśidine kleśaḥ sadā bhūmije vastrāṇāṃ bahutā budhe suragurau vidyāgamaḥ sampadaḥ .
     nānābhogayutaḥ pramodaśayanaṃ divyāṅganā bhārgave śaure syuḥ khalu rogaśokakalahā vastre dhṛte nūtane ..
iti karmalocanam .. * .. asya kṣārasaṃyoganiṣiddhadināni yathā --
     mandamaṅgalaṣaṣṭhīṣu dvādaśyāṃ śrāddhavāsare .
     vastrāṇāṃ kṣārasaṃyogo dahatyāsaptamaṃ kulam ..
ityāhnikācāratattvam .. taddānaphalaṃ yathā --
     vāsodaścandrasāloktyamaśvisālokyamaśvadaḥ .. iti śuddhitattvam .. api ca .
     dvijānāṃ ye tu satataṃ śubhavastrapradā narāḥ .
     vastragandhayutaḥ panthāsteṣāṃ sujalaśītalaḥ ..
ityādye vahnipurāṇe yamaśarmilopākhyānanāmādhyāyaḥ .. * .. tena viṣṇupūjāvidhiryathā --
     dukūlapaṭṭakauṣeyavālkakārpāsakādibhiḥ .
     vāsobhiḥ pūjayedviṣṇuṃ suśubhairātmanaḥ priyaiḥ ..
iti tatraiva kriyāyoganāmādhyāyaśca .. tadgrahaṇavidhiryathā . viṣṇudharmottaram .
     vastraṃ daśāntamādadyāt paridhāya tathā punaḥ .
     āruhyopānahau yānamāruhyaiva ca pāduke ..
tasyādhipatiryathā . tatraiva .
     bārhaspatyaṃ smṛtaṃ vāsaḥ saumyāni rajatāni ca .
     pakṣiṇaśca tathā sarve vāyavyāḥ parikīrtitāḥ ..
tatpratigrahaprāyaścittaṃ yathā . hārītaḥ . maṇivāsogavādīnāṃ pratigrahe sāvitryaṣṭaśataṃ japet . aṣṭasahasraṃ aṣṭottarasahasram . iti śuddhitattvam .. * .. api ca . śrībhagavānubāca .
     kārpāsaṃ kāmbalaṃ vālkaṃ kauṣajaṃ vastramiṣyate .
     tat pūrbaṃ pūjayitvaiva mantrairdevāya cotsṛjet ..
     nirdaśaṃ malinaṃ jīrṇaṃ chinnaṃ gātrāvaliṅgitam .
     parakīyaṃ vākhudaṣṭaṃ sūcīvriddhaṃ tathoṣitam .
     uptakeśaṃ vidhautañca śleṣmamūtrādidūṣitam ..
     pradāne devatābhyaśca daive paitrye ca karmaṇi .
     varjayet śāpayogena yajñādāvupayojane ..
śāpayogena ityatra svopayogena iti kvacit pustake pāṭhaḥ .
     uttarīyottarāsaṅgau nicolo modacelakaḥ .
     praridhānañca pañcaitānyasyūtāni prayojayet ..
     śāṇavastraṃ nīśārañca tathevātapavāraṇam ..
kvacit pustake śāṇavastramityatra maṇivastramiti pāṭhaḥ .
     caṇḍātakaṃ tathā dūṣyaṃ pañca syūtānyaduṣṭaye .
     patākādhvajadaṇḍādau syūtaṃ vastraṃ prayojayet ..
     anyatrāvaraṇādau ca tadvinā śastato'pi ca .
     raktaṃ kauṣeyavastrañca mahādevyai praśasyate ..
     gītaṃ tathaiva kauṣeyaṃ vāsudevāya cotsṛjet .
     raktantu kambalaṃ dadyāt śivāya paramātmane ..
     vicitraṃ sarvadevebhyo devībhyo'śuṃ nivedayet .
     kārpāsaṃ sarvatobhadraṃ dadyāt sarvebhya eva tu ..
     naikāntaraktaṃ dadyāttu vāsudevāya celakam .
     tathā naikāntaraktantu śivāya vinivedayet ..
     nīlīraktantu yadvastraṃ tat sarvatra vivarjitam .
     daive paitre svopayoge varjayettadvicakṣaṇaḥ ..
     nīlīraktaṃ pramādāttu yo dadyādviṣṇave budhaḥ .
     niṣphalā tasya tatpūjā tadā bhavati bhairava ..
     vicitre vāsasi punarlagnaṃ nīlīvirañjitam .
     vastrṃ dadyānmahādevyai nānyasmai tu kadācana ..
     dvipadāṃ brāhmaṇo yadvat devānāṃ vāsavo yathā .
     tathā bhūṣaṇavargeṣu vastramuttamamucyate ..
     vastreṇa trāyate lajjāṃ vastreṇa trāyate tvagham .
     vastrāt syāt sarvataḥ siddhiścaturvargapradañca tat ..
iti kālikāpurāṇe 68 adhyāyaḥ .. rājñā sadā vastrācchāditaśarīraṃ kartavyam . yathā --
     sarvadā maṅgalaṃ ratnaṃ dhārayet saha dūrvayā .
     avastrācchāditaṃ gātraṃ na viprebhyaḥ pradarśayet ..
iti tatraiva 89 adhyāyaḥ .. nīlavastraṃ paridhāya viṣṇupūjananiṣedho yathā -- varāha uvāca .
     bhūṣito nīlavastreṇa yo hi māmupasarpati .
     varṣāṇāñca śataṃ pañca kṛmirbhūtvā sa tiṣṭhati ..
     tasya vakṣyāmi suśroṇi aparādhaviśodhanam .
     prāyaścittaṃ viśālākṣi yena mucyeta kilviṣāt ..
     vrataṃ cāndrāyaṇaṃ kṛtvā vidhidṛṣṭena karmaṇā .
     mucyate kilviṣāt bhūme evametanna saṃśayaḥ ..
iti vārāhe nīlavastraparīdhānaprāyaścittanāmādhyāyaḥ .. * .. viṣṇupūjane raktavastraparīdhānaniṣegho yathā -- varāha uvāca .
     raktavastreṇa saṃyukto yo hi māmupasarpati .
     tasyāpi śṛṇu suśroṇi karma saṃsāramokṣaṇam ..
     rajasvalāsu nārīṣu rajo yattat pravartate .
     tenāsau rajasā spṛṣṭo karmadoṣeṇa jānataḥ ..
     varṣāṇi daśapañcaiva vasate tatra niścayaḥ .
     rajo bhūtvā mahābhāge raktavastraparāyaṇaḥ ..
     prāyaścittaṃ pravakṣyāmi tasya kāyaviśodhanam .
     yena śudhyanti vai bhūme puruṣāḥ śāstravarjitāḥ ..
     ekāhāraṃ tataḥ kṛtvā dināni daśa sapta ca .
     vāyubhakṣo dinatrīṇi dinamekaṃ jalāśanaḥ ..
     evaṃ sa mucyate bhūme mama vipriyakārakaḥ .
     prāyaścittaṃ tataḥ kṛtvā mamāsau rocate saha ..
     etatte kathitaṃ bhūme raktavastravibhūṣitam .
     prāyaścittaṃ mahābhāge sarva saṃsāramokṣaṇam ..
iti tatraiva raktavastraparīdhānaprāyaścittam .. paridhṛtakṛṣṇavastrasya viṣṇūpāsananiṣedho yathā --
     yaḥ punaḥ kṛṣṇavastreṇa mama karmaparāyaṇaḥ .
     devi karmāṇi kurvīta tasya vai patanaṃ śṛṇu ..
     ghuṇā vai pañcavarṣāṇi kāṣṭhabhakṣaśca jāyate .
     maśakastrīṇi varṣāṇi kacchastrīṇi ca pañca ca ..
     na sa gacchati saṃsāraṃ mama karmaparāyaṇaḥ .
     pārāvataśca jāyeta navavarṣāṇi pañca ca ..
     jāto mamāparādhena sitaḥ pārāvato bhuvi .
     tiṣṭhate mama pārśveṣu yatraivāhaṃ pratiṣṭhitaḥ ..
     prāyaścittaṃ pravakṣyāmi tasya saṃsāramokṣaṇam .
     yenāsau labhate siddhiṃ kṛṣṇavastrāparādhataḥ ..
     saptāhaṃ yāvakaṃ bhuktvā trirātraṃ śaktupiṇḍikām .
     trīṇi piṇḍān trirātrantu evaṃ mucyeta kilviṣāt ..
     ya etena vidhānena devi karmāṇi kārayet .
     śucirbhāgavato bhūtvā mama mārgānusārakaḥ .
     na sa gacchati saṃsāraṃ mama lokāya gacchati ..
iti tatraiva kṛṣṇavastraparīdhānaprāyaścittam .. paridhṛtādhautavastrasya viṣṇukarmakaraṇaniṣedho yathā -- varāha uvāca .
     vāsasā na ca dhautena yo me karmāṇi kārayet .
     śucirbhāgavato bhūtvā mama mārgānusārakaḥ ..
     tasya doṣaṃ pravakṣyāmi aparādhaṃ vasundhare .
     patanti yena saṃsāraṃ vāsasocchiṣṭakāriṇaḥ ..
     devi bhūtvā gajonmattastiṣṭhatyekaṃ naro bhuvi .
     uṣṭraścaikaṃ bhavejjanma janma caikaṃ kharastathā ..
     gomāyurekajanmā vai janma caikaṃ hayastathā .
     sāraṅgaścaikajanmā vai mṛgo bhavati caikataḥ ..
     saptajanmāntaraṃ paścāttato bhavati mānuṣaḥ .
     madbhaktaśca guṇajñaśca mama karmaparāyaṇaḥ .
     nirāparādho dakṣaśca ahaṅkāravivarjitaḥ ..
     dharaṇyuvāca .
     śutametat prayatnena yattvayā samudāhṛtam .
     saṃsāraṃ vāsasocchiṣṭaṃ yena gacchanti mānavāḥ ..
     prāyaścittañca me brūhi sarvakarmasukhāvaham .
     kilviṣāt yena muñcanti tava karmaparāyaṇaḥ ..
     vārāha uvāca .
     śṛṇu tattvena me devi kathyamānaṃ mayānaghe .
     prāyaścittaṃ pravakṣyāmi mama bhaktiparāyaṇaḥ ..
     yāvakena dinaṃ trīṇi piṇyākena punastrayaḥ .
     kaṇabhakṣo dinatrīṇi pāyasena dinatrayam ..
     evaṃ kṛtvā mahābhāge vāsasocchiṣṭakāriṇaḥ .
     aparādhaṃ na vidyeta saṃsārañca na gacchati ..
iti tatraiva adhautavāsaḥparidhānaprāyaścittanāmādhyāyaḥ .. * .. atha parihitaparakīyavastrasya viṣṇupūjādikaraṇe prāyaścittam . vārāha uvāca .
     yaḥ pārakyeṇa vastreṇa nāvadhūtena mādhavi .
     prāyaścittī pumānmūrkho mama karmaparāyaṇaḥ ..
     karoti mama karmāṇi spṛṣṭvā te māṃ tamaḥsthitaḥ .
     mṛgo vai jāyate devi varṣāṇi trīṇi sapta ca ..
     hīnapādena jāyeta caikajanma vasundhare .
     mūrkhaśca krodhanaścaiva madbhaktaścaiva jāyate ..
     tasya vakṣyāmi suśroṇi prāyaścittaṃ mahaujasam .
     yena gacchati saṃsāraṃ mama bhakto vyavasthitaḥ ..
     aṣṭabhaktaṃ tataḥ kṛtvā mama karmaparāyaṇaḥ .
     māghasyaiva tu māsasya śuklapakṣasya dbādaśī ..
     tiṣṭhejjalāśaye tatra kṣānto dānto jitendriyaḥ .
     ananyamānaso bhūtvā mama cintāparāyaṇaḥ ..
     prabhātāyāntu śarvaryāṃ udite ca divākare .
     pañcagavyaṃ tataḥ pītvā śīghraṃ mucyeta kilviṣāt ..
     ya etena vidhānena prāyaścittaṃ samācaret .
     sarvapāpavinirmukto mama lokāya gacchati ..
iti vārāhe parakīyavastraparīdhānaprāyaścittanāmādhyāyaḥ .. * .. kāñcananirmitavastrapramāṇaṃ yathā --
     yāvat kāñcanavastrāṇāṃ vāhikā gopakanyakāḥ .
     kāścittatrāyayuḥ śīghraṃ yatra candrāvalī mudā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 28 adhyāyaḥ ..
     āsanaṃ vasanaṃ śayyā jāyāpatyaṃ kamaṇḍaluḥ .
     ātmanaḥ śuciretāni na pareṣāṃ kadācana ..
īṣaddhautādivastrasya paścimāgrādiprasāritavastrasya ca adhautatvaṃ yathā --
     īṣaddhautaṃ striyā dhautaṃ yaddhautaṃ rajakena tu .
     adhautaṃ tadvijānīyāddaśā dakṣiṇapaścime ..
iti karmalocanam .. * .. satyatapāḥ .
     prāgagramudagagraṃ vā dhautaṃ vastraṃ prasārayet .
     paścimāgraṃ dakṣiṇāgraṃ punaḥ prakṣālanāt śuci ..
atrāgraṃ daśā vṛkṣavat .. * .. pracetāḥ .
     svayaṃ dhautena kartavyā kriyā dharmyā vipaścitā .
     na ca rājakadhautena nādhautena bhavet kvacit ..
     puttramitrakalatreṇa svajātibāndhavena ca .
     dāsavargeṇa yaddhautaṃ tat pavitramiti sthitiḥ ..
snānottaraṃ uṣṇīṣavastrasya dhāryatvaṃ yathā . uṣṇīṣadhāraṇaṃ śirojalāpanayanāya . tena tadanantaraṃ na dhāryam . tathā mahābhāratam .
     āplutaḥ sādhivāsena jalena ca sugandhinā .
     rājahaṃsanibhaṃ prāpya uṣṇīṣaṃ śithilārpitam .
     jalakṣayanimittaṃ vai veṣṭayāmāsa mūrdhani ..
śithilārpitaṃ agāḍhabaddham .. * .. niṣiddhavastrāṇi yathā . bhārate .
     na syūtena na dagdhena pārakyeṇa viśeṣataḥ .
     mūṣikotkīrṇajīrṇena karma kuryādvicakṣaṇaḥ ..
nārasiṃhe .
     na raktamulvaṇaṃ vāso na nīlañca praśasyate .
     malāktañca daśāhīnaṃ varjayedambaraṃ budhaḥ ..
ulvaṇaṃ utkaṭaraktaviśeṣam . ācāraratne uśanāḥ .
     daśāhīnena vastreṇa kuryāt karmāṇyabhāvataḥ . viṣṇudharmottare .
     vastraṃ nānyadhṛtaṃ dhāryaṃ na raktaṃ malinaṃ tathā .
     jīrṇaṃ vāpadaśañcaiva śvetaṃ dhāryaṃ prayatnataḥ ..
     upānahaṃ nānyadhṛtaṃ brahmasūtrañca dhārayet .
     na jīrṇamalavadvāso bhavecca vibhave sati ..
yogiyājñavalkyaḥ .
     snātvaivaṃ vāsasī dhaute aklinne paridhāya ca .
     prakṣālyorūmṛdadbhiśca hastau prakṣālayettataḥ ..
     abhāve dhautavastrāṇāṃ śāṇakṣaumāvikāni ca .
     kutapo yogapaṭṭaṃ vā dbirvāsā yena vā bhavet ..
     adhautena ca vastreṇa nityanaimittikīṃ kriyām .
     kurvan phalaṃ na cāpnoti dattaṃ bhavati niṣphalam ..
kutapo nepālakambalaḥ .. * .. tarpaṇāt pūrbaṃ snānavastraniṣpīḍananiṣedho yathā --
     niṣpīḍayati yaḥ pūrbaṃ snānavastrantu tarpaṇāt .
     nirāśāstasya gacchanti devāḥ pitṛgaṇaiḥ saha ..
yāvāliḥ .
     snānaṃ kṛtvārdravāsāstu viṇmūtraṃ kurute yadi .
     prāṇāyāmatrayaṃ kṛtvā punaḥ snānena śuddhyati .. * ..
     nārdramekañca vasanaṃ paridadhyāt kathañcana ..
hārītaḥ . ārdrañca saptavātahatamapi śuddhamiti .. * .. madanapārijāte pāraskaraḥ . ekañcedvāso bhavati tasyottarārdhena pracchādayatīti . ityāhnikatattvam .. * .. saṃkrāntyādau vastraniṣpīḍananiṣedho yathā . ṣaṭtriṃśanmatanigamau .
     saṃkrāntyāṃ pañcadaśyāñca dvādaśyāṃ śrāddhavāsare .
     vastraṃ na pīḍatettatra na ca kṣāreṇa yojayet ..
iti tithyāditattvam ..

vastrakuṭṭimaṃ, klī, (vastranirmitaṃ kuṭṭimamiva .) chatram . iti trikāṇḍaśeṣaḥ .. (vastrasya kuṭṭimaṃ kṣudragṛham .) vastragṛhañca ..

vastragṛhaṃ, klī, (vastranirmitaṃ gṛham .) vastranirmitaśālā . tāṃvu iti bhāṣā . tatparyāyaḥ . paṭavāpaḥ 2 paṭamayam 3 dūṣyam 4 sthalam 5 . iti trikāṇḍaśeṣaḥ ..

vastragranthiḥ, puṃ, (vastrasya granthiḥ .) paridhānavastrasya granthanam . tatparyāyaḥ . uccayaḥ 2 nīvī 3 . iti trikāṇḍaśeṣaḥ ..

vastrapañjalaḥ, puṃ, kolakandaḥ . iti rājanirghaṇṭaḥ ..

vastraputtrikā, strī, (vastranirmitā puttrikā puttalikā .) vastranirmitaputtalikā . iti śabdamālā ..

vastrabhūṣaṇaḥ, puṃ, (bhūṣayatīti . bhūṣi + lyuḥ . vastrasya bhūṣaṇaḥ rañjaka ityarthaḥ .) sākaruṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vastrabhūṣaṇā, strī, (vastrasya bhūṣaṇaṃ rāgo yasyāḥ .) mañjiṣṭhā . iti rājanirghaṇṭaḥ .. (guṇādayo'syā mañjiṣṭhāśabde jñātavyā ..)

vastrayoniḥ, strī, (vastrasya yonirutpattikāraṇam .) vasanotpattikāraṇam . yathā --
     tvakphalakṛmiromāṇi vastrayonirdaśa triṣu .. ityamaraḥ ..

vastrarañjanaḥ, puṃ, (rañjayatīti . rañja + ṇic + lyuḥ .) vastrāṇāṃ rañjanaḥ . kusumbhaḥ . iti rājanirghaṇṭaḥ .. (tathāsya paryāyaḥ .
     syāt kusumbhaṃ vahniśikhaṃ vastrarañjanamityapi .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vasnaṃ, klī, (vasa nivāse ācchādane vā + dhāpṛvasyajyatibhyo naḥ . uṇā° 3 . 6 . iti karaṇādau yathāyathaṃ naḥ .) vetanam . mūlyam . (yathā, ṛgvede . 4 . 24 . 9 .
     bhūyasā vasnamacarat kanīyo'vikrīto akāniṣaṃ punaryan ..) vasanam . dravyam . iti viśvaḥ .. dhanam . bhṛtiḥ . iti hemacandraḥ .. (vaste ācchādayati śarīramiti . kartari naḥ .) tvak . ityamaraṭīkāyāṃ rāmāśrayaḥ ..

vasnaḥ, puṃ, (vas + na .) mūlyam . ityamaraḥ ..

vasnanaṃ, kaṭībhūṣaṇam . iti śabdaratnāvalī ..

vasnasā, strī, (vasnaṃ carma sīvyati . vasna + siva + ḍaḥ . striyāṃ ṭāp .) snāyuḥ . ityamaraḥ ..

va(svo)svaukasārā, strī, (vasvaukeṣu ratnākareṣu sārā .) indrapurī . (yathā, raghuḥ . 16 . 10 .
     vasvaukasārāmabhibhūya sāhaṃ saurājyabaddhotsavayā vibhūtyā .
     samagraśaktau tvayi sūryavaṃśye sati prapannā karuṇāmavasthām ..
) indranadī . (yathā, mahābhārate . 3 . 188 . 101 .
     vasvaukasārāṃ nalinīṃ narmadāñcaiva bhārata ! ..) kuberapurī . (yathā, mahābhārate . 7 . 65 . 15 .
     naitādṛśaṃ dṛṣṭapūrbaṃ kuberasadaneṣvapi .
     dhanañca pūṃryamāṇaṃ naḥ kiṃ punarmanujeṣviti .
     vyaktaṃ vasvokasāreyamityūcustatra vismitāḥ ..
) kuberanadī . iti hemacandraḥ ..

vaha, i ka tviṣi . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) i ka, vaṃhayati . tviṣi dīptau . iti durgādāsaḥ ..

vaha, ai ña au prāpaṇe . iti kavikalpadrumaḥ .. (bhvā°-ubha°-dvika°-aniṭ .) prāpaṇamiha ñyantasya rūpam . ai, uhyāt . ña, vahati vahate bhāraṃ grāmaṃ janaḥ prāpayatītyarthaḥ . au, avākṣīt . arthāntare akarmako'yam . yathā . jambūḥ saridvahati sīmani kambukaṇṭhīti naiṣadhe . mandaṃ marudbahati garjati vārivāhaḥ . iti mahānāṭake . vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ . ityādi siddhyarthamoṣṭhyādiñca vahadhātuṃ manyete varṇadeśaśaraṇadevau . vastutastu bahvādyasammatatvādevoṣṭhyādiranenopekṣitaḥ . vavāha iti caṇḍīprayogasya tu vāha ṅa yatne ityasmāt gaṇakṛtānityatvāt parasmaipadasiddhiḥ . anekārthatvāt susrāva ityarthaḥ . athavā vava ityāha ityeva vyākhyānam . iti durgādāsaḥ ..

vahaḥ, puṃ, (vahati yugamaneneti . vaha + gocarasañcareti . 3 . 3 . 119 . iti ghapratyayena sādhu .) vṛṣaskandhapradeśaḥ . ityamaraḥ .. (yathā, mahābhārate . 4 . 2 . 21 .
     yasya bāhū samau dīrdhau jyāghātakaṭhinatvacau .
     dakṣiṇe caiva savye ca gavāmiva vahaḥ kṛtaḥ ..
vahatīti . vah + ac .) ghoṭakaḥ . vāyuḥ . iti medinī . he, 8 .. panthāḥ . iti trikāṇḍaśeṣaḥ .. nadaḥ . iti hemacandraḥ .. (vāhake, tri . yathā, manuḥ . 1 . 76 .
     ākāśāttu vikurvāṇāt sarvagandhavahaḥ śuciḥ .
     balavān jāyate vāyuḥ sa vai sparśaguṇo mataḥ ..
)

vahataḥ, puṃ, (vahatīti . vah + atac .) vṛṣaḥ . pānthaḥ . ityuṇādikoṣaḥ ..

vahatiḥ, puṃ, (vahatīti . vah + vahivasyartibhyaścit . uṇā° 4 . 60 . iti atiḥ .) vāyuḥ . ityuṇādikoṣaḥ . gauḥ . sacivaḥ . iti medinī . te, 148 ..

vahatī, strī, (vahatīti . vah + ati . vā ṅīṣ .) nadī . iti kecit ..

vahatuḥ, puṃ, (vah + edhivahyoścatuḥ . uṇā° 1 . 79 . iti catuḥ .) pathikaḥ . vṛṣabhaḥ . iti medinī . te, 149 .. (vivāhakāle kanyāyai deyavastu . yathā, ṛgvede . 10 . 85 . 13 .
     sūryāyā vahatuḥ prāgāt savitāyamavāsṛjat .
     vahatuḥ kanyāpriyārthaṃ dātavyo gavādipadārthaḥ . iti tadbhāṣye sāyaṇaḥ .. vivāhaḥ . yathā, ṛgvede . 10 . 85 . 14 .
     yadaśvinā pṛcchamānā vayātaṃ tricakreṇa vahatuṃ sūryāyāḥ .. sūryāyā vahatu vivāhamityarthaḥ . iti tadbhāṣye sāyaṇaḥ .. vahanakāraṇe, tri . yathā, ṛgvede . 7 . 1 . 17 .
     ubhā kṛṇvato vahatū miyedhe . ubhau vahatū vahanahetū stotraṃ śastrañca kṛṇvataḥ kurvanto miyedhe . iti tadbhāṣye sāyaṇaḥ ..)

vahanaṃ, klī, (uhyate'neneti . vaha + karaṇe lyuṭ .) hoḍaḥ . huḍī iti bhāṣā . yathā --
     taraṇo bhelake vāriratho naustarikaḥ plavaḥ .
     hoḍastarāndhurvahanaṃ vahitraṃ vārvaṭaḥ pumān ..
iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 25 . 45 .
     kṣaṇāntare ca baṇijāmākrandaistīvrapūritam .
     bharādiva tadutpatya vahanaṃ samabhajyata ..
vaha + bhāve lyuṭ . prāpaṇam . dhāraṇam . yathā, mahābhārate . 2 . 31 . 41 .
     pāvanāt pāvakaścāsi vahanāt havyavāhanaḥ .. vahatīti . vaha + lyuḥ . vāhake, tri . yathā, kathāsaritsāgare . 119 . 196 .
     daityānāmadhipo vimānavahanaḥ sāntaḥpuraḥ sānugaḥ ..)

vahantaḥ, puṃ, (vahati vātīti . vaha + tṝbhūvahivasīti . uṇā° 3 . 128 . iti jhac .) vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (uhyate iti . karmaṇi jhac .) bāle, tri . ityuṇādikoṣaḥ ..

va(ba)halaḥ, puṃ, (uhyate'neneti . vaha + bāhulakāt alac .) potaḥ . iti hārāvalī . 142 .. dṛḍhe, tri . iti hemacandraḥ .. (bahule ca yathā, uttaracarite . 1 .
     rasāvasyāḥ sparśo vapuṣi vahalaścandanarasaḥ .. yathā vā prabodhacandrodaye . 1 .
     yena tri saptakṛtvo nṛpavahalavasāmāṃsamastiṣkapaṅkaprāgbhāre'kāri bhūricyutarudhirasaridvāripūre'bhiṣekaḥ ..)

vahalagandhaṃ, klī, (vahalaḥ pracuro gandho yasya .) śambaracandanam . dati rājanirghaṇṭaḥ ..

vahalacakṣuḥ [s] puṃ, (vahalāni pracurāṇi cakṣuṣīva puṣpāṇyasya .) meṣaśṛṅgī . iti ratnamālā .. pustakāntare .
     nandīvṛkṣo meṣaśṛṅgī tathā meṣaviśīlikā .
     cakṣurvahalaṃ cakṣuśca meḍhraśṛṅgī gṛhadrumāḥ ..
ityapi pāṭhaḥ ..

vahalatvacaḥ, puṃ, (vahalā dṛḍhā tvacā valkalaṃ yasya .) śvetalodhraḥ . iti rājanirghaṇṭaḥ ..

vahalā, strī, (vahalāni pracurāṇi puṣpāṇi santyasyā iti . arśaāditvādac .) śatapuṣpā . iti rājanirghaṇṭaḥ .. sthūlailā . iti bhāvaprakāśaḥ .. (asyāḥ paryāyo yathā --
     elā tu vahalā sthūlā māleyaṃ tāḍakāphalam .. iti vaidyakaratnamālāyām ..)

vahā, strī, (vahatīti . vaha + ac . ṭāp .) nadī . iti hemacandraḥ . 4 . 146 ..

va(ba)hiḥ, [s] vya, vāhyam . ityamaraḥ .. (yathā, manuḥ . 10 . 45 .
     mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ .
     mlecchavācaścāryavācaḥ sarve te dasyavaḥ smṛtāḥ ..
yathā ca, rāmāyaṇe . 2 . 53 . 2 .
     adyeyaṃ prathamā rātriryātā janapadāt bahiḥ .
     yā sumantreṇa rahitā tāṃ notkaṇṭhitumarhasi ..
)

va(ba)hiḥkuṭīcaraḥ, puṃ, (bahiḥkuṭyāṃ caratīti . cara + ṭaḥ .) kulīraḥ . iti trikāṇḍaśeṣaḥ ..

vahitaḥ, tri, (avadhīyate smeti . ava + dhā + ktaḥ . avasyāto lopaḥ .) avahitaḥ . iti dvirūpakoṣaḥ ..

vahitraṃ, klī, (vahati dravyāṇīti . vaha + aśitrādibhya itrotrau . uṇā° 4 . 172 . iti itraḥ .) potaḥ . tatparyāyaḥ . vārvaṭaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, gītagovinde . 1 . 5 .
     pralayapayodhijale dhṛtavānasi vedaṃ vihitavahitracaritramakhedam ..)

vahitrakaṃ, klī, (vahitra + svārthe kan .) jalayānam . yathā, hemacandre .
     sāṃyātrikaḥ potabaṇik yānapātraṃ vahitrakam .
     vohityaṃ vahanaṃ potaḥ potavāho niyāmakaḥ ..


va(ba)hirdvāraṃ, klī, (vahiḥsthaṃ dvāram .) toraṇam . ityamaraḥ .. (yathā --
     dhigastvetā vidyā dhigapi kavitā dhiksujanatā vayo rūpaṃ dhik dhigapi ca yaśo nirdhanamataḥ .
     asau jīyādekaḥ sakalaguṇahīno'pi dhanavān vahirdvāre yasmāttṛṇalabhasamāḥ santi guṇinaḥ ..
ityudbhaṭaḥ ..)

[Page 4,315b]
va(ba)hirdvāraprakoṣṭhakaḥ, puṃ, (vahirdvārasya prakoṣṭhakaḥ .) gṛhasya dvārādvahiḥ prakoṣṭham . tatparyāyaḥ . praghāṇaḥ 2 praghaṇaḥ 3 alindaḥ 4 . ityamaraḥ . 2 . 2 . 12 ..

va(ba)hirbhūtaḥ, tri, (vahis + bhū + ktaḥ .) vahirgataḥ . vahiḥśabdapūrvakaprāptyarthabhūdhātoḥ kartari ktapratyayena niṣpannaḥ . yathā . pakṣaviṣayitāvahirbhūtasādhyaviṣavitāghaṭitadharmāvacchinnaprativadhyatāśālisaṃ śayaḥ pakṣatā .. iti jagadīśaḥ ..

va(ba)hirmukhaḥ, tri, (bahirbāhyaviṣaye mukhaṃ pravaṇatā yasya .) vimukhaḥ . yathā, narasiṃhācāryadhṛteśānasaṃhitāyām .
     śaivo vā vaiṣṇavo vāpi yo vā syādanyapūjakaḥ .
     sarvaṃ pūjāphalaṃ hanti śivarātrivahirmukhaḥ ..
iti tithyāditattvam ..

va(ba)hiścaraḥ, puṃ, (vahiścaratīti . cara + ṭaḥ .) karkaṭaḥ . iti hemacandraḥ .. (vahiścaraṇaśīle, tri . yathā, mārkaṇḍeye . 23 . 83 .
     yuvayoryanmadīyaṃ tanmāmakaṃ yuvayoḥ svakam .
     etatsatyaṃ vijānītaṃ yuvāṃ prāṇā vahiścarāḥ ..
)

vaheḍukaḥ, puṃ, vibhītakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vahniḥ, puṃ, (vahati dharati havyaṃ devārthamiti . vaha + vahiśriśruyviti . uṇā° 4 . 51 . iti niḥ .) citrakaḥ . bhallātakaḥ . (yathā, suśrute cikitsitasthāne 9 adhyāye .
     mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrī viḍaṅgam ..) nimbūkaḥ . iti rājanirghaṇṭaḥ .. rephaḥ . iti tantram .. agniḥ . ityamaraḥ .. * .. tasya nāmāni yathā --
     te jātavedasaḥ sarve kalmāṣaḥ kusumastathā .
     dahanaḥ śoṣaṇaścaiva tarpaṇaśca mahābalaḥ .
     piṭaraḥ patagaḥ svarṇastvagādho bhrāja eva ca ..
anyatra tu nāmāntarāṇyuktāni yathā --
     jṛmbhakoddīpakaścaiva vibhramabhramaśobhanāḥ .
     avasathyāhavanīyau dakṣiṇāgnistathai va ca .
     anvāhāryo gārhapatya ityete daśa vahnayaḥ ..
anyairanyathoktāni yathā --
     bhrājako rañjakaścaiva kledakaḥ snehakastathā .
     dhārako bandhakaścaiva drāvakākhyaśca saptadhā .
     vyāpakaḥ pāvakaścaiva śleṣmako daśamaḥ smṛtaḥ ..
śarīrasthavahneḥ sthānāni yathā --
     vahnayo doṣadūṣyeṣu saṃlīnā daśa dehinaḥ .. doṣadūṣyau yathā --
     vātapittakaphā doṣā dūṣyāḥ syuḥ sapta dhātavaḥ .. iti sāradātilakaḥ .. tatra niṣiddhakarmāṇi yathā --
     nāśuddho'gniṃ paricaret na devān kīrtayedṛṣīn .
     na cāgniṃ laṅghayeddhīmān nopadadhyādadhaḥ kvacit ..
     na cainaṃ pādataḥ kuryāt mukhena na dhamedbudhaḥ .
     agnau na niḥkṣipedagniṃ nādbhiḥ praśamayettathā ..
     na vahniṃ mukhaniśvāsairjvālayennāśucirbudhaḥ .
     svamagniṃ naiva hastena spṛśennāpasu ciraṃ vaset ..
     nāpakṣipennopadhame nna sūrpeṇa ca pāṇinā .
     mukhenāgniṃ saminnītaṃ mukhādagnirajāyata ..
iti kaurme upavibhāge 15 adhyāyaḥ .. asyotpattiryathā -- śaunaka uvāca .
     sarvaṃ śrutaṃ mahābhāga paripūrṇaṃ mano mama .
     adhunā śrītumicchāmi vahnerutpattimīpsitām ..
     sūta uvāca .
     ekadā sṛṣṭikāle ca brahmānantamaheśvarāḥ .
     śvetadbīpaṃ yayuḥ sarve draṣṭuṃ viṣṇuṃ jagatpatim ..
     parasparañca saṃbhāṣāṃ kṛtvā siṃhāsaneṣu ca .
     ūṣuḥ sarve sabhāmadhye suramye purato hareḥ ..
     viṣṇugātrodbhavāstatra kāminyaḥ kamalākalāḥ .
     tatra nṛtyanti gāyanti viṣṇugāthāśca susvaram ..
     tāsāñca kaṭhināṃ śroṇiṃ kaṭhinaṃ stanamaṇḍalam .
     sasmitaṃ mukhapadmañca dṛṣṭvā brahmā sa kāmukaḥ ..
     mano nivāraṇaṃ kartuṃ na śaśāka pitāmahaḥ .
     vīryaṃ papāta cacchāda lajjayā vāsasā vibhuḥ ..
     tadbīryaṃ vastrasahitaṃ prataptaṃ kāmatāpitaḥ .
     kṣīrode prerayāmāsa saṅgīte virate dvija ..
     jalādutthāya puruṣaḥ prajvalan brahmatejasā .
     uvāsa brahmaṇaḥ kroḍe lajjitasya ca saṃsadi ..
     etasminnantare ruṣṭo jalādutthāya satvaraḥ .
     praṇamya varuṇo devān bālaṃ netuṃ samudyataḥ ..
     bālo dadhāra brahmāṇaṃ bāhubhyāñca bhayādrudan .
     kiñcinnovāca jagatāṃ vidhātā lajjayā dvija ..
     bālakasya kare dhṛtvā cakārākarṣaṇaṃ ruṣā .
     varuṇaśca sabhāmadhye taṃ cikṣepa prajāpatiḥ ..
     papāta dūrato devo varuṇo durbalastathā .
     mūrchāṃ saṃprāpa mṛtavat kopadṛṣṭyā vidheraho ..
     cetanaṃ kārayāmāsāmṛtadṛṣṭyā ca śaṅkaraḥ .
     saṃprāpya cetanāṃ tatra tamuvāca jaleśvaraḥ ..
     varuṇa uvāca .
     bālo jale samudbhūto mama puttro'yamīpsitaḥ .
     ahaṃ gṛhītvā yāsyāmi brahmā māṃ tāḍayet katham ..
     brahmovāca .
     bālakaḥ śaraṇāpanno mayi viṣṇo maheśvara .
     kathaṃ dāsyāmi bhītañca rudantaṃ śaraṇāgatam ..
     śaraṇāgatadīnārtaṃ yo naṃ rakṣedapaṇḍitaḥ .
     pacyate niraye tāvad yāvaccandradivākarau ..
     ubhayorvacanaṃ śrutvā prahasya madhusūdanaḥ .
     uvāca sarvatattvajñaḥ sarveśaśca yathocitam ..
     bhagavānuvāca .
     dṛṣṭvā sukāminīśroṇiṃ vīryaṃ dhātuḥ papāta tat .
     lajjayā prerayāmāsa kṣīrode nirmale jale ..
     tato vabhūba bālaśca dharmato vidhiputtrakaḥ .
     kṣetrajaśca sutaḥ śāstre varuṇasyāpi gauṇataḥ ..
     mahādeva uvāca .
     yo vidyāyonisambanvo vedeṣu ca nirūpitaḥ .
     śiṣye puttre ca samatā ceti vedavido viduḥ ..
     mantraṃ dadātu varuṇo vidyāñca bālakāya ca .
     puttro vidhāturvahniśca śiṣyaśca varuṇasya ca ..
     viṣṇurdadātu bālāya dāhikāṃ śaktimulvaṇām .
     sarvadagdho hutāśaśca nirvāṇo varuṇena ca ..
     viṣṇuśca dāhikāṃ śaktiṃ dadau tasmai śivājñayā .
     mantraṃ vidyāñca varuṇo ratnamālāṃ manoharām ..
     kroḍe kṛtvā ca taṃ bālaṃ cucumba māyayā suraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe vahnyutpattirnāma 130 adhyāyaḥ .. * .. taddāhanivāraṇauṣadhāni yathā --
     sāmudrasaindhavayavā vidyuddagdhā ca mṛttikā .
     tayānuliptaṃ yadveśma nāgninā dahyate nṛpa ! ..
iti mātsye rājadharme rājarakṣānāma 193 aḥ .. agnivaikṛtyaṃ tacchāntiśca yathā --
     anagnirdīpyate yatra rāṣṭre yasya nirindhanaḥ .
     na dīpyate cendhanavān sa rāṣṭraḥ pīḍyate nṛpaiḥ ..
     prajvaledapsu māsaṃ vā tathārdhañcāpi kiñcana .
     prāsādatoraṇadvāraṃ nṛpaveśma surālayam ..
     etāni yatra dahyante tatra rājabhayaṃ bhavet .
     vidyutā vā pradahyante tatrāpi nṛpaterbhayam ..
     dhūmaścānagnijo yatra tatra vidyānmahadbhayam .
     vināgniṃ visphuliṅgāśca dṛśyante yatra kutracit ..
     trirātropoṣitaścātra purodhāḥ susamāhitaḥ .
     samidbhiḥ kṣīravṛkṣāṇāṃ sarṣapaistu ghṛtena ca ..
     dadyāt suvarṇañca tathā dvijebhyo gāścaiva vastrāṇi tathā bhuvañca .
     evaṃ kṛte pāpamupaiti nāśaṃ yadagnivaikṛtyabhavaṃ dbijendra ! ..
iti tatraivādbhutaśāntiragnivaikṛtyaṃ nāma 205 adhyāyaḥ .. * .. mukhyāgnayo yathā --
     gāhapatyo dakṣiṇāgnistathaivāhavanīyakaḥ .
     ete'gnayastrayo mukhyāḥ śeṣāścopasadastrayaḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. vahnivipramadhyagamananiṣedho yathā --
     dvau viprau vahniviprau ca dampatyorguruśiṣyayoḥ .
     halāgre ca na gantavyaṃ brahmahatyā pade pade ..
iti karmalocanaḥ .. * .. api ca . nāgnibrāhmaṇayorantarā vyapeyāt nāgnyorna brāhmaṇayorna guruśiṣyayoranujñayā tu vyapeyāt . iti tithyāditattvadhṛtavacanam .. * .. atha vahnistambhanam .
     mānuṣasya vasāṃ gṛhya jalaukāṃ tatra peṣayet .
     hastau tu lepayettena agnistambhanamuttamam ..
     śālmalīrasamādāya svaramūtre nidhāya tam .
     agnyāgāre kṣipettena agnistambhanamuttamam ..
     vāyasī udaraṃ gṛhya maṇḍūkavasayā saha .
     guḍikāṃ kārayettena tato'gniṃ prakṣipedvaśī ..
     evametatprayogeṇa agnistambhanamuttamam .
     maṇḍotakavacāyuktaṃ marīcaṃ nāgaraṃ tathā ..
     carvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet ..
     gorocanā bhṛṅgarājaṃ cūrṇaṃ kṛtvā ghṛtaṃ samam .
     divyastambhaśca pītvā syānmantreṇānena vai tathā ..
oṃ agnistambhanaṃ kuru . iti gāruḍe 186 adhyāyaḥ .. (daityaviśeṣaḥ . yathā, mahābhārate . 12 . 227 . 50 .
     vāṇaḥ kārtasvaro vahnirviśvadaṃṣṭro'tha nairṛtiḥ .. mitravindāgarbhajātaḥ kṛṣṇasya puttraviśeṣaḥ . yathā, bhāgavate . 10 . 61 . 16 .
     mahāṃśaḥ pāvano vahnirmitravindātmajāḥ kṣudhiḥ .. turvasuputtraḥ . yathā, harivaṃśe . 32 . 117 .
     turvasostu suto vahnirgobhānustasya cātmajaḥ .. kukuraputtraḥ . yathā, bhāgavate . 9 . 24 . 19 .
     kukurasya suto vahnirvilomā tanayastataḥ ..)

vahnikarī, strī, (vahniṃ dehasthavahniṃ karotīti . kṛ + ṭaḥ . ṅīp .) dhātrīśvarī . iti śabdacandrikā .. dhāi phula iti bhāṣā ..

vahnikāṣṭhaṃ, klī, (vahnivat dāhakaṃ kāṣṭham .) dāhāguruḥ . iti rājanirghaṇṭaḥ ..

vahnigandhaḥ, puṃ, (vahninā vahnisaṃyogena dahanena gandho yasya .) yakṣadhūpaḥ . iti śabdacandrikā ..

vahnigarbhaḥ, puṃ, (vahnirgarbhe yasya .) vaṃśaḥ . iti śabdacandrikā ..

vahnigarbhā, strī, (vahniragnirgarbhe yasyāḥ .) śamīvṛkṣaḥ . iti śabdacandrikā ..

vahnicakrā, strī, (vahneriva cakraṃ āvartabat cihnaṃ yatra .) kalikārīvṛkṣaḥ . iti bhāvaprakāśaḥ ..

vahnijvālā, strī, (vahnerjvāleva dāhakatvāt .) dhātakī vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tathāsya paryāyo yathā --
     dhātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā .
     subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vahnidamanī, strī, (damayati śamayatīti . dama + ṇic + lyuḥ . ṅīp . vahnerdamanī . agnidāhakleśapraśamanakāritvādasyāstathātvam .) agnidamanīkṣupaḥ . iti rājanirghaṇṭaḥ ..

vahnidīpakaḥ, puṃ, (vahniṃ dīpayatīti . dīpa + ṇic + ṇvul . vahnerdīpaka iti vā .) kusumbham . iti śabdaratnāvalī .. (guṇādiviśeṣo'sya kusumbhaśabde jñeyaḥ ..)

vahnidīpikā, strī, (vahnerjaṭharānalasya dīpikā uttejikā .) ajamodā . iti rājanirghaṇṭaḥ ..

vahnināmā [n], puṃ, (vahnernāma nāma yasya .) citrakaḥ . bhallātakaḥ . iti ratnamālā ..

vahninī, strī, (vahniṃ tadbatkāntiṃ nayatīti . nī + ḍaḥ . gaurāditvāt ṅīp .) jaṭāmāṃsī . iti ratnamālā ..

vahnipuṣpī, strī, (vahniriva dāhakaṃ raktavarṇaṃ vā puṣpamasyāḥ . ṅīp .) dhātakī . iti rājanirghaṇṭaḥ ..

[Page 4,316c]
vahnibadhūḥ, strī, (varhnerbadhūḥ .) svāhā . iti śabdaratnāvalī ..

vahnibījaṃ, klī, (vahnerbījam .) raṃbījam . iti tantram .. (vahnidāyakaṃ bījamasya .) nimbūkam . iti rājanirghaṇṭaḥ .. (vahnerbījaṃ vīryam .) svarṇam . iti hemacandraḥ .. tasyotpattiryathā --
     ekadā sarvadevāśca samūṣuḥ svargasaṃsadi .
     tatra kṛtvā ca nṛtyañca gāyantyapsarasāṃ gaṇāḥ ..
     vilokya rambhāṃ suśroṇīṃ sakāmo vahnireva ca .
     papāta vīryaṃ cacchāda lajjayā vāsasā tathā ..
     uttasthau svarṇapuñjaśca vastraṃ kṣiptvā jvalatprabhaḥ .
     kṣaṇena vardhayāmāsa sa sumerurbabhūva ha ..
     hiraṇyaretasaṃ vahniṃ pravadanti manīṣiṇaḥ .
     iti te kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe hiraṇyotpattirnāma 130 adhyāyaḥ ..

vahnibhogyaṃ, klī, (vahneragnerbhogyaṃ bhogārhaṃ havyatvāt .) ghṛtam . iti śabdacandrikā ..

vahnimanthaḥ, puṃ, (vahnaye agnyutpādanārthaṃ mathyate iti . mantha + ghañ .) gaṇikārikāvṛkṣaḥ . iti jaṭādharaḥ .. (asya paryāyo yathā --
     tejomantho havirmantho jyotiṣko pāvako'raṇiḥ .
     vahnimantho'gnimanthaśca mathano gaṇikārikā ..
iti vaidyakaratnamālāyām ..) agnimanthaḥ . iti rājanirghaṇṭaḥ ..

vahnimārakaṃ, klī, (vahniṃ mārayati vināśayatīti . mṛ + ṇic + ṇvul .) jalam . iti śabdacandrikā ..

vahnimitraḥ, puṃ, (vahnirmitraṃ yasya .) vāyuḥ . iti śabdacandrikā ..

vahniretāḥ [s], puṃ, (vahnau reto yasya . agniniṣiktavīryatvādevāsya tathātvam .) śivaḥ . iti halāyudhaḥ ..

vahnilohakaṃ, klī, (vahnidevatākaṃ lohakam .) kāṃsyam . iti rājanirghaṇṭaḥ ..

vahnivarṇaṃ, klī, (vahneriva rakto varṇo yasya .) raktotpalam . iti śabdacandrikā ..

vahnivallabhaḥ, puṃ, (vahnervallabhaḥ priyaḥ uddīpakatvāt .) sarjarasaḥ . iti trikāṇḍaśeṣaḥ ..

vahniśikhaṃ, klī, (vahniriva śikhā yasya .) kusumbham . ityamaraḥ .. (asya paryāyo yathā --
     syāt kusumbhaṃ vahniśikhaṃ vastrarañjakamityapi .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vahniśikharaḥ, puṃ, (vahniriva śikharaṃ yasya .) locamastakaḥ . iti śabdaratnāvalī ..

vahniśikhā, strī, (vahniriva śikhā yasyāḥ .) phalinī . iti dharaṇiḥ .. kalikārī . dhātakī . iti rājanirghaṇṭaḥ .. (lāṅgalikī . lāṅgaliyā viṣa iti khyātā . tatparyāyo tathā --
     gaurī lāṅgalikī dīptā halinī garbhaghātinī .
     agnijihvendrapuṣpāgnimukhī vahniśikhā ca sā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 4,317a]
vahnisaṃjñakaḥ, puṃ, (vahneḥ saṃjñā saṃjñā yasya . tataḥ kan .) citrakaḥ . ityamaraḥ ..

vahnisakhaḥ, puṃ, (vahnerjaṭharāgneḥ sakhā . ṭac samāse .) jīrakaḥ . iti rājanirghaṇṭaḥ .. (vahneḥ sakhā .) vāyuḥ . iti vahnimitraśabdadarśanāt ..

vahyaṃ, klī, (vahatīti . vaha + aghnyādayaśca . uṇā° 4 . 111 . iti yak pratyayena sādhuḥ .) vāhanam . iti hemacandraḥ .. (vahantyaneneti . vaha + vahyaṃ karaṇam . 3 . 1 . 102 . iti yat .) śakaṭam . ityuṇādikoṣaḥ .. (yathā, atharvavede . 4 . 20 . 3 .
     sā bhūmimā rurohitha vahyaṃ śrāntā badhūriva ..)

vahyā, strī, munipatnī . ityuṇādikoṣaḥ ..

, ka sukhāptigatisevāsu . iti kavikalpadrumaḥ .. (curā°-para°-sukhāptau aka°-anyatra saka°seṭ .) ka, vāpayati . iti durgādāsaḥ ..

, la gamanahiṃsayoḥ . iti kavikalpadrumaḥ .. (adā°-para°-saka°-seṭ .) oṣṭhyādirapyayamityeke . gamanamiha vāyukartṛkameva . la, vāti vāyuḥ . hiṃsanaṃ sūcanamiti caturbhujaḥ . iti durgādāsaḥ ..

, vya, (vā + kvip .) vikalpaḥ . (yathā, manuḥ . 2 . 112 .
     dharmārthauyatra na syātāṃ śuśrūṣā vāpi tadbidhā .
     tatra vidyā na vaptavyā śubhaṃ bījamivoṣare ..
) upamā . (ivārthe . yathā, raghuḥ . 19 . 51 .
     vyoma paścimakalāsthitendu vā paṅkaśeṣamiva gharmapalvalam ..) vitarkaḥ . (yathā, mahābhārate . 1 . 154 . 23 .
     kiṃ te hiḍimba etairvā sukhasuptaiḥ prabodhitaiḥ .
     māmāsādaya durbuddhe tarasā tvaṃ narāśana ! ..
) pādapūraṇam . (yathā, rāmāyaṇe . 1 . 25 . 3 .
     devāsuragaṇān vāpi sagandharvoragān bhuvi .
     yairamitrān prasahyājau vaśīkṛtya jayiṣyasi ..
) samuccayaḥ . iti medinī . ve, 74 .. evārthaḥ . iti viśvaḥ .. (yathā, kirāte . 3 . 13 .
     sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇairatītāḥ ..)

vāṃśaḥ, tri, vaṃśasambandhī . vaṃśasyāyamityartheṣṇa(aṇ) pratyayena niṣpannaḥ ..

vāṃśikaḥ, puṃ, (vaṃśīvādanaṃ śilpamasyeti . vaṃśa + ṭhak .) vaṃśīvādakaḥ . iti jaṭādharaḥ .. (bhārabhūtān vaṃśān harati vahati āvahati vā .
     taddharati vahatyāvahati bhārādbaṃśādibhyaḥ . 5 . 1 . 50 . iti ṭhak . bhārabhūtavaṃśahārake tadvāhake ca tri ..)

vāṃśī, strī, (vaṃśe bhavā + vaṃśa + aṇ . ṅīṣ .) vaṃśarocanā . iti rājanirghaṇṭaḥ .. (tatparyāyo yathā --
     tugākṣīrī śubhā vāṃśī vaṃśajā vaṃśalocanā .. iti vaidyakaratnamālā ..
     syādvaṃśarocanā vāṃśī tugākṣīrī tugā śubhā .
     tvakkṣīrī vaṃśajā śubhrā vaṃśakṣīrī ca vaiṇavī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

vāḥ [r], klī, (vāryate tṛṣāneneti . vṛ + ṇic + kvip . yadbā, vṛña varaṇe . svārthiko'ṇ chāndasaḥ . tadantāt kvip . aṇi lopaḥ . halṅyādilopaḥ . rephasya visarjanīyaḥ . iti nighaṇṭau devarājayajvā . 1 . 12 . 8 .) jalam . ityamaraḥ .. (yathā, bhāgavate . 3 . 13 . 16 .
     sṛjato me kṣitirvābhiḥ plāvyamānā rasāṅgatā ..)

vāḥkiṭiḥ, puṃ, vāro jalasya kiṭiḥ śūkaraḥ . śiśumāraḥ . iti kecit ..

vāḥsadanaṃ, klī, (vāro jalasya sadanam .) jalādhāraḥ . iti trikāṇḍaśeṣaḥ ..

vāk [c], strī, (ucyate'sau anayā veti . vac + kvip vacipracchīti . uṇā° 2 . 57 . iti kvip dīrgho'samprasāraṇañca .) vākyam . (yathā, manuḥ . 2 . 159 .
     ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam .
     vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā ..
) sarasvatī . ityamaraḥ .. (yathā, kathāsaritsāgare . 1 . 3 .
     praṇamya vācaṃ niḥśeṣapadārthoddyotadīpikām .
     bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham ..
)

vākaṃ, tri, (vakasyedamiti . vaka + tasyedam . 4 . 3 . 120 . ityaṇ .) vakasambandhi . vakasyedaṃ ityarthe ṣṇapratyayena niṣpannam .. (klī, vakasya samūhaḥ . tasya samūhaḥ . 4 . 2 . 37 . ityaṇ . vakasamūhaḥ .. ucyate'sau aneneti vā . vac + ghañ . vākyam . yathā, uttararāmacarite . 1 . 1 .
     idaṃ kavibhyaḥ pūrbebhyo namo vākaṃ praśāsmahe .. vedabhāgaviśeṣaḥ . yathā, mahābhārate . 12 . 47 . 25 .
     yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca .
     gṛṇanti satyakarmāṇaṃ satyaṃ sratyeṣu sāmasu ..
puṃ, vakasyāvayavo vikāro vā . prāṇitvādañ . vakāvayavaviśeṣaḥ ..)

vākucī, strī, (vātīti vā vāyustaṃ kucati saṅkocayati pūtigandhitvāt . kuc + kaḥ . gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . hākuca iti bhāṣā .. tatparyāyaḥ . somarājī 2 somavallī 3 suvallikā 4 sitā 5 sitāvarī 6 candralekhā 7 candrī 8 suprabhā 9 kuṣṭhahantrī 10 kāmbojī 11 pūtigandhā 12 valgulā 13 candrarājī 14 kālameṣī 15 tvagjadoṣāpahā 16 kāntidā 17 avalgujā 18 candraprabhā 19 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kṛmikuṣṭhakaphatvagdoṣaviṣakaṇḍusvarjūnāśitvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     avalgujo vākucī syāt somarājī suparṇikā .
     śaśilekhā kṛṣṇaphalā somā pūtiphalīti ca ..
     somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā .
     vākucī madhurā tiktā kaṭupākā rasāyanī ..
     viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut .
     rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut ..
     tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu .
     keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍuhṛt ..
iti bhāvaprakāśaḥ ..

vākulaṃ, klī, (vakulasyedamiti . vakula + tasyedam . 4 . 3 . 120 . ityaṇ .) vakulaphalam . asya guṇāḥ .
     vākulaṃ madhuraṃ grāhi dantasthairyakaraṃ param .. iti rājavallabhaḥ ..

vākkīraḥ, puṃ, (vāci kautukavākye kīraḥ śuka iva priyatvāt .) śyālakaḥ . iti śabdaratnāvalī ..

vākchalaṃ, klī, (vācā chalam .) vākyavyājaḥ . yathā . vacanavighāto'rthavikalpopapattyā chalam . tattrividham . vākchalam . sāmānyacchalam . upacāracchalañca . aviśeṣābhihite'rthe vakvabhiprāyādarthāntarakalpanā vākchalam .. 1 .. sambhavato'rthasyātisāmānyayogāt asambhūtārthakalpanā sāmānyacchalam .. 2 .. dharmavikalpaniddaśe arthasadbhāvaniṣedha upacāracchalam .. 3 .. iti gotamasūtram .. śakyaikārthaśābdabodhatātparyakaśabdasya śaktyā arthāntaratātparyakatvakalpanayā dūṣaṇābhidhānaṃ vākchalalakṣaṇam . yathā . nepālādāgato'yaṃ navakambalavattvāt . ityukte kuto'sya navasaṃkhyakāḥ kambalāḥ .. 1 .. sāmānyaviśiṣṭasambhavadarthābhiprāyeṇa uktasya sāmānyayogādasambhavadarthakalpanayā dūṣaṇābhidhānaṃ sāmānyacchalam . yathā . brāhmaṇo'yaṃ vidyācaraṇasampanna ityukte brāhmaṇatvena vidyācaraṇasampadaṃ sādhayati iti kalpayitvā paro vadati kuto brāhmaṇatvena vidyācaraṇasampat vrātye vyabhicārāt .. 2 .. śaktilakṣaṇayorekataravṛttyā yaḥ pratiṣedhaḥ sa upacāracchalam . yathā . mañcāḥ krośanti ityatra mañcasthā eva krośanti na tu mañcāḥ . evaṃ ahaṃ nitya iti śaktyā prayukte amukādutpannastvaṃ kathaṃ nitya iti pratiṣedho'pyupacāracchalam .. 3 .. iti taṭṭīkā .. api ca .
     sarveṣvarthavivādeṣu vākchale nāvasīdati .
     paśustrībhūmyṛṇādāne śāsyo'pyarthānna hīyate ..
iti vyavahāratattvam ..

vākpatiḥ, puṃ, (vācāṃ patiḥ .) bṛhaspatiḥ .. iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 8 . 15 .
     udagārogyasubhikṣakṣemakaro vākpatiścaran bhānām ..)

vākpatiḥ, tri, (vācāṃ patiriva paṭutvāt .) uddāmavacanaḥ . iti rāyamukuṭaḥ .. anavadyodyamādipaṭuvacanaḥ . iti bharataḥ .. svabuddhyā vākyaracakaḥ . iti sārasundarī .. paṭuvacanaḥ . iti padārthakaumudī .. vyaktavāgjanaḥ . iti nīlakaṇṭhaḥ .. tatparyāyaḥ . vāgīśaḥ 2 . ityamaraḥ .. anavadyodyamavacāḥ 3 . iti jaṭādharaḥ ..
     vāgmī vāgmirvāvadūko vāco yuktipaṭustathā .
     vāgīśo vākpatiśceti ṣaḍete suṣṭhuvaktari ..
iti śabdaratnāvalī .. (yathā, harivaṃśe . 215 . 34 .
     sambhavaṃ sarvalokasya vidadhāti sa vākpatiḥ ..)

vākpāruṣyaṃ, klī, (vācā kṛtaṃ pāruṣyam .) apriyavākyoccāraṇam . tattu saptadhāvyasanāntargatavyasanaviśeṣaḥ . yathā --
     mṛgayākṣāḥ striyaḥ pānaṃ vākpāruṣyārthadūṣaṇe .
     daṇḍapāruṣyamityetajjñeyaṃ vyasanasaptakam ..
iti hemacandraḥ .. * .. tallakṣaṇaṃ nāradenoktam .
     deśajātikulādīnāmākrośanyaṅgasaṃyutam .
     yadvacaḥ pratikūlārthaṃ vākpāruṣyaṃ taducyate ..
deśādīnā ākrośanyaṅgasaṃyutam . uccairbhāṣaṇamākrośaḥ nyaṅgamavadyaṃ tadubhayayuktaṃ yatpratikūlārthaṃ udvegajananārthaṃ vākyaṃ tadvākpāruṣyaṃ kathyate .. tasya ca daṇḍatāratamyārthaṃ niṣṭhurādibhedena traividhyamabhidhāya tallakṣaṇaṃ tenaivoktam . niṣṭhurāślīlatīvratvāttadapi trividhaṃ smṛtam . gauravānuktamātrasya daṇḍo'pi syāt kramādguruḥ .. sākṣepaṃ niṣṭhuraṃ jñeyamaślīlaṃ nyaṅgasaṃyutam . patanīyairupākrośaistīvramāhurmanīṣiṇaḥ .. iti .. tatra niṣṭhurākrośe svavarṇaviṣaye daṇḍamāha .
     satyāsatyānyathāstotrairnyūnāṅgendriyarogiṇām .
     kṣepaṅkaroti ceddaṇḍyaḥ paṇānardhatrayodaśa ..
     kāṇañcāpyathavā khañcamanyaṃ vāpi tathāvidham .
     tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram ..
iti yanmanuvacanaṃ tadatidurvṛttavarṇaviṣayam . yadā punaḥ puttrādayo mātrādīn śapanti tadā śataṃ daṇḍanīyā iti tenaivoktam .
     mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ suhṛdaṃ gurum .
     ākṣārayan śataṃ dāpyaḥ panthānañcādadadguroḥ ..
iti ca .. etacca sāparādheṣu mātrādiṣu guruṣu niraparādhāyāñca jāyāyāṃ draṣṭavyam .. * .. aślīlākṣepe daṇḍamāha .
     abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha .
     śapan tandāpayedrājā pañcaviṃśatikaṃ damam ..
     daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ .
     prātilomyāpavādeṣu dviguṇatriguṇā damāḥ ..
     vaṇānāmānulomyena tasmādardhārdhahānitaḥ .. * ..
manuḥ .
     śataṃ brāhmaṇamākruśya kṣattriyo daṇḍamarhati .
     vaiśyo'dhyardhaśataṃ dve vā śūdrastu vadhamarhati ..
     pañcaśadbrāhmaṇo daṇḍyaḥ kṣattriyasyābhiśaṃsane .
     vaiśye syādardhapañcāśacchūdre dbādaśako damaḥ ..
     bāhugrīvānetrasakthivināśe vācike damaḥ .
     śatyastadardhikaḥ pādo nāsākarṇakarādiṣu ..
     aśaktastu vadanneva daṇḍanīyaḥ paṇān daśa .
     tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu ..
     patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ .
     upapātakayukte tu dāpyaḥ prathamasāhasaḥ .
     traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ .
     madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ ..
iti mitākṣarā .. * .. vākpāruṣye abhiyogamanistīrya pratyabhiyojane pratiprasavo yathā --
     kuryāt pratyabhiyogañca kalahe sāhaseṣu ca . vākpāruṣye śastrādiprahāreṣu ca yathā pūrvamahamapyanenākruṣṭaḥ śastreṇa hataḥ ityaparādhābhāvāya pratyabhiyogaṃ kuryāt . iti vyavahāratattvam ..

vākyaṃ, klī, (ucyate iti . vac + ṇyat . cajoḥ ku ghiṇyatoḥ . 7 . 3 . 52 . iti kutvam . śabdasaṃjñātvāt vaco'śabdasaṃjñāyām . 7 . 3 . 67 . iti niṣedho na .) padasamudāyaḥ . iti vyākaraṇam .. tiṅntacayaḥ . subantacayaḥ . kārakānvitā kriyā . ityamaraḥ . iha śrutilokayostrividhaṃ niruktaṃ vākyamuktam . tiṅsubantayoścayaḥ samudāyaḥ kārakānvitā kriyā ca vākyam . tiṅśabdena tibādīni sāśītiśatasaṃkhyakāni vacanāni ucyante . evaṃ supśabdena syādīnyekaviśatirucyante dvandvāt paraṃ yaḥ śrūyate labhate'sau pratyekaṃ abhisambandhamityantaśabda ubhayorapi sambadhyate . atra tiṅantasamūho yathā . pacati bhavati pāko bhavati ityarthaḥ . etacchāndasameva . subantasamūho yathā . prakṛtisiddhamidaṃ hi mahātmanām . dhātvarthaḥ kriyā kārakaiḥ kartrādibhiranvitā sambandhārthā kārakānvitā anvitatvañca kriyākārakāṇāṃ ākāṅkṣāyogyatāsannidhivaśāt jñeyam . tiṅsubantacayātmake'pi sambaddhārthatā bodhyā asambaddhārthasyāprayogāt ataeva parasparābhisambandhaḥ padasamūho vākyamiti vṛddhāḥ . kārakānvitā kriyā yathā . devadatto grāmaṃ gacchati . iti taṭṭīkāyāṃ bharataḥ .. * .. vākyasvarūpamāha .
     vākyaṃ syāt yogyatākāṅkṣāsattiyuktaḥ padoccayaḥ .
     vākyoccayo mahāvākyamitthaṃ vākyaṃ dbidhā matam ..
uktañca .
     svārthabodhasamāptānāmaṅgāṅgitvavyapekṣayā .
     vākyānāmekavākyatvaṃ punaḥ saṃbhūya jāyate ..
iti .. atra vākyaṃ yathā . śūnyaṃ vāsagṛhamityādi . mahāvākyaṃ yathā . rāmāyaṇamahābhārataraghuvaṃśādiḥ . iti sāhityadarpaṇe 2 paricchedaḥ .. * .. apriyavākyabhāṣaṇaniṣedho yathā -- na hiṃsyāt sarvabhūtāni nānṛtañca vadet kvacit . nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana .. * .. pāṣaṇḍādibhirbhāṣaṇaniṣedho yathā --
     pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca .
     pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet ..
iti kaurme upavibhāge 16 adhyāyaḥ .. * .. śubhāśubhavākyāni yathā --
     naiva rājyena mahatā na vai vārthasya rāśibhiḥ .
     prāpyate jñānakathanaṃ paralokasubhāṣitam ..
     svargāpavargasiddhyarthabhāṣitaṃ yat suśobhanam .
     vākyaṃ munivaraiḥ śāntaistadvijñeyaṃ subhāṣitam ..
     rāgadveṣānṛtakrodhakāmatṛṣṇānusāri yat .
     vāktyaṃ nirayahetutvāt tadabhāṣitamucyate ..
     saṃskatenāpi kiṃ tena mṛdunā lalitena vā .
     avidyā rāgavākyena saṃsārakleśahetunā ..
     yat śrutvā jāyate puṇyaṃ rāgādīnāñca saṃkṣayaḥ .
     niruddhamapi tadvākyaṃ vijñeyamatiśobhanam ..
iti vahnipurāṇe vaiṣṇavadharme śuddhivratanāmādhyāyaḥ .. (atra vākyadoṣo yathā -- vākyadoṣo nāma yathā khalvasminnarthe nyūnamadhikamanathakamapārthakaṃ viruddhañceti . tatra hetūdāharaṇopanayanigamanānāmanyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahvapadiṣṭahetukamekena sādhyata hetunā tacca nyūnaṃ etāni hyantareṇa prakṛto'pyarthaḥ .. praṇaśyeta . iti carake vimānasthāne'ṣṭame'dhyāye ..)

vākṣa, i kāṅkṣe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, vāṅkṣati . namadhyapāṭhenaiveṣṭasiddhau idanubandho vedeṣūccāraṇabhedārthaḥ . iti taṭṭīkāyāṃ durgādāsaḥ ..

vāgaraḥ, puṃ, (vācā iyarti gacchatīti . ṛ + ac .) vārakaḥ . śāṇaḥ . nirṇayaḥ . vāḍavaḥ . vṛkaḥ . mumukṣuḥ . paṇḍitaḥ . parityaktabhayaḥ . iti hemacandraḥ ..

vāgāruḥ, tri, (vāci āśāvākye āruḥ karkaṭa iva marmacchedakatvāt .) āśāhantā . yathā,
     āśāṃ balavatīṃ dattvā yo hanti piśuno janaḥ .
     sa jīvāso'pi vāgārudruṇo dānustu dātari ..
iti śabdamālā ..

vāgāśaniḥ, puṃ, buddhaḥ . iti śabdaratnāvalī ..

vāgīśaḥ, puṃ, (vācāṃ īśaḥ .) bṛhaspatiḥ . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 17 . 27 .
     ayaṃ viśeṣo'bhihito hatānāṃ kujajñavāgīśasitāsitānām .. brahmā . yathā, kumāre . 2 . 3 .
     vāgīśaṃ vāgbhirarthyābhiḥ praṇipatyopatasthire ..)

vāgīśaḥ, tri, (vācāmīśaḥ .) vākpatiḥ . suṣṭhuvaktā iti yāvat . ityamaraḥ .. (yathā, mahābhārate . 10 . 7 . 41 .
     nityānandapramuditā vāgīśā vītamatsarāḥ ..)

[Page 4,319a]
vāgīśā, strī, (vācāmīśā .) sarasvatī . yathā,
     vāgīśā yasya vadane lakṣmīryasya ca vakṣasi .
     yasyāste hṛdaye saṃvit taṃ nṛsiṃhamahaṃ bhaje ..
iti śrīmadbhāgavataṭīkāyāṃ śrīdharasvāmī ..

vāgīśvaraḥ, puṃ, (vācāmīśvara iva .) mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ .. (jainaviśeṣaḥ . iti ca trikāṇḍaśeṣaḥ . 1 . 1 . 23 .. bṛhaspatiḥ . brahmā . iti vyutpattilabdho'rthaḥ ..) vācāmīśvare, tri . yathā, gāruḍe 196 adhyāye .
     rudrāmalakacūrṇaṃ vai madhutailasamanvitam .
     jagdhvā māsaṃ yuvā syācca naro vāgīśvaro bhavet ..


vāgīśvarī, strī, (vācāmīśvarī .) sarasvatī . iti trikāṇḍaśeṣaḥ .. (yathā, tantrasāre . vāgīśvarīṃ ṛtusnātām ..)

vāgujī, strī, somarājī . ityamaraḥ . 2 . 4 . 9 .. (yathā, vaidyakacakrapāṇisaṃgrahe kuṣṭhādhikāre .
     gharmasevī kaduṣṇena vāriṇā vāgujīṃ pibet .
     kṣīrabhojī trisaptāhāt kuṣṭharogādvimucyata ..
)

vāguṇaḥ, puṃ, karmaraṅgaḥ . iti śabdamālā ..

vāgurā, strī, (vātīti . vā gatibandhanayoḥ + madgurādayaśca . uṇā° 1 . 42 . iti uracpratyayena gugāgamena ca sādhuḥ .) mṛgabandhanārthajālaviśeṣaḥ . ityamaraḥ . 2 . 10 . 26 .. (yathā, kathāsaritsāgare . 21 . 16 .
     śvānaḥ śvabhrā vane tasmiṃstasya vartmasu vāgurāḥ ..)

vāgurikaḥ, puṃ, (vāgurayā caratīti . vāgurā + carati . 4 . 4 . 8 . iti ṭhak .) vyādhaḥ . vāgurayā mṛgādīn badhnātiḥ yaḥ . ityamaraḥ . 2 . 15 . 4 .. (yathā, raghuḥ . 9 . 53 .
     śvagaṇivāgurikaiḥ prathamāsthitaṃ vyapagatānaladasyu viveśa saḥ ..)

vāggudaḥ, puṃ, (vācā godate krīḍatīveti . gud krīḍāyām + kaḥ .) pakṣiviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. etadyonikāraṇaṃ yathā --
     kauṣeyaṃ tittirihṛtvā kṣaumaṃ hṛtvā tu darduraḥ .
     kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam ..
iti mānave 12 adhyāyaḥ ..

vāgguliḥ, puṃ, (vācā guḍati rakṣatīti . guḍa + igupadhāt kit . uṇā° 4 . 118 . iti in . saca kit .) tāmbūlī . rājñāṃ tāmbūladātā . iti śabdamālā ..

vāggulikaḥ, puṃ, (vāgguli + svārthe kan .) tāmbūlaṭaḥ . iti trikāṇḍaśeṣaḥ ..

vāgdaridraḥ, tri, (vāci daridra iva .) mitabhāṣī . tatparyāyaḥ . vāgyaḥ 2 . iti śabdamālā ..

vāgdalaṃ, klī, (vācāṃ dalamiva .) oṣṭhādharau . iti trikāṇḍaśeṣaḥ ..

vāgduṣṭaḥ, puṃ, (vācā vākyamātreṇa duṣṭaḥ .) vrātyaḥ . iti jaṭādharaḥ ..

[Page 4,319b]
vāgduṣṭhaḥ, tri, (vācā śuddhe'pi vastuni aśuddharūpatvadurvākyena duṣṭaḥ .) vācā doṣayuktaḥ . yathā --
     vāgbhāvaduṣṭāśca tathā duṣṭaiścopahatāstathā .
     vāsasā cāvadhūtāni varjyāni śrāddhakarmaṇi ..
iti śrāddhatattvam .. * .. tadannabhakṣaṇaprāyaścittam . tatra śaṅkhaḥ .
     vāgduṣṭaṃ bhāvaduṣṭañca bhājane bhāvadūṣite .
     bhuktvānnaṃ brāhmaṇaḥ paścāt trirātrantu vratī bhavet ..
etadabhyāse vratī yāvakena tatra dvādaśapaṇā deyāḥ . iti prāyaścittavivekaḥ ..

vāgdevatā, strī, (vācāṃ devatā .) sarasvatī . yathā --
     pañcāśallipibhirvibhaktamukhadoḥpanmadhyavakṣaḥsthalāṃ bhāsvanmaulinibaddhacandraśakalāmāpīnatuṅgastanīm .
     mudrāmakṣaguṇaṃ sudhāṭhyakalasaṃ vidyāñca hastāmbujairvibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatāmāśraye ..
iti tantrasāraḥ ..

vāgdevī, strī, (vācāṃ devī .) sarasvatī . iti trikāṇḍaśeṣaḥ .. (yathā, rājataraṅgiṇyām . 5 . 163 .
     dvijastayornāyakākhyo gaurīśasurasadmanoḥ .
     cāturvidyaḥ kṛtastena vāgdevī kulamandiram ..
)

vāgmī, [n] tri, (praśastā vāgastyasyeti . vāco gminiḥ . 5 . 2 . 124 . iti gminiḥ .) vaktā . ityamaraḥ .. (yathā, kāmandakīyanītisāre . 4 . 15 .
     vāgmī pragalbhaḥ smṛtimānudagro balavān vaśī ..) paṭuḥ . iti medinī . ne, 130 ..

vāgmī, [n] puṃ, (praśastā vāgastyasyeti . vāc + gminiḥ .) surācāryaḥ . iti medinī . ne, 130 .. (puruvaṃśīyamanasyoḥ puttraviśeṣaḥ . yathā, mahābhārate . 1 . 94 . 7 .
     śaktaḥ saṃhanano vāgmī sauvīrītanayāstrayaḥ .
     manasyorabhavan puttrāḥ śūrāḥ sarve mahārathāḥ ..
)

vāgyaḥ, tri, (vācaṃ parimitavākyaṃ yāti gacchatīti . yā + kaḥ .) vāgdaridraḥ . iti śabdamālā .. nirvedaḥ . kalyaḥ . ityajayaḥ ..

vāgyataḥ, tri, (vāci vākye yataḥ saṃyataḥ .) vākyasaṃyataḥ . yathā --
     pratyekaṃ niyataṃ kālamātmano vratamādiśet .
     prāyaścittamupāsīno vāgyatastrisavanaṃ spṛśet ..
iti prāyaścittatattvadhṛtaśaṅkhalikhitavacanam ..

vāgyāmaḥ, tri, aśaktyādinā vācaṃ yacchati yaḥ . iti siddhāntakaumudī ..

vāṅkaḥ, puṃ, samudraḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,319c]
vāṅmatī, strī, (stutirūpā vāgastyasyā iti . vāc + matup . ṅīp .) nadīviśeṣaḥ . yathā --
     himādrestuṅgaśikharāt prodbhūtā vāṅmatī nadī .
     bhāgīrathyāḥ śataguṇaṃ pavitraṃ tajjalaṃ smṛtam ..
     tatra snātvā harerlokānupaspṛśya divaspateḥ .
     tyaktvā dehaṃ narā yānti mama lokaṃ na saṃśayaḥ ..
iti vārāhe gokarṇamāhātmye jaleśvaramāhātmyavaṇananāmādhyāyaḥ ..

vāṅmayaṃ, tri, (vāksvarūpam . vāc + mayaṭ .) vākyātmakam . yathā --
     nyarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ .
     samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā ..
api ca .
     padyaṃ gadyamiti prāhurvāṅmayaṃ dbividhaṃ budhāḥ .
     prāguktalakṣaṇaṃ padyaṃ gadyaṃ saṃprati gadyate ..
padyaṃ yathā --
     padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dbidhā .
     vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavet ..
     samamardhasamaṃ vṛttaṃ viṣamañceti tattridhā .
     samaṃ samacatuṣpādaṃ bhavatyardhasamaṃ punaḥ ..
     ādistṛtīyavadyasya pādastūryo dbitīyavat .
     bhinnacihnacatuṣpādaṃ viṣamaṃ parikīrtitam ..
gadyaṃ yathā .
     apādaḥ padasantāno gadyaṃ tattu tridhā matam .
     cūrṇakotkalikāprāyavṛttagaṃndhiprabhedataḥ ..
     akaṭhorākṣaraṃ svalpasamāsaṃ cūrṇakaṃ viduḥ .
     taddhi vaidarbharītisthaṃ gadyaṃ hṛdyataraṃ bhavet ..
     bhavatyutkalikāprāyaṃ samāsāḍhyaṃ dṛḍhākṣaram .
     vṛttaikadeśasambandhādvṛttagandhi punaḥ smṛtam ..
iti chandomañjarī .. * .. vāṅmayapāpāni yayā --
     pāruṣyamanṛtañcaiva paiśunyañcāpi sarvaśaḥ .
     asambandhapralāpaśca vāṅmayaṃ syāccaturvidham ..
tathā paruṣavacanamapavādaḥ paiśunyamanṛtaṃ vṛthālāpo niṣṭhuravacanaṃ iti vāṅmayāni ṣaṭ . pareṣāṃ deśajātikulavidyāśilparūpavṛttācāraparicchadaśarīrakarmajīvināṃ pratyakṣadoṣavacanaṃ paruṣam .
     yaccānyat krodhasantāpatrāsasaṃjananaṃ vacaḥ .
     paruṣaṃ tacca vijñeyaṃ yaccānyacca tathāvidham ..
     cakṣuṣmāniti luptākṣaṃ cāṇḍālaṃ brāhmaṇeti ca .
     praśaṃsānindanaṃ dveṣāt paruṣānna viśiṣyate ..
teṣāmeva paruṣavacanānāṃ parokṣamudāharaṇaṃ apavādaḥ . gurunṛpatibandhubhrātṛmitrasakāśe arthopaghātārthaṃ doṣopākhyānaṃ paiśunyam . anṛtaṃ dvividhaṃ asatyamasaṃvādaśceti .
     deśarāṣṭraprasaṅgācca parārthaparikalpanāt .
     narmahāsaprasaṅgācca bhāṣaṇaṃ vyarthabhāṣaṇam ..
     guhyāṅgāmedhyasaṃjñānāṃ bhāṣaṇaṃ niṣṭhuraṃ viduḥ .
     yadanyadbā vaco nīcastrīpuṃsormithunāśrayam ..
     ityevaṃ ṣaḍvikalpasya duṣṭavākyasya bhāṣaṇāt .
     iha cāmutra ca kraramanarthaṃ pratipadyate .
praśaṃsayā nindanaṃ praśaṃsānindanam . atra caturvidhaṣaḍvidhayoravirodhaḥ . samakṣatvāsamakṣatvabhedānādareṇa pāruṣpāpavādayoraikyāt niṣṭhurasya paruṣāntarbhāvācca . asambaddhapralāpavyarthabhāṣaṇayoḥ paryāyatvānnārthāntaram . iti tithyāditattvam ..

vāṅmayī, strī, (vāṅmaya + + ṅīp .) sarasvatī . iti kecit ..

vāṅmukhaṃ, klī, (vācāṃ mukhamiva .) upanyāsaḥ . ityamaraḥ . 1 . 6 . 9 ..

vācaṃyamaḥ, puṃ, (vāco vākyāt yacchati viramatīti . yama uparame + vāci yamo vrate . 3 . 2 . 40 . iti khac . vācaṃyamapurandarau ca . 6 . 3 . 69 . iti amantatvaṃ nipātyate .) muniḥ . ityamaraḥ . 2 . 7 . 42 .. maunavratī . iti keciditi bharataḥ .. (yathā, chāndagyopaniṣadi . 5 . 2 . 8 .
     vācaṃyamo'prasāhaḥ sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt ..)

vācaḥ, puṃ, (vācayati guṇāniti . vac + ṇic + ac .) matsyaviśeṣaḥ . vācā iti bhāṣā .. (yathā --
     īliṣo jitapīyūṣo vāco vācāmagocaraḥ .
     rohito no hitaḥ prokto madguro madguroḥ priyaḥ ..
ityudbhaṭaḥ ..) asya guṇāḥ . svādutvam . gurutvam . snigdhatvam . śle ṣmalatvam . vātapittanāśitvañca . iti rājavallabhaḥ ..

vācakaḥ, puṃ, (vakti abhidhāvṛttyā bodhayatyarthān iti . vac + ṇvul .) śabdaḥ . yathā . śāstre śabdastu vācakaḥ . ityamaraḥ .. dve vācake . prakṛtipratyayadvāreṇārthasya vācako gavādirūpaḥ śāstre vyākaraṇe tarkādau ca śabda ucyate . loke tu saṃsvṛto'saṃskṛtaḥ śabda ucyate . vaktīti vācakaḥ ṇakaḥ . iti bharataḥ .. tatparyāyaḥ . yathā . śabdābhilāpau tvabhidhābhidhānaṃ vācako dhvaniḥ . hrāsaḥ kuharitañceti trikāṇḍaśeṣaḥ .. * .. (tallakṣaṇaṃ yaduktaṃ mugdhabodhaṭīkāyāṃ durgādāsaḥ . sākṣāt saṅketitaṃ yo'rthamabhidhatta sa vācakaḥ .. * .. vācayatīti . vac + ṇic + lvul .) kathakaḥ . purāṇādipāṭhakaḥ . yathā --
     brāhmaṇaṃ vācakaṃ vidyānnānyavarṇajamādarāt .
     śrutvānyavarṇajādrājan vācakānnarakaṃ vrajet ..
tathā .
     devārcāmagrataḥ kṛtvā brāhmaṇānāṃ viśeṣataḥ .
     granthiñca śithilaṃ kuryādvācakaḥ kurunandana ! .
     punarbadhnīta tat sūtraṃ na muktvā dhārayet kvacit ..
     hiraṇyaṃ rajataṃ gāśca tathā kāṃsyopadohanāḥ .
     dattvā tu vācakāyeha śrutasyāpnoti tatphalam ..
kāṃsyopadohanāḥ kāṃsyakroḍāḥ .
     vācakaḥ pūjito śena prasannāstasya devatāḥ .. tathā .
     jñātvā parvasamāptiñca pūjayedvācakaṃ budhaḥ .
     ātmānamapi vikrīya ya icchet saphalaṃ kratum ..
tathā .
     vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadaṃ tathā .
     kalasvarasamāyuktaṃ rasabhāvasamanvitam ..
     budhyamānaḥ sadātyarthaṃ granthārthaṃ kṛtsnaśo nṛpa .
     brāhmaṇādiṣu sarveṣu granthārthaṃ cārpayennṛpa ! .
     ya evaṃ vācayedbrahman sa vipro vyāsa ucyate ..
tathā .
     saptasvarasamāyuktaṃ kāle kāle viśāmpate .
     pradarśayan rasān sarvān vācayedvācako nṛpa ! ..
iti tithyāditattvam ..

vācanaṃ, klī, (vac + ṇic + lyuṭ .) paṭhanam . yathā --
     śuddhe nānanyacittena paṭhitavyaṃ prayatnataḥ .
     na kāryāsaktamanasā kāryaṃ stotrasya vācanam ..
iti vārāhītantram .. tathā . dānavācanānvārambhavaraṇavratapramāṇeṣu yajamānaṃ pratīyāt .. iti kātyāyanasūtram .. (pratipādanam . yathā, sāhityadarpaṇe 10 paricchede .
     śabdaiḥ svabhāvādekārthaiḥ śleṣo'nekārthavācanam ..)

vācanakaṃ, klī, (vācanena kāyatīti . kai + kaḥ .) prahelikā . iti hārāvalī . 152 ..

vācasāmpatiḥ, puṃ, (vācasāṃ sarvavidyārūpavākyānāṃ patiḥ . abhidhānāt ṣaṣṭhyā aluka .) bṛhaspatiḥ . iti śabdaratnāvalī ..

vācaspatiḥ, puṃ, (vācaḥ patiḥ . ṣaṣṭhyāḥ patiputtreti . 8 . 3 . 53 . iti ṣaṣṭhīvisargasya saḥ .) bṛhaspatiḥ . ityamaraḥ . 1 . 3 . 24 .. (yathā, kumāre . 2 . 30 .
     vācaspatiruvācedaṃ prāñjalirjalajāsanam .. śabdapratipālake, tri . yathā, ṛgvede . 10 . 166 . 3 .
     vācaspate niṣedhe mānyathā madadharaṃ vadān ..
     he vācaspate vācaḥ śabdasya pālayitardeva .. iti tadbhāṣye sāyaṇaḥ ..)

vācā, strī, (vāc + bhāgurimate ṭāp .) vāk . iti trikāṇḍaśeṣaḥ .. (yathā, kātantre .
     vaṣṭi bhāgurirallopañcāvāpyorupasargayoḥ .
     ṭāpañcāpi halantānāṃ kṣudhā vācā niśā girā ..
yathā ca, pañcatantre . 4 . 48 . tat śrutvā brāhmaṇena śucībhūya tisṛbhirvācābhiḥ svajīvitārdhaṃ dadau ..)

vācāṭaḥ, tri, (kutsitaṃ bahu bhāṣate iti . vāc + ālajāṭacau bahubhāṣiṇi . 5 . 2 . 125 . iti āṭac .) vācālaḥ . ityamaraḥ . 3 . 1 . 36 .. (yathā, manuḥ . 3 . 8 .
     nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇim .
     nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām ..
)

vācālaḥ, tri, (bahu kutsitaṃ bhāṣate iti . vāc + ālajāṭacau bahubhāṣiṇi . 5 . 2 . 125 . iti ālac .) bahukutsitabhāṣī . tatparyāyaḥ . jalpākaḥ 2 vācāṭaḥ 3 . ityamaraḥ .. subahubhāṣiṇyapi jalpākādayastrayo vartante vācāṭo vācālo jalpākaḥ subahubhāṣī syāditi ślokārdhaparyāye vopālitaḥ . nityapragalbhavācālāmupatiṣṭhe sarasvatīm . iti murāririti taṭṭīkāyāṃ bharataḥ .. (yathā, kathāsaritsāgare . 40 . 34 .
     vācālaiḥ kalahaḥ klīvaistrapākṛdbāhuśālinām ..)

vācikaṃ, tri, (vāc + ṭhak .) vācā kṛtam . yathā --
     śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ .
     vācikaiḥ pakṣimṛgatāṃ mānasairantyajātitām ..
iti prāyaścittatattvam .. api ca .
     kāyikaṃ vācikañcaiva mānasaṃ yacca duṣkṛtam .
     ekajapyena tat sarvaṃ praṇaśyati mamāgrataḥ ..
iti śāmbapurāṇe sūryastotram .. anyacca . kāyikaṃ mānasañca namaskāraṃ hitvā ācāryeṇa kathaṃ vāciko namaskāraḥ kṛtaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (vāgeva . vāk + vāco vyāhṛtārthāyām . 5 . 4 . 35 . iti ṭhak . sandeśoktau, klī . iti hārāvalī . 166 .. yathā, rājataraṅgiṇyām . 6 . 35 .
     bhṛtyamekaṃ baṇigveśma prāhiṇoddattavācikam ..)

vācikaḥ, puṃ, (vācā niṣpannaḥ . vāc + ṭhak .) vākyārambhaḥ . yathā --
     ālāpaśca vilāpaśca saṃlāpaśca pralāpakaḥ .
     anulāpo'palāpaśca sandeśaścātideśikaḥ ..
     apadeśopadeśau ca nirdeśo vyapadeśakaḥ .
     kīrtitā vacanārambhāddbādaśāmī manīṣibhiḥ ..
ityujjvalanīlamaṇiḥ ..

vācikapatraṃ, klī, (vācikasya sandeśasya patram .) lipiḥ . saṃvādapatram . iti kecit ..

vācikahārakaḥ, puṃ, (vācikasya sandeśasya hārakaḥ .) lekhanam . iti trikāṇḍaśeṣaḥ .. (dūtaḥ . iti vyutpattilabdho'rthaḥ ..)

vācoyuktiḥ, tri, (vāci vākye yuktiryasya .) vāgmī . ityamaraṭīkāyāṃ rāmāśramaḥ .. (strī, vāco vacaso yuktiḥ . vāgdikpaśyadbhyo yuktidaṇḍahareṣu . 6 . 3 . 21 . ityasya vārtikoktyā ṣaṣṭhyā aluk . vāgdarśitanyāyaḥ ..)

vācoyuktipaṭuḥ, tri, (vācoyuktau vākdarśitanyāye paṭuḥ .) vāgmī . ityamaraḥ . 3 . 1 . 3 ..

[Page 4,321a]
vācyaṃ, tri, (ucyate iti . vac + ṇyat . vaco'śabdasaṃjñāyām . iti na kutvam .) kutsitam . hīnam . vacanārham . iti medinī . ye, 55 .. (yaduktam .
     śatrorapi guṇā vācyā doṣā vācyā gurorapi ..) śakyam . yathā --
     na cālpatvabahutvābhyāṃ prayogāṇāṃ viśiṣyate .
     vācyavācakabhāvo'yamakṣapādādiśabdavat ..
     vibhītake'pyakṣaśabdo yadyapyalpaiḥ prayujyate .
     tathāpi vācakastasya jñāyate śakaṭāṅgavat ..
iti malamāsatattvadhṛtabhaṭṭavārtikavacanam .. api ca .
     artho vācyaśca lakṣyaśca vyaṅgyaśceti tridhā mataḥ . eṣāṃ svarūpamāha .
     vācyo'rtho'bhidhayā bodhyo lakṣyo lakṣaṇayā mataḥ .
     vyaṅgyo vyañjanayā tāḥ syustisraḥ śabdasya śaktayaḥ ..
iti sāhityadarpaṇe 2 paricchedaḥ ..

vācyaṃ, klī, (vac + ṇyat .) pratipādanam . dūṣaṇam . iti dharaṇiḥ .. (yathā --
     paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā ..)

vācha, i kāme . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, vāñchyate . iti durgādāsaḥ ..

vājaṃ, klī, ghṛtam . (yathā, vājasaneyasaṃhitāyām . 9 . 1 .
     vācaspatirvājaṃ naḥ svadatu ..) yajñaḥ . annam . (yathā, ṛgvede . 4 . 22 . 3 .
     yo devo devatamo jāyamāno maho vājebhirmahadbhiśca śuṣmaiḥ .. vājebhirannaiḥ . iti tadbhāṣye sāyaṇaḥ ..) vāri . iti medinī . je, 14 .. (saṃgrāmaḥ . yathā, ṛgvede . 5 . 35 . 1 .
     asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram .. balam . yathā, tatraiva . 5 . 85 . 2 .
     vaneṣu vyantarikṣaṃ tatāna vājamarvatsu paya usriyāsu ..)

vājaḥ, puṃ, śarapakṣaḥ . ityamaraḥ . 2 . 8 . 87 .. (yathā, bhāgavate . 10 . 59 . 16 . vicitravājairniśitaiḥ śilīmukhaiḥ ..) nisvanaḥ . pakṣaḥ . vegaḥ . iti medanī . je, 16 .. muniḥ . iti viśvaḥ ..

vājapeyaṃ, klī puṃ, (vājamannaṃ ghṛtaṃ vā peyamatreti .) yāgaviśeṣaḥ . ityamarabharatau .. sa tu śrautasaptasaṃkhyāntargatapañcamayāgaḥ . yathā . agniṣṭomo'tyagniṣṭomo ukathyaḥ ṣoḍaśī vājapeyaśca . ityāśvalāyanasūtram .. ainaḥ pauṇḍarīkaśceti saptayāgāḥ ..

vājabhojī [n], puṃ, (vājaṃ bhuṅkta iti . bhuja + ṇiniḥ .) vājapeyayāgaḥ . iti śabdaratnāvalī ..

[Page 4,321b]
vājasaneyaḥ, puṃ, janamejayakṛtavedārthagranthaḥ . sa tu vaiśampāyanaśāpāducchannaḥ . iti matsyapurāṇam .. (vājasaneḥ sūryasya chātraḥ . vājasani + ḍhak . yājñavalkyaḥ . yathā, bṛhadāraṇyake . ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyāyante ..)

vājasaneyī, [n] puṃ, (vājasaneyena proktaṃ vedamastyasyeti . iniḥ .) yajurvedī . yathā --
     ārṣakrameṇa sarvatra śūdrā vājasaneyinaḥ .. iti mahājanaparigṛhītavacanāt yajurvedavidhinaiva karma kuryuḥ . iti malamāsatattvam .. (yathā, harivaṃśe . 140 . 2 .
     brāhmaṇo yājñavalkyasya śiṣyāṃ dharmaguṇānvitaḥ .
     brahmadatteti vikhyāto vipro vājasaneyinām ..
)

vājigandhā, strī, (vājino ghoṭakasya gandho'styasyāmiti . ac . ṭāp .) aśvagandhā . iti ratnamālā .. (yathā, suśrute cikitsitasthāne 37 adhyāye .
     saralā guruvilvāmbu vājigandhāgnivṛddhibhiḥ ..)

vājidantaḥ, puṃ, (vājināṃ danta iva puṣpaṃ yasya .) vāsakaḥ . iti ratnamālā ..

vājidantakaḥ, puṃ, (vājidanta eva . svārthe kan .) vāsakaḥ . ityamaraḥ . 2 . 4 . 103 ..

vājinaṃ, klī, āmikṣāmastu . iti hemacandratrikāṇḍaśeṣau .. chānāra jala iti bhāṣā .. (yathā, vājasaneyasaṃhitāyām . 19 . 21 .
     somasya rūpaṃ haviṣa āmikṣā vājinaṃ madhu .. asya guṇāḥ prastutiniyamaśca yathā --
     dadhnā takreṇa vā naṣṭaṃ dugdhaṃ baddhaṃ suvāsasā .
     naṣṭadugdhabhavannīraṃ moraṭañjejjaṭo'bravīt ..
     mukhaśoṣatṛṣādāharaktapittajvarapraṇut .
     laghurbalakaro rucyo moraṭaḥ syāt sitāyutaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. haviḥ . yathā, vājasaneyasaṃhitāyām . 29 . 1 .
     vājī vahan vājinam . vājinaṃ haviḥ . iti tadbhāṣye mahīdharaḥ .. * .. puṃ, arthaḥ . yathā, ṛgvede . 10 . 71 . 5 .
     nainaṃ hinvantyapi vājineṣu .. vāk inā īśvarā yeṣām . iti sāyaṇaḥ ..)

vājinī, strī, aśvagandhā . ghoṭakī . śeṣasya paryāyaḥ . vaḍavā 2 vāmī 3 prasūkā 4 ārtavī 5 . asyāḥ kṣīraguṇāḥ .
     aśvākṣīrantu rūkṣāmlaṃ lavaṇaṃ dīpaṇaṃ laghu .
     dehasthairyakaraṃ balyaṃ gauravaṃ kāntikṛt param ..
taddadhiguṇāḥ .
     āśvaṃ dadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam .
     vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām .. * ..
tannavanītaguṇāḥ .
     āśvantu navanītaṃ syāt kaṣāyaṃ kaphakāsajit .
     cakṣuṣyaṃ kaṭukañcoṣṇamīṣadvātāpahārakam ..
tadghṛtaguṇāḥ .
     aśvāsarpistu kaṭukaṃ madhurañca kaṣāyakam .
     īṣaddīpanadaṃ mūrchāhāri vātālpadaṃ guru ..
iti rājanirghaṇṭaḥ .. * .. api ca .
     rūkṣoṣṇaṃ vaḍavākṣīraṃ balyaṃ śvāsānilāpaham .
     amlaṃ kaṭu laghu svādu sarvamaikaśaphaṃ tathā ..
iti bhāvaprakāśaḥ ..

vājipṛṣṭhaḥ, puṃ, (vājinaḥ pṛṣṭhamiva ākṛtirasyeti .) amlānavṛkṣaḥ . iti śabdacandrikā ..

vājibhakṣaḥ, puṃ, (vājibhirbhakṣyate iti . bhakṣa + karmaṇi ghañ .) caṇakaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasya caṇakaśabde jñātavyam ..)

vājibhojanaḥ, puṃ, (vājibhirbhojyate iti . bhuj + karmaṇi lyuṭ .) mudgaḥ . iti rājanirghaṇṭaḥ ..

vājimān [t], puṃ, paṭolaḥ . iti ratnamālā ..

vājiśālā, strī, (vājināṃ śālā gṛham .) ghoṭakagṛham . āstaval iti āravī bhāṣā .. tatparyāyaḥ . mandurā 2 . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 4 . 166 .
     kāmbojānāṃ vājiśālā jāyante sma hayojjhitāḥ ..)

vājī [n] puṃ, (vājī vego'styasyeti . vāja + iniḥ .) ghoṭakaḥ . (yathā, raghuḥ . 3 . 43 .
     śataistamakṣṇāmanimeṣavṛttibhirhariṃ viditvā haribhiśca vājibhiḥ .. vājaḥ pakṣo'styasyeti .) bāṇaḥ . pakṣī . ityamaraḥ .. vāsakaḥ . iti śabdaratnāvalī .. (vajati gacchatīti . vaj + ṇiniḥ . tri, calanavān yathā, vājasaneyasaṃhitāyām . 29 . 1 .
     vājī vahanvājinaṃ jātavedo devānāṃ vakṣipriyamāsadhastham .. vajati vājī . vajagatau calanavān . iti tadbhāṣye mahīdharaḥ .. * .. vājamannamasyāstīti annavān . yathā, ṛgvede . 3 . 2 . 14 .
     tamīmahe namasā vājinaṃ bṛhat .. vājinaṃ annavantam . iti taddhāṣye sāyaṇaḥ .. vājaḥ pakṣo'styasyeti . pakṣaviśiṣṭaḥ . yathā, bhāgavate . 4 . 7 . 16 .
     muṣṇaṃsteja upānītastārkṣyeṇa stotrabājinā ..)

vājīkaraṇaṃ, klī, (avājī vājīva kriyate'naṃneti . kṛ + lyuṭ . abhūtatadbhāve cviḥ .) vīryavṛddhikaram . iti rājanirghaṇṭaḥ .. vājīkaraṇadravyasya lakṣaṇamāha .
     yaddravyaṃ puruṣaṃ kuryāt vājivat suratakṣamam tadvājīkaramākhyātaṃ munibhirbhiṣajāṃ varaiḥ .. atra prasaṅgāt klaivasya lakṣaṇaṃ saṃkhyā nidānañcāha .
     klīvaḥ syāt suratāśaktastadbhāvaḥ klaivyamucyate .
     tacca saptavidhaṃ proktaṃ nidānaṃ tasya kathyate taistairbhāvairahṛdyaistu riraṃsormanasi kṣate .
     dhvajaḥ patatyato nṝṇāṃ klaivyaṃ samupajāyate ..
     dveṣyastrīsaṃprayogācca klaivyaṃ tanmānasaṃ smṛtam ..
taistairbhāvairbhayaśokakrodhādibhiḥ . ahṛdyaiḥ hṛdayāhitaiḥ duḥkhadatvāt . kṣate pīḍite asvasthīkṛta iti yāvat . dhvajaḥ śiśnaḥ . patati na tūnnamati . saṃprayogo maithunam .. 1 ..
     kaṭukāmloṣṇalavaṇairatimātropasevitaiḥ .
     pittācchukrakṣayo dṛṣṭaḥ klaivyaṃ tasmāt prajāyate ..
kaṭukādinātimātreṇa pravṛddhena pittena śukrasya dagdhatvāt klaivyaṃ bhavati . pittajametaddvitīyam .. 2 ..
     ativyavāyaśīlo yo na ca bājīkriyārataḥ .
     dhvajabhaṅgamavāpnoti sa śukrakṣayahetukam ..
śukrakṣayajaṃ tṛtīyam .. 3 ..
     mahatā meḍhrarogeṇa caturthī klīvatā bhavet . 4 .
     vīryavāhiśirāchedānmehanānunnatirbhavet .. 5 ..
     balinaḥ kṣubdhamanaso nirodhādbrahmacaryataḥ .
     ṣaṣṭhaṃ klaivyaṃ smṛtaṃ tattu śukrastambhanimittakam ..
balinaḥ puṣṭasya puruṣasya kṣubdhamanasaḥ kāmāt sañcalitasya . manasaḥ brahmacaryato nirodhāt klaivyaṃ bhavati .. 6 ..
     janmaprabhṛti yat klaivyaṃ sahajaṃ taddhi saptamam .. 7 asādhyaṃ klaivyamāha .
     asādhyaṃ sahajaṃ klaivyaṃ marmacchedācca yadbhavet . marmacchedāt vīryavāhiśirācchedāt .. * .. atha klaivyasya cikitsāyāṃ vājīkaraṇavidhimāha .
     naro vājīkarān yogān samyak śuddhau nirāmayaḥ .
     saptatyantaṃ prakurvīta varṣādūrdhvantu ṣoḍaśāt ..
     na ca vai ṣoḍaśādarvāk saptatyāḥ parato na ca .
     āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati ..
     kṣayavṛddhyupadaṃśādyā ghorāścātīvadurjayāḥ .
     akālamaraṇañca syādbhajatastriyamanyathā ..
     vilāsināmarthavatāṃ rūpayauvanaśālinām .
     narāṇāṃ bahubhāryāṇāṃ vidhirvājīkaro hitaḥ ..
     sthavirāṇāṃ riraṃsūnāṃ strīṇāṃ vāllabhyamicchatām .
     yoṣitprasaṅgāt kṣīṇānāṃ klīvānāmalparetasām ..
     hitā vājīkarā yogāḥ prītyapatyabalapradāḥ .
     ete'pi puṣṭadehānāṃ sevyāḥ kālādyapekṣayā ..
vājīkarāṇyāha .
     bhojanāni vicitrāṇi pānāni vividhāni ca .
     vācaḥ śrotrābhirāmāśca tvacaḥ sparśasukhāvahāḥ .
     yāminī sendutilakā kāminī navayauvanā .
     gītaṃ śrotramanohāri tāmbūlaṃ madirā srajaḥ ..
     gandhā manojñā rūpāṇi citrāṇyupavanāni ca .
     manasaścāpratīghāto vājīkurvanti mānavam ..
     mākṣīkadhātumadhupāradalohacūrṇaṃ pathyāśilājatuviḍaṅgaghṛtāni lihyet .
     ekāgraviṃśatidināni gadārdito'pi so'śītiko'pi ramayet pramadā yuveva ..
     gavāṃ birūḍhavatmānāṃ siddhaṃ payasi pāyasam .
     godhūmacūrṇañca tathā sitāmadhughṛtānvitam .
     bhuktvā hṛṣyati jīrṇo'pi daśadārān vrajatyapi ..
atha rasālā .
     dadhnārdhāḍhakamīṣadamlamadhuraṃ khaṇḍasya candradyuteḥ prasthaṃ kṣaudrapalañca pañca haviṣaḥ śuṇṭhyāścaturmāṣakān .
     elāmāsacatuṣṭayaṃ maricataḥ karṣaṃ lavaṅgaṃ tathā dhṛtvā śuklapaṭe śanaiḥ karatalenonmathya visrāvayet ..
     mṛdbhāṇḍe mṛganābhicandanarasaspṛṣṭe'gurūddhūpite karpūreṇa sugandhikaṃ tadakhilaṃ saṃloḍya saṃsthāpayet .
     svasyārthe mathureśvareṇa racitā hyeṣā rasālā svayaṃ bhokturmanmathadīpanī sukhakarī kānteva nityaṃ priyā .. * ..
     gokṣurekṣurabījāni vājigandhā śatāvarī .
     muṣalī vānarībījaṃ yaṣṭī nāgavalā valā ..
     eṣāṃ cūrṇaṃ dugdhasiddhaṃ gavyenājyena bharjitam .
     sitayā modakaṃ kṛtvā bhakṣyaṃ vājīkaraṃ param ..
     cūrṇādaṣṭaguṇaṃ kṣīraṃ ghṛtaṃ cūrṇasamaṃ smṛtam .
     sarvato dviguṇaṃ khaṇḍaṃ khādedagnibalaṃ yathā ..
     vājīkarāṇi bhūrīṇi saṃgṛhya racito yataḥ .
     tasmādbahuṣu yogeṣu yogo'yaṃ pravaro mataḥ ..
rativardhano modakaḥ .. * ..
     pippalīlavaṇopete vastāṇḍe ghṛtasādhite .
     kacchapasyātha vā khādette tu vājīkare bhṛśam ..
     pūgaṃ dakṣiṇadeśajaṃ daśapalonmānaṃ bhṛśaṃ kartayet tacchinnaṃ jalayogato mṛdutaraṃ saṃkuṭya cūrṇīkṛtam .
     taccūrṇaṃ paṭaśodhitaṃ vasuguṇe gośuddhadugdhe pacet gavyājyāñjalisaṃyute'tiniviḍe dadyāttulārdhāṃ sitām ..
     pakvaṃ tajajvalanāt kṣitiṃ pratinayet tasmin punaḥ prakṣipet dadyāttattadudāharāmi bahulā dṛṣṭvādarāt saṃhitāḥ .
     elā nāgavalā valā sacapalā jātīphalāliṅgikā jātīpatrasupatracitrakayutaṃ tacca tvacā saṃyutam ..
     viśvāvīraṇavārivāridavarā vāṃśī varī vānarīdrākṣā sekṣuragokṣurātha mahatī kharjūrikā kṣīrikā .
     dhānyākaṃ sakaserukaṃ samadhukaṃ śṛṅgāṭakaṃ jīrakaṃ pṛthvīkvāthayavānikā varaṭikā māṃsī misirmethikā ..
     kandeṣvatra vidārikātha muṣalī gandharvagandhā tathā karvūraṃ karikeśaraṃ samaricañcārasya bījaṃ navam .
     bījaṃ śālmalisambhavaṃ karikaṇā bījañca rājīvajaṃ śvetaṃ candanamatra raktamapi ca śrīsaṅgapuṣpaiḥ samam ..
     sarvañceti pṛthak pṛthak palamitaṃ saṃcūrṇya tatra kṣipet sūtaṃ vaṅgabhujaṅgalohagaganaṃ sammāritaṃ svecchayā .
     kastūrī ghanasāracūrṇamapi ca prāptaṃ yathā prakṣipet paścādasya tu modakān viracayedvilvapramāṇānatha ..
     tān bhoktāti sadā yathānalabalaṃ bhuñjīta nāmlaṃ rasaṃ pūrvasminnaśite gate pariṇatiṃ prāgbhojanāt bhakṣayet .
     nityaṃ śrīrativallabhākhyakamimaṃ yaḥ pūgapākaṃ bhajet sa syādvīryavivṛddhivṛddhamadano vājīva śakto ratau ..
     dīptāgnirbalavān balī virahito hṛṣṭaḥ sa puṣṭaḥ sadā vṛddho yo'pi yuveva so'pi ruciraḥ pūrṇenduvat sundaraḥ ..
vasuguṇe aṣṭaguṇe . añjalirardhaśarāvam . tulārdhāṃ pañcāśatpalamitām . saṃhitāḥ suśrutādyāḥ . nāgavalā gurasakarī gurakhaṇḍī iti ca loke . valā vahaṃliyāra tasyā mūlatvak . capalā pippalī . jātīpatrakaṃ jāipatrī . viśvā śuṇṭhī . vīraṇaṃ etasya mūlaṃ uśīraṃ grāhyam . vāri sugandhavālā . vāridaḥ mustakaḥ . varā triphalā vāṃśī vaṃśarocanā . varī śatāvarī . vānarī kapikacchūstasyā bījaṃ grāhyam . ikṣuraḥ kokilākṣaḥ tasya bījam . gokṣurasyāpi bījam . mahatī kharjūrikā chohārā . kṣīrikā kṣīrī . pṛthvīkā kāravī magarailā iti loke . varāṭikā vararai iti loke . śālūkameṣāṃ kandaḥ syādvījakoṣo varāṭikā . māṃsī jaṭāmāṃsī . misiḥ sauphaḥ . gandharvagandhā aśvagandhā tasyā mūlam . śrīsaṃjñaṃ lavaṅgam . ghanasāraḥ karpūraḥ . vilvapramāṇān palapramāṇān . rativallabhākhyapūgapākaḥ .. * ..
     etasminrativallabhe yadi punaḥ samyak khurāśāṇikā dhustūrasya tu bījamarkakarabhā yāso'bdhiśoṣastathā .
     sanmājūphalavaṃ tathā svasaphalatvak vāpi niḥci pyate cūrṇārdhā vijayā tadā sa hi bhavet kāreśvaraḥ saṃjñayā ..
iti mahākāmeśvaraḥ .. * ..
     raktapittādhikāroktaḥ khaṇḍakuṣmāṇḍako mahān .
     raktapittādirogaghno mahāvājīkaraḥ smṛtaḥ .. * ..
     pakvāmrasya rase droṇe sitāmāḍhakasaṃmitām .
     ghṛtaprasthamidaṃ dadyānnāgarasya palāṣṭakam ..
     maricaṃ kuḍavonmānaṃ pippalīdvipalonmitam .
     salilasyāḍhakaṃ dattvā sarvamekatra kārayet ..
     pacettanmṛṇmaye pātre dārudarvyā pracālayet .
     cūrṇānyeṣāṃ kṣipettatra ghanībhūte'vatārite ..
     dhānyakaṃ jīrakaṃ patraṃ citrakaṃ mustakaṃ tvacam .
     bṛhajjīrakamapyatra granthikaṃ nāgakeśaram ..
     elābījaṃ lavaṅgañca pṛthak jātīphalaṃ palam .
     siddhaṃ śīte pradadyācca madhunaḥ kuḍavadvayam ..
     bhakṣayedbhojanādarvāk palamātramidaṃ naraḥ .
     athavā niyatā nātra mātrā khādedyathānalam ..
     mānavaḥ sevanādasya vājīva surate bhavet .
     samartho balavān puṣṭo hṛṣṭo nityaṃ nirāmayaḥ ..
     grahaṇīṃ nāśayedeṣa kṣayaṃ śvāsamarocakam .
     amlapittañca pittañca raktapittañca pāṇḍutām ..
bṛhajjīrakaṃ nānāgarailā . iti āmrapākaḥ ..
     śamayati gokṣuracūrṇaṃ chāgakṣīreṇa sādhitaṃ samadhu .
     bhuktaṃ kṣapayati jāḍyaṃ yajjanitaṃ kuprayogeṇa ..
     dravyāṇi candanādistu candanaṃ raktacandanam .
     pattaṅgamatha kālīyāgurukṛṣṇāgurūṇi ca ..
     devadrumaḥ sasaralaḥ padmakaṃ tuṇiko'pi ca .
     karpūro mṛganābhiśca latākastūrikāpi ca ..
     sihlakaḥ kuṅkumaṃ navyaṃ jātīphalakamatra ca .
     jātīpatraṃ lavaṅgañca sūkṣmailā mahatī ca sā ..
     kakkolaphalakaṃ tvak ca patrakaṃ nāgakeśaram .
     bālakañca tathośīraṃ māṃsī dāru sitāpi vā ..
     murā karpūrakaścāpi śaileyaṃ bhadramustakam .
     reṇḍakā ca priyaṅguśca śrīvāso guggulustathā ..
     lākṣā nasvaśca rālaśca dhātakīkusumaṃ tathā .
     granthipaṇañca mañjiṣṭhā tagaraṃ sikthakaṃ tathā ..
     etāni śāṇamānāni kalkīkṛtya śanaiḥ pacet .
     tailaṃ prasthamitaṃ samyak etatpātre śubhe kṣipet ..
     anenābhyaktagātrastu vṛddho'śītiśamo'pi yaḥ .
     śubhro bhavati śukrāḍhyaḥ strīṇāmatyantavallabhaḥ ..
     bandhyāpi labhate garbhaṃ ṣaṇḍo'pi taruṇāyate .
     aputtraḥ puttramāpnoti jīvecca śaradāṃ śatam ..
     candanādimahātailaṃ raktapittaṃ kṣayaṃ jvaram .
     dāhaprasvedadaurgandhyaṃ kuṣṭhaṃ kaṇḍuṃ vināśayet ..
pattaṅgaṃ vakam iti loke . kālīyaṃ kalambaka iti loke . latākastūrikā muṣukadānā iti loke . kakkolaphalasyābhāve jātīpuṣpaṃ grāhyam . tadalābhe'pi lavaṅgaṃ grāhyam . dāruśitā dārucinī . śaileyaṃ charā iti loke . śrīvāsaḥ gugurī iti loke . granthiparṇaḥ gaṭhivan iti loka . aśītisamaḥ aśītivārṣikaḥ . iti candanāditailam .. * ..
     bījāni kīśakacchvāḥ kuḍavamitāni svedayecchanakaiḥ .
     prasthe gobhavadugdhe dugdhaṃ yāvadbhavedgāḍham ..
     tvagrahitāni ca kṛtvā sūkṣmaṃ saṃpeṣayettāni .
     piṣṭikayā laghuvaṭikāḥ kṛtvā gavye pacedājye ..
     dviguṇitaśarkarayā vā vaṭikāḥ saṃpakvayā lepyāḥ .
     vaṭikā mākṣikamadhye majjanayogye'khilāḥ sthāpyāḥ ..
     pañcaṭaṅkamitāstāstu sāyaṃ prātaśca bhakṣayet .
     anena śīghradrāvī yo yaśca syāt patitadhvajaḥ ..
     so'pi prāpnoti surate sāmarthyamiti vājivat .
     nānena sadṛśaṃ kiñcit dravyaṃ vājīkaraṃ param ..
iti vānarīvaṭikā .. * ..
     ākārakarabhā śuṇṭhī lavaṇaṃ kuṅkumaṃ kaṇā .
     jātīphalaṃ jātipuṣpaṃ candanaṃ kārṣikaṃ pṛthak ..
     cūrṇayedahipheṇantu tatra dadyāt palonmitam .
     sarvamekīkṛtaṃ māṣamātraṃ kṣaudreṇa bhakṣayet ..
śukrastambhakaraṃ puṃsāmidamānandakārakam . nārīnāṃ prītijanakaṃ seveta niśi kāmukaḥ .. iti bhāvaprakāśaḥ .. (yathā ca .
     vidārīkandāṃ śumatīvṛhatyau .
     kākolikābhīrupunarnave dbe .
     śṛṅgāṭakaṃ māgadhikā valā ca cūrṇaṃ sitāḍhyaṃ sitayā prayojyam ..
     jīrṇe payaḥ pāyasameva yojyaṃ karoti puṃsāṃ balamevamojaḥ .
     strīṇāṃ sahasraṃ bhajate'pi ṣaṇḍo māsadvayenāpi ca sevamānaḥ ..
iti hārīte cikitsāsthāne 46 adhyāyaḥ ..
     vājīkaraṇamanvicchet satataṃ viṣayī pumān .
     tuṣṭiḥ puṣṭirapatyañca guṇavattatra saṃśritam ..
     apatyasantānakaraṃ yat sadyaḥ saṃpraharṣaṇam .
     vājīvātibalo yena yātyapratihato'ṅganāḥ ..
     bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate .
     tadvājīkaraṇaṃ taddhi dehasyorjaskaraṃ param ..
     dharmya yaśasyamāyuṣyaṃ lokadvayarasāyanam .
     anumodāmahe brahmacaryamekāntanirmalam ..
     alpasattvasya tu kleśairvādhyamānasya rāgiṇaḥ .
     śarīrakṣayarakṣārthaṃ vājīkaraṇamucyate ..
     kalpasyodagravayaso vājīkaraṇasevinaḥ .
     sarveṣvṛtuṣvaharaharvyavāyo na nivāryate ..
     atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān .
     ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān ..
     yogavidyojayet pūrvaṃ kṣīramāṃsarasāśinam .
     tato vājīkarān yogān śukrāpatyavivardhanān ..
     acchāyaḥ pūtikusumaḥ phalena rahito drumaḥ .
     yathaikaścaikaśākhaśca nirapatyastathānaraḥ ..
     skhaladgamanamavyaktavacanaṃ dhūlidhasaram .
     api lālāvilamukhaṃ hṛdayāhlādakārakam ..
     apatyaṃ tulyatā kena darśanasparśanādiṣu .
     kiṃpunaryadyaśodharmamānaśrīkulavardhanam ..
     śuddhakāye yathāśakti vṛṣya yogān prayojayet .
     śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca ..
     mūlāni kaṇṭakāryāśca jīvakarṣabhakau valām .
     mede dbe dve ca kākolyau śūrpaparṇyau śatāvarīm ..
     aśvagandhāmativalāmātmaguptāṃ punarnavām .
     vīrāṃ payasyāṃ jībantīṃ ṛddhiṃ rāsnāṃ trikaṇṭakam ..
     madhukaṃ śāliparṇīñca bhāgāṃstripalikān pṛthak .
     māṣāṇāmāḍhakañcaitaddvidroṇe sādhayedapām ..
     rasenāḍhakaśeṣeṇa pacettena ghṛtāḍhakam .
     dattvā vidārīdhātrīkṣurasānāmāḍhakāḍhakam ..
     ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet .
     vīrāṃ svaguptāṃ kākolyau yaṣṭhīṃ phalgūni pippalīm ..
     drākṣāṃ vidārī kharjūraṃ madhukāni śatāvarīm .
     tatsiddhapūtaṃ cūrṇasya pṛthak prasthena yojayet ..
     śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca .
     maricasya prakuñcena pṛthagardhapalonmitaiḥ ..
     tvagelākesaraiḥ ślakṣṇaiḥ kṣaudrāddvikuḍavena ca .
     palamātraṃ tataḥ khādet pratyahaṃ rasadugdhabhuk ..
     tenārohati vājīva kuliṅga iva hṛṣyati .
     vidārīpippalīśālipriyālekṣurakādrajaḥ ..
     pṛthak svaguptāmūlācca kuḍavāṃśaṃ tathā madhu .
     tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ ..
     so'kṣamātramataḥ khāded yasya rāmāśataṃ gṛhe .
     sātmaguptāphalān kṣīre godhūmān sādhitān himān ..
     māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ .
     jāgarti rātriṃ sakalāmakhinnaḥ khedayet striyaḥ ..
     vastāṇḍasiddhe payasi bhāvitānasakṛttilān .
     yaḥ khādet sasitān gacchet sa strīśatamapūrvavat ..
     cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam .
     kṣaudrasarpiryutaṃ līḍhvā pramadāśatamṛcchati ..

     kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam .
     śarkarāmadhusarpirbhirlīḍhvā yo'nupayaḥ pibet ..
     sa naro'śītivarṣo'pi yuveva parihṛṣyati .
     karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamanvitam ..
     payo'nupānaṃ yo lihyānnityavegaḥ sa nā bhavet ..

     uccaṭācūrṇamapyevaṃ śātavaryāñca yojayet ..
     candraśubhraṃ dadhisaraṃ sasitaṃ ṣaṣṭikaudanam .
     paṭe sumārjitaṃ bhuktrā vṛddho'pi taruṇāyate ..

     ācarecca sakalāṃ raticaryā kāmaśāstravihitāmanavadyām .
     deśakālabalaśaktyanurodhādvaidyatantrasamayoktyaviruddhām ..
     abhyañjanodvartanasekagandhasrakpatravastrābharaṇaprakārāḥ .
     gāndharvakāvyādikathā pravīṇāḥ samasvabhāvā vaśagāvayasyāḥ .
     dīrghikā svabhavanāntaniviṣṭā padmareṇumadhumattavihaṅgāḥ .
     nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni ..
     dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ .
     aṅgasukhartuvaśena vibhūṣācittasukhaḥ sakalaḥ parivāraḥ ..
     tāmbūlamacchamadirā kāntā kāntā niśā śaśāṅkāṅkā .
     yadyacca kiñcidiṣṭaṃ manaso vājīkaraṃ tattat ..
     madhumukhamiva sotpalaṃ priyāyāḥ kaṇaraṇanāparivādinī priyeva .
     kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā ..
     deśe śarīre ca na kācidartirartheṣu nālpo'pi manovighātaḥ .
     vājīkarāḥ sannihitāśca yogāḥ kāmasya kāmaṃ paripūrayanti ..
iti vābhaṭe uttarasthāne 40 adhyāyaḥ .. tathāca .
     vājīkaraṇamanvicchet puruṣo nityamātmavān .
     tadāyattau hi dharmārthau prītiśca yaśa eva ca ..
     puttrasyāyatanaṃ hyetadguṇāścaite sutāśrayāḥ .
     vājīkaraṇamagyrañca kṣetraṃ strī vā praharṣiṇī ..
     iṣṭā hyekaikaśo'pyarthāḥ paraṃ prītikarāḥ smṛtāḥ .
     kiṃ punaḥ strīśarīre ye saṃghātena vyavasthitāḥ ..
     saṅghāto hīndriyārthānāṃ strīṣu nānyatra vidyate .
     stryāśrayo hīndriyārtho yaḥ saprītijanano'dhikaḥ ..

     citradīpaḥ saraḥśuṣkamadhāturdhātusannibhaḥ .
     niṣpa jastṛṇapūlīti jñātavyaḥ puruṣākṛtiḥ ..
     apratiṣṭhaśca nagnaśca śūnyaścaikendriyaśca nā .
     mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate ..
     bahumūrtirbahumukho bahuvyūho bahukriyaḥ .
     bahucakṣurbahujñāno bahvātmā ca bahuprajaḥ ..
     maṅgalyo'yaṃ praśasto'yaṃ dhanyo'yaṃ vīryavānayam .
     bahuśākho'yamiti ca stūyate nā vahuprajaḥ ..
     prītirbalaṃ sukhaṃ vṛttirvistāro vibhavaḥ kulam .
     yaśolokāḥ sukhodarkāstuṣṭiścāpatyasaṃśritā ..
     tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān ..
     vājīkaraṇanityaḥ syādicchet kāmasukhāni ca .
     māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam ..
     jīvakarṣabhakauvīraṃ medāmṛddhiṃ śatāvarīm .
     madhukañcāśvagandhāñca sādhayet kuḍavonmitām ..
     rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ .
     vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca ..
     dattvā mṛdvagnināsādhyaṃ siddhaṃ sarpirnidhāpayet .
     śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak ..
     bhāgāṃścatuṣpalāṃstatra pippalyāścāvapet palam .
     palaṃ pūrvamato līḍhvā tato'nnamupayojayet ..
     ya icchedakṣayaṃ śukraṃ śephasaścottamaṃ balam .
iti vājīkaraṇaṃ ghṛtam .. * ..
     caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināntathā .
     śiśumārasya nakrasya bhiṣak śukrāṇi saṃharet ..
     gavyaṃ sarpirvarāhasya kuliṅgasya vasāmapi .
     ṣaṣṭikānāñca cūrṇāni cūrṇaṃ gaudhūmameva ca ..
     ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikā stathā ..
     pūpādhānāśca vividhā bhakṣyāścānye pṛthagvidhāḥ .
     eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā ..
     śephasā vājivadyāti yāvadicchan striyo naraḥ ..
iti vṛṣyapūpālikayogaḥ .. * ..
     maṇḍalairjātarūpasya tasyā eva payaḥśṛtam .
     apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram ..

     ārdrāṇi matsyamāṃsāni bhṛṣṭāśca śapharīśca vā .
     tapte sarpiṣi yaḥ khādet sa gacchet strīṣu na kṣayam ..
     ghṛtabhṛṣṭān rase chāge rohitān phalasādhite ..
     anupītarasān siddhānapatyārthī prayojayet ..
iti garbhādhānakaro yogaḥ .. * ..
     narte vai ṣoḍaṣādvarṣāt saptatyāḥ parato naca .
     āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati ..
     atibālo hyasampūrṇasarvadhātuḥ striyo vrajan .
     upatapyeta sahasā taḍāgamiva kājalam ..
     śuṣkarukṣaṃ yathākāṣṭhaṃ jantudagdhaṃ vijarjaram .
     spṛṣṭamāśu viśīryeta tathā vṛddhastriyo vrajan ..
     jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt .
     kṣayaṃ gacchatyanaśanāt strīṇāñcātiniṣevaṇāt ..
     kṣayādbhayādatisrambhācchokāt strīdoṣadarśanāt .
     nārīṇāmarasajñatvādabhicārādasevanāt ..
     tṛptasyāpi striyo gantuṃ na śaktirupajāyate .
     dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā ..
iti carake cikitsitasthāne dvitīye'dhyāye ..)

vāñchā, strī (vāñchanamiti . vāchi icchāyām . guroścetyaḥ . ṭāp .) ātmavṛttiguṇaviśeṣaḥ . sā ca dvividhā yathā . upāyaviṣayiṇī phalaviṣayiṇī vā . phalaṃ sukhaṃ duḥkhābhāvaśca . tatra phalecchāṃ prati phalajñānaṃ kāraṇam . upāyecchāṃ prati iṣṭasādhanatājñānaṃ kāraṇam . iti siddhāntamuktāvalī .. tatparyāyaḥ . icchā 2 kāṅkṣā 3 spṛhā 4 īhā 5 tṛṭ 6 lipsā 7 manorathaḥ 8 kāmaḥ 9 abhilāṣaḥ 10 tarṣaḥ 11 . ityamaraḥ . 1 . 7 . 27 .. ākāṅkṣā 12 kāntiḥ 13 agracayaḥ 14 dohadaḥ 15 ābhilāṣaḥ 16 . iti śabdaratnāvalī .. ruk 17 ruciḥ 18 matiḥ 18 dohalam 20 chandaḥ 21 . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 11 . 27 .
     sandideśa ca yadyasti vāñchā macchiṣyatāṃ prati .
     tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti ..
)

vāñchitaṃ, tri, (vāñcha + ktaḥ .) abhilaṣitam . yathā --
     avicchedaṃ paṭheddhīmān dhyātvā devīṃ sarasvatīm .
     śuklāmbaradharāṃ devīṃ śuklābharaṇabhūṣitām ..
     vāñchitaṃ phalamāpnoti sa loke nātra saṃśayaḥ .
     iti brahmā svayaṃ prāha sarasvatyāḥ stavaṃ śubham ..
iti tantrasāraḥ ..

vāñchinī, strī, (vāñchatīti . vāñcha + ṇiniḥ . ṅīṣ .) vāñchanīyā nārī . tatparyāyaḥ . lañjikā 2 kalatūlikā 3 . iti trikāṇḍaśeṣaḥ .. vāñchanīyamātre, tri ..

[Page 4,324c]
vāṭaṃ, klī, varaṇḍaḥ . gātrabhedaḥ . ityamaraṭīkā .. yathā --
     vāṭaḥ pathi vṛtau vāṭaṃ varaṇḍe gātrabhedayoḥ . iti haimaḥ ..

vāṭaḥ, puṃ, (vaṭyate veṣṭyate iti . vaṭa + ghañ .) mārgaḥ . vṛtisthānam . iti medinī . ṭe, 28 .. api ca .
     mukhaṃ niḥsaraṇe vāṭe prācīnāveṣṭakau vṛtiḥ .. iti hemacandraḥ .. (vāstu . maṇḍapaḥ . yathā, bhāgavate . 8 . 18 . 23 .
     chatraṃ sadaṇḍaṃ sajalaṃ kamaṇḍaluṃ viveśa vibhraddhayamedhavāṭam .. vaṭasyedamiti . vaṭa + aṇ . vaṭasambandhini, tri . yathā, manuḥ . 2 . 45 .
     brāhmaṇo vailvapālāśau kṣatriyo vāṭakhādirau .
     pailavaudumbarau vaiśyo daṇḍānarhanti dharmataḥ ..
)

vāṭaśṛṅkhalā, strī, (vāṭarodhikā śṛṅkhalā . śākapārthivādivat madhyapadalopaḥ .) patharodhakaśṛṅkhalā . tatparyāyaḥ . lambhā 2 . iti hārāvalī ..

vāṭikā, strī, (vaṭyate veṣṭyate prācīrādibhiriti . vaṭa veṣṭane + saṃjñāyāmiti ṇvul . ṭāp . ata itvam .) vāstu . (yathā, kathāsaritsāgare . 72 . 206 .
     sā snānāya gate tasmin śākārthaṃ śākavāṭikām .
     praviṣṭā dhāvakakharaṃ khādantaṃ śākamaikṣata ..
) vāṭyālakaḥ . iti śabdaratnāvalī .. hiṅgupatrī . iti śabdacandrikā ..

vāṭī, strī, (vaṭyate veṣṭyate iti . vaṭa veṣṭane + ghañ . gaurāditvāt ṅīṣ .) vāṭyālakaḥ . iti śabdaratnāvalī .. kuṭī . vāstu . iti medinī . ṭe, 28 .. śeṣasya paryāyaḥ .
     vāstvastrī veśma bhūrvāṭī vāṭikā gṛhapotakaḥ .. iti śabdaratnāvalī .. tasyā lakṣaṇādiryathā -- viśvakāruruvāca .
     ke te vṛkṣāḥ praśastāśca niṣiddhāścāpi kecana .
     bhadrā bhadrapradāścāpi tān vadasva jagadguro ..
     keṣāmantaniyuktañca śivirañca śubhāśubham .
     diśi kutra jalaṃ bhadramaśubhañca vada prabho ..
     dvārāṇāñca gṛhāṇāñca prākārāṇāṃ pramāṇakam .
     bhadrapradaśca ko vṛkṣo diśi kutra pravartate ..
     kiṃ pramāṇaṃ gṛhāṇāñca prāṅgaṇānāṃ jagadguro .
     maṅgalaṃ kusumodyānaṃ diśi kutra tarostathā ..
     prākāraṃ kiṃpramāṇañca parikhāṇāṃ sureśvara .
     dvārāṇāñca gṛhāṇāñca prākārāṇāṃ pramāṇakam ..
     kasya kasya taroḥ kāṣṭhaṃ praśastaṃ śivire prabho .
     amaṅgalaṃ vā keṣāṃ vā sarvaṃ māṃ vaktumarhasi .. * ..
     śrībhagavānuvāca .
     āśrame nārikelaśca gṛhiṇāñca dhanapradaḥ .
     śivirasya yadīśāne pūrbe puttrapradastaruḥ ..
     sarvatra maṅgalārhaśca tarurājo manoharaḥ .
     rasālavṛkṣaḥ pūrbasmin nṛṇāṃ sampatpradastathā ..
     śubhapradaśca sarvatra surakāro ! niśāmaya .
     vilvaśca panasaścaiva jambīro vadarī tathā ..
     prajāpradaśca pūrbasmin dakṣiṇe dhanadastathā .
     sampatpradaśca sarvatra yato hi vardhate gṛhī ..
     jambuvṛkṣaśca dāḍimbaḥ kadalyāmrātakastathā .
     bandhupradaśca pūrbasmin dakṣiṇe mitradastathā ..
     sarvatra śubhadaścaiva dhanaputtraśubhapradaḥ .
     harṣaprado guvākaśca dakṣiṇe paścime tathā ..
     īśāne sukhadaścaiva sarvatraivaṃ niśāmaya .
     sarvatra campakaḥ śuddho bhuvi bhadrapradastathā ..
     alāvuścāpi kuṣmāṇḍaṃ māyāmbuśca sukāmukaḥ .
     kharjūrī karkaṭī cāpi śivire maṅgalapradāḥ ..
     vāstūkaḥ kāravellaśca vārtākuśca śubhapradāḥ .
     latāphalañca śubhadaṃ sarvaṃ sarvatra niścitam ..
     praśastaṃ kathitaṃ kāro niṣiddhañca niśāmaya ..
     vanyavṛkṣo niṣiddhaśca śivire nagare'pi ca .
     vaṭo niṣiddhaḥ śivire nityaṃ caurabhayaṃ tataḥ .
     nagareṣu prasiddhaśca darśanāt puṇyadastathā ..
     he kāro tintiḍīvṛkṣo yatnāttaṃ parivarjaya ..
     śareṇa dhanahāniḥ syāt prajāhānirbhavet dhruvam .
     śivire'tiniṣiddhaśca nagare kiñcideva ca ..
     na niṣiddhaḥ prasiddhaśca nagareṣu tathā pure .
     vāṭyāmatiniṣiddhaśca prājñastaṃ parivarjayet ..
     svarjūraśca ḍahuścaiva niṣiddhaḥ śivire tathā .
     na niṣiddhaḥ prasiddhaśca grāmeṣu nagareṣu ca ..
     vṛkṣaśca caṇakādīnāṃ dhānyañca maṅgalapradam ..
     grāmeṣu nagare cāpi śivire ca tathaiva ca ..
     ikṣuvṛkṣaśca śubhadaḥ santataṃ śubhadastathā .
     aśokaśca śirīṣaśca kadambaśca śubhapradaḥ ..
     kacvī haridrā śubhadā śubhadaścārdrakastathā .
     harautakī ca śubhadā grāmeṣu nagareṣu ca .
     na vāṭyāṃ bhadradā nityaṃ tathā cāmalakī dhruvam ..
     gajānāmasthi śubhadamaśvānāñca tathaiva ca .
     kalyāṇamucaiḥśravasāṃ vāstau sthāpanakāriṇām ..
     na śubhapradamanyeṣāmucchannakāraṇaṃ param .
     vānarāṇāṃ narāṇāñca gardabhānāṃ gavāmapi ..
     kukkurāṇāṃ śṛgālānāṃ mārjārāṇāmabhadrakam .
     bheḍakānāṃ śūkarāṇāṃ sarveṣāñcaśubhapradam ..
     iśāne cāpi pūrbasmin paścime ca tathottare .
     śivirasya jalaṃ bhadramanyatrāśubhameva ca ..
     dīrghe prasthe mamānañca na kuryānmandiraṃ budhaḥ .
     caturasre gṛhe kāro gṛhiṇāṃ dhananāśanam ..
     dīrghaprasthaḥ parimito netrāṅkenāpi saṃhṛtam .
     śūnyena rahitaṃ bhadraṃ śūnyaṃ śūnyapradaṃ nṛṇām ..
     prasthe hastadbayāt pūrbaṃ dīrghe hastatrayaṃ tathā .
     gṛhiṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca ..
     na madhyadeśe kartavyaṃ kiñcinnyūnādhike śubham .
     caturasraṃ candravedhaṃ śiviraṃ maṅgalapradam .
     abhadradaṃ sūryavedhaṃ śiviraṃ maṅgalāpradam .
     abhadradaṃ sūryavedhaṃ prājñāṅganaṃ tathaiva ca .. * ..
     śivirābhyantare bhadrā sthāpitā tulasī nṛṇām .
     dhanaputtrapradātrī ca puṇyadā haribhaktidā .
     prabhāte tulasīṃ dṛṣṭvā svarṇadānaphalaṃ labhet ..
     mālatī yūthikā kundamādhavī ketakī tathā .
     nāgeśvaraṃ mallikā ca kāñcanaṃ vakulaṃ śubham ..
     aparājitā ca śubhadā teṣāmudyānamīpsitam .
     pūrbe ca dakṣiṇe caiva śubhadaṃ nātra saṃśayaḥ ..
     ūrdhvaṃ ṣoḍaśahastebhyo naivaṃ kuryādgṛhaṃ gṛhī .
     ūrdhvaṃ viṃśatihastebhyaḥ prākāraṃ na śubhapradam .. * ..
     sūtradhāraṃ tailakāraṃ svarṇakārañca hīrakam .
     vāṭīmūle grāmamadhye na kuryāt sthāpanaṃ budhaḥ ..
     brāhmaṇaṃ kṣattriyaṃ vaiśyaṃ sacchūdraṃ gaṇakaṃ śubham .
     bhaṭṭaṃ vaidyaṃ puṣpakāraṃ sthāpayet śivirāntike .. * ..
     prasthe ca parikhāmānaṃ śatahastaṃ praśastakam .
     paritaḥ śivirāṇāñca gambhīraṃ daśahastakam ..
     saṅketapūrvakañcaiva parikhādvāramīpsitam .
     śatroragamyaṃ mitrasya gamyameva sukhena ca .. * ..
     śālmalīnāṃ tintiḍīnāṃ hintālānāṃ tathaiva ca .
     nimbānāṃ sindhuvārāṇāṃ uḍumbarāṇāmabhadrakam ..
     dhustūrāṇāṃ vaṭānāñcāpyeraṇḍānāmavāñchitam .
     eteṣāmatiriktānāṃ śivire kāṣṭhamīpsitam ..
     vṛkṣañca vajrahatakaṃ dūrato varjayedbudhaḥ .
     puttradāradhanaṃ hanyāt ityāha kamalodbhavaḥ ..
     kathitaṃ lokaśikṣāthaṃ kuru kāṣṭhaṃ vinā purīm .
     śubhakṣaṇaṃ cāpyadhunā gaccha vatsa yathāsukham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 102 aḥ ..

vāṭīdīrghaḥ, puṃ, (vāṭyāṃ vāstubhūmau dīrghaḥ sarvoccattvāt .) itkaṭavṛkṣaḥ . iti ratnamālā ..

vāṭṭakaṃ, klī, bhṛṣṭayavaḥ . iti śabdacandrikā ..

vāṭyapuṣpī, strī, (vāṭyaṃ vāṭyāṃ sādhu veṣṭanīyaṃ vā puṣpaṃ yasyāḥ . gaurāditvāt ṅīṣ .) vāṭyālakaḥ . iti ratnamālā ..

vāṭyā, strī, (vaṭyate veṣṭyate iti . vaṭa veṣṭane + ṇyat . yadvā, vāṭyāṃ vāstupradeśe hitā . vāṭī + yat .) vāṭyālakaḥ . iti ratnamālā ..

vāṭyālaḥ, puṃ, (vāṭīṃ alati bhūṣayatīti . ala + aṇ .) vāṭyālakaḥ . iti śabdaratnāvalī .. (guṇādayo'sya vāṭyālakaśabde jñātavyāḥ ..)

vāṭyālakaḥ, puṃ, (vāṭyāla eva . svārthe kan . vāṭīṃ alati bhūṣayatīti . ala + ṇvul vā .) kṣupaviśeṣaḥ . vāḍiyālā iti bhāṣā . tatparyāyaḥ . śītapākī 2 vāṭyā 3 bhadrodanī 4 valā 5 vāṭī 6 vinayā 7 vāṭyālī 8 vāṭikā 9 . iti śabdaratnāvalī .. asya paryāyāntaraṃ guṇāśca valāśabde draṣṭavyāḥ ..

vāṭyālī, strī, (vāṭīmalati bhūṣayatīti . ala + aṇ . gaurāditvāt ṅīṣ .) vāṭyālakaḥ . iti śabdaratnāvalī ..

vāḍa, ṛ ṅa āplāve . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) ṛ, avavāḍat . ṅa, vāḍate lokaḥ . āplāvaḥ snānam . unmajjanam . ityeke . iti durgādāsaḥ ..

vāḍaḥ, puṃ, (dhātūnāmanekārthatvāt vāḍa veṣṭane + bhāve ghañ .) veṣṭanam . iti śabdamālā ..

vā(bā)ṇiḥ, strī, (vaṇa + ṇic + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) vapanam . tatparyāyaḥ . vyūtiḥ 2 . ityamaraḥ . 2 . 14 . 28 .. vyutiḥ 3 . iti taṭṭīkāyāṃ bharataḥ .. (karaṇe in .) vāpadaṇḍaḥ . iti hemacandraḥ . 3 . 577 ..

vā(bā)ṇinī, strī, (vaṇa śabde + ṇiniḥ . ṅīp .) nartakī . chekaḥ . mattastrī . iti hemacandraḥ .. (yathā, raghuḥ . 6 . 75 .
     yasmin mahīṃ śāsati vāṇinīnāṃ nidrāṃ vihārārdhapathe gatānām .
     vāto'pi nāsraṃsayadaṃśukāni ko lambayedāharaṇāya hastam .. * ..
ṣoḍaśākṣaracchandoviśeṣaḥ . tallakṣaṇaṃ yathā --
     najabhajarairyadā bhavati vāṇinī gayuktaiḥ ..)

vā(bā)ṇī, strī, (vāṇi + vā ṅīṣ .) sarasvatī . ityamaraḥ . 1 . 6 . 1 .. vacanam . (yathā, mārkaṇḍeye . 41 . 4 .
     cakṣuḥpūtaṃ nyaset pādaṃ vastrapūtaṃ pibejjalam .
     satyapūtāṃ vadedvāṇīṃ buddhipūtañca cintayet ..
) vapanam . iti śabdaratnāvalī ..

vāta, t ka gatiseṣayoḥ . sukhe . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) avavātat . trayo'rthāḥ . ramānāthastu gatisukhasevayoriti matvā gatau sukhaṃ gatisukham . vātayati pānthaṃ vātaḥ gacchantaṃ sukhayatītyarthaḥ . ityāha . sukhasevanayoriti jaumarāḥ . iti durgādāsaḥ ..

vātaḥ, puṃ, (vātīti . vā + ktaḥ .) pañcabhūtāntarmatacaturthabhūtaḥ . vātāsa iti bhāṣā . tatparyāyaḥ . gandhavahaḥ 2 vāyuḥ 3 pavamānaḥ 4 mahābalaḥ 5 pavanaḥ 6 sparśanaḥ 7 gandhavāhaḥ 8 marut 9 āśugaḥ 10 śvasanaḥ 11 mātariśvā 12 nabhasvān 13 mārutaḥ 14 anilaḥ 15 samīraṇaḥ 16 jagatprāṇaḥ 17 samīraḥ 18 sadāgatiḥ 19 jīvanaḥ 20 pṛṣadaśvaḥ 21 tarasvī 22 prabhañjanaḥ 23 pradhāvanaḥ 24 anavasthānaḥ 25 dhūnanaḥ 26 moṭanaḥ 27 khagaḥ 28 . asya guṇāḥ .. svairatvam . laghutvam . śītatvam . rūkṣatvam . sūkṣmatvam . saṃjñānakatvam . stokakāritvañca . tasya kopakāraṇaṃ yathā . mādhuryānnabhakṣaṇam .. sābhrakālaḥ . aparāhṇakālaḥ . pratyūṣakālaḥ .. annajīrṇasamayaśca . iti rājanirghaṇṭaḥ .. * .. rogaviśeṣaḥ . yathā . atha vātavyādhyadhikāraḥ .. tatra vātavyādhīnāṃ sāmānyato viprakṛṣṭanidānānyāha .
     kaṣāyakaṭutiktakapramitarūkṣaladhvannataḥ puraḥpavanajāgaraprataraṇābhighātaśramaiḥ .
     himādanaśanāttathā nidhuvanācca dhātu kṣayāt malādirapadhāraṇāt madanaśokacintābhayaiḥ ..
     atikṣatajamokṣaṇāt gadakṛtātimāṃsakṣayādatīva vamanānnṛṇāmativirecanādāmataḥ .
     payodasamaye dinakṣaṇadayostṛtīyāṃśayorjarāmatigate'śite śiśirasaṃjñakāle'pi ca ..
     dehe srotāṃsi riktāni pūrayitvānilo balī .
     karoti vividhān rogān sarvāṅgaikāṅgasaṃśrayān ..
pramitañcātra vaiparītye propasargastena aparimitamityarthaḥ . prakarṣeṇa mitamatyalpaṃ vā laghvannamatipurāṇaṃ śālyādi . katicidannāni navānyapi vātalāni . yata āha . guṇaratnamālāyām . nīvārastripuṭaḥ satīnacaṇakaśyāmākamudgāḍhakīniṣpāvāśca makuṣṭakaśca varaṭā maṅgalyakaḥ kodravaḥ .. ete vātakarā iti śeṣaḥ . nīvāraḥ prasādhikā tīnī iti loke . tripuṭaḥ yasārī . satīnaḥ kalāyaḥ . niṣpāvo rājamāṣaḥ . voḍā iti loke . makuṣṭakaḥ moḍaḥ iti loke . varaṭā varaṭikā vararai iti loke . maṅgalyakaḥ masūrī iti loke . puraḥpavanaḥ prāgvātaḥ . āmataḥ āmena mārgāvaraṇāt . yata uktam . vāyordhātukṣayāt kopo mārgasyāvaraṇena ceti . payodasamaye varṣāsu . jarāmatigate'śite bhukte'tīva jīrṇatāṅgate . dehe srotāṃsītyādinā saṃprāptiruktā . kaṣāyādibhirhetubhirvarṣādau samaye hetubhūte balī anilaḥ pravṛddho vāyuḥ karoti vividhān rogān . te rogāḥ kathyante .
     śirograho'lpakeśatvaṃ jṛmbhātyarthaṃ hanugrahaḥ .
     jihvāstambho gadgadatvaṃ minminatvañca mūkatā ..
     vācālatā pralāpaśca rasānāmanabhijñatā .
     vādhiryaṃ karṇanādaśca sparśajñatvaṃ tathārditam ..
     manyāstambho'tra gaṇito bāhuśoṣopabāhukaḥ .
     carvitā caiva viśvācī ūrdhvavāta udīritaḥ ..
     ādhmānañca pratyādhmānaṃ vātāṣṭhīlā pratyaṣṭhīlā .
     tūṇī ca pratitūṇī ca vahnivaiṣamyameva ca ..
     āṭopaḥ pārśvaśūlañca trikaśūlaṃ tathaiva ca .
     muhuśca mūtralaṃ mūtranigraho malagāḍhatā .
     purīṣasyāpravṛttiśca gṛdhrasī ca tataḥ paraḥ ..
     kalāpakhañjatā cāpi khañjatā paṅgutā tathā .
     kroṣṭuśīṣakakalyau ca vātakaṇṭaka eva ca ..
     pādaharṣaḥ pādadāhaḥ ākṣepo daṇḍakābhidhaḥ .
     vātapittakṛtākṣepastathā daṇḍāpatānakaḥ ..
     abhighātakṛtākṣepa āyāmo dvividhaḥ smṛtaḥ .
     āntaraśca tathā bāhyau dhanurvātaśca kubjakaḥ ..
     apatantropatānaśca pakṣāghāto'khilāṅgakaḥ .
     kampaḥ stambho vyathā todo bhedaśca sphuraṇaṃ tathā ..
     raukṣaṃ kāśyañca kārṣṇyañca śaityaṃ lomnāñca harṣaṇam .
     aṅgamardvo'ṅgavibhraṃśaḥ śirāsaṅkoca eva ca ..
     aṅgaśoṣaśca bhīrutvaṃ mohaścañcalacittatā ..
     nidrānāśaḥ svedanāśo balahānistathaiva ca .
     śukrakṣayo rajonāśo garbhanāśaḥ pariśramaḥ ..
     eta evāśītisaṃkhyā rogā yogena rūḍhitaḥ .
     vātavyādhīti nāmāno munibhiḥ parikīrtitāḥ ..
eta eva śirograhādaya eva . yogena vātena . vātādvā vyādhirvātavyādhiriti niruktyā tadā vātajvarādiṣvapi prasaṅgaḥ syādata āha rūḍhitaḥ prasiddhitaḥ . śirograhādayo'śītireva vātavyādhisaṃjñā prasiddhā na tu vātajvarādayaḥ .. * .. atha vātavyādhināṃ sāmānyacikitsāmāha .
     madhuralavaṇasāmlasnigdhanasyoṣṇanidrā gururavikaravastisvedasantarpaṇāni .
     dahanajaladasekābhyaṅgasaṃmardanāni prakupitapavamānaṃ śāntametāni kuryuḥ ..
iti bhāvaprakāśaḥ .. * .. api ca .
     balapuṣṭikarāṇyeva vāyubījaṃ niśāmaya .
     bhojanānantaraṃ sadyo gamanaṃ dhāvanaṃ tathā ..
     chedanaṃ vahnitāpaśca śaśvadbhramaṇamaithunam .
     vṛddhastrīgamanañcaiva manaḥsantāpa eva ca ..
     atirūkṣamanāhāraṃ yuddhaṃ kalaha eva ca .
     kaṭuvākyaṃ bhayaṃ śokaḥ kevalaṃ vāyukāraṇam ..
     ājñākhyacakre tajjanma niśāmaya tadauṣadham ..
     pakvarambhāphalañcaiva savījaṃ śarkarodakam .
     nārikelodakañcaiva sadyastakraṃ sumiṣṭakam ..
     māhiṣandadhi miṣṭañca kevalaṃ vā saśarkaram .
     sadyaḥparyuṣitānnañca sauvīraṃ śītalodakam ..
     pakvatailaviśeṣaśca tilatailañca kevalam .
     lāṅgalītālakharjūramastamāmalakīdravam ..
     śītaloṣṇodakasnānaṃ susnigdhacandanadravam .
     snigdhapadmapatratalpaṃ susnigdhavyajanānilam ..
     etatte kathitaṃ vatse sadyo vātapraṇāśanam .
     vāyavastrividhāḥ puṃsāṃ kleśasantāpakāmajāḥ ..
iti śrībrahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ .. * .. anyacca .
     vilvāgnimanthaśyonākapāṭalāpāribhadrakam .
     prasāraṇyugragandhā ca bṛhatī kaṇṭakārikā ..
     valā cātivalā rāsnā śvadaṃṣṭrā ca punarnavā .
     eraṇḍaśārivā parṇīguḍattīkapikacchavaḥ ..
     eṣāṃ daśapalikān bhāgān kvāthayet salile'male .
     tena pādāvaśeṣeṇa tilaṃ pātre vipācayet ..
     ājaṃ vā yadi vā gavyaṃ kṣīraṃ dattvā caturguṇam .
     śatāvarīrasañcaiva tailatulyaṃ pradāpayet . * .
     dravyāṇi yāni peṣyāṇi tāni vakṣyāmi tacchṛṇu ..
     śatapuṣpā devadāru śālaparṇī vacāguruḥ .
     kuṣṭhamāṃsī saindhavañca palamekaṃ punarnavā ..
     pāne nasye tathābhyaṅge tailametat pradāpayet .
     hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet ..
     apasmāraṃ vātaraktamāyuṣmāṃśca pumān bhavet .
     garbhamaśvatarī vindyāt kiṃ punarmānuṣī śiva ..
     aśvānāṃ vātabhaṅgānāṃ kuñjarāṇāṃ nṛṇāṃ tathā .
     tailametat pradātavyaṃ sarvavātavikāriṇām ..
punaśca .
     paladdhayaṃ saindhavañca śuṇṭhī citrakapañcakam .
     pañcaprasthaṃ tvāranālaṃ tailaprasthaṃ pacettataḥ .
     grahagṛhyaplavaplīhasarvavātavikāranut ..
iti gāruḍe 198 adhyāyaḥ .. (tathāsya guṇādayaḥ .
     vātastu rukṣalaghucalabahuśīghraśītaparuṣaviṣadāstasya raukṣyādvātalā rukṣā pacitālpaśarīrāḥ pratatarukṣakṣāmabhinnasaktajarjarasvarāḥ jāgarūkāśca laghutvācca laghucapalagaticeṣṭāhāravyavahārāḥ calatvādanavasthitasandhyasthibhrūhanvoṣṭhajihvā śiraḥ skandhapāṇipādāḥ bahutvādbahupralāpakaṇḍarā sirāpratānāḥ śīghratvāt śīghrasamārambhakṣobhavikārāḥ śīghrottrāsarāgavirāgāḥ śrutagrāhiṇo'lpasmṛtayaśca śaityāt śītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāṅgā vaiṣadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaḥ ta evaṃ guṇayogāt vātalāḥ prāyeṇālpabalāścālpāyuṣaścālpāpatyāścālpasādhanāścādhanyāśca . iti carake vimānasthāne'ṣṭame'dhyāye .. athāsya vṛddhikṣayalakṣaṇaṃ yathā .
     tatra vātavṛddhau tvak pāruṣyaṃ kārśyaṃ kārṣṇa gātrasphuraṇamuṣṇakāmitā nidrānāśo'lpabalatvaṃ gāḍhavarcastvañca . tatra vātakṣaye mandaceṣṭatālpavāktvamalpaharṣo mūḍhasaṃjñā ca . iti suśrute sūtrasthāne pañcadaśe'dhyāye .. * .. sthānaviśeṣe'vasthitasyāsya cikitsā yathā --
     viśeṣatastu koṣṭhasthe vāte kṣāraṃ pibennaraḥ .
     āmāśayasthe śuddhasya yathā doṣaharī kriyā ..
     āmāśayagate vāte charditāya yathākramam .
     deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhāmbunā ..

     pakvāśayagate vāte hitaṃ sne havirecanam .
     vastayaḥ śoghanīyāśca prāśāśca lavaṇottarāḥ ..
sne halavaṇam .
     snuhīlavaṇavārtākusnehān channe ghaṭe dahet .
     gomayaiḥ sne halavaṇaṃ tatparaṃ vātanāśanam ..
     kāryo vastigate cāpi vidhirvastiviśodhāḥ .
     tvaṅmāṃsāsṛkśirā prāpte kuryārcāsṛg vimokṣaṇam ..
     snehopanāhāgnikarmabandhanonmardanāni ca .
     snāyusandhyasthi saṃprāpte kuryādvāte vicakṣaṇaḥ ..
     svedābhyaṅgāvagāhāṃśca hṛdyañcānnantvagāśrite .
     śītāḥ pradehā raktasthe vireko raktamokṣaṇam ..
     vireko māṃsamedaḥsthe nirūhāḥ śamanāni ca .
     bāhyābhyantarataḥ sne hairasthimajjagataṃ jayet ..
     harṣo'nnapānaṃ śukrasthe balaśukrakaraṃ hitam .
     vivaddhamārgaṃ śukrantu dṛṣṭvā dadyādbirecanam ..
     garbhe śuṣke tu vātena bālānāñcāpi śuṣyatām .
     sitāmadhukakāśmaryairhitamutthāpane payaḥ ..
iti vaidyakacakrapāṇisaṃgrahe vātavyādhyadhikāraḥ ..)

vātakaḥ, puṃ, (vāta iva cañcalaḥ . ivārthe kan . yadbā, vātaṃ karotīti . kṛ + anyebhyo'pīti ḍaḥ .) aśanaparṇī . ityamaraḥ . 2 . 4 . 149 ..

vātakarma [n], (vātasya karma .) marutkriyā . pardanam . yathā -- varāha uvāca .
     spṛśyamānena me bhūme ! vātakarma pramuñcati .
     evaṃ hi puruṣo yukto vātapīḍitamānasaḥ ..
     makṣikā pañca varṣāṇi trīṇi varṣāṇi mūṣakaḥ .
     śvā caiva trīṇi varṣāṇi kūrmo vai jāyate nava ..
     eṣu vai tāpanaṃ devi ! mehanaṃ mama śaṃsati .
     yo vai śāstraṃ vijānāti mama karmaparāyaṇaḥ ..
     śrutvā vākyaṃ bhagavato pratyuvāca vasundharā ..
     dharaṇyuvāca .
     atulaṃ labhate pāpaṃ tava karmaparāyaṇaḥ .
     tasya deva sukhārthāya viśuddhiṃ vaktumarhasi ..
     vārāha uvāca .
     śṛṇu kārtsnyena me devi ! kathyamānaṃ mayānaghe .
     aparādhamimaṃ kṛtvā santaredyena karmaṇā ..
     yāvakena dinatrīṇi naktena ca punastrayaḥ .
     karma caivaṃ tataḥ kṛtvā sa ca me nāparādhyati ..
     sarvaśaṅkāṃ parityajya mama lokāya gacchati .
     etatte kathithaṃ bhadre marutkarmāparādhinaḥ ..
     doṣañcaiva guṇañcaiva yattvayā paripṛcchitam ..
iti varāhapurāṇe marutkarmaprāyaścittam ..

vātakī, [n] tri, (vāto'tiśayito'styasyeti . vāta + vātātīsārābhyāṃ kuk ca . 5 . 2 . 129 . iti iniḥ . kuk ca .) vātarogayuktaḥ . tatparyāyaḥ . vātarogī 2 . ityamaraḥ . 2 . 6 . 59 ..

vātakumbhaḥ, puṃ, (vātasya kumbha iva .) gajakumbhādhobhāgaḥ . iti hemacandraḥ . 4 . 293 ..

vātaketuḥ, puṃ, (vātasya keturiva .) dhūliḥ . iti trikāṇḍaśeṣaḥ ..

vātakeliḥ, puṃ, (vāta t ka sukhe + bhāve ghañ . vātena sukhena keliryatra .) kalālāpaḥ . ṣiḍgadantakṣataḥ . iti medinī . le, 163 ..

vātagāmī, [n] puṃ, (vātena vāyunā saha gacchatīta . gama + ṇiniḥ .) pakṣī . iti kecit ..

vātagulmaḥ, puṃ, vātulaḥ . yathā --
     vātulo vātagulmaḥ syāccāravāyurnidāghajaḥ .
     jhañjhānilaḥ prāvṛṣijo vāsanto malayānilaḥ ..
iti trikāṇḍaśeṣaḥ .. (vātena jāto gulmaḥ .) rogaviśeṣaḥ . (yathā, mārkaṇḍeye . 39 . 54 .
     vātagulmapraśāntyarthamudāvarte tathodare .
     yavāgūṃ vāpi pavanaṃ vāyugranthiṃ pratikṣipet ..
asya cikitsā yathā --
     vacāyavānītrikaṭudaśamūlījalaṃ śatam .
     kvāthaścoṣṇo hitaḥ pāne dhānyanāgarako'thavā ..
     vātagulmeṣu sarveṣu jvareṣu viṣameṣu ca .
     rāsnādyapañcakaṃ vāpi vātagulmasya pācanam .
     śaṭhī sauvarcalaṃ śuṇṭhī pācanaṃ vātagulmine ..

     nāgaraṃ krimijit pathyā trivṛtā triguṇāyutam .
     cūrṇaṃ guḍānvitaṃ deyaṃ vātagulmavirecanam ..
     dantyāśca bhāga ekastu dvau bhāgau ca harītakī .
     trivṛtāyāstribhāgaḥ syāt śuṇṭhyāścatvāra eva ca .
     prakṣipya sarvamekatra sarvatulyaguḍena tu ..
     vaṭakaṃ bhakṣayet prātastasyopari jalaṃ pibet .
     kvathitaśca vivekaśca vātagulmopaśāntaye ..
iti vātagulmacikitsā .. iti hārīte cikitsitasthāne caturthe'dhyāye ..) tasya nidānādirgulmaśabde draṣṭavyaḥ ..

vātaghnī, strī, (vātaṃ hantīti . hana + ṭak . ṅīp .) śālaparṇī . aśvagandhā . śimṛḍīkṣupaḥ . iti rājanirghaṇṭaḥ ..

vātatūlaṃ, klī, (vātena uḍḍīyamānaṃ tūlam .) ākāśoḍḍīyamānasūtram . vuḍira sūtā iti bhāṣā . tatparyāyaḥ . vṛddhasūtrakam 2 indratūlam 3 grīṣmahāsam 4 vaṃśakapham 5 maruddhajam 6 . iti hārāvalī . 23 ..

vātadhvajaḥ, puṃ, (vāto vāyurdhvajo yasya .) meghaḥ . iti śabdamālā ..

vātapittajaśūlaṃ, klī, (vātapittābhyāṃ jāyate iti . jan + ḍaḥ . tacca tat śūlañceti .) śūlarogaviśeṣaḥ . tasya auṣadhaṃ yathā --
     mātuluṅgasya niryāsaṃ guḍājyena samanvitam .
     vātapittajaśūlāni hanti vai pānayogataḥ ..
iti gāruḍe 188 adhyāyaḥ .. (tathāsyānyā cikitsā . yathā --
     durālabhā parpaṭakañca viśvā paṭolanimbāmbudatintiḍīkam .
     saśarkaraṃ kalkamidaṃ prayojyaṃ sapittavātodbhavaśūlaśāntyai ..
iti hārīte cikitsitasthāne'ṣṭame'dhyāye ..)

vātaputtraḥ, puṃ, (vātasya puttraḥ .) bhīmasenaḥ . hanūmān . mahādhūrtaḥ . iti medinī . re, 96 ..

vātapothaḥ, puṃ, (vātaṃ vātarogaṃ puthyati hinastīti . putha + aṇ .) palāśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 29 .. (asya paryāyo yathā --
     vātapothaḥ palāśaḥ syādvānaprasthaśca kiṃśukaḥ .
     rājādano brahmavṛkṣo hastikarṇo dalo'paraḥ ..
iti vaidyakaratnamālāyām ..)

vātapramīḥ, puṃ, strī, (vātaṃ pramimīte vātābhimukhaṃ gacchatīti . vāta + pra + mā māne + vātapramīḥ . uṇā° 4 . 1 . iti īpratyayena sādhuḥ .) vātamṛgaḥ . ityamaraḥ . 2 . 5 . 7 .. vāoṭ hariṇa iti bhāṣā .. nakulaḥ . aśvaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (vāyuvadvagagāmini, tri . yathā, ṛgvede . 4 . 58 . 7 .
     sindhoriva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ ..)

vātaphullāntraṃ, klī, (vātena phullaṃ vikaśitaṃ yadantraṃ tat .) pupphusaḥ . iti bhūriprayogaḥ ..

vātamajaḥ, puṃ, (bātamabhimukhīkṛtya ajati gacchatīti . vāta + aja + vātaśunītilaśardheṣvajadheṭtudajahātīnāṃ upasaṃkhyānam . 3 . 2 . 28 . ityasya vārtikoktyā khaś . arurdbiṣadajantasya mum . 6 . 3 . 67 . iti mum .) vātamṛgaḥ . iti jaṭādharaḥ .. (vātagāmini, tri . yathā, bhaṭṭiḥ . 2 . 17 .
     meghātyayopāttavanopaśobhaṃ kadambakaṃ vātamajaṃ mṛgāṇām ..)

vātamaṇḍalī, strī, (vātasya maṇḍalī .) vātyā . iti trikāṇḍaśeṣaḥ ..

vātamṛgaḥ, puṃ, (vātābhimukhagāmī mṛgaḥ .) vātapramīḥ . ityamaraḥ . 2 . 5 . 7 ..

vātaraktaṃ, klī, (vātadūṣitaṃ raktaṃ yatra .) rogaviśeṣaḥ . tasya viprakṛṣṭaṃ nidānamāha . lavaṇāmlakaṭukṣārasnigdhoṣṇājīrṇabhojanaiḥ . klinnaśuṣkāmbujānūpamāṃsapiṇyākamūlakaiḥ .. kulatthamāsaniṣpāvaśākādipalalekṣubhiḥ . dadhyāranālasauvīraśuktatakrasarāsavaiḥ .. viruddhādhyaśanakrodhadivāsvapnātijāgaraiḥ . prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām . sthūlānāṃ sukhināṃ cāpi prakupyedvātaśoṇitam .. hastyaśvoṣṭrairgacchataścāśnataśca vidāhyannaṃ saṃvidāhāśanasya .. * .. kṣāro yavakṣārādiḥ . ajīrṇabhojanaiḥ ajīrṇāya bhojanaiḥ . atimātrabhojanairityarthaḥ . klinnādīni māṃsasya viśeṣaṇāni . klinnaṃ śaṭitam . śuṣkamātape śoṣitam . ambujaṃ matsyādimāṃsam . ānūpaṃ gauḍādipūrvadeśajaṃ māṃsam . piṇyākaṃ tilakhaliḥ . mūlakaṃ prasiddhameva . niṣpāvaḥ voḍāśākam . śākaṃ patraśākam . ādiśabdena vṛntākādīni phalaśākāni gṛhyante . palalaṃ śaṭitatvādidoṣarahitamapi māṃsaṃ vātaśoṇitaṃ prakopayet . śaṭitādi tu māṃsaṃ viśeṣato vātaśoṇitaṃ prakopayet . āranālaṃ sandhānabhedaḥ . śuktaṃ sandhānabhedaḥ . sauvīraṃ sandhānabhedaḥ . takraṃ caturthāṃśajalayuktaṃ bastrapūtaṃ dadhi . surā sandhānabhedaḥ . āsavaḥ sandhānabhedaḥ . viruddhaṃ kṣīramatsyādi . adhyaśanam . ajīrṇe bhujyate yattu tadadhyaśanamucyate . atijāgaro niśi . prāyaśaḥ bāhulyena . sukumārāṇāṃ alpatarakāyavyāpārāṇām . athavā mithyāhāravihāriṇām . ayathāhāravihārābhyāṃ sthūlānāṃ sukhināñca raktavṛddhyā . hastyaśvoṣṭrairgacchataḥ yato vāyurvivardhate rudhirañcādho gacchati . hastyādaya upalakṣāṇi . padbhyāmapyati calataḥ . aśnataḥ vidāhyannam . vidāhi niṣpāvakulatthasarṣapaśākādi . saṃvidāhāśanasya . saṃvidāhe'śanaṃ yasya bhukte vidagdhe tadupari bhuñjānasyetyarthaḥ . adhyaśanamuktvāpyetadvacanaṃ vidagdhājīrṇabhojanasya viśeṣato hetutvārtham . paścāt vātaśoṇitaṃ prakupyedityanenānvayaḥ . eteṣāṃ kāraṇānāṃ madhye kenacidvāyuḥ kenacidubhayamapi prakupyet .. * .. saṃprāptimāha .
     kṛtsnaṃ raktaṃ vidahatyāśu tacca duṣṭaṃ srastaṃ pādayoścīyate tu .
     tat saṃpṛktaṃ vāyunā dūṣitena tatprābalyāducyate vātaraktam ..
pūrvoktairhetubhiḥ kṛtsnaṃ samastaṃ raktaṃ vidahati atra dahadhāturavivakṣitakarmakaḥ . tena vidahati vidagdhaṃ bhavatīttharthaḥ . tacca duṣṭaṃ raktam . srastaṃ adhogatam . pādayoścīyate sañcitaṃ bhavati . tadrudhiraṃ dūṣitena svahetuvāyunā saṃpṛktaṃ militaṃ vātaraktaṃ ucyate . nanu caitrasya saṃprāptiruktā suśrutena .
     śīghraṃ raktaṃ duṣṭimāyāti tacca vāyormārgaṃ saṃruṇaddhyāśu vātaḥ .
     kruddho'tyarthaṃ mārgarodhāt sa vāyuratyudriktaṃ dūṣayeduktamāśu ..
atra prathamaṃ raktasya duṣṭirato raktavātamiti vyapadeṣṭumucitaṃ bhavatyata āha . tatprābalyāditi . tasya vātasya doṣatvena prādhānyādvātaraktamiti vyapadiśyate .. * .. pūrvarūpamāha .
     svedo'tyarthaṃ na vā kārśyaṃ smarśājñatvaṃ kṣate'tiruk .
     sandhiśaithilyamālasyaṃ sadanaṃ piḍakodgamaḥ ..
     jānujaṅghorukaṭyaṃśahastapādāṅgasandhiṣu .
     nistodaḥ sphuraṇaṃ medo gurutvaṃ suptireva ca ..
     kaṇḍūḥ sandhiṣu ruk dāho bhūtvā naśyati cāsakṛt .
     vaivarṇyaṃ maṇḍalotpattirvātāsṛkpūrbalakṣaṇam ..
athādhikṛtavātasya vātaraktasya lakṣaṇamāha .
     vāte'dhike'dhikaṃ tatra śūlasphuraṇatodanam .
     śothasya raukṣaṃ kṛṣṇatvaṃ śyāvatāvṛddhihānayaḥ ..
     dhamanyaṅgulisandhīnāṃ saṅkoco'ṅgagraho'tiruk .
     śītadveṣānupaśayau stambhavepathusuptayaḥ ..
tatra pādayoḥ śūlādikamadhikam . yata āha suśrutaḥ . sparśodvignau todabhedapraśophau svāpopetau vātaraktena pādau .. iti . atra suptiḥ sparśājñatā .. * .. adhikaraktaṃ vātaraktamāha .
     rakte śotho'tiruk todastāmraścimicimāyate .
     snigdharūkṣaiḥ samaṃ naiti kaṇḍūtkledasamanvitaḥ
adhikapittaṃ tadāha . pitte vidāhaḥ saṃmohaḥ svedo mūrchā madastṛṣā . sparśāsahatvaṃ rugdāhaḥ śothapākau bhṛśoṣṇatā .. vidāhaśca pādāveva boddhavyaḥ . yata āha suśrutaḥ . pittāsṛgbhyāmugradāhau bhavetāmatyarthoṣṇau raktaśothau mṛdū ca .. padāviti śeṣaḥ .. adhikakaphaṃ tadāha . kaphaistaimityagurutāsuptisnigdhatvaśītatāḥ . gurutādayaḥ pādayoreva . yata āha suśrutaḥ . kaṇḍūmantau svedaśītau saśothau pīnastabdhau śleṣmaduṣṭe tu rakte .. * .. atikriyamāṇavātaraktasya upadravānāha .
     asvapnārocakaśvāsamāṃsakothaśirograhāḥ .
     mūrchā ca mandaruk tṛṣṇā jvaramohaprakopakāḥ ..
     hikvāyāṅgulmavīsarpapākatodabhramaklamāḥ .
     aṅgulīvakratāsphoṭadāhamarmagrahārvudāḥ ..
māṃsakotho māṃsagalanam .. * .. asādhyatvādikamāha .
     etairupadravairvarjyaṃ mohenaikena vāpi yat .
     akṛtsnopadravaṃ yāpyaṃ sādhyaṃ syānnirupadravam ..
     ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dbidoṣajam .
     tridoṣajamasādhyaṃ syādyasya ca syurupadravāḥ ..
atha vātaraktasya cikitsāmāha .
     vātaśoṇitino raktaṃ snigdhasya bahuśo haret .
     alpālpaṃ rakṣayedvāyuṃ yathādoṣaṃ yathābalam ..
     ugrāṅgadāhatodeṣu jalaukobhirvinirharet .
     śṛṅgatumbaiścimicimākaṇḍūrugvedanānvitam ..
     pracchinnena śirābhirvā deśāddeśāntaraṃ vrajet .
     aṅge mlāne na tat srāvyaṃ rūkṣe vātottarañca yat .
     gambhīṃraṃ śvayathuṃ stambhaṃ kampaṃ glāniṃ śirāmayāt .
     rogānanyāṃśca vātotthān kuryādvāyurarakṣitaḥ ..
     vividhān vātarogān vā mṛtyuṃ vātyavaśeṣitam .
     raktaṃ kuryāttataḥ snigdhāttatpramāṇena nirharet ..
     virecayettu pittādau snehayuktairvirecanaiḥ .
     bāhyamālepanābhyaṅgapariṣekopanāhanaiḥ .
     virekāsthāpanā sne hapānairgambhīramācaret ..
     divāsvapnañca kopañca vyāyāmaṃ maithunaṃ tathā .
     kaṭūṣṇaṃ gurvabhiṣyandi lavaṇāmlau ca varjayet ..
     purāṇā yavagodhūmaśālayaḥ ṣaṣṭikāstathā .
     bhojanārthe rasārthetu viṣkirāḥ pratudā hitāḥ ..
     āḍhakāścaṇakā mudgā masūrāḥ sakulatthakāḥ .
     yūṣārthe bahusapiṣkāḥ praśastā vātaśoṇite ..
     suniṣaṇṇakavetrāgraṃ kākamācī śatāvarī .
     vāstūkopodikāśākaṃ śākaṃ sauvarcalaṃ tathā ..
     ghṛtamāṃsarasairbhṛṣṭaṃ śākamatasyā ca dāpayet .
     hito godhūmacūrṇaiśca chāgakṣīraghṛtaplutaiḥ ..
     lepastadvattilā bhṛṣṭāḥ piṣṭāḥ payasi nirvṛtāḥ ..
     kṣīrapiṣṭātasībhirvā vardhamānaphalairapi .
     dugdhapiṣṭaiḥ pralepaiḥ syāddhitaḥ pavanaśoṇite ..
     guḍūcīkvāthakalkābhyāṃ sapayaskaṃ palaṃ sṛtam .
     vātaraktaṃ nihantyāśu kuṣṭhaṃ harati dustaram ..
guḍūcīghṛtam .. * ..
     tulāṃ pacedguḍūcyāstu jaladroṇacatuṣṭaye .
     pādaśeṣaḥ kaṣāyastu godugdhaṃ droṇakastathā ..
     tilatailāḍhakaṃ tābhyāṃ pacenmṛdvagninā bhiṣak .
     vakṣyamāṇaistato dravyaiḥ samyakkalkīkṛtaiḥ pacet ..
     mañjiṣṭhā madhukaṃ kuṣṭhaṃ jīvanīyagaṇastathā .
     elāguru ca mṛdvīkā māṃsī vyāghranakho nakhī ..
     hareṇuḥ śrāvaṇī vyoṣaṃ sthirā tvāmalakī tathā .
     śṛṅgī śyāmā śatāhvā ca viṣṇukrāntā ca patrakam ..
     nāgakeśaravālatvakpadmakotpalacandanam .
     etāni kalkavastūni kathitānīha kovidaiḥ ..
     pāne'bhyaṅge'nuvāse ca tailametanniṣeviṇam .
     vātaraktaṃ tadudbhūtopadravānāśu nāśayet ..
     dhanyaṃ puṃsavanaṃ strīṇāṃ garbhadaṃ vātapittanut .
     svedakaṇḍūrujāyāmaśiraḥkampārditāmayān .
     hanyādvraṇakṛtān doṣān guḍūcītailamuttamam ..
iti guḍūcītailam . iti bhāvaprakāśaḥ .. (yathā ca .
     hutāgnihotramāsīnamṛṣimadhye punarvasum .
     pṛṣṭavān gurumekāgryamagniveśo'gnivarcasam ..
     agnimārutatulyasya saṃsargasyānilāsṛjoḥ .
     hetulakṣaṇabhaiṣajyānyathāsmai gururabravīt ..

     abhighātādaśuddhyā ca praduṣṭe śoṇite nṛṇām .
     kaṣāyakaṭutiktālparukṣāhārādabhojanāt ..
     hayoṣṭrayānayānāmbukrīḍāplavanalaṅghanāt .
     uṣṇe cātyadhvagamanādbyavāyādveganigrahāt ..
     vāyurvivṛddho vṛddhena raktenāvāritaḥ pathi .
     kruddhastaddūṣayedraktaṃ tajjñeyaṃ vātaśoṇitam ..
     khuḍaṃ vātabalāsākhyamāḍhyaṃ vātañca nāmabhiḥ .
     tasya sthānaṃ karau pādāvaṅgulyaḥ parvasandhayaḥ ..
     kṛtvādau hastapāde tu mūlaṃ deho vidhāvati .
     saukṣmyāt sarvasavatvācca dehaṃ gacchan śirāyavaiḥ .
     parvasvabhihataṃ kṣubdhaṃ vakratvādabhitiṣṭhate .
     sthitaṃ pittādisaṃsṛṣṭaṃ tāstāḥ sṛjati vedanāḥ ..
     karoti duḥkhaṃ teṣveva tasmāt prāyeṇa sandhiṣu ..

     uttānamatha gambhīraṃ dvividhantat pracakṣate .
     tvaṅmāṃsāśrayamuttānaṃ gambhīrantvantarāśrayam ..
     kaṇḍūdāharugāyāsatodasphuraṇakuñcanaiḥ .
     anvitā śyāvaraktā tvagvāhye tāmrā tatheṣyate ..
     gambhīre śvayathu stabdhaḥ kaṭhino'ntarbhṛśārtimān .
     śyāvastāmro'thavā dāhatodasphuraṇapākavān ..
     rugvidāhā tvato'bhīkṣṇaṃ vāyuḥ sandhyasthimajjasu .
     chindanniva caratyantarvakrīkurvaṃśca vegavān ..
     karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran .
     sarvairliṅgeśca vijñeyaṃ vātāsṛgubhayāśrayam ..

     raktamārgaṃ nihantyāśu śākhāsandhiṣu mārutaḥ .
     niveśyānyonyamāvārya vedanābhirharedasūn ..
     tatra muñcedasṛkśṛṅgajalaukaḥ sūcyalāvubhiḥ .
     pucchanairvā śirābhirvā yathādoṣaṃ yathābalam ..
     rugdāhaśūlatodārtādasṛksrāvyaṃ jalaukasā .
     śṛṅgaistambhairharet sūtikaṇḍūcimicimāyanāt ..
     deśāddeśaṃ vrajat srāvyaṃ śirābhiḥ pucchanena vā ..

     sarpistailavasāmajjāpānābhyañjanavastibhiḥ .
     mukhoṣṇairupanāhaiśca vātottaramupācaret ..
     virecanaghṛtakṣīrapānaiḥ sekaiḥ savastibhiḥ .
     śītairnirvāpanaiścāpi raktapittottaraṃ jayet ..
     vamanaṃ mṛdunātyarthaṃ snehasekādilaṅghanam .
     koṣṇalepāśca śasyante vātarakte kaphottare ..
     kaphavātottare śītaiḥ pralipte vātaśoṇite .
     vidāhaḥ śotharukkaṇḍūvivṛddhiḥ stambhanādbhavet ..
     pittaraktottare dāhaḥ kledo'vadaraṇaṃ bhavet .
     uṣṇaistasmādbhiṣagdoṣabalaṃ buddhvācaret kriyām ..

     dattvāparūṣakadrākṣākāśmaryekṣurasān samān .
     pṛthagvidāryāśca rasaṃ tathā kṣīrañcaturguṇam ..
     etat prāyogikaṃ sarpiḥ pārūṣakamiti smṛtam .
     vātarakte kṣate kṣīṇe vīsarpe paittike jvare ..
iti pārūṣakaṃ ghṛtam .. * ..
     madhuparṇyāḥ palaṃ piṣṭvā tailaprasthaṃ caturguṇe .
     kṣīre sādhyaṃ śatakṛtvastadevaṃ madhukāt śate ..
     siddhaṃ deyaṃ tridoṣe syāt vātāsraśvāsakāsanut .
     hṛtpāṇḍurogavīsarpakāmalādāhanāśanam ..
     valākaṣāyakalkābhyāṃ tailaṃ kṣīrasamantathā .
     sahasaśatapākaṃ vā vātāsṛgvātaroganut ..
     rasāyanaṃ śreṣṭhatamaṃ indriyāṇāmprasādanam .
     jīvanaṃ vṛṃ haṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam ..

     candrapādāmbusaṃsikte kṣaumapadmadalacchade .
     śayane pulinasparśe śītamārutavījite ..
     candanārdrakarārdrāṅgyaḥ priyā nāryaḥ priyaṃvadāḥ .
     sparśāt śītasukhasparśā ghnanti dāhaṃ rujaṃ klamam ..

     gambhīre raktamākrāntaṃ syācceddhātuṃ vivarjayet .
     raktapittātivṛddhyā tu pākamāśu niyacchati ..
     bhinnaṃ savati vā raktaṃ vidagdhaṃ pūyameva vā .
     tayoḥ kriyā vidhātavyāḥ vyadhaḥ śodhanaropaṇau ..
     kuryādupadravāṇāñca kriyāṃ svāt svāccikitsitāt ..
iti carake cikitsāsthāne 29 adhyāyaḥ ..
     gandhakaṃ pāradaṃ lauhaṃ ghanaṃ tālaṃ manaḥśilā .
     śilājatu puraṃ śuddhaṃ samabhāgaṃ vicūrṇayet ..
     viḍaṅgaṃ triphalā vyoṣaṃ vāgujī ca punarnavā .
     citrakaṃ devakāṣṭhañca dārvī śvetāparājitā ..
     cūrṇameṣāṃ pṛtha tulyaṃ sarvamekatra kārayet .
     triphalābhṛṅgarājasya rasenaiva pṛthak tridhā ..
     vibhāvya bhakṣayet prātarmāṣamātraṃ dine dine .
     kramānupānaṃ nimbasya patraṃ puṣpaṃ vacaṃ samam ..
     śāṇamātraṃ ghṛtairdadyāt sarvavāta vikāranut .
     vātaraktaṃ mahāghoraṃ gambhīraṃ sarvajañjayet ..
     sarvopadravasaṃyuktaṃ sādhyāsādhyaṃ nihantyalam ..
iti vātaraktāntako rasaḥ .. * ..
     atha śuddhena tālena gandhatulyena melayet .
     dvayostulyaṃ jīrṇatāmraṃ vālukāyantrake pacet ..
     ayantāleśvaro nāma rasaḥ paramadurlabhaḥ .
     hanyāt kuṣṭhāni sarvāṇi vātaraktamathāpi vā .
     śūlamaṣṭavidhaṃ śvitraṃ rasastāleśvaro mahān ..
iti mahātāleśvaro rasaḥ .. iti vaidyakarasendrasārasaṃgrahe vātaraktādhikāre .. athātra pathyāpathyavidhiḥ .
     dvayorasrasrutiḥ sūcījalaukāśṛṅgyalāvubhiḥ .
     śatadhautaghṛtābhyaṅgo meṣīdugdhāvasecanam ..
     yavaṣaṣṭīkanīvārakalamāruṇaśālayaḥ .
     godhūmāścaṇakā mudgāstuvaryo'pi mukuṣṭakāḥ ..
     ajānāṃ mahiṣīṇāñca gavāmapi payāṃsi ca .
     lāvatittirisarpadviṭtāmracūḍādiviṣkirāḥ ..
     pratudāḥ śukadātyūhakapotakaṭakādayaḥ .
     upodikākākamācī vetrāgraṃ suniṣaṇṇakam ..
     vāstukaṃ kāravellañca taṇḍulīyaḥ prasāraṇī .
     pattūro vṛddhakuṣmāṇḍaṃ sarpiḥ śampākapallavam ..
     paṭolaṃ ruvutailañca mṛdvīkāśvetaśarkarā .
     navanītaṃ somavallī kastūrī sitacandanam ..
     śiṃśapāgurudevāhvasaralaṃ snehamardanam .
     tiktañca pañcamuddiṣṭaṃ vātaraktagade nṛṇām ..
     divāsvapnāgnisantāpavyāyāmātapamaithunam .
     māṣāḥ kulatthā niṣpāvāḥ kalāyāḥ kṣārasevanam ..
     ambujānūpamāṃsāni viruddhāni dadhīni ca .
     ikṣavo mūlakaṃ madyaṃ piṇyāko'mlāni kāñjikam ..
     kaṭuñca gurvabhiṣyandi lavaṇāni ca śaktavaḥ .
     ityapathyaṃ nigaditaṃ vātaraktagade nṛṇām ..
iti vaidyakapathyāpathyavidhigranthe vātaraktādhikāraḥ ..)

vātaraktaghnaḥ, puṃ, (vātaraktaṃ rogaviśeṣaṃ hantīti . hana + ṭak .) kukkuravṛkṣaḥ . iti śabdacandrikā .. kukuramuḍā iti bhāṣā ..

vātaraktāriḥ, puṃ, (vātaraktasya arirnāśakaḥ .) pittaghnī latā . iti śabdacandrikā .. gulañca iti bhāṣā ..

vātaraṅgaḥ, puṃ, (vātena vāyunā raṅgo yasya . nirantaracaladalatvādasya tathātvam .) aśvatthaḥ . iti śabdaratnāvalī ..

vātarathaḥ, puṃ, (vāto vāyū ratho yasya .) meghaḥ . iti trikāṇḍaśeṣaḥ .. (vāto rathaḥ prāpako yasyeti vāyuprāpake, tri . yathā, bhāgavate . 3 . 29 . 20 .
     yathā vātaratho ghrāṇamāvṛṅkte gandha āśayāt .
     evaṃ yogarataṃ ceta ātmānamavikāri yat ..
)

vātarāyaṇaḥ, puṃ, (vātena vāyujanitarogeṇa rāyati śabdāyate iti . rai śabde + lyuḥ .) unmattaḥ . niṣprayojanapūruṣaḥ . kāṇḍam . karapātram . kūṭaḥ . parasaṃkramaḥ . iti medinī . ne, 116 .. saraladrumaḥ . iti śabdaratnāvalī ..

vātarūṣaḥ, puṃ, (vātena rūṣyate bhūṣyate iti . rūṣa + ghañ .) vātūlaḥ . utkocaḥ . śakradhanuḥ . iti medinī . ṣe, 57 ..

vātarogaḥ, puṃ, (vātajanito rogaḥ .) vāyuvyādhiḥ . tatparyāyaḥ . vātavyādhiḥ 2 calātaṅkaḥ 3 anilāmayaḥ 4 . iti rājanirghaṇṭaḥ .. (yathā,
     bātarogaṃ nihantyāśu arditaṃ sāpatantrakam .. iti vaidyakacakrapāṇisaṃgrahe vātavyādhau svalparasonapiṇḍe ..)

[Page 4,329c]
vātarogī [n] tri, (vātarogo'styasyeti . vātaroga + iniḥ .) vātarogayuktaḥ . tatryāyaḥ . vātakī 2 . ityamaraḥ .. (yathā, bṛhatsaṃhitāyām . 87 . 11 .
     parato'pi darśanaṃ vātarogiṇāṃ candanāguruprāptiḥ ..)

vātardhiḥ, puṃ, kāṣṭhalauhobhayanirmitapātram . tatparyāyaḥ . kāṣṭhalauhī 2 . iti trikāṇḍaśeṣaḥ ..

vātalaḥ, puṃ, (vātaṃ lātīti . lā + kaḥ .) caṇakaḥ . iti śabdacandrikā .. vāyukārake tri .. (yathā, suśrute sūtrasthāne 46 aḥ .
     vātalāḥ śītamadhurāḥ sakaṣāyā virukṣaṇāḥ .
     kaphaśoṇitapittaghnāścaṇakāḥ puṃstvanāśanāḥ ..
)

vātalamaṇḍalī, strī, vātyā . iti bhūriprayogaḥ ..

vātavān [t] tri, vāyuyuktaḥ . vāto vidyate'sya ityarthe vatupratyayena niṣpannaḥ ..

vātavairī [n], puṃ, (vātasya vairī .) vātādaḥ . iti rājanirghaṇṭaḥ .. vāyuśatrau, tri ..

vātavyādhiḥ, puṃ, (vātajanito vyādhiḥ .) vātarogaḥ . iti rājanirghaṇṭaḥ .. (yathā,
     śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam .
     rujārtimantañca naraṃ vātavyādhirvināśayet ..
iti mādhavakarakṛte rugviniścaye vātarogādhikāre śeṣāṃśe ..)

vātaśīrṣaṃ, klī, (vātasya śīrṣamiva .) vastiḥ . iti rājanirghaṇṭaḥ ..

vātaśoṇitaṃ, klī, (vātajaṃ śoṇitaṃ duṣṭaraktaṃ yatra .) vātaraktarogaḥ . iti bhāvaprakāśaḥ .. (asya sanidānasamprāptikaṃ pūrvarūpaṃ lakṣaṇañca yathā --
     vidāhyannaṃ viruddhañca tattaccārukpradūṣaṇam .
     bhajatāṃ vidhihīnañca svapnajāgaramaithunam ..
     prāyeṇa sukumārāṇāmacaṃkramaṇaśīlinām .
     abhighātādaśuddheśca nṛṇāmasṛji dūṣite ..
     vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ .
     tādṛśenāsṛjā ruddhaḥ prāk tadeva pradūṣayet ..
     āḍhyarogaṃ khuḍaṃ vātavalāsaṃ vātaśoṇitam .
     tadāhurnāmabhistacca pūrbaṃ pādau pradhāvati ..
     viśeṣādyānayānādyaiḥ pralambau tasya lakṣaṇam .
     bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā ..
     jānujaṅghorukaṭyaṃśahastapādāṅgasandhiṣu .
     kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ ..
     bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca .
     pādayormū lamāsthāya kadāciddhastayorapi ..
     ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati .
     tvaṅmāṃsāśrayamuttānaṃ tatpūrvaṃ jāyate tataḥ ..
     kālāntareṇa gambhīraṃ sarvān dhātūnabhidravat .
     kaṇḍvādisaṃyutottāne tvaktāmraśyāvalohitā ..
     sāyāmā bhṛśadāhoṣmā gambhīre'dhikapūrvaruk .
     śvayathurgrathitaḥ pākī vāyuḥ sandhyasthimajjasu ..
     chindanniva caratyantarvakrīkurvaṃśca vegavān .
     karoti khañjaṃ paṅguṃvā śarīre sarvataścaran ..
     vāte'dhike'dhikantatra śūlasphuraṇatodanam .
     śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ ..
     dhamanyaṅgulisandhīnāṃ saṅkoco'ṅgagraho'tiruk .
     śītadveṣānupaśayau stambhavepathusuptayaḥ ..
     rakte śopho'tiruktodastāmraścimicimāyate .
     snigdharukṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ ..
     pitte vidāhaḥ sammohaḥ svedo mūrchāmadaḥ satṛṭ .
     sparśākṣamatvaṃ rugrāgaḥ śophapāko bhṛśoṣmatā ..
     kaphestaimityagurutā suptisnigdhatvaśītatāḥ .
     kaṇḍūrmandā ca rugdvandvasarvaliṅgañca saṅkare ..
     ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam .
     tridoṣajaṃ tyajet srāvi stabdhamarvudakāri ca ..
     raktamārgaṃ nihantyāśu śākhāsandhiṣu mārutaḥ .
     niviśyānyo'nyamācārya vedanābhirharatyasūn ..
iti vābhaṭe nidānasthāne ṣoḍaśe'dhyāye ..
     vātaśoṇitino raktaṃ snigdhasya bahuśo haret .
     alpālpaṃ pālayan vāyuṃ yathādoṣaṃ yathābalam ..
     cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam .
     bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtamauṣadham ..
iti ca vābhaṭe cikitsitasthāne dvāviṃśatitame'dhyāye .. anyadvātaraktaśabde jñātavyam .. * ..)

vātasahaḥ, tri, (vātaṃ vātajanitarogaṃ sahate . saha + ac .) atyantavāyuyuktaḥ . yathā --
     vātāsaho vātasaho vātūlo vātulo'pi ca . iti śabdaratnāvalī .. (vāyuvegasahanaśīlaḥ . yathā, mahābhārate . 1 . 142 . 5 ..
     tato vātasahāṃ nāvaṃ yantrayuktāṃ patākinīm .
     ūrmikṣamāṃ dṛḍhāṃ kṛtvā kuntīmidamuvāca ca ..
)

vātasārathiḥ, puṃ, (vātaḥ sārathiḥ sahāyo yasya .) agniḥ . iti kecit ..

vātaskandhaḥ, puṃ, (vātasya skandha iva .) ākāśasya bhāgaviśeṣaḥ . yatra vāyurvahati . iti kecit ..

vātahā, [n] tri, (vātaṃ hantīti . han + kvip .) vātaghnaḥ . vāyunāśakauṣadham . iti vaidyakam ..

vātāṭaḥ, puṃ, (vāta iva aṭati gacchatīti . aṭ + ac .) sūryāśvaḥ . iti trikāṇḍaśeṣaḥ .. vātamṛgaḥ . iti śabdaratnāvalī ..

vātāṇḍaḥ, puṃ, (vātadūṣitau aṇḍau yasmāt .) muṣkarogaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     vṛṣaṇau dūṣayedvāyuḥ śleṣmaṇā yasya saṃvṛtaḥ .
     tasya muṣkaścalatyeko rogo vātāṇḍasaṃjñakaḥ ..
iti mādhavakaraḥ ..

vātādaḥ, puṃ, (vātāya vātanivṛttaye adyate iti . ad + ghañ .) phalavṛkṣaviśeṣaḥ . vādāma iti khyātaḥ . tatparyāyaḥ . vātavairī 2 netropamaphalaḥ 3 vātāmraḥ 4 . asya guṇāḥ . uṣṇatvam . susnigdhatvam . vātaghnatvam . śukrakāritvam . gurutvañca . asya majjaguṇāḥ . madhuratvam . vṛṣyatvam . pittānilāpahatvam . snigdhatvam . uṣṇatvam . kaphakāritvam . raktapittavikāriṇāṃ śreṣṭhatvañca . iti bhāvaprakāśaḥ ..

vātāpiḥ, puṃ, asuraviśeṣaḥ . sa ca hrādasya dhamanau patnyāṃ jātaḥ . agastyena bhakṣitaḥ . iti śrībhāgavatamatam .. kalpāntare tu vipracitteḥ siṃhikāyāṃ jātaḥ . yathā --
     siṃhikāyāmathotpannā vipravitteścaturdaśa .
     śaṃvaḥ śavalagātraśca vyaṅgaḥ śālvastathaiva ca ..
     ilvalo namuciścaiva vātāpī hasṛpo jikaḥ .
     harakalpaḥ kālanābho bhaumaśca narakastathā ..
     rāhurjyeṣṭhaśca teṣāṃ vai candrasūryapramardanaḥ .
     ityete siṃhikāputtrā devairapi durāsadāḥ ..
iti vahnipurāṇe kāśyapīyavaṃśaḥ .. anyacca .
     vipracittiḥ saiṃhikeyān siṃhikāyāmajījanat .
     hiraṇyakaśiporye vai bhāgineyāstrayodaśa ..
     vatsaḥ śalyaśca rājendro tamo vātāpireva ca .
     ilvalo namuciścaiva khasūmaścāñjanastathā ..
     narakaḥ kālanābhaśca saramāṇastathaiva ca .
     kalpavīryaśca vikhyāto danuvaṃśavivardhanaḥ ..
iti mātsye 6 adhyāyaḥ .. (munivaro'gastyastu enaṃ brahmadveṣṭāraṃ bhakṣitavān . etadvṛttāntastu mahābhārate vanaparvaṇi 96 adhyāyamārabhya draṣṭavyaḥ ..)

vātāpidviṭ, [ṣ] puṃ, (vātāpiṃ dveṣṭīti . dviṣ + kvip .) agastyamuniḥ . iti hemacandraḥ . 2 . 36 ..

vātāpisūdanaḥ puṃ, (vātāpiṃ sūdata iti . sūd + lyuḥ .) agastyaḥ . iti trikāṇḍaśeṣaḥ ..

vātāpihā [n] puṃ, (vātāpiṃ hantīti . han + kvip .) agastyaḥ . iti trikāṇḍaśeṣaḥ ..

vātāmodā, stri, (vātena prasṛta āmodo yasyāḥ .) kastūrī . iti śabdamālā ..

vātāyanaṃ, klī, (vātasya ayanaṃ gamanāgamanamārgaḥ .) gavākṣaḥ . ityamaraḥ .. (yathā, āryāsaptaśatyās . 510 .
     līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā .
     prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam ..
) tena paravādhāniṣedho yathā --
     paravādhāṃ na kurvīta jalavātāyanādibhiḥ .
     kārayitvā tu karmāṇi kāruṃ paścāt na ghañcayet ..
iti kaurme upavibhāge 15 adhyāyaḥ ..

vātāyanaḥ, puṃ, (vātasyeva ayanaṃ gatiryasya .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ .

vātāyuḥ, puṃ, (vātamayate iti . aya + bāhulakāt uṇ .) hariṇaḥ . ityamaraḥ ..

vātāriḥ, puṃ, (vātasya vātarogasya ariḥ .) eraṇḍavṛkṣaḥ . iti śabdaratnāvalī .. (asya paryāyo yathā -- śuklaeraṇḍa āmaṇḍuścitrogandharvahastakaḥ . pañcāṅgulo vardhamāno dīrghadaṇḍo'pyadaṇḍakaḥ .. vātāristaruṇaścāpi rubūkaśca nigadyate . 1 . rakto'paro ruvūkaḥ syāduruvūko ruvūstathā . vyāghrapucchaśca vātāriścañcuruttānapatrakaḥ .. 2 .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śatamūlī . iti śabdacandrikā .. puttradātrī . śephālikā . yavānī . bhārgī . snuhī . viḍaṅgaḥ . śūraṇaḥ . bhallātakaḥ . jatukā . iti rājanirghaṇṭaḥ ..

vātālī, strī, (vātasya ālī yatra .) vātyā . iti trikāṇḍaśeṣaḥ ..

vātāśvaḥ, puṃ, (vāta iva śīghragī'śvaḥ .) kulīnāśvaḥ . tatparyāyaḥ . hayottamaḥ 2 jātyaḥ 3 ajāneyaḥ 4 . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 66 . 174 .
     tadimaṃ māṃ vijānīhi lakṣmīsenaṃ varānane .
     ānītamiha vātāśvenākṛṣyākheṭanirgatam ..
)

vātāsahaḥ, tri, (vātaṃ vātajanitarogaṃ āsahate iti . ā + saha + ac .) vātulaḥ . iti śabdaratnāvalī ..

vātiḥ, puṃ, (vāti gacchatīti . vā + vāternit .) uṇā° 5 . 6 . iti atiḥ .) vāyuḥ . yathā,
     vātirvāyurmarudvātaḥ śvasanaḥ pavano'nilaḥ . ityamaraṭīkāyāṃ bharatadhṛtasāhasāṅkaḥ .. sūryaḥ . candraḥ . yathā . vātirādityasomayoḥ . iti rabhasaḥ ..

vātikaḥ, puṃ, (vātādāgataḥ . vāta + ṭhañ .) vāyujavyādhiḥ . yathā --
     vātiko vātajo vyādhiḥ paittikaḥ pittasambhavaḥ .
     ślaiṣmikaḥ śleṣmasaṃbhūtaḥ samūhaḥ sānnipātikaḥ ..
iti rājanirghaṇṭaḥ .. (klī, vātasya śamanaṃ kopanaṃ vā . vātapittaśleṣmabhyaḥ śamanakopanayorupasaṃkhyānam . 5 . 1 . 38 . ityasya vārti° ṭhañ .. vātikarogākrānte vācāle, tri . yathā, mahābhārate . 3 . 256 . 3 .
     apare tvaruvaṃstatra vātikāstaṃ mahīpatim .
     yuthiṣṭhirasya yajñena na samo hyeṣa te kratuḥ ..
)

vātigaḥ, puṃ, (vātiṃ vāyuṃ gacchatīti . gam + ḍaḥ .) bhaṇṭākī . dhātuvādini, tri . iti medinī . ge, 9 ..

vātigamaḥ, puṃ, (vātiṃ vāyuṃ gamayatīti prāpayāta . gami + ac .) vārtākuḥ . iti śabdaratnāvalī ..

vātiṅgaṇaḥ, puṃ, vārtākuḥ . iti trikāṇḍaśeṣaḥ ..

vātīyaṃ, klī, (vātāya vātanivṛttaye hitaḥ . vāta + chaḥ .) kāñjikam . iti śabdacandrikā ..

vātulaḥ, puṃ, vātyā . ityamaraṭīkāyāṃ bharataḥ ..

vātulaḥ, tri, vātavikārāsahaḥ . unmattaḥ . ityamaraṭīkāyāṃ bharataḥ ..

vātuliḥ, strī, tarutūlikā . iti hārāvalī .. vāduḍa iti bhāṣā ..

[Page 4,331a]
vātūlaḥ, puṃ, (vātānāṃ samūhaḥ . vātādūlaḥ . 4 . 2 . 42 . ityasya vārtikoktyā ūlaḥ . yadbā, vātāḥ svantyasminniti . vāta + sidhmādibhyaśca . 5 . 2 . 97 . iti lac . vātadantabaleti . ūṅ . yadvā, vātānāṃ samūhaḥ vātaṃ na sahate iti vā . vāta + vātāt samūhe ca . vātaṃ na sahate iti ca . 5 . 2 . 122 . ityasya vārti° ūlac .) vātyā . vātāsahe, tri . ityamaraḥ .. vātyā vātasamūhaḥ . atra janakhalādigorathavātāditi ūlaḥ . vātāsaho vātatṛṇetyāsahaḥ . vāiyā iti khyātaḥ . atra govikārādinā ūlaḥ vātūlaḥ . vāternāmnīti tule hrasvokāravānapi vātulaḥ . vātūlo vātulo'pi syāditi dbirūpakoṣaḥ .. unmatte'pi vātūlaḥ . ityamaraṭīkāyāṃ bharataḥ ..

vātonā, strī, (vātamūnayatīti . ūna + aṇ .) gojihvākṣupaḥ . iti rājanirghaṇṭaḥ .. vāyuhīne, tri ..

vātyā, strī, (vātānāṃ samūhaḥ . vāta + pāśānibhyo yaḥ . 4 . 2 . 49 . iti yaḥ .) vātasamūhaḥ . yathā --
     āsaṅginī ca vātālī syāt vātyā vātamaṇḍalī .. iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 3 . 17 . 5 .
     vavau vāyuḥ sudusparśaḥ phetkārānīrayan muhuḥ .
     unmūlayannagapatīn vātyānīko rajodhvajaḥ ..
)

vātsakaṃ, klī, (vatsānāṃ samūhaḥ . vatsa + gotrokṣoṣṭreti . 4 . 2 . 39 . iti vuñ .) vatsasamūhaḥ . ityamaraḥ .. (vatsakasyedamiti . vatsaka + aṇ . kuṭajasambandhini indrayavasambandhini ca tri . yathā, suśrute . 6 . 40 .
     nāgarātiviṣāmustaṃ pippalyo vātsakaṃ phalam ..)

vātsalyaḥ, puṃ, (vatsala eva . svārthe ṣyañ .) rasaviśeṣaḥ . yathā --
     vātsalyaśāntau tu rasau śṛṅgāraḥ kauśikaḥ smṛtaḥ .. iti trikāṇḍaśeṣaḥ .. etadrasādhikārī yathā --
     śānte brāhmaṇa eva syāt prīte dāsaḥ prakīrtitaḥ .
     preyāsa syuḥ sakhāyo hi yaśodā vatsale smṛtāḥ ..
     madhure rādhikā jñeyā hāsye syānmadhumaṅgalaḥ .
     sakhīyūtho'dbhute jñeyo vīre cāraṇagovṛṣāḥ ..
     karuṇe vatsavṛkṣādirjaṭilādyāstu raudrake .
     govardhane'bhimanyuśca bhayānaka udāhṛtau ..
     tapasvinyādayo hyatra vībhatse parikīrtitāḥ .
     vrajasthā niyatā jñeyā ālambanavibhāvakāḥ ..
ityujjvalanīlamaṇiḥ .. (vatsalasya bhāvaḥ . vatsala + ṣyañ .) vatsalasya bhāve, klī, .. (snehaḥ . yathā, bhāgavate . 4 . 6 . 34 .
     carantaṃ viśvasuhṛdaṃ vātsallyāllokamaṅgalam ..)

[Page 4,331b]
vātsīputtraḥ, puṃ, nāpitaḥ . iti trikāṇḍaśeṣaḥ ..

vātsyaḥ, puṃ, (vatsasya gotrāpatyam . vatsa + gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) muniviśeṣaḥ . yathā . vātsyasāvarṇigotrayoraurvacyavanabhārgavajāmadagnyāpnuvatpravarāḥ . ityudvāhatattvam ..

vātsyāyanaḥ, puṃ, (vatsasya gotrāpatyaṃ yuvā . vatsa + yañ . tato yūni phak .) muniviśeṣaḥ . tatparyāyaḥ . mandanāgaḥ 2 pakṣilaḥ 3 svāmī 4 . iti trikāṇḍaśeṣaḥ .. (ayaṃ hi kāmasūtrakartā . yathā, kuṭṭanīmate . 77 .
     vātsāyanamayamavudhaṃ bāhyāndūreṇa dattakācāryān .
     gaṇayati manmathatantre paśutulyaṃ rājaputtrañca ..
)

vādaḥ, puṃ, (vad + ghañ .) yathārthabodhecchorvākyam . yathā --
     vijigīṣoḥ kathā jalpo vādastattvavivediṣoḥ . iti jaṭādharaḥ .. asya lakṣaṇaṃ yathā . pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ . iti gotamasūtram .. * .. api ca .
     sargāṇāmādirantaśca madhyañcaivāhamarjuna ! .
     adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ..
iti bhagavadgītāyām 10 adhyāyaḥ .. pravadatāṃ vādināṃ sambandhinyo vādajalpavitaṇḍākhyāstisraḥ kathāḥ prasiddhāstāsāṃ madhye vādo'ham . yatra dvābhyāmapi pramāṇatarkataśca svapakṣaḥ sthāpyate parapakṣaśchalajātinigrahasthānairdūṣyate sa jalpo nāma . yatra tvekaḥ svapakṣaṃ sthāpayati anyastu chalajātinigrahasthānaistat pakṣaṃ dūṣayati na tu svapakṣaṃ sthāpayati sā vitaṇḍā nāma kathā . tatra jalpavitaṇḍe vijigīṣamāṇayorvādinoḥ śaktiparīkṣāmātraphale . vādastu vītarāgayoḥ śiṣyācāryayoranyayorvā tattvanirūpaṇaphalaḥ . ato'sau śreṣṭhatvānmadvibhūtirityarthaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (tatra vādaḥ . vādo nāma yaḥ paraspareṇa saha śāstrapūrbakaṃ vigṛhya kathayati . sa vādo dvividhaḥ saṃgraheṇa jalpo vitaṇḍā ca . tatra pakṣāśritayorvacanaṃ jalpaḥ . jalpaviparyayo vitaṇḍā . iti carake vimānasthāne'ṣṭame'dhyāye ..)

vādakaḥ, tri, (vādayatīti vad + ṇic + ṇvul .) vādyakaraḥ . (yathā, bhāgavate . 10 . 18 . 13 .
     kvacit nṛtyatsu cānyeṣu gāyakau vādakau svayam .
     śaśaṃsaturmahārāja sādhu sādhviti vādinau ..
) vaktā . vadadhātoḥ kartari ṇaka(ṇvul)pratyayena niṣpannaḥ ..

vādanaṃ, klī, (vad + ṇic + lyuṭ .) vādyam . (yathā, saṃgītadarpaṇe . 33 .
     vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ .
     tālajñaścāprayāsena mokṣamārgaṃ niyacchati ..
)

vā(bā)daraṃ, tri, (vadarāt vadarākārakārpāsaphalādbhavam . vadara + aṇ .) kārpāsanirmitavastrādi . ityamaraḥ . 2 . 6 . 111 .. vādarāyāḥ kārpāsyā jātaṃ ityarthe ṣṇapratyayena nippannam ..

vā(bā)daraḥ, puṃ, (vadara + svārthe aṇ .) kārpāsavṛkṣaḥ . iti hemacandraḥ .. (vadarīvṛkṣaḥ . kulagācha iti bhāṣā ..)

vādaraṅgaḥ, puṃ, aśvatthavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

vā(bā)darā, strī, (vadaravat phalamastyasyāḥ . vadara + ac . tataḥ ṭāp .) kārpāsavṛkṣaḥ . tatparyāyaḥ . kārpāsī 2 sūtrapuṣpā 3 vadarī 4 samudrāntā 5 tuṇḍikerī 6 kārpāsikā 7 . iti śabdaratnāvalī .. asyāḥ paryāyāntaraṃ guṇāśca kārpāsīśabde draṣṭavyāḥ ..

vādarāyaṇaḥ, puṃ, (vadarāyaṇe vadarikāśrame nivasatīti . vadarāyaṇa + aṇ .) vyāsadevaḥ . iti śabdaratnāvalī ..

vādarāyaṇiḥ, puṃ, (vādarāyaṇa eva . svārthe iñ .) vyāsadevaḥ . iti śabdaratnāvalī .. (vādarāyaṇasyāpatyamiti apatyārthe iñ . śukadevaḥ ..)

vādarikaḥ, tri, vadaracayanakartā . vadaraṃ cinotītyarthe ṣṇikapratyayena niṣpannaḥ ..

vādalaṃ, klī, madhuyaṣṭikā . iti śabdacandrikā ..

vādavādī [n], puṃ, (vādaṃ vadatīti . vad + ṇiniḥ .) jinabhedaḥ . tatparyāyaḥ . ārhataḥ 2 . iti hemacandraḥ ..

vādāmaṃ, klī, svanāmakhyātaphalam . tasya guṇāḥ . uṣṇatvam . susnigdhatvam . vātaghnatvam . balaśukrakāritvañca . iti rājavallabhaḥ ..

vādānyaḥ, tri, (vadānya eva . svārthe aṇ .) vadānyaḥ . bahupradaḥ . iti bharatadvirūpakoṣaḥ ..

vādālaḥ, puṃ, matsyabhedaḥ . voyāli iti bhāṣā . tatparyāyaḥ . sahasradaṃṣṭraḥ 2 . iti hemacandraḥ ..

vādiḥ, tri, (vādayati vyaktamuccārayatīti . vad + ṇic + vasivapiyajīti . uṇā° 4 . 124 . iti iñ .) vidvān . ityuṇādikoṣaḥ ..

vāditraṃ, klī, (vādyate . vad + ṇic + bhūvādigṝbhyo ṇitram . uṇā° 4 . 170 . iti ṇitram .) vādyam . ityamaraḥ .. (yathā, bhāgavate . 3 . 24 . 7 .
     avādayaṃstadā vyomni vāditrāṇi dhanāghanāḥ .. vādino'rthinastrāyate iti . trai + kaḥ . arthirakṣake, tri . yathā, vakroktipañcāśikāyām . 29 .
     kṛtvā tvāṃ paṇavañcitaṃ nahi mayā dyūtena na prīyate naivāhaṃ paṇavaḥ kṛśodari citaḥ śakyo vidhātuṃ tvayā .
     kiṃ vāditravivakṣayātra dayite ko vādinastrāyate sūktyā nirjitaśailarājasuta ityavyājjagaddhūrjaṭiḥ ..
)

[Page 4,332a]
vādiraṃ, klī, vadarīsadṛśasūkṣmaphalavṛkṣaḥ . iti śabdaratnāvalī ..

vādirāṭ, [j] puṃ, (vādiṣu vaktṛṣu rājate iti . rāja + kvip .) mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ ..

vādiśaḥ, tri, sādhuvādī . iti śabdamālā ..

vādī, [n] tri, (vadatīti . vad + ṇiniḥ .) vaktā . (yathā, manuḥ . 7 . 91 .
     na ca hanyāt sthalārūḍhaṃ na klīvaṃ na kṛtāñjalin .
     na muktakeśaṃ nāsīnaṃ na tavāśmīti vādinam ..
) arthī . vivādakartā . phariyādī iti pārasyabhāṣā .. yathā, sabhāpateḥ kartavyamāha kātyāyanaḥ .
     atha cet pratibhūrnāsti vādayogyastu vādinaḥ .
     sa rakṣito dinasyānte dadyādbhṛtyāya vetanam ..
vādino bhāṣāvādinaḥ uttaravādinaśca .. * .. svayaṃ vivādāśaktau pratinidhimāha nāradaḥ .
     arthinā saṃniyukto vā pratyarthiprahito'pi vā .
     yo yasyārthe vivadate tayorjayaparājayau ..
tayorvādiprativādinoḥ . kātyāyanaḥ .
     manuṣyamāraṇe steye paradārābhimarṣaṇe .
     abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe ..
     pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca .
     prativādī na dātavyaḥ kartā tu vivadet svayam ..
bhrātrādītarasya pakṣasthitasya daṇḍanīyatvamāha nāradaḥ .
     yo na bhrātā pitā vāpi na puttro na niyojitaḥ .
     parārthavādī daṇḍyaḥ syāt vyavahāreṣu vibruvan ..
nāradaḥ .
     pūrbavādaṃ parityajya yo'nyamālambate punaḥ .
     vādasaṃkramaṇājjñeyo hīnavādī sa vai naraḥ ..
pratyarthī yadi kaścit kālaṃ prārthayate sa labhate . arthī tu kālaṃ prārthayan arthitvameva hanyāditi tena kālo na prārthanīyaḥ . tadāha .
     pratyarthī labhate kālaṃ tryahaṃ saptāhameva ca .
     arthī tu prārthayan kālaṃ tatkṣaṇādeva hīyate ..
kvacit pratyarthī kālaṃ na labhate . yājñavalkyaḥ .
     sāhasasteyapāruṣyago'bhiśāpātyaye striyām .
     vivādayet sadya eva kālo'nyatrecchayā smṛtaḥ ..
atha bhāṣāpādaḥ . tatra bhāṣāsvarūpamāhatuḥ kātyāyanabṛhaspatī .
     pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam .
     niścitaṃ lokasiddhañca pakṣaṃ pakṣavido viduḥ ..
     svalpākṣaraḥ prabhūtārtho niḥsandigdho nirākulaḥ .
     virodhikāraṇairmukto virodhipratirodhakaḥ ..
     yadā tvevaṃvidhaḥ pakṣaḥ kalpitaḥ pūrbavādinā .
     dadyāttatpakṣasambandhaṃ prativādī tadottaram ..
nāradenāpi .
     sārastu vyavahārāṇāṃ pratijñā samudāhṛtā .
     taddhānau hīyate vādī taraṃstāmuttaro bhavet ..
tacchodhanamāha vṛ hasmatiḥ .
     nyūnādhikaṃ pūrvapakṣaṃ tāvadvādī viśodhayet .
     na dadyāduttaraṃ yāvat pratyarthī sabhyasannidhau ..
iti vyavahāratattvam ..

vādyaṃ, klī, (vad + ṇic + yat .) vādayanti dhvanayanti yat . vājnā iti bhāṣā . tatparyāyaḥ . vāditram 2 ātodyam 3 . taccaturvidhaṃ yathā,
     tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikam .
     vaṃśyādikantu śuṣiraṃ kāṃsyatālādikaṃ ghanam ..
ityamaraḥ .. idaṃ tatādi caturvidhaṃ catuḥprakāraṃ vādyādiśabdadvayavācyam .
     idaṃ caturvidhaṃ vādyaṃ vāditrādidvināmakam . vādyamitisamastaṃ prathamāntaṃ viśeṣyapadaṃ iti kaliṅgādayaḥ . phalato na viśeṣyaḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. atha vādyāni .
     tālena rājate gītaṃ tālo vāditrasambhavaḥ .
     garīyastena vāditraṃ taccaturvidhamucyate ..
     tataṃ śuṣiramānaddhaṃ ghanamitthaṃ caturvidham .
     tataṃ tantrīgataṃ vādyaṃ vaṃśyādyaṃ śuṣiraṃ tathā ..
     carmāvanaddhamānaddhaṃ ghanaṃ tālādikaṃ matam .. * ..
tatra tataṃ yathā --
     alāvaṇī brahmavīṇā kinnarī laghukinnarī .
     vipañcī vallakī jyeṣṭhā citrā jyoṣavatī jayā ..
     hastikā kubjikā kūrmī śāraṅgī parivādinī .
     triśavī śatacandrī ca nakulauṣṭhī ca ḍhaṃsavī ..
     auḍambarī pinākī ca nibandhaḥ śuṣkalastathā .
     gadāvāraṇahastaśca rudro'tha śaramaṇḍalaḥ .
     kapilāso madhusyandī ghoṇetyādi tataṃ bhavet ..
alāvaṇī yathā --
     kaniṣṭhikā paridhardhimadhyacchidreṇa saṃyutaḥ .
     daśayaṣṭimito daṇḍaḥ khādiro vaiṇavo'thavā ..
     adhaḥkarabhavānūrdhve chatrāvalyābhiśobhitaḥ .
     navāṅgulādadhaśchidropari candrārdhasannibhām ..
     niveśya cumbikāṃ bhadrālāvukhaṇḍaṃ niveśayet .
     dvādaśāṅgulavistāraṃ dṛḍhapakvaṃ manoharam ..
     tumbikāvedhamadhyena daṇḍacchidre tu nirmitām .
     alāvumadhyagāṃ ḍauvīṃ kṛtvā svalpāntu kāṣṭhikām ..
     tathā saṃveṣṭya tanmadhye kāṣṭhikāṃ bhrāmayettataḥ .
     yathā syānniścalālāburbandhaśca karabhopari ..
     pañcāṅguliṣu saṃtyajyālāvuṃ svalpāñca bandhayet .
     keśāntanirmitā paṭṭamayī sūtrakṛtāthavā ..
     samāḥ sūkṣmā dṛḍhā tatra tantrī deyā vicakṣaṇaiḥ .
     etallakṣaṇasaṃyogyānyālāvaṇī prakīrtitā ..
     bindunā na samupetaṃ tumbaṃ niḥkṣipya vakṣasi ..
     madhyamānāmikābhyāñca vādyā dakṣiṇapāṇinā ..
     tāre madre ca ghoṣe ca tristhāne binduriṣyate .
     tumbīmūlaṃ samutpatya vāmāṅguṣṭhena dhārayet ..
     tatastābhistu sarvābhiḥ svaravyaktirvidhīyate .
     trisvaro dakṣiṇaḥ pāṇirvāmastatra catuḥsvaraḥ ..
     alāvaṇyāṃ sthitā jñeyāḥ saptaṣaḍjādayaḥ svarāḥ .
     rāgavyaktiryathā rāge bhavet ṣaḍjādibhedataḥ ..
     aṃśanyāsavibhedācca tathātrāpi vidhīyate .
     iyamalāvaṇī proktā manaḥśravaṇarañjanī ..
     pratyakṣā sāradā devī vīṇārūpeṇa saṃsthitā ..
ityalāvaṇī .. anyeṣāṃ lakṣaṇaṃ vistarabhayānnoktam .. * .. śuṣiraṃ yathā --
     vaṃśo'tha pārīmadhurītittirīśaṅkhakāhalāḥ .
     toḍahīmuralīvukkāśṛṅgikāsvaranābhayaḥ ..
     śṛṅgaṃ kāpālikaṃ vaṃśaścarmavaṃśastathāparaḥ .
     ete śuṣirabhedāstu kathitāḥ pūrbasūribhiḥ ..
     vartulaḥ saralaścaikaparvadoṣavivarjitaḥ .
     vaiṇavaḥ svādiro vāpi raktacandanajo'thavā ..
     śrīkhaṇḍajo'tha sauvarṇo dantidantamayo'pi vā .
     rājatastāmrajo vāpi lauhajasphāṭiko'thavā ..
     kaniṣṭhāṅgulitulyena garbharandhreṇa śodhitaḥ .
     śilpavidyāpravīṇena vaṃśaḥ kāryo manoharaḥ ..
     vaṃśenaiva mato'pīti mataṅgamuninoditam .
     tato'nye'pi tadākārā vaṃśā eva prakīrtitāḥ ..
     tatra tyaktvā śirodeśādadho dbimitamaṅgulam .
     phutkārarandhraṃ kurvīta mitamaṅguliparvaṇā ..
     pañcāṅgulāni saṃtyajya tāvadrandhrāṇi kārayet .
     kuryāttathānyarandhrāṇi saptasaṃkhyāni kauśalāt ..
     vadarībījatulyāni saṃtyajyārdhārdhamaṅgulam .
     prāntayorbandhanaṃ kāryaṃ svarādyairnādahetave ..
     sikthakena kalā deyā tena susvaratā bhavet .
     pañcāṅgulo'yaṃ vaṃśaḥ syādekaikāṅgulivṛddhitaḥ ..
     ṣaḍaṅgulāni nāmnā syādyāvadaṣṭādaśāṅgulam .
     phutkāratārarandhrasya yāvadaṅgulimantaram ..
     tadeva nāma vaṃśasya vāṃśikaiḥ parikīrtyate ..
     ekāṅgulo dvyaṅgulaśca tryaṅgulaścaturaṅgulaḥ .
     atitārataratvena vāṃśikaiḥ samupekṣitaḥ ..
     trayodaśāṅgulo vīṇāparaḥ .
     nindito vaṃśatattvajñaistathā saptadaśāṅgulaḥ ..
     mahānandastathā nando vijayo'tha jayastathā .
     catvāra uttamā vaṃśā mataṅgamunisammatāḥ ..
     daśāṅgulo mahānando nanda ekādaśāṅgulaḥ .
     dvādaśāṅgulamānastu vijayaḥ parikīrtitaḥ ..
     caturdaśāṅgulamito jaya ityabhidhīyate .
     brahmā rudro ravirviṣṇuḥ kramādatra vyavasthitāḥ ..
     naiviḍyaṃ proḍhatā cāpi susvaratvañca śīghratā .
     mādhuryamiti pañcāmī phutkṛteṣu guṇāḥ smṛtāḥ śītkārabahulaḥ stabdho visvaraḥ sphuṭato laghuḥ .
     amadhurāśca vijñeyāḥ ṣaḍdoṣāḥ phutkṛte kramāt ..
     vṛthā prayogabāhulyamalpatā gītavādanaṃ .
     ebhirdoṣairyuto'tīva nindito vaṃśiko mataḥ ..
     sthānakādilayābhijño gamakāḍhyaḥ sphuṭākṣaraḥ .
     śīghrahastaḥ kalābhijño vāṃśiko rakta ucyate ..
     pramuktirbaddhamuktiśca yuktiścetyaṅgulerguṇāḥ .
     susthānatvaṃ susvaratvaṃ aṅgulīsāvanakriyā ..
     samastagamakajñānaṃ rāgarāgāṅgaveditā .
     kriyābhāṣāvibhāṣāsu dakṣatā gītavādane ..
     svasthāne cāpi duḥsthāne nādanirmāṇakauśalam .
     gātṝṇāṃ sthānadātṛtvaṃ taddoṣācchādanaṃ tathā ..
     vāṃśikasya guṇā ete mayā saṃkṣipya darśitāḥ ..
iti vaṃśaḥ .. kāhalā strī niṣaṅgaḥ . toḍahī muralī vukkā ityete ca striyāṃ saptasvarāṇāṃ nābhiriva svaranābhiḥ striyāṃ vartate . itareṣāṃ vistarabhayānnoktam .. * .. ānaddhaṃ yathā --
     ānaddhe mardalaḥ śreyān ityuktaṃ bharatādibhiḥ .. api ca . murajapaṭahaḍhakkā vimbako darpavādyaṃ paṇavaghanasaruñjā lāvajāhvatrivalyaḥ . karaṭhakamaṭhabherī syāt kuḍukkā huḍakkā jhanasamurali jhallī ḍhukkalī dauṇḍiśānā .. ḍamaruṭamukimaḍḍuḥ kuṇḍalīstaṅgunāmā raṇamabhighaṭavādyaṃ dundubhī ca rajaśca . kvacidapi ḍhuḍhukī syāt darduraṃ cāpyupāṅgaṃ prakaṭitamanabandhaṃ vādyamitthaṃ jagatyām .. tripuramathanakartustāṇḍave tatprayāṇe tatamakhaśuṣirañcānaddhamitthaṃ ghanañca . * . mardalaḥ khādiraḥ śreṣṭho hīnaḥ syādanyadārujaḥ . raktacandanajo vādyo gabhīradhvaniruccakaiḥ .. sārdhahastapramāṇantu dairghyamasya vidhīyate . trayodaśāṅgulaṃ vāmamathavā dvādaśāṅgulam .. dakṣiṇañca bhaveddhīnamekenārdhāṅgulena vā . karaṇānaddhavadano madhye caiva pṛthurbhavet .. ṣāṇmāsīyo bhavet vastastaccarma karaṇaṃ matam . mṛttikānirmitaścaiva mṛdaṅgaḥ parikīrtitaḥ .. pātayet kharaliṃ vādyaṃ mādanārthañca mardale . vibhūtirgairikaṃ bhaktaṃ kendukena ca sammatam .. yadvā cipīṭakaṃ deyaṃ jīvanīsattvamiśritam . sarvamekatra piṣṭantallepaḥ kharalirucyate .. vāmāsye pūrikāṃ kṛtvā lepaṃ dadyācca dakṣiṇe . evaṃ mardalakaḥ proktaḥ sarvavādyottamo mataḥ .. asya saṃyogamāsādya sarvaṃ vādyañca śobhate . etadaṅge bījakāṣṭhe dalamardhāṅgulaṃ viduḥ .. * .. tadhidhotemiti jñeyāḥ pāḍhavarṇā mṛdaṅgajāḥ . thoṃ daṃ ḍheṃ dhikkaṭastaddhī tākaṃ daṃ daṃ thogaṃ dhidhi .. kharjha jhiṃ naṃ gaṭaṃ daṃ thā kūṭapāḍhā matā amī . tathiṃ thoṃ ḍheṃ takka dhī doṃ daṃ daṃ dhig ṇāṃ tataṃ tadhi .. takka taṃ dhaṃ dhidoṃ tadhi pāḍhakhaṇḍe tvayaṃ kramaḥ . * . tathā ca yatimāne pāḍhakhaṇḍaḥ . dragatathejāṃ gatathejāṃ dho dho dhika tādhikā thojāṃ thojāṃ taka tatā dhikā thotā dragata tādhi dhi dhidhikatatā kaḍanā thodhika thojāṃ dhotā dragatatā dragatatā dragatatā dhi . iti yatimānapāḍhakhaṇḍaḥ .. * ..
     yatiroḍhāpyavacchedo gajaro rūpakaṃ dhruvam .
     galapaḥ sārigoṇī ca nādaśca kathitaṃ tathā ..
     praharaṇaṃ vṛndanañca prabandhā dvādaśa smṛtāḥ ..
yathā daṃ thāta ityekatālyāṃ yatiḥ .. * .. oḍavādyaṃ yathā . dāṃ tatho tadhika tadhika daṃ thā daṃ thā thodhi thodhi tatta tatta thavi thavi diśyāṃ diśyāṃ ṭaṭunaki ṭaṭunaki tadaṭaku tadaṭaku khavaṭaku khavaṭaku taginagi taginagi dāṃ dāṃ daṃ daṃ dīṃ dīṃ daṃ tā tathā . ityoḍavādyam .. * .. avacchedavādyaṃ yathā . daṃ thātaḥ daṃ thātaḥ dhikki dhikki diggaṃ daṃ thātaḥ . ityavacchedavādyam .. * .. gajaravādyaṃ yathā . thokaṭe ña neña ḍheṃ ḍeṃ gatho gathoṅka ṭeṅka thogataki dhiktaki dhika ṭeṅgana dhi dhi kaṭataka thoka tadhi kaṭatakka katatho gataṅgīm . ityekatālyāṃ gajaraḥ .. * .. rūpakavādyaṃ yathā . taka dhika taka dhikka thavitaki thavitakki dhikka daṃ thātaḥ . iti rūpakavādyam .. dhruvakavādyaṃ yathā . takka takkaṭa dhikka dhikkaṭa . iti nisārutāle dhruvakaḥ .. * .. galapo yathā . tadhiddhi dhikataka tadhigala gaṃ thā thā deṃ tathā ṭeñana . ityekatālyāṃ galapaḥ .. * .. sārigoṇī yathā . thoṅga ṭeña takka dhikka takādhaka takatho haṭaṅgana haṭaṅgana thogakakathoḥ . iti prathamakhaṇḍaḥ .. * .. ṭeñakhoḥ dhikhohaḥ ṭeña ṭeña dakka tagadakka dhikka tadidakka daṃ gadaṃ gakho gakhoka taka taka dhikata dhikata dhoḍheña dhoṭeña dhaṭegala khoga gala khoga khohaṭa geṃ ṭageṃ khohaṭaña ityasya chandanam . iti sārigoṇī .. * .. nādo yathā --
     dāṃkāratritayaṃ pūrbaṃ dāṃ dhigiti tatastrayam .
     dāṃ dāṃ dhikatrayaṃ yatra iti nādaḥ śacīpriyaḥ ..
iti nādaḥ ..
     drutaṃ mānasamārabdhaṃ śuddhaṃ kūṭavinirmitam .
     saptaṣaṇḍamayaṃ vādyaṃ karibhaṃ tadihocyate ..
drutamānaddhāt pratitāle yathā . tattata tattata takki takki didaṃ dhiganakho dhiganakho dhikka dhika dhikka dhikka dhika nagi nagami tho tho dhi dhi dhiḥ dāṃ dāṃ dhikka tho tho tho hatthoha nañitho nañitho thoha thoha ḍeḍhi ḍeḍhi thoha thoha taṭī taṭi taṭuka gīṃ gīṃ dhagi dhagi tata tadhe tadhe tata tagi ṅīñaṅī thoga thoga thoṃ thoga gatho gatho tattātā .
     iti saptapadānyāhuḥ kathitaṃ vādyapaṇḍitāḥ .
     pratitālena tālena pādavarṇasamāsataḥ ..
     gandharvapatinā pūrbamurvaśīlāsyanartane .
     sudharmārañjanārthañca karībhaṃ prakaṭīkṛtam ..
praharaṇaṃ yathā . thogakkā taddhikāthā gakaṭaga goṃ daṃ thoga diddhika dhikka dhikaṭeña . ityekatālyāṃ praharaṇam ..
     vādyaṃ vimucyate yena chandanaṃ tannigadyate . yathā . taddhitho diña ṭeña tannaḥ . iti chandanam ..
     kalāso vikalāsaśca ṭākalī cārdhaṭākalī .
     jolāṭā kalikā caiva gomudrī murajastathā ..
alāvujavādyaṃ mlecchavādyam . mardalaḥ trayodaśāṅgulavāmamukho dvādaśāṅguladakṣiṇamukhaḥ . murajastvaṣṭādaśāṅgulavāmamukhaḥ saptadaśāṅguladakṣiṇamukhaḥ . mardalamurajayorayaṃ bhedaḥ .. * .. ghanaṃ yathā --
     anuraktaṃ viraktañca dvividhaṃ ghanavādyakam .
     gītānugamanuraktaṃ viraktaṃ tālasaṃśrayam ..
     karatālaḥ kāṃsyabalo jayaghaṇṭo'tha śuktikā .
     kambikā paṭavādyañca paṭṭātoghañca ghargharam ..
     jhañjhātālaśca mañjīrakartaryuṅkara ityapi .
     dvādaśaite munīndreṇa kathitā ghanasaṃjñakāḥ ..
     trayodaśāṅgulavyāmau śuddhakāṃsyavinirmitau .
     madhyamukhau stanākārau tanmadhye rajjugumphitau ..
     padminīpatrasadṛśau karābhyāṃ rajjuyantritau .
     karatālāvubhau vādyau pāḍhe jhanaṭakairiti ..
     yadvā trayodaśayavavyāmaṃ vakrayavonmitam .
     yavapañcakagambhīraṃ madhye ca yavasaptakam ..
     vimṛtaṃ vartulaṃ nimnaṃ yavatrayamitaṃ tataḥ .
     pṛṣṭhato madhyadeśe ca śivaliṅgasamākṛtim ..
     atyamlapaiṣṭīnirdagdhaśuddhakāṃsyavinirmitam .
     saṃraktāṅgulisusnigdhasudīrghamadhuradhvanim ..
     ghanā nisā visaṃraktaṃ dṛḍhaṃ śuṣkaṃ manoharam .
     kāśmīrādisamudbhūtaṃ tālamāhurmanīṣiṇaḥ ..
     sunādaṃ dakṣiṇaṃ tālaṃ tato hīnañca vāmakam .
     kurvīta taddvayaṃ kāryaṃ tarjanyaṅguṣṭhayorgataḥ ..
     vāmahastasthatālasya madhyamaṃ sannināditam .
     tiryagdakṣiṇatālasya parivyaṃśena tālayet ..
     tālādau vādayeccaiva plutadīrghalaghudrutaiḥ ..
iti karatālaviśeṣaḥ . kartarīghanaviśeṣaḥ . uṅkuraśca ghanaviśeṣo'dantarephāntapuṃliṅgaḥ . anyeṣāṃ lakṣaṇaṃ vistarabhayānnoktam .. * ..
     rukmiṇyāḥ satyabhāmāyāḥ kālindīmitravindayoḥ .
     jāmbavatyā nāgnajityā lakṣmaṇābhadrayorapi ..
     kṛṣṇasyāṣṭamahiṣīṇāṃ purodvāhamahotsave .
     tataṃ śuṣiramānaddhaṃ ghanañca yugapajjanāḥ ..
     avādayannasaṃkhyātamiti paurāṇikī śrutiḥ .
     tataṃ vādyantu devānāṃ gandharvāṇāñca śauṣiram ..
     ānaddhaṃ rākṣasānāntu kinnarāṇāṃ ghanaṃ viduḥ .
     nijāvatāre govindaḥ sarvamevānayat kṣitau ..
     yāvanti vādyabhāṇḍāni rāmarāvaṇayoryudhi .
     tāvatyo nābhavan senāḥ kurupāṇḍavasaṅgare ..
kiñca .
     lilimpa hṛtkampanatomareṇa raṇe surārermathanāt sureṇa .
     abhūttatādyairapi siṃhanādaiḥ sā pañcaśabdīti kaṇādavādaḥ ..
yuddhe sainyānāṃ yo'haṅkāraravaḥ sa siṃhanādaḥ . tatādibhirebhiścaturbhirvādyaiścamūnāṃ siṃhanādaiśca pañcaśabdīvādyamabhūt . sihanādena saha vādyaṃ pañcavidhaṃ bhavatītyarthaḥ . iti saṅgītadāmodaraḥ .. viṣṇugṛhe vādyakaraṇaphalaṃ yathā --
     anyopahārairvividhairghṛtakṣīrābhiṣecanaiḥ .
     gītavāditranṛtyādyaistoṣayasvācyutaṃ nṛpa ..
     puṇyarātriṣu govindaṃ gītanṛtyaravojjvalaiḥ .
     bhūpajāgaraṇairbhaktyā toṣayācyutamavyayam ..
     yeṣāṃ na vittaṃ tairbhaktyā mārjanādyupalepanaiḥ .
     toṣito bhagavān viṣṇurdadātyabhimataṃ phalam ..
     devakarmaṇi saktānāṃ teṣāṃ saṃsmṛtisaṃstavaiḥ .
     toṣito'bhimatān kāmān prayacchati janārdanaḥ ..
iti vahnipurāṇe kriyāyoganāmādhyāyaḥ .. devapratiṣṭhāyāṃ vādyavidhiryathā --
     tataḥ prāsāde sthāpyo'haṃ gītavāditramaṅgalaiḥ .
     sarvagandhāṃstato gṛhya imaṃ mantramudāharet ..
iti vārāhe śailārcāsthāpanādhyāyaḥ .. devatāviśeṣagṛhe vādyaviśeṣaniṣedho yathā . yoginītantre .
     śivāgāre jhallakañca sūryāgāre ca śaṅkhakam .
     durgagāre vaṃśīvādyaṃ mādhurīñca na vādayet ..
jhallakaṃ kāṃsyanirmitakaratālam . matsyapurāṇe ..
     gītavāditranirghoṣaṃ devasyāgre ca kārayet .
     viriñceśca gṛhe ḍhakkāṃ ghaṇṭāṃ lakṣmīgṛhe tyajet ..
     ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ ..
iti tithyāditattvam ..

vādyabhāṇḍaṃ, klī, (vādyaṃ vādanīyaṃ bhāṇḍamiti .) vādanīyapātram . murajādi . yathā --
     puṣkaraṃ karihastāgre vādyabhāṇḍamukhe jale . ityamaraślokaṭīkāyāṃ bharataḥ .. api ca .
     vādyabhāṇḍamidaṃ devi ! nānāsvarasamanvitam .
     bherīpaṭahasaṃyuktaṃ mayā bhaktyā niveditam ..
iti bṛhannandikeśvarapurāṇoktadurgotsavapaddhatiḥ ..

vādha, ṛ ṅa vihatau . iti kavikalpadrumaḥ . ṛ, avavādhat . ṅa, vādhate . iti durgādāsaḥ ..

vādhukyaṃ, klī, vivāhaḥ . iti trikāṇḍaśeṣaḥ ..

vādhūḥ, puṃ, vahitram . iti śabdaratnāvalī ..

vādhrīnasaḥ, puṃ, vārdhrīṇasaḥ . khaḍgī . iti halāyudhaḥ ..

vānaṃ, tri, o vai śoṣaṇe + ktaḥ . oditaśceti natvam .) śuṣkaphalam . ityamaraḥ .. śuṣkam . iti medinī . ne, 20 .. (vanasyedamiti . vana + aṇ .) vanasambandhī ..

vānaṃ, klī, (vā + lyuṭ .) syūtikarma . kaṭaḥ . gatiḥ . iti medinī . ne, 20 .. jalasaṃplutavātormiḥ . suruṅgā . saurabhaḥ . iti hemacandraḥ .. gokṣīrajaṃ tavakṣīram . iti rājanirghaṇṭaḥ ..

vānaprasthaḥ, puṃ, (vanaprasthe jātaḥ . aṇ .) madhūkavṛkṣaḥ . (asya paryāyo yathā --
     madhūko guḍapuṣpaḥ syānmadhupuṣpo madhusravaḥ .
     vānaprastho madhuṣṭhīlo jalajetramadhūlakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) palāśavṛkṣaḥ . (asya paryāyo yathā --
     vātapothaḥ palāśaḥ syādvānaprasthaśca kiṃśukaḥ .
     rājādano brahmavṛkṣo hastikarṇo dalo'paraḥ ..
iti vaidyakaratnamālāyām ..) tṛtīyāśramaḥ . iti viśvamedinyau .. * .. puttramutpādya vanavāsaṃ kṛtvā akṛṣṭapacyaphalādi bhakṣayitvā īśvarārādhanaṃ karoti yaḥ sa vānaprasthaḥ . sa ca dvividhaḥ . aṣmakuṭṭaḥ dantodūkhalikaśca . iti śrībhāgavatamatam .. tasya dharmo yathā --
     bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca .
     saṃvibhāgo yathānyāyaṃ dharmo'yaṃ vanavāsinaḥ ..
     tapastapyati yo'raṇye yajeddevān juhoti ca .
     svādhyāye caiva nirato vanasthastāpaso mataḥ ..
     tapasā karṣito'tyarthaṃ yastu dhyānaparo bhavet .
     sannyāsīha sa vijñeyo vānaprasthāśrame sthitaḥ ..
iti gāruḍe 49 adhyāyaḥ .. api ca . yājñavalkya uvāca .
     vānaprasthāśramaṃ vakṣye tat śṛṇvantu maharṣayaḥ .
     puttreṣu bhāryāṃ niḥkṣipya vanaṃ gacchet sahaiva vā ..
     vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī .
     aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā ..
     bhṛtyāṃstu tarpayet śmaśrujaṭālomabhṛdātmavān .
     dāntastriṣavaṇasnāyī nivṛttaśca pratigrahāt ..
     svādhyāyavān dhyānaśīlaḥ sarvabhūtahite rataḥ .
     ahno māsasya ṣaṇṇāṃ vā kuryādbānnaparigraham ..
     kṛtyaṃ tyajedāśvayuje nayet kālaṃ vratādinā .
     pace māse tu vāśnīyāddantolūkhaliko bhavet ..
     cāndrāyaṇī svapedbhūmau karma kuryāt phalādinā .
     grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ .
     ārdravāsāstu hemante yogābhyāsāddinaṃ nayet ..
iti gāruḍe 102 adhyāyaḥ .. punarapi .
     jaṭitvamagnihotritvaṃ bhūśayyājinadhāraṇam .
     vane vāsaḥ payo mūlaṃ nīvāraphalavṛttitā ..
     pratiṣiddhānnivṛttiśca trisnānaṃ vratadhāritā .
     devatātithipūjā ca dharmo'yaṃ vanavāsinaḥ ..
iti gāruḍe 215 adhyāyaḥ .. anyacca .
     vānaprasthāśramaṃ dharmaṃ te vakṣyāmo'vadhāryatām .
     apatyasantatiṃ dṛṣṭvā prājño dehasya cāyatim ..
     vānaprasthāśramaṃ gacchedātmanaḥ śuddhikāraṇam .
     tatrāraṇyopabhogena tapobhiścātmadarśanam .
     bhūmau śayyā brahmacaryaṃ pitṛdevātithikriyā ..
     homastriṣavaṇasnānaṃ jaṭāvalkaladhāraṇam .
     vanyasnehaniṣevitvaṃ vānaprasthavidhistvayam ..
iti vāmane 14 adhyāyaḥ .. aparañca . vyāsa uvāca .
     evaṃ gṛhāśrame sthitvā dbitīyaṃ bhāgamāyuṣaḥ .
     vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca ..
     niḥkṣipya bhāryāṃ puttreṣu gacchedbanamathāpi vā .
     dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ ..
     śuklapakṣasya pūrbāhṇe praśaste cottarāyaṇe .
     gatvāpyaraṇyaniyamāṃstapaḥ kuryāt samāhitaḥ ..
     phalamūlāni patrāṇi nityamāhāramāharet .
     yadāhāro bhavettena pūjayet pitṛdevatāḥ ..
     pūjayedatithiṃ nityaṃ snātvā cābhyarcayet surān .
     grāmādānīya vāśnīyādaṣṭau grāsān samāhitaḥ ..
     jaṭāśca vibhṛyānnityaṃ nakharomāṇi no tyajet .
     svādhyāyaṃ sarvadā kuryāt niyacchedbācamanyataḥ ..
     agnihotrantu juhuyāt pañcayajñaṃ samācaret .
     munyannairvividhairmedhyaiḥ śākamūlaphalena tu ..
     cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ .
     sarvabhūtānukampī syāt pratigrahavivarjitaḥ ..
     darśena paurṇamāsena yajeta niyataṃ dvijāḥ .
     pakṣeṣṭyā śrāvaṇe caiva cāturmāsyāni cāharet ..
     uttarāyaṇañca kramaśo dakṣasyāyanameva ca .
     vāsantaśāradairmedhyairmunyannaiḥ svayamāharet ..
     puroḍāśaṃ gurūṃścaiva vidhivannirvapet pṛthak .
     devatābhyaśca taddhutvā vanyaṃ medhyataraṃ haviḥ ..
     śeṣaṃ samupabhuñjīta lavaṇañca svayaṃ kṛtam .
     varjayenmadhumāṃsādi bhaumāni karaṇāni ca ..
     bhūstṛṇaṃ śigrukañcaiva śleṣmātakaphalāni ca .
     na phālakṛṣṭamaśnīyāt utsṛṣṭamapi kenacit ..
     na grāmajātānyārto vā puṣpāṇi ca phalāni ca .
     śrāvaṇe caiva vidhinā vahniṃ paricayet sadā ..
     na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet .
     na naktaṃ kiñcidaśnīyāt rātrau dhyānaparo bhavet ..
     jitendriyo jitakrodhastattvajñānavicintakaḥ .
     brahmacārī bhavennityaṃ na patnīmapi saṃśrayet ..
     yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret .
     tadvrataṃ tasya lupyeta prāyaścittī bhavet dvijaḥ ..
     tatra yo jāyate garbho na saṃspṛśyo dbijātibhiḥ .
     na hi vedādhikāro'sya tattvamapyevameva hi ..
     adhaḥ śayīta satataṃ sāvitrījapatatparaḥ .
     śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā ..
     parivādaṃ mṛṣāvādaṃ nidrālasye'pi varjayet .
     ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet ..
     mṛgaiḥ saha caredbāsaṃ taiḥ sahaiva ca saṃvaset .
     śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ ..
     sadyaḥ prakṣālako vā syāt māsasañcayiko'pi vā .
     ṣaṇmāsanicayo vā syāt samānicaya eva vā ..
     naktañcānnaṃ samaśnīyāt divā vāhṛtya śaktitaḥ .
     catuḥkālikiko vā syāt syādvā aṣṭamakālikaḥ ..
     cāndrāyaṇavighānairvā śukle kṛṣṇe ca varjayet .
     pakṣe pakṣe samaśnīyāt yavāguṃ kvathitāṃ tathā ..
     puṣpamūlaphalairvāpi kevalairvartayet sadā .
     svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ ..
     bhūmau vā parivarteta tiṣṭhedvā prapadairdinam .
     sthānāsanābhyāṃ viharet na kvaciddhairyamutsṛjet ..
     grīṣme pañcatapāśca syādvarṣāsvabhrāvakāśikaḥ .
     ārdravāsāstu hemante kramaśo vartayaṃstapaḥ ..
     upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet .
     ekapādena tiṣṭheta marīcīrvā pibet sadā ..
     pañcāgnidhūmapo vā syāduṣmapaḥ somapo'thavā .
     payaḥ pibet śuklapakṣe kṛṣṇapakṣe tu gomayam ..
     śīrṇaparṇāśano vā syāt kṛcchrairvā vartayetsadā .
     yogābhyāsarato vā syādrudrādhyāyī bhavet sadā ..
     atharvaśirasopeto vedāntābhyāsatatparaḥ .
     yamān seveta satataṃ niyamāṃścāpyatandritaḥ ..
     kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān .
     athavāgnīn samāropya svātmani dhyānatatparaḥ ..
     anagniraniketaḥ syānmunirmokṣaparo bhavet .
     tāpaseṣvava vipreṣu yātrikaṃ bhaikṣamāharet ..
     gṛhamedhiṣu cānyeṣu dbijeṣu vanavāsiṣu .
     grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan ..
     pratigṛhya puṭenaiva pāṇinā sakalena vā .
     vividhāścopaniṣadha ātmasaṃsiddhaye japet ..
     vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca .
     mahāprasthānikañcāsau kuryādanaśanantathā ..
     agnipraveśamanyadbā brahmārpaṇavidhau sthitaḥ ..
     ye tu samyagimamāśramaṃ śivamāśrayantyaśivapuñjanāśanam .
     te viśanti padamaiśvaraṃ paraṃ yānti caiva jagato'sya saṃsthitim ..
iti kūrmapurāṇe upavibhāge 26 adhyāyaḥ .. anyat viṣṇupurāṇe 3 aṃśe 9 adhyāye draṣṭavyam ..

vānaraḥ, puṃ, strī, (vā vikalpito naraḥ . yadbā, vānaṃ vane bhavaṃ phalādikaṃ rātīti . rā + kaḥ .) svanāmakhyātapaśuḥ . vāṃdara iti bhāṣā . tatparyāyaḥ . kapiḥ 2 plavaṅgaḥ 3 plavagaḥ 4 śākhāmṛgaḥ 5 valīmukhaḥ 6 markaṭaḥ 7 kīśaḥ 8 vanaukāḥ 9 . ityamaraḥ .. markaḥ 10 plavaḥ 11 pravaṅgaḥ 12 pravagaḥ 13 plavaṅgamaḥ 14 pravaṅgamaḥ 15 golāṅgūlaḥ 16 kapitthāsyaḥ 17 dadhiśoṇaḥ 18 hariḥ 19 tarumṛgaḥ 20 nagāṭanaḥ 21 jhampī 22 jhampāruḥ 23 kalipriyaḥ 24 . iti śabdaratnāvalī .. kikhiḥ 25 śālāvṛkaḥ 26 iti jaṭādharaḥ .. (etaddhanane prāyaścittaṃ yathā, manuḥ . 11 . 136 .
     hatvā haṃsaṃ valākāñca vakaṃ barhiṇameva .
     vānaraṃ śyenabhāsau ca sparśayet brāhmaṇāya gām ..
)

vānarapriyaḥ, puṃ, (vānarāṇāṃ priyaḥ .) kṣīrivṛkṣaḥ . iti ratnamālā ..

vānarākṣaḥ, puṃ, (vānarāṇāmakṣiṇīva akṣiṇī yasya .) vanacchāgaḥ . iti hārāvalī ..

vānarāghātaḥ, puṃ, (vānarāṇāmāghāto yatra .) lodhravṛkṣaḥ . iti śabdacandrikā ..

vānarī, strī, (vānarasya strī . ṅīṣ .) markaṭī . (yathā, kathāsaritsāgare . 123 . 62 .
     athāvatīrya vṛkṣāt tau vānaro vānarīca sā .
     avatīrṇasya me pādāvagṛhṇītāvubhāvapi ..
) śūkaśimbī . iti śabdaratnāvalī .. (vānarasyeyamiti . vānara + aṇ + ṅīṣ . vānarasambandhinī . yathā, mahānāṭake .
     sugrīve karuṇā na sā hi karuṇā labhyā dharā vānarī .
     mayyeṣā karuṇā tavaiva bhavitā no vā bhavet kutracit ..
)

[Page 4,335b]
vānarendraḥ, puṃ, (vānarāṇāmindraḥ .) sugrīvaḥ . iti śabdaratnāvalī ..

vānalaḥ, puṃ, vāvayaḥ . iti śabdacandrikā .. kṛṣṇavāvui iti khyātaḥ ..

vānaspatyaḥ, puṃ, (vanaspatau bhavaḥ . vanaspati + dityadityādityeti . 4 . 1 . 85 . ṇyaḥ .) puṣpajātaphalavṛkṣaḥ . sa tu āmrajambvādiḥ . ityamaraḥ .. (vanaspatīnāṃ samūhaḥ . dityadityeti . ṇyaḥ . vanaspatisamūhe, klī . iti kāśikā .. vanaspatijāte, tri . yathā, vājasaneyasaṃhitāyām . 1 . 14 .
     adrirasi vānaspatyaḥ . he udūkhala tvaṃ yadyapi vānaspatyaḥ dārumayastathāpi dṛḍhatvāt adrirasi . iti tadbhāṣye mahīdharaḥ .. yathāca, mahābhārate . 3 . 121 . 4 .
     tasya saptasu yajñeṣu sarvamāsīddhiranmayam .
     vānaspatyañca bhaumañca yaddravyaṃ niyataṃ makhe .
     caṣālayūpacamasāḥ sthālyaḥ pātryaḥ srucaḥ sruvāḥ ..
)

vānā, strī, vartikāpakṣī . iti jaṭādharaḥ ..

vānāyuḥ, puṃ, deśaviśeṣaḥ . sa tu bhāratavarṣasya uttarapaścime vartate . iti śabdaratnāvalī ..

vānāyujaḥ, puṃ, (vanāyau deśaviśeṣe jāyate iti . jan + ḍaḥ .) vanāyudeśotpannaghoṭakaḥ . ityamaraḥ ..

vānīraḥ, puṃ, vetasavṛkṣaḥ . ityamaraḥ .. vāñjalu iti khyātavṛkṣaśca . tatparyāyaḥ . vṛttapuṣpaḥ 2 śākhālaḥ 3 jalavetasaḥ 4 vyādhighātaḥ 5 parivyādhaḥ 6 nādeyaḥ 7 jalasambhavaḥ 8 . asya guṇāḥ . tiktatvam . śiśiratvam . rakṣoghnatvam . vraṇaśodhanatvam . pittāsrakaphadoṣanāśitvam . saṃgrāhitvam . kaṣāyatvañca . iti rājanirghaṇṭaḥ ..

vānīrakaḥ, puṃ, (vānīra iva pratikṛtiḥ . ivārthe kan .) muñjatṛṇam . iti rājanirghaṇṭaḥ ..

vānīrajaṃ, klī, kuṣṭham . iti rājanirghaṇṭaḥ ..

vāneyaṃ, klī, (vane jale bhavam . vana + ḍhañ .) kaivartimustakam . ityamaraḥ ..

vāntaḥ, tri, vamitavastu . vamadhātoḥ karmaṇi ktapratyayena niṣpannaḥ .. (yathā, sāhityadarpaṇe .
     kṛtapravṛttiranyārthe kavirvāntaṃ samaśnute ..)

vāntādaḥ, puṃ, (vāntaṃ attīti . ad + aṇ .) kukkuraḥ . iti trikāṇḍaśeṣaḥ ..

vāntiḥ, strī, (vam + ktin .) vamanam . vāṃti iti bhāṣā . yathā --
     vāntirullekhanaṃ chardirvamanaṃ vamathurvamiḥ .. iti ratnamālā ..

vāntihṛt, puṃ, (vāntiṃ haratīti . hṛ + kvip .) lauhakaṇṭakavṛkṣaḥ . iti śabdacandrikā .. mayanā iti bhāṣā ..

vāntidā, strī, (vāntiṃ vamanaṃ dadātīti . dā + kaḥ . ṭāp .) kaṭukīvṛkṣaḥ . iti śabdacandrikā ..

[Page 4,335c]
vānyā, strī, (vanānāṃ samūha iti . vana + yat . ṭāp .) vanasamūhaḥ . iti śabdaratnāvalī ..

vāpaḥ, puṃ, vapanam . vapadhātorghañpratyayena niṣpannaḥ .. (yathā, mahābhārate . 3 . 34 . 19 .
     kālaṃ pratīkṣaṣva sukhodayasya paṅktiṃ phalānāmiva bījavāpaḥ .. muṇḍanam . yathā, manau . 11 . 109 .
     upapātakasaṃyukto goghno māṃsaṃ yavān pibet .
     kṛtavāpo vasedgoṣṭhe carmaṇā tena saṃvṛtaḥ ..
upyate asminniti . vap + adhikaraṇe ghañ . kṣetraṃ iti . 5 . 1 . 45 . pāṇinīyasūtre bhaṭṭojidīkṣitaḥ .. tantvādervayanaṃ vāpadaṇḍādidarśanāt ..)

vāpakaḥ, tri, vapanakārayitā . ñyantavapadhātoḥ kartari ṇakapratyayena niṣpannaḥ ..

vāpadaṇḍaḥ, puṃ, (vāpāya vapanāya daṇḍaḥ .) vapanārthadaṇḍaḥ . veṃyu iti bhāṣā . tatparyāyaḥ . vemā 2 . ityamaraḥ .. vema 3 vemaḥ 4 vāyadaṇḍaḥ 5 . iti bharataḥ ..

vāpiḥ, strī, (upyate padmādikamasyāmiti . vap + vasivapiyajirājivrajīti . uṇā° 4 . 124 . iti iñ .) vāpī . iti bharatadvirūpakoṣaḥ ..

vāpitaṃ, tri, (vap + ṇic + ktaḥ .) bījākṛtam . muṇḍitam . iti medinī . te, 150 .. dhānyaviśeṣe, klī . vāoyā dhāna iti bhāṣā . tasya guṇaḥ .
     vāpitaṃ guru taddhānyaṃ kiñciddhīnamavāpitam .. iti rājavallabhaḥ ..

vāpī, strī, (vāpi + kṛdikārāditi ṅīṣ .) dīghikā . ityamaraḥ . 1 . 10 . 28 .. upyate padmādikaṃ asyām . vāpyāṃ vāpirapi smṛtā . iti dvirūpakoṣaḥ .. iti taṭṭīkāyāṃ bharataḥ .. * .. tasyā lakṣaṇaṃ yathā . navyavardhamānadhṛto vaśiṣṭhaḥ . śatena dhanurbhiḥ puṣkariṇī . tribhiḥ śatairdīrghikā . caturbhirdroṇaḥ . pañcabhistaḍāgaḥ . droṇāddaśaguṇā vāpī . tena caturdikṣu pañcatriṃśaddhastānyūnatāyāṃ dvādaśaśatahastāntarānyūnatvena dīrghikā . caturdikṣu catvāriṃśaddhastānyūnatāyāṃ ṣoḍaśaśatahastāntarānyūnatvena droṇaḥ . caturdikṣu triṃśadadhikaśatahastānyūnatāyāṃ ṣoḍaśasahasrahastāntarānyūnatvena vāpī . iti jalāśayotsargatattvam .. * .. tatkhananaphalaṃ yathā --
     yo vāpīmathavā kūpaṃ deśe vārivivarjite .
     khānayet sa divaṃ yāti bindau bindau śataṃ samāḥ ..
iti kalpatarau vāyupurāṇam .. tajjalaguṇāḥ .
     yāpyaṃ guru kaṭu kṣāraṃ pittalaṃ kaphavātajit . iti rājavallabhaḥ .. tatkhanane diṅniṣedho yathā -- vāpīkūpataḍāgaṃ vā prāsādaṃ vā niketanam . na kuryādvṛddhikāmastu analānilanairṛte .. āgneyyāṃ manasastāpo nairṛte krūrakarmakṛt . vāyavyāṃ balavittañca pīyamāne jale priye .. sthānasya pāvake bhāge vāpīkūpataḍāgakam . agnidāhaṃ sadā kuryāt samānuṣacatuṣpadām .. nairṛte pīyamānantu ātmanā duḥkhito bhavet . kanyāpi tajjalaṃ pītvā patiṃ gṛhṇāti kāmataḥ .. iti devīpurāṇe nandākuṇḍapraveśādhyāyaḥ .. tatkaraṇaphalaṃ yathā -- śarmila uvāca .
     taḍāgodakavāpīnāṃ kṛtānāmiha yat phalam .
     viśeṣeṇa pitṛśreṣṭha vaktumarhasyaśeṣataḥ ..
     yama uvāca .
     dharmasyārthasya kāmasya yaśasaśca dbijottama .
     taḍāgaṃ suprabhūtāmbu paramāyatanaṃ smṛtam ..
     devatāḥ pitaro nāgā gandharvā yakṣarākṣasāḥ .
     paśupakṣimanuṣyāśca saṃśrayanti jalāśayam ..
     kṛtsnaṃ tārayate vaṃśaṃ paśya khāte jalāśaye .
     gāvaḥ pibanti pānīyaṃ manuṣyāḥ paśavastathā ..
     śaradṛtau taḍāgeṣu salilaṃ yasya tiṣṭhati .
     agniṣṭomaphalaṃ tasya pravadanti manīṣiṇaḥ ..
     yeṣāṃ śiśirakāle tu pānīyaṃ pratitiṣṭhati .
     vājapeyātisatrābhyāṃ phalaṃ bindanti mānavāḥ ..
     vasante caiva grīṣme tu salilaṃ yasya tiṣṭhati .
     rājasūyāśvamedhābhyāṃ sa phalaṃ samupāśnute ..
     taḍāgaṃ sarvasattvānāṃ jīvanantu divāniśam .
     tasmāt sarvātmanā vatsa taḍāgamiha kārayet ..
     kṛtsnaṃ hi tārayedbaṃśaṃ puruṣasya na saṃśayaḥ .
     sāvatāraḥ kṛtaḥ kūpaḥ samprabhūtajalastathā ..
     yasya svādujalaṃ kūpe pibanti satataṃ janāḥ .
     sa naro virajo loke devavaddivi modate ..
     pītvaivekṣurasaṃ kṣīraṃ dadhi madhu surāsavam .
     tāvat pipāsā nāpaiti yāvattoyaṃ na pīyate ..
     jīvanti cānnarahitā divasāni bahūnyapi .
     tṛṣitastoyarahito dinamekaṃ na jīvati ..
     tasmāddadāti yo nityaṃ pānīyaṃ prāṇināmiha .
     sa dadāti naraḥ prāṇān mābhūtte hyatra saṃśayaḥ ..
     prāṇadānāt paraṃ nāma nānyaddānaṃ hi vidyate .
     tasmādvāpīśca kūpāṃśca taḍāgāni ca kārayet ..
     savṛkṣāṇi ha viprarṣe yadīcchet śriyamātmanaḥ .
     śuṣkaṃ paranipānantu yaḥ kārayati śaktitaḥ .
     santārayati bhūyo'pi dviguṇaṃ tasya vai phalam ..
iti vahnipurāṇe taḍāgavṛkṣapraśaṃsānāmādhyāyaḥ ..

vāpīhaḥ, puṃ, (vāpīṃ jahātīti . hā tyāge + kaḥ . pāne vāpījalavarjanādasya tathātvam .) cātakapakṣī . iti trikāṇḍaśeṣaḥ ..

vāpyaṃ, klī, (vāpyāṃ bhavamiti . vāpī + digādibhyo yat . 4 . 3 . 54 . iti yat .) kuṣṭhauṣadham . ityamaraḥ . 1 . 4 . 126 .. vāpībhave, tri .. (yathā, suśrute sūtrasthāne 45 adhyāye .
     tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca .
     vātaślaiṣmaharaṃ vāpyaṃ sakṣāraṃ kaṭupittalam ..
vap + ṇyat .) vapanīye ca, tri ..

vāmaṃ, klī, (vā + artistusuhusṛdhṛkṣīti . uṇā° 1 . 139 . iti man .) dhanam . iti medinī . me, 29 .. vāstūkam . iti jaṭādharaḥ ..

vāmaḥ, tri, (vamati vamyate veti . vama udgiraṇe + jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti ṇaḥ . yadvā, vātīti . vā gatigandhanayoḥ + artistusuhusṛdhṛkṣikṣubhāyāvāpadīti . uṇā° 1 . 139 . iti man .) valguḥ . (yathā, raghau . 7 . 57 .
     sa dakṣiṇaṃ tūṇamukhena vāmaṃ vyāpārayan hastamalakṣyatājau .
     ākarṇakṛṣṭā sakṛdasya yoddhuḥ maurvīva bāṇān suṣuve ripughnān ..
) pratīpaḥ . (yathā, vairāgyaśatake . 53 .
     duḥkhenopārjyante pālyante pratyahañca lālyante .
     vāmāḥ striyo vimūḍhairupabhuñjānāḥ sukhaṃ viguṇam ..
yathāca, sāhityadarpaṇe . 10 .
     vāmā yūyamaho viḍambarasikaḥ kīdṛk smaro vartate ..) savyaḥ . ityamaramedinīkārau .. (yathā, rājataraṅgiṇyām . 1 . 2 .
     bhālaṃ vahniśikhāṅkitaṃ dadhadadhiśrotraṃ vahan sambhṛtakrīḍat kuṇḍalijṛmbhitaṃ jaladhijacchāyācchakaṇṭhacchaviḥ .
     vakṣo bibhradahīnakañcukacitaṃ baddhāṅganārdhasya vo bhāgaḥ puṅgavalakṣaṇo'stu yaśase vāmo'thavā dakṣiṇaḥ ..
) adhamaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. vāmahastena jalapānabhojananiṣedho yathā . hārītaḥ .
     na pibenna ca bhuñjīta dbijaḥ savyena pāṇinā .
     naikahastena ca jalaṃ śūdreṇāvarjitaṃ pibet ..
iti āhnikatattvam .. api ca .
     na vāmahastenoddhatya pibedbaktreṇa vā jalam .
     nottaredanupaspṛśya nāpsu retaḥ samutsṛjet ..
iti kaurme 15 adhyāyaḥ ..
     vāmaḥ kāyo brāhmaṇo'pi māṃsamadyādibhuktaye .
     kṛto mayā mohanāya cārvākādipravartakaḥ ..
iti kālikāpurāṇe 77 adhyāyaḥ .. (vananīyaḥ . yathā, ṛgvede . 6 . 53 . 2 .
     abhino naryaṃ vasu vīraṃ prayatadakṣiṇam .
     vāmaṃ gṛhapatiṃ naya .
vāmaṃ vananīyam . iti tadbhāṣye sāyaṇaḥ .. vananīyaṃ yācanīyaṃ vanu yācane ityasya prayogo jñātavyaḥ ..)

vāmaḥ, puṃ, (vātīti . vā gatigandhanayoḥ + man .) haraḥ . (yathā, bhāgavate . 4 . 3 . 8 .
     prajāpateste śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila .
     vayañca tatrābhisarāma vāma ! te yadyarthitāmī vibudhā vrajanti ..
) kāmadevaḥ . payodharaḥ . iti medinī . me, 29 .. (śrīkṛṣṇasya bhadrāgarbhotpannaḥ puttraviśeṣaḥ . yathā, bhāgavate . 10 . 61 . 17 .
     saṃgrāmajit bṛhatsenaḥ śūrapraharaṇo'rijit .
     jayaḥ subhadro bhadrāyā vāma āyuśca satyakaḥ ..
)

vāmadṛk [ś], strī, (vāmā manoharā dṛk dṛṣṭiryasyāḥ .) nārī . iti rājanirghaṇṭaḥ ..

vāmadevaḥ, puṃ, (vāma eva devaḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 34 .. (yathā, mahābhārate . 13 . 17 . 70 .
     vāmadevaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ .. ṛṣiprabhedaḥ . yathā, pañcadaśyām . 9 . 45 .
     āgāmipratibandhaśca vāmadeve samīritaḥ .
     ekena janmanā kṣīṇo bharatasya trijanmabhiḥ ..
)

vāmanaḥ, puṃ, (vāmayati vamati vā madamiti . vama + ṇic + lyuḥ .) dakṣiṇadiggajaḥ . (yathā, bhāgavate . 5 . 20 . 39 . tadupariṣṭāccatasṛṣvāśāsvātmayoninākhilajagadguruṇā viniveśitā ye dviradapatayaḥ ṛṣabhaḥ puṣkaracūḍo vāmano'parājita iti sakalalokasthitihetavaḥ ..) hrasvaḥ . ityamaraḥ . 2 . 6 . 46 .. (yathā, raghau . 19 . 51 .
     vyomapaścimakalāsthitendu vā paṅkaśeṣamiva dharmapalvalam .
     rājñi ! tatkulamabhūt kṣayāture vāmanārciriva dīpabhājanam ..
yathāca tatraiva . 1 . 3 .
     prāṃśulabhye phale lobhādudvāhuriva vāmanaḥ .. aṅkoṭhavṛkṣaḥ . hariḥ . iti medinī . ne, 129 .. (yathā, mahābhārate . 13 . 149 . 30 .
     upendro vāmanaḥ prāṃśuramoghaḥ śucirurjitaḥ .. śivaḥ . yathā, mahābhārate . 13 . 17 . 70 .
     vāmadevaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ .. aśvabhedaḥ . yathā, aśvavaidyake . 3 . 153 .
     ekenāṅgena hīnena bhinnena ca viśeṣataḥ .
     yamajaṃ vājinaṃ vindyādvāmanaṃ vāmanākṛtim ..
danoḥ puttrabhedaḥ . yathā, harivaṃśe . 3 . 82 .
     ayomukhaḥ śambaraśca kapilo vāmanastathā .. bhujaṅgabhedaḥ . yathā, mahābhārate . 1 . 35 . 6 .
     kāliyo maṇināgaśca nāgaścāpūraṇastathā .
     nāgastathā piñjaraka elāpatro'tha vāmanaḥ ..
garuḍavaṃśīyaḥ pakṣiviśeṣaḥ . yathā, mahābhārate . 5 . 101 . 10 .
     paṅkajidvajraniṣkumbho vainateyo'tha vāmanaḥ .
     vātavego diśācakṣurnimiṣo'nimiṣastathā ..
hiraṇyagarbhasya sutabhedaḥ . yathā, harivaṃśe 253 . 6 .
     gārgaḥ pṛthustathaivāgryo jānyo vāmana eva ca .. krauñcadvīpasthaparvataviśeṣaḥ . yathā, mahābhārate . 6 . 12 . 17 -- 18 .
     kauñcadvīpe mahārāja ! krauñco nāma mahāgiriḥ .
     krauñcātparo vāmanako vāmanādandhakārakaḥ ..
     andhakārātparo rājan ! mainākaḥ parvatottamaḥ .
     mainākātparato rājan ! govindo giriruttamaḥ ..
tīrthabhedaḥ . yathā, mahābhārate . 3 . 84 . 122 .
     tatastu vāmanaṃ gatvā sarvapāpapramocanam .. mahāpurāṇānyatamaḥ . yathā, devībhāgavate . 1 . 3 . 7 .
     ayutaṃ vāmanākhyañca vāyavyaṃ ṣaṭ śatānica .
     caturviṃśatisaṃkhyātaḥ sahasrāṇi tu śaunaka ! ..
) viṣṇoḥ pañcamāvatāraḥ . tasya prādurbhāvo yathā . śrīsadāśiva uvāca .
     prahnādasya suto yajñe virocana itīritaḥ .
     tasya puttro mahābāhurbalirvaiśvānaraprabhaḥ ..
     sa tu dharmavidāṃ śreṣṭhaḥ satyaśaṃsī jitendriyaḥ .
     hareḥ priyatamo bhakto nityaṃ dharmarataḥ śuciḥ ..
     sa jitvā sakalān devān sendrāṃśca samarudgaṇān .
     trilokān svavaśe sthāpya rājyaṃ cakre mahābalaḥ ..
     indrāditridaśāstasya kiṅkarāḥ samupasthitāḥ .
     bhraṣṭarājyaṃ surapatiṃ dṛṣṭvā tasya pitārditaḥ ..
     kaśyapo bhāryayā sārdhaṃ tapastepe hariṃ prati .
     adityā saha dharmātmā payovratasamanvitaḥ ..
     arcayāmāsa deveśaṃ padmanābhaṃ janārdanam .
     tato varṣasahasrāṇi tena saṃpūjito hariḥ ..
     tathaivāvirabhūttasya devyā saha sanātanaḥ .
     taṃ dṛṣṭvā jagatāmīśaṃ harṣanirbharacetasā ..
     patnyā saha namaskṛtya tuṣṭāva ca dbijottamaḥ ..
     kaśyapa uvāca .
     namo namaste lakṣmīśa ! sarvajña jagadīśvara .
     sarvātman sarvadeveśa ! sṛṣṭisaṃhārakāraka ..
     ityādistutibhiḥ samyak stūyamāno maharṣiṇā .
     prāha gambhīrayā vācā parituṣṭo janārdanaḥ ..
     santuṣṭo'smi dvijaśreṣṭha ! tvayā bhaktyā samarcitaḥ .
     varaṃ vṛṇīṣva bhadraṃ te karomi tava vāñchitam ..
     tataḥ prāha hṛṣīkeśaṃ bhāryayā saha kaśyapaḥ .
     puttratvaṃ mama deveśa saṃprāpya tridaśāṃ hitam ..
     kuruṣva balinā deva trailokyaṃ nirjitaṃ balāt .
     indrasyāvarajo bhūtvā upendra iti nāmataḥ ..
     yena kenātmamārgeṇa baliṃ nirjitya māyayā .
     trailokyaṃ mama puttrāya dehi śakrāya śāśvatam ..
     ityuktastena vipreṇa tathetyāha janārdanaḥ .
     saṃstūyamānastridaśaistatraivāntaradhīyata ..
     etasminnantare kāle kaśyapasya mahātmanaḥ .
     adityā garbhamāpede bhagavān bhūtabhāvanaḥ ..
iti pādmottarakhaṇḍe 48 adhyāyaḥ .. śrīśiva uvāca .
     atha varṣasahasrānte sarvalokamaheśvaram .
     aditirjanayāmāsa vāmanaṃ viṣṇumacyutam ..
     śrīvatsakaustubhoraskaṃ pūrṇendusadṛśadyutim .
     sundaraṃ puṇḍarīkākṣaṃ atikharvataraṃ harim ..
     vaṭuveśadharaṃ devaṃ sarvavedāntagocaram .
     mekhalājinadaṇḍādicihnenāṅkitamīśvaram ..
     taṃ dṛṣṭvā devatāḥ sarve śatakratupurogamāḥ .
     stutva maharṣibhiḥ sārdhaṃ namaścakrurmahaujasaḥ ..
     tataḥ prasanno bhagavān provāca surasattamān .
     kiṃ kartavyaṃ mayā vādya tadbravīta surottamāḥ ..
     tataḥ prahṛṣṭāstridaśāstamūcuḥ parameśvaram .
     asmin kāle baleryajñaṃ vartate madhusūdana ..
     prathamaṃ dānakālo'yaṃ tasya daityapateḥ prabho .
     yācitvā tridivaṃ lokaṃ tatastaṃ dātumarhasi ..
     ityuktastridaśaiḥ sarvairājagāma baliṃ hariḥ .
     yāgadeśe samāsīnamṛṣibhiḥ sārdhamakṣayaiḥ ..
     abhyāgataṃ vaṭuṃ dṛṣṭvā sahasotthāya daityarāṭ .
     abhyāgataṃ svayaṃ viṣṇuṃ mahāharṣasamanvitaḥ ..
     pūjayāmāsa vidhinā niveśya kusumāsane .
     praṇipatya namaskṛtya prāha gadgadayā girā ..
     dhanyo'smi kṛtakṛtyo'smi saphalaṃ jīvitaṃ mama .
     tvāmarcayitvā viprendra ! kiṃ karomi tava priyam ..
     āgato'smi yadarthaṃ tvaṃ māmuddiśya dvijottama .
     tat prayacchāmi te śīghraṃ brūhi vedavidāṃ vara ..
     tataḥ prahṛṣṭamanasā tamuvāca mahīpatim .
     śṛṇu rājendra ! vakṣyāmi mamāgamanakāraṇam ..
     agnikuṇḍasya pṛthivīṃ dehi daityapate mama .
     mama trivikramaṃ pādaṃ mahīṃ saṃdātumarhasi ..
     sarveṣāmeva dānānāṃ bhūmidānamanuttamam .
     yo dadāti mahīṃ rājan viprāyākiñcanāya vai ..
     aṅguṣṭhamātramathavā sa bhavet pṛthivīpatiḥ .
     na bhūmidānasadṛśaṃ pavitramiha vidyate ..
     tasmādbhūmiṃ mahīpāla prayaccha traipadaṃ mama .
     etadalpamahīṃ dātuṃ mā viśaṅka mahīpate ..
     jagattrayapradānantat mama bhūpa bhaviṣyati .
     tataḥ prahṛṣṭavadanastathetyāha mahīpatiḥ ..
     tasmai mahīpradānantu kartuṃ mene vidhānataḥ .
     taṃ dṛṣṭvā daityarājānaṃ tadā tasya purohitaḥ ..
     uśanā abravīdbākyaṃ mā rājan dīyatāṃ mahī .
     eṣa viṣṇuḥ pareśo yo devaiḥ saṃprārthito nṛpa ! ..
     vañcayitvā mahīṃ sarvāṃ tataḥ prāptumihāgataḥ .
     tasmānmahī na dātavyā tasmai rājan mahātmane ..
     anyamarthaṃ prayacchasva vacanānmama bhūpate ! .
     tataḥ prahasya rājāsau taṃ guruṃ prāha dhairyataḥ ..
     prītaye vāsudevasya puṇyaṃ sarvaṃ kṛtaṃ mayā .
     adya dhanyo'smyahaṃ viṣṇuḥ svayamevāgato yadi ..
     tasyārpayāmi rājyaṃ hi jīvitañca mahanmama .
     tasmādasmai prayacchāmi trīn lokānapi māciram ..
     ityuktvā bhūpatistasya pādau prakṣālya bhaktitaḥ .
     vāñchitāṃ pradadau bhūmiṃ vāripūrbaṃ vidhānataḥ ..
     pariṇīya namaskṛtya dattvā vai dakṣiṇāṃ vasu .
     uvāca taṃ vaṭuṃ vipraṃ praharṣeṇāntarātmanā ..
     dhanyo'smyanugṛhīto'smi tava dattvā mahīṃ dbija .
     yatheṣṭaṃ tava viprendra tadgṛhāṇa mahīmimām ..
     pañcāśatkoṭivistīrṇāṃ sakānanamahīdharām .
     sasāgarāñca sadvīpāṃ sadevāsuramānuṣām ..
     pādenaikena puruṣo vikramya madhusūdanaḥ .
     uvāca taṃ daityarājaṃ kiṃ karomīti śāśvatam ..
     tatra traivikramaṃ rūpamīśvarasya mahaujasaḥ .
     sammātumapi devānāmṛṣīṇāñca mahātmanām ..
     na vaktumapi śakyaṃ syāt brahmaṇaḥ śaṅkarasya ca .
     tatpadaṃ pṛthivīṃ sarvāmākramya girije śubhe ..
     atiriktaṃ samabhavat śatayojanamāyatam .
     divyaṃ cakṣurdadau tasmai daityarājñe sanātanaḥ ..
     tasmai sandarśayāmāsa svakaṃ rūpaṃ janārdanaḥ .
     tadviśvarūpaṃ devasya dṛṣṭvā daityeśvaro baliḥ ..
     praharṣamatulaṃ lebhe sānandāśrupariplutaḥ .
     dṛṣṭvā devaṃ namaskṛtya stutvā stutibhireva ca ..
     prāha gadgadayā vācā praharṣeṇāntarātmanā .
     dhanyo'smi kṛtakṛtyo'smi tvāṃ dṛṣṭvā parameśvaram ..
     lokatrayaṃ mamaivaitat gṛhāṇa maghusūdana .
     atha sarveśvaro viṣṇurdvitīyaṃ padamavyayam ..
     ūrdhve prasārayāmāsa brahmalokāntamacyutaḥ .
     sanakṣatragrahopetaṃ sarvadevasamāvṛtam ..
     pādenāparipūrṇo'bhūdacyutaḥ sa śubhānane .
     tataḥ pitāmaho dṛṣṭvā cakrapadmādicihnitam ..
     śrīpādaṃ devadevasya harṣasaṃbhramacetasā .
     dhanyo'smīti vadan brahmā gṛhītvā svaṃ kamaṇḍalum ..
     bhaktyā prakṣālayāmāsa tatra saṃsthitavāriṇā .
     akṣayyamabhavattoyaṃ tasya viṣṇoḥ prabhāvataḥ ..
     tattīrthaṃ meruśikhare prāpatadvimalaṃ jalam .
     jagataḥ pāvanārthāya caturdikṣu pravāhitam ..
     sītā cālakanandā ca vaṅkṣurbhadrā yathākramāt ..
     prasaṅgādidamākhyātaṃ gaṅgājanma hyanuttamam ..
     tato nārāyaṇaḥ śrīmān balerdaityapateḥ prabhuḥ .
     rasātalaṃ śubhaṃ lokaṃ pradadau bhaktavatsalaḥ ..
     sarveṣāṃ dānavānāñca nāgānāṃ yādasāmpateḥ .
     rājānañca baliñcakre yāvadāhūtasaṃplavam ..
     pratigṛhya balerlokān vaṭuveśena daityahā .
     mahendrāya dadau prītyā kāśyapirviṣṇuravyayaḥ ..
     tato devāḥ sagandharvā ṛṣayaśca mahaujasaḥ .
     tuṣṭuvuḥ stutibhirdivyaiḥ pūjayāmāsuracyutam ..
     saṃkṣipya tanmahadrūpaṃ teṣāṃ sandarśanāya vai .
     saṃpūjyamānastridaśairantardhānaṃ yayau hariḥ ..
iti pādmottarakhaṇḍe 49 adhyāyaḥ .. * .. tadavatāraprakārāntaraṃ yathā -- nārada uvāca .
     sāṃprataṃ bhagavān viṣṇustrailokyākramaṇaṃ vapuḥ .
     kariṣyati jagatsvāmī balerbandhanamīśvaraḥ ..
     tat kathaṃ pūrbakāle'pi vibhurāsīt trivikramaḥ .
     kasya vā bandhanaṃ viṣṇuḥ kṛtavāṃstacca me vada ..
     pulastya uvāca .
     śrūyatāṃ kathayiṣyāmi yo'yaṃ proktastrivikramaḥ .
     yasmin kāle sambabhūva yañca vañcitavānasau ..
     āsīt dhundhuriti khyātaḥ kaśyapasyaurasaḥ sutaḥ .
     danugarbhasamudbhūto mahābalaparākramaḥ ..
     sa samārādhya varadaṃ brahmāṇaṃ tapasāsuraḥ .
     avadhyatvaṃ suraiḥ sarvaiḥ prārthayat sa tu nārada ..
     tadvaraṃ tasya ca prādāt tapasā paṅkajodbhavaḥ .
     parituṣṭaḥ sa ca balī nirjagāma tripiṣṭapam ..
     caturthasya kalerādau jitvā devān savāsavān .
     dhundhuḥ śakratvamakarot hiraṇyakaśipau sati ..
     tasmin kāle sa balavān hiraṇyakaśipustataḥ .
     cacāra mandaragirau daityaṃ dhundhuṃ samāśritaḥ ..
     tato'surā yathākāmaṃ viharanti tripiṣṭape .
     brahmaloke ca tridaśāḥ saṃsthitā duḥkhasaṃyutāḥ ..
     tato'marān brahmasadonivāsinaḥ śrutvā ca dhundhurditijānuvāca ha .
     gacchāma daityā vayamagrajasya sado vijetuṃ tridaśān saśakrān ..
     te dhundhuvākyantu niśamya daityāḥ procurna no vidyati lokapāla .
     gatiryayā yāma pitāmahājiraṃ sudurgamo'yaṃ parato hi mārgaḥ ..
     itaḥ sahasrairbahuyojanākhyairloko maharnāma maharṣijuṣṭaḥ .
     yeṣāṃ hi nāsāpavanoditena dahyanti daityāḥ sahasekṣitena ..
     teṣāṃ vacanamākarṇya dhundhuḥ provāca dānavān .
     gantukāmaḥ sa sadanaṃ brahmaṇo jetumīśvarān ..
     kathantu karmaṇā kena gamyate dānavarṣabhāḥ .
     kathaṃ tatra sahasrākṣaḥ saṃprāptaḥ saha daivataiḥ ..
     te dhundhunā dānavendrāḥ pṛṣṭāḥ procurvaco'dhipam .
     karma tanna vayaṃ vidmaḥ śukrastadvettyasaṃśayam ..
     daityānāṃ vacanaṃ śrutvā dhundhurdaityapurohitam .
     papraccha śukra kiṃ karma kṛtvā brahmasadogatiḥ ..
     tato'smai kathayāmāsa daityācāryaḥ kalipriyaḥ .
     śakrasya caritaṃ śrīmān purā vṛttaripoḥ kila ..
     śakraḥ śatantu puṇyānāṃ kratūnāmajayat purā .
     daityendra ! vājimedhānāṃ tena brahmasado gataḥ ..
     tadvākyaṃ dānavapatiḥ śrutvā śukrasya vīryavān .
     yaṣṭuṃ turagamedhānāṃ cakāra matimuttamām ..
     āmantryāhāsuraguruṃ dānavāṃścāpyanuttamān .
     provāca yakṣye'haṃ yajñairaśvamedhaiḥ sadakṣiṇaiḥ ..
     āhūyantāñca nidhayaścājñāpyantāñca guhyakāḥ .
     prayāmo devikā yatra gaṅgā prācīnavāhinī ..
     sā hi puṇyā saricchreṣṭhā sarvasiddhikarī śivā .
     jalaṃ prācīnamāsādya vājimedhān yajāmahe ..
     itthaṃ surārivacanaṃ niśamyāsurayājakaḥ .
     vāḍhamityabravīddhṛṣṭo nidhayaḥ sandideśa saḥ ..
     tato dhundhurdevikāyāḥ prācīne pāpanāśane .
     bhārgavendreṇa śukreṇa vājimedhāya dīkṣitaḥ ..
     tato'gnidhūmena mahī saśailā vyāptā diśaḥ khaṃ vidiśaśca pūrṇāḥ .
     tenogragandhena divaspṛśena marudvavau brahmaloke maharṣe ..
     taṃ gandhamāghrāya surā viṣaṇṇā jānanta dhundhuṃ hayamedhadīkṣitam .
     tataḥ śaraṇyaṃ śaraṇaṃ janārdanaṃ jagmuḥ saśakrā jagataḥ parāyaṇam ..
     praṇamya varadaṃ devaṃ padmanābhaṃ janārdanam .
     procuḥ sarve suragaṇā bhayagadgadayā girā ..
     bhagavan devadeveśa ! carācaraparāyaṇa ! vijñaptiḥ śrūyatāṃ viṣṇo surāṇāmārtināśana ! ..
     dhundhurnāmnā surapatirbalavān balavṛṃhitaḥ .
     śukrasya matamāsthāya so'śvamedhāya dīkṣitaḥ ..
     śataṃ kratūnāmiṣṭvāsau brahmalokaṃ mahāsuraḥ .
     āroḍhumicchati balī vijetuṃ tridaśānapi ..
     tasmādakālahīnantu cintayasva jagadguro .
     upāyaṃ makhavidhvaṃse bhavāmo yena nirvṛtāḥ ..
     śrutvā surāṇāṃ vacanaṃ bhagavānmadhusūdanaḥ .
     dattvābhayaṃ mahābāhuḥ preṣayāmāsa so'tha tān ..
     visṛjya devatāḥ sarvā jñātvā jetuṃ mahāsuram .
     vañcanāya matiñcakre sa dhundhoradhvarasya vai ..
     tataḥ sa kṛtvā bhagavān vāmanaṃ rūpamīśvaraḥ .
     dehaṃ kṛtvā nirālambaṃ kāṣṭhavaddevikājale ..
     kṣaṇānmajjaṃstathonmajjanmuktakeśo yadṛcchayā .
     dṛṣṭo'tha daityapatinā daityaiścānyaiḥ surarṣibhiḥ ..
     tataḥ karma parityajya yajñiyaṃ brāhmaṇottamāḥ .
     samuttārayituṃ vipramadravanta samākulāḥ ..
     sadasyā yajamānāśca ṛtvijaśca mahaujasaḥ .
     nimajjamānamuddhartuṃ sarve taṃ vāmanaṃ dvijam ..
     samuttārya hasantaste papracchuḥ sarva eva hi .
     kimarthaṃ patito'sīha kena kṣipto'si vā vada ..
     teṣāmākarṇya vacanaṃ kampamāno muhurmuhuḥ .
     prāha dhundhupurogāṃstān śrūyatāmatra kāraṇam ..
     brāhmaṇo guṇavānāsīt prabhāsa iti viśrutaḥ .
     tasya puttradvayaṃ jātaṃ mandaprajñaṃ suduḥkhitam ..
     tasya jyeṣṭho mama bhrātā kanīyānavarastvaham .
     netrabhāla iti khyāto jyeṣṭho bhrātā tato'surāḥ ..
     mama nāma pitā cakre iti bhāso'tikautukāt .
     tataḥ kālena mahatā āvayoḥ sa pitā mṛtaḥ ..
     tasyaurdhadehikaṃ kṛtvā gṛhamāvāṃ samāgatau .
     tato mayoktaḥ sa bhrātā vibhajāmo gṛhaṃ vayam .
     tenokto naiva bhavato vidyate bhāga ityaham ..
     kubjavāmanakhañjānāṃ klīvānāṃ śvitriṇāmapi .
     unmattānāṃ tathāndhānāṃ dhanabhāgo na vidyate ..
     evamukto mayā so'tha kimarthaṃ paitṛkādgṛham .
     dhanārdhabhāgamarhāmi nāhaṃ nyāyena kena vai ..
     ityuktavati vākye'sau bhrātā me kopasaṃyutaḥ .
     samutkṣipyākṣipannadyāmasyāṃ māmiti kāraṇāt ..
     mamāsyāṃ nimnagāyāntu madhye ca purato gataḥ .
     kālaḥ saṃvatsarākhyastu yuṣmābhiriha coddhṛtaḥ .
     ke bhavantaśca saṃprāptāḥ sasnehā bāndhavā iva ..
     te vāmanavacaḥ śrutvā bhārgavā dvijasattamāḥ .
     procurdaityapatiṃ sarve vāmanārthakaraṃ vacaḥ ..
     iti dvijānāṃ vacanaṃ śrutvā daityapatirvacaḥ .
     prāha dvija dadāmīti yāvadicchasi vai dhanam ..
     tadvākyaṃ dānavapateḥ śrutvā devo'tha vāmanaḥ .
     prāhāsurapatiṃ dhundhuṃ svārthasiddhikaraṃ vacaḥ ..
     sodareṇāpi hi bhrātrā hriyate yasya sampadaḥ .
     tasyākṣamasya yaddattaṃ kimanyo na hariṣyati ..
     mama pramāṇamālokya māmakañca kramatrayam .
     saṃprayacchasva daityendra nādhikaṃ rakṣituṃ kṣamaḥ ..
     ityevamukte vacane mahātmā vihasya daityādhipatiḥ saṛtvik .
     prādāddvijendrāya padatrayaṃ tadā yadā sa nānyat jagṛhe ca kiñcana ..
     kramatraye toyamavekṣya dattaṃ mahāsurendreṇa vibhuryaśasvī .
     cakre tato laṅghayituṃ trilokīṃ trivikramaṃ rūpamanantaśaktiḥ ..
     kṛtvā tu rūpaṃ ditijāṃśca hatvā praṇamya carṣīn prathamakrameṇa .
     mahīṃ mahīdhraiḥ sahitāṃ sahārṇavāṃ jahāra ratnākarapattanairyutām ..
     bhuvaṃ sanākaṃ tridaśādhivāsaṃ somārkaṛkṣairabhimaṇḍitaṃ nabhaḥ .
     devo dvitīyena jagāma vegāt krameṇa devapriyalokamīśvaraḥ ..
     kramaṃ tṛtīyaṃ na yadāsya pūritaṃ tadātikopāddanupuṅgavasya .
     papāta pṛṣṭhe bhagavāṃstrivikramo merupramāṇena tu vigraheṇa ..
     patatā vāsudevena dānavopari nārada ! .
     triṃśadyojanasāhasrī bhūmirbhūtā ghaṭīkṛtā ..
     tato daityaṃ samutpātya tasyāṃ prakṣipya vegataḥ .
     varṣasiktābhivṛṣṭyā tāṃ garbhabhūmimapūrayat ..
     tataḥ svargaṃ sahasrākṣo vāsudevaprasādataḥ .
     surāśca sarve trailokyamavāpurnirupadravāḥ ..
     bhagavānapi daityendraṃ prakṣipya sikatārṇave .
     kālindyāṃ rūpamādhāya tatraivāntaradhīyata ..
iti vāmane 75 adhyāyaḥ ..

vāmanaḥ, tri, (vāmayatīti . vama + ṇic + lyuḥ .) atikṣudraḥ . tatparyāyaḥ . nyaṅ 2 nīcaḥ 3 kharvaḥ 4 hrasvaḥ 5 . ityamaraḥ .. anuccaḥ 6 anāyataḥ 7 . iti jaṭādharaḥ .. (yathā, naiṣadhe . 22 . 57 .
     vidhistuṣārartudināni kartaṃ kartaṃ vinirmāti tadantabhinnaiḥ .
     jyotsnīrna cet tatpratimā imā vā kathaṃ kathaṃ tāni ca vāmanāni ..
)

vāmanavrataṃ, klī, (vāmanadevatākaṃ vratam .) śravaṇadvādaśīkartavyo vāmanadevasya vrataviśeṣaḥ . atha śrīvāmanavratavidhiḥ .
     natvā gurumanujñāpya paścānniyamamācaret .
     na hi siddhedgurorbhaktiṃ niyamañca vinā phalam ..
niyamamantraḥ . ekādaśyāṃ nirāhāraḥ sthitvā caivāpare'hani . bhokṣye śrīvāmanānanta śaraṇāgatavatsala .. iti ..
     ekādaśyāṃ rajanyāṃvā dvādaśyāṃ vārcayet prabhum .
     svarṇarūpyamaye pātre tāmravaṃśamaye'pi vā ..
     kuṇḍikāṃ sthāpayet śārśve chatrikāpādukāstathā .
     śubhāñca vaiṇavīṃ yaṣṭimakṣasūtraṃ pavitrakam ..
     puṣpairgandhaiḥ phalairdhūpaiḥ pradīpaiścārcayeddharim .
     nānāvidhaiśca naivedyairbhakṣyabhojyairguḍodanaiḥ ..
     jāgaraṃ niśi kurvīta gītavāditranartanaiḥ .
     evamārādhya deveśaṃ prabhāte vimale sati ..
     ādāvardhyaṃ pradātavyaṃ paścāddevaṃ prapūjayet .
     nārikelena śubhreṇa dadyādarghyañca pūrvavat ..
tatra mantraḥ .
     vāmanāya namastubhyaṃ krāntatribhuvanāya ca .
     gṛhāṇārdhyaṃ mayā dattaṃ vāmanāya namo'stu te ..
vāmanāya arghyaṃ namaḥ .
     matsyaṃ kūrmaṃ varāhañca narasiṃhañca vāmanam .
     rāmaṃ rāmañca kṛṣṇañca kramāt dvau buddhakalkinau ..
     pādayorjānunorguhye nābhyāmurasi kakṣayoḥ .
     bhujayormūrdhni sarvāṅgeṣvarcayedāyudhāni ca ..
     mahāpūjāṃ tataḥ kṛtvā gomahīṃ kāñcanādikam .
     śaktyācāryāya dātavyaṃ brāhmaṇebhyaśca mantrataḥ ..
     brāhmaṇaścāpi mantreṇa pratigṛhṇāti mantravit .
     dadāti mantrato hyeva dātā bhaktisamanvitaḥ ..
tatra dānamantraḥ .
     vāmano buddhido dātā dravyastho vāmanaḥ svayam .
     vāmanaśca pratigrāhī tena me vāmane ratiḥ ..
     vāmanaḥ pratigṛhṇāti vāmano'pi dadāti ca .
     vāmanastārako dbābhyāṃ tenedaṃ vāmane namaḥ ..
iti ..
     evaṃ kṛtvā vidhānena bhojanaṃ pṛṣadājyakam .
     pūrvaṃ dadyādbrāhmaṇebhyaḥ paścādbhuñjīta bandhubhiḥ ..
     yadvāmanapurāṇe ca yadbhaviṣyottare vratam .
     vāmanasyoditaṃ tasyānusārāllikhitaṃ tvidam ..
brahmavaivarte .
     gṛhītvā niyamaṃ prātargatvā nadyośca saṅgame .
     sauvarṇaṃ vāmanaṃ kṛtvā sauvarṇamāṣakeṇa vā ..
     yathāśaktyātha vittasya kumbhopari jagatpatim .
     svarṇapātre sthāpayitvā mantrairetaiśca pūjayet ..
     oṃ vāmanāya namaḥ pādau kaṭiṃ dāmodarāya ca .
     urū śrīpataye guhyaṃ kāmadevāya pūjayet ..
     pūjayejjagatāṃ patyurudaraṃ viśvadhāriṇe .
     hṛdayaṃ yoganāthāya kaṇṭhaṃ śrīpataye namaḥ ..
     mukhañca paṅkajākṣāya śiraḥ sarvātmane namaḥ .
     itthaṃ saṃpūjya vāsobhirācchādya ca jagadgurum .
     dadyāt suśraddhayā cāryaṃ nārikelādibhiḥ phalaiḥ ..
     oṃ namo namaste govinda budha śravaṇasaṃjñaka .
     aghaughasaṅkṣayaṃ kṛtvā pretamokṣaprado bhava ..
ityarghyamantraḥ ..
     chatropānahagodānaṃ dadyādatra kamaṇḍalum .
     viśeṣeṇa dbijāgryāya vāmanaḥ prīyatāmiti ..
     dadhyodanasamāyuktāṃ vāridhānīṃ pradāpayet .
     pūjayitvā jagannāthaṃ vāmanaḥ prīyatāmiti ..
     yathāśaktyā ca dānāni dvijāgryebhyaḥ pradāpayet .
     kuryājjāgaraṇaṃ rātrau gītaśāstrasamanvitam ..
     śraddhayā parayā yukto niśāmanimiṣekṣaṇaḥ .
     prabhāte bhojayedviprān dvādaśyāṃ pāraṇaṃ tataḥ .
     kuryāt svayaṃ śraddhayā tat sarvaṃ saphalatāṃ vrajet ..
tanmāhātmyañca tatraiva .
     evaṃ kṛte tu kāleya vrate'smin vijayādine .
     na durlabhataraṃ kiñcidiha loke'thavā pare ..
     phalamasya vratasyoktaṃ dattvā pitrornarottamaḥ .
     vaṃśoddhārakaro muktiṃ yāti paitryādṛṇādapi ..
     na pāvanataraṃ kiñcidataḥ paramihocyate .
     vijayāvratatulyañca na paraṃ paripaṭhyate ..
bhaviṣyottare ca .
     samāpte tu vrate tasmin yat puṇyaṃ tannibodha me .
     caturyugāni rājendra ! saptasaptatisaṅkhyayā ..
     prāpya viṣṇupuraṃ rājan krīḍate kālamakṣayam .
     ihāgatya bhavedrājā pratipakṣabhayaṅkaraḥ ..
     hastyaśvarathayānānāṃ dātā bhoktā vimatsaraḥ .
     rūpasaubhāgyasampanno dorghāyurnirujo bhavet .
     puttrapauttraiḥ parivṛto jīvecca śaradāṃ śatam ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

vāmanetraṃ, klī, (varṇanyāse vāmaṃ netraṃ spṛśyaṃ yena .) dīrghekāraḥ . yathā --
     īstrimūrtirmahāmāyā lolākṣī vāmalocanam . ityādi varṇābhidhānam .. api ca .
     īśo vaiśvānarasthaḥ śaśadharavilasadbāmanetreṇa yukto bījante dvandvamanyadvigalitacikure kālike ye japanti . iti tantrasāre mahākālaviracitaṃ śyāmāstotram .. (vāmacakṣuśca ..)

vāmalūraḥ, puṃ, (vāmaṃ yathā tathā lunātīti . lū + bāhulakāt rak .) valmīkaḥ . ityamaraḥ . 2 . 1 . 14 .. (yathā, kāśīkhaṇḍe . 22 . 19 .
     jaṭāṭavīkoṭarāntaḥkṛtanīḍāṇḍajāśca ye .
     prarūḍhavāmalūrāṅgāḥ snāyunaddhāsthisañcayāḥ ..
)

vāmalocanā, strī, vāme cāruṇī locane yasyāḥ . strībhedaḥ . ityamaraḥ . 2 . 6 . 3 .. (yathā, hitopadeśe . 2 . 159 .
     nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ .
     nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā ..
)

vāmavedhaśuddhiḥ, strī, (vāme pratikūle yo vedhastadviṣaye śuddhirviśodhanam . yadbā, vāmena viparītena vedhena śuddhiḥ .) svarāśyapekṣayā dbādaśacaturthanavamagṛhastho viruddho'pi candraḥ yadi śukraśanikujajīvārkayuktagṛhāt saptamagṛhe tiṣṭhati tadā narāṇāṃ abhilaṣitaphaladātā bhavati . yadi tu sitaśanikujajīvārkayuktagṛhāt daśamapañcamāṣṭamagṛhe tiṣṭhati tadā narāṇāṃ svarāśyapekṣayā yathāsaṃkhyaṃ aṣṭamapañcamadvitīyagṛhago'pi candraḥ pracuraphaladātā bhavati . yathā --
     sitaśanikujajīvārkāsta indurnarāṇāṃ vyayasukhanavamastho'pīṣṭadātā tathaiṣām .
     khasutanidhanagaścenmṛtyuputtrārthago'pi pracuraśubhaphalaṃ syādvāmavedhena śuddhiḥ ..
vāmavedhatvañca dyūnajanmeti evamatreti vakṣyamāṇavacanābhyāmekārthatvādbodhyam .. * .. atha dakṣiṇavedhavāmavedhakathanam .
     lābhavikramakhaśatruṣu sthitaḥ śobhano nigadito divākaraḥ .
     khecaraiḥ sutatapojalāntyagairvyārkibhiryadi na vidhyate tadā ..
     dyūnajanmaripulābhakhatrigaścandramāḥ śubhaphalapradastadā .
     svātmajāntyamṛtibandhudharmagairvidhyate na vibudhairyadi grahaḥ ..
     vikramāya ripugaḥ śubhaḥ kujaḥ syāttadāntyasutadharmagaiḥ khagaiḥ .
     cenna viddha inasūnurapyasau kintu gharmaghṛṇinā na vidhyate ..
     svāmbuśatrumṛtisvāyagaḥ śubho jñastadā na khalu vidhyate yadā .
     ātmajatrinavakādyanaidhanaprāntyagairvividhubhirnabhaścaraiḥ ..
     svāyadharmatanayadyunasthito nākanāyakapurohitaḥ śubhaḥ .
     rippharandhrakhajalatrigairyadā vidhyate gaganacāribhirnahi ..
     āsutāṣṭamatapovyayāyago viddha āsphu jidaśobhanaḥ smṛtaḥ .
     naidhanāstatanukarmadharmadhīlābhavairisahajasthakhecaraiḥ ..
iti jyotistattvam ..

vāmā, strī, (vamati saundaryaṃ iti . vama + jvalāditvāt aṇ . ṭāp . yadvā, vamati pratikūlamevārthaṃ kathayati . yadvā, vāmaḥ kāmo'styasyā iti arśa ādibhyo'c ityac .) sāmānyā strī . ityamaraḥ . 2 . 6 . 2 .. (yathā, gītagovinde . 1 . 46 .
     śliṣyati kāmapi cumbati kāmapi kāmapi ramayati vāmām .
     paśyati sasmitacāruparāmaparāmanugachati rāmām ..
) durgā . yathā --
     vāmaṃ viruddharūpantu viparītantu gītaye .
     vāmena sukhadā devī vāmā tena matā budhaiḥ ..
iti devīpurāṇe 45 adhyāyaḥ .. api ca .
     bālāntu bālyadākṣiṇyabhāvābhyāmapi pūjayet .
     śmaśānabheravīṃ devīmugratārāṃ tathaiva ca ..
     ucchiṣṭabhairavīṃ caṇḍīṃ tārāṃ tripurabhairavīm .
     etāstu vāmabhāvena yajettripurabhairavīm ..
     sarvatra pitṛdevādau yasmādbhavati dakṣiṇaḥ .
     devī ca dakṣiṇā yasmāttasmāt dākṣiṇyamucyate ..
     yā punaḥ pūjyamānā tu devādīnāntu purbataḥ .
     yajñabhāgaṃ svayaṃ dhatte sā vāmā tu prakīrtitā ..
iti kālikāpurāṇe 77 adhyāyaḥ ..

vāmākṣi, klī, (vāmamakṣi .) vāmacakṣuḥ . (varṇanyāse nyasyaṃ vāmamakṣi yena .) dīrgha īkāraḥ . yathā --
     karpūraṃ madhyamāntyasvaraparirahitaṃ sendu vāmākṣiyuktaṃ bījante mātaretattripuraharabadhu triḥkṛtaṃ ye japanti .. ityādikarpūrākhyastotram ..

vāmākṣī, strī, (vāme manohare akṣiṇī asyāḥ . ṣac . ṅīṣ .) vāmalocanā . iti hemacandraḥ ..

vāmācāraḥ, puṃ, (vāmo viparīto vedaviruddho vā ācāraḥ .) ācāraviśeṣaḥ . yathā --
     pañcatattvaṃ khapuṣpañca pūjayet kulayoṣitam .
     vāmācāro bhavettatra vāmā bhūtvā yajet parām ..
ityācārabhedatantram .. tadācāravatāṃ narakagamanaṃ yathā --
     svadharmarahitā viprā vedānyasevinaḥ sadā .
     bhraṣṭācārāśca vāmāñca te yānti narakaṃ dhruvam ..
iti brahmavaivrarte prakṛtikhaṇḍe 24 adhyāyaḥ .. tatpaśaṃsā yathā --
     catvāro devi vedādyāḥ paśubhāve pratiṣṭhitāḥ .
     vāmādyāstraya ācārā divye vīre pratiṣṭhitāḥ ..
iti nityātantram ..
     sarvebhyaścottamā vedā vedebhyo vaiṣṇavaṃ mahat .
     vaiṣṇavāduttamaṃ śaivaṃ śaivāddakṣiṇamuttamam ..
     dakṣiṇāduttamaṃ vāmaṃ vāmāt siddhāntamuttamam .
     siddhāntāduttamaṃ kaulaṃ kaulāt parataraṃ nahi ..
iti kulārṇavatantre 2 khaṇḍam .. * .. tadācārayuktasya niṣiddhakarmāṇi yathā --
     na dadyāt brāhmaṇo madyaṃ mahādevyai kathañcana .
     vāmakāmo brāhmaṇo hi madyaṃ māṃsaṃ na bhakṣayet ..
tadanukalpo yathā . kulacūḍāmaṇau .
     yatrāsavamavaśyantu brāhmaṇantu viśeṣataḥ .
     tatra guḍārdrakaṃ dadyāt tāmre vā visṛjenmadhu ..
     devyāstu dakṣiṇe bhāge cakrapārśve nivedayet .
     etaddravyantu śūdrasya nānyeṣāntu kadācana ..
     vaiśyasya mākṣikaṃ śuddhaṃ kṣattriyasya tu sājyakam .
     brāhmaṇasya gavāṃ kṣīraṃ tāmre vā visṛjenmadhu .
     nārikelodakaṃ kāṃsye sarveṣāṃ dravyaśodhanam ..
kṣattriyavaiśyayostu gauḍī mādhvī ca dātavyā tatra tayoradhikārāt tadabhāve anukalpavidhānam . tathā ca .
     gokṣīraṃ brāhmaṇo dadyāt dravyamājyañca bāhujaḥ .
     vaiśyaśca mākṣikaṃ dravyaṃ śūdraḥ paiṣṭyādikaṃ punaḥ ..
tena śūdrasya nānukalpaḥ .. * .. kulārṇave .
     jalaṃ kṣīraṃ ghṛtaṃ bhadre madhu maireyamaikṣavam .
     pauṣpaṃ tarubhavaṃ dhānyasambhavaṃ takranirmitam ..
     sahakārabhavaṃ devi trividhaṃ bahubhedakam .
     mādakaṃ dharmasaṃbhedāt varjyamāsīt sulocane ..
     jñānena saṃskṛtantattu mahāpātakanāśanam .
     taddāne pātakābhāvo divyabhāvaviṣayaṃ vā .. * ..
     mākandaphalajaṃ ramyaṃ dravyaṃ sevyaṃ dbijātibhiḥ .
     amādakatvāddeveśi aikṣavaṃ sevyate budhaiḥ ..
etena kṣattriyādibhiramādakaṃ dravyaṃ sevyaṃ mādakasya pāpahetukatvamuktam . bhairavatantre .
     madyaṃ māṃsaṃ vinā vatsa yatkiñcit kulasādhanam .
     śaktyai dattvā tataḥ śeṣaṃ gurave tannivedayet .
     tadanujñāṃ mūrdhni kṛtvā śeṣamātmani yojayet ..
tena kṣattriyādīnāṃ sukhyadāne adhikāraḥ . na pāne . yattu .
     pītvā pītvā punaḥ pītvā patitvā ca mahītale .
     utthāya ca punaḥ pītvā punarjanma na vidyate ..
vattu cayurthāśramiparam .. * .. taddravyakaraṇe jāticintāṃ na kuryāt .
     madirāyāṃ maithune ca jāticintāṃ na kārayet .. eteṣāṃ śodhanasyāvaśyakatvam . tathā ca .
     saṃśodhanamanācarya strīṣu madyeṣu sādhakaḥ .
     ācārya siddhihrāniḥ syāt kruddhā bhavati sundarī ..
madyeṣu mukhyānukalpeṣu .. * .. tathā kulapūjāyāmasyāvaśyakatvam . tathā ca .
     madhu māṃsaṃ vinā devi kulapūjāṃ samācaret .
     janmāntarasahasrasya sukṛtaṃ tasya naśyati .. * ..
atha māṃsādiśodhanam .
     māṃsantu trividhaṃ jñeyaṃ jalakhecarabhūcaram .
     māṃsantu trividhaṃ proktaṃ devatāprītikārakam ..
     matsyañca trividhaṃ devi uttamādhamamadhyamam .
     uttamaṃ trividhaṃ matsyaṃ śālapāṭhīnarohitam ..
     pravīṇaṃ kaṇṭakairhīnaṃ tailāktaṃ valkalairyutam .
     devyāḥ prītikarañcaiva madhyamaṃ taccaturvidham .
     kṣudrāṇi tāni sarvāṇi adhamāni vidurbudhāḥ ..
bhūcaramāṃsañca .
     gomeṣāśvalulāpotthagodhājoṣṭramṛgodbhavam .
     mahāmāṃsāṣṭakaṃ proktaṃ devatāprītikārakam ..
māṃsābhāve anukalpaḥ . samayācāre .
     lavaṇārdrakapiṇyākatilagodhūmamāṣakam .
     laśunañca mahādevi māṃsapratinidhiḥ smṛtaḥ .. * ..
mudrā tu dbividhā . kulārṇave .
     kṛṣaraṃ maṇḍalākāraṃ candrapadmanibhaṃ śubham .
     cāru paṅkamanohāri śarkarādyaiśca pūritam .
     pūjākāle devatāyā mudraiṣā parikīrtitā ..
yāmale .
     bhṛṣṭadhānyādikaṃ yāvat carvaṇīyaṃ prakalpayet .
     teṣāṃ saṃjñā kṛtā mudrā mahāmodapradāyinī ..
teṣāṃ śodhanantu svatantratantre . oṃ pratadviṣṇurityādi māṃsam . tryambakamityādi mīnam . tadbiṣṇorityādi mudrām .. * .. atha śaktiśodhanam . tatra bhāvacūḍāmaṇau .
     adīkṣitakulāsaṅgāt siddhihāniḥ prajāyate .
     tatkathāśravaṇaṃ cet syāt tattalpagamanaṃ yadi .
     sa kulīnaḥ kathaṃ devi pūjayet parameśvarīm ..
śrīkrame . saṃśodhanamanācaryeti . kaulikatantre .
     abhiṣekādbhavecchuddhirmantrasyoccārabindubhiḥ .
     balādvā yatnato vāpi abhiṣekaṃ samācaret ..
abhiṣekamantrastu .
     ādau vāṇīṃ samuccārya tripurāyai samuddharet .
     namaḥśabdaṃ samuccārya imāṃ śaktiṃ tato vadet ..
     pavitrīkuru śabdānte mama siddhiṃ kuru priye .
     vahnijāyāṃ samuccārya śuddhimantraḥ sureśvari .
     tasyāḥ karṇe'bhedabuddhyā māyābījaṃ samuddharet ..
iti śaktiśodhanam .. * .. tataḥ śodhitadravyamardhye kṣipet . śrīkrame ardhyavidhau .
     pūrbaśodhitadravyantu guptainaiva ca saṃkṣipet .. svatantratantre .
     ādyadravyamarghyapātre niḥkṣipya prayataḥ sudhīḥ .
     kuṇḍagolodbhavaṃ dravyaṃ svayambhukusumaṃ tathā .
     ardhyaṃ dattvā maheśāni sarvasiddhīśvaro bhavet ..
     surayā cārghyadānena yoginīnāṃ bhavet priyaḥ .
     mahāyogī bhaveddevi pīṭhaprakṣālitairjalaiḥ ..
bhairavatantre .
     pañcamāt tu paraṃ nāsti śāktānāṃ sukhamokṣayoḥ .
     kevalaiḥ pañcamairvāpi siddho bhavati sādhakaḥ ..
tena pañcamakāreṇa pūjā kartavyā . iti tantrasāraḥ ..

vāmāpīḍanaḥ, puṃ, pīluvṛkṣaḥ . iti śabdacandrikā ..

vāmikā, strī, (vāmā + svārthe kan . ṭāpi ata itvam .) caṇḍikā . yathā --
     bahvyastu caṇḍikā devyā vāmikā mūrtayaḥ smṛtāḥ .
     lakṣmyāstu vāmikā mūrtiruktā dahanabhairavī ..
     nāgnidāhaṃ puragrāmamandireṣu karotyalam .
     apūjitā mahālakṣmīrdehalyāṃ tāstu pūjayet ..
     vāgbhairavī sarasvatyā vāmikā mūrtirīritā .
     tasyā mantraṃ purā proktaṃ śuklavarṇā tu sā smṛtā ..
iti kālikāpurāṇe 77 adhyāyaḥ ..

vāmilaḥ, tri, (vāma + ilac .) dāmbhikaḥ . vāmaḥ . iti medinī . le, 131 ..

vāmī, strī, śṛgālī . baḍavā . (yathā, raghau . 5 . 32 .
     athoṣṭravāmīśatavāhitārthaṃ prajeśvaraṃ prītamanā maharṣiḥ ..) rāsabhī . karabhī . iti medinī . me, 30 ..

vāmorūḥ, strī, vāmau sundarau ūrū yasyāḥ .
     (saṃhitaśaphalakṣaṇavāmādeśca . 4 . 1 . 70 . iti ūṅ .) nārīviśeṣaḥ . iti mugdhabodhavyākaraṇam .. (yathā, māghe . 8 . 24 .
     trasyantī calaśapharīvighaṭṭitorūrvāmorūratiśayamāpa vibhramasya .
     kṣubhyanti prasabhamaho vināpi hetorlīlābhiḥ kimu sati kāraṇe taruṇyaḥ ..
)

vāyakaḥ, puṃ, (vayatīti . ve + ṇvul .) samūhaḥ . iti śabdacandrikā .. (tantravāyaḥ . yathā, bhāgavate . 5 . 26 . 36 .
     yatra ha vittagrahaṃ pāpapuruṣaṃ dharmarājapuruṣā vāyakā iva sarvato'ṅgeṣu sūtraiḥ parivayanti ..)

vāyadaṇḍaḥ, puṃ, (vāyasya daṇḍaḥ . yadvā, vāyate'neneti vāyaḥ . vāya eva daṇḍa iti karmadhārayaḥ .) vāpadaṇḍaḥ . iti bharatadvirūpakoṣaḥ ..

vāyanaṃ, klī, piṣṭakaviśeṣaḥ . tatparyāyaḥ . vratopāyanam 2 . praheṇakam 3 . iti trikāṇḍaśeṣaḥ ..

vāyavī, strī, (vāyoriyamiti . vāyu + aṇ . ṅīp .) uttarapaścimadik . iti jaṭādharaḥ .. (kārtikeyasyānucaramātṛgaṇabhedaḥ . yathā, mahābhārate . 9 . 46 . 37 .
     vāyavyaścātha kaumāryo brāhmyaśca bharatarṣabha ! .
     vaiṣṇavyaśca tathā sauryo vārāhyaśca mahābalāḥ ..
)

vāyavyaṃ, tri, (vāyurdevatāsyeti . vāyu + vāyvṛtupitruṣaso yat . 4 . 2 . 31 . iti yat .) vāyusambandhidigādi . yathā . vilvayugmamupakramya gavākṣatantre .
     vāyavyasthaṃ nairṛtasthaṃ na gṛhṇīyāt kadācana .. iti tithyāditattvam .. (vāyudevatākapaśuhavirādi . yathā, ṛgvede . 10 . 90 . 8 .
     tasmādyajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam .
     paśūntāṃścakre vāyavyānāraṇyān grāmāśca ye ..
vāyavyān vāyudevatākān . iti tadbhāṣye sāyaṇaḥ .. * .. klī, ṣaṭśatādhikacaturviṃśatisahasraślokātmakavāyunāmakamahāpurāṇam . yathā, devībhāgavate . 1 . 3 . 7 .
     ayutaṃ vāmanākhyañca vāyavyaṃ ṣaṭśatāni ca .
     caturviṃśatiḥ saṃkhyātaḥ sahasrāṇi tu śaunaka ! ..
astraviśeṣaḥ . yathā, mahābhārate . 1 . 136 . 19 .
     āgneyenāsṛjadvahniṃ vāruṇenāsṛjat payaḥ .
     vāyavyenāsṛjadvāyuṃ pārjanyenāsṛjadghanān ..
)

vāyasaḥ, puṃ, (vayate iti . vaya gatau . vayaśca . uṇā° 3 . 120 . iti asac . saca ṇit .) aguruvṛkṣaḥ . śrīvāsaḥ . kākaḥ . iti medinī . se, 38 .. (yathā, mahābhārate . 3 . 270 . 31 .
     śvagṛghrakaṅkakākolabhāsagomāyuvāyasāḥ .
     atṛpyaṃstatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ ..
) asyotpattiryathā --
     aruṇasya bhāryā śyenī vīryavantau mahābalau .
     sampātiśca jaṭāyuśca prabhūtau pakṣisattamau .
     sampātirjanayan gṛdhrān kākāḥ puttrā jaṭāyuṣaḥ ..
iti vahnipurāṇe vārāhaprādurbhāvaḥ .. * .. asya ekākṣināśakāraṇaṃ yathā -- mārkaṇḍeya uvāca .
     gate tu bharate tasmin rāmaḥ kamalalocanaḥ .
     lakṣmaṇena saha bhrātrā bhāryayā sītayā saha .
     śākamūlaphalāhāro vicacāra mahāvane ..
     ekadā lakṣmaṇamṛte rāmadevaḥ pratāpavān .
     citrakūṭe vane deśe vaidehyā saṅgamāśritaḥ ..
     suṣvāpa sumuhūrtañca tataḥ kāko durātmavān .
     sītābhimukhamabhyetya vidadāra stanāntaram .
     vidārya vṛkṣamāruhya sthito'sau vāyasādhamaḥ ..
     tataḥ prabuddho rāmo'sau dṛṣṭvā raktaṃ stanāntaram .
     śokāviṣṭāntu sītāṃ tāmuvāca kamalekṣaṇaḥ ..
     kimidaṃ stanāntare bhadre tava raktasya kāraṇam .
     ityuktā sā ca taṃ prāha bhartāraṃ vinayānvitā ..
     paśya rājendra vṛkṣāgre vāyasaṃ duṣṭaceṣṭitam .
     yenaitacca kṛtaṃ karma supte tvayi mahāmate ..
     rāmo'pi dṛṣṭvā taṃ kākaṃ tasmin krodhamathākarot .
     aiṣikāstraṃ samādāya brahmāstreṇābhimantritam ..
     kākamuddiśya cikṣepa so'vadhāvadbhayānvitaḥ ..
     sa tvindrasya suto rājan indralokaṃ viveśa ha .
     rāmāstraṃ prajvalaṃ dīptaṃ tasyānupraviveśa vai ..
     viditārthaśca devendro devaiḥ sarvaiḥ samanvitaḥ .
     niṣkrāmayacca taṃ duṣṭaṃ rāghavasyāpakāriṇam ..
     tato'sau sarvadevaistu devalokādbahiṣkṛtaḥ .
     punaḥ so'bhyetya rāmañca rājānaṃ śaraṇaṃ gataḥ ..
     trāhi rāma mahābāho ajñānādapakāriṇam .
     iti bruvantaṃ sa prāha rāmaḥ kamalalocanaḥ ..
     amoghāya mamāstrāya akṣi ekaṃ prayaccha me .
     tato jīvasi duṣṭātman me'parādho mahān kṛtaḥ ..
     ityukto'sau svakaṃ netramekamastrāya dattavān .
     astrañca netramekantu bhasmīkṛtya śamaṃ yayau ..
     tataḥ prabhṛti sarveṣāṃ kākānāmekanetratā .
     cakṣuṣaikena paśyanti hetunānena pārthiva ! ..
iti narasiṃhapurāṇe 43 adhyāyaḥ .. (vāyasasambandhini, tri . yathā, mahābhārate . 12 . 82 . 7 -- 8 .
     sa kākaṃ pañjare baddhā viṣayaṃ kṣemadarśinaḥ .
     sarvaṃ paryacaradyuktaḥ pravṛttyarthī punaḥ punaḥ ..
     adhīdhvaṃ vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ .
     anāgatamatītañca yacca saṃprati vartate ..
)

vāyasādanī, strī, (vāyasena adyate iti . ada + karmaṇi lyuṭ + ṅīp .) mahājyotiṣmatī . kākatuṇḍī . iti rājanirghaṇṭaḥ ..

vāyasārātiḥ, puṃ, (vāyasasya arātiḥ .) pecakaḥ . ityamaraḥ . 2 . 5 . 15 ..

vāyasāhvā, strī, (vāyasasya āhvā nāma yasyāḥ .) kākanāmā . kākamācī . iti rājanirghaṇṭaḥ ..

[Page 4,341c]
vāyasī, strī, (vāyasānāmiyamiti tatpriyatvāt . vāyasa + aṇ . ṅīṣ .) kākoḍumbarikā . kākamācī . iti medinī . se, 38 .. mahājyotiṣmatī .. kākanāmā . kākatuṇḍī . iti rājanirghaṇṭaḥ ..

vāyasekṣuḥ, puṃ, (vāyasānāmikṣuriva priyatvāt . .) kāśaḥ . iti rājanirghaṇṭaḥ ..

vāyasolikā, strī, (vāyasolī + svārthe kan .) kākolī . iti śabdaratnāvalī ..

vāyasolī, strī, (vāyasān olaṇḍayatīti .. olaḍi utkṣepe + aneṣvapi dṛśyate . iti ḍaḥ . śakandhvāditvāt asya lopaḥ .) kākolī . ityamaraḥ . 2 . 4 . 144 ..

vāyuḥ, puṃ, (vātīti . vāgatigandhanayoḥ + kṛvāpājimisvadisādhyaśūbhya uṇ . uṇā° 1 . 1 . iti uṇ . āto yukciṇkṛtoḥ . 7 . 3 . 33 . iti yuk .) uttarapaścimakoṇādhipatiḥ . vāti yaḥ . vātāsa iti bhāṣā . sa ca pañcabhūtāntargatabhūtaviśeṣaḥ . tadviśeṣavivaraṇaṃ yathā . vāyavaḥ prāṇāpānavyānodānasamānāḥ .. prāṇo nāma prāggamanavān nāsāgrasthānavartī . apāno nāma avāggamanavān pāyvādisthānavartī . vyāno nāma viśvaggamanavānakhilaśarīravartī . udānaḥ kaṇṭhasthānīya ūrdhvagamanavānutkramaṇavāyuḥ . samānaḥ śarīramadhyagatāśitapītānnādisamīkaraṇakaraḥ . samīkaraṇantu paripākakaraṇaṃ rasarudhiraśukrapurīṣādikaraṇam .. kecittu nāgakūrmakṛkaradevadattadhanañjayākhyāḥ pañcānye vāyavaḥ santītyāhuḥ . natra nāgaḥ udgiraṇakaraḥ . kūrmaḥ nimīlanādikaraḥ . kṛkaraḥ kṣudhākaraḥ . devadattaḥ jṛmbhaṇakaraḥ . dhanañjayaḥ poṣaṇakaraḥ . eteṣāṃ prāṇādiṣvantarbhāvāt prāṇādayaḥ pañcaiveti kecit .. idaṃ prāṇādipañcakaṃ ākāśādigatarajo'ṃśebhyo militebhya utpadyate . idaṃ prāṇādipañcakaṃ karmendriyasahitaṃ sat prāṇamayakośo bhavati . asya kriyātmakatvena rajo'śakāryatvam . eteṣu kośeṣu madhye vijñānamayo jñānaśaktimān kartṛrūpaḥ . manomaya icchāśaktimān karaṇarūpaḥ . prāṇamayaḥ kriyāśaktimān kāryarūpaḥ . iti vedāntasāraḥ .. tatparyāyaḥ . śvasanaḥ 3 sparśanaḥ 3 mātariśvā 4 sadāgatiḥ 5 pṛṣadaśvaḥ 6 gandhavahaḥ 7 gandhavāhaḥ 8 anilaḥ 9 āśugaḥ 10 samīraḥ 11 mārutaḥ 12 marut 13 jagatprāṇaḥ 14 samīraṇaḥ 15 nabhasvān 16 vātaḥ 17 pavanaḥ 18 pavamānaḥ 19 prabhañjanaḥ 20 . ityamaraḥ .. ajagatprāṇaḥ 21 khaśvāsaḥ 22 vāhaḥ 23 dhūlidhvajaḥ 24 phaṇipriyaḥ 25 vātiḥ 26 nabhaḥprāṇaḥ 27 bhogikāntaḥ 28 svakampanaḥ 29 akṣatiḥ 30 kampalakṣmā 31 śasīniḥ 32 āvakaḥ 33 hariḥ 34 . iti śabdaratnāvalī .. vāsaḥ 35 sukhāśaḥ 36 mṛgavāhanaḥ 27 sāraḥ 38 cañcalaḥ 39 vihagaḥ 40 prakampanaḥ 41 nabhaḥsvaraḥ 42 niśvāsakaḥ 43 stanūnaḥ 44 pṛṣatāṃpatiḥ . iti jaṭādharaḥ .. * .. sa ca sṛṣṭikāle ākāśājjātaḥ . yathā . tasmādbā etasmādātmana ākāśaḥ saṃbhūta ākāśādvāyuḥ . ityādi taittirīyaśrutiḥ .. * .. ūnapañcādaśadbāyuraditeḥ puttrāḥ . te sarve aprajāḥ . indreṇa devatvaṃ prāpitāḥ . śarīrāntarbāhyabhedena daśadhā . yathā . prāṇaḥ 1 . tasya karma vahirgamanam . apānaḥ 2 . tasya karma adhogamanam . vyānaḥ 3 . tasya karma ākuñcanaprasāraṇādi . samānaḥ 4 . tasya karma aśitapītādīnāṃ samaṃ nayanam . udānaḥ 5 . tasya karma ūrdhvanayanam .
     udgāre nāga 6 ākhyātaḥ kūrma 7 unmīlane smṛtaḥ .
     kṛkaraḥ 8 kṣutkaro jñeyo devadatto 9 vijṛmbhaṇe .
     na jahāti mṛtañcāpi sarvavyāpī dhanañjayaḥ 10 ..
iti bhāgavataṭīkāyāṃ śrīdharasvāmī .. * .. anyacca .
     dvitīyaṃ māruto bhūtaṃ tvagadhyātmañca viśrutā .
     sparṣṭavyamadhibhūtañca vidyuttatrādhidaivatam ..
iti mahābhārate āśvamedhikaparva .. tasya guṇāḥ . yathā --
     vāyoraniyamasparśo vādasthānaṃ svatantratā .
     balaṃ śaighrañca mokṣaśca karma ceṣṭātmatā bhavaḥ ..
iti mahābhārate mokṣadharmaḥ .. * .. aniyamasparśaḥ . anuṣṇāśītasparśaḥ 1 . vādasthānam . vāgindriyagolakāni 2 . svatantratā . gamanādau 3 . balam 4 . śaighram 5 . mokṣaḥ sūtrādeḥ 6 . karma . utkṣepaṇādi 7 . ceṣṭā śvāsapraśvāsādi 8 . ātmatā prāṇarūpeṇa cidvādhitvam 9 . bhavaḥ . janmamaraṇe 10 . iti taṭṭīkā .. * .. nyāyamate asya guṇādiryathā --
     apākajānuṣṇāśītasparśastu pavane mataḥ .
     tiryaggamanavāneṣa jñeyaḥ sparśādiliṅgakaḥ ..
     pūrbavannityatādyuktaṃ dehavyāpi tvagindriyam .
     prāṇāṃdistu mahāvāyuparyantaviṣayo mataḥ ..
iti bhāṣāparicchedaḥ .. vāyuṃ nirūpayati apākaja iti . anuṣṇāśītasparśasya pṛthivyāmapi sattvāt apākaja iti . apākajasparśasya jalādāvapi sattvāt uktamanuṣṇāśīta iti . etena vāyorvijātīyasparśo darśitaḥ . tajjanakatāvacchedakaṃ vāyutvamiti bhāvaḥ . eṣa vāyuḥ sparśādiliṅgakaḥ . vāyurhi sparśaśabdadhṛtikampairanumīyate . vijātīyasparśena vilakṣaṇaśabdena tṛṇādīnāṃ dhṛtyā śākhādīnāṃ kampanena ca vāyoranumānāt . tathā ca vāyurna pratyakṣastathāgre vakṣyate . vāyurnityo'nityo vā paramāṇurūpo nityastadanyo'nityaḥ samavetaśca . so'pi trividhaḥ śarīreniyaviṣayabhedāt . atra śarīramayonijaṃ piśācādīnām . dehavyāpīti . śarīravyāpakaṃ syarśagrāhakamindriyaṃ tvak . tacca vāyavīyaṃ rūpādiṣu madhye sparśasyaiva vyañjakatvāt . aṅgasaṃsargisalilaśaityavyañjakavyajanavātavat . viṣayaṃ darśayati prāṇādiriti . yadyapyanityo vāyuaturvidhaḥ tasya cāturvidhyaṃ prāṇādinā ityuktamākare . tathāpi saṃhepāt atraṃ traividhyamuktaṃ prāṇastveka eva hṛdādinānāsthānavaśāt mukhanirgamādinānākriyāvaśācca nānāsaṃjñāṃ labhate ityarthaḥ . iti siddhāntamuktāvalī .. * .. asyotpattiryathā -- pulastya uvāca .
     praviśya jaṭharaṃ śuddho daityamātuḥ purandaraḥ .
     dadarśordhvamukhaṃ bālaṃ kaṭinyastakaraṃ mahat ..
     tenaiva garbhaṃ ditijaṃ vajreṇa śataparvaṇā .
     ciccheda saptadhā brahman sa ruroda suvisvaram ..
     śakro'pi prāha mā mūḍha rudasveti saghargharam .
     ityevamuktvā caikaikaṃ bhūyaściccheda saptadhā ..
     te jātā maruto nāma devā dityāḥ śatakratoḥ .
     māturevāpacāreṇa balavīryapuraskṛtāḥ ..
iti vāmane 68 adhyāyaḥ ..
     yadamī bhavatā proktā maruto ditisambhavāḥ .
     tat kena pūrbamāsan vai marunmārgeṇa kathyatām ..
     pulastya uvāca .
     śrūyatāṃ pūrbamarutāmutpattiṃ kathayāmi te .
     svāyambhuvaṃ samārabhya yāvanmanvantaraṃ tvidam ..
     svāyambhuvasya puttro'bhūnmanornāma priyavrataḥ .
     tasyāsīt savano nāma puttrastrailokyapūjitaḥ ..
     svamutpapātātha sa kāmacārī samaṃ mahiṣyā vasumānaputtryā .
     rarāma tanvyā saha kāmacārī tato'mbarāt prācyavatāsya śukram ..
     patibhiḥ samanujñātāḥ papuḥ puṣkarasaṃsthitam .
     taṃ śukraṃ pārthivendrasya manyamānāstadāmṛtam ..
     pītamātreṇa śukreṇa pārthivendrodbhavena ca .
     brahmatejovihīnāstā jātāḥ patnyastapasvinām ..
     suṣuvuḥ sapta tanayāṃste rudanto'tha bhairavam .
     teṣāṃ ruditaśabdena sarvamāpūritaṃ jagat ..
     athājagāma bhagavān brahmalokāt pitāmahaḥ .
     samabhyetyābravīdvālān mā rudadhvaṃ mahābalāḥ ..
     maruto nāma yūyaṃ vai bhaviṣyadhvaṃ viyaścarāḥ .
     ityevamuktā deveśo brahmā lokapitāmahaḥ ..
     tānādāya viyañcārī mārutānādideśa ha .
     te cāsan marutaścādyā manoḥ svāyambhuvāntare .. * ..
     svārociṣe tu maruto vakṣyāmi śṛṇu nārada .
     svārociṣasya puttraśca śrīmānāsīt kratudhvajaḥ ..
     tasya puttrā bhavan sapta saptārciḥpra timā mune ! .
     tapo'rthaṃ te gatāḥ śailaṃ mahāmeruṃ nabhaścarāḥ ..
     ārādhayanto brahmāṇaṃ padamaindramathepsavaḥ .
     tato vipaścinnāmātha sahasākṣo bhayāturaḥ .
     pṛtanāmapsaromukhyāṃ prāha nārada vākyavit ..
     yathā hi tapaso vighnaṃ teṣāṃ bhavati sundari ! .
     tathā kuruṣva mā teṣāṃ siddhirbhavatu vai yathā ..
     ityevamukvā śakreṇa pṛtanā rūpaśālinī .
     tatrājagāma tvaritā yatra tapyanti te tapaḥ ..
     āśramasyāvidūre tu nadī mandīdavāhinī .
     tasyāṃ snātuṃ samāyātāḥ sarva eva sahodarāḥ ..
     sā tu snātuṃ sucārvaṅgī tvavatīrṇā mahānadīm .
     dadṛśuste nṛpāḥ snātuṃ tataścukṣubhire mune ..
     teṣāñca prācyavat śukraṃ tat papau jalacāriṇī .
     śaṅkhinī grāhamukhyasya mahāśaṅkhakhya vallabhā .
     te vai vinaṣṭatapaso jagmū rājyantu paitṛkam ..
     aho bahutithe kāle sā grāhī śaṅkharūpiṇī .
     samuddhṛtā mahājālairmatsyabandhena māninī ..
     sa tāṃ dṛṣṭvā mahāśaṅkhīṃ sthalasthāṃ matsyajīvanaḥ .
     vivedayāmāsa tadā kratudhvajasuteṣu vai ..
     tathābhyetya mahātmāno yogino yogadhāriṇaḥ nītvā svamandiraṃ sarve puravāpyāṃ samutsṛjan ..
     tataḥ kramācchaṅkhinī sā suṣuve sapta vai śiśūn .
     jātamātreṣu puttreṣu mokṣabhāvamagāśca sā ..
     amātṛpitṛkā bālā jalamadhyavicāriṇaḥ .
     stanyārthino vai rurudurathābhyāgāt pitāmahaḥ ..
     mā rudadhvamiti prāha māruto nāma puttrakāḥ .
     yūyaṃ devā bhaviṣyadhvaṃ vāyavo'mbaracāriṇaḥ ..
     ityevamuktvāthādāya sarvāṃstān daivatān prati .
     niyojya ca marunmārge vairājabhavanaṃ gataḥ ..
     evamāsaṃśca maruto manoḥ svārociṣāntare .. * ..
     auttame maruto ye ca tān śṛṇuṣva tapodhana .
     auttamasyānvavāye ca rājāsīnniṣadhādhipaḥ .
     vapuṣmāniti vikhyāto vapuṣā bhāskaropamaḥ ..
     tasya puttro gaṇaśreṣṭho jyotiṣmān dhārmiko'bhavat .
     sa puttrārthī tapastepe nadīṃ mandākinīmanu ..
     tasya bhāryā ca suśroṇī devācāryasutā śubhā .
     tapaścaraṇayuktasya babhūva paricārikā ..
     tejoyuktā sucārvaṅgī dṛṣṭā saptarṣibhirvane .
     tāṃ tathā cārusarvāṅgīṃ dṛṣṭvātha tapasā kṛśām ..
     papracchastapaso hetuntasyāstadbhartureva ca .
     sābravīttanayārthāya āvābhyāṃ vai tapaḥkriyā ..
     te cāsyai varadā brahman jātāḥ sapta mahaṣayaḥ ..
     vrajadhvaṃ tanayāḥ sapta bhaviṣyanti na saṃśayaḥ .
     yuvayorguṇasaṃyuktā maharṣīṇāṃ prasādataḥ .
     ityevamuktvā jagmuste sarva eva maharṣayaḥ .
     so'pi rājarṣiragamat sabhāryo nagaraṃ nijam ..
     tato bahutithe kāle sā rājño mahiṣī priyā .
     avāpa garbhaṃ tanvaṅgī tasmānnṛpatisattamāt ..
     gurviṇyāmatha bhāryāyāṃ mamārāsau narādhipaḥ .
     sā cāpyāroḍhumicchantī bhartāraṃ vai pativratā ..
     nivāritā tadāmātyairna tathāpi vyatiṣṭhata .
     tasyāmāliṅgya bhartāraṃ citāyāmāruhacca sā ..
     tato'gnimadhyāt salile māṃsapeśyapatanmune .
     sāmbhasā sukhaśītena saṃsiktā saptadhābhavat .
     te'jāyantātha maruta auttamasyāntare manoḥ .. * ..
     tāmasasyāntare ye ca maruto'pyabhavan purā .
     tānahaṃ kīrtayiṣyāmi gītanṛtyakalipriya ! ..
     tāmasasya manoḥ puttra ṛtadhvaja iti śrutaḥ .
     sa puttrārthī juhāvāgnau svamāṃsaṃ rudhiraṃ tathā ..
     asthīni roma keśāṃśca snāyu majjā yakṛdvraṇam .
     śukraṃ ca vitraso rājā sutārthī ceti naḥ śrutam ..
     saptārcirmathyācca tataḥ śukrapātādanantaram .
     mā me kṣipasvetyasarat śabdaḥ so'pi nṛpo mṛtaḥ ..
     tatastasmāddhutavahāt sapta tattejasopamāḥ .
     śiśavaḥ samajāyanta te rudantaśca tanmune ..
     teṣāntu dhvanimākarṇya bhagavān padmasambhavaḥ .
     samāgamya nivāryātha sa cakre marutaḥ sutān ..
     te tvāsanmaruto brahmaṃstāmase devatāgaṇāḥ . * .
     ye'bhavanraivate tāṃśca śṛṇuṣva tvaṃ tapodhana ..
     revatasyānvavāye tu rājāsīdripujidbalī .
     ripujinnāma sa khyāto na tasyāsīt sutaḥ kila ..
     sa samārādhya tapasā bhāskaraṃ tejasāṃ nidhim .
     avāpa kanyāṃ suratiṃ tāṃ pragṛhya gṛhaṃ yayau ..
     tasyāṃ pitṛgṛhe brahman vasatyāñca pitā mṛtaḥ .
     sāpi duḥkhaparītāṅgī svāṃ tanuṃ tyaktumudyatā ..
     tatastāṃ vārayāmāsurṛṣayaḥ sapta mānasāḥ .
     tasvāmāsaktacittāstu sarva eva tapodhanāḥ ..
     apārayantī tadduḥkhaṃ prajvālyāgniṃ viveśa ha .
     te cāpaśyanta ṛṣayastaccittābhāvitāstathā ..
     tāṃ mṛtāṃ ṛṣayo dṛṣṭvā kaṣṭaṃ kaṣṭeti vādinaḥ .
     prajagmurjvalanāccāpi saptājāyanta dārakāḥ ..
     te ca mātrā vinā bhūtā rurudustān pitāmahaḥ .
     nivārayitvā kṛtavān lokanātho marudgaṇān ..
     revatasyāntare jātā maruto'mī tapodhana . * .
     śṛkhuṣva kīrtayiṣyāmi cākṣuṣasyāntare manoḥ ..
     āsīnmāṅkīti vikhyāto tapasvī satyavāk śuciḥ .
     sapta sārasvate tīrthe so'tapyata mahattapaḥ ..
     vighnārthaṃ tasya tapaso devāḥ saṃprerayan vadhūm .
     sā cābhyetya nadītīraṃ kṣobhayāmāsa bhāvinī ..
     tato'sya prācyavacchukraṃ sapta sārasvate jale .
     tāṃ cevāpyaśapanmūḍhāṃ munirmāṅkaniko badhūm ..
     gacchālajjeti muḍhe tvaṃ pāpasyāsya phalaṃ mahat .
     vidhvaṃsayiṣyati hayo bhavatīṃ yajñasaṃsadi ..
     evaṃ śaptvā ṛṣiḥ śrīmān jagāmātha svamāśrayam .
     sarasvatībhyaḥ saptabhyaḥ sapta vai maruto'bhavan ..
     ete tavoktā marutaḥ purā yathā jātā viyadvyāptikarā maharṣe .
     yeṣāṃ śrute janmani pāpahānirbhavecca dharmābhyudayo mahān vai ..
iti vāmane marutotpattirnāma 69 adhyāyaḥ .. * .. anyacca .
     ataḥ paraṃ pravakṣyāmi maruto'gnīn pitṝn grahān .
     prāvāho nivahaścaiva udvahaḥ saṃvahastathā ..
     vivahaḥ pravahaścaiva parivāhastathaiva ca .
     antarīkṣe ca bāhye te pṛthaṅmārgavicāriṇaḥ ..
     mahendrapravibhaktāṅgā marutaḥ sapta kīrtitāḥ . * .
     sūryāgniśca śucirnāmā vaidyutaḥ pāvakaḥ smṛtaḥ ..
     nirmathya pacamāno'gnistrayaḥ proktā ime'gnayaḥ .
     agnīnāṃ puttrapauttrāśca catvāriṃśannavaiva tu .
     marutāmapi sarveṣāṃ vijñeyāḥ sapta saptakāḥ ..
iti devīpurāṇe kālavyavasthānāmādhyāyaḥ .. * .. ūnapañcāśadvāyunāmāni yathā --
     ekajyotiśca dvirjyotistrijyotijyotireva ca .
     ekaśakro dviśakraśca triśakraśca mahābalaḥ ..
     indraśca gatyadṛśyaśca tataḥ patisakṛtparaḥ .
     mitaśca saṃmitaścaiva mumitaśca mahābalaḥ ..
     ṛtajit satyajiccaiva suṣeṇaḥ senajittathā .
     antimitro'namitraśca purumitro'parājitaḥ ..
     ṛtaśca ṛtavāhaśca dhartā ca dharuṇo dhruvaḥ .
     vidhāraṇo nāma tathā devadevo mahābalaḥ ..
     īdṛkṣaścāpyadṛkṣaśca ete daśa mitāśinaḥ .
     vratinaḥ prasadṛkṣaśca sabharaśca mahāyaśāḥ ..
     dhātā durgo dhitirbhīmastvabhiyuktastvapāt sahaḥ .
     ghutirghapuranāyyo'tha vāsaḥ kāmo jayo virāṭ .
     ityekonāśca pañcāśanmarutaḥ pūrvasaṃbhavāḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. vāyorvikāraheturyathā --
     vyāyāmādapatarpaṇāt prapatanādbhaṅgāt kṣayājjāgarāt vegānāñca vidhāraṇādatiśucaḥ śaityādatitrāsataḥ .
     rūkṣakṣārakaṣāyatiktakaṭukairebhiḥ prakopaṃ vrajet vāyurvāridharāmame pariṇate cānne'parāhṇe'pi ca .. * ..
tasya lakṣaṇam .
     ādhmānastambharaukṣyasphuṭanavimathanakṣobhakampapratodāḥ kaṇṭhadhvaṃsāvasādo śramakavilapanaṃ sraṃsaśūlaprabhedāḥ .
     pāruṣyaṃ karṇanādo viṣayapariṇatibhraṃśadṛṣṭipramohā vispandodvaṭṭanādiglapanamanaśanaṃ tāḍanaṃ pīḍanañca ..
     nāmonnāmau viṣādo bhramapariṣadanaṃ jṛmbhaṇaṃ romaharṣo vikṣepākṣepaśoṣagrahaṇaśuṣiratā chedanaṃ veṣṭanañca .
     varṇaḥ śyāvo'ruṇo vā tṛḍapi ca mahatī svāpaviśleṣasaṅgā vidyāt karmāṇyamūni prakupitapavanaḥ syāt kaṣāyo rasaśca .. * ..
anyacca .
     vadanavirasatā syādvarcasaḥ karkaśatvaṃ bhavati vapuṣi kārśyaṃ rātrinidrānivṛttiḥ .
     tvaci ca paruṣatā syāt syācca vaiṣamyamagneriti pavanavikāre lakṣaṇaṃ proktametat .. * ..
tasya praśamatākāraṇam . yathā --
     rūkṣaśīto laghuḥ sūkṣmaścalo'tha viśadaḥ kharaḥ .
     viparītaguṇairdravyairmārutaḥ saṃpraśāmyati ..
     snigdhoṣṇasthiravṛṣyabalyalavaṇasvādvamlatailātapasnānābhyañjanavastimāṃsamadirāsaṃvāhanonmardanaiḥ .
     snigdhasvedanirūhaṇopaśamanaḥ snehopanāhādikaṃ pānāhāravihārabheṣajamidaṃ vātaṃ praśāntaṃ nayet .. * ..
ṛtubhedena vihārādinā ca tasya cayaprakopapraśamanāni yathā --
     grīṣme sañcīyate vāyuḥ prāvṛṭkāle prakupyati .
     prāyeṇopaśamaṃ yāti svayameva samīraṇaḥ ..
     śaratkāle vasante ca pittaṃ prāvṛḍṛtau kaphaḥ .
     cayakopaśamāndoṣā vihārāhārasevanaiḥ .
     samānairyāntyakāle'pi viparītairviparyayaḥ .. * ..
sa ca prāṇādibhedena pañcavidhaḥ . yathā --
     pittaṃ paṅgu kaphaḥ paṅguḥ paṅgavo maladhātavaḥ .
     vāyunā yatra nīyante tatra varṣanti meghavat ..
     vāyurāyurbalaṃ vāyurvāyurdhātā śarīriṇām .
     vāyurviśvamidaṃ sarvaṃ prabhurvāyuḥ prakīrtitaḥ ..
     vāhyamaṇḍalacakreṣu yathā rājā praśasyate .
     tathā śarīramadhye'pi vāyurekaḥ paro vibhuḥ ..
     vāyuḥ prāṇādibhedena saca pañcavidhaḥ smṛtaḥ .
     hṛdi prāṇo gude'pānaḥ samāno nābhimadhyagaḥ ..
     udānaḥ kaṇṭhadeśe tu vyānaḥ sarvaśarīragaḥ .
     yo'nilo raktasañcārī sa prāṇo nāma dehadhṛk ..
     so'nnaṃ praveśayatyantaḥ prāṇāṃścaivāvalambate .
     kupitaḥ kurute rogān hikkādhmānādikānapi ..
     udāno nāma yastūrdhvamupaiti pavanottamaḥ .
     tena bhāṣitagītādiviśeṣo'pi pravartate ..
     ūrdhvajatrūgatān rogān karoti kupitaśca saḥ .
     āmapakvāśayacaraḥ samāno'gnisahāyavān ..
     annaṃ pacati tajjāṃśca vikārān vivinakti saḥ .
     gulmāgnisādātīsārān kupitañca karoti saḥ ..
     pakkāśayastho'pānastu kāle karṣati cāpyadhaḥ .
     vātamūtrapurīṣāṇi śukragarbhārtavāni ca ..
     kruddhaśca kurute rogān ghorān vastigudāśrayān .
     sarvadehacaro vyāno rasasaṃvāhanodyataḥ ..
     svedāsṛksrāvaṇaścāpi pañcadhā veṣṭayatyapi .
     kruddhaśca kurute rogān prāyaśaḥ sarvadehagān ..
     śukradoṣāḥ pramehāśca vyānāpānaprakopajāḥ .
     yugapat kupitāścāmī dehaṃ hanyurasaṃśayaḥ .. * ..
tatprakṛtikasya lakṣaṇaṃ yathā --
     alpakeśaḥ kṛśo rūkṣo vācālaścalamānasaḥ .
     ākāśacārī svapneṣu vātaprakṛtiko naraḥ .. * ..
prāṇādipañcavāyūnāṃ yathākramaṃ saṃjñāntaramāha .
     prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ .
     nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ .. * ..
     prāṇastu prathamo vāyurnarāṇāmadhipaḥ prabhuḥ .
     nityamāvāpayet sarvān prāṇināmurasi sthitaḥ ..
     niḥśvāsocchvāsakaścaiva prāṇo jīvaṃ samāśritaḥ .
     prasārākuñcano vāyuḥ prakāśo dhāraṇastathā ..
     prāṇastvevaṃvidhaṃ kuryāt prāṇināṃ prāṇadhārakaḥ .
     prāṇanaṃ kurute yasmāt tasmāt prāṇaḥ prakīrtitaḥ ..
     prāṇo hi bhagavān īśaḥ prāṇo viṣṇaḥ pitāmahaḥ .
     prāṇena dhāryate lokaḥ sarvaṃ prāṇamayaṃ jagam ..
     indriyāṇi pravartante yāvat prāṇānile hṛdi .
     naṣṭe na dṛśyate sarvaṃ tasmāt prāṇantu rakṣayet ..
     rajjubaddho yathā śyeno gato'pyākṛṣyate punaḥ .
     guṇavaddhastathā jīvaḥ prāṇāpānena kṛṣyate ..
     apānayaṃstathāhāraṃ manujānāṃ yato'dhamaḥ .
     śukramūtravraje vāyurapānastena kīrtitaḥ .. * ..
     pītaṃ bhakṣitamāghrātaṃ raktaṃ pittakaphānilān .
     samaṃ nayati grātreṣu samāno nāma mārutaḥ ..
     samāno'gnisamīpasthaḥ koṣṭhe ca vāti sarvataḥ .
     annaṃ gṛhṇāti pacati virecayati muñcati .. * ..
     spandayatyadharaṃ vaktraṃ netragātraprakopaṇaḥ .
     udvejayati marmāṇi udāno nāma mārutaḥ .. * ..
     vyāno vināmayatyaṅgaṃ vyāno vyādhiprakopaṇaḥ .
     prītervināśakaścāyaṃ vārdhvakotpādakastathā .. * ..
vāyūnāṃ sthānāni .
     śiraso nāsikāprāntamudānasthānamucyate .
     nābheḥ pādatalaṃ yāvadapānasya prakīrtitam ..
     śarīravyāpako vyānaḥ prāṇaḥ sakalanāyakaḥ .
     udgāre nāga ityuktaḥ kūrmaśconmīlane sthitaḥ ..
     kṛkaraḥ kṣudhite caiva devadatto vijṛmbhite .
     dhanañjayaḥ sthito meḍhre mṛtasyāpi na muñcati .
     bhūtāvāptistatastasyājāyatendriyagocarāt .. * ..
     utsāhocchvāsaniḥśvāsaceṣṭādhātugatiḥ samāḥ .
     samo mokṣe gatimatāṃ vāyoḥ karmāvikārajam ..
iti sukhabodhaḥ .. * .. atha digbhavavāyuguṇāḥ .
     prāgvāto madhuraḥ kṣāro vahnimāndyakaro muruḥ .
     vairasyagauravauṣṇāni karotyapsvoṣadhīṣu ca ..
     bhagnotpiṣṭakṣatādyeṣu rāgaśvayathudāhakṛt .
     sannipātajvaraśvāsatvagdoṣārśoviṣakrimīn .
     kopayedāmavātañca ghanasaṃghātakāraṇam ..
     dākṣiṇo māruto balyaścakṣuṣyaḥ śasyaghātakaḥ .
     madhuraścāmladāhī ca kaṣāyānuraso laghuḥ ..
     raktapittapraśamano na ca mārutakopanaḥ .
     gaṇḍūpadādikīṭānāṃ janakaḥ prāṇakārakaḥ ..
     pāścimo'gnivapurvarṇabalārogyavivardhanaḥ .
     kaṣāyaḥ śoṣaṇaḥ svaryo rocano viśado laghuḥ ..
     apāṃ laghutvavaiśadyaśaityavaimalyakārakaḥ .
     sarvadravyeṣvabhivyaktaprabhāvarasavīryakṛt .
     vraṇasaṃropaṇastvacyo dāhaśothatṛṣāpahaḥ ..
     auttaro mārutaḥ snigdho mṛdurmadhura eva ca .
     kaṣāyānurasaḥ śītaḥ sarvadoṣaprakopaṇaḥ ..
     kṣīṇakṣataviṣārtānāṃ hito dāhatṛṣāpahaḥ .
     śītādhikaḥ sanīhāraḥ savidyutstanayitnumān ..
     viśvagvāyuranāyuṣyaḥ prāṇināṃ naikadoṣakṛt .
     sarvartunindako hantā kṛtyotpātapuraḥsaraḥ .. * ..
vyajanavāyuguṇāḥ .
     mūrchadāhatṛṣāsvedaśramaghno vyajanānilaḥ .
     tālavṛntamayo vātastridoṣaśamano laghuḥ ..
     vaṃśavyajanajo vāto rūkṣoṣṇo vātapittadaḥ .
     bālavyajanamojasyaṃ makṣikādīn vyapohati .
     māyūrā vastrajā vaitrā vātā doṣatrayāpahāḥ ..
iti rājavallabhaḥ .. * .. api ca . tatra vāyoḥ svarūpamāha .
     doṣadhātumalādīnāṃ netā śīghraḥ samīraṇaḥ .
     rajoguṇamayaḥ sūkṣmo rūkṣaḥ śīto laghuścalaḥ ..
netā sthānāntare prāpayitā . śīghraḥ āśukārī . anyacca .
     utmāhocchvāsaniḥśvāsaceṣṭāvegapravartanaiḥ .
     samyaggatyā ca dhātūnāmindriyāṇāñca pāṭavaiḥ ..
     anugṛhṇātyavikṛto hṛdayendriyacittadhṛk .
     rajoguṇamayaḥ sūkṣmo rūkṣaḥ śīto laghuścalaḥ ..
     svaro mṛduryogavāhī saṃyogādubhayārthakṛt .
     dāhahṛttejasā yuktaḥ śītakṛt somasaṃśrayāt ..
     vibhāgakaraṇādvāyuḥ pradhānaṃ doṣasaṃgrahaiḥ .
     pakvāśayakaṭīsakthiśrotrāsthisparśanendriyam .
     sthānaṃ vātasya tatrāpi pakvādhānaṃ viśeṣataḥ ..
eko vāyuḥ pittavaśānnāmasthānakarmabhedaiḥ pañcavidhaḥ .. * .. teṣāṃ vāyūnāṃ nāmānyāha .
     udānastadanu prāṇaḥ samāno'pāna eva ca .
     vyānaścaitāni nāmāni vāyoḥ sthānaprabhedataḥ ..
athodānādīnāṃ sthānānyāha .
     kaṇṭhe hṛdi tathādhastāt koṣṭhavahnermalāśaye .
     sakale'pi śarīre'sau krameṇa pavano vaset ..
atha teṣāṃ karmāṇyāha .
     udāno nāma yastūrdhvamupaiti pavanottamaḥ .
     tena bhāṣitagītādipravṛttiḥ kupitastu saḥ .
     ūrdhvajatragatān rogān vidadhāti viśeṣataḥ ..
     yo vāyuḥ prāṇanāmāsau sukhaṃ gacchati dehadhṛk .
     so'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate ..
     prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān .
     āmapakvāśayacaraḥ samāno vahnisaṅgataḥ ..
     so'nnaṃ pacati tajjāṃśca viśeṣān vivinakti hi ..
tajjānityāha annajān . rasamalamūtrādīn pṛthakkarotītyarthaḥ .
     sa duṣṭo vahnimāndyātisāragulmān karoti hi .
     pakvāśayālayo'pānaḥ kāle karṣati cāpyayam ..
     samīraṇaḥ śakṛnmūtraśukragarbhārtavānyadhaḥ .
     kruddhastu kurute rogān ghorān vastigudāśrayān ..
     śukradoṣapramehāṃśca vyānāpānaprakopajān ..
sa ca .
     kṛtsnadehacaro vyāno rasasaṃdahano yataḥ .
     svedāsṛksrāvaṇaścāpi pañcadhā ceṣṭayatyapi ..
     gatyapakṣepaṇotkṣepanimeṣonmeṣaṇādikāḥ .
     pāyaḥ sarvāḥ kriyāstasmin pratibandhāḥ śarīriṇām ..
     prasyandanaṃ codvahanaṃ pūraṇañca virecanam .
     dhāraṇañceti pañcaitāśceṣṭāḥ proktā nabhasvataḥ ..
     kruddhaḥ sa kurute rogān prāyaśaḥ sarvadehagān .
     yugapat kupitā ete dehaṃ bhindyurasaṃśayam ..
dehaṃ bhinnaṃ kuryurmārayeyurityarthaḥ . iti bhāvaprakāśaḥ .. * .. (asuraviśeṣaḥ . yathā, harivaṃśe . 2 . 85 .
     dīrghajihvo'rkanayano mṛducāpo mṛdupriyaḥ .
     vāyurgariṣṭho namuciḥ śambarovijayo mahān ..
)

vāyuketuḥ, strī, (vāyuḥ keturdhvajo vāhanaṃ vā yasyāḥ .) ghūliḥ . iti hārāvalī . 158 ..

vāyugaṇḍaḥ, puṃ, ajīrṇaḥ . iti trikāṇḍaśeṣaḥ ..

vāyugulmaḥ, puṃ, (vāyunā kṛto gulma iva .) ambhasāṃ bhramaḥ . iti trikāṇḍaśeṣaḥ ..

vāyudāruḥ, puṃ, (vāyunā dīryate iti . dṝ + uṇ .) meghaḥ . iti trikāṇḍaśeṣaḥ ..

vāyuputtraḥ, puṃ, (vāyoḥ puttraḥ .) bhīmaḥ . iti dhanañjayaḥ .. hanūmān . yathā --
     hanūmānañjanāsūnurvāyuputtro mahābalaḥ . iti tasya dvādaśanāmastotram ..

vāyuphalaṃ, klī, (vāyunā phalati pratiphalatīti . phal + ac .) śakradhanuḥ . (vāyoḥ phalamiva .) karakā . iti medinī . le, 164 ..

vāyubhakṣyaḥ, puṃ, (vāyurbhakṣyo'syeti .) sarpaḥ . iti rājanirghaṇṭaḥ .. vātabhakṣake, tri .. (yathā, go° rāmāyaṇe . 3 . 15 . 12 .
     sa hi tepe tapastīvraṃ mandakarṇirmahāmuniḥ .
     daśavarṣasahasrāṇi vāyubhakṣyaḥ śilāsanaḥ ..
)

vāyuvartma, [n] klī, (vāyorvartma .) ākāśaḥ . iti śabdacandrikā ..

vāyuvāhaḥ, puṃ, (vāyunā uhyate iti . vah + ghañ .) dhūmaḥ . iti hemacandraḥ . 4 . 169 ..

vāyuvāhinī, strī, (vāyuṃ vahatīti . vah + ṇiniḥ . ṅīp .) vāyusañcāriṇī śirā . iti vaidyakam ..

vāyuṣaḥ, puṃ, matsyaviśeṣaḥ . kālavāyuṣaponā iti bhāṣā . tasya guṇāḥ .
     vāyuṣo bṛṃhaṇo vṛṣyo madhuro dhātuvardhanaḥ .. iti rājavallabhaḥ ..

vāyusakhaḥ, puṃ, (vāyoḥ sakhā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) agniḥ . iti bharataḥ ..

vāyusakhā, [khi] puṃ, (vāyuḥ sakhā yasyeti vigrahe ṭajabhāvāt . anaṅ sau . 7 . 1 . 93 . iti anaṅādeśaḥ .) agniḥ . ityamaraḥ . 1 . 1 . 58 ..

vāyvāspadaṃ, klī, (vāyūnāmāspadaṃ sañcaraṇasthānam .) ākāśaḥ . iti dhanañjayaḥ ..

vār, klī, (vārayatīti . vṛñ + ṇic + kvip .) jalam . ityamaraḥ . 1 . 10 . 3 .. (yathā, bhāgavate . 10 . 33 . 22 .
     gandharvapālibhiranudruta āviśad vāḥ śrānto gajībhiribharāḍiva bhinnasetuḥ ..)

[Page 4,345a]
vāraṃ, klī, (vāryate'neneti . vṛ + ṇic + ghañ .) madirāpātram . iti hemacandraḥ ..

vāraṃvāraṃ, vya, punaḥpunaḥ . yathā . vāraṃvāraṃ muhuḥ śaśvaditi śabdaratnāvalī ..

vāraḥ, puṃ, (vārayati vriyate veti . vṛ + ṇic + ac . vṛ + ghañ vā .) samūhaḥ . avasaraḥ . ityamaraḥ .. (yathā, mahābhārate . 1 . 161 . 7 .
     ekaikaścāpi puruṣastatprayacchati bhojanam .
     sa vāro bahubhirvarṣairbhavatyasutaro naraiḥ ..
) sūryādivāsaraḥ . dbāraḥ . haraḥ . kubjavṛkṣaḥ . kṣaṇaḥ . iti medinī . re, 65 .. * .. atha vārāṇāṃ saṃjñā .
     caraḥ saumyo guruḥ kṣipro mṛduḥ śukro ravirdhruvaḥ .
     śaniśca dāruṇo jñeyo bhauma ugraḥ śaśī samaḥ ..
     carakṣipraiḥ prayātavyaṃ praveṣṭavyaṃ mṛdudhruvaiḥ .
     dāruṇograiśca yoddhavyaṃ kṣattriyairjayakāṅkṣibhiḥ ..
     nṛpābhiṣeko'gnikāryaṃ sūryavāre praśasyate .
     some tu lepayānañca kuryāccaiva gṛhādikam ..
     saināpatyaṃ śauryayuddhaṃ śastrābhyāsaḥ kuje tathā .
     siddhikāryañca mantraśca yātrā caiva budhe smṛtā ..
     paṭhanaṃ devapūjā ca vastrādyābharaṇaṃ gurau .
     kanyādānaṃ gajārohaḥ śukre syāt samayaḥ striyāḥ .
     sthāpyaṃ gṛhapraveśaśca gajabandhaḥ śanau śubhaḥ ..
iti gāruḍe 62 adhyāyaḥ .. sāvanadinavadvārapravṛttiḥ sūryodayāvadhireva . sūryasiddhānte .
     sūtakādiparicchedo dinamāsābdapāstathā .
     madhyamagrahabhuktiśca sāvanena prakīrtitāḥ ..
atra dinādhipasya ravyāderbhogyaṃ dinaṃ vārarūpaṃ sāvanagaṇanoktaṃ vyavahāro'pi tādṛgeva . tithiviveke'pi . bhavatu vārayoge vyastatithergrahaṇaṃ tasya dinadvaye'sambhavādityuktam . sāvanadinamāha sūryasiddhāntaḥ .
     udayādodayaṃ bhānorbhaumasāvanavāsarāḥ .. bhaumeti pitrādidinavyāvṛttyartham . yattu rekhāpūrbaparayorityādinā jyotiṣe vārapravṛttiruktā tajjyotiḥśāstroktakālahorādijñāpanārthamiti jyotistattve bahudhā vivṛtam .
     naivāstamanamarkasya nodayaḥ sarvadā sataḥ .
     udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ ..
     yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ ..
iti viṣṇupurāṇāt sūryadarśanayogyakālādeva vāraghaṭakakarmasu sa eva kālaḥ . iti jyotistattvam .. * .. atha śobhanavārāḥ .
     raviḥ somo maṅgalaśca budho jīvaḥ sitaḥ śaniḥ .
     eteṣāṃ nāmato vārā vikhyātāḥ sarvakarmasu ..
     sitendubudhajīvānāṃ vārāḥ sarvatra śobhanāḥ .
     bhānubhūsutamandānāṃ śubhakarmasu keṣvapi ..
iti jyotiḥsāgaraḥ .. atha vāravelā .
     kṛtamuniyamaśaramaṅgalarāmartuṣu bhāskarādiyāmārdhe .
     prabhavati hi vāravelā na śubhāśubhakāryakaraṇāya ..
atha kālavelā .
     kālasya velā ravitaḥ śarākṣikālānalāgāmbudhayo gajendū .
     dine niśāyāmṛtuvedanetranageṣu rāmā vidhudantinau ca ..
iti jyotistattvam .. * .. tayorvarjyatvaṃ yathā --
     ravau varjyaṃ catuḥpañca some saptadvayaṃ tathā .
     kuje ṣaṣṭhadvayañcaiva budhe bāṇatṛtīyakam ..
     gurau saptāṣṭakaṃ caiva tricatvāri ca bhārgave .
     śanāvādyañca ṣaṣṭhañca śeṣañca parivarjayet .. * ..
     ravau ṣaṣṭhaṃ vidhau vedaṃ kujavāre dvitīyakam .
     budhe sapta gurau pañca bhṛguvāre tṛtīyakam .
     śanāvādyaṃ tathā cāntyaṃ rātrau kālaṃ vivarjayet ..
iti sārasaṃgrahaḥ .. * .. atha strīṇāṃ prathamarajasvalāyāṃ vāraphalam .
     āditye vidhavā nārī some caiva pativratā .
     veśyā maṅgalavāre ca budhe saubhāgyameva ca ..
     bṛhaspatau patiḥ śrīmān śukre puttravatī bhavet .
     śanau bandhyā tu vijñeyā prathamastrī rajasvalā ..
iti mathureśakṛtasārasaṃgrahaḥ .. (bālaḥ . yathā, ṛgvede . 2 . 4 . 4 .
     viyobharibhradoṣadhīṣu jihvā matyo na rathyo dodhavīti vārān ..
     rathyo rathārho'tyona vājī yathā vārān daṃśavāraṇasādhanān bālān dodhavīti kampayati . iti tadbhāṣye sāyaṇaḥ .. varaṇīye, tri, . yathā, ṛgvede . 1 . 128 . 6 .
     viśvasmā itsukṛte vāramṛṇvatyagnirdbārān vṛṇvati .. vāraṃ sarvairvaraṇīyam .. iti tadbhāṣye sāyaṇaḥ ..)

vārakaṃ, klī, (vārayatīti . vṛ + ṇic + ṇvul .) kaṣṭasthānam . iti hārāvalī . 128 .. hrīveram . iti hemacandraḥ . 4 . 224 ..

vārakaḥ, puṃ, (vṛ + ṇic + ṇvul .) aśvaviśeṣaḥ . iti viśvaḥ .. aśvagatiḥ . niṣedhake, tri . iti medinī . ke, 131 .. (yathā, mahābhārate . 12 . 321 . 36 .
     purā samūlabāndhavaṃ prabhurharatyaduḥkhavit .
     taveha jīvitaṃ yamo na cāsti tasya vārakaḥ ..
)

vārakī, [n] puṃ, (vārako'styasyeti . iniḥ .) citrāśvaḥ . śatruḥ . parṇājīvī . payodhiḥ . iti medinī . ne, 195 ..

vārakīraḥ, puṃ, (vāro varaṇīyaḥ kīraḥ pakṣīva . yadvā, vāre avasare kirati kautukavākyamiti . kṝ + kaḥ . niruktalakṣaṇo dīrghaḥ . yadbā, vāre avasare kīlati badhnāti kautukārthaṃrajjvā premṇā vā . kīla + kaḥ . lasya ratvam .) śyālakaḥ . iti trikāṇḍaśeṣaḥ .. vāragrāhī . vrāḍavaḥ . yūkā . veṇivedhinī . nīrājitahayaḥ . iti medinī . re, 288 ..

[Page 4,345c]
vāraṅkaḥ, puṃ, pakṣī . iti trikāṇḍaśeṣaḥ ..

vāraṅgaḥ, puṃ, (vārayatīti vriyate iti vā . vṛ + sṛvṛñorvṛddhiśca . uṇā° 1 . 121 . iti aṅgac . dhātorvṛddhiśca .) khaḍgādimuṣṭiḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. muṭ iti vāṃṭa iti ca bhāṣā .. (yathā, suśrute . 1 . 7 .
     tatra svastikayantrāṇi **** mūle'ṅkuśavadāvṛttavāraṅgāṇi asthivinaṣṭaśalyoddharaṇārthamupadiśyante ..)

vāraṭaṃ, klī, (vār jalamaṭati prāpnotīti . aṭ + ac .) kṣetram . iti trikāṇḍaśeṣaḥ . kṣetrasamūhaḥ . iti śabdaratnāvalī ..

vāraṭā, strī, (vāri jale aṭatīti . aṭ + ac + ṭāp .) haṃsī . iti hemacandraḥ . 4 . 393 ..

vāraṇaṃ, klī, (vṛ + ṇic + lyuṭ .) pratiṣedhaḥ . iti medinī . ṇe, 66 .. (yathā, harivaṃśe . 180 . 45 ..
     astrāṇāṃ vāraṇārthāya vāsudevo'pyamuñcata ..) hastavāraṇam . iti jaṭādharaḥ .. * .. dānakāle vāraṇaniṣedho yathā --
     na devaguruviprāṇāṃ dīyamānantu vārayet .
     na cātmānaṃ praśaṃsedvā paranindāñca varjayet ..
iti kaurme upavibhāge 16 adhyāyaḥ ..

vāraṇaḥ, puṃ, (vārayati parabalamiti . vṛ + lyuḥ .) hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā, kumāre . 5 . 70 .
     iyañca te'nyā purato ṣiḍambanā yadūḍhayā vāraṇarājahāryayā .
     vilokya vṛddhokṣamadhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati ..
) bāṇavāraḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 4 . 40 . 2 .
     vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ ..
     supārśvaṃ sugrahañcaiva kasyaitaddhanuruttamam ..
vāri jale raṇati caratīti . vār + raṇ + ac . jalajāte, tri . yathā, harivaṃśe . 31 . 48 .
     tato vaibhāṇḍakistasya vāraṇaṃ śakravāraṇam .
     avatārayāmāsa mahīṃ mantrairvāhanamuttamam ..
vāri jale raṇati caratīti vāraṇaḥ samudrodbhava ityarthaḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

vāraṇabuṣā, strī, (buṣyate iti . buṣa utsarge + kaḥ . vāraṇānāṃ buṣā . yadvā, vāraṇān puṣṇātīti . puṣa + kaḥ . pṛṣodarāditvāt pasya baḥ .) kadalī . ityamaraḥ . 2 . 4 . 113 ..

vāraṇavallabhā, strī, (vāraṇānāṃ vallabhā priyā .) kadalīvṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

vāraṇasī, strī, (varaṇā ca asī ca nadīdvayaṃ tasya adūre bhavā . adūrabhavaśca . 4 . 2 . 70 . ityaṇ . ṅīp . pṛṣodarāditvāt sādhuḥ .) vārāṇasī . kāśī . iti hemacandraḥ ..

vāraṇīyaṃ, tri, (vṛ + ṇic + anīyar .) vāraṇayogyam . vṛñadhātoḥ ñyantādanīyapratyayena niṣpannam .. (yathā, kathāsaritsāgare . 57 . 1 .
     avāraṇīyaṃ ripubhirvāraṇīyaṃ karaṃ numaḥ .
     herambasya sasindūramasiṃ dūramaghacchidam ..
)

vāratraṃ, klī, carmabandhanī . iti kecit ..

vārabadhūḥ, strī, (vārāṇāṃ janasamūhānāṃ badhūḥ .) vāramukhyā . iti hemacandraḥ . 3 . 197 .. (yathā, āryāsaptaśatyām . 328 ..
     nijagātranirviśeṣasthāpitamapi sāramakhilamādāya .
     nirmokañca bhujaṅgī muñcati puruṣañca vārabadhūḥ ..
)

vāravāṇaḥ, puṃ, klī, (vāraṃ vāraṇīyaṃ bāṇaṃ yasmāt .) kañcukaḥ . ityamaraḥ . 2 . 8 . 63 .. (yathā, māghe . 15 . 84 .
     pīnakucataṭanipīḍadaladvaravārabāṇamurasā liliṅgire ..)

vārabuṣā, strī, (vārān bālakān puṣṇātīti . puṣ + kaḥ . pṛṣodarāditvāt pasya baḥ .) kadalī . iti śabdaratnāvalī ..

vāramukhyā, strī, (vāreṣu veśyāsamūheṣu mukhyā śreṣṭhā .) janaiḥ satkṛtā veśyā . ityamaraḥ . 2 . 6 . 19 .. (yathā, bhāgavate . 1 . 11 . 20 .
     vāramukhyāśca śataśo yānaistaddarśanotsukāḥ ..)

vārayitā, puṃ, (vārayati durnīteriti . vṛ + ṇic + tṛc .) patiḥ . iti halāyudhaḥ ..

vāralā, strī, (vāraṃ lātīti . lā + kaḥ .) varaṭā . haṃsī . iti hemacandraḥ . 4 . 393 ..

vāralīkaḥ, puṃ, valvajā . iti śabdaratnāvalī .. vāyui iti khyātaḥ ..

vāravāṇiḥ, puṃ, (vāraṃ śabdasamūhaṃ vaṇate iti . vaṇa + iṇ .) vaṃśīvādakaḥ . iti trikāṇḍaśeṣaḥ .. uttamagāyakaḥ . iti śabdaratnāvalī .. dharmādhyakṣaḥ . saṃvatsaraḥ . ityajayapālaḥ .. etanmate pavargīyādiḥ ..

vāravāṇiḥ, strī, (vāre arthadānāvasare vāṇiḥ priyālāpo yasyāḥ .) veśyā . iti trikāṇḍaśeṣaḥ ..

vāravāṇī, strī, (vāravāṇi + pakṣe ṅīṣ .) vāramukhyā . iti śabdaratnāvalī ..

vāravilāsinī, strī, (vārāṇāṃ janasamūhānāṃ vilāsinī strī . yadvā, vārān vilāsayatīti . vi + lasa + ṇic + ṇiniḥ . ṅīp .) veśyā . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 12 . 78 .
     astīha mathurā nāma purīkaṃśārijanmabhūḥ .
     tasyāṃ rūpaniketyāsīt khyātā vāravilāsinī ..
)

vāravṛṣā, strī, (vārān hastisamūhān varṣatīti . vṛṣa + kaḥ . ṭāp . hastibhakṣyatvenāsyāstathātvam .) kadalī . iti śabdaratnāvalī ..

vārasundarī, strī, (vārāṇāṃ narasamūhānāṃ sundarī .) veśyā . iti hārāvalī . 144 ..

vārasevā, strī, (vāre avasare sevā .) veśyānāṃ kramaḥ . tāsāṃ gaṇaḥ . iti jaṭādharaḥ ..

[Page 4,346b]
vārastrī, strī, (vārāṇāṃ janasamūhānāṃ strī .) veśyā . ityamaraḥ . 2 . 6 . 19 ..

vārāṃnidhiḥ, puṃ, (vārāṃ jalānāṃ nidhiḥ . aluk samāsaḥ .) samudraḥ . iti śabdaratnāvalī ..

vārāṇasī, strī, (varaṇā ca asī ca . tayornadyoradūre bhavā . adūrabhavaśca . 4 . 2 . 70 . ityaṇ . ṅīp . pṛṣodarāditvāt sādhuḥ . asyā niruktiryathā --
     varaṇāsī ca nadyau dve puṇye pāpahare ubhe .
     tayorantargatā yā tu saiṣā vārāṇasī smṛtā ..
) mokṣadapurīviśeṣaḥ . vanāras iti hindī bhāṣā . tatparyāyaḥ . vāraṇasī 2 kāśī 3 śivapurī 4 . iti hemacandraḥ .. jitvarī 5 tapaḥsthalī 6 varaṇasī 7 tīrtharājī 8 kāśikā 9 . iti śabdaratnāvalī .. tasyā māhātmyaṃ yathā -- īśvara uvāca .
     paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī .
     sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī ..
     tatra bhaktā mahādevi ! madīyaṃ vratamāśritāḥ .
     nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ ..
     uttamaṃ sarvatīrthānāṃ sthānānāmuttamañca yat .
     jñānānāmuttamaṃ jñānaṃ avimuktapuraṃ mama ..
     sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca .
     śmaśānasaṃ sthitānyeva divyabhūmigatāni ca ..
     bhūrloke naiva saṃlagnamantarīkṣe mamālayam .
     amuktāstanna paśyanti muktāḥ paśyanti cetasā ..
     śmaśānametadvikhyātamavimuktamiti śrutam .
     kālo bhūtvā jagadidaṃ saṃharāmyatra sundari ! ..
     devīdaṃ sarvaguhyānāṃ sthānaṃ priyataraṃ mama .
     yadbhaktāstatra gacchanti māmeva praviśanti te ..
     dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtañca yat .
     dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet ..
     janmāntarasahasreṣu yat pāpaṃ pūrbasañcitam .
     avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam ..
     brāhmaṇāḥ kṣattriyā vaiśyā śūdrā ye varṇasaṅkarāḥ .
     striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ ..
     kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ .
     kālena nidhanaṃ prāptāḥ svavimukte varānane ! ..
     candrārdhamaulayastryakṣā mahāvṛṣabhavāhanāḥ .
     śive mama pure devi ! jāyante tatra mānavāḥ ..
     nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilviṣī .
     īśvarānugṛhītā hi sarve yānti parāṃ gatim ..
     mokṣaṃ sudurlabhaṃ matvā saṃsārañcātibhīṣaṇam .
     aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ ..
     durlabhā tapasā cāpi pūtasya parameśvari ! .
     yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī ..
     prasādājjāyate hyetanmama śailendranandini ! .
     aprabuddhā na paśyanti mama māyāvimohitāḥ ..
     avimuktaṃ na paśyanti mūḍhā ye tamasāvṛtāḥ .
     viṇmūtraretasāṃ madhye teṣāṃ vāsaḥ punaḥ punaḥ ..
     hanyamāno'pi yo vidvān vasedbighnaśatairapi .
     sa yāti paramaṃ sthānaṃ yatra gatvā na śocati ..
     janmamṛṭatyujarāyuktaṃ paraṃ yānti śivālayam .
     apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām ..
     yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ .
     na dānairna tapobhiśca na yajñairnāpi vidyayā ..
     prāpyate matirutkṛṣṭā yā vimukte tu labhyate .
     nānāvarṇā vivarṇāśca cāṇḍālādyā jugupsitāḥ ..
     kilviṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā .
     bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ ..
     avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam .
     avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam ..
     kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye .
     teṣāṃ tat paramaṃ jñānaṃ dadāmyante paraṃ padam ..
     prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo'tha himālayaḥ .
     kedāraṃ bhadrakarṇañca gayā puṣkarameva ca ..
     kurukṣetraṃ rudrakoṭirnarmadā snātakeśvaram .
     śālagrāmañca kubjāmraṃ kokāmukhamanuttamam ..
     prabhāsaṃ viṣayeśānaṃ gokarṇaṃ bhadrakarṇakam .
     etāni puṇyasthānāni trailokye viśrutāni tu ..
     na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ tathā mṛtāḥ .
     vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī ..
     praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam .
     anyatra śubhagā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ ..
     vratāni sarvamevaitat vārāṇasyāṃ sudurlabham .
     yajeta juhuyānnityaṃ dadātyarcayate'marān ..
     vāyubhakṣyaśca satataṃ vārāṇasyāṃ sthito naraḥ .
     yadi pāpo yadi śaṭho yadi vā dhārmiko naraḥ .
     vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ ..
     vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai .
     sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ ..
     anyatra yogajñānābhyāṃ sannyāsādatha nānyataḥ .
     prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanaḥ ..
     ye bhaktyā devadeveśaṃ vārāṇasyāṃ vasanti vai .
     te vindanti paraṃ mokṣamekenaiva tu janmanā ..
     yatra yogastathā jñānaṃ muktirekena janmanā .
     avimuktaṃ tadāsādya nānyadga cchettapovanam ..
     jñānājñānābhiniṣṭhānāṃ paramānandamicchatām .
     yā gatirvihitā subhru sāvimukte mṛtasya tu ..
     yāni caivāvimuktasya dehe bhuktāni kṛtsnaśaḥ .
     purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā ..
     yatra sākṣānmahādevo dehānte svayamīśvaraḥ .
     vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktake ..
     tattat parataraṃ tattvamavimuktamiti śrutam .
     ekena janmanā devi vārāṇasyāṃ tadāpnuyāt ..
     bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani .
     yathāvimuktamāditye vārāṇasyāṃ vyavasthitam .
     vāraṇāyāstathā cāsyā madhyaṃ vārāṇasī purī ..
     tatraiva saṃsthitaṃ bhadraṃ nityamevāvimuktakam .
     vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati ..
     yatra nārāyaṇo devo mahādevādhirīśvaraḥ .
     tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ .
     upāsate māṃ satataṃ devadevaḥ pitāmahaḥ ..
     mahāpātakino ye ca ye ca vai pāpakṛttamāḥ .
     vārāṇasīṃ samāsādya te yānti paramāṃ gatim .
     tasmānmumukṣurvivaśo vasedvai maraṇāntikam ..
     vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate .
     kintu vighnā bhaviṣyanti pāpaughahatacetasaḥ ..
     yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ .
     yatheśvarāṇāṃ giriśaḥ sthānānāṃ vai taduttamam ..
     yaiḥ samārādhito rudraḥ pūrbasminneva janmani .
     te vindanti paraṃ kṣetramavimuktaṃ śivālayam ..
     ye smaranti sadā kālaṃ vadanti ca purīmimām .
     teṣāṃ vinaśyati kṣipramihāmutra ca pātakam ..
     ācakṣadhvamidaṃ sthānaṃ sevitaṃ mokṣakāṅkṣiṇām .
     mṛtānāñca punarjanma na bhūyo bhavasāgare ..
     tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ .
     yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ ..
iti kaurme 28 adhyāyaḥ .. * .. anyacca .
     vārāṇasī nāma purī gaṅgātīre manohare .
     varaṇāyāstathā vāsermadhye cāpākṛtiḥ sadā ..
     svayaṃ vṛṣadhvajastatra nityaṃ vasati yoginām .
     sadā prītikaro yogī svayaṃ cāpyātmacintakaḥ ..
     viyatsthā sā purī nityaṃ bhargayogabalādbhṛtā .
     divyaṃ jñānaṃ dadātyeṣa tatra yo mriyate janaḥ ..
     tasmai svayaṃ mahādevaḥ saṃsāragranthimuktaye .
     sa bhūtvā paramo yogī mṛtastatra bhavāntare ..
     sulabhenaiva nirvāṇamāpnoti smarahāsamaḥ .
     yogayukto mahādevaḥ pārvatyā sahitaḥ sadā ..
     devagandharvayakṣāṇāṃ mānuṣāṇāñca nityaśaḥ .
     jñeyo haraḥ prakāśaśca kṣetraṃ tacca prakāśitam ..
     na tatra kāmado devo na cirācca prasīdati .
     ārādhitaściraṃ bhaktyā nirvāṇāya prasīdati ..
     gauryādivarjitā sā tu purī tatra na gacchati .
     yogasthānaṃ mahākṣetraṃ kadācidapi śāṅkarī ..
     āsannaṃ yuvayoḥ kṣetramidaṃ vārāṇasī tu yat .
     kathitaṃ nātidūre ca vartate'marasattamau ..
iti kālikāpurāṇe 50 adhyāyaḥ .. * .. atha kāśīyātrāvidhiḥ . sūta uvāca .
     yātrāparikramaṃ brūhi janānāṃ hitakāmyayā .
     yathāvat siddhikāmānāṃ satyavatyāḥ suto mama ..
     vyāsa uvāca .
     niśāmaya mahāprājña lomaharṣaṇa vacmi te .
     yathā prathamato yātrā kartavyā yātrikairmuda ..
     sacelamādau saṃsnāya cakrapuṣkariṇījale .
     santarpya devān sapitṝn brāhmaṇāṃśca tapasvinaḥ ..
     ādityaṃ draupadīṃ viṣṇuṃ daṇḍapāṇiṃ maheśvaram .
     namaskṛtya tato gacchet draṣṭuṃ ḍhuṇḍhivināyakam ..
     jñānavāpīmupaspṛśya nandikeśaṃ tato'rcayet .
     tārakeśaṃ samabhyarcya mahākāleśvaraṃ tataḥ ..
     tataḥ punardaṇḍapāṇimityeṣā pañcatīrthikā .
     dainandinī vidhātavyā mahāphalamabhīpsubhiḥ .. * ..
     tato vaiśveśvarī yātrā kāryā sarvārthasiddhaye .
     dvisaptāyatanānāñca kāryā yātrā prayatnataḥ ..
     kṛṣṇāṃ pratipadaṃ prāpya bhūtāvadhi yathāvidhi .
     athavā pratibhūtañca kṣetrasiddhimabhīpsubhiḥ ..
     tattatīrthakṛtasnānastattalliṅgakṛtārcanaḥ .
     maunena yātrāṃ kurvāṇaḥ phalaṃ prāpnoti yātrikaḥ ..
     oṃkāraṃ prathamaṃ paśyet matsyodaryāṃ kṛtodakaḥ .
     tripiṣṭapamahādevaṃ tato vai kṛttivāsasam ..
     ratneśañcātha candreśaṃ kedārañca tato vrajet .
     dharmeśvarañca vīreśaṃ gacchet kāmeśvaraṃ tataḥ ..
     viśvakarmeśvarañcātha maṇikarṇīśvaraṃ tataḥ .
     avimukteśvaraṃ dṛṣṭvā tato viśveśamarcayet .
     eṣā yātrā prayatnena kartavyā kṣetravāsibhiḥ ..
     yastu kṣetramuṣitvāpi naitāṃ yātrāṃ samācaret .
     vighnāstasyopajāyante kṣetroccāṭanasūcakāḥ .. * ..
     aṣṭāyatanayātrānyā kartavyā vighnaśāntaye ..
     dakṣeśaḥ pārvatīśaśca tathā paśupatīśvaraḥ .
     gaṅgeśo narmadeśaśca gabhastīśaḥ satīśvaraḥ ..
     aṣṭamastārakeśaśca pratyaṣṭami viśeṣataḥ .
     dṛśyānyetāni liṅgāni mahāpāpāpaśāntaye .. * ..
     aparāpi śubhā yātrā yogakṣemakarī sadā .
     sarvavighnopahantrī ca kartavyā kṣetravāsibhiḥ ..
     śaileśaṃ prathamaṃ vīkṣya varaṇāsnānapūrbakam .
     snānantu saṅgame kṛtvā draṣṭavyaḥ saṅgameśvaraḥ ..
     svarnīlatīrthe susnātaḥ paśyet svarnīlamīśvaram .
     snātvā mandākinītīrthe draṣṭavyo madhyameśvaraḥ ..
     paśyeddhiraṇyagarbhākhyaṃ tatra tīrthaṃ kṛtodakaḥ .
     pañcacūḍahrade snātvā jyeṣṭhasthānaṃ tato'rcayet ..
     catuḥsamudrakūpe tu snātvā devaṃ tato'rcayet .
     devasyāgre tu yā vāpī tatropasparśane kṛte .
     śukreśvaraṃ tataḥ paśyettatkūpavihitodakaḥ .
     daṇḍakhāte naraḥ snātvā vyāghreśaṃ pūjayettataḥ ..
     śaunakeśvarakuṇḍe tu snānaṃ kṛtvā tato'rcayet .
     jambukeśaṃ mahāliṅgaṃ kṛtvā yātrāmimāṃ naraḥ ..
     kvacinna jāyate bhūyaḥ saṃsāre duḥkhasāgare .
     samārabhya pratipadaṃ yāvat kṛṣṇāṃ caturdaśīm ..
     etatkrameṇa kartavyānyetadāyatanāni vai .
     imāṃ yātrāṃ naraḥ kṛtvā na bhūyo'pyabhijāyate ..
     anyā yātrā prakartavyaikādaśāyatanodbhavā .
     agnīdhrakuṇḍasusnātaḥ paśyedagnīdhramīśvaram ..
     urvaśīśaṃ tato gacchettatastu nakulīśvaram .
     āṣāḍhīśaṃ tato dṛṣṭvā bhāvabhūteśvaraṃ tataḥ ..
     lāṅgalīśamathālokya tatastu tripurāntakam .
     tato manaḥprakāmeśaṃ prītikeśamatho vrajet ..
     madālaseśvaraṃ tasmāt tilaparṇeśvaraṃ tataḥ .
     yātraikādaśaliṅgānāmeṣā kāryā prayatnataḥ ..
     imāṃ yātrāṃ prakurvāṇo rudratvaṃ prāpnuyānnaraḥ . * .
     ataḥ paraṃ pravakṣyāmi gaurīyātrāmanuttamām ..
     śuklapakṣatṛtīyāyāṃ yā yātrā viśvavṛddhikā .
     goprekṣyatīrthe susnāya sukhanirmālikāṃ vrajet ..
     jyeṣṭhavāpyāṃ naraḥ snātvā jyeṣṭhāṃ gauriṃ samarcayet .
     saubhāgyagaurī saṃpūjyā jñānavāpyāṃ kṛtodakaiḥ ..
     tataḥ śṛṅgāragaurīñca tatraiva ca kṛtodakaḥ .
     snātvā viśālagaṅgāyāṃ viśālākṣīṃ tato vrajet ..
     susnāto lalitātīrthe lalitāmarcayettataḥ .
     snātvā bhavānītīrthe tu bhavānīṃ paripūjayet ..
     maṅgalā ca tato'bhyarcyā bindutīrthakṛtodakaiḥ .
     tato gacchenmahālakṣmīṃ sthiralakṣmīsamṛddhaye ..
     imāṃ yātrāṃ naraḥ kṛtvā kṣetre'sminmuktijanmani .
     na duḥkhairabhibhūyeta ihāmutrāpi kutracit .. * ..
     kuryāt praticaturthīha pūjāṃ vighneśituḥ sadā .
     brāhmaṇebhyastaduddeśāddeyā vai modakā mude ..
     bhaume bhairavayātrā ca kāryā pātakahāriṇī .
     ravivāre raveryātrāṃ ṣaṣṭhyāṃ vā ravisaṃyuji ..
     tathaiva ravisaptamyāṃ sarvavighnopaśāntaye .
     navamyāmathavā ṣaṣṭhyāṃ caṇḍīyātrā śubhāvahā .. * ..
     antargṛhasya yātrā vai kartavyā prativatsaram .
     prātaḥ snānaṃ vidhāyādau natvā pañca vināyakān .
     namaskṛtvā ca viśveśaṃ sthitvā nirvāṇamaṇḍape .
     antargṛhasya yātrāṃ hi kariṣye'ghaughaśāntaye ..
     gṛhītvā niyamañceti gatvātha maṇikarṇikām .
     snātvā maunena cāgatya maṇikarṇīśamarcayet ..
     kambalāśvatarau nāgau vāsukīśaṃ praṇamya ca .
     parvateśaṃ tato dṛṣṭvā gaṅgākeśavamapyatha ..
     tatastu lalitāṃ dṛṣṭvā jarāsandheśvaraṃ tataḥ .
     tato vai somanāthañca varāhañca tato vrajet ..
     brahmeśvaraṃ tato natvā natvāgastīśvaraṃ tataḥ .
     kaśyapeśaṃ namaskṛtya harikeśavanantvatha ..
     vaidyanāthaṃ tato gatvā dhruveśamatha vīkṣya ca .
     gokarṇeśaṃ tato'bhyarcya hāṭakeśamatho vrajet ..
     asthikṣepataḍāge'tha dṛṣṭvā vai kīkaśeśvaram .
     bhāvabhūtaṃ tato natvā citragupteśvaraṃ tataḥ ..
     citraghaṇṭāṃ praṇamyātha tataḥ paśupatīśvaram .
     pitāmaheśvaraṃ gatvā tatastu kalaseśvaram ..
     candeśantvatha vīreśo vighneśo'gnīśa eva ca ..
     nāgeśvaro hariśvandraścintāmaṇivināyakaḥ .
     senāvināyakaścātha draṣṭavyaḥ sarvavighnahṛt ..
     vaśiṣṭhavāmadevau ca mūrtirūpadharāvubhau .
     draṣṭavyau yatnataḥ kāśyāṃ mahāvighnavināśanau .
     sīmāvināyakaṃ nāthaṃ karuṇeśaṃ tato vrajet ..
     trisandhyeśo viśālākṣī dharmeśo viśvabāhukā .
     āśāvināyakaścātha vṛddhādityastataḥ punaḥ ..
     caturvakreśvaraṃ liṅgaṃ brahmeśastu tataḥ param .
     tato manaḥprakāśeśa īśāneśastataḥ param ..
     caṇḍīcaṇḍīśvarau dṛśyau bhavānīśaṅkarau tataḥ .
     ḍhuṇḍhiṃ praṇamya ca tato rājarājaṃ samarcayet ..
     lāṅgalīśastato'bhyarcyastatastu nakulīśvaraḥ .
     parārṇeśamatho natvā paradravyeśvaraṃ tataḥ ..
     pratigraheśvarañcāpi niṣkalaṅkeśameva ca .
     mārkaṇḍeyeśamabhyarcya tataḥ apsaraseśvaram ..
     gaṅgeśo'rcyastato jñānavāpyāṃ snānaṃ samācaret .
     nandikeśaṃ tārakeśaṃ mahākāleśvaraṃ tataḥ ..
     daṇḍapāṇiṃ maheśañca mokṣeśaṃ praṇamettataḥ .
     vīrabhadreśvaraṃ natvā avimukteśvaraṃ tataḥ ..
     vināyakāṃstataḥ pañca viśvanāthaṃ tato vrajet .
     tato maunaṃ visṛjyātha mantramenamudīrayet ..
     antargṛhasya yātreyaṃ yathāvadyanmayā kṛtā .
     nyṛnātiriktayā śambhuḥ prīyatāmanayā vibhuḥ ..
     iti mantraṃ samuccārya kṣaṇaṃ vai muktimaṇḍape .
     viśrāmya yāyādbhavanaṃ niṣpāpaḥ puṇyavānnaraḥ .. * ..
     saṃprāpya vāsaraṃ viṣṇorviṣṇutīrtheṣu sarvataḥ .
     kāryā yātrā prayatnena mahāpuṇyasamṛddhaye ..
     navamyāṃ pañcadaśyāñca kulastambhaṃ samarcayet .
     duḥkharudrapiśācatve na bhavedasya pūjanāt ..
     śrutvā pūrbamimā yātrāḥ kartavyāstīrthavāsibhiḥ .
     parvasvapi viśeṣeṇa kāryā yātrāśca sarvataḥ ..
     na bandhyaṃ divasaṃ kuryāt vinā yātrāṃ kvacit kṛtī .
     yātrādvayaṃ prayatnena kartavyaṃ prativāsaram .
     ādau svargataraṅgiṇyāstato viśveśiturbhuvam ..
     yasya bandhyaṃ dinaṃ jātaṃ kāśyāṃ nivasataḥ sataḥ .
     nirāśāḥ pitarastasya tasminneta dine'bhavan ..
     sa daṣṭaḥ kālasarpeṇa sa daṣṭo mṛtyunā sphuṭam .
     sa muṣṭastatra divase viśveśo yatra nekṣitaḥ ..
     sarvatīrtheṣu sasnau sa sarvayātrāṃ vyadhāt sa ca .
     maṇikarṇyāntu yaḥ snāto yo viśveśaṃ niraikṣata ..
     satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ .
     dṛśyo viśveśvaro nityaṃ snātavyā maṇikarṇikā ..
     vyāsa uvāca .
     sūta skāndamimaṃ śrutvā kāśīmāhātmyamuttamam .
     naro na nirayaṃ yāti kṛtvāpyaghasahasrakam ..
iti kāśīkhaṇḍe 100 adhyāyaḥ ..

vārāṇaseyaḥ, tri, (vārāṇasī + nadyādibhyo ḍhak . 4 . 2 . 97 . iti ḍhak .) vārāṇasījātaḥ . vārāṇasī śabdāt ṣṇeyapratyayena niṣpannaḥ ..

vārāsanaṃ, klī, (vārāṃ āsanam .) jalādhāraḥ . tatparyāyaḥ . vāḥsadanam 2 . iti trikāṇḍaśeṣaḥ ..

vārāhaḥ, puṃ, mahāpiṇḍītakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. varāha eva (varāha + svārthe aṇ .) vārāhaḥ . (kalpabhedaḥ . yathā, bhāgavate . 3 . 11 . 37 .
     ayantu kathitaḥ kalpo dvitīyasyāpi bhārata ! .
     vārāha iti vikhyāto yatrāsīt śūkaro hariḥ ..
varāhasyedamiti . varāha + tasyedamityaṇ .) tatsambandhini, tri .. (yathā, mahābhārate . 2 . 4 . 2 .
     sājyena pāyasenaiva madhunā miśritena ca .
     bhakṣyairmūlaiḥ phalaiścaiva māṃsairvārāhahāriṇaiḥ ..
klī, tīrthabhedaḥ . yathā, mahābhārate . 3 . 83 . 18 .
     tato gaccheta dharmajña ! vārāhaṃ tīrthamuttamam .
     viṣṇurvarāharūpeṇa pūrbaṃ yatra sthito'bhavat ..
purāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 8 .
     caturviṃśatisāhasraṃ vārāhaṃ paramādbhutam ..)

vārāhakarṇī, strī, (vārāhakarṇa iva patramastyasyāḥ . vārāhakarṇa + ac . gaurāditvāt ṅīṣ .) aśvagandhā . iti rājanirghaṇṭaḥ ..

[Page 4,348b]
vārāhapatrī, strī, (vārāhastatkarṇa iva patramastyasyāḥ . ac . gaurāditvāt ṅīṣ .) aśvagandhā . iti rājanirghaṇṭaḥ ..

vārāhāṅgī, strī, (vārāhamivāṅgamasyāḥ . ṅīṣ .) dantīvṛkṣaḥ . iti bhāvaprakāśaḥ ..

vārāhī, strī, (vārāha + ṅīṣ .) brahmāṇyādyaṣṭamātṛkāntargatamātṛkāviśeṣaḥ . yathā --
     varāharūpadhārī ca varāhopama ucyate .
     vārāhajananī cātha vārāhī varavāhanā ..
iti devīpurāṇe devīniruktādhyāyaḥ 45 .. yoginīviśeṣaḥ . yathā --
     durgā caṇḍeśvarī caṇḍī vārāhī kārtikī tathā .
     harasiddhā tathā kālī indrāṇī vaiṣṇavī tathā ..
     bhadrakālī viśālākṣī bhairavī kāmarūpiṇī .
     etāḥ sarvāśca yoginyo bhṛṅgāraiḥ snāpayantu te ..
tīrthaviśeṣaḥ . yathā --
     vārāhī yamunā gaṅgā karatoyā sarasvatī .
     kāverī candrabhāgā ca sindhubhairavasāgarāḥ .
     paśusnānavidhānāya sānnidhyamiha kalpaya ..
iti bṛhannandikeśvarapurāṇoktadurgāpūjāpaddhatiḥ .. varāhadevasya śaktiḥ . yathā --
     yajñavārāhamatulaṃ rūpaṃ yā bibhrato hareḥ .
     śaktiḥ sāpyāyayau tatra vārāhīṃ vibhratī tanum ..
iti caṇḍī .. api ca .
     vārāharūpiṇīṃ devīṃ daṃṣṭroddhṛtavasundharām .
     śubhadāṃ suprabhāṃ śubhrāṃ vārāhīṃ tāṃ namāmyaham ..
iti bṛhannandikeśvarapurāṇoktadurgāpūjāpaddhatiḥ .. varāhakrāntā . cāmālu iti khyātaḥ . tatparyāyaḥ . viṣvaksenapriyā 2 ghṛṣṭiḥ 3 vadarā 4 . ityamaraḥ .. gṛṣṭiḥ 5 . iti bharataḥ .. śūkarī 6 kroḍakanyā 7 viṣvaksenakāntā 8 varāhī 9 kaumārī 10 trinetrā 11 brahmaputtrī 12 kroḍī 13 kanyā 14 gṛṣṭikā 15 mādhaveṣṭā 16 śūkarakandaḥ 17 kroḍaḥ 18 vanavāsī 19 kuṣṭhanāśanaḥ 20 balyaḥ 21 amṛtaḥ 22 mahāvīryaḥ 23 mahauṣadham 24 śambarakandaḥ 25 varāhakandaḥ 26 vīraḥ 27 brāhmīkandaḥ 28 sukakandaḥ 29 vṛddhidaḥ 30 vyādhihantā 31 . asya guṇāḥ . tiktatvam . kaṭutvam . viṣapittakaphakuṣṭhapramehakrimināśitvam . vṛṣyatvam . balyatvam . rasāyaṇatvañca . iti rājanirghaṇṭaḥ .. anyacca .
     vārāhīkanda evānyaiścarmakārāluko mataḥ .
     anūpe sa bhaveddeśe vārāha iva lomavān ..
iti bhāvaprakāśaḥ .. śyāmāpakṣī . iti rājanirghaṇṭaḥ .. medinīmate pavargīyabakārādirayaṃ śabdaḥ ..

vāri, klī, (vārayati tṛṣāmiti . vṛ + ṇic + vasivapiyajirājivrajisadihanivāśivādivāribhya iñ . uṇā° 4 . 124 . iti iñ .) jalam . ityamaraḥ . 1 . 10 . 3 .. (yathā, manau . 4 . 63 .
     na kurvīta vṛthā ceṣṭāṃ na vāryañjalinā pibet .
     notsaṅgebhakṣayet bhakṣyānna jātu syāt kutūhalī ..
) digviśeṣe tasya niṣedhavidhī yathā --
     īśāne cāpi pūrbasmin paścime ca tathottare .
     śivirasya jala bhadramanyatrāśubhameva ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 102 adhyāyaḥ .. jalakrīḍāyāṃ varṇanīyāni yathā --
     jalakelau saraḥkṣobhacakrahaṃsāpasarpaṇam .
     padmamlānipayobindudṛgrāgā bhūṣaṇacyutiḥ ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. hrīveram . iti hemacandraḥ ..

vāriḥ, strī, (vārayatīti . vāri + iñ .) vāk . sarasvatī . gajabandhanī . hastibandhanabhūmiḥ . (yathā, raghau . 5 . 45 .
     saṃhāravikṣepalaghukriyeṇa hastena tīrābhimukhaḥ saśabdam .
     babhau sa bhindan bṛhatastaraṅgān vāryargalābhaṅga iva pravṛttaḥ ..
) vandiḥ . kaedīti bhāṣā . iti medinīkārahemacandrau .. (varaṇīye, tri . yathā, vājasaneyasaṃhitāyām . 21 . 61 .
     bahubhya ā saṅgatebhya eṣa me deveṣu vasu vāryāyakṣyate . eṣo'gnirmemahyaṃ deveṣu vāri varītuṃ yogyaṃ vāri varaṇīyaṃ vasu dhanamāyakṣyate . iti tadbhāṣye mahīdharaḥ ..)

vārikaṇṭakaḥ, puṃ, (vāriṇaḥ kaṇṭaka iva .) śṛṅgāṭakaḥ . iti jaṭādharaḥ trikāṇḍaśeṣaśca ..

vārikarṇikā, strī, (vāriṣu karṇā iva patrāṇyasyāḥ . gaurāditvāt ṅīṣ . svārthe kan . ṭāp pūrbahrasvaśca .) khamūlī . iti śabdaratnāvalī .. pānā iti bhāṣā ..

vārikarpūraḥ, puṃ, (vāriṣu karpūra iva .) illiśamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

vārikubjaḥ, puṃ, (vāriṣu kubja iva vakratvāt .) śṛṅgāṭakaḥ . iti śabdaratnāvalī ..

vārikubjakaḥ, puṃ, (vārikubja + svārthe kan .) śṛṅgāṭakaḥ . iti trikāṇḍaśeṣaḥ ..

vārikrimiḥ, puṃ, (vāriṇaḥ krimiḥ .) jalaukāḥ . iti trikāṇḍaśeṣaḥ ..

vāricatvaraḥ, puṃ, (vāriṇi catvara iva .) kumbhikā . iti trikāṇḍaśeṣaḥ ..

vāricaraḥ, puṃ, (vāriṣu caratīti . cara + ṭaḥ .) matsyaḥ . iti dhanañjayaḥ .. (yathā, bhāgavate . 6 . 9 . 23 .
     yasyoruśṛṅge jagatīṃ svanāvaṃ manuryathāvadhya tatāra durgam .
     sa eva nastvāṣṭrabhayāddurantāt trātāśritān vāricaro'pi nūnam ..
) jalacarajantumātre, tri .. (yathā, mahābhārate . 12 . 247 . 18 .
     yathā vāricaraḥ pakṣī na lipyati jale caran .
     vimuktātmā tathā yogī guṇadoṣairna lipyate ..
)

vāricāmaraṃ, klī, (vāriṇaścāmaramiva tadākārapuñjavattvāt .) śaivālaḥ . iti trikāṇḍaśeṣaḥ ..

vārijaṃ, klī, (vāriṇi jāyate iti . jana + ḍaḥ .) droṇīlavaṇam . gaurasuvarṇam . padmam . (yathā, adhyātmarāmāyaṇe . 2 . 9 . 2 .
     sa tatra vajrāṅkuśavārijānvitadhvajādicihnāni padāni sarvataḥ ..) lavaṅgam . iti rājanirghaṇṭaḥ .. (vārijātamātre, tri . yathā, mahābhārate . 1 . 81 . 14 .
     kenāsyarthena nṛpate ! imaṃ deśamupāgataḥ .
     jighṛkṣurvārijaṃ kiñcidathavā mṛgalisayā ..
vārijaṃ mīnaṃpadmādi veti . taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

vārijaḥ, puṃ, (vārāṇa jāyate iti . jana + ḍaḥ .) śaṅkhaḥ . iti hemacandraḥ .. śambūkaḥ . iti śabdamālā ..

vāritaskaraḥ, puṃ, (vāriṇastaskaraḥ . alakṣitabhāvena tadapahārakatvāttathātvam .) meghaḥ . iti śabdamālā .. vāriśoṣaṇakartari, tri . yathā,
     svarūpadhāriṇīṃ cemāmānināya nijāśramam .
     saṃjñāṃ bhāryāṃ prītimatīṃ bhāskaro vāritaskaraḥ ..
iti mārkaṇḍeyapurāṇam ..

vāritrā, strī, (vāriṇastrāyate iti . trai + ḍaḥ . ṭāp .) chatram . iti trikāṇḍaśeṣaḥ ..

vāridaṃ, klī, vālā . iti śabdaratnāvalī ..

vāridaḥ, puṃ, (vāri dadātīti . dā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) meghaḥ . (yathā, mṛcchaṭikanāṭake . 5 aṅke .
     vidyudbāridagarjitaiḥ sacakitā taddarśanākāṅkṣiṇī .
     pādau nūpuralagnakardamadharau prakṣālayantī sthitā ..
) mustakaḥ . ityamaraḥ .. (yathā, suśrute cikitsitasthāne . 38 adhyāye .
     rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ .
     trāyamāṇāmṛtāraktāpañcamūlavibhītakaiḥ ..
vāridātari, tri . yathā, manau . 4 . 229 .
     vāridastṛptimāpnoti dīrghamāyurhiraṇyadaḥ .
     gṛhado'gryāṇi veśmāni rūpyado rūpamuttamam ..
)

vāridhiḥ, puṃ, (vārīṇi dhīyante asminniti . dhā + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ .) samudraḥ . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 18 . 301 .
     tadbaddho'vatatāraiva vāridhau sa vidūṣakaḥ .
     na jātvavasare prāpte sattvavānavasīdati ..
)

[Page 4,349b]
vārināthaḥ, puṃ, (vārīṇāṃ nāthaḥ .) varuṇaḥ . samudraḥ . meghaḥ . iti kecit ..

vārinidhiḥ, puṃ, (vārīṇi nidhīyante atreti . ni + dhā + kiḥ .) samudraḥ . iti śabdaratnāvalī .. (yathā, rājataraṅgiṇyām . 3 . 78 .
     pārādvāranidheḥ prāptāḥ kāśmīreṣvadhunāpi ye .
     rājñā yātrāsu niryānti khyātā vāridhvajāḥ puraḥ ..
)

vāripathikaḥ, tri, (vāripathena gacchatīti . vāripatha + uttarapathenāhūtañca . 5 . 1 . 77 . ityatra āhūtaprakaraṇe vārijaṅgalakāntārapūrbādupasaṃkhyānam . iti vārtikasūtrāt ṭhak .) jalapathagāmī . vāripathaṃ gacchatītyarthe ṣṇikapratyayena niṣpannaḥ .. (vāripathena āhūtam . iti kāśikā ..)

vāriparṇī, strī, (vāriṇi parṇāṇyasyā iti .. vāriparṇa + pākakarṇaparṇapuṣpeti . 4 . 1 . 64 . iti ṅīṣ .) kumbhikā . ityamaraḥ . 1 . 10 . 38 .. asyā guṇāḥ .
     vāriparṇī himā tiktā mṛdvī svādbī sarā paṭuḥ .
     doṣatrayakarī rūkṣā śoṇitajvaraśoṣakṛt ..
iti rājavallabhaḥ ..

vāripālikā, strī, (vārīṇi pālayati sūryaraśmyādibhyo rakṣatīti . pāli + ṇvul . ṭāp . ata itvam .) khamūlikā . iti śabdamālā ..

vāripravāhaḥ, puṃ, (vāriṇaḥ pravāhaḥ .) nirjharaḥ . iti śabdamālā ..

vāripraśnī, strī, (vārijātā praśnī .) vāriparṇī . iti śabdamālā ..

vāribadarā, strī, (vāriparipūrṇā badareva .) prācīnāmalakam . iti trikāṇḍaśeṣaḥ ..

vāribālakaṃ, klī, (vāriṇo bālakam .) hnīveram . iti hārāvalī . 178 ..

vāribhavaṃ, klī, (vāriṇe netrajalāya bhavati prabhavatīti . bhū + ac .) śroto'ñjanam . iti rājanirghaṇṭaḥ .. (jalabhavamātre, tri ..)

vārimasiḥ, puṃ, (vāri masiriva śyāmatājanakaṃ yasya . sajalameghasyaiva kṛṣṇavarṇatvāt tathātvam .) meghaḥ . iti trikāṇḍaśeṣaḥ ..

vārimuk, [c] puṃ, (vāri muñcatīti . muc + kvip .) meghaḥ . iti śabdaratnāvalī .. (yathā, raghau . 4 . 86 .
     sa viśvajitamājahre yajñaṃ sarvasvadakṣiṇam .
     ādānaṃ hi visargāya satāṃ vārimucāmiva ..
)

vārimūlī, strī, (vāriṇi mūlaṃ yasyāḥ . pākavarṇaparṇeti . 4 . 1 . 64 . iti ṅīṣ .) vāriparṇī . iti śabdaratnāvalī ..

vārirathaḥ, puṃ, (vāriṣu ratha iva gamanasādhanatvāt .) bhelakaḥ . iti trikāṇḍaśeṣaḥ ..

vārirāśiḥ, puṃ, (vārīṇāṃ rāśayo yatra .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 63 . 98 .
     tasya bhakṣayato hastāccyutamekamudumbaram .
     jaghāsa śiśumāro'tra vārirāśijalāśrayaḥ ..
vārīṇāṃ rāśiḥ . jalasamūhaśca . yathā, raghau . 4 . 46 .
     śailopamaḥ śaibalamañjarīṇāṃ jālāni karṣannurasā sa paścāt .
     pūrvaṃ tadutpīḍitavārirāśiḥ saritpravāhastaṭamutsasarpa ..
)

vāriruhaṃ, klī, (vāriṇi rohati jāyate iti . ruha + igupadhajñāprīkiraḥ kaḥ . 3 . 1 . 135 . iti kaḥ .) kamalam . iti rājanirghaṇṭaḥ .. (yathā, kirātārjunīye . 5 . 13 .
     vikacavāriruhandadhataṃ saraḥ sakalahaṃsagaṇaṃ śucimānasam .
     śivamagātmajayā ca kṛterṣyayā sakalahaṃsagaṇaṃ śucimānasam ..
) jalajāte, tri ..

vārilomā, [n] puṃ, (vāriṇi lomāni yasya . yadvā, vāri lomni yasya .) varuṇaḥ . iti jaṭādharaḥ ..

vārivadanaṃ, klī, (vāriyuktaṃ vadanaṃ yasmāt . tatsevanena mukhe jalanisrāvāttathāttam .) prācīnāmalakam . iti bhūriprayogaḥ ..

vārivaraṃ, klī, karamardakam . iti jaṭādharaḥ ..

vārivallabhā, strī, (vāri vallabhamasyāḥ . svajanakatvāt .) vidārī . iti rājanirghaṇṭaḥ ..

vārivāsaḥ, puṃ, (vārisamīpe vāso'sya . yadvā, vāri paryuṣitānnādijalaṃ vāsayati sugandhīkarotīti . vāsa + aṇ .) śauṇḍikaḥ . iti hemacandraḥ . 3 . 565 ..

vārivāhaḥ, puṃ, (vāri vahatīti . vaha + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) meghaḥ . mustā . ityamaraḥ ..

vārivāhanaḥ, puṃ, (vāhayatīti . vāhi + lyuḥ . vārīṇāṃ vāhanaḥ .) meghaḥ . iti śabdaratnāvalī ..

vāriśaḥ, puṃ, (vāriṇi sāgarajale śete iti . śī + ḍaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

vārisambhavaṃ, klī, (vāripradhānadeśeṣu sambhava utpattiryasya .) lavaṅgam . sauvīrāñjanam . uśīram . iti rājanirghaṇṭaḥ ..

vārisambhavaḥ, puṃ, (vāripradhānasthāneṣu sambhava utpattiryasya .) yāvanālaśaraḥ . iti rājanirghaṇṭaḥ .. (vāriṣu sambhavo'sya . vārijātamātre, tri . yathā, rāmāyaṇe . 5 . 66 . 9 .
     itastu kiṃ duḥkhataraṃ yamimaṃ vārisambhavam .
     maṇiṃ paśyāmi saumitre ! vaidehīmāgataṃ vinā ..
)

vārī, strī, (vāryate'nayeti . vṛ + ṇic + vasivapiyajirājivrajisadihanirāśivādivāribhya iñ . uṇā° 4 . 124 . iti iñ . vā ṅīṣ .) gajabandhinī . (yathā, raghuvaṃśe . 5 . 45 .
     babhau sa bhindan bṛhatastaraṅgān vāryargalābhaṅga iva pravṛttaḥ ..) kalasī . iti dharaṇiḥ ..

vārīṭaḥ, puṃ, (vāryāṃ gajabandhanabhūmyāmeṭatīti . iṭ + kaḥ .) hastī . iti śabdamālā ..

vārīśaḥ, puṃ, (vārīṇāmīśaḥ .) samudraḥ . iti hemacandraḥ 4 . 139 ..

vāruḥ, puṃ, (vārayati ripūniti . vṛ + ṇic + bāhulakāt uṇ .) vijayakuñjaraḥ . iti hārāvalī . 160 ..

vāruṭhaḥ, puṃ, khaṭṭiḥ . antaśayyā . iti trikāṇḍaśeṣaḥ ..

vāruṇaṃ, klī, (varuṇo devatāsyeti . varuṇa + aṇ .) jalam . iti rājanirghaṇṭaḥ .. (śatabhiṣānakṣatram . yathā, tithitattve .
     vāruṇena samāyuktā madhau kṛṣṇā trayodaśī .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā ..
upapurāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 15 .
     vāruṇaṃ kālikākhyañca śāmbaṃ nandikṛtaṃ śubham .
     sauraṃ pārāśaraproktamādityaṃ cātibistaram ..
puṃ, bhāratasya khaṇḍaviśeṣaḥ . yathā, viṣṇupurāṇe . 2 . 3 . 6 .
     indradvīpastathā saumyo gandharvastvatha bāruṇaḥ ..) varuṇasambandhini, tri . yathā --
     paścime puṣpadantañca vāruṇañca praśasyate .
     uttareṇa tu bhallāṭaṃ saumyañca śubhadaṃ bhavet ..
     uḍumbarastathā yāmye vāruṇe pippalaḥ śubhaḥ .
     plakṣaścottarato dhanyo viparītāstvasiddhvaye ..
iti mātsye 229 adhyāyaḥ .. (yathā ca mahābhārate . 3 . 102 . 1 .
     samudraṃ te samāśritya vāruṇaṃ nidhimambhasām .
     kāleyāḥ saṃpravartante trailokyasya vināśane ..
)

vāruṇakarma, klī, (vāruṇaṃ jalasambandhi karma .) jalāśayakhananādi . tasya śubhāśubhakālādi yathā -- yama uvāca .
     sudine śubhanakṣatre candratārābalairyute .
     sadṛtustu bhavedyatra kāle tasmin vidhiḥ smṛtaḥ ..
     sadṛtau tu kṛte kartuḥ saṃpūrṇastanmanorathaḥ .
     karkaṭe puttralābhastu saukhyaṃ tu makare bhavet ..
     mīne yaśo'rthalābhastu kumbhe ca subahūdakam .
     vṛṣe ca mithune vṛddhirvṛścike nirjalaṃ bhavet ..
     pitṛtṛptistu kanyāyāṃ tulāyāṃ satyasaṅgatiḥ .
     siṃhe meṣe dhanaṃ nāśaṃ jalasya kurute dvija .
     tathā caiteṣu lagneṣu vāruṇaṃ karma no diśet ..
iti vahnipurāṇe vāruṇārāmapratiṣṭhānāmādhyāyaḥ ..

vāruṇiḥ, puṃ, (varuṇasyāpatyaṃ pumān . varuṇa + iñ .) agastyamuniḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 105 . 1 .
     samudraṃ sa samāsādya vāruṇirbhagavānṛṣiḥ .
     uvāca sahitān devānṛṣīṃścaiva samāgatān ..
     ahaṃ lokahitārthaṃ vai pibāmi varuṇālayam ..
vaśiṣṭhaḥ . yathā, mahābhārate . 1 . 99 . 7 .
     sa vāruṇistapastepe tasmin bharatasattama ! .
     vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake ..
vinatāputtrabhedaḥ . yathā, mahābhārate . 1 . 65 . 40 .
     tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau .
     āruṇirvāruṇiścaiva vainateyāḥ prakīrtitāḥ ..
bhṛguḥ . yathā, śatapathabrāhmaṇe . 11 . 6 . 1 .
     bhṛgurha vai vāruṇiḥ . varuṇaṃ pitaraṃ vidyayātimene . taddha varuṇo vidāñcakāra ..)

vāruṇī, strī, (varuṇasyeyam . tasyedam . 4 . 3 . 120 . ityaṇ . ṅīp .) surā . (yathā, manau . 11 . 147 .
     ajñānādvāruṇīṃ pītvā saṃskāreṇaiva śudhyati .
     matipūrbamanirdeśyaṃ prāṇāntikamiti sthitiḥ ..
madirādhiṣṭhātrī devī . yathā, viṣṇupurāṇe . 1 . 9 . 93 .
     kimetaditi siddhānāṃ divi cintayatāṃ tataḥ .
     babhūva vāruṇī devī madāghūrṇitalocanā ..
vāruṇī madirādhiṣṭhātrī devī . iti taṭṭīkāyāṃ śrīdharasvāmī .. varuṇapatnī . vāruṇīvallabhaśabdadarśanāt .. yathā, mahābhārate . 2 . 9 . 6 .
     yasyāmāste sa varuṇo vāruṇyā ca samanvitaḥ .
     divyaratnāmbaradharo divyābharaṇabhūṣitaḥ ..
nadīviśeṣaḥ . yathā, go° rāmāyaṇe . 2 . 70 . 12 .
     pūrbeṇa vāruṇīṃ tīrtvā kurukṣetre sarasvatīm .
     sarāṃsi ca praphullāni nadīśca vimalodakāḥ ..
) paścimadik . ityamaraḥ . 1 . 3 . 51 .. (yathā, naiṣadhacarite . 4 . 60 .
     vada vidhuntudamāli madīritaistyajasi kiṃ dvijarājadhiyā vidhum .
     kimu divaṃ punareti yadīdṛśaḥ patita eṣa niṣevya hi vāruṇīm ..
vidyāviśeṣaḥ . yathā, taittirīyopaniṣadi . 3 tṛtīyavallyām 6 ṣaṣṭhānuvāke . ānandena jātāni jīvanti . ānandaṃ prayatyabhisaṃviśantīti . saiṣā bhārgavī vāruṇī vidyā .. aśvānāṃ chāyāviśeṣaḥ . yathā, aśvavaidyake . 3 . 173 .
     śuddhasphaṭikasaṅkāśā susnigdhā caiva vāruṇī ..) śatabhiṣānakṣatram . iti hemacandraḥ .. gaṇḍadūrvā . iti medinī . ṇe, 68 .. indravāruṇī . dūrvā . iti rājanirghaṇṭaḥ .. śatabhiṣānakṣatrayuktacaitrakṛṣṇatrayodaśī . yathā, skandapurāṇe .
     vāruṇena samāyuktā madhau kṛṣṇā trayodaśī .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā ..
vāruṇaṃ śatabhiṣā . śanivārasamāyuktā sā mahāvāruṇī smṛtā . gaṅgāyāṃ yadi labhyeta koṭisūryagrahaiḥ samā .. śubhayogasamāyuktā śanau śatabhiṣā yadi . mahāmaheti vikhyātā trikoṭikulamuddharet .. atra saṃjñāvidheḥ sārthakatvāya nimittatvena māsapakṣatithyullekhānantaraṃ mahāvāruṇīmahāmahāvāruṇyāvullekhanīye . tena caitre māsi kṛṣṇapakṣe trayodaśyāṃ tithau mahāvāruṇyāṃ mahāmahāvāruṇyāṃ yathāyathaṃ prayojyam . na cātra .
     snānaṃ kurvanti yā nāryaścandre śatabhiṣāṃ gate .
     saptajanma bhaveyustā durbhagā vidhavā dhruvam ..
iti ..
     trayodaśyāṃ tṛtīyāyāṃ daśamyāñca viśeṣataḥ .
     śūdraviṭkṣattriyāḥ snānaṃ nācareyuḥ kathañcana ..
iti pracetojāvālivacanābhyāṃ strīṇāṃ śūdrādīnāñca snānaniṣedha iti vācyam .
     bhogāya kriyate yattu snānaṃ yādṛcchikaṃ naraiḥ .
     tanniṣiddhaṃ daśamyādau nityanaimittike na tu ..
iti hemādridhṛtavacanena rāgaprāptasnāna eva niṣedhāt nakṣatre'pi tathā kalpanāt . atra trayodaśyāṃ pūrṇāyāṃ pūrbāhṇetarakāle nakṣatrādisattve paradine pūrbāhṇe tithinakṣatralābhe'pi pūrbadina eva snānam . rātrāvapi vāruṇyādiṣu gaṅgāyāṃ snānam .
     divā rātrau ca sandhyāyāṃ gaṅgāyāñca prasaṅgataḥ .
     snātvāśvamedhajaṃ puṇyaṃ gṛhe'pyuddhṛtatajjalaiḥ ..
iti brahmāṇḍapurāṇe sāmānyataḥ pratiprasavāt . iti tithyāditattvam .. * .. varuṇapreritavṛndāvanasthakadambatarukoṭaraniḥsṛtabaladevapītavāruṇī . yathā -- parāśara uvāca .
     vane vicaratastasya saha gopairmahātmanaḥ .
     mānuṣacchadmarūpasya śeṣasya dharaṇīdhṛtaḥ ..
     niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ .
     upabhogārthamatyarthaṃ varuṇaḥ prāha vāruṇīm ..
     abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ .
     anantasyopabhogāya tasya gaccha mude śubhe ..
     ityuktā vāruṇī tena sannidhānamathākarot .
     vṛndāvanavanotpannakadambatarukoṭare ..
     vicaran baladevo'pi madirāgandhamuttamam .
     āghrāya madirātarṣamavāpātha purātanam ..
     tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī .
     patantīṃ vīkṣya maitreya prayayau paramāṃ mudam ..
     papau ca gopagopībhiḥ samaveto mudānvitaḥ .
     upagīyamāno lalitaṃ gītavādyaviśāradaiḥ ..
iti viṣṇupurāṇe 5 aṃśe 25 adhyāyaḥ ..

vāruṇīvallabhaḥ, puṃ, (vāruṇyā vallabhaḥ . vāruṇīvallabhā yasyeti vā .) varuṇaḥ . iti śabdamālā ..

vāruṇḍaḥ, puṃ, phaṇināṃ rājā . iti medinī . ḍe, 33 .. tanmate pavargīyādiḥ . kintu vṛdhātoḥ uṇḍapratyayaniṣpannatvāt antaḥsthādau likhitaḥ ..

vāruṇḍaḥ, puṃ klī, (vṛ + uṇḍaḥ .) nausekapātram . netramalam . karṇamalam . iti medinī . te, 33 ..

[Page 4,351a]
vāruṇḍī, strī, (vāruṇḍa + gaurādittvāt ṅīṣ .) dvārapiṇḍī . iti medinī . te, 33 ..

vārendrī, strī, deśaviśeṣaḥ . iti śabdaratnāvalī .. yathā --
     prācyāṃ māgadhaśoṇau ca vārendrīgauḍarāḍakāḥ .
     vardhamānatamoliptaprāgjyotiṣodayādrayaḥ ..
iti jyotistattvam .. adhunā rājaśāhīnāmakadeśaikadeśaḥ ..

vārkṣyaṃ, klī, (vṛkṣāṇāṃ samūha iti . vṛkṣa + tasya samūhaḥ . 4 . 2 . 37 . iti aṇ .) vanam . iti hemacandraḥ .. (vṛkṣasyedamityaṇ .) vṛkṣasambandhini, tri . yathā --
     vārkṣyaṃ vittapradaṃ liṅgaṃ sphāṭikaṃ sarvakāmadam .. iti tithyāditattvam ..

vārkṣī, strī, (vṛkṣasyāpatyaṃ strī . vṛkṣa + aṇ . ṅīp .) strīviśeṣaḥ . (yathā, mahābhārate . 1 . 197 . 15 .
     tathaiva munijā vārkṣī tapobhirbhāvitātmanaḥ .
     saṅgatābhūddaśa bhrātṝnnekanāmnaḥ pracetasaḥ ..
iyaṃ hi māriṣāparanāmnī kaṇḍumuneraurasāt pramlocāgarbhagatā satī paścāt vṛkṣebhya utpannā . tatkathā yathā, viṣṇupurāṇe . 1 . 15 . 1 -- 53 . parāśara uvāca .
     tapaścaratsu pṛthivīṃ pracetaḥsu mahīruhāḥ .
     arakṣyamāṇāmāvabrurbabhūvātha prajākṣayaḥ ..
     nāśakanmāruto vātuṃ vṛtaṃ khamabhavad drumaiḥ .
     daśavarṣasahasrāṇi na śekuśceṣṭituṃ prajāḥ ..
     tad dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ .
     mukhebhyo vāyumagniñca te'sṛjan jātamanyavaḥ ..
     unmūlānatha tān vṛkṣān kṛtvā vāyuraśoṣayat ..
     tānagniradahad ghorastatrābhūd drumasaṃkṣayaḥ ..
     drumakṣayamatho dṛṣṭvā kiñcicchiṣṭeṣu śākhiṣu .
     upagamyābravīdetān rājā somaḥ prajāpatīn ..
     kopaṃ yacchata rājānaḥ śṛṇudhvañca vaco mama .
     sandhānaṃ vaḥ kariṣyāmi saha kṣitiruhairaham ..
     ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī .
     bhaviṣyaṃ jānatā pūrbaṃ mayā gobhirvivardhitā ..
     māriṣā nāma nāmnaiṣā vṛkṣāṇāmiti nirmitā .
     bhāryā vo'stu mahābhāgā dhruvaṃ vaṃśavivaddhinī ..
     yuṣmākaṃ tejaso'rdhena mama cārdhena tejasaḥ .
     asyāmutpatsyate vidvān dakṣo nāma prajāpatiḥ ..
     mama cāṃśena saṃyukto yuṣmattejomayena vai .
     agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati ..
     kaṇḍurnāma muniḥ pūrvamāsīd vedavidāṃ varaḥ .
     suramye gomatītīre sa tepe paramaṃ tapaḥ ..
     tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ .
     prayuktā kṣobhayāmāsa tamṛṣiṃ sā śucismitā ..
     kṣobhitaḥ sa tayā sārdhaṃ varṣāṇāmadhikaṃ śatam .
     atiṣṭhanmandaradroṇyāṃ viṣayāsaktamānasaḥ ..
     sā taṃ prāha mahātmānaṃ gantumicchāmyahaṃ divam .
     prasādasumukho brahman anujñāṃ dātumarhasi ..
     tayaivamuktaḥ sa munistasyāmāsaktamānasaḥ .
     dināni katicid bhadre sthīyatāmityabhāṣata ..
     evamuktā tatastena sārdhaṃ varṣaśataṃ punaḥ .
     bubhuje viṣayāṃstanvī tena sārdhaṃ mahātmanā ..
     anujñāṃ dehi bhagavan vrajāmi tridivālayam .
     uktastayeti sa muniḥ sthīyatāmityabhāṣata ..
     punargate varṣaśate sādhike sā śubhānanā .
     yāmītyāha divaṃ brahman praṇayasmitaśobhanam ..
     uktastayaivaṃ sa munirupaguhyāyatekṣaṇām .
     prāhāsyatāṃ kṣaṇaṃ subhru ciraṃ kālaṃ gamiṣyasi ..
     tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ .
     śatadvayaṃ kiñcidūnaṃ varṣāṇāmanvatiṣṭata ..
     gamanāya mahābhāgo devarājaniveśanam .
     proktaḥ proktastayā tanvyā sthīyatāmityabhāṣata ..
     taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā .
     proktā praṇayabhaṅgārtivedanī na jahau munim ..
     tayā ca ramatastasya maharṣestadaharniśam .
     navaṃ navamabhūt prema manmathāviṣṭacetasaḥ ..
     ekadā tu tvarāyukto niścakrāmoṭajānmuniḥ .
     niṣkrāmantañca kutreti gamyate prāha sā śubhā ..
     ityuktaḥ sa tayā prāha parivṛttamahaḥ śubhe .
     sandhyopāstiṃ kariṣyāmi kriyālopo'nyathā bhavet ..
     tataḥ prahasya muditā taṃ sā prāha mahāmunim .
     kimadya sarvadharmajña parivṛttamahastava ..
     bahūnāṃ vipra varṣāṇāṃ pariṇāmamahastava .
     gatametanna kurute vismayaṃ kasya kathyatām ..
     muniruvāca .
     prātastvamāgatā bhadre nadītīramidaṃ śubham .
     mayā dṛṣṭāsi tanvaṅgi praviṣṭā ca mamāśramam ..
     iyañca vartate sandhyā pariṇāmamahargatam .
     upahāsaḥ kimartho'yaṃ sadbhāvaḥ kathyatāṃ mama ..
     pramlocovāca .
     pratyūṣasyāgatā brahman satyametanna te mṛṣā .
     kintvadya tasya kālasya gatānyabdaśatāni te ..
     soma uvāca .
     tataḥ sasādhvaso viprastāṃ papracchāyatekṣaṇām .
     kathyatāṃ bhīru kaḥ kālastvayā me ramataḥ saha ..
     pramlocovāca .
     saptottarāṇyatītāni navavarṣaśatāni te .
     māsāśca ṣaṭ tathaivānyat samatītaṃ dinatrayam ..
     ṛṣiruvāca .
     satyaṃ bhīru vadasyetat parihāso'tha vā śubhe .
     dinamekamahaṃ manye tvayā sārdhamihāsitam ..
     pramlocovāca .
     vadiṣyāmyanṛtaṃ brahman kathamatra tavāntike .
     viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā ..
     soma uvāca .
     niśamya tad vacaḥ satyaṃ sa munirnṛ panandanāḥ .
     dhiṅmāṃ dhiṅmāmatīvetthaṃ ninindātmānamātmanā ..
     muniruvāca .
     tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam .
     hato vivekaḥ kenāpi yoṣinmohāya nirmitā ..
     ūrmiṣatkātigaṃ brahma jñeyamātmajayena me .
     matireṣā hṛtā yena dhik taṃ kāmamahāgraham ..
     vratāni vedavidyāptikāraṇānyakhilāni ca .
     narakagrāmamārgeṇa saṅgenāpahṛtāni me ..
     vinindye tthaṃ sa dharmajñaḥ svayamātmānamātmanā .
     tāmapsarasamāsīnāmidaṃ vacanamabravīt ..
     gaccha pāpe yathākāmaṃ yat kāryaṃ tatkṛtaṃ tvayā .
     devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ ..
     na tvāṃ karomyahaṃ bhasma krodhatīvreṇa vahninā .
     satāṃ sāptapadaṃ maitramuṣito'haṃ tvayā saha ..
     athavā tava ko doṣaḥ kiṃ vā kupyāmyahaṃ tava mamaiva doṣo nitarāṃ yenāhamajitendriyaḥ ..
     yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ .
     tvayā dhik tāṃ mahāmohamañjūṣāṃ sujugupsitām ..
     soma uvāca .
     yāvaditthaṃ sa viprarṣistāṃ bravīti sumadhyamām .
     tāvad galatsvedajalā sā babhūvātivepathuḥ ..
     pravepamāṇāṃ satataṃ svinnagātralatāṃ satīm .
     gaccha gacchetiṃsakrodhaṃ uvāca munisattamaḥ ..
     sā tu nirbhatsitā tena viniṣkramya tadāśramāt .
     ākāśagāminī svedaṃ mamārja tarupallavaiḥ ..
     vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ .
     nirmārjamānā gātrāṇi galatsvadajalāni vai ..
     ṛṣiṇā yastadā garbhastasyā dehe samāhitaḥ .
     nirjagāma sa romācca svedarūpī tadaṅgataḥ ..
     taṃ vṛkṣā jagṛhurgarbhaṃ ekaṃ cakre tu mārutaḥ .
     mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ ..
     vṛkṣāgragarbhasaṃbhūtā māriṣākhyā varānanā .
     tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāndhatām ..
     kaṇḍorapatyamevaṃ sā vṛkṣebhyaśca samudgatā .
     mamāpatyaṃ tathā vāyoḥ pramlocā tanayā ca sā ..
     sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamaḥ .
     puruṣottamākhyaṃ maitreya viṣṇorāyatanaṃ yayau ..
     tatraikāgramatirbhūtvā cakārārādhanaṃ hareḥ .
     brahmapāramayaṃ kurvan japamekāgramānasaḥ .
     ūrdhvabāhurmahāyogī sthitvāsau bhūpanandanāḥ ..
)

vārcaḥ, puṃ, haṃsaḥ . vāri caratītyarthe ḍapratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam ..

vārṇikaḥ, tri, (varṇalekhanaṃ śilpamasya . varṇa + ṭhañ .) lekhakaḥ . iti śabdamālā ..

vārtaṃ, klī, asāram . ārogyam . ityamaraḥ . 3 . 3 . 75 ..

vārtaḥ, tri, (vṛttirastyasyeti . prajñāśraddhārcāvṛttibhyo ṇaḥ . 5 . 2 . 101 . iti ṇaḥ .) nirāmayaḥ . ityamaraḥ . 2 . 6 . 57 .. vṛttiśālī . ityajayapālaḥ ..

vārtakaḥ, puṃ, pakṣiviśeṣaḥ . vaṭera iti bhāṣā . yathā --
     vārtāko vārtakaścitrastato'nyā vartakā smṛtā .
     vartako'gnikaraḥ śīto jvaradoṣatrayāpahaḥ .
     surucyaḥ śukrado balyo vartakālpaguṇā tataḥ ..
iti bhāvaprakāśaḥ ..

vārtā, strī, (vṛttirasyāṃ astīti . prajñāśraddhārcāvṛttibhyo ṇaḥ . 5 . 2 . 101 . iti ṇaḥ . tataṣṭāp .) durgā . yathā --
     paśvādipālanāddevī kṛṣikarmāntakāraṇāt .
     vartanāddhāraṇādvāpi vārtā sā eva gīyate ..
iti devīpurāṇe 45 adhyāyaḥ .. vṛttiḥ . janaśrutiḥ . ityamaraḥ . 1 . 6 . 6 .. udantaḥ . (yathā, mohamudgare . 8 .
     yāvadvittopārjanaśaktaḥ tāvannijaparivāro raktaḥ .
     tadanuca jarayā jarjaradehe vārtāṃ ko'pi na pṛcchati gehe ..
) vātiṅgaṇaḥ . kṛṣyādi . iti medinī . te, 56 .. (yathā, manau . 9 . 326 .
     vaiśyastu kṛtasaṃskāraḥ kṛtvā dāraparigraham .
     vārtāyāṃ nityayuktaḥ syāt paśūnāñcaiva rakṣaṇe ..
vārteyaṃ caturvidhā . yathā, bhāgavate . 10 . 24 . 21 .
     kṛṣibāṇijyagorakṣākusīdaṃ turyamucyate .
     vārtā caturvidhā tatra vayaṃ govṛttayo'niśam ..
)

vārtākaḥ, puṃ, (vartate'neneti . vṛt + vṛtervṛddhiśca . uṇā° 3 . 79 . iti kākuḥ . bāhulakāt ukārasyāttvettve vārtākavārtākyau . ityujjvaladattoktyā siddham .) vārtākuḥ . iti trikāṇḍaśeṣaḥ .. vārtakapakṣī . iti bhāvaprakāśaḥ ..

vārtākī, [n] puṃ, vārtākuḥ . ityamaraṭīkāyāṃ bharataḥ ..

vārtākī, strī, bṛhatī . iti bhāvaprakāśaḥ .. vārtākuḥ . ityamaraḥ . 2 . 4 . 114 ..

vārtākuḥ, strī, (vartate iti . vṛt + vṛtervṛddhiśca . uṇā° 3 . 79 . iti kākuḥ .) svanāmakhyātaphalavṛkṣaḥ . veguna iti bhāṣā .. tatparyāyaḥ . hiṅgulī 2 siṃhī 3 bhaṇṭākī 4 duṣpradharṣiṇī 5 vārtākī 6 vārtā 7 vātiṅgaṇaḥ 8 vārtākaḥ 9 śākavilvaḥ 10 rājakuṣmāṇḍaḥ 11 . iti jaṭādharaḥ .. vārtikaḥ 12 vātigamaḥ 13 vṛntākaḥ 14 vaṅgaṇaḥ 15 aṅgaṇaḥ 16 . iti śabdaratnāvalī .. kaṇṭavṛntākī 17 kaṇṭāluḥ 18 kaṇṭapatrikā 19 nidrāluḥ 20 māṃsakaphalā 21 vṛntākī 22 mahoṭikā 23 citraphalā 24 kaṇṭakinī 25 mahatī 26 kaṭphalā 27 miśravarṇaphalā 28 nīlaphalā 29 raktaphalā 30 śākaśreṣṭhā 31 vṛttaphalā 32 nṛpapriyaphalā 33 . asyā guṇāḥ kaṭutvam . rucyatvam . madhuratvam . pittanāśitvam . balapuṣṭikāritvam . hṛdyatvam . gurutvam . vāteṣu ninditatvañca . iti rājanirghaṇṭaḥ .. api ca .
     agnipradā mārutanāśinī ca śukrapradā śoṇitavardhinī ca .
     hṛllāsakāsārucināśinī ca vārtākureṣā guṇasaptayuktā ..
     sā bālā kaphavātaghnī pṛkvā sakṣārapittalā .
     sadāphalā tridoṣaghnī raktapittaprasādanī ..
     aṅgārapakvā vārtākuḥ kiñcitpittakarī matā .
     kaphamedo'nilaharā sarā laghutarā parā ..
iti rājavallabhaḥ .. anyacca .
     vṛntākaṃ svādu tīkṣṇoṣṇaṃ kaṭupākamapittalam .
     jvaravātavalāsaghnaṃ dīpanaṃ śukralaṃ laghu ..
     tadbālaṃ kaphapittaghnaṃ vṛddhaṃ pittakaraṃ guru .
     vṛntākaṃ pittalaṃ kiñcidaṅgāroparipācitam ..
     kaphamedo'nilāmaghnamatyantaṃ laghu dīpanam .
     tadeva hi guru snigdhaṃ satailaṃ lavaṇānvitam ..
     aparaṃ śvetavṛntākaṃ kukkuṭāṇḍasamaṃ bhabet .
     tadarśaḥsu viśeṣeṇa hitaṃ hīnañca pūrbataḥ ..
iti bhāvaprakāśaḥ ..

vārtākuḥ, puṃ, (vṛt + kākuḥ .) vārtākī . iti trikāṇḍaśeṣaḥ ..

vārtāyanaḥ, puṃ, (vārtānāmayanamaneneti .) pravṛttijñaḥ . tatparyāyaḥ . herikaḥ 2 gūḍhapūruṣaḥ 3 praṇidhiḥ 4 yathārhavarṇaḥ 5 avasarpaḥ 6 mantravit 7 caraḥ 8 spaśaḥ 9 cāraḥ 10 . iti hemacandraḥ . 3 . 398 ..

vārtāvahaḥ, puṃ, dhānyataṇḍulāde rvārtāṃ vahati yaḥ . pasārī iti bhāṣā . tatparyāyaḥ . vaivadhikaḥ 2 . ityamarabharatau .. vārtovahaḥ 3 . iti śabdaratnāvalī .. saṃvādavāhake, tri ..

vārtikaḥ, puṃ, (vṛttiṃ vedeti . vṛtti + ukthāditvāt ṭhak .) pravṛttijñaḥ . caraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 34 . 76 .
     durgato vārtikajano lobhāt kiṃ nāma nā caret .. (vārtā kṛṣyādistatra sādhuḥ . ṭhak .) vaiśyaḥ . (vārte ārogye sādhuriti . ṭhak .) vartikapakṣī . iti rājanirghaṇṭaḥ .. vārtākī . iti śabdaratnāvalī .. (vṛttau sādhuriti . vṛtti + kathādibhyaṣṭhak . 4 . 4 . 102 . iti ṭhak . sūtravṛttinipuṇe, tri ..)

vārtikaṃ, klī, (vṛttirgranthasūtravivṛtiḥ . tatra sādhuḥ . vṛtti + kathādibhyaṣṭhak . 4 . 4 . 102 . iti ṭhak .) uktānuktaduruktārthavyaktīkārakagranthaḥ . yathā --
     uktānuktaduruktārthacintākāri tu vārtikam .. iti hemacandraḥ ..

vārtikā, strī, (vārtika + ṭāp .) pakṣiviśeṣaḥ . vaṭera iti bhāṣā . tatparyāyaḥ . viṣṇuliṅgī 2 . iti hārāvalī ..

vārtraghnaḥ, puṃ, (vṛtraghna indrasyāpatyaṃ pumān . vṛtrahan + aṇ .) arjunaḥ . iti trikāṇḍaśeṣaḥ .. jayantaḥ . vṛttraghnasambandhini, tri .. (yathā, bhāgavate . 6 . 12 . 34 .
     tadā ca khe dundubhayo vinedurgandharvasiddhāḥ samaharṣisaṅghāḥ .
     vārtraghraliṅgaistamabhiṣṭuvānā mantrairmudā kusumairabhyavarṣan ..
)

vārdaraṃ, klī, kṛṣṇalāvījam . dakṣiṇāvartaśaṅkhaḥ . kākaciñcā . bhāratī . iti medinī . re, 211 .. kṛmijam . jalam . āmrabījam . iti viśvaḥ ..

vārdalaṃ, klī, (vārbhiḥ salilairdalatīti . dala + ac . sadā meghācchannavṛṣṭipātāttathātvam .) durdinam . iti medinī . le, 119 .. tanmate pavargīyādiḥ .. (vādala iti bhāṣā ..)

vārdalaḥ, puṃ, (vārdalyate'treti . dala + puṃsi saṃjñāyāṃ ghaḥ prāyeṇa . 3 . 3 . 118 . iti ghaḥ .) melānandā . sā tu masyādhāraḥ . iti medinī . le, 119 ..

vārddhakaṃ, klī, (vṛddhāṇāṃ samūhaḥ . gotrokṣoṣṭrorabhreti . 4 . 2 . 39 . ityatra vṛddhācceti . kāśikokteḥ vuñ .) vṛddhasaṃghātaḥ . (vṛddhasya bhāvaḥ karma veti . manojñāditvāt vuñ .) vṛddhasya bhāvaḥ . vṛddhasya karma . iti medinī . ke, 56 .. (yathā, mārkaṇḍeyapurāṇe . 109 . 24 .
     bālye bālakriyā pūrvaṃ tadvat kaumārake ca yā .
     yauvane cāpi yā yogyā vārddhake vanasaṃśrayā ..
tri, vṛddhaḥ . yathā, naiṣadhe . 1 . 77 .
     phalāni puṣpāṇi ca pallave kare vayo'tipātodgatavātavepite .
     sthitaiḥ samādāya maharṣivārddhakād vane tadātithyamaśikṣi śākhibhiḥ ..
maharṣīṇāṃ muniśreṣṭhānāṃ madhye yo vārddhako vṛddhastasmāt . triṣu syādbārdhako vṛddhe klīvaṃ tadbhāvasaṃghayoriti valaḥ . iti taṭṭīkā ..)

vārddhakyaṃ, klī, (vārddhakameva . vārddhaka + caturvaṇāditvāt svārthe ṣyañ .) bṛddhāvasthā . tatparyāyaḥ . vārddhakam 2 vṛddhatvam 3 sthāviram 4 . iti jaṭādharaḥ .. (yathā, mahābhārate . 9 . 52 . 8 .
     ātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā .
     vārddhakyena ca rājendra ! tapasā caiva karṣitā ..
)

vārdhiḥ, puṃ, (vāri jalāni dhīyante'treti . dhā + kiḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 8 . 20 . 31 .
     so'nanto bhagavān devo'nantasattvo mahāśayaḥ .
     anantaguṇavārdhiśca ādidevo mahādyutiḥ ..
)

vārdhibhavaṃ, klī, (vārdhau samudre bhavatīti . bhū + ac .) droṇīlavaṇam . iti rājanirghaṇṭaḥ ..

vārdhuṣiḥ, puṃ, (vārdhuṣikaḥ . pṛṣodarāditvāt kalopaḥ .) vṛddhyājīvaḥ . ityamaraḥ . 2 . 9 . 5 .. (yathā, manau . 3 . 153 .
     preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ .
     pratiroddhā guroścaiva tyaktāgnirvārdhuṣistathā ..
)

[Page 4,353a]
vārdhuṣikaḥ, puṃ, (vṛddhyarthaṃ dravyaṃ vṛddhiḥ tāṃ prayacchatīti . prayacchati garhyam . 4 . 4 . 30 . iti ṭhak . vṛddhervṛdhuṣibhāvo vaktavyaḥ . iti vārtikokteḥ vṛdhuṣibhāvaḥ .) vṛddhijīvī . labhyabhuk . vāḍikhora iti sudakhora iti ca bhāṣā . tatparyāyaḥ . kusīdakaḥ 2 vṛddhyājīvaḥ 3 vārdhuṣiḥ 4 . ityamaraḥ .. kusīdaḥ 5 kusīdikaḥ 6 . iti śabdaratnāvalī .. tasya lakṣaṇaṃ yathā --
     samarghaṃ dhānyamādāya mahārghaṃ yaḥ prayacchati .
     sa vai vārdhuṣiko nāma havyakavyabahiṣkṛtaḥ ..
iti smṛtiḥ .. tasya vṛddhigrahaṇaniyamo yathā, manuḥ .
     aśītibhāgaṃ gṛhṇīyāt māsādvārdhuṣikaḥ śatāt .
     dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmamanusmaran ..
     dvikaṃ śatañca gṛhṇāno na bhavatyarthakilviṣī .
     śatakārṣāpaṇe'śītibhāgaṃ viṃśatikāḥ paṇāḥ ..
dvikaṃ purāṇadvayam . evaṃvidhaṃ niyamamatikramya anāpadi svayamanyadbārā vā svācchandyena yo vyavaharati tasyaiva prāyaścittam . āpadi tu svayaṃ karaṇe niyamātikrame ca na doṣaḥ . iti prāyaścittavivekaḥ . ityāhnikatattvam ..

vārdhuṣyaṃ, klī, (vārdhuṣerbhāvaḥ . vārdhuṣi + ṣyañ .) dhānyavardhanam . iti trikāṇḍaśeṣaḥ .. (yathā, manau . 11 . 62 .
     kanyāyā dūṣaṇañcaiva vārdhuṣyaṃ vratalopanam .
     taḍāgārāmadārāṇāmapatyasya ca vikrayaḥ ..
)

vārdheyaṃ klī, (vārdheḥ samudrasyedamiti . vārdhi + ḍhañ .) droṇīlavaṇam . iti rājanirghaṇṭaḥ ..

vārdhraṃ, klī, strī, (vardhryai idamiti . vardhrī + carmaṇo 'ñ . 5 . 1 . 15 . iti añ .) carmarajjuḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vārdhrīṇasaḥ, puṃ, (vārdhrīva nāsikāsyeti . añ nāsikāyāḥ saṃjñāyāṃ nasaṃ cāsthūlāt . 5 . 4 . 118 . iti ac nasādeśaśca . pūrbapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇatvam .) paśuviśeṣaḥ . yathā --
     triplavaṃ tvindriyakṣīṇaṃ śvetaṃ vṛddhamajāpatim .
     vārdhrīṇasaḥ procyate'sau havye kavye ca saṃtkṛtaḥ ..
pakṣiviśeṣaḥ . yathā --
     nīlagrīvo raktaśīrṣaḥ kṛṣṇapādaḥ sitacchadaḥ .
     vārdhrīṇasaḥ syāt pakṣīśo mama viṣṇoratipriyaḥ ..
teṣāṃ validānaphalam . yathā --
     rohitasya tu matsyasya māṃsairvārdhrīṇasasya ca .
     tṛptimāpnoti varṣāṇāṃ śatāni trīṇi matpriyā ..
     mahiṣāṇāñca khaḍgānāṃ rudhiraiḥ śatavārṣikīm .
     tṛptimāpnoti paramāṃ śārdūlarudhiraistathā ..
iti kālikāpurāṇe 66 adhyāyaḥ .. * .. tansāṃsena pitṛtṛptiryathā --
     vārdhrīṇasāmiṣaṃ lauhaṃ kālaśākaṃ tathā madhu .
     dauhitrāmiṣamanyacca yaddattaṃ tat kulodbhavaiḥ ..
     anantāṃ tāṃ prayacchanti tṛptiṃ gaurīsutastathā .
     pitṝṇāṃ nātra sandeho gayāśrāddhaṃ ca puttraka ..
iti mārkaṇḍeyapurāṇe śrāddhakalpādhyāyaḥ ..
     trividhaṃ tvindriyakṣīṇaṃ śvetaṃ vṛddhamajāpatim .
     vārdhrīṇasantu taṃ prāhuryājñikāḥ śrāddhakarmaṇi ..
     raktapādo raktaśirā raktacañcurvihaṅgamaḥ .
     kṛṣṇavarṇena ca tathā pakṣī vārdhrīṇaso mataḥ ..
lauhaṃ raktacchāgaḥ .
     dauhitraṃ khaḍgamityāhurapatyaṃ duhitustilāḥ .
     kapilāyā ghṛtañcaiva dauhitramiti cocyate ..
gaurīsutaḥ daśavarṣoḍhājaḥ . iti taṭṭīkā ..

vārdhrī(ṇa)nasaḥ, puṃ, vārdhrīva nāsikā yasya . nāsāyā nasādeśaḥ .) gaṇḍakaḥ . gaṇḍāra iti bhāṣā . yathā --
     vārdhrīnasastvekacaro gaṇotsāhaśca gaṇḍakaḥ .. iti trikāṇḍaśeṣaḥ ..

vārbhaṭaḥ, puṃ, (vāri jale bhaṭa iva .) kumbhīraḥ . iti trikāṇḍaśeṣaḥ ..

vārmaṇaṃ, klī, (varmaṇāṃ samūhaḥ . varman + bhikṣādibhyo'ṇ . 4 . 2 . 38 . iti aṇ .) varmasamūhaḥ . ityamaraṭīkāyāṃ sārasundarī ..

vārmiṇaṃ, klī, (varmiṇāṃ samūhaḥ . varmin + aṇ .) varmisamūhaḥ . ityamaraṭīkāyāṃ svāmī ..

vārmuk, [c] puṃ, (vāḥ vāri muñcatīti . muc + kvip .) meghaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 10 . 24 . 9 .
     taṃ tāta ! vayamanye ca vārmucāṃ patimīśvaram .
     dravyaistadretasā siddhairyajante kratubhirnarāḥ ..
)

vāryudbhavaṃ, klī, (vāriṇi udbhava utpattiryasya .) padmam . iti dhanañjayaḥ .. jalaje, tri ..

vāryaṃ, tri, (vāri + ṣyañ .) vārisambandhi . vāriśabdāt ṣṇyapratyayena niṣpannam .. (vṛṅ sambhaktau + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat . varaṇīye, tri . yathā, ṛgvede . 3 . 21 . 2 .
     svadharman devavītaye śreṣṭhaṃ no dhehi vāryam .. nivāraṇīyaḥ . yathā, mahābhārate . 5 . 189 . 6 .
     strībhāre parinirbiṇṇā puṃstvārthe vṛtaniścayā .
     bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ ..
)

vārāśiḥ, puṃ, (vārāṃ rāśiryatra .) samudraḥ . iti purāṇam .. (vārāsanaśabdāt prāgayaṃ syāt ..)

vārvaṭaḥ, puṃ, (vārbhirvaṭyate veṣṭyate iti . vaṭa + ghañarthe kaḥ .) vahitram . iti trikāṇḍaśeṣaḥ ..

vārvaṇā, strī, nīlīmakṣikā . iti śabdaratnāvalī ..

vārṣakaṃ, klī, (varṣasyedam . varṣa + aṇ . svārthe kan .) sudyumnakṛtapṛthivīdaśabhāgāntargatabhāgaviśeṣaḥ . yathā --
     daśadhā vibhajan kṣetramakarot pṛthivīmimām .
     ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān .
     koṣṭave vārṣakaṃ kṣetraṃ raṇavṛṣṭirbabhūva ha ..
iti vahnipurāṇe sāgaropākhyānādhyāyaḥ ..

[Page 4,353c]
vārṣabhāṇavī, strī, (vṛṣabhāṇorapatyaṃ strī . vṛṣabhāṇu + aṇ .) vṛṣabhāṇukanyā . śrīrādhā . yathā --
     yathā parātparaḥ kṛṣṇastatheyaṃ vārṣabhāṇavī .. iti pādmottarakhaṇḍe 67 adhyāyaḥ ..

vārṣikaṃ, klī, (varṣāsu jātamiti . varṣā + varṣābhyaṣṭhak . 4 . 3 . 18 . iti ṭhak .) trāyamāṇā . iti medinī . ke, 156 ..

vārṣikaḥ, tri, (varṣe bhavaḥ . varṣa + kālāt ṭhañ . 4 . 3 . 11 . iti ṭhañ .) varṣabhavaḥ . vātsarikaḥ . iti medinī . ke, 156 .. (yathā, bhāgavate . 11 . 11 . 37 .
     yātrāvalividhānañca sarvavārṣikaparvasu ..) yathāca .
     śaratkāle mahāpūjā kriyate yā ca vārṣikī .
     tasyāṃ mamaitanmāhātmyaṃ paṭhitavyaṃ samāhitaiḥ ..
iti mārkaṇḍeyapurāṇam .. varṣākālodbhavaśca .. (yathā, adhyātmarāmāyaṇe . 4 . 4 . 1 .
     tatra vārṣikadināni rāghavo līlayā maniguhāsu sañcaran .
     pakvamūlaphalabhogatoṣito lakṣmaṇena sahito'vasat sukham ..
)

vārṣikī, strī, (varṣāsu bhavā . varṣa + varṣābhyaṣṭak . 4 . 3 . 18 . iti ṭhak . ṅīṣ .) trāyamāṇā . iti rājanirghaṇṭaḥ ..

vārṣilā, strī, (vārjātā śilā . śākapārthivādināmupasaṃkhyānaṃ uttarapadalopaśca . 2 . 1 . 60 . ityasya vārtikoktyā śākapārthivādivat samāsaḥ . pṛṣodarāditvāt śasya ṣaḥ .) karakā . iti śabdacandrikā ..

vārṣukaḥ, tri, varṣaṇaśīlaḥ . vṛṣadhātorñukapratyayena niṣpanno varṣukaḥ . tataḥ svārthe ṣṇapratyayaḥ ..

vā(bā)rhataṃ, klī, (vṛhatyāḥ phalamiti . plakṣādibhyo'ṇ . 4 . 3 . 164 . iti aṇ . vidhānasāmarthyāttasya phale na luk .) bṛhatīphalam . ityamaraḥ ..

vā(bā)rhadrathaḥ, puṃ, (vṛhadrathasyāpatyaṃ pumān . vṛhadratha + aṇ .) jarāsandhaḥ . iti śabdaratnāvalī .. (yathā, devībhāgavate . 4 . 19 . 16 .
     kaṃsraḥ kujo'tha yavanendrasutaśca keśīvārhadratho vakavakīkharaśālvamukhyāḥ .. vṛhadrathasyedamiti aṇ ..) vṛhadratharājasambandhini, tri ..

vā(bā)rhadrathiḥ, puṃ, (vṛhadrathasyāpatyaṃ pumān . vṛhadratha + iñ .) jarāsandhaḥ . iti trikāṇḍaśeṣaḥ ..

vā(bā)lakaḥ, puṃ, klī, pārihāryaḥ . aṅgurīyake, tri . iti medinī . ke, 153 .. asyārthāntarāṇi pavargīyavakārādau draṣṭavyāni .. (gandhayuktadravyaviśeṣe, puṃ . yathā, bṛhatsaṃhitāyām . 77 . 5 .
     tvakkuṣṭhareṇunalikā spṛkkārasatagaravālakaistulyaiḥ .
     keśarapatravimiśrairnarapatiyogyaṃ śiraḥsnānam ..
)

[Page 4,354a]
vālavaḥ, puṃ, vavādyekādaśakaraṇāntargatadvitīyakaraṇaḥ . tatra jātaphalam .
     kāryasya kartā svajanasya bhartā senāpraṇetā kulaśīlayuktaḥ .
     udārabuddhirbalavān manuṣyaścedvālavākhye jananaṃ hi yasya ..
iti koṣṭhīpradīpaḥ ..

vālkaṃ, tri, (valkasya valkalasya vikāraḥ . valka + tasya vikāraḥ . 4 . 3 . 134 . iti aṇ .) valkasambandhivastram . kṣaumādi . ityamaraḥ .. (yathā, mārkaṇḍeyapurāṇe . 15 . 28 .
     tathaivājāvikaṃ hṛtvā vastraṃ kṣaumañca jāyate .
     kārpāsike hṛte krauñco vālkahartā bakastathā ..
)

vālkalaṃ, tri, halkalanirmitam . valkalasyedaṃ ityarthe ṣṇapratyayena niṣpannam ..

vālkalī, strī, madirā . iti trikāṇḍaśeṣaḥ ..

vālmikiḥ, puṃ, (valmike bhavaḥ . valmika + iñ .) vālmīkamuniḥ . iti dvirūpakoṣaḥ ..

vālmīkaḥ, puṃ, (valmīke bhavaḥ . valmīka + aṇ .) rāmāyaṇakartā muniḥ . tatparyāyaḥ . prācetasaḥ 2 vālmīkiḥ 3 kavijyeṣṭhaḥ 4 kuśīvaśaḥ 5 valmīkaḥ 6 . iti trikāṇḍaśeṣaḥ .. kaviḥ 7 ādyakaviḥ 8 . iti jaṭādharaḥ ..

vālmīkiḥ, puṃ, (valmīke bhavaḥ . valmīka + iñ .) bhṛguvaṃśīyamuniviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. yathā --
     rāvaṇāntakaro rājā raghūṇāṃ vaṃśavardhanaḥ .
     vālmīkiryasya caritaṃ cakre bhārgavasattamaḥ ..
iti mātsye 12 adhyāyaḥ .. (yathā vā kāvyādarśabhūmikāyām .
     jāte jagati vālmīkau kavirityabhidhābhavat .
     kavī iti tato vyāse kavayastvayi daṇḍini ..
)

vāvadūkaḥ, tri, (punaḥ punaratiśayena vā vadatīti . vada + yaṅ luk + ulūkādayaśca . uṇā° 4 . 41 . iti ūkaḥ . sarvasve tu yajajapadaśāmiti . 3 . 2 . 166 . iti bahulavacanādanyato'pi bhavatyūkapratyayaḥ iti kṛtvā vāvadūka iti sādhitam . ityuṇādivṛttau ujjvaladattaḥ .) atiśayavacanaśīlaḥ . tatparyāyaḥ . vācoyuktipaṭuḥ 2 vāgmī 3 vaktā 4 . ityamaraḥ .. vacaknaḥ 5 suvacāḥ 6 pravāk 7 . iti jaṭādharaḥ .. (yathā, mahābhārate . 12 . 19 . 24 .
     amṛtasyāvamantāro vaktāro janasaṃsadi .
     caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ ..
)

vāvayaḥ, puṃ, tulasīviśeṣaḥ . iti śabdacandrikā .. kṛṣṇavāvui iti bhāṣā ..

vāvuṭaḥ, puṃ, vahitram . iti śabdaratnāvalī ..

vāvṛta, ya ṅa u saṃbhaktau . varaṇe . iti kavikalpadrumaḥ .. (divā°-ātma°-saka°-seṭ . ktvāveṭ .) ya ṅa, vāvṛtyate . u, vāvartitvā vāvṛttvā . saṃbhaktiḥsevanam . iti durgādāsaḥ .. (tato vāvṛtyamānāsāviti bhaṭṭiḥ ..)

[Page 4,354b]
vāvṛttaḥ, tri, kṛtavaraṇaḥ . ityamaraḥ . 3 . 1 . 92 ..

vāśa, ya ṅa ṛ śabde . iti kavikalpadrumaḥ .. (divā°-ātma°-aka°-āhvāne saka°-seṭ .) śabda iha tiraścāmeva . tiraścāṃ vāśitaṃ rutamityamarāt . ya ṅa, vāśyate pakṣī . ṛ, avavāśat . udvāśyamānaḥ pitaraṃ sa rāmamiti bhaṭṭau . anekārthatvādāhvānārthaḥ . vāsitaṃ surabhīkṛte . jñānamātre khagārāve vāsitaṃ vastraveṣṭite . iti viśvaprakāśāddantyānto'yamapīti . iti durgādāsaḥ ..

vāśā, strī, (vāśyate iti . vāśa śabde + gurośca halaḥ . 3 . 3 . 103 . iti aḥ . striyāṃ ṭāp .) vāsakaḥ . iti śabdaratnāvalī ..

vāśiḥ, puṃ, (vāśyate iti . vaśa + ṇic + vasivapiyajirājivrajisadihanivāśivādīti . uṇā° 4 . 124 . iti iñ .) agniḥ . ityuṇādikoṣaḥ ..

vāśikā, strī, (vāśā + svārthe kan . ṭāp . ata itvam .) vāsakaḥ . iti śabdaratnāvalī ..

vāśitaṃ, klī, (vāśṛ śabde + bhāve ktaḥ .) paśupakṣyādīnāṃ śabdaḥ . ityamaraḥ .. (yathā, mahābhārate . 9 . 31 . 53 .
     ārtapralāpān mā tāta ! salilasthaḥ prabhāṣithāḥ .
     naitan manasi me rājan ! vāśitaṃ śakuneriva ..
)

vāśitaḥ, tri, (dhātūnāmanekārthatvāt vāśa surabhīkaraṇe + ktaḥ .) surabhīkṛtaḥ . ityamaraṭīkāyāṃ svāmī ..

vāśitā, strī, (vāśa + kta . ṭāp .) strīmātram . kariṇī . ityamaraḥ ..

vāśiṣṭhaḥ, tri, vaśiṣṭhasambandhī . vaśiṣṭhasyedaṃ ityarthe ṣṇapratyayena niṣpannaḥ .. (yathā, mahābhārate . 3 . 115 . 2 .
     lomaśastasya tān sarvānācakhyau tatra tāpasān .
     bhṛgūnaṅgirasaścaiva vāśiṣṭhānatha kāśyapān ..
klī, upapurāṇaviśeṣaḥ . yathā, devībhāgavate . 1 . 3 . 16 .
     māheśvaraṃ bhāgavataṃ vāśiṣṭhañca savistaram .
     etānyupapurāṇāni kathitāni mahātmabhiḥ ..
tīrthabhedaḥ . yathā, mahābhārate . 3 . 84 . 45 .
     ṛṣikulyāṃ samāsādya vāśiṣṭhañcaiva bhārata ! .
     vāśiṣṭhaṃ samatikramya sarve varṇā dbijātayaḥ ..
)

vāśiṣṭhī, strī, (vaśiṣṭhasyeyamiti . vaśiṣṭha + aṇ . ṅīp .) gomatīnadī . iti hemacandraḥ ..

vāśurā, strī, (vāśyate asyāmiti . vāśṛ śabde + mandivāśimathicaticaṃkyaṅkibhya urac . uṇā° 1 . 39 . iti urac . ṭāp .) rātriḥ . ityuṇādikoṣaḥ ..

vāśraṃ, klī, (vāśyate'sminniti . vāśṛ + skāyitañcivañciśakīti . uṇā° 2 . 13 . iti rak .) mandiram . catuṣpathaḥ . iti medinī . re, 83 ..

vāśraḥ, puṃ, (vāśyate'sminniti . vāśṛ + skāyitañcīti . uṇā° 2 . 13 . iti rak .) divasaḥ . iti medinī . re, 83 ..

vāṣpaḥ, puṃ, (vādhate iti . vādhṛ loḍane + khaṣpaśilpaśaṣpavāṣparūpaparpatalpāḥ . uṇā° . 3 . 28 . iti papratyaye dhasya ṣatvaṃ nipātanāt .) uṣmā . (yathā, raghau . 7 . 68 .
     tasyāḥ pratiddhandvabhavādbiṣādāt sadyo vimuktaṃ mukhamāvabhāse .
     niśvāsavāṣpāpagamāt prapannaḥ prasāda mātmīyamivātmadarśaḥ ..
) lohaḥ . iti medinī . pe, 11 .. aśruḥ . ityamaraḥ .. (yathā, āryāsaptaśatyām . 394 .
     prāṅgaṇa eva kadā māṃ śliṣyantī manyukampikucakalasā .
     aṃśaniṣaṇṇamukhī sā snapayati vāṣpeṇa mama pṛṣṭham ..
)

vāṣpakaḥ, puṃ, (vāṣpa + saṃjñāyāṃ kan .) māriṣaḥ . naṭiyā śāka iti bhāṣā . yathā --
     māriṣo vāṣpako mārṣaḥ śveto raktaśca sa smṛtaḥ .
     māriṣo madhuraḥ śīto viṣṭhambhī pittanudguruḥ ..
     vātaśleṣmakaro raktapittanudviṣamāgnijit .
     raktamārṣo gururnāti sakṣāro madhuraḥ saraḥ .
     śleṣmalaḥ kaṭukaḥ pāke svalpadoṣa udīritaḥ ..
iti bhāvaprakāśaḥ ..

vāṣpakā, strī, (vāṣpa + saṃjñāyāṃ kan . ṭāp . abhidhānādidabhāvaḥ .) hiṅgupatrī . iti śabdaratnāvalī ..

vāṣpikā, strī, (vāṣpa + saṃjñāyāṃ kan ṭāp ata itvam .) hiṅgupatrī . tatparyāyaḥ . kāravī 2 pṛthvī 3 kavarī 4 pṛthuḥ 5 . ityamaraḥ .. tvakpatrī 6 vāṣpīkā 7 karvarī . iti taṭṭīkā ..

vāṣpī, strī, (vāṣpa + gaurāditvāt ṅīṣ .) vāṣpikā . iti śabdaratnāvalī ..

vāṣpīkā, strī, hiṅgupatrī . iti rājanirghaṇṭaḥ .. rāṃdhunī iti khyātaśca . asya guṇāḥ . kaṭutvam . tīkṣṇatvam . uṣṇatvam . kṛmiśleṣmanāśitvañca . iti rājavallabhaḥ ..

vāsa, t ka upasevāyām . iti kavikalpadrumaḥ . (adanta curā°-para°-saka°-seṭ .) upasevā tu guṇāntarādhānām . avavāsadvastraṃ candranaḥ . iti durgādāsaḥ ..

vāsaḥ, puṃ, (vasantyatreti . vasa nivāse + halaśca . 3 . 3 . 121 . iti ghañ .) gṛham . ityamaraḥ .. (yathā, harivaṃśe . 174 . 34 .
     uttiṣṭhottiṣṭha bhadrante viṣādaṃ mākṛthāḥ śubhe .
     naivaṃ vidheṣu vāseṣu bhayamasti varānane ! ..
vāsyate iti . vāsa + ghañ .) vastram . iti taṭṭīkā .. (vasa + bhāve ghañ .) avasthānam . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 128 . 50 .
     vihārāvasatheṣveva vīrā vāsamarocayan ..) vāsakaḥ . iti śabdaratnāvalī .. sugandhiḥ . iti vāsadhātvarthadarśanāt .. * .. sthānaviśeṣe vāsasya kartavyākartavyatvaṃ yathā -- devayānyuvāca .
     vedāhaṃ tāta bālāpi kāryāṇāntu gatāgatim .
     krodhe caivābhivāde vā veda cāpi balābalam ..
     śiṣyasyāśiṣyavṛtterhi na kṣantavyaṃ bubhūṣatā .
     tasmāt saṅkīrṇavṛtteṣu vāso mama na rocate ..
     puṃso yenābhinandanti vṛttenābhijanena ca .
     na teṣu ca vaset prājñaḥ śreyo'rthī pāpabuddhiṣu ..
     ye tvevamabhijānanti vṛttenāpi janena ca .
     teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreya ucyate ..
iti mātsve 28 adhyāyaḥ .. * .. api ca .
     dhārmikairāvṛte grāme na vyādhibahule bhṛśam .
     na śūdrarājye nivaset na pāṣaṇḍajanairvṛte ..
     himavadbindhyayormadhyaṃ pūrbapaścimayoḥ śubham .
     muktvā samudrayordeśaṃ nānyatra nivaset dbijaḥ ..
     ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ ..
     nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau ..
     na saṃvasecca patitairna caṇḍālairna pukkaśaiḥ .
     na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ ..
iti kaurme upavibhāge 25 adhyāyaḥ ..

vāsaḥ, [s] klī, (vasyate'neti . vasa ācchādane + vaserṇit . uṇā° 4 . 217 . ityasun . sa ca ṇit .) vastram . ityamaraḥ .. (yathā, manau . 4 . 66 .
     upānahau ca vāsaśca vṛtamanyairna dhārayet ..) patrakam . iti rājanirghaṇṭaḥ ..

vāsakaḥ, puṃ, (vāsayatīti . vāsi + ṇvul .) vṛkṣaviśeṣaḥ . vākasa iti bhāṣā . tatparyāyaḥ . vaidyamātā 2 siṃhī 3 vāsikā 4 vṛṣaḥ 5 aṭaruṣaḥ 6 siṃhāsyaḥ 7 vājidantakaḥ 8 . ityamaraḥ .. vāśā 9 vāśikā 10 vṛśaḥ 11 aṭarūṣaḥ 12 vāśakaḥ 13 . iti taṭṭīkā .. vāsā 14 vāsaḥ 15 vājī 16 vaidyasiṃhī 17 mātṛsiṃhī 18 . iti śabdaratnāvalī .. vāsakā 19 siṃhaparṇī 20 . iti jaṭādharaḥ .. siṃhikā 21 bhiṣaṅmātā 22 vasādanī 23 siṃhamukhī 24 kaṇṭhīravī 25 śitakarṇī 26 vājidantī 27 nāsā 28 pañcamukhī 29 siṃhapatrī 30 mṛgendrāṇī 31 . asya guṇāḥ . tiktatvam . kaṭutvam . śītatvam . kāśaraktapittakāmalākaphavaikalyajvaraśvāsakṣayanāśitvañca . tatpuṣpaguṇāḥ . kaṭupākitvam . tiktatvam . kāsakṣayaharatvañca . iti rājanirghaṇṭaḥ .. api ca .
     vāsako vāsikā vāsā bhiṣaṅmātā ca siṃhikā .
     siṃhāsyo vājidantaḥ syādāṭaruṣo'ṭarūṣakaḥ ..
     āṭarūṣo vṛṣo nāmnā siṃhaparṇaśca sa smṛtaḥ .
     vāsako vāsakṛt saryaḥ kaphapittāsranāśanaḥ ..
     tiktastuvarako hṛdyo laghuḥ śītastṛḍartihṛt .
     śvāsakāsajvaracchardimohakuṣṭhakṣayāpahaḥ ..
iti bhāvaprakāśaḥ .. * .. gānāṅgaviśaṣaḥ . yathā --
     manoharo'tha kandarpaścārunandana eva ca .
     catvāro vāsakāḥ proktāḥ śaṅkareṇa svayaṃ purā ..
keṣāñcinmate nāmānyapi pṛthak .
     vinodo varadaścaiva nandaḥ kumuda eva ca .
     catvāro vāsakāḥ proktā gītavādyaviśāradaiḥ ..
iti saṅgītadāmodaraḥ .. (vāsaraḥ . iti vāsakasajjāśabdārthe ālaṅkārikāḥ ..)

vāsakarṇī, strī, yajñaśālā . iti śabdaratnāvalī ..

vāsakasajjā, strī, (vāsake priyasamāgamavāsare sajjatīti . sajj + ac . ṭāp . yadvā, vāsakaṃ vāsaveśma sajjayatīti . sajji + aṇ . ṭāp .) svīyādināyikābhedaḥ . (yathā, gītagovinde . 6 . 8 .
     bhavati vilambini vigalitalajjā vilapati roditi vāsakasajjā ..) tasyā lakṣaṇaṃ yathā . adya me priyavāsara itthaṃ niścitya yā suratasāmagrīṃ sajjīkaroti sā vāsakasajjā . vāsako vāsaraḥ . asyāśceṣṭā manorathasakhīparihāsadūtīpraśnasāmagrīvidhānamārgavilokanādayaḥ . mugdhāvāsakasajjā yathā,
     hāraṃ gumphati tārakātiruciraṃ grathnāti kāñcīlatāṃ dīpaṃ nyasyati kintu tatra bahulaṃ snehaṃ na datte punaḥ .
     ālīnāmiti vāsakasya rajanau kāmānurūpāḥ kriyāḥ sācismeramukhī navoḍhasumukhī dūrāt samudvīkṣate ..
madhyā vāsakasajjā yathā --
     śilpaṃ darśayituṃ karoti kutukāt kahlārahārasrajaṃ citraprekṣaṇakaiṃtavena kimapi dbāraṃ mamudvīkṣate .
     gṛhṇātyābharaṇaṃ navaṃ sahacarī bhūṣājigīṣāmiṣāditthaṃ padmadṛśaḥ pratītya caritaṃ smerānano'bhūt smaraḥ ..
prauḍhā vāsakasajjā yathā --
     kṛtaṃ vapuṣi bhūṣaṇaṃ cikuradhoraṇī dhūpitā kṛtā śayanasannidhau kramukavīṭikāsambhṛtiḥ .
     akāri hariṇīdṛśā bhavanametya dehatviṣā sphuratkanakaketakīkusumakāntibhirdurdinam ..
manorathaśca yathā --
     āvayoraṅgayordvaidhe bhūyo virahapallavaḥ .
     advaite ca smitasphītaṃ na syādanyonyavīkṣaṇam ..
parakīyā vāsakasajjā yathā --
     śvaśruṃ svāpayituṃ chalena ca tirodhatte pradīpāṅkurān dhatte saudhakapotapotaninadaiḥ sāṅketikaṃ ceṣṭitam .
     śaśvatpārśvavivartitāṅgalatikaṃ lolatkapoladyuti kvāpi kvāpi karāmbujaṃ priyadhiyā talpāntikaṃ nyasyati ..
iti rasamañjarī .. (tathāca sāhityadarpaṇe . 3 . 89 .
     kurute maṇḍanaṃ yasyāḥ sajjite vāsaveśmani .
     sā tu vāsakasajjā syādbiditapriyaṅgamā ..
)

vāsakā, strī, (vāsaka + ṭāp .) vāsakavṛkṣaḥ . iti jaṭādharaḥ ..

vāsagṛhaṃ, klī, (vāsāya gṛham .) garbhāgāram . ityamaraḥ .. dve gṛhamadhyabhāge śayanagṛhe ca gṛhāntargṛhe ityeke nirvātatvāt garbha ivāgāraṃ garbhāgāram . vāsāya gṛhaṃ vāsagṛham . vāsaveśmādi cātra . iti bharataḥ .. (yathā, bṛhatsaṃhitāyām . 53 . 70 .
     vāsagṛhāṇi ca vindyād viprādīnāmudagdigādyāni .
     viśatāñca yathā bhavanam bhavanti tānyeva dakṣiṇataḥ ..
)

vāsataḥ, puṃ, (vāsyate iti . vāsṛ śabde + bāhulakāt atac .) gardabhaḥ . iti śabdaratnāvalī ..

vāsateyī, strī, (vasatau sādhuriti . vasati +
     pathyatithivasatisvapaterḍhañ . 4 . 4 . 104 . iti ḍhañ .) rātriḥ . iti trikāṇḍaśeṣaḥ .. (vasatisādhumātre, tri . yathā, bhaṭṭau . 4 . 8 .
     vaneṣu vāsateyeṣu niṣasan parṇasaṃstaraḥ .
     śayyotthāyaṃ mṛgān vidhyannātitheyo vicakrame ..
)

vāsanaṃ, klī, (vāsyate iti . vāsi + lyuṭ .) dhūpanam . vāridhānī . vastram . iti medinī . ne, 129 .. vāsaḥ . iti śabdaratnāvalī .. jñānam . iti dharaṇiḥ .. nikṣepādhāraḥ . yathā, yājñavalkyaḥ .
     ādhisīmopanikṣepajaḍavāladhanairvinā .
     tathopanidhirājastrīśrotriyāṇāṃ dhanairiha ..
upanikṣepastu .
     vāsanasthamanākhyāya samudraṃ yadvidhīyate .. iti nāradokteḥ .. vāsanaṃ nikṣepādhārabhūtaṃ sampuṭādikaṃ samudraṃ granthyādiyutam . iti vyavahāratattvam .. vasanasambandhini, tri .. (vasanena krītamiti . vasana +
     śatamānaviṃśatikasahasravasanādaṇ . 5 . 1 . 27 . iti aṇ . vasanena krīte ca, tri ..)

vāsanā, strī, (vāsayati karmaṇā yojayati jīvamanāṃsīti . vasa + ṇic + yuc . ṭāp .) prātyāśā . (yathā, bhāgavate . 2 . 2 . 2 .
     śābdasya hi brahmaṇa eṣa panthā yannāmabhirdhyāyani dhīrapārthaiḥ .
     paribhramaṃstatra na vindate'rthān māyāmaye vāsanayā śayānaḥ ..
) jñānam . iti medinī . ne, 130 .. smṛtihetuḥ . tatparyāyaḥ . saṃskāraḥ 2 bhāvanā 3 . iti jaṭādharaḥ .. dehātmabuddhijanyamithyāsaṃskāraḥ . iti nyāyaśāstram .. durgā . yathā --
     vasatyadṛṣṭā sarveṣu bhūteṣvantarhitāṃya ca .
     dhāturvasa nivāseti vāsanā tena sā smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ .. (arkasya bhāryā . yathā, bhāgavate . 6 . 6 . 13 .
     arkasya vāsanā bhāryā puttrāstarṣādayaḥ smṛtāḥ ..)

vāsantaḥ, puṃ, (vasante bhavaḥ . vasanta + sandhivelādyatunakṣatrebhyo'ṇ . 4 . 3 . 16 . iti aṇ . uṣṭraḥ . iti medinī . te, 152 .. kokilaḥ . iti rājanirghaṇṭaḥ .. malayavāyuḥ . mudgaḥ . iti trikāṇḍaśeṣaḥ .. kṛṣṇamudgaḥ . iti hemacandraḥ .. madanavṛkṣaḥ . iti śabdamālā .. āvahite, tri . iti medinī . te, 152 .. (vasantopte ca tri . iti siddhāntakaumudī . 4 . 3 . 46 ..)

vāsantakaṃ, tri, vasantasambandhi . vasantasyedamityarthe kaṇpratyayena niṣpannam .. (vasante uptam . vasanta + grīṣmavasantādanyatarasyām . 4 . 3 . 46 . iti vuñ . (vasantopte, tri .. iti siddhāntakaumudī ..)

vāsantikaḥ, tri, (vasantamadhīte veda veti . vasanta + vasantādibhyaṣṭhak . 4 . 2 . 63 . iti ṭhak .) vidūṣakaḥ yathā . vāsantikaḥ kelikilo vaihāsiko vidūṣakaḥ . iti hemacandraḥ .. (vasantasyedamidi . vasantāt ca . 4 . 3 . 20 . iti ṭhañ . vasantasambandhini, tri . yathā, bhāgavate . 5 . 9 . 5 .
     sapraṇavaśirastripadāṃ sāvitrīṃ graiṣmavāsantikān māsānadhīyānamapyasamavetarūpaṃ grāhayāmāsa ..)

vāsantī, strī, (vasuntasyeyamiti . vasanta + aṇ . ṅīṣ .) mādhavī . yūthī . iti medinī . te, 152 .. (yathā, rāmāyaṇe . 4 . 1 . 77 .
     mālatīmallikāpadmakaravīrāśca puṣpitāḥ .
     ketakyaḥ sindhuvārāśca vāsantyaśca supuṣpitāḥ ..
) pāṭalā . iti viśvaḥ .. kāmotsavaḥ . tatparyāyaḥ . caitrāvalī 2 madhūtsavaḥ 3 suvasantaḥ 4 kāmamahaḥ 5 kardanī 6 . iti trikāṇḍaśeṣaḥ .. gaṇikārī . puṣpalatāviśeṣaḥ . tatparyāyaḥ . prahasantī 2 vasantajā 3 mādhavī 4 mahājātiḥ 5 śītasahā 6 madhubahulā 7 vasantadūtī 8 . asyā guṇāḥ . śiśiratvam . hṛdyatvam . surabhitvam . śramahāritvam . dhammillāmoditvam . mandamadonmādanadāyitvañca . iti rājanirghaṇṭaḥ .. navamallikā . nevāri iti hindī bhāṣā .. yathā --
     nepālī kathitā tajjñaiḥ saptalā navamālikā .
     vāsantī śītalā ladhvī tiktā doṣatrayāsrajit ..
iti bhāvaprakāśaḥ .. * .. atha vāsantīdurgāpūjāpramāṇam . tatra bhaviṣyapurāṇam .
     mīnarāśisthite sūrye śuklapakṣe narādhipa .
     saptamīṃ daśamīṃ yāvat pūjayedambikāṃ sadā ..
bhaviṣyottare .
     caitre māsi site pakṣe saptamyādidinatraye .
     pūjayedbidhivaddurgāṃ daśamyāñca visarjayet ..
kālakaumudyāṃ jāvāliḥ .
     caitre māsi site pakṣe saptamyādidinatraye .
     pūjayedvividhairdravyairlavaṅgakusumaistathā ..
     nānāvidhaiśca valibhirmeghābhairdoṣavarjitaiḥ .
     vicitrābharaṇaiḥ pārtha paṭṭavastrādibhistathā ..
     evaṃ yaḥ kurute pūjāṃ varṣe varṣe vidhānataḥ .
     īpsitān labhate kāmān puttrapauttrādikānnṛpa ..
atra bhaviṣyottare nirupapadamāsaśabdasaṅketāt bhaṣiṣyapurāṇavacane mīnarāśisthita iti mīnastharavyārabdhacāndramāsīyatithiparam . sauraravyārabdhatve kadācit saptamyāditithitrayālābhāt tadvarṣe tatkṛtyalopaḥ syāt . na ceṣṭāpattiḥ bhaṣiṣyapurāṇe sadāpadopādānāt jāvālivacane varṣe varṣe ityupādānācca nityatvam . etadvivṛtaṃ kālaviveke . evaṃ jāvālī śeṣavacanaparārdhe puttrādirūpaphalaśravaṇāt kāmyatvañca . tataśca kāmyatayā pūjane kṛte prasaṅgāt nityatvasiddhiḥ .
     sitāṣṭamyāntu caitrasya puṣpaistatkālasambhavaiḥ ..
     aśokairapi yaḥ kuryāt mantreṇānena pūjanam .
     na tasya jāyate śoko rogo vāpyatha durgatiḥ ..
iti kālikāpurāṇavacanāt kevalāṣṭamīkalpa uktaḥ . caitramāsamadhikṛtya .
     namamyāṃ pūjayeddevīṃ mahiṣāsuramardinīm .
     kuṅkumāgurukastūrīdhūpānnadhvajatarpaṇaiḥ .
     damanairmurapatraiśca vijayākhyapadaṃ labhet ..
ityanena kevalanavamīkalpa uktaḥ . vyavasthā tu śāradīyapūjāprakaraṇoktā grāhyā . viśeṣastvatra bodhanaprakriyā nāsti bodhitāyā bodhanāsambhavāt . iti prāk vivṛtam . homādikañca pūrbavajjñeyamiti dik . iti durgotsavavivekaḥ .. * .. api ca . śrīnārāyaṇa uvāca .
     purā stutā sā goloke kṛṣṇena paramātmanā .
     saṃpūjya madhumāse ca prītena rāsamaṇḍale ..
     madhukaiṭabhayoryuddhe dvitīye viṣṇunā purā .
     tatraiva kāle sā durgā brahmaṇā prāṇasaṅkaṭe ..
iti brahmavaivarte prakṛtikhaṇḍe 63 adhyāyaḥ .. (caturdaśākṣaravṛttiviśeṣaḥ . iti chandomañjarī . asyā lakṣaṇādikaṃ chandaḥśabde draṣṭavyam ..)

vāsantīpūjā, strī, (vāsantī tadākhyā pūjā .) caitramāsīyadurgāpūjā . yathā --
     caitre māsi site pakṣe navamyādidinatraye .
     prātaḥ prātarmahādevīṃ durgāṃ bhaktyā prapūjayet ..
iti .. tatrāṣṭamyāṃ annapūrṇāpūjā yathā --
     tatrāṣṭamyāmannapūrṇāṃ pūrbāhṇe sādhakottamaḥ .
     raktavāsairaktapuṣpairbalibhiḥ pūjayecchivām ..
iti ca māyātantre 7 paṭalaḥ .. api ca .
     viśeṣāccaitramāsasya yā tithiḥ syāt sitāṣṭamī .
     tasyāṃ yaḥ pūjayedbhaktyā prasādayati māṃ dhruvam ..
iti śāmbhavītantre 14 paṭalaḥ ..

vāsayogaḥ, puṃ, (vāsāya sugandhārthaṃ yujyate iti . yuja + ghañ .) cūrṇam . ityamaraḥ .. dve āvira iti khyāte . paṭarasā kṣode ityanye . cūrṇyante preryante cūrṇāni cūrṇa preraṇe al . vāse surabhīkaraṇe yujyante upayujyante iti ghañi vāsayogaḥ . iti taṭṭīkāyāṃ bharataḥ .. tatparyāyaḥ . gandhacūrṇam 2 paṭavāsam 3 cūrṇakam 4 . iti śabdaratnāvalī ..

vāsaraḥ, puṃ klī, (vāsayatīti . vas + ṇic + artikamibhramicamidevivāsibhyaścit . uṇā° 3 . 132 . iti araḥ .) divasaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 4 . 23 .
     pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ ..) nāgaprabhede, puṃ . iti medinī . re, 213 ..

vāsavaḥ, puṃ, (vasureva . prajñādyaṇ .) indraḥ . ityamaraḥ .. (yathā, mahābhārate . 3 . 43 . 22 .
     sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ gataḥ .
     adhyakrāmadameyātmā dvitīya iva vāsavaḥ ..
)

vāsavī, strī, (vasorapatyaṃ strī . vasu + aṇ . ṅīp .) vyāsamātā . yathā --
     vyāsasyāmbā satyavatī vāsavī gandhakālikā .
     yojanagandhā dāseyī śīlaṃ kāyanajīvasūḥ ..
iti hemacandraḥ .. (yathā, mahābhārate . 1 . 63 . 70 .
     divyāṃ tāṃ vāsavīṃ kanyāṃ rambhorūṃ munipuṅgavaḥ .
     saṅgamaṃ mama kalyāṇi ! kuruṣvetyabhyabhāṣata ..
)

vāsasajjā, strī, (vāsaṃ gṛhaṃ sajjayatīti . sajja + ṇic + aṇ . ṭāp .) nāyikābhedaḥ . yathā,
     khaṇḍitotkaṇṭhitā labdhā tathā proṣitabhartṛkā .
     kalahāntaritā vāsasajjā svādhīnabhartṛkā ..
     abhisārikāpyaṣṭau tā bandhakyāṃ pāṃśulāsatī ..
iti jaṭādharaḥ .. asyā vivaraṇaṃ vāsakasajjāśabde draṣṭavyam ..

vāsā, strī, (vāsayatīti . vas + ṇic + ac . ṭāp .) vāsakaḥ . iti śabdaratnāvalī .. (yathā, vaidyake .
     vāsāyāṃ vidyamānāyāmāśāyāṃ jīvitasya ca .
     raktapittī kṣayī kāsī kimarthamavasīdati ..
)

vāsāgāraṃ, klī, (vāsāya vāsasya vā āgāram .) vāsagṛham . tatparyāyaḥ . bhogagṛham 2 kanyāṭhaḥ 3 3 patnyāṭaḥ 4 niṣkuṭaḥ 5 . iti trikāṇḍaśeṣaḥ ..

vāsiḥ, puṃ, (vasanivāse + vasivapiyajirājīti . uṇā° 4 . 124 . iti iñ . kuṭhārabhedaḥ . vāisa iti bhāṣā . ityuṇādikoṣaḥ ..

vāsikā, strī, (vāsaiva . svārthe kan . ṭāp . ata itvañca .) vāsakaḥ . iti śabdaratnāvalī ..

vāsitaṃ, klī, (vāsyate smeti . vāsa + ktaḥ .) rutam . iti medinī . te, 152 .. jñānamātram . iti hemacandraḥ .. khagavaraḥ . iti viśvaḥ ..

vāsitaḥ, tri, (vāsyate smeti . vāsi surabhīkaraṇe + ktaḥ .) surabhīkṛtaḥ . tatparyāyaḥ . bhāvitaḥ 2 . ityamaraḥ .. dve sugandhipuṣpādivāsitadravye . bhāvyate prāpyate bhāvitaṃ bhū ka ṅa prāptau karmaṇi ktaḥ . vāsaṃ saurabhaṃ karoti iti ñyantāt . karmaṇi kte vāsitam . iti taṭṭīkāyāṃ bharataḥ .. jalādau vāsitaḥ . iti śabdaratnāvalī .. khyātaḥ . vastraveṣṭitaḥ . iti dharaṇiḥ ..

vāsitā, strī, (vāsayatīti vasa nivāse + ṇic + ktaḥ . ṭāp .) strīmātram . kariṇī . ityamaraḥ ..

vāsinī, strī, (vāso'syā astīti . vāsa + iniḥ .) śuklajhiṇṭhī . iti śabdacandrikā ..

vāsiṣṭaṃ, klī, rudhiram . iti hemacandraḥ ..

vāsiṣṭhaṃ, tri, vasiṣṭhakṛtayogaśāstrādi . vasiṣṭhena kṛtamityādarthe (aṇ) pratyayena niṣpannam .. vasiṣṭhasambandhi ca ..

vāsī, strī, (vāsayatīti vāsi ac . gaurāditvāt ṅīṣ .) takṣaṇī . vāisa iti khyātāstram . iti trikāṇḍaśeṣaḥ ..

vāsuḥ, puṃ, (sarvo'tra vasati sarvatrāsau vasatīti vā . vasa + bāhulakāt uṇ . iti 1 . 1 saṃkhyaka uṇādisūtravṛtto ujjvaladattaḥ .) nārāyaṇaḥ . iti trikāṇḍaśeṣaḥ .. śrīnivāso'pyajo vāsuḥ . iti jaṭādharaśca .. viśvarūpaḥ . punarvasuḥ . ityuṇādikoṣaḥ ..

vāsukiḥ, puṃ, vasukasyāpatyamiti . vasuka + iñ .) ahipatiḥ . tatparyāyaḥ . sarparājaḥ 2 . ityamaraḥ .. vāsukeyaḥ 3 . iti śabdaratnāvalī . tasyotpattiryathā --
     surasā jajñire sarpāṃsteṣāṃ rājā tu takṣakaḥ .
     vāsukiścaiva nāgānāṃ gaṇāḥ krodhatamo'dhikaḥ ..
iti vahnipurāṇe kāśyapīyavaṃśaḥ .. (jaratkārumunipatnī manasādevī tu asyeva bhaginī .
     āstīkasya munermātā bhaginī vāsuke stathā .
     jaratkārumuneḥ patnī nāgamātarnamo'stu te ..
iti manasāpraṇāmamantraḥ ..)

vāsukeyaḥ, puṃ, (vasukasyāpatyamiti . vasuka + ḍhañ .) vāsukiḥ . iti śabdaratnāvalī ..

vāsukeyasvasā, [ṛ] strī, (vāsukeyasya vāsukeḥ svasā bhaginī .) manasādevī . ityamaraḥ ..

[Page 4,357b]
vāsudevaḥ, puṃ, (vasudevasyāpatyamiti . vasudeva +
     ṛṣyandhakavṛṣṇikurubhyaśca . 4 . 1 . 114 . iti aṇ . yadvā, sarvatrāsau vasatyātmarūpeṇa viśvambharatvāditi . vas + bāhulakāt uṇ vāsuḥ . vāsuścāsau devaśceti karmadhārayaḥ . asya nāmaniruktistu parato jñeyā .) śrīkṛṣṇaḥ . ityamaraḥ .. tatparyāyaḥ . vasudevabhūḥ 2 . iti hemacandraḥ .. savyaḥ 2 subhadraḥ 4 vāsubhadraḥ 5 ṣaḍaṅgajit 6 ṣaḍbinduḥ 7 praśniśṛṅgaḥ 8 praśnibhadraḥ 9 gadāgrajaḥ 10 mārjaḥ 11 vabhruḥ 12 lohitākṣaḥ 13 paramāṇvaṅgakaḥ 14 . iti śabdamālā .. anyat kṛṣṇaśabde draṣṭavyam .. śrīkṛṣṇaśarīrasya nityatvaṃ yathā -- śrīsanatkumāra uvāca .
     bhadraṃ vo munayaḥ śaśvattapasāṃ phalamīpsitam .
     kṛṣṇasya kuśalapraśnaṃ śivabījasya niṣphalam ..
     sāmprataṃ kuśalaṃ vaśca darśanaṃ paramātmanaḥ .
     bhaktānurodhāddehasya parasya prakṛterapi ..
     nirguṇasya nirohasya sarvabījasya tejasaḥ .
     bhārāvatāraṇāyaiva cāvirbhūtasya sāmpratam ..
     śrīkṛṣṇa uvāca .
     śarīradhāriṇaścāpi kuśalapraśnamīpsitam .
     tatkathaṃ kuśalapraśnaṃ mayi vipra na vidyate ..
     sanatkumāra uvāca .
     śarīre prākṛte nātha santratañca śubhāśubham .
     nityadehe kṣemabīje śivapraśnamanarthakam ..
     śrībhagavānuvāca .
     yo yo vigrahadhārī ca sa ca prākṛtikaḥ smṛtaḥ .
     deho na vidyate vipra tāṃ nityāṃ prakṛtiṃ vinā ..
     sanatkumāra uvāca .
     raktabindūdbhavā dehāste ca prākṛtikāḥ smṛtāḥ .
     kathaṃ prakṛtināthasya bījasya prākṛtaṃ vapuḥ ..
     sarvabījasya sarvādirbhavāṃśca bhagavān svayam .
     sarveṣāmavatārāṇāṃ pradhānaṃ bījamavyayam ..
     kṛtvā vadanti vedāśca nityaṃ nityaṃ sanātanam .
     jyotiḥsvarūpaṃ paramaṃ paramātmānamīśvaram ..
     māyayā saguṇañcaiva māyeśaṃ nirguṇaṃ param .
     pravadanti ca vedāṅgāstathā vedavidaḥ prabho ..
     śrīkṛṣṇa uvāca .
     sāmprataṃ vāsudevo'haṃ bhaktavīryāśritaṃ vapuḥ .
     kathaṃ na prākṛto vipra śivapraśnamabhīpsitam ..
     sanatkumāra uvāca .
     vāsaḥ sarvanivāsaśca viśvāni yasya lomasu .
     tasya devaḥ paraṃ brahma vāsudeva itīritaḥ ..
     vāsudeveti tannāma vedeṣu ca caturṣu ca .
     purāṇeṣvitihāseṣu yātrādiṣu ca dṛśyate ..
     raktavīryāśrito dehaḥ kṛte vede nirūpitaḥ .
     sākṣiṇo munayaścātra dharmaḥ sarvatra eva hi ..
     sākṣiṇo mama vedāśca ravicandrau ca sāmpratam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 87 adhyāyaḥ .. tasya nāmavyutpattiḥ .
     sarvatrāsau samastañca vasatyatreti vai yataḥ .
     tataḥ sa vāsudeveti vidbadbhiḥ parigīyate ..
iti viṣṇupurāṇe 1 aṃśe 2 adhyāyaḥ .. api ca .
     sarvāṇi tatra bhūtāni vasanti paramātmani .
     bhūteṣvapi ca sarvātmā vāsudevastataḥ smṛtaḥ ..
     khāṇḍikyajanakāyāha ṣṭaṣṭaḥ keśidhvajaḥ purā .
     nāmavyākhyāmanantasya vāsudevasya tattvataḥ ..
     bhūteṣu vasate so'ntarvasantyatra ca tāni yat .
     dhātā vidhātā jagatāṃ vādevastataḥ prabhuḥ ..
iti tatraiva . 6 . 5 . 80 -- 82 .. * .. (tathā ca mahābhārate . 5 . 70 . 3 .
     vasanāt sarvabhūtānāṃ vasutvāt devayonitaḥ .
     vāsudevastato vedyo bṛhatvāt viṣṇurucyate ..
) asya aṅgapratyaṅgamantrā yathā --
     bījastu vāsudevasya puraiva pratipāditam .
     tadaṅgamantraṃ rājendra dvādaśākṣaramucyate ..
     oṃ namo bhagavate vāmudevāya vai padam .
     aṅgamantraṃ tathaitasya vāsudevasya kīrtitam ..
     asya pratyaṅgarūpantu dadhivāmanasaṃjñakam .
     tasya mantraṃ naraśreṣṭha śambhunā bhāṣitaṃ śṛṇu ..
     oṃ namo viṣṇave pūrvaṃ padaṃ tasya prakortitam .
     padantu surapataye caturthyantaṃ mahābalam ..
     svāhāntaṃ hṛdayāsannaṃ pratyaṅgaṃ vaiṣṇavaṃ matas .
     mantradvayantu yo veda bījaṃ pratyaṅgamantrakam ..
     sa pūṣā devakāyastu na sa bhūyo'bhijāyate .
     sarvastūttaratantroktaḥ kramo grāhyaḥ prapūjane ..
     triṣu mantreṣu ca budho viśeṣaṃ śṛṇu bhūpate .
     rūpantu bījamantrasya prathamaṃ śṛṇu bhūpate ..
     pūrṇacandropamaḥ śuklaḥ pakṣirājoparisthitaḥ .
     caturbhujaḥ pītavastraistribhiḥ saṃvītadehabhṛta ..
     dakṣiṇordhve gadāṃ dhatte tadadho vikacāmbujam .
     vāmordhve cakramatyugraṃ dhatte'dhaḥ śaṅkhameva ca ..
     śrīvatsavakṣāḥ satataṃ kaustubhaṃ hṛdi cādbhutam .
     dhatte kakṣe hyadho vāme tūṇīraṃ vāṇapūritam ..
     dakṣiṇe koṣagaṃ khaḍgaṃ nandakaṃ saśarāśanam .
     śīrṣe kirīṭaṃ sadyotaṃ karṇayoḥ kuṇḍaladvayam ..
     ājānulambinīṃ citrāṃ svarṇamālāṃ galasthitām .
     dadhānaṃ dakṣiṇe devīṃ śriyaṃ pārśve tu vibhratam ..
     sarasvartī vāmapārśve cintayedvaradaṃ harim .
     mantrasya bījarūpantu kathitaṃ tava pārthiva ..
     dbādaśākṣaramantrasya rūpamanyat śṛṇuṣva me .
     nīlotpaladalaśyāmaṃ tathaiva ca caturbhujam ..
     dakṣiṇordhve sthitaṃ padmaṃ gadāñcādhaḥ pracodayet ..
     vāme'dhaścakramatulamūrdhve śaṅkhañca vibhratam .
     cintayedvaradaṃ devaṃ sarvamanyacca pūrvavat ..
     aṣṭādaśākṣarasyāsya pratyaṅgasya ca vistaram .
     śṛṇu rājannavahito dāridryabhayabhañjanam ..
     pūrṇendusadṛśaṃ kāmaṃ śuklavastraṃ vicintayet .
     kare vicintayedvāme pīyūṣāpūritaṃ ghaṭam ..
     dadhyannakhaṇḍasaṃyuktaṃ dakṣiṇe svarṇabhājanam .
     padmāsanagataṃ devaṃ candramaṇḍalamadhyagam ..
     śuklavastradharaṃ devaṃ pramāṇādvāmanaṃ sadā .
     īṣaddhāsasamāyuktaṃ trilokeśaṃ trivikramam .
     cintayedvaradaṃ devaṃ sarvakāmaphalapradam ..
iti kālikāpurāṇe 82 adhyāyaḥ .. * .. tasyotpattiryathā -- tatastu daśame māsi vidhau brahmarkṣasaṅgate . aṣṭamyāmardharātrau ca tasyāṃ jāto janārdanaḥ .. indīvaradalaśyāmaḥ padmapatrāyatekṣaṇaḥ . caturbhujaḥ sundarāṅgo divyābharaṇabhūṣitaḥ .. śrīvatsakaustubhorasko vanamālāvibhūṣitaḥ . vamudevasya jāto'sau vāsudevaḥ sanātanaḥ .. iti pādmottarakhaṇḍe 60 adhyāyaḥ .. * .. tasya caturdhā mūrtiryathā --
     ekāṃśena jagat kṛtsnaṃ vyāpya nārāyaṇaḥ syitaḥ .
     caturdhāvasthito vyāpī saguṇo nirguṇo'pi vā ..
     ekā bhagavato mūrtirjñānarūpā śivāmalā .
     vāsudevābhidhānā sā guṇātītā suniṣkalā ..
     dbitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā .
     nihanti sakalāṃścānte vaiṣṇavī paramā tanuḥ ..
     sattvodriktā tṛtīyānyā pradyumneti ca saṃjñitā .
     jagat sthāpayate sarvaṃ sā viṣṇuprakṛtirdhruvā ..
     caturthī vāsudevasya mūrtirbrāhmī susaṃjñitā .
     rājasī cāniruddhākhyā prādyumnī sṛṣṭikārikā ..
     yaḥ svapityakhilaṃ hatvā pradyumnena saha prabhuḥ .
     nārāyaṇākhyo brahmāsau prajāsarmakaro hi saḥ ..
     yā sā nārāyaṇatanuḥ pradyumnākhyā munīśbarāḥ .
     tayā saṃmohayedviśvaṃ sadevāsuramānuṣam ..
     saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā .
     vāsudevo hyanantātmā kevalo nirguṇo hariḥ ..
     pradhānaṃ puruṣaḥ kālastadvat trayamanuttamam .
     vāsudevātmakaṃ nityametat vijñānamucyate ..
     ekavedaṃ catuṣpādaṃ caturdhā punaracyutaḥ .
     vibheda vāsudevo'sau pradyumno hariravyayaḥ ..
iti kūrmapurāṇe 48 adhyāyaḥ ..

vāsudevapriyaṅkarī, strī, (vāsudevasya priyaṅkarī .) śatāvarī . iti rājanirghaṇṭaḥ .. śrīkṛṣṇapriyakāriṇī ca ..

vāsupūjyaḥ, puṃ, (vāsurnārāyaṇa iva pūjyaḥ .) jinaviśeṣaḥ . iti hemacandraḥ . 1 . 27 ..

vāsubhadraḥ, puṃ, śrīkṛṣṇaḥ . iti śabdamālā .. (yathā, viṣṇupādādi-keśāntavarṇanastotre . 31 .
     yā vāyāvānukūlyāt sarati maṇirucā bhāsamānāsamānā sākaṃ sākampamaṃse vasati vidadhatī vāsubhadraṃ subhadram ..)

vāsurā, strī, strīmātram . kariṇī . rātriḥ . bhūmiḥ . iti hemacandraḥ ..

vāsūḥ, strī, (vāsyate svagṛhe iti . vāsa + bāhulakāt ūḥ .) nāṭyoktau bālā . ityamaraḥ ..

vāsaukaḥ, [s] klī, (vāsāya okaḥ sthānam .) vāsagṛham . yathā --
     garbhāgāre'pavarako vāsaukaḥ śayanāspadam . iti hemacandraḥ ..

vāstavaṃ, klī, (vastveṣa . vastu + aṇ .) yathārthabhūtam . yathā --
     dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam . ityādi śrībhāgavate prathamaskandhe 1 adhyāyaḥ .. vāstavaṃ paramārthabhūtaṃ vastu . yadvā, vāstavaśabdena vastubo'ṃśo jīvaḥ vastunaḥ kāryaṃ jagacca tat sarvaṃ vastveva na tataḥ pṛthak . iti taṭṭīkāyāṃ śrīdharasvāmī ..

vāstavikaṃ, tri, (vastvava vastu + ṭhak .) paramārthabhūtaṃ vastu . vāstavameva ityarthe vāstavaśabdāt ṣṇikapratyayenāpi niṣpannam ..

vāstavoṣā, strī, rātriḥ . iti trikāṇḍaśeṣaḥ .. kintu vāstavā ūṣā iti nāmadvayamiti sādhupāṭhaḥ ..

vāstavyaḥ, tri, vasatīti vasa + vasestavyat kartari ṇicca . 3 . 1 . 96 . ityasya vārcikoktyā vāsakartā . kartaritavyat . iti siddhāntakaumudī .. (yathā, kathāsaritsāgare . 38 . 107 .
     ihaivāsmi mahārāja vāstavyo nagare dbijaḥ ..) vāsayogyaśca . vasatau, puṃ ..

vāstu, klī, vāstūkaśākam . iti rājanirghaṇṭaḥ ..

vāstu, klī puṃ, (vasanti prāṇino yatra . vasa nivāse + vaseragāre ṇicca . uṇā° 1 . 70 . iti tuṇ . sa ca ṇit .) gṛhakaraṇayogyabhūmiḥ . tatparyāyaḥ . veśmabhūḥ 2 . ityamaraḥ .. potaḥ 3 vāṭī 4 . iti jaṭādharaḥ .. vāṭikā 5 gṛhapotakaḥ 6 . iti śabdaratnāvalī .. vāstukaraṇapramāṇādiryathā -- śrīhariruvāca .
     vāstu saṃkṣepato vakṣye gṛhādau vighnanāśanam .
     īśānakoṇādārabhya hyekāśītipade yajet ..
     īśāne ca śiraḥpādau nairṛte'gnyanile karau .
     āvāsavāsaveśmādau pure grāme baṇikpathe ..
     prāsādārāmadurgeṣu devālayamaṭheṣu ca .
     dvātriṃśattu surān vāhye tadantaśca trayodaśa ..
     īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ .
     sūryaḥ satyo bhṛśaścaiva ākāśo vāyureva ca ..
     pūṣā ca vitathaścaiva gṛhakṣetrayamāvubhau .
     gandharvo bhṛṅgarājaśca mṛgaḥ pitṛgaṇastathā ..
     dauvāriko'tha sugrīvaḥ puṣpadanto gaṇādhipaḥ .
     asuraḥ śeṣapāpau ca rogo'hirmukhya eva ca ..
     bhallāṭaḥ somasarpau ca aditiśca ditistathā .
     bahirdbātriṃśadete tu tadantaścaturaḥ śṛṇu ..
     īśānādicatuṣkoṇasaṃsthitān pūjayedbudhaḥ .
     āpaścaivātha sāvitro jayo rudrastathaiva ca ..
     madhye navapado brahmā tasyāṣṭau ca samīpagān .
     devānekottarānetān pūrbādau nāmataḥ śṛṇu ..
     aryamā savitā caiva vivasvān vibudhādhipaḥ .
     mitro'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt ..
     aṣṭamaścāpavatsaśca parito brahmaṇaḥ smṛtāḥ .
     īśānakoṇādārabhya durjñeyo vaṃśa ucyate ..
     āgneyakoṇādārabhya vaṃśo bhavati durdharaḥ .
     aditiṃ himavantañca jayantañca idaṃ trayam ..
     nādikā kārikā nāma śakrādgandharvagā punaḥ .
     vāstudevān pūjayitvā gṛhaprāsādakṛdbhavet ..
     surebhyaḥ purataḥ kāryaṃ diśyāgneyyāṃ mahānasam .
     rūpanirgamaṇe yena pūrbataḥ satramaṇḍapam ..
     gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam .
     bhāṇḍāgārañca kauveryāṃ goṣṭhāgārañca vāyave ..
     udagāśrayañca vāruṇyāṃ vātāyanasamanvitam .
     samitkuśendhanasthānamāyudhānāñca nairṛte ..
     abhyāgatālayaṃ ramyaṃ śayyāsanasapādukām .
     toyāgnidīpasadbhṛtyairyuktaṃ dakṣiṇato bhavet ..
     gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ .
     pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet ..
     prākāraṃ tadbahirdadyāt pañcahastaṃ pramāṇataḥ .
     evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam ..
     catuḥṣaṣṭipado vāstuḥ prāsādādau supūjitaḥ .
     madhye catuṣpado brahmā dvipadāstvaryamādayaḥ ..
     karṇe caivātha pakṣyādyāstathā devāḥ prakortitāḥ .
     tebhyo'pyubhayataḥ sārdha anye'pi dvipadāḥ surāḥ ..
     catuḥṣaṣṭipade devā ityevaṃ parikīrtitāḥ .
     carakī ca vidārī ca pūtanā pāparākṣaso ..
     īśānādyāstathā bāhye devādyā hetukādayaḥ .
     hetukastripurāntaśca agnirvetālako yamaḥ ..
     agnijihvaḥ kālakastu karālo hyekapādakaḥ .
     īśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ ..
     ākāśe gandhamālī syāt kṣetrapālāṃstathā yajet .
     vistārābhihataṃ dīrghaṃ rāśidvārantu kārayet ..
     vasubhirbhāgaśuddhiñca śeṣāṅkādāyamādiśet .
     punarguṇitamaṣṭābhirṛkṣabhāgantu bhājayet ..
     yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtya vyayaṃ bhavet .
     ṛkṣa caturguṇaṃ kṛtvā navabhirbhāgahāritam ..
     śeṣamaṃśaṃ vijānīyāt devalasya mataṃ yathā .
     aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhirbhāgahāritam ..
     yaccheṣantu bhavejjīvaṃ maraṇaṃ bhūtahāritam .
     vāstukroḍe gṛhaṃ kuryāt na pṛṣṭhe mānavaḥ sadā ..
     vāmapārśvena svapiti nātra kāryā vicāraṇā .
     siṃhakanyātulāyāñca dvāraṃ śuddhedathottaram ..
     evañca vṛścikādau syāt pūrbadakṣiṇapaścaimam .
     dbāraṃ dīrghārdhavistāraṃ dbārāṇyaṣṭau smṛtāni ca ..
     sutālpapraiṣyanīcatvaṃ suyānaṃ sūtrabhūṣaṇam .
     puttrahīnantu raudreṇa vīryaghnaṃ dakṣiṇe tathā ..
     baddho'vandhaścāyurvṛddhiḥ puttralābhasutṛptide .
     dhanadaṃ nṛpapīḍādamarthaghnaṃ rogadaṃ jale ..
     nṛpabhītirmṛtāpatyā anapatyañca vairidam .
     arthadaṃ vārthahānyeva doṣadaṃ puttramṛtyudam ..
     dvārāṇyuttarasaṃjñāni pūrbadvārāṇi vacmyaham .
     agnibhītirbahukanyā dhanasammānakopadam ..
     rājaghnaṃ kopadaṃ pūrbe phalato dbāramīritam .
     īśānādau bhavet pūrbe āgneyādau tu dakṣiṇe ..
     nairṛtyādau paścime syāt vāyavyādau tu cottare .
     aṣṭabhāge kṛte bhāge dvārāṇāñca phalāphalam ..
     aśvatthaplakṣanyagrodhāḥ pūrbādau syāduḍumbaraḥ .
     gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ ..
     pūjito vighnahārī syāt prāsādasya gṛhasya ca ..
ityādi gāruḍe vāstumānalakṣaṇaṃ 46 adhyāyaḥ .. prāsādalakṣaṇantu prāsādaśabde draṣṭavyam .. * .. api ca . ṛṣaya ūcuḥ .
     prāsādabhavanādīnāṃ niveśaṃ vistarānnṛpa .
     kuryāt kena vidhānena kaśca vāsturudāhṛtaḥ ..
     sūta uvāca .
     bhṛguratrirvaśiṣṭhaśca viśvakarmā yamastathā .
     nārado nagnajiccaiva viśālākṣaḥ purandaraḥ ..
     brahmā kumāro nandīśaḥ śaunako garga eva ca .
     vāsudevo'niruddhaśca tathā śukrabṛhaspatī ..
     aṣṭādaśaite vikhyātā vāstuśāstropadeśakāḥ .
     saṃkṣepeṇopadiṣṭaṃ yanmanave matsyarūpiṇā ..
     tadidānīṃ pravakṣyāmi vāstuśāstramanuttamam .
     purāndhakavadhe ghore ghorarūpasya śūlinaḥ ..
     lalāṭasvedasalilamapatadbhuvi bhīṣaṇam .
     karālavadanaṃ tasmāt samudbhūtaṃ samulvaṇam ..
     grasamānamivākāśaṃ saptadvīpāṃ vasundharām .
     tato'ndhakānāṃ rudhiramapibat patitaṃ kṣitau ..
     tena tatsamare sarvaṃ patitaṃ yanmahītale .
     tathāpi tṛptimagamattadbhūtaṃ na tadā yadā ..
     tadā śivasya puratastapaścakre sudāruṇam .
     kṣudhāviṣṭantu tadbhūtamāhartu jagatāṃ trayam ..
     tataḥ kālena santuṣṭo bhairavastasya cādarāt .
     varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ tavānagha ..
     tamuvāca tato bhūtaṃ trailokyagrasanakṣamam .
     bhavāmi devadeveśa tathetyuktañca śūlinā ..
     tatastat tridiva sarvaṃ bhūmaṇḍalamaśeṣataḥ .
     svadehenāntarīyañca bandhānaṃ prāpatadbhuvi ..
     bhītabhītaistato devairbrahmaṇā vātha śūlinā .
     dānavāsurarakṣobhiravaṣṭabdhaṃ samantataḥ ..
     yena yatraiva cākrāntaṃ sa tatraivābhavat punaḥ .
     nivāsāt sarvadevānāṃ vāsturityabhidhīyate ..
     avaṣṭabdhena tenāpi vijñaptāḥ sarvadevatāḥ .
     prasīdadhvaṃ surāḥ sarve yuṣmābhirniścalīkṛtaḥ ..
     sthāsyāmi kiṃ yadāhāramavaṣṭabdhamadhīmukham .
     tato brahmādibhiḥ proktaṃ vāstumadhye tu yo valiḥ ..
     āhāro vaiśvadevānte nyūnamasmin bhaviṣyati .
     vāstūpaśamano yajñastavāhāro bhaviṣyati ..
     evamuktastato hṛṣṭaḥ sa vāsturabhavattadāṃ .
     vāstuyajñaḥ smṛtastasmāt tataḥ prabhṛti śāntaye ..
iti mātsye vāstubhūtodbhavo nāma 226 adhyāyaḥ .. * .. sūta uvāca .
     athātaḥ saṃpravakṣyāmi gṛhakālavinirṇayam .
     yathākālaṃ śubhaṃ jñātvā sadā bhavanamārabhet ..
     caitre vyādhimavāpnoti yo gṛhaṃ kārayennaraḥ .
     vaiśākhe dhanaratnāni jyaiṣṭhe mṛtyuṃ tathaiva ca ..
     āṣāḍhe bhṛtyaratnāni paśuvarjamavāpnuyāt .
     śrāvaṇa bhṛtyalābhañca hāniṃ bhādrapade tathā ..
     patnīnāśo'śvayuje vindyāt kārtike dhanadhānyakam .
     mārgaśīrṣe tathā bhaktaṃ pauṣe taskarato bhayam ..
     lābhañca bahuśo vindyādagniṃ māghe vinirdiśet .
     phālgune kāñcanaṃ puttrāniti kālabalaṃ smṛtam ..
     aśvinī rohiṇī mūlamuttarātrayamaindavam .
     svātī hastānurādhā ca gṛhārambhe praśasyate ..
     ādityabhaumavarjantu sarve vārāḥ śubhāvahāḥ .
     vajravyāghātaśūleṣu vyatīpātātigaṇḍayoḥ ..
     viṣkambhagaṇḍaparighavarjaṃ yogeṣu kārayet .
     śvete maitreya māhendre gāndharve'bhijidrohiṇe .
     tathā vairājasāvitre muhūrte gṛhamārabhet ..
     candrādityabalaṃ labdhvā lagnaṃ śubhanirīkṣitam .
     stambhocchrāyādi karhavyamanyatra parivarjayet ..
     prāsādeṣvevameva syāt kūpavāpīṣu caiva hi .
     pūrbaṃ bhūmiṃ parīkṣeta paścādvāstuṃ prakalpayet ..
     śvetā raktā tathā pītā kṛṣṇā caivānupūrbaśaḥ .
     viprādeḥ śasyate bhūmirataḥ kāryaṃ parīkṣaṇam ..
     viprāṇāṃ madhurāsvādā kaṣāyā kṣattriyasya ca .
     kaṣāyakaṭukā tadvadvai śyaśūdreṣu śasyate ..
     ratnimātre tu vai garteṣvanulipte tu sarvataḥ .
     ghṛtamāmaśarāvasthaṃ kṛtvā varticatuṣṭayam .
     jvālayet bhūparīkṣārthaṃ pūrbaṃ tat sarvadiṅmukham ..
     dīptāṃ pūrbādi gṛhṇīyādvarṇānāmanupūrvaśaḥ .
     vāstuḥ sāmūhiko nāma dīpyate sarvatastu yaḥ ..
     śubhadaḥ sarvavarṇānāṃ prāsādeṣu gṛheṣu ca .
     ratnimātramadho gartaṃ parīkṣyaṃ khātapūraṇe ..
     adhike śreyamāpnoti nyūne hāniḥ same samam .
     halakṛṣṭe'thavā deśe śarvabījāni vāpayet ..
     tripañcasaptamātreṇa yatra rohanmi tānyapi .
     jyeṣṭhottamā kaniṣṭhā bhūrvarjanīyatarā matā ..
     pañcagavyoṣadhijalaiḥ parīkṣitvā ca secayet ..
     ekāśītipadaṃ kṛtvā rekhābhiḥ kanakena tu .
     paścāt piṣṭena cālipyet sūtreṇāloḍya sarvataḥ ..
     daśa pūrbāyatā rekhā daśa caivottarāyatāḥ .
     sarvā vāstuvibhāgeṣu vijñeyā navakā nava ..
     ekāśītipadaṃ kṛtvā vāstuvit sarvavāstuṣu .
     padasthān pūjayeddevāṃstriṃśat pañcadaśaiva tu ..
     dbātriṃśadbāhyataḥ pūjyāḥ pūjyāścāntastrayodaśa .
     nāmatastān pravakṣyāmi sthānāni ca nibodhata ..
     īśānakoṇādiṣu tān pūjayeddhaviṣā naraḥ .
     śikhī caivātha parjanyo jayantaḥ kuliśāyudhaḥ ..
     sūryasatyau bhṛśaścaiva ākāśo vāyureva ca .
     pūṣā ca vitathaścaiva gṛhakṣatayamāvubhau ..
     gandharvo bhṛṅgarājaśca mṛgaḥ pitṛgaṇastathā .
     dauvāriko'tha sugrīvaḥ puṣpadanto jalādhipaḥ ..
     asuraḥ śeṣapāpau ca rogo'hirmukhya eva ca .
     bhallāṭaḥ somasarpau ca aditiśca ditistathā .
     bahirdbātriṃśadete tu tadantaścaturaḥ śṛṇu ..
     īśānādicatuṣkoṇe saṃsthitān pūjayedyathā .
     āpaścaivātha sāvitro jayo bhadrastathaiva ca ..
     madhye navapado brahmā tasyāṣṭau ca samīpagān .
     sādhyā naikāntarān vidyāt pūrbādyān nāmataḥ śṛṇu ..
     aryamā savitā caiva vivasvān vibudhādhapaḥ .
     mitho'tha rājayakṣmā ca tathā pṛthvīdharaḥ smṛtaḥ ..
     aṣṭamastvāpavatsastu parito brahmaṇaḥ smṛtāḥ .
     āpaścaivāpavatsaśca parjanyo'gnirditistathā ..
     padikānāñca vargo'yamevaṃ koṇeṣvaśeṣataḥ .
     tanmadhye tu vahirviṃśat dvipadāste tu sarvataḥ ..
     aryamā ca vivasvāṃśca mitraḥ pṛthvīdharastathā .
     brahmaṇaḥ paridhau dikṣu tripadāste tu sarvataḥ .. * ..
     vaṃśānidānīṃ vakṣyāmi ṛjūnapi pṛthak pṛthak .
     vāyuṃ yāvattathā rogāt pitṛbhyaḥ śikhinaṃ punaḥ ..
     mukhyādbhṛśamatho śeṣāt vitathaṃ yāvadeva tu .
     sugrīvādaditiṃ yāvat bhṛgoḥ parjanyameva ca ..
     ete vaṃśāḥ samākhyātāḥ kvaciddurjaya eva ca .
     eteṣāṃ yastu sampātaḥ padaṃ madhyaṃ samantataḥ ..
     marma caitat samākhyātaṃ triśūlaṃ koṇagañca yat .
     stambhanyāse tu varjyāni tulāvidhiṣu sarvadā ..
     kīlocchiṣṭopaghātāni varjayedyatnato naraḥ .
     sarvatra vāsturnirdiṣṭaḥ pitṛvaiśvānarāyataḥ ..
     murdhanyagniḥ samāviṣṭo mukhe cāpaḥ samāhitaḥ .
     pṛthvīdharo'ryamā caiva tayostāvadadhiṣṭhitau ..
     vakṣaḥsthale cāpavatsaḥ pūjanīyaḥ sadā budhaiḥ .
     netrayorditiparjanyau śrotre'ditijayantakau ..
     sarpendrā vaṃśasaṃsthau ca pūjanīyau prayatnataḥ .
     satyarogādayastadvadbāhvoḥ pañca ca pañca ca ..
     rudraśca rājayakṣmā ca vāmahaste samāsthitau .
     sāvitraḥ savitā tadbaddhastaṃ dakṣiṇamāśritau ..
     vivasvānatha mitraśca jaṭhare saṃvyavasthitau .
     pūṣā ca pāpayakṣmā ca hastayormaṇibandhane ..
     tathaivāsurasomau ca vāmapārśve samāsthitau .
     pārśve tu dakṣiṇe tadvadvitathaḥ sagṛhakṣataḥ ..
     urvo'ryamāmbupau jñeyau jānvorgandharvapuṣpakau .
     jaṅghayorbhṛgusugrīvau sphiksthau dauvāriko mṛgaḥ ..
     jayaśakrau tathā meḍhrepāndayoḥ pitarastathā .
     maghye navapado brahmā hṛdaye sa tu pūjyate ..
     catuḥṣaṣṭipado vāstuḥ prāsāde brahmaṇā smṛtaḥ .
     brahmā catuṣpadastatra koṇeṣvardhapadāstataḥ ..
     bahiṣkoṇe tu cāṣṭau tu sārdhāścobhayasaṃsthitāḥ .
     viṃśatirdvipadāścaiṣāṃ catuḥṣaṣṭipade smṛtāḥ .. * ..
     gṛhārambhe tu kaṇḍūtiḥ svāmyaṅge yatra jāyate .
     śalyastvapanayettatra prāsāde bhavame'pi vā ..
     saśalyaṃ bhayadaṃ tasmādaśalyaṃ śubhadāyakam .
     hīnādhikāṅgabhāvāṃstu sarvathā tu vivarjayet ..
     nagaragrāmadeśeṣu sarvatraivaṃ prakalpayet .
     catuḥśālaṃ triśālantu dviśālañcaikaśālakam ..
     nāmatastāni vakṣyāmi svarūpeṇa dbijottamāḥ ..
iti mātsye ekāśītipadavāstunirṇayo nāma 227 adhyāyaḥ .. * .. sūta uvāca .
     catuḥśālaṃ pravakṣyāmi svarūpānnāmatastathā .
     catuḥśālaṃ dbayadvārairalindaiḥ sarvatomukham ..
     nāmnā tat sarvatobhadraṃ śubhaṃ devanṛpālaye .
     paścimadbārahīnantu nandyāvartaṃ pracakṣyate ..
     dakṣiṇadvārahīnaṃ tadūrdhvamānamudāhṛtam .
     pūrbadvāravihīnantat svastikaṃ nāma viśrutam ..
     rucakaṃ cottaradvāravihīnaṃ tatpracakṣyate .
     saumyaśālāvihīnantu triśālaṃ dhanyakañca tat ..
     kṣemavṛddhikaraṃ nṝṇāṃ bahuputtraphalapradam .
     śālayā pūrbayā hīnaṃ sukṣetramiti viśrutam ..
     dhanyaṃ yaśasyamāyuṣyaṃ śokamohavināśanam .
     cullī tu yāmyayā hīnaṃ viśālaṃ śālayā tu yat ..
     kulakṣayakaraṃ nṝṇāṃ sarvavyādhibhayāvaham .
     hīnaṃ paścimayā yattu pakṣaghnaṃ nāma tat punaḥ ..
     mitrabandhusutān hanti tathā sarpabhavāvaham .
     yāmyāparābhyāṃ śālābhyāṃ dhanadhānyaphalapradam ..
     kṣemavṛddhikaraṃ nṝṇāṃ tathā puttraphalapradam .
     yamaṃ sūryañca vijñeyaṃ paścimottaraśālakam ..
     rājāgnimayadaṃ nṝṇāṃ kulakṣayakarañca tat .
     udakpūrve tu śāle dve daṇḍākhye yatra tadbhavet ..
     akālamṛtyubhayadaṃ paracakrabhayāvaham .
     dhanākhyaṃ yāmapūrbābhyāṃ śālābhyāṃ yaddviśālakam ..
     tacchastrabhayadaṃ nṝṇāṃ parābhavabhayāvaham .
     cullī pūrbāparābhyāntu sā bhavet mṛtyusūcanī ..
     vadhabandhāya śastrāṇāmanekabhayakārakam .
     kācamuttarayāmābhyāṃ śālābhyāṃ bhayadaṃ nṛṇām ..
     siddhārthavarjyaṃ varjyāni dviśālāni sadā budhaiḥ .. * ..
     athātaḥ saṃpravakṣyāmi bhavanaṃ pṛthivīpateḥ .
     pañcaprakāraṃ tat proktamuttamādivibhedataḥ ..
     aṣṭottaraṃ hastaśataṃ vistāraścottamo mataḥ .
     caturṣvanyeṣu vistāro hīyate cāṣṭabhiḥ karaiḥ ..
     caturthāṃśādhikaṃ dairghyaṃ pañcasvapi nigadyate .
     yuvarājasya vakṣyāmi tathā bhavanapañcakam ..
     ṣaḍbhiḥ ṣaḍbhistathāśītirhīyate tatra vistarāt .
     tryaṃśena cādhikaṃ dairghyaṃ pañcasvapi nigadyate .. * ..
     senāpateḥ pravakṣyāmi sadā bhavanapañcakam .
     catuḥṣaṣṭintu vistārāt ṣaḍbhiḥ ṣaḍbhistu hīyate ..
     pañcasvateṣu dairghyañca ṣaḍbhāgenādhikaṃ bhavet .. * ..
     mantriṇāmatha vakṣyāmi tathā bhavanapañcakam ..
     catuścaturbhirhīnā syāt karaṣaṣṭiḥ pravistare .
     aṣṭāṃśenādhikaṃ dairghyaṃ pañcasvapi nigadyate .. * ..
     sāmantāmātyalokānāṃ vakṣye bhavanapañcakam .
     catvāriṃśattathāṣṭau ca caturbhirhīyate kramāt ..
     catarthāṃśādhikaṃ dairghyaṃ pañcasveteṣu śasyate . * .
     śilpināṃ kañcukīnāñca vaiśyānāṃ gṛhapañcakam ..
     aṣṭāviṃśat karāṇāntu dbihīnaṃ vistareṇa tat .
     dviguṇaṃ dairghyamevoktaṃ madhyameṣvevameva tu .. * ..
     dūtakarmāntikādīnāṃ vakṣye bhavanapañcakam .
     caturthāṃśādhikaṃ dairghyaṃ vistāro dvādaśaiva tu ..
     adhyardhvakarahāniḥ syāt vistārāt pañcasu kramāt . * .
     daivajñaguruvaidyānāṃ sabhāstārapurodhasām ..
     teṣāmapi pravakṣyāmi sadā bhavanapañcakam .
     catvāriṃśacca vistārāccaturbhirhīyate kramāt ..
     pañcasveteṣu dairghyañca ṣaḍbhāgenādhikaṃ bhavet . * .
     caturvarṇasva vakṣyāmi sāmānyaṃ gṛhapañcakam ..
     dbātriṃśakaṃ karāṇāntu caturbhirhīyate kramāt .
     āṣoḍaśāditi paraṃ nūnamantyāvasāyinām ..
     daśāṃśenāṣṭabhāgena tribhāgeṇātha pādikam .
     adhikaṃ dairghyamityāhurbrāhmaṇādeḥ praśasyate ..
     senāpaternṛpasyāpi gṛhasyaivottareṇa tu .
     nṛpavāsagṛhaṃ kāryaṃ bhāṇḍāgārantathaiva ca ..
     senāpatergṛhasyāpi cāturvarṇyasya cāntaram .
     vāsakoṣagṛhaṃ kāryaṃ rājapūjyeṣu sarvadā ..
     antaraprabhavāṇāñca svapiturdūramiṣyate .
     tathā hastaśatādarvāk gaditaṃ vanavāsinām ..
     senāṃpaternṛpasyāpi saptatyā sahite'nvite .
     caturdaśahṛte vyāse śālānyāsaḥ prakīrtitaḥ ..
     pañcatriṃśaddhṛte tasmin alindaḥ samudāhṛtaḥ .
     tathā ṣaṭtriṃśaddhastāttu saptāṅgulasamanvitaḥ ..
     viprasya mahatī śālā na dairghyaṃ parato bhavet .
     daśāṅgulādhikā tadvat kṣattriyasya vidhīyate ..
     pañcatriṃśat karā vaiśye aṅgulāni trayodaśa .
     tāvatkaraistu śūdrasya yutā pañcadaśāṅgulaiḥ ..
     śālāyāstu tribhāgeṇa yasyāgre vīthikā bhavet .
     soṣṇīśaṃ nāma tadvāstu paścācchāyocchrayambhavet ..
     pārśvayorvīthikā yatra sāvaṣṭambhantaducyate .
     samantādvīthikā yatra susthitaṃ tadihocyate ..
     śubhadaṃ sarvametat syāt cāturvarṇyañcaturvidham .
     vistarāt ṣoḍaśo bhāgastathā hastacatuṣṭayam ..
     prathamo bhūmikrocchrāya upariṣṭāt prahīyate .
     dvādaśāṃśena sarvāsu bhūmikāsu tathocchrayaḥ ..
     pakveṣṭake bhavedbhittiḥ ṣoḍaśāṃśena vistarāt .
     dānavena vikalpaḥ syāt tathā mṛṇmayabhittike ..
     garbhamānena mānantu sarvavāstuṣu śasyate .
     gṛhavāsasya pañcāśadaṣṭādaśabhiraṅgulaiḥ ..
     saṃyuto dvāraniṣkambho dviguṇaścocchrayo bhavet .
     dvāraśākhāsu bāhulyamucchrāyaṃ karasammitaiḥ ..
     aṅgulaiḥ sarvavāstūnāṃ pṛthutvaṃ śasyate budhaiḥ .
     udumbarottarāṅge ca tadardhārdhaṃ pravistaraiḥ ..
iti mātsye vāstuvidyāsu gṛhamānanirṇayo nāma 228 athyāyaḥ .. * .. sūta uvāca .
     athātaḥ saṃpravakṣyāmi stambhamānavinirṇayam .
     kṛtvā svabhavanocchrāyaṃ sadā saptaguṇaṃ budhaḥ ..
     aśītyantaṃ pṛthutvaṃ syādagre navaguṇaiḥ saha .
     rucakañcaturasraḥ syādaṣṭāṃśo vajra ucyate ..
     dvivajraḥ ṣoḍaśāsrastu dbādaśāsraḥ pralīnakaḥ .
     madhyapradeśe yaḥ stambho vṛtto vṛtta iti smṛtaḥ ..
     etepañca mahāstambhāḥ praśastāḥ sarvavāstuṣu .
     padmavallīlatā kāryā patradarśanarūpitā ..
     stambhasya navamāṃśena padmakumbhottarāṇi ca .
     stambhatulyā tulā proktā hīnāścopatulā tataḥ ..
     tribhāgeṇeha sarvatra caturbhāgeṇa vā punaḥ .
     hīnaṃ hīnañcaturthāṃśāttathā sarvāsu bhūmiṣu ..
     vāsagehāni sarveṣāṃ praveśe dakṣiṇena tu . * .
     dvārāṇi tu pravakṣyāmi praśastānīha tāni tu ..
     pūrbeṇendraṃ jayantañca dvāraṃ sarvatra śasyate .
     yāmyañca vitathañcaidha dakṣiṇena vidurbadhāḥ ..
     paścime puṣpadantañca vāruṇañca praśasyate .
     uttareṇa tu bhallāṭaṃ saumyañca śubhadaṃ bhavet ..
     tathā vāstusu sarvatra vedhaṃ dvārasya varjayet .
     dvāre tu rathyayā viddhe bhavet sarvakulakṣayaḥ ..
     taruṇā doṣabāhulyaṃ śokaḥ paṅkena jāyate .
     apasmāro bhavennūnaṃ kūpavedhena sarvadā ..
     vyathā prasravaṇena syāt kīlenāgnibhayambhavet .
     vināśo devatāviddhe stambhena strīhṛto bhavet ..
     gṛhabharturvināśaḥ syāt gṛheṇa ca gṛhe kṛte .
     amedhyāvaskarairviddhe gṛhiṇībandhanambhavet ..
     tathā śastrabhayaṃ vidyādantyajasya gṛheṇa tu .
     ucchrāyadbiguṇāṃ bhūmiṃ tyaktvā vedho na vidyate ..
     svayamudghāṭite dvāre unmādo gṛhamedhinām .
     svayañca pihite vindyāt kulanāśaṃ vicakṣaṇaḥ ..
     mānādhike rājabhayaṃ nīce taskarato bhayam .
     dvāropari ca yaddvāraṃ tadantakamukhaṃ smṛtam ..
     ādhvānaṃ madhyadeśe tu adhiko yasya vistaraḥ .
     vajrantu śakaṭaṃ madhye sadyo bhartṛvināśanam ..
     tathānyapīḍitadvāraṃ bahudoṣakarambhavet .
     mūladvāraṃ tathānyantu nādhikaṃ śobhanambhavet ..
     kumbhaśrīparṇivallībhirmū ladvārantu śobhayet .
     pūjayeccāpi tannityaṃ valinā cākṣatodakaiḥ .. * ..
     bhavanasya vaṭaḥ pūrbe digbhāge sarvakālikaḥ .
     uḍumbarastathā yāmye vāruṇe pippalaḥ śubhaḥ ..
     plakṣaścottarato dhanyo viparītastvasiddhaye .
     kaṇṭakī kṣīravṛkṣaśca āsannaḥ saphalo drumaḥ ..
     bhayaṃ hāniṃ prajāhāniṃ kurvanti kramaśaḥ sadā .
     na cchindyādyadi tānanyānantare sthāpayet śubhān .
     punnāgāśokavakulaśamītilakacampakān .
     dāḍimī pippalī drākṣā tathā kusumamaṇḍapam ..
     jambīrapūgapanasadrumaketakībhirjātīsarojaśatapatrikamallikābhiḥ .
     yannārikelakadalīdalapāṭalābhiryuktaṃ tadatra bhavanaṃ śriyamātanoti ..
iti mātsye vāstuvidyāsu vedhaparivarjano nāma 229 adhyāyaḥ .. * .. sūta uvāca .
     udagādiplavaṃ vāstu samānaśirasantathā .
     parīkṣya pūrbavat kuryāt stambhocchrāyaṃ vicakṣaṇaḥ ..
     na devadhūrtasacivacatvarāṇāṃ samīpataḥ .
     kārayedbhavanaṃ prājño duḥkhaśokabhayaṃ yataḥ ..
     tasya praveśāścatvārastasyotsaṅgo'grataḥ śubhaḥ .
     pṛṣṭhataḥ pṛṣṭhabhaṅgastu savyāvartaḥ praśasyate ..
     apasavyo vināśāya dakṣiṇe śīrṇakastathā .
     sarvakāmaphalo nṝṇāṃ saṃpūrṇo nāma vāmataḥ ..
     evaṃ praveśamālokya yatnena gṛhamārabhet . * .
     atha saṃvatsare pūrṇe muhūrte śubhalakṣaṇe ..
     ratnopari śilāṃ kṛtvā sarvabījasamanvitām .
     catubhirbrāhmaṇaistambhaṃ vastrālaṅkārapūjitam ..
     śuklāmbaradharaḥ śilpī sahito vedapāragaiḥ .
     sthāpitaṃ vinyaset tadvat sarvauṣadhisamanvitam ..
     nānākṣataphalopetaṃ vastratāmbūlasaṃyutam .
     brahmaghoṣeṇa vādyena gītamaṅgalanisvanaiḥ ..
     pāyasaṃ bhojayedviprān homastu madhusarpiṣā .
     vāstospate pratijānīhi mantreṇānena sarvadā ..
     sūtrapāte tathā kāryamevaṃ stambhodaye punaḥ .
     dvārabandhocchraye tadbat praveśasamaye tathā ..
     vāstūpaśamane tadvat vāstuyajñastu pañcadhā .
     īśāne sūtrapātaḥ syādāgneye stambharopaṇam ..
     pradakṣiṇañca kurvīta vāstoḥ padavilekhanam .
     tarjanī madhyamā caiva tathāṅguṣṭhastu dakṣiṇe .
     prabālaratnakanakaṃ phalapiṣṭakṛtodakam .
     sarvavāstuvibhāgeṣu śastampadvilekhane ..
     na bhasmāṅgārakāṣṭhena na śastranakhacarmabhiḥ .
     na ca sāsthikapālena kvacidvāstu pralekhayet ..
     ebhirvilekhitaṃ kuryāt duḥkhaśokāmayādikam .
     yadā gṛhapraveśaḥ syāñchilpī tatropalekhayet ..
     stambhasūtrādike tadvat śubhāśubhaphalodayam . * .
     ādityābhimukhaṃ rauti śakunaḥ paruṣaṃ yadi ..
     tulyakālaṃ spṛśedaṅgaṃ gṛhabhartuḥ samātmanaḥ .
     vāstvaṅge tadvijānīyānnaraśalyaṃ bhayapradam ..
     śakunānantaraṃ tatra hastyaśvaśvāpadambhavet .
     tadaṅgasambhavaṃ vidyāttatra śalyaṃ vicakṣaṇaḥ ..
     prasāryamāṇe sūtre tu śvagomāyuvilaṅghite .
     tatra śalyaṃ vijānīyāt kharaśabde ca bhairave ..
     yadīśānte'tha digbhāge madhuraṃ rauti vāyasaḥ .
     dhanantatra vijānīyādaṅge vā svāmyadhiṣṭhite ..
     sūtracchede bhavenmṛtyurvyādhiḥ kīle tvadhomukhe .
     aṅgāreṣu tathonmādaṃ kapāleṣu ca sambhramam .
     kambuśalye ca jānīyāt puṃścalyaṃ strīṣu vāstuvit .
     gṛhabharturgṛ hasyāpi vināśaḥ śilpisambhrame ..
     stambhasthāne cyute kumbhe śirorogaṃ vinirdiśet .
     kumbhāpahāre sarvasya kulasyāpi kṣayo bhavet ..
     mṛtyuṃ sthānacyute kumbhe bhagne bandhaṃ vidurbudhāḥ .
     karasaṃkhyāvināśe tu nāśaṃ gṛhapaterviduḥ ..
     bījauṣadhivihīne tu bhūtebhyo bhayamādiśet .
     prāgdakṣiṇena vinyasya stambhe cchatraṃ viveśayet ..
     tataḥ pradakṣiṇenānyannyaset stambhaṃ vicakṣaṇaḥ .
     yasmādbhayakaraṃ nṝṇāṃ yojitānyapradakṣiṇam ..
     rakṣāṃ kurvīta yatnena stambhopadravanāśinīm .
     tathā phalavatīṃ śākhāṃ stambhopari niveśayet ..
     prāgudrakplavanaṃ kārya dbimukhantu na kārayet .
     stambhaṃvā bhavanaṃ vāpi dbāraṃvā svagṛhantathā ..
     diṅmūḍhe kulanāśaḥ syāt na ca sambardhayedgṛham .
     yadi sambardhayedgehaṃ sarvadikṣu vivardhayet ..
     pūrveṇa vardhitaṃ bāstu kuryādbairāṇi vai sadā .
     dakṣiṇe vardhitaṃ vāstu mṛtyave syānna saṃsayaḥ ..
     paścādvṛddhantu yadvāstu tadarthakṣayakārakam .
     vardhāyitaṃ tathā saumye bahusantāpakārakam ..
     āgneye yatra vṛddhiḥ syāt tadagnibhayadambhavet .
     vardhitaṃ rākṣase koṇe śiśukṣayakaraṃ bhavet ..
     vardhāyitantu vāyavye vātavyādhiprakopakṛt .
     īśāne tu prajāhānirvāstau sambardhite sadā .. * ..
     īśāne devatāgāraṃ tathā śāntigṛhaṃ bhavet .
     mahānasaṃ tathāgneye tatpārśve cottaraṃ jalam ..
     gṛhasyopaskaraṃ sarvaṃ nairṛte sthāpayedbudhaḥ .
     bandhasthānaṃ bahiḥkuryāt snānamaṇḍapameva ca ..
     dhanadhānyañca vāyavye karmaśālā tato bahiḥ .
     evaṃ vāstuniveśaḥ syāt gṛhabhartuḥ śubhāvahaḥ ..
iti mātsye vāstuvidyāgṛhanirṇayo nāma 230 adhyāyaḥ .. * .. sūta uvāca .
     athātaḥ saṃprakṣyāmi dārvāharaṇamuttamam .
     dhaniṣṭhāpañcakaṃ tyaktvā viṣṭyādikamataḥ param ..
     tataḥ sāmbatsaroddiṣṭe dine yāyādvanaṃ budhaḥ .
     prathamaṃ valipūjāntu kuryāt vṛkṣāya sarvadā ..
     pūrvottareṇa patitaṃ gṛhe dāru praśasyate .
     anyathā na śubhaṃ vidyādyāmyāparanipātane ..
     kṣīravṛkṣodbhavaṃ dāru na gṛhe viniveśayet .
     kṛtādhivāsaṃ vihagairanilānalapīḍitam ..
     gajāvabhagnañca tathā vidyunnirghātapīḍitam .
     ardhaśuṣkaṃ tathā dāru bhagnaśuṣkaṃ tathaiva ca ..
     caityadevālayotpannaṃ nadīsaṅgamajantathā .
     śmaśānakūpanilayaṃ taḍāgādisamudbhavam ..
     varjayet sarvathā dāru yadīcchedvipulāṃ śriyam .
     tathā kaṇṭakino vṛkṣānnīpanimbavibhītakān ..
     śleṣmātakān elatarūn varjayet gṛhakarmaṇi .
     aśanaṃ śākamadhukasarjaśālāḥ śubhāvahāḥ ..
     candanaṃ panasaṃ dhanyaṃ suradāru haridrakā .
     dvābhyāmekena vā kuryāt tribhirvā bhavanaṃ śubham ..
     bahubhiḥ kāritaṃ yasmādanekabhayadaṃ bhavet .
     ekaikaṃ śiṃśapā dhranyā śrīparṇī tindukī tathā ..
     etā nānyasamāyuktā kadācicchubhakārikāḥ .
     syandanaḥ panasastadvat saralārjunapadmakāḥ ..
     ete nānyasamāyuktā bāstukārye śubhapradāḥ .
     tarucchede mahāpīte godhāṃ vidyādbicakṣaṇaḥ ..
     māñjiṣṭhavarṇe bhekaḥ syāt nīle sarpaṃ vinirdiśet .
     aruṇe saraṭaṃ vidyāt muktābhe śukamādiśet ..
     kapile mūṣikāṃ vidyāt khaḍgābhe jalamādiśet .
     evaṃvidhaṃ sagarbhantu varjayedvāstukarmaṇi ..
     pūrvaṃ chinnantu śṛhṇīyāt nimittaṃ śakunaiḥ śubhaiḥ . * .
     vyāsena guṇi dairghe aṣṭabhirvai hate tathā ..
     yaccheṣamāyataṃ vidyādaṣṭabhedaṃ vadāmi vaḥ .
     dhvajo dhūmaśca siṃhaśca śvā vṛṣaḥ khara eva ca ..
     hastī dhvāṅkṣaśca pūrbādyāḥ kariśeṣā bhavantyamī .
     dhvajaḥ sarvamukho dhanyaḥ pratyagvāro viśeṣataḥ ..
     udaṅmukho bhavet siṃhaḥ prāṅmukho vṛṣabho bhavet .
     dakṣiṇābhimukho hastī saptabhiḥ sa udāhṛtaḥ ..
     ekena dhvaja uddiṣṭastribhiḥ siṃha udāhṛtaḥ .
     pañcabhirvṛṣabhaḥ prokto vikoṇasthāṃstu varjayet ..
     tamevāṣṭaguṇaṃ kṛtvā vidyādrāśiṃ vicakṣaṇaḥ .
     saptaviṃśaddhṛte bhāge ṛkṣaṃ vidyādbicakṣaṇaḥ ..
     aṣṭabhirbhājite ṛkṣe yaccheṣaṃ sa vyayo mataḥ .
     vyayādhikaṃ na kurvīta yato doṣakarambhavet .
     āyādhike bhavecchāntirityāha bhagavān hariḥ ..
     kṛtvāgrato dbijavarānatha pūrṇakumbhaṃ dadhyakṣatāmradalapuṣpaphalopaśobham .
     dattvā hiraṇyavasanāni tathā dvijebhyo māṅgalyaśāntinilayāya gṛhaṃ viśecca ..
     gṛhyoktahomavidhinā valikarma kuryāt prāsādavāstuśamane ca vidhirya uktaḥ .
     santarpayet dvijavarānatha bhakṣyabhojyaiḥ śuklāmbaraśca bhavanaṃ praviśet sadhūmam ..
iti mātsye vāstuvidyānukīrtanaṃ samāptam 231 adhyāyaḥ .. * .. anyacca . atha vāstuyuktiḥ . tatra sthānanirṇayaḥ .
     nadīśmaśānaśailānāṃ vanasya nikaṭe tathā .
     na vāstukarma kurvīta na dvandva-nagarāntayoḥ .. * ..
tatra diṅnirṇayaḥ .
     rākṣasānilavahnīnāṃ yamasya diśi veśmanaḥ .
     nārambhaṃ kārayedrājā bhīrugdāhakṣayapradam ..
tathā hi .
     bhogaḥ kīrtirdhanaṃ rogaḥ sthiratā ca bhayaḥ kṣayaḥ .
     dāha ityeva kathito diśi vāstuphalodbhavaḥ ..
bhoje ca .
     yallagne jāyate rājā tasya lagnasya yaḥ patiḥ .
     yā dik tasya nṛpastasyāṃ vāstvārambhaṃ samācaret ..
evañca .
     kujādhipatike meṣalagne jātasya bhūpateḥ .. kujādhipatikāyāṃ dakṣiṇasyāmapi vāsturna duṣyatīti . parāśarastu .
     yaddaśājanito rājā vāstustambhastu taddiśi .. etena sūryādijanitasya nṛpateḥ pūrbādidikṣu vāstukaraṇam . tena śukradaśāyāṃ jātasyāgneyyāmapi na duṣyati .. * .. atha lakṣaṇam .
     vāstu kuryānmahīpālaḥ samaṃ susnigdhamṛttikam .
     prāgudakplavanaṃ ramyaṃ ramyavṛkṣopaśobhitam ..
     lakṣmīrdāhaḥ kṣayo bhītirdhananāśo'bhyaśūnyatā .
     sampadvṛddhiriti proktaṃ pūrbādikakubhāṃ phalam ..
tathā hi plavanamanyat .
     janmalagnena dik paścāt rājñāṃ vāstuplavomataḥ .. etena sūryādhipatitulālagne jātasya nṛpateḥ sūryādhipateḥ pūrbasyāḥ paścāt paścimaplavo'pi na duṣyati . anye tu .
     yaddaśājanito rājā taddiśograplavo mataḥ .. etena gurudaśājātasya nṛpaterdakṣiṇaplavo'pi na duṣyati . anyatra tu .
     brahmakṣattriyaviṭśūdrāḥ pūrbādidigyuge kramāt .
     vāstuplavanamicchanti nijasampattihetave ..
nītiśāstre ca .
     vāstukarma nṛpaḥ kuryādbalavadvairiṇo diśi .
     dīrdhā vā caturasrā vā vāstubhūmirmahīkṣitām .
     etayorlakṣaṇaṃ tadvat phalañca nagare yathā .. * ..
atha mānam .
     rājakāṇḍena nṛpatirvāstvārambhaṃ samācaret .
     jayo bhaṅgaḥ sukhaṃ duḥkhaṃ prītirbhītiśca yaḥ sthiraḥ .
     ityaṣṭau vāstunāmāni rājakāṇḍairanukramāt ..
anyatra tu .
     janmalagne mahībharturdaṇḍayoranta eva hi .
     rājakāṇḍaistu tāvadbhirvāstu kuryānmahīpatiḥ ..
     sudarśācchandasaṃkhyena rājapaṭṭena bhūpateḥ .
     vāstukarmasamārambho dhanadhānyajayapradaḥ ..
etayorapi pūrbavadvyākhyānam .
     rājacchatreṇa kutrāpi vāstupattanamiṣyate .
     tasyāpi pūrvavanmānamiti bhāguribhāṣitam ..
atha doṣaguṇau .
     paranirmitavāstustho na tiṣṭhati ciraṃ nṛpaḥ .
     na sukhāya na dharmāya tattasya bhuvi jāyate ..
anyatrāpi .
     rājānyavīryapratyāśī paravāstukṛtasthitiḥ .
     na sukhāya bhavennṝṇāṃ yathā paragṛhe grahaḥ ..
     yaḥ svanirmitavāstustho nijalagnādisaṃyutaḥ .
     vicāritapuro rājā sa ciraṃ sukhamaśnute ..
anyatrāpi .
     rājā svabāhuvīryāḍhyo nijanirmitavāstubhāk .
     sa cira tanute saukhyaṃ svagṛhastho graho yathā ..
atha kālaḥ .
     varṣānte'bhyudite śukre kendre suragurau śubhe .
     vāstukarmasamārambhaṃ śukracandrārkabhūmije ..
     grahavukto yaḥ samayaḥ kartavyastatra vai śubhe .
     vāstvārambhaḥ kāryaḥ śubhasampattikāminā rājñā ..
iti vāstuyuktau vāstūddeśaḥ .. * .. anyeṣāṃ yathā . yadāha bāstukuṇḍalyām .
     svāmihastaiścatubhiḥ syāddaṇḍastenaiva māpayet .
     kṣemo bhayaṅkaro bhavyaḥ śokakṛdvijayaḥ śuciḥ ..
     vaṃśakṛt pāpakārī ca vikārī śobhanaḥ śivaḥ .
     kuṇapaḥ kāmado dhūmro dhaumyo dhanaharastathā ..
     dhanadaḥ sukhakṛcceti vāṭyo'ṣṭādaśa kīrtitāḥ ..
tadyathā .
     āyāmapariṇāhābhyāṃ yo'ṅkapiṇḍo'bhijāyate .
     ūnaviṃśatihṛte māge śeṣeṇaitā yathākramam ..
     kṣeme sarvārthasaṃsiddhirbhayakārī bhayaṅkaraḥ .
     bhavyo bhogaṃ prakurute śokakṛdbandhunāśanaḥ ..
     vijayaḥ kurute vṛddhiṃ śuciḥ sarvasukhaṃ vahet .
     vaṃśakṛt kurute vaṃśaṃ pāpakārī kulāpaha ..
     vikārī kurute duḥkhaṃ śobhanaḥ śubhamāvahet .
     śivaḥ sarvārthasiddhyai syāt kuṇapaḥ sarvanāśanaḥ ..
     kāmado'bhīṣṭalābhaḥ syāt dhūmro dahati sarvaśaḥ .
     dhaumye dharmamatiḥ saukhyaṃ duḥkhaṃ dhanahare bhavet ..
     dhanade dhanalābhaḥ syāt sukhakṛt sukhakārakaḥ .
     iti prokto'tisaṃkṣepādvāstulakṣaṇasaṃgrahaḥ ..
bhojastu . daṇḍamānaṃ tathaiva kintu yuktiranyā . svadaśābdato dbiguṇaistaiḥ śubhāvahaścaturasra eva navavāstu śiṣyate . kimu lagnadaṇḍamitadaṇḍasammitaḥ prakaroti vāsturatisaukhyasampadam .. ūṣarā vālukā klinnā trayametadvininditam . trikoṇo vartulo dīrgho yavamadhyobṛhanmukhaḥ .. tathā ḍamarurūpaśca sarpākārastathaiva ca . chinno bhinno madhyanindo vyajanābhaścatuṣpathaḥ .. tripatho janadoṣī ca vṛkṣadoṣī tathā paraḥ . gajaśuṇḍākṛtiścaivopadravāḥ parikīrtitāḥ .. vāstukhaṇḍe mahādoṣā heyāstasmādvicakṣaṇaiḥ . caturasraḥ śubho dīrghastulyaḥ prāntaḥ samāśritaḥ . doṣairvihīno vijñeyo vāstukhaṇḍaḥ sukhāvahaḥ .. iti yuktikalpatarau vāstuyuktiḥ .. * .. tatra kālanirṇayaḥ .
     vaiśākhaśrāvaṇāṣāḍhamārgaphālgunakārtikāḥ .
     supraśastā gṛhārambhe patnīputtrasamṛddhidāḥ ..
     śuklapakṣe bhavet saukhyaṃ kṛṣṇe ca bhavate bhayam .
     ādityabhaumavarjantu sarve vārāḥ śubhāvahāḥ ..
tathānyatra .
     pūrṇimādyaṣṭamīṃ yāvat pūrbāsyaṃ varjayedgṛham .
     uttarāsyaṃ na kurvīta navamyādicaturdaśīm ..
     amāvāsyāṣṭamīṃ yāvat paścimāsyaṃ vivarjayet ..
     navamyādi tathā yāmyaṃ yāvat śuklacaturdaśīm .
     vajravyāghātaśūle ca vyatīpātātigaṇḍayoḥ ..
     viṣkambhagaṇḍayoścaiva gṛhārambhaṃ na kārayet ..
     ādityadvayarohiṇī mṛgaśiro jyeṣṭhā dhaniṣṭhottarā revatyātha maghānurādhaharibhiḥ śuddhaiḥ svabhāvādibhiḥ .
     saumyānāṃ divase'tha pāparahite yoge virikte tithau viṣṭityaktadine vadanti munayo veśmādikāryaṃ śumam ..
matsyapurāṇe'pi .
     candrādityabalaṃ labdhvā lagnaṃ śubhanirīkṣitam .
     stambhocchrāyādi kartavyamanyatra tu vivarjayet ..
     aśvinī rohiṇī mūlamuttarātrayamaindavam .
     svātirhastānurādhā ca vāstukarmaṇi śasyate ..
tathā ca .
     tribhistribhirveśmani kṛttikādyairaśeṣaputtrāptidhanāni śokāḥ .
     śatrorbhayaṃ rājabhayañca mṛtyuḥ sukhaṃ pravāsaśca nava prabhedāḥ ..
     nāśaṃ diśanti makarālikulīralagne meṣe dhaṭe dhanuṣi karmasu dīrghasūtram .
     kanyājhaṣe mithunake dhruvamarthalābho jyotirvidaḥ kalasasiṃ havṛṣeṣu vṛddhim ..
     lagne'rke vajrasampātaḥ koṣahāniśca śītagau .
     mṛtyurvasundharāputtre candraje sukhasampadaḥ ..
     jīve dharmārthakāmāśca sutotpattiśca bhārgave .
     śanaiścare tu dāridryaṃ rāhāvastraṃ pravartate .. * ..
atha praveśakālaḥ .
     śuddhairdbādaśakendragairnidhanagaiḥ pāpaistriṣaṣṭhāyagairlagne kendragate'thavā suragurau daiteyapūjye'pi vā .
     sarvārambhaphalaprasiddhirudaye rāśau ca bhartuḥ śubhe svagrāmyasthiratodaye ca bhavanaṃ kāryaṃ praveśo'pi vā ..
     pauṣṇe dhaniṣṭhā atha vāruṇeṣu svāyambhu varkṣe triṣu cottareṣu .
     akṣīṇacandre śubhavāsare ca tathā virikte ca gṛhapraveśaḥ ..
     tithirvāraśca lagnādi samārambhe yathoditam .
     praveśe'pi gṛhasyāhustathā jyotirvido janāḥ ..
atha dvāram .
     naikadvāraṃ vāstukhaṇḍaṃ na caturdvāramārabhet .
     ekadvāraṃ duḥśaraṇaṃ caturdvāraṃ durāvaram ..
     tridvārameva nṛpatervāstukarma praśasyate .
     dve mukhye tatra cānyat syādamukhyamiti nirṇayaḥ ..
     rājadvārastu tatraiko yamadvārastathā paraḥ .
     apadvāraṃ tathānyat syāditi dbārasya nirṇayaḥ ..
     brahmakṣattriyavaiśyānāṃ prāgudakpaścimaiḥ kramāt .
     mukhyadvāraṃ dakṣiṇasya paraṃ tasyāpi dakṣiṇe ..
     balavadvai vairimukhyaṃ dbāramityanyasammatam .
     rājadvāre'nyabhūpānāṃ śiṣṭānāṃvā praveśayet ..
     yātrāprasādaparvāṇi rājadvāreṣu kārayet .
     yamadvāre chidākarma dbiṣatāñca praveśanam ..
     niḥsāraṇaṃ mṛtānāñca duṣṭānāñca nibandhanam .
     apaddhāre'parodhasya gamanāgamanakriyā ..
     rājñe vilāsayātrā ca marmajñasya praveśanam ..
atha prācīranirṇayaḥ . mañairabhedyā manujeralaṅghyāḥ prācīrakhaṇḍā nṛpaterbhavanti .. rājadaṇḍonnatāḥ sarve prācīrāḥ pṛthivībhujaḥ . viṃśatiste tu pañcāgre pārśvayoḥ pañca pañca ca .. paścāt pañca ca vijñeyāḥ prācīrā pṛthivībhujaḥ . sarvaprānte tvāvaraṇo nāma prācīra ucyate .. pratiprākārasaṃsthānaṃ dvāraṃ nābhimukhasthitam . tatra jayākhyasya dīrghasya vāstukhaṇḍasya nirṇayaḥ .. tadyathā .
     rājacchatrāntare pañca rājadvāre mahīpateḥ .
     rājadaṇḍatraye sārdhajayadbāre pratiṣṭhitāḥ ..
     advāre rājadaṇḍārthe prācīrāḥ pṛthibīpateḥ .
     evaṃ vyavasthite sthāne madhyametaddhi tiṣṭhati ..
     rājacchatradvayaṃ sārdhamāyāme jayavāstuni .
     pariṇāhe pañca rājadaṇḍāstiṣṭhanti madhyataḥ ..
     rājapaṭṭābhidhānena sthānametannigadyate .
     asmin gṛhaṃ nṛpaḥ kṛtvā suciraṃ sukhamaśnute ..
     ajñānād dambhato rājā yo'nyatra gṛhamārabhet .
     so'cirāt mṛtyumāpnoti rogaṃ śokaṃ bhayaṃ tathā ..
     yamadaṇḍodayadaṇḍau kenāhatirupaplavaḥ .
     ye cānye vāstudoṣāḥ syuḥ sthāne doṣāśca ye punaḥ .
     na spṛśyate rājapaṭṭastaiḥ sarpairgaruḍo yathā ..
     dviguṇādirato'pi syāt kramādbhaṅgādivāstuṣu .
     rājachatramite'pyevaṃ prācīre guṇadoṣakau .. * ..
atha jayākhyasya caturasrasya vāstukhaṇḍanirṇayaḥ .
     rājadvāre hi prākārā rājacchatrāntare matāḥ .
     yamadvāre sārdha rājacchatrāntare ca ye nṛpāḥ ..
     apadvāre rājadaṇḍaṃ jitā ārambhitāḥ punaḥ .
     advāre bhūpatestasya rājadaṇḍatrayāntare ..
     evaṃ vyavasthite sthāne madhyame tat pradṛśyate .
     āyāme rājacchatrāṇi catvāri pariṇāhataḥ ..
     rājacchatraikamānena rājadaṇḍa udāhṛtaḥ .
     ayañca saptamo bhāgo vāstorbhavati śobhanaḥ ..
     asmin gṛhaṃ nṛpaḥ kṛtvā suciraṃ pāti medinīm .
     asmin vijayavṛddhiñca saukhyañca samavāpnuyāt ..
     yo rājā dambhato'nyatra veśmārambhaṃ samācaret .
     ya ukto rājadaṇḍo'yaṃ tasyedaṃ sthānapañcakam ..
     gajo vyāghraśca siṃhaśca mṛgo bhṛṅgo yathākramam .
     siṃhe siṃhāsanaṃ sthānaṃ vyāghre syāt dvāramandiram ..
     gaje yātrālayaṃ kuryāt mṛge keliniketanam .
     bhramare'ntaḥpuraṃ kuryāt krameṇa pṛthivīpateḥ ..
     tena madhyameva siṃhāsanaṃ dīrghasya caturasrakaiḥ ..
tatra bhaviṣyottare .
     meṣādicandre jātasya nṛpateḥ syuranukramāt .
     dvādaśaiva gṛhān vakṣye teṣāṃ lakṣaṇamagrataḥ ..
     sunandaḥ sarvatobhadro bhavyo nāndīmukhastathā .
     vinodaśca vilāsaśca vijayo vimalastathā .
     raṅgaḥ kelirjayo vīro dvādaśaite prakīrtitāḥ ..
athaiṣāṃ lakṣaṇāni .
     yadyatraivocyate mānaṃ tasya tenaiva kalpanā .
     rājñaḥ svahastamekantu dīrghe sarvatra nikṣipet ..
     āyāmena sundaraḥ syāt rājahastaiśca pañcamiḥ .
     pariṇāhe caturbhiśca rājahastaiḥ pratiṣṭhitaḥ ..
     asyādhidevatā bhaumo rakṣatīdaṃ vasundharā .
     dvārāṇi viṃśatiścāsya raktacitrāvṛtāni ca ..
     raktapaṭṭāvṛto gehaḥ sakalārthaprasādhakaḥ .
     atra sthitvā mahīpālaḥ suciraṃ pāti medinīm ..
dīrgham 51 . prastham 40 . iti sundaraḥ .. * ..
     dvau rājahastāvāyāme pariṇāhe tathaiva ca .
     ityayaṃ sarvatobhadraḥ śukraścāsyādhidevatā ..
     dānavā rakṣakāścaiva pūjyāste cātra yatnataḥ .
     caturdaśāsya dbārāṇi kṛṣṇacitrāvṛtāni ca ..
     pītapaṭāvṛto hyeṣa sarvāniṣṭavināśanaḥ .
     atra sthitvā mahīpālaḥ sarvān śatrūn nikṛntati ..
dīrgham 21 . prastham 20 . iti sarvatobhadraḥ .. * ..
     aṣṭakoṇo bhavedbhavyaḥ koṇo hastacatuṣṭayaḥ .
     rājahastonnataḥ kāryo budhaścāsyādhidevatā ..
     rakṣakā vasavaścāsya pūjyāste'tra prayatnataḥ .
     aṣṭau dvārāṇi cāsya syuḥ pītacitrāvṛtāni ca ..
     pītapaṭṭāvṛto hyeṣa sarvāniṣṭavināśanaḥ .
     atra sthātā kṣitipatirna riṣṭairavamṛdyate ..
     rājadaṇḍo bhaveddīrghaḥ prasare rājahastakaḥ .
     rājahaste rājahaste prakoṣṭhāṃ statra kārayet ..
     ayaṃ nāndīmukho nāma candraścāsyādhidevatā .
     nakṣatralokaḥ pūjyo'tra sa yasmādasya rakṣakaḥ ..
     dvāviṃśatistu dvārāṇi dorghe daśa tathāntare .
     anyatra dīrghe ekaṃ syāt prasare ekameva ca ..
dīrghadvitaye daśa dvārāṇi prasaradvitaye ekaṃ kṛtvā dvitayaṃ evaṃ 22 dvārāṇi .
     śuklacitreṇa sahitaḥ śuklapaṭṭena śobhitaḥ .
     sarvārthasādhako rājñāṃ lakṣmīvijayavardhanaḥ ..
dīrgham 11 . prastham 10 . iti nāndīmukhaḥ .. * ..
     dīrghe trayo rājahastāḥ prasare dvau pratiṣṭhitau .
     vinoda eṣa dvārāṇi triṃśatkoṣṭhadvayaṃ bhavet ..
     raktacitreṇa citrāṅgo raktavastropagūhitaḥ .
     atra sthātā narapatirbhavet kīrtipratāpavān ..
     sūryādhidevatā cāsya rakṣakāḥ sakalagrahāḥ ..
dīrgham 31 . prastham 20 . iti vinodaḥ .. * ..
     dīrgheṇa rājadaṇḍārdhaṃ prasare rājahastakau .
     vilāsa eṣa dvārāṇi catvāriṃśadbudhā viduḥ ..
     gandharvā rakṣakāścāsya prakoṣṭhatritayaṃ mavet .
     citrapadmena śaṅkhena citravastreṇa śobhitaḥ ..
     durbhikṣaśamano hyeṣa śasyasampattikārakaḥ .
     tatra sthitvā narapatiḥ pracuraṃ sukhamaśnute ..
dīrgham 51 . prastham 20 . iti vilāsagṛham .. * ..
     dvādaśahastāḥ prasare dīrghe dbau rājahastakau kathitau .
     vijaye dvādaśa bhavanadvārāṇi syurjayapradānyatra ..
     sūryo'dhidevatā cāsya rakṣatīmaṃ vihaṅgarāṭ .
     aruṇāmbhojacitrāṅgo aruṇāmbarabhūṣitaḥ .
     tatra sthitvā narapatiḥ kṛtsnāṃ śāsti vasundharām ..
dīrgham 21 . prastham 12 .. * ..
     āyāme rājadaṇḍau dvau prasare rājadaṇḍakaḥ .
     śatadvāropasahitaḥ prakoṣṭhairdaśabhiryutaḥ ..
     dikpālā rakṣakāścāsya kujaścāsyādhidevatā .
     nānāvarṇena citreṇa vasanena vibhūṣitaḥ ..
     atra sthitvā narapatiḥ suciraṃ sukhamaśnute .
     yasminrājye pratiṣṭheta vimalo gṛhasattamaḥ ..
     durbhikṣaṃ nātra jāyeta netayorna ca viplavaḥ .
     na rogo nāpi śokaśca naivotpātabhavantathā .
     ityādi guṇabāhulyamanyatra kathitaṃ budhaiḥ ..
dīrgham 200 . prastham 100 .. * ..
     āyāmapariṇāhābhyāṃ rājñaḥ ṣoḍaśahastakaḥ .
     dvārāṇi ṣoḍaśaivāsya gururasyādhideṣatā ..
     rakṣikā devatā cāsya śuklavastrairvibhūṣaṇam .
     atra sthitvā narapatiḥ sarvārthān muvi sādhayet ..
dīrgham 17 . prastham 16 . iti raṅgaḥ .. * ..
     āyāme rājadaṇḍaḥ syāt prasare ca tadardhakam .
     daśa prakoṣṭhā dvārāṇi śanirasyādhidevatā ..
     piśācā rakṣakāścāsya nīlavastrādibhūṣaṇam .
     nāmnāyaṃ kelirākhyāto bhayarogavināśanaḥ .
     atra sthitvā narapatiḥ sukhaṃ vijayate ripūn ..
dīrgham 100 . prastham 50 .. * ..
     rājahastena koṇaḥ syādevaṃ keliścaturdaśa .
     caturdaśaiva dvārāṇi rāhurasyādhidevatā ..
     naktañcarā rakṣakāstu nānāvarṇāmbarādikam .
     ayaṃ jayaḥ prakaṭitaḥ sarvatraiva jayapradaḥ ..
     āyāme rājahastaḥ syāt pariṇāhe'ṣṭahastakaḥ .
     nānārūpaḥ kuṭīrūpo vīro nāma yajapradaḥ ..
     bṛhaspatirdevatāsya rakṣakāścāsya khecarāḥ .
     vicitravasanopetaḥ sarvakāmārthadāyakaḥ ..
drīrgham 11 . prastham 8 . iti vīraḥ .. * ..
     yo yasya gadito varṇastathā syāccāmaro'pi ca .
     rājahastāntare pañca cāmarāḥ syurmahībhujām ..
     candro'pi darpaṇe hasta upari kramato nyaset .
     patākādhvajayuktāśca gṛharakṣaka-rakṣasām .
     chatrayuktaṃ gṛhaṃ rājñāṃ vijñeyaṃ cakravartinām ..
eṣāṃ niyamaḥ paravat .
     iti dvādaśacihnāni gṛhāṇāṃ kathitāni vai .
     vimṛṣyaitāni nṛpatirgṛhārambhaṃ samācaret ..
     iti siṃhāsanasthānamiti rāṣṭrasya mastakam .
     ito'nye cittaharṣārthāḥ prāsādāḥ pṛthivībhujaḥ ..
     jalayantrādayo ye'nye teṣāṃ nāsti viniścayaḥ .
     svajanmagehasaṃstho yo nṛpatiḥ śubhacetanaḥ ..
     sa ciraṃ pṛthivīṃ śāsti sarvārthān sādhayatyapi .
     yo vā tatparagehastho durmohāt dharaṇīpatiḥ ..
     na ciraṃ pāti vasudhāṃ ghoraṃ rogañca vindati .
     svalagnapatimitrasya gṛhavāro na duṣyati .. * ..
parañca .
     hīrakasya viśuddhasya brahmajātermahādyuteḥ .
     sūryāṅgasparśamātreṇa vamato dīptimacchikhāḥ .
     gṛhāgre dhārayedrājā tadbajraṃ vajravāraṇam ..
vātsyastu .
     gṛheṣu maṇivinyāso vijñeyo na ca daṇḍavat .
     viśuddhahīrakanyāso vidheyaḥ sadanopari .
     tena sarvāṇi naśyanti ariṣṭāni mahībhujām ..
bhojo'pi .
     vāstukhaṇḍo'bjarūpaḥ syātyathārthairnāmabhiḥ svakaiḥ .
     yamadvārāt samārabhya yāvadadvāramiṣyate ..
tadyathā --
     mṛtyurbhayaḥ sthiraścaṇḍo dhanaṃ vibhava eva ca .
     vīrastāpaśca ityaṣṭau vāstubhāgā yathākramam ..
     yamanairṛtatoyeśavāyuyakṣeśaśaṅkarāḥ .
     indro vahniriti proktā vibhāgānāmaghīśvarāḥ ..
     mṛtyau kārālayaṃ kuryāt bhayasthāne ca pattayaḥ .
     sthire sahacarān rakṣet caṇḍe vājigajādayaḥ ..
     dhane dhānyādikaṃ rakṣev vibhave koṣarakṣaṇam .
     rājapaṭṭe bhavedvīro tāpe kaścinnarālayam .
     prācīrapratibhāgānte iti bhojasya sammatam ..
iti yuktikalpatarau rājagṛhayuktiḥ .. * ..
     vāstumānena niyamo gṛhamāṇena nirṇayaḥ .. tatra vāstuplavalakṣaṇam .
     pūrbaplavo vṛddhikaro dhanadaścottaraplavaḥ .
     dakṣiṇyo mṛtyudo vāsturdhanahā paścimaplavaḥ ..
     koṇe rekhādvayaṃ kṛtvā madhye rekhādvayaṃ tathā .
     aiśānakoṇato rekhā dakṣiṇādyairdhvajāstathā ..
     nācāmaro nāmaṇiśca nāpatākāpi nādhvajaḥ .
     nākumbhādirnāvitāno nā citro nāticitradhṛk ..
     nātyucco nātinīco vā nāprakīrṇaprakīrṇakaḥ .
     nā dhāturnāgavākṣaśca na caikānekadbārabhāka ..
     niyamo'stu mahīndrāṇāṃ sarvasampattihetave ..
iti rājagṛhayuktiḥ .. * .. anyeṣāntu yathā vāstumānena niyamaḥ .
     dhvajo dhūmastathā siṃhaḥ śvā vṛṣo gardabho gajaḥ .
     kāka ityeṣa gadito vāstusthānasya nirṇayaḥ .
     ayugme sukhasampattiryugmañca vipadāspadam ..
evamanyatrāpi .
     dhvaje vibhūtirvipadaśca dhūme siṃhe vibhogaḥ śuni sarvanaraśaḥ .
     vṛṣe sukhaṃ gardabhato vināśo gaje dhanaṃ kākapade ca mṛtyuḥ ..
     koṇarekhā koṇaśuciḥ sukhasampattināśinī .
     pūrbapaścimato daṇḍa udayākhyaḥ sukhāvahaḥ ..
     dakṣiṇottarato daṇḍo vaṃśahā yamadaṇḍakaḥ .
     gṛhāṇi pātayeddhīmāneṣāṃ daṇḍavyadhāntare .. * ..
     ekā ceddakṣiṇe śālā dve ca dakṣiṇapaścime .
     tisraścet pūrbato hīnāścatuḥśālaṃ sukhāvaham ..
     paścimāsyaṃ dhvaje veśma siṃhe tūdaṅmukhaṃ śubham .
     pūrbālayaṃ dhṛṣasthāne dakṣiṇābhimukhaṃ gaje ..
     padāghātaḥ parikhāghātaḥ pathāghātastathaiva ca .
     jaladoṣo vṛkṣadoṣo doṣā ityevamādayaḥ ..
     gacchatāṃ padatālasya śravaṇaṃ yadi veśmani .
     padāghāto nāma doṣaḥ puttrapauttradhanāṣahaḥ ..
     parikhādaṇḍayorghāto vāstunoḥ prativeśinoḥ .
     parikhāghāto nāma doṣaḥ kulavīryadhanāpahaḥ ..
     pathāghāto nāma doṣa āghāto vāstunaḥ pathaḥ .
     sa hanti bhogaṃ vaṃśañca tasya bhedamataḥ śṛṇu ..
     ekamārgaṃ sukhaṃ kuryāt dvipathaṃ kulavardhanam .
     tripathaṃ kulanāśāya sarvanāśaścatuṣpathe ..
     svavāṭyāṃ paravāṭyāñca yastiṣṭhati jalāśayaḥ .
     taddoṣo jaladoṣaḥ syāt sa hanti kulasampadaḥ ..
     ṛddhimānasukhaiśvaryamṛtyukleśabhayāmayāḥ .
     ete jalāśaye doṣāḥ pūrbādidikṣu ca kramāt ..
     svavāstuvṛkṣato doṣaḥ kulasampattināśavaḥ .
     varjayet pūrbato'śvatthaṃ plakṣaṃ dakṣiṇatastayā ..
     aiśānyāṃ raktapuṣpañca āgneyyāṃ kṣīriṇastathā .
     yatra tatra sthitā vṛkṣā vilvadāḍimakeśarāḥ .
     panasā nārikelāśca śubhaṃ kurvanti niścayam .
     niśā nīlī palāśaśca ciñcā śvetāparājitā .
     kovidāraśca sarvatra sarvaṃ nighnanti maṅgalam .. * ..
     gṛhapātanamicchanti nāgasya svapane kragāt .
     pūrbādiṣu śiraḥ kṛtvā nāgaḥ śete tribhistribhiḥ .
     bhādrādyairvāmapārśvena tasya kroḍe gṛhaṃ śubham ..
tatra pramāṇam .
     svāmihastapramāṇena jyeṣṭhapatnīkareṇa vā .
     gṛhābhyantarasaṃsthānaṃ māpayedabhito naraḥ .. * ..
tatra sāmānyalakṣaṇam .
     gṛhabhūmisamāhatapiṇḍapadaṃ vasulocanarandhragajairguṇitam .
     rabibhūdharatriṃśadyogahṛtaṃ bhavanāya vyayasthitiṛkṣapadam ..
     ekāśītiguṇe haste dvibāṇaikahate ca te .
     ṣaḍinduyugmasambhakte piṇḍaḥ syāt sarvabeśmanaḥ ..
tadyathā .
     dhvajādigehasaṃsthāne gṛhamānaṃ śubhāvaham .
     dīrghe bhānuḥ parīṇāhe sapta caivāṅgulidvayam ..
     idaṃ puttraphalaṃ gehaṃ vṛṣasthāne'pyudīritam .
     dīrghe ṣaṭprasare pañca catasro'ṅgulayo'pi ca ..
     idaṃ puttraphalaṃ gehaṃ gajasthāne prakīrtitam .
     dīrghe trayodaśa bhujāṅgulayaścaikaviṃśatiḥ ..
     prasare'ṣṭau sukhaphalaṃ gajasthāne gṛhaṃ viduḥ .
     iti dvādaśakaṃ proktaṃ gṛhāṇāṃ sarvasaṃmatam .
     evaṃ gṛhaṃ samācarya gṛhasthaḥ śubhamicchati .. * ..
bhojastu .
     āyāmapariṇāhābhyāṃ yo'ṅkapiṇḍo vijāyate .
     yena kenāpi cāṅkena śodhanīyaḥ sa iṣyate ..
     ekadbipañcasaptāni śubhānyanyāni cānyathā .
     āyāmapariṇāhābhyāṃ sārdhadvādaśahastakam ..
     etattu maṅgalaṃ nāma gṛhaṃ sukhavivardha nam .
     āyāmapariṇāhābhyāṃ sārdhahastacaturdaśa ..
     idaṃ kamalakaṃ nāma gṛhaṃ sampattikārakam .
     āyāmapariṇāhābhyāṃ sārdhahastāstu ṣoḍaśa .
     idaṃ hi sarvatobhadraṃ svāminaḥ sukhakārakam ..
     āyāmapariṇāhābhyāṃ sārdhāṣṭādaśahastakam .
     kalyāṇanāma veśmedaṃ dhanadhānyasukhapradam ..
     āyāmapariṇāhābhyāṃ sārdhaviṃśatihastakam .
     idaṃ hi sukhadaṃ nāma bhartuḥ sukhavivardhanam ..
     mayā yadidamuddiṣṭaṃ gṛhapañcakamadbhutam .
     na teṣu sthānaniyamaḥ sarveṣvetāni kārayet ..
     sthānaṃ mānañca doṣāśca ye proktāstu mayā kramāt .
     tadvicārya gṛhaṃ kṛtvā gṛhasthaḥ sukhamaśnute ..
     ajñānādatha mohādvā yo'nyathā gṛhamācaret .
     sa viṣīdati naśyeta tasya kīrtiḥ kulaṃ balam ..
     prācīrāṇāṃ na niyamo gṛhasthānāñca vidyate .
     yathāvāstu yathāśakti prācīrānacayedgṛhī ..
     gṛharodho yathā na syāt tathā prācīrakalpanā ..
iti yuktikalpatarau gṛhayuktiḥ .. * .. atha vāstuyāgapramāṇam . laiṅge . catuḥṣaṣṭipadaṃ vāstu sarvadevagṛhaṃ prati . ekāśītipadaṃ vāstu mānuṣaṃ prati siddhidam .. agrataḥ śodhayedvāstubhūmiṃ yasya puroditām . caturhastaṃ dvihastaṃ vā jalāntaṃ vāpi śodhya ca .. susamañca tadā kṛtvā sadārcanaṃ tato bhavet .. puroditāṃ brāhmaṇādibhedena praśastatvenopapāditām .. * .. tathā ca matsyapurāṇam .
     aratnimātre garte vai anulipte ca sarvaśaḥ .
     ghṛtamāmaśarāvasthaṃ kṛtvā varticatuṣṭayam ..
     jvālayettu parīkṣārthaṃ pūrbaṃ tat sarvadiṅmukham .
     dīptyā pūrbādi gṛhṇīyāt vāstūnāmanupūrbaśaḥ ..
     vāstuḥ samṛddhiko nāma dīpyate sarvato hi yaḥ .
     śubhadaḥ sarvavarṇānāṃ prāsādeṣu gṛheṣu ca ..
vāstukarturaratnimātre garte tatraiva sthāpite āmaśarāve pūrbādikrameṇa varticatuṣṭayaṃ kṛtvā gavyaghṛtenāpūrya varticatuṣṭayaṃ prajvālayet . tatra prācyāṃ dīpaśikhāyā ujjvalatve tadbāstu brāhmaṇasya praśastam . evaṃ dakṣiṇādidiśi śikhāyāstathātve kṣattriyādeḥ . sarvaśikhāsamatve sarvavarṇānāṃ sa vāstudeśaḥ praśastaḥ . jalāntamiti tu matsyapurāṇaparibhāṣitaṃ prāsādaparam .. * .. tathā ca mātsye .
     puruṣādhaḥsthitaṃ śalyaṃ na gṛhe doṣadaṃ bhavet .
     prāsāde doṣadaṃ śalyaṃ bhavedyāvajjalāntikam ..
     prāsādabhavanādīnāṃ niveśaṃ vistarādbada .
     kuryāt kena vidhānena kaśca vāsturudāhṛtaḥ ..
ityupakramya vāpyādīnāmabhidhānādādipadāt kūpādayo gṛhyante . prāsāde'pyevameva syāt kūpavāpīṣu caiva hi . ityabhidhānācca kūpādāvapi .. vāstupuruṣaśca .
     kaśyapasya gṛhiṇī tu siṃhikā rāhuvāstutanayāvajījanat .
     pūrbajo harinikṛttakandharo daivatairavarajo nipānitaḥ ..
tathā .
     caitre vyādhimavāpnoti yo gṛhaṃ kārayennaraḥ .
     vaiśākhe dhanaratnāni jyaiṣṭhe mṛtyumavāpnuvāt ..
     āṣāḍhe bhṛtyaratnāni paśuvarjamavāpnuyāt .
     śrāvaṇe mitralābhastu hānirbhādrapade tathā ..
     āśvine patnīnāśaḥ syāt kārtike dhanadhānyakam .
     mārgaśīrṣe tathā bhaktaṃ pauṣe taskarato mavam ..
     mādhe cāgnibhayaṃ vidyāt kāñcanaṃ phālgune sutān .
     śuklapakṣe bhavet saukhyaṃ kṛṣṇe taskarato bhayam ..
     aśvinī rohiṇī mūlamuttarātrayamaindavam .
     svātī hastānurādhā ca gṛhārambhe praśasyate ..
     ādityabhaumavarjantu sarve vārāḥ śubhāvahāḥ .
     vajravyāghātaśūle ca vyatīpātātigaṇḍayoḥ ..
     viṣkambhagaṇḍaparighavarjaṃ yogeṣu kārayet .
     śvetamaitreyagāndharveṣvabhijidrauhiṇe'pi ca ..
     tathā vijayasāvitre muhūrte gṛhamārabhet .
     candrādityabalaṃ lagnaṃ tathā śubhanirīkṣitam .
     prāsāde'pyevameva syāt kūpavāpīṣu caiva hi ..
aindavaṃ mṛgaśiraḥ .. * .. muhūrte saṃvartaḥ .
     raudraḥ śvetaśca maitreyastathā śānakaṭaḥ smṛtaḥ .
     sāvitraśca jayantaśca gāndharvaḥ kutapastathā ..
     rauhiṇaśca viriñciśca vijayo nairṛtastathā .
     māhendro vāruṇaścaiva vaṭaḥ pañcadaśa smṛtāḥ ..
tena dbitīyatṛtīyasaptamāṣṭamanavamaikādaśapañcamānyatamamuhūrte śvetādau vāstukarma kuryāt . caitrādiphalantu naragṛhe devagṛhe tu pratiṣṭhākālavaśāt tatkālaparigrahaḥ .. * .. tathā ca kalpatarau devīpurāṇam .
     yasya devasya yaḥ kālaḥ pratiṣṭhādhvajaropaṇe .
     gartāpūraśilānyāse śubhadastasya pūjitaḥ ..
yasya devasya pratiṣṭhādhvajaropaṇe yaḥ kālaḥ śubhadastasya gartāpūraśilānyāse gṛhārambhe sa kālaḥ pūjita iti .. * .. pratiṣṭhākālaśca mātsye .
     caitre vā phālgune vāpi jyaiṣṭhe vā mādhave tathā .
     māghe vā sarvadevānāṃ pratiṣṭhā śubhadā bhavet ..
     prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe .
     pañcamī ca dbitīyā ca tṛtīyā saptamī tathā ..
     daśamī paurṇamāsī ca tathā śreṣṭhā trayodaśī .
     āsu pratiṣṭhā vidhivat kṛtā bahuphalā bhavet ..
pratiṣṭhāsamuccaye .
     māghe vā phālgune vāpi caitravaiśākhayoraṣi .
     jyaiṣṭhāṣāḍhakayorvāpi pratiṣṭhā śubhadā bhabet ..
kalpatarau derīpurāṇam .
     mahiṣāsurahantryāśca pratiṣṭhā dakṣiṇāyane .. jyotiṣe .
     gurobhṛgorastabālya vārddhake siṃhage gurau .
     gurvāditye daśāhe tu vakrijīvāṣṭaviṃśake ..
     pūrbarāśāvanāyātāticāriguruvatsare .
     prāgrāśigantṛjīvasya cāticāre tripakṣake ..
     kampādyadbhatasaptāhe nīcasthejye malimluce .
     pauṣādikacaturmāse caraṇāṅkitavarṣaṇe ..
     ekenāhnā caikadine dbitīyena dinatraye .
     tṛtīyena tu saptāhe māṅgalyāni vivarjayet ..
     vratārambhapratiṣṭhe ca gṛhārambhapraveśane .
     pratiṣṭhārambhaṇe devakūpādeḥ parivarjayet .. * ..
smṛtisāgare .
     ulkāpāte ca bhūkampe akālavaṣagarjite .
     vajraketūdgamotpāte grahaṇe candrasūryayoḥ ..
     prayāṇantu tyajet śūdraḥ saptarātramataḥ param .
     brāhmaṇaḥ kṣattriyo vaiśyastyajet karma trirātrakam ..
     śūdrastyaktvā caikarātraṃ tataḥ karma samācaret ..
parāśaraḥ .
     prayāṇe saptarātrantu trirātraṃ vratabandhane .
     ekarātraṃ parityajya kuryāt pāṇigrahaṃ grahe ..
matsyapurāṇe .
     navagrahamakhaṃ kṛtvā tataḥ karma samācaret .
     anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit ..
navyavardhamānadhṛtavacanam .
     pitṛbhyo vṛddhaye vṛddhiśrāddhaṃ dattvā sadakṣiṇam .
     krūrabhūtabaliñcaiva saṃpūjya vāstudevatāḥ ..
ekādine vāstuyāgagṛhotsargayoḥ karaṇe sakṛdeva vṛddhiśrāddhaṃ karaṇīyam .
     gaṇaśaḥ kriyamāṇe tu mātṛbhyaḥ pūjanaṃ sakṛt .
     sakṛdeva bhavet śrāddhamādau na pṛthagādiṣu ..
iti chandogapariśiṣṭāt .. mātsye .
     ūhāpohārthatattvajño vāstuśāstrasya pāragaḥ .
     ācāryaśca bhavennityaṃ sarvadā doṣavarjitaḥ ..
devīpurāṇam .
     prāsāde ca catuḥṣaṣṭirekāśītipadaṃ gṛhe .
     caturasrīkṛte kṣetre cāṣṭadhā navadhā kṛte ..
     koṇe rekhāstato dattvā nava bhāgān prakalpayet .
     īśaḥ koṇārdhato jñeyaḥ parjanyaḥ padasaṃsthitaḥ ..
     dvipadastho jayantaśca śakraḥ syādekakoṣṭhagaḥ .
     bhāskaraśca pado jñeyo dvipadaḥ satya ucyate ..
     bhṛśaḥ padastho jñātavyo vyoma caiva padārdha kam .
     hutāśanaḥ padārdhe tu pūṣā ca padasaṃsthitaḥ ..
     vitathā dbipado jñeyaḥ padaikastho gṛhakṣataḥ .
     vaivasvataḥ padakastho gandharvo dvipadasthitaḥ ..
     bhṛṅgaścaikapado jñeyo mṛgaścārdha padasthitaḥ .
     pitaro'rdha pade jñeyāḥ pade dauvārikastathā ..
     sugrīvo hi pade jñeyaḥ padasthaḥ puṣpadantakaḥ .
     payasāṃ patirekastho'suro dvipadasaṃsthitaḥ ..
     śoṣaścaikapado jñeyaḥ pāpo'rdhapada ucyate .
     rogaścārdhapado jñeyo nāgaścāpi pade sthitaḥ ..
     dvipade viśvakarsmā tu bhallāṭaḥ padasaṃsthitaḥ .
     yajñeśvaraḥ pado jñeyo nāgarāḍdvipadasthitaḥ ..
     pādasthā śrīrmahādevī ditiścārdhapadasthitā .
     āpāntapādasaṃsthaḥ syādāpavatsaḥ padasthitaḥ ..
     catuṣpadastho vijñeyaścāryamā madhyapūrbagaḥ .
     sāvitrastu pado jñeyaḥ sāvitrī padasaṃsthitā ..
     tato vivasvān vijñeyaścatuṣkairmadhyasaṃsthitaḥ ..
     indraścendrātmajaścobhāvekaikapadasaṃsthitau ..
     mitraścatuṣpadaścaiva paścime ca vyavasthitaḥ .
     rudraścaikapado jñeyo rājayakṣmā padasthitaḥ ..
     dharādharaśca vijñeya uttare ca catuṣpade .
     catuṣpadaścaturhasto madhye jñeyaḥ prajāpatiḥ ..
     devatānucarā bāhye sarve cāntastathāsurāḥ .
     evaṃ pragṛhya koṣṭhāni rajasāpūrya deśikaḥ .
     eteṣāmeva devānāṃ baliṃ dadyāttu kāmikam ..
rajaseti pañcavarṇarajobhiḥ . tathā ca śāradāyām .
     uktānāmapi devānāṃ padānyāpūrya pañcabhiḥ .
     rajobhistairyathoktebhyaḥ pāyasānnairbarliṃ haret ..
tathā .
     pītaṃ haridrācūrṇaṃ syāt sitaṃ taṇḍulasambhavam .
     kusumbhacūrṇamaruṇaṃ kṛṣṇaṃ dagdhapulākajam .
     vilvādipatrajaṃ śyāmamityuktaṃ varṇapañcakam ..
syāt pulākastucchadhānye ityamarokteḥ tucchaṃ apakṛṣṭam .
     pūjyā maṇḍalabāhye tu pūrvāgnayyādikakramāt .
     skandaścaiva vidārī ca aryamā pūtanā tathā .
     jambhakā pāparākṣasyau pilipiñjaścarakyapi ..
maṇḍalakaraṇāsāmarthye śālagrāmasamīpe sarve pūjyāḥ .
     śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ .
     tatra devāsurā yakṣā bhuvanāni caturdaśa ..
iti padmapurāṇavacanāt .. tatrāvāhanavisarjane na staḥ .
     śālagrāme sthāvare ca nāvāhanavisarjane .. iti vacanāt .. tadasambhave ghaṭādijale . pratimāsthāneṣvapsu āvāhanavisarjanavarjam . iti baudhāyanavacanāt .. * .. eṣāṃ viśeṣabalirmatsyapurāṇadevīpurāṇābhyāmukto'pīdānīntanairna vyavahniyate . iti na likhitaḥ . kintu matsyapurāṇoktapāyasabalirdīyate . tathā ca .
     pāyasaṃ vāpi dātavyaṃ svanāmnā sarvataḥ kramāt .
     namaskāreṇa mantreṇa praṇavādyena sarvataḥ ..
ataeva prāguktaśāradāvākye pāyasamātramuktaṃ tena eṣa pāyasabaliḥ oṃ īśānāya namaḥ . ityādinā prayogaḥ . na ca vācaspatimiśroktamamukadevatāyai eṣa pāyasabalirnama ityādi praṇavādinamaskārāntasvanāmarūpamantramadhye deyapraveśasyāyuktatvāt . tathā ca brahmapurāṇam .
     oṃkārādisamāyuktaṃ namaskārāntakīrtitam .
     svanāma sarvasattvānāṃ mantra ityabhidhīyate ..
iti devīpurāṇam ..
     evaṃ bhūtagaṇānāntu valirdeyastu kāmikaḥ .
     etān prapūjayeddevān kuśapuṣpākṣatairbudhaḥ ..
     evaṃ prapūjitā devāḥ śāntipuṣṭipradā nṛṇām .
     apūjitā vinighnanti kārakaṃ sthāpakaṃ tathā .
     etān prapūjayeddevān kuśapuṣpākṣataistathā ..
atra pūjāyā nityatvāt vakṣyamāṇamatsyapurāṇavacane homānantaraṃ validānācca valeḥ kāmyatvāt pūjā homānantaraṃ validānācāraḥ . tathā ca .
     brahmasthāne tathā kuryādvāsudevasya pūjanam .
     śriyāśca pūjanaṃ kuryādvāsudevagaṇasya ca ..
     gandhārghyapuṣpanaivedyadhūpādyaiḥ surasattama .
     tataḥ saṃpūjayet tasmin sarvalokadharāṃ mahīm ..
     surūpāṃ pramadārūpāṃ divyābharaṇabhūṣitām .
     dhyātvā tāmarcayeddevīṃ parituṣṭāṃ smitānanām ..
     tataḥ svanāmamantreṇa sarvadevamayaṃ harim .
     dhyātvā samarcayettatra yajedvāstunaraṃ param ..
     brahmasthāne tato vidvān kuryādādhāramakṣataiḥ .
     tasmin saṃsthāpayet kumbhaṃ vardhanyā saha pūritam ..
     haimaṃ vā rājataṃ pātraṃ mṛṇmayaṃ vā dṛḍhaṃ śubham .
     sarvabījauṣadhīyuktaṃ suvarṇarajatānvitam ..
     brahmasthāne tato mantrī kalasaṃ sthāpya pūjayet .
     tasmiṃścaturmukhaṃ devaṃ prājeśaṃ mantravigraham ..
     gandhaiḥ puṣpaiśca dhūpaiśca naivedyaiḥ sumanoharaiḥ .
     tato maṇḍalabāhye tu pratīcyāṃ prāṅmukhaḥ sthitaḥ ..
     ācāryo gṛhya sambhāraṃ brahmādīṃstarpayet surān .
     prājeśaṃ tarpayedvidvān āhutīnāṃ śatena ca ..
     itarān daśabhirdevānāhutibhiḥ pratarpayet .
     tataḥ praṇamya vijñāpya kṛtvā vai svastivācanam ..
     pragṛhya karkarīṃ samyaṅmaṇḍalāntaḥpradakṣiṇam .
     sūtramārgeṇa devena toyadhāreṇa kārayet ..
     pūrbavat tena mārgeṇa saptabījāni vāpayet .
     ārambhaṃ tena mārgeṇa tasya khātasya kārayet ..
     tato gartaṃ khanenmadhye hastamānapramāṇataḥ .
     caturaṅgulamātraṃ tadadhaḥ khanyāt susammitam ..
     gomayena pralipyātha candanena vilepitam .
     madhye dattvā tu puṣpāṇi śuklānyakṣatameva ca ..
     ācāryaḥ prāṅmukhobhūtvā dhyāyeddevaṃ caturmukham .
     tūryamaṅgalaghoṣeṇa brahmaghoṣaraveṇa ca ..
     arghyaṃ dadyāt suraśreṣṭha kumbhatoyena mantravit .
     pragṛhya karkarīṃ tāntu tat khātaṃ pūjayejjalaiḥ ..
     sarvaratnasamāyuktairvimalaiśca sugandhibhiḥ .
     tasmin puṣpāṇi śuklāni prakṣipedomiti smaran ..
     tadāvartaṃ parīkṣeta dadhibhaktānvitaṃ kṣipet .
     śubhaṃ syāddakṣiṇāvarte'śubhaṃ vāme bhavettataḥ ..
     bījaiḥ śāliyavādīnāṃ gartaṃ taṃ pūrayettataḥ .
     kṣetrajābhiḥ pavitrābhirmṛdbhirgattaṃ prapūrayet ..
     evaṃ niṣpādya vidhinā vāstuyāgaṃ surottama .
     suvarṇaṃ gāñca vastrañca ācāryāya nivedayet ..
itarānīśādīn homastu praṇavādisvāhāntatattannāmabhiḥ . tathā ca viṣṇudharmottare .
     ekaikāṃ devatāṃ rāma samuddiśya yathābidhi .
     caturthyantena dharmajño nāmnā ca praṇavādinā .
     homadravyamathaikaikaṃ śatasaṅkhyantu homayet ..
śatasaṅkhyamiti pūrboktavacanānusāreṇa vāstuyāgetaraparam . smṛtiḥ .
     svāhāvasāne juhuyāt dhyāyan vai mantradevatām .. homadakṣiṇāsampradānamāha chandogapariśiṣṭam .
     brahmaṇe dakṣiṇā deyā yatra yā parikīrtitā .
     karmānte'nucyamānāyāṃ pūrṇapātrādikā bhavet ..
     vidadhyāddhautramanyaśceddakṣiṇārdha haro bhavet .
     svayañcedubhayaṃ kuryādanyasmai pratipādayet ..
anyo yajamānabhinnaḥ . ubhayaṃ brahmakarma hotṛkarma ca . upasaṃhāre vāstuyāgamiti śruteḥ saṅkalpavākye tenaivollekhamācaranti . atra militāmilitadakṣiṇādānāt phalatāratamyam .. * .. mātsye .
     tataḥ sarvauṣadhisnānaṃ yajamānasya kārayet .. devīpurāṇam .
     kālajñasthapatī pūjyau vaiṣṇavān śaktito'rcayet .
     brāhmaṇān bhojayitvā tu nṛtyagītādi kārayet ..
     prāsādaṃ kārayedbidbān gṛhaṃ vāpi manoharam .
     kāryastu pañcabhirvilvairvilvabījairathāpi vā .
     homānte bhakṣyabhojyaiśca vāstuyāge baliṃ haret ..
iti matsyapurāṇe homānte balividhānāt atrāpi homaṃ kṛtvā balyādiprāguditasarvakarmakaraṇācāraḥ .. * .. atra prajāpatināmāgniḥ .
     pratiṣṭhāyāṃ lohitaśca vāstuyāge prajāpatiḥ .
     jalāśayapratiṣṭhāyāṃ varuṇaḥ samudāhṛtaḥ ..
iti matsyasūktavacanāt . ekāśītipadavāstuyāge matsyapurāṇam . bhūmyadhikāre .
     pañcagavyauṣadhijalaiḥ parīkṣitvā tu secayet .
     ekāśītipadaṃ kṛtvā rekhābhiḥ kanakena tu ..
     paścāllepyena cālipya sūtreṇāloḍya sarvataḥ .
     daśa pūrvāyatā rekhā daśa caivottarāyatāḥ .
     sarvavāstuvibhāge tu vijñeyā navadhā nava ..
pañcagavyamantramāha śaṅkhaḥ .
     gāyattryādāya gomūtraṃ gandhadvāreti gomayam .
     āpyāyasveti ca kṣīraṃ dadhikrāvneti vai dadhi .
     tejo'sīti ghṛtañcaiva devasyatvā kuśodakam ..
oṣadhīrāha kātyāyanaḥ .
     vrīhayaḥ śālayo mudgā godhūmāḥ sarṣapāstilāḥ .
     yavāścauṣadhayaḥ sapta vipado ghnanti dhāritāḥ ..
vrīhiḥ śaratpakvadhānyaṃ ṣaṣṭikākhyam . śālayo haimantikāḥ . daśeti vāstumaṇḍalavāyavye upaviśya pūrvābhimukho guruḥ uttarata ārabhya daśarekhāḥ prāṅmukhīryathādakṣiṇaṃ kuryāt . evaṃ nairṛtyāmupaviśya paścimataḥ pūrvāparagā daśottarāyatā rekhāḥ kuryāt kanakaśalākādinā . rudrayāmale tāsāṃ nāmāni .
     śāntā yaśovatī kāntā viśālā prāṇavāhinī .
     śacī sumanasā nandā subhadrā surathā tathā ..
ityādyā daśa rekhāḥ ..
     hiraṇyā suvratā lakṣmīrvibhūtirvimalā priyā .
     jayā kalā viśokā ca iḍā saṃjñā daśottarāḥ ..
ityantadaśa rekhāḥ ..
     ekāśītipadaṃ kṛtvā vāstukṛt sarvavāstuṣu .
     padasthān pūjayeddevān triṃśat pañcadaśaiva tu ..
     dbātriṃśadbāhyataḥ pūjyāḥ pūjyāścāntastrayodaśa .
     nāmatastāni vakṣyāmi sthānāni ca nibodha me ..
     īśānakoṇādiṣu tān pūjayecca vidhānataḥ .
     śikhī caivātha parjanyo jayantaḥ kuliśāyudhaḥ ..
     sūryaḥ satyo bhṛśaścaiva ākāśo vāyureva ca .
     pūṣā ca vitathaścaiva gṛhakṣatayamāvubhau ..
     gandharvo bhṛṅgarājaśca mṛgaḥ pitṛgaṇastathā .
     dauvāriko'tha sugrīvaḥ puṣpadanto jalādhipaḥ ..
     asuraḥ śoṣapāpau ca rogo'hirmukhya eva ca .
     bhallāṭaḥ somasarpau ca aditiśca ditistathā ..
     bahirdvātriṃśadete ca tadantaścaturaḥ śṛṇu .
     īśānādicatuṣkoṇasaṃ sthitān pūjayedbudhaḥ ..
     āpaścaivātha sāvitryo jayo rudrastathaiva ca .
     madhye navapade brahmā tasyāṣṭau ca sramīpagāḥ ..
     sarvānekāntarān vidyāt pūrbādyānnāmataḥ śṛṇu .
     aryamā savitā caiva vivasvān vibudhādhipaḥ ..
     mitro'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt .
     aṣṭamaścāpavatsaśca parito brahmaṇaḥ smṛtāḥ ..
     āpaścaivāpavatsaśca parjanyo'gnirditistathā .
     pādikānāñca vargo'yamevaṃ koṇeṣu śeṣataḥ ..
     tanmadhye tu bahirviṃśaddvipadāste tu sarvataḥ .
     aryamā ca vivasvāṃśca mitraḥ pṛthvīdharastathā .
     brahmaṇaḥ parito dikṣu tripadāste tu sarvataḥ ..
evamiti yathā īśānakoṇe koṣṭhacatuṣṭaye antasthitaikakoṣṭhasahite devatāpañcakamevamāgneyādikoṇeṣvapītyarthaḥ . dikṣu pūrbādidikṣu .. * ..
     vaṃśānidānīṃ vakṣyāmi bahūnapi pṛthak pṛthak .
     vāyuṃ yāvat tathā rogāt pitṛbhyaḥ śikhinaṃ punaḥ ..
     mukhyādbhṛśamatho śoṣādvitathaṃ yāvadeva tu .
     sugrīvādaditiṃ yāvadbhṛṅgājjayantameva ca ..
     ete vaṃśāḥ samākhyātāḥ kvacijjaṭhara eva ca .
     eteṣāṃ caiva sampātaḥ padamadhye samastathā ..
     marma caitat samākhyātaṃ triśūlaṃ koṇagaṃ ca yat .
     stambhanyāseṣu varjyāni tulāvidhiṣu sarvadā ..
     kīlocchiṣṭopaghātāni varjayet yatnato naraḥ .
     sarvatra vāstunirdiṣṭaḥ pitṛvaiśvānarāyataḥ ..
     mūrdhanyagniḥ samāviṣṭo mukhe cāpaḥ samāśritaḥ .
     pṛthvīdharo'ryamā caiva stanayostāvadhiṣṭhitau ..
     vakṣaḥsthale cāpavatsaḥ pūjanīyastathā budhaiḥ .
     netrayorditiparjanyau śrotre ditijayantakau ..
     sarpendrā vaṃśasaṃsthau ca pūjanīyau prayatnataḥ .
     somasūryādayastadbadbāhvoḥ pañca ca pañca ca ..
     rudraśca rājayakṣmā ca vāmahastasamāśritau .
     sāvitraḥ savitā tadvaddhastaṃ dakṣiṇamāśritau ..
     vivasvānatha mitraśca jaṭhare saṃvyavasthitau .
     pūṣā ca pāpayakṣmā ca hastayormaṇibandhake ..
     tathaivāsuraśeṣau ca vāmapārśve samāśritau .
     pārśve tu dakṣiṇe tadvadvitathaḥ sagṛhakṣataḥ ..
     urvoryamāmbupau jñeyau jānvorgandharvapuṣpakau .
     jaṅghayorbhṛṅgasugrīvau kaṭyāṃ dauvāriko mṛgaḥ ..
     jayaḥ śakrastathā meḍhre pādayoḥ pitarastathā .
     madhye navapado brahmā hṛdaye sa tu pūjyate ..
     carakīñca vidārīñca pūtanāṃ pāparākṣasīm .
     īśāgnayādikoṇeṣu maṇḍalādbāhyato yajet ..
pitṛbhya iti pitṛgaṇādārabhya vahniṃ yāvat yo vaṃśaḥ prasāritastadvadāyato vāstupūruṣaḥ . ambupo varuṇaḥ . puṣpakaḥ puṣpadantaḥ . tathā .
     pradakṣiṇantu kurvīta vāstoḥ padavilekhanam . koṣṭhānāṃ likhanaṃ pradakṣiṇaṃ kāryam . tathā .
     tarjanī madhyamā caiva tathāṅguṣṭhaśca dakṣiṇaḥ .
     prabālaratnakanakaṃ phalapuṣpākṣatodakam .
     sarvañca vāmabhāgeṣu śastaṃ padavilekhane .. * ..
tathā .
     vāstau parīkṣite samyagvāstudehe vicakṣaṇaḥ .
     vāstū paśamanaṃ kuryāt samidbhirbalikarmaṇā ..
     jīrṇoddhāre tathodyāne tathā gṛhaniveśane .
     dvārābhivardhane tadvat prāsādeṣu gṛheṣu ca ..
     vāstūpaśamanaṃ kuryāt pūrbameva vicakṣaṇaḥ .
     ekāśītipadaṃ lekhyaṃ lekhakairvāstupiṣṭakaiḥ .
     homastrimekhale kāryaḥ kuṇḍe hastapramāṇake ..
viśvakarmā .
     khātādhike bhavedrogī hīne dhenudhanakṣayaḥ .
     vakrakuṇḍe tu santāpo maraṇaṃ chinnamekhale ..
     mekhalārahite śoko hyadhike vittasaṃkṣayaḥ .
     bhāryāvināśakaṃ kuṇḍaṃ proktaṃ yonyā vinā kṛtam .
     apatyadhvaṃsanaṃ proktaṃ kuṇḍaṃ yat kaṇṭhavarjitam ..
vaśiṣṭhasaṃhitāyām .
     tasmāt samyak parīkṣyaivaṃ kartavyaṃ śubhavedikam . evaṃvidhakuṇḍāsambhave kriyāsāraḥ .
     kuṇḍamevaṃvidhaṃ na syāt sthaṇḍilaṃ vā samāśrayet .. matsyapurāṇam .
     yavaiḥ kṛṣṇatilaistadbat samidbhiḥ kṣīrasambhavaiḥ .
     pālāśaiḥ khādirairāpāmārgoḍumbarasambhavaiḥ ..
     kuśadūrvāmayairvāpi madhusarpiḥsamanvitaiḥ .
     kāryastu pañcabhirvilvairvilvabījairathāpi vā .
     homānte bhakṣyabhojyaiśca vāstudeśe valiṃ haret ..
atra home mantrānāha viṣṇudharmottaram .
     vāstoṣpatena mantreṇa yajecca gṛhadevatām . vāstoṣpatena vāstoṣpatidaivatena pañcamantreṇa . validravyañca pāyasaṃ prāgeva likhitam .. * .. brahmasthāne tataḥ kuryādvāsudevasya pūjanamityādi . suvarṇaṃ gāṃ vastrayugamācāryāya nivedayet . ityantamatrāpi bodhyam kalpatarau matsyapurāṇam .
     tataḥ sarvauṣadhisnānaṃ yajamānasya kārayet .
     dvijāṃśca pūjayedbhaktyā ye cānye gṛhamāgatāḥ ..
     etadbāstūpaśamanaṃ kṛtvā karma samācaret .
     prāsādabhavanodyānaprārambhe parivartane ..
     puraveśmapraveśeṣu sarvadoṣāpanuttaye .
     iti vāstūpaśamanaṃ kṛtvā sūtreṇa veṣṭayet ..
iti matsyapūrāṇe upakramopasaṃhārayorvāstūpaśamanatvenābhidhānāt vāstūpaśamanaṃ karmaṇo nāmadheyaṃ iti tenaivollekhaḥ sarvadoṣāpanuttaye iti śruteśca vāstusarvadoṣāpanodanaṃ phalaṃ saṃkalpe tu tadullekhaḥ kāryaḥ . etattu prārambhapraveśānyatarasminnavaśyaṃ kartavyam . āvaśyakatve pramāṇaṃ prāgevoktam . iti śrīraghunandanabhaṭṭācāryaviracitaṃ vāstuyāgatattvaṃ samāptam ..

vāstukaṃ, klī, (vāstu eva . vāstu + svārthe kan .) vāstūkaśākam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute . 1 . 19 .
     taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ ..)

vāstukī, strī, cillīśākam . iti rājanirghaṇṭaḥ ..

vāstūkaṃ, klī, (vasanti guṇā atreti . vasa + ūlūkādayaśceti sādhuḥ .) śākaviśeṣaḥ . vetuyā iti bhāṣā . tatparyāyaḥ . vāstū 2 vāstukam 3 vasukam 4 vastūkam 5 hilamocikā 6 śākarājaḥ 7 rājaśākaḥ 8 cakravartī 9 . asya guṇāḥ . madhuratvam . suśītalatvam . kṣāratvam . mādanatvam . tridoṣajittvam . rocanatvam . jvaraharatvam . mahārśasāṃ nāśanatvam . malamūtraśuddhikāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     vāstū kaṃ vāstukañca syāt kṣārapatrañca śākarāṭ .
     tadeva tu bṛhatpatraṃ raktaṃ syādgauḍavāstukam ..
     prāyaśo yavamadhye syāt yāvat śākamataḥ smṛtam .
     vāstū kadbitayaṃ svādu kṣāraṃ pāke kaṭūditam ..
     dīpanaṃ pācanaṃ rucyaṃ laghu śukrabalapradam .
     saraṃ plīhāsrapittāsrakṛmidoṣatrayāpaham ..
iti bhāvaprakāśaḥ ..

vāsteyaṃ, tri, vastisambandhi . vastasandhambi . vastusambandhi . vāstusambandhi . vastivastavastuvāstuśabdebhyaḥ ṣṇeyapratyayena niṣpannam .. (vastau bhavam . vasti + dṛtikukṣikalaśivastyastyaherḍhañ . 4 . 3 . 56 . iti ḍhañ . vastibhavam .. yathā, chāndogyopaniṣadi . 3 . 19 . 2 .
     tat yat rajataṃ seyaṃ pṛthivī yat suvarṇaṃ sā dyauryajjarāyu te parvatā yadulvaṃ sa megho nīhāro yādhamanayastā nadyo yadvāsteyamudakaṃ sa samudraḥ .. vastiriva . vasti + vasterḍhañ . 5 . 3 . 101 . iti ḍhañ . vastisadṛśam . iti siddhāntakaumudī ..)

vāstoṣpatiḥ, puṃ, (vāstorgṛhakṣetrasya patiradhiṣṭhātā . vāstoṣpatigṛhamedhāccha ca . iti nipātanāt aluk ṣatvañca . yadvā, vāstvantarikṣaṃ tasya patiḥ pātā vibhutvena . iti nighaṇṭuṭīkāyāṃ devarājayajvā . 5 . 4 . 9 .) indraḥ . ityamaraḥ .. (devatāmātram . yathā, bhāgavate . 10 . 50 . 53 .
     vāstoṣpatīnāñca gṛhairvalabhībhiśca nirmitam .
     cāturvarṇyajanākīrṇaṃ yadudevagṛhollasat ..

     kiñca nagaragṛhādau vāstoṣpatīnāṃ devānāñca gṛhairvalabhībhiścandramālikābhiśca nirmitam .. iti taṭṭīkāyāṃ svāmī .. gṛhapālayitari, tri . yathā, ṛgvede . 7 . 54 . 1 .
     vāstoṣpate pratijānīhyasmān svāveśo anamīvo bhavānaḥ .. he vāstoṣpate gṛhasya pālayitardeva tvaṃ asmān tvadīyān stotṝniti pratijānīhi . iti tadbhāṣye sāyaṇaḥ ..)

vāstraḥ, puṃ, (vastreṇa parivṛto rathaḥ . vastra + parivṛto rathaḥ . 4 . 2 . 10 . iti aṇ .) vastrāvṛtarathaḥ . ityamaraḥ . 2 . 8 . 54 .. tri, vastrasambandhī ..

vāsthaḥ, tri, vāri tiṣṭhati yaḥ . vārśabdapūrbasthādhātorḍapratyayena niṣpannaḥ ..

[Page 4,367c]
vāspaḥ, puṃ, uṣmā . loham . iti kecit .. mūrdhanyamadhya iti sādhupāṭhaḥ ..

vāspeyaḥ, puṃ, nāgakeśaraḥ . iti ratnamālā ..

vāha, ṛ ṅa yatne . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṛ, avavāhat . ṅa, vāhate . vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ ityādi siddhyarthamoṣṭhyādiśca vahadhātuṃ manyete varṇadeśaśaraṇadevau . vastutastu bahuvādyasammatatvādevoṣṭhyādiranenopekṣitaḥ vavāheti caṇḍīprayogasya tu vāha ṛ ṅa yatne ityasmāt gaṇakṛtānityatvāt parasmaipadasiddhiḥ anekārthatvāt susrāvetyarthaḥ . athavā vava ityāha ityeva vyākhyānam . iti durgādāsaḥ ..

vāhaḥ, puṃ, (uhyate'neneti . vaha + karaṇe ghañ .) ghoṭakaḥ . (yathā, adhyātmarāmāyaṇe . 2 . 5 . 56 .
     ityājñaptaḥ sumantro'pi rathaṃ vāhairayojayat ..) parimāṇaviśeṣaḥ . ityamaraḥ .. yathāhuḥ .
     palaṃ prakuñcakaṃ muṣṭiḥ kuḍavastaccatuṣṭayam .
     catvāraḥ kuḍavāḥ prasthaścatuḥprasthamathāḍhakam ..
     aṣṭāḍhako bhavet droṇo dvidroṇaḥ sūrpa ucyate .
     sārdhasūrpo bhavet khārīdbe khāryau goṇyudāhṛtā .
     tāmeva bhāraṃ jānīyāt vāho bhāracatuṣṭayam ..
iti bharataḥ .. caturdaśabhedāt saṃkhyānyathātvam . tathā ca . caturāḍhako droṇaḥ ṣoḍaśadroṇā khārī . viṃśatidroṇaḥ kumbhaḥ daśakumbho vāhaḥ . iti svāmī .. * .. bhujaḥ . vṛṣaḥ . vāyuḥ . iti śabdaratnāvalī .. (pravāhaḥ . yathā, kathāsaritsāgare . 93 . 81 .
     yatrārcirājyadhūmādimārgāviva samāgatau .
     gaṅgāyamunayorvāhau bhātaḥ sugataye nṛṇām ..
vāhanam . yathā, tatraiva . 62 . 157 .
     tacchrutvā tatra bhekānāṃ rājā vāhasamutsukaḥ .
     jalāduttīrya tatpṛṣṭhamārohat gatabhīrmudā ..
)

vāhakaḥ, tri, (vahatīti . vaha + ṇvul .) vahanakartā . vahati yaḥ . ityarthe ṇakapratyayena niṣpannaḥ .. (yathā, bhāgavate . 10 . 18 . 21 .
     ācerurvividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ .
     yatrārīhanti jetāro vahanti ca parājitāḥ ..
)

vāhadviṣan, [t] puṃ, (vāhānāṃ ghoṭakānāṃ dviṣan śatruḥ .) mahiṣaḥ . ityamaraḥ ..

vāhanaṃ, klī, (vahatyaneneti . vaha + karaṇe lyuṭ . vāhanamāhitāt . 8 . 4 . 8 . ityatra
     vahaterlyuṭi vṛddhirihaiva sūtre nipātanāt . iti bhaṭṭojidīkṣitoktyā nipātanāt vṛddhiḥ .) hastyaśvarathadolādiḥ . tatparyāyaḥ . yānam 2 yugyam 3 patram 4 dhoraṇam 5 . ityamaraḥ . 2 . 8 . 58 .. * .. (yathā, raghuḥ . 11 . 10 .
     pūrvavṛttakathitaiḥ purāvidaḥ sānujaḥ pitṛsakhasya rāghavaḥ .
     uhyamāna iva vāhanocitaḥ pādacāramapi na vyabhāvayat ..
) devyā vāhanāni yathā --
     viṣṇabrahmaśivairdevairdhriyate sā jaganmayī ..
     sitapreto mahādevo brahmā lohitapaṅkajaḥ .
     harirharistu vijñeyo vāhanāni mahaujasaḥ ..
     svamūrtyā vāhanatvantu teṣāṃ yasmānna yujyate .
     tasmānmūrtyantaraṃ kṛtvā vāhanatvaṃ gatāstrayaḥ ..
     yasmin yasminmahāmāyā prīṇāti satataṃ śivā .
     tena tenaiva rūpeṇa āsanānyabhavan trayaḥ ..
iti kālikāpurāṇe 57 adhyāyaḥ .. * .. devadānavānāṃ vāhanāni yathā -- pulastya uvāca .
     śṛṇuṣva kathayiṣyāmi sarveṣāmapi nārada .
     vāhanāni samāsena ekaikasyānupūrvaśaḥ ..
     rudrahastatalotpannaṃ mahākāyaṃ mahāgajam .
     śvetavarṇaṃ mahāvīryaṃ devarājasya vāhanam ..
     raudraujaḥsambhavaṃ bhīmaṃ kṛṣṇavarṇaṃ manojavam .
     pauṇḍrakaṃ nāma mahiṣaṃ dharmarājasya nārada ..
     rudramānasa-sambhūtaṃ śyāmaṃ jaladhisaṃjñakam .
     śiśumāraṃ divyagatiṃ vāhanaṃ varuṇasya ca ..
     raudraṃ śakaṭacakrākṣaṃ śailākāranarottamam .
     ambikāpādasambhū taṃ vāhanaṃ dhanadasya tu ..
     ekādaśānāṃ rudrāṇāṃ vāhanāni mahāmune .
     gandharvāśca mahāvīryā bhujagendrāḥ sudāruṇāḥ ..
     śvetāni saurabheyāṇi vṛṣāṇyugrajavāni ca .
     rathaṃ candramasaścārdhaṃ sahasrahaṃsavāhanam ..
     hayoḍharathavāhāśca ādityā munisattama .
     kuñjarasthāśca vasavo yakṣāśca naravāhanāḥ ..
     kinnarā bhujagārūḍhā hayārūḍhau tathāśvinau .
     śāraṅgādhiṣṭhitā brahman maruto ghoradarśanāḥ ..
     śukārūḍhāśca kavayo gandharvāśca padātinaḥ .
     āruhya vāhanānyevaṃ svāni svānyamarottamāḥ ..
     sannahya niryayurhṛṣṭā yuddhāya sumahaujasaḥ .. * ..
     nārada uvāca .
     gaditāni surādīnāṃ vāhanāni mahāmune .
     daityānāṃ vāhanānyevaṃ yathāvadvaktumarhasi ..
     pulastya uvāca .
     śṛṇuṣva dānavādīnāṃ vāhanāni dvijottama .
     kathayiṣyāmi tattvena yathāvat śrotumarhasi ..
     andhakasya ratho yuktaḥ śreṣṭhaḥ paramavājibhiḥ .
     kṛṣṇavarṇaḥ sahasrārastrinalvaparimāṇavān ..
     prahnādasya ratho divyaḥ śbetavarṇairhayottamaiḥ .
     uhyamānastathāṣṭābhiḥ śvetarukmamayaḥ śubhaḥ ..
     virocanasya tu gajaḥ kumbhasya tu turaṅgamaḥ .
     jambhasya tu ratho divyo hayaiḥ kāñcanasannibhaiḥ ..
     śaṅkukarṇasya tarago hayagrīvasya kuñjaraḥ .
     ratho mayasya vikhyāto dundubheśca mahoragaḥ .
     śambarasya vimāno'bhūdāyaḥ śaṅkormṛgādhipaḥ ..
iti śrīvāmanapurāṇe 9 adhyāyaḥ .. (vāhayatīti . vaha + svārthe ṇic + lyuḥ . vāhake, tri . yathā, kathāsaritsāgare . 124 . 220 -- 222 .
     sa vāhanānāṃ nāgānāṃ śīkarāmbumahābharaiḥ .
     śūkarapreyasīpṛṣṭhe svayaṃ cakre kṛṣiṃ nṛpaḥ ..

     nāgānāṃ vāhanā meghāḥ śūkarapreyasī kṣitiḥ .
     viṣṇoḥ śūkararūpasya sā hi priyatamocyate ..
     tasyāṃ meghāmbubhirdhānyamutpannaṃ cet kimadbhutam ..
)

vāhaśreṣṭhaḥ, puṃ, (vāheṣu vāhaneṣu śreṣṭhaḥ .) aśvaḥ . iti rājanirghaṇṭaḥ ..

vāhasaḥ, puṃ, (uhyate iti . vaha + vahiyubhyāṃ ṇit . uṇā° 3 . 119 . iti asac . saca ṇit .) ajagaraḥ . ityamaraḥ .. (yathā, taittirīyasaṃhitāyām . 5 . 5 . 14 . 1 .
     tvāṣṭrāḥ pratiśratkāyai vāhasaḥ ..) vāriniryāṇam . suniṣaṇṇakam . iti medinī . se, 37 ..

vāhā, strī, (vāha + ajāditvāt ṭāp .) vāhuḥ . ityajayapāladvirūpakoṣau ..

vā(bā)hāvā(bā)havi, vya, (vāhubhirvāhubhiḥ prahṛtya idaṃ yuddhaṃ pravṛttaṃ tat .) vāhuyuddham . hātāhāti iti bhāṣā . iti mugdhabodhavyākaraṇam ..

vāhikaḥ, puṃ, (vāhena parimāṇaviśeṣeṇa krītaḥ . vāha + asamāse niṣkādibhyaḥ . 5 . 1 . 20 . iti ṭhak .) ḍhakkā . govāhaḥ . śakaṭādi . iti dharaṇiḥ .. tri, bhāravāhakaśca ..

vāhitthaṃ, klī, gajakumbhasyādhobhāgaḥ . ityamaraḥ ..

vāhinī, strī, (vāhā vāhanāni ghoṭakādīni santyasyāmiti . vāha + iniḥ . ṅīp .) senā . (yathā, raghuḥ . 11 . 6 .
     lakṣmaṇānucarameva rāghavaṃ netumaicchadṛṣirityasau nṛpaḥ .
     āśiṣaṃ prayuyuje na vāhinīṃ sā hi rakṣaṇavidhau tayoḥ kṣamā .. * ..
vāhaḥ pravāho'styasyā iti .) nadī . (yathā, rāmāyaṇe . 2 . 89 . 9 .
     uttiṣṭhata prabudhyadhvaṃ bhadramastu hi vaḥ sadā .
     nāvaḥ samupakarṣadhvaṃ tārayiṣyāma vāhinīm ..
) senābhedaḥ . tadyathā . gajāḥ ekāśītiḥ . rathāḥ ekāśītiḥ . aśvāstricatvāriṃśadadhikaśatadvayam . padātikāḥ pañcādhikacatuḥśatam . samudāyena daśādhikāṣṭaśataṃ vāhāḥ santyasyām . ityamarabharatau .. (yathā, mahābhārate . 1 . 2 . 19 -- 21 .
     eko ratho gajaścaiko narāḥ pañca padātayaḥ .
     trayaśca turagāstajjñaiḥ pattirityabhidhīyate ..
     pattistu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ .
     trīṇi senāmukhānyeko gulma ityabhidhīyate ..
     trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ .
     smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ..
pravāhaśīlā . yathā, mārkaṇḍeye . 78 . 29 .
     yamunā ca nadī jajñe kalindāntaravāhinī ..)

vāhinīpatiḥ, puṃ, (vāhinyāḥ senāyāḥ patiḥ .) senāpatiḥ . ityamaraḥ .. (yathā, mahābhārate . 4 . 21 . 9 .
     pravādeneha matsyānāṃ rājā nāmnāyamucyate .
     ahameva hi matsyānāṃ rājā vai vāhinīpatiḥ ..
vāhinyā nadyāḥ patiḥ .) samudraḥ . iti śabdaratnāvalī ..

vāhīkaḥ, puṃ, deśabhedaḥ . tatparyāyaḥ . aṣṭakvaḥ 2 . iti hemacandraḥ .. jartikajātiḥ . jāṭ iti bhāṣā .. yathā --
     tatra vṛddhaḥ purāvṛttāḥ kathāḥ kaściddvijottamaḥ .
     vāhīkadeśaṃ madrāṃśca kutsayan vākyamabravīt ..
     pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye'ntarāśritāḥ .
     tān dharmavāhyānaśucīn vāhīkān parivarjayet ..
     śākalaṃ nāma nagaramāpagānāmanimnagā .
     jartikā nāma vāhīkāsteṣāṃ vṛttaṃ suninditam ..
iti mahābhārate karṇaparvaṇi 200 adhyāyaḥ ..

vā(bā)huḥ, puṃ, (bādhate śatrūniti . bādhṛ loḍane + artidṛśikamīti . uṇā° . 1 . 28 . iti kuḥ hakārādeśaśca .) kakṣāvadhyaṅgulyagraparyantāvayavaḥ . yathā . bhujavāhuḥ praveṣṭo dyorityamaraḥ .. vahatyanena vāhuḥ nāmnīti uṇ . ghañi vāho'dantaḥ . vāho'śvabhujayoḥ pumān . iti dāmodaraḥ . striyāṃ vāhā ca . vāho vāhā bhujā vāhurdoṣo doṣā ca doḥ pumān . iti koṣāntaram .. iti taṭṭīkāyāṃ bharataḥ .. kūrparasyordhvabhāgo vāhustasyādhobhāgaḥ pravāhuḥ . yathā --
     mukhaṃ vāhū pravāhū ca manaḥ sarvendriyāṇi ca .
     rakṣatvavyāhataiśvaryastava nārāyaṇo'vyayaḥ ..
iti viṣṇupurāṇe 5 aṃśe 5 adhyāyaḥ .. vāhupravāhū ca kūrparasyordhvādhobhāgau . iti taṭṭīkā .. anyat pavargīyavakārādibāhuśabde draṣṭavyam .. * .. asya śubhāśubhalakṣaṇaṃ yathā --
     nirmāṃsau caiba bhagnālpau śliṣṭau ca vipulau bhujau .
     ājānulambinau vāhū vṛttau pīnau nṛpeśvare ..
     niḥsvānāṃ romaśau hnasvau śreṣṭhau karikaraprabhau .
     hastāṅgulaya eva syurāyurdā lalitāḥ śubhāḥ ..
     medhāvināñca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ .
     sthūlāṅgulībhirniḥsvāḥ syurnatāḥsyurvahirantadāḥ ..
     kapitulyakarā niḥsvā vyāghratulyakarairdhanam .
     maṇibandhairnigūḍhaiśca suśliṣṭaśubhasandhibhiḥ ..
     nṛpā hīnaiḥ karacchedaḥ saśabdairdhanavarjitāḥ .
     pitṛvittavihīnāśca nimnāt karatalānnarāḥ ..
     saṃvṛttaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ .
     proktā narakadātāro viṣamairviṣamā narāḥ ..
     karaiḥ karatalaiścaiva lākṣābhairīśvarāstalaiḥ .
     paradāraratāḥ pītai rūkṣairniḥsvā narā matāḥ ..
     tuṣatulyanakhāḥ klīvāḥ kuṭilaiḥ sphuṭitairnarāḥ .
     niḥsvāścakranakhaistadvadbivarṇaiḥ paratarkakāḥ ..
     tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā .
     aṅguṣṭhamūlajaiḥ preṣyaḥ syāddīrghāṅguliparvakaḥ ..
     dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ .
     ghanāṅguliśca sadhanastisro rekhāśca yasya vai ..
     nṛpateḥ karatalagā maṇibandhe samutthitāḥ .
     yugamīnāṅkitakaro bhavet satraprado naraḥ ..
     vajrākārāśca dhanināṃ matsyapucchanibhā budhe .
     śaṅkhātapatraśivikāgajapadmopamā nṛpe ..
     kumbhāṅkuśapatākābhā mṛṇālābhā nirīśvare .
     dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare ..
     cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare .
     udūkhalābhā yajñāḍhye vedībhāścāgnihotriṇi ..
     vāpīdeśakulābhāśca trikoṇābhāśca dhārmike .
     aṅguṣṭhamūlagā rekhāḥ puttrāḥ sūkṣmāśca dārikāḥ ..
     pradeśinīgatā rekhā kaniṣṭhāmūlagāminī .
     śatāyuṣañca kurute chinnayā taruto bhayam .
     nisvāśca bahurekhāḥ syurnirdravyāścivukaiḥ kṛśaiḥ ..
iti gāruḍe 66 adhyāyaḥ ..

vā(bā)humūlaṃ, klī, (vāhvormūlam .) bhujadvayasya ādyabhāgaḥ . kāṃk iti vagal iti ca bhāṣā . tatparyāyaḥ . kakṣaḥ 2 . ityamaraḥ .. bhujakoṭaraḥ 3 dormūlam 4 khaṇḍikaḥ 5 kakṣā 6 . iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 3 . 124
     kāpi kuntalasaṃ vyānasaṃyamavyapadeśataḥ .
     bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam ..
)

vā(bā)hulaḥ, puṃ, kārtikamāsaḥ . ityamaraḥ .. atha kārtikamāhātmyam . nārada uvāca .
     kārtikasya tu māhātmyaṃ māsasya vaktumarhasi .
     pūrbaṃ kārtikamāhātmyaṃ yathāvat vaktumarhasi ..
     brahmovāca .
     sādhu pṛṣṭaṃ tvayā puttra lokoddhāraṇahetave .
     kathayāmi na sandehastvatsamo nāsti vaiṣṇavaḥ ..
     ekataḥ sarvatīryāni sarve yajñāḥ sadakṣiṇāḥ .
     kārtikasya ca māsasya koṭyaṃśaṃ nāpi bibhrati ..
     ekataḥ puṣkare vāsaḥ kurukṣetre himācale .
     ekataḥ kārtiko vatsa ! sarvapuṇyādhiko mataḥ ..
     svarṇāni merutulyāni sarvadānāni caikataḥ .
     ekataḥ kārtiko vatsa ! sarvadā keśavapriyaḥ ..
     kṛtvā koṭisahasrāṇi pāpāni subahūnyapi .
     nimeṣārdhena sarvāṇi vilayaṃ yānti kārtike ..
     yatkiñcit kurute puṇyaṃ viṣṇumuddiśya kārtike .
     tadakṣayaṃ bhavet sarvaṃ satyoktaṃ tava nārada ! ..
     tasya kṣayaṃ na paśyāmi satyamuktaṃ tavānagha .
     sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham ..
     tathātmānaṃ samādadhyāt yathā na syāditaḥ punaḥ .
     duṣprāpyaṃ prāpya mānuṣyaṃ kārtikoktaṃ carenna yaḥ ..
     dharmaṃ dharmabhṛtāṃ śreṣṭha sa mātṛpitṛghātakaḥ .
     kārtikaṃ khalu vai māsaṃ sarvamāseṣu cottamam ..
     puṇyānāṃ paramaṃ puṇyaṃ pāvanānāñca pāvanam .
     asmin māse trayastriṃśaddevāḥ sannihitā ṛṣe ..
     atra snānāni dānāni bhojanāni vratāni ca .
     tiladhenuhiraṇyānāṃ rajataṃ bhūmivāsasām ..
     gopradānāni kurvanti sarvabhāvena nārada ! .
     brāhmaṇānāñca ye kanyāṃ dāsyanti vidhivannarāḥ ..
     dānānāṃ phalameteṣāṃ prāpnuyuste vidhānataḥ .
     tāni dānāni gṛhṇanti dattāni vidhivat surāḥ ..
     yatkiñcit kārtike dattaṃ tapaścaiva tathā kṛtam .
     tadakṣayaphalaṃ proktaṃ viṣṇunā lokakartṛṇā ..
     vṛṣāṇāṃ mokṣaṇaṃ caiva kārtike māsi yaiḥ kṛtam .
     aśvapedhādikaṃ puṇyaṃ taiśca prāptaṃ na saṃśayaḥ ..
     tasmādyatnena viprendra kārtike māsi dīyate .
     yatkiñcit kārtike dattaṃ viṣṇumuddiśya mānavaiḥ ..
     hutaṃ dattañca viprendra tapaścaiva tathā kṛtam .
     tadakṣayaṃ labhante te śasyadānaṃ viśeṣataḥ ..
     yathā nadīnāṃ viprendra śailānāñcaiva nārada .
     udadhīnāñca viprarṣe kṣayo naivopapadyate ..
     tadvat kārtikamāse tu yatkiñciddīyate mune .
     na tasyāsti kṣayo vipra pāpaṃ yāti sahasradhā ..
     tasmāt sarvaprayatnena karmaṇā manasā girā .
     pāpaṃ samācarennaiva kārtike viṣṇutatparaḥ ..
     jñānādvā yadi vājñānādduṣkṛtaṃ yena yatkṛtam .
     tattasya naśyati kṣipraṃ vāyunā pāṃśavo yathā ..
     saṃprāptaṃ kārtikaṃ dṛṣṭvā parānnaṃ yastu varjayet .
     dine dine ca kṛcchrasya phalaṃ prāpnotyasaṃśayam ..
     pravṛttānāntu bhakṣāṇāṃ kārtike niyame kṛte .
     avaśyaṃ viṣṇurūpatvaṃ prāpyate muktidaṃ śubham ..
     na kārtikasamo māso na kṛtena samaṃ yugam .
     na vedasadṛśaṃ śāstraṃ na tīrthaṃ gaṅgayā samam ..
     na cānnena samaṃ dānaṃ na sukhaṃ bhāryayā samam .
     na kṛṣestu samaṃ vittaṃ na lābhaḥ surabhīsamaḥ ..
     na tapo'naśanaistulyaṃ na damāt paramo jayaḥ .
     na ca dharmo dayātulyo na jyotiścakṣuṣā samam ..
     na tṛptī rasanātulyā na prītistu sutaṃ vinā .
     na kārtikasamo māso vaiṣṇavānāṃ priyaḥ sadā ..
     avratena kṣapedyastu māsaṃ dāmodarapriyam .
     tiryagyonimavāpnoti sarvadharmabahiṣkṛtaḥ ..
     durlabhaṃ vaiṣṇavaṃ jñānaṃ durlabhā vaiṣṇavī kathā .
     durlabhā vaiṣṇavī dīkṣā durlabho jāgarastathā ..
     durlabhaṃ kapilādānaṃ durlabhaṃ jāhnavījalam .
     durlabho vaiṣṇavo vipro durlabhaṃ nīlamokṣaṇam ..
     durlabhaṃ puṣkare dānaṃ durlabhāḥ kārtike tilāḥ .
     durlabho jāgaro viṣṇoḥ pakṣayorubhayorapi ..
     durlabhā kārtike vipra dbādaśī haribodhinī .
     durlabhā mālatīpūjā durlabhā tulasī mune ..
     durlabhaṃ kārtike snānaṃ durlabhaṃ sādhuvandanam .
     śālagrāmaśilāpūjā durlabhā munipuṅgava ..
     samudragā nadī yatra durlabhā snānaśālinām .
     kulaśīlavatī kanyā durlabhā dampatī nṛṇām ..
     durlabhā jananī loke pitā caiva viśeṣataḥ .
     durlabhaṃ sādhusammānaṃ durlabho dhārmikaḥ sutaḥ ..
     durlabhaikādaśī loke daśamīsaṅgavarjitā .
     pakṣadvayaṃ vrataṃ vatma ayane dakṣiṇottare ..
     durlabhaṃ vaiṣṇave dānaṃ māghasnānaṃ nadījale .
     jyaiṣṭhāṣāḍhe tu pānīyamindhanaṃ pauṣamāghayoḥ ..
     brāhmaṇaṃ durlabhaṃ vipra durlabhaṃ tīrthasevanam ..
     nyāyenopārjitaṃ vittaṃ durlabhaṃ kulavardhanam .
     durlabhaṃ vatsa dravyāṇāṃ pātre yat pratipāditam ..
     pātrāṇāmapi tatpātraṃ sadācārakriyānvitam .
     saṃprāpya kārtikaṃ māsaṃ vimukhā ye janārdane .
     teṣāṃ yamapure vāsaḥ pitṛbhiḥ saha nārada ! ..
iti pādmottarakhaṇḍe kārtikamāhātmye 114 aḥ .. brahmovāca .
     kārtikasya tu māhātmyaṃ punareva śṛṇuṣva me .
     yat śrutvā muniśārdūla ! sarvān kāmānavāpsyasi ..
     vratānāmiha sarveṣāmekajanmānugaṃ phalam .
     karturviṣṇuvratasyoktaṃ śatajanmānugaṃ phalam ..
     āśvinasya site pakṣe ekādaśyāṃ dbijottama ! .
     vaiṣṇavairvaiṣṇavaṃ dharmaṃ prārambho'sya vidhīyate ..
     yāvat kārtikaśuklasya paurṇamāsī tithirbhavet .
     tāvadasya vratasyoktaṃ samyagācaraṇaṃ budhaiḥ ..
     anyathā tu kṛtaṃ vipra vratametat sudurlabham .
     kāryaṃ sadbhiḥ prayatnena kārtike tuṃ viśeṣataḥ ..
     triṃśaddināni puṇyāni vipraprītikarāṇi vai .
     kārtikasya vrataṃ vipra ! śrīviṣṇuprītikāraṇam ..
     tadardhaṃ bhīṣmasya vrataṃ mune tuṣṭikaraṃ param .
     puṇyaṃ pañcadinaṃ proktaṃ dattaṃ tasmai ca viṣṇunā ..
     naro vā yadi vā nārī kurute vaiṣṇavaṃ vratam .
     dine dine'saṅkhyaphalaṃ bhavettasyaiva kārtike ..
     atastvaṃ vidhivat puttra ! vaiṣṇavaṃ vratamuttamam .
     śrīdāmodaratuṣṭyarthaṃ prakuruṣva samāhitaḥ ..
     ūrje māsi muniśreṣṭha prātaḥkāle tathāmale .
     goṣpade'pi jale snānaṃ svargadaṃ pāpināmapi ..
iti pādme uttarakhaṇḍe 115 adhyāyaḥ .. * .. brahmovāca .
     purāṇaśravaṇaṃ yatra kurvanti dvijasattama .
     teṣāṃ karasthitā muktirvidyate nātra saṃśayaḥ ..
     kārtike māsi yo bhaktyā kuryādbrāhmaṇabhojanam .
     pratyahaṃ viṣṇutṛptyarthaṃ sa yāti bhavanaṃ hareḥ ..
     kārtike māsi yaḥ kuryāt tilatailena dīpakam .
     ahorātrān muniśreṣṭha sa yāti paramaṃ padam ..
     kārtike māsi yo dadyāt pādatrāṇaṃ dvijanmane .
     dadyādbastrānvitaṃ vatsa yamaṃ naiva sa paśyati ..
     yajñopavītaṃ yo dadyāt bhūmiṃ vai brāhmaṇāya tu .
     sa yāti brahmasadanaṃ punarāvṛttivarjitam ..
     tāmbūlañcaiva yo dadyāt sapūgaṃ vidhivaddvija .
     gandharvalokamāpnoti bhuktvā bhogān manoramān ..
     śrīcandanañca yo dadyāt devapūjārthamādarāt .
     viprāya vedaviduṣe purandarapuraṃ vrajet ..
     nārikelaphalaṃ vatsa savastrañca sadakṣiṇam .
     yo dadyādvedaviduṣe sa śaśvat puttravān bhavet ..
iti pādme uttarakhaṇḍe 116 adhyāyaḥ ..

vā(bā)hulyaṃ, klī, bahutvam . vahulasya bhāva ityarthe ṣṇyapratyayena niṣpannam ..

vāhuvāraḥ, puṃ, śleṣmāntakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. anyat pavargīyavakārāditacchabde draṣṭavyam ..

[Page 4,370a]
vāhyaṃ, klī, (vāhyate cālyate iti vāhi + ṇyat .) yānam . yathā, hemacandre .
     yānaṃ yugyaṃ patraṃ vāhyaṃ vahyaṃ vāhanadhoraṇe ..

vāhyaḥ, tri, (vaha + ṇyat .) vahanīyaḥ . (yathā, raghuḥ . 6 . 10 .
     manuṣyavāhyaṃ caturasrayānamadhyāsya kanyā parivāraśobhi .
     viveśa mañcāntararājamārgaṃ patiṃvarā kḷptavivāhaveśā ..
vahis + ṣyañ .) vahiḥ . vāhira iti bhāṣā . yathā, smṛtiḥ .
     apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā .
     yaḥ smaret puṇḍarīkākṣaṃ sa vāhyābhyantaraḥ śuciḥ ..


vā(bā)hyendriyaṃ, klī, (vāhyamindriyam .) vahirindriyam . tadyathā . cakṣuḥ . jihvā . nāsikā . tvak . śrotram . etadekaikaguṇāḥ . yathā --
     ete tu dbīndriyagrāhyā atha sparśāntaśabdakāḥ .
     vāhyaikaikendriyagrāhyā gurutvādṛṣṭabhāvanā ..
iti bhāṣāparicchedaḥ ..

vāhlikaḥ, puṃ, vāhlīkadeśaḥ . ityamaraṭīkāyāṃ bharataḥ .. (taddeśajāte, tri . yathā, mahābhārate . 1 . 222 . 49 .
     pṛṣṭhyānāmapi cāśvānāṃ vāhlikānāṃ janārdanaḥ .
     dadau śatasahasrāṇi kanyādhanamanuttamam ..
)

vāhlikaṃ, klī, kuṅkumam . hiṅgu . ityamaramedinīkarau ..

vāhlīkaṃ, klī, kuṅkumam . hiṅgu . ityamaramedinīkarau ..

vāhlīkaḥ, puṃ, deśabhedaḥ . valakh iti āravī bhāṣā . taddeśajātaghoṭakaḥ . ityamaramedinīkarau .. gandharvaviśeṣaḥ . iti śabdaratnāvalī .. (pratīpaputtraviśeṣaḥ . yathā, mahābhārate . 1 . 95 . 44 .
     pratīpaḥ khalu śaivyāmupayeme sutandāṃ nāma tasyāṃ puttrānutpādayāmāsa devāpiṃ śāntanuṃ vāhlīkañceti ..)

vi, vya, nigrahaḥ . niyogaḥ . padapūraṇam . niścayaḥ . asahanam . hetuḥ . avyāptiḥ . viniyogaḥ . īṣadarthaḥ . paribhavaḥ . śuddham . avalambanam . vijñānam . iti medinī . ve, 76 .. viśeṣaḥ . gatiḥ . ālambhaḥ . pālanam . iti śabdaratnāvalī .. upasargaviśeṣaḥ . asyārthāḥ . vi viśeṣavairūpyanañarthagatidāneṣu . iti mugdhabodhaṭīkāyāṃ durgadāsaḥ ..

viḥ, puṃ, strī, (vāti gacchatīti . vā + vāterḍicca . uṇā° 4 . 133 . iti iṇ . sa ca ḍit .) pakṣī . ityamaraḥ .. (yathā, sāhityadarpaṇe 10 paricchede .
     ke yūyaṃ sthala eva samprati vayaṃ praśno viśeṣāśrayaḥ .
     kiṃ brūte vihagaḥ sa vā phaṇipatiryatrāsti supto hariḥ ..
)

viṃśaḥ, tri, (viṃśati + pūraṇe ḍaṭ . terlopaḥ .) viṃśateḥ pūraṇaḥ . iti siddhāntakaumudī .. (yathā, manuḥ . 8 . 398 .
     kuryurarghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret ..)

[Page 4,370b]
viṃśakaḥ, tri, (viṃśatyā krītaḥ . viṃśati + viśatitriṃśadbhyāṃ ḍvunasaṃjñāyām . 5 . 1 . 24 . iti ḍyun . ti viṃśaterḍiti . 6 . 4 . 142 . iti tilopaḥ .) viṃśatikrītaḥ . iti siddhāntakaumudī ..

viṃśatiḥ, strī, (dvau daśa parimāṇasya paktiviṃśatīti nipātanāt siddham .) saṃkhyāviśeṣaḥ . viṣa iti kuḍi iti ca bhāṣā . yathā --
     viṃśatyādyāḥ sadaikatve sarvā saṃkhyeyasaṃkhyayoḥ .
     saṃkhyārthe dvibahutve stastāsu cānavateḥ striyaḥ ..
ityamaraḥ .. tadvācakāni . rāvaṇabāhuḥ 1 . aṅguliḥ 2 . iti kavikalpalatā .. nakham 3 . iti satkṛtyamuktāvalī ..

viṃśatikaḥ, tri, viṃśatiyogyaḥ . yathā . saṃkhyāyāḥ kak syādārhīye'rthe . viṃśatitriṃśadbhyāṃ kan saṃjñāyām . abhyāṃ kan syāt asaṃjñāyāntu ḍvun syāt . viṃśakaḥ . saṃjñāyāntu viṃśatikaḥ . iti siddhāntakaumudī ..

viṃśatitamaḥ, tri, (viṃśateḥ pūraṇaḥ . viṃśati + ḍaṭ . viṃśatyādibhyastamaḍanyatarasyām . 5 . 2 . 56 . iti tamaḍāgamaḥ .) viṃśaḥ . iti siddhāntakaumudī ..

viṃśī, puṃ, viṃśatiḥ . iti siddhāntakaumudī ..

vikaṃ, klī, sadyaḥprasūtāyā goḥ kṣīram . yathā --
     kṣīraṃ sadyaḥprasūtāyāḥ peyūṣaṃ pālanaṃ vikam . iti śabdacandrikā ..

vikaṅkaṭaḥ, puṃ, gokṣuraḥ . iti śabdamālā ..

vikaṅkataḥ, puṃ, vadarīsadṛśasūkṣmaphalavṛkṣaḥ . vaṃica iti bhāṣā . tatparyāyaḥ . svādukaṇṭakaḥ 2 sruvāvṛkṣaḥ 3 granthilaḥ 4 vyāghrapāt 5 . ityamaraḥ .. śrugvāruḥ 6 madhuparṇī 7 . iti ratnamālā .. kaṇṭapādaḥ 8 bahuphalaḥ 9 gopaghaṇṭā 10 sruvādrumaḥ 11 mṛduphalaḥ 12 dantakāṣṭhaḥ 13 yajñīyabrahmapādapaḥ 14 piṇḍāraḥ 15 himakaḥ 16 pūtaḥ 17 kiṅkiṇī 18 vaikaṅkataḥ 19 vutiṅkaraḥ 20 kaṇṭikārī 21 . iti śabdaratnāvalī .. kiṅkirī 22 srugdāru 23 . iti jaṭādharaḥ .. asya guṇāḥ . amlamadhuratvam . pāke'timadhuratvam . laghutvam . dīpanatvam . kāmalāsraplīhanāśitvam . pācanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     sa eva yajñavṛkṣaśca kaṇṭakī vyāghrapādapi .
     vikaṅkataphalaṃ pakvaṃ madhuraṃ sarvadoṣajit ..
iti bhāvaprakāśaḥ ..

vikaṅkatā, strī, ativalā . iti rājanirghaṇṭaḥ ..

vikacaḥ, puṃ, (vigataḥ kaco yasya keśaśūnyatvāt . yadvā, viśiṣṭaḥ kaco yasya prabhūtakeśatvāt .) kṣapaṇaḥ . ketuḥ . iti medinī . ce, .. (yathā, bṛhatsaṃhitāyām . 11 . 19 .
     vikacā nāma gurusutāḥ sitaikatārāḥ śikhiparityaktāḥ .
     ṣaṣṭiḥ pañcabhiradhikā snigdhā yāmyāśritāḥ pāpāḥ ..
)

vikacaḥ, tri, (vikacati vikaśatīti . vi + kac + ac .) vikasitaḥ . ityamaraḥ .. (yathā, māghe . 11 . 19 .
     vikacakamalagandhairandhayan bhṛṅgamālāḥ surabhitamakarandaṃ mandamāvāti vātaḥ .
     pramadamadanamādyadyauvanodyāmarāmāramaṇarabhasakhedasvedavicchedadakṣaḥ .. * ..
vigataḥ kaco yasya .) keśaśūnyaḥ . iti medinī . ce, .. (yathā, mahābhārate . 3 . 259 . 12 .
     vibhraccāniyataṃ veśamunmatta iva pāṇḍava .
     vikacaḥ paruṣā vāco vyāharan vividhā muniḥ ..
)

vikacā, strī, mahāśrāvaṇikā . iti rājanirghaṇṭaḥ ..

vikacchaḥ, tri, (vigataḥ kaccho yasya .) kaccharahitaḥ . muktakacchaḥ . iti smṛtiḥ ..

vikaṭaḥ, puṃ, (vikaṭati pūyaraktādikaṃ varṣatīti . vi + kaṭa + padādyac .) visphoṭakaḥ . iti śabdaratnāvalī .. sākuruṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dhṛtarāṣṭrasya puttraviśeṣaḥ . yathā, mahābhārate . 1 . 67 . 96 .
     durmado duṣpraharṣaśca vivitsurvikaṭaḥ samaḥ ..)

vikaṭaḥ, tri, (vi + saṃprodaśca kaṭac . 5 . 2 . 29 . iti kaṭac .) viśālaḥ . (yathā, māghe . 10 . 42 .
     uttarīyavinayāttrapamāṇā rundhatī kila tadīkṣaṇamārgam .
     āvariṣṭa vikaṭena vivoḍhurvakṣasaiva kucamaṇḍalamanyā ..
) vikarālaḥ . iti medinī . ṭe, .. sundaraḥ . iti viśvaḥ .. danturaḥ . iti dharaṇiḥ .. (yathā, mārkaṇḍeye . 43 . 20 .
     karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ .
     pāṣāṇaistāḍitaḥ svapne sadyo mṛtyuṃ labhennaraḥ ..
) vikṛtaḥ . iti trikāṇḍaśeṣaḥ ..

vikaṭā, strī, (vikaṭa + ṭāp .) māyādevī . sā ca bauddhadevībhedaḥ . tatparyāyaḥ . mārīcī 2 trimukhā 3 vajrakālikā 4 vajravārāhī 5 gaurī 6 potrirathā 7 . iti trikāṇḍaśeṣaḥ ..

vikaṇṭakaḥ, puṃ, (viśiṣṭaḥ kaṇṭako yasya .) yavāsaḥ . iti jaṭādharaḥ .. vṛkṣaviśeṣaḥ . tatparyāyaḥ . mṛduphalaḥ 2 granthilaḥ 3 svādukaṇṭakaḥ 4 gokaṇṭakaḥ 5 kākanāsaḥ 6 vyāghrapādaḥ 7 ghanadrumaḥ 8 garjāphalaḥ 9 ghanaphalaḥ 10 meghastanitodbhavaḥ 11 mudiraphalaḥ 12 prāvṛṣyaḥ 13 hāsyaphalaḥ 14 stanitaphalaḥ 15 . asya guṇāḥ . kaṣāyatvam . kaṭutvam . uṣṇatvam . rucipradatvam . dīpanatvam . kaphahāritvam . vastraraṅgavidhāyakatvañca . iti rājanirghaṇṭaḥ ..

vikatthanaṃ, klī, (vikatthyate iti . vi + kattha ślāghāyām + bhāve lyuṭ .) mithyāślāghā . yathā --
     ślāghā praśaṃsārthavādaḥ sā tu mithyāvikatthanam .. iti hemacandraḥ .. (yathā, bhāgavate . 1 . 15 . 19 .
     śayyāsanāṭanavikatthanabhojanādiṣvaikādbayasya ṛtavāniti vipralabdhaḥ .. vikatthate ātmānamiti . vi + kattha + lyuḥ . ātmaślāghākāriṇi, tri . yathā, mahābhārate . 2 . 73 . 32 .
     asūyitāraṃ dbeṣṭāraṃ pravaktāraṃ vikatthanam .
     bhīmasenaniyogātte hantāhaṃ karṇamāhave .. * ..
strī, vi + kattha + ṇic + yuc . ṭāp . ātmaślāghā . yathā, vikhyātavijayanāṭake . 2 .
     sambhavoktāpi śaktānāṃ na praśastā vikatthanā .
     śaradīyaghanadhvānairvācobhiḥ kiṃ bhavādṛśām ..
)

vikampitaḥ, tri, viśeṣeṇa kampaviśiṣṭaḥ . vipūrbakakampadhātoḥ ktapratyayena niṣpannaḥ ..

vikaraḥ, puṃ, (vikīryate hastapadādikamaneneti . vi + kṛ + ṛdorap . ityap .) rogaḥ . iti śabdacandrikā ..

vikarālaḥ, tri, (viśeṣeṇa karālaḥ .) bhayānakaḥ . iti vikaṭaśabdārthe medinī .. (yathā, mārkaṇḍeye . 118 . 48 .
     vikarālaṃ mahāvaktramatibhīṣaṇadarśanam .
     samudyatamahāśūlaṃ prabhūtamatidāruṇam ..
)

vikarṇaḥ, puṃ, duryodhanapakṣīyaśūraḥ . yathā --
     aśvatthāmā vikarṇañca somadattirjayadrathaḥ .
     anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ ..
iti bhagavadgītāyām 1 adhyāyaḥ .. (vigatau karṇau yasyeti vigrahe karṇarahite, tri ..)

vikarṇikaḥ, puṃ, sārasvatadeśaḥ . iti hemacandraḥ ..

vikartanaḥ, puṃ, (viśeṣeṇa kartanaṃ yasya . viśvakarmayantrakhoditatvādasya tathātvam .) sūryaḥ . arkavṛkṣaḥ . ityamaraḥ ..

vikarmakṛt, tri, (vikarma viruddhaṃ karma karotīti . kṛ + kvip .) niṣiddhakarmakārī . yathā,
     na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau .
     na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ ..
     nādhyadhīno na vaktavyo na dasyurna vikarmakṛt .
     na vṛddho na śiśurnaiko nāntyo na vikalendriyaḥ ..
iti mānave . 8 . 66 .. vikarmakṛt niṣiddhakarmakārī . iti kullūkabhaṭṭaḥ ..

vikarmasthaḥ, tri, (vikarmaṇi viruddhācāre tiṣṭatīti . sthā + kaḥ .) niṣiddhakṛt . yathā --
     pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān .
     hetukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet ..
iti viṣṇupurāṇe 3 aṃśe 18 adhyāyaḥ .. (tathā manau . 4 . 30 ..)

vikarṣaḥ puṃ, (vikṛṣyate'sau iti . yadvā, vikṛṣyante paraprāṇā aneneti . vi + kṛṣ + ghañ .) bāṇaḥ . iti trikāṇḍaśeṣaḥ .. (vi + kṛṣa + bhāve ghañ . vikarṣaṇam ..)

vikarṣaṇaṃ, klī, (vi + kṛṣa + lyuṭ .) ākarṣaṇam . vipūrbakṛṣadhātoranaṭpratyayena niṣpannam .. (yathā, kirāte . 3 . 57 .
     avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarmakārmukam .. vibhāgaḥ . yathā, bhāgavate . 3 . 7 . 30 .
     varṇāśramavibhāgāṃśca rūpaśīlasvabhāvataḥ .
     ṛṣīṇāṃ janmakarmāṇi vedasya ca vikarṣaṇam ..
)

vikalaḥ, tri, (vigataḥ kalo vyaktadhvaniryasya .) vihvalaḥ . iti jaṭādharaḥ .. svabhāvahīnaḥ . iti bharataḥ .. (yathā, mahābhārate . 1 . 49 . 11 .
     vidhavānāthavikalān kṛpanāṃśca babhāra saḥ .
     sudarśaḥ sarvabhūtānāmāsīt soma ivāparaḥ ..
)

vikalapāṇikaḥ, puṃ, (vikalaḥ pāṇiryasya . kan .) svabhāvahīnapāṇiyuktaḥ . yathā . kuṇirvikalapāṇikaḥ . iti halāyudhaḥ ..

vikalā, strī, (vigataḥ kalo madhurālāpo yasyāḥ . ṛtau tu striyā maunitvavihitatvāt .) ṛtuhīnā . iti śabdaratnāvalī ..

vikalāṅgaḥ, tri, (vikalāni aṅgāni yasya .) svabhāvato nyūnāṅgaḥ . tatparyāyaḥ . apogaṇḍaḥ 2 . ityamaraḥ .. pogaṇḍaḥ 3 aṅgahīnakaḥ 4 . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 31 . 34 .
     janayāmāsa puttrau dvāvaruṇaṃ garuḍaṃ tathā .
     vikalāṅgo'ruṇastatra bhāskarasya puraḥsaraḥ ..
)

vikalī, strī, (vigatā kalā yasyāḥ . gaurāditvāt ṅīṣ .) ṛtuhīnā . iti śabdaratnāvalī ..

vikalpaḥ, puṃ, (viruddhaṃ kalpanamiti . vi + kṛpa + ghañ .) bhrāntiḥ . (yathā, devībhāgavate . 1 . 19 . 32 .
     vikalpopahatastvaṃ vai dūradeśamupāgataḥ .
     na me vikalpasandeho nirvikalpo'smi sarvathā ..
) kalpanam . iti medinī . pe, .. (yathā, bhāgavate . 5 . 16 . 2 .
     tatrāpi pritavratarathacaraṇaparikhātaiḥ saptabhiḥ sapta sindhavaḥ upakḷptāḥ . yata etasyāḥ saptadvīpaviśeṣavikalpastvayā bhagavan khalu sūcitaḥ .. saṃśayaḥ . yathā, raghuḥ . 17 . 49 .
     rātrindivavibhāgeṣu yathādiṣṭaṃ mahīkṣitām .
     tatsiṣeve niyogena sa vikalpaparāṅmukhaḥ ..
nānāvidhaḥ . yathā, manuḥ . 9 . 228 .
     pracchannaṃ vā prakāśaṃ vā tanniṣeveta yo naraḥ .
     tasya daṇḍavikalpaḥ syādtatheṣṭaṃ nṛpatestathā ..
) vividhakalpaḥ . sa ca dvividhaḥ . vyavasthitaḥ . ecchikaśca . so'pyākāṅkṣāvirahe yuktaḥ . tathā ca bhaviṣye .
     smṛtiśāstre vikalpastu ākāṅkṣāpūraṇe sati .. icchāvikalpe'ṣṭadoṣāḥ . yathā --
     pramāṇatvāpramāṇatvaparityāgaprakalpanā .
     pratyujjīvanahānibhyāṃ pratyekamaṣṭadoṣatā ..
vrīhibhiryajeta yavairyajeta iti śrūyate . tatra vrīhiprayoge pratītayavaprāmāṇyaparityāgaḥ . apratītayavāprāmāṇyaparikalpanam . idantu pūrbasmāt pṛthak vākyaṃ anyathā samuccaye'pi yāgasiddhiḥ syāt . ataeva vikalpe na ubhayaḥ śāstrārtha ityuktam . prayogāntare yave upādīyamāne parityaktayavaprāmāṇyojjīvanaṃ svīkṛtayavāprāmāṇyahāniriti catvāro doṣāḥ . evaṃ vrīhāvapi catvāraḥ . ityaṣṭau doṣā icchāvikalpe . tathā coktam .
     evamevāṣṭadoṣo'pi yadvrīhiyavavākyayoḥ .
     vikalpa āśritastatra gatiranyā na vidyate ..
iti .. ekārthatayā vividhaṃ kalpyate iti vikalpaḥ . tasmādaṣṭadoṣabhiyā upoṣya dve tithī ityatra na icchāvikalpaḥ kintu vyavasthitavikalpaḥ . ityekādaśītattvam .. (avāntaraḥ kalpaḥ . yathā, bhāgavate . 2 . 8 . 11 .
     yāvān kalpo vikalpo vā yathā kālo'numīyate .. devatā . yathā, bhāgavate . 10 . 85 . 11 .
     vaikāriko vikalpānāṃ pradhānamanuśāyinām .. vividhaṃ ādhidaivādhyātmādhibhūtabhedena kalpyante iti vikalpā devāsteṣāṃ kāraṇaṃ vaikārikaḥ sāttviko'haṅkāraśca tvam .. iti taṭṭīkāyāṃ svāmī ..)

vikaśvaraḥ, tri, (vi + kaśa + varac .) vikāsī . ityamaraṭīkāyāṃ bharataḥ .. (yathā, naiṣadhe . 2 . 5 .
     ayametya taḍāganīḍajairlaghuparyavriyatātha śaṅkitaiḥ .
     udaḍīyata vaikṛtāt karagrahajādasya vikaśvarasvaraiḥ ..
)

vikaṣā, strī, (vikaṣatīti . vi + kaṣa gatau + ac . ṭāp .) mañjiṣṭhā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. māṃsarohiṇī . iti rājanirghaṇṭaḥ ..

vakasvaraḥ, tri, (vi + kaṣa + varac .) vikasvaraḥ . ityamaraṭīkāyāṃ bharataḥ ..

vikasaḥ, puṃ, (vikasatīti . vi + kasa + ac .) candraḥ . iti trikāṇḍaśeṣaḥ ..

vikasā, strī, (vikasatīti . vi + kasa + ac . ṭāp .) mañjiṣṭhā . ityamaraḥ ..

vikasitaṃ, tri, (vi + kasa + ktaḥ .) dalānāmanyonyaviśleṣaḥ . tatparyāyaḥ . ujjṛmbhitam 2 ujjṛmbham 3 smitam 4 unmiṣitam 5 vinidram 6 unnidram 7 unmīlitam 8 vijṛmbhitam 9 udbuddham 10 udbhiduram 11 bhinnam 12 udbhinnam 13 hasitam 14 vikasvaram 15 vikacam 16 vyākoṣam 17 phullam 18 saṃphullam 19 sphuṭam 20 uditam 21 dalitam 22 dīrṇam 23 sphuṭitam 24 utphullam 25 praphullam 26 . iti rājanirghaṇṭaḥ .. (yathā, āryāsaptaśatyām . 476 .
     yadavadhivivṛddhamātrā vikasitakusumotkarā śaṇaśreṇī .
     pītāṃśukapriyeyaṃ tadavadhi pallīpateḥ puttrī ..
)

vikasvaraḥ, tri, (vikasatīti . vi + kasa gatau +
     stheśabhāsapisakaso varac . 3 . 2 . 175 . iti varac .) vikāsaśīlaḥ . tatparyāyaḥ . vikāsī 2 . ityamaraḥ .. vikasati kasa ja gatau dantyāntaḥ yāyāya bhāsakaseti vare vikasvaraḥ . vikāsaḥ sphuṭane vyaktāviti dantyānte dharaṇiḥ .
     kuśeśayairatra jalāśayoṣitā mudā ramante kalabhā vikasvaraiḥ .
     pragīyate siddhagaṇaiśca yoṣitā mudā ramante kalabhā vikasvaraiḥ ..
iti māghayamake'pi dantyavattvam . (4 . 33) kaṣa vadhe mūrdhanyānta ityasya rūpamiti kecit . kaśa śabde ityasya tālavyāntasya rūpamiti kecit . iti taṭṭīkāyāṃ bharataḥ .. (yathā, kathāsaritsāgare . 4 . 15 .
     ekasyāḥ sotsukā dṛṣṭirnṛpālokavikasvarā .
     śruteḥ pārśvamapaśyantyāstadākhyātumivāyayau ..
)

vikasvarā, strī, (vikasvara + ṭāp .) raktapunarnavā . iti rājanirghaṇṭaḥ .. (vivaraṇamasyā raktapunarnavāśabde jñātavyam ..)

vikāraḥ, puṃ, (vi + kṛ + ghañ .) prakṛteranyathābhāvaḥ . tatparyāyaḥ . pariṇāmaḥ 2 vikṛtiḥ 3 vikriyā 4 . ityamaraḥ .. vikṛtyā 5 . iti bharataḥ .. kecittu pūrbadvayaṃ prakṛtidhvaṃsajanyavikāre yathā kāṣṭhasya vikāro bhasma . mṛtpiṇḍasya ghaṭa iti . paradvayaṃ vikāramātre yathā mukhasya vikṛtiḥ krodharaktatā . kāṣṭhasya bhasma ca . iti bharataḥ .. (yathā, kumāre . 7 . 95 .
     api śayanasakhibhyo dattavācaṃ kathañcit pramathamukhavikārairhāsayāmāsa gūḍham .. prakṛtivikṛtiḥ . yathā, harivaṃśe . 249 . 35 .
     śabdaḥ sparśaśca rūpañca raso gandhastathaiva ca .
     prakṛtiśca vikāraśca yaccānyat kāraṇaṃ mahat ..
asya viśeṣavibaraṇaṃ vikṛtiśabde draṣṭavyam ..) rogaḥ . iti medinī . re, 218 .. (yathā --
     vikāro dhātuvaiṣamyaṃ sāmyaṃ prakṛtirucyate .
     sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca ..
iti carake sūtrasthāne navame'dhyāye .. matsyaḥ . tatparyāyo yathā --
     matsyo mīno vikāraśca jhaṣo vaiśāriṇo'ṇḍajaḥ .
     śakulo pṛthuromā ca sa sudarśana ityapi ..
     rohitādyāstu ye jīvāste matsyāḥ parikīrtitāḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)

[Page 4,372b]
vikālaḥ, puṃ, (viruddhaḥ kāryānarhaḥ kālaḥ .) daivapaitrādikarmaṇi viruddhakālaḥ . vaikāla iti bhāṣā . tatparyāyaḥ . sāyaḥ 2 dināntaḥ 3 sāyāhnaḥ 4 sāyam 5 . iti śabdaratnāvalī .. utsavaḥ 6 vikālakaḥ 7 . iti trikāṇḍaśeṣaḥ .. (yathā, mārkaṇḍeye . 35 . 30 .
     na laṅghayet tathaivāsṛk ṣṭhīvanodvartanāni ca .
     nodyānādau vikāleṣu prājñastiṣṭhetkadācana ..
)

vikālakaḥ, puṃ, (vikāla eva . svārthe kan .) vikālaḥ . iti trikāṇḍaśeṣaḥ ..

vikālikā, strī, (vijñātaḥ kālo yayā . kan . ṭāpi ata itvam .) mānarandhrā . tāmrī . iti trikāṇḍaśeṣaḥ .. tāṃvī iti bhāṣā ..

vikāśaḥ, puṃ, (vi + kāśṛ dīptau + ghañ .) rahaḥ . prakāśaḥ . ityamaraṭīkāyāṃ bharataḥ .. vikāśo vijane sphuṭe . ityajayaḥ .. (yathā, rājataraṅgiṇyām . 4 . 1558 .
     vikāśaḥ keṣāñcit nayanaviṣamairvidyududayaiḥ pareṣāmudbhūtiḥ śravaṇakaṭubhirdīrgharasitaiḥ .
     naceṣṭā kāpyanyopakṛtiparihīnā jalamuco jaḍā varṣādanyaṃ gaṇayati guṇaṃ nāsya tu janaḥ ..
)

vikāśanaṃ, klī, (vi + kāśa + lyuṭ .) vikāśaḥ . vipūrba-kāśṛ ṅa dīptau ityasmāt anaṭpratyayena niṣpannam ..

vikāśī, [n] tri, (vikāśo'syāstīti . vikāśa + iniḥ .) vikāśaśīlaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, mārkaṇḍeye .
     kātyāyanīṃ tuṣṭavuriṣṭalambhāt vikāśivaktrāstu vikāśitāśāḥ ..)

vikāṣī, [n] tri, (vikāṣa + iniḥ .) vikāśaśīlaḥ . ityamaraṭīkāyāṃ bharataḥ ..

vikāsī, [n] tri, (vikāsa + iniḥ . vikāsate iti . vi + kāsa + ṇinirvā .) vikasvaraḥ . ityamaraḥ ..

vikiraḥ, puṃ, (vikirati mṛttikādīn bhojanārthamiti . vi + kṝśa vikṣepe + igupadheti kaḥ .) pakṣī . ityamaraḥ .. (asya paryāyo yathā --
     pakṣī khago vihaṅgaśca vihagaśca vihaṅgamaḥ .
     śakunirviḥ patattrī ca viṣkiro vikiro'ṇḍajaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) kūpaḥ . iti trikāṇḍaśeṣaḥ .. (vikīryate iti . vi + kṝ + ghañarthe kaḥ .) pūjākālīnavighnotsāraṇārthakṣepaṇīyataṇḍulādiḥ . yathā . phaḍiti sapta japtān vikirānādāya .
     apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ .
     ye bhūtā vighnakartāraste naśyantu śivājñayā ..
iti vikiret .. yathā --
     lājacandanasiddhārthabhasmadūrvākūśākṣatāḥ .
     vikirā iti sandiṣṭāḥ sarvavighnaughanāśakāḥ ..
iti tantrasāraḥ .. agnidagdhādīnāṃ piṇḍam . yathā, manuḥ . 3 . 245 .
     asaṃskṛtapramītānāṃ yogināṃ kulayoṣitām .
     ucchiṣṭaṃ bhāgadheyaṃ syāddarbheṣu vikiraśca yaḥ ..
api ca .
     piṇḍanirvāparahitaṃ yattu śrāddhaṃ vidhīyate .
     svadhāvācanalopo'tra vikirastu na lupyate ..
iti śrāddhatattvam .. (yathā ca mārkaṇḍeye . 31 . 12 .
     ye vā dagdhāḥ kule bālāḥ kriyāyogyā hyasaṃskṛtāḥ .
     vipannāste'nnavikirasammārjanajalāśinaḥ .. * ..
jalaviśeṣe, klī . tathā ca cintāmaṇidhṛtavacanam .
     nadyādinikaṭe bhūmiryā bhavedbālukāmayī .
     udbhāvyate tato yattu tajjalaṃ vikiraṃ viduḥ ..
     vikiraṃ śītalaṃ svacchaṃ nirdoṣaṃ laghu ca smṛtam .
     tuvaraṃ svādu pittaghnaṃ manāk kaphakaraṃ smṛtam ..
)

vikiraṇaṃ, klī, (vi + kṝ + lyuṭ . itvaṃ raparatvam .) vikṣepaṇam . vihiṃsanam . vijñānam . iti kṝdhātvarthadarśanāt .. (arkavṛkṣe, puṃ . ityamaraḥ . 2 . 4 . 80 ..)

vikīraṇaḥ, puṃ, arkavṛkṣaḥ . ityamaraḥ . 2 . 4 . 80 .. (tathāsya paryāyaḥ .
     alarko guṇarūpaḥ syānmandāro vasuko'pi ca .
     śvetapuṣyaḥ sadāpuṣpaḥ savālārkaḥ pratīyasaḥ ..
     raktoparo'rkanāmā syādarkaparṇo vikīraṇaḥ .
     raktapuṣpaḥ śuklaphalastathāsphoṭaḥ prakīrtitaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

vikīrṇaḥ, tri, (vikīryate smeti . vi + kṝ + ktaḥ .) vikṣiptaḥ . chaḍāna iti bhāṣā .. yathā --
     atha sā punareva vihvalā vasudhāliṅganadhūsarastanī .
     vilalāpa vikīrṇamūrdhajā samaduḥkhāmiva kurvatī sthalīm ..
iti kumārasambhave 4 sargaḥ ..

vikīrṇaroma, [n] klī, (vikīrṇāni romāṇyasminniti .) sthauṇeyam . iti rājanirghaṇṭaḥ ..

vikīrṇasaṃjñaṃ, klī, (vikīrṇamiti saṃjñā yasya .) sthauṇeyam . iti rājanirghaṇṭaḥ ..

vikukṣiḥ, puṃ, ikṣvākurājaputtraḥ . yathā --
     vaivasvatamanorāsīdikṣvākuḥ pṛthivīpatiḥ .
     tasya puttraśatañcāsīdbikukṣirjyeṣṭha ucyate .
     so'yodhyādhipatirvīrastasya pañcadaśa smṛtāḥ ..
iti bahnipurāṇe sāgaropākhyānanāmādhyāyaḥ ..

vikurvāṇaḥ, tri, (vikurute iti . vi + kṛ + śānac .) harṣamāṇaḥ . ityamaraḥ .. (vikṛti prāpte ca .. yathā, sāṃkhyadarśane . 1 . 62 .
     ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha .
     balavānabhavadvāyustasya sparśo guṇo mataḥ ..
)

vikusraḥ, puṃ, (vikasatīti . vi + kasa + vau kaseḥ . uṇā° 2 . 15 . iti rak . utvañco padhāyāḥ .) candraḥ . ityuṇādikoṣaḥ ..

[Page 4,373a]
vikūṇikā, strī nāsikā . iti hemacandraḥ ..

vikṛtaṃ, tri, (vi + kṛ + ktaḥ .) vībhatsam . rogitam . asaṃskṛtam . iti medinī . te, 158 .. (aṅgavihīnam . yathā, manuḥ . 9 . 247 .
     bālāśca na pramīyante vikṛtaṃ na ca jāyate .. aprakṛtisthaḥ . yathā, mahābhārate . 3 . 111 . 18 .
     atharyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyamasya .
     avekṣyamāṇā śanakairjagāma kṛtvāgnihotrasya tadāpadeśam .. * ..
māyāvī . yathā, raghuḥ . 12 . 39 .
     lakṣmaṇaḥ prathamaṃ śrutvā kokilāmañjuvādinīm .
     śivāghorasvanāṃ paścāt bubudhe vikṛteti tām ..
)

vikṛtaṃ, klī, vikāraḥ . tasya lakṣaṇam . yathā --
     hrīmānerṣādibhiryatra nocyate svaṃ vivakṣitam .
     vyajyate ceṣṭayaivedaṃ vikṛtaṃ tadvidurbudhāḥ ..
ityujjvalanīlamaṇiḥ .. prabhavādiṣaṣṭisaṃvatsarāntargatacaturviṃśavarṣam . yathā, bhaviṣyapurāṇe . bhairava uvāca .
     sarvāḥ prajāḥ prapīḍyante vyādhiḥ śokaśca jāyate .
     śirovakṣo'kṣirogāśca pāpāddhi vikṛte janāḥ ..
iti jyotistattvam .. (nāyikālaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 3 . 146 .
     vaktavyakāle'pyavaco vrīḍayā vikṛtaṃ matam ..)

vikṛtiḥ, strī, (vi + kṛ + ktin .) vikāraḥ . ityamaraḥ .. (yathā, kumāre . 7 . 34 .
     yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatāmābharaṇāntaratvam .
     śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ ..
) rogaḥ . ḍimbaḥ . madyādiḥ . iti hemacandraḥ .. (sāṃkhyoktavikṛtiḥ . yathā, sāṃkhyakārikāyām . 3 .
     mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta .
     ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ ..
saṃkṣepataḥ śāstrasya catasro vidhāḥ . kaścidarthaḥ prakṛtireva kaścidartho vikṛtireva kaścit prakṛtivikṛtireva kaścidanubhayarūpaḥ . tatra kā prakṛtirevetyata uktaṃ mūlaprakṛtiravikṛtiriti . prakarotīti prakṛtiḥ pradhānaṃ satvarajastamasāṃ sāmyāvasthā sā prakṛtiḥ prakṛtireva ityarthaḥ . kasmādityata uktam mūleti mūlañcāsau prakṛtiśceti mūlaprakṛtiḥ viśvasya kāryasaṃghātasya sā mūlaṃ na tvasyā mūlāntaramastīti bhāvaḥ . katamāḥ punaḥ prakṛtivikṛtayaḥ kiyatyaśca ityata uktaṃ mahadādyāḥ prakṛtivikṛtayaḥ sapteti . prakṛtayaśca tā vikṛtayaśca tā iti . tathāhi mahattvattvamahaṅkārasya prakṛtirvikṛtiśca mūlaprakṛteḥ . evamahaṅkāratattvaṃ tanmātrāṇāmindriyāṇāñca prakṛtirvikṛtiśca mahataḥ . evaṃ pañcatanmātrāṇi bhūtānāmākāśādīnāṃ prakṛtayo vikṛtayaścāhaṅkārasya . atha kā vikṛtireva kiyatī ca ityata uktaṃ ṣoḍaśakastu vikāra iti ṣoḍaśasaṃkhyāparimito gaṇaḥ ṣoḍaśakaḥ . tu śabdo'vadhāraṇe bhinnakramaśca . pañcamahābhūtānyekādaśendriyāṇi ceti ṣoḍaśako gaṇo vikāra eva na prakṛtiriti . yadyapi pṛthivyādīnāmapi goghaṭavṛkṣādayo vikārāḥ evaṃ tadvikārabhedānāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhya stattvāntaram . tattvāntaropādānatvañca prakṛtitvamihābhipretamiti na doṣaḥ sarveṣāṃ goghaṭādīnāṃ sthūlatā indriyagrāhyatā ca sameti na tattvāntaram . anubhayarūpamuktaṃ tadāha na prakṛtirna vikṛtiḥ puruṣa iti tattvakaumudī .. 3 ..)

vikṛṣṭaḥ, tri, viśeṣeṇa kṛṣṭaḥ . ākṛṣṭaḥ . vipūrbakṛṣadhātoḥ ktapratyayena niṣpannaḥ ..

vikṛṣṭakālaḥ, puṃ, (vikṛṣṭaḥ kālaḥ .) cirakālaḥ . yathā --
     vikṛṣṭakālairyā vegairmandaiḥ samabhivartate .
     kṣudrikā nāma sā hikkā jatrumūlāt pradhāvati ..
vikṛṣṭakālaiḥ cireṇa . jatru kakṣorasoḥ sandhiḥ . iti bhāvaprakāśaḥ ..

vikeśī, strī, (vigataḥ keśo yasyāḥ . ṅīṣ .) keśavarjitā . paṭavartiḥ . iti dharaṇiḥ .. mahīrūpaśivasya patnī . yathā --
     sūryo jalaṃ mahī vahnirvāyurākāśameva ca .
     dīkṣito brāhmaṇaḥ soma ityetāstanavaḥ kramāt ..
     suvarcalā tathaivoṣā vikeśī cāparā śivā .
     svāhā diśastathā dīkṣā rohiṇī ca yathākramam .
     sūryādīnāmimāḥ patnyo rudrādyairnāmabhiḥ saha ..
iti mārkaṇḍeyapurāṇe rudrasargaḥ ..

vikokaḥ, puṃ, vṛkāsuraputtraḥ . sa ca kalkidevena hataḥ . yathā --
     kalkiḥ kokavikokābhyāṃ gadāpāṇiryudhāṃ patiḥ .
     yuyudhe viśane viṣṇurlokānāṃ janayan bhayam ..
     vṛkāsurasya puttrau tau naptārau śakunerhariḥ .
     tayoḥ kalkiḥ saṃyuyudhe madhukaiṭabhayoryathā ..
     tayorgadāprahāreṇa cūrṇitāṅgasya bhūpateḥ .
     karāccyuto'patadbhūmau dṛṣṭvocurityaho janāḥ ..
     tataḥ punaḥ krudhā viṣṇurjagajjiṣṇurmahābhujaḥ .
     nandakena śirastasya vikokasyācchinat prabhuḥ ..
iti kalkipurāṇe 21 adhyāyaḥ ..

vikoṣaḥ, tri, (vigataḥ koṣo yasya .) koṣarahitaḥ . niṣkoṣaḥ . iti purāṇam .. (yathā, mahābhārate . 3 . 62 . 18 .
     paridhāvannatha nala itaścetaśca bhārata .
     āsasāda sabhoddeśe vikoṣaṃ khaḍgamuttamam ..
ācchādanarahitaḥ . yathā, manoḥ . 11 . 49 . ślokaṭīkāyāṃ kullūkaḥ .
     gurubhāryāgāmī vikoṣamehanatvamiti ..)

vikkaḥ, puṃ, (vik iti kāyati śabdāyate iti . kai + kaḥ .) kariśāvakaḥ . iti trikāṇḍaśeṣaḥ ..

vikramaḥ, puṃ, (viśeṣeṇa krāmatīti . vi + krama + ac .) viṣṇuḥ . yathā, viṣṇusahasranāmastotre .
     īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ .. (vi + krama + ghañ .) śauryātiśayaḥ . tatparyāyaḥ . atiśaktitā 2 . ityamarabharatau .. (yathā, raghuḥ . 12 . 87 .
     anyonyadarśanaprāptavikramāvasaraṃ cirāt .
     rāmarāvaṇayoryuddhaṃ caritārthamivābhavat ..
) krāntimātram . iti medinī . me, 54 .. (pādavikṣepaḥ . yathā, rāmāyaṇe . 1 . 1 . 10 .
     ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ ..) vikramādityarājā . yathā --
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
iti navaratnaślokaḥ .. caraṇaḥ . śaktiḥ . iti rājanirghaṇṭaḥ .. (sthitiḥ . yathā, bhāgavate . 2 . 8 . 20 .
     saṃplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṃkramaḥ .
     iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ ..

     vikramaḥ sthitiḥ pratisaṃkramo mahāpralayaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. * ..) prabhavādiṣaṣṭisaṃvatsarāntargatacaturdaśaṃvarṣam . yathā
     jāyante sarvaśasyāni medinī nirupadravā .
     lavaṇaṃ madhu gavyañca mahārghyaṃ vikrame priye ..
iti jyotistattvam .. (svanāmakhyātakaviviśeṣaḥ . sa ca nemidūtākhyakhaṇḍakāvyaṃ viracitavān . tathā ca nemidūte uktam .
     taddaḥkhātha pracarakavituḥ kālidāṃsasya kāvyādantyaṃ pādaṃ supadaracitān meghadūtādgṛhītvā .
     śrīmannameścaritaviśadaṃ sāṅgaṇasyāṅgajanmā cakre kāvyaṃ budhajanamanaḥprītaye vikramākhyaḥ ..
vatsaprīputtraḥ . yathā, mārkaṇḍeye . 117 . 1 .
     tasya tasyāṃ sunandāyāṃ puttrā dbādaśa jajñire .
     prāṃśuḥ pravīraḥ śūraśca sucakro vikramaḥ kramaḥ ..
)

vikramādityaḥ, puṃ, (vikrameṇāditya iva .) svanāmakhyāto rājā . sa ca ujjayanīdeśādhipatiḥ saṃvatkartā ca . tatparyāyaḥ . sāhasāṅkaḥ 2 śakāriḥ 3 . iti jaṭādharaḥ .. asya vivaraṇaṃ dvātriṃśatputtalikākathāyāṃ tathā vikramārkaśabde ca draṣṭavyam .. (modakaviśeṣaḥ . yaduktaṃ cintāmaṇau . yathā --
     ghṛte gundapalaṃ viṃśat pacet samyagbhiṣagvaraḥ .
     uttārya ca kṣipedeṣāṃ khaṇḍaśca palaviṃśatiḥ ..
     tālamūlī turaṅgī ca śuṇṭhī ceti palārdhakam .
     jātīphalañca kakkolaṃ lavaṅgañceti kārṣikam ..
     mālatīñca kuliñjañca kabāvaṃ karabhaṃ tvacam .
     eteṣāṃ kolamātrāñca āyasasya paladvayam ..
     palaikaṃ modakaṃ kṛtvā ekaikaṃ bhakṣayed dine .
     dhātukṣīṇo'gnikṣīṇaśca balānalakaraṃ param ..
     netrarogeṣu sarveṣu kāsaśvāse ca kāmale .
     pramehān viṃśatiṃ hanyādvikramādityamodakaḥ ..
)

vikramārkaḥ, puṃ, (vikrameṇa arka iva .) vikramādityaḥ . iti kecit .. (atha vikramārkavarṇanaṃ sandadhāti jyotirvidābharaṇasamāptau śrīkālidāsaḥ .
     varṣe śrutismṛtivicāravivekaramye śrībhārate khadhṛtisammita-180 deśapīṭhe .
     matto'dhunākṛtiriyaṃ sati mālavendre śrīvikramārkanṛparājavare samāsīt ..
prathamaṃ nṛpasabhāyāṃ paṇḍitavargaṃ varṇayati .
     śaṅkuḥ suvāg vararucirmaṇiraṃśudatto jiṣṇustrilocanaharī ghaṭakarparākhyaḥ .
     anye'pi santi kavayo'marasiṃhapūrbā yasyaiva vikramanṛpasya sabhāsado'mī ..
     satyo varāhamihiraḥ śrutasenanāmā śrīvādarāyaṇamaṇitthakumārasiṃhāḥ .
     śrīvikramārkanṛpasaṃsadi santi caite śrīkālatantrakavayastvapare madādyāḥ ..
     dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakharparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
atha parijanān varṇayati .
     aṣṭau yasya śatāni maṇḍaladharādhīśāḥ sabhāyāṃ sadā syuḥ saṃsatpariṇāhakoṭisubhaṭāḥ satpaṇḍitāḥ ṣoḍaśa .
     daivajñā daśa ṣaṇmitāśca bhiṣajo bhaṭṭāstathā ḍhaḍḍino vedajñā rasacandramā 16 vijayate śrīvikramaḥ so'dhibhūḥ ..
athāsya sainyaṃ varṇayati .
     yasyāṣṭādaśayojanāni kaṭake pādātikoṭitrayam 30000000 vāhānāmayutāyutañca 100000000 navatestrighnākṛti-24300 rhastinām .
     naukālakṣacatuṣṭayaṃ 400000 vijayino yasya prayāṇe bhavet so'yaṃ vikramabhūpatirvijayate nānyo dharittrītale ..
athāsya śākapravṛttiṃ darśayati .
     yenāsmin vasudhātale śakagaṇān sarvā diśaḥ saṅgare hatvā pañcanavapramān 555555555 kaliyuge śākapavṛttiḥ kṛtā .
     śrīmadbikramabhūbhujā pratidina muktāmaṇisvarṇago saptībhādyapavarjanena vihito dharmaḥ suvarṇānanaḥ ..
athāsya digvijayamāha .
     uddāmadraviḍadrumaikaparaśurlāṭāṭavīpāvako valgadbaṅgabhujaṅgarājagaruḍo gauḍābdhikumbhodbhavaḥ .
     garjadgurjararājasindhuraharirdhārāndhakārāryamā kāmbojāmbujacandramā vijayate śrīvikramārko nṛpaḥ ..
athāsya prabhutvādiguṇān varṇayati .
     yenāpyugramahīdharāgraviṣaye durgāṇyasahyānyaho nīttvā yāni natīkṛtāstadadhipā dattāni teṣāṃ punaḥ .
     indrāmbhodhyamaradrumasmarasurakṣmābhṛṅguṇenāñjasā śrīmadvikramabhūbhṛtākhilajanāmbhojendunā maṇḍale ..
asya purīṃ varṇayati .
     yadrājadhānyujjayinī mahāpurī sadā mahākālamaheśayoginī .
     samāśritaprāṇyapavargadāyinī śrīvikramārko'vanipo jayatyapi ..
     yo rūmadeśādhipatiṃ śakeśvaraṃ jitvā gṛhītvojjayinīṃ mahāhave .
     ānīya sambhrāmya sumoca tantvaho śrīvikramārkaḥ samasahyavikramaḥ ..
     tasmin sadā vikramamedinīśe virājamāne samavantikāyām .
     sarvaprajāmaṇḍalasaukhyasampadbabhūva sarvatra ca vedakarma ..
     śaṅkvādipaṇḍitavarāḥ kavayastvaneke jyotirvidaḥ samabhavaṃśca varāhapūrbāḥ .
     śrīvikramārkanṛpasaṃsadi mānyabuddhistairapyahaṃ nṛpasakhā kila kālidāsaḥ ..
iti jvotirvidābharaṇam ..)

vikramī, [n] puṃ, (vikramo'styasyeti . vikrama + iniḥ .) siṃhaḥ . iti rājanirghaṇṭaḥ .. viṣṇuḥ . yathā --
     īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ . iti mahābhārate anuśāsanaparvaṇi tasya sahasranāmastotre 149 adhyāye 22 ślokaḥ .. atiśaktiviśiṣṭe, tri .. (yathā, mahābhārate . 1 . 128 . 28 .
     prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ .
     spardhate cāpi sahitānasmāneko vṛkodaraḥ ..
)

vikrayaḥ, puṃ, (vikrayaṇamiti . vi + krī + erac . 3 . 3 . 56 . iti ac .) vikrayaṇakriyā . vecā iti bhāṣā .. tatparyāyaḥ . vipaṇaḥ 2 . ityamaraḥ .. vipaṇanam 3 paṇanam 4 . iti śabdaratnāvalī .. vyavahāraḥ 5 paṇāyā 6 . iti jaṭādharaḥ .. asya vihitāvihitanakṣatrāṇi yathā --
     yamāhiśakrāgnihutāśapūrbā neṣṭāḥ kraye vikrayaṇe praśastāḥ .
     pauṣṇāgnicitrāśatabinduvātāḥ kraye hitā vikrayaṇe niṣiddhāḥ ..
iti jyotiḥsārasaṃgrahaḥ .. * .. krayavikrayanirṇayo yathā . mūlyaṃ dāsyāmīti kṛtvā grahaṇādapi krayasiddhiḥ . tathā ca vivādacintāmaṇau kātyāyanaḥ .
     paṇyaṃ gṛhītvā yo mūlyamadattvaiva diśaṃ vrajet .
     ṛtutrayasyopariṣṭāt taddhanaṃ vṛddhimāpnuyāt ..
ataeva bṛhaspatiḥ .
     gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam .
     patraṃ kārayate yattu krayalekhyaṃ taducyate ..
krayavikraye samayaviśeṣābhyantare paścāttāpādasiddhiḥ . yathā manuḥ .
     krītvā vikrīya vā kiñcit yasyehānuśayo bhavet .
     so'ntardaśāhe taddavyaṃ dadyāccaivādadīta vā ..
etadyājñavalkyoktetaraparam . yathā yājñavalkyaḥ .
     daśaikapañcasaptāhamāsatryahārdhamāsikam .
     bījāyobāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam ..
atra bṛhaspatiḥ .
     ato'rvāk paṇyadoṣastu yadi saṃjāyate kvacit .
     vikretuḥ pratideyantat kretā mūlyamavāpnuyāt ..
atastaddravyaparīkṣaṇakālāt . kātyāyanaḥ .
     avijñātantu yat krītaṃ duṣṭaṃ paścādvibhāvitam .
     krītaṃ tat svāmine deyaṃ paṇyaṃ kāle'nyathā na tu ..
kāle prāguktaparīkṣākālābhyantare . parīkṣite tu bṛhaspatiḥ .
     parīkṣeta svayaṃ paṇyaṃ anyeṣāñca pradarśayet .
     parīkṣitaṃ bahumataṃ gṛhītvā na punastyajet ..
atra viśeṣayati nāradaḥ .
     krītvā mūlyena yo dravyaṃ duṣkrītaṃ manyate krayī .
     vikretuḥ pratideyaṃ tat tasminnevāhnyavikṣatam ..
     dvitīye'hni dadat kretā mūlyāttriṃśāṃśamāharet .
     dviguṇantu tṛtīye'hni parataḥ kretureva tat ..
āharet dadyāt vikretre iti śeṣaḥ . dviguṇaṃ triṃśāṃśasya . yājñavalkyaḥ .
     rājadaivopaghātena paṇye doṣa upāgate .
     hānirvikreturevāsau yācitasyāprayacchataḥ ..
nāradaḥ .
     upahanyeta vā paṇyaṃ dahyetāpahriyeta vā .
     vikretureva so'nartho vikrīyāsaṃprayacchataḥ ..
     dīyamānaṃ na gṛhṇāti krītaṃ paṇyantu yaḥ krayī .
     sa evāsya bhaveddoṣo vikreturyo'prayacchataḥ ..
iti prāyaścittatattvam .. * .. api ca .
     nyāsaṃ kṛtvā paratrādhiṃ kṛtvā vādhiṃ karoti ca .
     vikrayaṃ vā kriyā tatra paścimā balavattarā ..
nyāsaṃ kṛtvā ādhiṃ karoti ādhiṃ kṛtvā vā vikrayaṃ karoti . vikrayapadaṃ svatvadhvaṃsakatvāt dānaṃ lakṣayati parā kriyā siddhetyarthaḥ . evañca vikretṛdātrormaraṇādinā ādhyanuddhāre vikrayadāne tatkartṛtulyasvatvajananāta tatra tatkretṛpratigrahītṛbhyāmādhyuddhāraḥ kāryaḥ . iti . tatra ca .
     na ca sthāvarasya samastasya gotrasādhāraṇasya ca .
     naikaḥ kuryāt krayaṃ dānaṃ parasparamataṃ vinā ..
     vibhaktā avibhaktā vā sapiṇḍāḥ sthāvare samāḥ .
     eko hyanīśaḥ sarvatra dānādhamanavikraye ..
iti vyāsavacanābhyāmekasya dānabandhakavikrayādhikāraḥ iti vācyaṃ yatheṣṭaviniyogārhatvarūpasya svatvasya dravyāntara ivātrāpyaviśeṣāt vacanañca svāmitvena durvṛttapuruṣagocaravikrayādinā kuṭumbavirodhādadharmajñāpanārthaniṣedharūpaṃ na tu vikrayādyaniṣpatyarthamiti dāyabhāgaḥ .. * .. evañca .
     sthāvare vikrayo nāsti kuryādādhimanujñayā .. iti sthāvarasya kevalavikrayapratiṣedhāt evaṃ bhūmiṃ yaḥ pratigṛhṇātītyādivacane dānapraśaṃsādarśanācca vikraye'pi kartavye sahiraṇyamudakaṃ dattvā dānarūpeṇa sthāvaravikraya iti vijñāneśvaraḥ .. vastutastu sthāvaravikrayaniṣedho avibhaktasthāvaraviṣayaḥ . tatrāpi yadi vikrayaṃ vinā avasthitirna bhavati tadā vikrayaḥ kartavyaḥ . pūrbapuruṣārjitanaṣṭoddhāre viśeṣayati mitākṣarāyām .
     sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam .
     asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ ..
ityādi .. asyāpavādamāha .
     eko'pi sthāvare kuryāddānādhamanavikrayam .
     āpatkāle kuṭumbārthe dharmārthe ca viśeṣataḥ ..
iti dāyatattvam .. dravyaviśeṣavikrayaniṣedho yathā . smṛtiḥ .
     vikrīṇan madyamāṃsāni hyabhakṣasya ca bhakṣaṇam .
     kurvannagamyāgamanaṃ śūdraḥ patati tatkṣaṇāt ..
     kapilākṣīrapānena brāhmaṇīgamanena ca .
     vedākṣaravicāreṇa śūdraścāṇḍālatāṃ vrajet ..
kālikāpurāṇam .
     vikrayaṃ sarvavastūnāṃ kurvan śūdro na doṣabhāk .
     madhu carma surāṃ lākṣāṃ tyaktvā māṃsañca pañcamam ..
manuḥ .
     sadyaḥ patati lauhena lākṣayā lavaṇena ca .
     tryaheṇa śūdrībhavati brāhmaṇaḥ kṣīravikrayāt ..
     aśaktau bheṣajasyārthe yajñahetostathaiva ca .
     yadyavaśyantu vikreyāstilā dhānyena tatsamāḥ ..
ityāhnikatattvam ..
     gavāṃ vikrayakārī ca gavi lomāni yāni ca .
     tāvadvarṣasahasrāṇi gavāṃ goṣṭhe krimirbhavet ..
iti yamavacanam ..
     govadho'yājyasaṃyājyapāradāryātmavikrayāḥ .
     taḍāgārāmadārāṇāmapatyasya ca vikrayaḥ .
     bhṛtāccādhyayanādānamapaṇyānāñca vikrayaḥ ..
ityādi mānave 11 adhyāye upapātakamadhye gaṇitam ..

vikrayaṇaṃ, klī, (vi + krī + lyuṭ .) vikrayaḥ . yathā,
     yamāhiśakrāgnihutāśapūrbā neṣṭāḥ kraye vikrayaṇe praśastāḥ .
     pauṣṇāgnicitrāśatavinduvātāḥ kraye hitā vikrayaṇe niṣiddhāḥ ..
iti jyotiḥsārasaṃgrahaḥ ..

vikrayikaḥ, puṃ, (vikrayeṇa jīvatīti . vikraya + vasnakrayavikrayāt ṭhan . 4 . 4 . 13 . iti ṭhan . yadvā, vikrīṇātīti . vi + krī + kriya ikan . uṇā° 2 . 44 . iti ikan .) vikretā . ityamaraḥ .. (yathā, mahābhārate . 12 . 36 . 30 .
     dīkṣitasya kadaryasya kratuvikrayikasya ca .
     takṣṇaścarmāvakartuśca puṃścalyā rajakasya ca .
     cikitsakasya yaccānnamabhojyaṃ rakṣiṇastathā ..
)

vikrayī, [n] tri, (vikrīṇātīti . vi + krī + ṇiniḥ .) vikrayakartā . iti śabdaratnāvalī .. (yathā, yājñavalkye . 2 . 173 .
     kretā mūlyamavāpnoti tasmāt yastasya vikrayī ..)

vikrāntaṃ, klī, (vi + krama + ktaḥ .) vaikrāntamaṇiḥ . iti rājanirghaṇṭaḥ .. (trivikramāvatārasya viṣṇordvitīyapādakṣepeṇa antarikṣaṃ vikrāntamiti khyātam . tathā ca vājasaneyasaṃhitāyām . 10 . 19 .
     viṣṇorvikramaṇamasi . viṣṇorvikrāntamasi .
     viṣṇoḥ krāntamasi .
he dvitīyaprakrama tvaṃ viṣṇorvikrāntaṃ dvitīyapādaprakṣepeṇa jitamantarikṣamasi . ime vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntamiti śruteḥ . iti tadbhāṣye mahīdharaḥ ..)

vikrāntaḥ, puṃ, (vi + krama + ktaḥ .) śūraḥ . ityamaraḥ .. (vācyaliṅge'pi dṛśyate . yathā, mudrārākṣase . 1 .
     vikrāntairnayaśālibhiḥ susacivaiḥ śrīrvakranāsādibhiḥ ..) siṃhaḥ . iti rājanirghaṇṭaḥ .. (madālasāgarbhajāta-ṛtadhvajaputtraḥ . yathā, mārkaṇḍeye . 25 . 8 .
     madālasāyāḥ sañjajñe puttraḥ prathamajastataḥ .
     tasya cakre pitā nāma vikrānta iti dhīmataḥ ..
hiraṇyākṣaputtraviśeṣaḥ . yathā, harivaṃśe . 3 . 78 -- 79 .
     hiraṇyākṣasutāḥ pañca vidvāṃsaḥ sumahābalāḥ .
     jharjharaḥ śakuniścaiva bhūtasantāpanastathā .
     mahānābhaśca vikrāntaḥ kālanābhastathaiva ca ..
)

vikrāntiḥ, strī, (vi + kram + ktin .) aśvagatiḥ . tatparyāyaḥ . pulāyitam 2 . iti trikāṇḍaśeṣaḥ .. vikramaśca .. (yathā, rājataraṅgiṇyām . 4 . 129 .
     pārthivaḥ pṛthuvikrāntiryudhi krodhaṃ mumoca yaḥ .. pādanyāsaḥ . yathā, śatapathabrāhmaṇe . 1 . 1 . 2 . 13 .
     viṣṇustvākramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmimaṃ vikrāntiridameva prathamena padena paspārāthedamantarikṣaṃ dvitīyena divamuttamenaitāṃ vevaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate ..)

vikrāyakaḥ, puṃ, (vikrīṇātīti . vi + krī + ṇvul .) vikretā . iti hemacandraḥ . 3 . 532 .. (yathā, mahābhārate . 5 . 38 . 4 .
     cikitsakaḥ śalyakartāvakīrṇīstenaḥ krūro madyapo bhrūṇahā ca .
     senājīvī śrutivikrāyakaśca bhṛśaṃ priyo'pyatithirnodakārhaḥ ..
)

vikriyā, strī, (vikaraṇamiti . vi + kṛ + kṛñaḥ śaca . 3 . 3 . 100 . iti śaḥ . ṭāp .) vikāraḥ . ityamaraḥ .. (yathā, raghuḥ . 13 . 71 .
     śmaśrupravṛddhijanitānanavikriyāṃñca plakṣān prarohajaṭilāniva mantrivṛddhān .. prakṛteranyathābhāvaḥ . yathā, mārkaṇḍeye . 35 . 2 .
     asnehāścāpi godhūmayavagorasavikriyāḥ .. viruddhā kriyā . viruddhakāryam . yathā, raghuḥ . 15 . 48 .
     ityāptavacanādrāmo vineṣyan varṇavikriyām .
     diśaḥ papāta patreṇa veganiṣkampaketunā ..
)

vikrītaḥ, tri, (vi + krī + ktaḥ .) kṛtavikrayaḥ . yathā, bṛhaspatiḥ .
     nāṣṭikaścaiva kurute taddhanaṃ jñātibhiḥ svakam .
     adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanī ..
iti prāyaścittatattvam ..

vikruṣṭaṃ, tri, (vi + kruṣa + ktaḥ .) niṣṭhuram . iti hemacandraḥ ..

vikretā, [ṛ] tri, (vikrīṇātīti . vi + krī + tṛc .) vikrayakartā . tatparyāyaḥ . vikrayikaḥ 2 . ityamaraḥ .. vikrayī 3 . iti śabdaratnāvalī .. vikrāyakaḥ 4 . iti hemacandraḥ .. (yathā, yājñavalkyaḥ . 2 . 173 .
     vikreturdarśanāt śuddhiḥ svāmī dravyaṃ nṛpo damam .
     kretā mūlyamavāpnoti tasmādyastasya vikrayī ..
)

vikreyaṃ, tri, (vikrīyate iti . vi + krī + aco yat . 3 . 1 . 97 . iti yat .) vikrayayogyadravyam . tatpaparyāyaḥ . paṇitavyam 2 paṇyam 3 . ityamaraḥ .. vikrayayogyāyogyāni yathā --
     idantu vṛttivaikalyāttyajato dharmanaipuṇam .
     viṭpaṇyamuddhṛtoddhāraṃ vikreyaṃ vittavardhanam ..
     sarvānrasānapoheta kṛtānnañca tilaiḥ saha .
     aśmano lavaṇañcaiva paśavo ye ca mānuṣāḥ ..
     sarvañca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca .
     api cet syuraraktāni phalamūle tathauṣadhīḥ ..
     apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃśca sarvaśaḥ .
     kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān ..
     araṇyāṃśca paśūn sarvān daṃṣṭriṇaśca vayāṃsi ca .
     madyaṃ nīlīñca lākṣāṃśca sarvāṃścaikaśaphāṃstathā ..
     kāmamutpādya kṛṣyāstu svayameva kṛṣīvalaḥ .
     vikrīṇīta tilān śuddhān dharmārthamacirasthitān ..
iti mānave 10 adhyāyaḥ ..

viklavaḥ, tri, (viklavate iti . vi + klu + pacādyac .) vihvalaḥ . ityamaraḥ .. (yathā, māghe . 12 . 63 .
     nūnaṃ sahāyena viyogaviklavā puraḥ purastrīrapi niryayau tadā .. * .. klī, duḥkham . yathā, rāmāyaṇe . 2 . 44 . 25 .
     kimidānīmidaṃ devi ! karoti hṛdi viklavam ..)

viklinnaḥ, tri, (vi + klid + ktaḥ .) jarasā jīrṇaḥ . śīrṇaḥ . ārdraḥ . iti medinī . ne, 133 ..

vikṣataḥ, tri, (vi + kṣaṇa + ktaḥ .) viśeṣeṇa kṣataḥ . (yathā, mahābhārate . 2 . 49 . 33 .
     advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā .
     abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ ..
)

vikṣāvaḥ, puṃ, (vikṣavaṇamiti . vi + kṣu + vau kṣuśruvaḥ . 3 . 3 . 25 . iti ghañ .) śabdaḥ . ityamaraḥ .. (yathā, bhaṭṭiḥ . 7 . 36 .
     yāta yūyaṃ yamaśrāyaṃ diśaṃ nāyena dakṣiṇām .
     vikṣāvaistoyaviśrāvaṃ tarjayanto mahodadheḥ ..
) kāsaḥ . iti svāmikaliṅgau . iti bharataḥ ..

vikṣiptaḥ, tri, (vi + kṣip + ktaḥ .) tyaktaḥ . (yathā, mahābhārate . 1 . 27 . 7 .
     vāyuvikṣiptakumumaistathānyairapi pādapaiḥ .. kampitaḥ . yathā, bhāgavate . 8 . 8 . 46 .
     sa vrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ .
     daityaythupacetaḥsu kāmamuddīpayan muhuḥ ..
klī cittavṛttiviśeṣaḥ . yathā, pātañjalabhāṣye . 1 . kṣiptaṃ mūḍaṃ vikṣiptamekāgraniruddhamiticitta bhūmayaḥ .. kṣiptādviśiṣṭaṃ vikṣiptamitimaṇiprabhā ..)

vikṣīraḥ, puṃ, (viśiṣṭaṃ kṣīraṃ yatra .) arkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vikṣepaḥ, puṃ, (vi + kṣip + ghañ .) preraṇam . tyāgaḥ . vikṣepaṇam . yathā --
     nairṛtyāmiṣuvikṣepamatītya hyadhikaṃ bhuvam .. ityādyāhnikācāratattvam .. (kampanam . yathā, kumāre . 1 . 13 .
     lāṅgūlavikṣepavisarpiśobhairitastataścandramarīcigauraiḥ .
     yasyārtheyuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiścamaryaḥ ..
) adbitīyavastvavalambanena cittasya anyāvalambanam . iti vedāntasāraḥ .

vikṣepaśaktiḥ, strī, (vikṣepāya śaktiḥ .) māyāśaktiḥ . yathā . rajjvajñānaṃ svāvṛtarajjau svaśaktyā sarpādikamudbhāvayati . evaṃ ajñānamapi svāvṛtātmani tathā vikṣepaśaktyā ākāśādiprapañcamudbhāvayati tādṛśaṃ sāmarthyam . iti vedāntasārasubodhinīṭīkā ..

vikhaḥ, tri, (vikhyaḥ . nipātanāt yalopaḥ .) gatanāsikaḥ . iti bharatadvirūpakoṣaḥ ..

vikhanāḥ, [s] puṃ, brahmā . yathā --
     na khalu gopikānandano bhavānakhiladehināmantarātmadṛk .
     vikhanasārthito viśvaguptaye sakha udeyivān sāttvatāṃ kule ..
iti śrībhāgavate . 10 . 31 . 4 ..

vikhuḥ, tri, (vigatā nāsikā yasya . bahulavacanāt nāsikāyāḥ khuḥ .) gatanāsikaḥ . iti bharatadvirūpakoṣaḥ ..

vikhuraḥ, puṃ, rākṣasaḥ . iti trikāṇḍaśeṣaḥ .. cauraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vikhyaḥ, tri, (vigatā nāsikāsyeti . khyaśca . 8 . 4 . 28 . ityasya vārtikoktyā nāsikāyāḥ khyaḥ .) gatanāsikaḥ . iti kecit ..

vikhyātaḥ, tri, khyātyāpannaḥ . vipūrbakhyādhātoḥ ktapratyayena niṣpannaḥ .. (yathā, mahābhārate . 1 . 67 . 32 .
     candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ ..)

vikhyātiḥ, strī, prasiddhiḥ . sukhyātiḥ . vipūrvakhyādhātoḥ ktipratyayena niṣpannaḥ ..

vikhyāpanaṃ, klī, (vi + khyā + ṇic + lyuṭ .) vyākhyānam . vipūrbañyantakhyādhātoranaṭpratyayena niṣpannam ..

vikhraḥ, tri, (vigatā nāsikā yasya . khrukhrau ca vaktavyau . iti nāsikāyā khraḥ khru śca .) anāsikaḥ . iti hemacandraḥ .. chinnanāsikaḥ . iti śabdaratnāvalī ..

vikhruḥ, tri, (vigatā nāsikā yasya . khrukhrau ca vaktavyau . iti nāsikāyā khraḥ khru śca .) anāsikaḥ . iti hemacandraḥ .. chinnanāsikaḥ . iti śabdaratnāvalī ..

vigaṇanaṃ, klī, (vi + gaṇa + lyuṭ .) ṛṇamuktiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, pāṇiniḥ . 1 . 3 . 36 . saṃmānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ .. vigaṇanaṃ ṛṇāderniryātanam . iti kāśikā ..)

vigataḥ, tri, (vi + gama + ktaḥ .) prabhārahitaḥ . tatparyātaḥ . niṣprabhaḥ 2 arokaḥ 3 . ityamaraḥ .. vītaḥ 4 . iti rudraḥ .. viśeṣeṇa gataḥ . iti hemacandraḥ .. (yathā, māghe . 11 . 26 .
     vigatatimirapaṅkaṃ paśyati vyoma yāvat dhuvati birahakhinnaḥ pakṣatī yāvadeva .
     rathacaraṇasamāhvastāvadautsukyanunnā saridaparataṭāntādāgatā cakravākī ..
)

vigataśrīkaḥ, tri, śrīrahitaḥ . vigatā śrīryasya iti bahuvrīhau kapratyayena niṣpannaḥ ..

vigatārtavā, strī, (vigataṃ ārtavaṃ rajo yasyāḥ .) pañcapañcāśadabdebhya ūrdhvaṃ nivṛttarajaskā . tatparyāyaḥ . niṣkalī 2 niṣkalā 3 niṣphalī 4 niṣphalā 5 vikalī 6 vikalā 7 . iti śabdaratnāvalī ..

vigamaḥ, puṃ, (vi + gama + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) nāśaḥ . yathā . ekadaṇḍino vedāntinastu yadupādhyanavacchinnasya brahmaṇo viśuddharūpatā tādṛśopādhivigama eva kaivalyam . tridaṇḍinastu ānandamayaparamātmani jīvātmano layo mokṣaḥ . jīvātmaparamātmanorabhede'pi upādhiviśeṣaviśiṣṭasyātmano jīvarūpatayā tasyaupādhikaḥ paramātmabhedaḥ . iti bhedakopādhivigama eva jīvasya paramātmani layaḥ . yathā ghaṭākāśasya ghaṭavigama eva śuddha ākāśe tasya layaḥ . liṅgaśarīrāvacchinnasyaivātmano jīvabhāva iti liṅgaśarīranāśa eva paryavasito mokṣaḥ . iti muktivādaḥ .. (vicchadaḥ . yathā, bhāgavate . 1 . 13 . 43 .
     yathā krīḍopaskarāṇāṃ saṃyogavigamāviha .
     icchayā krīḍituḥ syātāṃ tathaiveśecchayā nṝṇām ..
)

vigandhakaḥ, puṃ, (viruddho gandho yasmin . bahuvrīhilakṣaṇaḥ kaḥ .) iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vigandhikā, strī, hapuṣā . iti rājanirghaṇṭaḥ ..

vigarhaṇaṃ, klī, (vi + garha + lyuṭ .) nindanam . bhartsanam . (yathā, harivaṃśe . 79 . 23 .
     kṛṣṇe ca bhavato dbeṣye vasudevavigarhaṇāt ..)

vigarhaṇā, strī, (vi + garha + ṇic + yuc . ṭāp .) nindanam . bhartsanam . (yathā, mahābhārate . 12 . 114 . 21 .
     vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ ..)

vigarhitaḥ, tri, (viśeṣeṇa garhitaḥ .) ninditaḥ . (yathā, naiṣadhe . 1 . 131 .
     na kevalaṃ prāṇivadho vadho mama tvadīkṣaṇādviśvasitāntarātmanaḥ .
     vigarhitaṃ dharmadhanairnivarhaṇaṃ viśiṣya viśvāsajuṣāṃ dviṣāmapi ..
) niṣiddhaḥ . iti vipūrbagarhadhātoḥ ktapratyayena niṣpannaḥ ..

vigalitaḥ, tri, (viśeṣeṇa galitaḥ .) skhalitaḥ . yathā, gītagovinde 5 sargaḥ .
     vigalitavasanaṃ parihṛtarasanaṃ ghaṭaya jaghanamapidhānam .
     kiśalayaśayane paṅkajanayane nidhimiva harṣanidhānam ..


vigāḍhaḥ, tri, (vigāhyate smeti . vi + gāha + ktaḥ .) snātaḥ . avagāhitaḥ . vipūrbagāhadhātoḥ ktapratyayena niṣpannaḥ .. (pragāḍhaḥ . yathā, mahābhārate . 3 . 46 . 5 .
     nirgamya candrodayane vigāḍhe rajanīmukhe .
     prasthitā sā pṛthuśroṇī pārthasya bhavanaṃ prati ..
)

vigānaṃ, klī, (viruddhaṃ gānaṃ parasya .) nindā . iti hemacandraḥ ..

[Page 4,377a]
vigāhamānaḥ, tri, (vi + gāha + śānac .) viloḍanakartā . avagāhanakartā . vipūrbagāhadhātoḥ śānapratyayena niṣpannaḥ .. (yathā, raghuḥ . 13 . 1 .
     athātmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena nigāhamānaḥ .
     ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harirityuvāca ..
)

viguṇaḥ, tri, (viparīto guṇo yasya .) guṇavaiparītyaviśiṣṭaḥ . yathā --
     yathā mano mamācaṣṭa neyaṃ mātā tathā mama .
     viguṇeṣvapi puttreṣu na mātā viguṇā bhavet ..
iti mārkaṇḍeyapurāṇe vaivasvatamanvantarādhyāyaḥ .. (sūkṣmaḥ . yathā, bhāgavate . 7 . 9 . 48 .
     sarvaṃ tvameva saguṇo viguṇaśca bhūman nānyat tvadastyapi mano vacasā niruktam .. guṇahīnaḥ . yathā, śiśupālavadhe . 9 . 12 .
     avasannatāpamatamisramabhādapadoṣataiva viguṇasya guṇaḥ ..)

vigūḍhaḥ, tri, (viśeṣeṇa gūḍhaḥ .) garhitaḥ . guptaḥ . iti medinī . ḍhe, 9 -- 10 ..

vigraḥ, tri, (vigatā nāsikāsya . vergro vaktavyaḥ . 8 . 4 . 28 . ityasya vārtikoktyā nāsikāyāḥ graḥ .) gatanāsikaḥ . ityamaraḥ .. * .. (tri, vividhaṃ gṛhṇātyarthāniti vipūrvāt gṛhṇāteḥ anyeṣvapi dṛśyate . iti ḍaḥ . iti devarājayajvā . medhāvī . iti nighaṇṭuḥ . 3 . 15 .. yathā, ṛgvede . 1 . 4 . 4 .
     parehi vigramastṛtamindraṃ pṛcchāvipaścitam ..)

vigrahaḥ, puṃ, (vividhaṃ sukhaduḥkhādikaṃ gṛhṇātīti . vi + graha + ac . yadvā, vividhairduḥkhādibhirgṛhyate iti . vi + graha + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) śarīram . (yathā, raghuḥ . 11 . 13 .
     vigraheṇa madanasya cāruṇā so'bhavat pratinidhirna karmaṇā ..) yuddham . ityamaraḥ .. (yathā, manuḥ . 7 . 160 .
     sandhiñca vigrahañcaiva yānamāsanameva ca .
     dvaidhībhāvaṃ saṃśrayañca ṣaḍguṇāṃścintayet sadā ..
virodhamātram . yathā, raghuḥ . 9 . 47 .
     tyajata mānamalaṃ vata vigrahairna punareti gataṃ caturaṃ vayaḥ .
     parabhṛtābhiritīva nivedite smaramate ramate sma badhūjanaḥ ..
) vibhāgaḥ . iti medinī . he, 23 .. (yathā, bhāgavate . 3 . 31 . 3 .
     māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ .
     nakhalomāsthimarmāṇi liṅgacchidrodbhavastribhiḥ ..
) vākyabhedaḥ . sa tu samāsavākyam . tatparyāyaḥ . vistaraḥ 2 . ityamaraḥ .. (vīnāṃ pakṣiṇāṃ graho grahaṇamiti vākye vihaṅgagrahaṇam . yathā, vakroktipañcāśikāyām . 4 .
     no sandhyā hitamatsarā tava tanau vatsyāmyahaṃ sandhinā na prītāsi varoru cetkathaya tat prastaumi kiṃ vigraham .
     kāryaṃ tena na kiñcidasti śaṭha me vīnāṃ graheṇeti vo diśyādvaḥ pratibaddhakeliśivayoḥ śreyāṃsi vakroktayaḥ ..
) devavigrahakaraṇādipramāṇaṃ śrīmūrtiśabde draṣṭavyam ..

vigrahaḥ, puṃ, klī, (vigṛhyante śatravo yasmin . vi + graha + ap .) yuddham . ityamaraḥ .. (yathā, manuḥ . 7 . 170 .
     yadā prahṛṣṭā manyeta sarvāstāḥ prakṛtīrbhṛśam .
     atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham ..
)

vigrahāvaraṃ, klī, (vigrahamāvṛṇotīti . ā + vṛ + ac .) pṛṣṭham . iti śabdacandrikā ..

vighaṭikā, strī, (vibhaktā ghaṭikā yayā .) palam . iti rājanirghaṇṭaḥ ..

vighaṭṭitaṃ, tri, viśeṣeṇa cālitam . vipūrbaghaṭṭaghātoḥ ktapratyayena niṣpannam .. (yathā, bṛhatsaṃhitāyām . 35 . 1 .
     sūryasya vividhavarṇāḥ pavanena vighaṭṭitāḥ karāḥ sābhre .
     viyati dhanuḥsaṃsthānā ye dṛśyante tadindradhanuḥ ..
viddham . yathā, māghe . 8 . 24 .
     trasyantī calaśapharīvighaṭṭitorūrvāmorūratiśayamāpa vibhramasya ..)

vighasaṃ, klī, (viśeṣeṇa adyate iti . vi + ad + upasarge'daḥ . 3 . 3 . 59 . iti ap . ghañapośca . 2 . 4 . 38 . iti ghasḷādeśaḥ .) sikthakam . iti rājanirghaṇṭaḥ ..

vighasaḥ, puṃ, (vi + ad + ap .) bhojanaśeṣaḥ . ityamaraḥ .. devapitratithigurvādibhuktasya śeṣaḥ . iti bharataḥ .. (yathā, manuḥ . 3 . 285 .
     vighasāśī bhavennityaṃ nityaṃ vāmṛtabhojanaḥ .
     vighaso bhuktaśeṣantu yajñaśeṣaṃ tathāmṛtam ..
) āhāraḥ . iti śabdaratnāvalī .. (yathā --
     ayi vanapriya ! vismṛta eva kiṃ valibhujo vighaso bhavatādhunā .
     yadanayaiva kuhūriti vidyayā na patataścaraṇau dharaṇau tava ..
ityudbhaṭaḥ ..)

vighātaḥ, puṃ, (viśeṣeṇa hananamiti . vi + hana + ghañ .) vyāghātaḥ . yathā, amare .
     vṛṣṭirvarṣaṃ tadbighāte'vagrāhāvagrahau samau .. āghātaḥ . (yathā, mahābhārate .
     cakre śaravighātañca krīḍanniva pitāmahaḥ .. vināśaḥ . yathā mahābhārate . 1 . 29 . 13 .
     kṣutpipāsāvighātārthaṃ bhakṣyamākhyātu me bhavān ..)

[Page 4,377c]
vighātī, [n] tri, nivārakaḥ . ghātakaḥ . vighātaśabdādinpratyayena vipūrbahanadhātorgrahāditvāṇṇinpratyayena vā niṣpannaḥ .. (yathā, harivaṃśe . 87 . 45 .
     evamūrjitavīryasya mamāmaravighātinaḥ ..)

vighnaḥ, puṃ, (vihanyate aneneti . vi + hana + ghañarthe kavidhānam . 3 . 3 . 58 . ityasya vārtikoktyā kaḥ .) vyāghātaḥ . tatparyāyaḥ . antarāyaḥ 2 pratyūhaḥ 3 . ityamaraḥ .. (yathā, mudrārākṣase . 2 .
     prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnanihatā viramanti madhyāḥ .
     vighnaiḥ punaḥ punarapi pratihanyamānā prārabdhamuttamaguṇāstvamivodbahanti ..
kṛṣṇapākaphalā . iti śabdacandrikā .. śeṣārthe amare avigna iti pāṭhaḥ ..

vighnakārī, [n] tri, (vighnaṃ kartuṃ śīlamasyeti . kṛ + ṇiniḥ .) ghoradarśanaḥ . vighātī . iti medinī . ne, 255 ..

vighnanāyakaḥ, puṃ, (vighnānāṃ nāyakaḥ vighnādhīśvaratvāt .) gaṇeśaḥ . iti śabdaratnāvalī ..

vighnanāśakaḥ, puṃ, (vighnānāṃ nāśakaḥ .) gaṇeśaḥ . iti śabdaratnāvalī ..

vighnanāśanaḥ, puṃ, (nāśayatīti nāśanaḥ vighnānāṃ nāśanaḥ .) gaṇeśaḥ . iti śabdaratnāvalī ..

vighnarājaḥ, puṃ, (vighnānāṃ rājā . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) gaṇeśaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 20 . 101 .
     āryaputtra purā gatvā vighnarājamapūjayat ..)

vighnavināyakaḥ, puṃ, (vighnānāṃ vināyakaḥ .) gaṇeśaḥ . iti kāśīkhaṇḍaḥ ..

vighnahārī, [n] puṃ, (vighnaṃ hartuṃ śīlamasya iti . hṛ + ṇiniḥ .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ .. vighnanāśake, tri ..

vighnitaḥ, tri, jātavighnaḥ . vighno'sya jāta ityarthe vighnaśabdāditacpratyayena niṣpannaḥ ..

vighneśaḥ, puṃ, (vighnānāṃ īśaḥ .) gaṇeśaḥ . iti śabdaratnāvalī .. (yathā kathāsaritsāgare . 20 . 83 .
     vighno'tra tava jāto'yaṃ vinā vighneśapūjanam ..)

vighneśavāhanaḥ, puṃ, (vighneśasya vāhanaḥ .) mahāmūṣakaḥ . iti rājanirghaṇṭaḥ ..

vighneśānakāntā, strī, (vighneśānasya gaṇeśasya kāntā priyā . tat pūjāyāṃ etasyāḥ prāśastyāt . śvetadūrvā . iti rājanirghaṇṭaḥ ..

viṅkhaḥ puṃ, aśvakhuraḥ . iti trikāṇḍaśeṣaḥ ..

vica, ir li dha au ña pṛthaktve . iti kavikalpadrumaḥ .. (adā°-hvā°-rudhā°-ca-ubha°aka°-sakañca-aniṭ .) ir, avicat . avaikṣīt . li, ña, vevekti vevikte mūrkhāt paṇḍitaḥ pṛthak syādityarthaḥ . vija iti jānto yaḥ sa eva cānto'pi paṭhyate kasyacidanurodhāt tena nijāṃ khereṇurityasya vṛttau vijagrahaṇenaivāsya grahaṇāt kherguṇaḥ . dha ña, vinakti viṅkte . vivinacmi divaḥ surān iti pṛthak karomītyarthaḥ . au, vektā . iti durgādāsaḥ ..

vicakilaḥ, puṃ, mallīprabhedaḥ . madanakavṛkṣaḥ . iti medinī . le, 164 .. (yathā, rājendrakarṇapūre . 70 .
     kundaḥ kandalitavyathaṃ vicakilaḥ kampākulaṃ ketakaḥ sātaṅkaṃ madanaḥ sadainyamalasaṃ mukto'timuktadrumaḥ ..)

vicakṣaṇaḥ, puṃ, (viśeṣeṇa caṣṭe dharmādimupadiśatīti . vi + cakṣa + anudāttetaśca halādeḥ . 3 . 2 . 149 . iti kartari yuc .) paṇḍitaḥ . ityamaraḥ .. (yathā raghuvaṃśe . 5 . 19 .
     tato yathāvad vihitādhvarāya tasmai smayāveśavivarjitāya .
     varṇāśramāṇāṃ gurave savarṇī vicakṣaṇaḥ prastutamācacakṣe ..
) nipuṇe, tri . iti rājanirghaṇṭaḥ .. (yathā bhāgavate . 1 . 5 . 16 .
     vicakṣaṇo'syarhati vedituṃ vibho anantaṣārasya nivṛttitaḥ sukham .. nānārthadarśī . yathā ṛgvede . 4 . 53 . 2
     vicakṣalaḥ prathayannāpṛṇannurvajījanat savitā sumnamukthyam . vicakṣaṇaḥ vividhaṃ draṣṭā . iti tadbhāṣye sāyaṇaḥ ..)

vicakṣaṇā, strī, nāgadantī . iti rājanirghaṇṭaḥ ..

vicakṣuḥ, [s] tri, (vigataṃ pratyakṣite'pi vastuni vyapagataṃ cakṣuryasya .) vimanāḥ . iti trikāṇḍaśeṣaḥ .. (vigate naṣṭe cakṣuṣī yasya .) vigatacakṣuṣi, tri .. (yathā, mahābhārate . 12 . 65 . 34 .
     antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ .. * .. viśiṣṭe cakṣuṣī yasya saḥ . vṛṣṇivaṃśīyaḥ kaścid thoddhā . yathā, harivaṃśe . 141 . 9 .
     kṛtavarmā sudaṃṣṭraśca vicakṣurarimardanaḥ ..)

vicayanaṃ, klī, (viśeṣeṇa cayanam .) mārgaṇam . ityamaraḥ ..

vicarcikā, strī, (viśeṣeṇa carcyate pāṇipādasya tvak vidāryate anayā iti . carca tarjane + rogākhyāyāṃ ṇvul bahulam . 3 . 3 . 108 . iti ṇvul . ṭāpi ata itvam .) rogaviśeṣaḥ . vikaca iti bhāṣā . tatparyāyaḥ . kacchūḥ 2 pāma 3 pāmā 4 . ityamaraḥ .. api ca .
     kacchuḥ kacchūḥ pāma pāmā pādaroge vicarcikā . iti śabdaratnāvalī .. * .. tadauṣadham yathā --
     karavīraṃ bhṛṅgarājaṃ lavaṇaṃ kuṣṭhakarkaṭam .
     caturguṇena mūtreṇa pacettailaṃ harettataḥ .
     pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai ..
iti gāruḍe 287 adhyāyaḥ .. * .. anyacca .
     marīcaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥśilā .
     devadāru haridre dve kuṣṭhaṃ māṃsī ca candanam ..
     viśālā karavīrañca arkakṣīraṃ sakṛt palam .
     eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavet ..
     prasthaṃ kaṭukatailasya gomūtre'ṣṭaguṇe pacet .
     mṛtpātre lauhapātre vā śanairmṛdvagninā pacet ..
     pāmā vicarcikā caiva dadruviṣphoṭakāni ca .
     abhyaṅgena praṇaśyanti komalatvañca jāyate ..
     prasūtānyapi śvitrāṇi tailenānena mrakṣayet .
     cirotthitamapi śvitraṃ vivarṇaṃ tatkṣaṇādbhavet ..
iti gāruḍe 198 adhyāyaḥ .. * .. svalpakuṣṭhaviśeṣaḥ . yathā .
     ekaṃ kuṣṭhaṃ smṛtaṃ pūrvaṃ gajacarma tataḥ smṛtam .
     tataścarmadalaṃ proktaṃ tataścāpi vicarcikā ..
     vipādikābhidhā saiva pāmā kacchūstataḥ parā .
     tato dadruśca viṣphoṭaḥ kiṭimañca tataḥ param ..
     tataścālamakaṃ proktaṃ śatāruśca tataḥ param .
     kṣudrakuṣṭhāni caitāni kathitāni bhiṣagvaraiḥ ..
     sakaṇḍuḥ piḍakā śyāvā bahusrāvā vicarcikā ..
piḍakā kṣudrapiḍakā .
     dālyate tvak kharā rūkṣā jānvorjñeyā vicarcikā .
     pāde vipādikā jñeyā sthānabhedādvicarcikā ..
dālyate vidāryate . kecidvicarcikāto vipādikāṃ vibhinnamāhuḥ . iti bhāvaprakāśaḥ .. (sā ca mahāpātakaśeṣabhogacihnaṃ vaidikakarmapratibandhikā ca . yathā, śuddhitattvadhṛtabhaviṣyapurāṇīyamadhyatantre ṣaṣṭhādhyāye .
     śṛṇu kuṣṭhagaṇaṃ vipra uttarottarato gurum .
     vicarcikā tu duścarmā carcarīyastṛtīyakaḥ ..
     vikarcūrvraṇatāmrau ca kṛṣṇaśvete tathāṣṭakam .
     eṣāṃ madhye tu yaḥ kuṣṭhī garhitaḥ sarvakarmasu ..
     vraṇavat sarvagātreṣu gaṇḍe bhāle tathānasi .
     mṛte ca propayet tīrthe athavā tarumūlake ..
kadācit agnijanyabhūmikampe'pi vicarcikā utapadyate . yathā bṛhatsaṃhitāyām . 32 . 14 .
     āgneye'mbudanāśaḥ salilāśayasaṅkṣayo nṛpativairam .
     dadruvicarcikājvaravisarpikāḥ pāṇḍurogaśca ..
)

vicalaḥ, tri, asthiraḥ . vipūrbacaladhātoralpratyayena niṣpannaḥ ..

vicalitaḥ, tri, patitaḥ . skhalitaḥ . vipūrvacaladhātoḥ ktapratyayena niṣpannaḥ .. (yathā, manuḥ . 7 . 28 .
     daṇḍo hi sumahat tejo durdharaścākṛtātmabhiḥ .
     dharmādvicalitaṃ hanti nṛpameva sabāndhavam ..
)

vicāraḥ, puṃ, (viśeṣeṇa caraṇaṃ padārthādinirṇaye jñānamiti . vi + cara + ghañ .) tattvanirṇayaḥ . iti vyavahāratattvam .. sandigdhe vastuni pramāṇena tattvaparīkṣā . iti goyīcandraḥ . pramāṇairathaparīkṣaṇaṃ vimarśamātramiti kecit . iti bharataḥ .. tatparyāyaḥ . tarkaḥ 2 nirṇayaḥ 3 guñjā 4 carcā 5 . iti trikāṇḍaśeṣaḥ .. saṃkhyā 6 vicāraṇā 7 . ityamaraḥ .. carcanam 8 saṃkhyānam 9 . iti taṭṭīkā .. vicāraṇam 10 vitarkaḥ 11 vyuhaḥ 12 vyūhaḥ 13 ūhaḥ 14 vitarkaṇam 15 . iti śabdaratnāvalī .. praṇidhānam 16 samādhānam 17 . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 36 . 88 .
     na caivaṃ kṣamate nārī vicāraṃ māramohitā .
     yadiyaṃ kramate rājñī tava kāmyaṃ vipadgatam ..
nāṭyoktalakṣaṇaviśeṣaḥ . tallakṣaṇaṃ yathā, sāhityadarpaṇe . 6 . 447 .
     vicāro yuktavākyairyadapratyakṣārthasādhanam ..)

vicāraṇaṃ, klī, (vi + cara + ṇic + lyuṭ .) vicāraḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 12 . 13 . 18 .
     tatra jñānavirāgabhaktisahitaṃ naiṣkarmamā viṣkṛtam .
     tacchṛṇvan supaṭhan vicāraṇaparo bhaktyā vimucyennaraḥ ..
ekasmin dharmiṇi viruddhanānārthavimarṣo vicāraṇam . sa ca saṃśayastridhā syāt eko viśeṣādarśane samānadharmadarśanāt . ahirnurajjurnu . dvitīyo viśeṣādarśanamātre . atra śabdo nityo'nityo vā . tṛtīyo'sādhāraṇadharmajaḥ yathā bhūrnityā anityā vā . atra gandho'sādhāraṇadharmaḥ viśeṣamapaśyan saṃśete gandhādhikaraṇaṃ nityaṃ anityaṃ veti dik . iti . vicāraṇe pūrvasya . iti śrīpatidattakṛtakātantrapariśiṣṭe gopīnāthatarkācāryaḥ ..)

vicāraṇā, strī, (vi + cara + ṇic + yuc . ṭāp .) vicāraḥ . ityamaraḥ .. (yathā, devībhāgavate . 1 . 18 . 42 .
     jīvo brahma sadaivāhaṃ nātra kāryā vicāraṇā .
     bhedabuddhistu saṃsāṃre vartamānā pravartate ..
) mīmāṃsāśāstram . iti hemacandraḥ ..

vicāraṇīyaṃ, tri, vicāryam . vipūrbajñyanta(ṇijanta) caradhātoranīyapratyayena niṣpannam . klī, śāstram . iti hemacandraḥ ..

vicāritaḥ, tri, (vicāraḥ saṃjāto'sya iti vicāra + tadasya saṃjātaṃ tārakādibhya itac . 5 . 2 . 36 . iti itac .) kṛtavicāraḥ . tatparyāyaḥ . vinnaḥ 2 vittaḥ 3 . ityamaraḥ .. (yathā, manau . 11 . 28 .
     āpatkalpena yo dharmaṃ kurute'nāpadi dbijaḥ .
     sa nāpnoti phalaṃ tasya paratreti vicāritam ..
)

vicāryaṃ, tri, vicāritavyam . vicāraṇīyam . vipūrbacaradhātorñyāntāt yapratyayena niṣpannam .. (yathā, mārkaṇḍeye . 69 . 18 .
     dvāḥsthaināṃ duṣṭahṛdayāmādāya vijane vane .
     parityajāśu naitatte vicāryaṃ vacanaṃ mama ..
)

vicālaṃ, tri, abhyantaram . antarālam . iti hemacandraḥ .. (puṃ, saṃkhyāntarāpādanam . yathā, pāṇinau . 5 . 3 . 43 . adhikaraṇe vicāle ca ..)

viciḥ, puṃ strī, (vevekti jalāni pṛthagiva karoti . vica + igupadhāt kit . uṇā° 4 . 119 . in . sa ca kit .) vīcī . taraṅgaḥ . ityamaraṭīkāyāṃ bharataḥ ..

vicikitsā, strī, (vicikitsanamiti . vi + kita + san + aḥ . ṭāp .) sandehaḥ . ityamaraḥ .. (yathā, bhāgavate . 3 . 9 . 36 .
     tubhyaṃ madvicikitsāyāmātmā me darśito'vahiḥ .
     nālena salile mūlaṃ puṣkarasya vicinvataḥ ..
)

vicitraṃ, klī, (viśeṣeṇa citram .) karvuravarṇaḥ . iti śabdaratnāvalī .. tadvati, tri . (yathā, mahābhārate . 3 . 54 . 10 .
     vicitramālyābharaṇairbalairdṛśyaiḥ svalaṅkṛtaiḥ ..) āścaryam . yathā --
     vicitramidamākhyātaṃ bhagavan bhavatā mama .
     devyāścaritamāhātmyaṃ raktabījavadhāśritam ..
iti devīmāhātmyam .. (yathā ca, upadeśaśatake . 33 .
     duhitā videhabharturdāśaratherbhāminī sītā .
     vadhamāpa rākṣasīnāṃ vidhervicitrā gatirbodhyā ..
puṃ, raucyamanuputtraḥ . yathā, mārkaṇḍeye . 94 . 31 .
     citraseno vicitraśca nayatirnirbhayo dṛḍhaḥ .
     sunetraḥ kṣattrabuddhiśca suvrataścaiva tatsutāḥ ..
arthālaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 722 .
     vicitraṃ tadviruddhasya kṛtiriṣṭaphalāya cet .
     yathā -- praṇamatyunnatihetorjīvanahetorvimuñcati prāṇān .
     duḥkhīyati sukhahetoḥ ko mūḍaḥ sevakādanyaḥ ..
)

vicitrakaḥ, puṃ, (vividhāni citrāṇi yasmin . bahuvrīhau kan .) bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vicitradehaḥ, puṃ, (vicitrā dehā yasya saḥ .) meghaḥ . iti śabdacandrikā .. āścaryaśarīre nānāvarṇadehe ca, tri ..

vicitravīryaḥ, puṃ, (vicitrāṇi vīryāṇi yasya saḥ .) candravaṃśīyarājaviśeṣaḥ . sa ca śāntanordāsakanyāyāṃ jātaḥ . tasya kṣetre satyavatyājñayā vyāso dhṛtarāṣṭraṃ pāṇḍuñca janayāmāsa . iti śrībhāgavatamatam ..

vicitravīryasūḥ, strī, (vicitravīryasya sūḥ prasūrjananī .) satyavatī . iti śabdaratnāvalī ..

vicitrā, strī, (vicitraṃ nānāvidhavarṇamastyasyā iti . arśa āditvādac . striyāṃ ṭāp .) mṛgervāruḥ . iti rājanirghaṇṭaḥ ..

[Page 4,379b]
vicitrāṅgaḥ, tri, (vicitrāṇi aṅgāni yasya .) mayūraḥ . iti śabdaratnāvalī .. vyāghraḥ . iti śabdacandrikā .. āścaryaśarīre, tri ..

vicitritaḥ, tri, (vicitramasya jātamiti . vicitra + itac .) nānāvarṇayuktaḥ . yathā --
     āsanaṃ sarvaśobhāḍhyaṃ sadratnamaṇinirmitam .
     vicitritañca citreṇa gṛhyatāṃ śobhanaṃ hare ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 8 adhyāyaḥ ..

vicī, strī, (vici + kṛdikārāditi ṅīṣ .) taraṅgaḥ . iti dvirūpakoṣaḥ ..

vicetāḥ, [s] tri, (vigataṃ viruddhaṃ vā ceto yasya .) vigatacittaḥ . (yathā, bhāgavate . 6 . 11 . 6 .
     evaṃ suragaṇān kruddho bhīṣayan vapuṣā ripūn .
     vyanadat sumahāprāṇo yena lokā vicetasaḥ ..
) viruddhacittaḥ . duṣṭacittaḥ .. tatparyāyaḥ . durmanāḥ 2 antarmanāḥ 3 vimanāḥ 4 . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 49 . 17 .
     ye cāsya sacivā mandāḥ karṇasauvalakādayaḥ .
     te tasya bhūyaso doṣān vardhayanti vitecataḥ .. * ..
viśiṣṭaṃ ceto yasmāditi . viśiṣṭajñānahetubhūtaḥ . yathā, ṛgvede . 1 . 83 . 1 .
     tamit pṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ .. vicetasaḥ viśiṣṭajñānahetubhūtā āpo yathā abhitaḥ sarvāsu dikṣu sindhuṃ samudraṃ pūrayanti tadvat . iti tadbhāṣye sāyaṇaḥ .. * .. viśiṣṭaṃ ceto yasyeti . viśiṣṭajñānaḥ . yathā, ṛgvede . 1 . 45 . 2 .
     śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ ..
     he agne vicetaso viśiṣṭaprajñānā devāḥ . iti tadbhāṣye sāyaṇaḥ ..)

viceṣṭitaḥ, tri, (viśeṣeṇa ceṣṭitaṃ gatiryasya .) vigataḥ . (viśeṣeṇa ceṣṭitaḥ .) īhitaḥ . iti medinyāṃ ceṣṭitaśabdārthadarśanāt .. (vigataṃ ceṣṭitamasyeti vākye ceṣṭāśūnyaśca .. * .. klī, vi + ceṣṭa + bhāve ktaḥ . viśeṣeṇa ceṣṭā . yathā, bhāgavate . 1 . 5 . 13 .
     urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam ..)

viccha, ka tviṣi . iti kavikalpadrumaḥ (curā°para°-aka°-seṭ .) ka, vicchayati . tviṣi dīptau . iti durgādāsaḥ ..

viccha, śa gatau . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) vicchāyati vicchāyate āyantatvādubhayamiti vopadevaḥ . pakṣe vicchati . śa, vicchatī vicchantī . iti durgādāsaḥ ..

vicchandakaḥ, puṃ, īśvarasadmaprabhedaḥ . ityamaraḥ .. viśiṣṭaśchando'bhiprāyo'tra vicchandakaḥ . kiṃvā viśiṣṭecchānirmito vicchandakaḥ ḍhaghe kāditi kaḥ . evaṃ lakṣaṇamupanyastaṃ sāñjhena . yathā --
     uparyupari yadgehaṃ tadvicchandakasaṃjñakam .. iti bharataḥ ..

vicchardakaḥ, puṃ, vicchandakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vicchāyaṃ, klī, pakṣiṇāṃ chāyā . ityamaraḥ .. samāse ṣaṣṭhyantāt parā cchāyā klīve syāt . sā cet bahūnāṃ sambandhinī syāt . svayamudāharati . vīnāṃ pakṣiṇāṃ cāyā vicchāyam . ityamaraṭīkāyāṃ bharataḥ .. (yattu bhāgavate . 10 . 12 . 8 .
     vicchāyābhiḥ pradhāvanto gacchantaḥ sādhu haṃsakaiḥ .. iti dṛśyate tattu veḥ pakṣiṇaścāyā vicchāyā tata ekaśeṣadbandve kṛte vicchāyāstābhirvicchāyābhiriti siddhaṃ syāditi sudhībhirvibhāvyam .. * .. vigatā cchāyā yasya .) chāyārahite, tri .. (vigatā cchāyā kāntiryasya . kāntirahite ca tri . yathā, bhāgavate . 1 . 14 . 24 .
     vilokyodvignahṛdayo vicchāyamanujaṃ nṛpaḥ .
     pṛcchati sma suhṛnmadhye saṃsmarannāraderitam ..
)

vicchāyaḥ, puṃ, (viśiṣṭā chāyā kāntiryasya .) maṇiḥ . iti yāntavarge chāyāśabdaṭīkāyāṃ bharataḥ ..

vicchittiḥ, strī, (vi + chid + ktin .) aṅgarāgaḥ . vicchedaḥ .. (yathā, kāmandakīyanītisāre . 14 . 44 .
     lobho dhargmakriyālopaḥ karmaṇāmapravartanam .
     satsamāgamavicchittirasadbhiḥ saha vartanam ..
) hārabhedaḥ . iti medinī . te, 185 .. chedaḥ . vināśaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bṛhatsaṃhitāyām . 12 . 6 .
     dinakararathamārgavicchittaye'bhyudyataṃ yaccalaśṛṅgam ..) aṅgahāraḥ . gehāvadhi . iti hemacandraḥ .. (vaicitryam . yathā, sāhityadarpaṇe . 10 . 711 .
     anumānantu vicchityā jñānaṃ sādhyasya sādhanāt .. strīṇāṃ svābhāvikālaṅkāraviśeṣaḥ .) yathā --
     ākalpakalpanālpāpi vicchittiḥ kāntipoṣakṛt .. ityujjvalanīlamaṇiḥ .. (yathā ca sāhityadarpaṇe . 3 . 138 .
     stokāpyākalparacaṇā vicchittiḥ kāntipoṣakṛt ..)

vicchinnaḥ, tri, (vi + chid + ktaḥ .) samālabdhaḥ . vibhaktaḥ . iti medinī . ne, 134 .. (yathā, śākuntale 1 aṅke .
     yadāloke sūkṣmaṃ vrajati sahasā tadvipulatāṃ yadantarvicchinnaṃ bhavati kṛtasandhānamiva tat .
     prakṛtyā yadvakraṃ tadapi samarekhaṃ nayanayorna me pārśve kiñcit kṣaṇamapi na dūre rathajavāt ..
) kuṭilaḥ . iti hemacandraḥ ..

[Page 4,380a]
vicchedaḥ, puṃ, (vi + chid + ghañ .) viyogaḥ . virahaḥ . bhedaḥ . yathā, brahmavaivarte gaṇapatikhaṇḍe .
     kāntāyāḥ kāntavicchedo maraṇādatiricyate .. (lopaḥ . yathā, raghuvaṃśe . 1 . 66 .
     nūnaṃ mattaḥ paraṃ vaṃśyāḥ piṇḍavicchedadarśinaḥ .
     na prakāmabhujaḥ śrāddhe svadhāsaṃgrahatatparāḥ ..
)

vicyutaḥ, tri, vigataḥ . vipūrvacyudhātoḥ ktapratyayena niṣpannaḥ . vikṣaritaḥ . vipūrbacyutadhātoḥ kapratyayena niṣpannaḥ .. (yathā, bhāgavate . 8 . 12 . 21 .

vicyutiḥ, strī, (vi + cyu + ktin .) viyogaḥ . yathā --
     so'pi vaiśyastato jñānaṃ vavre nirvinnamānasaḥ .
     mametyahamiti prājñaḥ saṅgavicyutikārakam ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam ..

vija, ir li ña au veke . iti kavikalpadrumaḥ .. (adā°-hvā°-ubha°-aka°-aniṭ .) veka iti vicirli dhau ña pṛthaktve ityasya ghañi rūpam . ir, avijat avaikṣīt . li ña, vevekti vevikte mūrkhāt paṇḍitaḥ kṛthak syādityarthaḥ . au, vektā . iti durgādāsaḥ ..

vija, ī o dha bhīkampe . iti kavikalpadrumaḥ .. (rudhā°-para°-aka°-seṭ . aniḍniṣṭhaḥ .) ī o, vignaḥ . dha, vinakti . iti durgādāsaḥ ..

vija, ṅa śa ī o bhīkampe . iti kavikalpadrumaḥ .. (tudā°-ātma°-aka°-seṭ . niṣṭhāyāmaniṭ .) ṅa śa, vijate . ī o, vignaḥ . dbāvarthau . iti durgādāsaḥ ..

vijanaḥ, tri, (vigato jano yasmāt .) nirjanaḥ . tatparyāyaḥ . viviktaḥ 2 channaḥ 3 niḥśalākaḥ 4 rahaḥ 5 upāṃśu 6 . ityamaraḥ .. (yathā, mahābhārate . 1 . 152 . 15 .
     tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat .
     nyagrodhaṃ vipulacchāyaṃ ramaṇīyaṃ dadarśa ha ..
)

vijananaṃ, klī, (vi + jana + lyuṭ .) prasavaḥ . iti hemacandraḥ ..

vijapilaṃ, klī, paṅkaḥ . yathā --
     picchalaṃ syāt vijapilaṃ paṅkaḥ śādo niṣadvaraḥ .. iti halāyudhaḥ ..

vijanmā, [n] tri, (viruddhaṃ janma yasya .) jārajaḥ . viruddhajanmaviśiṣṭaḥ . iti lokaprasiddhaḥ .. (puṃ, varṇasaṅkarajātiviśeṣaḥ . yathā, manuḥ . 10 . 23 .
     vaiśyāt tu jāyate vrātyāt mudhanvācārya eva ca .
     kārūpaśca vijanmā ca maitraḥ sātvata eva ca ..
)

vijayaḥ, puṃ, (vi + ji + bhāve ac .) jayaḥ . ityamaraḥ .. (yathā, manau . 10 . 119 .
     svadharmo vijayastasya nāhave syāt parāṅmukhaḥ .
     śastreṇa vaiśyān rakṣitvā dharmasaṃhārayedvalim ..
) arjunaḥ . iti medinī . ye, 104 .. (yathā, mahābhārate . 4 . 42 . 14 .
     abhiprayāmi saṃgrāme yadahaṃ yuddhadurmadān .
     nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ ..
yathā ca vikhyātavijayanāṭake . 2 .
     ito bhīmaḥ krūro nṛpatisahajanmānamavadhīt itaḥ kruddho vatsaṃ vyathayati śaraugheṇa vijayaḥ .
     na me cetaḥsthairyaṃ draḍhayati sakhe kutra gamanaṃ vidheyaṃ tadbrūhi tvamasi sadasadbākyaviṣayaḥ ..
) vṛttārhatpitā . jinabaladevaḥ . vimānaḥ . iti hemacandraḥ .. yamaḥ . iti śabdacandrikā .. kalkiputtraḥ . yathā --
     tataḥ kalkiśca padmāyāṃ jayo vijaya eva ca .
     dvau puttrau janayāmāsa lokakhyātau mahābalau ..
iti śrīkalkipurāṇe 13 adhyāyaḥ .. bhairavavaṃśīyakalparājaputtraḥ . sa kāśīrājaḥ khāṇḍavavanakartā ca . yathā --
     sumaterabhavat kalpaḥ sutaḥ satyasya ḍiṇḍimaḥ .
     virūpasyābhavadgādhirgādhermitro'bhavat sutaḥ ..
     teṣāṃ kalpo'bhavadrājā kalpāttu vijayo'bhavat ..
     yo vijitya kṣitiṃ sarvāṃ pārthivān bhūritejasā .
     śakrasyānumate cakre khāṇḍavaṃ śatayojanam ..
     yat savyasācī hyadahat pāṇḍuputtraḥ pratāpavān .
     āvahan paramāṃ prītiṃ jvalanasya mahātmanaḥ ..
iti kālikāpurāṇe bhairavavaṃśānukīrtanam 90 adhyāyaḥ .. viṣṇvanucaraviśeṣaḥ . yathā . viṣṇvanucarāścaṇḍapracaṇḍajayavijayādayaḥ . iti puṃliṅgasaṃgrahe bharataḥ ..

vijayakuñjaraḥ, puṃ, (vijayāya yaḥ kuñjaraḥ .) rājavāhyahastī . iti trikāṇḍaśeṣaḥ ..

vijayacchandaḥ, puṃ, (vijayasya chando yasmāt .) pañcaśatamauktikahāraḥ . iti hemacandraḥ .. (yathā, bṛhatsaṃhitāyām . 81 . 31 .
     surabhūṣaṇaṃ latānāṃ sahasramaṣṭottaraṃ caturhastam .
     indracchando nāmnā vijayacchandastadardhena ..
)

vijayanandanaḥ, puṃ, ikṣvākuvaṃśajarājaviśeṣaḥ . tatparyāyaḥ . jayaḥ 2 . iti hemacandraḥ ..

vijayamardalaḥ, puṃ, (vijayāya mardalaḥ .) ḍhakkā . iti trikāṇḍaśeṣaḥ .. jayaḍhāka iti bhāṣā ..

vijayā, strī, tithiviśeṣaḥ . sā vijayādaśamīti khyātā . tatkṛtyaṃ durgāśabde draṣṭavyam . umāsakhī . iti medinī . ye, 40 .. sā tu gotamakanyā . nathā --
     tamāgatāṃ satī dṛṣṭvā jayāmekāmuvāca ha .
     kimarthaṃ vijayā nāgājjayantī cāparājitā ..
     sā devyā vacanaṃ śrutvā uvāca parameśvarīm ..
     gatā nimantritāḥ sarvā makhe mātāmahasya tāḥ .
     samaṃ pitrā gautamena mātrā cāpyanurādhayā ..
iti vāmanapurāṇe 4 adhyāyaḥ .. kālikāpurāṇe 17 adhyāye'pyevam .. * .. viśvāmitropāsitavidyāviśeṣaḥ . yathā --
     vidyāmathainaṃ vijayāṃ jayāñca rakṣogaṇaṃ kṣipnumavikṣatātmā .
     adhyāpipat gādhisuto yathāvannighātayiṣyan yudhi yātudhānān ..
iti bhaṭṭiḥ . 2 . 21 .. * .. durgā . iti hemacandraḥ .. tathā ca .
     vijitya padmanāmānaṃ daityarājaṃ mahābalam .
     vijayā tena sā devī loke caivāparājitā ..
iti devīpurāṇe 45 adhyāyaḥ .. * .. yamabhāryā . harītakī . iti jaṭādharaḥ .. vacā . iti ratnamālā .. jayantī . śephālikā . mañjiṣṭhā . śamībhedaḥ . agnimanthaḥ . iti rājanirghaṇṭaḥ .. mādakadravyaviśeṣaḥ . bhāṅ iti siddhi iti ca bhāṣā . tatparyāyaḥ . trailokyavijayā 2 bhaṅgā 3 indrāsanam 4 jayā 5 . iti śabdacandrikā .. vīrapatrā 6 gañjā 7 capalā 8 ajayā 9 ānandā 10 harṣiṇī 11 . asyā guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . tiktatvam . vātakaphāpahatvam . saṃgrāhitvam . vākpradatvam . balyatvam . medhākāritvam . śreṣṭhadīpanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     bhaṅgā gañjā mātulānī mādinī vijayā jayā .
     bhaṅgā kaphaharī tiktā grāhiṇī pācanī laghuḥ .
     tīkṣṇoṣṇā pittalā mohamadavāgvahnivardhinī ..
iti bhāvaprakāśaḥ .. anyacca .
     śakrāśanaṃ tu tīkṣṇoṣṇaṃ mohakṛt kuṣṭhanāśanam .
     balamedhāgnikṛt śleṣmadoṣahāri rasāyanam ..
     jātā mandaramanthanājjalanidhau pīyūṣarūpā purā trailokye vijayapradeti vijayā śrīdevarājapriyā .
     lokānāṃ hitakāmyayā kṣititale prāptā naraiḥ kāmadā sarvātaṅkavināśaharṣajananī yaiḥ sevitā sarvadā ..
iti rājavallabhaḥ .. * .. aṣṭamahādvādaśyantargatadvādaśīviśeṣaḥ . yathā, atha vijayāvratam . brahmapurāṇe .
     yadā tu śukladvādaśyāṃ nakṣatraṃ śravaṇaṃ bhavet .
     tadā sā tu mahāpuṇyā dbādaśī vijayā smṛtā ..
     tasyāṃ snātaḥ sarvartīrthe snāto bhavati mānavaḥ .
     saṃpūjya varṣapūjāyāḥ sakalaṃ phalamaśnute ..
     ekajapyāt sahasrasya japtasyāpnoti sat phalam .
     dānaṃ sahasraguṇitaṃ tathā vai viprabhojanam ..
     homastatropavāsaśca sahasraguṇito bhavet .. * ..
atha vratavidhiḥ .
     ādau guruṃ namaskṛtya tataḥ saṅkalpamācaret .
     śaraśārṅgadharaṃ devaṃ sauvarṇaṃ racayettvarām ..
saṅkalpamantraḥ .
     dvādaśyāhaṃ nirāhāraḥ sthitvāhamapare'hani .
     bhokṣye trivikramānanta śaraṇaṃ me bhavācyuta ..
     sopavītantu kalasaṃ pūrbavat sthāpayedvratī .
     pātraṃ tadupari nyasyettāmraṃ vaiṇavameva vā ..
     tatropaveśya sa snāpya devaṃ viśadacandanaiḥ .
     ālipya śubhraṃ vasanaṃ dadyācchatrañca pāduke ..
     vāsudevāyeti śiraḥ śrīdharāyeti vai mukham .
     kṛṣṇāyeti ca kaṇṭhaṃ vai vakṣaḥ śrīpataye iti ..
     śastrāstradhāriṇe bāhū kakṣe ca vyāpakāya vai .
     kavīśāyodaraṃ meḍhraṃ trailokyajananāya ca ..
     jaghanaṃ cārcayedvidvān sarvādhipataye iti .
     sarvātmane iti padāvevamaṅgāni pūjayet ..
     śaṅkhacakragadāpadmaśārṅgaśaravibhūṣitam .
     gṛhāṇārdhyaṃ mayā dattaṃ śārṅgapāṇe ! namo'stu te ..
     ityarghyaṃ pūrbavat kṛtvā dhūpadīpau samarpya ca .
     ghṛtapakvapradhānāni naivedyāni nivedayet ..
     tāmbūlādīni dattvātha kṛtvā jāgaraṇaṃ niśi .
     prātaḥsnātvārcayitveśaṃ puṣpāñjalimathārcayet ..
     namaste astu govinda budha śravaṇasaṃjñaka .
     aghoraṃ cākṣayaṃ kṛtvā sarvasaukhyaprado bhava ..
     iti prārthya tataḥ sarvaṃ dattvā cārghyaṃ pratoṣya hi .
     śaktyā viprān bhojayitvā sukhaṃ pāraṇamācaret ..
     bhādre māsi budhasyāhni yadi syādvijayāvratam .
     tadā sarvavratebhyo'sya māhātmyamatiricyate ..
iti śrīharibhaktivilāse 13 vilāsaḥ .. (sahadevapatnī . yathā, mahābhārate . 1 . 95 . 80 .
     sahadevo'pi mādrīmeva svayaṃvare vijayāṃ nāmopayeme madrarājasya dyutimato duhitaraṃ tasyāṃ puttramajanayat suhotraṃ nāma .. * .. puruvaṃśīyabhūmanyoḥ patnī . yathā, tatraiva . 1 . 95 . 33 .
     bhūmanyuḥ khalu dāśārhīmupayeme vijayāṃ nāma tasyāmasya jajñe suhotraḥ ..)

vijayāsaptamī, (vijayākhyā saptamī .) ravivāre śuklapakṣīyā saptamī . yathā --
     śuklapakṣasya saptamyāṃ sūryavāro yadā bhavet .
     saptamī vijayā nāma tatra dattaṃ mahāphalam ..
iti tithyāditattvam .. * .. atha vijayotsavavidhiḥ .
     rathamāropya deveśaṃ sarvālaṅkāraśobhitam .
     sāsitūṇadhanurbāṇapāṇiṃ naktañcarāntakam ..
     svalīlayā jagattrātumāvirbhūtaṃ raghūdvaham .
     rājopacāraiḥ śrīrāmaṃ śamīvṛkṣatalaṃ nayet ..
     sītākāntaṃ śamīyuktaṃ bhaktānāmabhayaṅkaram .
     arcayitvā śamīvṛkṣamarcayedvijayāptaye ..
tatra mantraḥ .
     śamī śamayate pāpaṃ śamī lohitakaṇṭakā .
     dharitryarjunabāṇānāṃ rāmasya priyavādinī ..
     kariṣyamāṇā yā yātrā yathākālaṃ sukhaṃ mayā .
     tatra nirvighnakartī tvaṃ bhava śrīrāmapūjitā ..
     gṛhītvā sākṣatāmārdrāṃ śamīmūlagatāṃ mṛdam .
     gītavāditranirghoṣaistato devaṃ gṛhaṃ nayet ..
     kaiścidṛkṣaistatra bhāvyaṃ kaiścidbhāvyañca vānaraiḥ .
     kaiścidraktamukhairbhāvyaṃ kośalendrasya tuṣṭaye ..
     nirjatā rākṣasā daityā vairiṇo jagatītale .
     rāmarājyaṃ rāmarājyaṃ rāmarājyamiti bruvan ..
     ānīya sthāpayeddevaṃ nijasiṃhāsane sukham .
     tato nīrājya deveśaṃ praṇameddaṇḍavadbhuvi ..
     mahāprasādavastrādi dhārayedvaiṣṇavaiḥ saha .
     iti śrīviṣṇudharmoktānusāreṇa vyalekhyayam ..
     vidhiḥ śrīrāmavijayotsavasyotsavakṛt satām .
     sītā dṛṣṭeti hanumadvākyaṃ śrutvākarotprabhuḥ ..
     vijayaṃ vānaraiḥ sārdhaṃ vāsare'smin śamītalāt ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

vijayinaṃ, tri, vijilam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vijayī, [n] tri, (viśeṣeṇa jetuṃ śīlamasya . vi + ji + jidṛkṣiviśrīti . 3 . 2 . 157 . iti iniḥ .) jayayuktaḥ . yathā --
     vajrapañjaranāmedaṃ yo rāmakavacaṃ paṭhet .
     sa cirāyuḥ sukhī puttrī vinayī vijayī bhavet ..
iti tantrasāraḥ .. (puṃ, arjunaḥ . yathā --
     arjunaḥ phālgunī jiṣṇuḥ kirīṭī śvetavāhanaḥ .
     vībhatsurvijayī kṛṣṇaḥ savyasācī dhanañjayaḥ ..
     etānyarjunanāmāni prātarutthāya yaḥ paṭhet .
     udyateṣvapi śastreṣu hantā tasya na vidyate ..
iti sarvajanaprasiddham ..)

vijayotsavaḥ, puṃ, (vijayāyāmutsavaḥ .) āśvinaśukladaśamīvihitabhagavadutsavaviśeṣaḥ . yathā,
     āśvinasya site pakṣe daśamyāṃ vijayotsavaḥ .
     kartavyo vaiṣṇavaiḥ sārdhaṃ sarvatra vijayārthinā ..
atha vijayotsavavidhiḥ .
     rathamāropya deveśaṃ sarvālaṅkāraśobhitam .
     sāsitūṇadhanurvāṇapāṇiṃ naktañcarāntakam ..
     svalīlayā jagattrātumāvirbhūtaṃ raghūdvaham .
     rājopacāraiḥ śrīrāmaṃ śamīvṛkṣatalaṃ nayet ..
     sītākāntaṃ śamīyuktaṃ bhaktānāmabhayaṅkaram .
     arcayitvā śamīvṛkṣamarcayedbijayāptaye ..
tatra mantraḥ .
     śamī śamayate pāpaṃ śamī lohitakaṇṭakā .
     dharitryarjunabāṇānāṃ rāmasya priyavādinī ..
     kariṣyamāṇā yā yātrā yathākālaṃ sukhaṃ mayā .
     tatra nirvighnakartrī tvaṃ bhava śrīrāmapūjitā ..
iti ..
     gṛhītvā sākṣatāmārdrāṃ śamīmūlagatāṃ mṛdam .
     gītavāditranirghoṣaistato devaṃ gṛhaṃ nayet ..
     kaiścidṛkṣaistatra bhāvyaṃ kaiścit bhāvyañca vānaraiḥ .
     kaiścidraktamukhairbhāvyaṃ kośalendrasya tuṣṭaye ..
     nirjitā rākṣasā daityā vairiṇo jagatītale .
     rāmarājyaṃ rāmarājyaṃ rāmarājyamiti bruvan ..
     ānīya sthāpayeddevaṃ nijasiṃhāsane sukham .
     tato nīrājya deveśaṃ praṇameddaṇḍavat bhuvi .
     mahāprasādavastrādi dhārayet vaiṣṇavaiḥ saha .. * ..
     iti śrīviṣṇudharmoktānusāreṇa vyalekhyayam ..
     vidhiḥ śrīrāmavijayotsavasyotsavakṛt satām ..
     sītā dṛṣṭeti hanumadvākyaṃ śrutvākarot prabhuḥ .
     vijayaṃ vānaraiḥ sārdhaṃ vāsare'smin śamītalāt ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

vijaraḥ, tri, jarārahitaḥ . vigatā jarā yasyeti bahuvrīhisamāsaniṣpannaḥ .. (yathā, kathāsaritsāgare . 41 . 11 .
     yaḥ sarvauṣadhiyuktijñaścakre siddharasāyanaḥ .
     ātmānaṃ tañca rājānaṃ vijaraṃ cirajīvitam ..
)

vijalaṃ, tri, vijilam . iti hemacandraḥ .. (vigataṃ jalaṃ yasmāt .) nirjalañca .. (yathā, bṛhatsaṃhitāyām . 19 . 20 .
     naṣṭarkacandrakiraṇātirajo'vanaddhā toyāśayāśca vijalāḥ sarito'pi tanvyaḥ ..)

vijalpaḥ, puṃ, (viśeṣeṇa jalpanamiti . vi + jalpa + ghañ .) vākyaviśeṣaḥ . yathā --
     vyaktayāsūyayā gūḍhamānamudrāntarālayā .
     aghadviṣi kaṭākṣoktirvijalpo viduṣāṃ mataḥ ..
ityujjvalanīlamaṇiḥ ..

vijātaḥ, tri, (viruddhaṃ jātaṃjanma yasya .) vijanmā . iti lokaprasiddhaḥ ..

vijātā, strī, (viśeṣeṇa jātaḥ puttro yasyāḥ .) jātāpatyā . yathā --
     vijātā ca prajātā ca jātāpatyā prasūtikā .. iti hemacandraḥ ..

vijātīyaḥ, tri, (vibhinnāṃ jātimarhatīti . vijāti + chaḥ .) vibhinnadharmākrāntaḥ . yathā,
     prāyaścittādbijātīyāt tādṛkpāpavināśanam .. iti prāyaścittatattvam .. (yathā ca sāhityadarpaṇe 7 paricchede . evaṃ padadoṣasajātīyā vākye doṣā uktāḥ samprati tadbijātīyā ucyante ..) viśeṣajātiviśiṣṭaḥ . yathā --
     pravāho nādimāneva na vijātyekaśaktimān .
     tattve yatnavatā bhāvyamanvayavyatirekayoḥ ..
eṣa kāryakāraṇapravāho nādimān anādiḥ . vijātīyeṣu tṛṇādiṣu ekaśaktimān na pravāhaḥ . anvayavyatirekayostattve niyatatve niyatātvanirvāhye yatnavatā bhāvyaṃ yatnaḥ karaṇīyaḥ vaijātyamiti bhāvaḥ . vahnisāmānyaṃ prati vijātīyoṣṇasparśavatteja eva kāraṇam . iti haridāsīkakusumāñjaliṭīkā ..

vijigīṣaḥ, tri, (vijigīṣā astyasyeti . aśaāditvādac .) jayecchuḥ . iti siddhāntakaumudī ..

vijigīṣā, strī, (vijetumicchā . vi + ji + san + aḥ . striyāṃ ṭāp .) svodarapūraṇāśaktinimittakanindātyāgecchā . ityamaraṭīkāyāṃ ramānāthaḥ .. vyavahāraḥ . kaścit prakarṣaḥ . iti tatraiva bharataḥ .. vijayecchā ca .. (yathā, kathāsaritsāgare . 36 . 71 .
     dvāre vidhimivānyaṃ tattadrakṣā vijigīṣayā .
     āgataṃ puruṣaṃ kañciddadarśāścaryadāyakam ..
)

vijigīṣāvivarjitaḥ, tri, (vijigīṣayā vivarjitaḥ .) kevalamudarādhīnaḥ . tatparyāyaḥ . ādyūnaḥ 2 audarikaḥ 3 . ityamaraḥ .. vijigīṣā vyavahāraḥ kaścit prakarṣo vā tena vivarjito vihīno yaḥ kevalamudarādhīnaḥ tatra dvāvimau tartete ityarthaḥ . jigīṣā jetumicchāyāṃ vyavahāraprakarṣayoḥ . iti medinī .. tatra svodarapūraṇāśaktinimittakanindātyāgecchā vijigīṣā tayā rahite dvayamiti ramānāthaḥ . iti taṭṭīkāyāṃ bharataḥ ..

vijigīṣuḥ, tri, (vijetumicchuḥ . vi + ji + san + sanāśaṃsabhikṣa uḥ . 3 . 2 . 168 . iti uḥ .) jayecchāśīlaḥ . yathā --
     jetumeṣaṇaśīlaśca vijigīṣuriti smṛtaḥ .. iti śabdamālā .. (yathā, kāmandakīyanītisāre . 8 . 3 .
     rocate sarvabhūtebhyaḥ śarīrākhaṇḍamaṇḍalaḥ .
     sampūrṇamaṇḍalastasmādbijigīṣuḥ sadā bhavet ..
)

vijitaḥ, tri, (viśeṣeṇa jitaḥ .) parājitaḥ . yathā --
     pathyāśināṃ śīlavatāṃ narāṇāṃ sadvṛttibhājāṃ vijitendriyāṇām .
     evaṃ vidhānāmidamāyuratra cintyaṃ sadā vṛddhamunipravādaḥ ..
iti malamāsatattvam ..

vijitā, [ṛ] tri, (vija + tṛc .) pṛthak . bhītaḥ . kampitaḥ . rati vijadhātvarthadarśanāt ..

vijitiḥ, strī, (vi + ji + ktin .) vijayaḥ . yathā --
     kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ .
     urururudhurguru dudhuvuryudhi kuravaḥ svamarikulam ..
iti daṇḍī ..

vijinaṃ, tri, vijilam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vijilaṃ, tri, īṣat sarasavyañjanādi . tatparyāyaḥ . picchilam 2 . ityamaraḥ .. vijayinam 3 vijinam 4 vijjalam 5 ujjalam 6 lālamīkam 7 . iti vācaspatiḥ .. vijivilam 8 vijalam 9 . iti hemacandraḥ ..
     pākarūparasāsakte vyañjane tu bhavet trayam .
     tailapākasusaṃskāre prāyastamupasaṃskṛtam .
     picchilaṃ lālasīkañca vijinaṃ vijjilañca tat ..
iti śabdaratnāvalī ..

vijivilaṃ, tri, vijilam . iti hemacandraḥ ..

vijihmaḥ, tri, (viśeṣeṇa jihmaḥ .) vakraḥ . kuṭilaḥ . iti kecit . (yathā, radhuḥ . 19 . 35 .
     śilpakārya ubhayena vejitāstaṃ vijihmanayanā vyalobhayan ..)

vijulaḥ, puṃ, śālmalīkandaḥ . iti rājanirghaṇṭaḥ ..

vijṛmbhaṇaṃ, klī, (vi + jṛmbha + lyuṭ .) jṛmbhaṇam . (yathā, suśrute . 5 . 2 .
     nidrāgurutvañca vijṛmbhaṇañca viśleṣaharṣāvathavāṅgamardaḥ ..) vikasanam . iti kecit .. (yathā, raghuḥ . 16 . 47 .
     vaneṣu sāyantanamallikānāṃ vijṛmbhaṇodgandhiṣu kuṭmaleṣu .. kampanam . saṅkocaḥ . yathā, bhāgavate . 7 . 5 . 49 .
     jitaṃ tvayaikena jagattrayaṃ bhruvorvijṛmbhaṇatrastasamastadhiṣṇyapam ..)

vijṛmbhitaṃ, klī, (vi + jṛmbha + ktaḥ .) ceṣṭā . iti medinī . te, 217 .. (yathā, kathāsaritsāgare . 4 . 13 .
     athāgatya samākhyātaṃ tatsakhyā mantribandhanam .
     udgāḍhamupakeśāyā navānaṅgavijṛmbhitam ..
)

vijṛmbhitaḥ, tri, (vi + jṛmbha + ktaḥ .) vikasvaraḥ . iti medinī . te, 217 .. yathā, bhāgavate . 4 . 21 . 8 .
     tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam .. vyāptaḥ . yathā, raghuḥ . 7 . 42 .
     āvṛṇvato locanamārgamājau rajo'ndhakārasya vijṛmbhitasya .. * .. vijṛmbhā sañjātā asyeti . tārakāditvāditac .) jṛmbhāyuktaśca .. (yathā, harivaṃśe . 181 . 6 .
     saśaraṃ sadhanuṣkañca dṛṣṭvātmānaṃ vijṛmbhitam .
     tato nanāda bhūtātmā snigdhagambhīraniḥsvanaḥ ..
)

vijjanaṃ, tri, vijilam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vijjalaṃ, klī, bāṇam . yathā --
     patravāho vikarṣo'tha tīraṃ vijjalaśāyake .
     lohanālastu nārācaḥ prasaraḥ kāṇḍagocaraḥ ..
iti trikāṇḍaśeṣaḥ .. tri, vijilam . iti hemacandraḥ .. (yathā, bṛhatsaṃhitāyām . 55 . 29 .
     śleṣmātakasya bījāni niṣkulīkṛtya bhāvayet prājñaḥ .
     aṅkollavijjalādbhiśchāyāyāṃ saptakṛtvevam ..
)

vijjilaṃ, tri, vijilam . iti śabdaratnāvalī ..

vijjulaṃ, klī, tvacam . iti rājanirghaṇṭaḥ ..

vijjulikā, strī, jatukā . iti rājanirghaṇṭaḥ ..

vijñaḥ, tri, (viśeṣeṇa jānātīti . vi + jñā + ātaścopasarge . iti kaḥ .) pravīṇaḥ . ityamaraḥ .. (yathā, bhāgavate . 6 . 16 . 61 .
     evaṃ viparyayaṃ buddhā nṛṇāṃ vijñābhimāninām .
     ātmanaśca gatiṃ sūkṣmāṃ sthānatrayavilakṣaṇām ..
) asya paryāyo nipuṇaśabde draṣṭavyaḥ .. paṇḍitaḥ . iti rājanirghaṇṭaḥ .. (yathā, naiṣadhe . 3 . 96 .
     vijñena vijñāpyamidaṃ narendre tasmāttvayāsmin samayaṃ pratīkṣya .
     ātyantikāsiddhivilambasiddhyoḥ kāryasya kāryasya śubhā vibhāti ..
)

vijñabuddhiḥ, strī, jaṭāmāṃsī . iti śabdacandrikā ..

vijñātaḥ, tri, (vi + jñā + ktaḥ .) khyātaḥ . ityamaraḥ .. (viditaḥ . yathā, harivaṃśe . 165 . 17 .
     vijñāto'si mayā cihnairvinā cakraṃ janārdanaḥ ..)

vijñānaṃ, klī, (vi + jñā + lyuṭ .) jñānam . karma . iti medinī . ne, 113 .. kārmaṇam . iti hemacandraḥ ..
     mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ .. ityamaraḥ .. viśeṣeṇa sāmānyena cāvabodho mokṣo muktiḥ śilpaṃ citrādiśāstraṃ vyākaraṇādi . mokṣe śilpe śāstre ca yā dhīḥ sā jñānaṃ vijñānañcocyate eṣā viśeṣapravṛttiḥ . anyatra ghaṭapaṭādau yā dhīḥ sāpi jñānaṃ vijñānañcocyate . eṣā sāmānyapravṛttiḥ . mokṣe dhīrjñānaṃ vijñānañca yathā . jñānānmuktiriti . sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati iti . anyatra yathā . jñānamasti samastasya jantorviṣayagocare iti . ghaṭatvaprakārakajñānamiti . ye kecit prāṇino loke sarve vijñānino matā iti . brahmaṇo nityavijñānānandarūpatvāt iti . evaṃ citrajñānaṃ vyākaraṇajñānaṃ ghaṭapaṭavijñānamityādikaṃ prayujyata eva . tadvigame garutmadādiśabdavat garutmacchabdo hi garuḍe pakṣimātre ca vartate . mokṣa iti nimittasaptamī mokṣanimittaṃ śilpaśāstrayordhorjñānamucyate . tannimittato'nyanimittaṃ yā tayordhīḥ sā vijñānamiti kecit . mokṣaviṣayā mokṣaphalā dhīrjñānaṃ anyadhīrvijñānam . kvānyatra ityāha śilpaśāstrayoriti kecit . avabodha ityadhyāhṛtya mokṣaviṣaye'vabodho dhīrjñānaṃ anyatra ghaṭapaṭādivijñānaṃ śilpaśāstraviṣaye vijñānamiti kecit . jānāteranaṭ jñānaṃ vividhaṃ virūpaṃ vā jñānaṃ vijñānam . ityamaraṭīkāyāṃ bharataḥ .. * .. tattu brāhmaṇasya lakṣaṇaviśeṣaḥ . yathā --
     kṣamā dayā ca vijñānaṃ satyañcaiva damaḥ śamaḥ .
     adhyātmanityatā jñānametadbrāhmaṇalakṣaṇam ..
jñānavijñānayorlakṣaṇaṃ yathā --
     caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ .
     vijñānamitaraṃ vidyādyena dharmo vivardhate ..
     adhītya vidhivadvidyāmarthañcaivopalabhya tu .
     dharmakāryānnivṛttaścenna tadvijñānamiṣyate ..
     yayā sa devo bhagavān vidyate yatra vidyate .
     sākṣādeva mahādevastajjñānamiti kīrtitam ..
iti kaurme upavibhāge 14 adhyāyaḥ ..

vijñānapādaḥ, puṃ, (vijñānameva pādaṃ lakṣyaṃ yasya .) vedavyāsaḥ . iti kecit ..

vijñānamayakoṣaḥ, puṃ, (vijñānamayastadātmakaḥ koṣa ivācchādakatvāt .) jñānendriyaiḥ sahitā buddhiḥ . iti vedāntasāraḥ ..

vijñānamātṛkaḥ, puṃ, (vijñānaṃ māteva yasya . bahuvrīhau kan .) buddhaḥ . iti hemacandraḥ ..

vijñānikaḥ, tri, (vijñānamastyasyeti . vijñāna + ṭhan .) jñānaviśiṣṭaḥ . vijñaḥ . iti vaijñānikaśabdaṭīkāyāṃ bharataḥ ..

vijñāpanaṃ, klī, (vi + jñā + ṇic + lyuṭ .) bodhanam . jānāna iti bhāṣā . vipūrbañyantajñādhātoranaṭpratyayena niṣpannam .. (yathā, kathāsaritsāgare . 31 . 58 .
     tayā vijñāpanāyāhaṃ preṣitaḥ svīkuruṣva tām .
     yuvayorastu yogo'yaṃ kaumudīcandrayoriva .. * ..
strī, vi + jñā + ṇic + yuc . ṭāp . vijñāpanā . yathā, raghuḥ . 17 . 40 .
     tataḥ paramabhivyaktasaumanasyaniveditaiḥ .
     yuyoja pākābhimukhairbhṛtyān vijñāpanāphalaiḥ ..
)

vijñāptiḥ, strī, (vi + jñā + ṇic + ktin .) vijñāpanam . vipūrbañyantajñādhātoḥ ktipratyayena niṣpannā .. (vikalpena hrasve vijñaptirapi ..)

vijñeyaṃ, tri, (vijñātuṃ yogyam . vi + jñā + aco yat . 3 . 1 . 97 . iti yat . īdyati . 6 . 4 . 65 . iti āta īt .) vijñātavyam . vijñānīyam . vipūrbajñādhātoryapratyayena niṣpannam .. (yathā, manuḥ . 2 . 10 .
     śrutistu vedo vijñeyo dharmaśāstrantu vai smṛtiḥ ..)

viñjāmaraṃ, klī, cakṣuḥśuklakṣetram . iti kecit ..

viñjolī, strī, paṅktiḥ . iti trikāṇḍaśeṣaḥ ..

viṭa, ākrośe . svane . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-svane aka°-seṭ .) veṭati . ākrośaḥ . kaiścinna paṭhyate . svanaḥ śabdaḥ . iti durgādāsaḥ ..

viṭaḥ, puṃ, (veṭatīti . viṭa + kaḥ .) ṣiḍgaḥ . ityamaraḥ .. (yathā, bhāgavate . 10 . 13 . 2 .
     satāmayaṃ sārabhṛtāṃ nisargo yadarthavāṇīśruticetasāmapi .
     pratikṣaṇaṃ navyavadacyutasya yat striyā viṭānāmiva sādhu vārtā ..
) kāmukānucaraḥ . dhūrtaḥ . iti bharataḥ .. kāmatandrakalākovidaḥ . iti rasamañjarī .. parvataviśeṣaḥ . lavaṇabhedaḥ . khadiraviśeṣaḥ . mūṣikaḥ . iti medinī . ṭe, 28 .. nāraṅgavṛkṣaḥ . iti śabdamālā ..

viṭaṅkaḥ, puṃ klī, (viśeṣeṇaṭaṅkyate saudhādiṣu iti . vi + ṭaṅka bandhane + ghañ .) kapotapālikā . pāyavāra khopa iti bhāṣā . ityamaraḥ .. dve saudhādiṣu prānte kāṣṭhādiracite gṛhapakṣisthāne . kapotān pālayatīti kapotapālī ḍhāt ṣaṇ iti ṣaṇ svārthe kaḥ kapota ityupalakṣaṇaṃ pakṣimātrapāliketi bodhyam . vīn pakṣiṇaṣṭaṅkayati badhnāti viṭaṅkaṃ ṭaki ka bandhe ṣaṇ viśeṣeṇa ṭaṅkayatyatreti vā al ghañ vā . iti bharataḥ .. (yathā, māghe . 3 . 55 .
     ratāntare yatra gṛhāntareṣu vitardiniryūhaviṭaṅkanīḍaḥ .
     rutāni śṛṇvan vayasāṃ gaṇo'ntevāsitvamāpa sphuṭamaṅganānām .. * ..
sundare, tri . yathā, bhāgavate . 3 . 15 . 27 .
     devāvacakṣata gṛhītagadau parārdyakeyūrakuṇḍalakirīṭaviṭaṅkaveśau ..)

viṭaṅkakaḥ, puṃ klī, (viṭaṅka eva . svārthe kan .) viṭaṅkaḥ . iti śabdaratnāvalī ..

viṭapaḥ, puṃ klī, (veṭati śabdāyate iti . viṭa + viṭapapiṣṭapaviśipolapāḥ . uṇā° 3 . 145 . iti kapratyayena nipātanāt sādhuḥ .) śākhāpallavasamudāyaḥ . tatparyāyaḥ . vistāraḥ 2 . ityamaraḥ .. stambaḥ 3 . iti medinī . pe, 22 .. śākhā . (yathā, raghuḥ . 10 . 11 .
     bāhubhirviṭapākārairdivyābharaṇabhūṣitaiḥ .
     āvirbhūtamapāṃ madhye pārijātamivāparam ..
) pallavaḥ . iti śabdaratnāvalī .. (yathā, ṛtusaṃhāre . 1 . 24 .
     taruviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena ..) klī, muṣkavaṅkṣaṇāntaram . yathā --
     viṭapantu mahābījyamantarāmuṣkavaṅkṣaṇam .. iti hemacandraḥ .. (yathā, suśrute . 3 . 6 .
     vaṅkṣaṇavṛṣaṇayorantare viṭapaṃ nāma tatra ṣāṇṭyamalpaśukratā vā bhavati ..)

viṭapaḥ, puṃ, (viṭān pātīti . pā + kaḥ .) viṭādhipaḥ . pāradārikaśreṣṭhaḥ . iti medinī . pe, 22 .. ādityapatraḥ . iti rājanirghaṇṭaḥ ..

viṭapī, [n] puṃ, (viṭapaḥ śākhādirastyasyeti . viṭapa + iniḥ .) vṛkṣaḥ . ityamaraḥ .. (yathā, āryāsaptaśatyām . 486 .
     yūthapate tava kaścinnahi mānasyānurūpa iha viṭapī .
     preraya dinaṃ nidāghadrāghīyaḥ kva khalu te cchāyā ..
) vaṭaḥ . iti rājanirghaṇṭhaḥ .. (viṭapayukte, tri . yathā, mahābhārate . 1 . 43 . 10 .
     aṅkuraṃ kṛtavāṃstatra tataḥ parṇadvayānvitam .
     palāśinaṃ śākhinañca tathā viṭapinaṃ punaḥ ..
)

viṭapriyaḥ, puṃ, (viṭānāṃ priyaḥ .) mudgaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

viṭamākṣikaḥ, puṃ, (viṭapriyo mākṣikaḥ .) dhātuviśeṣaḥ . tatparyāyaḥ . tāpyaḥ 2 nadījaḥ 3 kāmāriḥ 4 tārāriḥ 5 . iti hemacandraḥ ..

[Page 4,383c]
viṭalavaṇaṃ, klī, (viṭasaṃjñakaṃ lavaṇam .) viḍalavaṇam . iti kecit ..

viṭiḥ, strī, (viṭatīti . viṭ + in . sa ca kit .) pītacandanam . iti śabdamālā ..

viṭ, [ś] puṃ, (viś + kvip .) vaiśyaḥ . (yathā, manuḥ . 2 . 36 .
     garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam .
     garbhādekādaśe rājño garbhācca dbādaśe viśaḥ ..
) manujaḥ . ityamaraḥ .. (yathā, raghuḥ . 1 . 93 .
     atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim .
     sūnuḥ sūnṛtavāk sraṣṭuḥ visasarjoditaśriyam ..
) praveśaḥ . iti viśvaḥ ..

viṭ, [ṣ] strī, (viṣa vyāptau + kvip .) viṣṭhā . ityamaraḥ .. kanyā . iti viṭpatiśabdadarśanāt .. (vyāpte, tri . yathā, ṛgvede . 8 . 19 . 11 .
     havyā vā veviṣadviṣaḥ . viṣaḥ vyāptān devān veviṣat prāpayet . iti tadbhāṣye sāyaṇaḥ ..)

viṭkārikā, strī, pakṣiviśeṣaḥ . tatparyāyaḥ . kuṇapī 2 gorāṭī 3 gokirāṭikā 4 . iti bhūriprayogaḥ .. viṭmārikā 5 . iti hārāvalī ..

viṭkhadiraḥ, puṃ, (viḍvat durgandhaḥ khadiraḥ .) viṣṭhāvaddargandhakhadiraḥ . guyevāvalā iti bhāṣā .. tatparyāyaḥ . arimedaḥ 2 . ityamaraḥ .. harimedaḥ 3 asimedaḥ 4 . iti śabdaratnāvalī .. darimedaḥ 5 kālaskandhaḥ 6 arimedakaḥ 7 . asya guṇāḥ . kaṣāyatvam . uṣṇatvam . mukhadantagadāsrakaṇḍūviṣaśleṣmakṛmikuṣṭhavraṇagrahanāśitvañca . iti bhāvaprakāśaḥ .. rājanirghaṇṭoktaguṇaparyāyau arimedaśabde draṣṭavyau ..

viṭcaraḥ, puṃ, (viṣi viṣṭhāyāṃ caratīti . cara + ṭaḥ .) grāmyaśūkaraḥ . ityamaraḥ ..

viṭpatiḥ, puṃ, (viṣaḥ kanyāyāḥ patiḥ .) jāmātā . iti jaṭādharaḥ .. (yathā, manuḥ . 3 . 148 .
     mātāmahaṃ mātulañca svasrīyaṃ śvaśuraṃ gurum .
     dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet .. * ..
vaiśyānāṃ patiḥ . yathā, bhāgavate . 4 . 23 . 32 .
     vaiśyaḥ paṭhan viṭpatiḥ syāt śūdraḥ sattamatāmiyāt ..
     viśāṃ paśvādīnāṃ vaiśyādīnāṃ vā patiḥ syāt . iti taṭṭīkā ..)

viṭsārikā, strī, (viṭpriyā sārikā .) pakṣiviśeṣaḥ . iti jaṭādharaḥ .. guye sālik iti bhāṣā ..

viṭharaḥ, puṃ, vāgmī . iti saṃkṣiptasāroṇādivṛttiḥ ..

viḍa, ākrośe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) veḍati śatruṃ balī . iti durgādāsaḥ ..

[Page 4,384a]
viḍaṃ, klī, (viḍa ākrośe + igupadheti kaḥ .) lavaṇaviśeṣaḥ . viṭluṇa iti bhāṣā .. yathā -- pākyaṃ viḍañca kṛtake dvayam . ityamaraḥ .. dbe samudratīrāsannabhavāṃ lavaṇamṛttikāṃ pācayitvā niṣpādite lavaṇe . viṭlavaṇe . iti kecit . kṛtake kṛtrime . pākyaviḍlavaṇayorbhede'pi kṛtakatvāt aikyamiti svāmī .. pacyate iti pākyam . ḍu paca ñaṣau pāke hasṛyvāsoritighyaṇ cajorghitīti kaḥ pākena niṣpāditamiti ṣṇyo vā . veḍati bhinatti viḍaṃ viḍākruśi ijuṅatvāt kaḥ . iti bharataḥ .. tatparyāyaḥ . viḍgandham 2 kālalavaṇam 3 viḍlavaṇam 4 . iti ratnamālā .. drāviḍakam 5 khaṇḍam 6 kṛtakam 7 kṣāram 8 āsuram 9 supākyam 10 khaṇḍalavaṇam 11 dhūrtam 12 kṛtrimakam 13 . asya guṇāḥ . uṣṇatvam . dīpanatvam . rucyatvam . vātājīrṇaśūlagulmamehanāśitvaśca . iti rājanirghaṇṭaḥ .. api ca .
     viḍaṃ sakṣāramūrdhvādhaḥ kaphaṃ vātānulomanam ..
     ūrdhvaṃ kaphamadho vātaṃ sañcārayedityarthaḥ .
     dīpanaṃ ladhu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca .
     vibandhānāhaviṣṭambhakṛdagauravaśūlanut ..
iti bhāvaprakāśaḥ .. anyacca .
     viḍaṃ lavaṇamutkledi vahnerbalavivardhanam .
     malavātāmaviṣṭambhaśūlāṭopavibandhanut ..
iti rājavallabhaḥ ..

viḍaṅgaṃ, klī puṃ, (viḍa ākrośe + viḍādibhyaḥ kit . uṇā° 1 . 120 . iti aṅgac . saca kit .) svanāmakhyātauṣadham . (yathā, bṛhatsaṃhitāyām . 55 . 7 .
     ghṛtośīratilakṣaudraviḍaṅgakṣīragomayaiḥ .
     āmūlaskandhaliptānāṃ saṅkrāmaṇaviropaṇam ..
) tatparyāyaḥ . vellam 3 amoghā 3 citrataṇḍulā 4 taṇḍulaḥ 5 krimighnaḥ 6 . ityamaraḥ .. rasāyanaḥ 7 pāvakaḥ 8 bhasmakam 9 . iti jaṭādharaḥ . vailuḥ 10 moghā 11 taṇḍuluḥ 12 . iti śabdaratnāvalī .. jantughnam 13 citrataṇḍulam 14 krimighnam 15 krimiśatruḥ 16 gardabham 17 kaivalam 18 . iti ratnamālā .. viḍaṅgā 19 kṛmihā 20 citrā 21 taṇḍulā 22 taṇḍulīyakā 23 vātāritaṇḍulā 24 jantughnī 25 mṛgagāminī 26 kairālī 27 gahvarā 28 kāpālī 29 varāsuḥ 30 citrabījā 31 jantuhantrī 32 . asya guṇāḥ . kaṭutvam . uṣṇatvam . laghutvam . vātakaphārtyagnimāndyārucibhrāntikṛmidoṣavināśitvañca . iti rājanirghaṇṭaḥ .. īṣattiktatvam . krimiviṣanāśitvañca . iti rājavallabhaḥ ..
     viḍaṅgaṃ kaṭu tīkṣṇoṣṭaṃ rūkṣaṃ vahnikaraṃ laghu .
     śūlādhmānodaraśleṣmakrimivātavibandhanut ..
iti bhāvaprakāśaḥ ..

[Page 4,384b]
viḍaṅgaḥ, tri, (viḍa + aṅgac .) abhijñaḥ . iti medinī . ge, 49 ..

viḍambanaṃ, klī, (vi + ḍamba + lyuṭ .) anukaraṇam . yathā --
     na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam .
     na yasya kaściddayito'sti karhiciddveṣyaśca yasmin viṣamā matirnṛṇām ..
iti śrībhāgavate . 1 . 8 . 29 .. pratāraṇam . yathā, tatraiva .
     janma karma ca viśvātmannajasyākarturātmanaḥ .
     tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam .. 30 ..


viḍambanā, strī, (vi + ḍamba + ṇic + yuc . ṭāp .) anukaraṇam . (yathā, kumāre . 4 . 12 .
     asati tvayi vāruṇīmadaḥ pramadānāmadhunā viḍambanā ..) pratāraṇam . (yathā, pañcatantre . 4 . 46 . no cedeteṣāṃ sakāśāt viḍambanāṃ prāpya mariṣyasi .. * .. parihāsaḥ . yathā, kumāre . 5 . 70 .
     iyañca te'nyā purato viḍambanā yadūḍhayā vāraṇarājahāryayā .
     vilokya vṛddhokṣamadhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati ..
)

viḍambitaḥ, tri, (vi + ḍamba + ktaḥ .) kṛtaviḍambanaḥ . tatparyāyaḥ . vyastaḥ 2 ākulaḥ 3 durgataḥ 4 . iti śabdamālā .. (anukṛtaḥ . yathā, raghuḥ . 3 . 52 .
     atiṣṭhadālīḍhaviśeṣaśobhinā vapuḥprakarṣeṇa viḍambiteśvaraḥ ..)

viḍārakaḥ, puṃ, (viḍāla eva . svārthe kan . lasya raḥ .) viḍālaḥ . iti śabdaratnāvalī ..

vi(bi)ḍālaḥ, puṃ, (viḍa ākrośe + tamiviśiviḍīti . uṇā° 1 . 117 . iti kālan .) netrapiṇḍaḥ . iti medinī . le, 133 .. netrauṣadhaviśeṣaḥ . iti bhāvaprakāśaḥ .. svanāmakhyātapaśuḥ . villī iti hindībhāṣā . tatparyāyaḥ . otuḥ 2 mārjāraḥ 3 vṛṣadaṃśakaḥ 4 ākhumuk 5 . ityamaraḥ .. virālaḥ 6 vilālaḥ 7 . iti taṭṭīkā .. dīptākṣaḥ 8 naktañcarī 9 jāhakaḥ 10 viḍārakaḥ 11 . iti śabdaratnāvalī .. triśaṅkuḥ 12 jihvāpaḥ 13 menādaḥ 14 sūcakaḥ 15 . iti jaṭādharaḥ .. bhūṣikārātiḥ 16 śālāvṛkaḥ 17 māyāvī 18 dīptalocanaḥ 19 . iti rājanirghaṇṭaḥ .. (yathā, manuḥ . 11 . 160 .
     viḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca .
     keśakīṭāvapannañca pibedbrahmasuvarcalām ..
)

vi(bi)ḍālakaṃ, klī, haritālam . iti hemacandraḥ ..

vi(bi)ḍālakaḥ, puṃ, (viḍāla eva . svārthe kan .) viḍālaḥ . netrarogasya auṣadhaviśeṣaḥ . yathā . atha viḍālakavidhiḥ .
     viḍālako bahirlepo netre pakṣmavivarjite .
     tasya mātrā parijñeyo mukhālepavidhānavat ..
mukhālepo yathā --
     aṅgulasya caturthāṃśo mukhālepaḥ kaniṣṭhikaḥ .
     madhyamastu tribhāgaḥ syāduttamo'rdhāṅgulo bhavet ..
     sthitikālo'pi tasyokto yāvat kalko na śuṣyati .
     tenāpi guṇahīnaḥ syāttathā dūṣayati tvacam ..
sa yathā .
     yaṣṭigairikasindhūtthadārvītārkṣyaiḥ samāṃśakaiḥ . jalapiṣṭairbahirlepaḥ sarvanetrāmayāpahaḥ .. tārkṣyaṃ rasāñjanam .
     rasāñjanena vāleyaḥ pathyāvilvadalairapi .
     vacāharidrāviśvairvā tathā nāgaragairikaiḥ ..
iti bhāvaprakāśaḥ ..

vi(bi)ḍālapadaḥ, puṃ, tolakadvayaparimāṇam . yathā,
     tolau dvau picurakṣaśca suvarṇakaḍavagrahaḥ .
     viḍālapadakarṣau ca pāṇītalamuḍumbaram ..
iti śabdamālā .. mārjāracaraṇe, klī ..

vi(bi)ḍālapadakaṃ, klī, karṣaparimāṇam . iti vaidyakaparibhāṣā ..

vi(bi)ḍālī, strī, vidārī . iti rājanirghaṇṭaḥ .. (mārjārī ..)

viḍīnaṃ, klī, (vi + ḍī + ktaḥ .) khagagativiśeṣaḥ . yathā --
     ḍīnaṃ praḍīnamuḍḍīnaṃ saṃḍīnaṃ pariḍīnakam .
     viḍīnamavaḍīnañca niḍīnaṃ ḍīnaḍīnakam ..
     gatāgatapragatitasampatādyāśca pakṣiṇām .
     gatibhedāḥ pakṣigṛhaṃ kulāyo nīḍamastriyām ..
iti jaṭādharaḥ ..

viḍulaḥ, puṃ, vetasavṛkṣaḥ . iti hemacandraḥ ..

viḍojāḥ, [s] puṃ, (viṣ vyāptau + kvip . viṭ vyāpakaṃ ojo yasya .) indraḥ . ityamaraḥ ..

viḍaujāḥ, [s] puṃ, (viḍaṃ ākrośi śatrudbeṣamasahiṣṇu ojo yasya .) indraḥ . iti bharatīyadbirūpakoṣaḥ .. (yathā, raghau . 3 . 59 .
     raghuḥ śaśāṅkārdhamukhena patriṇā śarāsanajyāmalunādviḍaujasaḥ ..)

viḍ, [ś] puṃ, (viśatīti . viśa + kvip .) vaiśyaḥ . yathā viṭ viḍ viśau viśaḥ . iti mugdhabodhavyākaraṇam .. (manujaḥ . viśāṃpatiśabdadarśanāt ..)

viḍ, [ṣ] strī, viṣṭhā . iti viḍgandhādiśabdadarśanāt ..

viḍgandhaṃ, klī, (viḍvat gandho yasya .) viḍlavaṇam . iti ratnamālā ..

viḍjaḥ, tri, viṣṭhājātaḥ . viṣśabdapūrbakajanadhātorḍapratyayena niṣpannaḥ ..

viḍlavaṇaṃ, klī, (viḍvat durgandhaṃ lavaṇam .) viḍam . iti ratnamālā .. viṭluṇ iti bhāṣā ..

viḍvarāhaḥ, puṃ, (viṭpriyo varāhaḥ .) grāmyaśūkaraḥ . iti jaṭādharaḥ .. (yathā, manuḥ . 5 . 19 .
     chatrākaṃ viḍrāhañca laśunaṃ grāmakukkuṭam .
     palāṇḍuṃ gṛñjanañcaiva matyā jagdhvā pateddvijaḥ ..
)

vitaṃsaḥ, puṃ, (vi + taṃsa + ghañ .) vītaṃsaḥ . mṛgapakṣiṇāṃ bandhanopakaraṇam . ityamaraṭīkāyāṃ bharataḥ ..

vitaṇḍā, strī, (vitaṇḍyate vihanyate parapakṣo'nayeti . vi + taṇḍa + guroścetyaḥ . ṭāp .) svapakṣāsthāpanā parapakṣavyudāsaḥ . ityamarabharatau .. (yathā, mahābhārate . 2 . 36 . 3 .
     evametanna cāpyevamevaṃ caitanna cānyathā .
     pratyūcurbahavastatra vitaṇḍāṃ vai parasparam ..
) kacvīśākaḥ . śilāhvayaḥ . karavīrī . iti medinī . ḍe, 36 .. darvī . iti hārāvalī ..

vitataṃ, tri, (vi + tan + ktaḥ .) vistṛtam . (yathā, prabodhacandrodaye . 3 . 5 .
     udgāyanti yaśāṃsi yasya vitatairnādaiḥ pracaṇḍānilaprakṣubhyatkarikumbhakūṭakuharavyaktai raṇakṣau ṇayaḥ ..) vīṇādivādyam . ityamare tataśabdārthadarśanāt ..

vitatiḥ, strī, vistāraḥ . vipūrbatanadhātoḥ ktipratyayena niṣpannā .. (yathā, bhāgavate . 9 . 10 . 15 .
     vadhnīhi setumiha te yaśaso vitatyai gāyanti digvijayino yamupetya bhūpāḥ ..)

vitathaṃ, tri, mithyā . ityamaraḥ .. (yathā, manuḥ . 8 . 94 .
     avākśirāstamasyandhe kilviṣī narakaṃ vrajet .
     yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye ..
niṣphalaḥ . vyarthaḥ . yathā, bhāgavate . 9 . 20 . 35 .
     tasyaivaṃ vitathe vaṃśe tadarthaṃ yajataḥ sutam .
     marutsomena maruto bharadbājamupādaduḥ ..
puṃ, bharadbājaputtraḥ . sa ca dauṣmanterbharatasya pauttraḥ . yathā, harivaṃśe . 32 . 18 -- 19 .
     tato'tha vitatho nāma bharadbājāt suto'bhavat .
     pauttre'tha vitathe jāte bharatastu divaṃ yayau ..
     vitathañcābhiṣicyātha bharadvājo vanaṃ yayau ..
)

vitathyaṃ, tri, asatyam . vitathaśabdāt svārthe ṣṇyapratyayena niṣpannam ..

vitadruḥ, strī, (vitanotīti . vi + tana + jattvādayaśca . uṇā° 4 . 102 . iti rupratyayena sādhuḥ .) nadīviśeṣaḥ . sā ca pañjāvākhyadeśe vartate . ityuṇādikoṣaḥ ..

vitaraṇaṃ, klī, (vi + tṝ + bhāve lyuṭ .) dānam . ityamaraḥ .. (yathāha kaścit .
     vittena kiṃ vitaraṇaṃ yadi nāsti tasya ..)

vitarkaḥ, puṃ, (vi + tarka + ghañ .) ūhaḥ . (yathā, bhāgavate . 10 . 89 . 1 .
     sarasvatyāstaṭe rājan ṛṣayaḥ satramāsata .
     vitarkaḥ samabhūtteṣāṃ triṣvadhīśeṣu ko mahān ..
) saṃśayaḥ . iti medinī . ke, 157 .. (yathā, mahābhārate . 1 . 190 . 23 .
     yau tau kumārāviva kārtikeyau dvāvaśvineyāviti me vitarkaḥ ..) jñānasūcakaḥ . iti śabdaratnāvalī .. * .. āho utāho kimuta kiṃ kimu uta ete ṣaṭ vikalpavitarkārthe . yathā sthāṇurāho puruṣaḥ . iti aho hrasvādi ca . vikalpe vismaye'pyaho iti rudraḥ . kimu hrasvāntaṃ uta hrasvādi . cakārāt utāhosvit āhosviditi ca yathā bhārate . utāhosvidbhavedrājā nalaḥ parapurañjayaḥ . iti āhosvinmukhamiti bhāravau . iti bharataḥ ..

vitarkaṇaṃ, klī, (vi + tarka + lyuṭ .) vitarkaḥ . iti śabdaratnāvalī ..

vita(rdhi)rdiḥ, strī, (vi + tarda hiṃsāyām + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) vedikā . ityamaraḥ .. (yathā, māghe . 3 . 55 .
     ratāntare yatra gṛhāntareṣu vitardiniryūhaviṭaṅkanīḍaḥ ..)

vita(rdhi)rdikā, strī, (vitardireva . svārthe kan .) vedikā . iti śabdaratnāvalī .. (yathā, rājataraṅgiṇyām . 8 . 2685 .
     kṣemarājābhidhānena ḍāmareśena so'nvitaḥ .
     śilāṃ vitardikātulyāmadhyāsta svapramadhyagām ..
)

vitardī, strī, (vitardi + kṛdikārāditi ṅīṣ .) vedikā . iti śabdaratnāvalī ..

vitardhī, strī, vedikā . ityamaraṭīkāyāṃ bharataḥ .

vitalaṃ, klī, (viśeṣeṇa talam .) pātālabhedaḥ .. yathā --
     atalaṃ nitalañcaiva vitalañca gabhastimat .
     talaṃ sutalapātāle pātālā hi tu sapta vai ..
iti śabdaratnāvalī .. (asya vivaraṇaṃ yathā, devībhāgavate . 8 . 19 . 8 -- 12 .
     dbitīyavivarasyātra vitalasya nibodhata .
     bhūtalādhastale caiva vitale bhagavān bhavaḥ ..
     hāṭakeśvaranāmāyaṃ svapārṣadagaṇairvṛtaḥ .
     prajāpatikṛtasyāpi sargasya vṛṃhaṇāya ca ..
     bhavānyā mithunībhūya āste devādhipūjitaḥ .
     bhavayorvīryasaṃbhūtā hāṭakī sariduttamā ..
     samiddho marutā vahnirojasā pibatīva hi .
     tanniṣṭhyūtaṃ hāṭakākhyaṃ suvarṇaṃ daityavallabham ..
     daityāṅganābhūṣaṇārhaṃ sadā sandhārayanti hi ..
)

vitastiḥ, puṃ, strī, (vi + tasu upakṣepe + vau taseḥ . uṇā° 4 . 181 . iti tiḥ .) vistṛtasakaniṣṭhāṅguṣṭhaḥ . vigat iti bhāṣā .. tatparyāyaḥ . dvādaśāṅgulaḥ 2 . ityamaraḥ .. (yathā, mārkaṇḍeye . 49 . 39 .
     dve vitastī tathā hasto brāhmatīrthādiveṣṭanam ..)

vitānaṃ, klī, (vitanyate yat . vi + tana + ghañ .) vṛttiviśeṣaḥ . iti medinī . ne, 131 .. avasaraḥ . iti viśvaḥ ..

[Page 4,385c]
vitānaḥ, puṃ, klī, (vi + tan + ghañ .) kratuḥ . (yathā, māghe . 14 . 10 .
     somapāyini bhaviṣyate mayā vāñchitottamavitānayājinā ..) vistāraḥ . (yathā, bhāgavate . 3 . 7 . 31 .
     yajñasya ca vitānāni yogasya ca partha prabho .
     naiṣkarmasya ca sāṅkhyasya tantraṃ vā bhagavatsmṛtam ..
) ullācaḥ . ityamaraḥ .. cāṃdoyā iti bhāṣā . asya paryāyaścandrātapaśabde draṣṭavyaḥ .. (yathā, raghuḥ . 17 . 28 .
     vitānasahitaṃ tatra bheje paitṛkamāsanam .
     cūḍāmaṇibhirudghṛṣṭapādapīṭhaṃ mahīkṣitām ..
samūhaḥ . yathā, māghe . 11 . 43 .
     navakanakapiśaṅgaṃ vāsarāṇāṃ vidhātuḥ kakubhi kuliśapāṇerbhāti bhāsāṃ vitānam .. vraṇabandhanaviśeṣaḥ . yathā, suśrute . 1 . 18 .
     tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavivandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśabandhaviśeṣāḥ ..)

vitānaḥ, tri, (vi + tana + ghañ .) tucchaḥ . (yathā, raghuḥ . 9 . 50 .
     gaganamaśvakhuroddhatareṇubhirnṛ savitā ca vitānamivākarot ..) mandaḥ . ityamaraḥ .. śūnyaḥ . iti dharaṇiḥ .. (yathā, māghe . 3 . 50 .
     bṛhattulairapyatulairvitānamālāpinaddhairapi cāvitānaiḥ ..)

vitānakaḥ, puṃ, klī, (vitāna eva . svārthe kan .) candrātapaḥ . iti śabdamālā .. (yathā, kathāsaritsāgare . 48 . 99 .
     tadā tairmuktamanyonyaṃ bāṇajālaṃ babhau divi .
     raṇalakṣmyā tapatyarke vitānakamivātatam ..
samūhaḥ . yathā, māghe . 6 . 27 .
     anuyayau vividhopalakuṇḍaladyutivitānakasaṃvalitāṃśukam ..)

vitānakaḥ, puṃ, (vitāna iva pratikṛtiḥ . vitāna + kan .) māḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vitānamūlakaṃ, klī, (vitānatulyaṃ mūlaṃ yasya . bahuvrīhau kan .) uśīram . iti rājanirghaṇṭaḥ ..

vitunnaṃ, klī, (vi + tud + ktaḥ .) suniṣaṇṇakam . ityamaraḥ .. śaivālakam . iti medinī . ne, 131 ..

vitunnakaṃ, klī, (vitunnamiva . ivārthe kan .) dhānyakam . tuttham . ityamaraḥ ..

vitunnakaḥ, puṃ, āmalakī . ityamaraḥ ..

vitunnā, strī, bhūmyāmalakī . iti rājanirghaṇṭaḥ ..

vitunnikā, strī, (vitunnā + svārthe kan . ṭāpi ata itvam .) bhūmyāmalakī . iti rājanirghaṇṭaḥ ..

vitta, t ka tyāge . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) vittayati . vittāpayati . iti durgādāsaḥ ..

[Page 4,386a]
vittaṃ, klī, (vida + ktaḥ . vitto bhogapratyayayoḥ . 8 . 2 . 58 . iti sādhuḥ .) dhanam . ityamaraḥ .. (yathā, manuḥ . 8 . 36 .
     anṛtantu vadan daṇḍyaḥ svavittasyāṃśamaṣṭamam .
     tasyaiva vā nidhānasya saṃkhyāyālpīyasīṃ kalām ..
)

vittaḥ, tri, (vid + ktaḥ . nudavideti . 8 . 2 . 56 . iti pakṣe natvābhāvaḥ .) vicāritaḥ . vijñātaḥ . ityamaraḥ .. labdhaḥ . iti taṭṭīkāyāṃ rāmāśramaḥ .. (vikhyātaḥ . atra vitto bhogapratyayayoḥ iti sādhuḥ . yathā ca pāṇiniḥ .
     tena vittaścuñcupcaṇapau . 5 . 2 . 26 ..)

vittadaḥ, tri, dhanadātā . vittaṃ dadāti ya ityarthe ḍapratyayena niṣpannaḥ ..

vittiḥ, strī, (vid + ktin .) vicāraḥ . lābhaḥ . (yathā, vājasaneyasaṃ hitāyām . 18 . 14 . me vittañca me vittiśca me bhūtañca me bhūtiśca me yajñena kalpantām ..) sambhāvanā . iti medinī . te, 59 .. jñānam . iti hemacandraḥ ..

vitteśaḥ, puṃ, (vittānāmīśaḥ .) kuberaḥ . yathā --
     tvaṃ brahmā hariharasaṃjñitastvamindro vitteśaḥ pitṛpatirambupaḥ samīraḥ .
     somo'gnirgaganamahīdharo'bdhirūpaḥ kiṃstavyaṃ sakalatarasvarūpadhāmnaḥ ..
iti mārkaṇḍeyapurāṇe . 104 . 37 ..

vitrastaḥ, tri, trāsayuktaḥ . vipūrbatrasadhātoḥ ktapratyayena niṣpannaḥ ..

vitrāsaḥ, puṃ, bhayam . vipūrbatrasadhātorbhāve ghañpratyayena niṣpannaḥ .. (yathā, bhāgavate . 10 . 50 . 16 .
     tato'bhūt parasainyānāṃ hṛdi vitrāsavepathuḥ ..)

vitsanaḥ puṃ, vṛṣabhaḥ . iti śabdacandrikā ..

vitha, ṛ ṅa yāce . iti kavikalpadrumaḥ .. (bhvā°ātma°-dvika°-seṭ .) vethate . iti durgādāsaḥ ..

vithuraḥ, puṃ, (vyathate iti . vyatha bhayacalanayoḥ . vyatheḥ saṃprasāraṇaṃ kicca . uṇā° 1 . 40 . iti urac . saca kit samprasāraṇañca dhātoḥ .) cauraḥ . rākṣasaḥ . ityuṇādikoṣaḥ .. (strī, bhartṛviyuktā nārī . yathā, ṛgvede . 1 . 87 . 3 . praiṣāmajmeṣu vithureva rejate bhūmiḥ ..
     vithureva yathā bhartrā viyuktā jāyā rājopadravādiṣu satsu nirālambā satī kampate tadvat . iti tadbhāṣye sāyaṇaḥ ..)

vithyā, strī, gojihvā . iti śabdacandrikā ..

vida, ḷ pa śa ñau lābhe . iti kavikalpadrumaḥ .. (tudā°-ubha°-saka°-aniṭ .) ḷ, avidat . pa śa ña, vindati vindate . au, vettā . iti durgādāsaḥ ..

vida, ka ṅa ña cetanākhyānavāsavāde . iti kavikalpadrumaḥ .. (curā°-ātma°-ubha°-ca-saka°vāse sthairye ca aka°-seṭ .) cetanā jñānam . vādaḥ sthairyam . ka ṅa, vedayate śāstraṃ dhīraḥ jānātītyarthaḥ . vedayate svārthaṃ lokaḥ ākhyātītyarthaḥ . vedayate tīrthe sādhurvasatītyarthaḥ . vedayate vṛkṣaḥ sthiraḥ syādityarthaḥ . ña, vedayati vedayate . kecittu vādaṃ na paṭhanti . cetanāsthāne vedaneti paṭhitvā vedayate vṛddhaḥ vyathate ityarthaḥ . ityudāharanti . asmācca parasmaipadamamanyamānā jitāṃ sapatnena nivedayiṣyata iti nivedanaṃ karotītyarthe ñau samādadhate . iti durgādāsaḥ ..

vida, ṅa dhau mīmāṃse . iti kavikalpadrumaḥ .. (rudhā°-ātma°-saka°-aniṭ .) mīmāṃso vicāraṇam . ṅa dha, vinte śāstraṃ dhīraḥ . au, vettā . iti durgādāsaḥ ..

vida, ya ṅa au bhāve . iti kavikalpadrumaḥ .. (divā°-ātma°-aka°-aniṭ .) bhāvaḥ sattā sa ceha vidyamānataiva . ya ṅa, vidyate viṣṇuḥ . au, vettā . iti durgādāsaḥ ..

vida, la matau . iti kavikalpadrumaḥ .. (adā°para°-saka°-seṭ .) la, vetti . iti durgādāsaḥ ..

vidaṃśaḥ, puṃ, (vi + daṃśa + ghañ .) avadaṃśaḥ . iti rājanirghaṇṭaḥ ..

vidaḥ, puṃ, paṇḍitaḥ . vidadhātoḥ kartari kapratyayena niṣpannaḥ ..

vidagdhaḥ, tri, (vi + daha + ktaḥ .) nāgaraḥ . iti trikāṇḍaśeṣaḥ .. (yathā devībhāgavate . 9 .
     vidagdhāyā vidagdhena saṅgamo guṇavān bhavet ..) nipuṇaḥ . iti trikāṇḍaśeṣaḥ .. (yathā āryāsaptaśatyām . 506 .
     liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī caraṇāḥ parāgeṇa .
     aspṛśateva nalinyā vidagdhamadhupena madhu pītam ..
) paṇḍitaḥ . iti śabdaratnāvalī .. (viśeṣeṇa dagdhaḥ . yathā, suśrute . 4 . 1 .
     śophayorupanāhantu kuryādāmavidagdhayoḥ .
     avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca ..
)

vidagdhatā, strī, vidagdhatvam . vidagdhasya bhāva ityarthe tāpratyayena niṣpannā ..

vidagdhā, strī, (vidagdha + ṭāp .) parakīyāntargatanāyikābhedaḥ . yathā . guptāvidagdhālakṣitākulaṭānuśayānāmuditāprabhṛtīnāṃ parakīyāyāmevāntarbhāvaḥ . asyā lakṣaṇam . vākkauśalayuktatvam . sā ca dvividhā . vāgvidagdhā kriyāvidagdhā ca . prathamā yathā --
     niviḍatamatamālamallivallīvicakilarājivirājitopakaṇṭhe .
     pathikasamucitastavādya tīvre savitari tatra sarittaṭe nivāsaḥ ..
dvitīyā yathā --
     dāsāya bhavananāthe vadarīmapanetumādiśati .
     hemante hariṇākṣī payasi kuṭhāraṃ vinikṣipati ..
iti rasamañjarī ..

[Page 4,386c]
vidathaḥ, puṃ, (vettīti . vida + ruvidibhyāṃ ṅit . uṇā° 3 . 116 . iti athaḥ . saca ṅit .) yogī . kṛtī . iti medinī . the, 24 .. (yajñaḥ . iti nighaṇṭuḥ . 3 . 17 . vida jñāne vida vicāraṇe vidḷlābhe vida sattāyām . rudividibhyāṃ ṅit . iti athapratyayaḥ . jñāyate hi yajñaḥ . labhate hi dakṣiṇādiratra . vicāryate hi vidvadbhiḥ . bhāvayatyanena phalam .. iti tatra devarājayajvā .. * .. veditavye, tri . yathā, ṛgvede . 3 . 27 . 7 .
     hotā devo amartyaḥ purastādeti māyayā .
     vidathāni pracodayan ..
)

vidan, [t] tri, paṇḍitaḥ . vidaghātoḥ śatṛpratyayena niṣpannaḥ ..

vidaraṃ, klī, (vidīryatīti . vi + dṝ + ac .) viśvasārakam . iti śabdacandrikā .. phaṇīmanasā iti bhāṣā .. (vidīrṇe, tri . yathā, kāmandakīye nītisāre . 19 . 10 .
     alpavṛkṣopalā cchidrā latikā vidarā sthirā .
     niḥśarkarā ca niḥpaṅkā sāpasārā ca vāribhūḥ ..
)

vidaraḥ, puṃ, (vi + dṝ + ṛdorap . 3 . 3 . 57 . iti ap .) vidaraṇam . phāṭana iti ceraṇa iti ca bhāṣā . tatparyāyaḥ . sphuṭanam 2 bhidā 3 . ityamaraḥ .. dāraṇam 4 vidāraṇam 5 . iti śabdaratnāvalī ..

vidarbhaḥ, puṃ, strī, (viśiṣṭā darbhāḥ kuśā yatra .) kuṇḍinanagaram . iti hemacandraḥ .. sa tu vaṅgadeśasya dakṣiṇapaścime vartate adhunā vaḍanāgapura iti khyātaḥ .. * .. yathā, pūrbanaivadhe 2 sargaḥ .
     sa jayatyarisārthasārthakīkṛtanāmā kila bhīmabhūpatiḥ .
     yamavāpya vidarbhabhūḥ prabhuṃ hasati dyāmapi śakrabhartṛkām ..
(yathā ca raghuḥ . 5 . 60 .
     eko yayau caitrarathapradeśān saurājyaramyānaparo vidarbhān .. * .. puṃ, nṛpaviśeṣaḥ . sa ca jyāmaghāt śaivyāyāṃ jātaḥ . asya kuśakrathalomapādāḥ puttrāḥ . yathā, bhāgavate . 9 . 24 . 1 .
     tasyāṃ vidarbho'janayat puttrau nāmnā kuśakrathau .
     tṛtīyaṃ romapādañca vidarbhakulanandanam ..
asya nāmnaiva vidarbhanagarī samutpannā .. muniviśeṣaḥ . yathā, harivaṃśe . 166 . 84 .
     dvaipāyano vidarbhaśca jaiminirmāṭharaḥ kaṭhaḥ ..)

vidarbhajā, strī, (vidarbhe jāyate iti . jana + ḍaḥ .) agastyapatnī . tatparyāyaḥ . kauśītakī 2 lopāmudrā 3 . iti trikāṇḍaśeṣaḥ .. damayantī . yathā, pūrbanaiṣadhe 2 sargaḥ .
     dhṛtalāñchanagomayāñcalaṃ vidhumālepanapāṇḍaraṃ vighiḥ .
     mramayatyucitaṃ vidarbhajānananīrājanavardhamānakam ..
rukmiṇī ca ..

vidarbharājaḥ, puṃ, (vidarbhānāṃ rājā . rājāhaḥsakhibhyaṣṭac . iti ṭac .) vidarbhadeśādhipatiḥ . tasya nāmāntaraṃ bhīmarājaḥ . yathā -- smaropatapto'pi bhṛśaṃ na sa prabhurvidarbharājaṃ tanayāmayācata . tyajantyasūn śarma ca mānino varaṃ tyajanti na tvekamayācitavratam .. iti pūrbanaiṣadhe . 1 . 50 ..

vidarbhasubhrūḥ, strī, (vidabhasya subhrū ramaṇī .) damayantī . yathā --
     vidarbhasubhrūstanatuṅgatāptaye ghaṭānivāpaśyadalaṃ tapasyataḥ .
     phalāni dhūmasya ghayānadhomukhān sa dāḍime dohadadhūpini drume ..
iti pūrbanaiṣadhe 1 sargaḥ ..

vidarbhādhipatiḥ, puṃ, (vidarbhāṇāmadhipatiḥ .) kuṇḍinapatiḥ . sa ca bhīṣmakarājaḥ rukmiṇīpitā ca . yathā --
     taṃ ye vidarbhādhipatiḥ samabhyetyābhivādya ca .
     niveśayāmāsa mudā kalitānyaniveśane ..
iti śrībhāgavatīyadaśamaskandhe 53 adhyāyaḥ ..

vidalaṃ, klī, (vighaṭṭitaṃ dalaṃ yasya .) dbidhākṛtakalāyādi . dāli iti bhāṣā . svarṇāderavayavaḥ . dāḍimakalkaḥ . vaṃśādikṛtapātraviśeṣaḥ . iti klīvaliṅgasaṃgrahe amarabharatau ..

vidalaḥ, puṃ, (vighaṭṭitāni dalāni yasya .) raktakāñcanaḥ . iti śabdaratnāvalī .. piṣṭakaḥ . iti śabdacandrikā ..

vidalā, strī, (vighaṭṭitāni dalāni yasyāḥ .) trivṛt . iti rājanirghaṇṭaḥ .. patraśūnyā . yathā,
     viśīrṇā vidalā hrasvā vakrā sthūlā dbidhākṛtā .
     kṛmidaṣṭā ca dīrghā ca samidho naiva kārayet ..
iti tantram ..

vidā, strī, (vid jñāne + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . ityaṅ . ṭāp .) jñānam . buddhiḥ . iti medinī . de, 14 ..

vidāyaḥ, puṃ, (vigato dāyaḥ sākṣātkaraṇādirūpaṛṇaṃ yena .) gamanānumatiḥ . yathā --
     kṣaṇaṃ vā campakavanaṃ gaccha vā tiṣṭha sundari ! .
     kṣaṇaṃ gṛhañca yāsyāmi viśiṣṭaṃ kāryamasti me .
     vidāyaṃ dehi saṃprītyā kṣaṇaṃ me prāṇavallabhe ..
iti brahmavaivarte janmakhaṇḍe śrīrādhāṃ prati śrīkṛṣṇavākyam ..

vidāraḥ, puṃ, (vi + dṝ + ghañ .) jalocchvāsaḥ . vidāraṇam . iti medinī . re, 116 .. yuddham . iti hemacandraḥ ..

vidārakaṃ, klī, (vidṛṇātīti . vi + dṝ + ṇvul .) vajrakṣāram . iti rājanirghaṇṭaḥ ..

[Page 4,387b]
vidārakaḥ, puṃ, (vidṛṇāti jalayānādīniti . vi + dṝ + ṇvul .) jalamadhyasthitataruśilādiḥ . tatparyāyaḥ . kūpakaḥ 2 . ityamaraḥ .. jalabandhakaḥ . iti śabdaratnāvalī .. śuṣkanadyādau jalāvasthānārthaṃ gartaḥ . iti sarvadharaḥ .. ataeva kūpā iva kūpakāḥ . kutsitāśca kūpā iti vā . vidārayantīti vidārakāḥ . jalāntargatāstaruśilādayo'jñānāllokādividārakāḥ kūpakāḥ . iti sāñjhaḥ . bahutvamatantram . iti bharataḥ ..

vidāraṇaṃ, klī, (vi + dṝ + ṇic + bhāve lyuṭ .) viḍambaḥ . bhedaḥ . iti medinī . ṇe, 107 .. (yathā, harivaṃśe . 95 . 79 .
     āyudhāvāptiratraiva vapuṣo vaiṣṇavasya ca .
     lakṣmyāśca tejasaścaiva vyūhānāñca vidāraṇam ..
) māraṇam . iti śabdaratnāvalī ..

vidāraṇaḥ, puṃ, strī, (vidāryante śatravo'sminniti . vi + dṝ + ṇic + lyuṭ .) yuddham . iti medinī . ṇe, 107 .. (vidārayatīti . vi + dṝ + ṇic + lyuḥ . vidārake, tri . yathā, mārkaṇḍeye . 20 . 2 .
     tasyātmajo mahāvīryo babhūvārividāraṇaḥ ..)

vidāraṇaḥ, puṃ, (vidāryate'sau iti . vi + dṝ + ṇic + karmaṇi lyuṭ .) karṇikāravṛkṣaḥ . iti śabdacandrikā ..

vidārikā, strī, (vi + dṛ + ṇic + ṇvul . ṭāpi ata itvam .) śālaparṇī . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 76 . 5 .
     vidārikāyā svarasena cūrṇaṃ muhurmuhurbhāvitaśoṣitañca .
     śṛtena dugdhena saśarkareṇa pibet sa yasya pramadāḥ prabhūtāḥ ..
)

vidāriṇī, strī, (vidṛṇātīti . vi + dṝ + ṇiniḥ . ṅīp .) kāśmarī . iti rājanirghaṇṭaḥ .. (vidāraṇakartrī . yathā, kathāsaritsāgare . 53 . 171 .
     ekānaṃśe śive durge nārāyaṇi sarasvati .
     bhadrakālī mahālakṣmi siddhe ruruvidāriṇi ..
)

vidārī, strī, (vidārayatīti . vi + dṝ + ṇic + ac . gaurāditvāt ṅīṣ .) śālaparṇī . iti medinī .. bhūmikuṣmāṇḍaḥ . tatparyāyaḥ . kṣīraśuklā 2 ikṣugandhā 3 kroṣṭrī 4 . ityamaraḥ .. vidārikā 5 svādukandā 6 sitā 7 śuklā 8 śṛgālikā 9 vṛṣyakandā 10 viḍālī 11 vṛṣyavallikā 12 bhūkuṣmāṇḍī 13 svādulatā 14 gajeṣṭā 15 vārivallabhā 16 gandhaphalā 17 . asyā guṇāḥ . madhuratvam . śītatvam . gurutvam . snigdhatvam . asrapittanāśitvam . kaphakāritvam . puṣṭibalavīryavivardhanatvañca . iti rājanirghaṇṭaḥ .. vidārī vātapittaghnī vṛṣyā balyā rasāyanī iti rājavallabhaḥ .. * .. aṣṭādaśa-prakārakaṇṭharogāntargata-rogaviśeṣaḥ . yathā, atha vidārīmāha .
     sadāhatodaṃ śvayathuṃ sutāmramantargale pūtiviśīrṇamāṃsam .
     pittena vidyādvadane vidārīṃ pārśvaṃ viśeṣāt sa tu yena śete ..
sa puruṣo yena pārśvena viśeṣādbāhulyena śete tasmin pārśve sā vidārī bhavati ityarthaḥ . iti bhāvaprakāśaḥ .. asyāścikitsādi rohiṇīśabde draṣṭavyam ..

vidārī, [n] tri, vidāraṇakartā . vipūrbadṝdhātoḥ kartari ṇinpratyayena niṣpannaḥ ..

vidārīgandhā, strī, (vidāryā bhūmikuṣmāṇḍasyena gandho yasyāḥ .) śālaparṇī . ityamaraḥ ..

vidāruḥ, puṃ, krakacapādaḥ . kṛkalāsaḥ . iti hārāvalī . 218 ..

vidāhi, [n] klī, (vidahatīti . vi + daha + ṇiniḥ .) dāhajanakadravyam . asya guṇau . pittamṛtyukāritve . iti rājavallabhaḥ .. (dāhajanakamātre, tri . yathā, gītāyām . 17 . 9 .
     kaṭvamlalavaṇātyuṣṇatīkṣṇa rūkṣavidāhinaḥ .
     āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ..
)

vidik, [ś] strī, (digbhyāṃ vigatā .) diśormadhyam . agninirṛtivāyvīśānakoṇacatuṣṭayam . tatparyāyaḥ . apadiśam 2 . ityamaraḥ .. pradik 3 . iti jaṭādharaḥ .. vidiśam 4 . iti śabdaratnāvalī .. koṇaḥ 5 . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate . 4 . 17 . 16 .
     sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ .
     dhāvantī tatra tatrainaṃ dadarśānudyatāyudham ..
)

vidikcaṅgaḥ, puṃ, haridrāṅgapakṣī . iti śabdacandrikā ..

viditaṃ, tri, (vid + ktaḥ .) avagatam . ityamaraḥ .. (yathā, mahābhārate . 7 . 28 . 22 .
     sabāṇaḥ sadhanuścāhaṃ sasurāsuramānuṣān .
     śakto lokānimān jetuṃ taccāpi viditaṃ tava ..
) arthitam . iti medinī . te, 109 .. upagamaḥ . iti śabdaratnāvalī ..

viditaḥ, puṃ, (viditaṃ jñānamasyāstīti . arśaāditvāt ac .) kaviḥ . iti jaṭādharaḥ .. (jñānāśraye, tri . yathā, kirāte . 1 . 1 .
     śriyaḥ kurūṇāmadhipasya pālanīṃ prajāsu vṛttiṃ yamayuṅkta veditum .
     savarṇiliṅgī viditaḥ samāyayau yadhiṣṭhiraṃ dbaitavane vanecaraḥ ..


vidithaḥ, puṃ, paṇḍitaḥ . yogī . iti śabdaratnāvalī hastākṣaramedinī ca .. mudrāṅkitamedinyāṃ hemacandre ca vidatha iti pāṭhaḥ ..

vidīrṇaḥ, tri, (vi + dṝ + ktaḥ .) kṛtavidāraṇaḥ . cerā iti bhāṣā . yathā -- pitara ūcuḥ .
     śrāddhāni no'dhibubhuje prasabhaṃ tanūjairdattāni tīrthasamaye'pyapivattilāmbu .
     tasyodarānnakhavidīrṇavapādya ārchattasmai namo nṛharaye'khiladharmagoptre ..
iti śrīmadbhāgavate 7 skandhe 8 adhyāyaḥ .. api ca .
     adbīpe kṣipatī samastajagatī sastokaśokāmbudhau rādhā sambhṛtakākurākulamasau cakre tathā krandanam .
     yena syandananeminirmitamahāsīmantadambhādidaṃ hā sarvaṃ sahayāpi nirbharamabhūddūrādbidīrṇaṃ bhuvā ..
ityujjvalanīlamaṇiḥ ..

viduḥ, puṃ, (vetti saṃjñāmaneneti . vid + bāhulakāt kuḥ .) gajakumbhadvayamadhyabhāgaḥ . ityamaraḥ .. (aśvakarṇādhobhāgaḥ . yathā, aśvavaidyake . 2 . 14 .
     vidurmarmaviduścaiva karṇasyādhaḥ ṣaḍaṅgule ..) jānanti . iti kriyāpadam .. (yathā, mahābhārate . 1 . 120 . 28 .
     apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā .
     iti kunti ! vidurdhīrāḥ śāśvataṃ dharmavādinaḥ ..
)

viduraḥ, puṃ, (vetti tacchīlaḥ . vid + vidibhidicchideḥ kurac . 3 . 2 . 162 . iti kurac .) nāgaraḥ . ghīraḥ . kauravāṇāṃ mantrī . iti medinī . re, 115 .. vidurotpattiryathā --
     kṣetre'prajasya vai bhrāturmātrokto vādarāyaṇaḥ .
     dhṛtarāṣṭrañca pāṇḍuñca vidurañcāpyajījanat ..
iti śrībhāgavate . 9 . 22 .. jñātari, tri . ityamaraḥ .. * ..

vidulaḥ, puṃ, (viśeṣeṇa dolayatīti . ghi + dula + kaḥ .) vetasaḥ . ambuvetasaḥ . ityamaraḥ .. gandharasaḥ . iti ratnamālā ..

viduṣī, strī, (vettīti . videḥ śatarvasuḥ . ugitaśceti ṅīp .) paṇḍitā strī . iti mugdhabodhavyākaraṇag .. (yathā, naiṣadhe . 2 .
     cikuraprakarā jayanti te viduṣī mūrdhani sā vibharti yān ..)

viduṣmatī, tri, (vidvānasti asyāmiti . vidvas matup . striyāṃ ṅīp .) paṇḍitavatī . yathā --
     dyaurvācaspatineva pannagapurī śeṣāhinevābhavadyenaikena viduṣmatī vasumatī mukhyena saṃkhyāvatām .. iti vopadevapraśaṃsā ..

vidūḥ, puṃ, viduḥ . gajakumbhayormadhyam . ityamaraṭīkā ..

vidūraḥ, tri, (viśiṣṭaṃ dūraṃ yasya .) atidūrasthadeśādi . yathā --
     māsānaṣṭau tava jaladharotkaṇṭhayā śuṣkakaṇṭhaḥ sāraṅgo'sau yugaśatamiva vyānināyātikṛcchrāt .
     āstāṃ tāvannavajalakaṇābhājanatvaṃ vidūre varṣārambhaprathamasamaye dāruṇo vajrapātaḥ ..
iti cātakāṣṭakam .. (parvataviśeṣe, puṃ . yathā, kumāre . 1 . 24 .
     tayā duhitrā sutarāṃ savitrīskuratprabhāmaṇḍalayā cakāśe .
     vidūrabhūmirnavameghaśabdādudbhinnayā ratnaśalākayeva ..
)

vidūragaḥ, tri, atidūragantā . vidūre gacchatītyarthe ḍapratyayena niṣpannaḥ ..

vidūrajaṃ, klī, (vidūre parvate jāyate iti . jana + ḍaḥ .) vidūraparvatajaratnam . vaidūryamaṇiḥ . atidūrajāte, tri . iti kecit ..

vidūrathaḥ, puṃ, rājaviśeṣaḥ . yathā --
     manostu dakṣaputtrasya dvādaśasyātmajān śṛṇu .
     devavānupadevaśca devaśreṣṭho vidūrathaḥ ..
     mitravān mitradevaśca mitravindaśca vīryavān .
     mitravāhaḥ savarcāśca dakṣaputtramanoḥ sutāḥ ..
iti gāruḍe 87 adhyāyaḥ .. (kuruputtraḥ . yathā, mahābhārate . 1 . 95 . 39 -- 40 . kuruḥ khalu dāśārhīmupayeme subhāṅgīṃ nāma tasyāmasya jajñe vidūrathaḥ . vidūrathastu mādhavīmupayeme saṃpriyāṃ nāma tasyāmasya jajñe anaśvā nāma .. * .. vṛṣṇivaṃśīyānāmanyatamaḥ . yathā, bhāgavate . 9 . 24 . 18 .
     pṛthurvidūrathādyāśca bahavo vṛṣṇinandanāḥ .. asya pūttraḥ śūraḥ . yathā, tatraiva . 9 . 24 . 26 .
     śūro vidūrathādāsīt bhajamānastu tatsutaḥ .
     śinistasmāt svayaṃ bhojo hṛdikastatsuto mataḥ ..
)

vidūrabhūmiḥ, strī, (vidūrasya bhūmiḥ .) vidūradeśaḥ . yatra vaidūryamaṇirutpadyate . yathā --
     tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāśe .
     vidūrabhūmirnavameghaśabdādubhinnayā ratnaśalākayeva ..
iti kumārasambhavam ..

vidūrādriḥ, puṃ, (vidūranāmako'driḥ .) vidūraparvataḥ . iti jaṭādharaḥ ..

vidūṣakaḥ, tri, (vidūṣayati ātmānamiti . vi + dūṣa + ṇic + ṇvul .) kāmukaḥ . tatparyāyaḥ . ṣiḍgaḥ 2 vyalīkaḥ 3 ṣaṭprajñaḥ 4 kābhakeliḥ 5 pīṭhakeliḥ 6 pīṭhamardaḥ 7 bhavilaḥ 8 chiduraḥ 9 viṭaḥ 10 . iti trikāṇḍaśeṣaḥ .. cāṭuvaṭuḥ 11 vāsantikaḥ 12 kelikilaḥ 13 vaihāsikaḥ 14 prahāsī 15 prītidaḥ 16 . iti hemacandraḥ .. paranindākaraḥ . iti medinī . ke, 214 .. tatparyāyaḥ . khalaḥ 2 rañjakaḥ 3 abhīkaḥ 4 krūraḥ 5 sūcakaḥ 6 kaṇṭakaḥ 7 nāgaḥ 8 malināsyaḥ 9 paradveṣī 10 . iti śabdamālā .. caturdhānāyakāntargatanāyakaviśeṣaḥ . tasya lakṣaṇaṃ yathā . aṅgādivaikṛtyairhāsyakārī vidūṣakaḥ . asyodāharaṇaṃ yathā --
     ānīya nīrajamukhīṃ śayanopakaṇṭhamutkaṇṭhato'smi kucakañcukamocanāya .
     atrāntare muhurakāri vidūṣakeṇa prātastanastaruṇakukkuṭakaṇṭhanādaḥ ..
iti rasamañjarī .. (ayantu śṛṅgārasahāyaḥ . yathā, sāhityadarpaṇe . 3 . 77 .
     śṛṅgārasya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ .
     bhaktā narmasu nipuṇāḥ kupitabaghūmānabhañjanāḥ śuddhāḥ ..
dūṣaṇakārake, tri . yathā, bhāgavate . 5 . 6 . 10 .
     yenaha vāva kalau manujāpasadā devamāyāvimohitāḥ **** brahmabrāhmaṇayajñapuruṣalokavidūṣakāḥ prāyeṇa bhaviṣyanti ..)

vidūṣaṇaṃ, klī, viśeṣeṇa dūṣaṇam . vipūrbañyantraduṣadhātoranaṭ(lyuṭ)pratyayena niṣyannam ..

videśaḥ, puṃ, (viprakṛṣṭo deśaḥ .) paradeśaḥ . deśāntaram . yathā . aśaucakālābhyare videśasthāśaucaśravaṇe śeṣāhaiḥ śuddhiḥ . iti śuddhitattvam .. anyacca .
     ko'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām .
     ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām ..
iti cāṇakye .. anyat deśāntaraśabde draṣṭavyam ..

videhaḥ, puṃ, janakānvayabhūmipaḥ . (yathā, devībhāgavate . 1 . 16 . 52 .
     draṣṭrumicchāmyahaṃ bhūpaṃ videhaṃ nṛpasattamam .
     kathaṃ tiṣṭhadi saṃsāre padmapatramivāmbhasi ..
vigato deho yasyā .) kāyaśūnye, tri . iti medinī . le, 14 .. (yathā, mahābhārate . 3 . 107 . 26 ..
     chinnaśīrṣā videhāśca bhinnatvagasthisandhayaḥ .
     prāṇinaḥ samadṛśyanta śataśo'tha sahasraśaḥ ..
) nimirājasya videhatvakāraṇam . yathā --
     asamāpte tato yajñe vaśiṣṭhaścāgamaddivaḥ .
     taṃ dṛṣṭvā kupitaḥ prāha pratyākhyāto'smi pārthiva .
     yasmāttasmāt śapeyaṃ tvāṃ videhastvaṃ bhaviṣyasi ..
iti vahripurāṇe sūryavaṃśasamāptādhyāyaḥ ..

videhā, strī, mithilā . iti hemacandraḥ .. (yathā, raghuḥ . 12 . 26 .
     vabhau tamanugacchantī videhādhipateḥ sutā .
     pratiṣiddhāpi kaikeyyā lakṣmīriva guṇonmakhī ..
)

viddhaḥ, tri, (vidhyate smati . vyadha + ktaḥ .) chidritaḥ . ityamaraḥ .. kṣiptaḥ . sadṛśaḥ . vādhitaḥ . iti medinī . dhe, 16 .. (yathā, mārkaṇḍeye . 50 . 70 .
     tarugulmādibhirdvāraṃ na viddhaṃ yasya veśmanaḥ .
     marmabhedo'thavā puṃsastat śreyo bhavanaṃ na te ..
) tāḍitaḥ . ityajayapālaḥ .. (yathā, viṣṇusaṃhitāyām . 20 . 44 .
     nākāle mriyate kaścit viddhaḥ śaraśatarapi .
     kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati ..
)

viddhakarṇaḥ, puṃ, (viddhaḥ karṇa iva patramasya .) viddhakarṇī . iti bharatadvirūpakoṣaḥ .. (viddhau karṇau yasyeti . kṛtakarṇavedhe, tri ..)

viddhakarṇā, strī, viddhakarṇī . iti bharatadvirūpakoṣaḥ ..

viddhakarṇikā, strī, (viddhakarṇā . svārthe kan .) viddhakarṇī . iti śabdaratnāvalī ..

viddhakarṇī, strī, (viddhaḥ karṇa iva patramasyāḥ .) vṛkṣaviśeṣaḥ . akanādi iti bhāṣā .. tatparyāyaḥ . pāṭhā 2 ambaṣṭhā 3 sthāpanī 4 śreyasī 5 rasā 6 ekāṣṭhīlā 7 pāpacelī 8 prācīnā 9 vanatiktikā 10 . ityamaraḥ .. aviddhakarṇī 11 aviddhakarṇā 12 . iti taṭṭīkā .. āviddhakarṇikā 13 viddhakarṇikā 14 . iti śabdaratnāvalī .. anyat pāṭhāśabdedraṣṭavyam ..

vidyamānaḥ, tri, (vida + śānac .) vartamānaḥ . iti sacchabdaṭīkāyāṃ bharataḥ .. (yathā, vaidyake .
     vāsāyāṃ vidyamānāyāmāśāyāṃ jīvitasya ca ..)

vidyā, strī, (vidyate'sau iti . vid + saṃjñāyāṃ samajaniṣadanipateti . 3 . 3 . 99 . iti kyap .) durgā . iti śabdaratnāvalī .. gaṇikārikā . iti śabdacandrikā .. jñānam . tattu mokṣe dhīḥ . iti jaṭādharaḥ .. paramottamapuruṣārthasādhanībhūtā vidyā brahmajñānarūpā . iti nāgojībhaṭṭaḥ .. mantraḥ . yathā . śāradāyām .
     bhāntaṃ viyatsanayanaṃ śveto mardini ṭhadbayam .
     aṣṭākṣarī samākhyātā vidyā mahiṣamardinī ..
viśvasāre .
     praṇavādyāṃ japedvidyāṃ māyādyāṃ vā japet sudhīḥ . mahiṣamardinīmantraḥ ..
     daśākṣarī samākhyātā vidyā tribhuvaneśvarī .
     praṇavañca tathā māyā bhavedbidyā punardaśa .
     kāmaṃ praṇavamityuktaṃ bhavedbidyā punardaśa ..
durgāmantraḥ .
     vāgabījādyā yadā vidyā vāgīśatvapradāyinī .
     kāmādyā ca yadā vidyā sarvakāmapradāyinī ..
     tāramāyādikā vidyā bhogamokṣaikadāyinī .
     yadvījādyā bhavedbidyā tadbījenāṅgakalpanā ..
annapūrṇāmantraḥ . iti tantrasāraḥ .. * .. mahāvidyā . kalau tasyā nānāmūrtyāstāmasī pūjā sarvatra bhavitā . adhunā sā vāroeyārīpūjā iti khyātā . yathā --
     asmin kāle sureśāni prakāśo jāyate bhuvi .
     tamodharmeṇa sarvatra devatāpratimāṃ sadā ..
     aṣṭamyāñca caturdaśyāṃ navamyāṃ śanibhaumayoḥ .
     saṃkrāntyāṃ pañcadaśyāñca pakṣayorubhayorapi ..
     kṛtvā tu pūjayiṣyanti mahāvidyāṃ sabhairavām .
     vidyāñca vividhāṃ devi tathānyapratimāṃ śubhām ..
     evaṃ hi tāmasīṃ pūjāmanityāñca bhavet kalau .
iti māyātantre 17 paṭalaḥ .. śāstram . tattu aṣṭādaśavidham . yathā . śikṣā 1 kalpaḥ 2 vyākaraṇam 3 niruktam 4 jyotiṣam 5 chandaḥ 6 ṛgvedaḥ 7 yajurvedaḥ 8 sāmavedaḥ 9 atharvavedaḥ 10 mīmāṃsā 11 nyāyaḥ 12 dharmaśāstram 13 purāṇam 14 āyurvedaḥ 15 dhanurvedaḥ 16 gāndharvavedaḥ 17 arthaśāstram 18 .. yathā, viṣṇupurāṇam .
     aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ dharmaśāstraṃ purāṇañca vidyā hyetāścaturdaśa ..
     āyurvedo dhanurvedo gāndharvaśceti te trayaḥ .
     arthaśāstraṃ caturthañca vidyā hyaṣṭādaśaiva tāḥ ..
iti prāyaścittatattvam .. * .. nīcādapyuttamā vidyā grāhyā yathā --
     śraddadhānaḥ śubhāṃ vidyāmādadītāvarādapi .
     antyādapi paraṃ dharmaṃ strīratnaṃ duṣkulādapi ..
iti mānave 2 adhyāyaḥ .. * .. vidyāpraśaṃsā yathā --
     ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā adhanā adārāḥ .
     te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti ..
     bhojane bhojanaṃ cittaṃ na kuryācchāstrasevakaḥ .
     sudūramapi vidyārthe vrajet garuḍavegavān ..
     ye bālabhāvānna paṭhanti vidyāṃ kāmāturā yauvananaṣṭacittāḥ .
     te vṛddhakāle paribhūyamānāḥ sandahyamānāḥ śiśire yathābjam ..
     mātā śatruḥ pitā vairī vālo yena na pāṭhitaḥ .
     na śobhate sabhāmadhye haṃsamadhye vako yathā ..
     vidyā nāma kurūparūpamadhikaṃ pracchannamantardhanaṃ vidyā sādhujanapriyā śucikarī vidyā gurūṇāṃ guruḥ .
     vidyā bandhujanārtināśanakarī vidyā paraṃ devatā vidyā bhogyayaśaḥkulonnatikarī vidyāvihīnaḥ paśuḥ ..
     gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate .
     aśeṣaṃ haraṇīyañca vidyā na hriyate paraiḥ ..
iti gāruḍe 110 . 115 adhyāyau .. atha vidyādānaphalam .
     yastu devyā gṛhe nityaṃ vidyādānaṃ pravartayet .
     sa bhavet sarvalokānāṃ pūjyaḥ pūjāpadaṃ vrajet ..
     vidyādānaṃ pravakṣyāmi yena tuṣyanti mātaraḥ .
     lipyate dīyate yena vighinā taṃ śṛṇuṣva naḥ ..
     siddhāntamokṣaśāstrāṇi vedān svargādisādhakān .
     tadaṅgānītihāsāni deyā dharmavivṛddhaye ..
     gāruḍaṃ bālatantrañca bhūtatantrāṇi bhairavam .
     śāstrāṇi paṭhanāddānāt mātaraḥ phaladā nṛṇām ..
     jyotiṣaṃ vaidyaśāstrāṇi kalā kāvyaṃ svabhāgyataḥ .
     dānādārogyamāpnoti gandharvaṃ labhate padam ..
     vidyābhyo vartate loko dharmādharmañca vṛddhaye .
     tasmādvidyā sadā deyā dṛṣṭādṛṣṭaphalārthibhiḥ ..
     mahīdānañca godānaṃ haimavastratilā jalam .
     dhānyadīpānnadānañca mahādānāni dānasu ..
     ihātra kṣīyate dānaṃ dīpadānaṃ narādhipa .
     vidyā vṛddhimavāpnoti dīyamānāpi nityaśaḥ ..
     ekoccāreṇa bhūdānaṃ dattaṃ bhavati bhūmipa .
     nahi tadvidyate bhūpa dehapātādanantaram ..
     vidyādānaṃ na tadbatsa ekadhā daśadhā bhavet .
     śatadhā koṭidhā gacchedihāmūtra ca pāragaḥ ..
     rājñā taskaradāyādyairjalavahrisarīsṛpaiḥ .
     sarvadānāni hrīyante vidyā kenāpi hrīyate ..
     vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati .
     vidyādānena dānāni nahi tulyāni buddhiman ..
     vidyā eva paraṃ manye yattat padamanāmayam .
     śṛṇvannutpadyate bhaktirbhaktyā gurumupāsate ..
     sa ca vidyāgamān vakti vidyā pustāśritā nṛpa .
     vidyāvivekabodhena śubhāśubhavicāriṇām ..
     vidyate sarvakāmāptistasmādbidyā parā matā ..
     vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati .
     yena dattena cāpnoti śivaṃ paramakāraṇam ..
     vidyāvicāratattvajñā rājñaḥ sanmārgagāminaḥ .
     bhuñjate'pi hi bhogāni gacchanti paramāṃ gatim ..
     antyajā api yāṃ prāpya krīḍante graharākṣasaiḥ .
     sā vidyā kena mīyeta yasyāḥ ko'nyaḥ samo'pi na ..
     jvareṇa kuñjaraṃ hanti sarṣapeṇa turaṅgamam .
     makṣikāpadamātrasya viṣasya viṣamā gatiḥ ..
     evaṃvidhaṃ vidhiṃ vatsa vidyāmantraprabhāvataḥ .
     jīryate bhakṣitaṃ puṃbhistasmādvidyā parātparā ..
     nahi vidyā kulaṃ jātirūpaṃ pauruṣapātratām .
     vaśate sarvalokānāṃ paṭhitā upakārikā ..
     bhūtairgṛ hītā vidhvastā daṣṭā vā mahapannagaiḥ .
     vidyā utthāpayet vatsa antyajasyāpi hṛtsthitā .
     sarveṣāmeva vṛddhānāṃ vidyāvṛddhe hi mānyatā ..
     vayovṛddho hi śūdrāṇāṃ biśānāṃ dhanavān yataḥ .
     kṣattriyāṇāntu vīryeṇa viprāṇāṃ śāstrapāragaḥ ..
     vittaṃ bandhurvayaścaiva tapo vidyā yathottaram .
     pūjanīyāni sarveṣāṃ vidyā teṣāṃ garīyasī ..
     guruśuśrūṣayā vidyā puṣkalena dhanena vā .
     vidyayā labhyate vidyā caturthī nopalabhyate ..
     yaḥ kṛtsnāntu mahīṃ dadyāt merutulyañca kāñcanam .
     sa yadanyāyataḥ pṛcchenna tasyopadiśet kvacit ..
     evaṃvidhaṃ mahābhāga vidyārūpaṃ hi varṇitam .
     saṃkṣepānna ca vistārāttasyā dānaphalaṃ śṛṇu ..
     śrītāḍīpatraje sañce same patrasusañcite .
     vicitrakaṃ vipārśve ca carmaṇāṃ savaṭīkṛte ..
     raktena atha kṛṣṇena mūrdhānāvardhitena ca .
     dṛḍhasūtrasubandhena evaṃvidhakṛtena ca ..
     yastu dvādaśasāhasrīṃ saṃhitāmupalekhayet .
     dadāti cābhiyuktāya sa yāti paramāṃ gatim ..
     pūrbottaraplave deśe sarvavādhāvivarjite .
     gomayena śubhenaiva kuryānmaṇḍalakaṃ budhaḥ ..
     caturhastapramāṇena śubhañca caturasrakam .
     tasya madhye likhet padmaṃ sitaraktarajādibhiḥ ..
     sarvartukamayaiḥ puṣpairbhūṣayet sarvato diśam .
     vitānaṃ dāpayenmūrdhni śubhacitravicitritam .
     pārśvataḥ sitavastraistu samyak śobhāṃ prakalpayet .
     kandukairaddhacandraiśca darpaṇaiścāmaraistathā ..
     ghaṇṭākiṅkiṇiśabdaiśca sarvatra upakalpayet .
     tasya madhye nyasedyantraṃ nāgadantamayaṃ śubham ..
     adhaḥ kaścinnibaddhantu pārśvato haridantibhiḥ .
     śobhitaṃ dṛḍhabandhena baddhaṃ sūtreṇa buddhimān ..
     tasyordhve vinyaseddevyāḥ pustakaṃ likhitaṃ śubham .
     ālekhyamapi tatraiva pūjayedbidhinā tataḥ ..
     nirudakaistathā puṣpaiḥ kṛmikīṭavivarjitaiḥ .
     candanena sadā tatra bhasmanā cāru dhūnayet ..
     dhūpañca gugguluṃ deyaṃ turuṣkāgurumiśritam .
     dīpamālāṃ tathā cāgre naivedyaṃ vividhaṃ punaḥ ..
     khādyaṃ peyānvitaṃ lehyaṃ coṣyañcāpi nivedayet .
     pūjayeddiśipālāṃstu lokapālān yathākramam ..
     kanyāḥ striyastu saṃpūjyā mātaraḥ kalpayecca tāḥ .
     pustakaṃ devadevīśca viprāṇāṃ dakṣiṇāṃ tathā ..
     svaśaktyā caiva dātavyā nṛpaṃ paurāṃśca pūjayet .
     tathā saṃpūjayedvatsa lekhakaṃ dharmabhāgakam ..
     chandolakṣaṇatattvajñaṃ satkaviṃ madhurasvaram .
     praṇaṣṭaṃ smarate granthaṃ śreṣṭhaṃ pustakalekhakam ..
     nātisantatavicchinnairna ślakṣṇairna ca karkaśaiḥ .
     nandināgarakairvarṇairlekhayecchivapustakam ..
     prārambhe pañcaślokāni punaḥ śāntintu kārayet .
     rātrau jāgaraṇaṃ kuryāt sarvāpekṣaṃ prakalpayet ..
     naṭacāraṇanagnaiśca devyāḥ kathanasambhavaiḥ .
     pratyūṣe pūjayellokāṃstataḥ sarvaṃ visarjayet ..
     ekānte sumanaskena viśrabdhena dine dine .
     niṣpādyaṃ vidhinānena svarkṣe ca śubhavāsare ..
     tataḥ pūrboktavidhinā punaḥ pūjāṃ prakalpayet .
     tathā vidyāvimānantu saptapañcatribhūmikam ..
     vicitravastraśobhāḍhyaṃ śubhalakṣaṇalakṣitam .
     kārayet sarvatobhadraṃ kiṅkiṇīvarakānvitam ..
     dapeṇairardhacandraiśca ghaṇṭācāmaramaṇḍitam .
     tasmindhūpaṃ samutkṣipya sugandhaṃ candanāgurum ..
     taruskaṃ gugguluṃ vatsa śarkarāmadhumiśritam .
     pūrbavat pūjayet sarvān kanyāstrīdvijapauravān ..
     tathā taṃ pustakaṃ vastre vinyasedvidhipūjitam .
     evaṃ katvā tathā cintyā mātaraḥ prīyatāṃ mama ..
     yasyaiva śulkaṃ tacchāstraṃ puste puri vikalpayet .
     tathā tapasvinaḥ pūjyāḥ sarvaśāstrārthapāragāḥ ..
     śivavratadharā mukhyā viṣṇudharmaparāyaṇāḥ .
     mahatā janasaṃghena rathasthaṃ vādyavāhanaiḥ ..
     pradhānairvāpi tanneyaṃ yasya devasya aṃśajam .
     sāmānyaṃ śivatīrtheṣu mātaro bhavaneṣu ca ..
     tasmin pūjāṃ tathā kṛtvā devadevena śūlinā .
     samarpayet praṇamyeśaṃ mātaraḥ prīyatāṃ mama ..
     sadādhyayanayuktāya vidyādānaratāya ca .
     vidyāsaṃgrahayuktāya sarvaśāstrakṛtāśrame ..
     tenaiva vartate yastu tasya taṃ vinivedayet .
     jagaddhitāya vai śāntiṃ sandhyāyāṃ vācayettathā ..
     tena toyena dātāraṃ mūrdhni samabhisiñcayet .
     varannetu tataḥ śabdamuccāryaṃ jagatastathā ..
     evaṃ kṛte mahākāntirdeśasya nagarasya ca ..
     anena vidhinā yastu sarvavādhāḥ śamanti ca ..
     anena vidhinā yastu vidyādānaṃ prayacchati .
     sa bhavet sarvalokānāṃ darśanādaghanāśanaḥ .
     mṛto'pi gacchate sthānaṃ brahmaviṣṇunamaskṛtam ..
     sapta pūrbāparān vaṃśānātmanaḥ sarva eva ca .
     uddhṛtya pāpakalilādviṣṇuloke mahīyate ..
     yāvat tatpatrasaṃkhyānamakṣarāṇi vidhīyate .
     tāvat sa viṣṇulokeṣu krīḍate vividhaiḥ sukhaiḥ ..
     tadā kṣitiṃ samāyāto devyā bhaktiratā bhavet .
     samastabhogasampanne vidvān saṃjāyate kule ..
     vidyādānaprabhāvena yogaśāstraṃ dadedyadi .
     ātmavittānurūpeṇa yaḥ prayacchati mānavaḥ .
     aśāṭhyāt phalamāpnoti satyaṃ satyaṃ na saṃśayaḥ ..
     striyā vānena vidhinā vidyādānaphalaṃ labhet bharturvānujñayā dattaṃ vidhavā vā tamuddiśan .. * ..
     vidyārthine sadā deyaṃ vastramabhyaṅgabhojanam .
     chatrikā udakaṃ dīpaṃ yasmāttena vinā nahi ..
     lekhanīghaṭanaṃ tīkṣṇamasipatrantu lekhanīm .
     dattvā tu labhate vatsa vidyādānamanuttamam ..
     pustakāstaraṇaṃ dattvā tatpramāṇaṃ suśobhanam .
     vidyādānamavāpnoti sūtrabandhantu buddhimān ..
     patrakāmāsanañcaiva daṇḍāsanamathāpi vā .
     vidyādhāraṇaśīlāya dattaṃ bhavati rājyadam ..
     añjanaṃ netrapādānāṃ dattaṃ vidyāparāyaṇe .
     bhūmiṃ gṛhantu kṣetrantu svargarājyaphalapradām ..
     yasya bhūmyāṃ sthito nityaṃ vidyādānaṃ pravartate .
     tasyāpi bhavate svargaṃ tatprabhāvānnarādhipa ..
     tasmāt sarvaprayatnena vidyā deyā sadā naraiḥ .
     iha kīrtimavāpnoti mṛto yāti parāṃ gatim ..
iti devīpurāṇe vidyādānamahābhāgyaphalādhyāyaḥ .. * .. api ca .
     daśavāpīsama kanyā bhūmidānañca tatsamam .
     bhūmidānāddaśaguṇaṃ vidyādānaṃ viśiṣyate ..
     yathā surāṇāṃ sarveṣāṃ rāmaśca parameśvaraḥ .
     tathaiva sarvadānānāṃ vidyādānantu dehinām ..
     rājasūyasahasrasya samyagiṣṭasya yat phalam .
     tat phalaṃ labhate vipro vidyādānena puṇyavān ..
     sarvaśasyasamāpūrṇāṃ sarvaratnopaśobhitām .
     viprāya vedaviduṣe mahīṃ dattvā śaśigrahe .
     yatphalaṃ labhate vipro vidyādānena tat phalam ..
     kapilānāṃ sahaseṇa samyagdattena yat phalam .
     tat phalaṃ samavāpnoti pustakasya pradānataḥ ..
     yāvacca pātakaṃ tena kṛtaṃ janmaśatairapi .
     tat sarvaṃ nāśayatyāśu vidyādānenaṃ bho dbija ..
     dharmopadeśaṃ yaḥ kuryāt śāstraṃ jñātvā tu vaiṣṇave .
     kṛtsnāṃ dharitrīṃ yo dadyāt ubhayostatsamaṃ phalam ..
     vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati .
     yena dattena cāpnoti śivaṃ paramakāraṇam ..
     vidyā ca śrūyate loke sarvadharmapradāyikā .
     tasmādbidyā sadā deyā paṇḍitairdhārmikairdbijaiḥ ..
     ātmavidyāpradātāro ye bhavanti sadā mune .
     na punaste'pi nirayaṃ praviśanti suniścayam ..
     viprāya pustakaṃ dattvā dharmaśāstrasya ca dvija .
     purāṇasya ca yo dadyāt sa devatvamavāpnuyāt ..
     śāstradṛṣṭyā jagat sarvaṃ suśrutañca śubhāśubham .
     tasmāt śāstraṃ prayatnena dadyādviprāya kārtike ..
     vedavidyāñca yo dadyāt svarge kalpatrayaṃ vaset .
     ātmavidyāñca yo dadyāt tasya saṃkhyā na vidyate ..
     trīṇi tulyapradānāni trīṇi tulyaphalāni ca .
     śāstraṃ kāmadudhā dhenuḥ pṛthivī caiva śāśvatī ..
     yatkiñcit kārtike dattaṃ viṣṇumuddiśya mānavaiḥ .
     tadakṣayañca labhate tvannadānādviśeṣataḥ ..
     iha loke bahūn bhogān bhuktvā yāti śivālayam ..
iti pādmottarakhaṇḍe 117 adhyāyaḥ .. atha vidyārambhadināni . viṣṇudharmottare .
     saṃprāpte pañcame varṣe aprasupte janārdane .
     ṣaṣṭhīṃ pratipadañcaiva varjayitvā tathāṣṭamīm ..
     riktāṃ pañcadaśīñcaiva sauribhaumadinaṃ tathā .
     evaṃ suniścite kāle vidyārambhantu kārayet ..
     pūjayitvā hariṃ lakṣmīṃ devīñcāpi sarasvatīm .
     svavidyāsūtrakārāṃśca svāñca vidyāṃ viśeṣataḥ ..
     namaste bahurūpāya viṣṇave paramātmane .
     svāhetyanena hariṃ triḥ pūjayet .
     bhadrakālyai namo nityaṃ sarasvatyai namo namaḥ .
     vedavedāntavedāṅgavidyāsthānebhya eva ca ..
     svāheti brahmapurāṇīyena ca triḥ pūjayet .. * ..
likhanavidhimāha nandipurāṇam .
     śubhe nakṣatradivase śubhe vāre dinagrahe .
     lekhayet pūjya deveśān rudrabrahmajanārdanān ..
     pūrbadigvadano bhūtvā lipijño lekhakottamaḥ .
     nirodho hastabāhvośca masīpatrāvadhāraṇe ..
matsyapurāṇañca .
     śīrṣopetān susaṃpūrṇān samaśreṇīgatān samān .
     akṣarān vilikhedyastu lekhakaḥ sa paraḥ smṛtaḥ ..
nādhīyītetyanuvṛttau manuḥ .
     rudhire ca srate gātrāt śastreṇa ca parīkṣate . rudhirasravaṃ vinā śastreṇa kṣatamātre'pi . dīpikāyām .
     laghucaraśivamūlādhomukhatvaṣṭṛpauṣṇaśaśiṣu ca haribodhe śukrajīvārkavāre .
     uditavati ca jīve kendrakoṇeṣu saumyairapaṭhanadinavarjaṃ pāṭhayet pañcame'bde ..
madanapārijāte .
     vidyārambhe guruḥ śreṣṭo madhyamau bhṛgubhāskarau .
     maraṇaṃ śanibhaumābhyāmavidyā budhasomayoḥ ..
     vidyārambhaḥ suragurusitajñeṣvabhīṣṭārthadāyī kartuścāyuściramapi karotyaṃśumān madhyamo'tra .
     nīhārāṃśau bhavati jaḍatā pañcatā bhūmiputtre chāyāsūnāvapi ca munayaḥ kīrtayantyevamādyāḥ ..
     ravergurorbhṛgorlagne tatsthe'rke'pīnduvṛddhitaḥ .
     gurvarkendūḍuśuddhau ca vidyārambhaḥ praśasyate .. * ..
bṛhaspatiḥ .
     prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum .
     adhyāpayecca prathamaṃ dvijāśīrbhiḥ prapūjitam ..
kūrmapurāṇam .
     svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ .. śivadharme .
     saṃskṛtaiḥ prākṛtairvākyairyaḥ śiṣyamanurūpataḥ .
     deśabhāṣādyupāyaiśca bodhayet sa guruḥ smṛtaḥ ..
ādiḥ granthakaraṇādiḥ . * . nandipurāṇam .
     praśastaśabdasaṃyoge kuryāt yativirāmaṇam . virāmaṇaṃ taddinapāṭhasamāptim .. * ..
     samāpte vācakābhīṣṭaṃ kuryādeva vicakṣaṇaḥ .
     suśrutaṃ suvrataṃ bhūyādastu vyākhyā tu nityadā ..
     lokaḥ pravartatāṃ gharme rājā cāstu sadā jayī .
     dharmavān dhanasampanno guruścāstu nirāmayaḥ .. * ..
     iti procya yathāyātaṃ gantavyañca vibhāvitaiḥ .
     śiṣyaiḥ parasparaṃ śāstraṃ cintanīyaṃ vicakṣaṇaiḥ ..
     kathāvastuprasaṅgena nānāvyākhyānasambhavaiḥ .
     yuktibhiśca smaredvyākhyāṃ cihraiścāpi svayaṃkṛtaiḥ .
     evaṃ dine dine vyākhyāṃ śṛṇuyānniyato naraḥ ..
viṣṇupurāṇam .
     puttrairadhyāpitā ye ca te patanti śvabhojane .. sūta uvāca .
     prāgalbhyahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste .
     na tṛptimutpādayate śarīre andhasya dārā iva darśanīyāḥ .. * ..
liṅgapurāṇam .
     yo guruṃ pūjayennityaṃ tasya vidyā prasīdati .
     tatprasādena yasmāt sa prāpnute sarvasampadaḥ ..
durvāsāḥ .
     sandhyāyāṃ garjite meghe śāstracintāṃ karoti yaḥ .
     catvāritasya naśyanti cāyurvidyā yaśo balam ..
adhītasyārthine dānamāvaśyakaṃ tathā ca śrutiḥ . yo'dhītyārthibhyo vidyāṃ na prayacchet sa kāryahā syāt śreyaso dbāramāvṛṇuyāt iti . * . taddānañca adhyāpanena vyākhyayā vilikhyārpaṇena ca sambhavatītyato dhīmadbhirnibandhaḥ kriyate .. * .. tathā ca viṣṇupurāṇam .
     prāṇināmupakārāya yadeveha paratra ca .
     karmaṇā manasā vācā tadeva matimān bhajet ..
bṛhaspatirapi .
     ajñānatimiropetān sandehapaṭalānvitān .
     nirāmayān yaḥ kurute śāstrāñjanaśalākayā ..
     iha kīrtiṃ rājapūjāṃ labhate sadgatiñca saḥ .
     ṣāṇmāṣike tu samaye mrāntiḥ sañjāyate yataḥ ..
     dhātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā .
     upadeśānumantā ca loke tulyaphalau smṛtau ..
evañca . ekalavyenānupadeṣṭāpi droṇācāryo guruḥ kṛtaḥ ato granthakartaḥ sutarāṃ gurutvam . yathā, mahābhārate .
     araṇyamanusaṃprāpya kṛtvā droṇaṃ mahīmayam .
     tasminnācāryavṛttiñca paramāmāsthitastadā .
     iṣvastre yogamātasthe paraṃ niścayamāgataḥ .. * ..
śaṅkhalikhitau . na vedamanadhītānāṃ vidyāmadhīyītānyatra vedāṅgasmṛtibhyaḥ .. * .. aṅgāni ca .
     śikṣā kalpo vyākaraṇaṃ chando jyotiṣameva ca .
     niruktañceti cāṅgāni vedānāṃ gaditāni ṣaṭ ..
smṛtistu dharmasaṃhitetyamaraḥ .. * .. śiṣyasya guruṣu ṛṇitvamāha laghuhārītaḥ .
     ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet .
     pṛthivyāṃ nāsti taddravyaṃ yaddattvā so'nṛṇī bhavet ..
nandipurāṇam .
     yaśca śrutvānyataḥ śāstraṃ saṃskāraṃ prāpya vai dṛḍham .
     anyasya janayet kīrtiṃ guroḥ sa brahmahā bhavet ..
     vismarecca tathā mauḍhyādyo'pi śāstramanuttamam .
     sa yāti narakaṃ ghoramakṣayaṃ bhīmadarśanam .. * ..
ataeva gṛhasthādīnāmapi punaradhyayanamāha āpastambaḥ . yayā vidyayā na virodheta punarācāryamupetya sādhayediti .. * .. viṣṇuḥ . yaśca vidyāmāsādya tavyā jīvet na ca sā tasya paralokaphalapradā bhavati yaśca vidyayā pareṣāṃ yaśo hantīti . * . devalaḥ .
     iṣṭaṃ dattamadhītaṃ yadvinaśyatyanukīrtanāt .
     ślāghānuśocanābhyāñca bhagnatejo vibhidyate ..
     tasmādātmakṛtaṃ puṇyaṃ vṛthā na parikīrtayet ..
anukīrtanaṃ kathanam . ślāghā praśaṃsā . anuśocanaṃ dhanavyayena paścāttāpaḥ . bhagnatejaḥ phalajanakaśaktihīnam . vṛthā rakṣādiprayojanaṃ vinā .. * .. vaiṣṇavāmṛte bhaviṣyapurāṇam .
     upādhyāyasya yo vṛttiṃ dattvādhyāpayati dvijān .
     kinna dattaṃ bhavettena dharmakāmārthamicchatā ..
iti jyotistattvam ..

[Page 4,391c]
vidyācaṇaḥ, (vidyayā vittaḥ . vidyā + tenavittaścuñcupcaṇapau . 5 . 2 . 26 . iti caṇap cañcup ca .) bidyayā khyātaḥ . iti vyākaraṇam ..

vidyācuñcuḥ, (vidyayā vittaḥ . vidyā + tenavittaścuñcupcaṇapau . 5 . 2 . 26 . iti caṇap cañcup ca .) bidyayā khyātaḥ . iti vyākaraṇam ..

vidyādalaḥ, puṃ, bhūrjavṛkṣaḥ . iti śabdamālā ..

vidyādātā, [ṛ] tri, (vidyāṃ dadātīti . dā + tṛc .) vidyādānakartā . yathā --
     annadātā bhayatrātā patnītātastathaiva ca .
     vidyādātā janmadātā pañcaite pitaro nṛṇām ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. api ca .
     na ca vidyāsamo bandhurnāsti kaścit guroḥ paraḥ .
     vidyādātuḥ puttradārau tatsamau nātra saṃśayaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 44 adhyāyaḥ ..

vidyādānaṃ, klī, (vivyāyā dānam .) adhyāpanam . pustakadānam . yathā -- vaśiṣṭha uvāca .
     vidyādānaṃ pravakṣyāmi yāthātathyāttavādhunā .
     tathā deyaṃ phalaṃ yacca tacchṛṇuṣva nṛpottama ! ..
     puṇye'hri śubhanakṣatre maṇḍapaṃ śubhavedikam .
     caturasraṃ vitānaṃ vā kṛtvā tatropalepayet ..
     gomayenopalipte tu puṣpaprākaraśobhite .
     tatra nyasyāsanaṃ divyaṃ divyagandhādivāsitam ..
     saṃsthāpya pustakaṃ tatra dharmaśāstrasya dhīmatā .
     brāhmaṇān vedasaṃpūrṇān chandolakṣaṇapāragān ..
     lekhayitvā tu yatnena tatsamakṣaṃ śubhākṣaraiḥ .
     candrasūryoparāge vā saṃkrāntyayanavāsare ..
     puṇye'hni tat susaṃpūjya vastrālaṅkārabhūṣaṇaiḥ .
     ghṛtadhenvā yutaṃ ratnairdadyāt guṇavate tataḥ ..
     śāstrasadbhāvaviduṣe vācake'tipriyaṃvade .
     tacchāstraṃ śṛṇutāṃ nityaṃ janānāṃ nāśayantyatha .
     dātustasmādbhavatyevaṃ phalaṃ tacchṛṇu bhūpate ..
     yat puṇyaṃ sarvatīrthānāṃ vidhivadyajatāṃ tathā .
     tat puṇyaṃ samavāpnoti vidhivacchāstradaḥ pumān ..
     kapilānāṃ sahasreṇa samyagdattena yat phalam .
     tadrājan sakalaṃ lebhe dharmaśāstrapradāyakaḥ ..
     purāṇaṃ bhārataṃ vāpi rāmāyaṇamathāpi vā .
     dattvā yat phalamāpnoti na tat sarvairmahāmakhaiḥ ..
     devānāmālaye nityaṃ dharmaśāstrāṇi yaḥ pumān .
     adhyāpayati dharmātmā tasya dānaphalaṃ śṛṇu ..
     dhanabhūmihirāṇyānāṃ dānena yadavāpyate .
     phalaṃ tat sakalaṃ rājan nityaṃ kārāpakasya ca ..
     yo'dhīte dharmaśāstrāṇi devānāṃ purato'niśam .
     dvijo vīpsurathārthānāmevamevārhati dhruvam ..
     prātarutthāya yo vedaṃ vedāṅgaṃ śāstrameva vā .
     pṛthivīdānatulyaṃ syāt phalaṃ tasya nṛpottama ..
     dānairyo'pi vibhartyetānanīpsurdharmatatparaḥ .
     dbiguṇaṃ pṛthivīdānāt phalaṃ tasya bhavennṛpa ! ..
     yo bhṛtaṃ paṭhamānānāṃ karotyanudinaṃ nṛpa ! .
     sa yajñaphalamādatte dānācchādanabhojanaiḥ ..
     viveko jīvitaṃ dīrghaṃ gharmakāmārthasampadaḥ .
     sarvaṃ tena bhaveddattaṃ śāstrāṇāṃ poṣaṇe kṛte ..
     vājapeyasahasrasya samyagiṣṭasya yat phalam .
     tat phalaṃ samavāpnoti vidyādānānna saṃśayaḥ ..
     tasmāddevālaye nityaṃ dharmaśāstrasya vā śruteḥ .
     paṭhanaṃ kārayedrājan yadīccheddharmamātmanaḥ ..
     gobhūhiraṇyavāsāṃsi śayanānyāsanāni ca .
     pratyahaṃ tena dattāni bhavanti nṛpasattama ! ..
     dharmādharmaṃ na jānāti loko'yaṃ vidyayā vinā .
     tasmāt sadaiva dharmātman vidyādānarato bhava ..
iti vahripurāṇe vidyādānanāmādhyāyaḥ ..

vidyādevī, strī, (vidyāyā devī .) jinaṣoḍaśadevyantargatadevīviśeṣaḥ . iti hemacandraḥ .. sarasvatī ca ..

vidyādhanaṃ, klī, vidyayā arjitadhanam . yathā . vidyādhanamāha kātyāyanaḥ .
     upanyaste tu yallabdhaṃ vidyayā paṇapūrbakam .
     vidyādhanantu tadvidyāt vibhāge na niyojayet ..
     śiṣyādārtvijyataḥ praśnāt sandigdhapraśnanirṇayāt .
     svajñānaśaṃsanādvādāllabdhaṃ prādhyayanāttu yat ..
     vidyādhanantu tat prāhurvibhāge na prayojayet .
     śilpeṣvapi hi dharmo'yaṃ mūlyādyaccādhikaṃ bhavet ..
     paraṃ nirasya yallabdhaṃ vidyayā dyūtapūrbakam .
     vidyādhanantu tadbidyāt na vibhājyaṃ bṛhaspatiḥ ..
yadi bhavān bhadramupanyasyati tadā bhavata eva mayaitaddeyamiti paṇitaṃ yatropanyāsaṃ nistīrya labhate tanna vibhājyam . śiṣyādadhyāpitāt ārtvijyataḥ yajamānāddakṣiṇayā labdhaṃ dhanaṃ na pratigrahalabdhaṃ vetanarūpatvāttasya . tathā yatkiñcidbidyāpraśne nistīrṇe'paṇitaṃ yadi kaścit paritoṣāddadāti . tathā yo hyasmin śāstrārthe asmākaṃ saṃśayamapanayati tasmai dhanamidaṃ dadāmītyupasthitasya saṃśayamapanīya yallabdham . tathā vādinorvādasandehe nyāyakaraṇārthamāgatayoḥ samyaṅnirūpaṇe yallabdhaṃ ṣaṣṭhāṃśādikam . tathā śāstrādiprakṛṣṭajñānaṃ sambhāvya yat pratigrahādinā labdham . tathā śāstrajñānavivāde anyatrāpi yatra kutracidanyo'nyajñānavivāde nirjitya yallabdham . tathaikasmin deye bahūnāmupaplave yena prahṛṣṭāt yallabdham . tathā śilpādividyayā citrakarasuvarṇakārādibhiryallabdham . tathā dyūtenāpi paraṃ nirjitya yallabdhaṃ tat sarvamavibhājyamitaraiḥ . tasmādyayā kayācit vidyayā labdhamarjakasyaiva tanna itareṣāmiti . pradarśanārthantu kātyāyanena vistāritamiti dāyabhāgaḥ .. nāradaḥ .
     kuṭumbaṃ vibhṛyādbhrāturyo vidyāmadhigacchataḥ .
     bhāgaṃ vidyādhanāttasmāt sa labhetāśruto'pi san ..
cibhṛyādityekavacananirdeśānna bahavaḥ . yadi vidyāmabhyasyato bhrātuḥ kuṭumbamaparo bhrātā svadhanavyayaśarīrāyāsābhyāṃ saṃvardhayati tadā tadvidyārjitadhane tasyādhikāraḥ . aśruto mūrkhaḥ . kalpatarumitākṣarādīpakalikāsu kātyāyanaḥ .
     parabhaktopayogena vidyā prāptānyatastu yā .
     tayā labdhaṃ dhanaṃ yattu vidyālabdhaṃ taducyate ..
anyataḥ pitṛmātṛkulavyatiriktāt . atra viśeṣayati sa eva .
     nāvidyānāntu vaidyena deyaṃ vidyādhanaṃ kvacit .
     samavidyādhikānāntu deyaṃ vaidyena taddhanam ..
tatroccaritavidyāpadamubhābhyāṃ sambadhyate . tena samavidyādhikavidyānāṃ bhāgo na tu nyūnavidyāvidyayoḥ . vaidyena viduṣā . punarviśeṣayati .
     kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto'pi vā .
     śauryaprāptantu yadvittaṃ vibhājyaṃ tadbṛhaspatiḥ ..
kule svakule pitāmahapitṛvyādibhyaḥ pitṛta eva vā śikṣitavidyānāṃ bhrātṝṇāṃ yadbidyāśauryaprāptaṃ dhanaṃ tadvibhajanīyamiti kalpataruratnākarau . iti dāyatattvam ..

vidyādharaḥ, puṃ, devayoniviśeṣaḥ . ityamaraḥ .. vidyāṃ mantrādikaṃ dharati pacāditvādaḥ . puṣpadantādiḥ kāmarūpī khecaraḥ . iti bharataḥ .. (yathā, raghuḥ . 2 . 60 .
     tasmin kṣaṇe pālayituḥ prajānāmutpaśyataḥ siṃhanipātamugram .
     avāṅmakhasyopari puṣpavṛṣṭiḥ papāta vidyādharahastamuktā ..
) tasyotpattyādiryathā --
     naikairyakṣagaṇairvyāptaṃ trailokyamapsarogaṇaiḥ .
     teṣāmutpāditānyonyaṃ mahāgandharvanāyakāḥ ..
     utpāditāḥ punastairye vikrāntā yuddhadurmadāḥ .
     vidyādhareśvarāste tu khecarāḥ kāmacāriṇaḥ ..
     hiraṇyaromā kapilaḥ sulomā mādhavastathā .
     indraketuśca piṅgāṅgo nādaścaiva mahābalaḥ ..
     gaṇa ityevamādistu dve cānye vai sulocane .
     śivā ca mumanāścaiva tābhyāmapi ca viśravāḥ ..
     punaścotpādayāmāsa vidyā saumanasaṃ gaṇam .
     etairvyāpto hyayaṃ loko vidyādharagaṇaistribhiḥ ..
     ebhyo'nekāni jātāni hyavarāntaracāriṇām .
     loke'smin gaṇaśastāni mantravidyāvicāriṇām .
     vidyādharāstathānye'pi vidyābalasamanvitāḥ ..
iti vahripurāṇe kāśyapīyavaṃśaḥ .. * .. ṣoḍaśaratibandhāntargatacaramabandhaḥ . tasya lakṣaṇaṃ yathā, ratimañjaryām .
     nāryā ūruyugaṃ dhṛtvā karābhyāṃ tāḍayet punaḥ .
     kāmayennirbharaṃ kāmī bandho vidyādharo mataḥ ..


vidyāvān, [t] tri, (vidyāstyasyeti . vidyā + matup . masya vaḥ .) vidyāviśiṣṭaḥ . vidyāśabdāt vatupratyayena viṣpannaḥ .. (yathā, prabodhacandrodaye . 2 . 31 .
     vidyāvantyapi kīrtimantyapi sadācārāvadātānyapi .
     proccaiḥ pauruṣabhūṣaṇānyapi kulānyuddhartumīśaḥ kṣaṇāt ..
)

vidyujjihvaḥ, puṃ, (vidyudiva cañcalā jihvā yasya .) rākṣasaviśeṣaḥ . yathā --
     agniketuśca durdharṣo raśmiketuśca vīryavān .
     vidyujjihvo dbijihvaśca sūryaśatruśca rākṣasaḥ ..
iti rāmāyaṇe uttarakāṇḍe 90 sargaḥ .. (strī, kumārānucaramātṛgaṇaviśeṣaḥ . yathā, mahābhārate . 9 . 46 . 8 .
     meghasvanā bhogavatī subhrūśca kanakāvatī .
     alātākṣī vīryavatī vidyujjihvā ca bhārata ! ..
)

vidyujjvālā,, strī, (vidyuta iva jvālā yasyāḥ .) kalikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vidyuto jvālā .) taḍitprabhā ca ..

vidyut, strī, (viśeṣeṇa dyotate iti tacchīlā vā . vi + dyuta + bhrājabhāseti . 3 . 2 . 177 . iti kvip .) sandhyā . iti medinī . te, 155 .. vidyotate yā . tatparyāyaḥ . śampā 2 śatahradā 3 hrādinī 4 airāvatī 5 kṣaṇaprabhā 6 taḍit 7 saudāminī 8 cañcalā 9 capalā 10 . ityamaraḥ .. vīpā 11 saudāmnī 12 cilamīlikā 13 sarjūḥ 14 aciraprabhā 15 saudāmanī 16 asthirā 17 meghaprabhā 18 aśaniḥ 19 . iti śabdaratnāvalī .. caṭulā 20 acirarociḥ 21 rādhā 22 nīlāñjanā 23 . iti jaṭādharaḥ .. sā caturvidhā . yathā --
     ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa .
     bahuputtrasya viduṣaścatasro vidyutaḥ smṛtāḥ ..
iti viṣṇupurāṇe 1 aṃśe 15 adhyāyaḥ .. catasro vidyutastu .
     vātāya kapilā vidyudātapāya hi lohitā .
     pītā varṣāya vijñeyā durbhikṣāyāsitā bhavet ..
iti jyotiḥśāstre prasiddhāḥ . iti taṭṭīkā ..

vidyut, tri, (vigatā dyut kāntiryasya .) niṣprabhaḥ . iti medinī . te, 155 .. (viśiṣṭā dyut doptiryasyeti vigrahe . viśeṣeṇa dīptiśālī . yathā, ṛgvede . 1 . 23 . 12 .
     haskārādbidyutasparyato jātā avantunaḥ .. haskārāt dīptikārāt vidyuto viśeṣeṇa dīpyamānāt . iti tadbhāṣye sāyaṇaḥ ..)

vidyutkeśaḥ, puṃ, (vidyuta iva dīptiśālinaḥ keśā yasya .) rākṣasaviśeṣaḥ . yathā --
     sa kālabhaginīṃ kānyāṃ bhayāṃ nāma mahābhayām .
     udāvahadameyātmā svayameva mahāmatiḥ ..
     sa tasyāṃ janayāmāsa hetī rākṣasapuṅgavaḥ .
     puttraṃ puttravatāṃ śreṣṭho vidyutkeśamiti śrutam ..
iti rāmāyaṇe uttarakāṇḍe 4 sargaḥ ..

vidyutpriyaṃ, klī, (vidyutaḥ priyam . tadākarṣakatvāt .) kāṃsyam . iti hemacandraḥ ..

vidyutvān, [t] tri, (vidyutaḥ santyasminniti . vidyut + matup .) vidyudbiśiṣṭaḥ . vidyucchabdāt vatupratyayena niṣpannaḥ .. (yathā, meghadūte . 66 .
     vidyuttvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṅgītāya prahatamurajāḥ snigdhagambhīraghoṣam .. puṃ, parvataviśeṣaḥ . yathā, harivaṃśe . 228 . 61 .
     vidyuttvān parvataḥ śrīmānāyataḥ śatayojanam .
     vidyutāṃ yatra sampātā nipātyante nagottame ..
)

vidyunmālā, strī, aṣṭākṣarapādacchandoviśeṣaḥ . yathā . mo mo go go vidyunmālā .
     vāso vallī vidyunmālā varhaśreṇī śākraścāpaḥ .
     yasminnāstāṃ tāpocchittyai gomadhyasthaḥ kṛṣṇāmbhodaḥ ..
iti chandomañjarī .. api ca .
     sarve varṇā dīrghā yasyā viśrāmaḥ syādbedairvedaiḥ .
     vidbadvṛndairvīṇāvāṇi ! vyākhyātā sā vidyunmālā ..
iti śrutabodhaḥ ..

vidyunmālī, [n] puṃ, rākṣasaviśeṣaḥ . yathā . vidyunmālī nāma kaścidrākṣaso māheśvaraḥ tasmai rudreṇa sauvarṇaṃ vimānaṃ dattaṃ tato'rkasya pṛṣṭhato bhraman vimānadīptyā rātriṃ vilopitavān tato'rkeṇa nijatejasā drāvayitvā tadvimānaṃ pātitaṃ tacchrutvā kupite rudre bhayādarkaḥ parādravat tato rudrasya krūrayā dṛṣṭyā dandahyamānaḥ patan vārāṇasyāṃ patito lolārkanāmnā vikhyātaḥ . iti śrībhāgavate 1 skandhe 7 adhyāyaṭīkāyāṃ śrīdharasvāmī .. api ca .
     dharmasya puttro balavān suṣeṇa iti viśrutaḥ .
     sa vidyunmālinā sārdhaṃ ayudhyata mahākapiḥ ..
iti rāmāyaṇe yuddhakāṇḍe 43 sargaḥ ..

vidraṃ, klī, chidram . iti śabdacandrikā ..

vidradhiḥ, puṃ, rogaviśeṣaḥ . tatparyāyaḥ . vidaraṇam 2 hṛdgranthiḥ 3 hṛdvraṇaḥ 4 . iti rājanirghaṇṭaḥ .. tatra vidradheḥ saṃprāptipūrbakaṃ sāmānyaṃ lakṣaṇamāha .
     tvagraktamāṃsamedāṃsi praduṣyāsthisamāśritāḥ .
     doṣāḥ śothaṃ śanairṣoraṃ janayantyuśritā bhṛśam ..
     mahāmūlaṃ rujāvantaṃ vṛttaṃ vāpyathavāyatam .
     sa vidradhiriti khyāto vijñeyaḥ ṣaḍvidhaśca saḥ ..
asthisamāśritā doṣā iti vakṣyamāṇādvraṇaśothādvidradherbhedārtham . yato vraṇaśothe doṣāṇāmasthisamāśrayaniyamo nāsti . ghoraṃ vraṇaśothāddāruṇam . āyataṃ dīrgham .. * .. ṣaḍvidhatvaṃ vivṛṇoti .
     pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā .
     ṣaṇṇāmapi hi teṣāntu lakṣaṇaṃ saṃpracakṣyate .. * ..
tatra vātikasya lakṣaṇamāha .
     kṛṣṇo'ruṇo vā viṣamo bhṛśamatyarthavedanaḥ .
     citrotthānaprapākaśca vidradhirvātasambhavaḥ ..
viṣamo bhṛśaṃ kṣaṇamalpaḥ kṣaṇaṃ mahān . citrotthānaprapākaḥ . citrau nānāvidhau udgamaprapākau yasya saḥ .. * .. paittikamāha .
     pakkoḍumbarasaṅkāśaḥ śyāvo vā jvaradāhavān .
     kṣiprotthānaprapākaśca vidradhiḥ pittasambhavaḥ ..
ślaiṣmikamāha .
     śarāvasadṛśaḥ pāṇḍuḥ śītasnigdho'lpavedanaḥ .
     cirotthānaprapākaśca vidradhiḥ śleṣmasambhavaḥ .
     tanupītasitāścaiṣāmāsrāvāḥ kramaśo matāḥ ..
sānnipātikamāha .
     nānāvarṇarujaḥ srāvo ghāṭālo viṣamo mahān .
     viṣamaṃ pacyate vāpi vidradhiḥ sānnipātikaḥ ..
nānā anekavidhāḥ . varṇāḥ kṛṣṇaraktapāṇḍurūpāḥ . rujaḥ todadāhakaṇḍvādirūpāḥ . srāvāḥ tanupītasitā yasya . ghāṭālaḥ ghāṭā kṛkāṭikāsyāsti iti ghāṭālaḥ . atyucchritāgra ityarthaḥ . viṣamaḥ nimnonnataḥ . viṣamaṃ pacyate cāpi cirāciragabhīrottānordhvārdhabhedena viṣamaṃ yathā syāttathā pacyate .. * .. abhighātajasyāgantoḥ saṃprāptipūrvakaṃ lakṣaṇamāha .
     taistairbhāvairabhihite kṣate vāpathyakāriṇaḥ .
     kṣatoṣmā vāyuvisṛtaḥ saraktaṃ pittamīrayet ..
     jvarastṛṣṇā ca dāhaśca jāyate tasya dehinaḥ .
     āgantuvidradhirhyeṣa pittavidradhilakṣaṇaḥ ..
taistairbhāvaiḥ kāṣṭhaloṣṭapāṣāṇādibhirhate yathā raktasrāvo na bhavati tathābhihate kṣate kṛte vā . athavā khaḍgaśūlādibhiḥ kṣate yathā raktasrāvo bhavati tathā kṣate kṛte kṣatoṣmā atra kṣataśabdena hatamātramucyate . tenābhihatakṣatayorapyuṣmavāyuvisṛtaḥ . abhihataḥ abhighātāt kṣate raktakṣayāt kupitena vāyunā prasṛtaḥ īrayet kopayet .. * .. raktajamāha .
     kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ .
     pittavidradhiliṅgastu raktavidradhirucyate .. * ..
adhiṣṭhānaviśeṣeṇa liṅgaviśeṣaṃ bodhayitumābhyantarān vidradhīnāha .
     ābhyantarānatastūrdhvaṃ vidradhīn paricakṣyate .
     gurvasātmaviruddhānnaśuṣkaśākānnabhojanāt ..
     atisañcīyavyāyāmavegādhātavidāhibhiḥ .
     pṛthak sambhūya vā doṣāḥ kupitā gulmarūpiṇam ..
     valmīkavat samunnaddhamantaḥ kurvanti vidradhim .
     gude vastimukhe nābhyāṃ kukṣau vaṃkṣaṇayostathā ..
     vukkayoḥ plīhri yakṛti hṛdi vā klomni vāpyatha .
     yeṣāṃ cihrāni jānīyāt bāhyavidradhilakṣaṇaiḥ .
     sambhūya vā militvā vā samunnardhaṃ tadunnatam .. * ..
sthānaviśeṣeṇa rūpaviśeṣamāha .
     gude vātanirodhastu vastau kṛcchrālpamūtratā .
     nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanam ..
     kaṭīpṛṣṭhagrahastīvro vakṣaṇotthe ca vidradhau .
     vukkayoḥ pārśvasaṃkocaḥ plīhraḥ śvāsanirodhanam ..
     sarvāṅgapragrahastīvro hṛdi kāsaśca jāyate .
     śvāso yakṛti hikkā ca klomni pepīyate payaḥ ..
srāvamārgamāha .
     nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ .
     adhaḥ sruteṣu jīvecca sruteṣūrdhvaṃ na jīvati ..
nābheruparijā vukkādijātāḥ . yānti sravanti ūrdhvamukhāt . itare vastyādijāḥ . adhaḥ gudāt . nābhijastūbhābhyāṃ mārgābhyām . tathā ca hārītaḥ .
     ūrdhvaprabhinneṣu mukhānnarāṇāṃ pravartate'sṛksahito hi pūyaḥ .
     adhaḥprabhinneṣu tu pāyumārgāddbābhyāṃ pravṛttistviha nābhijeṣu .. * ..
sādhyatvādikamāha .
     adhaḥsruteṣu jīvettu sruteṣūrdhvaṃ na jīvati .
     hṛnnābhivastiparyāye teṣu bhinneṣu bāhyataḥ .
     jīvet kadācit puruṣo netareṣu kadācana ..
hṛnnābhivastiparyāye plīhaklomādijāteṣu . bāhyataḥ śastravaidyavyāpāreṇa bhinneṣu puruṣaḥ kadācit jīvet . itareṣu hṛnnābhivastijeṣu tathā bhinneṣu na jīvet . hṛdādīnāṃ marmatvāt . ataeva bhojaḥ .
     asādhyo marmajo jñeyaḥ pakvo'pakvaśca vidradhiḥ .
     sannipātotthito'pyevaṃ pakva eva hi vastijaḥ ..
     hṛjjā nābheradhojaśca sādhyā marmasamīpataḥ .
     apakvaścaiva pakvaśca sādhyo nopari nābhitaḥ ..
     ādhmānaṃ baddhaniṣpandaṃ chardihikkātṛṣānvitam .
     rujāśvāsasamāyuktaṃ vidradhirnāśayennaram .. * ..
bāhyavidradhīnāṃ sādhyāsādhyatvamāha .
     sādhyā vidradhayaḥ pañca vivarjyaḥ sānnipātikaḥ .
     āmaṃ pakvaṃ vidagdhatvaṃ teṣāṃ śothavadādiśet ..
śothavat vakṣyamāṇavraṇaśothavat .. * .. atha vidradheścikitsā . jalaukāpātanaṃ śastaṃ sarvasminnapi vidradhā . mṛdurvireko laghvannaṃ svedaḥ pittottaraṃ vinā .. apakvavidradhau yuñjyādvraṇaśothavadauṣadham . vātaghnamūlakalkairvā vasātailaghṛtānvitaiḥ .. sukhoṣṇo vahṛlo lepaḥ prayojyo vātavidradhau . yavagodhūmamudgaiśca piṣṭairājyena lepayet .. vilīyate kṣaṇenaiva hyavipakvastu vidradhiḥ . paittikaṃ vidradhiṃ vaidyaḥ pradihyāt sarpiṣā yutaiḥ . payasyośīramadhukacandanairdugdhapeṣitaiḥ .. payasyānekārthatvāt atra kṣīrakākolī guṇādhikyāt . tasyā alābhe aśvagandhā grāhyā .
     pañcavalkalakalkena ghṛtamiśreṇa lepayet .
     pibedvā triphalākvāthaṃ trivṛtkalkākṣasaṃyutam ..
     iṣṭikāsikatālohakīṭṭai rgośakṛtā saha .
     mūtraiḥ sukhoṣṇairlepana svedayet śleṣmavidradhim ..
     daśamūlīkaṣāyeṇa sasnehena ghṛtena ca .
     śothaṃ vraṇaṃ vā koṣṇena saśūlaṃ pariṣecayet ..
     pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ .
     vidradhau kuśalaḥ kuryāt raktāṅgastu nimittayoḥ ..
     raktacandanamañjiṣṭhāviśāmadhukagairikaiḥ .
     kṣīreṇa vidradhau lepo raktāṅgantu nimittake ..
     kṛṣṇājājī viśālā ca dhāmārgavaphalaṃ tathā .
     pītaṃ hyete nihantyāśu vidradhīn koṣṭhasambhavān ..
dhāmārgavaphalaṃ koṣātakīphalam .
     śvetavarṣābhuvo mūlaṃ mūlaṃ varuṇakasya ca .
     jalena kvathitaṃ pītamantarvidradhihṛt param ..
     gāyattrītriphalānimbakaṭukā madhukaṃ samam .
     trivṛtpaṭolamūlābhyāṃ catvāro'ṃśāḥ pṛthak pṛthak ..
     masūrānnistuṣān dadyāt eṣa kvātho ghṛtājjayet .
     vidradhigulmavīsarpadāhamohajvarāpahaḥ .
     tṛṇmūrchācchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ ..
vāgbhaṭāt .
     śigrumūlaṃ jale dhautaṃ piṣṭaṃ vastreṇa gālayet .
     tadrasaṃ madhunā pītvā hantyantarvidradhiṃ naraḥ ..
     śobhāñjanakanirpū ho hiṅgusaindhavasaṃyutaḥ .
     hantyantarvidradhiṃ jantoḥ prātaḥ prātarniṣevitaḥ ..
niryūhaḥ kvāthaḥ . iti vidradhyādhikāraḥ . iti bhāvaprakāśaḥ ..

vidradhināśanaḥ, puṃ, (vidradhiṃ rogaviśeṣaṃ nāśayatīti . naśa + ṇic + lyuḥ .) śobhāñjanavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

vidravaḥ, puṃ, (vidravaṇamiti . vi + dru + ṛdorap . 3 . 3 . 57 . ityap .) palāyanam . ityamaraḥ .. (yathā, mahābhārate . 7 . 106 . 38 .
     taiḥ śaraistava sainyasya vidravaḥ sumahānabhūt ..) buddhiḥ . iti medinī . ve, 51 .. nindā . iti śabdaratnāvalī .. kṣaraṇam . iti kecit .. (vibāśaḥ . yathā, bṛhatsaṃhitāyām . 34 . 13 .
     bhaume kumārabalapatisainyānāṃ vidravo'gniśastrabhayam ..)

vidrāvaḥ, puṃ, vidravaḥ . vipūrbadrudhātorghañpratyayena niṣpannaḥ ..

vidrāvitaṃ, tri, (vi + dru + ṇic + ktaḥ .) palāyitam . yathā --
     vidrāvite bhūtagaṇe jvarastu triśirābhyayāt .. iti śrībhāgavate bāṇayuddham ..

vidrutaḥ, tri, (vi + dru + ktaḥ .) prāptadravībhāvaghṛtādiḥ . tatparyāyaḥ . vilīnaḥ 2 drutaḥ 3 . ityamaraḥ .. palāyitaśca .. (yathā, raghuḥ . 11 . 44 .
     vidrutakratumṛgānusāriṇaṃ yena bāṇamasṛjata vṛṣadhvajaḥ .. pīḍitaḥ . yathā, manuḥ . 7 . 3 .
     arājake hi loke'sminsarvato vidrute bhayāt .
     rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ ..
)

vidrumaḥ, puṃ, (viśiṣṭo drumaḥ . yadbā, viśiṣṭo drurvṛkṣo'styasyeti . dyudrubhyāṃ maḥ . 5 . 2 . 108 . iti maḥ .) prabālaḥ . (yathā, ṛtusaṃhāre . 6 . 17 .
     āmūlato vidrumarāgatāmrāḥ sapallavaṃ puṣpacayaṃ dadhānāḥ .
     kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām ..
) ratnavṛkṣaḥ . iti medinī . me, 53 .. (yathā, raghuḥ . 13 . 13 .
     tavādharaspardhiṣu vidrumeṣu paryastametat sahasormivegāt .
     ūrdhvāṅkuraprotamukhaṃ kathañcit kleśādapakrāmati śaṅkhayūtham ..
)

vidrumalatā, strī, (vidruma iva latā .) nalīnāmagandhadravyam . ityamaraḥ ..

vidrumalatikā, strī, (vidrumalatā . svārthe kan . ṭāpi ata itvam .) nalikā . iti rājanirghaṇṭaḥ ..

vidvatkalpaḥ, tri, (vidvas + kalpaḥ .) īṣadūno vidbān . iti mugdhabodhavyākaraṇam ..

vidvattamaḥ, tri, (vidvas + tamaḥ .) ayameṣāmatiśayena vidvān . iti vyākaraṇam ..

vidvattaraḥ, tri, (vidvas + tara .) ayamanayoratiśayena vidbān . iti vyākaraṇam ..

vidvaddeśīyaḥ, tri, (īṣadūno vidbān . vidbas + deśīyar .) vidvatkalpaḥ . iti vyākaraṇam ..

vidvaddeśyaḥ, tri, (īṣadūno vidvān . vidvas + deśyaḥ .) vidvatkalpaḥ . iti mugdhabodhavyākaraṇam ..

vidvān, [s] tri, (vettīti . vid + śatṛ . videḥ śaturvasuḥ . 7 . 1 . 36 . iti śaturvasurādeśaḥ .) ātmavit . prājñaḥ . paṇḍitaḥ . iti medinī .. (yathā, manuḥ . 1 . 97 .
     brāhmaṇeṣu tu vidvāṃso vidvatasu kṛtabuddhayaḥ .
     kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ ..
)

vidviṣaḥ, puṃ, (viśeṣeṇa dveṣṭīti . vi + dbiṣ + igupadheti kaḥ .) śatruḥ . vidveṣake, tri . vipūrbakadviṣadhātoḥ kapratyayena niṣpannaḥ ..

vidveṣaḥ, puṃ, (vi + dviṣ + ghañ .) śatrutā . tatparyāyaḥ . vairam 2 virodhaḥ 3 . ityamaraḥ .. anuśayaḥ 4 dveṣaḥ 5 samucchrayaḥ 6 vairatvam 7 . iti jaṭādharaḥ .. dveṣaṇam 8 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 602 .
     subhaga svabhavanabhittau bhavatā saṃmardya pīḍitā sutanuḥ .
     sā pīḍayaiva jīvati dadhatī vaidyeṣu vidbeṣam ..
)

vidveṣakaḥ, tri, vidveṣṭā . dveṣakartā . virodhakaḥ . vairī . vidveṣṭīti vipūrbadviṣadhātorṇaka(ṇvul) pratyathena niṣpannaḥ .. (yathā, mahābhārate . 13 . 73 . 14 .
     na mitradhruṅnaikṛtikaḥ kṛtaghnaḥ śaṭho'nṛjurdharmavidveṣakaśca ..)

vidveṣaṇaṃ, klī, vidveṣaḥ . vipūrbadbiṃṣadhātoranaṭ (lyuṭ)pratyayena niṣpannam .. (yathā, mahābhārate . 3 . 195 . 3 .
     vidveṣaṇaṃ paramaṃ jīvaloke kuryānnaḥ pārthiva yācyamānaḥ .
     tattvāṃ pṛcchāmi kathayantu rājan dadyādbhavān dayitañca me'dya ..
) abhicārakarmaviśeṣaḥ . tasya vihitadinādi yathā --
     sūryodayaṃ samārabhya ghaṭikādaśakaṃ kramāt .
     ṛtavaḥ syurvasantādyā ahorātraṃ dine dine ..
     vasantagrīṣmavarṣāśca śaraddhemantaśaiśirāḥ .
     hemantaḥ śāntike prokto vasanto vaśyakarmaṇi ..
     śiśiraḥ stambhane jñeyo vidveṣe grīṣma īritaḥ .
     paurṇamāsī mandabhānuyuktā vidveṣakarmaṇi ..
     vaśyaṃ pūrbe'hni madhyāhne vidveṣoccāṭanaṃ tathā .
     śāntipuṣṭhī dinasyānte sandhyākāle ca māraṇam ..
     kuryācca stambhanaṃ kāryaṃ haryakṣavṛścikodaye .
     dbeṣoccāṭādikaṃ karma kulīre vā tulodaye ..
bhūtodayaniyamamāha .
     jalaṃ śāntividhau śastaṃ vaśye vahnirudīritaḥ .
     stambhane pṛthivī śastā vidbeṣe vyoma kīrtitam ..
diṅniyamamāha .
     yāmye rakṣasi vidveṣaṃ śāntiṃ vāruṇavāyave .. nakṣatraniyamamāha .
     vidveṣoccāṭanaṃ vahrivāyuyoge ca kārayet .. * ..
     atha vidveṣaṇaṃ vakṣye mitho vidveṣaṇaṃ ripoḥ .
     karaṇīyaṃ maheśāni ! yaduktaṃ mālinīmate ..
     anyonyayuddhasaṃrambharuṣitau samare yutau .
     tadīyanakharoḍḍīnadhūlimādāya sādhakaḥ ..
     dhūlinā tena vidveṣastāḍanādabhijāyate .. * ..
     parasparaṃ riporvairaṃ mitreṇa saha niścitam .
     mahiṣāśvapurīṣābhyāṃ gomūtreṇa samālikhet ..
     yasya nāma tayoḥ śīghra vidveṣaśca parasparam .
     raktena mahiṣāśvena śmaśānavastrake likhet ..
     yasya nāma bhavettasya kākapakṣeṇa lekhitam .
     veṣṭayet dbijacāṇḍālakeśairekataraistataḥ ..
     garte āmaśarāvantu pitṛkānanamadhyataḥ .
     ṣaṭkoṇacakramadhye tu ripornāmasamanvitam ..
     mantrarājaṃ pravakṣyāmi mahābhairavasaṃjñakam .
     oṃ namo mahābhairavāya rudrarūpāya śmaśānavāsine amukāmukayorvidveṣaṃ kuru kuru suru suru huṃ huṃ phaṭ .
     etanmantraṃ likhettatra vidveṣo jāyate dhruvam ..
iti ṣaṭkarmadīpikā .. (viśeṣeṇa dveṣṭīti . vi + dviṣa + lyuḥ . vidveṣake, tri . yathā, harivaṃśe . 28 . 30 .
     nāsti-vādārthaśāstraṃ hi dharmavidveṣaṇaṃ param .. tathā ca mahābhārate . 13 . 126 . 2 .
     brāhmaṇānāṃ parīvādo mama vidveṣaṇaṃ mahat .
     brāhmaṇaiḥ pūjitairnityaṃ pūjito'haṃ na saṃśayaḥ ..
)

vidveṣa(ṣi)ṇī, strī, strīviśeṣaḥ . yathā --
     vidveṣaṇī tu yā kanyā bhṛkuṭīkuṭilānanā .
     tasyā dvau tanayāvāstāmayakāraprakāśakau ..
iti mārkaṇḍeyapurāṇe duḥsahavaṃśotpattiḥ ..

vidveṣī, [n] tri, (viśeṣeṇa dveṣṭīti . vi + dbiṣ + ṇiniḥ .) yadvā, vidveṣaśabdādastyarthe inpratyayena niṣpannaḥ . vidveṣaviśiṣṭaḥ . vairī . (yathā, mahābhārate . 13 . 145 . 58 .
     apare svalpavijñānā dharmavidveṣiṇo narāḥ .
     brāhmaṇān vedaviduṣo necchanti parisarpitum ..
)

vidha, śa vidhau . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) vidhirvidhānam . śa, vidhati vedhā jagat . anekārthatvāt chidrakaraṇe'pyayam . vidhitacchidritau viddhe . ityamaraḥ .. karṇavedhaḥ . iti durgādāsaḥ ..

vidhaḥ, puṃ, (vidhyate kriyate iti . vidha + dhañardhe kaḥ .) vimānam . hastyannam . prakāraḥ . vedhanam . ṛddhiḥ . iti bharatadhṛtarabhasājayau ..

vidhavanaṃ, klī, kampanam . vipūrbadhūdhātorbhāve anaṭ (lyuṭ)pratyayena niṣpannam ..

vidhavā, strī, (vigato dhavo bhartā yasyāḥ .) mṛtabhartṛkā . tatparyāyaḥ . viśvastā 2 . ityamaraḥ .. jālikā 3 raṇḍā 4 yatinī 5 yatiḥ 6 . iti śabdaratnāvalī .. (yathā, ṛgvede . 10 . 40 . 2 .
     ko vāṃ śayutrā vidhaveva devaraṃ maryaṃ na yoṣā kṛṇute sadhastha ā ..) tasyāḥ kartavyākartavyāni yathā . viṣṇuḥ .
     mṛtebhartari brahmacaryaṃ tadanvārohaṇaṃ vā iti . brahmacaryaṃ maithunavarjanaṃ tāmvūlādivarjanañca . yathā, pracetāḥ .
     tāmbūlābhyañjanaṃ caiva kāṃsyapātre ca bhojanam .
     yatiśca brahmacārī ca vidhavā ca vivarjayet ..
abhyañjanaṃ āyurvedoktaṃ pāribhāṣikam . smṛtiḥ .
     ekāhāraḥ sadā kāryo na dvitīyaḥ kadācana .
     paryaṅkaśāyinī nārī vidhavā pātayet patim ..
     gandhadravyasya sambhogo naiva kāryastayā punaḥ .
     tarpaṇaṃ pratyahaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ ..
etattu tarpaṇaṃ puttrapauttrādyabhāva iti madanapārijātaḥ ..
     vaiśākhe kārtike māghe viśeṣaniyamañcaret .
     snānaṃ dānaṃ tīrthayātrāṃ viṣṇornāmagrahaṃ muhuḥ ..
iti śuddhitattvam .. * .. api ca .
     brāhmaṇī patihīnā yā bhavenniṣkāminī sadā .
     ekabhaktā dinānte sā haviṣyānnaratā sadā ..
     na ghatte divyavastrañca gandhadravyaṃ sutailakam .
     srajañca candanañcaiva śaṅkhasindūrabhūṣaṇam ..
     tyaktvā malinavastrā syānnityaṃ nārāyaṇaṃ smaret .
     nārāyaṇasya sevāñca kurute nityameva ca ..
     tannāmoccāraṇaṃ śaśvat kurute'nanyabhaktitaḥ .
     puttratulyañca puruṣaṃ sadā paśyati dharmataḥ ..
     miṣṭānnaṃ na ca bhuṅkte sā na kuryādbibhavaṃ vrajam .
     ekādaśyāṃ na bhoktavyaṃ kṛṣṇajanmāṣṭamīdine ..
     śrīrāmasya navamyāñca śivarātrau pavitrayā .
     aghorāyāñca pretāyāṃ candrasūryoparāgayoḥ ..
     bhraṣṭadravyaṃ parityājyaṃ bhujyate parameva ca .
     tāmbūlaṃ vidhavāstrīṇāṃ yatīnāṃ brahmacāriṇām .
     sannyāsināñca gomāṃsaṃ surātulyaṃ śrutau śrutam ..
     raktaśākaṃ masūrañca jambīraṃ parṇameva ca .
     alāvurvartulākārā varjanīyā ca tairapi ..
     paryaṅkaśāyinī nārī vidhavā pātayet patim .
     yāna ārohaṇaṃ kṛtvā vidhavā narakaṃ vrajet ..
     na kuryāt keśasaṃskāraṃ gātrasaṃskārameva ca .
     keśaveṇījaṭārūpaṃ tatkṣauraṃ tīrthakaṃ vinā ..
     tailābhyaṅgaṃ na kurvīta na hi paśyati darpaṇam .
     mukhañca parapuṃsāñca yātrā nṛtyaṃ mahotsavam ..
     nartakaṃ gāyanañcaiva suveśaṃ puruṣaṃ śubham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 83 adhyāyaḥ .. (vidhavāyāstu patyantara-grahaṇaṃ niṣiddhaṃ na tadvivāhaśabdavācyañca . tattu viśeṣato vicāreṇa granthavistṛtirbhavedatastadbhītaḥ kevalaṃ katipayāni vacanānyuddhṛtya darśayāmi tāni sudhībhirvicāraṇīyānīti .. tatra yājñavalkyaḥ .
     aviplutabrahmacaryo lakṣaṇyāṃ striyamudvahet .
     ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm ..
ananyapūrbikāṃ dānenopa bhogenavā puruṣāntarāparigṛhītām .. vyāsaḥ . 2 . 3 .
     savarṇāmasamānārṣāmamātṛpitṛgotrajām .
     ananyapūrbikāṃ ladhvīṃ śubhalakṣaṇasaṃyutām ..
gotamaḥ . 4 . 1 .
     gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrbikām .. vaśiṣṭhaḥ . 8 . 1 . gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvā asamānārṣāṃ aspṛṣṭamaithunāṃ bhāryāṃ vindeta .. hārītaḥ . 4 . 1 .
     asamānārṣagotrāṃ hi kanyāṃ sabhrātṛkāṃ śubhām .
     sarvāvayavasampannāṃ suvṛttāmudbahennaraḥ ..
pāraskaragṛhyasūtram .
     agnimupadhāya kumāryāḥ pāṇiṃ gṛhṇīyāt triṣu triṣūttarādiṣu .. kanyāśabdārthaḥ kathyate . kanyā kumārī ityamaraḥ . kanyāpadasyādattastrīmātravacanena . ityādi dāyabhāgaṭīkāyāṃ ācāryacūḍāmaṇiḥ . kanyāpadasyāpariṇītāmātravacanāt . iti raghunandanaḥ .. anūḍhātvena kanyāpadasya sapatnīkanyā bodhakatayā amukhyatvaprasakteḥ tadrūpeṇaiva kanyāpadasya śakteḥ . iti śrīkṛṣṇatarkālaṅkāraḥ .. pūrboktairvacanaiḥ kumārīṇāmeva pariṇaye vivāhaśabdavācyatvaṃ natūḍhānām .. manuḥ . 5 . 151 -- 152 .
     yasmai dadyāt pitā tvenāṃ bhrātā vānumate pituḥ .
     taṃ śuśrūṣeta jīvantaṃ saṃsthitañca na laṅghayet ..
     maṅgalārthaṃ svastyayanaṃ yajñastāsāṃ prajāpateḥ .
     prayujyate vivāheṣu pradānaṃ svāmyakāraṇam ..
tatraiva . 160 -- 163 .
     mṛte bhartari sādhvī strī brahmacarye vyavasthitā .
     svargaṃ gacchatyaputtrāpi yathā te brahmacāriṇaḥ .
     apatyalobhāt yā tu strī bhartāramativartate .
     sehanindāmavāpnoti patilokācca hīyate ..
     nānyotpannā prajāstīha na cāpyasya parigrahe .
     na dvitīyaśca sādhvīnāṃ kvacidbhartopadiśyate ..
     patiṃ hitvāpakṛṣṭaṃ svamutkṛṣṭaṃ yā niṣevate .
     nindyaiva sā bhavelloke parapūrveti cocyate ..
laghuhārītaḥ .
     svagotrād bhrasyate nārī vivāhāt saptame pade .
     patigotreṇa kartavyā tasyāḥ piṇḍodakakriyā ..
manuḥ . 9 . 47 .
     sakṛdaṃśo nipatati sakṛtkanyā pradīyate .
     sakṛdāhurdadānīti trīṇyetāni satāṃ sakṛt ..
tatraiva . 59 -- 65 .
     devarādvā sapiṇḍādbā striyā samyakniyuktayā .
     prajepsitādhigantavyā santānasya parikṣaye ..
     vidhavāyāṃ niyuktastu ghṛtākto vāgyato niśi .
     ekamutpādayet puttraṃ na dbitīyaṃ kathañcana .
     dvitīyameke prajanaṃ manyante strīṣu tadbidaḥ ..
     anirvṛ taṃ niyogārthaṃ paśyato dharmatastayoḥ ..
     vidhavāyāṃ niyogārthe nirvṛte tu yathāvidhi .
     guruṣacca snuṣāvacca varteyātāṃ parasparam ..
     niyuktau yau vidhiṃ hitvā varteyātāntu kāmataḥ .
     tāvubhau patitau syātāṃ snuṣāga-gurutalpagau ..
     nānyasmin vidhavā nārī niyoktavyā dbijātimiḥ .
     anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam ..
     nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kvacit .
     na vivāhavidhādhuktaṃ vidhavāvedanaṃ kvacit ..
na ca vivāhavidhāyakaśāstre anyena puruṣeṇa saha punarvivāha uktaḥ .. iti kullūkaḥ .. tatraiva . 68 -- 70 .
     tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam .
     niyojayatyapatyārthaṃ taṃ vigarhanti sādhavaḥ ..
     yasyā mriyeta kanyāyā vācā satye kṛte patiḥ .
     tāmanena vidhānena nijo vindeta devaraḥ ..
     yathāvidhyabhigamyaināṃ śuklavastrāṃ śucivratām .
     mithobhaje dāprasavāt sakṛt sakṛdṛtātṛtau ..
āgarbhagrahaṇāt sakṛdgamanopadeśācca yasmai vāgdattā tasyaivāpatyaṃ bhavati . iti kullūkabhaṭṭaḥ .. tatraiva . 71 .
     na dattvā kasyacit kanyāṃ punardadyādbicakṣaṇaḥ .
     dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam ..
tatraiva . 79 .
     unmattaṃ patitaṃ klīvamabījaṃ pāparogiṇam .
     na tyāgo'sti dviṣantyāśca naca dāyāpavartanam ..
tatraiva . 97 .
     kanyāyāṃ dattaśulkāyāṃ mriyate yadiśulkadaḥ .
     devarāya pradātavyā yadi kanyānumanyate ..
āśvalāyanagṛhyasūtram . 4 . 2 . 21 . tāmutthāpayet devaraḥ patisthānīyaḥ antevāsī jaraddāsaḥ . udīrṣvanāryabhi jīvalokam .. atha patnīmutthāpayet kaḥ devaraḥ patisthānīyaḥ sa patisthānīya ityucyate . anena jñāyate patikartṛkaṃ karma puṃsavanādi patyasambhave devaraḥ kuryāt . antevāsī śiṣyaḥ sa vā yo bahukālaṃ dāsyaṃ kṛtvā vṛddho'bhūt sa vā .. * .. parāśaraḥ . 4 . 25 -- 26 .
     jyeṣṭhabhrātā yadā tiṣṭhet ādhānaṃ naiva kārayet .
     anujñātastu kurvīta śaṅkhasya vacanaṃ yathā ..
     naṣṭe mṛte pravrajite klīve ca patite patau .
     pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate ..
parāśaraḥ . 10 . 25 -- 37 .
     vandigrāheṇa yā bhuktā hatvā vaddhābalādbhayāt .
     kṛtvā sāntapanaṃ kṛcchraṃ śudhyet parāśaro'bravīt ..
     sakṛdbhuktā tu yā nārī necchantī pāpakarmabhiḥ .
     prājāpatyena śuddhyeta ṛtuprasravaṇena tu ..
     patatthardhaṃ śarīrasya yasya bhāryā surāṃ pibet .
     patitārdhaśarīrasya niṣkṛtirna vidhīyate ..
     gāyattrīṃ japamānastu kṛcchaṃ sāntapanañcaret .
     gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam ..
     ekarātropavāsaśca kṛcchraṃ sāntapanaṃ smṛtam .
     jāreṇa janayedgarbhaṃ gate tyakte mṛte patau ..
     tāṃ tyajedapare rāṣṭre patitāṃ pāpakāriṇīm .
     brāhmaṇī tu yadāgacchet parapuṃsā samanvitā ..
     sā tu naṣṭā vinirdiṣṭā na tasyā gamanaṃ punaḥ .
     kāmānmohād yadā gacchet tyaktvā bandhuṃ sutān patim ..
     sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ .
     daśame tu dine prāpte prāyaścittaṃ na vidyate ..
     daśāhaṃ na tyajennārī tyajennaṣṭaśrutā tathā .
     bhartā caiva caretkṛcchraṃ kṛcchrārdhaṃ caiva bāndhavāḥ ..
     teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati .
     brāhmaṇī tu yadāgacchet parapuṃsā vivarjitā ..
     gatvā puṃsāṃ śataṃ yāti tyajeyustāntu gotriṇaḥ .
     puṃso yadi gṛhaṃ gacchet tadaśuddhaṃ gṛhaṃ bhavet ..
     pitṛmātṛgṛhaṃ yasya jārasyaiva tu tadgṛham .
     ullikhya tadgṛhaṃ paścāt pañcagavyena śuddhyati ..
bṛhannāradīyam . udbāhatattve .
     samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam .
     dvijānāmasavarṇāsu kanyāsūpayamastathā ..
     devareṇa sutotpattirmadhuparke paśorvadhaḥ .
     māṃsadānaṃ tathā śrāddhe vānaprasthāśramastathā ..
     dattāyāścaiva kanyāyāḥ punardānaṃ varasya ca .
     dīrghakālaṃ brahmacaryaṃ naramedhāśvamedhakau ..
     mahāprasthānagamanaṃ gomedhañca tathā makham .
     imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ ..
hemādriparāśarabhāṣyayorādityapurāṇam .
     dīrghakālaṃ brahmacaryaṃ ghāraṇañca kamaṇḍaloḥ .
     devareṇa sutotpattirdattā kanyā pradīyate ..
     kanyānāmasavarṇānāṃ vivāhaśca dbijātibhiḥ .
     ātatāyidvijāgryāṇāṃ dharmayuddhe nihiṃsanam ..
     vānaprasthāśramasyāpi praveśo vidhideśitaḥ .
     vṛttasvādhyāyasākṣepamaghasaṅkocanantathā ..
     prāyaścittavidhānañca viprāṇāṃ maraṇāntikam .
     saṃsargadoṣaḥ pāpeṣu madhuparke paśorvadhaḥ ..
     dattaurasetareṣāntu puttratvena parigrahaḥ .
     śūdreṣu dāsagopālakulamitrārdhaśīriṇām ..
     bhojyānnatā gṛhasthasya tīrthasevātidūrataḥ .
     brāhmaṇādiṣu śūdrasya pakvatādikriyāpi ca ..
     bhṛgvagnimaraṇañcaiva vṛddhādimaraṇaṃ tathā .
     etāni lokaguptyarthaṃ kalerādau mahātmabhiḥ ..
     nivartitāni karmāṇi vyavasthāpūrbakaṃ budhaiḥ .
     samayaścāpi sādhūnāṃ pramāṇaṃ vedavadbhavet ..
yājñavalkyaḥ . 1 . 65 .
     sakṛt pradīyate kanyā haraṃstāṃ cauradaṇḍabhāk .
     dattāmapi haret kanyāṃ śreyāṃścedvara āvrajet ..
gotamaḥ .
     pratiśrutyāpyadharmasaṃyuktāya na dadyāt .. vaśiṣṭhaḥ .
     kulaśīlavihīnasya ṣaṇḍādipatitasya ca .
     apasmārividharmasya rogiṇāṃ veśadhāriṇām .
     dattāmapi haretkanyāṃ sagotroḍhāṃ tathaivaca ..
vaśiṣṭhaḥ udvāhatattve .
     adbhirvācā pradattāyāṃ mriyetordhaṃ varo yadi .
     naca mantropanītā syāt kumārī pitureva sā ..
udvāhatattve . yamaḥ .
     nodakena na vā vācā kanyāyāḥ patiriṣyate .
     pāṇigrahaṇasaṃskārāt patitvaṃ saptame pade ..
udbāhatattve kātyāyanaḥ .
     anekebhyo'pi dattāyāmanūḍhāyāntu tatra vai .
     varāgamaśca sarveṣāṃ dattaṃ pūrvavaro haret ..
nānyotpannā prajāstīha nacāpyanyaparigrahe . na dbitīyaśca sādhvīnāṃ kvacidbhartopadiśyate .. vyabhicārāttu bhartuḥ strī loke prāpnoti ninditam . śṛgālayoniṃ prāpnoti pāparogaiśca pīḍyate .. nāradasaṃhitā .
     ajñātadoṣeṇoḍhāyā nirdoṣā nānyamāśritā .
     bandhubhiḥ sā niyoktavyā nirbandhuḥ svayamāśrayet ..
     naṣṭe mṛte pravrajite klīve ca patite patau .
     pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate ..
     aṣṭau varṣāṇyapekṣeta brāhmaṇī proṣitaṃ patim .
     aprasūtā ca yā nārī parato'nyaṃ samāśrayet ..
     kṣatriyā ṣaṭ samāstiṣṭhet aprasūtā samā trayam .
     vaiśyā prasūtā catvāri dbe varṣe itarā vaset ..
     na śūdrāyāḥ sṛtaḥ kālaḥ eṣa proṣitayoṣitām .
     jīvati śrūyamāṇe tu syādeva dbiguṇo vidhiḥ ..
     ato'nyagamane strīṇāṃ eṣu doṣo na vidyate ..
ṛgvede . 10 . 40 . 2 .
     ko vāṃ śayutrā vidhaveva devaram .. tatra dṛṣṭāntaṃ darśayati śayutrā śayane vidhaveva yathā mṛtabhartṛkā nārī devaraṃ bhartṛbhrātaraṃ abhimukhīkaroti . tathāca yāskaḥ kvacidrātrau bhavathaḥ kva divā kvābhiprāptiṃ kuruthaḥ kva vasathaḥ ko vāṃ śayane vidhaveva devaraṃ devaraḥ kasmāddvitīyo vara ucyate . vidhavā vidhātṛkā bhavati vidhavanādbā vidhāvanādveti carmaśirā apivā dhava iti manuṣyanāma tadviyogādvidhavā devaro dīvyatikarmā maryo manuṣyo maraṇadharmā yoṣā yauterākurute sahasthāne iti .. iti tadbhāṣye sāyaṇaḥ ..
     etena pūrvollikhitapramāṇaparyālocanena etat pratīyate yat vidhavāyā vivāho nāsti kintu devarādinā niyogo'sti . so'pi kalau kṣetrajādiputtravat nāstyeva . naṣṭemṛte ityādi vacane anyavacanairekavākyatayā patiśabdasya pālakārthatvaṃ vāgdānapatyarthatvaṃ vā dattāmapi haretkanyāmityādivacane dattāśabdasya vāgdattāparārthatvañca etacca sarvaṃ sudhībhirbhāvyamiti ..)

vidhā, strī, (vidhānamiti . vi + dhā + kvip .) vidhiḥ . prakāraḥ . ityamaraḥ .. (yathā, taittirīyopaniṣadi . 3 . 10 . 1 .
     tasmāt yayā kayā ca vidhayā bahvannaṃ prāpnuyāt ..) ṛddhiḥ . gajānnam . vetanam . iti medinīśabdaratnāvalyau .. karma . iti hemacandraḥ .. vedhanabh . iti trikāṇḍaśeṣaḥ .. (āpaḥ . yathā, vājasaneyasaṃhitāyām . 14 . 7 .
     sajūrṛtubhiḥ sajūrvidhābhiḥ sajūrvasubhiḥ . vidhābhiryā tvaṃ sajūrasi vidadhati sṛjanti jagaditi vidhā āpastābhiḥ . āpo vai vidhā adbhirhīdaṃ sarvaṃ vihitamitiśruteḥ . apa eva sasarjādau iti smṛteśca . iti tadbhāṣye mahīdharaḥ ..)

vidhāḥ, [s] puṃ, brahmā . ityuṇādikoṣaḥ ..

vighātā, [ṛ] puṃ, (vidadhātīti . vi + dhā + tṛc .) brahmā . ityamaraḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 64 .
     avijñātā sahasāṃśurvidhātā kṛtalakṣaṇaḥ .. viśeṣeṇa śeṣadiggajabhū bhūdharāt samastabhūtāni ca daghātīti vidhātā . iti tatra śāṅkarabhāṣyam .. * .. maheśvaraḥ . yathā, mahābhārate . 13 . 17 . 104 .
     uṣaṅguśca vidhātā ca māndhātā bhūtabhāvanaḥ ..) kāmadevaḥ . iti medinī . te, 16 .. madirā . iti rājanirghaṇṭaḥ .. bhṛgumuniputtraḥ . tasya bhāryā merukanyā niyatiḥ . tasya puttraḥ prāṇaḥ . tasya sutaḥ vedaśirāḥ kaviśca . iti śrībhāgavatamatam .. * .. vidhāturvicitrā gatiryathā -- kaṃsa uvāca .
     tṛṇena parvataṃ hantuṃ śakto dhātā ca davataḥ .
     kīṭena siṃhaśārdūlaṃ maśakena gajaṃ tathā ..
     śiśunā ca mahāvīraṃ mahāntaṃ kṣudrajantubhiḥ .
     bhūṣikeṇa ca mārjāraṃ maṇḍūkena bhujaṅgamam ..
     evaṃ janyena janakaṃ bhakṣyeṇaiva ca bhakṣakam .
     vahrinā ca jalaṃ naṣṭaṃ vahniṃ śuṣkatṛṇena ca ..
     pītāḥ sapta samudrāśca dbijenaikena jahnanā .
     dhāturgatirvicitrā ca durjñeyā bhuvanatraye ..
iti brahmavaivarte śrīkṛṣṇajammakhaṇḍe 7 adhyāyaḥ .. api ca . bhalandana uvāca .
     sambandho hi vidhivaśo na me sādhyo vrajādhipa .
     prajāpatiryogakartā janmadātāhameva ca ..
     kā kasya patnī kanyā vā varaḥ ko vā sasādhanaḥ ..
     karmānurūpaphaladaḥ sarveṣāṃ kāraṇaṃ vidhiḥ .
     bhavitavyaṃ kṛtaṃ karma tadamoghaṃ śrutau śrutam ..
     anyathā niṣphalaṃ sarvamanīśasyodyamo yathā .
     vṛṣabhānupriyā dhātrā likhitā cet sutā mama ..
     purā bhūtaiva ko vāhaṃ kenānyena nivāryate ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 17 aḥ .. * .. anyacca .
     tyāge doṣaḥ kāmukīnāṃ śāpabhāk pāpabhāk gṛhī .
     brahmā jagadbidhātāpi na viraktaḥ kalatravān .
     tyāge doṣastat kadācinnāsmākaṃ tyaktayoṣitām .. * ..
aparañca .
     svāntarduḥkhena duḥkhārto yo yaṃ śapati niścitam .
     taṃ śāpaṃ khaṇḍituṃ śakto na vidhātā jagatprabhuḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 20 aḥ .. * .. asau jagatāṃ patiryathā --
     dvau dhātā ca vidhātā ca paurāṇau jagatāṃ patī .
     dvau śāstārau triloke'smin dharmādharmau prakīrtitau ..
iti vahripurāṇe gaṇabhedanāmādhyāyaḥ .. (tri, medhāvī . iti nighaṇṭuḥ . 3 . 15 .. vihitakarmānuṣṭhātā . yathā, manuḥ . 11 . 35 .
     vidhātā śāsitā vaktā metrī brāhmaṇa ucyate .
     tasmai nākuśalaṃ brūyāt na śuṣkāṃ giramīrayet ..
sraṣṭā . sarvasabharthaḥ . yathā, raghuḥ . 1 . 70 .
     tayā hīnaṃ vidhātarmāṃ kathaṃ paśyanna dūyase .
     siktaṃ svayamiva snehādvandhyamāśramapādapam ..
janayitā . dātā . yathā, kumāre . 1 . 57 .
     svayaṃ vidhātā tapasaḥ phalānāṃ kenāpi kāmena tapaścacāra ..)

vidhātṛbhūḥ, puṃ, (vidhāturbrahmaṇo bhūrutpattiryasya .) nāradamuniḥ . iti trikāṇḍaśeṣaḥ ..

vidhātrāyuḥ, [s] puṃ, (vidhāturāyurjīvitakālaparimāṇaṃ yasmāt . sūryakriyāṃ vinā vatsarādijñānāsambhavādevāsya tathātvam .) sūryaḥ . yathā --
     veśadāno vidhātrāyurdivyavastro divākaraḥ .. iti śabdacandrikā .. klī, brahmaṇo vayaḥ . tadyathā . caturdaśamanvantarairbrahmaṇaḥ ekaṃ dinaṃ bhapati . tanmanuṣyamānenaikaḥ kalpastriṃśatkalpe brahmaṇa eko māso bhavati . etādṛśairdvādaśamāsairbrahmaṇaḥ saṃvatsaro bhavati . evaṃ varṣaśataṃ brahmaṇa āyuḥ . tatra pañcāśat varṣā vyatītāḥ . ekapañcāśadārambhe'dhunā śvetavārāhakalpaḥ . atra manvantarāṇi vyatītāni ṣaṭ adhunā vaivasvatamanvantaraṃ vartate . iti śrībhāgavatamatam ..

vidhātrī, strī, (vi + dhā + tṛc . ṅīp .) pippalī . iti śabdacandrikā .. vidhānakartrī . yathā --
     gatāsūnāṃ bāhuprakarakṛtakāñcīparilasannitambāṃ digvastrāṃ tribhuvanavidhātrīṃ trinayanām .
     śmaśānasthe talpe śavahṛdi mahākālasurataprayuktāṃ tvāṃ dhyāyan janani jaḍacetā api kaviḥ ..
iti tantrasāre karpū rākhyastotram ..

vidhānaṃ, klī, (vi + dhā + lyuṭ .) vidhiḥ . iti jaṭādharaḥ .. (yathā, manuḥ . 7 . 181 .
     yadātu yānamātiṣṭhet pararāṣṭraṃ prati prabhuḥ .
     tadānena vidhānena yāyādaripuraṃ śanaiḥ ..
) karaṇam . iti nānārthavidhiśabdaṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 7 . 14 .
     paraspareṇa spṛhaṇīyaśobhaṃ na cedidaṃ dbandvamayojayiṣyat .
     asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ vitatho'bhaviṣyat ..
) karikavalaḥ . iti hārāvalī . 191 .. (vedādiśāstram . yathā, manuḥ . 1 . 3 .
     tvameko hyasya sarvasya vidhānasya svayambhuvaḥ .
     acintyasyāprameyasya kāryatattvārthavit prabho ! ..
nāṭakāṅgaviśeṣaḥ . yathā, sāhityadarpaṇe . 6 . 346 .
     sukhaduḥkhakṛto yo'rthastadbidhānamiti smṛtam .. yathā, bālacarite .
     utsāhātiśayaṃ vatsa tava bālyañca paśyataḥ .
     mama harṣaviṣādābhyāmākrāntaṃ yugapanmanaḥ ..
)

vidhānakaṃ, klī, vyathā . iti śabdaratnāvalī .. (vidhiḥ . yathā, kathāsaritsāgare . 49 . 180 .
     tatastuṣṭo bhadanto'sau tasmāyādityaśarmaṇe .
     dadau sulocanāmantramarthitaṃ savidhānakam ..
) vidhānavettari, tri ..

vidhānagaḥ, puṃ, (vidhānaṃ gāyatīti . gai + ṭak .) paṇḍitaḥ . iti śabdaratnāvalī ..

vidhāyakaḥ, tri, vipūrbadhāñdhātorṇaka (ṇvul) pratyayena niṣpannaḥ .. vidhānakartā . (yathā, rājataraṅgiṇyām . 1 . 169 .
     sa vihārasya nirmātā juṣko juṣkapurasya yaḥ .
     jayasvāmipurasyāpi śuddhadhīḥ sa vidhāyakaḥ ..
) vidhijñāpakaḥ ..

vidhāyī, [n] tri, vidhānakartā . vipūrbakadhāñdhātorṇinpratyayena niṣpannaḥ .. (yathā, kathāsaritsāgare . 41 . 113 .
     bhāryāñca kāvyālaṅkārāṃ tādṛkkāryavidhāyinīm .
     bhūgṛhe sa nicikṣepa pāpāṃ tāṃ puttraghātinīm ..
)

[Page 4,397c]
vidhāvyaṃ, klī, kampanam . vipūrbadhūdhātorghyaṇpratyayena niṣpannam ..

vidhiḥ, puṃ, (vidhati vidadhāti viśvamiti . vidha vidhāne + igupadhāt kit . uṇā° 4 . 119 . iti in . sa ca kit .) brahmā . (yathā, naiṣadhe . 22 . 47 .
     vidhirvidhatte vidhunā badhūnāṃ kimānanaṃ kāñcanasañcakena .. * .. vidhīyete sukhaduḥkhe aneneti . vi + dhā + upasarge dhoḥ kiḥ . 3 . 3 . 92 . iti kiḥ .) bhāgyam . (yathā, mārkaṇḍeye . 8 . 182 .
     rājyanāśaṃ suhṛtyāgo bhāryātanayavikrayaḥ .
     hariścandrasya rājarṣeḥ kiṃ vidhe ! na kṛtaṃ tvayā ..
) kramaḥ . vidhānam . ityamaraḥ .. kālaḥ . iti medinī . dhe, 17 .. vidhivākyam . (yathā, gītāyām . 16 . 23 .
     yaḥ śāstravidhimutsṛjya vartate kāmacārataḥ .
     na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ..
) prakāraḥ . niyogaḥ . iti hemacandraḥ .. viṣṇuḥ . iti halāyudhaḥ . karma . iti trikāṇḍaśeṣaḥ .. (yathā, devīpurāṇe .
     tasmāt sūryaḥ śaśāṅkasya kṣayavṛddhividhervibhuḥ ..) gajānnam . iti jaṭādharaḥ .. vaidyaḥ . iti rājanirghaṇṭaḥ .. yāgopadeśakagranthaḥ . iti bharatadhṛtakoṣaḥ .. ṣaḍvidhasūtralakṣaṇāntargatalakṣaṇaviśeṣaḥ . yathā --
     saṃjñā ca paribhāṣā ca vidhirniyam eva ca .
     atideśo'dhikāraśca ṣaḍvidhaṃ sūtralakṣaṇam ..
aprāptaprāpako vidhiḥ . sa tu dbividhaḥ . varṇotpādanarūpo'bhāvarūpaśca . varṇotpādanarūpo yathā saharṇe rgha ityādi . abhāvarūpo dvividhaḥ . nāśo niṣedharūpaśca . nāśavidhiryathā . lopo'syomāṅorityādi . niṣedhavidhiryathā . nājo'nta ityādi . sāmānyaprāptasya viśeṣāvadhāraṇaṃ niyamavidhiḥ . yathā . raṅo viḥ supi ityādi . anyadharmasyānyatrāropaṇamatideśavidhiḥ yathā . invadik ityādi . pūrbasūtrasthitapadasya parasūtreṣūpasthitiradhikāravidhiḥ . sa tu trividhaḥ .
     siṃhāvalokitākhyaśca maṇḍūkaplutireva ca .
     gaṅgāśrota iti khyātaścādhikārāstrayo matāḥ ..
siṃlāvalokito yathā . vāvagordānte ityasmāt dānte iti padasya ṛkyagityanteṣūpasthitiḥ . maṇḍūkaplutiryathā . ṭābhisṅeṅasītyasmāt ata iti padasya āktimabhavi ityatropasthitiḥ . gaṅgāśroto yathā . leḥ si au jas ityasmāt leriti padasya taddhitaparyanteṣūpasthitiriti . evañca .
     kāryī kāryaṃ nimittañca tribhiḥ sūtramudāhṛtam .
     kadācit kāryikāryābhyāṃ kvacit kāryanimittataḥ ..
     yasya nirdiśyate kāryaṃ sa kāryī gadito budhaiḥ .
     kriyate yattu tat kāryamādeśapratyayāgamam ..
     yasmāt paraṃ pare yasmin tannimittaṃ dvidhā matam .
     ākāṅkṣāyāntu sarveṣāmanuvṛttiḥ pare bhavet ..
iti .. evañca .
     bahiraṅgavidhibhyaḥ syādantaraṅgavidhirbalī .
     pratyayāśritakāryantu bahiraṅgamudāhṛtam ..
     prakṛtyāśritakāryaṃ syādantaraṅgamiti dhruvam .
     prakṛteḥ pūrbapūrbaṃ syādantaraṅgataraṃ tathā ..
     sāvakāśavidhibhyaḥ syādbalī niravakāśakaḥ .
     kasyacidbhinnakāryasya prathame paratastathā .
     sambhavedviṣayo yasya sa bhavet sāvakāśakaḥ ..
     ādau hi viṣayo yasya parato na hi saṃbhavet .
     sa paṇḍitagaṇairukto vidhirniravakāśakaḥ ..
     tathā sāmānyakāryebhyo viśeṣakavidhirbalī .
     bahavo viṣayā yasya sa sāmānyavidhirbhavet ..
     svalpaḥ syādviṣayo yasya sa viśeṣavidhirmataḥ .
     āgamādeśayormadhye balīyānāgamo vidhiḥ ..
     prakṛtiṃ pratyayañcāpi yo na hanti sa āgamaḥ .
     ādeśa upaghātī yaḥ prakṛteḥ pratyayasya vā ..
     sakalebhyo vidhibhyaḥ syādbalī lopavidhistathā .
     lopasvarādeśayostu svarādeśo vidhirbalī ..
iti mugdhabodhavyākaraṇaṭīkāyāṃ durgādāsaḥ .. * .. atha vidhibhadāḥ . tatra kaścit pradhānavidhiḥ . sa tu svataḥ phalahetukriyābodhakaḥ . yathā . yajeta svargakāma ityādi . kaścidaṅgavidhiḥ . sa tu svataḥ phalahetukriyāyāṃ kathamityākāṅkṣāyāṃ vidhāyakaḥ . yathā . iḍo yajati ityādi . kaścita prayogavidhiḥ . sa tu yāvadaṅgayuktakriyābodhakaḥ . yathā . yāvadaṅgayuktaṃ yajeta vilakṣaṇasvargakāma ityādi . kaścidguṇaphalavidhiḥ . sa tu ākāṅkṣānivṛttau adhikaphalāya prāptakarmaṇi guṇavidhiḥ . yathā . godohenāpaḥ praṇayet paśukāma ityādi . pradhānavidhiśca dbividhaḥ . utpattirniyogaśceti . tatrotpattistu karmasvarūpabodhakaḥ . yathā āgneyāṣṭākapālaḥ amāvāsyāyāṃ paurṇamāsyāñcācyuto bhavati ityādi . niyogaśca svargakāmādyadhikāribodhakaḥ . yathā . svargakāmo yajeta ityādi . aṅgavidhistu kāladeśakartrādibodhakatayā aniyata eva . pradhānāṅgavidhyorvidheyāprāptiprāptibhyāṃ traividhyam . tatra aprāptito dvaividhyam . tatrāpyatyantāprāptau apūrbavidhiḥ . pakṣato'prāptau niyamavidhiḥ . vidheyatatpratipakṣayoḥ prāptau parisaṅkhyāvidhiḥ . ataevoktam .
     vidhiratyantamaprāptau niyamaḥ pākṣike sati .
     tatra cānyatra ca prāptau parisaṅkhyā vidhīyate ..
tatra pradhānasya vidhibhedo yathā . aharahaḥ sandhyāmupāsīta ityādirapūrbavidhiḥ . atra vitheyasya sandhyādeḥ śāstrato rāgato nyāyato vā kacidapyaprāpteḥ . tathā ṛtau bhāryāmupeyāt ityādirniyamavidhiḥ . vidheyasya bhāryābhigamanasya rāgataḥ prāptāvapi rāgābhāvāt pakṣato'prāpteḥ . tathā . prokṣitaṃ māṃsaṃ bhuñjīta ityādiḥ parisaṅkhyāvidhiḥ . vidheyasya prokṣitamāṃsabhakṣaṇasya ca rāgataḥ prāpteḥ . aṅgasya vidhibhedo yathā . śāradīyapūjāyāmaṣṭamyāmupavaset ityādirapūrbavidhiḥ . atra vidheyasyopavāsasya etadanyaśāstrato rāgato nyāyato vā kvakṣidaprāpteḥ . tathā śrāddhe bhuñjīta pitṛsevitamityādiniyamavidhiḥ . vidheyasya śrāddhaśeṣabhojanasya rāgataḥ prāptāvapi rāgābhāvāt pakṣato'prāpteḥ . tathā . vṛddhiśrāddhe prātarāmantritān viprān ityādiḥ parisaṅkhyāvidhiḥ . tatra vidheyasya prātarnimantraṇasya tatpratipakṣasya pūrbadinasāyaṃ nimantraṇasya ca pārvaṇavannyāyataḥ prāpteriti smṛterudāharaṇam . iti dharmadīpikā .. * .. nyāyamate vidhiryathā --
     pravṛttiḥ kṛtirevātra sā cecchāto yataśca sā .
     tajajñānaṃ viṣayastasya vidhistajjñāpako'thavā ..
vidhijanyajñānāt pravṛttirdṛ śyate sā icchātaḥ cikīrṣātaḥ cikīrṣā ca kṛtisādhyatveṣṭasādhanatvajñānāt tajjñānasya viṣayaḥ kāryatvaṃ iṣṭasādhanatvañca vidhiriti prācīnamatam .. svamatamāha tajjñāpako'thaveti iṣṭasādhanatvānumāpaka āptābhiprāyo vidhipratyayārthaḥ . iti haridāsīyakusumāñjaliḥ .. * .. api ca āśrayatvasambandhana pratyayopasthāpiteṣṭasādhanatvānvitasvārthaparapadaghaṭitavākyatvaṃ vidhitvam . mīmāṃsakamate iṣṭasādhanatvaṃ kṛtisādhyatvañca pṛthagvidhyarthaḥ . iti gadādharabhaṭṭācāryakṛtavidhisvarūpaḥ ..

vidhidarśī, [n] puṃ, (vidhiṃ draṣṭuṃ śīlamasya . dṛś + ṇiniḥ .) sadasyaḥ . ityamaraḥ ..

vidhideśakaḥ, puṃ, (vidhiṃ diśatīti . diśa + ṇvul .) sadasyaḥ . iti śabdaratnāvalī ..

vidhivat, vya, yathāvidhi . vidhyanusāreṇa . yathā --
     toṣayet satataṃ bhāryāṃ vidhivat pāṇipīḍitām .. iti kālikāpurāṇe 19 adhyāyaḥ .. * .. api ca .
     sandhyāmupāsya vidhivat vilvapatrādyupārjayet .. iti śivarātrivratakathā .. * .. anyacca .
     pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam .
     vratopavāsairvidhivat śraddhavā ca vimatsaraḥ ..
iti matsyapurāṇe yogamāhātmyam 49 adhyāyaḥ .. aparañca .
     iti nakṣatrapuruṣamupoṣya vidhivat svayam .
     sarvān kāmānavāpnoti viṣṇuloke mahīyate ..
iti tatraiva 51 adhyāyaḥ ..

vidhuḥ, puṃ, (vidhyati virahiṇaṃ vidhyate rāhuṇeti vā . vyadha tāḍe + pṝbhidivyadhīti . uṇā° 1 . 24 . iti kuḥ .) candraḥ . (yathā --
     pika ! vidhustava hanti samaṃ tamastvamapi candravirodhikuhūravaḥ .
     tadubhayoraniśaṃ hi virodhitā kathamaho samatā mama tāpane .. * ..
vidhyati asurāniti .) viṣṇuḥ . karpūraḥ . iti medinī . dhe, 16 .. brahmā . iti śabdaratnāvalī .. rākṣasaḥ . iti viśvaḥ .. āyudhaḥ . vāyuḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. * .. candrasya dvādaśāvasthāstatphalādiśca yathā --
     candrasya dvādaśāvasthā bhavanti śṛṇu tā api .
     triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham ..
     pravāsasthaṃ punarnaṣṭaṃ mṛtāvasthaṃ jayāvaham .
     hāsyāvasthaṃ krīḍāvasthaṃ pramodāvasthameva ca .
     viṣādāvasthabhogasthe jvarāvasthaṃ vyavasthitam ..
     kampāvasthaṃ susthāvasthaṃ dvādaśāvasthagaṃ bhavet ..
     pravāso hānirmṛtyuśca jayo hāso ratiḥ sukham .
     śoko bhogo jvaraḥ kampaḥ susthāvasthākramātphalam ..
     janmasthaḥ kurute tṛptiṃ dvitīye nāsti nirvṛtiḥ .
     tṛtīye rājasammānaṃ caturthe kalahāgamaḥ ..
     pañcamena mṛgāṅkeṇa strīlābho vai tathā bhavet ..
     dhanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame .
     aṣṭame prāṇasandeho navame koṣasañcayaḥ ..
     daśame kāryaniṣpattirdhruvamekādaśe jayaḥ .
     dvādaśena śaśāṅkena mṛtyureva na saṃśayā ..
iti gāruḍe . 61 . 3 -- 9 .. * .. candrasya kṣayavṛddhikāraṇam yathā -- brahmovāca .
     rākā cānumatī caiva dvividhā pūrṇimā matā .
     sinīvālī kuhuścaiva amāvāsyā dbidhaiva tu ..
     amā nāma rave raśmiścandraloke pratiṣṭhitā .
     yasmāt somo vasatyasyāmamāvāsī tataḥ smṛtā ..
     pūrboditakalābhinnapaurṇamāsyā niśākare .
     pūrṇimānumatī jñeyā paścāstamitabhāskare ..
     yasmāttāmanumanyante devatāḥ pitṛbhiḥ saha .
     tasmādanumatī nāma pūrṇimā prathamā smṛtā ..
     yadā cāstamite sūrye pūrṇacandrasya codgamaḥ .
     yugapat sottarā rāgastadānumatipūrṇimā ..
     rākāntāmanumanyante devatāḥ pitṛbhiḥ saha .
     rañjanāccaiva candrasya rāketi kavayo'bruvan ..
     sinīvālīpramāṇantu kṣīṇaśeṣo niśākaraḥ .
     amāvāsyāṃ viśatyarkaṃ sinīvālī tataḥ smṛtā ..
     kuheti kokilenokto yaḥ kālastu samāpyate .
     tatkālasaṃjñā tveṣā vai amāvāsyā kuhūḥ smṛtā .
     anumatyāśavāḥ kāryā sinīvyālyāḥ kuhūṃ vinā .
     etāsāṃ viralaḥ kālaḥ kumātrati kuhūḥ smṛtā ..
     kalāḥ ṣoḍaśa somasya śukle vardhayate raviḥ .
     amṛtenāmṛtaṃ kṛṣṇe pīyate daivataiḥ kramāt ..
     prathamāṃ pibate vahnirdvitīyāṃ pavanaḥ kalām .
     viśvedevāstṛtīyāntu caturthīntu prajāpatiḥ ..
     pañcamīṃ varuṇaścāpi ṣaṣṭhīṃ pibati vāsavaḥ .
     saptamīmṛṣayo divyā vasavo'ṣṭau tathāṣṭamīm ..
     navamīṃ kṛṣṇapakṣasya pibatīndraḥ kalāmapi .
     daśamīṃ marutaścāpi rudrā ekādaśīṃ kalām .
     dvādaśīntu kalāṃ viṣṇurdhanadaśca trayodaśīm .
     caturdaśīṃ paśupatiḥ kalāṃ pibati nityaśaḥ .
     tataḥ pañcadaśīñcaiva pibanti pitaraḥ kalām ..
     kalāvaśiṣṭo niṣpītaḥ praviṣṭaḥ sūryamaṇḍalam .
     amāyāṃ viśate raśmau amāvāsī tataḥ smṛtā ..
     pūrbāhṇe viśate cārkaṃ madhyāhre tu vanaspatim .
     aparāhṇe viśatyapsu svayonivārisambhavaḥ ..
     āpaḥ praviṣṭaḥ somasya śeṣayā kalayaikayā .
     tṛṇagulmalatāvṛkṣānniṣpādayati cauṣadhīḥ ..
     tamoṣadhiṃ sthitaṃ gāvaścarantyāpaḥ pibanti ca .
     tadaṅgānugataṃ gobhyaḥ kṣāratvamupagacchati ..
     tatkṣīramamṛtaṃ bhūtvā mantrabhūtaṃ dbijātayaḥ .
     svāhākāravaṣaṭkārairjuhvantyāhutayaḥ kramāt ..
     hutamagniṣu devāya punaḥ somaṃ vivardhayet .
     evaṃ saṃkṣīyate somaḥ kṣīṇaścāpyāyate punaḥ .
     tasmāt sūryaḥ śaśāṅkṣasya kṣayavṛddhividhervibhuḥ ..
iti devīpurāṇe candrakṣayavṛddhiḥ .. * .. brahmovāca .
     yadayaṃ vadate loko vāliśatvānmahāmate .
     tadahaṃ saṃpravakṣyāmi candrasūryoparāgikam ..
     yadi satyamayaṃ grastastejorāśirdivākaraḥ .
     tatkathaṃ nodarasthena rāhurna bhasmasāt kṛtaḥ ..
     athavā rāhuṇākramya śatruvaktraṃ praveśitaḥ .
     tat kathaṃ daśanaistīkṣṇaiḥ śatadhā na vikhaṇḍitaḥ ..
     vimuktaśca punardaṣṭastathaivākhaṇḍamaṇḍalaḥ .
     na cāsyāpahṛtaṃ tejo na sthānādapasāritaḥ ..
     yadi vā hyeṣa niṣpītaḥ kathaṃ dīprataro'bhavat .
     tasmānna tejasāṃ rāśī rāhorvaktraṃ gamiṣyati ..
     bhakṣyārthaṃ sarvadevānāṃ somaḥ sṛṣṭaḥ svayambhuvā .
     tatrasthamamṛtañcāpi sambhūtaṃ sūryatejasā ..
     pibantyambumayaṃ devāḥ pitaraśca svadhāmṛtam .
     trayañca triśatañcaiva trayastriṃśattathaiva ca ..
     trayaśca trisahasrāśca devāḥ bhomaṃ pibanti ye .
     rāhorapyamṛtaṃ bhāgyaṃ purā sṛṣṭaṃ svayambhu vā ..
     tasmāttadrāhurāgatya pātumicchati parvasu .
     uddhṛtya pārthivīṃ chāyāṃ madrākārāntamomayaḥ ..
     pātumicchan tataścendumācchādayati chāyayā .
     śukle ca candramabhyeti kṛṣṇe parvaṇi bhāskaram ..
     sūryamaṇḍalasaṃsthantu candrameva jighāṃsati .
     tasmāt pibati taṃ rāhustanumasyāvināśayan ..
     avihiṃsan yathā padmaṃ pibati bhramaro madhu .
     candrasthamamṛtaṃ tadvadabhedādrāhuraśnute ..
     candrakānto maṇiryadvattuhinaṃ kṣarate kṣaṇāt .
     kṣarannapi na hīyeta tejasā naiva mucyate ..
     yathā sūryamaṇiḥ sūryādutpāṭya pāvakaṃ śubham .
     na bhavatyaṅgahīno'pi tejasā naiva mucyate ..
     evaṃ candraśca sūryaśca chāditāvapi rāhuṇā .
     svatejasā naṃ mucyeta nāṅgahīnau babhūvatuḥ ..
     parvakhatha ca candrasya māṇikyakalasākṛtiḥ .
     somo daivatasaṃyogāt chāyāyogācca pārthivāt .
     rāhośca varalabdhādvai prakṣaredamṛtaṃ śaśī ..
     svadohakāle saṃprāpte vatsaṃ dṛṣṭvā ca gauryathā .
     svāṅgādeva kṣaret kṣīraṃ tathenduḥ kṣarate'mṛtam .
     piteva sūryo devānāṃ somo māteva lakṣyate ..
     yathā mātuḥ stanaṃ pītvā jīvante sarvajantavaḥ .
     pītvāmṛtaṃ tathā somāt tṛpyante sarvadevatāḥ ..
     sambhṛ taṃ sarvayogeṣu tathāyaṃ kṣarate śaśī .
     taṃ kṣarantaṃ yathābhāgamupajīvanti devatāḥ ..
     tasmin kāle samabhyeti rāhurapyavakarṣati .
     sarvamarhanti bhāgañca pādaṃ pādārdhameva ca ..
     ākramya pārthivī chāyā yāvatī candramaṇḍalam .
     smṛtaḥ sa bhāgo rāhostu devabhāgāstu śeṣakāḥ ..
     tṛptiṃ vidhāya devānāṃ rāhoḥ parvagatasya ca .
     candro na kṣayamāyāti tejasā naiva mucyate ..
     tithibhāgāśca yāvantaḥ punantyarkaṃ pramāṇataḥ .
     sarvacchāyāsthitaḥ kālastāvāneva prakīrtitaḥ ..
     ato rāhubhujaḥ somaḥ somādvṛddhiṃ divākaraḥ .
     parvakāle sthitistvevaṃ viparītāḥ punaḥ punaḥ ..
     ataśchādayate rāhurabhravacchaśibhāskarau .
     rāhurabhrakasaṃsthānaḥ somamācchādya tiṣṭhati ..
     uddhṛtya pārthivīṃ chāyāṃ dhūmamegha ivotthitaḥ .
     candrasya yadavastabdhaṃ rāhuṇā bhāskarasya ca ..
     nāmnāvakhaṇḍitaṃ tasya kaivalyaṃ vyāmalīkṛtam .
     kardamena yathā vastraṃ śuklamapyupahanyate ..
     ekoddeśe'tha sarvadyā rāhuṇā candramāstathā .
     prakṣālitaṃ tadeveha punaḥ śuklataraṃ bhavet ..
     rāhuyuktaṃ bhavettadvannirmalaṃ candramaṇḍalam .
     rāhuṇā chāditau vāpi dṛṣṭvā candradivākarau ..
     viprāḥ śāntiparā bhūtvā punarāpyāyayanti tam .
     evaṃ na gṛhyate sūryaścandramāstatra gṛhyate ..
     abudhāstaṃ na paśyanti mānuṣā māṃsacakṣuṣaḥ .
     jagatsammohanaṃ caitat grahaṇaṃ candrasūryayoḥ ..
ityādye devīpurāṇe grahaṇavikalpaḥ .. * .. vidhordevapitrādyannakāraṇatvaṃ rājayakṣmādikāraṇatvañca kālikāpurāṇe 20 . 21 adhyāyayordraṣṭavyam .. * .. (kartari, tri . yathā, ṛgvede . 10 . 55 . 5 .
     vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santaṃ palito jagāra .. vidhuṃ vidhātāraṃ sarvasya yuddhādeḥ kartāraṃ vipūrbo dadhātiḥ karotyarthe . iti tadbhāṣye sāyaṇaḥ ..)

vidhutaḥ, tri, (vi + dhu + ktaḥ .) tyaktaḥ . ityamaraḥ .. (yathā, bhāgavate . 9 . 19 . 25 .
     sa tatra nirmuktasamastasaṅga ātmānubhūtyā vidhutatriliṅgaḥ .
     pare'male brahmaṇi vāsudeve lebhe gatiṃ bhāgavatīṃ pratītaḥ ..
) kampitaśca ..

vidhutiḥ, strī, kampanam . vipūrbadhudhātoḥ ktipratyayena niṣpannā .. (yathā, bhāgavate . 10 . 33 . 8 .
     pādanyāsairbhujavidhutibhiḥ sasmitairbhrūvilāsairbhajyanmadhyaiścalakucapaṭaiḥ kuṇḍalairgaṇḍalīnaiḥ .. nirākṛtiḥ . yathā, tatraiva . 4 . 22 . 38 .
     yasminnidaṃ sadasadātmatayā vibhātimāyāvivekavidhutisraji vāhibuddhiḥ ..)

vidhunanaṃ, klī, (vi + ghū + ṇic . lyuṭ . nuk ca . pṛṣodarāditvāt hrasvaḥ .) kampanam . iti jaṭādharaḥ ..

vidhuntudaḥ, puṃ, (vidhuṃ tudati pīḍayatīti . vidhu + tuda + vidhvarusostudaḥ . 3 . 2 . 35 . iti khaś . mum .) rāhuḥ . ityamaraḥ .. (yathā, māghe . 2 . 61 .
     nītirāpadi yadgamyaḥ parastanmānino hriye .
     vidhurvidhuntudasyeva pūrṇastasyotsavāya saḥ ..
)

vidhupañjaraḥ, puṃ, (vidhoḥ pañjaraḥ vakrāsthi iva tatsādṛśyāt .) khaḍgaḥ . iti śabdamālā ..

vidhupriyā, strī, (vidhoścandrasya priyā .) candrapatnī . yathā . dākṣāyaṇyo vidhupriyā . iti koṣāntaram ..

vidhuraṃ, klī, (vigatā dhūrbhāro yasmāt . samāse aḥ .) praviśleṣaḥ . ityamaraḥ .. kaivalyam . iti trikāṇḍaśeṣaḥ .. (pratyavāyaḥ . kaṣṭam . yathā, kirātaṭīkāyāṃ mallināthadhṛtavaijayantī .
     vidhuraṃ pratyavāye syāt kaṣṭaviśleśayorapi .. tathā ca kirāte . 2 . 7 .
     vidhuraṃ kimataḥ paraṃ parairavagītāṃ gamite daśāmimām .
     avasīdati yat surairapi tvayi sambhāvitavṛtti pauruṣam ..
)

vidhuraḥ, tri, (vigatā dhūḥ kāryabhāro yasmāt . ṛkpūrityaḥ .) vikalaḥ . iti medinī . re, 216 .. (yathā, kumāre . 4 . 32 .
     tadidaṃ kriyatāmanantaraṃ bhavatā bandhujanaprayojanam .
     vidhurāṃ jvalanātisarjanāt nanu māṃ prāpaya patyurantikam ..
)

vidhurā, strī, rasālā . iti medinī . re, 216 .. (jatrūrdhvasnāyumarma . yathā, suśrute . 3 . 6 .
     jatrūrdhvaṃ marmāṇi catasro dhamanyo'ṣṭau mātṛkā dbe kṛkāṭike dve vidhure ..)

vidhuvanaṃ, klī, (vi + dhu + lyuṭ . kuṭāditvāt sādhuḥ .) kampanam . ityamaraḥ . 3 . 2 . 4 ..

vidhūtaṃ, tri, (vi + dhū + ktaḥ .) kampitam . (yathā, kalāvilāse . 2 . 28 .
     taṃ vadati so'nyadṛṣṭiḥ sabhrūbhaṅgaṃ vidhūtahastāgraḥ .
     vañcakavacanaḥ pāpo vṛttikṣīṇaḥ kuto'yamāyātaḥ ..
) tyaktam . iti hemacandraḥ .. (yathā, mahāgaṇapatistotre . 1 .
     yogaṃ yogavidāṃ vidhūtavividhavyāsaṅgaśuddhāśayaprādurbhūtasudhārasaprasṛmaradhyānāspadādhyāsinām ..)

[Page 4,400a]
vidhūtiḥ, strī, kampanam . vipūrvadhūdhātoḥ ktipratyayena niṣpannamiti ..

vidhūnanaṃ, klī, (vi + dhū + ṇic + lyuṭ . nuk ca .) kampanam . tatparyāyaḥ . vidhuvanam 2 . ityamaraḥ . 3 . 2 . 4 .. vidhunanam 3 . iti śabdaratnāvalī .. (yathā, sāhityadarpaṇe . 3 . 142 .
     keśastanādharādīnāṃ grahe harṣe'pi sambhramāt .
     prāhuḥ kuṭṭamitaṃ nāma śiraḥkaravidhūnanam ..
)

vidhūnitaṃ, tri, kampitam . vipūrbañyantadhūdhātoḥ ktaprayetyana niṣpannam ..

vidhṛtaṃ, klī, viśeṣeṇa dhṛtam . yathā --
     athāvakṛṣya viṇmūtraṃ loṣṭakāṣṭhatṛṇādinā .
     udastavāsā uttiṣṭheddṛḍhaṃ vidhṛtamehanaḥ ..
ityāhrikatattvam ..

vidheyaḥ, tri, vidhātuṃ śakyaḥ . (vi + dhā + aco yat . 3 . 1 . 97 . iti yat . īdyati . 6 . 4 . 65 . iti āta īt .) vākyasthaḥ . tatparyāyaḥ . vinayagrāhī 2 vacanesthitaḥ 3 āśravaḥ 4 . ityamaraḥ .. (yathā, mahābhārate . 5 . 23 . 13 .
     karṇo'mātyaḥ kuśalī tāta kaccit suyodhano yasya mando vidheyaḥ ..) vidhijanyabodhaviṣayaḥ . yathā --
     anuvādyamanuktvā tu na vidheyamudīrayet .
     na hyalabdhāspadaṃ kiñcit kutracit pratitiṣṭhati ..
ityekādaśītattvam .. api ca . pramāṇāntarāsannihitaṃ karma prathamaṃ buddhau na viṣayībhavati śabdādeva tasya karmaṇa upasthitirityupādeye vidheye karmaṇi pūjādau śucitatkālajīvinaḥ karmādhikārāt pramāṇāntaralabhyatvenāvidheyatvāttithyādirguṇaḥ . iti tithyāditattvam .. (kartavyam . yathā, bṛhatsaṃhitāyām . 95 . 49 .
     dbātriṃśatpravibhakte dikcakre yadyathā samuddiṣṭam ..
     tattathā vidheyaṃ guṇadoṣaphalaṃ yiyāsūnām .. * ..
adhīnaḥ . yathā, raghuḥ . 19 . 4 .
     sanniveśya saciveṣvataḥ paraṃ strīvidheyanavayauvano'bhavat .. tathā ca tatraiva . 7 . 62 .
     tasthau dhvajastambhaniṣaṇṇadehaṃ nidrāvidheyaṃ naradevasainyam ..)

vidheyatā, strī, (vidheyasya bhāvaḥ . vidheya + tal .) vidheyatvam . vidhijanyabodhaviṣayatvam . yathā . yathā brahmavadhādiṣu pāpasya niṣiddhatayopayuktabāhmaṇādijñāne dvaiguṇyaṃ tathā gaṅgāsnānādiṣu puṇyasya vidheyatāvacchedakagaṅgādijñāne dvaiguṇyam . iti prāyaścittatattvam .. (adhīnatā . yathā, kirāte . 11 . 33 .
     paravānarthasaṃsiddhau nīcavṛttirapatrapaḥ .
     avidheyendriyaḥ puṃsāṃ gaurivaiti vidheyatām ..
)

vidhvaṃsaḥ, puṃ, (vi + dhvaṃsa + ghañ .) vināśaḥ . yathā, tithyāditattve .
     harite rogo'nutāpaḥ śasyānāmītibhiśca vidhvaṃsaḥ .
     kapile śīghragasattvamlecchadhvaṃso'tha durbhikṣam ..
(apakāraḥ . yathā, kirāte . 3 . 16 .
     vidhāya vidhvaṃ samanātmanīnaṃ śamaikavṛtterbhavataśchalena .
     prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣaste ..
)

vinataḥ, tri, (vi + nama + ktaḥ .) praṇataḥ . (yathā, āryāsaptaśatyām . 616 .
     sakhi duravagāhagahano vidadhāno vipriyaṃ priyajane'pi .
     khala iva durlakṣyastava vinatamukhasyopari sthitaḥ kopaḥ ..
) bhugnaḥ . (yathā, bṛhatsaṃhitāyām . 61 . 3 .
     daśasaptacaturdantyaḥ pralambamuṇḍānanā vinatapṛṣṭhāḥ .
     hrasvasthūlagrīvā yavamadhyā dāritakhurāśca ..
) śikṣitaḥ . iti medinī . te, 156 .. (saṅkucitaḥ . yathā, rāmāyaṇe . 1 . 43 . 24 .
     vinataṃ kvacidudbhūtaṃ kvacidyāti śanaiḥ śanaiḥ .
     salilenaiva salilaṃ kvacidabhyāhataṃ punaḥ ..
puṃ, svanāmakhyātavānaraviśeṣaḥ . yathā, bhaṭṭiḥ . 7 . 52 .
     prācīṃ tāvadbhiravyagraḥ kapibhirvinato yayau .
     apragrāhairivādityo vājibhirdūrapātibhiḥ ..
)

vinatā, strī, garuḍamātā . (sā tu dakṣaprajāpateḥ kanyā . yathā, mahābhārate . 1 . 65 . 12 .
     krodhā prādhā ca viśvā ca vinatā kapilā muniḥ .
     kadruśca manujavyāghra dakṣakanyaiva bhārata ..
) piḍakābhedaḥ . iti medinī . te, 156 .. (yathā, suśrute . 2 . 6 .
     mahatī piḍakā nīlā piḍakā vinatā smṛtā ..)

vinatāsūnuḥ, puṃ, (vinatāyāḥ sūnuḥ puttraḥ .) aruṇaḥ . iti hemacandraḥ .. garuḍaśca ..

vinadaḥ, puṃ, (viśeṣeṇa nadati śabdāyate patraphalādineti . nad + ac .) vinyākavṛkṣaḥ . iti śabdacandrikā .. chātiyān iti khyātaḥ ..

vinamrakaṃ, klī, tagarapuṣpam . iti rājanirghaṇṭaḥ ..

vinayaḥ, tri, baṇik . kṣiptaḥ . nibhṛtaḥ . vijitendriyaḥ . ityajayapālaḥ .. (viśeṣeṇa nayatīti . nī + ac . viśeṣeṇa prāpakaḥ . pṛthakkartā . yathā, ṛgvede . 2 . 24 . 9 .
     sa saṃnayaḥ sa vinayaḥ purohitaḥ samuṣṭutaḥ sayudhi brahmaṇaspatiḥ .. vinayaḥ saṃgatānāṃ vividhaṃ netā pṛthakkartā sa eva . iti tadbhāṣye sāyaṇaḥ ..)

vinayaḥ, puṃ, (vi + nī + ac .) śikṣā . (yathā, raghuḥ . 1 . 24 .
     prajānāṃ vinayādhānādrakṣaṇādbharaṇādapi .
     sa pitā pitarastāsāṃ kevalaṃ janmahetavaḥ ..
) praṇatiḥ . iti medinī . ye, 105 .. * .. (yathā,
     jitendriyatvaṃ vinayasya kāraṇaṃ guṇaprakarṣo vinayādavāpyate .
     guṇaprakarṣeṇa jano'nurajyate janānurāgaprabhavā hi sampadaḥ ..
ityudbhaṭaḥ ..) atha vinayapraśaṃsā .
     vṛddhāṃśca nityaṃ seveta viprān vedavidaḥ śucīn .
     tebhyo hi śikṣet vinayaṃ vinītātmā hi nityaśaḥ ..
     samagrāṃ vaśagāṃ kuryāt pṛthivīnnātra saṃśayaḥ .
     bahavo'vinayādbhraṣṭā rājānaḥ saparicchadāḥ .
     vanasthāścaiva rājyāni vinayāt pratipedire ..
iti matsyapurāṇe 189 adhyāyaḥ .. * .. (viśiṣṭo nayaḥ .) daṇḍaḥ . yathā . yattu .
     pūrbamākṣārayedyastu niyataṃ syāt sa doṣabhāk .
     paścādyaḥ so'pyasatkārī pūrve tu vinayo guruḥ ..
iti nāradavacanam .. tatpūrvāpekṣayā parasyādhikavākpāruṣyotpādakasyāpi svalpadaṇḍavidhāyakam . yugapatsaṃpravartane adhikadaṇḍābhāvamāha sa eva .
     pāruṣye sāhase caiva yugapatsaṃvartayoḥ .
     viśeṣaścenna labhyeta vinayaḥ syāt samastayoḥ ..
vinayo daṇḍaḥ . iti vyavahāratattvam ..

vinayagrāhī, [n] tri, (vinayaṃ gṛhṇātīti . graha + ṇiniḥ .) vacanesthitaḥ . ityamaraḥ ..

vinayasthaḥ, tri, (vinaye tiṣṭhatīti . sthā + kaḥ .) ājñākārī . tatparyāyaḥ . vidheyaḥ 2 āśravaḥ 3 vacanasthitaḥ 4 vaśyaḥ 5 praṇeyaḥ 6 . iti hemacandraḥ . 3 . 96 ..

vinayā, strī, vāṭhyālakaḥ . iti medinī ..

vinaśanaṃ, klī, (vinaśyati antardadhāti sarasvatyatreti . vi + naśa + adhikaraṇe lyuṭ .) kurukṣetram . tacca hastināyā uttarapaścime vartate . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 82 . 105 .
     tato vinaśanaṃ gacchenniyato niyatāśanaḥ .
     gacchatyantarhitā yatra merupṛṣṭhe sarasvatī ..
vi + naśa + bhāve lyuṭ .) vināśaśca ..

vinaṣṭaḥ, tri, (vi + naśa + ktaḥ .) nāśāśrayaḥ . dhvaṃsaviśiṣṭaḥ . yathā . śikhī vinaṣṭaḥ puruṣo na naṣṭaḥ . iti viśeṣavyāptiṭīkāyāṃ mathurānāthaḥ .. patitaḥ . yathā nāradaḥ .
     vinaṣṭe vāpyaśaraṇe pitaryuparataspṛhe .. vinaṣṭe patite . iti dāyabhāgaḥ ..

vinaṣṭiḥ, strī, vināśaḥ . iti vipūrbanaśadhātorbhāve ktipratyayeva niṣpannamiti . iti siddhāntakaumudī .. (yathā, bhāgavate . 3 . 1 . 20 .
     tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam .
     saṃspardhayā jagdhamathānuśocan sarasvatīṃ pratyagiyāya tūṣṇīm ..
)

vinasaḥ, tri, (vigatā nāsikā yasya . nasādeśaḥ .) gatanāsikaḥ . tatparyāyaḥ . vignaḥ 2 vikhraḥ 3 vināsakaḥ 4 . iti jaṭādharaḥ ..

vinā, vya, (vi + vinañbhyāṃ nānāñcau na saha . 5 . 2 . 27 . iti nā .) varjanam . tatparyāyaḥ . pṛthak 2 antareṇa 3 ṛte 4 hiruk 5 nānā 6 . ityamaraḥ .. (śabdenānena yoge pṛthagvineti . 2 . 3 . 32 . ityanena tṛtīyā pañcamī ca syāt . evaṃ pṛthadvinā nānābhiriti yogavibhāgo dvitīyārthaḥ .. iti kāśikoktyā dvitīyāpi . yathā, tatraiva .
     vinā vātaṃ vinā varṣaṃ vidyutprapatanaṃ vinā .
     vinā hastikṛtāndoṣān kenemau pātitau drumau ..
tṛtīyāprayogo yathā, raghuvaṃśe 2 . 14 .
     śaśāma vṛṣṭyāpi vinā davāgniḥ .. pañcamīprayogo yathā, sāṃkhyakārikāyām . 41 .
     citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā .
     tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam ..
)

vinākṛtaṃ, tri, (vinā antareṇa kṛtam .) tyaktam . iti trikāṇḍaśeṣaḥ ..

vināyakaḥ, puṃ, (viśiṣṭo nāyakaḥ .) buddhaḥ . gaṇeśaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 30 . 55 .
     astīha pramadodyāne tarumaṇḍalamadhyagaḥ .
     dṛṣṭaprabhāvo varado devadevo vināyakaḥ ..
) garuḍaḥ . vighnaḥ . (yathā, harivaṃśe . 181 . 65 .
     rākṣasāśca pisācāśca bhūtāni ca vināyakāḥ ..) guruḥ . iti medinī . ke, 112 .. * .. vināyakagaṇo yathā --
     gāṅgeyo viṣṇavaścaiva dbau vijñeyau vināyakau .. iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. vināyakasyotpattiryathā -- prajāpāla uvāca .
     kathaṃ gaṇapaterjanma mūrtimattvañca sattama ! .
     etanme saṃśayaṃ chindhi dhṛtikaṣṭaṃ vyavasthitam ..
     mahātapā uvāca .
     pūrbaṃ devagaṇāḥ sarve ṛṣayaśca tapodhanāḥ .
     kāryārambhe yathā prāptāḥ siddhiṃ te ca na saṃśayaḥ ..
     sanmāgāṃvasthiṣu yathā sidhyante vighnataḥ kriyāḥ .
     asatkāriṣu sarveṣu tadbadevamavighnataḥ ..
     tato devāḥ sapitaraścintayāmāsurājasā .
     asatkāryeṣu vighnārthe sarva evābhyamantrayan ..
     tatasteṣā tadā mantraṃ kurvatāṃ tridivaukasām .
     babhūva buddhirgamane rudraṃ prati mahāmate ..
     te tatra rudramāmantrya kailāsanilayaṃ gurum .
     ūcuḥ savinayaṃ sarve praṇipātapuraḥsaram ..
     devā ūcuḥ .
     devadeva mahādeva śūlapāṇe trilocana .
     vighnārthamaviśiṣṭānāṃ utpādayitumarhasi ..
     evamuktastadā devairbhavaḥ paramayā mudā .
     umāṃ nirīkṣayāmāsa cakṣuṣānimiṣeṇa ha ..
     devānāṃ sannidhau tasya paśyato māṃ mahātmanaḥ .
     cintābhūdvyomni mūrtebhyo dṛśyate kena hetunā ..
     pṛthivyā vidyate mūrtirapāṃ mūrtistathaiva ca .
     tejasaḥ śvasanasyāpi mūrtireṣā tu dṛśyate ..
     ākāśasya kathaṃ neti matvā devo jahāsa ca .
     jñānaśaktiḥ parān dṛṣṭvā yaddṛṣṭaṃ vyomni śambhunā ..
     yaccoktaṃ brahmaṇā pūrvaṃ śarīrantu śarīriṇām .
     yaccāpi hasitaṃ tena devena parameṣṭhinā ..
     etatkāryacatuṣkeṇa pṛthivyādicaturṣvapi .
     mūrtimānatitejasvī hasataḥ parameṣṭhinaḥ ..
     pradīptāsyo mahādīptaḥ kumāro bhāsayan diśam .
     parameṣṭhiguṇairyuktaḥ sākṣādrudra ivāparaḥ ..
     utpannamātro devānāṃ yoṣitaḥ saṃpramohayan .
     kāntyā dīptyā tathā mūrtyā rūpeṇa ca mahātmavān ..
     taṃ dṛṣṭvā paramaṃ rūpaṃ kumārasya mahātmanaḥ .
     umā nimiṣanetrābhyāṃ tamapaśyata bhāminī ..
     taṃ dṛṣṭvā kupito devastīvrakopasamanvitaḥ .
     matvā kumārarūpantu śobhanaṃ mohanaṃ dṛśām .
     tataḥ śaśāpa taṃ devo gaṇeśaṃ parameśvaraḥ ..
     kumāra gajavaktrastvaṃ pralambajaṭharastathā .
     bhaviṣyati tathā sarpairupavītagatirdhruvam ..
     evaṃ śaśāpa taṃ devastīvrakopasamanvitaḥ .
     dhunvan śarīramutthāya tato devo ruṣānvitaḥ ..
     yathā yathāsau sa śarīramādyaṃ dhunoti devastriśikhāstrapāṇiḥ .
     tathā tathā cāṅgaruhāccakāsa jalaṃ kṣitau saṃnyapataṃstathānye ..
     vināyakānekamukhā gajāsyāstamālanīlāñjanasannikāśāḥ .
     uttasthuruccairvividhāstrahastāstatastu devā manasākulena ..
     kimetadityadbhutakarmakārī hyekaḥ karotyapratimaṃ mahacca .
     kāryaṃ surāṇāṃ kṛtametadiṣṭaṃ bhavettathaitaṃ paritaṃ kutastat ..
     divaukasāṃ cintayatāṃ tathā tu vināyakaiḥ kṣmā kṣubhitā babhūva .
     caturmakhaścāpratimo vimānamāruhya khe vākyamidaṃ jagāda ..
     dhanyāstu devā suranāyakena trilocanenādbhutarūpiṇā ca .
     anugṛhītāḥ parameśvareṇa suradviṣāṃ vighnakṛtāṃ natau ca .
     ityevamuktvā prapitāmahastānuvāca devastriṃśikhā strapāṇim ..
     yaste vibho vaktrasamudbhavaḥ prabhurvināyakā nāma vasantvime'nugāḥ .
     bhavantvathāsyātmavareṇa cāmbare tvayā ca tuṣṭastu śarīracārī ..
     ākāśametadvahudhā vyavasthitaṃ tvayā caiko vadatāṃ te prayātāḥ .
     prabhurbhavatvapratimāstrapāṇinā imān hi cāstraiḥ suvarāṃśca dehi ..
     ityevamuktrābhigate pitāmahe trilocanaścātmabhavaṃ jagāda .
     vināyako vighnakaro gajāsyo gaṇeśanāmā tu bhavasya puttraḥ ..
     ete ca sarve tvapayāntu bhṛtyā vināyakāḥ krūradṛśaḥ pracaṇḍāḥ .
     ucchuṣmadānādivivṛddhadehāḥ kāryeṣu siddhiṃ pratipādayantaḥ ..
     bhavāṃśca vedeṣu tathā makheṣu kāryeṣu cānyeṣu mahānubhāvāt .
     agneṣu pūjāṃ labhate'nyathā ca vināśayiṣyasyatha kāryasiddhim ..
     ityevamuktaḥ parameśvareṇa suraiḥ samaṃ kāñcanakumbhasaṃsthaiḥ .
     jalaistathāsāvabhiṣiktagātro rarāja rājendraḥ vināyakānām ..
     dṛṣṭvābhiṣicyamānaṃ tu devāstaṃ gaṇanāyakam .
     tuṣṭuvuḥ prayatāḥ sarve triśūlāstrasya sannidhau ..
     devā ūcuḥ .
     namaste gajavaktrāya namaste gaṇanāyaka .
     vināyaka namaste'stu namaste caṇḍavikrama ..
     namo'stu te vighnakartre namaste sarpamekhala .
     namaste rudravaktrottha pralambajaṭharāśrita .
     sarvadevanamaskārādavighnaṃ kuru sarvadā ..
     evaṃ stutastadā devairmahātmā gaṇanāyakaḥ .
     abhiṣiktastu rudreṇa somasyāpatyatāṃ gataḥ ..
     etaccaturthyāṃ sampannaṃ gaṇādhyakṣasya pārthiva .
     yatastato'yaṃ mahatī tithīnāṃ paramā tithiḥ ..
     etasyāṃ yastilān bhaktyā bhuktvā gaṇapatiṃ nṛpa .
     ārādhayati tasyāśu tuṣyate nātra saṃśayaḥ ..
     yaścaitat paṭhate stotraṃ yaścaitat śṛṇuyāttathā .
     tasya vighnā na jāyante na pāpaṃ sarvathā nṛpa ..
ityādi vārāhe vināyakotpattināmādhyāyaḥ .. * .. vināyakasya nāmāṣṭakastotraṃ yathā -- śrīviṣṇuruvāca .
     gaṇeśamekadantañca herambaṃ vighnanāyakam .
     lambodaraṃ sūrpakarṇaṃ gajavaktraṃ guhāgrajam ..
     nāmāṣṭakārthaṃ puttrasya śṛṇu matto harapriye .
     stotrāṇāṃ sārabhūtañca sarvavighnaharaṃ param ..
     jñānārthavācako gaśca ṇaśca nirvāṇavācakaḥ .
     tayorīśaṃ paraṃ brahma gaṇeśaṃ praṇamāmyaham .. 1 ..
     ekaśabdaḥ pradhānārtho dantaśca balavācakaḥ .
     balaṃ pradhānaṃ sarvasmādekadantaṃ namāmyaham .. 2 ..
     dīnārthavācako heśca rambaḥ pālanavācakaḥ .
     paripālakaṃ taṃ dīnānāṃ herambaṃ praṇamāmyaham .. 3 ..
     vipattivācako vighno nāyakaḥ khaṇḍanārthakaḥ .
     vipatkhaṇḍanakārantaṃ namāmi vighnanāyakam .. 4 ..
     viṣṇudattaiśca naivedyairyasya lambodaraṃ purā .
     pitrā dattaiśca vividhairvande lambodarañca tam .. 5 ..
     śūrpākārau ca tatkarṇau vighnavāraṇakāraṇau .
     sampadāsphālarūpau ca sūrpakarṇaṃ namāmyaham .. 6 ..
     viṣṇuprasādapuṣpañca yanmūrdhni munidattakam .
     tadgajendravaktrayuktaṃ gajavaktraṃ namāmyaham .. 7 ..
     guhasyāgre ca jāto'yamāvirbhūto haragṛhe .
     vande guhāgrajaṃ devaṃ sarvadevāgrapūjitam .. 8 ..
     etannāmāṣṭakaṃ darge nāmārthasaṃyutaṃ param .
     puttrasya paśya vede ca tadā kopaṃ vṛthā kuru ..
     etannāmāṣṭakaṃ stotraṃ nāmārthasaṃyutaṃ śubham .
     trisandhyaṃ yaḥ paṭhennityaṃ sa sukhī sarvato jayī ..
     tato vighnāḥ palāyante vainateyādyathoragāḥ .
     gaṇeśvaraprasādena mahājñānī bhaveddhruvam ..
     puttrāthīṃ labhate puttraṃ bhāryāthīṃ vipulāṃ striyam .
     mahājaḍaḥ kavīndraśca vidyāvāṃśca bhaveddhruvam ..
iti brahmavaivarte gaṇapatikhaṇḍe 44 adhyāyaḥ .. asya kavacaṃ yathā -- nārada uvāca .
     saṃsāramocanasyāsya kavacasya prajāpatiḥ .
     ṛṣiśchandaśca bṛhatī devo lambodaraḥ svayam ..
     dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ .
     sarveṣāṃ kavacānāñca sārabhūtamidaṃ mune ..
     oṃ gauṃ gaiṃ śrīṃ gaṇeśāya svāhā me pātu mastakam .
     dvātriṃśadakṣaro mantro lalāṭaṃ me sadāvatu ..
     oṃ hrīṃ klīṃ śrī gamiti ca satataṃ pātu locanam .
     tārakāṃ pātu vighneśaḥ satataṃ dharaṇītale ..
     oṃ hrīṃ śrīṃ klīmiti satataṃ pātu nāsikām .
     oṃ gauṃ gaṃ sūrpakarṇāya svāhā pātvadharaṃ mama ..
     dantāṃśca tālukāṃ jihvāṃ pātu me ṣoḍaśākṣaraḥ .
     oṃ śrīṃ lambodarāyeti svāhā gaṇḍaṃ sadāvatu ..
     oṃ gāṃ gaṃ gajānanāyeti svāhā skandhaṃ sadāvatu ..
     śrīṃ klīṃ strīmiti kaṅkālaṃ pātu vakṣaḥsthalañca gaṃ .
     pāṇau pādau sadā pātu sarvāṅgaṃ vighnanighnakṛt ..
     prācyāṃ lambodaraḥ pātu āgneyyāṃ vighnanāyakaḥ .
     dakṣiṇe pātu vighneśo nairṛtyāntu gajānanaḥ ..
     paścime pārvatīputtro vāyavyāṃ śaṅkarātmajaḥ .
     kṛṣṇasyāṃśaścottare tu paripūrṇatamasya ca ..
     aiśānyāmekadantaśca herambaḥ pātu cordhvataḥ .
     gaṇādhipo'pyadhaḥ pātu sarvapūjyaśca sarvataḥ .
     svapne jāgaraṇe caiva pātu me yogināṃ guruḥ ..
     iti te kathitaṃ vatsa ! sarvamantraughavigraham .
     saṃsāramohanaṃ nāma kavacaṃ paramādbhutam ..
     śrīkṛṣṇena purā dattaṃ goloke rāsamaṇḍale .
     vṛndāvane vinītāya mahyaṃ dinakarātmaja ..
     mayā dattañca tubhyañca yasmai kasmai na dāsyasi .
     paraṃ varaṃ sarvapūjyaṃ sarvasaṅkaṭatāraṇam ..
     gurumabhyarcya vidhivat kavacaṃ dhārayettu yaḥ .
     kaṇṭhe vā dakṣiṇe bāhau so'pi viṣṇurna saṃśayaḥ ..
     aśvamedhasahasrāṇi rājasūyaśatāni ca .
     grahendrakavacasyāsya kalāṃ nārhanti ṣoḍaśīm ..
     idaṃ kavattamajñātvā yo bhajecchaṅkarātmajam .
     śatalakṣaprajapto'pi na mantraḥ siddhidāyakaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe gaṇeśakavacaṃ nāma 13 adhyāyaḥ .. * .. atha vināyakaśāntiḥ . yājñavalkya uvāca .
     vināyakopasṛṣṭasya lakṣaṇāni nibodhata .
     svapne'vagāhate'tyarthaṃ jalaṃ muṇḍāṃśca paśyati .
     vimanā viphalārambhaḥ sa sīdatyanimittataḥ ..
     rājā rājyaṃ kumārī ca patiṃ puttrañca gurviṇī .
     nāpnuyāt svapanantasya puṇye'hni vidhipūrbakam ..
     gaurasarṣapakalkena satyenotsāritasya ca .
     sarvauṣadhaiḥ sarvaganvairviliptaśirasastathā ..
     bhadrāsanopaviṣṭasya svastivācya dvijān śubhān .
     mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet ..
     yā āhṛtā hyekavarṇaiścaturbhiḥ kalasairhradāt .
     carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsanaṃ tathā ..
     sahasrākṣaṃ śatadhāraṃ ṛṣibhiḥ pāraṇaṃ kṛtam .
     tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te ..
     bhagantu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ .
     bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ ..
     yatte koṣasusaubhāgyaṃ sīmante yacca mūrdhani .
     lalāṭe karṇayorakṣṇorāpastat ghnantu te sadā ..
     snātasya sārṣapaṃ tailaṃ śruveṇauḍambareṇa tu .
     juhuyānmūrdhani kuśān savyena parigṛhya ca ..
     mitaśca saṃmitaścaiva tathā śālakaṭaṃkaṭāḥ .
     kuṣmāṇḍā rājaputtrāścetyante svāhāsamanvitaiḥ ..
     dadyāccatuṣpathe sūrpe kuśānāstīrya sarvaśaḥ .
     kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca ..
     puṣpaṃ citraṃ sugandhiñca surāñca trividhāmapi .
     mūlakaṃ pūrikā pūpāstathaivairaṇḍikāḥ srajaḥ ..
     dadhi pāyasamannañca guḍapiṣṭaṃ samodakam .
     etān sarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ ..
     ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ .
     dūrvāsarṣapapuṣpaiśca puttrajanmabhirantataḥ ..
     kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm .
     rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me ..
     puttrān dehi śriyaṃ dehi sarvakāmāṃñca dehi me .
     brāhmaṇān bhojayet paścāt śuklavastrānulepanaiḥ ..
     vastrayummaṃ gurordadyādāsaṃpūjya grahāṃstathā .
     śreyaḥkarmaphalaṃ vidyāt sūryārcanaratastathā ..
iti gāruḍe 100 adhyāyaḥ .. * .. atha gaṇeśamantrāḥ .
     pañcāntakaṃ śaśidharaṃ bījaṃ gaṇapaterviduḥ . pañcāntako gakāraḥ . dhyānantu gaṇeśaśabde draṣṭavyam . asya puraścaraṇaṃ caturlakṣajapaḥ .. * .. atha mahāgaṇapatimantraḥ . nibandhe .
     śrīśaktismarabhūvighnabījāni prathamaṃ vadet .
     ṅe'ntaṃ gaṇapatiṃ paścāt varānte varadaṃ padam ..
     uktvā sarvajanaṃ me'nte vaśamānaya ṭhadvayam .
     aṣṭāviṃśatyakṣaro'yaṃ tārādyo manurīritaḥ ..
bhūbījamāha .
     smṛtisthaṃ māṃsamaubinduyuktaṃ bhūbījabhīritam . smṛtirgakāraḥ . māṃsaṃ lakāraḥ .. * .. asya dhyānam .
     navaratnamayaṃ dvīpaṃ smaredikṣurasāmbudhau .
     tadvīcidhautaparyantaṃ mandamārutasevitam ..
     mandārapārijātādikalpavṛkṣalatākulam .
     udbhūtaratnacchāyābhiraruṇīkṛtabhūtalam .
     udyaddinakarendubhyāmudbhāṣitadigantaram ..
     tasya madhye pārijātaṃ navaṃ ratnamayaṃ smaret ṛtubhiḥ sevitaṃ ṣaḍbhiraniśaṃ prītivardhanam ..
     tasyādhastāt mahāpīṭhe racite mātṛkāmbuje .
     ṣaṭkoṇāntastrikoṇasthaṃ mahāgaṇapatiṃ smaret ..
     hastīndrānanaminducūḍamaruṇacchāyaṃ trinetraṃ rasādāśliṣṭaṃ priyayā sapadmakarayā svāṅgasyayā santatam .
     vījāpūragadādhanustriśikhayukcakrābjapāśotpalaṃ vrīhyagrasvaviṣāṇagaṇḍakalasān hastairvahantaṃ bhaje ..
     gaṇḍapāṇigaladdānapūralālasamānasān .
     dvirephān karṇatālābhyāṃ vārayantaṃ muhurmuhuḥ ..
     karāgradhṛtamāṇikyakumbhavaktraviniḥsṛtaiḥ .
     ratnavarṣaiḥ prīṇayantaṃ sādhakaṃ madavihvalam ..
     māṇikyamukuṭopetaṃ ratnābharaṇabhūṣitam ..
asya puraścaraṇaṃ caturlakṣajapaḥ .. * .. api ca .
     śaktiruddhanijaṃ bījaṃ mahāgaṇapatiṃ vadet .
     ṅe'ntamagnibadhūprokto mantro'yaṃ dvādaśākṣaraḥ ..
asya dhyānam .
     muktāgauraṃ madagajamukhaṃ candracūḍaṃ trinetraṃ hastaiḥ svīyairdadhatamaravindbaṅkuśau ratnakumbham .
     aṅkasthāyāḥ sarasijarucestaddhvajālambipāṇerdevyā yonau vinihitakaraṃ ratnamauliṃ bhajāmi ..
asya puraścaraṇaṃ lakṣajapaḥ .. * .. mantrāntaram .
     śaktiruddhaṃ nijaṃ bījaṃ vaśamānaya ṭhadvayam .
     tārādyo manurākhyāto rudrasaṃkhyākṣarānvitaḥ ..
asya dhyānam .
     hastairvibhratamikṣudaṇḍavaradau pāśāṅkuśau puṣkaraspṛṣṭasvapramadāvarāṅgamanayāśliṣṭaṃ dhvajāgraspṛśā .
     śyāmāṅgyā vidhṛtābjayā trinayanaṃ candrārdhacūḍaṃ javāraktaṃ hastimukhaṃ smarāmi satataṃ bhogātilolaṃ vibhum ..
asya puraścaraṇaṃ lakṣatrayajapaḥ .. * .. atha herambamantraḥ . sa ca ūkārayukto gakāraḥ sabinduḥ praṇavādinamo'ntaścaturakṣaraḥ . nibandhe .
     pañcāntako binduyukto vāmakarṇavibhūṣitaḥ .
     tārādihṛdayānto'yaṃ herambamanurīritaḥ .
     caturvarṇātmako nṝṇāṃ caturvargaphalapradaḥ ..
asya dhyānam .
     muktākāñcananīlakundaghusṛṇacchāyaistrinetrānvitairnāgāsyairharivāhanaṃ śaśidharaṃ herambamarkaprabham .
     dṛptaṃ dānamabhītimodakaradān ṭaṅke śiro'kṣātmikāṃ mālāṃ mudgaramaṅkuśaṃ triśikhakaṃ dorbhirdadhānaṃ bhaje ..
asya puraścaraṇaṃ trilakṣasaṃkhyakajapaḥ .. * .. mantrāntaram . gaṃ kṣipraprasādanāya hṛt . tathā ca nibandhe .
     saṃvartako netrayutaḥ pārśvo vahnyāsane sthitaḥ .
     prasādanāya hṛnmantraḥ svabījādyo daśākṣaraḥ ..
asya dhyānam .
     pāśāṅkuśau kalpalatāṃ viṣāṇaṃ dadhat svaśuṇḍāhitabījapūraḥ .
     raktastrinetrastaruṇendumaulirhārojjvalo hastimukho'vatānnaḥ ..
asya puraścaraṇaṃ lakṣajapaḥ .. * .. atha haridrāgaṇeśamantraḥ .
     pañcāntako dharāsaṃstho bindubhūṣitamastakaḥ .
     ekākṣaro mahāmantraḥ sarvakāmaphalapradaḥ ..
dhyānantu .
     haridrābhaṃ caturbāhuṃ hāridravasanaṃ vibhum .
     pāśāṅkuśadharaṃ devaṃ modakaṃ dantameva ca ..
asya puraścaraṇaṃ caturlakṣajapaḥ . iti tantrasāraḥ .. * .. (pīṭhasthānaviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 71 .
     karavīre mahālakṣmīrumādevī vināyake .
     ārogyā vaidyanāthe tu mahākāle maheśvarī ..
vigato nāyako yasyeti vigrahe anāthe, tri ..)

vināyikā, strī, (vināyakasya strī . bhāryārthe ṅīp .) garuḍapatnī . iti śabdamālā ..

vināruhā, strī, (vinā āśrayaṃ rohatīti . ruha + kaḥ . striyāṃ ṭāp .) triparṇikā . iti rājanirghaṇṭaḥ ..

vināśaḥ, puṃ, (vinaśanamiti . vi + naśa + ghañ .) vinaśanam . (yathā, gītāyām . 2 . 17 .
     avināśi tu tadviddhi yena sarvamidaṃ tatam .
     vināśamavyayasthāsya na kaścit kartumarhati ..
) tatparyāyaḥ . adarśanam 2 . ityamaraḥ .. chañchaṭ 3 . yathā, śrībhāgavate .
     eṣā ṣoratamā sandhyā lokachañchaṭkarī vibho .. chañchaḍityavyayaṃ vināśe vartate . iti śrīdharasvāmī ..

vināśakaḥ, tri, vināśakartā . vipūrbakanaśadhātorṇaka(ṇvul)pratyayena niṣpannaḥ .. (yathā, mahābhārate . 12 . 91 . 9 .
     rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ .
     dharmātmā yaḥ sa kartā syādadharmātmā vināśakaḥ ..
)

[Page 4,403b]
vināśī, [n] tri, vināśakaraṇaśīlaḥ . vipūrbanaśadhātorṇinpratyayena niṣpannaḥ .. (yathā, mahābhārate . 12 . 107 . 11 .
     lobhameko hi vṛṇute tato'marṣamanantaram .
     tau kṣayavyayasaṃyuktāvanyonyañca vināśinau ..
yathā ca manau . 1 . 27 .
     aṇvyo mātrāvināśinyo daśārdhānāntu yāḥ smṛtāḥ .
     tābhiḥ sārdhamidaṃ sarvaṃ sambhavatyanupūrbaśaḥ ..
)

vināśonmukhaṃ, tri, (vināśāya patanāya unmukham .) pacham . ityamaraḥ .. nāśodyatañca ..

vināsakaḥ, tri, (vigatā nāsā yasya . bahuvrīhau kan hrasvaśca .) gatanāsikaḥ . iti jaṭādharaḥ ..

vināhaḥ, puṃ, (viśeṣeṇa nahyate anena . vi + naha + halaśca . 3 . 3 . 121 . iti ghañ ..) kūpānanapidhānakaḥ . iti śabdaratnāvalī ..

vinikṣiptaḥ, tri, vinikṣepāśrayaḥ . parityaktaḥ . vinipūrbakakṣipadhātoḥ ktapratyayena niṣpannaḥ .. (yathā, devībhāgavate . 2 . 8 . 27 .
     pituḥ kaṇṭhe'dya me yena vinikṣipto mṛtoragaḥ ..)

vinigamanā, strī, ekatarapakṣapātinī yuktiḥ . ekatarāvadhāraṇā . yathā . ucyate . ekadeśopāttasyaiva bhūhiraṇyādāvutpannasya svatvasya vinigamanāpramāṇābhāvena vaiśeṣikavyavahārānarhatayā avyavasthitasya guṭikāpātādinā vyañjanaṃ vibhāgaḥ . iti dāyabhāgaḥ .. ucyata iti bhūhiraṇyādāvutpannasya ekadeśopāttasya tattadaṃśāvacchinnasya vinigamanā idamamukasya nānyasyetyavadhāraṇarūpā tatpramāṇabhāvena vaiśeṣikavyavahāraḥ parasparanairapekṣeṇa dānavikrayādilakṣaṇastadanarhatayā avyavasthitasya sato'pyasatkalpasya guṭikāpātādinā vyañjanaṃ idaṃ amukasyetyavadhāraṇaṃ vibhāga ityarthaḥ . iti taṭṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ ..

vinidraḥ, tri, (vigatā nidrā mudranā yasya .) unmīlitaḥ . iti śabdamālā .. (yathā, naiṣadhe . 1 . 34 .
     vinidraromājani śṛṇvatī nalam .. tathā ca sā hatyadarpaṇe . 10 paricchede .
     utpattirindorapi niṣphalaiva dṛṣṭā vinidrā nalinī na yena ..) nidrārahitaḥ . (yathā, mahābhārate . 3 . 285 . 21 .
     svasthamāsīnamavyagraṃ vinidraṃ rākṣasādhipaḥ .
     tato'bravīddaśagrīvaḥ kumbhakarṇaṃ mahābalam ..
)

vinidratvaṃ, klī, (vinidrasya bhāvaḥ .) prabodhaḥ . iti hemacandraḥ .. nidrārahitatvañca ..

vinipātaḥ, puṃ, (viśeṣeṇa nipatanam . vi + ni + pata + ghañ .) nipātaḥ . daivādivyasanam . iti medinī . te, 217 .. avamānaḥ . iti hemacandraḥ .. (yathā, manau . 4 . 146 .
     maṅgalācārayuktānāṃ nityañca prayatātmanām .
     japatāṃ juhvatāñcaiva vinipāto na vidyate ..
)

vinimayaḥ, puṃ, (vi + ni + mī + ap .) paridānam . pratidānam . iti śabdaratnāvalī .. (yathā, raghuḥ . 1 . 26 .
     dudoha gāṃ sa yajñāya śasyāya maghavā divam .
     sampadvinimayenobhau dadhaturbhuvanadvayam ..
) bandhakaḥ . iti śabdamālā .. yathā --
     vikrayairgāṃ vinimayairdattvā gomāṃsakhādake .
     vrataṃ cāndrāyaṇaṃ kuryādvadhe sākṣādvadhī bhavet ..
iti prāyaścittatattvadhṛtagobhilavacanam ..

viniyogaḥ, puṃ, (vi + ni + yuj + ghañ .) phale arpaṇam . iti hemacandraḥ .. viniyojanam . yathā --
     anenedantu kartavyaṃ viniyogaḥ prakīrtitaḥ .. ityāhnikatattvam .. (yathā, sandhyāvidhau .
     oṃkārasya brahmaṛṣirgāyattrīcchandaḥ savitā devatā prāṇāyāme viniyogaḥ ..)

viniyojitaḥ, tri, viniyuktaḥ . vinipūrbañyantayujadhātoḥ ktapratyayena niṣpannaḥ ..

vinirdhūtaḥ, tri, (vi + nir + dhū + ktaḥ .) duravasthayā calitaḥ . yathā --
     tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ .
     hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ ..
iti mārkaṇḍeye devīmāhātmyam ..

vinirbhayaḥ, puṃ, (viśeṣeṇa nirnāsti bhayaṃ yasya .) sādhyagaṇaviśeṣaḥ . yathā --
     mano mantā tathā śāno naro yānaśca vīryavān .
     vinirbhayo nayaścaiva haṃso nārāyaṇo vṛṣaḥ .
     prabhuśceti samākhyātāḥ sādhyāḥ dvādaśa paurvikāḥ ..
iti vahnipurāṇe kāśyapīyavaṃśaḥ .. bhayarahitaśca ..

vinirmokaḥ, puṃ, vyatirekaḥ . yathā . divākaravāravinirmoke tu gargaḥ . iti cūḍāprakaraṇe jyotistattvam .. (vigato nirmoko yasya iti vigrahe muktakañcuke, tri ..)

vinirvṛttaḥ, tri, samāptaḥ . niṣpannaḥ . vinir pūrbakavṛtdhātoḥ ktapratyayena niṣpannaḥ ..

vinivṛttaḥ, tri, nivṛttiviśiṣṭaḥ . kṣāntaḥ . nirastaḥ . vinipūrbakavṛtdhātoḥ ktapratyayena niṣpannaḥ .. (yathā, gītāyām . 15 . 5 .
     nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ ..)

vinihataḥ, tri, vinaṣṭaḥ . vinipūrbakahanadhātoḥ ktapratyayena niṣpannaḥ ..

vinītaḥ, tri, (vi + nī + ktaḥ .) vinayānvitaḥ . vinayaḥ śāstrataḥ saṃskāraḥ indriyayamo vā . tatparyāyaḥ . nibhṛtaḥ 2 praśritaḥ 3 . ityamarabharatau .. (yathā, raghuvaṃśe . 14 . 75 .
     tapasvisaṃsargavinītasattve tapovane vītabhayā vasāsmin ..) jitendriyaḥ . (yathā, tantrasāre .
     śānto dāntaḥ kulīnaśca vinītaḥ śuddhaveśavān ..) apanītaḥ . (yathā, mahābhārate . 7 . 110 . 55 .
     vinītaśalyāṃsturagāṃścaturo hemamālinaḥ ..) hṛtaḥ . iti medinīkārahemacandrau .. kṣiptaḥ . ityajayapālaḥ .. kṛtadaṇḍaḥ . iti smṛtiḥ .. (anuddhataḥ . yathā, manau . 9 . 41 .
     tatprājñena vinītena jñānavijñānavedinā ..)

vinītaḥ, puṃ, (vi + nī + ktaḥ .) suvahāśvaḥ . tatparyāyaḥ . sādhuvāhī 2 . ityamaraḥ . suṣṭhuvāhanaśīlakaḥ 3 . iti śabdaratnāvalī .. (yathā, mahābhārate . 7 . 110 . 56 .
     tāṃstadā rūpyavarṇābhān vinītān śīdhragāminaḥ ..) baṇik . iti medinī . te, 154 .. damanakavṛkṣaḥ . (asya paryāyo yathā --
     ukto damanako dānto muniputtrastapodhanaḥ .
     gandhotkaṭe brahmajaṭo vinītaḥ phalapatrakaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śikṣitavṛṣabhādiḥ . iti rājanirghaṇṭaḥ ..

vinītakaṃ, klī puṃ, vainītakam . parasparāvāhanam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vinīyaḥ, puṃ, (vi + nī + vipūyavinīyajityeti . 3 . 1 . 117 . kyappratyayena nipātitaḥ .) kalkaḥ . iti mugdhabodhavyākaraṇam .. (yathā --
     pṛkkāturuṣkalaghulābhatayā vinīyaḥ . iti vaidyakacakrapāṇisaṃgrahe vātavyādhau elātaile ..) pāpam . iti siddhāntakaumudī ..

vinetā, [ṛ] puṃ, (vi + nī + tṛc .) rājā . ādeśake, tri . iti medinī . te, 156 .. (yathā, raghuvaṃśe . 14 . 23 .
     tenāsa lokaḥ pitṛmān vinetrā .. guruḥ . śikṣakaḥ . yathā, mahābhārate . 11 . 26 .
     arjunasya vinetāramācāryaṃ sātyakestathā .
     taṃ paśya patitaṃ droṇaṃ kurūṇāṃ dbijasattamam ..
yathāca raghuvaṃśe . 8 . 91 .
     sa tatheti vineturudāramateḥ pratigṛhya vaco visasarja munim ..)

vineyaḥ, tri, (vi + nī + yat .) netavyaḥ . vipūrbanīdhātoyapratyayena niṣpannaḥ .. daṇḍanīyaḥ . yathā,
     jyotirjñānaṃ tathotpātamaviditvā tu ye nṛṇām .
     śrāvayantyarthalobhena vineyāste'pi yatnataḥ ..
vineyāḥ daṇḍanīyāḥ . iti jyotistattvam ..

vinodaḥ, puṃ, (vi + nuda + ghañ .) kautūhalam . iti halāyudhaḥ .. (yathā, kathāsaritsāgare . 15 . 125 .
     vādhate tañca naikavyāt sarvaṃ sa magadheśvaraḥ .
     tattatra rakṣāhetośca vinodāyatanasya tām ..
) krīḍā . iti bhūriprayogaḥ .. (yathā, bhāgavate . 3 . 16 . 24 .
     naitāvatā tryadhipatervata viśvabhartustejaḥkṣata tava na tasya sa te vinodaḥ .. apanayanam . yathā, śiśupālavadhe . 1 . 48 ..
     vinodamicchannatha darpajanmano raṇena kaṇḍvāstridaśaiḥ samaṃ punaḥ .. pramodaḥ . yathā, hitopadeśe .
     kāvyaśāstravinodena kālo gacchati dhīmatām .
     vyasanena ca mūrkhāṇāṃ nidrayā kalahena vā ..
) āliṅganaviśeṣaḥ . tallakṣaṇaṃ yathā . nāyako nāyikāyā dakṣiṇapādaṃ vāmapādaṃ vā svamadhyadeśe svadakṣiṇapādaṃ vāmapādaṃ vā nāyikāmadhyadeśe nidhāya vakṣasi vakṣaḥ oṣṭhe oṣṭhaṃ dattvā yadāśniṣati tat . iti kāmaśāstram .. rājagṛhaviśeṣaḥ . yathā --
     dīrghe trayo rājahastāḥ prasare dvau pratiṣṭhitau .
     vinoda eva dvārāṇi triṃśat koṣṭhadvayaṃ bhavet ..
iti yuktikalpataruḥ ..
     dvādaśaite gṛhān vakṣye teṣāṃ lakṣaṇamagrataḥ .
     sunandaḥ sarvatobhadro bhavyo nāndīmukhastathā ..
     vinodaśca vilāsaśca vijayo vimalastathā .
     raṅgaḥ kelirjayo vīro dvādaśaite prakīrtitāḥ ..
iti bhaviṣyottarapurāṇam ..

vi(bi)nduḥ, puṃ, (bidi avayave + bāhulakāduḥ .) jalakaṇā . tatparyāyaḥ . pṛṣat 2 pṛṣataḥ 3 vipruṭ 4 . ityamaraḥ .. pṛṣanti 5 viplaṭ 6 . iti taṭṭīkā .. (yathā, pañcatantre .
     jalabinduprapātena kramaśaḥ pūryate ghaṭaḥ .
     sa hetuḥ sarvaśāstrasya dharmasya ca dhanasya ca ..
) dantakṣataviśeṣaḥ . bhruvormadhyam . rūpakārthaprakṛtiḥ . iti medinī . de, 10-11 .. anusvāraḥ . yathā . bindudbibindumātrau varṇau kramānnuvī saṃjñau staḥ . iti mugdhabodhavyākaraṇam .. api ca .
     śivo vahnisamāyukto vāmākṣibindubhūṣitaḥ .
     ekākṣaro mahāmantraḥ śrīsūryasya prakīrtitaḥ ..
iti sūryakavacam .. bandūtpattiryathā --
     saccidānandavibhavāt sakalāt parameśvarāt .
     āsīcchaktistato nādo nādādbindusamudbhavaḥ ..
iti sāradātilake 1 paṭalaḥ .. api ca .
     āsīdbindustato nādo nādācchaktiḥ samudbhavā .
     nādarūpā maheśānī cidrūpā paramā kalā ..
     nādāccaiva samutpannaḥ ardhabindurmaheśvari .
     sārdhatritayabindubhyoṃ bhujaṅgī kulakuṇḍalī ..
iti kubjikātantre 1 paṭalaḥ ..
     bindurnādo bījamiti tasya bhedāḥ samīritāḥ .
     binduḥ śivātmako bījaṃ śaktirnādastayormithaḥ ..
     samavāyaḥ samākhyātaḥ sarvāgamaviśāradaiḥ ..
iti sāradātilakaḥ .. anyacca .
     binduḥ śivātmakastatra bījaṃ śaktyātmaka smṛtam .
     tayoryoge bhavennādastābhyo jātāstriśaktayaḥ ..
iti kriyāsāraḥ ..

vi(bi)nduḥ, tri, (vetti tacchīlaḥ . vidajñāne + binduricchuḥ . 3 . 2 . 169 . iti upratyayo lumāgamaśca nipātyate .) jñātā . ityamaraḥ .. dātā . ityajayapālaḥ .. veditavyaḥ . iti śabdaratnāvalī ..

vi(bi)nducitrakaḥ, puṃ, (bindubhiścihnaviśeṣaiścitrakaḥ iva .) mṛgabhedaḥ . iti śabdaratnāvalī ..

vi(bi)ndujālaṃ, klī, (bindūnāṃ jālam .) hastiśuṇḍoparivicitrabindusamūhaḥ . iti hemacandraḥ ..

vi(bi)ndujālakaṃ, klī, (bindūnāṃ jālakam .) gajasya mukhādistho bindusamūhaḥ . tatparyāyaḥ . padmakam 2 . ityamaraḥ . padmam 3 . ataeva padmī hastīti bharataḥ ..

vi(bi)ndutantraḥ, puṃ, (binduścihnaṃ tantraṃ yasya .) akṣaḥ . iti hārāvalī .. turaṅgakaḥ . yathā --
     bindutantraḥ pumān śāriphalake ca turaṅgake .. iti pavargīyavādau medinī ..

vi(bi)ndupatraḥ, puṃ, (binduḥ patre yasya .) bhūryavṛkṣaḥ . iti ratnamālā ..

vi(bi)ndurekhakaḥ, puṃ, (binduviśiṣṭā rekhā yatra . kan .) pakṣibhedaḥ . iti śabdacandrikā ..

vi(bi)nduvāsaraḥ, puṃ, (bindupātasya vāsaraḥ .) garbhe santānotpattikārakaśukrapātadinam . iti jyotiṣam ..

vi(bi)ndusaraḥ, [s] klī, (bindunāmaka saraḥ .) sarovaraviśeṣaḥ . yathā --
     abhyuttareṇa kailāsaṃ śivaṃ sarvauṣadhiṃ girim .
     gaurantu parvataśreṣṭhaṃ haritālamayaṃ prati ..
     hiraṇyaśṛṅgaḥ sumahān divyauṣadhimayo giriḥ .
     tasya pāde mahaddivyaṃ saraḥ kāñcanasannibham ..
     ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ .
     gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ ..
     divyaṃ yāsyanti me pūrbe gaṅgātoyapariplutāḥ .
     tatra tripathagā devī prathamantu pratiṣṭhitā ..
     somapādāt prasūtā sā saptadhā pratibhajyate .
     yūpā maṇimayāstatra citayaśca hiraṇmayāḥ ..
     tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha .
     divyaśchāyāpathastatra nakṣatrāṇāntu maṇḍalam ..
     dṛśyate bhāsvarā rātrau devī tripathagā tu sā .
     antarīkṣaṃ divañcaiva bhāvayitvā bhuvaṃ gatāḥ ..
     bhavasya svāṅke patitā saṃruddhā yogamāyayā .
     tasyā ye bindavaḥ kecit kṣubdhāyāḥ patitā bhuvi .
     kṛtastu tairbindusarastato bindusaraḥ smṛtam ..
iti mātsye . 120 . 27 -- 33 ..

vindhapatrī, strī jvarāpahā . iti śabdacandrikā .. velaśuṃṭā iti bhāṣā ..

[Page 4,405a]
vindhasaḥ, puṃ, candraḥ . iti trikāṇḍaśeṣaḥ ..

vindhyaḥ, puṃ, parvataviśeṣaḥ . ityamaraḥ .. (yathā, manau . 2 . 21 .
     himavavindhyayormadhyaṃ yaḥ prāgvinaśanādapi .
     pratyageva prayagāñca madhyadeśaḥ prakīrtitaḥ ..
) vyādhaḥ . iti medinī .. vindhyaparvatasya nimnaśṛṅgatvakāraṇam . yathā -- nārada uvāca .
     kimarthamadriṃ bhagavānagastyastaṃ nimnaśṛṅgaṃ kṛtavān mahrṣiḥ .
     kasmai kṛte kena ca kāraṇena nastadvadasvākhilasattvavṛtte ..
     pulastya uvāca .
     purā hi vindhyena divākarasya gatirniruddhā gaganecarasya .
     ravistataḥ kumbhabhavaṃ sametya homāvasāne vacanaṃ babhāṣe ..
     samāgato'hañca dvijarṣabha tvāṃ kuruṣva mayyuddharaṇaṃ munīndra .
     dadasva dānaṃ mama yanmanīṣitaṃ carāmi yena tridive sunirvṛtaḥ ..
     itthaṃ divākaravaco guṇasaṅgayogi śrutvā tadā kalasajo vacanaṃ babhāṣe .
     dānaṃ dadāmi tava yanmanasā tvabhīṣṭaṃ nārthī prayāti vimukho mama kaścideva ..
     śrutvā vaco'mṛtamayaṃ kalasodbhavasya prāha prabhuḥ karapuṭaṃ praṇidhāya mūrdhni .
     eṣo'dya me girivaraḥ praruṇaddhi mārgaṃ vindhyasya nimrakaraṇe bhagavān yatasva ..
     iti ravivacanāduvāca kumbhajanmā kṛtamiti taddhi mayā hi nīcaśṛṅgam .
     tava kiraṇajito bhaviṣyatīti mahīdhro mama hi śaraṇasamāgatasya kā vyathā te ..
     ityevamuktvā kalasodbhavastu sūryañca saṃstūya vinamya bhaktyā .
     jagāma saṃtyajya hi daṇḍakaṃ hi vindhyācalaṃ vṛddhavapurmaharṣiḥ ..
     gatvā vacaḥ prāha munirmahīdhraṃ yāsye mahātīrthavaraṃ supuṇyam .
     vṛddho'pyaśaktaśca tavādhiroḍhuṃ tasmādbhavān nīcataro'stu sadyaḥ ..
     ityevamukto munisattamena sa nīcaśṛṅgastvabhavan mahīdhraḥ .
     samākramaccāpi maharṣimukhyaḥ prollaṅma vindhyaṃ dvija āha śailam ..
     yāvanna bhūyo nijamāvrajāmi mahāśramaṃ dhautavapuḥ sutīrthāt .
     tvayā na tāvattviha vardhitavyaṃ na cet śapiṣye'hamavajñayā te ..
     ityevamuktvā bhagavān jagāma diśaṃ sa yāmīṃ sahasāntarīkṣam .
     ākramya tasthau sa hi tāṃ tadāśāṃ kāle vrajāmyatra yadā munīndra ..
     tatrāśramaṃ ramyataraṃ hi kṛtvā saṃśuddhajāmbūnadatoraṇāntam .
     tatrātha niḥkṣipya vidarbhaputtrīṃ svamāśramaṃ saunyamupājagāma ..
     ṛtāvṛtau kāryaparo hyagastyo nityaṃ tadā svāśramamāvasat saḥ .
     śeṣañca kālaṃ sa hi daṇḍakasthastapaścacārāmitakāntimānmuniḥ ..
     vindhyo'pi dṛṣṭvā gagane mahāśramaṃ vṛddhiṃ na yātyeva bhayānmaharṣeḥ .
     nāsau nivṛtte'bhimatiṃ nidhāya sa saṃsthito nīcatarāgraśṛṅgaḥ ..
     evaṃ tvagastyena mahācalendraḥ sa nīcaśṛṅgo hi kṛto maharṣe .
     tasyordhvaśṛṅge munisaṃstutā sā durgā sthitā dānavaśāsanārthe ..
     devāśca siddhāśca mahoragāśca vidyādharā bhūtagaṇāśca sarve .
     sarvāpsarobhiḥ sahitā divāniśaṃ kātyāyanīṃ tasthurapetaśokāḥ ..
iti vāmanapurāṇe devīmāhātmye 18 adhyāyaḥ ..
     āryāvartaḥ puṇyabhūmirmadhyaṃ vindhyahimāgayoḥ . ityamaraḥ ..
     vindhyasya paścime bhāge matsyabhuk patito bhavet .. iti prācīnāḥ ..

vindhyakūṭaḥ, puṃ, (vindhye kūṭaṃ māyā kaitavaṃ vā yasya . vyājena tasyāvanatīkaraṇādasya tathātvam .) agastyamuniḥ . iti trikāṇḍaśeṣaḥ ..

vindhyavāsī, [n] puṃ, (vindhye vasatīti . vasa + ṇiniḥ .) vyāḍamuniḥ . iti hemacandraḥ ..

vindhyavāsinī, strī, (vindhye vasatīti . vas + ṇiniḥ . tatastriyāṃ ṅīp .) durgā . yathā --
     sahasrākṣo'pi tāṃ gṛhya vindhyaṃ vegājjagāma ha .
     tatra gatvā tathovāca tiṣṭhasvātra mahāvane ..
     pūjyamānā surairnāmnā khyātā tvaṃ vindhyavāsinī ..
     tatra sthāpya harirdevīṃ dattvā siṃhañca vāhanam .
     bhavāmarārihantrīti hyuktvā svargamavāpnuyāt ..
iti vāmane 51 adhyāyaḥ .. * .. anyacca devīpurāṇe 45 adhyāye .
     vindhye'vatīrya devārthaṃ hato ghoro mahābhaṭaḥ .
     adyāpi tatra sāvāsā tena sā vindhyavāsinī ..


vindhyasthaḥ, puṃ, (vindhye vindhyaparvate tiṣṭhatīti . sthā + kaḥ .) vyāḍimuniḥ . iti jaṭādharaḥ ..

vindhyā, strī, lavalīvṛkṣaḥ . iti medinī .. truṭiḥ . iti hemacandraḥ .. elāci iti bhāṣā ..

vindhyāvalī, strī, balipatnī . bāṇarājamātā . iti purāṇam .. (yathā, bhāgavate . 8 . 20 . 17 .
     vindhyāvalī tadāgatya patnījālakamālinī ..)

[Page 4,405c]
vindhyāvalīputtraḥ, puṃ, (vindhyāvalyāḥ puttraḥ .) bāṇarājaḥ . iti trikāṇḍaśeṣaḥ ..

vindhyāvalīsutaḥ, puṃ, (vindhyāvalyāḥ sutaḥ .) bāṇarājaḥ . iti jaṭādharaḥ ..

vinnaḥ, tri, (vid + ktaḥ . nudavideti . 8 . 2 . 56 . natvam .) vicāritaḥ . prāptaḥ . ityamaraḥ .. jñātaḥ . sthitaḥ . iti viśvaḥ ..

vinyastaḥ, tri, (vi + ni + asa + ktaḥ .) kṛtavinyāsaḥ . yathā --
     saddravyā guṇagumphitā sukṛtināṃ satkarmaṇāṃ jñāpikā satsāmānyaviśeṣanityamilitā bhāvaprakarṣojjvalā .
     viṣṇorvakṣasi viśvanāthakṛtinā siddhāntamuktāvalī vinyastā manaso mudaṃ vitanutāṃ sadyuktireṣā ciram ..
iti siddhāntamuktāvalī ..

vinyākaḥ, puṃ, (vi + ni + aka + ghañ .) viddhavṛkṣaḥ . iti śabdacandrikā .. chātiyān iti bhāṣā ..

vinyāsaḥ, puṃ, (vi + ni + asa + ghañ .) sthāpanam . racanam . yathā, jñānārṇave . vaiṣṇave tu .
     ekaikavarṇamuccārya mūlādhārācchiro'ntakam .
     namo'ntamiti vinyāsa āntaraḥ parikīrtitaḥ ..
api ca .
     omādyanto namo'nto vā sabindurbinduvarjitaḥ .
     pañcāśadvarṇavinyāsaḥ kramādukto manīṣibhiḥ ..
iti bhaṭṭaḥ . iti tantrasāraḥ .. anyacca .
     gṛheṣu maṇivinyāso vijñeyo na ca daṇḍavat .
     viśuddhahīrakanyāso vidheyaḥ sadanopari .
     tena sarvāṇi naśyanti ariṣṭāni mahībhujām ..
iti yuktikalpataruḥ .. kiñca .
     tayā kavitayā kivā tayā vanitayā ca kim .
     padavinyāsamātreṇa yayā nāpahṛta manaḥ ..
ityudbhaṭaḥ ..

vipa, ka kṣepe . iti kavikalpadrumaḥ .. (curā°-para° -saka°-seṭ .) ka, vepayati . iti durgādāsaḥ ..

vipakṣaḥ, puṃ, (viruddhaḥ pakṣo yasya .) śatruḥ . ityamaraḥ .. (yathā harivaṃśe . 53 . 54 .
     tatra vaṃśā vibhajyantāṃ vipakṣaḥ pakṣa eva ca .
     puttrāṇāṃ hi tayo rājño bhavitā vigraho mahān ..
yathā ca raghuvaṃśe . 17 . 75 .
     indoragatayaḥ padme sūryasya kumude'ṃśavaḥ .
     guṇāstasya vipakṣe'pi guṇino lebhire'ntaram ..
nyāyamate sādhyābhāvavatpakṣaḥ . yathā, bhāṣāparicchede . 73 .
     yaḥ sapakṣe vipakṣe ca bhavet sādhāraṇastu saḥ . sapakṣavipakṣavṛttiḥ sādhāraṇaḥ . sapakṣaḥ sādhyavān . vipakṣaḥ sādhyābhāvavān . iti muktāvalī .. vikalpaḥ pakṣaḥ . uktākaraṇam . yathā, āryāsaptaśatyām . 354 .
     pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgārasaṃkathā guruṣu .. vigataḥ pakṣo yasya . pakṣahīne, tri ..)

vipañcikā, strī, (vi + paci vistāre + ṇvul . striyāṃ ṭāp ata itvañca .) vīṇā . iti śabdaratnāvalī ..

vipañcī, strī, (vi + pañca + ac . striyāṃ gaurāditvāt ṅīṣ .) vīṇā . ityamaraḥ .. (yathā, kathāsaritsāgare . 49 . 20 .
     ahaṃ hyetadvijānāmi tantrījhaṅkāralakṣaṇaiḥ .
     ityuktvā guṇaśarmāṅkāttāṃ vipañcīṃ mumoca saḥ ..
) keliḥ . iti medinī . ce, 17 ..

vipaṇaḥ, puṃ, (vi + paṇa vyavahāre + ghañ . saṃjñāpūrbakatvāt na vṛddhiḥ .) vikrayaḥ . ityamaraḥ .. (yathā, manau . 3 . 152 .
     vipaṇena ca jīvanto varjyāḥsyurhavyakavyayoḥ .. viśeṣeṇa paṇyate'sminniti . vipaṇiḥ . yathā, mahābhārate . 12 . 69 . 53 .
     viśālān rājamārgāṃśca kārayeta narādhipaḥ .
     prapāśca vipaṇāṃścaiva yathoddeśaṃ samādiśet ..
)

vipaṇiḥ, puṃ strī, (vipaṇyate'sminniti . vi + paṇa + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) paṇyavikrayaśālā . iti halāyudhaḥ .. haṭṭaḥ . ityanye . vikrayārthaprasāritanānādravyāyāṃ baṇigvīthyāṃ vāṇiyāvithī iti vājāra iti ca khyātāyāmiti kecit . haṭṭamaṇḍapaḥ . iti kecit . haṭṭamadhyasthapaṇyavikrayavīthī . iti kecit . iti bharataḥ .. tatparyāyaḥ . paṇyavīthikā 2 . ityamaraḥ .. āpaṇaḥ 3 paṇyavīthī 4 paṇyam 5 . iti rabhasaḥ .. niṣadyā 6 baṇikpatham 7 . ityamaradattaḥ .. vipaṇam 8 vīthī 9 . iti koṣaḥ ..
     niṣadyā vipaṇiḥ paṇyavīthikā tvāpaṇistathā .
     paṇyavikrayaśālāyāṃ bhavedetaccatuṣṭayam ..
iti śabdaratnāvalī ..
     vipaṇiḥ paṇyavīthyāñca bhavedāpaṇapaṇyayoḥ . iti medinī . ṇe, 78 .. (yathā, mahābhārate . 9 . 35 . 30 .
     vipaṇyāpaṇapaṇyānāṃ nānājanaśatairvṛtaḥ .. bāṇijyam . yathā, manau . 10 . 116 .
     vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ .
     dhṛtirbhaikṣyaṃ kusīdañca daśa jīvanahetavaḥ ..
)

vipaṇī, [n] puṃ, (vipaṇaḥ vikrayo'syāstīti . vipaṇa + iniḥ .) baṇik . iti jaṭādharaḥ .. (yathā, śiśupālavadhe . 5 . 24 .
     pūrṇāpaṇā vipaṇino vipaṇīrvibhejuḥ ..)

[Page 4,406b]
vipaṇī, strī, (vipaṇi + vā ṅīṣ .) haṭṭaḥ . iti dvirūpakoṣaḥ .. (yathā, kathāsaritsāgare . 20 . 65 .
     yayau bhojanamūlyārthī vipaṇīmāttamūlakaḥ ..)

vipattiḥ, strī, (vi + pada + ktin .) āpat . vipat . ityamaraḥ .. yātanā . iti medinī . te, 159 . yathā -- bhṛguruvāca .
     śrutaṃ sarvaṃ suraśreṣṭha mārodīrvacanaṃ śṛṇu .
     na kātaro hi nītijño vipattau ca kadācana ..
     sampattirvā vipattirvā naśvarā svapnarūpiṇī .
     pūrbasvakarmāyattā ca svayaṃ kartā tayorapi ..
iti brahmavaivarte prakṛtikhaṇḍe 34 adhyāyaḥ .. vināśaḥ . yathā --
     yasmin rāśigate bhānau vipattiṃ yānti mānavāḥ .
     teṣāṃ tatraiva kartavyā piṇḍadānodakakriyā ..
iti malamāsatattvam ..

vipathaḥ, puṃ, (viruddhaḥ panthāḥ . ṛkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . ityakārapratyayaḥ .) ninditapathaḥ . tatparyāyaḥ . vyadhvaḥ 2 duradhvaḥ 3 kadadhvā 4 kāpathaḥ 5 . ityamaraḥ .. kupathaḥ 6 asatpathaḥ 7 kutsitavartma 8 . iti śabdaratnāvalī .. (yathā, mahābhārate . 12 . 359 . 11 .
     satpathaṃ kathasatsṛjya yāsyāmi vipathaṃ vada ..)

vipat strī, (vi + pad + sampadāditvāt kvip .) vipattiḥ . ityamaraḥ .. (yathā --

vipad strī, (vi + pad + sampadāditvāt kvip .) vipattiḥ . ityamaraḥ .. (yathā --
     kaivartakarkaśakarāt sapharaścyuto'pi jāle punarnipatitaḥ sapharo vipākaḥ .
     daivāttato vigalito gilito vakena vāme vidhau vada kathaṃ vipadāṃ nivṛttiḥ ..
ityudbhaṭaḥ .. yathā ca māgavate . 1 . 9 . 15 .
     yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ .
     kṛṣṇo'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat ..
)

vipadā, strī, (vipad + bhāgurimate halantānāṃ ṭāp .) vipat . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vipannaḥ, tri, (vi + pada + ktaḥ .) vipadākrāntaḥ . iti medinī . ne, 134 .. naṣṭaḥ . iti śabdaratnāvalī ..

vipannaḥ, puṃ, sarpaḥ . iti medinī . ne, 134 ..

viparītaḥ, tri, (vi + pari + i + ktaḥ .) viparyayaḥ . ulṭā iti bhāṣā .. tatparyāyaḥ . pratisavyaḥ 2 pratikūlaḥ 2 apasavyaḥ 4 apaṣṭuḥ 5 vilomakaḥ 6 . iti jaṭādharaḥ .. prasavyam 7 parācīnam 8 pratīpam 9 . iti śabdaratnāvalī .. (yathāca śaṅkaradigvijaye .
     matto jātaḥ kalañjāśī viparītāni bhāṣase .
     satyaṃ bravīṣi pitṛvat tvatto jātaḥ kalañjabhuk ..
mumūrṣuḥ . yathā, rāmāyaṇe . 6 . 17 . 15 .
     sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ .
     ucyamānaṃ hitaṃ vākyaṃ viparīta ivauṣadham ..
) ṣoḍaśaratibandhāntargatadaśabhabandhaḥ . yathā --
     pādamekamūrau kṛtvā dvitīyaṃ kaṭisaṃsthitam .
     nārīṣu ramate kāmī viparītastu bandhakaḥ ..
iti ratipañjarī .. apica .
     pādamekamūrau kṛtvā dvitīyaṃ skandhasaṃsthitam .
     kāminyāḥ kāmayet kāmī bandhaḥ syādviparītakaḥ ..
iti smaradīpikā ..

viparītā, strī, kāmukī . iti dhanañjayaḥ ..

viparṇakaḥ, puṃ, (viśiṣṭāni parṇāni yasya .) palāśavṛkṣaḥ . iti śabdacandrikā .. (parṇarahite, tri ..)

viparyayaḥ, puṃ, (vi + pari + i + erac . ityac .) vyatikramaḥ . tatparyāyaḥ . vyatyāsaḥ 2 viparyāsaḥ 3 vyatyayaḥ 4 . ityamaraḥ .. viparyāyaḥ 5 . iti bharataḥ .. (yathā, bhāgavate . 10 . 1 . 50 .
     viparyayo vā kiṃ na syādgatirdhāturduratyayā .
     upasthito nivarteta nivṛttaḥ punarāpatet ..
sāṃkhyanaye viparyayāḥ pañca . te ca sāṃkhyakārikāyāṃ draṣṭavyāḥ ..)

viparyāyaḥ, puṃ, (vigataḥ paryāyo yasya . yadbā, vi + pari + i + ghañ .) viparītamayanam . anyasyānyarūpagrahaṇam . iti bharataḥ ..
     viparyāye kulaṃ nāsti na kulaṃ raṇḍapittayoḥ . iti kulācāryakārikā ..

viparyāsaḥ, puṃ, (vi + pari + asa + ghañ .) viparyayaḥ . ityamaraḥ .. (yathā, uttaracarite . 2 .
     purā yatra srotaḥ pulinamadhunā tatra saritāṃ viparyāsaṃ yāto ghanaviralabhāvaḥ kṣitiruhām .
     bahordṛṣṭaṃ kālādaparamiva manye vanamidaṃ niveśaḥ śailānāṃ tadidamiti buddhiṃ draḍhayati ..
apramātmakabuddhibhedaḥ . yathā, bhāṣāparicchede .
     tacchūnye tanmatiryāsyādapramā sā nirūpitā .
     tatprapañco viparyāsaḥ saṃśayo'pi prakīrtitaḥ .
     ādyo dehe hyātmabuddhiḥ śaṅkhādau pītatāmatiḥ ..
ādyo viparyāsaḥ . iti muktāvalī ..)

vipavyaṃ, tri, (vi + pū + aco yat . iti yat .) śodhanīyam . vipūrvapūdhātoryapratyayena niṣpannam ..

vipaśī, [n] puṃ, buddhabhedaḥ . iti hemacandraḥ ..

vipaścit, tri, (viśeṣaṃ paśyati viprakṛṣṭaṃ cetati cinoti cintayati vā . pṛṣodarāditvāt sādhuḥ .) paṇḍitaḥ . ityamaraḥ .. (yathā, manau . 7 . 58 .
     sarveṣāntu viśiṣṭena brāhmaṇena vipaścitā ..)

vipākaḥ, puṃ, (vi + paca + bhāve karmaṇi vā ghañ .) pacanam . (yathā, bhāgavate . 5 . 16 . 20 .
     tāvadubhayorapi rodhasoryā mṛttikā tadrasenānuvidhyamānā vāyvarkasaṃyogavipākena sadāmaralokābharaṇaṃ jāmbūnadaṃ nāma suvarṇaṃ bhavati ..) svedaḥ . karmaṇo visadṛkphalam . iti medinī .. (phalamātram . yathā, bhāgavate . 10 . 71 . 10 .
     jarāsandhabadhaḥ kṛṣṇa bhūryarthāyopakalpyate .
     prāyaḥpākavipākena tava cābhimataḥ kratuḥ ..
caramotkarṣaḥ . yathā, tatraiva . 4 . 9 . 2 .
     savai dhiyā yogavipākatīvrayā hṛtpadmakoṣe sphuritaṃ taḍitprabham ..) pariṇāmaḥ . durgatiḥ . svāduḥ . iti hemacandraḥ .. jātiḥ . āyuḥ . bhogaḥ . iti kusumāñjaliḥ .. * .. (karmaphalarūpasyaiva vipākasya traividhyam . yathāca pātañjale . 2 . 13 .
     sati mūle tadbipāko jātyāyurbhogāḥ ..
     satasu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlo'pi . yathaiva tuṣāvanaddhāḥ śālitaṇḍulā dagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā . tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśonaprasaṃkhyānadagdhabījabhāvo veti .
     sa ca vipākastrividho jātirāyurbhogaśceti ..
iti tadbhāṣyam ..)
     jāṭhareṇāgninā yogāt yadudeti rasāntaram .
     rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ ..
iti suśrutaḥ .. api ca .
     miṣṭaḥ kaṭuśca madhuramamlo'mlaṃ pacyate rasaḥ .
     kaṭutiktakaṣāyāṇāṃ pākaḥ syāt prāyaśaḥ kaṭuḥ ..
tathā ca vāgbhaṭaḥ .
     tridhā rasānāṃ pākaḥ syāt svādvamlakaṭukātmakaḥ .. prāyaḥ padena vrīhiḥ svāduramlavipākaḥ . śivā kaṣāyā madhupākā . śuṇṭhī kaṭukamadhurapāketyādiḥ .. * .. atha vipākānāṃ guṇāḥ .
     śleṣmakṛnmadhuraḥ pāko vātapittaharo mataḥ .
     annaastu kurute pittaṃ vātaśle ṣmagadāpahaḥ ..
     kaṭuḥ karoti pacanaṃ kaphaṃ pittañca nāśayet .
     viśeṣa eṣa rasato vipākānāṃ nidarśitaḥ ..
iti bhāvaprakāśaḥ .. (tathāsya vivaraṇam .
     netyāhuranye . vipākaḥ pradhānamiti kasmāt samyaṅmithyāvipākatvādiha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti . tatrāhuranye pratirasaṃ pāka iti .
     kecittrividhamicchanti madhuramamlaṃ kaṭukañceti tattu na samyak bhūtaguṇādāgamāccāmlo vipāko nāsti pittaṃ hi vidagdhamamlatāmupaityagnermandatvāt . yadyevaṃ lavaṇo'pyanyaḥ pāko bhaviṣyati śle ṣmāhividagdho lavaṇatāmupaiti madhuro madhurasyāmlo'mlasyaivaṃ sarveṣāmiti . kecidāhurdṛṣṭāntaṃ copadiśanti yathā tāvat kṣīraṃ sthālīgatamabhimānaṃ madhuramevasyāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle'pi na parityajanti tadvaditi .

     kiñcidrasavipākābhyāṃ doṣaṃ hanti karoti vā .. iti suśrute sūtrasthāne 40 aḥ ..)

vipāṭ, [ś] strī, vipāśānadī . ityamaraḥ .. (yathā, ṛgvede . 3 . 33 . 1 .
     gāveva śubhre mātarā rihāṇe vipāṭchutudrī payasā javete .. vipāṭ kūlavipāṭanāt vipāśanāt śataputtramaraṇodbhūtatamovṛtermumūrṣorvaśiṣṭhasya pāśā asyāṃ vyapāsyanta vimocanādvā vipāṭ . śutudrī śukṣipraṃ tunnā tunneva dravati gacchatīti śutudrī etannāgake nadyau .. prajavete samudraṃ prati śīghraṃ gacchataḥ . *** vipāṭ paṭagatau . paśavādhanasparśanayoritivā ṇyantāvetau vipūrbau śakārasya braścādinā ṣatvam .. iti tadbhāṣye sāyaṇaḥ ..)

vipā(ṭa)ṭhaḥ, puṃ, bāṇaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 270 . 17 .
     ekaikena vipāṭhena jaghne mādravatīsutaḥ .. strī, durgamarājabhāryā . yathā, mārkaṇḍeye . 75 . 46 .
     vipāṭhāṃ nandinīñcaiva vedmi bhāryāṃ gṛhe dvija ..)

vipādikā, strī, pādasphoṭaḥ . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 8 . 137 .
     chinnopānata kaśābandhe śataṃ carmakṛte'rpitam .
     vipādikākṛte dāsyā nītaṃ pañcāśato ghṛtam ..
)
     vaipādikaṃ pāṇipāde sphuṭanaṃ tīvravedanam .
     kaṇḍumadbhiḥ sarāgaiśca gaṇḍairalasakaṃ citam ..
vipādikā vātaśleṣmodbhavā . iti mādhavakaraḥ .. ayaṃ kuṣṭharogaḥ .. (asyā lakṣaṇam . yathā --
     kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva .. iti suśrute nidānasthāne pañcame'dhyāye ..) prahelikā . iti śabdamālā .. * ..

vipāśā, strī, (pāśaṃ vimocayatīti . pāśa + satyāpapāśeti . 3 . 1 . 25 . vimocane ṇic . tataḥ pacādyac .) nadīviśeṣaḥ . ityamaraḥ .. puttraśokādeva gale pāśaṃ baddhvā praviṣṭaṃ vaśiṣṭhaṃ pāśacchedāt vipāśitavatī vimuktapāśaṃ kṛtavatīti vipāśā ñiḥ kalyāderiti pāśaṃ vimocayati ityarthe ñiḥ pacāditvādan āp . evaṃ kvipi vipāṭ . iti taṭṭīkāyāṃ bharataḥ .. * .. (yathā, harivaṃśe . 166 . 20 .
     irāvatī vipāśāca sarayūryamunā tathā ..) tasyā jalaguṇāḥ .
     śatadrorvipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam .
     jalaṃ nirmalaṃ dīpanaṃ pācanañca pradatte balaṃ budbimedhāyuṣañca ..
iti rājanirghaṇṭaḥ .. (asyā nāmaniruktyādi viśeṣavivaraṇaṃ mahābhārate . 1 . 178 . adhyāye draṣṭavyam .. asyāstīre pīṭhasthāne amoghākṣīdevī vartate . yathā, devībhāgavate . 7 . 30 . 65 .
     vipāśāyāmamoghākṣī pāṭalā puṇḍravardhane .. tathā atra yaśaskaranāmakaviṣṇumūrtirapi vartate . yathā, narasiṃhapurāṇe 62 adhyāye .
     yaśaskaraṃ vipāśāyāṃ māhiṣmatyāṃ hutāśanam .. vigataḥ pāśo yasya .) pāśavarjite, tri . iti dharaṇiḥ .. (yathā, mahābhārate . 3 . 130 . 9 .
     atra vai puttraśokena vaśiṣṭho bhagavānṛṣiḥ .
     baddhvātmānaṃ nipatito vipāśaḥ punarutthitaḥ ..
pāśāstrahīne ca tri .. yathā, harivaṃśe . 47 . 48 .
     nirvyāpāraḥ kṛtastena vipāśo varuṇo mṛdhe ..)

vipinaṃ, klī, (vepante janā yatreti . vepituhyorhrasvaśca . uṇā° 2 . 52 . inan . hrasvatvañca .) vanam . ityamaraḥ .. (yathā, mahānāṭake .
     yaccintitaṃ tadiha dūrataraṃ prayāti yaccetasā na gaṇitaṃ tadihābhyupaiti .
     prātarbhavāmi vasudhādhipacakravartī so'haṃ vrajāmi vipine jaṭilastapasvī ..
bhītiprade, tri . yathā, bhāgavate . 9 . 15 . 23 .
     sa ekadā tuṃmṛgayāṃ vicaran vipine vane .
     yadṛcchayāśramapadaṃ jamadagnerupāviśat ..
vijane vane ityapi kvacit pāṭhaḥ ..)

vipulaḥ, tri, (viśeṣeṇa polatīti . vi + pula mahattve + kaḥ .) bṛhat . ityamaraḥ .. (yathā, sāhityadarpaṇe . 10 .
     vipulena sāgaraśayasya kukṣiṇā ..) agādham . iti medinī . le, 132 ..

vipulaḥ, puṃ, (vi + pula + kaḥ .) merupaścimabhūdharaḥ . iti medinī . le, 132 .. (ayaṃ hi sumerorviṣkambhaparvatānāmanyatamaḥ . yathā, viṣṇupurāṇe . 2 . 3 . 17 .
     vipulaḥ paścime pārśve supārśvaścokṣare smṛtaḥ .. asmiṃstu pīṭhasthāne vipuleti pīṭhadevī vartate . yathā, devībhāgavate . 7 . 30 . 66 .
     vipule vipulā devī kalyāṇī malayācale ..) sumeruḥ . himācalaḥ . iti dharaṇiḥ .. (vasudevaputtraḥ . yathā, bhāgavate . 9 . 24 . 46 .
     balaṃ gadaṃ sāraṇañca durmadaṃ vipulaṃ dhruvam .
     vasudevastu rohiṇyāṃ kṛtādīnudapādayat ..
)

vipularasaḥ, puṃ, (vipulo raso yatra .) ikṣuḥ . iti kecit ..

vipulā, strī, (vi + pula mahattve + kaḥ . tatastriyāṃ ṭāp .) pṛthivī . āryācchandobhedaḥ . iti hemacandraḥ .. asyā lakṣaṇādiryathā --
     pathyā vipulā capalā mukhacapalā jaghanacapalā ca .
     gītyupagītyudgītaya āryāgītiśca navadhāryā ..
     saṃlaṅvya gaṇatrayamādimaṃ sakalayordvayorbhavati pādaḥ .
     yasyāstāṃ piṅgalanāgo vipulāmiti samākhyāti ..
     paṃsāṃ kalikālavyālahatānāṃ nāstyupahatiralpāpi .
     vīryavipulā mukhe cet syāt govindākhyamantrakalā ..
iti chandomañjarī .. (vipulaparvatasthādevī . iti devībhāgavatam . 7 . 30 . 66 ..)

vipulāsravā, strī, (vipulaṃ rasaṃ āsravatīti . ā + sru + ac . ṭāp .) gṛhakanyā . iti rājanirghaṇṭaḥ ..

vipūyaḥ, puṃ, (vi + pū + vipūyavinīyeti . 3 . 1 . 117 . iti karmaṇi kyabantanipātaḥ .) muñjaḥ . iti mugdhabodhavyākaraṇam .. yathā --
     vāsānāṃ valkale śuddhe vipūyaiḥ kṛtamekhalām .
     kṣāmāmañjanapiṇḍābhāṃ daṇḍinīmajināstarām ..
iti bhaṭṭiḥ . 6 . 60 ..

vipraḥ, puṃ, (vapa + ṛjrendrāgravajreti . uṇā° 2 . 28 . nipātanāt rapratyayena sādhuḥ .) brāhmaṇaḥ . ityamaraḥ . viśeṣeṇa prāti pūrayati ṣaṭ karmāṇi vipraḥ . prā la pūrtau ityasmāt ḍapratyayaḥ . kiṃvā . upyate dharmabījamatra iti vapernāmnīti re nipātanādata itvam . iti bharataḥ .. tasya lakṣaṇaṃ yathā --
     janmanā brāhmaṇo jñeyaḥ saṃskārairdvija ucyate .
     vidyayā yāti vipratvaṃ tribhiḥ śrotriyalakṣaṇam ..
iti prāyaścittavivekaḥ .. (yathāca manau . 1 . 94 .
     utṣattireva viprasya mūrtirdharmasya śāśvatī .
     sa hi dharmārthamutpanno brahmabhūyāya kalpate ..
asya pādodakamāhātmye yathā, brahmavaivarte . 1 . 11 . 26 -- 33 .
     pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare .
     sāgare yāni tīrthāni viprapādeṣu tāni ca ..
     viprapādodakaklinnā yāvattiṣṭhati medinī .
     tāvat puṣkarapātreṣu pibanti pitaro jalam .
     viprapādodakaṃ puṇyaṃ bhaktiyuktaśca yaḥ pibet ..
     sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ .
     mahārogī yadi pibet viprapādodakaṃ dvija .
     mucyate sarvarogebhyo māsamekantu bhaktitaḥ ..
     avidyo vā savidyo vā sandhyāpūto hi yo dvijaḥ .
     sa eva viṣṇusadṛśo mā harī vimukho yadi ..
     ghnantaṃ vipra śapantaṃ vā na hanyānnaca taṃ śapet .
     gobhyaḥ śataguṇaṃ pūjyo haribhaktaśca brāhmaṇaḥ ..
     pādodakañca naivedyaṃ bhuṅkte viprasya yo dvija .
     nityaṃ naivedyabhojī yo rājasūyaphalaṃ labhet ..
     ekādaśyāṃ na bhuṅkte yo nityaṃ viṣṇuṃ samarcayet .
     nasya pādodakaṃ prāpya sthalaṃ tīrthaṃ bhaveddhruvam ..
) aśvatthaḥ . iti rājanirghaṇṭaḥ .. (tri, medhāvī . yathā, ṛgvede . 10 . 112 . . 9 .
     niṣusīda gaṇapate gaṇeṣu tvā māhurvipratamaṃ kavīnām ..) vipratamaṃ atiśayena medhāvinam . iti tadbhāṣye sāyaṇaḥ .. stavakartā . yathā, ṛgvede . 10 . 40 . 14 .
     viprasya vā yajamānasya vā gṛham .. viprasya medhāvinaḥ stoturvā . iti tadbhāṣye sāyaṇaḥ ..)

viprakāraḥ, puṃ, (vi + pra + kṛ + bhāve ghañ .) apakāraḥ . tatparyāyaḥ . nikāraḥ 2 . ityamaraḥ .. (yathā, mahābhārate . 1 . 62 . 14 .
     teṣāntu viprakāreṣu teṣu teṣu mahāmatiḥ .
     mokṣaṇe pratikāre ca viduro'vahito'bhavat ..
) khalīkāraḥ . iti svāmī . tiraskāraḥ . iti hemacandraḥ .. (vividhaprakāraḥ . yathā, mahābhārate . 3 . 275 . 3 .
     sa vādhate prajāḥ sarvā viprakārairmahābalaḥ .
     tato nastrātu bhagavānnānyastrātā hi vidyate ..
)

viprakāṣṭhaṃ, klī, tūlavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

viprakṛtaḥ, tri, (vi + pra + kṛ + ktaḥ .) tiraskṛtaḥ . tatparyāyaḥ . nikṛtaḥ 2 . iti hemacandraḥ .. (yathā, kumārasambhave . 2 . 1 .
     tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ .
     turāṣāhaṃ purodhāya ghāma svāyambhuvaṃ yayuḥ ..
)

viprakṛtiḥ, strī, viprakāraḥ . viprapūrvakakṛdhātoḥ ktipratyayena niṣpannamidam ..

viprakṛṣṭaḥ, tri, (vi + pra + kṛṣa + ktaḥ .) dūraḥ . iti halāyudhaḥ .. (yathā -- sannikṛṣṭaviprakṛṣṭavyabhicāriprādhānikamedāccaturdhā iti . naca te cayādikamapekṣante . viprakṛṣṭo yathā . hemante ni cataḥ śleṣmā vasante kapharogakṛt . kiṃvā sannikṛṣṭo jvarasya rukṣādisevā viprakṛṣṭo rudrakopaḥ . iti mādhavakṛta rugviniścayavyākhyāne vijayaḥ ..)

viprakṛṣṭakaṃ, tri, (viprakṛṣṭa eva . svārthe kan .) dūram . ityamaraḥ ..

vipracittiḥ, puṃ, danuputtraḥ . yathā -- sūta uvāca .
     abhavaddanuputtrāśca vaṃśe khyātā mahāsurāḥ .
     vipracittipradhānāste śataṃ tīvraparākramāḥ ..
iti vahnipurāṇe kāśyapīyavaṃśaḥ .. (tathāca mahābhārate . 1 . 65 . 21 .
     catvāriṃśaddanoḥ puttrāḥ khyātāḥ sarvatra bhārata .
     teṣāṃ prathamajo rājā vipracittirmahāyaśāḥ ..
)

vipratipattiḥ, strī, (vi + prati + pada + ktin .) virodhaḥ . yathā --
     parasparaṃ manuṣyāṇāṃ svārthavipratipattiṣu .
     vākyānnyāyādvyavasthāna vyavahāra udāhṛtaḥ ..
     bhāṣottarakriyāsādhyasiddhibhiḥ kramavṛddhibhiḥ .
     ākṣiptacaturaṃśastu catuṣpādabhidhīyate ..
iti mitākṣarāyāṃ vyavahāramātṛkā .. * .. vikṛtiḥ . yathā prathamādhyāye kātyāyanasūtram . śabde'vipratipattiriti . pratinihitadravye śrutaśabdaḥ prayojyaḥ . śrutadravyabuddhyā pratinidhyupādānāt śabdāntaraprayoge dravyāntarabuddhiprasaṅgāt . ityekādaśītattvam .. (anyathābhāvaḥ . ariṣṭaviśeṣaḥ . yathā, suśrute . 1 . 30 . athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ . evaṃ chāyāvipratipattiḥ . svabhāvavipratipattiḥ ..)

vipratisāraḥ, puṃ, (vi + prati + sṛ + ghañ .) vipratīsāraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, śiśupāladhadhe . 10 . 20 .
     prāpi cetasi sa vipratisāre subhruvāmavasaraḥ sarakeṇa .. vipratisāre paścāttāpayukte . paścāttāpo'nutāpaśca vipratīsāra ityapi . ityamaraḥ . iti taṭṭīkāyāṃ mallināthaḥ ..)

vipratiṣiddhaṃ, tri, (vi + prati + ṣidha + ktaḥ .) niṣiddham . iti smṛtiḥ ..

vipratīsāraḥ, puṃ, anutāpaḥ . ityamaraḥ .. kaukṛtyam . anuśayaḥ . roṣaḥ . iti medinī . re, 307 ..

vipradahaḥ, puṃ, (viśeṣeṇa prakṛṣṭañca dahyate iti . daha + ghaḥ .) phalamūlādiśuṣkadravyam . iti śabdacandrikā ..

viprapriyaḥ, puṃ, (viprāṇāṃ piyaḥ . yajñīyadrumatvāt .) palāśavṛkṣaḥ . iti kecit .. brāhmaṇavallabhe, tri . yathā --
     rāmaṃ lakṣmaṇapūrbajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ kākutsthaṃ karuṇāmayaṃ guṇanidhiṃ viprapriyaṃ dhārmikam . iti rāmāyaṇam ..

viprayāṇaṃ, klī, (viśeṣeṇa prayāṇam .) palāyanam . iti kecit ..

viprayuktaḥ, tri, (pra + yuj + bhāve ktaḥ . vigataṃ prayuktaṃ prayogo yasmāt .) viśliṣṭaḥ . vibhinnaḥ . iti kecit ..

viprayogaḥ, puṃ, (vigataḥ prakṛṣṭo yogo yatra .) vipralambhaḥ . ityamaraḥ .. viraho visaṃvādo vā . iti svāmī .. rāgiṇorvicchedaḥ . iti subhūtiḥ .. (yathā, manau . 9 . 1 .
     puruṣasya striyāścaiva dharmye vartmani tiṣṭhatoḥ .
     saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān ..
saṃyogābhāvaḥ . yathā, sāhityadarpaṇe . 2 .
     saṃyogo viprayogaśca sāhacaryaṃ virodhitā ..)

vipralabdhaḥ, tri, (vi + pra + labha + ktaḥ .) vañcitaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 5 . 191 . 21 .
     daśārṇarājo rājaṃstvāmidavacanamabravīt .
     abhiṣaṅgāt prakupito vipralabdhastvayānagha ..
)

[Page 4,409a]
vipralabdhā, strī, (viśeṣeṇa pralabdhā pratāritā .) svīyādināyikābhedaḥ . tasyā lakṣaṇaṃ yathā -- saṅketaniketane priyamanavalokya samākulahṛdayā vipralabdhā . asyāśceṣṭā nirvedaniśvāsasakhījabopālambhabhayamūrchācintāśrupātādayaḥ .. * .. mugdhā pipralabdhā yathā --
     ālībhiḥ śapathairanekakapaṭaiḥ kuñjodaraṃ nītayā śūnyaṃ tacca nirīkṣya vikṣubhitayā na prasthitaṃ na sthitam .
     nyastāḥ kintu navoḍhanīrajadṛśā kuñjopakaṇṭhe ruṣā bhrāmyadbhṛṅgakadambaḍambaracamatkāraspṛśo dṛṣṭayaḥ .. * ..
madhyā vipralabdhā yathā --
     saṅketakeligṛhametya nirīkṣya śūnyameṇīdṛśo nibhṛtaniśvasitādharāyāḥ .
     ardhākṣaraṃ vacanamardhavikāśi netraṃ tāmbūlamardhakavalīkṛtameva tasthau .. * ..
pragalbhā vipralabdhā yathā --
     śūnyaṃ kuñjagṛhaṃ nirīkṣya kuṭilaṃ vijñātacetobhavaṃ dūtī nāpi niveditā sahacarī pṛṣṭāpi no vā tayā .
     śambho śaṅkara candraśekhara haraśrīkaṇṭha śūlin śiva trāyasveti parantu paṅkajadṛśā bhargasya cakre stutiḥ .. * ..
parakīyā vipralabdhā yathā --
     dattvā dhairyabhujaṅgamūrdhni caraṇāvullaṅghya lajjānadīmaṅgīkṛtya ghanāndhakārapaṭalaṃ tanvyā na dṛṣṭaḥ priyaḥ .
     santāpākulayā tayā ca paritaḥ pāthodhare garjati krodhākrāntakṛtāntamattamahiṣabhrāntyā dṛśau yojite ..
sāmānyā vipralabdhā yathā --
     kapaṭavacanabhājā kenacidbārayoṣā sakalarasikagoṣṭhīvañcikā vañcitāsau .
     iti taralitariṅgadbhṛṅgavikṣiptacakṣurhasati vikacakundacchadmanā kelikuñjaḥ ..
iti rasamañjarī ..

vipralambhaḥ, puṃ, (vi + pra + labha + ghañ . num .) visaṃvādaḥ . (yathā, mahābhārate . 3 . 31 . 27 .
     vipralambho'yamatyantaṃ yadi syuraphalāḥ kriyāḥ ..) bañcanam . (yathā, mahābhārate . 5 . 191 . 16 .
     tato daśārṇādhipateḥ preṣyāḥ sarvā nyavedayan .
     vipralambhaṃ yathā vṛttaṃ sa ca cukrodha pārthivaḥ ..
) viprayogaḥ . vicchedaḥ . ityamaraḥ .. śṛṅgārarasabhedaḥ . yathā, śabdaratnāvalyām .
     nāmānyetāni śṛṅgāre kaiśikaḥ śucirujjvalaḥ .
     sambhogo vipralambhaśca tasya bhedadbayaṃ bhavet ..
śṛṅgārāṅgaviśeṣaḥ . yathā --
     yūnorayuktayorbhāvo yuktayorvātha yo mithaḥ .
     abhīṣṭāliṅganādīnāmanavāptyai prahṛṣyate .
     sa vipralambho vijñeyaḥ sambhogonnatikārakaḥ ..
ityujjvalanīlamaṇiḥ ..

vipralāpaḥ, puṃ, (vi + pra + lapa + ghañ .) virodhoktiḥ . ityamaraḥ .. paravacanavirodhivacanaṃ vipralāpaḥ . anyonyavivadanamiti yāvat . yathā eko brūte āgatā kalyāṇīti anyo brūte nahīti . tathābhyudājahāra sarvānandaḥ .
     ekaḥ sravanmadhusarojamavaiti vaktramanyaḥ sudhākiraṇabimbamado mṛgākṣyāḥ .
     yūnormuhurvivadatorvadane babhūvuḥ siddhāntavanmadhuśarājigatāgatāni ..
viruddhaḥ pralāpo vipralāpaḥ ghañ . virodhe uktirvacanaṃ virodhoktiḥ . iti bharataḥ .. (yathā, mahābhārate . 6 . 82 . 25 .
     sa dharmarājasya vaco niśamya rūkṣākṣaraṃ vipralāpāpaviddham ..) anarthakavākyam . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 5 . 21 .
     satyaṃ śreyaḥ pāṇḍava vipralāpaṃ tulyañcānnaṃ saha bhojyaṃ sahāyaiḥ ..)

vipralobhī, [n] puṃ, kiṃkirātavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vipraśnikā, strī, (vividhaḥ praśno'styasyā iti . vipraśna + ata iniṭhanau . 5 . 2 . 115 . iti ṭhan .) daivajñā . ityamaraḥ ..

vipriyaḥ, puṃ, (viruddhaṃ prīṇātīti . prī + kaḥ .) aparādhaḥ . tatparyāyaḥ . mantuḥ 2 vyalīkam 3 āgaḥ 4 . iti hemacandraḥ .. (yathā, bhāgavate . 6 . 5 . 42 .
     yannastvaṃ karmasandhānāṃ sādhūnāṃ gṛhamedhinām .
     kṛtavānasi durmarṣaṃ vipriyaṃ tava marṣitam ..
) apriye, tri . (yathā, mahābhārate . 1 . 160 . 8 .
     piṇḍaṃ pitṝṇāṃ vyucchidyettatteṣāṃ vipriyaṃ bhavet ..)

vipruṭ, [ṣ] strī, (viśeṣeṇa proṣati dahati pāpāni . vi + pruṣ + kvip .) binduḥ . ityamaraḥ .. (yathā, mahābhārate . 13 . 107 . 135 .
     vipruṣaścaiva yāvantyo nipatanti nabhastalāt ..) vedapāṭhe vipruṣo mukhanirgatajalabindavo brahmabindava ucyante . te śuddhāḥ . yathā --
     makṣikā vipruṣaśchāyā gauraśvaḥ sūryaraśmayaḥ .
     rajo bhūrvāyuragniśca sparśe medhyāni nirdiśet ..
iti śuddhitattve manuvacanam .. (yathā ca manau . 5 . 141 .
     nocchiṣṭaṃ kurvate mukhyā vipruṣo'ṅge patantiyāḥ .
     na śmaśrūṇi gatānyāsyaṃ na dantāntaradhiṣṭhitam ..
) ācamanakāle mukhanirgatā vipruṣo na ucchiṣṭajanikāḥ . yathā --
     nocchiṣṭaṃ kurvate mukhyā vipruṣo'ṅgaṃ nayanti yāḥ .
     dantavaddantalagneṣu jihvāsparśe'śucirbhavet ..
iti kaurme upavibhāge 13 adhyāyaḥ ..

viproṣitaḥ, tri, pravāsitaḥ . viprapūrbakavasadhātoḥ ktapratyayena niṣpannaḥ ..

viplavaḥ, puṃ, (vi + plu + ap .) paracakrādibhayam . iti bharataḥ .. rāṣṭrādyupadravaḥ . iti sārasundarī .. tatparyāyaḥ . ḍimbaḥ 2 ḍamaraḥ 3 . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 8 . 1041 .
     sarvāṃ maḍavarājyorvīṃ vīraḥ śamitaviplavām ..) astrakalahaḥ . iti svāmī .. (kleśaḥ . upadravaḥ . yathā, bhāgavate . 4 . 26 . 9 . viplavo'bhūddaḥkhitānāṃ duḥsahaḥ karuṇātmanām .. vināśaḥ . yathā, kathāsaritsāgare . 13 . 82 .
     saṃmantrya kautukāt pāpāstadbhāryāśīlaviplavam .
     cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ ..
viplavate iti ac . jaloparyavasthitaḥ . yathā, mahābhārate . 9 . 3 . 5 .
     baṇijo nāvi bhagnāyāmagādhe viplavā iva ..)

viplāvaḥ, puṃ, aśvasya plutagatiḥ . iti vipūrbapludhātorghañ pratyayena niṣpannam ..

vipluṭ, [ṣ] strī, (viśeṣeṇa ploṣatīti . vi + pluṣ + kvip .) vipruṭ . binduḥ . ityamaraṭīkāyāṃ rāmāśramaḥ ..

viplutaḥ, tri, (vi + plu + ktaḥ .) vyasanārtaḥ . tatparyāyaḥ . pañcabhadraḥ 2 vyasanī 3 . iti hemacandraḥ ..

viphalaṃ, tri, (vigataṃ phalaṃ yasya .) nirarthakam . tatparyāyaḥ . mogham 2 vyartham 3 . ini jaṭādharaḥ .. (yathā, kumārasambhave . 7 . 66 .
     paraspareṇa spṛhaṇīyaśobhaṃ na cedidaṃ dvandbamayojayiṣyat .
     asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo'bhaviṣyat ..
)

viphalā, strī, (vigataṃ phalaṃ yasyāḥ .) ketakī . iti rājanirghaṇṭaḥ ..

vibandhaḥ, puṃ, ānāharogaḥ . ityamaraḥ .. tasya cikitsā .
     tulyakāraṇakāryatvāt udāvartaharīṃ kriyām .
     ānāhe'pi ca kurvīta viśeṣaścābhidhīyate ..
     trivṛtkṛṣṇā harītakyo dbicatuḥpañcabhāgikāḥ .
     guḍena tulyā vaṭikā harantyānāhamulvaṇam ..
     vartistrikaṭusaindhavasarṣapagṛhadhūmakuṣṭhamadanaphalaiḥ .
     madhuni guḍevā pakvairnihitā svāṅguṣṭhaparimāṇā ..
     vartiriyaṃ dṛṣṭaphalā śanaiḥ praṇihitā gude ghṛtābhyakte .
     ānāhodāṣartau śamayati jaṭharaṃ tathā gulmam ..
trikaṭukādyā vartiḥ . iti bhāvaprakāśaḥ .. (viśeṣeṇa bandhaḥ . viśeṣabandhanam . yathā, mahābhārate . 8 . 140 . 44 .
     pādodaravibandhaiśca bhūmāvudbhramaṇaistathā ..)

[Page 4,410a]
vibādhā, strī, viheṭhanam . iti trikāṇḍaśeṣaḥ ..

vibudhaḥ, puṃ, (viśeṣeṇa budhyate iti . budha + kaḥ .) devaḥ . ityamaraḥ .. (yathā, manau . 12 . 47 .
     gandharvā guhyakā yakṣā vibudhānucarāśca ye ..) paṇḍitaḥ . iti medinī . dhe, 36 .. (yathā, kathāsaritsāgare . 63 . 105 .
     bravīmi vibudhaḥ khedaṃ janānāṃ nihnute katham .. asminnarthe vācyaliṅge'pi dṛśyate .. * ..) candraḥ . iti halāyudhaḥ ..

vibudhānaḥ, puṃ, (vi + budha + śānac .) ācāryaḥ . paṇḍitaḥ . devaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vibodhaḥ, puṃ, (vigato bodhaḥ .) anavadhānatā . iti kecit .. (viśiṣṭo bodhaḥ .) prabodhaśca .. (yathā, bhāgavate . 3 . 4 . 20 .
     sa evamārādhitapādatīrthādadhīta tattvātmavibodhamārgaḥ .. droṇapakṣiputtraḥ . yathā, mārkaṇḍeye . 1 . 21 .
     piṅgākṣaśca vibodhaśca suputtraḥ sumukhastathā .
     droṇaputtrāḥ khagaśreṣṭhāstattvajñāḥ śāstracintakāḥ ..
)

vibodhanaṃ, klī, (vi + budha + lyuṭ .) prabodhanam . yathā --
     tuṣṭāva yoganidrāntāmekāgrahṛdayasthitaḥ .
     vibodhanārthāya harerharinetrakṛtālayām ..
iti devīmāhātmyam .. (jāgaraṇam . yathā, mahābhārate . 1 . 100 . 8 .
     vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ .. prāptibodhake, tri . yathā, ṛgvede . 38 . 22 .
     adādrāyo vibodhanam . rāyo dhanasya vibodhanaṃ viśeṣeṇa bodhakaṃ bahudhanaprāptihetumityarthaḥ . iti tadbhāṣye sāyaṇaḥ ..

vibhaktaḥ, tri, (vi + bhaj + ktaḥ .) prāptavibhāgaḥ . vibhinnaḥ . pṛthak . yathā . bṛhaspatiḥ .
     pitrā sahavibhaktā ye sāpatnyā vā sahodarāḥ ..
     jaghanyajāśca ye teṣāṃ pitṛbhāgaharāstu te .
     anīśaḥ pūrbajaḥ pitrye bhrātṛbhāge vibhaktajaḥ ..
vibhaktajo vibhāgānantaraṃ garbhādhānena jātaḥ .. api ca . vyāsaḥ .
     bhrātṝṇāṃ jīvatoḥ pitroḥ sahavāso vidhīyate .
     tadabhāve vibhaktānāṃ dharmasteṣāṃ vivardhate ..
vibhaktānāṃ svamātradhane vaidikakarmakaraṇāttanmāmradharmatvena tadvṛddhirityarthaḥ .
     vibhaktā avibhaktā vā sapiṇḍāḥ sthāvare samāḥ .
     eko hyanīśaḥ sarvatra dānādhamanavikraye ..
api ca .
     dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ .
     vibhaktānāṃ pṛthak jñeyāḥ pākadharmāgamavyayāḥ ..
     sākṣitvaṃ prātibhāvyañca dānaṃ grahaṇameva ca .
     vibhaktā bhrātaraḥ kuryurnāvibhaktāḥ parasparam ..
     yeṣāmetāḥ kriyā loke pravartante svaṛkthataḥ .
     vibhaktānavagaccheyurlekhyamapyantareṇa tān ..
iti nāradavacanāni .. tathā .
     bhrātṝṇāmatha dampatyoḥ pituḥ puttrasya caiva hi .
     prātibhāvyamṛṇaṃ sākṣyamavibhaktena tat smṛtam ..
iti yājñavalkyavacanam .. * .. tathā .
     vibhakto yaḥ punaḥ pitrā bhrātrā caikatra saṃsthitaḥ .
     pitṛvyeṇāthavā prītyā sa tu saṃsṛṣṭa ucyate ..
iti bṛhaspativacane yeṣāmeva hi pitṛbhrātṛpitṛvyādīnāṃ pitṛpitāmahopārjitadravyeṇāvibhaktatvamutpattitaḥ sambhavati ta eva vibhaktāḥ santaḥ parasparaprītyā pūrbakṛtavibhāgadhvaṃsena yattava dhanaṃ tanmama dhanaṃ yanmama dhanaṃ tattavāpi ityekasmin kārye ekagṛhirūpatayā sthitāḥ saṃsṛṣṭāḥ . na tvevaṃ rūpāṇāṃ dhanasaṃsargamātreṇa . nāpi vibhaktānāṃ prītipūrbakābhisandhānaṃ vinā .. * .. tathā .
     bandhūnāmavibhaktānāṃ bhogaṃ naiva pradāpayet .. iti kātyāyanavacanam .. tathā .
     bhrātṝṇāmavibhaktānāmeko dharmaḥ pravartate .
     vibhāge sati dharmo'pi bhavetteṣāṃ pṛthakpṛthak ..
tathā .
     bhrātṝṇāmavibhaktānāṃ yadyutthānaṃ bhavet saha .
     na tatra bhāgaṃ viṣamaṃ pitā dadyāt kathañcana ..
iti manuvacanam .. tathā . kātyāyanaḥ .
     avibhakte mṛte puttre tatsutaṃ ṛkthabhāginam .
     kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt .
     labhetāṃśaṃ sa pitryaṃ ca pitṛvyāt tasya vā sutāt ..
tathā . viṣṇuḥ . pitṛvibhaktā vibhāgānantarotpannasya vibhāgaṃ dadyuḥ .. * .. api ca .
     avibhaktavibhaktānāṃ kulyānāṃ vasatāṃ saha .
     bhūyo dāyavibhāgaḥ syādācaturthāditi sthitiḥ ..
iti kātyāyanavacanam .. avibhaktānāṃ saha vasatāṃ saṃsṛṣṭānāṃ vā punarvibhāgo bhrātṛtatsutatatsutaparyantameva tatsutāccaturthānnivartate . iti .. tathā .
     avibhaktaṃ sthāvaraṃ yat sarveṣāmeva tadbhavet .
     vibhaktaṃ sthāvaraṃ prāptaṃ nānyodaryaiḥ kadācana ..
iti yamavacanam . etāni vacanādīni dāyatattvadhṛtāni .. * .. api ca .
     avibhaktā vibhaktā vā kuryuḥ śrāddhamadaivikam .
     maghāsu ca tathānyatra nādhikāraḥ pṛthak vinā ..
iti śrāddhatattvam .. anyacca .
     bahavaḥ syuryadā puttrāḥ piturekatra vāsinaḥ .
     sarveṣāntu mataṃ kṛtvā jyeṣṭhenaiva tu yat kṛtam .
     dravyeṇa cāvibhaktena sarvaireva kṛtaṃ bhavet ..
iti śuddhitattvam .. (puṃ, kārtikeyaḥ . yathā, mahābhārate . 3 . 131 . 6 .
     ṣaṣṭhīpriyaśca dharmātmā pavitro mātṛvatsalaḥ .
     kanyābhartā vibhaktaśca svāheyo revatīsutaḥ ..
)

vibhaktajaḥ, puṃ, (vibhakte sati jāyate iti . jana + ḍaḥ .) vibhāgānantaraṃ garbhādhānena jātaḥ . yathā . bṛhaspatiḥ .
     pitrā saha vibhaktā ye sāpatnyā vā sahodarāḥ .
     jaghanyajāśca ye teṣāṃ pitṛbhāgaharāstu te ..
     anīśaḥ pūrbajaḥ pitrye bhrātṛbhāge vibhaktajaḥ .
     yathā dhane tatharṇe'pi muktrā śaucodakakriyāḥ ..
iti dāyatattvam ..

vibhaktiḥ, strī, (vibhajanamiti . saṃkhyākarmādayo hyarthā vibhajyante ābhiriti vā . vi + bhaja + ktin .) vibhāgaḥ . syādiḥ tyādiśca . yathā .
     saṃkhyātvavyāpyasāmānyaiḥ śaktimān pratyayastu yaḥ .
     sā vibhaktirdvidhā proktā suptiṅ ceti prabhedataḥ ..
saṃkhyātvāvāntarajātyavacchinnaśaktimān yaḥ pratyayaḥ sā vibhaktiḥ . sup tiṅ iti bhedāddvividhā . iti śabdaśaktiprakāśikā .. (ubhayārthodāharaṇam . yathā, naiṣadhe . 3 . 23 .
     kriyeta cet sādhu vibhakticintā vyaktistadā sā prathamābhidheyā .
     yā svaujasāṃ sādhayituṃ vilāsaistāvat kṣamā nāma padaṃ bahu syāt ..
)

vibhajanīyaṃ, tri, vibhājyam . vibhāgayogyam . yathā . yadyasya prayojanārhaṃ pustakādi tanmūrkhādibhiḥ saha paṇḍitādibhirna vibhajanīyam . iti dāyatattvam .. bhajanārham . vipūrbabhajadhātoranīyapratyayena niṣpannam ..

vibhavaḥ, puṃ, dhanam . (yathā, manau . 4 . 34 .
     na jīrṇamalavadbāsā bhavecca vibhave sati ..) mokṣaḥ . aiśvaryam . iti medinī . ve, 51 .. (yathā, bhāgavate . 7 . 8 . 55 .
     bhavatā hare sa vṛjino'vasādito narasiṃha nātha vibhavāya no bhava ..) prabhavādiṣaṣṭisaṃvatsarāntargatadvitīyavarṣam . yathā, bhaviṣyapurāṇe . bhairava uvāca .
     subhikṣaṃ kṣemamārogyaṃ sarve vyādhivivarjitāḥ .
     praśāntā mānavāstatra bahuśasyā vasundharā .
     hṛṣṭāstuṣṭā janāḥ sarve vibhave ca varānane ! ..
iti jyotistattvam ..

vibhā, strī, (vi + bhā + kvip .) kiraṇaḥ . iti hemacandraḥ .. prakāśaḥ . śobhā . iti rājanirghaṇṭaḥ .. (yathā, sāhityadarpaṇe . 10 . 667 .
     kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ .
     dharaṇīva dhṛtirdhṛtiriva dharaṇī satataṃ vibhāti vata yasya tava ..
prakāśake, tri . yathā, ṛgvede . 10 . 55 . 4 .
     yaduṣa aucchaḥ prathamā vibhānām ..
     vibhānāṃ vibhāsakānāṃ grahanakṣatrādīnām . iti tadbhāṣye sāyaṇaḥ ..)

vibhākaraḥ, puṃ, (vi + bhā + kṛ + divāvibhāniśeti . 3 . 2 . 21 . iti ṭaḥ .) sūryaḥ . (yathā, sāhityadarpaṇe . 10 . arthaśleśe .
     sahasā bhūyasāviṣṭo vibhāti ca vibhākaraḥ ..) arkavṛkṣaḥ . citrakavṛkṣaḥ . ityamaraḥ . agniḥ . iti medinī . re, 297 .. (tri, prakāśaśīlaḥ ..)

vibhāgaḥ, puṃ, (vi + bhaja + ghañ .) bhāgaḥ . asya paryāyaḥ aṃśaśabde draṣṭavyaḥ .. asya lakṣaṇaṃ yathā . ekadeśopāttasyaiva bhūhiraṇyādāvutpannasya svatvasya vinigamanāpramāṇābhāvena vaiśeśikavyavahārānarhatayā avyavasthitasya guṭikāpātādinā vyañjanaṃ vibhāgaḥ . viśeṣeṇa bhajanaṃ svatvajñāpanaṃ vā vibhāgaḥ . iti dāyabhāgaḥ .. api ca .
     vibhāgo'rthasya pitryasya puttrairyatra prakalpyate .
     dāyabhāga iti proktaṃ tadvivādapadaṃ budhaiḥ ..
iti nāradavacanam .. pūrbasvāmisvatvoparame sambandhāviśeṣāt sambandhināṃ sarvadhanaprasūtasya svatvasya guṭikāpātādinā prādeśikasvatvavyavasthāpanaṃ vibhāgaḥ .. * .. api ca . kātyāyanaḥ .
     jīvadvibhāge tu pitā naikaṃ puttraṃ viśeṣayet .
     nirbhājayet na caivaikamakasmāt kāraṇaṃ vinā ..
uktakāraṇaśūnye tu nāradaḥ .
     vyādhitaḥ kupitaścaiva viṣayāsaktacetanaḥ .
     ayathāśāstrakārī ca na vibhāge pitā prabhuḥ ..
nivṛttarajaskāyāmeva mātari pitāmahadhanavibhāgamāha bṛhaspatiḥ .
     pitrorabhāve bhrātṝṇāṃ vibhāgaḥ saṃpradarśitaḥ .
     māturnivṛtte rajasi jīvatorapi śasyate ..
anyacca . yājñavalkyaḥ .
     vibhāgaścet pitā kuryādicchayā vibhajet sutān .
     jyeṣṭhaṃ vā śreṣṭhabhāgena sarvevā syuḥ samāṃśinaḥ ..
api ca devalaḥ .
     avibhaktavibhaktānāṃ kulyānāṃ vasatāṃ saha .
     bhūyo dāyavibhāgaḥ syādācaturthāditi sthitiḥ ..
viṣṇuḥ . pitṛvibhaktā vibhāgānantarotpannasya vibhāgaṃ dadyuriti .
     gotrabhāgavibhāgārthe sandehe samupasthite .
     gotrajaiścāparijñāte kulaṃ sākṣitvamarhati ..
iti śaṅkhavacanam .. iti dāyatattvam .. sāmānyadharmāvacchinnānāmeva bahūnāṃ parasparaviruddhatadvyāpyadharmaprakāreṇa pratipādanaṃ hi vibhāgaḥ . iti śrāddhavivekaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ .. * .. nyāyamate caturviṃśatiguṇāntargataguṇaviśeṣaḥ . sa trividhaḥ . yathā --
     śabdāheturdvitīyaḥ syāt vibhāgo'pi tridhā bhavet .
     ekakarmodbhavastvādyo dvayakarmodbhavaḥ paraḥ ..
     vibhāgajastṛtīyaḥ syāttṛtīyo'pi dbidhā bhavet .
     hetumātravibhāgotthahetvahetuvibhāgajaḥ ..
iti bhāṣāparicchedaḥ .. * .. vibhaktapratyayakāraṇaṃ vibhāgaṃ nirūpayati vibhāga iti ekakarmeti . udāharaṇantu . śyenaśailavibhāgādikaṃ pūrvavat bodhyaṃ tṛtīyo vibhāgajaḥ kāraṇamātravibhāgajanyaḥ kāraṇākāraṇavibhāgajanyaśceti ādyastāvat yatra kapālakarma tataḥ kapāladvayavibhāgastato ghaṭārambhakasaṃyoganāśastato ghaṭanāśaḥ tatastena ekakapālavibhāgena sakarmaṇaḥ kapālasya deśāntaravibhāgo janyate tata uttaradeśasaṃyogaḥ tataḥ karmanāśa iti . na ca tena karmaṇaiva kathaṃ deśāntaravibhāgo na janyate iti vācyaṃ ekasya karmaṇa ārambhakasaṃyogapratidbandvivibhāgajanakatvasyānārambhakasaṃyogapratibandhivibhāgajanakatvavirodhāt anyathā vikasatkamalakuṭmalabhaṅgaprasaṅgāt tasmādyadīdaṃ anārambhakasaṃyogapratidvandbivibhāgaṃ janayettadā ārambhakasaṃyogapratibandhivibhāgaṃ na janayet . na ca kāraṇavibhāgenaiva dravyanāśāt pūrvaṃ kuto deśāntaravibhāgo na janyate iti vācyaṃ ārambhakasaṃyogapratibandhivibhāgavataḥ avayavasya sati dravye deśāntaravibhāgāsambhavāt yatra hastakriyayā hastataruvibhāgaḥ tataḥ śarīre'pi vibhaktapratyayo bhavati tatra ca śarīrataruvibhāge hastakriyā na kāraṇaṃ vyadhikaraṇatvāt śarīre tu kriyā nāsti avayavikarmaṇo yāvadavayavakarmaniyatatvāt . atastatra kāraṇākāraṇavibhāgena kāryākāryavibhāgo janyate iti ataeva vibhāgo guṇāntaraṃ anyathā śarīre vibhaktāvibhaktapratyayo na syāt ataḥ saṃyoganāśena vibhāgo nānyathāsiddho bhavati . iti siddhāntamuktāvalī .. (sāmānyadharmāvacchinnānāmeva vastūnāṃ parasparaviruddhatadvyāpyadharmaprakāreṇa pratipādanam .. yathā dravyatvadharmāvacchinnānāṃ kṣityādīnāṃ parasparaviruddhena kṣititvajalatvādinā atha dravyatvavyāpyena viśeṣeṇa tathā pratipādanaṃ navadhā dravyavibhāgaḥ .. yāgaḥ . yathā, ṛgvede . 5 . 77 . 4 .
     yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa ca niṣṭhaṃ pittararate vibhāge .
     yo yajamāno vibhāge havirvibhāgavati yāge . iti tadbhāṣye sāyaṇaḥ ..)

vibhājyaṃ, tri, vibhajanīyam . vibhāgārham . yathā,
     kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto'pi vā .
     śauryaprāptantu yadvittaṃ vibhājyaṃ tadbṛhaspatiḥ ..
     śilpeṣvapi hi dharmo'yaṃ mūlyādyaccādhikaṃ bhavet .
     paraṃ nirasya yallabdhaṃ vidyayā dyūtapūrbakam .
     vidyādhanantu tadvidyānna vibhājyaṃ bṛhaspatiḥ ..
tathā .
     śauryabhāryādhane cobhe yacca vidyādhanaṃ bhavet .
     trīṇyetānyavibhājyāni prasādo yacca paitṛkaḥ ..
iti dāyatattvam ..

vibhāṇḍakaḥ, puṃ, muniviśeṣaḥ . sa tu ṛṣyaśṛṅgapitā . iti rāmāyaṇam .. (yathā, mahābhārate . 3 . 111 . 21 .
     so'paśyadāsīnamupetya puttraṃ dhyāyantamekaṃ viparītacittam .
     viniśvasantaṃ muhurūrdhadṛṣṭiṃ vibhāṇḍakaḥ puttramuvāca dīnam ..
)

vibhāṇḍī, strī, āvartakīlatā . iti rājanirghaṇṭaḥ ..

vibhātaṃ, klī, (vi + bhā + ktaḥ .) pratyūṣaḥ . iti śabdaratnāvalī ..

vibhāvaḥ, puṃ, (viśeṣeṇa bhāvayati rasaṃ sāmājikāniti . vi + bhāvi + ac .) paricayaḥ . rasasyoddīpanādiḥ . iti medinī .. tallakṣaṇādiryathā --
     vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā .
     rasatāmeti ratyādiḥ sthāyī bhāvaḥ sacetasām ..
vibhāvādayo vakṣyante . vibhāvādīnāṃ yathāsaṃkhyaṃ kāraṇakāryasahakāritve kathaṃ trayāṇāmapi rasodbodhe kāraṇatvamityucyate .
     kāraṇakāryasañcārirūpā api hi lokataḥ .
     rasodvodhe vibhāvādyāḥ kāraṇānyeva te matāḥ ..
     sadbhāvāśca vibhāvāderdbayorekasya vā bhavet .
     jhaṭityanyasamākṣepe tadā doṣo na vidyate ..
     vibhāvādiparāmarśaviṣayatvāt sacetasām .
     parānandamayatvena saṃvedyatvādapi sphuṭam .. * ..

     atha ke te vibhāvānubhāvavyabhicāriṇa ityapekṣāyāṃ vibhāvamāha .
     ratyādyudbodhakā loke vibhāvāḥ kāvyanāṭyayoḥ .
     ye hi loke rāmādigataratihāsādīnāṃ udbodhakāraṇāni sītādayasta eva kāvye nāṭye ca niveśitāḥ santo vibhāvyante āsvādāṅkuraprādurbhāvayogyāḥ kriyante sāmājikaratyādibhāvā ebhiriti vibhāvā ucyante .
     ālambanoddīpanākhyau tasya bhedāpubhau smṛtau ..
iti sāhityadarpaṇe 3 paricchede . (vividhaprakāreṇa prakāśavati, tri . yathā, ṛgvede . 1 . 148 . 1 .
     na citraṃ vapuṣe vibhāvam . vibhāvaṃ vividhaprakāśavantam . iti tadbhāṣye sāyaṇaḥ ..)

vibhāvanaṃ, klī, (vibhāvayati kāraṇaṃ vinā kāryotpattiṃ cintayati paṇḍitamiti . vi + bhāvi + lyuḥ . yuc vā .) alaṅkāraviśeṣaḥ . sa ca vinākāraṇaṃ upanibaddhamāno'pi kāryodayarūpaḥ . yathā --

vibhāvanā, strī, (vibhāvayati kāraṇaṃ vinā kāryotpattiṃ cintayati paṇḍitamiti . vi + bhāvi + lyuḥ . yuc vā .) alaṅkāraviśeṣaḥ . sa ca vinākāraṇaṃ upanibaddhamāno'pi kāryodayarūpaḥ . yathā --
     vibhāvanā vinā hetuṃ kāryotpattiryaducyate .
     uktānuktanimittatvāt dbidhā sā parikīrtitā ..
uktahetau yathā --
     anāyāsakṛśaṃ madhyamaśaṅkatarale dṛśau .
     abhūṣaṇamanohāri vapurvayasi subhruvaḥ ..
anuktahetau yathā --
     sa eva trīṇi jayati jaganti kusumāyudhaḥ .
     haratāpi tanuṃ tasya śambhunā na hṛtaṃ balam ..
iti sāhityadarpaṇe 10 paricchede .. (pālanam . yathā, bhāgavate . 4 . 8 . 20 .
     yasyāṅghipadmaṃ paricaryaviśvavibhāvanāyāttaguṇābhipatteḥ ..)

vibhāvarī, strī, rātriḥ . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 3 . 207 .
     prabhātāyāṃ vibhāvaryāṃ yathāsthānasthito nṛpaḥ .
     ākāryatāṃ mātṛgupta iti kṣattāramādiśat ..
mandāravidyādharakanyā . yathā, mārkaṇḍeye . 63 . 14 .
     mandāravidyādharajā sakhī mama vibhāvarī .. sumerūttarasthā purī . yathā, bhāgavate . 75 . 21 . 7 .
     uttarataḥ saumyāṃ vibhāvarīṃ nāma ..) haridrā . kuṭṭanī . vakrayoṣit . vivādavastramuṇḍī . iti medinī . re, 296 .. maukharyaniratastrī . iti śabdaratnāvalī .. medāvṛkṣaḥ . iti ratnamālā ..

vibhāvasuḥ, puṃ, (vibhā prabhā eva vasu samṛddhiryasya .) sūryaḥ . (yathā, mahābhārate . 1 . 86 . 7 .
     vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ ..) arkavṛkṣaḥ . agniḥ . (yathā, mahābhārate . 3 . 68 . 7 .
     nibaddhāṃ dhūmajālena prabhāmiva vibhāvasoḥ ..) citrakavṛkṣaḥ . ityamaraḥ .. candraḥ .. hārabhedaḥ . iti hemacandraḥ .. (vasuputtraviśeṣaḥ . yathā, bhāgavate . 6 . 6 . 10, 16 .
     vasavo'ṣṭau vasoḥ puttrāsteṣāṃ nāmāni me śṛṇu .
     droṇaḥ prāṇo dhruvo'rko'gnirdoṣo vāsturvibhāvasuḥ .
     vibhāvasorasūtoṣā vyuṣṭaṃ rociṣamātapam ..
murāsuraputtraḥ . yathā, tatraiva . 10 . 59 . 12 .
     tāmro'ntarikṣaḥ śravaṇo vibhāvasuḥ vasurnabhasvānaruṇaśca saptamaḥ .. danuputtro'suraviśeṣaḥ . yathā, tatraiva . 6 . 6 . 30 .
     trimūrdhā śambaro'riṣṭo hayagrīvo vibhāvasuḥ ..)

vibhāvitaḥ, tri, vicintitaḥ . viśeṣeṇa utpāditaḥ . viśeṣeṇa prāpitaḥ . vimiśrayitaḥ . iti ñyantabhūdhātoḥ ktapratyayena niṣpannaḥ .. (yathā, śiśupālavadhe . 1 . 2 .
     cayastviṣāmityavadhāritaṃ purā tataḥ śarīrīti vibhāvitākṛtiḥ ..)

vibhāṣā, strī, (vikalpatvena bhāṣyate iti . bhāṣ + gurośca halaḥ . 3 . 3 . 103 . ityaḥ . tataṣṭāp .) vikalpaḥ . yathā . dvayorvibhāṣayormadhye vidhirnityaḥ . iti mugdhabodhavyākaraṇam .. (naveti vibhāṣā .. iti pāṇiniḥ . 1 . 1 . 44 ..)

vibhinnaḥ, tri, (vi + bhid + ktaḥ .) vibhaktaḥ . vidīrṇaḥ . yathā --
     gadāparaśukhaḍgaiśca cakratomaraśāyakaiḥ .
     vibhinne vedanā yā hi kṣudhayā sāpi nirjitāḥ ..
iti itihāsasamuccayaḥ .. (vighaṭṭitaḥ . yathā, śiśupālavadhe . 1 . 55 .
     vibhinnaśaṅkhaḥ kaluṣībhavanmuhurmadena dantīva manuṣyadharmaṇaḥ ..)

vibhītakaḥ, tri, vṛkṣaviśeṣaḥ . vaheḍā iti bhāṣā . tatparyāyaḥ . akṣaḥ 2 tuṣaḥ 3 karṣaphalaḥ 4 bhūtavāsaḥ 5 kalidrumaḥ 6 . ityamaraḥ .. kalpavṛkṣaḥ 7 saṃvartaḥ 8 . iti ratnamālā .. tailaphalaḥ 9 bhūtāvāsaḥ 10 saṃvartakaḥ 11 vāsantaḥ 12 kalivṛkṣaḥ 13 vaheḍukaḥ 14 hāryaḥ 15 viṣaghnaḥ 16 anilaghnaḥ 17 kāsaghnaḥ 18 . (yathā, mahābhārate . 3 . 64 . 5 .
     piyālatālakharjūraharītakavibhītakaiḥ ..) asya guṇāḥ . kaṭutvam . tiktatvam . kaṣāyatvam . uṣṇatvam . kaphāpahatvam . cakṣuṣyatvam . palitaghnatvam . vipāke madhuratvañca .. tanmajjaguṇāḥ . tṛṣṇācchardīkaphavātaharatvam . laghutvam . madhuratvam . madakāritvañca .. tattailaguṇāḥ . svādutvam . himatvam . keśyatvam . gurutvam . pittānilārtināśitvañca . iti rājanirghaṇṭaḥ .. * .. api ca . atha vibhītakanāmāni guṇāśca .
     vibhītakastriliṅgaḥ syādakṣaḥ karṣaphalastu yaḥ .
     kalidrumo bhūtavāsastathā kaliyugālayaḥ ..
     vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut .
     uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāśanāśanam .
     rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam ..
     vibhītamajjā tṛṭchardikaphavātaharo laghuḥ .
     kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇāḥ ..
iti bhāvaprakāśaḥ .. * .. anyañca .
     vibhītaṃbhedi tīkṣṇoṣṇaṃ vaisvaryaṃ krimināśanam .
     cakṣuṣyaṃ svādupākañca kaṣāyaṃ kaphapittanut ..
iti rājavallabhaḥ .. * .. asya kalidrumatvakāraṇaṃ yathā -- pulastya uvāca .
     tato gateṣu deveṣu brahmalokaṃ prati dvija .
     trailokyaṃ pālayāmāsa balirdharmānvitaḥ sadā ..
     kalistadā dharmayutaṃ jagaddṛṣṭvā kṛte yathā .
     brahmāṇaṃ śaraṇaṃ bheje svabhāvasya niṣedhanāt ..
     praṇipatya tamāhātha tiṣyo brahmāṇamīśvaram .
     mama svabhāvo balinā nāśito devasattama ..
     taṃ prāha bhagavān yogī svabhāvo jagato'pi hi .
     na kevalaṃ hi bhavato hṛtastena balīyasā ..
     paśyādya tiṣya devendraṃ varuṇañca samāgatam .
     bhāsvaro'pi hi dīnatvaṃ prayāto hi balādvaleḥ ..
     ityevamukto devena brahmaṇā kaliravyayaḥ .
     dīnān dṛṣṭvā ca śakrādīn vibhītakavanaṃ gataḥ ..
iti vāmane 17 adhyāyaḥ .. (anyacca . yathā, mahābhārate 3 . 72 adhyāye .
     evamuktvā dadau vidyāmṛtuparṇo nalāya vai .
     tasyākṣahṛdayājñasya śarīrānniḥsṛtaḥ kaliḥ ..

     taṃ śaptumaicchat kupito niṣadhādhipatirnalaḥ .
     tamuvāca kalirbhīto vepanānaḥ kṛtāñjaliḥ ..
     kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām ..

     evamukto nalo rājā niyacchat kopamātmanaḥ .
     tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam ..

     vibhītakaścāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt ..)

vibhīṣaṇaḥ, puṃ, (vibhīṣayatīti . vi + bhīṣi + nandigrahipacīti . 3 . 1 . 134 . iti lyuḥ .) rāvaṇabhrātā . iti rāmāyaṇam .. (yathā, bhāgavate . 4 . 1 . 34 .
     rāvaṇaḥ kumbhakarṇaśca tathāpyasyāṃ vibhīṣaṇaḥ .
     pulahasya gatirbhāryā trīnasūta satī sutān ..
) nalatṛṇam . iti rājanirghaṇṭaḥ .. bhayānake tri .. (yathā, ṛgvede . 5 . 34 . 6 .
     indro viśvasya damitā vibhīṣaṇaḥ .. vibhīṣaṇaḥ bhayajanakaḥ . iti tadbhāṣye sāyaṇaḥ ..)

vibhīṣikā, strī, (vibhīṣā + svārthe kan . striyāṃ ṭāp ata itvañca .) bhayapradarśanam . yathā --
     kṛtvā śastravibhīṣikāṃ katipayagrāmeṣu dīnāḥ prajāḥ mathnanto viṭajalpitairupahatāḥ kṣauṇībhujaste 'khilāḥ .
     vidvāṃso'pi vayaṃ paraṃ trijagatāṃ sargasthitivyāpadāmīśastatparicaryayā na gaṇito yaireṣa nārāyaṇaḥ ..
iti śāntiśatakam ..

vibhuḥ, puṃ, (vi + bhū + viprasaṃbhyo ḍvasaṃjñāyām . 3 . 2 . 180 . iti ḍuḥ .) prabhuḥ . (yathā, śiśupālavadhe .
     vibhurvibhaktāvayavaṃ pumāniti kramādamuṃ nārada ityabodhi saḥ ..) sarvagataḥ . śaṅkaraḥ . (yathā, mahābhārate . 13 . 17 . 16 .
     trijaṭaściravāsāśca rudraḥ senāpatirvibhuḥ ..) brahmā . iti medinī . bhe, 7 .. bhṛtyaḥ . iti trikāṇḍaśeṣaḥ .. viṣṇuḥ . iti śabdamālā .. (yathā, mahābhārate . 13 . 149 . 107 .
     vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ .. jīvātmā . yathā --
     na śakyaścakṣuṣā draṣṭuṃ dehe sūkṣmatamo vibhuḥ .
     dṛśyate kṣānacakṣurbhistapaścakṣurbhireva ca ..
iti suśrute śārīrasthāne pañcame'dhyāye ..) nityaḥ . arhan . iti hemacandraḥ ..

[Page 4,413a]
vibhuḥ, tri, sarvamūrtasaṃyogī . paramamahattvavān . sa tu ātmādiḥ . yathā --
     ātmendriyādyadhiṣṭhātā karaṇaṃ hi sakartṛkam .
     vibhurbuddhyādiguṇavān buddhistu dbividhā matā ..
iti bhāṣāparicchedaḥ .. vibhuriti vibhutvaṃ paramamahattvavattvam . iti siddhāntamuktāvalī ..
     kālakhātmadiśāṃ sarvagatatvaṃ paramaṃ mahat . iti bhāṣāparicchedaḥ .. dṛḍhaḥ . ityajayapālaḥ .. vyāpakaḥ . iti hemacandraḥ .. (yathā, ṛgvede . 10 . 40 . 1 .
     prātaryāvāṇaṃ vibhvaṃ viśe viśe .. vibhvaṃ vibhuṃ vyāpinam . iti tadbhāṣye sāyaṇaḥ .. vyāptaḥ . yathā, ṛgvede . 1 . 34 . 1 .
     triścinno adyābhavataṃ na veda sā vibhurvāyāma uta rāti raśvinā .. vibhuḥ vyāptaḥ . iti tadbhāṣye sāyaṇaḥ .. sarvatra gamanaśīlaḥ . yathā, ṛgvede . 1 . 165 . 10 .
     ekasya cinme vibhvastvojo yā nu dadhṛṣvānkṛṇavai manīṣā .. vibhu sarvatra gamanaśīlam . iti tadbhāṣye sāyaṇaḥ .. īśvaraḥ . yathā, ṛgvede . 4 . 7 . 1 .
     yamapnavāno bhṛgavo virurucurvaneṣu citraṃ vibhvaṃ viśe viśe .. vibhvaṃ vibhuṃ īśvaram . iti tadbhāṣye sāyaṇaḥ .. mahān . yathā, ṛgvede . 5 . 38 . 1 .
     uroṣṭa indra rādhaso vibhvī rāti śatakrato .. vibhvī mahatī . iti tadbhāṣye sāyaṇaḥ ..)

vibhūtiḥ, strī, (vi + bhū + ktin .) aṇimādikamaṣṭadhā . tatparyāyaḥ . bhūtiḥ 2 aiśvaryam 3 . ityamaraḥ .. (yathā, ṛgvede . 1 . 8 . 9 .
     evāhite vibhūtaya indramāvate .. vibhūtayaḥ aiśvaryaviśeṣāḥ . iti tadbhāṣye sāyaṇaḥ ..) śivadhṛtabhasma . asya śivasya aṇimādyaṣṭaprakāraṃ vaibhavaṃ vibhūtyādipadatrayaṃ vācyaṃ kecittu vibhūtirbhūtiriti dvayaṃ śambhudhṛtabhasmani aṇimādyaṣṭake tu aiśvaryamityāhuḥ . vibhavatyanayā vibhūtiḥ ktiḥ bhavateḥ ktiḥ bhūtiḥ vigrahaṇamanyopasarganirāsārthaṃ īśvaraguṇaiśvaryaṃ bhāve ṣṇyaḥ aṇimādi laghimādi . tathā ca .
     aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
     īśitvañca vaśitvañca tathā kāmāvaśāyitā ..
iti .. aṇutvamaṇimā yena sūkṣmo bhūtvā vicarati . laghutvaṃ laghimā yena vāyuriva laghutaro bhavati . prāptirabhīpsitaprāpaṇaṃ prākāmyamicchānabhighātaḥ . mahimā mahattvaṃ yena caturdaśabhuvanānyasyodare vartante . īśitvaṃ prabhutā yena sthāvarajaṅgamādibhūtānyādeśakārīṇi bhavanti . vaśitvaṃ svātantryaṃ yena svatantraścarati . kāmena icchayā avaśāyituṃ sthātuṃ śīlamasya kāmāvaśāyī śīṅo grahāditvāṇṇin tasya bhāvaḥ kāmāvaśāyitā . sarvānandastu anekārthatvāddhātūnāṃ smṛtiriha tiṣṭhatyarthaḥ . avaśāyī dantamadhya ityāha . iti bharataḥ .. * .. api ca . śrībhagavānuvāca .
     parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam .
     nityānandaṃ svayaṃ jyotiradvayaṃ tamasaḥ param .
     aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate ..
iti kaurme 1 adhyāyaḥ .. (lakṣmīḥ . yathā, ṛgvede . 1 . 30 . 5 .
     vibhūtirastu sūnṛtā . vibhūtirlakṣmīḥ . iti tadbhāṣye sāyaṇaḥ .. vibhavahetuḥ . yathā, tatraiva . 6 . 21 . 1 .
     rayirvibhūtirīyate vacasyā .. vibhūtirjagato vibhavahetuḥ .. iti tadbhāṣye sāyaṇaḥ .. vividhasṛṣṭiḥ . yathā, bhāgavate . 4 . 24 . 43 .
     śaktitrayasametāya mīḍhuṣe'haṃkṛtātmane .
     ceta ākūtirūpāya namo vācovibhūtaye ..
sampat . yathā, raghuvaṃśe . 8 . 36 .
     abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām ..)

vibhūtidvādaśī, strī, (vibhūtivardhikā dvādaśī .) vrataviśeṣaḥ . yathā -- nandikeśvara uvāca .
     śṛṇu nārada ! vakṣyāmi viṣṇorvratamanuttamam .
     vibhūtidvādaśīnāma sarvapāpanisūdanam ..
     kārtike caiva vaiśākhe mārgaśīrṣe'tha phālgune .
     āṣāḍhe vā daśamyāntu śuklāyāṃ laghubhuṅnaraḥ .
     kṛtvā sāyantanīṃ sandhyāṃ gṛhṇīyānniyamaṃ budhaḥ ..
     ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam .
     dvādaśyāṃ vidhisaṃyuktaḥ kariṣye bhojanaṃ vibho .
     tadavighnena me yātu sāphalyaṃ madhusūdana ..
     tataḥ prabhāte cotthāya kṛtasnānajapaḥ śuciḥ .
     pūjayet puṇḍarīkākṣaṃ śuklamālyānulepanaiḥ ..
     vibhūtidāya namaḥ pādāvaśokāya ca jānunī .
     namaḥ śivāyetyūrū ca viśvamūrtaye namaḥ kaṭim ..
     kandarpāya namo meḍhramādityāya namaḥ karau ..
     dāmodarāyetyudaraṃ vāsudevāya ca stanau .
     mādhavāyeti hṛdayaṃ kaṇṭhamutkaṇṭhite namaḥ ..
     śrīdharāya mukhaṃ keśān keśavāyeti nārada .
     pṛṣṭhaṃ śārṅgadharāyeti śravaṇau ca svayambhuve ..
     svanāmnā śaṅkhacakrāsigadāparaśupāṇayaḥ .
     sarvātmane śiro brahman nama ityabhipūjayet ..
     matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ .
     udakumbhasamāyuktamagrataḥ sthāpayedvibhoḥ ..
     guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam .
     rātrau jāgaraṇaṃ kuryāditihāsakathādinā ..
     prabhātāyāñca śarvaryāṃ brāhmaṇāya kuṭumbine .
     sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet ..
     yathā na mucyase viṣṇoḥ sadā sarvavibhūtibhiḥ .
     tathā māmuddharāśeṣaduḥkhasaṃsārasāgarāt ..
     daśāvatārarūpāṇi pratimāsaṃ kramānmune .
     dattātreyaṃ tato vyāsamutpalena samanvitam .
     dadyādevaṃ samā yāvat pāṣaṇḍānabhivarjayet ..
     samāpyaivaṃ yathāśaktyā dvādaśadvādaśīṃ naraḥ .
     saṃvatsarānte lavaṇaparvatena samanvitām .
     śayyāṃ dadyānmuniśreṣṭha gurave'marasaṃyutām ..
     grāmañca śaktimān dadyāt kṣetramābharaṇānvitam .
     guruṃ saṃpūjya vidhivat vastrālaṅkārabhūṣaṇaiḥ ..
     anyānapi yathāśaktyā bhojayitvā dvijottamān .
     tarpayedvastragodānairanyatra dhanasañcayāt ..
     alpavitto yathāśaktyā stokaṃ stokaṃ samācaret .
     yaścātinisvaḥ puruṣo bhaktimān mādhavaṃ prati .
     puṣpārcanavidhānena sa kuryādbatsaradvayam ..
     anena vidhinā yastu vibhūtidbādaśīvratam .
     kuryāt sa pāpanirmuktaḥ pitṝṇāntārayecchatam ..
     janmanāṃ śatasāhasaṃ na śokaphalabhāgbhavet .
     na ca vyādhirbhavettasya na dāridryaṃ na bandhanam ..
     vaiṣṇavo vātha śaivo vā bhavejjanmani janmani .
     yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet .
     tāvat svarge vasedbrahman bhūpatiśca punarbhavet ..
iti mātsye 82 adhyāyaḥ ..

vibhūṣaṇaṃ, klī, (viśeṣeṇa bhūṣayatyaneneti . vi + bhūṣa + ṇic + lyuṭ .) ābharaṇam . ityamaraḥ .. (yathā, kathāsaritsāgare . 17 . 64 .
     asti pāṭaliputtrākhyaṃ puraṃ pṛthvīvibhūṣaṇam ..)

vibhūṣā, strī, (vi + bhūṣ bhūṣaṇe + gurośca halaḥ . 3 . 3 . 103 . ityaḥ . striyāṃ ṭāp .) śobhā . iti hemacandraḥ .. (yathā, kāmandakīye . 15 . 46 .
     tataḥ prabuddhaḥ śuciriṣṭadevaḥ śrīmadvibhūṣojvalitaḥ prahṛṣṭaḥ ..) ābharaṇañca .. (yathā, āryāsaptaśatyām . 459 .
     mānagrahagurukopādanudayitātyeva rocate mahyam .
     kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva ..
)

vibhūṣitaḥ, tri, (vi + bhūṣa + ktaḥ . yadvā, vibhūṣā saṃjātāsya iti . vibhūṣā + itac .) alaṅkṛtaḥ . yathā --
     viśuddharatnāṃśuvibhūṣitāṅgī śilātale hemamaye suramye .
     sukhopaviṣṭaṃ madanāṅganāśanaṃ jagāda vākyaṃ girirājaputtrī ..
iti skānde nīlakaṇṭhastotram ..

vibhṛtaḥ, tri, dhṛtaḥ . puṣṭaḥ . vipūrvabhṛdhātoḥ ktapratyayena niṣpannaḥ ..

vi(bi)bhrat, tri, (bhṛ + śatṛ .) bibharti yaḥ . dhāraṇapoṣaṇakartā . yathā --
     caturdaśaṃ nārasiṃhaṃ bibhraddaityendramūrjitam .
     dadāra karajairūrāverakāṃ kaṭakṛdyathā ..
iti śrībhāgavate 1 skandhe 3 adhyāyaḥ .. api ca .
     taruṇaśakalamindorbibhratī śubhrakāntiḥ . ityādi tantrasāre sarasvatīdhyānam .. (pavargīyabakārādiḥ sādhureva ..)

[Page 4,414a]
vibhramaḥ, puṃ, (vi + bhrama + ghañ .) hāvabhedaḥ . sa tu strīṇāṃ śṛṅgārabhāvajakriyāviśeṣaḥ . ityamaraḥ .. (yathā, meghadūte . 29 .
     strīṇāmādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu ..) madarāgaharṣajanitaviparyāso vibhramaḥ . yathā anyanimittamānasādutthāyānyatra gamanaṃ priyārabdhakathāmākṣipya sakhyā sahālapanamuccairhasitakrodhau puṣpādīnāṃ yācñā sahasaiva tatparityāgaḥ . vastrābharaṇamālyānāmakāraṇataḥ khaṇḍanaṃ mānanañca . yaduktam . krodhaḥ smitañca kusumābharaṇādiyācñā tadvarjanañca sahasaiva vimaṇḍanañca . ākṣipya kāntavacanaṃ lapanaṃ sakhībhirniṣkāraṇotthitagataṃ vada vibhramaṃ tat .. iti .
     cittavṛttyanavasthānaṃ śṛṅgārādbibhramo bhavet .. ityanyatra ca .. tathānyatra .
     vibhramastrarayā kāle bhūṣāsthānaviparyayaḥ . yathā --
     śrutvāyātaṃ bahiḥ kāntamasamāpitabhūṣayā .
     bhāle'ñjanaṃ dṛśorlākṣā kapole tilakaḥ kṛtaḥ ..
iti . yoṣitāṃ yauvanajo vikāro vibhramaḥ . ityeke . vibhrāntirvibhramaḥ ghañ . iti bharataḥ .. api ca .
     vallabhaprāptivelāyāṃ madanāveśasaṃbhramāt .
     vibhramo hāramālyādibhūṣāsthānaviparyayaḥ ..
ityujjvalanīlamaṇiḥ .. * .. bhrāntiḥ . iti medinī . me, 52 .. (yathā, bhāgavate . 4 . 21 . 12 .
     tamatrirbhagavānaikṣat tvaramāṇaṃ vihāyasā .
     āmuktamiva pāṣaṇḍaṃ yo'dharme dharmavibhramaḥ ..
) śobhā . (yathā, rājataraṅgiṇyām . 3 . 367 .
     lalāṭe śūlamudrāṅke jarāśuklāḥ śiroruhāḥ .
     tasya śambhubhramāsaṅgigaṅgāmbhovibhramaṃ dadhuḥ ..
yathā ca amaruśatake . 1 .
     jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhe preṅkhannakhāṃśucayasaṃvalito'mbikāyāḥ .
     tvāṃ pātumañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ ..
) saṃśayaḥ . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 19 . 65 .
     pūrayan bahunādābhirvāhinībhirbhuvastalam .
     kurvannakāṇḍanirmeghavarṣāsamayavibhramam ..
) bhramaṇam . iti śabdaratnāvalī .. (vikāraviśeṣaḥ . yathā --
     tīvrārtirapi nājīrṇī pibecchūlaghnamauṣadham .
     āmasanno'nalo nālaṃ paktuṃ doṣauṣadhāśanam ..
     nihanyādapi caiteṣāṃ vibhramaḥ sahasāturam .
     jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare ..
iti vābhaṭe sūtrasthāne'ṣṭame'dhyāye ..)

vibhramā, strī, vārddhakyam . iti śabdaratnāvalī ..

vibhrāṭ, [j] tri, (viśeṣeṇa bhrājate iti . vi + bhrāj + anyebhyo'pi

vibhrāḍ, [j] tri, (viśeṣeṇa bhrājate iti . vi + bhrāj + anyebhyo'pi dṛśyate . 3 . 2 . 177 . iti kvip .) alaṅkārādinā dīptiśīlaḥ . tatparyāyaḥ . bhrājiṣṇuḥ 2 rociṣṇuḥ 3 . ityamaraḥ .. (yathā, ṛgvede . 10 . 170 . 1 . dṛśyate . 3 . 2 . 177 . iti kvip .) alaṅkārādinā dīptiśīlaḥ . tatparyāyaḥ . bhrājiṣṇuḥ 2 rociṣṇuḥ 3 . ityamaraḥ .. (yathā, ṛgvede . 10 . 170 . 1 .
     vibhrāḍ bṛhatpibatu somyaṃ madhvāyurdadhadyajñapatāvavihrutam ..
     vibhrāḍ vibhrājamānaḥ viśeṣeṇa dīpyamānaḥ . iti tadbhāṣye sāyaṇaḥ ..)

vibhrāntaḥ, tri, vibhramayuktaḥ . vipūrvabhramadhātoḥ ktapratyayena niṣpannaḥ .. (yathā, gītāyām . 16 . 16 .
     anekacittavibhrāntā mohajālasamāvṛtāḥ ..)

vibhrāntiḥ, strī, (vi + bhrama + ktin .) vibhramaḥ . iti vibhramaśabdaṭīkāyāṃ bharataḥ .. (yathā, prabodhacandrodaye . sphuradadvaitavibhrāntisantānasantaptavandārusaṃsāranidrāpahāraikadakṣeti ..)

vimataḥ, tri, viruddhamativiśiṣṭaḥ . vipūrbamanadhātoḥ ktapratyayena niṣpannaḥ ..

vimanaskaḥ, tri, vimanāḥ . vinigṛhītaṃ mano'syeti bahuvrīhyarthe kapratyayena niṣpannaḥ .. (yathā, bhāgavate . 7 . 10 . 61 .
     vilokya bhagnasaṅkalpaṃ vimanaskaṃ vṛṣadhvajam ..)

vimanāḥ, [s] tri, (viruddhaṃ mano yasya .) cintādivyākulacittaḥ . tatparyāyaḥ . durmanāḥ 2 antarmanāḥ 3 . ityamaraḥ .. duḥkhitamānasaḥ 4 .. iti śabdaratnāvalī .. (yathā, devībhāgavate . 1 . 19 . 10 .
     miṣṭamatsi sadā rājan mudito vimanāstathā .
     mālāyāñca tathā sarpe samadṛk kva nṛpottama ! ..
)

vimayaḥ, puṃ, (vi + mī + erac . ityac .) vinimayaḥ . iti hemacandraḥ ..

vimardaḥ, puṃ, (vimṛdyate'sau iti . vi + mṛd + ghañ .) kālaṅkatavṛkṣaḥ . iti ratnamālā .. kālakāsundiyā iti bhāṣā .. vimardanam . iti śabdaratnāvalī .. (yathā, raghuḥ . 5 . 65 .
     taṃ karṇabhūṣaṇanipīḍitapīvarāṃsaṃśayyottaracchadavimardakṛśāṅgarāgam .. samparkaḥ . yathā, raghuḥ . 13 . 20 .
     asau mahendradvipadānagandhistrimārgagāvīcivimardaśītaḥ .. trimārgagā gaṅgā tasyā vīcīnāṃ vimardena samparkeṇa śītaḥ . iti taṭṭīkāyāṃ mallināthaḥ .. * .. yuddham . yathā, rāmāyaṇe . 3 . 32 . 7 .
     devāsuravimardeṣu vajrāśanikṛtavraṇam .. kalahaḥ . yathā, tatraiva . 7 . 63 . 24 .
     kāryārthināṃ vimardo hi rājñāṃ doṣāya kalpate ..)

vimardakaḥ, puṃ, (vimarda eva . svārthe kan .) cakramardaḥ . iti rājanirghaṇṭaḥ .. (cakramardaśabde'sya guṇādayo vijñeyāḥ ..)

vimardanaṃ, klī, (vi + mṛd + lyuṭ .) kuṅkumādimardanam . tatparyāyaḥ . parimalaḥ 2 . ityamaraḥ .. vimardaḥ 3 . iti śabdaratnāvalī .. viśeṣeṇa mardanañca .. (yathā, mahābhārate . 3 . 36 . 3 .
     dharmasya jānamāno'haṃ gatimagyāṃ sudurvidām .
     kathaṃ balātkariṣyāmi meroriva vimardanam ..
tri, viśeṣeṇa mṛdnātīti . vi + mṛd + lyuḥ . mardanakārī . pīḍādāyakaḥ . yathā, kathāsaritsāgare . 113 . 19 .
     abhūcca vāraṇastasya parasenāvimardanaḥ .
     mahān kuvalayāpīḍa iti khyāto mahītale ..
yathā ca sāhityadarpaṇe . 4 . 266 .
     ayaṃ sa rasanotkarṣī pīnastanavimardanaḥ .
     nābhyūrujaghanaspaśīṃ nīvīvisraṃsanaḥ karaḥ ..
)

vimardotthaḥ, puṃ, (vimardāduttiṣṭhatīti . ut + sthā + kaḥ .) mardanājjātasugandhādiḥ . yathā --
     atha gandhe parimalo vimardotthe manohare .
     dūragāmī manohārī gandha āmoda īritaḥ ..
iti śabdaratnāvalī ..

vimarśanaṃ, klī, (vi + mṛśa + lyuṭ .) parāmarśaḥ . vitarkaḥ . yathā --
     vitarkaḥ syādunnayanaṃ parāmarśo vimarśanam .
     adhyāhārastarka ūho'sūyānyaguṇadūṣaṇam ..
iti hemacandraḥ .. (vimṛśyate'neneti . karaṇe lyuṭ . jñānam . yathā, bhāgavate . 6 . 1 . 11 .
     karmaṇā karmanirhāro na hyātyantika iṣyate .
     avidvadadhikāritvāt prāyaścittaṃ vimarśanam ..
)

vima(rśa)rṣaḥ, puṃ, (vi + mṛ(śa)ṣa + ghañ .) vicāraṇā . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 20 . 124 .
     pratyayaḥ strīṣu muṣṇāti vima(rśaṃ)rṣaṃ viduṣāmapi ..)

vimalaṃ, klī, (vigato malo yasmāt .) tārahemadvidhākṛtam . tattūparasaviśeṣaḥ . tatparyāyaḥ . nirmalam 2 svaccham 3 amalam 4 svacchadhātukam 5 . asya guṇāḥ . kaṭutvam . tiktatvam . tvagdoṣavraṇanāśitvam . rasavīryādau tulyatvam . vedhe bhinnavīryakatvañca . iti rājanirghaṇṭaḥ .. (tathāsya śodhanamāraṇavidhiḥ .
     mūtrāranālataileṣu godugdhe kadalī rase .
     kaulatthe kodravakvāthe mākṣikaṃ vimalantathā ..
     muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini ! .
     kṣārāmlalavaṇaiścaiva tailasarpiḥsamanvitam ..
     puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet .
     jambīrasya rase svinno meṣaśṛṅgīrasaistathā .
     rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye ..
iti vimalaśuddhiḥ .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

vimalaṃ, tri, (vigato malo yasmāt .) nirmalam . tatparyāyaḥ . vīdhram 2 . ityamaraḥ .. prayatam 3 . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 48 . 14 .
     prasraviṣyanti toyāni vimalāni mahīdharāḥ .
     vidarśayanto vividhān bhūyaścitrāṃśca nirjharān ..
) cāruḥ . iti ca śabdaratnāvalī .. (yathā, māghe . 9 . 13 .
     rucidhāmni bhattari bhṛśaṃ vimalāḥ paralokamabhyupagate viviśuḥ ..)

vimalaḥ, puṃ, (vigato malaḥ pāpaṃ yasmāt .) arhan . iti hemacandraḥ .. (sudyumnaputtraḥ . yathā, bhāgavate . 9 . 1 . 41 .
     tasyotkalo gayo rājan vimalaśca trayaḥsutāḥ ..)

vimaladānaṃ, klī, (vimalaṃ viśuddhaṃ dānam .) nityanaimittikakāmyadānam . īśvaraprīṇanārthadānañca . yathā --
     nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam .
     ahanyahani yatkiñciddīyate'nupakāriṇe .
     anuddiśya phalaṃ tat syāt brāhmaṇāya tu nityakam ..
     yattu pāpāpaśāntyai ca dīyate viduṣāṃ kare .
     naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam ..
     apatyavijayaiśvaryasvargārthaṃ yat pradīyate .
     dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaḥ ..
     cetasā sattvayuktena dānaṃ tadbimalaṃ smṛtam ..
iti gāruḍe 51 adhyāyaḥ ..

vimalamaṇiḥ, puṃ, (vimalaḥ svaccho maṇiḥ .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..

vimalā, strī, (vimala + ṭāp .) saptalā . ityamaraḥ .. cāmarakaṣā iti bhāṣā .. (asyāḥ paryāyo yathā --
     śātalā saptalā sārā vimalā vidulā ca sā .
     tathā nigaditā bhūriphenā carmakaṣetyapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bhūmibhedaḥ . iti medinī . le, 131 .. devībhedaḥ . yathā --
     yūthākhyavimalā kāryā śuddhahārenduvarcasā .
     muktākṣasūtradhārī ca kamaṇḍalukarā varā ..
     nāvāsanasamārūḍhā śvetamālyāmbarapriyā .
     dadhikṣīrodanāhārā karpūramadacarcitā .
     sitapaṅkajahomena rāṣṭrāyurnṛpavardhinī ..
iti devīpurāṇe saṃvatsaradevatādvitīyaviṃśatikāvidhiḥ .. * .. anyacca .
     pūjayet karṇikāmadhye vāsudevantu nāyakam .
     vimalā nāyikā tasya vāsudevasya kīrtitā ..
iti kālikāpurāṇe 82 adhyāyaḥ .. * .. aparañca .
     utkale nābhideśañca virajākṣetra ucyate .
     vimalā sā mahādevī jagannāthastu bhairavaḥ ..
iti tantracūḍāmaṇau 51 pīṭhanirṇayaḥ .. (yathā ca devībhāgavate . 7 . 30 . 64 .
     gayāyāṃ maṅgalā proktā vimalā puruṣottame ..)

vimalātmakaḥ, tri, (vimalo nirmala ātmā yasya .) nirmalaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

[Page 4,415b]
vimalādriḥ, puṃ, (vimalaḥ adriḥ .) śatruñjayaparvataḥ . iti hemacandraḥ ..

vimalārthakaḥ, tri, nirmalaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vimāṃsaṃ, klī, (viruddhaṃ māṃsam .) aśuddhamāṃsam . tattu kukkurādimāṃsam . iti kecit ..

vimātā, [ṛ] strī, (viruddhā mātā .) mātṛsapatnī . satmā iti bhāṣā . sā kanīyasyapi namasyā . yathā, smṛtiḥ .
     mātuḥ pituḥ kanīyāṃsaṃ na named vayasādhikaḥ .
     namaskuryāt guroḥ patnīṃ bhrātṛjāyāṃ vimātarama ..
smṛtyarthasāre .
     striyo namasyā vṛddhāśca vayasā patyureva tāḥ .. yataḥ patyurvayasā tāstriyo vṛddhā ataḥ kaniṣṭhā api namasyāḥ . iti malamāsatattvat .. * .. vimātṛrajonivṛttāvapi pitāmahadhanavibhāgakartavyatvam . yathā bṛhaspatiḥ .
     pitrorabhāve bhrātṝṇāṃ vibhāgaḥ saṃpradarśitaḥ .
     māturnivṛtte rajasi jīvatorapi śasyate ..
atra mātṛpadaṃ vimātṛparamapi puttrāntarotpattisambhāvanātaulyāt . iti dāyatattvam .. * .. asyā anaṃśitvaṃ yathā . sodarabhrātṛbhirvibhāge kriyamāṇe mātre puttrasamāṃśo dātavyaḥ . samāṃśahāriṇī mātā iti vacanātmātṛpadasya jananīparatvāt na sapatnīmātṛparatvamapi . sakṛcchrutasya mukhyagauṇatvānupapatteḥ . iti dāyabhāgaḥ ..

vimātṛjaḥ, puṃ, (vimāturjāyate iti . vimātṛ + jana + ḍaḥ .) mātṛsapatnīputtraḥ . tatparyāyaḥ . vaimātreyaḥ 2 . ityamaraḥ .. vaimātraḥ 3 . iti jaṭādharaḥ ..

vimānaḥ, puṃ klī, (vigataṃ mānamupamā yasya .) devarathaḥ . tatparyāyaḥ . vyomayānam 2 . ityamaraḥ .. (yathā, kumārasambhave . 2 . 45 .
     bhuvanālokanaprītiḥ svargibhirnānubhūyate .
     khilībhūte vimānānāṃ tadāpātabhayāt pathi ..
) sārvabhaumagṛham . (tattu saptabhūmigṛham . yathā, rāmāyaṇe . 1 . 5 . 16 .
     sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām ..
     vimāno'strī devayāne saptabhūmau ca sadmani .. iti taṭṭīkādhṛtanighaṇṭuḥ ..) ghoṭakaḥ . yānamātram . iti medinī . ne, 132 .. (tri, paricchedakam . yathā, ṛgvede . 2 . 40 . 3 .
     somāpūṣaṇā rajaso vimānaṃ saptacakraṃ rathamaviśvaminvam .. vimānaṃ paricchedakaṃ sarvamānamityarthaḥ . iti tadbhāṣye sāyaṇaḥ .. sādhanam . yathā, tatraiva . 3 . 3 . 4 .
     pitā yajñānāmasuro vipaścitāṃ vimānamagnirvayunañca vāghatām ..) vimānaṃ vimīyate'nena phalamiti vimānaṃ yajñādikarmasādhanam . iti tadbhāṣye sāyaṇaḥ .. vigato māno yasyeti vigrahe . avajñātaḥ . yathā, bhāgavate . 5 . 13 . 10 .
     karhismacit kṣudrarasān vicinvaṃstanmakṣikābhirvyathito vimānaḥ .
     tatrāti kṛcchraṃ prati labdhamāno balādvilumpantyatha tāṃstato'nye ..
)

vimārgaḥ, puṃ, vipūrbamṛjadhātorghañpratyayena niṣpannaḥ .. sammārjanī . (viruddho mārgaḥ .) kupathaḥ . (yathā, śākuntale 5 aṅke .
     niyamayasi vimārgaprasthitānāttadaṇḍaḥ praśamayasi vivādaṃ kalpase rakṣaṇāya ..)

vimuktaḥ, tri, (vi + muc + ktaḥ .) viśeṣeṇa muktaḥ . yathā --
     ye'nye'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ .
     āruhya kracchreṇa paraṃ padaṃ tataḥ patantyadho nādṛtayuṣmadaṅghrayaḥ ..
iti śrībhāgavate 10 skandhe 14 adhyāyaḥ .. tyaktaḥ . (yathā, mahābhārate . 7 . 28 . 35 .
     vimuktaṃ paramāstreṇa jahi pārtha mahāsuram .
     vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam ..
puṃ, mādhavī . tatparyayo yathā --
     mādhavī syāttu vāsantī puṇḍrako maṇḍako'pi ca .
     atimukto vimuktaśca kāmuko bhramarotsavaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)

vimuktiḥ, strī, (vi + muc + ktin .) vimocanam . mokṣaḥ . yathā, prāyaścittatattve .
     pitṝnnamasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau .
     pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye'nabhisaṃhiteṣu ..


vimukhaḥ, tri, (viruddhaṃ ananukūlaṃ mukhaṃ yasya .) bahirmukhaḥ . virataḥ . yathā --
     svāgamaiḥ kalpitaistvaṃ hi janān madvimukhān kuru .
     māñca gopaya yena syāt sṛṣṭireṣottarottarā ..
iti pādmottarakhaṇḍe śivaṃ prati viṣṇuvākyam ..

vimudraḥ, tri, (vigatā mudrā mudraṇabhāvo yasya .) praphullaḥ . iti hemacandraḥ .. mudrārahitaśca ..

vimokṣaṇaṃ, klī, (vi + mokṣa + lyuṭ .) vimocanam . parityajanam . yathā --
     yaṃ dharmakāmārthavimuktikāmā bhajanta iṣṭāṃ gatimāpnuvanti .
     kiñcāśiṣo rātyapi dehamavyayaṃ karotu me'dabhradayo vimokṣaṇam ..
iti śrībhāgavate 10 . 83 adhyāyaḥ ..

vimocanaṃ, klī, (vi + muc + lyuṭ .) dūrīkaraṇam . vimuktiḥ . vipūrbamucadhātoranaṭpratyayena niṣpannam .. (yathā, mahābhārate . 1 . 160 . 13 .
     athavāhaṃ kariṣyāmi kulasyāsya vimocanam .
     phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram ..
tīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 83 . 150 .
     vimocanamupaspṛśya jitamanyurjitendriyaḥ .
     pratigrahakṛtairdoṣaiḥ sarvaiḥ sa parimucyate ..
puṃ, mahādevaḥ . yathā, mahābhārate . 13 . 17 . 59 .
     vimocanaḥ samuraṇo hiraṇyakavacodbhavaḥ ..)

vimohanaṃ, klī, vaiciṃttīkaraṇam . vipūrvamuhadhātoranaṭ(lyuṭ)pratyayena niṣpannam .. (vimohayatīti . vi + muha + ṇic + lyuḥ . vimohake, tri . yathā, bhāgavate . 11 . 24 . 6 .
     tato vikurvato jāto yo'haṅkāro vimohanaḥ ..)

vimohitaḥ, tri, (vi + muha + ṇic + ktaḥ .) mohayuktaḥ . mohitaḥ . yathā --
     tāvapyatibalonmattau mahāmāyāvimohitau .
     uktavantau varo'smatto vriyatāmiti keśavam ..
iti devīmāhātmyam ..

vi(bi)mbaṃ, klī, (vī gatyādiṣu + ulvādayaśca . uṇā° 4 . 95 . iti van pratyayena nipātanāt sādhuḥ .) prativimbam . kamaṇḍaluḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (mūrtiḥ . yathā, bhāgavate . 3 . 2 . 11 .
     pradarśyātaptatapasāmavitṛptadṛśāṃ nṛṇām .
     ādāyāntardadhāt yastu svavimbaṃ lokalocanam ..
tathāca rājataraṅgiṇyām . 3 . 466 .
     meghavāhanabhūbhartṛpatnyā bhinnākhyayā kṛte .
     vihāre'pi tayā buddhavimbaṃ sādhu niveśitam ..
) vimbikāphalam . telākucā iti bhāṣā . iti medinī . ve, 7 .. (yathā, kumāre . 3 . 67 .
     umāmukhe vimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni ..) asya paryāyaḥ . tuṇḍikerī 2 raktaphalā 3 bimbikā 4 pīluparṇī 5 . ityamaraḥ .. oṣṭhī 6 bimbī 7 . iti ratnamālā .. bimbā 8 bimbakam 9 bimbajā 10 . iti śabdaratnāvalī .. asya guṇāḥ . pittakaphacchardivraṇahṛllāsakuṣṭhanāśitvam . iti rājavallabhaḥ .. api ca .
     bimbī raktaphalā tumbī tuṇḍikerī ca bimbikā .
     oṣṭhopamaphalā proktā pīluparṇī ca kathyate ..
     bimbīphalaṃ svādu śītaṃ guru pittāsravātajit .
     stambhanaṃ lekhanaṃ rucyaṃ vibandhādhmānakārakam ..
iti bhāvaprakāśaḥ ..

vi(bi)mbaḥ, puṃ klī, (vī + ulvādayaśca . uṇā° 4 . 95 . iti vanpratyayena sādhuḥ .) sūryacandramaṇḍalam . ityamaraḥ .. (yathā, prabodhacandrodaye 6 aṅke .
     asau tvadanyo na sanātanaḥ pumān bhavān na devāt puruṣottamāt paraḥ .
     sa eva bhinnastvamanādimāyayā dbidheva vimbaṃ salile vivasvataḥ ..
yathāca mārkaṇḍeye . 84 . 11 .
     īṣatsahāsamamalaṃ paripūrṇacandravimbānukāri kanakottamakāntikāntam .. maṇḍalamātre'pi . yathā, ṛtusaṃhāre . 1 . 4 .
     nitambavimbaiḥ sudukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ .
     śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām ..
yathāca kumāre . 7 . 22 .
     ātmānamālokya ca śobhamānamādarśavimbe stimitāyatākṣī .
     haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veśaḥ ..
)

vi(bi)mbaḥ, puṃ, (vī + vanpratyayena sādhuḥ .) kṛkalāsaḥ . iti medinī . ve, 7 ..

vi(bi)mbakaṃ, klī, (vimba + svārthe kan .) candrasūryamaṇḍalam . vimbikāphalam . iti śabdaratnāvalī .. (sañcakaḥ . sāṃca iti bhāṣā .. yathā, naiṣaghe . 22 . 47 .
     vidhirvidharte vidhinā badhūnāṃ kimānanaṃ kāñcanasañcakena .. atra . kāñcanasya sañcakena vimbakena .. iti nārāyaṇīṭīkā ..)

vi(bi)mbajā, strī, (vimbaṃ phalaṃ jāyate'syāmiti . jan + ḍaḥ .) bimbikā . iti śabdaratnāvalī ..

vi(bi)mbaṭaḥ puṃ, sarṣapaḥ . iti śabdacandrikā ..

vi(bi)mbā, strī, (vimvaṃ phalamastyasyāmiti . vimba + ac . ṭāp .) vimbikā . iti śabdaratnāvalī ..

vi(bi)mbikā, strī, vimbam . ityamaraḥ .. (yathā --
     tumbī raktaphalā vimbī tuṇḍīkerī ca vimbikā .. iti vaidyakaratnamālāyām ..) candrasūryamaṇḍalam . iti śabdaratnāvalī ..

vi(bi)mbī, strī, (vimba + gaurāditvāt ṅīṣ .) bimbikā . iti śabdaratnāvalī .. (yathā --
     kākādanīṃ citraphalāṃ vimbīṃ guñjāśca dhārayet .. iti suśrute uttaratantre 32 adhyāyaḥ ..)

vi(bi)mbuḥ, strī, guvākaḥ . iti kecit ..

vi(bi)mboṣṭhaḥ tri, (vimba + oṣṭhaḥ . otvoṣṭhayoḥ samāse vā . iti pākṣiko'kāralopaḥ .) vimbe iva oṣṭhau yasya . iti mugdhabodhavyākaraṇam ..

vi(bi)mbauṣṭhaḥ tri, (vimba + oṣṭhaḥ . otvoṣṭhayoḥ samāse vā . iti pākṣiko'kāralopaḥ .) vimbe iva oṣṭhau yasya . iti mugdhabodhavyākaraṇam ..

viyaccārī, [n] puṃ, (viyati ākāśe caratīti . cara + ṇiniḥ .) cillaḥ . iti śabdamālā .. ākāśagāmini, tri ..

viyat, klī, (viyacchati na viramatīti . vi + yama + anyebhyo'pi dṛśyate . 3 . 2 . 178 . iti kvip . kvau cagamādīnāmiti malope tuk .) ākāśam . ityamaraḥ .. (yathā, bhāgavate . 3 . 8 . 33 .
     tarhyeva tannābhisaraḥsarojamātmānamambhaḥ śvasanaṃ viyacca .
     dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ ..
dyavāpṛthivyau . atra dbivacanasya prayogaḥ syāt . yathā, taittirīyabrāhmaṇe . 1 . 1 . 3 . 2 .
     dyāvāpṛthivī sahāstām . te viyatī abrūtām .. tathāca śatapathabrāhmaṇe . 7 . 1 . 2 . 23 . tayorviyatyoryo'ntareṇākāśa āsīt tadantarikṣamabhavat .. * .. vi + yā + śatṛ . gamanaśīle, tri . yathā, bhāgavate . 7 . 6 . 14 .
     kuṭumbapoṣāya viyannijāyurna budhyate'rthaṃ vihataṃ pramattaḥ .. tathā, tatraiva . 9 . 21 . 3 .
     viyadbittasya dadato labdhaṃ labdhaṃ bubhūṣataḥ .
     niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ .
     vyatīyuraṣṭacatvāriṃśadahānyapibataḥ kila ..
viyadvittasya viyato gaganādiva udyamaṃ vinaiva daivādupasthitaṃ vittaṃ bhogyaṃ yasya . yadvā viyat vyayaṃ prāpnuvadvittaṃ bhogyaṃ yasya . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

viyadgaṅgā, strī, (viyato gaṅgā .) svargagaṅgā . ityamaraḥ ..

viyadbhūtiḥ, strī, (viyato bhūtirbhasmeva .) andhakāraḥ . iti trikāṇḍaśeṣaḥ ..

viyanmaṇiḥ, puṃ, (viyato maṇiḥ .) sūryaḥ . iti hārāvalī ..

viyamaḥ, puṃ, (vi + yama + yamaḥ samupaniviṣu ca . 3 . 3 . 63 . ityap .) saṃyamaḥ . ityamaraḥ .. duḥkham . iti svāmī ..

viyātaḥ, tri, (viruddhaṃ nindāṃ yātaḥ prāptaḥ .) nirlajjaḥ . ityamaraḥ ..

viyāmaḥ, puṃ, (vi + yama + ghañ .) saṃyamaḥ . ityamaraḥ ..

viyuktaḥ, tri, viyogaviśiṣṭaḥ . vipūrbayujadhātoḥ ktapratyayena niṣpannaḥ .. (yathā, devībhāgavate . 2 . 9 . 13 .
     kiṃ karomi kvagacchāmi mṛtāme prāṇavallabhā .
     na vai jīvitumicchāmi viyuktaḥ priyayānayā ..
)

viyogaḥ, puṃ, (vi + yuja + ghañ .) vicchedaḥ . tatparyāyaḥ . vipralambhaḥ 2 viprayogaḥ 3 virahaḥ 4 . iti hemacandraḥ .. (yathā, bhāgavate . 9 . 13 . 9 .
     yasya yogaṃ na vāñchanti viyogabhayakātarāḥ .
     bhajanti caraṇāmbhojaṃ munayo harimedhasaḥ ..
)

viyogabhāk, [j] tri, (viyogaṃ bhajate iti . bhaja + viṇ .) vicchedayuktaḥ . yathā, naiṣadhe .
     viyogabhājo'pi nṛpasya paśyatā tadeva sākṣādamṛtāṃśumānanam .
     pikena roṣāruṇacakṣuṣā muhuḥ kuhūrutāhūyata candravairiṇī ..


viyogī, [n] puṃ, (viyogo'syāstīti . viyoga + iniḥ .) cakravākaḥ . iti śabdacandrikā .. viyogayukte, tri .. (yathā, mārkaṇḍeye . 22 . 25 .
     tāḥ śocyā yā viyoginyo na śocyā yā mṛtāḥ saha .
     bharturviyogastvanayā nānubhūtaḥ kṛtajñayā ..
)

[Page 4,417a]
viyojitaḥ, tri, viyogaṃ prāpitaḥ . vipūrbañyantayujadhātoḥ ktapratyayena niṣpannaḥ ..

viraktaḥ, tri, (vi + ranja + ktaḥ .) virāgayuktaḥ . ananuraktaḥ . yathā --
     jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ .
     svaliṅgānāśramāṃstyaktvā caredavidhigocaraḥ ..
iti śrībhāgavate 11 skandhe 18 adhyāyaḥ .. (yathā ca .
     tvayi prasanne mama kiṃ guṇena tvayyaprasanne mama kiṃ guṇena .
     rakte virakte ca vare badhūnāṃ nirarthakaḥ kuṅkumarāga eṣaḥ ..
ityudbhaṭaḥ ..)

viraktā, strī, durbhagā . iti trikāṇḍaśeṣaḥ .. ananukūlā . yathā, nītiśatake . 1 .
     yāṃ cintayāmi satataṃ mayi sā viraktā sā cānyamicchati janaṃ sa jano'nyaraktaḥ .
     asmatkṛte'pi parituṣyati kācidanyā dhik tāñca tañca madanañca imāñca māñca ..


viraktiḥ, strī, (vi + ranja + ktin .) virāgaḥ . yathā --
     deho gururmama viraktivivekaheturbibhrat sma sattvanidhanaṃ satatārtyudarkam .
     tattvānyanena vimṛśāmi yathā tathāpi pārakyamityavaśito vicarāmyasaṅgaḥ ..
iti śrībhāgavate . 11 . 9 . 25 ..

viraṅgaṃ, klī, kaṅkuṣṭam . iti rājanirghaṇṭaḥ ..

viracitaḥ, tri, (vi + raca + ktaḥ .) viśeṣeṇa racitaḥ . nirmitaḥ . yathā --
     eṣa śrīlahanūmatā viracite śrīmanmahānāṭake vīraśrīyutarāmacandracarite pratyuddhṛte vikramaiḥ .. ityādi mahānāṭakam ..

virajastamāḥ [s] puṃ, sattvaguṇaviśiṣṭaḥ . tatparyāyaḥ . dbayātigaḥ 2 . ityamaraḥ . 2 . 7 . 45 .. vigate rajastamasī yeṣāṃ te rajastamoguṇaśūnyāḥ sattvaikaniṣṭhāḥ sākṣātkṛtabrāhmaṇo jīvanmuktā vyāsādayo dvayātigā ucyante . dvayaṃ dvaitaṃ atikramya gacchati iti ḍaḥ . iti bharataḥ ..

virajāḥ, [s] strī, (vinivṛttaṃ rajaḥ śoṇitaṃ yasyāḥ .) vigatārtavā . iti jaṭādharaḥ .. (nāsti rajo dhūliryatra . dhūlirahite, tri . yathā, mahābhārate . 1 . 93 . 15 .
     sarvairidānīṃ gantavyaṃ saha svargajito vayam .
     eṣa no virajāḥ panthā dṛśyate devasadmanaḥ ..
nirmalaḥ . yathā, mahābhārate . 2 . 7 . 5 .
     virajo'mbaraścitramālyo hrīkīrtidyūtibhiḥ saha .. puṃ, nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 14 .
     virajāśca subāhuśca śālipiṇḍaśca vīryavān ..)

virajā, strī, kapitthānīvṛkṣaḥ . iti ratnamālā .. dūrvā . iti hārāvalī .. yayātimātā . yathā, utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ . yatiryayātiḥ svaryātirāyātiḥ pañcamo lukaḥ . teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramāḥ .. iti kaurme 20 adhyāyaḥ .. śrīkṛṣṇasakhī . sā rādhābhayāttyaktaprāṇā satī saridrūpābhavat . tasyāḥ sapta puttrāḥ tapta samudrā abhavan . yathā --
     ekadā rādhikāsārdhaṃ goloke śrīhariḥ svayam .
     vijahāra mahāraṇye nirjane rāsamaṇḍale ..
     kṛtvā vihāraṃ śrīkṛṣṇastāmadṛṣṭvā vihāya ca .
     gopikāṃ virajāmanyāṃ śṛṅgārārthaṃ jagāma ha ..
     dṛṣṭvā ca śrīharistūrṇaṃ vijahāra tayā saha .
     tayāsaktaṃ śrīhariñca ratnamaṇḍapasaṃsthitam ..
     dṛṣṭvā ca rādhikānyāśca cakrustāñca nivedanam .
     jagāma sahasā devī taṃ ratnamaṇḍapaṃ mune ..
     dvāre niyuktaṃ dadarśa dvārapālaṃ manoharam .
     tamuvāca ruṣā devī raktapaṅkajalocanā ..
     dūraṃ gaccha gaccha dūraṃ ratilampaṭakiṅkara ! .
     kīdṛśīṃ matparāṃ kāntāṃ drakṣyāmi tatprabhoraham ..
     śrutvā kolāhalaṃ śabdaṃ gopikānāṃ hariḥ svayam .
     jñātvā ca kopitāṃ rādhāmantardhānaṃ cakāra ha ..
     virajā rādhikāśabdāt antardhānaṃ harerapi .
     dṛṣṭvā rādhābhayārtā sā jahau prāṇāṃśca yogataḥ ..
     sadyastatra saridrūpaṃ taccharīraṃ babhūva ha ..
     vyāptañca vartulākāraṃ tayā golokameva ca .
     koṭiyojanavistīrṇaṃ prasthe'tinimnameva ca ..
     dairghe daśaguṇaṃ cāru nānāratnākaraṃ param .
     rādhā ratigṛhaṃ gatvā na dadarśa hariṃ mune ..
     virajāñca saridrūpāṃ dṛṣṭvā gehaṃ jagāma sā .
     śrīkṛṣṇo virajāṃ dṛṣṭvā saridrūpāṃ priyāṃ satīm ..
     uccai ruroda virajātīre nīramanohare .
     tvayā vināhaṃ subhage kathaṃ jīvāmi sundari ! ..
     nadyadhiṣṭhātṛdevī tvaṃ bhava mūrtimatī sati .
     purātanaṃ śarīraṃ te saridrūpamabhūt sati ..
     jalādutthāya cāgaccha vidhāya nūtanāṃ tanūm .
     ājagāma hareragraṃ sākṣādrādheva sundarī ..
     paśyantaṃ prāṇanāthañca paśyantī vakracakṣuṣā .
     tāñca rūpavatīṃ dṛṣṭvā premṇodrekāṃ jagatpatiḥ ..
     cakārāliṅganaṃ tūrṇaṃ cucumba ca muhurmuhuḥ .
     nānāprakāraśṛṅgāraviparītādikaṃ prabhuḥ ..
     rahasi preyasīṃ prāpya cakāra ca punaḥ punaḥ .
     virajā sā rajoyuktā dhṛtvā vīryamamoghakam ..
     sadyo babhūva tatraiva dhanyā garbhavatī satī .
     tasthau tatra sukhāsīnā sārdhaṃ puttraiśca saptabhiḥ ..
     ekadā hariṇā sārdhaṃ vṛndāraṇye sunirjane .
     vijahāra punaḥ sādhvī śṛṅgārāsaktamānasā ..
     etasminnantare tatra mātuḥ kroḍaṃ jagāma ha .
     kaniṣṭhaputtrastasyāśca bhrātṛbhiḥ pīḍito bhiyā ..
     bhītaṃ svatanayaṃ dṛṣṭvā tatyāja tāṃ kṛpānidhiḥ .
     kroḍe cakāra bālaṃ sā kṛṣṇo rādhāgṛhaṃ yayau ..
     prabodhya bālaṃ sā sādhvī na dadarśāntikaṃ priyam .
     vilalāpa bhṛśaṃ tatra śṛṅgārātṛptamānasā ..
     śaśāpa svasutaṃ kopāt lavaṇodo bhaviṣyasi .
     śaśāpa sarvān bālāṃśca yāntu mūḍhā rasātalam ..
     śrutvā vivaraṇaṃ sarve prajagmurdharaṇītalam .
     saptadvīpe samudrāśca sapta tasthurvibhāgaśaḥ ..
     kaniṣṭhādvṛddhaparyantaṃ dviguṇaṃ dviguṇaṃ mune .
     lavaṇekṣusurāsarpirdadhidugdhajalārṇavāḥ .
     eteṣāñca jalaṃ pṛthvyāṃ śasyārthañca bhaviṣyati ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 2 . 3 adhyāyau .. jagannāthakṣetram . yathā --
     utkale nābhideśañca virajākṣetramucyate .
     vimalā sā mahādevī jagannāthastu bhairavaḥ ..
iti tantracūḍāmaṇau 51 pīṭhanirṇayaḥ .. * .. tatra muṇḍanopavāsau na kartavyau . yathā . skānde .
     muṇḍanañcopavāsaśca sarvatīrtheṣvayaṃ vidhiḥ .
     varjayitvā gayāṃ gaṅgāṃ viśālāṃ virajāṃ tathā ..
iti prāyaścittatattvam ..

virañcaḥ, puṃ, brahmā . iti hemacandraḥ ..

virañciḥ, puṃ, brahmā . iti hemacandraḥ ..

viraṇaṃ, klī, vīraṇatṛṇam . iti śabdaratnāvalī ..

virataḥ, tri, (vi + rama + ktaḥ .) nivṛttaḥ . yathā --
     āttavidyo munerjāto bhrātustrāto nijairbhavāt .
     virato'ntarhito duṣṭācchokādrāmeṇa vāritaḥ ..
iti mugdhabodhavyākaraṇam ..

viratiḥ, strī, (vi + rama + ktin .) nivṛttiḥ . tatparyāyaḥ . āratiḥ 2 avaratiḥ 3 uparāmaḥ 4 . ityamaraḥ .. uparamaḥ 5 virāmaḥ 6 . iti bharataḥ .. (yathā, kathāsaritsāgare . 101 . 6 .
     kṛcchrācca duḥkhadīrghāyāṃ gatāyāṃ viratiṃ niśi ..)

viralaṃ, klī, dadhi . iti rājanirghaṇṭaḥ ..

viralaḥ, tri, avakāśaḥ . phāk iti bhāṣā . tatparyāyaḥ . pelavaḥ 2 tanuḥ 3 . ityamaraḥ .. (yathā, bṛhatkathāyām . 67 . 3 .
     śūrpākāravirūkṣapāṇḍuranakhau vakrau śirāsantatau saṃśuṣkau viralāṅgulī ca caraṇau dāridyraduḥkhapradau ..)

viraladravā, strī, (viralo nirmalo dravo yasyāḥ .) ślakṣṇayavāgūḥ . yathā --
     yavāgūruṣṇikā śrāṇā seva tu drutasikthikā .
     vilepī taralā ca syāt sā ślakṣṇā viraladravā ..
iti jaṭādharaḥ ..

virahaḥ, puṃ, (vi + raha tyāge + ghaḥ .) vicchedaḥ . tatparyāyaḥ . vipralambhaḥ 2 viprayogaḥ 3 viyogaḥ 4 . iti hemacandraḥ .. * .. (yathā, sāhityadarpaṇe . 10 .
     saṅgamavirahavikalpe varamiha viraho na saṅgamastasyāḥ .
     saṅge saiva tathaikā tribhuvanamapi tanmayaṃ virahe ..
bhartṛvirahastu strīṇāṃ doṣāya bhavati . yathā, manau . 9 . 13 .
     pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam .
     svapno'nyagehe vāsaśca nārīṇāṃ dūṣaṇāni ṣaṭ ..
) virahe varṇanīyāni yathā . tāpaḥ . niśvāsaḥ . cintā . maunam . kṛśāṅgatā . vatsaratulyarātridairghyam . jāgaraṇam . śītale uṣṇatājñānam . iti kavikalpalatā ..

virahiṇī, strī, (viraho'syā astīti . viraha + ini + striyāṃ ṅīp .) vicchedaviśiṣṭā nārī . yathā --
     ratiḥ puṃso virahiṇī śivaḥ strīvirahī ciram .
     dvayordvayośca saṃprāptau kiṃ babhūva dbayoḥ sukham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 46 adhyāyaḥ .. bhṛtiḥ . iti śabdamālā ..

virahitaḥ, tri, (vi + raha + ktaḥ .) tyaktaḥ . vihīnaḥ . yathā --
     abhibhūtañcāvamataṃ tyaktastu syāt sabhujjhitam .
     hīnaṃ virahitaṃ dhūtamutsṛṣṭavidhute api ..
iti jaṭādharaḥ .. (yathā, sāhityadarpaṇe . 10 .
     idaṃ vaktraṃ sākṣādvirahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraścirapariṇataṃ bimbamadharaḥ ..
     ime netre rātrindivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ ..
)

virahī, [n] puṃ, (viraho'syāstīti . iniḥ .) virahaviśiṣṭaḥ . viyogī . yathā --
     viharati haririha sarasavasante .
     nṛtyati yuvatitranena samaṃ sakhi virahijanasya durante ..
iti jayadevaḥ ..

virāgaḥ, puṃ, (vi + rañja + ghañ .) ananurāgaḥ . rāgaśūnyaḥ . yathā --
     viṣayeṣvatisaṃ rāgo mānaso mala ucyate .
     teṣveva hi virāgo hi nairmalyaṃ samudāhṛtam ..
iti prāyaścittatattvam .. (tri, vividhavarṇaviśiṣṭaḥ . yathā, mahābhārate . 2 . 21 . 25 .
     balādgṛhītvā mālyāni mālākārānmahābalāḥ .
     virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ ..
vigato rāgo viṣayavāsanā yasyetyarthe . vītarāgaḥ . yathā, bhāgavate . 3 . 15 . 47 .
     yatte'nutāpaviditai rdṛḍhabhaktiyogaiḥ hṛdgranthayo hṛdi vidurmunayo virāgāḥ ..)

virāgārhaḥ, tri, (virāgaṃ arhatīti . arha + ac .) virāgayogyaḥ . tatparyāyaḥ . vairaṅgikaḥ 2 . iti hemacandraḥ ..

virājaḥ, puṃ, (viśeṣeṇa rājate iti . vi + rāja + ac .) virāṭ . yathā --
     indrāgnī vadanāttubhyaṃ paśavo malasambhavāḥ .
     oṣadhyo romasambhūtā virājastvaṃ namo'stu te ..
iti vāmane 83 adhyāyaḥ ..

virājamānaḥ, tri, (vi + rāja + śānac .) dīptiviśiṣṭaḥ . yathā --
     jaṭākaṭāhasambhramadbhramannilimpanirjharī vilolavīcivallarīvirājamānamūrdhvani .
     dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake kiśoracandraśekhare ratiḥ pratikṣaṇaṃ mama ..
iti kāśīkhaṇḍe rāvaṇakṛtaśivatāṇḍavastotram ..

virājitaḥ, tri, (vi + rāja + ktaḥ .) śobhitaḥ . dīptaḥ . yathā --
     atīva nirmalaṃ sāraṃ sūryabhāsavinindakam .
     pariṣkṛtañca mānikyaihīṃrakeṇa virājitam ..
iti brahmavaivarte gaṇapatikhaṇḍe 10 adhyāyaḥ ..

virāṭ, [j] puṃ, (viśeṣeṇa rājate iti . rāja dīptau + kvip .) kṣattriyaḥ . ityamaraḥ .. sthūlaśarīrasamaṣṭyupahitacaitanyam . iti vedāntasāraḥ .. * .. (brahmaṇo virāḍmūrtivarṇanaṃ yathā, śaṅkaravijaye 6 prakaraṇe . vyūhamūrtirvirāṭ caturdaśalokātmakaḥ . tasya brahmāṇḍakarparaparyantamākāśaḥ śiraḥ, candrasūryau netre, prāgādidiśaḥ śrotre, antarīkṣaloko ghrāṇaṃ, meruḥ pṛṣṭhavaṃśaḥ, śikharatrayaṃ bhujakaṇṭhāḥ, pratyantaparvatāḥ pṛṣṭhapārśvavakṣāṃsi, upaparvatāḥ śālmalyādīni, samudrā raktaṃ, latā snāyūni, tṛṇavṛkṣāḥ romāṇi, bhūmiḥ kukṣiḥ, dvīpā valayaḥ, bhūrekhā romarājiḥ, bhūmadhyapradeśo vastiḥ, śeṣaḥ śiśnaṃ, digdantipaṅktirnitamborubhāgaḥ, atalādisaptakaṃ kaṭipādāntarālaḥ, kūrmaḥ pādau iti .. * ..) mahāvirājutpattiryathā -- śrīnārāyaṇa uvāca .
     atha ḍimbo jale tiṣṭhan yāvadvai brahmaṇo vayaḥ .
     tataḥ sa kāle sahasā dvidhā bhūto babhūva ha ..
     tanmadhye śiśurekaśca śatakoṭiraviprabhaḥ .
     kṣaṇaṃ rorūyamānaśca stanandhaḥ pīḍitaḥ kṣudhā ..
     pitṛmātṛparityakto jalamadhye nirāśrayaḥ .
     brahmāṇḍasaṃghanātho yo dadarśordhvamanāthavat ..
     sthūlāt sthūlatamaḥ so'pi nāmnā devo mahāvirāṭ .
     paramāṇuryathā sūkṣmāt paraḥ sthūlāttathāpyasau ..
     tejasā ṣoḍaśāṃśo yaḥ kṛṣṇasya paramātmanaḥ .
     ādhāro'saṃkhyaviśvānāṃ mahān viṣṇuśca prākṛtaḥ .
     pratyekaṃ lomakūpeṣu viśvāni nikhilāni ca .
     tasyāpi teṣāṃ saṃkhyāñca kṛṣṇo vaktuṃ na hi kṣamaḥ ..
     saṃkhyā cedrajasābhasti viśvānāṃ na kadācana .
     brahmaviṣṇuśivādīnāṃ tathā saṃkhyā na vidyate ..
     prativiśveṣu santyevaṃ brahmaviṣṇuśivādayaḥ .
     pātālādbrahmalokāntaṃ brahmāṇḍaṃ parikīrtitam ..
     ata ūrdhve ca vaikuṇṭho brahmāṇḍādvahireva ca .
     sa ca satyasvarūpaśca śaśvannārāyaṇo yathā ..
     ata ūrdhvañca golokaḥ pañcāśatkoṭiyojanāt .
     nityaṃ satyasvarūpaśca yathā kṛṣṇastathāpyayam ..
     saptadvīpamitā pṛthvī saptasāgarasaṃyutā .
     ūnapañcāśadupadvīpāsaṃkhyaśailasamanvitā ..
     ūrdhvaṃ svargāḥ sapta lokā brahmalokasamanvitāḥ .
     pātālāni ca saptādhaścaivaṃ brahmāṇḍameva ca ..
     ūrdhvaṃ dharāyā bhūrloko bhuvarlokastataḥ paraḥ .
     tataḥ paraśca svarloko jano lokastataḥ paraḥ ..
     tataḥ parastapolokaḥ satyalokastataḥ paraḥ .
     tataḥ paro brahmalokastaptakāñcananirmitaḥ ..
     evaṃ sarvaṃ kṛtrimañca dharābhyantarameva ca .
     tadvināśe vināśaśca sarveṣāmeva nārada ..
     jalabudvudavat sarvaṃ viśvasaṃghamanityakam .
     nityau vaikuṇṭhagolokau satyau śaśvadakṛtrimau ..
     pratilomakūpe brahmāṇḍaṃ pratyekamasya niścitam .
     eṣāṃ saṃkhyā na jānāti kṛṣṇo'nyasyāpi kā kathā ..
     pratyekaṃ pratibrahmāṇḍe brahmaviṣṇuśivādavaḥ .
     tisraḥ koṭyaḥ surāṇāñca saṃkhyāḥ sarvatra puttraka ..
     digīśāścaiva dikpālā nakṣatrāṇi grahādayaḥ .
     bhuvi varṇāśca catvāro'pyadho nāgāścarācarāḥ ..
     atha kāle ca sa virāṭ ūrdhvaṃ dṛṣṭvā punaḥ punaḥ .
     ḍimbāntarañca śūnyañca na dbitīyañca kañcana ..
     cintāmavāpa kṣudyukto ruroda ca punaḥ punaḥ .
     jñānaṃ prāpya tadā dadhyau kṛṣṇaṃ paramapūruṣam ..
     tato dadarśa tatraiva brahmajyotiḥ sanātanam .
     navīnajaladaśyāmaṃ dvibhujaṃ pītavāsasam ..
     sasmitaṃ muralīhastaṃ bhaktānugrahakārakam .
     jahāsa bālakastuṣṭo dṛṣṭvā janakamīśvaram ..
     varaṃ tasme dadau tuṣṭo vareśaḥ samayocitam .
     matsamo jñānayuktaśca kṣutpipāsādivarjitaḥ ..
     brahmāṇḍāsaṃkhyanilayo bhava vatsa layāvadhi .
     niṣkāmo nirbhayaścaiva sarveṣāṃ varado varaḥ ..
     jarāmṛtyurogaśokapīḍādivarjito bhava .
     ityuktvā ca drakṣakarṇe mahāmantraṃ ṣaḍakṣaram ..
     triḥkṛtvaśca prajajāpa vedāgamavaraṃ param .
     praṇavādicaturthyantaṃ kṛṣṇa ityakṣaradvayam ..
     vahnijāyāntamiṣṭañca sarvavighnaharaṃ param .
     mantraṃ dattvā tadāhāraṃ kalpayāmāsa sa prabhuḥ ..
     śrūyatāṃ madvacaḥ śrutvā nibodha kathayāmi te .
     prativiśveṣu yannaivadyaṃ dadāti viṣṇave janaḥ ..
     tatṣoḍaśāṃśaṃ viṣayiṇo viṣṇoḥ pañcadaśasya vai .
     nirguṇasyātmanaścaiva paripūrṇatamasya ca ..
     naivedyena ca kṛṣṇasya nahi kiñcit prayojanam .
     yadyaddadāti naivedyaṃ yasmai devāya yo janaḥ ..
     sa ca khādati tat sarvaṃ lakṣmīdṛṣṭyā punarbhavet .
     tañca mantraṃ varaṃ dattvā tamuvāca punarvibhuḥ ..
     varamanyaṃ kimiṣṭante tanme brūhi dadāmi ca .
     kṛṣṇasya vacanaṃ śrutvā tamuvāca mahāvirāṭ ..
     adanto bālakastatra vacanaṃ samayocitam ..
     śrīmahāvirāḍuvāca .
     varaṃ me tvatpadāmbhoje bhaktirbhavatu niścalā .
     santataṃ yāvadāyurme kṣaṇaṃ vā suciraṃ hi vā ..
     tvadbhaktiyukto yī bālo jīvanmuktaśca santatam .
     tadbhaktihīno mūrkhaśca jīvannapi mṛto hi saḥ ..
     kintajjapena tapasā yajñena pūjanena ca .
     kṛṣṇabhaktivihīnasya mūrkhasya jīvanaṃ vṛthā ..
     yenātmanā jīvitaśca tameva nahi manyate .
     yāvadātmā śarīre'sti tāvat sa śaktisaṃyutaḥ ..
     paścādyānti gate tasmin na svatantrāśca śaktayaḥ .
     sa ca tvāñca mahābhāga sarvātmā prakṛteḥ paraḥ ..
     svecchāmayaśca sarvebhyo brahmajyotiḥ sanātanaḥ .
     ityuktvā bālakastatra virarāma ca nārada ..
     uvāca kṛṣṇaḥ pratyuktiṃ madhurāṃ śrutisundarīm ..
     śrīkṛṣṇa uvāca .
     suciraṃ susthiraṃ tiṣṭha yathāhaṃ tvaṃ tathā bhava .
     brahmaṇo'saṃkhyapāte ca pātaste na bhaviṣyati ..
     aṃśena pratibrahmāṇḍe tvañca kṣudravirāḍbhava .
     tannābhipadme brahmā ca viśvasraṣṭā bhaviṣyati ..
     lalāṭe brahmaṇaścaiva rudrāścaikādaśaiva tu .
     śivāṃśena bhaviṣyanti sṛṣṭisañcāraṇāya vai ..
     kālāgnirudrasteṣveko viśvasaṃhārakārakaḥ .
     pātā viṣṇuśca viṣayī kṣudrāṃśena bhaviṣyati ..
     madbhaktiyuktaḥ satataṃ bhaviṣyasi vareṇa me .
     dhyānena kamanīyaṃ māṃ nityaṃ drakṣyasi niścitam ..
     mātaraṃ kamanīyāñca mama vakṣaḥsthalasthitām .
     yāmi lokaṃ tiṣṭha vatsetyuktvā so'ntaradhīyata ..
     gatvā svalokaṃ brahmāṇaṃ śaṅkaraṃ sa uvāca ha .
     sraṣṭāraṃ sraṣṭumīśaśca saṃhartāraśca tatkṣaṇam ..
     śrīkṛṣṇa uvāca .
     sṛṣṭiṃ sraṣṭuṃ gaccha vatsa nābhipadmodbhavo bhava .
     mahāvirāḍlomakūpe kṣudrasya ca vidhe śṛṇu ..
     gaccha vatsa mahādeva brahmabhālodbhavo bhava .
     aṃśena ca mahābhāga svayañca suciraṃ tapaḥ ..
     ityuktvā jagatāṃ nātho virarāma vidhistataḥ .
     jagāma brahmā taṃ natvā śivaśca śivadāyakaḥ ..
     mahāvirāḍlomakūpe brahmāṇḍe goloke jale .
     babhūva ca virāṭ kṣudro virāḍaṃśena sāṃpratam ..
     śyāmo yuvā pītavāsāḥ śayāno jalatalpake .
     īṣaddhāsyaḥ prasannāsyo viśvavyāpī janārdanaḥ ..
     tannābhikamale brahmā babhūva kamalodbhavaḥ .
     saṃbhūya padmadaṇḍañca babhrāma yuga-lakṣakam ..
     nāntaṃ jagāma daṇḍasya padmanābhasya padmajaḥ .
     nābhijasya ca padmasya cintāmāpa pitā tava ..
     svasthāne punarāgatya dadhyau hṛṣṭaḥ padāmbujam .
     tato dadarśa kṣudrantaṃ kālena divyacakṣuṣā ..
     śayānaṃ jalatalpe ca brahmāṇḍe golakāvṛte ..
     yallomakūpe brahmāṇḍaṃ tañca tat parameśvaram .
     śrīkṛṣṇañcāpi golokaṃ gopagopīsamanvitam ..
     taṃ saṃstūya varaṃ prāpa tataḥ sṛṣṭiñcakāra saḥ .
     babhūvurbrahmaṇaḥ puttrā mānasāḥ sanakādayaḥ ..
     tato rudrāḥ kapālācca śivāṃśaikādaśa smṛtāḥ .
     babhūva pātā viṣṇuśca kṣudrasya vāmapārśvataḥ ..
     caturbhujaśca bhagavān śvetadvīpanivāsakṛt .
     kṣudrasya nābhipadme ca brahmā viṣṇuṃ sasarja ca ..
     svargaṃ martyañca pātālaṃ trilokaṃ sacarācaram .
     evaṃ sarvaṃ lomakūpe viśvaṃ pratyekameva ca ..
     prativiśve kṣudravirāṭ brahmaviṣṇuśivādayaḥ .
     ityevaṃ kathitaṃ vatsa śrīkṛṣṇakīrtanaṃ param ..
     sukhadaṃ mokṣadaṃ sāraṃ kiṃ bhūyaḥ śrotumicchasi ..
iti brahmavaivarte prakṛtikhaṇḍe 3 adhyāyaḥ .. svāyambhuvamanuḥ . yathā --
     gateṣu teṣu sṛṣṭyarthaṃ praṇāmāvanatāmimām .
     upayeme sa viśvātmā śatarūpāmaninditām ..
     sambabhūva tayā sārdhamatikāmāturo vibhuḥ .
     salajjāṃ cakame devaḥ kamalodaramandire ..
     yāvadandaśataṃ divyaṃ yathānyaḥ prākṛto janaḥ .
     tataḥ kālena mahatā tataḥ puttro'bhavanmanuḥ ..
     svāyambhuva iti khyātaḥ sa virāḍiti naḥ śrutam .
     tadrūpaguṇasāmānyādadhipūruṣa ucyate ..
     vairājā yatra te jātā bahavaḥ śaṃsitavratāḥ .
     svāyambhuvā mahābhāgā sapta sapta tathāpare ..
     svārociṣādyā sarve te brahmatulyāḥ svarūpiṇaḥ .
     auttamipramukhāstadvadyeṣāṃ tvaṃ saptamo'dhunā ..
iti mātsye 3 adhyāyaḥ ..

virāṭaḥ, puṃ, deśaviśeṣaḥ . iti śabdaratnāvalī .. (atraiva pañcapāṇḍavāḥ saha draupadyā ajñātamuṣitavantaḥ . yathā, mahābhārate . 4 . 1 . 1 .
     kathaṃ virāṭanagare mama pūrbapitāmahāḥ .
     ajñātavāsamuṣitā duryodhanabhayārditāḥ ..
) taddeśīyarājā . yathā --
     atra śūrā maheṣvāsā bhīmārjunasamā yudhi .
     yuyudhāno virāṭaśca drupadaśca mahārathaḥ ..
iti śrībhagavadgītāyām 1 adhyāyaḥ ..

virāṭakaḥ, puṃ, rājapaṭṭaḥ . iti hemacandraḥ ..

virāṭajaḥ, puṃ, (virāṭe jāyate iti . jan + ḍaḥ .) virāṭadeśīyahīrakaḥ . tatparyāyaḥ . rājapaṭṭaḥ 2 rājāvartaḥ 3 . iti hemacandraḥ .. virāṭarājajāte, tri .. (yathā, mahābhārate . 14 . 62 . 8 .
     subahūni ca rājendra divasāni virāṭajā .
     nābhuṅkta patiduḥkhārtā tadābhūtkaruṇaṃ mahat ..
)

virāṇī, [n] puṃ, hastī . iti śabdamālā ..

virādhaḥ, puṃ, (virādhayati lokān pīḍayatīti . vi + rādha + ac .) rākṣasabhedaḥ . yathā --
     lakṣmaṇasya tu tadvākyaṃ śrutvā rāmaṃ tato'bravīt .
     pitā me'bhūt suparjanyo mātā me ca śatadrutā ..
     virādha iti māmāha pṛthivyāṃ sarvarākṣasāḥ .
     utsṛjya pramadāmenāṃ palāyetāṃ parāṅmukhau ..
     tacchrutvā rāmamāhedaṃ lakṣmaṇaḥ kiṃ pratīkṣase ..
     ityukto lakṣmaṇo vīra ānamya sumahaddhanuḥ .
     utsasarja śaraṃ ghoraṃ kāladaṇḍopamaṃ tataḥ ..
     taccharīraṃ mahākāyaṃ bhittvā pātālamāviśat ..
     papātāśu gataprāṇaḥ saphenaṃ rudhiraṃ vaman .
     tato'sau rāmamāhedaṃ prāñjalirvinayānvitaḥ ..
     tumbururnāma gandharvaḥ praviṣṭo rākṣasīṃ tanum .
     abhiśāpādahaṃ troraṃ śapto vaiśravaṇena vai ..
     prasādyamānaḥ sa mayā prāvacanmāṃ punaḥ punaḥ .
     yadā dāśarathī rāmo bhaviṣyati mahābalaḥ ..
     śāpasyānto'bhaviṣyatte tena rāmeṇa saṃyuge .
     prasādāttava mukto'haṃ gamiṣyāmi svamālayam ..
iti vahnipurāṇe sūrpaṇasvākarṇanāsikotkartanaṃ nāmādhyāyaḥ ..

virādhanaṃ, klī, (vi + rādha + lyuṭ .) pīḍā . iti śabdaratnāvalī ..

virādhānaṃ, klī, pīḍā . iti śabdaratnāvalī . vivādhānamiti ca pāṭhaḥ ..

virāmaḥ, puṃ, (vi + rama + ghañ .) śeṣaḥ . nivṛttiḥ . viratiḥ . tatparyāyaḥ . avasānaḥ 2 sātiḥ 3 . iti jaṭādharaḥ .. madhyam 4 . iti trikāṇḍaśeṣaḥ .. (yathā, manau . 2 . 73 .
     adhyeṣyamāṇantu guruṃ nityakālamatandritaḥ .
     adhīṣva bho iti brūyāt virāmo'stviticāramet ..
) paravarṇābhāvaḥ . iti vyākaraṇam .. (yathā, pāṇinau . 1 . 4 . 110 . virāmo'vasānam ..)

virālaḥ, puṃ, viḍālaḥ . ityamaraṭīkā ..

virāvaḥ, puṃ, (vi + ru + ghañ .) śabdaḥ . ityamaraḥ .. (yathā, mahābhārate . 3 . 146 . 64 ..
     siṃhanādabhayatrastaiḥ kuñjarairapi bhārata ! .
     mukto virāvaḥ sumahān parvato yena pūritaḥ ..
ilvalapradattāśvānyataraḥ . yathā, mahābhārate . 3 . 99 . 17 .
     virāvaśca surāvaśca tasmin yuktau rathe hayau ..)

virāvī, [n] tri, virāvaviśiṣṭaḥ . virāvo vidyate'syeti inpratyayena niṣpannaḥ .. (yathā, bṛhatsaṃhitāyām . 53 . 9 .
     diśi śāntāyāṃ śakuno madhuravirāvī yadā tadā vācyaḥ .
     arthastasmin sthāne gṛheśvarādhiṣṭhite'ṅgevā ..
)

viriktaḥ, tri, kṛtavirekaḥ . yathā --
     durviriktasya nābhestu stabdhatā kukṣiśūlaruk .
     purīṣavātasaṅgaśca kaṇḍumaṇḍalagauravam ..
iti bhāvaprakāśaḥ ..

viriñcaḥ, puṃ, brahmā . (yathā, bhāgavate . 8 . 5 . 39 .
     balānmahendrastridaśāḥ prasādānmanyorgirīśo dhiṣaṇādviriñcaḥ ..) viṣṇuḥ . śivaḥ . iti śabdaratnāvalī ..

viriñcanaḥ, puṃ, brahmā . iti hemacandraḥ ..

viriñciḥ, puṃ, śivaḥ . viṣṇuḥ . vidhātā . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 19 . 17 .
     evamastviti taṃ devāḥ pitāmahamathā bruvan .
     uktvaivaṃ vacanaṃ devān viriñcistridivaṃ yayau ..
)

viribdhaḥ, puṃ, svaraḥ . iti mugdhabodhavyākaraṇam ..

virudaḥ, puṃ, guṇotkarṣādivarṇanam . yaduktam . vāśikaḥ kampitaśceti virudo dvividho mataḥ . saṃyuktaniyamo hyatra varṇitaḥ pūrbavadbudhaiḥ .. dvicatuḥṣaḍ daśaścātra kalāstu virude matāḥ . daśabhyo nādhikāḥ kāryāḥ kalāstu virude budhaiḥ .. kalikābhyastu virude bhidāsāveva kīrtitā . virudaṃ kavayaḥ prāhurguṇotkarṣādivarṇanam . virudaḥ kalikā cānte dhīravīrādiśabdabhāk .. ityupodghātaḥ . iti śrīrūpagosvāmikṛtaśrīgovindavirudāvalībhāṣye śrībaladevavidyābhūṣaṇaḥ ..

virudāvalī, strī, (virudānāmāvalī .) virudaśreṇī . stavamālā . tallakṣaṇādi yathā --
     adhītya virudāvalyā lakṣaṇaṃ granthakṛtkṛtam .
     etāñcet paṭhati prājñastadā bodho'sya puṣkalaḥ ..
     sāmānyavirudāvalyā govindavirudāvalau .
     yo'bhyadhāyi viśeṣastaiḥ sa tāvadiha likhyate ..
     kalikā lokavirudairyutā vividhalakṣaṇaiḥ .
     kīrtipratāpaśauṭīryasaundaryonmeṣaśālinī ..
     kalikādyantasaṃsargipadyā doṣavivarjitā .
     śabdāḍambarasaṃvaddhā kartavyā virudāvalī ..
iti śrīrūpagosvāmikṛte śrīgovindavirudāvalībhāṣye śrībaladevavidyābhūṣaṇaḥ .. * .. kalikālakṣaṇaṃ kalikāśabde likhitam . virudalakṣaṇaṃ tacchabde draṣṭavyam ..

viruddhaḥ, tri, (vi + rudha + ktaḥ .) virodhaviśiṣṭaḥ . yathā . viruddhadharmasamavāye bhūyasāṃ syāt sadharmakatvam . iti jaiminīsūtram ..
     viruddhaṃ guruvākyasya yadatra bhāṣitaṃ mayā .
     tat kṣantavyaṃ budhaireva smṛtitattvabubhutsayā ..
     smṛtitattve pramādādyadviruddhaṃ bahubhāṣitam .
     guṇaleśānurāgeṇa tacchodhyaṃ dharmadarśibhiḥ ..
iti tithyāditattvam .. (daśamamanorbrahmasāvarṇeḥ devatānyatamaḥ . yathā, bhāgavate . 8 . 13 . 22 .
     haviṣmān sukṛtaḥ satyo jayo mūrtistadā dvijāḥ .
     suvāsanā viruddhādyā devāḥ śambhuḥ sureśvaraḥ ..
klī, vicārāṅgīyadoṣaviśeṣaḥ . yathā . viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra dṛṣṭāntasiddhāntāvuktau . samayaḥ punaryathāyurvedika samayo yājñiyasamayo mokṣaśāstrikasamaya iti . tatrāyurvedikasamayaḥ catuṣpādasiddhiḥ . ālabhyā paśava iti yājñiyasamayaḥ . sarvabhūteṣvahiṃseti mokṣaśāstrikasamayastatra svasamayaviparītamucyamānaṃ viruddhamiti .. iti carake vimānasthāne'ṣṭame'dhyāye ..)

virūḍhaḥ, tri, aṅkuritaḥ . (yathā, virūḍhajānnaṃ aṅkuritadhānyakṛtamannam . iti mādhavakṛtarugviniścaye śūlavyākhyāne vijayarakṣitaḥ ..) jātaḥ . iti medinī . ḍhe, 9 .. (yathā, raghuvaṃśe . 2 . 26 .
     gaṅgāprapātāntavirūḍhaśaṣpaṃ gaurīgurorgahvaramāviveśa ..) ārohaṇaviśiṣṭaḥ . yathā .
     santuṣṭe tisṛṇāṃ purāmapi ripau kaṇḍūladormaṇḍalī līlālūnapunarvirūḍhaśiraso vīrasya lipsurvaram . ityādi murāriḥ ..

virūpaṃ, klī, pippalībhūlam . iti rājanirghaṇṭaḥ ..

virūpaḥ, tri, (vikṛtaṃ rūpaṃ yasya .) kutsitaḥ . kurūpaḥ . yathā --
     virūponmattanisvānāmakutsāpūrbakaṃ hi yat .
     pūraṇaṃ dānamālābhyāmanugraha udāhṛtaḥ ..
iti rāmatarkavāgīśaḥ .. (yathā, bṛhatsaṃhitāyām . 70 . 23 .
     yā tūttaroṣṭhena samunnatena rūkṣāgrakeśī kalahapriyā sā .
     prāyo virūpāsu bhavanti doṣā yatrākṛtistatra guṇā vasanti ..
parityaktarūpaḥ . yathā, ṛgvede . 10 . 95 . 16 .
     yadvirūpācaraṃ marteṣvavasaṃrātrīḥ śaradaścatasraḥ . yadyadā virūpā paraṃ manuṣyasya samparkāt vigatasahajabhūtadevarūpāḥ . iti tadbhāṣye sāyaṇaḥ .. nānārūpaḥ . yathā, ṛgvede . 3 . 53 . 7 .
     ime bhojā aṅgiraso virūpā divasputtrāso asurasya vīrāḥ .. he indra ime yāgaṃ kurvāṇā bhojāḥ saudāsāḥ kṣattriyāḥ teṣāṃ yājakā virūpāḥ vividharūpā medhātithiprabhṛtayaḥ .. iti tadbhāṣye sāyaṇaḥ .. viruddhaḥ . yathā, sāhityadarpaṇe . 10 paricchede .
     virūpayoḥ saṃghaṭanā yā ca tadviṣamaṃ matam .. udāharaṇaṃ yathā --
     kva vanaṃ taruvalkabhūṣaṇaṃ nṛpalakṣmīḥ kva mahendravanditā ..) svārthe ke virūpakaśca ..

virūpaḥ, puṃ, sumanorājaputtraḥ . yathā --
     jātāḥ sumanasaḥ puttrāstrayaḥ śūrā mahābalāḥ .
     sumatiśca virūpaśca satyaḥ śāstrārthapāragāḥ ..
iti kālikāpurāṇe 90 adhyāyaḥ ..

virūpā, strī, durālabhā . ativiṣā . iti rājanirghaṇṭaḥ ..

virūpākṣaḥ, puṃ, (virūpe akṣiṇī yasya . sakthyakṣṇoḥ svāṅgāt ṣac . iti ṣac .) śivaḥ . ityamaraḥ .. (yathā, sāhityadarpaṇe . 10 .
     dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ virūpākṣasya jayinīstāstumo vāmalocanāḥ ..) rudrabhedaḥ . iti jaṭādharaḥ .. tasya purī sumerornairṛtakoṇe vartate . yathā --
     tathā caturthe digbhāge nairṛtādhipateḥ śrutā .
     nāmnā kṛṣṇāvatī nāma virūpākṣasya dhīmataḥ ..
iti vārāhe rudragītā .. (virūpe, tri . yathā, kumāre . 5 . 72 .
     vapurvirūpākṣamalakṣyajanmatā digambaratvena niveditaṃ vasu ..)

virūpikā, strī, (vikṛtaṃ rūpaṃ yasyāḥ . kan . ṭāpi ata itvam .) kurūpā . yathā --
     nāgnayaḥ parivindanti na yajñā na tapāṃsi ca .
     na ca śrāddhaṃ kaniṣṭhasya yā ca kanyā virūpikā ..
ityudvāhatattvam ..

virūpī, [n] puṃ, (viruddhaṃ rūpamasyāstīti . iniḥ .) jāhakajantuḥ . iti rājanirghaṇṭaḥ .. kurūpaviśiṣṭe, tri ..

virekaḥ, puṃ, (vi + ric + ghañ .) malabhedaḥ . tatparyāyaḥ . recanam 2 rekaḥ 3 recanā 4 virecanam 5 . iti śabdaratnāvalī .. praskandanam 6 . iti ratnamālā .. (yathā, vaidyake .
     dhūmātyuṣṇaśiro virekavamanasvedopanāhādikaṃ pānāhāravihārabheṣajamidaṃ śleṣmāṇamugraṃ jayet .. asya yogyāyogyā yathā --
     bālavṛddhakṛśakṣīṇapīnasārtabhayārditāḥ .
     rūkṣaśoṣatṛṣāyuktā garbhiṇī ca navajvarī ..
     adho gacchati yasyāsṛksūtikātaṅkarogiṇī .
     naite virekayogyāḥ syuranyeṣāñca balābalam ..
     navajvare ca ye yogā bhedakāḥ parikīrtitāḥ .
     te tathaiva prayoktavyā vīkṣya dehamalādikam ..
iti vaidyakarasendrasārasaṃgrahe virekādhikāre ..)

virecakaḥ, tri, recakaḥ . virekakārakaḥ . sārakaḥ . malabhedakaḥ . jollāva iti āravībhāṣā .. vipūrbakaricdhātorvunpratyayena niṣpannaḥ . (yathā, vaidyake .
     paṭolapatraṃ pittaghnaṃ nāḍī tasya kaphāpahā .
     phalaṃ tasya tridoṣaghnaṃ mūlaṃ tasya virecakam ..
)

virecanaṃ, klī, (vi + rica + lyuṭ .) virekaḥ . iti śabdaratnāvalī .. tatkārakauṣadhaṃ yathā --
     harītakī samaguḍā madhunā saha peṣitā .
     virecanakarī rudra bhavatīti na saṃśayaḥ ..
     triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī .
     ūrustambhaharo hyeṣa uttamantu virecanam ..
api ca .
     triphalā vadaraṃ drākṣā pippalī ca virecakṛt .
     harītakī soṣṇanīrā lavaṇañca virecakṛt ..
iti gāruḍe 187 . 199 adhyāyau .. * .. anyacca . atha virecanavidhiḥ .
     snigdhasvinnāya vāntāya dadyāt samyagvirecanam .
     avāntasya tvadhaḥsrasto grahaṇīṃ chādayet kaphaḥ ..
     mandāgnigauravaṃ kuryājjanayedvā pravāhikām .
     athavā pācanairāmaṃ valāsaṃ paripācayet .
     anyadātyayike kārye śodhanaṃ śīlayedbudhaḥ ..
ātyayike prāṇasaṅkaṭe .
     pitte virecanaṃ yuñyādāmodbhūte gade tathā .
     udare ca tathādhmāne koṣṭhaśuddhau viśeṣataḥ ..
     doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ .
     śodhanaiḥ śodhitā ye tu na teṣāṃ punarudbhavaḥ ..
     bālo vṛddho bhṛśaṃ snigdhaḥ kṣatakṣīṇo bhayānvitaḥ .
     śrāntastṛṣārtaḥ sthūlaśca garbhiṇī ca navajvarī ..
     adhogaraktapittī ca na virecyā vijānatā .
     navaprasūtā nārī ca mandāgniśca madātyayī ..
     śalyārditaśca rūkṣaśca na virecyā vijānatā .
     jīrṇajvarī garavyāpto vātaraktī bhagandarī ..
     arśaḥpāṇḍūdaragranthihṛdrogārucipīḍitāḥ .
     yonirogapramehārtagulmaplīhavraṇārditāḥ ..
     vidradhicchardivisphoṭavisūcīkuṣṭhasaṃyutāḥ .
     karṇanāsāśirovaktragudameḍhrāmayānvitāḥ ..
     plīhaśothākṣirogārtāḥ kṛmikṣārānalārditāḥ .
     śūlino mūtraghātārtā virekārhā narā matāḥ ..
     bahupitto mṛduḥ prokto bahuśleṣmā ca madhyamaḥ .
     bahuvātaḥ krūrakoṣṭho durvirecyaḥ sa kathyate ..
     mṛdvī mātrā mṛdau koṣṭhe madhyakoṣṭhe ca madhyamā .
     krūre tīkṣṇā matā dravyairmṛdumadhyāmatīkṣṇakaiḥ ..
     mṛdurdrākṣāpayaścañcutailairapi viricyate .
     madhyamastrivṛtātiktārājavṛkṣairviricyate .
     krūraḥ srukpayasā hemakṣīrīdantīphalādibhiḥ ..
cañcutailameraṇḍatailam . rājavṛkṣaḥ dhanavaherā . hemakṣīrī cokam . dantīphalaṃ bṛhaddantīphalaṃ jayapāla iti prasiddham .
     mātrottamā virekasya triṃśadvegaiḥ kaphātmikā .
     vegairviṃśatibhirmadhyā hīnoktā daśavegikā ..
     dvipalaṃ śreṣṭhamākhyātaṃ madhyamañca palaṃ bhavet .
     palārdhañca kaṣāyāṇāṃ kanīyastu virecanam ..
     kalkamodakacūrṇānāṃ karṣamadhvājyalehataḥ .
     karṣadvayaṃ palaṃ vāpi vayorogādyapekṣayā ..
     pittottare trivṛccūrṇaṃ drākṣākvāthādibhiḥ pibet .
     triphalākvāthagomūtraiḥ pibet vyoṣaṃ kaphārditaḥ ..
     trivṛtsaindhavaśuṇṭhīnāṃ cūrṇamamlaiḥ pibennaraḥ .
     vātārdito virekāya jāṅgalānāṃ rasena vā ..
     eraṇḍatailaṃ triphalākvāthena dbiguṇena vā .
     yuktaṃ pītaṃ payobhirvā na cireṇa viricyate ..
śīghrameva viricyata ityarthaḥ .
     trivṛtā koṭajaṃ bījaṃ pippalī viśvabheṣajam .
     samṛdvīkārasaṃ kṣaudraṃ varṣākāle virecanam ..
     trivṛddurālabhāmustaśarkarodīcyacandanam .
     drākṣāmbunā sapuṣpāhvaṃ śītalaṃ ca ghanātyaye ..
udīcyaṃ bālā . ghanātyaye śaradi .
     pippalī nāgaraṃ sindhuśyāmātrivṛtaṣā saha .
     lihyāt kṣaudreṇa śiśire vasante ca virecanam ..
śyāmā kṛṣṇasāu .
     trivṛtā śarkarātulyā grīṣmakāle virecanam .
     abhayā maricaṃ śuṇṭhīviḍaṅgāmalakāni ca ..
     pippalī pippalīmūlaṃ tvakpatraṃ mustameva ca .
     etāni samabhāgāni dantī tu dviguṇā bhavet ..
     trivṛtāṣṭaguṇā jñeyā ṣaḍguṇā vātra śarkarā .
     madhunā modakān kṛtvā karṣamātrān pramāṇataḥ ..
     ekaikaṃ bhakṣayet prātaḥ śītañcānupibejjalam ..
     tāvadviricyate janturyāvaduṣṇaṃ na sevate .
     pānāhāravihāreṣu bhavenniryantraṇaḥ sadā ..
     viṣamajvaramandāgnipāṇḍukāsabhagandarān .
     durnāmakuṣṭhayakṣmārśogalagaṇḍodarabhramān ..
     vidāhaplīhamehāṃśca yakṣmāṇaṃ nayanāmayān .
     vātarogāṃstathādhmānaṃ mūtrakṛcchrāṇicāśmarīm ..
     pṛṣṭhapārśvorujaghanajaṅghodararujaṃ jayet .
     satataṃ śīlanādeṣāṃ palitāni praṇāśayet .
     abhayā modakā hyete rasāyanavarāḥ smṛtāḥ ..
abhayāmodako rasāyanaḥ .. * ..
     pītvā virecanaṃ śītajalaiḥ saṃsicya cakṣuṣī .
     sugandhi kiñcidāghrāya tāmbūlaṃ śīlayedvaram ..
     nirvātastho na vegāṃśca dhārayenna śayīta ca .
     śītāmbu na spṛśet kvāpi koṣṇanīraṃ pibenmuhuḥ ..
     balāsauṣadhapittāni vāyurvānte yathā vrajet .
     rekāttathā malaṃ pittaṃ bheṣajaṃ ca kapho vrajet ..
     durviriktasya nābhestu stabdhatā kukṣiśūlaruk .
     purīṣavātasaṅgaśca kaṇḍūmaṇḍalagauravam ..
     vidāho'rucirādhmānaṃ bhramaśchardiśca jāyate .
     taṃ punaḥ pācanaiḥ snehaiḥ paktvā saṃsnihya recayet ..
     tenāsyopadravā yānti dīptāgnirlaghutā bhavet .
     virekasyātiyogena mūrchā bhraṃśo gudasya ca ..
     śūlaṃ kaphātiyogaḥ syānmāṃsadhāraṇasannibham .
     medonibhaṃ jalābhāsaṃ raktañcāpi viricyate ..
     tasya śītāmbubhiḥ siktvā śarīraṃ taṇḍulāmbubhiḥ .
     madhumiśraistathā śītaiḥ kārayedvamanaṃ mṛdu ..
     sahakāratvacaḥ kalko dadhnā sauvīrakeṇa vā .
     piṣṭo nābhipralepena hantyatīsāramulvaṇam ..
     sauvīrantu yavairāmaiḥ pakvairvā nistuṣīkṛtam ..
sauvīraṃ sandhānam .
     ājaṃ kṣīraṃ rasañcāpi vaiṣkiraṃ hāriṇaṃ tathā ..
     śālibhiḥ ṣaṣṭikaistulyaṃ masūrairvāpi bhojayet .
     vartikālāvavikirakapiñjalakatittirāḥ ..
     cakorakrakarādyāśca viṣkirāḥ samudāhṛtāḥ .
     kapiñjala iti khyāto loke kapiśatittiraḥ ..
krakaraḥ kaera iti loke . hariṇastāmravarṇamṛgaḥ .
     śītaiḥ saṃgrāhibhirdravyaiḥ kuryāt saṃgrahaṇaṃ bhiṣak .
     lāghave manasantuṣṭāvanulomaṃ gate'nile ..
     suviriktaṃ naraṃ jñātvā pācanaṃ pāyayenniśi .
     indriyāṇāṃ balaṃ buddheḥ prasādo vahnidīptatā ..
     dhātusthairyaṃ vayaḥsthairyaṃ bhavedrecanasevanāt .
     pravātasevāṃ śītāmbu snehābhyaṅgamajīrṇatām ..
     vyavāyaṃ maithunaṃ caiva na seveta virecitaḥ .
     śāliṣaṣṭikamudgādyairyavāgūṃ bhojayet kṛtām ..
     jaṅghālaviṣkirāṇāṃ vā rasaiḥ śālyodanaṃ hitam .
     hariṇaiṇakuraṅgartyavātāyumṛgamātṛkāḥ .
     rājīvaḥ pṛṣataścaiva jaṅghālā sarabhādayaḥ ..
iti bhāvaprakāśaḥ ..

virecanaḥ, puṃ, (viśeṣeṇa recayatīti . vi + ric + ṇic + lyuḥ .) pīluvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (virecake, tri . yathā, suśrute . cikitsitasthāne 24 adhyāye .
     tejanaṃ tvaggatasyāgneḥ sirāmukhavirecanam ..)

[Page 4,421c]
virephaḥ, puṃ, nadamātram . iti dhanañjayaḥ .. rephaśūnyaśca ..

virebhitaḥ, tri, śabditaḥ . vipūrbakarebhadhātoḥ ktapratyayena niṣpannaḥ ..

virokaṃ, klī, (vi + ruc + ghañ . kutvam .) chidram . iti trikāṇḍaśeṣaḥ .. (yathā, māghe . 5 . 54 .
     nāsāvirokapavanonnamitaṃ tanīyo romāñcatāmiva jagāma rajaḥ pṛthivyāḥ ..) sūryakiraṇe, puṃ . iti halāyudhaḥ .. (prātaḥkālaḥ . yathā, ṛgvede . 3 . 5 . 2 .
     pūrbīrṛtasya saṃdṛśaścakānaḥ saṃdūto adyau duṣaso viroke .. viroke virocane prātaḥkāle . iti tadbhāṣye sāyaṇaḥ ..)

virocanaḥ, puṃ, (viśeṣeṇa rocate iti . vi + ruc + anudāttetaśca halādeḥ . 3 . 2 . 149 . iti yuc .) sūryaḥ . (yathā, mahābhārate . 3 . 3 . 63 .
     divākaraḥ saptasaptirdhāmakeśī virocanaḥ ..) arkavṛkṣaḥ . ityamaraḥ .. prahlādatanayaḥ . (yathā, mahābhārate . 1 . 65 . 19 .
     prahlādasya trayaḥ puttrāḥ khyātāḥ sarvatra bhārata .
     virocanaśca kumbhaśca nikumbhaśceti bhārata ..
) agniḥ . candraḥ . iti medinī .. (yathā, mahābhārate . 9 . 35 . 53 .
     tāsāṃ tadvacanaṃ śrutvā dakṣaḥ somamathābravīt .
     samaṃ vartasva bhāryāsu mā tvāṃ śapse virocana ! ..
rohitakavṛkṣaḥ . śyonākaprabhedaḥ . ghṛtakarañjaḥ . iti rājanirghaṇṭaḥ .. (dīptiśālini, tri . yathā, mahābhārate . 12 . 343 . 34 .
     tejasābhyadhikau sūryāt sarvalokavirocanāt ..)

virocanasutaḥ, puṃ, (virocanasya sutaḥ .) balirājaḥ . iti trikāṇḍaśeṣaḥ ..

virodhaḥ, puṃ, (vi + rudha + ghañ .) śatrutā . tatparyāyaḥ . vairam 2 vidveṣaḥ 3 . ityamaraḥ .. dveṣaḥ 4 dveṣaṇam 5 . iti śabdaratnāvalī .. anuśayaḥ 6 samucchrayaḥ 7 . iti jaṭādharaḥ .. paryavasthā 8 virodhanam 9 . iti saṃkīrṇavarge amaraḥ .. (yathā, raghuḥ . 6 . 46 .
     nīpānvayaḥ pārthiva eṣa yajvā guṇairyamāśritya paraspareṇa .
     siddhāśramaṃ śāntamivetya sattvairnaisargiko'pyutsasṛje virodhaḥ ..
) virodhakaraṇe doṣo yathā --
     atha puttraṃ reṇukā sā kṛtvā snehāt svavakṣasi .
     uvāca kiñcidvacanaṃ pariṇāmasukhāvaham ..
     avirodho bhavābdhau ca sarvamaṅgalamaṅgalam .
     virodho nāśabījañca sarvopadravakāraṇam ..
     akartavyo virodhaśca dāruṇaiḥ kṣattriyaiḥ saha .
     pratijñā caiṣā kartavyā madīyaṃ vacanaṃ śṛṇu ..
iti brahmavaivarte gaṇapatikhaṇḍe 29 adhyāyaḥ .. api ca .
     na kuryādbahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā .
     ātmanaḥ pratikūlāni pareṣāṃ na samācaret ..
iti kaurme upavibhāge 15 adhyāyaḥ .. nyāyamate sādhyavyāpakābhāvapratiyogitvam . iti cintāmaṇiḥ .. sādhyāsāmānādhikaraṇyam . iti dīdhitiḥ .. * .. prabhavādiṣaṣṭisaṃvatsarāntargatatrayastriṃśavarṣam . yathā, bhaviṣyapurāṇe . bhairava uvāca .
     viṣamasthaṃ jagat sarvaṃ virodhe bhayasaṃplavam .
     vikārī sarvato'pāyo mama vākyantu nānyathā ..
iti jyotistattvam .. anaikyaḥ . viparītārthaḥ . yathā --
     śrutismṛtivirodhe tu śrutireva garīyasī .
     avirodhe sadā kāryaṃ smārtaṃ vaidikavat satā ..
iti smṛtiḥ .. (nāśaḥ . yathā, mahābhārate . 3 . 300 . 3 .
     yastvaṃ prāṇavirodhena kīrtimicchasi śāśvatīm .
     sā te prāṇān samādāya gamiṣyati na saṃśayaḥ ..
nāṭakoktapratimukhāṅgānyatamaḥ . yathā, sāhityadarpaṇe . 6 . 351 .
     virodhaśca pratimukhe tathā syāt paryupāsanam .. tallakṣaṇodāharaṇe yathā, tatraiva . 359 . virodho vyasanaprāptiḥ . yathā, caṇḍakauśike rājā . nūnamasamīkṣyakāriṇā mayāndheneva sphuracchikhākalāpo jvalanaḥ padbhyāṃ samākrāntaḥ .. * .. alaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 718 .
     kriyākriyādravyābhyāṃ yaddravyaṃ dravyeṇa vā mithaḥ .
     viruddhamiva bhāṣeta virodho'sau daśākṛtiḥ ..
)

virodhanaṃ, klī, (vi + rudha + lyuṭ .) virodhaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 56 . 169 .
     īdṛkpāpaphalaṃ puttra mātāpitrorvirodhanam .. nāśaḥ . yathā, rāmāyaṇe . 2 . 36 . 29 .
     aduṣṭasya hi saṃtyāgaḥ satpathe niratasya ca .
     nirdahedapi śakrasya dyutiṃ dharmavirodhanāt ..
nāṭakoktavimarṣāṅgānyatamaḥ . yathā, sāhityadarpaṇe . 6 . 378 .
     śaktiḥ prasaṅgaḥ khedaśca pratiṣedho virodhanam .. tallakṣaṇādikaṃ yathā, tatraiva . 387 .
     kāryātyayopagamanaṃ virodhanamiti smṛtam ..)

virodhinī, strī, (viruṇaddhi yā . vi + rudha + ṇini . ṅīp .) virodhakārikā . yathā --
     virodhaṃ kurute cānyā dampatyoḥ prīyamāṇayoḥ .
     badhūnāṃ suhṛdāṃ pitroḥ puttraiḥ sāraṇikaiśca yā .
     virodhinī sā tadrakṣāṃ kurvīta balikarmaṇā ..
iti mārkaṇḍeyapurāṇe duḥsahavaṃśotpattiḥ ..

virodhī, [n] puṃ, (viruṇaddhīti . vi + rudha + ṇini .) śatruḥ . iti halāyudhaḥ .. (yathā, manuḥ . 4 . 17 .
     sarvān parityajedarthān svādhyāyasya virodhinaḥ .. virodho'styasminniti . virodha + iniḥ .) prabhavādiṣaṣṭisaṃvatsarāntargatatrayoviṃśavarṣam . yathā, bhaviṣyapurāṇe . bhairava uvāca .
     anagniprabalā lokā dhānyauṣadhiprapīḍanam .
     jāyate mānuṣe kaṣṭaṃ virodhini na saṃśayaḥ ..
iti jyotistattvam .. virodhaviśiṣṭe, tri . (yathā, kumāre . 5 . 17 .
     virodhisattvojjhitapūrbamatsaraṃ drumairabhīṣṭaprasavārcitātithi ..)

virodhoktiḥ, strī, (virodhasya uktiḥ .) paravacanavirodhivacanam . tatparyāyaḥ . vipralāpaḥ 2 virodhavāk 3 krodhoktiḥ 4 pralāpaḥ 5 . iti śabdaratnāvalī ..

vila, śa stutau . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) stutiriha ācchādanam . śa, vilati vastraṃ lokaḥ paridadhāti ityarthaḥ . velitā . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..

vi(bi)laṃ, klī, (vila + kaḥ .) chidram . ityamaraḥ .. (yathā, mahābhārate . 1 . 149 . 17 .
     pāṇḍavāścāpi te sarve saha mātrā suduḥkhitāḥ .
     vilena tena nirgatya jagmurdrutamalakṣitāḥ ..
) guhā . iti medinī .. (yathā, kumāre . 6 . 39 .
     jitasiṃhabhayā nāgā yatrāśvā vilayonayaḥ .
     yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ ..
)

vi(bi)laḥ, puṃ, (uccaiḥśravā hayaḥ . iti medinī .. vetasaḥ . iti śabdacandrikā ..

vi(bi)lakārī, [n] puṃ, (vilaṃ karotīti . kṛ + ṇiniḥ .) mūṣakaḥ . iti rājanirghaṇṭaḥ .. gartakārake, tri ..

vilakṣaḥ, tri, (viśeṣeṇa lakṣayatīti . vi + lakṣa + pacādyac .) vismayānvitaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 39 . 15 .
     ityuktvā sa vilakṣaṃ taṃ vaidyaṃ sūdānnṛpo'bravīt .
     kiṃ tasya cchagalasyāpi māṃsaśeṣo'pi kaścana ..
)

vilakṣaṇaṃ, klī, (vigataṃ lakṣaṇaṃ ālocanaṃ yatra .) hetuśūnyāsthā . niṣprayojanasthitiḥ . yathā --
     vilakṣaṇaṃ mataṃ sthānaṃ yadbhavenniṣprayojanam .. iti bhāguriḥ . ityamarabharatau .. (yathā, bhāgavate . 10 . 70 . 38 . yadvidyamānātmatayāvabhāsate tasmai namaste svavilakṣaṇātmane .. * ..)

vilakṣaṇaḥ, tri, (vibhinnaṃ lakṣaṇaṃ yasya .) bhinnaḥ . iti jaṭādharaḥ .. (yathā, bhāgavate . 5 . 6 . 6 . athaivamakhilalokapālasamo vilakṣaṇairjaḍavadabhūtaveśabhāṣācaritairavilakṣitabhagavatprabhāva iti .. * .. yathā ca bhāṣāparicchede . 114 .
     asmāt pṛthagidaṃ neti pratītirhi vilakṣaṇā .. viśiṣṭaṃ lakṣaṇaṃ yasyāḥ .) viśeṣalakṣaṇayuktaḥ . yathā, matsyapurāṇe .
     aśaucāntādditīye'hni śayyāṃ dadyādvilakṣaṇām .
     kāñcanaṃ puruṣaṃ tadvat phalapuṣpasamanvitam ..
     saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ .
     vṛṣotsargaśca kartavyo deyā ca kapilā śubhā ..
dvijadampatīṃ pūjayitvā kāñcana pretapratikṛtirūpaṃ puruṣaṃ phalavastrayutaṃ śayyāyāmāropya bhūṣitadvijadampatībhyāṃ śayyāṃ dadyāt . iti śuddhitattvam ..

vilagnaṃ, klī, (viśeṣeṇa lagnam .) madhyaḥ . yathā --
     madhyo'valagnaṃ vilagnaṃ madhyamo'tha kaṭaḥ kaṭiḥ .. iti hemacandraḥ .. janmalagnam . yathā -- gocare vā vilagne vā ye grahā riṣṭasūcakāḥ . pūjayettān prayatnena pūjitāḥ syuḥ śubhāvahāḥ .. gocare svarāśyapekṣayā yadā kadāpi . vilagne janmalagne . iti saṃskāratattvam .. meṣādilagnamātram . yathā --
     śubhagrahārkavāre ca mṛdukṣipradhruveṣu ca .
     śubharāśivilagne ca śubhaṃ śāntikapauṣṭikam ..
iti dīpikā .. saṃlagne, tri . yathā --
     vilagnaṃ na striyāṃ manye triṣu syāllagnamātrake .. iti medinī ..

vilajjaḥ, tri, (vigatā lajjā yasya .) lajjārahitaḥ . nirlajjaḥ . yathā --
     tanayagatadineśe śaiśave saukhyabhāgī na bhavati phalabhāgī yauvane vyādhiyuktaḥ .
     janayati sutamekaṃ nirṇayaṃ nāśayitvā capalamativilajjaḥ krūrakarmā kucelaḥ ..
iti jyotiṣe pañcamasthānastharaviphalam ..

vilapanaṃ, klī, (vi + lapa + lyuṭ .) vilāpaḥ . bhāṣaṇam . vipūrbalapadhātoḥ anaṭpratyayena niṣpannam ..

vilambaḥ, puṃ, (vi + lamba + ghañ .) lambanam . gauṇaḥ . yathā, devīpurāṇe .
     akāle'pyathavā kāle tīrthaśrāddhaṃ tathā naraiḥ .
     prāptaireva sadā kāryaṃ kartavyaṃ pitṛtarpaṇam ..
     piṇḍadānaṃ tatra śastaṃ pitṝ ṇāñcātidurlabham .
     vilambo naiva kartavyo na ca vighnaṃ samācaret ..
iti prāyaścittatattvam .. prabhavādiṣaṣṭisaṃvatsarāntargatadvātriṃśabarṣam . yathā, bhaviṣye .
     taskaraiḥ pārthivaiścaiva abhibhūtamidaṃ jagat .
     argho bhavati sāmānyo vilambe tu bhayaṃ mahat ..
iti jyotistattvam ..

vilambanaṃ, klī, (vi + lamba + lyuṭ .) aśīghram . iti vilambitaśabdaṭīkāyāṃ bharataḥ .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 41 . 22 .
     āgaccha tvaritaṃ kṛṣṇa na te kāryaṃ vilambanam ..)

vilambitaṃ, tri, (vi + lamba + ktaḥ .) aśīghram . ityamare śīghraparyāye'vilambitaśabdadarśanāt .. (yathā, raghuvaṃśe . 1 . 33 .
     vilambitaphalaiḥ kālaṃ sa nināya manorathaiḥ ..) mandatve, klī . yathā --
     vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt .. ityamaraḥ .. mandatvaśīghratva ubhayetaratvayuteṣu nṛtyaviṣayakagamanaviśeṣeṣu kramāttattvādināmatrayaṃ vilambitādīnāṃ trayāṇāṃ layāṇāṃ tattvādikāḥ saṃjñāḥ . iti madhuḥ .. sāñjhe .
     dratāmadhyayane vṛttiṃ prayogārthe tu madhyamām .
     śiṣyāṇāmuparodhārthe vilambitāṃ samācaret ..
iti vedavyavasthā .. nṛtyagītādau ca pratyekamavasarabodhārthaṃ kaṇṭhasvarādi vilambanāt . vilambante karacaraṇādayaḥ pratyekaṃ gativiśeṣapradarśanāyātreti vilambitam . lavi ṅa sraṃsane dhrauvyagatyadanārthāditi ādhāre ktaḥ . bhāve ktaḥ iti mukuṭaḥ . iti bharataḥ .. vilambagamanaśīlapaśuḥ . tadyathā . dviradakhaḍgoṣṭramahiṣagogavayacamaravarāhāḥ . iti rājanirghaṇṭaḥ ..

vilambī, [n] tri, vilambaviśiṣṭaḥ . iti vilambaśabdādinpratyayena niṣpannaḥ .. (yathā, gītagovinde . 6 . 8 .
     bhavati vilambini vigalitalajjā vilapati roditi vāsakasajjā .. viśeṣeṇa lambate iti . vi + lamba + ṇiniḥ . lambamānaḥ . yathā, kirāte . 5 . 6 .
     uditapakṣamivārataniḥsvanaiḥ pṛthunitambavilambibhirambudaiḥ .. puṃ, klī . vatsaraviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 8 . 39 .
     hemalamba iti saptame yuge syādvilambi parato vikāri ca .
     śarvarīti tadanu plavaḥ smṛto vatsaro guruvaśena pañcamaḥ ..
)

vilambhaḥ, puṃ, (vi + labha + ghañ . num .) atidānam . tatparyāyaḥ . atisarjanam 2 . ityamaraḥ ..

vilayaḥ, puṃ, (viśeṣeṇa līyante padārthā asminniti . vi + lī + erac . ityac .) pralayaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 7 . 9 . 32 .
     nasyedamātmani jagadvilayāmbumadhye śeṣe tmanā nijasukhānubhavo nirīhaḥ .. vināśaḥ . yathā, māghe . 9 . 17 .
     divaso'numitramagamadvilayaṃ kimihāsyate vata mayābalayā ..)

vilalā, strī, śvetabalā . iti ratnamālā ..

vi(bi)lavāsaḥ, puṃ, (vile vāso yasya .) jāhakajantuḥ . iti rājanirghaṇṭaḥ ..

vi(bi)lavāsī, [n] puṃ, (vile vasatīti . vasa + ṇiniḥ .) sarpaḥ . iti śabdaratnāvalī .. (randhravāsini, tri . yathā, mahābhārate . 14 . 43 . 2 . aviḥ paśūnāṃ sarveṣāmahiśca vilavāsinām ..) śreṣṭha iti śeṣaḥ ..)

vi(bi)laśayaḥ, puṃ, (vile śete iti . śī + ac .) sarpaḥ . iti śabdaratnāvalī .. (vilavāsini, tri . yathā, mahābhārate . 14 . 90 . 6 .
     sakṛdutsṛjya taṃ nādaṃ trāsayāno mṛgadbijān .
     mānuṣaṃ vacanaṃ prāha dhṛṣṭo vilaśayo mahān ..
)

vilasan, [t] tri, (vi + lasa + śatṛ .) vilāsayuktaḥ . yathā --
     vrajasuśruvo vilasatkalāḥ .
     abhavan priyā muravairiṇaḥ ..
iti chandomañjarī ..

vilāpaḥ, puṃ, (vi + lapa + ghañ .) anuśocanoktiḥ . tatparyāyaḥ . paridevanam 2 . ityamaraḥ .. api ca .
     krandanādau vilāpaḥ syāt paridevanamityapi . iti śabdaratnāvalī .. vilāpo duḥkhajaṃ vacaḥ . ityujjvalanīlamaṇiḥ .. (yathā, gītagovinde . 1 . 29 .
     unmādamadanamanorathapathikabadhūjanajanitavilāpe .
     alikulasaṅkulakusumasamūhanirākulavakulakalāpe ..
)

vilālaḥ, puṃ, yantram . iti śabdacandrikā .. viḍālaḥ . ityamaraṭīkā ..

vilāsaḥ, puṃ, (vi + lasa + ghañ .) hāvabhedaḥ . ityamaraḥ .. (yathā, kumāre . 5 . 15 .
     latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca ..) līlā . iti medinī .. (yathā, bhāgavate . 3 . 25 . 35 .
     tairdarśanīyāvayavairudāravilāsahāsekṣitavāmasūktaiḥ ..) strīṇāṃ vilāsādayaḥ śṛṅgārabhāvajāḥ kriyā hāvaśabdenocyante . priyasamīpagamane yaḥ sthānāsanagamanavilokaneṣu vikāro'kasmācca krodhasmitacamatkāramukhavikūnanaṃ sa vilāsaḥ . tathā ca .
     yo vallabhāṃ cānugato vikāro gatyāsanasthānavilokaneṣu .
     tathā smṛtaṃ krodhacamatkṛtī ca vikūnanañcāsyagataṃ vilāsaḥ ..
tathānyatra .
     tātkāliko viśeṣastu vilāso'ṅgakriyādiṣu . tātkāliko dayitālokanādibhavaḥ . iti bharataḥ .. * .. api ca .
     gatisthānāsanādīnāṃ mukhanetrādikarmaṇām .
     tātkālikantu vaiśiṣṭyaṃ vilāsaḥ priyasaṅgajam ..
ityujjvalanīlamaṇiḥ .. anyacca .
     yadrūpaṃ tadabhedena svarūpeṇa virājate .
     ākṛtyādibhiranyādṛk sa tadekātmarūpakaḥ .
     sa vilāsaḥ svāṃśa iti dhatte bhedadvayaṃ punaḥ ..
tatra vilāsaḥ .
     svarūpamanyākāraṃ tattasya bhāti vilāsataḥ .
     prāyeṇātmasamaṃ śaktyā sa vilāso nigadyate ..
     paramavyomanāthastu govindasya yathā smṛtam .
     paramavyomanāthasya vāsudevaśca yādṛśaḥ ..
svāṃśaḥ .
     tādṛśo nyūnaśaktiṃ yo vyanakti svāṃśa īritaḥ .
     saṅkarṣaṇādirmatsyādiryathā tattat svadhāmasu ..
iti bhāgavatāmṛtam ..

vilāsamandiraṃ, klī, (vilāsasya mandiram .) krīḍāgṛham . iti kecit ..

vilāsavipinaṃ, klī, (vilāsasya vipinam .) krīḍāvanam . yathā --
     yadīyahalato vilokya vipadaṃ kalindatanayā jaloddhatagatiḥ .
     vilāsavipinaṃ viveśaṃ sahasā karotu kuśalaṃ halī sa jagatām ..
iti chandomañjarī ..

vilāsavibhavānasaḥ, tri, lubdhaḥ . iti jaṭādharaḥ ..

vilāsinī, strī, (vilāso'syā astīti . vilāsa + iniḥ . ṅīp .) nārī . iti rājanirghaṇṭaḥ .. (yathā, ṛtusaṃhāre . 4 . 3 .
     na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni ..) veśyā . iti dhanañjayaḥ .. (yathā, mahābhārate . 3 . 46 . 14 .
     siddhacāraṇagandharvaiḥ sā prayātā vilāsinī .
     bahvāścarye'pi vai svarge darśanīyatamākṛtiḥ ..
vilāsaśālinī . yathā, gītagovinde . 1 . 40 .
     vilāsini ! vilasati kelipare ..)

vilāsī, [n] puṃ, (vilāso'syāstīti . vilāsa + iniḥ .) bhogī . vyālaḥ . (ubhayārthe pramāṇaṃ yathā, kuṭṭanīmate . 18 .
     tasyāṃ khagapatitanuriva vilāsināṃ hṛdayaśokasaṃjananī .. vile āsata iti vilāsinaḥ sarpāḥ pakṣe vilasanaśīlā bhoginaḥ . iti taṭṭīkā .. * ..) kṛṣṇaḥ . agniḥ . candraḥ . iti medinī .. smaraḥ . haraḥ . iti śabdaratnāvalī .. (vilāsaśīle, tri . yathā, raghuḥ . 9 . 43 .
     parabhṛtāvirutaiśca vilāsinaḥ smaravalairavalaikarasāḥ kṛtāḥ ..)

vilīnaḥ, tri, (vi + lī + ktaḥ .) prāptadravībhāvaghṛtādiḥ . tatparyāyaḥ . vidrutaḥ 2 drutaḥ 3 . ityamaraḥ .. viśliṣṭaḥ . viśeṣeṇa līnaḥ . yathā --
     karādasya bhraṣṭe nanu śikhariṇī dṛśyati śiśorvilīnāḥ smaḥ satyaṃ niyatamavadheyaṃ tadakhilaiḥ .
     iti trasyadgopānucitanibhṛtālāpajanitasmitaṃ bibhraddevo jagadavatu govardhanadharaḥ ..
iti chandomañjarī ..

[Page 4,424a]
vilekhanaṃ, klī, lekhanam . vipūrbakalikhadhātoranaṭ (lyuṭ) pratyayena niṣpannam ..

vilepaḥ, puṃ, lepaḥ . vipūrbakalipadhātorghañpratyayena niṣpannaḥ .. (yathā, bhāgavate . 10 . 42 . 1 .
     atha vrajan rājapathena mādhavaḥ striyaṃ gṛhītāṅgavilepabhājanām .
     vilokya kubjāṃ yuvatīṃ varānanāṃ papraccha yāntīṃ prahasan rasapradaḥ ..
)

vilepanaṃ, klī, (vilipyante'ṅgānyaneneti . vi + lipa + lyuṭ .) gātrānulepanayogyaṃ piṣṭaṃ ghṛṣṭaṃ vā sugandhidravyam . tatparyāyaḥ . gātrānulepanī 2 vartiḥ 3 varṇakam 4 . ityamaraḥ .. dve gātrānulepanayogye vartitavilepane .
     varṇakādidbayaṃ ghṛṣṭacandanādivilepane .. iti kecit . vilipyate'nena karaṇe'naṭi vilepanam . iti taṭṭīkāyāṃ bharataḥ .. kuṅkumādilepanam . tatparyāyaḥ . samālambhaḥ 2 . iti ca saṃkīrṇavarge amaraḥ ..

vilepanī, strī, (vi + lip + karmaṇi karaṇe vā lyuṭ . ṅīp .) yavāgūḥ . suveśastrī . iti medinī ..

vilepī, strī, (vilipyate'sāviti . vi + lipa + karmaṇi ghañ . striyāṃ ṅīṣ .) yavāgūḥ . ityamaraḥ ..
     annaṃ pañcaguṇe sādhyaṃ vilepī ca caturguṇe .
     maṇḍaścaturdaśaguṇe yavāgūḥ ṣaḍguṇe'mbhasi ..
iti vaidyakokto bheda iha nādṛtaḥ . iti taṭṭīkāyāṃ bharataḥ .. asya guṇāḥ .
     vilepī tarpaṇī laghvī grāhiṇī kṣuttṛṣāpahā .. iti rājavallabhaḥ ..

vilepī, [n] tri, lepanakartā . vilepayati yaḥ ityarthe ṇinpratyayena niṣpannaḥ .. (yathā, kathāsaritsāgare . 37 . 25 .
     tataḥ prāganurāgeṇa rañjitaḥ svāntarān mama .
     paścāt pṛṣṭhavilepinyā aṅgarāgeṇa te karaḥ ..
)

vilepyaḥ, puṃ, (vi + lip + yat .) yavāgūḥ . iti śabdaratnāvalī .. vilepanīye, tri .. (yathā, bhāgavate . 11 . 27 . 14 .
     snapanaṃ tvavilepyāyāmanyatra parimārjanam ..)

vi(bi)levāsī, [n] puṃ, (vile garte vasatīti . vasa + ṇiniḥ . śayavāseti . 6 . 3 . 18 . saptamyā aluk .) sarpaḥ . iti śabdaratnāvalī ..

vi(bi)leśayaḥ, puṃ, (vile śete iti . vile + śī + adhikaraṇe śeteḥ . 3 . 2 . 15 . ityac . śayavāsetyaluk .) sarpaḥ . ityamaraḥ .. mūṣikaḥ . iti jaṭādharaḥ .. godhā . śaśaḥ . śallakī . yathā --
     godhāśaśabhujaṅgākhuśallakyāvyā vileśayāḥ .
     vileśayā vātaharā madhurā rasapākayoḥ .
     bṛṃhaṇā vaddhaviṇmūtrā vīryoṣṇā api kīrtitāḥ ..
iti bhāvaprakāśaḥ .. (gartaśāyini, tri . yathā, mahābhārate . 1 . 45 . 4 .
     sa dadarśa pitṝn garte lambamānānadhomukhān .
     ekatantvavaśiṣṭaṃ vai vīraṇastambamāśritān .
     taṃ tantuñca śanairākhumādadānaṃ vileśayam ..
)

vilokanaṃ, klī, ālokanam . vipūrbalokṛdhātoranaṭ-(lyuṭ)-pratyayena niṣpannam .. (yathā, kirāte . 3 . 16 .
     anucareṇa dhanādhipateratho nagavilokanavismitamānasaḥ ..)

vilokitaṃ, tri, ālokitam . vipūrbalokadhātoḥ ktapratyayena niṣpannam ..

vilocanaṃ, klī, (vilocyate dṛśyate'neneti . vi + loci + lyuṭ .) cakṣuḥ . iti jaṭādharaḥ .. (yathā, kumāre . 3 . 67 .
     umāmukhe vimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni ..) darśanañca .. (viruddhe locane yasyeti . vikṛtanayane, tri . yathā, devībhāgavate . 5 . 31 . 43 .
     yadi te saṅgarecchāsti kurūpā bhava bhāmini .
     lamboṣṭhī kunakhī krūrā dhvāṅkṣavarṇā vilocanā ..
)

viloṭakaḥ, puṃ, (viśeṣeṇa luṭatīti . vi + luṭ + ṇvul .) nalamīnaḥ . iti śabdacandrikā .. vele mācha iti bhāṣā ..

viloḍanaṃ, klī, (vi + luḍa + lyuṭ .) manthanam . āloḍanam . yathā --
     rādhikā dadhiviloḍhanasthitā kṛṣṇaveṇuninadairathoddhatā .
     yāmunaṃ taṭanikuñjamañjasā sā jagāma salilāhṛticchalāt ..
iti chandomañjarī ..

viloḍitaṃ, klī, (vi + luḍa + ktaḥ .) takram . iti rājanirghaṇṭaḥ .. āloḍite, tri ..

vilopaḥ, puṃ, viśeṣeṇa lopaḥ . vipūrbalupadhātorghañpratyayena niṣpannaḥ .. (yathā, kāmandakīyanītisāre . 5 . 65 .
     kāle sthāne ca pātre ca na hi vṛttiṃ vilopayet .
     etadvṛttivilopena rājā bhavati garhitaḥ ..
)

vilobhaḥ, puṃ, vilobhanam . viśeṣalobhaḥ . vipūrbakalubhadhātorghañ pratyayena niṣpannaḥ ..

vilomaṃ, klī, araghaṭṭakaḥ . iti medinī ..

vilomaṃ, tri, viparītam . tatparyāyaḥ . pratikūlam 2 apasavyam 3 apaṣṭhuram 4 vāmam 5 prasavyam 6 pratīpam 7 pratilomam 8 apaṣṭhu 9 . iti hemacandraḥ .. savyam 10 vilomakam 11 . iti jaṭādharaḥ .. (yathā, bṛhatsaṃhitāyām . 94 . 12 .
     drutamukulitadṛṣṭiḥ svapnaśīlo vilomo bhayakṛtahitabhakṣī naikaśo'sṛkchakṛcca ..)

vilomaḥ, puṃ, sarpaḥ . varuṇaḥ . kukkuraḥ . iti medinī ..

vilomakaḥ, tri, (viloma eva . svārthe kan .) viparītaḥ . iti jaṭādharaḥ ..

[Page 4,424c]
vilomajihvaḥ, puṃ, (vilomā jihvā yasya .) hastī . iti trikāṇḍaśeṣaḥ ..

vilomavarṇaḥ, puṃ, (vilomaḥ pratilomo varṇaḥ .) varṇasaṅkarajātiḥ . iti smṛtiḥ ..

vilomī, strī, āmalakī . iti medinī ..

vilolaḥ, tri, (viśeṣeṇa lolaḥ .) cañcalaḥ . yathā --
     kāpi vilāsavilolavilocanakhelanajanitamanojam .
     dhyāyati mugdhabadhūradhikaṃ madhusūdanavadanasarojam ..
iti śrīgītagovinde . 1 . 42 ..

vi(bi)llaṃ, klī, ālavālam . yathā --
     avaghaṭṭāvaṭau tulyau tallaṃ villaṃ talañca tat .
     dvijaprapālabālaṃ syāt kedāraḥ pāṃśumardanaḥ ..
iti trikāṇḍaśeṣaḥ .. hiṅguḥ . iti śabdacandrikā ..

vi(bi)llamūlā, strī, vārāhīkandaḥ . iti śabdacandrikā ..

vi(bi)llasūḥ, strī, prasūtadaśaputtrā . yathā --
     saptaputtraprasūtāyāṃ saptasūḥ sutavaskarā .
     villasūrdaśaputtrā syādekādhikā tu rudrasūḥ ..
iti śabdaratnāvalī ..

vi(bi)lvaṃ, klī, vilvavṛkṣasya phalam . iti medinī .. (yathā --
     khalaḥ sarṣapamātrāṇi paracchidrāṇi paśyati .
     ātmano bilvamātrāṇi paśyannapi na paśyati ..
ityudbhaṭaḥ ..) palaparimāṇam . iti śabdamālā .. (yathā, suśrute . 6 . 18 .
     ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam .
     dvau vilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau .
     dravyāṇāṃ vilvamātrantu dravāṇāṃ kuḍavo mataḥ ..
)

vi(bi)lvaḥ, puṃ, (vila bhedane + ulvādayaśceti sādhuḥ .) phalavṛkṣaviśeṣaḥ . velgācha iti bhāṣā .. tatparyāyaḥ . śāṇḍilyaḥ 2 śailūṣaḥ 3 mālūraḥ 4 śrīphalaḥ 5 . ityamaraḥ .. mahākapitthaḥ 6 goharītakī 7 pūtivātaḥ 8 atimaṅgalyaḥ 9 mahāphalaḥ 10 . iti ratnamālā .. śalyaḥ 11 hṛdyagandhaḥ 12 śālāṭuḥ 13 karkaṭāhvaḥ 14 śailapatraḥ 15 śiveṣṭaḥ 16 patraśreṣṭhaḥ 17 tripatraḥ 18 gandhapatraḥ 19 lakṣmīphalaḥ 20 gandhaphalaḥ 21 durāruhaḥ 22 triśākhapatraḥ 23 triśikhaḥ 24 śivadrumaḥ 25 sadāphalaḥ 26 satyaphalaḥ 27 subhūtikaḥ 28 samīrasāraḥ 29 . asya phalaguṇāḥ . madhuratvam . hṛdyatvam . kaṣāyatvam . gurutvam . pittakaphajvarātisāranāśitvam . rucikāritvam . dīpanatvañca . asya mūlaguṇāḥ . tridoṣaghnatvam . madhuratvam . laghutvam . vāntināśitvañca .. asya komalaphalaguṇāḥ . snigdhatvam . gurutvam . saṃgrāhitvam . dīpanatvañca .. asya pakvaphalaguṇāḥ . madhuratvam . gurutvam . kaṭutvam . tiktatvam . kaṣāyatvam . uṣṇatvam . saṃgrāhitvam . tridoṣanāśitvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt .
     bālaḥ śleṣmaharo balyo laghuruṣṇaśca pācanaḥ ..
iti bhāvaprakāśaḥ .. * .. kiñca .
     vilvaṃ bālaṃ kaṣāyoṣṇaṃ pācanaṃ vahnidīpanam .
     saṃgrāhi tiktakaṭukaṃ tīkṣṇaṃ vātakaphāpaham .
     pakvaṃ sugandhi madhuraṃ durjaraṃ grāhi doṣalam ..
     phaleṣu paripakveṣu yo guṇaḥ samudāhṛtaḥ .
     vilvādanyatra sa jñeyo vilvamāmaṃ guṇottaram ..
     kaphavātāmapittaghnī grāhiṇī vilvapeṣikā ..
iti rājavallabhaḥ .. anyacca .
     kāñjike saṃsthitaṃ vilvamagnisandīpanaṃ param .. iti vaidyakam .. * .. vilvotpattyādiryathā --
     vilvādipālanaṃ kuryāt śubhaṃ bhayadamanyathā .
     śrīvṛkṣān ropayet pañca yadi svargānna hīyate ..
     bhṛgo lakṣmīśca yā dhenurgorūpā sā gatā mahīm .
     tadgomayabhavo vilvaḥ śrīśca tasmādajāyata ..
     nirākṛtiṃ patiṃ dṛṣṭvā krodhena mahatā tataḥ .
     śaptā sā umayā devī sarvabhogyā bhavādhame ..
     tataḥ saṃpraṇatā bhānā māmaivaṃ bhavatu priye .
     priyatvaṃ sarvalokeśi surāsuranamaskṛtā ..
     mātā tvaṃ sarvalokānāmabalānāṃ viśeṣataḥ .
     evamātmavaśāṃ kṛtvā śāpamokṣamayācata ..
     varaṃ dadau ca sā kāmaṃ śāpamokṣapradaṃ nṛpa .
     kṣīrābdhau tvaṃ bhṛgāṅkena saha gobhirdhanena ca ..
     vasasva mathane yāvat tato viṣṇumavāpsyasi .
     patiṃ tvaṃ sarvalokānāṃ pūjyaṃ śreṣṭhaṃ mahābalam ..
     tasya vakṣaḥsthitā bhadre duṣṭā tvaṃ vicariṣyasi .
     lokabhogyā ca bhūtitvādantyajeṣu nṛpeṣu ca ..
     na jātirūpaśauryādi na veśma na śubhā matiḥ .
     bhaviṣyati yadā ceha cañcalā jalabinduvat ..
     vilvavṛkṣaḥ priyaḥ śambhostava yonirbhaviṣyati .
     sarvapuṣpottamaśreṣṭho devāhāro manoramaḥ .. * ..
     acchedyaḥ sarvalokānāṃ chedānnāśaḥ sadā nṛṇām .
     ye ca pāpā durācārāḥ śrītarośchedakāriṇaḥ .
     te tvavīcyādinarake pātyante brahmaṇo dinam ..
     suduḥkhitā bhaviṣyanti narā duṣkulinaḥ sadā .
     tatra deśe bhayaṃ nityaṃ ciraṃ rājā na jīvati .
     na ca dravyapatiḥ kaścidvilvavṛkṣasya chedakaḥ ..
     kriyate yatra vicchedaḥ sapuṣpaphalinastaroḥ .
     anāvṛṣṭibhayaṃ ghoraṃ tasmin deśe prajāyate ..
iti vahnipurāṇe vāmanaprādurbhāvanāmādhyāyaḥ .. * matāntare tasyotpattiryathā -- śiva uvāca .
     mātaḥ samudratanaye mā mā cchindhi stanaṃ param .
     yaste cchinnastano vāmo jāyatāṃ punareva saḥ .
     jñātā te paramā bhaktiḥ pūrṇastena manorathaḥ ..
     yaśca cchinnastano datto malliṅgopari te śubhe .
     so'stu vṛkṣaḥ kṣitau puṇyo nāmnā śrīphala ityuta ..
     mūrtimāṃstava vai bhaktirvṛkṣaḥ śrīphalanāmakaḥ .
     tvatkīrtaye kṣitāvāstāṃ yāvaccandradivākarau ..
     sa tarurmama vai lakṣmi paramaḥ supriyo bhavet .
     tatpatreṇaiva me pūjā bhaviṣyati na cānyathā ..
     svarṇamuktāprabālādi puṣpāṇyanyāni ca dhruvam .
     śrīphala cchadaleśasya kalāṃ nārhanti koṭikām ..
     yathā me śrīphalataruryathā gaṅgājalaṃ mama .
     tathā priyatamaṃ lakṣmi tripatraḥ śrīphalacchadaḥ ..
     ityuktaḥ sa tathetyuktvā maheśo'ntardadhe sakhi .
     kapālamocanakṣetre vṛkṣaḥ śrīphalakorjitaḥ ..
iti bṛhaddharmapurāṇe 10 adhyāyaḥ .. * .. tasya gomayodbhavatvaṃ yathā --
     yajñānāṃ ceha saṃbhūtyai yathā hariharasya ca .
     gomayo rocanā kṣīraṃ mūtraṃ dadhi ghṛtaṃ gavām ..
     ṣaḍaṅgāni pavitrāṇi tathā siddhikarāṇi ca .
     utthito vilvavṛkṣastu gomayānmunisattama .
     tatrāsau vasate lakṣmīḥ śrīvṛkṣastena cocyate ..
iti vahnipurāṇe vaiṣṇavadharme śuddhivratanāmādhyāyaḥ .. * .. devyuvāca .
     vaiśākhaśuklapakṣasya tṛtīyāyāṃ sakhi tvayam .
     jāto vai śrīphalatarurmāhātmyaṃ tasya kathyate ..
     jāte tu śrīphalatarau devāḥ sarve savāsavāḥ .
     brahmā nārāyaṇaścāpi devapatnyaḥ samāgatāḥ ..
     dadṛśuḥ snigdhaviṭapaṃ tripatrairmṛdulairyutam .
     dīpyamānaṃ tejasaiva śivarūpaṃ śivapradam ..
     praṇemuḥ siṣicustatra vāsañcakruḥ sukhānvitāḥ .
     tadrakṣaṇāya bhagavānuvāca viṣṇuravyayaḥ ..
     viṣṇuruvāca .
     ayaṃ nāmnā vilva iti mālūraḥ śrīphalastathā .
     śāṇḍilyaścātha śailūṣaḥ śivaḥ puṇyaḥ śivapriyaḥ ..
     devāvāsastīrthapadaḥ pāpaghnaḥ komalacchadaḥ .
     jayo vijayanāmā ca viṣṇustrinayano varaḥ ..
     dhūmrākṣaḥ śuklavarṇaśca saṃyamī śrāddhadevakaḥ .
     ityekaviṃśatiṃ nāmnāṃ dadhātveṣa tarūttamaḥ .. * ..
     dhanuḥśatañcāsya mūlāt khañcāgrāttīrthamuvyate .
     adho bhūmestathā tīrthamatastīrthatrayaṃ sakhi ..
     ūrdhvapatraṃ haro jñeyaḥ patraṃ vāmaṃ vidhiḥ svayam .
     ahaṃ dakṣiṇapatrañca tripatradalamityuta ..
     asya cchāyāñca patrañca laṅghayenna padā spṛśet .
     harate laṅghanādāyuḥ padā sparśāt śriyaṃ haret ..
     padmapuṣpasahasrasya phalapatrasamāpi ca .
     darśane praṇatau sparśe sthānasammārjane tathā .
     pūjane cayane dāne kramānmantrānudīrayet ..
     vilvavṛkṣa mahābhāga maheśasya sadā priyaḥ .
     śivadarśanakajyotiḥ prasīdābdhisutāstana ..
     nara etena matreṇa praphullākṣaḥ prage śubham .
     prapaśyet sa śivaṃ paśyet praṇamettadanantaram ..
     oṃ namo vilvatarave sadā śaṅkararūpiṇe .
     saphalāni mamāṅgāni kuruṣva śivaharṣada ..
     mantreṇānena mālūramaṣṭāṅgaiḥ praṇamet kṛtī .
     sa vaiṣṇavo mato bhaktaḥ sa me priyataraḥ paraḥ ..
     śivapūjaka mālūra priyasparśa mahātaro .
     spuśāmi tvāṃ mahāpāpasañcayān me praṇāśaya ..
     devavṛkṣavaraśreṣṭha sthānante sumanoharam .
     krīḍantyāgatya vibudhā mārjaye tat prasīda me ..
     mantreṇānena vilvasya daśahastasthalaṃ mṛjet .
     sagomayajalaiḥ prātaḥsamaye sa tu vaiṣṇavaḥ ..
     oṃ drumāya śrīphalāya namo daśabhirakṣaraiḥ .
     mantreṇa pūjayedvilvaṃ japecchaktikramāttathā ..
     puṇyavṛkṣa mahābhāga mālūra śrīphala prabho .
     maheśapūjanārthāya tatpatrāṇi cinomyaham ..
     mantreṇānena cinuyādvilvapatrāṇi bhaktitaḥ .
     pakṣāntadvādaśīsāyaṃ madhyāhnabhinnakālataḥ ..
     śākhābhaṅgo na kartavyo naivārohettathā tarum .
     varamāruhya cinuyānna śākhābhañjanaṃ kvacit ..
     khaṇḍitaiśca śivaḥ pūjyaḥ patrairanyaiśca khaṇḍitaiḥ .
     ṣaṇmāsānantaraṃ vilvapatraṃ paryuṣitaṃ bhaveta ..
     pūjyā etena vai devāḥ sūryalambodarau vinā .
     vilvavṛkṣavanaṃ yatra sā tu vārāṇasī purī ..
     pañca vilvadrumā yatra tatra tiṣṭhet svayaṃ hariḥ .
     sapta vilvadrumā yatra tatra durgāyuto haraḥ ..
     eko vilvataruryatra tatra śambhurmayā saha .
     vilvavṛkṣā yatra daśa tatra śambhurgaṇaiḥ saha ..
     etānyuktāni tīrthāni devāḥ sarve marudgaṇaiḥ yatra vāṭyāṃ gṛhasthasya koṇa īśānanāmake .
     jāyate śrīphalatarurna tatra vipadaḥ kvacit ..
     pūrbasyāṃ sukhadaḥ sa syāddakṣiṇe yamabhītihā .
     paścime ca prajādāyī vṛkṣo vilva udāhṛtaḥ .
     śmaśāne ca nadītīre prāntare vā vanāntare .
     vilvavṛkṣatalaṃ proktaṃ siddhapīṭhasthalaṃ sudhīḥ ..
     na madhyaprāṅgaṇe vṛkṣaṃ sthāpayet śrīphalākhyakam .
     daivādyadi prajāyeta tadā śivavadarcayet ..
     caitrādicaturo māsān śambhave paramātmane .
     dattaṃ syādvilvapatraikaṃ lakṣadhenusamaṃ surāḥ ..
     madhyāhnakāle ye martyā vilvaṃ kuryuḥ pradakṣiṇam .
     taiḥ sumerurgirivaraḥ kṛta eva pradakṣiṇam ..
     na cchindyāt śrīphalataru na dahet kāṣṭhameva ca .
     vinā brāhmaṇayajñārthaṃ patito vilvavikrayī ..
     pakvavilvasamudghṛṣṭaṃ yo dhate mūrdhni mānavaḥ .
     yamādhikāro nātra syāt hṛtaḥ pāpopapātakaiḥ ..
     vilvapatraṃ phalaṃ bījaṃ bhūmau patitamīśvaraḥ .
     svayaṃ gṛhṇāti śirasā vaiyarthyabhayaśaṅkitaḥ ..
     caitrādicaturo māsān siñcedvilvataru kṛtī .
     yathā snigdho bhavedvṛkṣastathā tatpitaro'pi ca .
     caitrādicaturo māsān sadā bhramati śaṅkaraḥ .
     navīnavilvapatrārthī bhuktimuktipradāyakaḥ ..
     haridrānagare yatra vaidyanātho maheśvaraḥ .
     tatrākṣayo vilvavṛkṣaḥ svarṇavṛkṣa udāhṛtaḥ ..
     kāmarūpe kāmataruḥ kāśyāmuktastathādimaḥ .
     kāñcīpure puraḥ proktaḥ śrīphalo'kṣayapuṇyadaḥ .
     te'pi tīrthaviśeṣāḥ syustīrtheṣvapi sadātulāḥ ..
     devyuvāca .
     etasminneva kāle tu śambhurāgatya vai sakhi .
     brahmaṇā viṣṇunā patraiḥ pūjitaḥ śrīphalairabhūt ..
     tataḥ sarve yathāsthānaṃ jagmurnārāyaṇādayaḥ .
     kathito'yaṃ mayā sakhyau vilvavṛkṣastarūttamaḥ ..
     ayaṃ vāṃ saṃproktaḥ śivatarukathāpuṇyanicayaḥ pavitraḥ śrotavyaḥ śravaṇaramaṇīyaḥ khalu satām .
     śive viṣṇau bhedāpaharaṇa udāraḥ sumanasāṃ susevyaḥ saṃpāvyaḥ prabhavati śivasyāpi nikaṭaḥ ..
iti ca bṛhaddharmapurāṇe vilvavṛkṣamāhātmyam 11 adhyāyaḥ .. * .. tantramate tasyotpattiryathā -- devyuvāca .
     kathaṃ sā viṣṇuvanitā vilvavṛkṣo babhūva ha .
     jyotīrūpaṃ madaṃśaṃ prārthitā brahmādibhiḥ sadā ..
     tatra me'nugrahādvāṇī sarveṣāṃ priyatāṃ gatā .
     viṣṇoratipriyā nityaṃ sābhūt sarasvatī sadā ..
     tādṛk prītirna lakṣmyāñca jāyate keśavasya ca .
     iticintāparā lakṣmīryayau śrīśailamandiram ..
     prāpya malliṅgamekāntaṃ tapastepe'tidāruṇam .
     tathāpi yadi naivābhūt kṛpā me parameśvari ..
     tadā sā vṛkṣarūpeṇa sthitā liṅgapriyā satī .
     patraiḥ puṣpaiḥ phalaiḥ svīyaiḥ pūjayāmāsa santatam ..
     koṭivarṣaṃ mahādevi tato me'nugraho'bhavat .
     tenaivānugraheṇaiva viṣṇorvakṣaḥsthitābhavat ..
     sadaiva parameśāni vipravaśyā sadaiva hi .
     atastu kāraṇāddevi tadrūpeṇa haripriyā ..
     sadaiva pūjayenmāṃ sā madbhaktā sātulā śive .
     atastaṃ vṛkṣamāśritya tiṣṭhāmi ca divāniśam ..
     sarvatīrthamayo devi sarvadevamayaḥ sadā .
     śrīvṛkṣaḥ parameśāni ataeva na saṃśayaḥ .. * ..
     tatphalaistatprasūnairvā tatpatrairyaḥ prapūjayet .
     tatkāṣṭhacandanairvāpi sa me bhaktaḥ sa me priyaḥ ..
     tatkāṣṭhacandanaṃ bhāle yo dhārayati sambhramāt .
     tattanuṃ śivabuddhyā sā nameddevī mudānvitā ..
     atastaccandanaṃ devi na dhārayati kaścana .
     tatpatraṃ tatprasūnaṃ vā kadāpi dhārayennahi ..
     vilvamūle maheśāni prāṇāṃstyajati yo naraḥ .
     rudradeho bhavet satyaṃ pāpakoṭiyuto'pi san ..
iti yoginītantre pūrbakhaṇḍe 5 paṭalaḥ .. * .. api ca .
     vilvavṛkṣaṃ tathā devi bhagavān śaṅkaraḥ svayam .
     vilvavṛkṣatale sthitvā yadi prāṇāṃstajet sudhīḥ ..
     tatkṣaṇānmokṣamāpnoti kintasya tīrthakoṭibhiḥ .
     yatra brahmādayo devāstiṣṭhanti śaktihetave ..
     vilvavṛkṣatale sthānaṃ yadi viṣṭhādipūritam .
     tadeva śāṅkaraṃ kṣetraṃ sarvatīrthamayaṃ sadā ..
     sarvapīṭhamayaṃ tattu sarvadevamayaṃ sadā .
     na tyajet śāṅkaraṃ kṣetraṃ na ca gaṅgāṃ tyajet priye ..
     samīpe sa ca cārvaṅgi vilvavṛkṣo yadi priye .
     kāśīpurasamaṃ tattu tatra prāṇān tyajedyadi .
     kintasya koṭitīrthena kāśīvāsena kiṃ priye ..
iti puraścaraṇarasollāse 10 paṭalaḥ .. * .. taddānavidhiryathā --
     patraṃ vā yadi vā puṣpaṃ phalaṃ neṣṭamadhomukham .
     yathotpannaṃ tathā deyaṃ vilvapatrāṇyadhomukham ..
iti mātṛkātantre 55 paṭalaḥ .. śrīśiva uvāca .
     śṛṇu devi pravakṣyāmi rahasyaṃ trijaṭātmakam .
     patraṃ brahmamayaṃ devi adbhutaṃ varavarṇini ..
     śrīśailaśikhare jātaḥ śrīphalaḥ śrīniketanaḥ .
     viṣṇuprītikaraścaiva mama prītikaraḥ sadā ..
     brahmaviṣṇuśivāḥ patre vṛntañca śaktirūpiṇī .
     vṛntamūle tu vajraṃ syāt patre brahmapadaṃ priye ..
     trijaṭāpatrakaikena haraṃ vā harimarcayet .
     kaivalyaṃ tasya tenaiva śaktipūjā viśeṣataḥ ..
     patraṃ puṣpaṃ phalaṃ toyaṃ naivedyaṃ dhūpadīpakam .
     dattvā yadyat phalaṃ prāptaṃ tasmāt koṭiguṇaṃ bhavet ..
     sarvairarcanato devi trijaṭāmekamarpaṇam .
     kaivalyado hariścaiva dāsye'haṃ tvāṃ svarūpatām ..
     tvayi kaivalyadaṃ jñānaṃ dharmakāmārthadaṃ priye .
     vajrahīnamidaṃ devi prāpnuyādvāñchitaṃ phalam ..
     savajre mriyate nūnaṃ vajrāghātena pārvati .
     tasmācca sādhakendreṇa vajrahīnaṃ pradāpayet .. * ..
vilvapatraghrāṇagrahaṇānantaragamanaphalam . yathā,
     dhrāṇaṃ gṛhītvā yo gacchet sarvasiddhimavāpnuyāt .
     ūrdhvaṃ sudarśanaṃ rakṣedadhaḥ pāśupatastathā .
     puro māheśvarī rakṣet pṛṣṭhe ca śūladhāriṇī .
     dakṣapārśve ca śrīnātho vāmapārśve prajāpatiḥ .
     candrasūryau dhṛtau chatramahaṃ pādau karau sadā ..
iti jñānabhairavatantre śivapārvatīsaṃvāde 6 paṭalaḥ .. (asya guṇāḥ yathā --
     bālaṃ vilvaphalaṃ grāhi dīpanampācanaṅkaṭu .
     kaṣāyoṣṇaṃ laghu snigdhaṃ tiktaṃ vātakaphāpaham ..
     pakvaṃ guru tridoṣaṃ syāddurjaraṃ pūtimārutam .
     vidāhi viṣṭambhakaraṃ madhuraṃ vahnimāndyakṛt ..
     phaleṣu paripakvaṃ yadguṇavattadudāhṛtam .
     vilvādanyatra vijñeyamāmantaddhi guṇādhikam .
     drākṣāvilvaśivādīnāṃ phalaṃ śuṣkaṃ guṇādhikam ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

vi(bi)lvapeṣikā, strī, (vilvasya peṣikā .) śuṣkavilvakhaṇḍam . velaśuṃṭhā iti bhāṣā . yathā --
     kaphavātāmaśūlaghnī grāhiṇī vilvapeṣikā . iti rājanirghaṇṭaḥ ..

vi(bi)lvā, strī, (vilva + ṭāp .) hiṅgupatrī . iti rājanirghaṇṭaḥ .. (guṇādayo'syā hiṅgupatrīśabde jñātavyāḥ ..)

[Page 4,426c]
vivakṣā, strī, vaktumicchā . sanantavacadhātorapratyayena niṣpannamidam . yathā . vivakṣāvaśāt kārakāṇi bhavanti . iti vyākaraṇaṭīkā .. śaktiḥ . yathā --
     prakṛtyartho'pi khalvetaduddiśyasya viśeṣaṇam .
     saṃkhyayā tulyanītitvādavivakṣāṃ prapadyate ..
etyekādaśītattvam ..

vivakṣitaḥ, tri, vaktumiṣṭaḥ . sanantavacadhātoḥ ktapratyayena niṣpannamidam . śakyārthaḥ . yathā . upādeyagatāyāḥ saṃkhyāyā vivakṣitatvaṃ yuktam . anupādeyagatā saṃkhyā na vivakṣitā . iti mādhavācāryaḥ . ityekādaśītattvam ..

vivadamānaḥ, tri, vivādakartā . vipūrvavadadhātoḥ śānapratyayena niṣpannaḥ ..

vivadhaḥ, puṃ, (vividho vadho hananaṃ gamanaṃ vā yatra .) paryāhāraḥ . sa tu dhānyataṇḍulādiḥ . mārgaḥ . panthāḥ . ityamarabharatau .. vrīhitṛṇādeḥ paryāharaṇam . iti svāmī .. uparito baddhaśikyaskandhabāhyakāṣṭham . vāṃk iti khyātam . iti bhānudīkṣitaḥ .. bhāraḥ . iti mukuṭadhṛtaviśvaḥ ..

vivadhikaḥ, puṃ, (vivadhena haratīti . vivadha + vibhāṣā vivadhavīvadhāt . 4 . 4 . 17 . iti ṣṭhan .) vaivadhikaḥ . ityamaraṭīkā sārasundarī ..

vivaraṃ, klī, (vivṛṇotīti . vi + vṛ + pacādyac .) chidram . ityamaraḥ .. (yathā, raghuḥ . 11 . 18 .
     yaccakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ .
     apraviṣṭaviṣayasya rakṣasāṃ dvāratāmagamadantakasya tat ..
) doṣaḥ . iti medinī .. (yathā, mahābhārate . 1 . 141 . 17 .
     ekāgraḥ syādavivṛto nityaṃ vivaradarśakaḥ .
     rājanrājyaṃ sapatneṣu nityodvignaḥ samācaret ..
avakāśaḥ . yathā, bhāgavate . 5 . 10 . 12 .
     viśeṣabuddhervivaraṃ mabāk ca paśyāma yanna vyavahārato'nyat ..)

vivaraṇaṃ, klī, (vi + vṛ + lyuṭ .) vyākhyā . iti halāyudhaḥ ..

vivaranālikā, strī, (vivarayuktaṃ nālaṃ yasyāḥ .) veṇuḥ . iti trikāṇḍaśeṣaḥ ..

vivarṇaḥ, puṃ, (viruddho varṇaḥ .) nīcaḥ . ityamaraḥ . 2 . 10 . 16 .. (yathā, mārkaṇḍeye . 41 . 10 .
     bhaikṣacaryava vivarṇeṣu jaghanyā vṛttiriṣyate .. tri, vikṛto varṇo yasya .) malinaḥ .. (yathā, rāmāyaṇe . 2 . 26 . 8 .
     vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnamamarṣaṇam .
     āha duḥkhābhisantaptā kimidānīmidaṃ prabho ..
)

vivartaḥ, puṃ, (vi + vṛt + ghañ .) samudāyaḥ . apavartanam . nṛtyam . iti viśvaḥ .. (pratipakṣaḥ .. yathā, naiṣadhe . 3 . 64 .
     īśāṇimaiśvaryavivartamadhye lokeśalokeśayalokamadhye .. samavāyikāraṇavisadṛśakāryotpattiḥ . yathā, sāṃkhyatattvakaumudyām .
     ekasya sato vivartaḥ kāryajātaṃ natu vastu sat ..)

vivartanaṃ, klī, paribhramaṇam . vipūrbakavṛtadhātoranaṭ (lyuṭ) pratyayena niṣpannam .. (yathā, kirāte . 5 . 40 .
     kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu ..)

vivaśaḥ, tri, (viruddhaṃ vaṣṭīti . vi + vaśa + ac .) avaśyātmā . ariṣṭaduṣṭadhīḥ . iti medinī .. dve āsannamaraṇasūcitalakṣaṇena dūṣitabuddhau . viruddhaṃ vaṣṭi vivaśaḥ al . āsannamaraṇakhyāpakaṃ liṅgamariṣṭam . tena duṣṭā dhīryasya sa tathā . ityamaraṭīkāyāṃ bharataḥ ..

vivasvatī, strī, sūryanagarī . iti medinī ..

vivasvān, [t] puṃ, (viśeṣeṇa vaste ācchādayatīti . vi + vas + kvip . vivastejo'syāstīti . vivas + matup . masya vaḥ . tasau matvarthe . 1 . 4 . 19 . iti bhatvādutvābhāvaḥ .) sūryaḥ . (yathā, krirāte . 5 . 48 .
     bhavati dīptiradīpitakandarā timirasaṃvaliteva vivasvataḥ ..) arkavṛkṣaḥ . ityamaraḥ .. devatā . iti medinī .. aruṇaḥ . iti śabdaratnāvalī .. vaivasvatamanuḥ . ityajayaḥ .. (manuṣyaḥ . iti nighaṇṭuḥ . 2 . 3 . 24 .. vasa nivāse ityasyāt anyebhyo'pi dṛśyante iti vic . dṛśigrahaṇāt bhāve bhavati . vividhaṃ vasanaṃ vivaḥ . tadvanto vivasvantaḥ . sarvasyāpi manuṣyasya yatkiñcit vivasanamasti . iti taṭṭīkā .. * .. paricaraṇaśīle, tri . yathā, ṛgvede . 10 . 65 . 6 .
     devebhyo dāśaddhaviṣā vivasvate ..
     haviṣā annena devān vivasvate paricarate . iti tadbhāṣye sāyaṇaḥ ..)

vivākaḥ, tri, vivecanakartā . yathā -- arthipratyarthinorvacanaṃ viruddhāviruddhaṃ sabhyaiḥ saha vivinakti vivecayati vā vivākaḥ . iti mitākṣarā ..

vivādaḥ, puṃ, viruddho vādo vivādaḥ . sa ca dhanavibhāgādiviṣayanyāyādiḥ . iti bharataḥ .. tatparyāyaḥ . vyavahāraḥ 2 . ityamaraḥ .. ṛṇādinyāyaḥ 3 . iti jaṭādharaḥ ..
     ṛṇādidāyakalahe dvayorbahutarasya vā .
     vivādo vyavahāraśca dbayametannigadyate ..
iti śabdaratnāvalī .. * .. mātrādinā vivādaniṣedho yathā --
     ācaret sarvadharmaṃ tadviruddhantu na cācaret .
     mātāpitratithītyuccairvivādaṃ nācaret gṛhī ..
iti gāruḍe 96 adhyāyaḥ .. * .. aṣṭādaśa vivādasthānāni yathā --
     teṣāmādyamṛṇādānaṃ niḥkṣepo'svāmivikrayaḥ .
     sambhūya ca samutthānaṃ dattasyānapakarma ca ..
     vetanasyaiva cādānaṃ saṃvidaśca vyatikramaḥ .
     krayavikrayānuśayo vivādaḥ svāmipālayoḥ ..
     sīmāvivādadharmaśca pāruṣye daṇḍavācike .
     steyañca sāhasañcaiva strīsaṃgrahaṇameva ca ..
     strīpuṃdharmo vibhāgaśca dyūtamāhvayameva ca .
     padānyaṣṭādaśaitāni vyavahārasthitā viduḥ ..
iti manuḥ .. asyārthaḥ . svadhanasyānyasminnarpaṇarūpo nikṣepaḥ . asvāminā ca kṛto vikrayaḥ . sambhūya baṇigādīnāṃ kriyānuṣṭhānam . dattasya dhanasyāpātrabuddhyā krodhādinā vā grahaṇam . karmakārasya bhṛteradānam . kṛtavyavasthātikramaḥ . kraye vikraye ca kṛte paścāt yā vipratipattiḥ . svāmipaśupālayorvivādaḥ . grāmādisīmāvipratipattiḥ . vākpāruṣyaṃ ākrośanādi . daṇḍapāruṣyaṃ tāḍanādi . steyaṃ nihnavena dhanagrahaṇam . sāhasaṃ prasahya dhanaharaṇādi striyāśca parapuruṣasamparkaḥ . strīsahitasya puṃso dharmavyavasthā . paitṛkādidhanasya vibhāgaḥ . dyūtaṃ akṣādikrīḍā . āhūya paṇyavyavasthāpūrvakaṃ pakṣimeṣādiprāṇiyodhanam . iti kullūkabhaṭṭaḥ .. (kalahaḥ . yathā, raghuḥ . 7 . 53 .
     paraspareṇa kṣatayoḥ prahartrorutkrāntavāyvoḥ samakālameva .
     amartyabhāve'pi kayościdāsīdekāpsaraḥprārthitayorbivādaḥ ..
)

vivādānugataḥ, tri, (vivādaṃ anu gataḥ .) vivādakartā . yathā, mitākṣarāyām .
     vivādānugataṃ pṛṣṭvā sasabhyastat prayatnataḥ .
     vicārayati yenāsau prāḍvivākastataḥ smṛtaḥ ..


vivādī, [n] tri, (vivādo'syāstīti . vivāda + iniḥ .) vivādakartā . yathā --
     anubhāvī ca yaḥ kaścit kuryāt sākṣyaṃ vivādinām .. iti vyavahāratattvam ..

vivāhaḥ, puṃ, (viśiṣṭaṃ vahanam . vi + vaha + ghañ .) udvāhaḥ . dāraparigrahaḥ . tatparyāyaḥ . upayamaḥ 2 pariṇayaḥ 3 udbāhaḥ 4 upayāmaḥ 5 pāṇipīḍanam 6 . ityamaraḥ .. dārakarma 7 karagrahaḥ 8 . iti śabdaratnāvalī .. pāṇigrahaṇam 9 niveśaḥ 10 pāṇikaraṇam 11 . iti jaṭādharaḥ .. sa cāṣṭavidhaḥ . yathā --
     brāhmyo vivāha āhūya dīyate śaktyalaṅkṛtā .
     tajjaḥ punātyubhayataḥ puruṣānekaviṃśatim ..
     yajñasthāyartvije daivamādāyārṣantu goyugam .
     caturdaśaprathamajaḥ punātyuttarajaśca ṣaṭ ..
     ityuktvā caratāṃ dharmaṃ saha yā dīyate'rthine .
     sakāyaḥ pāvayettajjaḥ ṣaḍvaṃśyāṃśca sahātmanā ..
     āsuro draṣiṇādānāt gāndharvaḥ samayānmithaḥ .
     rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt ..
iti yājñavalkyaḥ .. * .. api ca .
     gṛhītavidyo guvare dattvā ca gurudakṣiṇām .
     gārhasthyamicchan bhūpāla kuryāddāraparigraham ..
     varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam .
     nātikeśāmakeśāṃ vā nātikṛcchrāṃ na piṅgalām ..
     nisargato'dhikāṅgīṃ vā nyūnāṅgīmapi nodvahet .
     aviśuddhāṃ sarogāṃ vākulajāṃ vātirogiṇīm ..
     na duṣṭāṃ duṣṭavācāṭāṃ vāṅginīṃ pitṛmātṛtaḥ .
     na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim ..
     na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca .
     nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodba hedbudhaḥ ..
     yasyāśca romaśe jaṅghe gulphau caiva tathonnatau .
     kūpau yasyā hasantyāśca gaṇḍayostāñca nodbahet ..
     nātirūkṣacchaviṃ pāṇḍukarajāmaruṇekṣaṇām .
     āpīnahastapādāñca na kanyāmudvahedbudhaḥ ..
     na vāmanāṃ nātidīrghāṃ nodvahet saṃhatabhruvam .
     na cāticchidradaśanāṃ na karālamukhīṃ naraḥ ..
     pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm .
     gṛhasthaścodvahet kanyāṃ nyāyena vidhinā nṛpa ..
     brāhmyo daivastathaivārṣaḥ prājāpatyastathāsuraḥ .
     gāndharvarākṣasau vānyau paiśācaścāṣṭamo'dhamaḥ ..
     eteṣāṃ yasya yo dharmo varṇasyokto manīṣibhiḥ .
     kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet ..
     sa dharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā .
     samudbaheddadātyetat samyagūḍhaṃ mahāphalam ..
iti viṣṇupurāṇe 3 aṃśe 10 adhyāyaḥ .. * .. anyacca . yājñavalkya uvāca .
     śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ .
     gurave ca dhanaṃ dattvā snātvā ca tadanujñayā ..
     aviplutabrahmacaryo lakṣaṇyāṃ striyamudbahet .
     ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm ..
     arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām .
     pañcamāt saptamādūrdvaṃ mātṛtaḥ pitṛtastathā ..
     dvipañcanavavikhyātāt śrotriyāṇāṃ mahākulāt .
     savarṇaḥ śrotriyo vidvān varadoṣānvito na ca ..
     yaducyate dvijātīnāṃ śūdrādāropasaṃgrahaḥ .
     na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam ..
     tisro varṇānupūrbeṇa dbe tathaikā yathākramam .
     brāhmaṇakṣattriyaviśāṃ bhāryāṃ vā śūdrajanmanaḥ ..
     brāhmo vivāha āhūya dīyate śaktyalaṅkṛtā .
     tajjaḥ punātyubhayataḥ puruṣānekaviṃśatim ..
     yajñasthāyartvije daivamādāyārṣastu goyugam .
     caturdaśa prathamajaḥ punātyuttarataśca ṣaṭ ..
     ityuktvā caratāṃ dharmaṃ saha yā dīyate'rthine .
     sakāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha ..
     āsuro draviṇādānāt gāndharvaḥ samayānmithaḥ .
     rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt ..
     catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau .
     rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ ..
     pāṇirgrāhyaḥ savarṇāsu gṛhṇīta kṣattriyā śaram .
     vaiśyā pratodamādadyādvedane cāgrajanmanaḥ ..
     pitā pitāmaho bhrātā sakulyo jananī tathā .
     kanyāpradaḥ pūrbanāśe prakṛtisthaḥ paraḥ paraḥ ..
     aprayacchan samāpnoti bhrūṇahatyāmṛtāvṛtau .
     eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram ..
     sakṛt pradīyate kanyā haraṃstāṃ cauradaṇḍabhāk .
     aduṣṭāṃ hi tyajan daṇḍyaḥ suduṣṭāṃ hi parityajet .
iti gāruḍe 95 adhyāyaḥ .. * .. aparañca . yama uvāca .
     kanyāṃ ye tu prayacchanti yathāśaktyā svalaṅkṛtām .
     brahmadeyāṃ dvijaśraṣṭha brahmalokaṃ vrajanti te ..
     kanyādānantu sarveṣāṃ dānānāmuttamaṃ smṛtam ..
     mahāntyapi samṛddhāni go'jāvikadhanānyataḥ .
     strīsambandhe daśemāni kulāni parivarjayet ..
     hīnajñātiṣu pāṣaṇḍa mune udvegakāriṇām .
     chadmāmayasadāvācyacitrikuṣṭikulāni ca ..
     yasyāstu na bhavedbhrātā na ca vijñāyate pitā .
     nopayaccheta tāṃ prājñaḥ puttrikādharmaśaṅkayā ..
     caturṇāmapi varṇānāṃ pretya ceha hitāya ca .
     aṣṭāvimān samāsena strīvivāhānnibodhata ..
     brāhmyo daivastathā cārṣaḥ prājāpatyastathāsuraḥ .
     gāndharvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ ..
     prasādya cārcayitvā ca śrutaśīlavate svayam .
     dadyāt kanyāṃ yathānyāyaṃ brāhmyo dharmaḥ prakīrtitaḥ .. 1 ..
     yajñe tu vitate samyagṛtvije karma kurvate .
     alaṅkṛtya tathā dānaṃ daivo dharmaḥ praśasyate .. 2 ..
     ekaṃ gomithunaṃ dve vā varādādāya dharmataḥ .
     kanyādānantu vidhivadārṣo dharmaḥ sa ucyate .. 3 ..
     sahobhau caratāṃ dharmamiti caivānubhāṣya tu .
     kanyāpradānamabhyarcya prājāpatyo vidhiḥ smṛtaḥ .. 4 ..
     jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ .
     kanyāpradānaṃ svācchandyādāsuro dharma ucyate .. 5 ..
     icchayānyonyasaṃyogāt kanyāyāśca varasya ca .
     gāndharvaḥ sa tu vijñeyo mithunyaḥ kāmasañcaraḥ .. 6 ..
     hatvā jitvā ca bhittvā ca prasahya rudatīṃ gṛhāt .
     haraṇaṃ kriyate yatra rākṣaso vidhirucyate .. 7 ..
     suptā mattā rahaḥ kanyā chadmanā nīyate tu yā .
     sa pāpiṣṭho vivāhānāṃ paiśācaḥ prathito'ṣṭamaḥ .. 8 ..
     pañcānāñca trayo dharmā dvāvadharmau dbijottama .
     paiśācaścāsuraścaiva na kartavyau kadācana ..
     caturṇāmapi varṇānāmeṣa dharmaḥ sanātanaḥ .
     pṛthagvā yadi vā miśrā kartavyā nātra saṃśayaḥ ..
     kanyāṃ ye tu prayacchanti yathāśaktyā svalaṅkṛtām .
     vivāhakāle saṃprāpte yathokte sadṛśe vare .
     kramāt kramaṃ kratuśatamanupūrbaṃ labhanti te ..
     śrutvā kandhāpradānantu pitaraḥ prapitāmahāḥ .
     vimuktāḥ sarvapāpebhyo brahmalokaṃ vrajanti te ..
     brāhyeṇa tu vivāhena yastu kanyāṃ prayacchati .
     brahmalokaṃ vrajecchīghraṃ brahmādyaiḥ pūjitaḥ suraiḥ ..
     divyena tu vivāhena yastu kanyāṃ prayacchati .
     bhittvā dvārantu sūryasya svargalokañca gacchati ..
     gāndharvena vivāhena yastu kanyāṃ prayacchati .
     gandharvalokamāsādya krīḍate devavacciram ..
     śulkana dattvā yo kanyāṃ tāṃ paścāt samyagarcayet .
     sa kinnaraiśca gandharvaiḥ krīḍate kālamakṣayam ..
     na manyuṃ kārayet tāsāṃ pūjyāśca satataṃ gṛhe .
     brahmadeyā viśeṣeṇa brāhmabhojyā sadā bhavet ..
     kanyāyāṃ brahmadeyāyāmabhuñjan sukhamaśnute .
     atha bhuñjati yo mohāt bhuktvā sa narakaṃ vrajet .. * aprajāyāñca kanyāyāṃ na bhuñjīyāt kadācana .
     dauhitrasya mukhaṃ dṛṣṭvā kimarthamanuśocasi ..
     mahāsattvasamākīrṇānnāsti te narakādbhayam .
     tīrṇastvaṃ sarvaduḥkhebhyaḥ paraṃ svargamavāpsyasi ..
ityādye vahnipurāṇe taḍāgavṛkṣapraśaṃsānāmādhyāyaḥ .. * .. vivāhakāle mithyāvacane doṣābhāvo yathā -- śarmiṣṭhovāca .
     na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle .
     prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni ..
iti mātsye 31 adhyāyaḥ .. * .. vivāhe varṇanīyāni yathā --
     vivāhe snānaśubhrāṅgabhūṣolūlutrayoravāḥ .
     devī saṃgītatārekṣā lājamaṅgalavartanam ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. * .. atha vivāhoktadināni . tatrābdādiśuddhiryathā --
     prasūtyādhānataḥ śuddhirviṣame'bde same kramāt .
     vivāhe yoṣitāṃ candrārkejyaśuddhirnṛyoṣitoḥ ..
     sabhartṛkakriyārambhe bharturgocaraśuddhitaḥ .
     yātrodvāhe garbhakṛtye svaśuddhyāpnoti tat phalam ..
     prārabhya janmasamayāt yuvatervivāhamojābdakeṣu munayaḥ śubhamādiśanti .
     ādhānataḥ prabhṛtitaḥ samavatsareṣu proktastayorna śubhadastu vilomavarṣe .. * ..
     ayugme durbhagā nārī yugme ca vidhavā bhavet .
     tasmādgarbhānvite yugme vivāhe sā patibratā ..
     māsatrayādūrdhvamayugmavarṣe yumme ca māsatrayameva yāvat .
     vivāhaśuddhiṃ pravadanti sarve vātsyādayo jyotiṣi janmamāsāt ..
     yugmābdakeṣu yuvaterapi janmamāsāt māsatrayaṃ vivahane paramabdaśuddhim .
     prāhuḥ samastamunayo viṣame tu varṣe māsatrayāduparitaḥ khalu janmamāsāt .. * ..
rājamārtaṇḍe .
     māṅgalyeṣu vivāheṣu kanyāsaṃvaraṇeṣu ca .
     daśa māsāḥ praśasyante caitrapauṣavivarjitāḥ ..
kanyāsaṃvaraṇe hastodakavidhau .
     dampatyordvinavāṣṭarāśirahite dārānukūle ravau candre cārkakujārkiśukraviyute madhye'thavā pāpayoḥ .
     tyaktvā ca vyatipātavaidhṛtidinaṃ viṣṭiñca riktāṃ tithiṃ krūrāhāyanacaitrapauṣarahite lagnāṃśake mānuṣe .. *
yogaviśeṣe doṣaviśeṣānāha ratnamālāyām .
     kulocchedo vyatīpāte paridhe svāmighātinī .
     vaidhṛtau vidhavā nārī viṣadāho'tigaṇḍake ..
     vyāghāte vyādhisaṃ ghātaḥ śokārtā harṣaṇe tathā .
     śūle ca vraṇaśūlaṃ syāt gaṇḍe rogabhayaṃ tathā ..
     viṣkambhe'pyahidaṃśaḥ syāt vajrake maraṇaṃ bhavet .
     ete vai dāruṇāḥ sarve daśa yogāḥ prakīrtitāḥ ..
āśvalāyanaḥ . udagayane āpūryamāṇe pakṣe kalyāṇe nakṣatre cauḍakarmopanayanagodānavivāhāḥ . vivāhaḥ sārvakālika ityeka iti .
     āṣāḍhe dhanadhānyabhogarahitā naṣṭaprajā śrāvaṇe veśyā bhādrapade iṣe ca maraṇaṃ rogānvitā kārtike .
     pauṣe pretavatī viyogabahulā caitre madonmādinī anyeṣveva vivāhitā patiratā nārī samṛddhā bhavet ..
     harau ca supte na ca dakṣiṇāyane tithau ca rikte śaśini kṣayaṃ gate ..
     rājagraste tathā yuddhe pitṝṇāṃ prāṇasaṃśaye .
     atiprauḍhā ca yā kanyā nānukūlaṃ pratīkṣate ..
     atiprauḍhā ca yā kanyā kule dharmavirodhinī .
     aviśuddhāpi sā deyā candralagnabalena tu ..
     ayanasyottarasyādau makaraṃ yāti bhāskaraḥ .
     rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam ..
iti viṣṇupurāṇoktasya cūḍādāvayanasya parigrahaḥ dinamānādibodhe tu siddhāntādayanaparigrahaḥ .. * .. sārvakālika ityasya viṣayamāha bhujavalabhīme .
     grahaśuddhimabdaśuddhiṃ śuddhiṃ māsāyanartudivasānām .
     arvāk daśavarṣebhyo bhunayaḥ kathayanti kanyakānām ..
     etatparantu vijñeyamaṅgirovacanaṃ yathā .
     kālātyaye ca kanyāyāḥ kāladoṣo na vidyate ..
     malamāsādikālānāṃ vivāhādye prayatnataḥ .
     puṃsaḥ prati sadā doṣāt sarvadaiva hi varjyatā ..
kṛtyacintāmaṇau .
     vāpīkūpataḍāgayāgagamanakṣaurapratiṣṭhāvrataṃ vidyāmandirakarṇavedhanamahādānaṃ vanaṃ sevanam .
     tīrthasnānavivāhadevabhavanaṃ mantrādidevekṣaṇaṃ dūreṇaiva jijīviṣuḥ pariharedastaṃ gate bhārgave ..
bṛhadrājamārtaṇḍe .
     sarvāṇi śubhakarmāṇi kuryādastaṃ gate site .
     vivāhaṃ mekhalābandhaṃ yātrāñca parivarjayet ..
yātrāñceti cakāro vacanāntaroktaprātiṣvikaniṣiddhakarmāntaraṃ samuccinoti .
     bāle śukre vṛddhe śukre naṣṭe śukre jīve naṣṭe .
     bāle jīve vṛddhe jīve siṃhāditye gurvāditye ..
     tathā malimluce māsi surācārye'ticārage .
     vāpīkūpataḍāgādikriyāḥ prāguditāstyajet ..
     atīcāraṃ gate jīve vakre caiva bṛhaspatau .
     kāminī vidhavā proktā tasmāttau parivarjayet ..
     atīcāraṃ gato jīvaḥ pūrbabhaṃ naiva gacchati .
     samacāre'pi karmāṇi naiva tatraiva saṃsthite .. * ..
devalaḥ .
     bāle vṛddhe tathaivāste kurute daityamantriṇi .
     udvāhitāyāṃ kanyāyāṃ dampatyoreva nāśanam ..
     prāgudgataḥ śiśurahastritayaṃ sitaḥ syāt paścāddaśāhamiti pañcadināni vṛddhaḥ .
     prāk pakṣameva kathito'tra vaśiṣṭhagargairjīvastu pakṣamapi vṛddhaśiśurvivarjyaḥ ..
atyantāśaktau rājamārtaṇḍaḥ .
     bāle vṛddhe ca sandhyāṃśe catuḥpañcatrivāsarān .
     jīve ca bhārgave caiva vivāhādiṣu varjayet ..
     vakre caivāticāre tridaśapatigurau devapūjye ca supte gurvāditye'dhimāse divasakararipau vākpatau caitrapauṣe .
     viṣṭyāṃ ketūdgame vā śaradi suragurau siṃhasaṃsthe manojñe varṣādāpnoti coḍhā suniyatamaraṇaṃ devakanyāpi bhartuḥ .. * ..
śukramadhikṛtya rājamārtaṇḍe .
     bāle ca durbhagā nārī vṛddhe naṣṭaprajā bhavet .
     naṣṭe ca mṛtyumāpnoti sarvametadgurāvapi ..
     siṃhe gurau pariṇītā patimātmānamātmajān hanti .
     kramaśastriṣu pitrādiṣu vaśiṣṭhagargādayaḥ prāhuḥ ..
     gurau haristhe na vivāhamāhurhārītagargapramukhā munīndrāḥ .
     yadā na māghī maghasaṃyutā syāt tadā tu kanyodvahanaṃ vadanti ..
atraiva māṇḍavyaḥ .
     madhāṛkṣaṃ parityajya yadā siṃhe gururbhavet .
     tatrābde kanyakā coḍhā subhagā supriyā bhavet ..
hārītaḥ .
     atīcāraṃ gate jīve vṛṣe vṛścikakumbhayoḥ .
     yajñodbāhādikaṃ kuryāt tatra kālo na lupyate ..
kṛtyacintāmaṇau .
     atīcāraṃ gate jīve vṛṣe vṛścikakumbhayoḥ .
     tatra codvāhitā kanyā saṃpṛṇīyāt kuladvayam ..
saṅketakaumudyāṃ bhīmaparākrame .
     yadāticāraṃ surarājamantrī karoti gomanmathamīnasaṃsthaḥ .
     na yāti cedyadyapi pūrbarāśiṃ śubhāya pāṇigrahaṇaṃ vaśiṣṭhaḥ ..
     atīcāraṃ gate jīve sthirarāśau ca saṃsthite .
     tatra na lupyate kālo vadatyevaṃ parāśaraḥ ..
     vāpīkūpataḍāgādi niṣiddhaṃ siṃhage gurau .
     makarasthe ca tat kāryaṃ na doṣaḥ kālalopajaḥ ..
yattu .
     kanyāvṛścikameṣeṣu manmathe ca jhaṣe vṛṣe .
     aticāre'pi kartavyaṃ vivāhādi budhaiḥ sadā ..
ityetadamūlaṃ dbaitanirṇaye'pyuktam .. * .. dīpikāyām .
     trikoṇajāyā dhanalābharāśau vakrāticāreṇa guruḥ prayātaḥ .
     yadā tadā prāha śubhe vilagne hitāya pāṇigrahaṇaṃ vaśiṣṭhaḥ ..
devīpurāṇam .
     makarastho yadā jīvo varjayet pañcamāṃśakam .
     śeṣeṣvapi ca bhāgeṣu vivāhaḥ śobhano mataḥ ..
bhojarājaḥ .
     yo janmamāse kṣurakarma yātrāṃ karṇasya vedhaṃ kurute ca mohāt .
     nūnaṃ sa rogaṃ dhanaputtranāśaṃ prāpnoti mūḍho vadhabandhanāni ..
     jātaṃ dinaṃ dūṣayate vaśiṣṭhaścāṣṭau ca gargo javano daśāham .
     janmākhyamāsaṃ kila bhāguriśca cauḍe vivāhe kṣurakarṇavedhe ..
śrīpatisamuccaye .
     snānaṃ dānaṃ tapo homaḥ sarvamaṅgalyavardhanam .
     udvāhaśca kumārīṇāṃ janmamāse praśasyate ..
kṛtyacintāmaṇau .
     janmamāse ca puttrāḍhyā dhanāḍhyā ca dhanodaye .
     janmabhe janmarāśau ca kanyā hi dhruvasantatiḥ ..
gargaḥ .
     jyaiṣṭhe māsi tathā mārge kṣauraṃ pariṇayaṃ vratam .
     jyeṣṭhaputtraduhitrośca yatnataḥ parivarjayet ..
atra jyeṣṭhatvamādigarbhajātatvam . tathā ca .
     janmamāsi na ca janmabhe tathā naiva janmadivase'pi kārayet .
     ādyagarbhabhavaputtrakanyayorjyaiṣṭhamāsi na ca jātu maṅgalam ..
atra janmamāsādau puttramātrasya niṣedhaḥ jyaiṣṭhamāse tu jyeṣṭhaputtrasyeti viśeṣaḥ .
     kṛttikāsthaṃ raviṃ tyaktvā jyaiṣṭhe jyeṣṭhasya kārayet .
     utsaveṣu ca sarveṣu dināni daśa varjayet .. * ..
     revatyuttararohiṇīmṛgaśiromūlānurādhāmaghāhastāsvātiṣu tauliṣaṣṭhamithuneṣūdyatsu pāṇigrahaḥ .
     saptāṣṭāntyavahiḥśubhairuḍupatāvekādaśadbitrige krūraistryāyaṣaḍaṣṭagairna tu bhṛgau ṣaṣṭhe kuje cāṣṭame ..
jyotirvihitanakṣatrāt adhikaṃ citrāśravaṇādhaniṣṭhāśvinīnakṣatraṃ pāraskaroktaṃ yathā --
     kumāryāḥ pāṇiṃ gṛhṇīyāt triṣu triṣūttarādiṣu .. uttaraphalgunyāditrayottarāṣāḍhāditrayottarabhādrapadāditrayeṣu navasu nakṣatreṣvityarthaḥ .. * .. bhīmaparākrame .
     pūrvātraye viśākhāyāṃ śivādye bhacatuṣṭaye .
     ūḍhā cāśu bhavet kanyā vidhavāto vivarjayet ..
     viṣṇubhādye trike citre jyeṣṭhāyāṃ jvalane yame .
     ebhirvivāhitā kanyā bhavatyeva suduḥkhitā ..
evañca pāraskaroktaṃ yajurvediviṣayamāpadviṣayaṃ vā bodhyam .. * ..
     ādye maghācaturbhāge nairṛtasyādya eva ca .
     revatyantacaturbhāge vivāhaḥ prāṇanāśakaḥ ..
     karṇavedhe vivāhe ca vrate puṃsavane tathā .
     prāśane cādyacūḍāyāṃ viddhamṛkṣaṃ vivarjayet ..
viddharkṣantu .
     tithya 15 ṅga 6 vedai 14 ka 1 daśo 10 naviṃśa 19 bhai 27 kādaśā 11 ṣṭādaśa 18 viṃśa 20 saṃkhyāḥ .
     iṣṭoḍunā sūryayutoḍunā ca yogādamūśceddaśayogabhaṅgaḥ ..
karmakālīnanakṣatrasūryabhujyamānanakṣatrayormelane yadi pañcadaśādyanyatamasaṃkhyā bhavati tadā na karmayogyamityarthaḥ . saptaviṃśādhikatve saptaviṃśatimapahāya śeṣāt phalaṃ anyathaikasaṃkhyānupapatteḥ .. * .. apavādastu .
     ādyapāde sthite sūrye turīyāṃśaṃ praduṣyati .
     dvitīyasthe tṛtīyantu viparītamato'nyathā ..
vyaktamāha svarodaye .
     ādyāṃśena caturthāṃśaṃ caturthāṃśena cādimam .
     dvitīyena tṛtīyantu tṛtīyena dbitīyakam ..
atraiva kharjūravedhaḥ . tathā ca ratnamālā .
     ekāmūrdhvagatāṃ trayodaśa tathā tiryaggatāḥ sthāpayet rekhāścakramidaṃ budhairabhihitaṃ khārjūrikaṃ tatra tu .
     vyāghātādi tu mūrdhni bhantu kathitaṃ tatraikarekhāsthayoḥ sūryācandramasormitho nigaditā dṛkpāta ekārgalaḥ ..
vyāghātādītivyāghātayogasaṃkhyāṅkastrayodaśāṅkam . tathā ca hastādīni nakṣatrāṇi deyānītyarthaḥ .. * .. atha saptaśalākāvedhaḥ . dīpikāyām .
     kṛttikādicatuḥsaptarekhārāśau paribhraman .
     grahaścedekarekhāstho vedhaḥ saptaśalākajaḥ ..
     sapta sapta vilikhet prarekhikāstiryagūrdhvamatha kṛttikādikam .
     lekhayedabhijitā samanvitaṃ caikarekhagakhagena vidhyate ..
     vaiśyasya caturthe'ṃśe śravaṇādau liptikācatuṣke ca .
     abhijittasthe khecare vijñeyā rohiṇīviddhā ..
liptikādaṇḍaḥ .. * ..
     yasyāḥ śaśī saptaśalākabhinnaḥ pāpairapāpairathavā vivāhe .
     raktāṃśukenaiva tu rodamānā śmaśānabhūmiṃ pramadā prayāti ..
asyāpavādo yathā, rājamārtaṇḍe .
     viṣapradigdhena hatasya patriṇā mṛgasya māṃsaṃ śubhadaṃ kṣatādṛte .
     yathā tathātrāpyuḍupāda eva pradūṣito'nyoḍupadaṃ śubhāvaham ..
atha pañcaśalākacakram .
     ūrdhvaṃ rekhāsthitāḥ pañca tiryak pañca tathaiva ca .
     dve dve ca koṇayo rekhe sābhijit kṛttikādikam ..
     śambhukoṇe dvitīye tu lekhayet sarvakarmaṇi .
     krūrairbhinnamatho saumyairnaikṣatraṃ parivarjayet ..
     natvāpāte ca ye doṣā ye ca saptaśalākake .
     te sarve prabhavantyatra nāmnā pañcaśalākake ..
     atha cakrānvaye kaścit pādavedha iheṣyate ..
taduktaṃ ratnamālāyām . kaiścittatrāpīṣyate pādavedha iti . iti pañcaśalākācakram .. * .. ratnamālāyām .
     ṛkṣaṃ dvādaśamuṣṇaraśmiravanīsūnustṛtīyaṃ guruḥ ṣaṣṭhaṃ cāṣṭamamarkajastu purato hanti sphuṭaṃ natvayā .
     paścāt saptamamindujastu navamaṃ rāhuḥ sitaḥ pañcamam .
     dvāviṃśaṃ paripūrṇamūrtiruḍupaḥ santāḍayennetarat ..
natvāpāto'yam .. * ..
     pāpāt saptamagaḥ śaśī yadi bhavet pāpena yukto'thavā yatnāt taṃ parivarjayet munimato doṣo hyayaṃ kathyate .
     yātrāyāṃ vipado gṛhe sutavadhaḥ kṣaureṣu rogodbhavo'pyudvāhe vidhavā vrate ca maraṇaṃ śūlañca puṃskarmaṇi .. * ..

     ravimandakujākrāntaṃ mṛgāṅkāt saptamaṃ tyajet .
     vivāhayātrācūḍāsu gṛhakarmapraveśane ..
yāmitravedhaḥ .. * ..
     mūlatrikoṇanijamandirago'tha pūrṇo mitrarkṣasaumyagṛhago'tha tadīkṣito vā .
     yāmitravedhavihitānapahṛtya doṣān doṣākaraḥ śubhamanekavidhaṃ vidhatte .. * ..
bhojarājaḥ .
     triṣaḍ daśaikādaśago dineśaḥ sutārthasaubhāgyaśubhapradaḥ syāt .
     vaidhavyadātāṣṭamarāśisaṃsthaḥ śeṣeṣu rugduḥkhaśucaḥ karoti ..
raviśuddhiḥ .. * ..
     kanyānakṣatraśuddhau syādba vāhaḥ śubhakṛnnṛṇām .
     paścādbharturviśuddhyā tu yātrāpuṣpotsavādayaḥ ..
vidyādharīvilāse .
     puṃsāmarkaḥ smṛto yoniryoṣitāmamṛtadyutiḥ .
     ataḥ puṃyoṣitoḥ śastaṃ valamarkaśaśāṅkajam ..
     gocarathadbāvinduṃ kanyāyā yatnataḥ śubhaṃ vīkṣya .
     tigmakiraṇañca puṃsaḥ śeṣairabalairapi vivāhaḥ ..
     dvitīyaputtrāṅkagataḥ prabhākaraḥ trayodaśāhāt parataḥ śubhapradaḥ .
     na janmasaptavyayarandhragastathā karoti puṃsāmapi tādṛśaṃ phalam ..
tathā trayodaśāhāt parataḥ .. * ..
     trayodaśadinānyarko daśa ṣaḍdharaṇīsutaḥ .
     sārdhaṃ dinañca śītāṃśurmāsamekādaśaṃ tamaḥ ..
     sauriḥ pādādhikaṃ varṣaṃ māsānaṣṭau bṛhaspatiḥ .
     bhavanārdhaṃ bhṛguḥ saumyo yāvadrāśyaśubhāḥ phalam ..
     kaṣṭaṃ vratādike dadyurna tathā śeṣabhāgagāḥ .. * ..
     lagne tatpañcame tūrye navame daśame tathā .
     gururbhṛgurvā doṣaghno vivāhe vardhate śubham ..
ayameva sutahivukayogaḥ .. * ..
     godhūliṃ trividhāṃ vadanti munayo nārīvivāhādike hemante śiśire prayāti mṛdutāṃ piṇḍīkṛte bhāskare .
     grīṣme'rdhāstamite vasantasamaye bhānau gate dṛśyatāṃ sūrye cāstamupāgate ca niyataṃ prāvṛṭśaratkālayoḥ .. * ..
     lagnaṃ yadā nāsti viśuddhamanyadgodhūlikāṃ tatra śubhāṃ vadanti .
     lagne viśuddhe sati vīryayukte godhūlikā naiva phalaṃ vidhatte .. * ..
     nāsmin grahā na tithayo na ca viṣṭivārā ṛkṣāṇi naiva janayanti kadāpi vighnam .
     avyāhataḥ satatameva vivāhakāle yātrāsu cāyamudito bhṛgujena yogaḥ .. * ..
     mārge godhūliyoge prabhavati vidhavā māghamāse tathaiva puttrāyurdhanayauvanena sahitā kumbhe sthite bhāskare .
     vaiśākhe sukhadā prajādhanavatī jyaiṣṭhe patermānadā āṣāḍhe dhanadhānyaputtrabahulā pāṇigrahe kanyakā .. * ..
vivāhapaṭale .
     vyūḍhā dhanuṣi ca kulaṭā tatpūrvārdhe satītyapare jaguḥ .. * .. jyotiḥsārasa grahe . vivāhe tu divābhāge kanyā syāt puttravarjitā . virahānaladagdhā sā niyataṃ svāmighātinī .. * .. mahābhārate .
     rātrau dānaṃ na śaṃsanti vinā cābhakadakṣiṇām .
     vidyāṃ kanyāṃ dvijaśreṣṭhā dīpamannaṃ pratiśrayam .. *
vyāsaḥ .
     riktāsu vidhavā kanyā darśe'pi syādbivāhitā .
     śanaiścaradine caiva yadā riktā tithirbhavet .
     tasmin vivāhitā kanyā patisantānavardhitā ..
smṛtiḥ .
     dharmārthakāmamokṣāṇāṃ dārāḥ saṃprāptihetavaḥ .
     parīkṣyante prayatnena pūrvameva karagrahāt .. * ..
manuḥ .
     avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm .
     tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam .. *
śātātapaḥ .
     haṃsasvanāṃ meghavarṇāṃ madhupiṅgalalocanām .
     tādṛśīṃ varayet kanyāṃ gṛhasthaḥ sukhamedhate .. * ..
bhaviṣye .
     pratiṣṭhitatalāḥ samyak raktāmbhojasamatviṣaḥ .
     tādṛśāścaraṇā dhanyā yoṣitāṃ bhogavardhanāḥ ..
pratiṣṭhito bhūmau lagnaḥ samastalo'dhobhāgo yeṣāṃ te tathā .. * .. manuḥ .
     nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm .
     nālobhikāṃ nātilomnīṃ na vācāṭāṃ na piṅgalām ..
     narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām .
     na pakṣyahipraiṣyanāmnīṃ na ca bhīṣaṇanāmikām ..
pratiprasavamāha matsyasūkte .
     gaṅgā ca yamunā caiva gomatī ca sarasvatī .
     nadīṣvāsāṃ nāma vṛkṣe mālatī tulasī api .
     revatī cāśvinī bheṣu rohiṇī śubhadā bhavet ..
kṛtyacintāmaṇau .
     netre yasyāḥ kekare piṅgale vā syādduḥśīlā śyāvalolekṣaṇā ca .
     kūpo yasyā gaṇḍayoḥ sasmitāyā niḥsandigdhāṃ bandhakīṃ tāṃ vadanti .. * ..
nandikeśvarapurāṇe .
     śyāmā sukeśī tanulomarājī subhrūḥ suśīlā sugatiḥ sudantā .
     vedīvimadhyā yadi paṅkajākṣī kulena hīnāpi vivāhanīyā ..
     dhṛṣṭā kudantā yadi piṅgalākṣī lomnā samākīrṇasamāṅgayaṣṭiḥ .
     madhye ca puṣṭā yadi rājakanyā kule'pi yogyā na vivāhanīyā .. * ..
hārītaḥ .
     tasmāt kulanakṣatravijñānopapannāṃ varayet . nakṣatropapannāṃ nāḍīnakṣatrahīnām .. * .. nāḍīnakṣatramāha svarodaye .
     aśvinyādi likheccakraṃ sarpākāraṃ trināḍikam .
     tatra vedhavaśājjñeyaṃ vivāhādi śubhāśubham ..
     trināḍīvedhanakṣatramaśvinyārdrāyugottarā .
     hastendramūlavāruṇyaḥ pūrbabhādrapadāstathā ..
     yāmyaḥ saumyo gururyoniścitrā mitrajalāhvayam .
     dhaniṣṭhā cottarābhadrā madhyanāḍīvyavasthitāḥ .. * ..
     kṛttikā rohiṇī sarpo maghā svātīviśākhake .
     uttarā śravaṇā pauṣṇaṃ pṛṣṭhanāḍīvyavasthitāḥ .. * ..
     aśvyādināḍīvedharkṣe ṣaṣṭhaṃ dvitīyakaṃ kramāt .
     yāmyāditūryatūryañca kṛttikādidbiṣaṭkakam ..
     evaṃ nirīkṣayedvedhaṃ kanyāmantre sure gurau .
     paṇyaśrīsvāmimitreṣu deśe grāme pure gṛhe ..
     ekanāḍīsthadhiṣṭāni yadi syurvarakanyayoḥ .
     tadā vedhaṃ vijānīyāt gurvādiṣu tathaiva ca ..
     prakaṭaṃ yasya janmarkṣaṃ tasya janmarkṣato vyadhaḥ .
     pranaṣṭaṃ janmabhaṃ yasya tasya nāmarkṣato vadet ..
     dvayorjanmabhayorvedho dbayornāmabhayostathā .
     nāmajanmarkṣayorvedho na kartavyaṃ kadācana ..
     ekanāḍīsthitā cet syāt bhartarnāśāya cāṅganā .
     tasmānnāḍīvyadho vīkṣyo vivāhe śubhamicchatā ..
     prāṅanāḍyā vedhato bhartā madhyanāḍyobhayaṃ tathā .
     pṛṣṭhanāḍīvyadhe kanyā mriyate nātra saṃśayaḥ ..
     ekanāḍīsthitā yatra gururmantraśca devatāḥ .
     tatra dveṣaṃ rujaṃ mṛtyuṃ krameṇa phalamādiśet ..
     prabhuḥ paṇyāṅganāmitraṃ deśo grāmaḥ puraṃ gṛham .
     ekanāḍīgatā bhavyā abhavyā vedhavarjitāḥ ..
pratiprasavamāha jyotiṣe .
     ekarāśyādiyoge tu nāḍīdoṣo na vidyate .. sa yathā .
     ekarāśau ca dampatyoḥ śubhaṃ syāt samasaptake .
     caturthe daśame caiva tṛtīyaikādaśe tathā ..
samagrahaṇādviṣamasaptake doṣaḥ . tathā ca .
     yoṭake saptake meṣatule yugmahayau tathā .
     siṃhaghaṭau sadā varjyau mṛtiṃ tatrābravīcchivaḥ ..
śrīpativyavahāranirṇaye .
     suhṛdekādhipayoge tārābale vaśyarāśau vā .
     api nāḍyādivedhe bhavati vivāho hitārthāya ..
rājamārtaṇḍe .
     na rājayoge grahavairitā ca na tāraśuddhirna gaṇatrayaṃ syāt .
     na nāḍidoṣo na ca varṇaduṣṭirgargādayaste munayo vadanti .. * ..
rājayogastu ekarāśyādiyoga eva tatraiva nāḍyādipratiprasavāt .. śrīpatiratnamālāyām .
     aśve bhājaphaṇidbayañca vṛṣabhuṅmeṣondururmūṣikaścākhurgauḥ kramaśastato'pi mahiṣī vyāghraḥ punaḥ saurabhī .
     vyāghreṇau mṛgakukkurau kapirathorabhradvayaṃ vānaraḥ siṃho'śvo mṛgarāṭ paśuśca karaṭī yoniśca bhānāmiyam ..
     govyāghraṃ gajasiṃhamaśvamahiṣaṃ śvaiṇañca vabhrūragaṃ vairaṃ vānarameṣakañca sumahattadvadviḍālondurum .
     lokānāṃ vyavahārato'nyadapi ca jñātvā prayatnādidaṃ dampatyornṛpabhṛtyayorapi sadā varjyaḥ śubhasyārthibhiḥ ..
     makarasametaṃ mithunaṃ kanyākalasau mṛgendramīnau ca .
     vṛṣabhatule'limeṣau karkaṭadhanuṣī ca mitravidhau ..
ṣaḍaṣṭakāvitiśeṣaḥ .. * .. ariṣaḍaṣṭakamāha .
     makaraḥ karikularipuṇā kanyā meṣeṇa saha jhaṣastulayā .
     karkighaṭau vṛṣadhanuṣī vṛścikamithune cārividhau .. * ..
     yadi kanyāṣṭame bhartā bhartuḥ ṣaṣṭhe ca kanyakā .
     ṣaḍaṣṭakaṃ vijānīyādvarjitaṃ tridaśairapi .. * ..
     puṃso gṛhāt sutagṛhe sutahā ca kanyā dharme sthitā sutavatī pativallabhā ca .
     dvidvādaśe dhanagṛhe dhanahā ca kanyā ṛpphe sthitā dhanavatī pativallabhā ca ..
ṣaḍaṣṭakādau tārāniyamamāha bhīmaparākramaḥ .
     sauhṛdye hyubhayordvayorapi tayoraikādhipatye'pi vā tārā ṣaṣṭhasumitramitradahanakṣemārthasampadyadi .
     ṣaṭkāṣṭe navapañcame vyayadhane yoge ca puṃyoṣitoḥ prītyāyuḥsukhavṛddhipuṣṭijanakaḥ kāryo vivāhastadā .. * ..
gargaḥ .
     maraṇaṃ tārāvirodhe graharipubhāve cireṇa .
     rogādi naranāryoḥ ṣaṭkāṣṭake vairamavaśyaṃ bhavedāśu .. * ..
vyāsaḥ .
     maitrādiyoge'pi ṣaḍaṣṭakādau tārā vipatpratyarinaidhanākhyāḥ .
     varjyā vivāhe puruṣoḍuto hi prītiḥ parā janmasu tārakāsu ..
     nakṣatramekaṃ yadi bhinnarāśirna dampatī tatra sukhaṃ labhetām .
     vibhinnamṛkṣaṃ yadi caikarāśistadā vivāhaḥ sutasaukhyadāyī ..
ekarkṣā ca yadā kanyā rāśyekā ca yadā bhavet . dhanaputtravatī nārī sādhvī bhartṛpriyā sadā .. ṣaḍaṣṭake gomithunaṃ pradeyaṃ kāṃsyaṃ sarūpyaṃ navapañcake tu . dvidvādaśākhye kanakānnatāmraṃ viprārcanaṃ hema ca nāḍīdoṣe .. maraṇaṃ nāḍīdoṣe kalahaḥ ṣaṭkāṣṭake vipattirvā . anapatyatā trikoṇe dvidvādaśe ca dāridyram .. * .. kṛtyacintāmaṇau .
     hastāsvātiśrutimṛgaśiraḥpuṣyamaitrāśvibhāni pauṣṇāditye jamuriha budhā devasaṃjñāni bhāni .
     pūrbāstisraḥ śivabhabharaṇīrohiṇī cottarāśca prāhurmartyāhvayamuḍugaṇaṃ nūnametaṃ munīndrāḥ ..
     citrāśleṣānirṛtipitṛbhe vāsavaṃ vāsavarkṣaṃ śakrāgnyorbhe varuṇadahanarkṣe ca rakṣogaṇo'yam ..
phalamāha śrīpatiḥ .
     svakule cottamā prītirmadhyamā devamānuṣe .
     devāsure kaniṣṭhā ca mṛtyurmānuṣarākṣase ..
     rākṣasī ca yadā kanyā mānuṣaśca varo bhavet .
     tadā mṛtyurna dūrastho nirghanatvamathāpi vā ..
rājamārtaṇḍe .
     yadi syādrākṣaso bhartā kanyakā mānuṣī bhavet .
     vivāhe sukhamāpnoti vaiparītyaṃ vivarjayet ..
yuddhajayārṇave .
     devā jayanti yuddhena sarvathā nātra saṃśayaḥ .
     rakṣasāṃ mānuṣāṇāñca saṃgrāme niścayā mṛtiḥ ..
     karkimīnālayo viprāḥ kṣattrāḥ siṃhatulāhayāḥ .
     vaiśyā yugmājakumbhākhyāḥ śūdrā vṛṣamṛgāṅganāḥ ..
     sarvāḥ pariṇayedvipraḥ kṣattriyo navabhāgbhavet .
     ṣaḍāśrayo bhavedvaiśyastisraḥ śūdre prakīrtitāḥ ..
     varṇaśreṣṭhā ca yā nārī hīnavarṇaśca yaḥ pumān .
     mahatyapi kule jātā nāsau bhartari rajyate ..
iti jyotistattvam .. * .. anyat udvāhaśabde draṣṭavyam .. * .. * .. tatprayoga yathā . atha kṛtavṛddhiśrāddhaḥ saṃpradātā lagnasamaye saṃpradānaśālāyāṃ gatvā uttarataḥ strīgavīṃ baddhvā viṣṭarādikaṃ sajjīkṛtya paścimābhimukho'nupaviṣṭastiṣṭhet . tato'grata upasthite vare saṃpradātā kṛtāñjalirvaraṇaṃ kuryāt . oṃ sādhu bhavānāstāmiti pṛcchet . jāmātā oṃ sādhvahamāse iti vadet saṃpradātā oṃ arcayiṣyāmo bhavantaṃ iti pṛcchet . jāmātā oṃ arcaya iti vadet . tataḥ saṃpradātā pādyārghyācamanīyagandhamālyayathāśaktyaṅgurīyasapaṭṭakayajñopavītasaparṇapūgādikaṃ pradāya jāmātaramarcayet . tataḥ saṃpradātā dakṣiṇaṃ jānu dhṛtvā oṃ adyetyādi amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥ prapauttraṃ amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥpauttraṃ amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥ puttraṃ amukagotraṃ amukapravaraṃ amukadevaśarmāṇaṃ amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥ prapauttrīṃ amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥ pauttrīṃ amukagotrasyāmukapravarasya amukadevaśarmaṇaḥ puttrīṃ amukagotrāṃ amukapravarāṃ śrīamukīdevīṃ enāṃ kanyāṃ śubhavivāhena dātuṃ ebhiḥ pādyādibhiḥ abhyarcya bhavantamahaṃ vṛṇe . jāmātā oṃ vṛto'smi iti vadet . saṃpradātā yathāvihitaṃ vivāhakarma kuru . jāmātā oṃ yathājñānataḥ karavāṇīti vadet . tataḥ stryācārādikaṃ kārayitvā mukhacandrikāṃ kārayet . tato'gre upasthite vare saṃpradātā amuṃ mantraṃ japati . prajāpatirṛṣiranuṣṭup chando'rhaṇīyā gaurdevatā gavopasthāpane viniyogaḥ . oṃ arhaṇā puttravāsasā dhenurabhavadya me sā naḥ payasvatī duhā muttarā muttarāṃ samām . tato jāmātā prajāpatirṛṣirgāyattrī cchando virāḍdevatā upaviśadarhaṇīyajape viniyogaḥ . oṃ idamahamimāṃ padyāṃ virājamannādyāyādhitiṣṭhāmi . imaṃ mantraṃ japannāsane prāṅmukha upaviśati . tataḥ saṃpradātāpi paścimābhimukha upaviśet . tato dātā sāgrapañcaviṃśatikuśapatraiḥ dvirvāmādhomukhagranthiṃ racitaṃ viṣṭaraṃ uttarāgraṃ uttānahastābhyāṃ gṛhītvā oṃ viṣṭaro viṣṭaro viṣṭharaḥ pratigṛhyatāmityādadhāno viṣṭaramarpayati . jāmātā ca oṃ viṣṭaraṃ pratigṛhṇāmi iti viṣṭaraṃ gṛhītvā prajāpatirṛṣiranuṣṭupchanda oṣadhyo devatā viṣṭarasyāsanadāne viniyogaḥ .
     oṃ yā oṣadhīḥ somarājñīrbahvīḥ śatavica kṣaṇāḥ .
     tā mahyamasminnāsane acchidrāḥ śarma yacchata ..
ityāsane viṣṭaramuttarāgraṃ dattvā upaviśati . tataḥ sampradātā punastādṛśameva viṣṭaraṃ gṛhītvā oṃ viṣṭaro viṣṭaro viṣṭaraḥ pratigṛhyatāmiti tathaiva punararpayati . jāmātā ca oṃ viṣṭaraṃ pratigṛhṇāmīti tathaiva gṛhītvā prajāpatirṛṣiranuṣṭup chanda oṣadhyo devatā viṣṭarasya pādayoradhastāddāne viniyogaḥ .
     oṃ yā oṣadhīḥ somarājñīrviṣṭhitāḥ pṛthivīmanu .
     tā mahyamasmin pādayoracchidrāḥ śarma yacchata ..
iti pādayoradhastāduttarāgraṃ viṣṭaraṃ sthāpayet .. tataḥ sampradātā pānīyapātraṃ gṛhītvā oṃ pādyāḥ pādyāḥ pādyāḥ pratigṛhyantāmiti pānīyapātramarpayati . jāmātā oṃ pādyaṃ pratigṛhṇāmīti gṛhītvā prajāpatirṛṣirvirāḍgāyattrī cchanda āpo devatā pādaprakṣālanārthodakavīkṣaṇe viniyogaḥ . oṃ yato devīḥ pratipasyāmyāpastato mā ṛddhirāgacchatu . anenodakaṃ vīkṣet . tato jāmātā tasmāt pātrādudakaṃ gṛhītvā prajāpatirṛṣirvirāḍgāyattrī cchandaḥ śrīrdevatā savyapādaprakṣālane viniyogaḥ oṃ savyaṃ pādamavanenije asminrāṣṭre śriyaṃ dadhe . anena vāmapāde udakāñjaliṃ dadyāt . tato'paramañjaliṃ gṛhītva prajāpatirṛṣirbirāḍgāyattrī cchandaḥ śrīrdevatā dakṣiṇapādaprakṣālane viniyogaḥ . oṃ dakṣiṇaṃ pādamavanenije asminrāṣṭre śriyamābeśayāmi . anena dakṣiṇapāde udakāñjaliṃ dadyāt . tataḥ punarudakāñjaliṃ gṛhītvā prajāpatirṛṣirvirāḍgāyattrī cchandaḥ śrīrdevatā ubhayapādaprakṣālane viniyogaḥ . oṃ pūrbamanyamaparamanyamubhau pādāvaghanenije rāṣṭrasyardhyā abhayasyāvaruddhyai . anena pādadvaye udakāñjaliṃ dadyāt . tataḥ sampradātā sākṣatadūrvāpallavān śaṅkhādipātre nidhāya . oṃ arghyamarghyamarghyaṃ pratigṛhyatām . ityabhidhāyārghyamarpayati . jāmātā ca oṃ arghyaṃ pratigṛhṇāmīti gṛhītvā prajāpatirṛṣirarghyaṃ devatā arghyapratigrahaṇe viniyogaḥ . oṃ annasya rāṣṭrirasi rāṣṭriste bhūyāsam . anenārghyaṃ śirasi dadyāt . tataḥ sampradātā udakapātraṃ gṛhītvā . oṃ ācamanīyamācamanīyamācamanīyaṃ pratigṛhyatāṃ ityudakapātramarpayati . jāmātā ca oṃ ācamanīyaṃ pratigṛhṇāmīti gṛhītvā prajāpatirṛṣirācamanīyaṃ devatā ācamanīyācamane viniyogaḥ . oṃ yaśo'si yaśo mayi dhehi . anenottarābhimukhībhūyācāmet . tataḥ sampradātā ghṛtadadhimadhuyuktaṃ kāṃsyapātraṃ kāṃsyapātrāntareṇāpidhāya gṛhītvā oṃ madhuparko madhuparko madhuparkaḥ prati gṛhyatāmiti madhuparkaṃ samarpayati . jāmātā ca oṃ madhuparkaṃ pratigṛhṇāmīti gṛhītvā prajāpatirṛṣirmadhuparko devatā arhaṇīyamadhuparkagrahaṇe viniyogaḥ . oṃ yaśaso yaśo'si . anena madhuparkaṃ gṛhītvā bhūmau nidhāya prajāpatirṛṣirmadhuparko devatā arhaṇīyamadhuparkaprāśane viniyogaḥ . oṃ yaśaso bhakṣyo'si mahaso bhakṣyo'si śrīrbhakṣyo'si śriyaṃ mayi dhehi . anena mantreṇa vāratrayaṃ bhakṣayitvā sakṛt tūṣṇīṃ bhakṣayet . tato jāmātā ācānto maṅgalauṣadhiliptena dakṣiṇahastena tādṛśameva kanyāyā dakṣiṇahastaṃ svahastopari nidadhyāt . tataḥ saubhāgyapatiputtravatī nārī maṅgalapūrbakaṃ kuśena hastadvayaṃ vadhnāti . tataḥ sampradātā tilakuśasahitamudakapātraṃ gṛhītvā vāmahastenārcitāṃ kanyāṃ dhṛtvā omadyāmuke māsi amukarāśisthe bhāskare amuke pakṣe amukatithau amukagotraḥ śrīamukadevaśarmā amukakāmaḥ amukagotrasyāmukapravarasya amukadevaśarmaṇaḥ prapauttrāya amukagotrasya amukapravarasya amukadevaśarmaṇaḥ pauttrāya amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥ puttrāya amukagotrāya amukapravarāya śrīamukadevaśarmaṇe brāhmaṇāya varāya arcitāya amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥ prapauttrīṃ amukagotrasyāmukapravarasyāmukadevaśarmaṇaḥ pauttrīṃ amukagotrasya amukapravarasya amukadevaśarmaṇaḥ puttrīṃ amukagotrāṃ amukapravarāṃ śrīamukīdevīṃ iti triruccārya enāṃ kanyāṃ savastrālaṅkṛtāṃ prajāpatidevatākāṃ tubhyamahaṃ sampadade . iti hastadvayopari satilajalakuśānarpayati . jāmātā oṃ svastītyabhidhāya kanyeyaṃ prajāpatidevatākā iti vadet . gāyattrīṃ kāmastutiñca paṭhet . oṃ ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudramāviśat kāmena tvā pratigṛhṇāmi kāmaitatte . * . tataḥ oṃ adyetyādi kṛtaitatkanyādānakarmaṇaḥ sāṅgatārthaṃ dakṣiṇāmetat suvarṇaṃ amukagotrāyāmukadevaśarmaṇe brāhmaṇāya varāya tubhyamahaṃ sampradade . tato jāmātā oṃ svastīti vadet . tataḥ patiputtravatī nārī dāmpatyorvastreṇa granthiṃ vadhnāti . tataḥ kuśagranthiṃ muktvā vastreṇācchādyānyonyāvalokanaṃ kārayet . tato bharturdakṣiṇapārśve badhūmupaveśayet . tato nāpitena gaurgaurityukte jāmātā paṭhati . prajāpatirṛṣirbṛhatī cchando gaurdevatā pūrbabaddhagavīmokṣaṇe viniyogaḥ . oṃ muñca gāṃ varuṇapāśāddviṣantaṃ me'bhidhehi tvaṃ jahyamuṣya cobhayorutsṛja gāmattu tṛṇāni pibatūdakam . iti paṭhet . tato nāpitena muktāyāṃ gavi jāmātā paṭhati . prajāpatirṛṣistṛṣṭup chando gaurdevatā gavānumantraṇe viniyogaḥ . oṃ mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāṃ amṛtasya nābhiḥ pranuvocaṃ cikituṣe janāya mā gā manā gā maditīṃ vadhiṣṭa . anena gāṃ visarjayet . tato maṅgalaṃ kuryāt . tato bharturvāmapārśve badhūmupaveśayet . iti sampradānaṃ samāptam .. * .. iti bhavadevabhaṭṭaḥ ..

vivāhitaḥ, puṃ klī, (vi + vaha + ṇic + ktaḥ .) kṛtavivāhaḥ . yathā --
     śanaiścaradine caiva yadi riktā tithirbhavet .
     tasmin vivāhitā kanyā patisantānavardhitā ..
api ca .
     viṣṇubhādye trike citre jyeṣṭhāyāṃ jvalane yame .
     ebhirvivāhitā kanyā nityameva suduḥkhitā ..
iti jyotistattvam ..

vivāhyaḥ, puṃ, (vi + vaha + ṇic + yat .) jāmātā . iti kecit .. vivāhayogye, tri .. (yathā, kathāsaritsāgare . 33 . 190 .
     padmāvatyā ṛte rājñyā na vivāhyāpareti yat .
     proktaṃ devi pratijñātaṃ mayā nirvyūḍhamadya tat ..
)

viviktaṃ, tri, (vi + vica + ktaḥ .) pavitram . vijanam . ityamaraḥ .. (yathā, gītāyām . 13 . 10 .
     viviktadeśasevitvamaratirjanasaṃsadi ..) asampṛktaḥ . (yathā, māghe . 11 . 17 .
     punaruṣasi viviktairmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ ..) vivekī . iti medinī ..

viviktā, strī, durbhagā . iti trikāṇḍaśeṣaḥ .. mudrāṅkitapustake viriktā iti pāṭhaḥ ..

vividhaṃ, tri, nānāprakāram . ityamaraḥ .. (yathā, kautukasarvasve . 2 .
     kṛtaṃ vividhaduṣkṛtaṃ satatameva pratyūhataḥ ..)

vivītaḥ, puṃ, bhūmiviśeṣaḥ . yathā -- samameṣāṃ vivīte'pi kharoṣṭraṃ mahiṣīsamam . vivītaḥ pracuratṛṇakāṣṭho rakṣyamāṇaḥ parigṛhīto bhūpradeśaḥ tadupaghāte'pītarakṣetrasamaṃ daṇḍaṃ eṣāṃ mahiṣyādīnāṃ vidyāt . iti mitākṣarāyāṃ svāmipālavivādaprakaraṇam ..

vivītabhartā, [ṛ] puṃ, vivītabhūsvāmī . iti mitākṣarā ..

vivṛktā, strī, (vi + vṛja + ktaḥ . striyāṃ ṭāp .) durbhagā . iti bhūriprayogaḥ ..

vivṛtaṃ, tri, (vi + vṛ + ktaḥ .) vistṛtam . iti medinī . (yathā, śākuntale 1 aṅke .
     dabhairardhāvalīḍhaḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā .. varṇoccāraṇe prayatnaviśeṣaḥ . yathā, siddhāntakaumudyām . 1 . 1 . 9 . spṛṣṭeṣatspṛṣṭavivṛtasaṃvṛtabhedāt . vivṛtamuṣmaṇāṃ svarāṇāñca . hrasvasyāvarṇasyaprayoge saṃvṛtam . prakriyādaśāyāntu vivṛta meva ..)

[Page 4,433a]
vivṛtā, strī, kṣudrarugbhedaḥ . iti medinī .. tallakṣaṇaṃ yathā --
     vivṛtāsyāṃ mahādāhāṃ pakvoḍumbarasannibhām .
     vivṛtāmiti tāṃ vidyāt pittotthāṃ parimaṇḍalām ..
paritaḥ śothavatīm .. * .. asyāścikitsā .
     vivṛtāmindravṛddhāñca gardabhīṃ jālagardabham .
     paittikasya visarpasya kriyayā sādhayedbhiṣak .
     pāke tu ropayedājyaiḥ pakvairmadhurabheṣajaiḥ ..
iti bhāvaprakāśaḥ .. (vivṛtteti kvacit pāṭhaḥ ..)

vivṛtākṣaḥ, puṃ, (vivṛte akṣiṇī yasya .) kukkuṭaḥ . iti hemacandraḥ ..

vivṛtiḥ, strī, vyākhyā . vipūrbavṛdhātoḥ ktipratyayena niṣpannamidam . vivaraṇam . yathā --
     śaktigrahaṃ vyākaraṇopamānakoṣāptakākyādvyavahārataśca .
     vākyasya śeṣāt vivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ ..
iti malamāsatattvam ..

vivṛttaṃ, tri, (vi + vṛt + ktaḥ .) calitam . yathā --
     vivṛttapārśvaṃ rucirāṅgahāvaṃ samudvahaccāru nitambaramyam .
     āmandramanthadhvanidattatālaṃ gopāṅganānṛtyamanandayattam ..
iti bhaṭṭiḥ .. vivṛttaṃ tiryakcalitaṃ pārśvaṃ yatra . iti taṭṭīkā ..

vivṛttiḥ, strī, cakravadbhramaṇam . ghūrṇanam . vipūrbavṛtadhātoḥ ktipratyayena niṣpannamidam .. (vividhavṛttiḥ . yathā, bhāgavataṭīkāyāṃ śrīdharaḥ . 3 . 6 . 10 .
     viśvasṛjāṃ vivṛttaye vividhavṛttilābhāya ..)

vivekaḥ, puṃ, parasparavyāvṛttyā vastusvarūpaniścayaḥ . prakṛtipuruṣayorvibhāgena jñānaṃ ityanye . iti bharataḥ .. tatparyāyaḥ . pṛthagātmatā 2 . ityamaraḥ .. vivecanam 3 . iti śabdaratnāvalī .. pṛthagbhāvaḥ 4 . iti dharaṇiḥ ..
     viveko vastuno bhedaḥ prakṛteḥ puruṣasya vā .. iti jaṭādharaḥ .. yathā . nityānityavastuvivekastāvat brahmaiva nityaṃ vastu tato'nyadakhilamanityamiti vivecanam . iti vedāntasāraḥ .. (yathā, manau . 1 . 26 .
     karmaṇāñca vivekārthaṃ dharmādharmau vyavecayat ..) jaladroṇī . vicāraḥ . iti medinī .. (yathā, manau . 1 . 112 .
     tasya karmavivekārthaṃ śeṣāṇāmanupūrbaśaḥ ..)

vivekitā, strī, (vivekin + tal .) vivekitvam . vivekino bhāvaḥ . yathā --
     yauvanaṃ dhanasampattiḥ prabhutvamavivekitā .
     ekaikamapyanarthāya kimu tatra catuṣṭayam ..
iti hitopadeśaḥ .. (yathā, yājñavalkye . 3 . 156 .
     ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā ..)

vivekī, [n] puṃ, (viveko'syāstīti . viveka + iniḥ .) devasenarājaputtraḥ . yathā --
     devaseno'pi keśinyāṃ janayāmāsa puttrakān .
     sapta śṛṇuta tān yūyaṃ nāmataḥ kīrtitāṃstathā ..
     sumanā vasudānaśca ṛtadhragyavanaḥ kṛtī .
     nīlo vivekītyete vai sarvaśāstraviśāradāḥ ..
iti kālikāpurāṇe bhairavavaṃśānukīrtane 90 adhyāyaḥ .. vicārakartā . iti medinyāṃ vivekaśabdārthadarśanāt .. vivekaviśiṣṭe, tri .. (yathā, mārkaṇḍeye . 66 . 34 .
     dṛṣṭādṛṣṭāṃstathā bhogān vāñchamānā vivekinaḥ .
     dānāni ca prayacchanti pūrṇadharmāṃśca kurvate ..
)

vivecakaḥ, puṃ, (vi + vic + ṇvul .) vivecanakartā . vivecayati ya ityarthe ṇakapratyayena niṣpannamidam ..

vivecanaṃ, klī, (vi + vic + lyuṭ .) vivekaḥ . iti śabdaratnāvalī .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 43 . 18 .
     vidvadbhirgīyase viṣṇo tvameva jagatīpate .
     icchayā sarvamāpnoṣi dṛṣṭādṛṣṭavivecanam .. * ..
nirṇayaḥ . yathā, manuḥ . 8 . 21 .
     yasya śūdrastu kurute rājño dharmavivecanam .
     tasya sīdati tadrāṣṭraṃ paṅkegauriva paśyataḥ ..
)

vivecanīyaḥ, tri, vivecyaḥ . vivecitavyaḥ . iti vipūrbavicadhātoranīyapratyayena niṣpannamidam ..

vivru(bru)van, [t] tri, (vi + brū + śatṛ .) viruddhavaktā . yathā --
     yo na bhrātā pitā vāpi na puttro na niyojitaḥ .
     parārthavādī daṇḍyaḥ syāt vyavahāreṣu vibruvan ..
vibruvan viruddhaṃ bruvan . iti vyavahāratattvam ..

vivoḍhā, [ṛ] puṃ, (vi + vaha + tṛc .) varaḥ . patiḥ . iti hemacandraḥ ..

vivvokaḥ, puṃ, strīṇāṃ śṛṅgārabhāvajā kriyā . ityamaraḥ .. abhimatavastuprāptāvapi garvādanādaraḥ sāparādhasya ca saṃyamanaṃ tāḍanañca vivvokaḥ . yaduktam .
     garvābhimānādiṣṭe'pi vivvoko'nādarakriyā . tathā .
     abhimatavastūpahṛtāvapi gurugarvādanādarastanvyāḥ .
     skhalati priyasya hṛdayaṃ saṃyamatāḍanamayantu vivvokaḥ ..
iti bharataḥ ..
     vivvokastvatigarveṇa vastunīṣṭe'pyanādaraḥ .
     na tvarāharṣavāgāderdayitāgamanādiṣu ..
iti sārasundarī ..
     iṣṭe'pi garvamānābhyāṃ vivvokaḥ syādanādaraḥ .. ityujjvalanīlamaṇiḥ ..

[Page 4,433c]
viśa, au śa praveśe . iti kavikalpadrumaḥ . (tudā°-para°-saka°-aniṭ .) śa, viśati . au, avikṣat . viveśa kaścijjaṭilastapovanam . viparājiparivyavakrīniviśetyādinātmanepadavidhāne'pi bharturaṅke niviśatī bhayāditi raghau . kevalāt śatṛpratyayaṃ vidhāya paścādupasargayogāditi durghaṭavṛttiḥ . niśabda iha upasargapratirūpako vā . yasmādviśvamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ . tasmādevocyate viṣṇurviśadhātoḥ praveśanāditi purāṇe viṣṇuśabdavyutpādanāt mūrdhanyānto'yamiti kecit taccintyam . tālavyāntasyaiva sarvasammatatvāt . iti durgādāsaḥ ..

viśaṃ, klī, (viśa + kaḥ .) mṛṇālam . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (tatparyāyo yathā --
     padmanālaṃ mṛṇālaṃ syāttathāviśamiti smṛtam . iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

viśaṃvarā, strī, (viśaṃ manuṣyaṃ vṛṇotīti . vṛ + ac . abhidhānāt dvitīyāyā aluk .) pallī . iti rājanirghaṇṭaḥ ..

viśakaṇṭhī, strī, (viśamiva kaṇṭho yasyāḥ . viśakaṇṭha + ṅīṣ .) balākā . iti rājanirghaṇṭaḥ ..

viśaṅkaḥ, tri, vigatā śaṅkā yasya bahuvrīhiḥ . śaṅkārahitaḥ . (yathā, raghuḥ . 2 . 11 .
     dhanurbhṛto'pyasya dayārdrabhāvamākhyātamantaḥkaraṇairviśaṅkaiḥ ..)

viśaṅkaṭaḥ, tri, (vi + veḥ śālacchaṅkaṭacau . 5 . 2 . 28 . iti śaṅkaṭac .) viśālaḥ . ityamaraḥ .. (yathā, bhaṭṭiḥ . 2 . 50 .
     viśaṅkaṭo vakṣasi bāṇapāṇiḥ sampannatāladvayasaḥ purastāt .. bhayānakaḥ . yathā, kathāsaritsāgare . 108 . 107 .
     māṃsāsṛṅmattavetālatālavādyaviśaṅkaṭaḥ .
     abhūnnṛtyatkabandho'sau bhūtaprītyai raṇotsavaḥ ..
)

viśadaḥ, puṃ, (vi + śad + ac .) śvetavarṇaḥ . ityamaraḥ .. (jayadrathaputtraḥ . yathā, bhāgavate . 9 . 21 . 23 .
     bṛhatkāyastatastasya puttra āsījjayadrathaḥ .
     tatsuto viśadastasya syenajit samajāyata ..
)

viśadaḥ, tri, (vi + śad + ac .) vimalaḥ . iti hemacandraḥ .. (yathā, raghuḥ . 4 . 18 .
     prasādasumukhe tasmin candre ca viśadaprabhe .
     tadā cakṣuṣmatāṃ prītirāsīt samarasā dvayoḥ ..
) vyaktaḥ . iti medinī .. (yathā, raghuḥ . 8 . 3 .
     viśadocchvasitena medinī kathayāmāsa kṛtārthatāmiva ..) śuklaguṇayuktaḥ . ityamaraḥ .. (ujjvalaḥ . yathā, māghe . 8 . 70 .
     svacchāmbhaḥ snapanavidhautamaṅgamoṣṭhastāmbūladyutiviśado vilāsinīnām .
     vāsaśca pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ ..
)

[Page 4,434a]
viśayaḥ, puṃ, (vi + śī + ac .) saṃśayaḥ . yathā,
     viṣayo viśayaścaiva pūrvapakṣastathottaram .
     nirṇayaśceti pañcāṅgaṃ śāstre'dhikaraṇaṃ smṛtam ..
viṣayo vicārārhavākyam . viśayo'syāyamartho na vā iti saṃśayaḥ . iti tithyāditattvam .. āśrayaḥ . iti kecit ..

viśayī, [n] tri, (viśayo'styasyeti . viśaṣa + iniḥ .) saṃśayī . iti viśayaśabdārthadarśanāt ..

viśaraḥ, puṃ, (vi + śṝ hiṃsāyām + ap .) vadhaḥ . ityamaraḥ ..

viśaraṇaṃ, klī, (vi + śṝ + lyuṭ .) māraṇam . iti hemacandraḥ ..

viśalyaḥ, tri, (vigataṃ śalyaṃ yasmāt .) śalyarahitaḥ . yathā --
     saśalyaḥ sa samāghrāya lakṣpaṇaḥ paravīrahā .
     viśalyo virujaḥ śīghramudatiṣṭhan mahītalāt ..
iti śrīrāmāyaṇe yuddhakāṇḍe 102 sargaḥ ..

viśalyakaraṇī, strī, (viśalyaṃ kriyate'nayeti . viśalya + kṛ + lyuṭ . ṅīp .) auṣadhiviśeṣaḥ . yathā --
     pūrbantu kathito yo'sau vīra jāmbavatā tava .
     dakṣiṇe śikhare jātāṃ mahauṣadhimihānaya ..
     viśalyakaraṇīṃ nāmnā sāvarṇyakaraṇīṃ tathā .
     saṃjīvakaraṇīṃ vīra sandhānīñca mahauṣadhīm ..
iti rāmāyaṇe vālmīkīye yuddhakāṇḍe 103 sargaḥ ..

viśalyakṛt, puṃ, (viśalyaṃ tatprahārajanyavedanādināśaṃ karotīti . kṛ + kvip .) viśālīvṛkṣaḥ . hāparamālīti khyātaḥ . tatparyāyaḥ . akṣoḍakaḥ 2 sukalkaḥ 3 bhūpalāśaḥ 4 . iti ratnamālā .. āsphotaḥ 5 ācaratpriyaḥ 6 . iti śabdacandrikā . viśalyakāriṇi tri ..

viśalyā, strī, (vigataṃ śalyantatprahārādijanitavedanādināśo yayā .) guḍracī . (asyāḥ paryāyo yathā --
     guḍūcī madhuparṇī syādamṛtāmṛtavallarī .
     chinnā cchinnaruhā cchinnodbhavā vatsādanīti ca ..
     jīvantī tantrikā somā somavallī ca kuṇḍalī .
     cakralakṣaṇikā dhīrā viśalyā ca rasāyanī ..
     candrahāsī vayaḥsthā ca maṇḍalī devanirmitā ..
iti bhāvaprakāśasya purvakhaṇḍe 1 bhāge ..) agniśikhāvṛkṣaḥ . (asyāḥ paryāyo yathā --
     kalihārī tu halinī lāṅgalī śakrapuṣpyapi .
     viśalyāgniśikhānantā vahnivaktvā ca garbhanut ..
iti bhāvaprakāśasya pūrvakhaṇḍe 1 bhāge ..) dantī ityamaraḥ .. (asyāḥ paryāyo yathā -- gudantī viśalyā ca syādudumbaraparṇyapi . tathairaṇḍaphalā śīghrā śyenaghaṇṭāghuṇapriyā .. vārahāsī ca kathitā nikumbhaśca makūlakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tripuṭā . iti medinī .. kalikārī . ajamodā . iti rājanirghaṇṭaḥ .. (nadīviśeṣaḥ . yathā, mahābhārate . 2 . 9 . 20 .
     kimpunā ca viśalyā ca tathā vaitaraṇī nadī ..)

viśasanaṃ, klī, (vi + śasa hiṃsāyām + lyuṭ .) māraṇam . ityamaraḥ .. (yathā, harivaṃśe . 99 . 43 .
     tasmin viśasane ghore cakralāṅgalasaṃplave .
     dāruṇāni pravṛttāni rakṣāṃsyautpātikāni ca ..
narakaviśeṣaḥ . yathā, bhāgavate . 5 . 26 . 7 . prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanamarīcirayaḥpānamiti .. * .. vināśakāriṇi, tri . yathā, mahābhārate . 6 . 59 . 60 .
     yamadaṇḍopamāṃ gurvīmindrāśanisamasvanām .
     apaśyāma mahārāja raudrīṃ viśasanīṃ gadām ..
)

viśasanaḥ, puṃ, (viśasati hinastīti . vi + śasa hiṃsāyām + lyuḥ .) khaḍgaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 12 . 166 . 83 -- 84 .
     aseraṣṭau hi nāmāni rahasyāni nibodha me .
     pāṇḍaveya sadā yāni kīrtayan labhate jayam ..
     asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ .
     śrīgarbho vijayaścaiva dharmapālastathaiva ca ..
)

viśasitaḥ, tri, māritaḥ . vipūrvaśasadhātoḥ ktapratyayena niṣpannaḥ . iti siddhāntakaumudī ..

viśastaḥ, tri, avinītaḥ . dhṛṣiśasī vaighātye . etau niṣṭhāyāmavinaye evāniṭau staḥ . dhṛṣṭo viśastaḥ . anyatra dharṣitaḥ . viśasitaḥ . iti siddhāntakaumudī ..

viśastā, [ṛ] puṃ, (vi + śasa hiṃsāyām + tṛc .) cāṇḍālaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (hiṃsākārake, tri . yathā, mahābhārate . 12 . 115 . 49 .
     āhartā cānumantā ca viśastā krayavikrayī .
     saṃskartā copabhoktā ca khādakaḥ sarva eva te ..
pāpina iti śeṣaḥ ..)

viśākaraḥ, puṃ, bhadracūḍaḥ . iti śabdacandrikā .. laṅkāsij iti bhāṣā ..

viśākhaḥ, puṃ, kārtikeyaḥ . ityamaraḥ .. (yathā, mahābhārate . 3 . 231 . 7 .
     prabhurnetā viśākhaśca naigameyaḥ suduścaraḥ ..) ghanvināṃ vitastyantareṇa pādasaṃsthānam . iti bharataḥ .. yācakaḥ . iti medinīkarahemacandrau .. punarnavā . iti rājanirghaṇṭaḥ .. (vigatā śākhā yasya . śākhāvihīne, tri . yathā, harivaṃśe . 48 . 52 .
     kabandho'vasthitaḥ saṃkhye viśākha iva pādapaḥ ..)

viśākhajaḥ, puṃ, nāraṅgaḥ . iti śabdacandrikā .. viśākhajāte, tri ..

viśākhalaṃ, klī, yuddhakāle madhye vinyastapādadvayam . yathā --
     viśālāntaravinyaste pādayugme viśākhalam .. iti śabdamālā ..

[Page 4,434c]
viśākhā, strī, kaṭhillakaḥ . iti medinī .. aśvinyādisaptaviṃśatinakṣatrāntargataṣoḍaśanakṣatram . tatparyāyaḥ . rādhā 2 . ityamaraḥ .. viśākhe dve .
     patnyormadhyagatastatra sugrīvaḥ plavageśvaraḥ .
     viśākhayormadhyagataḥ saṃpūrṇa iva candramāḥ ..
iti rāmāyaṇam .. ataeva dvitvamucitaṃ kintu ekatārāpekṣayā ekavacanamihoktam . iti bharataḥ .. tasyārūpaṃ toraṇākāracatustārāmayam . iti muhūrtacintāmaṇiḥ ..
     toraṇākṛtini pañcatārake tārakeśavadane viśākhabhe .
     tanvi yānti vibudhādhvamadhyage kumbhato rasabhujāḥ kalāḥ priye ..
daṃ . ° . 26 . iti kālidāsakṛtarātrilagnanirūpakagranthaḥ .. asyā adhidevate śakrāgnī . iyaṃ miśragaṇāntargatā . iti jyotistattvam .. * .. tatra jātaphalam .
     sadānurakto vividhakriyāyāṃ suvarṇakārairapi sakhyameti .
     yasya prasūtau ca bhavet viśākhā sakhā na kasyāpi bhavet prasūtaḥ ..
iti koṣṭhīpradīpaḥ ..

viśātanaḥ, tri, (vi + śata + ṇic + lyuḥ .) mocanakartā . (yathā, mahābhārate . 7 . 81 . 18 .
     namaste devadeveśa sanātana viśātana .
     viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama ..
) yathā ca .
     sādhu vīra tvayā pṛṣṭamavatārakathāṃ hareḥ .
     yattvaṃ pṛcchasi martyānāṃ mṛtyupāśaviśātanīm ..
iti śrībhāgavate 3 skandhe 14 adhyāyaḥ ..
     mṛtyoḥ pāśaṃ viśātayati mocayatīti tathā . iti taṭṭīkāyāṃ śrīdharasvāmī .. (vi + śata + ṇic + lyuṭ . pātane, klī . yathā, mahābhārate . 7 . 12 . 19 .
     yatamānāḥ prayatnena droṇānīkaviśātane .
     na śekuḥ sṛñjayā yuddhe taddhi droṇena pālitam ..
)

viśāyaḥ, puṃ, (vi + śī + vyupayoḥ śeteḥ paryāye . 3 . 3 . 39 . iti ghañ .) praharikādīnāṃ krameṇa śayanam . yathā, amare .
     upaśāyo viśāyaśca paryāyaśayanārthakau ..

viśāraṇaṃ, klī, (vi + śṝ + ṇic + lyuṭ .) māraṇam . iti hemacandraḥ ..

viśāradaḥ, tri, vidvān . (yathā, manuḥ . 7 . 63 .
     dūtañcaiva prakurvīta sarvaśāstraviśāradam ..) pragalbhaḥ . ityamaraḥ .. prasiddhaḥ . iti hārāvalī .. śreṣṭhaḥ . ityajayapālaḥ .. vakule, puṃ . iti rājanirghaṇṭaḥ ..

viśāradā, strī, kṣudradurālabhā . iti rājanirghaṇṭaḥ ..

viśālaḥ, tri, (vi + veḥ śālacchaṅkaṭacau . iti śālac . yadvā, viśa praveśane + tamiviśiviḍīti . uṇā° 1 . 117 . iti kālan .) bṛhat . ityamaraḥ .. (yathā, raghuḥ . 6 . 32 .
     avantinātho'yamudagrabāhurviśālavakṣāstanuvṛttamadhyaḥ .. vigataḥ śālaḥ stambho yasya . stambharahitaḥ . yathā, śiśupālavadhe . 3 . 50 .
     gṛhairviśālairapi bhūriśālaiḥ ..)

viśālaḥ, puṃ, (viśa + kālan .) mṛgabhedaḥ . pakṣibhedaḥ . iti medinī .. nṛpabhedaḥ . vṛkṣabhedaḥ . iti śabdaratnāvalī ..

viśālatā, strī, (viśālasya bhāvaḥ . viśāla + tal .) pārśvavistāraḥ . osāra iti khyātaḥ .. tatparyāyaḥ . pariṇāhaḥ 2 . ityamaraḥ .. (yathā, bṛhatsaṃhitāyām . 4 . 8 .
     unnatamīṣacchṛṅgaṃ nausaṃsthāne viśālatā coktā ..) sāmānyaviśālatvam . iti śabdaratnāvalī ..

viśālatailagarbhaḥ, puṃ, (viśālaṃ pracuraṃ tailaṃ garbhe yasya .) aṅkoṭhavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

viśālatvak, [c] puṃ, (viśālā tvak yasya .) saptaparṇavṛkṣaḥ . ityamaraḥ .. (yathāsya paryāyaḥ .
     saptaparṇo viśālatvak śārado viṣamacchadaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

viśālapatraḥ, puṃ, (viśālāni patrāṇi yasya .) kāsāluḥ . śrītālaḥ . iti rājanirghaṇṭaḥ ..

viśālaphalikā, strī, (viśālaṃ phalaṃ yasyāḥ . tataḥ svārthe kan . ṭāpi ata itvam .) niṣpāvī . iti rājanirghaṇṭaḥ ..

viśālā, strī, (viśāla + ṭāp .) indravāruṇī . ityamaraḥ .. yathāca .
     viśālā kaphavātaghnī hemakuṣṭhaharā sarā .. iti rājavallabhaḥ .. ujjayanī . iti medinī .. upodakī . mahendravāruṇī . iti rājanirghaṇṭaḥ .. (yathā --
     aindrīndravāruṇī citrā gavākṣī ca gavādanī .
     vāruṇī ca gavāpyuktā sā viśālā mahāphalā .
     śvetapuṣpā mṛgākṣī ca mṛgairvārurmṛgādanī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) tīrthaviśeṣaḥ . yathā --
     muṇḍanañcopavāsaśca sarvatīrtheṣvayaṃ vidhiḥ .
     varjayitvā gayāṃ gaṅgāṃ viśālāṃ virajāṃ tathā ..
iti prāyaścittatattvam .. dakṣakanyā . yathā --
     manoramāṃ bhānumatīṃ viśālāṃ bāhudāmatha .
     dakṣaḥ prādānmahādeva catasro'riṣṭanemine ..
iti gāruḍe 6 adhyāyaḥ ..

viśālākṣaḥ, puṃ, (viśāle akṣiṇī yasya . samāse ṣac .) haraḥ . (yathā, mahābhārate . 12 . 59 . 80 .
     tatastāṃ bhagavānnītiṃ pūrbaṃ jagrāha śaṅkaraḥ .
     bahurūpo viśālākṣaḥ śivaḥ sthāṇurumāpatiḥ ..
) garuḍaḥ . (tadvaṃśīyaviśeṣaḥ . yathā, mahābhārate . 5 . 101 . 9 .
     anilaścānalaścaiva viśālākṣo'tha kuṇḍalī ..) sunetre, tri . iti medinī .. (yathā, mahābhārate . 3 . 39 . 70 .
     dadāmi te viśālākṣa cakṣuḥ pūrbaṛṣirbhavān ..) viṣṇuḥ . iti kecit .. (dhṛtarāṣṭraputtraḥ . yathā, mahābhārate . 1 . 117 . 9 .
     aparājitaḥ kuṇḍaśāyī viśālākṣo durādharaḥ ..)

viśālākṣī, strī, (viśāle akṣiṇī yasyāḥ .) varastrī . iti viśvaḥ .. (yathā, mahābhārate . 1 . 77 . 13 .
     yatroṣitaṃ viśālākṣi tvayā candranibhānane .
     tatrāhamuṣito bhadrekukṣau kāvyasya bhāmini ..
) nāgadantī . iti rājanirghaṇṭaḥ .. pārvatī . yathā, ādiyāmale . īśvara uvāca .
     dhruvamādyaṃ samuddhṛtya māyābījaṃ samuddharet .
     viśālākṣīpadaṃ ṅe'ntaṃ hṛdantaṃ mantramuddharet ..
     aṣṭākṣarī mahāvidyā aṣṭasiddhipradā śive .
     prasaṅgāt kathitā vidyā trailokyadurlabhā priye ..
     ṛṣirasyā maheśāni sadāśivo mahāprabhuḥ .
     paṃktiśca chandaḥ kathitaṃ viśālākṣī ca devatā ..
     śaktiḥ praṇavamityuktaṃ lajjābījañca bījakam .
     dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ ..
     aṅganyāsakaranyāsau yathāvadabhidhīyate .
     ṣaḍdīrghabhājā bījena praṇavādyena kalpayet ..
     mūlena vyāpakaṃ nyasya dhyāyeddevīṃ parāṃ śivām .
     dhyāyeddevīṃ viśālākṣīṃ taptajāmbūnadaprabhām ..
     dbibhujāmambikāṃ caṇḍīṃ khaḍgakharparadhāriṇīm .
     nānālaṅkārasubhagāṃ raktāmbaradharāṃ śubhām ..
     sadā ṣoḍaśavarṣīyāṃ prasannāsyāṃ trilocanām .
     muṇḍamālāvatīṃ ramyāṃ pīnonnatapayodharām ..
     śivopari mahādevīṃ jaṭāmukuṭamaṇḍitām .
     śatrukṣayakarīṃ devīṃ sādhakābhīṣṭadāyikām ..
     sarvasaubhāgyajananīṃ mahāsampatpradāṃ smaret .
     evaṃ dhyātvā mahādevīmupacāraiḥ prapūjayet ..
     puraścaraṇakāle tu varṇalakṣaṃ japet sudhīḥ .
     yantramadhye samāvāhya pratiṣṭhāṃ kārayettataḥ ..
     trikoṇañcāṣṭapatrañca tato vṛttaṃ samālikhet .
     caturasraṃ caturdbāramevaṃ maṇḍalamālikhet ..
     tatrāvāhya yajeddevīṃ sarvasaubhāgyasundarīm .
     viśālākṣīṃ viśālāsyāṃ yathāvidhi prapūjayet ..
     trikoṇāntarmahādevīṃ saṃpūjya mātaraḥ kramāt .
     paṅkajākṣī virūpākṣī raktākṣī caṇḍalocanā ..
     ekanetrā dvinetrā ca koṭarākṣī trilocanā .
     etāḥ pūjyā maheśāni patrāgreṣvaṣṭayoginīḥ ..
     paścimādikrameṇaiva aṣṭasiddhisvarūpiṇīḥ .
     caturasre mahādevi lokapālān samarcayet ..
     tadbahiścaiva vajrādyān pūjayedbhāgyahetave .
     tato yathāśakti japtvā pūrbavacca samācaret ..
iti tantrasāraḥ .. * .. catuḥṣaṣṭiyoginyantargatayoginīviśeṣaḥ . iti durgārcāpaddhatiḥ ..

viśālī, strī, ajamodā . iti rājanirghaṇṭaḥ ..

viśikhaḥ, puṃ, (viśiṣṭā śikhā yasya .) śaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. bāṇaḥ . ityamaraḥ .. (yathā, bhāgavate . 4 . 17 . 13 .
     sandadhe viśikhaṃ bhūmeḥ kruddhastripurahā yathā ..) tomaraḥ . iti medinī .. (vigatā śikhā yasya .) śikhārahite, tri .. yathā --
     viśikho'nupavītī ca kṛtaṃ karma na tat kṛtam .. iti smṛtiḥ ..

viśikhā, strī, khanitrī . rathyā . (yathā, māghe . 15 . 17 .
     viśikhāntarāṇyatipapāta sapadi javanaiḥ sa vājibhiḥ ..) nālikā . iti medinī ..

viśipaṃ, klī, (viśantyatreti . viśa + viṭapapiṣṭapaviśipolapāḥ . uṇā° 3 . 145 . iti kapratyayena nipātanāt sādhuḥ .) mandiram . ityuṇādikoṣaḥ ..

viśiṣṭaḥ, tri, (vi + śiṣ + ktaḥ . yadbā, śāsa + ktaḥ .) yuktaḥ . yathā . hastānakṣatragaṅgārūpaguṇadvayaviśiṣṭadaśamīvidheryasmin ahani tallābhastatra snānam . iti tithyāditattve smārtabhaṭṭācāryalikhanam .. viśeṣeṇa śiṣṭaśca .. (yathā, hitopadeśe .
     samaiśca samatāṃ yāti viśiṣṭaiśca viśiṣṭatām ..)

viśiṣṭaḥ, puṃ, viṣṇuḥ . yathā . viśiṣṭaḥ śiṣṭakṛt śuciḥ . iti tasya sahasranāmastotram ..

viśiṣṭādvaitavādī, [n] tri, (viśiṣṭaṃ yuktaṃ advaitaṃ vadatīti . vad + ṇiniḥ .) prakṛtipuruṣayorbhinnatve'pi militayostayorbrahmatvavādī . tasya mataṃ yathā . puruṣastadatiriktā prakṛtiḥ kintūbhayamilitaṃ brahma caṇakadvidalavat . itthaṃ brahmaṇa ekatvaṃ vyavasthitam . cit paramāṇusvarūpo jīvaḥ samastaviśvaṃ brahmāṃśaḥ . iti mādhavabhāṣyādiḥ .. * .. advaitavādimataṃ yathā . brahmaiva satyaṃ pratyakṣādisiddhaṃ viśvaṃ brahmaṇi āro pitam . yathā rajjuḥ rajjusvarūpājñānāt sarpavat pratibhāti . tathā brahmasvarūpājñānāt viśvaṃ vastuvat pratibhāti . prakṛtirjīvaścāpi paryavasāne brahmaiva brahmānyat sadvastu nāsti . atra pramāṇaṃ śārīrikasūtrasya śaṅkarācāryakṛtabhāṣyataṭṭīkākalpatarubhāṣyaratnaprabhādi ..

viśīrṇaḥ, tri, (vi + śṝ + ktaḥ .) śuṣkaḥ . yathā,
     viśīrṇā vidalā hrasvā vakrāḥ sthūlā dbidhākṛtāḥ .
     krimidaṣṭāśca dīrghāśca samidho naiva kārayet ..
iti tantrasāraḥ ..

viśīrṇaparṇaḥ, puṃ, (viśīrṇāni parṇāni yasya .) nimbavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 4,436a]
viśuddhaṃ, tri, viśeṣeṇa śuddham . tatparyāyaḥ . ujjvalam 2 vimalam 3 viśadam 4 vīdhram 5 avadātam 6 anāvilam 7 śuciḥ 8 . iti hemacandraḥ .. nibhṛtam . satyam . ityajayapālaḥ .. ṣaṭcakrāntargatapañcamacakram . tattu kaṇṭhasthaṃ akārādiṣoḍaśasvarayuktadhūmravarṇaṣoḍaśadalapadmam . tanmadhye śiva ākāśaścāsti . yathā --
     tadūrdhantu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam .
     svaraiśca ṣoḍaśairyuktaṃ dhūmravarṇairmahatprabham .
     viśuddhapadmamākhyātamākāśākhyaṃ mahādbhutam ..
iti tantram .. agastyasaṃhitāyām . akārādiṣoḍaśasvarān sabindūn ṣoḍaśadalakapale kaṇṭhamūle nyaset . viśuddhe ṣoḍaśadale dhūmrābhe svarabhūṣite . iti tantrasāraḥ ..

viśuddhiḥ, strī, (vi + śudha + ktin .) samaḥ . śodhanam . iti viśvaḥ ..
     sarvakarmaṇyupādeyā viśuddhiścandratārayoḥ .. iti jyotiṣam ..

viśṛṅkhalaḥ, tri, śṛṅkhalārahitaḥ . (yathā, kathāsaritsāgare . 5 . 3 .
     acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ .
     tatkāryacintayākrāntaḥ svadharmo me'vasīdati ..
) abaddhaḥ . vigatā śṛṅkhalā yasyeti bahuvrīhiniṣpannamidam ..

viśeṣaḥ, puṃ, (vi + śiṣa + ghañ .) prabhedaḥ . (yathā, manuḥ . 9 . 26 .
     prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ .
     striyaḥ śriyaśca geheṣu na viśeṣo'sti kaścana ..
) prakāraḥ . iti jaṭādharaḥ .. vyaktiḥ . iti hemacandraḥ .. tilakaḥ . iti hārāvalī .. saptapadārthāntargatapadārthaviśeṣaḥ . yathā --
     dravyaṃ guṇāstathā karma sāmānyaṃ saviśeṣakam .
     samavāyastathābhāvaḥ padārthāḥ sapta kīrtitāḥ ..
iti bhāṣāparicchedaḥ .. viśeṣaṃ nirūpayati . antyo nityadravyavṛttirviśeṣaḥ parikīrtitaḥ . ante'vasāne vartate iti antyaḥ yadapekṣayā viśeṣo nāstītyarthaḥ . ghaṭapaṭādīnāṃ dbyaṇukaparyantānāṃ tattadavayavabhedāt parasparabhedaḥ . paramāṇūnāṃ bhedako viśeṣa eva sa tu svata eva vyāvṛttaḥ . tena tatra viśeṣāntarāpekṣā nāsti ityarthaḥ . iti siddhāntamuktāvalī .. * .. alaṅkāraprabhedaḥ . yathā --
     viśeṣaḥ khyātamādhāraṃ vināpyāṣeyavarṇanam .
     gate sūrye'pi dbīpasthāstamaśchindanti tatkarāḥ .. 1 viśeṣaḥ so'pi yadyekaṃ vastvanekatra varṇyate .
     antarbahiḥ puraḥ paścāt sarvadiśyapi saiva me .. 2 ..
     kiñcidārambhato'śakyavastvantarakṛtiśca saḥ .
     tvāṃ paśyatā mayā labdhaṃ kalpavṛkṣanirīkṣaṇam .. 3
iti candrālokaḥ .. (pṛthivī . yathā, bhāgavate . 2 . 5 . 29 .
     viśeṣastu vikurvāṇādambhaso gandhavānabhūt .. tathāca tatraiva . 3 . 11 . 40 .
     vikāraiḥ sahito yuktairviśeṣādibhirāvṛtaḥ .. atiśayite, tri . yathā, raghuḥ . 2 . 14 .
     śaśāma vṛṣṭyāpi vinā davāgnirāsīdviśeṣā phalapuṣpavṛddhiḥ ..)

viśeṣakaḥ, puṃ klī, (viśeṣa eva . svārthe kan .) lalāṭakṛtatilakaḥ . ityamaraḥ .. (yathā, māghe . 3 . 63 .
     viśeṣako vā viśiśeṣa yasyāḥ śriyaṃ trilokītilakaḥ sa eva ..) tilakavṛkṣe, puṃ . iti rājanirghaṇṭaḥ .. (klī, padyaviśeṣaḥ . sa tu tribhiḥ ślokairanvitaścet tadā bhavati . yathā --
     dvābhyāntu yugmakaṃ proktaṃ tribhiḥ ślokairviśeṣakam ..) viśeṣayitari, tri . iti medinī ..

viśeṣakacchedyaṃ, klī, (viśeṣakaiśchedyam .) catuḥṣaṣṭikalāntargataṣaṣṭhakalā . iti śaivatantram .. sā tu tilakeṣu nānāvicchedaracanā . iti daśamaskandhīyapañcacatvāriṃśādhyāyaṭīkāvyākhyā ..

viśeṣaguṇaḥ, puṃ, (viśeṣo guṇaḥ .) buddhyādiṣaṭkam . rūpādicatuṣṭayaḥ . snehaḥ . svābhāvikadravatvam . adṛṣṭaḥ . bhāvanā . śabdaḥ . iti bhāṣāparicchedaḥ ..

viśeṣavidhiḥ, puṃ, (viśeṣo vidhiḥ .) alpaviṣayakavidhiḥ . yathā --
     tathā sāmānyakāryebhyo viśeṣakavidhirbalī .
     bahavo viṣayā yasya sa sāmānyavidhirbhavet .
     alpaḥ syādviṣayo yasya sa viśeṣavidhirmataḥ ..
iti durgādāsaḥ .. sāmānyaviśeṣayormadhye viśeṣavidhirbalaṣān . iti smṛtiḥ ..

viśeṣaṇaṃ, klī, (viśiṣyate'neneti . vi + śiṣa + lyuṭ .) viśeṣyadharmaḥ . sa tu guṇādiḥ . yathā . nīlotpalamityādi . viśiṣyate sambudhyate anena . chatreṇa chātramadrākṣīditi . bhedayati anyapadārthaṃ pṛthak karoti iti bhedakam . nāmnā śivaḥ gotreṇa gārgyaḥ . viśeṣaṇaṃ dṛṣṭameva bhedayati . bhedakantu adṛṣṭameva bhedayati . iti viśeṣaṇabhedakayorbhedaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

viśeṣavyāptiḥ, strī, (viśeṣā asāmānyā vyāptiḥ .) vyāptibhedaḥ . tallakṣaṇaṃ yathā . pratiyogivyadhikaraṇasvasamānādhikaraṇānyantābhāvā-pratiyogitvam . iti cintāmaṇiḥ ..

viśeṣitaṃ, tri, (vi + śiṣ + ṇic + ktaḥ .) bhinnam . vyavacchinnam . iti jaṭādharaḥ ..

viśeṣoktiḥ, strī, (viśeṣeṇoktiḥ .) alaṅkārabhedaḥ . tallakṣaṇodāharaṇe yathā --
     kāryājanirviśeṣoktiḥ sati puṣkalakāraṇe .
     hṛdi snehakṣayo nābhūt smaradīpe jvalatyapi ..
iti candrālokaḥ ..

[Page 4,436c]
viśeṣyaḥ, tri, (viśiṣyate guṇādibhiriti . vi + śiṣa + ṇyat .) dharmipadārthaḥ . sa ca dravyādiḥ . viśiṣyate yaḥ . ghaṭapaṭādiḥ . bhāsamānavaiśiṣṭyānuyogī . asya lakṣaṇaṃ yathā . bhāsamānavaiśiṣṭyānuyogitvaṃ asti ca ghaṭa iti jñāne ghaṭādau tat tatra hi bhāsamānavaiśiṣṭyaṃ ghaṭaghaṭatvayoḥ sambandhastadanuyogitvasya ghaṭādau sattvāt . anuyogitvamapi svarūpasambandhaviśeṣaḥ pratiyogitvamanuyogitvañcātiriktapadārtha ityapyekadeśinaḥ . iti kaṇādaḥ ..

viśokaḥ, puṃ, (vigataḥ śoko yasmāt .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śokābhāvaḥ . yathā, bhāgavate . 1 . 10 . 7 .
     uṣitvā hāstinapure māsān katipayān hariḥ .
     suhṛdāñca viśokāya svasuśca priyakāmyayā ..
yudhiṣṭhirasyānucaraviśeṣaḥ . yathā, mahābhārate . 2 . 33 . 30 .
     indraseno viśokaśca puruścārjunasārathiḥ ..) śokarahite, tri .. (yathā, bhāgavate . 1 . 19 . 21 .
     lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ .. strī, saṃprajñānasamādheḥ pūrvakālīnā cittavṛttiḥ . yathā, pātañjale . 1 . 36 .
     viśokā vā jyotiṣmatī ..)

viśodhanī, strī, (viśodhyate'nayeti . vi + śudha + lyuṭ . ṅīṣ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

viśodhinī, strī, nāgadantī . iti rājanirghaṇṭaḥ ..

viśodhinībījaṃ, klī, jayapālaḥ . iti kecit ..

viśnaḥ, puṃ, (viccha dīptau + yajayācayataviccheti . 3 . 3 . 90 . iti naṅ .) dīptiḥ . iti siddhāntakaumudī .. gatiḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

viśraṇanaṃ, klī, (vi + śraṇa + lyuṭ .) dānam . iti śabdaratnāvalī ..

viśrabdhaḥ, tri, (vi + śranbha + ktaḥ .) anudbhaṭaḥ . śāntaḥ . viśvastaḥ .. (yathā, rājataraṅgiṇyām . 8 . 2121 .
     viśrabdhabhṛtyaḥ śṛṅgāranāmā cāpyabravīt prabhoḥ .
     taṃ dṛṣṭavāṃstṛtīye'hni śayane'vagaṇaṃ sthitam ..
) atyarthaḥ . iti hemacandraḥ .. gāḍhaḥ . iti medinī .. (nirviśaṅkaḥ . yathā, rāmāyaṇe . 2 . 19 . 5 .
     niyujyamānāṃ viśrabdhaḥ kiṃ na kuryāmahaṃ priyam ..)

viśrabdhanavoḍhā, strī, (viśrabdhā viśvastā navoḍhā .) mugdhānavoḍhābhedaḥ . yathā . svīyā trividhā mugdhā madhyā pragalbhā ca . yathā aṅkuritayauvanā mugdhā . sā ca jñātayauvanā ajñātayauvanā ca . saiva kramaśo lajjābhayaparādhīnaratirnavoḍhā . saiva kramaśo jātapraśrayā viśrabdhanavoḍhā . asyāśceṣṭā kriyā manoharā kope mārdavaṃ navavibhūṣaṇe samīhā ca . viśrabdhanavoḍhā yathā --
     daramukulitanetrapāṇinīvīniyamitabāhukṛtoruyugmabandham .
     karakalitakucasthalaṃ navoḍhā svapiti samīpamupetya kasya yūnaḥ ..
iti rasamañjarī ..

viśramaḥ, puṃ, (vi + śrama + ghañ . vṛddhyabhāvaḥ .) viśrāmaḥ . iti bharatadvirūpakoṣaḥ .. (yathā, kātantrakṛtsu . 1 . 3 .
     aviśramaṃ yāvadidaṃ śarīraṃpatatyavaśyaṃ pariṇāmadurvaham ..)

viśrambhaḥ, puṃ, (vi + śranbha + ghañ .) viśvāsaḥ . ityamaraḥ .. (yathā, bhāgavate . 3 . 23 . 2 .
     nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum .
     viśrambheṇātmaśaucena gauraveṇa damena ca ..
) kelikalahaḥ . praṇayaḥ . iti medinī . bhe, 20 .. vadhaḥ . iti viśvaḥ ..

viśrāṇanaṃ, klī, (vi + śraṇa + ṇic + lyuṭ .) dānam . ityamaraḥ .. (yathā, raghuḥ . 2 . 54 .
     kathaṃ nu śakyo'nunayo maharṣerviśrāṇanāccānyapayasvinīnām ..)

viśrāntaḥ, tri, śrāntiyuktaḥ . vipūrbakaśramadhātoḥ ktapratyayena niṣpannamidam ..

viśrāntiḥ, strī, viśrāmaḥ . vipūrvaśramadhātoḥ ktipratyayena niṣpannamidam . (yathā, rāmāyaṇe . 2 . 2 . 8 .
     jīrṇasyāsya śarīrasya viśrāntimabhirocaye ..) tīrthaviśeṣaḥ . yathā -- rākṣasa uvāca .
     purī ujjayanī nāma tasyāṃ vāso hi me sadā .
     kasmiṃścidatha kālena gato'haṃ viṣṇumandiram ..
     tasyāgre tiṣṭhate vipro vācako vedapāragaḥ .
     viśrāntitīrthamāhātmyaṃ śrāvayet sa dine dine ..
     yasya śravaṇamātreṇa mama bhaktirhṛdi sthitā .
     sā saṃjñā ca śrutā tatra viśrānteśca mayānagha ..
     vāsudevo mahābāhurjagatsvāmī janārdanaḥ .
     viśrāmaṃ kurute tatra tena viśrāntisaṃjñikā ..
iti vārāhe viśrāntimāhātmyanāmādhyāyaḥ ..

viśrāmaḥ, puṃ, (vi + śrama + ghañ .) virāmaḥ . iti bharatadvirūpakoṣaḥ .. asya guṇāḥ .
     viśrāmo balakṛt svedaśramajit svāsthyadaḥ śubhaḥ .. iti rājavallabhaḥ ..

viśrāvaḥ, puṃ, (viśravaṇamiti . vi + śru + vau kṣuśruvaḥ . 3 . 3 . 25 . iti ghañ .) atiprasiddhiḥ . ityamaraḥ .. (dhvaniḥ . yathā, bhaṭṭiḥ . 7 . 36 .
     vikṣāvaistoyaviśrāvaṃ tarjayanto mahodadheḥ ..)

viśriḥ, puṃ, mṛtyuḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

viśrutaḥ, tri, (vi + śru + ktaḥ .) khyātaḥ . ityamaraḥ .. (yathā, kalāvilāse . 2 . 56 .
     vidvān subhago mānī viśrutakarmā kulonnataḥ śūraḥ .
     vittena bhavati sarvo vittahīnastu sadguṇo'pyaguṇaḥ ..
) jñātaḥ . saṃhṛṣṭaḥ . iti viśvaḥ ..

viśrutiḥ, strī, vikhyātiḥ . vipūrvaśrudhātoḥ ktipratyayena niṣpannamidam .. (yathā, bhāgavate . 3 . 25 . 2 .
     viśrutau śrutadevasya bhūvi tṛpyanti me'savaḥ ..)

viśleṣaḥ, puṃ, (vi + śliṣ + ghañ .) vidhuraḥ . ayogaḥ . iti medinī .. (yathā, raghuḥ . 13 . 23 .
     saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamūrvyām .
     adṛśyata tvaccaraṇāravindaviśle ṣaduḥkhādiva baddhamaunam ..
)

viśvaṃ, klī, (viśati svakāraṇamiti . viśa praveśane + aśūpraṣilaṭiphaṇīti . uṇā° 1 . 151 . iti kvan .) jagat . iti medinī . ve, 23 .. (yathā, bhāgavate . 3 . 10 . 12 .
     viśvaṃ vai brahma tanmātraṃ saṃsthitaṃ viṣṇumāyayā .
     īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā ..
) śuṇṭhī . (asya paryāyo yathā --
     viśvaṃ mahauṣadhaṃ śuṇṭhī nāgaraṃ viśvabheṣajam .. iti vaidyakaratnamālāyām ..
     śuṇṭhī viśvā ca viśvañca nāgaraṃ viśvabhejam .
     ūṣaṇaṃ kaṭubhadrañca śṛṅgaberaṃ mahauṣadham ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) bolam . iti rājanirghaṇṭaḥ ..

viśvaḥ, puṃ, gaṇadevatāviśeṣaḥ . ityamaraḥ ..
     vasusatyau kratudakṣau kālakāmau dhṛtriḥ kuruḥ .
     purūravā mādravāśca viśvedevāḥ prakīrtitāḥ ..
iti bharataḥ .. * ..
     iṣṭiśrāddhe kraturdakṣaḥ satyo nāndīmukhe vasuḥ .
     naimittike kālakāmau kāmye ca dhūrilocanau .
     purūravā mādravāśca pārvaṇe samudāhṛtau ..
iti smṛtiḥ .. te tu dharmāt dakṣakanyāyāṃ viśvāyāṃ jātāḥ . iti mātmye 5 adhyāyaḥ .. * .. nāgaraḥ . iti viśvaḥ .. sthūlaśarīravyaṣṭyupahitacaitanyam . iti vedāntasāraḥ .. * .. parimāṇaviśeṣaḥ . yathā --
     guñjāṣaṇṇavatistolo daśaghnaṃ tadbhavet palam .
     viśvā viṃśapalaṃ proktaṃ divyaṃ koṭiguṇaṃ hi tat .
     saiva koṭiguṇā brāhmī viśvāḥ śasyādisambhavāḥ ..
iti jyotiṣmatī ..

viśvaḥ, tri, (viśa + kvan .) sakalam . ityamaraḥ .. (yathā, mahābhārate . 3 . 218 . 16 .
     yastu viśvasya jagato buddhimākramya tiṣṭhati .
     taṃ prāhuradhyātmavido viśvajinnāma pāvakam ..
bahu . iti nighaṇṭuḥ . 3 . 1 ..)

viśvakadruḥ, puṃ, mṛgayākuśalakukkuraḥ . ityamaraḥ .. dhvānaḥ . iti medinī . re, 296 ..

[Page 4,437c]
viśvakadruḥ, tri, khalaḥ . iti medinī . re, 296 ..

viśvakarmajā, strī, (viśvakarmaṇaḥ jāyate iti . jana + ḍaḥ .) sūryabhāryā . saṃjñā . iti śabdaratnāvalī ..

viśvakarmasutā, klī, (viśvakarmaṇaḥ sutā .) sūryabhāryā . saṃjñā . iti śabdaratnāvalī ..

viśvakarmā, [n] puṃ, (viśveṣu karma yasya .) sūryaḥ . devaśilpī . ityamaraḥ . tatparyāyaḥ . tvaṣṭā 2 viśvakṛt 3 devavaddhekiḥ 4 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 212 . 10 .
     dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ ..) munibhedaḥ . iti medinī . ne, 247 .. sa prabhāsasya vasoḥ puttraḥ . yathā --
     viśvakarmā prabhāsasya puttraḥ śilpaprajāpatiḥ ..
     prāsādabhavanodyānapratimābhūṣaṇādiṣu .
     taḍāgārāmakūpeṣu smṛtaḥ so'maravardhakiḥ ..
iti mātsye 5 adhyāyaḥ .. * .. anyacca .
     pratyūṣasya viduḥ puttramṛṣiṃ nāmnā tu devalam .
     viśvakarmā prabhāsasya vikhyāto devavardhakiḥ ..
iti gāruḍe 6 adhyāyaḥ .. * .. api ca .
     bṛhaspatestu bhaginī varastrī brahmacāriṇī .
     yogasiddhā jagat kṛtsnamasaktā vicaratyuta ..
     prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya tu .
     viśvakarmā mahābhāgastasyāṃ jajñe mahāmatiḥ ..
     kartā śilpasahasrāṇāṃ tridaśānāñca vardhakiḥ .
     bhūṣaṇānāñca sarveṣāṃ kartā śilpavatāṃ varaḥ ..
     yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha .
     manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ ..
iti viṣṇupurāṇe 1 aṃśe 15 adhyāyaḥ .. anyacca .
     dvau proktau viśvakarmāṇo mayastvaṣṭā ca yogavit ..
     dvau dhātā ca vidhātā ca paurāṇau jagataḥpatī ..
iti vahnipurāṇe gaṇabhedo nāmādhyāyaḥ .. (cetanādhātuḥ . tadvivṛtiryathā . tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate . sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo'vyayo nityo guṇī grahaṇaṃ prādhānyamavyaktaṃ jīvojñaḥ pratulaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmāceti . iti carake śārīrasthāne caturthe'dhyāye ..)

viśvakā, strī, gaṅgācillī . yathā --
     gaṅgācillī tu devaṭṭī viśvakā jalakukkuṭī . iti hārāvalī ..

viśvakṛt, puṃ, (viśvaṃ karotīti . kṛ + kvip .) viśvakarmā . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 212 . 13 .
     triṣu lokeṣu yatkiñcit bhūtaṃ sthāvarajaṅgamam .
     samānayaddarśanīyaṃ tattadatra sa viśvakṛt ..
brahmā . yathā, bhāgavate . 9 . 14 . 8 .
     nivedito'thāṅgirasā somaṃ nirbhartsya viśvakṛt .
     tārāṃ svabhartre prāyacchadantarvatnīmavaitpatiḥ ..
)

viśvaketuḥ, puṃ, (viśvameva keturyasya . viśvavyāpī vā keturyasya .) aniruddhaḥ . ityamaraḥ ..

viśvak, vya, sarvataḥ . ityamaraṭīkā ..

viśvakśenaḥ, puṃ, viṣṇuḥ . ityamaraṭīkāyāṃ bharataḥ .. trayodaśamanuḥ . yathā --
     manurbhūteḥ sutastadbat bhautyo nāma bhaviṣyati .
     tatastu merusāvarṇabrahmasūnurmanuḥ smṛtaḥ ..
     ṛtuśca ṛtudhāmā ca viśvakśeno manustayā ..
     atītānāgatāścaite manavaḥ parikīrtitāḥ ..
iti mātsye 9 adhyāyaḥ .. * .. viṣṇornirmālyadhāridevatā . yathā --
     nirmālyadhārī viṣṇostu viśvakśenaścaturbhujaḥ .
     śaṅkhacakragadāpāṇirdīrghaśmaśrurjaṭādharaḥ ..
     raktapiṅgalavarṇastu sitapadmoparisthitaḥ .
     pa-tṛtīyasvarāntena saṃyuto bindunendunā ..
     kīrtitastasya mantro'yaṃ tena taṃ paripūjayet .
     visarjanaṃ tathā viṣṇoraiśānyāṃ parikalpayet ..
iti kālikāpurāṇe 82 adhyāyaḥ .. (kvacit viśvaksena iti pāṭho'pi dṛśyate ..)

viśvakśenā, strī, priyaṅguvṛkṣaḥ . iti kecit .. (kecit dvitīyaśakārasthāne sakāraṃ paṭhanti .. yathā --
     viśvaksenā priyākāntā priyaṅguḥ phalinī phalī .. iti vaidyakaratnamālāyām ..
     piyaṅguḥ phalinī kāntrā latāca mahilāhvayā .
     gundrāgundraphalā śyāmā viśvaksenāṅganāpriyā
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

viśvagaḥ, puṃ, (viśvaṃ gacchatīti . gama + ḍaḥ .) brahmā . iti hemacandraḥ ..

viśvagandhaṃ, klī, (viśve sarvasthāne gandho yasya .) bolam . iti rājanirghaṇṭaḥ ..

viśvagandhaḥ, puṃ, (viśve sarvadehe gandho yasya .) palāṇḍuḥ . iti rājanirghaṇṭaḥ ..

viśvagandhā, strī, (viśveṣu samastapadārtheṣu madhye gandhā gandhaviśiṣṭā . kṣitāveva gandha iti nyāyādasyāstathātvam .) pṛthivī . iti śabdacandrikā ..

viśvagoptā, [ṛ] puṃ, (viśvasya goptā .) viṣṇuḥ . indraḥ . iti kecit .. (viśvapālake, tri . yathā, harivaṃśe . 251 adhyāye .
     tvameva viśvagoptāsi viśvambhara pavitramasi ..)

viśvagranthiḥ, strī, haṃsapadī . iti rājanirghaṇṭaḥ ..

viśvagvāyuḥ, puṃ, (viśvaggato vāyuḥ .) sarvatogāmipavanaḥ . asya guṇāḥ .
     viśvagvāyuranāyuṣyaṃ prāṇināṃ naikadoṣakṛt .
     sarvartuliṅgako hantā kṛtyotpātapuraḥsaraḥ ..
iti rājavallabhaḥ ..

[Page 4,438b]
viśvaṅ, [c] tri, sarvatragāmī . viśvaṃ añcati ityarthe kvippratyayena niṣpannamidam ..

viśvaṅkaraḥ, puṃ, (viśvaṃ sarvaṃ karoti prakāśayatīti . kṛ + bāhulakāt ṭaḥ dvitīyāyā aluk ca .) cakṣuḥ . iti kecit ..

viśvacakraṃ, klī, (viśvataḥ sarvatra cakraṃ yasya .) mahādānaviśeṣaḥ . yathā -- matsya uvāca .
     athātaḥ saṃpravakṣyāmi mahādānamanuttamam .
     viśvacakramiti khyātaṃ sarvapātakanāśanam ..
     tapanīyasya śuddhasya viśvacakrantu kārayet .
     śreṣṭhaṃ palasahasreṇa tadardhena tu madhyamam ..
     tasyārdhena kaniṣṭhaṃ syādviśvacakramudāhṛtam .
     anyadviṃ śatpalādūrdhvamaśakto'pi nivedayet ..
     ṣoḍaśāraṃ tataścakraṃ bhūminemyaṣṭakāvṛtam ..
     nābhipadme sthitaṃ viṣṇuṃ yogārūḍhaṃ caturbhujam ..
     śaṅkhacakrasya pārśve tu devyaṣṭakasamāvṛtam .
     dvitīyāvaraṇe tadvat pūrbato jalaśāyinam ..
     atrirbhṛgurbaśiṣṭhaśca brahmā kāśyapa eva ca .
     matsyaḥ kūrmo varāhaśca narasiṃho'tha vāmanaḥ .
     rāmo rāmaśca rāmaśca buddhaḥ kalkī ca te daśa ..
     tṛtīyāvaraṇe gaurī mātṛbhirbahubhiryutā .
     caturthe dvādaśādityā vedāścatvāra eva ca ..
     pañcame pañcabhūtāni rudrāścaikādaśaiva tu .
     lokapālāṣṭakaṃ ṣaṣṭhe diṅmātaṅgāstathaiva ca ..
     saptame'strāṇi sarvāṇi maṅgalyāni ca kārayet .
     antarāntarato devān vinyasedaṣṭame punaḥ ..
     tulāpuruṣavat śeṣaṃ samantāt parikalpayet .
     ṛtviṅmaṇḍapasaṃbhārabhūṣaṇācchādanādikam ..
     viśvacakraṃ tataḥ kuryāt kṛṣṇājinatilopari .
     tathāṣṭādaśa dhānyāni rasāśca lavaṇādayaḥ ..
     pūrṇakumbhāṣṭakañcaiva vastrāṇi vividhāni ca .
     mālyekṣuphalaratnāni vitānaṃ cāpi kalpayet ..
     tato maṅgalaśabdena snātaḥ śuklāmbaro gṛhī .
     homādhivāsanānte tu gṛhītakusumāñjaliḥ ..
     imamuccārayenmantraṃ triḥ kṛtvā tu pradakṣiṇam .
     namo viśvamayāyeti viśvacakrātmane namaḥ ..
     paramānandarūpi tvaṃ pāhi naḥ pāpakardamāt .
     tejomayamidaṃ yasmāt sadā paśyanti yoginaḥ ..
     hṛdi tat triguṇātītaṃ viśvacakraṃ namāmyaham .
     vāsudeve sthitañcakraṃ cakramadhye ca mādhavam ..
     anyonyādhārarūpeṇa praṇamāmi sthitāviha .
     viśvacakramidaṃ yasmāt sarvapāpaharaṃ param .
     āyudhañcādhivāsañca bhavāduddhara māmitaḥ ..
     ityāmantrya ca yo dadyāt viśvacakramamatsaraḥ .
     vimuktaḥ sarvapāpebhyo viṣṇuloke mahīyate ..
     vaikuṇṭhalokamāsādya caturbāhuḥ sanātanaḥ .
     sevyate'psarasāṃ saṃghaistiṣṭhet kalpaśatatrayam ..
     praṇamedvātha yaḥ kuryāt viśvacakrandine dine .
     tasyāyurvardhate nityaṃ lakṣmīśca vipulā bhavet ..
     iti sakalajagatsurādhivāsaṃ vitarati yastapanīyaṣoḍaśāram .
     haribhavanamupāgataḥ sa siddhaiściramadhigamya namasyate śirobhiḥ ..
     asudarśanatāṃ prayāti śatrormadanasudarśanatāñca kāminīnām .
     sasudarśanakeśavānurūpaṃ kanakasudarśanadānadagdhapāpaḥ ..
     kṛtaguruduritāriṣoḍaśāraṃ pravitaraṇapravarākṛtiṃ murāreḥ .
     abhibhavati bhavodbhavāni bhittvā bhavamabhito bhavane bhavāni bhūyaḥ ..
iti mātsye mahādānānukīrtane viśvacakraprādāniko nāma 259 adhyāyaḥ ..

viśvacakrātmā, [n] puṃ, (viśvacakraṃ brahmāṇḍameva ātmā svarūpaṃ yasya .) viṣṇuḥ . yathā --
     namo viśvamayāyeti viśvacakrātmane namaḥ .
     paramānandarūpī tvaṃ pāhi naḥ pāpakardamāt ..
iti mātsye 259 adhyāyaḥ ..

viśvajit, puṃ, (viśvaṃ jayatīti . ji + kvip . tuk ca .) yajñabhedaḥ . iti jaṭādharaḥ .. (yathā, raghuḥ . 5 . 1 .
     tamadhvare viśvajiti kṣitīśaṃ niḥśeṣaviśrāṇitakoṣajātam .
     upāttavidyo gurudakṣiṇārthī kautsaḥ prapede varatantuśiṣyaḥ ..
) nyāyaviśeṣaḥ . yathā . yattu phalāśruternityatvamabhihitaṃ tat phalāśrutau viśvajinnyāyāt svargaḥ kalpyate . ityanena viruddhamiti . sa ca nyāyo yathā . viśvajitā yajeta ityādi śrūyate . ityekādaśītattvam .. varuṇapāśaḥ . iti kecit .. (agniviśeṣaḥ . yathā, mahābhārate . 3 . 218 . 16 .
     yastu viśvasya jagato buddhimākramya tiṣṭhati .
     taṃ prāhuradhyātmavido viśvajinnāmapāvakam ..
dānavaviśeṣaḥ . yathā, tatraiva . 12 . 227 . 51 .
     viśvajit pratirūpaśca vṛṣānto viṣkaro madhuḥ .. dṛḍharathasya puttraḥ . yathā, harivaṃśe . 31 . 51 .
     āsīddṛḍharathasyāpi viśvajijjanamejaya .. satyajittanayaḥ . yathā, tatraiva . 20 . 19 .
     satyajittanayastasya viśvajittasya cātmajaḥ .. viśvajayini, tri . yathā, bhāgavate . 7 . 4 . 7 .
     sarvasattvapatīn jitvā vaśamānīya viśvajit .
     jahāra lokapālānāṃ sthānāni saha tejasā ..
)

viśvataḥ, [s] vya, (viśva + tasil .) sarvataḥ . ityamaraṭīkā .. (yathā, bhāgavate . 10 . 31 . 3 .
     vṛṣamayātmajādviśvato bhayāt ṛṣabha te vayaṃ rakṣitā muhuḥ ..)

viśvadevaḥ, puṃ, (viśve dīvyatīti . diva + ac .) gaṇadevatāviśeṣaḥ . ityamaraṭīkā ..
     viśvadevau kratudakṣau sarvāsviṣṭiṣu viśrutau .
     nityaṃ nāndīmukhaśrāddhe vasusatyau ca paitṛke ..
     navānnālambhane devau kāmakālau sadaiva hi .
     api kanyāgate sūrye śrāddhe ca dhvanirocakau .
     purūravāścādravāśca viśvadevau ca parvaṇi ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. (viśvasya devatāsvarūpe, tri . yathā, harivaṃśe . 189 . 16 .
     śrutaṃ me viśvadevānāṃ yadrahasyaṃ maharṣiṇām .
     tadidaṃ sarvadevānāṃ tattvatastattvavādinām ..
)

viśvadevā, strī, hrasvagavedhukā . gorakcākuliyā iti bhāṣā . iti jaṭādharaḥ .. nāgabalā . aruṇapuṣpadaṇḍotpalaḥ . iti ratnamālā ..

viśvadryaṅ, [c] tri, sarvatragamanakartā . viṣvak samantāt añcati gacchati viṣvadryaṅ sarvatogāmī mūrdhanyamadhyaḥ tālavyamadhyo'pītyeke . ityamarabharatau ..

viśvadhāriṇī, strī, (viśvaṃ sarvaṃ dharatīti . dhṛ + ṇiniḥ . ṅīp .) pṛthivī . iti kecit ..

viśvanāthaḥ, puṃ, (viśvasya nāthaḥ .) śivaḥ . iti śabdaratnāvalī .. (yathā, vairāgyaśatake . 101 .
     na gṛhītaṃ śrutihṛdayaṃ na cana gṛhītaṃ pariplavaṃ hṛdayam .
     icchāmi ca dhāma paraṃ gacchāmi tu viśvanāthapurīm ..
sāhityadarpaṇapraṇetā paṇḍitaviśeṣaḥ . yathā, sāhityadarpaṇe .
     śrīcandraśekharamahākavicandrasūnuśrīviśvanāthakavirājakṛtaṃ prabandham .
     sāhityadarpaṇamamuṃ sudhiyo vilokya sāhityatattvamakhilaṃ sukhameva vitta ..
vidyānivāsabhaṭṭācāryaputtraḥ pañcānanopādhikaḥ bhāṣāparicchedasiddhāntamuktāvalīpraṇetāparapaṇḍitaviśeṣaḥ ..)

viśvaparṇī, strī, bhūmyāmalakī . iti rājanirghaṇṭaḥ ..

viśvapāḥ, puṃ, (viśvaṃ pātīti . pā + vic .) viśvapālanakartā . sa tu parameśvaraḥ . iti mugdhabodhavyākaraṇam .. (yathā, harivaṃśe . 251 adhyāye .
     viśvasya pate ghṛtāvyasi anantakarman drughaṇavaṃśaprāgvaṃśa viśvapāstvam ..)

viśvapsā, [n] puṃ, (viśvaṃ psātīti . psā + bhakṣaṇe + śvanukṣanpūṣanaplīhanniti . ūṇā° 1 . 158 . iti kaninpratyayena sādhuḥ .) agniḥ . candraḥ . iti hemacandraḥ .. devaḥ . viśvakarmā . iti saṃkṣiptasāroṇādivṛttiḥ .. sūryaḥ . iti śabdaratnāvalī ..

viśvabodhaḥ, puṃ, (viśvasya bodho yasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

viśvabhūḥ, puṃ, buddhabhedaḥ . iti hemacandraḥ ..

viśvabheṣajaṃ, klī, (viśveṣāṃ bheṣajam .) śuṇṭhī . ityamaraḥ .. (yathā, suśrute . 1 . 44 .
     viśvabheṣajamṛdvīkācitrakairmūtrabhāvitaiḥ .. tathāsya guṇāḥ .
     sasnehaṃ dīpanaṃ vṛṣyamuṣṇaṃ vātakaphāpaham .
     vipāke madhuraṃ hṛdyaṃ rocanaṃ viśvabheṣajam ..
iti carake sūtrasthāne 27 adhyāyaḥ ..)

viśvabhojāḥ, [s] puṃ, sarvabhuk . viśvaśabdapūrbakabhujadhātoḥ auṇādikāsipratyayena niṣpannamidam .. (viśvarakṣake, tri . yathā, ṛgvede . 5 . 41 . 4 .
     pūṣābhāgaḥprabhṝthe viśvabhojāḥ .. viśvabhojā viśvarakṣakāḥ . iti tadbhāṣye sāyaṇaḥ ..)

viśvamadā, strī, agnijihvā . yathā --
     kālī karālī ca manojavā ca sulohitā caiva ca dhūmravarṇā .
     sphuliṅginī viśvamadārciso'gneḥ saptaiva jihvāḥ kathitā munīndraiḥ ..
iti śabdamālā ..

viśvambharaḥ, puṃ, (viśvaṃ bibhartīti . bhṝ + saṃjñāyāṃ bhṝhṝvṛjīti . 3 . 2 . 46 . iti khac . arurdviṣaditi . 6 . 3 . 67 . iti mum .) viṣṇuḥ . (yathāha kaścit .
     viśvambhara ! bharāsmākaṃ viśvasmādbā vahiḥkuru .
     atha pakṣadvayābhāve tyaja viśvambharatvakam ..
) indraḥ . iti medinī . re, 295 ..

viśvambharā, strī, (viśvaṃ bibhartīti . bhṝ + khac . mum . ṭāp .) pṛthivī . ityamaraḥ .. asyā vyutpattiryathā --
     viśvambharā taddharaṇāccānantānantarūpataḥ .
     pṛthivī pṛthukanyātvādvistṛtatvānmahāmune ..
iti brahmavaivarte prakṛtikhaṇḍe 7 adhyāyaḥ .. (yathā, uttaracarite . 1 aṅke .
     viśvambharā bhagavatī bhavatīmasūta rājā prajāpatisamo janakaḥ pitā te ..)

viśvayuḥ, puṃ, vāyuḥ . iti kecit ..

viśvarūpaḥ, puṃ, (viśvameva rūpaṃ yasya .) viṣṇuḥ . iti hemacandraḥ .. (mahādevaḥ . yathā, mahābhārate . 7 . 200 . 124 .
     viśve devāśca yattasmin viśvarūpastataḥ smṛtaḥ .. tvaṣṭṛputtraḥ . yathā, viṣṇupurāṇe . 1 . 15 . 122 .
     tvaṣṭuścāpyātmajaḥ puttrī viśvarūpo mahāyaśāḥ .. sarvarūpe, tri . yathā, bhāgavate . 6 . 4 . 28 .
     sa sarvanānā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ ..)

viśvarūpakaṃ, klī, kṛṣṇāguru . iti rājanirghaṇṭaḥ ..

viśvaretāḥ, [s] puṃ, (viśve retaḥ śaktiryasya .) brahmā . iti hemacandraḥ ..

viśvarocanaḥ, puṃ, (viśvān rocayatīti . ruc + lyuḥ .) nāḍīcaśākaḥ . yathā --
     kecukaṃ peculī pecurnāḍīco viśvarocanaḥ .. iti trikāṇḍaśeṣaḥ ..

viśvavedāḥ, [s] tri, sarvajñaḥ . viśvaṃ vetti ityarthe viśvaśabdapūrbavidadhātoraspratyayena niṣpanna midam . yathā --
     svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ .
     svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ..
iti yajurvedisvastivācanamantraḥ .. (yathāca bhāgavate . 8 . 3 . 26 .
     so'haṃ viśvasṛjaṃ viśvamaviśvaṃ viśvavedasam .
     viśvātmānamajaṃ brahma praṇato'smi paraṃ padam ..
)

viśvasahā, strī, agnijihvāviśeṣaḥ . yathā --
     hetiḥ śikhā ca saptāgnerjihvāstā eva kīrtitāḥ .
     kālī karālī suhitā dhūmravarṇā manojavā .
     sphuliṅginī viśvasahā saṃjñāstāsāmudāhṛtāḥ ..
iti jaṭādharaḥ ..

viśvasāraṃ, klī, (viśveṣāṃ sāram .) tantraviśeṣaḥ . iti prasiddham ..

viśvasārakaṃ, klī, (viśvasāra + saṃjñāyāṃ kan .) vidaravṛkṣaḥ . iti śabdacandrikā .. phaṇimanasā . iti bhāṣā ..

viśvasitaḥ, tri, (vi + śvasa + ktaḥ .) viśvastaḥ . iti mugdhabodhavyākaraṇam .. (yathā, naiṣadhe . 1 . 131 .
     ba kevalaṃ prāṇivadho vadho mama tvadīkṣaṇādviśvasitāntarātmanaḥ ..)

viśvasṛk, [j] puṃ, (viśvaṃ sṛjatīti . sṛj + kvip .) brahmā . ityamaraḥ .. (viśvasraṣṭari, tri . yathā, raghuḥ . 10 . 16 .
     namo viśvasṛje pūrbaṃ viśvaṃ tadanu vibhrate .
     atha viśvasya saṃharte tubhyaṃ tredhā sthitātmane ..
)

viśvastaḥ, tri, (vi + śvasa + ktaḥ .) jātaviśvāsaḥ . iti medinī . te, 155 .. yathā --
     na viśvasedaviśvaste viśvaste nātiviśvaset .
     viśvāsādbhayamutpannaṃ mūlādapi nikṛntati ..
iti gāruḍe 114 adhyāyaḥ ..

viśvastā, strī, vidhavā . ityamaraḥ .. (yathā, sāhityadarpaṇe . 10 paricchede .
     stanayugamuktābharaṇāḥ kaṇṭakakalitāṅgayaṣṭayo deva .
     tvayi kupite'pi viśvastāḥ pāgeva ripustriyo jātāḥ ..
)

viśvasthā, strī, (viśvataḥ sarvataḥ tiṣṭhatīti . viśva + sthā + kaḥ .) śatāvarī . iti rājanirghaṇṭaḥ ..

viśvā, strī, (viśa + kvan . striyāṃ ṭāp .) ativiṣā . ityamaraḥ .. śatāvarī . iti rāja nirghaṇṭaḥ .. pippalī . iti śabdacandrikā .. (dakṣakanyāviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 12 .
     krodhā prādhā ca viśvā ca vanitā kapilāmuniḥ ..)

viśvācī, strī, apsaroviśeṣaḥ . yathā --
     urvaśī menakā rambhā miśrakeśī hyalambuṣā .
     viśvācī ca ghṛtācī ca pañcacūḍā tilottamā ..
     bhānumatyabalā varcā dvādaśāpsarasaḥ śubhāḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. (bāhurogaviśeṣaḥ . tallakṣaṇādikaṃ yathā --
     atha viśvācīlakṣaṇamāha .
     talaṃ pratyaṅgulīnāṃ yā kaṇḍarā bāhupṛṣṭhataḥ .
     bāhvoḥ karmakṣayakarī viśvācī nāma sā smṛtā ..
kaṇḍarā mahāsnāyuḥ talaṃ hastasyoparibhāgaḥ . talaśabdo'tra uparivācakaḥ yathā bhūmitalamiti . tenāyamarthaḥ . bāhupṛṣṭhataḥ bāhvoḥ pṛṣṭhaṃ bāhupṛṣṭhamārabhya talaṃ pratihastatalaṃ yāvallakṣīkṛtya kaṇḍarāstāḥ sandūṣya bāhvoḥ prasāraṇākuñcanādikarmakṣayakarā bhavati sā iha vātavyādhiṣu viśvācītyucyate bāhvoriti dvitvaṃ sambhavaparam . ekasminnapi bāhau viśvācī bhavati . iti bhāvaprakāśaḥ ..)

viśvātmā, [n] puṃ, (viśvameva ātmā yasya viśvasya ātmā iti vā .) viṣṇuḥ . yathā --
     janma karma ca viśvātmannajasyākarturātmanaḥ .
     tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam ..
iti śrībhāgavate 1 skandhe 8 adhyāyaḥ .. (mahādevaḥ . yathā, kumāre . 6 . 1 .
     atha viśvātmane gaurī sandideśa mithaḥ sakhīm .
     dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatāmiti ..
)

viśvādhāyāḥ [s] puṃ, devatā . iti siddhāntakaumudī ..

viśvāmitraḥ, puṃ, (viśvameva mitramasya . mittre carṣau . 6 . 3 . 130 . iti viśvasya dīrghaḥ .) brahmarṣiviśeṣaḥ . tatparyāyaḥ . gādhijaḥ 2 . iti trikāṇḍaśeṣaḥ .. triśaṅkuyājī 3 gādheyaḥ 4 kauśikaḥ 5 . iti hemacandraḥ .. gādhibhūḥ 6 . iti śabdaratnāvalī .. tasyotpattiryathā --
     kṛtadāraṃ sutaṃ śrutvā draṣṭuṃ puttraṃ svakaṃ bhṛguḥ .
     athājagāma matimān snuṣāṃ dṛṣṭvā nananda ca ..
     dampatī taṃ samāsīnaṃ bhṛguṃ devagaṇārcitam .
     pūjayitvā samāsīnaṃ tasthatustau kṛtāñjalī ..
     tato bhṛguḥ snuṣāṃ svīyāṃ suprīta idamabravīt .
     varaṃ vṛṇīṣva dāsyāmi vāñchitaṃ varavarṇini .
     adeyaṃ duṣkaraṃ vāpi yatra te vartate spṛhā ..
     tataḥ satyavatī puttraṃ tapasyāmnāyapāragam .
     mātuśca vīramatulaṃ puttraṃ varamayācata ..
     sa caivamastvityuktvaiva bhūtvā dhyānaparastadā .
     viśvamāvartya manasā yatnāt śvāsaṃ sasarja saḥ ..
     tasya niśvāsavātāttu niḥsṛtaṃ vai carudvayam .
     tasyai tat dvitayaṃ dattvā bhṛgustāmidamabravīt ..
     carudvayaṃ gṛhāṇa tvaṃ snuṣe satyavati svayam .
     snātvā ṛtau ṛtau mātā tadā tvañca kariṣyathaḥ .
     āliṅgyāśvatthavṛkṣaṃ te mātā puṃsavanāya vai .
     carumāraktakaṃ cemaṃ sā bhokṣyati sutastataḥ ..
     tvacauḍumbaravṛkṣantu samāliṅgya sitaṃ carum .
     bhokṣyasyetena puttraste bhaviṣyati sanātanaḥ ..
     evamuktvā bhṛguryāto yathecchaṃ sāpi saṃmudam .
     avāpa mātrā sahitā bhartrā pitrā ca bhāvinī .
     atha snānadine'śvatthamāliṅgyāraktakaṃ carum .
     adyāt satyavatī tasyā mātā phalguṃ sitaṃ carum ..
     parivartantu taṃ dhyātvā divyadhyāno bhṛgurmuniḥ .
     athāgatya snuṣāṃ tāntu vacanañcedamabravīt ..
     viparyayastvayā bhadre vṛkṣāliṅganakarmaṇi .
     tathā caruprāśane ca tatredante bhaviṣyati ..
     brāhmaṇaḥ kṣattriyācārastava puttro bhaviṣyati .
     kṣattriyo prāhmaṇācāro mātuste bhavitā sutaḥ ..
     ityuktā bhṛguṇā sādhvī tadā satyavatī bhṛgum .
     punaḥ prasādayāmāsa pauttro me'stviti tādṛśaḥ .
     evamastviti proktvā sa tatraivāntardadhe bhṛguḥ ..
     atha kāle sutaṃ dīptaṃ yamadagniñca gādhijā .
     suṣuve jananī tasyā viśvāmitraṃ taponidhim ..
     yamadagnistato vedān caturaḥ prāpa māciram .
     prādurāsaddhanurvedaḥ svayaṃ tasmin mahātmani ..
     viśvāmitro'pi sakalān vedānapi tathācirāt .
     dhanurvedaṃ tathā kṛtsnaṃ vipraścābhūttapodhanaḥ ..
     jājvalyamānastejasvī yamadagnirmahātapāḥ .
     vedaistapobhiḥ sa munīnatyakrāmacca sūryavat ..
iti kālikāpurāṇe 84 adhyāyaḥ .. (āyurvedapāradarśī suśruto'sya puttraḥ . yathā --
     atha jñānadṛśā viśvāmitraprabhṛtayo'vidan .
     ayaṃ dhanvantariḥ kāśyāṃ kāśirājo'yamucyate ..
     viśvāmitro munisteṣu puttraṃ suśrutamuktavān .
     vatsa ! vārānasīṃ gaccha tvaṃ viśveśvaravallabhām ..
     tatra nāmnā divodāsaḥ kāśirājo'sti bāhujaḥ .
     sa hi dhanvantariḥ sākṣādāyurvedavidāṃvaraḥ ..
     āyurvedaṃ tato'dhītya lokopakṛtihetave .
     sarvaprāṇidayātīrthamupakāro mahāmakhaḥ ..
     piturvacanamākarṇya suśrutaḥ kāśikāṃ gataḥ .
     tena sārdhaṃ samadhyeṣu munisūnuśataṃ yayau ..
iti bhāvaprakāraśasya pūrbakhaṇḍe prathame bhāge ..
     viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati .. ityuttaratantre ṣaṭṣaṣṭitame'dhyāye suśrutenoktam .. viśvasminnāstimitraṃ yasmāt . paramamitram . yathā,
     janakenābhirāmāya dadau rājyamakaṇṭakam .
     miśvāmitraṃ puraskṛtya vanavāsaṃ tato yayau ..
ityudbhaṭaḥ ..)

viśvāmitrapriyaḥ, puṃ, (viśvāmitrasya priyaḥ .) nārikelaḥ . iti śabdaratnāvalī .. (kārtikaḥ . yathā, mahābhārate . 3 . 231 . 8 .
     viśvāmitrapriyaścaiva devasenāpriyastathā ..)

viśvārāṭ, [j] puṃ, viśveṣu rājate yaḥ . viśveṣāṃ rāṭ rājā iti vā . iti mugdhabodhavyākaraṇam .. (viśvasya vasurāṭoḥ . 6 . 3 . 128 . iti dīrghaḥ ..)

viśvāvasuḥ, puṃ, (viśvaṃ vasu yasya . viśvasya vasurāṭoḥ . 6 . 3 . 128 . iti pūrbapadāntasya dīrghaḥ .) gandharvabhedaḥ . iti medinī .. yathā --
     abhrājo'ṅghārivagbhārī sūryavarcāstathā kṛdhuḥ .
     hastaḥ suhastaḥ svāñcaiva mūrdhvanvāṃśca mahāmanāḥ .
     viśvāvasuḥ kṛśānuśca gandharvaikādaśo gaṇaḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. (viṣṇuḥ . yathā, mahābhārate . 6 . 62 . 45 .
     viśvāvasurviśvamūrtirviśveśo viśvakseno viśvakarmā vaśo ca .. * .. vatsaraviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 8 . 41 .
     krodhī tṛtīyaḥ parataḥ krameṇa viśvāvasuśceti parābhavaśca .. tatphalaṃ yathā, cintāmaṇidhṛtavacanam .
     sarvatra jāyate kṣemaṃ sarvaśasyamahārghatā .
     viśvāvasau varārohe kārpāsasya mahārghatā ..
) niśi strī . iti medinī ..

viśvāsaḥ, puṃ, (vi + śvasa + ghañ .) pratyayaḥ . tatparyāyaḥ . viśrambhaḥ 2 . ityamaraḥ .. āśvāsaḥ 3 āśramaḥ 4 . iti śabdaratnāvalī .. * ..
     lobhapramādaviśvāsaiḥ puruṣo naśyati tribhiḥ .
     tasmāllobho na kartavyaḥ pramādo na na viśvaset ..
     sā śrīryā na madaṃ kuryāt sa sukhī tṛṣṇayojjhitaḥ .
     tanmitraṃ yasya viśvāsaḥ puruṣaḥ sa jitendriyaḥ ..
iti gāruḍe nītisāre 115 adhyāyaḥ ..
     yasya yāvāṃśca viśvāsastasya siddhiśca tāvatī .
     etāvāniti kṛṣṇasya prabhāvaḥ parimīyate ..
iti tatraiva 234 adhyāyaḥ ..
     na viśvasedaviśvaste viśvaste nātiviśvaset .
     viśvāsādbhayamutpannaṃ mūlādapi nikṛntati ..
iti ca gāruḍe 114 adhyāyaḥ .. * ..
     nakhināñca nadīnāñca śṛṅgiṇā śastrapāṇinām .
     viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca ..
     na viśvasedaviśvastaṃ mitrañcāpi na viśvaset .
     kadācit kupitaṃ mitraṃ guptadoṣaṃ prakāśayet ..
iti cāṇakyam ..

viśvāsaghātakaḥ, tri, viśvāsaṃ hanti yaḥ . (viśvāsa + han + ṇvul .) viśrambhanāśakaḥ . yathā --
     na bhārāḥ parvatā bhārā na bhārāḥ sapta sāgarāḥ .
     nindakā hi mahābhārā bhārā viśvāsaghātakāḥ ..
iti karmalocanam ..

viśvedevāḥ, puṃ, agniḥ . śrāddhadevaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..
     kraturdakṣo vasuḥ satyaḥ kāmaḥ kālastathā dhvaniḥ .
     rocakaścādravāścaiva tathā cānye purūravāḥ .
     viśvedevā bhavantyete daśa sarvatra pūjitāḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. anyadviśvaśabde draṣṭavyam ..

viśveśaḥ, puṃ, (viśvasya īśaḥ .) śivaḥ . iti śabdaratnāvalī .. (viṣṇuḥ . yathā, bhāgavate . 1 . 8 . 41 .
     atha viśveśa viśvātman viśvamūrte svakeṣu me .
     snehapāśamimaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu ..
)

[Page 4,441a]
viśveśvaraḥ, puṃ, (viśvasya īśvaraḥ .) kāśīsthamahādevaḥ . yathā --
     sarvatīrtheṣu sasnau sa sarvayātrāṃ vyadhāt sa ca .
     manikarṇyāntu yaḥ snāto yo viśvaśaṃ niraikṣata ..
     satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ .
     dṛśyo viśveśvaro nityaṃ snātavyā maṇikarṇikā ..
iti kāśīkhaṇḍam .. (yathāca tantre .
     mukhena vādyaṃ salilena pādyaṃ mūrtirmṛdā vilvadalena pūjā .
     phalaṃ punastasya bhavedanantaṃ niḥsvasya viśveśvara eva devaḥ ..
)

viśvauṣadhaṃ, klī, (viśveṣāmauṣadham .) śuṇṭhī . iti rājanirghaṇṭaḥ ..

viṣa, ir li ña au ṅa vyāptau . iti kavikalpadrumaḥ .. (hvā°-ubha°-ātma°-ityeke-saka°aniṭ .) ir, aviṣat avikṣat . li ña, veveṣṭi veviṣṭe . au, veṣṭā . ṅa, veviṣṭe . ubhayapadītyanye . aphalavat kartari ātmane padārtho ṅakāraḥ . iti durgādāsaḥ ..

viṣa, u secane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ . ktvāveṭ .) u, veṣitvā viṣṭvā . iti durgādāsaḥ ..

viṣa, ga au viprayoge . iti kavikalpadrumaḥ .. (kryā°-para°-aka°-aniṭ .) ga, viṣṇāti jñānī puttrādibhyo viyuktaḥ syāt ityarthaḥ . au, avikṣat . dantyānto'yamiti . viṣṇuvyutpattau subhūtiḥ . iti durgādāsaḥ ..

viṣaṃ, klī, (viṣa secane + kaḥ .) jalam . ityamaraḥ . padmakeśaram . iti taṭṭīkāyāṃ mukuṭaḥ .. volam . vatsanābhaḥ . sāmānyaviṣam . iti rājanirghaṇṭaḥ ..

viṣaḥ, puṃ, klī, (viṣa + kaḥ .) viṣam . tatparyāyaḥ . kṣveḍaḥ 2 garalam 3 . ityamaraḥ .. āheyam 4 amṛtam 5 garadam 6 kālakūṭam 7 kalākūlam 8 hāridram 9 raktaśṛṅgikam 10 nīlam 11 garam 12 ghoram 13 hālāhalam 14 halāhalam 15 śṛṅgī 16 bhūgaram 17 . iti rājanirghaṇṭaḥ .. jāṅgalam 18 tīkṣṇam 19 rasaḥ 20 rasāyanam 21 garaḥ 22 . iti jaṭādharaḥ .. jaṅgulam 23 jāṅgulam 24 . iti śabdaratnāvalī .. kākolaḥ 25 vatsanābhaḥ 26 pradīpanaḥ 27 śaulkikeyaḥ 28 brahmaputtraḥ 29 . iti ratnamālā .. tadbhedā yathā --
     puṃsi klīve ca kākolakālakūṭahalāhalāḥ .
     saurāṣṭrikaḥ śaulkikeyo brahmaputtraḥ pradīpanaḥ ..
     dārado vatsanābhaśca viṣabhedā amī nava ..
iti pātālavarge amaraḥ .. * .. api ca .
     viṣaḥ kṣveḍo rasastīkṣṇaṃ garalo'tha halāhalaḥ .
     vatsanābhaḥ kālakūṭo brahmaputtraḥ pradīpanaḥ ..
     saurāṣṭrikaḥ śaulkikeyaḥ kākolo dārado'pi ca .
     ahicchatro meṣaśṛṅgakuṣṭhavālūkanandanāḥ ..
     kairāṭako haimavato markaṭaḥ karavīrakaḥ .
     sarṣapo mūlako gaurārdrakaḥ saktukakardamau ..
     aṅkollasāraḥ kāliṅgaḥ śṛṅgiko madhusikthakaḥ .
     indro lāṅgaliko visphuliṅgapiṅgalagauttamāḥ .
     mustako dālavaśceti sthāvarā viṣajātayaḥ ..
iti hemacandraḥ .. atha viṣasya nāmalakṣaṇaguṇāḥ .
     viṣaṃ tu garalaṃ kṣveḍastattadbhedānudāharet .
     vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ ..
     saurāṣṭrikaḥ śṛṅgakaśca kālakūṭastathaiva ca .
     hālāhalo brahmaputtro viṣabhedā amī nava ..
tatra vatnābhasya svarūpanirūpaṇam .
     sindhuvārasadṛkapatro vatsanābhyākṛtistathā .
     yatpārśve na tarovṛddhirvatsanābhaḥ sa bhāṣitaḥ ..
atha hāridrasya svarūpam .
     haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ .. atha saktukasya svarūpam .
     yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ .. atha pradīpanasya svarūpam .
     pradīpalohito yaḥ syāddīptimān dalanaprabhaḥ .
     mahādāhakaraḥ pūrvaiḥ kathitaḥ sa pradīpanaḥ ..
atha saurāṣṭrikasya svarūpam .
     surāṣṭraviṣaye yaḥ syāt sa saurāṣṭrika ucyate .. atha śṛṅgakasya svarūpam .
     yasmin gośṛṅgake baddhe dugdhaṃ bhavati lohitam .
     sa śṛṅgaka iti prokto dravyatattvaviśāradaiḥ ..
atha kālakūṭasya svarūpam .
     devāsuraraṇe devairhatasya pṛthumālinaḥ .
     daityasya rudhirājjātastaruraśvatthasannibhaḥ ..
     niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ .
     so'hicchatre śṛṅgavere kokaṇe malaye bhavet ..
atha hālāhalasya svarūpam .
     gostanābhaphalo gucchastālapatracchadastathā .
     tejasā yasya dahyante samīpasthā drumādayaḥ ..
     asau hālāhalo jñeyaḥ kriṣkindhāyāṃ himālaye .
     dakṣiṇābdhitaṭe deśe kokaṇe'pi ca jāyate ..
atha brahmaputtrasya svarūpam .
     varṇataḥ kapilo yaḥ syāt tathā bhavati sādhakaḥ .
     brahmaputtraḥ sa vijñeyo jāyate malayācale ..
     brāhmaṇaḥ pāṇḍarasteṣu kṣattriyo lohitaprabhaḥ .
     vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ ..
     rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye .
     vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadhyādvadhāya hi ..
atha viṣasya guṇāḥ .
     viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāsi ca .
     āgneyaṃ vātakaphahṛdyogavāhimadāvaham ..
vyavāyi sakalakāyaguṇavyāpanapūrbakapākāgamanaśīlam . vikāsi ojaḥśoṣaṇapūrbakaṃ sandhibandhaśithilīkaraṇaśīlam . āgneyaṃ adhikāgnyaṃśam . yogavāhi saṃsargaguṇavāhakam .
     madāvahaṃ tamoguṇādhikyena buddhividhvaṃsakam .
     tadeva yuktiyuktantu prāṇadāyi rasāyanam ..
     yogavāhi paraṃ vātaśleṣmajit sannipātahṛt .
     yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam ..
     ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt .
     tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet ..
athopaviṣāṇāṃ nirūpaṇam .
     arkakṣīraṃ snuhīkṣīraṃ tathaiva kalihārikā .
     karavīro'tha dhustūraḥ pañca copaviṣāḥ smṛtāḥ ..
upaviṣā gauṇaviṣāḥ . eṣāṃ guṇāstatra tatra draṣṭavyāḥ . api ca .
     arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ .
     guñjāhipheno dhustūraḥ saptopaviṣajātayaḥ ..
eteṣāṃ śodhanaṃ cintyam . guṇāstatra draṣṭavyāḥ .. atha viṣāṇāṃ śodhanavidhiḥ .
     gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśuddhyati .
     raktasarṣapatailāktaṃ tathā dhāryañca vāsasi ..
     yeguṇā garale proktāste syurhīnā viśodhanāt .
     tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet ..
iti bhāvaprakāśe pūrvakhaṇḍaḥ .. atha viṣādhikāraḥ . tatra viṣasya dvaividhyamāha .
     sthāvaraṃ jaṅgamañcaiva dvividhaṃ viṣamucyate .
     daśādhiṣṭhānamādyantu dbitīyaṃ ṣoḍaśāśrayam ..
sthāvaraviṣasya daśāśrayānāha .
     mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sārameva ca .
     niryāso dhātavaskandaḥ sthāvarasyāśrayā daśa ..
tadyathā . mūlaviṣaṃ karavīrādi 1 . patraviṣaṃ viṣapatrikādi 2 . phalaviṣaṃ karkoṭakādi 3 . puṣpaviṣaṃ vetrādi 4 . tvakasāraniryāsaviṣāṇi karambhādīni 5 . 6 . 7 . kṣīraviṣaṃ snuhyādi 8 . dhātuviṣaṃ haritālādi 9 . kandaviṣaṃ vatsanābhasaktukādi 10 .. * .. jaṅgamaviṣasya ṣoḍa śāśrayānāha .
     dṛṣṭiniśvāsadaṃṣṭrāśca nakhamūtramalāni ca .
     śukraṃ lālā mukhaṃ sparśaḥ saṃdaṃśa ścāvamarditam .
     gudāsthipittaśūkāni daśa ṣaṭ jaṅgamāśrayāḥ ..
tadyathā . dṛṣṭiniśvāsaviṣā divyāḥ sarpāḥ 1 . 2 . daṃṣṭrāviṣāḥ bhaumāḥ sarpāḥ 3 . daṃṣṭrānakhaviṣā vyāghrādayaḥ 4 . mūtrapurīṣaviṣā gṛhagodhikādayaḥ 5 . 6 . śukraviṣā mūṣikādayaḥ 7 . lālāviṣā ucciṭaṅgādayaḥ 8 . lālāsparśamūtrapurīṣārtavaśukramukhasaṃdaṃśadaṃṣṭrāsparśāvamarditagudapurīṣaviṣāścitraśīṣādayaḥ 9 . 10 . 11 . 12 . 13 . asthiviṣāḥ rpādayaḥ 14 . pittaviṣā nakulamatsyādayaḥ 15 . śūkaviṣā bhramarādayaḥ 16 .. * .. sthāvarāviṣāṇāṃ sāmānyānāṃ kāryāṇyāha .
     sthāvarantu jvaraṃ hikkāṃ dantaharṣaṃ galagraham .
     phenacchardyaruciśvāsamūrchāñca kurute viṣama ..
āśrayabhedena viśiṣṭānāṃ viṣāṇāṃ kāryāṇyāha . tatra mūlaviṣasya kāryamāha .
     udveṣṭanaṃ mūlaviṣairmohaḥ pralapanaṃ bhavet .. patraviṣasya kāryamāha .
     jṛmbhaṇaṃ vepanaṃ śvāso nṛṇāṃ patraviṣairbhavet .. phalaviṣasya kāryamāha .
     śuṣkaśothaḥ phalaviṣairdāho dbeṣaśca bhojane .. puṣpaviṣasya kāryamāha .
     bhavet puṣpaviṣaiśchardirādhmānaṃ mūrchanaṃ tathā .. tvaksāraniryāsaviṣāṇāṃ kāryāṇyāha .
     tvaksāraniryāsaviṣairupayuktairbhavanti hi .
     āsyadaugandhyapāruṣyaśirorukkaphasaṃsravāḥ ..
kṣīraviṣakāryamāha .
     phenāgamaḥ kṣīraviṣairviḍbhedo gurujihvatā .. dhātuviṣakāryamāha . hṛtpīḍanaṃ dhātuviṣairmūrchā dāhaśca tāluni . prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet .. etāni mūlādīni viṣāṇi nava kālaghātīni kālāntare mārakāṇi .. * .. kandaviṣasya kāryamāha .
     kandajānyugravīryāṇi yānyuktāni trayodaśa .
     sarvāṇyetāni kuśalairjñeyāni daśabhirguṇaiḥ ..
     sthāvaraṃ jaṅgamañcāpi kṛtrimañcāpi yadviṣam .
     sadyo nihanti tat sarvaṃ guṇaiśceddaśabhiryutam ..
tān daśaguṇānāha .
     rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśu vyavāyi ca .
     vikāśi viśadaṃ caiva laghvapāki ca te daśa ..
terguṇairviṣasya kāryamāha .
     tadraukṣāt kopayedvāyumauṣṇyāt pittaṃ saśoṇitam .
     taikṣṇyānmatiṃ mohayati marmavandhāṃśchinatti hi ..
     śarīrāvayavān saukṣmāt praviśedvikaroti ca .
     āśutvādāśu taddhanti vyavāyāt prakṛtiṃ haret ..
     vikāśitvāt kṣapayati doṣān dhātūn malānyapi .
     atiricyata vaiśadyādduścikitsyañca lāghavāt .
     durjaraṃ cāvipākitvāttasmāt kleśayate ciram ..
viṣaliptaśastrahatasya lakṣaṇamāha .
     sadyaḥ pākaṃ yāti yasya kṣataṃ tat sravedraktaṃ pacyate cāpyabhīkṣṇam .
     kṛṣṇībhūtaṃ klinnamatyarthapūtikṣatān māṃsaṃ śīryate yasya cāpi ..
     tṛṣṇātāpau dāhamūrche ca yasya digdhāvidvaṃ taṃ manuṣyaṃ vyavasyet .
     liṅgānyetānyeva kuryādamitrairdattaḥ kṣveḍo vā vraṇe yasya cāpi ..
pacyate cāpyabhīkṣṇaṃ punaḥ punaḥ pākameti . tāpo bahistaptatā . dāho'bhyantare . karyādityatra kṣataṃ kartṛpadaṃ boddhavyam . prāyeṇa rājādīnāmannādau śatravo viṣaṃ dadati .. * .. teṣāṃ jñānārthaṃ lakṣaṇamāha .
     iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ .
     jānīyādviṣadātāramebhirliṅgaiśca buddhimān ..
     na dadātyuttaraṃ pṛṣṭo vivakṣurmohameti ca .
     apārthaṃ bahu saṃkīrṇaṃ bhāṣate cāpi mūḍhavat ..
     aṅgulīḥ sphoṭayedurvīṃ vilikhet prahasedapi .
     vepathuścāsya bhavati trastaścaikaikamīkṣate ..
     vivarṇavaktro dhyāmaśca nakhaiḥ kiñcicchinatti ca .
     ālabheta sakṛddīnaḥ kareṇa ca śiroruhān ..
     niryiyāsurapadvārairvīkṣate ca punaḥ punaḥ .
     vartate viparītañca viṣadātā vicetanaḥ ..
iṅgitamabhiprāyasūcaka ākāraḥ . mukhavaikṛtiṃ mukhavaivarṇyādiḥ . ebhirliṅgaiḥ vakṣyamāṇaiḥ . na dadātyuttaraṃ pṛṣṭaḥ svīyāsatkarmajanitavyāmohāt . saṃkīrṇaṃ asphuṭam . bhayajavāyujanitaparvavyathāpanodāyāṅgulīḥ sphoṭayet . prahaset ahetāvapi . dhyāmaḥ dagdhasamānavarṇaḥ . ālabhet spṛśet . viparītaṃ yathā syādevaṃ varteta .. jaṅgamaviṣāṇāṃ sāmānyānāṃ kāryamāha .
     nidrātandrāklamaṃ dāhaṃ sampākaṃ lomaharṣaṇam .
     śothañcaivātisārañca kurute jaṅgamaṃ viṣam ..
jaṅgameṣu tīkṣṇataratvena sarpānāha .
     vātapittakaphātmāno bhogimaṇḍalirājilāḥ .
     yathākramaṃ samākhyātā dvyantarā dvandvarūpiṇaḥ ..
bhoginaḥ phaṇinaḥ . te ca viṃśatiḥ .
     maṇḍalairvividhaiścitrāḥ pṛthavo mandagāminaḥ .
     ṣaṭ te maṇḍalino jñeyā jvalanārkasamā viṣaiḥ ..
     snigdhā vividhavarṇābhistiryagūrdhvañca rājibhiḥ .
     vicitrā iva ye bhānti rājilāste hi te'pi ṣaṭ ..
ete yathākramaṃ vātapittakaphātmānaḥ . dbyantarā dve antare bhedau yeṣāṃ te dbyantarāḥ . yathā bhogino maṇḍalibhyāṃ jātāḥ ityādi .. * .. bhogiprabhṛtikṛśadaṃśalakṣaṇabhedamāha .
     daṃśo bhogikṛtaḥ kṛṣṇaḥ sarvavātavikāranut .
     pīto maṇḍalinaḥ śotho mṛduḥ pittavikāravān ..
     rājilottho bhaveddaṃśaḥ sthiraśothaśca picchilaḥ .
     pāṇḍuḥ snigdho'tisāndrāsṛksarvaśleṣmavikāravān ..
deśaviśeṣe kālaviśeṣe ca daṣṭasyāsādhyatvamāha .
     aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu .
     yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ ..
yāmye bharaṇyām . pitrye maghāyām .
     dārvīkarāṇāṃ viṣamāśu hanti sarvāṇi coṣṇe dbiguṇībhavanti .. uṣṇe uṣmasaṃyoge . dārvīkaralakṣaṇamāha .
     rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ .
     jñeyā dārvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ ..
apareṣu yeṣu viṣamāśu mārakaṃ bhavati tānāha .
     ajīrṇapittātapapīḍiteṣu bāleṣu vṛddhaṣu bubhukṣiteṣu .
     kṣīṇe kṣate mehini kuṣṭhajuṣṭe rūkṣe bale garbhavatīṣu cāpi ..
     śastrakṣate yasya na raktamasti rājyo latābhiśca na saṃbhavanti śītābhiradbhiśca na romaharṣo viṣābhibhūtaṃ parivarjayettam ..
     jihmaṃ mukhaṃ yasya ca keśaśāto nāsāvasādaśca sakaṇṭhabhaṅgaḥ .
     kṛṣṇaśca raktaḥ śvayathuśca daṃśo hanvoḥ sthiratvañca sa varjanīyaḥ ..
keśaśātaḥ ākarṣaṇāt . nāsāvasādaḥ nāsāyā natatvam . kaṇṭhabhaṅgaḥ grīvādhāraṇāśaktiḥ . hanvoḥ sthiratvaṃ hanudbayastambhaḥ .. * .. aparaśca .
     vartirghanī yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya .
     daṃṣṭrānipātāṃścaturaśca paśyedyasyāpi vaidyaiḥ parivarjanīyaḥ ..
vartiḥ rudhirastham . raktaṃ sravedūrdhvamadhaśca yasya yasya ca nāsāmukhaliṅgagudādibhyo raktaṃ sravet .
     unmattamatyarthamupadrutaṃ vā hīnasvaraṃ vāpyathavā vivarṇam .
     sāriṣṭamatyarthamaveginañca jahyānnaraṃ tasya na karma kuryāt ..
atyarthamupadrutaṃ vā jvarātisārādibhiratiśayenopadrutam . hīnasvaraṃ vaktumakṣamam . vivarṇaṃ kṛṣṇavarṇam . sāriṣṭaṃ nāsābhaṅgādiyuktam . aveginaṃ vego viṣavegaḥ lahari iti loke tadrahitam . * . sthāvaraṃ jaṅgamaṃ viṣameva jīrṇatvādibhiḥ kāraṇairdūṣīviṣasaṃjñāṃ labhate . tadāha .
     jīrṇaṃ viṣaghnauṣadhidūṣitaṃ vā dāvāgnivātātapaśoṣitaṃ vā .
     svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatāmupaiti ..
jīrṇaṃ atipurāṇam . viṣaghnauṣadhidūṣitaṃ viṣaghnābhiroṣadhībhirvīryahīnīkṛtam . svabhāvato vā guṇaviprahīnaṃ svabhāvādeva daśānāṃ guṇānāṃ madhye dvitryādiguṇahīnam .. * .. dūṣīviṣasya kāryamāha .
     vīryālpabhāvānna nipātayettat kaphānvitaṃ varṣaguṇānubandhi .
     tenārdito bhinnapurīṣavarṇo vigandhavairasyayutaḥ pipāsī ..
     mūrchāṃ bhramaṃ gadgadavāgvamiñca viceṣṭamāno'ratimāpnuyādvā ..
na nipātayet na mārayati . kaphānvitaṃ kaphena mandīkṛtauṣṇādiguṇam . varṣaguṇānubandhi kaphenāgnermāndyādīṣatpākācciramāsthāyi . bhinnapurīṣavarṇaḥ bhinnapurīṣo drutamalaḥ bhinnavarṇaśca . viceṣṭamāno viruddhāṃ ceṣṭāṃ kurvan mūrchādīn vyādhīn labhate .. * .. sthānaviśeṣasthite dūṣīviṣe liṅgaviśeṣamāha .
     āmā śayasthe kaphavātarogī pakvāśayasthe'nilapittarogī .
     bhavet samuddhastaśiro'ṅgaruṭko vilūnapakṣaśca yathā vihaṅgaḥ ..
samuddhastaśiroruhaḥ keśāḥ aṅgaruhi ca romāṇi yasya saḥ . etadapi liṅgaṃ pakvāśayasthe dūṣīviṣe boddhavyam . sthiraṃ rasādiṣvatha tadyathoktān karoti dhātuprabhavān vikārān . tat dūṣīviṣam . yathoktān suśrute vyādhisamuddeśīyoktān . * . dūṣīviṣasya prakopasamayamāha .
     kopantu śītāniladurdineṣu jātyāśu pūrbaṃ śṛṇu tasya rūpam .. * .. kupitasya tasya dūṣīviṣasya pūrbarūpamāha .
     nidrāgurutvañca vijṛmbhaṇañca viśleṣaharṣāvathavāṅgamardaḥ .. viśleṣaḥ gātraśaithilyam . harṣaḥ romāñcaḥ . * . rūpamāha .
     tataḥ karotyannamadāṣipākāvarocakaṃ maṇḍalakoṭajanma .
     māṃsakṣayaṃ pāṇipadākṣiśothaṃ mūrchāṃ tathā cchardimathātisāram ..
dūṣīviṣaṃ śvāsatṛṣau jvarāṃśca kuryāt pravṛddhiṃ jaṭharasya cāpi . annamadaḥ anne bhukte pūgaphaleneva madaḥ avipākaḥ . * . annasya dūṣīviṣabhedena vikārabhedamāha .
     unmādamanyajjanayettathānyadānāhamanyat kṣapayecca śukram .
     gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān ..
anyat dūṣīviṣam . tāṃstān vikārān visarpavisphoṭādīn . * . dūṣīviṣasya niruktimāha .
     dūṣitaṃ deśakālānnaṃ divāsvapnairabhīkṣṇaśaḥ .
     yasmāt saṃdūṣayeddhātuṃ tasmāt dūṣīviṣaṃ smṛtam ..
deśaḥ anūpādiḥ . kālo durdinādiḥ . annaṃ kulatthatilamasurādi . dhātudūṣakatvāddūṣīviṣam .. * .. dūṣīviṣasya sādhyatvādikamāha .
     sādhyamātmavataḥ sadyo yāpyaṃ saṃvatsaroṣitam .
     dūṣīviṣamasādhyaṃ syāt kṣīṇasyāhitasevinaḥ ..
kṛtrimaṃ viṣaṃ dvividham . ekaṃ saviṣaṃ dūṣīviṣasaṃjñam . aparamaviṣaṃ tadeva garasaṃjñam . tathā ca kāśyapasaṃhitāyām .
     saṃyogajañca dvividhaṃ dvitīyaṃ viṣamucyate .
     dūṣīviṣantu saviṣamaviṣaṃ gara ucyate ..
saṃyogajaṃ kṛtrimaṃ viṣam . dvitīyaṃ svābhāvikāt . tacca dvividham . * . tatra dūṣīviṣamabhidhāya garaṃ darśayitumāha .
     saubhāgyārthaṃ striyaḥ svedarajonānāṅgajān malān .
     śatruprayuktāṃśca garān prayacchantyannamiśritān .. *
garakāyyamāha .
     taiḥ syāt pāṇḍukṛśo'lpāgnirjvaraścāsyopanāyate .
     marmapradhamanādhmānaṃ hastayoḥ śothasambhavaḥ ..
     jaṭharaṃ grahaṇīrogā yakṣmā gulmaḥ kṣayo jvaraḥ .
     evaṃvidhasya cānyasya vyādherliṅgañca jāyate ..
tairgaraiḥ svetarajaḥprabhṛtibhiḥ . jvaraścāsyopajāyata iti apākāt . marmapradhamanaṃ marmavyathām . kṣayo dhātukṣayaḥ .. * .. lūtānāṃ jantuviśeṣāṇāmutpattiṃ saṃkhyāñcāha .
     yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ .
     tebhyo jātāstato lūtā iti khyātāstu ṣoḍaśa ..
tatra suśrutaḥ . viśvāmitro nṛpavaraḥḥ kadācidṛṣisattamam . vaśiṣṭhaṃ kopayāmāsa gatvāśramapadaṃ kila .. kupitasya munestasya lalāṭāt svedabindavaḥ . apatandarśanādeva hyadhastāttīvravarcasaḥ . lūne tṛṇe maharṣestu dhenvarthe sambhṛte'pi ca .. tato jātāstvime ghorā nānārūpā mahāviṣāḥ . tāsāmaṣṭau kaṣṭasādhyā varjyāstāvantya eva hi .. tatra tṛṇamaṇḍalāprabhṛtayo'ṣṭau kaṣṭasādhyāḥ . sauvarṇikāprabhṛtayo'ṣṭāvasādhyāḥ .. * .. tāsāṃ sāmānyānāṃ daṃśalakṣaṇamāha .
     tābhirdaṣṭe daṃśakopyaḥ pravṛttiḥ kṣatajasya ca .
     jvaro dāho'tisāraśca gadāḥ syuśca tridoṣajāḥ ..
     piḍakā vividhākārā maṇḍalāni mahānti ca .
     śotho mahānto mṛdavo raktāḥ śyāvāścalāstathā ..
     sāmānyaṃ sarvalūtānāmetaddaṃśasya lakṣaṇam .
daṃśakopyaḥ daṃśamadhye pūtibhāvaḥ .
     daṃśamadhye tu yat kṛṣṇaṃ śyāvaṃ vā jālamāvṛtam ..
     dagdhākṛti bhṛśaṃ pākaṃ kledaśo'thajvarānvitam .
     dūṣīviṣābhirlūtābhistaṃ daṣṭamiti nirdiśet ..
sauvarṇikādayo'ṣṭāvasādhyāḥ prāṇaharāstāsāṃ lakṣaṇamāha .
     śothaḥ śvetā sitā raktā pītā vā piḍakā jvaraḥ .
     prāṇāntiko bhaveddāhaḥ śvāsahikkā śirograhaḥ ..
ākhudūṣīviṣalakṣaṇamāha .
     ādaṃśācchoṇitaṃ pāṇḍumaṇḍalāni jvaro'ruciḥ .
     lomaharṣaśca dāhaścāpyākhudūṣīviṣārdite ..
prāṇaharamūṣakaviṣakāryamāha .
     mūrchāṅgaśothavaivaṇyaṃ kledaśabdāśrutijvarāḥ .
     śirogurutvaṃ lālāsṛkchardiścāsādhyamūṣakāt ..
aṅgaśotho'tra mūṣakākāro boddhavya iti tantrāntare .. * .. kṛkalāsadaṣṭasya lakṣaṇamāha .
     śothasya kāryamathavā nānāvarṇatvameva ca .
     moho'tha varcaso bhedo daṣṭhasya kṛkalāsakaiḥ ..
vṛścikaviṣasya lakṣaṇamāha .
     dahatyagnirivādau ca bhinattīvordhvamāśu ca .
     vṛścikasya viṣaṃ yāti paścāt daṃśo'vatiṣṭhate ..
asādhyavṛścikadaṣṭasya lakṣaṇamāha .
     daṣṭo'sādhyaistu hṛdghrāṇarasanopahato naraḥ .
     māṃsaiḥ patadbhiratyarthaṃ vedanārto jahātyasūn ..
asādhyairvṛścikaisteṣāmevānuvṛtteḥ . hṛdādiṣūpahataḥ hṛdādikāryarahito bhavati . atyarthaṃ vedanārta ityanvayaḥ .. kaṇabhadaṣṭasya lakṣaṇamāha .
     visarpaḥ śvayathuḥ śūlaṃ jvaraśchardirathāpi ca .
     lakṣaṇaṃ kaṇabhairdaṣṭe daṃśaścaivāvaśīryate ..
kaṇabhaḥ kīṭaviśeṣaḥ .. ucciṭaṅgadaṣṭasya lakṣaṇamāha .
     kṛṣṇaromocciṭaṅgena stabdhaliṅgo bhṛṣārtimān .
     daṣṭaḥ śītodakeneva siktānyaṅgāni manyate ..
kṛṣṇaromā adhikatarakṛṣṇaromā . ucciṭaṅgaścīṭākīṭaviśeṣaḥ .. * .. saviṣamaṇḍūkadaṣṭasya lakṣaṇamāha .
     ekadaṃṣṭrārditaḥ śūnaḥ sarujaḥ pītakaḥ satṛṭ .
     sanidraśchardimān daṣṭo maṇḍūkaiḥ saviṣairbhavet ..
ekadaṃṣṭrārditaḥ svabhāvādekayaiva daṃṣṭrayā daṣṭo bhavati .. * .. matsyaviṣasya kāryamāha .
     matsyāstu saviṣāḥ kuryurdāhaṃ śothaṃ rujaṃ tathā .. jalaukoviṣakāryamāha .
     kaṇḍūśothaṃ jvaraṃ mūrchāṃ saviṣāstu jalaukaṃsaḥ . kuryuriti śeṣaḥ .. * .. gṛhagodhikāviṣakāryalakṣaṇamāha .
     vidāhaṃ śvayathuṃ todaṃ prasvedaṃ gṛhagodhikāḥ . kuryuḥ . iti śeṣaḥ .. * .. śatapadīviṣakāryamāha .
     daṃśe svedaṃ rujaṃ dāhaṃ kuryāt śatapadīviṣam . śatapadī gijāi iti loke .. * .. maśakaviṣakāryamāha .
     kaṇḍūmān maśakairīṣacchothaḥ syānmandavedanaḥ .. asādhyamaśakalakṣaṇamāha .
     asādhyakīṭasadṛśamasādhyaṃ maśakakṣatam . asādhyakīṭasadṛśaṃ asādhyaiḥ kīṭairlūtābhiḥ kṛtaṃ yat kṣataṃ tatsadṛśavedanam .. * .. makṣikādaṃśasya lakṣaṇamāha .
     sadyaḥsaṃsrāviṇī śyāvā dāhamūrchājvarānvitā .
     piḍakā makṣikādaṃśe tāsāntu sthagikāśuhṛt ..
tāsāmityādi . tāsāṃ suśrutoktānāṃ ṣaṇṇāṃ makṣikāṇāṃ madhye sthagikānāmnī śīghraṃ prāṇaṃ haratītyarthaḥ .. vyāghrādiviṣāṇāṃ kāryamāha .
     catuṣpādbhirdvipādbhirvā nakhairdantaiśca yat kṣatam .
     sūyate pacyate tattu sravate jvarayatyapi ..
catuṣpādbhirvyāghrādibhiḥ . dvipādbhirvanamānuṣādibhiḥ . sūyate sūnaṃ bhavati .. * .. viṣojjhitasya lakṣaṇamāha .
     prasannadoṣaṃ prakṛtisthadhātumannābhikāmaṃ samamūtraviṭkam .
     prasannavarṇendriyacittaceṣṭaṃ vaidyo'vagacchedaviṣaṃ manuṣyam ..
prasannadoṣaṃ prakṛtisthadoṣaṃ śeṣaṃ sugayam .. * .. atha viṣāṇāṃ cikitsā . tatra sthāvaraviṣāsya cikitsā .
     sthāvareṇa viṣeṇārtanaraṃ yatnena vāmayet .
     vamanena samaṃ nāsti yatastasya cikitsitam ..
     viṣamatyarthamuṣṇañca tīkṣṇañca kathitaṃ yataḥ .
     ataḥ sarvaviṣe yuktaḥ pariṣekastu śītalaḥ ..
     auṣṇyāttaikṣṇyādviśeṣeṇa viṣaṃ pittaṃ prakopayet .
     vāmitaṃ secayettasmācchītalena jalena ca ..
     pāyayenmadhusarpirbhyāṃ viṣaghnaṃ bheṣajaṃ drutam .
     bhoktumamlaṃ rasaṃ dadyāt carvayenmaricāni ca ..
     yasya yasya ca doṣasya paśyelliṅgāni bhūriśaḥ .
     tasya tasyauṣadhaiḥ kuryādviparītaguṇaiḥ kriyām ..
     śālayaḥ ṣaṣṭikāścaiva koradūṣāḥ priyaṅgavaḥ .
     bhojanārthe viṣārtānāṃ hitāḥ paṭuṣu saindhavam ..
priyaṅguḥ kaṅguḥ .
     mūlatvaka patrapuṣpāṇi bījañceti śirīṣataḥ .
     gavāṃ mūtreṇa saṃpiṣṭaṃ lepādbiṣaharaṃ bhavet ..
     dūṣīviṣārtaḥ susnigdhamūrdhvaṃ cādhaśca śodhitam .
     pāyayedagadaṃ mukhyamidaṃ dūṣīviṣāpaham ..
     pippalīdhyāmakaṃ māṃsī lodhramelā suvarcikā .
     maricaṃ bālakaṃ cailā tathā kanakagairikam ..
     kṣaudrayuktaḥ kaṣāyo'yaṃ dūṣīviṣamapohati ..
dhyāmakaṃ rohiṣam . tadalābhe uśīraṃ deyam . kanakagairikaṃ soṇāgerū iti loke . atyantamāraktam .. * .. atha jaṅgamaviṣasya cikitsā .
     abhayāṃ rocanāṃ kuṣṭhamarkapuṣpaṃ tathotpalam .
     nalavetasamūlāni garalaṃ surasāṃ tathā ..
     sakaliṅgaṃ samañjiṣṭhāmanantāñca śatāvarīm .
     śṛṅgāṭakaṃ samaṅgāñca padmakeśaramityapi ..
     kalkīkṛtya pacet sarpiḥ payo dadyāccaturguṇam .
     samyakpakve'vatīrṇe ca śīte tasmin viniḥkṣipet ..
     sarpistulyaṃ bhiṣak kṣaudraṃ kṛtarakṣaṃ nidhāpayet .
     viṣāṇi hanti durgāṇi garadoṣakṛtāni ca ..
     sparśāddhanti viṣaṃ sarvaṃ garairupahitāṃ tvacām .
     yogajantamakaṃ kaṇḍūṃ māṃsasādaṃ visaṃjñatām ..
     nāśayatyañjanābhyaṅgapānavastiṣu yojitam .
     sarpakīṭākhulūtādidaṣṭānāṃ viṣahṛt param ..
mṛtyupāśacchredi ghṛtam ..
     dhustūrasya śiphā peyā kṣīreṇa paripeṣitā .
     aṅkoṭhavaṃśajā cāpi śvaviṣaghnī prayatnataḥ ..
     rajanīyuggapattaṅgamañjiṣṭhānāgakeśaraiḥ .
     śītāmbupiṣṭairālepaḥ sadyo lūtāṃ vināśayet ..
     jīrakasya kṛtaḥ kalko ghṛtasaindhavasaṃyutaḥ .
     sukhoṣṇo madhunā lepo vṛścikasya viṣaṃ haret ..
     gandhamāghrāya muditasūryāvartadalasya tu .
     vṛścikena naro viddhaḥ kṣaṇādbhavati nirviṣaḥ ..
iti viṣādhikāraḥ . iti bhāvaprakāśaḥ .. * .. pāribhāṣikaviṣā yathā --
     na viṣaṃ viṣamityāhubrahmasvaṃ viṣamucyate .
     devasvañcāpi yatnena sadā pariharettataḥ ..
iti kaurme upavibhāge 15 adhyāyaḥ .. api ca .
     duradhītā viṣaṃ vidyā ajīrṇe bhojanaṃ viṣam .
     viṣaṃ goṣṭhī daridrasya vṛddhasya taruṇī viṣam ..
     viṣaṃ caṃkramaṇaṃ rātrau viṣaṃ rājño'nukūlatā .
     viṣaṃ striyo'pyanyahṛdo viṣaṃ vyādhiravīkṣitaḥ ..
iti cāṇakyam ..

viṣakaṇṭakinī, strī, (viṣayuktaḥ kaṇṭako'syā astīti . iniḥ . ṅīṣ .) bandhyākarkoṭakī . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     vandhyākarkoṭakī devī kanyāyogīśvarīti ca .
     nāgārinakradamanī viṣakaṇṭakinī tathā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

viṣakandaḥ, puṃ, (viṣayuktaḥ kando yasya .) nīlakandaḥ . iti rājanirghaṇṭaḥ ..

viṣaghā, strī, guḍūcī . iti śabdacandrikā ..

viṣaghātī, [n] puṃ, (viṣaṃ hantīti . hana + ṇiniḥ .) śirīṣavṛkṣaḥ . iti śabdamālā .. viṣanāśake, tri ..

viṣaghnaḥ, puṃ, (viṣaṃ hantīti . hana + ṭak .) śirīṣavṛkṣaḥ . iti śabdacandrikā .. yavāsaḥ . vibhītakaḥ . iti rājanirghaṇṭaḥ .. campakavṛkṣaḥ . iti jaṭādharaḥ .. viṣanāśake, tri .. (yathā, manuḥ . 7 . 218 .
     viṣaghnairagadaiścāsya sarvadravyāṇi yojayet .
     viṣaghnāni ca ratnāni niyato dhārayet sadā ..
) viṣaghnauṣadhāni yathā -- manuruvāca .
     rakṣoghnāni viṣaghnāni yāni dhāryāṇi bhūbhujā .
     agadādi samācakṣva tāni dharmabhṛtāṃvara ..
     matsya uvāca .
     vilvāḍhakāyavakṣāraṃ pāṭalā vāhlikoṣaṇā .
     śrīparṇī śallakīyuktā niṣkāthya prokṣaṇaṃ param .
     saviṣaṃ prokṣitaṃ tena sadyo bhavati nirviṣam .. 1 ..
     yavasendhanapānīyavastraśayyāsanodanam .
     kavacābharaṇaṃ chatraṃ bālavyajanaveśmanī ..
     śeluḥ pāṭalyativiṣā gopī bhārgī punarnavā .
     samaṅgāvṛkṣamūlatvakkapitthavṛṣaśoṇitam .
     sahadantaśaṭhantadvat prokṣaṇaṃ viṣanāśanam .. 2 ..
     lākṣā priyaṅgu mañjiṣṭhā samamelā hareṇukā .
     sayaṣṭyā madhunā yuktā vabhrupittena kalkitā ..
     nikhanedgoviṣāṇasthaṃ saptarātraṃ mahītale .
     tataḥ kṛtvā maṇiṃ hemnā baddhaṃ hastena dhārayet .
     saṃspṛṣṭaṃ saviṣantena sadyo bhavati nirviṣam .. 3 ..
     mano jalaṃ śamīpuṣpaṃ durdharṣā caiva karṣakāḥ .
     kapitthakuṣṭhamañjiṣṭhāḥ pittena ślakṣṇakalkitāḥ ..
     śuno goḥ kapilāyāśca saumyākhyeyāparo'gadaḥ .
     viṣajit paramaṃ kāryaṃ maṇiratnañca pūrbavat .
     mūṣikā jatukā vāpi haste baddhā viṣāpahā .. 4 ..
     hareṇu māṃsī mañjiṣṭhā rajanī madhukā madhu .
     akṣatvak surasaṃ lākṣāmbupittaṃ pūrbavadbhuvi ..
     vāditrāṇi patākāśca piṣṭairetaiḥ pralepitāḥ .
     śrutvā dṛṣṭvātha cāghrāya sadyo bhavati nirviṣaḥ .. 5 tryuṣaṇaṃ pañcalavaṇaṃ mañjiṣṭhā rajanīdvayam .
     sūkṣmailā trivṛtāpatraṃ viḍaṅgamindravāruṇī ..
     madhukaṃ vetasaṃ kṣaudraṃ goviṣāṇe nidhāpayet .
     tasmāduṣṇāmbunā mātrā prāguktaṃ yojayettathā .
     viṣaṃ bhuktaṃ jārayati nirviṣe'pi na doṣakṛt .. 6 ..
     saktuṃ sarjarasopetaṃ sarṣapā elavālukaiḥ .
     suvarṇā taskarataroḥ kusumairarjunasya tu ..
     dhūpo vāsagṛhe hanti viṣaṃ sthāvarajaṅgamam .
     na tatra kīṭāḥ saviṣā na dardarasarīsṛpāḥ .
     na kṛtyā karmaṇastatra dhūpo'yaṃ yatra dahyate .. 7 ..
     kalkitaiśca tṛṇakṣīrapalāśadrumavalkalaiḥ .
     dūrvailavālusurasānākulītaṇḍulīyakaiḥ .
     kvāthaḥ sarvaudakārtheṣu kākamācīyutairvṛtaḥ .. 8 ..
     rocanāpatranepālīkuṅkumaistilako'nvaham .
     viṣairna vādhyate syācca naranārīnṛpapriyaḥ .. 9 ..
     cūrṇairharidrāmañjiṣṭhākiṇihīkaṇanimbajaiḥ .
     digdhaṃ nirviṣatāmeti gātraṃ sarvaviṣārditam .. 10 śirīṣasya phalaṃ patraṃ puṣpaṃ tvaṅmūlameva ca .
     gomūtraghṛṣṭo hyagadaḥ sarvakarmakaraḥ smṛtaḥ .. 11 * ekavīramahauṣadhyaḥ śṛṇu cātaḥ paraṃ dbija .
     bandhyākarkoṭakī rājan viṣṇukrāntā tathotkaṭā .
     śatamūlī śatānandī valā mocā paṭokilā ..
     somā piṇḍaniśā caiva tathā dagdharuhā ca yā .
     sthale kamalinī yā ca viśālī śaṅkhamūlikā ..
     caṇḍālī hasticaṇḍālī gocaṇḍālī ca gandhikā .
     raktā caiva mahāraktā tathā varhiśikhā ca yā .
     koṣātakī naktamālā piyālā śubhalakṣaṇā .
     vāraṇā ca sugandhā ca tathā vai gandhanākulī ..
     īśvarī ca śilīndhrī ca somalī vaṃśatālikā .
     jatukālī mahāśvetā śvetā ca madhuyaṣṭikā ..
     varjaṭaḥ pāribhadraśca tathā vai sindhuvārikā .
     jīvānandā vasumatī nartanāgarakaṇṭakī ..
     tālatā jālapātālā tathā ca vaṭapatrikā .
     kārtakṣīrī mahānīlā kaṭṭaraṃ haṃsapādikā ..
     maṇḍūkaparṇī vārāhī dve tathā taṇḍulīyake .
     sarpākṣī lavaṇā brāhmī viśvarūpā sukhaṅkarī ..
     rajāpahā vṛddhikarī tathā śalyāpahā ca yā .
     patrikā rohiṇī caiva raktamālā mahauṣadhī ..
     tathāmalakavandākaṃ yā ca citrā paṭolikā .
     kākolī kṣīrakākolī pīluparṇī tathaiva ca ..
     keśinī vṛścikālī ca mahānāgā śatāvarī .
     tathā garuḍavegā ca sthale kumudinī tathā ..
     sthale cotpalinī yā ca mahābhūmilatā ca yā .
     unmādinī somarājī sarvaratnāni pārthiva ..
     viśeṣānmarakatānyatra kīṭapakṣaṃ viśeṣataḥ .
     jīvajātāśca maṇayaḥ sarve dhāryā viśeṣataḥ .. * ..
     rakṣoghnāśca yaśasyāśca kṛtyā vetālanāśanāḥ .
     viśeṣānnaranāgāśca gokharoṣṭrasamudbhavāḥ ..
     sarpatittirigomāyuvabhrumaṇḍūkajāśca ye .
     siṃhavyāghrarkṣamārjāradvīpivānarasambhavāḥ ..
     kapiñjalājagodhāhimahiṣeṣu bhavāśca ye ..
     ityevametaiḥ sakalairupetairdravyaiśca sarvaiḥ svapuraṃ surakṣitam .
     rājā vasettatra gṛhañca śubhraṃ guṇānvitaṃ lakṣaṇasaṃprayuktam ..
iti mātsye 192 adhyāyaḥ .. (taṇḍulīyaḥ . tatparyāyo yathā . atha ca varāi . alpamarusā iti ca .
     taṇḍulīyo meghanādaḥ kāṇḍerastaṇḍulerakaḥ .
     bhaṇḍīrastaṇḍulībojo viṣaghnaścālpamāriṣaḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

viṣaghnī, strī, (viṣaṃ hanti yā . hana + ṭak . striyāṃ ṅīp .) hilamocikā . iti trikāṇḍaśeṣaḥ .. (asyāḥ paryāyo yathā --
     mārī viṣaghnī matsyāṅkī cakrāṅgī hilamocikā .. iti vaidyakaratnamālāyām ..) indravāruṇī . vanavarvarikā . svalpaphalā . bhūmyāmalī . raktapunarnavā . haridrā . vṛścikālī . (asyāḥ paryāyo yathā --
     vṛścīpatrī vṛścikālī viṣaghnī nāgadantikā .
     sarpadaṃṣṭrāmarākālī coṣṭradhūṣarapucchikā ..
iti vaidyakaratnamālāyām ..) mahākarañjaḥ . iti rājanirghaṇṭaḥ .. (havuṣā . tatparyāyo yathā --
     havuṣā puṣpavantā ca parāśvatthaphalā matā .
     matsyagandhā plīhahantrī viṣaghnī dhvāṅkṣanāśinī ..
devadālī . tatparyāyo yathā --
     devadālī tu veṇī syāt karkaṭī ca garāgarī .
     devatāṇḍī vṛttakośastathā jīmūta ityapi .
     pītāparā kharasparśā viṣaghnī garanāśinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

viṣajihvaḥ, puṃ, devatāḍavṛkṣaḥ . iti ratnamālā ..

viṣajvaraḥ, puṃ, (viṣavat prāṇanāśako jvaro yasya .) mahiṣaḥ . iti śabdaratnāvalī .. viṣajajvaraśca ..

viṣaṇḍaṃ, klī, mṛṇālam . iti śabdaratnāvalī ..

viṣaṇṇaḥ, tri, (vi + ṣada + ktaḥ .) viṣādaprāptaḥ . yathā --
     iti vipriyamākarṇya gopyo govindabhāṣitam .
     viṣaṇṇā bhagnasaṅkalpā cintāmāpurduratyayām ..
iti śrībhāgavate 10 skandhe 29 adhyāyaḥ ..

viṣaṇṇatā, strī, (viṣaṇṇasya bhāvaḥ . tal .) jaḍatā . yathā --
     jāḍyaṃ maurkhyaṃ viṣādo'vasādaḥ sādo viṣaṇṇatā .. iti hemacandraḥ ..

viṣatinduḥ, puṃ, kāraskaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. kupīluḥ . iti bhāvaprakāśaḥ ..

viṣadaṃ, klī, (viṣaṃ dadātīti . dā + kaḥ .) puṣpakāsīsam . iti rājanirghaṇṭaḥ .. śuklavarṇe, puṃ . ityamaraṭīkā .. (nirmale prasanne ca tri . yathā, raghuḥ . 10 . 14 .
     yoganidrāntaviṣadaiḥ pāvanairavalokanaiḥ ..)

[Page 4,445b]
viṣadaṃṣṭrā, strī, (viṣaṃ daṃṣṭrāyāṃ yasyāḥ .) sarpakaṅkālī . iti ratnamālā ..

viṣadantakaḥ, puṃ, (viṣaṃ dante yasya . kan .) sarpaḥ . iti śabdacandrikā ..

viṣadarśanamṛtyukaḥ, puṃ, (viṣadarśane mṛtyuryasya . kan .) cakorapakṣī . iti hemacandraḥ ..

viṣadrumaḥ, puṃ, (viṣayukto drumaḥ .) kāraskaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

viṣadharaḥ, puṃ, (dharatīti . dhṛ + ac . viṣasya dharaḥ .) sarpaḥ . ityamaraḥ .. (yathā, gītagovinde . 1 . 19 .
     kāliyaviṣadharagañjanajanarañjana .. striyāṃ viṣadharī . yathāha kaścit .
     dhāvadghoravibhāvarī viṣadharībhogasya bhīmo maṇiḥ ..)

viṣadharmā, strī, kulakṣayā . iti śabdacandrikā .. ālakuśī iti bhāṣā ..

viṣadhātrī, strī, (viṣāṇāṃ viṣadharasarpāṇāṃ dhātrī māteva .) jaratkārumunipatnī . iti śabdamālā ..

viṣanāśanaḥ, puṃ, (viṣaṃ nāśayati . lyuḥ .) śirīṣavṛkṣaḥ . iti hārāvalī .. viṣanāśake, tri ..

viṣanāśinī, strī, (viṣaṃ nāśayatīti . nāśi + ṇiniḥ .) sarpakaṅkālī . iti śabdacandrikā .. (atha rāsnā bhedanāi iti loke . tatparyāyo yathā --
     nākulī sarasā nāgasugandhā gandhanākulī .
     nakuleṣṭā bhujaṅgākṣī saryāṅgī viṣanāśinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

viṣanut, puṃ, (viṣaṃ nudati dūrīkaroti . nud + kvip .) śyoṇākavṛkṣaḥ . iti śabdacandrikā ..

viṣapuṣpaṃ, klī, nīlapadmam . iti śabdamālā .. viṣayuktapuṣpañca ..

viṣapuṣpaḥ, puṃ, (viṣayuktaṃ puṣpaṃ yasya .) chardanavṛkṣaḥ . iti ratnamālā .. manaphala iti bhāṣā ..

viṣapuṣpakaḥ, puṃ, (viṣayuktaṃ puṣpaṃ yasya bahuvrīhau kan .) madanavṛkṣaḥ . iti bhāvaprakāśaḥ .. viṣapuṣpabhakṣaṇajanyarogaḥ . iti kecit ..

viṣabhiṣak, [j] puṃ, (viṣasya viṣacikitsako vā bhiṣak .) viṣavaidyaḥ . iti hemacandraḥ ..

viṣabhujaṅgaḥ, puṃ, viṣayuktasarpaḥ . iti kecit ..

viṣamaṃ, tri, asamānam . yathā, manuḥ .
     bhrātṝṇāmavibhaktānāṃ yadyutthānaṃ bhavet saha .
     na tatra bhāgaṃ viṣamaṃ pitā dadyāt kathañcana ..
iti dāyatattvam .. (saṅkaṭaḥ . yathā, gītāyām . 2 . 2 .
     kutastvā kaśmalamidaṃ viṣame samupasthitam .. anatikramaṇīyaḥ . yathā, sāhityadarpaṇe . 10 .
     kā viṣamā daivagatiḥ kiṃ durgrāhyaṃ janaḥ khalo loke ..)

viṣamaṃ, klī, padyasya trividhavṛttāntargatavṛttaviśeṣaḥ .. yathā --
     padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dbidhā .
     vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavet ..
     samamardhasamaṃ vṛttaṃ viṣamañceti tattridhā .
     samaṃ samacatuṣpādaṃ bhavatyardhasamaṃ punaḥ ..
     ādistṛtīyavadyasya pādastūryo dvitīyavat .
     bhinnacihnacatuṣpādaṃ viṣamaṃ parikīrtitam ..
iti chandomañjaryāṃ prathamastavakaḥ .. vargamūloktordhvarekhā . yathā --
     tyaktvāntyādbiṣamāt kṛtiṃ dviguṇayenmūlaṃ same taddhṛte tyaktvā labdhakṛtintadādyaviṣamāllabdhaṃ dvinighnaṃ nyaset .
     paṅktyāṃ paṅktihṛte same'nyaviṣamāt tyaktvāptavargaṃ phalaṃ paṅktyāntaddviguṇaṃ nyasediti muhuḥ paṅkterdalaṃ syāt padam ..
iti līlāvatī .. (arthālaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 .
     yadvārabdhasya vaikalyaṃ anarthasya ca sambhavaḥ .
     virūpayoḥ saṅghaṭanā yā ca tadviṣamaṃ matam ..
udāharaṇam .
     kva vanaṃ taruvalkabhūṣaṇaṃ nṛpalakṣmīḥ kva mahendravanditā ..)

viṣamaḥ, puṃ, ayugmarāśiḥ . sa tu meṣaḥ mithunaḥ siṃhaḥ tulā dhanuḥ kumbhaśca . yathā --
     krūro'tha saumyaḥ puruṣo'ṅganā ca ojo'tha yugmaṃ viṣamaḥ samaśca .
     carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..
iti jyotistattvam .. tālaviśeṣaḥ . yathā, saṅgītadāmodare .
     caturvidhaḥ parijñeyastālaḥ kaṅkaṇanāmakaḥ .
     pūrṇaḥ khaṇḍaḥ samaścaiva viṣamaścaiva kathyate ..
     lacatuṣkaṃ gaṇau pūrṇe khaṇḍe bindudvayaṃ guruḥ .
     yagaṇastu same jñeyastagaṇo viṣame bhavet ..
(jaṭharāgniviśeṣaḥ . yathā --
     mandastīkṣṇo'tha viṣamaḥ samaśceti caturvidhaḥ .
     viṣamo vātajān rogān tīkṣṇaḥ pittanimittajān ..
iti vaidyakarugviniścaye mandāgnyadhikāre ..)

viṣamacchadaḥ, puṃ, (viṣamaḥ ayugmaḥ chado yasya .) saptacchadavṛkṣaḥ . ityamaraḥ ..

viṣamajvaraḥ, puṃ, (viṣamaḥ jvaraḥ .) jvararogabiśeṣaḥ . tasya nidānakathanapūrbikāṃ saṃprāptimāha .
     doṣo'lpo'hitasambhūto jvarotsṛṣṭasya vā punaḥ .
     dhātumanyatamaṃ prāpya karoti viṣamajvaram ..
ayamarthaḥ . jvarotsṛṣṭasya jvareṇa tyaktasya . sannikṛṣṭaṃ lakṣaṇamāha . doṣaḥ alpaḥ jvaramuktyā svalpo'pi . viprakṛṣṭaṃ hetumāha . ahitamāhāravihārādi tena sambhūtaḥ saṃpūrṇo jātaḥ anyatamaṃ dhātuṃ rasaraktādikaṃ prāpya dūṣayitvā punaḥ viṣamajvaraṃ karoti . jvarotsṛṣṭasya veti vāśabdeneti bodhyate . prathamato'pi viṣamajvaro bhavati . yata uktam . ārambhādviṣamo yastvityādikam . dhātuṃ dūṣayitvā kaṃ viṣamajvaraṃ karotītyapekṣāyāmāha .
     santataṃ rasaraktasthaḥ satataṃ raktadhātugaḥ .
     doṣaḥ kruddho jvaraṃ puṃsāṃ so'nyedyuḥ piśitāśritaḥ ..
     medogatastṛtīye'hni asthimajjagataḥ punaḥ .
     kuryāccāturthakaṃ ghoramantakaṃ rogasaṅkaram ..
antakaṃ antakamiva mārakatvāt .. * .. viṣamajvarasya sāmānyalakṣaṇamāha .
     yaḥ syādaniyatāt kālācchītoṣṇābhyāṃ tathaiva ca .
     vegataścāpi viṣamo jvaraḥ sa viṣamaḥ smṛtaḥ ..
yastvaniyatāt kālāt syādityasyāyamarthaḥ . yathā, vātiko jvaraḥ saptadināni paittiko daśa dināni ślaiṣmiko dvādaśa dināni doṣāṇāṃ prābalye vātikaścaturdaśa dināni paittiko viṃśatidināni ślaiṣmikaścaturviṃśatidināni syāt tathā viṣāmajvaro niyataṃ kālaṃ vyāpya na syādityarthaḥ . śītoṣṇābhyāṃ guṇābhyāṃ syāt .
     vegataścāpi viṣamaḥ kadācidapi vegavān .. kadācidapi śāntavegaḥ .. viṣamajvarasya bhedānāha .
     santataḥ satato'nyedyustṛtīyakacaturthakau . tatra santatasya lakṣaṇamāha .
     saptāhaṃ vā daśāhaṃ vā dbādaśāhamathāpi vā .
     santatyā yo'visargī syāt santataḥ sa nigadyate ..
vikalpo vātikādibhedāt . santatyā nairantarvyeṇa avisargī aparityāgī .. nanu muktānubandhitvaṃ viṣamatvamiti viṣamalakṣaṇaṃ tadatra na ghaṭata iti kathamayaṃ viṣameṣu paṭyate . ghaṭata eva iti na doṣaḥ . yata uktaṃ carakeṇa .
     visargaṃ dvādaśe kṛtvā divase'vyaktalakṣaṇam .
     durlabhopaśamaḥ kālaṃ dīrghamapyanuvartate ..
yattu kharanādaḥ .
     jvarāḥ pañca ca ye proktāḥ pūrbaṃ satatakādayaḥ .
     catvāraḥ santataṃ hitvā jñeyāste viṣamajvarāḥ ..
iti . taccireṇa tyāgābhiprāyeṇa .. * .. satatalakṣaṇamāha .
     ahorātre satatako dbau kālāvanuvartate . dvau kālau ahanyekakālaṃ rātrāvekakālam . yato doṣāṇāmahorātre pratyekaṃ dvau dvau prakopakālau . yata uktaṃ vāgbhaṭena . vayo'horātribhuktānāmantamadhyādikāḥ kramāt . iti .. anyedyuṣkalakṣaṇamāha .
     anyedyuṣkastvahorātrādekakālaṃ pravartate . ekakālaṃ doṣāpekṣayā ekakālamapi dvitīyaṃ prathamakāle hṛdyeva doṣasthiteḥ .. * .. tṛtīyakacaturthakayorlakṣaṇamāha .
     tṛtīyakastṛtīye'hni caturthe'hni caturthakaḥ .. tṛtīye'hni ityāgamanadinaṃ gṛhītvā . yata uktam .
     dinamekamatikramya yo bhavet sa tṛtīyakaḥ .
     dinadvayaṃ tvatikramya yaḥ syāt sa hi caturthakaḥ ..
iti .. atrāha vṛddhasuśrutaḥ .
     kaphasthānavibhāgena yathāsaṃkhyaṃ karoti hi .
     satatānyedyuṣkatryākhyacaturthakapralepakān ..
     ahorātrādahorātrāt sthānāt sthānaṃ prapadyate .
     doṣa āmāśayaṃ prāpya karoti viṣamajvaram ..
ayamarthaḥ . āmāśayoraḥ kaṇṭhaśiraḥsandhayaḥ pañca kaphasthānāni eṣu tiṣṭhan doṣo yathāsaṃkhyaṃ satatādīn karoti . tatrāmāśaye sthito doṣaḥ satataṃ karoti dvau kālau ahorātre kāladbaye doṣaprakopāt . hṛdaye sthito doṣa āmāśayamāgatya anyedyuṣkaṃ karoti . ekakālaṃ naikadyādekasminnevāhorātre doṣa āmāśayamāyāti . tatra dvau doṣakopakālau ekasmin kāle hṛdaye tiṣṭhatyaparasminnāmāśaya iti . kaṇṭhe sthito doṣo'horātrāt hṛdayamāyāti . tṛtīye dine āmāśayamāgatya svaprakopakāle tṛtīyakaṃ jvaraṃ karoti ekakālaṃ na tu dvau kālau svabhāvāt . evaṃ śiraḥsthito doṣo'horātrāt kaṇṭhamāyāti . tataḥ punarahorātrā ddhṛdayamāyāti caturthadine āmāśayamāgatya svaprakopakāle caturthakaṃ jvaraṃ karoti . ekakālaṃ na tu dvau kālau svabhāvādeva .. * .. nanu doṣasyāgamanakrameṇa nijasthānagamanakramāt kathaṃ tṛtīyacaturthadivasayorjvarāgamanam . ucyate . doṣo hi prakopaśamaye vegavattayā lāghavāt svasthānantu vegadina eva yāti . yata āha .
     doṣaḥ prakopakāle hi vegavattvena lāghavāt .
     vegavāsara evāyaṃ svasthānamabhigacchati ..
sandhiṣu sthitaḥ pralepaṃ karoti . sandhayaścāmāśaye'pi santi teṣu sthitaḥ pralepakaṃ sarvadā karoti .. * ..
     nivṛttaḥ punarāyāti viṣamo niyate dine .
     svabhāvaṃ kāraṇaṃ tatra manyante munipuṅgavāḥ ..
svabhāvasya kāraṇatve kaphasthānavibhāganirapekṣāścaturthakādiviparyayā api jvarāḥ svasya kāle bhavanti .
     adhiśete yathā bhūmiṃ vījaṃ kāle prarohati .
     adhiśete tathā dhātūndoṣaḥ kāle prakupyati ..
suśruto'pyāha .
     sa cāpi viṣamo dehaṃ na kadācit pramuñcati .
     glānigauravakārśyebhyaḥ sa yasmānna pramucyate ..
     vege tu samatikrānte gato'yamiti lakṣyate .
     dhātvantarastho līnatvāt saukṣmānnaivopalabhyate ..
dvidoṣostvaṇasya tṛtīyakasya lakṣaṇamāha .
     kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ .
     vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ ..
trikagrāhī vedanayā trikaṃ gṛhṇāti ityarthaḥ .. * .. nanu kaphapittāttrikagrāhī vedanayā trikavyāpī trikasya vātasthānaṃ tatkayaṃ tadgṛhītau pittakaphau anyasthānagatvena durbalatvena durbalau vegaṃ kurute . ucyate doṣāṇāṃ sthānaniyamaḥ na tu kupitānām . tathā ca suśrutaḥ .
     kupitānāṃ hi doṣāṇāṃ śarīre paridhāvati .
     yatra saṅgaḥ sa vaiguṇyādbyādhistatropajāyate ..
evaṃ anyasthānagatvena caturthako'pi vācyam . vātakaphātmakaḥ pṛṣṭhāt vyathayā pṛṣṭhaṃ vyāpya bhavati ityarthaḥ . yavlopakarmaṇyadhikaraṇe ceti sūtreṇa pañcamī .. * .. kapholvaṇasya vātolvaṇasya ca caturthakasya lakṣaṇamāha .
     caturthako darśayati svabhāvaṃ dbividhaṃ jvaraḥ .
     jaṅghābhyāṃ ślaiṣmikaḥ pūrbaṃ śiraso'nilasaṃbhavaḥ ..
ślaiṣmikaḥ śleṣmolvaṇaḥ tathā anilasaṃbhavaḥ vātolvaṇaḥ . santatādīnāṃ tridoṣajatvāt . uktañca carakeṇa .
     prāyaśaḥ sannipātena pañca syurviṣamajvarāḥ . iti . prāyaśo grahaṇādekadoṣajāḥ dvidoṣajā api na bhavanti iti jaijjaṭaḥ .. pūrbaṃ prathamaṃ jaṅghābhyāṃ vyathayā jaṅghe vyāpya paścāt sakalaṃ śarīraṃ vyāpnoti . evamulvaṇavātajātaḥ śirasaḥ pūrbaṃ vyathayā śiro vyāpya sakalaṃ śarīraṃ vyāpnotītyarthaḥ .
     viṣamajvara evānyaścaturthakaviparyayaḥ .
     asthimajjagato doṣaścaturthakaviparyayaḥ ..
anyaḥ santatādipañcakādaparaścaturthakaviparyayākhyo jvaraḥ so'pi viṣamajvara eva . sa kiṃdhātustha ityapekṣāyāmāha asthītyādi . tasya caturthakaviparyayasya lakṣaṇamāha .
     sa madhye jvarayatyahnīādyante ca vimuñcati .. caturthakaviparyaya ityupalakṣaṇam . satatādiviparyayo'pi boddhavyaḥ . yathā, ahorātre dvau kālau muñcati śeṣaṃ sarvamahorātraṃ tiṣṭhatīti satataviparyayaḥ . ahorātre ekaṃ kālaṃ muñcati śeṣaṃ sarvamahorātraṃ tiṣṭhati ityanyedyuṣkaviparyayaḥ . madhye ekaṃ dinaṃ jvarayati ādāvante ca dine muñcati iti tṛtīyakaviparyayaḥ . ete viṣamajvarā upalakṣakāḥ anye rātrijvarādayo'pi viṣamajvarā boddhavyāḥ .. yathā --
     samau vātakaphau yasya kṣīṇapittasya dehinaḥ .
     rātrau prāyo jvarastasya divā hīnakaphasyatu ..
prāyo bāhulyena .. * .. santatādīnāṃ śītapūrbatve dāhapūrbatve ca hetumāha .
     tvaksthau śleṣmānilau śītamādau janayato jvaram .
     tayoḥ praśāntayoḥ pittamantardāhaṃ karoti ca ..
śītaṃ śītasahitaṃ praśāntayoḥ praśāntavegayoḥ . antaḥ abhyantare .
     karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca .
     tasmin praśānte tvitarau kurutaḥ śītamantataḥ ..
antataḥ hastapādāditaḥ .. * .. śītādidāhādijvarayostridoṣajatvamāha .
     dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau .
     dāhapūrbastayoḥ kaṣṭaḥ sukhasādhyatamo'paraḥ ..
saṃsargajau sānnipātikau . kaṣṭaḥ kaṣṭasādhyaḥ .. * .. viṣamajvaraviśeṣānāha .
     vidagdhe'nnarase dehe śleṣmapitte vyavasthite .
     tenārdhaṃ śītalaṃ dehaṃ cārdhamuṣṇaṃ prajāyate ..
annarase vidagdhe āhāraje rase duṣṭe śleṣmapitte ca vyavasthite duṣṭe sthite tena hetunā śītalaṃ kaphena uṣṇaṃ pittena ardhatvaṃ cārdhanārīśvarākāreṇa narasiṃhākāreṇa vā .
     kāye duṣṭaṃ yadā pittaṃ śleṣmā cānte vyavasthitaḥ .
     tenoṣṇatvaṃ śarīrasya śītatvaṃ hastapādayoḥ ..
ante hastapādādau .
     kāye śleṣmā yadā duṣṭaḥ pittaścānte vyavasthitaḥ .
     śītatvaṃ tena gātre syāduṣṇatvaṃ hastapādayoḥ ..
viṣamajvaraviśeṣasya pralepakasya lakṣaṇamāha .
     pralimpanniva gātrāṇi gharmeṇa gauraveṇa ca .
     mandrajvaravilepī ca saśītaḥ syāt pralepakaḥ ..
gauraveṇa upalakṣitaḥ . mandajvaravilepī mandavegasya jvarasya sadā sambandho'syāstīti mandajvaravilepī ayaṃ viṣamajvaraḥ . yathā ca suśrutaḥ . pralepakākhyo viṣamaḥ prāyaḥ kleśāya śoṣiṇāmiti .. * .. atha viṣamajvarāṇāṃ sāmānyacikitsā .
     jvarāśca viṣamāḥ sarve sannipātasamudbhavāḥ .
     atholvaṇasya doṣasya teṣu kāryaṃ cikitsitam ..
     viṣameṣvaya kartavyamūrdhvaṃ vādhaśca śodhanam .
     snigdhoṣṭairannapānaiśca śamayedviṣamajvaram .. * ..
     kāliṅgakaḥ paṭolasya patraṃ kaṭukarohiṇī .
     paṭolaṃ sārivā mustaṃ pāṭhā kaṭukarohiṇī ..
     nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau .
     kirātatiktamamṛtā candanaṃ viśvabheṣajam ..
     guḍūcyāmalakaṃ mustamardhaślokasamāpanāḥ .
     kaṣāyāḥ śamayantyāśu pañca pañcavidhajvaram ..
kāliṅgakaḥ indrayavaḥ . vatsakaḥ kuṭajaḥ . candanamatra raktacandanam . kavāyāḥ pañca . pañcavidhaṃ santatasatatānyedyuṣkatṛyīyacaturthakarūpam .. * ..
     mahābalāmūlamahauṣadhābhyāṃ kvātho nihanyādviṣamajvaraṃ hi .
     śītaṃ sakampaṃ paridāhayuktaṃ vināśayet dvitridinaṃ prayogāt .. * ..
     kṣudrāmṛtānāgarapuṣkarādyaiḥ kṛtaḥ kaṣāyaḥ kaphamārutottare .
     saśvāsakāsārucipārśvarugjvare sadā tridoṣaprabhave'pi śasyate .. * ..
kṣudrādi .. * ..
     kṣudrāmṛtāpadmakacandanairghanairbhūnimbaparpaṭapaṭolapauṣkaraiḥ .
     tiktākaliṅgapicumardavāsakairmahauṣadhaṃ bhārgivitunnakaiḥ samaiḥ ..
     śṛtaṃ pibet pūrbadinaṃ kaṣāyaṃ nihanti vṛddhajvaramugraśītam .
     saśvāsamūrchārucidāhamulvaṇaṃ tṛṣāṃ vamiṃ kāsamatīva śūlakam .
     ānāhahikkādiṣu sannipāte galagrahe tandriśiroruhāyām ..
bṛhatkṣudrādiviṣamajvare .. * ..
     mustāmalakaguḍucīviśvauṣadhakaṇṭakārikvāthaḥ .
     pītaḥ sakaṇācūrṇaḥ samadhurviṣamajvaraṃ hanti .. * ..
     tilatailalavaṇayuktakalko laśunasevitaḥ prātaḥ .
     viṣamajvaramapaharate vātavyādhīnaśeṣāṃśca .. * ..
     kālājājī nu saguḍā viṣamajvaranāśinī .
     madhunāḍhyābhayā līḍhā hantyāśuviṣamajvarān ..
kālājājī magarailā iti loke . sā ca kiñcidbhṛṣṭā guḍatulyā karṣamitā bhakṣaṇīyā . *
     pīto marīcacūrṇena tulasīpatrajo rasaḥ .
     droṇapuṣpībhavo vāpi nihanti viṣamajvarān .. * ..
     amṛtāyāḥ śataṃ cūrṇaṃ vāsasā pariśodhitam .
     pṛthak ṣoḍaśabhāgāḥ syurguḍamākṣikasarpiṣām ..
     yathāgni bhakṣayedetannaro hitamitāśanaḥ .
     nāsya kaścidbhavedvyādhirna jarā palitaṃ na ca ..
     na jvarā viṣamā naiva mehanānilaraktakam .
     na ca netragatā rogāḥ parametadrasāyanam ..
     meghākaraṃ tridoṣaghnaṃ prayogādasya buddhimān .
     jīvadvarṣaśataṃ sāgraṃ yathaivāditijastathā ..
guḍūcīkalkaḥ .. * .. athānnamāha .
     takramāṃsaṃ payomāṃsaṃ dadhimāṃsamathāpi vā .
     māṣamāṃsañca bhuñjāno mucyate viṣamajvarāt .. *
agniveśaśca . surā samaṇḍā pānāya bhojane caraṇāyudhāḥ . tittirā viṣkirāḥ pathyāḥ kukkuṭā viṣamajvare .. caraṇāyudhā gṛhakukkuṭāḥ . kukkuṭā vanakukkuṭāḥ . viṣkirāḥ vartikālāvavigiracakorādyāḥ .. * .. atha santatādīnāṃ viśiṣṭā cikitsā .
     trāyantīkaṭukānantāsārivābhiḥ śṛtaṃ jalam .
     santatākhye jvare deyaṃ vātādīnāṃ nivṛttaye ..
anantā durālabhā .. * ..
     paṭolābdaviṣātiktāsārivābhiḥ śṛtaṃ jalam .
     santatākhye jvare deyaṃ vātādīnāṃ nivṛttaye ..
vṛṣā bṛhaddantī eraṇḍavatpatraviṭapā tadalābhe dantī ca grāhyā samānaguṇatvāt .. * ..
     paṭolendrayavānantāpathyāriṣṭāmṛtājalam .
     kvathitaṃ tajjalaṃ pītaṃ jvaraṃ santatakaṃ jayet ..
anantā sārivā . ariṣṭaḥ nimbaḥ . jalaṃ bālakam .. * ..
     drākṣāpaṭholanimbābdaśakrāhvatriphalāśṛtam .
     jalaṃ jantuḥ pibecchīghramanyedyurjvaraśāntaye ..
śakrāhvaḥ indrayavaḥ .. * ..
     karmasādhāraṇaṃ tyaktvā tṛtīyakacaturthakau .
     bhiṣajā pratikartavyau viśeṣoktacikitsitaiḥ ..
     uśīraṃ candanaṃ mustaṃ guḍūcīdhānyanāgaram .
     ambhasā kvathitaṃ peyaṃ śarkarāmadhuyojitam .. * ..
     jvare tṛtīyake puṃsāṃ tṛṣṇādāhasamanvite .
     apāmārgajaṭāṃ kaṭyāṃ lohitaiḥ sa ptatantubhiḥ .
     baddhvā vāre ravestūrṇaṃ jvaraṃ hanti tṛtīyakam .. * ..
     sthirātāmalakīdāruśivāvṛṣamahauṣadhaiḥ .
     sitāmadhuyutaḥ kvāthaścaturthakaharaḥ paraḥ ..
sthirā śāliparṇī . tāmalakī bhūdhātrī . śivā harītakī . vṛṣo vāsā .. * ..
     agastipatrasya rasena nasyaṃ nihanti cāturthakamugravīryam .
     śirīṣapuṣpasya niśādvayasya kalkena vā tatghṛtasaṃyutena ..
tat nasyam .. * ..
     jvarasya vegakālañca cintayan jvaryate tu yaḥ .
     tasyeṣṭairadbhutairvāpi viṣayairnāśayet smṛtim ..
     santataṃ viṣamañcāpi kṣīṇasya sucirotthitam .
     jvaraṃ sabhojanaiḥ pathyairjvaraghnaiḥ samupācaret .. * ..
satatādiviparyayāṇāṃ viṣamajjarāṇāṃ cikitsā satatādīnāmiva kartavyā .
     śītābhibhūte puruṣe kuryācchītaharīṃ kriyām .
     dāhābhibhūte tu vidhiṃ vidadhyāddāhanāśanam ..
     ācchādanairbahutarairgurubhiḥ kambalādibhiḥ .
     tūlavatyā mahāśītaṃ śītādijvariṇo haret ..
tūlavatī tulāī iti loke ..
     taṃ stanābhyāṃ supīnābhyāṃ pīvarorurnitambinī .
     yuvatirgāḍhamāliṅgettena śītaṃ praśāmyati ..
     kāntāṅgasaṅgasaṃjātaṃ tasya śīte nivārite .
     prahlādaṃ cāsya vijñāya pṛthak tāṃ kārayet striyam ..
     tato dāhe tu saṃjāte patraireraṇḍasambhavaiḥ .
     śītalairdhāritairdehe dāhaṃ tasyāpanodayet ..
     tālakaṃ śuktikācūrṇaṃ tulyaṃ tatrobhayorapi .
     navamāṃsañca tutthaṃ syāt mardayet kanyakādravaiḥ ..
     tat tu saṃśuṣkamupalairvanyairgajapuṭaiḥ pacet .
     śītaṃ taccūrṇayeccūrṇaṃ guñjāmātraṃ sitāyutam ..
     prabhāte bhakṣayettena yāti śītajvarakṣayam .
     vāntirbhavati kasyāpi kasyāpi na bhavatyapi ..
     ekena divasenaiva śītajvaraharaṃ param .
     madhyāhnasamaye pathyaṃ śikhariṇī bhaktakaṃ ca .. * ..
śītajvare bhūtabhairavacūrṇam .
     elā jātīphalaṃ vyoṣatriphalājīrakaṃ ghanaḥ .
     saviḍaṅgaṃ sitāyuktaṃ cūrṇaṃ śītajvarāpaham ..
     kāyasthānākulītiktāvayasthāpuracorakaiḥ .
     sahadevāvacākuṣṭhaiḥ śītaghnairdhapalepanaiḥ ..
     etairevauṣadhaiḥ piṣṭairlavaṇakṣārasaṃyutaiḥ .
     sāmlairvipācitaṃ tailamabhyaṅgācchītanāśanam ..
kāyasthā haritakī . nākulī rāsnā . bhedasāī iti loke . vayasthā guḍūcī . puro gugguluḥ . corakaḥ . bhaṭiura . tadalābhe gaṭivana . sahadevā bṛhadvalā . kṣāro yavakṣāraḥ . kāyasthādidhūpaṃ lepanaṃ tailañca ..
     eraṇḍasya tu patrāṇi liptabhūmau nidhāpayet .
     dāhādijvariṇo dehe tāni patrāṇi dhārayet ..
     tena naśyati dāho'sya jvaraścaivopaśāmyati .
     dāhe śānte yadā śaityaṃ tacca yuktyā nivārayet ..
     jaghanacakracalanmaṇimekhalā sarasacandanacandravilepanā .
     vanalateva taruṃ pariveṣṭayet prabaladāhanipīḍitamaṅganā ..
candraḥ karpūraḥ .
     tadaṅgasaṅgasaṃjātaśaityairdāhe nivārite .
     prahlādaścāsya vijñāya tāṃ strīmapanayet punaḥ .. * ..
     suvarcikānāgarakuṣṭhamūrvālākṣāniśālohitayaṣṭikābhiḥ .
     siddhaṃ haret ṣaḍguṇatakrapaṅkaṃ tailaṃ jvaraṃ dāhasamanvitañca ..
ṣaṭtakratailam .. * ..
     rāsnānāgarakuṣṭhacandananiśāyaṣṭyāhvakṛṣṇāvalā lākṣāsaindhavasārivāmadhurasādevadrurohītakaiḥ .
     sośīrāmbudhiphenarauhiṣajalaistailaṃ pacet ṣaḍguṇe takretacchamayejjvaraṃ dṛḍhataraṃ dāhādiśītādikam ..
candanamatra śvetam . madhurasā mūrvā . rohītakaḥ rohiṇi iti loke . rauhiṣaṃ rohisa iti tṛṇaviśeṣaḥ . jalaṃ bālakam . mahāṣaṭtakratailam .. * ..
     padmakotpalakahlāramṛṇālaviṣapauṣkaraiḥ kumudośīramañjiṣṭhāpadmagairikakaṭphalaiḥ ..
     sārivādvayalodhrābdakṣīrīkharjuramastakaiḥ .
     dhātrīśatāvarīyuktaiḥ kvāthe kalke prayojitaiḥ ..
     lākṣārasapayaḥ śuklamastubhiḥ saha kāñjikaiḥ .
     pakvatailamidaṃ tvacyaṃ dāhajvaraharaṃ param ..
lākṣārasādiḥ pṛthak tailatulyaḥ padmakāditailam .. * ..
     pralepake prayuñjīta śleṣmajvaraharīṃ kriyām .
     rudrajaṭā gośṛṅgaṃ viḍālaviṣṭhoragasya nirmokaḥ .
     madanaphalabhūtakeśyau vaṃśatvagrudranirmālyam ..
     dhṛtayavamayūracandracchagalakaromāṇi sarṣapāḥ savacāḥ .
     hiṅgugavāsthimarīcāḥ samabhāgāśchāgamūtrasaṃpiṣṭāḥ ..
     dhūpanavidhinā śamayantyete sarvān jvarānniyatam .
     grahaḍākinīpiśācapretavikārānayaṃ dhūpaḥ ..
rudrajaṭā jaṭādhārī . bhūtakeśī jaṭāmāṃsī . rudranirmālyaṃ rudranirmālyapuṣpādi . mayūracandraḥ mayūrapucchacandrakam . māheśvaro dhūpaḥ .. * ..
     somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram .
     pujayan prayataḥ śīghraṃ mucyate viṣamajvarāt ..
somaṃ umādisahitam . sānucaraṃ nandyādigaṇasahitam . prayataḥ pavitraḥ .. * ..
     viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhum .
     stuvannāmasahasreṇa jvarān sarvān vyapohati ..
sahasramūrdhānamiti sahasraśīrṣetyādi vedābhihitam . nāmasahasreṇa bhāratoktenetyarthaḥ .. * .. jvarasyāpi devatātvāt pūjā kāryā . yata āha videhaḥ .
     tīrthāyatanadevāgniguruvṛddhopasarpaṇaiḥ .
     śraddhayā pūjanaiścāpi sahasā śāmyati jvaraḥ ..
tīrthaṃ ṛṣijuṣṭaṃ jalam . āyatanaṃ devādhiṣṭhitaṃ puruṣottamakṣetraśrīśailādi .. * ..
     nimbapatraṃ varā vyoṣaṃ yavānī lavaṇatrayam .
     kṣāro digvahnirāmeṣutrinetrakramaśo'ṃśakāḥ ..
     sarvamekīkṛtaṃ cūrṇaṃ pratyūṣe bhakṣayennaraḥ .
     ekāhikaṃ dvyahikañca tathā tridivasajvaram ..
     cāturthikaṃ mahāghoraṃ santataṃ satataṃ hi vā .
     dhātusthañca tridoṣotthaṃ jvaraṃ hanti ca mānavam ..
nimbādi cūrṇam . iti viṣamajvarādhikāraḥ .. iti bhāvaprakāśaḥ ..

viṣamanayanaḥ, puṃ, (viṣamamayugmaṃ nayanaṃ yasya . trinetratvāttathātvam .) śivaḥ . iti hārāvalī ..

viṣamantraḥ, puṃ, (viṣanivartako mantro yatra .) sarpadhārakaḥ . vādiyā iti khyātaḥ . tatparyāyaḥ . jāṅgalī 2 . iti jaṭādharaḥ ..

viṣamamayaṃ, tri, (viṣama + mayaṭ .) viṣamādāgatam . iti siddhāntakaumudī ..

viṣamarūpyaṃ, tri, (viṣama + rūpyaḥ .) viṣamādāgatam . iti siddhāntakaumudī ..

viṣamardanikā, strī, (viṣaṃ mardayatīti . marda + lyuḥ ṅīp . svārthe kan ca .) gandhanākulī . iti rājanirghaṇṭaḥ ..

viṣamardanī, strī, (viṣaṃ mardayatīti . marda + lyuḥ ṅīp . svārthe kan ca .) gandhanākulī . iti rājanirghaṇṭaḥ ..

viṣamavibhāgaḥ, puṃ, (viṣamo vibhāgaḥ .) asamānāṃśaḥ . yathā, yatra tu bhrātara eva vibhāgamarthayante tatra viṣamavibhāgābhāvamāha manuḥ .
     bhrātṝṇāmavibhaktānāṃ yadyutthānaṃ bhavet saha .
     na tatra bhāgaṃ viṣamaṃ pitā dadyāt kathañcana ..
iti dāyatattvam ..

viṣamasthaḥ, tri, (viṣame tiṣṭhatīti . sthā + kaḥ .) asamānasthitaḥ . iti kecit .. upaplavadeśasthaḥ . yathā nāradaḥ .
     aprāptavyavahāraśca dūto dānonmukho vratī .
     viṣamasthāśca nāsedhyā na caitānnāhvayennṛpaḥ ..
viṣamasthāḥ upaplavadeśasthāḥ . iti vyavahāratattvam ..

viṣamaśiṣṭaḥ, puṃ, doṣaviśeṣaḥ . sa ca anucitaśāsanarūpaḥ . mahadvaiṣamyam . yathā, atra kāmata eva cāndrāyaṇataptakṛcchrayorviṣamaśiṣṭatvena icchāvikalpāsambhavāt kāmataścāndrāyaṇaṃ akāmatastaptakṛcchram . iti prāyaścittatattvam ..

viṣamākṣaḥ, puṃ, (viṣamaṃ ayugmaṃ akṣi yasya . trinayanatvādasya tathātvam .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,448c]
viṣamāyudhaḥ, puṃ, (viṣamā ayugmā āyudhā yasya . tasya pañcabāṇatvāttathātvam . yadvā, viṣamaḥ atyugra asahya ityarthaḥ āyudho yasya .) kāmadevaḥ . iti halāyudhaḥ ..

viṣamīyaṃ, tri, (viṣama + gahādibhyaśca . 4 . 2 . 138 . iti chaḥ .) viṣamādāgatam . iti siddhānta kaumudī ..

viṣamuṣṭiḥ, puṃ, kṣupaviśeṣaḥ . viṣadoḍi iti kaḍsiṅge iti ca hindībhāṣā . tatparyāyaḥ . keśamuṣṭiḥ 2 sumuṣṭiḥ 3 raṇamuṣṭikaḥ 4 kṣupaḍoḍamuṣṭiḥ 5 . asya guṇāḥ . kaṭutvam . tiktatvam . dīpanatvam . kaphavātakaṇṭhāmayaraktapittādidāhanāśitvam . rucyatvañca . iti rājanirghaṇṭaḥ ..

viṣamṛtyuḥ, puṃ, (viṣeṇa taddarśanamātreṇa mṛtyuryasya .) jīvañjīvapakṣī . iti jaṭādharaḥ .. cakora iti khyātaḥ ..

viṣayaḥ, puṃ, (viṣiṇvanti viṣayiṇaṃ svena rūpeṇa nirūpaṇīyaṃ kurvanti . iti sāṃkhyatattvakaumudī . vi + ṣi + ac .) cakṣurādigrāhyaḥ . sa tu śabdasparśarūparasagandharūpaḥ . tatparyāyaḥ . gocaraḥ 2 indriyārthaḥ 3 .. deśaḥ . (yathā, raghuḥ . 11 . 18 .
     yaccakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ .
     apraviṣṭaviṣayasya rakṣasāṃ dvāratāmabhavadantakasya tat ..
) āśayaḥ . ityamaraḥ .. nyāyamate kṣityaptejovāyūnāṃ viṣayā yathā --
     tatra kṣitirgandhaheturnānārūpavatī matā .
     ṣaḍvidhastu rasastatra gandho'pi dbividho mataḥ ..
     sparśastasyāpi vijñeyo hyanuṣṇāśītapākajaḥ .
     nityānityā ca sā dvedhā nityā syādaṇulakṣaṇā ..
     anityā tu tadanyā syāt savāvayavayoginī .
     sā ca tridhā bhaveddeha indriyaṃ viṣayastathā .
     yonijādirbhaveddeha indriyaṃ ghrāṇalakṣaṇam .
     viṣayo dvyaṇukādistu brahmāṇḍānta udāhṛtaḥ ..
     varṇaḥ śuklo rasasparśau jale madhuraśītalau .
     snehastatra dravatvantu sāṃsiddhikamudāhṛtam ..
     nityatādi prathamavat kintu dehamayobijam .
     indriyaṃ rasanaṃ sindhurhimādirviṣayo mataḥ .. * ..
     sparśa uṣṇastejasastu syādrūpaṃ śuklabhāsvaram .
     naimittikadravatvantu nityatādi tu pūrbavat ..
     indriyaṃ nayanaṃ vahnisvarṇādirviṣayo mataḥ . * .
     apākajānuṣṇāśītasparśastu pavane mataḥ ..
     tiryaggamanavāneṣa jñeyaḥ sparśādiliṅgakaḥ .
     pūrbavannityatādyuktaṃ dehavyāpi tvagindritam ..
     prāṇādistu mahāvāyuparyanto viṣayo mataḥ ..
iti bhāṣāparicchedaḥ .. viṣaya iti . bhogasādhanaṃ viṣayaḥ . sarvameva hi kāryaṃ adṛṣṭādhīnaṃ yacca kāryaṃ yadadṛṣṭādhīnaṃ tattadupabhogaṃ sākṣātparamparayā janayatyeva nahi bījaprayojanābhyāṃ vinā kasyacidutpattirasti tena dvyaṇukādibrahmāṇḍāntaṃ sarvameva viṣayo bhavatītyarthaḥ . iti siddhāntamuktāvalī .. * .. nityasevitaḥ . iti bharatadhṛtājayaḥ .. avyaktaḥ . śukraḥ . ityapyajayapālaḥ .. janapadaḥ . iti medinī .. kāntādiḥ . iti śabdaratnāvalī .. niyāmakaḥ . yathā --
     viśabdo hi viśeṣārthaḥ sinoterbandha ucyate .
     viśeṣeṇa sinotīti viṣayo'to niyāṃmakaḥ ..
iti bhaṭṭakārikā .. * .. āropāśrayaḥ . yathā --
     sāropānyā tu yatroktau viṣayī viṣayastathā .
     viṣayyantaḥkṛte'nyasmin sā syāt sādhyavasānikā ..
yathā, gaurvāhīkaḥ . iti kāvyaprakāśe 2 ullāsaḥ .. (bhogasādhanaṃ viṣayaḥ . iti tarkakaumudī ..)

viṣayājñānaṃ, klī, (viṣayasyājñānaṃ yasyām .) tandrā . iti rājanirghaṇṭaḥ ..

viṣayāyī, [n] puṃ, (viṣayān ayate prāpnotīti . aya gatau + ṇiniḥ .) rājā . vaiṣayikajanaḥ . indriyaḥ . kāmadevaḥ . viṣayāsaktapuruṣaḥ . iti medinī . ne, 246 ..

viṣayi, [n] klī, (viṣayāḥ santyasyeti . viṣaya + iniḥ .) indriyam . iti medinī . ne, 211 ..

viṣayī, [n] tri, (viṣayo'styasyeti . iniḥ .) viṣayāsaktaḥ . iti medinī . ne, 211 ..

viṣayī, [n] puṃ, (viṣayo'syāstīti . iniḥ .) nṛpatiḥ . kāmadevaḥ . vaiṣayikaḥ . iti medinī . ne, 211 .. dhvaniḥ . ityajayapālaḥ .. āropyamāṇaḥ . yathā --
     viṣayyantaḥkṛte'nyasmin sā syāt sādhyavasānikā .. viṣayiṇā āropyamāṇena antaḥkṛte nigīrṇe'nyasmin āropaviṣaye sati sā syāt sādhyavasānikā . iti kāvyaprakāśaḥ ..

viṣarūpā, strī, ativiṣā . iti rājanirghaṇṭaḥ ..

viṣalaṃ, klī, viṣam . iti śabdacandrikā ..

viṣalatā, strī, (viṣasya latā .) indravāruṇī . iti rājanirghaṇṭaḥ .. (viṣapradhānalatāmātre . yathā, gītāyāṃ śrīdharaḥ . 2 . 42 . viṣalatāvadāpātato ramaṇīyām ..)

viṣavidyā, strī, viṣaghnamantraḥ . iti viṣavaidyaśabdaṭīkāyāṃ bharataḥ ..

viṣavaidyaḥ, puṃ, (viṣasya vaidyaḥ .) viṣaghnamantravettā . ojhā iti khyātaḥ . yathā . viṣavidyāṃ vetti adhīte vā viṣavaidyaḥ ṣṇasupāñcālāditvādantyapadavṛddhiḥ . viṣasya vaidyaścikitsakaḥ iti vā . iti bharataḥ .. tatparyāyaḥ . jāṅgulikaḥ 2 . ityamaraḥ .. jāṅgalikaḥ 3 narendraḥ 4 kauśikaḥ 5 kathāprasaṅgaḥ 6 cakrāṭaḥ 7 . iti jaṭādharaḥ .. vyālagrāhī 8 jāṅguliḥ 9 jāṅgaliḥ 10 ahituṇḍikaḥ 11 vyālagrāhaḥ 12 gāruḍikaḥ 13 . iti śabdaratnāvalī ..

viṣavairiṇī, strī, (viṣasya vairiṇī .) nirviṣā . iti rājanirghaṇṭaḥ ..

viṣaśālūkaḥ, puṃ, (viṣasya śālūkaḥ .) padmakandaḥ . asya guṇāḥ . gurutvam . viṣṭambhitvam . śītalatvañca . iti rājavallabhaḥ ..

viṣaśūkaḥ, puṃ, (viṣaṃ śūke yasya .) bhṛṅgarolaḥ . iti bhūriprayogaḥ ..

viṣaśṛṅgī, [n] puṃ, (viṣaṃ viṣayuktaṃ śṛṅgaṃ tadasyāstīti . viṣaśṛṅga + iniḥ .) bhṛṅgarolaḥ . iti hārāvalī ..

viṣasūcakaḥ, puṃ, (viṣaṃ sūcayati viṣayuktānnādidarśane mṛtaḥ san jñāpayatīti . sūc + ṇic + ṇvul .) carokapakṣī . iti hemacandraḥ ..

viṣasṛkkā, [n] puṃ, (viṣaṃ sṛkkani yasya .) bhṛṅgarolaḥ . iti trikāṇḍaśeṣaḥ ..

viṣahantrī, strī, (viṣa + hana + tṛc . striyāṃ ṅīṣ .) aparājitā . nirviṣā . iti rājanirghaṇṭaḥ ..

viṣaharaḥ, tri, (haratīti . hṛ + ac . viṣasya haraḥ .) garalanāśakauṣadhādiḥ . yathā . oṃ hraṃ jaḥ .
     mantro'yaṃ harate rudra sarvavṛścikagaṃ viṣam .
     pippalī navanītañca śṛṅgaverañca saindhavam .
     marīcaṃ dadhi kuṣṭhañca nasye pāne viṣaṃ haret ..
     triphalā ṭaṅkakuṣṭhañca candanaṃ ghṛtasaṃyutam .
     etatpānācca lepācca viṣanāśo bhavecchiva ..
     pārāvatasya cākṣīṇi haritālaṃ manaḥśilā .
     eṣa yogo viṣaṃ hanti vainateya ivoragān ..
     saindhavaṃ vyuṣaṇaṃ cūrṇaṃ dadhimadhvājyasaṃyutam .
     vṛścikasya viṣaṃ hanti lepo'yaṃ vṛṣabhadhvaja ..
iti gāruḍe 186 adhyāyaḥ ..

viṣaharā, strī, manasādevī . iti śabdaratnāvalī .. (yathā, devībhāgavate . 9 . 47 . 52 .
     jaratkārupriyāstīkamātā viṣahareti ca ..)

viṣaharī, strī, manasādevī . iti śabdaratnāvalī .. (yathā, devībhāgavate . 9 . 47 . 47 .
     viṣaṃ saṃhartumīśā yā tasmādviṣaharī smṛtā ..)

viṣahā, strī, (viṣaha + ṭāp .) devadālīlatā . nirvāṣā . iti rājanirghaṇṭaḥ ..

viṣā, strī, ativiṣā . ityamaraḥ .. buddhiḥ . ityuṇādikoṣaḥ .. (asyāḥ paryāyo guṇāśca yathā,
     kāśmīrātiviṣā śvetā śyāmā guñjā viṣāruṇā .. iti vaidyakaratnamālāyām ..
     viṣātvativiṣā viśvā śṛṅgī prativiṣāruṇā .
     śuklakandā copaviṣā bhaṅgurāghuṇavallabhā ..
     viṣā soṣṇā kaṭustiktā pācanī dīpanī haret .
     kaphapittātisārāmaviṣakāsavamikrimīn ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 4,449c]
viṣāṅkuraḥ, puṃ, (viṣasyāṅkuraḥ .) śalyāstram . iti trikāṇḍaśeṣaḥ ..

viṣāṇaṃ, klī, kuṣṭhauṣadham . paśuśṛṅgam . (yathā, sāhityadarpaṇe . 10 .
     kṣipasi śukaṃ vṛṣadaṃśakavadane mṛgamarpayasi mṛgādanaradane .
     vitarasi turagaṃ mahiṣaviṣāṇe vidadhacceto bhogavitāne ..
) hastidantaḥ . iti medinī . ne, 77 .. (yathā, śiśupālavadhe . 1 . 60 .
     na jātu vaināyakamekamuddhṛtaṃ viṣāṇamadyāpi punaḥ prarohati ..) koladantaḥ . iti hemacandraḥ .. (viśeṣeṇa madadātari, tri . yathā, ṛgvede . 5 . 44 . 11 .
     viṣāṇaṃ paripānamanti te . viṣāṇaṃ viśeṣeṇa madasya dātāram . iti tadbhāṣye sāyaṇaḥ ..)

viṣāṇikā, strī, meṣaśṛṅgī . iti ratnamālā .. (asyāḥ paryāyo yathā --
     śṛṅgī karkaṭaśṛṅgī syāt kulīrañca viṣāṇikā .
     ajaśṛṅgī ca raktā ca karkaṭākhyā ca kīrtitā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) sātalā . karkaṭaśṛṅgī . āvartakī . iti rājanirghaṇṭaḥ ..

viṣāṇī, strī, kṣīrakākolī . ajaśṛṅgī . iti medinī . ṇe, 77 .. vṛścikālī . iti rājanirghaṇṭaḥ .. tintiḍī . iti śabdacandrikā ..

viṣāṇī, [n] puṃ, (viṣāṇamasyāstīti . viṣāṇa + iniḥ .) hastī . śṛṅgī . ityajayaḥ .. (yathā, harivaṃśe . 204 . 22 .
     khaḍgā viṣāṇinaścaiva vṛṣabhāśca mṛgāstathā ..) ṛṣabhanāmauṣadham . śṛṅgāṭakaḥ . iti rājanirghaṇṭaḥ ..

viṣādaḥ, puṃ, (vi + ṣada + ghañ .) avasādaḥ . yathā --
     jāḍyaṃ maurkhyaṃ viṣādo'vasādaḥ sādo viṣaṇṇatā . iti hemacandraḥ .. (yathā, bhāgavate . 1 . 11 . 1 .
     dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayanniva ..)

viṣādanī, strī, palāśīlatā . iti rājanirghaṇṭaḥ ..

viṣānanaḥ, puṃ, (viṣamānane yasya .) sarpaḥ . iti śabdamālā ..

viṣāntakaḥ, puṃ, (viṣasya antakaḥ nāśakaḥ . pītaviṣatvāt .) śivaḥ . iti hemacandraḥ .. viṣanāśake, tri ..

viṣāpahaḥ, puṃ, (viṣaṃ apahantīti . hana + ḍaḥ .) muṣkakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (viṣanāśake, tri . yathā, manau . 7 . 217 .
     suparīkṣitamannādyamadyānmantrairbiṣāpahaiḥ ..)

viṣāpahā, strī, indravāruṇī . nirviṣā . iti rājanirghaṇṭaḥ .. nāgadamanī . iti bhāvaprakāśaḥ .. arkamūlā . īśuramūla iti bhāṣā . iti śabdacandrikā .. (asyāḥ paryāyo yathā --
     arkapatrā sunandā syādarkamūlā viṣāpahā .. iti vaidyakaratnamālāyām ..) sarpakaṅkālikā . iti ratnamālā ..

viṣābhāvā, strī, (viṣasyābhāvo yatra sā .) nirviṣā . iti rājanirghaṇṭaḥ ..

viṣāyudhaḥ, puṃ, (viṣamevāyudhaṃ yasya .) sarpaḥ . iti śabdaratnāvalī .. viṣayuktāstre, klī ..

viṣāraḥ, puṃ, (viśeṇa alatīti . ala + ac . lasya ratvam .) sarpaḥ . iti śabdacandrikā ..

viṣārātiḥ, puṃ, (viṣasyārātiḥ nāśakaḥ .) kṛṣṇadhattūrakaḥ . iti rājanirghaṇṭaḥ ..

viṣāriḥ, puṃ, (viṣasyāriḥ .) mahācañcuśākaḥ . ghṛtakarañjaḥ . iti rājanirghaṇṭaḥ .. (viṣanāśakamātre, tri ..)

viṣāsyaḥ, puṃ, (viṣamāsye yasya .) sarpaḥ . iti śabdaratnāvalī .. viṣayuktamukhe, tri ..

viṣāsyā, strī, bhallātakaḥ . iti śabdacandrikā .. (bhallātakaśabde'syā viṣayo vijñeyaḥ ..)

viṣu, vya, sāmyam . iti viṣuvacchabdaṭīkāyāṃ bharataḥ .. nānārūpam . iti rāmāśramaḥ ..

viṣuṇaḥ, puṃ, (viṣu sāmyamasminnastīti . lomādīti . 5 . 2 . 100 . iti naḥ . paścāt ṇatvam .) viṣuvam . yathā . viṣu nānārūpaṃ gamanaṃ viṣvak tadasyāstīti vigrahe agityuttarapadalopaścākṛtasandheriti pāmādi sūtreṇa naḥ ṇatvam . ityamaraṭīkāyāṃ rāmāśramaḥ .. (nānārūpam . yathā, ṛgvede . 3 . 54 . 8 .
     caratpatattri viṣuṇaṃ vijātam .. viṣuṇaṃ viśvak nānārūpam . iti tadbhāṣye sāyaṇaḥ .. sarvagaḥ . yathā, ṛgvede . 8 . 29 . 1 .
     babhrureko viṣuṇaḥ . viṣuṇaḥ viśvagañcanaḥ . iti tadbhāṣye sāyaṇaḥ .. viprakīrṇaḥ . yathā, ṛgvede . 5 . 12 . 5 .
     sakhāyaste viṣuṇā agna ete . viṣuṇāḥ viprakīrṇāḥ sarvavyāptāḥ . iti tadbhāṣye sāyaṇaḥ .. parāṅmukhaḥ . yathā, ṛgvede . 5 . 34 . 6 .
     vitvakṣaṇaḥ samṛtau cakramāsajo'sunvato viṣuṇaḥ sunvato vṛdhaḥ . viṣuṇaḥ parāṅmukhaḥ . iti tadbhāṣye sāyaṇaḥ ..)

viṣupaṃ, klī, viṣuvam . ityamaraṭīkāyāṃ bharataḥ ..

viṣuvaṃ, klī, samarātrindivakālaḥ . tatparyāyaḥ . viṣuvat 2 . ityamaraḥ .. viṣupam 3 viṣvak 4 viśvak 5 . iti śabdaratnāvalī .. viṣuṇaḥ 6 . iti rāmāśramaḥ .. viṣuvaḥ 7 . iti mukuṭaḥ .. tattu meṣatulayoḥ saṃkrāntī . yathā --
     mṛgakarkaṭasaṃkrāntī dve tūdagdakṣiṇāyane .
     viṣuvatī tulāmeṣe golamadhye tathāparāḥ ..
iti tithyāditattvam .. * .. te tu mahāviṣuvajalaviṣuvanāmabhyāṃ krameṇa khyāte . yathā --
     viṣuvābhyāṃ vatsaraḥ syāditi śabdavidāṃ matam .
     mahāviṣuvamākhyātaṃ kṛtibhiścaitracihnitam .
     tathā syājjalaviṣuvaṃ kramādāśvinacihnitam ..
iti śabdaratnāvalī .. * .. viṣuvārambhakālo yathā --
     mṛgasaṃkrāntitaḥ pūrvaṃ paścāt tārā dināntare .
     ekavarṣe catuḥpañcapalamānakrameṇa tu .
     ṣaṭṣaṣṭivatsarānekadinaṃ syādayanaṃ raveḥ .
     evaṃ catuḥpañcadinamayanārambhaṇaṃ kramāt ..
     vyutkrameṇa ca tadvat syādudagyānaṃ raverdhruvam .
     karkisaṃkramaṇe tadvadabhito dakṣiṇāyanam ..
     ayanāṃśakrameṇaiva viṣuvārambhaṇaṃ tathā .
     ravisaṃkrāntito meṣatulayorabhitaḥ punaḥ ..
     viṣuvaṃ mīnakanyārdhe tvekākṣīndraśakābdake .
     dinamānāya mīnārdhānmeṣārdhaṃ pālikaṃ śatam ..
     tato vṛṣārdhaparyantamaśītiḥ palabhājinī .
     mithunārdhaṃ catustriṃśatpalānāṃ vardhate kramāt ..
     karkaṭārdhantu ṣaṭtriṃśat siṃhārdhantu dvyaśītakam .
     kanyārdhantu dvinavatiḥ kramāt truṭyati vāsare ..
     kanyārdhādrajanīmānaṃ bodhyaṃ pūrbakrameṇa hi .
     dine dine bhāgahārānmānaṃ bodhyaṃ divāniśoḥ ..
     ekamānaṃ daṇḍaṣaṣṭyā tyaktrānyamānanirṇayaḥ .
     ṣaṭṣaṣṭivatsarānevaṃ tataḥ syāt ṣoḍaśāṃśake .
     punastadvatsarāṃstadvat evaṃ saptadaśādike ..
iti jyotistattvam .. * .. anyacca
     meṣasaṃkramataḥ pūrvaṃ paścāttārā dināntare .
     prātilomyānulomyena viṣuvārambhaṇaṃ bhavet ..
     trayodaśadine saure caitre nakhatithau śake .
     viṣuvārambhaṇaṃ tatra samaṃ mānaṃ divāniśoḥ ..
     tataḥ pratidinaṃ velā sapādatripalātmikā .
     vardhate meṣaviśvāṃśaparyantaṃ sthūlamārgataḥ ..
     tathā jyeṣṭhāntaparyantaṃ pādonatripalātmikā .
     tādṛgāṣāḍhaparyantaṃ palaikapramitā matā ..
     tataḥ karkaṭaviśvāṃśaparyantaṃ pratyahaṃ kramāt .
     sapādapalamānena velā truṭyati niścitam ..
     tādṛgbhādrāntaparyantaṃ pādonatripalātmikā .
     tādṛgāśvinaśeṣāntaṃ haranetrapalātmikā ..
     divāmānaṃ daṇḍaṣaṣṭestyaktvā rātreḥ pramāṇakam .
     vaiśākhādau divāmānaṃ rātrimānaṃ tulādiṣu ..
     ṣaṭṣaṣṭivatsarānevaṃ tataḥ syāt dvādaśāṃśake .
     punastadvatsarāṃstadvat tata ekādaśādike ..
iti satkṛtyamuktāvalī ..

viṣuvat, klī, viṣuvam . ityamaraḥ .. (yathā, mahābhārate . 3 . 199 . 121 .
     bhavati sahasraguṇaṃ dinasya rāhorviṣuvati cākṣayamaśnute phalam .. vyāpakaḥ . yathā, ṛgvede . 1 . 84 . 10 .
     svādoritthāviṣūvato madhvaḥ pibanti gauryaḥ .. viṣuvata itthamanena prakāreṇa sarveṣu yajñeṣu vyāptiyuktasya *** viṣḷ vyāptau asmādauṇādikaḥ kupratyayaḥ . tato matup hrasvanuḍbhyāṃmatubiti matupa udāttatvam . anyeṣāmapi dṛśyata iti saṃhitāyāṃ dīrghaḥ vyatyayena matorvatvam . iti tadbhāṣye sāyaṇaḥ ..)

viṣauṣadhī, strī, (viṣasyauṣadhī .) nāgadantī . iti ratnamālā ..

viṣkambhaḥ, puṃ, saptaviṃśatiyogāntargataprathamayogaḥ . śubhakarmaṇi tasya pañca daṇḍāstyājyāḥ . yathā --
     tyajādau pañca viṣkambhe sapta śūle ca nāḍikāḥ .
     gaṇḍavyāghātayoḥ ṣaṭ ca nava harṣaṇavajrayoḥ .
     vaidhṛtivyatipātau ca samastau parivarjayet ..
iti satkṛtyamuktāvalī .. * .. tatra jātaphalam .
     viṣkambhayogo yadi janmakāle kārye svatantro manujastadānīm .
     suhṛtkalatrātmajasaukhyamugraṃ gṛhasya nirmāṇavidhau samarthaḥ ..
iti koṣṭhīpradīpaḥ .. * .. vistāraḥ . (yathā, bṛhatsaṃhitāyām . 53 . 24 .
     ucchrāyo'ṅgulatulyo dvārasyārdheṇa viṣkambhaḥ ..) pratibandhaḥ . rūpakāṅgaprabhedaḥ . yogināṃ bandhabhedaḥ . iti medinī . bhe, 19 .. vṛkṣaḥ . ityajayaḥ .. argalā . iti bharataḥ ..

viṣkambhī, [n] puṃ, (viṣkabhnāti ruṇadvīti . vi + ṣkambha + ṇiniḥ .) argalā . yathā . tadviṣkambho'rgalaṃ na nā . ityamaroktau kapāṭadhāraṇakāṣṭhaṃ argalaṃ huḍkādaṇḍa iti khyātam . tat kapāṭaṃ viṣkabhnāti ruṇaddhi iti grahāditvāṇṇin tadviṣkambhī mūrdhanyavat svārthakathanametat viṣkambhīti nāma ca ityeke . tadviṣkambho'rgalamiti mūlapāṭhaḥ . viṣkambho bandhananimittadaṇḍaḥ . iti bhaṭṭaḥ . iti mukuṭaḥ .. viṣkambho yogabhede syāt vistārapratibandhayoḥ . kapāṭāṅgaprabhede ca . iti medinīdarśanāt viṣkambha iti pāṭhaḥ . iti taṭṭīkāyāṃ bharataḥ ..

viṣkalaḥ, puṃ, (viṣaṃ viṣṭhāṃ kalayati bhakṣayatīti . kala + ac .) grāmyaśūkaraḥ . iti rājanirghaṇṭaḥ ..

viṣkiraḥ, puṃ, (vikiratīti . vi + kṝ śa vikṣepe + igupadheti kaḥ . viṣkiraḥ śakunirvikiro vā . 6 . 1 . 150 . iti suṭ . parinivibhya iti ṣatvam .) pakṣī . ityamaraḥ .. viṣkirāstrittirimayūrakukkuṭādayaḥ .
     lāvādyā vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ .
     laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām ..
iti rājavallabhaḥ .. * .. atha viṣkirāṇāṃ gaṇanā guṇāśca .
     vartakālāvavikirakapiñjalakatittirāḥ .
     kaliṅgakukkuṭādyāśca viṣkirāḥ samudāhṛtāḥ ..
     vikīrya bhakṣayantyete yasmāttasmāddhi viṣkirāḥ .
     kapiñjala iti prājñaiḥ kathito gauratittirāḥ ..
kuliṅga gavavaiyā iti loke .
     viṣkirā madhurāḥ śītāḥ kaṣāyāḥ kaṭupākinaḥ .
     balyā vṛṣyāstridoṣaghnāḥ pathyāste laghavaḥ smṛtāḥ ..
iti bhāvaprakāśaḥ .. (lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvātīkacakorakalaviṅkamayarakrakaropacakrakukkuṭasāraṅgaśatapatrakakutittirikurabālukayavalakaprabhṛtayastryāhalā viṣkirā laghavaḥ śītamadhurāḥ kaṣāyā doṣaśamanāśca .. iti suśrute sūtrasthāne 46 adhyāyaḥ .. * .. darvīkarāntargatasarpaviśeṣaḥ . yathā -- puṇḍarīko bhrukuṭī mukho viṣkiraḥ puṣpābhikarṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagardho āśīviṣa iti .. iti ca suśrute kalpasthāne caturthe'dhyāye ..)

viṣṭaḥ tri, praviṣṭaḥ . viśadhātoḥ ktapratyayena niṣpannamidam ..

viṣṭapaṃ, klī, (viṭapaviṣṭapaviśipolapāḥ . ityuṇādisūtre piṣṭapasthāne viṣṭapapāṭhena viśadhātoḥ kapanpratyayena sādhuḥ iti kecit .) bhuvanam . ityamaraḥ .. piṣṭapaṃ piṣṭapaḥ . iti taṭṭīkāyāṃ rūpadvayam .. (yathā, raghuḥ . 11 . 19 .
     bāṇabhinnahṛdayā nipetuṣī sā svakānanabhuvaṃ na kevalām .
     viṣṭapatrayaparājayasthirāṃ rāvaṇaśriyamapi vyakampayat ..
)

viṣṭambhaḥ, puṃ, (vi + stanbha + ktaḥ .) pratibandhaḥ . (yathā, bhāgavate . 5 . 22 . 12 .
     sa vṛṣṭiviṣṭambhagrahopaśamanaḥ .. * .. ākramaṇam . yathā, bhāraviḥ . 13 . 16 .
     pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitastadānīm ..) rogaviśeṣaḥ . iti medinī . bhe, 20 .. sa tu ānāharogaḥ . tasya lakṣaṇamāha .
     āmaṃ sakṛdvā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena .
     pravartamānaṃ nayathāsvamenaṃ vikāramānāhamudāharanti ..
āmaṃ apakvamāhārasāraṃ śakṛt purīṣaṃ vā krameṇa nicitaṃ sañcitam . bhūyo viguṇānilena duṣṭavāyunā vibaddhaṃ vyāmaśoṣitaṃ vā yathāsvaṃ pūrbavadapravartamānaṃ enaṃ vikāraṃ ānāhamāhuḥ .. * .. tatrāmajamānāhamāha .
     tasmin bhavatyāmasamudbhave tu tṛṣṇā pratiśyāyaśirovidāhāḥ .
     āmāśaye śūlamatho gurutvaṃ hṛtstambha udgāravighātanañca ..
vighātanaṃ apravṛttiḥ .. * .. śakṛtsañcayajamāha .
     stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo'tha mūrchā śakṛto vamiśca .
     śvāsaśca pakvāśayaje bhavanti tathālasoktāni ca lakṣaṇāni ..
pakvāśayaje śakṛtsañcayaje . alasoktāni ādhmānavātanirodhādīni .. * .. ānāhodāvartayościkitsāyāstulyatvādubhayacikitsā atra likhyate . athodāvartānāṃ cikitsā .
     adhovātanirodhotthe hyudāvarte hitaṃ matam .
     snehapānaṃ tathā svedo vastiryaccānulomanam ..
     viḍvighātasamutthe tu viḍbhevyannaṃ tathauṣadham .
     vartyabhyaṅgāvagāhaśca svedo vastirhito mataḥ ..
vartiḥ phalavartiḥ .
     mūtrāvarodhajanite kṣīravārivacāṃ pibet .
     duṣparśāsvarasaṃ cāpi kaṣāyaṃ kakubhasya ca ..
     duṣparśā kaṇṭakārī durālabhā ca tulyaguṇatvāt .
     ervārubījaṃ toyena pibed vā lavaṇīkṛtam .
     sitāmikṣurasaṃ kṣīraṃ drākṣārasamathāpi vā ..
     sarvathaiva prakurvīta mūtrakṛcchrāśmarīvidhim .
     jṛmbhābhighātaje snehaṃ svedaṃ cāpi prayojayet ..
     anyānapi prayuñjīta samīraṇaharān vidhīn .
     netranīrāvarodhotthe muñceduccairdṛ śorjalam ..
     supyāt sukhena tasyāgre kathayecca kathāḥ priyāḥ .
     chikkābhighātaje tīkṣṇāghrāṇanasyārkadarśanaiḥ ..
     pravartayet kṣutaṃ saktaṃ snehasvedau praśīlayet ..
tīkṣṇaṃ marīcarājikādi .
     udgārasyāvarodhe tu snaihikaṃ dhūmamācaret ..
     chardinigrahasaṃjāte vamanaṃ laṅghanaṃ hitam .
     virecanaṃ cātra mataṃ tailenābhyañjanaṃ tathā ..
     vastiśuddhikaraiḥ siddhaṃ caturguṇajalaṃ payaḥ .
     āvārināśāt kvathitaṃ pītavantaṃ prakāmataḥ ..
     ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram .
     tasyābhyaṅgo'vagāhaśca madirā caraṇāyudhaḥ ..
     śāliḥ payo nirūhaśca hitaṃ maithunameva ca .
     kṣudvighātasamudbhūte snigdhamuṣṇaṃ tathā laghu ..
     rūcyamalpaṃ hitaṃ bhakṣyaṃ puṣpaṃ sevyaṃ sugandhi yat .
     tṛṣāvighātasaṃbhūte śītaḥ sarvo vidhirhitaḥ ..
     karpūraśiśiraṃ svalpaṃ pibettoyaṃ śanaiḥ śanaiḥ .
     śramaśvāse dhṛte śasto viśrāmaḥ sarasaudanaḥ ..
     nidrāvegavighātotthe pibetkṣīraṃ sitāyutam .
     suvāhanaṃ suśayyātra hitāḥ śrotrapriyāḥ kathāḥ ..
vātādivegavighātajanitānāmudāvartānāṃ cikitsāmabhidhāya rūkṣādikupitavātajanitasya udāvartasya cikitsāmāha .
     hiṅgumākṣikasindhūtthaiḥ piṣṭairvartivinirmitām .
     ghṛtābhyaktāṃ gude nyasyedudāvartavināśinīm ..
phalavartiḥ .
     madanaṃ pippalī kuṣṭhaṃ vacā gaurāśca sarṣapāḥ .
     guḍakṣīrasamāyuktā phalavartirihoditā ..
madanaphalādivartiḥ .. * ..
     khaṇḍapalaṃ trivṛtākṣaḥ kṛṣṇākarṣaṃ dbayoścūrṇam .
     prāgbhojanasya madhunā viḍālapadakaṃ naro lihyāt ..
     etadgāḍhapurīṣe deyaṃ vijñairudāvarte .
     madhuraṃ narapatiyogyaṃ cūrṇaṃ nārācakaṃ nāmnā ..
iti nārācacūrṇam .. * ..
     savyoṣaṃ pippalīmūlaṃ trivṛddantī ca citrakam .
     taccūrṇaṃ guḍasaṃmiśraṃ bhakṣayet prātarutthitaḥ ..
     etadguḍāṣṭakaṃ nāmnā balavarṇāgnivardhanam .
     udāvartaplīhagulmaśothapāṇḍvāmayāpaham ..
iti guḍāṣṭakam .. * ..
     mūlakaṃ śuṣkamārdrañca varṣābhūpañcamūlakam .
     kṛtamālaphalaṃ cāpsu paktrā tena ghṛtaṃ pacet .
     tat pītaṃ śamayet kṣipramudāvartamaśeṣataḥ ..
pañcamūlakamatra bṛhat . śuṣkamūlakādyaghṛtam .. * .. atha ānāhasya cikitsā .
     tulyakāraṇakāryatvādudāvartaharīṃ kriyām .
     ānāhe'pi ca kurvīta viśeṣaścābhidhīyate ..
     trivṛtkṛṣṇāharītakyo dvicatuḥpañcabhāgikāḥ .
     guḍena tulyā vaṭikā harantyānāhamulvaṇam ..
     vartistrikaṭusaindhavasarṣapagṛhadhūmakuṣṭhamadanaphalaiḥ .
     madhuni guḍe vā pakvairnihitā svāṅguṣṭhaparimāṇāḥ ..
     vartiriyaṃ dṛṣṭaphalā śanaiḥ praṇihitā gude ghṛtābhyakte .
     ānāhodāvartau śamamati jaṭharaṃ tathā gulmam ..
trikaṭukādyā vartiḥ .. iti bhāvaprakāśaḥ .. (tri, viśeṣeṇa stambhayitā . yathā, ṛgvede . 9 . 86 . 35 .
     divo viṣṭambha upamo vicakṣaṇaḥ ..)

viṣṭambhī, [n] tri, (viṣṭabhnātīti . vi + stanbha + ṇiniḥ .) viṣṭambharogajanakaḥ . yathā --
     vaidalā guravo bhakṣyā viṣṭambhisṛṣṭamārutāḥ .. iti rājavallabhaḥ .. (yathā ca suśrute . 1 . 45 .
     prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam .. viṣṭambho'syāstīti . viṣṭambha + iniḥ .) viṣṭambharogaviśiṣṭaśca ..

viṣṭaraḥ, puṃ, (vistīryate iti . vi + stṝ + ap . vṛkṣāsanayorviṣṭaraḥ . 8 . 3 . 93 . iti nipātanāt ṣatvam .) viṭapī . dabhamuṣṭiḥ . pīṭhādyāsanam . ityamaraḥ .. ādinā kuśāsanādigrahaḥ . iti bharataḥ .. * .. (yathā, bhāgavate . 3 . 28 . 16 .
     kāñcīguṇollasatśroṇiṃ hṛdayāmbhojaviṣṭaram .
     darśanīyatamaṃ śāntaṃ manonayanavardhanam ..
) viṣṭaralakṣaṇamāha . viṣṭarastu sārdhadbitayavāmāvartavalitādhomukhāgrā asaṃkhyātadarbhāḥ . tathā ca gṛhyāsaṃgrahaḥ .
     ūrdhvakeśo bhavedbrahmā lambakeśastu viṣṭaraḥ .
     dakṣiṇāvartako brahmā vāmāvartastu viṣṭaraḥ ..
iti .. chandogapariśiṣṭam .
     darbhasaṃkhyā na vihitā viṣṭarāstaraṇeṣvapi .. evañca .
     pañcāśadbhirbhaivedbrahmā tadardhena tu viṣṭaraḥ .. iti yadi samūlaṃ tadā śākhyantarīyam . etena viṣṭare pañcaviṃśatisaṃkhyā bhavadevabhaṭṭoktā nirastā . evaṃ viṣṭaragrahaṇaṃ hastābhyāmapi yaduktaṃ tadapi nirastam .
     yatropadiśyate karma karturaṅgaṃ na cocyate .
     dakṣiṇastatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ ..
iti chandogapariśiṣṭāt . iti saṃskāratattvam ..

viṣṭaraśravāḥ, [s] puṃ, (viṣṭarāviva śravasī yasyeti . śiśupālavadhasya 14 . 12 . ṭīkāyāṃ mallināthaḥ . viṣṭare'śvatthavṛkṣe śrūyate nityaṃ tatra vasatīti . uṇā° 4 . 226 . ityatra ujjvaladattaḥ .) viṣṇuḥ . ityamaraḥ .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 51 . 17 .
     utpāṭya vṛkṣaṃ daityendraḥ śataśākhaṃ mahāśikham .
     tena taṃ pothayāmāsa viṣṭarasravasaṃ prabhum ..
)

viṣṭarā, strī, guṇḍāsinī . iti rājanirghaṇṭaḥ ..

viṣṭaruhā, strī, svarṇaketakī . iti rājanirghaṇṭaḥ .. viṣṭāruhā iti ca kvacit pāṭhaḥ ..

viṣṭāraḥ, puṃ, chandoviśeṣaḥ . yathā, viṣṭāraḥ paṅkticchandaḥ . iti ṣatvaprakaraṇe durgādāsaḥ ..

viṣṭiḥ, strī, (viṣa + ktin .) vetanaṃ vinā haṭhādbhārodvahanādikleśaḥ . vegāra iti khyātaḥ . tatparyāyaḥ . ājūḥ 2 . ityamaraḥ .. haṭhādabhṛtikaḥ kleśo vijātarūpo viṣṭiriti bhaṭṭasvāmī .. dve vetanamantareṇa karmakaraṇe karmakāriṇi cetyanye . triṣu karmakare viṣṭiḥ striyāmabhṛtikarmaṇīti rudraḥ . iti bharataḥ .. * .. (yathā, rāmāyaṇe . 2 . 82 . 20 .
     viṣṭikarmāntikāḥ sarve mārgaśodhakarakṣakāḥ ..) vetanam . karma . iti medinī . ṭe, 29 .. (yathā, bhāgavate, . 7 . 8 . 55 .
     vayamīśakinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ ..) bhadrā . varṣaṇam . iti viśvaḥ .. preṣaṇam . iti hemacandraḥ .. sā ca bhadrā vavādyekādaśakaraṇāntargatasaptamakaraṇaṃ pañjikāyāṃ tasyā aṅkaṃ śūnyam . yathā --
     vavabālavakaulavataitila garabaṇijāḥ saviṣṭayaḥ sapta .
     śakunicatuṣpannāgāḥ kintughnaśca dhruvāṇi karaṇāni ..
     śuklāditithiśeṣārdhāt pañcame tatturīyake .
     ādyantārdhāt krameṇa syuraṣṭāvṛttyā vavādayaḥ ..
     ekādaśyāścaturthyāśca śoṣārdhe śuklapakṣake .
     aṣṭamīpaurṇamāsyośca pūrbārdhe viṣṭirīritā ..
     kṛṣṇapakṣe tṛtīyāyā daśamyāśca parārdhataḥ .
     saptamyāśca caturdaśyāḥ pūrbārdhe viṣṭisambhavaḥ ..
     vihāya viṣaraudrāṇi viṣṭiṃ sarvatra varjayet .
     viṣṭiśeṣe tridaṇḍe hi pucche kāryaṃ jayāvaham ..
karmaprakāśe .
     nāḍyasta pañca vadanaṃ galakastathaikā vakṣo daśaikasahitā niyataṃ catasraḥ .
     nābhiḥ kaṭiḥ ṣaḍatha pucchalatā ca tisro viṣṭerdhravaṃ nigadito'ṅgavibhāga eṣaḥ ..
     mukhe kāryadhvastirbhavati maraṇaṃ cātha galake dhanaglānirvakṣasyatha kaṭitaṭe buddhivilayaḥ .
     kalirnābhīdeśe vijayamatha pucche ca jagaduḥ śarīre bhadrāyāḥ pṛthagiti phalaṃ pūrbamunayaḥ ..
     manuvasumunitithiyugadaśaśivaguṇasaṃkhyāsu tithiṣu pūrbāgnyoḥ .
     14 . 8 . 7 . 15 . 4 . 10 . 11 . 3 .
     āyāti viṣṭireṣā pṛṣṭhe śubhadā purastvaśubhadā ..
pūrbāgnyoḥ pūrbāgnyādidiṅmukhī bhavati ityarthaḥ ..
     ekena hīnā dviguṇā tithistu saptāvaśiṣṭaṃ karaṇaṃ vavādi .
     pūrbe pare'pyevamayaṃ viśeṣo dvisaṃguṇā candravivarjitā ca ..
     kintudhnasaṃjñaṃ karaṇaṃ pradiṣṭamādestitherādidale sadaiva .
     upāntyaśeṣe śakunistu darśe pūrbe catuṣpādapare ca nāgaḥ ..
     indrakamalajacitrāryamabhūśriyaḥ sayamā vavādeḥ .
     kalivṛṣaphaṇimārutāḥ patayaḥ śakunyādeḥ ..
vavādyadhipakathanam ..
     pauṣṭikasthiraśubhāni vavākhye vālave dvijahitādyapi karma .
     kaulave pramadamitravidhānaṃ taitile śubhagatāśrayakarma ..
     gare ca bījāśrayakarṣaṇāni baṇijyapi sthairyabaṇikkriyā ca .
     na siddhimāpnoti kṛtañca viṣṭyāṃ viṣābhighātādiṣu tatra siddhiḥ ..
     mantrauṣadhāni śakunau ca sapauṣṭikāni goviprarājyapitṛkarma catuṣpade tu .
     saubhāgyadāruṇakṛtidhruvakarmanāge kintughnanāmni śubhapauṣṭikamaṅgalāni ..
iti jyotistattvam .. (yathā, kalāvilāse . 2 . 11 .
     kaścidvadati sametya draviṇaṃ niḥkṣipya hantagantāsmi .
     bhrātaḥparaṃ prabhāte viṣṭidinaṃ kiṃ karomyadya ..
)

viṣṭiḥ, tri, (viṣ + ktic .) karmakaraḥ . iti medinī . ṭe, 29 ..

viṣṭhalaṃ, klī, (vidūraṃ sthalam .) dūrasthānam . yathā . vikuśamiparibhyaḥ sthalasya . ebhyaḥ sthalasya sasya ṣaḥ syāt . viṣṭhalaṃ kuṣṭhalaṃ śamiṣṭhalaṃ pariṣṭhalam . iti siddhāntakaumudī ..

viṣṭhā, strī, (vividhaprakāreṇa tiṣṭhati udare iti . vi + sthā + kaḥ . upasargāditi ṣaḥ .) vividhaprakāreṇodare tiṣṭhati yā . tatparyāyaḥ . uccāraḥ 2 avaskaraḥ 3 śamalam 4 śakṛt 5 gūtham 6 purīṣam 7 varcaskam 8 viṭ 9 . ityamaraḥ .. varcaḥ 10 . iti jaṭādharaḥ .. amedhyam 11 dūryam 12 kallam 13 malam 14 . iti śabdaratnāvalī .. kiṭṭam 15 pūtikam 16 . iti rājanirghaṇṭaḥ .. (yathā --
     gurorhitaṃ prakartavyaṃ vāṅmanaḥkāyakarmabhiḥ .
     ahitācaraṇādeva viṣṭhāyāṃ jāyate krimiḥ ..
iti kṛṣṇānandīyatantrasāre ..) taddarśananiṣedho yathā --
     na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana .
     na ca mūtraṃ purīṣaṃ vā na ca saṃsṛṣṭamaithunam ..
jale tadutsarganiṣedho yathā --
     nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret .
     nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret ..
iti kaurme upavibhāge 15 adhyāyaḥ .. tadutsargavidhānaṃ purīṣaprātaḥkṛtyaśabdayordraṣṭavyam ..

viṣṇuḥ, puṃ, agniḥ . iti śabdamālā .. śuddhaḥ . vasudevatā . iti dharaṇiḥ .. (dvādaśādityānāmanyatamaḥ . yathā, mahābhārate . 1 . 65 . 16 .
     ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate .
     jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ ..
) dharmaśāstrakartṛmuniviśeṣaḥ . yathā --
     manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ .
     yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī ..
     parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
     sātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..
iti yājñavalkyasaṃhitā .. brahmaṇo rūpaviśeṣaḥ . tasya vyutpattiryathā . veveṣṭi vyāpnoti viśvaṃ yaḥ . veṣati siñcati āpyāyate viśvamiti vā . viṣṇāti viyunakti bhaktān māyāpasāraṇena saṃsārāditi vā . viśati sarvabhūtāni viśanti sarvabhūtāni atreti vā .
     yasmādviśvamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ .
     tasmādevocyate viṣṇurviśadhātoḥ praveśanāt ..
iti viṣṇupurāṇam . ityamaraṭīkāyāṃ bharataḥ .. (bṛhatvāt viṣṇurucyate . iti mahābhārate . 5 . 70 . 3 ..) tatparyāyaḥ . nārāyaṇaḥ 2 kṛṣṇaḥ 3 vaikuṇṭhaḥ 4 viṣṭaraśravāḥ 5 dāmodaraḥ 6 hṛṣīkeśaḥ 7 keśavaḥ 8 mādhavaḥ 9 svabhūḥ 10 daityāriḥ 11 puṇḍarīkākṣaḥ 12 govindaḥ 13 garuḍadhvajaḥ 14 pītāmbaraḥ 15 acyutaḥ 16 śārṅgī 17 viṣvaksenaḥ 18 janārdanaḥ 19 upendraḥ 20 indrāvarajaḥ 21 cakrapāṇiḥ 22 caturbhujaḥ 23 padmanābhaḥ 34 madhuripuḥ 25 vāsudevaḥ 26 trivikramaḥ 27 daivakīnandanaḥ 28 śauriḥ 29 śrīpatiḥ 30 puruṣottamaḥ 31 vanamālī 32 validhvaṃsī 33 kaṃsārātiḥ 34 adhokṣajaḥ 35 viśvambharaḥ 36 kaiṭabhajit 37 vidhuḥ 38 śrīvatsalāñchanaḥ 39 . ityamaraḥ .. purāṇapuruṣaḥ 40 vṛṣṇiḥ 41 śatadhāmā 42 gadāgrajaḥ 43 ekaśṛṅgaḥ 44 jagannāthaḥ 45 viśvarūpaḥ 46 sanātanaḥ 47 mukundaḥ 48 rāhubhedī 49 vāmanaḥ 50 śivakīrtanaḥ 51 śrīnivāsaḥ 52 ajaḥ 53 vāsuḥ 54 . iti jaṭādharaḥ .. śrīhariḥ 55 kaṃsāriḥ 56 nṛhariḥ 57 vibhuḥ 58 madhujit 59 madhusūdanaḥ 60 kāntaḥ 61 puruṣaḥ 62 śrīgarbhaḥ 63 śrīkaraḥ 64 śrīmān 65 śrīdharaḥ 66 śrīniketanaḥ 67 śrīkāntaḥ 68 śrīśaḥ 69 prabhuḥ 70 muralīdharaḥ 71 jagadīśaḥ 72 gadādharaḥ 73 nandātmajaḥ 74 narasiṃhaḥ 75 ireśaḥ 76 gopālaḥ 77 nandanandanaḥ 78 narakajit 79 sāmagarbhaḥ 80 ajitaḥ 81 jitāmitraḥ 82 ṛtadhāmā 83 śaśabinduḥ 84 punarvasuḥ 85 ādidevaḥ 86 śrīvarāhaḥ 87 sahasravadanaḥ 88 tripāt 89 ūrdhvadevaḥ 90 hariḥ 91 gṛdhnuḥ 92 yādavaḥ 93 ariṣṭasūdanaḥ 94 pūtanāriḥ 95 sadāyogī 96 dhruvaḥ 97 cāṇūrasūdanaḥ 98 hemaśaṅkhaḥ 99 śatāvattīṃ 100 kālanemiripuḥ 101 dhenukāriḥ 102 somasindhuḥ 103 viriñciḥ 104 dharaṇīdharaḥ 105 bahumūrdhā 106 vardhamānaḥ 107 śatānandaḥ 108 vṛṣāntakaḥ 109 mathureśaḥ 110 dvārakeśaḥ 111 rantidevaḥ 112 vṛṣākapiḥ 113 . iti śabdaratnāvalī .. jiṣṇuḥ 114 dāśārhaḥ 115 abdhiśayanaḥ 116 indrānujaḥ 117 narāyaṇaḥ 118 jalaśayaḥ 119 yajñapuruṣaḥ 120 tārkṣadhvajaḥ 121 ṣaḍbinduḥ 122 padmeśaḥ 123 mārjaḥ 124 jinaḥ 125 kumodakaḥ 126 jahnuḥ 127 vasuḥ 128 śatāvartaḥ 129 muñjakeśī 130 babhruḥ 131 vedhāḥ 132 prasniśṛṅgaḥ 133 ātmabhūḥ 134 pāṇḍavāyanaḥ 135 suvarṇabinduḥ 136 śrīvatsaḥ 137 devakīsūnuḥ 138 gopendraḥ 139 govardhanadharaḥ 140 yadunāthaḥ 141 gadābhṛt 142 śārṅgabhṛt 143 cakrabhṛt 144 śrīvatsabhṛt 145 śaṅkhabhṛt 146 .. * .. asya vadhyādayo yathā --
     madhudhenukacāṇūrapūtanāyamalārjunāḥ .
     kālanemihayagrīvaśakaṭāriṣṭakaiṭabhāḥ ..
     kaṃsaḥ keśimurau sālvamaindadvividarāhavaḥ .
     hiraṇyakaśipurbāṇaḥ kālīyo narako baliḥ ..
     śiśupālaścāsya vadhyā vainateyaśca vāhanam .
     śaṅkho'sya pāñcajanyo'ṅkaḥ śrīvatso'sistu nandakaḥ ..
     gadā kaumodakī cāpaṃ śārṅgaṃ cakraṃ sudarśanam .
     maṇiḥ syamantako haste bhujamadhye tu kaustubhaḥ ..
iti hemacandraḥ .. * .. tasya śatanāmāni pādmottarakhaṇḍe 111 adhyāye sahasranāmāni ca mahābhāratīyaśāntiparvaṇi 149 adhyāye draṣṭavyāni .. * .. asya mantro varṇaśca yathā --
     svaramādyaṃ dvitīyañca upāntyaṃ cāntyameva ca .
     vāsudevo balaḥ kāmo hyaniruddho yathākramam ..
     praṇavastat sadityetat huṃ kṣauṃ bhūratimantrakāḥ .
     nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ ..
     sitāruṇaharidrābhā nīlaśyāmalalohitāḥ .
     meghāgnimadhupiṅgābhā varṇato nava nāyakāḥ .. * ..
asyāṅgāni teṣāṃ mantravarṇāśca yathā -- kaṃ ṭaṃ ghaṃ śaṃ garutmānaṃ syājjaṃ khaṃ vaṃ sudarśanam . khaṃ caṃ kaṃ ghaṃ gadādevī ṭhaṃ naṃ maṃ kṣañca śaṅkhakam .. ghaṃ ṭaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ sañca puṣṭikam . dhaṃ vaṃ saṃ vanamālā syācchrīvatsaṃ saṃ daṃ naṃ bhavet .. chaṃ taṃ paṃ kaustubhaḥ proktaścānanto hyahameva ca . ityaṅgāni yathāyogaṃ devadevasya vai daśa .. * .. garuḍo'mbujasaṅkāśo gadā caivāsitākṛtiḥ . puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā .. pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ . cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ .. pañcavarṇā matā mālā hyananto meghasannibhaḥ . vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ .. iti gāruḍe 11 adhyāyaḥ .. * .. tasya jagatpālanādiryathā --
     rajoguṇamayaṃ cānyarūpaṃ tasyaiva dhīmataḥ .
     caturmukhaḥ sa bhagavān jagatsṛṣṭau pravartate ..
     sṛṣṭañca pāti sakalaṃ viśvātmā viśvatomukhaḥ .
     sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam ..
     antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ .
     tamoguṇaṃ samāśritya rudraḥ saṃharate jagat ..
     eko'pi sanmahādevastridhāsau samavasthitaḥ .
     sargarakṣālayaguṇairnirguṇo'pi nirañjanaḥ ..
     ekaḥ san sa dvidhā caiva tridhā ca bahudhā punaḥ .
     tridhā vibhajya cātmānaṃ trailokye saṃpravartate ..
     sṛjate vīkṣate caiva grasate ca viśeṣataḥ .
     yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ ..
     guṇātmakatvāttrailokye tasmādekaḥ sa ucyate .
     agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ ..
     āditvādādidevo'sāvajātatvādajaḥ smṛtaḥ .
     deveṣu ca mahādevo mahādeva iti smṛtaḥ ..
     pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ .
     bṛhattvāñca smṛto brahmā paratvāt parameśvaraḥ ..
     vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ .
     ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ ..
     anutpādāt cānupūrvāt svayambhuriti sa smṛtaḥ .
     narāṇāmayanaṃ yasmāt tasmānnārāyaṇaḥ smṛtaḥ ..
     haraḥ saṃsāraharaṇādvibhutvādviṣṇurucyate .
     bhagavān sarvavijñānādavanādomiti smṛtaḥ ..
     sarvajñaḥ sarvavijñānācchandaḥ sarvamayo yataḥ .
     śivaḥ syānnirmalo yasmādbibhuḥ sarvagato yataḥ ..
     tāraṇāt sarvaduḥkhānāṃ tārakaḥ parigīyate .
     bahunātra kimuktena sarvaṃ viṣṇumayaṃ jagat ..
iti kaurme 4 adhyāyaḥ .. * .. api ca . matsya uvāca .
     mahāpralayakālāttu etadāsottamomayam .
     prasuptamiva cātarkyamaprajñātamalakṣaṇam ..
     avijñeyamavijñātaṃ jagat sthāsnu cariṣṇu ca .
     tataḥ svayambhuravyaktaḥ prabhavaḥ puṇyakarmaṇām ..
     vyañjayannetadakhilaṃ prādurāsīttamonudaḥ .
     yo'tīndriyaḥ paro vyaktādarthajyāyān sanātanaḥ ..
     nārāyaṇa iti khyātaḥ sa eva svayamudbabhau .
     svaśarīrādabhidhyāyan sisṛkṣurvividhaṃ jagat ..
     apa eva sasarjādau tāsu bījamavāsṛjat .
     tadevāṇḍaṃ samabhavaddhemarūpyamayaṃ mahat ..
     saṃvatsarasahasreṇa sūryāyutasamaprabham .
     praviśyāntarmahātejāḥ svayamevātmasambhavaḥ .
     prabhāvādapi tadvyāptyā viṣṇutvamagamat punaḥ ..
iti mātsye 2 adhyāyaḥ .. * .. asya tiso mūrtayo yathā .
     sṛṣṭisthityantakaraṇāt brahmaviṣṇuśivātmikāḥ .
     sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ ..
     brahmatve sṛjate caiva viṣṇutve pāti nityaśaḥ .
     rudratve caiva saṃhartā eko devastridhā sthitaḥ ..
     sa eva sṛjyaḥ sa ca sargakartā sa eva pātā sa ca pālyate ca .
     brahmādyavasthābhiraśeṣamūrtirviṣṇurvariṣṭho varado vareṇyaḥ ..
iti vahnipurāṇe sargānuśāsananāmādhyāyaḥ .. * .. nārāyaṇasya mūrtiviśeṣo yathā .
     yo'sau nārāyaṇo devaḥ parātparataro nṛpa .
     tasya cintā samutpannā sṛṣṭiṃ prati narottama ..
     sṛṣṭvā ceyaṃ mahāsṛṣṭiḥ pālanīyā mayaiva ha .
     karmakāṇḍantvamūrtena kartuṃ naiveha śakyate ..
     tasmāt mūrtiṃ sṛjāmyekāṃ yayā pālyamidaṃ jagat .
     evaṃ cintayatastasya sattvābhidhyāyito nṛpa ..
     prāksṛṣṭijātaṃ rājan vai mūrtimattatpuro babhau .
     purobhūte tatastasmin devo nārāyaṇaḥ svayam ..
     praviśantaṃ dadarśātha trailokyaṃ tasya dehataḥ .
     tataḥ sasmāra bhagavān varadānaṃ purātanam ..
     vāgādīnāṃ tatastuṣṭaḥ prādāttasya punarvaram .
     sarvajñaḥ sarvakartā tvaṃ sarvalokanamaskṛtaḥ ..
     trailokyapratipālācca bhava viṣṇuḥ sanātanaḥ .
     devānāṃ sarvadā kāryaṃ kartavyaṃ brahmaṇastathā ..
     sarvajñatvañca bhavatu tava deva na saṃśayaḥ .
     evamuktvā tato devaḥ prakṛtistho babhūva ha ..
     viṣṇurapyadhunā pūrvāṃ buddhiṃ sasmāra sa prabhuḥ .
     tadā saṃcintya bhagavān yoganidrāṃ mahātapāḥ ..
     tasyāṃ saṃsthāpya magavān indriyārthodbhavāḥ prajāḥ .
     dhyātvā pareṇa rūpeṇa tataḥ suṣvāpa vai prabhuḥ ..
     tasya suptasya jaṭharānmahat padmaṃ viniḥsṛtam .
     saptadvīpavatī pṛthvī sasamudrā sakānanā ..
     tasya mūlasya vistāraṃ pātālatalasaṃsthitam .
     karṇikāyāṃ tathā merustanmadhye brahmaṇo bhavaḥ ..
     evaṃ dṛṣṭvā paraṃ tasya śarīrasya tu sambhavam .
     mumuce taccharīrastho vāyurvāyusamaṃ sṛjat ..
     avidyavijayañcemaṃ śaṅkharūpeṇa dhāraya .
     ajñānacchedanārthāya khaḍgaṃ te'stu tathā kare ..
     kālacakramayaṃ ghoraṃ cakraṃ tvaṃ dhārayācyuta .
     adharmarājaghātārthaṃ gadāṃ dhāraya keśava ..
     māleyaṃ bhūtamātā te kaṇṭhe tiṣṭhatu sarvadā .
     śrīvatsakaustubhau cemau candrādityacchalena ha ..
     mārutaste gatirvīraḥ garutmāṃstava kīrtitaḥ .
     trailokyagāminī devī lakṣmīste'stu sadā priyā ..
     dvādaśī ca tithiste'stu kāmarūpī ca jāyate .
     ghṛtāśano bhavedyastu dvādaśyāṃ tatparāyaṇaḥ ..
     svargavāsī ca bhavatu pumān strī vā viśeṣataḥ .
     eṣa viṣṇustavākhyāto mūrtayo devadānavāḥ ..
     hanti pāti śarīrāṇi sṛjantyanyāni cātmanaḥ .
     yuge yuge sarvago'yaṃ vedānte puruṣo hyayam .
     na hīnabuddhyā vaktavyo manuṣyo'yaṃ kadācana ..
iti vārāhe parāparanirṇayanāmādhyāyaḥ .. * .. brahmaviṣṇuśivānāmekatvaṃ yathā --
     tato brahmā śarīraṃ tat tridhā cakre maheśvaraḥ .
     pradhānecchābalācchambhostriguṇaṃ triguṇīkṛtam ..
     tadūrdhvabhāgaḥ saṃjātaścaturvaktraścaturbhujaḥ .
     sphaṭikābhrasamaḥ kāyaḥ śuklaḥ sa candraśekharaḥ ..
     īśastato brahmakāye sṛṣṭiśaktiṃ nyayojayat .
     svayamevābhavat sraṣṭā brahmarūpeṇa lokabhṛt ..
     sthitiśaktiṃ nijāṃ māyāṃ prakṛtyākhyāṃ nyayojayat .
     maheśe vaiṣṇave kāye jñānaśaktiṃ nijāṃ tathā ..
     sthitikartābhavadbiṣṇurahameva maheśvaraḥ .
     sarvaśaktiniyogena sadā tadrūpatā mama ..
     antaśaktiṃ tathā kāye śambhave sa nyayojayat .
     antakartābhavacchambhuḥ sa eva parameśvaraḥ ..
     atastriṣu śarīreṣu svayameva prakāśate .
     jñānarūpaṃ paraṃ jyotiranādirbhagavān prabhuḥ ..
     sṛṣṭisthityantakaraṇādeka eva maheśvaraḥ .
     brahmā viṣṇuḥ śivaśceti saṃjñāmāpa pṛthak .
     pṛthak ..
     atastvañca vidhātā ca tathāhamapi no pṛthak .
     evaṃ śarīraṃ rūpañca jñānamasmākamantarāt ..
iti kālikāpurāṇe 12 adhyāyaḥ .. * .. anyacca .
     guṇātītaḥ sa bhagavān vyāpakaḥ puruṣaḥ paraḥ .
     anantabhogaśāyī ca yannābhikamalādabhūt ..
     viṣṇuśca sa ca govinda īśvaraśca sanātanaḥ .
     yastaṃ veda mahātmānaṃ sa jīvanmukta ucyate ..
iti vāmanapurāṇe 42 adhyāyaḥ .. * .. tena gajendramokṣaṇaṃ yathā -- pulastya uvāca .
     bhaktiṃ tasyātha saṃ cintya nāgasyāgoghadarśanaḥ .
     prītimānabhavadviṣṇuḥ śaṅkhacakragadādharaḥ ..
     sānnidhyaṃ kalpayāmāsa tasmin sarasi keśavaḥ .
     garuḍastho jagannātho lokādhārastapodhanaḥ ..
     grāhagrastaṃ gajendraṃ taṃ tañca grāhaṃ jalāśayāt .
     ujjahārāprameyātmā tarasā madhusūdanaḥ ..
     sthalasthaṃ dārayāmāsa grāhaṃ cakreṇa mādhavaḥ .
     mokṣayāmāsa nāgendraṃ pāpebhyaḥ śaraṇāgatam ..
     sa hi devalaśāpena hūhūrgandharvasattamaḥ .
     grāhatvamagamat kṛṣṇādvaraṃ prāpya divaṅgataḥ .
     gajo'pi viṣṇunā spṛṣṭo jāto divyavapuḥ pumān ..
iti vāmanapurāṇe 81 adhyāyaḥ .. * .. asya mantrapūjādiryathā --
     atha vakṣye mahāmantrān viṣṇoḥ sarvārthasādhakān .
     yasya saṃsmaraṇāt santo bhavābdheḥ pāramāśritāḥ ..
     tāraṃ namaḥ pada brūyāt narau dīrghasamanvitau .
     pavano ṇāya mantro'yaṃ prokto vasvakṣaraḥ paraḥ ..
asya pūjāprayogaḥ . prātaḥkṛtyādisnānāntaṃ karma kṛtvā pūjāmaṇḍapamāgatya vaiṣṇavācamanaṃ kuryāt . tadyathā gautamīye .
     keśavādyaistribhiḥ pītvā dvābhyāṃ prakṣālayet karau .
     dvābhyāmoṣṭhau ca saṃmṛjya dvābhyāṃ mṛjyānmukhaṃ tataḥ ..
     ekena hastaṃ prakṣālya pādāvapi tathaikataḥ .
     saṃprokṣyaikena mūrdhānaṃ tataḥ saṅkarṣāṇādibhiḥ ..
     āsyanāsākṣikarṇāṃśca nābhyuraskaṃ bhujau kramāt .
     spṛśedevaṃ bhavedācamanañca vaiṣṇavānvaye .
     evamācamanaṃ kṛtvā sākṣānnārāyaṇo bhavet ..
keśavādayastu keśavanārāyaṇamādhavagovindaviṣṇumadhusūdanatrivikramavāmanaśrīdharahṛṣīkeśapadmanābhadāmodarasaṅkarṣaṇavāsudevapradyumnāniruddhapuruṣottamādhokṣajanṛsiṃhācyutajanārdanopendrahariviṣṇavaḥ .. vākyantu praṇavādi keśavāya nama ityādi . tathā ca .
     sacaturthīnamo'ntaiśca nāmabhirvinyaset sudhīḥ .. tataḥ sāmānyārghyādimātṛkāntaṃ karma vidhāya keśavakīrtyādinyāsaṃ kuryāt . asya ṛṣyādinyāsaḥ . śirasi prajāpataye ṛṣaye namaḥ . mukhe gāyattrīcchandase namaḥ . hṛdi ardhalakṣmīharaye devatāyai namaḥ .. * .. tataḥ karāṅganyāsau . śrīṃ aṅguṣṭhābhyāṃ nama ityādi . śrīṃ hṛdayāya nama ityādi . tathā ca gautamīye .
     ṛṣiḥ prajāpatiśchando gāyattrī devatā punaḥ .
     ardhalakṣmīhariḥ proktaḥ śrībījena ṣaḍaṅgakam ..
tato dhyānam .
     udyatpradyotanaśataruciṃ taptahemāvadātaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam .
     nānāratnollasitavividhākalpamāpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim ..
evaṃ dhyātvā nyaset . yathā . aṃ keśavāya kīrtyai namaḥ lalāṭe . varṇānuktvā sārdhacandrān purastādityādidarśanāt sarvatra sānusvāraḥ . āṃ nārāyaṇāya kāntyai namo mukhe . iṃ mādhavāya tuṣṭyai namo dakṣanetre . īṃ govindāya puṣṭyai namo vāmanetre . uṃ viṣṇave dhṛtyai dakṣakarṇe . ūṃ madhusūdanāya śāntyai vāmakarṇe . ṛṃ trivikramāya kriyāyai dakṣanāsāpuṭe . ṝṃ vāmanāya dayāyai vāmanāsāpuṭe . ḷṃ śrīdharāya medhāyai dakṣagaṇḍe . ḷṃ hṛṣīkeśāya harṣāyai vāmagaṇḍe . eṃ padmanābhāya śraddhāyai oṣṭhe . aiṃ dāmodarāya lajjāyai adhare . oṃ vāsudevāya lakṣmyai ūrdhvadantapaṃktau . auṃ saṅkarṣaṇāya sarasvatyai adhodantapaṃktau . aṃ pradyumnāya prītyai mastake . aḥ aniruddhāya ratyai mukhe . kaṃ cakriṇe jayāyai . khaṃ gadine durgāyai . gaṃ śārṅgiṇe prabhāyai . ghaṃ khaḍgine satyāyai . ṅaṃ śaṅkhine caṇḍāyai dakṣakaramūlasandhyagrakeṣu . caṃ haline vāṇyai . chaṃ muṣaline vilāsinyai . jaṃ śūline vijayāyai . jhaṃ pāśine virajāyai . ñaṃ aṅkuśine viśvāyai vāmakaramūlasandhyagrakeṣu . ṭaṃ mukundāya vinadāyai . ṭhaṃ nandajāya sunandāyai . ḍaṃ nandine smṛtyai . ḍhaṃ narāya ṛddhyai . ṇaṃ narakajite samṛddhye dakṣapādamūlasandhyagrakeṣu . taṃ haraye śuddhyai . thaṃ kṛṣṇāya buddhyai . daṃ satyāya bhūtyai . dhaṃ sātvatāya matyai . naṃ saurāya kṣamāyai vāmapādamūlasandhyagrakeṣu . paṃ śūrāya ramāyai dakṣapārśve . phaṃ janārdanāya umāyai vāmapārśve . vaṃ bhūdharāya kledinyai pṛṣṭhe . bhaṃ viśvamūrtaye klinnāyai nābhau . maṃ vaikuṇṭhāya sudāyai udare . yaṃ tvagātmane puruṣottamāya vasudharāyai hṛdi . raṃ asṛgātmane baline parāyai dakṣāṃśe . laṃ māṃsātmane balānujāya parāyaṇāyai kakudi . vaṃ medaātmane balāya sūkṣmāyai vāmāṃśe . śaṃ asthyātmane vṛṣaghnāya sandhyāyai hṛdādidakṣakare . ṣaṃ majjātmane vṛṣāya prajñāyai hṛdādivāmakare . saṃ śukrātmane haṃsāya prabhāyai hṛdādidakṣapāde . haṃ prāṇātmane varāhāya niśāyai hṛdādivāmapāde . Laṃ jīvātmane vimalāya amoghāyai hṛdādyudare . kṣaṃ krodhātmane nṛsiṃhāya vidyutāyai hṛdādimukhe . iti nyaset .. * .. tathā ca . gautamīye .
     keśavādirayaṃ nyāso nyāsamātreṇa dehinām .
     acyutatvaṃ dadātyeva satyaṃ satyaṃ na saṃśayaḥ ..
     mātṛkārṇaṃ samuccārya keśavāya iti smaret .
     kīrtyai ca manasā yuktamityādi nyāsamācaret .
     keśavāya tataḥ kīrtyai kāntyai nārāyaṇāya ca ..
ityādyagastyasaṃhitāvacanāccāyaṃ kramaḥ . na tu keśavakīrtibhyāṃ nama iti . tathā bhuktimuktimicchatā ayaṃ nyāsaḥ kartavyaḥ śrībījādikaḥ . yathā . śrīṃ aṃ keśavāya kīrtyai nama ityādi . tathā ca gautamīye .
     evaṃ pravinyasennyāsaṃ lakṣmībījapuraḥsaram .
     smṛtiṃ dhṛtiṃ mahālakṣmīṃ prāpyānte haritāṃ vrajet ..
tatastattvanyāsapīṭhanyāsarṣyādinyāsaviṣṇupañjarādinyāsān kuryāt . tattvanyāsādayastu granthagauravabhiyā noktāḥ .. * .. tato dhyāyet .
     udyatkoṭidivākarābhamaniśaṃ śaṅkaṃ gadāṃ paṅkajaṃ cakraṃ bibhratamindirāvasumatīsaṃśobhipārśvadbayam .
     koṭīrāṅgadahārakuṇḍaladharaṃ pītāmbaraṃ kaustubhoddīptaṃ viśvadharaṃ svavakṣasi lasacchrīvatsacihnaṃ bhaje ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tatra vaiṣṇavapātraṃ gautamīye .
     tāmrapātrantu viprarṣe viṣṇoratipriyaṃ matam .
     tathaiva sarvapātrāṇāṃ mukhyaṃ śaṅkhaṃ prakīrtitam ..
     mṛtpātrañca tathā proktaṃ svarṇaṃ vā rājataṃ tathā .
     pañcapātraṃ hareḥ śuddhaṃ nānyattatra niyojayet ..
nevedyadāne tu tatraiva .
     svarṇe vā tāmrapātre vā raupye vā paṅkaje dale .. āgamakalpadrume .
     hairaṇyaṃ rājataṃ kāṃsyaṃ tāmraṃ mṛṇmayameva vā .
     pālāśaṃ śrīhareḥ pātraṃ naivedye kalpayedbudhaḥ ..
puraścaraṇacandrikāyām . suvarṇe rājate raitye ityādi .. * .. tataḥ sāmānyapīṭhapūjānantaraṃ vimalādiśaktisahitapīṭhamanvantaṃ pūjāṃ kṛtvā punardhyātvā mūlena kalpitamūrtāvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāṃ kuryāt . agnyādicatuṣkoṇeṣu dikṣu ca oṃ kruddholkāya hṛdayāya namaḥ ityādinā pūjayet .. * .. tataḥ keśareṣu pūrvādi oṃ namaḥ naṃ namaḥ moṃ namaḥ nāṃ namaḥ rāṃ namaḥ yaṃ namaḥ ṇāṃ namaḥ yaṃ namaḥ . tato daleṣu pūrvādidikṣu oṃ vāsudevāya namaḥ . evaṃ saṅkarṣaṇāya pradyumnāya aniruddhāya . agnyādikoṇadaleṣu oṃ śāntyai namaḥ evaṃ śriyai sarasvatyai ratyai . tataḥ patrāgreṣu pūrvādi oṃ cakrāya namaḥ evaṃ śaṅkhāya gadāyai padmāya kaustubhāya muṣalāya khaḍgāya vanamālāyai . tadbahiragre oṃ garuḍāya namaḥ . dakṣiṇe oṃ śaṅkhanidhaye namaḥ . vāme oṃ padmanidhaye namaḥ . paścime oṃ dhvajāya namaḥ . agnikoṇe oṃ vighnāya namaḥ . nairṛte oṃ āryāye namaḥ . vāyukoṇe oṃ durgāyai namaḥ . īśāne oṃ senānyai namaḥ . evaṃ sarvatra . tadbahirindrādīn vajrādīśca pūjayitvā dhūpadīpau dattvā naivedyaṃ dadyāt .. * .. yathā . naivedyamānīya devatāyai mūlena pādyārghācamanīyaṃ dattvā phaḍiti mantreṇa naivedyaṃ saṃprokṣya cakramudrayābhirakṣya yamiti mantraṇa doṣasamūhaṃ saṃśoṣya ramiti doṣaṃ saṃdahya vāmakarasaudhadhārābhipūrṇaṃ vamiti mantreṇa amṛtīkṛtya mūlamantramaṣṭadhā japet . tato vamiti dhenumudrayāmṛtīkṛtya gandhapuṣpābhyāṃ saṃpūjya kṛtāñjaliḥ san hariṃ prārthayet . asya mukhato mahaḥ prasavediti vibhāvya svāhāntaṃ mūlamuccārya naivedye jalaṃ dadyāt . tato mūlamuccārya etannaivedyaṃ amukadevatāyai namaḥ . tato naivedyaṃ hastābhyāmuddhṛtya oṃ nivedayāmi bhavate juṣāṇedaṃ havirhara iti naivedyaṃ samarpya amukadevatāyai etajjalamamṛtopastaraṇamasīti jalaṃ dattvā vāmahaste grāsamudrāṃ pradarśya dakṣiṇahastena prāṇādimudrāḥ pradarśayet . * . yathā . oṃ prāṇāya svāheti kaniṣṭhānāmike aṅguṣṭhena sparśayet . oṃ apānāya svāheti tarjanīmadhyame aṅguṣṭhena sparśayet . oṃ vyānāya svāheti madhyamānāme aṅguṣṭhena sparśayet oṃ udānāya svāheti tarjanīmadhyamānāmā aṅguṣṭhena sparśayet . oṃ samānāya svāheti sarvāṅgulīraṅguṣṭhena sparśayet . tataḥ aṅguṣṭhābhyāmanāmikāgraṃ spṛśan brauṃ namaḥ parāya antarātmane aniruddhāya naivedyaṃ kalpayāmīti naivedyamudrāṃ pradarśya mūlamuccārya amukadevatāṃ tarpayāmīti caturdhā saṃtarpya amukadevatāyai etajjalamamṛtāpidhānamasi iti jalaṃ dattvā ācamanīyādikaṃ dadyāt .. * .. vaiṣṇave tu naivedyadāne sarvatrāyameva vidhiḥ . tataḥ sāmānyapūjāpaddhatyuktakrameṇa visarjanāntaṃ karma samāpayet .. asya puraścaraṇaṃ ṣoḍaśalakṣajapaḥ . tathā ca .
     vikāralakṣaṃ prajapenmanumenaṃ samāhitaḥ .
     taddaśāṃśaṃ sarasijairjuhuyānmadhurāplutaiḥ ..
iti tantrasāraḥ .. smṛtyuktaviṣṇupūjā āhnikatattvādau draṣṭavyā .. * .. śivasyāṣṭamūrtipūjānantaraṃ tatraiva viṣṇoraṣṭamūrtipūjā yathā --
     kṛtā pūjā mayā devi aṣṭamūrteḥ śivasya ca .
     yathā hi parameśāni tacchṛṇuṣva varānane ..
ityupakramya .
     kṛtvā pūjāṃ maheśāni kūṇḍalyā bāhyaveṣṭane .
     aṣṭa viṣṇormaheśāni nāmāni śṛṇu kāmini ..
     ugraṃ viṣṇuṃ mahāviṣṇuṃ jvalantaṃ saṃpratāpanam .
     nṛsiṃhaṃ bhīṣaṇaṃ bhīmaṃ mṛtyumṛtyuṃ prakīrtitam .
     etān viṣṇūn maheśāni yathā saṃpūjya tacchṛṇu ..
     samukhādikramāddevi pūjayedviṣṇumavyayam .
     tanmantraṃ śṛṇu cārvaṅgi jñānasāraṃ varānane ..
oṃ ugrāya viṣṇave namaḥ . oṃ mahāviṣṇave namaḥ . oṃ jvalantāya viṣṇave namaḥ . oṃ saṃpratāpanāya viṣṇave namaḥ . oṃ nṛsiṃhāya viṣṇave namaḥ . oṃ bhīṣaṇāya viṣṇave namaḥ . oṃ bhīmāya viṣṇave namaḥ . oṃ mṛtyuñjayāya viṣṇave namaḥ .
     iti pūjāṃ maheśāni kṛtvā hi parameśvari .
     viṣṇujñānaṃ mayā proktaṃ sarvaśaktisamanvitam ..
iti liṅgārcanatantre 7 paṭalaḥ .. tasya namaskārastatphalādiśca yathā -- sūta uvāca .
     muktihetumanādyantamajamakṣayamavyayam .
     yo namet sarvalokasya namasyo jāyate naraḥ ..
     viṣṇumānandamadvaitaṃ vijñānaṃ sarvagaṃ prabhum .
     praṇamāmi sadā bhaktyā cetasā hṛdayālayam ..
     yo'ntastiṣṭhannaśeṣasya paśyatīśaḥ śubhāśubham .
     taṃ sarvasākṣiṇaṃ viṣṇuṃ namasye parameśvaram ..
     sādhyenāpi namaskāraprayuktaścakrapāṇaye .
     saṃsāratṛṇavargāṇāmudvejanakaro hi saḥ ..
     kṛṣṇe sphurajjaladharodaracārukṛṣṇe lokādhikāripuruṣe parame'premeye .
     eko'pi cāruguṇamātrakṛtapraṇāmaḥ sadyaḥ śvapākamapi śodhayituṃ samarthaḥ ..
     praṇamya daṇḍavadbhūmau namaskāreṇa yo'rcayet .
     sa yāṃ gatimavāpnoti na tāṃ kratuśatairapi ..
     durgasaṃsārakāntārākūpāramabhidhāvatām .
     ekaḥ kṛṣṇanamaskāraḥ asti tīrasya deśakaḥ ..
     āsīno vā śayāno vā tiṣṭhan vā yatra tatra vā .
     namo nārāyaṇāyeti manvekaśaraṇo bhavet ..
     nārāyaṇeti śabdo'sti vāgasti vaśavartinī .
     tathāpi narake ghore patantīti kimadbhutam ..
     caturmukhāyuryadi koṭivaktro bhavennaraḥ ko'pi viśuddhacetāḥ .
     sarve guṇānāmayutaikadeśaṃ vadenna vā devavarasya viṣṇoḥ ..
     vyāsādyā munayaḥ sarve stuvanto madhusūdanam .
     matikṣayānnivartante na govindaguṇakṣayāt ..
     avaśenāpi yannāmni kīrtite sarvapātakaiḥ .
     pumān vimucyate sadyaḥ siṃhatrastairmṛgairiva ..
     sakṛduccaritaṃ yena harirityakṣaradvayam .
     baddhaḥ parikarastena mokṣāya gamanaṃ prati ..
     svapne'pi nāmasmṛtirādipuṃsaḥ kṣayaṃ karotyakṣayapāparāśim .
     pratyakṣataḥ kiṃ punaratra puṃsāṃ saṃkīrtite nāmni janārdanasya ..
     namaḥ kṛṣṇācyutānanta vāsudevetyudīritam .
     yairbhāvabhāvitairvipra na te yamapuraṃ yayuḥ ..
     śamāyālaṃ jalaṃ vahnestamaso bhāskarodayaḥ .
     kṣāntiḥ kalestvaghaughasya nāmasaṃkīrtanaṃ hareḥ ..
     kva nākapṛṣṭhagamanaṃ punarāyāti lakṣaṇam .
     kva japo vāsudeveti muktibījamanuttamam ..
     gacchatāṃ dūramadhvānaṃ tṛṣṇāmūrchitacetasām .
     pātheyaṃ puṇḍarīkākṣanāmasaṃkīrtanāmṛtam ..
     nama ityeva yo brūyāttadbhaktaḥ śraddhayānvitaḥ .
     tasyākṣayo bhavellokaḥ śvapākasyāpi śaunaka ..
     saṃsārasarpadaṣṭasya nirviceṣṭaikabheṣajam .
     kṛṣṇeti vaiṣṇavaṃ mantraṃ japtvā mukto bhavennaraḥ ..
     dhyāyan kṛte yajan yajñaistretāyāṃ dvāpare'rcayan .
     yadāpnoti tadāpnoti kalau saṃkīrtya keśavam ..
     nūnaṃ tatkaṇṭhatālūkamathavāpyupajihvikā .
     rogādhārā na sā jihvā yā na vakti harerguṇān ..
     kurukṣetreṇa kiṃ tasya kāśyā vā śāntikena vā .
     jihvāgre vartate yasya harirityakṣaradvayam ..
     vijñātaduṣkṛtasahasrasamāvṛto'pi śreyaḥ parantu pariśuddhimabhīpsamānaḥ .
     svapnāntare'pi kila yonibhayaṃ na paśyennārāyaṇastutikathāparamo manuṣyaḥ ..
ityādi gāruḍe nārāyaṇabhaktinamaskāro nāma 232 adhyāyaḥ .. * .. sūta uvāca .
     asārabhūte saṃsāre sāramekaṃ vinirdiśet .
     asārāśeṣalokasya sāramārādhanaṃ hareḥ ..
     dadyāt puruṣasūktena yaḥ puṣpāṇyapa eva vā .
     arcitaṃ syāttadā caiva tena sarvaṃ carācaram ..
     bhātṛvat parirakṣantaṃ sṛṣṭisaṃhārakārakam .
     yo na pūjayate viṣṇuṃ taṃ vidyādbrahmaghātakam ..
     yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam .
     svakarmaṇā tamabhyarcya siddhiṃ vindanti mānavāḥ ..
     narake pacyate yastu yamena paribhāṣitaḥ .
     kiṃ tvayā nārcito devaḥ keśavaḥ keśināśanaḥ ..
     udakenāpyabhāvena dravyāṇāmarcitaḥ prabhuḥ .
     yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na cārcitaḥ ..
     na tat karoti sā mātā na pitā nāpi bāndhavāḥ .
     yat karoti hṛṣīkeśaḥ santuṣṭaḥ śraddhayārcitaḥ ..
     varṇāśramācāravatā puruṣeṇa paraḥ pumān .
     viṣṇurārādhyate panthā nānyastattoṣakārakaḥ ..
     na dānairvividhairdattairna puṣpairnānulepanaiḥ .
     toṣameti mahātmāsau yathā bhaktyā janārdanaḥ ..
     sampadaiśvaryamāhātmyajñānasantatikarmaṇām .
     vimukteścaikatālabhyaṃ mūlamārādhanaṃ hareḥ ..
     praṇāmaistuṣyate viṣṇuretadbai paramaṃ dhanam .
     anyathā vā viśeṣeṇa kastamarcitumarhati ..
iti gāruḍe pūjāstutiḥ 233 adhyāyaḥ .. * .. sūta uvāca .
     ālokya bahuśāstrāṇi vicārya ca punaḥ punaḥ .
     idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā ..
     kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ .
     yo nityaṃ dhyāyate devaṃ nārāyaṇamananyadhīḥ ..
     ṣaṣṭitīthasahasrāṇi ṣaṣṭitīrthaśatāni ca .
     nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍhaśīm ..
     prāyaścittānyaśeṣāṇi tapaḥkarmādikāni vai .
     yāni teṣāmaśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param ..
     kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate .
     prāyaścittantu tasyaikaṃ harisaṃsmaraṇaṃ param ..
     muhūrtamapi yo dhyāyennārāyaṇamatandritaḥ .
     so'pi tadgatimāpnoti kiṃ punastatparāyaṇaḥ ..
     jāgratsvapnasuṣupteṣu yogastasya ca yoginaḥ .
     yā kācinmanaso vṛttiḥ sā bhavatyacyutāśrayāt ..
     uttiṣṭhannipatatviṣṇuṃ vrajan vai vivasaṃstathā .
     bhuñjan svapaṃśca jāgracca govindaṃ mādhavaṃ smaret ..
     sve sve karmaṇyabhirataḥ kuryāccittaṃ janārdane .
     eṣā śāstrānusāroktiḥ kimanyairbahubhāṣitaiḥ ..
     dhyānameva paro dharmo dhyānameva paraṃ tapaḥ .
     dhyānameva paraṃ śaucaṃ tasmāt dhyānaparo bhavet ..
     nāsti viṣṇoḥ paraṃ dhyeyaṃ tapo nānaśanāt param .
     tasmāt pradhānamantroktaṃ vāsudevasya cintanam ..
     yaddurlabhaṃ padaṃ prārthyaṃ manaso yanna gocaram .
     tadapyaprārthitaṃ dhyāto dadāti madhusūdanaḥ ..
     pramādāt kurvatāṃ karma pracyavetādhvareṣu yat .
     smaraṇādeva tadviṣṇoḥ saṃpūrṇaṃ syāditi śrutiḥ ..
     dhyānena sadṛśaṃ nāsti śodhanaṃ pāpakarmaṇām .
     āgāmidehahetūnāṃ dāhako'pyeṣa pāvakaḥ ..
     viniṣpannasamādhistu muktimatraiva janmani .
     prāpnoti yogī yogāgnidagdhakarmacayo'cirāt ..
     yathāgniruddhataśikhaḥ kakṣaṃ dahati sānilaḥ .
     tathā cittasthito viṣṇuryogināṃ sarvakilviṣam ..
     yathāgnidāhāt kanakamapadoṣaṃ prajāyate .
     saṃśliṣṭaṃ vāsudevena manuṣyāṇāṃ tathā manaḥ ..
     gaṅgāsnānasahasreṣu puṣkarasnānakoṭiṣu .
     yat pāpaṃ vilayaṃ yāti smṛte naśyati taddharau ..
     prāṇāyāmasahasraistu yat pāpaṃ naśyati dhruvam .
     kṣaṇamātreṇa tat pāpaṃ harerdhyānāt praṇaśyati ..
     ekasminnapyatikrānte muhūrte dhyānavarjite .
     dasyubhirmathiteneva yuktamākranditaṃ bhṛśam ..
     kaliprabhāvo duṣṭoktiḥ pāṣaṇḍānāṃ tathoktayaḥ .
     na krameran manastasya yasya cetasi keśavaḥ ..
     sā tithistadahorātraṃ sa yogaḥ sa ca candramāḥ .
     lagnaṃ tadeva vikhyātaṃ yatra prasmaryate hariḥ ..
     sā hānistanmahacchidraṃ sā cāndhajaḍamūkatā .
     yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate ..
     kaliḥ kṛtayugantasya kalistasya kṛte yuge .
     hṛdaye yasya govindo yasya cetasi nācyutaḥ ..
     yasyāgratastathā pṛṣṭhe gacchatastiṣṭhato'pi vā .
     govinde niyataṃ cittaṃ kṛtakṛtyaḥ sadaiva saḥ ..
     vāsudeve mano yasya japahomārcanādiṣu .
     tasyāntarāyo maitreya devendratvādikaṃ phalam ..
     asaṃtyajya ca gārhasthamataptvā ca mahattapaḥ .
     chinatti vaiṣṇavīṃ māyāṃ keśavārpitamānasaḥ ..
     kṣamāṃ kurvanti kruddheṣu dayāṃ mūrkheṣu mānavāḥ .
     mudañca dharmaśīleṣu govinde hṛdayasthite ..
     dhyāyennārāyaṇaṃ devaṃ snānādiṣu ca karmasu .
     prāyaścittaṃ hi sarvasya duṣkṛtasyeti viśrutam ..
     lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parābhavaḥ .
     yeṣāmindīvaraśyāmo hṛdayastho janārdanaḥ ..
     kīṭapakṣigaṇānāñca harau saṃnyastacetasām .
     ūrdhvameva gatiṃ manye kiṃ punarjñānināṃ nṛṇām ..
     vāsudevatarucchāyā nātiśītā na gharmadā .
     narakadvāraśamanī sā kimarthaṃ na sevyate ..
     na ca durvāsasaḥ śāpo vajrañcāpi śacīpateḥ .
     hantuṃ samartho hi sakhe hṛdgate madhusūdane .
     vadatastiṣṭhato'nyadvā svecchayā karma kurvataḥ .
     nāpayāti yadā cintā siddhāṃ manye ca dhāraṇām ..
     dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ .
     keyūravān kanakakuṇḍalavān kirīṭī hārī hiraṇmayavapurdhṛtaśaṅkhacakraḥ ..
     kimatra bahunoktena yuṣmākamadhunā harim .
     smaratāharniśaṃ viṣṇumaśeṣaduritāpaham ..
     na hi dhyānena sadṛśaṃ pavitramiha vidyate .
     śvapākeṣvapi bhuñjānaḥ pāpaṃ naivātra lipyate ..
     yadā cittaṃ samāsaktaṃ jantorviṣayagocare .
     yadi nārāyaṇe'pyevaṃ ko na mucyeta bandhanāt ..
     pratyastamitabhedaṃ yat sattāmātramagocaram .
     vacasāmātmasaṃvedyaṃ tajjñānaṃ brahmasaṃjñitam ..
     tatrānayā dhāraṇayā yogino yānti me layam .
     saṃsārakarmaṇo'pyete yānti nirbījatāṃ dvijāḥ ..
iti gāruḍe dhyānastutiḥ 234 adhyāyaḥ .. tasya māhātmyaṃ yathā -- sūta uvāca .
     viṣṇucitto bhavedbhaktastaṃ yajeta namet sadā .
     tamevaiṣyati muktaivamātmānaṃ haritatparaḥ ..
     taddānaṃ yatra govindaḥ sā kathā yatra keśavaḥ .
     tat karma yattadarthāya kimanyairbahubhāṣitaiḥ ..
     sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam .
     tāveva kevalau ślāghyau yau tatpūjākarau karau ..
     praṇāmamīśasya śiraḥphalaṃ vidustadarcanaṃ pāṇiphalaṃ divaukasaḥ .
     manaḥphalaṃ tadguṇakarmacintanaṃ vācastu govindaguṇastavaḥ phalam ..
     merumandaramātro'pi rāśiḥ pāpasya karmaṇaḥ .
     keśavaṃ vaidyamāsādya durvyādhiriva naśyati ..
     yatkiñcit kurute karma puruṣaḥ sādhvasādhu vā .
     sarvaṃ nārāyaṇe nyasya kurvannapi na lipyate ..
     tṛṇādicaturāsyāntaṃ bhūtagrāmaṃ caturvidham .
     carācaraṃ jagat sarvaṃ prasuptaṃ māyayā tava ..
     yasminnyastamatirna yāti narakaṃ svargo'pi yaccintane vighno yatra niveśitātmamanaso brāhmo'pi loko'lpakaḥ .
     muktiṃ cetasi saṃsthito jaḍadhiyāṃ puṃsāṃ dadātyavyayaḥ kiñcitraṃ duritaṃ prayāti vilayaṃ tatrācyute kīrtite ..
     mahatā puṇyapaṇyena yena kroto'khilaṃ dhruvam .
     tasya viṣṇoḥ prasādena iha kaścit prabuddhati ..
     agnikāryaṃ japaṃ snānaṃ viṣṇordhyānañca pūjanam .
     gantuṃ duḥkhodadheḥ pāraṃ kuryuryatra bhavanti te ..
     rāṣṭrasya śaraṇaṃ rājā pitarau bālakasya ca .
     dharmaśca sarvamartyānāṃ sarvasya śaraṇaṃ hariḥ ..
     ye namanti jagadyoniṃ vāsudevaṃ sanātanam .
     na tebhyo vidyate tīrthamadhikaṃ munisattama ..
     anargharatnapūjāntu kuryāt svādhyāyameva ca .
     taṃ samuddiśya govindaṃ dhyānaṃ nityamatandritaḥ ..
     śūdraṃ vā bhagavadbhaktaṃ niṣādaṃ śvapacaṃ tathā .
     dvijajātisamaṃ manye na yāti narakaṃ naraḥ ..
     ādareṇa yathā stauti dhanavantaṃ dhanecchayā .
     tathā buddhiśca kartāraṃ ko na mucyeta bandhanāt ..
     yathā jātabalo vahnirdahatyārdramapīndhanam .
     tathāvidhaḥ smṛto viṣṇuryogināṃ sarvakilviṣam ..
     pradīptaṃ parvataṃ yadvat nāśrayanti mṛgādayaḥ .
     tadvat pāpāni sarvāṇi yogābhyāsarataṃ naram ..
     yasya yāvāṃśca viśvāsastasya siddhiśca tāvatī .
     etāvāniti kṛṣṇasya prabhāvaḥ parimīyate ..
     vidveṣādapi govindaṃ damaghoṣātmajaḥ smaran .
     śiśupālo gatastattvaṃ kiṃ punastatparāyaṇaḥ ..
     ayaṃ devo munirvandya eṣa brahmā bṛhaspatiḥ .
     ityākhyā jāyate tāvadyāvannārcayate harim ..
iti gāruḍe viṣṇumāhātmyaṃ 235 adhyāyaḥ .. tasya pādodakapānādiphalam .
     hṛdi rūpaṃ mukhe nāma naivedyamudare hareḥ .
     pādodakañca nirmālyaṃ bhastake yasya so'cyutaḥ ..
     naivedyamannaṃ tulasīvimiśraṃ viśeṣataḥ pādajalaṃ pibecca .
     yo'śnāti nityaṃ purato murāreḥ prāpnoti supremayutāṃ sa bhaktim ..
     hatyāṃ hanti yadaṅghrisaṅgatulasī steyañca pādodakaṃ naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgamam ..
iti pādmottarakhaṇḍe 10 adhyāyaḥ .. * .. tasya nāmnāṃ vyutpattayo yathā -- pṛthivyuvāca .
     jāteṣu śeṣo bhavasi tasmāccheṣo'si kīrtitaḥ ..
     vyasanotpattiyukteṣu brahmendravaruṇādiṣu .
     yasmānna cyavase sthānāttasmāt kīrtayase'cyutaḥ ..
     brahmāṇamindraṃ rudrañca yamaṃ varuṇameva ca .
     nigṛhya harase yasmāttasmāddharirihocyase ..
     sammānayasi bhūtāni vapuṣā yaśasā śriyā .
     cireṇa vapuṣā deva tasmāccāsi sanātanaḥ ..
     yasmādbrahmādayo devā munayaścogratejasaḥ .
     na te'ntaṃ tvadhigacchanti tenānantastvamucyase ..
     na kṣīyase na kṣarase kalpakoṭiśatairapi .
     tasmāttvamakṣaratvācca viṣṇurveti prakīrtyase ..
     viṣṭabdhañca tvayā sarvaṃ jagat sthāvarajaṅgamam .
     jagadviṣṭambhanāccaiva viṣṇurveti prakīrtyase ..
     viṣṭabhya tiṣṭhase nityaṃ trailokyaṃ sacarācaram ..
     sayakṣagandharvanaraṃ samahadbhūtapannagam .
     vyāpya tvāmeva viśate trailokyaṃ sacarācaram .
     tasmādbiṣṇuriti proktaḥ svayameva svayambhavā ..
     nārā ityucyate āpaḥ ṛṣibhistattvadarśibhiḥ .
     ayanaṃ tasya tatpūrbaṃ tena nārāyaṇaḥ smṛtaḥ ..
     yuge yuge pranaṣṭāṃ gāṃ viṣṇo vindasi tattvataḥ .
     govindeti tato nāmnā procyase ṛṣibhistathā ..
     hṛṣīkāṇīndriyāṇyāhustattvajñānaviśāradāḥ .
     īśitve vartase hyeṣāṃ hṛṣīkeśastathocyase ..
     vasanti tvayi bhūtāni brahmādīni yugakṣaye .
     tvaṃ vā vasasi bhūteṣu vāsudevastaducyase ..
     saṅkarṣayasi bhūtāni kalpe kalpe punaḥ punaḥ .
     tataḥ saṅkarṣaṇaḥ proktastattvajñānaviśāradaiḥ ..
     pratyūhena na tiṣṭhanti sadevāsurarākṣasāḥ .
     pratidyuḥ sarvadharmāṇāṃ pradyumnastena cocyate ..
     nirodho vidyate yasmānna te bhūteṣu kaścana .
     aniruddhastataḥ proktaḥ pūrbameva maharṣibhiḥ ..
iti mātsye 222 adhyāyaḥ .. * .. viṣṇulokagamanakāraṇaṃ yathā --
     karmabhogī sakāmaḥ syānniṣkāmo nirupadravaḥ .
     sa yāti dehaṃ tyaktvā ca padaṃ viṣṇornirāmayam .
     punarāgamanaṃ nāsti teṣāṃ niṣkāmiṇāṃ sati ..
     ye sevante ca dvibhujaṃ kṛṣṇamātmānameva ca .
     golokaṃ te narā yānti divyarūpavidhāriṇaḥ ..
     ye ca nārāyaṇaṃ bhaktyā sevante ca caturbhujam .
     vakuṇṭhaṃ yānti te sarve divyarūpavidhāriṇaḥ ..
     sakāmino vaiṣṇavāśca gatvā vaikuṇṭhameva ca .
     bhārataṃ punarāyānti teṣāṃ janma dvijātiṣu ..
     kālena te ca niṣkāmā bhavantyeva krameṇa ca .
     bhaktiñca nirmalāṃ buddhiṃ tebhyo dāsyati niścitam ..
     haribhaktāśca niṣkāmāḥ svadharmarahitā dvijāḥ .
     te'pi yānti harerlokaṃ kramādbhaktibalādaho ..
iti brahmavaivarte prakṛtikhaṇḍe 24 adhyāyaḥ ..

viṣṇuṛkṣaṃ, klī, (viṣṇvadhidevatākaṃ ṛkṣam .) śravaṇānakṣatram . yathā --
     upoṣya dvādaśīṃ puṇyāṃ viṣṇuṛkṣeṇa saṃyutām .
     ekādaśyadbhavaṃ puṇyaṃ naraḥ prāpnotyasaṃśayaḥ ..
iti tithyāditattvam ..

viṣṇukandaḥ, puṃ, (viṣṇupriyaḥ kandaḥ .) mūlaviśeṣaḥ . tatparyāyaḥ . viṣṇuguptaḥ 2 supuṭaḥ 3 bahusaṃpuṭaḥ 4 jalavāsaḥ 5 bṛhatkandaḥ 6 dīrghapatraḥ 7 haripriyaḥ 8 . asya guṇāḥ . madhuratvam . śiśiratvam . pittadāhaśophaharatvam . rucyatvam . santarpaṇakāritvañca . iti rājanirghaṇṭaḥ ..

viṣṇukrāntā, strī, aparājitā . ityamaraḥ .. aparājitāyā anyā kṣupajātiḥ . tatparyāyaḥ . harikrāntā 2 nīlapuṣpā 3 aparājitā 4 nīlakrāntā 5 sunīlā 6 vikrāntā 7 chardikā 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . kaphavātāmayaviṣadoṣanāśitvam . medhākāritvam . pāvanitvam . śubhadatvañca . iti rājanirghaṇṭaḥ ..

viṣṇuguptaḥ, puṃ, (viṣṇunā guptaḥ .) vātsyāyanamuniḥ . yathā --
     viṣṇuguptastu kauṇḍinyaścāṇakyo dromiṇo'ṅgulaḥ .
     vātsyāyano mandanāgaḥ pakṣilasvāmināvapi ..
iti trikāṇḍaśeṣaḥ .. viṣṇukandaḥ . iti rājanirghaṇṭaḥ ..

viṣṇuguptakaṃ, klī, cāṇakyamūlakam . iti rājanirghaṇṭaḥ ..

viṣṇugṛhaṃ, klī, (viṣṇave pratiṣṭhitaṃ gṛham .) viṣṇumandiram . stambapuram . iti hemacandraḥ .. viṣṇugṛhakaraṇaphalaṃ yathā --
     aṣṭeṣṭakāsamāyuktaṃ yaḥ kuryādvaiṣṇavaṃ gṛham .
     na tasya phalasampattirvaktuṃ śakyeta kenacit ..
iti haribhaktivilāse . 20 . 14 ..
     yaistu devālayaṃ viṣṇoḥ śubhaṃ dārumayaṃ kṛtam .
     kārayenmṛṇmayaṃ vāpi śṛṇu tasya phalaṃ mune ..
     ahanyahani yogena yajato yanmahāphalam .
     prāpnoti tat phalaṃ viṣṇoryaḥ kārayati mandiram ..
     kulānāṃ śatamāgāmi samatotaṃ tathā śatam .
     kārayedbhagavaddhāma nayatyacyutalokatām ..
     saptajanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu .
     viṣṇorālayavinyāsaprārambhādeva naśyati ..
     saptalokamayo viṣṇuryastasya kurute gṛham .
     pratiṣṭhāṃ samavāpnoti sa naraḥ sāptalaukikīm ..
     praśastadeśe bhūbhāge praśastaṃ bhavanaṃ hareḥ .
     kārayatyakhilān lokān sa naraḥ pratipadyate ..
     iṣṭakānāñca vinyāso yāvadvarṣāṇi tiṣṭhati .
     tāvadvarṣasahasrāṇi tatkartā divi saṃsthitaḥ ..
     cikīrṣorapi kṛṣṇasya mandiraṃ puṇyakāriṇaḥ .
     narasya kṣayamāyāti pāpaṃ janmaśatodbhavam ..
     ye dhyāyanti sadā vṛttyā kariṣyāmi harergṛham .
     teṣāṃ vilīyate pāpaṃ pūrvajanmaśatodbhavam ..
     ye'numodanti kṛṣṇasya kriyamāṇaṃ harergṛham .
     te'pi pāpavinirmuktā vaiṣṇavaṃ lokamāpnuyuḥ ..
     kaniṣṭhaṃ madhyamaṃ śreṣṭhaṃ kārayitvā harergṛham .
     svargañca vaiṣṇavaṃ lokaṃ mokṣañca labhate kramāt ..
     samatītaṃ bhaviṣyañca kulānāmayutaṃ naraḥ .
     viṣṇulokaṃ nayatyāśu kārayitvā harergṛham ..
     duṣprāpyaṃ yat phalaṃ viprā vājimedhādibhirmakhaiḥ .
     prāpyate tat sukhenaiva niveśya bhavanaṃ hareḥ ..
     ye hatābhimukhāḥ śūrā goviprārthe raṇājire .
     sa tatphalamavāpnoti kārayitvā harergṛham ..
     pakveṣṭaracitaṃ ramyaṃ pañcaprāsādasaṃyutam .
     kārayitvā harerdhāma dhūtapāpo vrajeddivam ..
     lakṣeṇārdhasahasreṇa śatenārdhena vā hareḥ .
     tulyaṃ phalaṃ samākhyātaṃ tadīśvaradaridrayoḥ ..
     patitaṃ patamānantu tathārdhapatitaṃ tathā .
     samuddhṛtya harerdhāma dviguṇaṃ phalamāpnuyāt ..
iti vahnipurāṇe vaiṣṇavakriyāyoge yamānuśāsananāmādhyāyaḥ ..

viṣṇucakraṃ, klī, (viṣṇoścakramiva .) hastastharekhāmayacakraviśeṣaḥ . yathā --
     viṣṇucakraṃ kare cihnaṃ sarveṣāṃ cakravartinām .
     bhavatyavyāhato yasya prabhāvastridaśairapi ..
iti viṣṇupurāṇe 1 aṃśe 13 adhyāyaḥ .. rekhāntarānākulaṃ rekhāmayacakram . iti taṭṭīkā .. sudarśanacakrañca ..

viṣṇutailaṃ, klī, (viṣṇunāmakaṃ tailam .) aśvinīkumārakṛtapakvatailaviśeṣaḥ . yathā --
     snānīyaṃ viṣṇutailañca svarvaidyena vinirmitam .. iti brahmavaivarte gaṇapatikhaṇḍe 13 adhyāyaḥ .. * .. atha svalpaviṣṇutailam .
     śālaparṇīpṛśniparṇīvalāgorakṣataṇḍulāḥ .
     eraṇḍasya ca mūlāni bṛhatyoḥ pūtikasya ca ..
     śatāvarī sahacaraṃ pacedetaiḥ palonmitaiḥ .
     tailaprasthaṃ payo dattvā gavyaṃ vājaṃ caturguṇam ..
     asya tailasya pakvasya śṛṇu vīryamataḥ param .
     vātārtā naranāgāśca pītvā dṛḍhatanutvacaḥ ..
     hṛtpārśvaśūle vātāse galagaṇḍe'rdite kṣaye .
     śarkarāśmaripāṇḍutvakāmalārdhāvabhedake ..
     kṣīṇendriye'ntravṛddhau ca jarājarjarite hitam .
     strīṇāmśvatarīṇāñca garbhasthitikaraṃ param ..
     etadaṅgavaraṃ tailaṃ viṣṇunā parikīrtitam ..
taṇḍulaḥ gorakṣataṇḍulaḥ . bṛhatyorbṛhatīkaṇṭakāryoḥ . pūtiko nāṭākarañjaḥ . sahacaro jhiṇṭī . atra kvāthāntarābhāvāt kṣīrasya caturguṇaṃ jalaṃ kaściddadāti .
     svarasakṣīramāṅgalyaiḥ pāko yatreritaḥ kvacit .
     jalaṃ caturguṇaṃ tatra vīryādhānārthamārapet ..
iti paribhāṣābalāt .. kvaciditi pāṭhāt kvāthāntararahite kevalakṣīrādisahitatailādipāke jñātavyaṃ na tu sarvatra .
     elācandanakuṅkumāgurumurākakkolamāṃsīśaṭīśrīvāsaśchadagranthiparṇaśaśabhṛtkṣauṇīdhvajośīrakam .
     kastūrinakhapūtiśailajalamuṅmethīlavaṅgādikaṃ gagdhadravyamidaṃ pradeyamakhilaṃ śrīviṣṇutailādiṣu ..
atha bṛhadviṣṇutailam .
     jaladharamaśvagandhājīvakarṣabhakau śaṭī .
     kākolī kṣīrakālolī jīvantī madhuyaṣṭikā ..
     madhūrikā devadāru padmakāṣṭhañca saindhavam .
     māṃsī cailā tvacaṃ kuṣṭhaṃ raktacandanaśailajam ..
     mañjiṣṭhā mṛganābhiśca śvetacandanakuṅkumam .
     parṇī kunduru khoṭiśca granthikañca nakhī tathā ..
     eteṣāṃ palikairbhāgaistailasyāpi tathāḍhakam .
     śatāvarīrasasamaṃ dugdhañcāpi samaṃ bhavet ..
     viṣṇutailavaraṃ śreṣṭhaṃ sarvavātavikāranut .
     ūrdhvavāte hyadhovāte aṅgavigraha eva ca ..
     śiromadhyagatā ye ca manyā stambhe galagrahe .
     yasya śuṣyati caikāṅgaṃ gatiryasya ca vihvalā ..
     ye vātaprabhavā rogā ye ca pittasamudbhavāḥ .
     sarvāṃstānnāśayatyāśu sūryastama ivoditaḥ ..
iti bhaiṣajyaratnāvalī ..

viṣṇudaivataṃ, tri, (viṣṇurdaivataṃ daivatyaṃ vā yasya .) viṣṇvadhiṣṭhātṛdevatākam . yathā --
     vratopakaraṇaṃ sarvaṃ kathitaṃ sarvadaivatam .
     gṛhantu sarvadaivatyaṃ yadanuktaṃ dbijottamāḥ .
     tajjñeyaṃ viṣṇudaivatyaṃ sarvaṃ vā viṣṇudaivatam ..


viṣṇudaivatyaṃ, tri, (viṣṇurdaivataṃ daivatyaṃ vā yasya .) viṣṇvadhiṣṭhātṛdevatākam . yathā --
     vratopakaraṇaṃ sarvaṃ kathitaṃ sarvadaivatam .
     gṛhantu sarvadaivatyaṃ yadanuktaṃ dbijottamāḥ .
     tajjñeyaṃ viṣṇudaivatyaṃ sarvaṃ vā viṣṇudaivatam ..
iti śuddhitattve vidhaṣṇurmottaravacanam .. klī, śravaṇānakṣatram . iti jyotiṣam ..

viṣṇudaivatyā, strī, (viṣṇurdaivatyamasyāḥ .) ekādaśītithiḥ . dbādaśītithiḥ . yathā --
     ekādaśī dvādaśī ca proktā śrīcakrapāṇinaḥ .
     eyodaśī tvanaṅgasya śivasyoktā caturdaśī ..
iti smṛtiḥ ..
     ekādaśīmupoṣyaiva dvādaśīṃ samupoṣayet .
     na cātra vidhilopaḥ syādubhayordevatā hariḥ ..
iti tithyāditattvam ..

viṣṇudharmaḥ, puṃ, (viṣṇupradhāno dharmo'smin .) śāstraviśeṣaḥ . yathā . brahmacārikāṇḍe bhaviṣyapurāṇam .
     aṣṭādaśa purāṇāni rāmasya caritaṃ tathā .
     viṣṇudharmādiśāstrāṇi śivadharmāśca bhārata ..
     kārṣṇyañca pañcamo vedo yanmahābhārataṃ smṛtam .
     saurāśca dharmā rājendra mānavoktā mahīpate .
     jayeti nāma eteṣāṃ pravadanti manīṣiṇaḥ ..
jayatyanena saṃsāramiti jayastattadgranthaḥ .. iti tithāditattvam .. * .. vidyāviśeṣaḥ . yathā --
     avāpa japtvā cendratvaṃ viṣṇudharmākhyavidyayā .
     sarvān śatrūn vinirjitya tāñca vakṣye maheśvara ..
     pādayorjānunorūrvorudare hṛdyathorasi .
     mukhe śirasyānupūrbādoṅkārādiṃ vinirdiśet ..
     oṃ namo nārāyaṇāyeti viparyayamathāpi vā .
     karanyāsaṃ tataḥ kuryāt dvādaśākṣaravidyayā ..
     praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu .
     nyasyet hṛdaya oṃkāraṃ nakāraṃ mama mūrdhani ..
     mokārantu bhruvormadhye śikhānetrādimūrdhataḥ .
     oṃ viṣṇave nama iti imaṃ mantramudāharet ..
     ātmānaṃ paramaṃ dhyāyeccheṣaṣaṭśaktibhiryutam .
     mama rakṣāṃ tataḥ kuryānmatsyamūrtirjale'vatu ..
     trivikramastathākāśe sthale rakṣatu vāmanaḥ .
     aṭavyāṃ narasiṃhastu rāmo rakṣatu parvate ..
     bhūmau rakṣatu vārāho haṃso nārāyaṇo'vatu .
     karmabandhācca kāmpilyadatto yogāttu rakṣatu ..
     hayagrīvo devatāyāḥ kumāro makaradhvajāt .
     nārado'nyārcanāt pāyāt kūrmo vai nairṛteḥ sadā ..
     dhanvantarirapathyācca nāgaḥ krodhavaśāt kila .
     yajñalokādvalaḥ kālādvyāso jñānācca rakṣatu ..
     buddhaḥ pāṣaṇḍasaṃghātāt kalkiravyāt kaleḥ samam .
     pāyānmadhyaṃ dine viṣṇuḥ prātarnārāyaṇo'vatu ..
     madhuhā cāparāhṇe ca sāyaṃ rakṣatu mādhavaḥ .
     hṛṣīkeśaḥ pradoṣe'vyāt pratyūṣe'vyājjanārdanaḥ ..
     śrīdharo'vyādardharātre padmanābho niśāntake .
     cakrakaumodakībāṇāḥ ghnantu śatrūṃśca rākṣasān ..
     śaṅkhaśabdaśca śatrubhyaḥ śārṅgo vai garuḍastathā .
     buddhīndriyamanaḥprāṇān pāntu pārṣadabhūṣaṇāḥ ..
     śeṣaiḥ sarvairmudāpannaḥ sadā sarvatra pāntu mām .
     vidikṣu dikṣu ca sadā narasiṃhaśca rakṣatu ..
     etaddhārayamāṇaśca yaṃ yaṃ paśyati cakṣuṣā .
     sa vaśī syādbipāpmā ca rogānmukto divaṃ vrajet ..
iti gāruḍe 201 adhyāyaḥ ..

viṣṇudharmottaraṃ, klī, saṃhitāviśeṣaḥ . tatra praśvakartā janamejayasutaḥ . vaktāraḥ śaunakādyā ṛṣayaḥ . tatra 100 vṛttāntāstadgranthe draṣṭavyāḥ ..

viṣṇupañjaraṃ, klī, (viṣṇureva pañjaramiva yasmin . taddhārayiturnirbhayarakṣaṇakāritvādasya tathātvam .) viṣṇu kaṃvacaviśeṣaḥ . yathā --
     pravakṣyāmyadhunā tvetadbaiṣṇavaṃ pañjaraṃ śubham .
     namo namaste govinda cakraṃ gṛhya sudarśanam ..
     prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ .
     gadāṃ kaumodakīṃ gṛhya padmanābhāmitadyute ..
     yāmyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ .
     halamādāya saunandaṃ namaste puruṣottama .
     pratīcyāṃ rakṣa māṃ viṣṇo bhavantaṃ śaraṇāgatam ..
     pāñcajanyaṃ tathā śaṅkhaṃ śārṅgañcāpyatha paṅkajam .
     pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ yajñaśūkara ..
     carma sūryaśataṃ gṛhya khaḍgaṃ candrasamaṃ tathā .
     nairṛtyāṃ māñca rakṣasva divyamūrte nṛkeśarin ..
     vaijayantīṃ pragṛhya tvaṃ śrīvatsyakaṇṭhabhūṣaṇa .
     vāyavyāṃ rakṣa māṃ deva aśvaśīrṣa namo'stu te ..
     vainateyaṃ samāruhya antarīkṣe janārdana .
     māṃ tvaṃ rakṣājita sadā namaste'stvaparājita ..
     viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale .
     akūpāra namastubhyaṃ mahāmīna namo'stu te ..
     karaśīrṣāṅghrisarveṣu tathāṣṭabhujapañjaram .
     kṛtvā tvaṃ rakṣa māṃ deva namaste puruṣottama ..
     etaduktaṃ bhagavatā vaiṣṇavaṃ pañjaraṃ mahat .
     purā rakṣārthamīśena kātyāyanyā dbijottama ..
     yadā sā nāśayāmāsa dānavaṃ mahiṣāsuram .
     cāmaraṃ raktabījañca tathānyān surakaṇṭakān ..
iti vāmane 17 adhyāyaḥ ..

viṣṇupadaṃ, klī, (viṣṇoḥ padam .) ākāśam . ityamaraḥ .. (yathā, raghuvaṃśe . 16 . 28 .
     vasundharāviṣṇu padaṃ dvitīyamadhyāruroheva rajaśchalena ..) kṣīrodaḥ . iti medinī .. padmam . iti hemacandraḥ .. (tīrthaviśeṣaḥ . yathā, mahābhārate . 7 . 83 . 95 .
     tatra viṣṇupade snātvā arcayitvā ca vāmanam .
     sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati ..
kailāsaparvatasya sthānaviśeṣaḥ . yathā, mahābhārate . 5 . 111 . 22 .
     atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam .. parvataviśeṣaḥ . yathā, harivaṃśe . 31 . 43 .
     tena citrarathenātha tadā viṣṇupade girau ..) viṣṇoḥ sthānam . yathā,
     apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ .
     yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam ..
     dharmadhruvādyāstiṣṭhanti yatra te lokasākṣiṇaḥ .
     tatsārṣṭyotpannayogeddhāstadviṣṇoḥ paramaṃ padam ..
     yatraitadotaṃ protaṃ ca yadbhūtaṃ sacarācaram .
     bhāvyañca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam ..
     divīva cakṣurātataṃ vitataṃ tanmahātmanām .
     vivekajñānavṛddhañca taddhi viṣṇoḥ paraṃ padam ..
iti viṣṇupurāṇe 2 aṃśe 8 adhyāyaḥ .. bhrūmadhyam . yathā --
     arundhatīṃ dhruvañcaiva viṣṇostrīṇi padāni ca .
     āsannamṛtyurno paśyeccaturthaṃ mātṛmaṇḍalam ..
     arundhatī bhavejjihvā dhruvo nāsāgramucyate .
     viṣṇoḥ padāni bhrūmadhye netrayormātṛmaṇḍalam ..
iti kāśīkhaṇḍe 42 adhyāye 13 . 14 ślokau ..

viṣṇupadī, strī, (viṣṇoḥ padaṃ sthānaṃ yasyāḥ . gaurāditvāt ṅīṣ .) gaṅgā . ityamaraḥ .. (yathā, bhāgavate . 1 . 19 . 7 .
     iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṃ prati viṣṇupadyām .
     dadhyau mukundāṅghrimananyabhāvo munivrato muktasamastasaṅgaḥ ..
) asyāḥ kāraṇaṃ yathā -- nārada uvāca .
     kaleḥ pañcasahasrābde samatīte sureśvarī .
     kva gatā sā mahābhāga tanme vyākhyātumarhasi ..
     nārāyaṇa uvāca .
     gaṅgā sarasvatī lakṣmīścaitāstisro hareḥ priyāḥ .
     tulasīsahitā brahman catasraḥ kīrtitāḥ śrutau ..
     nārada uvāca .
     babhūva sā muniśreṣṭha gaṅgā nārāyaṇapriyā .
     aho kena prakāreṇa tanme vyākhyātumarhasi ..
     nārāyaṇa uvāca .
     purā babhūva goloke gaṅgā sā dravarūpiṇī .
     rādhākṛṣṇāṅgasaṃbhūtā tadaṃśā tatsvarūpiṇī ..
     dravādhiṣṭhātṛdevī sā rūpeṇāpratimā bhuvi .
     sā sakāmā kṛṣṇapārśve samuvāsa salajjitā ..
     praphullavadanā harṣānnavasaṅgamalālasā .
     mūrchitā prabhurūpeṇa pulakāṅkitavigrahā ..
     etasminnantare tatra vidyamānā ca rādhikā .
     gopītriṃśatkoṭivṛtā koṭicandrasamaprabhā ..
     kopena raktapadmāsyā raktapaṅkajalocanā .
     sucārurāgasaṃyuktamoṣṭhaṃ kampayatī ruṣā ..
     tāñca dṛṣṭvā samuttasthau kṛṣṇaḥ sādarapūrbakam .
     utthāya gaṅgā sahasā sambhāṣāñca cakāra sā ..
     kuśalaṃ paripapraccha bhītātivinayena ca .
     dhyānena śaraṇāpannā śrīkṛṣṇacaraṇāmbuje ..
     taddhṛtpadmasthito viṣṇurbhītāyai cābhayaṃ dadau .
     babhūva sthiracittā sā sarveśvaravareṇa ca ..
     ūrdhvasiṃhāsanasthāñca rādhāṃ gaṅgā dadarśa sā .
     etasminnantare rādhā jagadīśamuvāca sā ..
     keyaṃ prāṇeśa kalyāṇī sasmitā tanmukhāmbujam .
     paśyantī sasmitaṃ pārśve sakāmā bakralocanā ..
     tvañcāpīmāṃ sannirīkṣya sakāmaḥ sasmitaḥ sadā .
     mayi jīvati goloke bhūtā durvṛttirīdṛśī ..
     tvamevaivañca durvṛttaṃ vāraṃvāraṃ karoṣi ca .
     kṣamāṃ karomi premṇā ca strījātiḥ snigdhamānasā ..
     saṃgṛhyemāṃ priyāmiṣṭāṃ golokādgaccha lampaṭa .
     anyathā na hi te bhadraṃ bhaviṣyati vrajeśvara ..
     ityevamuktvā sā rādhā raktapaṅkajalocanā .
     gaṅgāṃ vaktuṃ samārebhe namrāsyāṃ lajjitāṃ satīm .
     gaṅgā rahasyaṃ vijñāya yogena siddhayoginī .
     tirobhūya sabhāmadhyāt svajalaṃ praviveśa sā ..
     rādhā yogena vijñāya sarvatrāvasthitāñca tām .
     pānaṃ kartuṃ samārebhe gaṇḍūṣāt siddhayoginī ..
     gaṅgā rahasyaṃ vijñāya yogena siddhayoginī .
     śrīkṛṣṇacaraṇāmbhojaṃ viveśa śaraṇaṃ yayau ..
     golokañcaiva vaikuṇṭhaṃ brahmalokādikaṃ tathā .
     dadarśa rādhā sarvatra naiva gaṅgāṃ dadarśa sā ..
     brahmaviṣṇuśivānantadharmendrendudivākarāḥ .
     manavo munayaḥ sarve devāḥ siddhāstapasvinaḥ ..
     golokañca samājagmuḥ śuṣkakaṇṭhoṣṭhatālukāḥ .
     sarve praṇemurgovindaṃ sarveśaṃ prakṛteḥ param .
     vijñāya tadabhiprāyaṃ tānuvāca sureśvaraḥ ..
     śrībhagavānuvāca .
     āgatāḥ sumahābhāgā gaṅgānayanakāraṇāt .
     gaṅgā maccaraṇāmbhoje bhayena śaraṇaṃ gatā ..
     rādhemāṃ pātumicchantī dṛṣṭvā māṃ sannidhānataḥ .
     dāsyāmīmāṃ bahiṣkṛtya yūyaṃ kuruta nirbhayām ..
     śrīkṛṣṇasya vacaḥ śrutvā sasmitaḥ kamalodbhavaḥ .
     tuṣṭāva sarvārādhyāṃ tāṃ rādhāṃ śrīkṛṣṇapūjitām ..
     vaktraiścaturbhiḥ saṃstūya bhaktinamrātmakandharaḥ .
     dhātā caturṇāṃ vedānāmuvāca caturānanaḥ ..
     gaṅgā tvadaṅgasaṃbhūtā prabhośca rāsamaṇḍale .
     yuvayordravarūpā sā mugdhayoḥ śaṅkarasvarāt ..
     kṛṣṇāṃśā ca tvadaṃśā ca tvatkanyāsadṛśī priyā .
     tvanmantragrahaṇaṃ kṛtvā karotu pūjanaṃ tava ..
     bhaviṣyati patistasyā vaikuṇṭheśaścaturbhujaḥ .
     brahmaṇo vacanaṃ śrutvā svīcakāra ca sasmitā ..
     bahirbabhūva sā kṛṣṇapādāṅguṣṭhanakhāgrataḥ .
     tatraiva saṃvṛtā śāntā tasthau teṣāñca madhyataḥ ..
     uvāsa toyādutthāya tadadhiṣṭhātṛdevatā .
     tattoyaṃ brahmaṇā kiñcit sthāpitañca kamaṇḍalau ..
     kiñciddadhāra śirasi candrārdhe candraśekharaḥ .
     gaṅgāyai rādhikāmantraṃ pradadau kamalodbhavaḥ ..
     gaṅgā tāmeva saṃpūjya vaikuṇṭhaṃ prayayau satī .
     goloke ca sthitā gaṅgā vaikuṇṭhe śivalokake ..
     brahmaloke tathānyatra yatra tatra purā sthitā .
     tatraiva sā gatā gaṅgā cājñayā paramātmanaḥ ..
     nirgatā viṣṇupādābjāt tena viṣṇupadī smṛtā ..
iti śrībrahmavaivarte prakṛtikhaṇḍe gaṅgopākhyānaṃ 9 adhyāyaḥ .. * .. vṛṣavṛścikasiṃhakumbhasaṃkrāntayaḥ . yathā, bhaviṣyamātsvajyotiṣeṣu .
     dhanurmithunakanyāsu mīne ca ṣaḍaśītayaḥ .
     vṛṣavṛścikakumbheṣu siṃhe viṣṇupadī smṛtā ..
api ca .
     evañca ṣaḍaśītyādiṣvavakāśamalabhamānam .
     arvāk ṣoḍaśa vijñeyā nāḍyaḥ paścācca ṣoḍaśa ..
     kālaḥ puṇyo'rkasaṃkrāntervidvadbhiḥ parikīrtitaḥ ..
iti śātātapīyaṃ divā viṣṇupadīviṣayam .. ataeva jāvālībṛhadbaśiṣṭhau .
     puṇyāyāṃ viṣṇupadyāñca prāk paścādapi ṣoḍaśa . tatra snānādiphalam .
     ayane koṭiguṇitaṃ lakṣaṃ viṣṇupadīṣu ca .
     ṣaḍaśītisahasrantu ṣaḍaśītyāmudāhṛtam ..
iti tithyāditattvam ..

viṣṇupadīcakraṃ, klī, (viṣṇupadyāścakram .) jyaiṣṭhāgrahāyaṇabhādraphālgunamāsīyaravisaṃkramakālīnanakṣatravinyāsāṅgakaśubhāśubhaphalajñāpakanarākāracakram . yathā --
     ṛkṣe saṃkramaṇaṃ yatra viṣṇupadyāṃ mukhe tu tat .
     catvāri dakṣiṇe bāhau trīṇi trīṇi padadvaye ..
     catvāri vāmabāhau ca hṛdaye pañca nirdiśet .
     akṣṇordvayaṃ dvayaṃ yojyaṃ mūrdhni dvau caikakaṃ gude ..
phalaṃ yathā --
     rogo bhogastathā yānaṃ bandhanaṃ lābha eva ca .
     aiśvaryaṃ rājapūjā ca apamṛtyuriti kramāt ..
iti jyotistattvam ..

viṣṇubhaktiḥ, strī, (viṣṇau bhaktiḥ .) bhagavatsevā . yathā -- sūta uvāca .
     viṣṇubhaktiṃ pravakṣyāmi yayā sarvamavāpyate .
     yathā bhaktyā haristuṣyettathā nānyena kenacit ..
     mahataḥ śreyaso mūlaṃ pravasaḥ puṇyasantateḥ .
     jīvitasya phalaṃ svādu dadāti smaraṇaṃ hareḥ ..
     bhaja ityeṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ .
     tasmāt sevā budhaiḥ proktā bhaktisādhanabhūyasī ..
     te bhaktā lokanāthasya nāmakarmādikīrtane .
     muñcantyaśrūṇi saṃharṣāt ye ca hṛṣṭatanūruhāḥ ..
     jagaddhāturmaheśasya divyājñā caraṇāvyayāḥ .
     iha nityakriyāḥ kuryuḥ snigdhā ye vaiṣṇavāstu te ..
     praṇāmapūrbakaṃ kṣāntyā yo vadedvaiṣṇavo hi saḥ .
     tadbhaktajanavātsalyampūjāyāñcānumodanam .
     tatkathāśravaṇe prītiḥ svaranetrāṅgavikriyā ..
     yena sarvātmanā viṣṇau bhaktyā bhāvo niveśitaḥ .
     vipreṣvīśvaradṛṣṭiśca mahābhāgavato hi saḥ ..
     viṣṇośca kāraṇaṃ nityaṃ tadannaṃ dambhavarjitam .
     svayamabhyarcanañcaiva yo viṣṇuṃ copajīvati ..
     bhaktiraṣṭavidhā hyeṣā yasmin mlecche'pi vartate ..
     sa viprendro muniḥ śrīmānsajātaḥ sa ca paṇḍitaḥ .
     tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hariḥ ..
     smṛtaḥ saṃbhāṣito'dyāpi pūjito vā dbijottamaḥ .
     punāti bhagavadbhaktastapaso'pi yadṛcchayā ..
     praṇatāya prapannāya tavāsmīti ca yo vadet .
     abhayaṃ sarvabhūtebhyo dadyādetadvrataṃ hareḥ ..
     mantrayājisahasrebhyaḥ sarvavedāntapāragāḥ .
     sarvavedāntavit koṭyā viṣṇubhakto viśiṣyate .
     aikāntikāśca puruṣā gacchanti paramaṃ padam ..
     ekāntenāsamo viṣṇuryasmādeṣāṃ parāyaṇaḥ .
     tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ ..
     priyāṇāmapi sarvevāṃ devadevasya supriyaḥ .
     āpatsvapi sadā yasya bhaktiravyabhicāriṇī ..
     yā prītiravivekānāṃ viṣayeṣvanapāyinī .
     viṣṇuṃ saṃsmarataḥ sā me hṛdayānnopasarpatu ..
     antargato'pi vedānāṃ sarvaśāstrārthavedyapi .
     yo na sarveśvare bhaktastaṃ vidyāt puruṣādhamam ..
     nādhītavedaśāstro'pi na kṛtādhvarasaṃstaraḥ .
     yo bhaktiṃ vahate viṣṇau tena sarvaṃ kṛtaṃ bhavet ..
     yajñānāṃ kratumukhyānāṃ sarveṣāṃ pāragā api .
     na tāṃ yānti gatiṃ bhaktyā yāṃ yānti munisattama ..
     yaḥ kaścidbaiṣṇavo loke mithyācāro'pyanāśramī .
     putāni sakalān lokān sahasrāṃśuriboditaḥ ..
     ye nṛśaṃsā durātmānaḥ pāpācāraratāstathā .
     te'pi yānti paraṃ sthānaṃ nārāyaṇaparāyaṇāḥ ..
     dṛḍhā janārdane bhaktiryadaivāvyabhicāriṇī .
     tadā kiyat svargasukhaṃ saiva nirvāṇahaitukī ..
     bhrāmyatāṃ tatra saṃsāre narāṇāṃ karmadurgame .
     hastāvalambano hyeko bhaktituṣṭo janāddanaḥ ..
     na śṛṇoti guṇān divyān devadevasya cakriṇaḥ .
     sa naro vadhiro jñeyaḥ sarvadharmabahiṣkṛtaḥ ..
     nāmni saṃkīrtite viṣṇoryasya puṃso na jāyate .
     śarīraṃ pulakodbhāsi tadbhavet kuṇapopamam ..
     yasmin smṛte dvijaśreṣṭha muktirapyacirādbhavet .
     viṣṇau niviṣṭamanasāṃ kiṃ punarvṛjinakṣayaḥ ..
     svapuruṣamabhibīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle .
     parihara madhusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām ..
     api cet sudurācāro bhajate māmananyabhāk .
     sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ..
     kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ niyacchati .
     viprendra pratijānīhi viṣṇubhakto na naśyati ..
     dharmārthakāmaiḥ kintasya muktistasya kare sthitā .
     samastajagatāṃ mūle yasya bhaktiḥ sthirā harau ..
     daivī hyeṣā guṇamayī harermāyā duratyayā .
     tameva ye prapadyante māyāmetāṃ taranti te ..
     kiyadārādhane puṃsāmiṣyate harimedhasaḥ .
     bhaktyaivārādhyate viṣṇurnānyattattoṣakāraṇam ..
     na dānairvividhairdattairna puṣpairnānulepanaiḥ .
     toṣameti mahātmāsau yathā bhaktyā janārdanaḥ ..
     saṃsāraviṣavṛkṣasya dve phale hyamṛtopame .
     kadācit keśave bhaktistadbhaktairvā samāgamaḥ ..
     patreṣu puṣpeṣu phaleṣu toyeṣvakaṣṭalabhyeṣu sadaiva satsu .
     bhaktyaikalabhye puruṣe purāṇe muktyai kathaṃ na kriyate prayatnaḥ ..
     āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ .
     vaiṣṇavo'smatkule jātaḥ sa naḥ santārayiṣyati ..
     ajñāninaḥ suravaraṃ samadhikṣipanti ye pāpino'pi śiśupālasuyodhanādyāḥ .
     muktiṃ gatāḥ smaraṇamātravidhūtapāpāḥ kaḥ saṃśayaḥ paramabhaktimatāṃ janānām ..
     śaraṇaṃ taṃ prapannā ye dhyānayogavivarjitāḥ .
     te'pi mṛtyumatikramya yānti tadvaiṣṇavaṃ padam ..
     bhavodbhavakleśaśatāhatastathā paribhramannindriyabandhakaiḥ pathaiḥ .
     niyamyatāṃ mādhava me manohayastvadaṅghriśaṅkau dṛḍhabhaktibandhane ..
     viṣṇureva paraṃ brahma hyabhedamiha paṭhyate .
     vedasiddhāntamārgeṣu taṃ na jānanti mohitāḥ ..
     vasati hṛdi sanātane ca tasmin bhavati pumān jagato'sya saumyarūpaḥ .
     kṣitivasanamatiramyamātmano'ntaḥ kathayati cārutayaiva mānapateḥ ..
iti gāruḍe 231 adhyāyaḥ ..

[Page 4,460b]
viṣṇumāyā, strī, (viṣṇormāyā .) durgā . yathā -- nārada uvāca .
     durgā nārāyaṇīśānā viṣṇumāyā śivā satī .
     nityā satyā bhagavatī sarvāṇī sarvamaṅgalā ..
     ambikā vaiṣṇavī gaurī pārvatī ca sanātanī .
     nāmāni kauthumoktāni śubhāni śubhadāni ca ..
     arthaṃ ṣoḍaśanāmnāñca sarveṣāmīpsitaṃ varam .
     brūhi vedavidāṃ śreṣṭha vedoktaṃ sarvasammatam ..
     nārāyaṇa uvāca .
     sṛṣṭvā māyāṃ purā sṛṣṭau viṣṇunā paramātmanā .
     mohitaṃ māyayā viśvaṃ viṣṇumāyā ca kīrtitā ..
iti brahmavaivarte prakṛtikhaṇḍe 54 adhyāyaḥ .. api ca . brahmovāca .
     viṣṇumāyāmṛte dakṣa mahāmāyāṃ jaganmayīm .
     nānyā saṃmohakartrī syāt sandhyā sāvitryupāsikā ..
     tasmādahaṃ viṣṇumāyāṃ yoganidrāṃ jagatprasūm .
     staumi sā cārurūpeṇa śaṅkaraṃ mohayiṣyati ..
     bhavāṃśca dakṣa tāmeva yajatāṃ viśvarūpiṇīm .
     yathā tava sutā bhūtvā harajāyā bhaviṣyati ..
iti kālikāpurāṇe 5 adhyāyaḥ ..

viṣṇuyaśāḥ, [s] puṃ, (viṣṇu vyāpakaṃ yaśo yasya . nārāyaṇapitṛtvādevāsya tathātvam . yadvā, viṣṇunā grahītavyajanmanā yaśo yasya .) brahmayaśaḥputtraḥ . sa ca kalkipitā . yathā -- nārada uvāca .
     aho balavatī māyā sarvāścaryamayī śubhā .
     pitaraṃ mātaraṃ viṣṇornaiva muñcati karhicit ..
     pūrṇo nārāyaṇo yasya sutaḥ kalkirjagatpatiḥ .
     taṃ vihāya viṣṇuyaśā matto muktimabhīpsati ..
     vivicyetthaṃ brahmasutaḥ prāha brahmayaśaḥsutam .
     vivikte viṣṇuyaśasaṃ brahmasampadvivardhanam ..
iti kalkipurāṇe 30 adhyāyaḥ ..

viṣṇurathaḥ, puṃ, (viṣṇo rathaḥ .) garuḍaḥ . ityamaraḥ .. viṣṇoḥ syandanaśca ..

viṣṇurātaḥ, puṃ, (viṣṇunā rāto rakṣitaḥ .) parīkṣidrājaḥ . yathā --
     daivenāpratighātena śukle saṃsthāmupeyuṣi .
     rāto vo'nugrahārthāya viṣṇunā prabhaviṣṇunā ..
     tasmānnāmnā viṣṇurāto loke khyātiṃ gamiṣyati .
     na sandeho mahābhāga mahābhāgavato mahān ..
iti śrībhāgavate 1 skandhe 12 adhyāyaḥ ..

viṣṇuliṅgī, strī, vartikāpakṣī . iti trikāṇḍaśeṣaḥ ..

viṣṇuvallabhā, strī, (viṣṇorvallabhā .) tulasī . iti rājanirghaṇṭaḥ .. lakṣmīḥ . yathā --
     trailokyapūjite mātaḥ kamale viṣṇu vallabhe .
     yathā tvamacalā kṛṣṇe tathā bhava mayi sthirā ..
iti tantrasāraḥ .. agniśikhāvṛkṣaḥ . iti śabdacandrikā ..

[Page 4,460c]
viṣṇuvāhanaṃ, klī, (viṣṇorvāhanam .) garuḍaḥ . iti hemacandraḥ . 2 . 144 ..

viṣṇuvāhyaḥ, puṃ, (viṣṇurvāhyo yena .) garuḍaḥ . iti śabdaratnāvalī ..

viṣṇuśilā, strī, (viṣṇu nādhiṣṭhitā śilā .) śālagrāmaśilā . kalau tasya sthitikālo yathā --
     ayutābde kaleryāte tyajedviṣṇu śilā mahīm .
     tadardhājjāhnavītoyaṃ tadardhāddevatāśilā ..
iti merutantre 5 prakāśaḥ ..

viṣṇu śṛṅkhalaḥ, puṃ, yogaviśeṣaḥ . yathā, mātsye .
     dvādaśī śravaṇaspṛṣṭā spṛśedekādaśīṃ yadā .
     sa eṣa vaiṣṇavo yogo viṣṇu śṛṅkhalasaṃjñitaḥ ..
     tasminnupoṣya vidhivannaraḥ saṅkṣīṇakalmaṣaḥ .
     prāpnotyanuttamāṃ siddhiṃ punarāvṛttidurlabhām ..
iti .. viṣṇu dharmottare dvitīyaviṣṇu śṛṅkhalayogamāha .
     ekādaśī dvādaśī ca vaiṣṇavyamapi bhaṃ bhavet .
     tadviṣṇuśṛṅkhalaṃ nāma viṣṇusāyujyakṛdbhavet .
     tasminnupoṣaṇādgacchecchvetadvīpapuraṃ dhruvam ..
iti śrīharibhaktivilāse 15 vilāsaḥ ..

viṣphāraḥ, puṃ, (vi + ṣphura sphuraṇe + ghañ . sphuratisphulatyorghañi . 6 . 1 . 47 . ityātvam . sphurati sphulatyornirnivibhyaḥ . 8 . 3 . 76 . iti ṣatvañca .) dhanurguṇaśabdaḥ . ityamaraḥ .. dhanurguṇasya svānaṣṭaṅkāro viṣphāraḥ . sphura śi gha sphurtau cale ghañasya daidhāvodeti nipātaḥ . kiṃvā sphuradhāto rūpaṃ viṣkabhnetyādinā pākṣikaṣatvāt viṣphāro dantyaso mūrdhanyaṣaśca . iti bharataḥ ..

viṣyaḥ, tri, (viṣeṇa vadhyaḥ . viṣa + nauvayodharmeti . 4 . 4 . 91 . iti yat .) viṣeṇa yo vadhyaḥ . ityamaraḥ .. (viṣeṇa krītaḥ . viṣāya hita iti vā . ityarthe ugavādibhyo yat . 5 . 1 . 2 . iti yat ..)

viṣvaḥ, tri, hiṃsraḥ . ityuṇādikoṣaḥ ..

viṣvak, vya, paritaḥ . sarvataḥ . ityamaraḥ .. (yathā, bhāgavate . 6 . 9 . 13 .
     kṛtānta iva lokānāṃ yugāntasamaye yathā .
     viṣvagvivardhamānaṃ tamiṣumātraṃ dine dine ..
)

viṣvak, klī, viṣuvam . iti śabdaratnāvalī .. viṣvaṃ añcati ityarthe triliṅgam .. (yathā, bhāgavate . 1 . 9 . 34 .
     yudhi turagarajovidhūmraviṣvakkacalulitaśramavāryalaṅkṛtāsye ..)

viṣvaksenaḥ, puṃ, viṣṇuḥ . ityamaraḥ .. (yathā, śiśupālavadhe . 10 . 55 .
     sāmyamāpa kamalāsakhaviṣvaksenasevitayugāntapayodheḥ ..) viṣṇornirmālyadhārī . yathā --
     nirmālyadhārī viṣṇostu viṣvaksenaścaturbhujaḥ .
     śaṅkhacakragadāpāṇirdīrghaśmaśrurjaṭādharaḥ ..
     raktapiṅgalavarṇastu sitapadmoparisthitaḥ .
     patṛtīyaḥ svarāntena saṃyuto bindunendunā .
     kīrtitastasya mantro'yaṃ tena taṃ paripūjayet ..
iti kālikāpurāṇe 82 adhyāyaḥ .. trayodaśamanuḥ . yathā --
     tataśca merusāvarṇaḥ brahmasūnurmanuḥ smṛtaḥ .
     ṛtuśca ṛtudhāmā ca viṣvakseno manustathā ..
iti mātsye 9 adhyāyaḥ ..

viṣvaksenapriyā, strī, (viṣvaksenasya priyā .) vārāhī . ityamaraḥ .. cāmāra ālu iti bhāṣā .. lakṣmīḥ . iti medinī . ye, 134 ..

viṣvaksenā, strī, priyaṅguḥ . ityamaraḥ ..

viṣvaṇanaṃ, klī, bhojanam . iti jaṭādharaḥ .. śabdakaraṇam . yathā . viṣvaṇati bīṇā . iti mugdhabodhavyākaraṇam ..

viṣvadryaṅ, [c] tri, (viṣvagañcatīti . añca + kvip . viṣvagdevayośceti . 6 . 3 . 92 . iti ṭeḥ sthāne adrītyādeśaḥ .) sarvatogāmī . ityamaraḥ .. (yathā, māghe . 18 . 25 .
     viṣvadrīcīrvikṣipan sainyavīcīrājāvantaḥ kvāpi dūraṃ prayātam ..

viṣvāṇaḥ, puṃ, bhakṣaṇam . iti hemacandraḥ ..

visaṃ, klī, mṛṇālam . ityamaraḥ .. (yathā, kalāvilāse . 6 .
     navavisakisalayakavalanakaṣāyakalahaṃsakalaravo yatra .
     kamalavaneṣu prasarati lakṣmyā iva nūpurārāvaḥ ..
)

visaṃvādaḥ, puṃ, (vi + saṃ + vada + ghañ .) vipralambhaḥ . ityamaraḥ .. (yathā, mahābhārate . 12 . 258 . 11 .
     adrohamavisaṃvādaṃ pravartante tadāśrayāḥ ..)

visakaṇṭhikā, strī, (visasadṛśaḥ śubhraḥ kaṇṭho yasyā iti bahuvrīhau kan ṭāpi ata itvam .) balākā . ityamaraḥ ..

visakusumaṃ, klī, (visasya kusumam .) kamalam . iti rājanirghaṇṭaḥ ..

visaṅkaṭaḥ, puṃ, siṃhaḥ . iti śabdacandrikā .. iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

visajaṃ, klī, (visājjāyate iti . jan + ḍaḥ .) padmam . visaṃ mṛṇālaṃ tatra jātatvāt ..

visanābhiḥ, puṃ, (visaṃ nābhirutpattisthānaṃ yasya .) padminī . padmasamūhaḥ . iti trikāṇḍaśeṣaḥ ..

visaprasūnaṃ, klī, padmam . ityamaraḥ .. (yathā, śiśupālavadhe . 5 . 28 .
     jakṣurvisaṃ dhṛtavikāsivisaprasūnāḥ ..)

visaraḥ, puṃ, (visaratīti . vi + sṛ + padādyac .) samūhaḥ . ityamaraḥ .. prasaraḥ . iti medinī . re, 217 ..

visargaḥ, puṃ, (vi + sṛja + ghañ .) dānam . (yathā, raghuvaṃśe . 4 . 86 .
     ādānaṃ hi visargāya satāṃ jalamucāmiva ..) vyāgaḥ . (yathā, mahābhārate . 1 . 32 . 13 .
     nānāśastravisargaistairvadhyamānaḥ samantataḥ ..) malanirgamaḥ . visarjanīyaḥ . (yathā, bhāgavate . 6 . 8 . 10 .
     savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśet ..) sūryasyāyanabhedaḥ . iti medinī . ge, 50 .. mokṣaḥ . iti halāyudhaḥ .. visṛṣṭaḥ . iti śabdaratnāvalī .. viśeṣasṛṣṭiḥ . yathā --
     puruṣānugṛhītānāmeteṣāṃ vāsanāmayaḥ .
     visargo'yaṃ samāhāro bījādbījaṃ carācaram ..
iti śrībhāgavatam .. visarjanīyasya paryāyaḥ .
     aḥ sargo rasanā vaktraṃ visargaśca dbibindukaḥ .
     nādo'rdhendurardhamātrā kalā rāśī sadāśivaḥ .
     anuccāryā turīyā ca viśvamātṛkalā parā ..
iti bījābhidhānam .. api ca .
     aḥ kaṇṭhako mahāsenaḥ kalā pūrṇāmṛtā hariḥ .
     icchā bhadrā gaṇeśaśca ratividyāmukhī sukham ..
     dvibindurasanā somo'niruddho duḥkhasūcakaḥ .
     dvijihvaḥ kuṇḍalaṃ vakraṃ sargaḥ śaktirniśākaraḥ .
     sundarī suyaśānantā gaṇanātho maheśvaraḥ ..
iti bījavarṇābhidhānāntaram .. anyacca .
     visargaḥ sargamākhyāto viyadviṣayamāsanaḥ .
     aniruddho maheśāni kālajño'pi ramāpi ca ..
iti varṇābhidhānam .. (prayogaḥ . yathā, bhāgavate . 1 . 5 . 11 .
     tadvāgvisargo janatāghaviplavaḥ ..)

visarjanaṃ, klī, (vi + sṛj + lyuṭ .) dānam . parityāgaḥ . ityamaraḥ .. (yathā, raghuvaṃśe . 8 . 25 .
     śrutadehavisarjanaṃ pituściramaśrūṇi vimucya rāghavaḥ ..) saṃpreṣaṇam . iti medinī . ne, 205 .. (puṃ, yaduvaṃśīyānāmanyatamaḥ . yathā, bhāgavate . 11 . 30 . 18 .
     visarjanāḥ kukurāḥ kuntayaśca mithastu jaghnuḥ suvisṛjya sauhṛdam .. viśeṣeṇa sṛjyate iti . vi + sṛja + karmaṇi lyuṭ . utpādite, tri . yathā, bhāgavate . 10 . 16 . 57 .
     tvayā sṛṣṭamidaṃ viśvaṃ dhāturguṇavisarjanam ..)

visarpaḥ, puṃ, (vi + sṛpa + ghañ .) rogaviśeṣaḥ . tatparyāyaḥ . visarpiḥ 2 sacivāmayaḥ 3 . iti rājanirghaṇṭaḥ .. tatra viprakṛṣṭaṃ nidānaṃ saṃkhyāṃ niruktiñcāha .
     lavaṇāmlakaṭūṣṇādisevanāddoṣakopataḥ .
     visarpaḥ saptadhā jñeyaḥ sarvataḥ parisarpaṇāt ..
ādiśabdāccarakoktaharitaśākaśiṇḍākaprabhṛtīnāṃ grahaṇam .. * .. saptadhātvaṃ viṣṛṇoti .
     pṛthak trayastribhiścaiko visarpā dbandvajāstrayaḥ .
     vātikaḥ paittikaścaiva kaphajaḥ sānnipātikaḥ catvāra ete vīsarpā vakṣyante dvandvajāstrayaḥ ..
     āgneyo vātapittābhyāṃ granthākhyaḥ kaphavātajaḥ .
     yastu kardamako ghoraḥ sa pittakaphasambhavaḥ .. * ..
visarpadoṣadūṣyāṇi saṃgṛhyāha .
     raktaṃ lasīkā tvaṅmāṃsaṃ dūṣyaṃ doṣāstrayo malāḥ .
     visarpāṇāṃ samutpattau hetavaḥ sapta dhātavaḥ ..
trayo malāḥ vātapittakaphāḥ . doṣāḥ dūṣakā ityarthaḥ . anyathā doṣā malā ityatra punaruktidoṣo'galiṣyat .. * .. vātikasya lakṣaṇamāha .
     tatra vātāt parīsarpo vātajvarasamavyathaḥ .
     śophasphuraṇanistodabhedāyāmārtiharṣavān ..
parīsarpo visarpaḥ . vātajvarasamavyathaḥ śirohṛdgātrodaraśūlādiyuktaḥ . bhedaḥ vidāraṇeneva vyathā . āyāmaḥ ākarṣaṇeneva vyathā .. * .. paittikamāha .
     pittāddrutagatiḥ pittajvaraliṅgo'tilohitaḥ .. drutagatiḥ śīghraprasaraṇaśīlaḥ .. * .. ślaiṣmikamāha .
     kaphāt kaṇḍuyutaḥ snigdhaḥ kaphajvarasamānaruk .. sānnipātikamāha .
     sannipātasamutthaśca sarvarūpasamanvitaḥ .. * .. vātapaittikasyāgnivisarpākhyasya ca lakṣaṇamāha .
     vātapittajvaracchardimūrchātīsāratṛḍ bhramaiḥ .
     asthibhedāgnisadanatamakārocakairyutaḥ ..
     karoti sarvamaṅgañca dīptāṅgārāvakīrṇavat .
     yaṃ yaṃ deśaṃ visarpaśca saṃsarpati bhavet sa saḥ ..
     śāntāṅgārāsito nīlo rakto vā sūpacīyate .
     agnidagdha iva sphoṭaiḥ śīghragatvāt drutañca saḥ ..
     marmānusārī vīsarpaḥ syādato'tibalastataḥ .
     vyathetāṅgaṃ haret saṃjñāṃ nidrāñca śvāsamīrayet ..
     hidhmāñca saṃgato'vasthāmīdṛśīṃ labhate naraḥ .
     kvaciccharmāratigrasto bhūmiśayyāsanādiṣu ..
     ceṣṭamānastataḥ kliṣṭo manodehasamudbhavām .
     duḥprabodho'śnute nidrāṃ so'gnivīsarpa ucyate ..
sphoṭaiḥ upacīyata ityanvayaḥ . marmānusārī hṛdayānusārī . haret vīsarpa ityanvayaḥ . highmāṃ hikkām . īrayet utpattuṃ prerayet . manodehasamudbhavāṃ nidrāṃ maraṇarūpām . aśnute prāpnoti .. * vātaślaiṣmikagranthivisarpamāha .
     kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham .
     raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam ..
     dūṣayitvā tu dīrghāyurvṛttasthūlasvarātmanām .
     granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjarām ..
     śvāsakāśāsyavairasyaśoṣahikkāvamibhramaiḥ .
     mohavaivarṇyamūrchāṅgabhaṅgāṅgasadanairyutaḥ .
     ityayaṃ granthivīsarpo vātaśleṣmaprakopajaḥ ..
kaphena svahetuduṣṭena pavano'pi svahetuduṣṭaḥ . tenāyaṃ vātaśleṣmikaḥ . taṃ kaphaṃ bahudhā bhittvā raktaṃ vā dūṣayitvā ityanvayaḥ . tvagādikamiti raktaviśeṣaṇam .. * .. pittaślaiṣmikaṃ kardamākhyaṃ visarpamāha .
     kaphapittajvarāstambho nidrātandrāśirorujā .
     aṅgāvasādavikṣepapralāpārocakabhramāḥ ..
     mūrchāgnihānirbhedo'sthnāṃ pipāsendriyagauravam .
     āmopaveśanaṃ lepasrotasāñca visarpati ..
     prāyeṇāmāśaye gṛhṇannekadeśaṃ na cātiruk .
     piḍakairavakīrṇeti pītalohitapāṇḍuraiḥ ..
     snigdho'sito mecakābho malinaḥ śophavān guruḥ .
     gambhīrapākaḥ prājyoṣmā klinnaḥ kliṣṭo vidīryate .
     paṅkatvak śīrṇamāṃsasya spaṣṭasnāyuśirāgaṇaḥ .
     śavagandhiśca vīsarpaḥ kardamākhyamuśanti tam ..
sa ca sarpati ekadeśamityanvayaḥ . piḍakaiḥ piḍakābhiḥ . avakīrṇaḥ vyāptaḥ . asitaḥ kṛṣṇaḥ . mecakaḥ rūkṣakṛṣṇaḥ . prājyoṣmā pracuroṣmā . spaṣṭaḥ klinno'vadīryate spṛṣṭaḥ sannārdro bhavati vidīryate ca . paṅkatvak kardamavarṇā tvagyatra saḥ . śīrṇamāṃsaḥ galitamāṃsaḥ . ataeva spaṣṭasnāyuśirāgaṇaḥ .. * .. sānnipātikamāha .
     sannipātasamutthastu sarvarūpasamanvitaḥ .. * .. kṣatajañca visarpamāha .
     bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittamīrayan .
     vīsarpamārutaḥ kuryāt kulatthasadṛśaiścitaḥ .
     sphoṭaiḥ śothajvararujā dāhādyaṃ śyāvaśoṇitam ..
bāhyahetoḥ śastraprahāravyāladantanakhādyāgantuhetoḥ . śyāvaśoṇitaṃ dhūmravarṇaraktam .. * .. upadravānāha .
     jvarātīsāravamathustṛṇmāṃsadaraṇaklamāḥ .
     arocakavipākau ca visarpāṇāmupadravāḥ .. * ..
sādhyatvādikamāha .
     sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakakṣatakṛtaśca na siddhimeti .
     pittātmako'ñjanavapuśca bhavedasādhyaḥ kṛcchrāśca marmasu bhavanti ca sarva eva ..
pittātmako'ñjanavapuḥ pittajaḥ san kajjalavarṇaḥ . sarva evāsādhyā api .. * .. atha visarpasya cikitsā .
     virekavamanālepasecanāsravimokṣaṇaiḥ .
     upācaredyathādoṣaṃ visarpānavidāhibhiḥ ..
     rāsnā nīlotpalaṃ dāru candanaṃ madhukaṃ balā .
     ghṛtaṃ kṣīrayuto lepo vātavīsarpanāśanaḥ ..
candanamatra raktaṃ grāhyam . kaseruśṛṅgāṭakapadmagundraiḥ saśaivalaiḥ sotpalakardamaiśca . vastrāntaraiḥ pittakṛte visarpe lepo vidheyaḥ saghṛtaḥ suśītaḥ .. * .. triphalāpadmakośīrasamaṅgākaravīrakam . nalamūlamanantā ca lepaḥ śleṣmavisarpahā .. samaṅgā lajjāluḥ .
     vātapittapraśamanamagnivīsarpaṇe hitam .
     vātaśleṣmaharaṃ karma granthivīsarpaṇe hitam ..
     pittaśleṣmapraśamanaṃ hitaṃ kardamasaṃjñake .
     tridoṣajakriyāṃ kuryāt visarpe trimalāpahām .. * śirīṣayaṣṭīnatacandanailā māṃsauharidrādvayakuṣṭhavālaiḥ .
     lepo daśāṅgaḥ saghṛtaḥ prayojyo visarpakuṣṭhajvaraśothahārī ..
nataṃ tagaram . candanamatra raktaṃ grāhyam . daśāṅgo lepaḥ .. * .. pariṣekāḥ pralepāśca śasyante pañcavalkalaiḥ . padmakośīramadhukaṃ candanailā visarpaṇe .. bhūnimvavāsā kaṭukā paṭolaphalatrayaṃ candananimbasiddhaḥ . visarpadāhajvaraśothakaṇḍūṃ visphoṭatṛṣṇāvamihṛt kaṣāyaḥ .. kuṣṭhāni yāni sarpiṃṣi vraṇeṣu vividheṣu ca . visarpe tāni yojyāni sekālepanabhojanaiḥ .. * .. karañjasaptacchadalāṅgalīkasnuhyarkadugdhānalabhṛṅgarājaiḥ . tailaṃ niśāmūtraviṣairvipakvaṃ visarpavisphoṭavicarcikāghnam .. iti karañjāditailam .. * ..
     kuṣṭhāmayasphoṭamasūrikoktacikitsayāpyāśu haredbisarpān .
     sarvān vikārān pariśodhya dhīmān vraṇaṃ krameṇopacaredyathoktam ..
iti visarpādhikāraḥ . * . iti bhāvaprakāśaḥ .. (vegaḥ . yathā, uttaracarite .
     pramoho nidrā vā kimu viṣavisarpaḥ kimu madaḥ .. nāṭyālaṅkāraviśeṣaḥ . tallakṣaṇādikaṃ yathā, sāhityadarpaṇe . 6 . 485 .
     visarpo yatsamārabdhaṃ karmāniṣṭaphalapradam .. yathā veṇyām . ekasya tāvat pāko'yamityādi ..)

visarpaṇaṃ, klī, (vi + sṛpa + lyuṭ .) prasaraḥ . ityamaraḥ .. tantuvraṇaviṭapādervisarpaṇam . iti bharataḥ .. (nikṣepaḥ . yathā, mahābhārate . 7 . 8 . 13 .
     śoṣaṇaṃ sāgarasyeva meroriva visarpaṇam .
     patanaṃ bhāskarasyeva na mṛṣye droṇapātanam ..
)

visarpiḥ, puṃ, visarpaḥ . iti rājanirghaṇṭaḥ ..

visalaṃ, klī, (visaṃ lātīti . lā + kaḥ .) pallavaḥ . iti trikāṇḍaśeṣaḥ ..

visāraḥ, puṃ, (viśeṣeṇa saratīti . sṛ gatau +
     vyādhimatsyabaleṣviti vaktavyam . 3 . 3 . 17 . ityasya vārtikoktyā ghañ .) matsyaḥ . ityamaraḥ .. (bhāve ghañ . nirgamaḥ . yathā, ṛgvede . 1 . 79 . 1 .
     hiraṇyakeśo rajaso visāre 'rhirdhunirvāta iva dhrajīmān .. rajasa udakasya visāre visaraṇe meghārnirgamane . iti tadbhāṣye sāyaṇaḥ ..)

visāriṇī, strī, (viśeṣeṇa saratīti . sṛ + ṇiniḥ . ṅīp .) māṣaparṇī . iti rājanirghaṇṭaḥ ..) prasaraṇaśīlā . yathā, rājataraṅgiṇyām . 8 . 982 .
     nirdhūmasya visāriṇyo jvālā havyabhujo dadhuḥ ..)

[Page 4,462c]
visāritaḥ, tri, prasāritaḥ . vipūrvañyantasṛdhātoḥ ktapratyayena niṣpannamidam ..

visārī, [n] tri, (vi + sṛ + ṇiniḥ .) prasaraṇaśīlaḥ .. tatparyāyaḥ . visṛtvaraḥ 2 visṛmaraḥ 3 prasārī 4 . ityamaraḥ .. (yathā, raghuḥ . 3 . 15 .
     ariṣṭaśayyāṃ parito visāriṇā sujanmanastasya nijena tejasā ..)

visinī, strī, (visamastyasyā iti . vis + puṣkarādibhyaśca . iti iniḥ . ṅīp .) padminī . ityamaraḥ .. mṛṇālam . iti rājanirghaṇṭaḥ ..

visūcikā, strī, (visūcī + svārthe kan .) ajīrṇarogaviśeṣaḥ . iti bhāvaprakāśaḥ .. (asyā viśeṣavivṛtistu ajīrṇavisūcīśabdayordraṣṭavyā ..)

visūcī, strī, (viśeṣeṇa sūcayati mṛtyumiti . vi + sūc + ac . striyāṃ ṅīṣ . yadvā, viśiṣṭā sūcīva .) ajīrṇarogaviśeṣaḥ . olāuṭā iti bhāṣā .. tasya niruktiryathā --
     sūcībhiriva gātrāṇi tudan santiṣṭhate'nilaḥ .
     yasyājīrṇena sā vaidyairvisūcīti nigadyate ..
tasyā nidānamāha .
     na tāṃ parimitāhārā labhante viditāgamāḥ .
     mūḍhāstāmajitātmāno labhante'śanalolupāḥ ..
viditāgamā jñātāyurvedāḥ .. * .. tasyā lakṣaṇamāha .
     mūrchātisāro vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ .
     vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ ..
udveṣṭanaṃ hastapādayoḥ . śiraso bhedaḥ śiraḥśūlam .. * .. tasyā upadravānāha .
     nidrānāśo'ratiḥ kampo mūtrāghāto visaṃjñatā .
     amī upadravā ghorā visūcyāḥ pañca dāruṇāḥ ..
amī upadravā ghorāḥ amī nidrānāśādava upadravāḥ sarveṣāmeva rogāṇāṃ ghorā bhayaṅkarāḥ . visūcyāḥ pañca dāruṇāḥ visūcyāstu pañcāpi yadi syustadā dāruṇāḥ prāṇabhayaṅkarāḥ .. * .. tasyā ariṣṭamāha .
     yaḥ śyāvadantauṣṭhanakho'lpasaṃjñaśchardyardito'bhyantarayātanetraḥ .
     kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so'punarāgamāya ..
sarvavimuktasandhiḥ sarve vimuktāḥ śithilībhūtāḥ sandhayo yasya saḥ .. iti bhāvaprakāśaḥ .. * .. asyāścikitsā ajīrṇaśabde draṣṭavyā ..

visūritaṃ, klī, anutāpaḥ . iti jaṭādharaḥ ..

visṛtaṃ, tri, (vi + sṛ + ktaḥ .) vistṛtam . ityamaraḥ ..

visṛtvaraḥ, tri, (visarati tacchīlaḥ . vi + sṛ +
     iṇnaśjisartibhyaḥ kvarap . 3 . 2 . 163 . iti kvarap . hnasvasyeti tuk .) prasaraṇaśīlaḥ . ityamaraḥ .. visaraṇam . gativiśeṣaḥ . visṛtvaro nadaḥ . visṛtvarī nadī . visṛtvaraṃ tailamityādi . visarati visṛtvaraḥ sṛ gatau kṣvarapsṛjīṇiti kṣvarap svasya tan piti tan . iti bharataḥ ..

visṛmaraḥ, tri, (viśeṣeṇa sarati tacchīlaḥ . vi + sṛ + sṛghasyadaḥ kmarac . 3 . 2 . 160 . iti kmarac .) prasaraṇaśīlaḥ . ityamaraḥ ..

visṛṣṭaḥ, tri, (vi + sṛj + ktaḥ .) nikṣiptaḥ . iti jaṭādharaḥ .. (yathā, mṛcchakaṭike . 1 aṅke .
     udvignacakralakaṭākṣavisṛṣṭadṛṣṭirvyādhānusāracakitā hariṇīva yāsi ..) viśeṣeṇa sṛṣṭaśca .. (vyaktaḥ . yathā, bhāgavate . 1 . 16 . 24 .
     antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni .. preṣitaḥ . yathā, raghuḥ . 5 . 39 .
     āptaḥ kumārānayanotsukena bhojena dūto raghave visṛṣṭaḥ .. puṃ, visargaḥ . vindudbayarūpaḥ . yathā, kātantre . 8 . 2 .
     rasakārayorvisṛṣṭaḥ ..)

vistaḥ, puṃ, klī, (visa utsarge + ktaḥ .) hemno'kṣaḥ . aśītirattikāparimitasvarṇam . ityamaraḥ ..

vistaraḥ, puṃ, (vi + stṝ + prathane vāvaśabde . 3 . 3 . 33 . iti ghañaḥ pratiṣedhe ṛdorap . ityap .) śabdasya vistāraḥ . ityamaraḥ .. (yathā, śiśupālavadhe . 2 . 24 .
     suvistaratarā vāco bhāṣyabhūtā bhavantu me .. vedāṅgam . yathā, bhāgavate . 3 . 3 . 2 .
     sāndīpaneḥ sakṛtproktaṃbrahmādhītya savistaram ..) vistāraḥ . (yathā, gītāyām . 10 . 19 .
     prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ..) praṇayaḥ . iti medinī .. pīṭhaḥ . samūhaḥ . iti śabdaratnāvalī .. (tri, bahuḥ . yathā, sāhityadarpaṇe . 6 . 314 .
     apekṣitaṃ parityajya nīrasaṃ vastu vistaram .
     yadā sandarśayeccheśamāmukhānantaraṃ tadā ..
)

vistāraḥ, puṃ, (vi + stṝ + prathane vāvaśabde . 3 . 3 . 33 . iti ghañ .) viṭapaḥ . vistīrṇatā . tatparyāyaḥ . vigrahaḥ 2 vyāsaḥ 3 . ityamaraḥ .. (yathā, āryāsaptaśatyām . 558 .
     vaṃśāvalambanaṃ yadyo vistāro guṇasya yāvanatiḥ .
     tajjālasya khalasya ca nijāṅkasuptapraṇāśāya ..
) stambaḥ . iti medinī . re, 215 ..

vistīrṇaḥ, tri, (vi + stṝ + ktaḥ . radābhyāmiti . 8 . 2 . 42 . iti naḥ .) vipulam . vistṛtam . yathā --
     vistīrṇe vikaṭaṃ vaḍraṃ viśālaṃ vipulaṃ pṛthu . iti jaṭādharaḥ .. (yathā --
     parṇāni svarṇavarṇāni vistīrṇākarṇalocane .
     tūrṇamānīyatāṃ cūrṇaṃ pūrṇacandranibhānane ..
ityudbhaṭaḥ ..)

vistīrṇaparṇaṃ, klī, (vistīrṇaṃ parṇaṃ patramasya .) mānakam . iti śabdacandrikā ..

vistṛtaḥ, tri, (vi + stṛ + ktaḥ .) labdhavistāraḥ . tatparyāyaḥ . visṛtam 2 tatam 3 . ityamaraḥ .. (yathā, bhāgavate . 2 . 24 . 60 .
     tattvaṃ brahmaparaṃ jyotirākāśamiva vistṛtam ..)

vispaṣṭaḥ, tri, (viśeṣeṇa spaṣṭaḥ .) suspaṣṭaḥ . yathā,
     vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadaṃ tathā .
     kalasvarasamāyuktaṃ rasabhāvasamanvitam ..
iti tithyāditattvam ..

visphāraḥ, puṃ, (vi + sphura + dhañ . sphuratisphulatyorghañi . 8 . 3 . 76 . ityātvam .) dhanurguṇaśabdaḥ . ityamaraḥ .. asya vivaraṇaṃ mūrdhanyaṣakāramadhyaviṣphāraśabde draṣṭavyam .. (yathā, mahābhārate . 3 . 279 . 36 .
     visphārastasya dhanuṣo yantrasyeva tadā babhau .. vistṛtiḥ . yathā, sāhityadarpaṇe . 3 . 207 .
     visphāraścetaso yastu sa vismaya udāhṛtaḥ ..)

visphāritaḥ, tri, prakāśitaḥ . calitaḥ . vipūrbañyantaspharadhātoḥ ktapratyayena niṣpannamidam .. (yathā, mahābhārate . 3 . 11 . 20 .
     sa naṣṭamāyo'tibalo krodhavisphāritekṣaṇaḥ .
     kāmamūrtidharaḥ krūraḥ kālakalpo vyadṛśyata ..
nirghoṣitaḥ . yathā, kirāte . 14 . 30 .
     udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ ..)

visphuritaḥ, tri, (vi + sphura + ktaḥ .) sphūrtiviśiṣṭaḥ . cañcalaḥ . yathā --
     raktaraktīkṛtāṅgañca raktavisphuritekṣaṇam .
     veṣṭitaṃ nāgapāśena bhrukuṭībhīṣaṇānanam ..
iti daśabhujādurgādhyānaikadeśaḥ ..

visphuliṅgaḥ, puṃ, viṣabhedaḥ . iti hemacandraḥ .. (viśiṣṭaḥ sphuliṅgaḥ .) agnikaṇā ca ..

visphoṭaḥ, puṃ, (visphoṭatīti . vi + sphuṭ + ac .) viruddhasphoṭakaḥ . visphoḍā iti bhāṣā . tatparyāyaḥ . piṭhakaḥ 2 piṭakā 3 piṭakam 4 . ityamaraḥ . viṭakaḥ 5 viṭakā 6 viṭakam 7 . iti taṭṭīkā .. sphoṭakaḥ 8 sphoṭaḥ 9 . iti rājanirghaṇṭaḥ .. (yathā, kathāsaritsāgare . 85 . 18 .
     kimetaditi saṃbhrāntaḥ prabuddho'tha dadarśa saḥ .
     utthāya rājā visphoṭānaṅge tasyā vinirgatān ..
) tasya viprakṛṣṭanidānapūrvikāṃ saṃprāptimāha .
     kaṭvamlatīkṣṇoṣṇavidāhirūkṣakṣārairajīrṇādhyaśanātapaiśca .
     tathartudoṣeṇa visarpaṇena kupyanti doṣā pavanādayastu ..
     tvacamāśritya te raktamāṃsāsthīni praduṣya ca .
     ghorān kurvanti visphoṭān sarvajvarapuraḥsarān ..
ṛtudoṣeṇa ṛtuhetukaśītoṣṇādīnāmatiyogena . ṛtūcitāhāravihāravaiparītyena tvacamāśritya visphoṭān kurvantītyarthaḥ . jvarapuraḥsarān jvarapūrbān .. * .. rūpamāha .
     agnidagdhanibhāḥ sphoṭāḥ sajvarā raktapittajāḥ .
     kvacit sarvatra vā dehe visphoṭā iti te smṛtāḥ ..
raktapittajāḥ etena sarveṣu visphoṭeṣu raktapittayoḥ pradhānakāraṇatvam . yathā śūleṣu vātasya tathā vātānugatirapi boddhavyā . tathā ca bhojaḥ .
     yadā raktañca pittañca vātenānugataṃ tvaci .
     agnidagdhanibhān sphoṭān kurutaḥ sarvadehagān .. * ..
vātikamāha .
     śirorukśūlabhūyiṣṭhajvaratṛṭparvabhedanam .
     sakṛṣṇavarṇatāṃ ceti vātavisphoṭalakṣaṇam ..
śūlamatra todarūpam .. * .. paittikamāha . jvaradāharujāpākaḥ srāvastṛṣṇāsamanvitam . pītalohitavarṇañca pittavisphoṭalakṣaṇam .. rujāditrayaṃ sphoṭeṣu .. * .. vātapaittikamāha .
     vātapittakṛto yastu tatra syustīvravedanāḥ .
     staimityaṃ gauravaṃ kaṇḍurbhavedvātavalāsaje .. * ..
pittaślaiṣmikamāha .
     kaṇḍūrdāho jvaraśchardirjāyate kaphapaittike .. sānnipātikamāha .
     madhya nimnonnatastodaḥ kaṭhinaḥ svalpapākavān .
     rāgadāhatṛṣāmohacchardimūrchārujājvarāḥ .
     pralāpo vepathuryatra so'sādhyaśca tridoṣajaḥ ..
moho viparītajñānam . mūrchā sarvathā jñānaśūnyatā .. * raktajamāha .
     veditavyāśca raktena paittikena ca hetunā .
     guñjāphalasamā raktā raktasrāvā vidāhinaḥ .
     na te siddhiṃ samāyānti śuddhairyogaśatairapi ..
paittikena ca hetunā pittasyahetunā kaṭvādinā raktasya pittasya tulyatvāt na ca te sādhyāḥ .
     ete cāṣṭavidhā bāhyā āntaro'pi bhavedayam .
     tasminnantarvyathā tīvrā jvarayuktābhijāyate ..
     tasmin bahirgate svāsthyantu vyānasya vahirgatiḥ .
     tatra vātikavisphoṭakriyā kāryā vijānatā ..
upadravānāha .
     tṛṭśvāsamāṃsasaṅkothadāhahikkāmadajvarāḥ .
     visarpamarmasaṃrodhāsteṣāmuktā upadravāḥ ..
māṃsasaṅkothaḥ māṃsasya śaṭhitatvam . marmasaṃrodho marmavyathā . teṣāṃ visphoṭakānām .. * .. kecidupadravāṇāṃ lakṣaṇāntaraṃ paṭhanti .
     hikkā śvāso'rucistṛṣṇā svāṅgamardo hṛdivyathā .
     visarpajvarahṛllāsā visphoṭānāmupadravāḥ ..
sādhyatvādikamāha .
     ekadoṣotthitaḥ sādhyaḥ kṛcchrasādhyo dbidoṣajaḥ .
     sarvarūpānvito ghoro hyasādhyo bhūryupadravaḥ ..
atha visphoṭasya cikitsā .
     visphoṭe laṅghanaṃ kāryaṃ vamanaṃ pathyabhojanam .
     yathādoṣabalaṃ vīkṣya prayuñjyācca virecanam .. * ..
     jīrṇaḥ śāliryavā mudgā masūrāścāḍhakī tathā .
     etānyannāni visphoṭe hitāni munayo'bruvan ..
     dve pañcamūlyau rāsnā ca dārvyuśīraṃ durālabhā .
     guḍūcī dhānyakaṃ mustameṣāṃ kvāthaṃ pibennaraḥ .
     visphoṭānnāśayatyāśu samīraṇanimittakān ..
     drākṣākāśmaryakharjūrapaṭolāriṣṭavāsakaiḥ .
     kaṭukālājadusparśaiḥ paittike sasitaṃ ghṛtam ..
     bhūnimbasavacāvāsātriphalendrasavatsakaiḥ .
     picumardapaṭolābhyāṃ kaphaje madhuyuk śṛtam .. * ..
     kirātatiktakāriṣṭayaṣṭyāhvāmbudavāsakaiḥ .
     paṭolaparpaṭośīratriphalākoṭajānvitaiḥ ..
     kvathitairdvādaśāṅgantu sarvavisphoṭanāśanam .. * ..
     visphoṭavyādhināśāya taṇḍulāmbudapeṣitaiḥ .
     bījaiḥ kuṭajavṛkṣasya lepaḥ kāryo vijānatā .. * chinnā paṭolabhūnimbavāsakāriṣṭaparpaṭaiḥ .
     khadirābdayutaiḥ kvātho hanti visphoṭakaṃ jvaram ..
     candanaṃ nāgapuṣpañca sārivā taṇḍulīyakam .
     śirīṣavalkalaṃ jātī lepaḥ syāddāhanāśanaḥ ..

     utpalaṃ candanaṃ lodhramuśīraṃ śārivādvayam .
     jalena piṣṭaṃ lepena sphoṭadāhārtināśanam .. * ..
     puttrajīvasya majjānaṃ jale piṣṭvā pralepayet .
     kālasphoṭaṃ viṣasphoṭaṃ sadyo hanyāt savedanam ..
     kakṣāgranthiṃ galagranthiṃ karṇagranthiñca nāśayet .
     anyacca sphoṭakaṃ tāmraṃ puttrajīvo vināśayet ..
iti visphoṭakādhikāraḥ . iti bhāvaprakāśaḥ .. anyacca .
     marīcaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥśilā .
     devadāru haridre dve kuṣṭhaṃ māṃsī ca candanam ..
     viśālā karavīrañca arkakṣīraṃ sakṛtpalam .
     eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavet ..
     prasthaṃ kaṭukatailasya gomūtre'ṣṭaguṇe pacet .
     mṛtpātre lauhapātre vā śanairmṛdbagninā pacet ..
     pāmā vicarcikā caiva dadruvisphoṭakāni ca .
     abhyaṅgena praṇaśyanti komalatvañca jāyate ..
     prasūtānyapi śvitrāṇi tailenānena mrakṣayet .
     cirotthitamapi śvitraṃ vivarṇaṃ tatkṣaṇāt bhavet ..
api ca .
     bhūnimbanimbatriphalāparpaṭaiśca śṛtaṃ jalam .
     paṭolamustakābhyāñca vāsakena ca nāśayet .
     visphoṭakāni vyaktāni nātra kāryā vicāraṇā ..
iti gāruḍaṃ 198 adhyāyaḥ .. * .. visphoṭakasya svarūpaṃ yathā, bhāvaprakāśe .
     sphoṭāḥ śyāvāruṇābhāsā visphoṭāḥ syustanutvacaḥ ..

[Page 4,464b]
vismayaḥ, puṃ, (vi + smi + erac . ityac .) āścaryam . tatparyāyaḥ . aho 2 hī 3 . ityamaraḥ .. anyadadbhutaśabde draṣṭavyam .
     adbhuto vismayasthāyibhāvo gandharvadaivataḥ .
     pītavarṇo vastu lokātigamālambanaṃ matam ..
iti bhāvarasayoḥ paryāyatvaṃ adbhutasya vismayasthāyibhāvātmakatvāt . iti bharataḥ .. * .. tasya lakṣaṇam . yathā --
     vividheṣu padārtheṣu lokasīmātivartiṣu .
     visphāraścetaso yastu sa vismaya udāhṛtaḥ ..
iti sāhityadarpaṇam .. (asmāttapaḥkṣayo bhavati . yathā, manuḥ . 4 . 237 .
     yajño'nṛtena kṣarati tapaḥ kṣarati vismayāt ..) darpaḥ . iti medinī .. sandehaḥ . iti śabdaratnāvalī .. (vigataḥ smayo garvo yasyeti . naṣṭagarve, tri . yathā, bhāgavate . 3 . 17 . 30 .
     taṃ vīramārādabhipadya vismayaḥ śayisyase vīraśaye śvabhirvṛtaḥ ..)

vismayānvitaḥ, tri, (vismayena anvitaḥ yuktaḥ .) vismayayuktaḥ . āścaryaviśiṣṭaḥ . tatparyāyaḥ . vilakṣaḥ 2 . ityamaraḥ ..

vismāpa(ya)naḥ, puṃ, (vismāpa(ya)yatīti . vi + smi + ṇic + lyuḥ .) kuhakaḥ . gandharvanagaram . kāmadevaḥ . iti medinī .. klī, vismāyanam .. (yathā, harivaṃśe . 126 . 26 .
     pārijātataroḥ puṣpaṃ tasya dattaṃ mayānagha .
     vispāpanārthaṃ deveśa patnīnāmurutejasaḥ ..
vismayakārake, tri . yathā, bhāgavate . 1 . 15 . 5 .
     vañcito'haṃ mahārāja hariṇā bandhurūpiṇā .
     yena me'pahṛtaṃ tejo devavismāpanaṃ mahat ..
)

vismitaḥ, tri, (vi + smi + ktaḥ .) vismayānvitaḥ . yathā --
     mahāpāśupatān dṛṣṭvā samutthāya maheśvaraḥ .
     saṃpariṣvajata vyaktaṃ te praṇemurmaheśvaram ..
     tatastadadbhutatamaṃ dṛṣṭvā sarvagaṇeśvarāḥ .
     suvismitāstadā santaḥ kimidaṃ cintayanniti ..
     vismitāṃstān gaṇān dṛṣṭvā śailādiryogināṃvaraḥ .
     prāha prahasya deveśaṃ śūlapāṇiṃ gaṇādhipaḥ ..
     vismitāmī gaṇā deva sarva eva maheśvara .
     mahāpāśupatānāṃ hi yat tvayāliṅganaṃ kṛtam ..
iti vāmane 64 adhyāyaḥ ..

vismitiḥ, strī, vismaraṇam . vipūrbasmidhātorbhāve ktinpratyayena niṣpannamidam ..

vismṛtaḥ, tri, (vi + smṛ + ktaḥ .) smaraṇāviṣayaḥ . tatparyāyaḥ . antargatam 2 . ityamaraḥ .. (yathā,
     paṭhitvā sarvaśāstrāṇi vismṛtānyakṣarāṇica .
     āste kiñcit mama svānte ṭavargasya tu pañcamaḥ ..
ityudbhaṭaḥ ..)

vismṛtiḥ, strī, vismaraṇam . vipūrbakasmṛdhātoḥ ktin pratyayena niṣpannamidam .. (yathā, kathāsaritsāgare . 44 . 96 .
     jāmātarañca sa tathā sūryaprabhamupācarat .
     yathā tasya nijā bhogāḥ sarve vismṛtimāyayuḥ ..
)

visraṃ, klī, āmagandhaḥ . ityamaraḥ .. idaṃ citādhūmādigandhe apakvamāṃsagandhe ityanye . iti bharataḥ .. (yathā, kathāsaritsāgare . 74 . 196 .
     samāśliṣañca dhāvitvā siñcan dharāśrubhiḥ sa tam .
     mīnodaradarīvāsavisraṃ prakṣālayanniva ..
tadviśiṣṭe, tri . yathā, kathāsaritsāgare . 82 . 7 .
     ahamenaṃ na śaknomi grahītuṃ visrapicchalam ..)

visragandhā, strī, (visraṃ gandho yasyāḥ .) hapuṣā . iti rājanirghaṇṭaḥ ..

visragandhiḥ, puṃ, (visramiva gandho yasya .) haritālam . iti hemacandraḥ ..

visrabdhaḥ, tri, (vi + sranbha + ktaḥ .) viśrabdhaḥ . iti kecit .. (yathā, sāhityadarpaṇe . 1 . 7 .
     visradhvaṃ paricumbya jātapulakāmālokya gaṇḍasthalīm ..)

visrambhaḥ, puṃ, (vi + sranbha + ghañ .) viśvāsaḥ . (yathā, uttaracarite . 1 .
     visrambhādurasi nipatya labdhanidrām ..) praṇayaḥ . ityamaraḥ .. praṇayaḥ paricayaḥ śṛṅgāraprārthanā vā . paricayaprāryanayoḥ praṇayaḥ parikīrtitaḥ .. ityamaramālā .. praṇayaḥ krīḍāpāratantryam . iti ramānāthaḥ .. iti taṭṭīkāyāṃ bharataḥ .. (yathā, rāmāyaṇe . 2 . 60 . 7 .
     vijane'pi vane sītā vāsaṃ prāpya gṛheṣviva .
     visrambhaṃ labhate'bhītā rāme vinyastamānasā ..
) kelikalahaḥ . vadhaḥ . iti hemacandraḥ ..

visrambhī, [n] tri, (visrambhate viśvasitīti . vi + srambha + vau kaṣalasakatthasrambhaḥ . 3 . 2 . 143 . iti ghinuṇ .) viśvāsī . (yathā, bhāgavate . 6 . 5 . 20 .
     kathaṃ tadanurūpāya guṇavisrambhyupakramet ..) praṇayī . visrambhaśabdādastyarthe ṇinpratyayena niṣpannamidam ..

visrasā, strī, jarā . ityamaraḥ ..

visrā, strī, (visraṃ gandho'styasyā iti . ac tataṣṭāp .) hapuṣā . iti rājanirghaṇṭaḥ ..

visrutaḥ, tri, (vi + sru + ktaḥ .) vistṛtaḥ . vipūrvakasrudhātoḥ ktapratyayena niṣpannamidam .

vihagaḥ, puṃ, (vihāyasā gacchatīti . gam + priyavaśeti . 3 . 2 . 38 . ityatra ḍeca vihāyaso vihādeśo vaktavyaḥ . iti kāśikokteḥ ḍapratyaye vihāyaḥśabdasya vihādeśaḥ .) pakṣī . ityamaraḥ .. (yathā, bhāgavate . 4 . 18 . 24 .
     suparṇavatsā vihagāścarañcācarameva ca ..) bāṇaḥ . (yathā, mahābhārate . 7 . 193 . 40 .
     ayomukhaiśca vihagairdrāvayiṣye mahārathān ..) sūryaḥ . candraḥ . iti śabdaratnāvalī .. grahaḥ . iti dharaṇiḥ ..

vihaṅgaḥ, puṃ, (vihāyasā gacchatīti . 3 . 2 . 38 . ityatra gameḥ supīti . khac . vihāyaso viha ca . iti vihādeśaḥ . khacca ḍidvā vaktavyaḥ . iti ḍicca .) pakṣī . ityamaraḥ .. (yathā, raghuvaṃśe . 1 . 51 .
     sekānte munikanyābhistatkṣaṇojjhitavṛkṣakam .
     viśvāsāya vihaṅgānāmālavālāmbupāyinām ..
) bāṇaḥ . (yathā, mahābhārate . 8 . 66 . 35 .
     tvatpreritairlohitāṅgairvihaṅgaiḥ ..) meghaḥ . candraḥ . sūryaḥ . iti śabdaratnāvalī .. (nāgaviśeṣaḥ . 1 . 57 . 11 .
     vihaṅgaḥ śarabho medaḥ pramodaḥ saṃhatopanaḥ ..)

vihaṅgamaḥ, puṃ, (vihāyasā gacchatīti . 3 . 2 . 38 . ityatra . khacprakaraṇe gameḥ supyupasaṃkhyānam . iti kāśikoktyā khac . vihāyaso viha ca . iti vihādeśaḥ .) pakṣī . ityamaraḥ .. (yathā, mahābhārate . 3 . 274 . 39 .
     ākramya ratnānyaharatkāmarūpī vihaṅgamaḥ .. sūryaḥ . yathā, mārkaṇḍeye . 109 . 67 .
     chandobhiraśvarūpaiśca sakṛdyuktairvihaṅgamam ..)

vihaṅgamā, strī, bhārayaṣṭiḥ . iti śabdaratnāvalī .. vāṃka iti bhāṣā ..

vihaṅgarājaḥ, puṃ, (vihaṅgānāṃ rājā . samāse ṭac .) garuḍaḥ . iti halāyudhaḥ .. (yathā, śiśupālavadhe . 1 . 7 .
     vihaṅgarājāṅgaruhairivāyatairhiraṇmayorvīruhavallitantubhiḥ ..)

vihaṅgikā, strī, bhārayaṣṭiḥ . ityamaraḥ .. vāṃka iti bhāṣā ..

vihat, strī, garbhopaghātinī gauḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vihataḥ, tri, viśeṣeṇa hataḥ . vinaṣṭaḥ . vipūrvakahanadhātoḥ ktapratyayena niṣpannamidam ..

vihananaṃ, klī, (vi + hana + lyuṭ .) vighnaḥ . hiṃsā . tūlapiñjalaḥ . iti medinī . ne, 210 ..

viharaḥ, puṃ, (vi + hṛ + ap .) viyogaḥ . iti halāyudhaḥ ..

viharaṇaṃ, klī, vihāraḥ . vipūrvakahṛdhātoranaṭpratyayena niṣpannamidam .. (yathā, bhāgavate . 10 . 31 . 10 .
     viharaṇañca te dhyānamaṅgalam .. prasāraṇam . yathā, pāṇinau . 1 . 3 . 20 .
     āṅo do'nāsyaviharaṇe .. āharaṇam . yathā, mārkaṇḍeye . 16 . 37 .
     nāgniviharaṇañcaiva kratvabhāvaśca lakṣyate .
     navāpyāyanamasmākaṃ vinā homena jāyate ..
)

vihasitaṃ, klī, (vi + has + ktaḥ .) madhyamahāsyam . ityamaraḥ ..

[Page 4,465b]
vihastaḥ, tri, vyākulaḥ . ityamaraḥ .. (yathā, raghuḥ . 5 . 49 .
     rāmāparitrāṇavihastayodhaṃ senāniveśaṃ tumulaṃ cakāra ..) paṇḍitaḥ . iti medinī .. (yathā, harivaṃśe . 237 . 28 .
     nānāyudhavihastānāṃ tvaritānāṃ pradhāvatām .
     kṣveḍitotkruṣṭaninadairgajabṛṃhitanisvanaiḥ ..
) vikaraḥ . (yathā, vikhyātavijaye . 2 aṅke .
     vigatarathavihastanyastaśastrapramattaskhalitagatibhayārtān naiva jātu prahartā ..) paṇḍe, puṃ . iti śabdaratnāvalī ..

vihā, vya, (ohāk tyāge + viṣāvihā . uṇā° 4 . 36 . iti nipātanāt ā .) svargaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

vihāpitaṃ, klī, (vi + hā + ṇic + ktaḥ .) dānam . ityamaraḥ ..

vihāyaḥ, [s] klī puṃ, ākāśaḥ . ityamaraḥ .. (yathā, sāhityadarpaṇe . 10 .
     kāntāyate sparśasukhena vāri vārīyate svacchatayā vihāyaḥ .. tri, mahān . yathā, nirukte . 4 . 15 . vihāyasastebhirindram . vihāyaso mahāntaḥ .. iti yāskaḥ .. yathā ca nighaṇṭuṭīkāyām . 3 . 3 . 12 . vihāyāḥ . vahihādhāñbhyaśchandasi . uṇā° 4 . 215 . iti jahāterjihītervā bāhulakāt ṣugabhāve'pi yugāgamo nipātyate .. yathā, ṛgvede . 4 . 11 . 4 .
     tadvājī vājaṃbharo vihāyāḥ . vihāyāḥ mahān . iti tadbhāṣye sāyaṇaḥ ..)

vihāyāḥ, [s] puṃ, pakṣī . ityamaraḥ ..

vihāyasaṃ, klī puṃ, ākāśaḥ . ityamaraṭīkāyāṃ mathureśaḥ .. (yathā, mahābhārate . 1 . 93 . 14 .
     ātiṣṭhasva rathaṃ rājan vikramasva vihāyasam ..)

vihāyasaḥ, puṃ, pakṣī . ityamaraṭīkāyāṃ bharataḥ ..

vihāyasā, vya, ākāśaḥ . ityamaraṭīkāyāṃ mathureśaḥ hemacandraśca .. (pāṇinau ca svarādinipātamavyayam . 1 . 1 . 37 . ityatra gaṇitam ..)

vihāraḥ, puṃ, (vi + hṛ + ghañ .) krīḍārthaṃ padbhyāṃ gamanam . tatparyāyaḥ . parikramaḥ 2 . ityamaraḥ .. (yathā, gītāyām . 11 . 42 .
     yaccāvahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu ..) bhramaṇam . skandhaḥ . līlā . (yathā, raghuvaṃśe . 6 . 48 .
     prakṣālaṇādvārivihārakāle ..) sugatālayaḥ . iti medinī .. bindurekhakapakṣī . iti śabdacandrikā .. vaijayantaḥ . iti śabdamālā ..

vihārī, [n] tri, (vihartuṃ śīlamasyeti . vi + hṛ + ṇiniḥ .) parikramī . vihārakartā . vihāraśabdādastyarthe inpratyayena niṣpannamidam .. (yathā, naiṣadhe . 3 . 15 .
     dhāryaḥ kathaṅkāramahaṃ bhavatyā viyadvihārī vasudhaikagatyā ..)

vihitaḥ, tri, (vi + dhā + ktaḥ .) vidheyaḥ . yathā,
     vihitasyānanuṣṭhānāt ninditasya ca sevanāt .
     anigrahāccendriyāṇāṃ naraḥ patanamṛcchati ..
iti prāyaścittatattvam ..

vihitiḥ, strī, (vi + dhā + ktin .) vidhānam . yathā --
     kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ .
     ūru rurudhurgurududhuvuryudhi kuravaḥ svamarikulam ..
iti daṇḍī ..

vihīnaḥ, tri, (vi + hā + ktaḥ .) viśeṣeṇa hīnaḥ . yathā, tantrasāre .
     ṣoḍhānyāsavihīno yaḥ praṇameddevi pārvatīm .
     so'cirānmṛtyumāpnotiṃ narakañca prapadyate ..
tyaktaḥ . yathā --
     vihīnaśca dhanairdārai puttrairādāya me dhanam .
     vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam ..

vihṛtaṃ, klī, (vi + hṛ + ktaḥ .) strīṇāṃ svābhāvikadaśavidhālaṅkārāntargatālaṅkāraviśeṣaḥ . yathā,
     līlā vilāso vicchittirvivvokaḥ kilakiñcitam moṭṭāyitaṃ kuṭṭamitaṃ lalitaṃ vihṛtaṃ tathā .
     vibhramaścetyalaṅkārāḥ strīṇāṃ svābhāvikā daśa ..
iti hemacandraḥ ..

vihṛtiḥ, strī, viśeṣeṇa haraṇam . viśeṣeṇa balātkāraḥ . vipūrbahṛdhātoḥ ktipratyayena niṣpannamidam ..

viheṭhaḥ, puṃ, (vi + heṭha + ac .) viheṭhanam . vipūrbaheṭhadhātoralpratyayena niṣpannamidam ..

viheṭhanaṃ, klī, (vi + heṭha + lyuṭ .) hiṃsā . mardanam . viḍambanam . iti medinī .. vivādhā . iti trikāṇḍaśeṣaḥ ..

vihvalaḥ, tri, (vi + hvala + ac .) bhayādinābhibhūtaḥ . svāṅgadhāraṇāśaktaḥ . tatparyāyaḥ . viklavaḥ 2 . ityamaraḥ .. (yathā, raghuḥ . 8 . 37 .
     kṣaṇamātrasakhīṃ sujātayoḥ stanayostāmavalokya vihvalā .
     nimimīla narottamapriyā hṛtacandrā tamaseva kaumudī ..
) vilīnam . iti hemacandraḥ ..

, la īlavat . kāntigativyāptikṣepaprajanakhādane . iti kavikalpadrumaḥ .. (adā°-para° kāntau aka°-gatau vyāptau kṣepe prajane khādane ca saka°aniṭ .) la, veti . iti durgādāsaḥ ..

vīḥ, puṃ, (vayanamiti . vī gatau + nyaṅkvāditvāt bhāve kvip . abhidhānāt puṃstvam .) gamanam . ityekākṣarakoṣaḥ ..

[Page 4,466a]
vīkaḥ, puṃ, (ajatīti . aja + ajiyudhūnībhyo dīrghaśca . uṇā° 3 . 47 . kan . aje rvībhāvaḥ .) vāyuḥ . pakṣī . ityuṇādikoṣaḥ .. manaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vīkāśaḥ, puṃ, (vikaśanamiti . vi + kaśa + ghañ . ikaḥkāśe . 6 . 3 . 123 . iti verupasargasya dīrghaḥ .) rahaḥ . prakāśaḥ . ityamaraḥ ..

vīkṣaḥ, puṃ strī, dṛṣṭiḥ . vipūrbekṣadhātoralpratyayena niṣpannamidam ..

vīkṣaṇaṃ, klī, viśeṣeṇa īkṣaṇam . darśanam . vipūrbekṣadhātoranaṭ (lyuṭ) pratyayena niṣpannam .. (yathā, bhāgavate . 6 . 18 . 28 .
     mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ ..)

vīkṣāpannaḥ, tri, (vīkṣāmāpannaḥ .) vismayāpannaḥ . iti hemacandraḥ . 3 . 97 .. (vīkṣyāpannaḥ . ityevameva ..)

vīkṣitaḥ, tri, (vi + īkṣa + ktaḥ .) viśeṣeṇa īkṣitaḥ . dṛṣṭaḥ . yathā --
     pāparkṣe praśnalagne tu pāpasaṃyutavīkṣite .
     tathaiva cāṣṭamasthāne rogiṇāṃ maraṇaṃ diśet ..
iti dīpikā ..

vīkṣyaṃ, klī, (vīkṣyeta iti . vi + īkṣa + ṇyat .) vismayaḥ . dṛśyam . iti medinī . ye, 56 ..

vīkṣyaḥ, puṃ, (vi + īkṣa darśane + ṇyat .) lāsakaḥ . ghoṭakaḥ . iti medinī .. darśanīye, tri ..

vīṅkhā, strī, (vīṅkhanamiti . vi + iṅkha + gurośca halaḥ . iti aḥ . ṭāp .) śūkaśimbī . gatibhedaḥ . nartanam . iti hemacandraḥ .. aśvagatibhedaḥ . sandhiḥ . iti śabdaratnāvalī ..

vīciḥ, puṃ, strī, (vayati jalaṃ taṭe vardhayatīti . ve + voño ḍicca . uṇā° 4 . 72 . īciḥ . sa ca ḍit .) taraṅgaḥ . ityamaraḥ .. (yathā, raghuvaṃśe . 1 . 43 .
     sarasīṣvaravindānāṃ vīcivikṣobhaśītalam .
     āmodamupajighrantau svaniśvāsānukāriṇam ..
) svalpataraṅgaḥ . avakāśaḥ . sukham . iti medinī . ce, 10 .. alpaḥ . iti hemacandraḥ .. kiraṇaḥ . iti jaṭādharaḥ ..

vīcī, strī, (vīci + kṛdikārāditi ṅīṣ .) vīciḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, bṛhatsaṃhitāyām . 56 . 4 .
     saraḥṣu nalinīcchatranirastaraviraśmiṣu .
     haṃsāṃsākṣiptakahlāravīcīvimalavāriṣu ..
)

vīcītaraṅgaḥ, puṃ, nyāyaviśeṣaḥ . sa tu śrotre śabdasya utpattikāraṇarūpaḥ . yathā --
     vīcītaraṅganyāyena tadutpattistu kīrtitā .
     kadambagolakanyāyādutpattiḥ kasyacinmate ..
iti bhāṣāparicchedaḥ .. nanu mṛdaṅgādyavacchedenotpanne śabde śrotre kathamutpattirityata āha vīcīti ādyaśabdasya bahirdaśadigavacchinno'nyaḥ śabdastainaiva śabdena janyate tena cāparastadvyāpaka evaṃ krameṇa śrotrotpanno gṛhyata iti . kadamba iti ādyaśabdāddaśadikṣu daśa śabdā utpadyante taiścānye daśa śabdā utpadyante iti bhāvaḥ . asmin kalpe gauravādyuktaṃ kasyacinmate iti . iti siddhāntamuktāvalī ..

vī(bī)jaṃ, klī, (viśeṣeṇa kāryarūpeṇa apatyatayā ca jāyate iti . vi + jana + upasarge ca saṃjñāyām . iti ḍaḥ . anyeṣāmapīti . upasargasya dīrghaḥ . yadvā viśeṣeṇa ījate kukṣiṃ gacchati śarīraṃ vā . īja gatikutsanayoḥ + pacādyac . yadvā, vījate gacchati garmāśayamiti . vīj + ac . yadvā, vījaprajananakāntyasanakhādaneṣu . ityasmādacpratyayaḥ . tathā ca bhojarājīye viyo jak iti vyutpāditam . bavayorabhedaḥ . veti prajāyate gacchatyanenānṛṇyaṃ piteti vā . atra kṣīrasvāmī vījyate veti vā vījaṃ vājilaukikaḥ iti . vījiḥ syāt preraṇakriyā iti mādhavaḥ .. preryate hi kāryakaraṇāya vā vījam . iti nighaṇṭau devarājayajvā . 2 . 2 . 15 .) kāraṇam . (yathā, gītāyām . 7 . 10 .
     vījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam .. yathā ca manau . 1 . 56 .
     yadāṇumātṛko bhūtvā vījaṃsthāsnu cariṣṇu ca ..) śukram . ityamaraḥ .. (yathā manau . 1 . 8 .
     apa eva sasarjādau tāsu vījamavāsṛjat .. vījaṃ śukram . iti medhātithiḥ .. vījaṃ śaktirūpam . iti kullūkaḥ .. yathā ca tatraiva . 10 . 72 .
     yasmādvījaprabhāveṇa tiryagjā ṛṣayo'bhavan .
     pūjitāśca praśastāśca tasmādbījaṃ praśasyate ..
) śrīkṛṣṇasya sarvāvatāravījatvaṃ yathā -- dānava uvāca .
     adhunā kṛṣṇarūpastvaṃ paripūrṇatamaḥ svayam .
     sarveṣāmavatārāṇāṃ bījarūpaḥ sanātanaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 22 adhyāyaḥ .. aṅkuraḥ . (yathā, mahābhārate . 5 . 12 . 19 .
     na tasya vījaṃ rohati vījakāle na cāsya varṣaṃ varṣati varṣakāle .
     bhītaṃ prapannaṃ pradadāti śatrave na trātāraṃ labhate trāṇamicchan ..
) tattvādhānam . iti medinī .. majjā . iti rājanirghaṇṭaḥ .. gaṇitabiśeṣaḥ . yathā --
     utpādakaṃ yatpravadanti buddheradhiṣṭhitaṃ satpuruṣeṇa sāṃkhyāḥ .
     vyaktasya kṛtsnasya tadekavījamavyaktamīśaṃ gaṇitaṃ ca vande ..
     pūrbaṃ proktaṃ vyaktamavyaktavījaṃ prāyaḥ praśnā no vinā vyaktayuktyā .
     jñātuṃ śakyā mandadhībhirnitāntaṃ yasmāttasmādvacmi bījakriyāñca ..
iti bhāskarācāryavirattite siddhāntaśiromaṇau vījagaṇitādhyāyasya prathamadvitīyaślokau .. * .. mantraḥ . yathā . atha bhuvaneśvarīmantraḥ .
     nakulīśo'gnimārūḍho vāmanetrārdhacandravān .
     bījaṃ tasyāḥ samākhyātaṃ sevitaṃ siddhikāṅkṣibhiḥ ..
nakulīśo hakāraḥ . agnī rephaḥ . vāmanetramīkāraḥ . ardhacandro'nusvāraḥ . hrīṃ .. * .. annapūrṇāyā vījam . hrīṃ namo bhagavati māheśvari annapūrṇe svāhā .. * .. atha tripuṭāvījam . śrīṃ hrīṃ klīṃ .. * .. tvaritāvījam . oṃ hrīṃ huṃ khe ca che kṣa strī hūṃ kṣe hrīṃ phaṭ .. * .. atha nityāvījam . aiṃ klīṃ tityaklinne madadave svāhā .. * .. vajraprastāriṇyāḥ . aiṃ hrīṃ nityaklinne madadrave svāhā .. * .. atha durgāvījam . oṃ hrīṃ duṃ durgāyai namaḥ .. * .. mahiṣamardinīvījam . oṃ mahiṣamardini svāhā .. * .. jayadurgā vījam . oṃ durge durge rakṣaṇi svāhā .. * .. śūlinīvījam . jvala jvala śūlini duṣṭagraha huṃ phaṭ svāhā .. * .. vāgīśvarīvījam . vada vada vāgvādini svāhā .. * .. pārijātasarasvatīvījam . oṃ hrīṃ hsauṃ oṃ hrīṃ sarasvatyai namaḥ .. * .. gaṇeśavījam . gaṃ .. * .. herambavījam . oṃ gūṃ namaḥ .. * .. haridrāgaṇeśavījam . glaṃ .. * .. lakṣmīvījam . śrīṃ .. * .. mahālakṣmīvījam . oṃ aiṃ hrī śrīṃ klīṃ hsauṃ jagatprasūtyai namaḥ .. * .. sūryavījam . oṃ ghṛṇi sūrya āditya .. * .. śrīrāmavījam . rāṃ rāmāya namaḥ . jānakīvallabhāya huṃ svāhā .. * .. viṣṇuvījam . oṃ namo nārāyaṇāya .. * .. śrīkṛṣṇavījam . gopījanavallabhāya svāhā .. * .. vāsudevasya . oṃ namo bhagavate vāsudevāya .. * .. bālagopālasya . oṃ klīṃ kṛṣṇāya .. * .. lakṣmīvāsudevasya . oṃ hrīṃ hrīṃ śrīṃ śrīṃ lakṣmīvāsudevāya namaḥ .. * .. dadhivāmanasya . oṃ namo viṣṇave surapataye mahābalāya svāhā .. * .. hayagrīvasya . oṃ udgiratpraṇavodgīthasarvavāgīśvareśvara . sarvavedamayācintya sarvaṃ bodhaya bodhaya .. * .. nṛsiṃhasya . ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukham . nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham .. * .. naraharivījam . āṃ hrīṃ kṣauṃ huṃ phaṭ .. * .. hariharasya . oṃ hrīṃ hauṃ śaṅkaranārāyaṇāya namaḥ hauṃ hrīṃ oṃ .. * .. varāhasya . oṃ namo bhagavate varāharūpāya bhūrbhuvasvaḥpataye bhūpatitvaṃ me dehi dadāpaya svāhā .. * .. śivasya . hauṃ .. * .. mṛtyuñjayasya . oṃ juṃ saḥ .. * .. dakṣiṇāmūrtivījam . oṃ namo bhagavate dakṣiṇāmūrtaye mahyaṃ medhāṃ prayaccha svāhā .. * .. cintāmaṇivījam . ra kṣa ma ra ya auṃ ūṃ .. * .. nīlakaṇṭhasya . proṃ nrīṃ ṭhaḥ namaḥ śivāya .. * .. caṇḍasya . rūdhva phaṭ .. * .. kṣetrapālasya oṃ kṣauṃ kṣetrapālāya namaḥ .. * .. vaṭukabhairavasya . oṃ hrī vaṭukāya āpaduddharaṇāya kuru kuru vaṭukāya hrīṃ .. * .. tripurāvāḥ . hasaraiṃ . hasakalarīṃ . hasarauṃḥ .. * .. sampatpradābhairavyāḥ . hasaraiṃ . hasakalarīṃ . hasarauṃ .. * .. kauleśabhairavyāḥ . saharaiṃ . sahakalarīṃ . saharauṃ .. * .. bhayavidhvaṃsinībhairavyāḥ . hasaiṃ . hasakalarīṃ . hasauṃ .. * .. sakalasiddhidābhairavyāḥ . sahaiṃ . sahakalarīṃ . sahauṃ .. * .. caitanyabhairavyāḥ . sahaiṃ . sakalahrīṃ . saharauḥ .. * .. kāmeśvarībhairavyāḥ . sahaiṃ . sakalahrīṃ . nityaklinne madadrave saharauḥ . ṣaṭkūṭābhairavyāḥ . ḍaralakasahaiṃ . ḍaralakasahīṃ . ḍaralakasahauṃ .. * .. nityābhairavyāḥ . hasakalaraḍaiṃ . hasakalaraḍīṃ . hasakalaraḍauṃ .. * .. rudrabhairavyāḥ . hasakhaphareṃ . hasakalarīṃ . hasauḥ .. * .. bhuvaneśvarībhairavyāḥ . hasaiṃ . hasakalahrīṃ . hasauḥ .. * .. sakaleśvaryāḥ . sahaiṃ . sahakalahrīṃ . sahauḥ .. * .. tripurābālāyāḥ . aiṃ klīṃ sauḥ .. * .. navakūṭābālāyāḥ . aiṃ klīṃ sauḥ . hasaiṃ . hasakalarīṃ . hasauṃḥ . hasaraiṃ hasakalarīṃ hasarauṃḥ .. * .. annapūrṇābhairavyāḥ . oṃ hrīṃ śrīṃ klīṃ namo bhagavati māheśvari annapūrṇe svāhā .. * .. śrīvidyāyāḥ . kaeīla hrīṃ . hasakahalahrīṃ . sakalahrīṃ .. * .. chinnamastāyāḥ . śrīṃ klīṃ hūṃ aiṃ vajravairocanīye hūṃ hūṃ phaṭ svāhā .. * .. śyāmāyāḥ . krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ dakṣiṇe kālike krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā .. * .. guhyakālikāyāḥ . krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ guhye kālike krīṃ krīṃ krīṃ hūṃ hūṃ hīṃ hrīṃ svāhā .. * .. bhadrakālyāḥ . klīṃ klīṃ klīṃ hūṃ hūṃ hrīṃ hrīṃ bhadrakālyai klīṃ klīṃ klīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā .. * .. śmaśānakālikāyāḥ . krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ śmaśānakāli krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā .. * .. mahākālyāḥ . krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ mahākāli krīṃ krīṃ krīṃ hūṃ hū hrīṃ hrīṃ svāhā .. * .. tārāyāḥ . hrīṃ strīṃ hūṃ phaṭ .. * .. caṇḍograśūlapāṇeḥ . oṃ hrīṃ hūṃ śivāya phaṭ .. * .. mātaṅginyāḥ . oṃ hrīṃ klīṃ hūṃ mātaṅginyai phaṭ svāhā .. * .. ucchiṣṭacāṇḍālinyāḥ . ucchiṣṭacāṇḍālinī sumukhīdevī mahāpiśācinī hrīṃ ṭhaṃḥ ṭhaṃḥ ṭhaṃḥ .. * .. dhūmāvatyāḥ . dhūṃ dhūṃ svāhā .. * .. bhadrakālyāḥ . hauṃ kāli mahākāli kili kili phaṭ svāhā .. * .. ucchiṣṭagaṇeśasya . oṃ hastipiśāci likhe svāhā .. * .. dhanadāyāḥ . dhaṃ hrīṃ śrīṃ devi ratipriye svāhā .. * .. śmaśānakālikāyāḥ . aiṃ hrīṃ śrīṃ klīṃ kālike aiṃ hrīṃ śrīṃ klīṃ .. * .. vagalāyāḥ . oṃ hlīṃ vagalāmukhi sarvaduṣṭānāṃ vācaṃ mukhaṃ stambhaya jihvāṃ kīlaya kīlaya buddhiṃ nāśaya hlīṃ oṃ svāhā .. * .. karṇapiśācyāḥ . oṃ karṇapiśāci vadātītānāgataśabdaṃ hrīṃ svāhā .. * .. mañjughoṣasya . kroṃ hrīṃ śrīṃ .. * .. tāriṇyāḥ . krīṃ klīṃ kṛṣṇadevi hrīṃ krīṃ aiṃ .. * .. sārasvatavījam . aiṃ .. * .. kātyāyanyāḥ . aiṃ hrīṃ śrīṃ cauṃ caṇḍikāya namaḥ .. * .. durgāyāḥ . dūṃ .. * .. viśālākṣyāḥ . oṃ hrīṃ viśālākṣyai namaḥ .. * .. gauryāḥ . hrīṃ gauri rudradayite yogeśvari hūṃ phaṭ svāhā .. * .. brahmaśrīmantraḥ . hrīṃ namo brahmaśrīrājite rājapūjite jaye vijaye gauri gāndhāri tribhuvanaśaṅkari sarvalokavaśaṅkari sarvastrīpuruṣavaśaṅkari suyuddhadurghorarāve hrīṃ svāhā .. * .. indrasya . iṃ indrāya namaḥ .. * .. garuḍasya . kṣipa oṃ svāhā .. * .. viṣaharāgnivījam . khaḥ khaṃ .. * .. vṛścikaviṣaharavījam . oṃ saraha sphuḥ . oṃ hili himi cili hasphuḥ . oṃ hili hili cili cili sphuḥ . brahmaṇe phuḥ . sarvebhyo devebhyasphuḥ .. * .. mūṣikaviṣaharavījam . oṃ geṃ ṛṃ ṭhaṃ . āgamacandrikāyāṃ oṃ gaṃ gāṃ ṭhaḥ .. * .. mūṣikanāśamantraḥ . oṃ saraṇe phuḥ asaraṇe phuḥ visaraṇe phuḥ . etanmantraṃ japan śvetasarṣapaprakṣepāt mūṣikanāśo bhavati .. * .. lūtāviṣaharamantraḥ . oṃ hrīṃ hrīṃ hūṃ jakṛt oṃ svāhā garuḍa hūṃ phaṭ .. * .. sarvakīṭaviṣaharavījam . oṃ namo bhagavate viṣṇave sara sara hana hana huṃ phaṭ svāhā .. * .. sukhaprasavamantraḥ . oṃ manmatha manmatha vāhi vāhi lambodara muñca muñca svāhā . oṃ muktāḥ pāśā vipāśāśca muktāḥ sūryeṇa raśmayaḥ . muktaḥ sarvabhayādgarbha ehyehi mārīca mārīca svāhā . etayoranyatareṇāṣṭavāraṃ jalamabhimantrya deyaṃ pītvā sukhaprasavā bhavati .. * .. hanūmataḥ . haṃ hanūmate rudrātmakāya huṃ phaṭ .. * .. vīrasādhanasya . haṃ pavananandanāya svāhā .. * .. atha ārdrapaṭī . oṃ namo bhagavati cāmuṇḍe raktavāsase apratihatarūpaparākrame amukavadhāya vicetase svāhā . ārdraraktapaṭenāvṛtaḥ samudragāminīnadītaṭe ūṣarabhūmau vā dakṣiṇāmukha ūrdhvabāhurjapet . yāvat paṭaḥ śuṣyati tāvat prāṇāḥ śuṣyanti śatroḥ .. * .. śmaśānabhairavyāḥ . śmaśānabhairavi nararudhirāsthivasābhakṣaṇi siddhiṃ me dehi mama manorathān pūraya huṃ phaṭ svāhā .. * .. jvālāmālinyāḥ . oṃ namo bhagavati jvālāmālini gṛdhragaṇaparivṛte huṃ phaṭ svāhā .. * .. mahākālyāḥ . oṃ phreṃ phreṃ kroṃ kroṃ paśūn gṛhāṇa huṃ phaṭ svāhā .. * .. atha nigaḍabandhanamokṣaṇasya . oṃ nama ṛte nirṛte tigmatejo yanmayaṃ vivre tā bandhametaṃ yamena dattaṃ tasyā saṃvidā nottame nāke aghovo'vairam .. * .. atha ciṭimantraḥ . oṃ ciṭi ciṭi cāṇḍāli mahācāṇḍāli amukaṃ me vaśamānaya svāhā .. * .. tryambakasya . oṃ tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam . urvārukamiva bandhanān mṛtyormukṣīyamāmṛtāt .. atha mṛtasaṃjīvanīmantraḥ . hauṃ oṃ juṃ saḥ oṃ bhūrbhuvaḥ svaḥ . tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam . urvārukamiva bandhanān mṛtyormukṣīyamāmṛtāt .. oṃ bhūrbhuvaḥ svaḥ . ityādi tantrasāraḥ .. ākarṣaṇādivījāni bāhulyabhayānnoktāni .. * .. (atha vījābhidhānam . yathā -- vījasaṅketabodhārthamāhṛtya tantraśāstrataḥ . vījanāmāni katicit vakṣyāmi viduṣāṃ mude .. māyā lajjā parā saṃvit triguṇā bhuvaneśvarī . hṛllekhā śambhuvanitā śaktirdevīśvarī śivā .. mahāmāyā pārvatī ca saṃsthānakṛtarūpiṇī . parameśvarī ca bhuvanā dhātrī jīvanamadhyagā .. strīṃ .. vahnihīne'strayuṅmāyā sthiramāyā prakīrtitā .. hlīṃ .. śāgniśāntirbindunādairlakṣmīpraṇava ucyate . śrīrlakṣmīrviṣṇuvanitā ramā kṣīrasamudrajā .. śrīṃ .. ṣoḍaśavyañjanaṃ bahnivāmākṣibindusaṃyutam . candravījasamārūḍhaṃ badhūvījamidaṃ smṛtam . badhūrvāmekṣaṇā yoṣidekākṣī strīcakāminī .. strīṃ nādabindusamāyukto dvādaśastumuro bhagam . yoniḥ sarasvatīvījamadharaṃ vāgbhavañca vāk .. aiṃ hakāro vāmakarṇāḍhyo nādabinduvibhūṣitaḥ . kūrcaṃ krodha ugradarpo dīrghahūṅkāra ucyate . śabdaśca dīrghakavacaṃ tārā prasava ityapi .. hūṃ .. kāmākṣaraṃ vahnisaṃsthaṃ ratibinduvibhūṣitam . kālīvījamidaṃ proktaṃ rativījaṃ tadeva hi .. krīṃ .. kāmākṣaraṃ dharāsaṃsthaṃ ratibinduvibhūṣitam . guptakālīvījamidaṃ gopālavījamityapi .. tatkāmavījaṃ kāmeśī vījaṃ śaktistvasau parā .. klīṃ .. satyāntayukvyomasenduśaivaṃ prāsādamucyate .. hauṃ .. kalādyaṃ kledinīvījaṃ kroṅkārastvaṅkuśābhighaḥ .. kroṃ .. ākāro vindumān pāśaḥ śeṣaśca samudīritaḥ . sakalā bhuvaneśānī kāmeśī vījamucyate .. namastu hṛdayaṃ svāhā dviṭhaṣṭhayugalaṃ ṭhaṭhaḥ .. namaḥ .. svāhā .. candrayugmaṃ śivo vedamātā jvalanasundarī . svāhā parā devabhojyaṃ ṭhadbayaṃ candrayuggakam . śruvo havirvedamātā devāsyaṃ vahnisundarī .. svāhā .. śikhā vaṣaṭ śiromadhya śakramātā harapriyā .. śikhā vaṣaṭ ca . vaṣaṭ kavacaṃ krodho varmahūmityapi . krodhākhyohaṃ tanutvañca śastrādau ripusaṃjñakaḥ .. hūṃ .. astranetrayugaṃ vauṣaṭ .. vauṣaṭ .. phaḍastraṃ śastramāyudham .. phaṭ .. tārtīyantu hsauḥ pretavījam .. hsauḥ .. haṃso'japāmanuḥ .. haṃsaḥ .. gakāro vindumān vighnavījaṃ gaṇeśavījakam .. gaṃ .. smṛtisthaṃ māṃsamaubinduyutaṃ bhūvījamīritam .. laṃ .. ṭhāntaṃ dahananetrenduyutantu vimbavījakam .. ḍrīṃ .. atha kāmakalāvāmanayanaṃ vindusaṃyutam . arkamātrākalāvāṇīnādordhenduḥ sadāśivaḥ . anuccāryaturīyā ca viśvamātṛkalā parā .. ṃ .. nādaḥ .. bhūtaḍāmarasaṅketabodhārthaṃ bhūtaḍāmarīyavījanāmānyapi likhyante . praṇavo viṣavījaṃ syāt dhruvaṃ hālāhalaṃ smṛtam . kālaśrutipathaṃ jñeyaṃ bahurūpī nirañjanam .. praṇavam .. kṣatajasthaṃ vyomavaktraṃ dhūmrabhairavyalaṅkṛtam . nādabindusamāyuktaṃ vījaṃ prāṇātmakaṃ smṛtam .. hrīṃ krodhīśaṃ kṣatamārūḍhaṃ dhūmrabhairavyalaṅkṛtam . vidyā jihvā vinduyutaṃ pitṛbhūvāsinī smṛtam .. krīṃ krodhakālātmakaṃ kuryādbhautikaṃ vāgbhavaṃ smṛtam . nādavindusamāyuktaṃ samādhāyograbhairavīm .. vījametattu kathitaṃ śuddhabuddhipravartakam .. aiṃ .. krodhīśaṃ balabhṛddhūmrabhairavīnādavindubhiḥ . trimūrtamanmathaṃ kāmarājastrailokyamohanam . indrāsanagato brahma samūrtistu samanmathaḥ .. klīṃ .. saṃyuktaṃ dhūmrabhairavyāraktasthaṃ balibhojanam . nādavindusamāyuktaṃ kiṅkinī vījamuttamam .. hrīṃ .. nādavindusamāyuktaṃ raktasthaṃ balibhojanam . kālarātryāsanopetaṃ viśikhākhyaṃ mahāmanum .. hrāṃ .. vidāryāliṅgitogrātyovasistakṣatajokṣataḥ . nādavindusamāyukto vijñeyaḥ pisitāśanam .. huṃ .. dhūmradhvajādhaḥ kālāgniḥ sordhakeśīnduvindubhiḥ . yugāntakārakaṃ vījaṃ bhairavena prakāśitam .. spheṃ .. kapardinaṃ samādāya kṣatajaḥ kṣitivigraham . saṃyuktaṃ dhūmrabhairavyāṃ kṣohayaṃ nādavindumān .. prīṃ .. kapālīdvayamādāya mahākālena maṇḍitam . samāsanamiti proktaṃ caṇḍikāḍhyaṃprayojayet .. ṭhaṃ ṭhaṃ ṭhaḥ ṭhaḥ .. kṣatajasthaṃ vyomavaktraṃ candrakṣatavibhūṣitam . khadyotamiti saṃproktaṃ grāsinī kālarātriyuk .. hraṃ hraṃ .. kṣatajo kṣatamākāśaṃ nādavinduvibhūṣitam . vidārī bhūṣitañcaiva bījaṃ vaivasvatodṛkam .. hrāṃ .. kīrtyākhyā kālavaktrā ca mahākālena sādhitam .. tadanādipañcaraśmiḥ sṛṣṭisthityantatadvidhiḥ .. oṃ .. vyomasthaṃ tālajaṅghāsthaṃ vindunādavibhūṣitam . kūrcaṃ kālo mahākālaḥ krodhavījaṃ nirañjanam .. hūṃ .. iti prāṇatoṣiṇī ..)

vījakaḥ, puṃ, mātuluṅgakaḥ iti jaṭādharaḥ .. vṛkṣaviśeṣaḥ . vijayāsāra iti hindo bhāṣā . tatparyāyaḥ . pītasāraḥ 2 pītaśālakaḥ 3 bandhūkapuṣpaḥ 4 priyakaḥ 5 sarjakaḥ 6 āsanaḥ 7 . asya guṇāḥ . kuṣṭhavīsarpacitramehagudakrimiśleṣmāsrapittanāśitvam . tvacyatvam . keśyatvam . rasāyanatvañca . iti bhāvaprakāśaḥ .. (yathā, harivaṃśe . 155 . 20 .
     akṣakairvījakaiścaiva mandāraiścopaśobhitam ..) vīje, klī ..

vījakṛt, klī, (vījaṃ vīryaṃ karoti vardhayatīti . kṛ + kvip .) vājīkaraṇam . iti rājanirghaṇṭaḥ ..

vījakośaḥ puṃ, (vījānāṃ koṣa ādhāra iva .) padmavījādhāracakrikā . phoṃphala iti khyātaḥ . iti bharataḥ .. tatparyāyaḥ .

vījakoṣaḥ puṃ, (vījānāṃ koṣa ādhāra iva .) padmavījādhāracakrikā . phoṃphala iti khyātaḥ . iti bharataḥ .. tatparyāyaḥ . varāṭakaḥ 2 . ityamaraḥ .. karṇikā 3 . iti jaṭādharaḥ .. vārikubjaḥ 4 śṛṅgāṭakaḥ 5 . iti śabdaratnāvalī .. varāṭakaḥ 2 . ityamaraḥ .. karṇikā 3 . iti jaṭādharaḥ .. vārikubjaḥ 4 śṛṅgāṭakaḥ 5 . iti śabdaratnāvalī ..

vījagarbhaḥ, puṃ, (vījāni garbhe'bhyantare yasya .) paṭolaḥ . iti rājanirghaṇṭaḥ ..

vījaguptiḥ strī, (vījānāṃ guptiryatra .) śimbī . iti rājanirghaṇṭaḥ ..

vījadhānyaṃ, klī, (vījapradhānaṃ dhānyam .) dhānyakam . iti rājanirghaṇṭaḥ ..

vījanaṃ, klī, (vījyate'neneti . vi + īja + karaṇe lyuṭ .) vyajanam . (yathā, āryāsaptaśatyām . 450 .
     malayajamapasārya ghanaṃ vījanavighnaṃ vidhāya bāhubhyām ..
     smarasantāpādagaṇitanidāghamāliṅgate mithunam ..
) vastu . koke jīvañjīve ca puṃ . iti sārasvataḥ ..

vījapādapaḥ, puṃ, (vījapradhānaḥ pādapaḥ .) bhallātakaḥ . iti rājanirghaṇṭaḥ .. (vījotpannavṛkṣamātrañca ..)

vījapuṣpaṃ, klī, (vījapradhānaṃ puṣpaṃ yasya .) maruvakaḥ . madanavṛkṣaḥ . iti medinī . pe, 29 ..

vījapūraḥ, puṃ, (vījānāṃ pūraḥ samūho yatra .) phalapūraḥ . ityamaraḥ .. ṭāvā levu iti vaṅgabhāṣā .. vijaurā iti hindī bhāṣā .. tatparyāyaḥ . vījapūrṇaḥ 2 pūrṇavījaḥ 3 sukeśaraḥ 4 vījakaḥ 5 keśarāmlaḥ 6 mātuluṅgaḥ 7 supūrakaḥ 8 rucakaḥ 9 vījaphalakaḥ 10 jantughnaḥ 11 danturacchadaḥ 12 pūrakaḥ 13 rocanaphalaḥ 14 . asya phalaguṇāḥ . amlatvam . kaṭutvam . uṣṇatvam . śvāsakāsapavanaśamanatvam . kaṇṭhaśodhanakaratvam . laghutvam . hṛdyatvam . dīpanatvam . rucikāritvam . pāvanatvam . ādhmānagulmahṛdrogaplīhodāvartanāśitvam . vibandhe hikkāyāṃ śūle chardyāñca śasyatvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     vījapūraphalaṃ svādu rase'mlaṃ dīpanaṃ laghu .
     raktapittaharaṃ kaṇṭhajihvāhṛdayaśodhakam .
     śvāsakāsāruciharaṃ hṛdyaṃ tṛṣṇāharaṃ smṛtam ..
tadbhedamadhukarkaṭī . yathā --
     vījapūro'paraḥ prokto madhuro madhukarkaṭī .
     madhukarkaṭikā svādvī rocanī śītalā guruḥ .
     raktapittakṣayaśvāsakāśahikkābhramāpahā ..
iti bhāvaprakāśaḥ .. (yathā, mahābhārate . 3 . 158 . 42 .
     muñjātakāṃstathā jīvān dāḍimān vījapūrakān ..)

vījapūrṇaḥ, puṃ, (vījena pūrṇaḥ .) cholaṅgaḥ . iti ratnamālā .. vījapūraḥ . iti rājanirghaṇṭaḥ ..

vījapeśikā, strī, (vījasya śukrasya peśikeva .) aṇḍakoṣaḥ . iti rājanirghaṇṭaḥ ..

vījaphalakaḥ, puṃ, (vījapradhānaṃ phalaṃ yasya . kan .) vījapūraḥ . iti rājanirghaṇṭaḥ ..

[Page 4,468c]
vījamātṛkā, strī, (vījānāṃ vījamantrānāṃ māteva japamālātvādasyāstathātvam .) padmavījam . yathā --
     padmākṣaṃ padmavījañca karṇikā vījamātṛkā .. iti hārāvalī ..

vījaratnaḥ, puṃ, (vījaṃ ratnamiva yasya .) māṣakalāyaḥ . iti hemacandraḥ ..

vījaruhaḥ, puṃ, (vījāt rohatīti . ruha + igupadhāt kaḥ ..) śālyādiḥ . yathā --
     kuraṇṭyādyā agravījā mūlajāstūpalādayaḥ .
     parvayonaya ikṣvādyāḥ skandajāḥ śallakīmukhāḥ ..
     śālyādayo vījaruhā saṃmūrchajāstṛṇādayaḥ .
     syurvanaspatikā yasya ṣaḍete mūlajātayaḥ ..
iti hemacandraḥ .. (kvacit vācyaliṅgo'pi dṛśyate ..)

vījarecanaṃ, klī, (vījaṃ recanaṃ recakaṃ yasya .) jayapālaḥ . iti rājanirghaṇṭaḥ ..

vījavapanaṃ, klī, (vījānāṃ vapanam .) kṣetre vījasya kṣepaṇam . tasya dinaṃ dīpikāyām .
     pūrvāgniyāmyaphaṇipitryaśivānyabheṣu riktāṣṭamīvigatacandratithiṃ vihāya .
     dvyaṅgāligosamudaye vikujārkivāre śastenduyogakaraṇeṣu halapravāhaḥ ..
halapravāhavadvījavapanasya vidhiḥ smṛtaḥ . citrāyāñca śubhe kendre sthirasvamanujodaye .. hemavāriviliptasya vījasyonnayataḥ śuciḥ . indraṃ citte nidhāyātha svayaṃ muṣṭitrayaṃ vapet .. kṛtvā cānyonyaprotsāhaṃ nartako hṛṣṭamānasaḥ . prāṅmukhaḥ kalasaṃ gṛhya imaṃ mantramudorayet .. tvaṃ vai vasundhare sīte bahupuṣpaphalaprade . namaste me śubhaṃ nityaṃ kṛṣiṃ medhāṃ śubhe kuru .. rohantu sarvaśasyāni kāle devaḥ pravarṣatu . karṣakāstu bhavantvagryā dhānyena ca dhanena ca svāhā .. uptvā vījantu tatraiva bhoktavyaṃ bāndhavaiḥ saha . vījavapanaṃ prājāpatyatīrthena . yathā, hārītaḥ . kaniṣṭhāyāḥ paścāt prājāpatyamāvapanam . homatarpaṇe prājāpatyena kuryāditi . homatarpaṇe lājahomaśanakāditarpaṇe . parāśaraḥ .
     vaiśākhe vapanaṃ śreṣṭhaṃ madhyamaṃ rohiṇīravau .
     ataḥ parasminnadhamaṃ na jātu śrāvaṇe śubham ..
jyotiṣe .
     pūrvabhādrapadā mūlaṃ rohiṇyuttaraphalgunī .
     viśākhā śatabhiṣā vātha dhānyānāṃ ropaṇe varā ..
     sadoptvā rajanīṃ nīlīṃ puttravittairviyujyate .
     svayaṃjāte punaste dve pālayan naiva duṣyati ..
     ārāme gṛhamadhye vā mohāt sarṣapamāvapan .
     parābhavaṃ riporyāti sasādhanadhanakṣayam ..
     niśā nīlī palāśaśca ciñcā śvetāparājitā .
     kovidāraśca sarvatra sarvaṃ nighnanti maṅgalam ..
niśā haridrā . kovidārako raktakāñcanaḥ .
     hemāmbhasā vṛkṣavījaṃ snāto mantreṇa ropayet .
     vasudheti suśīteti puṇyadeti dhareti ca .
     namaste śubhage nityaṃ drumo'yaṃ vardhatāmiti ..
iti jyotistattvam ..

vījavṛkṣaḥ, puṃ, (vījādeva vṛkṣo yasya . vījapradhāno vṛkṣo vā .) asanaḥ . iti rājanirghaṇṭaḥ ..

vījasañcayaḥ, puṃ, (vījānāṃ sañcayaḥ .) vījasaṃgrahaḥ . tacchubhāśubhadinādiryathā --
     hastācitrāditisvātīrevatyāṃ śravaṇadvaye .
     sthire lagne gurau śukre vījaṃ dhāryaṃ jñavāsare ..
     māghe vā phālgune vāpi sarvavījāni saṃgrahet .
     śoṣayettāpayedraudre rātrau copanidhāpayet ..
     tataśca puṭikāṃ baddhvā śoṣayecca punaḥ punaḥ .
     sthāpayecca prayatnena yathā bhūmiñca na spṛśet ..
     dīpāgninā ca saṃspṛṣṭaṃ vṛṣṭyā copahatañca yat .
     varjranīyaṃ tathā bījaṃ yat syāt kīṭasamanvitam .. * ..
     yāmyāhirudrāgniviśākhapūrvāmāhendrapitryetarabhaiḥ śubhāhe .
     dhānyādisaṃsthāpanameṣu śastaṃ mṛgasthiradvyaṅgagṛhodayeṣu ..
     saumyāditimaghājyeṣṭhātryuttareṣu ca kārayet .
     mīne lagne śubhe candre nidhanakrūravarjite ..
     kṣeptavyaṃ koṣṭhake dhānyaṃ gargo vadati sarvadā .
     dhanadāya sarvalokahitāya dehi me dhānyaṃ svāhā .
     nama īhāyai īhādevī sarvalokavivardhanī kāmarūpiṇi dhānyaṃ dehi svāhā .
     lekhayitvā imaṃ mantraṃ dhānyāgāre vinikṣipet ..
purāṇasarvasve .
     mantraṃ likhitvā patre ca madhye dhānyasya dhārayet .
     patrañca dhānyarāśestu mūṣikādinivṛttaye ..
     dakṣiṇadiṅmukhagamanaṃ syādabhinavāsu nārīṣu .
     vyayamapi śasyaphalānāṃ na budho budhavāsare kuryāt ..
     triṣūttareṣu revatyāṃ dhaniṣṭhāvāruṇeṣu ca .
     eteṣu ṣaṭṣu vijñeyaṃ dhānyaniṣkrayaṇaṃ budhaiḥ ..
     śravaṇātrayaṃ viśākhādhruvapauṣṇapunarvasūni puṣyaśca .
     aśvinyatha jyeṣṭhā dhanadhānyavivardhinī kathitā ..
iti jyotistattam ..

vījasūḥ, strī, (vījāni sūte iti . sū + kvip .) pṛthvī . iti hemacandraḥ ..

vījākṛtaṃ, tri, (vījena saha kṛtaṃ kṛṣṭamiti .
     kṛño dvitīyatṛtīyaśambavījāt kṛṣau . 5 . 4 . 58 . iti ḍāc .) uptakṛṣṭam . ityamaraḥ .. dve vījena saha kṛṣṭe kṣetre . vījena saha kṛtaṃ kṛṣṭaṃ vījākṛtam . tīyaśambavījeti ḍāc . ādāyuptaṃ paścāt kṛṣṭaṃ uptakṛṣṭam . iti bharataḥ ..

vījāmlaṃ, klī, (vīje amno'mlaraso yasya .) vṛkṣāmlam . iti rājanirghaṇṭaḥ ..

vījī, [n] puṃ, (vījamastyasyeti . vīja + iniḥ .) pitā . iti hemacandraḥ .. (yathā, udvāhatattve . ataeva dvaitaniṇaye'pi sāpiṇḍyagaṇane vījinamārabhyetyuktam .. yathā ca gotamasaṃhitāyām . 4 . 1 .
     asamānapravarairvivāha ūrdhaṃ saptamāt pitṛbandhubhyo vījinaśca mātṛbandhubhyaḥ pañcamāt ..) vījaviśiṣṭe, tri .. (yathā, manau . 9 . 51 .
     tathaivākṣettriṇo vījaṃ parakṣetrapravāpiṇaḥ .
     kurvanti kṣetriṇāmarthaṃ na vījī labhate phalam ..
)

vījodakaṃ, klī, (vījamiva kaṭhinamudakam . tasya kaṭhinatvāttathātvam .) karakā . iti trikāṇḍaśeṣaḥ ..

vījopticakraṃ, klī, (vījānāmuptaye śubhāśubhasūcakaṃ cakram .) vījavapanajanyaśubhāśubhajñānārthasarpākāracakram . yathā --
     sūryabhāduragaḥ sthāpyastrināḍye kāntarakramāt .
     mukhe trīṇi gale trīṇi bhāni dbādaśa tūdare ..
     pucche caturvahiḥ pañca dinabhācca phalaṃ vadet .
     vadane cocakaṃ vidyāt galake'ṅgārakastathā ..
     udare dhānyavṛddhiḥ syāt pucche dhānyakṣayo bhavet .
     ītirogabhayaṃ rājye cakre vījoptisambhave ..
sūryabhāt sūryamujyamānanakṣatrāt . trināḍyekāntarakramāditi yadyaśvinyāṃ ravistadā tāmārabhya gaṇayet . trināḍīṣu aśvinībharaṇīkṛttikāsu dattvā rohiṇī bahiḥ kāryā mṛgaśirasa ārdrāpunarvasunāḍīṣu dattvā puṣyo bahiḥ kāryaḥ . evaṃ krameṇānyā lekhyāḥ . cocakaṃ śasyaśūnyatām . ītayaḥ .
     ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
     pratyāsannāśca rājānaḥ ṣaḍete ītayaḥ smṛtāḥ ..
iti jyotistattvam ..

vījyaḥ, tri, (viśeṣeṇa ijyaḥ pūjyaḥ . athavā vījāya hitaḥ iti . ugavādibhyo yat . 5 . 1 . 2 . iti yat .) yasya kasyacit kulabhavaḥ . tatparyāyaḥ . kulasaṃbhavaḥ 2 . ityamaraḥ .. vaṃśyaḥ 3 kaulakeyaḥ 4 kulajaḥ 5 . iti śabdaratnāvalī .. kulīnaḥ 6 kulyaḥ 7 kulabhavaḥ 8 . iti jaṭādharaḥ ..

vīṭiḥ, strī, (viśeṣeṇa eṭati chāyānikhātayaṣṭyādiṃ veṣṭayitvā pravardhate . vi + iṭa + igupadhāt kit . uṇā° 4 . 119 . iti in . sa ca kit .) tāmbūlavallī . iti kecit .. susajjīkṛtatāmbūlam . pānera vīḍā iti bhāṣā . iti kecit ..

vīṭikā, strī, (vīṭireva . svārthe kan striyāmāp .) tāmbūlavallī . iti kecit .. susajjīkṛtatāmbūlam . pānera vīḍi iti bhāṣā . iti kecit .. (yathā, rājataraṅgiṇyām . 4 . 430 .
     bhrūsaṃjñayāsi kasya tvaṃ pṛṣṭāyā iti subhruvaḥ .
     dadantyā vīṭikāstasyā vṛttāntamupalabdhavān ..
)

vīṭī, strī, (vīṭi + vā ṅīṣ .) tāmbūlavallī . iti kecit .. susajjīkṛtatāmbūlam . pānera vīḍi iti bhāṣā . iti kecit ..

[Page 4,469c]
vīṇā, strī, (veti dṛṣṭimātramapagacchatīti . vī gatau + rāsnāsāsnāsthūṇāvīṇāḥ . uṇā° 3 . 15 . iti naḥ nipātanādguṇābhāvo ṇatvañca .) vidyut . iti medinī . ṇe, 28 .. (veti śrotuścittaṃ vyāpnotīti . vī vyāptau + naḥ .) svanāmakhyātavādyam . tatparyāyaḥ . vallakī 2 vipañcī 3 . sā tu saptatantrīyuktā cetparivādinī 4 . ityamaraḥ .. dhvanimālā 5 . iti jaṭādharaḥ . vaṅgamallī 6 vipañcikā 7 . iti śabdaratnāvalī .. ghoṣavatī 8 kaṇṭhakūṇikā 9 . (yathā, mahābhārate . 9 . 134 . 14 .
     saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā ..) tadbhadā yathā . śivasya vīṇā lambī 1 sarasvatyāḥ kacchapī 2 nāradasya mahatī 3 gaṇānāṃ prabhāvatī 4 viśvāvasoḥ bṛhatī 5 tumburoḥ kalāvatī 6 cāṇḍālānāṃ kaṇḍolavīṇā cāṇḍālikā ca 7 . tasyāṅgādīnāṃ nāmādi yathā . tasyāḥ kāyaḥ kolambakaḥ . tasyā nibandhanaṃ upanāhaḥ . tasyā daṇḍaḥ prabālaḥ . tasyāḥ prāntavakrakāṣṭhaṃ kakubhaḥ prasevakaśca . tasyā mūle vaṃśaśalākā kalikā kūṇikāpi ca . tasyā vādanaṃ koṇaḥ . iti hemacandrādayaḥ .. asyā vivaraṇaṃ vādyaśabde draṣṭavyam ..

vīṇādaṇḍaḥ, puṃ, (vīṇāyā daṇḍaḥ .) vīṇāsthitālāvūparikāṣṭham . tatparyāyaḥ . prabālaḥ 2 . ityamaraḥ ..

vīṇānubandhaḥ, puṃ, (vīṇāyā anubandhaḥ .) upanāhaḥ . iti hārāvalī ..

vīṇāvādaḥ, tri, (vīṇāṃ vādayatīti . vad + ṇic + aṇ .) vīṇāvādakaḥ . tatparyāyaḥ . vaiṇikaḥ 2 . ityamaraḥ .. (yathā, vājasaneyasaṃhitāyām . 30 . 19 .
     śabdāyāḍambarāghātaṃ mahase vīṇāvādamiti ..)

vīnāvādakaḥ, puṃ, (vīṇāyā vādakaḥ .) vīṇāvādyakartā . iti śabdaratnāvalī ..

vīṇāsyaḥ, puṃ, (vīṇā āsyamiva yasya . tayaiva sphuṭagānakaraṇāt .) nāradaḥ . iti jaṭādharaḥ ..

vītaṃ, klī, (veti sma . vī + ktaḥ . athavā ajati sma . aj + gatyartheti ktaḥ .) asārahastyaśvam . yuddhākṣamamityarthaḥ . ityamaraḥ .. aṅkuśakarma . iti medinī . te, 58 .. (yathā, māghe . 5 . 47 .
     nirdhūtavītamapi bālakamullalantaṃ yantā krameṇa parisāntvanatarjanābhiḥ .. sāṃkhyoktānumānaviśeṣaḥ . yathā, sāṃkhyatattvakaumudyām . 5 . prathamaṃ tāvaddvividhaṃ vītamavītañca . anvayamukhena pravartamānaṃ vidhāyakaṃ vītam .. asya viśeṣavivaraṇaṃ tatraiva draṣṭavyam .. tri . kamanīyaḥ . yathā, ṛgvede . 4 . 7 . 6 .
     taṃ śaśvatīṣu mātṛṣu vana ā vītamaśritam .. vītaṃ kāntam . iti tadbhāṣye sāyaṇaḥ ..)

[Page 4,470a]
vītaṃsaḥ, puṃ, (viśeṣeṇa bahireva tasyate bhūṣyate iti . vi + tansa + ghañ . upasargasya ghaññamanuṣye bahulam . 6 . 3 . 122 . iti dīrghaḥ .) mṛgapakṣiṇāṃ bandhanopakaraṇam . ityamaraḥ .. mṛgapakṣiṇāṃ viśvāsahetoḥ prāvaraṇam . iti medinī . se, 40 ..

vītaḥ, tri, (viśeṣeṇa eti sma . vi + in + ktaḥ .) śāntaḥ . iti hemacandraḥ .. gataḥ . vipūrbe nadhātoḥ ktapratyayena niṣpannamidam .. (yathā, raghau . 5 . 2 .
     sa mṛṇmaye vītahiraṇmayatvāt pātre nidhāyārghyamanarghyaśīlaḥ ..)

vītadambhaḥ, tri, (vītastyakto dambho yena saḥ .) tyaktadambhaḥ . tatparyāyaḥ . avalkanaḥ 2 . iti jaṭādharaḥ ..

vītanaḥ, puṃ, kṛkapārśvadvayam . yathā, hemacandre .
     kṛkastu kandharāmadhyaṃ kṛkapārśvau tu vītanau ..

vītabhayaḥ, puṃ, (vītaṃ bhayaṃ yasya yasmādvā .) viṣṇuḥ . yathā --
     akrūraḥ peśalo dakṣo dakṣiṇaḥ kramiṇāṃvaraḥ .
     vidbattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ ..
iti tasya sahasranāmastotram ..

vītarāgaḥ, puṃ, (vīto rāgo viṣayavāsanā yasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ .. vigatarāge, tri . yathā --
     duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ .
     vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ..
iti bhagavadgītā .. (yathā ca mahābhārate . 12 . 349 . 47 .
     vītarāgaśca puttraste paramātmā bhaviṣyati .
     maheśvaraprasādena naitadvacanamanyathā ..
)

vītaśokaḥ puṃ, aśokavṛkṣaḥ . iti śabdamālā .. (vītaḥ śoko yasmāt . aśokāṣṭamyāṃ tatpānena śokanāśatvāttasya tathātvam . tathā ca tithitattve .
     tvāmaśoka harābhīṣṭa madhumāsasamudbhava .
     pivāmi śokasantapto māmaśokaṃ sadā kuru ..
vigataḥ śoko yasya .) vigataśoke, tri . (yathā, mahābhārate . 3 . 173 . 10 .
     sarvakāmaguṇopetaṃ vītaśokamanāmayam ..)

vītiḥ, strī (vayanamiti . vī + ktin .) gatiḥ . dīptiḥ . (yathā, go° rāmāyaṇe . 2 . 100 . 47 .
     suvarṇavītipratimāḥ padmakiñjalkasaprabhāḥ .
     divyā viṃśati sāhasrāḥ kuveraprahitāḥ striyaḥ ..
) prajanam . aśanam . dhāvanam . iti medinī . te, 59 .. (pānam . yathā, ṛgvede . 7 . 68 . 2 .
     pravāmandhāṃsi madyānyasthuraraṃ gantaṃ haviṣo vītaye me .. haviṣo vītaye pānāya . iti tadbhāṣye sāyaṇaḥ .. prāptiḥ . yathā, ṛgvede . 3 . 13 . 4 .
     sa naḥ śarmāṇi vītaye'gniryacchatu śantamā .. vītaye sambhajanāya agnihotrādikarma prāptyartham . iti tadbhāṣye sāyaṇaḥ .. yajñaḥ . yathā, ṛgvede . 9 . 1 . 4 .
     abhyarṣamahānāṃ devānāṃ vītimandhasā .. vītiṃ yajñaṃ andhasā dhānādyannena saha abhyarṣa abhigaccha . iti tadbhāṣye sāyaṇaḥ ..)

vītiḥ, puṃ, ghoṭakaḥ . iti hemacandraḥ .. (yathā, rājataraṅgiṇyām . 7 . 377 .
     asmiṃstu vītimārūḍhe vītihotrasame nṛpe .
     kastrātā ca tvadīyānāṃ tṛṇānāmiva śastriṇām ..
)

vītihotraḥ, puṃ, (vī gatikāntyasanakhādaneṣu + karmaṇi ktin . vītiḥ puroḍāśādiḥ hūyate asminniti . huyāmāśrubhasibhyastran . uṇā° 4 . 167 . iti tran . athavā vītaye pānāya hotraṃ havyaṃ yasya .) agniḥ . ityamaraḥ .. sūryaḥ . iti medinī . te, 297 .. (yathā, rājataraṅgiṇyām . 7 . 377 .
     asmiṃstu vītimārūḍhe vītihotrasame nṛpe .. priyavrataputtrānyatamaḥ . yathā, bhāgavate . 5 . 1 . 25 . agnidhredhmajihvayajñabāhumahāvīrahiraṇyareto ghṛtapṛṣṭhasavanamedhātithivītihotrakavaya iti sarva evāgnināmānaḥ .. rājaviśeṣaḥ . yathā, mahābhārate . 7 . 68 . 10 .
     rakṣovāhān vītihotrān trigartān mārtikāvatān .. haihayavaṃśīyarājaviśeṣaḥ . yathā, harivaṃśe . 33 . 50 .
     teṣāṃ kule mahārāja haihayānāṃ mahātmanām .
     vītihotraḥ sujātāśca bhojāstvavantayaḥ smṛtāḥ ..
tri, prāptayajñaḥ . yathā, ṛgvede . 1 . 84 . 18 .
     kasmai devā āvahānāśu homako maṃsate vītihotraḥ sudevaḥ ..
     vītihotraḥ prāptayajñaḥ . *** . vītihotraḥ vīgatyādiṣu asmāt karmaṇi mantre vṛṣetyādinā ktin sa codāttaḥ . hotraṃ homaḥ huyāmāśrubhasibhyastran iti tranpratyayaḥ . votiḥ prāpto homo yena bahuvrīhau pūrvapadaprakṛtisvaratvam .. iti tadbhāṣye sāyaṇaḥ .. kāntayajñaḥ . yathā, ṛgvede . 2 . 38 . 1 .
     nūnaṃ devebhyo vihidhāti ratnamathābhajadvītihotraṃ svastau .. vītihotraṃ kāntayajñaṃ yajamānaṃ svastau avināśe kṣeme ā abhajadbhāginaṃ karotu . iti tadbhāṣye sāyaṇaḥ ..)

vīthiḥ, strī, (vithyate'nayā . vitha + igupadhāt kiditīn . bāhulakāddīrghaḥ .) vīthī . yathā --
     paṅktivartmagṛhāṅgeṣu vīthirvīthī ca vīthikā . iti ratnakoṣaḥ .. (yathā, rājataraṅgiṇyām . 3 . 362 .
     tadvinā nagaraṃ kutra pavitrāḥ sulabhā bhuvi .
     mubhagāḥ sindhusambhedāḥ krīḍāvasathavīthiṣu ..
vartmārthe yathā, rājataraṅgiṇyām . 3 . 307 .
     ciraṃ khalu khilībhūtāḥ kṛtajñatvasya vīthayaḥ .
     dhīra tvayaiva na tvāsu sañcāro yadi darśyate ..
)

vīthikā, strī, (vīthireva . svārthe kan tataṣṭāp .) vīthiḥ . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 73 . 30 .
     asti dakṣiṇadikprānte prāvṛṣo janmabhūriva .
     pihitārkā ghanaśyāmā tamālavanavīthikā ..
)

vīthī, strī, (vīthi + vā ṅīṣ .) paṅktiḥ . gṛhāṅgam . (yathā, harivaṃśe . 83 . 18 .
     tāvapyubhau suvacanau jagmaturmālyakāraṇāt .
     vīthīṃ mālyāpaṇānāṃ vai gandhāghrātau dvipāviva ..
) nāṭyarūpakaḥ . vartma . iti medinī . the, 11 .. (yathā, mahābhārate . 5 . 51 . 32 .
     vīthīṃ kurvan mahābāhurdrāvayan mama vāhinīm .
     nṛtyanniva gadāpāṇiryugāntaṃ darśayiṣyati .. * ..
) atha vīthī . vīthyāmeko bhavedaṅkaḥ kaścideko'tra kalpyate . ākāśabhāṣitairuktaiścitrāṃ pratyuktimāśritaḥ .. sūcayedbhūri śṛṅgāraṃ kiñcidanyān rasānapi . mukhanirvahaṇe sandhī arthaprakṛtayo'khilāḥ .. kaścidityuttamo madhyamo'dhamo vā śṛṅgārabahulatvāccāsyāḥ kaiśikīvṛttibahulatvam .. * .. asyāstrayodaśāṅgāni nirdiśanti manīṣiṇaḥ . udghātyakāvalagite prapañcastrigataṃ chalam .. vākkelyadhivale gaṇḍamavasyanditanālike . asatpralāpavyāhāramṛdavāni ca tāni tu .. * .. tatrodghātyakāvalagite prastāvanāprastāve sodāharaṇaṃ lakṣite .. * .. mithovākyasamudbhūtaṃ prapañco hāsyakṛnmataḥ .. yathā, vikramorvaśyām . vaḍabhīsthavidūṣakaceṭyoranyonyavacanam . * . trigataṃ syādanekārthayojanaṃ śrutisāmyataḥ .. yathā . tatraiva rājā . sarvakṣitibhṛtāṃ nātha dṛṣṭā sarvāṅgasundarī . rāmā ramye vanānte'smin mayā virahitā tvayā .. nepathye tatraiva pratiśabdaḥ rājā kathaṃ dṛṣṭetyāha . atra praśnavākyamevottaravākyatvena yojitam . naṭāditritayaviṣayamevedamiti kaścit .. * .. priyābhairapriyairvākyairvilobhya cchalanāt chalam . yathā, veṇyāṃ bhīmārjunau . kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so'bhimānī rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitram . kṛṣṇākeśottarīyavyapanayanapaṭuḥ pāṇḍavā yasya dāsāḥ kvāste duryodhano'sau kathayatu na ruṣā draṣṭumabhyāgatau svaḥ .. anye tvāhuśchalaṃ kiñcit kāryamuddiśya kasyacit . udīryate yadvacanaṃ vañcanāhāsyaroṣakṛt .. * .. vākkelirhāsyasambandho dvitripratyuktitobhavet .. dvitrītyupalakṣaṇaṃ yathā -- bhikṣo māṃsaniṣevaṇaṃ prakuruṣe kintatra madyaṃ vinā madyañcāpi tava priyaṃ priyamaho vārāṅganābhiḥ saha . tāsāmartharuciḥ kutastava dhanaṃ dyūtena cauryeṇa vā cauryadyūtaparigraho'pi bhavato naṣṭasya kānyā gatiḥ .. kecit prakrāntavākyasya sākāṅkṣasyaiva nirvṛttirvākkelirityāhuḥ . anye cānekasya praśnasyaikamuttaram .. * .. anyonyavākyādhikyoktiḥ spardhayādhibalaṃ matam .. yathā, mama prabhāvatyāṃ vajranābhaḥ . asya vakṣaḥ kṣaṇenaiva nirmathya gadayānayā . līlayonmūlayiṣyāmi bhuvanadbayamadya vaḥ .. pradyumnaḥ . are re asurāpasada alamamunā bahupralāpena mama khalu . adya pracaṇḍabhujadaṇḍasamarpitorukodaṇḍanirgalitakāṇḍasamūhapātaiḥ . āstāṃ samastaditijakṣatajokṣiteyaṃ kṣauṇī kṣaṇena piśitāśanalobhanīyā .. * .. gaṇḍaṃ prastutasambandhi bhinnārthaṃ satvaraṃ vacaḥ .. yathā veṇyāṃ rājā . adhyāsituṃ tava cirājjaghanasthalasya paryāptameva karabhoru mamoruyugmam . anantaraṃ praviśya kañcukī deva bhagnaṃ bhagnamityādi . atra rathaketanabhaṅgārthaṃ vacanamūrubhaṅgārthe sambandhe sambaddham .. * .. vyākhyānaṃ svarasoktasyānyathāvasyanditaṃ bhavet .. yayā chalitarāme sītā . jāda kāllaṃ kakhu u añjhā eṇa gantavvaṃ tahiṃ so rāā viṇaeṇa paṇāyidavvo . lavaḥ . atha kimāvābhyāṃ rājopajīvibhyāṃ bhavitavyam . sītā . jādaso tuhmāṇaṃ pidā . lavaḥ . kimāvayo raghupatiḥ pitā . sītā . sāśaṅkaṃ mā aṇṇadhā saṅkadhaṇaṃ kkhu tuhmāṇaṃ sa ālājje eva puhavīetti .. * .. prahelikaiva hāsyena yuktā bhavati na likā .. saṃvaraṇakāryuttaraṃ prahelikā . yathā ratnāvalyām . susaṅgatā sahi jasma kade tu maṃ āadā so idhajjeva ciṭṭadi sāariā kasma kade ahaṃ āadā susaṃṇaṃ cittaphalaasma . atra tvaṃ rājñaḥ kṛte āgatetyarthaḥ saṃvṛtaḥ .. * .. asatpralāpo yadvākya masambaddhaṃ tathottaram . agṛhṇato'pi mūrkhasya puro yacca hitaṃ vacaḥ .. tatrādyaṃ yathā mama prabhāvatyām . pradyumnaḥ sahakāravallīmavalokya sānandaṃ aho kathamihaiva . alikulamañjulakeśī parimalabahulā rasāvahā tanvī . kiśalayapeśalapāṇiḥ kokolakalabhāṣiṇī priyatamā me .. evamasambandhottare'pi . tṛtīyaṃ yathā . veṇyāṃ duryodhanaṃ prati gāndhārīvākyam . vyāhāro yat parasyārthe hāsyalobhakaraṃ vacaḥ . yathā mālavikāgnimitre . lāsyaprayogāvasāne mālatī nirgantumicchati vidūṣakaḥ mādave upadeśa mudhvā gamiṣyasi . ityupakrameṇa dāsaḥ . vidūṣakaṃ prati ārya ucyatāṃ yastayā kramabhedo lakṣitaḥ . vidūṣakaḥ paumaṃ . vahmaṇa pūābhodi sāi māe laṅghidā mālatī smayata ityādinā . nāyakasya viśuddhanāyikādarśanaprayuktena hāsalobhakāriṇā vacasā vyāhāraḥ .. * .. doṣā guṇā guṇā doṣā yatra syurmṛdavaṃ hi tat .. krameṇa yathā -- priyajīvitatā krauryaṃ nasnehatvaṃ kṛtaghnatā . bhūyastaddarśanādeva mamaite guṇatāṃ gatāḥ .. tasyāstadrūpasaundaryaṃ bhūṣitaṃ yauvanaśriyā . sukhaikāyatanaṃ jātaṃ duḥkhāyaiva mamādhunā .. etāni cāṅgāni nāṭakādiṣu saṃbhavantyapi vīthyāmavaśyaṃ vidheyāni niṣpaṣṭatayā nāṭakādiṣu viniviṣṭānyapi ihodāhṛtāni . vīthī ca nānārasānāñcātra mālārūpatayā sthitatvādvīthīyam . yathā mālavikā . iti sāhityadarpaṇam .. * .. * .. sūryagamanapathaḥ . yathā --
     nāgavīthyuttarā vīthī ajavīthyāśca dakṣiṇe .
     ubhe āsāḍamūlantu ajavīthyudayāstrayaḥ ..
     abhijit pūrvataḥ svātī nāgavīthyuttarāstrayaḥ .
     aśvinī kṛttikā yāmyā nāgavīthyuttarāḥ smṛtāḥ .
     rohiṇyārdrā mṛgaśiro nāgavīthiriti smṛtā ..
     puṣyāśleṣāpunarvasorvīthirairāvatī smṛtā .
     tisrastu vīthayo hmetā uttaro mārga ucyate ..
     pūrbā uttaraphalguṇyormaghāścairāvatī bhavet .
     pūrvottare proṣṭhapade govīthī revatī smṛtā ..
     śravaṇā ca dhaniṣṭhā ca vāruṇañca jaradgavam .
     etāśca vīthayastisro madhyamo mārga ucyate ..
     hastā citrā tathā svātī nāgavīthiriti smṛtā ..
     viśākhamitrapaitraśca nāgavīthirihocyate ..
     mūlapūrbottarāṣāḍhā vīthirvaiśvānarī tathā .
     smṛtāstisrastu vīthyastā mārge vai dakṣiṇe budhaiḥ ..
iti mātsye 101 adhyāyaḥ .. * .. api ca .
     uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam .
     pitṛyānaṃ sa vai panthā vaiśvānarapathādbahiḥ .
     tatrāsate mahātmāna ṛṣayo ye'gnihotriṇaḥ ..
iti viṣṇu purāṇe 2 aṃśe 8 adhyāyaḥ .. * .. tatra jyotiścakre vīthīkramo vāyunoktaḥ .
     sarvagrahāṇāṃ trīṇyeva sthānāni dvijasattamāḥ .
     sthānaṃ jāradgavaṃ madhyaṃ tathairāvatamuttaram .
     vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ ..
tadeva madhyamottaradakṣiṇamārgatrayaṃ pratyekaṃ vīthitrayeṇa tridhā bhidyate . tathā hi tribhistribhiraśvinyādinakṣatrairnāgavīthī gajavīthī airāvatī cetyuttaramārge vīthitrayam . ārṣabhī govīthī jāradgavī ceti vaiṣuvate madhyamārge vīthitrayam . ajavīthī mṛgavīthī vaiśvānarī ceti dakṣiṇamārge vīthītrayam . taduktaṃ tatraiva .
     aśvinī kṛttikā yāmyā nāgavīthīti śabditā .
     rohiṇyārdrā mṛgaśiro gajavīthyabhidhīyate ..
     puṣyāśleṣe tathādityā vīthī cairāvatī smṛtā .
     etāstu vīthayastisra uttaro mārga ucyate ..
     tathā dve cāpi phalguṇyau maghā caivārṣabhī matā .
     hastā citrā tathā svātī govīthīti tu śabditā ..
     jyeṣṭhā viśākhānurādhā vīthī jāradgavī matā .
     etāstu vīthayastisro madhyamo mārga ucyate ..
     mūlāṣāḍhottarāṣāḍhā ajavīthīti śabditā .
     śravaṇañca dhaniṣṭhā ca mārgī śatabhiṣastathā ..
     vaiśvānarī bhādrapade revatī caiva kīrtitā .
     etāstu vīthayastisro dakṣiṇo mārga ucyate ..
yāmyā bharaṇī . ādityā aditidevatākā punarvasuḥ . mārgī mṛgavīthī . evaṃ sthite agastyāduttaramajavīthyāstu dakṣiṇam . kintu agastyanirūḍhavartino vaiśvānarapathādvahirvaiśvānaravīthīṃ vihāya mṛgavīthīmātraṃ pitṛyānamityarthaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..

vīthyaṅgaḥ, tri, (vīthyā aṅgamivāṅgaṃ yasya .) nāṭakabhedaḥ . iti hemacandraḥ .. asya vivaraṇaṃ vīthīśabde draṣṭavyam ..

vīdhraṃ, klī, (viśeṣeṇa indhate dīpyate iti . vi + indha + vāvindheḥ . uṇā° 2 . 26 . iti kran .) nabhaḥ . (yathā, atharvavede . 4 . 20 . 7 .
     vīdhre sūryamiva sarpantaṃ mā piśācaṃ tiraskaraḥ ..) vāyuḥ . agniḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vīdhraḥ, tri, (vi + indha + kran .) vimalaḥ . ityamaraḥ ..

vīnāhaḥ, puṃ, (viśeṣeṇa nahyate iti . vi + naha + ghañ . upasargasya dīrghaḥ .) kūpasya mukhabandhanam . ityamaraḥ .. asya kūpasya yanmukhabandhanaṃ yena mukhaṃ vadhyate tatra vīnāhaḥ nāndīpaṭṭa iti khyātaḥ . viśeṣeṇa nahyate kūpamukhamanena . vīnāhaḥ . nahya ñau bandhe ghañ manīṣāditvān vervā dīrghaḥ vināhaḥ vīnāhaḥ kūpamukhabandhapaṭṭa iti sāñjhaḥ . iti bharataḥ ..

vīpā, strī, vidyuta . iti śabdaratnāvalī ..

vīpsā, strī, kriyāguṇadravyeryugapadbyāptumicchā . yathā --
     muktirnarte'cyutopāstiṃ bhūtaṃ bhūtamabhi prabhuḥ .
     bhakto vibhumabhi prājño govindamabhitiṣṭhati ..
acyutopāstiṃ ṛte muktirna syādityarthaḥ . prabhurīśvaraḥ bhūtaṃ bhūtaṃ abhi sarvaprāṇiṣu asti ityarthaḥ . vīpsāyāṃ prayuktasya padasya dvirbhāvaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

[Page 4,472a]
vīra, ṅa t ka śīrye . iti kavikalpadrumaḥ .. (adantacurā°-ātma°-aka°-seṭ .) ṅa, avivīrata . śauryamudyamaḥ . iti durgādāsaḥ ..

vīraṃ, klī, (aj + sphāyitañcivañcīti . uṇā° 1 . 13 . ityādinā rak . ajervībhāvaḥ . vīra + ac vā .) śṛṅgī . naḍaḥ . iti medinī . re, 67 .. maricam . puṣkaramūlam . kāñjikam . uśīram . ārūkam . iti rājanirghaṇṭaḥ .. vīraśabdo medinyāṃ pavargīyavakārādau dṛṣṭo'pi vīradhātorantaḥsthavakārādau darśanādatra likhitaḥ ..

vīraḥ, puṃ, (vīrayatīti . vīra vikrāntau + pacādyac . yadvā, viśeṣeṇa īrayati dūrīkaroti śatrūn . vi + īra + igupadhāt kaḥ . yadvā, ajati kṣipati śatrūn . aja + sphāyitañcītyā dinā rak . ajervīḥ .) śauryaviśiṣṭaḥ . tatparyāyaḥ . śūraḥ 2 vikrāntaḥ 3 . ityamaraḥ . 2 . 8 . 77 .. gaṇḍīraḥ 4 tarasvī 5 . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 141 . 45 .
     mṛgarājo vṛkaścaiva buddhimānapi mūṣikaḥ .
     nirjitā yattvayā vīrāstasmādvīrataro bhavān ..
yathā ca ṛgvede . 1 . 114 . 8 .
     vīrānmāno rudrabhāmito vadhīrhaviṣyantaḥ sadmi tvā havāmahe .. vīrān vīkrāntān . iti sāyaṇaḥ .. puttraḥ . yathā, ṛgvede . 5 . 20 . 4 .
     vīraiḥ syāma sadhamādaḥ .. vīraiḥ puttraiśca sadhamādaḥ sahamādyantaḥ syāma tathā kuru . iti tadbhāṣye sāyaṇaḥ .. * .. patiḥ . puttraśca . yathā, mārkaṇḍeye . 35 . 31 .
     na cālapejjanadviṣṭāṃ vīrahīnāṃ tathā striyam .
     gṛhāducchiṣṭaviṇmūtrapādāmbhāṃsi kṣipedbahiḥ ..
yathā ca avīrā niṣpatisutā . ityamaradarśanācca .. * .. danāyudaityaputtraḥ . yathā, mahābhārate . 1 . 65 . 33 .
     danāyuṣaḥ punaḥ puttrāścattvāro'surapuṅgavāḥ .
     vikṣaro balavīrauca vṛtraścaiva mahāsuraḥ ..
) jinaḥ . naṭaḥ . iti hemacandraḥ .. viṣṇuḥ . yathā, vīro'nanto dhanañjayaḥ . iti viṣṇu sahasranāma .. śṛṅgārādyaṣṭarasāntargatarasaviśeṣaḥ . tatparyāyaḥ . utsāhavardhanaḥ 2 . ityamaraḥ ..
     uttamaprakṛtirvīra utsāhasthāyibhāvakaḥ .
     mahendradaivato hemavarṇo'yaṃ samudāhṛtaḥ ..
utsāhaṃ vardhayati iti utsāhavardhanaḥ nandyāditvādanaḥ . dānadharmayuddheṣu jīvānapekṣotsāhakārī raso vīraḥ . vīrayante atra vīraḥ . vīra taṅkat śaurye ghañ sphītatayaiva svādyate iti sarvarasalakṣaṇaṃ kaṭākṣitam . iti bharataḥ .. * .. tāntrikabhāvaviśeṣaḥ . yathā --
     tatraiva trividho bhāvo divyavīrapaśukramaḥ .
     divyavīraikajaḥ proktaḥ sarvasiddhipradāyakaḥ ..
iti rudrayāmale 11 paṭalaḥ .. api ca .
     bhāvastu trividhaḥ prokto divyavīrapaśukramāt .
     guravaśca tridhā cātra tathaiva mantradevatā ..
iti tatraiva 6 paṭalaḥ .. anyacca .
     paśubhāvaṃ hi prathame dbitīye vīrabhāvakam .
     tṛtīye divyabhāvañca iti bhāvatrayaṃ kramāt ..
     ādau daśamadaṇḍena paśubhāvamathāpi vā .
     madhyāhne daśadaṇḍena vīrabhāvamudāhṛtam .
     sāyāhne daśadaṇḍe tu divyabhāvaṃ śubhapradam ..
iti ca tatraiva 11 paṭalaḥ .. anyacca .
     janmamātraṃ paśubhāvaṃ varṣaṣoḍaśakāvadhi .
     tataśca vīrabhāvastu yāvat pañcāśato bhavet ..
     dvitīyāṃśe vīrabhāvastṛtīye divyabhāvakaḥ .
     evaṃ bhāvatrayeṇaiva bhāvamaikyaṃ bhavet priye ..
iti vāmakeśvaratantre 51 paṭalaḥ .. vīrācāraviśiṣṭaḥ . yathā --
     kulācārarato vīraḥ kulasaṅgī sadā bhavet .
     saṃvidāsevanaṃ kuryāt somapānaṃ maheśvari ..
     sarvathā kurute devi vīraścoddhatamānasaḥ .
     divyastu devatā prāyaścandanāgurulepanaiḥ .
     raktacandanagandhaiśca sudigdho nātra saṃśayaḥ ..
     bhasmāṅgadhūsaro vīra unmattavadviceṣṭitaḥ .
     surāpāṇarato nityaṃ valipūjāparāyaṇaḥ ..
     naraśchāgaśca mahiṣo meṣaḥ śūkara eva ca .
     śaśakaḥ śallakī godhā khaḍgī kūrmī daśa smṛtāḥ ..
     vānaraśca kharaścaiva gajāśvādivihaṅgamāḥ .
     ityādibhirvalerdānaiḥ pūjayet sveṣṭadevatām ..
     siddhamantro bhavet vīro na vīro madyapānataḥ .
     kalau tu bhārate varṣe lokā bhāratavāsinaḥ .
     gṛhe gṛhe surāṃ pītvā varṇabhraṣṭā bhavanti hi ..
ityutpattitantram .. * .. kalau tadācāraniṣedho yathā --
     divyavīramayo bhāvaḥ kalau nāsti kadācana .
     kevalaṃ paśubhāvena mantrasiddhirbhavennṛṇām ..
iti mahānirvāṇatantram .. * .. taṇḍulīyaḥ . varāhakandaḥ . latākarañjaḥ . karavīraḥ . arjunaḥ . iti rājanirghaṇṭaḥ .. yajñāgniḥ . iti vīrahāśabdaṭīkāyāṃ bharataḥ .. uttaraḥ . subhaṭaḥ . iti medinī ..

vīraḥ, tri, śreṣṭhaḥ . iti hemacandraḥ .. (karmaṭhaḥ . yathā, ṛgvede . 8 . 23 . 19 .
     imaṃ dhā vīro amṛtaṃ vīraṃ kṛṇvītamartyaḥ .. vīraḥ karmaṇi samarthaḥ . iti tadbhāṣye sāyaṇaḥ .. yathā ca . tatraiva . 6 . 23 . 3 .
     kartā vīrāya suṣvaya ulokaṃ dātā vasu stuvate kīraye cit .. vīrāya yajñādi karmasu dakṣāya . iti tadbhāṣye sāyaṇaḥ .. prerayitā . yathā, tatraiva . 6 . 65 . 4 .
     idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ .. vīrāya prerayitre . iti tadbhāṣye sāyaṇaḥ ..)

vīrakaḥ, puṃ, (vīra eva . svārthe kan .) karavīraḥ . iti rājanirghaṇṭaḥ .. (vikrāntaḥ . samarthaḥ . yathā, ṛgvede . 8 . 80 . 2 .
     asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśat .. vīrako vīraḥ samarthastvam . iti tadbhāṣye sāyaṇaḥ .. apakṛṣṭadeśaviśeṣavāsī . yathā, mahābhārate . 8 . 44 . 42 .
     kāraskarān māhiṣakān kāliṅgān keralāṃstathā .
     karkoṭakān vīrakāṃśca durdharmāṃśca vivarjayet ..
cākṣuṣamanvantarīyamunyanyatamaḥ . yathā, bhāgavate . 8 . 5 . 8 .
     munayastatra vai rājan haryasmadvīrakādayaḥ ..)

vīrajayantikā, strī, (vīrāṇāṃ jayantikeva .) raṇe vīrāṇāṃ nṛtyam . iti hemacandraḥ ..

vīraṇaṃ, klī, uśīratṛṇam . tatparyāyaḥ . vīraṇam 2 kaṭāyanam 3 . iti śabdaratnāvalī .. vīrataram 4 . ityamaraḥ .. vīrabhadram 5 . iti rudraḥ .. (yathā, bhāgavate . 10 . 11 . 51 .
     tamāpatantaṃ sa nigṛhya tuṇḍayoḥ dorbhyāṃ vakaṃ kaṃsasakhaṃ satāṃ gatiḥ .
     paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavaddivaukasām ..
) api ca .
     syādvīraṇaṃ vīrataru vīrañca bahumūlakam .
     vīraṇaṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam ..
     madhuraṃ jvaranudvāntimedajit kaphapittahṛt .
     tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham ..
     vīraṇasya tu mūlaṃ syāduśīramabhayaṃ tathā .
     amṛṇālañca sevyañca samagandhikamityapi ..
     uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam .
     madhuraṃ jvarakṛdvāntimadanut kaphapittanut .
     tṛṣāsraviṣavīsarpadāhakṛcchravraṇāpaham ..
iti bhāvaprakāśaḥ .. (puṃ, prajāpativiśeṣaḥ . yathā, mahābhārate . 12 . 348 . 41 .
     sanatkumārādapi ca vīraṇo vai prajāpatiḥ .
     kṛtādau kuruśārdūla dharmametadadhītavān ..
yathā ca mātsye . 4 . 40 .
     vīraṇasyātmajāyāntu cakṣurmanumajījanat ..)

vīrataraṃ, klī, vīraṇam . ityamaraḥ ..

vīrataraḥ, puṃ, śaraḥ . iti bhūriprayogaḥ .. (tri, sāmarthyavān . yathā, ṛgvede . 8 . 24 . 15 .
     nahyaṅga purācana jajñe vīratarastvat .. vīrataraḥ sāmarthyavān . iti tadbhāṣye sāyaṇaḥ .. ayamanayoratiśayena vīraḥ . vīraśreṣṭhaḥ . yathā, mahābhārate . 4 . 52 . 14 .
     nararṣabhāste tu nararṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ ..)

[Page 4,473a]
vīratarāsanaṃ, klī, (vīratarāṇāṃ sādhakaśreṣṭhānāṃ āsanam .) āsanaviśeṣaḥ . yathā --
     mṛdu komalamāstīrṇaṃ saṃgrāmapatitaṃ hi yat .
     jantuvyāpāditaṃ vāpi mṛtaṃ vā naramāsanam ..
     garbhacyutaṃ tvacaṃ vāpi nārīṇāṃ yonijāṃ tvacam .
     sarvasiddhipradaṃ devi sarvato'tisamṛddhidam .
     tvacaṃ vā yauvanasthānāṃ kuryādbīratarāsanam ..
iti muṇḍamālātantre 3 paṭalaḥ ..

vīrataruḥ, puṃ, (vīrastanāmnā khyātastaruḥ .) arjunavṛkṣaḥ . ityamaraḥ .. kokilākṣavṛkṣaḥ . iti ratnamālā . vilvāntaravṛkṣaḥ . bhallātakaḥ . iti rājanirghaṇṭaḥ ..

vīraparṇaṃ, klī, suraparṇam . iti rājanirghaṇṭaḥ ..

vīrapatnī, strī, (vīrāṇāṃ patnī . yadbā, vīraḥ patiryasyāḥ . nityaṃ sapatnyādiṣu . 4 . 1 . 35 . iti patyurnakārādeśaḥ . ṛnnebhyo ṅīp . 4 . 1 . 5 . iti ṅīp .) vīrabhāryā . ityamaraḥ .. (yathā, mārkaṇḍeye . 125 . 7 .
     teṣāmetadvacaḥ śrutvā vīrā vīraprajāvatī .
     vīragotrasamudbhūtā vīrapatnī praharṣitā ..
nadīviśeṣaḥ . yathā, ṛgvede . 1 . 104 . 4 .
     añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante .. vīrapatnī vīrasya pālayitrī etatsaṃjñitāstisro nadyaḥ . iti tadbhāṣye sāyaṇaḥ ..)

vīrapatrā, strī, (vīrapriyāṇi patrāṇi yasyāḥ .) vijayā . iti rājanirghaṇṭaḥ ..

vīrapānaṃ, klī, vīrāṇāṃ śramanāśāya pānam . yathā --
     vīrapānantu yat pānaṃ vṛtte bhāvini vā raṇe . ityamaraḥ .. (vā bhāvakaraṇayoḥ . 8 . 4 . 10 . iti vikalpeṇa ṇatvamapi . yathā, go° rāmāyaṇe . 4 . 9 . 72 .
     matto'yamiti durbuddhe mohānmāmavamanyase .
     madīye saṃprahāre'smin vīrapāṇaṃ samarthyatām ..
)

vīrapuṣpī, strī, sindūrapuṣpī . iti rājanirghaṇṭaḥ ..

vīrabāhuḥ, puṃ, (vīrāḥ samarthāḥ bāhavo yasya .) viṣṇuḥ . yathā, vīrabāhurvidāraṇaḥ . iti tasya sahasranāmastotram .. (dhṛtarāṣṭraputtrānyatamaḥ . yathā, mahābhārate . 1 . 67 . 103 .
     ugro bhīmaratho vīro vīrabāhuralolupaḥ .. rāvaṇaputtraḥ . iti rāmāyaṇam .. vānaraviśeṣaḥ . yathā, go° rāmāyaṇe . 6 . 17 . 15 .
     vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ ..)

vīrabhadraḥ, puṃ, (vīrāṇāṃ bhadraṃ yena .) aśvamedhāśvaḥ . vīraśreṣṭhaḥ . vīraṇam . iti medinī .. śivagaṇaviśeṣaḥ . tasyotpattiryathā --
     ityākarṇya mahākālaḥ samyak jñātvā satīvyayam .
     satyaṃ mune satī devī tṛṇīcakre svajīvitam ..
     joṣaṃ sthite munau tatra tanmahākālasādhvasāt .
     rudraścātīvaraudro'bhūt bahukopāgnidīpitaḥ ..
     tatastatkrodhajādbahnerāvirāsīnmahādyutiḥ .
     pratyakṣaḥ pratimākāraḥ kālamṛtyuḥ prakampanaḥ ..
     uvāca ca praṇamyeśaṃ bhūmuṇḍīṃ mahatīṃ dadhat .
     ājñāṃ dehi pitaḥ kinte karavai dāsyamuttamam .
     brahmāṇḍamekakabalaṃ karavāṇi tvadājñayā ..
     iti pratijñāṃ tasyeśaḥ śrutvā kṛtamamanyata .
     kṛtakṛtyamivātyantaṃ taṃ mudā pratyuvāca ha ..
     mahāvīro'si re bhadra mama sarvagaṇeṣviha .
     vīrabhadrākhyayā hi tvaṃ prathitiṃ paramāṃ vraja .
     kuru me satvaraṃ kāryaṃ dakṣayajñaṃ kṣayaṃ naya ..
iti kāśīkhaṇḍe 89 adhyāyaḥ .. (yathā ca mahābhārate . 12 . 283 . 51 .
     vīrabhadra iti khyāto rudrakopādviniḥsṛtaḥ .
     bhadrakālīti vikhyātā devyāḥ kopādviniḥsṛtā ..
)

vīrabhadrakaṃ, klī, (vīrabhadrameva . svārthe kan .) vīraṇam . iti jaṭādharaḥ ..

vīrabhāryā, strī, (vīrāṇāṃ bhāryā .) vīrapatnī . ityamaraḥ ..

vīramātā, [ṛ] strī, (vīrāṇāṃ mātā .) vīrajananī . tatparyāyaḥ . vīrasūḥ 2 . ityamaraḥ .. (yathā, bhāgavate . 9 . 14 . 40 .
     antarvatnīmupālakṣya devīṃ sa prayayau purīm .
     punastatra gato'bdānte urvaśīṃ vīramātaram ..
)

vīrarajaḥ, [s] klī, (vīrāṇāṃ vīrabhāvināṃ dhāraṇārthaṃ rajaḥ .) sindūram . iti rājanirghaṇṭaḥ .. vīrasya dhūliśca ..

vīrareṇuḥ, puṃ, (vīrā reṇava iva yasya .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ ..

vīravatī, strī, māṃsarohiṇī . iti bhāvaprakāśaḥ .. (vikramapurādhīśvaravikramatuṅganṛpakarmacārivīravarasya kanyā . yathā, kathāsaritsāgare . 53 . 90 .
     yasya dharmavatī nāma bhāryā vīravatī sutā .
     puttraḥ satyavaraśceti trayaṃ parikaro gṛhe ..
)

vīravatsā, strī, (vīro vatsaḥ puttro yasyāḥ .) vīrajananī . iti jaṭādharaḥ ..

vīraviplāvakaḥ, puṃ, śūdradravyeṇa homakartā . yathā --
     vīraviplāvako juhvan dhanaiḥ śūdrasamāhitaiḥ . iti hemacandraḥ ..

vīravṛkṣaḥ, puṃ, (vīranāmako vṛkṣaḥ .) bhallātakaḥ . ityamaraḥ .. arjunavṛkṣaḥ .. iti hemacandraḥ .. vilvāntaraḥ . iti rājanirghaṇṭaḥ .. vṛkṣaviśeṣaḥ . dedhāna iti bhāṣā . tatparyāyaḥ . vīrataraḥ 2 bṛhadvātaḥ 3 aśmarīharaḥ 4 . iti ratnamālā ..

vīrasūḥ, strī, (vīrān puttrāneva sūte iti . vīra + sū + kvip .) vīramātā . ityamaraḥ .. (yathā, mahābhārate . 1 . 200 . 7 .
     jīvasūrvīrasūrbhadre bahusaukhyasamanvitā .
     subhagā bhogasampannā yajñapatnī pativratā ..
puttraprasavinī . yathā, ṛgvede . 10 . 85 . 44 .
     vīrasūrdevakāmā syonā śanno bhavaddvipade śaṃ catuṣpade .. vīrasūḥ puttrāṇāmeva savitrī . iti tadbhāṣye sāyaṇaḥ ..)

vīrasenaṃ, klī, ārūkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vīrasenaḥ, puṃ, nalarājapitā . iti naiṣadham .. (yathā, mahābhārate . 7 . 52 . 54 .
     niṣadheṣu mahīpālo vīrasena iti śrutaḥ .
     tasya puttro'bhavannāmnā nalo dharmārthakovidaḥ ..
)

vīrasenajaḥ, puṃ, (vīrasenāt jāyate iti . jana + ḍaḥ .) nalarājaḥ . iti nalodayaḥ ..

vīrahā, [n] puṃ, (vīrān hantīti . hana + kvip .) naṣṭāgnibrāhmaṇaḥ . ityamaraḥ .. yasyāgnihotriṇaḥ pramādādinā kāraṇāntareṇa vā agnirnaṣṭo nirvāṇaḥ syāt sa vīrahocyate . vīrayati śauryaṃ kārayati iti vīra ṅa t ka tu śaurye ityasmāt curādi ñiḥ preraṇe ñyantāt pacādyani vīro yajñāgniḥ taṃ hatavān iti kvipi vīrahā . iti bharataḥ .. (yathā, vājasaneyasaṃhitāyām . 30 . 5 . narakāya vīrahaṇam . vīrahaṇaṃ naṣṭāgniṃ śūraṃ vā . iti tadbhāṣyam ..) viṣṇuḥ . yathā . vīrahā mādhavo madhaḥ . iti viṣṇusahasranāma . vīrahantari, tri ..

vīrā, strī, murā . kṣīrakākolī . tāmalakī . elavālukā . patiputtravatī . rambhā . vidārī . dugdhikā . malapūḥ . kṣīravidārī . iti medinī . re, 68 .. pustakāntare murāsthāne surā vidārīsthāne gambhārī iti pāṭhaḥ . kākolī mahāśatāvarī . gṛhakanyā . brāhmī . ativiṣā . madirā . iti rājanirghaṇṭaḥ .. śiṃśapāvṛkṣaḥ . iti ratnamālā .. (karandhamarājapatnī . yathā, mārkaṇḍeye . 123 . 1 .
     vīryacandrasutā subhrūrvīrā nāma śubhavratā .
     svayaṃvare sā jagṛhe mahārājaṃ karandhamam ..
nadīviśeṣaḥ . yathā, mahābhārate . 6 . 9 . 22 .
     pūrvābhirāmāṃ vīrāñca bhīmā moghavatīṃ tathā .. vikramaśālinī . yathā, mārkaṇḍeye . 125 . 7 .
     teṣāmetadbacaḥ śrutvā vīrā vīraprajāvatī .
     vīragotrasamudbhūtā vīrapatnī praharṣitā ..
)

vīrāmlaḥ, puṃ, amlavetasaḥ . iti rājanirghaṇṭaḥ ..

vīrārukaṃ, klī, ārūkam . iti rājanirghaṇṭaḥ ..

vīrāśaṃsanaṃ, klī, (vīrān āśaṃsayati adya sthāsyāmi vā naveti cintāṃ janayatīti . ā + śaṃsa + ṇic + lyuḥ .) atibhayapradā yuddhabhūmiḥ ityamaraḥ ..

vīrāsanaṃ, klī, (vīrāṇāṃ sādhakānāmāsanam .) bhittyādyanāśrityopaveśanam . yathā --
     divānugacchettā gāstu tiṣṭhannūrdhvaṃ rajaḥ pibet .
     śuśrūṣitvā namaskṛtvā rātrau vīrāsanaṃ vaset ..
iti prāyaścittatattve manuḥ .. anyacca .
     ekapādamathaikasmin vinyaseduru saṃsthitam .
     itarasmin tathā paścādvīrāsanamidaṃ viduḥ ..
iti gheraṇḍasaṃhitā .. (yathā, raghuvaṃśe . 13 . 52 .
     vīrāsanairdhyānajuṣāmṛṣīṇāmamī samadhyāsitavedimadhyāḥ .
     nirvātaniṣkampatayā vibhānti yogādhirūḍhā iva śākhino'pi ..
)

vīriṇī, strī, asiknī . yathā --
     upayeme vīraṇasya tanayāṃ dakṣa īpsitām .
     vīriṇī nāma tasyāstu asiknītyapi sattamāḥ ..
iti kālikāpurāṇe 8 adhyāyaḥ .. (yathā ca mahābhārate . 1 . 75 . 5 .
     vīriṇyā saha saṅgamya dakṣaḥ prācetaso muniḥ .
     ātmatulyānajanayat sahasraṃ śaṃsitavratān ..
vīraḥ puttro'syā astīti . vīra + ini . ṅīp . puttravatī . yathā, ṛgvede . 10 . 86 . 9 .
     utāhamasmi viriṇīndrapatnī .. viriṇī puttravatī . iti tadbhāṣye sāyaṇaḥ ..)

vīrut, [dh] strī, (viśeṣeṇa ruṇaddhi vṛkṣānanyān . vi + rudha + kvip . anyeṣāmapīti . dīrghaḥ . athavā virohatīti vīrut . vipūrbasya ruheḥ kvipi dhakāro vidhīyate iti kāśikā . 7 . 3 . 53 .) vistṛtā latā . tatparyāyaḥ . gulminī 2 ulapaḥ 3 . ityamaraḥ .. vīrudhā 4 . iti śabdaratnāvalī .. pratānā 5 kakṣaḥ 6 . iti jaṭādharaḥ .. (yathā, raghuvaṃśe . 8 . 36 .
     abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām .. oṣadhiḥ . yathā, ṛgvede . 1 . 67 . 5 .
     viyo vīrut surodhanmahitvota prajā utaprasūṣvantaḥ .. vīrutsu oṣadhīṣu . iti tadbhāṣye sāyaṇaḥ .. vṛkṣamātre, puṃ . yathā, mahābhārate . 1 . 45 . 24 .
     yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ .
     ete nastantavastāta kālena paribhakṣitāḥ ..
yathā ca ṛgvede . 9 . 113 . 2 .
     somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patiḥ .. vīrudhāṃ vanaṣpatīnāmiti . iti tadbhāṣye sāyaṇaḥ .. latānāṃ vīrudhāñca kathañcidbhedamāha . yathā, bhāgavate . 3 . 10 19 .
     vanaspatyoṣadhilatā tvaksārā vīrudho drumāḥ .
     ye puṣpaṃ vinā phalanti te vanaspatayaḥ . oṣadhayaḥ phalapākāntāḥ . latā ārohaṇāpekṣāḥ . tvaksārā veṇvādayaḥ . latā eva kāṭhinyenārohaṇānapekṣā vīrudhaḥ . ye puṣpaiḥ phalanti te drumāḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

vīrudhā, strī, (viśeṣeṇa ruṇaddhīti . vi + rudha + igupadhāditi kaḥ . tatastriyāṃ ṭāp . athavā vīrudh śabdāt bhāgurimate ṭāp . yathā --
     vaṣṭi bhāgurirallopaḥ avāpyorupasargayoḥ .
     ṭāpañcāpi halantānāṃ kṣudhā vācā niśā girā ..
) vīrut . iti śabdaratnāvalī ..

vīreśaḥ, puṃ, (vīrāṇāmīśaḥ .) śivaḥ . yathā --
     atha trayodaśe māsi snātvā tripathagāmbhasi .
     pratyūṣa eva vīreśaṃ yāvadāyāti sa dbijaḥ ..
iti vīreśvarastotram ..

vīreśvaraḥ, puṃ, (vīrāṇāmīśvaraḥ .) mahādevaḥ . yathā --
     tilāntaro'pi no kāśyāṃ bhūmirliṅgaṃ vinā kvacit .
     paraṃ vīreśasadṛśaṃ na liṅgantvāśu siddhidam ..
     dharmadañcārthadaṃ samyak kāmadaṃ mokṣadaṃ tathā .
     yathā vīreśvaraṃ liṅgaṃ kāśyāṃ nānyattathā dhruvam ..
iti kāśīkhaṇḍe 10 adhyāyaḥ .. (maithilānāṃ daśakarmapaddhatikartā . tatpaddhatiśca ..)

vīrojjhaḥ, puṃ, homākartā . yathā --
     abhyuditābhinirmuktau vīrojjho na juhoti yaḥ .. iti hemacandraḥ ..

vīropajīvikaḥ, puṃ, agnihotramupajīvikā yasya . yathā --
     agnihotracchalādyāñcāparo vīropajīvikaḥ .. iti hemacandraḥ ..

vīryaṃ, klī, (vīre sādhu . tatra sādhuḥ iti yat . yadbā, vīryate'neneti vīra vikrāntau + aco yat . 3 . 1 . 97 . iti yat . yadvā vīrasya bhāvaḥ . yat .) caramadhātuḥ . tatparyāyaḥ . śukran 3 tejaḥ 3 retaḥ 4 bījam 5 indriyam 6 . iti manuṣyavarge amaraḥ .. vīryaṃ śaktiḥ sā ca pṛthivyādīnāṃ yaḥ sārabhāgaḥ tadatiśayarūpā . sā dvividhā cintyācintyakriyāhetutvena . tatra cintyakriyāheturyā dravyarasādīnāṃ svasvakarmaṇi svabhāvasiddhā śaktiḥ . acintyakriyāhetuśca prabhāparaparyāyaḥ . dravyāṇāṃ rasādyananurūpakāryakaraṇaśaktiḥ . uktañca .
     bhūtaprabhāvātiśayo dravye pāke rase sthitaḥ .
     cintyācintyakriyāheturvīryaṃ dhanvantarermatam ..
iti cakradattopari śivadāsīyaṭīkā .. * .. paravīryodarapātadoṣo yathā --
     paravīryaṃ yadudaraṃ kāmato'kāmato'pi vā .
     ahalye yāti daivena tadupāyaṃ niśāmaya ..
     akāmato na duṣṭā sā prāyaścittena śuddhyati .
     kāmabhogena tyājyā sā karmabhogena śuddhyati ..
     pitṛpāke daivapāke pūjāyāṃ nādhikāriṇī .
     ṣaṣṭiṃ varṣasahasrāṇi kṣayaṃ kṛtvā svakarmaṇaḥ .
     prayāti bhogadehaṃ sā tasyānte pāpakarmaṇaḥ ..
iti brahmavaivattai śrīkṛṣṇajanmakhaṇḍe 47 adhyāyaḥ .. atiśayaśaktibhāgutsāhaḥ . iti svargavarge amaraḥ .. karmasu sukaraḥ pratyayaḥ utsāhaḥ . iti madhuḥ . karmasu dṛḍhayatnakārako bhāgha utsāhaḥ . iti ramānāthaḥ . karmasu pratyaya utsāha iti nayanānandaḥ . aśakye balodyama utsāha iti kecit . sa utsāhaḥ atiśayaśaktibhāk vīryam . atiśayito'dhyavasāyo vīryaṃ sādhu vīryamityarthaḥ . vīryā strī ca vīryaṃ vīrya iti koṣāntaram . iti bharataḥ .. * .. balam . prabhāvaḥ . iti nānārthe amaraḥ .. (yathā, ṛgvede . 3 . 25 . 2 .
     agniḥ sanoti vīryāṇi vidvān sanoti vājamamṛtāya bhūṣan ..
     vīryāṇi paśuputtrādisampadrūpāṇi sāmarthyāni . iti tadbhāṣye sāyaṇaḥ .. yathā ca bhāgavate . 6 . 17 . 31 .
     jñānavairāgyavīryāṇāṃ nahi kaścidbyapāśrayaḥ .. śarīrasāmarthyam . yathā, ṛgvede . 4 . 50 . 7 .
     sa idrājā pratijanyāni viśvāśuṣmeṇa tasthāvabhi vīryeṇa .. vīryeṇa śarīrasāmarthyena . iti tadbhāṣya sāyaṇaḥ .. śaktiḥ . yathā, manau . 11 . 31 .
     na brahmaṇo vedayate kiñcidrājani dharmavit .
     svavīryeṇaiva tān śiṣyānmānavānapakāriṇaḥ ..
     svavīryādrājavīryācca svavīryaṃ balavattaram .
     tasmāt svenaiva vīryeṇa nigṛhṇīyādarīn dbijaḥ ..
manaḥśaktiḥ . yathā, bhāgavate . 4 . 18 . 15 .
     kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan .
     hiraṇmayena pātreṇa vīryamojo balaṃ payaḥ ..
) auṣadhānāṃ vīryasya sthitikālā yathā --
     yāmaṃ kalkakaṣāyavīryamakhilaṃ cūrṇañca pakṣatrayaṃ ṣaṇmāsān ghṛtamodakau sahaguḍau māsatrayaṃ gugguloḥ .
     siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryañca varṣatrayaṃ kiñcidgandhavivarjitaṃ guṇaparaṃ tailaṃ purāṇaṃ mahat ..
iti nārāyaṇadāsakṛtaparibhāṣā .. tejaḥ . iti medinī .. cetaḥ . dīptiḥ . iti śabdaratnāvalī ..

vīryajaḥ, puṃ, (vīryājjāyate iti . jana + ḍaḥ .) puttraḥ . iti kecit .. (yathā, bhāgavate . 3 . 5 . 19 .
     naitaccitraṃ tvayi kṣattarvādarāyaṇavīryaja ..)

vīryavān, [t] tri, (vīryamasyāstīti . matup .) māṃsalaḥ . iti śabdaratnāvalī .. vīryayuktaśca .. (yathā, kirāte . 2 . 4 .
     ativīryavatīva bheṣaje bahuralpīyasi dṛśyate guṇaḥ ..)

vīryavṛddhikaraṃ, klī, (vīryāṇāṃ vṛddhikaram .) śukravṛddhikārakauṣadhādi . tatparyāyaḥ . vṛṣyam 2 vājīkaraṇam 3 vījakṛt 4 . iti rājanirghaṇṭaḥ ..

vīryā, strī, (vīryate'nayeti . vṝ + aco yat . iti yat . ṭāp .) vīryam . ityamaraṭīkāyāṃ bhataraḥ ..

[Page 4,475a]
vīvadhaḥ, puṃ, paryāhāraḥ . parita āhriyate'sau dhānyataṇḍulādiḥ . (yathā, māghe . 2 . 64 .
     niruddhavīvadhāsāraprasārā gā iva vrajam .
     uparundhantu dāśārhāḥ purīṃ māhiṣmatīṃ dviṣaḥ ..
) mārgaḥ . panthāḥ . ityamarabharatau .. bhāraḥ . iti śabdaratnāvalī ..

vīvadhikaḥ, tri, (vīvadhena haratīti . vīvadha +
     vibhāṣā vivadhavīvadhāt . 4 . 4 . 17 . iti ṭhan .) bhāravāhakaḥ . iti siddhāntakaumudī ..

vīhāraḥ, puṃ, (viharantyatreti . vi + hṛ + ghañ . upasargasya dīrghaḥ .) mahālayaḥ . sa tu buddhamandiram . iti śabdamālā .. vihāraḥ . ityamaraṭīkā ..

vuga, i tyāge . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) i, vuṅgyate . iti durgādāsaḥ ..

vuṭa, i ka kṣityām . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) pañcamasvarī . i, vuṇṭyate . ka, vuṇṭayati . kṣitirhiṃsā . iti durgādāsaḥ ..

vu(bu)ddhiḥ, strī, (vudha + ktin .) ātmano guṇaviśeṣaḥ . sā trividhā yathā --
     pravṛttiñca nivṛttiñca kāryākārye bhayābhaye .
     bandhaṃ mokṣañca yā vetti buddhiḥ sā pārtha sāttvikī ..
     yayā dharmamadharmañca kāryañcākāryameva ca .
     ayathāvat prajānāti buddhiḥ sā pārtha rājasī ..
     adharmaṃ dharmamiti yā manyate tamasāvṛtā .
     sarvārthān viparītāṃśca buddhiḥ sā pārtha tāmasī ..
iti śrībhagadgītāyām 18 adhyāyaḥ ..

vṛ, ka ca vṛtau . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, vārayati . iti durgādāsaḥ ..

vṛ, ṅa ga saṃbhaktau . iti kavikalpadrumaḥ .. (kryā°ātma°-saka°-seṭ .) saṃbhaktiḥ sevanam . ṅa ga, vṛṇīte . vṛṇate hi vimṛṣyakāriṇaṃ guṇalubdhāḥ svayameva sampadaḥ . iti durgādāsaḥ ..

vṛ, ña vṛtau . iti kavikalpadrumaḥ .. (bhvā°-ubha°saka°-seṭ .) ña, varari varate . iti durgādāsaḥ ..

vṛ, na ga ña vṛtau . iti kavikalpadrumaḥ .. (svā°kryā° ca-ubha°-saka°-seṭ .) na ña, vṛṇoti vṛṇute . ga ña, vṛṇāti vṛṇīte . vakārasya dantyatvāt saṃvṛṇoti ityādau nānusvārasya makāraḥ . oṣṭhyatvācca yuvūrṣatītyādau ṛdiraṇāvityūr . na ca dantyasya kathamoṣṭhyakāryamiti vācyaṃ yataḥ svabhāvādoṣṭhyasya vakārasya oṣṭhyakāryaṃ svābhāvikameva . kvaciddantyamadhye pāṭhaḥ nahyekavarṇasyobhayasthānaṃ sambhavati . iti durgādāsaḥ ..

vṛṃhaṇaḥ, tri, (vṛhi + lyuḥ .) puṣṭikārakaḥ . yathā . saṃyāvo vṛṃhaṇo guruḥ . iti śabdacandrikā ..

[Page 4,475b]
vṛṃhitaṃ, klī, (vṛhi + ktaḥ .) hastigarjanam . tatparyāyaḥ . karigarjitam 2 . ityamaraḥ .. (yathā, mahābhārate . 6 . 18 . 2 .
     śaṅkhadundubhighoṣaiśca vāraṇānāñca vṛṃhitaiḥ .
     nemighoṣai rathānāñca dīryatīva vasundharā ..
)

vṛka, ṅa ādāne . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, varkate . varīvṛkyate . iti durgādāsaḥ ..

vṛkaḥ, puṃ, (vṛṇotīti . vṛ + sṛvṛbhṛśuṣimuṣibhyaḥ kak . uṇā° 3 . 41 . iti kak .) kukkurapramāṇahariṇaghnajantuśiśeṣaḥ . ghoṃgha iti khyātaḥ . huṇḍāra iti hindī bhāṣā . tatparyāyaḥ . kokaḥ 2 īhāmṛgaḥ 3 . ityamaraḥ .. vatsādanaḥ 4 viruk 5 govatsādī 6 chāgabhojī 7 chāgalāntrī 8 janāśanaḥ 9 . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate . 3 . 10 . 23 .
     śvā śṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau ..) kākaḥ . ityuṇādikoṣaḥ .. (potakaḥ . ityuṇādiṭīkādhṛtaviśvaḥ . 3 . 41 ..) vakavṛkṣaḥ . iti śabdaratnāvalī .. śṛgālaḥ . iti hārāvalī .. (yathā, manuḥ . 8 . 235 .
     ajāvike tu saṃruddhe vṛkaiḥ pāle tvanāyati .
     yāṃ prasahya vṛko hanyāt pāle tat kilviṣaṃ bhavet ..
vṛkaiḥ śṛgālaprabhṛtibhiḥ . iti meghātithiḥ ..) kṣattriyaḥ . anekadhūpaḥ . saraladravaḥ . iti bharatadhṛtarabhasaḥ .. (taskaraḥ . iti nighaṇṭuḥ . 3 . 24 .. * .. varkate śatruprāṇānādatte iti . vṛka ādāne + kaḥ . vajraḥ . iti nighaṇṭuḥ . 2 . 20 ..)

vṛkadaṃśaḥ, puṃ, (vṛkān daśatīti . danśa + aṇ .) kukkuraḥ . iti hemacandraḥ ..

vṛkadhūpaḥ, puṃ, (vṛko'nekadhūpaḥ eva dhūpaḥ . vṛkaḥ saraladravastatpradhāno dhūpo vā .) nānāsugandhidravyakṛtadaśāṅgādidhūpaḥ . tatparyāyaḥ . kṛtrimadhūpakaḥ 2 . ityamaraḥ .. vakadhūpaḥ 3 . iti taṭṭīkā .. saralavṛkṣarasaḥ . ṭārapin iti bhāṣā . tatpaparyāyaḥ . pāyasaḥ 2 śrīvāsaḥ 3 śrīveṣṭaḥ 4 saraladravaḥ 5 . ityamaraḥ ..

vṛkadhūrtaḥ, puṃ, (dhūrto vṛkaḥ rājadantādivat pūrbanipātaḥ .) śṛgālaḥ . iti hārāvalī ..

vṛkā, strī, ambaṣṭhā . iti ratnamālā ..

vṛkākṣī, strī, (vṛkasyākṣīva akṣi cihnaṃ yasyāḥ .) trivṛt . iti ratnamālā ..

vṛkārātiḥ, puṃ, (vṛkasyārātiḥ .) kukkuraḥ . iti śabdamālā ..

vṛkāriḥ, puṃ, (vṛkasyāriḥ .) kukkuraḥ . iti rājanirghaṇṭaḥ ..

vṛkī, strī, pāṭhā . iti rājanirghaṇṭaḥ ..

vṛkodaraḥ, puṃ, (vṛkasyevodaro yasya . yadvā, vṛkaḥ vṛkanāmako'gnirudare yasya .) bhīmasenaḥ . tatparyāyaḥ . bhīmaḥ 2 marutputtraḥ 3 kirmīranisūdanaḥ 4 kīcakanisūdanaḥ 5 vakanisūdanaḥ 6 hiḍambanisūdanaḥ 7 . iti hemacandraḥ .. vakavairī 8 mārutiḥ 9 . iti jaṭādharaḥ .. asya vyutpattiryathā --
     kathāsu bhīmasenena paripṛṣṭaḥ pratāpavān .
     tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt ..
     bhavitā sa tadā brahman kartā caiva vṛkodaraḥ .
     pravartako'sya dharmasya pāṇḍusūnurmahābalaḥ ..
     yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ .
     mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ ..
iti mātsye 65 adhyāyaḥ ..

vṛkṇaṃ, tri, (vraśca + ktaḥ .) chinnam . ityamaraḥ .. (yathā, sāṃkhyatattvakaumudyām .
     nahi pāṇau vṛkṇe stane vā jāte kumārī mṛtājātā veti ..)

vṛkṣa, ṅa vṛtau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) saptamasvarī . ṅa, vṛkṣate varaṃ kanyā . iti durgādāsaḥ ..

vṛkṣaḥ, puṃ, (vraśca chedane + snuvraścikṛtyṛṣibhyaḥ kit . uṇā° 3 . 66 . iti saḥ . sa ca kit . vṛkṣa varaṇe . ato'cyāvṛṇotīti vṛkṣa iti siddhe prapañcārthaṃ vraścigrahaṇam . iti taṭṭīkāyāmujjvaladattaḥ .) sthāvarayoniviśeṣaḥ . gācha iti bhāṣā . tatparyāyaḥ . mahīruhaḥ 2 śākhī 3 viṭapī 4 pādapaḥ 5 taruḥ 6 anokahaḥ 7 kuṭaḥ 8 sālaḥ 9 palāśī 10 druḥ 11 drumaḥ 12 āgamaḥ 13 . ityamaraḥ .. agacchaḥ 14 viṣṭaraḥ 15 mahīruṭ 16 kuciḥ 17 sthiraḥ 18 kāraskaraḥ 19 nagaḥ 20 agaḥ 21 kuṭāraḥ 22 . iti śabdaratnāvalī .. viṭapaḥ 23 kujaḥ 24 vanaspatiḥ 25 adriḥ 26 śikharī 27 kuṭhaḥ 28 . iti jaṭādharaḥ .. kuñjaḥ 29 kṣitiruhaḥ 30 aṅghripaḥ 31 bhūruhaḥ 32 bhūjaḥ 33 mahījaḥ 34 dharaṇīruha 35 kṣitijaḥ 36 śālaḥ 37 . iti rājanirghaṇṭaḥ .. tasya ṣaḍjātiryathā --
     kuraṇṭyādyā agrabījā mūlajāstūtpalādayaḥ parvayonaya ikṣvādyāḥ skandhajāḥ sallakīmukhāḥ .
     śālyādayo bījaruhāḥ saṃmūrchajāstṛṇādayaḥ .
     syurvanaspatikāyasya ṣaḍete mūlajātayaḥ ..
iti hemacandraḥ ..
     saṃsvedajāpi vijñeyā vṛkṣagopaśujantavaḥ . ityagnipurāṇam .. bhadrapradavṛkṣā yathā -- śrībhagavānuvāca .
     āśrame nārikelaśca gṛhiṇāñca dhanapradaḥ .
     śivirasya yadīśāne pūrve puttrapradastaruḥ ..
     sarvatra maṅgalārhaśca tarurājo manoharaḥ .
     rasālavṛkṣaḥ pūrbasmin nṛṇāṃ sampatpradastathā ..
     śubhapradaśca sarvatra surakāro niśāmaya ..
     vilvaśca panasaścaiva jambīro vadarī tathā .
     prajāpradaśca pūrbasmin dakṣiṇe dhanadastathā ..
     sampatpradaśca sarvatra yato hi vardhate gṛhī .
     jambūvṛkṣaśca dāḍimbaḥ kadalyāmrātakastathā ..
     bandhupradaśca pūrbasmin dakṣiṇe mitradastathā .
     sarvatra śubhadaścaiva dhanaputtraśubhapradaḥ ..
     harṣaprado guvākaśca dakṣiṇe paścime tathā .
     īśāne sukhadaścaiva sarvatraivaṃ niśāmaya ..
     sarvatra campakaḥ śuddho bhuvi bhadrapradastathā .
     alāvūścāpi kuṣmāṇḍo māyāmbuśca sukāsukaḥ ..
     kharjūrī karkaṭī cāpi śivire maṅgalapradā .
     vāstūkaḥ kāravilvaśca vārtākuśca śubhapradā .
     latāphalañca śubhadaṃ sarvaṃ sarvatra niścitam ..
niṣiddhavṛkṣā yathā --
     praśastaṃ kathitaṃ kāro ! niṣiddhañca niśāmaya .
     vanyavṛkṣo niṣiddhaśca śivire nagare'pi ca ..
     vaṭo niṣiddhaḥ śivire nityaṃ caurabhayaṃ tataḥ .
     nagareṣu prasiddhaśca darśanāt puṇyadastathā ..
     he kāro ! tintiḍīvṛkṣo yatnāttaṃ parivarjayet .
     śareṇa dhanahāniḥ syāt prajāhānirbhaveddhruvam ..
     śivire'tiniṣiddhaśca nagare kiñcideva ca .
     na niṣiddhaḥ prasiddhaśca nagareṣu tathā pure ..
     vāṭyāmatiniṣiddhaśca prājñastaṃ parivarjayet .
     kharjūraśca ḍahuścaiva niṣiddhaḥ śivire tathā ..
     na niṣiddhaḥ prasiddhaśca grāmeṣu nagareṣu ca .
     vṛkṣaśca caṇakādīnāṃ dhānyañca maṅgalapradam ..
     grāmeṣu nagare cāpi śivire ca tathaiva ca .
     ikṣuvṛkṣaśca śubhadaḥ santataṃ śubhadastathā ..
     aśokaśca śirīṣaśca kadambaśca śubhapradaḥ .
     kacvī haridrā śubhadā śubhadaścārdrakastathā ..
     harītako ca śubhadā grāmeṣu nagareṣu ca .
     na vāṭyāṃ bhadradā nityaṃ tathā cāmalakī dhruvam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 102 aḥ .. api ca .
     aputtrasya ca puttratvaṃ pādapā iha kurvate .
     yatnenāpi ca rājendra ! aśvatthāropaṇaṃ kuru ..
     sa te puttrasahasrāṇāṃ kāryamekaḥ kariṣyati .
     dhanī cāśvatthavṛkṣeṇa aśokaḥ śokanāśanaḥ ..
     plakṣo yajñapradaḥ prokto nimbaścāsupradaḥ smṛtaḥ .
     jambukī nākadā proktā bhāryādā dāḍimī tathā ..
     ḍumbaro roganāśāya palāśo brahmadastathā .
     arkapuṣpāropakāṇāṃ nityaṃ tuṣyeddivākaraḥ ..
     śrīvṛkṣaḥ śaṅkaro devaḥ pāṭalāyāntu pārvatī .
     śiṃśapāyāmapsarasaḥ kunde gandharvasattamāḥ ..
     vibhītake dāsavṛddhirvakulo dāsyadastathā .
     apatyanāśakastālo vakulaḥ kulavardhanaḥ ..
     bahubhāryā nārikelī drākṣaḥ sarvāṅgasundaraḥ .
     ratipradā tathā kelī ketakī sarvanāśinī .
     pratiṣṭhāṃ te gamiṣyanti ye narāḥ plakṣaropakāḥ ..
iti pādme sṛṣṭikhaṇḍe vṛkṣāropaṇaṃ nāma 26 adhyāyaḥ .. * .. asya ropaṇaphalam . yama uvāca .
     vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ .
     ṣaḍete vṛkṣajātīyāstāsāṃ rope phalaṃ śṛṇu ..
     yaḥ pumān ropayedvṛkṣān chāyāpuṣpaphalopagān .
     sarvasattvopabhogāya sa yāti paramāṃ gatim ..
     chāyāpuṣpopagāṃstriṃśat phalapuṣpadrumāṃstathā .
     ropayitvā daśāmrāṃstu naro na narakaṃ vrajet ..
     devadānavagandharvāḥ kinnaroragaguhyakāḥ .
     paśupakṣimanuṣyāśca saṃśrayanti mudā drumān ..
     puṣpaiḥ suragaṇāḥ sarve phalaiśca pitaraḥ sadā .
     chāyayā me manuṣyāstu paśupakṣimṛgāstathā ..
     puṣpopagandhāṃśca phalopagandhān yaḥ pādapānropayate manuṣyaḥ .
     samṛddhadeśe varaveśmavedyāṃ labhedadhiṣṭhānavaraṃ sa vipraḥ ..
     tasmāt subahavo vṛkṣā ropyāḥ śreyo'bhivāñchatā .
     puttravat paripālyāśca te puttrā dharmataḥ smṛtāḥ ..
     kiṃ dharmavimukhairmartyaiḥ kevalaṃ svārthahetubhiḥ .
     taruputtrā varaṃ ye tu parārthaikānuvṛttayaḥ ..
     patrapuṣpaphalacchāyāmūlavalkaladārubhiḥ .
     pareṣāmupakurvanti tārayanti pitāmahān ..
     chettāramapi saṃprāptaṃ chāyāpuṣpaphalādibhiḥ .
     pūjayantyeva taravo munivaddveṣavarjitāḥ ..
     pitaraṃ nopahiṃsanti drumā draviṇalobhataḥ .
     tārayanti ca me samyak sarvasyātithyadāyakāḥ ..
     tasmātte puttravat sthāpyā vidhivaddvijapuṅgava .
     dvijaiḥ pitṛmanuṣyāṇāmabhojyāḥ syuryadā sadā ..
     jalakṛt vṛkṣaropī yaḥ pratigrāhārucirdvijaḥ .
     ete svargānna hīyante ye cānye satyavādinaḥ ..
ityādye vahnipurāṇe taḍāgavṛkṣapraśaṃsānāmādhyāyaḥ .. * .. api ca .
     bhūmidānena ye lokā godānena ca kīrtitāḥ .
     te lokāḥ prāpyate puṃbhiḥ pādapānāṃ prarohaṇe ..
     aśvatthamekaṃ picumardamekaṃ nyagrodhamekaṃ daśa puṣpajātīḥ .
     dve dve tathā dāḍimamātuluṅge pañcāmraropī narakaṃ na yāti ..
     yathā suputtraḥ kulamuddhareddhi yathātikṛtsnānniyamaprayatnāt .
     tathātra vṛkṣāḥ phalapuṣpabhūtāḥ svaṃ svāminaṃ narakāduddharanti ..
     gokarṇa uvāca .
     indhanārthaṃ yathā nītamagnihotraṃ taducyate ..
     chāyāviśrāmapathikaiḥ pakṣiṇāṃ nilayena ca .
     patramūlatvagādīṃśca auṣadhārthantu dehinām ..
     upakurvanti vṛkṣasya pañcayajñaḥ sa ucyate .
     gṛhakṛtyāni kaṣṭāni kṣudrajantugṛhāstathā ..
     satranirvartanaṃ proktaṃ bhikṣā patraiḥ samākṛtā .
     phalanti vatsare madhye dvivāraṃ śākunādayaḥ ..
     sāṃvatsaraṃ piturmāturupakāraṃ phalaiḥ kṛtam .
     evaṃ puttra samāropyā evaṃ tattvavido viduḥ ..
ityādi vārāhapurāṇe gokarṇamāhātmyanāmādhyāyaḥ .. * .. acchedyavṛkṣā yathā --
     aśvattho vaṭavṛkṣaśca na cchettavyaḥ kadācana .
     na cchettavyo vilvavṛkṣa uḍumbaraśca kadācana .
     karmaṇyāścaiva ye vṛkṣā na cchettavyāḥ kadācana ..
iti ca vārāhapurāṇe brāhmaṇadīkṣāsūtraṃ nāmādhyāyaḥ .. * .. vṛkṣotpātā yathā --
     pureṣu yeṣu dṛśyante pādapāścaiva roditāḥ .
     rudanto vā hasanto vā sravanto vā bahūnrasān ..
     arogā vā vinā vātaṃ śākhā muñcantyatha drumāḥ .
     phalaṃ puṣpaṃ tathā kāle darśayanti dvihāyanāḥ ..
     pūrvāvasthāṃ darśayanti phalaṃ puṣpaṃ tathā bhavet .
     kṣīraṃ snehaṃ madaṃ raktaṃ madhu toyaṃ sravanti ca ..
     śuṣyantyarogāḥ sahasā śuṣkā rohanti vā punaḥ .
     uttiṣṭhantīha patitāḥ patanti ca tathonnatāḥ ..
     evaṃ vakṣyāmi te brahman vipākaphalameva ca .
     rodane vyādhimabhyeti hasane deśavibhramam ..
     śākhāprapatane kuryāt saṃgrāme yodhapātanam .
     bālānāṃ maraṇaṃ kuryādbālānāṃ phalapuṣpitā ..
     svarāṣṭrabhedaṃ kurute phalapuṣpamanantaram .
     kṣayaṃ sarvatra gokṣīre snehe durbhikṣalakṣaṇam ..
     vāhanāpacayaṃ madyaṃ raktaṃ saṃgrāmamādiśet .
     madhusrāve bhavedbyādhirjalasrāve na varṣati ..
     arogaṃ śoṣaṇaṃ jñeyaṃ brahman durbhikṣalakṣaṇam .
     śuṣkeṣu saṃprarohastu vīryamantrañca hīyate ..
     utthāne patitānāñca bhayabhedakaraṃ bhavet .
     sthānāt sthānantu gamane deśabhaṅgantathādiśet ..
     jvalatsvapi ca vṛkṣeṣu rodatsu ca dhanakṣayam .
     etat pūjitavṛkṣeṣu sarvaṃ rājño vipadyate ..
     puṣpe phale vā vikṛte rājño mṛtyuṃ tathādiśet .
     anyeṣu daivayukteṣu vṛkṣotpāteṣu mantritaḥ ..
     ācchādayitvā taṃ vṛkṣaṃ gandhamālyairvibhūṣayet .
     vṛkṣopari tathā cchatraṃ kuryāt pāpapraśāntaye ..
     śivamabhyarcayeddevaṃ paśuñcāsmai nivedayet .
     śūlebhya iti yaddhomā kṛtvā rudraṃ japettathā ..
     madhvājyayuktena tu pāyasena saṃpūjya viprāṃścaturaśca dadyāt .
     gītena nṛtyena tathārcanena devaṃ haraṃ pāpavināśahetoḥ ..
iti mātsye adbhutaśāntivṛkṣotpātapraśamanaṃ nāma 206 adhyāyaḥ .. * .. atha vṛkṣapratiṣṭhā . bhīṣma uvāca .
     pādapānāṃ vidhiṃ brahman yathāvadvistarādvada .
     vidhinā yena kartavyaṃ pādapodyāpanaṃ budhaiḥ .
     ye ca lokāḥ smṛtāsteṣāṃ tāni caiva vadasva me ..
     pulastya uvāca .
     pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu .
     taḍāgavidhivat sarvaṃ samāptiṃ jagadīśvara ..
     kṛtvā maṇḍapasaṃbhāraṃ snātvā prayatamānasaḥ .
     pūjayedbrāhmaṇaṃ tadvaddhemavastrānulepanaiḥ ..
     sarvauṣadhyudakaiḥ siktānnānāpuṣpavibhūṣitān .
     vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet ..
     sūcyā caiva tathā kāryaṃ sarveṣāṃ karṇavedhanam .
     kuṇḍalañcāpi dātavyaṃ tadvaddhemaśalākayā ..
     phalāni sapta cāṣṭau vā kaladhautāni kārayet .
     pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānadhivāsayet ..
     dhūpantu gugguluṃ śreṣṭhaṃ tāmrapātrairadhiṣṭhitam .
     sarvān dhānyabhṛtaḥ kṛtvā gandhamālyānulepanaiḥ ..
     kumbhān sa sarvavṛkṣeṣu sthāpayitvā vratī svayam .
     pūjayitvā dinānte ca kuryāddvijanimantraṇam ..
     yathā ca lokapālānāmindrādīnāṃ vidhānataḥ .
     vanaspateradhivāsamevaṃ kāryaṃ dvijātibhiḥ ..
     tataḥ śuklāmbaradharaḥ sauvarṇakṛtaśekharām .
     svarṇaśṛṅgāṃ kāṃsyadohāṃ gāṃ dadyācchubhaśālinīm ..
     payasvinīṃ vṛkṣamadhyādutsṛjedgāmudaṅmukhīm .
     tato'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ ..
     ṛgyajuḥsāmātharvāṇāṃ dhāraṇairabhitastathā .
     taiśca kumbhaiḥ saṃsnapanaṃ kuryādbrāhmaṇapuṅgavaḥ ..
     śuklāmbaradharaḥ śuddho yajamānaḥ svayaṃ japet .
     gobhirvibhavataḥ sārvānṛtvijastu samāhitaḥ ..
     hemasūtraiḥ sakaṭakairaṅgulīyaiḥ pavitrakaiḥ .
     vāsobhiḥ śayanīyaiśca sahopaskarapādukaiḥ ..
     kṣīrāmiṣairvaliṃ dadyādyāvaddinacatuṣṭayam .
     homaśca sarpiṣā kāryo yavaiḥ kṛṣṇatilairapi ..
     palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ .
     dakṣiṇā ca punastadbat śreṣṭhā tatrāpi śaktitaḥ ..
     yadyadiṣṭatamaṃ kiñcittattaddadyādamatsaraḥ .
     ācārye dviguṇaṃ dattvā praṇipatya samāpayet ..
     anena vidhinā yastu kuryādavṛkṣotsavaṃ mudā .
     sarvān kāmānavāpnoti tat tadānantyamaśnute ..
     yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayedbudhaḥ .
     so'pi svarge vasedrājan yāvadindraśatatrayam ..
     bhūtabhavyāṃśca manujāṃstārayedromasaṃmitān .
     paramāṃ siddhimāpnoti punarāvṛttidurlabhām ..
     ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ .
     so'pi saṃpūjyate devairbrahmaloke mahīyate ..
iti pādme sṛṣṭikhaṇḍe 26 adhyāyaḥ .. * .. vṛkṣacchedane doṣo yathā --
     tasmānna cchedayet vṛkṣān supuṣpaphalitān kadā .
     yadīcchet kulavṛddhiñca dhanavṛddhiñca śāśvatīm ..
     sannidhau devatānāñca śileṣṭakacitānapi .
     cheditāśchedayellokān marakavṛṣṭikṣudbhayaiḥ ..
     nṛpahānirbhavecchrīghraṃ ciñcāvṛkṣe nipātite .
     sanniyogī hayaṃ yāti sīmāvṛkṣe nipātite .
     tasmānna cchedayedvṛkṣaṃ devatādhiṣṭhitaṃ kvacit ..
     vāpīkūpataḍāgānāṃ chedane rodhane kṛte .
     kulānyakulatāṃ yānti narāṇāṃ sudurātmanām ..
     tadrūṃśca chedayedyastu vṛkṣān chāyāsuśītalān .
     asipatravane ghore pīḍyate yamakiṅkaraiḥ ..
     nagaropavane vṛkṣān pramādāddhi cchinatti yaḥ .
     sa gacchennarakaṃ nāma jṛmbhaṇaṃ raudradarśanam ..
     vilvādipālanaṃ kuryācchubhaṃ bhayadamanyathā .
     śrīvṛkṣānropayet pañca yadi svargānna hīyate ..
ityādye vahnipurāṇe vāruṇārāmapratiṣṭhādhyāyaḥ .. atha vṛkṣāropaṇanakṣatrādi . śatabhiṣā mūlaṃ viśākhā mṛgaśiraḥ uttaraphalgunī uttarāṣāḍhā uttarabhādrapat rohiṇī hastā puṣyaḥ revatī ca .. * .. rājamārtaṇḍe .
     prājeśaśravaṇottarāditimaghāmārtaṇḍatiṣyāśvinīpauṣṇānuṣṇamarīcayaḥ śatabhiṣā svātirviśākhā tathā .
     jivārkendusitendunandanadine vāre sthirasyodaye śasyānāṃ vapane bhavanti lavane śaste tithau ropaṇe .. * ..
     hemāmbhasā vṛkṣavījaṃ snāto mantreṇa ropayet .
     vasudheti suśīteti puṇyadeti dhareti ca .
     namaste subhage nityaṃ drumo'yaṃ vardhatāmiti .. * ..
atha vṛkṣapratiṣṭhānakṣatrāṇi . pūṣyaḥ aśvinī jyeṣṭhā pūrbaphalgunī dhaniṣṭhā mṛgaśiraḥ svātī ārdrā maghā rohiṇī mūlaṃ hastā revatī anurādhā śravaṇā punarvasuśca . yathā hi .
     puṣyāśviśakrabhagadaivatavāsaveṣu candrānileśamagharohiṇimūlahaste .
     pauṣṇānurādhaharibheṣu punarvasau ca kāryābhiṣekatarubhūtapatipratiṣṭhā .. * ..
atha vihitatithyādiḥ . bhaviṣye .
     pratipacca dvitīyā ca tṛtīyā pañcamī tathā .
     daśamī trayodaśī caiva paurṇamāsī ca kīrtitā ..
     somo bṛhaspatiścaiva śukraścaiva tathā budhaḥ .
     ete saumyagrahāḥ proktāḥ pratiṣṭhāyāgakarmaṇi ..
iti jyotistattvam ..

vṛkṣakaḥ, puṃ, kuṭajavṛkṣaḥ . iti ratnamālā .. vṛkṣamātrañca .. (yathā, raghuvaṃśe . 1 . 30 .
     siktaṃ svayamiva snehādbandhyamāśramavṛkṣakam ..)

vṛkṣacaraḥ, puṃ, (vṛkṣe caratīti . cara + ṭaḥ .) vānaraḥ . iti dhanañjayaḥ ..

vṛkṣacchāyaṃ, klī, bahūnāṃ vṛkṣāṇāṃ chāyā . yathā . vṛkṣasya vṛkṣayorvā chāyā vṛkṣacchāyā vṛkṣacchāyam . bahutve tu vṛkṣacchāyamiti . ṣaṣṭhyāśchāyā bahūnāñcediti klīvatvam . iti strī napuṃsakaliṅgasaṃgrahe bharataḥ ..

vṛkṣadhūpaḥ, puṃ, śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

vṛkṣanāthaḥ, puṃ, (vṛkṣāṇāṃ nāthaḥ .) vaṭavṛkṣaḥ . iti śabdaratnāvalī ..

vṛkṣapākaḥ, puṃ, vaṭavṛkṣaḥ . iti śabdacandrikā ..

vṛkṣabhavanaṃ klī, (vṛkṣasthitaṃ bhavanam .) vṛkṣakoṭaram . iti śabdacandrikā ..

vṛkṣabhakṣā, strī, (vṛkṣaṃ bhakṣayatīti . bhakṣa + ac . tataṣṭāp .) vandākaḥ . iti bhāvaprakāśaḥ ..

vṛkṣabhit, strī, (vṛkṣaṃ bhinattīti . bhid + kvip .) vāsī . iti hemacandraḥ ..

vṛkṣabhid, strī, (vṛkṣaṃ bhinattīti . bhid + kvip .) vāsī . iti hemacandraḥ ..

vṛkṣabhedī, [n] puṃ, (vṛkṣaṃ bhinattīti . bhid + ṇiniḥ .) vṛkṣādanaḥ . ityamaraḥ .. nehāni iti bhāṣā .. ṭaṅkaḥ . iti hemacandraḥ ..

[Page 4,477c]
vṛkṣamarkaṭikā, strī, (vṛkṣasya markaṭikā .) jantuviśeṣaḥ . kāṭhviḍāla iti bhāṣā .. iti kecit ..

vṛkṣamṛdbhūḥ, puṃ, (vṛkṣamṛdi bhavatīti . bhū + kvip .) jalavetasaḥ . iti śabdacandrikā ..

vṛkṣaruhā, strī, (vṛkṣe rohatīti . ruha + kaḥ . tataṣṭāp .) vandā . ityamaraḥ .. amṛtaśravā . iti rājanirghaṇṭaḥ ..

vṛkṣavāṭikā, strī, (vṛkṣasya vāṭikā .) amātyagaṇikāgehopavanam . ityamaraḥ ..

vṛkṣādanaḥ, puṃ, (vṛkṣamatti nāśayatīti . ad + lyuḥ .) vṛkṣabhedī . ityamaraḥ .. nehāni iti bhāṣā . (yathā, mahābhārate . 5 . 154 . 8 .
     sakīlakrakacāḥ sarvevāsī vṛkṣādanānvitāḥ ..) aśvatthavṛkṣaḥ . madhucchatram . kuṭhāraḥ . iti medinī .. piyālaḥ . iti dharaṇiḥ ..

vṛkṣādanī, strī, (vṛkṣamattīti . ada + lyuḥ . striyāṃ ṅīṣ .) vandā . vidārīkandaḥ . iti medinī . ne, 213 ..

vṛkṣādiruhakaṃ, klī, āliṅganam . iti śabdamālā ..

vṛkṣādirūḍhakaṃ, klī, āliṅganam . iti śabdamālā ..

vṛkṣāmlaṃ, klī, (vṛkṣasyāmlam .) mahāmlam . tentulīti khyātam . iti rāyamukuṭaḥ .. mahādā . iti bharatādayaḥ .. ambalakuṭā . iti sārasundarī .. cukā . iti bhānudīkṣitādayaḥ .. tatparyāyaḥ . tintiḍīkam 2 cukram 3 . ityamaraḥ .. amlaśākam 4 cukrāmlam 5 tittiḍīphalam 6 śākāmlam 7 amlapūram 8 pūrāmlam 9 raktapūrakam 10 cuḍāmlam 11 vījāmlam 12 phalāmlakam 13 amlavṛkṣam 14 amlaphalam 15 rasāmlam 16 śreṣṭhāmlam 17 atyamlam 18 amlavījam 19 cukraphalam 20 . asya guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . kaphārśastṛṣṇāsamīrodarahṛdgadādigulmātisāravraṇadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     vṛkṣāmlamāmamamloṣṇaṃ vātaghnaṃ kaphapittalam .
     pakvantu guru saṃgrāhi kaṭukaṃ tuvaraṃ laghu ..
     amloṣṇaṃ rocanaṃ rūkṣaṃ dīpanaṃ kaṃphavātakṛt .
     tṛṣṇārśograhaṇīgulmaśūlahṛdrogajantujit ..
iti bhāvaprakāśaḥ ..

vṛkṣāmlaḥ, puṃ, (vṛkṣe amlo yasya .) āmrātakaḥ . iti śabdacandrikā ..

vṛkṣāyurvedaḥ, puṃ, (vṛkṣasyāyurvedaḥ .) tarucikitsādiśāstram . tadyathā -- dhanvantariruvāca .
     vṛkṣāyurvedamākhyāsye plakṣañcottarataḥ śubhaḥ .
     prāgvaṭo yāmyatastvāmraṃ āpye'śvatthaṃ krameṇa tu .
     dakṣiṇāṃ diśamutpannāḥ samīpe kaṇṭakadrumaḥ ..
     udyānaṃ gṛhavāse syāt tilān vāpyatha puṣpitān .
     gṛhṇīyādropayedvṛkṣān dvijaṃ candraṃ prapūjayet ..
     dhruvāṇi pañca vāyavyaṃ hastaṃ prājeśavaiṣṇavam .
     nakṣatrāṇi tathā mūlaṃ śasyante drumaropaṇe ..
     praveśayennadīvāhān puṣkariṇyāntu kārayet .
     hastā maghā tathā maitramādyaṃ puṣyaṃ savāsavam ..
     jalāśayasamārambhe vāraṇañcottarātrayam .
     saṃpūjya varuṇaṃ viṣṇuṃ parjanyaṃ tat samārabhet ..
     ariṣṭāśokapunnāgaśirīṣāśca priyaṅgavaḥ .
     aśokakadalījambustathā vakuladāḍimāḥ ..
     sāyaṃ prātastu gharmartau śītakāle dināntare .
     varṣārātre bhuvaḥ śoṣe sektavyā ropitā drumāḥ ..
     uttamaṃ viṃśatirhastā madhyamaṃ ṣoḍaśāntaram .
     sthānāt sthānāntaraṃ kāryaṃ vṛkṣāṇāṃ dvādaśāntaram ..
     viphalāḥ syurghanā vṛkṣāḥ śastreṇādau hi śodhanam .
     viḍaṅgaghṛtapakvāktān secayecchītavāriṇā ..
     phalanāśe kulatthaiśca māṣairmudgairyavaistilaiḥ .
     ghṛtaśītapayaḥsekaḥ phalapuṣpāya sarvadā ..
     āvikājaśakṛccūrṇaṃ yavacūrṇaṃ tilāni ca .
     gomāṃsamudakañceti saptarātraṃ nidhāpayet ..
     utsekaḥ sarvavṛkṣāṇāṃ phalapuṣpādivṛddhidaḥ .
     matsyāmbhasā tu sekena vṛddhirbhavati śākhinaḥ ..
     viḍaṅgataṇḍulopetaṃ matsyaṃ māṃsaṃ hi dohadam .
     sarveṣāmaviśeṣeṇa vṛkṣāṇāṃ rohavardhanam ..
ityāgneye mahāpurāṇe vṛkṣāyurvedaḥ .. (asyānyadbivaraṇaṃ bṛhatsaṃhitāyāṃ 55 adhyāye draṣṭavyam ..)

vṛkṣārhā, strī, (vṛkṣe arhatīti . arha + ac . ṭāp .) mahāmedā . iti rājanirghaṇṭaḥ ..

vṛkṣālayaḥ, puṃ, (vṛkṣa ālayo yasya .) pakṣī . iti śabdamālā ..

vṛkṣāvāsaḥ, puṃ, (vṛkṣe āvāso yasya .) vṛkṣakoṭaravāsī . iti kecit ..

vṛkṣāśrayī, [n] puṃ, (vṛkṣamāśrayatīti . ā + śri + ṇiniḥ .) kṣudrolūkaḥ . iti rājanirghaṇṭaḥ ..

vṛkṣotpalaḥ, puṃ, karṇikāraḥ . iti ratnamālā ..

vṛca, ī dha vṛtau . iti kavikalpadrumaḥ .. (rudhā°para°-saka°-seṭ . aniḍniṣṭhaḥ .) ī, vṛktaḥ . dha, vṛṇakti . varīvṛcyate . varjanārtho'yamityeke . iti durgādāsaḥ ..

vṛja, ī ki tyāge . iti kavikalpadrumaḥ .. (curā°bhvā° ca-para°-saka°-seṭ . aniḍniṣṭhaḥ .) ī, vṛktaḥ . ki, varjayati varjati . iti durgādāsaḥ ..

vṛja, ī dha vṛtau . tyāge . iti kavikalpadrumaḥ .. (rudhā° para°-saka°-seṭ . aniḍniṣṭhaḥ .) ī, vṛktaḥ . dha, vṛṇakti . varīvṛjyate . iti durgādāsaḥ ..

vṛja, la ṅa i tyāge . iti kavikalpadrumaḥ .. (adā°-ātma°-saka°-seṭ .) saptamasvarī . la, ṅa, vṛṅkte . i, vṛñjyate . iti durgādāsaḥ ..

vṛja, la ṅa ī tyāge . iti kavikalpadrumaḥ .. (adā°-ātma°-saka°-seṭ . aniḍniṣṭhaḥ .) saptamasvarī . la, ṅa, vṛkte . ī, vṛktaḥ . iti durgādāsaḥ ..

[Page 4,478b]
vṛjanaṃ, klī, (vṛja + kṝpṝvṛjīti . uṇā° 2 . 81 . iti kyuḥ .) pāpam . ityuṇādikoṣaḥ .. ākāśam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. nirākaraṇam . iti saṃkṣiptasāroṇādivṛttiḥ .. (saṃgrāmaḥ . yathā, ṛgvede . 1 . 63 . 3 .
     tvaṃ śuṣṇaṃ vṛjane pṛkṣe .. vṛjana ityādīni trīṇi saṃgrāmanāmāni atra pūrve viśeṣaṇe vṛjane varjanayukte saṃgrāme hi vīrāḥ puruṣā varjyante hiṃsyante . iti tadbhāṣye sāsaṇaḥ .. balam . iti nighaṇṭuḥ . 2 . 9 .. yathā, ṛgvede . 1 . 166 . 15 .
     vidyāmeṣaṃ vṛjanaṃ jīradānum . vṛjanaṃ balam . iti tadbhāṣye sāyaṇaḥ .. prāṇijātam . yathā, ṛgvede . 1 . 48 . 5 .
     jarayantī vṛjanaṃ padvadīyate . vṛjanaṃ gamanaśīlaṃ jaṅgamaṃ prāṇijātaṃ jarayantī *** vṛjanaṃ vṛjī varjane . varjyate iti vṛjanaṃ prāṇijātam . kṝ pṝ vṛjimandinidhāñbhyaḥ kyuriti kyupratyayaḥ . kittvāllaghapadhaguṇābhāvaḥ yoranādeśe pratyayasvaraḥ . iti tadbhāṣye sāyaṇaḥ ..)

vṛjanaḥ, puṃ, (vṛja + kyuḥ .) keśaḥ . kuṭile, tri . ityuṇādikoṣaḥ .. (vādhake ca tri . yathā, ṛgvede . 6 . 35 . 5 .
     tamānūnaṃ vṛjanamanyathā cicchūro . vṛjanaṃ bādhakam . iti tadbhāṣye sāyaṇaḥ ..)

vṛjiḥ, strī, vrajabhūmiḥ . iti kecit ..

vṛjinaṃ, klī, (vṛjī varjane + vṛjeḥ kicca . uṇā° 2 . 47 . iti inac . sa ca kit .) pāpam . ityamaraḥ .. (yathā, bhāgavate . 10 . 29 . 38 .
     tannaḥ prasīda vṛjinārdana te'ṅghrimūlam .. duḥkham . yathā, tatraiva . 1 . 7 . 46 .
     vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyamabhīkṣṇaśaḥ .. pāpaviśiṣṭe, tri . yathā, mahābhārate . 2 . 22 . 4 .
     vṛjināṃ gatimāpnoti śreyaso'pyupahanti ca ..) raktacarma . bhugnam . iti hemacandraḥ ..

vṛjinaḥ, puṃ, keśaḥ . kuṭile, tri . iti medinī . ne, 136 .. (yathā, ṛgvede . 6 . 46 . 13 .
     asamane adhvani vṛjine pathi śyenāṃ iva śravasyataḥ .. vṛjine kuṭile pathi . iti tadbhāṣye sāyaṇaḥ ..)

vṛṇa, da ña u bhakṣe . iti kavikalpadrumaḥ .. (tanā°ubha°-saka°-seṭ . ktrāveṭ .) da ña, vṛṇoti varṇoti vṛṇute varṇute . u, varṇitvā vṛtvā . iti durgādāsaḥ ..

vṛta, ka dīptau . iti kavikalpadrumaḥ .. (curā°-para° -aka°-seṭ .) ka, vartayati . iti durgādāsaḥ ..

vṛta, ṅa u va ḷ vartane . iti kavikalpadrumaḥ .. (bhvā°ātma°-syasanoḥ ubha°-aka°-seṭ . ktvāveṭ .) ṅa, vartate . u, vartitvā vṛttvā . va, vartsyati vivṛtsati . ḷ, avṛtat . iti durgādāsaḥ ..

[Page 4,478c]
vṛta, ya ṅa u sambhaktau . varaṇe . iti kavikalpadrumaḥ .. (divā°-ātma°-saka°-seṭ . ktvāveṭ .) ya ṅa, vṛtyate . u, vartitvā vṛttvā . sambhaktiḥ sevanam . iti durgādāsaḥ ..

vṛtaḥ, tri, (vṛ + ktaḥ .) kṛtavaraṇaḥ . tatparyāyaḥ . vṛttaḥ 2 vāvṛttaḥ 3 . ityamaraḥ .. (yathā, harivaṃśe . 127 . 17 .
     tathā vṛtravadhe prāpte sāhāyyārthaṃ vṛto mayā ..) āvṛtaśca ..

vṛtapatrā, strī, (vṛtāni patrāṇyasyāḥ .) puttradātrī . iti rājanirghaṇṭaḥ ..

vṛtiḥ, strī, (vṛ + ktin .) veṣṭanam . tatparyāyaḥ . varaḥ 2 . ityamaraḥ .. (yathā --
     na hi cchāyādānaiḥ pathikajanasantāpaharaṇaṃ phalairvā puṣpairvā na suramanujaprīṇanamapi .
     are re mandāradruma sahajametattvanucitaṃ vṛtībhūto rakṣasyaparamapareṣāṃ phalamapi ..
ityudbhaṭaḥ ..) prārthanāviśeṣaḥ . ityatye . iti bharataḥ . varaṇam . iti medinī .. gopanam . iti śabdaratnāvalī ..

vṛtiṅkaraḥ, puṃ, vikaṅkatavṛkṣaḥ . iti śabdaratnāvalī .. vṛtikārake, tri ..

vṛttaṃ, klī, (vṛta + ktaḥ .) caritram . (yathā, kathāsaritsāgare . 3 . 14 .
     tatra tasthurnijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ .
     āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ ..
) padyam . ityamaraḥ .. yathā, chandomañjaryām .
     padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dbidhā .
     vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavet .
     samamardhasamaṃ vṛttaṃ viṣamañceti tattridhā ..
vṛttiḥ . iti medinī .. vedabodhitasyācārasya paripālanam . iti vṛttādhyayanardhiśabdaṭīkāyāṃ bharataḥ .. (vārtā . yathā, kathāsaritsāgare . 58 . 116 .
     na mārgavṛttametanme vācyaṃ pitṛgṛhe tvayā .. ācāraḥ . yathā, manau . 4 . 260 .
     anena vipro vṛttena vartayan vedaśāstravit .
     apetakalmaṣo nityaṃ brahmaloke mahīyate ..
)

vṛttaḥ, tri, (vṛt + ktaḥ .) atītaḥ . (yathā, rāmāyaṇe . 2 . 90 . 7 .
     jānan daśarathaṃ vṛttaṃ na rājānamudāhavat .. vṛttamatītam . iti taṭṭīkā ..) dṛḍhaḥ . vartulaḥ . (yathā, bhāgavate . 4 . 25 . 24 .
     stanau vyañjitakaiśorau samavṛttau nirantarau ..) kṛtāvaraṇaḥ . ityamaraṭīkā .. adhītaḥ . mṛtaḥ . iti medinī .. (niṣpannaḥ . yathā, raghuḥ . 3 . 28 .
     sa vṛttacūḍaścalakākapakṣakairamātyaputtraiḥ savayobhiranvitaḥ .. jātaḥ . yathā, raghuvaṃśe . 2 . 58 .
     sambandhamābhāṣaṇapūrvamāhurvṛttaḥ sa nau saṅgatayorvanānte ..) atha vṛttavastūni . yathā --
     vṛttāni bāhunāraṅgaskandhadhammillamodakāḥ .
     rathāṅgalāvakakakutkumbhikumbhāṇḍakādayaḥ ..
     karṇapāśabhujāpāśākṛṣṭacāpaghaṭānanam .
     mudrikāparikhāyogapaṭṭahārasragādayaḥ .. * ..
saṃpūrṇagarbhavṛttāni yathā --
     saṃpūrṇagarbhavittāni mukhapadmendudarpaṇāḥ .
     cakrāvahaṭṭatilakamṛdaṅgapuṭaśāyakāḥ ..
     āvartaḥ kamaṭho lūtāgṛhaṃ chatramapūpakam .
     ālavālamahījālacarmakaṃ sānakādayaḥ ..
iti kavikalpalatāyām 2 śleṣastavake prakīrṇaṃ nāmaṃ 3 kusumam ..

vṛttaḥ, puṃ, (svalpo vṛttaḥ . svalpārthe kan .) kūrmaḥ . iti rājanirghaṇṭaḥ .. (nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 10 .
     vṛttasambartakau nāgau dvau ca padmāviti śrutau ..)

vṛttakarkaṭī, strī, (vṛttā vartulā karkaṭī .) ṣaḍbhujā . iti rājanirghaṇṭaḥ ..

vṛttagandhi, klī, (vṛttasya padyasya gandho lośa iva gandho yasmin .) gadyaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     bhavatyutkalikāprāyaṃ samāsāḍhyaṃ dṛḍhākṣaram .
     vṛttaikadeśasambandhāt vṛttagandhi punaḥ smṛtam ..
tasya udāharaṇaṃ yathā . jaya jaya janārdana sukṛtijanamanastaḍāgavikasvaracaraṇapadmapadmanayanapadmāpadminīvinodarājahaṃsabhāsurayaśaḥpaṭalaparipūritabhuvanakuhara . harakamalāsanādivṛndārakavṛndavandanīyapādāravindadvandvanirmuktayogīndrahṛdayamandirāvitasnunirañjanajyotiḥsvarūpanātha nātha jagannātha māmanavadhibhavaduḥkhavyākulaṃ rakṣa rakṣa . iti chandomañjaryām 6 stavakaḥ ..

vṛttaguṇḍaḥ, puṃ, tṛṇaviśeṣaḥ . tatparyāyaḥ . vṛttaḥ 1 dīrghanālaḥ 3 jalāśrayaḥ 4 . dbidhāyaṃ ekaḥ sthūlaḥ dvitīyo laghuḥ . asya guṇāḥ . madhuratvam . śītatvam . kaphapittātisāradāharaktanāśitvam . teṣāṃ madhye sthūlatarasyādhikaguṇatvañca . iti rājanirghaṇṭaḥ ..

vṛttataḥ, [s] vya, (vṛtta + tasil .) vṛttena . yathā, atigrahāvyathanakṣepeṣvakartari tṛtīyāyāḥ . akartari tṛtīyāntāt vā tasiḥ syāt . avyathanaṃ acalanam . vṛttena na vyathate vṛttato na vyathate . vṛttena na calatītyarthaḥ . kṣepe . vṛttena kṣiptaḥ vṛttataḥ kṣiptaḥ . vṛttena nindita ityarthaḥ . hīyamānapāpayogāñca . hīyamānapāpayuktādakartari tṛtīyāntādvā tasiḥ . vṛttena hīyate vṛttena pāpaḥ vṛttataḥ . iti siddhāntakaumudī ..

vṛttataṇḍulaḥ, puṃ, (vṛttastaṇḍulaḥ .) yāvanālaḥ . iti rājanirghaṇṭaḥ ..

vṛttaniṣpāvikā, strī, nakhaniṣpāvī . iti rājanirghaṇṭaḥ ..

vṛttaparṇī, strī, (vṛttaṃ vartulaṃ parṇaṃ yasyāḥ . ṅīṣ .) mahāśaṇapuṣpikā . pāṭhā . iti rājanirghaṇṭaḥ ..

[Page 4,479b]
vṛttapuṣpaḥ, puṃ, (vṛttaṃ vartulaṃ puṣpaṃ yasya .) śirīṣaḥ . kadambaḥ . vāṇīraḥ . kubjajaḥ . mudgaraḥ . iti rājanirghaṇṭaḥ ..

vṛttaphalaṃ, klī, (vṛttaṃ vartulaṃ phalaṃ yasya .) marīcam . iti rājanirghaṇṭaḥ .. golaphalamātrañca ..

vṛttaphalaḥ, puṃ, (vṛttaṃ phalaṃ yasya .) dāḍimaḥ . vadaraḥ . iti rājanirghaṇṭaḥ ..

vṛttaphalā, strī, (vṛttaṃ vartulaṃ phalaṃ yasyāḥ .) vārtākī . śaśāṇḍulī . āmalakī . iti rājanirghaṇṭaḥ ..

vṛttabījaḥ, puṃ, (vattaṃ bījaṃ yasya .) bhiṇḍā . iti rājanirghaṇṭaḥ ..

vṛttabījakā, strī, (vṛttaṃ vartulaṃ bījaṃ yasyāḥ . kan tataṣṭāp .) pāṇḍuraphalī . iti rājanirghaṇṭaḥ ..

vṛttabījā, strī, (vṛttaṃ bījaṃ yasyāḥ .) āḍhakī . iti rājanirghaṇṭaḥ ..

vṛttamallikā, strī, (vṛttā mallikeva .) śvetārkaḥ . modinī . iti rājanirghaṇṭaḥ ..

vṛttasthaḥ, tri, (vṛtta + sthā + kaḥ .) vṛtte tiṣṭhati yaḥ . yathā, manuḥ .
     turīyo brahmahatyāyāḥ kṣattriyasya vadhe smṛtaḥ .
     vaiśye'ṣṭamāṃśo vṛttasthe śūdre jñeyastu ṣoḍaśaḥ ..
vṛttaṃ yathā --
     gurupūjā ghṛṇā śaucaṃ satyamindriyanigrahaḥ .
     pravartanaṃ hitānāñca tat sarvaṃ vṛttamucyate ..
iti gopālapañcānanakṛtasmṛtisaṃgrahaḥ ..

vṛttā, strī, jhijjhiriṣṭāvṛkṣaḥ . reṇukā . priyaṅguḥ . māṃsarohiṇī .. iti rājanirghaṇṭaḥ ..

vṛttādhyayanardhiḥ, strī, (vṛttādhyayanayorṛddhiḥ .) brahmavarcasam . ityamaraḥ .. vedabodhitasyācārasya paripālanaṃ vṛttam . vratagrahaṇapūrbakaṃ gurumukhena vedābhyāsaḥ adhyayanam . tayorṛddhistatparipālanakṛtatejasa upacayo brahmavarcasaṃ syāt . brahmahastirājeti aḥ . iti bharataḥ ..

vṛttāntaḥ, puṃ, saṃvādaḥ . tatparyāyaḥ . vārtā 2 pravṛttiḥ 3 udantaḥ 4 . ityamaraḥ .. śrutiḥ 5 . iti jaṭādharaḥ .. udantakaḥ 6 . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 2 . 29 .
     sarvamājanma vṛttāntaṃ vistarādidamabravīt ..) prakriyā . kārtsmyam . vārtāprabhedaḥ . prastāvaḥ . iti medinī .. (yathā, manau . 3 . 14 .
     na brāhmaṇakṣattriyayorāpadyapi hi tiṣṭhatoḥ .
     kastiṃścidapi vṛttānte śūdrā bhāryopadiśyate ..
vṛttānte itihāsākhyāne .. iti kullūkamedhātithī ..) avasaraḥ . bhāvaḥ . ekāntavācakaḥ . iti viśvaḥ ..

vṛttiḥ, strī, (vṛta + ktin .) jīvikā . ityamaraḥ .. (yathā, manau . 4 . 259 .
     eṣoditā gṛhasthasya vṛttirviprasya śāśvatī ..) vivaraṇam . (yathā, kātantre . sūtrasyārthavivaraṇaṃ vṛttiḥ ..) kauśikyādiḥ . pravartanam . iti medinī .. (yathā, śākuntale . 4 .
     utpakṣmaṇornayanayoruparuddhavṛttiṃ vāṣpaṃ kuru sthiratayā viratānubandham ..) vidhṛtiḥ . iti dharaṇiḥ .. * .. kauśikyādivṛttayo yathā --
     śṛṅgāre kauśikī vīre sātvatyārabhaṭī punaḥ .
     rase raudre ca vībhatse vṛttiḥ sarvatra bhāratī .
     catasro vṛttayo hyetāḥ sarvanāṭyasya mātṛkāḥ ..
iti sāhityadarpaṇe 6 paricchedaḥ .. vṛttiharaṇe doṣā yathā -- śrīnārāyaṇa uvāca .
     svadattāṃ paradattāṃ vā brahmavṛttiṃ harettu yaḥ .
     sa kṛtaghna iti jñeyaḥ phalaṃ tat śṛṇu bhūmipa ! ..
     yāvanto reṇavaḥ siktā viprāṇāṃ netrabindubhiḥ .
     tāvadvarṣasahasrañca śṛtapote sa tiṣṭhati ..
     taptāṅgārañca tadbhakṣyaṃ pānañca taptamūtrakam .
     taptāṅgāre ca śayanaṃ tāḍito yamakiṅkaraiḥ ..
     tadante ca mahāpāpī viṣṭhāyāṃ jāyate kṛmiḥ .
     ṣaṣṭivarṣasahasrāṇi devamānena bhārate .
     tato bhūmivihīnaśca prajāhīnaśca mānavaḥ .
     daridraḥ kṛpaṇo rogī śūdro nindyastataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 49 adhyāyaḥ .. (vyavahāraḥ . yathā, manau . 2 . 205 .
     gurorgurau sannihite guruvadbṛttimācaret .. vartate'sminniti vyutpattyā . ādheyaḥ . yathā, vyāptipañcake . 1 . sādhyābhāvavadavṛttitvam . yathā ca bhāṣāparicchede .
     siṣādhayiṣayā śūnyā siddhiryatra na vidyate .
     sa pakṣastatra vṛttitvajñānadanumitirbhavet ..
cittasyāvasthāviśeṣaḥ . yathā, pātañjale . 2 . yogaścittavṛttinirodhaḥ .. cittavṛttiprakārāstu tatraiva draṣṭavyāḥ .. * .. vyāpāraḥ . yathā, sāṃkhyatattvakaumudyām . 5 . arthasannikṛṣṭasya indriyasya vṛttau satyāṃ tamo'bhibhave yaḥ sattvasamudrekaḥ .. yuktārthaḥ . yathā, kātantravyākaraṇādau .
     kārakapratiyogibhyāṃ yadyadanyadapekṣate .
     aperbahulavācitvādvṛttistatra tu neṣyate ..
)

vṛttisthaḥ, puṃ, (vṛttaye tiṣṭhatīti . sthā + kaḥ .) saraṭaḥ iti rājanirghaṇṭaḥ .. vṛttau tiṣṭhati, tri ..

vṛttervāruḥ, puṃ, (vṛtto vartula irvāruḥ .) ṣaḍmujā . iti rājanirghaṇṭaḥ ..

vṛtyaṃ, tri, varaṇīyam . vṛtadhātoḥ kyapā vṛñadhātośca kyaptukpratyayābhyāñca niṣpannamidam . iti siddhāntakaumudī ..

vṛ(ttra)traḥ, puṃ, (vṛt + sphāyitañcivañcīti . uṇā° 2 . 13 . iti rak .) andhakāraḥ . śatruḥ . (yathā, ṛgvede . 7 . 48 . 2 .
     indreṇa yujā taraṣema vṛtram . vṛtraṃ śatrum . iti tadbhāṣye sāyaṇaḥ ..) dānavaviśeṣaḥ . sa tu tvaṣṭṛputtra indreṇa hataḥ . ityamaraḥ .. (yathā, harivaṃśe . 127 . 17 .
     tathā vṛtravadhe prāpte sāhāyyārthaṃ vṛto mayā .. asya viśeṣavivaraṇantu devībhāgavate ṣaṣṭhaskandhe 1 adhyāyamārabhya draṣṭavyam .. * ..) meghaḥ . (yathā, ṛgvede . 3 . 33 . 6 .
     indro asmā aradadvajrabāhurapāhan vṛtraṃ paridhiṃ nadīnām .. vṛtraṃ vṛṇoti ākāśamiti vṛtro meghastaṃ meghamapāhan jaghāna . iti tadbhāṣye sāyaṇaḥ ..) parvataviśeṣaḥ . iti medinī .. indraḥ . iti viśvaḥ .. śabdaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

vṛtradviṭ, [ṣ] puṃ, (vṛtraṃ dveṣṭīti . dbiṣ + kvip .) indraḥ . iti hemacandraḥ ..

vṛtrabhojanaḥ, puṃ, gaṇḍīraḥ . samaṭha iti khyātaḥ . iti śabdacandrikā ..

vṛtrahā, [n] puṃ, (vṛtraṃ hatavān . han + brahmabhrūṇavṛtreṣu kvip . 3 . 2 . 87 . iti kvip .) indraḥ . ityamaraḥ .. (yathā, bhāgavate . 9 . 7 . 19 .
     abhyetyābhyetya sthaviro vipro bhūtvāha vṛtrahā .. yathā ca ṛgvede . 1 . 106 . 6 .
     indraṃ kutsaḥ vṛtrahaṇaṃ śacīpatim .. vṛtrahaṇaṃ vṛtrāṇāṃ śatrūṇāṃ hantāram . iti tadbhāṣye sāyaṇaḥ ..)

vṛtrāriḥ, puṃ, (vṛtrasyāriḥ .) indraḥ . iti halāyudhaḥ ..

vṛthā, vya, nirarthakaḥ . tatparyāyaḥ . mudhā 2 vyarthakam 3 avidhiḥ 4 . ityamaraḥ .. yathā --
     adaṇḍapāśiko grāmo adāsīkañca yadgṛham .
     anājyabhojanaṃ yacca vṛthā taditi me matiḥ ..
iti vahnipurāṇe pretopākhyānanāmādhyāyaḥ .. api ca .
     vṛthā vṛṣṭiḥ samudrasya tṛptasya bhojanaṃ vṛthā .
     vṛthā dānaṃ samṛddhasya nīcasya sukṛtaṃ vṛthā ..
iti gāruḍe 115 adhyāyaḥ ..

vṛthājanma, [n] klī, (vṛthā nirarthakaṃ janma .) nirarthakajananam . yathā --
     vṛthā janmāni catvāri vṛthā dānāni ṣoḍaśa .
     tānyahaṃ saṃpravakṣyāmi yathāvadanupūrbaśaḥ ..
     aputtrasya vṛthā janma dharmavāhyā narāḥ sadā .
     parapākaṃ sadāśvanti paratāparatāśca ye ..
ityādye vahnipurāṇe dānāvasthānirṇayanāmādhyāyaḥ .. api ca .
     yerna śrutaṃ bhāgavataṃ purāṇaṃ nārādhito yaiḥ puruṣaḥ pradhānam .
     mukhe hutaṃ yairna dharāmarāṇāṃ teṣāṃ vṛthā janma narādhamānām ..
iti purāṇam ..

vṛthādānaṃ, klī, (vṛthā nirarthakaṃ dānam .) niṣphaladānam . tat ṣoḍaśavidham . yathā --
     devapitṛvihīnaṃ yadīśvarebhyaḥ sadoṣataḥ .
     dattvānukīrtanāccaiva vedāgnivratatyāgine ..
     anthābopārjitaṃ dānaṃ vyarthaṃ brahmahaṇe tathā .
     gurave'nṛtavaktā yaḥ stenāya patitāya ca ..
     kṛtaghnāya ca yaddattaṃ sarvadā brahmavidviṣe .
     pācakāya ca sarvasya vṛṣalyāḥ pataye tathā ..
     paricārakāya bhṛtyāya sarvatra piśunāya ca .
     ityetāni tu rājendra vṛthādānāni ṣoḍaśa ..
iti vahnipurāṇe dānāvasthānirṇayanāmādhyāyaḥ .. anyacca . nyāyamārgeṇa yaddattaṃ tat saptavidhamapi punarnāpahartavyam . yat punaranyāyena dattaṃ tadadattaṃ ṣoḍaśamapi pratyāhartavyameva . ityarthāduktaṃ bhavati . nāradena ca .
     dattaṃ saptavidhaṃ proktamadattaṃ ṣoḍaśātmakam . iti pratipādya dattādattayoḥ svarūpaṃ vivṛtam .
     paṇyamūlyaṃ bhṛtistuṣṭyā snehāt pratyupakārataḥ .
     strīśulkānugrahārthañca dattaṃ dānavido viduḥ ..
     adattantu bhayakrodhaśokavegarujānvitaiḥ .
     tathotkocaparīhāsavyatyāsacchalayogataḥ ..
     bālamūḍhāsvatantrārtamattonmattāpavarjitam .
     kartā mamedaṃ karmeti pratilābhecchayā ca yat ..
     apātre pātramityukte kārye vā dharmasaṃhite .
     yaddattaṃ syādavijñānādadattamiti tat smṛtam ..
iti mitākṣarā ..

vṛthāmāṃsaṃ, klī, (vṛthā nirarthakaṃ māṃsam .) devapitranuddiṣṭamāṃsam . tadbhakṣaṇe pretatvaṃ bhavati . yathā,
     vṛthāretā vṛthāmāṃso vṛthāvādī vṛthāmatiḥ .
     nindako dvijadevānāṃ sa preto jāyate naraḥ ..
iti vahnipurāṇe pretopākhyānanāmādhyāyaḥ ..

vṛddhaṃ, klī, śailajanāmagandhadravyam . ityamaraḥ ..

vṛddhaḥ, puṃ, vṛddhadārakaḥ . iti rājanirghaṇṭaḥ ..

vṛddhaḥ, tri, (vṛdhu vṛddhau + ktaḥ . yasya vibhāṣā . 7 . 2 . 15 . iti neṭ .) gatayauvanaḥ . pravṛddhaḥ . (yathā, manuḥ . 2 . 156 .
     na tena vṛddho bhavati yenāsya palitaṃ śiraḥ .
     yo vai yuvāpyadhīyānastaṃ devāḥ sthaviraṃ viduḥ ..
) paṇḍitaḥ . iti medinī .. ādyasya paryāyaḥ . pravayāḥ 2 sthaviraḥ 3 jīnaḥ 4 jīrṇaḥ 5 jaran 6 . ityamaraḥ .. yātayāmaḥ 7 jarjaraḥ 8 . iti rājanirghaṇṭaḥ .. palitaḥ . iti jaṭādharaḥ ..

vṛddhakākaḥ, puṃ, (vṛddhaḥ kākaḥ .) kākaviśeṣaḥ . dāṃḍakāka iti bhāṣā . tatparyāyaḥ . droṇakākaḥ 2 dagdhakākaḥ 3 kṛṣṇakākaḥ 4 parvatakākaḥ 5 vanāśrayaḥ 6 kākolaḥ 7 . iti hemacandraḥ ..

vṛddhagaṅgā, strī, (vṛddhā gaṅgā .) nadīviśeṣaḥ .. vuḍīgaṅgā iti khyātā . yathā --
     asti nāṭakaśaile tu saro mānasasannibham .
     yatra sārdhaṃ śailaputtryā jalakrīḍāṃ sadā haraḥ ..
     kurute naraśārdūla svarṇapaṅkajaśobhite .
     tasya paścānmadhyapūrbabhāgebhyaśca sarittrayam ..
     avatīrṇaṃ prayātyeva dakṣiṇaṃ sāgaraṃ prati .
     tasya paścimabhāge tu nadī dikkarikāhvayā ..
     diggajāḥ kṣetrasaṃjātāḥ tena dikkarikā smṛtā .
     madhyabhāgāt sṛtā yā tu śaṅkareṇāvatāritā ..
     vṛddhagaṅgāhvayā sā tu gaṅgeva phaladāyinī ..
     yā niḥsṛtā pūrbabhāgāttasmādgirivarānnadī .
     svarṇagrīveti vikhyātā sā gaṅgāsadṛśī phale ..
iti kālikāpurāṇe kāmarūpapīṭhanirṇayanāma 82 adhyāyaḥ ..

vṛddhatvaṃ, klī, (vṛddha + tva .) vṛddhasya bhāvaḥ . tatparyāyaḥ . sthāviram 2 . ityamaraḥ .. vārddhakyam 3 vārddhakam 4 . iti śabdaratnāvalī .. (yathā, raghuḥ . 1 . 23 .
     anākṛṣṭasya viṣayairvidyānāṃ pāradṛśvanaḥ .
     tasya dharmaraterāsīdvṛddhatvaṃ jarasā vinā ..
) bālyāderavadhimāha suśrutaḥ .
     vayastu trividhaṃ bālyaṃ madhyamaṃ vārddhakaṃ tathā .
     ūnaṣoḍaśavarṣastu naro bālo nigadyate ..
     trividhaḥ so'pi dugdhāśī dugdhānnāśī tathānnabhuk .
     dugdhāśī varṣaparyantaṃ dugdhānnāśī śaraddvayam ..
     taduttaraṃ syādannāśī evaṃ vālastridhā mataḥ ..
     madhye ṣoḍaśasaptatyormadhyamaḥ kathito budhaiḥ .
     caturdhā madhyamaṃ prāhuryuvā dvātriṃśato mataḥ ..
     catvāriṃśatsamā yāvattiṣṭhedvīryādipūritaḥ .
     tataḥ krameṇa kṣīṇaḥ syādyāvadbhavati saptatiḥ ..
vīryādītyādiśabdena rasādisarvadhātvindriyabalotsāhā ucyante . kṣīṇaḥ sarvadhātvindriyabalotsāhairhīnaḥ .
     tatastu saptaterūrdhvaṃ kṣīṇadhāturasādikaḥ .
     kṣīyamāṇendriyabalaḥ kṣīṇaretā dine dine ..
     valīpalitakhālityayuktaḥ karmasu cākṣamaḥ .
     kāsaśvāsādibhiḥ kliṣṭo vṛddho bhavati mānavaḥ ..
     bālye vivardhate śleṣmā pittaṃ syānmadhyame'dhikam .
     vārddhakye vardhate vāyurvicāryaitadupakramet ..
upakramet cikitset . tantrāntare tu .
     bālyaṃ vṛddhiśchavirmedhā tvagdṛṣṭiḥ śukravikramau .
     buddhiḥ karmendriyaṃ ceto jīvitaṃ daśato hraset ..
iti bhāvaprakāśaḥ ..

vṛddhadārakaḥ, puṃ, (vṛddho dārako bālaka iva yasmāt .) vīratāḍakavṛkṣaḥ . iti bharataḥ .. viddhaḍak iti vījatāḍakā iti ca vaṅgabhāṣā . vidhārā iti hindībhāṣā . tatparyāyaḥ . ṛkṣagandhā 2 chagalāntrī 7 āvegī 4 juṅgaḥ 5 . ityamaraḥ .. ṛṣyagandhā 6 chagalāṅghrī 7 chagalā 8 antrī 9 juṅgā 10 . iti taṭṭīkā .. chagalī 11 juṅgakaḥ 12 śyāmaḥ 13 . iti jaṭādharaḥ .. vṛṣyagandhā 14 chagalāntrikā 15 . iti śabdaratnāvalī .. dīghavālukā 16 chāgalāntrikā 17 vṛddhaḥ 18 koṭharapuṣpī 19 ajāntrī 20 vṛddhadāru 21 . granthāntare koṭharapuṣpīsthāne vṛddhakoṭarapuṣpīti pāṭhaḥ . asya guṇāḥ . gaulyatvam . picchilatvam . kaphavātakāsāmadoṣanāśitvam . balyatvañca . iti rājanirghaṇṭaḥ .. anyacca .
     rasāyano vṛddhadāraḥ śothavātāmavātajit . iti rājavallabhaḥ ..

[Page 4,481a]
vṛddhadāru, klī, (vṛddhatvanāśakaṃ dāru yasya .) vṛddhadārakavṛkṣaḥ . yathā, rājanirghaṇṭe .
     vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātanut .
     valyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam ..


vṛddhanābhiḥ, tri, (vṛddhaḥ pravṛddho nābhiryasya .) unnatanābhiḥ . goṃḍanābhiyuktavyakti iti bhāṣā . tatparyāyaḥ . tuṇḍilaḥ 2 tuṇḍibhaḥ 3 . ityamaraḥ ..

vṛddhaprapitāmahaḥ, puṃ, (prapitāmahādvṛddhaḥ .) prapitāmahatātaḥ . iti śabdaratnāvalī .. tatra kanyāyāḥ sapiṇḍatā nāsti . yathā . tenātmapañcame vṛddhaprapitāmahe sāpiṇḍyaṃ nivartate iti pratipāditam . ataeva prapitāmahabhrātrā tatsantatibhiḥ saha sāpiṇḍyābhāvāt kanyājananamaraṇayosteṣāṃ sapiṇḍāśaicaṃ nāsti kintu samānodakanimittamevāśaucamiti . iti śuddhitattvam ..

vṛddhabalā, strī, (vṛddhā balā .) mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

vṛddharājaḥ, puṃ, amlavetasaḥ . yathā --
     atyamlo vṛddharājaśca dvāvetau tatra kīrtitau .. iti kecit ..

vṛddhavāhanaḥ, puṃ, āmravṛkṣaḥ . yathā . supakvo vṛddhavāhanaḥ . iti kecit ..

vṛddhavibhītakaḥ, puṃ, (vṛddhaḥ pravṛddho vibhītaka iva .) āmrātakaḥ . iti śabdamālā ..

vṛddhaśravāḥ, [s] puṃ, (vṛddhāt bṛhaspateḥ śṛṇotīti . śru + asun . vṛddhebhyaḥ śṛṇotīti vṛddhaśravāḥ . ityujjvaladattaḥ . 4 . 226 . vṛddhaṃ prabhūtaṃ śravaḥ śravaṇaṃ stotraṃ havirlakṣaṇamannaṃ vā yasya . iti ṛgbhāṣye sāyaṇaḥ . 1 . 89 . 6 . vṛddhaṃ śravo dhanaṃ kīrtirvā yasya . iti vedadīpe mahīdharaḥ . 10 . 9 .) indraḥ . ityamaraḥ ..

vṛddhasaṃghaḥ, puṃ, vṛddhānāṃ samūhaḥ . tatparyāyaḥ . vārddhakam . ityamaraḥ . 2 . 6 . 40 ..

vṛddhasūtrakaṃ, klī, (vṛddhasya sūtram . tataḥ svārthe kan .) indratūlam . vuḍīra sūtā iti bhāṣā . yathā, hārāvalyām .
     vṛddhasūtrakamityāhurindratūlaṃ manīṣiṇaḥ .
     grīṣmahāsaṃ vaṃśakaphaṃ vātatūlaṃ maruddhvajam ..


vṛddhā, strī, (vṛddha + ṭāp .) gatayauvanā . vuḍī iti bhāṣā . tatparyāyaḥ . paliknī 2 . ityamaraḥ .. palitā 3 . iti bharataḥ .. sthavirā 4 niṣkalā 5 jaratī 6 gatārtavā 7 . iti rājanirghaṇṭaḥ .. tadavasthākālo yathā --
     āṣoḍaśādbhavedbālā taruṇī triṃśatā matā .
     pañcapañcāśataḥ prauḍhā vṛddhā bhavati tatparam ..
iti kālidāsaḥ .. * .. api ca .
     bāleti gīyate nārī yāvadvarṣāṇi ṣoḍaśa .
     tatastu taruṇī jñeyā dbātriṃśadbatsarāvadhi ..
     tadūrdhvamadhirūḍhā syāt pañcāśadvatsarāvadhi .
     vṛddhā tatparato jñeyā suratotsavarjitā ..
iti bhāvaprakāśaḥ .. * .. tasyāḥ sambhoge doṣo yathā --
     bālā tu prāṇadā proktā yuvatī prāṇahāriṇī .
     prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇamādiśet ..
     nidāghaśaradorbālā prauḍhā varṣāvasantayoḥ .
     hemante śiśire yogyā na vṛddhā kvāpi śasyate ..
     nārtave ṣoḍaśādvarṣāt saptatyāḥ parato na ca .
     āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati ..
     pañcapañcāśato nārī saptasaptatitaḥ pumān .
     dvāvetau na prasūyete prasūyete viparyayāt ..
iti rājavallabhaḥ .. * ..
     śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi .
     prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ ..
iti cāṇakyam .. * .. aṅguṣṭhaḥ . iti śabdaratnāvalī .. mahāśrāvaṇikā . iti rājanirghaṇṭaḥ ..

vṛddhāṅguliḥ, strī, (vṛddhā aṅguliḥ .) hastapādayoḥ sthūlāṅguliḥ . vuḍa āṅgula iti bhāṣā . tatparyāyaḥ . aṅguṣṭhaḥ 2 vṛddhā 3 . iti śabdaratnāvalī ..

vṛddhiḥ, strī, (vṛdha + ktin .) aṣṭavargāntargatauṣadhaviśeṣaḥ . tatparyāyaḥ . yogyā 2 ṛddhiḥ 3 siddhiḥ 4 lakṣmīḥ 5 . ityamaraḥ .. puṣṭadā 6 vṛddhidātrī 7 maṅgalyā 8 śrīḥ 9 sampat 10 āśīḥ 11 janeṣṭā 12 bhūtiḥ 13 mut 14 sukham 15 jīvabhadrā 16 . asyā guṇāḥ .
     ṛddhirvṛddhiśca madhurā susnigdhā tiktaśītalā .
     rucimedhākarī śleṣmakuṣṭhakrimiharā parā ..
     prayogeṣvanayorekaṃ yathālābhaṃ prayojayet .
     tatra yaddātumiṣṭiḥ syāddvayamapyatra yojayet ..
iti rājanirghaṇṭaḥ .. * .. ṛddhivṛddhyorutpattilakṣaṇanāmaguṇāḥ .
     ṛddhirvṛddhiśca kandau dbau bhavataḥ koṣayāmale .
     śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ ..
     sa eva ṛddhirvṛddhiśca bhedamapyetayorbruve .
     tūlagranthisamā ṛddhirvāmāvartaphalā ca sā ..
     vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ .
     ṛddhiryogyā siddhilakṣmyau vṛddherapyāhvayā ime ..
     ṛddhirbalyā tridoṣaghnī śukralā madhurā guruḥ .
     prāṇaiśvaryakarī mūrchāraktapittavināśinī ..
     vṛddhirgarbhapradā śītā vṛṃ haṇī madhurā smṛtā .
     vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā ..
     rājñāmapyaṣṭavargastu yato'yamatidurlabhaḥ .
     tasmādasya pratinidhiṃ gṛhṇīyāttadguṇaṃ bhiṣak ..
mukhyasadṛśaḥ pratinidhiḥ .. * .. etasya pratinidhimāha .
     medā jīvakakākolī ṛddhidvandve'pi cāsati .
     varīvidāryaśvagandhāvārāhīśca kramāt kṣipet ..
medā mahāmedāsthāne śatāvarīmūlaṃ jīvakarṣabhakasthāne vidārīmūlaṃ kākalīkṣīrakākolīsthāne'śvagandhāmūlaṃ ṛddhivṛddhisthāne vārāhīkandaṃ guṇaistattulyaṃ kṣipet . iti bhāvaprakāśaḥ .. * .. nītivedināṃ kṣayāditrivargāntargatavargaviśeṣaḥ . ityamaraḥ .. nītivedināṃ nīniśāstrajñānāṃ kṣayādibhistrivargaḥ . anyeṣāntu dharmakāmārthaḥ pūrbamuktaḥ . aṣṭavargasyāpacayaḥ kṣayaḥ . tasyaivopacayo vṛddhiḥ . tasya nopacayo nāpyapacayaḥ sthānam . aṣṭavargo yathā -- kṛṣirbaṇikpatho durgaṃ setuḥ kuñjarabandhanam . kanyākarabalādānaṃ sainyānāñca niveśanam .. aṣṭavargaḥ smṛto rājñāmiti bharataḥ .. * .. vardhanam . tatparyāyaḥ . sphātiḥ 2 . ityamaraḥ .. (yathā, manuḥ . 12 . 124 .
     eṣa sarvāṇi bhūtāni pañcabhirvyāpya mūrtibhiḥ .
     janmavṛddhikṣayairnityaṃ saṃsārayati cakravat ..
) viṣkambhādisaptaviṃśatiyogāntargataikādaśayogaḥ . tatra jātaphalaṃ yathā --
     prasūtikāle yadi vṛddhiyogo naraḥ subhogo vinayānvitaśca .
     dhanaprayogagrahaṇeṣu dakṣo vicakṣaṇaḥ syāt krayavikrayābhyām ..
iti koṣṭhīpradīpaḥ .. * .. kalāntaram . sud iti bhāṣā . abhyudayaḥ . samṛddhiḥ . iti medinī .. (yathā, śiśupālavadhe . 15 . 1 .
     atha tatra pāṇḍutanayena sadasi vihitaṃ madhudviṣaḥ .
     mānamasahata na cedipatiḥ paravṛddhimatsari mano hi māninām ..
) vṛddhigrahaṇaniyamo yathā --
     aśītibhāgo vṛddhiḥ syānmāsi māsi sabandhake .
     varṇakramācchataṃ dvitricatuṣpañcakamanyathā ..
māsi māsi pratimāsaṃ bandhakaṃ viśvāsārthaṃ yadādhīyate ādhiriti yāvat . bandhakena saha vartata iti sabandhakaḥ prayogastasmin sabandhake prayoge prayuktasya dravyasyāśītitamo bhāgo vṛddhirdharmyā bhavati . anyathā bandhakarahite prayoge varṇānāṃ brāhmaṇādīnāṃ krameṇa dbitricatuḥpañcakaṃ śataṃ dharmyaṃ bhavati . brāhmaṇe'dhamarṇe dvikaṃ śatam . kṣattriye trikam . vaiśye catuṣkam . śūdre pañcakam . māsi māsītyeva . dvau vā trayo vā catvāro vā pañca vā iti dvitricatuḥpañcāḥ . dbitricatuḥpañcā asmin śate vṛddhirdīyata iti dvitricatuḥpañcakaṃ śatam . tadasmin vṛddhyā yallābhaśulkopadā dīyate iti kan . iyaṃ vṛddhirmāsi māsi gṛhyata iti kālikā . iyameva vṛddhirdivasagaṇanayā vibhajya pratidivasaṃ gṛhyamānā kāyikā bhavati . tathā ca nāradena .
     kāyikā kālikā caiva kāritā ca tathā parā .
     cakravṛddhiśca śāstreṣu tasya vṛddhiścaturvidhā ..
ityuktroktam ..
     kāyāvirodhinī śaśvat paṇapādādi kāyikā .
     pratimāsaṃ sravantī yā vṛddhiḥ sā kālikā matā ..
     vṛddhiḥ sā kāritā nāma yarṇikeṇa svayaṃ kṛtā .
     vṛddherapi punarvṛddhiścakravṛddhirudāhṛteti ..
grahītṛviśeṣaṇena vṛddheḥ prakārāntaramāha . kāntāragāstu daśakaṃ sāmudrā viṃśakaṃ śatam . kāntāramaraṇyaṃ tatra gacchantīti kāntāragāḥ ye vṛddhyā dhanaṃ gṛhītvā adhikalābhārthaṃ atigahanaṃ prāṇadhanavināśaśaṅkāsthānaṃ praviśanti te daśakaṃ śataṃ dadyuḥ . ye ca samudragāste viṃśakaṃ śataṃ māsi māsītyeva . etaduktaṃ bhavati kāntāragebhyo daśakaṃ śataṃ sāmudrebhyaśca viṃśakaṃ śataṃ uttamarṇa ādadyāt . mūlavināśasyāpi śaṅkitatvāt iti .. * .. idānīṃ kāritāṃ vṛddhimāha .
     dadyurvā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu .. sarve brāhmaṇādayo'dhamarṇā abandhake sabandhake vā svakṛtāṃ svābhyupagatāṃ vṛddhiṃ sarvāsu jātiṣu dadyuḥ . kvacidakṛtāpi vṛddhirbhavati yathāha nāradaḥ . na vṛddhiḥ prītidattānāṃ syādanākāritā kvacit . anākāritamapyūrdhvaṃ vatsarārdhādvivardhate .. iti .. yastu yācitakaṃ gṛhītvā deśāntaraṃ gatastaṃ prati kātyāyanenoktam .
     yo yācitakamādāya tamadattvā diśaṃ vrajet .
     ūrdhvaṃ saṃvatsarāttasya taddhanaṃ vṛddhimāpnuyāt ..
iti .. yaśca yācitakamādāya yācito'pyadattvā deśāntaraṃ yāti taṃ prati tenaivoktam .
     kṛtoddhāramadattvā yo yācitastu diśaṃ vrajet .
     ūrdhvaṃ māsatrayāttasya taddhanaṃ vṛddhimāpnuyād ..
iti .. yaḥ punaḥ svadeśe sthita eva yācito yācitakaṃ na dadāti taṃ yācanakālādārabhya vṛddhiṃ dāpayedrājā . yathāha .
     svadeśe'pi sthito yastu na dadyādyācitaḥ kvacit .
     taṃ tato kāritāṃ vṛddhimanicchantañca dāpayet ..
iti .. anākāritavṛddherapavādo nāradenoktaḥ . paṇyamūlaṃ bhṛtirnyāso daṇḍo yaśca prakalpitaḥ . vṛthādānākṣikapaṇā vardhante nāvivakṣitāḥ .. avivakṣitā anākāritā iti .. * .. adhunā dravyaviśeṣe vṛddhiviśeṣamāha . santatistu paśustrīṇām . paśūnāṃ strīṇāṃ santatireva vṛddhiḥ . paśūnāṃ strīṇāṃ poṣaṇāsamarthasya tatpuṣṭisantatikāmasya prayogaḥ sambhavati . grahaṇañca kṣīraparicaryārthinaḥ . adhunā prayuktasya dravyasya vṛddhigrahaṇamantareṇa cirakālāvasthitasya kasya dravyasya kiyatī parā vṛddhirityapekṣita āha . rasasyāṣṭaguṇā parā .
     vastradhānyahiraṇyānāṃ catustridviguṇā parā .. rasasya tailaghṛtādervṛddhigrahaṇamantareṇa cirakālāvasthitasya svakṛtayā vṛddhyā vardhamānasyāṣṭaguṇā vṛddhiḥ parā nātaḥparaṃ vardhate . tathā vastradhānyahiraṇyānāṃ yathāsaṃkhyaṃ caturguṇāḥ triguṇā dviguṇā ca vṛddhiḥ parā . vaśiṣṭhena tu rasasya traiguṇyamuktam . dviguṇaṃ hiraṇyaṃ triguṇaṃ dhānyaṃ dhānyenaiva rasā vyākhyātāḥ puṣpamūlaphalāni ca . tulā ghṛtaṃ tritayamaṣṭaguṇamiti . manunā tu dhānyasya puṣpamūlaphalādīnāñca pañcaguṇatvamuktam . dhānye śade lave bāhye nātikrāmati pañcatāmiti . śadaḥ kṣetraphalaṃ puṣpamūlaphalādi . lavo meṣorṇācamarīkeśādi . bāhyo valīvardaturagādi . dhānyaśadalavabāhyaviṣayā vṛddhiḥ pañcaguṇatvaṃ nātikrāmatīti . tatrādhamarṇayogyatāvaśena durbhikṣādikālavaśena ca vyavasthā draṣṭavyā . etacca sakṛtprayoge sakṛdāharaṇe ca veditavyam . puruṣāntarasaṃkramaṇena prayomāntarakaraṇe tasminneva vā puruṣe anaikaśaḥ prayogāntarakaraṇe suvarṇādikaṃ dvaiguṇyādyatikramya pūrbavadvardhate . sakṛtprayoge'pi pratidinaṃ pratimāsaṃ prativatsaraṃ vā vṛddhyāharaṇe'dhamarṇadeyasya dbaiguṇyasambhavāt . pūrbāhṛtavṛddhyā saha dvaiguṇyamatikramya vardhata eva . yathāha manuḥ . kuṣīdavṛddhirdvaiguṇyaṃ nātyeti sakṛdāhṛtā . sakṛdāhitetyapi pāṭho'sti . upacayārthaṃ prayuktaṃ dravyaṃ kuṣīdaṃ tasya vṛddhiḥ kusīdavṛddhirdvaiguṇyaṃ nātyeti nātikrāmati . yadi sakṛdāhitā sakṛtprayuktā puruṣāntarasaṃkramaṇādinā prayogāntarakaraṇe dvaiguṇyamatyeti sakṛdāhṛteti pāṭhe śanaiḥ śanaiḥ pratidinaṃ pratimāsaṃ prativatsaraṃ vādhamarṇādāhṛtā dvaiguṇyaṃ nātyetīti vyākhyeyam . tathā gautamenāpyuktam . cirasthāne dvaiguṇyaṃ prayogasyeti prayogasyetyekavacananirdeśāt pragogāntarakaraṇe dvaiguṇyātikramo'bhipretaḥ . cirasthāna iti nirdeśāt śanaiḥ śanairvṛddhigrahaṇe dvaiguṇyātikramo darśitaḥ . iti mitākṣarā .. kuraṇḍarogaḥ . harṣaḥ . iti hemacandraḥ .. samūhaḥ . iti śabdacandrikā .. śaileyam . dhanam . iti rājanirghaṇṭaḥ .. * ..

vṛddhikā, strī, (vṛddhireva . svārthe kan .) ṛddhināmauṣadham . iti śabdamālā ..

vṛddhijīvikā, strī, (vṛddhyā jīvikā .) ṛṇadānajīvikā . tatparyāyaḥ . arthaprayogaḥ 2 kuṣīdam 3 . ityamaraḥ .. kalāmbikā 4 . iti śabdaratnāvalī ..

vṛddhidaḥ, puṃ, (vṛddhiṃ dadātīti . dā + kaḥ .) jīvakaḥ . śūkarakandaḥ . iti rājanirghaṇṭaḥ .. vṛddhidātari, tri .. (yathā, bṛhatsaṃhitāyām . 53 . 37 .
     prākśālayā viyuktaṃ sukṣetraṃ vṛddhidaṃ vāstu ..)

vṛddhiśrāddhaṃ, klī, (vṛddhaye yat śrāddham .) vṛddhinimittakaśrāddham . tattu abhyudayanimittaṃ pitrādyuddeśena śraddhayā annāderdānam . tat karmaviśeṣāt pūrbaṃ kartavyaṃ yathā . nirṇayāmṛte matsyapurāṇam .
     annaprāśe ca sīmante puttrotpattinimittake .
     puṃsavane niṣeke ca navaveśmapraveśane ..
     devavṛkṣajalādīnāṃ pratiṣṭhāyāṃ viśeṣataḥ .
     tīrthayātrāvṛṣotsarge vṛddhiśrāddhaṃ prakīrtitam ..
halāyudhadhṛtakūrmapurāṇam .
     tīrthayātrāsamārambhe tīrthāt pratyāgame'pi ca .
     vṛddhiśrāddhaṃ prakurvīta bahusarpiḥsamanvitam ..
iti śrāddhatattvam .. ābhyudayikaśrāddham . nāndīmukhaśrāddham . yathā -- vṛddhiśrāddhaṃ pravakṣyāmi pūrbavattadviśeṣakam .. jātaputtramukhadarśanādau vṛddhiśrāddham . pūrvābhimukheṣu dakṣiṇopavītiṣu madhuyavavadarakuśairdevatīrthena namaskārāntena dakṣiṇopacāreṇa kartavyam . dakṣiṇajānu gṛhītvā oṃ adyāsmadīyāmukavṛddhau amukasagotrāṇāmasmatpitṛpitāmahaprapitāmaha-mātāmahapramātāmahavṛddhapramātāmahānāṃ amukaśarmaṇāṃ sapatnīkānāṃ nāndīmukhānāṃ śrāddhe kartavye vasusatyasaṃjñakānāṃ viśveṣāṃ devānāṃ śrāddhaṃ siddhānnena yuṣmāsu mayā kartavyamiti devabrāhmaṇāmantraṇam . oṃ kariṣyasīti tenokte itthameva mātṛpitāmahīprapitāmahīnāṃ devabrāhmaṇāmantraṇam . tata oṃ adya amukasagotrāyā matprapitāmahyā amukīdevyā nāndīmukhyāḥ śrāddhaṃ siddhānnena yuṣmāsu mayā kartavyamiti prapitāmahībrāhmaṇāmantraṇam . kariṣyasīti tenokte itthameva mātāmahyādibrāhmaṇāmantraṇam . devapitṛsarvadevabrāhmaṇaśrāddhakaraṇānujñāpanam . āsane oṃ viśvedevāsa āgata śṛṇutāma imaṃ havaṃ evaṃ varhirniṣīdata . oṃ viśvedevāḥ śṛṇutemaṃ havaṃ ye me'ntarīkṣe ya upadyaviṣṭa ye agnijihvā uta vā yajatrā ā sadyāsmin varhiṣi mādayaddham . oṃ āgacchantu iti viśvedevāvāhanaṃ gandhādidānaṃ acchidrāvadhāraṇavācanam . tataḥ prapitāmahīprabhṛtīnāmanujñāpanam . āsanam āvāhanaṃ gandhādidānañca . acchidrāvadhāraṇavācanam . itthaṃ pitāmahyā mātuḥ . tataḥ prapitāmahādīnāmanujñāpanamāsanamāvāhanaṃ gandhādidānam . evaṃ vṛddhaprapitāmahādīnāṃ anujñāpanādikaraṇam . oṃ vasusatyasaṃjñakebhyo viśvebhyo devebhya etadannaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ savadaraṃ sadadhi pratisiddhavarjitaṃ namaḥ . iti annakalpanam .. oṃ amukagotre matpitāmahi amuki devi nāndīmukhi etadannaṃ savadaraṃ sadadhi namaḥ . evaṃ mātāmahapramātāmahebhyaḥ . iti gāruḍe 223 adhyāyaḥ .. anyacca .
     tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate .
     utsavānandasambhāre yajñodvāhādimaṅgale ..
     mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram .
     tato matāmahā rājan viśvedevāstathaiva ca ..
     pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ .
     prāṅmukho ninayet piṇḍān pūrbayā caturo yutān ..
     sampannamityabhyudaye dadyādarghyaṃ dbayordvayoḥ .
     yugmā dvijātayaḥ pūjyāḥ vastrakārtasvarādinā ..
     tilārthantu yavaiḥ kāryā nāndīśabdānupūrbakam .
     maṅgalāni ca sarvāṇi vācayet dbijapuṅgavān ..
     evaṃ śūdro'pi sāmānyaṃ vṛddhiśrāddhañca sarvadā .
     namaskāreṇa mantreṇa kuryādāmānnavān budhaḥ ..
     dānapradhānaḥ śūdraḥ syādityāha bhagavān prabhuḥ .
     dānena sarvakāmāptirasya saṃjāyate yataḥ ..
iti mātsye sādhāraṇābhyudayakīrtano nāma 17 adhyāyaḥ .. vistārastu śrāddhatattve śrāddhaviveke ca draṣṭavyaḥ ..

vṛddhokṣaḥ, puṃ, (vṛddhaścāsau ukṣā ceti . acaturetyādi . 5 . 5 . 77 . ityādinā ac pratyabaḥ .) vṛddhavṛṣaḥ . tatparyāyaḥ . jaradgavaḥ 2 . ityamaraḥ .. (yathā, kumārasambhave . 5 . 70 .
     vilokya vṛddhokṣamadhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati ..)

vṛddhyājīvaḥ, tri, (vṛddhyā ājīvatīti . ā + jīva + ac .) vṛddhyupajīvī . tatparyāyaḥ . vārdhuṣiḥ 2 vārdhuṣikaḥ 3 kuṣīdaḥ 4 kuṣīdikaḥ 5 . iti śabdaratnāvalī .. sādhuḥ 6 . iti jaṭādharaḥ ..

vṛdha, u ṅa va ḷ vṛddhau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ . ktvāveṭ .) u, vardhitvā vṛddhvā . ṅa, vardhate janaḥ . va, vartsyati vivṛtsati . ḷ, avṛdhat . iti durgādāsaḥ ..

vṛdha, ka dīptau . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, vardhayati . iti durgādāsaḥ ..

vṛdhasānaḥ, puṃ, (vṛdha + ṛnjivṛdhīti . uṇā° 2 . 87 . ityanena asānac . sa ca kit .) manuṣyaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (vardhanaśīle, tri . yathā, ṛgvede . 2 . 2 . 5 .
     hariśipro vṛdhasānāsu jarbhurat .. vṛdhasānāsu pravardhamānāsu . iti tadbhāṣye sāyaṇaḥ .. yathā ca tatraiva . 4 . 3 . 6 .
     kaddhiṣṇyāsu vṛdhasāno agne kadvātāya pratavase śubhaṃ yo .. vṛdhasānaḥ ghṛtādyāhutibhirvardhamānastvam . iti tadbhāṣye sāyaṇaḥ ..)

vṛdhasānuḥ, puṃ, (vṛdha + bāhulakāt asānuc . sa ca kit .) puruṣaḥ . patram . kṛtiḥ . ityuṇādikoṣaḥ ..

vṛdhyaṃ, tri, (vṛdha + ṛdupadhāccākḷpicṛteḥ . 3 . 1 . 110 . iti kyap .) vardhabīyam . vṛdhadhātoḥ kyappratyayena niṣpannamidam ..

vṛntaṃ, klī, phalapuṣpapatrādiryena dhāryate tat . vo ṭā iti bhāṣā . tatparyāyaḥ . prasavabandhanam 2 . ityamaraḥ .. (yathā, raghuvaṃśe . 5 . 69 .
     vṛntaślathaṃ harati puṣpamanokahānām ..) ghaṭīdhārā . kucāgram . iti medinī ..

vṛntākaḥ, puṃ, vārtākī . iti śabdaratnāvalī ..

vṛntākī, strī, vārtākī . iti rājanirghaṇṭaḥ ..

[Page 4,483b]
vṛntitā, strī, kaṭukā . iti śabdacandrikā ..

vṛndaṃ, klī, (vṛñ + abdādayaśceti . uṇā° 4 98 . iti dan num guṇābhāvaśca nipātyate .) samūhaḥ . ityamaraḥ .. (yathā, bhāgavate . 3 . 28 . 30 .
     bhṛtyā svayā kuṭilakuntalavṛndajuṣṭam ..)

vṛndaḥ, puṃ, daśārvudaḥ . śatakoṭiriti yāvat . iti jyotiṣam .. asya nāmāntaraṃ mahārvudaḥ ..

vṛndā, strī, tulasī . iti śabdaratnāvalī .. jalandharapatnī . asyā vivaraṇaṃ tulasīśabdedraṣṭavyam .. kedārarājakanyā . rādhāṣoḍaśanāmāntargatanāmaviśeṣaḥ . etadvivaraṇaṃ vṛndāvanaśabde draṣṭavyam ..

vṛndāraḥ, tri, manojñam . iti śabdamālā ..

vṛndārakaḥ, puṃ, (vṛndamasyāstīti . vṛnda + śṛṅgavṛndābhyāmārakan vaktavyaḥ . 5 . 2 . 122 . ityasya vārtikoktyā ārakan .) devatā . ityamaraḥ .. (yathā, bhāgavate . 6 . 10 . 30 .
     api vṛndārakā yūyaṃ na jānītha śarīriṇām ..) yūthapātā . yathā --
     vṛndārakaḥ sure śreṣṭhe manojñe yūthapātari .. iti bharatadhṛtavyāḍiḥ ..

vṛndārakaḥ, tri, (vṛndāra + svārthe kan .) manojñaḥ . (yathā, mahābhārate . 11 . 19 . 5 .
     yuvā vṛndārakaḥ śūrovikarṇaḥ puruṣarṣabhaḥ ..) śreṣṭhaḥ . iti medinī .. tanmate pavargīyādiḥ . vṛndārakau rūpimukhyau . ityamaraḥ ..

vṛndāvanaṃ, klī, svanāmakhyātatīrtham . tannāmakāraṇaṃ yathā -- śrīnārāyaṇa uvāca .
     purā kedāranṛpatiḥ saptadvīpapatiḥ svayam .
     āsīt satyayuge brahman satyadharmarataḥ sadā ..
     sa reme saha nārībhiḥ puttrapauttragaṇaiḥ saha .
     puttrāniva prajāḥ sarvāḥ pālayāmāsa dhārmikaḥ ..
     kṛtvā śatakratuṃ rājā lebhe tvindratvamīpsitam .
     kṛtvā nānāvidhaṃ puṇyaṃ phalakāṅkṣī na ca svayam ..
     nityaṃ naimittikaṃ sarvaṃ śrīkṛṣṇaprītipūrbakam .
     kedāratulyo rājendro na bhūto bhavitā punaḥ ..
     puttreṣu rājyaṃ saṃnyasya priyā trailokyamohinī .
     jaigīṣavyopadeśena jagāma tapase vanam ..
     hareraikāntiko bhakto dhyāyate santataṃ harim .
     śaśvat sudarśanaṃ cakramasti yatsannidhau mune ..
     ciraṃ taptvā nṛpaśreṣṭho golokañca jagāma saḥ .
     kedāranāmatīrthaṃ tattannāmnā ca babhūva ha ..
     tatrādyāpi mṛtaḥ prāṇī sadyo mukto bhavet dhruvam .
     kamalāṃśā tasya kanyā nāmnā vṛndā tapasvinī ..
     na vavre sā varaṃ kañcit yogaśāstraviśāradā .
     dattaṃ durvāsasā tasyai harermantraṃ sudurlabham ..
     sā viraktā gṛhaṃ tyaktvā jagāma tapase vanam .
     ṣaṣṭiṃ varṣasahasrāṇi tapastepe sunirjane ..
     āvirbabhūva śrīkṛṣṇastatpuro bhaktavatsalaḥ .
     prasannavadanaḥ śrīmān varaṃ vṛṇvityuvāca saḥ ..
     dṛṣṭvā sā rādhikākāntaṃ śāntaṃ sundaravigraham .
     mūrchāṃ saṃprāpa sā sadyaḥ kāmabāṇaprapīḍitā ..
     sā ca śīghraṃ varaṃ vavre patistvaṃ me bhaveti ca .
     omityuktvā ca rahasi ciraṃ reme tayā saha ..
     sā jagāma ca golokaṃ kṛṣṇena saha kautukāt .
     rādhāsamā sā saubhāgyāt gopīśreṣṭhā babhūva sā ..
     vṛndā yatra tapastepe tattu vṛndāvanaṃ smṛtam .
     vṛndā yatra kṛtā krīḍā tena vā munipuṅgava .. * ..
     athānyañcetihāsañca śṛṇuṣva vatsa puṇyadam .
     yena vṛndāvanaṃ nāma nibodha kathayāmi te ..
     kuśadhvajasya kanye dve dharmaśāstra viśārade .
     tulasīvedavatyau ca virakte bhavakarmaṇi ..
     tapastaptvā vedavatī prāpa nārāyaṇaṃ param .
     sītā janakakanyā sā sarvatra parikīrtitā ..
     tulasī ca tapastaptvā vāñchāṃ kṛtvā hariṃ patim .
     daivāddurvāsasaḥ śāpāt prāpya śaṅkhāsuraṃ patim ..
     paścāt saṃprāpa kamalākāntaṃ kāntaṃ manoharam .
     tasyāśca tapasaḥ sthānaṃ uditañca tapodhana .
     tena vṛndāvanaṃ nāma pravadanti manīṣiṇaḥ .. * ..
     athavā te pravakṣyāmi paraṃ hetvantaraṃ śṛṇu .
     yena vṛndāvanaṃ nāma puṇyakṣetrañca bhārate ..
     rādhāṣoḍaśanāmnāñca vṛndā nāma śrutau śrutam .
     tasyāḥ krīḍāvanaṃ ramyaṃ tena vṛndāvanaṃ smṛtam ..
     goloke prītaye tasyāḥ kṛṣṇena nirmitaṃ purā .
     krīḍārthaṃ bhuvi tannāmnā vanaṃ vṛndāvanaṃ smṛtam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe vṛndāvanaprastāvaḥ 17 adhyāyaḥ .. * .. atha vṛndāvanavarṇanam . īśvara uvāca .
     guhyādguhyataraṃ hṛdyaṃ paramānandakāraṇam .
     atyadbhutaṃ rahasyānāṃ rahasyaṃ paramaṃ param ..
     durlabhānāñca paramaṃ durlabhaṃ mohanaṃ param .
     sarvaśaktimayaṃ devi sarvasthāneṣu gopitam ..
     sātvatāṃ sthānamūrdhanyaṃ viṣṇoratyantavallabham .
     nityaṃ vṛndāvanaṃ nāma brahmāṇḍopari saṃsthitam ..
     pūrṇabrahmasukhaiśvaryanityamānandamavyayam .
     vaikuṇṭhādi tadaṃśāṃśaṃ svayaṃ vṛndāvanaṃ bhuvi ..
     golokaiśvaryaṃ yatkiñcit gokule tatprakīrtitam .
     vaikuṇṭhādivaibhavaṃ yat dbārakāyāṃ prakāśayet ..
     yadbrahmaparamaiśvaryaṃ nityaṃ vṛndāvanāśrayam .
     tasmāt trailokyamadhye tu pṛthvī dhanyeti viśrutā ..
     yat syānmāthurakaṃ dhāma viṣṇorekāntavallabham .
     svasthānamadhikaṃ nāmadheyaṃ māthuramaṇḍalam ..
     nigūḍhaṃ paramaṃ sthānaṃ puryabhyantarasaṃsthitam .
     sahasrapatrakamalākāraṃ māthuramaṇḍalam ..
     viṣṇucakraparibhrāmaddhāma vaiṣṇavamadbhutam .
     karṇikāpatravistāraṃ rahasyakramamīritam ..
     pradhānaṃ dvādaśāraṇyaṃ māhātmyaṃ kathitaṃ kramāt .
     bhadraśrīlauhabhāṇḍīramahātālakhadīrakāḥ ..
     bahulaṃ kumudaṃ kāmyaṃ madhu vṛndāvanaṃ tathā .
     dvādaśaitā vane saṃkhyāḥ kālindyāḥ sapta paścime ..
     pūrbe pañcavanaṃ proktaṃ tatrāsti guhyamuttamam .
     mahāvanaṃ gokulākhyaṃ ramyaṃ madhuvanaṃ tathā ..
     pūrve tu pañca bhadrādyāstālādyāḥ sapta paścime .
     anyaccopavanaṃ proktaṃ kṛṣṇakrīḍārasasthalam ..
     kadambakhaṇḍikaṃ nandavanaṃ nandīśvaraṃ tathā .
     nandanānandakhaṇḍañca pālāśāśokaketakam ..
     sugandhimādanaṃ kailamamṛtaṃ bhojanasthalam .
     sukhaprasādhanaṃ vatsaharaṇaṃ śeṣaśāyanam ..
     śyāmapūśca dadhigrāmaṃ cakrabhānupuraṃ tathā .
     śaṅkitaṃ vipadañcaiva bālakrīḍañca dhūsaram ..
     kemudrumaṃ kharo vīramutsukañcāpi nandanam .
     itthameva vane saṃkhyāstriṃśaccopavanaṃ smṛtam ..
     pūrboktaṃ dvādaśāraṇyaṃ pradhānaṃ vanamuttamam .
     tatrottare caturthañca vanañca samudāhṛtam ..
     nānāvidharasakrīḍānānālīlāmayasthalam .
     dalavispaṣṭavistārarahasyakramamīritam ..
     sahasrapatrakamalaṃ gokulākhya mahat padam .
     karṇikā tanmahaddhāma govindasthānamuttamam ..
     tatropari svarṇapīṭhe maṇimaṇḍapagaṇḍitam .
     tacca tatra kramāddikṣu vidikṣu dalabhīritam ..
     yaddalaṃ dakṣiṇe proktaṃ paraṃ guhyottamottamam .
     tasmin dale mahāpīṭhaṃ nigamāgamadurgamam ..
     yogīndrairapi duṣprāpaṃ sarvātmā yacca gokulam .
     dvitīyaṃ dalamāgneyaṃ tadrahasyaṃ dvidhā tathā ..
     nikuñjakakuṭīvīrakuṭīrau taddale sthitau .
     pūrbadalaṃ tṛtīyaṃ yat pradhānaṃ sthānamucyate ..
     gaṅgādisarvatīrthānāṃ sparśācchataguṇaṃ bhavet .
     caturthadalamaiśānyāṃ siddhapīṭhepsitapradam ..
     kāmayan nūtanā gopī tatra kṛṣṇapatiṃ labhet .
     vastrālaṅkāraharaṇaṃ taddale samudāhṛtam ..
     uttare pañcamaṃ proktaṃ dalaṃ sarvadalottamam .
     dvādaśādityamatraiva dalañca karṇikāsamam ..
     vāyavyantu dalaṃ ṣaṣṭhaṃ tatra kālīhradaḥ smṛtaḥ .
     dalottamottamañcaiva pradhānasthānamucyate ..
     sarvottamadalaṃ śreṣṭhaṃ paścime saptamaṃ dalam .
     yajñapatnīgaṇānāñca tadīpsitavarapradam ..
     aghāsurasya nirvāṇaṃ cakre tridaśadarśitam .
     brahmamohanamatraiva dalaṃ brahmahṛdāvaham ..
     nairṛtyāntu dalaṃ proktamaṣṭamaṃ vyomaghātanam .
     śaṅkhacūḍavadhastatra nānākelirasasthalam ..
     śrutamaṣṭadalaṃ proktaṃ vṛndāraṇyāntarasthitam .
     śrīmadvṛndāvanaṃ dhanyaṃ yamunāyāḥ pradakṣiṇam ..
     śivaliṅgamadhiṣṭhātā dṛṣṭo gopī śvarābhidhaḥ .
     tadbāhye ṣoḍaśadalaṃ śriyā pūrṇaṃ tadīritam ..
     sarvāsu dikṣu yat proktaṃ prādakṣiṇyādyathākramam .
     mahat padaṃ mahaddhāma pradhānaṃ ṣoḍaśaṃ dalam ..
     prathamaikadalaṃ śreṣṭhaṃ māhātmyaṃ karṇikāsamam .
     tasmin madhuvanaṃ proktaṃ tatra prādurabhūt svayam ..
     caturbhujo mahāviṣṇuḥ sarvakāraṇakāraṇam .
     tatrādhiṣṭhitataddevaṃ muniśreṣṭha sanātanam ..
     dalaṃ dvitīyamākhyātaṃ kiñcillīlārasasthalam .
     khadirāraṇyamatraiva dalañca samudāhṛtam ..
     sarvaśreṣṭhadalaṃ proktaṃ māhātmyaṃ karṇikāsamam .
     tatra govardhane ramye nityānandarasāśraye ..
     karṇikāyāṃ mahālīlā tallīlā rasagahvare .
     yatra kṛṣṇo nityavṛndākānanasya patirbhavet ..
     kṛṣṇo govindatāṃ prāptaḥ kimanyairbahubhāṣitaiḥ .
     dalaṃ tṛtīyamākhyātaṃ sarvaśreṣṭhottamottamam ..
     caturthadalamākhyātaṃ mahādbhutarasasthalam .
     hariryasya patiḥ sākṣānnityaṃ govardhanaḥ svayam ..
     kadambakhaṇḍī tatraiva pūrṇānandarasāśrayaḥ .
     snigdhaṃ hṛdyaṃ priyaṃ ramyaṃ dalañca samudāhṛtam ..
     nandīśvaradalaṃ ramyaṃ tatra nandālayaḥ smṛtaḥ .
     karṇikādalamāhātmyaṃ pañcamaṃ dalamucyate ..
     adhiṣṭhātātra gopālo dhenupālastataḥ param .
     dalaṃ ṣaṣṭhaṃ yada khyātaṃ natra nandavanaṃ smṛtam ..
     saptamaṃ vakulāraṇyaṃ dalaṃ ramyaṃ prakīrtitam .
     dalāṣṭamaṃ tālavanaṃ tatra dhenuvadhaḥ smṛtaḥ ..
     navamaṃ kumudāraṇyaṃ dalaṃ ramyaṃ prakīrtitam ..
     kāmyāraṇyaṃ dalaṃ hṛdyaṃ daśamaṃ sarvakāraṇam .
     brahmaprasādanaṃ tatra viṣṇuvṛndaṃ pradarśitam ..
     kṛṣṇakrīḍārasasthānaṃ pradhānaṃ dalamucyate .
     dalamekādaśaṃ proktaṃ bhaktānugrahakāraṇam ..
     nirvāṇaṃ setubandhasya nānārasamayasthalam .
     bhāṇḍīraṃ dvādaśadalaṃ vanaṃ ramyaṃ manoharam ..
     kṛṣṇakrīḍārasastatra śrīdāmādibhirāvṛtaḥ .
     trayodaśadalaṃ śreṣṭhaṃ tatra bhadravanaṃ smṛtam ..
     caturdaśadalaṃ proktaṃ sarvasiddhipradaṃ sthalam .
     śrīvanaṃ tatra ruciraṃ sarvaiśvaryasya kāraṇam ..
     kṛṣṇalīlāmayadalaṃ śrīkīrtikāntivardhanam .
     pañcadaśadalaṃ śreṣṭhaṃ tatra lauhavanaṃ smṛtam ..
     kathitaṃ ṣoḍaśadalaṃ māhātmyaṃ karṇikāsamam .
     mahāvanaṃ tatra gītaṃ tatrāsti guhyamuttamam ..
     bālakrīḍārasastatra vatsapālaiḥ samāvṛtaḥ .
     pūtanādivadhastatra yamalārjunabhañjanam ..
     adhiṣṭhātā tatra bālagopālaḥ pañcamābdikaḥ .
     nāmnā dāmodaraḥ proktaḥ premānandarasārṇavaḥ ..
     dalaṃ prasiddhamākhyātaṃ sarvaśreṣṭhadalottamam .
     kṛṣṇakrīḍā ca kiñjalkī vihāradalamucyate .
     siddhapradhānaṃ kiñjalkaṃ dalañca samudāhṛtam .. * ..
     pārvatyuvāca .
     vṛndāvanasya māhātmyaṃ rahasyaṃ paramādbhutam .
     tadahaṃ śrotumicchāmi kathayasva mahāprabho ..
     īśvara uvāca .
     kathitaṃ te priyatame guhyādguhyatamottamam ..
     rahasyānāṃ rahasyaṃ yatdurlabhānāñca durlabham .
     trailokyagopitaṃ devi ! deveśvarasupūjitam ..
     brahmādivāñchitaṃ sthānaṃ surasiddhādisevitam .
     yogīndrādimunīndrādisadātaddhyānatatparam ..
     apsarobhiśca gandharvairnṛtyagītanirantaram .
     śrīmadvṛndāvanaṃ ramyaṃ pūrṇānandarasāśrayam ..
     bhūmiścintāmaṇistoyamamṛtaṃ rasapūritam .
     vṛkṣāḥ suradrumāstatra surabhivṛndasevitāḥ ..
     strī lakṣmīḥ puruṣo viṣṇustadaṃśāṃśasamudbhavaḥ .
     tatra kaiśoravayasaṃ nityamānandavigraham ..
     gatirnāṭyaṃ kathāgānaṃ smitavaktraṃ nirantaram .
     śuddhasattvaiḥ premapūrṇairvaiṣṇavaistadvanāśrayam ..
     pūrṇabrahmasukhe magnaṃ sphurattanmūrtitanmayam .
     pramattakoṭibhṛṅgādyaiḥ kūjatkalamanoharam ..
     kapotaśukasaṃgītamunmattālisahasrakam .
     bhujaṅgaśatrunṛtyādyaṃ sakāntābhodavibhramam ..
     nānāvarṇaiśca kusumaistadreṇuparipūritam .
     susnigdhasaurabhāśrāntamugdhīkṛtajagattrayam ..
     mandamārutasaṃsiktavasantaṛtusevitam .
     pūrṇendunityābhyudayaṃ sūryamandāṃśusevitam .
     aduḥkhasukhavicchedaṃ jarāmaraṇavarjitam .
     akrodhagatamātsaryaṃ abhinnamanahaṃkṛtam ..
     pūrṇānandāmṛtarasaṃ pūrṇapremasukhāvaham .
     guṇātītaṃ paraṃ dhāma pūrṇapremasvarūpakam ..
     yatra vṛkṣādipulakaiḥ premānandāśruvarṣitam .
     kiṃ punaścetanāyuktairviṣṇubhaktaiḥ kimucyate ..
     govindāṅgrirajasparśānnityavṛndāvanaṃ bhuvi .
     sahasradalapadmasya vṛndāraṇyaṃ varāṭakam ..
     yasya sparśanamātreṇa pṛthvī dhanyā jagattraye .
     guhyādguhyatamaṃ ramyaṃ medhyaṃ vṛndāvanasthitam ..
     akṣaraṃ nityamānandaṃ govindasthānamavyayam .
     govindadehato'bhinnaṃ pūrṇabrahma sukhāśrayam ..
     muktistatra yataḥ sparśāttanmāhātmyaṃ kimucyate .
     tasmāt sarvātmanā devi ! hṛdisthaṃ kuru tadvanam ..
     vṛndāvanavihāreṣu kṛṣṇaṃ kaiśoravigraham .
     anyāraṇyeṣu sthāneṣu bālyapaugaṇḍayauvanam ..
     kālindīmakarando'sya karṇikāyāḥ pradakṣiṇam .
     nānānirmāṇagambhīraṃ jalasaurabhamohanam .
     ānandāhatatanmiśramakarandadhanālayam .
     padmotpalādyaiḥ kusumairnānāvarṇaiḥ samujjvalam ..
     cakravākādivihagairmañjunānākalasvanaiḥ .
     śobhamānaṃ jalaṃ ramyaṃ taraṅgātimanoharam ..
     tasyobhayataṭī ramyā śuddhakāñcananirmitā .
     gaṅgākoṭīguṇaḥ prokto yatra sparśavarāṭakaḥ ..
     karṇikāyāṃ koṭiguṇo yatra krīḍārato hariḥ .
     kālindīkarṇikākṛṣṭamabhinnamekavigraham ..
iti pādme pātālakhaṇḍe 1 adhyāyaḥ .. (idameva bhagavatyāḥ pīṭhasthānānāmanyatamam . yathā, devībhāgavate . 7 . 30 . 69 .
     rukmiṇī dvāravatyāntu rādhā vṛndāvane vane ..)

vṛndāvaneśvaraḥ, puṃ, (vṛndāvanasya īśvaraḥ .) śrīkṛṣṇaḥ . yathā --
     yannakhendurucirbrahma dhyeyaṃ brahmādibhiḥ suraiḥ .
     guṇatrayamatītaṃ taṃ vande vṛndāvaneśvaram ..
api ca .
     puruṣaḥ prakṛtiścādyau rādhāvṛndāvaneśvarau .
     prakṛtirvikṛtiḥ sarvaṃ vinā vṛndāvaneśvaram ..
iti pādme pātālakhaṇḍe 9 adhyāyaḥ .. * .. anyacca .
     yadā nityaḥ svayaṃ kṛṣṇaḥ saccidānandavigrahaḥ ..
     ṣaṇṇāṃ guṇānāṃ śīlī tu bhagavacchabdasaṃjñitaḥ ..
     nityadhāmā guṇātītaḥ sākṣādvṛndāvaneśvaraḥ .
     asau prakaṭalīlāyāṃ vāsudevo'bhavat prabhuḥ ..
     gopīnāṃ kāmapūrṇāya nityānāṃ ramaṇāya ca .
     gopālānāṃ vinodāya svayaṃ nandasuto'bhavat ..
iti pādmottarakhaṇḍe 67 adhyāyaḥ ..

vṛndāvaneśvarī, strī (vṛndāvanasyeśvarī .) rādhā . yathā --
     rāghavatve'bhavat sītā rukmiṇī kṛṣṇajanmani .
     sākṣāllakṣmīstu vijñeyā prākaṭyenaiva pārvati ! ..
     vṛṣabhānusutā yā tu nityānandasvarūpiṇī .
     gāndharvikāntalīlāyāṃ śrīḥ śyāmā kṛṣṇavallabhā .
     vṛndāvaneśvarī rādhā sākṣāt kṛṣṇātmikā parā ..
iti pādmottarakhaṇḍe 67 adhyāyaḥ ..

vṛndiṣṭhaḥ, tri, (ayameṣāmatiśayena vṛndārakaḥ śreṣṭhaḥ . vṛndāraka + iṣṭhan . priyasthireti . 6 . 4 . 157 . vṛndādeśaḥ .) ayamanayoreṣāṃ vā atiśayena vṛndārako devo mukhyo vā . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

vṛndīyān, [s] tri, (ayamanayoratiśayena vṛndārakaḥ . vṛndāraka + iyasun . priyasthireti vṛndādeśaḥ .) vṛndiṣṭhaḥ . ayamanayoreṣāṃ vā atiśayena vṛndārakaḥ ityarthe īyasupratyayena niṣpannamidam . iti mugdhabodhavyākaraṇam ..

vṛśa, ir ya vṛtyām . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) ir, avṛśat avarśīt . asmāt puṣāditvānnityaṃ ṅa ityanye . ya, vṛśyati varaṃ kanyā . iti durgādāsaḥ ..

vṛśaḥ, puṃ, (vṛ + janidācyusṛvṛmadīti . uṇā° 4 . 104 . iti śak .) unduruḥ . iti śabdaratnāvalī .. vāsakaḥ . ityamaraṭīkāyāṃ bharataḥ ..

vṛśā, strī, oṣadhīviśeṣaḥ . ityuṇādikoṣaḥ ..

vṛścikaḥ, puṃ, (vraścū chedane + vṛścikṛṣyoḥ kikan . uṇā° 2 . 40 . iti kikan .) śūkakīṭaḥ . ityamaraḥ .. śuyāpokā iti bhāṣā .. tatparyāyaḥ . śūkakīṭakaḥ 2 . iti śabdaratnāvalī .. kīṭaviśeṣaḥ . vichā iti bhāṣā . tatparyāyaḥ . aliḥ 2 droṇaḥ 3 vṛścanaḥ 4 . iti rājanirghaṇṭaḥ .. druṇaḥ 5 . iti śabdaratnāvalī .. pṛdākuḥ 6 aruṇaḥ 7 alī 8 . iti jaṭādharaḥ .. * .. vṛścikaviṣasya lakṣaṇamāha .
     dahatyagnirivādau ca bhinattīvordhvamāśu ca .
     vṛścikasya viṣaṃ yāti paścāddaṃśo'vatiṣṭhate ..
asādhyavṛścikadaṣṭasya lakṣaṇamāha .
     daṣṭo'sādhyaistu hṛdghrāṇarasanopahato naraḥ .
     māṃsaiḥ patadbhiratyarthaṃ vedanārto jahātyasūn ..
asādhyairvṛścikaisteṣāmevānuvṛttaiḥ . hṛdādiṣūpahataḥ hṛdādikāryarahito bhavati . atyarthaṃ vedanārta ityanvayaḥ .. * .. asya cikitsā .
     jīrakasya kṛtaḥ kalko ghṛtasaindhavasaṃyutaḥ .
     sukhoṣṇo madhunā lepādvṛścikasya viṣaṃ haret ..
     gandhamāghrāya mṛditasūryāvartadalasya tu .
     vṛścikena naro viddhaḥ kṣaṇādbhavati nirviṣaḥ ..
iti bhāvaprakāśaḥ .. * .. atha vṛścikaviṣaharamantraḥ . oṃ sara sphuḥ ha oṃ hili mili cili cili sphuḥ brahmaṇe sphuḥ sarvebhyo devebhyaḥ sphuḥ . iti tantrasāraḥ .. * .. (yathā, ṛgvede . 1 . 191 . 16 .
     vṛścikasyārasaṃ viṣamarasaṃ vṛścika te viṣam ..
     vṛścikasyaitadviṣaṃ arasamasāraṃ bādhakaṃ na bhavati . iti tadbhāṣye sāyaṇaḥ .. viṣasya viśeṣavivaraṇantu atraiva 1 -- 16 mantreṣu draṣṭavyam .. * ..) meṣādidvādaśarāśyantargatāṣṭamarāśiḥ . asyādhiṣṭhātrī devatā vṛścikaḥ . viśākhāśeṣapādānurādhājyeṣṭhāsamudāyenaitadrāśirbhavati . sa ca śīrṣodayaḥ . śvetavarṇaḥ . jalarāśiḥ . uttaradikpatiḥ . kaphaprakṛtiḥ . jalacaraḥ . bahuputtraḥ . bahustrīsaṅgaḥ . citratanuḥ . vipravarṇaśca . asya viśeṣasaṃjñāḥ . saumyaḥ . aṅganā . yugmam . samaḥ . sthiraḥ . puṣkaraḥ . sarīsṛpajātiḥ . grāmyaḥ . tadrāśijāta etādṛśo bhavati . maunī . mandagatiḥ . kṛpāluḥ . kubuddhiḥ . nīcasaṅgaśca . iti bṛhajjātakādayaḥ .. * .. tallagnajātaphalam .
     vṛścikodayasaṃjātaḥ śauryavānatiduṣṭadhīḥ .
     bhavedvijñānasampanno vigrahī subhagaḥ sudhīḥ ..
iti koṣṭhīpradīpaḥ .. * .. oṣadhībhedaḥ . iti bhedinī .. hālikaḥ . hālaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. madanavṛkṣaḥ . karkaṭaḥ . gomayakīṭaḥ . iti bharataḥ .. agrahāyaṇamāsaḥ . iti sārasundarī ..

vṛścikapriyā, strī, (vṛścikasya priyā .) pūtikā . iti śabdamālā ..

vṛścikarṇī, strī, ākhukarṇī . iti rājanirghaṇṭaḥ ..

vṛścikā, strī, kṣudrakṣupaviśeṣaḥ . tatparyāyaḥ . nakhaparṇī 2 picchilā 3 alipatrikā 4 . asyā guṇāḥ . picchilatvam . amlatvam . antarvṛddhyādidoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

vṛścikālī, strī, (vṛścikānāmāliryatra .) kṣupaviśeṣaḥ . vichāṭī iti bhāṣā . tatparyāyaḥ . vṛścipatrī 2 viṣaghnī 3 nāgadantikā 4 sarpadaṃṣṭrā 5 amarā 6 kālī 7 uṣṭradhūsarapucchikā 8 . iti ratnamālā .. viṣāṇī 9 netrarogahā 10 uṣṭrikā 11 aliparṇī 12 dakṣiṇāvartakī 13 kālikā 14 āgamāvartā 15 devalāṅgūlikā 16 karabhī 17 bhūridugdhā 18 karkaśā 19 svarṇadā 20 yugmaphalā 21 kṣīraviṣāṇikā 22 bhāsurapuṣpā 23 . asyā guṇāḥ . kaṭutvam . tiktatvam . hṛdvaktraśuddhikāritvam . raktapittavibandhārocakāpahatvam . balyatvañca . iti rājanirghaṇṭaḥ .. api ca .
     vṛścikālī viṣaghnī tu kāsamārutanāśinī .. iti rājavallabhaḥ ..

vṛścipatrī, strī, vṛścikālī . iti ratnamālā ..

vṛścīraḥ, puṃ, śvetapunarṇavā . iti ratnamālā ..

[Page 4,485c]
vṛṣa, u secane . prajanaiśye . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aka° ca-seṭ . ktvāveṭ .) u, varṣitvā vṛṣṭvā . iti durgādāsaḥ ..

vṛṣa, ka ṅa prajanaiśye . iti kavikalpadrumaḥ .. (curā°-ātma°-aka°-seṭ .) ka ṅa, varṣayate . asya pañcamasvarānubandho lekhakaśramakṛtaḥ sudhībhirheyaḥ . ñyantebhyaḥ sarvatra nityem sāmpradāyikatvāt . na ca prācāmanurodhāt pāṭhya iti vācyam . tarhi anṛk vyaktau . ka ṅa vanṛ vañcane . vṛta ka ṅa dīptau . diva ka ṅa parikūjane . kadi vardhe . vṛṣa ka ṅa śaktibandhe . jasak vadhe'nādare . ityeṣāmaṣṭānāmapi pañcamasvarānubandhāpatteḥ vastutastu eṣāṃ pañcamasvarānubandhaḥ prācīnapaṭhito'pyanarthaḥ . ataeva ramānātho'pi eṣāmudanubandhaḥ pūrbapaṭhitadhātavo'rthāntareṣu curādayaḥ syurnatvete pṛthagdhātava iti jñāpanārtha ityāha . prajano garbhagrahaṇaṃ aiśyamaiśvaryam . iti durgādāsaḥ ..

vṛṣaṃ, klī, (vṛṣa aiśye + kaḥ .) varham . iti śabdamālā ..

vṛṣaḥ, puṃ, (varṣati siñcati reta iti . vṛṣa secane + kaḥ .) puruṣagavaḥ . eṃḍe iti bhāṣā . tatryāyaḥ . ukṣā 2 bhadraḥ 3 valīvardaḥ 4 ṛṣa bhaḥ 5 vṛṣabhaḥ 6 anaḍvān 7 saurabheyaḥ 8 gauḥ 9 . ityamaraḥ .. śṛṅgī 10 kakudvān 11 . iti śabdaratnāvalī .. śikhī 12 gandhamaithunaḥ 13 puṅgavaḥ 14 . iti jaṭādharaḥ .. * .. asya lakṣaṇādi yathā --
     aśvebhalakṣaṇe hyuktvā vakṣyante'nye catuṣpadāḥ .
     gāvaḥ kṛtayuge sṛṣṭāḥ svayameva svayambhuvā .
     brahmakṣattriyaviṭśūdrajātibhedāścaturvidhāḥ ..
     śuklāṅgāḥ śucayo'kruddhā mṛdavaḥ śuddhacetasaḥ .
     alpāśino bahubalā vṛṣabhā brahmajātayaḥ ..
     dvayorlakṣaṇasambandhāt dvijātirvṛṣabho bhavet .
     trilakṣaṇasamāveśāt triguṇaḥ sa vṛṣādhamaḥ ..
     pītāṅgā mṛdavaḥ śuddhā akrodhā bhāravāhinaḥ .
     yadṛcchābhojinaḥ kṣīṇā vṛṣabhā vaiśyajātayaḥ ..
     kṛṣṇāṅgāḥ krūrahṛdayā apavitrāḥ sadāśinaḥ .
     vṛhadvṛṣaṇaroṣāśca vṛṣabhāḥ śūdrajātayaḥ ..
     dvayorlakṣaṇasamparkāt dvijātirvṛṣabho bhavet .. * ..
vātsyastu .
     pṛthvītale samutpannā gajāśvā ye catuṣpadāḥ .
     guṇatrayavibhedena teṣāṃ bhedatrayaṃ bhavet .
     etanmatānusāreṇa bhojaḥ prāha mahīpatiḥ ..
     ye śuklāḥ śucayaḥ śuddhā bhṛśaṃ bhāravahā api .
     bahvāśinaḥ svalparoṣāste vṛṣāḥ sāttvikā matāḥ ..
     vyaktāvyaktaruṣaḥ śuddhā dṛḍhā bhāravahāḥ śubhāḥ .
     bahvāśino bahubalāste vṛṣā rājasā matāḥ ..
     vivarṇā vikṛtāṅgāśca nirbalā svalpabhojinaḥ .
     apavitrā bṛhadroṣāste vṛṣāstāmasā matāḥ ..
     lakṣaṇadvayasambandhāt dviguṇo vṛṣabho bhavet .
     trilakṣaṇasamāveśāt triguṇaḥ sa vṛṣādhamaḥ .. * ..
atha guṇāḥ .
     nīlaḥ śubho dhvajo vāmaḥ kṣemo bhadraḥ śivaḥ sthiraḥ .
     bhojadevena likhitā ityaṣṭau vṛṣabhe guṇāḥ ..
tadyathā --
     śvetādanyataro varṇaḥ śvetaḥ khuraviṣāṇayoḥ .
     lalāṭapucchayoḥ śvetaḥ sa nīlaḥ śubhamāvahet .. 1 ..
     yo hṛṣṭapuṣṭo ramyātmā suvibhaktatanuḥ śubhaḥ .
     kurute dhanavṛddhiṃ sa doṣairmukto yadā tvayam .. 2 ..
     varṇastu sahajaḥ puccho ramyaśca dhvaja ucyate .
     bhartuḥ kulaṃ dhanaṃ dhānyaṃ vivardhayati niścayam .. 3 ..
     pūrbārdhe connato yastu parārdhecaiva nīcakaḥ .
     nirdoṣo vāma ityeṣa kurute ripusaṃkṣayam .. 4 ..
     candrakaṃ dṛśyate yasya lalāṭe devanirmitam .
     kṣemanāmā vṛṣaḥ kuryād dhanadhānyavivardhanam .. 5 ..
     āvartāśca śubhā yasya śuktayaścāpi vā śubhāḥ .
     bhadranāmā vṛṣaḥ kuryāt bhartuḥ sarvārthasādhanam ..
     6 ..
     āvartaśuktivijñānaṃ hayeṣu vṛṣabheṣvapi .
     pādāḥ sarvesitā yasya pucchabhālau sitau tathā ..
     mahokṣā cāyate netre karṇau cātilaghū sthirau .
     muṣkayoḥ kṛṣṇatā caiva śṛṅge cātiśubhe dṛḍhe ..
     tanuromā mahāvegaḥ snigdhagambhīranisvanaḥ .
     śiva ityeva kathitaḥ śivaṃ prakurute dhruvam .. 7 ..
     caraṇāḥ pañjarāḥ sthūlāḥ śiraḥ śubhraṃ bhavettanuḥ .
     āpucchādāyatā śubhrā rekhā mastakagāminī ..
     raktatālvoṣṭhajihvastu sthiraḥ sthairyakaraḥ śriyāḥ .
     nālpapuṇyena labhyo'yaṃ vṛṣabhaḥ śubhalakṣaṇaḥ .. 8 ..
gargastu .
     mahattvaṃ tanulomatvaṃ puṣṭatā bhāravāhitā .
     kumārakatvamityete vṛṣabhāṇāṃ guṇā matāḥ .. * ..
atha doṣāḥ .
     vyaṅgo vivarṇo viṣamaḥ śvitrī dhūmraścalaḥ kharaḥ .
     ete sapta mahādoṣā vṛṣabhāṇāmudīritāḥ ..
     viṣāṇau viṣamau yasya khurāśca viṣamāstathā .
     netrakānte'thavā gātre pañjare vaikṛtaṃ bhavet .
     vyaṅga ityeṣa kathito dhanadhānyavināśanaḥ .. 1 ..
     pūrbārdha manyavarṇantu parārdhañcānyavarṇakam .
     pṛṣṭhaṃ kroḍo vivarṇo vā vivarṇaḥ kulanāśanaḥ .. 2 ..
     parārdhamunnataṃ yasya pūrbārdhañcātinīcakam .
     gacchataścaraṇau lagnau śabdāyete kharasvaraḥ .
     viṣamo nāma vṛṣabhaḥ sampattikṣayakārakaḥ .. 3 ..
     himakundendusaṅkāśā gātreṣu lomabindavaḥ .
     śvitrī nāma mahādoṣo dūratastaṃ parityajet .. 4 ..
     śṛṅgāgre dīpikākāraṃ jvalate kekare dṛśau .
     kapilaḥ pucchabhāgaścet sa dhūmro mṛtyumāvahet .. 5 dantaśṛṅgakhurādīnāṃ yadyeko'pi calet svayam .
     muṣko vā calate yasya sa calaḥ kulanāśanaḥ .. 6 ..
     āvartāḥ śuktayo rekhā viṣamāśca visaṃsthitāḥ .
     nyūnādhikāḥ pañjarāstu khurāstu viṣamāstathā ..
     gudānmeḍhrāntare yāvadrekhā vyakteva dṛśyate .
     vistṛte viṣame ghoṇe jihvā caivāsitā bhavet .
     sa kharo dūratastyājyo bhartuḥ sarvārthanāśanaḥ ..
     7 ..
     svalpatā dīrgharomatvaṃ kṣīṇatā bhāravāhitā .
     vyaṅgatvaṃ mārakatvañca vṛṣadoṣā udāhṛtāḥ .. * ..
     brahmādijātibhedena catvāro ye vṛṣā matāḥ .
     caturvidhānāṃ lokānāṃ ta eva syuḥ śubhāvahāḥ ..
     yo mohādanyajātīyaṃ kurute vṛṣabhaṃ naraḥ .
     tasya naśyanti vittāni dhanamāyuḥ kulaṃ balam ..
     vātapittakaphodrekā vyādhayo ye vṛṣe matāḥ .
     teṣāmupaśamaḥ kāryo yathāsvaṃ vidhinā budhaiḥ ..
iti vṛṣaparīkṣā . iti bhojarājakṛtayuktikalpataruḥ .. * .. asya lakṣaṇaṃ utsargavidhiśca yathā -- manuruvāca .
     bhagavan śrotumicchāmi vṛṣabhasya ca lakṣaṇam .
     vṛṣotsargavidhiñcaiva tathā puṇyaphalaṃ mahat ..
     matsya uvāca .
     dhenumādau parīkṣeta suśīlāṃ lakṣaṇānvitām .
     avyaṅgāmaparikliṣṭāṃ jīvavatsāmarogiṇīm ..
     snigdhavarṇāṃ snigdhakhurāṃ snigdhaśṛṅgāṃ tathaiva ca .
     manoharākṛtiṃ saumyāṃ supramāṇāmanuddhatām ..
     āvartairdakṣiṇāvartairmuktā dakṣiṇataśca sā .
     vāmāvartairvāmataśca vistīrṇajaghanā tathā ..
     mṛdusaṃhatatāmroṣṭhīṃ raktajihvāṃ supūjitām .
     aśyāvadīrghasphuṭitā raktajihvā tathā ca yā ..
     asrāvāvilanetrā ca saphairaviralairdṛḍhaiḥ .
     vaidūryamadhuvarṇaiśca jalavudvudasannibhaiḥ ..
     raktasnigdhaiśca nayanaistathā raktakanīnikaiḥ .
     sapta caturdaśa dantāstathā cāśyāmatālukā ..
     ṣaḍunnatā supārśvorū pṛthu pañca samāyatāḥ .
     aṣṭāyataśirogrīvādharājanmasulakṣaṇā ..
     manuruvāca .
     ṣaḍunnatāḥ ke bhagavan ! ke ca pañca samāyatāḥ .
     āyatāśca tathaivāṣṭau dhenūnāṃ ke śubhāvahāḥ ..
     matsya uvāca .
     uraḥ pṛṣṭhaṃ śiraḥ kukṣiḥ śroṇī ca vasudhādhipa .
     ṣaḍunnatāni dhenūnāṃ pūjayanti vicakṣaṇāḥ ..
     karṇanetralalāṭaśca pañca bhāskaranandana ! .
     samāyatāni śasyante pucchaṃ sāsnā ca sakthinī ..
     catvāraśca samā rājannevamaṣṭau manīṣibhiḥ .
     śirogrīvāyatāstvete bhūmipāla smṛtā daśa ..
     tasyāḥ sutaṃ parīkṣeta vṛṣabhaṃ lakṣaṇānvitam .
     unnataskandhakakudamṛjulāṅgūlakambalam ..
     mahākaṭitaṭaskandhaṃ vaidūryamaṇilocanam .
     prabālagarbhaśṛṅgāgraṃ sudīrghapṛthubāladhim ..
     navāṣṭadaśasaṃkhyairvā tīkṣṇāgrairdaśanaiḥ śubhaiḥ .
     mallikākṣaśca moktavyo gṛhe'pi dhanadhānyadaḥ ..
     varṇatastāmrakapilo brāhmaṇasya praśasyate .
     śveto raktaśca kṛṣṇaśca gauraḥ pāṭala eva ca ..
     bhadriṇastāmrapṛṣṭhaśca sabalaḥ pañcakālakaḥ .
     pṛthukarṇo mahāskandhaḥ ślakṣṇaromā ca yo bhavet ..
     raktākṣaḥ kapilo yaśca raktaśṛṅgatalo bhavet ..
     śvetodaraḥ kṛṣṇapṛṣṭho brāhmaṇasya praśasyate ..
     snigdharaktena vaddhena kṣattriyasya praśasyate .
     kāñcanābhena vaiśyasya kṛṣṇenāpyantyajanmanaḥ ..
     yasya prāgāyate śṛṅge bhrūmukhābhimukhe sadā .
     sarvevāmeva varṇānāṃ sa ca sarvārthasādhakaḥ ..
     mārjārapādaḥ kapilo dhanyaḥ kapilapiṅgalaḥ .
     śvetomārjārapādastu dhanyo maṇinibhekṣaṇaḥ ..
     karaṭaḥ piṅgalaścaiva śvetapādastathaiva ca .
     sarvapādaśiro yaśca dbipādaśveta eva ca ..
     kapiñjalanibho dhanyastathā tittirisannibhaḥ .
     ākarṇamūlāt śvetastu mukhaṃ yasya prakāśate ..
     nandīmukhaḥ sa vijñeyo raktavarṇo viśeṣataḥ .
     śvetañca jaṭharaṃ yasya bhavet pṛṣṭhañca gopateḥ ..
     ṛṣabhaḥ sa samudrākṣaḥ satataṃ kulavardhanaḥ .
     mallikāpuṣpacitrastu dhanyo bhavati puṅgavaḥ ..
     kamalairmaṇḍalaiścāpi citro bhavati bhāgyadaḥ .
     atasīpuṣpavarṇastu tathā dhanyataraḥ smṛtaḥ .. * ..
     ete dhanyāstathādhanyān kīrtayiṣyāmi te'nagha .
     kaṣṇatālvoṣṭhadaśanā rūkṣaśṛṅgaśaphāśca ye ..
     avyaktavarṇā hrasvāśca vyāghrabhasmanibhāśca ye .
     dhmāṅkṣagṛdhrasavarṇāśca tathā mūṣikasannibhāḥ ..
     kuṇṭhāḥ kāṇāstathā khañjāḥ kekarākṣāstathaiva ca .
     viṣamaśvetapādāśca udbhrāntanayanāstathā ..
     naite vṛṣāḥ pramoktavyā na ca dhāryāstathā gṛhe .
     moktavyānāñca dhāryāṇāṃ bhūyo vakṣyāmi lakṣaṇam .. * ..
     svastikākāraśṛṅgāśca medhaughasadṛśasvanāḥ .
     mahāpramāṇāśca tathā mattamātaṅgagāminaḥ ..
     mahoraskā mahotsāhā mahābalaparākramāḥ .
     śiraḥ karṇau lalāṭañca bāladhiścaraṇāni ca ..
     netre pārśve ca kṛṣṇāni śasyante candrabhāṃsi ca .
     śvetānyetāni śasyante kṛṣṇasya tu viśeṣataḥ ..
     bhūmau karṣati lāṅgūlaṃ pralambasthūlabāladhiḥ .
     purastādudyate nīlavṛṣabhaśca praśasyate ..
     śuktidhvajapatākābhā yeṣāṃ rājī virājate .
     anaḍvāhaśca te dhanyā vittasiddhijayāvahāḥ ..
     pradakṣiṇaṃ nivartante svayaṃ ye vinivartitāḥ .
     samunnataśirogrīvā dhanyāste yūthavardhanāḥ ..
     raktaśṛṅgāgranayanaḥ śvetavarṇo bhavedyadi .
     saphaiḥ prabālasadṛśairnāsti dhanyatarastataḥ ..
     ete dhāryāḥ prayatnena moktavyā yadi vā vṛṣāḥ .
     dhāritā yadi vā muktā dhanadhānyavivardhanāḥ ..
     caraṇāni mukhaṃ pucchaṃ yasya śvetāni gopateḥ .
     lākṣārasasavarṇāśca tannīlamiti nirdiśet ..
     vṛṣa eva sa moktavyo na sa dhāryo gṛhe bhavet .
     tadarthamevācarati loke gāthā purātanī ..
     eṣṭavyā bahavaḥ puttrā yadyeko'pi gayāṃ vrajet .
     gaurīṃ vāpyudvahedbhāryāṃ nīlaṃ vā vṛṣamutsṛjet ..
     evaṃ vṛṣaṃ lakṣaṇasaṃprayuktaṃ gṛhodbhavaṃ krītamathāpi rājan .
     muktvā na śocenmaraṇaṃ mahātmā mokṣe matiñcāhamato'bhidhāsye ..
iti mātsye vṛṣabhalakṣaṇaṃ nāma 181 adhyāyaḥ .. jalapānārthamāgatavṛṣasya nivāraṇe doṣo yathā,
     gavāṃ tṛṣṇābhibhūtānāṃ pānārthamabhidhāvatām .
     antarāyo bhavedyastu sa bhavedbrahmaghātakaḥ ..
iti karmalocanam .. * .. asya dānavidhiryathā -- vaśiṣṭha uvāca .
     yatheśvaro daridro vā karoti vidhinā nṛpa .
     dānaṃ sarvaguṇopetaṃ tacchṛṇuṣva yathātatham ..
     bhārāditripalāntañca vṛṣaṃ kṛtvā vidhānataḥ .
     yutaṃ dhenvāthavā dadyācchaktito nṛpasattama ..
     yanmayā dhenavaḥ proktā vṛṣāstāvanta eva hi .
     harāvete niyojyāḥ syurharāya ca tathā vṛṣāḥ ..
     sarvābhāvāttato rājan tilapātrāṇi nityaśaḥ .
     sarvapāpavināśāya dīyante nṛpasattama ..
     gomayena samālipya yavavastrasamāvṛte .
     vṛṣaṃ hemamayaṃ tatra raupyaṃ vā ratnasaṃyutam ..
     tasya nīlamayaiḥ śṛṅgairmauktikākṣiṇyatho radāḥ .
     dvātriṃśacchubhavajrāṇi vidrumauṣṭhau sunāsikā ..
     mārakatī vinirdiṣṭā karṇau caivāsmakau matau .
     padmarāgasya vai pādāḥ khurā raupyamayāstathā ..
     rājatānyasya romāṇi kṣaumavastreṇa kambalam .
     paṭṭena pucchamuddiṣṭaṃ sarveṣāmapyayaṃ vidhiḥ ..
     vṛṣaṇau sphaṭikasyāpi liṅge maṇiḥ prakīrtitaḥ .
     yathā dhenustathānaḍvān suvarṇasya tu kārayet ..
     sarvāsāṃ phalamāpnoti dhenūnāṃ vṛṣabhapradaḥ .
     rājñaḥ sa vibhavāddānaṃ bhaktyā yaḥ pratipādayet ..
     vṛṣabhasyāpyaśaktau hi tadanantaphalaṃ smṛtam .
     niḥsvo vāpyevamevaṃ hi kṛtvā vratamatandritaḥ .
     tatphalaṃ samavāpnoti svalpadānānna saṃśayaḥ ..
iti vahnipurāṇe vṛṣadānādhyāyaḥ .. * .. taddānaphalaṃ yathā --
     kanyādānaṃ vṛṣotsargaṃ tīrthasevāṃ śrutaṃ tathā .
     ye kurvanti gṛhasthāstu na te tadbiṣayopagāḥ ..
iti tatraiva kanyādānanāmādhyāyaḥ .. * .. api ca . brahmovāca .
     vṛṣagāvau samādāya yuvānau lakṣaṇānvitau .
     hemaśṛṅgau śaphe raupye savastrau pūjayenmune ! ..
     śivomāṃ pūjayitvā tu taddine yaḥ prayacchati .
     śivabhaktāya viprāya rohiṇyāṃ vā mṛgeṇa vā ..
     na viyogo bhavettasya sutapatnīpateḥ kṛtaḥ .
     vātaraṃhasavaimānairgacchecchivapuraṃ dbija ..
     tatra bhogāṃściraṃ bhuktvā iha āgatya jāyate .
     samṛddhau dhanadhānyābhyāṃ puttramitrasamākulaḥ ..
     yo vā ratnasamāyuktaṃ goyugaṃ pūjayenmune .
     prayacchati śivomā ca prīyetāṃ bhāvitātmanaḥ ..
     sa sarvapāpaduḥkhābhyāṃ vimuktaḥ krīḍate sadā .
     iha loke bhaveddhanyo dehānte paramaṃ padam ..
iti devīpurāṇe goratnavratanāmādhyāyaḥ .. * .. śivavṛṣakāraṇaṃ yathā -- śrīkṛṣṇa uvāca .
     atha garvānvito rudro hantuṃ tripuramulvaṇam .
     matvā manasi saṃhartā sarveṣāṃ jagatāmiti .
     ko'yaṃ pataṅgavaddaitya iti matvā yayau raṇam .
     vihāya śūlaṃ maddattaṃ madīyaṃ kavacaṃ param ..
     ciraṃ babhūva samaraṃ varṣamekaṃ divāniśam .
     na ko'pi jetuṃ kaṃ śakto dvau samau samare sadā ..
     pṛthivyāñca raṇaṃ kṛtvā daityendro māyayā priye .
     atyūrdhvañca samuttasthau pañcāśatkoṭiyojanam ..
     uttasthau śaṅkarastūrṇaṃ hantuṃ daityaṃ jagatprabhuḥ .
     jaghāna muṣṭinā rudro dānavendraṃ prakopataḥ ..
     vajramuṣṭiprahāreṇa sadyo mūrchāmavāpa saḥ .
     kṣaṇena cetanāṃ prāpya kopāddānavapuṅgavaḥ .
     śivaṃ sayānamuttolya pātayāmāsa bhūtale ..
     tadāhaṃ kalayā śīghraṃ vṛṣarūpaṃ vidhāya ca .
     sayānaṃ śaṅkaraṃ dhṛtvā viṣāṇābhyāmurukramam .
     dadau tasmai svakavacaṃ svaśūlamarimardanam ..
     mayā dattena śūlena jaghāna tripuraṃ haraḥ .
     māmeva darpahantāraṃ tuṣṭāva vrīḍitaḥ punaḥ ..
     tatyāja śaṅkaro darpaṃ vighnabījaṃ tato vibhuḥ .
     jñānānandasvarūpaśca nirliptaḥ sarvakarmasu ..
     tato'haṃ vṛṣarūpeṇa vahāmi tena taṃ priyam .
     mama priyatamo nāsti trailokyeṣu śivāt paraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 36 adhyāyaḥ .. meṣādidvādaśarāśyantargatadvitīyarāśiḥ . tatparyāyaḥ . tāvuriḥ 2 . asya viśeṣasaṃjñā . saumyaḥ . aṅganā . yugmam . samaḥ . sthiraḥ . puṣkaraḥ . ayaṃ catuṣpāt . niśāsu grāmyaḥ . divā vanyaḥ . hrasvākhyaḥ . dakṣiṇadikpatiḥ . niśākhyaḥ . pṛṣṭhodayākhyaḥ . asyādhiṣṭhātrī devatā vṛṣaḥ . kṛttikāpādatrayarohiṇīsamudāyamṛgaśiro'rdhenaitadrāśirbhavati . sa ca śīlasvabhāvaḥ . sundarabhūmisvāmī . vātaprakṛtiḥ . śvetavarṇaḥ . vaiśyajātiḥ . mahāśabdakaraḥ . madhyamastrīsaṅgaḥ . madhyamasantānaśca . etadrāśijāta etādṛgbhavati . dātā . vāgduḥsvaraḥ . nirbhayaḥ . paradārābhilāṣī . iti bṛhajjātakādayaḥ .. * .. etadrāśijātaphalam .
     sthiramatiṃ sumatiṃ kamanīyatāṃ kuśalatāṃ hi nṛṇāmupabhogatām .
     vṛṣagato himagurbhṛśamādiśet sukṛtinaḥ kṛtinaśca sukhānyapi .. * ..
tallagnajātaphalam .
     vṛṣalagne bhavejjāto gurubhaktaḥ priyaṃvadaḥ .
     guṇī kṛtī dhanī lubdhaḥ śūraḥ sarvajanapriyaḥ ..
iti koṣṭhīpradīpaḥ .. * .. caturvidhapuruṣamadhye puruṣaviśeṣaḥ . (yathā --
     padminī citriṇī caiva śaṅkhinī hastinī tathā .
     śaśo mṛgo vṛṣo'śvaśca strīpusorjātilakṣaṇam ..
iti ratimañjarī ..) tasya lakṣaṇaṃ yathā --
     bahuguṇabahubandhaḥ śīghrakāmo natāṅgaḥ sakalaruciradehaḥ satyavādī vṛṣo'yam .. iti ca ratimañjarī .. * .. ekādaśamanvantarīyendraḥ . yathā --
     rudraputtrasya te puttrān vakṣyāmyekādaśasya tu .
     sarvatragaḥ suśarmā ca devānīkaḥ pururguruḥ ..
     kṣattrabaddhā dṛḍhāyuśca ārdrakaḥ puttrakastathā .
     vihaṅgamāḥ kāmagamā nirmāṇarucayastathā ..
     ekaikastriṃśakasteṣāṃ gaṇāścendraśca vai vṛṣaḥ .
     daśagrīvo ripustasya strīrūpī ghātayiṣyati ..
iti gāruḍe 87 adhyāyaḥ .. (kāmān varṣatīti . vṛṣa + kaḥ .) dharmaḥ . (yathā, manuḥ . 8 . 16 .
     vṛṣo hi bhagavān dharmastasya yaḥ kurute hyalam .
     vṛṣalaṃ taṃ vidurdavāstasyāddharmaṃ na lopayet ..
) śṛṅgī . uttarapadasthaścet śreṣṭhaḥ . (yathā, harivaṃśe . 141 . 38 .
     śāradaṃ varṣaṇaṃ yadbat sahedbīro gavāṃpatiḥ .
     tadvadyaduvṛṣaḥ sehe vāṇavarṣamarindamaḥ ..
) mūṣikaḥ . śukralaḥ . vāstusthānabhedaḥ . iti medinī .. vāsakaḥ . iti viśvaḥ .. śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ .. śatruḥ . iti jaṭādharaḥ .. kāmaḥ . balavān . ityanekārthakoṣaḥ .. ṛṣabhanāmauṣadham . iti rājanirghaṇṭaḥ .. (patiḥ . yathā, kāśīkhaṇḍe .
     svavṛṣaṃ yā parityajya paravṛṣe vṛṣāyate .
     vṛṣalī sā hi vijñeyā na śūdrī vṛṣalī bhavet ..
)

vṛṣakarṇī, strī, sudarśanā . iti ratnamālā .. sudarśanagulañca iti bhāṣā ..

vṛṣagandhā, strī, (vṛṣasya gandho yasyāḥ .) bastāntrī . iti rājanirghaṇṭaḥ ..

vṛṣacakraṃ, klī, (vṛṣākāraṃ cakram .) kṛṣikarmoktavṛṣākāracakram . yathā --
     vṛṣacakraṃ vṛṣākāraṃ sarvāvayavasaṃyutam .
     likhitvā vinyasedbhāni vṛṣanāmarkṣapūrbakam ..
     mukhākṣikarṇaśīrṣeṣu śṛṅge skandhe dvikaṃ dvikam .
     trīṇi pṛṣṭhe dvayaṃ pucche'ṣṭau pāde tūdare trikam ..
     halapravāhabījoptiprārambhādidinarkṣakam .
     yadaṅgeṣu sthitaṃ tasmādvakṣye sarvaṃ śubhāśubham ..
     āsye hāniḥ sukhaṃ netre karṇe bhikṣāṭanaṃ tathā .
     śīrṣe dhṛtistathā śṛṅge saukhyaṃ skandhe ca maṅgalam ..
     pṛṣṭe kaṣṭaṃ śubhaṃ pucche bhramaḥ pāde sukhaṃ hṛdi .
     candrayogādidaṃ proktaṃ vṛṣacakraṃ phalaṃ budhaiḥ ..
iti jyotistattvam ..

vṛṣaṇaḥ, puṃ, aṇḍakoṣaḥ . ityamaraḥ .. tasya lakṣaṇaṃ yathā --
     sthūlaliṅgo daridraḥ syādduḥkhyekavṛṣaṇī bhavet .
     viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same .
     pralambavṛṣaṇo'lpāyurnirdravyo maṇibhirbhavet ..
api ca .
     jalānta ekavṛṣaṇo vṛṣaṇābhyāṃ calaḥ striyām .
     samābhyāṃ kṣitipaḥ proktaḥ pralambena śatābdavān ..
iti gāruḍe 63 . 65 adhyāyau ..

vṛṣaṇakacchūḥ, strī, (vṛṣaṇasya kacchūḥ .) kṣudrarogaviśeṣaḥ . tallakṣaṇaṃ yathā -- snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ . praklidyate tadā svedāt kaṇḍūṃ janayate tadā .. tataḥ kaṇḍūyanāt kṣipraṃ sphoṭaṃ srāvaśca jāyate . prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām .. utsādanaṃ udvartanam . malaḥ mail iti loke . praklidyate ārdro bhavati .. * .. taccikitsā yathā --
     sarjābdakuṣṭhasaindhavasitasiddhārthaiḥ prakalpito yogaḥ .
     udvartanena niyataṃ śamayati vṛṣaṇasya kaṇḍūtim ..
     bhiṣagvṛṣaṇakacchūntu cikitset pāmarogavat .
     ahipūtananirdiṣṭakriyayāpi ca tāṃ haret ..
iti bhāvaprakāśaḥ ..

vṛṣaṇaśvaḥ, puṃ, indrasya ghoṭakaḥ . iti trikāṇḍaśeṣaḥ .. (etannāmakanṛpaviśeṣaḥ . yathā, ṛgvede . 1 . 51 . 13 .
     menābhavo vṛṣaṇaśvasya sukrato .. vṛṣaṇaśvasya etadākhyasya rājñaḥ menābhavo menānāma kanyā bhūḥ . iti tadbhāṣye sāyaṇaḥ .. * .. secanasamarthāśvayukte, tri . yathā, ṛgvede . 8 . 20 . 10 .
     vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā ..
     vṛṣaṇaśvena vṛṣabhiḥ secanasamarthairaśvairupetena . iti tadbhāṣye sāyaṇaḥ ..)

vṛṣaṇvasu, klī, indrasya dhanam . iti jaṭādharaḥ .. (tri, varṣaṇakartā . yathā, ṛgvede . 2 . 41 . 8 .
     na yatparo nāntara ādadharṣadvṛṣaṇvasū .. vṛṣaṇvasū he dhanasya varṣitārau . iti tadbhāṣye sāyaṇaḥ ..)

vṛṣadaṃśakaḥ, puṃ, (vṛṣaṃ mūṣikaṃ daśatīti . daṃśa + ṇvul .) viḍālaḥ . ityamaraḥ .. (yathā, sāhityadarpaṇe 10 paricchede .
     kṣipasi śukaṃ vṛṣadaṃśakavadane ..)

vṛṣadhvajaḥ, puṃ, (vṛṣo dhvajo vāhanaṃ yasya .) śivaḥ . ityamaraḥ .. (yathā, kāvyādarśe 2 svabhāvākhyāne .
     jaṭābhiḥsnigdhatāmrābhirāvirāsīdvṛṣadhvajaḥ ..) herambaḥ . puṇyakarmā . iti viśvaḥ ..

vṛṣadhvāṅkṣī, strī, nāgaramustā . iti rājanirghaṇṭaḥ ..

vṛṣanāśanaḥ, puṃ, (vṛṣasya nāśanaṃ yasmāt .) viḍaṅgaḥ . iti śabdamālā ..

vṛṣapatiḥ, puṃ, (vṛṣasya patiḥ .) ṣaṇḍaḥ . śivaḥ . iti kecit ..

vṛṣapatrikā, strī, vastāntrī . iti rājanirghaṇṭaḥ ..

vṛṣaparṇī, strī, (vṛṣasya mūṣikasya karṇa iva parṇaṃ yasyāḥ . ṅīṣ .) ākhuparṇo . iti ratnamālā .. vṛkṣaviśeṣaḥ . purātī iti bhāṣā . tatparyāyaḥ . dadhyālī 2 cakrāṅgī 3 sudarśanā 4 . iti rājanirghaṇṭaḥ ..

vṛṣaparvā, [n] puṃ, śivaḥ . daityabhedaḥ . (yathā, mahābhārate . 1 . 67 . 16 .
     vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ .. asya vivaraṇantu tatraiva draṣṭavyam .. * ..) bhṛṅgāruvṛkṣaḥ . kaśeruḥ . iti viśvaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 41 .
     vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vaṣodaraḥ .. rājaviśeṣaḥ . yathā, mārkaṇḍeyapurāṇe . 134 . 5 .
     jagṛhe nararājasya sakāśādbṛṣaparvaṇaḥ ..)

vṛṣabhaḥ, puṃ, (vṛṣa secane . vṛṣa + ṛṣivṛṣibhyāṃ kit . uṇā° 3 . 123 . iti abhac . sa ca kit .) vṛṣaḥ . (yathā, manau . 9 . 50 .
     yadanyagoṣu vṛṣabho vatsānāṃ janayecchatam ..) śreṣṭhaḥ . (yathā, mahābhārate . 3 . 33 . 87 .
     sṛñjayaiḥ saha kaikeyairvṛṣṇīnāṃ vṛṣabheṇa ca ..) vaidarbhīrītibhedaḥ . iti medinī .. ādijinaḥ . iti hemacandraḥ .. karṇarandhram . ṛṣabhanāmauṣadham . ityuṇādikoṣaḥ .. * .. (caturvidhapuruṣāntargatapuruṣaviśeṣaḥ . yathā --
     śaśake padminī tuṣṭā citriṇī ramate mṛgam .
     vṛṣabhe śaṅkhinī tuṣṭā hastinī ramate hayam ..
iti ratimañjarī ..) gośabde alikhanāt prasaṅgādatra ātideśikagohatyā likhyate .
     gāmāhāraṃ prakurvantaṃ pibantaṃ yo nivārayet .
     yāti goviprayormadhye gohatyāñca labhettu saḥ ..
     daṇḍairgāstāḍayanmūḍho yo vipro vṛṣavāhanaḥ .
     dine dine gavāṃ hatyāṃ labhate nātra saṃśayaḥ ..
     dadāti gobhya ucchiṣṭaṃ bhojayedvṛṣavāhakam .
     bhojayedvṛṣavāhānnaṃ sa gohatyāṃ labheddhruvam ..
     vṛṣalīpatiṃ yājayedyo bhuṅkte'nnaṃ tasya yo naraḥ .
     gohatyāśatakaṃ so'pi labhate nātra saṃśayaḥ ..
     pādaṃ dadāti vahnau yo gāñca pādena tāḍayet .
     gṛhaṃ viśedadhautāṅghriḥ snātvā govadhamālabhet ..
     yo bhuṅkte'snigdhapādena śete snigdhāṅdhrireva ca .
     sūryodaye ca dbirbhājī sa gohatyāṃ labhet dhruvam ..
     avīrānnañca yo bhuṅkte yonijīvī ca brāhmaṇaḥ .
     yastrisandhyāvihīnaśca sa gohatyāṃ labheddhruvam ..
     pitṝṃśca parvakāle ca tithikāle ca devatāḥ .
     na sevate'tithiṃ yo hi sa gohatyāṃ labheddhruvam ..
     svabhartari ca kṛṣṇe vā bhedabuddhiṃ karoti yā ..
     kaṭūktyā tāḍayet kāntaṃ sā gohatyāṃ labhet dhruvam .
     gomārgaṃ khananaṃ kṛtvā dadāti śasyameva ca .
     taḍāge vā tadūrdhve vā sa gohatyāṃ labhed dhruvam ..
     prāyaścittaṃ govadhasya yaḥ karoti vyatikramam .
     arthalobhādathājñānāt sa gohatyāṃ labhet dhruvam ..
     rājake daivake yatnādgosvāmī gāṃ na pālayet .
     duḥkhaṃ dadāti yo bhūḍho gohatyāṃ labhate dhruvam ..
     prāṇinaṃ laṅghayed yo hi devārcāmanalaṃ jalam .
     naivedyaṃ puṣpamannañca sa gohatyāṃ labheddhruvam ..
     śaśvannāstīti yo vādī mithyāvādī pratārakaḥ .
     devadveṣī gurudveṣī sa gohatyāṃ labheddhruvam ..
     devatāpratimāṃ dṛṣṭvā guruṃ vā brāhmaṇaṃ sati ! .
     na sambhramānnamedyo hi sa gohatyāṃ labhet dhruvam ..
     na dadātyāśiṣaṃ kopāt praṇatāya ca yo dvijaḥ .
     vidyārthine ca vidyāñca sa gohatyāṃ labhet dhruvam ..
     gohatyā brahmahatyā ca kathitā cātideśikī .
     yathā śrutaṃ sūryavaktrāt kiṃ bhūyaḥ śrotumicchasi ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..

vṛṣabhagatiḥ, puṃ, (vṛṣabheṇa gatiryasya .) śivaḥ . iti hārāvalī ..

vṛṣabhadhvajaḥ, puṃ, (vṛṣabhaḥ dhvajo vāhanaṃ yasya .) śivaḥ . iti kecit .. (yathā, raghuḥ . 2 . 36 .
     amuṃ puraḥ paśyasi devadāruṃ puttrīkṛto'sau vṛṣabhadhvajena ..)

vṛṣabhākṣī, strī, indravāruṇī . iti rājanirghaṇṭaḥ .. vṛṣacakṣuṣi, klī ..

vṛṣabhānuḥ, puṃ, sūrabhānaputtraḥ . sa ca rādhikāpitā . yathā --
     sucandro vṛṣabhānuśca lalābha janma gokule .
     padmāvatyāśca jaṭhare sūrabhānasya retasā ..
     jātismaro hareraṃśaḥ śuklapakṣe yathā śaśī .
     vavardhānudinaṃ tatra vrajagehe vrajādhipaḥ ..
     kalāvatī kānyakubje babhūvāyonisambhavā .
     jātismarā mahāsādhvī sundarī kamalākalā ..
     kānyakubje nṛpaśreṣṭho bhanandana urukramaḥ .
     sa tāṃ saṃprāpa yogānte yajñakuṇḍasamutthitām ..
     kṛtvā vakṣasi rājendra svakāntāyai dadau mudā .
     mālāvatī stanaṃ dattvā tāṃ pupoṣa praharṣitā .
     dadarśa nandaḥ pathi tāṃ gacchatīñca mudānvitaḥ ..
     nanda uvāca .
     śṛṇu rājendra vakṣyāmi viśeṣavacanaṃ śubham .
     sambandhaṃ kuru kanyāyā viśiṣṭena ca sāṃpratam ..
     sūrabhānasutaḥ śrīmān vṛṣabhānurvra jādhipaḥ .
     nārāyaṇāṃśo guṇavān sundaraśca supaṇḍitaḥ ..
     kanyā te'yonisaṃbhūtā yajñakuṇḍasamudbhavā .
     trailokyamohinī śāntā kamalāṃśā kalāvatī .
     sa ca yogyastadduhitustadyogyā te ca kanyakā ..
     bhanandana uvāca .
     sambandho hi vidhivaśo na me sādhyo vrajādhipa .
     prajāpatiryogakartā janmadātāhameva ca ..
     vṛṣabhānupriyā dhātrā likhitā cet sutā mama .
     purā bhūtaiva ko vāhaṃ kenānyena nivāryate ..
     nṛpānujñāmupādāya vrajaśreṣṭho vrajaṃ gataḥ .
     gatvā sa kathayāmāsa sūrabhānasya saṃsadi ..
     sūrabhānaśca yatnena nandena ca samādaram .
     sambandhaṃ yojayāmāsa gargadbārā ca satvaram ..
     vṛṣabhānurmudā yuktaḥ prāpya tāñca kalāvatīm .
     reme sunirjane ramye bubudhe na divāniśam ..
     tayoḥ kanyā ca kālena rādhikā sā babhūva ha .
     daivāt śrīdāmaśāpena śrīkṛṣṇasyājñayā purā .
     ayonisambhavā sā ca kṛṣṇaprāṇādhikā satī ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 17 adhyāyaḥ ..

vṛṣabhāṣā, strī, (vṛṣeṇa dharmeṇa bhāsate iti . bhāsa + ac . striyāṃ ṭāp .) amarāvatī . iti trikāṇḍaśeṣaḥ ..

vṛṣayaḥ, puṃ, (vṛ + vṛhroḥ ṣugdukau ca . uṇā° 4 . 100 . iti kayan ṣugāgamaśca .) āśrayaḥ . ityuṇādikoṣaḥ ..

vṛṣalaḥ, puṃ, gṛñjanaḥ . śūdraḥ . (yathā, manau . 4 . 140 .
     nājñātena samaṃ gacchennaiko na vṛṣalaiḥ saha .. asya nāmaniruktiryathā, tatraiva . 8 . 16 .
     vṛṣo hi bhagavān dharmastasya yaḥ kurute hyalam .
     vṛṣalaṃ taṃ vidurdevāstasmāddharmaṃ na lopayet ..
) candraguptarājaḥ . vājī . iti medinī .. adhārmikaḥ . iti jaṭādharaḥ ..

vṛṣalātmajaḥ, tri, (vṛṣalasyātmajaḥ .) adhārmikajātaḥ . iti kecit .. śūdrodbhavaśca ..

vṛṣalī, strī, pitṛgṛhe avivāhitā rajasvalā kanyā . yathā . atrikāśyapau .
     piturgehe ca yā kanyā rajaḥ paśyatyasaṃskṛtā .
     bhrūṇahatyā pitustasyāḥ sā kanyā vṛṣalī smṛtā ..
ityudvāhatattvam .. svapatiṃ parityajya yā parapatigāminī . yathā --
     svavṛṣaṃ yā parityajya paravṛṣe vṛṣāyate .
     vṛṣalī sā hi vijñeyā na śūdrī vṛṣalī bhavet ..
iti kāśīkhaṇḍaḥ .. (vṛṣalasya bhāryā . ṅīp .) śūdrī ca .. (yathā, mahānirvāṇatantre . 1 . 47 .
     śūdrānnabhojinaḥ krūrā vṛṣalīratikāmukāḥ ..)

vṛṣalīpatiḥ, puṃ, (vṛṣalyāḥ patiḥ .) vṛṣalīvivāhakartā . yathā --
     yastu tāṃ varayet kanyāṃ brāhmaṇo jñānadurbalaḥ .
     aśrāddheyamapāṅkteyaṃ taṃ vidyādvṛṣalīpatim ..
ityudvāhatattvam ..
     yadi śūdrāṃ vrajet vipro vṛṣalīpatireva saḥ .. iti brahmavaivartapurāṇam ..

vṛṣalocanaḥ, puṃ, (vṛṣasya locane iva locane yasya .) mūṣikaḥ . iti hamacandraḥ .. vṛṣanayane, klī ..

vṛṣavāhanaḥ, puṃ, (vṛṣo vāhanaṃ yasya .) śivaḥ . iti kecit ..

vṛṣaśatruḥ, puṃ, (vṛṣasyāsuraviśeṣasya śatruḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

vṛṣasṛkkī, [n] puṃ, bhṛṅgarolaḥ . iti śabdamālā ..

vṛṣasyantī, strī, (vṛṣaṃ naraṃ śukralaṃ vā icchati maithunāya . vṛṣa + supa ātmanaḥ kyac . 3 . 1 . 8 . iti kyac . aśvakṣīreti . 7 . 1 . 51 . iti sugāgamaḥ . tataḥ . laṭaḥ śatṛśānacāviti . 3 . 2 . 124 . iti śatṛ . ugitaśca . 4 . 1 . 6 . iti ṅīp .) kāmukī . ityamaraḥ .. vṛṣeṇa jabdhumicchantī gauḥ . iti vyākaraṇam .. tathā ca .
     lakṣmaṇaṃ sā vṛṣasyantī mahokṣaṃ gaurivāgamat .
     manmathāyudhasampātavyathyamānamatiḥ punaḥ ..
iti bhaṭṭiḥ ..

vṛṣā, strī, mūṣikaparṇī . ityamaraḥ .. kapikacchūḥ . iti hemacandraḥ ..

vṛṣā, [n] puṃ, (varṣatīti . vṛṣa secane + kanin yuvṛṣitakṣīti . uṇā° 1 . 156 . iti kanin .) indraḥ . (yathā, raghuḥ . 10 . 52 .
     prājāpatyopanītaṃ tat annaṃ pratyagrahīnnṛpaḥ .
     vṛṣeva payasāṃ sāramāviṣkṛtamudanvatā ..
) karṇaḥ . vedanājñānam . duḥkham . iti medinī .. vṛṣaḥ . (yathā, ṛgvede . 10 . 43 . 8 .
     vṛṣā na kruddhaḥ patayat rajaḥsu .. rajaḥsu lokeṣu vṛṣā na yathā vṛṣabhaḥ kruddhaḥ san prativṛṣabhavadhāya patayat gacchati . iti tadbhāṣye sāyaṇaḥ ..) ṣoṭakaḥ . iti hemacandraḥ .. (yathā, ṛgvede . 7 . 69 . 1 .
     āvāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhiryātvaśvaiḥ .. he aśvinau vāṃ ratho vṛṣabhiḥ yuvabhiraśvairyuktaḥ sannāyātu . iti tadbhāṣye sāyaṇaḥ .. pitā . yathā, ṛgvede . 7 . 20 . 5 .
     vṛṣā jajāna vṛṣaṇaṃ raṇāya .. vṛṣā sektā pitā kaśyapo vṛṣaṇaṃ kāmānāṃ varṣitāramindram . iti tadbhāṣye sāyaṇaḥ .. tri, varṣakaḥ . yathā, ṛgvede . 10 . 67 . 7 .
     brahmaṇaspatirvṛṣabhirvarāhaiḥ .. vṛṣabhirvarṣitṛbhirvarāhairvarāhāraiḥ . iti tadbhāṣye sāyaṇaḥ ..)

vṛṣākapāyī, strī, (vṛṣākapeḥ viṣṇoḥ śivasya agnerindrasya vā bhāryā . vṛṣākapi + vṛṣākapyagnīti . 4 . 1 . 37 . iti ṅīp . aikārādeśaśca .) lakṣmīḥ . gaurī . ityamaraḥ .. svāhā . iti bharataḥ .. śacī . iti svāmī .. (yathā, ṛgvede . 10 . 86 . 13 .
     vṛṣākapāyi revati suputtra ādu susnuṣe .. he vṛṣākapāyi kāmānāṃ varṣakatvādabhīṣṭadeśagamanāccendro vṛṣākapistasya patni . iti tadbhāṣye sāyaṇaḥ ..) jīvantī . śatāvarī . iti medinī ..

vṛṣākapiḥ, puṃ, (vṛṣaḥ kapirasyeti . anyeṣāmapīti dīrghaḥ . iti uṇā° 4 . 143 . ityasya vṛttau ujjvaladattaḥ .) viṣṇuḥ . (yathā harivaṃśe . 216 . 47 .
     tato vibhuḥ pravaravarāharūpadhṛk vṛṣākapiḥ prasabhamathaikadaṃṣṭrayā ..) śivaḥ . (yathā, harivaṃśe . 3 . 52 .
     vṛṣākapiśca śambhuśca kapardī raivatastathā ..) agniḥ . iti medinī .. indraḥ . iti vṛṣākapāyīśabdasya śacīvācakatvadarśanāt .. (yathā, bhāgavate . 6 . 13 . 10 .
     evaṃ sañcodito viprairmarutvānahanadripum .
     brahmahatyā hate tasminnāsasāda vṛṣākapim ..
sūryaḥ . yathā, mahābhārate . 3 . 3 . 61 .
     tvaṃ haṃsaḥ savitā bhānuraṃśumālī vṛṣākapiḥ ..)

vṛṣākaraḥ, puṃ, māṣaḥ . iti rājanirghaṇṭaḥ ..

vṛṣāṅkaḥ, puṃ, (vṛṣo'ṅko'sya .) śivaḥ . (yathā, bhāgavate . 8 . 8 . 1 .
     pīte gare vṛṣāṅkeṇa prītāste'maradānavāḥ ..) sādhuḥ . bhallātakaḥ . ṣaṇḍaḥ . iti medinī ..

vṛṣāṅkajaḥ, puṃ, ḍamaruḥ . iti śabdaratnāvalī ..

vṛṣāñcanaḥ, puṃ, (vṛṣeṇa añcati gacchatīti . añcugatau + lyuḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..

vṛṣāṇakaḥ, puṃ, śivaḥ . iti trikāṇḍaśeṣaḥ ..

vṛṣāntakaḥ, puṃ, (vṛṣasyāsurasyāntakaḥ .) viṣṇuḥ . iti śabdaratnāvalī ..

vṛṣāyaṇaḥ, puṃ, caṭakaḥ . iti hārāvalī .. (vṛṣeṇa ayanaṃ gamanaṃ yasya .) śivaśca ..

vṛṣāhāraḥ, puṃ, (vṛṣa undūra āhāro yasya .) viḍālaḥ . iti hārāvalī ..

vṛṣī, [n] puṃ, mayūraḥ . iti śabdamālā ..

vṛṣī, strī, vratināṃ kuśādimayāsanam . ityamaraḥ .. (yathā, devībhāgavate . 5 . 32 . 30 .
     śiṣyo dadau vṛṣīṃ tasmai guruṇā noditastadā ..)

vṛṣotsargaḥ, puṃ, (vṛṣasyotsargaḥ .) aśaucāntadvitīyadinādikartavyatriśūlacakrāṅkitavatsatarīcatuṣṭayayuktavṛṣatyāgaḥ . vṛṣābhāve tatpratinidhiryathā --
     ekādaśe'hni samprāpte vṛṣābhāvo bhavedyadi .
     darbhaiḥ piṣṭaistu saṃpādya taṃ vṛṣaṃ mocayedbudhaḥ ..
     vṛṣotsarjanavelāyāṃ vṛṣābhāvaḥ kathañcana .
     mṛttikābhistu darbhairvā vṛṣaṃ kṛtvā vimocayet ..
iti gāruḍe pretakalpe 6 adhyāyaḥ .. tasya vidhiryathā . kālaviveke'pyagnipurāṇam .
     ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ .
     pretalokaṃ parityajya svargalokaṃ sa gacchati ..
     ādyaśrāddhe tripakṣe vā ṣaṣṭhe māsi ca vatsare .
     vṛṣotsargaśca kartavyo yāvanna syāt sapiṇḍatā .
     sapiṇḍīkaraṇādūrdhvaṃ kālo'nyaḥ śāstracoditaḥ ..
yasya pretasyeti sāmānyataḥ śruteḥ pitṛbhinnasyāpi vṛṣotsargaḥ pratīyate .. * .. atha vṛṣotsargaṃ vyākhyāsyāmaḥ . kārtikyāṃ paurṇamāsyāṃ revatyāmāśvayujyāṃ daśāhe gate saṃvatsare'tīte veti . atra mṛtatithimādāya saṃvatsaragaṇanā daśāhavadityavirodhaḥ . ekādaśāha iti ādyaśrāddha iti cāśaucāntāddvitīyadinaparam .
     aśaucāntāddvitīye'hni śayyāṃ dadyādvilakṣaṇām .
     kāñcanaṃ puruṣaṃ tadvat phalavastrasamanvitam ..
     saṃpūjya dbijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ .
     vṛṣotsargaśca kartavyo deyā ca kapilā śubhā ..
iti matsyapurāṇenaikavākyatvāt .. pretavṛṣotsarge vṛddhiśrāddhaṃ na kartavyam .
     nārvāk saṃvatsarādvṛddhirvṛṣotsarge vidhīyate .
     sapiṇḍīkaraṇādūrdhvaṃ vṛddhiśrāddhaṃ vidhīyate ..
ityuśanaso vacanāt .. * .. vṛṣalakṣaṇamāha kātyāyanaḥ .
     avyaṅgo jīvavatsāyāḥ payasvinyāḥ suto balī .
     ekavarṇo dbivarṇo vā yo vā syādaṣṭakāsutaḥ ..
     yūthāduccataro yastu samo vā nīca eva vā .
     saptāvarān sapta parānutsṛṣṭastārayedvṛṣaḥ ..
aṣṭakāsutaḥ aṣṭakāsu jātaḥ . kāmadhenuprabhṛtiṣu matsyapurāṇam .
     caraṇāni mukhaṃ pucchaṃ yasya śvetāni gopate .
     lākṣārasasavarṇaśca taṃ nīlamiti nirdiśet ..
     vṛṣa eva sa moktavyo na sandhāryo gṛhe vasan .
     tadarthameṣā carati loke gāthā purātanī ..
     eṣṭavyā bahavaḥ puttrā yadyeko'pi gayāṃ vrajet .
     gaurīṃ vāpyudvahedbhāryāṃ nīlaṃvā vṛṣamutsṛjet ..
vatsatarīrviśeṣayati .
     agrato lohitā patnī pārśvābhyāṃ nīlapāṇḍare .
     pṛṣṭhataśca bhavet kṛṣṇā vṛṣabhasya ca mokṣaṇe .. * ..
vaidhakarmārthamaṇḍapāntarvitānamuktaṃ hayaśīrṣapañcarātram . navena citravastreṇa vitānaṃ kalpayedbudhaḥ . atra ca .
     śuktavāsāḥ śucirbhūtvā brāhmaṇān svastivācya ca .
     kīrtayedbhāratañcaiva tathā syādakṣayaṃ haviḥ ..
iti dānadharmasthavṛṣotsargaprakaraṇīyavacanāt akṣayahaviṣṭvakāmena svastivācanānantaraṃ bhāratanāmoccāraṇaṃ kāryam .
     yadahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran .
     mahābhāratamākhyāya pūrvāṃ sandhyāṃ vimuñcati ..
ityādi-purāṇokta-prātarmahābhāratoccāraṇavat rāḍhadeśīyāstu virāṭaparva pāṭhayanti . bhaviṣye .
     vṛṣotsargaśca dbividho jīvato vā mṛtasya ca . ityupakramya .
     anujñāṃ gṛhya ca punargaṇeśaṃ pūjayedghaṭe .
     grahāṃścaiva yajet paścāt viṣṇuṃ saṃpūjayet tataḥ ..
chandogapariśiṣṭam .
     gośālāyāṃ praṇīyāgniṃ saṃskṛtya vrīhitaṇḍulān .
     agnipūṣendreśvarebhyo nirvapet pāyasaṃ carum ..
gośālāyāmiti pradhānakalpaḥ . vṛṣabha ityupakramya .
     utsraṣṭavyo vidhānena śrutismṛtinidarśanāt .
     prāgudakplavane deśe manojñe nirjane vane ..
saṅkalpānantaraṃ yajamāna eva prathamaṃ brahmavaraṇādikaṃ kuryāt tatra brahmavaraṇaṃ prathamataḥ . jyotiṣṭome brahmodgātṛhotradhvaryu ityādidarśanena . gṛhyasaṃgrahe .
     dyūte ca vyavahāre ca pravrate yajñakarmaṇi .
     yāni paśyantyudāsīnāḥ kartā tāni na paśyati .
     ekaḥ karmaniyuktaḥ syāt dvitīyastantradhārakaḥ ..
     tṛtīyaḥ prabrūyāt praśnaṃ tataḥ karma samācaret ..
varaṇānantaraṃ kuśaṇḍikāṃ samāpya yathāvidhinā carupākañca kṛtvā caruhomaṃ kuryāt . tataḥ sviṣṭikṛddhomamahāvyāhṛtihomau kāryau .. * .. tataḥ
     vṛṣasya dakṣiṇe pārśve triśūlāṅkaṃ samullikhet .
     vṛṣā hyasīti savye'sya cakrāṅkamapi darśayet .
     taptena paścādayasā spaṣṭau tāveva kārayet ..
     athainaṃ kalasasthābhiradbhireko vṛṣeṇa vā .
     sarvauṣadhisugandhībhiḥ snāpayedvatsikā api ..
     paridhāpyāhate śukle vāsasī hemapaṭṭakam .
     satyamithyāveṣāsomasāmabhyāṃ śirasi nyaset ..
tato vṛṣavatsatarīṇāmalaṅkārādikaṃ dattvā vilvavakulanirmitayūpe upayūpe ca baddhvā enaṃ yuvānaṃ iti mantraṃ paṭhitvā vatsatarīcatuṣṭayasahitaṃ vṛṣaṃ tattatphalakāmī adyetyādivākyenotsṛjet .. * .. tato yūpādvimucya vatsatarīcatuṣṭayasahitaṃ vṛṣamaiśānyāṃ cālayitvā prārthayet . yathā --
     na khādet paraśasyāni nākrāmedgarbhiṇīñca gām .
     dharmo'si tvaṃ catuṣpādaścatasraste priyāstvimāḥ .
     caturṇāṃ poṣaṇārthāya mayotsṛṣṭāstvayā saha ..
     devānāñca pitṝṇāñca manuṣyāṇāñca yoṣitaḥ .
     bhūtānāṃ tṛptijananāstvayā sārdhaṃ vrajantvimāḥ ..
     namo brahmaṇyadeveśa pitṛbhūtarṣipoṣaka .
     tvayi mukte'kṣayā lokā mama santu nirāmayāḥ ..
     mā me ṛṇo'stu daivo'tha paitro bhauto'tha mānuṣaḥ .
     dharmastvaṃ tvatprapannasya yā gatiḥ sāstu me dhruvā ..
     yatkiñcit duṣkṛtaṃ karma lobhamohāt kṛtaṃ bhavet .
     tasmāduddhṛtya deveśa pituḥ svargaṃ prayaccha me ..
     yāvanti tava lomāni śarīre sambhavanti ca .
     tāvadvarṣasahasrāṇi svarge vāso'stu me pituḥ ..
iti matsyapurāṇoktaṃ paṭhet . tata ācārādvṛṣapucchagalitodakena brahmapurāṇoktatarpaṇaṃ kuryāt tataḥ prakṛtadakṣiṇāṃ kṛtvā karmakārayitṛbhyo dakṣiṇāṃ dadyāt . iti vṛṣotsargatattvam .. * .. api ca .
     kārtikyāṃ kārayet pūjāṃ yāgaṃ devīpriyaṃ sadā .
     gotsargantu prakartavyaṃ nīlaṃ vā vṛṣamutasṛjet .
     sarvayajñaphalaṃ brahma prāpnuyādavicāravan ..
     manuruvāca .
     aśvamedhasamaṃ puṇyaṃ vṛṣotsargādavāpyate ..
     revatyāñcāśvine māsi kārtikyāṃ kārtikasya vā ..
     govivāho'thavā kāryo māghyāṃ vai phālgune'pi vā ..
     śivomāmaṅgalañcaitre tṛtīyāyāṃ mahāphalam .
     aśvatthoḍumbarīyāgaṃ vivāhavidhinā bhavet ..
     satoraṇaṃ bhavettīrthe utsargo gokule'pi vā .
     catasro vatsikā bhadrā dvau vā saṃbhavato'pi vā ..
     vatsaṃ sarvāṅgasaṃpūrṇaṃ kanyā sā vatsikā bhavet .
     alaṃkṛtya yathāśobhamutsargaṃ kārayenmune ..
     vivāhamekavatsīyanīlena bhavate sadā .
     vṛṣeṇa aśvamedhasya yāgasya phaladāyakam ..
     jāyeran bahavaḥ puttrā yadyeko'pi gayāṃ vrajet .
     yajedvā aśvamedhena nīlaṃ vā vṛṣamutsṛjet ..
     rohito yastu varṇena śaṅkhavarṇakhuro vṛṣaḥ .
     lāṅgūlaśirasaścaiva sa vai nīlavṛṣaḥ smṛtaḥ ..
     aṅkitvotsṛjyate pūrvaṃ gāñcālaṃkṛtya sarvataḥ .
     taptena vāmataścakraṃ yāmye śūlaṃ samālikhet ..
     dhātunā hematāreṇa āyasenāthavāṅkayet .
     evaṃ kṛtvā avāpnoti phalaṃ vājimakhoditam ..
     yamuddiśyotsṛjedvatsaṃ sa labhetāvicāraṇāt .
     yathā śivomajā arcā pūjitā sarvakāmadā .
     evaṃ devatrayaṃ yaṣṭvā anantaṃ labhate phalam ..
     maṅgalāvihitaṃ yacca yacca godānajaṃ phalam .
     sahasrakratavastena vṛṣotsargādavāpnuyāt ..
iti devīpurāṇe pūjāvidhi nāmādhyāyaḥ ..

vṛṣṭiḥ, strī, (vṛṣa + ktin .) meghājjalabindupatanam . tatparyāyaḥ . varṣam 2 . ityamaraḥ .. goghṛtam 3 parāmṛtam 4 varṣaṇam 5 . iti śabdaratnāvalī .. tatkāraṇaṃ yathā --
     amṛtāditraye yatra bhavanti sarvakhecarāḥ .
     tadā vṛṣṭiḥ kramājjñeyā dhṛtyarkavasuvāsaraiḥ ..
iti svarodayaḥ .. * .. api ca .
     bruvantu paramārthañca kimindrādvṛṣṭireva ca .
     sūryāddhi jāyate toyaṃ toyāt śasyāni śākhinaḥ ..
     tebhyo'nnāni phalānyeva tebhyo jīvanti jīvinaḥ .
     sūryagrastañca nīrañca kāle tasmāt samudbhavaḥ .
     sūryo meghādayaḥ sarve vidhātrā te nirūpitāḥ ..
     yatrābde yo jaladharo gajaśca sāgaro marut .
     śasyādhipo nṛpo mantrī vidhātrā te nirūpitāḥ ..
     jalāḍhakānāṃ śasyānāṃ tṛṇānāñca nirūpitam .
     abde'bde'styeva tat sarvaṃ kalpe kalpe yuge yuge ..
     hastī samudrādādāya kareṇa jalamīpsitam .
     dadyādghanāya taddadyādvātena prerito ghanaḥ .
     sthāne sthāne pṛthivyāñca kāle kāle yathocitam ..
     īśvarecchayāvirbhūtaṃ tūrṇaṃ bhūtaṃ pratibandhakam .
     bhūtaṃ bhavyaṃ bhaviṣyañca mahat kṣudrañca madhyamam .
     dhātrā nirūpitaṃ karma kena tāta nivāryate ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 21 aḥ .. āsannavṛṣṭisūcakāni yathā --
     mayūrāḥ stanayitnūnāṃ śabdena hṛṣitā muhuḥ .
     kekāyanti prativane satataṃ vṛṣṭisūcakāḥ ..
     meghotsukānāṃ madhuraścātakānāṃ manoharaḥ .
     śrūyatāmatimattānāṃ vṛṣṭisannidhisūcakaḥ ..
     gagane śakracāpena kṛtaṃ sāmpratamāspadam .
     dhārāsāraśaraistāpaṃ chettuṃ prati yathodgataḥ ..
iti kālikāpurāṇe 15 adhyāyaḥ .. * .. vṛṣṭiphalaṃ yathā --
     pativratāyā vacanānnodgacchati divākaraḥ .
     sūryodayaṃ vinā naiva snānadānādikāḥ kriyāḥ ..
     nāgnerviharaṇañcaiva kratvabhāvaśca lakṣyate .
     naivāpyāyanamasmākaṃ vinā homena jāyate ..
     vayamāpyāyitā martyairyajñabhāgairyathoditaiḥ .
     vṛṣṭyādinānugṛhṇīmo martyān śasyādisiddhaye ..
     niṣpāditāsvoṣadhīṣu martyā yajñairyajanti naḥ .
     eṣāṃ vayaṃ prayacchāmaḥ kāmān yajñādipūjitāḥ ..
     adho hi varṣāma vayaṃ martyāścordhvapravarṣiṇaḥ .
     toyavarṣeṇa hi vayaṃ havirvarṣeṇa mānavāḥ ..
     ye'smākaṃ na prayacchanti nityā naimittikīḥ kriyāḥ .
     kratubhāgaṃ durātmānaḥ svayaṃ ye'śnanti lolupāḥ ..
     vināśāya vayaṃ teṣāṃ toyasūryāgnimārutaiḥ .
     kṣitiñca saṃdūṣayāmaḥ pāpānāmapakāriṇām ..
     duṣṭatoyādidoṣeṇa teṣāṃ duṣkṛ takāriṇām .
     upasargāḥ pravartante maraṇāya sudāruṇāḥ ..
     ye cāsmān prīṇayitvā tu bhuñjate śeṣamātmanā .
     teṣāṃ puṇyādvayaṃ lokān vitarāmo mahātmanām ..
iti mārkaṇḍeyapurāṇe pativratāmāhātmyanāmādhyāyaḥ .. * .. vṛṣṭijalaguṇāḥ .
     gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane .
     balyaṃ rasāyaṇaṃ medhyaṃ pātrāpekṣi ca tatparam ..
     divārkakiraṇairjuṣṭaṃ spṛṣṭamindukarairniśi .
     arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā ..
     varṣāsu caranti ghanaiḥ sahoragā viyati kīṭalūtāśca .
     tadviṣajuṣṭamapeyaṃ khajalamagastyodayāt pūrvam ..
     kālena pakvaṃ nirdoṣamagastyenāviṣīkṛtam .
     haṃsodakamitikhyātaṃ śāradaṃ vimalaṃ jalam ..
iti rājavallabhaḥ .. * .. atha tasya bhedāḥ .
     pānīyaṃ munibhiḥ proktaṃ divyaṃ bhaumamiti dvidhā .
     divyaṃ caturvidhaṃ proktaṃ dhārājaṃ karakābhavam ..
     tauṣārañca tathā haimaṃ teṣu dhāraṃ guṇādhikam .. *
tatra dhārasya lakṣaṇaṃ guṇāśca .
     dhārābhiḥ patitaṃ toyaṃ gṛhītaṃ sphītavāsasā .
     śilāyāṃ vasudhāyāṃ vā dhautāyāṃ patitaṃ ca yat ..
     sauvarṇe rājate tāmre sphāṭike kācanirmite .
     bhājane mṛṇmaye cāpi sthāpitaṃ dhāramucyate ..
     dhāranīraṃ tridoṣaghnamanirdeśyaṃ rasaṃ laghu .
     saumyaṃ rasāyanaṃ balyaṃ tarpaṇaṃ hlādi jīvanam ..
     pācanaṃ matikṛnmūrchātandrādāhaśramaklamān .
     tṛṣṇāṃ harati tat pathyaṃ viśeṣāt prāvṛṣi smṛtam .. * ..
atha dhārājalasya bhedau .
     dhārājalañca dbividhaṃ gāṅgasāmudrabhedataḥ . tatra gāṅgasāmudrayorlakṣaṇaṃ guṇāśca .
     ākāśagaṅgāsambandhi jalamādāya diggajāḥ .
     meghairantaritā vṛṣṭīḥ kurvantīti vacaḥ satām ..
     gāṅgamāśvayuje māsi prāyo varṣati vāridaḥ .
     sarvathā tajjalaṃ deyaṃ tathaiva carake vacaḥ ..
     sthāpitaṃ haimane pātre rājate mṛṇmaye'pi vā .
     śālyannaṃ yena saṃsiktaṃ bhavedakledivarṇavat ..
     tat gāṅgaṃ sarvadoṣaghnaṃ jñeyaṃ sāmudramanyathā .
     tattu sakṣāralavaṇaṃ śukradṛṣṭibalāpaham ..
     visrañca doṣalaṃ tīkṣṇaṃ sarvakarmasu garhitam .
     sāmudraṃ tvāśvine māsi guṇairgāṅgavadādiśet ..
     yato'gastyasya viprarṣerudayāt sakalaṃ jalam .
     nirmalaṃ nirviṣaṃ svādu śukralaṃ syādadoṣalam .. *
ataevāha .
     phutkāraviṣavātena nāgānāṃ vyomacāriṇām .
     varṣāsu saviṣaṃ toyaṃ divyamapyāśvinaṃ vinā ..
iti bhāvaprakāśaḥ ..

vṛṣṭighnī, strī, bhṛṅgaparṇikā . iti śabdacandrikā .. gujarāṭī elāica iti bhāṣā . vṛṣṭināśake, tri ..

vṛṣṭijīvanaḥ, puṃ, (vṛṣṭyā vṛṣṭirvā jīvanaṃ yasmin .) devamātṛkadeśaḥ . iti hemacandraḥ .. vṛṣṭijīvane, tri ..

vṛṣṭibhūḥ, puṃ, (vṛṣṭau varṣakāle bhūrutpattiryasya .) bhekaḥ . iti hārāvalī .. vṛṣṭibhave, tri ..

vṛṣṇiḥ, puṃ, (vṛṣa + sṛvṛṣibhyāṃ kit . uṇā° 4 49 . iti niḥ . sa ca kit .) meṣaḥ . ityamaraḥ .. yādavaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 72 . 4 .
     yathā hi sarvasvāpatsu pāsi vṛṣṇīnarindama .
     tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt ..
) kṛṣṇaḥ . iti trikāṇḍaśeṣaḥ ..

vṛṣṇiḥ, tri, pāṣaṇḍaḥ . caṇḍaḥ . iti śabdaratnāvalī ..

vṛṣṇigarbhaḥ, puṃ, śrīkṛṣṇaḥ . iti hārāvalī ..

vṛṣyaṃ, klī, (vṛṣa + vibhāṣā kṛvṛṣoḥ . 3 . 1 . 120 . iti kyap .) vājīkaram . iti rājanirghaṇṭaḥ ..

vṛṣyaḥ, puṃ, (vṛṣāya hitaḥ . vṛṣa + yat .) māṣaḥ . iti hemacandraḥ ..

vṛṣyaḥ, tri, (vṛṣāya kāmukāya hitaḥ . vṛṣa + khalayavamāṣeti . 5 . 1 . 7 . iti yat .) śukravṛddhikārakauṣadhādiḥ . iti bhāvaprakāśaḥ ..

vṛṣyakandā, strī, (vṛṣyaṃ balakārakaṃ kandaṃ yasyāḥ .) vidārī . iti rājanirghaṇṭaḥ ..

vṛṣyagandhā, strī, (vṛṣyo gandho yasyāḥ .) vṛddhadārakaḥ . iti śabdaratnāvalī ..

vṛṣyagandhikā, strī, (vṛṣyo gandho vasyāḥ . svārthe kan . ṭāpi ata itvam .) atibalā . iti rājanirghaṇṭaḥ ..

vṛṣyavallikā, strī, vidārī . iti rājanirghaṇṭaḥ ..

vṛṣyā, strī, ṛddhināmauṣadham . iti ratnamālā .. śatāvarī . āmalakī . iti rājanirghaṇṭaḥ ..

[Page 4,491c]
vṛha, vṛddhau . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) varhati . vṛhirdhvanarddhyorityanenaiveṣṭasiddhe'sya pāṭho vṛddhau iranubandhavarjanārthaḥ . kintu anenaiveṣṭasiddhe tatra ṛddhi grahaṇaṃ paratrānuvṛttyarthameva . ayaṃ dhātuḥ kaiścinya manyate . iti durgādāsaḥ ..

vṛha, i dhvane . ṛddhau . saptamasvarī .. (bhvā°-para°aka°-seṭ .) i, vṛṃhyate . vavṛṃhire gajapatayaḥ . iti māghaḥ .. ātmanepadaṃ pramādāditi vallabhaḥ .. dhvanaśceti hastikartṛkaḥ . vṛṃhitaṃ karigarjitamityamarasiṃhāt . vṛṃhitaṃ karigarjāyāṃ śabdamātre'pi kathyate . iti śabdamahārṇavāt . kadācidanyakartṛko'pi . tena śrīharṣacarite siṃhavṛṃhitamiti bāṇabhaṭṭaprayogaḥ . iti durgādāsaḥ ..

vṛha, i ki tviṣi . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-aka°-seṭ .) saptamasvarī . i, vṛṃhyate . ki, vṛṃhayati vṛṃhati . iti durgādāsaḥ ..

vṛha, i ṅa vṛddhau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) i, vṛṃhyate . ṅa, vṛṃhate . iti durgādāsaḥ ..

vṛha, ir dhvane . ṛddhau . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) ir, avṛhat . avarhīt . dhvanaḥ śabdaḥ . ṛddhirvṛddhiḥ . iti durgādāsaḥ ..

vṛha, śa ū udyame . iti kavikalpadrumaḥ .. (tudā°para°-aka°-veṭ .) śa, vṛhati . ū, avarhīt . avṛkṣat . iti durgādāsaḥ ..

vṛ(bṛ)haccañcuḥ, puṃ, (vṛhatī cañcuḥ śākaviśeṣaḥ .) mahācañcuśākaḥ . iti rājanirghaṇṭaḥ .. (vṛhatī cañcuryasyeti dīrghacañcuyukte, tri ..)

vṛ(bṛ)haccittaḥ, puṃ, phalapūraḥ . iti śabdacandrikā ..

vṛ(bṛ)hacchalkaḥ, puṃ, (vṛhan śalko yasya .) ciṅgaṭamatsyaḥ . iti jaṭādharaḥ ..

vṛ(bṛ)hajjīvantī, strī, vṛhajjīvantikāvṛkṣaḥ . tatparyāyaḥ . patrabhadrā 2 priyaṅkarī 3 madhurā 4 jīvapuṣṭā 5 bṛhajjīvā 6 yaśaskarī 7 . asyā guṇāḥ . bahuvīryadātṛtvam . bhūtavidrāvaṇatvam . vegādrasaniyāmakañca . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)haḍḍhakkā, strī, (vṛhatī ḍhakkā .) ḍhakkāviśeṣaḥ . yathā --
     vṛhaḍḍhakkā tu bherī strī pumān dundubhirānakaḥ .
     dragaḍaḥ pratipattūryamānakaḥ paṭaho'striyām ..
iti jaṭādharaḥ ..

vṛ(bṛ)hatikā, strī, (vṛhatī + bṛhatyā ācchādane . 5 . 4 . 6 . iti svārthe kan .) uttarīyavastram . ityamaraḥ .. vṛhatī . iti ratnamālā ..

vṛ(bṛ)hatī, strī, (vṛhat + gaurāditvāt ṅīṣ .) kṣudravārtākī . vyākuḍa iti bhāṣā . tatparyāyaḥ . mahatī 2 krāntā 3 vārtākī 4 siṃhikā 5 kulī 6 rāṣṭrikā 7 sthūlakaṇṭā 8 bhaṇṭākī 9 mahoṭikā 10 bahupatrī 11 kaṇṭatanuḥ 12 kaṇṭāluḥ 13 kaṭphalā 14 ḍoraḍī 15 vanavṛntākī 16 . iti rājanirghaṇṭaḥ .. siṃhī 17 prasahā 18 raktapākī 19 latāvṛhatikā 20 . iti ratnamālā .. asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vātajvarārocakāmakāśaśvāsahṛdroganāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     vṛhatī pācanī soṣṇā grāhiṇī vātanāśinī .. iti rājavallabhaḥ .. * .. mahatī . ityamaraḥ .. (iyantu nāradasya vīṇā . kecittu viśvāvasorgandharvarājasya vīṇāṃ bṛhatīmāhuḥ . tathā ca .
     viśvāvasostu bṛhatī tumburostu kalāvatī .
     mahatī nāradasya syāt sarasvatyāstu kacchapī ..
iti māghaṭīkāyāṃ mallināthadhṛtavaijayantī . 1 . 10 .. * ..) uttarīyavastram . vāridhānī . vāk .. kaṇṭakārī . iti medinī .. (marmasthānaviśeṣaḥ . yathā, suśrute . 3 . 6 . stanamūlādubhayataḥ pṛṣṭhavaṃśasya bṛhatī nāma tatra śoṇitātipravṛttinivṛttinimittairupadravairmriyate ..) chandobhedaḥ . sa tu navākṣarapādaḥ . yathā --
     ukthātyukthā tathā madhyā pratiṣṭhānyā supūrvikā .
     gāyattryuṣṇiganuṣṭup ca vṛhatī paṃktireva ca ..
     ityādi . tadbhedānāha . vṛhatī navākṣarā yathā, bhujagaśiśusutā nau maḥ .
     hradataṭanikaṭakṣauṇī bhujagaśiśusutā yāsīt .
     muraripudalite nāge vrajajanasukhadā sābhūt ..
     yutetyevaṃ śambhuprabhṛtiṣu pāṭhaḥ . bhṛtetyevamādhunikāḥ paṭhanti . syānmaṇimadhyaṃ cedbhamasāḥ .
     kāliyabhogā bhogagatastanmaṇimadhyasphītarucā .
     citrapadā bho nandasutaścāru nanarta smeramukhaḥ ..
     sajarairbhujaṅgasaṅgatā .
     taralā taraṅgariṅgitairyamunā bhujaṅgasaṅgatā .
     kathametu vatsacārakaścapalaḥ sadaiva tāṃ hariḥ ..
iti chandomañjarī ..

vṛ(bṛ)hatīpatiḥ, puṃ, (vṛhatīnāṃ vācāṃ patiḥ .) bṛhaspatiḥ . iti hemacandraḥ ..

vṛ(bṛ)hat, tri, (vṛha vṛddhau + vartamāne pṛṣadvṛhanmahajjagacchatṛvacca . uṇā° 2 . 84 . iti atipratyayena nipātanāt sādhu .) mahat . ityamaraḥ .. (yathā, māghe . 2 . 10 .
     vṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati .
     saṃbhūyāmbhodhimabhyeti mahānadyā nagāpagā ..
)

vṛ(bṛ)hatkaḥ, tri, (vṛhatprakāraḥ . vṛhat + cañcadvṛhatorupasaṃkhyānam . 5 . 4 . 3 . ityasya vārtikoktyā kan .) vṛhat . vṛhacchabdāt kanpratyayena niṣpannamidam ..

[Page 4,492b]
vṛ(bṛ)hatkandaḥ, puṃ, (vṛhat kandaṃ yasya .) gṛñjanaḥ . iti ratnamālā .. viṣṇukandaḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hatkālaśākaḥ, puṃ, (vṛhan mahān kālaśākaḥ .) śothajihmaḥ . iti trikāṇḍaśeṣaḥ .. vṛhatkālakāsundiyā iti bhāṣā ..

vṛ(bṛ)hatkāśaḥ, puṃ, (vṛhan kāśaḥ .) khaḍgaṭaḥ . iti hārāvalī .. khāgḍā iti bhāṣā ..

vṛ(bṛ)hatkukṣiḥ, tri, (vṛhan kukṣiryasya .) tundilaḥ . ityamaraḥ ..

vṛ(bṛ)hattālaḥ, puṃ, (vṛhan tālaḥ .) hintālaḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hattikā, strī, (vṛhan tikto yasyāḥ .) pāṭhā . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hattṛṇaḥ, puṃ, vaṃśaḥ . iti śabdacandrikā .. (kvacit klīve'pi dṛśyate ..)

vṛ(bṛ)hattvak, [c] puṃ, (vṛhatī tvak yasya .) grahanāśanavṛkṣaḥ . iti ratnamālā .. chātiyān iti bhāṣā ..

vṛ(bṛ)hatpatraḥ, puṃ, (vṛhatpatraṃ yasya .) hastikandaḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hatpatrā, strī, (vṛhatpatraṃ yasyāḥ .) triparṇikā . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hatpāṭaliḥ, puṃ, dhustūraḥ . iti trikāṇḍaśeṣaḥ ..

vṛ(bṛ)hatpādaḥ puṃ, (vṛhan pādo yasya .) vaṭavṛkṣaḥ . iti śabdacandrikā ..

vṛ(bṛ)hatpārevataṃ, klī, (vṛhat mahat pārevatam .) mahāpārevatam . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hatpālī, [n] puṃ, vanajīraḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hatpīluḥ, puṃ, (vṛhan pīluḥ .) mahāpīluḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hatpuṣpī, strī, (vṛhat puṣpaṃ yasyāḥ . ṅīṣ .) ghaṇṭāravā . iti jaṭādharaḥ ..

vṛ(bṛ)hatphalaḥ, puṃ, (vṛhat phalaṃ yasya .) caceṇḍā . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hatphalā, strī, (vṛhat phalaṃ yasyāḥ .) kaṭutumbī . mahendravāruṇī . kuṣmāṇḍī . mahājambūḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hadaṅgaḥ, puṃ, (vṛhadaṅgaṃ yasya .) mataṅgajaḥ . iti śabdacandrikā ..

vṛ(bṛ)hadamlaḥ, puṃ, (vṛhan amlo yasya .) rujākaraḥ . iti śabdacandrikā .. kāmrāṅgā iti bhāṣā ..

vṛ(bṛ)hadelā, strī, (vṛhatī elā .) sthūlailā . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hadgṛhaḥ, puṃ, (vṛhadgṛhaṃ yasmin .) kārūṣadeśaḥ . sa tu vindhyaparvatasya paścāt mālavadeśasya nikaṭe vartate . iti hemacandraḥ .. trikāṇḍaśeṣe vṛhadguha iti pāṭhaḥ ..

vṛ(bṛ)hadgolaṃ, klī, (vṛhat golaṃ golākāraphalaṃ yasya .) śīrṇavṛntam . iti śabdacandrikā .. taramūja iti bhāṣā ..

[Page 4,492c]
vṛ(bṛ)haddalaḥ, puṃ, (vṛhaddalaṃ yasya .) paṭṭikālodhraḥ . hintālaḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)haddhalaṃ, klī, (vṛhat halaṃ yasya .) mahālāṅgalam . tatparyāyaḥ . haliḥ 2 . iti trikāṇḍaśeṣaḥ ..

vṛ(bṛ)hadvījaḥ, puṃ, (vṛhat bījaṃ yasya .) āmrātakaḥ . iti śabdacandrikā ..

vṛ(bṛ)hadbhaṭṭārikā, strī, durgā . iti śabdamālā ..

vṛ(bṛ)hadbhānuḥ puṃ, (vṛhan bhānū raśmiryasya .) agniḥ . (yathā, mahābhārate . 3 . 220 . 8 .
     tapasaśca manuṃ puttraṃ bhānuñcāpyaṅgirāḥ sṛjat .
     bṛhadbhānuntu taṃ prāhurbrāhmaṇā vedapāragāḥ ..
) citrakavṛkṣaḥ . ityamaraḥ .. (satyabhāmāputtraḥ . yathā, bhāgavate . 1 . 61 . 10 .
     candrabhānurvṛhadbhānuratibhānustathāṣṭamaḥ .. satrāyaṇaputtraḥ . yathā, bhāgavate . 8 . 13 . 35 .
     satrāyaṇasya tanayo vṛhadbhānustadā hariḥ .. pṛthulākṣasya puttraḥ . yathā, bhāgavate . 9 . 23 . 11 .
     caturaṅgo romapādāt pṛthulākṣasya tatsutaḥ .
     vṛhadratho vṛhatkarmo vṛhadbhānuśca tatsutāḥ ..
vṛhadraśmiviśiṣṭe, tri . yathā, ṛgvede . 1 . 36 . 15 .
     vṛhadbhāno yaviṣṭhya .. he agne he vṛhadbhāno vṛhanto bhānavo yasya tādṛśa . iti tadbhāṣye sāyaṇaḥ ..)

vṛ(bṛ)hadrathaḥ, puṃ, (vṛhan ratho yasya .) indraḥ . yajñapātram . mantraviśeṣaḥ . sāmavedāṃśaḥ . nadīviśeṣe, strī . iti kecit .. (tigmaputtraḥ yathā, mātsye . 50 . 85 .
     tigmādbṛhadratho bhāvyo vasudāmā vṛhadrathāt .. śatadhanvaputtraḥ . yathā, bhāgavate . 12 . 1 . 13 .
     śatadhanvā tatastasya bhavitā tadvṛhadrathaḥ .. devarātaputtraḥ . yathā, bhāgavate . 9 . 13 . 15 .
     tasmādvṛhadrathastasya māhāvīryaḥ sudhṛtpitā .. timirājaputtraḥ . yathā, tatraiva . 9 . 22 . 43 .
     timervṛhadrathastasmāt śatānīkaḥ sudāsajaḥ .. pṛthulākṣasya puttraḥ . yathā, tatraiva . 9 . 23 . 11 .
     vṛhadratho vṛhatkarmā vṛhadbhānuśca tatsutāḥ .. prabhūtarathe, tri . yathā, ṛgvede . 5 . 80 . 2 . vṛhadrathā vṛhatī viśvaminvā . vṛhadrathā prabhūtarathā . iti tadbhāṣye sāyaṇaḥ ..)

vṛ(bṛ)hadrāvī, [n] puṃ, (vṛhadatiśayaṃ dravatīti . dru + ṇiniḥ .) kṣudrolūkaḥ . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hadvalkaḥ, puṃ, (vṛhadvalkaḥ valkalaṃ yasya .) paṭṭikālodhraḥ . iti rājavallabhaḥ ..

vṛ(bṛ)hadvātaḥ, puṃ, (vṛhan vāto yasmāt . aśmarīharaḥ . iti ratnamālā .. dedhāna iti bhāṣā ..

vṛ(bṛ)hadvāruṇī, strī, mahendravāruṇī . iti rājanirghaṇṭaḥ ..

vṛ(bṛ)hannalaḥ, puṃ, (vṛhan nalaḥ .) mahāpoṭagalaḥ . iti medinī .. arjunaḥ . yathā -- pārthaḥ kirīṭī gāṇḍīvī guḍākeśo vṛhannalaḥ . arjunaḥ phālguno jiṣṇurvijayaśca dhanañjayaḥ .. savyasācī subhadraśaḥ śabdabhedī kapidhvajaḥ . vārtāghnaścāpi vībhatsuḥ .. iti trikāṇḍaśeṣaḥ .. api ca .
     arjunaḥ phālgunaḥ pārthaḥ savyasācī dhanañjayaḥ .
     rādhāvedhī kirīṭyaindrī jiṣṇuḥ śvetahayo naraḥ ..
     vṛhannalo guḍākeśaḥ subhadreśaḥ kapidhvajaḥ .
     vībhatsuḥ karṇajittasya gāṇḍīvaṃ gāṇḍivaṃ dhanuḥ ..
iti hemacandraḥ ..

vṛhannalā, strī, arjunaḥ . iti medinī .. dvādaśavarṣavanavāsānantaramajñātavāse virāṭabhavane virāṭakanyāyā nṛtyagītādiśikṣārthaṃ strīklīvaveśenārjuno vṛhannaleti nāmnā khyāto'bhūt . yathā, arjuna uvāca .
     gāyāmi nṛtyāmyatha vādayāmi bhadro'smi nṛtye kuśalo'smi gīte .
     tvamuttarāyai pradiśasva māṃ svayaṃ bhavāmi devyā naradeva ! nartakaḥ ..
     idantu rūpaṃ mama yena kintava prakīrtayitvā bhṛśaśokavardhanam .
     vṛhannalāṃ māṃ naradeva viddhi sutaṃ sutāṃ vā pitṛmātṛvarjitām ..
     virāṭa uvāca .
     dadāmi te hanta varaṃ vṛhannale sutāñca me nartaya yāśca tādṛśīḥ ..
iti bhahābhārate virāṭaparva ..

vṛ(bṛ)haspatiḥ, puṃ, (vṛhatāṃ vācāṃ patiḥ . pāraskareti . 6 . 1 . 157 . iti suṭ nipātyate .) aṅgirasaḥ puttraḥ . sa ca devānāṃ guruḥ dharmaśāstraprayojakaḥ navagrahamadhye pañcamagrahaśca . tatparyāyaḥ . surācāryaḥ 2 gīṣpatiḥ 3 dhiṣaṇaḥ 4 guruḥ 5 jīvaḥ 6 āṅgirasaḥ 7 vācaspatiḥ 8 citraśikhaṇḍijaḥ 9 . ityamaraḥ .. utathyānujaḥ 10 govindaḥ 11 cāruḥ 12 dbādaśaraśmiḥ 13 girīśaḥ 14 didivaḥ 15 pūrbaphalgunībhavaḥ 16 . iti jaṭādharaḥ .. suraguruḥ 17 vākpatiḥ 18 vacasāṃpatiḥ 19 indrejyaḥ 20 devejyaḥ 21 vṛhatāmpatiḥ 22 ijyaḥ 23 vāgīśaḥ 24 cakṣāḥ 25 dīdiviḥ 26 dbādaśakaraḥ 27 prākphālgunaḥ 28 gīrathaḥ 29 . iti śabdaratnāvalī .. sa ca pītavarṇaḥ . īśānakoṇapuruṣabrāhmaṇajātiṛg vedasattvaguṇa-madhurarasadhanurmīnarāśipuṣyanakṣatravastrapuṣparāgamaṇisindhudeśānāṃ adhipatiḥ . ṣaḍaṅgulaśarīraḥ . padmasthaḥ . caturbhujaḥ . akṣavarakamaṇḍaludaṇḍadhārī . asyādhidevatā brahmā . pratyadhidevatā indraḥ . sa tu sūryāsyaḥ . aṅgiromuniputtraḥ . prātaḥkāle prabalaḥ . śubhagrahaḥ . devagṛhasvāmī . vṛddhaḥ . raktadravyasvāmī . vātapittakaphātmakaḥ . baṇikkarmakartā . aṅgirogotraḥ . iti grahayāgatattvādayaḥ .. * .. tadvārajātaphalam .
     nṛpendramantrī nṛpalabdhakāmo vidyāvinodo caturaḥ pragalbhaḥ .
     ācāryapūjyo madhurasvabhāvo vāre bhaveddevagurormanuṣyaḥ ..
iti koṣṭhīpradīpaḥ .. * .. sa ca śivasya guruputtraḥ yathā -- mahendra uvāca .
     kathaṃ vā devakartuśca siddhānāṃ yogināṃ guroḥ .
     mṛtyuñjayasya śambhośca guruputtro bṛhaspatiḥ .
     tato jñānī mahādevaḥ kathaṃ śiṣyo guroḥ pituḥ ..
     brahmovāca .
     katheyamatiguptā ca purāṇeṣu purandara .
     imāṃ purā pravṛttiñca kathayāmi niśāmaya ..
     mṛtavatsā karmadoṣādbhāryā aṅgirasaḥ purā .
     vrataṃ cakāra madbākyāt kṛṣṇasya paramātmanaḥ ..
     vrataṃ puṃsavanaṃ nāma varṣamekaṃ cakāra sā .
     sanatkumāro bhagavān kārayāmāsa tāṃ vratam ..
     svecchāmayaḥ paraṃ brahma bhaktānugrahavigrahaḥ .
     tadāgatya ca golokāt paramātmā kṛpāmayaḥ ..
     sa vratānaśanakṣīṇāṃ tāmuvāca kṛpānidhiḥ .
     praṇatāṃ sāśrunetrāñca vinītāñca tayā stutaḥ ..
     śrīkṛṣṇa uvāca .
     gṛhāṇedaṃ yajñaphalaṃ mama tejaḥsamanvitam .
     bhuṅkṣva madvaraputtraste bhaviṣyati madaṃśataḥ ..
     patirguruśca devānāṃ vṛhatāṃ jñānināṃ varaḥ .
     puttraste bhavitā sādhvi ! madvareṇa bhaviṣyati ..
     madvareṇa bhavedyo hi sa ca madvaraputtrakaḥ .
     tvadgarbhe mama puttro'yaṃ cirajīvī bhaviṣyati ..
     varajo vīryajaścaiva kṣetrajaḥ pālakastathā .
     vidyāmantrasutānāñca gṛhītaḥ saptamaḥ sutaḥ ..
     ityuktvā rādhikānāthaḥ svarlokañca yayau purā .
     śrīkṛṣṇavaraputtro'yaṃ jñānī suraguruḥ svayam ..
     mṛtyuñjayaṃ mahājñānaṃ śivāya pradadau purā .
     divyaṃ varṣatrilakṣañca tapaḥkartre himālaye ..
     suyogajñānamamalaṃ tejaḥ svātmā samaṃ param .
     svaśaktiviṣṇumāyāñca svāṃśañca vāhanaṃ vṛṣam ..
     svaśūlañca svakavacaṃ svamantraṃ dvādaśākṣaram .
     kṛpāmayaḥ stutastena śrīkṛṣṇaśca parātparaḥ ..
     śivaloke śivā sā ca viṣṇumāyā śivapriyā .
     śaktirnārāyaṇasyeyaṃ tena nārāyaṇī smṛtā ..
     tejaḥsu sarvadevānāṃ sāvirbhūtā sanātanī .
     jaghāna daityanikaraṃ devebhyaḥ pradadau padam ..
     kalpānte dakṣakanyā ca sā mūlaprakṛtiḥ satī .
     pitṛyajñe tanuṃ tyaktvā yogena siddhayoginī ..
     bamūva śailakanyā sā sādhvī ca bhartṛnindayā .
     kālena kṛṣṇatapasā śaṅkaraṃ prāpa śaṅkarī ..
     śrīkṛṣṇo hi guruḥ śambhoḥ paramātmā parātparaḥ .
     kṛṣṇasya varaputtro'yaṃ svayameva vṛhaspatiḥ .
     ato hetoḥ suragururguruputtraḥ śivasya ca ..
iti brahmavaivarte prakṛtikhaṇḍe 56 adhyāyaḥ .. (purohitaḥ . mantrapālake tu tri . yathā, ṛgvede . 4 . 50 . 7 .
     vṛhaspatiṃ yaḥ subhṛtaṃ bibharti .. vṛhaspatiṃ vṛhatāṃ mahatāṃ mantrāṇāṃ pālayitāraṃ devaṃ uktalakṣaṇaṃ purohitaṃ vā . iti tadbhāṣye sāyaṇaḥ ..)

vṛ(bṛ)haspaticakraṃ, klī, (vṛhaspateḥ cakram .) nṛṇāṃ śubhāśubhajñānārthaṃ vṛhaspatisañcārakālīnaaśvinyādisaptaviṃśatinakṣatrayuktanarākāracakram . yathā --
     śīrṣe catvāri rājyaṃ jaladhirapi kare dakṣiṇe cāpi saukhyaṃ caikaṃ kaṇṭhe vibhūtiṃ madanaśaramitaṃ vakṣasi prītisaṃham .
     pādasthāḥ ṣaṭ ca pīḍāṃ punarapi jaladhirvāmahaste ca mṛtyuṃ netre trīṇi pradadyuḥ sukhamatha nijabhe vākpateḥ saṃkramarkṣāt ..
iti jyotistattvam ..

vṝ, gi ña vṛtyām . iti kavikalpadrumaḥ .. (kyrā°ubha°-saka°-seṭ .) giṃ, ña, vṛṇāti vṛṇīte . vūrṇaḥ . vūrṇiḥ . iti durgādāsaḥ ..

ve, ai ña syūtau . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-aniṭ .) syūtistantusantānam . ai, ūyāt . ña, vayati vayate tantraṃ tantravāyaḥ . iti durgādāsaḥ ..

vekaṭaḥ, puṃ, vaikaṭikaḥ . matsyabhedaḥ . bheṭkī iti bhāṣā . yuvā . iti medinī .. vidūṣakaḥ . iti śabdaratnāvalī .. tatra pavargīyabakārādau likhitaḥ ..

vegaḥ, puṃ, (vija + ghañ .) pravāhaḥ . tatparyāyaḥ . oghaḥ 2 veṇī 3 dhārā 4 . iti hemacandraḥ .. javaḥ . tatparyāthaḥ . raṃhaḥ 2 taraḥ 3 rayaḥ 4 syadaḥ 5 . ityamaraḥ .. (yathā, manau . 5 . 108 .
     mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati ..) mahākālaphalam . iti medinī .. retaḥ . iti hemacandraḥ .. mūtraviṣṭhādinirgamapravṛttiḥ . iti bharataḥ .. saṃskāraviśeṣaḥ . yathā --
     sparśādayo'ṣṭau vegākhyasaṃskāro maruto guṇāḥ .
     aṣṭau sparśādayo rūpaṃ dravo vegaśca tejasi ..
     sparśādayo'ṣṭau vegaśca dravatvañca gurutvakam .
     rūpaṃ rasastathā sneho vāriṇyete caturdaśa ..
iti bhāṣāparicchedaḥ .. * .. (yathā, bhāgavate . 7 . 8 . 25 .
     tato'bhipadyābhyahananmahāsuro ruṣā nṛsiṃhaṃ gadayoruvegayā ..) vegadhāraṇaniṣedho yathā --
     vegarodho na kartavyaścānyatra krodhavegataḥ .. iti āhnikatattvadhṛtaviṣṇudharmottaravacanam .. api ca .
     svabhāvataḥ pravṛttānāṃ malādīnāṃ jijīviṣuḥ .
     na vegānvārayeddhīraḥ kāmādīnāñca dhārayet ..
iti rājavallabhaḥ ..

[Page 4,494a]
veganāśanaḥ, puṃ, (vegasya nāśanaṃ yena .) śleṣmā . iti śabdaratnāvalī ..

vegasaraḥ, puṃ, (vegena sarati gacchatīti . sṛ + ac .) vegagāmihayaḥ . tatparyāyaḥ . vesaraḥ 2 aśvataraḥ 3 . iti hemacandraḥ ..

vegitaḥ, tri, (vegaḥ sañjāto'sya . tārakāditvāditac .) vegaviśiṣṭaḥ . yathā, āyurvedīye .
     na vegito'nyasiddhiḥ syāt nājitvā sādhyamāmayam .. ityāhnikatattvam ..

vegihariṇaḥ, puṃ, (vegī vegavān hariṇaḥ .) śrīkārī mṛgaḥ . iti rājanirghaṇṭaḥ ..

vegī, [n] tri, (vego'syāstīti . vega + iniḥ .) vegavān . tatparyāyaḥ . jaṅghākārikaḥ 2 jāṅghikaḥ 3 tarasvī 4 tvaritaḥ 5 prajavī 6 javanaḥ 7 javaḥ 8 . ityamaraḥ .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 20 . 14 .
     aśvāśca veginaḥ santi rathā vāyujavā mama ..) śyenapakṣī . iti rājanirghaṇṭaḥ ..

vecā, strī, (vica pṛthakbhāve + ac . ṭāp .) mūlyam . vicirlidhau ña pṛthaktve ityasmāt an tata āp . yathā . vecā mūlyañca vetanam . iti halāyudhaḥ ..

vejānī, strī, (vija + ac . tamānayatīti . ā + nī + ḍaḥ . gaurāditvāt ṅīṣ .) somarājī . iti śabdacandrikā ..

veḍaṃ, klī, (viḍa + ac .) sāndravicchinnacandanam . iti rājanirghaṇṭaḥ ..

veḍā, strī, (veḍa + ṭāp .) naukā . iti hemacandraḥ .. veḍīti kvacit pāṭhaḥ ..

veḍhamikā, strī, roṭikāviśeṣaḥ . yathā --
     māṣapiṣṭikayā pūrṇagarbhā godhūmacūrṇataḥ .
     racitā roṭikā saiva proktā veḍhamikā budhaiḥ ..
     bhavedveḍhamikā balyā vṛṣyā rucyānilāpahā .
     uṣṇā saṃtarpaṇī gurvī vṛṃhaṇī śukralā param ..
     bhinnamūtramalāstanyamedaḥpittakaphapradā .
     gudakīlārditaśvāsayakṛcchūlāni nāśayet ..
iti bhāvaprakāśaḥ ..

veṇa, ṛ ña niśāmane . vāditrādānagamanajñānacintāsu . iti kavikalpadrumaḥ .. (bhvā°-ubha°saka°-seṭ .) ṛ, aviveṇat . ña, veṇati veṇate . niśāmanaṃ cākṣuṣajñānam . vāditraṃ murajādi tasyādānaṃ vāditrādānam . vāditraṃ vāditraviṣayakriyā ityeko'rthaḥ ityeke . iti durgādāsaḥ ..

veṇaḥ, puṃ, (veṇa + ac .) varṇasaṅkarajātiviśeṣaḥ . sa tu ambaṣṭhyāṃ vaidehakājjātaḥ . yathā --
     vaidehakena tvambaṣṭhyāmutpanno veṇa ucyate .. iti mānave . 10 . 19 .. tretāyugīyasūryavaṃśīyacaturthanṛpaḥ . sa tu pṛthurājapitā . yathā, viṣṇupurāṇe .
     satputtreṇa tu jātena veṇo'pi tridivaṃ yayau .
     punnāmno narakāttrātaḥ sa tena sumahātmanā ..
tena suputtreṇa mṛtaveṇadakṣiṇahastamanthanajātena pṛthunā . iti śuddhitattvam ..

veṇiḥ, strī, (vī + vījyājvaribhyo niḥ . uṇā° 4 . 48 . iti niḥ . pṛṣodarāditvāt ṇatvam .) proṣitabhartṛkādidhāryakeśaracanāviśeṣaḥ . iti bharataḥ .. virahiṇībaddhakacaḥ . iti jaṭādharaḥ .. (yathā, māghe . 14 . 30 .
     tatra nityavihitopahūtiṣu proṣiteṣu patiṣu dyuyoṣitām .
     gumphitāḥ śirasi veṇayo'bhavanna praphullasurapādapasrajaḥ ..
) tatparyāyaḥ . praveṇiḥ 2 . ityamaraḥ .. veṇī 3 praveṇī 4 . iti bharataḥ .. veṇikā 5 . iti śabdamālā .. jalasamūhaḥ . iti jaṭādharaḥ .. yathā . prayāge gaṅgāyamunāsarasvatīmelanaṃ triveṇī ..

veṇikā, strī, (veṇi + kan . ṭāp .) keśabandhanaviśeṣaḥ . iti śabdamālā ..

veṇivedhanī, strī, jalaukā . iti trikāṇḍaśeṣaḥ ..

veṇimādhavaḥ, puṃ, prayāgasthapāṣāṇamayacaturbhujadevatāviśeṣaḥ . iti lokaprasiddhaḥ ..

veṇī, strī, (veṇi + vā ṅīṣ .) praveṇī . culera viuṇī iti bhāṣā . iti bharataḥ .. tatparyāyo veṇiśabde draṣṭavyaḥ . (yathā, kumāre . 2 . 61 .
     tasyātmā śitikaṇṭhasya saināpatyamupetya vaḥ .
     mokṣyate suravandīnāṃ veṇīrvīryavibhūtibhiḥ ..
) devatāḍavṛkṣaḥ . ityamaraḥ .. meṣī . pravāhaḥ . iti hemacandraḥ .. nadīviśeṣaḥ . iti medinī .. tasyā utpattiryathā -- pṛthuruvāca .
     kṛṣṇāveṇyostaṭādyasmācchivaviṣṇugaṇaiḥ purā .
     baṇikśarīrāt kalahā nirastā kathitā tvayā ..
     prabhāvastu tayornadyoḥ kiṃvā kṣetrasya tasya vā .
     tanme kathaya sarvajña ! vismayo'tra mahān mama ..
     nārada uvāca .
     kṛṣṇā kṛṣṇatanuḥ sākṣādbeṇī sākṣānmaheśvaraḥ .
     tatsaṅgamaprabhāvantu nālaṃ vaktuṃ caturmukhaḥ ..
     tathāpi tatsamutpattiṃ kīrtayiṣyāmi te śṛṇu .
     cākṣuṣasyāntare pūrbaṃ manordevapitāmahaḥ ..
     sa hyadriśikhare ramye yajanāyodyato'bhavat .
     sa kṛtvā yajñasambhārān sarvadevagaṇairvṛtaḥ ..
     yuktā hariharābhyāṃ hi tadgireḥ śikharaṃ yayau .
     bhṛgvādayo munigaṇā muhūrte brahmadaivate ..
     tasya dīkṣāvidhānāya samājaṃ cakrurādṛtāḥ .
     atha jyeṣṭhāṃ svarāṃ patnīmāhūyāñcakrurīśvarāḥ ..
     sā śanairāyayau tāvat bhṛgurviṣṇumuvāca ha ..
     bhṛguruvāca .
     viṣṇo svarā tvayāhūtā sāpyāyāti na hi tvaram .
     muhūrtātikrame caiva kāryo dīkṣāvidhiḥ katham ..
     viṣṇuruvāca .
     nāyāti cet svarā śīghraṃ gāyattryatra vidhīyatām .
     eṣāpi na bhavedasya bhāryā kiṃ puṇyakarmaṇi ..
     nārada uvāca .
     evameva hi rudro'pi viṣṇuvākyamamanyata .
     tacchrutvā sa bhṛgurvākyaṃ gāyattrīṃ brahmaṇastadā ..
     niveśya dakṣiṇe bhāge dīkṣāvidhimathākarot .
     yāvaddīkṣāvidhiṃ tasya vidheścakrurmu nīśvarāḥ ..
     tāvadabhyāyayau tatra svarā yajñasthale nṛpa .
     tatastāṃ dīkṣitāṃ dṛṣṭvā gāyattrīṃ brahmaṇā saha .
     sapatnī sā parā krodhāt svarā vacanamabravīt ..
     svarovāca .
     apūjyā yatra pūjyante pūjyānāñca vyatikramaḥ .
     trīṇi tatra bhaviṣyanti durbhikṣaṃ maraṇaṃ bhayam ..
     madāsane kaniṣṭheyaṃ bhavadbhiḥ sanniveśitā .
     tasmāt sarve jaḍībhūtā nadīrūpā hi niścitam ..
     iyañca dakṣiṇe bhāge hyupaviṣṭā madāsane .
     tasmālloke sadādṛśyā tanurūpāstu nimnagā ..
     nārada uvāca .
     tatastacchāpamākarṇya gāyattrī kampitādharā .
     samutthāyāśapaddevairvāryamāṇāpi tāṃ svarām ..
     gāyattryuvāca .
     tava bhartā yathā brahmā mamāpyeṣa tathā khalu .
     vṛthā śapasi yasmānmāṃ bhava tvamapi nimnagā ..
     nārada uvāca .
     tato hāhākṛtāḥ sarve śivaviṣṇumukheśvarāḥ .
     praṇamya daṇḍavat bhūmau svarāṃ tatra vijijñapuḥ ..
     devā ūcuḥ .
     devi śaptā vayaṃ sarve brahmādyāśca tvayādhunā .
     yadi sarve jaḍībhūtā bhaviṣyāmo'tra nimnagāḥ ..
     tadā lokatrayaṃ caitat vinaśyati ca niścitam .
     avivekakṛtastasmāt śāpo'yaṃ vinivartatām ..
     svarovāca .
     nārcito hi gaṇādhyakṣo bhavadbhiryat surottamāḥ .
     tasmādvighnaṃ samutpannamabodhajanitaṃ khalu ..
     nāpi madvacanaṃ hyetadasatyaṃ khalu jāyate .
     tasmāt svāṃśairjaḍībhūtā yūyaṃ bhavata nimnagāḥ ..
     āvāmapi sapatnyau ca svāṃśābhyāmapi nimnage .
     bhaviṣyāvo'tra bho devāḥ paścimābhimukhāvahe ..
     nārada uvāca .
     iti tadvacanaṃ śrutvā brahmaviṣṇumaheśvarāḥ .
     jaḍarūpābhavannadyaḥ svāṃśenaiva tadā nṛpa .
     tasmādviṣṇurabhūt kṛṣṇā veṇī devo maheśvaraḥ ..
     brahmā kakudminī cānyā pṛthageva babhūva tu ..
iti pādmottarakhaṇḍe 156 adhyāyaḥ .. anyacca .
     sarasvatī rajorūpā tamorūpā kaliṅgajā .
     sattvarūpā ca gaṅgātra nayanti brahmanirguṇam ..
     iyaṃ veṇī hi niḥśreṇī brahmavartma prayāsyataḥ .
     jantorviśuddhadehasya śraddhā śraddhāplutasya ca ..
     kāśīti kācidabalā bhuvaneṣu rūḍhā lolārkakeśavavilolavilocanā ca .
     taddīryu gañca varaṇāsiriyaṃ tadīyā veṇīti yātra gaditākṣayaśarmabhūmiḥ ..
iti kāśīkhaṇḍe 7 adhyāyaḥ ..

veṇīraḥ, puṃ, ariṣṭavṛkṣaḥ . iti śabdacandrikā ..

veṇīsaṃhāraḥ, puṃ, (veṇyāḥ draupadīveṇikāyāḥ saṃhāro bhīmena māritaduryodhanaśoṇitena mocanaṃ yatra .) bhaṭṭanārāyaṇakṛtasaptāṅkayuktanāṭakaviśeṣaḥ . tatra duryodhanakartṛkadraupadīkeśākarṣaṇāvadhi tadvadhānantaraṃ tasyā veṇībandhanaparyantavivaraṇamasti . tasyāyamādyaślokaḥ .
     niṣiddhairapyebhirlulitamakarando madhukaraiḥ karairindorantaśchurita iva sambhinnamukulaḥ .
     vidhattāṃ siddhiṃ no nayanasubhagāmasya sadasaḥ prakīrṇaḥ puṣpāṇāṃ haricaraṇayorañjalirayam ..


veṇuḥ, puṃ, (aja + ajivṛrībhyo nicca . uṇā° 3 . 38 . iti ṇuḥ . saca nit . ajervībhāvo guṇaśca .) vaṃśaḥ . ityamaraḥ .. (yathā, rāmāyaṇe . 4 . 43 . 17 .
     taṃ tu deśamatikramya śailodā nāma nimnagā .
     ubhayostīrayostasyāḥ kīcakā nāma veṇavaḥ ..
) vaṃśī . iti śabdaratnāvalī .. veṇorutpattiryathā --
     veṇuryaḥ śṛṇu taṃ vipra tathāpi viditaṃ tathā .
     dvija āsīcchāntamanāḥ kṛtasāntapanādibhiḥ ..
     nāmnā devavrato dāntaḥ karmakāṇḍaviśāradaḥ .
     avaiṣṇavajanavrātamadhyavartī kriyāparaḥ ..
     ekadāpi na śuśrāva yajñeśo'stīti bhūpate .
     tasya gehamathābhyāgādvedāntakṛtaniścayaḥ ..
     madbhaktaḥ ko'pi pūjāṃ sa tulasīdalavāriṇā .
     kṛtavāṃstu gṛhe kiñcit phalamūlaṃ nyavedayat ..
     snānavāri phalaṃ kiñcit tasmai prītyā dadau sudhīḥ .
     aśraddhayānvitaṃ kṛtvā so'pyagṛhṇāt dvijanmanaḥ ..
     tena pāpena saṃjātaṃ veṇutvamatidāruṇam .
     tena puṇyena tasyārtho madīyapriyatāṃ gataḥ ..
     adhunā so'pi rājeva ketumāle virājate .
     yugānte tu viṣṇuparo bhūtvā brahmatvamāpsyati ..
iti pādme pātālakhaṇḍe 5 adhyāyaḥ .. nṛpaviśeṣaḥ . iti medinī ..

veṇukaṃ, klī, totram . iti hemacandraḥ .. (puṃ, hrasvo veṇuḥ . saṃjñāyāṃ kan . 5 . 3 . 87 . iti kan . kṣudraveṇuḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 39 . 59 .
     paśyedaṃ bahudhā deva bhinnaṃ bhinnaṃ sahasraśaḥ .
     śikyañca dāravaṃ pātraṃ dbidalān veṇukān bahūn ..
)

veṇukarkaraḥ, puṃ, karīravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

veṇujaḥ, puṃ, (veṇorjāyate iti . jana + ḍaḥ .) veṇuyavaḥ . iti rājanirghaṇṭaḥ .. (veṇujātamātre, tri . yathā, bhāgavate . 3 . 1 . 20 .
     vanaṃ yathā veṇujavahnisaṃśrayam ..)

veṇudhmaḥ, puṃ, (veṇuṃ dhamatīti . dhmā + ḍaḥ .) veṇuvādakaḥ . ityamaraḥ ..

veṇunaṃ, klī, maricam . iti ratnamālā .. veṇujamiti ca pāṭhaḥ ..

[Page 4,495b]
veṇupatrī, strī, (veṇoriva patraṃ yasyāḥ .) vaṃśapatrīvṛkṣaḥ . tatparyāyaḥ . hiṅguparṇī 2 nāḍī 3 hiṅguśirāṭikā 4 . iti ratnamālā ..

veṇubījaṃ, klī, (veṇorbījam .) veṇuyavaḥ . iti rājanirghaṇṭaḥ ..

veṇuyavaḥ, puṃ, (veṇoryavaḥ .) vaṃśaphalam . vāṃśera cāula iti bhāṣā .. (yathā, viṣṇupurāṇe . 16 . 25 .
     tathā veṇuyavāḥ proktāstadvan markaṭakā mune ..) tatparyāyaḥ . veṇujaḥ 2 veṇubījam 3 vaṃśajaḥ 4 vaṃśataṇḍulaḥ 5 vaṃśadhānyam 6 vaṃśāhvaḥ 7 . asya guṇāḥ . rūkṣatvam . kaṣāyatvam . kaṭupākitvam . baddhamūtratvam . kaphaghnatvam . vātapittakaratvam . sārakatvañca . iti rājanirghaṇṭaḥ .. api ca .
     tadyavāstu sarā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ .
     vātapittakarā uṣṇā baddhamūtrāḥ kaphāpahāḥ ..
iti bhāvaprakāśaḥ ..

veṇuvādaḥ, puṃ, (veṇuṃ vādayatīti . vada + ṇic + aṇ .) vaiṇukaḥ . iti ratnamālā ..

vetaḥ, puṃ, vetraḥ . iti rājanirghaṇṭaḥ ..

vetanaṃ, klī, (vī + vīpatibhyāṃ tanan . uṇā° 3 . 150 . iti tanan .) karmadakṣiṇā . māhinā iti majuri iti ca bhāṣā . tatparyāyaḥ . karmaṇyā 2 vidhā 3 bhṛtyā 4 bhṛtiḥ bharma 6 bharaṇyam 7 bharaṇam 8 mūlyam 9 nirveśaḥ 10 paṇaḥ 11 . ityamaraḥ .. viṣṭiḥ 12 . iti jaṭādharaḥ .. (yathā, manau . 7 . 126 .
     paṇo deyo'vakṛṣṭasya ṣaḍutkṛṣṭasya vetanam ..) jīvanopāyaḥ . tatparyāyaḥ . ājīvaḥ 2 jīvanam 3 vārtā 4 jīvikā 5 vṛttiḥ 6 . iti hemacandraḥ .. rūpyam . iti śabdacandrikā ..

vetasaḥ, puṃ, (ve + veñastuṭ ca . uṇā° 3 . 448 . iti asac . tuḍāgamaśca .) latāviśeṣaḥ . vayasā iti bhāṣā . iti bharataḥ .. veti jalaplavatāṃ gacchati iti vetasaḥ . vīla īlavat nāmnīti tasaḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . rathaḥ 2 abhrapuṣpaḥ 3 vidulaḥ 4 śītaḥ 5 vānīraḥ 6 vañjulaḥ 7 . ityamaraḥ .. priyaḥ 8 . iti ratnamālā .. gandhapuṣpaḥ 9 rathābhraḥ 10 vetasī 11 . iti śabdaratnāvalī .. niculaḥ 12 dīrghapatrakaḥ 13 kalamaḥ 14 mañjarīnamraḥ 15 suṣeṇaḥ 16 gandhapuṣpakaḥ 17 . (yathā, bhāgavate . 3 . 2 . 17 .
     kadambavetasanalanīpavañjulakairvṛtam ..) asya guṇāḥ . svāde kaṭutvam . śītatvam . bhūtaraktapittodbhavarogakuṣṭhadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. asya paryāyaguṇāḥ .
     vetaso namrakaḥ prokto vānīro rañjanastathā .
     abhrapuṣpañca vidulo rathaḥ śītaśca kīrtitaḥ ..
     vetasaḥ śītalo dāhaśothārśoyonirugvraṇān .
     hanti vīsarpakṛcchrāsrapittāśmarikaphānilān ..
iti bhāvaprakāśaḥ .. jalavetasasya paryāyaguṇāḥ . atha jalavetasaḥ .
     nikuñcakaḥ parivyāgho nādeyo jalavetasaḥ .
     jalajo vetasaḥ śītaḥ saṃgrāhī vātakopanaḥ ..
iti bhāvaprakāśaḥ .. (jalajātāgniḥ . yathā, ṛgvede . 4 . 58 . 5 .
     hiraṇyayo vetaso madhya āsām .. vetaso'psambhavo'gniḥ . iti tadbhāṣye sāyaṇaḥ ..)

vetasāmlaḥ, puṃ, (vetasapradhāno'mlaḥ .) amlavetasaḥ . iti jaṭādharaḥ ..

vetasī, strī, vetasaḥ . iti śabdaratnāvalī .. (yathā, sāhityadarpaṇe . 1 .
     revārodhasi vetasītarutale cetaḥ samutkaṇṭhate ..)

vetasvān, [t] tri, (vetasāḥ santyatra . kumudanaḍavetasebhyo ḍmatup . 4 . 2 . 87 . iti ḍmatup . mādupadhāyāḥ . 8 . 2 . 9 . iti masya vatvam .) vetasalatābahuladeśaḥ . ityamarabharatau ..

vetālaḥ, puṃ, dvārapālakaḥ . iti śabdaratnāvalī .. bhūtādhiṣṭhitaśavaḥ . ityamaraḥ .. mallabhedaḥ . iti bharataḥ .. śivagaṇādhipaviśeṣaḥ . yathā -- sagara uvāca .
     ko'sau bhairavanāmābhūt ko vā vetālasaṃjñakaḥ .
     kathaṃ vā tau śarīreṇa mānuṣeṇa gaṇādhipau .
     abhūtāṃ dvijaśārdūla tanme vada mahāmune ..
     śrīaurva uvāca .
     śṛṇu rājan pravakṣyāmi mahākālasya bhṛṅgiṇaḥ .
     bhairavasyāpi caritaṃ vetālasya mahātmanaḥ ..
     so'sau bhṛṅgī harasutau mahākālo'pi bhargajaḥ .
     tāveva gaurīśāpena saṃbhūya narayonijau .
     vetālabhairavau jātau pṛthivyāṃ nṛpaveśmani ..
iti kālikāpurāṇe 45 adhyāyaḥ .. tasyotpattyādi yathā -- śrīdevyuvāca .
     mamaiva mānuṣī mūrtiriyaṃ vṛṣabhaketana ! .
     viśāmi te'tra vacanādutpādaya sutadvayam ..
     praviveśa tato devī svayaṃ tārāvatītanau .
     mahādevo'pi tasyāstu kāmārthaṃ samupasthitaḥ ..
     tataḥ sāparṇayāviṣṭā devī tārāvatī satī .
     kāmayānaṃ mahādevaṃ svayamevābhavanmudā ..
     tasmin kāle'bhavadgarbhaḥ kāpālī cāsthimālyadhṛk .
     kāmāvasāne tasyāstu sadyo jātaṃ sutadvayam ..
     abhavannṛpaśārdūla tathā śākhāmṛgānanam .
     atha tārāvatī devī sutau dṛṣṭvā kṣitisthitau ..
     bhūmau malinaveśena manyunā samupārviśat .
     bharturāgamanaṃ śaśvat kāṅkṣantī bhargabhāṣitam ..
     atha kṣaṇānmahābhāgaḥ sa rājā candraśekharaḥ .
     prāsādapṛṣṭhe āgacchaddraṣṭuṃ tārāvatīṃ tadā ..
     dadarśa patitāṃ bhūmau muktakeśīṃ nirutsavām .
     sutau ca patitau bhūmau candrasūryasamaprabhau ..
     vānarāsyau sa dadṛśe padakṣobhaṃ vṛṣasya ca .
     tataḥ sa rājā nyagadat taṃ muniṃ prahasanmudā ..
     pālayiṣye śambhusutau yathā labhyaṃ sadaiva hi .
     kintvetau muniśārdūla tvaṃ saṃskuru yathāvidhi ..
     aurva uvāca .
     tatastayornāma cakre nārado vacanānnṛpa .
     jyeṣṭho bhairavanāmābhūt vīraḥ puttro bhayaṅkaraḥ ..
     vetālasadṛśaḥ kṛṣṇo vetālo'bhūttathāparaḥ .
     iti cakre tayornāma devarṣirbrahmaṇaḥ sutaḥ ..
iti kālikāpurāṇe 49 adhyāyaḥ ..

vetālabhaṭṭaḥ, puṃ, rājavikramādityasya navaratnāntargataratnaviśeṣaḥ . yathā --
     dhanvantariḥ kṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
     khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..
iti navaratnaślokaḥ ..

vettā, [ṛ] tri, jñātā . vettīti vidadhātostṛṇpratyayena niṣpannamidam .. (yathā, hitopadeśe .
     yathā kharaścandanabhāravāhī bhārasya vettā natu candanasya ..)

vetraḥ, puṃ, (vī + gudhṛvīpacīti . uṇā° 4 . 166 . iti traḥ .) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . vetaḥ 2 yogidaṇḍaḥ 3 sudaṇḍaḥ 4 mṛduparvakaḥ 5 .. (yathā, śākuntale . 5 .
     ācāra ityadhikṛtena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ ..) sa tu pañcavidhaḥ . teṣāṃ guṇāḥ . śītalatvam . kaṣāyatvam . bhūtapittaharatvañca . iti rājanirghaṇṭaḥ .. tasyāgraṃ vetāg iti khyātam . tadguṇāḥ . dīpanatvam . rucyatvam . tiktatvam . pittakaphanāśitvañca . tatphalaguṇāḥ . vātapittanāśitvam . amlatvañca . iti rājavallabhaḥ .. asuraviśeṣaḥ . tasya pramāṇaṃ vetrāsuraśabde draṣṭavyam ..

vetrakīyaḥ, tri, (vetra + naḍādīnāṃ kuk ca . 4 . 2 . 91 . iti kuk chaśca .) vetrasamūhayuktadeśādiḥ . iti siddhāntakaumudī .. (ekacakrā nagarī tu vetraprācuryavattvena tadākhyayāpi prasiddhā . yathā, mahābhārate . 1 . 161 . 9 .
     vetrakīyagṛhe rājā nāyaṃ nayamihāsthitaḥ .
     upāyaṃ taṃ na kurute yatnādapi sa mandadhīḥ ..
)

vetradharaḥ, puṃ, (vetrasya dharaḥ .) dvārapālaḥ . iti halāyudhaḥ .. yaṣṭidhārake, tri ..

vetradhārakaḥ, puṃ, (vetrasya dhārakaḥ .) dvārapālaḥ . iti jaṭādharaḥ ..

vetravatī, strī, nadīviśeṣaḥ . ityamaraḥ .. sā tu mālavadeśāt kālapīnāmanagare yamunāyāṃ militā . vetrāsuramātā . yathā, varāhapurāṇe .
     vetravatyudare jāto nāmnā vetrāsuro'bhavat ..

vetrahā, [n] puṃ, (vetraṃ hatavān . hana + kvip .) indraḥ . ityamaraḥ ..

vetrāvatī, strī, vetravatī nadī . yathā --
     tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī .. iti rājanirghaṇṭaḥ ..

[Page 4,496b]
vetrāsanaṃ, klī, (vetrasyāsanam .) vetranirmitāsanam . tatparyāyaḥ . āsandī 2 . iti hemacandraḥ ..

vetrāsuraḥ, puṃ, (vetranāmako'suraḥ .) svanāmakhyātāsuraḥ . tasyotpattiryathā -- mahātapā uvāca .
     āsīdrājā purā rājan sindhudvīpaḥ pratāpavān .
     vāruṇāṃśo mahārājo'sau'raṇye tapasi sthitaḥ ..
     puttro me śatrunāśāya bhavediti narādhipaḥ .
     evaṃ kṛtamatiḥ so'tha mahatā tapasā svakam .
     kalevaraṃ sthiro bhūtvā śoṣayāmāsa suvrataḥ ..
     prajāpāla uvāca .
     kathaṃ tasya dvijaśreṣṭha śakreṇāpakṛtaṃ bhavet .
     yenāsau tadvināśāya puttramicchan vrate sthitaḥ ..
     mahātapā uvāca .
     so'nyajanmani puttro'bhūt tvaṣṭurbalavatāṃ varaḥ .
     avadhyaḥ sarvaśastraughairapāṃ phenena nāśitaḥ ..
     jalaphenena nihitastasmillayamavāpnuyāt .
     puṇarbrahmānvayo jātaḥ sindhudbīpetisaṃjñitaḥ ..
     sa tepe paramaṃ tīvraṃ śakravairamanusmaran .
     tataḥ kālena mahatā nadī vetravatī śubhā ..
     mānuṣaṃ rūpamāsthāya sālaṅkārā manoramam .
     ājagāma yato rājā tepe paramakaṃ tapaḥ ..
     tāṃ dṛṣṭvā rūpasampannāṃ sa rājā kruddhamānasaḥ .
     uvāca kāsi suśroṇi satyaṃ kathaya bhāmini ..
     nadyuvāca .
     ahaṃ jalapateḥ patnī varuṇasya mahātmanaḥ .
     nāmnā vetravatī puṇyā tvāmicchantīha āgatā ..
     sābhilāṣāṃ parastrīṃ yo bhajamānāṃ visarjayet .
     sa pāpapuruṣo jñeyo brahmahatyāñca vindati ..
     evaṃ jñātvā mahārāja bhajamānāṃ bhajasva mām .
     evamuktastayā rājā sābhilāṣopabhuktavān ..
     tasya sadyo'bhavat puttro dvādaśārkasamaprabhaḥ .
     vetravatyudare jāto nāmnā vetrāsuro'bhavat ..
     balavānatitejasvī prāgjyotiṣaḥ patirbhavet .
     sa kālena yuvā jāto balavān dṛḍhavikramaḥ ..
     mahāyogena saṃyukto jigāya ca vasundharām .
     saptadvīpavatīṃ paścānmeruparvatamāruhan .
     tatrendraṃ prathamaṃ jigye paścādagniṃ yamaṃ tataḥ ..
iti varāhapurāṇe devotpattināmādhyāyaḥ ..

vetrī, [n] puṃ, (vetro'syāstīti . vetra + iniḥ .) dvārapālakaḥ . iti hemacandraḥ .. vetrayukte, tri ..

vetha, ṛ ṅa yāce . iti kavikalpadrumaḥ .. (bhvā°ātma°-dvika°-seṭ .) ṅa, vethate . iti durgādāsaḥ ..

vedaḥ, puṃ, (vida + ghañ .) viṣṇuḥ . yathā --
     vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ .. iti viṣṇusahasranāmastotram .. vṛttam . iti medinī .. kvacit pustake vittamityapi pāṭhaḥ . yajñāṅgam . iti nānārtharatnamālā .. mīnaśarīrāvacchedena bhagavadbākyam . iti nyāyaśāstram .. dharmabrahmapratipādakamapauruṣeyavākyam . iti vedāntaśāstram .. brahmamukhanirgatadharmajñāpakaśāstram . iti purāṇam .. tatparyāyaḥ . śrutiḥ 2 āmnāyaḥ 3 . ityamaraḥ .. chandaḥ 4 brahma 5 nigamaḥ 6 . iti śabdaratnāvalī .. pravacanam 7 . iti jaṭādharaḥ .. * .. vedasya prādurbhāvo . yathā . kadācit kathaṃ sṛkṣyāmīti dhyāyato brahmaṇo mukhacatuṣṭayebhyaścatvāro vedāḥ prādurāsan . yathā . ekaviṃśatiśākhātmaka-ṛk 1 śataśākhātmakayajuḥ 2 sahasraśākhāmayasāma 3 navaśākhāmayātharva 4 . iti purāṇam .. api ca . śrīmārkaṇḍeya uvāca .
     tasmādaṇḍādvinirbhinnādbrahmaṇo'vyaktajanmanaḥ .
     ṛco babhūvuḥ prathamaṃ prathamādvadanānmune ..
     javāpuṣpanibhāḥ sadyastejorūpā hyasaṃvṛtāḥ .
     pṛthak pṛthagvibhinnāśca rajorūpā mahātmanaḥ ..
     yajūṃṣi dakṣiṇādvaktrādanibaddhāni kānicit .
     yādṛkvarṇaṃ tathā varṇānyasaṃhaticarāṇi vai ..
     paścimaṃ yadvibhorvaktraṃ brahmaṇaḥ parameṣṭhinaḥ .
     āvirbhūtāni sāmāni tataḥ kundasitānyathā ..
     atharvāṇamaśeṣeṇa bhṛṅgāñjanacayaprabham .
     ghorāghorasvarūpaṃ tadābhicā rikaśāntimat ..
     uttarāt prakaṭībhūtaṃ vadanāttattu vedhasaḥ .
     mukhaṃ sattvatamaḥprāyaṃ saumyāsaumyasvarūpavat ..
     ṛco rajoguṇāḥ sattvaṃ yajuṣāñca guṇo mune .
     tamoguṇāni sāmāni tamaḥsattvamatharvasu ..
     etāni jvalamānāni tejasāpratimena vai .
     pṛthak pṛthagavasthānaṃ bhāñji pūrvamivābhavat ..
     tatastadādyaṃ yatteja omityuktvābhiśasyate .
     tasyānubhāvādṛktejastamāṃsyāvṛtya saṃsthitam ..
     yathā yajurmayaṃ tejo yacca sāmnāṃ mahāmune .
     ekatvamupayātāni paratejasi saṃśrayāt ..
     śāntikaṃ pauṣṭikañcaiva tathā caivābhicārikam .
     ṛgādiṣu layaṃ brahmaṃstritayaṃ triṣvathāgamat ..
     tato viśvamidaṃ sadyastamonāśāt sunirmalam .
     babhāvatīva viprarṣe tiraścordhvamadhastathā ..
     tatastanmaṇḍalībhūtaṃ chāndasaṃ teja uttamam .
     pareṇa tejasā brahman ! ekatvamupagamya tat ..
     ādityasaṃjñāmagamadādāveva yato'bhavat .
     viśvasyāsya mahābhāga kāraṇañcāvyayātmakam ..
     prātarmadhyandine caiva tathā caivāparāhṇike .
     trayī tapati sā kāle ṛgyajuḥsāmasaṃjñitā ..
     ṛcastapanti pūrvāhṇe bhadhyāhne ca yajūṃṣi vai .
     sāmāni cāparāhṇe tu tapanti munisattama ..
     śāntikaṃ ṛkṣu pūrbāhṇe yajuḥ svanṛcapauṣṭikam .
     aparāhṇe sthitaṃ nityaṃ sāmasvevābhicārikam ..
     sṛṣṭau ca ṛṅmayo brahmā sthitau viṣṇuryajurmayaḥ .
     rudraḥ sāmamayo'nte ca tasmāttasyā śucirdhvaniḥ ..
     tadevaṃ bhagavān bhāsvān vedātmā vedasaṃsthitaḥ .
     vedavidyātmakaścaiva paraḥ puruṣa ucyate ..
     svargasthityantahetuḥ sa rajaḥsattvādikairguṇaiḥ ..
     āśritya brahmaviṣṇvādisaṃjñāmabhyeti śāśvataḥ ..
     vedaiḥ sa vedyaḥ sa tu vedamūrtiramūrti-rādyo'khilaviśvamūrtiḥ .
     viśvāśrayaṃ jyotiravedyavartmā dharmāvadātaḥ paramaḥ parebhyaḥ ..
iti śrīmārkaṇḍeyapurāṇe sūryamāhātmye sūryotpattināmādhyāyaḥ .. * .. anyacca .
     aṣṭāviṃśe punaḥ prāpte hyasmin vai dbāpare dbijāḥ .
     parāśarasuto vyāsaḥ kṛṣṇadvaipāyano'bhavat ..
     e sava sarvavedānāṃ purāṇānāṃ pradarśakaḥ .
     pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ ..
     ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam .
     tatprasādādasau vyāso vedānāmabhavat prabhuḥ ..
     atha śiṣyān prajagrāha caturo vedapāragān .
     jaiminiñca sumantuñca vaiśampāyanameva ca ..
     pailaṃ teṣāṃ caturthañca pañcamaṃ māṃ mahāmuniḥ .
     ṛgvedaśrāvakaṃ pailaṃ prajagrāha mahāmuniḥ ..
     yajurvedapravaktāraṃ vaiśampāyanameva ca .
     jaiminiṃ sāmavedasya śrāvakaṃ so'nvapadyata ..
     tathaivātharvavedasya sumantumṛṣisattamam .
     itihāsapurāṇāni pravaktuṃ māmayojayat ..
     eka āsīdyajurvedastañcaturdhā vyakalpayat .
     cāturhotramabhūdyasmiṃstena yajñamathākarot ..
     adhvaryavaṃ yajurbhiḥ syādṛgbhirhotraṃ dvijottamāḥ .
     audgātraṃ sāmabhiścakre brahmatvañcāpyatharvabhiḥ ..
     tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ .
     yajūṃṣi ca yajurvedaṃ sāmavedañca sāmabhiḥ ..
     ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā .
     śākhānāntu śatenātha yajurvedamathākarot ..
     sāmavedaṃ sahasreṇa śākhānāñca vibhedataḥ .
     atharvāṇamatho vedaṃ bibheda navakena tu ..
     bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ .
     yo'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt ..
     oṃkāro brahmaṇo jātaḥ sa doṣaviṣaśodhanaḥ .
     vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ ..
     sa gīyate varo devo yo vedainaṃ sa vedavit .
     etat parataraṃ brahmajyotirānandamuttamam ..
     vedavākyoditaṃ tattvaṃ vāsudeva paraṃ padam .
     vedavedyamidaṃ vetti vedaṃ vedaparo muniḥ ..
     avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ .
     sa eva vedo vedyaśca tamevāśritya mucyate ..
     ityetadakṣaraṃ vedyamoṅkāraṃ vedamavyayam .
     avedañca vinājāti pārāśaryo mahāmuniḥ ..
iti kaurme 49 adhyāyaḥ .. * .. vedādhyayanapātraṃ yathā -- vyāsa uvāca .
     evaṃ daṇḍādibhiryuktaṃ śaucācārasamanvitaḥ .
     āhūto'dhyayanaṃ kuryādvīkṣamāṇo gurormukham ..
     nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ .
     āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ ..
     pratiśravaṇasambhāṣe śayāno na samācaret .
     nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ ..
     nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau .
     gurostu cakṣurviṣaye na yatheṣṭāsano bhavet ..
     nodāharedasya nāma parokṣamapi kevalam .
     na caivāsyānukurvīta gatibhāṣitaceṣṭitam ..
     guroryatra parīvādo nindā vāpi pravartate .
     karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ ..
     dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ .
     na caivāsyottaraṃ brūyāt sthite nāsīta sannidhau ..
     udakumbhaṃ kuśān puṣpaṃ samidho'syāharet sadā .
     mārjanaṃ leśanaṃ nityamaṅgānāṃ vai samācaret ..
     nāsya nirmālyaśayanaṃ pādukopānahāvapi .
     nākrāmedāsanañcāsya chāyādīn vai kadācana ..
     sādhayeddaṇḍakāṣṭhādīn labdhañcāsmai nivedayet .
     anāpṛcchanna gantavyaṃ bhavet priyahite rataḥ ..
     na pādau dhāvayedasya sannidhāne kadācana .
     jṛmbhitaṃ hasitañcaiva kaṇṭhaprāvaraṇaṃ tathā ..
     varjayet sannidhau nityamavasphoṭanameva ca .
     yathākālamadhīyīta yāvanna vimanā guruḥ ..
     āsītādho gurordarbhe phalake vā samāhitaḥ .
     āsane śayane yāne naiva tiṣṭhet kathañcana ..
     dhāvantamanudhāvettaṃ gacchantamanugacchati .
     go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca ..
     āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca .
     jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ ..
     prayuñjīta sadā vācaṃ madhurāṃ hitakāriṇīm .
     gandhaṃ mālyaṃ rasaṃ kanyāṃ śuktaṃ prāṇivihiṃsanam ..
     abhyaṅgañcāñjanopānacchatradhāraṇameva ca .
     kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītaṃ vāditranṛtyakam ..
     ātarjanaṃ parīvādaṃ strīprekṣālabhanantathā .
     paropaghātapaiśunyaṃ prayatnena vivarjayet ..
     udakumbhaṃ sumanaso gośakṛnmṛttikākuśān .
     āharedyāvadarthāni bhaikṣañcāhāramācaret ..
     kṛtañca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitañca yat .
     anṛtyadarśī satataṃ bhavedgītādinispṛhaḥ ..
     nādityaṃ vai samīkṣeta nācareddantadhāvanam .
     ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam ..
     gurūcchiṣṭaṃ bhaiṣajārhaṃ prabhuñjīta na kāmataḥ .
     malāpakarṣaṇaṃ snānaṃ nācareddhi kathañcana ..
     na kuryānmānasaṃ vipra gurostyāge kathañcana .
     mohādvā yadi vā lobhāttyaktena patito bhavet ..
     laukikaṃ vaidikañcāpi tathādhyātmikameva vā .
     ādadīta yato jñānaṃ tanna druhyet kadācana ..
     gurorapyavaliptasya kāryākāryamajānataḥ .
     utpathapratipannasya manustyāgaṃ samabravīt ..
     gurorguroḥ sannihite guruvadvṛttimācaret .
     na cāvisṛṣṭaguruṇā svān gurūnabhivādayet ..
     vidyāguruṣvetadeva nṛtyavṛttisvayoniṣu .
     pratiṣedhānna cādharmā dbijañcopadiśatsvapi ..
     śreyaḥ svaguruvadvṛttiṃ nityameva samācaret .
     guruputtreṣu dāreṣu guroścaiva svabandhuṣu ..
     bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi .
     adhyāpayan gurusuto guruvanmānamarhati ..
     utsādanaṃ vā gātrāṇāṃ snapanocchiṣṭabhojane .
     na kuryādguruputtrasya pādayoḥ śaucameva ca ..
     guruvat pratipūjyāstu savarṇā guravastathā .
     asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ ..
     abhyañjanaṃ snāpanañca gātrotsādanameva ca .
     gurupatnyā na kāryāṇi keśānāñca prasādhanam ..
     gurupatnīntu yuvatīṃ nābhivādyeta pādayoḥ .
     kurvīta vandanaṃ bhūmāveṣo'hamiti ca bruvan ..
     viproṣya pādagrahaṇamanvahañcābhivādanam .
     gurudāreṣu kurvīta satāṃ dharmamanusmaran ..
     mātṛsvasā mātulānī śvaśrūścātha pituḥ svasā .
     prapūjyā gurupatnī ca samāstā gurubhāryayā ..
     bhrātṛbhāryopasaṃgrāhyā savarṇāhanyahanyapi .
     viprasya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ ..
     piturbhaginyāṃ mātuśca jyāyasyāñca svasaryapi .
     mātṛvadvṛttimātiṣṭhenmātā tābhyo garīyasī ..
     evamācārasampannamātmavaśyamadāmbhikam .
     vedamadhyāpayeddharmaṃ purāṇāṅgāni nityaśaḥ ..
     tathā ciroṣite śiṣye gururjñānamanirdiśan .
     harate duṣkṛtaṃ tasya śiṣyasyaivaṃ tato guruḥ ..
     ācāryaputtraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ .
     āptaḥ śakto'rthadaḥ sādhuradhyāpyā daśa dharmataḥ ..
     kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ .
     āptaḥ priyo'tha vidhivat ṣaḍadhyāpyā dbijātayaḥ .
     eteṣu brahmaṇo dānamanyatra tu yathoditāt .. * ..
vedādhyayanavidhiryathā --
     ācamya saṃyato nityamadhīyīta udaṅmukhaḥ .
     upasaṃgṛhya tatpādau vīkṣamāṇo gurorbhukham ..
     adhīṣva bho iti brūyādvirāmo'stviti cāramet .
     prāk bhūtān paryupāsīnaḥ pavitraiścaiva pāvitaḥ ..
     prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati .
     brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivaddvijāḥ ..
     kuryādadhyāpanaṃ nityaṃ sa brahmādīni pūrvataḥ .
     sarveṣāmeva bhūtānāṃ devaścakṣuḥ sanātanaḥ ..
     adhītānadhyayannityaṃ brāhmaṇyāddhīyate'nyathā .
     adhīyīta ṛco nityaṃ kṣīrahutyā sadevatāḥ ..
     prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadevatāḥ .
     yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ ..
     sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham .
     atharvāṅgiraso nityaṃ madhvā prīṇāti devatāḥ ..
     dharmārthañca purāṇāni māṃsaistarpayate surān .
     apāṃ samīpe prayato naityikaṃ vidhimāśritaḥ ..
     gāyattrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ .
     sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām ..
     gāyattrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ ..
     gāyattrīñcaiva vedāṃśca tulayātolayat pramuḥ .
     ekataścaturo vedān gāyattrīñca tathaikataḥ ..
     oṃkāramāditaḥ kṛtvā vyāhṛtīstadanantaram .
     tato'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ ..
     purākalpe samutpannā bhūrbhuvaḥsvaḥsanātanāḥ .
     mahāvyāhṛtayastisraḥ sarvāśubhanivarhaṇāḥ ..
     pradhānaṃ puruṣaḥ kālo brahmaviṣṇumaheśvarāḥ .
     sattvaṃ rajastamastisraḥ kramādvyāhṛtayaḥ smṛtāḥ ..
     oṃkārastatparaṃ brahma sāvitrī syāttadakṣaram .
     eṣa mantro mahābhāgaḥ sārātsāra udāhṛtaḥ ..
     yo'dhīte'hanyahanyetāṃ sāvitrīṃ vedamātaram .
     vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim ..
     gāyattrī vedajananī gāyattrī lokapāvanī .
     na gāyattryāḥ paraṃ japyaṃ etadvijñāya mucyate ..
     śrāvaṇasya ca māghasya paurṇamāsyāṃ dbijottamāḥ .
     āṣāḍhyāṃ prauṣṭhapadyāṃ vā vedopakaraṇe smṛtaḥ ..
     utsṛjya grāmanagaraṃ māsān vipro'rdhapañcamān .
     adhīyīta śucau deśe brahmacārī samāhitaḥ ..
     puṣye tu chandasāṃ kuryādbahirutsarjayeddvijaḥ .
     māghaśuklasya tu prāpte pūrbāhṇe prathame'hani ..
     chandāṃsyūrdhvamatho japyāt śuklapakṣe tu vai dbijaḥ .
     vedāṅgāni purāṇāni kṛṣṇapakṣe tu mānavaḥ .. * ..
     imānnityamanadhyāyānadhīyāno vicakṣaṇaḥ .
     adhyāpanañca kurvāṇo abhyasyannapi yatnataḥ ..
     karṇaśrave'nile rātrau divā pāṃśusasūhane .
     vidyutstanitasarveṣu maholkānāñca saṃplave ..
     ākālikamanadhyāyameteṣvāha prajāpatiḥ .
     etānabhyuditān vidyādyadā prāduṣkṛtāgniṣu ..
     tadā vidyādanadhyāyamanṛtau cātra darśane .
     sajyotiḥ syādanadhyāyaḥ śeṣe rātrau yathā divā ..
     nityānadhyāya eva syādgrāmeṣu nagareṣu ca .
     dharmanaipuṇyakāmānāṃ pūtigandheṣu nityaśaḥ ..
     antaḥśavagate grāme vṛṣalasyaiva sannidhau .
     anadhyāyo rudyamāne samavāye janasya ca ..
     udake madhyarātre ca viṇmūtrasya visarjane .
     ucchiṣṭaḥ śrāddhaṃ bhuktvaiva manasāpi na cintayet ..
     pratigṛhya dvijo vidvānekoddiṣṭasya ketanam .
     tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake ..
     yāvadekāntaduṣṭasya sneho lepaśca tiṣṭhati .
     viprasya viduṣo dehe tāvadbrahma na kīrtayet ..
     śayānaḥ prauḍhapādaśca tathā caivāvaśakthikaḥ .
     nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca ..
     nirāhāre bāṇaśabde sandhyayorubhayorapi .
     amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭamīṣu ca ..
     upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam .
     aṣṭakāsu tvahorātramṛtvantāsu ca rātriṣu ..
     mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca .
     tisro'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣeṣu sūribhiḥ ..
     śleṣmātakasya cchāyāyāṃ śālmalermadhukasya ca .
     kadācidapi nādhyeyaṃ kovidārakapitthayoḥ ..
     samānavidye tu mṛte tathā sabrahmacāriṇi .
     ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam ..
     chidrāṇyetāni viprāṇāṃ ye'nadhyāyāḥ prakīrtitāḥ .
     hiṃsanti rākṣasāsteṣu tasmādetāni varjayet ..
     nityake nāstyanadhyāyaḥ sandhyopāsana eva ca .
     upākarmaṇi karmānte homamantre tathaiva ca ..
     ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ .
     aṣṭakādyāsvadhīyīta mārute cātivāyati ..
     anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ .
     na dharmaśāstreṣvanyeṣu parvasvetāni varjayet .. * ..
     eṣa dharmaḥ samāsena kīrtito brahmacāriṇām .
     brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām ..
     yo'nyatra kurute yatnamanadhītya śrutiṃ dvijāḥ .
     sa saṃmūḍho na saṃbhāvyo vedavāhyo dbijātibhiḥ ..
     na vedapāṭhamātreṇa santuṣṭo vai bhavet dvijaḥ .
     pāṭhamātrāvasannastu paṅke gauriva sīdati ..
     adhītya vidhivadbedaṃ vedārthaṃ na vicārayet .
     sa sānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate ..
     paṭhitvātyantikaṃ vāsaṃ kartumicchati vai guroḥ .
     yuktaḥ paricaredenaṃ na śarīravimokṣaṇam ..
     gatvā vanaṃ yo vidhivajjuhūyājjātavedasam .
     adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ ..
     sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ .
     abhyaset satataṃ mukto bhasmasnānaparāyaṇaḥ ..
     etadvidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ .
     purā maharṣipravarābhipṛṣṭaḥ svāyambhuvo yanmanurāha devaḥ ..
     etamīśvarasamīritaṃ naro yo'nutiṣṭhati vidhiṃ vidhānavit .
     mohajālamapahāya so'mṛto yāti tatapadamanāmayaṃ śivam ..
iti kaurme upavibhāge 13 adhyāyaḥ .. atha ṛgvedasya saṃhitā . bibheda prathamaṃ vipra paila ṛgvedapādapam . indrapramitaye prādāt vāskalāya ca saṃhite .. caturdhā sā vibhedātha vāskalo nijasaṃhitām . bodhyādibhyo dadau tāstu śiṣyebhyaḥ sa mahāmatiḥ .. bodhyāgnimāturau tadvat jātukarṇaparāśarau . pratiśākhāstu śākhāyāstasyāste jagṛhurmune .. indrapramitirekāntu saṃhitāṃ svasutaṃ tataḥ . māṇḍūkeyaṃ mahātmānaṃ maitreyādhyāpayattadā .. tasya śiṣyapraśiṣyebhyaḥ puttraśiṣyakramādyayau . vedamitrastu śākalyaḥ saṃhitāṃ tāmadhītavān .. cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ . tasya śiṣyāśca ye pañca teṣāṃ nāmāni me śṛṇu .. mudgalo gālavaścaiva vātsyaḥ śālīya eva ca . śaiśiraḥ pañcamaścāsīnmaitreya sumahāmatiḥ .. saṃhitātritayañcakre śākapūrṇirathetaraḥ . niruktamakarottadbaccaturthaṃ munisattama .. krauñco vaitālikastadbadbalākaśca mahāmatiḥ . niruktakṛccaturtho'bhūdvedavedāṅgapāragaḥ .. ityetāḥ pratiśākhābhyo hyanuśākhā dvijottama . vāskaliścāparāstisraḥ saṃhitāḥ kṛtavān dvijaḥ .. śiṣyaḥ kālāyanirgārgyastṛtīyaśca tathā javaḥ . ityete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ .. iti viṣṇupurāṇe 3 aṃśe vedavibhaktirnāma 4 adhyāyaḥ .. * .. yajurvedasya saṃhitā yathā --
     yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ .
     vaiśampāyananāmāsau vyāsaśiṣyaścakāra vai .
     śiṣyebhyaḥ pradadau tāśca jagṛhuste'pyanukramāt ..
     yājñavalkyastu tasyābhūdbrahmarātasuto dvija .
     śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā ..
     ṛṣiryo'dya mahāmeroḥ samāje nāgamisyati .
     tasya vai saptarātrantu brahmahatyā bhaviṣyati .
     pūrbameva munigaṇaiḥ samayo'yaṃ kṛto dbija ..
     vaiśampāyana ekastu taṃ vyatikrāntavāṃstataḥ .
     svasrīyaṃ bālakaṃ so'tha padā spṛṣṭamaghātayat ..
     sa śiṣyānāha bhoḥ śiṣyāḥ brahmahatyāpahaṃ vratam .
     caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā ..
     athāha yājñavalkyastaṃ kimebhirbhagavandvijaiḥ .
     kleśitairalpatejobhiścariṣye'hamidaṃ vratam ..
     tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatim .
     mucyatāṃ yat tvayādhītaṃ matto viprāvamanyaka ! ..
     nistejaso vadasvetān yastvaṃ brāhmaṇapuṅgavān .
     tena śiṣyeṇa nārtho'sti mamājñābhaṅgakāriṇā ..
     yājñavalkyastataḥ prāha bhaktyaitatte mayoditam .
     mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija ..
     śrīparāśara uvāca .
     ityuktvā rudhirāktāni svarūpāṇi yajūṃṣi saḥ .
     chardayitvā dadau tasmai yayau ca svecchayā muniḥ ..
     yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija .
     jagṛhustittirā bhūtvā taittirīyāstu te tataḥ ..
     brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ .
     carakādhvaryavaste tu caraṇānmunisattama ..
     yājñavalkyo'pi maitreya prāṇāyāmaparāyaṇaḥ .
     tuṣṭāva prayataḥ sūryaṃ yajūṃṣyabhilaṣaṃstataḥ ..
     śrīyājñavalkya uvāca .
     namaḥsavitre dvārāya mukteramitatejase .
     ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ ..
     śrīparāśara uvāca .
     ityevamādibhistena stūyamānaḥ stavai raviḥ .
     vājirūpadharaḥ prāha vriyatāmabhivāñchitam ..
     yājñavalkyastataḥ prāha praṇipatya divākaram .
     yajūṣi tāni me dehi yāni santi na me gurau ..
     śrīparāśara uvāca .
     evamukto dadau tasmai yajuṃṣi bhagavān raviḥ .
     ayātayāmasaṃjñāni yāni vetti na tadguruḥ ..
     yajūṃṣi yairadhītāni tāni veprairdbijottama .
     vājinaste samākhātāḥ sūryo'śvaḥ so'bhavadyataḥ ..
     śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām .
     kāṇvādyāḥ sumahābhāga yājñavalkyapravartitāḥ ..
iti śrīviṣṇupurāṇe 3 aṃśe vājināmākhyārna 5 adhyāyaḥ .. * .. sāmavedasya saṃhitā yathā --
     sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ .
     krameṇa yena maitreya vibheda śṛṇu tanmama ..
     sumantustasya puttro'bhūt sukarmāsyāpyabhūt sutaḥ .
     adhītavantāvekaikāṃ saṃhitāṃ tau mahāmunī ..
     sāhasraṃ saṃhitābhedaṃ sukarmā tatsutastataḥ .
     cakāra tañca tacchiṣyau jagṛhṇāte mahāvratau ..
     hiraṇyanābhiḥ kauśalyaḥ pauṣyañjiśca dvijottamaḥ .
     udīcyāḥ sāmagāḥ śiṣyāstasya pañcaśatāḥ smṛtāḥ ..
     hiraṇyanābhāttāvatyaḥ saṃhitā yairdvi jottama .
     gṛhītāste'pi cocyante paṇḍitaiḥ prācya sāmagāḥ ..
     lokākṣiḥ kuthamiścaiva kuṣīdirlāṅgalistathā .
     pauṣyañjiśiṣyāstadbhedaiḥ saṃhitā bahulīkṛtāḥ ..
     hiraṇyanābhaśiṣyaśca caturviṃśatisaṃhitāḥ .
     provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ ..
     taiścāpi sāmavedo'sau śakhābhirbahulīkṛtaḥ .. *
atharvavedasya saṃhitā yathā --
     atharvaṇāmatho vakṣye saṃhitānāṃ samuccayam .
     atharvavedaṃ sa muniḥ sumanturamitadyutiḥ ..
     śiṣyamadhyāpayāmāsa kabandhaṃ so'pi taddvidhā .
     kṛtvā tu vedadarśāya tathā pathyāya dattavān ..
     vedadarśasya śiṣyāstu modo brahmavalistathā .
     śaulkāyaniḥ pippalādastathānyo munisattamaḥ ..
     pathyasyāpi trayaḥ śiṣyāḥ kṛtāyairdvija saṃhitāḥ .
     jājaliḥ kumudādiśca tṛtīyaḥ śaunako dvija ..
     śaunakastaddvidhā kṛtvā dadāvekāntu vabhrave .
     dvitīyāṃ saṃhitāṃ prādāt saindhavāyanasaṃjñine ..
     saindhavā muñjakeśāśca bhinnavedā dbidhā punaḥ .
     nakṣatrakalpo vedānāṃ saṃhitānāntathaiva ca ..
     caturthaḥ syādaṅgirasaḥ śāntikalpaśca pañcamaḥ .
     śreṣṭhāścātharvaṇāmete saṃhitānāṃ vikalpakāḥ ..
iti viṣṇupurāṇe 3 aṃśe 6 adhyāyaḥ .. anyat kūrmapurāṇavat .. * .. aparañca .
     vedo harervāk sāvitrī vedamātā pratiṣṭhitā .
     triguṇañca trivṛtsatraṃ tena viprāḥ pratiṣṭhitāḥ ..
     daśayajñaiḥ saṃskṛtā ye brāhmaṇā brahmavādinaḥ .
     tatra vedāśca lokānāṃ trayāṇāmiha poṣakāḥ ..
     yajñādhyayanadānāditapaḥsvādhyāyasaṃyamaiḥ .
     prīṇayanti hariṃ bhaktyā vedatantravidhānataḥ ..
iti kalkipurāṇe 2 adhyāyaḥ .. * .. vedoktakarma kartavyaṃ yathā --
     śrutismṛtisadācāravihitaṃ karma kevalam .
     sevitavyaṃ caturvarṇairbhajadbhiḥ keśavaṃ sadā ..
     anyathā nirayaṃ yāti kumārgagaṇasevanāt .
     ato vedaviruddhārthaṃ śāstroktaṃ karma saṃtyajet ..
iti pādmottarakhaṇḍe 17 adhyāyaḥ .. * .. vedācārāllaukikācāro balavān yathā -- pārvatyuvāca .
     kevalaṃ vedamāśritya kaḥ karoti vinirṇayam .
     balanān laukiko vedāllokācārañca kastyajet ..
iti brahmavaivarte gaṇapatikhaṇḍe 7 adhyāyaḥ .. * .. atha vedasya sthitikālaḥ .
     kalerdaśasahasrānte yayau tyaktvā hareḥ padam .
     vaiṣṇavāśca purāṇāni śaṅkhāni śrāddhatarpaṇam ..
     vedoktāni ca karmāṇi yayustaiḥ sārdhameva ca .
     haripūjā harernāma tatkīrtiguṇakīrtanam ..
     vedāṅgāni ca śāstrāṇi yayustaiḥ sārdhameva ca .
     satvañca dharmaḥ satyaśca vedāśca grāmadevatāḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 6 adhyāyaḥ .. * .. āyurvedasyotpattilakṣaṇe yathā --
     yadvaktrebhyaḥ pañcasaṃkhyāgatebhyo vedā jātā ṛgyajuḥsāmabhedāḥ .
     āyurvedo'tharvavedaśceti kaṇādaḥ ..
     āste vedaḥ pañcamo vaidyakākhyo vettā kaścittasya nāste maheśāt .
     tasmāddhātādhyaita tasmātturāṣāṭtasmājjñātvā vaktumarhāmi śāstram ..
iti gūḍhabodhaḥ ..
     hitāhitaṃ sukhaṃ duḥkhamāyustasya hitāhitam .
     mānañca tacca yatroktamāyurvedaḥ sa ucyate ..
iti sukhabodhaḥ .. * .. * .. caturvedānāṃ vivaraṇaṃ yathā . athātaścaraṇavyūhaṃ vyākhyāsyāmaḥ . tatra yaduktaṃ cāturvedyam . catvāro vedā vijñātā bhavanti . ṛgvedo yajurvedaḥ sāmavedo'tharvavedaśceti . tatra ṛgvedasyāṣṭau sthānāni bhavanti . carcāśrāvakaḥ 1 carcakaḥ 2 śravaṇīyapāraḥ 3 kramapāraḥ 4 kramarathaḥ 5 kramajaṭaḥ 6 kramaśaṭaḥ 7 kramadaṇḍaśceti 8 . catuṣpārāyaṇameteṣām . śākhāḥ pañcavidhā bhavanti . āśvalāyanī 1 saṃkhyāyanī 2 śākalā 3 vāskalā 4 māṇḍūkeyāśceti 5 . teṣāmadhyayanam . adhyāyāścatuḥṣaṣṭiḥ . maṇḍalāni ca daśaiva tu . ekarca ekavargasyādekaśca navakastathā . dvau vargau dve ṛcau jñeye trīṇi ṛcaśataṃ smṛtam .. catuṛcaṃ samākhyātaṃ ṣaṭsaptatyuttaraṃ śatam . pañcarcaṃ dvādaśa śatānyaṣṭāviṃśottarāṇi ca .. śatatrayaṃ ṣaḍarcañca saptapañcāśaduttaram . saptarcamekānna triṃśaduttaraṃ śatamekakam .. aṣṭarcāḥ pañcapañcāśadbargāḥ syurnādhikottarāḥ . vargāṇāṃ parisaṃkhyātaṃ dbe sadasre ṣaḍuttare .. sahasramekaṃ sūktānāṃ nirviśaṅkaṃ vikalpanām . daśasaptasu paṭyante saṃkhyātaṃ vai padakramam .. ekaśataṃ sahasraṃ vā dbipañcāśat sahasrārdham . etāni ca caturdaśa vāśiṣṭhānām . itareṣāṃ pañcāśītikramakāle tu veṣṭavyam . catustriṃśatsahasrāṇi dvikhaṇḍānāṃ sahasrāṇāṃ dvātriṃśat ṣoḍaśottarāḥ . catvāriṃśatsahasrāṇi dvātriṃśatañcākṣarasahasrāṇi . ṛcāṃ daśasahasrāṇi ṛcāṃ pañcaśatāni ca . ṛcāmaśītipādaścaitatparāyaṇamucyate .. eka ṛcaikavargaśca ekaśca navakastathā . dvau vargau dve ṛcau jñeye trīṇi trīṇi śatantathā .. sahasramekaṃ sūktānāṃ pañcānāṃ śatamānaviṃśatiḥ . saptakānāṃ dve ca saptottare śate . caturṛce trīṇi śatāni ṣaṭkānāṃ trīṇyāḥ ṣaṣṭiraṣṭakānām .. * .. yajurvedasya ṣaḍaśītirbhedā bhavanti . tatra carakāṇāṃ dvādaśabhedā bhavanti . carakāḥ 1 āhvarakāḥ 2 kaṭhāḥ 3 prācyakaṭhāḥ 4 kapiṣṭhalakaṭhāḥ 5 aupamanyāḥ 6 āṣṭalakaṭhāḥ 7 cārāyaṇīyāḥ 8 vārāyaṇīyāḥ 9 vārtāntaveyāḥ 10 śvetāśvatarāḥ 11 śvetāśvetatarā iti vā pāṭhaḥ . maitrāyaṇīyāśceti 12 . tatra maitrāyaṇīyānāṃ saptabhedā bhavanti . mānavāḥ 1 dundubhāḥ 2 caikeyāḥ 3 vārāhāḥ 4 hāridraveyāḥ 5 śyāmāḥ 6 śyāmāyanīyāśceti 7 . teṣāmadhyayanamaṣṭau . yajuḥsahasrāṇyadhītya śākhāpāro bhavati . tānyeva dviguṇānyadhītya padapāro bhavati . tānyeva triguṇānyadhītya kramapāro bhavati . ṣaḍaṅgānyadhītya ṣaḍaṅgavidbhavati . śikṣā 1 kalpo 2 vyākaraṇam 3 niruktam 4 chando 5 jyotiṣamityaṅgāni 6 . tatra prācyodīcyāṃ nairṛtyāṃ nirṛtyaḥ . tatra vājasaneyānāṃ saptadaśabhedā bhavanti . jāvālāḥ 1 augheyāḥ 2 kāṇvāḥ 3 mādhyandināḥ 4 śāpīyāḥ 5 tāpāyanīyāḥ 6 kāpālāḥ 7 pauṇḍravatsāḥ 8 āvaṭikāḥ 9 pāmāvaṭikāḥ 10 paramāvaṭikāpi pāṭhaḥ . pārāśarīyāḥ 11 vaidheyāḥ 12 vaineyāḥ 13 ogheyāḥ 14 gālavāḥ 15 vaijavāḥ 16 katyāyanīyāśceti 17 . pratipadamanupadaṃ chando bhāṣā dharmo mīmāṃsā nyāyastarka ityupāṅgāni .. upajyotiṣam . sāṅgalakṣaṇam . pratijñānavākyam . parisaṃkhyā . caraṇavyūham . śrāddhakalpaḥ . pravarādhyāyaśca . śāstram . kratuḥ . saṃkhyānaḥ . āgamaḥ . yajñam . pārśvān . hotrakam . pāraṣyānuhotrakamapi pāṭhaḥ . paśavaḥ . ukthāni . kūrmalakṣaṇamityaṣṭādaśa pariśiṣṭāni .
     dve sahasre śate nyūne mantre vājasaneyake .
     ityuktaṃ parisaṃkhyātametat sakalaṃ saśukriyam ..
     granthāṃśca parisaṃkhyātaṃ brāhmaṇañca caturguṇam .
     ādāvārabhya vedāntaṃ brahmavyāhṛtipūrbakam .
     vedamadhyāya eteṣāṃ homānte tu samārabhet ..
tatra taittirīyakāṇām dbibhedā bhavanti . aukṣyāḥ 1 khamadhyo'pi pāṭhaḥ . khāṇḍikeyāśceti 2 . tatra khāṇḍikeyānām pañcabhedā bhavanti . āpastambī 1 baudhāyanī 2 satyāṣāḍhī 3 hiraṇyakeśī 4 augheyāśceti 5 audheyī ca pāṭhaḥ . tatra kaṭhānāntūpagānaviśeṣāḥ . catuścatvāriṃśatyupagranthān .
     mantrabrāhmaṇayorvedastriguṇaṃ yatra paṭhyate .
     yajurvedaḥ sa vijñeyaḥ śeṣāḥ śākhāntarāḥ smṛtāḥ .. * ..
sāmavedasyākhilasahasrabheda āsīt . akhilasthāne kila iti bhāṣyasammataḥ . anadhyāyeṣvadhīyānāste śatakratuvajreṇābhihatāḥ pranaṣṭāḥ . teṣāṃ pravakṣyāmyāsurāyaṇīyā vāsurāyaṇīyā vārtāntaveyā prāñjalā ṛgvarṇabhedā prācīnayogyā jñānayogyā rāṇāyanīyāśceti . tatra rāṇāyanīyānāṃ nava bhedā bhavanti . rāṇāyanīyāḥ . śāṣṭhyāyanīyāḥ . śāvāyanīyāḥ iti śāṭhyamugryāḥ iti ca pāṭhaḥ . sātvalāḥ . sātyamudbhavā iti vā pāṭhaḥ . maudgalāḥ . iti tu bhāṣye nāsti . khalvalāḥ . mahākhalvalāḥ . lāṅgalāḥ . kauthumāḥ . gautamāḥ . jaiminīyāśceti . teṣāmadhyayanamaṣṭau sāmasahasrāṇi sāmāni ca caturdaśa aṣṭau śatāni . daśeti daśasaptasu bālakhilyāḥ sasuparṇaprekṣyaḥ . kvacit pustake navatidaśativālakhilyaḥ sasuparṇaprekṣyaḥ iti ca pāṭhaḥ . etat sāmagaṇaṃ smṛtam .. * .. atharvavedasya nava bhedā bhavanti . paippalāḥ . dāntāḥ . pradāntāḥ . snātāḥ . snautā iti ca pāṭhaḥ . sautnāḥ . brahmadāvalāḥ . śaunakī . devidarśatī . caraṇavidyāśceti . dātā pradātā autā brahmadīpaśī vedaśī iti bhāṣye nāmāntaram . teṣāmadhyayanaṃ pañca kalpāni bhavanti . nakṣatrakalpo vidhānakalpo vidhividhānakalpaḥ saṃhitā śāntikalpaśceti . sarveṣāmeva vedānāmupavedā bhavanti . ṛgvedasyāyurvedaḥ . yajurvedasya dhanurveda upavedaḥ . sāmavedasya gāndharvaveda upavedaḥ . atharvavedasya śastraśāstrāṇi bhavanti .. * .. (atharvavedasya tantraśāstrāṇītyevaṃ suṣṭhu manyate . tathā ca śukranītau . 4 . 3 . 27 .
     ṛgyajuḥsāmacātharvā vedā āyurdhanuḥkramāt .
     gāndharvaścaiva tantrāṇi upavedāḥ prakīrtitāḥ ..
) ṛgvedasyātreyagotraṃ brahmadaivatyaṃ gāyattraṃ chandaḥ . ṛgvedo rukmavarṇaḥ padmapatrāyatākṣaḥ suvibhaktagrīvaḥ kuñcitakeśaḥ śmaśruśvetavarṇaḥ dbiratnisaṃyutaḥ .. * .. yajurvedasya bhāradvājagotraṃ rudradaivataṃ traiṣṭubhaṃ chandaḥ . yajurvedaḥ kṛśo dīrghaḥ kapālī tāmravarṇaḥ kāñcananayanaḥ ādityavarṇo varṇena pañcāratnimātraḥ .. * .. sāmavedasya kāśyapagotraṃ viṣṇudaivatyaṃ jāgataṃ chandaḥ . sāmavedo nityasragvī śuciḥ śucau vāsī śucivāsāḥ iti ca pāṭhaḥ . kṣaumī ityapi pāṭhaḥ . dāntī carmī daṇḍī kāñcananayanaḥ ādityavarṇo varṇena ṣaḍaratnimātraḥ .. * .. atharvavedasya vaijānagotraṃ indradaivatyaṃ ānuṣṭubhaṃ chandaḥ . atharvavedastīkṣṇañcaṇḍaḥ kṛṣṇaḥ kāmarūpī kṣudrakarmo hyeva sādhyāḥ kṣudrakarmiṣveva sādhyā iti vā pāṭhaḥ . savigrahāḥ sakalahāḥ mūrdhni gālavaḥ sadānatṛṣṇaḥ parastriyānyaśceti navaratnimātraḥ . granthāntare viśvātmā viśvakarmā svaśākhādhyāyī . prājño mahānīlotpalavarṇo varṇena daśaratnimātra iti ca pāṭhaḥ .. * .. atha dhyānam .
     dhyāyāmi tvāṃ padmapatrāyatākṣaṃ kuñcitakeśaṃ brahmadaivatyamādyam .
     gāyattryaṃ ṛgvedamātreyagotraṃ rukmavarṇaṃ śmaśrulomapramāṇam ..
     vande rodraṃ traiṣṭubhaṃ tāmravarṇaṃ bhāradvājaṃ rukmanetraṃ kṛśāṅgam .
     yajurvedaṃ dīrghamādityavarṇaṃ kāpālinaṃ pañca cāratnimātram .. * ..
ya idaṃ daivataṃ rūpaṃ gotrapramāṇaṃ chandovarṇaṃ varṇayati sa vidyāṃ labhate sa vidyāṃ labhate . janma janma vedapāro bhavati avrato vratī bhavati aprayataḥ prayato bhavati abrahmacārī brahmacārī bhavati jātismaro jāyate .. * ..
     ya idaṃ caraṇavyūhaṃ parvasu śrāvayeddvijaḥ .
     dhautapāpmā śucirvipro brahmabhūyāya kalpate ..
     ya idaṃ caraṇavyūhaṃ śrāddhakāle sadā paṭhet .
     akṣayamabhavat śrāddhaṃ pitṝṇāmupatiṣṭhate ..
     yo'dhīte caraṇavyūhaṃ sa vipraḥ paṅktipāvanaḥ .
     pāvayatyakhilān pūrbān puruṣān sapta sapta ca ..
     ya imā vipulā devā amṛtatvañca gacchati .
     lokātītaṃ mahāśāntaṃ amṛtatvañca gacchati ..
gacchatyoṃ nama ityāha bhagavān vyāsaḥ pārāśarīyo vyāsaḥ pārāśarīyaḥ . iti vyāsaracitaṃ caraṇavyūhaṃ samāptam .. (dhanam . yathā, ṛgvede . 8 . 73 . 1 .
     agniṃ rathaṃ na vedyam . vedyaṃ vedo dhanam dhanahitam . iti tadbhāṣye sāyaṇaḥ .. catuḥsaṃkhyāvācakaḥ . yathā, sāhityadarpaṇe . 4 . 264 .
     tadevamekapañcāśadbhedāstasya dhvanermatāḥ .
     saṅkareṇa trirūpeṇa saṃsṛṣṭā caikarūpayā .
     vedakhāgniśarāḥ śuddhairiṣuvāṇāgnisāyakāḥ ..
darbhamuṣṭiḥ . yathā, manuḥ . 4 . 36 .
     vaiṇavīṃ dhārayedyaṣṭiṃ sodakañca kamaṇḍalum .
     yajñopavītaṃ vedañca śubhe raukme ca kuṇḍale ..
)

vedagarbhaḥ, puṃ, (vedā garbhe antare yasya .) brahmā . (yathā, bhāgavate . 2 . 4 . 24 .
     etadevātmabhū rājan nāradāya vipṛcchate .
     vedagarbho'bhyadhāt sākṣādyadāha harirātmanaḥ ..
) brāhmaṇaḥ . iti hemacandraḥ ..

vedaguptiḥ, strī, (vedānāṃ guptiḥ .) brāhmaṇādikartṛkavedarakṣā . iti kecit ..

vedanaṃ, klī, strī, (vid + lyuṭ . pakṣe . ghaṭṭivandividibhya upasaṃkhyānam . 3 . 3 . 107 . ityasya vārtikoktyā yuc .) anubhavaḥ . tatparyāyaḥ . saṃvedaḥ 2 . ityamaraḥ .. jñānam . duḥkham . iti medinī .. vivāhaḥ . yathā --

vedanā, klī, strī, (vid + lyuṭ . pakṣe . ghaṭṭivandividibhya upasaṃkhyānam . 3 . 3 . 107 . ityasya vārtikoktyā yuc .) anubhavaḥ . tatparyāyaḥ . saṃvedaḥ 2 . ityamaraḥ .. jñānam . duḥkham . iti medinī .. vivāhaḥ . yathā --
     pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate .
     asavarṇāsvayaṃ jñeyo vidhirudvāhakarmaṇi ..
     śaraḥ kṣattriyayā grāhyaḥ pratodo vaiśyakanyayā .
     vasanasya daśā grāhyā śūdrayotkṛṣṭavedane ..
iti mānave 3 adhyāyaḥ .. * .. pāṇīti . samānajātīyāsu gṛhyamāṇāsu hastagrahaṇalakṣaṇaḥ saṃskāro gṛhyādiśāstreṇa vidhīyate . vijātīyāsu punaruhyamānāsu vivāhakarmaṇi pāṇigrahaṇasthāne ayamanantaraśloke vakṣyamāṇo vidhirjñeyaḥ . śara iti . kṣattriyayā pāṇigrahaṇasthāne brāhmaṇavivāhe brāhmaṇahastaparigṛhītakāṇḍaikadeśo grāhyaḥ . vaiśyayā brāhmaṇakṣattriyavivāhe bāhmaṇakṣattriyavidhṛtapratodaikadeśo grāhyaḥ . śūdrayā punardvi jātitrayavivāhe prāvṛtavasanadaśā grāhyā . iti kullūkabhaṭṭaḥ ..

vedanindakaḥ, puṃ, (vedaṃ nindatīti . ninda + ṇvul .) nāstikaḥ . iti jaṭādharaḥ .. (yathā, yamaḥ . 30 .
     durbhago hi tathā ṣaṇḍaḥ pāṣaṃṇḍī vedanindakaḥ ..) buddhaśca ..

vedapāragaḥ, tri, (vedasya pāraṃ gacchatīti . gama + ḍaḥ .) vedavettā . brahmajñānī . yathā --
     cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase .
     te'bhijātāḥ kurukṣetre brāhmaṇā vedapāragāḥ ..
iti śrāddhatattve pitṛgāthā ..

vedamātā, [ṛ] strī, (vedānāṃ mātā .) gāyattrī . yathā --
     yo'dhīte'hanyahanyetāṃ sāvitrīṃ vedamātaram .
     vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim ..
     gāyattrīṃ vedajananīṃ gāyattrīṃ lokapāvanīm .
     na gāyattryāḥ paraṃ japyaṃ etadbijñāya mucyate ..
iti kaurme upavibhāge 13 adhyāyaḥ .. * .. durgā . yathā --
     brahmiṣṭhā vedamātṛtvādgāyattrī caraṇāgrajā .
     vedeṣu carate yatnāttena sā brahmacāriṇī ..
iti devīpurāṇe 45 adhyāyaḥ ..

vedavatī, strī, (vedaṃ jñānamastyasyā iti . veda + matup . masya vaḥ . striyāṃ ṅīṣ .) kuśadhvajarājakanyā . sā janmāntare sītā . yathā, vahniruvāca .
     tvaṃ gaccha tapase devi ! puṣkarañca supuṇyadam .
     kṛtvā tapasyāṃ tatraiva svargalakṣmīrbhaviṣyati ..
     sā ca tadvacanaṃ śrutvā pratapya puṣkare tapaḥ .
     divyaṃ trilakṣavarṣañca svargalakṣmīrbabhūva ha ..
     sā ca kālena tapasā yajñakuṇḍasamudbhavā .
     kāminī pāṇḍavānāñca draupadī drupadātmajā ..
     kṛte yuge vedavatī kuśadhvajasutā śubhā .
     tretāyāṃ rāmapatnī sā sīteti janakātmajā ..
     tacchāyā draupadī devī dvāpare drupadātmajā .
     trihāyaṇīti sā proktā vidyamānayugatraye ..
iti brahmavaivarte prakṛtikhaṇḍe 12 adhyāyaḥ .. (pāripātraparvatasthanadīviśeṣaḥ . yathā, mārkaṇḍeye . 57 . 19 .
     vedasmṛtirvedavatī vṛtraghnī sindhureva ca ..)

vedavadanaṃ, klī, (vedānāṃ vadanamiva .) vyākaraṇam . yathā --
     yo veda vedavadanaṃ sadanaṃ hi samyagbrāhmyāḥ sa vedamapi veda kimanyaśāstram .
     yasmādataḥ prathamametadadhītya dhīmān śāstrāntarasya bhavati śravaṇe'dhikārī ..
iti siddhāntaśiromaṇau golādhyāyaḥ .. (vedā vadane yasyeti vigrahe brahmaṇi, puṃ . yathā, devībhāgavate . 7 . 30 . 81 .
     gāyattrī vedavadane pārvatī śivasannidhau ..)

vedavāsaḥ, puṃ, (vedānāṃ vāso yasmin .) brāhmaṇaḥ . iti śabdaratnāvalī ..

vedavit, [d] puṃ, (vedān vettīti . vid + kvip .) viṣṇuḥ . yathā --
     vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ .. iti tasya sahasranāmastotram .. vedajñe, tri . (yathā, manuḥ . 2 . 78 .
     etadakṣarametāñca japan vyāhṛtipūrbikām .
     sandhyayorvedavidvipro vedapuṇyena yujyate ..
)

vedavyāsaḥ, puṃ, (vedaṃ vyasyati pṛthak karotīti . vi + asa + aṇ . niruktistu paratra draṣṭavyā .) muniviśeṣaḥ . tatparyāyaḥ . māṭharaḥ 2 dvaipāyanaḥ 3 pārāśaryaḥ 4 kānīnaḥ 5 vādarāyaṇaḥ 6 vyāsaḥ 7 . iti hemacandraḥ .. kṛṣṇadvaipāyanaḥ 8 satyabhārataḥ 9 pārāśariḥ 10 sātyavataḥ 11 . iti trikāṇḍaśeṣaḥ .. vādarāyaṇiḥ 12 satyavatīsutaḥ 13 satyarataḥ 14 pārāśaraḥ 15 . iti śabdaratnāvalī .. (yathā, viṣṇapurāṇe .
     vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ .
     karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk .
     dvāpare tu yuge viṣṇurvyāsarūpī mahāmune .
     vedamekaṃ sa bahudhā kurute jagato hitaḥ ..
     yayā ca kurute tanvā vedamekaṃ pṛthak prabhuḥ .
     vedavyāsābhidhānā tu sā sā mūrtirmadhudviṣaḥ ..
) asyānyat vivaraṇaṃ vyāsaśabde draṣṭavyam ..

vedāgraṇīḥ, strī, (vedānāmagraṇīḥ .) sarasvatī . iti rājanirghaṇṭaḥ ..

vedāṅgaṃ, klo, (vedasya aṅgam .) śrutyavayavaṣaṭprakāraśāstram . tadyathā . śikṣā 1 kalpaḥ 2 vyākaraṇam 3 niruktam 4 jyotiṣam 5 chandaḥ 6 . yaduktam . śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gaṇaḥ . chandovicitirityetaiḥ ṣaḍaṅgo veda ucyate .. iti .. tatra akārādivarṇānāṃ sthūlakaraṇaprayatnabodhikā aku e ha visarjanīyāḥ kaṇṭhyā ityādikā śikṣā . yāgakriyāṇāmupadeśaḥ kalpaḥ . sādhuśabdānvākhyānaṃ vyākaraṇam . varṇāgamo varṇaviparyayaśca ityādinā niścayenoktaṃ niruktam . grahaṇādigaṇanaśāstraṃ jyotiḥ . śruticchandasāṃ pratyāyakaṃ śāstraṃ chandovicitiḥ . ityamarabharatau .. (yathā, manuḥ . 4 . 98 .
     vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu sampaṭhet ..)

vedādi, klī, (vedānāmādi . kvacidaupacārikāḥ śabdāḥ svaliṅgamapi tyajantīti nyāyādasya klīvatvam .) praṇavam . yathā --
     vedādi bhuvaneśīñca śrībījaṃ ṅeyutaṃ bhṛgum .
     kārayitvā vadenmantraṃ śukrasya ca ṣaḍakṣaram ..
iti rudrayāmalam .. (vedasya pūrbe, puṃ, . yathā, taittirīyāraṇyake .
     yo vedādau svaraḥ prokto vedānte ca pratiṣṭhitaḥ ..)

vedādibījaṃ, klī, (vedasyādau prayuktaṃ bījam .) praṇavam . yathā -- vedādi bhuvaneśīñca śrībījaṃ ṅeyutaṃ bhṛgum . kārayitvā vadenmantraṃ śukrasya ca ṣaḍakṣaram .. oṃ hrīṃ śrīśukrāya . iti rudrayāmalam ..
     vedādibījaṃ hūṃ bījaṃ strībījaṃ tanniketanam .
     śaktibījaṃ ramābījaṃ māyābījaṃ sukhākaram ..
iti rājarājeśvarītantram ..

vedādhipaḥ, puṃ, (vedānāmadhipaḥ .) caturvedādhipatigrahaḥ . yathā --
     ṛgvedādhipatirjīvo yajurvedādhipaḥ sitaḥ .
     sāmavedādhipo bhaumaḥ śaśijo'tharvavedarāṭ ..
iti jyotistattvam ..

vedāntaḥ, puṃ, (vedānāṃ antaḥ .) upaniṣat . iti hemacandraḥ . vedavyāsapraṇītadarśanaśāstraviśeṣo'pi . yathā . vedānto nāma upaniṣatpramāṇaṃ tadupakārīṇi śārīrakasūtrādīni ca . iti paramahaṃsaparivrājakācāryaśrīsadānandayogīndraviracitavedāntasāraḥ .. * .. idānīṃ sarvasyāpi vastuvicāroddeśapūrvakatvāt pratijñātaṃ vedāntaṃ nāmato nirdiśati vedānta iti . upaniṣada eva pramāṇaṃ upaniṣat-pramāṇam . upaniṣado yatra pramāṇamiti vā . tadupakārīṇi vedāntavākyasaṃgrāhakāṇi śārīrakasūtrādīni ca . śarīrameva śārīraṃ tatra bhavo jīvaḥ śārīrakaḥ sa sūtryate yāthātathyena nirūpyate yaiḥ tāni śārīrakasūtrāṇi athāto brahmajijñāsā ityādīni . ādiśabdo bhāṣyādisaṃgrahārthaḥ . caśabdo vedāntaśabdānuṣaṅgārthaḥ . yadbā śārīrakasūtrāṇi tadyathārthavādivedāntārthasaṃgrahavākyāni . athāto brahmajijñāsā ityādisūtrādīni . ādiśabdena bhagavadgītādyadhyātmaśāstrāṇi gṛhyante . teṣāmapi upaniṣacchabdavācyatvāditi bhāvaḥ . iti śrīnṛsiṃhasarasvatīkṛtā taṭṭīkā subodhanī .. asya nāmāntaraṃ uttaramīmāṃsā . tatra catvāraḥ adhyāyāḥ . teṣu brahmanirūpaṇam . tadvivaraṇaṃ yathā --
     avyaktādaṇḍamabhūdaṇḍādbrahmā tataḥ prajāsargaḥ .
     māyāmayī pravṛttiḥ saṃhriyate punaḥ punaḥ kramaśaḥ ..
     māyāmayo'pyacetā guṇakaraṇagaṇaḥ karoti karmāṇi .
     tadadhiṣṭhātā dehī sacetano'pi na karoti kiñcidapi ..
     yadvadacetanamapi sannikaṭasthe bhrāmake bhramati loham .
     tadvat karaṇasamūhaśceṣṭati cidadhiṣṭhite dehe ..
     yadvat savitaryudite karoti karmāṇi jīvaloko'yam .
     na ca tāni karoti ravirna kārayati tadvadātmāpi ..
     manaso'haṃkāravimūrchitasya caitanyabodhisyeha .
     puruṣābhimānasukhaduḥkhabhāvanā bhavati mūḍhasya ..
     kartā bhoktā draṣṭāsmi karmaṇāmuttamādīnām .
     iti tatsvabhāvavimalo'bhimanyate sarvagopyātmā ..
     nānāvidhavarṇānāṃ varṇān dhatte yathāmalasphaṭikaḥ .
     tadvadupādherguṇabhāvitasya bhāvaṃ vibhurdhatte ..
     gacchati gacchati salile dinakaravimbaṃ sthite sthitiṃ yāti .
     antaḥkaraṇe gacchati gacchatyātmāpi tadvadiha ..
     rāhuradṛśyo'pi yathā śaśivimbasthaḥ prakāśate jagati .
     sarvagato'pi tathātmā buddhistho dṛśyatāmeti ..
     ādarśe malarahite yadvadrūpaṃ vicinute lokaḥ .
     ālokayati tathātmā viśuddhabuddhau svamātmānam ..
     sarvagataṃ tat nirupamamadvaitaṃ tacca cetasā gamyam .
     yadvuddhigataṃ brahmopalabhyate śiṣyabodhyaṃ tat ..
     buddhimano'haṃkārāstanmātrendriyagaṇāḥ sabhūtagaṇāḥ .
     saṃsārasargaparirakṣaṇakṣamāḥ prākṛtā heyāḥ ..
     dharmādharmau sukhadaḥkhakalpanā svarganarakavāsaśca .
     utpattinidhanavarṇāśramā na santīha paramārthe ..
     mṛgatṛṣṇāyāmudakaṃ śuktau rajataṃ bhujaṅgamo rajjvām .
     taimirikacandrayugavat bhrāntaṃ nikhilaṃ jagadrūpam ..
     yadbaddinakara eko vibhāti salilāśayeṣu sarveṣu .
     tadvat sakalopādhiṣvavasthito bhāti paramātmā ..
     khamiva ghaṭādiṣvantarbahiḥsthitaṃ brahma sarvapiṇḍeṣu .
     deho'hamityanātmani buddhiḥ saṃsārabandhāya ..
     sarvavikalpanahīnaḥ śuddho'vṛddho'jaro'maraḥ śāntaḥ .
     amalaḥ sakṛdvibhātaścetana ātmā khavadvyāpī ..
     rasaphāṇitaśarkarikā guḍakhaṇḍā vikṛtayo yathaivekṣoḥ .
     tadvadavasthābhedāḥ paramātmanyeva bahurūpāḥ ..
     vijñānāntaryāmiprāṇavirāṭdehajātipiṇḍāntāḥ .
     vyavahārasthasyātmana ete'vasthāviśeṣāḥ syuḥ ..
     rajjvāṃ nāsti bhujaṅgaḥ sarpabhayaṃ bhavati hetunā kena tadvaddvaitavikalpabhrāntiravidyā na satyamidam ..
     etattadandhakāraṃ yadanātmanyātmatābhrāntyā .
     na vidanti vāsudevaṃ sarvātmānaṃ narā mūḍhāḥ ..
     prāṇādyantabhedairātmānaṃ saṃvitatya jālamiva .
     saṃharati vāsudevaḥ svavibhūtyā krīḍamāna iva ..
     tribhireva viśvataijasaprājñaistairādimadhyanidhanākhyaiḥ .
     jāgratsvapnasuṣuptairbhramabhūtaiśchāditaṃ turyam ..
     mohayatīvātmānaṃ svamāyayā dvaitarūpayā devaḥ .
     upalabhate svayamevaṃ guhāgataṃ puruṣamātmānam ..
     jvalanāddhūmodgatibhirvividhākṛtirambare yathā bhāti .
     tadvadviṣṇoḥ sṛṣṭiḥ svamāyayādvaitavistaro bhāti ..
     śānta iva manasi śānte hṛṣṭe hṛṣṭa iva mūḍha iva mūḍhe .
     vyavahārastho na punaḥ paramārthata īśvaro bhavati ..
     jaladharadhūmodgatibhirmalinīkriyate yathā na gaganatalam .
     tadvat prakṛtivikārairaparāmṛṣṭaḥ paraḥ puruṣaḥ ..
     ekasminnapi ca ghaṭe dhūmādimalāvṛte ghaṭāḥ śeṣāḥ .
     na bhavanti malopetā yadvajjīvo'pi tadbadiha ..
     dehendriyeṣu niyatāḥ karmaguṇāḥ kurvate svabhogārtham .
     nāhaṃ kartā na mameti jñānataḥ karma naiva badhnāti ..
     anyaśarīreṇa kṛtaṃ karma bhave yena deha utpannaḥ .
     tadavaśyaṃ bhoktavyaṃ bhogādeva kṣayo'sya nirdiṣṭaḥ ..
     prāk jñānotpatticitaṃ yat karma jñānaśikhiśikhālīḍham .
     bījamiva dahanadagdhaṃ janmasamarthaṃ na tadbhavati ..
     jñānotpatterūrdhvaṃ kriyamāṇaṃ karma yattadapi .
     na śliṣyati kartāraṃ puṣkaraparṇaṃ yathā vāri ..
     vāgdehamānasairiha karmacayaḥ kriyata iti budhāḥ prāhuḥ .
     eko'pi nāhameṣāṃ kartā tatkarmaṇāmasmi ..
     karmaphalabījanāśājjanmavināśo na cātra sandehaḥ .
     buddhaivamapagatatamāḥ saviteva vibhāti bhārūpaḥ ..
     yadvadiṣīkātūlaṃ pavanoddhūtaṃ daśa diśo yāti .
     brahmaṇi tattvajñānāttathaiva karmāṇi tattvavidaḥ .
     kṣīrāduddhṛtamājyaṃ kṣiptaṃ yadvanna pūrbavattasmin .
     prakṛtiguṇebhyastadvat pṛthakkṛtaścetano'pyātmā ..
     guṇāmayamāyāgahanaṃ nirdhūya yathā tamaḥ sahasrāṃśuḥ .
     bāhyābhyantaracārī saindhavaghanavat bhavet puruṣaḥ ..
     yadvaddeho'vayavā mṛdeva tasyā vikārajātāni .
     tadbat sthāvarajaṅgamamadbaitaṃ dbaitavadbhāti ..
     ekasmāt kṣetrajñādbahavaḥ kṣetrajātayo jātāḥ .
     lauhagatādiva dahanāḥ samantato visphuliṅgakaṇāḥ ..
     te guṇasaṅgamadoṣādbaddhā iva dhānyajātayaḥ svatuṣaiḥ .
     janma lambhate tāvadyāvanna jñānavahrinā dagdhāḥ ..
     triguṇā caitanyātmani sarvagate'vasthitākhilādhāre .
     kurute sṛṣṭimavidyā sarvatra spṛśyate tayā nātmā ..
     rajjvāṃ bhujaṅgahetau prabhavavināśau yathā na staḥ .
     ja gadutpattivināśau na ca kāraṇamasti tadvadiha ..
     janmavināśanagamanāgamanamalai saṅgadharjito nityam .
     ākāśa iva ghaṭādiṣu sarvātmā sarvatopetaḥ ..
     karmaśubhāśubhajanitaiḥ sukhaduḥkhairbandho bhavatyupādhīnām .
     tatsaṃsargādbaddhastaskarasaṅgādataskaravat ..
     dehaguṇakaraṇagocarasaṅgāt puruṣasya yāvadiha bhāvāḥ .
     tāvanmāyāpāśaiḥ saṃsāre ruddha iva bhāti ..
     mātṛpitṛbāndhavadhanabhogasaṃmūḍhaḥ .
     janmajarāmaraṇamaye cakra iva bhrāmyate jantuḥ ..
     lokavyavahārakṛtāṃ ya ihāvidyāmupāsate mūḍhāḥ .
     te jananamaraṇadharmāṇo dhvāntamatretya khidyante ..
     himaphenayudvudā iva jalasya dhūmo yathā vahneḥ .
     tadvata svabhāvabhūtā māyaiṣā kīrtitā viṣṇoḥ ..
     evaṃ dvaitavikalpāṃ bhramasvarūpāṃ vimohinīṃ māyām .
     utsṛjya sakalaṃ niṣphalamadvaitaṃ bhāvayedbrahma ..
     yadvat salile salilaṃ kṣīre kṣīraṃ samīraṇe vāyuḥ .
     tadvadbrahmaṇi vimale bhāvanayā tanmayatvamupayāti ..
     itthaṃ dvaitasamūhe bhāvanayā brahmabhūyamupayāti .
     ko mohaḥ kaḥ śokaḥ sarvaṃ brahmāvalokayataḥ ..
     vigatopādhisphaṭikaḥ svaprabhayā bhāti nirmalo yadvat .
     ciddīpaḥ svaprabhayā tathā vibhātīha nirupādhiḥ ..
     guṇakaraṇagaṇaśarīraprāṇaistanmātrajātisukhaduḥkhaiḥ .
     aparāmṛṣṭo vyāpī cidrūpo'yaṃ sadā vimalaḥ ..
     draṣṭā śrotā ghrātā sparśayitā rasayitā grahītā ca .
     dehī dehendriyadhīvivarjitaḥ syānna kartāsau ..
     eko naikatrāvasthito mahaiśvaryaṃ yogato vyāptaḥ .
     ākāśavadakhilamidaṃ na kaścidapyatra sandehaḥ ..
     ātmaivedaṃ sarvaṃ niṣkalasakalaṃ yadaiva bhāvayati .
     mohagahanādvimuktastadaiva parameśvarībhūtaḥ ..
     yadyat siddhāntāgamatarkeṣu prabhramanti rāgāndhāḥ .
     anumodāmastattatteṣāṃ sarvātmavādidhiyām ..
     sarvākāro bhagavānupāsyate yena yena bhāvena .
     taṃ taṃ bhāvaṃ bhūtvā cintāmaṇivat samabhyeti ..
     nārāyaṇamātmānaṃ jñātvā sargasthitipralayahetum .
     sarvajñaḥ sarvagataḥ sarvaḥ sarveśvaro bhavati ..
     ātmajñastarati śucaṃ yasmādvidvānna bibheti kutaścit .
     mṛtyorapi maraṇabhayaṃ na bhavatyanyadbhayaṃ kutastasya ..
     kṣayavṛddhivadhyaghātakabandhanamokṣairvivarjitaṃ nityam .
     paramārthatattvametat yadato'nyattadanṛtaṃ sarvam ..
     evaṃ prakṛtipuruṣaṃ vijñāya nirastakalpanājālaḥ .
     ātmārāmaḥ praśamaṃ samāsthitaḥ kevalībhavati ..
     nalakadaliveṇuvāṇā naśyanti yathā svapuṣpamāsādya .
     tadvatsvabhāvabhūtāḥ svabhāvatāṃ prāpya naśyanti ..
     bhinne jñānagranthau chinne saṃśayagaṇe śubhāśubhe kṣīṇe .
     dagdhe ca janmabīje paramānandaṃ hariṃ yāti ..
     mokṣasya naiva kiñciddhāmāsti na cāpi gamanamanyatra .
     ajñānamayagrantherbhedo yastaṃ vidurmokṣam ..
     buddhaivamasatyamidaṃ viṣṇormāyātmakaṃ jagadrūpam .
     vigatadvandbopādhikabhogāsaṅgo bhavecchāntaḥ ..
     buddhā vibhaktāṃ prakṛtiṃ puruṣaḥ saṃsāramadhyago bhavati .
     nirmuktaḥ sarvakarmabhirambujapatraṃ yathā salilaiḥ ..
     aśnan yadbā tadbā saṃvīto yena kenacicchāntaḥ .
     yatra kvacana ca śāyī vimucyate sarvabhūtātmā ..
     hayamedhaśatasahasrāṇyatha kurute brahmaghātalakṣāṇi .
     paramārthavinna puṇyairna ca pāpaḥ spṛśyate vimalaḥ ..
     madakopaharṣamatsaraviṣādabhayaparuṣavarjyavātbuddhiḥ .
     nistotravaṣaṭkāro jaḍavadbicaredagādhamatiḥ ..
     utpattināśavarjitamevaṃ paramārthamupalabhya .
     kṛtakṛtyaḥ saphalajanuḥ sarvagatastiṣṭhati yatheṣṭam ..
     vyāpinamabhinnamitthaṃ sarvātmānaṃ vidhūtanānātvam .
     nirupamaparamānandaṃ yo veda sa tanmayo bhavati ..
     tīrthe śvapacagṛhe vā naṣṭasmṛtirapi parityajan deham .
     jñānasamakālaṃ muktaḥ kaivalyaṃ yāti hataśokaḥ ..
     puṇyāya tīrthasevā nirayāya śvapacasadananidhanagatiḥ .
     puṇyāpuṇyakalaṅkasparśābhāve tu kintena ..
     vṛkṣāgrāccyutapādo yadbadanicchannaraḥ kṣitau patati .
     tadvadaguṇapuruṣajño'nicchannapi kevalībhavati ..
     paramārthamārgasādhanamārabhyāprāpya yogamapi nāma .
     suralokabhogabhogī muditamanā modate subhṛśam ..
     viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā .
     bhuvaneṣu sarvadevairyogabhraṣṭastathā pūjyaḥ .
     mahatā kālena mahān mānuṣyaṃ prāpya yogamabhyasya .
     prāpnoti divyamamṛtaṃ yattat paramaṃ padaṃ viṣṇoḥ ..
     vedāntaśāstramakhilaṃ vilokya śeṣo'khilādhāraḥ .
     āryāpañcāśītyā babandha paramārthasāramidam ..
iti śrīśeṣanāgaviracitaṃ paramārthasāraṃ samāptam ..

vedāntī, [n] puṃ, (vedānto'syāstīti . vedānta + iniḥ .) vedāntaśāstrabettā . tatparyāyaḥ . brahmavādī 2 . iti jaṭādharaḥ ..

vedāraḥ, puṃ, kṛkalāsaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 4,503a]
vedābhyāsaḥ, puṃ, (vedasya abhyāsaḥ .) vedānuśīlanam . sa ca pañcavidhaḥ . yathā, dakṣaḥ . dvitīye ca tathā bhāge vedābhyāso vidhīyate . vedābhyāso hi viprāṇāṃ paramaṃ tapa ucyate .. brahmayajñaparaṃ jñeyaḥ ṣaḍaṅgasahitaśca yaḥ . vedasvīkaraṇaṃ pūrvaṃ vicāro'bhyasanaṃ japaḥ . taddānañcaiva śiṣyebhyo vedābhyāso hi pañcadhā .. śaṅkhalikhitau . na vedamanadhītyānyāṃ vidyāmadhīyītānyatra vedāṅgasmṛtibhyaḥ .. ityāhrikatattvam ..

vedi, klī, (vid + in .) ambaṣṭhā . iti śabdacandrikā ..

vediḥ, strī, (vidyate puṇyamasyāmiti . vid + hṛpiṣiruhivṛtividīti . uṇā° 4 . 118 . iti in .) pariṣkṛtā bhūmiḥ . ityamaraḥ .. pariṣkṛtā yajñārthaṃ paśubandhanāya yajñapātrāsādanāya cātisaṃskārā bhūmirvedirucyate . sā ca ḍamarukādyākārā piṇḍikā . vedayati nivārayati dravyajātaṃ vediḥ . vida ṅa ka ña cetanākhyāne vāsavāde nāmnīti iḥ . vediḥ strī vedī ca . iti bharataḥ .. (yathā, raghuḥ . 11 . 25 .
     vīkṣya vedimatha raktabindubhiḥrbandhujīvapṛthubhiḥ pradūṣitām ..) aṅgulimudrā . iti medinī .. (gṛhopakaraṇaviśeṣaḥ . yathā, bhāgavate . 10 . 41 . 21 .
     vaidūryavajrāmalanīlavidrumairmuktāharidbhirvalabhīṣu vediṣu ..)

vediḥ, puṃ, (vettīti . vid + in .) paṇḍitaḥ . iti medinī ..

vedikā, strī, (vedireva . svārthe + kan .) maṅgalakarmārthaṃ nirmitavediḥ . tatparyāyaḥ . vitardiḥ 2 . ityamaraḥ .. vitardī 3 vediḥ 4 vedī 5 . iti taṭṭīkā .. dve ārāmāṅganādimadhyasthavedikāyām . devāgārādau kāṣṭhādicatuṣkikāyāmityanye . dāruparivṛtā ttaturasrā viśrāmabhūrvitardirityapare . stambhasaṃlagnapīṭhikā vitardiriti kecit . maṅgalyāṅganamadhyasthacatuṣkiketi kecit . maṅgalasthānārthaṃ nirmitavediketi kecit . aśubhaṃ vitardayati vitardiḥ . tarda hiṃse nāmnīti iḥ . vedikā sāhacaryāt strī idantatvāt pakṣe īp vitardī ca . vitardiḥ kāṣṭhalohī syāditi ratne . vitardirapīti madhuḥ . vidanti vidyate vā asyāmiti vediḥ pūrbavadiḥ svārthekaḥ . ataeva vedirvedī ca . iti bharataḥ .. (yathā, kumāre . 3 . 44 .
     sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām ..)

vedijā, strī, (vedyā jāyate iti . jana + ḍaḥ .) draupadī . iti hemacandraḥ ..

veditaḥ, tri, jñāpitaḥ . ñyantavidadhātoḥ ktapratyayena niṣpannamidam ..

veditavyaṃ, tri, (vida + tavya .) vedyam . jñātavyam . yathā --
     ārṣyaṃ chandaśca daivatyaṃ viniyogastathaiva ca .
     veditavyaṃ prayatnena brāhmaṇena viśeṣataḥ ..
iti tithyāditattvam ..

veditā, [ṛ] tri, (vida + tṛc .) jñātā . tatparyāyaḥ . viduraḥ 2 binduḥ 3 . iti hemacandraḥ .. yathā, mahābhārate . 5 . 43 . 52 .
     na vedānāṃ veditā kaścidasti vedyena vedaṃ na vidurna vedyam ..)

vedī, [n] puṃ, (vettīti . vid + ṇiniḥ .) paṇḍitaḥ . iti śabdaratnāvalī .. brahma . iti kecit .. jñātari, tri .. (yathā, raghuḥ . 8 . 27 .
     sa parārdhyagateraśocyatāṃ pituruddiśya sadarthavedibhiḥ ..)

vedī, strī, (vedi + kṛdikārāditi vā ṅīṣ .) vediḥ . ityamaraṭīkāyāṃ bharataḥ .. sarasvatī . iti śabdamālā ..

vedīśaḥ, puṃ, (vedīnāṃ paṇḍitānāmīśaḥ .) brahmā . iti trikāṇḍaśeṣaḥ ..

vedoktaḥ, tri, (vede uktaḥ .) śrutikathitaḥ . yathā,
     vedoktameva kurvāṇo niḥsaṅgo'rpitumīśvare .
     naiṣkarmyāṃ labhate siddhiṃ rocanārthā phalaśrutiḥ ..
iti malamāsatattvam ..

vedodayaḥ, puṃ, (vedaḥ viṣayajñānamudaye yasya .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..

vedoditaḥ, tri, (vede uditaḥ .) vedoktaḥ . yathā --
     vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame .
     snātakavratalope ca prāyaścittamabhojanam ..
iti malamāsatattvam ..

vedyaṃ, tri, (vid + ṇyat .) veditavyam . yathā --
     dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satām vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam .
     śrīmadbhāgavate mahāmunikṛte kiṃvā parairīśvaraḥ sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt ..
iti śrībhāgavate 1 skandhe 1 adhyāyaḥ .. (dhanāya hitam . yathā, ṛgvede . 2 . 2 . 3 .
     rathamiva vedyaṃ śukraśociṣamagnim . vedyaṃ vedo dhanam . tasmai hitam . iti tadbhāṣye sāyaṇaḥ .. stutyam . tathā, tatraiva . 5 . 15 . 1 .
     pravedhase kavaye vedyāya giram . vedyāya stutyāya . iti tadbhāṣye sāyaṇaḥ .. labdhavyam . yathā, vājasaneyasaṃhitāyām . 18 . 11 .
     vittaṃ ca me vedyañca me . vedyaṃ labdhavyam . iti tadbhāṣye mahīgharaḥ .. vedāya hitamiti . veda + yat . bedahitam . vedapratipādyam . yathā, mahābhārate . 13 . 158 . 36 .
     vedyañca yat vedayate ca vedyaṃ vidhiśca yaścāśrayate vidheyam .
     dharme ca vede ca bale ca sarvaṃ carācaraṃ keśavaṃ tvaṃ pratīhi ..
)

[Page 4,503c]
vedhaḥ, puṃ, (vidha + ghañ .) vedhanam . vaṃdhā iti bhāṣā . tatparyāyaḥ . vyadhaḥ 2 . ityamaraḥ .. (yathā, mahābhārate . 12 . 168 . 36 .
     vāṇavedhe paraṃ yatnamakaroccaiva gautamaḥ ..) gabhīratā . gaharā iti cāḍā iti ca bhāṣā .. yathā --
     gaṇayitvā vistāraṃ bahuṣu sthāneṣu tadyutirbhājyā .
     sthānakamityāsamamitirevandairghye ca vedhe ca ..
     kṣetraphalaṃ vedhaguṇaṃ khāte ghanahastasaṃkhyā syāt .
iti līlāvatyāṃ khātavyavahāraḥ .. * .. atha saptaśalākavedhaḥ .
     kṛttikādicatuḥsaptarekhārāśau paribhraman .
     grahaścedekarekhāstho vedhaḥ saptaśalākajaḥ ..
iti dīpikā .. * .. atha kharjūravedhaḥ .
     ekāmūrdhvagatāṃ trayodaśa tathā tiryaggatāḥ sthāpayet rekhāścakramidaṃ budhairabhihitaṃ khārjūrikaṃ tatra tu .
     vyāghātādi tu mūrdhni bhantu kathitaṃ tatraikyarekhāsthayoḥ sūryācandramasormitho nigaditā dṛkpāta ekārgalaḥ ..
iti ratnamālā .. * .. atha yutavedhaḥ ..
     pāpāt saptamagaḥ śaśī yadi bhavet pāpena vā saṃyuto yatnāttaṃ parivarjayet munimato doṣo hyayaṃ kathyate .. atha yāmitravedhaḥ .
     ravimandakujākrāntaṃ mṛgāṅkāt saptamaṃ tyajet .
     vivāhayātrācūḍāsu gṛhakarmapraveśane ..
iti ratnamālā .. vāmadakṣiṇavedhau vāmavedhaśabde draṣṭavyau ..

vedhakaṃ, klī, (vidha + ṇvul .) dhānyakam . iti rājanirghaṇṭaḥ ..

vedhakaḥ, puṃ, (vidha + ṇvul .) karpūraḥ . iti trikāṇḍaśeṣaḥ .. amlavetasaḥ . iti rājanirghaṇṭaḥ .. (maṇimuktādivedhopajīvī . yathā, rābhāyaṇe . 2 . 84 . 13 .
     māyūrikāḥ krākacikā vedhakā rocakāstathā ..) vedhakartari, tri .. (yathā, mahābhārate . 13 . 23 . 80 .
     aprāptadamakāścaiva nāsānāṃ vedhakāśca ye .
     bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ ..
)

vedhanikā, strī, (vidhyate'nayeti . vidha + karaṇe lyuṭ . tataḥ svārthe kan .) maṇiśaṅkhādivedhanopakaraṇam . bhomarī iti bhāṣā . tatparyāyaḥ . āsphoṭanī . ityamaraḥ .. lāsphoṭanī 3 sphoṭanī 4 vṛṣadaṃśikā 5 . iti bharatadhṛtavācaspatiḥ ..

[Page 4,504a]
vedhanī, strī, (vidhyate'nayeti . vidha + lyuṭ . striyāṃ ṅīṣ .) hastikarṇavedhanāstram . iti trikāṇḍaśeṣaḥ .. methikā . iti bhāvaprakāśaḥ ..

vedhamukhyaḥ, puṃ, (vedhe vedhane mukhyaḥ śreṣṭhaḥ .) karcūraḥ . iti rājanirghaṇṭaḥ ..

vedhamukhyakaḥ, puṃ, (vedhamukhya + svārthe kan .) haridrāvṛkṣaḥ . kāṃcā haldi iti khyātaḥ . tatparyāyaḥ . karvūrakaḥ 2 drāviḍakaḥ 3 kālpakaḥ 4 kālyakaḥ 5 . ityamarabharatau ..

vedhamukhyā, strī, (vedhe mukhyā .) kastūrī . iti rājanirghaṇṭaḥ ..

vedhasaṃ, klī, brāhmatīrtham . aṅguṣṭhamūlam . iti śabdacandrikā ..

vedhāḥ, [s] puṃ, (vidadhātīti . vi + dhā + vidhāño vedha ca . uṇā° 4 . 224 . iti asiḥ . vedhādeśaśca sopasargadhātoḥ .) brahmā . (yathā, raghuḥ . 1 . 29 .
     taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā .
     tathāhi sarve tasyāsan parārthaikaphalā guṇāḥ ..
) viṣṇuḥ . ityamaraḥ .. (śivaḥ . yathā, harivaṃśe bhaviṣyaparvaṇi . 15 . 12 .
     namaste śitikaṇṭhāya nīlagrīvāya vedhase ..) sūryaḥ . iti śabdaratnāvalī .. paṇḍitaḥ . iti viśvaḥ .. śvetārkavṛkṣaḥ . iti śabdacandrikā .. anantaputtraḥ . yathā --
     ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān .
     sudyumnasya pratiṣṭhānaṃ tasya puttraḥ purūravāḥ ..
     nariṣyataḥ śukāḥ puttrāḥ śākaṃ kṣattramudāhṛtam .
     nābhāgasyāmbarīṣo'bhūt sakṣattraṃ pārthivaṃ tataḥ ..
     koṣṭave vārṣakaṃ kṣetraṃ raṇavṛṣṭirbabhūva ha .
     śaryātermithunantvāsīdananto nāma viśrutaḥ ..
     sukanyā nāma kanyā ca yā patnī yādavasya ca .
     anantasya ca puttro'bhūt vedho nāma mahāprabhuḥ .
     ānartaviṣaye tena purī kuśasthalī kṛtā ..
iti vahripurāṇe sāgaropākhyānanāmādhyāyaḥ .. (prajāpatirdakṣādiḥ . yathā, kumāre . 2 . 14 .
     parato'pi paraścāsi vidhātā vedhasāmapi .. tri, medhāvī . iti nighaṇṭuḥ . 3 . 15 .. vividhakartā . yathā, ṛgvede . 5 . 43 . 12 .
     ā vedhasaṃ nīlapṛṣṭhaṃ bṛhantam . kīdṛśaṃ devaṃ vedhasaṃ vividhakartāram . iti tadbhāṣye sāyaṇaḥ ..)

vedhitaḥ, puṃ, (vidha + ṇic + ktaḥ .) kāritaviddhaḥ . chidritaḥ . ityamaraḥ ..

vedhinī, strī, (vidhati tvacamiti . vidha chidrīkaraṇe + ṇiniḥ . ṅīp .) raktapā . iti śabdaratnāvalī .. joṃka iti bhāṣā .. methikā . iti rājanirghaṇṭaḥ ..

vedhī [n] tri, (vidhatīti . vidha chidrīkaraṇe + ṇiniḥ .) vedhakartā . (yathā, mahābhārate . 5 . 96 . 30 .
     teṣāmakṣīṇi karṇāṃśca nāsikāścaiva māyayā .
     nimittavedhī sa munirīṣīkābhiḥ samarpayat ..
) vedhaviśiṣṭaḥ . vidhadhātorṇinpratyayena vedhaśabdādastyarthe inpratyayena vā niṣpannaḥ .. amlavetase, puṃ . iti rājanirghaṇṭaḥ ..

vedhyaṃ, klī, (vidha + ṇyat .) lakṣyam . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye . 42 . 7 .
     prāṇo dhanuḥ śaro hyātmā brahma vedhyamanuttamam .
     apramattena veddhavyaṃ śaravat tanmayo bhavet ..
) vedhanīye, tri . yathā --
     ṣaṭkarṇotpattimāśaṅkya bhānoḥ śuddhyā same'pi ca .
     karṇau vedhyau na dāṣaḥ syādanyathā maraṇaṃ bhavet ..
iti malamāsatattvam ..

venaḥ, puṃ, (ajatīti . aja gatau + dhāpṝvasyajyatibhyo naḥ . uṇā° 3 . 6 . iti naḥ . ajatervībhāvaḥ .) prajāpatiḥ . ityuṇādikoṣaḥ .. (pṛthurājapitā . yathā, mārkaṇḍeye . 27 . 15 .
     hatamailaṃ tathā lobhāt madādvenaṃ dbijairhatam .. asyānyadvivaraṇaṃ mūrdhaṇyāntaveṇaśabde draṣṭavyam .. * .. devaviśeṣaḥ . iti nighaṇṭuḥ . 5 . 4 . 24 .. yathā, ṛgvede . 10 . 123 . 1 .
     ayaṃ venaścodayan pṛśnigarbhā ..
     venaḥ kāntaḥ etatsaṃjño madhyamasthāno devaḥ . iti tadbhāṣye sāyaṇaḥ .. * .. ajati gacchatyanena svargamiti . yajñaḥ . iti nighaṇṭuḥ . 3 . 172 .. tri, medhāvī . iti nighaṇṭuḥ . 3 . 15 . 5 .. yathā, vājasaneyasaṃhitāyām . 13 . 3 .
     sīmataḥ suruco vena āvaḥ .. venaḥ kāmanīyo medhāvī vā . iti tadbhāṣyam .. kāmayamānaḥ . yathā, ṛgvede . 8 . 89 . 5 .
     āyanmā venā aruhannṛtasya .. venāḥ kāmayamānāḥ . iti tadbhāṣye sāyaṇaḥ ..)

vennā, strī, (vana śabde saṃbhaktau vā + vanericcopadhāyāḥ . uṇā° 3 . 8 . iti naḥ upadhāyā itvañca .) nadīviśeṣaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ . (yathā, mahābhārate . 3 . 88 . 3 .
     vennā bhīmarathī cobhe nadyau pāpabhayāpahe ..)

vepa, ṭu ṛ ṅa cale . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) calaḥ kampanam . ṭu, vepathuḥ . ṛ, avivepat . ṅa, vepate vāyunā vṛkṣaḥ . iti durgādāsaḥ ..

vepaḥ, [s] klī, (vepa kampane + sarvadhātubhyo'sun . uṇā° 4 . 188 . ityasun .) anavadyam . yathā --
     syādbalajyotiṣoḥ klīvaṃ vaco vācyatha dhātuṣu .
     medo vepo'navadye'tha sabhāyāñca sado na nā ..
ityuṇādikoṣaḥ .. (virepaḥ . iti sādhupāṭhaḥ .. ityujjvalaḥ . 4 . 189 .. * .. karma . iti nighaṇṭuḥ . 2 . 1 . 5 .. yathā, ṛgvede . 10 . 46 . 8 .
     prajihvayā bharate vepo agniḥ .. vepaḥ karnmanāmaitat . iti tadbhāṣye sāyaṇaḥ ..)

[Page 4,504c]
vepathuḥ, puṃ, (vepanamiti . vepa + ṭvito'thuc . 3 . 3 . 89 . iti athuc .) kampaḥ . ityamaraḥ .. (yathā, gītāyām . 1 . 29 .
     vepathuśca śarīre me romaharṣaśca jāyate ..)

vepanaṃ, klī, (vepa + lyuṭ .) kaspanam . iti śabdaratnāvalī .. (yathā, suśrute śārīrasthāne 10 ādhyāyaḥ . tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati ..)

vemaḥ, puṃ, vāpadaṇḍaḥ . yathā --
     vāpadaṇḍaḥ puṃsi vemā vemo nā vema na dvayoḥ .. iti śabdaratnāvalī ..

vemā, [n] puṃ, (vayatyaneneti . ve + veñaḥ sarvatra . uṇā° 4 . 149 . iti imanin .) vāpadaṇḍaḥ . ityamarabharatau .. (yathā, naiṣadhe . 1 . 12 .
     sitāṃśuvarṇairvayati sma tadguṇairmahāsivemnaḥ sahakṛtvarī bahum .. ardharcāditvāt klīvaliṅgo'pi . yathā, vājasaneyasaṃhitāyām . 19 . 89 .
     nagnahurdhīrastasaraṃ na vema ..)

veraṃ, klī, śarīram . vārtākuḥ . kuṅkumam . iti medinī ..

verakaṃ, klī, karpūram . iti hārāvalī ..

vela, ṛ cāle . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ṛ, avivelat . iti durgādāsaḥ ..

vela, t ka kālārthe . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) kālārthaḥ kālopadeśaḥ . avivelat . kālamiyattayā gaṇakaḥ etāvatī veleti kathitavānityarthaḥ . iti durgādāsaḥ ..

velaṃ, klī, upavanam . yathā, hemacandre .
     apopābhyāṃ vanaṃ velamārāmaḥ kṛtrime vane ..

velā, strī, (velyate'nayeti . vela + gurośca halaḥ ityaḥ . tataṣṭāp .) kālaḥ . tatparyāyaḥ . samayaḥ 2 kṣaṇaḥ 3 vāraḥ 4 avasaraḥ 5 prastāvaḥ 6 prakramaḥ 7 antaram 8 . iti hemacandraḥ .. tatparimāṇāni yathā --
     akṣipakṣmaparikṣepo nimeṣaḥ parikīrtitaḥ .
     dvau nimeṣau truṭirnāma dve truṭī tu lavaḥ smṛtaḥ ..
     dbilavaḥ kṣaṇa ityuktaḥ kāṣṭhā proktā daśa kṣaṇāḥ .
     daśa kāṣṭhāḥ kilā nāma tatsaṃkhyā syācca nāḍikā ..
     ghaṭike dve muhūrtaḥ syāttaistriṃśatyā divāniśam .
     caturviṃśativelābhirahorātraṃ pracakṣate ..
     sūryodayādi vijñeyo muhūrtānāṃ kramaḥ sadā .
     paśvimādardharātrādi horāṇāṃ vidyate kramaḥ ..
     jñeyaṃ pitryamahorātraṃ pakṣau kṛṣṇasitāsitau .
     triṃśatā ca dinairmāso dvimāsa ṛturucyate .
     bhaveddivyamahorātraṃ ṣaḍ2bhiruttaradakṣiṇau .
     varṣaṃ dvādaśabhirmāsairmalamāsastrayodaśaḥ ..
iti vahripurāṇe gaṇabhedanāmādhyāyaḥ .. * .. maryādā . ityamaraḥ .. (yathā, mahābhārate . 2 . 63 . 39 .
     dhigastu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāñca vṛttam .
     yatra hyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām ..
) samudrakūlam . (yathā, raghuḥ . 1 . 30 .
     sa velāvapravalayāṃ parikhīkṛtasāgarām .
     ananyaśāsanāmurvīṃ śaśāsaikapurīmiva ..
) samudrajalavikāraḥ . (yathā, raghuḥ . 12 . 36 .
     saṃrambhaṃ maithilīhāsaḥ kṣaṇasaumyāṃ nināya tām .
     nivātastimitāṃ velāṃ candrodaya ivodadheḥ ..
) akliṣṭamaraṇam . rāgaḥ . īśvarasya bhojanam . iti medinī .. atra pavargīyabakārādau likhitaḥ . rāgasthāne rogaḥ . vāk . budhastrī . iti viśvaḥ .. dantamāṃsam . iti hārāvalī ..

velākūlaṃ, klī, (velā eva kūlaṃ yasya .) tāmaliptadeśaḥ . yathā --
     velākūlaṃ tāmaliptaṃ tāmaliptī tamālikā .. iti trikāṇḍaśeṣaḥ .. (samudrakūlam . yathā, bhāgavate . 10 . 67 . 5 .
     kvacit samudramadhyastho dorbhyāmutkṣipya tajjalam .
     deśān nāgāyutaprāṇo velākūle nyamajjayat ..
)

velibhukpriyaḥ, puṃ, saurabhayuktāmraḥ . yathā --
     --rasāle tvatisaurame .
     mahākālaśca kimpāka urvaṭo velibhukpriyaḥ ..
iti śabdaratnāvalī .. (valibhukpriya ityeva pāṭhaḥ sādhuḥ ..)

vella, ṛ cāle . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, avivellat . cālaḥ sañcalanam . udbelladbhujavallikaṅkaṇajhanatkāraḥ kṣaṇaṃ vāryatām . gatāvityeke . iti durgādāsaḥ ..

vellaṃ, klī, puṃ, (vellatīti . vella calane + pacādyac .) viḍaṅgaḥ . ityamaraḥ .. (bhāve ghañ .) gamane, puṃ, . iti velladhātvarthadarśanāt ..

vellajaṃ, klī, (vellavat jāyate iti . jana + ḍaḥ .) maricam . ityamaraḥ ..

vellanaṃ, klī, (vellaṃ + lyuṭ .) bhūmau aśvasya luṇṭhanam . tatparyāyaḥ . luṇṭhanam 2 . iti trikāṇḍaśeṣaḥ .. (sañcalanam . yathā, rājataraṅgiṇyām . 8 . 1595 .
     bhraṣṭā sarit svavasaterjaladhipraveśe velormivellanavaśena vivartamānā ..) roṭikādinirmāṇārthasthūlavartulakāṣṭhaviśeṣaḥ . iti bhāvaprakāśaḥ .. velan iti bhāṣā ..

vellanī, strī, (vellati luṭhati aśvādiratreti . vella + lyuṭ . ṅīṣ .) mālādūrvā . iti rājanirghaṇṭaḥ ..

vellantaraḥ, puṃ, vīrataruḥ . yathā, bhāvaprakāśe .
     vellantaro jagati vīrataruḥ prasiddhaḥ śvetāsitāruṇavilohitanīlapuṣpaḥ .
     syājjātitulyakusumaḥ śamisūkṣmapatraḥ syāt kaṇṭakī ca jaladeśaja eṣa vṛkṣaḥ ..
asya guṇāḥ .
     vellantaro rase pāke tiktastṛṣṇākaphāpahaḥ .
     mūtrāghātāśmajidgrāhī yonimūtrānilārtijit ..


vellahalaḥ, puṃ, kelināgaraḥ . iti jaṭādharaḥ ..

velliḥ, strī, (vellati sañcalatīti . vella + in .) latā . iti śabdaratnāvalī ..

vellikākhyā, strī, (vellikā ākhyā yasyāḥ .) vṛkṣaviśeṣaḥ . velasuṭhā iti bhāṣā . yathā --
     marunmālā vellikākhyā villapatrī jvarāpahā .. iti śabdacandrikā ..

vellitaṃ, klī, (vella + ktaḥ .) gamanam . iti medinī ..

vellitaḥ, tri, (vella + ktaḥ .) kuṭilaḥ . kampitaḥ . ityamaraḥ ..

vevī, ra kṣa lu ṅa kāntigativyāptikṣepaprajanakhādane . iti kavikalpadrumaḥ .. (bhvā°-ātma°-kāntau aka°-anyatra saka°-seṭ .) ra, vaidikaḥ . kṣa, avevayuḥ . bahulaṃ brahmaṇīti parasmaipade anus sidverityan us ṇurusyaṭhyāmiti guṇaḥ . lu ṅa, vevīte . iti durgādāsaḥ ..

veśaḥ, puṃ, (viśanti nayanamanāṃsyatreti . viś + adhikaraṇe ghañ . yadbā, viśati aṅgamiti . padarujaviśaspṛśo ghañ . 3 . 3 . 16 . iti ghañ .) alaṅkāraracanādikṛtaśobhā . tatparyāyaḥ . ākalpaḥ 2 nepathyam 3 pratikarma 4 prasādhanam 5 . ityamaraḥ .. veṣaḥ 6 . iti taṭṭīkāyāṃ bharataḥ .. (yathā, bhāgavate . 1 . 17 . 5 .
     naradevo'si veśena naṭavat karmaṇā dvijaḥ .. * .. viśanti kāmukā yatreti . adhikaraṇe ghañ .) veśyāgṛham . gṛhamātram . iti medinī .. (vastragṛham . tāṃvu iti bhāṣā .. yathā, mahābhārate . 5 . 151 . 53 .
     śakaṭāpaṇaveśāśca yānayugyañca sarvaśaḥ .
     tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ ..
) praveśaḥ . iti viśadhātvarthadarśanāt .. (paṇyastriyā bhṛtiḥ . yathā, manuḥ . 4 . 84 -- 85 .
     na rājñaḥ pratigṛhṇīyādarājanyaprasūtitaḥ .
     sūnācakradhvajavatāṃ veśenaiva ca jīvatām ..
     daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ .
     daśadhvajasamo veśo daśaveśasamo nṛpaḥ ..
)

veśakaḥ, puṃ, (veśa eva . svārthe kan .) gṛham . iti śabdaratnāvalī .. veśakārake, tri ..

veśadānaḥ, puṃ, sūryaśobhā . iti śabdacandrikā ..

veśadhārī, [n] puṃ, (veśaṃ tāpasaliṅgaṃ dharatīti . dhṛ + ṇiniḥ .) chalatapasvī . iti śabdaratnāvalī .. (saṅkarajātiviśeṣaḥ . yathā, brahmavaivarte brahmakhaṇḍe . 10 adhyāyaḥ .
     gaṅgāputtrasya kanyāyāṃ vīryeṇa veśadhāriṇaḥ .
     babhūva veśadhārī ca puttro yuṅgī prakīrtitaḥ ..
) veśadhārake, tri ..

[Page 4,505c]
veśantaḥ, puṃ, (viśantyatra bhekādaya iti . viśa + jṝviśibhyāṃ jhac . uṇā° 3 . 126 . iti jhac .) kṣudrasarovaraḥ . ityamaraḥ .. agniḥ ityuṇādikoṣaḥ ..

veśaraḥ, puṃ, aśvataraḥ . iti trikāṇḍaśeṣaḥ ..

veśavāraḥ, puṃ, vesavāraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

veśījātā, strī, puttradātrīlatā . iti rājanirghaṇṭaḥ ..

veśma, [n] klī, (viśantyatreti . viśa + manin .) gṛham . ityamaraḥ .. (yathā, manuḥ . 4 . 73 .
     advāreṇa ca nātīyāt grāmaṃ vā veśma vāvṛtam ..)

veśmakaliṅgaḥ, puṃ, (veśmanaḥ kaliṅgaḥ .) caṭakaḥ . asya māṃsaguṇau . sannipātanāśitvam . atiśukrakāritvañca . iti rājavallabhaḥ ..

veśmakūlaḥ, puṃ, (veśma gṛhaṃ kūlayatīti . kūla + kaḥ .) caceṇḍā . iti rājanirghaṇṭaḥ ..

veśmanakulaḥ, puṃ, (veśmano gṛhasya nakulaḥ .) gandhamūṣikaḥ . yathā --
     cikkaḥ syādbe śmanakulaścikkā ca bālamūṣikā .
     gandhasūyī gandhamūṣī girikā syācchuchundarī ..
iti śabdaratnāvalī ..

veśmabhūḥ, strī, (veśmano bhūḥ .) gṛhakaraṇayogyabhūmiḥ . tatparyāyaḥ . vāstuḥ 2 . ityamaraḥ ..

veśyaṃ, klī, (veśe bhavam . veśa + digāditvāt yat . 4 . 3 . 54 . iti yat . yadvā, veśyāyai hitam . veśyā + yat .) veśyālayaḥ . iti medinī .. (praveśārhe, tri . yathā, ṛgvede . 4 . 26 . 3 .
     śatatamaṃ veśyaṃ sarvatātā divodāsamatithigvaṃ yadāvam .. veśyaṃ divodāsanāmne praveśārham . iti tadbhāṣye sāyaṇaḥ ..)

veśyā, strī, ṭuṇḍukāvṛkṣaḥ . ākanādi iti bhāṣā . iti śabdacandrikā .. (veśamarhati veśena dīvyatyācarati veśena paṇyayogena jīvati vā . veśa + yat .) svanāmakhyātanārī . khānkī iti bhāṣā . tatparyāyaḥ . vārastrī 2 gaṇikā 3 rūpājīvā 4 . ityamaraḥ .. veṣyā 5 . iti taṭṭīkā .. kṣudrā 6 śālabhañjikā 7 . iti jaṭādharaḥ .. jharjharā 8 śūlā 9 vāravilāsinī 10 vāravāṇiḥ 11 bhaṇḍahāsinī 12 . iti śabdaratnāvalī .. lañjikā 13 bandhurā 14 kumbhā 15 kāmarekhā 16 varvaṭī 17 . iti śabdamālā .. sādhāraṇastrī 18 paṇyāṅganā 19 paṇāṅganā 20 bhujiṣyā 21 vārabadhūḥ 22 . iti hemacandraḥ .. bhogyā 23 smaravīthikā 24 . iti rājanirghaṇṭaḥ .. tasyā lakṣaṇagamanaphalādi yathā --
     pativratā caikapatnī dvitīye kulaṭā smṛtā .
     tṛtīye vṛṣalī jñeyā caturthe puṃścalī smṛtā ..
     veśyā ca pañcame ṣaṣṭhe yuṅgī ca saptame'ṣṭame .
     tata ūrdhve mahāveśyā sāspṛśyā sarvajātiṣu .. * ..
     yo dbijaḥ kulaṭāṅgacchet vṛṣalīṃ puṃścalīmapi .
     yuṅgīṃ veśyāṃ mahāveśyāṃ avaṭodaṃ prayāti saḥ ..
     śatābdaṃ kulaṭāgāmī dhṛṣṭāgāmī caturyugam .
     ṣaḍguṇaṃ puṃścalīgāmī veśyāgāmī guṇāṣṭakam ..
     yuṅgīgāmī daśaguṇaṃ vasettatra na saṃśayaḥ .
     mahāveśyāgāmukaśca tataḥ śataguṇaṃ bhavet ..
     tadeva sarvagāmī cetyevamāha pitāmahaḥ .
     tatraiva yātanāṃ bhuṅkte yamadūtena tāḍitaḥ ..
     tittiriḥ kulaṭāgāmī dhṛṣṭāgāmī ca vāyasaḥ .
     kokilaḥ puṃścalīgāmī veśyāgāmī vṛkastathā ..
     yuṅgīgāmī śūkaraśca saptajanmasu bhārate .
     mahāveśyāgāmukaśca jāyate śālmalistaruḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 28 adhyāyaḥ .. * .. veśyāgamanapāpaṃ prakīrṇakam . tasya prāyaścittam . tatra sambartaḥ .
     paśuveśyābhigamane prājāpatyaṃ vidhīyate . tena veśyāgamane prājāpatyam . tadaśaktau dhenurekā . etat sakṛdgamane . abhyāse tu . cāndrāyaṇena caikena sarvapāpakṣayo bhavediti āpastambavacanāccāndrāyaṇam . iti prāyaścittavivekaḥ .. * .. tadannādikaṃ niṣiddham . yathā --
     puṃścalyannañca yo bhuṅkte puṃścalyājīvajīvanaḥ .
     svalomamānavarṣañca lālākuṇḍe vaseddhruvam ..
     tāḍito yamadūtena tadbhojī tatra tiṣṭhati .
     tatastrijanmani bhavet kṛṣṇavarṇaḥ paśuḥ śuciḥ ..
     trijanmani bhavecchāgastato bhavet suduḥkhitaḥ .
     tataścakṣuḥśūlarogī tataḥ śuddhaḥ krameṇa ca ..
iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ .. * .. api ca .
     puṃścalyannañca yo bhuṅkte veśyānnañca pativrate .
     tadvrajettu dbijo yo hi kālasūtraṃ prayāti saḥ ..
     śatavarṣaṃ kālasūtre sthitvā śūdro bhaveddhruvam .
     tatra janmani rogī ca tataḥ śuddho bhaveddvijaḥ ..
iti tatraiva 28 adhyāyaḥ .. * .. yātrākāle tasyā darśanaṃ śubham . yathā --
     dhenurvatsaprayuktā vṛṣaturagarathā dakṣiṇāvartavahnirdivyastrīpūrṇakumbhā dvijanṛpagaṇikāḥ puṣpamālā patākā .
     sadyomāṃsaṃ ghṛtaṃ vā dadhi madhu rajataṃ kāñcanaṃ śukladhānyaṃ dṛṣṭvā śrutvā paṭhitvā phalamiha labhate mānavo gantukāmaḥ ..
iti samayapradīpaḥ ..

veśyāgaṇaḥ, puṃ, (veśyānāṃ gaṇaḥ .) veśyāsamūhaḥ . tatparyāyaḥ . veśyāvāraḥ 2 . iti śabdamālā ..

veśyācāryaḥ, puṃ, (veśyānāṃ ācāryaḥ .) pīṭhamardaḥ . iti hemacandraḥ ..

veśyājanasamāśrayaḥ, puṃ, (veśyājanānāṃ samāśrayaḥ āśrayasthānam .) veśyālayaḥ . tatparyāyaḥ . veśaḥ 2 . ityamaraḥ .. veśyāśrayaḥ 3 puram 4 . iti hemacandraḥ .. veśyam 5 . iti jaṭādharaḥ ..

veśvaraḥ, puṃ, aśvataraḥ . yathā . veśvaro'śvataraḥ kharaḥ . iti bhūriprayogaḥ . trikāṇḍaśeṣe veśara iti pāṭhaḥ ..

veṣaḥ, puṃ, veveṣṭi vyāpnoti aṅgaṃ veṣaḥ pacāditvādan mūrdhanyāntaḥ . viśanti nayanamanāṃsyatretyādhāre ghañi veśastālavyāntaśca . iti bharataḥ .. nepathyam . (yathā, manuḥ . 8 . 2 .
     vinītaveṣābharaṇaḥ paśyetkāryāṇi kāryiṇām ..) veśyājanāśrayaḥ . dve dārikāṇāṃ nivāsasthāne . viśati yūnāṃ manaḥ kāmuko vā veśaḥ śau viśa praveśe ghañ .
     nepathye gṛhamātre ca veśo veśyāgṛhe'pi ca . iti tālavyānte rabhasaḥ ..
     gṛhamātre gaṇikāyāḥ sadmani veśo bhavettu tālavyaḥ .
     tālavyo mūrdhanyo'laṅkaraṇe kathita ācāryaiḥ ..
ityuṣmavivekaḥ . veviṣati vyāpnuvanti janamanāṃsīti dhañi veṣo mūrdhanyānto'pi ityeke tattu na hṛdyaṃ mūrdhanyānteṣu sarvatra koṣādāvanupāttatvāditi mukuṭaḥ . iti ca bharataḥ .. (saṃsthānaviśeṣaḥ . yathā, rāmāyaṇe . 1 . 17 . 19 .
     yasya devasya yadrūpaṃ veṣo yaśca parākramaḥ .. veṣaḥ saṃsthānaviśeṣaḥ . iti taṭṭikā .. * .. veveṣṭi vyāpnoti kartṝniti . pacādyac . karma . iti nighaṇṭaḥ . 2 . 1 .. * .. viṣa vyāptau + ghañ . vyāptiḥ . yathā, vājasaneyasaṃhitāyām 1 . 6 .
     karmaṇe vāṃ veṣāya vām . veṣāyaca . viṣḷ vyāptau . ghañ veṣo vyāptiḥ . sūcitakarmasu vyāptyarthaṃ ca vāṃ yuvāmahamādade . iti tadbhāṣye mahīdharaḥ ..)

veṣaṇaḥ, puṃ, (viṣa vyāptau + lyuḥ .) kāsamardaḥ . iti hārāvalī .. (klī, viṣa + lyuṭ .) praveṣaṇañca .. (paricaryā . yathā, ṛgvede . 5 . 7 . 5 .
     avasmayasya veṣaṇe svedaṃ pathiṣu juhvati .. yasyāgnerveṣaṇe paricaryāyām . iti tadvāṣye sāyaṇaḥ ..)

veṣaṇā, strī, (veveṣṭi vyāpnotīti . viṣa + lyuḥ . ṭāp .) vitunnakavṛkṣaḥ . iti ratnamālā .. dhanyā iti bhāṣā ..

veṣavāraḥ, puṃ, vesavāraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

veṣṭa, ṅa veṣṭe . iti kavikalpadrumaḥ .. (bhvā°-ātma°saka°-seṭ .) ṅa, veṣṭate . iti durgādāsaḥ ..

veṣṭaḥ, puṃ, (veṣṭa + ghañ .) veṣṭanam . iti śabdamālā .. (yathā, mahābhārate . 7 . 25 . 27 .
     grīvāyāṃ veṣṭayitvainaṃ sa gajo hantumaihata .
     karaveṣṭaṃ bhīmaseno bhramaṃ datvā vyamocayat ..
) śrīveṣṭaḥ . iti rājanirghaṇṭaḥ .. niryāsaḥ . āṭā iti bhāṣā .. iti vaidyakam .. (mukharogaviśeṣaḥ . yathā, suśrute . 2 . 16 .
     dantāścalanti veṣṭebhyastālu cāpyavadīryate ..)

veṣṭakaṃ, klī, (veṣṭate iti . veṣṭa + ṇvul .) uṣṇīṣaḥ . iti śabdaratnāvalī .. niryāsaḥ . iti śabdamālā .. śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

veṣṭakaḥ, puṃ, (veṣṭate iti . veṣṭa + ṇvul .) prācīraḥ . yathā prācīnāveṣṭakau vṛtiḥ . iti hemacandraḥ .. kuṣmāṇḍaḥ . yathā --
     kuṣmāṇḍakaḥ puṣpaphalo ghanavāsaśca veṣṭakaḥ .. iti hārāvalī .. śrīveṣṭaḥ . iti rājanirghaṇṭaḥ .. veṣṭanakārake, tri .. (yathā, mahābhārate . 7 . 136 . 21 .
     balayairapariddhaiśca tathaivāṅguliveṣṭakaiḥ ..)

veṣṭanaṃ, klī, (veṣṭate iti . veṣṭa + lyuḥ .) karṇaśaskulī . uṣṇīṣaḥ . (yathā, raghuḥ . 8 . 12 .
     tamaraṇyasamāśrayonmukhaṃ śirasā vaṣṭanaśobhinā sutaḥ ..) mukuṭaḥ . vṛtiḥ . iti medinī .. gugguluḥ . iti śabdacandrikā .. (veṣṭa + lyuṭ . valayanam . yathā, raghuḥ . 4 . 48 .
     bhogiveṣṭanamārgeṣu candanānāṃ samarpitam ..)

veṣṭanakaḥ, puṃ, (veṣṭanena kāyatīti . kai + kaḥ .) ratibandhaviśeṣaḥ . yathā --
     ūrdhagaṃ pādamekañca bhujāntairveṣṭayedyadi .
     kāntakakṣāśritāṃ nārīṃ bandho veṣṭanakaḥ smṛtaḥ ..
iti ratimañjarī ..

veṣṭanaveṣṭakaḥ, puṃ, (veṣṭanena veṣṭate iti . veṣṭa + ṇvul .) ratibandhaviśeṣaḥ . yathā --
     ūrdhvaṃ pādadbayaṃ nāryā bhujābhyāṃ veṣṭayedyadi .
     karābhyāṃ kaṇṭhamāliṅgya bandho veṣṭanaveṣṭakaḥ ..
iti ratimañjarī ..

veṣṭavaṃśaḥ, puṃ, (veṣṭaḥ veṣṭanakārī vaṃśaḥ .) kaṇṭakinaḥ . iti śabdacandrikā .. veḍuvāṃśa iti bhāṣā ..

veṣṭasāraḥ, puṃ, (veṣṭānāṃ sāro yatra .) śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

veṣṭitaṃ, klī, (veṣṭa + ktaḥ .) ruddham . lāsakaḥ . karaṇāntaram . iti medinī ..

veṣṭitaḥ, tri, (veṣṭa + ktaḥ .) nadīprācīrādinā kṛtaveṣṭanaḥ . veḍā iti bhāṣā . tatparyāyaḥ . valayitam 2 saṃvītam 3 ruddham 4 āvṛtam 5 . ityamaraḥ ..

veṣpaḥ, puṃ, (veveṣṭīti . viṣa vyāptau + pānīviṣibhyaḥ paḥ . uṇā° 3 . 23 . iti paḥ .) pānīyam . ityuṇādikoṣaḥ ..

vesa, ṛ itau . iti kavikastpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, avivesat . vivesatuḥ . itau gatyām . iti durgādāsaḥ ..

[Page 4,507a]
vesanaṃ, klī, (vesa + lyuṭ .) dbidalacūrṇam . yathā --
     dālayaścaṇakānāntu nistuṣā yantrapeṣitāḥ .
     taccūrṇaṃ vesanaṃ proktaṃ pākaśāstraviśāradaiḥ ..
tadvaṭikāguṇāḥ .
     vaṭikā vesanasyāpi kvathitāyāṃ nimajjati .
     ruvyā viṣṭambhajananī balyā puṣṭikarī smṛtā ..
iti bhāvaprakāśaḥ ..

vesaraḥ, puṃ, aśvataraḥ . iti hemacandraḥ .. (yathā, māghe . 12 . 19 .
     tūrṇaṃ praṇetrā kṛtanādamuccakaiḥ praṇoditaṃ vesarayugyamadhvani ..)

vesavāraḥ, puṃ, dhanyākasarṣapādipiṣṭaḥ . vesāra iti vāṭanā iti ca khyātaḥ . tatparyāyaḥ . upaskaraḥ 2 . ityamaraḥ . veṣavāraḥ 3 . iti bharataḥ .. veśavāraḥ 4 . iti mukuṭaḥ .. (yathā, suśrute . 1 . 46 .
     mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ .
     vesavāraiḥ sapiśitaiḥ sampūrṇā guruvṛṃhaṇāḥ ..
) vyañjanaviśeṣaḥ . yathā --
     nirasthi piśitaṃ piṣṭaṃ siddhaṃ guḍaghṛtānvitam .
     kṛṣṇāmaricasaṃyuktaṃ vesavāra iti smṛtam ..
asya guṇāḥ .
     vesavāro guruḥ snigdho balopacayavardhanaḥ .. iti rājavallabhaḥ .. hiṅgvārdrakamarīcajīrakaharidrādhanyākāḥ krameṇa dbiguṇaparimāṇenaikatrīkṛtāḥ . iti pākarājeśvare pākaparibhāṣā ..

veha, ṛ ṅa yatne . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṛ, avivehat . ṅa, vehate . vivehe . iti durgādāsaḥ ..

vehat, strī, (viśeṣeṇa hanti garbhamiti . vi + hana + saṃścattṛpadvehat . uṇā° 2 . 85 . iti atipratyayena nipātanāt sādhuḥ .) garbhopaghātinī gauḥ . ityamaraḥ .. anṛtau vṛṣopagamanādivaśāt yasyā garbhapāto bhavati sā . vihanti garbhaṃ śaśvat vehat . hana lau gatau vadhe kvip nipātaḥ . iti bharataḥ .. (yathā, vājasaneyasaṃhitāyām . 18 . 27 .
     vaśā ca me ṛṣabhaśca me vehaccame'naḍvāṃśca me ..)

vehāraḥ, puṃ, svanāmakhyātadeśaḥ . yathā --
     vehāre caiva śrīhaṭṭe kośale śavakarṇike .
     aṣṭādaśabhujā kāryā māhendre ca himālaye ..
iti matsyasūkte 50 paṭalaḥ ..

vehla, ṛ cāle . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, avivehvat . ṛdanubandhaḥ vedeṣūccāraṇabhedārthaḥ . cālaḥ sañcalanaṃ gatāvityeke . iti durgādāsaḥ ..

vai, o śoṣe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-aniṭ .) vakārādiḥ . vāyati . o, vānaḥ . iti durgādāsaḥ ..

vai, vya, pādapūraṇam . yathā . tu hi ca sma ha vai pādapūraṇe . ityamaraḥ .. (yathā, bhāgavate . 4 . 1 . 28 .
     satsaṅkalpasya te brahman ! yadvai dhyāyati te vayam ..) sambodhanam . anunayaḥ . iti medinī .. (niścayaḥ . yathā, manuḥ . 1 . 100 .
     sarvaṃ svaṃ brāhmaṇasyedaṃ yatkiñcit jagatīgatam .
     śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo'rhati ..
)

vaiṃśatikaḥ, tri, viṃśatyā krītaḥ . viṃśatikaśabdādaṇpratyayena niṣpannamidam . iti siddhāntakaumudī .. (pāṃ 5 . 2 . 27 ..)

vaikakṣaṃ, klī, (viśiṣṭaḥ kakṣaḥ vikakṣa urastatra bhavam . vikakṣa + aṇ .) tiryagvakṣolambimālyam . iti hemacandraḥ ..

vaikakṣakaṃ, klī, (vaikakṣameva . svārthe kan .) urasi tiryak upavītavat kaṇṭhāt kṣiptamālyam . ityamaraḥ ..

vaikaṅkataḥ, puṃ, (vikaṅkata eva . svārthe aṇ .) vṛkṣaviśeṣaḥ . vaiṃc iti bhāṣā . tatparyāyaḥ . vṛtiṅkaraḥ 2 śruvāvṛkṣaḥ 3 granthilaḥ 4 svādukaṇṭakaḥ 5 vyāghrapāt 6 kaṇṭikārī 7 vikaṅkataḥ 8 . iti śabdaratnāvalī .. (vikaṅkatasyāvayavo vikāro vā . palāśādibhyo vā . 4 . 3 . 141 . ityañ . vikaṅkatanirmitasruvādau, tri . yathā, śatapathabrāhmaṇe . 5 . 2 . 3 . 15 .
     sa pālāśe vā sruve vaikaṅkate vā ..)

vaikaṭikaḥ, puṃ, maṇikāraḥ . iti hemacandraḥ ..

vaikarṇaḥ, puṃ, (vikarṇasyāpatyamiti . vikarṇa +
     vikarṇaśuṅgacchagalāt vatsabharadvājātriṣu . 4 . 1 . 117 . ityaṇ .) vātsyamuniḥ . iti siddhāntakaumudī .. (janapadaviśeṣaḥ . yathā, ṛgvede . 7 . 18 . 11 .
     vaikarṇayorjanānrājā nyastaḥ . vaikarṇayorjanapadayorvidyamānān . iti tadbhāṣye sāyaṇaḥ ..)

vaikalpikaḥ, tri, vikalpena bhavaḥ . vikalpaśabdāt ṣṇikapratyayena niṣpannamidam ..

vaikalyaṃ, klī, vikalatvam . vikalasya bhāva ityarthe ṣṇyapratyayena niṣpannamidam .. (yathā, kathāsaritsāgare . 74 . 310 .
     mṛgāṅkadattasacivaṃ cakṣurvaikalyamāgatam ..)

vaikuṇṭhaḥ, puṃ, kṛṣṇaḥ . (yathā, bhāgavate . 1 . 15 . 46 .
     te sādhukṛtasarvārthā jñātvātyantikamātmanaḥ .
     manasā dhārayamāsurvaikuṇṭhacaraṇāmbujam ..
) indraḥ . iti medinī .. sitārjakaḥ . iti rājanirghaṇṭaḥ . asya vyutpattiryathā . vikuṇṭhāyā apatyaṃ vaikuṇṭhaḥ bāhvādyata iti śivāditvāt ṣṇaḥ .
     cākṣuṣasyāntare devo vaikuṇṭhaḥ puruṣottamaḥ .
     vikuṇṭhāyāmasau jajñe vaikuṇṭhe daivataiḥ saha ..
iti viṣṇupurāṇam .. kiṃvā kuṇṭhatyanayā kuṇṭhā māyā . kuṭhi khoṭanavaikalyālasye semaktāt saroriti aḥ . vividhā kuṇṭhā māyā vidyate'sya vaikuṇṭhaḥ vikārasaṃgheti astyarthe ṣṇaḥ . viṣṇusahasranāmaṭīkāyāṃ śaṅkarācāryastvāha vividhā kuṇṭhā gateḥ pratihatistasyāḥ kartā iti vaikuṇṭhaḥ . jagadārambhe viśiṣṭāni bhūtāni parasparaṃ saṃśleṣayan teṣāṃ gatiṃ pratyabadhnāditi vā vaikuṇṭhaḥ .
     māyāsaṃśleṣitā bhūmiradbhirvyomnā ca vāyunā .
     vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama ..
iti śāntiparvaṇīti . ityamaraṭīkāyāṃ bharataḥ .. * .. api ca .
     kuṇṭhaṃ jaḍañca viśvaughaṃ viśiṣṭañca karoti yā .
     vikuṇṭhāṃ prakṛtiṃ vedāścatvāraśca vadanti tām ..
     guṇāśrayeṇa bhagavān tasyāṃ jātaḥ svasṛṣṭaye .
     paripūrṇatamaṃ tena vaikuṇṭhañca vidurbudhāḥ .. * ..
asya nāmno māhātmyam . yathā --
     rāma nārāyaṇānanta mukunda madhusūdana .
     kṛṣṇa keśava kaṃsāre hare vaikuṇṭha vāmana ..
     ityekādaśa nāmāni paṭhedvā pāṭhayedyadi .
     janmakoṭisahasrāṇāṃ pātakādavamucyate ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 110 adhyāyaḥ ..
     sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā .
     vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ ..
iti śrībhāgavate ajāmilopākhyānādhyāyaḥ .. * viṣṇudhāmaviśeṣaḥ . tadvarṇanaṃ yathā --
     upariṣṭātkṣiteraṣṭau koṭayaḥ satyamīritam .
     satyādupari vaikuṇṭho yojanānāṃ pramāṇataḥ ..
     bhūrlokāt parisaṃkhyātaḥ koṭiraṣṭādaśa prabho .
     yatrāste śrīpatiḥ sākṣāt sarveṣāmabhayapradaḥ ..
     vaikuṇṭhāduttare śaivo lokaḥ ṣoḍaśakoṭayaḥ .
     tiryageva mahārāja kailāsākhyastu parvataḥ .
     pārvatyā sahitaḥ śambhuryatrāste svagaṇairvṛtaḥ ..
iti pādme svargakhaṇḍe 6 adhyāyaḥ .. * .. api ca .
     amṛtaṃ śāśvataṃ nityamanantaṃ paramaṃ padam .
     hiraṇmayaṃ mokṣapradaṃ brahmānandasukhāhvayam ..
     evamādiguṇopetaṃ tadviṣṇoḥ paramaṃ padam .
     yadgatvā na nivartante taddhāma paramaṃ hareḥ ..
     nahi varṇayituṃ śakyaṃ kalpakoṭiśatairapi .
     api draṣṭumaśakyaṃ tadbrahmarudrādidaivataiḥ ..
     jñānena śāstramārgeṇa drakṣyate yogipuṅgavaiḥ .
     tat sthānamupabhoktavyamavyaktabrahmasevinām ..
     śrīśāṅghribhaktisevaikarasābhogavivarjitāḥ .
     mahātmāno mahābhāgā bhagavatpadasevakāḥ ..
     tadviṣṇoḥ paramaṃ dhāma yānti brahmasukhapradam .
     nānājanapadākīrṇaṃ vaikuṇṭhaṃ taddhareḥ padam ..
     prākāraiśca vimānaiśca saudhai ratnamayairyutam .
     tanmadhye nagarī divyā sāyodhyeti prakīrtitā ..
     caturdvārasamāyuktā hemagopurasaṃyutā .
     caṇḍādidvārapālaistu kumudādyaiḥ surakṣitā ..
     caṇḍapracaṇḍau prāgdvāre yāmye bhadramubhadrakau .
     vāruṇyāṃ jayavijayau saumye dhātṛvidhātarau ..
     kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ .
     śaṅkukarṇaḥ sarvanidraḥ sumukhaḥ supratiṣṭhitaḥ ..
     tasmin bandhavinirmuktāḥ prāpyante susukhaṃ padam .
     yaṃ prāpya na nivartante tasmānmokṣa udāhṛtaḥ ..
     mokṣaṃ paraṃ padaṃ liṅgamamṛtaṃ viṣṇumandiram .
     akṣaraṃ paramaṃ dhāma vaikuṇṭhaṃ śāśvataṃ param ..
     nityañca paramavyoma sarvotkṛṣṭaṃ sanātanam .
     paryāyavācakānyasya paraṃ dhāmno'cyutasya hi ..
iti pādme uttarakhaṇḍe 29 adhyāyaḥ .. * .. anyacca .
     antaḥpuranivāsinyaḥ sarvalakṣaṇabhūṣitāḥ .
     tābhiḥ parivṛto devaḥ śuśume paramaḥ pumān ..
     evaṃ vaikuṇṭhanātho'sau nāthate parame pade .
     tadvyūhabhedāllokāṃśca vakṣyāmi girije śubhe ..
     prācyāṃ vaikuṇṭhalokasya vāsudevasya mandiram .
     āgneyyāṃ lakṣmīlokastu yāmyāṃ saṅkarṣaṇālayaḥ ..
     sārasvatantu nairṛtyāṃ prādyumnaḥ paścime tathā .
     ratilokastu vāyavyāmudīcyāmaniruddhabhūḥ ..
     aiśānyāṃ śāntilokaḥ syāt prathamāvaraṇaṃ smṛtam . 1 .
     keśavakīrtyādilokā dbitīyāvaraṇaṃ tathā .. 2 ..
     matsyakūrmādilokastu tṛtīyāvaraṇaṃ param . 3 .
     satyayutānandadurgāviṣvaksenagajānanāḥ ..
     śaṅkhapadmanidhīlokāścaturthāvaraṇaṃ smṛtam . 4 .
     ṛgyajuḥ sāmātharvāṇo lokādiṣu mahatsu ca ..
     sāvitryā vihageśasya dharmasya ca sukhasya ca .
     pañcamāvaraṇaṃ proktamakṣayaṃ sarvavāṅmayam .. 5 ..
     śaṅkhacakragadāpadmakhaḍgaśārṅgahalaṃ tathā .
     mauṣalañca tathā lokāḥ sarvaśastrāstrasaṃyutāḥ ..
     ṣaṣṭhamāvaraṇaṃ proktaṃ śastrāstramayamakṣayam . 6 .
     aindrapāvakayāmyañca nairṛtaṃ varuṇaṃ tathā ..
     vāyavyaṃ saumyamaiśānaṃ taptamaṃ munibhiḥ smṛtam .
     sādhyā marudgaṇāścaiva ye cānye ca divaukasaḥ ..
     nityāḥ sarve pare dhāmni viśvedevāstathaiva ca .
     te vai prākṛtanāke'sminna nityāstridiveśvarāḥ ..
     tenāhaṃ vacmi māye na sañcintya iti vai smṛtiḥ .
     evaṃ paraṃ padairnityairyuktairbhogaparāyaṇaiḥ ..
     divyābhirmahiṣībhiśca rājate viṣṇurīśvari .
     na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ ..
     yadgatvā na nivartante yoginaḥ śaṃsitavratāḥ .
     dvayaikamantraniṣṭhā ye te vai yānti tadavyayam ..
     na vedayajñādhyayanairna vedairna vrataiḥ śubhaiḥ .
     na tapobhirnirāhārairna ca sādhanakarmabhiḥ ..
     ekena dbayamantreṇa tathā bhaktyā tvananyayā .
     tadgamyaṃ śāśvataṃ divyaṃ prapadye vai sanātanam ..
iti pādmottarakhaṇḍe 30 adhyāyaḥ .. (tatrasthadevagaṇe, puṃ bhūmni . yathā, bhāgavate . 8 . 5 . 4 .
     patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ .
     tayoḥ svakalayā jajñevaikuṇṭho bhagavān svayam ..
)

[Page 4,508b]
vaikṛtaṃ, klī, (vikṛtameva . sānnāyānujeti . 5 . 4 . 36 . ityasya vārtikoktyā aṇ . vikāraḥ . yathā, rāmāyaṇe . 6 . 48 . 32 .
     prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām .
     dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam ..
durnimittam . yathā, raghuḥ . 11 . 62 .
     tatpratīpapavanādivaikṛtaṃ prekṣya śāntimadhikṛtya kṛtyavit .. tathāca mahābhārate . 3 . 137 . 3 .
     vaikṛtaṃ tvagnihotre sa lakṣayitvā mahātapāḥ .
     tamandhaṃ śūdramāsīnaṃ gṛhapālamathābravīt ..
) vībhatsarasaḥ . tadālambane māṃsaśoṇitādau, tri . ityamaraṭīkāyāṃ bharataḥ .. tathāca .
     vikṛtaṃ vaikṛtañca syāttacca vaikṛtyamucyate .. iti bharatadbirūpakoṣaḥ .. (vikārajāte . yathā, bhāgavate . 2 . 10 . 45 .
     ayantu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ .
     vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ ..
)

vaikṛtyaṃ, klī, (vikṛtameva . svārthe ṣyañ .) vībhatsarasaḥ . tadālambane, tri . yathā --
     triṣu vībhatsavikṛtaṃ vaikṛtyaṃ vitatantathā .. iti śabdaratnāvalī ..

vaikrāntaṃ, klī, (vikrāntyā dīvyati . vikrānti + aṇ .) maṇiviśeṣaḥ . tatparyāyaguṇau .
     vaikrāntañcaiva vikrāntaṃ nīcavajraṃ kuvajrakam .
     gonāsaḥ kṣudrakuliśaṃ jīrṇavajrañca gonasaḥ ..
     vajrābhāve ca vaikrāntaṃ rasavīryādike samam .
     kṣayakuṣṭhaviṣaghnañca puṣṭidaṃ surasāyanam ..
     vaikrāntaṃ vajrasādṛśyaṃ vajravadrasavīryakam .
     tathāpyabhāve vajrasya grāhyaṃ vaikrāntamuttamam ..
     vajrākāratayaiva prasahya haraṇāya sarvarogāṇām .
     yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam ..
iti rājanirghaṇṭaḥ ..

vaikharī, strī, buddhyutthitakaṇṭhagatanādarūpavarṇaḥ . yathā --
     mūlādhārāt prathamamudito yastu tāraḥ parākhyaḥ .
     paścāt paśyantyatha hṛdayago buddhiyuṅmadhyamākhyaḥ .
     vaktre vaikharyatha rurudiṣorasya jantoḥ suṣumnābaddhastasmādbhavati pavanaprerito varṇasaṃvaḥ ..
ityalaṅkārakaustubhaḥ .. asyārthaḥ . yastu tāro nādaḥ varṇarūpaḥ sa nābhirūpamūlādhārāt prathamamudayaprāptaścet para iti āsyā saṃjñā yasya tathābhūto bhavati . athānantaraṃ sa eva hṛdayaṃ cittaṃ gataścet rodanasamaye nāsikādbārā yathākathañcit bhavati . rurudiṣorjantornāsāmadhyasthitasuṣumnānāḍyā baddhaḥ . tathā ca nāsādvāraiva yathākathañcit nādasvarūpaḥ pratyakṣambhavatītyarthaḥ . tasmāt vaikharīdaśāpannāt nādāt pavanaprerito varṇasamūho bahiḥ sarveṣāṃ pratyakṣaviṣayo bhavatītyarthaḥ . parā paśyantī daśāpannasya tu yogināmeva pratyakṣe na tu sarveṣāmityapi bodhyam . iti taṭṭīkā ..

[Page 4,508c]
vaikhānasaḥ, puṃ, (vikhanasaṃ brahmāṇaṃ vetti tapasā . vikhanas + aṇ .) vānaprasthaḥ . yathā . vānaprastho vaikhānaso'grahaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, devībhāgavate . 1 . 19 . 17 .
     vaikhānasā ye munayo mitāhārā jitavratāḥ .
     te'pi muhyanti saṃsāre jānanto'pi hyasatyatām ..
vaikhānasasyedamityarthe'ṇi vaikhānasasambandhini, tri . yathā, śākuntale . 1 .
     vaikhānasaṃ kimanayā vratamāpradānāt vyāpārarodhi madanasya niṣevitavyam ..)

vaiguṇyaṃ, klī, (viguṇasya bhāvaḥ . viguṇa + ṣyañ .) viguṇatvam . viguṇasya bhāvaḥ . yathā --
     yātrāpavartate yugyaṃ vaiguṇyāt prājakasya ca .
     tatra svāmī bhaveddaṇḍyo hiṃsāyāṃ dbiśataṃ damaḥ ..
manuḥ .

vaicakṣaṇyaṃ, klī, vicakṣaṇatvam . vicakṣaṇasya bhāva ityarthe ṣṇyapratyayena niṣpannamidam .. (yathā, sāhityadarpaṇe . 1 .
     dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca ..)

vaicitryaṃ klī, vicitratā . vicitrasya bhāva ityarthe ṣṇyapratyayena niṣpannamidam .. (yathā, rājendrakarṇapūre . 28 .
     vaicitryaṃ vitanoti vācakavidhau vācaspaterantike deva tvadguṇavarṇanāya kurute kiṃ kiṃ na vāgdevatā ..)

vaijananaḥ, puṃ, (vijāyate'sminniti . jan + ādhāre lyuṭ . tataḥ svārthe aṇ .) prasavamāsaḥ . tatparyāyaḥ . sūtimāsaḥ 2 . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 1 . 74 .
     atha vaijanane māsi sā devī divyalakṣaṇam .
     nirdagdhasyānvayataroraṅkuraṃ suṣuve sutam ..
)

vaijayantaḥ, puṃ, (vaijayantī astyatreti . arśaādyac .) indraprāsādaḥ . ityamaraḥ .. indradhvajaḥ . iti medinī .. (yathā, mahābhārate . 2 . 22 . 19 .
     eṣa hyaindro vaijayanto guṇairnityaṃ samāhitaḥ .
     yenāsurān parājitya jagatpatiśatakratuḥ ..
) guhaḥ . iti hemacandraḥ .

vaijayantikaḥ, tri, (vaijayantyastyasyeti . vrīhyādibhyaśceti ṭhan . yadvā, vaijayantyā caratīti . caratīti ṭhak .) patākādhārī . ityamaraḥ ..

vaijayantikā, strī, (vaijayantī + svārthe kan .) jayantīvṛkṣaḥ . patākā . ityamaraḥ .. (yathā,
     nirdhanaṃ nidhanametayordvayostāratamyavidhimugdhacetasā .
     bodhanāya vidhinā vinirmitā repha eva jayavaijayantikā ..
ityudbhaṭaḥ ..) agnimanthaḥ . iti rājanirghaṇṭaḥ ..

vaijayantī, strī, patākā . ityamaraḥ .. (yathā, raghuḥ . 6 . 8 .
     sañcārite cāgurusārayonau dhūpe samutsarpati vaijayantīḥ ..) jayantīvṛkṣaḥ . iti medinī .. agnimanthavṛkṣaḥ . iti hemacandraḥ .. pañcavarṇamayī jānuparyantalambitā mālā . yathā --
     upagīyamāna udgāyan vanitāśatayūthapaḥ .
     mālāṃ bibhradvaijayantīṃ vyacaran maṇḍayan vanam ..
iti śrībhāgavate 10 skandhe 31 adhyāyaḥ ..

vaijayiḥ, puṃ, maghavā . sa tu jinacakravartiviśeṣaḥ . iti hemacandraḥ ..

vaijayikaṃ, tri, (vijayasya nimittaṃ vijayinā saṃyoga iti vā . vijaya + tasya nimittamiti . 5 . 1 . 38 . iti ṭhañ .) vijayasambandhi . iti siddhāntakaumudī .. (yathā, harivaṃśe . 242 . 31 .
     raṇe praveśasadṛśaṃ karma vaijayikaṃ kṛtam ..)

vai(bai)jikaṃ, klī, (vījādutpannam . vīja + ṭhak .) śigrutailam . hetuḥ . iti medinī .. ātmā . iti śabdamālā ..

vai(bai)jikaḥ, puṃ, sadyo'ṅkuraḥ . iti medinī .. bīja, sambandhini, tri .. (vīryasambandhini ca tri . yathā, manau . 2 . 27 .
     gārbhairhomairjātakarmacauḍamauñjīnibandhanaiḥ .
     vaijikaṃ gārbhikañcaino dvijānāmapamṛjyate ..
)

vaijñānikaḥ, tri, (vijñāne yuktaḥ . vijñāna + tatra niyuktaḥ . 4 . 4 . 69 . iti ṭhak .) nipuṇaḥ . ityamaraḥ ..

vai(bai)ḍālavrataṃ, klī, (vaiḍālaṃ viḍālasambandhi vratam .) duṣṭācāraviśeṣaḥ . yathā --
     yasya dharmadhvajo nityaṃ śakradhvaja ivocchritaḥ .
     pracchannāni ca pāpāni vaiḍālaṃ nāma tadvratam ..
iti dānasāgare yamavacanam ..

vai(bai)ḍālavratiḥ, puṃ, aṅganādyabhāvāt kṛtabrahmacaryaḥ . iti jaṭādharaḥ ..

vai(bai)ḍālavratikaḥ, puṃ, (viḍālavratena caratīti . viḍālavrata + ṭhak .) chadmatapasvī . tatparyāyaḥ . chadmatāpasaḥ 3 sarvābhisandhī 3 . iti trikāṇḍaśeṣaḥ .. tasyāsaṃbhāṣyatvaṃ yathā --
     pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān .
     haitukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet ..
iti viṣṇupurāṇe 3 aṃśe 18 adhyāyaḥ ..
     yasya dharmadhvajo nityaṃ suradhvaja ivocchritaḥ .
     pracchannāni ca pāpāni vaiḍālaṃ nāma tadvratam ..
tadvān vaiḍālavratikaḥ . iti taṭṭīkā ..

vai(bai)ḍālavratī, [n] puṃ, (vaiḍālavratamastyasyeti . iniḥ .) bhaṇḍatāpasaḥ . viḍālatapasvī . iti bhāṣā . yathā, kaurme upavibhāge 5 adhyāye .
     chadmanā caritaṃ tacca vrataṃ rakṣasi gacchati .
     aliṅgī liṅgaveśena yo liṅgamupajīvati .
     sa liṅgināṃ haredenastiryagyonau ca jāyate ..
     vaiḍālavratinaḥ pāpāḥ sarvadharmavināśakāḥ .
     sadyaḥ patanti pāpeṣu karmaṇastasya tatphalam ..
     pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca .
     pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet ..


vaiṇaḥ, puṃ, veṇujīvī . veṇuśabdādaṇpratyayena ukārasya lopena ca niṣpannamidam . iti siddhāntakaumudī .. (yathā, yājñavalkye . 1 . 161 .
     vaiṇābhiśastavārdhūṣigaṇikā gaṇadīkṣiṇām ..)

vaiṇavaṃ, klī, (veṇoridam . veṇu + aṇ) veṇuphalam . ityamaraḥ .. veṇusambandhini, tri .. (yathā, bhāgavate . 11 . 30 . 24 .
     brahmaśāpopasṛṣṭānāṃ kṛṣṇamāyāvṛtātmanām .
     spardhākrodhaḥ kṣayaṃ ninye vaiṇavo'gniryathā vanam ..
)

vaiṇavaḥ, puṃ, (veṇoravayavo vikāro vā . veṇu + vilvādibhyo'ṇ . 4 . 3 . 136 . ityaṇ .) upanayane veṇudaṇḍaḥ . tatparyāyaḥ . rāmbhaḥ 2 . ityamaraḥ .. (veṇuḥ . yathā, mahābhārate . 5 . 90 . 16 .
     bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ ..)

vaiṇavikaḥ, tri, (vaiṇavo veṇustadbādanaṃ śilpamasya . vaiṇava + śilpam . 4 . 4 . 55 . iti ṭhak .) veṇuvādakaḥ . tatparyāyaḥ . veṇughmāḥ 2 . ityamaraḥ .. vaiṇukaḥ 3 . iti śabdaratnāvalī ..

vaiṇavī, strī, (veṇorvikṛtiḥ . veṇu + vilvādibhyo'ṇ . 4 . 3 . 136 . ityaṇ . tato ṅīṣ .) vaṃśalocanā . iti rājanirghaṇṭaḥ .. (veṇusambandhinī . yathā, manuḥ . 4 . 36 . vaiṇavīṃ dhārayedyaṣṭiṃ sodakañca kamaṇḍalum ..)

vaiṇikaḥ, tri, (vīṇāvādanaṃ śilpamasya . vīṇā + śilpam . 4 . 4 . 55 . iti ṭhak .) vīṇāvādakaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 63 . 162 .
     tacchrutvā vihatāśo'pi hasitvā vaiṇiko yayau ..)

vaiṇukaṃ, klī, gajasya todanadaṇḍam . tattu hasticālanārthaṃ lauhamukhavaṃśadaṇḍam . tatparyāyaḥ . totram 2 . ityamaraḥ .. vaiṇukam 3 . iti bharataḥ ..

vaiṇukaḥ, puṃ, (veṇunā kāyati śabdāyate iti . kai + kaḥ . tataḥ svārthe aṇ .) veṇuvādakaḥ . iti śabdaratnāvalī ..

vaiṇukīyaḥ, tri, (veṇukasyāyamiti . veṇukādibhyaśchaṇ . 4 . 2 . 138 . ityasya vārtikoktyā chaṇ .) veṇusambandhīyaḥ . iti siddhāntakaumudī ..

vaiṇyaḥ, puṃ, (veṇorapatyamiti . veṇa + ṣyañ .) pṛthuḥ . sa tu sūryavaṃśīyapañcamarājaḥ . yathā --
     ādirājaḥ pṛthurvaiṇyo māndhātā yauvanāśvakaḥ .. iti jaṭādharaḥ ..

vaitaṃsikaḥ, tri, (vītaṃso mṛgapakṣyādibandhanopāyastena caratīti . vitaṃsa + carati . 4 . 4 . 8 . iti ṭhak .) māṃsavikretā . tatparyāyaḥ . kauṭikaḥ 2 māṃsikaḥ 3 . ityamaraḥ .. kauṭakikaḥ 4 . iti śabdaratnāvalī .. mṛgapakṣyādibandhanopāyo vītaṃsaḥ tena caratīti vaitaṃsikaḥ . iti bharataḥ .. (yathā, mahābhārate . 3 . 33 . 33 .
     imān śakunakānrājan hanti vaitaṃsiko yathā .
     etadrūpamadharmasya bhūteṣu hi vihiṃsatā ..
)

vaitanikaḥ, tri, (vetanena jīvatīti . vetana + vetanādibhyo jīvati . 4 . 4 . 12 . iti ṭhak .) vetanabhugbhṛtyaḥ . tatparyāyaḥ bhṛtakaḥ 2 bhṛtibhuk 3 karmakaraḥ 4 . ityamaraḥ .. (yathā, upadeśaśatake . 20 .
     vīro vaitanikaḥ sanvirāṭanagaroṣitaḥ kumārīṇām .
     nartayitārjuna āsīt bhajedavasthocitāṃ vṛttim ..
)

vaitaraṇiḥ, strī, narakasindhuḥ . ityamaraḥ .. vitaraṇena dānena tīryate vaitaraṇī . ṣṇaḥ ṣittvādīp ṣṇau vaitaraṇiśca . aṭavipaṭighāṭīvaiteraṇyarciśuṇṭhīriti hnasvānteṣu rudraḥ . tato'pi pācchoṇādīti vā īp . viruddhaṃ taraṇaṃ vitaraṇaṃ tadasyāmastīti vaitaraṇītyanye . vitaraṇau visūrye pātāle bhavā vaitaraṇītyanye . vitaraṇirvinaukā taraṇaśūnyetyarthaḥ svārthe ṣṇe vaitaraṇītyeke . sindhurnadī .

vaitaraṇī, strī, narakasindhuḥ . ityamaraḥ .. vitaraṇena dānena tīryate vaitaraṇī . ṣṇaḥ ṣittvādīp ṣṇau vaitaraṇiśca . aṭavipaṭighāṭīvaiteraṇyarciśuṇṭhīriti hnasvānteṣu rudraḥ . tato'pi pācchoṇādīti vā īp . viruddhaṃ taraṇaṃ vitaraṇaṃ tadasyāmastīti vaitaraṇītyanye . vitaraṇau visūrye pātāle bhavā vaitaraṇītyanye . vitaraṇirvinaukā taraṇaśūnyetyarthaḥ svārthe ṣṇe vaitaraṇītyeke . sindhurnadī .
     nārakā jantavaḥ pretā nadī vaitaraṇī smṛtā .. iti trikāṇḍam .. iti bharataḥ .. * .. sā nadī durgandhā taptajalā mahāvegā asthikeśaraktaparipūrṇā yamadbāre vartate . yathā --
     nadī vaitaraṇī nāma durgandhā rudhirāvahā .
     uṣṇatoyā mahāvegā asthikeśataraṅgiṇī ..
iti prāyaścittavivekadhṛtayamadagnivacanam .. * .. asya utpattiryathā -- mārkaṇḍeya uvāca .
     tato brahmādayo devāḥ sarve te śaṅkarāntikam .
     gatvā haraṃ saṃmumuhuḥ sāṃsāryā yogamāyayā ..
     śanaiścaro'pi bhūteśamāsādyāntarhitastadā .
     vāṣpavṛṣṭiṃ durādharṣāmavajagrāha māyayā ..
     yadā sa nāśakadvāṣpān sandhārayitumarkajaḥ .
     tadā mahāgirau kṣiptā vāṣpāste jaladhārake ..
     lokālokasya nikaṭe jaladhārāhvayo giriḥ .
     puṣkaradvīpapṛṣṭhasthastoyasāgarapaścime ..
     sa tu sarvapramāṇena meruparvatasannibhaḥ .
     tasmin vinyastavān ṣāṣpān na dhartuṃ kṣama īśituḥ ..
     vidīrṇastaistu vāṣpaughairbhagnamadhyo'bhavaddrutam .
     te vāṣpāḥ parvataṃ bhittvā viviśustoyasāgaram ..
     sāgaro'pi grahītu tānna śaśāka kharānati .
     tatastu sāgaraṃ madhye bhittvā vāṣpāḥ samāgatāḥ ..
     toyadheḥ prāgbhavāṃ velāṃ sparśamātrādbibheda tām .
     vibhidya velāṃ te vāspāḥ puṣkaradvīpamadhyagāḥ ..
     nadī vaitaraṇī bhūtvā pūrvasāgaragābhavan .
     jaladhārasya vegena saṃsargāt sāgarasya ca ..
     avāpya saumyatāṃ kiñcidvāṣpāste nābhidan kṣitim .
     tvadvāṣpavyākulā pṛthvī vidīrṇā syānna cecchaniḥ ..
     avajagrāha te vāspaṃ so'pi kṛṣṇo'bhavaddhaṭhāt .
     śanaiścareṇa te voḍhamasamarthena lotakaiḥ ..
     kṣiptairvi dāritaḥ so'sau jaladhāro mahāgiriḥ .
     vibhidya parvataṃ śambhorvāspāste sāgaraṃ yayuḥ ..
     vaivasvatapuradbāre yojanadvayavistṛtā .
     adyāpi tiṣṭhatyapagā haralotakasambhavā ..
     bhittvā velāṃ tataḥ pṛthvīṃ vibhidyāśu taraṅgiṇīm .
     cakrurvaitaraṇīnāmnā pūrvasāgaragāminīm ..
     nānāyānavimānena na drauṇyā syandanena ca .
     tartuṃ śakyā sā tu nadī taptatoyā vibhīṣaṇā ..
     duḥkhena tāṃ tu pṛthivī bibharti mahatādhunā .
     sadā cordhvagatairvāṣpairvikṣipanti nabhaścarān ..
     tasyā upari no yānti devā api bhayāddhara .
     yamaddhāraṃ samāvṛtya yojanadvayavistṛtā .
     nimnaṃ vahati saṃpūrṇā bhīṣayantī jagattrayam ..
iti kālikāpurāṇe 18 adhyāyaḥ .. * .. āsannamṛtyukāle vaitaraṇīgavīdānaṃ yathā --
     āsannamṛtyunā deyā gauḥ savatsā ca pūrbavat .
     tadabhāve ca gaurekā narakoddhāraṇāya vai ..
     tadā yadi na śaknoti dātuṃ vaitaraṇīñca gām .
     śakto'nyo'ruk tadā dattvā śreyo dadyānmṛtasya ca ..
pūrbavaddhemaśṛṅgādinā . atra mṛtasya ceti śravaṇādekādaśāhe'pi vaitaraṇīdānācāraḥ . iti śuddhitattvam .. * .. vaitaraṇīgodānānantaraṃ prārthanāmantro yathā --
     yamadvāre mahāghore taptā vaitaraṇī nadī .
     tāñca tartuṃ dadāmyenāṃ kṛṣṇāṃ vaitaraṇīñca gām ..
iti tatprayogaḥ .. anyat mumūrṣuśabde draṣṭavyam .. pitṛkanyā . yathā --
     ayajvānaśca yajvānaḥ ṣitaro brahmaṇaḥ smṛtāḥ agnisvāttā varhiṣado dvidhā teṣāṃ vyavasthitiḥ .
     tebhyaḥ svadhā mutāṃ jajñe menāṃ vaitaraṇīṃ tathā ..
iti kaurme 13 adhyāyaḥ .. * .. (kaliṅgadeśastha-nadīviśeṣaḥ . yathā, mahābhārate . 3 . 114 . 4 .
     ete kaliṅgāḥ kaunteya ! yatra vaitaraṇī nadī .
     yatrāyajata dharmo'pi devāñcharaṇametya vai ..
)

vaitasaḥ, puṃ, (vetasa eva . svārthe aṇ .) amlavetasaḥ . iti jaṭādharaḥ .. (puṃsprajananam . śiśnadaṇḍam . iti nighaṇṭuḥ . 3 . 29 .. yathā, ṛgvede . 10 . 95 . 4 .
     divā naktaṃ śnathitā vaitasena . vaitasena śepo vainasa iti puṃsprajananasyeti niruktam . 3 . 21 . puṃsprajananena śnathitā tāḍitā bhavati . iti tadbhāṣye sāyaṇaḥ .. * .. vetasasyāyamiti . tasyedamiti aṇ . vetasasambandhini, tri . yathā, raghuḥ . 4 . 35 .
     ātmā saṃrakṣitaḥ suhmairvṛ ttimāśritya vaitasīm ..)

vaitānikaḥ, puṃ, (vitāne bhavaḥ . vitāna + ṭhak .) śrautahomaḥ . yathā --
     maraṇādeva kartavyaṃ saṃyogo yasya nāgninā .
     dāhādūrdhvamaśaucaṃ syādyasya vaitāniko vidhiḥ ..
iti śuddhitattvam .. vitānasambandhīye, tri . vitānaśabdāt ṣṇikapratyayena niṣpannametat .. (yajñādikāryakārī . yathā ca bhāgavate . 10 . 40 . 5 .
     trayyā ca vidyayā kecit tvāṃ vai vaitānakā dvijāḥ .
     yajante vitatairyajñairnānārūpāmarākhyayā ..
)

vaitālikaḥ, puṃ, (vivighena tālena caratīti . vitāla + ṭhak .) bodhakaraḥ . ityamaraḥ .. dve niśānte bodhakārake . vividho maṅgalagītivādyādikṛtastālaśabdaḥ tena vyavaharanti vaitālikāḥ ḍhaghe kāditi ṣṇikaḥ . niśāntaṃ nivedayanto ye nṛpaṃ bodhayanti jāgarayanti te bodhakarāḥ sṛkuṣṭa iti ṭaḥ . iti bharataḥ .. (yathā, śiśupālavadhe . 5 . 67 .
     vaitālikāḥ sphuṭapadaprakaṭārthamuccairbhogāvalīḥ kalagiro'vasareṣu peṭhuḥ ..) kheṭṭitālaḥ . yathā --
     vaitālikaḥ pumān kheṭṭitāle bodhakare triṣu .. iti medinī .. hemacandre tu pāṭhāntaraṃ yathā --
     vaitālikaḥ khaḍjatāle maṅgalapāṭhake'pi ca .. vetālasambandhini, tri ..

vaitrakaḥ, tri, vetrasambandhī . vetraśabdāt kaṇpratyayena niṣpannamidam ..

vaitrakīyaḥ, tri, vetrasambandhīyaḥ . vetraśabdāt ṣṇeyapratyayena niṣpannametat ..

vaidaḥ, tri, paṇḍitasambandhī . vicchandāt ṣṇapratyayena niṣpannametat ..

vaidagdhaṃ, klī, (vidagdhasya bhāvaḥ . aṇ .) vidagdhatvam . yathā . vaidagdhamapi vaidagdhī . iti bharatadvirūpakoṣaḥ .. (yathā, sāhityadarpaṇe . 1 .
     vāgvaidagdhapradhāne'pi rasa evātra jīvitam ..)

vaidagdhī, strī, (vidagdhasyeyamiti . vidagdha + aṇ . striyāṃ ṅīp .) bhaṅgiḥ . yathā --
     chalaṃ miṣañca vaidagdhī bhaṅgiścebhanimīlikā .. iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 20 . 109 .
     dhātrā vairūpyanirmāṇavaidagdhīṃ darśitāmiba ..)

vaidagdhyaṃ, klī, (vidagdha + ṣyañ .) vidagdhasya bhāvaḥ . vidagdhaśabdāt ṣṇyapratyayena niṣpannametat .. (yathā, kathāsaritsāgare . 1 . 12 .
     vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ ..)

vaidarbhaṃ, klī, vākyavakratvam . iti medinī .. vidarbhasambandhini, tri ..

vaidarbhaḥ, puṃ, (vidarbho nivāso'syeti . vidarbha + aṇ .) vidarbhadeśīyarājaḥ . (yathā, raghuḥ . 5 . 62 .
     mene yathā tatra janaḥ sameto vaidarbhamāgantumajaṃ gṛheśam ..) damayantīpitā bhīmasenaḥ . rukmiṇīpitā bhīṣmakaśca . vākyavakrimā . iti dharaṇiḥ ..

vaidarbhī, strī, vākyarītibhedaḥ . iti medinī .. yathā, rītimāha .
     padasaṃghaṭanā rītiraṅgasaṃsthā viśeṣavat .
     upakartī rasādīnāṃ -- ..
rasādīnāmarthāt śabdārthaśarīrasya kāvyasyātmabhūtānām .
     --sā punaḥ syāccaturvidhā .
     vaidarbhī cātha gauḍī ca pāñcālī lāṭikā tathā ..
sā rītiḥ . tatra .
     mādhuryavyañjakairvarṇai racanā lalitātmikā .
     avṛttiralpavṛttirvā vaidarbhī rītiriṣyate ..
yathā . anaṅgamaṅgalabhuva ityādi . rudraṭastvāha . asamastaikasamastā yuktā daśabhirguṇaiśca vaidarbhī . vargadvitīyabahulā svalpaprāṇākṣarā ca suvidheyā .. atra daśaguṇāstanmatoktāḥ śleṣādayaḥ .
     ojaḥ prakāśakairvarṇairbandha āḍambaraḥ punaḥ .
     samāsabahulā gauḍī -- ..
yathā . cañcadbhujetyādi . puruṣottamastvāha . bahutarasamāsayuktā sumahāprāṇākṣarā ca gauḍīyā . rītiranuprāsamahimaparatantrā stobhavākyā ca ..
     --varṇaiḥ śeṣaiḥ punardvayoḥ .
     samastapañcaṣapado bandhaḥ pāñcālikā matā ..
dbayorvaidarbhīgauḍyoḥ . yathā --
     madhurayā madhubodhitamādhavīmadhusamṛddhisamedhitamedhayā .
     madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage .. * ..
bhojastvāha .
     samastapañcaṣapadāmojaḥkāntisamanvitām .
     madhurāṃ sukumārāñca pāñcālīṃ kavayo viduḥ ..

     lāṭī tu rītirvaidarbhī pāñcālyorantarā sthitā .. yathā --
     ayamudayati mudrābhañjanaḥ padminīnāmudayagirivanālībālamandārapuṣpam .
     virahavidhurakokadbandbandhurvibhindan kupitakapikapolakroḍatāmrastamāṃsi ..
kaścidāha .
     mṛdupadasamāsasubhagā yuktairbarṇairna cātibhūyiṣṭhā .
     ucitaviśeṣaṇapūritavastunyāsā bhavellāṭī ..
anye tvāhuḥ .
     gauḍī ḍambarabandhā syāt vaidarbhī lalitā kramāt .
     pāñcālī miśrabhāvena lāṭī tu mṛdubhiḥ padaiḥ ..
kvacittu vaktrādyaucityādanyathā vacanādayaḥ . vaktrādītyādiśabdādvācyaprabandhau vacanādītyādiśabdādvṛttivarṇau . tatra vaktraucityādyathā . manthāyastārṇavāmbha ityādi . atra vācyasya krodhādyavyañjakatve'pi bhomasenavaktṛtvenoddhatā vacanādayaḥ . vācyaucityādyathodāhṛte . mūrdhavyādhūyamānetyādau .. * .. prabandhaucityādyathā . nāṭakādau raudre'pyabhinayapratikūlatvena na dīrghasamāsādayaḥ . evamākhyāyikāyāṃ śṛṅgāre'pi na masṛṇavarṇādayaḥ . kathāyāṃ raudre'pi nātyantamuddhatāḥ . evamanyadapi jñeyam . iti sāhityadarpaṇe rītiviveko nāma 9 paricchedaḥ .. * .. agastyapatnī . iti śabdaratnāvalī .. damayantī . yathā -- vaidarbhī vipulānurāgakalanā saubhāgyamatrākhilakṣauṇīcakraśatakratau nijagade tadvṛttavṛttakramaiḥ . kiñcāsmākanarendrabhūsubhagatā saṃbhūtaye lagnakaṃ devendrāvaraṇaprasāditaśacīviśrāṇitāśīrvacaḥ .. iti uttaranaiṣadhe 15 sargaḥ .. rukmiṇī . yathā --
     vaidarbhyāḥ sa tu sandeśaṃ niśamya yadunandanaḥ .
     pragṛhya pāṇinā pāṇiṃ prahasan dvijamabravīt ..
iti śrībhāgavate 10 skandhe 53 adhyāyaḥ ..

vaidalaṃ, klī, bhikṣukasya mṛṇmayādipātram . yathā,
     pātrantu dāravālāyumṛṇmayānyapi vaidalam .. iti jaṭādharaḥ ..

vaidalaḥ, puṃ, (vidalo dālistasmāt jātaḥ . vidala + aṇ .) piṣṭakaḥ . yathā --
     pūpo'pūpaḥ piṣṭakaḥ syādvaidalo vidalo'pi ca . iti śabdacandrikā .. vidalo dālistannirmitapiṣṭako vaidalaḥ . tadguṇāḥ .
     vaidalā guravo bhakṣyā viṣṭambhisṛṣṭamārutāḥ .. iti rājavallabhaḥ ..

vaidikaḥ, puṃ, (vedaṃ jānātīti . veda + ṭhañ .) vedajñabrāhmaṇaḥ . vedokte, tri . yathā, tantrasāre .
     vaidikī tāntrikī sandhyā yathānukramayogataḥ ..

vaidiśyaṃ, tri, vidiśāyā adūrabhavaṃ nagaram . iti siddhāntakaumudī ..

vaiduṣyaṃ, klī, (viduṣaḥ karma bhāvo vā . vidbas + ṣyañ .) viduṣo bhāvaḥ . vidbasśabdāt ṣṇyapratyayena niṣpannamidam .. (yathā, rājataraṅgiṇyām . 1 . 12 .
     pāṭavaṃ duṣṭavaiduṣyatīvrā suvratabhāratī ..)

vaidūryaṃ, klī, (vidūrāt prabhavatīti . vidūra + vidūrāt ñyaḥ . 4 . 3 . 84 . iti ñyaḥ .) maṇiviśeṣaḥ . sa tu kṛṣṇapītavarṇaḥ . lahasunīyā iti hindī bhāṣā . asya devatā ketuḥ . tatparyāyaḥ . bālavāyajam 2 . iti hemacandraḥ .. keturatnam 3 kaitavam 4 prāvṛṣyam 5 abhraroham 6 kharābdāṅkurakam 7 vidūraratnam 8 vidūrajam 9 . asya guṇāḥ . amlatvam . uṣṇatvam . kaphavāyunāśitvam . gulmaśūlapraśamanatvam . bhūṣitañcet śubhāvahatvañca . iti rājanirghaṇṭaḥ .. api ca .
     muktāvidrumavajrendravaidūryasphaṭikādikam .
     maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam .
     cākṣuṣyaṃ dhāraṇāttacca pāpālakṣmīvināśanam ..
iti rājavallabhaḥ .. * .. tacchāyalakṣaṇaṃ yathā --
     ekaṃ veṇupalāśakomalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā cchāyayā .
     yadgātra gurutāṃ dadhāti nitarāṃ snigdhantu doṣoṣitaṃ vaidūryaṃ viśadaṃ vadanti sudhiyaḥ svacchañca tacchobhanam ..
tasya kulakṣaṇaṃ yathā --
     vicchāyaṃ mṛcchilāgarbhaṃ laghu rūkṣañca sakṣatam .
     satrāsaṃ paruṣaṃ kṛṣṇaṃ vaidūryaṃ dūratāṃ nayet ..
tatparīkṣā yathā --
     ghṛṣṭaṃ yadātmanā svacchaṃ svacchāyāṃ nikaṣāśmani .
     sphuṭaṃ pradarśayedetadvaidūryaṃ jātyamucyate ..
iti rājanirghaṇṭaḥ .. * .. sūta uvāca .
     vaidūryapuṣparāgāṇāṃ karketabhīṣmake vade .
     parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvija ..
     kalpāntakālakṣubhitāmburāśinirhrādakalpādditijasya nādāt .
     vaidūryamutpannamanekavarṇaṃ śobhābhirāmaṃ dyutivarṇabījam ..
     avidūre vaidūryasya giraruttuṅgarodhasaḥ .
     kāmabhūtikasīmānamanu tasyākaro'bhavat ..
     tasya nādasamutthatvādākaraḥ sumahāguṇaḥ .
     abhūduttarito loke lokatrayavibhūṣaṇaḥ ..
     tasyaiva dānavapaterninadānurūpaprāvṛṭpayodavaradarśitacārurūpāḥ .
     vaidūryaratnamaṇayo vividhāvabhāsāstasmāt sphuliṅganivahā iva sambabhūvuḥ ..
     padmarāgamupādāya maṇivarṇā hi ye kṣitau .
     sarvāṃstān varṇaśobhābhirvaidūryamanugacchati ..
     teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadbā bhavedveṇudalaprakāśam .
     cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ ..
     guṇavān vaidūryamaṇiryojayati svāminaṃ varabhāgyaiḥ .
     doṣeryukto doṣaistasmādyatnāt parīkṣeta ..
     girikācaśiśupālau kācasphaṭikāśca bhūminirbhinnāḥ .
     vaidūryamaṇerete vijātayaḥ sannibhāḥ santi ..
     likhyābhāvāt kācaṃ laghu bhāvācchaiśupālakaṃ vidyāt .
     girikācamadīptitvāt sphaṭikaṃ varṇojjvalatvena ..
     yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam .
     tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpitagauravasya ..
     jātasya sarve'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ .
     tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ ..
     sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa .
     snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam ..
     kuśalākuśalaiḥ prayujyamānāḥ pratibaddhāḥ pratisatkriyāprayogaiḥ .
     guṇadoṣasamudbhavaṃ labhante maṇayo'rthāntaramūlyameva bhinnāḥ ..
     kramaśaḥ samatītavartamānāḥ pratibaddhā maṇibandhakena yatnāt .
     yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam ..
     ākarān samatītānāmudadhestīrasannidhau .
     mūlyametanmaṇīnāntu na sarvatra mahītale ..
     suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ .
     tasya saptatimo bhāgaḥ saṃjñārūpaṃ kariṣyati ..
     śāṇaścaturmāṣamāno māṣakaḥ pañcakṛṣṇalaḥ .
     palasya daśamo bhāgo dharaṇaḥ parikīrtitaḥ ..
     iti mānavidhiḥ prokto ratnānāṃ mūlyaniścaye ..
iti gāruḍe vaidūryaparīkṣā 73 adhyāyaḥ .. * .. anyacca .
     sitañca dhūmrasaṅkāśamīṣatkṛṣṇasitaṃ bhavet .
     vaidūryaṃ nāma tadratnaṃ ratnavidbhirudāhṛtam ..
     brahmakṣattriyaviṭśūdrajātibhedāccaturvidham .
     sitanīlo bhavedvipraḥ sitāraktastu bāhujaḥ ..
     pītānīlastu vaiśyaḥ syāt nīla eva hi śūdrakaḥ ..
atha guṇāḥ .
     mārjāranayanaprakhyaṃ rasonapratimaṃ hi vā .
     kalilaṃ nirmalaṃ vyaṅgaṃ vaidūryaṃ devabhūṣaṇam ..
     sutāraṃ ghanamatyacchaṃ kalilaṃ vyaṅgameva ca .
     vaidūryāṇāṃ samākhyātā ete pañca mahāguṇāḥ ..
tadyathā --
     udgiranniva dīptiṃ yo'sau sutāra iti gadyate pramāṇatālpaṃ guru yat ghanamityabhidhīyate ..
     kalaṅkādivihīnaṃ tadatyacchamiti kīrtitam .
     brahmaśūdraṃ kalākāraścañcalo yatra dṛśyate ..
     kalilaṃ nāma tadrājñaḥ sarvasampattikārakam .
     viśliṣṭāṅgantu vaidūryaṃ vyaṅgamityabhidhīyate .. * ..
     karkaraṃ karkaśaṃ trāsaḥ kalaṅko deha ityapi .
     ete pañca mahādoṣā vaidūryāṇāmudīritāḥ ..
     śarkarāyuktamiva yat pratibhāti ca karkaram .
     sparśe'pi ca yattajjñeyaṃ karkaśaṃ bandhunāśanam .
     bhinnabhrāntikarastrāsaḥ sa kuryāt kulasaṃkṣayam viruddhavarṇo yasyāṅke kalaṅkaḥ kṣayakārakaḥ .
     maladigdha ivābhāti deho hehavināśanaḥ ..
     jayati yadi suvarṇaṃ tyāgahīno yadā vā bahuvidhamaṇihārī bhūpatirvā yatirvā .
     dadhadapi dhṛtadoṣaṃ jātu vaidūryaratnaṃ pratiśataphalarūpaḥ pātamedhyatyavaśyam ..
iti yuktikalpatarau vaidūryaparīkṣā .. anyat garuḍapurāṇavat ..

vaidehaḥ, puṃ, baṇik . ityamaraṭīkāyāṃ bharataḥ .. (videhasyāpatyamiti . videha + añ .) nimirājaputtraḥ . asyotpattiryathā . aputtrasya tasya bhūbhujaḥ śarīramarājakabhīravaste munayaḥ araṇyāṃ mamanthuḥ . tatra ca kumāro jajñe . jananājjanakasaṃjñāṃ cāsāvavāpa . abhūdbideho'sya piteti vaidehaḥ . mathanānmithirabhūttasyodāvasuḥ puttro'bhavat . iti viṣṇupurāṇe 4 aṃśe nimivaṃśakathanaṃ nāma 5 adhyāyaḥ .. tasya videhanāmakāraṇaṃ nimiśabde draṣṭavyam .. (varṇasaṅkarajātiviśeṣaḥ . sa tu vaiśyāt brāhmaṇyāṃ jātaḥ . yathā, manuḥ . 10 . 11 . vaiśyānmāgadhavaidehau rājaviprāṅganāsutau ..)

vaidehakaḥ, puṃ, (vaideha eva . svārthe kan .) baṇik . ityamaraḥ .. śūdrāt vaiśyāsutaḥ . iti medinī .. (vaiśyādbrāhmaṇyāṃ jāto varṇasaṅkaraviśeṣaḥ . yathā, manuḥ . 10 . 19 .
     vaidehakena tvambaṣṭhyāmutpanno veṇa ucyate .. asyāntaḥpurarakṣaṇaṃ kāryam . yathā, tatraiva . 10 . 47 .
     vaidehākānāṃ strīkāryaṃ māgadhānāṃ baṇikpathaḥ ..)

vaidehikaḥ, puṃ, baṇik . ityamaraṭīkāsārasundarī .. (varṇasaṅkaraviśeṣaḥ . yathā, manuḥ . 10 . 36 .
     vaidehikādandhramedau vahirgrāmapratiśrayau ..)

vaidehī, strī, (videheṣu bhavā videhasyāpatyaṃ strī vā . videha + aṇ . ṅīp .) rocanā . sītā . (yathā, raghuḥ . 12 . 20 .
     rāmo'pi saha vaidehyā vane vanyena vartayan .
     cacāra sānujaḥ śānto vṛddhekṣākuvrataṃ yuvā ..
yathā ca .
     vaidehi ! yāhi kalasodbhavadharmapatnīṃ tasyāḥ puraḥ kathaya pūrvakathāḥ samastāḥ .
     pṛṣṭāpi mā vada payonidhibandhanaṃ me seyaṃ punaśculukitāmbunidheḥ kalatram ..
ityudbhaṭaḥ ..) baṇikstrī . pippalī . iti medinī .. (vaidehapatnī . yathā, manuḥ . 10 . 37 .
     āhiṇḍiko niṣādena vaidehyāmeva jāyate .. videhadeśotpannamātre ca . yathā, mahābhārate . 1 . 95 . 23 . devātithiḥ khalu vaidehīmupayeme maryādāṃ nāma tasyāmasya jajñe ariho nāma ..)

vaidyaḥ, puṃ, (vidyāṃ vedeti . vidyā + tadadhīte tadveda . 4 . 2 . 59 . iti aṇ .) paṇḍitaḥ . yathā . kātyāyanaḥ .
     nāvidyānāntu vaidyena deyaṃ vidyādhanaṃ kvacit .
     samavidyādhikānāntu deyaṃ vaidyena taddhanam ..
vaidyena viduṣā . iti dāyatattvam .. vāsakavṛkṣaḥ . iti śabdacandrikā .. āyurvedavettā . sa cāmbaṣṭhajātiścikitsāvṛttiśca . tatparyāyaḥ . rogahārī 2 agadaṅkāraḥ 3 bhiṣak 4 cikitsakaḥ 5 . ityamaramaratau .. sraṣṭā 6 vidhiḥ 7 vidvān 8 āyurvedī 9 . iti rājanirghaṇṭaḥ .. sa caturvidhaḥ . rogaharaḥ 1 viṣaharaḥ 2 śalyaharaḥ 3 kṛtyāharaḥ 4 . iti mahābhārate rājadharmaḥ .. asyotpattiryathā --
     vaidyo'śvinīkumāreṇa jātaśca viprayoṣiti .
     vaidyavīryeṇa śūdrāyāṃ babhūvurbahavo janāḥ ..
     te ca grāmaguṇajñāśca mantrauṣadhiparāyaṇāḥ .
     tebhyaśca jātāḥ śūdrāyāṃ te vyālagrāhiṇo bhuvi ..
     śaunaka uvāca .
     kathaṃ brāhmaṇapatnyāntu sūryaputtro'śvinīsutaḥ .
     aho kena vipākena vīryādhānaṃ cakāra saḥ ..
     sautirucāca .
     gacchantīṃ tīrthayātrāyāṃ brāhmaṇīṃ kurunandana .
     dadarśa kāmukīṃ kāntaḥ puṣpodyāne manohare ..
     tayā nivārito yatnāt balena balavān suraḥ .
     atīva sundarīṃ dṛṣṭvā vīryādhānaṃ cakāra saḥ ..
     drutaṃ tatyāja garbhaṃ sā puṣpodyāne manorame .
     sadyo babhūva puttraśca taptakāñcanasannibhaḥ ..
     saputtrā svāmino gehaṃ jagāma vrīḍitā tadā .
     svāminaṃ kathayāmāsa yasmāddaivādisaṅkaṭam .
     vipro roṣeṇa tatyāja tañca puttraṃ svakāminīm .
     saridbabhūva yogena sā ca godāvarī smṛtā ..
     puttraṃ cikitsāśāstrañca pāṭhayāmāsa yatnataḥ .
     nānāśilpañca śastrañca svayaṃ sa ravinandanaḥ ..
     vipraśca jyotirgaṇanāt vedanācca nirantaram .
     vedadharmaparityakto babhūva gaṇako bhuvi ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. * .. narakabhogānte vaidyajanma yathā --
     yaḥ karotyapahārañca devabrāhmaṇayordhanam .
     pātayitvā svapuruṣān daśa pūrvān daśāparān ..
     svayaṃ yāti ca dhūmāndhaṃ dhūmadhvāntasamanvitam .
     dhūmakliṣṭo dhūmabhogī vasettatra caturyugam ..
     tato mūṣikajātiśca śatajanmani bhārate .
     tato nānāvidhāḥ pakṣijātayaḥ kṛmijātayaḥ ..
     tato nānāvidhā vṛkṣajātayaśca tato naraḥ .
     bhāryāhīno vaṃśahīnaḥ śavaro vyādhisaṃyutaḥ ..
     tato bhavet svarṇakāraḥ sa suvarṇabaṇik tataḥ .
     tato javanasevī ca brāhmaṇo gaṇakastataḥ .
     vipro daivajñopajīvī vaidyajīvī cikitsakaḥ .. *
api ca .
     lākṣālohādivyāpārī rasādivikrayī ca yaḥ .
     sa yāti nāgaveṣṭañca nāgairveṣṭita eva ca .
     vaset sa lomamānābdaṃ tatraiva nāgadaṃśitaḥ ..
     tato bhavet sa gaṇako vaidyaśca saptajanmasu .
     gopaśca karmakāraśca raṅgakārastataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 28 adhyāyaḥ .. * .. rājavaidyasya lakṣaṇaṃ yathā --
     paraṃ pāraṃ gato yaḥ syādaṣṭāṅge tu cikitsite .
     anāhāryaḥ sa vaidyaḥ syāddharmātmā ca kulodgataḥ .
     prāṇāvāryaḥ sa vijñeyo vacanaṃ tasya bhūbhujaḥ .
     rājan rājñā sadā kāryaṃ yathā kāryaṃ pṛthagjanaiḥ ..
iti mātsye 189 adhyāyaḥ .. * .. sāmānyavaidyalakṣaṇaṃ yathā --
     cikitsāṃ kurute yastu sa cikitsaka ucyate .
     sa ca yādṛk samīcīnastādṛśo'pi nigadyate ..
     tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃ kṛtī .
     laghuhastaḥ śuciḥ śūraḥ svacchopaskarabheṣajaḥ ..
     pratyutpannamatirdhīmān vyavasāyī priyaṃvadaḥ .
     satyadharmaparo yaśca vaidya īdṛk praśasyate ..
dṛṣṭakarmā dṛṣṭā pareṇa kṛtā cikitsā yena saḥ . svayaṃkṛtī svayaṃcikitsākuśalaḥ . laghuhastaḥ siddhimaddhastaḥ .. * .. niṣiddhavaidyo yathā --
     kucelaḥ karkaśaḥ stabdho grāmīṇaḥ svayamāgataḥ .
     pañca vaidyā na pūjyante ghanvantarisamā api ..
karkaśaḥ apriyavādī . stabdhaḥ sābhimānaḥ . grāmīṇaḥ vyavahārācaturaḥ .. * .. atha vaidyasya karma āha .
     vyādhestattvaparijñānaṃ vedanāyāśca nigrahaḥ .
     etadvaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ ..
asyāyamarthaḥ . vyādheḥ samyak paricayaḥ . vyathāśāntikaraṇaṃ vaidyasya karma . na tu vaidyaḥ āyuṣaḥ prabhurityarthaḥ . apare tvevaṃ vyācakṣate . vyādhestattvaparicayaḥ . vedanāyāḥ śāntikaraṇañca . etadeva vaidyasya vaidyatvaṃ na kintu vaidya āyuṣaḥ prabhurityarthaḥ .. * .. atha vaidyānayanadūtasya lakṣaṇam .
     yaścikitsakamānetuṃ yāti dūtaḥ sa kathyate .
     sa ca yādṛk samucitastādṛgatra nigadyate ..
     dūtāḥ sujātayo'vyaṅgāḥ paṭavo nirmalāmbarāḥ .
     sukhino'śvavṛṣārūḍhāḥ śubhrapuṣpaphalairyutāḥ ..
     sajātayaḥ suceṣṭāśca svajīvadiśi saṅgatāḥ .
     bhiṣajaṃ samaye prāptā rogiṇaḥ sukhahetavaḥ ..
sajātayaḥ rogisamānajātayaḥ .
     yasyāṃ prāṇamarudvāti sā nāḍī jīvasaṃśritā .. * .. atha dūtayātrāyāṃ śakunavicāraḥ .
     vaidyāhvānāya dūtasya gacchato rogiṇaḥ kṛte .
     na śubhaṃ saumyaśakunapradīptantu sukhāvaham ..
pradīptamagniḥ . dūto rogī ca riktahasto vaidyaṃ na paśyet . tathā ca .
     riktahasto na paśyettu rājānaṃ bhiṣajaṃ gurum . atha āyurvidāṃ prādurbhāvaḥ . tatrādau brahmaprādurbhāvaḥ .
     vidhātātharvasarvasvamāyurvedaṃ prakāśayan .
     svanāmnā saṃhitāṃ cakre lakṣaślokamayīmṛjum ..
     tataḥ prajāpatiṃ dakṣaṃ dakṣaṃ sakalakarmasu .
     vidhirdhīnīradhiḥ sāṅgamāyurvedamupādiśat .. * ..
atha dakṣaprādurbhāvaḥ .
     atha dakṣaḥ kriyādakṣaḥ svarvaidyau vedamāyuṣaḥ .
     vedayāmāsa vidvāṃsau sūryāṃśau surasattamau .. * ..
athāśvinīsutaprādurbhāvaḥ .
     dakṣādadhītya dasrau vitenatuḥ saṃhitāṃ svīyām .
     sakalacikitsakalokapratipattivivṛddhaye dhanyām ..
     svayambhu vaḥ śiraśchinnaṃ bhairaveṇa ruṣātha tat .
     aśvibhyāṃ saṃhitaṃ tasmāttau jātau yajñabhāginau ..
     devāsuraraṇe devā daityairye sakṣatāḥ kṛtāḥ .
     akṣatāste kṛtāḥ sadyo dasrābhyāmadbhutaṃ mahat ..
     vajriṇo'bhūdbhujastambhaḥ sa dasrābhyāṃ cikitsitaḥ .
     somānnipatitaścandrastābhyāmeva sukhīkṛtaḥ ..
     viśīrṇā daśanāḥ puṣṇo netre naṣṭe bhagasya ca .
     śaśino rājayakṣmābhūdaśvibhyāṃ te cikitsitāḥ ..
     bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ .
     vīryavarṇasvaropetaḥ kṛto'śvibhyāṃ punaryuvā ..
     etaiścānyaiśca bahubhiḥ karmabhirbhiṣajāṃ varau .
     babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ divaukasām .. *
athendraprādurbhāvaḥ .
     saṃdṛśya dasrayorindraḥ karmāṇyetāni yatnavān .
     āyurvedaṃ nirudvegaṃ tau yayāce śacīpatiḥ ..
     nāsatyau satyasandhena śakreṇa kila yācitau .
     āyurvedaṃ yathādhītaṃ dadatuḥ śatamanyave ..
     nāsatyābhyāmadhītyaiṣa āyurvedaṃ śatakratuḥ .
     adhyāpayāmāsa bahūnātreyapramukhān munīn .. *
athātreyaprādurbhāvaḥ .
     ekadā jagadālokya gadākulamitastataḥ .
     cintayāmāsa bhagavānātreyo munipuṅgavaḥ ..
     kiṃ karomi kvagacchāmi kathaṃ lokā nirāmayāḥ .
     bhavanti sāmayānetānna śaknomi nirīkṣitum ..
     dayālurahamatyarthaṃ svabhāvo duratikramaḥ .
     eteṣāṃ duḥkhato duḥkhaṃ mamāpi hṛdaye'dhikam ..
     āyurvedaṃ paṭhiṣyāmi nairujyāya śarīriṇām .
     iti niścitya gatavānātreyastridaśālayam ..
     tatra mandiramindrasya gatvā śakraṃ dadarśa saḥ .
     siṃhāsanasamāsīnaṃ stūyamānaṃ surarṣibhiḥ ..
     bhāsayantaṃ diśo bhāsā bhāskarapratimaṃ tviṣā .
     āyurvedamahācāryaṃ śirodhāryaṃ divaukasām ..
     śakrastu taṃ nirīkṣyaiva tyaktasiṃhāsano yayau .
     tadagre pūjayāmāsa bhṛśaṃ bhūritapaḥkṛśam ..
     kuśalaṃ paripapraccha tathāgamanakāraṇam .
     sa munirvaktumārebhe nijāgamanakāraṇam ..
     devarāja na rājāsi diva eva yato bhavān .
     vidhātrā vihito yatnāttrilokī lokapālakaḥ ..
     vyādhibhirvyathitā lokāḥ śokākulitacetasaḥ .
     bhūtele santi santāpaṃ teṣāṃ hartuṃ kṛpāṃ kuru ..
     āyurvedopadeśaṃ me kuru kāruṇyato nṛṇām .
     tathetyuktvā sahasrākṣo'dhyāpayāmāsa taṃ munim ..
     munīndra indrataḥ sāṅgamāyurvedamadhītya saḥ .
     abhinandya tamāśīrbhirājagāma punarmahīm ..
     athātreyo muniśreṣṭho bhagavān karuṇāparaḥ .
     svanāmnā saṃhitāṃ cake naracakrānukampayā ..
     tato'gniveśaṃ bheḍañca jātūkarṇaṃ parāśaram .
     kṣīrapāṇiñca hārītamāyurvedamapāṭhayat ..
     tantrasya kartā prathamamagnive śo'bhavat purā .
     tato bheḍādayaścakruḥ svaṃ svaṃ tantraṃ kṛtāni ca ..
     śrāvayāmāsurātreyaṃ munivṛndena vanditam .
     śrutvā ca tāni tantrāṇi hṛṣṭo'bhūdatrinandanaḥ ..
     yathāvat sūtritaṃ tasmāt prahṛṣṭā munayo'bhavan .
     divi devarṣayo devāḥ śrutvā sādhviti cābruvan ..
atha bharadbājaprādurbhāvaḥ .
     ekadā himavatpārśve daivādāgatya saṃgatāḥ .
     munayo bahavastāṃśca nāmabhiḥ kathayāmyaham ..
     bharadvājo munivaraḥ prathamaṃ samupāgataḥ .
     tato'ṅgirāstato gargo marīcirbhṛgubhārgavau ..
     pulastyo'gastirasito vaśiṣṭhaḥ saparāśaraḥ .
     hārīto gotamaḥ sāṃkhyo maitreyaścyavano'pi ca ..
     yamadagniśca gārgyaśca kāśyapaḥ kaśyapo'pi ca .
     nārado vāmadevaśca mārkaṇḍeyaḥ kapiṣṭhalaḥ ..
     śāṇḍilyaḥ sahakauṇḍinyaḥ śākuneyaḥ saśaunakaḥ .
     āśvalāyanasāṃkṛtyau viśvāmitraḥ parīkṣitaḥ ..
     devalo gālavo dhaumyaḥ kāpyakātyāyanāvubhau .
     kāṅkāyano vaijavāpaḥ kuśiko vādarāyaṇiḥ ..
     hiraṇyākṣaśca lokākṣiḥ śaralomā ca gobhilaḥ .
     vaikhānasā vālakhillāstathaivānye maharṣayaḥ ..
     brahmajñānasya nidhayo yamasya niyamasya ca .
     tapasastejasā dīptā hūyamānā ivāgnayaḥ ..
     sukhopaviṣṭāste tatra sarve cakruḥ kathāmimām .
     dharmārthakāmamokṣāṇāṃ mūlamuktakalevaram ..
     tatra sarvārthasaṃsiddhyaibhavedyadi nirāmayam .
     tapaḥsvādhyāyadharmāṇāṃ brahmacaryavratāyuṣām ..
     hartāraḥ prasṛtā rogā yatra tatra ca sarvataḥ .
     rogāḥ kārśyakarā balakṣayakarā dehasya ceṣṭāharādṛśyādīndriyaśaktisaṃkṣayakarāḥ sarvāṅgapīḍākarāḥ .
     dharmārthākhilakāmamuktiṣu mahāvighnasvarūpā balāt prāṇānāśu haranti santi yadi te kṣemaṃ kutaḥ prāṇinām ..
     tatteṣāṃ praśamāya kaścana vidhiścintyo bhavadbhirbudhairyogairityabhidhāya saṃsadi bharadbājaṃ muniṃ te'bruvan .
     tvaṃ yogyo bhagavān sahasranayanaṃ yācasva labdhuṃ kramāt āyurvedamadhītya yaṃ gadabhayānmuktā bhavāmo vayam ..
     itthaṃ sa munibhiryogyaiḥ prārthito vinayānvitaiḥ .
     bharadvājo muniśreṣṭho jagāma tridaśālayam ..
     tatrendrabhavanaṃ gatvā surarṣigaṇamadhyagam .
     dṛṣṭavān vṛtrahantāraṃ dīpyamānamivānalam ..
     dṛṣṭvaiva sa muniṃ prāha bhagavān maghavā mudā .
     dharmajña svāgataṃ te'tha muniṃ taṃ samapūjayat ..
     so'dhigamya jayāśīrbhirabhivandya sureśvaram .
     ṛṣīṇāṃ vacanaṃ samyagaśrāvayata sattamam ..
     vyādhayo hi samutpannāḥ sarvaprāṇibhayaṅkarāḥ .
     teṣāṃ praśamanopāyaṃ yathāvadvaktumarhasi ..
     tamuvāca muniṃ sāṅgamāyurvedaṃ śatakratuḥ .
     jīvedbarṣasahasrāṇi dehī nīruṅniśamya yam ..
     so'nantāgāraṃ triskandhamāyurvedaṃ mahāmatiḥ .
     yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ ..
     tenāyuḥ suciraṃ lebhe bharadvājo nirāmayam .
     anyānapi munīṃścakre nīrujaḥ sucirāyuṣaḥ ..
     tattatra janitajñānacakṣuṣā ṛṣayo'khilāḥ .
     guṇān dravyāṇi karmāṇi dṛṣṭvā tadvidhimāśritāḥ ..
     ārogyaṃ lebhire dīrghamāyuśca sukhasaṃyutam .
     āyurvedoktavidhinānye'pi syurmunayo yathā ..
atha carakaprādurbhāvaḥ .
     yadā matsyāvatāreṇa hariṇā veda uddhṛtaḥ .
     tadā śeṣaśca tatraiva vedaṃ sāṅgamavāptavān ..
     atharvāntargataṃ samyagāyurvedañca labdhavān .
     ekadā sa mahadvṛttaṃ draṣṭuṃ cara ivāgataḥ ..
     tatra lokān gadairgrastān vyathayā paripīḍitān .
     sthaleṣu bahuṣu vyagrān mriyamāṇāṃśca dṛṣṭavān ..
     tān dṛṣṭvātidayāyuktasteṣāṃ duḥkhena duḥkhitaḥ .
     anantaścintayāmāsa rogopaśamakāraṇam ..
     sañcintya sa svayaṃ tatra muneḥ puttro babhūva ha .
     yataścara ivāyāto na jñātaḥ kenacidyataḥ ..
     tasmāccarakanāmāsau vikhyātaḥ kṣitimaṇḍale .
     sa bhāti carakācāryo devācāryo yathā divi ..
     sahasravadanasyāṃśo yena dhvaṃso rujāṃ kṛtaḥ .
     ātreyasya muneḥ śiṣyā agniveśādayo'bhavan ..
     munayo bahavastaiśca kṛtaṃ tantraṃ svakaṃ svakam .
     teṣāṃ tantrāṇi saṃskṛtya samāhṛtya vipaścitā .
     carakeṇātmano nāmnā grantho'yaṃ carakaḥ kṛtaḥ ..
atha dhanvantariprādurbhāvaḥ .
     ekadā devarājasya dṛṣṭirnipatitā bhuvi .
     tatra tena narā dṛṣṭā vyādhibhirbhṛśapīḍitāḥ ..
     tān dṛṣṭvā hṛdayaṃ tasya dayayā paripīḍitam .
     yadārdrahṛdayaḥ śakro dhanvantarimuvāca ha ..
     dhanvantare suraśreṣṭha bhagavan kiñciducyate .
     yīgyo bhavati bhūtānāmupakāraparo bhava ..
     upākārāya lokānāṃ kena kiṃ na kṛtaṃ purā .
     trailokyādhipatirviṣṇurabhūnmatsyādirūpavān ..
     tasmāttvaṃ pṛthivīṃ yāhi kāśīmadhye nṛpo bhava .
     pratīkārāya rogāṇāmāyurvedaṃ prakāśaya ..
     ityuktvā suraśārdūlaḥ sarvabhūtahitepsayā .
     samastamāyuṣo vedaṃ dhanvantarimupādiśat ..
     adhītya cāyuṣo vedamindrāddhanvantariḥ purā .
     āgatya pṛthivīṃ kāśyāṃ jāto bāhujaveśmani nāmnā tu so'bhavat khyāto divodāsa iti kṣitau .
     bāla eva virakto'bhūccacāra ca mahattapaḥ ..
     yatnena mahatā brahmā taṃ kāśyāmakaronnṛpam .
     tato dhanvantarirlaukaiḥ kāśīrājo'bhidhīyate ..
     hitāya dehināṃ svīyasaṃhitā vihitāmunā .
     ayaṃ vidyārthino lokān saṃhitāṃ tāmapāṭhayat ..
atha suśrutaprādurbhāvaḥ .
     atha jñānadṛśā viśvāmitraprabhṛtayo'vadan .
     ayaṃ dhanvantariḥ kāśyāṃ kāśīrājo'yamucyate ..
     viśvāmitro munisteṣu puttraṃ suśrutamuktavān .
     vatsa ! vārāṇasoṃ gaccha tāṃ viśveśvaravallabhām ..
     tatra nāmnā divodāsaḥ kāśīrājo'sti bāhujaḥ .
     sa hi dhanvantariḥ sākṣādāyurvedavidāṃ varaḥ ..
     āyurvedaṃ tato'dhītya lokopakṛtihetave .
     sarvaprāṇidayā tīrthamupakāro mahāmakhaḥ ..
     piturvacanamākarṇya suśrutaḥ kāśikāṃ gataḥ .
     tena sārdhaṃ samadhyetuṃ munisūnuśataṃ yayau ..
     atha dhanvantariṃ sarvevānaprasthāśrame sthitam .
     bhagavantaṃ suraśreṣṭhaṃ munibhirbahubhiḥ stutam ..
     kāśīrājaṃ divodāsaṃ te'paśyan vinayānvitāḥ .
     svāgatañca iti smāha divodāso yaśodhanaḥ ..
     kuśalaṃ paripapraccha tathāgamanakāraṇam .
     tataste suśrutadvārā kathayāmāsuruttaram ..
     bhagavan mānavān dṛṣṭvā vyādhibhiḥ paripīḍitān .
     krandato mriyamāṇāṃśca jātāsmākaṃ hṛdi vyathā ..
     āmayānāṃ śamopāyaṃ vijñātuṃ vayamāgatāḥ .
     āyurvedaṃ bhavānasmānadhyāpayatu yatnataḥ ..
     aṅgīkṛtya vacasteṣāṃ nṛpatistānupādiśat .
     vyākhyātaṃ tena te yatnājjagṛhurmunayo mudā ..
     kāśīrājaṃ jayāśīrbhirabhinandya mudānvitāḥ .
     suśrutādyāḥ susiddhārthā jagmurgehaṃ svakaṃ svakam ..
     prathamaṃ suśrutasteṣu svaṃ tantraṃ kṛtavān sphuṭam .
     suśrutasya sakhāyo'pi pṛthak tantrāṇi tenire .
     suśrutena kṛtaṃ tantraṃ suśrutaṃ bahubhiryataḥ .
     tasmāttaṃ suśrutaṃ nāmnā vikhyātaṃ kṣitimaṇḍale ..
iti bhāvaprakāśaḥ .. atha matāntare vaidyotpattikathanam .
     satyatretādvāpareṣu yugeṣu brāhmaṇāḥ kila .
     brahmakṣattriyaviṭśūdrakanyakā upayemire ..
     tatra vaiśyasutāyāṃ ye jajñire tanayā amī .
     sarve te munayaḥ khyātā vedavedāṅgapāragāḥ ..
     teṣāṃ mukhyo'mṛtācāryastasthāvambā kule hi tat .
     ambaṣṭha ityasāvuktastato jātipravartanāt ..
     pare sarve'pi cāmbaṣṭhā vaiśyā brāhmaṇasambhavāḥ .
     jananīto janurlabdhā yajjātā vedasaṃskṛtaiḥ ..
     ambaṣṭhāstena te sarve dvijā vaidyāḥ prakīrtitāḥ .
     atha rukpratikāritvādbhiṣajaste prakīrtitāḥ ..
     satye vaidyāḥ pitustulyāstretāyāñca tathā smṛtāḥ .
     dvāpare kṣattravatproktāḥ kalau vaiśyopamāḥ smṛtāḥ ..
     athāmbaṣṭheṣu sarveṣu vikhyātā abhavannamī .
     seno dāsaśca guptaśca datto devaḥ karo dharaḥ ..
     rājaḥ somaśca nandiśca kuṇḍaścandraśca rakṣitaḥ .
     eṣāṃ vaṃśāḥ samutpannā etatpaddhatayo matāḥ ..
     anyapaddhatayo'pyevaṃ santi vaidyā na te śrutāḥ .
     bahavaścaikanāmāno nānāgotrasamudbhavāḥ ..
     yathāṣṭau viśrutāḥ senā ityevamapare matāḥ .
     yasya yasya muneryo yaḥ santānaḥ sa sa viśrutaḥ ..
     tattadgotrādinā vaidyaḥ śraiṣṭhyādyantu svakarmaṇā ..
tathā hi .
     tisro varṇānupūrbeṇa dve tathaikā yathākramam .
     brāhmaṇakṣattriyaviśāṃ bhāryāḥ svāḥ śūdrajanmanaḥ ..
     yaducyate dvijātīnāṃ śūdrādāropasaṃgrahaḥ .
     naitanmama mataṃ yasmāttatrātmā jāyate svayam ..
     pāṇiṃ bhartuḥ savarṇāsu gṛhṇīyāt kṣattriyā śaram .
     vaiśyā pratodamādadyādvedane tvagrajanmanaḥ ..
     savarṇebhyaḥ savarṇāsu jāyante ca sajātayaḥ .
     anindyeṣu vivāheṣu puttrāḥ santānavardhanāḥ ..
     viprānmūrdhābhiṣikto hi kṣattriyāyāṃ viśaḥ striyām .
     jāto'mbaṣṭastu śūdrāyāṃ niṣādaḥ pārśvavo'pi vā ..
     vaiśyāśūdryośca rājanyānmahiṣyau dvau sutau smṛtau .
     vaiśyāttu karaṇaḥ śūdryāṃ vinnāsveṣa vidhiḥ smṛtaḥ ..
ete ṣaṭ ślokā yājñavalkyīyāḥ ..
     śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥsmṛte .
     te ca svā caiva rājñastu tāśca svā cāgrajanmanaḥ ..
     pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate .
     asavarṇāsvayaṃ jñeyo vidhirudvāhakarmaṇi ..
     śaraḥ kṣattriyayā grāhyaḥ pratodo vaiśyakanyayā .
     vasanasya daśā grāhyāḥ śūdrayotkṛṣṭavedane ..
iti padyatrayam ..
     brāhmaṇādbaśyakanyāyāmambaṣṭho nāma jāyate .. iti ca padyārdhaṃ mānavīyam ..
     vaiśyāyāṃ brāhmaṇājjāto'mbaṣṭho hi nunisattama .
     brāhmaṇānāṃ cikitsārthaṃ nirdiṣṭo munipuṅgavaiḥ ..
iti parāśaraḥ ..
     vedājjāto hi vaidyaḥ syādambaṣṭho brahmaputtrakaḥ . iti śaṅkhaḥ .. brahmā mūrdhābhiṣiktaśca vaidyaḥ kṣattraviśāvapi . amī pañca dbijā eṣāṃ yathāpūrbañca gauravam .. iti hārītaḥ ..
     māturyadā prajāyante dvitīyaṃ mauñjibandhanāt .
     brāhmaṇakṣattriyaviśastasmādete dbijāḥ smṛtāḥ ..
iti yājñavalkyavacanam .. mūrdhābhiṣiktāmbaṣṭhayorapi pitṛvattvāt dvijatvam .. iti bṛddhāḥ ..
     āyurvedopanayanādvaidyo dbija iti smṛtaḥ .. iti vaidyake'gniveśaḥ ..
     tapoyogāt purā vaidyastejasā pitṛvat smṛtāḥ .
     viprāt kṣattrādyato nyūnāḥ kriyayā vaiśyavat kṛtāḥ ..
     śanaiḥ śanaiḥ kriyālopādatha tā vaidyajātayaḥ .
     kalau śūdratvamāpannā yathā kṣattrā yathā viśaḥ ..
iti viṣṇuḥ ..
     yuge jaghanye dve jātī brāhmaṇaḥ śūdra eva ca . iti yamaḥ ..
     śanakaiśca kriyālopādimāḥ kṣattriyajātayaḥ .
     vṛṣalatvaṅgatā loke brāhmaṇādarśanena ca ..
iti manuvacanaṃ dhṛtvā evamambaṣṭhādīnāmapi kalau śūdratvamiti svasvagrantheṣu vācaspatimiśrādibhistathā śuddhitattve smārtabhaṭṭācāryeṇāpyuktam . ataeva kulapañjikāyāmuktam . atidiṣṭaṃ hi vaidyasya śūdratvaṃ kṣattriyādivaditi . tasmāt kṣattraviśostulyo vaidyaḥ śūdrasya pūjita iti .. * ..
     yuge yuge karmaṇaivotkarṣāpakarṣāvāha manuḥ .
     taporītiprabhāvaiśca te gacchanti yuge yuge ..
manuṣyeṣviha janmata iti ..
     ambaṣṭheṣvamṛtācāryaḥ khyāto'bhūdbhuvanatraye .
     siddhavidyāhvayāṃ kanyāṃ svarvaidyasya tu mānasīm ..
     upayeme mahaujā yaścikitasatakayā śrutaḥ .
     athaitasya vareṇaiva khyātā vaidyā mahaujasaḥ ..
     seno dāsaśca guptaśca datto devaḥ karo dharaḥ .
     rājaḥ somaśca nandiśca kuṇḍaścandraśca rakṣitaḥ ..
     santānā vahavaścaiṣāṃ babhūvuśca cikitsakāḥ .
     kulānurūpataścaiṣāṃ jātāḥ paddhatayo'pyamūḥ ..
     teṣāṃ praśaṃsā nindā ca babhūva svena karmaṇā .
     uttamau senadāsau ca guptadattau tathaiva ca ..
     devaḥ karaśca madhyasthau rājasomau kulādhamau .
     nandiprabhṛtayo nindyā luptapaddhatayo'pi ca ..
     kecijjātyā parikhyātāstathā vṛttyanusārataḥ .
     sarvāsāmeva jātīnāṃ vṛttireva garīyasī .
     vṛttiḥ svargyā ca pathyā ca vṛttyā jātiḥ pravartate ..
iti prācīnakulapañjikādhṛtavyāsavacanāni .. iti vaidyotpattikathanam .. * .. atha vaidyānāṃ gotrāṇi .
     aṣṭāviṃśadamī gotrāḥ sarveṣāṃ bhiṣajāmapi .
     pratyekante vilikhyante senadāsāditaḥ kramāt ..
     dhanvantariśca śaktriśca tathā vaiśvānarādyakau .
     maudgalyakauśikau kṛṣṇātreya āṅgiraso'pi ca ..
     aṣṭau gotrāṇi senānāṃ dāsānāṃ tadanantaram .
     maudgalyo'tha bharadvājaḥ śālaṅkāyana eva ca ..
     śāṇḍilyaśca vaśiṣṭhaśca vātsyaśca ṣaḍamī matāḥ .
     guptānāṃ trīṇi gotrāṇi kāśyapo gautamastathā ..
     sāvarṇirapi dattānāṃ catvāraḥ parikīrtitāḥ .
     kauśikaḥ kāśyapaścaiva śāṇḍilyaścāpi tatparaḥ ..
     maudgalya iti vijñeyāścatvāro devasambhavāḥ .
     ātreyakṛṣṇātreyau ca śāṇḍilya ālamālakaḥ ..
     dharasya kāśyapaḥ prokto bharadvājaśca kuṇḍajaḥ .
     kāśyapo rakṣitasyaiko gotrā ete prakīrtitāḥ ..
     dattānāmādyagotrāṇāṃ deśabhede'sti santatiḥ .
     evamātreyagotro'pi datto deśāntare śrutaḥ ..
     dattāḥ kṛṣṇātreyagotrā dṛśyante bahavastathā .
     tasmāddattasya gotrāṇi sapta jñeyāni paṇḍitaiḥ ..
     karāṇāṃ kāśyapo gotro vātsyamaudgalyakāvapi .
     deśabhede hi vidyante tatkaraḥ saptagotrakaḥ ..
     rājaḥ kāśyapagotro'pyasti tadrājastrigotrakaḥ .
     śrūyante ca jāmadagnyagotrā deśāntare dharāḥ ..
     bahavo'pi bharadvājagotrajāḥ santi rakṣitāḥ .
     indrādityau parau yau dvau vaidyau gotrāstayorime ..
     indrasya kāśyapo gotra eka eva prakīrtitaḥ .
     ādityānāmimau gotrāvādityakauśikau smṛtau ..
     pañcāśadete vikhyātāstasmādgotrā bhiṣakkule .
     yattu deśāntare gotramanyat kimapi ca śrutam .
     dattādīnāṃ na tat proktamaprasiddhamatīva tat .. *
atha pañjikāntaroktarāḍhīyavaidyakulāṣṭakīyagotrasaṃkhyāśreṣṭhatvādi likhyate .
     kāñjīśādvuṣisenasya gotrāṇyaṣṭau bhavanti ca .
     śaktridhanvantarī śreṣṭhau madhyau vaiśvānarādyakau .
     maudgalyakauśikau kṛṣṇātreya āṅgiraso'dhamāḥ ..
atha rāḍhīyāṣṭagṛhavaidyānāṃ pravarānāha .
     pravarāḥ pañca senānāṃ dhanvantarikulodbhuvām .
     vinirdiṣṭā yathā te ca dhanvantaryaparāśarau ..
     naiyadhruvaścāṅgiraso bārhaspatya iti kramāt .
     śaktrigotre trayaḥ śaktriparāśaravaśiṣṭhakāḥ ..
     pravarāḥ pañca dāsānāmaurvacyaṣanabhārgavāḥ .
     jāmadagnyaścāpnuvānaḥ proktā maudgalyagotrajāḥ ..
     guptānāṃ traya evaite kāśyapo'pyapasārakaḥ .
     naiyadhruvo'mī pravarāḥ kāśyapānvayasambhuvām ..
     datte trayaṃ kauśikānāṃ śāṇḍilyāsitadevalāḥ .
     kṛṣṇātreyo vaśiṣṭhaśca ātreyaśceti te trayaḥ ..
     dattānāṃ pravarā ete dattātreyakulodbhuvām .
     ātreyagotrajātānāṃ devānāñca tathā trayaḥ ..
     ātreya āṅgirasako bārhaspatya iti kramāt .
     kare bharadbājagotre trayo'mī pravarāḥ smṛtāḥ ..
     bharadvājo bhārgavaśca cyavanaśca kramādamī .
     rājavaṃśe vātsyagotre kathitāḥ pravarāstrayaḥ ..
     vātsye'sitastathā mārkaṇḍeya evaṃ kramāditi .
     atha kauśikagotrasya somasya pravarāstrayaḥ ..
     kauśikaḥ kāśyapaścaiva bhārgavaścetyamī kramāt .
     senādīnāmanuktā ye ādyagotrādisambhuvām ..
     pravarāste'pi vijñeyāstattatkulabhuvāṃ mukhāt .
     nandyādīnāṃ varendreṣu caturṇāṃ pravarāśca ye .
     vijñeyāste ca nikhilāsteṣāṃ kulabhuvāṃ mukhāt ..
iti vaidyānāṃ pravarāḥ .. * .. atha vaidyeṣu rāḍhīyādikathanam .
     seno dāsaśca guptaśca datto devaḥ karastathā .
     rājasomāvapītyaṣṭau rāḍhīyāḥ parikīrtitāḥ ..
     nandiścandro dharaḥ kuṇḍo rakṣitaśceti pañca ye .
     te varendreṣu vikhyātā dāsadattakarā api ..
     rāḍhīyā bhiṣajo ye ye prāyaste vaṅgagā api .
     nandyādayo mahārāṣṭre nivasanti ca kecana ..
tathā ca pañjikāntare .
     seno dāsaśca guptaśca pañca dattādayastathā .
     aṣṭau rāḍhāsu vikhyātāḥ prāyo'mī vaṅgagā api ..
tathānyatra .
     nandicandradharadattarakṣitāste svanāmani varendraviśrutāḥ .
     bījipūruṣa ihaiva vakṣyate tatkulaṃ khalu varendrajaṃ punaḥ ..
tathā hi nārāyaṇadāso'ntaraṅgakhānaśca . dāso datto dharaścaiva nandikuṇḍau karastathā . candraśca rakṣitaśceti varendrakulamaṣṭakam .. iti .. tathānyatra .
     aṣṭau senādayo rāḍhe vaṅgeṣvapi vasantyamī .
     nandyādayo mahārāṣṭre luptapaddhatayo'pi ca .
     kecijjātyā parikhyātā dṛṣṭā deśāntareṣvapi ..
iti ..
     sambandhaḥ stūyate sarvairekadeśanivāsinoḥ .
     nindyate kila sambandho bhinnadeśanivāsinoḥ ..
iti vaidyeṣu rāḍhīyādikathanam .. * .. atha senādīnāṃ pūrvasthānamāha .
     śrīkāñjīśā gonagaraṃ karaṅkakoṭha eva ca .
     moraśāsanakāntārau samānusthānameva ca ..
     meḍhyaśāsanamapyanyo yāsagrāmastathaiva ca .
     aṣṭānāṃ senamukhyānāṃ rāḍhāyāṃ sthānamaṣṭakam ..
tathāha durjayaḥ .
     kāñjī goraṃ karaṅkaśca morakāntāsamānukāḥ .
     meḍhyo mālaśca rāḍhāyāṃ vaidyānāṃ kulamaṣṭakam ..
iti vaidyānāṃ pūrbasthānakathanam .. * .. atha sthānabhedena senādibhedamāha .
     ūnaviṃśatidhā senā aṣṭāviṃśatidhā puram .
     bhavanti bhedenaiteṣāṃ vakṣyate kulalakṣaṇam ..
     eko vināyakaḥ seno bhedena navadhābhavat .
     mālañco dhalahaṇḍīyaḥ khānājaḥ senahāṭikaḥ ..
     nārahaṭṭo nirolīyastathā maṅgalakoṭhajaḥ .
     rāyigrāmī vaitajīyo nava vaināyakā amī ..
     viśeṣato vinirdiṣṭā jñeyāścānyasthalodbhavāḥ .
     sāmānyasthānakathane sambandhabhāṣaṇe tathā .
     sarveṣāmeva vaidyānāmitareṣāmayaṃ kramaḥ ..
iti vināyakasenavaṃśyanirṇayaḥ ..
     ekaḥ punargayīseno bhedenaiva caturvidhaḥ .
     viṣapāḍābhavaḥ śreṣṭhastikāyipurajastathā .
     anyaḥ kaḍayisambhūto dhāḍāgrāmī tataḥ paraḥ ..
iti gayīsenavaṃśyanirṇayaḥ ..
     eko rāghavaseno'bhūt khaṇḍagrāmeṇa viśrutaḥ .
     sa khaṇḍaja iti khyāto nāparā tasya ca sthalī ..
iti rāghavasenavaṃśyanirṇayaḥ ..
     rājā vimalaseno'bhūt senabhūmikṛtāśrayaḥ .
     sa senabhūmau vikhyāto nāparaṃ tasya ca sthalam ..
iti rājño vimalasenasya vaṃśyanirṇayaḥ ..
     pātradāmodaraḥ senaḥ pātraḥ śikharabhūpateḥ .
     asau śikharabhūjāto nāparaṃ tasya ca sthalam ..
iti pātradāmodaravaṃśyanirṇayaḥ ..
     vinaseno'pi yastveko dhalabhūmikṛtāśrayaḥ .
     sa eva dhalabhūmiṣṭho nāparā tasya ca sthalī ..
iti vinasenavaṃśyanirṇayaḥ ..
     saptamo vuṣiseno yo vaṅgabhūmau pratiṣṭhitaḥ .
     hāṇḍiyāgrāmasambhūtastannāmnā tasya tatkulam ..
iti hāṇḍiyāvuṣisenavaṃśyanirṇayaḥ .. iti dhanvantarigotrajātānāṃ saptavidhānāṃ senānāṃ bhedenāṣṭādaśaprakāranirṇayaḥ ..
     śrīvatsasenapramukhāḥ ṣaḍamī śaktrigotrajāḥ .
     bhedena saptadhā jñeyā yathākramamamī punaḥ ..
     ekaḥ śrīvatsaseno'bhūttehaṭṭagrāmaviśrutaḥ .
     tehadṛja iti khyāto nāparaṃ tasya ca sthalam ..
iti śrīvatsasenavaṃśyanirṇayaḥ ..
     ekaḥ śiyālaseno'sau bhedena dbividho'bhavat .
     poḍāgācchābhavaḥ śreṣṭhaḥ paraḥ pokhariyābhavaḥ ..
iti śiyālasenavaṃśyanirṇayaḥ ..
     eko yaḥ puruseno'bhūdbhuṭhināgaḍimāśritaḥ .
     bhūṭhināgaḍijatvena khyāto'sau nāparaṃ sthalam ..
iti purusenavaṃśyanirṇayaḥ ..
     candraseno'parastvekaścandradvīpanivāsakṛt .
     śaktrigotrasamudbhūta idīlapuramāśritaḥ ..
iti candrasenavaṃśyanirṇayaḥ ..
     eko muṇḍīraseno'sau svarṇapīṭhīnṛpāśrayāt .
     sa eva svarṇapīṭhīti vikhyāto mallabhūbhavaḥ ..
iti muṇḍīrasenavaṃśyanirṇayaḥ ..
     rāmasenaḥ parastasyaivāntarbhūto babhūva yaḥ .
     sa mallabhūmivasatau viditānekapauruṣaḥ ..
iti śaktvigotrajātānāṃ śrīvatsasenapramukhānāṃ ṣaṇṇāṃ saptaprakāranirṇayaḥ ..
     ādyasenastu ṣaḍbījī bhedena vividho'bhavat .
     napāḍāsambhavastvekaḥ śālagrāmabhavo'paraḥ ..
     mānakarīya evānyastraya ādyāḥ prakīrtitāḥ .
     ādyarṣigotrasambhūtāḥ svatantrāḥ sarva eva hi ..
iti sakalasenānāṃ bhedanirṇayaḥ .. * .. atha dāsānāṃ bhedamāha .
     pañcadaśavidhā dāsāste'mī viṃśatidhā punaḥ .
     ekaḥ punaścāyudāso bhedena dvividho'bhavat .
     ekastehaṭṭasambhūto mālikāhārajaḥ paraḥ ..
iti cāyuvaṃśye dvividhanirṇayaḥ ..
     panthadāsaḥ punastveko bhedena pañcadhābhavat .
     vālināchībhavaścaikaḥ paro maṇḍalajānikaḥ .
     mauḍeśvarabhavaḥ pāligrāmajaḥ pājanaurajaḥ ..
iti panthavaṃśye pañcavidhaniṇayaḥ ..
     eko'paraḥ kāyudāso vaṅgabhūmau pratiṣṭhitaḥ .
     kogrāmīṇa iti khyāto dāso maudgalyagotrajaḥ ..
iti kāyudāsavaṃśyanirṇayaḥ .. bhoyīdāso'pi tatputtrau khyātau dīghalakekarau . amī trayo vaṅgabhūmau prasiddhāḥ sarva eva hi .. iti bhoyīdāsasya tatputtrayośca vaṃśyanirṇayaḥ ..
     eko varāhadāso'sau vauhārigrāmavāsakṛt .
     sa vauhārijadāso'pi mato maudgalyagotrajaḥ ..
iti vauhārīyavarāhadāsavaṃśyanirṇayaḥ ..
     nṛsiṃhanāmadāsau dvau vaṅgadeśe pratiṣṭhitau .
     tau vaṅgajāviti khyātau kulakāryaparāyaṇau ..
iti nṛsiṃhadāsayorvaṃśyanirṇayaḥ ..
     vīradāso'pi yastvekaḥ sa vaṅgaja iti smṛtaḥ .
     tatraiva vaṅge sambandhastasyābhūdbarakanyayoḥ ..
iti vīradāsavaṃśyanirṇayaḥ ..
     khyātaḥ pātharaḍāgrāme rāmadāso'pi tādṛśaḥ .
     sūnavastasya catvāro bījinastepi viśrutāḥ ..
     khyātā ḍabheḍa-gābheḍa-dhāḍa-vīḍāladāsakāḥ .
     maudgalyagotrasambhūtāḥ svatantrāḥ sarva eva hi ..
iti rāmadāsasya tatputtrāṇāñca vaṃśyanirṇayaḥ .. iti maudgalyagotrajānāṃ sakaladāsānāṃ pañcadaśaprakārāṇāṃ bhedena viṃśatiprakāranirṇayaḥ .. * atha guptānāṃ bhedamāha .
     guptāśca ṣaḍvidhā bhedāstrayodaśavidhāḥ punaḥ .
     kāśyapānvayasaṃbhūtāḥ svatantrāḥ sarva eva hi ..
     ekaḥ punaḥ kāyugupto bhedenāṣṭavidho'bhavat .
     varāha nagarīyaśca śreṣṭho'bhūt kulakarmaṇi ..
     paṇinālābhavaścānyastathaiva kulaśīlavān .
     vārāśatasamudbhūtastṛtīyastadanantaram ..
     nīlaguptabhavā ye te nirolatripurāśritāḥ .
     bhadrakhālīnivāsasthāḥ kāyuguptodbhavāśca ye ..
     māṭiyārībhavāḥ kecillokaguptasya vaṃśajāḥ .
     paścimasthānamāśritya kecitsanti nijecchayā ..
iti kāyuguptavaṃśye'ṣṭavidhanirṇayaḥ ..
     parameśvaragupto yaḥ śreṣṭhastadbaṃśasambhavaḥ .
     yo'bhūttripuragupto'sau dhauḍālāvihitasthitiḥ ..
iti dhauḍālīyatripuraguptavaṃśyanirṇayaḥ ..
     parameśvaraguptasya vaṃśajau dbau pratiṣṭhitau .
     bhīṃpurīkhāḍigrāmasthau mahatsvalpādhikāriṇau ..
iti mahādhikārisvalpādhikāriṇorvaṃ śyanirṇayaḥ ..
     aḍālagupto yaḥ proktaḥ sa tu śiṅgānasambhavaḥ .
     kāśyapānvayasaṃbhūtaḥ kulakāryaparāyaṇaḥ ..
ityaḍālaguptavaṃśyanirṇayaḥ ..
     vīraguptastu yaḥ prokto bhīṃ puragrāmavāsakṛt .
     bhīṃ purīya iti khyātaḥ sa ca kāśyapagotrajaḥ ..
iti vīraguptavaṃśyanirṇayaḥ .. iti kāśyapagotrajātānāṃ sakalaguptānāṃ ṣaḍvidhānāṃ bhedena trayodaśapraṃkāranirṇayaḥ ..
     dattau ca dbividhau jñeyau rāmadattaśca pāvitā .
     pūrvaḥ śāṇḍilyagotrīyo vaṭagrāmasamudbhavaḥ ..
     aparaḥ pāvitā dattaḥ khāṃgaḍīyaḥ sa eva hi .
     jātaḥ kauśikagotre ca khatantrau dvau guṇānvitau ..
iti dattavaṃśyanirṇayaḥ ..
     vikāraṇasya devasya vaṃśyā ātreyagotrajāḥ .
     samānusthānasaṃbhūtāḥ ketugrāme'dhunā tu te ..
     ketugrāmīṇadevo'sau nikāruṇakulodbhavaḥ .
     nijaiśca pauruṣaireva kulakāryaparāyaṇaḥ ..
     kṛṣṇātreyabhavā ye ca ye ca śāṇḍilyagotrajāḥ .
     ālamālabhavā ye ca te nānādeśavāsinaḥ ..
iti devavaṃśyanirṇayaḥ ..
     ekaḥ kāntāravāsī ca karo bhedādamī trayaḥ .
     vaśiṣṭhaśaktvigotre dvau vaṅgadeśe ca viśrutau ..
     yastu dharmakaro bījī bharadvājakulodbhavaḥ .
     tadvaṃśyāḥ sāṃprataṃ santi himoḍāyājigāṃpure ..
iti karavaṃśyanirṇayaḥ ..
     meḍhyaśāsanasaṃbhūtau rājavaṃśodbhavāvubhau .
     śaśirājamasīrājau vātsyagotrasamudbhavau ..
     elācidhāmanagare śaśirājaḥ kṛtāśrayaḥ .
     masīrājaḥ khepaḍīyo vaṅgabhūmau ca saṃsthitaḥ ..
iti rājavaṃśye dbividhanirṇayaḥ ..
     mālagrāmasamudbhūto dharmasomo mahāmatiḥ .
     jātaḥ kauśikagotre ca tadvaṃśyā bahudeśagāḥ ..
iti somavaṃśyanirṇayaḥ .. iti rāḍhāprasiddhānāmaṣṭānāṃ senādīnāṃ bhedena vaṃśyanirṇayaḥ .. * ..
     apare ye nandicandrau dharakuṇḍau ca rakṣitaḥ .
     vārendrā api pañcaite prasiddhāstatra te punaḥ ..
iti trayodaśagṛhāṇāṃ vaidyānāṃ yathākramabhedena kulanirṇayaḥ .. * .. atha senādīnāṃ sāmānyataḥ sambandhalikhanānurodhādvasatisthānamāha .
     śrīkhaṇḍanāmanagarī rāḍhe vaṅge ca viśrutā .
     sarveṣāmeva vaidyānāmāśrayo yatra vidyate ..
     yatra goṣṭhī kṛtā vaidyairyaḥ khaṇḍo'bhūdbhiṣakpriyaḥ .
     viśeṣataḥ kulīnānāṃ sarveṣāmeva vāsabhūḥ ..
iti sāmānyataḥ sakalavaidyānāṃ vāsasthānamuktam .. * .. iti gaurāṅgamallikātmajabharatasenakṛtavaidyakulatattvam ..

vaidyaḥ, tri, vedasambandhīyaḥ . vedaśabdāt ṣṇyapratyayena niṣpannametat ..

vaidyakaṃ, klī, āyurvedaḥ . cikitsāśāstram . yathā --
     yasya vyākaraṇe vareṇyaghaṭanāsphītāḥ prabandhā daśa prakhyātā nava vaidyake'pi tithinirdhārārthameko'dbhutaḥ .
     sāhitye traya eva bhāgavatatattvoktau trayastasya bhuvyantarvāṇi śiromaṇeriha guṇāḥ ke ke na lokottarāḥ ..
iti mugdhabodhavyākaraṇaśeṣe vopadevapraśaṃsāślokaḥ .. * .. tacchāstrakṛnnāmāni yathā --
     ṛgyajuḥsāmātharvākhyān dṛṣṭvā vedān prajāpatiḥ .
     vicintya teṣāmarthañcaivāyurvedaṃ cakāra saḥ ..
     kṛtvā tu pañcamaṃ vedaṃ bhāskarāya dadau vibhuḥ .
     svatantrasaṃhitāṃ tasmādbhāskaraśca cakāra saḥ ..
     bhāskaraśca svaśiṣyebhya āyurvedaṃ svasaṃhitām .
     pradadau pāṭhayāmāsa te cakruḥ saṃhitāstataḥ ..
     teṣāṃ nāmāni viduṣāṃ tantrāṇi tatkṛtāni ca .
     vyādhipraṇāśabījāni sādhvi matto niśāmaya ..
     dhanvantarirdivodāsaḥ kāśīrājastathāśvinau .
     nakulaḥ sahadevo'rkiścyavano janako budhaḥ ..
     jāvālo jājaliḥ pailaḥ kavatho'gastya eva ca .
     ete vedāṅgavedajñāḥ ṣoḍaśa vyādhināśakāḥ .. * ..
     cikitsātattvavijñānaṃ nāma tantraṃ manoramam .
     dhanvantariśca bhagavāṃścakāra prathame sati ! ..
     cikitsādarpaṇaṃ nāma divodāsaścakāra saḥ .
     cikitsākaumudīṃ divyāṃ kāśīrājaścakāra saḥ ..
     cikitsāsāratantrañca bhramaghnaṃ cāśvinīsutau .
     tantraṃ vaidyakasarvasvaṃ nakulaśca cakāra saḥ ..
     cakāra sahadevaśca vyādhisindhuvimardanam .
     jñānārṇavaṃ mahātantraṃ yamarājaścakāra saḥ ..
     cyavano jīvadānañca cakāra bhagavānṛṣiḥ .
     cakāra janako yogī vaidyasandehabhañjanam ..
     sarvasāraṃ candrasuto jāvālastantrasārakam .
     vedāṅgasāraṃ tantrañca cakāra jājalirmuniḥ ..
     pailo nidānaṃ kavathastantraṃ sarvadharaṃ param .
     dvaidhanirṇayatantrañca cakāra kumbhasambhavaḥ ..
     cikitsāśāstrabījāni tantrāṇyetāni ṣoḍaśa .
     vyādhipraṇāśabījāni balādhānakarāṇi ca ..
     mathitvā jñānamanthānairāyurvedapayonidhim .
     tatastantrāṇyujjaharurnavanītāni kovidāḥ ..
     etāni kramaśo dṛṣṭvā divyāṃ bhāskarasaṃhitām .
     āyurvedaṃ sarvabījaṃ sarvaṃ jānāmi sundari ! ..
iti brahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ ..

vaidyanāthaḥ, puṃ, deśaṣiśeṣaḥ . yathā --
     karavīre mahālakṣmīrumādevī vināyake .
     arogā vaidyanāthe tu mahākāle maheśvarī ..
iti mātsye gaurīnāmāṣṭaśataṃ 13 adhyāyaḥ .. (tathā devībhāgavate pīṭhasthāna māhātmye . 7 . 30 . 71 ..) api ca .
     vaidyanāthaṃ samārabhya bhuvaneśāntagaṃ śive .
     tāvadaṅgābhidho deśo yātrāyāṃ na hi duṣyati ..
iti śaktisaṅgamatantre 7 paṭalaḥ .. bhairavaviśeṣaḥ . yathā --
     hārdapīṭhaṃ vaidyanāthe vaidyanāthastu bhairavaḥ ..
     devatā jayadurgākhyā nepāle jānunī mama ..
iti tantracūḍāmaṇau pīṭhanirṇayaḥ .. api ca .
     haridrānagare yatra vaidyanātho maheśvaraḥ .
     tatrākṣayo vilvavṛkṣaḥ svarṇavṛkṣa udāhṛtaḥ ..
iti bṛhaddharmapurāṇe 11 adhyāyaḥ .. anyacca .
     jhārakhaṇḍe vaidyanātho vakreśvarastathaiva ca .
     vīrabhūmau siddhinātho rāḍhe ca tārakeśvaraḥ ..
iti mahāliṅgeśvaratantre pīṭhādikrameṇa śivaśatanāmastotram ..

vaidyabandhuḥ, puṃ, (vaidyānāṃ bandhuriva .) āragvadhavṛkṣaḥ . iti śabdacandrikā .. vaidyasya bandhuśca ..

vaidyamātā, [ṛ] strī, (vaidyānāṃ māteva .) vāsakaḥ . ityamaraḥ .. bhiṣagjananī ca ..

vaidyasiṃhī, strī, (vaidye vaidyaśāstroktauṣadhādau siṃhīva prabhūtavīryavattvāt .) vāsakavṛkṣaḥ . iti śabdaratnāvalī ..

vaidyā, strī, kākolī . iti śabdacandrikā ..

vaidhaḥ, tri, (vidhinā bodhitaḥ . vidhi + aṇ .) vidhibodhitaḥ . yathā . adṛṣṭārthaikajātīyakarmaṇaḥ kāladeśakartrādīnāṃ prayogānubandhavaidhahetubhūtānāmabhede uddiśyaviśeṣāgrahaḥ . iti prāyaścittatattvam .. * .. atha vaidhahiṃsāvicāraḥ . mā hiṃsyāt sarvā bhūtāni ityatra sarvaśabdasya vyāpakārthaparatayā etadvidhimanullaṅghya vāyavyaṃ śvetamālabheta . ityādividherviṣayāprāpteragatyā vaidhātiriktaviṣayatvam . sarvāḥ sarvāṇi chandasi vā ityanena tat padaṃ siddham . yadapi nānādarśanaṭīkākṛdbhirvācaspatimiśraistattvakaumudyāmabhihitam . na ca mā hiṃsyāt sarvā bhūtāni iti sāmānyaśāstraṃ viśeṣaśāstreṇa agnīsomīyaṃ paśumālabheta ityanena vādhyeta iti vācyaṃ virodhābhāvāt . virodhe hi balīyasā durbalaṃ vādhyate . na cāsti virodhaḥ bhinnaviṣayatvāt . tathā hi . mā hiṃsyāditi niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na punarakratvarthatvamapi . na cānarthahetutvakratūpakārakatvayoḥ kaścidasti virodhaḥ . hiṃsā hi puruṣasya doṣamāvakṣyati kratośca upakariṣyati ityantena . tadapi sāṃkhyanaye . mīmāṃsakamate tu virodha eva . tathā hi . gurunaye na khalu sarvabhūtahiṃsābhāvaviṣayakaṃ kāryamiti niṣedhavidhyarthasya vādhaṃ vinā agnīsomīyapaśvālambhanaviṣayakaṃ kāryamiti bhāvavidhyartha upapadyate . bhaṭṭanaye tu aṅge yathā tathāstu . na ca mukhyapaśuyāge puruṣārthe paśuhiṃsanasyārthasādhanatvamanartha-sādhanatvañcopapadyate virodhāt . vastutastu aṅge'pi virodho'styeva kutaḥ vidhereṣa svabhāvo yaḥ svaviṣayasya sākṣāt paramparayā vā puruṣārthasādhanatvamavagamayati . anyathā aṅgānāṃ pradhānopakārakatvamapi nāṅgīkriyate . arthasādhanatvaṃ balavadaniṣṭānanubandhīṣṭasādhanatvaṃ anarthasādhanatvaṃ balavadaniṣṭasādhanatvaṃ na cānayorekatra samāveśa iti . ataevoktaṃ tasmādyajñe vadho'vadhaḥ iti . nanvevaṃ śyenenābhicaran yajeta ityatra śyenasya śatruvadharūpeṣṭasādhanatvamavagatam . abhicāro mūlakarma ca iti manunā upapātakagaṇamadhye pāṭhādaniṣṭasādhanatvamavagatam . tadetat kathamupapadyatāmiti cenmaivam . ātatāyinamāyāntaṃ hanyādevāvicārayan ityekavākyatayā ātatāyisthale iṣṭasādhanatvaṃ anātatāyisthale tūpapātakatvena balavadaniṣṭasādhanatvamityavirodha iti . gurucaraṇā apyevam . iti tithyāditattvam ..

vaidhātraḥ, puṃ, (vidhāturapatyaṃ pumān . vidhātṛ + aṇ .) sanatkumāraḥ . sa ca vidhātṛputtraḥ . ityamaraḥ ..

vaidhātrī, strī, (vidhāturiyamiti . vidhātṛ + aṇ . ṅīp .) brāhmī . iti rājanirghaṇṭaḥ .. (vidhātṛsambandhini, tri . yathā, rājataraṅgiṇyām . 4 . 413 .
     abhaṅgurāste'bhimānāstasyaivāsan manasvinaḥ .
     abhyavartata yaireṣa vaidhātrīrapi vāmatāḥ ..
)

vaidhūmāgnī, strī, śālvadeśīyanagarī . iti siddhāntakaumudī ..

[Page 4,517b]
vaidhṛtiḥ, puṃ, viṣkambhādisaptaviṃśatiyogāntargataśeṣayogaḥ . tasya tyājyatvaṃ yathā --
     parighasya tyajedardhaṃ sapta śūle ca nāḍikāḥ .
     gaṇḍavyāghātayoḥ ṣaṭ ca nava harṣaṇavajrayoḥ .
     vaidhṛtivyatipātau ca samastau parivarjayet ..
iti jyotistattvam .. * .. tatra jātaphalaṃ yathā, koṣṭhīpradīpe .
     maitrīvihīnaḥ kuṭilaḥ khalaśca mūrkho daridraḥ paravañcakaśca .
     kukarmakartā paradārabhartā bhavennaroṃ vaidhṛtilabdhajanmā ..
amṛtayoge tasya varjyatvamavarjyatvañca yathā --
     yadi vṛṣṭivyatīpātau dinaṃ vāpyaśubhaṃ bhavet .
     hanyate'mṛtayogena bhāskareṇa tamo yathā ..
     hantyamṛtākhyo yogaḥ sarvāṇyaśubhāni helayā niyatam .
     na bhavati punariha śakto vaidhṛtivṛṣṭivyatīpāte ..
iti jyotistattvam .. (devatāviśeṣaḥ . yathā, bhāgavate . 8 . 1 . 29 .
     devā vaidhṛtayo nāma vidhṛtestanayā nṛpa .
     naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā ..
)

vaidheyaḥ, tri, (vidhiṃ paddhatimevānusṛtya vyavaharati . vidhi + ḍhak . yadvā, vidheye kartavye anabhijñaḥ . vidheya + aṇ . yadbā, viruddhaṃ dheyamasya . tataḥ svārthe aṇ . paddhatimāśritya kriyākāritvāt yuktāyuktavivekaśūnyatvācca tathātvamasya .) mūrkhaḥ . ityamaraḥ . 3 . 1 . 48 .. (yathā, rājataraṅgiṇyām . 6 . 159 .
     puṃścalī jālmavaidheyabālakādrogdhṛnibharā .
     samabhūdapraveśārhā rājaparṣanmanasvinām ..
) vidhisambandhī vidheyasambandhī ca ..

vaidhyataḥ, puṃ, yamapratīhāraḥ . iti hemacandraḥ ..

vainateyaḥ, puṃ, (vinatāyā apatyamiti . vinatā + strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) garuḍaḥ . ityamaraḥ .. (yathā, devībhāgavate . 2 . 12 . 29 .
     samānīyāmṛtaṃ mātre vainateyaḥ samarpayat ..) aruṇaḥ . iti matsyapurāṇam .. (vinatāpatyamātre . yathā, mahāmārate . 1 . 65 . 40 .
     tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau .
     āruṇirvāruṇiścaiva vainateyāḥ prakīrtitāḥ ..
)

vainayikaḥ, puṃ, śastrābhyāsarathaḥ . tatparyāyaḥ . yogyarathaḥ 2 . iti hemacandraḥ . 3 . 416 .. (vinaya eva . vinayādibhyaṣṭhak . 5 . 4 . 34 . iti svārthe ṭhak . vinayaḥ ..) vinayasambandhini, tri .. (yathā, mahābhārate . 12 . 68 . 4 .
     sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspatim .
     dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam .
     vidhiṃ papraccha rājyasya sarvalokahite rataḥ ..
)

vaināyikaḥ, puṃ, bauddhaḥ . iti trikāṇḍaśeṣaḥ .. yathā,
     bhinnakaḥ kṣapaṇo'hrīko bauddho vaināyikaḥ smṛtaḥ .. iti trikāṇḍaśeṣaḥ ..

[Page 4,517c]
vaināśikaṃ, klī, (vināśaṃ sūcayatīti . vināśa + ṭhak .) nāḍīnakṣatraviśeṣaḥ . sa tu janmarkṣāvadhitrayoviṃśanakṣatram . yathā . janmādyaṃ karma tato'pi daśamaṃ sāṃghātikaṃ ṣoḍaśabham . samudayamaṣṭādaśabhaṃ vināśasaṃjñaṃ trayoviṃśaṃ ādyāttu pañcaviṃśaṃ mānasamevaṃ naraḥ ṣaḍṛkṣaḥ syāt .. tatphalaṃ yathā --
     īhādehārthahāniḥ syājjanmarkṣa upatāpite .
     karmarkṣe karmaṇāṃ hāniḥ pīḍā manasi mānase ..
     mūrtidraviṇabandhūnāṃ hāniḥ sāṃghātike tathā .
     saṃtapte sāmudayike mitrabhṛtyārthasaṃkṣayaḥ ..
     vaināśike vināśaḥ syāt dehadraviṇasampadām ..
iti jyotistattvam .. nidhanatārā . yathā --
     vaināśikarkṣe dṛṣṭaṃ grahaṇaṃ sudhāṃśubhāskarayoḥ .
     janayati rogaṃ bahudhā kleśaṃ vittakṣayañcāśu ..
vaināśikarkṣe trayoviṃśanakṣatre . iti kecit . vastutastu vaināśikapadaṃ niṃdhanatārāparam . nidhane'pi cetyekavākyatvāt . iti tithyāditattvam ..

vaināśikaḥ, puṃ, (vināśo matamasya . vināśa + ṭhak . sarvaṃ dṛśyaṃ kṣaṇikamiti kṣaṇikavijñānavāditvādasya tathātvam .) kṣaṇikaḥ . paratantraḥ . ūrṇanābhaḥ . iti medinī .. vināśasambandhīye, tri ..

vainītakaḥ, puṃ, klī, paramparāvāhanam . ityamaraḥ .. ārūḍhaṃ vāhyaṃ yat sākṣāt na vahati paramparayaiva vahati tadvainītakam . yathā dolāṃ vahan dolāvāhakaḥ vinīyate smeti ktāt vikārasaṃgheti ke vinītakaḥ tenaiva svārthe ṣṇe vṛddhau vainītakam . iti bharataḥ .. vinītasambandhini, tri ..

vainyaḥ, puṃ, (venasyāpatyaṃ pumān . vena + kurvādibhyo ṇyaḥ . 4 . 1 . 151 . iti ṇyaḥ .) venaputtraḥ . sa tu pṛthurājaḥ . yathā --
     venasya mathite pāṇau sa babhūva mahāpumān .
     vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtitaḥ .
     yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt ..
iti vahripurāṇe sargānuśāsananāmādhyāyaḥ .. (yathāca ṛgvede . 8 . 9 . 10 .
     pṛthī yadbāṃ vainyaḥ sādaneṣveva .
     vainyo venasya puttraḥ pṛthī etatsaṃjño rājarṣiḥ . iti tadbhāṣye sāyaṇaḥ ..)

vaiparītyaṃ, klī, (viparīta + ṣyañ .) viparītasya bhāvaḥ . tatparyāyaḥ . vyatyāsaḥ 2 viparyāsaḥ 3 viparyayaḥ 4 vyatyayaḥ 5 . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 43 . 34 .
     svabhāvavaiparītyantu prakṛteśca viparyayaḥ ..)

vaiparītyalajjāluḥ, strī, puṃ, (vaiparītyā lajjāluḥ .) svalpakṣupabṛhatphalā lajjāluḥ . yathā --
     lajjālurvaiparītyānyā svalpakṣupabṛhatphalā .
     vaiparītyā ca lajjālurhyābhidhāne prayojayet ..
     lajjālurvaiparītyāhvaḥ kaṭuruṣṇaḥ kaphāpanut .
     rase niyāmakaścaiva nānāvijñānakārakaḥ ..
iti rājanirghaṇṭaḥ ..

[Page 4,518a]
vaibhavaṃ, klī, vibhavasya bhāvaḥ . vibhavaśabdāt ṣṇapratyayena niṣpannamidam .. (yathā, kathāsaritsāgare . 66 . 191 .
     so'pyāvedya yathārthamambaracarādhīśaḥ kṣaṇāt kalpitāśeṣasvocitadivyavaibhavavidhiḥ siddhiprabhāvāttataḥ .. atiśayaḥ . yathā, bhāgavate . 5 . 18 . 11 .
     yatsaṅgalabdhaṃ nijavīryavaibhavaṃ tīrthaṃ muhuḥ saṃspṛśatāṃ hi mānasam .. vibhorbhāva ityarthe aṇpratyaye aiśvaryam . yathā, bhāgarvate . 10 . 14 . 38 .
     jānanta eva jānantu kiṃ bahūktyā na me prabho .
     manaso vapuṣo vāco vaibhavaṃ tava gocaraḥ ..
)

vaibhājitraṃ, klī, (vibhājayiturdharmyam . vibhājayitṛ + ṛto'ñ . 4 . 4 . 49 . iti añ . vibhājayiturṇilopaśceti kāśikākvyā ṇilopaḥ .) vibhājayiturdharmyam . iti siddhāntakaumudī ..

vaibhrājaṃ, klī, devodyānam . iti trikāṇḍaśeṣaḥ .. (yathā, mārkaṇḍeye . 55 . 2 .
     pūrvaṃ caitrarathaṃ nāma dakṣiṇe nandanaṃ vanam .
     vaibhrājaṃ paścime śaile sāvitrañcottarācale ..
vibhrājarājasya tapaḥsthānam . yathā, harivaṃśe . 23 . 14 .
     tato vibhrājitaṃ tena vaibhrājaṃ nāma tadvanam .. puṃ, parvataviśeṣaḥ . yathā, mārkaṇḍeye . 56 . 13 .
     tarakṣuriti vikhyātā vaibhrājaṃ sācalaṃ yayau . lokaviśeṣaḥ . yathā, harivaṃśe . 18 . 46 .
     vaibhrājā nāma te lokā divi bhānti sudarśanāḥ ..)

vaimātraḥ, puṃ, (vimāturapatyamiti . vimātṛ + aṇ .) vaimātreyaḥ . iti jaṭādharaḥ ..

vaimātrā, strī, (vimāturapatyaṃ strī .) vimātṛkanyā . vaimātraśabdādāppratyayena niṣpannam ..

vaimātreyaḥ, puṃ, (vimāturapatyam . vimātṛ + śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak .) vimātṛputtraḥ . tatparyāyaḥ . vimātṛjaḥ 2 vaimātraḥ 3 . iti jaṭādharaḥ .. (tayorabhāve tathāvidhau vaimātreyau . iti śuddhitattve pretaśrāddhādhikāriprastāve ..)

vaimātreyī, strī, (vimāturapatyaṃ strī . vimātṛ + ḍhak . tato ḍīp .) vimātṛkanyā . vaimātreyaśabdādīppratyayena niṣpannamidam ..

vaimuktaḥ, tri, vimuktiviśiṣṭaḥ . tadbhāve, klī . vimuktaśabdāt ṣṇapratyayena niṣpannamidam ..

vaimeyaḥ, puṃ, vinimayaḥ . iti hemacandraḥ ..

vaiyākaraṇaḥ, tri, (vyākaraṇaṃ vetti adhīte vā . vyākaraṇa + aṇṛgayanādibhyaḥ . 4 . 3 . 73 . iti aṇ . nayvābhyāṃ padāntābhyāmiti . 7 . 3 . 3 . iti yakārāt pūrvaṃ aic .) vyākaraṇavettā . vyākaraṇādhyetā . vyākaraṇaśabdāt ṣṇapratyayena yvoryumeti imā ṇittve vririti vṛddhau ca niṣpannamidam . vyākaraṇasambandhī ca .. (yathā, pāṇinau . 6 . 3 . 7 .
     vaiyākaraṇākhyāyāṃ caturthyāḥ .. yathā ca mahābhārate . 5 . 43 . 61 .
     sarvārthānāṃ vyākaraṇādvaiyākaraṇa ucyate .
     tanmūlato vyākaraṇaṃ vyākarotīti tattathā ..
)

vaiyākaraṇabhāryaḥ, puṃ, vaiyākaraṇī bhāryā yasya . iti mugdhabodhavyākaraṇam ..

vaiyāghraḥ, puṃ, (vyāghrasya vikāraḥ . vyāghra + prāṇirajatādibhyaḥ . 4 . 3 . 154 . iti añ . tataḥ vaiyāghreṇa carmaṇā parivṛto rathaḥ . dvaipavaiyāghrādañ . 4 . 2 . 12 . iti añ .) vyāghracarmācchāditarathaḥ . tatparyāyaḥ . dbaipaḥ 2 . ityamaraḥ . 2 . 8 . 52 .. (yathā, mahābhārate . 2 . 58 . 4 .
     ayaṃ sahasrasamito vaiyāghraḥ supratiṣṭhitaḥ .
     sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ ..
) vyāghrasambandhini, tri . yathā --
     uttarābhimukhī bhūtvā nirāhārā nirantaram .
     vaiyāghracarmavasanā sordhvamūrdhānanā satī ..
     jyotirmayaṃ śivaṃ śāntaṃ paraṃ śivakaraṃ param ..
iti kālikāpurāṇe 44 adhyāyaḥ .. (yathā ca bṛhatsaṃhitāyām . 44 . 13 .
     pūrvābhimukhaḥ śrīmān vaiyāghre carmaṇi sthito rājā ..)

vaiyāghrapadyaḥ, puṃ, (vyāghrapado'patyamiti . vyāghrapad + ṣyañ . yadvā, vyāghrasyeva pādāvasya iti bahubrīhau pādasya lopaḥ iti . 5 . 4 . 138 . iti akāralope gargyāditvāt yañ . pādaḥ pat . 6 . 4 . 130 . iti padādeśaḥ . na yvābhyāmiti . 7 . 3 . 3 . yakārāt pūrbamaic .) gotrakārakamuniviśeṣaḥ . yathā, tithyāditattva .
     vaiyāghrapadyagotrāya sāṃkṛtipravarāya ca .
     aputtrāya dadāmyetat salilaṃ bhīṣmavarmaṇe ..
(yathā, mahābhārate . 4 . 6 . 11 .
     yudhiṣṭhirasyāsamahaṃ purā sakhā vaiyāghrapadyaḥ punarasmi vipraḥ ..)

vaiyāsakiḥ, puṃ, (vyāsasyāpatyam . vyāsavaruḍaniṣādeti . 4 . 1 . 97 . ityasya kāśikoktyā iñ akañādeśaśca . na yvābhyāmiti aic .) vyāsasyāpatyam . iti mugdhabodhavyākaraṇam .. (yathā, bhāgavate . 10 . 1 . 14 .
     evaṃ niśamya bhṛgunandana sādhuvādaṃ vaiyāsakiḥ sa bhagavānatha viṣṇurātam .
     pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ ..
)

vaiyāsikaḥ, tri, (vyāsena kṛtaḥ . vyāsa + ṭhañ . tata aic .) vyāsakṛtasaṃhitādiḥ . iti śrībhāgavatam ..

vaiyuṣṭaḥ, tri, (vyuṣṭe dīyate kāryam . vyuṣṭādibhyo'ṇ . 5 . 1 . 97 . iti aṇ . nayvabhyāmityaic .) prātarbhavaḥ . iti siddhāntakaumudī ..

[Page 4,518c]
vairaṃ, klī, (vīrasya karma bhāvo vā . vīra + aṇ .) virodhaḥ . ityamaraḥ .. (yathā, bhāgavate . 8 . 7 . 39 .
     baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā ..) tasya samutthānaṃ pañca . strīkṛtam 1 yathā kṛṣṇaśiśupālayoḥ . vāstujam 2 yathā kauravapāṇḍavānām . vāgjam 3 yathā droṇadrupadayoḥ . sāpatnam 4 yathā mūṣikamārjārayoḥ . aparādhajam 5 yathā pūjanībrahmadattayoḥ . iti mahābhāratam ..

vairaktaṃ, klī, (viraktasya bhāvaḥ . virakta + aṇ .) viraktatā . viraktaśabdādbhāvārthe ṣṇapratyayena niṣpannamidam ..

vairaṅgikaḥ, tri, (viraṅgaṃ nityamarhatīti . chedādibhyo nityam . 5 . 1 . 64 . iti ṭhañ .) virāgārhaḥ . iti hemacandraḥ ..

vairaniryātanaṃ, klī, (vairasya niryātanam .) kṛtāpakārasya pratyapakāraḥ . tatparyāyaḥ . vairaśuddhiḥ 2 pratīkāraḥ 3 . ityamaraḥ ..

vairapratikriyā, strī, (vairasya pratikriyā .) vairaniryātanam . iti hemacandraḥ ..

vairaśuddhiḥ, strī, (vairasya śuddhiḥ .) vairaniryātanam . ityamaraḥ ..

vairāgikaḥ, tti, (virāgaṃ nityamarhatīti . virāga + ṭhañ .) virāgārhaḥ . iti siddhāntakaumudī ..

vairāgī, [n] tri, (virāgasya bhāvo vairāgam . tadasyāstīti iniḥ .) viṣayecchārahitaḥ . vairāgyayuktaḥ . yathā --
     sanakaśca sanandaśca tṛtīyaśca sanātanaḥ .
     sanatkumāro vairāgī caturthaḥ puttra eva ca ..
iti brahmavaivarte brahmakhaṇḍe 24 adhyāyaḥ ..

vairāgyaṃ, klī, (virāgasya bhāvaḥ . virāga + ṣyañ .) viṣayatucchadhīḥ . yathā --
     jñānavairāgyayorbhaktipraveśāyopayogitā .
     īṣat prathamameveti nāṅgatvamucitaṃ tayoḥ ..
     yadubhe cittakāṭhinyahetū prāyaḥ satāṃ mate .
     sukumārasvabhāveyaṃ bhaktistaddheturīritā ..
yathā ekādaśaskandhe .
     tasmānmadbhaktiyuktasya yogino vai madātmanaḥ .
     na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhavediha ..
iti .. kintu jñānaviraktyādisādhyaṃ bhaktyaiva siddhyati . yathā tatraiva .
     yat karmabhiryattapasā jñānavairāmyataśca yat .
     yogena dānadharmeṇa śreyobhiritarairapi ..
     sarvaṃ madbhaktiyogena madbhakto labhate'ñjasā .
     svargāpavargaṃ maddhāma kathañcidyadi vāñchati ..
     rucimudvahatastatra janasya bhajane hareḥ .
     viṣayeṣu gariṣṭho'pi rāgaḥ prāyo vilīyate ..
     anāsaktasya viṣayān yathārhamupayuñjataḥ .
     nirvandhaḥ kṛṣṇasambandhe yuktaṃ vairāgyamucyate ..
     prāpañcikatayā buddhyā harisambandhivastunaḥ ..
     mumukṣubhiḥ parityāgo vairāgyaṃ phalgu kathyate ..
iti bhaktirasāmṛtasindhau pūrbabhāge sādhanalaharī ..

vairāṭaḥ, puṃ, indragopakīṭaḥ . iti hemacandraḥ .. virāṭasambandhini, tri .. (klī, vipāṭaparva . yathā, mahābhārate . 1 . 2 . 57 .
     āraṇyeyantataḥ parva vairāṭantadanantaram .. virāṭakanyāyāṃ strī . yathā, tatraiva . 1 . 2 . 58 .
     abhimanyośca vairāṭhyā parva vaivāhikaṃ smṛtam .. tathā ca devībhāgavate . 2 . 7 . 4 .
     abhimanyorvarā bhāryā vairāṭī cātisundarī .. vistṛte ca tri . yathā, mahābhārate . 13 . 79 . 21 .
     vairāṭapṛṣṭhamukṣāṇaṃ sarvaratnairalaṅkṛtam .
     pradāya marutāṃ lokān sa rājan pratipadyate ..
)

vairāṭyā, strī, jinaṣoḍaśavidyādevyantargatadevīviśeṣaḥ . iti hemacandraḥ ..

vairātaṅkaḥ, puṃ, arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vairī, [n] puṃ, (vairamasyāstīti . iniḥ .) śatruḥ . ityamaraḥ .. (yathā, manau . 4 . 133 .
     vairiṇaṃ nopaseveta sahāyañcaiva vairiṇaḥ ..) vīrasambandhini, tri ..

vairūpyaṃ, klī, (virūpasya bhāvaḥ .) virūpatā . yathā --
     vairūpyamaṅgeṣu kaśānipāto mauṇḍyaṃ tathā lakṣmaṇasanniveśaḥ .
     etān vadhānarhati rūkṣavādī śāstreṣu dūtasya vadho na dṛṣṭaḥ ..
iti mahānāṭake 5 aṅkaḥ .. (asādhāraṇatvam . yathā, mahābhārate . 5 . 43 . 7 .
     nirdiśya samyak pravadanti vedāstaṃ viśvavairūpyamudāharanti .. visadṛśatvam . yathā, tatraiva . 12 . 240 . 2 .
     etaccānnonyavairūpye vartete pratikūlataḥ ..)

vairocanaḥ, puṃ, (virocanasyāpatyam . virocana + aṇ .) buddhaḥ . balirājaḥ . (yathā, mahābhārate . 3 . 28 . 17 .
     atha vairocane doṣānimān viddhyakṣamāvatām ..) agniputtraḥ . sūryaputtraḥ . siddhagaṇaḥ . iti śabdaratnāvalī ..

vairocananiketanaṃ, klī, (vairocanasya balerniketanam .) pātālam . iti halāyudhaḥ ..

vairocaniḥ, puṃ, (virocanasyāpatyam . virocana + iñ .) buddhaḥ . balirājaḥ . (yathā, viṣṇupādādikeśavarṇanastotre . 1 .
     yābhyāṃ vairocanīndrau yugapadapi vipatsaṃpadorekadhāma ..) sūryaputtraḥ . iti medinī ..

vairociḥ, puṃ, bāṇadaityaḥ . yathā . vairocirbalinandanaḥ . iti śabdaratnāvalī ..

[Page 4,519b]
vairoddhāraḥ, puṃ, (vairasyoddhāraḥ .) kṛtāpakārasya pratyapakāraḥ . yathā --
     pratikāraḥ pratīkāro vairaniryātanaṃ tathā .
     niryātanaṃ vairaśuddhirvairoddhāro nigadyate ..
iti śabdaratnāvalī ..

vailakṣaṇyaṃ, klī, (vilakṣaṇasya bhāvaḥ . vilakṣaṇa + ṣyañ .) vilakṣaṇatvam . vilakṣaṇasya bhāva ityarthe ṣṇyapratyayena niṣpannamidam . (yathā, bhāgavate . 10 . 55 . 29 .
     avadhārya śanairīṣadvailakṣaṇyena yoṣitaḥ .. vibhinnatvam . yathā, manau kullūkaḥ . 1 . 85 .
     tretādiṣvapi yugāpacārarūpeṇa dharmavailakṣaṇyam ..)

vailvaṃ, klī, (vilvasyedam . aṇ .) vilvaphalam . ityamaraṭīkā .. vilvasambandhini, tri .. (yathā, manau . 2 . 45 .
     brāhmaṇo vailvapālāśau kṣattriyo vāṭakhādirau ..)

vaivadhikaḥ, tri, (vivadhena dhānyataṇḍulādinā vyavaharati . vibhāṣā vivadhavīvadhāt . 4 . 4 . 17 . iti ṭhak .) vivadhena dhānyataṇḍulādinā vyavaharati yaḥ . pasāri iti bhāṣā . (yathā, rājataraṅgiṇyām . 6 . 308 .
     valgābhidhā vaivadhikī valgāmaṭhamakārayat ..) tatparyāyaḥ . vārtāvahaḥ 2 . ityamarabharatau .. vārtovahaḥ 3 . iti śabdaratnāvalī ..

vaivarṇyaṃ, klī,) vivarṇasya bhāvaḥ .) vivarṇatā . vivarṇasya bhāva ityarthe ṣṇyapratyayena niṣpannamidam .. (yathā, kathāsaritsāgare . 16 . 68 .
     sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī .. tattu strīṇāṃ sāttvikabhāvānāmanyatamam . yathā, sāhityadarpaṇe . 3 . 166 .
     stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ .
     vaivarṇyamaśrupralaya ityaṣṭau sāttvikāḥ smṛtāḥ ..
)

vaivasvataḥ, puṃ, (vivasvato'patyamiti . aṇ .) yamaḥ . ityamaraḥ .. (yathā, bṛhatsaṃhitāyām . 69 . 23 .
     evaṃ śaśaḥ saptatihāyano'yaṃ vaivasvatasyālayamabhyupaiti .. yathā ca ṛgvede . 10 . 14 . 1 .
     vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣāduvasya .. vaivasvataṃ vivasvataḥ sūryasya puttram . iti tadbhāṣye sāyaṇaḥ .. yathā ca rājataraṅgiṇyām . 4 . 151 .
     vanarājiśyāmalena diśaṃ vaivasvatāṅkitām ..) rudraviśeṣaḥ . iti jaṭādharaḥ .. śaniḥ . saptamo manuḥ . (yathā, raghuvaṃśe . 1 . 11 .
     vaivasvato manurnāma mānanīyo manīṣiṇām ..) vartamāno'yam . asminmanvantare vāmano'vatāraḥ . purandaraḥ indraḥ . ādityā vasavo rudrā viśvedevā marudgaṇāḥ . aśvināvṛṣabhaḥ . ityādyā devā . kaśyapaḥ atriḥ vaśiṣṭhaḥ viśvāmitraḥ gotamaḥ jamadagniḥ bharadvājaḥ ete saptarṣayaḥ . ikṣvākuḥ nṛgaḥ śaryātiḥ diṣṭaḥ dhṛṣṭaḥ karūṣakaḥ nariṣyantaḥ pṛṣadhraḥ nābhāgaḥ kaviḥ ete manuputtrā daśa . iti śrībhāgavatamatama .. * .. api ca .
     saptamañca pravakṣyāmi yadvaivasvatamucyate .
     atriścaiva vaśiṣṭhaśca kaśyapo gautamastathā ..
     bharadvājastathā yogī viśvāmitraḥ pratāpavān .
     yamadagniśca saptaite sāṃprataṃ ye maharṣayaḥ ..
     sādhyā viśvāśca rudrāśca maruto vasavo'śvinau .
     ādityāśca surāstadvat sapta devagaṇāḥ smṛtāḥ ..
     ikṣvākupramukhāścāsya daśaputtrāḥ smṛtā bhuvi .
     manvantareṣu sarveṣu sapta sapta maharṣayaḥ ..
     kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam ..
iti mātsye manvantarānukīrtano nāma 9 aḥ .. anyacca . śrīmārkaṇḍeya uvāca .
     ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ .
     bhṛgavo'ṅgirasaścāṣṭau yatra devagaṇāḥ smṛtāḥ ..
     ādityā vasavo rudrā vijñeyāḥ kaśyapātmajāḥ .
     sādhyāśca maruto viśve dharmaputtrā gaṇāstrayaḥ ..
     bhṛgostu bhṛgavaḥ puttrāḥ hyaṅgiro'ṅgirasaḥ sutāḥ .
     eṣa sargastu mārīco vijñeyaḥ sāṃpratādhipaḥ ..
     tejasvī nāma cendro'pi mahātmā yajñabhāgabhuk .
     atītānāgatā ye ca vartante ye ca sāṃpratam ..
     sarve te tridaśendrāstu vijñeyāstulyalakṣaṇāḥ .
     sahasrākṣāḥ kuliśinaḥ sarva eva purandarāḥ ..
     maghavanto vṛṣāḥ sarve śṛṅgiṇo gajagāminaḥ .
     te śatakratavaḥ sarve bhūtābhibhavatejasaḥ ..
     dharmādyaiḥ kāraṇairetairādhipatyaguṇānvitāḥ .
     bhūtabhavyabhavannāthāḥ śṛṇu caitat trayaṃ dbija ..
     bhūrloko'yaṃ smṛto bhūmirantarīkṣaṃ bhuvaḥ smṛtam .
     svarākhyaśca tathā svargastrailokyamiti gadyate ..
     atriścaiva vaśiṣṭhaśca kaśyapaśca mahānṛṣiḥ .
     gautamaśca bharadbājo viśvāmitraśca kauśikaḥ ..
     tathaiva puttro bhagavānṛcīkasya mahātmanaḥ .
     jamadagniśca saptaite munayo'tra tathāntare ..
     ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca .
     nariṣyantaśca vikhyāto nābhāgo diṣṭa eva ca ..
     karūṣaśca pṛṣadhraśca bhūmipā lokaviśrutāḥ .
     manorvaivasvatasyaite nava puttrāḥ prakīrtitāḥ ..
     vaivasvatamidaṃ devi ! kathitaṃ te mayāntaram .
     asmin śrute naraḥ sadyaḥ paṭhite caiva sattama .
     mucyate pātakaiḥ sarvaiḥ puṇyañca mahadaśnute ..
iti mārkaṇḍeyapurāṇe vaivasvatamanvantaraṃ samāptam ..

vaivasvatī, strī, (vaivasvatasya iyam . aṇ . tato ṅīp .) dakṣiṇadiśā . iti rājanirghaṇṭaḥ ..

vaivāhikaḥ, puṃ, (vivāhādbhavaḥ . vivāha + ṭhañ .) kanyāputtrayoḥ śvaśuraḥ . veyāi iti vaṅgabhāṣā .. samdhī iti hindībhāṣā . (tatparyāyaḥ . sambandhī 2 .. yathā, kautukasarvasve . 3 .
     asmannāmasamānatāsakhasutāvaivāhikaśyālakaśvaśrūkāmukarathyayā gatavatī nyāyyā tadeṣā mama ..) vivāhasambandhini, tri . yathā --
     pañcame saptame caiva yeṣāṃ vaivāhikī kriyā .
     te ca sāntāninaḥ sarve patitāḥ śūdratāṃ gatāḥ ..
ityudbāhatattvam .. api ca .
     kanyābhyaśca pitṛdravyāddeyaṃ vaivāhikaṃ vasu .
     aputtrakasya kanyā svā dharmajā puttravaddharet ..
iti dāyatattve devalaḥ .. (yathā ca manuḥ . 2 . 67 .
     vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ ..)

vaiśampāyanaḥ, puṃ, (viśampasya gotrāpatyam . aśvādibhyaḥ phañ . 4 . 1 . 110 . iti phañ .) muniviśeṣaḥ . yathā --
     atha śiṣyān prajagrāha caturo vedapāragān .
     jaiminiñca sumantuñca vaiśampāyanameva ca ..
     pailaṃ teṣāṃ caturthañca paramaṃ māṃ mahāmuniḥ .
     ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ .
     yajurvedapravaktāraṃ vaiśampāyanameva ca ..
iti kaurme 49 adhyāyaḥ .. sa ca vajravārakaḥ . yathā --
     jaiminiśca sumantuśca vaiśampāyana eva ca .
     pulastyaḥ pulahaścaiva pañcaite vajravārakāḥ ..
iti purāṇam ..

vaiśastraṃ, klī, (viśasiturdharmyam . viśasitṛ + ṛto'ñ . 4 . 4 . 49 . iti añ . tatra viśaśituriṅlopaśca . iti kāśikoktyā iṅlopaḥ .) adhikāraḥ . śastrābhāvaviśiṣṭatvam . vigataṃ śastraṃ yatra . vipūrbaśastraśabdādaṇpratyayena niṣpannamidam . iti siddhāntakaumudī ..

vaiśākhaṃ, klī, (viśākha eva . svārthe aṇ .) dhanurvidāṃ saṃ sthānabhedaḥ . yathā --
     sthānānyālīḍhavaiśākhapratyalīḍhāni maṇḍalam .
     samapādañca -- ..
iti hemacandraḥ .. (yathā, harivaṃśe . 110 . 44 .
     vajrapātanibhaṃ vegaṃ pātayitvā mamopari .
     bhūyaḥ prahartukāmo māṃ vaiśākhenāsthito mahīm ..
puraviśeṣaḥ . yathā, kathāsaritsāgare . 67 . 5 .
     vai śākhākhye pure rājñaḥ putrāvāvāṃ dvimātṛkau ..)

vaiśākhaḥ, puṃ, (viśākhā prayojanamasya . viśākhā + viśākhāṣāḍhāditi . 5 . 1 . 110 . iti aṇ .) manthānadaṇḍaḥ . (yathā, śiśupālavaghe . 11 . 8 .
     drutatarakaradakṣāḥ kṣiptavaiśākhaśaile .. vaiśākhī paurṇamāsī asmin . sāsmin paurṇamāsīti . 4 . 2 . 21 . iti aṇ .) dbādaśamāsāntargataprathamamāsaḥ . tatparyāyaḥ . mādhavaḥ 2 rādhaḥ 3 . ityamaraḥ .. cāndrasya tasya lakṣaṇam .
     viśākhātārakāyuktā vaiśākhī pūrṇimā bhavet .
     sā vaiśākhī yatra māse sa vaiśākhaḥ prakīrtitaḥ ..
iti śabdaratnāvalī .. sa tu meṣastharavikaḥ sauraḥ . tatra jātaphalam .
     pumān vinīto dbijadevabhakto dharmasya kartā sujanasya bhartā .
     guṇābhirāmo'tha jagatpriyaḥ syāt vaiśākhamāse khalu janma yasya ..
iti koṣṭhīpradīpaḥ .. * .. atha vaiśākhakṛtyam . tatra padmapurāṇam .
     tulāmakarameṣeṣu prātaḥsnānaṃ vidhīyate .
     haviṣyaṃ brahmacaryañca mahāpātakanāśanam ..
vaiṣṇavāmṛte .
     gavāmardhaprasūtānāṃ lakṣaṃ dattvā tu yat phalam .
     tat phalaṃ labhate rājan meṣe snātvā tu jāhravīm ..
pitāmahaḥ .
     kārtikasya tu yat snānaṃ māghe māsi viśeṣataḥ .
     kṛcchrāṃdiniyamānāñca cāndramānapramāṇataḥ ..
ābhyāṃ kārtikādisnāne sauracāndrayorvikalpenānuṣṭhānam . tatra cāndramapi dbividham . tathā ca viṣṇuḥ .
     darśaṃ vā paurṇamāsīṃ vā prārabhya snānamācaret .
     puṇyānyahāni triṃśattu makarasthe divākare ..
darśaṃ darśāntayāgasambandhinīṃ pratipadamārabhya triṃśattithim . nārāyaṇopādhyāyastu darśaporṇamāsīti pūrvadinasaṅkalpaparamiti . tatra saurakṛtye rāśyullekhaḥ kāryaḥ .
     saṃkrāntivihite kārye saṃkrāntiḥ parikīrtitā .
     māsollekhaścetarasmin ravirāśisthitistathā ..
iti gāruḍāt .. * .. tataścāruṇodayakāle majjanaṃ kṛtvācamya udaṅmukhaḥ oṃ tat sadityuccārya adya vaiśākhe māsi amukapakṣe amukatithāvārabhya meṣastharaviṃ yāvat pratyahaṃ amukagotraḥ śrīamukadevaśarmā śrīviṣṇuprītikāmaḥ prātaḥsnānamahaṃ kariṣye . iti . gaṅgāyāntu ardhaprasūtagavīlakṣadānajanyaphalasamaphalaprāptikāmo viṣṇuprītikāmo vā iti saṅkalpya yathoktavighinā snāyāt . pratidinasaṅkalpe tu ārabhya meṣastharaviṃ yāvat pratyahamiti na vaktavyaṃ kintu māsītyanantaraṃ meṣarāśistharavau ityadhikaṃ vaktavyam . cāndre tu māsyanantaraṃ śuklapakṣe pratipadi tithāvārabhya darśaparyantamityūhanīyam . pratidinasaṅkalpe tvārabhya pratyahamityantaṃ na vaktavyam . evaṃ kṛṣṇapratipadārambhe ūhanīyam . evaṃ māsāntare cohanīyam . saṅkalpākaraṇe phalahānimāha bhaviṣyapurāṇam .
     saṅkalpena vinā rājan yatkiñcit kurute naraḥ .
     phalañcālpālpakaṃ tasya dharmasyārdhakṣayo bhavet .. *
mahārṇave .
     yo dadāti hi meṣādau śaktūnambughaṭānvitān .
     pitṝnuddiśya viprebhyaḥ sarvapāpaiḥ pramucyate ..
     viprebhyaḥ pādukāṃ chatraṃ pitṛbhyo viṣuve śubham .
pitṛbhyaḥ pitṝnuddiśya . atra viṣṇurahasyam .
     ayane koṭiguṇitaṃ lakṣaṃ viṣṇupadīṣu ca .
     ṣaḍhaśītisahasrantu ṣaḍaśītyāmudāhṛtam ..
     śatamindukṣaye puṇyaṃ sahasrantu dinakṣaye .
     viṣuve śatasāhasramā-kā-mā-vaiṣvanantakam ..
iti matsyapurāṇoktaśatasahasraguṇitatatkarmaphalajanakatvena vivakṣaṇīyatvānmeṣādāvityapi viṣuvasaṃkrāntipuṇyakālaparam . anyathā kāladbayakalpanāpatteḥ . vyavahāro'pi tathā .. * .. saṃkramaṇapuṇyakālastu dinasaṃkramaṇe kṛtsnaṃ dinam .
     ṣaḍaśītimukhe'tīte vṛtte ca viṣuvadvaye .
     bhaviṣyatyayane puṇyamatīte cottarāyaṇe ..
iti tu puṇyatarakālaparaṃ dinavṛttottarāyaṇādivihitaviṃśatidaṇḍādīnāṃ rātripraviṣṭabhāgasyāpi puṇyatvam . rātrisaṃkrame tu daṇḍanyūnaprathamayāmadbayābhyantare taddivasīyaśeṣayāmadvayaṃ puṇyam . daṇḍadvayātmakamadhyarātre taddivasīyatitherabhede tu taddivasīyaśeṣayāmadvayaṃ puṇyam . bhede tu taddivasīyaśeṣayāmadbayaṃ puṇyaṃ paradivasīyādyayāmadbayañca . tithyabhedabhedayordakṣiṇāyane taddivasīyaśeṣayāmadbayam . uttarāyaṇe paradivasīyaśeṣayāmadbayam . daṇḍādhikaśeṣārdharātrisaṃkramaṇe paradinādyayāmadbayam . sandhyāsaṃkramaṇe tu dinadaṇḍe dinasya rātridaṇḍe rātrervyavastheti .. * .. saṃkrāntyāṃ snānamāvaśyakam . aniṣṭasaṃkramaṇe tu taddoṣaśāntyarthaṃ dhustūrabījasalilena sarvauṣadhijalena ca snānaṃ viṣṇupūjanaṃ tanmantrajapaḥ . saṃkrāntikāla eva strītailamāṃsavarjyam . indukṣaye'māvāsyāyām . dinakṣaye tithikṣaye . ā-kā-mā-vaiṣu āṣāḍhakārtikamāghavaiśākhapaurṇamāsīṣu .. * .. tataḥ kṛtasnānādiḥ prāṅmukha udaṅmukhaṃ brāhmaṇaṃ gandhapuṣpābhyāṃ pūjayitvā jalaghaṭānvitaśaktūṃśca jalaghaṭānvitaśaktubhyo namaḥ iti pūjayitvā brāhmaṇahaste jalaṃ dattvā ghaṭaṃ saṃprokṣya vāmahaste spṛṣṭvā kuśatrayatilajalānyādāya oṃ tat sadityuccārya om adyāmuke māsyamukapakṣe'mukatithau mahāviṣuvasaṃkrāntyāṃ amukagotrasya pituramukadevaśarmaṇaḥ sarvapāpavimuktikāmaḥ etān jalaghaṭānvitaśaktūn viṣṇudevatākān amukagotrāya amukadevaśarmaṇe brāhmaṇāya tubhyamahaṃ saṃpradadānīti brāhmaṇahaste jalaṃ dadyāt brāhmaṇastu dakṣiṇahastatalamadhyabhāgāgneyatīrthena omityanena gṛhītvā svastītyuktvā gāyattrīṃ kāmastutiñca paṭhet . jalaghaṭānvitāḥ śaktavo viṣṇudevatākāḥ . iti vadet . tato dakṣiṇāṃ dadyāt . yathā oṃ adyetyādi kṛtaitat jalaghaṭānvitaśaktudānakarmaṇaḥ pratiṣṭhārthaṃ dakṣiṇāṃ kiñcit kāñcanamūlyaṃ brāhmaṇāyāhaṃ dadānīti . tataḥ acchidrāvadhāraṇam . brāhmaṇaviśeṣānupadeśe yathāsambhavagotranāmne brāhmaṇāyeti viśeṣaḥ . tatra brāhmaṇāsannidhāne tubhyamiti na deyam . bhūmau tyāgajalaprakṣepaḥ . evamanyatrāpi sampradade iti vākye viśeṣaḥ . satpātrābhāve tatsattve'pi tattatkāmo viṣṇuprītikāmo vā viṣṇave dattvā brāhmaṇāya paścāt pratipādayet .
     deve dattvā tu dānāni deve dattvā tu dakṣiṇām .
     tat sarvaṃ brāhmaṇe dadyādanyathā niṣphalaṃ bhavet ..
iti matsyasūktāt .. dattvetyatra deyānīti vārāhīye pāṭhaḥ .. * ..
     vaiśākhe yo ghaṭaṃ pūrṇaṃ sabhojyaṃ vai dvijanmane .
     dadātyabhuktvā rājendra sa yāti paramāṃ gatim ..
atrāpi yathāyogyaṃ saṃpūjya pūrvavadvākyena manorathaphalārthinā sabhojyaghaṭo deyaḥ .. * .. smṛtiḥ .
     meṣādau śaktavo deyā vāripūrṇā ca gargarī .. tatrāpi yathāyogyaṃ saṃpūjya pūrbavat vākyaṃ kṛtvā paṭhet
     oṃ eṣa dharmaghaṭo datto brahmaviṣṇuśivātmakaḥ .
     asya pradānāt saphalā mama santu manorathāḥ ..
iti mantraliṅgānmanorathaphalatvaṃ jñeyam .. * .. kṛtyacintāmaṇau .
     masūraṃ nimbapatrābhyāṃ yo'tti meṣagate ravau .
     api roṣānvitastasya takṣakaḥ kiṃ kariṣyati ..
uttarārdhe tu .
     meṣasthe ca vidhau tatra nāstyaṅge viṣajaṃ bhayam .. iti saṃvatsarapradīpe pāṭhaḥ .. tataśca meṣastharavisthitikāle masūraṃ nimbapatradvayañca bhakṣayet .. * .. bhaviṣye .
     yā śuklā naraśārdūla vaiśākhe māsi vai tithiḥ tṛtīyā sākṣayā khyātā gīrvāṇairapi vanditā ..
     yo'syāṃ dadāti karakān vārivājasamanvitān .
     sa yāti puruṣo vīra lokān vai hemamālinaḥ ..
vājamannam . hemamālinaḥ sūryasya . tato jalānnasamanvitakarakadāne sūryalokagamanaṃ phalam . dānānuṣṭhānaṃ pūrvavat .. * .. brahmapurāṇam .
     vaiśākhe śuklapakṣe tu tṛtīyāyāṃ kṛtaṃ yugam .
     kārtike śuklapakṣe ca tretā ca navame'hani ..
     atha bhādrapade māsi trayodaśyāntu dbāparam .
     māghe tu paurṇamāsyāntu ghoraṃ kaliyugaṃ smṛtam ..
     yugārambhāstu tithayo yugādyāstena viśrutāḥ ..
tatra vaiśākhādayaḥ paurṇamāsyantā eva tathaiva tithikṛtyābhidhānāt . mukhyavācitve kārtike navame'hanīti siddhau śuklapakṣa iti vyarthaṃ syāt .. * .. āsāṃ praśaṃsāmāha viṣṇupurāṇam .
     etā yugādyāḥ kathitāḥ purāṇairanantapuṇyāstithayaścatasraḥ .
     upaplave candramaso ravestriṣvapyaṣṭakāsvapyayanadbaye ca ..
     pānīyamapyatra tilaiśca miśraṃ dadyāt pitṛbhyaḥ praṇato manuṣyaḥ .
     śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametat pitaro vadanti ..
upaplave grahaṇe .. * .. devīpurāṇam .
     yugādyā varṣavṛddhiśca saptamī pārvatīpriyā .
     raverudayamīkṣante na tatra tithiyugmatā .. * ..
akṣayatṛtīyāmadhikṛtya brahmapurāṇam .
     tasyāṃ kāryo yavairhomo yavairviṣṇuṃ samarcayet .
     yavān dadyāt dbijātibhyaḥ prayataḥ prāśayedyavān ..
     pūjayecchaṅkaraṃ gaṅgāṃ kailāsañca himālayam .
     bhagīrathañca nṛpatiṃ sāgarāṇāṃ sukhāvaham .. * ..
skānde .
     vaiśākhasya site pakṣe tṛtīyākṣayasaṃjñitā .
     tatra māṃ lepayedgandhairlepanairatiśobhanaiḥ ..
māṃ jagannātham .. * .. anyatrāpi . tathā ca jagannāthasnānamadhikṛtya bhaviṣye .
     saṃvatsaraphalaṃ rājan navamyāṃ kārtike tathā .
     manvādau ca yugādau ca māsatrayaphalaṃ bhavet .. *
manvādayastu bhaviṣyamātsyayoḥ .
     aśvayukśuklanavamī dvādaśī kārtikī tathā .
     tṛtīyā caitramāsasya yathā bhādrapadasya ca ..
     phālgunasyāpyamāvāsyā pauṣasyaikādaśī tathā .
     āṣāḍhasyāpi daśamī tathā māghasya saptamī ..
     śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā .
     kārtikī phālgunī caitrī jyaiṣṭhī pañcadaśī sitāḥ ..
     manvantarādayastvetā dattasyākṣayakārikāḥ ..
amāvāsyāṣṭamīvyatiriktāḥ śuklāḥ upakramopasaṃhārayoḥ śuklātvakīrtanāt .. * .. nāradīye .
     vaiśākhe śuklapakṣe tu dvādaśī vaiṣṇavī tithiḥ .
     tasyāṃ śītalatoyena snāpayet keśavaṃ śuciḥ ..
iyaṃ pipītakadvādaśī . nātra yugmādarāpekṣā . tatra viṣṇupūjane upavāsottaravidhānāt .. * .. atha yavānnaśrāddham . tatra vaiśākhaśuklapakṣe kujaśaniśukretaravāre nandāriktātrayodaśītaratithau janmacandrāṣṭamacandrajanmatithijanmanakṣatratrayapañcamatārātrayetareṣu pūrbaphalgunīpūrbabhādrapadapūrbāṣāḍhāmaghābharaṇyaśleṣārdretaranakṣatreṣu yavaśrāddhaṃ kartavyam . taccheṣabhojanantu etādṛgniṣiddhāyāṃ viṣuvasaṃkrāntau akṣayatṛtīyāyāñca viśeṣataḥ kartavyam . vaiśākhākaraṇe jyaiṣṭhaśuklapakṣe āṣāḍhaśuklapakṣe ca hariśayanetaratra kartavyam . iti kṛtyatattvam .. * .. * .. atha vaiśākhamāhātmyam .
     ye kārtikavrataparā ye māghapariniṣṭhitāḥ .
     ye vaiśākhavratāsaktāsteṣāṃ tuṣṭaḥ sadā hariḥ ..
     sarveṣāmeva māsānāṃ vaiśākhaḥ pravaraḥ smṛtaḥ .
     purā harimukhe rājan śrutametanna saṃśayaḥ ..
     tatra snānaṃ japo homaḥ śrāddhaṃ dānādi yat kṛtam .
     tat sarvaṃ bhūpatiśreṣṭha satyamakṣayamucyate ..
     ekataḥ sarvatīrthāni sarve yajñāḥ sadakṣiṇāḥ .
     bhūpa vaiśākhamāsādya koṭyaṃśenāpi no samāḥ ..
     merutulyāni hemāni sarvadānāni caikataḥ .
     ekataḥ sarvadā bhūpa mādhavo mādhavapriyaḥ ..
     asaṃkhyāni ca pāpāni vahujanmārjitāni ca .
     nimeṣārdhena rājendra vilayaṃ yānti mādhave ..
     vaiśākhamāgataṃ dṛṣṭvā pitṝṇāmutsavo bhavet .
     puttro niyamamācarya asmabhyamuddhariṣyati ..
     āgataṃ mādhavaṃ dṛṣṭvā kampante pāpasañcayāḥ .
     asmākaṃ nāśakālo'yaṃ bhūpate dhruvamāgataḥ ..
     vaiśākhaṃ paramaṃ māsaṃ mādhavasyeti ha priyam .
     niyamena samācarya na bhūyo jāyate naraḥ ..
     manasā saṃsmaredyastu niyamaṃ mādhavodbhavam .
     pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate ..
     vacasā yo vadedbhūpa vaiśākhaṃ mādhavapriyam .
     ahaṃ samācariṣyāmi sa gacchedbrahmaṇaḥ puram ..
     yaḥ samācarate bhūpa niyamena tu mādhavam .
     sa viṣṇo rūpamāsādya viṣṇunā saha modate ..
     niyanena samācarya ekāhamapi bhūpate .
     pitarastāritāstena yāsyanti paramāṃ gatim ..
     tasmin snātvā viśuddhātmā dambhamātsaryavarjitaḥ .
     īpsitān labhate kāmān śrīviṣṇordayito bhavet ..
     brahmaghno vā kṛtaghno vā mitraghnastrīvighātakaḥ .
     niyamena nayenmāsaṃ sa muktaḥ sarvapātakāt ..
     pātakānāmekameva prāyaścittaṃ vidurbudhāḥ .
     sarvapāpasamudbhūtau nātra kāryā vicāraṇā ..
     vaiśākhasnāyino lokāḥ śrīviṣṇusevanotsukāḥ .
     pāpaṃ na teṣāṃ matimanniha loke paratra ca ..
     sarvasvadānaṃ vidhivat sarvadā pariśodhanam .
     cāndrāyaṇañca vidhinā kṛcchraṃ caivātikṛcchrakam ..
     puṇyakṣetrābhigamanaṃ sarvapāpapraṇāśanam .
     devatābhyarcanaṃ caiva tathaivātithisevanam ..
     kadāpi yairnācaritaṃ vāṅmanaḥkāyakarmabhiḥ .
     saṃprāpya te tu kurvantu mādhave niyamaṃ narāḥ ..
     samācaranti ye māsaṃ mādhavaṃ kṛtabuddhayaḥ .
     sadā prītimanāsteṣāṃ śrīkṛṣṇo devakīsutaḥ ..
     yā nārī vidhāvā bhūtvā mādhave niyamaṃ caret .
     kulāyutasahasrantu nayate paramaṃ padam ..
     puttreṇāpīha kiṃ kāryaṃ yena nācaritaṃ nṛpa .
     vaiśākhaṃ puttraśatakāt nārī ghanyā haripriyā ..
     yo mādhave'rcayedrājan govindaṃ gopavallabham .
     na tasya vidyate saṃkhyā pūjanasya phalasya ca ..
     vaiṣṇavasya tu dharmasya pāraṃ gantuṃ yadīcchasi .
     narendra mādhavaṃ māsaṃ niyamena samācara ..
     kiṃ kariṣyati sāṃkhyena yogena naranāyaka .
     muktimicchasi cedrājan mādhavaṃ mādhave'rcaya ..
     abhakṣasambhavaṃ rājan kupratigrahasambhavam .
     tatpāpaṃ saṃkṣayaṃ yāti mādhave niyame kṛte ..
     raṇe yadi ripuṃ jetuṃ tvamicchasi narādhipa .
     niyamena tadā viṣṇoḥ priyaṃ mādhavamācar ..
     yadi sāṃsārikaṃ duḥkhaṃ hantumicchasi bhūmipa .
     tadā niyamamāsthāya mādhave mādhavaṃ bhaja ..
     rājyabhogāṃśca vipulān puttramitrādisampadam .
     yadicchasi tadā viṣṇoḥ priyaṃ mādhavamācara ..
     tyaktumicchasi rājendra janmamṛtyujarādikam .
     bhayaṃ yadi tadā viṣṇoḥ priyaṃ mādhavamācara ..
     yairnācarito māso mādhavaḥ pāpabuddhibhiḥ .
     narakānna nivartante dagdhāḥ kopāgninā hareḥ ..
     na vaiśākhasamo māso viśeṣaḥ keśavapriyaḥ .
     avratena kṣipedyastu taṃ vidyānnikaṣātmaja ..
     yatiśca vidhavā caiva viśeṣeṇa vanāśramī .
     vaiśākhe narakaṃ yāti hyakṛtvā niyamaṃ naraḥ ..
     tasmādrājan prayatnena kuru tvaṃ mādhavavratam .
     yasyācaraṇamātreṇa haristuṣṭo bhaviṣyati ..
     tāvadgarjanti puṇyāni svarge martye rasātale .
     yāvannāyāti rājendra mādhavo mādhavapriyaḥ ..
     aṇumātrantu yatkiñcidyo dadāti ca mādhave .
     kāle vā yadi vākāle koṭikoṭiguṇaṃ bhavet ..
     yayodadhīnāṃ rājarṣe ! kṣayo naivopapadyate .
     tathaiva mādhave māsi na kṣayaṃ prāpapuṇyayoḥ ..
     nācāri dharmācaraṇena mādhavaṃ nārādhito yaiḥ puruṣapradhānaḥ .
     yairna śrutā bhūpa kathā murāresteṣāṃ vṛthā janma narādhamānām ..
     na pīḍayanti graharākṣasā gaṇā yakṣāḥ piśācoragabhūtadānavāḥ .
     yo mādhave māsi narendravarya dhruvaṃ murārervratamācaranti ha ..
iti pādmottarakhaṇḍe vaiśākhamāhātmyakathane 168 adhyāyaḥ ..

vaiśākhī, strī, (viśākhayā yuktā paurṇamāsī . nakṣatreṇa yuktaḥ kālaḥ . 4 . 2 . 3 . ityaṇ . tato ṅīp .) vaiśākhamāsasya pūrṇimā . yathā,
     viśākhātārakāyuktā vaiśākhī pūrṇimā bhavet . iti śabdaratnāvalī .. tatra tarpaṇaphalam . vaiśākhīmupakramya yamaḥ .
     gaurān vā yadi vā kṛṣṇān tilān kṣaudreṇa saṃyutān .
     prīyatāṃ dharmarājeti pitṝn devāṃśca tarpayet ..
     yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .
     abdāyutañca tiṣṭhettu svargaloke na saṃśayaḥ ..
iti tithyāditattvam .. * .. raktapunarnavā . iti rājanirghaṇṭaḥ .. (vasudevasya strīṇāmanyatamā . yathā, harivaṃśe . 35 . 2 .
     vaiśākhī ca tathā bhadrā sunāmā caiva pañcamā ..)

vaiśikaḥ, puṃ, (veśena jīvatīti . veśa + vetanādibhyo jīvati . 4 . 4 . 12 . iti ṭhak .) trividhanāyakāntargatanāyakaviśeṣaḥ . yathā -- śṛṅgārasya ubhayasādhyatvānnāyako'pi nirūpyate . sa ca trividhaḥ . patirupapatirvaiśikaśca . bahuveśyābhogoparasiko vaiśikaḥ . yathā --
     kāñcīkalakvaṇitakomalanābhikāntiṃ pārāvatadhvanivicitritakaṇṭhapālim .
     udbhrāntalocanacakoramanaṅgaraṅgamāśāsmahe kamapi vāravilāsavatyāḥ .. * ..
vaiśikastūttamamadhyamādhamabhedāt trividhaḥ . dayitāśramaprakope api upacāraparāyaṇaḥ uttamaḥ . yathā --
     cakṣuḥprāntamudīkṣya pakṣmaladṛśaḥ śoṇāravindaśriyaṃ noccairjalpati na smitaṃ vitanute gṛhṇāti vīḍhīṃ na vā .
     talpopāntamupetya kintu pulakabhrājatkapoladyutiḥ kāntaḥ kevalamānatena śirasā muktāsrajaṃ gumphati .. * ..
priyāyāḥ prakope yaḥ prakopamanurāgaṃ vā na prakaṭayati ceṣṭayā manobhāvaṃ gṛhṇāti sa madhyamaḥ . yathā --
     āsyaṃ yadyapi hāsyavarjitamidaṃ lāsyena hīnaṃ vaco netraṃ śoṇasaroṣakāntirucire kvāpi kṣaṇaṃ sthīyate .
     mālāyāḥ karaṇodyamo na kavikārambhaḥ kucāmbhojayorghūpaḥ kuntaladhoraṇīṣu sutanoḥ sāyantano dṛśyate .. * ..
bhayakṛpālajjāśūnyaḥ kāmakrīḍāyāmakṛtakṛtyākṛtyavicāro'dhamaḥ . yathā --
     udayati hṛdi naiva yasya lajjā na ca karuṇā na ca ko'pi bhītileśaḥ .
     vakulamukulakoṣakomalāṃ māṃ punarapi tasya kareṇa sātayethāḥ .. * ..
mānī caturaḥ śaṭha evāntarbhavati . mānī yathā,
     bāhyākūtaparāyaṇaṃ tava vaco vajropameyaṃ manaḥ śrutvā vācamimāmapāsya vinayaṃ vyājādbahiḥ prasthite .
     prātarvakravilokane parihṛtālāpe vivṛttānane prāṇeśe niyataṃ patanti kṛpaṇā vāmabhruvo dṛṣṭayaḥ ..
vākceṣṭāvyaṅgyasamāgamaścaturaḥ . vacanavyaṅgyasamāgamo yathā --
     tamojaṭāle haridantarāle kāle niśāyāstava nirgatāyāḥ .
     taṭe nadīnāṃ nikaṭe vanānāṃ ghaṭeta śātodari ! kaḥ sahāyaḥ ..
ceṣṭāvyaṅgasamāgamo yathā --
     kānte kanakajambīraṃ kare kamapi kurvati .
     agāralikhite bhānau bindumindumukhī dadau ..
iti rasamañjarī .. (veśasambandhini, tri . yathā, mṛcchakaṭike . 1 aṅke .
     ṛgvedaṃ sāmavedaṃ gaṇitamatha kalāṃ vaiśikīṃ hastiśikṣāṃ jñātvā śarvaprāsādāt vyapagatatimire cakṣuṣī copalabhya ..)

vaiśiṣṭaṃ, klī, (viśiṣṭasya bhāvaḥ .) viśiṣṭatvam . tattu sambandhapadārthaḥ . viśiṣṭadhīniyāmaka iti yāvat . yathā . viśiṣṭavaiśiṣṭetyādyabhyupagamavādaḥ . iti śiromaṇiḥ .. daṇḍasaṃyogavān iti śābdabodho na viśiṣṭavaiśiṣṭāvagāhī . khale kapotanyāyenaiva tatsvīkārāt . iti bhāvaḥ . iti jāgadīśī sāmānyalakṣaṇā .. * .. (asādhāraṇatvam . yathā, mahābhārate . 13 . 159 . 41 .
     triṣu lokeṣu tāvacca vaiśiṣṭaṃ pratipatsyase .
     supriyaḥ sarvalokasya bhaviṣyasi janārdana ..
)

vaiśeṣikaḥ, puṃ, (viśeṣaṃ vetti adhīte vā . viśeṣa + ṭhak .) kaṇādamunikṛtadarśanaśāstravettā . tatparyāyaḥ . aulukyaḥ 2 . iti hemacandraḥ .. (viśeṣamadhikṛtya kṛto granthaḥ . viśeṣaḥ + adhikṛtyakṛte granthe . 4 . 3 . 87 . iti ṭhak .) kaṇādamunikṛtadarśanaśāstraviśeṣaḥ . sa tu viśeṣapadārthanirūpakagranthaḥ . asya mataṃ nyāyadarśanamatatulyam . atra jagataḥ kāraṇaṃ paramāṇuparyantaṃ nirūpitam .. * .. iha khalu nikhilaprekṣāvannisargapratikūlavedanīyatayā nikhilātmasaṃvedanasiddhaṃ duḥkhaṃ jihāsatastaddhānopāyaṃ jijñāsuḥ parameśvarasākṣātkāramupāyamākalayati .
     yadā carmavadākāśaṃ veṣṭayantīha mānavāḥ .
     tadā śivamavijñāya duḥkhasyānto bhaviṣyati ..
ityādivacananicayaprāmāṇyāt . parameśvarasya sākṣātkāraśca śravaṇamananabhāvanābhirbhāvanīyaḥ . yadāha .
     āgamenānumānena dhyānābhyāsabalena ca .
     tridhā prakalpayan prajñāṃ labhate yogamuttamam ..
iti .. tatra mananamanumānādhīnam . anumānañca vyāptijñānādhīnam . vyāptijñānañca padārthavivekasāpekṣam . ataḥ padārthaṣaṭkam athāto dharmaṃ vyākhyāsyāmaḥ . ityādikāyāṃ daśalakṣaṇyāṃ kaṇabhakṣeṇa bhagavatā vyavasthāpi . tatrāhnikadbayātmake prathame'dhyāye samavetāśeṣapadārthakathanamakāri . tatrāpi prathamāhrike jātimannirūpaṇam . dvitīyāhrike jātiviśeṣayornirūyaṇam . āhnikadvayātmake dbitīye bhūtadikkālalakṣaṇam . tatrāpi prathamāhnike bhūtaviśeṣalakṣaṇam . dbitīye dikkālapratipādanam . āhnikadvayātmake tṛtīye ātmāntaḥkaraṇalakṣaṇam . tatrāpyātmalakṣaṇaṃ prathame . dvitīye antaḥkaraṇalakṣaṇam . āhnikadvayayukte caturthe śarīratadupayogivivecanam . tatrāpi prathame tadupayogivivecanam . dbitīye śarīravivecanam . āhrikadvayavati pañcame karmapratipādanam . tatrāpi prathame śarīrasambandhikarmacintanam . āhrikadvayaśālini ṣaṣṭhe śrautadharmanirūpaṇam . tatrāpi prathame dānapratigrahadharmavivekaḥ . dvitīye cāturāśramyocitadharmanirūpaṇam . tathāvidhe saptame guṇasamavāyapratipādanam . tatrāpi prathame buddhinirapekṣaguṇapratipādanam . dvitīye tatsāpekṣaguṇapratipādanaṃ samavāyapratipādanañca . aṣṭame nirvikalpakasavikalpakapratyakṣapramāṇacintanam . navame buddhiviśeṣapratipādanam . daśame anumānapratipādanam . tatra uddeśo lakṣaṇaṃ parīkṣā ceti trividhāsya śāstrasya pravṛttiḥ . iti vaiśeṣikagranthavivaraṇam .. * .. (nyāyamate ātmādigatapāribhāṣikaguṇaḥ . yathā, bhāṣāparicchede .
     buddhyādiṣaṭkaṃ sparśāntāḥ snehaḥ sāṃsiddhikodravaḥ .
     adṛṣṭabhāvanā śabdā amī vaiśeṣikā guṇāḥ ..
viśeṣa eva . vinayādibhyaṣṭhak . 5 . 4 . 34 . iti svārthe ṭhak .. asādhāraṇe, tri . yathā, mahābhārate . 7 . 5 . 15 .
     yugapannatu te śakyā kartuṃ sarve puraḥsarā .
     eka eva tu kartavyo yasmin vaiśeṣikā guṇāḥ ..
)

vaiśyaḥ, puṃ, (viś + ṣyañ .) brahmorudeśajātatṛtīyavarṇaḥ . (yathā, ṛgvede . 10 . 9 . 12 .
     brāhmaṇo'sya mukhamāsīdbāhū rājanyaḥ kṛtaḥ .
     ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata ..
) tatparyāyaḥ . ūravyaḥ 2 ūrujaḥ 3 aryaḥ 4 bhūmispṛk 5 viṭ 6 . ityamaraḥ .. dvijaḥ 7 . iti jaṭādharaḥ .. bhūmijīvī 8 . iti śabdaratnāvalī .. vyavahartā 9 vārtikaḥ 10 baṇikaḥ 11 paṇikaḥ 12 . iti rājanirghaṇṭaḥ .. plakṣadbīpe asya saṃjñā ūrdhvāyanaḥ . śālmaladbīpe vasundharaḥ . kuśadvīpe abhiyuktaḥ . krauñcadbīpe draviṇaḥ . śākadbīpe dānavrataḥ . puṣkaradbīpe sarve ekavarṇāḥ . iti bhāgavatamatam .. asya śāstranirūpitadharmāstrayaḥ . adhyayanam 1 yajanam 2 dānam 3 . catasro jīvikāḥ . kṛṣiḥ 1 gorakṣaṇam 2 bāṇijyam 3 kuśīdam 4 . asyāśramāstrayaḥ . brahmacaryam 1 gārhasthyam 2 bānaprastham 3 .. tasya lakṣaṇādiryathā --
     viśatyāśu paśubhyaśca kṛṣyādānaruciḥ śuciḥ .
     vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ ..
     vaiśyasya ca pravakṣyāmi yo dharmo vedasammataḥ .
     dānamadhyayanaṃ śaucaṃ yajñaśca dhanasañcayaḥ ..
     pālayecca paśūn vaiśyaḥ pitṛvaddharmamarjayan .
     vikarma tadbhavedanyat karma yat sa samācaret ..
     rakṣayā sa hi teṣāṃ vai mahat sukhamavāpnuyāt .
     prajāpatirhi vaiśyāya sṛṣṭvā paridade prajāḥ ..
     brāhmaṇebhyaśca rājñe ca sarvāḥ paridade prajāḥ .
     tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam ..
     ṣaṇṇāmekā pibeddhenuṃ śatācca mithunaṃ bhavet .
     labdhācca saptamaṃ bhāgaṃ tathā śṛṅgaikalakṣure ..
     śasyānāṃ sarvabījāni eṣā sāṃvatsarī bhṛtiḥ .
     na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūniti ..
     vaiśye rakṣati nānyena rakṣitavyāḥ kathañcana ..
iti pādme svargakhaṇḍe varṇavibhāgaḥ 26 aḥ .. anyacca .
     dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ .
     daṇḍastathā kṣattriyasya kṛṣirvaiśyasya śasyate ..
     sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām .
     vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām ..
iti gāruḍe 49 adhyāyaḥ .. (vaiśyasambandhini, tri . yathā, mahābhārate . 12 . 62 . 4 .
     kṣāttrāṇi vaiśyāni ca sevamānaḥ śaudrāṇi karmāṇi ca brāhmaṇaḥ san .
     asmilloke nindito mandacetāḥ pare ca loke nirayaṃ prayāti ..
)

vaiśyā, strī, (vaiśya + ṭāp .) vaiśyajātistrī . tatparyāyaḥ . aryāṇī 2 aryā 3 . iti jaṭādharaḥ .. (yathā, manau . 8 . 382 .
     vaiśyaścet kṣattriyāṃ guptāṃ vaiśyāṃ vā kṣattriyo vrajet ..)

vaiśravaṇaḥ, puṃ, (viśravaṇasyāpatyam . śivādibhyo'ṇ . 4 . 1 . 112 . iti aṇ .) kuberaḥ . ityamaraḥ .. (yathā, mahābhārate . 2 . 10 . 2 .
     tapasā nirmitā rājan svayaṃ vaiśravaṇena sā .. śivaḥ . yathā, mahābhārate . 13 . 17 . 103 .
     dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā ..)

vaiśravaṇālayaḥ, puṃ, (vaiśravaṇasyālayaḥ .) vaṭavṛkṣaḥ . iti hemacandraḥ .. (yathā, devībhāgavate . 7 . 30 . 81 .
     aśvatthe vandanīyā tu nidhirvaiśravaṇālaye ..) kuberapurī ca ..

vaiśravaṇāvāsaḥ, puṃ, (vaiśravaṇasyāvāsaḥ .) vaṭavṛkṣaḥ . iti jaṭādharaḥ .. kuberagṛhañca ..

vaiśravaṇodayaḥ, puṃ, (vaiśravaṇasyodayo yasmin .) vaṭavṛkṣaḥ . iti ratnamālā ..

vaiśvadevaḥ, puṃ, (viśvadevasyāyam . viśvadeva + aṇ .) viśvadevasambandhihomādiḥ . yathā -- brahmovāca . vaiśvadevaṃ pravakṣyāmi homalakṣaṇamuttamam . paryukṣaṇamagniṃ paryukṣya . kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ . ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan . oṃ pāvaka vaiśvānara idamāsanam . avanīgarbhasaṃskṛtaḥ tejorūpo mahābrahmannamuhūrtāstriṣu vaiśvānaraṃ pratibodhayāmi . vaiśvānaro'tra ubhayaṃ prāyātu parāvataḥ . agnirnaḥ muṣṇatīrupapṛṣṭe divi pṛṣṭo'gniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīrāviveśa . vaiśvānaraḥ sahasā pṛṣṭo'gniḥ sa vo'gniḥ khaṃ divā sarvasmāttu naktaṃ oṃ prajāpataye svāhā . somāya svāhā . bṛhaspataye svāhā . agnīṣomābhyāṃ svāhā . indrāgnībhyāṃ svāhā . dyāvāpṛthivībhyāṃ svāhā . dhanvantaraye svāhā . indrāya svāhā . viśvebhyo devebhyaḥ svāhā bhūḥ svāhā . bhuvaḥ svāhā . svaḥ svāhā . bhūrbhuva svaḥ svāhā . devakṛtasyainaso'vayajanamasi svāhā . manuṣyakṛtasyainaso'vayajanamasi svāhā . pitṛkṛtasyainaso'vayajanamasi svāhā . ātmakṛtasyainaso'vayajanamasi svāhā . enasa enaso'vayajanamasi svāhā . yaccāha me vidvāṃścakāra yaccāvidvāṃstasya sarvasyainaso'vayajanamasi svāhā . agnaye sviṣṭikṛte svāhā . sūryāya svāhā . prajāpataye svāhā . vanaspataye svāhā . adbhyaḥ svāhā . oṣadhivanaṣpatibhyaḥ svāhā . gṛhāya svāhā . dehadevatābhyaḥ svāhā . vāstudevatābhyaḥ svāhā . indrāya svāhā . indrapuruṣebhyaḥ svāhā . yamāya svāhā . yamapuruṣebhyaḥ svāhā . varuṇāya svāhā . varuṇapuruṣebhyaḥ svāhā . somāya svāhā . somapuruṣebhyaḥ svāhā . brahmaṇe svāhā . brahmapuruṣebhyaḥ svāhā . viśvebhyo devebhyaḥ svāhā . sarvebhyo bhūtebhyaḥ svāhā . divārātribhyaḥ svāhā . rakṣobhyaḥ svāhā . svadhā pitṛbhyaḥ svāhā . ye bhūtāḥ pracaranti divā caranti divācaramicchanto bhuvanasya madhye tebhyo baliṃ puṣṭikāmo dadāmi . mayi puṣṭiṃ puṣṭipatirdadātu . śvacāṇḍālapatitavāyasebhyaḥ . iti gāruḍe vaiśvadevavidhiḥ 219 adhyāyaḥ .. * .. tasya prayogo yathā . pūrvābhimukhaḥ śucirupavītī kuśahastaḥ kuśāsanopaviṣṭaḥ kartā ghṛtāktaṃ dugdhāktaṃ tailāktaṃ jalāktaṃ annaṃ āmānnaṃ vā phalaṃ jalaṃ vā juhuyāt . yathā jale oṃ bhūḥ svāhā . oṃ bhuvaḥ svāhā . oṃ svaḥ svāhā . oṃ bhūrbhuvaḥ svaḥ svāhā . oṃ devakṛtasyainaso'vayajanamasi svāhā . oṃ pitṛkṛtasyainaso'vayajanamasi svāhā . oṃ manuṣyakṛtasyainaso'vayajanamasi svāhā . oṃ ātmakṛtasyainaso'vayajanamasi svāhā . oṃ yaddivā ca naktañcainaścakṛma tasyāvayajanamasi svāhā . oṃ yat svapantaśca jāgrataścainaścakṛma tasyāvayajanamasi svāhā . oṃ yadvidvāṃsaścāvidbāṃsaścainaścakṛma tasyāvayajanamasi svāhā . oṃ enasaḥ enaso'vayajanamasi svāhā . oṃ agnaye sviṣṭikṛte svāhā . ityanena juhutāt . iti vaiśvadevakarma . ityāhrikaprayogatattvam .. (viśvadeva eva . svārthe aṇ . gaṇadevatāviśeṣaḥ . bandhubhirakṛtavivādasyaiva vaiśvadevalokaprāptiḥ . yathā, manau . 4 . 183 .
     yāmayo'psarasāṃ loke vaiśvadevasya bāndhavāḥ .
     sambandhino hyapāṃ loke pṛthivyāṃ mātṛmātulau ..
viśvadevasambandhini, tri . yathā, mahābhārate . 12 . 301 . 8 .
     āsurān viṣayān jñātvā vaiśvadevāṃstatheva ca ..)

vaiśvānaraḥ, puṃ, (viśvaścāsau naraśceti . nare saṃjñāyām . 6 . 3 . 129 . iti dīrghaḥ . tato viśvānara eva . svārthe aṇ . yadvā, viśvān narān ito lokāt lokāntaraṃ nayati . idamarthena viśvānarāṇāṃ netṛtvena sampadyante vā karmārthapraṇetṛtvena sampādino'sya vaiśvānaraḥ . anyeṣāmapi dṛśyate . 6 . 3 . 137 . iti dīrghaḥ . api vā viśvān jantūn araḥ . ṛ gatau ityasya chāndasatvāt padādyac upapadavibhakteścāluk . sarvāṇi bhūtāni araḥ pratyṛtaḥ pratigataḥ praviṣṭati viśvānaraḥ prāṇaḥ . tena janyamānatvāt tasyāpatyaṃ vaiśvānaraḥ .. iti nighaṇṭuṭīkāyāṃ devarājayajvā . 5 . 1 .) agniḥ . (yathā, gītāyām . 15 . 14 .
     ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ .
     prāṇāpānasamāyuktaḥ pacābhyannaṃ caturvidham ..
) citrakavṛkṣaḥ . ityamaraḥ .. agnestannāmakāraṇaṃ yathā --
     tathāpi dadmi vo rūpe dve dbe pratyekaśo'dhunā .
     bhūtakāryeṣvabhūtena devaloke tu mūrtinā ..
     tiṣṭhadhvamapi kālānte layaṃ tvāviśat drutam .
     śarīrāṇi punarnaivaṃ kartavyo'hamiti kvacit ..
     mūrtānāñca tathā tubhyaṃ dadmi nāmāni vo'dhunā .
     agnirvaiśvānaro nāma prāṇāpānau tathāśvinau ..
     bhaviṣyati tathā gaurī himaśailasutā tathā .
     pṛthivyādigaṇastveṣa gajavaktro bhaviṣyati ..
     śarīradhātavastvete nānābhūtāni eva tu .
     ahaṅkārastathā skandaḥ kārtikeyo bhaviṣyati ..
iti vārāhe āditretāyāṃ mahātapopākhyānanāmādhyāyaḥ ..

vaiśvī, strī, uttarāṣāḍhānakṣatram . itihemacandraḥ ..

vaiṣamyaṃ, klī, (viṣama + bhāve ṣyañ .) viṣamatvam . viṣamaśabdāt bhāve ṣṇyapratyayena niṣpannam .. (natonnatatvam . yathā, mahābhārate . 12 . 59 . 114 .
     samatāṃ vasudhāyāśca sa samyagudapādayat .
     vaiṣamyaṃ hi paraṃ bhūmerāsīditi ca naḥ śrutam ..
tāratamyam . yathā, mahābhārate . 3 . 208 . 21 .
     mahacca phalavaiṣamyaṃ dṛśyate karmasandhiṣu .. duḥkham . yathā, tatraiva . 3 . 61 . 20 .
     vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacenataḥ .
     bhartā te'haṃ nibādhedaṃ vacanaṃ hitamātmanaḥ ..
)

vaiṣayikaḥ, tri, viṣayasambandhī . viṣayaśabdāt ṣṇikapratyayena niṣpannaḥ .. (yathā, sāhityadarpaṇe . 3 . 240 .
     yaścāmmin sukhābhāvo'pyuktastasya vaiṣayikasakhaparatvānna virodhaḥ ..)

vaiṣṭutaṃ, klī, homabhasma . iti hemacandraḥ ..

vaiṣṭraṃ, klī, (viśa + bhramjigaminamihaniviśyaśāṃ vṛddhiśca . uṇā° 4 . 159 . iti ṣṭran vṛddhiśca .) piṣṭapam . ityuṇādikoṣaḥ .. dyauḥ . vāyuḥ . viṣṇuḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

vaiṣṇavaṃ, klī, (viṣṇoridam . viṣṇu + aṇ .) homabhasma . iti śabdaratnāvalī .. (mahāpurāṇaviśeṣaḥ . yathā, devībhāgavate . 3 . 1 . 8 .
     trayoviṃśatisāhasraṃ vaiṣṇavaṃ paramādbhutam ..) viṣṇusambandhini, tri .. (yathā, raghuḥ . 11 . 85 .
     gāṃ gatasya tava dhāma vaiṣṇavaṃ kopito hyasi mayā didṛkṣuṇā ..)

vaiṣṇavaḥ, puṃ, (viṣṇurdevatā asya . aṇ .) viṣṇumantropāsakaḥ . viṣṇubhaktaḥ . tatparyāyaḥ . kārṣṇaḥ 2 hāraḥ 3 . tasya lakṣaṇaṃ yathā --
     gṛhītaviṣṇudīkṣāko viṣṇusevāparo naraḥ .
     vaiṣṇavaścātra saṃgrāhyaḥ skāndādyuktānusārataḥ ..
tathā ca skānde .
     paramāpadamāpanno harṣe vā samupasthite .
     naikādaśīṃ tyajedyastu yasya dīkṣāsti vaiṣṇavī ..
     samātmā sarvajīveṣu nijācārādaviplutaḥ .
     viṣṇvarpitākhilācāraḥ sa hi vaiṣṇava ucyate ..
iti śrīharibhaktivilāse 12 vilāsaḥ .. * .. atha śrīvaiṣṇavanindādidoṣaḥ . skānde mārkaṇḍeyabhagīrathasaṃvāde .
     yo hi bhāgavataṃ lokamupahāsaṃ nṛpottamaḥ .
     karoti tasya naśyanti arthadharmayaśaḥsutāḥ .. *
atha vaiṣṇavasamāgamavidhiḥ . tejodraviṇapañcarātre .
     vaiṣṇavo vaiṣṇavaṃ dṛṣṭvā daṇḍavat praṇamedbhuvi .
     ubhayorantarā viṣṇuḥ śaṅkhacakragadādharaḥ .. * ..
atha vaiṣṇavasanmānananityatā . skānde śrīmārkaṇḍeyabhagīrathasaṃvāde .
     dṛṣṭvā bhāgavataṃ dūrāt saṃmukhe yo na yāti hi .
     na gṛhṇāti haristasya pūjāṃ dvādaśavārṣikīm ..
atha vaiṣṇavastutiḥ . skānde .
     dhanyo'haṃ kṛtakṛtyo'haṃ yadyūyaṃ gṛhamāgatāḥ .
     durlabhaṃ darśanaṃ nūnaṃ vaiṣṇavānāṃ yathā hareḥ .. * ..
atha vaiṣṇavābhigamanamāhātmyam . skānde śrīmārkaṇḍeyabhagīrathasaṃvāde .
     saṃmukhaṃ vrajamānasya vaiṣṇavānāṃ narādhipa .
     pade pade yajñaphalaṃ prāhuḥ paurāṇikā dbijāḥ ..
atha vaiṣṇavastutimāhātmyam . tatraiva .
     pratyakṣaṃ vā parokṣaṃ vā yaḥ praśaṃsati vaiṣṇavam .
     brahmahā madyapaḥ steyī gurugāmī sadā nṛṇām .
     mucyate pātakāt sadyo viṣṇurāha nṛpottama .. *
atha vaiṣṇavasammānanamāhātmyam . tatraivāmṛtasāroddhāre .
     śraddhayā dattamannañca vaiṣṇavāgniṣu jīryati .
     tadannaṃ meruṇā tulyaṃ bhavate ca dine dine .. * ..
atha vaiṣṇavaśāstramāhātmyam . skānde śrībrahmanāradasaṃvāde .
     vaiṣṇavāni ca śāstrāṇi ye śṛṇvanti paṭhanti ca .
     dhanyāste mānavā loke teṣāṃ kṛṣṇaḥ prasīdati ..
iti ca śrīharibhaktivilāse 10 vilāsaḥ .. tasya lakṣaṇamāhātmyādi yathā --
     phalasandhānarahitā viṣṇubhaktāśca vaiṣṇavāḥ .
     matprītibhaktikāmāste sarvadā sarvakarmasu ..
     guruvaktrādviṣṇumantro yasya karṇe pravekṣyati .
     jīvanmuktaṃ vaiṣṇavantaṃ vedāḥ sarve vadanti ca ..
     puruṣāṇāṃ śataṃ pūrvaṃ paitṛkañca śataṃ param .
     mātāmahasya ca śataṃ mātaraṃ mātṛmātaram ..
     bhaginīṃ bhrātarañcaiva bhāgineyañca mātulam .
     śvaśrūñca śvaśurañcaiva gurupatnīṃ guroḥ sutam ..
     guruñca jñānadātāraṃ mitrañca sahacāriṇam .
     bhṛtyaṃ śiṣyaṃ tathā ceṭīṃ prajāḥ svāśramasannidhau ..
     uddharedātmanā sārdhaṃ mantragrahaṇamātrataḥ .
     mantragrahaṇamātreṇa jīvanmukto bhavennaraḥ ..
     tasya saṃsparśamātreṇa pūtaṃ tīrthañca bhāratam .
     tasyaiva pādarajasā sadyaḥ pūtā vasundharā ..
     pādodakaplutaṃ sthānaṃ tīrthameva bhavet ghruvam ..
iti brahmavaivarte prakṛtikhaṇḍe 8 adhyāyaḥ .. * .. api ca . śrīśiva uvāca .
     śivamastu ca sādhūnāṃ vaiṣṇavānāṃ satāmiha .
     avaiṣṇavānāmasatāmaśivañca pade pade ..
     dadāti vaiṣṇavebhyaśca yo duḥkhaṃ mūrchito janaḥ .
     śrīkṛṣṇasya ca saṃhartā vighnastasya pade pade ..
     avaiṣṇavānāṃ hṛdayaṃ na hi śuddhaṃ sadā malam .
     śrīkṛṣṇamantrasmaraṇaṃ manonairmalyakāraṇam ..
     bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ .
     viṣṇumantropāsanayā kṣīyate karma vai nṛṇām ..
     ye brāhmaṇā vaiṣṇavāśca svatantrāḥ paramaṃ padam .
     yāntyanyopāsakāścānyaiḥ sārdhañca prakṛterlaye ..
     varṇānāṃ brāhmaṇāḥ śreṣṭhāḥ sādhavo vaiṣṇavā yadi .
     viṣṇumantravihīnebhyo dbijebhyaḥ śvapaco varaḥ ..
     paripakvāścāvipakvā vaiṣṇavāḥ sādhavaśca te .
     santataṃ patitāṃścaiva viṣṇucakraṃ sudarśanam ..
     yathā vahrau śuṣkatṛṇaṃ bhasmībhūtaṃ bhaviṣyati .
     tathā pāpaṃ vaiṣṇaveṣu tejamviṣu hutāśanāt ..
     guruvaktvādviṣṇumantro yasya karṇe pravekṣyati .
     taṃ vaiṣṇavaṃ mahāpūtaṃ pravadanti manīṣiṇaḥ ..
     praśaṃsitaṃ pitṝṇāñca śataṃ mātāmahasya ca svasodarāṃśca jananīmuddharantyeva vaiṣṇavāḥ ..
     gayāyāṃ piṇḍadānena piṇḍadāḥ piṇḍabhojinam .
     samuddharanti puṃsāñca vaiṣṇavāśca śataṃ śatam ..
     mantragrahaṇamātreṇa jīvanmukto bhavennaraḥ .
     yamastasmānmahābhīto vainateyādyathoragaḥ ..
     niṣpuṇantyeva tīrthāni gaṅgādīni ca bhārate .
     kṛṣṇamantropāsakāśca sparśamātreṇa vākpate ..
     pāpāni pāpināṃ tīrthe yāvanti prabhavanti ca .
     naśyanti tāni sarvāṇi vaiṣṇavasparśamātrataḥ ..
     kṛṣṇamantropāsakānāṃ rajasā pādapadmayoḥ .
     sadyo muktā pātakebhyo hṛṣṭā pūtā vasundharā ..
     vāyuśca varuṇo vahniḥ sūryaḥ sarvaṃ punāti ca .
     ete pūtā vaiṣṇavānāṃ sparśamātreṇa līlayā ..
     ahaṃ brahmā ca śeṣaśca sākṣī dharmaśca karmaṇām .
     ete hṛṣṭāśca vāñchanti vaiṣṇavānāṃ samāgamam ..
     phalaṃ karmānusāreṇa sarveṣāṃ bhārate bhavet .
     na bhavettadvaiṣṇave ca siddhadhānye yathāṅkuram ..
     hanti teṣāṃ karma pūrvaṃ bhaktānāṃ bhaktavatsalaḥ .
     kṛpayā svapadaṃ tebhyo dadātyeva kṛpānidhiḥ ..
iti brahmavaibarte prakṛtikhaṇḍe 57 adhyāyaḥ .. * .. anyacca . śrībhagavānuvāca .
     ahaṃ prāṇā vaiṣṇavānāṃ mama prāṇāśca vaiṣṇavāḥ .
     tāneva dveṣṭi yo mūḍho mamāsūnāṃ sa hiṃsakaḥ ..
     puttrān pauttrān kalatrāṃśca rājalakṣmīṃ vidhāya ca .
     dhyāyante santataṃ ye māṃ ko me tebhyaḥ paraḥ priyaḥ ..
     parā bhaktā nu me prāṇā na ca lakṣmīrna śaṅkaraḥ .
     na bhāratī na ca brahmā na durgā na gaṇeśvaraḥ ..
     na brāhmaṇā na vedāśca na vedajananī surāḥ .
     na gopī na ca gopālā na rādhā prāṇataḥ priyā ..
     ityevaṃ kathitaṃ sarvaṃ satyaṃ sārañca vāstavam .
     na praśaṃsāparaṃ teṣāṃ te ca prāṇādhikāḥ priyāḥ ..
     māṃ dbiṣanti ca ye mūḍhā jñānahīnāśca vañcitāḥ .
     svātmānañca na jānanti te yānti nirayaṃ ciram ..
     ye dbiṣanti ca madbhaktān prāṇānāmadhikapriyān .
     teṣāṃ śāstāhaṃ tūrṇañca paratra nirayaṃ ciram ..
     prabhavo'hañca sarveṣāmīśvaraḥ paripālakaḥ .
     tathāpi na svatantro'haṃ bhaktādhīno divāniśam ..
     goloke vātha vaikuṇṭhe dbibhujañca caturbhujam .
     rūpamātramidaṃ sarvaṃ prāṇā me bhaktasannidhau ..
     yadbhaktaṃ bhaktadattañca bhakṣaṇīyañca tanmama .
     abhakṣyaṃ dravyamanyena dattañcedamṛtopamam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 25 adhyāyaḥ .. api ca .
     sarvān kāmān parityajya iṣṭabhaktiñca sādhayet sa eva vaiṣṇavācāraḥ kāmasaṅkalpavarjitaḥ .. ityācārabhedatantram .. * .. aparañca .
     rajasvalāyāḥ saṃbhoge karmakṣetre ca bhārate .
     tvayoktañca bhavet pāpaṃ nātra svarge ca sundari ! karmakṣetre ca tat karma yadvedoktaṃ śubhāśubham ..
     na bhavedvaiṣṇavānāñca jvalatāṃ brahmatejasā ..
     yathā pradīpavahrau ca śuṣkāṇi ca tṛṇāni ca .
     bhavanti bhasmībhūtāni tathā pāpāni vaiṣṇave ..
     vahrisūryabrāhmaṇebhyastejīyān vaiṣṇavaḥ sadā .
     rakṣito viṣṇucakreṇa svatantro mattakuñjaraḥ ..
     na vicāro na bhogaśca vaiṣṇavānāṃ svakarmaṇām .
     likhitaṃ sāmni kauthumyāṃ kuru praśnaṃ bṛhasmatim ..
     asmāṃśca sarve jānanti candravaṃśyāṃśca vaiṣṇavān .
     devamanyaṃ na sevante candravaṃśyā hariṃ vinā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 6 adhyāyaḥ .. api ca . sūta uvāca .
     atha veṇa iyājātha so'śvamedhena bhūpatiḥ .
     brāhmaṇebhyo dadau dānaṃ nānārūpamanekadhā ..
     jagāma vaiṣṇavaṃ lokaṃ sakāyo jagatīpatiḥ .
     viṣṇunā saha dharmātmā nityameva pravartate .
     etatte sarvamākhyātaṃ caritaṃ tasya bhūpateḥ ..
     yadveṇo vaiṣṇavadveṣī sarvagharmabahiṣkṛtaḥ .
     pṛthunā puttratīrthena pavitro'gāt paraṃ padam ..
     satputtraṃ paramaṃ tīrthaṃ prāpya mucyanti pūrbajāḥ .
     pitāpi ṛṇamuktaḥ syāt jāte puttre mahātmani ..
     vaiṣṇavo yadi puttraḥ syāt sa tārayati pūrbajān .
     pitṝnadhastanā vaṃśāstārayantyatipāvanāḥ ..
iti pādme bhūmikhaṇḍe 120 adhyāyaḥ .. * .. atha vaiṣṇavadharmatatkartavyapañcavidhapūje . yathā -- śrīpārvatyuvāca .
     vaiṣṇavānāñca yaddharmaṃ karmāpi tasya tadbada .
     yat kṛtvā mānavāḥ sarve bhavāmbhodhau taranti vai ..
     īśvara uvāca .
     atha dbādaśa śuddhiñca vaiṣṇavānāmihocyate .
     gṛhopasarpaṇañcaiva tathānugamanaṃ hareḥ ..
     bhaktyā pradakṣiṇañcaiva pādayoḥ śodhanaṃ punaḥ .. 1 .. 2 pūjārthaṃ patrapuṣpāṇāṃ bhaktyaivottolanaṃ hareḥ .
     karayoḥ sarvaśuddhīnāmiyaṃ śuddhirvilikhyate . 3 . 4 ..
     tannāmakīrtanañcaiva guṇānāñcaiva kīrtanam .
     bhaktyā śrīkṛṣṇadevasya vacasaḥ śuddhiriṣyate .. 5 ..
     tatkathāśravaṇañcaiva tasyotsavanirīkṣaṇam .
     śrotrayornetrayoścaiva śuddhiḥ samyagihocyate . 6 .
     7 . 8 . 9 ..
     pādodakañca nirmālyaṃ mālānāmapi dhāraṇam .
     ucyate śirasaḥ śuddhiḥ praṇatasya hareḥ punaḥ .. 10 ..
     āghrāṇaṃ gandhapuṣpādernirmālyasya tapodhane .
     viśuddhiḥ syādanantasya ghrāṇasyāpi vidhīyate . 11 .
     12 ..
     tatra puṣpādikaṃ yacca kṛṣṇapādayugārpitam .
     tadeva pāvanaṃ loke taddhi sarvaṃ viśodhayet .. * ..
     pūjā ca pañcadhā proktā tāsāṃ bhedān śṛṇuṣva me .
     abhigamanamupādānaṃ yogaḥ svādhyāya eva ca ..
     iṣṭāḥ pañcaprakārārcāḥ krameṇa kathayāmi te .
     tatrābhigamanaṃ nāma devatāsthānamārjanam ..
     upalepananirmālyadūrīkaraṇameva ca . 1 .
     upādānaṃ nāma gandhapuṣpādicayanaṃ yathā .. 2 ..
     iṣṭā nāma hi ceṣṭhādeḥ pūjanañca yathārthataḥ . 3 .
     svādhyāyo mantrarājasya arthasandhānato japaḥ ..
     sūktastotrādipāṭhaśca hareḥ saṃkīrtanaṃ tathā .
     tannāmaśāstrābhyāsaśca svādhyāyaḥ parikīrtitaḥ ..
     4 ..
     yogo nāma sudebasya cātmane yaiva bhāvanā . 5 .
     iti pañcaprakārārcāḥ kathitāstava suvrate ..
iti pādme pātālakhaṇḍe 10 adhyāyaḥ .. * .. atha vaiṣṇavānāṃ khādyākhādyam .
     sāyaṃ prātardvijātīnāṃ śrutyuktamaśanaṃ tathā .
     viṣṇubhuktāvaśiṣṭena dinapāpāt pramucyate ..
     annaṃ brahmā raso viṣṇuḥ khādayannāma coccaran .
     evaṃ jñātvā tu yo bhuṅkte so'nnadoṣairna lipyate ..
     alāvuṃ vartulākāraṃ masūrañca savalkalam .
     tālaṃ śuklantu vārtākuṃ na svādedvaiṣṇavo janaḥ ..
     vaṭāśvatthārkapatreṣu kumbhītibhdukapatrayoḥ .
     kovidārakadambe ca na khādedvaiṣṇavo naraḥ ..
     śrāvaṇe varjayecchaktuṃ dadhi bhādrapade tyajet .
     dugdhantu āśvine māsi kārtike cāmiṣaṃ tyajet ..
     dugdhamannañca jambīraṃ yadviṣṇoraniveditam .
     bījapūrañca śākañca pratyakṣalavaṇantathā ..
     yadi daivācca bhujyante tadā tannāmakaṃ smaret ..
     kalāyaṃ kaṅgudhānyāni śākañca hilamocikām .
     ṣaṣṭikākālaśākañca mustakaṃ kramukaṃ tathā ..
     lavaṇe saindhavaṃ proktaṃ vacā ca dadhisarpiṣī .
     payo'nuddhṛtasārañca panasāmre harītakī ..
     pippalījīrakañcaiva nāgaraṅgakatintiḍī .
     kadalīlavalīdhātrīphalānyaguḍamaikṣavam .
     atailapakvaṃ bhuñjīta haviṣyeṣu pracakṣate ..
iti pādme pātālakhaṇḍe 11 adhyāyaḥ .. * .. atha vaiṣṇavalakṣaṇaviśeṣādiḥ .
     māhātmyamatha bhaktānāṃ yat kāryaṃ yacca lakṣaṇam .
     karaṇīyaṃ harervipra sāvadhānamanāḥ śṛṇu ..
     harireva sadā sevyo nānyo yasya mahātmanaḥ .
     lokasya jagadārādhyo haribhaktaḥ sa ucyate ..
     ananyanirmālyabhujo bhaktāste'nanyamānasāḥ .
     govindopāsakā ye tu nityaṃ devāntaraṃ vinā ..
     ananyadhiṣaṇo'nanyahṛdayo'nanyasevakaḥ .
     kevalaṃ harisevyaṅga sa bhaktaḥ parikīrtitaḥ ..
     sattvaṃ sattvāśrayaṃ sattvaguṇaṃ seveta keśavam .
     yo'nanyatvena manasā sāttvataḥ samudāhṛtaḥ ..
     sarvadevān parityajya nityaṃ bhagavadāśrayaḥ .
     ratastadīyasevāyāṃ sa bhāgavata ucyate ..
     vihāya kāmyakarmādīn bhajedekākinaṃ harim .
     satyaṃ sattvaguṇopeto bhaktyā taṃ sāttvataṃ viduḥ ..
     mukundapādasevāyāṃ tannāmaśravaṇe'pi ca .
     kīrtane ca rato bhakto nāmnaḥ syāt smaraṇe hareḥ ..
     vandanārcanayorbhaktiraniśaṃ dāsyasakhyayoḥ .
     ratirātmārpaṇe yasya dṛḍhānantasya sāttvataḥ ..
     smartavyaḥ kīrtanīyaśca śrotavyaḥ pūjya eva ca .
     yasyaiko viṣṇurārādhyo vaiṣṇavaḥ samudāhṛtaḥ ..
     yathālabdho'pi santuṣṭaḥ samacitto jitendriyaḥ .
     haripādāśrayo loke viprāḥ sādhuranindakaḥ ..
     nirvairaḥ sadayaḥ śānto dambhāhaṅkāravarjitaḥ .
     nirapekṣo munirvītarāgaḥ sādhurihocyate ..
     lobhamohamadakrodhakāmādirahitaḥ sukhī .
     kṛṣṇāṅghriśaraṇaḥ sādhuḥ sahiṣṇuḥ samadarśanaḥ ..
     yadviṣṇūpāsanā nityaṃ viṣṇuryasyeśvaro mune .
     pūjyo yasyaikaviṣṇuḥ syādiṣṭo loke sa vaiṣṇavaḥ .
     hareḥ sarvāvatārāṇāṃ matsyādīnāmupāsakāḥ .
     tanmantreṣṭā ananyāścedvaiṣṇavāste na saṃśayaḥ ..
     yadiṣṭo raghunāthastu nṛsiṃho vāmano hariḥ .
     etanmantro varāhādirvāsudevaḥ sa vaiṣṇavaḥ ..
     viṣṇorupāsako dāsastanmantreṣṭastadāśayaḥ .
     tamāhurvaiṣṇavaṃ loke viṣṇusevāparāyaṇam ..
     sādhvī yathā patiṃ nārī nānyaṃ jānāti taṃ vinā .
     jagadīśaṃ tathānanyo yadi viṣṇuṃ sa vaiṣṇavaḥ ..
     samacitto muniḥ pūto govindacaraṇāśrayaḥ .
     sarvabhūtadayaḥ kārṣṇo vivekī sādhuruttamaḥ ..
     kṛṣṇārpitaprāṇaśarīrabuddhiḥ śāntendriyastrīsutasampadādiḥ .
     āsaktacittaḥ śravaṇādibhaktiṣvasyeha sādhuḥ satataṃ hareryaḥ ..
     kṛṣṇāśrayaḥ kṛṣṇakathānuraktaḥ kṛṣṇeṣṭamantrasmṛtipūjanīyaḥ .
     kṛṣṇāniśadhyānamanāstvananyo yo vai sa sādhurmunivarya kārṣṇaḥ ..
     yasyeṣṭaṃ śrībhāgavataṃ śāstraṃ śrībhagavān hariḥ .
     bhagavatyā samaṃ lakṣmyā bhaktyā bhāgavataśca saḥ ..
     ye kṛṣṇaśravaṇādyarhā ye taducchiṣṭabhojinaḥ .
     ye kṛṣṇopāsakā lokā dāsāste parikīrtitāḥ ..
iti pādme uttarakhaṇḍe 99 adhyāyaḥ .. * .. api ca . brahmovāca .
     aho dhyānairapi dhyātuṃ devaistvaṃ na hi śakyase .
     sa tvaṃ vaiṣṇavadeheṣu tiṣṭhasītyadbhutaṃ mahat ..
     kṣaṇamātramapi svāmiṃstuṣṭe tvayi na kiṃ bhavet .
     sa tvaṃ vaiṣṇavasaṅgena bhramasītyadbhutaṃ mahat ..
     ke vaiṣṇavāḥ kaiṭabhāre ! kiṃ vā teṣāñca lakṣaṇam .
     kathaṃ jñeyāśca te sarve tanme kathaya keśava ..
     bhagavānuvāca .
     vaiṣṇavānāṃ lakṣaṇāni kalpakoṭiśatairapi .
     samyagvaktuṃ na śaknomi saṃkṣepāt śṛṇu sattama ..
     saṃsāro vaiṣṇavādhīno devā vaiṣṇavapālitāḥ .
     ahañca vaiṣṇavādhīnastasmāt śreṣṭhāśca vaiṣṇavāḥ ..
     kṣaṇamātramapi brahman vihāya vaiṣṇavaṃ janam .
     tiṣṭhāmi nāhamanyatra vaiṣṇavo mama bāndhavaḥ ..
     kāmakrodhavihīnā ye hiṃsādambhavivarjitāḥ .
     lobhamohavihīnāśca te jñeyā vaiṣṇavā janāḥ ..
     amatsarā dayāyuktāḥ sarvabhūtahitaiṣiṇaḥ .
     satyoktibhāṣiṇaścaiva jñeyāste vaiṣṇavā janāḥ ..
     pitṛbhaktā mātṛbhaktā jātipoṣaṇatatparāḥ .
     dharmopadeśino ye ca jñeyāste vaiṣṇavā janāḥ ..
     samānaṃ ye ca paśyanti tvāñca māñca maheśvaram .
     kurvanti pūjāmatitherjñeyāste vaiṣṇavā janāḥ ..
     vedavidyānuraktā ye dbijabhaktiratāḥ sadā .
     napuṃsakāḥ parastrīṣu jñeyāste vaiṣṇavā janāḥ ..
     ekādaśīvrataṃ ye ca bhaktibhāvena kurvate .
     gāyanti mama nāmāni jñeyāste vaiṣṇavā janāḥ ..
     devāyatanakartārastulasīmālyadhāriṇaḥ .
     rudrākṣadhāriṇo ye ca jñeyāste vaiṣṇavā janāḥ ..
     matpādasalilairyeṣāṃ siktāni mastakāni vai .
     mama naivedyamaśranti jñeyāste vaiṣṇavā janāḥ ..
     śaṅkhacakragadāpadmairaṅkitāni mamāyudhaiḥ .
     brahman yeṣāṃ śarīrāṇi jñeyāste vaiṣṇavā janāḥ ..
     karṇayoścaiva śīrṣeṣu tulasīpatramuttamam .
     satataṃ dṛśyate yeṣāṃ jñeṣāste vaiṣṇavā janāḥ ..
     tṛṇāni tulasīmūlādye cinvanti narottamāḥ .
     siñcanti bulasīṃ ye ca vijñeyāste ca vaiṣṇavāḥ ..
     tulasīmūlamṛdbhiśca tilakāni nayanti ye .
     tulasīkāṣṭhapaṅkaiśca vijñeyā vaiṣṇavā janāḥ ..
     gaṅgāsnānaparā ye ca gaṅgānāmaparāyaṇāḥ .
     gaṅgāmāhātmyavaktāro vijñeyāste ca vaiṣṇavāḥ ..
     dhātrīphajasrajo yeṣāṃ galeṣu kamalāsana .
     yajanti ye ca tatpatrairvijñeyāste ca vaiṣṇavāḥ ..
     śālagrāmaśilā yeṣāṃ gṛhe vasati sarvadā .
     śāstraṃ bhāgavatañcaiva jñeyāste vaiṣṇavā janāḥ ..
     sanmārjayanti ye nityaṃ mama sthānāni sarvadā .
     dīpaṃ yacchanti tatraiva jñeyāste vaiṣṇavā janāḥ ..
     śīrṇaṃ manmandiraṃ ye ca kurvate nūtanaṃ punaḥ .
     tatrāyanañca śobhāñca jñeyāste vaiṣṇavā janāḥ ..
     abhayaṃ ye ca yacchanti bhīrubhyaścaturānana .
     vidyādānañca viprebhyo jñeyāste vaiṣṇavā janāḥ ..
     kṣuttṛṭprapīḍitebhyaśca ye yacchantyannamambu ca .
     kuryurye rogiśuśrūṣāṃ jñeyāste vaiṣṇavā janāḥ ..
     ārāmakāriṇo ye ca pippalāropiṇo'pi ca .
     gosevāṃ ye ca kurvanti jñeyāste vaiṣṇavā janāḥ ..
     atyantabhaktā ye brahman pitṛyajñaṃ prakurvate .
     kurvanti dīnaśuśrūṣāṃ jñeyāste vaiṣṇavā janāḥ ..
     taḍāgagrāmakartāraḥ kanyādānapradāśca ye .
     sevante svagurau ye ca jñeyāste vaiṣṇavā janāḥ ..
     sevante jyeṣṭhāṃbhaginīṃ jyeṣṭhaṃ bhrātarameva ca .
     paranindāṃ na kurvanti jñeyāste vaiṣṇavā janāḥ ..
     devasvaṃ brāhmaṇadravyaṃ parasvañca caturmakha .
     paśyanti viṣavadye ca jñeyāste vaiṣṇavā janāḥ ..
     pāṣaṇḍasaṅgarahitāḥ śivabhaktiparāyaṇāḥ .
     caturdaśīvrataratā jñeyāste vaiṣṇavā janāḥ ..
     bahunātra kimuktena bhāṣitena punaḥ punaḥ .
     madarcāṃ ye ca kurvanti jñeyāste baṣṇavā janāḥ ..
     vaiṣṇaveṣu muṇāḥ sarve doṣaleśo na vidyate .
     tasmāccaturmukha tvañca vaiṣṇavo bhava sāmpratam ..
     samārādhaya māṃ nityaṃ kriyāyogaiḥ prajāpate .
     sarvameva subhadraṃ te bhaviṣyati na saṃśayaḥ ..
     bhūyaḥ pūrvasthitamiva sṛjyatāṃ sakalaṃ jagat .
     ityuktrāntardadhe devastatraiva jagadīśvaraḥ ..
     tatastu pūrvavadbrahma sṛṣṭavān sakalaṃ jagat .
     kriyāyogairhariṃ yaṣṭvā jagāma paramaṃ padam ..
     ye paṭhanti mamādhyāyaṃ bhaktyā nārāyaṇāgrataḥ .
     sarvapāpavinirmuktā ante yānti hareḥ padam ..
iti pādme kriyāyogasāre 2 adhyāyaḥ .. * .. kāliṅga uvāca .
     jātismareṇa kathito rahasyaḥ paramo mama .
     yamakiṅkarayoryo'bhūt saṃvādastaṃ bravīmi te ..
     svapuruṣamabhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle .
     parihara madhusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām ..
iti śrīviṣṇupurāṇe tṛtīye'ṃśe yamagītaṃ 7 adhyāyaḥ .. * .. api ca .
     karmakṣayāṇi karmāṇi yataḥ sādhurhariḥ svayam .
     manye na bhautiko deho vaiṣṇavasya jagattraye ..
iti kalkipurāṇe 30 adhyāyaḥ ..

vaiṣṇavācamanaṃ, klī, (vaiṣṇavasyācamanam .) viṣṇupūjādipūrbakartavyakartṛsaṃ skārakāṅga--oṃkārādinamo'ntacaturthyantatattannāmoccāraṇapūrbakatrirjalapānādi . yathā --
     triḥpāne keśavaṃ nārāyaṇaṃ mādhavamapyatha .
     prakṣalane dbayoḥ pāṇyorgovindaṃ viṣṇumapyubhau ..
     madhusūdanamekañca mārjane'nyaṃ trivikramam .
     unmārjane'pyadharayorvāmanaśrīdharāvubhau ..
     prakṣālane punaḥ pāṇyorhṛṣīkeśañca pādayoḥ .
     padmanāmaṃ prokṣaṇe tu mūrdhni dāmodaraṃ tataḥ ..
     vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnamityubhau .
     nāsayornetrayugale'niruddhaṃ puruṣottamam ..
     adhokṣajaṃ nṛsiṃhañca karṇayornābhito'cyutam .
     janārdanañca hṛdaye upendraṃ mastake tataḥ ..
     dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi .
     namo'ntañca caturthyantamācāmet kramato japan ..
     aśaktaḥ kevalaṃ dakṣaṃ spṛśet karṇaṃ tathā ca vāk ..
     kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya vai ..
tathā ca vāk iti yatastathaiva vacanamasti . kurvītālabhanaṃ vāpīti mārkaṇḍeyapurāṇavacanamato na paunaruktam . iti śrīharibhaktivilāse 3 vilāsaḥ ..

vaiṣṇavācāraḥ, puṃ, (vaiṣṇavānāmācāraḥ .) viṣṇubhaktānāmācaraṇam . yathā --
     athācārā bahuvidhāḥ śiṣṭācārānusārataḥ .
     śrīvaiṣṇavānāṃ kartavyā likhyante'tra samāsataḥ ..
athācārāḥ śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhasthācārakathanārambhe .
     devagobrāhmaṇān siddhān vṛddhācāryāṃstathārcayet .
     dvikalañca namet sandhyāmagnīnupacarettathā ..
     sadānupahate vastre praśastāśca tathauṣadhīḥ .
     gāruḍāni ca ratnāni vibhṛyāt prayato naraḥ ..
     prasiddhāmalakeśaśca sugandhiścāruveśadhṛk .
     kiñcit parasvaṃ na haret nālpamapyapriyaṃ vadet .
     priyañca nānṛtaṃ brūyānnānyadoṣānudīrayet .
     nānyāśrayaṃ tathā vairaṃ rocayet puruṣeśvaraḥ ..
     na duṣṭayānamārohet kulacchāyāṃ na saṃśrayet .
     vidbiṣṭapatitonmattabahuvairātikīṭakaiḥ ..
     bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha .
     tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ ..
     budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet .
     nāvagāhejjalaughasya vegamagre janeśvara ..
     pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ .
     na kuryāddantasaṅgharṣaṃ na kṛṣṇīyācca nāsikām .
     nāsaṃvṛtamukho jṛmbhet śvāsakāsau vivarjayet .
     noccairhaset saśabdañca na muñcet pavanaṃ tvadhaḥ ..
     nakhānna vādayecchindyānna tṛṇaṃ na mahīṃ likhet .
     na śmaśru bhakṣayelloṣṭrānna gṛhṇīyādvicakṣaṇaḥ ..
     jyotīṃṣyamedhyāśastāni nābhivīkṣeta ca prabho .
     na huṅkuryācchavaṃ caiva śavagandho hi somajaḥ ..
     catuṣpathaṃ caityataruṃ śmaśānopavanāni ca .
     duṣṭastrīsannikarṣañca varjayenniśi sarvadā ..
     pūjyadevadbijajyotiśchāyāṃ nātikramedbudhaḥ .
     naikaḥ śūnyāṭavīṃ gacchenna ca śūnyaṃ gṛhaṃ vrajet ..
     keśāsthikaṇṭhakāmedhyabalibhasmatuṣāṃstathā .
     snānārdrāṃ dharaṇīṃ caiva dūrataḥ parivarjayet ..
     nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ .
     upasarpenna ca vyālāṃściraṃ tiṣṭhenna cotthitaḥ ..
     yatheṣṭabhojakāṃścaiva tathā devaparāṅmukhān .
     varṇāśramakriyātītān dūrataḥ parivarjayet ..
     atīvajāgarasvapnau tadbat sthānāsane budhaḥ .
     na seveta tathā śayyāṃ vyāyāmañca nareśvara ..
     daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet .
     avaśyāyañca rājendra purovātātapau tathā ..
     na snāyānna svapennagno na cevopaspṛśedbudhaḥ .
     muktakacchaśca nācāmeddevādyarcāñca varjayet ..
     naikavastraḥ pravarteta dvijavācanake jape .. * ..
kiñca .
     na ca nirdhūnayet keśānnācāmennaiva cotthitaḥ .
     pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet ..
     apasavyaṃ naiva gaccheddevāgāracatuṣpathān .
     maṅgalyapūjyāṃśca tathā viparītānna dakṣiṇām ..
     somārkāgnyambuvāyūnāṃ pūjyānāñca na saṃmukham .
     kuryāt ṣṭhīvanaviṇmūtrasamutsargañca paṇḍitaḥ ..
     tiṣṭhanna mūtrayettadvat panthānaṃ nāvamūtrayet .
     śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet ..
     śleṣmaṣṭhīvanakotsargo nānnakāle praśasyate .
     valimaṅgalajapyādau na home na mahājane ..
     yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ .
     na caiverṣī bhavettāsu nādhikuryāt kadācana ..
     maṅgalyapuṣparatnājyapūjyānanabhivādya ca .
     na niṣkrāmet gṛhāt prājñaḥ sadācāraparo naraḥ ..
     ākālagarjitādau tu parvasvaśaucakādiṣu .
     anadhyāyaṃ budhaḥ kuryāduparāgādike tathā ..
     varṣātapādike cchatrī daṇḍī rātryaṭavīṣu ca .
     śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet ..
     nordhaṃ na tiryak dūraṃ vā nirīkṣan paryaṭedbudhaḥ .
     yugamātraṃ mahīpṛṣṭhaṃ naro gacchedbilokayan .. * ..
kiñca .
     priyamuktaṃ hitaṃ naitaditi matvā na tadvadet .
     śreyastadrahitaṃ vācyaṃ yadyapyatyantamapriyam ..
     prāṇināmupakārāya yadeveha paratra ca .
     karmaṇā manasā vācā tadeva matimān bhajet .. * ..
bṛhannāradīye sadācāraprasaṅge .
     asāvahamiti brūyāddvijo vai hyabhivādane .
     śrāddhaṃ vrataṃ japaṃ dānaṃ devatābhyarcanaṃ tathā ..
     yajñañca tarpaṇañcaiva kurvantaṃ nābhivādayet .
     tathā snānaṃ prakurvantaṃ dhāvantamaśucintathā ..
     bhuñjānañca śayānañca abhyaktaśirasantathā .
     bhikṣānnadhāriṇaṃ caiva ramantaṃ jalamadhyagam ..
     kṛtābhivādano yo na kuryāt pratyabhivādanam .
     nābhivādyaḥ sa vijñeyo yathā śūdrastathaiva saḥ .. *
mārkaṇḍeyapurāṇe madālasālarkasaṃvāde .
     asatpralāpamanṛtaṃ vākpāruṣyañca varjayet .
     asacchāstramasadvādamasatsevāñca puttraka ..
     keśaprasādhanādarśadarśanaṃ dantadhāvanam .
     pūrcāhṇa eva kāryāṇi devatānāñca tarpaṇam ..
     udakyādarśanaṃ sparśaṃ varjet sabhāṣaṇaṃ tathā .
     na cābhīkṣṇaṃ śiraḥsnānaṃ kuryānniṣkāraṇaṃ naraḥ ..
     śiraḥsnātaśca tailena nāṅgaṃ kiñcidapi spṛśet .
     panthā deyo brāhmaṇānāṃ rājño duḥkhāturasya ca ..
     vidyādhikasya gurviṇyā bhārārtasya mahīyasaḥ .
     mūkānpavadhirāṇāñca mattasyonmattakasya ca ..
     puścalyāḥ kṛtavairasya bālasya patitasya ca .
     upānadbastramālyāni dhṛtānyanyairna dhārayet ..
     upavītamalaṅkāraṃ karakañcaiva varjayet .
     na kṣiptabāhujaṅghaśca prājñastiṣṭhet kadācana ..
     na cāpi vikṣipet pādau vāsasī na ca dhūnayet .
     mūrkhonmattavyasanino virūpān māyinastathā ..
     nyūnāṅgānadhamāṃścaiva nopahāsenna dūṣayet .
     parasya daṇḍaṃ nodyacchet śikṣārthaṃ puttraśiṣyayoḥ ..
     nānulepanamādadyādasnātaḥ snātakī kvacit .
     na cāpi raktavāsāḥ syāccitravāsadharo'pi vā ..
     kṣurakarmāṇi cānte ca strīsambhoge ca puttraka .
     snāyīta tailavān prājñaḥ kaṭabhūmimupetya ca .
     yugapajjalamagniñca vibhṛyānna vicakṣaṇaḥ ..
kaṭamūmiṃ śmaśānam .
     nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet .. dhayantīṃ pibantīm .
     śaucakāleṣu sarveṣu guruṣvalpeṣu vā punaḥ .
     na vilambeta śaucārthaṃ na mukhenānalaṃ dhamet ..
     vipruṣo makṣikādyāśca duṣṭasaṅgādadoṣiṇaḥ .
     ajāśvau mukhato medhyau na gorvatsasya cānanam ..
     mātuḥ prasnavane medhyaṃ śakuniḥ phalapātane .
     udakyāśaucilagnāṃśca sūtikāntyāvasāyinaḥ .
     spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ ..
     nāraṃ spṛṣṭvāsthi sasnehaṃ snātaḥ śudhyati mānavaḥ .
     ācamyaiva tu niḥsnehaṃ gāmālabhyārkamīkṣya vā ..
     na cālapet janaṃ dbiṣṭaṃ vīrahīnāṃ tathā striyam ..
     devatātithisacchāstrayajñasiddhādinindakaiḥ .
     kṛtvā tu sparśanālāpaṃ śuddhyedarkāvalokanāt ..
     avalokya tathodakyāmantyajān patitaṃ śaṭham .
     vidharmisūtikāṣaṇḍavivastrāntyāvasāyinaḥ ..
     mṛtaniryātakāścaiva paradāraratāśca ye .
     etadeva hi kartavyaṃ prājñaiḥ śodhanamātmanaḥ .. * ..
kiñca .
     yaccāpi kurvato nātmā jugupsāmeti puttraka .
     tat kartavyamaśaṅkena yanna gopyaṃ mahājane .. * ..
bhaviṣyottare śrīkṛṣṇayudhiṣṭhirasaṃvāde .
     upāsate na ye pūrbāṃ dvijāḥ sandhyāṃ na paścimām .
     sarvāṃstān dhārmiko rājā śūdrakarmaṇi yojayet ..
     dūrādāvasathānmūtraṃ dūrāt pādāvasecanam .
     ucchiṣṭotsarjanaṃ bhūpa sadā kāryaṃ hitaiṣiṇā ..
     ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ .
     keśagrahān prahārāṃśca śirasyetāni varjayet ..
     na pāṇibhyāmubhābhyāntu kaṇḍūyājjātu vai śiraḥ ..
kiñca .
     suvāsinīṃ gurviṇīñca vṛddhaṃ bālāturau tathā .
     bhojayet saṃskṛtānnena prathamaṃ caramaṃ gṛhī ..
     aghaṃ sa kevalaṃ bhuṅkte baddhe govāhanādike .
     yo bhuṅkte pāṇḍavaśreṣṭha prekṣatāmapradāya ca ..
     varjayeddadhi śaktuñca rātrau dhānāśca vāsare ..
kiñca .
     srajaśca nāvakarṣeta na vahirghārayīta ca .
     gṛhe pārāvatā dhanyāḥ śukāśca sahakārikāḥ ..
kaurme vyāsagītāyām .
     tṛṇaṃ vā yadi vā śākaṃ mūlaṃ vā jalameva vā .
     parasyāpaharan janturnarakaṃ pratipadyate ..
     na rājñaḥ pratigṛhṇīyānna śūdrāt patitādapi .
     nānyasmādyācakatvañca ninditādbarjayedbudhaḥ ..
     nityaṃ yācanako na syāt punastatraiva yācayet .
     prāṇānapaharatyeṣa yācakastasya durmatiḥ ..
     na devadravyahārī syādbiśeṣeṇa dvijottamāḥ .
     brahmasvañca nāpaharedāpadyapi kadācana ..
     na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate .
     devasvaṃ vāpi yatnena sadā pariharettataḥ ..
     na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret .
     vratena pāpaṃ pracchādya kurvan strīśūdradambhanam ..
     pretyeha cedṛśo vipro garhyeta brahmavādibhiḥ .
     devadrohādgurudrohaḥ koṭikoṭiguṇādhikaḥ ..
     jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam .. * ..
kiñca .
     himavadbindhyayormadhye pūrvapaścimayoḥ śubham .
     muktrā samudrayordeśaṃ nānyatra nivaseddvijaḥ ..
     kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ .
     puṇyāśca viśrutā nadyastatra vā nivaseddvijaḥ ..
     ardhakrośānnadīkūlaṃ varjayitvā dvijottamāḥ ..
kiñca .
     agninā bhasmanā caiva salilena viśeṣataḥ .
     dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate ..
     parakṣetre carantīṃ gāṃ na cācakṣīta kasyacit .
     na sūryapariveśaṃ vā nendracāpaṃ na cāgnikam ..
     parasmai kathayedbidvān śaśinaṃ vā kathañcana .
     tithiṃ pakṣasya na brū yānnakṣatrāṇi vinirdiśet ..
     na devaguruviprāṇāṃ dīyamānantu vārayet .
     nindayedyo gurūn devān vedaṃ vā sopabṛṃhaṇam ..
     kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ .
     tūṣṇīmāsīta nindāyāṃ na brūyāt kiñciduttaram ..
     karṇau pidhāya gantavyaṃ na cainamavalokayet .
     varjayed vai rahasyañca pareṣāṃ gūhayedbudhaḥ ..
     vivādaṃ svajanaiḥ sārdhaṃ na kuryādvai kadācana .
     na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ ..
     nekṣetodyantamādityaṃ śaśinaṃ vānimittataḥ .
     nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na madhyagam ..
     tirohitaṃ vāsasā vā na daśāntaragāminam .
     nagnāṃ striyaṃ pumāṃsaṃ vā purīṣaṃ mūtrameva vā ..
     patitavyaṅgacāṇḍālānucchiṣṭānnāvalokayet .
     na yuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā ..
     spṛśenna bhojane patnīṃ naināmīkṣeta mehatīm .
     kṣuvantīṃ jambhamāṇāṃ vā nāsanasthāṃ yathāsukham ..
     nodake cātmano rūpaṃ na kulaṃ śvabhrameva vā .
     na śūdrāya matiṃ dadyāt kṛṣaraṃ pāyasaṃ dadhi ..
     nocchiṣṭaṃ vā ghṛtamadhu na ca kṛṣṇājinaṃ haviḥ .
     na kuryāt kasyacit pīḍāṃ mutaṃ śiṣyañca tāḍayet ..
     nātmānamavamanyeta dainyaṃ yatnena varjayet .
     na ca śiṣyānna sat kuryānnātmānaṃ śaṃsayedbudhaḥ ..
     na nadyāñca nadīṃ brūyāt parvateṣu na parvatam .
     āvasettena naivāpi yastyajet sahavāsinam ..
     śiro'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet .
     romāṇi ca rahasyāni svāni khāni ca na spṛśet ..
     na pānipādavāṅnetracāpalāni samāśrayet .
     nābhihanyājjalaṃ padbhyāṃ pāṇinā na kadācana ..
     na ghātayediṣṭikābhiḥ phalāni na phalena ca .
     na mlecchabhāṣaṇaṃ śikṣenna karṣeśca padāsanam ..
     notsaṅge bhakṣayedbhakṣyān gāñca saṃveśayenna hi .
     nākṣaiḥ krīḍenna dhāveta strībhirvādaṃ na cācaret ..
     na dantairnakhalomāni chindyāt suptaṃ na vodhayet .
     na vālātapamāsevet pretadhūmaṃ vivarjayet ..
     naikaḥ supyāt śūnyagṛhe svayaṃ nopānahau vahet .
     nākāraṇādbā niṣṭhīvenna bāhubhyāṃ nadīṃ taret ..
     na pādakṣālanaṃ kuryāt pādenaiva kadācana .
     nāgnau pratāpayet pādau na kāṃsye dhāvayedbudhaḥ ..
     nābhipratārayeddevān brāhmaṇān gāmathāpi vā .
     na spṛśet pāṇinocchiṣṭo vipragobrāhmaṇānalān ..
     na caivānnaṃ padā vāpi na devapratimāṃ spṛśet .
     nottaredanupaspṛśya sravantīṃ no vyatikramet ..
     caityaṃ vṛkṣaṃ naiva chindyānnāpsu ṣṭhīvanamutsṛjet .
     na cāgniṃ laṅgayeddhīmān nopadadhyādadhaḥ kvacit ..
     na caivaṃ pādataḥ kuryāt tilabaddhaṃ niśi tyajet .
     na kūpamavaroheta nācakṣītāśuciḥ kvacit ..
     agno na prakṣipedagniṃ nādbhiḥ praśamayettathā .
     suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān ..
     apaṇyamatha paṇyaṃ vā vikrayaṃ na prayojayet .
     puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu ..
     na bhindyāt pūrbasamayaṃ satyopetaṃ kadācana .
     parasparaṃ paśūn vyālān pakṣiṇo na ca yodhayet ..
     kārayitvā svakarmāṇi kārūn vidvān na vañcayet .
     vahirgandhañca kudvārapraveśañca vivarjayet ..
     naikaścaret sabhāṃ vipraḥ samavāyañca varjayet .
     na bījayedvā vastreṇa na devāyatane svapet .
     nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit .
     nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ gavāmapi ..
     svāntu nākrāmayecchāyāṃ patitādyairnarogibhiḥ .
     varjayenmārjanīreṇuṃ vastrasnānaghaṭodakam ..
     nāśnīyāt payasā takraṃ na bījānyupavījayet ..
     vivatsāyāśca gokṣīramauṣṭraṃ vā nirdaśasya ca .
     āvikaṃ sandhinīkṣīramapeyaṃ manurabravīt ..
     hantakāramathāgryaṃ vā bhikṣāṃ vā śaktito dvijaḥ .
     dadyādatithaye nityaṃ budhyeta parameśvaram ..
     bhikṣāmāhurgrāsamātramagryaṃ tasmāccaturguṇam .
     puṣkalaṃ hantakārantu taccaturguṇamiṣyate ..
mārkaṇḍeye .
     bhojanaṃ hantakāraṃ vā agryaṃ bhikṣāmathāpi vā .
     adattvā tu na bhoktavyaṃ yathā vibhavamātmanaḥ .. *
kāśīkhaṇḍe .
     naivotkaṭāsane'śnīyānnāgnau vastvaśuci kṣipet ..
     śrāddhaṃ kṛtvā paraśrāddhe yo'śrīyāt jñānavarjitaḥ .
     dātuḥ śrāddhaphalaṃ nāsti bhoktā kilviṣabhugbhavet ..
     notpāṭayellomanakhaṃ daśanena kadācana .
     karajaiḥ karajacchedaṃ kareṇaiva vivarjayet ..
     apadvāre na gantavyaṃ svaveśmaparaveśmanoḥ .
     utkocadyūtadevārthadravyaṃ dūrāt parityajet ..
     niṣṭhīvanañca śleṣmāṇaṃ gṛhāt dūre viniḥkṣipet ..
     uddhṛtya pañcamṛtpiṇḍān snāyāt parajalāśaye .
     anuddhṛtya ca tatkarturenasaḥ syātturīyabhāk ..
brāhme .
     yastu pāṇitale bhuṅkte yastu phatkārasaṃyutam .
     prasṛtāṅgulibhiryastu tasya gomāṃsavacca tat ..
atrismṛtau .
     nyūnādhikastanī yā gauryāthavābhakṣacāriṇī .
     tayordugdhaṃ na hotavyaṃ na pātavyaṃ kadācana ..
     ajā gāvo mahiṣyaśca yāmedhyamapi bhakṣayet .
     havye kavye ca taddugdhaṃ gomayañca vivarjayet ..
     aṅgulyā dantakāṣṭhañca pratyakṣalavaṇantathā .
     mṛttikāprāśanañcaiva tulyaṃ gomāṃsabhakṣaṇaiḥ ..
atrāpavādo manusmṛtau .
     sāmudraṃ saindhavañcaiva lavaṇe paramādbhute .
     pratyakṣe api te grāhye niṣedhastvanyagocaraḥ ..
atrismṛtau .
     divā kapitthacchāyā ca niśāyāṃ dadhibhojanam .
     kārpāsaṃ dantakāṣṭhañca śakrādapi haret śriyam ..
viṣṇusmṛtau ca .
     kapilāyāḥ payaḥ pītvā śūdrastu narakaṃ vrajet .
     homaśeṣaṃ pibedbipro vipraḥ syādanyathā paśuḥ ..
     parihartuṃ punarlekhaṃ tattacchāstroktamanyathā .
     yadatra likhitaṃ kiñcittat kṣantavyaṃ mahātmabhiḥ ..
     ācārāścedṛśāḥ santi pare'pi bahulāḥ satām .
     te lokaśāstrato jñeyā apekṣyā yadi vaiṣṇavaiḥ ..
     nityatvameṣāṃ māhātmyamapyatra likhitāt purā .
     sadācārasyanityatvānmāhātmyācca susiddhyati ..
iti śrīharibhaktivilāse tityakṛtyasamāpano nāma 11 vilāsaḥ ..

vaiṣṇavī, strī, (viṣṇoriyam . viṣṇu + aṇ . striyāṃ ṅīp .) viṣṇuśaktiḥ . yathā --
     eṣā triśaktiruddiṣṭā nayasiddhāntagāminī .
     eṣā śvetā parā sṛṣṭiḥ sāttvikī brahmasaṃhitā ..
     eṣaiva kṛṣṇā tamasi raudrī devī prakīrtitā ..
     aṣṭādaśa yathā koṭyo vaiṣṇavyā bheda ucyate .
     yā viṣṇo rājasī śaktiḥ pālinī caiva vaiṣṇavī ..
iti vārāhe triśaktimāhātmyanāmādhyāyaḥ .. api ca .
     śaṅkhacakragadādhārī viṣṇumātā tathārihā .
     viṣṇurūpāthavā devī vaiṣṇavī tena gīyate ..
iti devīpurāṇe 45 adhyāyaḥ .. aparañca .
     viṣṇubhaktā viṣṇurūpā viṣṇoḥ śaktisvarūpiṇī .
     sṛṣṭau ca viṣṇunā sṛṣṭā vaiṣṇavī tena kīrtitā ..
iti brahmavaivarte prakṛtikhaṇḍe 54 adhyāyaḥ .. durgā . iti śabdaratnāvalī .. gaṅgā . yathā, padmapurāṇam .
     viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇupūjitā .
     pāhi nastvenasastasmādājanmamaraṇāntikāt ..
ityādi āhrikācāratattve snānārthagaṅgāvāhanamantraḥ .. anyacca .
     viṣṇupādaprasūtāsi vaiṣṇavīnāmadhāriṇī .
     sarvatra rakṣa māṃ nityaṃ gaṅgā tripathagāminī ..
iti gaṅgākavacam .. aparājitā . iti śabdacandrikā .. śatāvarī . iti rājanirghaṇṭaḥ .. tulasī . iti śabdamālā ..

vaisāriṇaḥ, puṃ, (viśeṣeṇa saratīti visārī matsyaḥ sa eva . visāriṇo matsye . 5 . 4 . 16 . iti aṇ .) matsyaḥ . ityamaraḥ ..

vaisūcanaṃ, klī, (viśeṣeṇa sūcayatīti visūcanam . tadeva . svārthe aṇ .) nāṭye puruṣasya strīveśadhāraṇam . iti kecit ..

vaihāryaḥ, tri, (viśeṣeṇa hrīyate iti . vi + hṛ + ṇyat . vihārya eva . svārthe aṇ .) parihāsena lālanīyaḥ . śyālasambandhyādi . ityarjunamiśraḥ .. yathā --
     yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca .
     saṅgareṣu nipāteṣu tathāpadvyasaneṣu ca .
     anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja ..
iti mahābhārate udyogaparva ..

vaihāsikaḥ, puṃ, (vihāsa + ṭhak .) vihāsaṃ karoti yaḥ . bhaṇḍa iti khyātaḥ . tatparyāyaḥ . vāsantikaḥ 2 kelikilaḥ 3 vidūṣakaḥ 4 prahāsī 5 prītidaḥ 6 . iti hemacandraḥ .. (yathā, naiṣadhe . 19 . 64 .
     dūrārūḍhastimirajaladhervāḍavaścitrabhānurbhānustāmyadvanaruhavanīkelivaihāsiko'yam ..)

voṭā, strī, dāsī . yathā --
     poṭā voṭā ca ceṭī ca dāsī ca kuṭahārikā .. iti hemacandraḥ ..

voḍaḥ, puṃ, guvākaḥ . iti śabdaratnāvalī .. jaṭādhare bhūriprayoge ca jhoḍa iti pāṭhaḥ ..

voḍraḥ, puṃ, gonasasarpaḥ . voḍā iti bhāṣā . yathā, . gonāso maṇḍalī voḍraḥ . iti bharatadhṛtavikramādityaḥ .. matsyaviśeṣaḥ . iti medinī ..

voḍrī, strī, paṇacaturthaṃśaḥ . iti medinī .. buḍi iti bhāṣā ..

voḍhavyaḥ, tri, vahadhātostavyapratyayena niṣpannametat . vahanīyaḥ . vāhyaḥ . iti mugdhabodhavyākaraṇam .. (yathā, harivaṃśe . 75 . 88 .
     voḍhavyā puṅgaveneva dhūḥsadā raṇamūrdhani .. pariṇetavyaḥ . yathā, mahābhārate . 12 . 44 . 45 .
     na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā ..)

voḍhā, [ṛ] puṃ, (vahatīti . vaha + tṛc . sahivahorodavarṇasya . 6 . 3 . 112 . iti akārasyaukāraḥ .) bhārikaḥ . (yathā, bhāgavate . 5 . 10 . 2 . viṣamagatāṃ svaśivikāṃ rahūgaṇa upadhārya puruṣānadhivahata āha he voḍhāraḥ sādhvatikrāmata ..) mūḍhaḥ . pariṇetā . iti śabdaratnāvalī .. (yathā, manuḥ . 8 . 204 .
     anyāṃ ceddarśayitvānyā voḍhuḥ kanyā pradīyate .
     ubhe te ekaśulkena vahedityabravīnmanuḥ ..
) sūtaḥ . iti medinī .. anaḍvān . ṛṣabhaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 11 . 26 . 5 .
     tapo'rthīyaṃ brāhmaṇī dhatta garbhaṃ gaurvoḍhāraṃ dhāvitāraṃ turaṅgī .. vahanakartari, tri . yathā, kumāre . 1 . 15 .
     bhāgīrathīnirjharaśīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ ..)

voḍhuḥ, puṃ, muniviśeṣaḥ . yathā --
     sanakaśca sanandaśca tṛtīyaśca sanātanaḥ .
     kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā .
     sarve te tṛptimāyāntu maddattenāmbunā sadā ..
ityāhrikācāratattvam ..

voṇṭaḥ, puṃ, vṛntam . iti śabdaratnāvalī .. voṃṭā iti bhāṣā .. kintu lipikarapramādapāṭho'yam . yathā mūlagranthe .
     tathā voṃṭa iti khyāte vṛntaṃ prasavabandhanam ..

vodaḥ, tri, ārdraḥ . iti trikāṇḍaśeṣaḥ ..

vodālaḥ, puṃ, (vodaḥ ārdraḥ san alatīti . ala + ac .) matsyaviśeṣaḥ . voyāli iti bhāṣā .. tatparyāyaḥ . sahasradaṃṣṭrī 2 pāṭhīnaḥ 3 vadālakaḥ 4 . iti śabdaratnāvalī ..

vorakaḥ, puṃ, lekhakaḥ . iti trikāṇḍaśeṣaḥ ..

voraṭaḥ, puṃ, kundapuṣpam . iti trikāṇḍaśeṣaḥ ..

vorapaṭṭī, strī, mandurā . iti śabdamālā .. mādura iti bhāṣā ..

voravaḥ, puṃ, dhānyaviśeṣaḥ . voro iti bhāṣā . asya guṇāḥ .
     voravastu budhaiḥ proktastridoṣasya prakopaṇaḥ .
     madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ ..
iti rājavallabhaḥ ..

vorukhānaḥ, puṃ, pāṭalavarṇāśvaḥ . iti hemacandraḥ ..

volaṃ, klī, (volayati prāyaśo nimagnaṃ bhavatīti . vula + atta . yadvā, vā gatau piñjāditvāt ūlac .) svanāmakhyātabaṇigdravyam . tatparyāyaḥ . raktāpaham 2 muṇḍam 3 surasam 4 piṇḍakam 5 viṣam 6 nirloham 7 varvaram 8 piṇḍam 9 saurabham 10 raktagandhakam 11 rasagandham 12 mahāgandham 13 viśvam 14 śubhagandham 15 viśvagandham 16 gandharasam 17 vraṇāriḥ 18 . asya guṇāḥ .
     volañca kaṭu tiktoṣṇaṃ kaṣāyaṃ raktadoṣanut .
     kaphapittāmayān hanti pradarādirujāpaham ..
iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
     volaṃ gandharasaḥ prāṇapiṇḍagoparasāḥ samāḥ .
     volaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam ..
     madhuraṃ kaṭu tiktañca grahaṃ svedatridoṣajit .
     jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhakṛt ..
iti bhāvaprakāśaḥ ..

volaḥ, puṃ, (vātīti . vā + ūlac .) rasagandhaḥ . ityamaraḥ ..

volakaḥ, puṃ, lekhakaḥ . iti śabdaratnāvalī ..

vollāhaḥ, puṃ, aśvaviśeṣaḥ . yathā --
     vollāhastvayameva syāt pāṇḍukeśarabāladhiḥ . iti hemacandraḥ ..

vohitthaṃ, klī, yānapātram . iti hemacandraḥ .. jāhāja iti bhāṣā ..

vau(bau)ddhaṃ, klī, (buddhena kṛtam . vuddha + aṇ .) vuddhakṛtanirīśvaraśāstram . tat sarvaiḥ śāstrakāraiḥ khaṇḍitaṃ ataevāgrāhyam . jinadharmaḥ . yathā,
     tato bṛhaspatiḥ śakramakarodbaladarpitam .
     grahaśāntividhānena pauṣṭikena ca karmaṇā ..
     gatvātha mohayāmāsa rājaputtrān bṛhaspatiḥ .
     jinadharmaṃ samāsthāya vedavāhyaṃ sa vedavit ..
     vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ .
     vedavāhyān parijñāya hetuvādasamanvitān .
     jaghāna śakro vajreṇa sarvadharmabahiṣkṛtān ..
iti mātsye somavaṃśānukīrtanaṃ nāma 24 aḥ .. buddhasambandhini, tri ..

vauṣaṭ, vya, (uhyate'nena haviriti . vaha + bāhulakāt ḍauṣaṭ .) devahavirdānamantraḥ . tatparyāyaḥ . svāhā 2 śrauṣaṭ 3 vaṣaṭ 4 svadhā 5 . ityamaraḥ .. ete pañca śabdā devahavirdāne vahrimukhāhutau vartante . devāya haviṣo dānaṃ devahavirdānam . tatra devā indrādayaḥ atra pi taro devatā iti smṛteste'pi devā havirdāna ityanena ete mantrā iti sūcitam . amantratve svāhayeva havirbhujamiti raghuḥ . svāhāvyayaṃ mantrabhede striyāṃ svāhāgniyoṣitīti koṣāntaram . svāhā dantyādi . śrauṣaṭ tālavyādi mūrdhanyamadhyam . vauṣaṭ vaṣaṭdvayaṃ mūrdhanyamadhyam . svadhā dantyādi . indrāya svāhā . ityādiprayogaḥ . iti bharataḥ ..

vyaṃśakaḥ, puṃ, (vigato'śo vibhāgo yasya . chedādinā prāyo vibhāgānarhatvādasya tathātvam .) parvataḥ . iti trikāṇḍaśeṣaḥ ..

vyaṃsakaḥ, puṃ, (vi + + aṃsa + ṇvul .) dhūrtaḥ . iti hemacandraḥ ..

vyaṃsitaḥ, tri, (vi + aṃsa + ktaḥ .) pratāritaḥ . iti trikāṇḍaśeṣaḥ ..

vyaktaḥ, tri, (vi + añjū vyāptau + ktaḥ .) prājñaḥ . ityamaraḥ .. sphuṭaḥ . iti medinī .. (yathā, sāhityadarpaṇe . 3 . 1 .
     vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā .
     rasatāmeti ratyādiḥ sthāyī bhāvaḥ sacetasām ..
) puṃ, viṣṇuḥ . yathā --
     vyakto vāyuradhokṣajaḥ . iti tasya sahasranāmastotram ..

vyaktadṛṣṭārthaḥ, puṃ, (vyaktaṃ sphuṭaṃ yathā syāt tathā dṛṣṭo'rtho yena .) sākṣī . tatparyāyaḥ . pratyakṣī 2 . iti trikāṇḍaśeṣaḥ ..

vyaktarūpaḥ, puṃ, (vyaktaṃ rūpaṃ yasya .) viṣṇuḥ . yathā,
     adṛśyo vyaktarūpaśca sahasrajidanantajit . iti tasya sahasranāmastotram .. spaṣṭarūpayukte, tri ..

vyaktiḥ, strī, (vyajyate'nayeti . vi + añja + ktin .) pṛthagātmikā . ityamaraḥ .. janaḥ . iti hemacandraḥ .. spaṣṭatā ca .. (yathā, raghuḥ . 1 . 10 .
     taṃ santaḥ śrotumarhanti sadasadvyaktihetavaḥ .
     hemnaḥ saṃlakṣyate'hyagnau viśuddhiḥ śyāmikāpi vā ..
bhūtamātram . yathā, gītāyām . 8 . 18 .
     avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame .. vyaktayaścarācarāṇi bhūtāni . iti taṭṭīkāyāṃ svāmī .. nyāyaśāstroktastattatpadārthaḥ . yathā, sāhityadarpaṇe . 2 . 25 .
     sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ .
     śabdārthasyānavacchede viśeṣasmṛtihetavaḥ ..
)

vyagraḥ, tri, (viruddhaṃ agatīti . aga + ṛjrendreti sādhuḥ .) vyāsaktaḥ . (yathā, mahānirvāṇatantre . 3 . 124 .
     lubdhā dhanārjane vyagrāḥ sadā cañcalamānasāḥ ..) ākulaḥ . ityamaraḥ .. (yathā, kumāre . 7 . 2 .
     vaivāhikaiḥ kautukasaṃvidhānairgṛhe gṛhe vyagrapurandhrivargam .. sasambhramaḥ . iti śrīdharasvāmī .. yathā, bhāgavate . 3 . 19 . 5 .
     taṃ vyagracakraṃ ditijādhamena svapārṣadamukhyena visarjamānam ..) puṃ, viṣṇuḥ . yathā --
     pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ . iti tasya sahasranāmastotram ..

vyaṅgaḥ, puṃ, (vikṛtāni aṅgāni yasya .) bhekaḥ . iti medinī .. (vikṛtāni aṅgāni yasmāt .) mukharogaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ .
     mukhamāgamya sahasā maṇḍalaṃ visṛjatyataḥ .
     nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ tamādiśet ..
iti mādhavakaraḥ .. * .. tasya cikitsā .
     vaṭāṅkurā masūrāśca pralepādbyaṅganāśanaḥ .
     vyaṅge mañjiṣṭhayā lepaḥ praśasto madhuyuktayā ..
     athavā lepanaṃ śastaṃ śaśasya rudhireṇa ca .
     jātīphalasya lepastu haredvyaṅgañca nīlikām ..
     vaṭasya pāṇḍupatrāṇi mālatī raktacandanam .
     kuṣṭhaṃ kālīyakaṃ lodhraṃ ebhirlepaṃ prayojayet ..
iti bhāvaprakāśaḥ .. (tri, vigataṃ aṅgaṃ yasya .) hīnāṅgaḥ . iti medinī .. (yathā, mahābhārate . 1 . 16 . 20 .
     yadyenamapi mātastvaṃ māmivāṇḍavibhedanāt .
     na kariṣyasyanaṅgaṃ vā vyaṅgaṃ vāpi yaśasvinam ..
)

vyaṅgyaḥ, tri, vyañjanayā bodhyo'rthaḥ . yathā --
     vācyo'rtho'bhidhayā bodhyo lakṣyo lakṣaṇayā mataḥ .
     vyaṅgyo vyañjanayā tāḥ syustisraḥ śabdasya śaktayaḥ ..
iti sāhityadarpaṇe 2 paricchedaḥ ..

vyaca, śi vyāje . sambandhe . iti kavikalpadrumaḥ .. (tudā°-kuṭā°-para°-saka°-seṭ .) vyājaśchalaḥ . śa, vicati sataṃ khalaḥ . chalayati ityarthaḥ . avicīt vivyāca . iti durgādāsaḥ ..

vyajaḥ, puṃ, (vyajatyaneneti . vi + aja + gocarasañcareti . 3 . 3 . 119 . iti ghañ . nipātanādajervyaghañaporiti vībhāvo na bhavati .) vyajanam . vipūrvājadhātoralpratyayena niṣpannamidam ..

vyajanaṃ, klī, (vyajatyaneneti . vi + aja + lyuṭ . vā yau . 2 . 4 . 57 . iti pakṣe vībhāvo nāsti .) tālavṛntakam . ityamaraḥ .. pākhā iti bhāṣā .. (yathā, ṛtusaṃhāre . 1 . 8 .
     sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ .
     savallakīkākaligītanisvanaiḥ prabudhyate supta ivādya manmathaḥ ..
) asya sāmānyaguṇaḥ . mūrchādāhatṛṣṇāgharmaśramanāśitvam .. tālavyajanaguṇaḥ . tridoṣaśamanatvam . laghutvañca . vaṃśavyajanaguṇaḥ . rūkṣatvam . uṣṇatvam . vāyupittakāritvañca .. vetravastramayūrapucchavyajanaguṇaḥ . tridoṣanāśitvam .. bālavyajanaguṇaḥ . tejaskaratvam . makṣikādinivārakatvañca . iti rājavallabhaḥ ..

vyañjakaḥ, puṃ, (vyanaktīti . vi + anja + ṇvul .) abhinayaḥ . ityamaraḥ .. dve hṛdgatakrodhādibhāvābhivyañjake . vyanaktīti vyañjakaḥ . anja dha ñi gati mrakṣaṇe ṇakaḥ . āṅgikasāttvikavācikāhāryabhedāt vyañjakaścaturvidhaḥ . abhimukhaṃ nīyate artho'nena iti abhinayaḥ . nī ña prāpaṇe an . hastādibhiḥ śastraghātādisūcanamabhinayaḥ . ghaṭādyākārasūcakaṃ karādisaṃsthānamabhinayaḥ ityanye'pi . iti bharataḥ .. vyañjanayā pratipādakaḥ . (yathā, sāhityadarpaṇe . 2 . 31 .
     abhidhāditrayopādhivaiśiṣṭyāttrividho mataḥ .
     śabdo'pi vācakastadvallakṣako vyañjakastathā ..
prakāśake, tri . yathā, manuḥ . 2 . 68 .
     utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata ..)

vyañjanaṃ, klī, (vyajyate mrakṣyate annādi saṃyojyate'neneti . vi + añja + lyuṭ .) annopakaraṇam . tattu sūpaśākādi . iti rājanirghaṇṭaḥ .. tatparyāyaḥ . temanam 2 niṣṭhānam 3 . ityamaraḥ .. temaḥ 4 . iti śabdaratnāvalī .. (yathā, ṛgvede . 8 . 67 . 2 .
     āno bhara vyañjanaṃ gāmaśvamabhyañjanam ..) asya guṇāḥ .
     vyañjanaṃ śākamatsyākhyaṃ hṛdyaṃ vṛṣyañca puṣṭidam .
     dravyeṇa yena yeneha vyañjanaṃ matsyamāṃsayoḥ .
     tasya tasya tayoścaitadguṇadoṣairvibhāvayet ..
iti rājavallabhaḥ .. vyañjanaviśeṣaguṇāḥ tattacchabde draṣṭavyāḥ .. * cihram . (vyañjanā . yathā, sāhityadarpaṇe . 3 . 59 .
     avācyatvādikaṃ tasya vakṣye vañjanarūpaṇe ..) śmaśru . (yathā, mahābhārate . 1 . 158 . 34 .
     kuta eva parityaktuṃ sutaṃ śakṣyāmyahaṃ svayam .
     bālamaprāptavayasamajātavyañjanākṛtim ..
) avayavaḥ . dinam . iti medinī .. strīpuṃsayoraśuddhadaśaḥ . sa tu upasthaḥ . ardhamātrakam . sa tu kakārādikṣakārāntavarṇaḥ . iti dharaṇiḥ (yathā, sāhityadarpaṇe . 10 . 640 .
     satyarthe pṛthagarthāyāḥ svaravyañjanasaṃhateḥ .
     krameṇa tenaivāvṛttiryamakaṃ vinigadyate ..
)

vyañjanā, strī, (vi + añja + ṇic + yuc . ṭāp .) śabdasya vṛttiviśeṣaḥ . tasyā lakṣaṇaṃ yathā --
     viratāsvabhidhādyāsu yayārtho bodhyate'paraḥ .
     sā vṛttirvyañjanā nāma śabdasyārthādikasya ca ..
śabdabuddhikarmaṇāṃ viramya vyāpārābhāva iti nayenābhidhā lakṣaṇā tātparyākhyāsu tisṛṣu vṛttiṣu svaṃ svamarthaṃ bodhayitvā upakṣīṇāsu yayānyo'rtho bodhyate sā śabdasyārthasya prakṛtipratyayādeśca vṛttirvyañjana-dhvanana-gamana-pratyāyanādivyapadeśaviṣayā vyañjanā nāma . tatra .
     abhidhālakṣaṇāmūlā śabdasya vyañjanā dbidhā .. abhidhāmūlāmāha .
     anekārthasya śabdasya saṃyogādyairniyantrite .
     ekatrārthe'nyadhīheturvyañjanā sābhidhāśrayā ..
ādiśabdādviprayogādayaḥ . uktaṃ hi .
     saṃyogo viprayogaśca sāhacaryaṃ virodhitā .
     arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ ..
     sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ .
     śabdārthasyānavacchede viśeṣasmṛtihetavaḥ ..
iti .. saśaṅkhacakro harirityatra śaṅkhacakrasaṃyogena hariśabdo viṣṇumevābhidhatte . aśaṅkhacakro haririti tadbiyogena tameva . bhīmārjunāviti arjunaḥ pārthaḥ . karṇārjunāviti karṇaḥ sūtaputtraḥ . sthāṇuṃ vande bhavacchide iti sthāṇuḥ śivaḥ . sarvaṃ jānāti deva iti devo bhavān . kupito makaradhvajaḥ iti makaradhvajaḥ kāmaḥ . devaḥ purāririti purāriḥ śivaḥ . madhunā mattaḥ pika iti madhurvasantaḥ . pātu vo dayitāmukhamiti mukhaṃ sāṃmukhyam . vibhāti gagane candraḥ iti candraḥ śaśī . niśi citrabhānuriti citrabhānurvahriḥ . bhāti rathāṅgamiti napuṃsakavyaktyā rathāṅgaṃ cakram . svarastu veda eva viśeṣapratītikṛnna kāvya iti tasya viṣaye nodāhṛtam . idañca ke'pyasahamānā āhuḥ svaro'pi kākkādirūpaḥ kāvye viśeṣapratītikṛdeva . udāttādirūpo'pi muneḥ pāṭhoktadiśā śṛṅgārādirasaviśeṣapratītikṛdeveti . etadviṣaye udāharaṇamucitameva iti tanna tathāhi svarāḥ kākkādaya udāttādayo vā vyaṅgyarūpameva viśeṣaṃ pratyāyayanti na khalu prakṛtoktamanekārthaśabdasyaikārthaniyantraṇarūpaṃ viśeṣam . kiñca yadi yatra kvacidanekārthaśabdānāṃ prakaraṇādiniyamābhāvādaniyantritayorapyarthayoranurūpasvaravaśenaikatra niyamanaṃ vācyaṃ tadā tathāvidhasthale śleṣānaṅgīkāraprasaṅgaḥ na ca tathā ataevāhuḥ śleṣanirūpaṇaprastāve kāvyamārge svaro na gaṇyate iti ca naya ityalamupajīvyānāṃ mānyānā vyākhyāneṣu kaṭākṣanikṣepeṇa . ādiśabdādetāvanmātrastanītyādau hastādiceṣṭādibhiḥ stanādīnāṃ kamalakorakādyākāratvam . evamekasminnarthe'bhidhayā niyantrite yā śabdasyānyārthabuddhihetuḥ śaktiḥ sā abhidhāmūlā vyañjanā . yathā mama tātapādānāṃ mahāpātracaturdaśabhāṣāvāravilāsinībhujaṅgamahākavīśvaraśrīcandraśekharasāndhivigrahikāṇām .
     durgālaṅghitavigraho manasijaṃ saṃmīlayaṃstejasā prodyadrājakalo gṛhītagarimā viśvagvṛto bhogibhiḥ .
     nakṣatreśakṛtekṣaṇo girigurau gāḍhāṃ ruciṃ dhārayan .
     gāmākramya vibhūtibhūṣitatanūrājatyumāvallabhaḥ ..
atra prakaraṇenābhidhayā umāvallabhaśabdasya umānāmnī mahādevī tadvallabhabhānudevanṛpatirūpe'rthe niyantrite vyañjanayaiva gaurīvallabharūpo'rtho bodhyate . evamanyat .. * .. lakṣaṇāmūlāmāha .
     lakṣaṇopāsyate yasya kṛte tattu prayojanam .
     yayā pratyāyyate sā syādvyañjanā lakṣaṇāśrayā ..
gaṅgāyāṃ ghoṣa ityādau jalamayādyarthabodhanādabhidhāyāṃ viratāyāṃ taṭādyarthabodhanācca lakṣaṇāyāṃ viratāyāṃ yayā śītatvapāvanatvādyatiśayādirbodhyate sā lakṣaṇāmūlā vyañjanā .. * .. evaṃ śābdīṃ vyañjanāmuktvā ārthīṃ vyañjanāmāha .
     vaktṛboddhavyavākyānāmanyasannidhivācyayoḥ .
     prastāvakāladeśānāṃ kākośceṣṭādikasya ca .
     vaiśiṣṭyādanyamarthaṃ yā bodhayet sārthasambhavā ..
vyañjanā iti saṃvadhyate . tatra vaktṛvākyaprastāvadeśakālavaiśiṣṭye yathā mama .
     kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ .
     kelīvanīyamapi vañjulakuñjamañjurdūre patiḥ kathaya kiṃ karaṇīyamadya ..
atra etaṃ deśaṃ prati śīghraṃ pracchannakāmukastvayā preṣyatāmiti sakhīṃ prati kayācit dyotyate .. * .. boddhavyavaiśiṣṭye yathā --
     niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo'dharo netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ .
     mithyāvādini dūti bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam ..
atra tadantikameva gatāsīti viparītalakṣaṇayā lakṣyaṃ tasya ca rantumiti vyaṅgyaṃ pratipādya dūtīvaiśiṣṭyādbodhyate .. * .. anyasannidhivaiśiṣṭye yathā --
     ua niccala ṇipphandābhisinī pattambhi rehai balāā .
     ṇimmala maragaa bhāaṇa pariṭṭhiā saṃkha suttivva ..
atra balākāyā niṣpandatvena viśvastatvaṃ tenāsya deśasya vijanatvamataḥ saṅketasthānametaditi kayāpi sannihitapracchannakāmukaṃ pratyucyate . atraiva sthānanirjanatvarūpavyaṅgyārthavaiśiṣṭyaṃ prayojanam .
     bhinnakaṇṭhadhvanirdhīraiḥ kākurityabhidhīyate .. ityuktaprakārāyāḥ kākorbhedā ākārādibhyo jñātavyāḥ .. * .. etadvaiśiṣṭye yathā --
     guruparatantratayā vata dūrataraṃ deśamudyato gantum .
     alikulakokilalalite neṣyati sakhi ! surabhisamaye'sau ..
atra neṣyatītyapi tarhi eṣyatyeva iti kākvā vyajyate .. * .. ceṣṭāvaiśiṣṭye yathā --
     saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā .
     hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitam ..
atra sandhyā saṅketakāla iti padmanimīlanādiceṣṭayā kayāttit dyotyate . evaṃ vaktrādīnāṃ vyastasamastānāṃ vaiśiṣṭye boddhavyam .. * ..
     traidhidhyādiyamarthānāṃ pratyekaṃ trividhā matā .. arthānāṃ vācyalakṣyavyaṅgyatvena trirūpatayā sarvā apyanantaroktā vyañjanāstrividhāḥ . tatra vācyārthasya vyañjanā yathā . kālo madhurityādi .. lakṣyārthasya yathā . niḥśeṣacyutacandanamityādi .. vyaṅgyārthasya yathā . ua ṇiccala ityādi .. * .. prakṛtipratyayādivyañjanantu prapañcayiṣyate .
     śabdabodhyo vyanaktyarthaḥ śabdo'pyarthāntarāśrayaḥ .
     ekasya vyañjakatve tadanyasya sahakāritā ..
yataḥ śabdo vyañjakatve'rthāntaramapekṣyate . artho'pi śabdaṃ tadekasya vyañjakatve'nyasya sahakāritvamavaśyamaṅgīkaraṇīyam .
     abhidhāditrayopādhivaiśiṣṭyāttrividho mataḥ .
     śabdo'pi vācakastadvallakṣako vyañjakastathā ..
abhidhopādhiko vācakaḥ . lakṣaṇopādhiko lakṣakaḥ . vyañjanopādhiko vyañjakaḥ . kiñca .
     tātparyākhyāṃ vṛttimāhuḥ padārthānvayabodhane .
     tātparyārthaṃ tadarthañca vākyaṃ tadbodhakaṃ pare ..
abhidhāyā ekaikapadārthabodhanaviramāt vākyārtharūpasya padānvayasya bodhikā tātparyā nāma vṛttistadarthaśca tātparyārthastadbodhakañca vākyamityabhihitānvayavādināṃ matam . iti sāhityadarpaṇe vākyasvarūpanirūpaṇo nāma dvitīyaḥ paricchedaḥ ..

vyaḍambakaḥ, puṃ, eraṇḍaḥ . ityamaraḥ ..

vyatikaraḥ, puṃ, (vi + ati + kṛ + ap .) vyasanam . (yathā, kathāsaritsāgare . 74 . 89 .
     asmin vyatikare vṛtte śatrutāmeva te gataḥ ..) vyatiṣaṅgaḥ . iti medinī .. (vināśaḥ . yathā, bhāgavate . 1 . 7 . 32 .
     prajopadravamālakṣya lokavyatikarañca tam .
     matañca vāsudevasya saṃjahārārjuno dvayam ..
miśraṇam . yathā, māghe . 4 . 53 .
     anyonyavyatikaracārubhirvicitrairatrasyannavamaṇijanmabhirmayūkhaiḥ ..)

vyatikramaḥ, puṃ, (vi + ati + krama + ghañ .) kramaviparyayaḥ . yathā --
     sarvatra prāṅmukho dātā grahītā ca udaṅmukhaḥ .
     eṣa eva vidhirdāne vivāhe ca vyatikramaḥ ..
ityudbāhatattvam ..

vyatiriktaḥ, tri, vyatirekaviśiṣṭaḥ . bhinnaḥ . viati-pūrbaricadhātoḥ ktapratyayena niṣpannametat .. (adhikaḥ . yathā, kātantracatuṣṭayasya prathamāvibhaktirliṅgārthavacane ityasya pañjī . viśeṣeṇātirikto'dhiko vyatiriktaḥ ..)

vyatirekaḥ, puṃ, (vi + ati + rica + ghañ .) vinā . abhāvaḥ . yathā . yadvyatirekajñānaṃ yadutpattipratibandhakaṃ tat tanniścayasādhyam . iti parāmarśagranthaḥ .. (yathā, kathāsaritsāgare . 39 . 166 .
     na pativyatirekeṇa sustrīṇāmaparā gatiḥ ..) alaṅkāraviśeṣaḥ . yathā --
     vyatireko viśeṣaścedupamānopameyayoḥ .
     śailā ivonnatāḥ santu kintu prakṛtikomalāḥ ..
iti candrālokaḥ ..

vyatiṣaṅgaḥ, puṃ, (vi + ati + ṣañja + ghañ .) parasparamelanam . (yathā, mahābhārate . 12 . 103 . 5 .
     senayorvyatiṣaṅgeṇa jayaḥ sādhāraṇo'bhavat .. vinimayaḥ . yathā, bhāgavate . 5 . 13 . 13 .
     anyonyavittavyatiṣaṅgavṛddhavairānubandho viharan mithaśca ..)

vyatihāraḥ, puṃ, (vi + ati + hṛ + ghañ .) vinimayaḥ . yathā --
     paridānaṃ vinimayo naimeyaḥ parivartanam .
     vyatihāraḥ parāvarto vaimeyo vimayo'pi ca ..
iti hemacandraḥ .. (yathā, raghuḥ . 12 . 92 .
     vikrama-vyatihāreṇa sāmānyābhūddbayorapi .
     jayaśrīrantarāvedirmattavāraṇayoriva ..
)

vyatītaḥ, tri, (vi + ati + i + ktaḥ .) atītaḥ . gataḥ . yathā -- ardharātre vyatīte tu saṃkrāntiryadaharbhavet . pūrbe vratādikaṃ kuryuḥ paredyuḥ snānadānayoḥ .. iti tithitattve bhīmaparākramīyam ..

vyatīpātaḥ, puṃ, (vi + ati + pata + ghañ . upasargasya ghañīti . 6 . 3 . 122 . iti upasargasya dīrghaḥ .) mahotpātaḥ . apayānam . iti medinī .. viṣkambhādisaptaviṃśatiyogāntargatasaptadaśayogaḥ . tatra sarvakarmavarjanaṃ yathā --
     niraṃśaṃ divasaṃ viṣṭiṃ vyatīpātañca vaidhṛtim .
     kendraṃ vāpi śubhairhīnaṃ pāpāhamapi varjayet ..
     parighasya tyajedardhaṃ śubhakarma tataḥ param .
     gaṇḍavyāghātayoḥ ṣaṭ ca nava harṣaṇavajrayoḥ .
     vaidhṛtivyatipātau ca samastau parivarjayet .. * ..
asya pratiprasavamāha bhīmaparākrame .
     na viṣkambho navā gaṇḍo na vyatīpātavadhṛtī .
     candratārābale prāpte doṣā gacchantyasaṃmukhāḥ ..
     navamyaṅgārako viṣṭiḥ śanaiścaradinaṃ tathā .
     vyatīpāto na dūṣyecca yasyārko dakṣiṇe sthitaḥ ..
     yadi viṣṭivyatīpātau dinaṃ vāpyaśubhaṃ bhavet .
     hanyate'mṛtayogena bhāskareṇa tamo yathā ..
iti jyotistattvam .. * .. tatra jātaphalam .
     kaṭhoravākyaḥ piśunasvabhāvo gadāturo mātṛhito manuṣyaḥ .
     parasya kārye kṛtapakṣapāto yasya prasūtau vyatipātayogaḥ ..
iti koṣṭhīpradīpaḥ .. pāribhāṣikayogaviśeṣaḥ . yathā, bṛhanmanuḥ .
     śravaṇāśvidhaniṣṭhārdrānāgadaivatamastake .
     yadyamā ravivāreṇa vyatīpātaḥ sa ucyate ..
tatra gaṅgāsnānaphalaṃ yathā . brahmāṇḍe .
     saṃkrāntiṣu vyatīpāte grahaṇe candrasūryayoḥ .
     puṣye snātvā tu jāhravyāṃ kulakoṭīḥ samuddharet ..
iti prāyaścittatattvam .. (yathā ca bhāgavate . 4 . 12 . 48 .
     dinakṣaye vyatīpāte saṃkrame'rkadine'pi vā .
     śrāvayet śraddadhānānāṃ tīrthapādapriyāśrayaḥ ..
)

vyatīhāraḥ, puṃ, (vi + ati + hṛ + ghañ . upasargasya ghañīti . 6 . 3 . 122 . iti dīrghaḥ .) parīvartaḥ . iti jaṭādharaḥ .. parasparamekajātīyakriyākaraṇam . yathā, keśākeśi . daṇḍādaṇḍi . ityādi . iti vyākaraṇam ..

vyatyayaḥ, puṃ, (vyatyayanamiti . vi + ati + i + erac . 3 . 3 . 56 . ityac .) vyatikramaḥ . tatparyāyaḥ . vyatyāsaḥ 2 viparyāsaḥ 3 viparyayaḥ 4 . ityamaraḥ .. (yathā, bhāgavate . 7 . 10 . 44 .
     parāvareṣāṃ sthānānāṃ kālena vyatyayo mahān ..)

vyatyāsaḥ, puṃ, (vyatyasanamiti . vi + ati + as + ghañ .) viparyayaḥ . ityamaraḥ .. (yathā, harivaṃśe . 27 . 29 .
     mātrāsi vañcitā bhadre ! caruvyatyāsahetunā .
     bhaviṣyati hi puttraste krūrakarmātidāruṇaḥ ..
)

vyatha, ṣa ma ṅa duḥkhe . cāle . bhaye . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) duḥkhaṃ duḥkhānubhavaḥ . cālaḥ kampanam . ṣa, vyathā . ma, vyathayati . ṅa, vyathate lokaḥ duḥkhamanubhavati . kampate bibheti vetyarthaḥ . kettittu duḥkhabhayacalanayoriti paṭhitvā bhaye calanaṃ bhayacalanamityāhuḥ . duḥkhabhayacalane iti paṭhitvā duḥkhabhayayoścalanamutpādanamiti govindabhaṭṭaḥ . iti durgādāsaḥ ..

vyathakaḥ, tri, (vyathayati pīḍayatīti . vyatha + ṇic + ṇvul .) vyathākārī . yathā --
     avyutthānaṃ vyathakastu syānmarmaspṛgaruntudaḥ .. iti hemacandraḥ .. (yathā, kirāte . 2 . 4 .
     pariṇāmasukhe garīyasi vyathake'smin vacasi kṣataujasām .
     ativīryavatīva bheṣaje bahuralpīyasi dṛśyate guṇaḥ ..
)

vyathā, strī, (vyatha + aṅ . ṭāp .) duḥkham . ityamaraḥ .. (yathā, uttaracarite . 1 .
     snehaṃ dayāṃ tathā saukhyaṃ yadi vā jānakīmapi .
     ārādhanāya lokānāṃ muñcato nāsti me vyathā ..
)

vyathitaḥ, tri, (vyatha + ktaḥ .) pīḍitaḥ . (yathā, ṛtusraṃhāre . 6 . 19 .
     kāntānanadyutimuṣāmacirodgatānāṃ śobhāṃ parāṃ kuruvakadrumamañjarīṇām .
     dṛṣṭvā priye hi pathikasya bhavenna kasya kandarpavāṇanikarairvyathitaṃ hi cetaḥ ..
) duḥkhitaḥ . yathā --
     tataḥ pravyathito bāṇo duhituḥ śrutadūṣaṇaḥ .
     tvaritaḥ kanyakāgāraṃ prāpto'drākṣīt yadūdbaham ..
iti śrībhāgavate bāṇayuddhe 62 adhyāyaḥ ..

[Page 4,532b]
vyadha, au ya tāḍe . iti kavikalpadrumaḥ .. (divā°para°-saka°-aniṭ .) ya, vidhyati śatruṃ śūraḥ . au, avyātsīt . kaścittu dvirbhūtasyānikārībhūtayakārasya vyadhervakāro vargyaḥ anyatra tu dantya iti manvānaḥ sani vivyatsatītyāha . iti durgādāsaḥ ..

vyadhaḥ, puṃ, (vyadhanamiti . vyadha tāḍe + vyadhajaporanupasarge . 3 . 3 . 61 . ityap .) vedhaḥ . ityamaraḥ .. (yathā, suśrute . 1 . 3 .
     sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtistathā ..)

vyadhyaḥ, puṃ, (vyadhāya hitaḥ . vyadha + yat .) dhanurguṇaḥ . yathā --
     vyadhyastu pratikāyaḥ syājjīvājyā bhāravaṃ guṇaḥ ..) iti trikāṇḍaśeṣaḥ ..

vyadhvaḥ, puṃ, (viruddho adhvā . prādisamāsaḥ . upasargādadhvanaḥ . ityac .) kutsitapathaḥ . tatparyāyaḥ . duradhvaḥ 2 vipathaḥ 3 kadadhvā 4 kāpathaḥ 5 . ityamaraḥ .. kupathaḥ 6 asatpathaḥ 7 kutsisavatmaṃ 8 . iti śabdaratnāvalī .. (yathā, mahābhārate . 2 . 70 . 23 .
     tūrṇaṃ pratyāyanasvaitān kāmaṃ vyadhvagatānapi ..)

vyapa, ka kṣaye . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) antaḥ sthādyayuktaḥ .. ka, vyāpayati . iti durgādāsaḥ ..

vyapadeśaḥ, puṃ, (vi + apa + diśa + ghañ .) kapaṭaḥ . iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 3 . 155 .
     kapi kuntalasaṃvyānasaṃyamavyapadeśataḥ .
     bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam ..
) nāma . iti trikāṇḍaśeṣaḥ .. vākyaviśeṣaḥ . yathā --
     vyājenātmābhilāṣoktirvyapadeśa itīryate .. ityujjvalanīlamaṇiḥ ..

vyapākṛtiḥ, strī, apahravaḥ . asvīkāraḥ . viapa-āṅ pūrvakṛdhātoḥ ktipratyayena niṣpannam ..

vyabhicāraḥ, puṃ, (vi + abhi + cara + ghañ .) kadācāraḥ . bhraṣṭācāraḥ . yathā --
     vyabhicārāttu bhartuḥ strī loke prāpnoti nindyatām .
     śṛgālayoniṃ prāpnoti pāparogaiśca pīḍyate ..
iti mānave 5 adhyāyaḥ .. doṣaviśeṣaḥ . tasya lakṣaṇam . sādhyatāvaccheda kāvacchinnapratiyogitākābhāvavadvṛttitvaṃ hi vyabhicāraḥ . iti vyadhikaraṇadharmāvacchinnābhāvacintāmaṇiḥ .. sa trividhaḥ . sādhāraṇaḥ 1 asādhāraṇaḥ 2 anupasaṃhārī 3 . tatra vipakṣavṛttitvaṃ sādhāraṇatvam . sarvasapakṣavyāvṛttatvamasādhāraṇatvam . vyāptigrahānukūlaikadharmyupasaṃhārābhāvo yatra saddhetvabhimato'nupasaṃhāryaḥ . iti savyabhicāracintāmaṇiḥ ..

[Page 4,532c]
vyabhicāriṇī, strī, (vyabhicarati yā . vi + abhi + cara + ṇiniḥ . ṅīp .) parapuruṣagāminī . yathā --
     hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm .
     paribhūtāmadhaḥśayyāṃ vāsayedvyabhicāriṇīm ..
     somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram .
     pāvakaḥ sarvabhakṣitvaṃ medhyā vai yoṣito hyataḥ ..
iti yājñavalke . 1 . 70-71 .. iti tu strīsāmānyaviṣayam .
     vyabhicārādṛtau śuddhirgarbhe tyāgo vidhīyate .
     garbhabhartṛvadhe tāsāṃ tathā mahati pātake ..
iti gāruḍe 95 adhyāyaḥ .. * .. tasyāḥ parityāgādi yathā . hārītaḥ . garbhiṇīmadhovarṇagāṃ śiṣyasutagāminīṃ pāpavyasanāsaktāṃ dhanadhānyakṣayakarīṃ varjayet . yamaḥ .
     svacchandagā hi yā nārī tasyāstyāgo vidhīyate .
     na caiva strīvadhaḥ kāryo na caivāṅgaviyojanam ..
bṛhaspatiḥ .
     hīnavarṇopabhuktā yā tyājyā vadhyāpi vā bhavet .. viśeṣayati mitākṣarāyāṃ smṛtiḥ .
     brāhmaṇakṣattriyaviśāṃ bhāryāḥ śūdreṇa saṅgatāḥ .
     aprajāstā viśuddhyanti prāyaścittena netarāḥ ..
etat balātkāraviṣayam . ityudvāhatattvam .. * .. tasyāḥ puṇyakarmāṇi niṣphalāni dhanānadhikāritvañca yathā . harivaṃśīyapuṇyakavratopākhyāne .
     dānopavāsapuṇyāni sukṛtānyapyarundhati ! .
     niṣphalānyasatīnāṃ hi puṇyakāni tathā śubhe ..
bṛhanmanuḥ .
     aputtrā śayanaṃ bhartuḥ pālayantī vrate sthitā .
     patnyeva dadyāttat piṇḍaṃ kṛtsnamaṃśaṃ labheta ca ..
bhartuḥ śayanaṃ pālayantī nānyagāminī . iti dāyatattvam ..

vyabhicārī, [n] puṃ, (byabhicaratīti . vi + abhi + cara + ṇiniḥ .) catustriṃśatprakāraśṛṅgārabhāvaviśeṣaḥ . tadyathā . nirvedaḥ 2 glāniḥ 2 śaṅkā 3 asūyā 4 madaḥ 5 śramaḥ 6 ālasyam 7 dainyam 8 cintā 9 mohaḥ 10 smṛtiḥ 11 dhṛtiḥ 12 vrīḍā 13 capalatā 14 harṣaḥ 15 āvegaḥ 16 jaḍatā 17 garvaḥ 18 viṣādaḥ 19 autsukyam 20 nidrā 21 apasmaraḥ 22 suptaḥ 23 vibodhaḥ 24 amarṣaḥ 25 avahitthaḥ 26 ugratā 27 matiḥ 28 upalambhaḥ 29 vyādhiḥ 30 unmadaḥ 31 maraṇam 32 trāsaḥ 33 vitarkaḥ 34 . iti hemacandraḥ .. (asya lakṣaṇādikaṃ yathā, sāhityadarpaṇe . 3 . 168 .
     viśeṣādābhimukhyena caranto vyabhicāriṇaḥ .
     sthāyinyunmagnanirmagnāstrayastriṃśacca tadbhidāḥ ..
ke te ityāha .
     nirvedāvegadainyaśramamadajaḍatā augryamohau vibodhaḥ svapnāpasmāragarvā maraṇamalasatāmarṣanidrāvahitthāḥ ..
     autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisatrāsalajjā harṣāsūyāviṣādāḥ sadhṛticapalatāmlānicintā vitarkāḥ ..
eteṣāṃ lakṣaṇādikaṃ tatraiva viśeṣato draṣṭavyam ..) tri, vyabhicāraviśiṣṭaḥ . (svamārgacyutaḥ . yathā, kathāsaritsāgare . 15 . 55 .
     labdhāpi mantritākhyātirasmākaṃ yānyathā bhavet .
     svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ ..
anityaḥ . āgamāpāyī . yathā, bhāgavate . 11 . 3 . 38 .
     nātmā jajāna na mariṣyati naidhate'sau na kṣīyate savanavidvyabhicāriṇāṃ hi ..)

vyaya, ka nudi . iti kavikalpadrumaḥ . (curā°para°-saka°-seṭ .) antaḥsthādiyuktaḥ . ka, vyāyayati . nudi preraṇe . iti durgādāsaḥ ..

vyaya, ña gatau . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) ña, vyayati vyayate . iti durgādāsaḥ ..

vyaya, t ka gatau . tyāge . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) vyayayati . iti durgādāsaḥ ..

vyayaṃ, klī, (vyaya gatau + ac .) lagnāt dbādaśasyānam . yathā --
     lagnaṃ dhanaṃ bhrātṛbandhuputtraśatrukalatrakāḥ .
     maraṇaṃ dharmakarmāyavyayā dvādaśarāśayaḥ ..
iti jyotistattvam .. (vyayati gacchatīti . vyaya gatau + ac . naśvare, tri . yathā, manuḥ . 1 . 19 .
     sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavatyavyayādvyayam ..)

vyayaḥ, puṃ, (vi + i + ac .) arthasyāpagamaḥ . vittasamutsargaḥ . iti śabdaratnāvalī .. kharac iti pārasyabhāṣā .. (yathā, manuḥ . 9 . 11 .
     arthasya saṃgrahe caināṃ vyaye caiva niyojayet .. nāśaḥ . yathā, bhāgavate . 4 . 1 . 49 .
     tāvimau vai bhagavato harevaṃśāvihāgatau .
     bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau ..
parityāgaḥ . dānam . yathā, raghuḥ . 12 . 23 .
     ātmānaṃ mumuce tasmāt ekabetravyayena saḥ .. bṛhaspaticāragatavarṣaviśeṣaḥ . yathā, vṛhatsaṃhitāyām . 8 . 36 .
     pañcamaṃ vyayamuśanti śobhanaṃ manmathapravalamutsavākulam .. nāmaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 16 .
     amāhaṭhaḥ kāmaṭhakaḥ suṣeṇo mānaso vyayaḥ ..)

vyayitaḥ, tri, (vyaya + ktaḥ .) kṛtavyayaḥ . vyayaśabdāditapratyayena vyayadhātoḥ ktapratyayena vā niṣpannam ..

vyayī, [n] tri, (vyayo'syāstīti . vyaya + iniḥ .) vyayayuktaḥ . yathā --
     draviṇaṃ parimitamadhikavyayinaṃ janamākulīkurute .
     kṣīṇāñcalamiva pīnastanajaghanāyāḥ kulīnāyāḥ ..
ityudbhaṭaḥ ..

vyarthaṃ, tri, (vigato'rtho yasmāt .) nirarthakam . tatparyāyaḥ . mogham 2 viphalam 3 . iti jaṭādharaḥ .. (yathā, kumāre . 3 . 75 .
     śailātmajāpi piturucchiraso'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapurātmanaśca ..)

vyalīkaṃ, klī, (viśeṣeṇa alatīti . vi + ala + alīkādayaśca . uṇā° 4 . 25 . iti kīkanpratyayena nipātanāt sādhuḥ .) pīḍārthaḥ . ityamaraḥ .. gativiparyayaḥ . kāmajāparādhaḥ . iti taṭṭīkāyāṃ bharataḥ .. yathā --
     kṛtyaṃ naiva vijānāti pareṇāpakṛtaṃ kvacit .
     kṛtyañca saṃsmaredetadasatyañca na jalpati ..
     vyalīkeṣu nivṛtto yaḥ paryeti kṛtaniścayaḥ .
     nityañca dhṛtimān kiñcit parokṣe'pi na ca kṣipet ..
     ṛtukāle'bhigaccheta apatyārthaṃ svakāṃ striyam .
     īdṛśāstu narā bhadre mama karmaparāyaṇāḥ ..
iti vārāhe yonigarbhamokṣaṇanāmādhyāyaḥ .. apriyam . (yathā, mahābhārate . 3 . 6 . 9 .
     na hi tena mama bhrātrā susūkṣmamapi kiñcana .
     vyalīkaṃ kṛtapūrvaṃ vai prājñenāmitabuddhinā ..
) akāryam . vailakṣyam . iti medinī .. (yathā, kirāte . 3 . 19 .
     yasminnanaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako'pi .
     dhunvandhanuḥ kasya raṇe na kuryāt mano bhayaikapravaṇaṃ sa bhīṣmaḥ ..
) aparādhaḥ . iti hemacandraḥ .. (yathā, śiśupālavadhe . 9 . 85 .
     sudṛśaḥ sarasavyalīkataptastarasā śliṣṭavataḥ sayauvanoṣmā ..) pratāraṇā . iti halāyudhaḥ .. (duḥkham . iti vaijayantī .. yathā, kumāre . 3 . 25 .
     dig dakṣiṇā gandhavarha mukhena vyalīkaniśvāsamivotsasarja ..) tadbati, tri .. (yathā, bhāgavate . 8 . 22 . 2 .
     yadyuttamaḥśloka bhavān mameritaṃ vaco vyalīkaṃ suravarya manyate .
     karonvṛtaṃ tanna bhavet pralambhanaṃ padaṃ tṛtīyaṃ kuru śīrṣṇi me nijam ..
)

vyalīkaḥ, puṃ, (vi + ala paryāptau + kīkan .) nāgaraḥ . iti medinī .. tatparyāyaḥ . ṣiḍgaḥ 2 vaṭprajñaḥ 3 kāmakeliḥ 4 vidūṣakaḥ 5 pīṭhakeliḥ 6 pāṭhamardaḥ 7 bhaṅgilaḥ 8 chiduraḥ 9 viṭaḥ 10 . iti trikāṇḍaśeṣaḥ ..

vyavakalanaṃ, klī, (vi + ava + kala + lyuṭ .) viyogaḥ . hīnaḥ . aṅkasyāntarakaraṇam . vākikāṭā iti bhāṣā . yathā --
     aye bāle līlāvati ! matimati ! brūhi sahitān dvipañcadvātriṃśattrinavatiśatāṣṭādaśadaśa .
     śatopetānetānayutaviyutāṃścāpi vada me yadi vyakteryuktivyavakalanamārge'si kuśalā ..
iti līlāvatī ..

vyavakalitaḥ, tri, (vi + ava + kala + ktaḥ .) kṛtavyavakalanaḥ . viyogitaḥ . hīnitaḥ . vyavakalane, klī . yathā . atha saṅkalitavyavakalitayoḥ karaṇasūtraṃ vṛttārdham .
     kāryaṃ kramādyutkramato'thavāṅkayogo yathāsthānakamantaraṃ vā .. iti līlāvatī ..

vyavacchinnaṃ, tri, (vi + ava + chid + ktaḥ .) bhinnam . yathā . bhinnantu vyavacchinnaṃ viśeṣitam . iti trikāṇḍaśeṣaḥ ..

vyavacchedaḥ, puṃ, (vi + ava + chid + ghañ .) bāṇamuktiḥ . iti hemacandraḥ .. pṛthaktvañca .. (virāmaḥ . nivṛttiḥ . yathā, bhāgavate . 4 . 29 . 32 .
     jīvasya na vyavacchedaḥ syāccettattatpratikriyā ..)

vyavadhā, strī, (vi + ava + dhā + ātaścopasarge . ityaṅ . ṭāp .) vyavadhānam . ityamaraḥ ..

vyavadhānaṃ, klī, (vi + ava + dhā + lyuṭ .) ācchādanam . tatparyāyaḥ . tirodhānam 2 antardhiḥ 3 apavāraṇam 4 chadanam 5 vyavadhā 6 antardhā 7 pidhānam 8 sthaganam 9 . iti hemacandraḥ .. vyavadhiḥ 10 apidhānam 11 . iti śabdaratnāvalī .. (yathā, raghuḥ . 13 . 34 .
     dṛṣṭiṃ vimānavyavadhānamuktāṃ punaḥ sahasrārciṣi sannidhatte .. bhedaḥ . yathā, bhāgavate . 4 . 22 . 27 .
     parātmanoryadvyavadhānakaṃ purastāt svapne yathā puruṣastadbināśe .. vicchedaḥ . yathā, śiśupālavadhe . 9 . 51 .
     vapuranvalipta parirambhasukhavyavadhānabhīrukatayā na badhūḥ .. samāptiḥ . yathā, bhāgavate . 4 . 29 . 77 .
     yāvadanyaṃ na vindeta vyavadhānena karmaṇām ..)

vyavadhāyakaḥ, tri, (vyavadadhātīti . vi + ava + dhā + ṇvul .) vyavadhānakartā . yathā . svargakāmo yajeta saptadaśāvarā ṛddhikāmāḥ satramupāsīranniti vede kāmināṃ kartṛtvāvagatestadanupapattyā ṛtvigvyāpārāntarbhāvo na vyavadhāyakaḥ . iti prāyaścittavivekaḥ ..

vyavadhiḥ, puṃ, (vi + ava + dhā + upasarge dhoḥ kiḥ . 3 . 3 . 92 . iti kiḥ .) vyavadhānam . iti śabdaratnāvalī .. (yathā, naiṣadhacarite . 2 . 19 .
     vyavadhāvapi vā vidhoḥ kalāṃ mṛḍacūḍānilayāṃ na veda kaḥ ..)

vyavasāyaḥ, puṃ, (vi + ava + so + ghañ .) upajovikā . peśā iti pārasyabhāṣā . yathā --
     karoti nāma nītijño vyavasāyamitastataḥ .
     phalaṃ punastadeva syādyadvidhermanasi sthitam ..
iti hitopadeśe 2 paricchedaḥ .. api ca .
     āhāro dviguṇaḥ strīṇāṃ buddhistāsāṃ caturguṇā .
     ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ ..
iti cāṇakyaśatakam .. anuṣṭhānam . iti vyavasāyiśabdārthadarśanāt .. (yathā, rāmāyaṇe . 2 . 30 . 41 .
     sarvathā sadṛśaṃ sīte ! mama svasya kulasya ca .
     vyavasāyamanukrāntā kānte ! tvamatiśobhanam ..
) niścayaḥ . yathā --
     byavasāyātmikā buddhirekeha kurunandana .
     bahuśākhā hyanantāśca buddhayo'vyavasāyinām ..
iti bhagavadgītāyām 2 adhyāyaḥ .. vyavasāyātmiketi . iha īśvarārādhanalakṣaṇe karmayoge vyavaṇāyātmikā parameśvarabhaktyaika dhruvaṃ tariṣyāmīti niñcayātmikā ekaiva ekaniṣṭhaiva buddhirbhavati . avyabasāyināmīśvarārādhanabahirmukhānāṃ kāmināṃ kāmanānantyādanantāstatrāpi karmaphala-guṇaphalatvādi-prakārabhedādbahuśākhāśca buddhayo bhavanti . iti taṭṭīkāyāṃ svāmī .. viṣṇuḥ . yathā --
     vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ .. iti mahābhārate tasya sahasranāmastotre . 13 . 149 . 55 .. (mahādevaḥ . yathā, tatraiva . 13 . 17 . 50 .
     sahasrahasto vijayo vyavasāyo hyatandritaḥ ..)

vyavasāyī, [n] tri, (vyavasāyo'syāstīti . iniḥ .) vyavasāyaviśiṣṭaḥ . bāṇijyakārakaḥ . yathā --
     ko'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām .
     ko videśaḥ savidyānāṃ kaḥparaḥ priyavādinām ..
iti cāṇakyaśatakam .. anuṣṭhātā . yathā --
     ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ .
     dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ ..
iti mānave 12 adhyāyaḥ .. ajñebhya iti . ubhayoḥ praśasyatve sati anyatarasyātiśayavi kṣayā śreṣṭhatetīṣṭinobidhānādīṣadadhyayanā ajñāḥ tebhyaḥ samagragranthādhyetāraḥ śreṣṭhāḥ . tebhyo'dhītagranthadhāraṇasamarthāḥ śreṣṭhāḥ . tena granthinaḥ pathitavismṛtagranthā boddhavyāḥ . dhāribhyo'dhītagranthārthajñāḥ prakṛṣṭāḥ . tebhyo'nuṣṭhātāraḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..

vyavasitaḥ, tri, (vi + ava + so + ktaḥ .) pratāritaḥ . iti mūriprayogaḥ .. anuṣṭhitaḥ . niścitaḥ . iti vyavasāyivyavasāyaśabdārthadarśanāt .. (yathā, rāmāyaṇe . 2 . 24 . 1 .
     taṃ samīkṣya vyavasitaṃ piturnirdeśapālane .
     kauśalyā vāṣpasaṃruddhā vaco dharmiṣṭhamabravīt ..
)

vyavasthā, strī, (vi + ava + sthā + ātaścopasarge . ityaṅ . tataṣṭāp .) śāstranirūpitavidhiḥ . yathā --
     dīrghakālaṃ brahmacaryaṃ dhāraṇañca kamaṇḍaloḥ .
     devareṇa sutotpattirdattakanyā pradīyate ..
ityādīnyabhidhāya ..
     etāni lokaguptyarthaṃ kalerādau mahātmabhiḥ .
     nivartitāni karmāṇi vyavasthāpūrbakaṃ budhaiḥ ..
ityudvāhatattve hemādriparāśarabhāṣyayorādipurāṇam .. (niyamaḥ . yathā, kathāsaritsāgare . 109 . 71 .
     evaṃ kṛtaguhārakṣo mahāratnāni śaṅkaraḥ .
     utpādya bhagavāṃstatra vyavasthāmādideśa saḥ ..
)

vyavasthānaḥ, puṃ, viṣṇuḥ . yathā --
     vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ .. iti mahābhārate tasya sahasranāmastotre . 13 . 149 . 55 .. (vi + ava + sthā + lyuṭ .) vyavasthitau, klī . yathā --
     cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate .
     taṃ mlecchadeśaṃ jānīyādāryāvartastataḥ param ..
ityāryāvartaśabdaṭīkāyāṃ bharataḥ ..

vyavasthitaḥ, tri, (vi + ava + sthā + ktaḥ .) vidhipūrbakasthitaḥ . vyavasthāpitaḥ . yathā --
     atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ .
     pravṛtta śastrasampāte dhanurudyamya pāṇḍavaḥ ..
iti śrībhagavadgītāyām 1 adhyāyaḥ ..

vyavahartā, [ṛ] puṃ, (vi + ava + hṛ + tṛc .) vyavahārakartā . prāḍvivāka iti yāvat . yathā . uttarābhidhānānantaraṃ sabhyānāmarthipratyarthinoḥ kasya kriyā syāditi parāmarśalakṣaṇasya pratyākalitasya vogīśvareṇa vyavahārapādatvenānabhidhānāt vyavahartṛsambandhābhāvācca na vyavahārapādatvamiti sthitam . iti mitākṣarāyāṃ vyavahāramātṛkā .. kāyasthasyopādhiviśeṣaśca ..

vyavahāraḥ, puṃ, (vi + ava + hṛ + ghañ .) vivādaḥ . ityamaraḥ .. vṛkṣabhedaḥ . nyāyaḥ . paṇaḥ . sthitiḥ . iti medinīśabdaratnāvalyau .. * .. (karma . kriyā . yathā --
     na kaścit kasyacinmitraṃ na kaścikasya cidripuḥ .
     vyavahāreṇa jāyante mitrāṇi ripavastathā ..
yathā ca raghuḥ . 3 . 62 .
     tathāpi śastravyavahāraniṣṭhure vipakṣabhāve ciramasya tiṣṭhataḥ .
     tutoṣa vīryātiśayena vṛtrahā padaṃ hi sarvatra guṇairnidhīyate ..
) atha vyavahāradarśanam . tatra yājñavalkyaḥ .
     smṛtyācāravyapetena mārgeṇāgharṣitaḥ paraiḥ .
     āvedayati cedrājñi vyavahārapadaṃ hi tat ..
smṛtisadācāravahirbhūtena vartmanā parairarthataḥ śarīrato vā pīḍitaścedrājani nivedayettadbyavahāradarśanasthānam . cedityatra saditi maithilāḥ . āvedayati cedityanena svayaṃ vivādotthāpanaṃ rājñā na kartavyamiti śūlapāṇimahāmahopādhyāyāḥ . rājñīti vyavahārapradarśakaparam . tathā ca bṛhaspatiḥ .
     rājā kāryāṇi saṃpaśyet prāḍvivāko'thavā dbijaḥ .. * .. prāḍvivākalakṣaṇamāha sa eva .
     vivāde pṛcchati praśnaṃ pratipannaṃ tathaiva ca .
     priyapūrvaṃ prāgvadati prāḍvivākastataḥ smṛtaḥ ..
kātyāyanaḥ .
     vyavahārāśritaṃ praśnaṃ pṛcchati prāḍiti sthitiḥ .
     vivecayati yastasmin prāḍvivākastataḥ smṛtaḥ ..
arthinaṃ prati bhāṣā te kīdṛśī pratyarthinaṃ prati ca tavāpi kīdṛśamuttaraṃ iti pṛcchatīti prāṭ śrutvā ca yuktāyuktaṃtvena jayaṃ parājayaṃ vā vivinakti iti vivākaḥ prāṭ ca sa vivākaśceti prāḍvivākaḥ .. * .. kātyāyanaḥ .
     saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ .
     svayaṃ sa rājā cinuyātteṣāṃ jayaparājayau ..
     yadā kāryavaśādrājā na paśyet kāryanirṇayam .
     tadā niyuñjyādvidbāṃsaṃ brāhmaṇaṃ vedapāragam ..
     yadi vipro na vidbān syāt kṣattriyaṃ tatra yojayet .
     vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet ..
sa vinītaveśaḥ . manuḥ .
     jātimātropajīvī vā kāmaṃ syādbrāhmaṇabruvaḥ .
     dharmapravaktā nṛpaterna tu śūdraḥ kadācana ..
     nādhyāpayati nādhīte sa brāhmaṇabruvaḥ smṛtaḥ ..
vyāsaḥ .
     dbijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha .
     tasya prakṣubhyate rājyaṃ balaṃ koṣaśca naśyati ..
     yaḥ śūdro vaidikaṃ dharmaṃ smārtaṃ vā bhāṣate yadi .
     tasya daṇḍaṃ dbe sahasre sṛknaṇī caiva bhedayet ..
     duḥśīlo'pi dvijaḥ pūjyo na śūdro vijitendriyaḥ .
     duṣṭāṃ gāṃ kaḥ parityajyārcayet śīlavatīṃ kharīm ..
vyavahāramāha kātyāyanaḥ .
     vi nānārthe'va sandehe haraṇaṃ hāra ucyate .
     nānāsandehaharaṇādvyavahāra iti sthitiḥ ..
nānāvivādaviṣayaḥ saṃśayo hriyate'nena iti vyavahāraḥ . bhāṣottarakriyānirṇāyakatvaṃ vyavahāratvam . tathā ca bṛhaspatiḥ .
     ajñānatimiropetān sandehapaṭalārditān .
     nirāmayān yaḥ kurute śāstrāñjanaśalākayā ..
     iha kīrtiṃ rājapūjāṃ labhate sadgatiñca saḥ .
     tasmāt saṃśayamūḍhānāṃ kartavyaśca vinirṇayaḥ ..
ataeva nāradaḥ .
     aniyukto niyukto vā śāstrajño vaktumarhati .
     daivīṃ vācaṃ sa vadati yaḥ śāstramupajīvati ..
daivīṃ devānumatām .. * .. dharmaśāstrayostu virodhe lokavyavahāra evādaraṇīyaḥ . ityāha sa eva .
     dharmaśāstravirodhe tu yuktiyukto vidhi smṛtaḥ .
     vyavahāro'pi balavān dharmastenāvahīyate ..
avahīyate avagamyate hi gatāvityasmāddhātoḥ . ataeva bṛhaspatiḥ .
     kevalaṃ śāsstramāśritya na kartavyo vinirṇayaḥ .
     yuktihīnavicāre tu dharmahāniḥ prajāyate ..
yuktirnyāyaḥ . sa ca lokavyavahāra iti vyavahāramātṛkā .. ataeva kātyāyanaḥ .
     kulaśīlavayovṛttavittavadbhiradhiṣṭhitam .
     baṇigbhiḥ syāt katipayaiḥ kulavṛddhairadhiṣṭhitam ..
sada iti śeṣaḥ . kātyāyanaḥ .
     sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ .
     śṛṇoti yadi no rājā syāttu sabhyastadānṛṇaḥ ..
sabhyaḥ sabhāyāṃ sādhuḥ .. * .. tathāvidhānāha yājñavalkyaḥ .
     śrutādhyayanasampannāḥ kulīnāḥ satyavādinaḥ .
     rājñā sabhāsadaḥ kāryāḥ śatrau mitre ca ye samāḥ ..
śrutādhyayanasampannāḥ dharmaśāstrajñāḥ . kulīnāḥ saṅkarādidoṣaśūnyamātāpitṛvaṃśaparamparākāḥ . evaṃbhūtāḥ sabhāsadaḥ sabhāyāṃ yathā sīdanti upaviśanti tathā dānamānasatkāraiḥ rājñā kartavyāḥ .. * .. tathāvidhāvasthānena bhūmeḥ sabhātvamāha manuḥ .
     yasmin deśe niṣīdanti viprā vedavidastrayaḥ .
     rājñaḥ pratikṛto vidbān brāhmaṇastāṃ sabhāṃ viduḥ ..
vidvatsahatāvapi sabhāparyāyapariṣacchabdamāha sa eva .
     traividyo haitukastakīṃ nirukto dharmapāṭhakaḥ .
     trayaścāśramiṇaḥ pūrve pariṣat syāddaśāvarāḥ ..
traividyaḥ trivedapāragaḥ . haitukaḥ . sadyuktivyavahārī . ataevāmarāsaṃhaḥ . sabhā sadasi sabhye ca . atra bhā dīptiḥ prakāśo jñānamiti yāvat tayā saha sākṣāt paramparayā vā vartate iti sabhā .. * .. kātyāyanaḥ .
     divasasyāṣṭamaṃ bhāgaṃ muktvā bhāgatrayaṃ tu yat .
     sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ ..
aṣṭamayāmādyārdhapraharam . bhāgatrayaṃ praharadbayaparyantam . manuḥ .
     dharmāsanamadhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ .
     praṇamya lokapālebhyaḥ kāryadarśanamārabhet ..
manunāradabaudhāyanahārītāḥ .
     pādo'dharmasya kartāraṃ pādaḥ sākṣiṇamṛcchati .
     pādaḥ sabhāsadaḥ sarvān pādo rājānamṛcchati ..
     rājā bhavatyanenāstu mucyante ca sabhāsadaḥ .
     eno gacchati kartāraṃ nindārho yatra nindyate ..
kartāraṃ vādinam . rājapādaṃ vivecakaparam .. anenāḥ niṣpāpaḥ .. arthitvamāhaturvyāsanāradau .
     yasya cābhyadhikā pīḍā kāryaṃ vāpyadhikaṃ bhavet .
     tasyārthibhāvo dātavyo na yaḥ pūrvaṃ nivedayet ..
atraiva pūrvapakṣo bhavettasya iti kātyāyanīye tṛtīyapādaḥ . na yaḥ pūrvaṃ nivedayediti tasyottaraḥ pakṣa iti śeṣaḥ . sa yaḥ pūrvamiti pāṭhe yaḥ prathamaṃ nivedayati sa pūrvavādītyarthaḥ . bṛhaspatiḥ .
     ahaṃ pūrvikayā yātāvarthipratarthinau yadā .
     vādo varṇānupūrveṇa grāhyaḥ pīḍāmavekṣya vā ..
yatra dbāveva vadataḥ prabho madvākyaṃ śṛṇu iti tatra brāhmaṇādikrameṇādhikapīḍādarśanena vā vādo grāhyaḥ .. * .. svayaṃ vivādāśaktau pratinidhimāha nāradaḥ .
     arthinā sanniyukto vā pratyarthiprahito'pi vā .
     yo yasyārthe vivadate tayorjayaparājayau ..
tayorvādiprativādinoḥ . bṛhaspatirapi .
     ṛtvik vāde niyuktaśca samau samparikīrtitau .
     yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde'thavā jayam ..
kātyāyanaḥ .
     manuṣyamāraṇe steye paradārābhimarṣaṇe .
     abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe ..
     pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca .
     prativādī na dātavyaḥ kartā tu vivadet svayam ..
kulastrīprabhṛtīnāṃ pratinidhimāha vyāsaḥ .
     kulastrībālakonmattajaḍārtānāñca bāndhavāḥ .
     pūrbapakṣottare brūyurniyukto bhṛtakastathā ..
bhrātrādītarasya pakṣasthitasya daṇḍanīyatvamāha nāradaḥ .
     yo na bhrātā pitā vāpi na puttro na niyojitaḥ .
     parāthavādī daṇḍyaḥ syāt vyavahāreṣu vibruvan ..
vibruvan viruddhaṃ bruvan .. * .. nāradaḥ .
     nirveṣṭakāmo rogārto yiyakṣurvyasane sthitaḥ .
     abhiyuktastathānyena rājakarmodyatastathā ..
     gavāṃ pracāre gopālāḥ śasyabandhe kṛṣīvalāḥ .
     śilpinaścāpi tatkāle āyudhīyāśca vigrahe ..
     aprāptavyavahāraśca dūto dānonmukho vratī .
     viṣamasthāśca nāsevyā na caitānnāhvayennṛpaḥ ..
nirveṣṭukāmo vivāhapravṛttaḥ . anyena vādāntareṇa . aprāptavyavahāraḥ ṣoḍaśavarṣāvaravayaskaḥ . tatkāle vivāhādisamāptiparyantakāle . ete viṣamasthāśca upaplavadeśasthāśca uttamarṇādinā nāsedhyā nāvadhāraṇīyāḥ etān prāguktān vādinā niveditāniti śeṣaḥ .. * .. yājñavalkyaḥ .
     abhiyogamanistīrya nainaṃ pratyabhiyojayet .. abhiyuktaḥ sannuttaramadattvā bhāṣāvādinametaṃ svābhiyogānupamardakena vivādāntareṇa na yojayet . yumapadanekavyavahārāsambhavāt . nārado'pi .
     pūrvadādaṃ parityajya yo'nyamālambate punaḥ .
     vādasaṃkramaṇājjñeyo hīnavādī sa vai naraḥ ..
hīnavādītyanena daṇḍyatoktā na tu prakṛtārthāddhīnatā anyathā chalāpatteḥ .. * .. pāruṣye pratiprasavamāha sa eva .
     kuryāt pratyabhiyogañca kalahe sāhaseṣu ca .. vākpāruṣye śastrādiprahāreṣu ca . yathāpūrbamahamapyanenākruṣṭaḥ śastreṇa hata ityaparādhābhāvāya pratyabhiyogaṃ kuryāt . tathā ca bṛhaspatiḥ .
     ākruṣṭastu yadākrośaṃstāḍitaḥ pratitāḍayan .
     hatvātatāyinañcaiva nāparādhī bhavennaraḥ ..
etena vākpāruṣyadaṇḍapāruṣyayoḥ prakṛtābhiyoge khaṇḍakābhiyoge'pi na doṣaḥ . yattu .
     pūrbamākṣārayedyastu niyataṃ syāt sa doṣabhāk .
     paścādyaḥ so'pyasatkārī pūrbe tu vinayo guruḥ ..
iti nāradavacanaṃ tat pūrbāpekṣayā parasyādhikavākpāruṣyotpādakasyāpi svalpadaṇḍavidhāyakam .. * .. yugapatsaṃpravartane adhikadaṇḍābhāvamāha sa eva .
     pāruṣye sāhase caiva yugapatsaṃpravṛttayoḥ .
     viśeṣaścenna labhyeta vinayaḥ syāt samastayoḥ ..
vinayo daṇḍaḥ . evañca daṇḍo'yamanaparādhe mayi kṛtaḥ pīḍitatvāditi bhāṣāyāṃ pratyabhiyogaḥ kārya eva . pratyavaskandanottaratvena yugapadanekavyavahārāpattidoṣasyābhāvāt .. * .. sabhāpateḥkartavyamāha kātyāyanaḥ .
     atha cet pratibhūrnāsti vādayogyastu vādinoḥ .
     sa rakṣito dinasyānte dadyāt bhṛtyāya vetanam ..
pratibhavati tatkārye tadvadbhavati iti pratibhūrlagnakaḥ . vādayogyaḥ vivādaphalasya sādhitadhanādidānasya daṇḍadānasya ca kṣamaḥ . vādinoḥ bhāṣāvādina uttaravādinaśca . tathāca yājñavalkyaḥ .
     ubhayoḥ pratibhūrgrāhyaḥ samarthaḥ kāryanirṇaye .
     pratibhuvastvabhāve ca rājñā saṃ jñapanaṃ tayoḥ ..
rājñā saṃjñapanaṃ daṇḍatulyādhikaraṇaṃ nirṇayasya kārye dhanādidāne rājadantāditvāt kāryaśabdasya pūrbanipātaḥ . bhṛtyaḥ tadrakṣako rājaniyuktaḥ .. * .. pratyarthī yadi kañcit kālaṃ prārthayate sa labhate arthī tu kālaṃ prārthayan arthitvameva vyāhanyāditi tena kālo na prārthanīyaḥ . tadāha .
     pratyarthī labhate kālaṃ tryahaṃ saptāhameva ca .
     arthī tu prārthayan kālaṃ tatkṣaṇādeva hīyate ..
kvacit pratyarthī kālaṃ na labhate . yājñavalkyaḥ .
     sāhasasteyapāruṣyago'bhiśāpātyaye striyām .
     vivādayet sadya eva kālo'nyatrecchayā smṛtaḥ ..
sāhasaṃ manuṣyamāraṇam . gauratra dohyā . abhiśāpo mahāpātakādinā . atyaye dravyanāśe . striyāṃ kulastriyāṃ cāritrāṃvavādaviṣayaprāptāyāṃ dāsyāṃ svatvavivāde vā . eṣu sadya eva uttaraṃ dāpayediti śūlapāṇiḥ .. viśeṣayati kātyāyanaḥ .
     yasmāt kāryasamārambhaścirāttena viniścitaḥ .
     tasmānna labhate kālamabhiyuktastu kālabhāk ..
apavādamāha bṛhaspatiḥ .
     abhiyoktā pragalbhatvāt vaktuṃ notsahate yadi .
     tadā kālaḥ pradātavyaḥ kāryaśaktyanurūpataḥ ..
atrāpi viśeṣayati vyāsaḥ .
     rājadavakṛto doṣastasmin kāle yadā bhavet .
     avadhyayogamātreṇa na bhavet sa parājitaḥ ..
sa kṛtasamayabandho'bhiyuktaḥ .
     rājadaivakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet .
     jaihmena vartamānastu daṇḍyo dāpyastu taddhanam ..
avadhyatikramaheto rājadaivikadoṣasya pramitau na tadatikrāmako'parādhyati jaihmācca tadatikrameṇa daṇḍyo bhaṅgī ca bhavatītyarthaḥ . chadmakāṭhinyādiyukto jihmaḥ . tathā ca hārītaḥ . chadma māyā vyājayuktā nikṛtiḥ . kauṭilyakāṭhinyaśāṭhyavairasyasadbhāvayuktaṃ jaihmyamiti yuktaṃ yogaḥ .. * .. atha vyavahārapādanirṇayaḥ . tatra bṛhaspatiḥ .
     pūrbapakṣaḥ smṛtaḥ pādo dbipādaścottaraḥ smṛtaḥ .
     kriyāpādastathā cānyaścaturtho nirṇayaḥ smṛtaḥ ..
     mithyoktau ca catuṣpāt syāt pratyavaskandane tathā .
     prāṅnyāye ca sa vijñeyo dbipātsaṃpratipattiṣu ..
yadyapi saṃpratipattāvapi nirṇayo'sti tathāpyuttaravādinaiva bhāṣārthasyāṅgīkṛtatvena kriyāsādhyo na bhavati iti dvipādatoktā .. * .. atha bhāṣāpādaḥ . tatra bhāṣāsvarūpamāhatuḥ kātyāyanabṛhaspatī .
     pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam .
     niścitaṃ lokasiddhañca pakṣaṃ pakṣavido viduḥ ..
     svalpākṣaraḥ prabhūtārtho niḥsandigdho nirākulaḥ .
     virodhikāraṇairmukto virodhipratirodhakaḥ ..
     yadā tvevaṃvidhaḥ pakṣaḥ kalpitaḥ pūrbavādinā .
     dadyāt tatpakṣasambandhaṃ prativādī taduttaram ..
pratijñā sādhyābhidhāyikā vāk . tasyā doṣaiḥ parasmaraviruddhārthapadādibhistyaktaṃ sādhyaṃ sādhanārhābhimataṃ pakṣaṃ viduḥ . anyathā pratijñādoṣeṇa sādhyadoṣaḥ syāt . ataevoktam .
     vacanasya pratijñātvaṃ tadarthasya ca pakṣatā .
     asaṅkareṇa vaktavye vyavahāreṣu vādibhiḥ ..
vaktavye pakṣapratijñe pūrbokte . nāradenāpi .
     sārastu vyavahārāṇāṃ pratijñā samudāhṛtā .
     taddhānau hīyate vādī taraṃstāmuttaro bhavet ..
uttaro vijayī . yadyapyanyatra sādhyaṃ jñāpyaṃ tadviśiṣṭadharmo pakṣa iti bhedaḥ tathāpyatra vāk pratyāyyarṇādidharmaviśeṣaviśiṣṭasya pakṣatayā dharmiṇo'dhamarṇādereva sādhyatvāt sādhyapakṣayora bhedābhidhānam . upasaṃhāre ca evaṃvidhaḥ pakṣa iti . mitākṣarāyāntu bhāṣā pratijñāpakṣa iti nārthāntaramityuktam . bhāṣārthamuktvā bhāṣāsvarūpaprapañcamāha svalpākṣara iti . nirākulaḥ paurvāparyaviparyāsādiśūnyaḥ . tatra .
     dyūte ca vyavahāre ca pravrate yajñakarmaṇi .
     yāni paśyantyudāsīnāḥ kartā tāni na paśyati ..
iti gṛhyasaṃgrahavacanādudāsīnebhyo jñātvā śodhayet . tacchodhanamāha bṛhaspatiḥ .
     nyūnādhikaṃ pūrbapakṣaṃ tāvadbādī viśodhayet .
     na dadyāduttaraṃ yāvat pratyarthī sabhyasannidhau .. * ..
tallikhanaprakāramāha vyāsaḥ .
     pāṇḍulekhena phalake bhūmau vā prathamaṃ likhet .
     nyūnādhikantu saṃśodhya paścāt patre niveśayet ..
phalakaṃ kāṣṭhādipaṭṭakam . kātyāyanaḥ .
     pūrbapakṣaṃ svabhāvoktaṃ prāḍvivāko'tha lekhayet .
     pāṇḍulekhena phalake tataḥ patre'bhilekhayet ..
     śodhayet pūrbapakṣantu yāvannottaradarśanam .
     uttareṇāvaruddhasya nivṛttaṃ śodhanaṃ bhavet ..
     anyaduktaṃ likhedyo'nyadarthipratyarthinorvacaḥ .
     cauravacchāsayettantu dhārmikaḥ pṛthivīpatiḥ ..
svabhāvoktamakṛtrimam . etacca svaraviśeṣādinā sujñeyam .. * .. ataeva yājñavalkyaḥ .
     chalaṃ nirasya bhūtena vyavahārānnayennṛpaḥ .
     bhūtamapyanupanyastaṃ hīyate vyavahārataḥ ..
bhūtaṃ tattvārthasambandham . nāradaḥ .
     bhūtaṃ tattvārthasambandhaṃ pramādābhihitaṃ chalam .
     kintu rājñā viśeṣeṇa svadharmamabhirakṣatā ..
     manuṣyacittavaicitryāt parīkṣā sādhvasādhu vā .
     sarveṣvarthavivādeṣu vākchale nāvasīdati ..
     paśustrībhūmyṛṇādāne śāsyo'pyarthānna hīyate ..
sarveṣvarthavivādeṣu pramādābhidhāne'pi nāvasīdati atrodāharaṇaṃ paśustrītyādi . arthavivādagrahaṇāt manyukṛtavivādeṣu pramādābhidhāne prakṛtārthādapyarthāddhīyata iti gamyate . yathāhamanena śirasi pādena tāḍita ityabhidhāya kevalaṃ hastena tāḍita iti vadan na kevalaṃ daṇḍyaḥ parājīyate ca . tataśca tvaṃ mahyamṛṇaṃ dhārayasi matta ṛṇatvena gṛhītatāvaddhanakatvāditi bhāṣāśarīraṃ etacca saṃskṛtadeśabhāṣānyatareṇa yathābodhaṃ vaktavyaṃ lekhyaṃ vā . mūrkhāṇāmapi vādiprativāditādarśanāt ataevādhyāpane'pi tathoktaṃ viṣṇudharmottare .
     saṃskṛtaiḥ prākṛtairvākyairyaḥ śiṣyamanurūpataḥ .
     deśabhāṣādyupāyaiśca bodhayet sa guruḥ smṛtaḥ .. * ..
athottarapādaḥ . tatra kālamāha kātyāyanaḥ .
     sadyaḥkṛteṣu kāryeṣu sadya eva vivādayet .
     kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ ..
vādinoktasya sādhyasya pratīpamarthayate iti pratyarthī . nāradaḥ .
     gahanatvādbivādānāmasāmarthyāt smṛterapi .
     ṛṇādiṣu haret kālaṃ kāmaṃ tattvavubhutsayā ..
bṛhaspatiḥ .
     yadā tvevaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā .
     dadyāt tatpakṣasambandhaṃ prativādī tadottaram ..
sambandhamupayuktam . anyathā anyavāditvena bhaṅgaprasaṅgāt .
     anyavādī kriyādveṣī nopasthāyī niruttaraḥ .
     āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ ..
     prapalāyī tripakṣeṇa maunakṛt saptabhirdinaiḥ .
     kriyādveṣī tu māsena sākṣibhinnastu tatkṣaṇāt ..
iti nāradokteḥ .. kriyā lekhyādikā . sākṣibhinnaḥ sākṣibhiḥ parājitaḥ . vādinoktasya sādhyasya pratīpaṃ vadatīti prativādī . uttīryate nistīryate prakṛtābhiyogo'nena iti uttaram . yājñavalkyaḥ .
     śrutārthasyottaraṃ lekhyaṃ pūrbāvedakasannidhau .. lekhyamiti vākyasyāpyupalakṣakam .. * .. uttarasvarūpaṃ tadbhedāṃścāha nāradaḥ .
     pakṣasya vyāpakaṃ sāramasandigdhamanākulam .
     avyākhyāgamyamityevamuttaraṃ tadbido viduḥ ..
     mithyāsaṃpratipattitvaṃ pratyavaskandanantathā .
     prāṅnyāyāścottarāḥ proktāścatvāraḥ śāstravedibhiḥ .
     abhiyukto'bhiyogasya yadi kuryādapahravam .
     mithyā tattu vijānīyāduttaraṃ vyavahārataḥ ..
pakṣasya bhāṣārthasya vyāpakaṃ ācchādakaṃ abhiyogapratikūlamiti yāvat . ataeva pūrbapakṣārthasambandhaṃ pratipakṣaṃ nivedayedityuktam . na ca vipratipattyā nyāyārthamāgatasya dhārayasītyabhiyuktasya dhārayāmīti saṃpratipatteḥ kathamuttaratvaṃ abhiyogāpratikūlatvāditi vācyam . bhāṣāvādino mūrkhatvenāpaṭutayā vā kadācidbhāṣābhivādādevāyaṃ hīyate iti bhāṣāvimarṣaparyantaṃ vipratipannasyāpyuttaravādino bhāṣārthaṃ samyagavagamya tanniṣedhārthaṃ samyaguttarāsambhavāt vidvatsabhāyāṃ cāsatyavacanamatyantādharmakārakaṃ paroktiparājaye ca daṇḍyatvaṃ vādinā ca vairamityādi pratisandadhataḥ saṃpratipatteruttaratvaṃ sambhavatyeva . evaṃ etebhya evānistārāt sādhyatvenopadiṣṭasya pakṣasya sidbhatve nopanyāsena sādhyatvanivāraṇāt siddhasādhanenāpi vādinaḥ pratyavasthānāccottaratvaṃ saṃpratiṣatteḥ siddhamiti . sāraṃ prakṛtopayogi . anākulaṃ pūrbāparavirodhaśūnyam . avyākhyāgamyamadhyāhārādikaṃ vinaiva pratītaṃ abhiyogasya abhiyujyate ityabhiyogaḥ sahetukaṃ sādhyaṃ tasyāpahnavamityarthaḥ .. * .. uttarābhāṣamāha kātyāyanaḥ .
     prakṛtena tvasambandhaṃ atyalpamatibhūri ca .
     pakṣaikadeśavyāpyaivaṃ tacca naivottaraṃ bhavet ..
     astavyastapradavyāpi nigūḍhārthaṃ tathākulam .
     vyākhyāgamyamasārañca nottaraṃ śasyate budhaiḥ ..
astavyastapadavyāpi ananvitārthapadavyāptamiti vyavahāratilake bhavadevabhaṭṭāḥ .. * .. mithyottarabhedamāhatuḥ punarvyāsanāradau .
     mithyaitannābhijānāmi mama tatra na sannidhiḥ .
     ajātaścāsmi tatkāle iti mithyā caturvidham ..
mithyaitaditi śabdato nābhijānāmītyādikamarthato'pahnavaḥ . tathā ca kātyāyanaḥ .
     śrutvā bhāṣārthamanyastu yadi taṃ pratiṣedhati .
     arthataḥ śabdato vāpi mithyā tajjñeyamuttaram ..
tvaṃ mahyaṃ dhārayasīti pratijñāyāṃ na gṛhītamiti śabdataḥ . kālaviśeṣagarbhāyāṃ tasyāṃ satyāṃ tadā nāhaṃ jāta iti arthataḥ . deśakālaviśeṣagarbhāyāṃ tadā tatra nāhamāsaṃ ityapyarthataḥ . deśādimatyāṃ tacchūnyāyāṃ vā na jānāmītyarthata eva yogyāsmaraṇenārthatastadagrahaṇapratipādanāt atra caramatrayaṃ grahaṇāvaskandanamukhena grahaṇābhāvapratipādakaṃ sāpadeśamithyottaramātraṃ ādyaṃ mithyottaramātram .. * .. bṛhaspatiḥ .
     śrutvābhiyogaṃ pratyarthī yadi tat pratipadyate .
     sā tu saṃpratipattiḥ syācchāstravidbhirudāhṛtā ..
     arthinābhihito yo'rthaḥ pratyarthī yadi taṃ tathā .
     prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat ..
     ācāreṇāvasanno'pi punarlekhyate yadi .
     so'bhidheyo jitaḥ pūrvaṃ prāṅnyāyastu sa ucyate ..
abhiyujyate ityabhiyogaḥ . pratipadyate'ṅgīkaroti . taṃ sādhyārtham . tathā prapadya satyatvenāṅgīkṛtya . kāraṇaṃ tatpratikūlarūpaṃ kāraṇaṃ brūyāt tadā taduttaraṃ pratyavaskandanam . vādyuktasya pratikūlatvena pratyavaskandanamityarthaḥ . pratipakṣāvaskandanāt pratyavaskandanamiti jīmūtavāhanaḥ .. tañca kāraṇottaraṃ trividham . balavat tulyabalaṃ durbalañca . tatra balavaduttaraṃ yathā . tvattaḥ śataṃ gṛhītamiti satyaṃ kintu pariśodhitamiti . atra uttaravādina eva kriyānirdeśaḥ . tathā ca nāradaḥ .
     ādharyaṃ pūrbapakṣasya yasminnarthavaśādbhavet .
     vivāde sākṣiṇastatra praṣṭavyā prativādinaḥ ..
ādharyaṃ durbalatvaṃ pūrbapakṣasya . tataśca sthāpakasādhyasya dhāryamāṇatvasya dhvaṃsakāraṇaṃ niryātanādi tadrūpamuttaraṃ kāraṇottaram . ataeva mithyottarādasya bhedaḥ . taddhi dhāryamāṇatvasyātyantābhāvaprayojakamagrahaṇarūpaṃ na tu dhvaṃsarūpam .. * .. tulyabalakāraṇottaraṃ yathā . madīyeyaṃ bhūmiḥ kramāgatatvāditi vādyukte madīyeyaṃ bhūmiḥ kramāgatatvāditi prativādinā tathottaramiti tatra pūrbavādinaḥ sākṣyupanyāsaḥ . tadasāmarthye prativādinaḥ . tathā ca yājñavalkyaḥ .
     sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ .
     pūrbapakṣe'dharībhūte bhavantyuttaravādinaḥ ..
durbalakāraṇottaraṃ yathā . mameyaṃ bhūḥ kramāgatatvāditi vādyukte mameyaṃ bhūrdaśavarṣabhujyamānatvāditi pratyuttaraṃ tattu dhanamātraprayuktam .
     paśyato'bruvato hānirdhanasya daśavārṣikī .. iti yājñavalkyīyaṃ bījam .. kintu naitadyuktam .
     pareṇa bhujyamānāyā bhūmerviṃśativārṣikī .. iti bhūmimātraviṣayakaṃ tatparārdhenāpoditatvāditi bhavadevabhaṭṭāḥ ..
     paśyato'bruvato hānirbhūmerviṃśativārṣikī .
     pareṇa bhujyamānāyā dhanasya daśavārṣikī ..
iti śūlapāṇidhṛtapāṭho'pi tatrārthe pramāṇam . tataścātra kramāgatatve pūrbavādinaḥ pramāṇopanyāsaḥ . tathā coktam .
     gurāvabhihite hetau prativādikriyā bhavet .
     durbale vādinaḥ proktā kriyā tulye'pi vādinaḥ ..
ācāreṇa vyavahāreṇa . avasanno bhaṅgī . lekhayate bhāṣāmiti śeṣaḥ sa vādī asminnarthe mayā pūrbaṃ parājitaḥ vācyaḥ prāṅnyāyo hi dhāryamāṇatvasāmānyābhāvajñāpakaḥ .. * .. eteṣāṃ saṅkare viśeṣamāhaturvyāsahārītau .
     mithyottaraṃ kāraṇañca syātāmekatra cedubhe .
     satyañcāpi sahānena tatra grāhyaṃ kimuttaram .
     mithyākāraṇayorvāpi grāhyaṃ kāraṇamuttaram ..
     yatprabhūtārthaviṣayaṃ yatra vā syāt kriyāphalam .
     uttaraṃ tattu vijñeyamasaṃ kīrṇamato'nyathā ..
śatābhiyoge śatagrahaṇaṃ mithyā pañcāśadeva gṛhītāstāśca pariśuddhā iti mithyākāraṇāṃśayostulyarūpatve kāraṇottaraṃ grāhyaṃ ādau vicāraṇīyaṃ pariśodhanasyārvācīnatvena smaraṇārhatvāt paścānmithyottaraṃ tatra ṛṇasya cirātītasya kaṣṭapratipādyatvāt . evañca navatyabhiyoge mithyaitat ṣaṣṭipurāṇā eva mayā gṛhītāstatrāpi triṃśat pariśuddhāstriṃśaddhārayāmi iti mithyākāraṇasatyaiḥ saṅkīrṇottare'pi pūrbavat kāraṇottarameva grāhyaṃ mithyākāraṇayorvāpīti vāpiśabdābhyāṃ tathā darśitatvāt satyottarasya svayaṃsvīkṛtatvena nirṇayānarhatvāditi bhāvaḥ . prāṅnyāyena saha sarvathaiva saṅkarānupapattiriti tannoktaṃ yadi śataṃ mithyāpañcaviṃśatipurāṇā gṛhītāste ca pariśuddhāstathā mithyāṃśasya pracurārthaviṣayasya vicāra upakramaṇīyaḥ . bhūyo'nurodhasyābhyarhitatvāt paścāt svalpārthasya vicāra iti . tulyārthaviṣayatve tu yatra kriyāyāḥ sākṣyādeḥ phalaṃ nirṇayaḥ śīghraṃ bhavati tadaṃśasyaiva pramāṇaṃ grāhyaṃ tathā yadi śatagrahaṇe patramasti śatāpahnave ca pañcāśatpariśodhane sākṣiṇastadā mithyottara evādau tatkhaṇḍanāya grahanapatraṃ grāhyaṃ likhitasya sākṣibhyo balavattvena samyaṅnirṇayakāritvāt paścātpariśodhanaṃ sākṣiṇaḥ praṣṭavyāḥ . saṅkarottaramapyasaṅkīrṇamaduṣṭaṃ ato bhinnamanyathā saṅkīrṇaduṣṭamityarthaḥ . atra cāvacchedabhedena mithyottarasaṅkare saduttaratvamekāvacchedena . saṅkare tu asaduttaratvamāha kātyāyanaḥ .
     pakṣaikadeśe yat satyamekadeśe ca kāraṇam .
     mithyā caivaikadeśe syāt saṅkarāt tadanuttaram ..
ekadeśe ityatra ekasminneva deśe na bhinnadeśe yathā śataṃ dhārayāmyeva pariśodhitaṃ na gṛhītaṃ vā iti .. * .. atha kriyāpādaḥ . uttarābhidhānānantaraṃ yājñavalkyaḥ .
     tato'rthī lekhayet sadyaḥ pratijñātārthasādhakam . arthī vādī prativādī ca svapakṣārthitvāt . tayoradhikāre niyamamāha vyāsaḥ .
     prāṅnyāye kāraṇoktau ca pratyarthī sādhayet kriyām .
     mithyottare pūrvavādī pratipattau na sā bhavet ..
mithyottare na gṛhītaṃ mayetyādirūpe pūrvavādī bhāṣāvādī sākṣyādikaṃ nirdiśennottaravādī tatra tasya mānuṣyāḥ kriyāyā asambhavāditi nyāyo mūlaṃ atrāpi sākṣyādyabhāve uttaravādina eva divyam .
     na kaścidabhiyoktāraṃ divyeṣu viniyojayet .
     abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ ..
iti kātyāyanokteḥ .. atra pūrvārdhenārthino divyaniṣedhe'rthāt pratyarthinastatprāptau parārdhābhidhānaṃ siddhe satyārambho niyamāya iti nyāyānniyamārthaṃ na ca vyāsavacane kriyāpadaṃ kāraṇottaramānuṣīdaivīparamityetāvadathakaṃ mithyottare'pyanuyujyate iti tatrāpi arthina eva divyamiti vācyaṃ śrūyamāṇapadasya hi punaranvayārthamevānuṣaṅgaḥ . nanvarthavaiṣamyasahitasya gauravāt pūrvoktamyāyamūlakaviṣayalabdhau kātyāyanoktadivyaviṣayaniyamabhaṅgānarhatvācca yatra vivādaviṣaye pratyarthī sandihānastatra tasyottarānarhatayā arthina eva dṛṣṭakriyā tadasambhave tasyaiva divyaṃ na tu pratyarthinaḥ adhikāraniścayābhāvāt arthinastatsattāt na ca na kaścidabhiyoktāramityādinā virodhastasyottarārhapratiyogiviṣayatvāt etadviṣaya eva dhanasvāmino divyamiti lokapravādaḥ .. * .. likhitādyabhāvenāpi divyamāha yājñavalkyaḥ .
     pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaśceti kīrtitam .
     eṣāmanyatamābhāve divyānyatamamucyate .. * ..
atha divyam . divyānyāha sa eva .
     tulāgnyāpo viṣaṃ koṣo divyānīha viśuddhaye .
     mahābhiyogeṣvetāni śīrṣakasthe'bhiyoktari ..
     rucyā vānyataraḥ kuryāditaro vartayecchiraḥ .
     vināpi śīrṣakaṃ kuryāt nṛpadrohe'tha pātake ..
mahābhiyogeṣu mahāpātakādigurutarābhiyogeṣu . śīrṣakasthaḥ śīrṣakaṃ pradhānaṃ vyavahārasya caturthapādo jayaparājayalakṣaṇaḥ tena daṇḍo lakṣyate . tatra tiṣṭhati vartate tadaṅgīkarotītyarthaḥ . atrābhiyoktuḥ śirovartitvokterabhiyojyasya divyakartṛtvaṃ pratīyate . pratyarthīcchayā arthino divyamāha rucyeti . itaro'bhiyuktaḥ . etatsarvaṃ divyatattve vivṛtam . pratijñātārthasādhakamiti sādhakaṃ sākṣyādikam . tadāha bṛhaspatiḥ .
     dviprakārā kriyā proktā mānuṣī daivikī tathā .
     sākṣilekhyānumānañca mānuṣī trividhā smṛtā .
     dhaṭādyā dharmajāntā ca daivikī navadhā smṛtā ..
tatrānumānantu bhuktyādi .. * .. tatra sākṣyamāha manuḥ .
     samakṣadarśanāt sākṣyaṃ śravaṇāccaiva sidhyati . etat pramāṇamātropalakṣaṇam .
     anubhāvī ca yaḥ kaścit kuryāt sākṣyaṃ vivādinām . iti tadvacanāntarāt .. ataevākṛtamapi sākṣiṇamāha manuḥ .
     yatrāniruddho vīkṣyeta śṛṇuyādbāpi kiñcana .
     pṛṣṭastatrāpi tadbrūyāt yathādṛṣṭhaṃ yathāśrutam ..
aniruddhastvamatra sākṣitvenāniyuktaḥ . paramparayāpi śravaṇamāha viṣṇuḥ .
     uddiṣṭasākṣiṇi mṛte deśāntaragate'pi vā .
     tadabhihitaśrotāraḥ pramāṇaṃ nātra saṃśayaḥ ..
asyottarasaṃjñāmāha nāradaḥ .
     sākṣiṇāmapi yat sākṣyaṃ svapakṣaṃ paribhāṣatām .
     śravaṇāt śrāvaṇādbāpi sa sākṣyuttarasaṃjñakaḥ ..
svapakṣasambandhi sākṣyaṃ paribhāṣatāṃ sākṣiṇāṃ yaḥ svayaṃ śṛṇoti arthinā śrāvyate vā sa śravaṇāt śrāvaṇāduttarasākṣītyarthaḥ . evaṃ yo'rthinā gūḍhatayā pratyarthivacanaṃ śrāvitaḥ sa gūḍhasākṣītyāha sa eva .
     arthinā svārthasiddhyarthaṃ pratyarthivacanaṃ sphuṭam .
     yaḥ śrāvyate tadā gūḍho gūḍhasākṣī sa ucyate ..
tenānyataravādyabhihitārthaviṣayakadṛṣṭakāraṇajaṃ vijñāpanaṃ sākṣyamiti sthitam . tatra nāradaḥ .
     teṣāmapi na bālaḥ syānnaiko na strī na duṣṭakṛt .
     na bāndhavo na cārātirbrūyuste kāryamanyathā ..
kāryaṃ sadapi anyathā tadviruddhatvena . evañca yadi paramadhārmikatvena bāndhavādīnāmapi satyavāditvaṃ niścīyate tadā te'pi sākṣiṇo bhavitu marhantīti . teṣāṃ sākṣyavidhāyakaṃ vakṣyamāṇamanuvacanamapi etādṛgviṣayam . yājñavalkyaḥ .
     tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāratāḥ .
     yathājāti yathāvarṇaṃ sarve sarvaṣu vā smṛtāḥ ..
trayo'varā nikṛṣṭā yeṣāṃ te tryavarāḥ tribhyo'nyūnā bhavantītyarthaḥ . yatheti yo yajjātīyastasya tajjātīyaḥ sākṣī . strīṇāṃ striyo'ntyajānāmantyajāḥ . yathāvarṇaṃ brāhmaṇānāṃ brāhmaṇāḥ kṣattriyādīnāṃ kṣattriyādayaḥ . abhāve tu tattadbhedaṃ vinā sarva eva . tryavarā ityasyāpavādamāha sa eva .
     ubhayānumataḥ sākṣī bhavedeko'pi dharmavit . ubhayānumatatvaṃ dharmavittvañca niyataṃ tantram . tadāha viṣṇuḥ . abhimataguṇasampannastūbhayānumatastveko'pi iti . ataeva śrotriyamapyekaṃ niṣedhayati bṛhaspatiḥ .
     nava sapta pañca vā syuścatvārastraya eva vā .
     ubhau tu śrotriyau grāhyau naikaṃ pṛcchet kadācana ..
eko militaguṇasampannaḥ praghānakalpaḥ tadabhāve ubhayānumatamātro'pi grāhyastadāha nāradaḥ .
     ubhayānumato yaḥ syāddvayorvivadamānayoḥ .
     bhavatyeko'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi ..
ubhayānumata eko'lubdhatvādinā sarvajanaprasiddhaścettadā sākṣitve saṃsadi bahujanasannidhau praṣṭavyaḥ tathātve snehavairādisattve'pyakīrtibhayāt satyābhidhānasambhavādityāśayaḥ . vicārasya tattvanirṇayārthatvāttadāha manuḥ .
     eko'pyalubdhaḥ sākṣī syāt bahvyaḥ śucyo'pi na striyaḥ .
     strībuddherasthiratvāttu doṣaiścānye'pi ye vṛtāḥ ..
eko'lubdhastu sākṣī syāditi kullūkabhaṭṭadhṛtapāṭhaḥ .. eko lubdhastvasākṣī syāditi jīmūtavāhanadhṛtapāṭhastu na yuktaḥ . lubdhāścedbahavo'pyasākṣiṇo bhavitumarhantīti ekapadavyarthatāpatteḥ . bhavatu vā tatpāṭhaḥ tathāpyeka ityanurodhāt tanniṣedhamukhenālubdhasyaikasyānumatisattve dharmavittvamantareṇa sākṣitvaṃ bodhyaṃ ityarthato na virodhaḥ . ataeva viśvarūpaprabhṛtīnāṃ ubhayānubhata eka eva sākṣīti vyākhyāne dharmavaditi noktam . doṣaisteyādibhiḥ . tathā ca nāradaḥ .
     stenāḥ sāhasikā dhūrtāḥ kitavā yodhakāśca ye .
     asākṣiṇastu te dṛṣṭāsteṣu satyaṃ na vidyate ..
kitavā dyūtakarāḥ .. * .. apavādamāha uśanāḥ .
     dāso'ndho vadhiraḥ kuṣṭhī strībālasthavirādayaḥ .
     ete'pyanabhisambandhāḥ sāhase sākṣiṇo matāḥ ..
sthaviro glānendriyagrāmaḥ . ādiśabdāt kitavādayaḥ . ubhayānumatābhāve śucikriyatvādiguṇaścaiko grāhyaḥ . tathā ca vyāsaḥ .
     śucikriyaśca dharmajño yo'nyatrāpyanubhūtavāk .
     pramāṇameko'pi bhavet sāhaseṣu viśeṣataḥ ..
anubhūtavāk sthānāntare satyatveneti . bhavadevabhaṭṭo'pyevam .. sāhasamāha nāradaḥ .
     manuṣyamāraṇaṃ steyaṃ paradārābhimarṣaṇam .
     pāruṣyamanṛtañcaiva sāhasaṃ pañcadhā smṛtam ..
kātyāyanaḥ .
     abhyantarastu niḥkṣepe sākṣyameko'pi dāpayet .
     arthinā prahitaḥ sākṣī bhavedeko'pi yācite ..
     saṃskṛtaṃ yena yat paṇyaṃ tattenaiva vibhāvayet .
     eka eva pramāṇaṃ sa vivāde parikīrtitaḥ ..
saṃskṛtaṃ gaṭhitaṃ paṇyaṃ kuṇḍalādi . viṣṇuḥ . steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣā iti steyaparadāragamanādikāryāṇāṃ nihravenaiva kriyamāṇatvāt daivādeva paraṃ sākṣiṇo bhavantīti na parīkṣā ityuktam . teṣāṃ vākyantu mitrāribhāvādinirūpaṇenaivopapattyanupapattibhyāmālocanīyam . na tu vākyamātrāditi vyavahāramātṛkā .. ataeva kātyāyanaḥ .
     ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu .
     sāhasātyayikenaiva parīkṣā kutracit smṛtā ..
iti .. * .. śrotriyādīnāmasākṣyamāṃha nāradaḥ .
     śrotriyāstāpasā vṛddhā ye ca pravrajitā narāḥ .
     vacanātteṣvasākṣitvaṃ nātra heturudāhṛtaḥ ..
dānaratnākare śrotriyamāha devalaḥ .
     ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya vā .
     ṣaṭkarmanirato vipraḥ śrotriyo nāma dharmavit ..
sakalpāṃ kalpamātrāṅgasahitām . ṣaḍ bhiriti sahārthe tṛtīyā . vacanāditi śrotriyatvādirūpābhidhānāt na ca tatrānyo heturityarthaḥ . tathā ca svīyavaidikakarmakaraṇavyagratayā parakīyakārye vismaraṇasambhavāt sākṣitvarūpalaghukāryaniyoge tacchāpabhayena vyavahāradraṣṭāro'pi tān na pṛcchantīti tatsākṣyakaraṇānarthakyācca na te sākṣiṇaḥ kartavyāḥ kintvakṛtāḥ svayaṃ sākṣiṇo bhavantyeva . ubhau tu śrotriyau syātāmiti smṛteḥ . vṛddhasyāsākṣitvaṃ vṛddhatvādeva glānendriyatvādityarthaḥ . manuḥ .
     strīṇāṃ sākṣyaṃ striyaḥ kuryurdvijānāṃ sadṛśā dvijāḥ .
     śūdrāśca santaḥ śūdrāṇāmantyānāmantyayonayaḥ ..
     antarveśmanyaraṇye vā śarīrasyātyaye'pi ca .
     striyāpyasambhave kāryaṃ bālena sthavireṇa vā ..
     śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā .
     devabrāhmaṇasānnidhye sākṣyaṃ pṛcchedṛtaṃ dvijān ..
     udaṅmukhān prāṅmukhān vā pūrbāhṇe vai śuciḥ śucīn .
     brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam ..
     gobījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ ..
gobījakāñcanāpahāre yat pāpaṃ tattavānṛtābhidhāne syāditi vaiśyam . etatsākṣyānṛtābhidhāne bhavān sarvaiḥ pātakaiḥ saṃvadhyata ityuktvā śūdrañca pṛcchet .
     brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ .
     mitradruhaḥ kṛtaghnasya te te syurvadato mṛṣā ..
iti manūktaṃ dūṣaṇam . satphalañca .
     aśvamedhasahasrantu satyañca tulayā dhṛtam .
     aśvamedhasahasrāddhi satyamevātiricyate ..
iti manunāradoktaṃ śrāvayet .. yājñavalkyaḥ .
     na dadāti hi yaḥ sākṣyaṃ jānannapi narādhamaḥ .
     sa kūṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi ..
kātyāyanaḥ .
     avīcinarake varṣaṃ vaseyuḥ kūṭasākṣiṇaḥ .. * .. yājñavalkyaḥ .
     satyāṃ pratijñāṃ yasyocuḥ sākṣiṇaḥ sa jayī bhavet .
     anyathāvādino yasya dhruvastasya parājayaḥ ..
     varṇānāṃ hi vadho yatra tatra sākṣyanṛtaṃ vadet .
     tatpāvanāya nirvāpyaścaruḥ sārasvato dbijaiḥ ..
gautamaḥ . nānṛtavacane doṣo jīvanañcettadavīnaṃ na tu pāpīyaso jīvanamiti .
     dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā .
     guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattarāḥ ..
teṣāmiti śeṣaḥ . yattu .
     sākṣiṇāṃ likhitānāñca nirdiṣṭānāñca vādinām .
     teṣāmeko'nyathāvādī bhedāt sarve'pyasākṣiṇaḥ ..
iti kātyāyanavacanam .. tattrayāṇāṃ tulyarūpāṇāṃ madhye ekasyāpyanyathāvāde aparasya tattulyasya tatpratipakṣatayā tṛtīyasya kiñcidvāditve tatra bhedāt parasparaviruddhārthābhidhāne bhedāt sākṣibhyo na nirṇaya iti param . bṛhaspatistu sākṣidvaidhe karmaniṣṭhānāṃ grahaṇamāha guṇidvaidhe kriyāvatāmityanena . tathā .
     sākṣiṇo'rthisamuddiṣṭān satsu doṣeṣu doṣayet .
     aduṣṭaṃ dūṣayan vādī tatsamaṃ daṇḍamarhati ..
iti .. tatsamaṃ vivādasamam . sabhāsadādividitasākṣidūṣaṇameva grāhyaṃ na tu tryavarādisākṣibhiḥ pratipādyam .. * .. anavasthāpātādityāha nāradaḥ .
     sabhāsadāṃ prasiddhaṃ yallokasiddhamathāpi vā .
     sākṣiṇāṃ dūṣaṇaṃ grāhyamasādhyaṃ doṣavarjanāt ..
     anyaiśca sākṣibhiḥ sādhye dūṣaṇe pūrvasākṣiṇām .
     anavasthā bhaveddoṣasteṣāmapyanyasambhavāt ..
asādhyaṃ sādhanānarhaṃ siddhatvāddoṣavarjanāt . anavasthāvirahāttasmāt prasiddhadūṣaṇameva grāhyam .. * dūṣaṇamāha kātyāyanaḥ .
     bālo'jñānādasatyāt strī pāpābhyāsācca kūṭakṛt .
     vibrūyāt bāndhavaḥ snehāt vairaniryātanādariḥ ..
     yaḥ sākṣī naiva nirdiṣṭo nābhūto naiva darśitaḥ .
     brūyānmithyeti tathyaṃ vā daṇḍyaḥ so'pi narādhamaḥ ..
yaduttare yena kriyā pradṛśyate tatrāha .
     mithyākriyā pūrvavāde kāraṇe prativādinaḥ .
     prāṅnyāye vidhisiddhau tu jayapatraṃ vinirdiśet ..
mithyottare sati pūrvavāde pūrvavādini kriyā praṣṭavyā iti śeṣaḥ .. * .. tadānīṃ sandhimāha bṛhaspatiḥ .
     pūrvottare'bhilikhite prakrānte kāryanirṇaye .
     dvayoruttaptayoḥ sandhiḥ syādayaḥpiṇḍayoriva ..
uttāpakāraṇamāha sa eva .
     sākṣisabhyavikalpastu bhadedyatrobhayorapi .
     dolāyamānau yau sandhiṃ kuryātāṃ tau vicakṣaṇau ..
kātyāyanaḥ .
     kriyā na daivikī proktā vidyamāneṣu sākṣiṣu .
     lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ .
     samatvaṃ sākṣiṇāṃ yatra divyaistatra viśodhayet ..
etat saṃśayānucchede bodhyam . yājñavalkyaḥ .
     nihnute likhitānekamekadeśe vibhāvitaḥ .
     dāpyaḥ sarvān nṛpeṇārthānna grāhyastvaniveditaḥ ..
yo likhitānekaṃ suvarṇādikaṃ apalapati sa ekadravye sākṣyādibhirvibhāvitaḥ san sarvān dadyāt . yadyekadeśavibhāvanena vādino'vasādamavagamya idamaparaṃ mayā lekhayituṃ vismṛtamiti brūte sa tasmai bhāṣākāle anupanyastaṃ na dadyādetacca na kevalaṃ vācanikaṃ kintvekadeśavibhāvanādvijānata evāsya tadapalāpe duḥśīlatvāvadhāraṇādaparāṃśe'pi tathātvameva sambhāvyate satyavibhāvakasyāpi prakrāntaviṣaye yathā vastuvādāvadhāraṇādavibhāvitāṃśe'pi satyavāditvasambhāvanamityevaṃ rūpatarkaparamparā sambhāvanā pratyayānugṛhītāsmādeva yogīśvaravacanāt sarvaṃ dāpanīyamiti nirṇayaḥ . evañca tarkavākyānusāreṇa nirṇaye kriyamāṇe vastuno'nyathātve'pi vyavahāradarśināṃ na doṣaḥ . tathā ca gautamenāpi nyāyādhigame tarko'bhyupāyaḥ tenāpi saṃgṛhya yathāsthānaṃ gamayedityuktvā tasmādrājācāryāvanindyāvityupasaṃhṛtam . evañcāsya nyāyasya vādidvayasādhāraṇatvādubhayaviṣayatvaṃ vacanānām . ataeva kātyāyanaḥ .
     yadyekadeśaprāptāpi kriyā vidyeta mānuṣī .
     sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām ..
vadatāṃ vivadatāmityaviśeṣeṇa darśayati . pūrṇāpi daivikī samagraviṣayikāpi na grāhyā tenaikadeśapratipādikayā mānuṣyā kriyayā samastasādhyasiddhiriti . na ca yadyeṣāṃ madhye ekamapi mayā gṛhītaṃ vibhāvayasi tadā sarvameva dātavyamiti . pratijñāviṣayakatvamekadeśavibhāvitatvaṃ vacanasyeti joglokamatānusārimaithilamataṃ yuktamiti vācyaṃ pratijñāviṣayatve .
     anekārthābhiyuktena sarvārthavyapalāpinā .
     vibhāvitaikadeśena deyaṃ yadabhiyujyate ..
ityanarthakaṃ prauḍhivādenābhiyujya mānādadhikasyāpi pratijñātasya dānāvakaśya katvāt na grāhyastvanivedita ityapi vyarthaṃ aniveditasyāpi prāgajñātatvenāpratijñātasya sarvathaiva deyatvāt . na ca vibhāvitaikadeśavacanaṃ vyāpyabhūtaikadeśaviṣayaṃ tasmiṃstu pratipādite vyāpakaikadeśapratītiranumānāt sambhavatīti vācyaṃ vibhāvitaikadeśānumitavyāpakasyāpi nyāyato'grāhyatve siddhe na grāhyastvanivedita ityabhidhānānupapatteḥ . evañca .
     sādhyārthāṃśe nigadite sākṣibhiḥ sakalaṃ bhavet strīsaṅge sāhase caurye yatsādhyaṃ parikalpitam .. iti kātyāyanavacanam .. tadviṣayapradarśakaṃ ṛṇanikṣepādyapahrave'pi yojyamiti . yattu .
     anekārthābhiyoge tu yāvat saṃśodhayeddhanī .
     sākṣibhistāvadevāsau labhate sādhitaṃ dhanam ..
tadṛṇādyanabhijñaputtrādiviṣayakam . tathā hi nānāvidhapitrarṇādyabhiyuktenājānatā nāhaṃ jānāmīti uttaravādinā sākṣyādibhiryāvaddhanaṃ pratipādayati tāvadeva puttreṇa dātavyam evameva viśvarūpajīmūtavāhanaprabhṛtayaḥ .. kātyāyanaḥ .
     anumānādvaraḥ sākṣī sākṣibhyo likhitaṃ guru .
     aniruddhā tripuruṣī bhuktistebhyo garīyasī ..
anumānaṃ pratyāsaṅkalitaṃ tadāha manuḥ .
     vāhyairvibhāvayelliṅgairbhāvamantargataṃ nṛṇām .
     svaravarṇeṅgitākāraiścakṣuṣā ceṣṭitena ca ..
svaro gadgadādiḥ varṇo'svābhāvikaḥ . iṅgitaṃ svedavepathuromāñcādi . ākāro vikṛtaḥ . cakṣuṣā kātareṇa . ceṣṭitena sthānatyāgādinā . eṣāñcānyathāsiddherdurnirūpyatvādebhyaḥ sākṣī balavān ityarthaḥ .. * .. mukhanirūpyatve tu yājñavalkyaḥ .
     deśāddeśāntaraṃ yāti sṛkkaṇī parileḍhi ca .
     lalāṭaṃ svidyate cāsyaṃ mukhaṃ vaivarṇyameti ca ..
     pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣate .
     vāk cakṣuḥ pūjayati no tathauṣṭhau nirbhu jatyapi ..
     svabhāvāt vikṛtiṃ gacchenmanovākkāyakarmabhiḥ .
     abhiyoge ca sākṣye ca sa duṣṭaḥ parikīrtitaḥ ..
na paroktāṃ vācaṃ prativacanena pūjayati tathauṣṭhacakṣuśca parakīyavīkṣaṇena nirbhujati kuṭilīkaroti yadā manovākkāyakarmabhiḥ svabhāvāt pūrvoktāṃ yathāyogyāṃ vikṛtiṃ gacchettadā sa duṣṭa ityarthaḥ . ataeva śrīrāmāyaṇe .
     ākāraśchādyamāno'pi na śakyo'sau nigūhitum .
     balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām ..
ākāro dehadharmaḥ mukhāprasādavaivarṇyarūpaḥ . nāradaḥ .
     sudīrgheṇāpi kālena likhitaṃ siddhimāpnuyāt .
     saṃjānannātmano lekhyamajānaṃstattu lekhayet ..
sudīrgheṇeti saṃskārodbodhakalikhanasattvādayaṃ cireṇāpi sākṣyaṃ dātuṃ śaknotītyarthaḥ .. * .. lipijñaṃ svahastena lekhayet tadajñaṃ parahastenetyāha vyāsaḥ .
     alipijño ṛṇī yaḥ syāt lekhayet svamatantu saḥ .
     sākṣī vā sākṣiṇānyena sarvasākṣisamīpagaḥ ..
bṛhaspatiḥ .
     muṣitaṃ ghātitaṃ yacca sīmāyāśca samantataḥ .
     akṛto'pi bhavet sākṣī grāmastatra ne saṃśayaḥ ..
akṛtā api sākṣiṇo bhavantītyāhaturmanukātyāyanau .
     anye punaranirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ .
     grāmaśca prāḍvivākaśca rājā ca vyavahāriṇām ..
     kāryeṣvabhyantaro yaḥ syādarthinā prahitaśca yaḥ .
     kulyāḥ kulavivādeṣu bhaveyuste'pi sākṣiṇaḥ ..
smṛtiḥ
     dattādatte'tha bhṛtyānāṃ svāmināṃ nirgame sati .
     vikrayādānasambandhe krītvā dhanamanicchati ..
     dyūte samāhvaye caiva vivāde samupasthite .
     sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ naca lekhyakam ..
     prakrānte sāhase vāpi pāruṣye daṇḍavācike .
     balodbhaveṣu kāryeṣu sākṣiṇo divyameva ca ..
bṛhaspatiḥ .
     lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ .
     tasya kāryaṃ na sidhyeta yāvattanna viśodhayet ..
tallakhyasākṣirūpapramāṇam .. * .. lekhyaśodhanamāha kātyāyanaḥ .
     svahastalekhyasandehe jīvato vā mṛtasya ca .
     tatsvahastakṛtairanyaiḥ patraistallekhyanirṇayaḥ ..
tathā .
     samavetaiśca yaddaṣṭaṃ vaktavyaṃ tattathaiva ca .
     vibhinnenaiva kārye tu tadvaktavyaṃ pṛthak pṛthak ..
     nāpṛṣṭairaniyuktairvā samaṃ satyaṃ prayatnataḥ .
     vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānamāgataiḥ ..
     anudvignena citteta duṣṭaṃ samyagvidā tu yat .
     pratyakṣaṃ tat smṛtaṃ kāryaṃ sākṣyaṃ sākṣītutadvadet ..
nāradaḥ .
     yaḥ parārthe'paharati svāṃ vācaṃ puruṣādhamaḥ .
     ātmārthe kiṃ na kuryāt sa pāpī narakanirbhayaḥ ..
     arthā vai vāci niyatā vāṅmūlā vāgviniḥsmṛtāḥ .
     yastu tāṃstenayedvācaṃ sa sarvasteyakṛnnaraḥ ..
baudhāyanaḥ .
     pañca paśvanṛte hanti daśa hanti gavānṛte .
     śatamaśvānṛte hanti sahasraṃ puruṣānṛte ..
     hanti jātānajātāṃśca hiraṇyārthe'nṛtaṃ vadan .
     sarvaṃ bhūmyanṛte hanti sākṣye sākṣī mṛṣā vadan ..
bṛhaspatiḥ .
     yasya śeṣaṃ pratijñātaṃ sākṣibhiḥ pratipāditam .
     sa jayī syādanyathā tu sādhyārthaṃ na samāpnuyāt ..
yājñavalkyaḥ .
     ukte'pi sākṣibhiḥ sākṣye yadyanye guṇavattarāḥ .
     dbiguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ ..
anyathā pūrvaviparītārthaprakāreṇa . kūṭā anādeyavacanāḥ . tathā .
     yaḥ sākṣyaṃ śrāvito'nyebhyo nihnute tamasāvṛtaḥ .
     sa dāpyo'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇañca vivāsayet ..
tvamanyebhyaḥ sākṣyaṃ śrāvayetivādinā prayukto yaḥ śrāvitaḥ kāritadvayāt padasiddhiḥ evambhūto'pi sabhāyāṃ nigadakāle sākṣyaṃ nihnute yastasyāṣṭaguṇo daṇḍaḥ .. * .. atha likhitam . tatra bṛhaspatiḥ .
     ṣāṇmāṣike'pi samaye bhrāntiḥ saṃjāyate yataḥ .
     dhātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā ..
nāradaḥ .
     lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā .
     asākṣikaṃ sākṣikacca siddhirdeśasthitestayoḥ ..
     mṛtāstu sākṣiṇo yatra dhanikarṇikalekhakāḥ .
     tadapyapārthakaraṇamṛte tvādheḥ sthirāśrayāt ..
     darśitaṃ pratikālañca pāṭhitaṃ smāritañca yat .
     lekhyaṃ sidhyati sarvatra mṛteṣvapi ca sākṣiṣu ..
     lekhye deśāntarasthe ca dagdhe durlikhite hṛte .
     satastatkālaharaṇamasato draṣṭṛdarśanam ..
     chinnabhinnakṛtonmṛṣṭanaṣṭadurlikhiteṣu ca .
     kartavyamanyalikhitaṃ hyeṣa lekhyavidhiḥ smṛtaḥ ..
     lekhyaṃ yaccānyanāmāṅkaṃ hetvantarakṛtambhavet .
     vipratipattau parīkṣyaṃ tat sambandhāgamahetubhiḥ ..
svalekhyamasākṣikamapi pramāṇaṃ anyadbārā lekhyaṃ sākṣimaditi yathāsaṃkhyenānvayaḥ . deśasthiteryasmin deśe yādṛśalekhyasthitiḥ pravartate tatra tādṛśyāḥ . tayoḥ svahastānyahastakṛtalekhyayoḥ . mṛtā iti sākṣyādau mṛte puttrādisaṃsthaṃ lekhyapatraṃ na sidhyati . yadyādhibhogo'sti tadā tadapi pramāṇamityarthaḥ .. * .. vyaktamāha kātyāyanaḥ .
     yatra pañcatvamāpanno lekhakaḥ saha sākṣibhiḥ .
     ṛṇiko dhanikaścaiva nainaṃ patraṃ pramāpayet ..
darśitamiti tathāvidhamapi pūrvamṛṇikādisannidhau svayamanyena vā darśitaṃ smāritaṃ vā tadapi sidhyatītyarthaḥ . sato deśāntarasthapatrasya tatkālaharaṇaṃ patrānayanakālapratīkṣaṇam . asato dagdhādeḥ tadavalokakopanyāsaḥ . lekhyamiti yat patraṃ kenāpi hetunā anyanāmacihritaṃ tatra vipratipattau yannāmnā patraṃ tena sahāsya viśvāsahetubhūtasambandhāvagamarūpakāraṇairnirṇetavyamiti . bṛhaspatiḥ .
     sumṛṣṭaśiśubhītārtaiḥ strīmattavyasanāturaiḥ .
     niśāpatsu balātkāraiḥ kṛtaṃ lekhyaṃ na sidhyati ..
vyāsaḥ .
     dāsāsvatantrabālaiśca strīkṛtañcaiva yadbhavet .
     pramāṇaṃ naiva tallekhyamiti śāstravido viduḥ ..
mitākṣarāyāṃ smṛtiḥ .
     pūgaśreṇīgaṇādīnāṃ yā sthitiḥ parakīrtitā .
     tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ ..
pūgastu .
     samūho baṇigādīnāṃ pūgaḥ sa parikīrtitaḥ . iti kātyāyanavacanoktaḥ . ādiśabdāt vijātīyalābhaḥ . tena grāmanagarādiḥ . śreṇī tu sajātīyasamūhaḥ tāmbūlikakubindakarmakārakādiḥ . gaṇa ekakriyārthodyataḥ . lekhyasya cāprāmāṇyaśaṅkāyāṃ lekhyagrāhiṇāṃ prāguktaśodhanaprakāreṇa tannirasanīyaṃ tatputtreṇa tu lekhyādhīno bhoga eva upanyāsyo na tu lekhyamuddharaṇīyam . tadāha kātyāyanaḥ .
     āhartā bhuktiyukto'pi lekhyadoṣān viśodhayet .
     tatsuto bhuktidoṣāṃstu lekhyadoṣāṃstu nāpnuyāt ..
bṛhaspatiḥ . uddharellekhyamāhartā tatsuto bhuktimeva hi . abhiyuktaḥ pramītaścet tatsuto'pi taduddharet .. abhiyukta iti lekhyasya sādhutvajñāpanārthaṃ abhiyukte lekhyagrahītari tadavijñāpyaiva mṛte tatputtreṇa sādhutvaṃ sādhyamityarthaḥ tatsādhanañca svahastalikhanādineti prāguktam .. * .. atha bhuktiḥ . tatra yājñavalkyaḥ .
     paśyato'bruvato hānirbhūmerviṃśativārṣikī .
     pareṇa bhujyamānāyā dhanasya daśavārṣikī ..
vivādamakurvataḥ samakṣaṃ bhūsvāminaḥ pareṇāsapiṇḍādinā bhujyamānāyā bhūmerviṃśativarṣanirvṛttā svatvahāniḥ . atra lokavyavahārakarmatvādvarṣagaṇanā sāvanena . tathā ca viṣṇudharmottaram .
     satrāṇyupāsyānyatha sāvanena laukyañca yat syāt vyavahārakarma .. tatraiva .
     sāvane ca tathā māsi triṃśat sūryodayāḥ smṛtāḥ .. viśeṣayati vyāsaḥ .
     varṣāṇi viṃśatiryasya bhūrbhuktā tu parairiha .
     sati rājñi samarthasya tasya seha na sidhyati ..
samarthasya bālatvādidoṣarahitasya . dhanasya daśavarṣanirvṛttā svatvahāniḥ . tathā ca manunāradau .
     yatkiñciddaśavarṣāṇi sannidhau prekṣate dhanī .
     bhujyamānaṃ paraistūṣṇīṃ na sa tallabdhumarhati ..
yatkiñcit dhanajātaṃ samakṣameva prītyādivyatirekaṇa parairdaśa varṣāṇi bhujyamānaṃ svāmī tūṣṇīṃ prekṣate mā bhujyatāmiti na pratisidhyati nāsau tallabdhuṃ yogyo bhavati tatra tasya svāmyaṃ naśyatītyarthaḥ . gotamaḥ . ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ sannidhau bhoktuḥ iti . jaḍo vikalendriyaḥ paugaṇḍaḥ pūto'nutpannaśmaśrurgaṇḍaḥ kapolo yasya saḥ . tadāha nāradaḥ .
     bāla āṣoḍaśādvarṣāt paugaṇḍaścāpi śabdyate .. atrāpaugaṇḍaḥ prakīrtita iti kullūkabhaṭṭena likhitam . tatpāṭhe'pi apaugaṇḍastu paugaṇḍaḥ iti dvirūpakoṣādaviruddhaḥ . tasmādyājñavalkyādivacanādviṃśativarṣadaśavarṣādikālairbhoga eva svatvaṃ janayati . yathā . kālaprāptibalena bījamaṅkuraṃ janayati taravaśca kusumamiti svāminā cāparityakte'pi śāstroktakālīnabhogāt svāmyamanyasya bhavati . yathā jayena rājñaḥ pararāṣṭradhane iti . evameva śrīkarabālakajoglokabhavadevabhaṭṭaśūlapāṇikullūkabhaṭṭacaṇḍeśvaramantrinavyavardhamānopādhyāyaprabhṛtayaḥ vyavahāro'pi tādṛgeva . etadviruddhavacanānyathā vyākhyeyāni .. * .. tatropekṣayā svatvahāniṃ bhuktyā ca svatvamāha nāradaḥ .
     bhujyamānān parairarthān yastānmohādupekṣate .
     sramakṣaṃ tiṣṭhato'pyasya tān bhuktiḥ kurute vaśe ..
vyaktamāha bṛhaspatiḥ .
     sthāvaraṃ siddhimāpnoti bhuktyā hānimupekṣayā . upekṣayā kṣamayā tatkāraṇañca svāminaḥ suśīlatvamahecchatvadayālutvādi . evañca viṃśativarṣāt pūrvaṃ svakṛtisādhyakarṣaṇapālanādyairutpannadravya eva svatvam . evaṃ daśavarṣāt pūrvaṃ svakṛtisādhyadohanapālanādyairutpannadugdhādāveva svatvaṃ tattatkālaparatastu bhūmau gavādidhane'pi svatvamiti . pūrvaṃ tattannāśakabhoge tu cauryadoṣo bhavatyeva . bhoge tu svatvahānimādhyādīnāṃ vyāvartayati .. * .. paśyato'bruvata ityabhidhāya yājñavalkyaḥ .
     ādhisīmopanikṣepajaḍabāladhanairvinā .
     tathopanidhirājastrīśrotriyāṇāṃ dhanairiha ..
ādhirvandhakadravyam . upanikṣepastu vāsanasthamanākhyāya samudraṃ yannidhīyate iti nāradoktaḥ . vāsanaṃ nikṣepādhārabhūtaṃ sampuṭādikam . samudraṃ granthyādiyutam . jaḍo buddhivikalaḥ . bālaḥ aprāptaṣoḍaśavarṣaḥ . upanidhiḥ prītyā bhogārthamarpitaḥ . tataśca ādhyādibhirjaḍādidhanaiśca vinānyāni dhanāni uktabhogakāle svāmino naśyanti etāni tu svāmino na naśyanti na vā bhokturbhavanti . mitākṣarāyāṃ smṛtiḥ .
     dbāramārgakriyābhogajalavāhādiṣu kriyā .
     bhuktirevaṃ tu gurvī syānna divyaṃ na ca sākṣiṇaḥ ..
yājñavalkyaḥ .
     āgamo hyadhiko bhogādbinā pūrvakramāgatāt .
     nāgamaḥ kāraṇaṃ tatra bhuktiḥ stokāpi yatra na ..
     āgamastu kṛto yena so'bhiyuktastamuddharet .
     na tatsutastatsuto vā bhuktistatra garīyasī ..
     yo'bhiyuktaḥ paretaḥ syāttasya rikthī tamuddharet .
     na tatra kāraṇaṃ bhuktirāgamena vinā kṛtā ..
bhūmyādāvāgamaḥ pūrvapuruṣakramānāgatabhogādbalavān ataḥ kramāgatabhoga āgamādbalavān . tathā ca bṛhaspatiḥ .
     anumānāt guruḥ sākṣī sākṣibhyo likhitaṃ guru .
     avyāhatā tripuruṣī bhuktistebhyo garīyasī ..
tripuruṣamogamāha vyāsaḥ .
     prapitāmahena yadbhuktaṃ tatputtreṇa vinā ca tam .
     tau vinā yasya pitrā ca tasya bhogastripūruṣaḥ ..
     pitā pitāmaho yasya jīvecca prapitāmahaḥ .
     trayāṇāṃ jīvatāṃ bhogo vijñeyastvekapūruṣaḥ ..
āgamo'pi balavānna bhavati yatra stokāpi bhuktirnāsti . tathā ca nāradaḥ .
     vidyamāne'pi likhite jīvatsvapi ca sākṣiṣu .
     viśeṣataḥ sthāvarāṇāṃ yanna bhuktaṃ na tat sthiram ..
iti dīpakalikā .. yatra vādinau svasvāgamabalapravṛttau āgamayośca pūrvāparabhāvo nāsti tatra yasya bhuktistasyāgamo balīyān na tvanyasyetyarthaḥ iti mitākṣarā .. arthādyatrāgamapaurvāparyaniścayastatra .
     sarveṣveva vivādeṣu balavatyuttarā kriyā .
     ādhau pratigrahe krīte pūrvā tu balavattarā ..
iti yājñavalkyavacanānnirṇayaḥ . āgamastviti ā samyak gamyate prāpyate svīkriyate yena sa āgamaḥ krayādiriti vyavahāramātṛkā .. āgamaḥ sākṣipatrādikamiti dīpakalikā .. āgamo dhanopārjanopāyaḥ krayādiriti maithilāḥ .. tatrānyenābhiyuktastatkūṭatāmuddharet tatputtrapauttrau nāgamamuddharetāṃ kintu bhuktireva . tatra pramāṇaṃ viśeṣayati bṛhaspatiḥ .
     āhartā śodhayet bhuktimāgamañcāpi saṃsadi .
     tatsuto bhuktimevaikāṃ pauttrādiṣu na kiñcana ..
idaṃ śūlapāṇidhṛtaṃ tatputtrādirna kiñcaneti maithiladhṛtam . āhartā arjanakartā atra puttrasya muktiśodhanamātram .. * .. bhuktiśodhanamāhaturvyāsakātyāyanau .
     sāgamo dīrghakālaśca niśchidro'nyaravojjhitaḥ .
     pratyarthisannidhānañca bhogaḥ pañcāṅga iṣyate ..
iṣyate pramāṇatvena . sāgamaḥ krayādiyuktaḥ . eṣa ca bhūmiviṣayakaviṃśativarṣadhanaviṣayakadaśavarṣānyūnakālabhogaparaḥ . yo'bhiyukta ityādi yo bhoge kriyamāṇe pareṇābhiyuktaḥ san pareto mṛtaḥ syānnāgamamuddhṛtavān tadā tatputtrādirāgamamuddharet . tathā ca nāradaḥ .
     athārūḍhavivādasya pretasyāvyavahāriṇaḥ .
     putreṇa so'rthaḥ saṃśodhyo na tu bhogo nivartayet ..
vivāde sati śeṣaḥ . bhogaḥ kevalabhogaḥ . tathā ca sa eva . ādau tu kāraṇaṃ dānaṃ madhye bhuktistu sāgamā iti eṣa savivādabhogaḥ ṣaṣṭyabdetaraparaḥ . tathāvidhabhogasyāgamaṃ vināpi prāmāṇyāt . tathā vyāsaḥ .
     varṣāṇi viṃśatiṃ bhuktvā svāminā vyāhatā satī .
     bhuktiḥ sā pauruṣī bhūmerdviguṇā tu dvipauruṣī .
     tripauruṣī tu triguṇā na tatrānvesya āgamaḥ ..
etadvacanamasamakṣabhogaviṣayakamiti samakṣaviṃśativarṣābhogaviṣayakavacanenāvirodhaḥ . etādṛk smṛtyuktakāla eva . kātyāyanaḥ .
     smārtakāle kriyā bhūmeḥ sāgamā bhuktiriṣyate .
     asmārte tvāgamābhāvāt kramāttripuruṣāgatā ..
ṣaṣṭhivarṣaikapuruṣabhuktau tripuruṣabhuktivyapadeśasya phalamāha na tatretyādi . ataeva nāradaḥ .
     anyāyena tu yadbhuktaṃ pitrā pūrbatanaistribhiḥ .
     na tat śakyamapākartuṃ kramāttripuruṣāgatam ..
anyāyenetyatrānāgamamiti śūlapāṇidhṛtapāṭhaḥ . turapyarthaḥ . pitrā saha pitaramādāya tribhirityarthaḥ . yattu .
     anāgamantu yo bhuṅkte bahūnyabdaśatāni ca .
     cauradaṇḍena taṃ pāpaṃ daṇḍayet pṛthivīpatiḥ ..
iti tasya vacanaṃ daṇḍavidhāyakaṃ na tanmukhyārthaparaṃ dharmaśāstravirodhāt . tadāha sa eva .
     yatra vipratipattiḥ syāt dharmaśāstrārthaśāstrayoḥ .
     arthaśāstrārthamutsṛjya dharmaśāstrārthamācaret ..
evameva śūlapāṇyupādhyāyāḥ . vastutastu anāgamamiti daṇḍavidhāyakavacanaṃ strīdhananṛpadhanaparam .
     strīdhanañca nṛpendrāṇāṃ na kadācana jīryati .
     anāgamaṃ bhujyamānamapi varṣaśatairapi ..
iti svatvaniṣedhakavacanāntaraikavākyatvāt . tatra vipratipattiḥ syāditi vacanasyāpyetadudāharaṇam . yatraikasya jaye'vadhāryamāṇe mitralabdhiraparasya jaye'vadhāryamāṇe dharmalabdhistatra .
     hiraṇyabhūmilābhebhyo mitralabdhirvarā yataḥ .
     ato yateta tatprāptāviti vedavidāṃ matam ..
iti yājñavalkyoktārthaśāstrārthamutsṛjya krodhalobhavivarjita iti dharmaśāstrārthamavalambya vyavahāraṃ paśyet . ataeva sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ . iti kātyāyanoktam . bhavadevabhaṭṭāstu vyāsavacanaṃ prativādino'sannidhāne puruṣaikadvayabhogābhiprāyam . traipuruṣabhogasya tatraiva pramāṇatvādityāhuḥ .. atha bhuktisvatvāpavādaḥ . bṛhaspatiḥ .
     bhuktistraipuruṣī sidhyedapareṣāṃ na saṃśayaḥ .
     anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati ..
     asvāminā ca tadbhuktaṃ gṛhakṣetrāpaṇādikam .
     suhṛdbandhusakulyasya na tadbhogena hīyate ..
     vivāhyaśrotriyairbhuktaṃ rājñāmātyaistathaiva ca .
     sudīrgheṇāpi kālena teṣāṃ tattu na sidhyati ..
āpaṇo vikrayasthānaṃ vivāhyo jāmātā .. * .. atha yuktiḥ . nāradaḥ .
     ulkāhasto'gnido jñeyaḥ śastrapāṇiśca ghātakaḥ .
     keśakeśi gṛhītaśca yugapat pāradārikaḥ ..
     kuddālapāṇirvijñeyaḥ setubhettā samīpagaḥ .
     tathā kuṭhārahastaśca vanacchettā prakīrtitaḥ ..
     pratyakṣacihrairvijñeyo daṇḍapāruṣyakṛnnaraḥ .
     asākṣipratyayā hyete pāruṣye tu parīkṣaṇam ..
pratyakṣacihraiḥ rudhirāktakhaḍgādibhiḥ . pāruṣye vākpāruṣye . śaṅkhaḥ . loptahastaśca caura iti . nāradaḥ .
     abhīkṣṇaṃ deśyamāno'pi pratihanyānna tadbacaḥ .
     tricatuḥpañcakṛtvo vā parato'rthaṃ tamāvahet ..
yadā dhanikenādhamarṇikastricatuḥpañcakṛtvo vā tvaṃ me ṛṇaṃ dhārayasīti punaḥ punardeśyamāno'pi na tadbākyaṃ pratihanti tadottarakālamanenābhyupagato'yamartha ityavadharya tamarthamṛṇikāya dāpayedityarthaḥ .. * .. atha śapathaḥ . nāradaḥ .
     yuktiṣvapyavasannāsu śapathairenamardayet .
     arthakālavalāpekṣamagnyambusukṛtādibhiḥ ..
enaṃ vicāryamāṇamarthaṃ ardayet pīḍayennirṇayedityarthaḥ . arthasya vivādāspadasya balaṃ bahvalpabhāvaḥ kālasya ca balaṃ puṇyāpuṇyatvaṃ tadapekṣaṃ yathā syādityarthaḥ . bhūdūrvākaratvasya puttrādiśiraḥsparśasya cāgre darśanīyatvāt . atra mayaitat kṛtaṃ na veti pratijñāmuccāryāgnau jale vā hastaṃ prakṣipet . etanmithyātve mama sukṛtaṃ naśyediti vā brūyāt . na tvagniparīkṣāṃ jalaparīkṣāṃ vā kuryāt ityabhiprāyavarṇanaṃ yuktaṃ tasyā mahābhiyogaviṣayakatvena śapathasamabhivyāhārānarhatvāt . sukṛtādibhirityādinā dūrvāsatyādyupagrahaḥ . tathā ca viṣṇuḥ .
     sarvaṣvavārthajāteṣu mūlyaṃ svarṇaṃ prakalpayet .. tatra kṛṣṇalone śūdraṃ dūrvākaraṃ śāpayet . dvikṛṣṇalone tilakaraṃ trikṛṣṇalone jalakaraṃ catuḥkṛṣṇalone svarṇakaraṃ pañcakṛṣṇalone sītoddhṛtamahīkaraṃ suvarṇārdhone kośo deyaḥ śūdrasya yathāsamaye vihitā kriyā tathā dviguṇe'rthe rājanyasya triguṇe'rthe vaiśyasya caturguṇe'rthe brāhmaṇasyeti . kṛṣṇalaḥ kāñcanarattikā tanmūlyādūne kṛṣṇalone . evamanyatra . manuḥ .
     satyena śāpayedvipraṃ kṣattriyaṃ vāhanāyudhaiḥ .
     gobījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ .
     puttradārasya vāpyevaṃ śirāṃsi sparśayet pṛthak ..
brāhmaṇena mayaitat kṛtaṃ na kṛtaṃ veti pratijñāmuccārya satyamiti vaktavyam . tathaiva kṣattriyeṇa vāhanāyudhaṃ spraṣṭavyam . tathaiva vaiśyena gobījakāñcanānāmanyatamaṃ spraṣṭavyam . śūdreṇa tu pūrvoktaṃ sarvameva spraṣṭavyaṃ teṣāṃ vṛthākṛtasparśānāṃ pātakahetutvāt pātakaśabdena nirdveśaḥ . halāyudho'pyevam .. * .. daivakriyāviṣayamāha nāradaḥ .
     araṇye nirjane rātrāvantarveśmani sāhase .
     nyāsāpaharaṇe caiva divyā sambhavati kriyā ..
bṛhaspatiḥ .
     devabrāhmaṇapādāṃśca puttradāraśirāṃsi ca .
     ete tu śapathāḥ proktā manunā svalpakāraṇe .
     sāhaseṣvabhiśāpe ca divyāni tu viśodhanam ..
atra śapathadivyayoḥ pṛthaktvapratīteḥ . śapathe na divyadharmāḥ kintu vaidhe karmaṇi tatra śaucārthaṃ snānācamanādimātraṃ kāryam . divyāni tu divyatattve kathitāni nātra likhitāni . atrābhiyuktena śapathaḥ kartavya ityutsargaḥ .. * .. ubhayecchayābhiyoktāpītyāha nāradaḥ .
     abhiyoktā śirovartī sarvatraiva prakīrtitaḥ .
     icchayānyataraḥ kuryāditaro vartayecchiraḥ ..
itaraḥ śapathakartṛbhinnaḥ . tathā kātyāyanaḥ .
     ācaturdaśakādahno yasya no rājadaivikam .
     vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ ..
vyasanamāpat . ghoramatipīḍākaram . tathā ca koṣādhikāre yasya paśyedityanuvṛttau viṣṇuḥ .
     rogo'gnirjñātimaraṇaṃ rājātaṅkāmathāpi vā .
     tamaśuddhaṃ vijānīyāt tathā śuddhaṃ viparyayāt ..
kātyāyanaḥ .
     tasyaikasya na sarvasya janasya yadi sambhavet .
     rogo'gnirjñātimaraṇamṛṇaṃ dadyāt damañca saḥ ..
     jvarātisāravisphoṭagūḍhāsthiparipīḍanam .
     netraruggalarogaśca tathonmādaḥ prajāyate .
     śiroruggudabhaṅgaśca daivikā vyādhayo nṛṇām ..
tasyaikasyeti na tu deśavyāpakamaraṇādiḥ . manuḥ .
     na vṛthā śapathaṃ kuryāt svalpe'pyarthe naro budhaḥ .
     vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati ..
     kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane .
     brāhmaṇābhyupapattau ca śapathe nāsti pātakam ..
kāminīṣviti rahasi kāminīsantoṣārthaṃ vṛthāśapathe evaṃ vivāhasiddhyarthaṃ gogrāsārthaṃ āvaśyakahomendhanārthaṃ brāhmaṇarakṣārthamaṅkīkṛtadhanādau . yamaḥ .
     vṛthā tu śapathaṃ kṛtvā kīṭasya vadhasaṃyutam .
     anṛtena ca yujyeta vadhena ca tathā naraḥ .
     tasmānna śapathaṃ kuryānnaro mithyāvadhepsitam ..
kīṭasyeti prāṇimātropalakṣaṇaṃ tadbadhapāpena vṛthāśapathakartā yujyata ityarthaḥ .. atha nirṇayaḥ . tatra nāradaḥ .
     yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet .
     anyathāvādino yasya dhruvastasya parājayaḥ ..
     svayamabhyupapanno'pi svacaryāvasito'pi san .
     kriyāvasanno'pyarheta paraṃ sabhyāvadhāraṇam .
     sabhyairavadhṛtaḥ paścāt sa śāsyaḥ śāstramārgataḥ ..
yasya vādinaḥ prativādino vā sākṣiṇa ityupalakṣaṇam . sākṣilikhitabhuktiśapathānāṃ madhye'nyatamapramāṇaṃ yasya pratijñāyāḥ satyatvapratipādakaṃ sa eva jayī anyathā parājita iti pratyetavyam . svayamabhyupapannaḥ ātmanaivāṅgīkṛtasvaparājayaḥ svacaryāvasitaḥ kampasvedavaivarṇyādinā parājitatvenāvadhṛtaḥ . kriyāvasannaḥ sākṣyādinā prāptaparājayaḥ . paramanantaraṃ sabhyāvadhāraṇamarheta sabhāsadāṃ militānāmayaṃ parājita iti nirṇayamarheta . ākāṅkṣeta sa śāstravidhinā śāsyaḥ .. * .. nirṇayasya phalamāha bṛhaspatiḥ .
     pratijñābhāvanādvādī prāḍvivākādipūjanāt .
     jayapatrasya cādānāt jayī loke nigadyate ..
jayapatrasya likhanaprakāramāha sa eva .
     yadvṛttaṃ vyavahāreṣu pūrvapakṣottarādikam .
     kriyāvadhāraṇopetaṃ jayapatre'khilaṃ likhet ..
     pūrveṇoktakriyāyuktaṃ nirṇayāntaṃ yadā nṛpaḥ .
     padadyājjayine patraṃ jayapatraṃ taducyate ..
kātyāyanaḥ .
     arthipratyarthi vākyāni pratisākṣivacastathā .
     nirṇayaśca tathā tasya yathā cāvadhṛtaṃ svayam ..
     etadyathākṣaraṃ lekhyaṃ yathāpūrvaṃ niveśayet .
     sabhāsadaśca ye tatra dharmaśāstravidastathā ..
tataśca bhāṣottare kriyā ca patrasākṣyādikaṃ nirṇayo jayaparājayāvadhāraṇaṃ nirṇayakālāvasthitamadhyasthāścetyādikaṃ sarvaṃ lekhanīyaṃ nirūpaṇasya samyaktvapradarśanārtham . tathāhi bhāṣottaralikhanaṃ hetvantareṇa punarnyāyapratyavasthānaniṣedhārthaṃ nahi na gṛhītamiti mithyottareṇa parājitasya punaḥ pariśodhitaṃ mayeti pratyavasthānaṃ sambhavati . pramāṇalikhanantu punaḥ pramāṇāntareṇa nyāyaniṣedhārtham . tadāha kātyāyanaḥ .
     kriyāṃ balavatīṃ tyaktvā durbalāṃ yo'valambate .
     sa jaye'vadhṛte sabhyaiḥ punastāṃ nāpnuyāt kriyām ..
     birṇīte vyavahāre tu pramāṇamaphalaṃ bhavet .
     likhitaṃ sākṣiṇo vāpi pūrvamāveditaṃ na cet ..
     yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ .
     nirṇītavyavahārāṇāṃ pramāṇamaphalantathā ..
nirṇayottarakṛtyamāha manuḥ .
     arthe'pavyayamānantu kāraṇena vibhāvitam .
     dāpayeddhanikasyārthaṃ daṇḍaleśañca śaktitaḥ ..
apavyayamāna apalapantaṃ kāraṇena sākṣyādipramāṇena . yājñavalkyaḥ .
     jñātvāparādhaṃ deśañca kālaṃ balamathāpi vā .
     vayaḥ karma ca vittañca daṇḍaṃ daṇḍeṣu dāpayet ..
manuḥ .
     tīritaṃ cānuśiṣṭañca yatra kvacana sambhavet .
     kṛtaṃ taddharmato vidyāt na tat bhūyo nivartayet ..
anuśiṣṭaṃ sākṣyādinirṇītaṃ ataeva tīritaṃ prāḍvivākādibhiḥ samāpitam . tadbivādapadaṃ punarna nivartayedityarthaḥ . yatra tīritānuśiṣṭayorapyadharmakṛtatvaṃ pratyavatiṣṭhate . tatra punarnyāyadarśanamāha nāradaḥ .
     tīritaṃ cānuśiṣṭañca yo manyeta vidharmataḥ .
     dviguṇaṃ daṇḍamādāya tat kāryaṃ punaruddharet ..
asadbicāre tu vicārāntaramāha sa eva .
     asākṣikantu yaddṛṣṭaṃ vimārgeṇa ca tīritam .
     asammatamatairdṛṣṭaṃ punardarśanamarhati ..
asākṣikamityapramāṇakopalakṣaṇam . yājñavalkyaḥ .
     durdṛṣṭāṃstu punardṛṣṭā vyavahārānnṛpeṇa tu .
     sabhyāḥ sajayino daṇḍyā vivādāddviguṇaṃ damam ..
     sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ .
     sucaryāvasitānāntu nāsti paunarbhavo vidhiḥ ..
sākṣivacanena sabhyāvadhāraṇena ca prāptāvasādānāṃ punarnyāyadarśanam . svavyāpāreṇa viruddhabhāṣadinā prāptāvasādānāntu nāsti punarnyāyaḥ . bṛhaspatirapi .
     palāyanānuttaratvādanyapakṣāśrayeṇa ca .
     hīnasya gṛhyate vādo na svavākyajitasya ca ..
manuḥ .
     balāddattaṃ balādbhuktaṃ balādvā likhitañca yat .
     sarvān balakṛtānarthānakṛtān manurabravīt ..
yājñavalkyaḥ .
     balopādhivinirvṛttān javahārānnivartayet .
     strīnaktamantarāgārabahirgrāmakṛtāṃstathā ..
     mattonmattārtavyasanibālabhītādiyojitaḥ .
     asambandhakṛtaścaiva vyavahāro na sidhyati ..
upādhiśchalamiti śūlapāṇiḥ . upādhirbhayādiriti vijñāneśvaraḥ . tanmate bhītādiyojita ityuktavacanena paunaruktam . vahirgrāmaḥ vahirdeśaḥ . matto madyādinā . unmatto vātādinā . vyasanī dyūtādyāsaktaḥ . asambandho vādiniyuktavyatirikta udāsīnaḥ . ādipadādasvatantradāsaputtrādergrahaṇam . tathā ca nāradaḥ .
     svatantro'pi hi yat kāryaṃ kuryāccāprakṛtiṃ gataḥ .
     tadapyakṛtamevāhurasvātantrasya hetutaḥ ..
     kāmakrodhābhibhūtā vā bhayavyasanapīḍitāḥ .
     rāgadveṣaparītāśca jñeyāstvaprakṛtiṃ gatāḥ ..
     tathā dāsakṛtaṃ kāryamakṛtaṃ paricakṣate anyatra svāmisandeśānna dāsaḥ prabhurātmanaḥ ..
     puttreṇa ca kṛtaṃ kāryaṃ yat syādacchandataḥ pituḥ .
     tadapyakrtamevāhurdāsaputtrau ca tau samau ..
etacca kuṭumbabharaṇātiriktaviṣayam .
     kuṭumbārthe'bhyadhīno'pi vyavahāraṃ yamācaret .
     svadeśe vā videśe vā taṃ jyāyānna vicālayet ..
iti manuvacanāt kuṭumbamavaśyabharaṇīyam . abhyadhīnaḥ paratantraḥ puttradāsādiḥ . vyavahāramṛṇādikaṃ jyāyān svatantraḥ na vicālayet anumanyeta . tathā ca nāradaḥ .
     svātantyrantu smṛtaṃ jyeṣṭhe jyaiṣṭhaṃ guṇavayaḥkṛtam .
     asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ ..
     asvatantraḥ smṛtaḥ śiṣya ācāryasya svatantratā .
     asvatantrāḥ striyaḥ sarvāḥ puttrā dāsāḥ parigrahāḥ ..
     svatantrastatra tu gṛhī yasya tat syāt kramāgatam .
     garbhasthaiḥ sadṛśo jñeyaḥ aṣṭamādvatsarāt śiśuḥ ..
     bāla āṣoḍaśādvarṣāt paugaṇḍo'pi nigadyate .
     parato vyavahārajñaḥ svatantraḥ pitarāvṛte ..
     jīvatorna svatantraḥ syājjarayāpi samanvitaḥ .
     tayorapi pitā śreyān bījaprādhānyadarśanāt .
     abhāve bījino mātā tadabhāve ca pūrvajaḥ ..
parigrahā anujīviprabhṛtayaḥ . tathā ca bṛhaspatiḥ .
     pitṛvyabhrātṛputtrastrīdāsaśiṣyānujīvibhiḥ .
     yadgṛhītaṃ kuṭumbārthe tadgṛhī dātumarhati ..
kātyāyanaḥ .
     kuṭumbārthamaśaktena gṛhītaṃ vyādhitena vā .
     upaplavanimittañca vidyādāpatkṛtantu tat ..
     kanyāvaivāhikañcaiva pretakārye ca yat kṛtam .
     etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ ..
prabhoriti kartari ṣaṣṭhī tena prabhuṇā dātavyamiti ratnākaraḥ .. bṛhaspatiḥ .
     yaḥ svāminā niyukto'pi dhanāya vyayapālane .
     kusīdakṛṣibāṇijye nisṛṣṭārthastu sa smṛtaḥ ..
     pramāṇaṃ tat kṛtaṃ sarvaṃ lābhālābhavyayodayam .
     svadeśe vā videśe vā svāmī tanna visaṃvadet ..
iti śrīraghunandanabhaṭṭācāryaviracitaṃ vyavahāratattvaṃ samāptam .. * ..

vyavahārajñaḥ, puṃ, (vyavahāraṃ jānātīti . jñā + kaḥ .) prāptavyavahāraḥ . (sābālaka iti bhāṣā ..) sa tu ṣoḍaśavarṣānantaraṃ bhavati . yathā --
     bāla āṣoḍaśādvarṣāt paugaṇḍo'pi nigadyate .
     parato vyavahārajñaḥ svatantraḥ pitarāvṛte ..
iti vyavahāratattvadhṛtanāradavacanam .. vyavahārajñātari, tri ..

vyavahāradarśanaṃ, klī, (vyavahārasya darśanam .) nyāyadarśanam . vicārakaraṇam . iti mitākṣarā ..

vyavahārapadaṃ, klī, (vyavahārasya padam .) vādinā rājñi nivedanam . (nālisa iti bhāṣā ..) yathā, yājñavalkyaḥ .
     smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ .
     āvedayati cedrājñi vyavahārapadaṃ hi tat ..
smṛtisadācārabahirbhūtena vartmanā parairarthataḥ śarīrato vā pīḍitaścedrājani nivedayet tadvyavahāradarśanasthānam . cedityatra yaditi maithilāḥ . āvedayati cedityanena svayaṃ vivādotthānaṃ rājñā na kartavyamiti śūlapāṇimahāmahopādhyāyāḥ .. rājñīti vyavahārapradarśakaparaṃ tathā ca bṛhaspatiḥ .
     rājā kāryāṇi saṃpaśyet prāḍvivāko'tha vā dvijaḥ .. kātyāyanaḥ .
     saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ .
     svayaṃ sa rājā cinuyāt teṣāṃ jayaparājayau ..
     yadā kāryavaśādrājā na paśyet kāryanirṇayam .
     tadā niyuñjyāt vidvāṃsaṃ brāhmaṇaṃ vedapāragam ..
     yadi vipro na vidvān syātr kṣattriyaṃ tatra yojayet .
     vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet ..
sa vinītaveśaḥ . manuḥ .
     jātimātropajīvī vā kāmaṃ syādbrāhmaṇabruvaḥ .
     dharmapravaktā nṛpaterna tu śūdraḥ kadācana ..
vyāsaḥ .
     dvijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha .
     tasya prakṣubhyate rājyaṃ balaṃ koṣaśca naśyati ..
     duḥśīlo'pi dbijaḥ pūjyo na śūdro vijiteduṣṭāṃ gāṃ kaḥ parityajyārcayecchīlavatīṃ kharīm ..
iti vyavahāratattvam ..

vyavahārapādaḥ, puṃ, (vyavahārasya pādaḥ .) vyavahārāṃśaḥ . yathā . atha vyavahārapādanirṇayaḥ . tatra bṛhaspatiḥ .
     pūrbapakṣaḥ smṛtaḥ pādo dvipādaścottaraḥ smṛtaḥ .
     kriyāpādastathā cānyaścaturtho nirṇayaḥ smṛtaḥ ..
iti vyavahāratattvam .. api ca .
     paramparaṃ manuṣyāṇāṃ svārthavipratipattiṣu .
     vākyānnyāyādvyavasthānaṃ vyavahāra udāhṛtaḥ ..
     bhāṣottarakriyāsādhyasiddhibhiḥ kramavṛttibhiḥ .
     ākṣiptacaturaṃśastu catuṣpādabhidhīyate ..
iti mitākṣarā ..

vyavahāramātṛkā, (vyavahārasya mātṛkeva .) vyavahāropayogikriyā . tadyathā . vyavahāradarśanam 1 vyavahāralakṣaṇam 2 sabhāsadaḥ 3 prāḍvivākādiḥ 4 vyavahāraviṣayaḥ 5 rājñaḥ kāryānutpādakatvam 6 kāryārthini praśnaḥ 7 āhvānānāhvāne 8 āsedhaḥ 9 pratyarthinyāgate lekhyādikartavyatā 10 paścavidho hīnaḥ 11 kīdṛśaṃ lekhyaṃ 12 pakṣābhāṣāḥ 13 anādeyāḥ 14 ādeyaḥ 15 niyuktajayaparājaye vādijayaparājayau 16 śodhitalekhyaniveśanam 17 uttarāvadhiśodhanam 18 śodhite patrārūḍhe uttarakartavyam 19 uttaralakṣaṇam 20 satyottaralakṣaṇam 21 mithyottaralakṣaṇam 22 pratyavaskandanottaram 23 prāṅnyāyottaram 24 uttarābhāsaḥ 25 saṅkarānuttaram 26 pratyarthikriyānirdeśaḥ 27 uttare patre'bhiniveśite sādhananirdeśaḥ 28 tatsiddhau siddhiḥ 29 catuṣpādavyavahāraḥ 30 . iti mitākṣarāyāṃ vyavahāramātṛkā ..

vyavahāramārgaḥ, (vyavahārasya mārgaḥ .) vyavahāraviṣayaḥ . vyavahārapadam . iti mitākṣarā ..

vyavahāravidhiḥ, puṃ, (vyavahārasya vidhiḥ .) vyavahārasya vidhānam . dharmaśāstram . iti mitākṣarā ..

vyavahāraviṣayaḥ, puṃ, (vyavahārasya viṣayaḥ .) vyavahārapadam . tattu aṣṭādaśavidham . yathā . ṛṇādānam 1 nikṣepaḥ 2 asvāmivikrayaḥ 3 svambhūyasamutthānam 4 dattasyānapakarma 5 vetanādānam 6 saṃvido vyatikramaḥ 7 krayavikrayānuśayaḥ 8 svāmipālayorvivādaḥ 9 sīmāvivādadharmaḥ 10 vākpāruṣyam 11 daṇḍapāruṣyam 12 steyam 13 sāhasam 14 strīsaṃgrahaṇam 15 strīpuṃdharmaḥ 16 vibhāgaḥ 17 dyūtam 18 . iti mānave 8 adhyāyaḥ ..

vyavahārasthānaṃ, klī, (vyavahārasya sthānam .) vyavahārapadam . vyavahāraviṣayaḥ . iti mitākṣarā ..

[Page 4,544a]
vyavahārikaḥ, tri, (vyavahāramarhatīti . vyavahāra + ṭhak .) vyavahārayogyaḥ . yathā . iyaṃ buddhiḥ jñānendriyaiḥ sahitā satī vijñānamayakoṣo bhavati . ayaṃ kartṛtvabhoktṛtvābhimānitvena ihalokaparalokagāmī vyavahārikojīva ucyate . iti vedāntasāraḥ ..

vyavahārikā, strī, (vyavahāreṇa caratīti ṭhak . striyāṃ ṭāp .) lokayātrā . sammārjanī . iṅgudavṛkṣaḥ . iti medinī ..

vyavahārī, [n] tri, (vyavahāro'syāstīti . iniḥ .) vyavahāraviśiṣṭaḥ . vyavahāraśabdādastyarthe inpratyayena niṣpannamidam ..

vyavahāryaḥ, tri, (vi + ava + hṛ + ṇyat .) vyavaharaṇīyaḥ . vyavahartavyaḥ . vi-ava-pūrbahṛdhātorghyaṇpratyayena niṣpannametat .. (yathā, yājñavalkye . 3 . 226 .
     prāyaścittairapaityeno yadajñānakṛtaṃ bhavet .
     kāmato vyavahāryastu vacanādeva jāyate ..
)

vyavahitaḥ, tri, (vi + ava + dhā + ktaḥ .) vyavadhānaviśiṣṭaḥ . yathā --
     kartṛkarmavyavahitāmasākṣāddhārayet kriyām .
     upakurvat kriyāsiddhau śāstre'dhikaraṇaṃ matam ..
iti mugdhabodhaṭīkāyāṃ rāmatarkavāgīśaḥ ..

vyavāyaṃ, klī, (vi + ava + aya + ac .) tejaḥ . iti medinī ..

vyavāyaḥ, puṃ, (viśeṣeṇa avāyanaṃ adhaḥ saṃśleṣaṇam . vi + ava + i + ghañ .) maithunam . ityamaraḥ .. (tathā, vaidyake .
     vyāyāmañca vyavāyañca snānaṃ caṃkramaṇaṃ tathā .
     jvaramukto na seveta yāvanna balavān bhavet ..
) antardhānam . iti medinī .. (yathā, pāṇinau .
     aḍabhyāsa vyavāye'pi . 6 . 1 . 136 .) śuddhiḥ . iti dharaṇiḥ .. (pariṇāme . tathā, bhāgavate . 8 . 6 . 11 .
     paśyanti yuktā manasā manīṣiṇo guṇa vyavāye'pyaguṇaṃ vipaścitaḥ ..)

vyavāyī, [n] puṃ strī, (vyavaituṃ śīlamasya . ṇiniḥ .) kāmukaḥ . yathā --
     śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca .
     vyavāyī retaso garte majjayatyātmanaḥ pitṝn ..
iti śrāddhatattvam .. (vyavadhānakartā . yathā, pāṇinau . vyavāyino'ntaram . 6 . 2 . 166 . vyavāyī vyavadhātā . iti kāśikā ..)

vyasanaṃ, klī, (vi + asa + lyuṭ .) vipat . (yathā, mahābhārate . 12 . 227 . 7 .
     putradāraiḥ sukhaiścaiva viyuktasya dhanena vā .
     magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa ! ..
) bhraṃśaḥ . (yathā, manau . 7 . 93 .
     nāyudhavyasanaprāptaṃ nārtaṃ nātiparīkṣitam ..) kāmajakopajadoṣaḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 11 . 25 .
     tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ .
     sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ ..
yathā ca bhāgavate . 4 . 26 . 26 . 4 .
     vihāya jāyā matadarhāṃ mṛgavyasanalālasaḥ .. vyasanaṃ bhogāsaktiḥ . iti śrīdharaḥ ..) vipat vipattiḥ . bhraṃśo'pāyaḥ patanam . mṛgayādyūtastrīmadyapānasvarūpe caturvarge prasaktiḥ kāmajo doṣaḥ . icchāprabhavatvāt . vākpāruṣyaṃ arthapāruṣyañceti trivargaḥ kopajo doṣaḥ . kopaprabhavatvāt . eṣu vyasanam . vyasyati śreyomārgāt vyasanaṃ kartari anaṭ . bhraṃśe tu bhāve . iti bharataḥ .. (atyāsaktiḥ . yathā, kathāsaritsāgare . 11 . 32 .
     śithilī kṛtakailāsanivāsavyasano haraḥ ..) aśubham . daivāniṣṭaphalam . pāpam . niṣphalodyamaḥ . iti medinī .. * .. rājñāṃ vyasanāni yathā,
     mṛgayākṣāḥ striyaḥ pānaṃ vākpāruṣyārthadūṣaṇe .
     daṇḍapāruṣyamityetaddheyaṃ vyasanasaptakam ..
iti hemacandraḥ .. * .. vyasanāsakte doṣo yathā --
     ekaikaviṣayāsaktāḥ sarve mṛtyuvaśaṃ gatāḥ .
     yaḥ punaḥ saṃhatān sevet viṣayān viṣayī naraḥ .
     sa patenmahadaiśvaryācchinnamūla iva drumaḥ ..
     striyaḥ pānaṃ divāsvapnaṃ tathā vāditranartanam .
     dyūtāṭanamṛgāgeyakāmajāni tathā pare ..
     daṇḍairvācā īrṣyāsūyā krodhapaiśunyasāhasam .
     artha dūṣaṇakrodho'rthe aṣṭakopaṃ vināśakṛt ..
     devā vidyādharā yakṣāḥ kinnaroragamānuṣāḥ .
     paśavaḥ pakṣiṇaḥ sarve viṣaye nidhanaṃ gatāḥ ..
     evaṃ vivekamāsaktaṃ buddhvā ghoraṃ narādhipa .
     dhavyarmājaṃ samāsthāya viṣayaiḥ sanniveśyatām ..
iti devīpurāṇe 8 adhyāyaḥ ..

vyasanārtaḥ, tri, (vyasanenārtaḥ .) daivīmānuṣīpīḍārtaḥ . tatparyāyaḥ . uparaktaḥ 2 . ityamarabharatau ..

vyasanī, [n] tri, (vyasanamasyāstīti . vyasana + iniḥ .) vyasana-viśiṣṭaḥ . (yathā, śiśupālavadhe . 2 .
     cirasya mitravyasanī sudamo damaghoṣajaḥ ..) tatparyāyaḥ . pañcabhadraḥ 2 viplutaḥ 3 . iti hemacandraḥ ..

vyastaḥ (vi + as + ktaḥ .) vyākulaḥ . vyāptaḥ . iti medinī .. pratyekam . pṛthak pṛthak . yathā, viśvāmitraḥ .
     kṛcchracāndrāyaṇādini śuddhyabhyudayakāraṇam .
     prakāśe ca rahasye ca saṃśaye'nuktake'sphuṭe ..
     prājāpatyaḥ sāntapanaḥ śiśukṛcchraḥ parākakaḥ .
     atikṛcchraḥ parṇakṛcchraḥ saumyaḥ kṛcchrātikṛcchrakaḥ ..
     mahāsāntapanaḥ śuddhyai taptakṛcchrastu pāvanaḥ .
     jalopavāsakṛcchrastu brahmakūrcastu śodhakaḥ ..
     ete vyastāḥ samastā vā pratyekamekaśo'pi vā .
     pātakādiṣu sarveṣu pātakeṣu prayatnataḥ .
     kāryāścāndrāyaṇairyuktāḥ kevalā vā viśuddhaye ..
iti prāyaścittatattvam .. viparītaḥ . yathā --
     pratipadāpyamāvāsyā tithyoryugmaṃ mahāphalam .
     etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purākṛtam ..
iti tithyāditattvam ..

vyastapadaṃ klī, (vyastaṃ padaṃ yasmin .) ṛṇādānābhiyoge padāntareṇottaram . yathā . suvarṇaśatābhiyoge anenāhantāḍita iti . iti mitākṣarā ..

vyastāraṃ, klī, hastimadaprayogaḥ . iti trikāṇḍaśeṣaḥ ..

vyākaraṇaṃ, klī, (vyākriyante arthā yeneti . vi + ā + kṛ + lyuṭ .) vedāṅgaviśeṣaḥ . iti śabdaratnāvalī .. tatra sādhyasādhanakartṛkarmakriyāsamāsādinirūpaṇam . tasya vyutpattiryathā . vyākriyante vyutpādyante sādhuśabdā asmin aneneti vā . iti durgādāsaḥ .. * ..
     atha vyākaraṇaṃ vakṣye kātyāyana samāsataḥ .
     siddhaśabdavivekāya bālavyutpattihetave ..
     suptiṅaktaṃ padaṃ khyātaṃ supaḥ saptabibhaktayaḥ .
     syaujasaḥ prathamā proktā sā prātipadikātmake ..
     saṃbodhane ca liṅgādāvukte karmaṇi kartari .
     arthavat prātipadikaṃ dhātupratyayavarjitam ..
     amauṭśaso dvitīyā syāt tatkarma kriyate ca yat .
     dbitīyā karmaṇi proktā uktānuktavibhedataḥ ..
     ṭā bhyāṃ bhisastṛtīyā syāt karaṇe kartarīritā .
     yena kriyate karaṇaṃ tat kartā yaḥ karoti saḥ ..
     ṅebhyāṃ bhyasaścaturthī syāt saṃpradāne ca kārake .
     yasmai ditsā dhārayate rocate saṃpradānakam ..
     pañcamī syāt ṅasi bhyāṃ bhyo hyapādāne ca kārake .
     yato'paiti samādatte apādānaṃ bhayaṃ yataḥ ..
     ṅasosāmaśca ṣaṣṭhī syāt svāmisambandhamukhyake .
     ṅyossupaśca saptamī syāt sā cādhikaraṇe bhavet ..
     ādhāraścādhikaraṇaṃ rakṣārthānāṃ prayogataḥ .
     īpsitaṃ cānīpsitaṃ yattadapādānakaṃ smṛtam ..
     pañcamī paryupāṅyoga itararte'nyadiṅmukhe .
     enayoge dvitīyā syāt karma pravacanīyakaiḥ ..
     lakṣmaṇavīpsetthaṃbhūte'bhirbhāge ca paripratī .
     antareṣu sahārthe ca hīne'nūpaśca kathyate ..
     dvitīyā ca caturthī syācceṣṭāyāṃ gatikarmaṇi .
     aprāṇe hi vibhaktī dbe manyakarmaṇyanādare ..
     namaḥsvastisvadhāsvāhālaṃvaṣaḍayoga īritā .
     caturthī caiva tādarthye tumarthādbhāvavācinaḥ ..
     tṛtīyā sahayoge syāt kutsite'ṅge viśeṣaṇe .
     kāle bhāve saptamī syādetairyoge ca ṣaṣṭhyapi ..
     svāmīśvarādhipatibhiḥ sākṣidāyādasūtakaiḥ .
     nirdhāraṇe dve vibhaktī ṣaṣṭhī hetuprayogake ..
     smṛtyarthakarmaṇi tathā karoteḥ pratiyatnake .
     hiṃsāthānāṃ prayoge ca kṛti karmaṇi kartari ..
     na kartṛkarmaṇoḥ ṣaṣṭhī niṣṭhādau pratipāditā .
     dbividhaṃ prātipadikaṃ prātipadikamajjhalam .. * ..
     bhuvādibhyastiṅo laḥ syāllakārā daśa vai smṛtāḥ .
     tiptasanti prathamo madhyaḥ sipthasthottamapūruṣaḥ ..
     mipvasmasaḥ parasmai tu padānāñcātmanepadam .
     tāmātāmantāṃ prathamo madhyasthāsārthāṃdhvamuttamaḥ ..
     ādeśā ivahimahyantā anijādapi dhātutaḥ .
     nāmni prayujyamāne'pi prathamaḥ puruṣo bhavet ..
     madhyamo yuṣmadi prokta uttamaḥ puruṣo'smadi .
     bhuvādyā dhātavaḥ proktāḥ sanādyantāstu dhātavaḥ ..
     laḍīrito vartamāne smenātīte ca dhātutaḥ .
     bhūtānadyatane laṭ ca loḍāśiṣi ca dhātutaḥ ..
     vidhyādāvevānumatau liṅvidhirmantraṇe bhavet .
     nimantraṇādhīṣṭasaṃpraśnaprārthaneṣu tathāśiṣi ..
     liḍatīte parokṣe syāllaṅ luṅ ḷṭ ḷṅ bhaviṣyati .
     syādadyatane ḷṭ ca bhaviṣyati ca dhātutaḥ ..
     dhātorliṅkriyābhipattau liṅarthe loṭ prakīrtitaḥ .
     kṛtastriṣvapi vartante bhāve karmaṇi kartari .
     śatṛśānatavyaṅṇyayaṅanīyaṅkyatṛcādayaḥ ..
iti gāruḍe kumāravyākaraṇe 209 adhyāyaḥ .. kumāra uvāca .
     siddhodāharaṇaṃ vakṣye saṃhitādi parasparam .
     viprānnaṃ sāgatān dhīdaṃ sūttamaṃ syāt pitṝṣamaḥ ..
     hotṝkāro viśruteyaṃ lāṅgalīṣā manīṣayā .
     gaṅgodakaṃ tavalkāra ṛṇārṇaṃ prārṇamityapi ..
     śītārtaśca tavalkāraḥ saindrī saukāra ityapi .
     madhvāsanañca pitrambe nanvayaṃ nāpyayojayet ..
     nāyako lavaṇaṃ nāvasta ete tena īśvarāḥ .
     devīgṛhamatho'mutra yayurehi paṭū imau ..
     amī aśvāḥ ṣaḍaśveti tanurākhustṛṇāni ca .
     taccarettallu nātīti tajjalaṃ tacśmaśānakam ..
     sugannatra pacannatra bhavāṃśchādayatīti dik .
     bhavāṃṣṭhakkurakaścaiva bhavāṃstarati saṃsṛtim ..
     bhavāṃllikhati tāñchete bhavāñcharo'nyadīdṛśam .
     bhavāṇḍīnaṃ tvantarasi tvaṅkaroṣi sadārcanam ..
     kaścaret kaṣṭhakāreṇa kaḥ kuryāt kaḥ khale sthitaḥ .
     kaḥ śete caiva kaḥ ṣaṇḍaḥ ko'rthaḥ ko yāti gauravam ..
     ka ihārtha sta evāhurdevā āhuśca bho vraja .
     prabhūrviṣṇurvrajati ca gīṣpatiścaiva dhūṣpatiḥ ..
     tasmānnaiṣa vrajet sa syānna karṣatyanugacchati .
     kuṭīcchāyā tathācchāyā sādhavo'nye tathedṛśāḥ ..
     samāsāḥ ṣaṭ purāṇe ye saddvijaḥ karmadhārayaḥ .
     dvigustrivedī grāmaśvā ayaṃ tatpuruṣaḥ smṛtaḥ ..
     tatkṛtañca tadartha śca vṛkabhītiśca yaddhanam .
     jñānadakṣiṇatattvajño vahuvrīhirathāvyayī ..
     bhāvo'dhistri yathoktitvaṃ dbandvo devarṣimānavāḥ .
     taddhitāḥ pāṇḍavaḥ śaivo brāhmañca brahmatādayaḥ ..
     devāgnisakhipatyaṃ śukroṣṭusvayaṃ bhuvaḥ pitā .
     nā praśāstā ca rā gaurglau rūḍhājantāśca puṃsyapi .. * ..
     halantāścāśvayuk kṣmābhuṅmarutkravyānmṛgāvidhaḥ .
     ātmā rājā yuvā panthāḥ pūṣabrahmahaṇau śaśī ..
     viḍvedhā uśanānaḍvān madhuliṭ kāṣṭhataṭ tathā . * .
     vanavāryasthivastūni jagatsāmāhanī tathā ..
     karma sarpirvapusteja ajjhalantā napuṃsake . * .
     jāyā jarā nadī lakṣmīḥ śrīḥ strī bhūmirbadhūrapi ..
     bhūḥ punarbhūstathā dhenuḥ svasā mātā ca nauḥ striyaḥ .
     vāk srak dhī kṣut kṣudhaḥ pāmā yuvatiḥ kakubhastathā ..
     dyaurdhṛtiḥ prāvṛṣaścaiva sumana uṣṇihau striyām .
     guṇadravyakriyāyogāttriliṅgāṃśca vadāmi te ..
     śuklaḥ kīlālapāścaiva śuciśca grāmaṇīḥ sudhīḥ .
     paṭuḥ kamalabhūḥ kartā sumato bahavaḥ sunauḥ ..
     satyo nāśrastathā dhvaṃso maghubhakṣamadīrghapāt .
     dhanārthī ca suhṛt somau vāgaṅgastvādikastathā ..
     suvarṇaṃ bahupāccheṣā caiṣā tvanaḍuhā tathā . * .
     sarvaviśvobhaye cobhau anyāntaretarāṇi ca ..
     ḍataraḍatare nemaḥ samo'tha sima ityayam .
     pūrvāparāvarāścaiva dakṣiṇaścottarādharau ..
     aparaścāntaro'pye tadyattatkimadaso dbayam .
     yuṣmadasmat prathamaścaramālpe tathārdhake ..
     ekaḥ katipayo dvau ca trayaḥ sarvādayastathā . * .
     bhuvividipavikrandidhāryaśca vyayatiḥ svadiḥ ..
     gīrdhurvidyā juhotiśca jahātiśca dadhātyapi .
     dīpyati stūyatirvaṃhi putraśiṣṭaścinotyapi ..
     truṭiścāsūyati svapi rudhi gurvī svatī taniḥ .
     samiḥ karoti krīṇāti vṛṇotirdyuti varcati ..
     kalīḍakṛparājīvā dhātavaśca yunā tathā . * .
     bhavat bhavān bhavantī ca jñeyaṃ kartavyameva ca ..
     kāryaṃ kṛtaśca kṛtyā ca pratyayāḥ syustathāpare .
     sūryāharau surāḥ santi devavipravanānyaja ..
     nareṇa kāryaṃ vedaiśca kriyate dehi bhojanam .
     dbijāya ca variṣṭhābhyāṃ mā tebhyo'stu samāgataḥ ..
     tīrthāttathāśramābhyāñca satyebhyaḥ śvaśurasya ca .
     gandharvayoḥ karaṇānāñca jñānaṃ siddhamahāndhayoḥ ..
     jñānatattveṣu cetyevamanye neyā yathāmati .
     sarve tiṣṭhanti sarvasmai sarvasmāt sarvato gataḥ ..
     sarveṣāñcaiva sarvasminnevaṃ viśvādayastathā .
     pūrvaḥ pūrvāśca pūrvasmāt pūrvasmin pūrva ityalam ..
     sūta uvāca .
     suptiṅantaṃ siddharūpaṃ nāmamātreṇa darśitam .
     kātyāyanaḥ kumārāttu jñātvā vistaramabravīt ..
iti gāruḍe kumāravyākaraṇe 210 adhyāyaḥ .. * etadbhinnaṃ agnipurāṇe kārtikeyoktavyākaraṇamasti . evaṃ maheśakṛtamāheśavyākaraṇaṃ pāṇinimunikṛtapāṇinīyavyākaraṇaṃ śarvavarmakṛtakalāpavyākaraṇaṃ kramadīśvarakṛtasaṃkṣiptasāravyākaraṇaṃ padmanābhadattakṛtasupadmavyākaraṇaṃ vopadevakṛtamugdhabodhavyākaraṇaṃ gosvāmikṛtaharināmāmṛtavyākaraṇaṃ bhaṭṭojīdīkṣitakṛtasiddhāntakaumudīvyākaraṇaṃ anubhūtasvarūpācāryādikṛtasārasvatādivyākaraṇāni ca santi .. * .. (vistāraḥ . yathā, mahābhārate . 12 . 251 . 11 .
     vyavasāyātmikā buddhirmano vyākaraṇātmakam ..)

vyākulaḥ, tri, (viśeṣeṇa ākulaḥ .) śokādibhiritikartavyatāśūnyaḥ . tatparyāyaḥ . vihastaḥ 2 . ityamaraḥ .. (yathā, mahābhārate . 5 . 177 . 25 .
     ruroda sā śīkavatī vāṣpavyākulalocanā .. upadrutaḥ . yathā, bhāgavate . 1 . 3 . 28 ..
     ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam .
     indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge ..
)

vyākulātmā, [n] tri, (vyākulaḥ ātmā yasya .) śokābhihatacittaḥ . yathā --
     bho vṛkṣāḥ parvatasthā bahukusumayutā vāyunā ghūrṇamānā rāmo'haṃ vyākulātmā daśarathatanayaḥ pṛcchate śokadagdhaḥ .
     vimboṣṭhī cārunetrā gajapatigamanā dīrghakeśī subhadhyā hā sītā kena nītā mama hṛdayagatā kena vā kutra dṛṣṭā ..
iti mahānāṭakam ..

vyākūtiḥ, strī, (viśiṣṭā ākūtiḥ .) bhaṅgiḥ . iti halāyudhaḥ ..

vyākośaḥ, tri, (vyākuśyati prasphuṭatīti . vi + ā + kuśa + kaḥ .) vikaśitaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ .. (yathā, māghe . 4 . 46 .
     doṣāpi nūnamahimāṃśurasau kileti vyākośakokanadatāṃ dadhate nalinyaḥ .. bhāve ghañ . prasphuṭanam . yathā, mṛcchakaṭike . 3 aṅke .
     padmavyākośaṃ bhāskaraṃ bālacandraṃ vāpīvistīrṇaṃ svastikaṃ pūrṇakumbham .
     tatkasmin deśe darśayāmyātmaśilpaṃ dṛṣṭvā śvo yadvismayaṃ yānti paurāḥ ..
)

vyākoṣaḥ, tri, (vyākuṣṇāti mukulībhāvādbahirniḥsaratīti . vi + ā + kuṣa + kaḥ .) praphullaḥ . ityamaraḥ .. (yathā, mahābhārate . 7 . 30 . 22 .
     taṃ padmanikarākāraṃ padmapatranibhekṣaṇam .
     vyākoṣapadmābhimukho nalo vivyādha sāyakaiḥ ..
)

vyākhyā, strī, (vyākhyānamiti . vi + ā + khyā + ātaścopasarge . ityaṅ . tataṣṭāp .) vivaraṇam . iti halāyudhaḥ .. (yathā, bhāgavate . 7 . 13 . 8 .
     na śiṣyānanuvadhnīta granthānaivābhyasedbahūn .
     na vyākhyāmupayuñjīta nārambhānārabhet kacit ..
granthaḥ . yathā, tantrasāre vāgīśvarīprakaraṇe .
     śubhrāṃ svacchavilepamālyavasanāṃ śītāṃśukhaṇḍojjvalāṃ vyākhyāmakṣaguṇaṃ sudhāḍhyakalasaṃ vidyāñca hastāmbujaiḥ .
     vibhrāṇāṃ kamalāsanāṃ kucalatāṃ vāgdevatāṃ .
     sasmitāṃ vande vāgvibhavapradāṃ trinayanāṃ saubhāgyasampat karīm ..
)

vyākhyāgamyaṃ, klī, (vyākhyayā gamyam .) uttarābhāsabhedaḥ . vyākhyayā vivaraṇena gamyate jñāyate yat . yathā --
     astavyastapadavyāpi nigūḍhārthaṃ tathākulam .
     vyākhyāgamyamasārañca nottaraṃ śasyate budhaiḥ ..
iti vyavahāratattvam ..

vyākhyātaḥ, tri, vivṛtaḥ kathitaḥ . vi-āṅpūrvakakhyādhātoḥ ktapratyayena niṣpannamidam ..

vyāghātaḥ, puṃ, (vāhanyate'neneti . vi + ā + hana + ghañ .) viṣkambhādisaptaviṃśatiyogāntargatatrayodaśayogaḥ . yathā --
     parighasya tyajedardhaṃ śubhakarma tataḥ param .
     tyajādau pañca viṣkambhe sapta śūle na nāḍikāḥ ..
     gaṇḍavyāghātayoḥ ṣaṭ ca nava harṣaṇavajrayoḥ .
     vaidhṛtivyatipātau ca samastau parivarjayet ..
iti jyotistattvam .. * .. tatra jātaphalam .
     vyāghātakartā ca satāṃ nitāntaṃ vyāghātajanmā manujaḥ kaṭhoraḥ .
     asatyabhāṣī kṛpayā vihīno mandekṣaṇo dīrghatanuḥ kṛśāṅgaḥ ..
iti koṣṭhīpradīpaḥ .. * .. antarāyaḥ . (yathā, mahābhārate . 1 . 2 . 288 .
     tena vyāṣātamantrāṇāṃ kriyamāṇamavekṣya ca ..) prahāraḥ . iti medinī .. alaṅkāraviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     yadyathā sādhitaṃ kenāpyapareṇa tadanyathā .
     tathaiva yadvidhīyeta sa vyāghāta iti smṛtaḥ ..
yenopāyena yat ekena upakalpitaṃ tasyānyena jigīṣutayā tadupāyakameva yadanyathākaraṇaṃ sa svasādhitavastuvyāhatihetutvāt vyāghātaḥ . udāharaṇam .
     dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ .
     virūpākṣasya jayinīstā stumo vāmalocanāḥ ..
iti kāvyaprakāśe 10 ullāsaḥ ..

vyāghraḥ, puṃ, (vyājighratīti . vi + ā + ghrā + kaḥ .) jantuviśeṣaḥ . vāgha iti bhāṣā .. (yathā, chāndogye . 6 . 9 . 3 . ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadā bhavanti ..) tatparyāyaḥ . śārdūlaḥ 2 dvīpī 3 . ityamaraḥ .. pṛdākuḥ 4 vanaśvaḥ 5 citrakaḥ 6 puṇḍarīkaḥ 7 . iti jaṭādharaḥ .. hiṃsrapaśuḥ 8 vyāḍaḥ 9 hiṃsrakaḥ 10 hiṃsāruḥ 11 śvāpadaḥ 12 . iti śabdaratnābalī .. pañcanakhaḥ 13 vyālaḥ 14 guhāśayaḥ 15 tīkṣṇadaṃṣṭraḥ 16 bhīruḥ 17 nakhāyudhaḥ 18 . asya māṃsaguṇāḥ .
     śārdūlasiṃhasarabharkṣatarakṣumukhyā ye'nye prasahya vinihantyabhivartayante .
     te kīrtitāḥ prahasanāḥ palalaṃ tadīyamarśaḥpramehajaṭharāmayajāḍyahāri ..
iti rājanirghaṇṭaḥ .. sa tu kaśyapabhāryādaṃṣṭrāsantānaḥ . yathā --
     daṃṣṭrā tvajanayat puttrān vyāghrasiṃhāṃśca bhāvinī .
     dvīpinaśca sutāstasyā vyālyādyāścāmiṣapriyāḥ ..
ityādye vahnipurāṇe kāśyapīyavaṃśanāmādhyāyaḥ .. narādiśabdottarasthaḥ śreṣṭhārthavācakaḥ .. (yathā, mahābhārate . 1 . 152 . 29 .
     kinnuduḥkhataraṃ śakyaṃ mayā draṣṭumataḥparam .
     yo'hamadya naravyāghrān suptān paśyāmi bhūtale ..
) raktairaṇḍaḥ . karañjaḥ . iti medinī ..

vyāghradalaḥ, puṃ, eraṇḍavṛkṣaḥ . iti śabdamālā .. rājanirghaṇṭe raktairaṇḍaparyāye vyāghratala iti pāṭhaḥ ..

vyāghranakhaṃ, klī, (vyāghrasya nakhamiva .) nakhīnāmagandhadravyam . tatparyāyaḥ . vyāḍāyudham 2 karajam 3 cakrakārakam 4 . ityamaraḥ .. nakhāṅkam 5 nakhī 6 nakhyam 7 vyāghranakhī 8 . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 77 . 6 .
     mañjiṣṭhayā vyāghranakhena śuktyā tvayā sukuṣṭhena rasena cūrṇaḥ .
     tailena yukto'rkamayūkhataptaḥ karoti taccampakagandhitailam ..
) tatparyāyaguṇāḥ .
     nakhaṃ vyāghranakhaṃ vyāghrāyudhaṃ taccakrakārakam .
     nakhaṃ svalpaṃ nakhī proktā hanurhaṭhṭhavilāsinī ..
     nakhadbayaṃ grahaśleṣmavātāsrajvarakuṣṭhahṛt .
     laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham .
     alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭuḥ ..
iti bhāvaprakāśaḥ .. kandaviśeṣaḥ . nakhakṣataviśeṣaḥ . iti medinī ..

vyāghranakhaḥ, puṃ (vyāghrasya nakhamiva kaṇṭakaṃ yasya .) snuhīvṛkṣaḥ . vyālanakhaḥ . iti rājanirghaṇṭaḥ . vyāghrasya nakhaśca ..

vyāghranakhakaṃ, klī, (vyāghranakhameva . svārthe kan .) nakhakṣatam . iti śabdamālā ..

vyāghranāyakaḥ, puṃ, (vyāghrasya nāyaka iva .) śṛgālaḥ . iti rājanirghaṇṭaḥ ..

vyāghrapāt, [d] puṃ, (vyāghrasya pāda iva granthiyuktamūlāni yasya . pādasya lopo'styādibhyaḥ . 5 . 4 . 138 . ityalopaḥ .) vikaṅkatavṛkṣaḥ . ityamaraḥ .. muniviśeṣaḥ . iti purāṇam .. vyāghratulyacaraṇe, tri . iti mugdhabodhavyākaraṇam ..

vyāghrapādaḥ, puṃ, (vyāghrasya pādā iva mūlāni yasya .) vikaṅkatavṛkṣaḥ . vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (muniviśeṣaḥ . yathā, mahābhārate . 13 . 14 . 109 .
     purākṛtayuge tāta ṛṣirāsīt mahāyaśāḥ .
     vyāghrapāda iti khyāto vedavedāṅgapāragaḥ ..
)

vyāghrapucchaḥ, puṃ, (vyāghrasya pucchamiva savṛntadalamasya .) eraṇḍavṛkṣaḥ . ityamaraḥ .. vyāghrasya lāṅgūlañca ..

vyāghrāṭaḥ, puṃ, (vyāghra iva aṭatīti . aṭa gatau + pacādyac .) bharadbyajapakṣī . ityamaraḥ ..

vyāghrādanī, strī trivṛtā . ityamaraḥ ..

vyāghrāsyaḥ, puṃ, (vyāghrasya āsyamiva āsyamasya .) viḍālaḥ . iti śabdacandrikā .. vyāghramukhe, klī ..

vyāghrī, strī, (vyāghra + ṅīṣ .) kaṇṭakārī . ityamaraḥ .. vyāghrapatnī ca .. (yathā, raghuḥ . 12 . 37 .
     mṛgyāḥ paribhavo vyāghryāmityavehi tvayākṛtam ..)

vyājaḥ, puṃ, (vyajati yathārthavyavahārādapagacchatyaneneti . vi + aja + ghañ . ghañi vibhāvo nāsti .) kapaṭaḥ . sa tu ayathārthavyavahāraḥ . vañcanamātraphalam . iti sarvānando madhuśca .. apadeśaḥ . sa kāraṇāntarapravṛtteḥ kāraṇāntarodbhāvanam . vyājo'tra svarūpācchādanam . yathā dhyānavyājamupetya cintayasi kāmiti . vyājo'yamabhiprāyagopanaphalaḥ . pūrvoktantu parāpakāraphalaḥ . ityayathārthavyājayorbhedaḥ . anyamuddiśya anyapatipādanamiha vyāja ityarthaḥ . yadāha anyamuddiśya anyārthamanuṣṭhānaṃ apadeśaḥ . yathā, jalakrīḍāmuddiśya jārāvalokanārthaṃ yātīti . ityamarabharatau ..

vyājanindā, strī, (vyājena nindā .) kapaṭakutsā . alaṅkāraviśeṣaḥ . yathā --
     nindāyā nindayā vyaktirvyājanindeti gīyate .. iti candrālokaḥ .. (udāharaṇaṃ yathā --
     vighesanindyo yasteprāgekamevāharacchiraḥ ..)

vyājastutiḥ, strī, (vyājena stutiḥ . vyājarūpā stutiśca .) kapaṭapraśaṃsā . alaṅkārabhedaḥ . yathā,
     uktivyājastutirnindāstutibhyāṃ stutinindayoḥ .. iti candrālokaḥ .. (udāharaṇaṃ yathā --
     kaḥ svardhuni ! vivekaste pāpino nayase divam ..)

vyājoktiḥ, strī, (vyājena uktiḥ .) chalavākyam . alaṅkāraviśeṣaḥ . yathā --
     vyājoktiranyahetūktyā yadākārasya gopanam .. iti candrālokaḥ .. (udāharaṇaṃ yathā --
     sakhi ! paśya gṛhāyāma parāgairasmi dhūsarā ..)

vyāḍaḥ, puṃ, sarpaḥ . māṃsabhakṣakapaśuḥ . ityamaraḥ .. (yathā, mākraṇeye .. 15 . 10 .
     śvā śṛgalo vṛko gṛdhro vyāḍaḥ kaṅkastathākramāt ..) indraḥ . iti śabdaratnāvalī .. vañcakaḥ . iti rāyamukuṭaḥ ..

vyāḍāyudhaṃ, klī, (vyāḍasya vyāghrasyāyudhaṃ nakhamiva .) vyāghranakhākhyadravyam . ityamaraḥ ..

vyāḍiḥ, puṃ, koṣakāramuniviśeṣaḥ . tatparyāyaḥ . vindhyavāsī 2 nandinītanayaḥ 3 . iti hemacandraḥ .. vindhyasthaḥ 4 nandinīsutaḥ 5 . iti trikāṇḍaśeṣaḥ ..

vyāttaṃ, tri, (vi + ā + dā + ktaḥ .) prasāritam . vistṛtam . yathā --
     stabdhordhvakarṇaṃ girikandarādbhutavyāttāsyanāsaṃ hanubhedabhīṣaṇam .
     divi spṛśatkāyamadīrghapīvaragrīvoruvakṣaḥsthalamalpamadhyamam ..
iti śrībhāgavate 7 skandhe 8 adhyāyaḥ .. girikandaravat adbhutaṃ vyāttaṃ prasṛtamāsyaṃ nāse ca yasmin . iti taṭṭīkāyāṃ śrīdharasvāmī ..

vyātyukṣī, strī, (vyatihāreṇa ukṣaṇam . vi + ā + ati + ukṣa + karmavyatīhāre ṇac striyām . 3 . 3 . 43 . iti ṇac . tataḥ ṇacaḥ striyāmañ . 5 . 4 . 14 . iti añ . ṭiḍḍhāṇañiti . 4 . 1 . 15 . iti ṅīp .) rasikānāmanyonyaṃ jalakrīḍanam . iti saṃkṣiptasāroṇādivṛttiḥ .. tatparyāyaḥ jalakrīḍāśabde draṣṭavyaḥ ..

vyādiśaḥ, puṃ, (viśeṣeṇādiśati svasvakarmaṇi niyojayati jagat . vi + ā + diśa + kaḥ . viṣṇuḥ . yathā --
     anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ .
     caturasro gabhīrātmā vidiśo vyādiśo diśaḥ ..
iti mahābhārate tasya sahasranāmastotram ..

vyādhaḥ, puṃ, (vidhyati mṛgādīn . vyadha + syādbbyadheti . 3 . 1 . 141 . iti ṇaḥ .) mṛgahiṃsakajātiḥ . śikārī iti bhāṣā . sa tu sarvasvipatnyāṃ kṣattriyājjātaḥ . yathā --
     nāpitādgopakanyāyāṃ sarvasvī tasya yoṣiti .
     kṣattrādvabhūva vyādhaśca balavān mṛgahiṃsakaḥ ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. tatparyāyaḥ . mṛgavadhājīvaḥ 2 mṛgayuḥ 3 lubdhakaḥ 4 . ityamaraḥ .. mṛgāvit 5 drohāṭaḥ 6 . iti jaṭādharaḥ .. mṛgajīvanaḥ 7 balapāṃśunaḥ 8 . iti śabdaratnāvalī .. (yathā --
     viddhā mṛgī vyādhaśilīmukhena mṛgo'pi tatkātaravīkṣaṇena .
     asūn parityajya gatavyathā sā mṛgasya jīvāvadhirādhirāsīt ..
ityudbhaṭaḥ ..) duṣṭaḥ . iti medinī .. (yathā, bhāgavate . 3 . 14 . 34 .
     vyādhasyāpyanukampyānāṃ strīṇāṃ devaḥ satīpatiḥ ..)

[Page 4,547b]
vyādhabhītaḥ, puṃ, (vyādhādbhītaḥ .) mṛgaḥ . iti śabdacandrikā .. (vyādhabhīte, tri ..)

vyādhāmaḥ, puṃ, vajram . iti hemacandraḥ ..

vyādhiḥ, puṃ, (vividhā ādhayo'smāt . yadvā, vi + ā + dhā + upasarge dhoḥ kiḥ . 3 . 3 . 92 . iti kiḥ .) kuṣṭham . rogaḥ . ityamaraḥ .. (yathā, mahābhārate . 12 . 16 . 8 .
     dvividho jāyate vyādhiḥ śārīro mānasastathā .
     parasparaṃ tayorjanma nirdbandvaṃ nīpalabhyate ..
) kāmavyathāsantāpajanyakṛśatā . iti rasamañjarī .. kuṣṭhasya nidānaṃ yathā --
     vyālokanamanasthaulyakrīḍāviṣayaceṣṭitaiḥ .
     virodharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ ..
     puṃstvotsāhabalabhraṃśaśothacittāplavajvarān .
     sarvākārāṅganistodaṃ romaharṣaṃ suṣuptatām ..
     kuṣṭhaṃ vimaṣamanyacca kuryāt sarvāṅgamārdavam ..
iti gāruḍe 172 adhyāyaḥ .. anyat kuṣṭhaśabde draṣṭavyam .. * .. atha kuṣṭhasya cikitsā .
     vātottareṣu sapirvamanaṃ kaphottareṣu kuṣṭheṣu .
     pittottareṣu mokṣo raktasya virecanaṃ śreṣṭham ..
     pathyākarañjasiddhārthaniśāvalgujasaindhavaiḥ .
     viḍaṅgasahitaiḥ piṣṭairlepo mūtreṇa kuṣṭhanut ..
avalgujaḥ vākucīti loke . pathyādibhirlepaḥ .. * ..
     somarājībhavacūrṇaṃ śṛṅgaverasamanvitam .
     udbartanamidaṃ hanti kuṣṭharogaṃ kṛtāspadam ..
somarājī vākucīti loke . somarājyudvartanam .. * ..
     rasāyanaṃ pravakṣyāmi brahmaṇā yadudāhṛtam .
     mārkaṇḍeyaprabhṛtibhiryat prayuktaṃ maharṣibhiḥ ..
     puṣpakāle tu puṣpāṇi phalakāle phalāni ca .
     saṃgṛhya picumardasya tvaṅmūlāni dalāni ca .
     dviraṃśāni samāhṛtya bhāgikāni prakalpayet .
     triphalā tryuṣaṇaṃ brāhmī svadaṃṣṭrāruṣkarāgnayaḥ ..
     viḍaṅgasāravārāhīlohacūrṇāḥ smṛtāḥ samāḥ .
     niśādvayāvalgujakavyādhighātāḥ saśarkarāḥ ..
     kuṣṭhamindrayavāḥ pāṭhāḥ cūrṇameṣāntu saṃyutam .
     khadirāsananimbānāṃ ghanaṃ kvāthena bhāvayet ..
     saptadhā pañcanimbantu mārkavasvarasena ca .
     snigdhaḥ śuddhatanurdhīmān yojayettacchubhe dine ..
     madhunā tiktahaviṣā khadirāsanavāriṇā .
     lehyamuṣṇāmbhasā vāpi kolavṛddhyā palaṃ bhavet .
     jīrṇe tasmin samaśnīyāt snigdhaṃ laghu hitaṃ ca yat ..
     vicarcikodumbarapaṇḍarīkakapāladadrukiṭibhālasādi .
     śatāruvisphoṭavisarpamālāḥ kaphaprakopaṃ trividhaṃ kilāsam ..
     bhagandaraślīpadavātaraktajaḍāndhanāḍīvraṇaśīrṣarogān .
     sarvān pramehān pradarāṃśca sarvān daṃṣṭrāviṣaṃ mūlaviṣaṃ nihanti ..
     sthūlodaraḥ siṃhakṛśīdaraḥ syāt suśliṣṭasandhirmadhunopayogāt .
     sadoṣarogādapi ye daśanti sarpādayo yānti vināśamāśu ..
     jīvecciraṃ vyādhijarāvimuktaḥ śubhe ratiścandrasamānakāntiḥ ..
ayamarthaḥ . nimbasya phalapuṣpatvakpatramūlāni sarvāṇi samuditāni dbiguṇāni cūrṇitāni bhṛṅgarājasya rasena saptavārān bhāvayet . triphalādīni pāṭhāntāni samuditānyekabhāgāni cūrṇitāni khadirāsananimbānāṃ niviḍakvāthena bhāvayet . tataḥ sarvamekīkṛtya madhvādināvalihyāt . pañcanimbakāvalehaḥ .. * .. śaśilekhāpañcapalaṃ tāvadgirijasya guggulordaśa ca . tāpyasya palatritayaṃ dbe lohācchrāvaṇikāyāḥ .. triphalākarañjapallavakhadiraguḍūcītrivṛddantyaḥ . mustāviḍaṅgarajanīkuṭajatvaknimbavahri sampākāḥ .. etai racitāṃ vaṭikāṃ madhughṛtamiśrāṃ giletprātaḥ . gomūtreṇa ca kuṣṭhaṃ nudantyasṛgvātamacireṇa .. śvitrāṇi pāṇḍurogaṃ viṣamānudarapramehagulmāṃśca . nāśayati valīpalitaṃ yogaḥ svāyambhuvo nāmnā śaśilekhā somarājī . girijasya śilā jatunaḥ . tāpyasya svarṇamākṣikasya . śrāvaṇikā muṇḍīti loke . svāyambhuvo gugguluḥ .. * ..
     citrakaṃ triphalā vyoṣamajājī kāravī vacā .
     saindhavātiviṣe kuṣṭhaṃ cavyelāyāvaśūkajam ..
     viḍaṅgānyajamodā ca mustā cāmaradāru ca .
     yābantyetāni sarvāṇi tāvanmātrantu gugguluḥ ..
     saṃkṣubhya sarpiṣā sārdhaṃ guṭikāṃ kārayedbhiṣak .
     prātarbhojanakāle ca khādedagnibalaṃ yathā ..
     hantyaṣṭādaśa kuṣṭhāni kṛmīn duṣṭavraṇāni ca .
     grahaṇyarśovikārāṃśca mukhāmayagalagrahān ..
     gṛdhrasīmasthibhagnañca gulmañcāpi niyacchati .
     vyādhiṃ koṣṭhagatāñcāpi jayedbiṣṇurivāsurān ..
ekaviṃśatiko gugguluḥ .. * ..
     vātaraktādhikāroktaḥ puraḥ kaiśorakābhidhaḥ .
     kuṣṭhānāṃ vātaraktānāṃ nāśayet paramauṣadham ..
iti kaiśorako gugguluḥ .. * ..
     bhallātakaṃ prasthayugaṃ chittvā droṇajale kṣipet .
     prasthadvayaṃ guḍūcyāśca kṣuṇṇaṃ tatrāmbhasi kṣipet ..
     caturthāṃśāvaśeṣantu kaṣāyamavatārayet .
     vastrapūte kaṣāye ca vakṣyamāṇāni nikṣipet ..
     sarāvamātraṃ gosarpirgodugdhasyāḍhakaṃ tathā .
     sitāṃ prasthamitāṃ dadyāt prasthārdhamākṣikaṃ kṣipet sarvāṇyekatra bhāṇḍe tu pacet mṛdvagninā śanaiḥ .
     sarvadravye ghanībhūte pāvakādavatārayet ..
     tatra kṣepyāṇi cūrṇāni brūmo vilvamitāmṛtā .
     kākucī cātha dadrughnaḥ picumardo harītakī ..
     dhātrī rātriśca mañjiṣṭhā maricaṃ nāgaraṃ kaṇā .
     yavānī saindhavaṃ mustaṃ tvagelā nāgakeśaram ..
     parpaṭaḥ patrakaṃ bālamuśīraṃ candanaṃ tathā .
     gokṣurasya ca bījāni karca ro raktacandanam ..
     pṛthak palārdhamānānāṃ cūrṇameṣāmiha kṣipet .
     palamātramidaṃ prātaḥ samaśnīyājjalena hi ..
     nāśayedavaleho'yaṃ kuṣṭhāni nikhilānyapi .
     vātaraktāni sarvāṇi sarvāṇyarśāṃsi sevitaḥ ..
     vyāyāmamātapaṃ vahrimamlaṃ māṃsaṃ dadhi striyam .
     tailābhyaṅgaṃ tathādhmānaṃ naro bhallātake tyajet ..
iti amṛtabhallātakāvalehaḥ .. * ..
     nimbaṃ gopāruṇā kaṭvī trāyantī triphalā ghanam .
     parpaṭāvalgujānantā vacā khadiracandanam ..
     pāṭhā śuṇṭhī śaṭī bhārgī vāsā bhūnimbavatsakam .
     śyāmendravāruṇī mūrvā viḍaṅgendrayavānalam ..
     hastiparṇo'mṛtā drekā paṭolarajanīdbayam .
     kaṇāragvadhasaptāhvakṛṣṇavetroccaṭāphalam ..
     mañjiṣṭhā lāṅgalī rāsnā naktamālaṃ punarnavā .
     dantī vijayasāraśca bhṛṅgarājakuraṇṭakam ..
     aṅkoṭhakañca śākhoṭaṃ dbipalāṃśaṃ pṛthak pṛthak .
     gṛhṇīyāttāni sarvāṇi jaladroṇe pacecchanaiḥ ..
     aṣṭamāṃśāvaśeṣantu kaṣāyamavatārayet .
     vidhāya vāsasā pūtaṃ sthāpayedbhājane dṛḍhe ..
     bhallātakasahasrāṇi kṣiptvā trīṇyamale'mbhasi .
     pacedaṣṭāvaśeṣantu kaṣāyamavatārayet ..
     tacca vastreṇa saṃśodhya dbau kaṣāyau vimiśrayet .
     guḍasya ca tulāṃ dattvā lehavat sādhu sādhayet ..
     bhallātakasahasrāṇi tacca bījāni niḥkṣipet .
     trikaṭuḥ triphalā mustaṃ viḍaṅgaṃ cakrakaṃ tathā ..
     candanaṃ saindhavaṃ kuṣṭhaṃ dīpyakañca palaṃ palam .
     saugandhyarthaṃ kṣipettatra cāturjātaṃ palaṃ pṛthak ..
     mahābhallātako hyeṣa mahādevena bhāṣitaḥ .
     prāṇināṃ hitakāmāya jayecchīghraṃ prayojitaḥ ..
     śvitramauḍumbaraṃ dadrumṛkṣajihvaṃ sakākaṇam .
     puṇḍarīkañca carmākhyaṃ visphoṭaṃ raktamaṇḍalam ..
     kaṇḍūṃ kapālakaṃ kuṣṭhaṃ pāmānañca vipādikām .
     vātaraktaṃ ṣaḍarśāṃsi pāṇḍurogaṃ vraṇakṛmīn ..
     raktapittamudāvartakāsaśvāsaṃ bhagandaram ..
     sadābhyāsena palitamāmavātaṃ sudustaram ..
     niryantraṇastu kathito vihārāhāramaithunaiḥ .
     kurute paramāṃ kāntiṃ pradīptaṃ jaṭharānalam ..
     anupānaṃ prayoktavyaṃ chinnātoyaṃ payo'thavā .
     bhojane tu sadā tyājyamuṣṇamamlaṃ viśeṣataḥ ..
gopā śveta sāu iti loke . yata āha nighaṇṭaḥ .
     sārivā sāradā sphoṭā gopakanyā pratānikā . tadvācako gopīśabdaśca yata āha . gopī śyāmā sārivā syādanantotpalasārivā ivyamaraḥ .. gopāṅganā gopavallī latāhvā kāṣṭhasāriveti madanapālaḥ .. aruṇā atīs . avalgujaḥ somarājī . anantā durālabhā . candanaṃ śvetam . bhārmyā alābhe kaṇṭakārīmūlam . śyāmā kṛṣṇā sāu . hastikarṇaḥ hathikaṇa . drekā vakā iti . saptāhvaḥ chativan . kṛṣṇavetraḥ jalavetasaḥ . uccaṭāphalaṃ āraktaguñjāphalam . kuraṇṭakaḥ kaṭasaraiṣā . dīpyakaḥ iti yavānī . mahābhallātakaḥ ..
     mañjiṣṭhā triphalā tiktā vacā dāru niśāmṛtā .
     nimbaścaiṣāṃ kṛtaḥ kvāthaḥ sarvakuṣṭhāni nāśayet ..
iti laghumañjiṣṭhādikvāthaḥ .. * ..
     mañjiṣṭhā vākucī cakramardañca picumardakam .
     harītakī haridrā ca dhātrī vāsā śatāvarī ..
     balā nāgabalā yaṣṭhīmadhukaṃ kṣurakīpi ca .
     paṭolasya latośīraṃ guḍūcī raktacandanam ..
     mañjiṣṭhādirayaṃ kvāthaḥ kuṣṭhānāṃ nāśanaḥ paraḥ .
     vātaraktasya saṃhartā kaṇḍūmaṇḍalakhaṇḍanaḥ ..
iti madhyamamañjiṣṭhādikvāthaḥ .. * ..
     mañjiṣṭhā kuṭajāmṛtā ghanavacā śuṇṭhī haridrā dvayaṃ kṣudrāriṣṭapaṭolakuṣṭhakaṭukā bhārgī viḍaṅgāgnikam .
     mūrvā dāru kaliṅgabhṛṅgamagadhā trāyanti pāṭhā varī gāyattrī triphalā kirātakamahānimbā sanāragvadham ..
     śyāmā valgujacandanaṃ varuṇakaṃ dantī kaśā ṣoḍhakaṃ vāsā parpaṭasārivā prativiṣānantā viśālā jalam .
     mañjiṣṭhādirayaṃ kaṣāyavidhinā nityaṃ pumān yaḥ pibet ttvagdoṣā hyacireṇa yānti vilayaṃ kuṣṭhāni cāṣṭādaśa ..
     nāśaṃ gacchati vātaraktamakhilaṃ naśyanti raktāmayā vīsarpastvaci śūnyatā nayanajā rogāḥ praśāmyanti ca ..
ariṣṭaḥ nimbaḥ . kaliṅgaḥ indrayavaḥ . bhṛṅgaṃ bhṛṅgarā . varī śatāvarī . gāyattrī svadiraḥ . asanaḥ vijayasāraḥ . śyāmā priyaṅguḥ . candranamatra raktaṃ grāhyam . sāvirā sāu . anantā durālabhā . viśālā indavāruṇī iti . jalaṃ netravālā . bṛhanmañjiṣṭhādikvāthaḥ ..
     maricaṃ trivṛtā mustā haritālaṃ manaḥśilā .
     devadāru haridre dve māṃsī kuṣṭhaṃ sacandanam ..
     viśālāṃ karavīrañca kṣīramarkvasamudbhavam .
     gomayasya rasaṃ kuryāt pratyekaṃ karṣasammitam ..
     viṣasyārdhapalaṃ deyaṃ tailaṃ prasthamitaṃ kaṭu .
     paceccaturguṇe nīre gomūtre dviguṇe tathā ..
     maricādyamidaṃ tailamabhyaṅgāt kuṣṭhanāśanam .
     etasyābhyaṅgataḥ śvitraṃ vivarṇaṃ tatkṣaṇādbhavet ..
     tailametajjayet kaṇḍūṃ pāmāṃ sidhmaṃ vicarcikām .
     puṇḍarīkaṃ tathā dadruṃ śūnyatāṃ nityasevinām ..
iti laghumaricādyaṃ tailam .. * ..
     maricaṃ trivṛtā dantī kṣīramārkaṃ śakṛdrasaḥ .
     devadāru haridre dve māṃsī kuṣṭhaṃ sacandanam ..
     viśālā karavīraśca haritālaṃ namaḥśilā .
     citrakaṃ lāṅgalī mustā viḍaṅgaṃ cakramardakaḥ ..
     śirīṣaḥ kuṭajo nimbaḥ saptaparṇo'mṛtā snuhī .
     sampāko naktamālañca khadiro vākucī vacā ..
     jyotiṣmatī ca palikā viṣaṃ dvipalikaṃ bhavet .
     āpakaṃ kaṭutailasya gomūtrañca caturguṇam ..
     mṛtpātre lohapātre ca śanairmṛdbagninā pacet .
     maricādyamidaṃ tailaṃ mahanmunibhirīritam ..
     bhiṣagetena tailena mrakṣayet kauṣṭhikān vraṇān .
     pāmāvicarcikādadrukaṇḍūvisphoṭakāni ca ..
     valayaḥ palitaṃ kṣāmā nīlaṃ vyaṅgaṃ tathaiva ca .
     abhyaṅgena praṇaśyanti saukumāryañca jāyate ..
     prathame vayasi strīṇāṃ yāsāṃ nasyaṃ pradīyate .
     tāsāmapi jarāṃ prāpya na syātāṃ skhalitau stanau ..
     valīvardasturaṅgo vā gajo vā vāyupīḍitaḥ .
     tribhirabhyañjanai ramyaṃ bhavenmārutavikramaḥ ..
jyotiṣmatī mālakaṅguṇīti loke . iti mahāmaricāditailam .. * ..
     tālakasya tu patrāṇi yasya santi pṛthak pṛthak .
     abhrakasyaiva tadgrāhyaṃ haritālaṃ cikitsakaiḥ ..
     punarnavāyāḥ svarase tālakaṃ tadbimardayet .
     dinamekaṃ tatastasmin ghanatvaṃ gamite sati ..
     kurvīta cakrikāṃ tāntu śoṣayet samyagātape .
     punarnavāsamastāṅgakṣāraiḥ sthālīṃ galāvadhi ..
     pūrayecca tataḥ kṣāraṃ draḍhayet pīḍanena hi .
     kṣārasyopari tāṃ dadyāt tālakasya tu cakrikām ..
     tata ācchādanaṃ dattvā mudrāṃ kṛtvā viśeṣayet .
     sthālīṃ cullyāṃ nidhāyāgnimamandaṃ jvālayedbhiṣak ..
     nirantaramahorātraṃ pañcakaṃ tena sidhyati .
     svāṅgaśītaṃ samurtārya gṛhṇīyādrasamuttamam ..
     tālakeśvaranāmāyamukto guñjāmito rasaḥ .
     guḍūcyādikaṣāyeṇa gadānepān vināśayet ..
     aṣṭādaśāpi kuṣṭhāni vātaraktaṃ tathoddhatam .
     phiraṅgadeśajaṃ rogaṃ dustaraṃ ca vyapohati ..
     etadbheṣajasevī tu lavaṇāmle vivarjayet .
     tathā kaṭurasaṃ vahnimātapaṃ dūratastyajet ..
     lavaṇaṃ yaḥ parityaktuṃ na śaknoti kathañcana .
     sa tu saindhavamaśrīyāt madhuroparaso hi saḥ ..
iti tālakeśvaro rasaḥ .. * ..
     tālatāpyaśilāsūtaṃ ṭaṅkaṇaṃ sidhusaṃyutam .
     gandhārkau dbiguṇau sūtājjambīrādbhiḥ pramardayet ..
     ṣaḍahaṃ puṭitaṃ ṣoḍhā bhūdhare sakalaṃ tvidam .
     ṣaṭpadaṃ dvipalaṃ tāmraṃ lohabhasma catuṣpalam ..
     jambīrādbhirdinaṃ ghṛṣṭaṃ triṃśadaṃśaṃ viṣaṃ kṣipet .
     asya māsadvayaṃ khādenmāhiṣīghṛtasaṃyutam ..
     madhvājyairvākucībījaiḥ karṣaṃ lihyāttataḥ param .
     tālakeśvaranāmāyaṃ sarvakuṣṭhaharo rasaḥ ..
arko māritaṃ tāmram . iti dbitīyatālakeśvaro rasaḥ .. * ..
     raso valistāmramayaḥ puro'gniḥ śilājatu syādbiṣatindukaśca .
     varā ca tulyaṃ gaganaṃ karañjabījaṃ pṛthagbhāgacatuṣṭayañca ..
     saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ prayatnāt .
     karṣaṃ bhajet pratyahamasya pathyaṃ śālyodanaṃ dugdhamadhutrayañca ..
     viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ .
     dārāparityāga iha pradiṣṭo tilaudanaṃ tatra nibaddhamūle ..
tāmramayaśca māritam . puro gugguluḥ . agniścitrakam . viṣatindukaḥ kucilā . varā triphalā . rasādi triphalāntaṃ sarvaṃ tulyam . gaganamabhrakam . karañjabījañca pṛthak caturguṇaṃ rasāt . tatra kuṣṭhe baddhamūle sati tilaudanameva pathyam . iti galatkuṣṭhādhikāraḥ . iti bhāvaprakāśaḥ .. * .. atha sarvavyādhiharakavacam . hariruvāca .
     sarvavyādhiharaṃ vakṣye vaiṣṇavaṃ kavacaṃ śivam .
     yena rakṣā kṛtā śambhoḥ śvetaṃ rakṣayataḥ purā ..
     praṇamya devamīśānamajaṃ nityamanāmayam .
     devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam ..
     vadhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam .
     amoghāpratimaṃ sarvaṃ sarvaduṣṭanivāraṇam ..
     viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ .
     harirme rakṣatu śiro hṛdayañca janārdanaḥ ..
     mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ .
     pātu netre vāsudevaḥ śrotre saṅkarṣaṇo'vatu ..
     pradyumnaḥ pātu me ghrāṇamaniruddhaśca carmakam .
     vanamālī galasyāntaṃ śrīvatso rakṣatāmuraḥ ..
     pārśvaṃ rakṣatu me cakraṃ vāmaṃ daityanivāraṇaḥ .
     dakṣiṇantu gadā devī sarvāsuranivāriṇī ..
     udaraṃ muṣalaṃ pātu pṛṣṭhaṃ me pātu lāṅgalam .
     ūrū rakṣatu me śārṅgaṃ jaṅghe rakṣatu nandakaḥ ..
     pārṣṇī rakṣatu śaṅkhaśca padmaṃ me caraṇāvubhau .
     sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍaḥ sadā ..
     varāho rakṣatu jale viṣameṣu ca vāmanaḥ .
     aṭavyāṃ narasiṃhaśca sarvataḥ pātu keśavaḥ ..
     hiraṇyagarbho bhagavān hiraṇyaṃ me prayacchatu .
     sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me ..
     śvetadbīpanivāsī ca śvetadvīpaṃ nayatvajaḥ .
     sarvān śatrūn sūdayatu madhukaiṭabhasūdanaḥ ..
     viṣṇuḥ sadā vikiratu kilviṣaṃ mama vigrahāt .
     haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam ..
     trivikramastu me devaḥ sarvān pāpān nikṛntatu .
     naranārāyaṇau devau buddhiṃ pālayatāṃ mama .
     śeṣo me nirmalaṃ jñānaṃ karotvajñānanāśanam .
     balarāmo nāśayatu kalmaṣaṃ yat kṛtaṃ mayā ..
     padbhyāṃ dadātu paramo mukhaṃ mūrdhnā mama prabhuḥ .
     dattātreyaḥ kalayatu saputtrapaśubāndhavam ..
     sarvānarīnnāśayatu rāmaḥ paraśunā mama .
     rakṣoghnastu dāśarathiḥ pātu nityaṃ mahābhujaḥ ..
     śatrūn me samare hanyādrāmo yādavanandanaḥ .
     pralambakeśicāṇūrapūtanākaṃsanāśanaḥ ..
     kṛṣṇasya yo bālabhāvaḥ sa me kāmān prayacchatu .
     andhakāraṃ tamo ghoraṃ puruṣaṃ kṛṣṇapiṅgalam ..
     paśyāmi bhayasantaptaḥ pāśahastamivāntakam .
     tato'haṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ ..
     dhanyo'haṃ nirbhayo nityaṃ yasya me bhagavān hariḥ .
     śrutvā nārāyaṇaṃ devaṃ sarvopadravanāśanam ..
     vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale .
     apradhṛṣyo'smi bhūtānāṃ sarvadevamayo hyaham ..
     smaraṇāddavadevasya viṣṇoramitatejasaḥ .
     siddhirbhavatu me nityaṃ yathāmantramudāhṛtam ..
     yo māṃ paśyati cakṣurbhyāṃ yāṃśca paśyāmi cakṣuṣā .
     sarveṣāṃ pāpadṛṣṭīnāṃ viṣṇurbadhnāti cakṣuṣā ..
     vāsudevasya yaccakraṃ tasya cakrasya ye tvarāḥ .
     te chindantu ca pāpaṃ me mama hiṃsantu hiṃsakān ..
     rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca .
     vivāde rājamārgeṣu dyūteṣu kalaheṣu ca ..
     nadīsantaraṇe ghāte saṃprāpte prāṇasaṃśaye .
     agnicauranipāte ca sarvagrahanivāraṇe ..
     vidyutsarpaviṣodvege roge'tha vighnaśaṅkaṭe .
     japyametajjapennityaṃ śarīre bhayamāgate ..
     ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān .
     vikhyātaṃ kavacaṃ guhyaṃ sarvapāpapraṇāśanam ..
     svamāyākṛtinirmāṇakalpāntagūhano mahat .
     anādyanta jagadbīja padmanābha namo'stu te ..
     oṃ kālāya svāhā . oṃ kālapuruṣāya svāhā .
     oṃ kṛṣṇāya svāhā . oṃ kṛṣṇapuruṣāya svāhā .
     oṃ caṇḍāya svāhā . oṃ caṇḍapuruṣāya svāhā .
     oṃ pracaṇḍāya svāhā . oṃ pracaṇḍapuruṣāya svāhā . oṃ sarvāya svāhā . oṃ sarvapuruṣāya svāhā . oṃ namo bhuvaneśāya trilokadhātre iriṭi miriṭi svāhā . oṃ namo ambe cābhaye ye ye sattvā yā pātracarā vaiṣā daityadānavayakṣarākṣasabhūtapiśācakuṣmāṇḍāpasmārakocchādanajvarāṇāmaikāhikadvitīyatṛtīyacāturthakamauhūrtikadinajvararātrijvarasandhyājvarasarvajvarādīnāṃ lūtākīṭakaṇṭapūtanābhujaṅgasthāvarajaṅgamaviṣādīnāmidaṃ śarīraṃ mamāpyapathyaṃ bhavatu tumburusphuṭaprakaṭotkaṭhavikaṭadaṃṣṭrapūrvato rakṣa .
     oṃ haihai haihai dinakara sahasrakāla mamāgrato jaya paścimato rakṣa . oṃ nivi nivi pradīptajvalanajvālākārā mahākapila uttarato rakṣa .
     oṃ mili mili vili vili gāruḍi gauri gāndhāri viṣamoha viṣaviṣamāṃsaṃ mohayatu svāhā . dakṣiṇato rakṣa māṃ amukasya sarvabhūtabhayopadravebhyo rakṣa rakṣa jaya jaya vijayate na hīyate vipraśraso'haṃ kṛtavādyate . bhayarudaya bhayavobhayo'bhayaṃ diśatu mamāstāt sādanamacyutaḥ .
     tadudaramakhilam viśantu lokā yugaparivartasahasraṃ kṣayāstamanamiba praviśanti kasmayano ..
     vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ .
     sarvajvarānmama ghnantu viṣṇurnārāyaṇo hariḥ ..
ityādimahāpurāṇe gāruḍe sarvavyādhiharaviṣṇukavacaṃ nāma 200 adhyāyaḥ ..

vyādhighātaḥ, puṃ, (vyāgherghāto yasmāt .) āragvadhavṛkṣaḥ . ityamaraḥ ..

vyādhitaḥ, tri, (vyādhiḥ saṃjāto'syeti . tārakāditvāditac .) vyādhiyuktaḥ . tatparyāyaḥ . āmayāvī 2 vikṛtaḥ 3 apaṭuḥ 4 āturaḥ 5 abhyamitaḥ 6 abhyāntaḥ 7 . ityamaraḥ .. rogī 8 . iti jaṭādharaḥ .. (yathā, hitopadeśe .
     daridrān bhara kaunteya mā prayaccheśvare dhanam .
     vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kimauṣadhaiḥ ..
)

vyādhihantā, [ṛ] puṃ, (vyādherhantā .) vārāhīkandaḥ . iti rājanirghaṇṭaḥ .. vyādhighātake, tri ..

vyādhutaḥ, tri, (vi + ā + dhu + ktaḥ .) kampitaḥ . iti śabdaratnāvalī ..

vyādhūtaḥ, tri, (vi + ā + dhū + ktaḥ .) kampitaḥ . iti śabdaratrābalī .. (yathā, gītagovinde . 1 . 38 .
     unmīlanmadhugandhalubdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ ..)

vyānaḥ, puṃ, (vyāniti sarvaśarīraṃ vyāpnotīti . vi + ā + ana + ac .) śarīrasthapañcavāyvantargatasarvaśarīragavāyuḥ . ityamaraḥ .. ime prāṇādayaḥ pañcavāyabaḥ śarīre tiṣṭhanti te ca niyatasthānasthāḥ . yadāhuḥ .
     hṛdi prāṇo gude'pānaḥ samāno nābhisaṃsthitaḥ .
     udānaḥ kaṇṭhadeśe ca vyānaḥ sarvaśarīragaḥ ..
iti .. evaṃ tadvyāpārāśca yathā --
     annapraveśanaṃ mūtrādyutsargo'nnavipācanam .
     bhāṣaṇādi nimeṣādi tadbyāpārāḥ kramādamī ..
iti bharataḥ .. śrīdharasvāmimate tatkarma . vyāyanam . ākuñcanaprasāraṇādi . anyacca .
     vyāno vyānaśayatyannaṃ sarvavyādhiprakopaṇaḥ .
     mahārajatasuprakhyo hānopādānakāraṇaḥ ..
     sa cākṣikarṇayormadhye kaṭhyāṃ vai gulphayorapi .
     ghrāṇe gale sphiguddeśe tiṣṭhatyatra nirantaram .
     skandayatyadharaṃ vaktraṃ gātranetraprakopaṇaḥ ..
iti śāradātilakaṭīkā ..

vyāpakaḥ, tri, (vi + āp + ṇvul .) viśeṣeṇāpnoti yaḥ . tadbanniṣṭhātyantābhāvāpratiyogī . yathā --
     sādhyasya vyāpako yastu hetoravyāpakastathā .
     sa upādhirbhavettasya niṣkarṣo'yaṃ pradarśyate ..
iti bhāṣāparicchedaḥ .. ācchādakaḥ . yathā --
     pakṣasya vyāpakaṃ sāramasandigdhamanākulam .
     avyākhyāgamyamityevamuttaraṃ tadvido viduḥ ..
pakṣasya bhāṣārthasya vyāpakaṃ ācchādakaṃ abhiyogāpratikūlamiti yāvat . iti vyavahāratattvam .. (yathā, kumārasambhave . 6 . 71 .
     tiryagūrdhvamadhastācca vyāpako mahimā hareḥ ..)

vyāpakanyāsaḥ, puṃ, śirastaḥ pādāntaṃ pādataḥ śiro'ntaṃ mūlamantravinyāsaḥ . yathā .
     ādāvṛṣyādiko nyāsaḥ karaśuddhistataḥ param .
     aṅgulivyāpakanyāsau hṛdādinyāsa eva ca ..
     tālatrayañca digbandhaḥ praṇāyāmastataḥ param .
     dhyānaṃ pūjā japaścaiva sarvatantreṣvayaṃ vidhiḥ ..
iti tantrasāraḥ .. prapañcastu nyāsaśabde draṣṭavyaḥ ..

vyāpad, strī, vipūrvāṅpūrvapadadhātoḥ kvippratyayena niṣpannametat .. mṛtyuḥ . āpat . (yathā, kathāsaritsāgare . 29 . 109 .
     paśya śvaśrūkṛtā vyāpadihāpi phalitā mama ..)

vyāpanaṃ, klī, (vi + āpa + lyuṭ .) ācchādanam . vyāptiḥ . yathā . atra laṅghanamasaṃkramaṇañca ravestadā bhavati yadā tanmāsatatpurbamāsāntyakṣaṇayorekarāśyavasthitasya tanmāsāntarameva rāśyantarasaṃyogaḥ na tvekarāśisthitasya māsavyāpanamātram . iti malamāsatattvam ..

vyāpannaḥ, tri, (vi + ā + pada + ktaḥ .) mṛtaḥ . iti hemacandraḥ ..

vyāpādaḥ, puṃ, (vi + ā + pada + ghañ .) drohacintanam . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 8 . 2111 .
     ityudīrya nṛpaḥ sujjeḥ sajjo vyāpādasiddhaye ..)

vyāpādanaṃ klī, (vi + ā + pada + ṇic + lyuṭ .) māraṇam . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 21 . 32 .
     atīte ca dine bālāmātmavyāpādanodyātām .
     surabhiḥ prāha nāyaṃ tvāṃ prāpsyate dānavādhamaḥ ..
) parāniṣṭacintanam . ityamaraṭīkāyāṃ rāmāśramaḥ ..

vyāpāditaḥ tri, (vi + ā + pada + ṇic + ktaḥ .) māritaḥ . yathā --
     ekā cedbahubhiḥ kvāpi daivādvyāpāditā bhavet .
     pādaṃ pādañca hatyāyāścareyuste pṛthak pṛthak ..
iti prāyaścittatattvadhṛtasambartavacanam ..

vyāpikā, strī, (vyāpaka + ṭāpi ata itvam .) vyāpinī . yathā --
     adharmapatnī mithyā sā sarvadhūrtaiśca pūjitā .
     yayā vinā jaganmuktamucchannaṃ vidhinirmitam ..
     satye cādarśanā yā ca tretāyāṃ sūkṣmarūpiṇī .
     ardhāvayavarūpā ca dvāpare saṃvṛtā bhiyā ..
     kalau mahāpramattā ca sarvatra vyāpikā bhavet .
     kapaṭena samaṃ bhrātrā bhramatyeva gṛhe gṛhe ..
iti brahmavaivarte prakṛtikhaṇḍe 1 adhyāyaḥ ..

vyāpāraḥ, puṃ, (vi + ā + pṛ + ghañ .) karma . yathā --
     syāt prāṇaviyogaphalako vyāpāro hananaṃ smṛtam .
     rāgāddvaṣāt pramādādbā svataḥ parata eva vā ..
iti prāyaścittatattvadhṛtāgnipurāṇavacanam .. (sāhāyyam . iti mallīnāthaḥ .. yathā, kumāre . 6 . 32 .
     āryāpyarundhatī tatra vyāpāraṃ kartumarhati .
     prāyeṇaivaṃvidhe kārye purandhrīṇāṃ pragalbhatā ..
tajjanyatve sati tajjanyajanakaḥ . iti nyāyaśāstram .. yathā, bhāṣāparicchede .
     viṣayendriyasaṃyogo vyāpāraḥ so'pi ṣaḍvidhaḥ ..)

vyāpārī, [n] tri, (vyāpāro'syāstīti . vyāpāra + iniḥ .) vyāpāraviśiṣṭaḥ . vyavasrāyī . yathā --
     lākṣālohādivyāpārī rasādivikrayī ca yaḥ .
     sa yāti nāgaveṣṭañca nāgairveṣṭita eva ca ..
iti brahmavaivartapurāṇam ..

vyāpī, [n] puṃ, (vyāpnoti sarvamiti . vi + āpa + ṇiniḥ .) viṣṇuḥ . yathā --
     svapanaḥ svavaśo vyāpī naikātmā naikakarmakṛt .. iti mahābhārate . tasya sahasranāmastotre . 13 . 149 . 63 .. tri, vyāpakaḥ . yathā --
     trisandhyavyāpinī yā tu saiva pūjyā sadā tithiḥ .
     na tatra yuggādaraṇamanyatra harivāsarāt ..
iti tithyāditattvadhṛtaparāśaravacanam ..

vyāpṛtaḥ, puṃ, (vi + ā + pṛ + ktaḥ .) karmasacivaḥ . yathā --
     niyogī karmasaciva āyukto vyāpṛtaśca saḥ .. iti hemacandraḥ .. vyāpārayukte, tri . vi-āṅ-pūrba-pṛ-dhātoḥ ktapratyayena niṣpannaḥ .. (yathā, uttaracarite . 1 .
     āśithilaparirambhavyāpṛtaikaikadoṣṇoraviditagatayāmā rātrireva vyaraṃsīt ..)

vyāptaṃ, tri, (vi + āp + ktaḥ .) sampūrṇam . tatparyāyaḥ . pūrṇam 2 ācitam 3 channam 4 pūritam 5 bharitam 6 nicitam 7 . iti hemacandraḥ .. (yathā, gītāyām . 11 . 20 .
     dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ ..) khyātam . samākrāntam . iti medinī .. sthāpitam . yathā . prāptaṃ praṇihite same ityatra vyāptamapi pāṭhaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vyāptiḥ, strī, (vi + āp + ktin .) vyāpanam . (yathā, bhāgavate . 7 . 8 . 17 .
     satyaṃ vidhātuṃ nijabhṛtyabhāṣitaṃ vyāptiñca bhūteṣu khileṣu cātmanaḥ ..) rambhaḥ . iti medinī .. rambhasthāne lambhanamiti hemacandre pāṭhaḥ .. śivasyāṣṭaiśvaryāntargataiśvarya viśeṣaḥ . yathā --
     animā laghimā vyāptiḥ prākāmyaṃ mahimeśitā .
     vaśikāmāvaśāyitve aiśvaryamaṣṭadhā smṛtam ..
iti śabdamālā .. * .. nyāyamate sādhyavadanyāvṛttitvam . yathā . agnyabhāvasthāne dhūmasyāvartamānatvam . iyaṃ anvayavyāptiḥ . asyā jñānaṃ prati vyabhicārajñānābhāvaḥ sahacārajñānañca kāraṇam . evaṃ sādhyābhāvavyāpakībhūtābhāvapratiyogitvam . iyaṃ vyatirekavyāptiḥ . asyā jñānaṃ prati sādhyābhāva evaṃ hetvabhāvasya sahacārajñānaṃ vyabhicārajñānābhāvaśca kāraṇaṃ tatra pramāṇam . vyāptaḥ sādhyavadanyasminnasambandha udāhṛtaḥ . athavā hetumanniṣṭhavirahāpratiyoginā .. sādhyena hetoraikādhikaraṇyaṃ vyāptirucyate . vyabhicārasyāgraho'pi sahacāragrahastathā .. heturvyāptigrahe tarkaḥ kvacit śaṅkānivartakaḥ . dvaividhyantu bhavedbyāpteranvayavyatirekataḥ .. anvayavyāptiruktaiva vyatirekādathocyate . sādhyābhāvavyāpakatvaṃ hetvabhāvasya yadbhavet .. iti bhāṣāparicchedaḥ ..

vyāptikarmā, [n] puṃ, (vyāptiviśiṣṭaṃ karma yasya . vyāpanakriyāviśiṣṭaḥ . sarvatra vyāptakriyaḥ tadvaidikaparyāyaḥ . invati 1 nakṣati 2 ākṣāṇaḥ 3 ānaṭ 4 āṣṭa 5 āpānaḥ 6 aśat 7 naśat 8 ānase 9 aśnute 10 . iti daśa vyāptikarmāṇaḥ . iti vedanighaṇṭau 2 adhyāye . 18 ..

vyāpyaṃ, klī, (vyāpyate iti . vi + āp + ṇyat .) sādhanam . yathā . vāpyaṃ liṅgañca sādhanam . iti saṅkīrṇavarge trikāṇḍaśeṣaḥ .. kuṣṭhauṣadham . ityamaraḥ ..

vyāpyaḥ, tri, (vi + āp + ṇyat .) vyāptiviśiṣṭaḥ . vyāpanīyaḥ . yathā --
     prasthānaṃ te kuliśakalanānniścitaṃ paṇḍitāgrauścitte'smākaṃ tadapi ramate yāhi yāhīti vāṇī .
     aprāmāṇyaṃ kathayati sadā nandasūnorviyogo vyāpyajñānādvrajakulabhuvāṃ vyāpakasyāpisiddhau ..
iti padāṅkadūtaḥ .. (yathā, bhāgavate . 7 . 6 . 22 .
     pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam .
     vyāpya vyāpakanirdeśyo hyanirdeśyo'vikalpitaḥ ..
)

vyāmaḥ, puṃ, (viśeṣeṇa amyate'neneti . ama gatau + ghañ .) tiryakpārśve tatayoḥ sahastayorbāhvorantaram . veṃu iti bhāṣā . vyāmīyate'nena vyāmaḥ kṛddhoḥ kabhāva ityuktermāṅo ḍaḥ . ityamarabharatau .. vyāmavyāyāmanyagrodhāstiryakbāhū prasāritau . iti hemacandraḥ .. (yathā, mahābhārate . 3 . 11 . 39 .
     tato bhīmo mahābāhurārujya tarasā drumam .
     daśavyāmamathodviddhaṃ niṣpatramakarot tadā ..
)

vyāmanaṃ, klī, (vi + ā + ama + lyuṭ .) vyāmaḥ . iti trikāṇḍaśeṣaḥ ..

vyāmiśraṃ, tri, (vi + ā + miśra + ghañ .) saṃmilitam . bhinnaviṣayāṇāmekībhāvakaraṇam . yathā --
     vyāmiśreṇeva vākyana buddhiṃ mohayasīva me .
     tadekaṃ vada niścitya yena śreyo'hamāpnuyām ..
iti śrībhagavadgītāyām . 3 . 2 .. kvacit karmapraśaṃsā kvacit jñānapraśaṃsā ityevaṃ vyāmiśraṃ sandehotpādakamiva yadvākyaṃ tena me matimubhayatra dolāyitāṃ kurvan mohayasīva . iti taṭṭīkāyāṃ śrīdharasvāmī ..

vyāyataṃ, tri, (viśeṣeṇa āyatam .) vyāpṛtam . dairghyam . (yathā, śākuntale . 2 .
     apacitamapi gātraṃ vyāyatatvādalakṣyaṃ .
     giricara iva nāgaḥ prāṇasāraṃ vibharti ..
) dṛḍham . atiśayaḥ . iti medinī ..

vyāyāmaḥ, puṃ, (vi + ā + yama + ghañ .) pauruṣaḥ . (yathā, mahābhārate . 4 . 38 . 7 .
     vyāyāmasahamatyarthaṃ tṛṇarājasamaṃ mahat .
     sarvāyudhamahāmātraṃ śatrusaṃvādakārakam ..
) śramaḥ . (yathā, mahābhārate . 1 . 176 . 6 .
     vyayāmakarṣitaḥ so'tha mṛgalipsuḥ pipāsitaḥ .
     ājagāma naraśreṣṭha vaśiṣṭhasyāśramaṃ prati ..
) viṣamaḥ . durgasañcāraḥ . iti medinī .. vyāmaḥ . iti hemacandraḥ .. mallakrīḍā . kustī iti pārasya bhāṣā . (yathā, mahābhārate . 12 . 21 . 7 .
     anye sāma praśaṃsanti vyāyāmamapare janāḥ ..) asya guṇādi yathā --
     vyāyāmo hi sadā pathyo bālanāṃ snigdhabhojinām .
     sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ ..
     sarveṣvṛtuṣu sarvairhi śūrairātmahitārthibhiḥ .
     śaktyardhena tu kartavyo vyāyāmo hantyato vyathām ..
     kukṣau lalāṭe grīvāyāṃ yadā gharmaḥ pravartate .
     śaktyardhaṃ taṃ vijānīyādāyatocchvāsameva ca ..
     lāghavaṃ karmasāmarthyaṃ sthairyaṃ kleśasahiṣṇutā .
     doṣakṣayo'gnivṛddhiśca vyāyāmādupajāyate ..
     vyāyāmaṃ kurvato nityaṃ viruddhamapi bhojanam .
     vidagdhamavidagdhaṃ vā nirdoṣaṃ paripacyate ..
     na sa vyāyāmasadṛśamanyat sthaulyāpakarṣaṇam .
     na ca vyāyāminaṃ martyaṃ mardayantyarayo balāt ..
     na cainaṃ sahasākramya jarā samadhigacchati ..
     vyāyāmakṣuṇṇagātrasya padbhyāmudvartitasya ca .
     vyādhayo nopasarpanti vainateyamivoragāḥ ..
     raktapittī kṣayī śoṣī kāsī śvāsī kṣatāturaḥ .
     bhuktavān strīṣu ca kṣīṇo vyāyāmaṃ parivarjayet ..
     vātapittāmayī bālo vṛdbo'jīrṇī ca saṃtyajet .
     ativyāyāmataḥ kāso raktapittaṃ prajāyate ..
     śramaḥ klamaḥ kṣayastṛṣṇā jvaraśchardiśca jāyate ..
iti rājavallabhaḥ ..

vyāyogaḥ, puṃ, (vi + ā + yuja + ghañ .) daśavidharūpakāntargatarūpakaviśeṣaḥ . yathā --
     syānnāṭakaṃ prakaraṇaṃ bhāṇaḥ prahasanaṃ ḍimaḥ .
     vyāyogaḥ samavākāro vithyaṅkehāmṛgā iti ..
     abhineyaprakārāḥ syurbhāṣāḥ ṣaṭ saṃskṛtādikāḥ ..
iti hemacandraḥ .. (tallakṣaṇa yathā, sāhityadarpaṇe . 6 . 514 .
     khyātetivṛtto vyāyogaḥ svalpastrījanasaṃyutaḥ .
     hīno garbhavimarṣābhyāṃ narairbahubhirāśritaḥ ..
     ekāṅkaśca bhavedastrīnimittasamarodayaḥ .
     kauśikīvṛttirahitaḥ prakhyātastatra nāyakaḥ ..
     rājarṣiratha divyo vā bhaveddhīroddhataśca saḥ .
     hāsyaśṛṅgāraśāntebhya itare'trāṅgino rasāḥ ..
)

vyālaḥ, puṃ, (viśeṣeṇa āsamantāt alatīti . ala paryāptau + ac .) sarpaḥ . śvāpadaḥ . ityamaraḥ .. (yathā, manuḥ . 1 . 43 .
     paśavaśca mṛgāścaiva vyālāścobhayatodataḥ .
     rakṣāṃsi ca piśācāśca manuṣyāśca jarāyujāḥ ..
) duṣṭagajaḥ . iti medinī .. (yathā, māghe . 12 . 28 .
     vyāladbipā yantṛbhirunmadiṣṇavaḥ kathañcidārādapathena ninyire ..) citrakaḥ . vyāghraḥ . iti rājanirghaṇṭaḥ .. rājā . ityamaraṭīkāyāṃ mathureśaḥ ..

vyālaḥ, tri, (vi + ā + ala + ac .) śaṭhaḥ . dhūrtaḥ . iti jaṭādharaḥ ..

vyālakaḥ, puṃ, (vyāla eva . svārthe kan .) duṣṭagajaḥ . tatparyāyaḥ . gambhīravedī 2 aṅkuśadurdharaḥ 3 cālakaḥ 4 . iti trikāṇḍaśeṣaḥ .. (śvāpadaḥ . yathā, mahābhārate . 13 . 111 . 85 .
     jāyate vyālakaścāpi māsaṃ tasmāttu mānuṣaḥ ..)

vyālakhaḍgaḥ, puṃ, vyālanakhaḥ . iti rājanirghaṇṭaḥ ..

vyālagandhā, strī, (vyālasyeva gandho yasyāḥ .) nākulī . iti rājanirghaṇṭaḥ ..

vyālagrāhaḥ, puṃ, (vyālaṃ gṛhṇātīti . vyāla + graha + aṇ .) vyālagrāhī . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 8 . 260 .
     vyālagrāhānuñchavṛttīnanyāṃśca vanacāriṇaḥ ..)

vyālagrāhī, [n] puṃ, (vyālaṃ gṛhṇātīti . graha + ṇiniḥ .) bhikṣārthaṃ sarpadhārī . sarpakhelakaḥ . sāpuḍiyā iti vādiyā iti ca bhāṣā . tatparyāyaḥ . ahituṇḍikaḥ 2 . ityamaraḥ .. jāṅguliḥ 3 jāṅgaliḥ 4 āhituṇḍikaḥ 5 vyālagrāhaḥ 6 gāruḍikaḥ 7 viṣavaidyaḥ 8 . iti śabdaratnāvalī ..

vyālajihvā, strī, (vyālasya jihveva ākṛtiryasyāḥ .) mahāsamaṅgā . iti rājanirghaṇṭaḥ .. (vyālajihvā ca ..)

vyāladaṃṣṭraḥ, puṃ, (vyālasya daṃṣṭreva ākṛtiryasya .) gokṣuraḥ . iti rājanirghaṇṭaḥ ..

[Page 4,551c]
vyālanakhaḥ, puṃ, (vyālasya nakha iva ākṛtiryasya .) gandhadravyaviśeṣaḥ . vaghnahā iti hindī bhāṣā . tatparyāyaḥ . kūṭasthaḥ 2 cakranāyakaḥ 3 cakrī 4 cakranakhaḥ 5 tryasraphalaḥ 6 vyāghranakhaḥ 7 dvīpinakhaḥ 8 khapuraḥ 9 vyālapāṇijaḥ 10 vyālāyudhaḥ 11 vyālabalaḥ 12 vyālakhaḍgaḥ 13 . asya guṇāḥ . tiktatvam . uṣṇatvam . kaṣāyatvam . kaphavātakuṣṭhakaṇḍūvraṇanāśitvam . varṇyatvam . saugandhyapradatvañca . iti rājanirghaṇṭaḥ ..

vyālapatrā, strī (vyālāni tīkṣṇāṇi patrāṇi yasyāḥ .) ervāruḥ . iti rājanirghaṇṭaḥ ..

vyālabalaḥ, puṃ, vyālanakhaḥ . iti rājanirghaṇṭaḥ ..

vyālamṛgaḥ, puṃ, (vyālo hiṃsro mṛgaḥ paśuḥ .) citravyāghraḥ . citā vāgha iti bhāṣā . iti mahābhārate rājadharmaḥ .. (yathā, mahābhārate . 3 . 166 . 3 .
     rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata ! .
     pṛthak vyālamṛgāṇāñca pakṣiṇāmiva sarvaśaḥ ..
)

vyālambaḥ, puṃ, (viśeṣeṇa ālambate iti . vi + ā + lamba + ac .) raktairaṇḍaḥ . iti vaidyakam .. (lambamāne, tri . yathā, mahābhārate . 7 . 88 . 10 .
     vyālambahastān saṃbaddhān sapakṣāniva parvatān ..)

vyālāyudhaṃ, klī, (vyālasyāyudhaṃ nakha iva ākṛtiryasya .) nakhīnāmagandhadravyam . ityamaraṭīkāyāṃ mathureśaḥ ..

vyālāyudhaḥ, puṃ, (vyālasyāyudhamivākṛtiryasya .) vyālanakhaḥ . iti rājanirghaṇṭaḥ ..

vyāvakrośī, strī, (vi + ava + kruśa + karmavyatihāre ṇac striyām . 3 . 3 . 43 . iti ṇac . tataḥ ṇacaḥ striyāmañ . 5 . 4 . 14 . iti svārthe añ . na karmavyatihāre . 7 . 3 . 6 . iti aiṅa-pratiṣedhaḥ . striyāṃ ṅīp .) parasparākrośanam . iti strīliṅgasaṃgrahaṭīkāyāṃ bharataḥ ..

vyāvabhāsī, strī, (vi + ava + bhāsa + ṇac . svārthe añ . ṅīp .) vyāvakrośī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

vyāvartaḥ, puṃ, (vi + ā + vṛt + ac .) nābhikaṇṭakaḥ . iti śabdaratnāvalī .. tatra āvartako'pi pāṭhaḥ ..

vyāvahārī, strī, (vi + ava + hṛ + ṇac . svārthe añ . ṅīp .) parasparaharaṇam . ityamaraṭīkāyāṃ bharataḥ ..

vyāvahāsī, strī, (vi + ava + hasa + ṇac . svārthe añ . ṅīp .) parasparahasanam . ityamaraṭīkāyāṃ bharataḥ ..

vyāvṛttaḥ, tri, (vi + ā + vṛt + ktaḥ .) vṛtaḥ . yathā . vṛte tu bṛttavyāvṛttau . iti hemacandraḥ .. āvṛtaśca .. (pratinivṛttaḥ . yathā, raghuḥ . 1 . 27 .
     vyavṛttā yatparasvebhyaḥ śrutau taskaratā sthitā ..

[Page 4,552a]
vyāvṛttiḥ, strī, (vi + ā + vṛt + ktin .) khaṇḍanam . yathā --
     atītaḥ panthānaṃ tava ca mahimā vāṅmanasayoratadvyāvṛttyā yaṃ cakitamabhidhatte śrutirapi .
     sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ .
     pade tvarvācīne patati na manaḥ kasya na vacaḥ ..
iti mahimnastotram .. āvṛttiḥ . yathā . sarvasapakṣavyāvṛttireva doṣo na vipakṣavyāvṛttirapi tasyānanuguṇatvāt . iti cintāmaṇau asādhāraṇamūlam ..

vyāsaḥ, puṃ, (vi + as + ghañ .) vistāraḥ . ityamaraḥ .. (yathā, mahābhārate . 1 . 1 . 51 .
     vistīryaitat mahajjñānamṛṣiḥ saṃkṣipya cābravīt .
     iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam ..
samāsaḥ saṃkṣepaḥ vyāso vistāraḥ . iti taṭṭīkā ..) mānabhedaḥ . iti śabdaratnāvalī .. pāṭhakabrāhmaṇaḥ . yathā, naiyatakālikatalpatarau bhaviṣyapurāṇam ..
     vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadaṃ tathā .
     kalasvarasamāyuktaṃ rasabhāvasamanvitam ..
     budhyamānaḥ sadarthaṃ vai granthārthaṃ kṛtsnaśo nṛpa .
     brāhmaṇādiṣu sarveṣu granthārthañcārpayennṛpa .
     ya evaṃ vācayedbrahman sa vipro vyāsa ucyate ..
iti tithyāditattvam .. golasya madhyarekhā . yathā --
     vyāse bhanandāgnihate vibhakte khavāṇasūryaiḥ paridhistu sūkṣmaḥ .
     dvāviṃśatighne vihṛte'tha śailaiḥ sthūlo'thavā syādbyavahārayogaḥ ..
udāharaṇam .
     viṣkambhamānaṃ kila yatra sapta tatra pramāṇaṃ paridheḥ pracakṣva .
     dbāviṃśatiryat paridhipramāṇaṃ tadvyāsasaṃkhyā ca sakhe vicintya ..
iti līlāvatī .. * .. (vyāsyati vedāniti . vi + ā + as + ac .) muniviśeṣaḥ . tasya paryāyo vedavyāsaśabde draṣṭavyaḥ .. (asya niruktiryathā mahābhārate . 1 . 105 . 14 .
     yo vyasya vedāṃścaturastapasā bhagavānṛṣiḥ .
     loke vyāsatvamāpede kārṣṇāt kṛṣṇatvameva ca ..
) sa ca satyavatyāṃ kanyākāle parāśarājjātaḥ . śrīkṛṣṇasya pañcakalodbhavaḥ . yathā --
     vyāsaḥ purāṇasūtrañca papraccha vālmikaṃ yadā .
     maunībhūtaḥ sa sasmāra tvāmeva jagadambikām ..
     tadā cakāra siddhāntaṃ tvadbareṇa munīśvaraḥ .
     saṃprāpa nirmalaṃ jñānaṃ bhramāndhadhvaṃsadīpakam ..
     purāṇasūtraṃ śrutvā sa vyāsaḥ pañcakalodbhavaḥ .
     tvāṃ siṣeve pradadhyau ca śatavarṣañca puṣkare ..
     tadā tvatto varaṃ prāpya sa kavīndro babhūva ha .
     tadā vedavibhāgañca purāṇañca cakāra ha ..
iti brahmavaivarte prakṛtikhaṇḍe 4 adhyāyaḥ .. * .. tasya janmāntaraṃ yathā --
     atha bhūyo jagatsraṣṭā bhoḥ śabdenānuvādayan .
     sarasvatīmuccacāra tatra sārasvato'bhavat ..
     apāntaratamā nāma suto vāksambhavaḥ prabhuḥ .
     bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ ..
     tamuvāca nataṃ mūrdhnā devānāmādiravyayaḥ .
     vedākhyāne śrutiḥ kāryā yathā matimatāṃ vara ..
     tasmāt kuru yathājñaptaṃ mamaitadbacanaṃ mune .
     tena bhinnāstadā vedā manoḥ svāyambhuvo'ntare ..
     tatastutoṣa bhagavān haristenāsya karmaṇā .
     tapasā ca sutaptena yamena niyamena ca ..
     manvantareṣu puttratvamevamevaṃ pravartakaḥ .
     bhaviṣyasyacalo brahmannapradhṛṣyaśca nityaśaḥ ..
iti mahābhārate mokṣadharmaḥ .. * .. anyacca .
     sutaṃ tvajanayacchaktaradṛśyantī parāśaram .
     kālī parāśarāt jajñe kṛṣṇadvaipāyanaṃ munim ..
     dvaipāyanādaruṇyāṃ vai śuko jajñe guṇānvitaḥ .
iti vahripurāṇe prajāpatisargo nāmādhyāyaḥ .. * yugabhede vyāsabhedo yathā --
     yasminmanvantare vyāsā ye ye tāṃstānnibodha me .
     yathā ca bhedaḥ śāsvānāṃ vyāsena kriyate mune ..
     aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ .
     vaivasvate'ntare tvasmin dbāpareṣu punaḥ punaḥ ..
     vedavyāsā vyatītā ye aṣṭāviṃśatisattamāḥ .
     caturdhā yaiḥ kṛto vedo dbāpareṣu punaḥ punaḥ ..
     dvāpare prathame vyastāḥ svayaṃ vedāḥ svayambhuvā .
     dbitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ ..
     tṛtīye cośanā vyāsaścaturthe tu bṛhaspatiḥ .
     savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ ..
     saptame ca tathaivendro vaśiṣṭaścāṣṭame smṛtaḥ .
     sārasvataśca navame tridhāmā daśame smṛtaḥ ..
     ekādaśe vai trivṛṣo bhāradbājastataḥ param .
     trayodaśe cāntarīkṣo dharmī cāpi caturdaśe ..
     trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanañjayaḥ .
     kṛtañjayaḥ saptadaśe ṛṇajyo'ṣṭādaśe smṛtaḥ ..
     tato vyāso bharadvājo bharadbājāttu gotamaḥ .
     gotamāduttamo vyāso haryātmā yo'bhidhīyate ..
     atha haryātmano veṇaḥ smṛto vājaśravāstu yaḥ .
     somo mukhyāyanastasmāttṛṇabinduriti smṛtaḥ ..
     ṛkṣo'bhūdbhārgavastasmādvālmīkiryo'bhidhīyate .
     tasmādasmatpitā śaktirvyāsastasmādahaṃ mune ..
     jātukarṇo'bhavanmattaḥ kṛṣṇadvaipāyanastataḥ .
     aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ ..
     eko vedaścaturdhā tu taiḥ kṛto dvāparādiṣu .
     bhaviṣye dbāpare cāpi drauṇirvyāso bhaviṣyati .
     vyatīte mama puttre'smin kṛṣṇadvaipāyane munau ..
iti viṣṇupurāṇe 3 aṃśe 3 adhyāyaḥ .. * .. kūrmapurāṇe tviyān viśeṣaḥ . dbādaśe dvāpare śatatejāḥ . trayodaśe dharmaḥ . caturdaśe tarakṣuḥ . pañcadaśe tryāyaṇaḥ . aṣṭādaśe ṛtañcayaḥ . ekaviṃśe vājaśravāḥ . dbāviṃśe śuṣmāpaṇaḥ . trayoviṃśe tṛṇavinduḥ . caturviṃśe vālmīkiḥ . pañcaviṃśe viṣṇuḥ . anyat viṣṇapurāṇavat .. (etadvivaraṇañca devībhāgavate 1 skandhe 3 adhyāye ca draṣṭavyam ..)

vyāsaktaḥ, tri, (vi + ā + sañja + ktaḥ .) viśeṣeṇāsaktaḥ . saṃlagnaḥ . yathā --
     vyākoṣendīvarābhā kanakaparilasatpītavāsāḥ suhāsā varhairuccandrakāntairvalayitacikurā cārukarṇāvataṃsā .
     aṃsavyāsaktavaṃśadhvanisusvitajagadvallavībhirlasantī mūrtirgopasya viṣṇoravatu jagati naḥ sragdharā hārihārā ..
iti chandomañjarī ..

vyāsaṅgaḥ, puṃ, viśeṣeṇa āsaṅgaḥ . vi-āṅpūrbasanjadhātorghañpratyayena niṣpannametat ..

vyāsamātā, [ṛ] strī, (vyāsasya mātā .) vedavyāsajananī . iti trikāṇḍaśeṣaḥ .. tatparyāyaḥ . satyavatī 1 vāsavī 2 gandhakālikā 3 yojanagandhā 4 dāseyī 5 śīlaṃkāyanajīvasūḥ 6 . iti hemacandraḥ .. granthāntare śālaṅkāyanajā iti ca pāṭhaḥ . kālī 7 jhaṣodarī 8 vicitravīryasūḥ 9 citrāṅgadasūḥ 10 yojanagandhikā 11 . iti trikāṇḍaśeṣaḥ .. gandhakālī 12 satyā 13 dāsanandinī 14 . iti śabdaratnāvalī ..

vyāsiddhaḥ, tri, (vi + ā + sidha + ktaḥ .) niṣiddhaḥ . iti mitākṣarā ..

vyāhataḥ, tri, (vi + ā + hana + ktaḥ .) viśeṣeṇāhataḥ . vyarthaḥ . yathā . suptavyāsaktamanasāñcendriyārthayoḥ sannikarṣanimittatvāt taiścāpadeśājjñānaviśeṣāṇāṃ vyāhatatvādahetuḥ . iti gotamasūtre pratyakṣaparīkṣāprakaraṇam .. api ca .
     avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu .
     nirjitākhiladaityāriḥ sa yadāha śṛṇuṣva tat ..
iti devīmāhātmyam ..

vyāhāraḥ, puṃ, (vi + ā + hṛ + ghañ .) vākyam . ityamaraḥ .. (yathā, bṛhatsaṃhitāyām . 46 . 71 .
     śvabhirasthiśavāvayavapraveśanaṃ mandireṣu marakāya .
     paśuśastravyāhāre nṛpamṛtyurmunivacaścedam ..
)

vyāhṛtiḥ, strī, (vi + ā + hṛ + ktin .) vyāhāraḥ . mantraviśeṣaḥ . yathā --
     oṃkāramāditaḥ kṛtvā vyāhṛtistadanantaram .
     tato'dhīyīta sāvitrīmekāgraśraddhayānvitaḥ ..
     purākalpe samutpannā bhūrbhuvaḥsvaḥsanātanāḥ .
     mahāvyāhṛtayastisraḥ sarvāśubhanivarhaṇāḥ ..
     pradhānapuruṣaḥ kālo brahmaviṣṇumaheśvarāḥ .
     sattvaṃ rajastamastisraḥ kramādvyāhṛtayaḥ smṛtāḥ ..
     oṅkārastatparaṃ brahma sāvitrī syāttadakṣaram .
     eṣa mantro mahābhāga sārātsāra udāhṛtaḥ ..
iti kaurme upavibhāge 13 adhyāyaḥ .. (vākyam . yathā, kumārasambhave . 3 . 63 .
     na hīśvaravyāhṛtayaḥ kadācit puṣṇanti loke viparītamartham ..)

vyutaḥ, tri, (vi + ve + ktaḥ .) syūtam . iti bharatadvirūpakoṣaḥ ..

vyutiḥ, strī, (vi + ve + ktin .) ūtiḥ . tantusantatiḥ . iti bharatadvirūpakoṣaḥ ..

vyutkramaḥ, puṃ, (vi + ut + krama + ghañ .) kramaviparyayaḥ . vyatikramaḥ . tatparyāyaḥ . utkramaḥ 2 akramaḥ 3 . iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 10 .
     paśyet kaściccala capala re kā tvarāhaṃ kumārī hastagrāhaṃ vitara hahahā vyutkramaḥ kvāsi yāsi ..)

vyutthānaṃ, klī, (vi + ut + sthā + lyuṭ .) svātantryakṛtyam . virodhācaraṇam . iti medinī .. (yathā, mahābhārate . 14 . 29 . 16 .
     evaṃ te draviḍābhīrā puṇḍrāśca śavaraiḥ saha .
     vṛṣalatvaṃ parigatā vyutthānāt kṣattradharmiṇaḥ ..
) pratirodhanam . samādhipāraṇam . iti hemacandraḥ .. nṛtyabhedaḥ . iti śabdaratnāvalī .. viśeṣeṇotthānañca .. (cittasyāvasthāviśaṣaḥ . iti pātañjaladarśanam ..)

vyutpattiḥ, strī, (vi + ut + pad + ktin .) viśeṣeṇotpattiḥ . saṃskāraḥ . iti vyutpannaśabdārthadarśanāt . yathā . śaratkālabodhanīyatvena śāradāpadavyutpattestat padaṃ tālavyādi sāraṃ datātīti vyutpattistu kālpanikī . iti tithyāditattvam .. śaktijñānam . yathā . vyavahārādivādhakaṃ vinā vivaraṇādapi vyutpatteḥ . vādhakaṃ vinā svasādhyasya vādhakaṃ yadviśeṣaṇaṃ tadabhāvavattvaviśeṣaṇasahakāreṇa vyutpatteḥ vyutpattisambhavāt śaktigrahasambhavāditi yāvat . iti ākhyātavādasya māthurī ṭīkā ..

vyutpannaḥ, tri, (vi + ut + pada + ktaḥ .) saṃskṛtaḥ . iti hemacandraśabdaratnāvalyau .. vyutpattiyuktaḥ . yathā . vyākaraṇavyutpannaśabdajñānādhīnaṃ śāstrāntarajñānaṃ tadadhīnā ca vaidikakriyā tatphalaṃ svargādi . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

vyutpādakaḥ, tri, (viśeṣeṇotpādayati jñānam . vi + ut + pada + ṇic + ṇvul .) vyutpattijanakaḥ . yathā . śabdavyutpādakaśāstrārambhe śabdaireva maṅgalaṃ kartavyam . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

vyudāsaḥ, puṃ, (vi + ut + asa + ghañ .) nirāsaḥ . parityāgaḥ . yathā . tadaivetyevakāraśravaṇāttithidvaidhe khaṇḍaviśeṣo niyamyate karmaṇi khaṇḍāntaravyudāsāya . ityamāvāsyāśrāddhakālanirūpaṇe tithyāditattvam .. (yathā ca mahābhārate . 12 . 19 . 18 .
     athaikāntavyudāsena śarīre pāñcabhautike ..)

vyuṣṭaṃ, klī, (vi + vas + ktaḥ .) phalam . dinam . prabhātam . (yathā, māghe . 12 . 4 .
     vyuṣṭaṃ prayāṇañca viyogavedanā vidūnanārīkamabhūt samantadā ..) paryuṣitam . iti hemacandraḥ .. (prabhātārthe kvacit puṃliṅgo'pi . sa tu doṣāyāḥ puttraḥ . yathā, bhāgavate . 4 . 13 . 14 .
     pradoṣo niśitho vyuṣṭa iti doṣāsutāstrayaḥ .
     vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasamādadhe ..
)

vyuṣṭaḥ, tri, (vi + vasa + ktaḥ .) uṣitaḥ . (yathā, mahābhārate . 3 . 69 . 28 .
     sā vyuṣṭā rajanīṃ tatra piturveśma vibhāvinī .) dagdhaḥ . iti medinī ..

vyuṣṭiḥ, strī, (vi + vas + ktin .) phalam . (yathā, mahābhārate . 12 . 228 . 4 .
     mahatastapaso vyuṣṭyā paśyannokau parāvarau ..) samṛddhiḥ . iti medinī .. stutiḥ . iti hemacandraḥ .. (prakāśaḥ . yathā, ṛgvede . 1 . 171 . 5 .
     vyuṣṭiṣu śavasā śaśvatīnām .. vyuṣṭiṣu satīṣu prakāśeṣu satsu . iti tadbhāṣye sāyaṇaḥ ..)

vyūḍhaḥ, tri, (viśeṣeṇa uhyatesma . vi + vaha + ktaḥ .) vinyastaḥ . saṃhataḥ . ityamaraḥ . 3 . 3 . 44 .. (vyūharacanayādhiṣṭhitaḥ . yathā, gītāyām . 1 . 2 .
     dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā .
     ācāryamupasaṃgamya rājā vacanamabravīt ..
) pṛthulaḥ . iti medinī .. (yathā, raghuḥ . 1 . 13 .
     vyūḍhorasko vṛṣaskandhaḥ śālaprāṃśurmahābhujaḥ .
     ātmakarmakṣamaṃ dehaṃ kṣāttro dharma ivāśritaḥ ..
)

vyūḍhakaṅkaṭaḥ, tri, (vyūḍhaḥ kaṅkaṭaḥ sannāho yena .) sannaddhaḥ . ityamaraḥ ..

vyūḍhiḥ, strī, (vi + vaha + ktin .) vinyāsaḥ . saṃhatiḥ . pṛthulatā . iti vyūḍhaśabdārthadarśanāt ..

vyūtaṃ, tri, ūtam . tantusantatam . vipūrvaveñdhātoḥ ktapratyayena niṣpannametat ..

vyūtiḥ, strī, (vi + ve ava vā + ktin . ūtiyūtijūtīti . 3 . 3 . 97 . iti nipātitaḥ .) vastrādivapanakriyā . tatparyāyaḥ . vāṇiḥ 2 . ityamaraḥ .. vyutiḥ 3 . iti taṭṭīkā .. vāṇī 4 . iti śabdaratnāvalī ..

vyūhaḥ, puṃ, (vi + ūha + ghañ .) samūhaḥ . nirmāṇam . tarkaḥ . iti medinī .. dehaḥ . (yathā, bhāgavate . 11 . 6 . 10 .
     yaḥ sātvataiḥ samavibhūtaya ātmavadbhirvyūhe'rcitaḥ savanaśaḥ svaratikramāya ..) sainyaḥ . iti trikāṇḍaśeṣaḥ .. (pariṇāmaḥ . liṅgam . yathā, bhāgavate . 4 . 29 . 70 .
     yāvadbuddhimano'kṣārthaguṇavyūho hyanādimān ..) yuddhārthasenāracanā . tatparyāyaḥ . balavinyāsaḥ 2 . ityamaraḥ .. yuddhārthaṃ sainyasya deśaviśeṣe vibhajya durlaṅghyatvanimittaṃ sthāpanaṃ vyūhaḥ . ūha vitarke vipūrbāt ghañ . yuddhe daṇḍādayo bhedā viśeṣā vyūhasyetyarthāt ādinā bhogamaṇḍalasaṃ hatānāṃ grahaḥ . yathāha kāmandakiḥ . tiryagvṛttiśca daṇḍaḥ syādbhogo'nvāvṛttireva ca . maṇḍalaṃ sarvato vṛttiḥ pṛthagvṛttirasaṃhataḥ .. iti .. eṣāṃ catūrṇāñca bahavo bhedāḥ krauñcacakrādayo granthagauravabhayānnoktāḥ . iti bharataḥ .. api ca .
     samagrasya tu sainyasya vinyāsaḥ sthānabhedataḥ .
     sa vyūha iti vikhyāto yuddheṣu pṛthivībhujām ..
     vyūhabhedāstu catvāro daṇḍo bhogo'stramaṇḍalam .
     asaṃhataśca nirṇītā nītisārādisammatāḥ ..
     anye'pi prakṛtivyūhāḥ krauñcacakrādayaḥ kvacit .
     tiryagvṛttistu daṇḍaḥ syādbhogo'nvāvṛttireva ca ..
     maṇḍalaṃ sarvato vṛttiḥ pṛthagvṛttirasaṃhataḥ .
     sainyānāṃ nītisārādau vyūhabhedāḥ samīritāḥ .
     krauñcacakrādibhedānāṃ lakṣaṇaṃ bhāratādiṣu ..
iti śabdaratnāvalī .. (yathā ca kāmandakīyanītau . 19 . 29 -- 57 .
     sarvavyūhavidhānajñā yuddhakarmasu karmaṇaḥ ..
     uraḥ kakṣe ca pakṣau ca madhyaṃ pṛṣṭhaṃ pratigrahaḥ .
     koṭī ca vyūhaśāstrajñaiḥ saptāṅgo vyūha iṣyate ..
     uraśca kakṣapakṣau ca vyūho'yaṃ sapratigrahaḥ .
     guroreṣa ca śukrasya kakṣābhyāṃ parivarjitaḥ ..
     abhedyāḥ kulajā medhyā labdhalakṣyāḥ prahāriṇaḥ .
     senāṅgapatayaḥ kāryā dṛṣṭayuddhapratikriyāḥ ..
     pravīrapuruṣairetaistiṣṭheyuḥ parivāritāḥ .
     abhedena ca yuddhyeran rakṣeyuśca parasparam ..
     phalgu sainyasya yatkiñcinmadhye vyūhasya tadbhavet .
     yuddhavastu ca yatkiñcitprāyastajjaghane bhavet ..
     yuddhārthaṃ yuddhakuśalaṃ caṇḍānīkaṃ prayojayet .
     yuddhaṃ hi nāyakaprāṇaṃ hanyate tadanāyakam ..
     vyūho'nupṛṣṭhamacalaḥ pattyaśvarathadantibhiḥ .
     tathāpratihato jñeyo hastyaśvarathapattibhiḥ ..
     madhye deśe hayānīkaṃ rathānīkaṃ tu kakṣayoḥ .
     pakṣayośca gajānīkaṃ vyūho'ntabhidayaṃ smṛtaḥ ..
     rathasthāne hayāndadyātpadātīṃśca hayāśraye .
     rathābhāve tu matimānnāgāneva prakalpayet ..
     vibhajya prakṣipenmadhye pattyaśvarathakuñjarān .
     madhye kurvīta nāgendrān pattyaśvarathavāritān ..
     dhanuḥ sūcī ca daṇḍaśca śakaṭo makaradhvajaḥ ..
     ityādayo mahāvyūhāstadākārān prakalpayet ..
     yadi syāddaṇḍabāhulyaṃ tadā cāpaḥ prakīrtitaḥ .
     maṇḍalo'saṃhato bhogo daṇḍaśceti manīṣimiḥ ..
     kathitāḥ prakṛtivyūhā bhedāsteṣāṃ prakīrtitāḥ .
     yaḥ sa taṃ vyūhya matimān kāle sthāne prakalpayet ..
     tiryagvṛttiśca daṇḍaḥ syādbhogatvādvṛttireva ca .
     pradaro dṛḍhako'sahyaścāpo vai tadbiparyayaḥ ..
     pratiṣṭhaḥ supratiṣṭhaśca śyenī vijayasañjayau .
     viśālavijayaḥ sūcī sthaṇākarṇaścamūmukhaḥ ..
     sukhākhyo valayaścaiva daṇḍabhedāḥ sudurjayaḥ .
     atikrāntaḥ pratikrāntaḥ kakṣābhyāñcaikapakṣataḥ ..
     atikrāntaśca pakṣābhyāṃ trayo'nyastu viparyayaḥ .
     sthūṇāpakṣo dhanuḥpakṣo dbisthūṇo daṇḍa ūrdhvagaḥ ..
     dviguṇāntastvatikrāntapakṣo'nyo'sya viparyayaḥ .
     dbicaturdaṇḍa ityevaṃ jñeyā lakṣaṇataḥ kramāt ..
     gomūtrikāhisañcārī śakaṭo makarastathā .
     bhogabhedāḥ samākhyātāstathā paripatantakaḥ ..
     daṇḍapakṣo yugorasyaḥ śakaṭastadviparyayaḥ .
     makaro vyavakīrṇaśca śeṣaḥ kuñjararājibhiḥ ..
     maṇḍalavyūhabhedau ca sarvatobhadradurjayau .
     gajānīko dvitīyastu prathamaḥ sarvatomukhaḥ ..
     ardhacandraka uddhāro vajro bhedāstvasaṃhateḥ .
     tathā kukkuṭaśṛṅgī ca kākapādī ca godhikā ..
     tricatuḥpañcasainyānāṃ jñeyā ākārabhedataḥ .
     iti vyūhāḥ samākhyātā vyūhabhedaprayoktṛbhiḥ ..
     ete saptadaśa proktā daṇḍavyūhāśca pañcadhā .
     tathā vyūhadvayañcaiva maṇḍalasya prayoktṛbhiḥ ..
     asaṃhatāstu ṣaḍvyūhā bhogavyūhāśca pañcadhā .
     vyūhajñaistu prayojyāḥ syuryuddhakāla upasthite ..
     pakṣādīnāmanīkena hatvā śeṣaṃ parikṣipet .
     tarasā ca samāhatya koṭibhyāṃ pariveṣṭayan ..
     parakoṭimupakramya pakṣābhyāmapratigrahaḥ .
     koṭibhyāṃ jaghane hanyādurasā ca prapīḍayet ..
     evaṃ vyūhaprayatnena yatnavānavanīpatiḥ .
     vidārayedvyūhajātaṃ balaiśca dbiṣatāmbalam ..
)

vyūhanaṃ, klī, (vi + ūha + lyuṭ .) sainyasaṃsthānam . vipūrvohadhātoranaṭpratyayena niṣpannamidam .. (melanam . yathā, bhāgavate . 3 . 26 . 36 .
     cālanaṃ vyūhanaṃ prāptirnetṛtvaṃ dravyaśabdayoḥ .. vyūhanaṃ melanaṃ tṛṇādeḥ . iti taṭṭīkāyāṃ svāmī .. kṣobhake, tri . yathā, harivaṃśe . 129 . 39 .
     paraṃ guṇebhyaḥ pṛśnigarbhasvarūpaṃ yaśaḥ śṛṅgaṃ vyūhanaṃ kāntarūpam .. vyūhanaṃ jagatkṣobhakam . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

vyūhapārṣṇiḥ, puṃ, (vyūhasya pārṣṇiḥ .) vyūhapaścādbhāgaḥ . tatparyāyaḥ . pratyāsāraḥ 2 . ityamaraḥ .. pratyāsaraḥ 3 . iti taṭṭīkā .. vyūhasya paścādvyūhāntaram . iti kecit . iti bharataḥ .. vyūhamadhyam . iti śabdaratnāvalī ..

vye, ña ai vṛtau . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-aniṭ .) ña, vyayati vyayate . ai, vīyāt . iti durgādāsaḥ ..

vyokāraḥ puṃ, lauhakāraḥ . ityamaraḥ ..

vyoma, [n] klī, (vye ñai vṛtau + nāman sīmanniti . uṇā° 4 . 146 . iti nipātanāt sādhuḥ . yadvā, vipūrbādavatervyāptyarthatvāt auṇādike sarvadhātubhyo manin . iti sūtreṇa maninpratyaye jvaratvarasrivyavimavāmupadhāyāśca . ityuṭi guṇaḥ . vyavati vyāpnoti sarvaṃ jagat . yadvā avatirgatyarthaḥ bhāve man om . avanaṃ gamanaṃ vividhamasmin vidyate . yadvā rakṣaṇārthaḥ viśeṣeṇāvati prāṇino'vakāśapradānena . uṇādau tu nāman sīman vyoman ityādinā vyeñ saṃvaraṇe ityasmānmanini utvaṃ nipātyateṃ . dīyate tadbāyunā vyoma . tathāca niruktam yonirantarikṣaṃ mahānavayavaḥ parivīto vāyunā iti . iti nighaṇṭuṭīkā . 1 . 3 . 3 .) ākāśaḥ . ityamaraḥ .. (yathā, raghuḥ . 4 . 29 .
     rajobhiḥ syandanoddhūtairgajaiśca ghanasannibhaiḥ .
     bhuvastalamiva vyoma kurvan vyomeva bhūtalam ..
) jalam . bhāskarasyārcanāśrayaḥ . iti medinī .. abhrakam . iti rājanirghaṇṭaḥ ..

vyomakeśaḥ, puṃ, (vyoma eva keśā yasya . virāṭamūrtitvādasya tathātvam .) śivaḥ . ityamaraḥ .. (yathā, mahābhārate . 7 . 200 . 129 .
     sūryācandramasau loke prakāśante rucaśca yāḥ .
     te keśasaṃjñitāstryakṣe vyomakeśa iti smṛtaḥ ..
)

vyomakeśī, [n] puṃ, mahādevaḥ . gaṅgādhāraṇakāle vyomavyāpinaḥ keśā asya santīti vyomakeśaśabdāt inpratyayena niṣpannametat ..

vyomacāripuraṃ, klī, (vyomacāri ākāśagāmi puram .) śaubhapuram . iti bhūriprayāgaḥ ..

vyomacārī, [n] puṃ, (vyomni caratīti . cara + ṇiniḥ .) devatā . pakṣī . iti medinī .. cirajīvī . dvijātaḥ . iti viśvaḥ .. (ākāśacāriṇi, tri . yathā, kathāsaritsāgare . 22 . 56 .
     asti pūrvamahaṃ vyomacārī vidyādharo'bhavam ..)

vyomadhūmaḥ, puṃ, (vyomnaḥ ghūmaḥ .) meghaḥ . iti trikāṇḍaśeṣaḥ ..

vyomanāsikā, strī, bhāratīpakṣī . iti trikāṇḍaśeṣaḥ ..

vyomamañjaraṃ, klī, (vyomnaḥ mañjaramiva .) patākā . iti trikāṇḍaśeṣaḥ ..

vyomamaṇḍalaṃ, klī, (vyomnaḥ maṇḍalam .) patākā . iti śabdaratnāvalī .. ākāśañca ..

vyomamudgaraḥ, puṃ, (vyomnaḥ mudgara iva .) nirghātaḥ . iti hārāvalī ..

vyomayānaṃ, klī, (vyomagāmi yānam .) vimānam . ityamaraḥ ..

vyomasthalī, strī, bhūmiḥ . iti bhūriprayogaḥ .. (vyomnaḥ sthalī .) nabhaḥsthalañca ..

vyomābhaḥ, puṃ, (vyomnā śūnyena ābhātīti . ā + bhā + kaḥ .) buddhaḥ . iti trikāṇḍaśeṣaḥ ..

vyomodakaṃ, klī, (vyomnaḥ udakam .) divyodakam . iti rājanirghaṇṭaḥ ..

vyoṣaṃ, klī, (viśeṣeṇa oṣatīti . uṣa dāhe + pacādyac .) trikaṭu . ityamaraḥ .. (yathā, suśrute . 1 . 44 .
     vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ..)

[Page 4,554c]
vraja, gatau . iti kavikalpadrumaḥ .. (bhvā°-para° saka°-seṭ .) vrajati . iti durgādāsaḥ ..

vraja, ka saṃskṛtau . gatau . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka, vrājayati . virephau tau . tau etau virephau repharahitau ca syātām . iti durgādāsaḥ ..

vrajaṃ, klī, vrajanam . gamanam . vraja gatau ityasmāt ghapratyayena niṣpannamidam . iti siddhāntakaumudī ..

vrajaḥ, puṃ, (vraja gatau + gocarasaṃcareti . 3 . 3 . 119 . iti ghapratyayena nipātanāt sādhuḥ .) samūhaḥ . ityamaraḥ .. (yathā, mahābhārate . 1 . 189 . 12 .
     tataḥ pratāpaḥ sumahān śabdaścaiva vibhāvasoḥ .
     prādurāsīt tadā tena bubudhe sa janavrajaḥ ..
) goṣṭham . (yathā, māghe . 2 . 64 . niruddhavīvadhāsāraprasārā gā iva vrajam . uparundhantu daśārhāḥ purīṃ māhiṣmatīṃ dbiṣaḥ .. panthāḥ . iti medinī .. agravaṇamathurayoścatu ṣpārśvavartideśaḥ . asya vivaraṇaṃ yathā, mātsye .
     vrajamaṇḍalabhūgolaṃ śeṣanāgaphaṇaṃ varam .
     kumudākhyaṃ mahāśreṣṭhaṃ sarveṣāṃ madhyasaṃsthitam ..
     tasyoparisthitaṃ lokaṃ sarvasthānaṃ mahāphalam .
     kṛṣṇalīlāvihārārthamuccasthānavirājitam ..
     caturaṣṭakakrośena paripūrṇavirājitam .
     asya pradakṣiṇīkurvan dhanadhānyasukhaṃ labhet ..
     dānārcāvāsato loko viṣṇulokamavāpnuyāt .
     āvāsānmriyate ceha punarjanma na vidyate ..
     puṇyaṃ lakṣaguṇaṃ labdhvā kṛte'smin vrajamaṇḍale .
     kṛṣṇena nirmitāstīrthāḥ sārdhadbayasahasakāḥ .. *
tatrādau vanopavanaprativanādhivanānyaṣṭacatvāriṃśat tāni caturaṣṭakrośaparimāṇasthitāni caturbhāgaśo'bhyantarasthitāni kramaśa āha . pādme .
     vanāni dbādaśānyāhuryamunottaradakṣiṇe .
     mahāvanaṃ mahāśreṣṭhaṃ 1 dvayaṃ kāmyavanaṃ śubham 2 ..
     kokilākhyaṃ tṛtīyañca 3 tūryaṃ tālavanaṃ tathā 4 .
     pañcamaṃ kumudākhyañca 5 ṣaṣṭhaṃ bhāṇḍīrasaṃjñakam 6 ..
     nāmnā chatravanaṃ śreṣṭhaṃ saptamaṃ parikīrtitam 7 .
     aṣṭamaṃ khadiraṃ proktaṃ 8 navamaṃ lohajaṃ vanam 9 ..
     nāmnā bhadravanaṃ śreṣṭhaṃ daśamaṃ bahupuṇyadam 10 .
     ekādaśaṃ samākhyātaṃ vahulāvanasaṃjñakam 11 ..
     nāmnā vilvavanaṃ śreṣṭhaṃ dvādaśaṃ kāmanāpradam 12 .
     iti dvādaśasaṃ jñāni vanāni śubhadāni ca ..
iti dvādaśavanāni .. atha dvādaśopavanānyāha vārāhe .
     ādau brahmavanaṃ nāma 1 dbitīyaṃ tyapsarāvanam 2 .
     tṛtīyaṃ vihvalaṃ nāma 3 kadambākhyaṃ caturthakam 4 ..
     nāmnā svarṇavanaṃ śreṣṭhaṃ pañcamaṃ parikīrtitam 5 .
     surabhīvananāmānaṃ ṣaṣṭhamāhlādavardhanam 6 ..
     śreṣṭhaṃ premavanaṃ nāma saptamaṃ śubhadaṃ nṛṇām 7 .
     mayūravananāmānamaṣṭamaṃ parikīrtitam 8 ..
     māleṅgitavanaṃ śreṣṭhaṃ navamaṃ mānavardhanam 9 .
     śeṣaśāyivanaṃ śreṣṭhaṃ daśamaṃ pāpanāśanam 10 ..
     ekādaśaṃ samākhyātaṃ nāradākhyaṃ śubhoditam 11 .
     dbādaśaṃ paramānandavanaṃ sarvārthadāyakam 12 ..
     iti dvādaśasaṃjñāni vanānyupavanāni ca ..
iti dvādaśopavanāni .. * .. atha dvādaśaprativanāni . bhaviṣye .
     ādau raṅkavanaṃ śreṣṭhaṃ purasaṃjñāvirājitam 1 .
     vārtāvanaṃ dbitīyañca 2 karahākhyaṃ tṛtīyakam 3 ..
     caturthaṃ kāmyanāmānaṃ vanaṃ kāmapradaṃ nṛṇām 4 .
     vanamañjananāmānaṃ pañcamaṃ strīśubhapradam 5 ..
     nāmrā karṇavanaṃ śreṣṭhaṃ ṣaṣṭhaṃ svapnavarapradam 6 .
     kṛṣṇākṣipalakaṃ nāma vanaṃ saptamamīritam 7 ..
     bandaprekṣaṇakṛṣṇākhyaṃ vanaṃ nandanamaṣṭamam 8 .
     vanamindravanaṃ nāma navamaṃ kṛṣṇapūjitam 9 ..
     śikṣāvanaṃ śubhaṃ proktaṃ daśamaṃ nandabhāṣitam 10 .
     candrāvalīvanaṃ śreṣṭhamekādaśamudāhṛtam 11 ..
     nāmnā lohavanaṃ śreṣṭhaṃ dbādaśaṃ śubhadaṃ nṛṇām 12 .
     iti prativanānyāhurmārge vāme ca dakṣiṇe .
     iti dvādaśasaṃjñāste devāvāsaphalapradāḥ ..
iti dvādaśa prativanāni .. * .. atha dvādaśādhivanāni . viṣṇupurāṇe .
     mathurā prathamaṃ nāma 1 rādhākuṇḍaṃ dbitīyakam 2 .
     nandagrāmaṃ tṛtīyañca 3 gūḍhasthānaṃ caturthakam 4 ..
     pañcamaṃ lalitāgrāmaṃ 5 vṛṣabhānupurañca ṣaṭ 6 .
     saptamaṃ gokulaṃ sthāna-7 maṣṭamaṃ baladevakam 8 ..
     govardhanavanaṃ śreṣṭhaṃ navamaṃ kāmanāpradam 9 .
     vanaṃ jāvavaṭaṃ nāma daśamaṃ parikīrtitam 10 ..
     mukhyavṛndāvanaṃ śreṣṭhamekādaśaṃ prakīrtitam 11 .
     saṅketavaṭakaṃ sthānaṃ vanaṃ dbādaśaṃ kīrtitam 12 ..
     iti dbādaśasaṃjñāni vanānyadhivanāni ca .
     vanānāmadhipāḥ proktā vrajamaṇḍalamadhyagāḥ ..
     eṣāṃ naiva vilokena vanayātrā ca niṣphalā .
     eṣāñca darśanenaiva vanayātrā śubhapradā ..
     ādau līlāṃ yadā paśyedbanayātrāṃ tataścaret .
     sarvān kāmānavāpnoti viṣṇulokamavāpnuyāt .
     sarvatra vijayī bhūyādbanayātrāprabhāvataḥ ..
iti vrajabhaktivilāse 1 adhyāyaḥ ..

vrajakaḥ, puṃ, tapasvī . iti śabdaratnāvalī ..

vrajakiśoraḥ, puṃ, (vrajasya kiśoraḥ .) śrīkṛṣṇaḥ . sa tu dvādaśādhivanāntargatalalitāgrāmādhivanādhipo devaḥ . atha lalitāgrāmādhipavrajakiśoramantraḥ . yathā śraidharopaniṣadi . oṃ śraiṃ lalitāgrāmādhivanādhipataye vrajakiśorāya namaḥ . ityekaviṃśākṣaro vrajakiśoramantraḥ . anena mantreṇa prāṇāyāmaḥ . asya mantrasya vibhāṇḍaka ṛṣirvrajakiśoro devatā gāyattrī cchandaḥ mama sakalapāpakṣayadvārā yugalakṛṣṇadarśanārthe viniyogaḥ . śirasi vibhāṇḍakaṛṣaye namaḥ mukhe vrajakiśorāya namaḥ hṛdi gāyattrīcchandase namaḥ . atha dhyānam .
     lalitāsaṃyutaṃ kṛṣṇaṃ sarvaistu sakhibhiryutam .
     dhyāyettriveṇikūpasthaṃ mahārāsakṛtotsavam ..
iti dhyātvā yathāśakti japaṃ kṛtvā guhyātītyādinā japaṃ samarpayet . iti lalitāgrāmādhipavrajakiśoramantraḥ . iti vrajabhaktivilāse 1 adhyāyaḥ ..

vrajanāyaḥ, puṃ, (vrajasya nāthaḥ .) śrīkṛṣṇaḥ . iti purāṇam ..

vrajabhūḥ, puṃ, (vraje bhūrutpattiryasya .) kelikadambaḥ . iti śabdacandrikā .. (vrajasya bhūrbhūmiḥ .) vrajabhūmau, strī . vrajajāte, tri ..

vrajamaṇḍalaṃ, klī, (vrajasya maṇḍalam .) vrajabhūmiḥ . yathā, mātsye .
     vrajamaṇḍalabhūgolaṃ śeṣanāgaphaṇaṃ varam .
     kumudākhyaṃ mahāśreṣṭhaṃ sarveṣāṃ madhyasaṃsthitam ..
iti vrajavilāse 1 adhyāyaḥ ..

vrajamohanaḥ, puṃ, (vrajān vrajavāsino mohayatīti . muha + ṇic + ṇvul .) śrīkṛṣṇaḥ . iti purāṇam ..

vrajavaraḥ, puṃ, (vraje varaḥ śreṣṭhaḥ .) śrīkṛṣṇaḥ . sa tu dvādaśādhivanāntargatajāvavaṭādhivanādhipo devaḥ . atha jāvavaṭādhivanādhipavrajavaramantraḥ . śaunakīye .
     vaṭādbahiḥ samantāttu saghanaṃ vanamāsthitam .
     tamevādhivanaṃ khyātaṃ vaṭasevāparāyaṇam ..
     tasminmadhye vaṭaṃ śreṣṭhaṃ kṛṣṇakrīḍāvarapradam .
     vaṭādbahirvanaṃ jñātaṃ madhye caiva vaṭaṃ smṛtam ..
     vaṭaṃ vṛkṣaṃ sthitaṃ tatra vaṭasaṃjñaṃ vidhīyate .
     vaṭajāvānusāreṇa vaṭaliṅgāni darśayet ..
vaṭasthānaliṅgam . oṃ ṭhaḥ jāṃ vaṭādhivanādhipataye vrajavarāya namaḥ . ityekonaviṃśākṣaro jāvavaṭādhivanādhipavrajavaramantraḥ . anena mantreṇa prāṇāyāmaḥ . asya mantrasya vyalīka ṛṣirjāvavaṭādhipo vrajavaro devatā paṅkticchandaḥ mama sakalasaubhāgyasampatphalaprāptyarthe jape viniyogaḥ . nyāsaṃ pūrvavat . atha dhyānam .
     nānāśṛṅgārabhūṣāḍhyaṃ rādhākṛṣṇaṃ manoharam .
     dhyāyedyugalamūrtiñca vanayātrāvarapradam ..
iti dhyātvā yathāśakti japaṃ kṛtvā guhyātītyādinā japaṃ samarpayet . iti jāvavaṭādhivanādhipavrajavaramantraḥ . iti vrajabhaktivilāse 1 adhyāyaḥ ..

vrajavallabhaḥ, puṃ, (vrajānāṃ vrajavāsināṃ vallabhaḥ priyaḥ .) śrīkṛṣṇaḥ . iti purāṇam ..

vrajāṅganā, strī, (vrajasya aṅganā .) gopī . yathā, chandomañjaryām .
     vilāsavaṃśasthavilaṃ mukhānilaiḥ prapūrya yaḥ pañcamarāgamudgiran .
     vrajāṅganānāmapi gānaśālināṃ jahāra mānaṃ sa hariḥ punātu vaḥ ..


[Page 4,555c]
vrajyā, strī, (vrajanamiti . vraja gatau + vrajayajorbhāve kyap . 3 . 3 . 98 . iti kyap .) paryaṭanam . jigīṣoḥ prayāṇam . gamanam . ityamaraḥ .. vargaḥ . iti medinī .. (sajātīyānāmekatra sanniveśaḥ . yathā, sāhityadarpaṇe . 6 . 565 .
     koṣaḥ śokasamūhastu syādanyonyānapekṣakaḥ .
     vrajyākrameṇa racitaḥ sa evātimanoharaḥ ..
) raṅgaḥ . iti dharaṇiḥ ..

vraṇa, śabde . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) vraṇati . iti durgādāsaḥ ..

vraṇa, t ka aṅgacūrṇe . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) aṅgacūrṇaḥ aṅgabhedaḥ . vraṇayati gātraṃ bāṇena bhaṭaḥ . iti durgādāsaḥ ..

vraṇaḥ, puṃ, klī, (vraṇayati gātramiti . vraṇa aṅgacūrṇe + pacāditvāt ac .) kṣatam . tatparyāyaḥ . īrmam 2 aruḥ 3 . ityamaraḥ .. īrmaḥ 4 . iti taṭṭīkā .. (yathā, raghuḥ . 12 . 55 .
     sa rāvaṇahṛtāṃ tābhyāṃ vacasācaṣṭa maithilīm .
     ātmanaḥ sumahat karma vraṇairāvedya saṃsthitaḥ ..
) atha vraṇādhikāraḥ .
     vraṇo dvidhā parijñeyo doṣajāgantubhedataḥ .
     doṣajo duṣṭadoṣaiḥ syādanyaḥ śastrādisambhavaḥ ..
tatra vātikasya lakṣaṇamāha .
     stabdhaḥ kaṭhinasaṃsparśo mandasrāvo mahārujaḥ .
     tudyate sphuṭitaśyāvo vraṇo mārutasambhavaḥ ..
stabdhaḥ acalaḥ .. * .. paittikamāha .
     tṛṣṇāmohajvarakledadāhaduḥkhāvadāraṇaiḥ .
     vraṇaṃ pittakṛtaṃ vidyāt sāvairgandhaiśca pūtikaiḥ ..
kleda ārdratā . duḥkhaṃ vyathārūpam . avadāraṇaṃ vraṇe vidāraṇavat pīḍā .. * .. ślaiṣmikamāha .
     bahupiccho guruḥ snigdhastimito mandavedanaḥ .
     pāṇḍuvarṇo'lpasaṃkledaścirapākī kaphavraṇaḥ ..
bahupicchaḥ bahupicchilaḥ . alpasaṃkleda īṣadārdraḥ .. * .. raudhiraṃ dvandvajaṃ sānnipātikamāha .
     rakto raktasrutī raktāddvitrijaḥ syāttadanvayaḥ . tadanvayaḥ dvitridoṣaliṅgasambandhaḥ .. * .. śuddhavraṇaliṅgamāha .
     jihvātalābho'timṛduḥ svasthaḥ snigdho'lpavedanaḥ .
     suvyavastho nirasrāvaḥ śuddhavraṇa iti smṛtaḥ ..
jihvātalābhaḥ talaśabdo'tra svarūpārthaḥ . tena jihvāvadraktaḥ . suvyavasthaḥ ucchanatārahitaḥ .. duṣṭavraṇaliṅgamāha .
     pūtipūyādiduṣṭāsṛksrāvyutsaṅgī cirasthitiḥ .
     duṣṭavraṇo'tigandhādiḥ śuddhaliṅgaviparyayaḥ ..
utsaṅgī koṭaravān . atigandhādiḥ ādiśabdena srāvavedanāvivarṇatādayaḥ saṃgṛhyante .. * .. saṃrohavraṇasya liṅgamāha .
     kapotavarṇapratimā yasyāṃ tālodavarjitāḥ .
     sthirāśca piḍakāvanto rohantīti tamādiśet ..
kapotavarṇapratimāḥ pāṇḍudhūsarāḥ . sthirāḥ vidīrṇatārahitāḥ . piḍakāvantaḥ saṃrohaṇārthā ye māṃsāṅkurāstadyuktāḥ .. * .. sarūḍhaliṅgamāha .
     rūḍhavartmānamagranthimaśūlamarujaṃ vraṇam .
     tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet ..
rūḍhavartmānaṃ saṃrūḍhasrāvamārgam . samatalaṃ animnam .. * .. sukhasādhyatvādikamāha .
     tvaṅmāṃsajaḥ sukhe deśe taruṇasyānupadravaḥ .
     dhīmato'bhinavaḥ kāle sukhe sādhyaḥ sukhavraṇaḥ ..
sukhe deśe marmarahite . anupadravaḥ jvaratṛṣṇāśvāsakāsārocakādirahitaḥ . dhīmataḥ pathyasevinaḥ . sukhe kāle hemante śiśire ca .
     guṇairanyatarairebhirhīnaḥ kṛcchro vraṇaḥ smṛtaḥ .
     sarvairvihīno vijñeyastvasādhyo nirupakramaḥ ..
ebhistvaṅmāṃsajatvādibhiḥ . nirupamakramaḥ anupakrītaḥ ciramupekṣita iti yāvat .
     vasāmedo'tha majjānaṃ mastuluṅgañca yaḥ sravet .
     āgantujo vraṇaḥ siddhenna siddheddoṣasambhavaḥ ..
mastuluṅgaṃ mastukābhyantarasnehaḥ .
     kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ madhumehinām .
     vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe braṇaḥ ..
ariṣṭamāha .
     dahyante cāntaratyarthaṃ bahiḥśītāśca ye vraṇāḥ .
     dahyante bahiratyarthaṃ bhavantyataśca śītalāḥ ..
     prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ .
     pravṛddhapūyarudhiraṃ vraṇā ye cāpi marmasu ..
     kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ .
     cikitsennaiva tān vaidyaḥ saṃrakṣannātmano yaśaḥ ..
     madyāgurvājyasumanāḥ padmacandanacampakam .
     sagandhā divyagandhāśca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ..
marmasu pāyunābhihṛdayādiṣu . sumanāḥ jātiḥ . divyagandhāḥ pārijātādigandhāḥ .. * .. athāṅgavraṇasya nidānamāha .
     nānādhārāmukhaiḥ śastrairnānāsthānanipātitaiḥ .
     bhavanti nānākṛtayo vraṇāṃstāṃstānnibodha me ..
nānādhārāmukhāni yeṣāṃ taiḥ śastraiḥ ardhacandrakhaḍgabhallakuntaśūlaśarādibhiḥ . nānākṛtayaḥ ṣaḍākṛtayaḥ . tā ākṛtīrāha .
     chinnaṃ bhinnaṃ tathā biddhaṃ kṣataṃ piccitameva ca .
     ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam ..
atra chinnasya lakṣaṇamāha .
     tiryak chinna ṛjurvāpi yo vraṇastvāyato bhavet .
     gātrasya pātanaṃ taddhi chinnamityabhidhīyate ..
yo vraṇaḥ tiryakchinnaḥ khaḍgādikṛtatiryakchedakṛtaḥ . ṛjurvāpi athavā khaḍgādikṛto rakto vraṇaḥ . āyataḥ dīrghaḥ . āyata iti tiryakchinnasya ṛjośca viśeṣaṇam . gātrasya pātanaṃ gātrasyaikadeśasya chedena pṛthakkaraṇaṃ vā cchinnamityabhidhīyate .. * .. bhinnamāha .
     śaktikunteṣukhaḍgāgraviṣāṇairāśayo hataḥ .
     yatkiñcit prasavettaddhi bhinnamityabhidhīyate ..
āśayaḥ koṣṭhaḥ .. * .. koṣṭhabhedasya lakṣaṇamāha .
     sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca .
     hṛduṇḍukaḥ phuḥphusaśca koṣṭha ityabhidhīyate ..
     tasmin bhinne raktapūrṇe jvaro dāhaśca jāyate .
     mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati ..
     mūrchāśvāsastṛṣādhmānamabhaktacchanda eva ca .
     viṇmūtravātasaṅgaśca svedaśyāvo'kṣiraktatā ..
     lohagandhitvamāsyasya gātradaurgandhyameva ca .
     hṛdi śūlaṃ pārśvayośca viśeṣaścābhidhīyate ..
tasmin koṣṭhe . bhinne śaktyādibhiḥ . raktapūrṇe koṣṭhe tasmādaṅgādbhinnāt srutena raktena pūrṇe vā jvarādayo jāyante .. * .. āmāśaye pakvāśaye ca raktapūrṇe lakṣaṇabhedamāha .
     āmāśayasthe rudhire rudhiraṃ chardayatyapi .
     adhmānamatimātrañca śūlañca bhṛśadāruṇam ..
     pakvāśayagate rakte rujā gauravameva ca .
     adhaḥkāye viśeṣeṇa śītatā ca bhavediha ..
rujā śūlam . gauravaṃ pakvāśaye . adhaḥkāye nābheradhodeśe viśeṣeṇa gauravamityanvayaḥ . śītatā ca bhavediha . iha nābheradhodeśe śītatā ca syāt . sā ca vyādhisvabhāvāt .. * .. viddhamāha .
     sūkṣmāsyaśalyābhihataṃ padaṃ gatvāśayaṃ vinā . uttuṇḍitaṃ nirgataṃ vā tadviddhamiti nirdiśet .. āśayaṃ vinā koṣṭhaṃ vinā . uttuṇḍitaṃ anirgataśalyam . nirgataṃ vā nirgataśalyaṃ vā .. * .. saśalyasya vraṇasya lakṣaṇamāha .
     śyāvaṃ saśothaṃ piḍakāyutañca muhurmuhuḥ śoṇitavāhanañca .
     mṛdūdgataṃ vudvudatulyamāṃsaṃ vraṇaṃ saśalyaṃ sarujaṃ vadanti ..
muhurmuhuḥ śoṇitavāhanaṃ yadā yadā śalyaṃ calati tadā tadā rudhiraṃ vahati . udgataṃ utthitamukham .. * .. koṣṭhasthitasya śalyasya lakṣaṇamāha .
     tvaco'tītya śirādīni bhittvāṅgaṃ parihṛtya vā .
     koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān ..
tvacaḥ saptāpi atikramya uktānupadravān āṭopānāhau vraṇamukhenātra purīṣadarśanañca .. * .. asādhyasya koṣṭhasya raktasya purīṣasya lakṣaṇamāha .
     koṣṭhāntarlohitaṃ pāṇḍu śītapādakarānanam .
     śītocchvāsaṃ raktanetramānaddhañca vivarjayet ..
ānaddhaṃ ānāhavantam .. * .. kṣatamāha .
     nāticchinnaṃ nātibhinnamubhayorlakṣaṇānvitam .
     viṣamaṃ vraṇamaṅge yattat kṣataṃ parikīrtitam ..
nāticchinnaṃ nātidīrghaghātam . nātibhinnaṃ nātigambhīraghātam . ubhayośchinnabhinnayoḥ . viṣamaṃ vraṇamaṅge yat yadvraṇamaṅgavaiṣamyakaram .. * .. piccitamāha .
     prahārapīḍanābhyāntu yadaṅgaṃ pṛthutāṃ gatam .
     sāsthi tat piccitaṃ vidyādraktamajjapariplutam ..
prahāro mudgarādinā . pīḍanaṃ kapāṭādinā . pṛthutāṃ cipiṭatām .. * .. ghṛṣṭamāha .
     gharṣaṇādapi ghātādvā yadaṅgaṃ vigatatvacam .
     uṣmasrāvānvitaṃ tattu ghṛṣṭamityabhidhīyate ..
     gharṣaṇāt karkaśeṣṭikāpāṣāṇabhinnādibhiḥ .. * ..
māṃsaśirāsnāyusandhyasthimarmasu kṣateṣu sāmānyalakṣaṇamāha .
     bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ glānirathoṣṇatā ca .
     srastāṅgatā mūrchanamūrdhvavātastīvrā rujo vātakṛtāśca tāstāḥ ..
     māṃsodakābhaṃ rudhirañca gacchet sarvendriyārthoparamastathaiva .
     daśārdhasaṃkhyeṣvatha vikṣateṣu sāmānyato marmasu liṅgamuktam ..
patanaṃ bhūmau . viceṣṭanaṃ viruddhaṃ ceṣṭanaṃ hastapādādiprakṣepaṇādikam . mūrchanaṃ indriyamohaḥ . pramoho manomātramohaḥ . tīvrā rujo vātakṛtāśca tāstāḥ daṇḍāpatānakādayaḥ . rudhirañca gacchet mehanabhagagudāsyaghrāṇebhyaḥ sravet . sarvendriyārthoparamaḥ indriyāṇāṃ kāryanāśaḥ .. * .. atha marmaśirāsnāyusandhyasthnāṃ viddhānāṃ pṛthaglakṣaṇamāha .
     surendragopapratimaṃ prabhūtaṃ raktaṃ sravettatkṣayajaśca vāyuḥ .
     karoti rogān vividhān yathoktān śirāsu viddhāsvathavā kṣatāsu ..
surendragopo vārṣikotthitakīṭaviśeṣaḥ . vīrabahuṭī iti loke siddham . prabhūtaṃ bahu . rogān śiro'bhitāpāndhatākṣayakādīn . viddhāsu śarādinā . kṣatāsu khaḍgādinā .
     kaubjyaṃ śarīrāvayavāvasādaḥ kriyāśca śaktistumulā rujāśca .
     cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ puruṣaṃ vadanti ..
kaubjyaṃ viddhasyāṅgasya vakratā . tumulā mahatī .
     śothātivṛddhistumulā rujaśca balakṣayaḥ sarvata eva śothaḥ .
     kṣateṣu sandhiṣvacalābaleṣu syāt sandhikarmoparamaśca liṅgam ..
sarvata eva śothaḥ sarvasandhīn vyāpya śothaḥ . uparamaḥ nāśaḥ .
     ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na caiti śāntim .
     bhiṣagvipaścidviditārthasūtrastamasthividdhaṃ puruṣaṃ pravakti ..
sarvāsvasthāsu śayanāsanādikāsu . viditārthasūtraḥ jñānaśalyatantram .. * .. atha marmaśirādividdhaliṅgāni pṛthagabhidhāya marmaśirādīnāṃ viddhānāṃ pṛthagliṅgānyatideśenāha .
     yathāsvametāni vibhāvayecca liṅgāni marmasvapi tāḍiteṣu . yathāsvaṃ śirādīnāṃ viddhānāṃ etāni liṅgāni pṛthaguktāni liṅgāni cakārāt bhramapralāpādīni ca marmasvapi śirādiṣu tāḍiteṣu viddheṣu . vibhāvayet jānīyāta .. * .. sarvavraṇānāmupadravānāha .
     visarpapakṣaghātaśca śirāstambho'patānakaḥ .
     mohonmādau vraṇe pīḍā jvarastṛṣṇā hanugrahaḥ ..
     kāsaśchardiratīsāro hikkā śvāsaḥ savepathuḥ .
     ṣoḍaśopadravāḥ proktā vraṇānāṃ vraṇacintakaiḥ ..
athāgnidagdhasya nidānamāha .
     tatrāgnirdbividho jñeyaḥ sneharūkṣaḥ samāśritaḥ .
     snehastatra tu tailādi rūkṣaṃ lauhādi kathyate ..
agnidagdhaṃ caturvidhamāha .
     agnidagdhaṃ caturdhā syāt pluṣṭaṃ durdagdhameva ca .
     samyagdagdhaṃ tathā tīvradagdhañca parikīrtitam ..
teṣāṃ lalaṇamāha .
     yadvivarṇamatipluṣṭaṃ tat pluṣṭamabhidhīyate .
     tīvradāho vyathāvanto yatra sphoṭā bhavanti hi .
     cireṇa te praśāmyanti taddurdagdhamudāhṛtam ..
     tāmravarṇamagambhīraṃ dāhapīḍāsamanvitam .
     susaṃsthitañca kathitaṃ samyagdagdhaṃ bhiṣagvaraiḥ ..
     tvaṅmāṃsaṃ yatra dagdhaṃ syādviśleṣo vapuṣastathā .
     śirāsnāyvasthisandhīnāṃ taṃ vadantyatidagdhakam ..
     atyarthaṃ vedanā dāho jvarastṛṇmūrchayā saha .
     syādvraṇastu cirādadrohe rūḍho yāti vivarṇatām .. * ..
atha vraṇasya cikitsā .
     ādau śothaharo lepastatastu pariṣecanam .
     vimlāpanamasṛṅmokṣastataḥ syādupanāhanam ..
     pācanaṃ bhedanaṃ paścāt pīḍanaṃ śodhanaṃ tathā .
     ropaṇaṃ varṇakaraṇaṃ vraṇasyaite kramāḥ smṛtāḥ ..
kramāścikitsāḥ . suśruteṣu vraṇasya ṣaṣṭirūpakramā likhitāḥ santi . te sarve'tra vistarabhayānna likhitāḥ .. * .. tatrādau śothaharaṃ lepamāha .
     yathā prajvalite veśmanyambhasā pariṣecanam .
     kṣipraṃ praśamayatyagnimevamālepanaṃ rujam ..
     bījapūrajaṭāhiṃsrā devadāru malauṣadham .
     rāsnāgnimantho lepo'yaṃ vātaśothavināśanaḥ .. * maghukaṃ candanaṃ dūrvā nalamūlantu padmakam .
     uśīraṃ bālakaṃ padmaṃ lepo'yaṃ pittaśothahā ..
     nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ .
     sasarpiṣkaiḥ pradehaḥ syācchothe pittasamudbhave .. * ..
     āgantuje raktaje ca lepa eṣo'bhipūjitaḥ .
     ajagandhājaśṛṅgī ca mañjiṣṭhā saralastathā .
     ekaikikāśvagandhā ca lepo'yaṃ śleṣmaśothahā ..
ajaśṛṅgī meḍhāśṛṅgī . ekaikikā śyāmanisotaḥ .
     kṛṣṇā purāṇapiṇyākaṃ śiśutvak śikatā śivā .
     mūtrapiṣṭaḥ sukhoṣṇo'yaṃ pralepaḥ śleṣmaśothahā .. * ..
     na rātrau lepanaṃ dadyāddattaṃ ca patitaṃ tathā .
     na ca paryuṣitaṃ śuṣyamāṇaṃ tatraiva dhārayet ..
dattaṃ dattameva punarna dadyāt . patitaṃ dīyamānaṃ yadaṅgāt patitam . paryuṣitaṃ lepanadravyakalkīkṛtaṃ yat paryuṣitam .
     tamasā pihito hyuṣmā romakūpamukhe sthitaḥ .
     vinā lepena niryāti rātrau nālepayedataḥ ..
     rātrāvapi pralepastu vidhātavyo vicakṣaṇaiḥ .
     apākiśothe gambhīre raktapittasamudbhave .. * ..
atha pariṣecanamāha .
     yathāmbubhiḥ sicyamānaḥ śāntimagnirhi gacchati .
     doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati ..
tadyathā --
     vātaghnauṣadhanikvāthaistailairmāṃsarasairghṛtaiḥ .
     uṣṇaiḥ saṃsecayet śothaṃ vātikaṃ kāñjikena tu ..
     pittaraktābhighātotthaṃ śothaṃ siñcettu śītalaiḥ .
     kṣīrājyamadhukhaṇḍekṣurasaiḥ pittaharaiḥ śṛtaiḥ ..
     kaphaghnauṣadhaniḥkvāthairaśītaiḥ pariṣecayet .
     tailakṣārāmbusūtraiśca śothaṃ śleṣmasamudbhavam .. * ..
atha vimlāpanamāha .
     rujataḥ kaṭhinasyāsya kāryaṃ vimlāpanaṃ śanaiḥ . atha śothasya vimlāpanasya vidhimāha . suśrutaḥ .
     abhyajya svedayitvā tu veṇunāḍyā śanaiḥ śanaiḥ .
     vimardayedbhiṣaṅmandaṃ talenāṅguṣṭhakena vā ..
veṇunāḍyā svedayitvā uṣṇasvedaṃ kṛtvā .. * .. raktamokṣaṇamāha .
     vedanopaśamārthāya tathā pākasamāya ca .
     acirotpatite śothe śoṇitasrāvaṇañcaret ..
caret kuryāt .
     ekatastu kriyāḥ sarvā raktamokṣaṇamekataḥ .
     raktaṃ hi vedanāmūlaṃ taccennāsti na cāpi ruk ..
     vivarṇe kaṭhine śyāve vraṇe cātyantavedane .
     saviśeṣe viśeṣeṇa jalaukobhiḥ ṣadairapi ..
śoṇitasrāvaṇañcaredityanenānvayaḥ .. * .. athopanāhasvedamāha . tasya vidhirbheṣajasādhanaprakaraṇe kathita evāsti .
     rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathava ca .
     śothānāṃ svedanaṃ kāryaṃ ye cāpyevaṃ vicāraṇāt ..
śothānāṃ sāmānyānāṃ vraṇāḥ vraṇaśothāḥ teṣāmapi svedanaṃ kāryam .
     śothayorupanāhantu dadyādāmavidagdhayāḥ .
     praśāmyatyavidagdhastu vidagdhaḥ pākameti ca ..
avidagdhaḥ āmaḥ . vidagdhaḥ pākonmukhaḥ . sa yathā --
     daśamūlī balā rāsnā vājigandhā prasāriṇī .
     mūlaṃ phalañca vātārisinduvārapunarnavāḥ ..
     śobhāñjanaḥ kaṇā cāpi saindhavaṃ viśvabheṣajam .
     śaṇakārpāsayorbījamatasī ca kulatthikā ..
     tilā yavāśca siddhārthaḥ kuṭhero mūlakaṃ misiḥ .
     yathāprāptairamībhistu dravyairamlena saṃyutaiḥ ..
     kalkīkṛtaiḥ sukhoṣṇaiśca svedayedbidhivacchanaiḥ .
     anena praśamaṃ yāti vātaśotho na saṃśayaḥ ..
daśamūlyādirūpamāha .
     punarnavā dāru śuṇṭhī śigruḥ siddhārtha eva ca .
     amlapiṣṭaḥ sukhoṣṇo'yaṃ pralepaḥ sarvaśothahā ..
punarnavādiḥ .. * .. atha pācanamāha .
     na praśāmyati yaḥ śothaḥ pralepādividhānataḥ .
     dravyāṇi pācanīyāni dadyāttatropanāhane ..
pācanadravyāṇyāha .
     śaṇakamūlaśigrūṇāṃ phalāni tilasarṣapāḥ .
     atasīsaktavaḥ kiṇvamuṣṇadravyañca pācanam ..
śaṇaphalādīnāmatasyantāḥ saktavaḥ kartavyāḥ . kiṇvaṃ surābījam . yavagodhūmadhānyādiprakāraḥ anyaccoṣṇadravyaṃ vraṇasya pācanaṃ bhavati .. * .. atha bhedanamāha .
     antaḥpūyeṣu vaktreṣu tathaivotsaṅgavatsvapi .
     gatimatsvatha rogeṣu bhedanaṃ saṃprayujyate ..
utsaṅgavatsu koṭaravatsu . gatimatsu nāḍīvraṇeṣu . bhedanaṃ śastramauṣadhakarma ca .. * .. tatra śastreṇa bhedanamāha .
     roge vyadhanasādhye tu yathādeśaṃ pramāṇataḥ .
     śastraṃ vidhāya doṣastu srāvayet kathitaṃ yathā ..
kvacicchastranikṣepāpavādamāha .
     bālavṛddhāsahakṣīṇābhīrūṇāṃ yoṣitāmapi .
     vraṇeṣu marmajāteṣu bhedanaṃ dravyalepanam ..
tatra bhedamāha .
     ciravilvo'gniko dantī citrako hayamārakaḥ .
     kapotakaṅkagṛdhrāṇāṃ malaṃ lepena dāraṇam ..
cirabilvaḥ karañjaḥ . agnikaḥ bhallātakaḥ .
     bhallātakāsahatve tu raktacandanamiṣyate .. hayamārakaḥ karavīraḥ . dāraṇaṃ bhedanam .
     kṣāradravyaṃ tathā kṣāro dāraṇaḥ parikīrtitaḥ .. kṣāradravyaṃ apāmārgādi . kṣāraḥ svarjikā yavakṣārādiḥ .
     hastidanto jale piṣṭho bindumātraḥ pralepataḥ .
     atyantakaṭhine śothe kathito bhedanaḥ paraḥ .. * ..
atha pīḍanamāha .
     pūyagarbhānanūddhārān vraṇān marmagtānapi .
     yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet ..
pīḍanadravyāṇyāha .
     dravyāṇāṃ picchilānāntu tvaṅmūlāni prapīḍyet .
     yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ ..
     śuṣyamāṇamupekṣeta pralepaṃ pīḍanaṃ prati .
     na cāpi mukhamālimpettathā doṣaḥ prasicyate ..
pīḍanaṃ prati pīḍanadravyalepaṃ prati . pīḍanadravyalepe śuṣyantamapi dhārayedityarthaḥ . tathā vraṇasya mukhe lepaṃ vinā prasicyate sravati .. * .. atha śodhanamāha .
     vraṇasya tvaviśuddhasya kvāthaḥ śuddhikaraḥ paraḥ .
     paṭolanimbapatrasya sarvathaiva prayujyate ..
     vātike daśamūlānāṃ kṣīriṇāṃ paittike vraṇe .
     āragvadhādeḥ kaphaje kaṣāyaḥ śodhane hitaḥ ..
     aśvatthoḍumbaraplakṣavaṭavetasajaṃ sṛtam .
     vraṇaśothopadaṃśānāṃ nāśanaṃ kṣālanāt smṛtam ..
     tailasaindhavayaṣṭyāhvanimbapatraniśāyugaiḥ .
     trivṛdghanayutaiḥ kāryaḥ pralepo vraṇaśodhanaḥ ..
     ekaikaṃ sārivāmūlaṃ sarvavraṇaviśodhanam .
     nimbapatratilādantītrivṛtsaindhavamākṣikam .
     duṣṭavraṇapraśamano lepaḥ śodhanakeśarī ..
śodhanakeśarī śodhanaśreṣṭhaḥ .
     lepānnimbadalaiḥ kalkairvra ṇaśodhanaropaṇaḥ .
     bhakṣaṇācchardimandāgnipittaśleṣmakṛmīn haret ..
     vraṇān viśodhayet vartyā sūkṣmā syāt sandhimarmajān .
     abhayatrivṛtādantīlāṅgalīmadhusaindhavaiḥ ..
     nimbapatraghṛtakṣaudradārvīmadhukasaṃyutā .
     vastistilānāṃ kalko vā śodhayedropayedvraṇam .. * ..
atha ropaṇamāha .
     apetapūtimāṃsānāṃ māṃsasthānamarohatām .
     kalkastu ropaṇe deyastilajo madhusaṃyutaḥ ..
     aśvagandhā ruhā lodhraḥ kaṭphalaṃ madhuyaṣṭikā .
     samaṅgā dhātakīpuṣpaṃ paramaṃ vraṇaropaṇam ..
     madhuyuktā śarapuṅkhā sarvavraṇaropaṇī kathitā .
     sukhavīpatradhattūrabalā mocā kuṭherakā ..
     pṛthagete pralepena gambhīravraṇaropaṇāḥ ..
sukhavīpatra kalauñjīpatra . asyā etadeva nāma pustake dhṛtam . kuṭheraka varavarī .
     kakubhoḍumbarāśvatthajambukaṭphalalodhrajaiḥ .
     tvakcūrṇaiścūrṇitā lepāt prarohanti mahāvraṇāḥ ..
     priyaṅgudhātakīpuṣpayaṣṭīmadhujatūni ca .
     sūkṣmacūrṇīkṛtāni syū ropaṇānyavadhūnanāt ..
     yavacūrṇaṃ samadhukaṃ satailaṃ saha sarpiṣā .
     dadyādālepanaṃ koṣṇaṃ dāhaśūlopaśāntaye ..
     karañjāriṣṭanirguṇḍīlepo hanyādvraṇaṃ kṛmīn .
     lasunasyāthavā lepo hiṅgunimbakṛto'thavā ..
     nimbapatravacāhiṅgusarpirlavaṇasarṣapaiḥ .
     dhūpanaṃ syādvraṇe rakṣaḥkṛmikaṇḍūrujāpaham ..
     ye kledapākasrutigandhavanto vraṇāścirotthāḥ samatāśca śothāḥ .
     prayānti te guggulumiśritena pītena śāntiḥ triphalāsṛtena ..
     paṭolanimbāsanasāradhātrīpathyākṣaniryūhamarurmukhe tu .
     pibet drutaṃ guggulunā visarpavisphoṭaduṣṭabraṇaśāntimicchan .. * ..
atha savarṇatākaraṇam .
     manaḥśilā samañjiṣṭhā salākṣā rajanīdvayam .
     pralepaḥ saghṛtakṣaudrastvacaḥ sāvarṇyakṛt smṛtaḥ .. *
atha vraṇino bhojanam .
     jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram .
     bhuñjāno jāṅgalairmāṃsaiḥ śīghraṃ vraṇamapohati ..
     taṇḍulīyakajīvantīvāstūkasuniṣaṇṇakaiḥ .
     bālaṃ mūlakavārtākupaṭolaiḥ kāravellakaiḥ ..
     sadāḍimaiḥ sāmalakaiḥ ghṛtabhṛṣṭaiḥ sasaindhavaiḥ .
     anyairevaṃ guṇairvāpi mudgādīnāṃ rasena ca ..
ebhiḥ saha jīrṇaśālyodanaṃ bhuñjānaḥ śīghraṃ vraṇamapohatītyanvayaḥ .
     amlaṃ dadhi ca śākañca māṃsamānūpamodakam .
     kṣīraṃ gurūṇi cānyāni vraṇitaḥ parivarjayet ..
     vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt .
     tau ca ruk ca divāsvāpāt tāśca mṛtyuśca maithunāt .. * ..
athāṅgavraṇacikitsā .
     kruddhe sadyo vraṇaṃ kuryādūrdhvañcādhaśca śodhanam .
     kriyā śītā prayoktavyā raktapittoṣmanāśinī ..
     laṅghanañca balaṃ jñātvā bhojanaṃ cāsramokṣaṇam .
     ghṛṣṭe vidalite caiva sutarāmiṣyate vidhiḥ ..
     chinne bhinne tathā viddhe kṣate vāsṛgatisravet .
     raktakṣayāttatra rujaḥ karoti pavano bhṛśam ..
     snehapānaparīṣekalepāstatropanāhanam .
     kurvīta snehavastiñca mārutaghnauṣadhairbhiṣak ..
     khaḍgādicchinnagātrasya tatkālaṃ pūtito vraṇaḥ .
     gāṅgerukīmūlarasaiḥ sadyaḥ syāt gatavedanaḥ ..
gāṅgerukī nāgabalā gurasakarī iti loke .
     kaṣāyamadhurāḥ śītāḥ kriyāḥ sarvāḥ prayojayet .
     sadyo vraṇānāṃ saptāhāt paścāt pūrvoktamācaret ..
     āmāśayasthe rudhire vidadhyādvamanaṃ naraḥ .
     tasmin pakvāśayasthe tu gṛhṇīyāt sa virecanam ..
     kvātho vaṃśatvageraṇḍasvadaṃṣṭrāśmabhidā kṛtaḥ .
     hiṅgusaindhavasaṃyuktaḥ koṣṭhasthaṃ srāvayedasṛk ..
     yavakolakulatthānāṃ nisnehena rasena ca .
     bhuñjītānnaṃ yavāguṃ vā pibet saindhavasaṃyutam ..
     jātīnimbapaṭolapatrakaṭukādārvīniśāśārivāmañjiṣṭhābhayatiktatutthamadhukairnaktāhvabījaiḥ samaiḥ .
     sarpiḥsiddhamanena sūkṣmavadanā marmāśritāḥ srāviṇo gambhīrāḥ sarujo vraṇāḥ sagatikāḥ śudhyanti rohanti ca ..
     vṛddhavaidyopadeśena pāramparyopadeśataḥ .
     jātīghṛtena saṃsiddhe kṣeptavyaṃ sikthakaṃ budhaiḥ ..
iti jātyādighṛtam .. * ..
     jātīnimbapaṭālānāṃ naktamālasya pallavāḥ .
     sikthaṃ samadhukaṃ kuṣṭhaṃ dve niśe kaṭurohiṇī ..
     mañjiṣṭhā padmakaṃ pathyā lodhratvaknīlamutpalam .
     sārivā tutthakaṃ cāpi naktamālaphalaṃ tathā ..
sārivāsthāne sanimba iti ca pāṭhaḥ .
     etāni samabhāgāni kalkīkṛtya prayatnataḥ .
     tilatailaṃ pacet samyak vaidyaḥ pākavicakṣaṇaḥ ..
     viṣavraṇe samutpanne sphoṭake kakṣarogiṇi .
     dadruvīsarparogeṣu kīṭadaṣṭeṣu sarvathā ..
     sadyaḥ śastraprahāreṣu dagdhaviddheṣu caiva hi .
     nakhadantakṣate dedve duṣṭamāṃsāpakarṣaṇe ..
     bhakṣaṇena hitaṃ tailamidaṃ śodhanaropaṇam .
     tailaṃ jātyādi nāmnaitat prasiddhaṃ bhiṣagādṛtam ..
iti jātyāditailam .. * ..
     citrakarasonarāmaṭhaśarapuṃkhālāṅgalīkasindūraiḥ .
     saviṣaistathā sakuṣṭhaiḥ kaṭutailaṃ sādhasaṃyuktam ..
     viparītamallatailaṃ duṣṭavraṇaṃ tathā nāḍīm .
     bahubheṣajai rasādhyāmapathyabhoktuśca nirṇudati ..
iti viparītamallatailam .. * ..
     amṛtāpaṭolamūlatriphalātrikaṭukṛmighnānām .
     samabhāgānāṃ cūrṇaṃ sarvasamo guggulorbhāgaḥ ..
     prativāsaramekaikāṃ khādedihākṣaparimāṇām .
     jetuṃ vraṇavātāsṛggulmodaraśothavātarogāṃśca ..
iti amṛtādigugguluḥ .. * .. athāgnidagdhasya cikitsā .
     pluṣṭasyāgniprapatanaṃ kāryamuṣṇaṃ tathauṣadham .
     samyakasvinne śarīre tu svinnaṃ bhavati śobhitam ..
     prakṛtyā salilaṃ śītaṃ skandayantyatiśoṇitam .
     tasmāt sukhayati pluṣṭaṃ na tu śītaṃ kadācana ..
skandayanti śoṣayanti .
     śītāmuṣṇāñca durdagdhe kriyāṃ kuryāttataḥ punaḥ .
     ghṛtālepaprasekāstu śītānevāsya kārayet ..
     samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ .
     sāmṛtaiḥ sarpiṣā yuktairālepaṃ kārayedbhiṣak ..
     grāmyānūpaudakairmāṃsaiḥ piṣṭairenaṃ pralepalet .
     atidagdhe viśīrṇāni māṃsānuddhṛtya śītalām ..
     kriyāṃ kuryāt tataḥ paścācchālitaṇḍulakaṇḍanaiḥ .
     tindukyāśca kaṣāyairvā ghṛtamiśraiḥ pralepayet ..
     vadarītvakkaṣāyairvā ghṛtamiśraiḥ pralepanam .
     yavān dagdhvā masīkṛtya tailena yutayā tayā ..
     ayaṃ sarvāgnidagdheṣu lepanādvraṇaropaṇaḥ .
     vraṇaṃ gūḍhavicitraṃ vā chādayedathavodanaiḥ ..
     madhūcchiṣṭaṃ samadhukaṃ lepaṃ sarjarasaṃ tathā .
     mañjiṣṭhācandanaṃ mūrvāṃ piṣṭvā sarpiṣi pācayet .
     sarveṣāmagnidagdhānāmetadropaṇamuttamam ..
iti sikthakādighṛtam .. * ..
     siddhaṃ kaṣāyakalkābhyāṃ paṭolyā kaṭutailakam .
     vraṇadagdharujā srāvadāhavisphoṭanāśanam ..
iti paṭolītailam ..
     vātoṣṇamaśrutaṃ duṣṭaṃ saṃśoṣya grathitaṃ vraṇam .
     kuryāt sadāhaṃ kaṇḍvāḍhyaṃ vraṇagratthistu sa smṛtaḥ ..
     kampilyakaṃ viḍaṅgāni tvacaṃ dārvyāstathaiva ca .
     piṣṭvā tailaṃ pacettantu vraṇagranthiharaṃ param ..
iti vraṇāgantuvraṇāgnidagdhavraṇādhikāraḥ .. * .. bhagnādhikārastu bhagnaśabde draṣṭavyaḥ . nāḍīvraṇanidānaṃ nāḍīvraṇaśabde draṣṭavyam .. * .. atha nāḍīvraṇasya cikitsā .
     snuhyarkadugdhadārvībhirvartiṃ kṛtvā prapūrayet .
     eṣa sarvaśarīrasthāṃ nāḍīṃ hanyāt prayogarāṭ ..
     āragvadhaniśākālācūrṇāṭhyā kṣaudrasaṃyutā .
     sūtravartirvraṇe yojyā śodhanī gatināśinī ..
kālā mañjiṣṭhā .
     jātyarkasampākakarañjadantīsindhūtthasauvarcalayāvaśūkaiḥ .
     vartiḥ kṛtā hantyacireṇa nāḍīṃ snukkṣīrapiṣṭā saha citrakeṇa ..
     nāḍyāḥ śastreṇa vadanaṃ bṛhat kṛtvā praveśayet .
     kuśalo vastividhinā tailaṃ jātyādisādhitam ..
     evamanyacca yattailaṃ ghṛtaṃ vā svarasaṃ tathā ..
     yattailaṃ yadghanaṃ pakvaṃ svarasaṃ vā tathaiva ca ..
iti vā pāṭhaḥ ..
     nāḍyā abhyantare vaidyo laghuhastaḥ praveśayet .
     karpūrakarasaistailaṃ siddhārthakabhavaṃ bhiṣak .
     pacet sindūrakalkena nāḍīduṣṭavraṇāpaham ..
     guggulutriphalāvyoṣaiḥ samāṃśairājyayojitam .
     akṣapramāṇāṃ guṭikāṃ khādecchītāmbunā naraḥ ..
     nāḍīduṣṭavraṇaṃ śūlamudāvartabhagandaram .
     gulmañca gudajān hanyāt pakṣirāṭ pannagāniva ..
saptāṅgo gugguluḥ . iti nāḍīvraṇādhikāraḥ .. * .. bhagandarasya nidānaṃ cikitsā ca bhagandaraśabde draṣṭavyam . upadaṃśasya nidānādyupadaṃśaśabde draṣṭavyam .. * .. athopadaṃśasya cikitsā . upadaṃśeṣu sarveṣu snigdhasvinnasya dehinaḥ . meḍhramadhye śirāṃ vidhyet pātayedvā jalaukasaḥ .. sadyo nirhṛtadoṣasya rukśothāvupaśāmyataḥ . pāko nivāryo yatnena śiśnakṣayakaraḥ sa yat .. vaṭaprarohārjunajambulodhrapathyāharidrāracitaḥ pralepaḥ . vyathāṃ tathā śothamapākaroti sarvopadaṃśeṣu tato hito'yam .. upadaṃśeṣu pakveṣu vraṇaprakṣālanaṃ hitam . triphalāyāḥ kaṣāyeṇa bhṛṅgarājarasena vā .. nīlotpalaṃ sukumudaṃ padmaṃ saugandhikaṃ tathā . eṣa cūrṇaṃ dhūlanārthaṃ pralepaścātra śasyate .. bandhūkadalacūrṇena rajasā dāḍimatvacaḥ . guṇṭhanāntadvraṇe kuryāllepaṃ pūgaphalena vā .. dahet kaṭāhe triphalā tanmakhī madhusaṃyutā . pralepenopadaṃśasya vraṇaḥ sadyaḥ prarohayet .. paṭolanimbatriphalākirātakvāthaṃ pibedbā khadirāsanābhyām . sagugguluṃ vā triphalāyutaṃ vā sarvopadaṃśopaharaḥ prayogaḥ .. bhūnimbanimbatriphalāpaṭolakarañjadhātrīkhadirāsanānām . kaṣāyakalkaiḥ śṛtamāśu cājyaṃ sarvopadaṃśopaharaṃ pradiṣṭam .. iti bhūnimbādighṛtam ..
     ghṛtāni yāni proktāni kuṣṭhe nāḍīvraṇe vraṇe .
     upadaṃśe prayojyāni sekābhyañjanabhojane ..
     kṣārasūtreṇa saṃchidya liṅgavartimaśeṣataḥ .
     dahecca tāntatastābhyāṃ cikitsāṃ vraṇavaccaret ..
ityupadaṃśādhikāraḥ .. * .. śūkadoṣādhikāraḥ śūkadoṣaśabde draṣṭavyaḥ . iti bhāvaprakāśaḥ .. * .. atha vraṇanāśakatailam .
     uḍumbaraṃ vaṭaplakṣaṃ jambudvayamathārjunam .
     pippalañca kadambañca palāśalodhratindukam ..
     madhūkamāmrasarjañca vadaraṃ padmakeśaram .
     śirīṣabījaṃ katakametat kvāthena sādhitam .
     tailaṃ hanti vraṇāllepāccirakālabhavānapi ..
iti gāruḍe 198 adhyāyaḥ ..

vraṇakṛt, puṃ, (vraṇaṃ karotīti . kṛ + kvip . tugāgamaśca .) bhallātakaḥ . iti ratnamālā .. kṣatakārake, tri ..

vraṇaketughnī, strī, (vraṇaketuṃ hantīti . hana + ṭak . ṅīp .) dugdhapheṇīkṣupaḥ . iti rājanirghaṇṭaḥ ..

vraṇadviṭ, [ṣ] puṃ, (vraṇasya dbiṭ śatruḥ .) brāhmaṇayaṣṭikā . iti śabdacandrikā .. vraṇadveṣake, tri ..

vraṇahaḥ, puṃ, (vraṇaṃ hantīti . hana + ḍaḥ .) eraṇḍavṛkṣaḥ . iti śabdacandrikā .. vraṇaghātake, tri ..

vraṇahā, strī, (vraṇaṃ hantīti . hana + ḍaḥ . striyāṃ ṭāp .) guḍucī . iti śabdacandrikā ..

vraṇahṛt, puṃ, (vraṇaṃ haratīti . hṛ + kvip . tuk ca .) kalikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vraṇāriḥ, puṃ, (vraṇasya ariḥ śatruḥ .) volam . agastyavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

vrataṃ, klī puṃ, bhakṣaṇam . ityuṇādikoṣaḥ .. (vriyate iti . vṛñ varaṇe + bāhulakāt atac . saca kit .) puṇyajanakopavāsādi . tatparyāyaḥ . niyamaḥ 2 puṇyakam 3 . ityamaraḥ .. niyāmaḥ 4 saṃyamaḥ 5 . iti śabdaratnāvalī .. atha vratavidhiḥ . tadārambhapratiṣṭhayorvarjyakālamāha jyotiṣe . gurorbhṛgorastabālye vārddhake siṃhage gurau iti . vṛddho bālo dinatrayamityantam . maṭhapratiṣṭhātattvādāvanusandheyam .. * .. budhāṣṭamīvrate viśeṣo rājamārtaṇḍokto yathā --
     dvijendrasutasaṃyuktā pūrṇā yā ca sitāṣṭamī .
     tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ ..
     pataṅge makare yāte deve jāgrati mādhave .
     budhāṣṭamīṃ prakurvīta varjayitvā tu caitrakīm ..
     prasupte ca jagannāthe sandhyākāle madhau tathā .
     budhāṣṭamīṃ na kurvīta kṛtā hanti purākṛtam ..
atha vratānuṣṭhānam . tatra devalaḥ .
     abhuktvā prātarāhāraṃ snātvā caiva samāhitaḥ .
     sūryādidevatābhyaśca nivedya vratamācaret ..
     brahmacaryaṃ tathā śaucaṃ satyamāmiṣavarjanam .
     vrateṣvetāni catvāri variṣṭhānīti niścayaḥ ..
atra prātarityasyābhuktvetyatra nānvayaḥ . kintu vratamityanenānvayo'bhyarhitatvāt .
     prātaḥ saṅkalpayedbidbānupavāsavratādikam .
     nāparāhṇe na madhyāhre pitrakālau hi tau smṛtau ..
iti varāhapurāṇaikavākyatvācca . vataścābhuktvā prātarāhāramiti .
     munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam .
     ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ ..
iti chandogapariśiṣṭādekāhāra pūrvadine kṛtā paradine snātvācamya sūryādidevebhyo nivedya . oṃ sūryaḥ somo yama ityādimantreṇa sānnidhyaṃ prārthya vratamācaret . tataḥ saṅkalpayet . yadvā sūryādidevebhyo nivedya pūjanīyadravyādi dattvā vratamācaret vrataṃ kuryāt . tadvidhānañca śāntiparvaṇi .
     gṛhītvauḍambaraṃ pātraṃ vāripūrṇamudaṅmukhaḥ .
     upavāsantu gṛhṇīyāt yadvā vāryeva dhārayet .. * ..
karmādau sūryapūjāmāha brahmapurāṇam .
     yāvanna dīyate cārghyaṃ bhāskarāya mahātmane .
     tāvanna pūjayedviṣṇuṃ śaṅkaraṃ vā maheśvarīm ..
navagrahapūjāmāha matsyapurāṇam .
     navagrahamakhaṃ kṛtvā tataḥ karma samārabhet .
     anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit ..
ādityādipūjāmāha padmapurāṇam .
     ādityaṃ gaṇanāthañca devīṃ rudraṃ yathākramam .
     nārāyaṇaṃ viśuddhākhyaṃ ante ca kuladevatām ..
yattu .
     devatādau yadā mohāt gaṇeśañca na pūjayet .
     tadā pūjāphalaṃ hanti vighnarājo gaṇādhipaḥ ..
ityanena gaṇeśapūjanasyāditvamuktaṃ tat sūryapūjetaraparam . kuladevatetyatra kulādyupalakṣaṇam .
     vratayajñavivāheṣu śrāddhe home'rcane jape .
     ārabdhe sūtakaṃ na syādanārabdhe tu sūtakam ..
tatra viśeṣayati matsyapurāṇam . garbhiṇī sūtikā naktaṃ kumārī ca rajasvalā yadāśuddhā tadānyena kārayet kriyate sadā .. upavāsāśaktau tu naktaṃ bhojanaṃ kurvīta .
     upavāseṣvaśaktānāṃ naktaṃ bhojanamiṣyate . iti vacanāntarāt aśuddhā cet pūjāṃ kārayet kāyikañcopavāsādikaṃ sadā śuddhayā aśuddhayā vā svayaṃ kriyate . atyantāsāmarthye puttrādipratinidhidbārā upavāsaḥ kāryaḥ . tadabhāve'nukalpaḥ . garuḍapurāṇam .
     bhāryā bhartṛvrataṃ kuryāt jāyāyāstu patistathā .
     asāmarthyāt dbayostābhyāṃ vratabhaṅgo na jāyate ..
     puttraṃ vā vinayopetaṃ bhaginīṃ bhrātaraṃ tathā .
     eṣāmabhāva evānyaṃ brāhmaṇaṃ viniyojayet ..
ārabdhavratasyāsamāptau maraṇe'pi tatphalaprāptimāhāṅgirāḥ .
     yo yadarthaṃ careddharmaṃ na samāpya mṛto bhavet .
     sa tatpuṇyaphalaṃ pretya prāpnuyānmanurabravīt ..
pretya paraloke . śāmbapurāṇam .
     lobhānmohāt pramādādbā vratabhaṅgo yadā bhavet .
     upavāsatrayaṃ kuryāt kuryādbā keśamuṇḍanam ..
moho bhramaḥ . pramādo'navadhānatā . vāśabdaḥ samuccaye tena muṇḍanañca kāryaṃ muṇḍanākaraṇe dviguṇaṃ prāyaścittam . upavāsatrayāśaktau caturviṃśatipaṇā deyāḥ . padmapurāṇam .
     vapanaṃ naiva nārīṇāṃ nānuvrajyājapādikam .
     na goṣṭhe śayanaṃ tāsāṃ na ca dadhyādgavājinam ..
     sarvān keśān samuddhṛtya chedayedaṅgulidvayam .
     evameva tu nārīṇāṃ muṇḍamuṇḍanamādiśet ..
iti govadhaprakaraṇe vivecitam .
     prāyaścittamidaṃ kṛtvā punareva vratī bhavet .
     pūrbaṃ gṛhītvā saṅkalpaṃ pramādānnācaredyadi .
     jīvan bhavati caṇḍālo mṛtaḥ śvā cābhijāyate ..
iti prāyaścittavivekadhṛtavacanam .. devalaḥ .
     sarvabhūtabhayaṃ vyādhiḥ pramādo guruśāsanam .
     avrataghnāni kathyante sakṛdetāni śāstrataḥ ..
bharturanujñayā strīṇāṃ vratakaraṇe na doṣaḥ . kāmaṃ bharturanujñayā vratopavāsaniyamejyādīnāmabhyāsaḥ strīdharma iti saṃvatsarapradīpadhṛtaśaṅkhavacanāt .. atra kathāśravaṇamāha devīpurāṇam .
     taddhyānaṃ tajjapaḥ snānaṃ tatkathāśravaṇādikam .
     upavāsakṛto hyete guṇāḥ proktā manīṣibhiḥ ..
atha vratapratiṣṭhāvidhiḥ . śrībhagavānuvāca .
     gopathārāmasetūnāṃ maṭhasaṃkramaveśmanām .
     niyamavratakṛcchrāṇāṃ pratiṣṭhāṃ śṛṇu sattama ..
     brāhmyeṇa vidhinā vahniṃ samādhāya vicakṣaṇaḥ .
     śilāṃ pūrṇaghaṭaṃ kāṃsyaṃ sambhave sthāpayedbudhaḥ ..
     brahman sarvaṃ samāsādya śrapayedyavamayaṃ carum .
     kṣīreṇa kapilāyāstu tadbiṣṇoriti sādhakaḥ ..
     praṇavenābhighāryātha darvyā saṃghaṭṭayet tataḥ .
     sādhayitvāvatāryātha tadviṣṇoriti homayet ..
     vyāhṛtyā caiva gāyattryā tadviprāseti homayet .
     viśvataścakṣurityuktvā vedādyairhomayettathā ..
     oṃ bhūragnaye svāhā . oṃ sūryāya svāhā . oṃ prajāpataye svāhā . oṃ antarīkṣāya svāhā .
     oṃ dyauḥ svāhā . oṃ brahmaṇe svāhā . oṃ pṛthivyai svāhā . oṃ mahārājāya svāhā .
     oṃ somaṃ rājānamiti juhuyāt . oṃ lokapālebhyaḥ svāhā . svasvamantrairjuhuyādgrahebhyaśca .
     evaṃ hutvā carorbhāgaṃ dadyāt daśadiśāṃ balim .
     tataḥ palāśasamidhā hunedaṣṭottaraṃ śatam ..
     ājyantu juhuyāt paścādebhirmantraidvijottamaḥ .
     tataḥ puruṣasūktaiśca mantrairājyantu homayet ..
     irāvatīti juhuyāt tilān ghṛtapariplutān .
     hutvā ca brahmaviṣṇīśadevānāmanuyāyinam ..
     grahāṇāmāhutīrhutvā lokeśānāmatho punaḥ .
     parvatānāṃ nadīnāñca samudrāṇāṃ tathaiva ca ..
     hutvā vyāhṛtibhirdadyāt śrucā pūrṇāhutitrayam .
     vauṣaḍantena mantreṇa vaiṣṇavena surottama ..
     pañcagavyañca saṃprāśya dadyādācāryadakṣiṇām .
     tilapātraṃ hemayuktaṃ savastraṃ gāmalaṅkṛtām .
     prīyatāṃ bhagavān viṣṇurityutsṛjedvrataṃ naraḥ .. * ..
     ārāmaṃ kārayedyastu nandane sa ciraṃ vaset .
     maṭhapradānāt svarlokaṃ prāpnoti puruṣaḥ sadā ..
     setupradānādindrasya lokamāpnoti mānavaḥ .
     prapādānādvāruṇañca lokamāpnotyasaṃśayam ..
     saṃkramāṇāntu yaḥ kartā durgatiṃ tarate naraḥ .
     svargaloke ca nivaset iṣṭakāsetukṛttathā ..
     gomārgasya tathā kartā goloke krīḍate ciram .
     niyamavratakṛdyāti viṣṇulokaṃ narottamaḥ ..
     kṛcchrakṛt svargamāpnoti sarvapāpavivarjitaḥ .
     anena vidhinā martyaḥ saṃpūrṇaṃ phalamāpnuyāt .. * ..
     iyaṃ pratiṣṭhā sāmānyā sarvasādhāraṇānagha .
     kartavyā deśikendraistu pratiṣṭhā yatra vidyate ..
     iti saṃkṣepataḥ proktaḥ samudāyavidhistava .
     sarveṣāmeva varṇānāṃ sarvakāmaphalapradaḥ ..
     sarveṣūkteṣu kartavyā pratiṣṭhā vidhinā budhaiḥ .
     phalārthibhistvapratiṣṭhaṃ yasmānniṣphalamucyate ..
iti hayaśīrṣe samudāyapratiṣṭhāpaṭalaḥ .. * .. brāhmyeṇa vaidikena svagṛhyoktavidhineti yāvat . śileti udūkhalopalakṣaṇam . kāṃsyaṃ agnipraṇayanārtham . kāṃsyena agnipraṇayanamāha . gṛhyāsaṃgrahe .
     śubhaṃ pātrantu kāṃsyaṃ syāttenāgniṃ praṇayedbudhaḥ ..
     tasyābhāve sarāveṇa navenābhimukhañca tam .
     sarvataḥ pāṇipādāntaḥ sarvato'kṣiśiromukhaḥ .
     viśvarūpo mahānagniḥ praṇītaḥ sarvakarmasu ..
evañcāgnipraṇayanānantaraṃ sarvata ityasya pāṭho yuktaḥ . praṇīta iti mantraliṅgāt . anyathā sthāpanānantaraṃ etadvidhānaṃ vyarthaṃ syāt .. * .. atra ca pākāṅgatvāt sāhasanāmānamagnimāha gṛhyāsaṃgrahaḥ .
     prāyaścitte vidhuścaiva pākayajñe tu sāhasaḥ .
     pūrṇāhutyāṃ mṛḍo nāma śāntike varadastathā .
     āhūya caiva hotavyaṃ yatra yo vihito'nalaḥ ..
prāyaścitte homakarmavaiguṇyasamādhānārthaṃ prāyaścittātmakamahāvyāhṛtihomādau . tathā ca chandogapariśiṣṭam .
     yatra vyāhṛtibhirhomaḥ prāyaścittātmako bhavet .
     catasrastatra vijñeyāḥ strīpāṇigrahaṇe yathā ..
     api vājñātamityeṣā prājāpatyāpi vāhutiḥ .
     hotavyā trirvikalpo'yaṃ prāyaścittavidhiḥ smṛtaḥ ..
atra trirvikalpa ityabhidhānāt sāmagānāṃ bhavadevabhaṭṭoktaśāṭhyāyanahomo niṣprāmāṇikaḥ . atrāmukāgne ihāgacchāgaccha ityuccārya yavābhāve vrīhyādibhirapi homaḥ .
     haviṣyeṣu yavā mukhyāstadanu vrīhayaḥ smṛtāḥ .
     māṣakodravagaurādīn sarvābhāve vivarjayet ..
     yathoktavastvasampattau grāhyaṃ tadanukāri yat .
     yavānāmiva godhūmā vrīhīṇāmiva śālayaḥ ..
iti chandogapariśiṣṭāt .. tatra gobhilena atha havirnirvapati vrīhīn yavān vā kāṃsye carusthālyāṃ vā amuṣmai tvā juṣṭaṃ nirvapāmīti devatānāmoddeśaḥ . sakṛdyajuṣā dvistūṣṇīmityanena nirvāpakramābhidhānāt sāmagena tanmātraṃ kartavyam . atra ca viṣṇave tvā juṣṭaṃ nirvapāmītyanena yajuṣā caru ityabhidhānāt havanīyanirvāpaṇādicaruniṣpattiḥ kartavyā . tatra chandogapariśiṣṭam .
     devatāsaṃkhyayā gṛhya nirvāpāṃśca pṛthak pṛthak .
     tūṣṇīṃ dvireva gṛhṇīyāddhomaścāpi pṛthak pṛthak ..
atra devatāsaṃkhyayā pṛthak pṛthak nirvāpaḥ . anunirvāpastantreṇaiva . homo'pi pṛthak pṛthageveti . ālasyādipuruṣadoṣeṇa gṛhītataṇḍulenāpi mantreṇa nirvāpādikaṃ samācaranti yājñikāḥ .
     ghāte nyūne tathā cchinne sānnājye māntreke tathā .
     yajñe mantrāḥ prayoktavyā mantrā yajñārthasādhakāḥ ..
ityukteḥ . māntrike mantramādhye avaghātādau nyūne tatkāle mantrapāṭhābhāve mantrāḥ prayoktavyāḥ . kapilāyā abhāve anyadhenorapi ghṛtena sapraṇavatadbiṣṇorityanenābhidhārya darvyā dakṣiṇāvartena saṃmiśrayet . darvī ca prādeśapramāṇā dvyaṅgulavistārā grāhyā .
     idhmajātīyamidhmārdhapramāṇaṃ mekṣaṇaṃ bhavet .
     vṛttaṃ vārkṣañca pṛthvagramavadānakriyākṣamam ..
     eṣaiva darvī yastatra viśeṣastamahaṃ bruve .
     darvī dvyaṅgulapṛthvagrā turīyonañca mekṣaṇam ..
iti chandogapariśiṣṭāt . idhmārdhapramāṇaṃ prādeśamātram . prādeśadvayamidhmasya pramāṇaṃ parikīrtitam . iti chandogapariśiṣṭokteḥ . athetyanena svagṛhyoktaśeṣakarmasamāpanānantaraṃ prakṛtahomaḥ . atra bahudevatākacaruhomādupaghātahomaḥ .
     carau tu bahudaivatye homaḥ syādupaghātavat . iti chandogapariśiṣṭadhṛtavacanāt .. upaghātalakṣaṇamāha gṛhyāsaṃgrahaḥ .
     pāṇinā mekṣaṇenātha sruveṇaiva tu yaddhaviḥ .
     hūyate cānupastrīrya upaghātaḥ sa ucyate ..
     yadyupaghātaṃ juhuyāccarāvājyaṃ samāpayet .
     mekṣaṇena tu hotavyaṃ nājyabhāgo na sviṣṭikṛt ..
anupastīrya ityanena sruci yaccaturāvartaṃ pañcāvartaṃ vā ghṛtopastaraṇādikaṃ tadatra nāsti tena mekṣaṇādinā sakṛt gṛhītvā hotavyam .. * .. prakṛtahomāt prāk vahnipūjanamāha mārkaṇḍeyapurāṇam .
     pūjayecca tato vahriṃ dadyāccāpyāhutīḥ kramāt . tata iti vahnernāmakaraṇadhyānānantaram . homānuṣṭhāne smṛtiḥ .
     mantreṇoṅkārapūrveṇa svāhāntena vicakṣaṇaḥ .
     svāhāvasāne juhuyāddhyāyan vai mantradevatām ..
tatastadbiṣṇoritimantreṇa caruṇā homayet . evaṃ vyāhṛtyā pratyekaṃ bhūrityādinā . gāyattryā sāvitryā . tadbiprāseti tadviprāso vipaṇyavo jāgṛvāṃsa ityādinā . viśvata iti viśvataścakṣuruta viśvatomukha ityādinā . vedādyaiḥ agnimīle ityādinā . iṣetvorjyetvā ityādinā . agna āyāhi ityādinā . śanno devīrityādinā caturbhiḥ . bhūragnaye ityādyaṣṭabhiḥ . tataḥ somaṃ rājānamityādinā . tato lokapālebhya ityādinā svasvamantraistattadvedoktadaśadikpālamantraiḥ . tatra sāmagānāṃ indrasya trātāramityādinā . agneśca agniṃ dūtaṃ vṛṇīmahe ityādinā . yamasya nāke suparṇamityādinā . nirṛtervetthāhi nirṛtīnāṃ ityādinā . varuṇasya ghṛtavatī bhuvanānāmityādinā . vāyoḥ vāta āvātu bheṣajaṃ ityādinā . somasya somaṃ rājānamityādinā . īśānasya abhittā śūraṇo numa ityādinā . brahmaṇo brahmayajjñānaṃ prathamamityādinā . anantasya carṣaṇīdhṛtamityāditā . tathā ca gobhilīyakarmapradīpe .
     trātāramindramavitāramindrasya parikīrtitaḥ .
     agniṃ dūtaṃ vṛṇīmahe vahrermantro yamasya vai ..
     nāke suparṇasupayat vetthāhirṇirṛtestathā .
     ghṛtavatīti varuṇasya vāta āvātu bheṣajam ..
     vāyormantraḥ samuddiṣṭaḥ somaṃ rājānamityṛcā .
     somasya mantraḥ kathitastvabhitve'tīśa ucyate ..
īśe īśānasya .
     brahmayajjñānaṃ prathamaṃ brahmaṇaḥ parikīrtitaḥ .
     carṣaṇīdhṛtamiti ca sarpasya samudāhṛtaḥ ..
grahebhyaḥ navagrahebhyaḥ svasvamantraiḥ sarvavedasādhāraṇaiḥ . sūryasyākṛṣṇenetyādinā . somasyāpyāyetyādinā . maṅgalasyāgnirmūddhā ityādinā . budhasyāgne vivasvadityādinā . bṛhaspaterbṛhaspate paridīyetyādinā . śukrasya śukrante'nyadyajatanta ityādinā . śanaiścarasya śanno devīrityādinā . rāhoḥ kayānaścitretyādinā . ketoḥ ketuṃ kṛṇvannityādinā . tathā ca matsyapurāṇam .
     ākṛṣṇeneti sūryāya homaḥ kāryo vijānatā .
     āpyāyasveti somāya mantreṇa juhuyāt punaḥ ..
     agnirmūrdhā divo mantramiti bhaumāya kīrtayet .
     agne vivasvaduṣasa iti somasutāya ca .
     bṛhaspate paridīyā ratheneti gurormataḥ .
     śukrante'nyaditi ca śukrasyāpi nigadyate ..
     śanaiścarāyeti punaḥ śanno devīti homayet .
     kayānaścitra ābhuva dūtī rāhorudāhṛtaḥ .
     ketuṃ kṛṇvanniti kuryāt ketūnāmupaśāntaye ..
evaṃ caruhomaṃ samāpya caruśeṣeṇa prācyādidigbhyaḥ pāyasavaliṃ dadyāt . tadyathā . eṣa pāyasavaliḥ oṃ prācyai diśe namaḥ ityādinā . dakṣiṇāyai diśe svāhā iti śrutidarśanāt . hariharapaddhatikṛtyapradīpābhyāṃ svāhāntena balidānamuktam . vastutastu valiprakaraṇa eva prācyūrdhāvācībhyo'harahartityaṃ prayoga iti gobhilasūtre strīliṅganirdeśāt diśāṃ devatātvaṃ valau pratīyate . atra tvavācītipāṭhāt śrutyuktahomīye dakṣiṇāyai ityanādṛtya oṃ avācyai diśe nama iti valau prayujyate . ebhirmantraistadviṣṇoḥ paramaṃ padaṃ ityādiyāvanmantraiḥ . ājyantviti tuśabdena samiddhome teṣāṃ vyāvartanāt mantrākāṅkṣāyāṃ prāthamikatvena tadbiṣṇorityasya parigrahaḥ . tatastadbiṣṇoriti mantreṇa svāhāntena ghṛtāktapalāśasamidbhiraṣṭottaraśataṃ juhuyāt . pūrvoktamantraiḥ pūrboktadevatābhyaḥ sruveṇājyāhutīrjuhuyāt . puruṣasūktastattadvedoktaḥ . tatra sāmagānām . oṃ idaṃ viṣṇuriti . prekṣakasya viṣṇoriti . prākāvyamuṣaleva bruvāṇa iti . sahasraśīrṣeti . tripādūrdhva iti . puruṣa evedamiti . etāvānasya iti . tato virāḍiti . kayāna ityādi puruṣasūktam . tathā ca sāmidhenī śrutiḥ . idaṃ viṣṇuḥ prekṣakasya viṣṇoḥ prākāvyamuṣaleva bruvāṇaḥ iti vārāhamantyaṃ puruṣavrate caiṣā vaiṣṇarvānāmasahitenāṃ prayuñjan viṣṇuḥ prīṇāti iti prākāvyamuṣaleva bruvāṇa iti vārāhamantyamityanena eko mantraḥ prakāśitaḥ . puruṣa ityanena puruṣapadayuktapañcamantrāḥ . vrate ityanena kayānaścitra ityeko mantraḥ . sāmago juhuyāt . yajurvedī tu tatra prasiddhābhiḥ sahasraśīrṣetyādi ṛgbhiḥ ṣoḍaśāhutīrjuhuyāt . irāvatīti tilān dhṛtāktān sakṛjjuhuyāt . evaṃbrahmānuyāyibhyaḥ mvāhā viṣṇvanuyāyibhyaḥ svāhā īśānānuyāyibhyaḥ svāhā . evaṃ pūrvoktanavagrahamantraiḥ pūrboktairdikpālamantraiśca juhuyāt . evaṃ parvatebhyaḥ svāhā nadībhyaḥ svāhā nadebhyaḥ svāhā samudrebhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā iti juhuyāt . tataḥ paribhāṣāsiddhaṃ svaśākhoktamahāvyāhṛtihomaṃ prāyaścittahomañca kṛtvā srucā tadbiṣṇoriti mantreṇa vauṣaḍantena pūrṇāhutitrayamutthāya juhuyāditi viśeṣopādānāt nātra svaśākhoktapūrṇahomaḥ . tataḥ pañcagavyaṃ caruśeṣaṃ prāśya ghrātvā vā hemayuktaṃ savastraṃ tilapātraṃ alaṅkṛtāṃ gāñca dakṣiṇāmācāryāya dadyāt . ācāryapadañca .
     udāharati vedārthān yajñavidyāḥ smṛtīrapi .
     śrutismṛtisamāpannamācāryaṃ taṃ vidurbudhāḥ ..
iti chandogapariśiṣṭāt .. karmopadeṣṭurācāryatvena ācāryapadaṃ svayaṃ hotṛpakṣe brahmaparaṃ anyahotṛpakṣe brahmahotṛdvayaparam . svayaṃ brahmahotṛkarmakaraṇapakṣe pustakadhārakaparam .
     brahmaṇe dakṣiṇā deyā yatra yā parikīrtitā .
     karmānte'nucyamānāyāṃ pūrṇapātrādikā bhavet ..
     vidadhyāddhautramanyaśceddakṣiṇārdhaharo bhavet .
     svayañcedubhayaṃ kuryādanyasmai pratipādayet ..
iti chandogapariśiṣṭaikavākyatvāt .. evaṃ brahmavidhinā agnisthāpanādi prīyatāṃ bhagavān viṣṇurityantakarmasaṃskṛtagopathādidānaniyamavratakṛcchrādikaraṇānyatararūpā samudāyapratiṣṭhā kartavyā . samudāyasya prakṛtagopathādeḥ pratiṣṭhā samudāyapratiṣṭhā . tathā ca kapilapañcarātram .
     pratiṣṭhāśabdasaṃsiddhiḥ pratipūrbācca tiṣṭhateḥ .
     bahvarthatvānnipātānāṃ saṃskārādau prateḥsthitiḥ ..
tathā ca gopathāderuktakarmasaṃskṛtasya phalajanakatvam . apratiṣṭhantu niṣphalamityukteḥ . etadvratakarmaṇā prīyatāṃ bhagavān viṣṇuriti samāpnuyāt .. * .. atha vratapratiṣṭhāprayogaḥ . tatra kṛtanityakriyaḥ kathāntaṃ vrataṃ samāpya tattaddevatāprītikāmo yathāśakti dānādi dadyāt .
     vrate devagṛhotsarge kūpādīnāṃ pratiṣṭane .
     dadyāt ṣoḍaśadānāni dviṣaḍdānāni caiva vā ..
iti dānasāgaradhṛtavacanāt .. oṃ tat sadityuccārya oṃ adyetyāti amukagotro'mukadevaśarmā tattadvrataphalaprāptikāmaḥ kṛtaitat amukavratapratiṣṭhāmahaṃ kariṣye . strī cedvratakāriṇī tadā amukagotrāmukī devītyādyūhyaṃ iti saṅkalpaṃ kuryāt . tato ghaṭaṃ saṃsthāpya pañca devān saṃpūjya gauryādiṣoḍaśamātṛkāḥ saṃpūjyāḥ . puruṣaścettadā nāndīśrāddhaṃ kuryāt . tata uttarābhimukhaṃ brāhmaṇamupaveśya tatsamīpe āsanamānīya prāṅmukho yajamānaḥ oṃ sādhu bhavānāstāṃ iti kṛtāñjalirvadet . oṃ sādhvahamāse iti prativacanam . oṃ arcayiṣyāmo bhavantaṃ iti punarukte oṃ arcayeti prativacanam . tato vastrālaṅkāragandhapuṣpādibhirabhyarcya dakṣiṇaṃ jānu dhṛtvā oṃ adyetyādi amukagotramamukadevaśarmāṇamarcitaṃ kṛtaitadamukavratapratiṣṭhākarmaṇi homādikarmakaraṇāya bhavantamahaṃ vṛṇe . oṃ vṛto'smīti prativacanam . oṃ yathāvihitaṃ vṛtakarma kuru . oṃ yathājñānaṃ karavāṇi iti prativacanam . tato vedīṃ pañcagavyenābhyukṣya pūrve pañca ghaṭān ghaṭamekaṃ vā saṃsthāpya prathamalikhitakrameṇa bhūtaśuddhyādigaṇeśādipūjāṃ vidhāyatattaddevatāṃ krameṇa pūjayet . tato hotā svagṛhyoktavidhināgniṃ saṃsthāpya brahmasthāpanānantaraṃ caruśrapaṇaṃ kuryāt . anyat sarvaṃ pratiṣṭhāpaddhatau jñeyam .. * .. atha vrataprayogaḥ . svastivācanaṃ kṛtvā sūryaḥ soma iti paṭhityā saṅkalpaṃ kuryāt . adyetyādi amukakāmo'mukavratamahaṃ kariṣye . vratāvṛttau āvṛttisaṃkhyāmullikhet adyārabhyeti ca . udaṅmukho bhūtvā etat kuryāt . oṃ yasaḥ kṣityai nama iti sthaṇḍilaṃ mārjayet . oṃ sa ityabhyukṣayet . vāmahastena sthaṇḍilaṃ gṛhītvā kuśena praṇavapūrvakaṃ caturthyantavratadevatānāma likhet . hastapramāṇaṃ sthaṇḍilaṃ caturasraṃ sitataṇḍulenāpūrya madhye vitastyūrdhvakarṇikaṃ haridrācūrṇena tadvahirvitastipramāṇānyanyonyasaktāni aṣṭadalāni sitataṇḍulacūrṇena patramūle keśarāṇi kusumbhacūrṇena patrasandhīrvilvādipatracūrṇena pīṭhagātrāṇi dagdhapulākajena kṛtvā ghaṭaṃ saṃsthāpya sāmānyārghyaṃ kṛtvā tadudakenātmānaṃ pūjopakaraṇañcābhyukṣya gaṇeśādīn navagrahāṃścaiva pūjayet . tato vratadevatāḥ pūjayet . iti vratatattvam .. * .. atha vratalakṣaṇam . dīrghakālānupālanīyasaṅkalpo vratamiti nārāyaṇopādhyāyānāṃ svarasaḥ . svakartavyaviṣayo niyataḥ saṅkalpo vratamiti śrīdattaharināthavardhamānaprabhṛtayaḥ .. saṅkalpaśca bhāve mayaitat kartavyameva niṣedhe na kartavyamiti jñānaviśeṣaḥ . ataeva saṅkalpaḥ karmamānasamityābhidhānikāḥ . vastutastu pūrboktavarāhapurāṇavavanenaikādaśyupavāsasya vratatvābhidhānāt .
     ekabhaktena naktena tathaivāyācitena ca .
     upavāsena caikena pādakṛcchra udāhṛtaḥ ..
ityādi yājñavalkyādukteṣu ekabhaktanaktāyācitabhojanopavāsādiṣu pādakṛcchrāditvābhidhānācca na saṅkalpo vratam . kintu saṅkalpaviṣayatattatkarmaiva vratamiti . ataeva vratānāṃ saṅkalpasambhavatvamāha manuḥ .
     saṅkalpamūlaḥ kāmo vai yajñāḥ saṅkalpasambhavāḥ .
     vratā niyamadharmāśca sarve saṅkalpajāḥ smṛtāḥ ..
anena karmaṇā idamiṣṭaṃ phalaṃ sādhyate ityevaṃ viṣayā buddhiḥ saṅkalpastadanantaramiṣṭasādhanatayā avagate tasmin icchā jāyate tatastadarthaṃ prayatnaṃ kurvīta ityevaṃ yajñāḥ saṅkalpasambhavāḥ . vratā niyamarūpā dharmāścaturthādhyāye vakṣyamāṇāḥ . sarve ityanena anye'pi śāstrārthāḥ saṅkalpādeva jāyante iti kullūkabhaṭṭaḥ .. * .. saṅkalpamāha varāhapurāṇam .
     prātaḥ saṅkalpayedbidbānupavāsavratādikam .
     nāparāhṇe na madhyāhre pitryakālau hi tau smṛtau ..
saṅkalpa vratasyārambha ityuktaṃ rāghavadhṛto viṣṇuḥ .
     vratayajñavivāheṣu śrāddhe home'rcane jape .
     ārabdhe sūtakaṃ na syādanārabdhe tu sūtakam ..
     ārambho varaṇaṃ yajñe saṅkalpo vratajāpayoḥ .
     nāndīśrāddhaṃ vivāhādau śrāddhe pākapariṣkriyā .
     nimantraṇantu vā śrāddhe ārambhaḥ syāditi śrutiḥ ..
pākapariṣkriyeti sāgnerdarśaśrāddhaviṣayam . tatraiva tasyāgnyuddharaṇavidhānena tadagnipākasyāsādhāraṇatvāt .. * .. saṅkalpavidhānantu saṃvatsarapradīpe .
     prātaḥsandhyāṃ tataḥ kṛtvā saṅkalpaṃ budha ācaret . śāntiparvaṇi .
     gṛhītvauḍumbaraṃ pātraṃ vāripūrṇamudaṅmukhaḥ .
     upavāsantu gṛhṇīyādyadbā saṅkalpayedbudhaḥ ..
     devatāstasya tuṣyanti kāmikaṃ tasya sidhyati .
     anyathā tu vṛthā martyāḥ kliśyanti svalpabuddhayaḥ ..
yadbeti pakṣāntaram . tena tāmrapātrābhāve saṅkalpamātraṃ karaṇīyam .. * .. gṛhītavratākaraṇe doṣamāha chāgaleyaḥ .
     pūrvaṃ vrataṃ gṛhītvā yo nācaret kāmamohitaḥ .
     jīvan bhavati cāṇḍālo mṛtaḥ śvā caiva jāyate ..
     dvādaśīvratamādāya vratabhaṅgaṃ karoti yaḥ .
     dvādaśābdaṃ vrataṃ cīrṇaṃ niṣphalaṃ tasya jāyate ..
iti nāradīyavacanāt dvādaśyāṃ viśeṣo'pi .. * .. prāyaścittamāha padmapurāṇam .
     lobhānmohāt pramādādbā vratabhaṅgo yadā bhavet .
     upavāsatrayaṃ kuryāt kuryādbā keśamuṇḍanam .
     prāyaścittamidaṃ kṛtvā punareva vratī bhavet ..
vāśabdaḥ samuccaye tena muṇḍanañca kartavyamiti prāyaścittavivekaḥ .. pramādādasya sakṛtkṛtatve pratiprasūte devalaḥ .
     sarvabhūtabhayaṃ vyādhiḥ pramādo guruśāsanam .
     avrataghnāni kathyante sakṛdetāni śāstrataḥ ..
ityekādaśītattvam .. * .. puṇyajanakavratāni yathā . vaiśākhasya śuklatṛtīyāyāṃ akṣayatṛtīyāvratam 1 tasya śuklā dvādaśī pipītakī 2 taccaturdaśī nṛsiṃhacaturdaśī 3 tasya kṛṣṇāṣṭamī trilocanāṣṭamī 4 tasya kṛṣṇacaturdaśī sāvitrī 5 jyaiṣṭhaśuklatṛtīyā rambhātṛtīyā 6 tasya śuklā caturthī umācaturthī 7 tasya śuklā ṣaṣṭhī araṇyaṣaṣṭhī 8 taccaturdaśī campakacaturdaśī 9 āṣāḍhī śuklaikādaśī śayanaikādaśī 10 śrāvaṇī kṛṣṇāṣṭamī śrīkṛṣṇajanmāṣṭamī 11 bhādraśuklā caturthī śivā caturthī 12 tasya śuklā ṣaṣṭhī capeṭā ṣaṣṭhī 13 tasya śuklā saptamī lalitā saptamī tatra kukkuṭīvratam 14 tasya śuklāṣṭamī dūrvāṣṭamī 15 rādhāṣṭamī ca 16 tasya śuklā navamī tālanavamī 17 tasya śuklaikādaśyāṃ pārśvaparivartanavratam 18 tasya śuklā dbādaśī śravaṇadbādaśī 19 tasya śuklā caturdaśī anantacaturdaśī 20 tasya kṛṣṇā caturthī gaṇeśacaturthī 21 āśvinaśuklāṣṭamī mahāṣṭamī 22 kārtikaśuklā navamī durgānavamī 23 tasya śuklaikādaśī utthānaikādaśī 24 tasya śuklā caturdaśī pāṣāṇacaturdaśo 25 tanmāsīyaikādaśyādipañcatithyātmakaṃ vakapañcakam 26 vṛścikasaṃkrāntyāṃ sarvajayāvratam 27 kārtikeyavratañca 28 agrahāyaṇasya śuklā ṣaṣṭhī guhaṣaṣṭhī 29 tasya śuklā saptamī mitrasaptamī 30 tasya śuklā dvādaśī akhaṇḍā dbādaśī 31 māghaśuklā caturthī varadā caturthī 32 tasva śuklapañcanyāṃ śrīpañcamīvrataṃ ṣaḍvarṣaniṣpādyam 33 tasya śuklā ṣaṣṭhī śītalā ṣaṣṭhī 34 tasya śuklā saptamī ārogyasaptamī 35 tasya śuklaikādaśī bhīmaikādaśī 36 taddvādaśī varāhadvādaśī 37 tasya kṛṣṇā caturdaśī śivarātriḥ 38 phālgunaśuklā dbādaśī govindadbādaśī 39 caitrakṛṣṇā ṣaṣṭhī skandaṣaṣṭhī 40 caitraśuklāṣṭamī aśokāṣṭamī 41 tasya śuklā navamī śrīrāmanavamī 42 tasya śuklā trayodaśī madanatrayodaśī 43 . iti smṛtiḥ .. * .. ayācitavrataṃ naktavrataṃ umāmāheśvaravrataṃ śaṅkaranārāyaṇavrataṃ devīpurāṇe kṛṣṇāṣṭamīvratanāmādhyāye sammārjanamāhātmyādhyāye ca draṣṭavyam .. * .. tithyādivrataṃ gāruḍe 116 adhyāye agastyārghyavrataṃ gāruḍe 119 adhyāye cāturmāsyavratāni gāruḍe 121 adhyāye bhīṣmapañcakādivrataṃ gāruḍe 123 adhyāye draṣṭavyam .. * .. kārtikasnānavrataṃ kārtikavrataṃ kārtikapradīpadānavratañca pādmottarakhaṇḍe 140 adhyāye draṣṭavyam .. * .. pratipatkalpe brahmavratam . dvitīyākalpe puṣpadbitīyāvrataṃ phaladbitīyāvratañca . tṛtīyākalpe gaurīvratam . caturthīkalpe gaṇeśacaturthī . pañcamīkalpe bhādraśuklā pañcamī nāgapañcamī . ṣaṣṭhīkalpe bhādraśuklā ṣaṣṭhī guhaṣaṣṭhī . saptamīkalpe māghaśuklasaptamī rathasaptamī . śuklapakṣe ravivāre saptamyāṃ rohiṇīnakṣatrayoge vijayāsaptamī . ravivāre saṃkrāntau ādityahṛdayavratam . śuklapakṣīyasaptamyāṃ pañcatārakanakṣatrayoge jayā saptamī . māghaśuklasaptamī jayantī . bhādraśuklasaptamī aparājitā saptamī . śuklapakṣe saptamyāṃ ravisaṃkramaṇe mahājayā saptamī . mārgaśīrṣasya śuklā saptamī nandā saptamī . śuklasaptamyāṃ hastānakṣatrayoge bhadrāsaptamīvratam . phālgunasya śuklā saptamī kāmadā saptamī . pāpanāśinī saptamīvratam . bhānupadavratam . sarvavyāptisaptamīvratam . mārtaṇḍasaptamīvratam . bhādraśuklasaptamī natasaptamī . śrāvaṇaśuklasaptamī abhyaṅgasaptamī . mārgaśīrṣasya sitasaptamyāṃ hastānakṣatrayoge tritayapradāvratam . iti bhaviṣyapurāṇam .. * .. uttarāyaṇe śuklapakṣe budhavāre aṣṭamī budhāṣṭamī . amāvasyāvratam . vaiśākhīpūrṇimā miṣṭapūrṇimā . meṣasaṃkrāntau madhusaṃkrāntiḥ . jalasaṃkrāntiḥ . phalasaṃkrāntiḥ . annasaṃkrāntiḥ . dadhisaṃkrāntivratañca .. * .. atha vratavidhiḥ . tatra vratadharmāḥ . tatra viṣṇuhārītau .
     dinānte nakharomādīn pravāpya snānamācaret .
     bhasmagomayamṛdbāripañcagavyādikalpitam ..
     malāpakarṣaṇaṃ kāryaṃ bāhyāśaucātmasiddhaye .
     dantadhāvanapūrbeṇa pañcagavyena saṃyutam .
     vrataṃ niśāmukhe grāhyaṃ vahistārakadarśane ..
tena prāyaścittavratārambhe pūrbadine pañcagavyaṃ prāśya dantadhāvanaṃ kṛtvā sāyaṃ samaye vratasaṅkalpaḥ kartavyaḥ . vaśiṣṭhaḥ . śmaśrukeśanakhān vāpayedakṣilomaśikhāvarjam . keśadhāraṇecchāyāṃ dviguṇavratamāha hārītaḥ .
     rājā vā rājaputtro vā brāhmaṇo vā bahuśrutaḥ .
     keśānāṃ vapanaṃ kṛtvā prāyaścittaṃ samācaret ..
     keśānāṃ dhāraṇārthantu dviguṇaṃ vratamācaret .
     dbiguṇe tu vrate cīrṇe dakṣiṇā dviguṇā bhavet .. *
striyāḥ keśavapanaṃ na kāryamityāha baudhāyanaḥ . kṛcchretrisavanamudakopasparśanamadhaḥśayanamekavāsatā keśaśmaśrunakharomavāpanaṃ etadeva striyāḥ keśavapanavarjam . pañcagavyaghṛtaprāśanayorvikalpaḥ . tathā śaṅkhalikhitau .
     vāpya keśanakhān pūrbaṃ ghṛtaṃ prāśya vahirniśi .
     pratyekaṃ niyataṃ kālamātmano vratamādiśet ..
     prāyaścittamupāsīno vāgyatastrisavanaṃ spṛśet .
     ekavāsārdravāsā vā laghvāśī sthaṇḍileśayaḥ ..
     snānī vīrāsanī maunī mauñjī daṇḍakamaṇḍalum .
     bhaikṣacaryāgnikāryañca kuṣmāṇḍairjuhuyādghṛtam ..
pratyekaṃ niyataṃ kālamiti vratasaṃkhyā saṅkalpavākye ullekhanīyā ityarthaḥ . vīrāsanī bhittyādyanāśritaḥ . daṇḍakamaṇḍaluṃ ārṣatvāt matupo lopena tenaitadyukta ityarthaḥ . kuṣmāṇḍairyaddevā devahelanamityādimantraiḥ . manuḥ .
     mahāvyāhṛtibhirhomaḥ kartavyaḥ svayamanvaham .
     ahiṃsāsatyamakrodhamārjavañca samācaret .
     trirahrastrirniśāyāñca savāsā jalamāviśet ..
trirahrastrirniśāyāñca iti ṣaṭsnānaviṣayamidam . pipīlikāmadhyacāndrāyaṇāditaptakṛcchravarjaṃ phalātiśayārthaṃ vahuṣu trisavanavidhānāt . tathā .
     strīśūdrapatitāṃścaiva nābhibhāṣeta karhicit .
     snānāsanābhyāṃ viharedaśakto'dhaḥśayī bhavet ..
     brahmacārī vratī ca syādgurudevadvijārcakaḥ .
     sāvitrīñca japennityaṃ pavitrāṇi ca śaktitaḥ ..
     sarveṣu ca vrateṣvevaṃ prāyaścittārthamādṛtaḥ ..
brahmacārī maithunavarjaṃ vratī chatropānahamālyāñjanagandhādivarjam . śūdreṇa sāvitrījapasthāne nārāyaṇādimantrajapaḥ kāryaḥ . anyadbārā vā kārayitavyaḥ . evamanyatrāpi . yathā varāhapurāṇam .
     amantrasya tu śūdrasya vipro mantreṇa gṛhyate .. jāvālaḥ .
     ārambhe sarvakṛcchrāṇāṃ samāptau ca viśeṣataḥ .
     ājyenaiva hi śālāgnau juhuyādbyāhṛtīḥ pṛthak ..
     āddhaṃ kuryādvratānte ca gohiraṇyādidakṣiṇām .
     gṛhe gṛhī vasan kurvan brahmaloke mahīyate ..
     strīṇāṃ homo na kartavyaḥ pañcagavyantathaiva ca .
     śūdrāṇāṃ pāpināñcaiva saṃvādaṃ na ca kārayet ..
     saṃvādastu na kartavyastrivarṇaiśca kadācana .
     brāhmaṇenaiva vaktavya utpanne prāṇasaṃśaye ..
śrāddhamiti śuddhyarthaṃ śrāddhaṃ darśitam . strībhirhomo na kartavyaḥ pañcagavyapānañca kṛtyānāṃ kartari veti ṣaṣṭhī . prārabdhavratapīḍayā prāṇasaṃśaye . anye varṇā na praṣṭavyā brāhmaṇa eva praṣṭavyaḥ . vrataṃ maunaṃ pūrboktaṃ . tatra viśeṣamāha āpastambaḥ . tatra maunamuktaṃ traividyavṛddhairmunibhiranyairāśramibhirbahuśutairdantairdantān sandhāyāntarmukha eva yāvadyāvadarthaṃ bhāṣate na mantralopo bhavatīti vijñāyate . mantralopo vratalopaḥ . bālavṛddhādibhiraṅgahīnamapi vrataṃ kāryamityāha kaghuviṣṇuḥ .
     asaṃskṛto nirutsāho rogī navatijīvakaḥ .
     yathāśakti prakurvīta vrataṃ hyeṣu na lupyate ..
aśaktāvanyadvārāpi kāryamiti uktañca brahmapurāṇe .
     rogī vṛddhastu pogaṇḍaḥ kurvantyanyairvrataṃ sadā .
     caturthādvatsarādūrdhamaṣṭamaṃ yāvadeva hi ..
     śiśorvrataṃ prakurvīran gurusambandhibāndhavāḥ .
     gurviṇī bālavatsā ca rogī dravyaparāyaṇaḥ ..
     ete nakteṣu bhuñjanti bālā madhyāhna eva ca .
     vratasthaḥ prāṇarakṣārthaṃ kadācidudakaṃ pibet ..
     phalamūle tathā kṣīraṃ yajñaśiṣṭaṃ tathā haviḥ .
     vratamadhye tu rogārto vaidyaproktamathauṣadhama ..
     karoti ca gurorvākyaṃ vratasthastatkṣaṇādapi .
     brāhmaṇasyābhilaṣitaṃ sādhayedavicārayan ..
     etānyaṣṭau vratasthānāmavrataghnāni kutracit .
     vrateṣveteṣu devāṃstān vratasthastu prapūjayet ..
pogaṇḍo bālaḥ . dravyaparāyaṇaḥ kuṭumbī dravyārjanapālanaparaḥ sannityarthaḥ . baudhāyanaḥ .
     aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ .
     havirbrāhmaṇakāmyā ca gurorvacanamauṣadham ..
hārītayamau .
     valayaścopahāraśca havīṃṣi caravastathā .
     nirviśaṅkena bhoktavyaṃ vratamasya na lupyate ..
valirvaiśyadevādidevatābhyo dattaḥ . upahāro naivedyam . caruḥ pārvaṇasthālīpākādi . atra caiṣāṃ dattāvaśiṣṭaṃ bhakṣaṇīyamiti . devalaḥ .
     upavāso vinaśyeta divāsvapnākṣamaithunaiḥ .
     atyaye jalapānena nopavāsaḥ praṇaśyati ..
vṛddhaśātātapaḥ .
     gandhālaṅkāravastrāṇi puṣpamālyānulepanam .
     upavāse na duṣyanti dantadhāvanamañjanam ..
alaṅkāravastrasindūrādi upavāsena hetunā ityarthaḥ . tathā .
     strīṇāṃ samprekṣaṇāt sparśāt tābhiḥ saṃkathanādapi .
     brahmacaryaṃ vipadyeta na dārasaṅgamādapi ..
saṃprekṣaṇāt saṃkathanāt iti atra sarāgatvaṃ saṃśabdasyārthaḥ . iti prāyaścittavivekaḥ .. * .. prāyaścittātmakavratāni yathā . viśvāmitraḥ .
     kṛcchracāndrāyaṇādīni śuddhyabhyudayakāraṇam .
     prakāśe ca rahasye ca saṃśaye'nuktake'sphuṭe ..
     prājāpatyaḥ sāntapanaḥ śiśukṛcchraḥ parākakaḥ .
     atikṛcchraḥ parṇakṛcchraḥ saumyaḥ kṛcchrātikṛcchrakaḥ ..
     mahāsāntapanaḥ śuddhyai taptakṛcchrastu pāvanaḥ .
     jalopavāsakṛcchrastu brahmakūrcastu śodhakaḥ ..
     ete vyastāḥ samastā vā pratyekamekaśo'pi vā .
     pātakādiṣu sarveṣu pāpakeṣu prayatnataḥ ..
     kāryāścāndrāyaṇairyuktāḥ kevalā vā viśuddhaye .
     śiśucāndrāyaṇaṃ proktaṃ yaticāndrāyaṇaṃ tathā ..
     yavamadhyaṃ tathā proktaṃ tathā pipīlikākṛti .
     upavāsastrirātrantu māsaḥ pakṣastadardhakam ..
     ṣaḍahardvādaśāhādi kāryaṃ śuddhiphalārthinā .
     upapātakayuktānāmanādiṣṭeṣu caiva hi ..
     prakāśe ca rahasye ca abhisandhyādyapekṣayā .
     jātiśaktiguṇān dṛṣṭvā sakṛdbuddhikṛtaṃ tathā .
     anubandhādikaṃ dṛṣṭvā sarvaṃ kāryaṃ yathākramam ..
iti prāyaścittatattvam .. * .. dbādaśavārṣikādivrataṃ prāyañcittavivekādau draṣṭavyam ..

vratatiḥ, strī, (pra + tana vistāre + ktic . pṛṣodarāditvāt pasya vaḥ .) vistāraḥ . latā . ityamaraḥ .. (yadā, ṛgvede . 8 . 40 . 6 .
     api vṛśca purāṇavadvratateriva guṣpitamojo dāsasya dambhaya .. vratateriva yathā latāyā guṣpitaṃ nirgatāṃ śākhāṃ vṛścati . iti tadbhāṣye sāyaṇaḥ ..)

vratatī, strī, (vratati + pakṣe ṅīṣ .) vistāraḥ . latā . iti bharatadvirūpakoṣaḥ .. (yathā, raghuḥ . 14 . 1 .
     apaśyatāṃ dāśarathī jananyau chedādivopaghnatarorvratatyau ..)

vratabhikṣā, strī, (vrate upanayanakāle bhikṣā .) upanayanakālīnabhikṣā . tasyā vidhiryathā . atha bhaikṣyañcarati . atha śabdastūṣṇīmādityopasthānamagnipradakṣiṇañca śaṃsati .
     pratigṛhyepsitaṃ daṇḍamupasthāpa ca bhāskaram .
     pradakṣiṇaṃ parītyāgniṃ caret bhaikṣyaṃ yathāvidhi ..
iti manuvacanāt .. bhikṣāsamūhaṃ bhaikṣyaṃ taccarati āvahati ityarthaḥ . mātaramevāgre ye cānye suhṛdo yāvatyo vā sannihitāḥ syuḥ . yācate ityadhyāhāryam . suhṛde snigdhahṛdaye svasrādye . tathā ca manuḥ .
     mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām .
     bhikṣyeta bhikṣāṃ prathamāṃ yā cainaṃ nāvamānayet ..
sannihitāstaddeśasthāḥ na tu pratigṛhaṃ gatvā . bhavati bhikṣāṃ dehīti brāhmaṇabhikṣāprayogaḥ . tathā ca manuḥ .
     bhavatpūrvaṃ caret bhaikṣyamupanītadvijottamaḥ .
     bhavanmadhyantu rājanyo vaiśyastu bhavaduttaraṃm ..
     ādimadhyāvasāneṣu bhavacchabdopalakṣitā .
     brāhmaṇakṣattriyaviśāṃ bhaikṣyacaryā yathākramam ..
iti yājñavalkyavacanācca .. iti saṃskāratattvam ..

vratasaṃgrahaḥ, puṃ, (vratasya saṃgrahaḥ .) dīkṣā . iti hemacandraḥ ..

vratādeśaḥ, puṃ, (vratasyādeśaḥ .) upanayanam . yathā,
     ādantajananāt sadya ācūḍādekarātrakam .
     trirātramāvratādeśāt daśarātramataḥ param ..
iti śuddhitattvam ..

vratī, [n] puṃ, (vratamasyāstīti . vrata + iniḥ .) yajamānaḥ . ityamaraḥ .. (brahmacārī . yathā, manuḥ . 2 . 188 .
     bhaikṣeṇa vartayennityaṃ naikānnādī bhavedvratī .
     bhaikṣeṇa vratino vṛttirupavāsasamā smṛtā ..
) vrataviśiṣṭe, tri . yathā --
     tithyante cotsavānte vā vratī kurvīta pāraṇam .. iti tithyāditattvam ..

vraśca, ū śa chede . iti kavikalpadrumaḥ .. (tudā°para°-saka°-veṭ .) dantyopadhaḥ cayogāt tālavyaḥ . tena kvipi śacchrājeti ṣaṅi nimittābhāve naimittikasyāpyabhāva iti nyāyāt tālavyasya dantyatve saṃyogādeḥ sasya lope suvṛṭ iti . tathā ca .
     nakārajāvanusvārapañcamau jhali dhātuṣu .
     sakārajaḥ śakāraḥ syāt ṣāṭṭavargastavargajaḥ ..
iti vopadevaḥ .. asyārthaḥ . dhātuṣu madhye jhali jhase pare anusvārapañcamau nakārajau jñeyau tālavyaśakāraśca dantyasakārajātaḥ mūrdhanyaṣakārāt paraṣṭavargo'pi tavargajāto jñeya iti . ñiṣṭhāsthāne ityādīnāñca thakārādiprakṛtitve tasthau ityādibodhyam . ū, avraścīt avrākṣīt . śa, vṛścati . iti durgādāsaḥ ..

vraścanaṃ, klī, (vraśca + lyuṭ .) chedanam . vraścadhātoranaṭpratyayena niṣpannam .. (yathā, śatapathabrāhmaṇe . 3 . 6 . 4 . 7 .
     sa rātamanā vraścanāya bhavati ..)

vraścanaḥ, puṃ, (vraścati chinatti patikṛtīriti . vraśca + lyuḥ . yadvā, vṛścatyaneneti karaṇe lyuṭ .) svarṇādicchedikā . chenī iti bhāṣā . tatparyāyaḥ . patraparaśuḥ 2 . ityamaraḥ .. patraparśuḥ 3 . iti śabdaratnāvalī .. svarṇalohādibhedakaḥ 4 . iti jaṭādharaḥ .. vṛkṣacchedanajātaniryāsaḥ . yathā --
     devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃstathā .
     anupākṛtamāṃsāni viḍjāni kavakāni ca ..
iti yājñavalkyaḥ .. vraścanān vṛkṣacchedanajātān lohitānapi . yathā, manuḥ .
     lohitān vṛkṣaniryāsān vraścanaprabhavāṃstathā . iti mitākṣarāyāmācārādhyāyaḥ .. (karaṇe lyuṭi tasya kuṭhārādivācakatā viśeṣyaliṅgatā ca . yathā, kātantre kṛtsu karaṇādhikaraṇayoścetyatra kalāpacandraḥ . yuḍantaśca śabdaḥ prāyo vidheyaliṅgagrāhī yathā vraścanaḥ kuṭhāro godohanī ghaṭī ṭaṅkaḥ pāṣāṇadāraṇa iti ..)

vrājiḥ, strī, (vrajati gacchatīti . vraja gatau + vasivapiyajīti . uṇā° 4 . 124 . iti iñ .) vāyuḥ . vrajadhātorauṇādikeñpratyayena niṣpannametat ..

vrātaḥ, puṃ, samūhaḥ . ityamaraḥ .. (yathā, bhāgavate . 4 . 25 . 19 .
     bānāraṇyamṛgavrātairanāvādhe munivrataiḥ .
     āhūtaṃ manyate pāntho yatra kokilakūjitaiḥ ..
) vyādhādiḥ . iti vrātyaśabdaṭīkāyāṃ bharataḥ .. (manuṣyaḥ . iti nighaṇṭuḥ . 2 . 3 . vṛñ varaṇe tātavrātalātasupitta ityādisūtreṇa bhojarājena kṛtpratyaye āḍāgamo nipātyate . vṛṇvanti svamabhimataṃ devatābhyaḥ tapasārādhitebhyaḥ pravriyante vā yajñādau . yadvā, vrāto dhānyādisañcayaḥ . tadbanto vrātā matvarthīyo'kāraḥ . yadbā, vratamiti karmanāma annaṃ vā . annamapi vratāyaitasmādevetyukteḥ tadīyāḥ tasyedam ityaṇ . karmaṇā jāyate jantuḥ karmaṇaiva pramucyate ityukteḥ karmaṇāmadhikāritvācca manuṣyāṇāṃ karmasambandhitvam . atho annād bhūtāni jāyante jātānyannena vardhante iti . annāt reto retasaḥ puruṣaḥ iti ca śruteḥ manuṣyāṇāmannasambandhitvam . iti taṭṭīkāyāṃ devarājayajvā .. asminnarthe prāyaśo bahuvacanaprayogo dṛśyate .. * .. klī, śarīrāyāsajīvikarma . iti kāśikā . 5 . 2 . 21 ..)

vrātīnaḥ, puṃ, (śarīrāyāsena ye jīvanti teṣāṃ karma vrātaṃ tena jīvatīti . vrāta + vrātena jīvati . 5 . 2 . 21 . iti khañ .) saṃghajīvī . iti hemacandraḥ .. (yathā, bhaṭṭiḥ . 4 . 12 .
     vrātīnavyāladīprāstraḥ sutvanaḥ paripūjayan ..)

vrātyaḥ, puṃ, (vrāto vyālādiḥ sa iva . śākhādibhyo yat . 5 . 3 . 103 . iti yat .) daśasaṃskārarahitaḥ . ṣoḍaśavarṣādūrdhvaṃ akṛtavratabandho bhraṣṭagāyattrīko vā . iti bharataḥ .. tatparyāyaḥ . saṃskārahīnaḥ 2 . ityamaraḥ .. sāvitrīpatitaḥ 3 vāgduṣṭaḥ 4 puruṣoktikaḥ 5 . iti jaṭādharaḥ .. tasya prāyaścittādi yathā --
     atha vrātyavidhiṃ devi ! prāyaścittantu yadbhavet .
     tat śṛṇuṣva maheśāni sarvavarṇe viśeṣataḥ ..
     daśa varṣāṇi pañcaiva brāhmaṇaścopanīyate .
     ekaviṃśativarṣāṇi yāvadvarṣamupāvaśet .
     ata ūrdhvaṃ patanneva sarvadharmabahiṣkṛtaḥ ..
     gāyattrīpatitā vrātyā vrātyastomena saṃskṛtaḥ .
     aśakte caiva yajñasya caredauddānikaṃ vratam ..
     dvau māsau yāvakāhāro māsamekaṃ payaḥ pibet .
     dadhnā ca pakṣamekantu saptarātraṃ ghṛtena tu ..
     ayācitena ṣaḍrātraṃ trirātraṃ bartayejjalaiḥ .
     ahorātraṃ na bhuñjīta tataḥ saṃskāramarhati ..
     patitā yasya gāyattrī daśa varṣāṇi pañca ca .
     prāyaścittaṃ bhavettasya provāca bhagavān śivaḥ ..
     saśikhaṃ vapanaṃ kṛtvā vrataṃ kuryāt samāhitaḥ .
     haviṣyaṃ bhojayedannaṃ brāhmaṇān sapta pañca vā ..
     ekaviṃśatirātrantu pibet prasṛtiyāvakam .
     tato yāvakaśuddhasya tasyopanayanaṃ smṛtam ..
     vratasyācaraṇāśaktau kuryāccāndrāyaṇatrayam .
     sāvitrīpatitā yeṣāṃ deśakālādiviplavāt ..
     cāndrāyaṇaṃ caredyastu vratānte dhenumutsṛjet .
     kṣīraṃvāpi pibenmāsaṃ dadyādgāṃ vatsaśālinīm ..
iti matsyasūkte prāyaścittaprakaraṇe 38 paṭalaḥ ..

[Page 4,564c]
vrātyastomaḥ, puṃ, yajñaviśeṣaḥ . yathā -- sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ .. iti gāruḍe 94 adhyāye .. tathā, yājñavalkye . 1 . 38 ..

vrī, ga gi vṛtyām . iti kavikalpadrumaḥ .. (kryā°pyā°-para°-saka°-aniṭ .) rephopadhaḥ . gi, vriṇāti . vrīṇaḥ vīṇiḥ . ga, yo vrīṇāti jayaśriyaṃ raṇamukhe . vrītaḥ vrītiḥ . iti durgādāsaḥ ..

vrī, ya ṅa o gatau . vṛtyām . iti kavikalpadrumaḥ .. (divā° ātma°-saka°-aniṭ .) rephopadhaḥ .. ya ṅa, vrīyate . o, vrīṇaḥ . iti durgādāsaḥ ..

vrīḍa, ya ñi kṣipi . lajje . iti kavikalpadrumaḥ .. (divā°-para°-saka°-lajje-aka°-seṭ .) rephayuktaḥ . ya, vrīḍyati bāṇaṃ cāpaḥ . vrīḍyati badhūḥ . ñi, vrīḍito'sti . iti durgādāsaḥ ..

brīḍaḥ, puṃ, (vrīḍa + bhāve ghañ .) lajjā . ityamaraḥ .. (yathā, kumāre . 7 . 67 .
     na nūnamārūḍharuṣā śarīramanena dagdhaṃ kusumāyudhasya .
     vrīḍādamuṃ devamudīkṣya manye sannyastadehaḥ svayameva kāmaḥ ..
)

vrīḍanaṃ, klī, (vrīḍa + lyuṭ .) lajjā . yathā --
     atha mandākṣamandāsyaṃ lajjā lajyā ca hrīstrapā .
     vrīḍo vrīḍā vrīḍanañca lajjāparyāya īritaḥ ..
iti śabdaratnāvalī ..

vrīḍā, strī, (vrīḍa + gurośca halaḥ . 3 . 3 . 103 . ityaḥ . ṭāp .) lajjā . ityamaraḥ .. (yathā āryāsaptaśatyām . 357 .
     prātarupāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā .
     mukhalagnayāpi yo'yaṃ na lajjate dagdhakālikayā ..
)

vrīsa, ki vadhe . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-saka°-seṭ .) ki, vrīsayati vrīsati . iti durgādāsaḥ ..

vrīhiḥ, puṃ, (varhati vṛddhiṃ gacchatīti . vṛha vṛddhau + igupadhāt kit . uṇā° 4 . 119 . iti in . pṛṣodarāditvāt sādhuḥ .) dhānyamātram . āśudhānyam . ityamaraḥ .. asya sāmānyanāmagaṇanā guṇāśca yathā --
     dhānyaṃ bhogyañca bhogārhamannādyaṃ jīvasādhanam .
     tacca tāvattridhā jñeyaṃ śūkaśimbītṛṇāhvayam ..
     vrīhyādikaṃ yadi ha śūkasamanvitaṃ syāt yat śūkadhānyamayamudgamakuṣṭakādi .
     śimbīnigūḍhamiti tatpravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyamanyat .
     tatra tridoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi .
     śimbībhavaṃ guru himañca vibandhadāyi vātālakantu śiśiraṃ tṛṇadhānyamāhuḥ ..
     deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva tairdaivatairvā .
     asmādeṣāṃ yeṣu bhogopabhogāstānyasmābhirvyākriyante kiyanti ..
     śālayaḥ kalamā rucyā vrīhiśreṣṭhā nṛpapriyāḥ .
     dhānyottamāśca vijñeyāḥ kaidārāḥ sukumārakāḥ ..
     rājānnaṣaṣṭikasitetararaktamuṇḍasthūlāṇugandhatiriyādikaśālisaṃjñāḥ .
     vrīhistatheti daśadhā bhuvi śāyanāḥ syusteṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi ..
     vrīhirgauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharastāparaktāpahaśca .
     puṣṭiṃ datte śramaśamanakṛdvīryavṛddhiṃ vidhatte rucyo'tyantaṃ janayati mudaṃ vātakṛnmecako'nyaḥ ..
iti rājanirghaṇṭaḥ .. api ca .
     vārṣikāḥ kāṇḍitāḥ śuklā vrīhayaścirapākinaḥ .
     kṛṣṇavrīhiḥ pāṭalaśca kukkuṭāṇḍaka ityapi ..
     śālamukho jatumukha ityādyā vrīhayaḥ smṛtāḥ .
     kṛṣṇavrīhiḥ sa vijñeyo yatkṛṣṇatuṣataṇḍulāḥ ..
     pāṭalaḥ pāṭalāpuṣpavarṇako vrīhirucyate .
     kukkuṭāṇḍākṛtirvrīhiḥ kukkuṭāṇḍaka ucyate ..
     śālamukhaḥ kṛṣṇaśūkaḥ kṛṣṇataṇḍula ucyate .
     lākṣāvarṇamukhaṃ tasya jñeyo jatumukhastu saḥ ..
     vrīhayaḥ kathitāḥ pāke madhurā vīryato himāḥ .
     alpābhiṣyandino baddhavarcaskāḥ ṣaṣṭikaiḥ samāḥ ..
     kṛṣṇavrīhirvarasteṣāṃ tasmādalpaguṇāḥ pare ..
iti bhāvaprakāśaḥ .. tasya yajñīyatvaṃ yathā --
     yajñārthaṃ tantu bhūtānāṃ bhakṣyamityeva vai śrutiḥ .
     divyo bhaumastathā paitro mānuṣo brāhma eva ca ..
     ete pañca mahāyajñā brahmaṇā nirmitāḥ purā .
     brāhmaṇānāṃ hitārthāya itareṣāṃ ca tanmukhāḥ ..
     itareṣāṃ tu varṇānāṃ brāhmaṇaiḥ kāritāḥ śubhāḥ .
     evaṃ kṛtvā naro bhuktvāsmāddharitri ! viśudhyati ..
     anyathā vrīhayo'pyete ekaike mṛgapakṣiṇaḥ .
     mantavyā dātṛbhoktṝṇāṃ mahāmāṃsaṃ tu tat smṛtam ..
iti vārāhe ādikṛtavṛttāntādhyāyaḥ .. tena pitṛtṛptiryathā . manuḥ .
     tilairvīhiyavairmāṣairadbhirmūlaphalena vā .
     dattena māsaṃ prīyante vidhivat pitaro nṛṇām ..
vrīhiḥ śaratpakvadhānyam . yājñavalkyaḥ .
     haviṣyānnena vai māsaṃ pāyasena ca vatsaram .
     mātsyahāriṇakaurabhraśākunicchāgapārṣataiḥ ..
     aiṇarauravavārāhaśāśairmāṃsairyathākramam .
     māsavṛddhyābhitṛpyanti datteneha pitāmahāḥ ..
hariṣyānnena śālivrīhyannena . iti . amāvāsyāstrisro'ṣṭakā māghī prauṣṭhapadyūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ca .
     etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ .
     śrāddhameteṣvakurvāṇo narakaṃ pratipadyate ..
iti viṣṇuvacanaṃ navānnāgamaśrāddhasyaiva vrīhiyavobhayaprāptiviṣayakatvena vidhāyakaṃ graiṣmādidhānyavyudāsāya . śālidhānyasya tu prāptiḥ .
     śaradvasantayoḥ kecit navayajñaṃ pracakṣate .
     dhānyapākavaśādanye śyāmāko vaninaḥ smṛtaḥ ..
iti chandogapariśiṣṭe vrīhyaprāptyā navaśasye'ṣṭauśālividhānāt yajñatulyanyāyāt śrāddhe'pi tathā kalpanāt . iti ca śrāddhatattvam .. * .. navānnaśrāddhakālo yathā . viṣṇuḥ . amāvasyāstisro'ṣṭakāstisro'nvaṣṭakā māghī prauṣṭapadyūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ca .
     etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ .
     śrāddhameteṣvakurvāṇo narakaṃ pratipadyate ..
     vrīhipāke ca kartavyaṃ yavapāke ca pārthiva .
     na tāvādyau mahārāja vinā śrāddhaṃ kathañcana ..
iti malamāsatattvam .. tena yāgakaraṇaṃ yathā -- vrīhibhiryajeta yavairyajeta iti śrūyate .. tatra vrīhiprayoge pratītayavaprāmāṇyaparityāgaḥ . apratītayavāprāmāṇyakalpanam . ityekādaśītattvam .. * .. vrīhyaprāptau śālidhānyena karmakaraṇaṃ yathā --
     yathoktavastvasampattau grāhyaṃ tadanukāri yat .
     yavānāmiva godhūmā vrīhīṇāmiva śālayaḥ ..
iti tithyāditattvam ..

vrīhikaḥ, tri, (vrīhirasyāstīti . vrīhi + vrīhyādibhyaśca . 5 . 2 . 116 . iti ṭhan .) dhānyaviśiṣṭaḥ . iti siddhāntakaumudī ..

[Page 4,565c]
vrīhikāñcanaḥ, puṃ, (vrīhiḥ kāñcanamiva . abhidhānāt puṃstvam .) masūraḥ . iti trikāṇḍaśeṣaḥ ..

vrīhiparṇī, strī, (vrīheḥ parṇamiva parṇamasyāḥ . ṅīṣ .) śālaparṇī . iti rājanirghaṇṭaḥ ..

vrīhibhedaḥ, puṃ, (vrīherbhedaḥ .) dhānyaviśeṣaḥ . cinā iti khyātaḥ . tatparyāyaḥ . anuḥ 2 . ityamaraḥ ..

vrīhimayaḥ, puṃ, (vrīheḥ puroḍāśaḥ . vrīhi + vrīheḥ puroḍāśe . 4 . 3 . 148 . iti mayaṭ .) vrīhinirmitapuroḍāśaḥ . iti siddhāntakaumudī .. (vrīhyātmake, tri . yathā, mahābharate . 13 . 115 . 56 .
     śrūyate hi purā kalpe nṛṇāṃ vrīhimayaḥ paśuḥ .
     yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ ..
)

vrīhirājakaḥ, puṃ, (vrīhīnāṃ rājā . ṭac samāse . tataḥ kan .) kaṅgudhānyam . cīnakadhānyam . iti medinī ..

vrīhiśreṣṭhaḥ, puṃ, (vrīhiṣu śreṣṭhaḥ) śālidhānyam . iti rājanirghaṇṭaḥ ..

vrīhī, [n] tri, (vrīhirasyāstīti . vrīhi + vrīhyādibhyaśca . 5 . 2 . 116 iti iniḥ .) vrīhiyuktakṣetrādi . iti siddhāntakaumudī ..

vrīhyagāraṃ, klī, (vrīhīnāmagāram .) dhānyagṛham . tatparyāyaḥ . kusūlaḥ 2 . iti trikāṇḍaśeṣaḥ ..

vuḍa, śi saṃvṛtisaṃhatyoḥ . majje . iti kavikalpadrumaḥ .. (tudā°-kuṭā°-para°-saka°-akañca-seṭ .) rephayuktaḥ . śi, vruḍati avruḍīt vuvroḍa . majjo majjanam . iti durgādāsaḥ ..

vrūsa, ki vadhe . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-saka°-seṭ .) rephayukto dīrghī . ki, vrūsayati vrūsati . iti durgādāsaḥ ..

vraihaḥ, tri, (vrīheravayavo vikāro vā . vrīhi + bilvādibhyo'ṇ . 4 . 3 . 136 . ityaṇ .) vrīhinirmitaḥ . iti siddhāntakaumudī ..

vraiheyaḥ, tri, (vrīhīnāṃ bhavanaṃ kṣetram . vīhi + vrīhiśālyorḍhak . 5 . 2 . 2 . iti ḍhak .) āśudhānyopayuktabhūmyādiḥ . ityamaraḥ ..

vlī, ga, gi gativṛtyoḥ . iti kavikalpadrumaḥ .. (kryā°-pyā°-para°-saka°-aniṭ .) antaḥsthatṛtīyopadhaḥ . gi, vlināti . vlīnaḥ vīniḥ . iti durgādāsaḥ ..

śabdakalpadrumaḥ . pañcamakāṇḍam .

[Page 5,001a]
śa, tālavyaśakāraḥ . ma tu śavargīyaprathamavarṇaḥ . vyañjanatriṃśadvarṇaśca . asyoccāraṇasthānaṃ tālu . iti tantravyākaraṇe .. (tathā ca śikṣāyām . 17 .
     kaṇṭhyā vahāvicuyaśāstālavyā oṣṭhajāvupū ..) asya svarūpaṃ yathā --
     śakāraṃ parameśāni ! śṛṇu varṇaṃ śucismite ! .
     raktavarṇaprabhākāraṃ svayaṃ paramakuṇḍalī ..
     caturvargapradaṃ devi ! śakāraṃ brahmavigraham .
     pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ priye ! ..
     rajaḥsattvatamoyuktaṃ tribindusahitaṃ sadā .
     triśaktisahita varṇamātmāditattvasaṃyutam ..
iti kāmadhenutantram .. * .. (vaṅgīyavarṇamālāyām .) tallekhanaprakāro yathā,
     kuñcitā vāmato dakṣagatā ca gokṛtistvadhaḥ .
     punarūrdhvagatā tālu vahnicandradivākarāḥ .
     mātrā bhavānī vijñeyā dhyānamasya pracakṣate ..
iti varṇoddhāratantram .. * .. tadvācakāni yathā --
     śaḥ savyaśca kāmarūpo kāmarūpo mahāmatiḥ .
     saukhyanāmā kumāro'sthi śrokaṇṭho vṛṣaketanaḥ ..
     vṛṣaghnaḥ śayanaṃ śāntā subhagā visphuliṅginī .
     mṛtyurdevo mahālakṣmīmahendraḥ kulakaulinī ..
     bāhurhaṃso viyadvaktraṃ hṛdanaṅgāṅkuśaḥ khalaḥ .
     vāmoruḥ puṇḍarokātmā kāntiḥ kalyāṇavācakaḥ ..
iti yoginītantre 3 bhāge 7 paṭale varṇābhidhānam .. (kāvyādāvasya prathamaprayoge sukhaṃ phalam . yathā, vṛttaratnākaraṭīkāyām .
     śaḥ sukhaṃ sastu khedam .. dhātvanubandhaviśeṣaḥ . yathā, kavikalpadrumaḥ .
      -- vo vṛtādiḥ śtudādikaḥ .. etena tudau ñaś vyathe tudati iti syāt ..)

śaṃ, klī, śubham . iti trikāṇḍaśeṣaśabdaratnāvalyau .. (yathā, devībhāgavate . 3 . 18 . 7 .
     na ca harmye vane śaṃ me dīrghiṃkāyāṃ na parvate ..)

[Page 5,001b]
śaṃ, [m] vya, kalyāṇam . (yathā, rājendrakarṇapure . 51 .
     yaḥ kīrtau bhavato vato nṛpaguṇairyaḥ śaṃtanuḥ śantanuḥ ..) śubham . śāstram . iti śabdaratnāvalī ..

śaḥ, puṃ, śivaḥ . śastram . iti śabdaratnāvalī ..

śaṃyuḥ, tri, (śaṃśubhamasyāstīti . śaṃ + kaṃśaṃbhyāṃ vabhayustitutayasaḥ . 5 . 2 . 138 . iti yus .) śubhānvitaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhaṭṭiḥ . 4 . 18 .
     kurvāṇā paśyataḥ śaṃyūn sragviṇī suhasānanā .. puṃ, bṛhaspatiputtro'gniviśeṣaḥ . yathā, mahābhārate . 3 . 218 . 2 .
     āhutiṣveva yasyāgnerhaviṣājyaṃ vidhīyate .
     so'gnirvṛhaspateḥ puttraḥ śaṃyurnāma mahābrataḥ ..
)

śaṃvaḥ, puṃ, musalāgrasthalauhamaṇḍalakaḥ . vajram . iti dharaṇiḥ ..

śaṃvaḥ, tri, (śamasyāstīti . śaṃ + kaṃśaṃbhyāmiti . 5 . 2 . 138 . iti vaḥ .) śubhānvitaḥ . iti trikāṇḍaśeṣaḥ ..

śaṃvaraṃ, klī, (śaṃ vṛṇotīti . vṛ + ac .) jalam . ityamaraḥ ..

śaṃsa, u hiṃsāstutyoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ . kvāveṭ .) tālavyādiḥ . u, śaṃsitvā śastvā . yaḥ śaṃsati satāmiti halāyudhaḥ .. anekārthatvāt kathane'pyayam . yathā, raghau . śaśaṃsa vācā punaruktayeveti . na me hriyā śaṃsati kiñcidīpsitamityādi ca . iti durgādāsaḥ ..

śaṃsā, strī, (śaṃsa + aḥ . striyāṃ ṭāp .) vākyam . vāñchā . iti medinī .. praśaṃsā . iti śabdaratnāvalī ..

śaṃsitaḥ, tri, (śaṃsa + ktaḥ .) niścitaḥ . iti halāyudhaḥ .. hiṃsitaḥ . stutaḥ . iti śansadhātoḥ ktapratyayena niṣpannametat .. (yathā, mahābhārate . 1 . 119 . 25 .
     brāhmaṇāśca mahātmānaḥ somapāḥ śaṃsitavratāḥ ..)

śaṃstā, [ṛ] puṃ, (śaṃsa + tṛntṛcau śaṃsikṣadādibhyaḥ saṃjñāyāṃ cāniṭau . uṇā° 2 . 94 . iti tṛn . yadvā, chandasi grasitaskabhitastabhiteti . 7 . 2 . 34 . iti nipātanāt sādhuḥ .) stotā . hotā . iti saṃkṣiptasāroṇādivṛttiḥ .. (praśāstā . yathā, ṛgvede . 1 . 162 . 5 .
     hotādhvaryurāvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ .. śaṃstā praśāstā . iti tadbhāṣye sāyaṇaḥ ..)

śaṃsthaḥ, tri, (śaṃ śubhe tiṣṭhatīti . śam + sthā + sthaḥ kaca . 3 . 2 . 77 . iti kaḥ .) śubhānvitaḥ . śaṃpūrvasthādhātorḍapratyayena niṣpannamidam ..

śaṃsthāḥ, stri, (śaṃ + sthā + sthaḥ kaca . 3 . 2 . 77 . iti kkip .) śubhānvitaḥ . śampūrvasthādhātoḥ kvippratyayena niṣpannametat ..

śaṃsyaḥ, tri, (śaṃsa + ṇyat . īḍavandavṛśaṃsaduhāṃ ṇyataḥ . 6 . 1 . 214 . ityādyudāttaḥ .) hiṃsyaḥ . stutyaḥ . śansadhātoḥ ghyaṇpratyayena niṣpannametat ..

śaka, i ṅa trāsaśaṅkayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-trāse aka°-śaṅkāyāṃ saka°seṭ .) trāso bhayam . śaṅkā saṃśayāropaḥ . i, śaṅkyate vyāghrājjanena . ṅa, śaṅkate puruṣatvaṃ sthāṇau . sthāṇurvā puruṣo vā iti saṃśayamāropayatītyarthaḥ . iti durgādāsaḥ ..

śaka, na ir ū śaktī . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-saka°-ca-veṭ .) na, śaknotyaśakyamapyājau vijetuṃ ya iti halāyudhaḥ . ira, aśakat aśakīt aśākṣīt . ḷdittvenāsmānnityaṃ ṅa ityanye . ū, śakiṣyati śakṣyati . pṛthakapāṭhādādyo na svādiḥ . dvāvevānimābityanye . ṣaṣṭhasvarānubandhaḥ keṣāñcidanarodhāt . dvāveva sakarmakau . tathā ca . śakyo'sya manyurbhavatā vinetumiti raghuḥ . rajaḥpariṇāmabhedo na śakyate pratyākhyātumiti tattvakaumudyāṃ vācaspatimiśraḥ . śakyā makhenāpi mudo'marāṇāmiti naiṣadham . iti durgādāsaḥ ..

śaka, ya ña śaktau . iti kavikalpadrumaḥ .. (divā° ubha°-saka°-seṭ .) śaktirdivādipakṣe kṣamā khādipakṣe sāmarthyam . yaña, śakyati śakyate duḥkhaṃ dīnaḥ . iti durgādāsaḥ .

śakaḥ, puṃ, (śaka + ac .) jātibhedaḥ . nṛpabhedaḥ . iti medinī .. sa ca nṛpaḥ śakādityaḥ iti śālivāhana iti ca nāmnā khyātaḥ . tasya maraṇadināvadhi vatsaragaṇanāṅkaḥ śakābdeti nāmnā pañjikāyāṃ likhyate . sa ca mlecchajātiviśeṣaḥ . satyayuge sagararājenāsya mastakārdhaṃ muṇḍayitvā vedabāhyatvamakāri . yathā --
     tataḥ śakān sayavanān kāmbojān pāradāṃstathā .
     pahnavāṃścāpi niḥśeṣān kartuṃ vyavasito nṛpaḥ ..
     te hanyamānā bīreṇa sagareṇa mahaujasā .
     vaśiṣṭhaṃ śaraṇaṃ jagmuḥ sūryavaṃśapurohitam ..
     vaśiṣṭhaḥ śaraṇāpannāna samaye sthāpya tānṛṣiḥ .
     sagaraṃ vārayāmāsa tebhyo dattvābhayaṃ tadā ..
     sagarastāṃ pratijñāntu niśamya sumahābalaḥ .
     dharmaṃ jaghāna teṣāñca veśānanyāṃścakāra ha ..
     ardhaṃ śiraḥ śakānāntu muṇḍayāmāsa bhūpatiḥ .
     javanānāṃ śiraḥ sarvaṃ kāmbojānāmapi dvija ..
     pāradānmuktakeśāṃstu pahravān śmaśrudhāriṇaḥ .
     niḥsvādhyāyavaṣaṭkārān sarvāneva cakāra ha ..
iti pādme svargakhaṇḍe sagaropākhyānam 15 aḥ .. deśabhedaḥ . iti viśvaḥ .. (yathā, mātsye . 120 . 45 .
     tuṣārān varvarān kārān pahravān pāradān śakān .
     etān janapadān maṅkṣu plāvayitvodadhiṃ gatā ..
)

śakaṭaḥ, puṃ, klī, (śaknoti bhāraṃ voḍhumiti . śak + śakādibhyo'ṭan . uṇā 04 . 81 . iti aṭan .) yānaviśeṣaḥ . gāḍī iti bhāṣā .. tatparyāyaḥ . anaḥ 2 . ityamaraḥ .. akṣaḥ 3 . iti śabdaratnāvalau .. viṣṇuvadhyāsuraviśeṣaḥ . dvisahasrapalaparimāṇam . tatparyāyaḥ . bhāraḥ 2 ācitaḥ 3 śākaṭīnaḥ 4 śalāṭaḥ 5 . iti hemacandraḥ .. uktañca .
     śakaṭaḥ śākinī gāvo yānamaskandanaṃ vanam .
     anūpaḥ parvato rājā durbhikṣe nava vṛttayaḥ ..
iti bharataḥ .. tinisavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vyūhaviśeṣaḥ . yathā, manuḥ . 7 . 187 .
     daṇḍavyūhena tanmārgaṃ yāyāttu śakaṭena vā .. śakaṭākṛtitvāt rohiṇīnakṣatram . yathā, bṛhatsaṃhitāyām . 24 . 30 .
     rohiṇīśakaṭamadhyasaṃsthite candramasyaśaraṇīkṛtā janāḥ .
     kāpi yānti śiśuyācitāśanāḥ sūryataptapiṭharāmbupāyinaḥ ..
)

śakaṭahā, [n] puṃ, (śakaṭaṃ hantīti . han + kip .) śrīkṛṣṇaḥ . iti hemacandraḥ .. (etadvivaraṇaṃ bhāgavage 10 skandhe 7 adhyāye tathā harivaṃśe 61 adhyāye ca draṣṭavyama ..) śakaṭanāśake, tri ..

śakaṭāhvā, strī, (śakaṭamiti āhvā yasyāḥ .) rohiṇīnakṣatrama . tasyāḥ pañcatārāmayaśakaṭākṛtitvāt ..

śakalaṃ, klī, (śaknotīti . śak + śakiśamyornit . uṇā° 1 . 111 . iti kalaḥ .) tvak . khaṇḍam . (yathā, raghuḥ . 2 . 46 .
     athāndhakāraṃ girigahvarāṇāṃ daṃṣṭrāmayūkhaiḥ śakalāni kurvan ..) rāgavastu . valkalam . iti medinī .. śalkam . āṃśa iti bhāṣā . iti śakalinśabdadarśatāt ..

śakalaḥ, puṃ, klī, (śak + kalaḥ .) ekadeśaḥ . (yathā, manuḥ . 6 . 88 .
     pratigṛhya puṭenaiva pāṇinā śakalena vā ..) khaṇḍam . yathā --
     bhittaṃ śakalakhaṇḍe vā puṃsyardho'rdhvaṃ same'ṃśake .. ityamaraḥ .. (yathā, manuḥ . 1 . 13 .
     tābhyāṃ sa śakalābhyāñca divaṃbhūmiñcanirmame ..)

śakalī, [n] puṃ, (śakalamasyāstīti . iniḥ .) matsyaḥ . ityamaraḥ ..

śakāntakaḥ, puṃ, (śakasya mle cchajātiviśeṣasya antakaḥ .) vikramādityarājaḥ . iti kecit ..

śakāraḥ, puṃ, rājñaḥ anūḍhāyāḥ striyā bhrātā . yathā, sāhityadarpaṇe 3 paricchede ..
     madamūrkhratābhimānī duṣkulataśvaryasaṃyuktaḥ .
     so'yamanūḍhābhrātā rājñaḥ śyālaḥ śakāra ityuktaḥ ..


śakāriḥ, puṃ, (śakasya mlecchajātiviśeṣasyāriḥ śatruḥ .) vikramādityarājaḥ . sa tu ujjayanīdeśādhipatiḥ . yathā --
     sāhasāṅkaḥśakāriḥ syādvikramāditya ityapi .. iti jaṭādharaḥ ..

śakunaṃ, klī, (śaknoti śubhāśubhaṃ vijñātumaneneti . śak + śakerunontontyunayaḥ . uṇā° 3 . 49 . iti unaḥ .) śubhaśaṃsinimittam . iti medinī .. sagun itihindībhāṣā . phalalakṣaṇam . ityajayapālaḥ .. * .. atha śubhaśakunāni .
     kīrtanāt śravaṇato vilokanāt sparśanāt samadhikaṃ samottaram .
     maṅgalāya dadhicandanādikaṃ syāt pravāsabhavanapraveśayoḥ ..
     dadhyājyadūrvākṣatapūrṇakumbhāḥ middhānnasiddhārthakacandanāni .
     ādarśaśaṅkhāmiṣamaunamṛtsāgorocanāgomayagomadhūliḥ .
     gīrvāṇavīṇāphalabhadrapīṭhapuṣpāñjanālaṅkaraṇāyudhāni .
     tāmvūlayānāsanavardhamānadhvajātapatravyajanāmbarāṇi ..
     ambhojabhṛṅgārasamṛddhavahnigajājavāhyaḥ kuśacāmarāṇi .
     ratnāni cāmīkararūpyatāmrabaddhaiḍakāścoṣadhayaḥ surāśca ..
     vanaspaternūtanaśākamevaṃ māṅgalyapañcāśadidaṃ pradiṣṭam .
     śubheṣu kāryeṣvaśubheṣu caiva kārye gatānāṃ śubhadāḥ sadaiva ..
     etāni dṛṣṭvā śubhadarśanāni kurvanti dṛṣṭaḥ pathi dakṣiṇena .
     sakṛdvilokādaśubhāvahāni tyaktāni vāmena śubhā bhavanti ..
     gāndhāraṣaḍjāvṛṣabhastathānye svareṣu gambhīramanoramā ye .
     vāditravedadhvanigītanṛtyamityādiśastaṃ kila yatra rīdram ..
     ādāya riktaṃ kalasaṃ jalārthī yadi vrajet ko'pi sahādhvagena .
     pūrṇaṃ samādāya nivartate'sau yathā kṛtārthaḥ pathikastathaiva .. * ..
     aṅgārabhasme ndhanarajjupaṅkapiṇyākakārpāsatuṣāsthiviṣṭhāḥ .
     kṛṣṇāyasāvaskarakṛṣṇadhānyapāṣāṇakeśā bhujagauṣadhāni ..
     tailaṃ guḍaṃ carma vasā vibhinnaṃ riktañca bhāṇḍaṃ lavaṇaṃ tṛṇañca .
     takrārgalā śṛṅkhalavṛṣṭivātāḥ kārye kvacit triṃśadime na śastāḥ .. * ..
     svapādayānaskhalanaṃ nṛpāṇāṃ bhaṅgaḥ kvacidyānapalāyanañca .
     dvārābhighātādhvagaśastrapātāḥ prasthānavighnaṃ kathayantu yātuḥ ..
     mārjārayuddhāravadarśanāni kaliḥ kuṭumvasya parasparañca .
     cittasya kāluṣyakarañca sarvaṃ gantuḥ prayāṇapratiṣedhanāya ..
     dṛṣṭe śave rodanaśabdahīne mahārthasiddhiḥ kathitodyameṣu ..
     gṛhapraveśeṣu śavaḥ śavatvaṃ rujaṃ sadīrghāmathavā dadāti ..
     gaṇḍūṣamāvarjayatāṃ narāṇāmantargalaṃ cet praviśatyakasmāt .
     bhavet tadābhopsitasaukhyalābho yaḥ kautukī tena nirūpyametat ..
     uñjhitaṃ jhaṭiti dantadhāvanaṃ saṃmukhaṃ patati yatra vāsare .
     bhojanaṃ bhavati tatra vīkṣitaṃ vyāsabhāṣitamidaṃ hi nānṛtam ..
iti vasantarājaśākune vicāritāḥ śubhāvahāḥ .. atha narāṅkitavicāraḥ .
     athābhidhāsye dbipadeṣu tāvat pradhānabhāvāt śakunaṃ narāṇām .
     naimittikaṃ yat pratibhāvya sarvaṃ phalaṃ śubhāśobhanayorbravīti ..
     naro'bhirūpaḥ sitavastramālyo vācaṃ praśastāṃ madhurāñca jalpan .
     evaṃvidhā yoṣidapi prayāṇe praveśakāle ca karoti siddhim .. * ..
     vamaduvikeśo hatamānagarvaḥ kṣiṇṇāṅganagnāntyajatailadigdhāḥ .
     rajasvalā garbhavatī rudantī malānvitonmattajarādhavāśca ..
     dīno dbiṣatkṛṣṇavimuktakeśāḥ kramelakasthāḥ kharasairibhasthāḥ .
     sannyāsisāṃkrandanapuṃsakādyā duḥkhāvahāḥ sarvasamīhiteṣu .. * ..
     pṛthvīpatirbrāhmaṇaharṣayukto veśyā kumārī suhṛdaḥ sukeśāḥ .
     nāryo narāścāśvavṛṣādhirūḍhāḥ śubhāya dṛṣṭāḥ śakunodyameṣu .. * ..
     kṛṣṇāmbarāḥ kṛṣṇavilepanāḍhyāḥ kṛṣṇāṃ srajaṃ bhūrdhni vidhārayantī .
     dṛṣṭā sakopā yadi kṛṣṇavarṇā nārī naraistadvipado bhavanti .. * ..
     śvetāmbarā śvetavilepanāḍhyā mālāṃ sitāṃ mūrdhni vidhārayantī .
     dṛṣṭā prakṛṣṭā yadi gauravarṇā nārī naraiḥ syāttadabhīṣṭasiddhiḥ ..
     dhṛtātapatraḥ suviśuklavāsāḥ puṣpānvitaścandanacitritāṅgaḥ .
     niśrāvayuktaḥ kṛtabhojano vā vipraḥ paṭhan yacchati sarvasiddhim ..
     abhyupagacchati yasya hi yāne strīpuruṣo'pyathavā phalahastaḥ .
     sarvasamīhitasiddhiravaśyaṃ tasya narasya bhavatyacireṇa ..
iti vasantarājaśākune narāṅkitekṣitasaṃjñam .. * ..
     gaccheti pṛṣṭhe puratastathaiva vāgīdṛśī kenaciducyamānā .
     sarvāśiṣaścātiśayena tābhyaścittasya tuṣṭirvijayāya puṃsām ..
     siddhyai virāvā jahi chindi bhindi cetyādayaḥ śatruvadhodyatānām .
     kva yāsi māgacchata caivamādyāḥ prayojanārambhanivāraṇārthāḥ ..
     sthairye sthirārthādgamanaṃ tadarthādvākyānnivṛttirvinivarcitārthāt .
     lābhaṃ jayaṃ bhaṅgamamaṅgalaṃ vā badhyeta tattatpratipādanārthāt ..
     ugraṃ bhavedrodanamagrabhāge bhayaṃ bhavedbahnivibhāgabhūte nairṛtyakoṇe raṇamārgarodho vāyavyakoṇe ruditaṃ samṛddhyai ..
     mṛtyuḥ sutānāṃ ruditena pṛṣṭhe lābho bhavettatra nivartanena .
     mṛtyustadāgre ruditena gantuḥ siddhiṃ vidhatte ruditaṃ ripūṇām ..
iti vasantarājaśākune narāṅkite upaśrutiprakaraṇam .. * .. vakacakravākaṭaṅkaṭiṭṭibhakāraṇḍavabhāsabhāradvājamayūrakapiñjala-lāvakagṛdhrolūkakapotagovatsakukkuṭakalaviṅkabhāratīcāsakhañjanakākapiṅgalārūpāṇi śakunāni ghoṭakavṛṣamahiṣakharagomahiṣyajājameṣaiḍakoṣṭrachucchundarīmūṣikamārjāravānaramṛgavarāhakṛkalāsanakulavṛścikapipīlikāpallī-kukkurādirūpaśakunānica vasantarājaśākune draṣṭavyāni . hastiśaśakaśṛgālaṣaṭpadaśarabhasarparūpāṇi śakunāni tattacchabde draṣṭavyāni ..

śakunaḥ, puṃ, (śaka + unaḥ .) pakṣimātram . (yathā, mahābhārate . 1 . 72 . 10 .
     taṃ vane vijane garbhaṃ siṃhavyāghrasamākulaṃ .
     dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan ..
) pakṣiviśeṣaḥ . gṛdhra iti khyātaḥ . iti medinī .. kaśyapapatnītāmrāyāḥ śyenagṛdhrādayaḥ puttrāḥ . iti śrībhāgavatam .. gṛdhrasyāśubhaphalaṃ yathā --
     vāme'pasavye purataśca pṛṣṭhe yuddhaṃ vibhedaṃ maraṇaṃ striyaśca .
     gṛdhraḥ sthitaḥ san kurute krameṇa śabdo'pasavyo'sya vipattihetuḥ ..
iti vasantarājaśākunam .. viprabhedaḥ . ityuṇādikoṣaḥ . tadvivaraṇaṃ bhāgavate uktam . gītaviśeṣaḥ . tattu utsavādiṣu maṅgalārthageyam . ityajayapālaḥ .. śubhaśaṃsī . iti śabdaratnāvalī ..

śakunajñā, strī, (śakunaṃ janātīti . jñā + kaḥ . striyāmāp .) jyaiṣṭhī . iti trikāṇḍaśeṣaḥ .. śakunajñātari, tri .. (yathā, kathāsaritsāgare . 31 . 53 .
     prāhiṇotprāṅniṣiddhāpi svasakhyā śakunajñayā .
     svatantro'bhinavārūḍho yuvatīnāṃ manobhavaḥ ..
)

śakuniḥ, puṃ, (śaknoti unnetumātmānamiti . śaka + śakerunontontyunayaḥ . uṇā 03 . 49 . iti uniḥ .) pakṣī . ityamaraḥ .. (yathā, manuḥ . 5 . 11 .
     kravyādān śakunīn sarvāṃstathā grāmanivāsinaḥ .
     aniddiṣṭāṃścaikaśaphāṃṣṭiṭṭibhañca vivarjayet ..
) cillapakṣī . iti hemacandraḥ .. sauvalaḥ . sa tu kauravamātulaḥ . (ayaṃ hi duryodhanamantrī . dyūte pāṇḍavān jitvā vanaṃ prerayāmāsa . asau hi kauravayuddhe sahadevena nihataḥ . etadvivaraṇaṃ mahābhārate śalyaparvaṇi draṣṭavyam ..) vavādyekādaśakaraṇāntargatāṣṭamakaraṇam . iti medinī .. tatkaraṇajātaphalam .
     parajanadhanahartā vañcakaḥ krūraceṣṭaḥ karadhṛtakaravālo vyāhatasvāmipakṣaḥ .
     atiśayaparadārāsaktacittaḥ saroṣo bhavati śakunijanmā mānavaḥ śīghrakarmā ..
iti koṣṭhīpradīpaḥ .. * .. duḥsahaputtraḥ . yathā --
     duḥsahasyābhavat bhāryā nirmāṣṭirnāma nāmataḥ .
     jātā kalestu pāpmāyāṃ ṛtau caṇḍāladarśanāt ..
     tayorapatyānyabhavan jagadbyāpīni ṣoḍaśa .
     aṣṭau kumārāḥ kanyāśca tathāṣṭāvatibhīṣaṇāḥ ..
     dantākṛṣṭistathoktiśca parivartastathā paraḥ .
     aṅgadhuk śakuniścaiva gaṇḍaprāntaratistathā ..
tasya pañca puttrā yathā --
     śyenakākakapotāṃśca gṛghrolūkau ca vai sutān .
     avāpa śakuniḥ pañca jagṛhustān surāsurāḥ ..
     śyenaṃ jagrāha vai mṛtyuḥ kākaṃ kālo gṛhītavān .
     ulūkaṃ nirṛtiścāpi jagrāhātibhayāvaham ..
     gṛdhraṃ vyādhistadīśo'tha kapotañca svayaṃ yamaḥ .
     eteṣāmeva caivoktāḥ kṛtāḥ pāpopapādane ..
     tasmāt śyenāṃdayo yasya nilīyante śirasyatha .
     tenātmarakṣaṇāyālaṃ śāntiḥ kāryā dvijottama ..
     gehe prasūtireteṣāṃ tadbannīḍaniveśanam .
     na śastaṃ varjayedgehaṃ kapotākrāntamastakam ..
     śyenaḥ kapoto gṛdhro vā kauśiko vā gṛhe dvijaḥ .
     praviṣṭaḥ kathayantyantaṃ vasatāṃ tatra veśmani ..
     īdṛk parityajedgehaṃ śāntiṃ kuryāddvijottama .
     svapne'pi hi kapotasya darśanaṃ na praśasyate ..
iti mārkaṇḍeyapurāṇe duḥsahavaṃśotpattināmādhyāyaḥ .. * .. vikukṣiputtraḥ . yathā --
     vaivasvatamanorāsīdikṣvākuḥ pṛthivīpatiḥ .
     tasya puttraśataṃ cāsīdbikukṣirjyeṣṭha ucyate ..
     so'yodhyādhipatirvīrastasya pañcadaśa smṛtāḥ .
     śakunipramukhāḥ puttrā rakṣitā romaharṣitāḥ ..
iti vahnipurāṇe sagaropākhyānanāmādhyāyaḥ ..

śakuniprapā, strī, (śakunīnāṃ pakṣiṇāṃ pānārthaṃ yā prapā .) pakṣiṇaḥ pānīyaśālā . tatparyāyaḥ . śrīgrahaḥ 2 . iti hārāvalī ..

śakunī, strī, śyāmāpakṣī . iti rājanirghaṇṭaḥ .. caṭakī . iti kecit .. (pakṣirūpadhāriṇī pūtanā . yathā, mahābhārate . 5 . 130 . 45 .
     anena hi hatā bālye pūtanā śakunī tathā . tathā ca harivaṃśe . 62 . 1 -- 2 .
     kasyacittvathakālasya śakunīveśadhāriṇī .
     dhātrī kaṃsasya bhojasya pūtaneti pariśrutā ..
     pūtanā nāma śakunī ghorā prāṇibhayaṅkarī .
     ājagāmārdharātre tu pakṣau krodhāt vidhunvatī ..


[Page 5,004a]
śakunīśvaraḥ, puṃ, (śakunīnāṃ pakṣiṇāmīśvaraḥ .) garuḍaḥ . iti dhanañjayaḥ ..

śakuntaḥ, puṃ, (śaknoti utpatitumiti . śaka + śakerunontontyunayaḥ . uṇā 03 . 49 . iti untaḥ .) pakṣī . ityamaraḥ .. (yathā, mahābhārate . 1 . 72 . 11 .
     nemāṃ hiṃsyurvane bālāṃ kravyādā māṃsagṛddhinaḥ .
     paryarakṣanta tāṃ tatra śakuntā menakātmajām ..
) kīṭabhedaḥ . bhāsapakṣī . iti medinī ..

śakuntalā, strī, (śakuntaiḥ pakṣibhirlālyate pālyate iti . lā + ghañarthe kaḥ . striyāmāp .) menakāpsaraḥsu viśvāmitreṇa janitā kanyā . sā kaṇvamuninā pratipālitā . duṣmantarājena vivāhitā . asyāḥ puttro bharataḥ rājacakravartī . asyā nāmakāraṇaṃ yathā --
     nirjane tu vane yasmāt śakuntaiḥ parirakṣitā .
     śakuntaleti nāmāsyāḥ kṛtañcāpi tato mayā ..
iti mahābhārate . 1 . 72 . 15 .. asyā vivavaṇaṃ kālidāsakṛtābhijñānaśakuntalanāṭake draṣṭavyam . pādme svargakhaṇḍe prathamādipañcādhyāyeṣu mahābhārate ādiparvaṇi 69 adhyāyamārabhya ca jñātavyam ..

śakuntalātmajaḥ, puṃ, (śakuntalāyā ātmajaḥ puttraḥ .) bharatarājaḥ . yathā --
     dauṣmantirbharataḥ sarvadamaḥ śakuntalātmajaḥ .. iti hemacandraḥ ..

śakuntiḥ, puṃ, (śaknoti utpatitumiti . śaka + untiḥ .) pakṣimātram . ityamaraḥ .. (yathā, ṛgvede . 2 . 42 . 3 .
     avakranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte ! ..) bhāsapakṣī . ityuṇādikoṣaḥ ..

śakulaḥ, puṃ, (śaknoti gantuṃ vegeneti . śaka + madgurādayaśca . uṇā° 1 . 42 . iti urac . rasya laḥ .) matsyaviśeṣaḥ . ityamaraḥ .. śaula iti bhāṣā .. (yathā, mahābhārate . 12 . 137 . 3 .
     nātigādhe jalādhāre suhṛdaḥ śakulāstrayaḥ .
     prabhūtamatsye kaunteya ! babhūvuḥ sahacāriṇaḥ ..
) asya guṇāḥ . madhuratvam . rūkṣatvam . grāhitvam . pittāmajittvam . gurutvañca . iti rājavallabhaḥ ..

śakulagaṇḍaḥ, puṃ, (śakulasya gaṇḍa iva gaṇḍo yasya .) śālamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

śakulākṣakaḥ, puṃ, śvetadūrvā . ityamaraḥ ..

śakulākṣī, strī, gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

śakulādanī, strī, (śakulānāṃ adanaṃ yasyāḥ . ṅīp .) cakrāṅgī . ityamaraḥ .. kaṭkī iti bhāṣā .. kañcaṭaśākaḥ . iti medinī .. kāṃcaḍādāma iti bhāṣā .. māṃsī . kiñculikā . jalapippalo . kaṭphalaḥ . iti viśvaḥ .. gajoṣaṇā . iti rājanirghaṇṭaḥ ..

[Page 5,004b]
śakulārbhakaḥ, puṃ, (śakulasya arbhaka iva .) gaḍakamatsyaḥ . ityamaraḥ .. (gaḍuimācha iti bhāṣā ..)

śakulī, strī, (śakula + ṅīṣ .) matsyaviśeṣaḥ . mṛgāl iti bhāṣā . mahāśakula iti kecit . asyā ākāro guṇāśca .
     śakulī rohitākārā bhūmau prāyaścaratyasau .
     gurvī pāke ca madhurā bhedikā doṣakopanā ..
iti rājavallabhaḥ .. pustakāntare śakalī iti ca pāṭhaḥ .. (nadīviśeṣaḥ . yathā, mārkaṇḍeye . 57 . 23 .
     sumerujā śuktimatī śakulī tridivā kramuḥ .
     skandhapādaprasūtā vai tāmānyā vegavāhinī ..
)

śakṛt, klī, (śaknoti sartumiti . śak + śakerṛtin . uṇā° 4 . 58 . iti ṛtin .) viṣṭhā . ityamaraḥ .. (yathā, bhāgavate . 3 . 30 . 19 .
     sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṃ vimuñcati ..)

śakṛtkariḥ, puṃ, strī, (śakṛt karotīti . śakṛt + kṛ + stambaśakṛtorin . 3 . 2 . 24 . iti in .) vatsaḥ . ityamaraḥ .. dantyādiriti vidyāvinodaḥ ..

śakṛtkāraḥ, tri, malatyāgakārakaḥ . śakṛt karotītyarthe śakṛcchandāt kṛdhātoḥ ṣaṇ (aṇ) pratyayena niṣpannaḥ ..

śakṛddvāraṃ, klī, (śakṛto dbāram .) maladbāram . tatparyāyaḥ . apānam 2 pāyuḥ 3 gudam 4 cyutiḥ 5 adhomarma 6 trivalīkaḥ 7 valī 8 . iti hemacandraḥ ..

śakkaraḥ, puṃ, vṛṣaḥ . iti hemacandraḥ ..

śakkariḥ, puṃ, vṛṣaḥ . iti trikāṇḍaśeṣaḥ ..

śakkarī, strī, chandobhedaḥ . nadībhedaḥ . mekhalā . iti medinī .. sā ca samavṛttaṣaḍviṃśaticchando'ntargatacaturdaśacchandaḥ . yathā --
     ukthātyukthā tathā madhyā pratiṣṭhānyā supūrvikā .
     gāyattryuṣṇiganuṣṇup ca bṛhatī paṅktireva ca ..
     triṣṭup ca jagatī caiva tathātijagatī matā .
     śakkarī sātipūrbā syādaṣṭyatyaṣṭī tathā matā ..
     dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ .
     vikṛtiḥ saṃkṛtiścāpi tathā caivātisatkṛtiḥ ..
     ityākhyāḥ samavṛttānāṃ chandasāṃ kramaśaḥ kṛtāḥ ..
tatra caturdaśākṣarapādasaptacchandāṃsi santi . teṣāṃ nāmāni gaṇāśca yathā . mo go go nau maḥ śaranavabhirasaṃvādhā . 1 . jñeyaṃ vasantatilakaṃ tabhajā jagau gaḥ . 2 . nanarasalayugaiḥ svarairaparājitā . 3 . nanabhanalagitipraharaṇakalikā . 4 . masto no mo gau yadi gaditā vāsantīyam . 5 . dviḥ sapta chidi lolāmsau mbhau gau caraṇe cet . 6 . svarabhidi yadi nau tau ca nāndīmukhīyam . 7 . iti chandomañjarī .. eteṣāmudāharaṇāni bāhulyabhiyā noktāni ..

śaktaḥ, tri, (śaka + ktaḥ .) śaktiviśiṣṭaḥ . samarthaḥ . tatparyāyaḥ . sahaḥ 2 kṣamaḥ 3 prabhuḥ 4 uṣṇuḥ 5 . iti hemacandraḥ .. (yathā, manuḥ . 9 . 207 .
     bhrātṝṇāṃ yastu neheta dhanaṃ śaktaḥ svakarmaṇā .
     na nirbhājyaḥ svakādaṃśāt kiñciddatvopajīvanam ..
) priyaṃvadaḥ . iti śaknaśabdaṭīkāyāṃ svāmī ..

śaktavaḥ, puṃ, bhūmni, bhraṣṭayavādicūrṇam . chātu iti bhāṣā . yathā --
     dhānā bhraṣṭhayave bhūmni striyāṃ puṃbhūmni śaktavaḥ .
     kecittu śakturastrīti vandhurā bhūmani striyām ..
iti jaṭādharaḥ .. asya vivaraṇaṃ śaktuśabde draṣṭavyam ..

śaktiḥ, strī, (śaka + ktin .) kāyajananasāmarthyam . yathā --
     yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā . iti devīmāhātmyasya ṭīkāyāṃ nāgojībhaṭṭaḥ .. śakyate jetumanayā . sā prabhāvotsāhamantrajabhedāttrividhā . tatra prabhutve sādhakatvāt koṣadaṇḍau prabhuśaktiḥ 1 . vikrameṇa svaśaktyā visphuraṇamutsāhaśaktiḥ 2 . sandhyādīnāṃ sāmādīnāñca yathāvasthānaṃ mantraśaktiḥ 3 .. sāmarthyamātram . tatparyāyaḥ . draviṇam 2 taraḥ 3 sahaḥ 4 balam 5 śauryam 6 sthāma 7 śuṣmam 8 parākramaḥ 9 prāṇaḥ 10 . ityamaraḥ .. śuṣma 11 saham 12 . iti śabdaratnāvalī .. ūrjaḥ 13 . iti jaṭādharaḥ .. kāsūḥ . sā tu śarvalānāmāstram . iti nānārthe amarabharatau .. gaurī . iti medinī .. lakṣmīḥ . iti śabdamālā .. * .. triśaktayo yathā --
     eṣā triśaktiruddiṣṭā nayasiddhāntagāminī .
     eṣā śvetā parā sṛṣṭiḥ sāttvikī brahmasaṃsthitā ..
     eṣaiva raktā rajasi vaiṣṇavī parikīrtitā .
     eṣaiva kṛṣṇā tamasī raudrī devī prakīrtitā ..
     paramātmā yathā devo eka eva tridhā sthitaḥ .
     prayojanavaśācchaktirekaiva trividhābhavat ..
iti vārāhe triśaktimāhātmyanāmādhyāyaḥ .. * .. api ca .
     binduḥ śivātmakastatra bījaṃ śaktyātmakaṃ smṛtam .
     tayoryoge bhavennādastebhyo jātāstriśaktayaḥ ..
iti kriyāsāraḥ .. anyacca .
     icchā kriyā tathā jñānaṃ gaurī brāhmī tu vaiṣṇavī .
     tridhā śaktiḥ sthitā yatra tatparaṃ jyotiromiti ..
iti gorakṣasaṃhitā .. * .. aṣṭa śaktayo yathā --
     indrāṇī vaiṣṇavī śāntā brahmāṇī brahmavādinī .
     kaumārī nārasiṃhī ca vārāhī vikaṭākṛtiḥ ..
     māheśvarī mahāmāyā bhairavī bhīrurūpiṇī .
     aṣṭau ca śaktayaḥ sarvā rathasthāḥ prayayurmudā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe bāṇayuddhaṃ nāma 119 adhyāyaḥ .. * .. nava śaktayo yathā --
     tatra padme cāṣṭadale madhye ca bhaktipūrbakam .
     vaiṣṇavīñcaiva brahmāṇīṃ raudrīṃ māheśvarīṃ tathā ..
     nārasiṃhīñca vārāhīmindrāṇīṃ kārtikīṃ tathā .
     sarvaśaktisvarūpāñca pradhānāṃ sarvamaṅgalām ..
     navaśaktīśca saṃpūjya ghaṭe devāṃśca pūjayet ..
iti brahmavaivarte prakṛtikhaṇḍe 61 adhyāyaḥ .. * .. pañcāśadviṣṇuśaktayo yathā --
     kīrtiḥ kāntistaṣṭipaṣṭī dhṛtiḥ śāntiḥ kriyā dayā .
     medhā saharṣā śraddhā syāllajjā lakṣmīḥ sarasvatī ..
     prītī ratī ramā proktāḥ krameṇa svaraśaktayaḥ .
     jayā durgā prabhā satyā caṇḍā vāṇī vilāsinī ..
     virajā vijayā viśvā vinadā sunadā smṛtiḥ .
     ṛddhiḥ samṛddhiḥ śuddhiśca bhaktirmuktirmatiḥ kṣamā ..
     ramomā kledinī klinnā vasudā vasudhā parā .
     parā parāyaṇā sūkṣmā sandhyā prajñā prabhā niśā ..
     amoghā vidyutā ceti śaktayaḥ sarvakāmadāḥ .
     etāḥ priyatamāṅkeṣu niṣaṇṇāḥ sasmitānanāḥ ..
     vidyuddāmasamānāṅgyaḥ paṅkajābhayabāhavaḥ .. * ..
pañcāśadrudraśaktayo yathā --
     guṇodarī syādbirajā śālmalī tadanantaram .
     lolākṣī vartulākṣī ca dīrghaghoṇā samīritā ..
     sadīrghamukhīgomukhyau dīrghajihvā tathaiva ca .
     kuṇḍodaryardhakeśyau ca tathā vikṛtamukhyapi ..
     jvālāmukhī tato jñeyā paścādulkāmukhī tataḥ .
     suśrīmukhī caiva vidyāmukhyetāḥ svaraśaktayaḥ ..
     mahākālīsarasvatyau sarvasiddhisamanvite .
     gaurī trailokyavidyā syānmantrasiddhistataḥ param ..
     ātmaśaktirbhūtamātā tathā lambodarī smṛtā .
     drāvaṇī nāgarī bhūyaḥ khecarī cāpi mañjarī ..
     rūpiṇī citriṇī paścāt kākodaryapi pūtanā .
     syādbhadrakālī yoginyau śaṅkhinī garjinī tathā ..
     kālarātriśca kubjinyā kapardinyapi vajrayā .
     jayā ca sumukheśvaryā revatī mādhavī tataḥ ..
     vāruṇī vārṣavī proktā paścādrakṣovidāriṇī .
     tataśca sahajā lakṣmīrvyāpinī māyayānvitā ..
     etā rudrāṅkapīṭhasthāḥ sindūrāruṇavigrahāḥ ..
     raktotpalakapālābhyāmalaṅkṛtakarāmbujāḥ ..
iti prapañcasāraḥ .. * .. kulaśaktayo yathā --
     śaktayaḥ parameśāni ! vidagdhāḥ sarvayoṣitaḥ .
     naṭī kāpālikī veśyā mālinī kuṅkumālinī ..
     cāṇḍālī ca kulālī ca rajakī nāpitāṅganā .
     gopinī yoginī śuddhā brāhmaṇī rājakanyakā ..
     kocāṅganā ca deveśi ! tathaiva śaṅkhakāriṇī .
     etā ṣaḍviṃśatiḥ kanyā devānāmapi durlabhā ..
     daivajñā vyādhavāmā ca tathā māṃsāpahāriṇī .
     bauddhā ca javanī devi tathā rasapasāriṇī ..
     veśyā caturvidhā proktā dvividhā kuṅkumālinī .
     dhīvarī dvividhā proktā tathaiva gaṇikāṅganā ..
     kumbhakārī dvidhā proktā tathaiva gopinī smṛtā .
     vātavaidyāṅganā devi javanī dbividhā smṛtā ..
     bauddhakanyā tridhā devi tathā kocāṅganā priyā .
     pūrvoktābhiḥ sahaikatra catuḥṣaṣṭiśca śaktayaḥ ..
iti revatītantre 3 paṭalaḥ .. * .. api ca .
     pañcācāreṇa deveśi ! kulaśaktiṃ prapūjayet .
     naṭī kāpālikī veśyā rajakī nāpitāṅganā ..
     brāhmaṇī śūdrakanyā ca tathā gopālakanyakā .
     mālākārasya kanyā ca nava kanyā prakīrtitāḥ .
     viśeṣavaidagdhyayutāḥ sarvā eva kulāṅganāḥ .
     rūpayauvanaṃsampannā śīlasaubhāgyaśālinī .
     pūjanīyā prayatnena tataḥ siddhirbhaved dhruvam ..
iti guptasādhanatantre 1 paṭalaḥ .. * .. tasyāḥ praśaṃsā yathā .
     śaktiṃ vinā maheśāni ! sadāhaṃ śavarūpakaḥ .
     śaktiyukto yadā devi ! śivo'haṃ sarvakāmadaḥ ..
     śaktiyuktaṃ japenmantraṃ na mantraṃ kevalaṃ japet .
     sāvitrīsahito brahmā siddho'bhūnnaganandini ..
     dvāravatyāṃ kṛṣṇadevaḥ siddho'bhūt satyayā saha .
     tathā kocabadhūsaṅgānmama siddhirvarānane ..
     īśvaro'haṃ mahādevi ! kevalaṃ śaktiyogataḥ .
     śaktiyogena deveśi yadi siddhirna jāyate ..
     tadaiva parameśāni mama vākyaṃ vṛthā bhavet .
     yaddattaṃ jalagaṇḍūṣaṃ śaktivaktre sureśvari ! ..
     sindhurūpaṃ maheśāni ! tajjalaṃ nātra saṃśayaḥ .
     svīyeṣṭadevībhāvena bhojayettāñca yatnataḥ ..
     śaktiśca kathyate devi śṛṇuṣva surasundari .
     trayo daśābdādūrdhvaṃ yā pañcaviṃśativārṣikī ..
     aprasūtā viśeṣeṇa pañcame'pi bhavet priye .
     sundarī tu viśeṣeṇa prasūtā vāprasūtikā ..
     avaśyaṃ pañcamaṃ kuryāt śaktimātre maheśvari ..
iti śaktikāgamasarvasvam .. * .. tasyā utpattimāhātmyādiryathā -- nārāyaṇa uvāca .
     saha buddhyā buddhimanto na vaktumucitaṃ surāḥ .
     sarve śaktyālayā viśve śaktimanto hi jīvinaḥ ..
     brahmāditṛṇaparyantaṃ sarvaṃ prākṛtikaṃ jagat .
     satyaṃ nityaṃ vinā māñca mayā śaktiḥ prakāśitā ..
     avirbhūtā ca sā mattaḥ sṛṣṭau devī madīcchayā .
     tirohitā ca sā śeṣe sṛṣṭisaṃharaṇe mayi ..
     sṛṣṭikartrī ca prakṛtiḥ sarveṣāṃ jananī parā .
     mama tulyā ca manmāyā tena nārāyaṇī smṛtā ..
     sucirañca tapastaptaṃ śambhunā dhyāyatā ca mām .
     tena tasmai mayā dattā tapasāṃ phalarūpiṇī ..
     vratañca lokaśikṣārthamasyā na svārthameva ca .
     svayaṃ vratānāṃ tapasāṃ phaladātrī jagattraye ..
     māyayā mohitāḥ sarve kimasyā vāstavaṃ vratam .
     sādhyamasyā vrataphalaṃ kalpe kalpe punaḥ punaḥ ..
     sureśvarā yadaṃśāśca brahmaviṣṇumaheśvarāḥ .
     kalāḥ kalāṃśarūpāste jīvinaśca surādayaḥ ..
     mṛdā vinā kulālaśca ghaṭaṃ kartuṃ yathākṣamaḥ .
     vinā svarṇaṃ svarṇakāraḥ kuṇḍalaṃ kartamakṣamaḥ ..
     vinā śaktyā tathāhañca svasṛṣṭhiṃ kartumakṣamaḥ .
     śaktipradhānā sṛṣṭiśca sarvadarśanasammatā ..
     ahamātmā ca nirlipto'dṛśyaḥ sākṣī ca dehinām .
     dehāḥ prākṛtikāḥ sarve naśvarāḥ pāñcabhautikāḥ ..
     ahaṃ nityaśarīrī ca bhānuvigrahavigrahaḥ .
     sarvādhārā ca prakṛtiḥ sarvātmāhaṃ jagatsu ca ..
     ahamātmā mano brahmā jñānarūpo maheśvaraḥ .
     pañca prāṇāḥ svayaṃ viṣṇurbuddhiḥ prakṛtirīśvarī ..
     śaktyo nidrādayaścaitāḥ sarvāśca prakṛteḥ kalāḥ .
     sā ca śailendrakanyeyaṃ iti vedanirūpitam ..
iti brahmavaivarte gaṇeśakhaṇḍe 7 adhyāyaḥ .. * .. api ca .
     sā śaktiḥ sṛṣṭikāle ca pañcadhā ceśvarecchayā ..
     rādhā padmā ca sāvitrī durgā devī sarasvatī ..
     prāṇādhiṣṭhātṛdevī yā kṛṣṇasya paramātmanaḥ .
     prāṇādhikapriyatamā sā rādhā parikīrtitā ..
     aiśvaryādhiṣṭhātṛdevī sarvamaṅgalakāriṇī .
     paramānandarūpā ca sā lakṣmīḥ parikīrtitā ..
     vidyādhiṣṭhātṛdevī yā parameśasya durlabhā .
     vedaśāstrayogamātā sā sāvitrī prakīrtitā ..
     buddhyadhiṣṭhātṛdevī yā sarvaśaktisvarūpiṇī .
     sarvajñānātmikā sarvā sā durgā durganāśinī ..
     rāgādhiṣṭhātṛdevī yā śāstrajñānapradā sadā .
     kṛṣṇakaṇṭhodbhavā yā ca sā ca devī sarasvatī ..
     pañcadhādau svayaṃ devī mūlaprakṛtirīśvarī ..
     tataḥ sṛṣṭikameṇaiva bahudhā kalayā ca sā .
     yoṣitaḥ prakṛteraṃśāḥ pumāṃsaḥ puruṣasya ca ..
iti ca brahmavaivarte gaṇeśakhaṇḍe 40 adhyāyaḥ .. * .. brahmāṇīśaktyutpattiryathā .
     tato brahmādayo devā bhayaṃ jagmuḥ savāsavāḥ .
     yadi syānnirjito devaḥ kṣayaḥ sarvadivaukasām ..
     etasminnantare śakra ! brahmā cintayate kriyāḥ .
     strīrūpadhāriṇī bhūtvā sahāyatvaṃ maheśvare ..
     kṣipraṃ kuru svakārye tvaṃ evaṃ viśveśvare raṇe .
     tato dyotitavān śambhuḥ svaśaktiṃ kiraṇojjvalām ..
     brahmarūpadharāṃ kintu lalanākāravigrahām .
     haṃsasyandanamārūḍhā svakīyāyudhadhāriṇī ..
     tarjayantī mahaujena dānavānāṃ bhayaṅkarī .
     tasya ghorāṇi karmāṇi dṛṣṭvā sa vismayan śivaḥ .
     kā punaḥ sraṣṭuḥ susnehā sadātipratipakṣajit .
     tasyāḥ śaktiṃ dbitīyāñca sṛjāmi aparājitām ..
iti devīpurāṇe ruruvadhe brahmāṇyutpattiḥ .. * .. nandātīrthe śaktimantravicāraniṣedho yathā .
     yo'sāvanādimadhyāntaśivaśaktimayaḥ paraḥ .
     tasyaiva paramānandā sarvakilviṣanāśinī ..
     tatprabhāveṇa prāpnoti tapoyajñādikaṃ phalam .
     mantrāṇāṃ devaśaktīnāṃ na vicāro varānane ..
iti devīpurāṇe nandākuṇḍapraveśaḥ prathamādhyāyaḥ .. * .. prakṛtiḥ . yathā --
     pradhānaṃ prakṛtiḥ śaktirnityā cāvikṛtistathā .
     etāni tasyā nāmāni puruṣaṃ yā samāśritā ..
tasyā guṇānāha .
     sattvaṃ rajastamastrīṇi vijñeyāḥ prakṛterguṇāḥ . iti bhāvaprakāśaḥ .. * .. śaktiviṣayakapuṣpāṇi yathā --
     atha puṣpaṃ pravakṣyāmi karmayoge maheśvari .
     śṛṇuṣva parayā bhaktyā yathoktaṃ brahmaṇā purā ..
     kamale karavīre dve kusumbhe tulasīdvayam .
     jātyaśoke ketakī dve kumārīcampakotpalam ..
     kundamandārapunnāgapāṭalānāgacampakam .
     āragvadhaṃ karṇikāraṃ pāvantī navamallikā ..
     saugandhikaṃ sakoraṇḍaṃ palāśāśokasarjakāḥ .
     sindhuvāro hyapāmārgavāpulīkañca kāmajam ..
     vyāghracelaṃ damanakaṃ maruvakaṃ tataḥ param .
     lavaṅgaṃ jalakarpūraṃ tagarañca javā tathā ..
     śivapuṣpaṃ droṇapuṣpaṃ kāmarājaṃ suketakam .
     anyāni vanapuṣpāṇi jalajasthalajāni ca .
     girijāni deśajāni nānāpuṣpāṇyataḥ param ..
iti prapañcasāraḥ ..

śaktigrahaḥ, puṃ, (śaktiṃ gṛhṇātīti . śakti + graha + śaktilāṅgulāṅkuśeti . 3 . 2 . 9 . ityasya vārtikoktyā ac .) śivaḥ . kārtikeyaḥ . śaktiṃ gṛhṇāti yaḥ ityarthe śaktiśabdapūrvakagrahadhātoralpratyayena niṣpanna iti kecit .. (śaktergraho grahaṇam .) śabdaśaktijñānam . yathā . asmāt śabdāt ayamartho boddhavya itīśvarecchā śaktiriti tārkikāḥ . tajjñānantu vyākaraṇādibhyaḥ . ataeva .
     śaktigrahaṃ vyākaraṇopamānakoṣāptavākyādbyavahārataśca .
     vākyasya śeṣādvivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ ..
iti prāñcaḥ . iti durgādāsaḥ ..

śaktigrāhakaḥ, puṃ, vyākaraṇopamānādiḥ . śaktigrahītā ca . śaktiṃ grāhayati gṛhṇāti ca ityarthe ñyantāñyantagrahadhātorṇaka(ṇvul)pratyayena niṣpannametat ..

śaktidharaḥ, puṃ, (dharatīti . dhṛ + ac . śakterdharaḥ .) kārtikeyaḥ . ityamaraḥ .. (yathā, harivaṃśe . 73 . 9 .
     balena vapuṣā caiva bālyena caritena ca .
     syātte śaktidharastulyo na tu kaścana mānuṣaḥ ..
) śaktidhārake, tri .. (yathā, bṛhatsaṃhitāyām . 58 . 41 .
     skandaḥ kumārarūpaḥ śaktidharo varhiketuśca ..)

śaktiparṇaḥ, puṃ, saptaparṇavṛkṣaḥ . iti jaṭādharaḥ ..

śaktipāṇiḥ, puṃ, (śaktirastraviśeṣaḥ pāṇau yasya .) kārtikeyaḥ . iti halāyudhaḥ ..

śaktibhṛt, puṃ, (śaktiṃ bibhartīti . bhṛ + kvip . tuk ca .) kārtikeyaḥ . iti hemacandraḥ .. śaktyastadhārake, tri ..

[Page 5,006b]
śaktihetikaḥ, tri, (śaktirhetiḥ praharaṇāstraṃ yasya .) śaktyastradhāriyoddhā . tatparyāyaḥ . śāktīkaḥ 2 . ityamaraḥ .. lakṣyāyudhadharaḥ 3 . iti śabdaratnāvalī ..

śaktuḥ, puṃ, klī, (śaka + bāhulakāt tun .) bharjitayavādicūrṇam . chātu iti bhāṣā . yathā --
     dhānā bhṛṣṭayave bhūmni striyāṃ puṃ bhūmni śaktavaḥ .
     kecittu śakturastrīti bandhurā bhūmani striyām ..
iti jaṭādharaḥ .. asya guṇāḥ .
     yavānāṃ śaktavo rūkṣā lekhanā vahnivardhanāḥ .
     vātalāḥ kapharogaghnā vātavarco'nulomanāḥ ..
     dhānāsaṃjñāstu te'tīva durjarā lekhanāḥ smṛtāḥ .
     gurvī piṇḍīkṛtātyarthaṃ laghvī saiva viparyayāt .
     śaktūnāmāśu jīryeta mṛdutvādavalehikā ..
iti rājavallabhaḥ .. atha śaktavaḥ .
     dhānyāni bhrāṣṭrabhṛṣṭāni yantrapiṣṭāni śaktavaḥ . tatra yavaśaktavaḥ .
     yavajāḥ śaktavaḥ śītā dīpanā laghavaḥ sarāḥ .
     kaphapittaharā rūkṣā lekhanāśca prakīrtitāḥ ..
     te pītā baladā vṛṣyā bṛṃhaṇā bhedanāstathā .
     tarpaṇā madhurā rucyāḥ pariṇāme balāvahāḥ ..
     kaphapittaśramakṣuttṛḍvraṇanetrāmayāpahāḥ .
     praśastā gharmadāhṛdyā vyāyāmārtaśarīriṇām ..
atha caṇakayavaśaktavaḥ .
     nistuṣaiścaṇakairbhṛṣṭaistūryāṃśaiśca yavaiḥ kṛtāḥ .
     śaktavaḥ śarkarāsarpiḥśaktā grīṣme'tipūjitāḥ ..
atha śāliśaktavaḥ .
     śaktavaḥ śālisaṃbhūtā vahnidā laghavo himāḥ .
     madhurā grāhiṇo rucyāḥ pathyāśca balaśukradāḥ ..
     na bhuktvā na radaiśchittvā na niśāyāṃ na vā bahūn .
     na jalāntaritān na dbiḥ śaktūnadyānna kevalān ..
     pṛthakpānaṃ punardānaṃ sāmiṣaṃ payasā niśi .
     dantacchedanamuṣṭañca sapta śaktuṣu varjayet ..
iti bhāvaprakāśaḥ .. janmatithau tadbhakṣaṇaphalam . jyotiṣe .
     śaktūn khādati yastu tasya ripavo nāśaṃ prayānti dhruvaṃ bhuṅkte yastu nirāmiṣaṃ sa hi bhavet janmāntare paṇḍitaḥ . iti tithyāditattvam .. meṣasaṃkrāntyāṃ taddānavidhiryathā . smṛtiḥ .
     meṣādau śaktavo deyā vāripūrṇā ca gargarī . mahārṇave .
     yo dadāti hi meṣādau śaktūnambughaṭānvitān .
     pitṝnuddiśya viprebhyaḥ sarvapāpaiḥ pramucyate .
     viprebhyaḥ pāduke chatraṃ pitṛbhyo viṣuve śubham ..
iti tithyāditattvam .. cāturmāsyavrate prātaḥ snānasya ghṛtaśaktavo dakṣiṇā yathā . nāradīyam .
     nityasnāne havirdadyānniḥsnehe ghṛtaśaktavaḥ .. nityasnāne prātaḥsnāne . iti malamāsatattvam ..

[Page 5,006c]
śaktukaḥ, puṃ, viṣabhedaḥ . tasya lakṣaṇasvarūpe yathā,
     yadgranthiḥ śaktukenaiva pūrṇamadhyaḥ sa śaktukaḥ .. iti bhāvaprakāśaḥ ..

śaktuphalā, strī, śamīvṛkṣaḥ . ityamaraḥ ..

śaktuphalī, strī, śamīvṛkṣaḥ . iti śabdaratnāvalī ..

śaktyardhaḥ, puṃ, (śakterardhaḥ .) śramadvārā kukṣilalāṭagrīvāsūtpanno gharmaḥ dīrghaniśvāsaśca . yathā --
     kukṣau lalāṭe grīvāyāṃ yadā gharmaḥ pravartate .
     śaktyardhaṃ taṃ vijānīyādāyatocchāsameva ca ..
iti rājavallabhaḥ ..

śaktriḥ, puṃ, vaśiṣṭhamunerjyeṣṭhaputtraḥ . iti purāṇam .. (yathā, mahābhārate . 1 . 177 . 6 .
     apaśyadajitaḥ saṃkhye muniṃ pratimukhāgatam .
     śaktriṃ nāma mahābhāgaṃ vaśiṣṭhakulavardhanam .
     jyeṣṭhaṃ puttraṃ puttraśatāt vaśiṣṭhasya mahātmanaḥ ..
ayaṃ hi ikṣvākuvaṃśīyaṃ kalmāṣapādanṛpatiṃ aśapat . sa ca nṛpatī rākṣaso bhūtvā enamabhakṣayat . etadvṛttāntastu mahābhārate 1 . 177 adhyāye draṣṭavyaḥ ..)

śaknaḥ, tri, priyaṃvadaḥ . ityamaraṭīkāyāṃ bharataḥ ..

śaknuḥ, tri, priyaṃvadaḥ . ityamaraḥ ..

śakmā, [n] puṃ, (śaka + aśiśakibhyāṃ chandasi . uṇā° 4 . 146 . iti manin .) śaktiḥ . śakadhātorauṇādikamaninpratyayena niṣpannam . iti siddhāntakaumudī .. (indraḥ . ityujjvalaḥ . 4 . 146 .. klī, śakyate'nenābhimataṃ prāptuṃ śaknotīṣṭaṃ sāghayituṃ vā śakyate kartumiti vā . śaka + manin . karma . iti nighaṇṭuḥ . 2 . 1 .. yathā, ṛgvede . 9 . 34 . 3 .
     duhanti śakmanā payaḥ .. śakmanā karmaṇā . iti tadbhāṣye sāyaṇaḥ ..)

śakyaḥ, tri, (śaka + śakisahośca . 3 . 1 . 99 . iti yat .) samarthanīyaḥ . (yathā, raghuḥ . 2 . 49 .
     śakyo'sya manyurbhavatā vinetuṃ gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ ..) śaktyāśrayaḥ . (yadā bhāve yat syāt tadā klīvaliṅgaḥ syāt . yathā, gītāyām . 18 . 11 .
     nahi śakyaṃ dehabhṛtā tyaktuṃ karmāṇyaśeṣataḥ .. tathāca rāmāyaṇe . 2 . 13 . 5 .
     tāni sarvāṇi saṃyattuṃ śakyaṃ rāma jitendriyaiḥ ..) puṃ, vācyo'rthaḥ . yathā --
     śakyo'rtho'bhidhayā jñeyaḥ lakṣyo lakṣaṇayā mataḥ .
     vyaṅgyo vyañjanayā jñeyastisraḥ śabdasya vṛttayaḥ ..
ityalaṅkāraśāstram .. anyacca .
     śakye sādṛśyabuddhistu bhavedupamitau guṇaḥ . iti bhāṣāparicchedaḥ .. api ca . īśvarasaṅketaḥ śaktistayā arthabodhakaṃ padaṃ vācakam . yathā gotvādiviśiṣṭabodhakaṃ gavādipadaṃ tadvodhyo'rtho gavādirvācyaḥ sa eva mukhyārtha ityucyate . iti śaktivādaḥ ..

[Page 5,007a]
śakyatāvacchedakaṃ, tri, (śakyatāyā avacchedakam .) śakyāṃśe bhāsamānadharmaḥ . yathā . evañca tādṛśadharmasya śakyatāvacchedakatvaṃ durvārameva . iti śaktivādaḥ ..

śakraḥ, puṃ, (śaknoti daityān nāśayitum . śaka + sphāyitañcīti . uṇā° 2 . 13 . iti rak .) indraḥ . ityamaraḥ . (yathā, raghuḥ . 3 . 39 .
     dhanurbhṛtāmagrata eva rakṣiṇāṃ jahāra śakraḥ kila gūḍhavigrahaḥ ..) kuṭajavṛkṣaḥ . arjunavṛkṣaḥ . iti medinī .. jyeṣṭhānakṣattram . yathā --
     śakro nirṛtistoyaṃ viśvaviriñcī harirvasurvaruṇaḥ .
     ajapādo'hivradhnaḥ pūṣā cetīśvarā bhānām ..
iti jyotistattvam .. catuddaśandrā yathā --
     viśvabhuk ca vipaścidyaḥ suvittiḥ śivireva ca .
     vibhurmanojavaścaiva tathaujasvī vaḍistathā ..
     adbhutaśca tathā śāntistathā devacaro vṛṣaḥ .
     ṛtadhāmā divaḥsvāmī śuciḥ śakrāścaturdaśa .. *
brāhmadinamāsābdeṣu indrāṇāṃ nāśasaṃkhyā yathā .
     brāhme dine vai naśyanti caturdaśa purandarāḥ .
     śatāni māsi catvāri viṃśatyā sahitāni ca .
     abde pañcasahasrāṇi catvāriṃśacchatāni ca ..
ityādye vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. indratvaprāptikāraṇaṃ yathā -- indra uvāca .
     ramākānta bhavatprītyai kṛtaṃ kratuśataṃ purā .
     tena puṇyena samprāptaṃ mayā paurandaraṃ padam ..
     idānīṃ nūtanaḥ ko'pi jāto divi purandaraḥ .
     na tena dharmo vihito na tena kratavaḥ kṛtāḥ .
     mama siṃhāsanaṃ divyaṃ kathamākrāntamacyuta ..
     ityevaṃ vadatastasya śrutvā vākyaṃ ramāpatiḥ .
     unmīlitasmitākṣo'sāvuvāca madhuraṃ vacaḥ ..
     śrībhagavānuvāca .
     devādayo manuṣyāntā mama sevāparāyaṇāḥ .
     madyājanaratā lokā madbhaktistutipāṭhakāḥ ..
     manmūrtiṣu kṛtadhyānā matkathāśravaṇā iha .
     matpādodakanaivedyabhojino'nvahameva ye ..
     mannāmakīrtanaparā mama smṛtiparāyaṇāḥ .
     manmantrajāpakā nityamananyāśrayasampadaḥ ..
     kiṃ vidhitvaṃ kimindratvaṃ devatvamaparaṃ kimu .
     teṣāmalabhyaṃ yatkiñcit durlabhaṃ nāsti saṃsṛtau ..
     kiṃ dānairalpaphaladaiḥ kiṃ tapobhiḥ kimadhvaraiḥ .
     sevyamānaiḥ kṣititale sa mama prītimān sadā ..
     indra uvāca .
     bhagavan karmaṇā kena sa tvatprītiparo bhavet .
     tadvadasva mahābāho prapannabhayabhañjana ..
     śrībhagavānuvāca .
     anekadhā madbhajanaṃ mama prītikaraṃ param .
     yadbhaktyā tat padaṃ lebhe tat śṛṇuṣva purandara ..
     japatyaṣṭādaśādhyāyagītānāṃ ślokapañcakam .
     tayā bhaktyā tu saṃprāptaṃ tava sāmrājyamuttamam ..
iti pādmottarakhaṇḍe 96 adhyāyaḥ .. (samarthe, tri . yathā, ṛgvede . 4 . 16 . 6 .
     viśvāni śakro naryāṇi vidvānapo rireca sakhibhirnikāmaiḥ .. vidbān jānan śakraḥ samartha indraḥ . iti tadbhāṣye sāyaṇaḥ ..)

śakrakrīḍācalaḥ, puṃ, (śakrasya krīḍācalaḥ krīḍāparvataḥ .) sumeruparvataḥ . iti halāyudhaḥ ..

śakragopaḥ, puṃ, indragopakīṭaḥ . iti jaṭādharaḥ .. (yathā, harivaṃśe . 66 . 5 .
     navavarṣāvasiktāni śakragopākulāni ca .
     naṣṭadāvāgnimārgāṇi vanāni pracakāśire ..
)

śakrajaḥ, puṃ, (śakrājjāyate iti . jana + ḍaḥ .) kākaḥ . iti trikāṇḍaśeṣaḥ .. indrajāte, tri ..

śakrajātaḥ, puṃ, (śakrājjātaḥ .) kākaḥ . iti śabdaratnāvalī .. indrajāte, tri ..

śakrajit, puṃ, (śakraṃ jitavāniti . ji + kvip .) rāvaṇaputtraḥ . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 14 . 83 .
     api prabhuḥ sānuśayo'dhunā syāt kimutsukaḥ śakrajito'pi hantā ..) indrajetari, tri ..

śakradrumaḥ, (śakrasya drumaḥ .) devadāruvṛkṣaḥ . iti bhāvaprakāśaḥ ..

śakradhanuḥ, [s] klī, (śakrasya dhanuḥ .) indradhanuḥ . ityamaraḥ .. gaṇḍī iti rāmadhanuka iti ca bhāṣā ..
     indrāyudhaṃ śakradhanuḥ kauśikāyudhamityapi .
     airāvataṃ rohitaṃ syādavakraṃ yadi taddhanuḥ ..
iti śabdaratnāvalī .. (yathā, mahābhārate . 5 . 56 . 11 .
     yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vedmi kinnu tat ..)

śakradhvajaḥ, (śakrasya dhvajaḥ .) indradhvajaḥ . (yathā, āryāsaptasatyām . 269 .
     te śreṣṭhinaḥ kva samprati śakradhvaja ! yaiḥ kṛtastavocchrāyaḥ .
     īṣāṃ vā meḍhiṃ vādhunātanāstvāṃ vidhitsanti ..
) tadvivaraṇaṃ yathā -- nṛpavāhana uvāca .
     bhagavan śrotumicchāmi tasya utthāpanaṃ yathā .
     kriyate dina ṛkṣe ca dravyamantravidhiṃ vada ..
     agastya uvāca .
     brahmaṇā kathitaṃ śakra bṛhaspatisamīpataḥ .
     yathā tathā pravakṣyāmi vidhiṃ ketoḥ samucchraye ..
     bṛhaspatiruvāca .
     śubhāhe ṛkṣe karaṇe muhūrte śubhamaṅgale .
     daivajñaḥ sūtradhāraśca vanaṃ gacchet sahāyavān ..
     devīpratiṣṭhāvidhinā yātrāyāṃ yā pracoditā .
     gatvā bṛkṣaṃ śubhaṃ puṣpaṃ dhavārjunapriyaṅkaram ..
     uḍumbarājakarṇañca pañcaite śobhanā hareḥ .
     dhvajārthe varjayedbatsa deva udyānajān drumān ..
     kanyā madhye tu yā yaṣṭīḥ karamānena kalpayet .
     ekādaśakarā vatsa nava pañca karāparā ..
     arālatāṃ krimicitāṃ tathā pakṣiniketanām .
     valmīkapitṛvanajāṃ suśuṣkakoṭarāntarām ..
     kubjāñca ghaṭasiktāñca tathā strīnāmagarhitām .
     vidyudvajrahatāñcaiva dagdhāñca parivarjayet ..
     alābhe candanaṃ āmraṃ śālaśākamayaṃ tathā .
     kartavyaṃ śakracihrārthe na cānyaṃ vṛkṣajaṃ kvacit ..
     śubhabhūmibhavaṃ grāhyaṃ śubhatoyaṃ śubhāvaham .
     tataḥ saṃpūjayedvṛkṣaṃ prāṅmukhodaṅmukho'pi vā ..
     namo vṛkṣapate vṛkṣa tvāmarcayati pārthivaḥ .
     dhvajārthaṃ tattvato nātha anyathā upagamyatām ..
     rātrau deyo valistatra yugavṛkṣe tathava ca .
     vāsavānāṃ mahāvṛkṣaṃ kṛtvā cānyatra gamyatām ..
     dhvajārthe devarājasya na kṣāntistava atra ca .
     pūjayitvā tato vṛkṣaṃ baliṃ bhūtāya dāpayet ..
     prabhāte chedayedvṛkṣaṃ śubhasvapnādidarśanaiḥ .
     śuklāmbaradharaścaiva samudrataraṇaṃ nadī ..
     vṛkṣānnamrān śubhān kṣīrānārohet devatālayam .
     devo dbijastathā sādhuliṅgabrahma harerapi ..
     pratimā pūjitā svapne kṣipraṃ siddhiphalapradā .
     matsyamāṃsadadhilābhaṃ rudhiraṃ mṛtarodanam ..
     agamyāgamanaṃ dṛṣṭvā āśu siddhiphalapradam .
     drumāṃstilaṃ ghanaṃ dhānyaṃ śatrunāśaṃ yathā śubham ..
     phalaṃ puṣpaṃ sitā dūrvā svapne labdhā jayāvahāḥ .
     śaṅkhagāvastathā dantilābhā rājyapradāyakāḥ ..
     gauḥ savatsā navasutā dṛṣṭā puttraphalapradā .
     paṅkasyoddharaṇaṃ kūpe vyādhimokṣakaraṃ cirāt ..
     evaṃ svapnān śubhān dṛṣṭvā tathā chindeta pādapam .
     udaṅmukhaḥ prāṅmukho pā madhuvajrāktaparśunā ..
     pūrvottare ca patanaṃ śasto'śabdo'vraṇaḥ śubhaḥ .
     alagnapādape cānye anyathā tu parityajet ..
     aṣṭāṅgulaṃ tyajet mūle agre tantu jale kṣipet .
     tathā tamānayedvatsa śakaṭena vṛṣairapi ..
     yuvānairbalasampannairneyaṃ tatpurataḥ param .
     nīyamānā yadā yaṣṭī samā vā caturasrakā ..
     vṛttā vā bhaṅgamādhatte rājñaḥ puttraṃ purohitam .
     ārabhaṅge balaṃ bhindyādrājyanāśaṃ kṣayaṃ tathā ..
     arthasya akṣabhaṅgena śāntintatra tu kārayet .
     indrarjacchatramantreṇa jātadevasamāpi vā ..
     tathā nītvā śubhe lagne purastādupaveśayet .
     dbāraśobhāṃ patharathyā gṛhe haṭṭe ca kārayet ..
     yadā paṭahanādāśca veśyāśaṅkhadbijātayaḥ .
     saṅkulairvedaśabdaiśca tā neyā yatra ucchrayet ..
     tatrasthāñcitrakarmāvanirmitaistāntu veṣṭayet .
     vastrairaṇḍajaromotthaiḥ śubhaiḥ śuklairyathākram ..
     nandopanandasaṃjñāśca kumāryaḥ prathamāṃśagāḥ .
     devo jayavijayākhyāḥ ṣoḍaśāṃśavyavasthitāḥ ..
     adhike śatrujayitrī tathārthajā daivatairdaṇḍāḥ .
     dhvajaparimāṇārthaṃ saparidhiḥ prathamaṃ piṭam ..
     ṣoḍaśāṃśavihīnāni kuryāccheṣāṇi buddhimān .
     rasanāṃ vicitravarṇāṃ prathamāṃ dadyāt svayambhūḥ ..
     suraktāṃ caturasrāñca viśvakarmā dbitīyataḥ .
     aṣṭāsrāntu svayaṃ śakro nīlaraktāṃ pradāpayet ..
     kṛṣṇaṃ yamena vṛttañca varuṇena sahasrikam .
     mañjiṣṭhājaladākāraṃ vāsudevo masūrakam ..
     nīlavarṇañca taṃ dadyāt skando bahuvicitritam .
     vṛttantu dahano datyāt suvarṇābhaṃ tathāṣṭamam ..
     vaidūryasadṛśamindro graiveyaṃ dāpayed budhaḥ .
     cakrāṅkākṛtintu sūryo viśvedevāḥ padmanibham ..
     ṛṣayo niyamaṃ dadyurnīlaṃ nīlotpalābhāsam .
     guruṇā śukreṇa tato viśālaṃ mūrdhato nyastam ..
     gṛhairvicitrāṇi bahumātṛbhiḥ svāni rūpāṇi .
     yadyekenaiva dattantu ketostattasya bhūṣaṇam ..
     tadaiva taṃ vijānīyādyantrādibhistamucchrayet .
     prathamaṃ praviśamānā bhūmiṃ yaṣṭirhanti rāṣṭram ..
     bālānāṃ tālaśabdena deśavidhātaṃ samācaṣṭe .
     nṛpavadhakarā viśīrṇā śubhāvahā sarvasāndrā ca ..
     śambhumūryayamaśakrasomadhanadavāruṇaiḥ .
     bahnīśaṛṣimantrāśca hotavyā dadhi cākṣatāḥ ..
     śukraskandagururudraapsarādi prapāṭhayet .
     hutvā tu vidhivadbahnijvālāṃ lakṣeta buddhimān ..
     sutejāḥ sumano dīptaḥ saṃhato ruciraprabhaḥ .
     raktāśokasamākāro rathabherīsvanaḥ śubhaḥ ..
     śaṅkhadundubhimeghānāṃ nādāḥ śastāstu pāvake .
     tataḥ sakadalīkṣudaṇḍān patākāni samucchraye ..
     anyāśca vividhāḥ śobhāḥ śakraketusamucchraye .
     prauṣṭhapade tu aṣṭamyāṃ śuklāyāṃ śobhane ṛkṣe ..
     āśvine vātha śuklāyāṃ śravaṇenātha ucchrayet .
     paurajanalagnavṛndaiḥ paṭabherīnināditam ..
     vitānadhvajaśobhāṭyaṃ patākābhiḥ samujjvalam .
     viṣṇvīśaśakramantreṇa siṃharakṣākṛtena ca ..
     dṛḍhamātṛkarandhrasthaṃ śubhatoraṇamākulam .
     avilambitamutthānamabhagnapiṭakaṃ samam ..
     na hutaṃ vā samutthāpya ketuṃ vāsavajaṃ vibho .
     ucchritaṃ rakṣayetprājñaḥ kākolūkakapotayoḥ ..
     na samutthāpanaṃ dadyādanyeṣāmapi pakṣiṇām .
     yantroddeśena taṃ kuryāt mukhaṃ ketoryathāvidhi ..
     tathā susaṃsthitaṃ pūjyaṃ mukhayantrasuyantritam .
     rātrau jāgaraṇaṃ kuryādindramantrānukīrtanam ..
     purohitaḥ sadaivajñaḥ śubhaśāntirataḥ sadā .
     chatrapāto nṛpaṃ hanyāt patākā mahiṣīvadham ..
     piṭake yuvarājasya sacivamanukampate .
     rāṣṭraṃ toraṇapātena dhvaje annakṣayo bhavet ..
     patite śakradaṇḍe tu nṛpamanyaṃ samādiśet .
     kṛmijālaka utthāne śalabhāttaskarādbhayam .
     susame saṃsthite śāntirnṛpasya nagarasya ca ..
     yācocchritantu tiṣṭhanti tāvat paurāḥ sadā hṛṣṭāḥ .
     ketorniratā yajane bhuñjīyādviprakanyāśca ..
     pāte tu tathaiva kuryādutthāne yādṛśī pūjā .
     rātrau śubhakṛt pātanaṃ no dṛṣṭaṃ kākakapotaiḥ ..
     yāti nṛpaṃ saharāṣṭraṃ yaścaiva kārayet ketum .
     nagare vā pure kheṭe yadyevaṃ kurvate paurāḥ ..
     pure nagarasya dvāre vṛṣasiṃhakhagotthitam .
     ketu samastaghorāṇāṃ nāśanaṃ jayadaṃ mahat ..
     evaṃ pūrbaṃ hariḥ ketuṃ prāptavān vṛṣavāhanāt .
     tathā brahmasutenaiva brahmaṇaḥ śakramāgataḥ ..
     tena somasya tadvṛttaṃ tato dakṣe samāgatam .
     tadāprabhṛti kurvanti nṛpā adyāpi ucchrayam ..
     evaṃ yaḥ kārayedrājā ketuṃ vijayakārakam .
     tasya pṛthvī balopetā sadbīpā vaśagā bhavet ..
ityādye devīpurāṇe indradhvajalakṣaṇam 21 adhyāyaḥ ..

śakranandanaḥ, puṃ, (śakrasya nandanaḥ .) arjunaḥ . iti jaṭādharaḥ .. (indraputtramātramapi .. śakraṃ nandayatīti . nandi + lyuḥ .) indrānandakārake, tri ..

śakraparyāyaḥ, puṃ, (śakrasya paryāyo nāma yasya .) kuṭajavṛkṣaḥ . iti ratnamālā .. indravācakaśca ..

śakrapādapaḥ, puṃ, (śakrasya pādapaḥ .) devadāruvṛkṣaḥ . ityamaraḥ .. kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śakrapuṣpikā, strī, (śakrapuṣpī + svārthe kan . ata itvam .) agniśikhāvṛkṣaḥ . iti ratnamālā ..

śakrapuṣpī, strī, agniśikhāvṛkṣaḥ . ityamaraḥ ..

śakrabījaṃ, klī, indrajavaḥ . iti rājanirghaṇṭaḥ ..

śakrabhavanaṃ, klī, (śakrasya bhavanam .) svargaḥ . iti trikāṇḍaśeṣaḥ ..

śakrabhit, [d] puṃ, (śakraṃ bhinattīti . bhid + kvip .) indrajit . sa ca rāvaṇaputtraḥ . iti śabdaratnāvalī ..

śakrabhūbhavā, strī, indravāruṇī . iti śabdacandrikā ..

śakramātā, strī, (śakrasya māteva .) bhārgī . iti rājanirghaṇṭaḥ .. indrajananī ca ..

śakramātṛkā, strī, (śakrasya mātṛkeva .) śakradhvajāṅgayaṣṭiviśeṣaḥ . yathā, kālikāpurāṇam .
     kumāryaḥ pañca kartavyāḥ śakrasya nṛpasattama .
     śālamayyastu tāḥ sarvāstvaparāḥ śakramātṛkāḥ ..
     ketoḥ pādapramāṇena kāryāḥ śakrakumārikāḥ .
     mātṛkārdhapramāṇā tu yantraṃ hastadvayaṃ tathā ..
     evaṃ kṛtvā kumārīśca mātṛkāṃ ketumeva ca .
     ekādaśyāṃ site pakṣe yaṣṭīnāmadhivāsanam ..
iti tithyāditattvam ..

śakramūrdhā, [n] strī, (śakrasyeva mūrdhā yasya .) valmīkaḥ . iti trikāṇḍaśeṣaḥ ..

śakravalī, strī, (śakrapriyā vallī .) indravāruṇī . iti rājanirghaṇṭaḥ ..

śakravāhanaḥ, puṃ, (śakraṃ vāhayatīti . vaha + ṇic + lyuḥ .) meghaḥ . iti śabdacandrikā ..

śakraśarāsanaṃ, klī, (śakrasya śarāsanam .) indradhanuḥ . iti halāyudhaḥ ..

[Page 5,008c]
śakraśākhī, [n] puṃ, (śakranāmakaḥ śākhī .) kuṭajavṛkṣaḥ . iti bhāvaprakāśaḥ ..

śakraśālā, strī, pratiśrayaḥ . iti bhūriprayogaḥ .. pustakāntare satraśālā iti pāṭhaśca .. (śakrasya śālā .) indragṛhañca ..

śakraśiraḥ, [s] klī, (śakrasya śira iva .) valmīkaḥ . iti rājanirghaṇṭaḥ .. indramastakaśca .. * ..

śakrasārathiḥ, puṃ, (śakrasya sārathiḥ .) mātaliḥ . iti halāyudhaḥ ..

śakrasutaḥ, puṃ, (śakrasya sutaḥ .) vālivānaraḥ . iti halāyudhaḥ .. indraputtramātrañca ..

śakrasudhā, strī, (śakrasya sudheva .) pālaṅkī . iti śabdacandrikā .. kundurukhoṭī iti bhāṣā ..

śakrasṛṣṭā, strī, (śakreṇa sṛṣṭā .) harītakī . iti trikāṇḍaśeṣaḥ ..

śakrākhyaḥ, puṃ, (śakrasya ākhyā yasya .) pecakaḥ . iti trikāṇḍaśeṣaḥ .. indranāmake, tri ..

śakrāṇī, strī, (śakrasya patnī . ṅīṣ . ānuk .) śacī . iti śabdamālā .. (yathā, mahābhārate . 5 . 11 . 22 .
     bṛhaspatirathovāca śakrāṇīṃ bhayamohitām ..)

śakrāśanaṃ, klī, (śakreṇa aśyate iti . aśa + lyuṭ .) bhaṅgā . bhāṅ iti bhāṣā . asya guṇāḥ .
     śakrāśanantu tīkṣṇoṣṇaṃ mohakṛt kuṣṭhanāśanam .
     balamedhāgnikṛt śleṣmadoṣahāri rasāyanam ..
iti rājavallabhaḥ .. anyat vijayāśabde draṣṭavyam . indrabhojanañca ..

śakrāśanaḥ, puṃ, (śakra iti nāma aśnute vyāpnotīti . aśa + lyuḥ .) kuṭajavṛkṣaḥ . iti śabdacandrikā ..

śakrāhvaḥ, puṃ, (śakrasya āhvā yasya .) indrayavaḥ . iti rājanirghaṇṭaḥ .. indranāmake, tri ..

śakriḥ, puṃ, (śaka + bāhulakāt krin .) meghaḥ . vajram . hastī . parvataḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

śakrotthānaṃ, klī, (śakrasya śakradhvajasya utthānam .) śakradhvajotsavaḥ . asya vidhirlikhyate . śrīaurva uvāca .
     athātaḥ śṛṇu rājendra śakrotthānadhvajotsavam .
     yatkṛtvā nṛpatiryāti no kadācit parābhavam ..
     ravau haristhe dvādaśyāṃ śravaṇe sritapakṣake .
     ārādhayennṛpaḥ samyak sarvavighnopaśāntaye ..
     rājoparicaro nāma vasunāmāparastu yaḥ .
     nṛpastenāyamatulo yajñaḥ prāvartitaḥ purā ..
     prāviṭkāle ca nabhasi dvādaśyāmasitetare .
     purohito bahuvidhairvādyaistūryaiḥ samanvitaḥ ..
     prathamaṃ śakraketvarthe vṛkṣamāmantrya vardhayet .
     sāṃvatsaro vārddhakiśca kṛtakautukamaṅgalaḥ ..
     udyāne devatāgāre śmaśāne mārgamadhyataḥ .
     ye jātāstaravastāṃstu varjayedvāsavadhvaje ..
     bahuvallīyutaṃ śuṣkaṃ bahukaṇṭakasaṃyutam .
     kubjaṃ vṛkṣādanīyuktaṃ latācchannaṃ taruṃ tyajet ..
     pakṣivāsasamākīrṇaṃ koṭarairbahubhiryutam .
     pavanānalavidhvastaṃ taruṃ yatnena varjayet ..
     nārīsaṃjñāśca ye vṛkṣā atihrasvā atikṛśāḥ .
     tān sadā varjayeddhīraḥ sarvadā śakrapūjane ..
     arjuno'pyaśvakarṇaśca priyako dhava eva ca .
     auḍumbaraśca pañcaite ketvarthe sattamāḥ smṛtāḥ ..
     anye ca devadārvādyāḥ śālādyāstaravastathā .
     praśastāstu parigrāhyā nāpraśastāḥ kadācana .
     tañca vṛkṣaṃ tato rātrau spṛṣṭvā mantramimaṃ paṭhet ..
     yāni vṛkṣe tu bhūtāni tebhyaḥ svasti namo'stu vaḥ .
     upahāraṃ gṛhītvemaṃ kriyatāṃ vāsavadhvajaḥ ..
     pārthivastvāṃ varayate svasti te'stu nagottama .
     dhvajāthadevarājasya pūjeyaṃ pratigṛhyatām ..
     tatopare'hni taṃ chittvā mūlamaṣṭāṅgulaṃ punaḥ .
     jale kṣipettadagrasya chittvaivaṃ caturaṅgulam ..
     tato nītvā puradvāraṃ ketuṃ nirmāya tatra vai .
     śuklāṣṭamyāṃ bhādrapade ketuṃ vedīṃ praveśayet ..
     dvāviṃśaddhastamānastu adhamaḥ keturucyate .
     dvātriṃśatta tato jyāyān dvācatvāriṃśadeva ca .
     tato'dhikaḥ samākhyāto dvāpañcāśattathottamaḥ .
     kumāryaḥ pañca kartavyāḥ śakrasya nṛpasattama .
     śālamayyastu tāḥ sarvāstvaparāḥ śakramātṛkāḥ ..
     ketoḥ pādapramāṇena kāryāḥ śakrakumārikāḥ ..
     mātṛkārdhapramāṇāttu yantraṃ hastadvayaṃ tathā .
     evaṃ kṛtvā kumārīśca mātṛkāṃ ketumeva ca ..
     ekādaśyāṃ site pakṣe yaṣṭiṃ tāmadhivāsayet .
     adhivāsya tato yaṣṭiṃ gandhadvārādimantrakaiḥ ..
     dvādaśyāṃ maṇḍalaṃ kṛtvā vāsavaṃ vistṛtātmakam .
     acyuvaṃ pūjayitvā tu śakraṃ paścāt prapūjayet ..
     śakrasya pratimāṃ kuryāt kānakīṃ dāravīṃ tathā .
     anyataijasabhūtāṃ vā sarvābhāve tu mṛṇmayīm ..
     tāṃ maṇḍalasya madhye tu pūjayitvā viśeṣataḥ .
     tataḥ śume muhūrte tu ketumutthāpayennṛpaḥ ..
     vajrahasta surārinna bahunetra purandara .
     kṣemārthaṃ sarvalokānāṃ pūjeyaṃ pratigṛhyatām ..
     ehyehi sarvāmarasiddhasaṃghairabhiṣṭuto vajradharāmareśa .
     samutthitastvaṃ śravaṇādyapāde gṛhāṇa pūjāṃ bhagavan namaste ..
     evamuttaratantroktairdahanaplavanādibhiḥ .
     iti mantreṇa tantreṇa nānānaivedyavedanaiḥ ..
     āpūpaiḥ pāyasaiḥ pānairguḍairdhānābhireva ca .
     bhakṣyairbhojyaiśca vividhaiḥ pūjayet śrīvivṛddhaye ..
     ghaṭeṣu daśadikpālān grahāṃśca paripūjayet .
     sādhyādīn sakalāndevān mātṝḥ sarvāstvanukramāt ..
     tataḥ śubhe muhūrte tu jñānivardhakisaṃyutaḥ .
     ketorutthānabhūmintu yajñavedyāśca paścime .
     vipraiḥ prarohitaiḥ sārdhaṃ gacchedrājā sumaṅgalaiḥ ..
     rajjubhiḥ pañcabhirbaddhaṃ yantraśliṣṭaṃ samātṛkam .
     kumārībhiśca saṃyuktaṃ dikpālānāñca peṭakaiḥ ..
peṭakaiḥ sthāne paṭṭakairiti ca pāṭhaḥ .
     bṛhadbhiratikāntaiśca nānādravyasupūritaiḥ .
     yathāvarṇairyathādeśayojitairvastraveṣṭitaiḥ ..
     yuktaṃ taṃ kiṅkiṇījālairbṛhadghaṇṭaughacāmaraiḥ .
     bhūṣitaṃ bahuratnaiśca mālyairbahuvidhaistathā ..
     bahupuṣpaiḥ sugandhaiśca bhūṣitaṃ ratnamālayā .
     citramālyāmbaradharaiścaturbhirapi toraṇaiḥ ..
     utthāpayenmahāketuṃ rājāmātyaiḥ śanaiḥ śanaiḥ .
     tamutthāpya mahāketuṃ pūjitaṃ maṇḍalāntare ..
     pratimāṃ tāṃ nayenmūlaṃ ketoḥ śakraṃ vicintayan .
     yajettaṃ pūrvavattatra śacīṃ mātalimeva ca ..
     jayantaṃ tanayaṃ tasya vajramairāvataṃ tathā .
     grahāṃścāpyatha dikpālān sarvāśca gaṇadevatāḥ ..
     apūpādyaiḥ pūjayettu balibhiḥ pāyasādibhiḥ .
     pūjitānāñca devānāṃ śaśvaddhomaṃ samācaret ..
     homānte tu baliṃ dadyāt vāsavāya mahātmane ..
     tilaṃ ghṛtaṃ cākṣatañca puṣpaṃ dūrvāṃ tathaiva ca .
     etaistu juhuyāddevān svaiḥ svairmantrairnarottamaḥ ..
     tato homāvasāne tu bhojayedapi brāhmaṇān .
     evaṃ saṃpūjayennityaṃ saptarātraṃ dine dine ..
     brāhmaṇaiḥ sahito rājā vedavedāṅgapāragaiḥ .
     sarvatra śakrapūjāsu yajñeṣu parikīrtitaḥ ..
     trātāramiti mantro'yaṃ vāsavasya priyaḥ sadā .
     evaṃ kṛtvā divābhāge śakrotthāpanamāditaḥ ..
     śravaṇarkṣayutāyāntu dbādaśyāṃ pārthivaḥ svayam .
     antyapāde bharaṇyāstu niśi śakraṃ visarjayet ..
     supteṣu sarvalokeṣu yathā rājā na paśyati .
     ṣaṇmāsānmṛtyumāpnoti rājā dṛṣṭvā visarjanam ..
     śakrasya nṛpaśārdūla tasmānnekṣeta taṃ nṛpaḥ .
     visarjanasya mantro'yaṃ purāvidbhirudīritaḥ ..
     sārdhaṃ surāsuragaṇaiḥ purandara śatakrato .
     upahāraṃ gṛhītvemaṃ mahendradhvaja gamyatām ..
     sūtaketusamutpanne vāre bhaumasya vā śaneḥ .
     bhūmikampādikotpāte vāsavaṃ na visarjayet ..
     utpāte saptarātrantu tathopaplavadarśane .
     vyatītya śanirbhaumau ca hyanyarkṣe'pi visarjayet ..
     mṛtake tvatha saṃprāpte vyatīte sūtake punaḥ .
     tasmiṃstasmin dine caiva sūtakānte visarjayet ..
     tathā rakṣennṛpaḥ ketuṃ patanti śakunā yathā .
     na ketau nṛpaśārdūla yāvannapi visarjanam ..
     śanaiḥ śanaiḥ pātayettu yathotthāpanamāditaḥ .
     kṛtaṃ tathānyathā bhagne ketau mṛtyumavāpnuyāt ..
     visṛṣṭaṃ śakraketuṃ taṃ sālaṅkāraṃ tathā niśi .
     kṣipedanena mantreṇa tvagāghe salile nṛpaḥ ..
     tiṣṭha keto mahābhāga yāvat saṃvatsaraṃ jale .
     bhavāya sarvalokānāmantarāyavināśaka ..
     utthāpayettūryaravaiḥ sarvalokasya vai puraḥ .
     raho visarjayet ketuṃ viśeṣo'yaṃ prapūjane ..
     evaṃ yaḥ kurute pūjāṃ vāsavasya mahātmanaḥ .
     sa ciraṃ pṛthivīṃ bhuktvā vāsavaṃ lokamāpnuyāt ..
     na tasya rājye durbhikṣaṃ netayo nāpyadharmakṛt .
     sthāsyanti mṛtyurnākāle janānāṃ tatra jāyate ..
     tattulyaḥ ko'pi nānyo'sti priyaḥ śakrasya pārthiva .
     tasya pūjā sarvapūjā keśavādyāśca tatragāḥ ..
     sakalakaluṣahāri vyādhidurbhikṣanāśi sakalabhavaniveśaṃ sarvasaubhāgyakāri .
     surapatigṛhagāmīhārcanaṃ śakraketoḥ pratiśaradamanekaiḥ pūjayet śrīvivṛddhyai ..
iti śrīkālikāpurāṇe 88 adhyāyaḥ ..

śakrotsavaḥ, puṃ, (śakrasyotmavaḥ .) indrasya utsavaḥ . tatparyāyaḥ . dhvajotthānam 2 . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 63 . 27 .
     varadānamahāyajñaistathā śakrotsavena ca .
     saṃpūjitā maghavatā vasuścedīśvaro nṛpaḥ ..
) asya vivaraṇaṃ śakrotthānaśabde draṣṭavyam ..

śaklaḥ, puṃ, (śaka + mūṅśakyavibhyaḥ klaḥ . uṇā° 4 . 108 . iti klaḥ .) priyaṃvadaḥ . iti śaknaśabdaṭīkāyāṃ bharataḥ ..

śakvaraḥ, puṃ, vṛṣaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

śakvarī, strī, (śaknoti karmāṇi kartumiti . śaka + snāmadipadīti . uṇā° 4 . 112 . iti vaṇip . vano raca . 4 . 1 . 7 . iti ṅībrau .) aṅgulī . iti siddhāntakomudyāmuṇādivṛttiḥ .. nadīviśeṣaḥ . mekhalā . chandobhedaḥ . iti medinī .. sa tu caturdaśākṣarapādavṛttam . tadbhedā yathā . asaṃvādhā 1 vasantatilakam 2 siṃhoddhatā 3 aparājitā 4 praharaṇakalikā 5 vāsantī 6 lolā 7 nāndīmukhī 8 . iti chandomañjarī .. (ṛk . yathā, ṛgvede . 10 . 71 . 11 .
     ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyattraṃ tvo gāyati śakvarīṣu .. * .. śaknoti kṣīrādipradānena tadbantaṃ prīṇayituṃ sparśanena vā pāpamapanetumiti . śaka + vanip . ṅībrau ca . gauḥ . iti nighaṇṭuḥ . 2 . 11 ..)

śakvā, [n] puṃ, (śaknotīti . śak + snāmadipadīti . uṇā° 4 . 112 . iti vanip .) hastī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

śaṅkaḥ, puṃ, śakaṭādivāhakavṛṣabhaḥ . yathā --
     skandhavāhastu śaṅkaśca śṛṅgī gaurakṣadhūrtilaḥ . iti hārāvalī ..

śaṅkaraḥ, puṃ, (śaṃ kalyāṇaṃ karotīti . śam + kṛ + śamidhātoḥ saṃjñāyām . 3 . 2 . 14 . iti ac .) śivaḥ . ityamaraḥ .. asya vyutpattiryathā --
     sadā dhyānācca bhaktānāṃ pavanaṃ yannirāmayam .
     bhūtanāthatvamapyasmāttenāhaṃ śaṅkaraḥ smṛtaḥ ..
iti skandapurāṇam .. asya bhasmāsthidhāraṇakāraṇaṃ yathā --
     visṛjya tān brahmaviṣṇumayāna vṛṣabhavāhanaḥ .
     ādāya sagaṇān sarvān kāmarūpāntaraṃ yayau ..
     ugratārāṃ tato devīṃ gaṇāṃśca prāha śaṅkaraḥ utsārayantu sakalān imān lokān gaṇā drutam .
     ugratāre mahādevi tvañcāpyutsāraya drutam ..
     tato gaṇāḥ kāmarūpāddevī cāpyaparājitā .
     lokānutsārayāmāsuḥ pīṭhaṃ kartuṃ rahasyakam ..
     utsāryamāṇe loke tu caturvarṇairdvijātibhiḥ .
     sandhyācalaṃ gato vipro vaśiṣṭhaḥ kupito muniḥ ..
     so'pyugratārayā devyā utsārayitumīśayā .
     gaṇaiḥ saha dhṛtaḥ prāha śāpaṃ kurvan sudāruṇam ..
     yasmādahaṃ dhṛto vāme tvayotsārayituṃ muniḥ .
     tasmāttvaṃ vāmyabhāvena pūjyā bhava samantrikā ..
     bhartsyanti mlecchavadyasmādgaṇāste mandabuddhayaḥ .
     bhavantu mlecchāstasmādvai bhavatyāḥ kāmarūpake ..
     mahādevo'pi yasmānmāṃ niḥsārayitumudyataḥ .
     tapodhanaṃ muniṃ dāntaṃ mle ñcavadvedapāragam .
     tasmāt mlecchapriyo bhūyāt śaṅkaraścāsthibhasmadhṛk ..
iti kālikāpurāṇe 83 adhyāyaḥ .. * .. śaṅkaragītā devīpurāṇe 7 adhyāye draṣṭavyā .. śivāvatāraviśeṣaḥ . yathā --
     tadbhavān lokarakṣārthamutsādya nikhilān khalān .
     vartma sthāpayatu śrautaṃ jagadyena mukhaṃ vrajet ..
     ityuktroparatān devānuvāca girijāpriyaḥ .
     manorathaṃ pūrayiṣye mānuṣyamavalambya vaḥ ..
     duṣṭācāravināśāya dharmasaṃsthāpanāya ca .
     bhāṣyaṃ kurvan brahmasūtratātparyārthavinirṇayam ..
     mohayan prakṛtidvaitadhvāntamadhyāhnabhānubhiḥ .
     caturbhiḥ sahitaḥ śiṣyaiścaturairharivadbhujaiḥ ..
     yatīndraḥ śaṅkaro nāmnā bhaviṣyāmi mahītale .
     madvattathā bhavanto'pi mānuṣīṃ tanumāśritāḥ ..
     taṃ māmanusariṣyanti sarve tridivavāsinaḥ .
     tadā manorathaḥ pūrṇo bhavatāṃ syānna saṃśayaḥ ..
iti mādhavīyasaṃkṣepaśaṅkarajaye 1 sargaḥ .. * .. (ayaṃ hi dvātriṃśadvarṣavayasi bhautikaśarīraṃ parityajya parabrahmaṇi līna āsīt . yathā, tatraiva .
     evaṃprakāraiḥ kila kalmaṣaghnaiḥ śivāvatārasya śubhaiścaritraiḥ .
     dvātriṃśadasyojjvalakīrtirāśeḥ samā vyatīyuḥ kila śaṅkarasya ..
) maṅgalakārake, tri . yathā --
     kṣemaṅkaro'riṣṭatātiḥ syānmadraṅkaraśaṅkarau .. iti trikāṇḍaśeṣaḥ .. (yathā ca mahābhārate . 3 . 228 . 6 .
     hiraṇyagarbha bhadraṃ te lokānāṃ śaṅkaro bhava ..)

śaṅkarapriyaḥ, puṃ, (śaṅkarasya priyaḥ .) tittiripakṣī . iti kecit .. śivavallabhe, tri . (yathā, kathāsaritsāgare . 95 . 88 .
     etadgaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā .
     śāntānaṅgāstrayo'pyete jīvantviti samādiśat ..
)

[Page 5,010b]
śaṅkarācāryaḥ, puṃ, (śaṅkara ācāryaśca .) svanāmakhyātācāryaḥ . sa tu advaitavādī vedāntabhāṣyakartā ca . yathā --
     śrīśaṅkarācāryanarāvatāraṃ viśveśvaraṃ viśvaguruṃ praṇamya .
     vedāntaśāstraśravaṇālasānāṃ bodhāya kurve kamapi prayatnam ..
iti madhusūdanasarasvatīkṛtasiddhāntabinduprathamaślokaḥ ..

śaṅkarāvāsaḥ, puṃ, (śaṅkarasya āvāsa iva śuklatvāt .) karpūrabhedaḥ . iti rājanirghaṇṭaḥ .. (śaṅkarasya mahādevasya āvāsaḥ .) kailāsaśca ..

śaṅkarī, strī, mañjiṣṭhā . iti śabdacandrikā .. śamī . iti rājanirghaṇṭaḥ .. śaṅkarabhāryā . yathā .
     śaṅkarī śambhupatnī ca śivā śataninādinī .
     śubhā śubhapradā nityā śatasūryasamaprabhā ..
iti rudrayāmale annapūrṇāsahasranāmastotram ..

śaṅkā, strī, (śaṅka + aḥ . striyāṃ ṭāp .) trāsaḥ . (yathā, hitopadeśe .
     śaṅkābhiḥ sarvamākrāntamannaṃ pānañca bhūtale .
     pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ nu vā ..
) vitarkaḥ . iti medinī .. (yathā, bhāgavate . 8 . 2 . 6 .
     yatra saṃgītasannādairnadadguhamamarṣayā .
     abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā ..
)

śaṅkitaḥ, tri, (śaṅkā jātā asya . śaṅkā + itac .) bhītaḥ . iti trikāṇḍaśeṣaḥ .. (yathā,
     aśaṅkamapi śaṅketa nityaṃ śaṅketa śaṅkitān ..) vitarkitaḥ . iti śaṅkāśabdārthadarśanāt .. corakanāmagandhadravye, puṃ . iti rājanirghaṇṭaḥ ..

śaṅkitavarṇakaḥ, puṃ, (śaṅkitaṃ atra ko'pyasti nāstītyādikaṃ vā varṇayati tarkayatīti . varṇi + ṇvul .) cauraḥ . iti trikāṇḍaśeṣaḥ ..

śaṅkuḥ, puṃ, (śaṅkyate'smāditi . śaṅka + kharuśaṅkupīyunīlaṅguguligu . uṇā° 1 . 37 . iti kupratyavena nipātitaḥ .) sthāṇuḥ . muḍā gācha iti bhāṣā . matsyaviśeṣaḥ . śāṃkoca iti bhāṣā . śalyāstram . śela iti bhāṣā . ityamarabharatau .. saṃkhyāviśeṣaḥ . sa tu līlāvatīmate daśalakṣakoṭiḥ . kīlaḥ . goṃja iti bhāṣā . (yathā, manuḥ . 8 . 271 .
     niḥkṣepyo'yomayaḥ śaṅkurjalannāsye daśāṅgulaḥ ..) īśaḥ . kaluṣaḥ . iti medinī .. patraśirājālam . meḍhraḥ . iti hemacandraḥ .. rākṣasaḥ . iti śabdamālā .. nakhīnāmagandhadravyam . iti jaṭādharaḥ .. dīpasūryayośchāyāparimāṇārthaṃ kāṣṭhādinirmitaḥ krameṇa sūkṣmāgradbādaśāṅgulaparimitaḥ kīlakaḥ . yathā .
     arkāṅgulā tu sūcyagrā kāṣṭhī dvyaṅgulamūlikā .
     śaṅkusaṃjñā bhaveccaiva tacchāyāṃ parikalpayet ..
     madhyāhnahīnairādityayuktaiśchāyāṅgulairharet .
     ṣaṭpūritadivādaṇḍaṃ labdhaṃ daṇḍādikaṃ bhavet ..
     pūrbāhṇacchāyayātītaṃ parāhṇacchāyayaiṣyakam .
     śūnyaikarāmabāṇebhadiśo rudrāḥ . ° . 1 . 3 .
     5 . 8 . 10 . 11 . kramotkramaiḥ ..
     āṣāḍhādiṣu māseṣu cchāyā mādhyāhnikī matā .
     ayanāṃśajamāsānte vyutkrameṇādito budhaiḥ .
     saṃkhyoktānyadine bhāgahāre vṛddhītare tathā ..
iti jyotistattvam .. tasya nāmāntaraṃ naraḥ . yathā . atha karaṇasūtram .
     śaṅkuḥ pradīpatalaśaṅkutalāntaraghnaśchāyā bhavedvinaradīpaśikhyauccyabhaktaḥ . udāharaṇam .
     śaṅkupradīpāntarabhūstrihastā dīpocchritiḥ sārdhakaratrayā cet .
     śaṅkostathārkāṅgulasaṃmitasya tasya prabhā syāt kiyatī vadāśu ..
nyāsaḥ . śaṅkuḥ 12 bhūḥ 3 dīpaḥ 7 labdhāni cchāyāṅgulāni 12 . iti līlāvatyāṃ chāyāvyavahāraḥ dvādaśāṅgulaparimāṇam . yathā . viṣṇudharnmottarīyaprathamakāṇḍam .
     dvādaśāṅgulikaḥ śaṅkustaddvayantu śayaḥ smṛtaḥ .
     taccatuṣkaṃ dhanuḥ proktaṃ krośo dhanuḥsahasrikaḥ ..
iti tithyāditattvam .. (janamejayasya puttraḥ . yathā, mahābhārate . 1 . 95 . 86 . bhavato vapuṣṭamāyāṃ dbau puttrau jajñāte śatānīkaḥ śaṅkuśca .. * .. ugrasenasya puttraviśeṣaḥ . yathā, bhāgavate . 9 . 24 . 24 .
     kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhustathā .
     rāṣṭrapālo'tha dhṛṣṭiśca tuṣṭimānaugrasenayaḥ ..
)

śaṅkukarṇaḥ puṃ, (śaṅkū iva karṇau yasya .) gardabhaḥ . iti trikāṇḍaśeṣaḥ .. (dānavadiśeṣaḥ . yathā, harivaṃśe . 3 . 81 .
     śaṅkukarṇo vivādaśca gaveṣṭho dundubhistathā .. nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 15 .
     śaṅkukarṇaḥ piṭharakaḥ kuṭhārasukhasecakau .. śaṅkusadṛśakarṇaviśiṣṭe, tri . yathā, bhāgavate . 7 . 9 . 15 .
     āntrasrajaḥ kṣatajakeśaraśaṅkukarṇānnihrādabhītadigibhādaribhinnakhāgrāt ..)

śaṅkuciḥ, puṃ, śaṅkumatsyaḥ . iti śabdaratnāvalī ..

śaṅkutaruḥ, puṃ, (śaṅkuriva taruḥ .) śālavṛkṣaḥ . iti śabdaratnāvalī ..

śaṅkuraḥ tri, (śaṅkate'smāditi . śaṅka + bāhulakāt urac .) trāsadāyī . iti hemacandraḥ ..

śaṅkulā, strī, (śaṅkupūrvāt lāteḥ āto'nupasarge kaḥ . 3 . 2 . 3 . iti ke śaṅkulā . ityuṇādivṛttau ujjvalaḥ . 1 . 37 .. śaṅkupūrvāllāterghañarthe kavidhānamiti vā kapratyayaḥ . iti kāśikā . 6 . 2 . 2 .) utpalapatrikā . iti saṃkṣiptasāroṇādivṛttiḥ .. pūgakartanī . jāṃtī iti bhāṣā . iti kecit ..

śaṅkuvṛkṣaḥ, puṃ, (śaṅkuriva vṛkṣaḥ .) śālavṛkṣaḥ . iti ratnamālā ..

śaṅkocaḥ, puṃ, śaṅkumatsyaḥ . iti jaṭādharaḥ ..

śaṅkociḥ, puṃ, matsyaviśeṣaḥ . śāṃkoca iti bhāṣā . yathā --
     atha śaṅkuḥ śaṅkuciḥ syāt śaṅkociḥ śaṅkucītyapi .. iti śabdaratnāvalī ..

śaṅkhaḥ, puṃ, klī, (śāmyati aśubhamasmāditi . śama + śameḥ khaḥ . uṇā° 1 . 104 . iti khaḥ .) samudrodbhavajantuviśeṣaḥ . śāṃkha iti bhāṣā . tatparyāyaḥ . kambuḥ 2 . ityamaraḥ .. kambojaḥ 7 abjaḥ 4 jalajaḥ 5 . iti śabdaratnāvalī .. arṇobhavaḥ 6 pāvanadhvaniḥ 7 antaḥkuṭilaḥ 8 mahānādaḥ 9 śvetaḥ 10 pūtaḥ 11 mukharaḥ 12 dīrghanādaḥ 13 bahunādaḥ 14 haripriyaḥ 15 . asya guṇāḥ . kaṭurasatvam . śītatvam . puṣṭhivīryabalapradatvam . gulmaśūlakaphaśvāsaviṣadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     kambuśaṅkhanakhaścāpi śuktiśambūkakarkaṭāḥ .
     jīvā evaṃvidhāścānye koṣasthāḥ parikīrtitāḥ ..
     koṣasthā madhurāḥ snigdhāḥ pittavātaharā himāḥ .
     vṛṃhaṇā bahuvarcaskā vṛṣyāśca balavardhanāḥ ..
iti bhāvaprakāśaḥ .. anyacca .
     śaṅkhodadhimalau śītau kaṣāyāvatilekhanau . iti rājavallabhaḥ .. * .. asyotpattyādiryathā .
     atha śambhurhareḥ śūlaṃ jagrāha dānavaṃ prati .
     grīṣmamadhyāhnamārtaṇḍaśatakarucamuttamam ..
     śūlañca bhramaṇaṃ kṛtvā papāta dānavopari .
     cakāra bhasmasāttañca sarathañcāvalīlayā ..
     sa śivastena śūlena dānavasyāsthijālakam .
     premṇā ca prerayāmāsa lavaṇode ca sādaram ..
     asthibhiḥ śaṅkhacūḍasya śaṅkhajātirbabhūva ha .
     nānāprakārarūpā ca śaśvatpūtā surārcane ..
     praśastaṃ śaṅkhatoyañca devānāṃ prītidaṃ param .
     tīrthatoyasvarūpañca pavitraṃ śambhunā vinā ..
     śaṅkhaśabdo bhavedyatra tatra lakṣmīśca susthirā .
     sa snātaḥ sarvatīrtheṣu yaḥ snātaḥ śaṅkhavāriṇā ..
     śaṅkhe hareradhiṣṭhānaṃ yataḥ śaṅkhastato hariḥ .
     tatraiva satataṃ lakṣmīrdūrībhūtamamaṅgalam ..
     strīṇāñca śaṅkhadhvanibhiḥ śūdrānāñca viśeṣataḥ .
     bhītā ruṣṭā yāti lakṣmīḥ sthalamanyat sthalāttataḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 18 adhyāyaḥ .. * .. atha śaṅkhamāhātmyam . brahmovāca .
     śṛṇu śaṅkhasya māhātmyaṃ sarvapāpaharaṃ śubham ..
     kapilā kṣīramādāya śaṅkhe kṛtvā janārdanam .
     yajñāyutasahasrasya snāpayitvā labhet phalam ..
     payasvinyāḥ śubhaṃ kṣīraṃ śaṅkhe kṛtvā tu nārada .
     yaḥ snāpayati deveśaṃ sa gacchedbrahmaṇaḥ padam ..
     kṣiptvā gaṅgodakaṃ śaṅkhe yaḥ snāpayati mādhavam .
     namo nārāyaṇetyuktvā mucyate yonisaṅkaṭāt ..
     śaṅkhalagnantu yattoyaṃ bhramitaṃ keśavopari .
     niḥkṣipenmūrdhni satataṃ gaṅgāsnānena tasya kim ..
     kṛtvā pādodakaṃ śaṅkhe vaiṣṇavāya prayacchati .
     tilamiśraṃ tulasyā ca cāndrāyaṇaphalaṃ labhet ..
     nadītaḍāgajaṃ vāri vāpīkūpahradodbhavam .
     gāṅgeyaṃ tadbhavet sarvaṃ kṛtaṃ śaṅkhe haripriya ..
     gṛhītvā viṣṇupādāmbu śaṅkhe kṛtvā ca vaiṣṇavaḥ .
     yo vahet śirasā nityaṃ sa mune tāpasottamaḥ ..
     trailokye yāni tīrthāni vāsūdevājñayā mune .
     śaṅkhaṃ tānyadhitiṣṭhanti tasmāt śaṅkhaṃ sadārcayet ..
     tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare .
     namitaḥ sarvadevaiśca pāñcajanya namo'stu te ..
     purato vāsudevasya sapuṣpaphalacandanaiḥ .
     śaṅkhaḥ samarcito yena tasya lakṣmīrna durlabhā ..
     darśanenāpi śaṅkhasya kimu tasyārcanena ca .
     vilayaṃ yānti pāpāni himaḥ sūryodaye yathā ..
     garbhā devārinārīṇāṃ vinaśyanti sahasradhā .
     tava nādena pātāle pāñcajanya namo'stu te ..
     tīrthodakaṃ harermūrdhni bhrāmayet śaṅkhasaṃsthitam .
     dadāti muktiṃ deveśaḥ kṣīrasāgarajāpriyaḥ ..
     yamadūtāśca kuṣmāṇḍapiśācoragarākṣasāḥ .
     dṛṣṭvā śaṅkhodakaṃ mūrdhni bhītā yānti diśo daśa ..
     nitye naimittike kāmye snānārcanavilepane .
     śaṅkhaṃ samarcayati yaḥ śvetadbīpe vaseddhi saḥ ..
iti pādmottarakhaṇḍe 129 adhyāyaḥ .. * .. atha dakṣiṇāvartaśaṅkhamāhātmyam .
     dakṣiṇāvartaśaṅkhena gatvā prākśrotasaṃ nadīm .
     kṛtvābhiṣekaṃ vidhivat tataḥ pāpaiḥ pramucyate ..
     dakṣiṇāvartaśaṅkhena tilamiśrodakena tu .
     udake nābhimātre tu yaḥ kuryādabhiṣecanam ..
     prākśrotasyāṃ tu vai nadyāṃ narastatrāmbhasāplutaḥ .
     yāvajjīvakṛtaṃ pāṣaṃ tatkṣaṇādeva naśyati ..
     dakṣiṇāvartaśaṅkhena pātraśodhaṃ dhare sthitam .
     udakaṃ yaḥ pratīccheta śirasā hṛṣṭamānasaḥ ..
     tasya janmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .
     na śaṅkhena pibettoyaṃ na hanyānmatsyaśūkarau ..
iti vārādve prabodhanīmāhātmyādhyāyaḥ .. * .. dakṣiṇāvartaśaṅkhatoyena viṣṇupūjāphalaṃ yathā . skānde .
     dakṣiṇāvartaśaṅkhasya toyena yo'rcayeddharim .
     saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
ityāhnikācāratattvam .. sa ca śaṅkhaḥ ratnaviśeṣaḥ . tallakṣaṇādi yathā --
     kṣīrodakūle'pi surāṣṭradeśe tadanyato'pi prabhavanti śaṅkhāḥ .
     aruṣkavarṇāḥ śaśiśubhrabhāsaḥ susūkṣmavaktrā guravo mahāntaḥ ..
     te vāmadakṣiṇāvartabhedena dvividhā matāḥ .
     dakṣiṇāvartaśaṅkhastu kuryādāyuryaśo dhanam ..
     tenaiva śirasā yastu śraddadhānaḥ pratīcchati .
     vāri hitvā sa pāpāni puṇyamāpnoti mānavaḥ ..
     vṛttatvaṃ snigdhatācchatvaṃ śaṅkhasyeti guṇatrayam .
     āvartabhaṅgadoṣo hi hemayogādbinaśyati ..
     brahmādijātibhedena sa punastu caturvidhaḥ .. * ..
iti yuktikalpataruḥ .. śrīkṛṣṇārjunādiśaṅkhanāmāni yathā --
     pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ .
     pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ..
     anantavijayaṃ rājā kuntīputtro yudhiṣṭhiraḥ .
     nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ..
iti śrībhagavadgītāyām 1 adhyāyaḥ .. ayantu raṇavādyaviśeṣaḥ . yathā --
     bhaktatūryaṃ gandhatūryaṃ raṇatūryaṃ mahāsvanaḥ .
     saṃgrāmapaṭahaḥ śaṅkhastathā cābhayaḍiṇḍimaḥ ..
     mahādbandvo nṛpābhīrurbhīruḥ kolāhalo'pi ca .
     yuddhavādasya paryāyaścānye bhedāḥ śalādayaḥ ..
iti śabdaratnāvalī .. lalāṭāsthi . (yathā, suśrute . 1 . 5 . tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkhaṇeṣu tiryakcheda uktaḥ ..) kuverasya nidhiviśeṣaḥ . (yathā, mahābhārate . 2 . 10 . 36 .
     nidhipravaramukhyau ca śaṅkhapadmau dhaneśvarau .. yathā ca mārkaṇḍeye . 68 . 42 -- 45 .
     rajastamomayaścānyaḥ śaṅkhasaṃjño hi yo nidhiḥ .
     tenāpi nīyate vipra tadgunitvaṃ nidhīśvaraḥ ..
     ekasyaiva bhavatyeṣa naraṃ nānyamupaiti ca .
     yasya śaṅkho nidhistasya svarūpaṃ krauṣṭuke śṛṇu ..
     eka evātmanā sṛṣṭamannaṃ bhuṅakte tathāmbaram .
     kadannabhuk parijano na ca śobhanavastradhṛk ..
     na dadāti suhṛdbhāryā bhrātṛputtrasnuṣādiṣu .
     svapoṣaṇaparaḥ śaṅkhī naro bhavati sarvadā ..
) nakhīnāmagandhadravyam . ityamaramedinīkārau .. (yathā, suśrute . 6 . 17 .
     manaḥśilā tryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ ..) karṇasamīpāsthi . iti rājanirghaṇṭaḥ .. (yathā, yājñavalkye . 3 . 96 .
     karṇau śaṅkhau bhruvau daṇḍaveṣṭāvoṣṭhau kakundare ..) aṣṭanāganāyakāntargatanāgaviśeṣaḥ . (yathā, manasāpūjāpaddhatau .
     ananto vāsukiḥ padmo mahāpadmastu takṣakaḥ .
     kulīraḥ karkaṭaḥ śaṅkho hyaṣṭau nāgāḥ prakīrtitāḥ ..
) hastidantamadhyam . iti trikāṇḍaśeṣaḥ .. daśanikharvasaṃkhyā . lakṣakoṭiriti yāvat . yathā,
     ekaṃ daśaśatañcaiva sahasramayutaṃ tathā .
     lakṣañca niyutaṃ caiva koṭirarvudameva ca ..
     vṛndaḥ kharvo nikharvaśca śaṅkhapadmau ca sāgaraḥ .
     antyaṃ madhyaṃ parārdhañca daśavṛddhyā yathākramam ..
iti bharatadhṛtabrahmāṇḍapurāṇavacanam .. * .. dharmaśāstraprayojakamuniviśeṣaḥ . yathā --
     manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ .
     yamāpastambasambartāḥ kātyāyanabṛhaspatī ..
     parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
     śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..
iti yājñavalkyavacanam ..

śaṅkhakaṃ, klī, balayaḥ . iti medinī ..

śaṅkhakaḥ, puṃ, klī, (śaṅkha + svārthe kan .) kambuḥ . śiroroge, puṃ . iti medinī .. tasya lakṣaṇādi yathā -- śaṅkhakamāha .
     pittaraktānilā duṣṭāḥ śaṅkhadeśe vimūrchitāḥ .
     tīvrarudgāharāgaṃ hi śothaṃ kurvanti dāruṇam ..
     sa śiro viṣavadbegānnirudhyāśu galaṃ tathā .
     trirātrājjīvitaṃ hanti śaṅkhako nāma nāmataḥ .
     tryahājjīvati bhaiṣajyaṃ pratyākhyeyasya kārayet ..
pittaraktānilāḥ atra kapho'pi yojyaḥ . kṛtānutāpaḥ kaphapittaraktairiti suśrutavacanāt . vimūrchitāḥ pravṛddhāḥ . trirātrāt trirātramadhye mārayati . iti bhāvaprakāśaḥ .. asya cikitsā śirorogaśabde draṣṭavyā .. (lalāṭāsthi . yathā, yājñavalkyaḥ . 3 . 90 .
     dbau śaṅkhakau kapālāni catrāri śirasastathā .
     ūraḥ saptadaśāsthīni puruṣasthāsthisaṃgrahaḥ ..
)

śaṅkhakāraḥ, puṃ, (śaṅkhaṃ karotīti . śaṅkha + kṛ + aṇ .) varṇasaṅkarajātiviśeṣaḥ . śāṃkhāri iti bhāṣā . sa tu śūdrāgarbhe viśvakarmaurasājjātaḥ . iti brahmavaivartapurāṇam .. tatparyāyaḥ . śāṅkhikaḥ 2 kāmbajakaḥ 3 . iti śabdaratnāvalī .. śāmbavikaḥ 4 . iti jaṭādharaḥ ..

śaṅkhacarī, strī, (śaṅkhe lalāṭāsthni caratīti . cara + ṭaḥ . striyāṃ ṅīp .) lalāṭikā . iti trikāṇḍaśeṣaḥ ..

śaṅkhacarcī, strī, lalāṭikā . iti śabdaratnāvalī ..

śaṅkhacūrṇaṃ, klī, (śaṅkhasya cūrṇam .) śaṅkhajātacūrṇam . śāṃkhera cūṇa iti bhāṣā . asya guṇāḥ .
     śaṅkhacūrṇaṃ kaṭu kṣāramuṣṇaṃ krimiharaṃ param .. iti rājavallabhaḥ ..

śaṅkhajaḥ, puṃ, (śaṅkhājjāyate iti . jana + ḍaḥ .) kapotaḍimbavadabṛhanmuktā . iti kecit .. śaṅkhajātavastuni, tri ..

śaṅkhadrāvakaḥ, puṃ, (śaṅkhaṃ drāvayatīti . dru + ṇic + ṇvul .) auṣadhaviśeṣaḥ . yathā --
     arkasnuhī tathā ciñcā tilāragvadhacitrakam .
     apāmārgabhasmasamaṃ vastrapūtaṃ jalaṃ haret ..
     mṛdvagninā pacettattu yāvallavaṇatāṃ gatam .
     lavaṇena samau grāhyau dbau kṣārau ṭaṅgaṇaṃ tathā ..
     samudraphenagodantākāśīśaṃ sorakā tathā .
     dbiguṇaṃ pañcalavaṇaṃ mātuluṅgarasena ca ..
     kācakupyāntu saptāhaṃ vāsayedamlayogataḥ .
     śaṅkhacūrṇapalaṃ dattvā vāruṇīyantramuddharet ..
     sarvadhātūn harecchīghraṃ varāṭīśaṅkhakādikān .
     udarādisarvarogāṇāṃ sadyo hi nāśakaḥ paraḥ ..
iti śaṅkhadrāvakaḥ .. * .. api ca .
     yoginībhairavābhyāñca balimādau pradāpayet .
     paścādyantrañca kartavyamevāha parameśvarī ..
     rasaḥ śaṅkhadravo nāma śambhudevena bhāṣitaḥ .
     guhyādguhyatamaṃ guhyamidānīṃ kathyate mayā ..
     śaṅkhacūrṇaṃ yavakṣāraṃ sarjikākṣāraṭaṅgaṇam .
     samañca pañcalavaṇaṃ sphaṭikārī nṛśādaraḥ ..
     kācakupyāṃ tataḥ kṣiptvā vāruṇīyantramuddharet .
     yāmārdhaṃ drāvayatyeṣa śaṅkhaśuktivarāṭakān ..
     arśāṃsi nāśayet ṣaṭ ca mūtrakṛcchrāśmarīṃ tathā .
     udarāṣṭavidhaṃ hanti gulmaplīhodarāṇi ca ..
     ajīrṇaṃ nāśayecchīghraṃ grahaṇīñca visūcikām .
     bhuktaśeṣe ca bhoktavyo māṣamātro rasottamaḥ ..
     kṣaṇamātrādbhavedbhasma punarbhojanamicchati .
     pratyahaṃ bhojanānte ca saṃsevyo'yaṃ rasottamaḥ ..
     na rujāyāṃ bhayaṃ kvāpi satyaṃ satyaṃ vadāmyaham .
     na deyaṃ yasya kasyāpi sadā gopyañca kārayet .
     rasaḥ śaṅkhadravo nāma vaidyānāmupakārakaḥ ..
śaṅkhadrāvako rasaḥ . iti bhaiṣajyaratnāvalī ..

śaṅkhadrāvī, [n] puṃ, (śaṅkhaṃ drāvayatīti . dru + ṇic + ṇiniḥ .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..

śaṅkhadharā, strī, (dharatīti . dhṛ + ac ṭāp . śaṅkhasya dharā .) hilamocikā . iti ratnamālā ..

śaṅkhadhmaḥ, puṃ, (śaṅkhaṃ dhamatīti . dhmā + kaḥ .) śaṅkhavādakaḥ . tatparyāyaḥ . śāṅkhikaḥ 2 . iti jaṭādharaḥ .. (yathā, vājasaneyasaṃhitāyām . 30 . 19 .
     krośāya tūṇavadhmamavaramparāya śaṅkhadhmam ..

śaṅkhadhmāḥ, puṃ, (śaṅkhaṃ dhamatīti . dhmā + kvip .) śaṅkhavādakaḥ . iti mugdhabodhavyākaraṇam ..

śaṅkhanakhaḥ, puṃ, kṣudraśaṅkhaḥ . joṅgaḍā iti bhāṣā . ityamarabharatau .. (yathā, mahābhārate . 13 . 50 . 20 .
     nagnaiḥ śaṅkhanakhairgātraiḥ kroḍaiścitrairivārpitam ..) nakhīnāmagandhadravyam . iti śabdaratnāvalī .. bṛhannakhī . yathā --
     mahāṃstvasau śaṅkhanakhaḥ śaṅkhākhyo gandhasāraṇaḥ . iti ratnamālā ..

śaṅkhanakhā, strī, śaṅkhanakhī . yathā --
     dvidhā śaṅkhanakhākhyānyā śuktyākhyā vadarīcchadaḥ . iti ratnamālā ..

śaṅkhapuṣpī, strī, (śaṅkhavat puṣpaṃ yasyāḥ . ṅīṣ .) vṛkṣaviśeṣaḥ . śaṅkhāhulī iti ḍānakunī iti ca bhāṣā . tatparyāyaḥ . supuṣpī 2 śaṅkhāhvā 3 kambumālinī 4 pītapuṣpī 5 kambupuṣpī 6 medhyā 7 malavināśinī 8 kiriṭī 9 śaṅkhakusumā 10 bhūlagnā 11 śaṅkhamālinī 12 . asyā guṇāḥ . himatvam . tiktatvam . medhāsvarakāritvam . grahabhūtādidoṣanāśitvam . vaśīkaraṇasiddhidātṛtvañca . iti rājanirghaṇṭaḥ .. api ca .
     śaṅkhapuṣpī tu tīkṣṇoṣṇā medhyā krimiviṣāpahā .. iti rājavallabhaḥ .. annyacca .
     śaṅkhapuṣpī tu śaṅkhāhvā maṅgalyā kusumāpi ca .
     śaṅkhapuṣpī sarā medhyā vṛṣyā mānasaroganut ..
     rasāyanī kaṣāyoṣṇā smṛtikāntibalāgnidā .
     doṣāpasmārabhūtāsṛkkuṣṭhakrimiviṣapraṇut ..
iti bhāvaprakāśaḥ ..

śaṅkhaprasthaḥ, puṃ, candrasya cihnam . yathā --
     liṅgaṃ śṛṅgañca cihnañca śaṅkhaprastho vidhoratha . iti śabdamālā ..

śaṅkhabhṛt, puṃ, (śaṅkhaṃ bibhartīti . bhṛ + kvip .) viṣṇuḥ . iti hemacandraḥ .. (yathā, mahābhārate . 13 . 149 . 120 .
     śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ ..)

śaṅkhamukhaḥ, puṃ, (śaṅkhavat mukhaṃ yasya .) kumbhīraḥ . iti hemacandraḥ .. (nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 35 . 11 .
     nāgaḥ śaṅkhamukhaścaiva tathā kuṣmāṇḍakaḥ paraḥ ..)

śaṅkhamūlaṃ, klī, (śaṅkhavat śuklaṃ kramasūkṣmaṃ vā mūlaṃ yasya .) mūlakam . iti rājanirghaṇṭaḥ ..

śaṅkhākhyaḥ, puṃ, (śaṅkha iti ākhyā yasya .) bṛhannakhī . iti ratnamālā ..

śaṅkhāhvā, strī, (śaṅkha iti āhvā nāma yasyāḥ .) śaṅkhapuṣpī . iti rājanirghaṇṭaḥ ..

śaṅkhikā, strī, (śaṅkhavat puṣpamastyasyāḥ . śaṅkha + ṭhan .) tṛṇaviśeṣaḥ . coravahulī iti bhāṣā . yathā . śaṅkhinyāṃ śaṅkhikā corā . iti śabdacandrikā ..

śaṅkhinī, strī, (śaṅkhavat puṣpamastyasyāḥ . śaṅkha + iniḥ .) corapuṣpī . ityamaraḥ .. śvetapunnāgaḥ . iti viśvaḥ .. śvetavṛndā . iti medinī .. śvetacukrā . iti śabdaratnāvalī .. buddhaśaktibhedaḥ . iti trikāṇḍaśeṣaḥ .. yavatiktā . iti rājanirghaṇṭaḥ .. caturvidhastrīmadhye strīviśeṣaḥ . tallakṣaṇaṃ yathā --
     dīrghā sudīrghanayanā varasundarī yā kāmopabhogarasikā guṇaśīlayuktā .
     rekhātrayeṇa ca vibhūṣitakaṇṭhadeśā sambhogakelirasikā kila śaṅkhinī sā ..
     śaśakaṃ padminī tuṣṭā citriṇī ramate mṛgam .
     vṛṣabhaṃ śaṅkhinī tuṣṭā hastinī ramate hayam ..
     padminī padmagandhā ca mīnagandhā ca citriṇī .
     śaṅkhinī kṣāragaṃndhā syāt madagandhā ca hastinī ..
iti rasamañjarī .. śaṅkhayuktā . yathā --
     śaṅkhinī cāpinī vāṇabhuśuṇḍīparighāyudhā .. iti devīmāhātmyam .. upadevatāviśeṣaḥ . śaṅkhinīvāsaśabdārthadarśanāt ..

śaṅkhinīphalaḥ, puṃ, (śaṅkhinyāḥ phalamiva phalaṃ yasya .) śirīṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śaṅkhinīvāsaḥ, puṃ, (śaṅkhinyā vāsa āśrayasthānam .) śākhoṭavṛkṣaḥ . iti śabdacandrikā ..

śaṅkhī, [n] puṃ, (śaṅkho'syāstīti . śaṅkha + iniḥ .) viṣṇuḥ . samudraḥ . iti medinī .. śāṅkhikaḥ . śaṅkhaviśiṣṭe, tri . iti śabdaratnāvalī .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 9 . 12 .
     śaṅkhinaṃ cakriṇaṃ viṣṇuṃ khaḍginaṃ gadinaṃ vibhum .. śaṅkhanidhiviśiṣṭe ca tri . yathā, mārkaṇḍeye . 68 . 45 .
     svapoṣaṇaparaḥ śaṅkhī naro bhavati sarvadā ..)

śaca, i ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, śañcate . iti durgādāsaḥ ..

śaca, ṅa vāci . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, śacate . iti durgādāsaḥ ..

śaciḥ, strī, (śaca vāci + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) indrapatnī . ityamaraṭīkāyāṃ bharataḥ ..

śacī, strī, (śaci + kṛdikārāditi ṅīṣ .) indrapatnī . tatparyāyaḥ . pulomajā 2 indrāṇī 3 . ityamaraḥ .. śaciḥ 4 sacī 5 saciḥ 6 . iti bharataḥ .. pūtakratāyī 7 paulomī 8 . iti jaṭādharaḥ .. māhendrī 9 jayavāhinī 10 aindrī 11 śatāvarī 12 . iti śabdaratnāvalī .. (yathā, raghuḥ . 3 . 23 .
     umāvṛṣāṅkau śarajanmanā yathā yathā jayajantena śacīpurandarau .
     tathā nṛpaḥ sā ca sutena māgadhī nanandatustatsadṛśena tatsamau ..
) śatamūlī . strīkaraṇāntaram . tattu viṣṭikaraṇamiti kecit .. iti medinī .. (karma . iti iti nighaṇṭuḥ . 2 . 1 .. yathā, ṛgvede . 8 . 32 . 15 .
     na kirasya śacīnāṃ niyantā sunṛtānām .. prajñā . iti nighaṇṭuḥ . 3 . 9 .. vāk . iti ca nighaṇṭuḥ . 1 . 11 ..)

śacīpatiḥ, puṃ, (śacyāḥ patiḥ .) indraḥ . ityamaraḥ .. (yathā, mārkaṇḍeye . 15 . 70 .
     yadi jānāsi dharma tvaṃ tvaṃ vā śakra śacīpate .
     mama yāvat pramāṇantu śubhaṃ tadbaktumarhataḥ ..
karmapālake, tri . yathā ṛgvede . 7 . 67 . 5 .
     śaktaṃ śacīpatī śacībhiḥ .. he śacīpatī śacīti karmanāma karmaṇāṃ pālakau . iti tadbhāṣye sāyaṇaḥ ..)

[Page 5,013b]
śaṭa, sāde . śīrṇau . gatau . ruji . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-gatau saka°seṭ .) sādo'vasādaḥ . śīrṇirbhedaḥ . śaṭati lokaḥ avasīdati . viśṛṇāti . gacchati . rujati vā ityarthaḥ . iti durgādāsaḥ ..

śaṭa, ka ṅa ślāghe . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) ka ṅa, śāṭayate . iti durgādāsaḥ ..

śaṭaḥ, tri, amlaḥ . śaṭadhātoracpratyayena niṣpannametat . iti siddhāntakaumudī ..

śaṭā, strī, (śaṭa + ac . ṭāp .) saṭā . jaṭā . ityamaraṭīkā ..

śaṭiḥ, strī, (śaṭa + in .) śaṭī . iti śabdaratnāvalī ..

śaṭī, strī, (śaṭi + vā ṅīṣ .) svanāmakhyātauṣadhiḥ . vana ādā iti bhāṣā . kacūra iti hindī bhāṣā . tatparyāyaḥ . gandhamūlī 2 ṣaḍgranthikā 3 karvūraḥ 4 palāśaḥ 5 . ityamaraḥ .. saṭī 6 ṣaṭī 7 gandhaśaṭī 8 karvuraḥ 9 karcūraḥ 10 . iti bharatādayaḥ .. sugandhā 11 saṭiḥ 12 śaṭiḥ 13 gandhamūlā 14 gandholiḥ 15 gandhamūlakaḥ 16 . iti śabdaratnāvalī .. gandhasaṭā 17 badhūḥ 18 gandhamūlam 19 . iti jaṭādharaḥ .. jīmūtamūlam 20 kacchoram 21 himajā 22 . iti ratnamālā .. haimī 23 ṣaḍgranthiḥ 24 suvratā 25 gandhālī 26 palāśā 27 himā 28 . iti granthāntaram .. ṣaḍgranthā 29 āmlaniśā 30 sugandhamūlā 31 gandhālī 32 śaṭīkā 33 palāśikā 34 subhadrā 35 tṛṇī 36 dūrvā 37 gandhā 38 pṛthupalāśikā 39 saumyā 40 himodbhavā 41 gandhabadhūḥ 42 . asyā guṇāḥ . tiktatvam . amlarasatvam . laghutvam . uṣṇatvam . rucikāritvam . jvarakaphāsrakaṇḍuvraṇadoṣaraktāmayadhvaṃsakāritvam . hṛdyatvañca . iti rājanirghaṇṭaḥ .. api ca . atha gandhapalāśī sugandhadravyaṃ kāśmīre prasiddham .
     śaṭī palāśī ṣaḍgranthā suvratā gandhamūlikā .
     gandhārikā gandhavadhūrvadhūḥ pṛthupalāśikā ..
     bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ .
     tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī .
     śoṣakāsavraṇaśvāsaśūlādhmānagrahāpahā ..
iti bhāvaprakāśaḥ ..

śaṭṭakaṃ, klī, ghṛtajalamiśritaśālicūrṇam . mayadāra śaṭā iti bhāṣā . yathā,
     śālicūrṇaṃ ghṛtaṃ toyaṃ miśritaṃ śaṭṭakaṃ vadet .. iti bhāvaprakāśaḥ ..

śaṭha, vadhakleśakaitave . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) kleśo duḥkhānubhavaḥ . kaitavaṃ mitravañcanam . śaṭhati khalaḥ sādhuṃ vañcayatītyarthaḥ . iti durgādāsaḥ ..

[Page 5,013c]
śaṭha, ka ālasye . gatyasaṃskṛtasaṃskṛte . iti kavikalpadrumaḥ .. (curā°-para°-aka°-seṭ .) ka, śāṭhayati vṛddhaḥ kriyāsu mandaḥ syādityarthaḥ . iti durgādāsaḥ ..

śaṭha, ka ṅa ślāghe . iti kavikalpadrumaḥ .. (curā°ātma°-aka°-seṭ .) ka ṅa, śāṭhayate . iti durgādāsaḥ ..

śaṭha, t ka durvāci . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) śaṭhayati nīcaḥ kutsitaṃ vadatītyarthaḥ . ramānāthastu samyagbhāṣaṇe iti matvā śaṭhayati samyagvadatītyartha ityāha . samyagbhāṣaṇe iti jaumarāḥ . samagbhāve ityeke . iti durgādāsaḥ ..

śaṭhaṃ, klī, (śaṭha + ac .) tagaram . kuṅkumam . loham . iti rājanirghaṇṭaḥ ..

śaṭhaḥ, puṃ, madhyasthapuruṣaḥ . dhūrtaḥ . (yathā, manuḥ .. 4 . 30 .
     pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān .
     haitukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet ..
) dhustūraḥ . iti medinī .. śaṭhasya lakṣaṇam .. yathā --
     priyaṃ vakti puro'nyatra vipriyaṃ kurute bhṛśam .
     vyaktāparādhaceṣṭaśca śaṭho'yaṃ kathito budhaiḥ ..
iti viṣṇupurāṇe . 3 . 18 . 21 . ślokaṭīkā .. caturvidhapatyantargatapativiśeṣaḥ . tasya lakṣaṇam . kāminīviṣayakapaṭapaṭuḥ . yathā --
     maulau dāma vidhāya bhālaphalake vyālikhya patrāvalīṃ keyūraṃ bhujayornidhāya kucayorvinyasya muktāsrajam .
     viśvāsaṃ samupārjayan mṛgadṛśaḥ kāñcīniveśacchalānnīvīgranthimapākaroti mṛdunā hastena vāmabhruvaḥ ..
iti rasamañjarī .. (vṛṣṇivaṃśīyaviśeṣaḥ . yathā, harivaṃśe . bhaviṣyaparvaṇi . 2 . 3 .
     balabhadraṃ śineḥ puttraṃ hārdikyaṃ śaṭhasāraṇau ..)

śaṭhatā, strī, (śaṭha + tal .) śaṭhasya bhāvaḥ . tatparyāyaḥ . māyā 2 śāṭhyam 3 kusṛtiḥ 4 nikṛtiḥ 5 . iti hemacandraḥ .. anyacca .
     astriyāṃ kapaṭo vyāja upadhirdambha eva ca .
     kūṭaṃ kalkaṃ chalaṃ chadma miṣakairavakaitavam ..
     atha śāṭhyañca śaṭhatā kusṛtirnikṛtiśca sā .
     hiṃsāphale catuṣkaṃ syāt śāṭhyaparyāya īritaḥ ..
     pūrvaḥ kapaṭaparyāyaḥ phale vañcanamātrake .
     ubhayorekaparyāya iti kecit pracakṣate ..
iti śabdaratnāvalī ..

śaṭhāmbā, strī, ambaṣṭhā . iti rājanirghaṇṭaḥ ..

śaḍa, i ṅa saṃgharujoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) tālavyādiḥ . i, śaṇḍyate . ṅa, śaṇḍate . kāṇḍo vīraṃ rujatītyarthaḥ . iti durgādāsaḥ ..

śaṇa, ma dāne . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, śaṇayati . iti durgādāsaḥ ..

śaṇaṃ, klī, (śaṇa + ac .) kṣupaviśeṣaḥ . tatparyāyaḥ . bhaṅgā 2 mātulānī 3 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 145 . 11 .
     śaṇaṃ tailaṃ ghṛtañcaiva jatu dārūṇi caiva hi .
     tasmin veśmani sarvāṇi niḥkṣipethāḥ samantataḥ ..
)

śaṇaḥ, puṃ, (śaṇa + pacādyac .) svanāmakhyātakṣupaḥ . tatparyāyaḥ . mālyapuṣpaḥ 2 vamanaḥ 3 kaṭutiktakaḥ 4 niśāvanaḥ 5 dīrghaśākhaḥ 6 tvak sāraḥ 7 dīrghapallavaḥ 8 . asya guṇāḥ . amlatvam . kaṣāyatvam . malagarbhāsrapātanatvam . vātakāritvam . pittakaphatīvrāṅgamardanāśitvañca . iti rājanirghaṇṭaḥ ..

śaṇaghaṇṭikā, strī, (śaṇasya ghaṇṭeva tattulyaśabdakāriphalavattvāt . ivārthe kan . ṭāpi ata itvam .) śaṇapuṣpī . iti rājanirghaṇṭaḥ ..

śaṇaparṇī, strī, (śaṇasya parṇamiva parṇamasyāḥ . ṅīṣ .) aśanaparṇī . iti śabdaratnāvalī ..

śaṇapuṣpikā, strī, (śaṇapuṣpī + svārthe kan . ata itvam .) ghaṇṭāravā . ityamarabharatau .. jhanajhaniyā iti vanaśoṇa iti ca bhāṣā ..

śaṇapuṣpī, strī, (śaṇasya puṣpamiva puṣpamasyāḥ .) kṣupaviśeṣaḥ . śaṇahulī iti śaṇai iti vanaśaṇai iti ca bhāṣā . tatparyāyaḥ . bṛhatpuṣpī 2 śaṇikā 3 śaṇaghaṇṭikā 4 pītapuṣpī 5 sthūlaphalā 6 lomaśā 7 mālyapuṣpikā 8 . asyā guṇāḥ . kṣudratiktatvam . vamikāritvam . rasaniyāmakatvañca . iti rājanirghaṇṭaḥ ..

śaṇasūtraṃ, klī, (śaṇasya sūtram .) pavitrakam . ityamaraḥ .. dve śaṇasūtrajāle . śaṇasya sūtraṃ śaṇasūtram . śaṇati dadāti sūtraṃ śaṇaḥ . śaṇa śranma dāne an . śaṇaḥ tālavyaśādirmūrdhanyaṇāntaḥ iti bahavaḥ . sano dantyasādirdantyanānta iti kecit . tanmate ṣana da ñu dāne ityasya rūpam . saṇo dantyasādirmūrdhanyaṇānta ityapare . saṇakiṇamaṇikākaṇakoṇakāṇā iti mūrdhanyaṇānte vidyābharaṇam .. kārpāsamupavītaṃ syādviprasyordhvavṛtaṃ trivṛt . sanasūtramayaṃ rājño vaiśyasyāvikasautrikam .. iti manuvacanāt pavitrakamapi taducyate . ānāya ityādi catuṣkaṃ jāle ityeke . ānāya idyādi ślokārdhaṃ kvaciddṛśyate tat svāmyādyupekṣitamapi anyairādṛtamiti vivṛtam . iti taṭṭīkāyāṃ bharataḥ ..

śaṇālukaḥ, puṃ, (śaṇālureva . svārthe kan .) ārevatavṛkṣaḥ . iti śabdaratnāvalī .. śoṇālu iti bhāṣā ..

[Page 5,014b]
śaṇikā, strī, (śaṇa + striyāṃ ṭāp . kan . ata itvam .) śaṇapuṣpī . iti rājanirghaṇṭaḥ ..

śaṇīraṃ, klī, śoṇamadhyasthapulinam . dardarītaṭam . iti medinī ..

śaṇḍaṃ, klī, padmādisamūhaḥ . iti śabdaratnāvalī ..

śaṇḍaḥ, puṃ, napuṃsakam . gopatiḥ . iti bharatadvirūpakoṣaḥ ..

śaṇḍatā, strī, (śaṇḍasya bhāvaḥ . tal .) ṣaṇḍatvam . śaṇḍaśabdāt bhāve tapratyayasyānantaraṃ āp pratyayena niṣpannametat ..

śaṇḍilaḥ, puṃ, (śaḍi rujāyām + salikalyanimahibhaḍibhaṇḍiśaṇḍīti . uṇā° 1 . 55 . iti ilac .) muniviśeṣaḥ . iti siddhāntakaumudī ..

śaṇḍhaḥ, puṃ, (śāmyati grāmyadharmāt . śama + śamerḍhaḥ . uṇā° 1 . 131 . iti ḍhaḥ .) antarmahallikaḥ . abhyantarastrīrakṣako'yam . khojā iti bhāṣā . tatparyāyaḥ . varṣavaraḥ 2 . tallakṣaṇam yathā --
     ye tvalpasattvāḥ prathamāḥ klīvāśca strīsvabhāvinaḥ .
     jātyā na duṣṭāḥ kāryeṣu te vai varṣavarāḥ smṛtāḥ ..
iti .. napuṃsakam . hijḍe iti bhāṣā . ityamarabharatau .. gopatiḥ . śāṃḍa iti bhāṣā . iti medinī .. bandhyapuruṣaḥ . iti jaṭādharaḥ .. unmattaḥ . iti dhanañjayaḥ ..

śataṃ, klī, (daśa daśataḥ parimāṇamasyeti . paṃktiviṃśatitriṃśaditi . 5 . 1 . 59 . iti taḥ . daśāṇāṃ śabhāvaśca nipātyate .) daśaguṇitadaśasaṅkhyā . ekaśao iti hindībhāṣā . (yathā, śāntiśatake .
     niḥsvo vaṣṭi śataṃ śatī daśaśataṃ lakṣaṃ sahasrādhipaḥ ..) tatparyāyaḥ . daśatiḥ 2 . iti purāṇam .. tadvācakāni . dhārtarāṣṭraḥ 1 śatabhiṣātārā 2 puruṣāyuṣaḥ 3 rāvaṇāṅguliḥ 4 padmadalam 5 indrayajñaḥ 6 abdhiyojanam 7 . iti kavikalpalatā .. (bahu . iti nighaṇṭuḥ . 3 . 1 .. yathā, ṛgvede . 8 . 1 . 5 . vajrivo na śatāya śatāmagha . śatāya bahunāmaitat aparimitāya . iti tadbhāṣye sāyaṇaḥ ..)

śatakaḥ, tri, (śataṃ parimāṇamasya . śata +
     saṃkhyāyā atiśadantāyāḥ kan . 5 . 1 . 22 . iti kan .) śatasaṃkhyāviśiṣṭaḥ . yathā . śāntiśatakāmaruśatakādiḥ . śataśabdāt kapratyayena niṣpannametat . (yathā, mārkaṇḍeye . 46 . 30 .
     sandhyāsandhyāṃśakaścaiva śatakau samudāhṛtau ..) svārthe ke śatakañca ..

śatakīrtiḥ, puṃ, bhāvyarhadviśeṣaḥ . iti hemacandraḥ ..

śatakundaḥ, puṃ, (śataṃ kundā yasya .) karavīraḥ . iti rājanirghaṇṭaḥ ..

[Page 5,014c]
śatakumbhaḥ, puṃ, parvataviśeṣaḥ . iti śātakumbhaśabdaṭīkāyāṃ bharataḥ .. (strī, nadītīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 84 . 10 .
     sugandhāṃ śatakumbhāñca pañcayakṣāñca bhārata .
     abhigamya naraśreṣṭha svargaloke mahīyate ..
)

śatakoṭiḥ, puṃ, (śataṃ koṭayo'grāḥ śikhā yasya .) vajram . ityamaraḥ .. vṛndasaṃkhyā līlāvatīmate abjasaṃkhyā ..

śatakratuḥ, puṃ, (śataṃ kratavo yasya .) indraḥ . iti dhanañjayakoṣaḥ .. (yathā, mahābhārate . 3 . 42 . 12 .
     āha māmaraśreṣṭhaḥ pitā tava śatakratuḥ .. bahukarmā . bahuprajñaḥ . yathā, ṛgvede . 1 . 10 . 1 .
     brahmāṇastvā śatakrata udvaṃśāmiva yemire .. he śatakrato bahukarman bahuprajña vā . iti tadbhāṣye sāyaṇaḥ ..)

śatakhaṇḍaṃ, klī, suvarṇam . yathā --
     saumerukaṃ mahādhātuḥ śatakhaṇḍaṃ mṛdullakam .. iti śabdacandrikā .. śatabhāgaśca ..

śatagranthiḥ, strī, (śataṃ granthayo yasyāḥ .) dūrvā . iti rājanirghaṇṭaḥ ..

śataghnī, strī, (śataṃ hantīti . hana + ṭak . ṅīp .) śastrabhedaḥ . asya lakṣaṇam . yathā --
     ayaḥkaṇṭakasaṃchannā śataghnī mahatī śilā . iti vijayarakṣitaḥ ..
     durgañca parikhopetaṃ cayāṭṭālakasaṃyutam .
     śataghnīyantramukhyaiśca śataśaśca samāvṛtam ..
     gopuraṃ sakavāṭañca tatra syāt sumanoharam .
     sapatākaṃ gajārūḍho yena rājā viśet puram ..
iti mātsye rājadharme durgasampattirnāma 191 adhyāyaḥ .. * .. (yathā, raghuḥ . 12 . 95 .
     ayaḥśaṅkucitāṃ rakṣaḥ śataghnīmatha śatrave .
     hṛtāṃ vaivasvatasyaiva kūṭaśālmalimakṣipat ..

     atha rakṣo rāvaṇaḥ ayasaḥ śaṅkubhiḥ kīlaiścitāṃ kīrṇāṃ śataghnīṃ lauhakaṇṭakakīlitayaṣṭiviśeṣām . śataghnī tu catustālā lohakaṇṭakasañcitā . yaṣṭiḥ -- .. iti keśavaḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..) vṛścikālī . karañjakaḥ . iti medinī .. galarogaviśeṣaḥ . asya nidānalakṣaṇacikitsāḥ rohiṇīśabde draṣṭavyāḥ ..

śatacchadaḥ, puṃ, (śataṃ chadā yasya .) kāṣṭhakuṭṭapakṣī . kāṭṭhokarā iti bhāṣā . iti trikāṇḍaśeṣaḥ .. śatadalapadmañca ..

śatatamaḥ, tri, śatasya pūraṇaḥ . śataśabdāttamaṭpratyayena niṣpannametat ..

śatatārā, strī, (śataṃ tārā yasyām .) śatabhiṣānakṣatram . iti kecit ..

śatadantikā, strī, nāgadantī . iti rājanirghaṇṭaḥ .

śatadruḥ, strī, (śatadhā dravatīti . śata + dru . śateca uṇā° 1 . 36 . iti kuḥ .) nadīviśeṣaḥ . śatalaj iti hindī bhāṣā . sā himālayādutpannā vipāśāyāṃ militā . (asyā nāmaniruktiryathā, mahābhārate . 1 . 178 . 9 .
     śatadhā vidrutā yasmācchatadruriti viśrutā ..) tatparyāyaḥ . śitadruḥ 2 . ityamaraḥ .. śutudriḥ 3 śatadrūḥ 4 . puttraśokasantapto vaśiṣṭhaḥ kaṇṭhe śilāṃ baddhvānadyāmasyāṃ praviṣṭastato bhītyā iyaṃ śatadhā drutā iti śatadruḥ . iti taṭṭīkāyāṃ bharataḥ .. (etadvṛttāntastu mahābhārate . 1 . 178 . adhyāye draṣṭavyaḥ ..) asyā jalaguṇāḥ .
     śatadrorvipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam .
     jalaṃ nirmalaṃ dīpanaṃ pācanañca pradatte balaṃ buddhimedhāyuṣañca ..
iti rājanirghaṇṭaḥ ..

śatadhā, strī, dūrvā . iti śabdacandrikā ..

śatadhā, vya, (śata + dhāc .) śataprakāram . yathā,
     āstīkavacanaṃ śrutvā yaḥ sarpo na nivartate .
     śatadhā bhidyate mūrdhni śirīṣasya phalaṃ yathā ..
iti mahābhāratam ..

śatadhāmā, [n] puṃ, (śataṃ dhāmāni varcāṃsi yasya .) viṣṇuḥ . iti jaṭādharaḥ ..

śatadhāraṃ, klī, (śataṃ dhārāḥ koṇā yasya .) vajram . iti trikāṇḍaśeṣaḥ .. śatadhārāyukte, tri . yathā --
     vasoḥ pavitramasi śatadhāraṃ vasoḥ pavitramasi sahasradhāram .
     vasoḥ pavitreṇa śatadhāreṇa sutvā kāmadhukṣva ..
iti paśupatipaddhatiḥ ..

śatadhṛtiḥ, puṃ, indraḥ . (yathā, mahimnaḥ stotre .
     rathaḥ kṣauṇī yantā śatadhṛtiragendro dhanuratho ..) brahmā . iti medinī .. (yathā, bhāgavate . 7 . 4 . 1 .
     evaṃ vṛtaṃ śatadhṛtirhiraṇyakaśiporatha ..) svargaḥ . iti viśvaḥ ..

śatapatraṃ, klī, (śataṃ patrāṇi yasya .) padmam . ityamaraḥ .. (yathā, mahābhārate . 3 . 68 . 20 .
     imāmasitakeśāntāṃ śatapatrāyatekṣaṇām ..)

śatapatraḥ, puṃ, (śataṃ patrāṇi pakṣā yasya .) mayūraḥ . sārasaḥ . dārvāghāṭapakṣī . iti medinī .. rājakīraḥ . nurī iti bhāṣā . iti hemacandrarājanirghaṇṭau .. (yathā, mahābhārate . 3 . 108 . 8 .
     mayūraiḥ śatapatraiśca jīvañjīvakakokilaiḥ ..)

śatapatrakaḥ, puṃ, (śatapatra + svārthe kan .) dārvāghāṭapakṣī . ityamaraḥ .. kāṭhṭhokrā iti bhāṣā ..

śatapatranivāsaḥ, puṃ, (śatapatre nivāso yasya .) brahmā . iti kavikalpatatā .. padmasthe, tri ..

śatapatrī, strī, (śataṃ patrāṇi yasyāḥ . ṅīp .) puṣpaviśeṣaḥ . seutī iti bhāṣā . pāṭalavarṇāsau golāva iti vadanti . tatparyāyaḥ . sumanāḥ 2 suśītā 3 śivavallabhā 4 saumyagandhī 5 śatadalā 6 suvṛttā 7 śatapatrikā 8 . asyā guṇāḥ . himatvam . tiktatvam . kaṣāyatvam . kuṣṭhamukhasphoṭapittadāhanāśitvam . rucyatvam . surabhitvañca . iti rājanirghaṇṭaḥ ..

śatapatrikā, strī, (śatapatrī + kan . ṭāp . ata itvam .) śatapatrī . iti rājanirghaṇṭaḥ ..

śatapathikaḥ, tri, (śatapathamadhīte tadveda iti vā .)
     śataṣaṣṭeḥ ṣikan patho bahulam . 4 . 2 . 60 . ityasya vārtikoktyā śata-śabdottarapathinśabdāt ṣikanpratyayena niṣpannaḥ .) nānāmatāvalambī . nānāpathagāmī . iti siddhāntakaumudī ..

śatapadacakraṃ, klī, (śataṃ padāni koṣṭhā yasya tacca taccakrañceti .) nāmnā nakṣatrajñānārthaṃ cakram . yathā --
     cakraṃ śatapadaṃ vakṣye ṛkṣāṃśākṣarasambhavam .
     nāmādivarṇato jñeyā ṛkṣarāśyaṃśakāstathā ..
     tiryagūrdhvagatā rekhā rudrasaṃkhyā likhedbudhaḥ .
     jāyate koṣṭhakānāñca śataikaṃ 100 nātra saṃśayaḥ ..
     a-va-ka-ha-ḍā aiśānyāṃ ma-ṭa pa-ra-tā hariti cāgneyyām .
     na-ya-bha-ja-khā nairṛtyāṃ ga-sa-da-ca-lā vyāyavyām ..
     pañca pañca krameṇaiva viṃśavarṇān prayojayet .
     pañcasvarasamāyoge ekaikaṃ pañcadhā kuru ..
     avarṇādyāstrayo jñeyāḥ sandhyakṣarayutāstathā .
     sajātīyaikyamāsthāya pañcasvaravinirṇayaḥ ..
     ṛdḷtorapyakāreṇa śena sasya parigrahaḥ .
     kuryāt ku-pu-bhu-dusthāne trīṇi trīṇyakṣarāṇi ca ..
     ku-gha-ṅa-chā bhavet stambhe raure tvīśānagocare .
     pu-ṣa-ṇa-ṭhā bhavet stambhe haste cāgneyasaṃjñake ..
     bhu-dha-pha-ḍhā bhavet stambhe pūrvāṣāḍhe ca nairṛte .
     du-tha-jha-ṅā bhavet stambhe vāyavye bhādra uttare ..
     evaṃ stambhacatuṣkañca jñātavyaṃ svaravedibhiḥ ..
     dhiṣṭyāni kṛttikādīni pratyekaṃ caturakṣaraiḥ .
     sābhijintyaṃśakāstatra śataikaṃ dbādaśādhikam ..
     yadṛkṣāṃśakakoṣṭhasthaḥ krūraḥ saumyo'pi vā grahaḥ .
     tatrastho vedhayet samyak puṃso nāmādimākṣaram ..
     saumyairviddhaṃ śubhaṃ jñeyamaśubhaṃ pāpakhecaraiḥ .
     miśrairmiśraphalaṃ tatra nirvedhena śubhāśubham ..
     yadbācyaṃ sarvatobhadre grahopagrahavedhataḥ .
     śumāśubhaphalaṃ sarvaṃ tadihāpi vicintayet ..
pañcasvarā a-i-u-e-okārāstairyoge dhiṣṭyāni nakṣatrāṇi . atra caturbhirvarṇairekanakṣatraṃ yathā -- a i u e 3 . o va vi vu 4 . ve vo ka ki 5 . ku gha ṅa cha 6 . ke ko ha hi 7 . hu he ho ḍa 8 . ḍi ḍu ḍe ḍo 9 . ma mi mu me 10 . mo ṭa ṭi ṭu 11 . ṭe ṭo pa pi 12 . pu ṣa ṇa ṭha 13 . pe po ra ri 14 . ru re ro ta 15 . ti tu te to 16 . na ni nu ne 17 . no ya yi yu 18 . ye yo bha bhi 19 . bhu dha pha ḍha 20 . bhe bho ja ji 21 . ju je jo kha . ° . khi kha khe kho 22 . ga gi gu ge 23 . go śa śi śu 24 . śe ṣo da di 25 . du tha jha ña 26 . de do ca ci 27 . cu ce co la 1 . li lu le lo 2 . ṛḷyuktaḥ akārayuktena jñeyaḥ . hrasvena dīrgho jñeyaḥ . tālavyaśakāreṇa dantyasakāro jñeyaḥ . iti śatapadacakram . iti jyotistattvam ..

śatapadī, strī, (śataṃ pādā yasyāḥ . ṅīp .) bahupadayuktakīṭaviśeṣaḥ . kāṇavichā iti kāṇakoṭārī iti ca bhāṣā . tatparyāyaḥ . karṇajalaukāḥ 2 . ityamaraḥ .. karṇakīṭī 3 bhīruḥ 4 śatapādikā 5 karṇajalukā 6 . iti śabdaratnāvalī .. śatapāt 7 śatapādī 8 . iti jaṭādharaḥ .. śatāvarī . iti rājanirghaṇṭaḥ ..

śatapadmaṃ, klī, śvetakamalam . yathā --
     śatapadmaṃ mahāpadmaṃ puṇḍarīkaṃ sitāmbujam .. iti ratnamālā ..

śataparvā, [n] puṃ, (śataṃ parvāṇi yasya .) vaṃśaḥ . ityamaraḥ .. ikṣubhedaḥ . yathā --
     śataparvā bhavet kiñcitkośakāraguṇānvitaḥ .
     viśeṣāt kiñciduṣṇaśca sakṣāraḥ pavanāpahaḥ ..
iti bhāvaprakāśaḥ ..

śataparvā, strī, (śataṃ parvāṇi yasyāḥ .) dūrvā . vacā . bhārgavapatnī . (yathā, mahābhārate . 5 . 117 . 13 .
     bṛhaspatiśca tārāyāṃ śukraśca śataparvayā ..) kojāgarapūrṇimā . iti śabdaratnāvalī .. kaṭukā . iti rājanirghaṇṭaḥ ..

śataparvikā, strī, (śataparvā + kan . ṭāpi ata itvam .) dūrvā . vacā . iti medinī .. yavaḥ . iti śabdaratnāvalī ..

śataparveśaḥ, puṃ, (śataparvāyā īśaḥ .) śukragrahaḥ . iti trikāṇḍaśeṣaḥ ..

śatapāt, strī, (śataṃ pādā yasyāḥ . pādsya pāt .) karṇajalaukāḥ . iti jaṭādharaḥ ..

śatapād, strī, (śataṃ pādā yasyāḥ . pādsya pāt .) karṇajalaukāḥ . iti jaṭādharaḥ ..

śatapādikā, strī, (śatapāda + svārtha kan + ṭāp . ata itvam .) kākolī . iti jaṭādharaḥ .. karṇajalaukāḥ . iti śabdaratnāvalī ..

śatapuṣpaḥ, puṃ, bhāraviḥ . sa tu kirātārjunīyagranthakartā . iti trikāṇḍaśeṣaḥ ..

śatapuṣpā, strī, (śataṃ puṣpāṇi yasyāḥ .) śākaviśeṣaḥ . iti bharataḥ .. śaluphā iti khyātā . (yathā, bṛhatsaṃhitāyām . 51 . 15 .
     gandhamāṃsiśatapuṣpayā vadet ..) tatparyāyaḥ . sitacchatrā 2 aticchatrā 3 madhurā 4 misiḥ 5 avākpuṣpī 6 kāravī 7 . ityamaraḥ .. śatākṣī 8 śatapuṣpikā 9 madhurikā 10 śatāhvā 11 chatrā 12 miśiḥ 13 miśī 15 . iti śabdaratnāvalī .. mādhavī 15 ghoṣā 16 . iti jaṭādharaḥ .. asyā guṇāḥ . madhuratvam . vātapittaharatvam . gurutvañca . iti rājavallabhaḥ .. * .. kṣupaviśeṣaḥ . maurī iti bhāṣā . tatparyāyaḥ . śatāhvā 2 misiḥ 3 ghoṣā 4 potikā 5 aticchatrā 6 avākpuṣpī 7 mādhavī 8 kāravī 9 śiphā 10 saṃghātapatrikā 11 chatrā 12 vajrapuṣpā 13 supuṣpikā 14 śataprasūnā 15 vahalā 16 puṣpāhvā 17 śatapatrikā 18 vanapuṣpā 19 bhūripuṣpā 20 sugandhā 21 sūkṣmapatrikā 22 madhurikā 23 aticchatrā 24 . asyā guṇāḥ . kaṭutvam . tiktatvam . snigdhatvam . śleṣmātisārajvaranetravraṇanāśitvam . vastikarmaṇi praśasyatvañca .. * .. taddalaguṇāḥ . uṣṇatvam . madhuratvam . gulmaśūlavātanāśitvam . dīpanatvam . pathyatvam . pittahāritvam . rucidāyakatvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     śatāhvāniladāhāmaśūlatṛṭchardināśinī . iti dravyaguṇaḥ .. anyacca .
     śatapuṣpā kaṭuḥ snigdhā tiktoṣṇā kaphavātakṛt .
     rucyā vastihitā netryā baddhaviṭkṛmiśukrahṛt .
     saṃgrāhī śītalā tiktā dāhanut vātalā laghuḥ ..
iti bhāvaprakāśaḥ . anyanmadhurikāśabde draṣṭavyam ..

śatapuṣpikā, strī, (śatapuṣpā + svārthe kan . ṭāpi ata itvam .) śatapuṣpā . iti śabdaratnāvalī ..

śataprasūnā, stro, (śataṃ prasūnāni puṣpāṇi yasyāḥ .) śatapuṣpā . iti rājanirghaṇṭaḥ ..

śataprāsaḥ, puṃ, (śataṃ prāsā iva phalāni yasya .) karavīravṛkṣaḥ . ityamaraḥ ..

śatabhiṣak, [j] strī, (śataṃ bhiṣaja iva tārā yatra .) śatabhiṣānakṣatram . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 9 . 34 .
     śatabhiṣaji śauṇḍikānāmajaikape dyūtajīvināṃ pīḍā .. śatabhiṣaji jāta, tri . atra vatsaśālābhijidaśvayukchatabhiṣajo vā . 4 . 3 . 36 . iti jātārthapratyayasya luk ..)

śatabhiṣā, strī, aśvinyādisaptaviṃśatinakṣatrāntargatacaturviṃśanakṣatram . tatparyāyaḥ . śatabhiṣak 2 . iti śabdaratnāvalī .. asyā ākṛtirmaṇḍalākāraśatatārāmayī . yathā -- maṇḍalābhaśatatārakākulairmadhyabhāji nabhasaḥ pracetasi . bāṇaśailadharaṇīmitāḥ kalāḥ śāradendumukhi tāvureryayuḥ .. daṃ 2 . paṃ 55 . iti kālidāsakṛtarātrilagnamānanirūpaṇam .. asyā adhiṣṭhātṛdevatā varuṇaḥ . yathā --
     aśviyamadahanakamalajaśaśiśūlabhṛdaditijīvaphaṇipitaraḥ .
     yonyaryamadinakṛttaṣṭṛpavanaśakrāgnimitrāḥ ..
     śakro nirṛtistoyaṃ viśvaviriñcī harirvasurvaruṇaḥ .
     ajapādo'hivradhnaḥ pūṣā cetīśvarā bhānām ..
sā tu adhomukhī . yathā --
     aśleṣavahniyamapitryaviśākhayuktaṃ pūrvātrayaṃ śatabhiṣā ca navāpyuḍūni .
     etānyadhomukhagaṇāni śivāni nityaṃ vidyārghyabhūmikhananeṣu ca tūṣitāni ..
iti jyotistattam .. * .. tatra jātaphalam .
     śītabhītiratisāhasī sadā niṣṭhuro hi caturo naro bhavet .
     vairiṇāmatiśayena dāruṇo vāruṇoḍu yadi yasya sambhave ..
iti koṣṭhīpradīpaḥ .. * .. tatra jātasya miśraguṇāḥ . yathā .
     śatānalādityaviśākhamaitraśakrodbhavā miśraguṇāḥ pradiṣṭāḥ .
     śivājahastāhibhavā jaghanyāḥ śeṣodbhavāḥ satpuruṣā bhavanti .. * ..
ravivārādau śatabhiṣādiyoge jvarotpattiphalaṃ yathā --
     śivaśatabhiṣāvāto yāmyasarpastripūrvāḥ śaniravikujavāre bhūtagoṣṭhīnavamyām .
     iha hi maraṇayoge yo hi rogopayuktaḥ paśupatisamadehaḥ so'pi mṛtyuṃ prayāti ..
     uttare viṃśatirjñeyā dbau māsau śravaṇe tathā .
     dhaniṣṭhāyāmardhamāsaṃ vāruṇena daśāhakam ..
iti jyotiḥsāradhṛtakauśikavacanam ..

śatabhīruḥ, strī, mallikā . ityamaraḥ .. śataṃ bahavo viyogino bhīravo'syā iti śatabhīruḥ . śītabhīruriti ca pāṭhaḥ . tadā graiṣmikatvena śītādvibhetīti śītabhīruḥ . iti bharataḥ ..

śatamakhaḥ, puṃ, (śataṃ makhā yajñā yasya .) indraḥ . iti halāyudhaḥ .. (yathā, kumāre . 2 . 64 .
     sahacaramadhuhastanyastacūtāṅkurastraḥ śatamakhamupatasthe prāñjaliḥ puṣpadhanvā ..)

śatamanyuḥ, puṃ, (śataṃ manyavaḥ kratavo yasya .) indraḥ . ityamaraḥ .. (yathā, bhāgavate . 1 . 8 . 6 .
     yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ .
     tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot ..
śatayajñakāriṇi, tri . yathā, bṛhatsaṃhitāyām . 43 . 54 .
     tvamantakaḥ sarvaharaḥ kṛśānuḥ sahasraśīrṣā śatamanyurīḍyaḥ .. bahukrodhe ca tri . yathā, ṛgvede . 10 . 103 . 7 .
     vīraḥ śatamanyurindraḥ . śatamanyuḥ bahuyajñaḥ bahukrodho vā . iti tadbhāṣye sāyaṇaḥ ..)

śatamānaḥ, puṃ, klī, rūpyapalam . āḍhakaḥ . ityamarabharatau .. (yathā, manuḥ . 8 . 137 .
     dharaṇāni daśa jñeyāḥ śatamānastu rājataḥ .
     catuḥ sauvarṇiko niṣko vijñeyastu pramāṇataḥ ..
śatalokapūjye, tri . yathā, vājasaneyasaṃhitāyām . 19 . 93 .
     indrasya rūpaṃ śatamānamāyuścandreṇa jyotiramṛtaṃ dadhāśaḥ .. śatānāmanekeṣāṃ prāṇināṃ mānaṃ pūjā yasmin tat jagatpūjyamityarthaḥ . iti tadbhāṣye mahīdharaḥ ..)

śatamārjaḥ, puṃ, (śataṃ śatavāraṃ mārjayati śastrāṇīti . mṛja śuddhau + ṇic + ac .) astrakārakaḥ . iti kecit .. (kvacit śastramārja iti pāṭhaḥ ..)

śatamūlā, strī, (śataṃ mūlāni yasyāḥ .) dūrvā . vacā . iti rājanirghaṇṭaḥ ..

śatamūlikā, strī, (śataṃ mulāni yasyāḥ . tataḥ svārthe kan .) dravantī . iti rājanirghaṇṭaḥ ..

śatamūlī, strī, (śataṃ mūlāni yasyāḥ . pākakarṇeti . 4 . 1 . 64 . ṅīṣ .) svanāmakhyātauṣadhaviśeṣaḥ . tatparyāyaḥ . bahusutā 2 abhīruḥ 3 indīvarī 4 varī 5 ṛṣyaproktā 6 bhīrupatrī 7 nārāyaṇī 8 śatāvarī 9 aheruḥ 10 . ityamaraḥ .. raṅgiṇī 11 śaṭī 12 dbīpiśatruḥ 13 . iti jaṭādharaḥ .. ṛṣyagatā 14 . iti śabdaratnāvalī .. śatapadī 15 pīvarī 16 dhīvarī 17 vṛṣyā 18 divyā 19 dīpikā 20 darakaṇṭhikā 21 sūkṣmapatrā 22 supatrā 23 bahumūlā 24 śatāhvayā 25 svādurasā 26 śatāhvā 27 laghuparṇikā 28 ātmaguptā 29 jaṭā 30 mūlā 31 śatavīryā 32 mahauṣadhī 33 madhurā 34 śatamūlā 35 keśikā 36 śatapatrikā 37 viśvasthā 38 vaiṣṇavī 39 pārṣṇī 40 vāmudevapriyaṅkarī 41 durmanā 42 tailavallī 43 . asyā guṇāḥ . vṛṣyatvam . madhuratvam . himatvam . mehakaphavātapittanāśitvam . tiktatvam . śreṣṭhatvam . rasāyanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     śatāvarī bahusutā bhīrurindīvarī varī .
     nārāyaṇī śatapadī śatavīryā ca pīvarī ..
     mahāśatāvarī tvanyā śatabhūlyūrdhvakaṇṭikā .
     sahasravīryā hetuśca ṛṣyaproktā mahodarī ..
     śatāvarī guruḥ śītā tiktā svādvī rasāyaṇī .
     medhāgnipuṣṭidā snigdhā netryā gulmātisārajit .
     śukrastanyakarī balyā vātapittāsraśothajit ..
iti bhāvaprakāśaḥ .. * .. anyacca .
     śatāvarī vātapittamehakuṣṭhaharā sarā . iti rājavallabhaḥ ..

śatayaṣṭikaḥ, puṃ, (śataṃ yaṣṭayo gucchā yasya .) śatalatikahāraḥ . tatparyāyaḥ . devacchandaḥ 2 . ityamaraḥ ..

śataru(dri)drīyaṃ, tri, (śataṃ rudrā devatā asya . śatarudra + śatarudrācchaśca ghaśca . 4 . 2 . 28 . ityasya vārtikoktyā ghaḥ pakṣe chaśca .) havirādikam . iti siddhāntakaumudī .. (yathā, mahābhārate . 7 . 79 . 13 .
     gṛṇantau vedavidvāṃsau tadbrahma śatarudriyam .. yajurvedoktagranthaviśeṣe, klī . yathā, mahābhārate . 7 . 200 . 146 .
     paṭhan vai śatarudrīyaṃ śṛṇvaṃśca satatotthitaḥ ..)

śatarūpā, strī, (śataṃ rūpāṇi asyāḥ .) brahmaṇaḥ kanyā patnī ca . yathā --
     evantattvātmakaṃ kṛtvā jagadvedhāstvajījanat .
     sāvitrīṃ lokasiddhyarthaṃ hṛdi kṛtvā samāsthitaḥ ..
     tataḥ saṃjapatastasya bhittvā dehamakalmaṣam .
     strīrūpamardhamakarodardhaṃ puruṣarūpavat ..
     śatarūpā ca sā khyātā sāvitrī ca nigadyate .
     sarasvatyatha gāyattrī brahmāṇī ca parantapa ..
     dṛṣṭvā tāṃ vyathitastāvat kāmavāṇārdito vibhuḥ .
     upayeme sa viśvātmā śatarūpāmaninditām ..
     tataḥ kālena mahatā tataḥ puttro'bhavanmanuḥ .
     svāyambhuva iti khyātaḥ sa virāḍiti naḥ śrutam ..
iti mātsye 3 adhyāyaḥ .. (viṣṇupurāṇamate iyaṃ svāyambhuvamanoḥ patnī . yathā, tatraiva . 1 . 7 . 14 -- 16 .
     tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ .
     ātmānameva kṛtavān prajāpālye manuṃ dvija ..
     śatarūpāṃ tu tāṃ nārīṃ taponirdhūtakalmaṣām .
     svāyambhuvo manurdevaḥ patnītve jagṛhe vibhuḥ ..
     tasmācca puruṣāt devī śatarūpā vyajāyata .
     priyavratottānapādau prasūtyākūtisaṃjñitam ..
)

śatalumpaḥ, puṃ, bhāraviḥ . iti trikāṇḍaśeṣabhūriprayogau ..

śatalumpakaḥ, puṃ, bhāraviḥ . iti trikāṇḍaśeṣabhūriprayogau ..

śatavīryā, strī, (śataṃ vīryāṇi yasyāḥ .) śvetadūrvā . ityamaraḥ .. śatāvarī . kapiladrākṣā . iti rājanirghaṇṭaḥ ..

śatavedhī, [n] puṃ, (śataṃ vidhatīti . vidha + ṇiniḥ .) amlavetasaḥ . ityamaraḥ ..

śatasahasraṃ, klī, (śataguṇitaṃ sahasram . madhyapadalopikarmadhārayaḥ .) śataguṇitasahasram . lakṣamiti yāvat . yathā hārītaḥ . maṇivāso gavādīnāṃ pratigrahe sāvitryaṣṭasahasraṃ japet pañca madhyame daśottame dvādaśarātraṃ payovrataṃ śatasahasramasatpratigraheṣviti . iti śuddhitattvam .. (yathā ca harivaṃśe . 121 . 13 .
     aṣṭau śatasahasrāṇi deśajāścottamā hayāḥ ..)

śatahnadā, strī, (śataṃ hradā arciṃṣi yasyāḥ . yadvā, śataṃ hrādāḥ śabdāḥ yasyāḥ . nipātanāt hrasvaḥ .) vidyut . ityamaraḥ .. (yathā, harivaṃśe . 146 . 48 .
     samudrameghaḥ sa rarāja rājan śatahradāstrīprabhayābhirāmaḥ ..) vajram . iti medinī .. dakṣakanyāviśeṣaḥ . yathā,
     dadau ca bāhuputtrāya dvau taḍicca śatahradā .
     tayoḥ puttrāśca vidvāṃsaścatasro vidyutaḥ śubhāḥ ..
iti vahnipurāṇe sargānukīrtane satīdehatyāgo nāmādhyāyaḥ ..

[Page 5,017b]
śatākṣī, strī, rātriḥ . śatapuṣpā . iti śabdaratnāvalī .. pārvatī . yathā --
     bhūyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi .
     munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā ..
     tataḥ śatena netrāṇāṃ nirīkṣiṣyāmi yanmunīn .
     kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ ..
iti mārkaṇḍeyapurāṇe devīmāhātmye devyāścaritastutināmādhyāyaḥ ..

śatāṅgaḥ, puṃ, (śataṃ aṅgāni avayavā yasya .) rathaḥ . ityamaraḥ .. tinisavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dānavaviśeṣaḥ . yathā, harivaṃśe . 232 . 6 .
     karālo jvālajihvaśca śatāṅgaḥ śatalocanaḥ .. śatāvayavaviśiṣṭe, tri . yathā, mahābhārate . 1 . 189 . 22 .
     śatāṅgāni ca turyāṇi vādakāḥ samavādayan ..)

śatānakaṃ, klī, śmaśānam . iti trikāṇḍaśeṣaḥ ..

śatānandaḥ, puṃ, (śataṃ bahulaḥ ānando yasya .) munibhedaḥ . sa tu janakarājapurohitaḥ . devakīnandanaḥ . iti medinī .. brahmā . gautamamuniḥ . iti hemacandraḥ .. viṣṇurathaḥ . iti trikāṇḍaśeṣaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 79 .
     svakṣaḥ svaṅga śatānando nandirjyotirgaṇeśvaraḥ ..)

śatānīkaḥ, puṃ, (śataṃ anīkāni yasya .) vṛddhaḥ . munibhedaḥ . sa tu vyāsaśiṣyaḥ . rājabhedaḥ . sa ca caturthayuge candravaṃśīyadvitīyarājaḥ . tasya pitā janamejayaḥ puttraḥ sahasrānīkaḥ . iti medinī .. sudāsarājaputtraḥ . iti śrībhāgavate 9 skandhe 22 adhyāyaḥ .. (nakulaputtraḥ . yathā, mahābhārate . 1 . 234 . 10 .
     puttraste prativindhyaśca sutasomastathā vibhuḥ .
     śrutakarmārjuniścaiva śatānīkaśca nākuliḥ ..
     sahadevācca yo jātaḥ śrutasenastavātmajaḥ .
     sarve kuśalino vīrāḥ kṛtāstrāśca sutāstava ..
)

śatāraṃ, klī, (śataṃ ārāṇi asya .) vajram . iti trikāṇḍaśeṣaḥ ..

śatāruḥ, [s] klī, kuṣṭhabhedaḥ . iti śabdaratnāvalī .. tasya rūpamāha .
     raktaṃ śyāvaṃ sadāhārti śatāruḥ syādvahuvraṇam . iti bhāvaprakāśaḥ ..

śatāruṣī, strī, kuṣṭhabhedaḥ . iti śabdaratnāvalī .. tasya rūpamāha .
     raktaṃ śyāvaṃ sadāhārti śatāruḥ syādvahuvraṇam . iti bhāvaprakāśaḥ ..

śatāvarī, strī, (śataṃ āvṛṇateti . ā + vṛ + ac . gaurāditvāt ṅīṣ .) śatamūlī . ityamaraḥ .. indrabhāryā . iti śabdaratnāvalī .. śaṭī . iti medinī ..

śatāvartaḥ, puṃ, viṣṇuḥ . iti hemacandraḥ .. (yathā, mahābhārate . 13 . 149 . 50 .
     anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ .. dharmatrāṇāya śatamāvartamānāḥ prādurbhāvā asyeti śatāvartaḥ . nāḍīśatena prāṇarūpeṇa vartate iti vā śatāvartaḥ . iti tatra śāṅkarabhāṣyam .. mahādevaḥ . yathā, mahābhārate . 12 . 284 . 6 .
     śatodara śatāvarta śatajihva namo'stu te ..)

śatāvartī [n] puṃ, viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

śatāhvā, strī, (śataṃ āhvā yasyāḥ .) śatapuṣpā . iti jaṭādharaḥ .. śatāvarī .. iti rājanirghaṇṭaḥ ..

śatikaḥ, tri, (śata + śatācca ṭhan yatāvaśate . 5 . 1 . 21 . iti ṭhan .) śatena krītaḥ . śatasya vikāraḥ . śatasambandhī . iti siddhāntakaumudī ..

śateraḥ, puṃ, (śada śātane + śadesta ca . uṇā° 1 . 61 . iti erak takārāntādeśaśca .) śatruḥ . hiṃsā . ityuṇādikoṣaḥ ..

śatyaḥ, tri, (śata + śatācca ṭhanyatāvaśate . 5 . 1 . 21 . iti yat .) śatasya vikāraḥ . śatena krītaḥ . dhanapatisaṃyogaḥ . śatamasmai vṛddhiḥ āyaḥ lābhaḥ śulkamupadā vā dīyate ityarthe śatyaḥ śatikaḥ . śatyaṃ śatikam . dakṣiṇākṣispandanaṃ śatasya nimittamityarthaḥ . iti siddhāntakaumudī ..

śattriḥ, puṃ, (śad + rāśadibhyāṃ trip . uṇā° 4 . 67 . iti trip .) hastī . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (rājarṣiviśeṣaḥ . yathā, ṛgvede . 5 . 4 . 9 .
     śattrimagna upamāṃ ketumaryaḥ .. śattriṃ etannāmakaṃ rājarṣim . iti tadbhāṣye sāyaṇaḥ ..)

śatruḥ, puṃ, (śad śātane + ruśadibhyāṃ krun . uṇā° 4 . 103 . iti krun .) svadeśādanantaro'vyavahitaikaviṣayābhiniveśirājaḥ . yathā --
     viṣayānantaro rājā śatrurmitramataḥ param .. iti, śātakaḥ . nipātakārītyarthaḥ . tatparyāyaḥ . ripuḥ 2 vairiḥ 3 sapatnaḥ 4 ariḥ 5 dviśaḥ 6 dveṣaṇaḥ 7 durhṛd 8 dviṭ 9 vipakṣaḥ 10 ahitaḥ 11 amitraḥ 12 dasyuḥ 13 śātravaḥ 14 abhighātī 15 paraḥ 16 arātiḥ 17 pratyarthī 18 paripanthī 19 . iti cāmaraḥ .. vṛṣaḥ 20 pratipakṣaḥ 21 . iti jaṭādharaḥ .. dviṣan 22 ghātakaḥ 23 dveṣī 24 vidviṣaḥ 25 hiṃsakaḥ 26 vidviṭ 27 apriyaḥ 28 abhighātiḥ 29 ahitaḥ 30 daurhṛdaḥ 31 . iti śabdaratnāvalī .. tasya jayopāyo yathā -- matsya uvāca .
     sarveṣāmapyupāyānāṃ dānaṃ śreṣṭhatamaṃ matam .
     svadatteneha bhavati dānenobhayalokajit ..
     na so'sti rājan dānena vaśayogo na jāyate .
     dānena vaśagā devā bhavantīha sadā vṛṇām ..
     dānamevopajīvanti prajāḥ sarvā nṛpottama .
     priyo hidānavān loke sarvasyaivopajāyate ..
     dānavānacireṇaiva tathā rājā parān jayet .
     dānavāneva śaknoti saṃhatān bhedituṃ parān ..
     yadyapyalubdhā gambhīrāḥ puruṣāḥ sāgaropamāḥ .
     na gṛhṇanti tathāpyete jāyante pakṣapātinaḥ ..
     anyatrāpi kṛtaṃ dānaṃ karotyanyaṃ tathā vaśe .
     upāyebhyaḥ praśaṃsanti dānaṃ śreṣṭhatamaṃ janāḥ ..
     dānaṃ śreyaskaraṃ śreṣṭhaṃ dānaṃ śreṣṭhakaraṃ param .
     dānavāneva lokeṣu puttratve dhriyate sadā ..
     na kevalaṃ dānaparā jayanti bhūrlokamekaṃ puruṣāḥ suvīrāḥ .
     jayanti te rājasurendralokaṃ sudurjayaṃ yadvivudhādhivāsam ..
iti mātsye 224 adhyāyaḥ .. * .. matsya uvāca .
     na śakyā ye vaśe kartumupāyatritayena tu .
     daṇḍena tān vaśān kuryāt daṇḍo hi vaśakṛnnṛṇām ..
     samyak praṇayanaṃ tasya tathā kāryaṃ mahīkṣitā .
     dharmaśāstrānusāreṇa susahāyena dhīmatā ..
     tasya samyakpraṇayanaṃ tathā kāryaṃ mahīkṣitā .
     vānaprasthāṃśca dharmajñān nirmamān niṣparigrahān .
     svadeśe paradeśe ca dharmaśāstraviśāradān .
     samīkṣya praṇayeddaṇḍaṃ sarvaṃ daṇḍe pratiṣṭhitam ..
     āśramī yadi vā varṇī pūjyo vātha gururmahān .
     nādaṇḍyo nāma rājño'sti yaḥ svadharme na tiṣṭhati ..
     adaṇḍyān daṇḍayedrājā daṇḍyāṃścaivāpyadaṇḍayan .
     iha rājyaparibhraṣṭo narakaṃ pratipadyate ..
     tasmādrājā vinītena dharmaśāstrānusārataḥ .
     daṇḍapraṇayanaṃ kāryaṃ lokānugrahakāmyayā ..
     yatra śyāmo lohitākṣo daṇḍaścarati pāpahā .
     prajāstatra na muhyanti netā cet sādhu paśyati ..
     vālavṛddhāturayatidvijastrīviklavātmataḥ ..
     sarve baliṣṭhā bhakṣeran yadi daṇḍaṃ na pātayet ..
     devadaityoragagaṇāḥ siddhabhūtapatatriṇaḥ .
     upakrameyurmaryādāṃ yadi daṇḍaṃ na pātayet ..
     eṣa brahmābhiśāpeṣu sarvapraharaṇeṣu ca .
     sarvavikramakopeṣu vyavasāye ca tiṣṭhati ..
     pūjyante daṇḍino devā na pūjyante tvadaṇḍinaḥ .
     na brahmāṇaṃ vidhātāraṃ na pūṣāryamaṇāvapi ..
     ya ete mānavāḥ kecit praśāntāḥ sarvakarmasu .
     rudramagniñca śakrañca sūryācandramasau tathā .
     viṣṇuṃ devagaṇāṃścānyān daṇḍinaḥ pūjayanti ca ..
     daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati .
     daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidurbudhāḥ ..
     rājadaṇḍabhayādeke pāpāḥ pāpaṃ na kurvate .
     yamadaṇḍabhayādeke parasparabhayādapi ..
     evaṃ hi sāttvike loke sarvaṃ daṇḍe pratiṣṭhitam .
     andhe tamasi majjeyuryadi daṇḍaṃ na pātayet ..
     tasmāt daṇḍo damayati adaṇḍyaṃ daṇḍayatyapi .
     damanāddaṇḍanāccaiva tasmāt daṇḍaṃ vidurbudhāḥ ..
     daṇḍasya bhītaistridaśaiḥ sametairbhāgo dhṛtaḥ śūladharasya yajñe .
     bhavasya puttraṃ dhvajinīpatiñca varaṃ śiśūnāñca bhayāttu dustham ..
iti mātsye 199 adhyāyaḥ .. sāmabhedau tattacchabde draṣṭavyau ..

śatrughnaḥ, puṃ, (śatrūn hantīti . han + mūlavibhujāditvāt kaḥ . yadvā, amanuṣyakartṛke'pi cetyapi śabdāt kṛtaghna śatrughnādayaḥ siddhā iti durgasiṃhaḥ .) śrīrāmasya bhrātā . tatparyāyaḥ . śatrumardanaḥ 2 . iti śabdaratnāvalī .. sa tu sumitrayā hutocchiṣṭabhojanādasāvi . yathā --
     niṣṭhāṃ gate dattrimasabhyatoṣe vihitrime karmaṇi rājapatnyaḥ .
     prāśurhu tocchiṣṭamudāravaṃśyāstisraḥ prasotuṃ caturaḥ suputtrān ..
     kauśalyayāsāvi sukhena rāmaḥ prāk kekayīto bharatastato'bhūt .
     prāsoṣṭa śatrughnamudāraceṣṭamekā sumitrā saha lakṣmaṇena ..
iti bhaṭṭikāvye 1 sargaḥ .. (ayaṃ hi madhupuranivāsino lavaṇākhyarākṣasasya nihantā . etadvivaraṇaṃ rāmāyaṇe uttarakāṇḍe 73 adhyāyamārabhya draṣṭavyam .. * .. śatruhantari, tri . yathā, rāmāyaṇe . 2 . 1 . 1 .
     gacchatā mātulakulaṃ bharatena tadānaghaḥ .
     śatrughno nityaśatrughno nītaḥ prītipuraskṛtaḥ ..
)

śatrughnajananī, strī, (śatrughnasya jananī .) sumitrā . iti śabdaratnāvalī ..

śatrujit, puṃ, (śatrūn jayatīti . ji + satsūdviṣeti . 3 . 2 . 61 . iti kvip . tatastuk .) rājaviśeṣaḥ . tasya puttraḥ ṛtadhvajaḥ . sa eva kuvalayāśvaḥ . iti mārkaṇḍeyapurāṇam ..

śatruñjayaḥ, puṃ, vimalādriḥ . iti hemacandraḥ .. (nāgaviśeṣaḥ . yathā, rāmāyaṇe . 2 . 32 . 10 .
     nāgaḥ śatruñjayo nāma mātulo'yaṃ dadau mama .
     taṃ te niṣkasahasreṇa dadāmi dbijapuṅgava ..
śatruṃ jayatīti . ji + saṃjñāyāṃ bhṛtṝvṛjīti . 3 . 2 . 46 . iti khac . tato mum .) śatrujetari, tri ..

śatruntapaḥ, tri, (śatruṃ tapati tāpayati vā . tapa + saṃjñāyāṃ bhṛtṝvṛjīti . 3 . 2 . 46 . iti khac . tato mum .) vairitāpakṛt . iti mugdhabodhavyākaraṇam .. (yathā, mahābhārate . 4 . 52 . 11 .
     śatruntapaḥ kopamamṛṣyamāṇaḥ samardayat kūrmanakhena pārtham ..)

śatrumardanaḥ, puṃ, (śatruṃ mṛdnātīti . mṛd + lyuḥ .) śatrughnaḥ . iti śabdaratnāvalī .. (śatruhantari, tri . yathā, kathāsaritsāgare . 42 . 125 .
     adhyāste yamadaṃṣṭrākhyaḥ svāmī naḥ śatrumardanaḥ ..)

śatvarī, strī, rātriḥ . iti trikāṇḍaśeṣaḥ ..

[Page 5,018c]
śada, ḷ ja au śāte . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-saka° ca-aniṭ .) ḷ, aśadat . ja, śādaḥ śadaḥ . au, śatsyati . śātaḥ patanaṃ pātanañca . śīyate patraṃ vṛkṣāt vāyuḥ . śado'pi mamityavviṣaye ātmanepadam . kecidimaṃ tudādau paṭhitvā tatsāmarthyāt ātmanepadānityatve śīyatī śīyantītyudāharanti . iti durgādāsaḥ ..

śada, au gatau . āṅpūrvo'yamiti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aniṭ .) tālavyādiḥ . āśīyate . au, āśātsīt . iti durgādāsaḥ ..

śadaḥ, puṃ, phalamūlādiḥ . śadadhātoracpratyayena niṣpannametat . iti siddhāntakaumudī ..

śadriḥ, puṃ, (śīyate iti . śada + adiśadibhūśubhibhyaḥ krin . uṇā° 4 . 65 . iti krin .) meghaḥ . jiṣṇuḥ . iti medinī .. hastī . ityuṇādikoṣaḥ ..

śadriḥ, strī, (śada gatau + adiśadīti krin .) vidyut . iti hemacandraḥ .. khaṇḍaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

śadruḥ, tri, (śada śāte + dādheṭsiśadasado ruḥ . 3 . 2 . 159 . iti ruḥ .) patanakartā . gantā . iti śadadhāto rupratyayena niṣpannametat . iti vyākaraṇam ..

śanakāvaliḥ, strī, gajapippalī . iti śabdacandrikā ..

śanaparṇī, strī, (śanasyeva parṇānyasyāḥ . ṅīṣ . pṛṣodarāditvāt ṇasya naḥ .) kaṭukī . iti śabdacandrikā ..

śaniḥ, puṃ, ravyādinavagrahāntargatasaptamagrahaḥ . tatparyāyaḥ . sauriḥ 2 śanaiścaraḥ 3 . ityamaraḥ .. nīlavāsāḥ 4 mandaḥ 5 chāyātmajaḥ 6 . iti trikāṇḍaśeṣaḥ .. pātaṅgiḥ 7 grahanāyakaḥ 8 chāyāsutaḥ 9 bhāskariḥ 10 nīlāmbaraḥ 11 . iti śabdaratnāvalī .. āraḥ 12 kroḍaḥ 13 vakraḥ 14 kolaḥ 15 saptāṃśuḥ 16 paṅguḥ 17 . iti jaṭādharaḥ .. kālaḥ 18 sūryaputtraḥ 19 asitaḥ 20 . iti jyotistattvam .. asya varṇaḥ kṛṣṇaḥ . paścimadiṅnapuṃsakāntyajajātitamoguṇakaṣāyarasamakarakumbharāśinīlakāntamaṇisaurāṣṭradeśānāmadhipatirayam . kaśyapamunisantānaḥ . śūdravarṇaḥ . sūryamukhaḥ . caturaṅgulaparimāṇaḥ . kṛṣṇavarṇavastraḥ . gṛdhravāhanaḥ . sūryaputtraḥ . caturbhujaḥ . bhallavāṇavaraśūladhanurdhārī . asyādhidevatā yamaḥ . pratyadhidevatā prajāpatiḥ . iti grahayāgatattvabṛhajjātakādayaḥ .. api ca .
     śanirvihaṅgo'nilavanyavandhyā śūdrāṅganā dhātusamaḥ sthiraśca .
     krūraḥ pratīcī tuvaro'tivṛddho'karakṣitīṭ dīrghasunīlalauham ..
iti nīlakaṇṭhīyajātakam .. * .. asyotpattiryathā --
     marīceḥ kaśyapo jajñe tasmājjajñe vibhāvasuḥ .
     tasya bhāryābhavat saṃjñā puttrī tvaṣṭuḥ prajāpateḥ ..
     nātitejomayaṃ rūpaṃ soḍhuṃ sālaṃ vivasvataḥ .
     māyāmayīṃ tataśchāyāṃ savarṇāṃ nirmame svataḥ ..
     saṃjñovāca tataśchāyāṃ savarṇe śṛṇu me vacaḥ .
     ahaṃ yāsyāmi sadanaṃ pitustvaṃ punaratra me .
     bhavane vasa kalyāṇi nirviśaṅkaṃ mamājñayā ..
     iti cchāyāṃ gṛhe sthāpya saṃjñāgāt piturālayam .
     manyamāno'tha tāṃ saṃjñāṃ savarṇāyāṃ tathā raviḥ ..
     sāvarṇiṃ janayāmāsa manuśreṣṭhaṃ mahīpate .
     śanaiścaraṃ dbitīyañca sutaṃ bhadrāṃ tṛtīyikām ..
iti pādme svargakhaṇḍe 11 adhyāyaḥ .. tasya krūradṛṣṭeḥ kāraṇaṃ yathā --
     etasminnantare tatra draṣṭuṃ śaṅkaranandanam .
     ājagāma mahāyogī sūryaputtraḥ śanaiścaraḥ ..
     atyantānamravadana īṣanmīlitalocanaḥ .
     dvāriṇaṃ śūlahastañca viśālākṣamuvāca ha ..
     śanaiścara uvāca .
     śivājñayā śiśuṃ draṣṭuṃ yāmi śaṅkarakiṅkara .
     viṣṇupramukhadevānāṃ munīnāmanurodhataḥ ..
     viśālākṣa uvāca .
     ājñāvaho na devānāṃ nāhaṃ śaṅkarakiṅkaraḥ .
     dvāraṃ dātumaśakto'haṃ vinā manmāturājñayā ..
     dadau vartma graheśāya cakṣuḥkoṇājñayā tataḥ .
     śanirabhyantaraṃ gatvā nanāmānamrakandharaḥ ..
     ratnasiṃhāsanasthāñca pārvatīṃ sasmitāṃ mudā .
     nataṃ sūryasutaṃ dṛṣṭvā durgā saṃbhāṣya yatnataḥ .
     śubhāśiṣaṃ dadau tasmai pṛṣṭvā tatkuśalaṃ śubhā ..
     pārvatyuvāca .
     kathamānamravaktrastvaṃ śrotumicchāmi sāmpratam .
     kathaṃ na paśyasi māṃ sādho bālakañca graheśvara ..
     śaniruvāca .
     sarve svakarmaṇaḥ sādhvi bhuñjate vāñchitaṃ phalam .
     śubhāśubhaṃ vā yat karma koṭikalpairna lupyate ..
     itihāsaṃ cātigopyaṃ śṛṇu śaṅkaravallabhe .
     akathyaṃ jananīsākṣāllajjājanakakāraṇam ..
     ābālāt kṛṣṇabhakto'haṃ kṛṣṇadhyānaikamānasaḥ .
     tapasyāsu rataḥ śaśvadbiṣaye virataḥ sadā ..
     pitā dadau vivāhena kanyāṃ citrarathasya ca .
     atitejasvinī śaśvattapasyānuratā satī ..
     ekadā sā ṛtusnātā suveśaṃ svaṃ vidhāya ca .
     ratnālaṅkārasaṃyuktā munimānasamohinī ..
     haripādaṃ dhyāyamānaṃ sā māṃ paśyetyuvāca ha .
     matsamīpaṃ samāgatya sasmitānanalocanā .
     śaśāpa māmapaśyantamṛtunaṣṭā svakopataḥ .
     bāhyajñānavihīnañca dhyānaikatānamānasam ..
     na dṛṣṭāhaṃ tvayā yena na kṛtaṃ ṛturakṣaṇam .
     tvayā dṛṣṭantu yadyattu mūḍha sarvaṃ vinaśyati ..
     ahañca virate dhyāne tāmatoṣaṃ purā satīm .
     śāpaṃ moktuṃ na śaktā sā paścāttāpaṃ cakāra ha ..
     tena mātarna paśyāmi kiñcidvastu svacakṣuṣā .
     tataḥ prabhṛti namrāsyaḥ prāṇihiṃsābhayādaham ..
iti brahmavaivarte gaṇapatikhaṇḍe 11 adhyāyaḥ .. * .. asya bhogakālo yathā --
     ravirmāsaṃ niśānāthaḥ sapādadivasadvayam .
     pakṣatrayaṃ bhūmiputtro budho'ṣṭādaśa vāsarān ..
     varṣamekaṃ surācāryaścāṣṭāviṃśadinaṃ bhṛguḥ .
     śaniḥ sārdhadbayaṃ varṣaṃ svarbhānuḥ sārdhavatsaram ..
iti jyotistattvam .. tasya japamantro yathā --
     praṇavaṃ vāgbhavaṃ māyāṃ śrīmuddhṛtya śanaiścaram .
     caturthyantaṃ manuṃ proktaṃ ravisūnornavākṣaram ..
oṃ aiṃ hrīṃ śrīṃ śanaiścarāya . iti rudrayāmalam .. ūrdhvapāṇistanmantraṃ japet . yathā --
     sūryārarāhumandānāmūrdhapāṇau japedvudhaḥ .
     somaketvoradhaḥ pāṇyoranyeṣāṃ śuddhapāṇikaḥ ..
iti ca rudrayāmalam .. tasya homamantro yathā . oṃ śanno devīrabhīṣṭaye śanno bhavantu pītaye śaṃyorabhisravantu naḥ . yathā śanaiścarāyeti punaḥ śanno devīti homayet . ityudvāhatattvadhṛtamatsyapurāṇam .. * .. vāraviśeṣaḥ . tatra vāravelā yathā --
     kṛtamuniyamaśaramaṅgalarāmartubhāskarādiyāmārdhe .
     prabhavati hi vāravelā na śubhāśubhakāryakaraṇāya .. * ..
tatra kālavelā yathā --
     kālasya velā ravitaḥ śarākṣikālānalāgāmbudhayo gajendū .
     dine niśāyāmṛtuvaidanetranageṣu rāmā vidhudantinau ca ..
tatra kulikavelā yathā --
     ṣaṣṭhāṣṭaikaṃ dineśāt kramaśa iha dine mantricaṇḍeśvaroktaḥ pūrve vārārdhayāmaḥ kulika iha paro madhyamaśceti kālaḥ . taddine pūrvadiggamananiṣedho yathā --
     śukrādityadine na vāruṇadiśaṃ na jñe kuje cottarāṃ mandendośca dine na śakrakakubhaṃ yāmyāṃ gurau na vrajet .. * .. tatra pathamarajoyoge doṣo yathā --
     āditye vidhavā nārī some caiva pativratā .
     veśyā maṅgalavāre ca budhe saubhāgyameva ca ..
     bṛhaspatau patiḥ śrīmān śukre cāpatyameva ca .
     śanau bandhyāṃ vijānīyāt prathame strī rajasvalā ..
iti jyotistattvam .. atha navānāṃ grahāṇāṃ dānāni .
     sūrye dhenuñca tāmrañca godhūmaṃ raktacandanam .
     candre candanaśaṅkhau ca vastrañca tilataṇḍulān ..
     kuje vṛṣaḥ pradātavyo raktavastraṃ guḍaudanam .
     budhe karpūramudgañca haridvastraṃ hiraṇyakam ..
     pītavastradvayaṃ jīve haridrākanakāni ca .
     aśvaḥ śukre sito deyaḥ śukladhānyāni yāni ca ..
     śanau ca satilā deyā kṛṣṇā gaurlauhamuttamam .
     rāhau ca mahiṣīcchāgau māṣāśca tilasarṣapāḥ ..
     ajāmeṣau ca dātavyau ketau cānnañca miṃśritam .
     svarṇagoviprapūjābhiḥ sarveṣāṃ śāntiruttamā ..
iti jyotistattvam .. grahāṇāṃ valayo yathā --
     guḍaudanaṃ pāyasañca haviṣyaṃ kṣīraṣaṣṭikam .
     dadhyodanaṃ haviścūrṇaṃ māṃsaṃ citrānnameva ca ..
     dadyāt grahakramāccedaṃ dbijebhyo bhojanaṃ budhaḥ .
     śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam ..
grahāṇāṃ dakṣiṇā yathā --
     dhenuḥ śaṅkhastathānaḍvān hema vāso hayastathā .
     kṛṣṇā gaurāyasaṃ chāgaetā vai dakṣiṇāḥ kramāt ..
iti saṃskāratattvam ..

śanicakraṃ, klī, (śaneścakram .) nṛṇāṃ śubhāśubhajñānārthaśanibhogyanakṣatrādisaptaviṃśatinakṣatrayuktanarākāracakram . yathā --
     śanicakraṃ narākāraṃ likhitvā sauribhāditaḥ .
     nāma ṛkṣaṃ bhavedyatra phalaṃ tatra śubhāśubham ..
     ekaṃ mukhe dakṣahaste catvāri ṣaṭ padadbaye .
     hṛdi pañca kare vāme catvāri mastake trayam ..
     dvayaṃ netradbaye guhye dvayaṃ tatra nyasedbudhaḥ .
     mukhe hānirjayo dakṣe bhramaḥ pāde śriyo hṛdi .
     vāme bhīrmastake rājyaṃ netre saukhyaṃ mṛtirgude ..
     tūryāṣṭadbādaśe ṛkṣe yadā vighnakaraḥ śaniḥ .
     tadā saukhyaṃ vapuḥsthantu hṛcchīrṣe netradakṣayoḥ ..
     tṛtīyaikādaśe ṣaṣṭhe yadā saukhyakaraḥ śaniḥ .
     tadā vighnaḥ śarīrastho guhye vaktre'ṅghrivāmayoḥ ..
     yasya pīḍākaraḥ śauristasya cakre phalantvidam .
     likhitvā kṛṣṇadravyeṇa tailamadhye kṣipettataḥ ..
     nikṣipya bhūmimadhyasthaṃ kṛṣṇapuṣpaiḥ prapūjayet .
     tuṣṭiṃ yāti na sandehaḥ pīḍāṃ tyaktvā śanaiścaraḥ ..
iti jyotistattvam ..

śaniprasūḥ, strī, (śaneḥ prasūrjananī .) chāyā . sūryapatnī . iti bhūriprayogaḥ ..

śanipriyaṃ, klī, (śaneḥ piyam .) nīlamaṇiḥ . iti kecit ..

śanivāraḥ, puṃ, (śanibhogyaḥ śanervā vāraḥ .) śanibhogyasāvanadinam . tattu udayādodayakālaḥ . yathā --
     sūtakādiparicchedo dinamāsābdapāstadhā .
     madhyamagrahabhuktiśca sāvanena prakīrtitāḥ ..
dinādhipasya ravyāderbhyogyaṃ dinaṃ vārarūpaṃ sāvanagaṇanoktam .
     udayādodayādbhānorbhaumasāvanavāsarāḥ .. iti tithyāditattvam .. śatabhiṣānakṣatrayuktamadhukṛṣṇatrayodaśyāṃ śanivārayoge mahāvāruṇī syāt . yathā . skandapurāṇe .
     vāruṇena samātuktā madhau kṛṣṇā trayodaśī .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā .
     śanivārasamāyuktā sā mahāvāruṇī smṛtā ..
iti tithyāditattvam .. * .. tatra jātaphalaṃ yathā --
     kṛśaḥ suveśaḥ kulakīrtihīno jvarāyuto madhyadhano'ṅgahīnaḥ .
     tamoguṇaḥ kleśakaro narāṇāṃ mandasya vāraprabhavo'timandaḥ ..
iti koṣṭhīpradīpaḥ .. * .. tatra yātrāniṣedho yathā --
     saṃtyajeddivase yātrāṃ sūryārārkīnduvakriṇām . iti jyotistattvam .. vāravelādi śaniśabde draṣṭavyam ..

śanaiḥ, [s] vya, adrutam . ityamaraḥ . yathā --
     śanairvidyā śanaiḥ kanthā śanaiḥ parvatamāruhet .
     śanaiḥ kāmaśca dharmaśca pañcaitāni śanaiḥ śanaiḥ ..
iti gāruḍe 109 adhyāyaḥ .. śanaiścaraḥ . iti medinī ..

śanaiścaraḥ, puṃ, (śanairmandaṃ mandaṃ caratīti . caragatau + padādyac .) śaniḥ . ityamaraḥ .. asya stotraṃ yathā --
     nīlāñjanacayaprakhyaṃ ravisūnuṃ mahāgraham .
     chāyāyā garbhasambhūtaṃ vande bhaktyā śanaiścaram ..
     vyāsenoktamidaṃ stotraṃ yaḥ paṭhet prayato naraḥ .
     divā vā yadi vā rātrau śāntistasya na saṃśayaḥ ..
iti vyāsabhāṣitastotram ..

śap, vya, svīkāraḥ . śap karoti . iti siddhāntakaumudī ..

śapa, ya ña au krośe . iti kavikalpadrumaḥ . (divā°-bhvā°-ca-ubha°-saka°aniṭ .) dbau tālavyādī . ya ña, śapyati śapyate . au, śaptā . au, aśāpsīt . ña, śapati śapate . krośa uktiviśeṣaḥ . nirbhartsanamiti caturbhujaḥ . sahasraśo'sau śapathānapaśyat . krośo bhvādipakṣe gālidānam . śapate . ñitve'pi śapathāśīrgatyanukāreti niyamāt śapathe ātmanepadaṃ anyatra parasmaipadam . kṛṣṇāya śapate gāpī . prajeti tvāṃ śaśāpa sā . iti raghau . sakhyaḥ śapāmi yadi kiñcidapi smarāmi . iti vācā śarīrasparśanābhāvāditi pāṇinīyāḥ . kecittu śapathe nityamātmanepadaṃ anyatra vibhāṣayā ityāhuḥ . tena prativācamadatta keśavaḥ śapamānāya na cedibhūbhṛte . iti māghaḥ . iti durgādāsaḥ ..

śapa, au ña krośe . iti kavikalpadrumaḥ . (divā°-bhvā°-ca-ubha°-saka°aniṭ .) dbau tālavyādī . ya ña, śapyati śapyate . au, śaptā . au, aśāpsīt . ña, śapati śapate . krośa uktiviśeṣaḥ . nirbhartsanamiti caturbhujaḥ . sahasraśo'sau śapathānapaśyat . krośo bhvādipakṣe gālidānam . śapate . ñitve'pi śapathāśīrgatyanukāreti niyamāt śapathe ātmanepadaṃ anyatra parasmaipadam . kṛṣṇāya śapate gāpī . prajeti tvāṃ śaśāpa sā . iti raghau . sakhyaḥ śapāmi yadi kiñcidapi smarāmi . iti vācā śarīrasparśanābhāvāditi pāṇinīyāḥ . kecittu śapathe nityamātmanepadaṃ anyatra vibhāṣayā ityāhuḥ . tena prativācamadatta keśavaḥ śapamānāya na cedibhūbhṛte . iti māghaḥ . iti durgādāsaḥ ..

śapaḥ, puṃ, śapathaḥ . iti hemacandraḥ .. nirbhartsanam . gālidānam . iti śapadhātvarthadarśanāt ..

śapathaḥ, puṃ, (śapa krośe + śīṅśapiruśamauti . uṇā° 3 . 113 . iti athaḥ .) anṛtaṃ vadan ghoraṃ narakaṃ yāsyāmi ityevaṃ rūpaṃ mithyāniramanam . satyāvadhāraṇam . iti sāñjhaḥ . vācā śarīrasparśanam . iti goyīcandraḥ .. śapatho divyam . iti ramānāthaḥ . iti bharataḥ .. tatparyāyaḥ . śapanam 2 . ityamaraḥ .. śapaḥ 3 . iti hemacandraḥ .. satyam 4 samayaḥ 5 śāpaḥ 6 pratyayaḥ 7 abhiṣaṅgaḥ 8 . iti jaṭādharaḥ .. * .. catuṣpādavyavahārasya kriyāpādāṅgam . yathā . atha śapathaḥ .
     yuktiṣvapyavasannāsu śapathairenamardayet .
     arthakālavalāpekṣamagnyambusukṛtādibhiḥ ..
arthasya vivādāspadasya balaṃ bahvalpabhāvaḥ . kālasya ca balaṃ puṇyāpuṇyatvam . tadapekṣaṃ yathā syādityarthaḥ . dūrvākaratvasya puttrādisparśasya cāgre darśanīyatvāt . atra mayaitat kṛtaṃ na vā iti pratijñāmuccāryāgnau jale vā hastaṃ prakṣipet . etanmithyātve mama sukṛtaṃ naśyediti vā brūyāt . na tvagniparīkṣāṃ jalaparīkṣāṃ vā kuryāt ityabhiprāyavarṇanaṃ yuktam . tasyā mahābhiyogaviṣayakatvena śapathasamabhivyāhārānarhatvāt . sukṛtādibhirityādinā dūrvāsatyābhyupagrahaḥ . tathā ca viṣṇuḥ . sarveṣvevārthajāteṣu mūlyaṃ kanakaṃ prakalpayet . tatra kṛṣṇalone śūdraṃ dūrvākaraṃ śāpayet . dvikṛṣṇalone tilakaram . trikṛṣṇalone jalakaram . catuḥkṛṣṇalone svarṇakaram . pañcakṛṣṇalone sītoddhṛtamahīkaram . suvarṇārdhone koṣo deyaḥ . śūdrasya yathāsamaye vihitā kriyā tathā dbiguṇe'rthe rājanyasya triguṇe'rthe vaiśyasya caturguṇe'rthe brāhmaṇasyeti . kṛṣṇalaḥ kāñcanarattikā tanmūlyādūne kṛṣṇalone evamanyatra . manuḥ .
     satyena śāpayedvipraṃ kṣattriyaṃ vāhanāyudhaiḥ .
     gobījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ .
     puttradārasya vāpyevaṃ śirāṃsi sparśayet pṛthak ..
brāhmaṇena mayaitat kṛtaṃ na kṛtaṃ veti pratijñāmuccārya satyamiti vaktavyam . tathaiva kṣattriyeṇa vāhanāyudhaṃ spraṣṭavyam . tathaiva vaiśyena gobījakāñcanānāmanyatamaṃ spraṣṭavyam . śūdreṇa tu pūrvoktaṃ sarvameva spraṣṭavyam . teṣāṃ vṛthākṛtasparśānāṃ pātakahetutvāt pātakaśabdena nirdeśaḥ . halāyudho'pyevam . daivakriyāviṣayamāha nāradaḥ .
     araṇye nirjane rātrāvantarveśmani sāhase .
     nyāsāpaharaṇe caiva divyā sambhavati kriyā ..
bṛhaspatiḥ .
     devabrāhmaṇapādāṃśca puttradāraśirāṃsi ca .
     ete tu śapathāḥ proktā manunā svalpakāraṇe .
     sāhaseṣvabhiśāpe ca divyāni tu viśodhanam ..
atra śapathadivyayoḥ pṛthaktvapratīteḥ śapathe na divyadharmāḥ . kintu vaidhe karmaṇi tatra śaucārthaṃ snānācamanādi kāryam . divyāni tu divyatattve kathitāni nātra likhitāni . atrābhiyuktena śapathaḥ kartavya ityutsargaḥ . ubhayecchayā abhiyoktāpi . ityāha nāradaḥ .
     abhiyoktā śirovartī sarvatraiva prakīrtitaḥ .
     icchayānyataraḥ kuryāditaro vartayecchiraḥ ..
itaraḥ śapathakartṛbhinnaḥ . tathā kātyāyanaḥ .
     ācaturdaśakādahno yasya no rājadaivikam .
     vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ ..
vyasanamāpat . dhoramatipīḍākaram . tathā ca koṣādhikāre yasya paśyedityanuvṛttau viṣṇuḥ .
     rogo'gnirjñātimaraṇaṃ rājātaṅkamathāpi vā .
     tamaśuddhaṃ vijānīyāttathā śuddhaṃ viparyayāt ..
kātyāyanaḥ .
     tasyaikasya na sarvasya janasya yadi sambhavet .
     rogo'gnirjñātimaraṇamṛṇaṃ dadyāt damañca saḥ ..
     jvarātisāravisphoṭagūḍhāsthiparipīḍanam .
     netraruggalarogaśca tathonmādaḥ prajāyate ..
     śirorugagudabhaṅgaśca daivikā vyādhayo nṛṇām ..
tasyaikasyeti na tu deśavyāpakamaraṇādiḥ . manuḥ .
     na vṛthā śapathaṃ kuryāt svalpe'pyarthe naro budhaḥ .
     vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati ..
     kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane .
     brāhmaṇābhyupapattau ca śapathe nāsti pātakam ..
kāminīṣviti rahasi kāminīsantoṣārthaṃ vṛthā śapathaḥ . evaṃ vivāhasiddhyarthaṃ gogrāsārthaṃ āvaśyakahomendhanārthaṃ brāhmaṇarakṣārthamaṅgīkṛtadhanādau . yamaḥ .
     vṛthā tu śapathaṃ kṛtvā kīṭasya vadhasaṃyutam .
     anṛtena ca yujyeta vadhena ca tathā naraḥ .
     tasmānna śapathaṃ kuryānnaro mithyāvadhepsitam ..
kīṭasyeti prāṇimātropalakṣaṇam . tadbadhapāpena vṛthāśapathakartā yujyata ityarthaḥ . iti vyavahāratattvam ..

śapanaṃ, klī, (śapa krośe + lyuṭ .) śapathaḥ . ityamaraḥ .. gāliḥ . iti trikāṇḍaśeṣaḥ ..

śaptaḥ, puṃ, (śapa + ktaḥ .) tṛṇaviśeṣaḥ . iti śabdacandrikā .. ulu iti bhāṣā .. abhiśāpagraste, tri .. (yathā, bhāgavate . 1 . 18 . 41 .
     niśamya śaptamatadarhaṃ narendraṃ sa brāhmaṇo nātmajamabhyanandat ..)

śaphaṃ, klī, gavādīnāṃ khuraḥ . (yathā, yājñavalkyaḥ . 1 . 204 .
     hemaśṛṅgā śaphairaupyaiḥ suśīlā vastrasaṃyutā .
     sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā ..
) vṛkṣamūlam . iti medinī ..

śapharaḥ, puṃ, strī, matsyaviśeṣaḥ . ityamaraḥ .. puṃṭī iti bhāṣā .. (yathā --
     kaivartakarkaśakarāt śapharaścyuto'pi jāle punarnipatitaḥ sakaro vipākaḥ .. yathā ca .
     agādhajalasañcārī vikāro na ca rohitaḥ .
     gaṇḍūṣajalamātreṇa śapharī pharpharāyate ..
ityudbhaṭaḥ ..)

śapharādhipaḥ, puṃ, (śapharāṇāṃ matsyānāṃ adhipaḥ .) illīśamatsyaḥ . iti trikāṇḍaśeṣaḥ .. tatparyāyaḥ . illiśaḥ 2 vārikarpūraḥ 3 gāṅgeyaḥ 4 jamatālaḥ 5 . iti trikāṇḍaśeṣaḥ .

[Page 5,021a]
śabda, ka śabdakṛtau . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, śabdayati . sopasargastvāviṣkṛtau mataḥ . praśabdayati gabhīramatyarthaṃ śiṣyaḥ sphuṭīkarotītyarthaḥ . iti durgādāsaḥ ..

śabdaḥ, puṃ, (śabda + bhāve ghañ . yadbā, śapa ākrośe + śāśapibhyāṃ dadanau . uṇā 0 4 . 97 . iti dan . pakārasya bakāraḥ .) śrotragrāhyaguṇapadārthaviśeṣaḥ . tatparyāyaḥ . ninādaḥ 2 ninadaḥ 3 dhvaniḥ 4 dhvānaḥ 5 ravaḥ 6 svanaḥ 7 svānaḥ 8 nirghoṣaḥ 9 nirhādaḥ 10 nādaḥ 11 niḥsvānaḥ 12 niḥsvanaḥ 13 āravaḥ 14 ārāvaḥ 15 saṃrāvaḥ 16 virāvaḥ 17 . ityamaraḥ .. saṃravaḥ 18 rāvaḥ 19 . iti śabdacandrikā .. ghoṣaḥ 20 . iti jaṭādharaḥ .. sa ca dhvanyātmako varṇātmakaśca . yathā,
     kaṇṭhasaṃyogādijanyā varṇāste kādayo matāḥ .
     sarvaḥ śabdo nabhovṛttiḥ śrotrotpannastu gṛhyate ..
     vīcītaraṅganyāyena tadutpattistu kīrtitā .
     kadambagolakanyāyādutpattiḥ kasyacinmate ..
     utpannaḥ ko vinaṣṭaḥ ka iti buddheranityatā .
     so'yaṃ ka iti buddhistu sājātyamavalambate .
     tadevauṣadhamityādau sajātīye'pi darśanāt ..
iti bhāṣāparicchedaḥ .. śabdaṃ nirūpayati .
     śabdo dhvaniśca varṇaśca mṛdaṅgādibhavo dhvaniḥ .
     sarvaḥ śabdo nabhovṛttiḥ śrotrotpannastu gṛhyate ..
iti .. nabhovṛttirākāśasamavetaḥ . dūrasthaśabdasyāgrahaṇādāha śrotrotpanna iti kaṇṭhasaṃyogādijanyā varṇāste kādayo matā iti . nanu mṛdaṅgādyavacchedenotpanne śabde śrotre kathamutpattirata āha vīcītaraṅganyāyena tadutpattistu kīrtitā iti . ādyaśabdasya bahirdaśadigavacchinno'nyaḥ śabdastenaiva śabdena janyate tena cāparastadvyāpaka evaṃ krameṇa śrotrotpanno gṛhyate iti . kadambagolakanyāyādutpattiḥ kasyacinmate iti . ādya śabdāt daśadikṣu daśa śabdā utpadyante . tataścānye daśa śabdā utpadyante iti bhāvaḥ . asmin kalpe gauravāduktaṃ kasyacinmate iti . nanu śabdasya nityatvādutpattiḥ kathamata āha . utpannaḥ ko vinaṣṭaḥ ka iti buddheranityatā iti . śabdānāmutpādavināśapratyayaśālitvādanityatvamityarthaḥ . nanu sa evāyaṃ kakāra ityādi pratyabhijñānācchabdānāṃ nityatvam . itthañcotpādavināśabuddhibhramarūpā cetyata āha so'yaṃ ka iti buddhistu sājātyamavalambate . tadevauṣadhamityādau sajātīyepi darśanāt iti .. tatra pratyabhijñānasya tatsajātīyatvaṃ viṣayaḥ . nanu tadbyaktyabhedo viṣayaḥ uktapratītivirodhāt . itthañca dbayorapi buddhyorna bhramatvamiti . nanu sajātīyatvaṃ so'yamiti pratyabhijñāyāṃ bhāṣate iti kutra dṛṣṭamityata āha tadeveti . yadauṣadhaṃ mayā kṛtaṃ tadevānyenāpi kṛtamityādi darśanāditi bhāvaḥ . iti siddhāntamuktāvalī .. * .. daśavidhaśabdā yathā --
     ṣaḍjarṣabhasagāndhāramadhyamaḥ pañcamastathā .
     ataḥ parantu vijñeyo niṣādo dhaivatastathā .
     iṣṭaścāniṣṭaśabdaśca saṃhataḥ pravibhāgavān ..
ityāśvamedhikaparva .. śabdaviśeṣāṇāṃ nāmaviśeṣā yathā --
     śabdo guṇānurāgotthaḥ praṇādaḥ śītkṛtaṃ nṛṇām .
     pardanaṃ gudaje śabde kardanaṃ kukṣisambhave ..
     kṣveḍā tu siṃhanādo'tha krandanaṃ subhaṭadhvaniḥ .
     kolāhalaḥ kalakalastumulo vyākulo ravaḥ ..
     marmaro vastraparṇāderbhūṣaṇānāntu śiñjitam .
     heṣā hneṣā turaṅgāṇāṃ gajānāṃ garjavṛṃhite ..
     visphāro dhanuṣāṃ hambhārambhe gorjaladasya ca .
     stanitaṃ garjitaṃ garjiḥ svanitaṃ rasitādi ca ..
     kūjitaṃ syādvihaṅgānāṃ tiraścāṃ rutavāśite .
     vṛkasya reṣaṇaṃ revā vukkanaṃ bhaṣaṇaṃ śunaḥ ..
     pīḍitānāntu kaṇitaṃ maṇitaṃ ratakūjitam .
     prakkāṇaḥ prakkaṇastantryā mardalasya tu gundalaḥ ..
     kṣījanantu kīcakānāṃ bheryā nādastu ṭaṭṭuraḥ .
     tāro'tyuccairdhvanirmandro gambhīro madhuraḥ kalaḥ ..
     kākalī tu kalaḥ sūkṣma ekatālo layānugaḥ .
     kākurdhvanivikāraḥ syāt pratiśruttu pratidhvaniḥ ..
iti hemacandraḥ .. athaikārthānulomavilomasamaśandāḥ . nayana 1 nartana 2 kanaka 3 kaṇṭaka 4 mahima 5 kalaṅka 6 kālikā 7 sarasa 8 sahāsa 9 madhyama 10 sadasya 11 navena 12 tāvatā 13 tāratā 14 vibhavi 15 karaka 16 kambuka 17 kāñcikā 18 nandana 19 dantada 20 dambhada 21 yogyayoḥ 22 lagula 23 nutatanu 24 hāvavahā 25 patadātapa 26 varabhairava 27 kalapulaka 28 varakairava 29 varapaurava 30 taruṇīruta 31 radasodara 32 nadabhedana 33 dampatīpadam 34 laṅkākaṅkāla 35 mādhavavallavavadhamā 36 nandanandana 37 taddhita 38 samāsa 39 kārikā 40 pādapāḥ 41 jalaja 42 nānā 43 mama 44 .. * .. athānyārthakānulomavilomaśabdāḥ . vande 1 deve 2 lekha 3 ravī 4 bhāno 5 haṃsā 6 jīvā 7 yāmā 8 vibhu 9 vada 10 rama 11 yama 12 kampa 13 rādhā 14 rādhayā 15 sūtrāmā 16 nandaka 17 mālikā 18 kālinī 19 rājate 20 bhāratī 21 hāsikā 22 gagana 23 karakā 24 bhārgava 25 kaṭakam 26 dīnarakṣā 27 mahoragā 28 vātāpinā 29 pinākinā 30 sadālikā 31 yamarāja 32 haridaive 33 savyāyāmā 34 bhovikartana 35 nandanavana 36 nalakūvara 37 sahasānuta 38 rasavibhavena 39 sāhamahamika 40 navatamasaṃmada 41 māra 42 vata 43 yuvā 44 sadā 45 vaśi 46 mayā 47 latā 48 nuta 49 lava 50 vibhā 51 .. * .. atha saṃskṛtaprākṛtasamapuṃliṅgaśabdāḥ . āhāra 1 hāra 2 vihāra 3 sāra 4 samara 5 sambhoga 6 roga 7 asura 8 saṃhāra 9 amara 10 vāra 11 vāraṇa 12 gaṇa 13 ṭaṅkāra 14 bhāra 15 ākara 16 lola 17 ullola 18 vilāsa 19 vāyasa 20 hara 21 ahaṅkāra 22 hīra 23 aṅkura 24 nīhāra 25 uraga 26 rāga 27 bhāla 28 tarala 29 govinda 30 kanda 31 udara 32 taruṇa 33 taraṇi 34 dāsa 35 moha 36 sandoha 37 māsa 38 khura 39 khara 40 tara 41 mala 42 saṅgara 43 ārambha 44 hāsa 45 kara 46 kari 47 kiri 48 kīra 49 kola 50 kandola 51 dhīra 52 mala 53 malaya 54 karīra 55 vāmadeva 56 asi 57 vīra 58 nara 59 naraka 60 karaṅka 61 daṇḍa 62 caṇḍāla 63 raṅga 64 dara 65 sarala 66 kalaṅka 67 kambala 68 ākāra 69 paṅka 70 khala 71 bahula 72 kuraṅga 73 deha 74 sandeha 75 saṅga 76 para 77 kurara 78 taraṅga 79 cāru 80 sañcāra 81 bhaṅga 82 ari 83 hari 84 pariṇāha 85 kaṇṭha 86 kuṇṭha 87 ahi 88 dāha 89 parisara 90 ravi 91 hāhā 92 mañju 93 mañjīra 94 vāha 95 acala 96 kula 97 kumāra 98 kumbha 99 kumbhīra 100 sāra 101 virala 102 kavala 103 jāra 104 kandara 105 udāra 106 pāra 107 jambīra 108 keśari 109 varāha 110 murāri 111 kāla 112 kākola 113 kuntala 114 camūru 115 virāma 116 bāla 117 ālola 118 bāhu 119 raṇa 120 saṅgara 121 cola 122 bhāra 123 saṃsāra 124 kerala 125 samīraṇa 126 ṭaṅka 127 tāla 128 āsāra 129 cāmara 130 kulīra 131 turaṅga 132 sūra 133 kaṅkāla 134 kandala 135 karāla 136 vikāsa 137 pūra 138 heramba 139 kambu 140 vidhu 141 sindhu 142 budha 143 anubandha 144 kunda 145 indu 146 mandara 147 samīra 148 samaha 149 gandha 150 bhīma 151 aṅka 152 saṅkara 153 kirīṭa 154 tamāla 155 guñjā 156 hintāla 157 tomara 158 mahīruha 159 vimba 160 puñja 161 hiṇḍīra 162 piṇḍa 163 vara 164 saṃvara 165 koṇa 166 kāṇa 167 saṃrambha 168 soma 169 parirambha 170 vikāra 171 vāṇa 172 vasanta 173 āsaba 174 vesanta 175 vāsa 176 vāsava 177 vāsara 178 kāsāra 179 sāra 180 sarasa 181 kiraṇa 182 aruṇa 183 vāraṇa 184 .. * .. atha saṃskṛtaprākṛtasamastrīliṅgaśabdāḥ . helā 1 khelā 2 kalā 3 mālā 4 rasālā 5 kāhalā 6 acalā 7 kīlā 8 līlā 9 valā 10 vālā 11 lolā 12 dolā 13 alasā 14 masī 15 dharaṇī 16 dhāraṇī 17 goṇī 18 rohiṇī 19 ramaṇī 20 maṇī 21 vīṇā 22 vāṇī 23 vasā 24 veṇī 25 rīḍhā 26 gaṅgā 27 taraṅgiṇī 28 kandalī 29 laharī 30 nārī 31 rāmā 32 bherī 33 vasundharā 34 kālī 35 karālī 36 cāmuṇḍā 37 caṇḍā 38 raṇḍā 39 tulā 40 mahī 41 .. * .. atha saṃskṛtaprākṛtaklīvaliṅgasamaśabdāḥ . jala 1 phala 2 pala 3 mūla 4 vāri 5 kīlāla 6 kūla 7 vala 8 palala 9 dukūla 10 liṅga 11 gambhīra 12 kūla 13 salila 14 kamala 15 cīra 16 tuccha 17 rājīva 18 nīra 19 hala 20 rajata 21 kuṭīra 22 dāru 23 lāla 24 paṭīra 25 kāraṇa 26 rohaṇa 27 cela 28 kuhara 29 ambara 30 mandira 31 kuṭmala 32 maṇḍala 33 tāmarasa 34 kuṇḍala 35 aṅgada 36 pura 37 arabinda 38 loha 39 aṅga 40 taḍāga 41 karaṇa 42 kula 43 toraṇa 44 maraṇa 45 tuṅga 46 alam 47 āgāra 48 bhāsura 49 .. * .. atha saṃskṛtaprākṛtasamakriyāpadāni . bhaṇa 1 dehi 2 gaccha 3 saṃhara 4 kuru 5 coraya 6 māraya 7 avagaccha 8 avalokaya 9 avacintaya 10 khāda 11 .. * .. atha niroṣṭhyapuṃliṅgaśabdāḥ . nīhāra 1 hāra 2 hariṇa 3 aṅka 4 hara 5 aṭṭahāsa 6 kailāsa 7 kāsa 8 rada 9 nārada 10 siṃha 11 śaṅkha 12 śeṣa 13 ahi 14 haṃsa 15 ghanasāra 16 hali 17 indra 18 nāga 19 hiṇḍīra 20 nirjhara 21 śaradvana 22 candrakānta 23 śṛṅgāra 24 sāgara 25 taḍāga 26 jalāśaya 27 aga 28 haryakṣa 29 takṣaka 30 nakha 31 kṣata 32 dīkṣita 33 akṣa 34 nārāca 35 kāca 36 kaca 37 kīcaka 38 cañcarīka 39 cāṇakya 40 cāraṇa 41 gaṇa 42 kṣaṇa 43 kāṇa 44 śoṇa 45 saṃhāra 46 sārasa 47 rasa 48 ari 49 rasāla 50 sāla 51 kaṅkāla 52 kāla 53 kali 54 śaila 55 khala 56 anala 57 arka 58 kiñjalka 59 kalka 50 kara 61 śaṅkara 62 kīra 63 hīra 64 laṅkeśa 65 keśa 66 gara 67 keśava 68 deśa 69 leśa 70 ānanda 71 nandana 72 dhanañjaya 73 khañjarīṭa 74 kīṭa 75 agni 76 kaṇṭaka 77 kaṭāha 78 kaṭākṣa 79 yakṣa 80 dakṣa 81 aṅga 82 yajña 83 janaka 84 añjali 85 yantra 86 yatna 87 ratnākara 88 andhaka 89 dharādhara 90 dhīra 91 śīra 92 nāsīra 93 nārāyaṇa 94 kṛṣṇa 95 hṛṣīkeśa 96 .. * .. atha niroṣṭhyastrīliṅgaśabdāḥ . gaṅgā 1 gītā 2 satī 3 sītā 4 siddhi 5 sandhyā 6 madā 7 gayā 8 āśīḥ 9 kāśī 10 niśā 11 nāsā 12 kānti 13 śānti 14 dayā 15 rasā 16 ārdrā 17 nidrā 18 haridrā 19 dṛk 20 drākṣā 21 lākṣā 22 dhṛti 23 kṛti 24 chāyā 25 jāyā 26 kathā 27 kāntā 28 dhātrī 29 rātri 30 rati 31 gati 32 kandharā 34 dhāraṇā 34 dhārā 35 tārā 36 kārā 37 jarā 38 dharā 39 āji 40 rāji 41 rajanī 42 arti 43 kīrti 44 kanyā 45 taṭī 46 naṭī 47 nārī 48 sārī 49 darī 50 dāsī 51 ghaṭikā 52 khaṭikā 53 jaṭā 54 kakṣā 55 rakṣā 56 śikhā 57 saṃkhyā 58 kālindī 59 kalikā 60 kalā 61 kālī 62 karālī 63 durgā 64 .. * atha niroṣṭhyaklīvaliṅgaśabdāḥ . caraṇa 1 karaṇa 2 cakra 3 kṣattra 4 nakṣatra 5 takra 6 rajata 7 śata 8 śarīra 9 kṣīra 10 nīra 11 akṣi 12 tīra 13 dhana 14 kanaka 15 nidhāna 16 dhyāna 17 sandhāna 18 dāna 19 nalina 20 nagara 21 gātra 22 chatra 23 netra 24 asthi 25 dātra 26 āliṅgana 27 sthāna 28 śiraḥ 29 caritra 30 jala 31 sthala 32 sthāla 33 kalatra 34 citra 35 kīlāla 36 jāla 37 alaka 38 nāla 39 dainya 40 liṅga 41 aṅga 42 lāvaṇya 43 hiraṇya 44 sainya 45 añja 46 ajina 47 yāna 48 asṛk 49 kāñcana 50 ānana 51 kānana 52 hāṭaka 53 nāṭaka 54 nāṭya 55 taila 56 cela 57 rasātala 58 adana 59 sadana 60 jñāna 61 nidāna 62 dadhi 63 candana 64 akṣara 65 lakṣaṇa 66 lakṣa 67 śastra 68 śāstra 69 dala 71 hala 71 .. * .. atha niroṣṭhyakriyāpadāni . āśāste 1 asti 2 cakāsti 3 nindati 4 sṛjati 5 āśaṃsati 6 krīḍati 7 dhyāyati 8 arcati 9 yācate 10 dyati 11 vahati 12 ārādhati 13 trasyati 14 śete 15 gacchati 16 yacchati 17 icchati 18 nayati 19 āyāti 20 hanti 21 īhate 22 aśnāti 23 snāti 24 dadhāti 25 yāti 26 jayati 27 hasati 28 karoti 29 . iti kavikalpalatāyāṃ 1 stavake 2 kusumam ..

śabdakāraḥ, tri, (śabdaṃ karotīti . kṛ + aṇ .
     na śabdaślokakalahagātheti . 3 . 2 . 24 . iti ṭapratiṣedhaḥ .) śabdaṃ karoti yaḥ . yathā,
     satāmaruskaraṃ pakṣī vairakāraṃ narāśanam .
     hantuṃ kalahakāro'sau śabdakāraḥ papāta kham ..
iti bhaṭṭau 5 sargaḥ ..

śabdagrahaḥ, puṃ, (śabdaṃ gṛhṇātyaneneti . graha + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) karṇaḥ . ityamaraḥ .. śabdasya jñānañca ..

śabdanaḥ, tri, (śabdaṃ kartuṃ śīlamasya . śabda +
     calanaśabdārthādakarmakādyuc . 3 . 2 . 149 . iti tacchīle yuc .) śabdakartā . tatparyāyaḥ . ravaṇaḥ 2 . ityamaraḥ .. (śabda + bhāve lyuṭ .) śabdamātre, klī ..

[Page 5,022c]
śabdabhedī, [n] puṃ, (śabdamanusṛtya bhettuṃ śīlamasya . bhid + ṇiniḥ .) arjunaḥ . iti trikāṇḍaśeṣaḥ .. pāyuḥ . iti kecit .. vāṇaviśeṣaḥ . iti rāmāyaṇam ..

śabdavedhī, [n] puṃ, (śabdamanusṛtya veddhuṃ śīlamasya . vidha + ṇiniḥ .) arjunaḥ . iti dhanañjayaḥ .. daśaratharājaḥ . yathā --
     labdhaśabdena kauśalye kumāreṇa dhanuṣmatā .
     kumāraḥ śabdavedhīti mayā pāpamidaṃ kṛtam ..
iti vālmīkīye rāmāyaṇe 63 adhyāyaḥ .. śabdavedhī ityevaṃ labdhakīrtineti yāvat . iti taṭṭīkā ..

śabdādhiṣṭhānaṃ, klī, (śabdasya adhiṣṭhānaṃ āśrayasthānam .) karṇaḥ . iti hemacandraḥ ..

śama, u bha ya ir śame . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ . ktrāveṭ .) u, śamitvā śāntvā . bha ya, śāmyati . ir, aśamat aśamīt . puṣāditvānnityaṃ ṅa ityanye . śamaḥ śāntībhāvaḥ . śaśāma vṛṣṭyāpi vinā davāgniriti raghuḥ . śama iti padasya ñyantasyāpi sambhave śāntīkaraṇe'pyayamiti dhātupradīpaḥ .
     vareṇa śamituṃ lokānalaṃ dagdhuṃ hi tattapaḥ .. iti kumārasambhavam ..
     vaco niśamyādhipatirdivaukasām . ityādāvanekārthatvāt śrutvetyarthaḥ .. vā śama yama ityatra vāśabdasya vyavasthāvācitvādasya ñau nityaṃ hnasvaḥ śamamati . iti durgādāsaḥ ..

śama, ṅa ka ña āloce . iti kavikalpadrumaḥ .. (curā°-ātma°-ubha°-iti kecit-saka°-seṭ .) ālocaḥ praṇidhānam . vā śama yama ityatra vāśabdasya vyavasthāvācitvāt asya svārthe ñau hnasvābhāvaḥ . ṅa ka, śāmayate kāryaṃ sadhīḥ . ña, śāmayati śāmayate .
     niśāmaya tadutpattiṃ vistarādgadato mama .. ayamātmanepadītyanye . iti durgādāsaḥ ..

śamaḥ, puṃ, (śamyata iti . śama + halaśceti ghañ nodāttopadeśeti vṛddhyabhāvaḥ .) śāntiḥ . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 4 . 381 .
     virāgaśailamathitāt tasya cittamahodadheḥ .
     prakopakālakūṭasya paścāt śamasudhodayāt ..
) mokṣaḥ . iti trikāṇḍaśeṣaḥ .. pāṇiḥ . iti śamaśabdaṭīkāyāṃ rāmāśramaḥ .. upacāraḥ . iti rājanirghaṇṭaḥ .. antarindriyanigrahaḥ . iti vedāntasāraḥ .. antaḥkaraṇasaṃyamaḥ . iti bhagavadgītādaśamādhyāyasya 4 ślokaṭīkāyām śrīdharasvāmī .. (yathā, gītāyām . 10 . 4 .
     buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ ..) vikṣepakakarmoparamaḥ . iti ca tasyaiva 6 adhyāyasya 3 ślokaṭīkāyāṃ śrīdharasvāmī .. (vāhyendriyanigrahaḥ . yathā, bhāgavate . 3 . 32 . 33 .
     satyaṃ śaucaṃ dayā maunaṃbuddhihnīḥ śrīryaśaḥkṣamā .
     śamo damo bhagaśceti yatsaṅgādyāti saṃkṣayam ..
sarvakarmanivṛttiḥ . yathā, gītāyām . 6 . 3 .
     yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate .. śamaḥ uparamaḥ sarvakarmabhyo nivṛttiḥ . iti śaṅkarabhāṣyam .. śāntarasasya sthāyibhāvaḥ . yathā, sāhityadarpaṇe . 3 . 238 .
     śāntaḥ śamaḥ sthāyibhāva uttamaḥ prakṛtirmataḥ .. nivṛttiḥ . yathā, rājataraṅgiṇyām . 2 . 56 .
     abhavannirmalaṃ vyoma devīkṛtyaiḥ saha kramāt .
     sākaṃ bhūpālaśokena durbhikṣañca śamaṃ yayau ..
)

śamakaḥ, tri, (śāmayatīti . śama + ṇic + ṇvul . nodāttopadeśeti . 7 . 3 . 34 . iti na dīrghaḥ .) śāntikārakaḥ . ñyantaśamadhātorṇakapratyayena niṣpannametat ..

śamathaḥ, puṃ, (śama + dṛśamidamibhyaśca . iti athaḥ . ityujjvaladattaḥ . 3 . 114 .) śāntiḥ . ityamaraḥ .. mantrī . iti medinī ..

śamanaṃ, klī, (śama + lyuṭ .) yajñārthapaśuhananam . ityamaraḥ .. śāntiḥ . iti medinī .. (yathā, pāṇinau . 5 . 1 . 38 . vātasya śamanaṃ kopanaṃ vā . iti kāśikā ..) carvaṇam . iti dharaṇiḥ .. hiṃsā . iti hemacandraḥ .. (pratisaṃhāraḥ . yathā, mārkarkaṇḍeye . 78 . 13 .
     nimeṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ .
     prasīda svecchayā rūpaṃ svatejaḥśamanaṃ kuru ..
nivārakaḥ . yathā, tatraiva devīmāhātmye .
     durvṛttavṛttaśamanaṃ tava devi ! śīlam ..)

śamanaḥ, puṃ, (śamayati pāpināṃ karma ālocayatīti . kartari lyuḥ .) yamaḥ . ityamaraḥ .. mṛgabhedaḥ . iti śabdacandrikā .. kalāyaḥ . iti rājanirghaṇṭaḥ ..

śamanasvasā, [ṛ] strī, (śamanasya yamasya svasā .) yamunā . ityamaraḥ ..

śamanī, strī, (śamayati nṛṇāṃ vyāpārān . śama + lyuḥ . striyāṃ ṅīp .) rātriḥ . iti śamanīṣadaśabdadarśanāt .. (śāmyate anena ityarthe karaṇe lyuṭi śāntikārake, tri . yathā, bhāgavate . 3 . 24 . 39 .
     mātre cādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām ..)

śamanīṣadaḥ, puṃ, (śamanyāṃ sīdantīti . sad + ac .) niśācaraḥ . rākṣasaḥ . iti trikāṇḍaśeṣaḥ ..

śamalaṃ, klī, (śama + śākaśamyornit . uṇā° 1 .. 111 . iti kalaḥ .) viṣṭhā . ityamaraḥ .. pāpam . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, bhāgavate . 2 . 7 . 3 .
     ūce yayātmaśamalaṃ guṇasaṅgapaṅkam ..)

śamāntakaḥ, puṃ, (śamasya śānterantakaḥ .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ ..

śamiḥ, strī, śimbā . iti hemacandraḥ ..

[Page 5,023b]
śamitaḥ, tri, (śama + ktaḥ .) śāntaḥ . ityamaraḥ ..

śamiraḥ, puṃ, śamīvṛkṣaḥ . iti śabdaratnāvalī ..

śamirohaḥ, puṃ, śivaḥ . iti trikāṇḍaśeṣaḥ ..

śamī, strī, vṛkṣaviśeṣaḥ . śāṃi iti bhāṣā . (yathā, śākuntale . 3 .
     avehi tanayāṃ brahmannagnigarbhāṃ śamīmiva ..) tatparyāyaḥ . śaktuphalā 2 śivā 3 . ityamaraḥ .. śaktuphalī 4 . iti śabdaratnāvalī .. śāntā 5 tuṅgā 6 kacaripuphalā 7 keśamathanī 8 īśānī 9 lakṣmīḥ 10 tapanatanayā 11 iṣṭā 12 śubhakarī 13 havirgandhā 14 medhyā 15 duritadamanī 16 śaktuphalikā 17 samudrā 18 maṅgalyā 19 surabhiḥ 20 pāpaśamanī 21 bhadrā 22 śaṅkarī 23 keśahantrī 24 śivāphalā 25 supatrā 26 sukhadā 27 . asya guṇāḥ . rūkṣatvam . kaṣāyatvam . raktapittātisāranāśitvañca . tatphalaguṇāḥ . gurutvam . svādutvam . rūkṣatvam . uṣṇatvam . keśanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     śamī śaktuphalā tuṅgā keśahantrī śivāphalā .
     maṅgalyā ca tathā lakṣmīḥ śamīraḥ svalpikā smṛtā ..
     śamī tiktā kaṭuḥ śītā kaṣāyā recanī laghuḥ .
     kampakāsaśramaśvāsakuṣṭhārśaḥkṛmijit smṛtā ..
iti bhāvaprakāśaḥ .. * .. śimbā . chimaḍā iti bhāṣā . ityamaraḥ .. vāgujiḥ . iti medinī .. (karma . yathā, ṛgvede . 6 . 2 . 2 .
     īje yajñebhiḥ śaśame śamībhiḥ .
     śamībhiḥ karmabhiḥ kṛcchracāndrāyaṇādibhiḥ .. iti tadbhāṣye sāyaṇaḥ ..)

śamī, [n] tri, śāntaḥ . śamo vidyate'sya ityarthe inpratyayena niṣpannamidam ..

śamīkaḥ, puṃ, muniviśeṣaḥ . yathā --
     jalāśayamacakṣāṇaḥ praviveśa tamāśramam .
     dadarśa munimāsīnaṃ śāntaṃ mīlitalocanam ..
iti śrībhāgavate . 1 . 18 .. asyārthaḥ . acakṣāṇaḥ apaśyan . taṃ prasiddhamāśramaṃ tasmin muniṃ śamīkam . iti śrīdharasvāmī ..

śamīgarbhaḥ, puṃ, (śamyā garbhaḥ .) brāhmaṇaḥ . agniḥ . iti hemacandraḥ ..

śamīdhānyaṃ, klī, (śamī yajñādikarma tadarthaṃ dhānyam .) māṣādiḥ . ityamaraḥ .. tatparyāyaguṇāḥ .
     śamījāḥ śimbijāḥ śimbātarāḥ sūpyāśca vaidalāḥ .
     vaidalā madhurā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ ..
     vātalāḥ kaphapittaghnā baddhamūtramalā himāḥ .
     ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ ..
mudgamasūrayorādhmānakāritvamanyadvaidalāpekṣayā . natu sarvathā . etayorapi kiñcidādhmānakāritvadarśanāt . iti bhāvaprakāśaḥ .. * .. api ca .
     śūkadhānyaṃ śamīdhānyaṃ samātītaṃ praśasyate .
     parato vātakṛdrūkṣaṃ prāyeṇātinavaṃ guru ..
     yavagodhūmamāṣāśca tilāścātinavā hitāḥ .
     purāṇā virasā rūkṣā na tathārthakarā matāḥ ..
iti rājavallabhaḥ ..

śamīpatrā, strī, (śamyāḥ patrāṇīva patrāṇi yasyāḥ .) lajjāluvṛkṣaḥ . iti jaṭādharaḥ ..

śamīraḥ, puṃ, (hnasvā śamī . kuṭīśamīśuṇḍābhyo raḥ . 5 . 3 . 88 . iti raḥ .) alpā śamī . ityamaraḥ ..

śampā, strī, vidyut . ityamaraḥ ..

śampākaḥ, puṃ, āragvadhaḥ . ityamaraḥ .. vipākaḥ . yāvakaḥ . iti hemacandraḥ .. (hastināpuravāsī kaścidbrāhmaṇaḥ . yathā, mahābhārate . 12 . 176 . 23 .
     ityetaddhāstinapure brāhmaṇenopavarṇitam .
     sampākena purā mahyaṃ tasmāttyāgaḥ paro mataḥ ..
)

śampātaḥ, puṃ, āragvadhaḥ . iti śabdaratnāvalī ..

śamba, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) śambati . iti durgādāsaḥ ..

śambaḥ, puṃ, (śam + śamervan . uṇā° 4 . 94 . iti van . yadvā, śamastyasyeti . śaṃ + kaṃśaṃbhyāṃ vabhayustitutayasaḥ . 5 . 6 . 138 . iti vaḥ .) vajram . (yathā, ṛgvede . 10 . 42 . 7 .
     ugro yaḥ śambaḥ puruhūta tena . śamba iti vajranāma . iti tadbhāṣye sāyaṇaḥ ..) muṣalāgrasthalohamaṇḍalakam . iti medinī .. lauhakāñcī . iti hemacandraḥ .. anulomakarṣaṇam . iti śambākṛtaśabdaṭīkāyāṃ bharataḥ .. daridraḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. bhāgyavati, tri . iti rāmāśramaḥ ..

śambaraṃ, klī, salilam . vratam . vittam . iti nānārtharatnamālā .. citram . bauddhavrataviśeṣaḥ . iti viśvahemacandrau .. (meghaḥ . yathā, ṛgvede . 2 . 24 . 2 . adardarmanyunā śambarāṇi .. śambarāṇi meghanāmaitat meghān vyadardaḥ varṣaṇārthaṃ vidāritavān .. iti tadbhāṣye sāyaṇaḥ ..)

śambaraḥ, puṃ, mṛgaviśeṣaḥ . daityaviśeṣaḥ . iti medinī .. (yathā, ṛgvede . 1 . 51 . 6 .
     arandhayo tithigvāya śambaram . śambaraṃ etannāmānamasuram . iti tadbhāṣye sāyaṇaḥ .. yathā ca mahābhārate . 1 . 65 . 22 .
     śambaro nasuciścaiva pulomā ceti viśrutaḥ .
     asilomā ca keśī ca durjayaścaiva dānavaḥ ..
) matsyaviśeṣaḥ . śaivaviśeṣaḥ . jinabhedaḥ . iti viśvaḥ .. yuddham . śreṣṭhaḥ . iti dharaṇiḥ .. citrakavṛkṣaḥ . lodhraḥ . arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śambarāsurasya vadhopākhyānaṃ śrībhāgavate 10 skandhe 55 adhyāye draṣṭavyam ..

śambarakandaḥ, puṃ, (śambaranāmakaḥ kandaḥ .) vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

[Page 5,024a]
śambaracandanaṃ, klī, (śambaranāmakaṃ candanam .) candanaviśeṣaḥ . tatparyāyaḥ . kairātam 2 vahalagandham 3 balyam 4 gandhakāṣṭham 5 kairātakam 6 śailagandham 7 . asya guṇāḥ . śītalatvam . tiktatvam . uṣṇatvam . śleṣmānilaśramapittavisphoṭapāmādikuṣṭhatṛṣātāpavimohanāśitvañca . iti rājanirghaṇṭaḥ ..

śambarasūdanaḥ, puṃ, (śambaraṃ sūdayatīti . sūda + lyuḥ .) kāmadevaḥ . iti halāyudhaḥ ..

śambarāriḥ, puṃ, (śambarasyāriḥ .) kāmadevaḥ . ityamaraḥ ..

śambarī, strī, ākhuparṇī . iti medinī .. māyā . iti śabdaratnāvalī ..

śambalaḥ, puṃ, klī, kūlam . pātheyam . matsaraḥ . iti medinī ..

śambākṛtaṃ, tri, (śamba + kṛño dvitīyatṛtīyaśambabījāt kṛṣau . 5 . 4 . 58 . iti ḍāc .) dbivārakṛṣṭakṣetram . tatparyāyaḥ . dviguṇākṛtam 2 dbitīyākṛtam 3 dbihalyam 4 dvisītyam 5 . ityamaraḥ ..

śambuḥ, puṃ, śambukaḥ . yathā --
     śambūkaḥ śambuko jñeyaḥ pūrvaḥ kāntastu sarvadā .
     kakāreṇa vinā śeṣo dṛśyate granthavistare ..
iti haḍḍacandraḥ . ityamaraṭīkāyāṃ bharataḥ ..

śambukaḥ, puṃ, (śambu + svārthe kan .) sṛmbukaḥ . yathā,
     śambūkaḥ śambuko jñeyaḥ pūrbaḥ kāntastu sarvadā .
     kakāreṇa vinā śeṣo dṛśyate granthavistare ..
iti haḍḍacandraḥ . ityamaraṭīkāyāṃ bharataḥ ..

śambukkaḥ, puṃ, śambūkaḥ . iti śabdaratnāvalī ..

śambūkaḥ, puṃ, strī, (śam + ulūkādayaśceti uṇā° 4 . 41 . iti ukaḥ vugāgamaśca nipātyate .) jalajantuviśeṣaḥ . śāmūka iti bhāṣā . tatparyāyaḥ . jalaśuktiḥ 2 . ityamaraḥ .. śambukā 3 śambukaḥ 4 śambukkaḥ 5 śāmbukaḥ 6 śambuḥ 7 śāmbukkaḥ 8 . iti śabdaratnāvalī .. jalaḍimbaḥ 9 duścaraḥ 10 paṅkamaṇḍūkaḥ 11 . iti hārāvalī .. puṃ, gajakumbhāntarbhāgaḥ . ghoṅgaḥ . śūdratāpasaḥ . (yathā, uttaracarite . 2 .
     dattābhaye tvayi yamādapi daṇḍadhāre sañjīvitaḥ śiśurayaṃ mama ceyamṛddhiḥ .
     śambūka eṣa śirasā caraṇau nataste satsaṅgajāni nidhanānyapi tārayanti ..
) iti medinī .. daityaviśeṣaḥ . śaṅkhaḥ . iti hemacandraḥ kṣudraśaṅkhaḥ . iti rājanirghaṇṭaḥ ..

śambūkā, strī, (śambuka + ṭāp .) jalaśuktiḥ . iti rājanirghaṇṭaḥ ..

śambhalaḥ, puṃ, grāmaviśeṣaḥ . adhunā sambala-moradāvāda iti nāmnā khyātaḥ . tatra ṣaṣṭitīrthāni santi kalkī cāvirbhūya sahasraṃ samāḥ sthāsyati . yathā --
     śambhale vasatastasya sahasraṃ parivatsarāḥ .
     vyatītā bhrātṛputtrasvajñātisambandhibhiḥ saha ..
     śambhale śuśubhe śreṇīsabhāpaṇakacatvaraiḥ .
     patākādhvajacitrādyairyathendrasyāmarāvatī ..
     yatrāste ṣaṣṭitīrthānāṃ sambhavaḥ śambhale'bhavat .
     mṛtyau mokṣaḥ kṣitau kalkerakalkasya kṣayāśrayaḥ ..
     vanopavanasantānanānākusumasaṅkulaiḥ .
     śobhitaṃ śambhalagrāmaṃ manye mokṣopamaṃ bhuvi ..
     mahīmāśvāsya bhagavān nijajanmakṛtodyamaḥ .
     śambhalagrāmaviprarṣimāviveśa parātmakaḥ ..
     sumatyāṃ viṣṇuyaśasā garbhamādhatta vaiṣṇavam .
     dvādaśyāṃ śuklapakṣasya mādhave māsi mādhavaḥ ..
     jāto dadṛśatuḥ puttraṃ pitarau hṛṣṭamānasau .
     dhātrīmātā mahāṣaṣṭhī nāḍīcchetrī tadāmbikā ..
     gaṅgodakakledamokṣā sāvitrī mārjanodyatā .
     tasya viṣṇoranantasya mātṛkādāt payaḥsudhām ..
     sumatistaṃ sutaṃ labdhvā viṣṇuṃ jiṣṇuṃ jagatprabhum .
     pūrṇakāmā vipramukhyānāhūyādāt gavāṃ śatam ..
     taṃ bālakaṃ narākāraṃ viṣṇuṃ matvā munīśvarāḥ .
     kalkiṃ kalkavināśārthamāvirbhūtaṃ vidurbudhāḥ .
     nāmākurvaṃstatastasya kalkirityabhiviśrutam ..
iti kalkipurāṇe 1 adhyāyaḥ ..

śambhalī, strī, (śambhaṃ kalyāṇayuktaṃ nāyakādikaṃ lāti gṛhṇātīti . lā + kaḥ . gaurāditvāt ṅīṣ .) kuṭṭanī . ityamaraḥ ..

śambhuḥ, puṃ, (śaṃ maṅgalaṃ bhavatyasmāditi . śam +
     mitadrvādibhya upasaṃkhyānam . 3 . 2 . 180 . ityasya vārtikoktyā ḍuḥ .) śivaḥ . ityamaraḥ .. (yathā, bhāgavate . 4 . 7 . 57 .
     etadbhagavataḥ śambhoḥ karmadakṣādhvaradruhaḥ .
     śrutaṃ bhāgavatāt śiṣyāduddhavānme bṛhaspateḥ ..
ekādaśarudrāṇāmanyatamaḥ . yathā, viṣṇupurāṇe . 1 . 5 . 123 -- 124 . haraśca bahurūpaśca tryambakaścāparājataḥ . vṛṣākapiśca śambhuśca kapardī raivatastathā .. mṛgavyādhaśca śarvaśca kapālī ca mahāmune . ekādaśaite prathitā rudrāstribhuvaneśvarāḥ ..) brahmā . (yathā, mahābhārate . 1 . 64 . 45 .
     tāmuvāca mahārāja bhūmiṃ bhūmipatiḥ prabhuḥ .
     prabhavaḥ sarvabhūtānāmīśaḥ śambhuḥ prajāpatiḥ ..
) buddhaḥ . iti medinī .. viṣṇuḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 12 . 43 . 7 .
     tricakṣuḥ śambhurekastvaṃ vibhurdāmodaro'pi ca ..) siddhaḥ . iti śabdaratnāvalī .. śvetārkaḥ . iti candrikā .. (agniḥ . yathā, mahābhārate . 3 . 220 . 5 .
     śambhumagnimatha prāhurbrāhmaṇā vedapāragāḥ .
     āvasathyaṃ dvijāḥ prāhurdīptamagniṃ mahāprabham ..
sukhasya bhāvayitari, tri . yathā, ṛgvede . 1 . 46 . 13 .
     manuṣvacchambhū āgatam .. he śambhū sukhasya bhāvayitārau . iti tadbhāṣye sāyaṇaḥ ..)

śambhutanayaḥ, puṃ, (śambhostanayaḥ .) kārtikeyaḥ . iti śabdaratnāvalī .. gaṇeśaśca ..

[Page 5,024c]
śambhunandanaḥ, puṃ, (śambhornandanaḥ .) gaṇeśaḥ . iti śabdaratnāvalī .. kārtikeyaśca ..

śambhupriyā, strī, (śambhoḥ priyā .) āmalakī . iti śabdacandrikā .. durgā ca ..

śambhuvallabhaṃ, klī, (śambhorvallabham .) śvetakamalam . iti rājanirghaṇṭaḥ .. śivapriye, tri ..

śamyā, strī, (śamyate'nayeti . śama + yat . ṭāp .) yugakīlakaḥ . ityamaraḥ .. (yathā, ṛgvede . 3 . 33 . 13 .
     udva ūrmiḥ śamyāḥ hantvāpo yoktrāṇi muñcata ..) dakṣiṇahastagṛhītatālaviśeṣaḥ . iti saṅgītaśāstram .. (daṇḍayaṣṭiḥ . iti medhātithiḥ .. yathā, manuḥ . 8 . 237 .
     śamyāpātāstrayo vāpi triguṇo nagarasya tu ..)

śamyākṣepaḥ, puṃ, (śamyāyāḥ kṣepo yatra .) bhramitakṣiptayaṣṭiprāptayāvadbhūpradeśaḥ . yathā --
     bhrāmayitvā bahuguṇaṃ yaṣṭiḥ kṣiptā samāpnuyāt .
     bhuvaḥ pradeśaṃ yāvantaṃ śamyākṣepaḥ sa ucyate ..
iti mārkaṇḍeyapurāṇe viviṃśacaritaṃ nāmādhyāyaḥ .. (yajñaviśeṣaḥ . yathā, mahābhārate . 3 . 90 . 5 .
     puṇyañcākhyāyate divyaṃ śivamagniśiro'nagha .
     sahadevo'yajat yatra śamyākṣepeṇa bhārata ! ..
balavatā kṣiptā śamyā laguḍaviśeṣo yāvaddūraṃ patet tāvān yajñamaṇḍapo yasmin yajñe na śamyākṣepastena . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..)

śayaḥ, puṃ, (śete sarvamasminniti prāyo vastunaḥ karādhīnatvāt . śī + puṃsīti ghaḥ .) hastaḥ . ityamaraḥ .. śayyā . sarpaḥ . iti medinī .. nidrā . paṇaḥ . iti viśvaḥ ..

śayaṇḍaḥ, tri, (śete iti . śī + aṇḍan . ityujjvalaḥ . 1 . 128 .) nidrāśīlaḥ . ityuṇādikoṣaḥ .. (puṃ, viṣayaḥ . deśaḥ . ityuṇādiṭīkā . 1 . 128 ..)

śayataḥ, puṃ, nidrāluḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

śayathaḥ, puṃ, (śete iti . śīṅ + śīṅśapiruśamijīviprāṇibhyo'thaḥ . uṇā° 3 . 113 . iti athaḥ .) ajagaraḥ . mṛtyuḥ . nidrāluḥ . iti hemacandraḥ .. varāhaḥ . matsyaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (maraṇam . yathā, ṛgvede . 6 . 17 . 9 .
     viśvāyuḥ śayathe jaghāna .. śayathe śayananimitte maraṇāyetyarthaḥ . iti tadbhāṣye sāyaṇaḥ ..)

śayanaṃ, klī, (śī + lyuṭ .) nidrā . śayyā . ityamaraḥ .. (yathā, mahābhārate . 1 . 145 . 14 .
     āsanāni ca divyāni yānāni śayanāni ca .
     vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta vai pitā ..
) maithunam . iti medinī .. atha sarvadevaśayanakālaḥ . pulastya uvāca .
     yadāṣāḍhī samāyāti vrajate cottarāyaṇam .
     tadā svapiti deveśo bhogibhoge śriyaḥ patiḥ ..
     pratisupte vibhau tasmin devagandharvaguhyakāḥ .
     devānāṃ mātaraścāpi prasuptāścāpyanukramāt ..
     nārada uvāca .
     kathayasva surādīnāṃ śayane vidhimuttamam .
     sarvañcānukrameṇaiva puraskṛtya janārdanam ..
     pulastya uvāca .
     mithunābhigate sūrye śuklapakṣe tapodhana .
     ekādaśyāṃ jagatsvāmiśayanaṃ parikalpayet ..
     śeṣāhibhogaparyaṅkaṃ kṛtvā saṃpūjya keśavam .
     kṛtvopavītakañcaiva samyak saṃpūjya ca dbijān ..
     anujñāṃ brāhmaṇebhyaśca dbādaśyāṃ prayataḥ śuciḥ .
     labdhvā pītāmbaradharaṃ svastinidrāṃ samānayet ..
     trayodaśyāṃ tataḥ kāmaḥ svapate śayane śubhe .
     kadambānāṃ sugandhānāṃ kusumaiḥ parikalpite ..
     caturdaśyāṃ tato yakṣāḥ svapanti sukhaśītale .
     suvarṇapaṅkajakṛte sukhāstīrṇopadhānake ..
     paurṇamāsyāmumānāthaḥ svapate carmasaṃstare .
     vaiyāghre ca jaṭābhāraṃ samudgrathyānyacarmaṇā ..
     tato divākaro rāśiṃ saṃprayāti ca karkaṭam .
     tato'marāṇāṃ rajanī bhavate dakṣiṇāyanam ..
     brahmā pratipadi tathā nīlotpaladale'nagha .
     talpe svapiti devānāṃ darśayan mārgamuttamam ..
     viśvakarmā dvitīyāyāṃ tṛtīyāyāṃ gireḥ sutā .
     vināyakaścaturthyāntu pañcamyāmapi dharmarāṭ ..
     ṣaṣṭhyāṃ skandaśca svapiti saptamyāṃ bhagavān raviḥ .
     kātyāyanī tathāṣṭamyāṃ navamyāṃ kamalālayā ..
     daśamyāṃ bhujagendrāśca svapanti vāyubhojanāḥ .
     ekādaśyāntu kṛṣṇāyāṃ sādhyā brahman svapanti hi ..
     eṣa kramaste gadito niśāyāṃ śayane mune .
     svapatsu teṣu deveṣu prāvṛṭkālaḥ samāyayau ..
     kaṅkāḥ samaṃ valākābhirārohanti nagottamān .
     vāyasāścāpi kurvanti nīḍāni munipuṅgava .
     vāyasyaśca svapantyetā ṛtau garbhabharālasāḥ ..
     yasyāṃ tithyāṃ prasvapiti viśvakarmā prajāpatiḥ .
     dvitīyā sā śubhā puṇyā supuṇyā śayanoditā ..
     tasyāṃ tithāvarcya hariṃ śrīvatsāṅkaṃ caturbhujam .
     paryaṅkasthaṃ samaṃ lakṣmyā gandhapuṣpādibhirmune ..
     tato devāya śayyāyāṃ phalāni prakṣipet kramāt .
     surabhīṇi nivedyetthaṃ vijñāpyo madhusūdanaḥ ..
     yathā hi lakṣmyā na viyujyase tvaṃ trivikramānanta jagannivāsa .
     tathāstvaśūnyaṃ śayanaṃ sadaiva tvasmākameveha tava prasādāt ..
     tadā tvaśūnyaṃ tava deva talpaṃ svayaṃ hi lakṣmyā śayane sureśa .
     satyena tenāmitavīrya viṣṇo gārhasthyarāgo mama cāstu deva ..
     ityuccārya praṇamyeśaṃ prasādya ca punaḥ punaḥ .
     naktaṃ bhuñjīta devarṣe tailakṣāravivarjitam ..
     dvitīye'hni dbijāgryāya phalaṃ dadyādbicakṣaṇaḥ .
     lakṣmīdhara prīyatāṃ me ityuccārya nivedayet ..
     anena tu vidhānena cāturmāsyavrataṃ caret .
     yāvadvṛścikarāśisthaḥ pratibhāti divākaraḥ .
     tato vibudhyanti surāḥ kramaśaḥ kramaśo mune ..
     nabhasye māsi ca tathā yā syāt kṛṣṇāṣṭamī śubhā .
     yuktā mṛgaśireṇaiva sā tu kāmāṣṭamī smṛtā ..
     tasyāṃ sarveṣu liṅgeṣu tithau svapiti śaṅkaraḥ .
     vasate sannidhāne tu tatra pūjākṣayā smṛtā ..
iti vāmane 16 adhyāyaḥ .. * .. atha hariśayanādivyavasthā . bhaviṣyanāradīyayoḥ .
     maitrādyapāde svapitīha viṣṇurvaiṣṇavyamadhye parivartate ca .
     pauṣṇāvasāne ca surārihantā prabudhyate māsacatuṣṭayena ..
maitramanurādhā . vaiṣṇavaṃ śravaṇā . pauṣṇaṃ revatī . bhaviṣye .
     niśi svāpo divotthānaṃ sandhyāyāṃ parivartanam .
     anyatra pādayoge tu dbādaśyāmeva kārayet ..
itthañca nakṣatrayogaprāptau phalātiśayaḥ . etadvidhānaṃ vāmanapurāṇe .
     ekādaśyāṃ jagatsvāmiśayanaṃ parikalpayet .
     śeṣāhibhogaparyaṅkaṃ kṛtvā saṃpūjya keśavam ..
     anujñāṃ brāhmaṇebhyaśca dbādaśyāṃ prayataḥ śuciḥ .
     labdhā pītāmbaradharaṃ devaṃ nidrāṃ samānayet ..
anujñāṃ labdhvā ityanvayaḥ . ekādaśīsamaye divāśayanīyakalpanaṃ rātrau dvādaśīkṣaṇe nidreti . viṣṇudharmottare .
     svāstīrṇaśayanaṃ kṛtvā prīṇayedbhogaśāyinam .
     āṣāḍaśukladbādaśyāṃ viṣṇuloke mahīyate ..
svāstīrṇaśayanaṃ śobhanāstaraṇayuktaṃ khaṭṭādi . varāhapurāṇe śrībhagavānuvāca . anyattu saṃpravakṣyāmi karma saṃsāramocanam . kadambakuṭajaścaiva dhavako'rjunakastathā .. ebhirabhyarcanaṃ kuryādvidhidṛṣṭena karmaṇā . tataḥ saṃsthāpanaṃ kṛtvā mama mantravidhiḥ smṛtaḥ . namo nārāyaṇāyoktvā imaṃ mantramudīrayet .. paśyantu meghānapi meghaśyāmaṃ hyupāgataṃ sicyamānaṃ mahīmimām . nidrāṃ bhagavān gṛhṇātu lokanātha varṣāsvimaṃ paśyatu meghavṛndam .. jñātvaiva paśyaiva ca lokanātha māsāścatvāri vaikuṇṭhasya ca paśya nātha . āṣāḍhaśukladvādaśyāṃ sarvaśāntikaram śivam .. ya etena vidhānena bhūmi ! me karma kārayet . sa pumān na praṇaśyettu saṃsāreṣu yuge yuge .. śayane kuṭajavidhānāt viṣṇudharmottarīyaniṣedho'nyatra . dhavakaḥ kapitthaḥ . saṃsthāpanaṃ samāpanam . bhūmi iti pṛthivyāḥ sambodhanam .
     evamuktena mantreṇa kṛṣṇaṃ suṣvāpayettataḥ .
     supte tvayi jagannātha jagat suptaṃ bhavedidam .
     vibuddhe tvayi budhyeta jagat sarvaṃ carācaram ..
iti mantreṇa pūjayet .. * ..
     prāpte bhādrapade māsi ekādaśyāṃ site'hani .
     kaṭadānaṃ bhavedviṣṇormahāpūjā pravartate ..
kaṭadānaṃ pārśvaparivartaḥ . kāmarūpīyanibandhe .
     evaṃ saṃpūjya vidhivat bhādrasya dbādaśīdine .
     mantreṇānena deveśaṃ pārśvena parivartayet ..
     vāsudeva jagannātha prāpteyaṃ dvādaśī tava .
     pārśvena parivartasva sukhaṃ svapihi mādhava ..
     tvayi supte jagannātha jagat sarvaṃ carācaram ..
brahmapurāṇe .
     ekādaśyāntu śuklāyāṃ kārtike māsi keśavam .
     prasuptaṃ bodhayedrātrau śraddhābhaktisamanvitaḥ ..
rātrau prasuptamityanvayaḥ . bodhanantu divaiva ..
     kṛtvā vai mama karmāṇi dvādaśyāṃ matparo naraḥ .
     mamaiva bodhanārthāya imaṃ mantramudīrayet ..
     mahendrarudrairabhinūyamāno bhavānṛṣirvanditavandanīyaḥ .
     prāptā taveyaṃ kila kaumudākhyā jāgṛṣva jāgṛṣva ca lokanātha ..
     meghā gatā nirmalapūrṇacandraḥ śāradyapuṣpāṇi ca lokanātha .
     ahaṃ dadānīti ca puṇyahetorjāgṛṣva jāgṛṣva ca lokanātha ..
     evaṃ karmāṇi kurvīran dbādaśyāṃ ye yaśasvini .
     mama bhaktā naraśreṣṭhāste yānti paramāṃ gatim ..
atra mantradbayapāṭhānantaram .
     uttiṣṭhottiṣṭha govinda tyaja nidrāṃ jagatpate .
     tvayā cotthīyamānena utthitaṃ bhuvanatrayam ..
iti sampradāyāgatastṛtīyaḥ śloka iti vācaspatimiśrāḥ .. śayanotthānamantrāstu kalpataruprabhṛtigranthasaṃvādāllikhitāḥ . tadevaṃ dbādaśyāṃ ekādaśyāṃ vā revatyantapādayogavaśāddivotthānaṃ nakṣatrayogābhāve tu dbādaśyāmeva kārayediti gurucaraṇāḥ . jīmūtavāhanastu bhaviṣye .
     ā-bhā-kā-sitapakṣeṣu maitraśravaṇarevatī .
     ādimadhyāvasāneṣu prasvāpāvartabodhanam ..
ā-bhā-kā-sitapakṣeṣu āṣāḍhabhādrakārtikaśuklapakṣeṣu . eṣāñca dvādaśyāṃ prāptau mukhyakalpaḥ . bhaviṣyapurāṇam .
     niśi svāpo divotthānaṃ sandhyāyāṃ parivartanam .
     anyatra pādayoge tu dvādaśyāmeva kārayet ..
viṣṇudharmottare .
     viṣṇurdivā na svapiti na rātrau pratibudhyate .
     dvādaśyāmṛkṣasaṃyoge pādayogo na kāraṇam ..
     aprāpte dbādaśīmṛkṣe utthānaśayane hareḥ .
     pādayogena kartavyenāhorātraṃ vicintayet ..
vacanāntaram . revatyanto yadā rātrau dbādaśyā ca samanvita tadā vibudhyate viṣṇurdinānte prāpya revatīm .. dinānte tridhā vibhaktadinatṛtīyabhāge divotthānamityanurodhāt . ataeva .
     rātrau vibodho vinihanti paurān svāpo divā rāṣṭrakulaṃ nṛbhartuḥ .
     sandhyādbaye svalpaphalā dharitrī bhavennarāṇāmapi rogaduḥkham ..
iti śrutiḥ .. varāhapurāṇe .
     dvādaśyāṃ sandhisamaye nakṣatrāṇāmasambhave .
     ā-bhā-kā-sitapakṣeṣu śayanāvartanādikam ..
tadevaṃ śayanādau kālacatuṣṭayam . dvādaśyāṃ niśādau nakṣatrayogaḥ . tadabhāve'pi niśādyanādareṇa tithyantare pādayogaḥ . tasyāpyabhāve'pi sandhyāyāṃ nakṣatramātrayogaḥ . tasyāpyabhāve dvādaśyāṃ sandhyāyāmiti . viṣṇudharmottare .
     kiṃ tanmaitrādyapādena daśamyaṃśena yo divā .
     pauṣṇaśeṣeṇa kiṃ tena pratipadyadha yo niśi ..
iti daśamīpratipadorniṣedhāt ekādaśyādipaurṇamāsyantānāṃ tithīnāmabhyanujñānam .. * .. padmapurāṇe sarvadevaśayanādikamuktaṃ yathā --
     pratipaddhanadasyoktā pavitrārohaṇe tithiḥ .
     śriyā devyā dvitīyā tu tithīnāmuttamā smṛtā ..
     tṛtīyā tu bhavānyāśca caturthī tatsutasya ca .
     pañcamī somarājasya ṣaṣṭhī proktā guhasya ca ..
     saptamī bhāskarasyoktā durgāyāścāṣṭamī smṛtā .
     mātṝṇāṃ navamī proktā daśamī vāsukestathā ..
     ekādaśī ṛṣīṇāntu dbādaśī cakrapāṇinaḥ .
cakrapāṇina iti paṇavyavahāra ityasmāt .
     trayodaśī tvanaṅgasya śivasyoktā caturdaśī .
     mama caiva muniśreṣṭha paurṇamāsī tithiḥ smṛtā ..
     yasya yasya tu devasya yannakṣatraṃ tithiśca yā .
     tasya devasya tasmiṃśca śayanāvartanādikam ..
atra hariśayanādyāṣāḍhādividhānāt tatsāhacaryādanyeṣāmapi tathā . jyotiṣe'pi .
     vrajati yadā mithunaṃ vihāya karkaṃ rājavivarjitāṃ tithiṃ sūryaḥ .
     bhavati tadā niyataṃ dbirāṣāḍhaḥ suraśayanādividhirdvitīye māsi ..
rājñā candreṇa vivarjitāṃ amāvāsyām . pūrvakṛṣṇapakṣe mithune saṃkrānte iti śeṣaḥ . harināthopādhyāyāstu . yamaḥ .
     kṣīrābdhau śeṣaparyaṅke āṣāḍhyāṃ saṃviśeddhariḥ .
     nidrāṃ tyajati kārtikyāṃ tayostaṃ pūjayet sadā ..
     brahmahatyāsamaṃ pāpaṃ kṣiprameva vyapohati .
     hiṃsrātmakaiśca kiṃ tasya yajñaiḥ kāryaṃ mahātmanaḥ .
     prasvāpe ca prabodhe ca pūjito yena keśavaḥ ..
āṣāḍhaśuklaikādaśīmārabhya paurṇamāsīparyantaṃ viṣṇornidrāgrahaṇarūpaśayanasamayaḥ . ataeva ekādaśyāṃ śayanamabhidhāya tadādidinapañcake karmakathanaṃ brahmapurāṇe . varāhapurāṇīye tu . ekādaśīkālīnamantre nidrāgrahaṇābhidhānam . yamasmṛtau paurṇamāsyāṃ śayanābhidhānam . āṣāḍhīpadasyānupādhestatraiva pravṛtteḥ . evañca brahmapurāṇe yadyapyekādaśyāṃ prabodhasamayaḥ . tena varāhapurāṇe dvādaśyāṃ prabodhābhidhānam . yamasmṛtau kārtikyāṃ prabodhābhidhānam sarvasamañjasamiti . evameva śrīdattopādhyāyāḥ . kalpatarustu ekādaśyāmeva śayanaṃ prabodhaśca . yamasmṛtāvāṣāḍhī kārtikasyeyamiti vutpattyā na tatpratyayānupapattiḥ . apavādaviṣayake kvacidutsargapravṛtterityāha . śrībhagavadvākyam .
     macchayane madutthāne matpārśvaparivartane .
     phalamūlajalāhārī hṛdi śalyaṃ mamārpayet ..
phalāhārapadamanaśanaparam . tena sarvathā anaśanaparatvam . ityekādaśītattvam .. * .. martyānāṃ śayanavidhiniṣedhau yathā -- sūta uvāca .
     upāsya paścimāṃ sandhyāṃ hutvāgnīṃstānupāsya ca .
     bhṛtyaiḥ parivṛto bhuktvā nātitṛpto'tha saṃviśet ..
     śuciṃ deśaṃ viviktantu gomayena tu lepayet .
     prāgudakpravaṇe caiva saṃsvapeta sadā budhaḥ ..
     prākśirāśca svapennityaṃ tathā vai dakṣiṇāśirāḥ .
     svapedudakśirā naiva tathā pratyakśirā na ca .
     na cāntardhānahīne tu na tiryak ca kadācana ..
     śūnyālaye śmaśāne tu ekavṛkṣe catuṣpathe .
     mahādevagṛhe cāpi mātṛveśmani na svapet ..
     na yakṣanāgāyatane skandasyāyatane tathā .
     garbheṣu ca vinā dīkṣāṃ na svapecca kathañcana ..
     dhānyagehe ca viprāṇāṃ gurūṇāñca tathopari .
     nāśucau parṇakīrṇe tu nāśucirnāśikhastathā ..
     dine sandhau na nagnaśca nottarāparamastakaḥ .
     ākāśe parvate śūnye na ca caityadrume tathā ..
     na tu dvāre'mbhasākīrṇe nārdrapādastvadhāvitaḥ .
     pālāśe śayane naiva bahudārakṛte na ca ..
     na dagdhe vidyutā caiva vahnipluṣṭe jale tathā .
     na svapet sandhyayornityaṃ na śirasyāsane kaṭe ..
     evaṃ khapan naro nityaṃ sukhasyeha paratrabhāk .
     vyatyaye ca bhavedduḥkhī mṛto narakamaśnute ..
iti vahnipurāṇe āhnikataponāmādhyāyaḥ .. * .. api ca . sati sūrye śayyā ca na pātanīyā sūryodayāt pūrvamuttolanīyā . tathā ca smṛtiḥ .
     bhāskarādṛṣṭaśayyāni nityāgnisalilāni ca .
     sūryāvalokakidīpāni lakṣmyā veśmāni bhājanam ..
     āsanaṃ vasanaṃ śayyā jāyāpatyaṃ kamaṇḍaluḥ .
     ātmanaḥ śuciretāni na pareṣāṃ kadācana ..
na kadācana ityanumatiṃ vinā anyathātithyānupapatteḥ . vyāsaḥ .
     śucau deśe vivikte tu gomayenopaliptake .
     prāgudakplavane caiva saṃviśettu sadā budhaḥ ..
     māṅgalyaṃ pūrṇakumbhañca śiraḥsthāne nidhāpayet .
     vaidikairgāruḍairmantrai rakṣāṃ kṛtvā svapettataḥ ..
gargaḥ .
     svagṛhe prākśirāḥ śete āyuṣye dakṣiṇāśirāḥ .
     pratyakśirāḥ pravāse tu na kadācidudakśirāḥ ..
mārkaṇḍeyapurāṇe .
     prākśirāḥ śayane vidyāt dhanamāyuśca dakṣiṇe .
     paścime prabalāṃ cintāṃ hāniṃ mṛtyuṃ tathottare ..
tathā .
     namaskṛtyāvyayaṃ viṣṇuṃ samādhisthaḥ svapenniśi . mārkaṇḍeyaḥ .
     śūnyāgāre śmaśāne ca ekavṛkṣe catuṣpathe .
     mahādevagṛhe cāpi śarkarāloṣṭrapāṃśuṣu ..
     dhānyagovipradevānāṃ gurūṇāñca tathopari .
     na cāpi bhagnaśayane nāśucau nāśuciḥ svayam ..
     nārdravāsā na nagnaśca nottarāparamastakaḥ .
     nākāśe sarvaśūnye ca na ca caityadrume tathā ..
na svapedityarthaḥ . ityāhnikācāratattvam .. * .. anyacca .
     bhuktvā ca vidhivanmantrairdvijo bhuktāvaśiṣṭakam .
     sasuhṛdbāndhavajanaḥ svapet śuṣkapado niśi ..
     nottarābhimukhaḥ svapyāt paścimābhimukho na ca .
     na cākāśe na nagno vā nāśucirnāsane kvacit ..
     na śīrṇāyāntu khaṭvāyāṃ śūnyāgāre na caiva hi .
     nāpi vaṃśye ca pālāśe śayane vā kadācana ..
iti kaurme upavibhāge 18 adhyāyaḥ .. * .. api ca .
     kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī .
     gacchet śayyāṃ samantrāñca athavā dārunirmitām ..
     śālmalasya kadambasya nīpamandārakasya ca .
     kiṃśukasya vaṭasyātha tathā kuśamayasya ca ..
     ārohaṇāta bhavet pāpaṃ tasmātteṣu na ca svapet .
     prarohaśayyāṃ sūtre vā aparṇe parameśvari ! ..
     na śukre nāpavitre ca na tṛṇe na ca bhūtale .
     tūlikāyāṃ tathā vastre śayyābhāve svapedgṛhī .
     svapenna paṭṭavastre ca kalaṅkī kambaleṣu ca ..
iti matsyasūkte 44 paṭalaḥ .. * .. api ca .
     sūryeṇābhyudito yastu tyaktaḥ sūryeṇa yaḥ svapan .
     anyatrāturabhāvācca prāyaścittīyate naraḥ ..
iti viṣṇupurāṇe 3 aṃśe 11 adhyāyaḥ .. yasmin supte sūrya udeti sa sūryeṇābhyuditaḥ . yasmin supte astaṃ yāti sa sūryeṇa tyaktaḥ .. sūryodayāstasamayayoḥ svapan prāyaścittīyate pātakī bhavedityarthaḥ . iti tasya ṭīkā ca .. kiñca .
     śvāsānaṣṭau samuttānastān dvi 16 pārśve ca dakṣiṇe .
     tatastaddviguṇān 32 vāme paścāt svapyāt yathāsukham ..
     vāmadiśāyāmanalo nābherūrdhvo'sti jantūnāma .
     tasmāttu vāmapārśve śayīta bhuktaprapākārtham ..
iti bhāvaprakāśaḥ ..

[Page 5,027a]
śayanīyaṃ, klī, (śete'syāmiti . śī + adhikaraṇe anīyar .) śayyā . ityamaraḥ .. (yathā, māghe . 11 . 5 .
     ratiparicayanaśyannaidratandraḥ kathañcit gamayati śayanīye śarvarīṃ kiṃ karotu .. * ..) śayanayogye, tri .. (yathā, rāmāyaṇe . 2 . 72 . 11 .
     śūnyo'yaṃ śayanīyaste paryaṅko hemabhūṣitaḥ .
     na cāyamikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me ..
)

śayanīyakaṃ, klī, (śayanīyameva . svārthe kan .) śayyā . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 33 . 177 .
     gatvā kaliṅgasenāyāḥ suptāyāḥ śayanīyake .
     suptaṃ madanavegaṃ taṃ svarūpe sthitamaikṣata ..
)

śayanaikādaśī, strī, (śayanāya śayanasya vā ekādaśī .) śrīhareḥ śayanasambandhitithiḥ . sā cāṣāḍhaśuklaikādaśī . tadbivaraṇaṃ śayanaśabde hariśayanaśabde ca draṣṭavyam ..

śayānakaḥ, puṃ, (śī + śānac . tataḥ kan . yadvā, ānakaḥ śīṅbhiyaḥ . iti ānak .) sarpaḥ . ityuṇādikoṣaḥ .. kṛkalāsaḥ . iti hemacandraḥ ..

śayāluḥ, tri, (śayanaśīlaḥ . śī + śoṅo grahaṇaṃ kartavyam . 3 . 2 . 158 . ityasya vārtikoktyā āluc .) nidrāluḥ . ityamaraḥ .. (yathā, māghe . 2 . 80 .
     upāyamāsthitasyāpi naśyantyarthāḥ pramādyataḥ .
     hanti nopaśayastho'pi śayālurmṛgayurmṛgān ..
)

śayāluḥ, puṃ, (śī + āluc .) ajagaraḥ . kukaraḥ . iti hārāvalī ..

śayitaḥ, tri, (śī + ktaḥ .) nidrāluḥ . ityamaraḥ .. (kṛtaśayanaḥ . yathā, kathāsaritsāgare . 56 . 187 .
     tayoḥ snapitayoḥ svāmi bhuñje bhojitayostayoḥ .
     śaye śayitayostena jñānamīdṛgvidhaṃ mama ..
) vasantakusume, puṃ . yathā --
     vasantakusumaḥ śeluḥ śayito dvijakutsitaḥ .. iti śabdamālā .. śayane, klī ..

śayitavān, tri, nidrāluḥ . śīṅdhātoḥ ktavatupratyayena niṣpannametat ..

śayuḥ, puṃ, (śete iti . śī + uḥ .) ajagaraḥ . ityamaraḥ .. (ṛṣiviśeṣaḥ . yathā, ṛgvede . 1 . 212 . 16 ..
     yābhirnarā śayave yābhiratraye .. he narā netārāvaśvinau purā pūrvasmin kāle śayave etat saṃjñakāya ṛṣaye . iti tadbhāṣyam .. śayāne, tri . yathā, ṛgvede . 4 . 18 . 12 .
     kaste mātaraṃ vidhavāmacakrat śayuṃ kastvāmajighāṃsaccarantam .. kastvatto'nyaḥ śayuṃ śayānaṃ carantaṃ jāgrataṃ vā tvāṃ ajighāṃsat . iti tadbhāṣyam ..)

[Page 5,027b]
śayunaḥ, puṃ, ajagaraḥ . ityuṇādikoṣaḥ ..

śayyā, strī, (śī śayane + saṃjñāyāṃ samajeti . 3 . 3 . 99 . iti kyap .) gumphanam . iti medinī .. śīyate yatra sā . tatparyāyaḥ . śayanīyam 2 śayanam 3 . ityamaraḥ .. talpam 4 . iti jaṭādharaḥ .. śayanīyakam 5 . iti śabdaratnāvalī .. tasyā guṇāḥ .
     sukhaśayyāsanaṃ sevyaṃ nidrāpuṣṭidhṛtipradam .
     śramānilaharaṃ śastaṃ viparītamato'nyathā ..
     bhūśayyānilapittaghnī vṛṃhaṇī śukravardhinī .
     khaṭvā tu vāṃtalā proktā paṭṭo rūkṣo'tivātalaḥ ..
iti rājavallabhaḥ .. * .. api ca .
     tridoṣaśamanī khaṭvā tūlī vātakaphāpahā .
     bhūśayyā vṛṃhaṇī vṛṣyā kāṣṭhapaṭṭī tu vātalā ..
anyat punarāha .
     bhūśayyā vātalātīva rūkṣā pittāsranāśinī .
     suśayyāśayanaṃ hṛdyaṃ puṣṭinidrādhṛtipradam .
     śramānilaharaṃ vṛṣyaṃ viparītamato'nyathā ..
iti bhāvaprakāśaḥ .. * .. tadgamanavidhānaṃ yathā --
     kṛtapādāvaśaucaśca bhuktvā sāyaṃ tato gṛhī .
     gacchet śayyāmasphuṭitāmeva dārumayīṃ nṛpa ..
     nāviśālāṃ na vai bhagnāṃ nāsamāṃ malināṃ na ca .
     na ca jantumayīṃ śayyāmadhigacchedanāstṛtām ..
iti viṣṇupurāṇe 3 aṃśe 11 adhyāyaḥ .. * .. taddānaphalaṃ yathā . yājñavalkyaḥ .
     gṛhadhānyābhayopānacchatramālyānulepanam .
     yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet ..
priyaṃ yadyasya harmyādi . pratigrahasamarthena śayyā na pratyākhyeyā . yathā yājñavalkyaḥ .
     kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ .
     māṃsaśayyāsanaṃ dhānāḥ pratyākhyeyaṃ na vāri ca ..
mṛtoddeśyakadattaśayyāgrahaṇe doṣo yathā . brahmapurāṇam .
     śayyālaṅkāravastrādi pratigṛhya mṛtasya ca .
     narakānna nivartante dhenuṃ tilamayīṃ tathā .. * ..
sā ca auttānāṅgirodevatākā . yathā --
     chatraṃ kṛṣṇājinaṃ śayyāṃ rathamāsanameva ca .
     upānahau tathā yānaṃ tathā yat prāṇavarjitam .
     auttānāṅgirasantvetat pratigṛhṇīta mānavaḥ ..
iti śuddhitattvam .. * .. puṣpābhiṣeke śayyāpaṭṭakaṃ yathā --
     sarvaratnamalaṅkāraṃ paṭṭaṃ kāryaṃ dbihastakam .
     hastavistāra ucchrāye daśāṅgulyaḥ suśobhanam ..
     snānākhyaṃ sārdhahastantu paṭṭaṃ vṛttāsanānvitam .
     śayyākhyaṃ dviguṇā dairghyāddhanurmānaṃ sapīṭhakam ..
iti devīpurāṇe trailokyābhyudayapāde puṣpābhiṣekanāmādhyāyaḥ ..

śaraṃ, klī, (śṝ + ap .) jalam . iti medinī ..

[Page 5,027c]
śaraḥ, puṃ, (śṝṇātyaneneti . śṝ gi hiṃse + ṛdo rap . 3 . 3 . 57 . iti ap .) bāṇaḥ . ityamaraḥ .. (yathā, raghuḥ . 1 . 61 .
     tava mantrakṛto mantrairdūrāt praśamitāribhiḥ .
     pratyādiśyanta iva me dṛṣṭalakṣyabhidaḥ śarāḥ ..
) dadhyagrabhāgaḥ . iti medinī .. dugdhaśarasya nāmāntaram . santālikaḥ . dadhiśarasya nāmāntaram . dadhisāraḥ . dadhisnehaḥ . kaṭṭarañca . iti ratnamālādayaḥ .. tṛṇaviśeṣaḥ . kāṃḍā iti hindī bhāṣā . (yathā, mahābhārate . 1 . 138 . 15 .
     ācāryaḥ kalasājjāto droṇaḥ śastrabhṛtāṃvaraḥ .
     gautamasyānvavāye ca śarastambācca gautamaḥ ..
) tatparyāyaḥ . iṣuḥ 2 kāṇḍaḥ 3 bāṇaḥ 4 muñjaḥ 5 tejanaḥ 6 gundrakaḥ 7 . iti ratnamālā .. utkaṭaḥ 8 śāyakaḥ 9 kṣuraḥ 10 ikṣupraḥ 11 kṣurikāpatraḥ 12 viśikhaḥ 13 . asya guṇāḥ . madhuratvam . satiktatvam . koṣṇatvam . kaphaśrāntimadāpahatvam . balavīryakāritvam . nityaṃ niṣevitañcet kiñcidvātakāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     bhadramuñjaḥ śaro bāṇastejanaścakṣuveṣṭanaḥ .
     muñjo muñjātako vāṇaḥ sthūladarbhaḥ sumedhasaḥ ..
     muñjadvayantu madhuraṃ tuvaraṃ śiśiraṃ tathā .
     dāhatṛṣṇāvisarpāsramūtravastyakṣirogajit .
     doṣatrayaharaṃ vṛṣyaṃ mekhalāsūpayujyate ..
iti bhāvaprakāśaḥ .. uśīraḥ . mahāpiṇḍītaruḥ . iti ca rājanirghaṇṭaḥ .. hiṃsā . iti śṝdhātvarthadarśanāt .. (jyotiṣoktapañcamāṅkaḥ . yathā, sāhityadarpaṇe . 4 . 264 .
     vedakhāgniśarāḥ śuddhairiṣuvāṇāgnisāyakāḥ ..)

śarajaṃ, klī, (śarāt jāyate yat tat . jan + ḍaḥ .) haiyaṅgavīnam . iti hemacandraḥ .. navanītam . iti kecit ..

śarajanmā, [n] puṃ, (śare śaravaṇe janma yasya .) kārtikeyaḥ . ityamaraḥ .. (yathā, raghuḥ . 3 . 23 .
     umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpurandarau .
     tathā nṛpaḥ sāca sutena māgadhī nanandatustatsadṛśena tatsamau ..
)

śaraṭaḥ, puṃ, (śṝ + śakāditvāt aṭan .) kusumbhaśākaḥ . iti ratnamālā .. kṛkalāsaḥ . ityamaraṭīkā .. (yathā --
     bhaṭṭasya kaṭyāṃ śaraṭaḥ praviṣṭaḥ .. iti hāsyārṇave ..)

śaraṇaṃ, klī, (śṛṇāti duḥkhamaneneti . śṝ + lyuṭ .) gṛham . (yathā, mahābhārate . 1 . 106 . 4 .
     tato'mbikāyāṃ prathamaṃ niyuktaḥ satyavāgṛṣiḥ .
     dīpyamāneṣu dīpeṣu śaraṇaṃ praviveśa ha ..
) rakṣitā . ityamaraḥ .. (yathā, vaivāgyaśatake . 91 .
     tyaja saṃsāramasāraṃ bhaja śaraṇaṃ pārvatīramaṇam .
     viśvasihi śrutiśikharaṃ viśvamidaṃ tava nideśakam ..
) rakṣaṇam . vadhaḥ . iti medinī .. ghātakaḥ . iti śabdaratnāvalī ..

śaraṇā, strī, prasāraṇī . iti śabdaratnāvalī ..

śaraṇāgataḥ, tri, (śaraṇamāgataḥ prāptaḥ .) śaraṇāpannaḥ . tatparyāyaḥ . śaraṇārpakaḥ 2 abhipannaḥ 3 śaraṇārthī 4 . iti trikāṇḍaśeṣaḥ .. tadrakṣaṇārakṣaṇayoḥ guṇadauṣau yathā --
     śastrahīnañca bhītañca dīnañca śaraṇāgatam .
     yo na rakṣatyadharmiṣṭhaḥ kumbhīpāke vasedyugam ..
     rājasūyaśatānāñca rakṣitā labhate phalam .
     paramaiśvaryayuktaśca dharmeṇa sa bhavediha ..
iti brahmavaivarte prakṛtikhaṇḍe 55 adhyāyaḥ .. * .. api ca .
     śaraṇāgatarakṣāṃ yaḥ prāṇairapi dhanairapi .
     kurute mānavo jñānī tasya puṇyaṃ niśāmaya ..
     sarvapāpavinirmukto brahmahatyāmukhairapi .
     āyuṣo'nte vrajenmokṣaṃ yogināmapi durlabham ..
iti pādme kriyāyogasāre gaṅgāmāhātmyaṃ nāma 8 adhyāyaḥ .. anyacca .
     lobhāddveṣādbhayādvāpi yastyajet śaraṇāgatam .
     brahmahatyāsamaṃ tasya pāpamāhurmanīṣiṇaḥ ..
     śāstreṣu niṣkṛtirdṛṣṭā mahāpātakināmapi .
     śaraṇāgatahātustu na dṛṣṭā niṣkṛtiḥ kvacit ..
iti vahnipurāṇe dānāvasthānirṇayanāmādhyāyaḥ ..

śaraṇārthī, [n] tri, (śaraṇaṃ arthayate iti . artha + ṇiniḥ .) śaraṇāgataḥ . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 162 . 10 .
     āgatasya gṛhaṃ tyāgastathaiva śaraṇārthinaḥ .
     yācamānasya ca vadho nṛśaṃso garhito budhaiḥ ..
)

śaraṇārpakaḥ, tri, (śarāṇārthamarpayati ātmānamiti . arpa + ṇvul .) śaraṇāpannaḥ . iti trikāṇḍaśeṣaḥ ..

śaraṇiḥ, strī, panthāḥ . ityamaraḥ .. sarantyanayeti saraṇiḥ nāmnīti aniḥ idantāt pakṣe īpi saraṇī ca .
     saraṇiḥ śroṇivartmanoriti dantyādau rabhasaḥ . śṝ svṝ gi hiṃsane ityasmāt pūrvavadanau śaraṇistālavyādiśca . śubhaṃ śubhe pradīpte ca śaraṇiḥ pathi cāvanāviti tālavyādāvajayaḥ . iti taṭṭīkāyāṃ bharataḥ .. pṛthvī . ityajayaḥ .. (hiṃsā . yathā, ṛgvede . 1 . 31 . 16 .
     imāmagne śaraṇiṃ mīmṛṣo naḥ . he agne no 'smatsambandhinīṃ imāmidānīṃ sampāditāṃ śaraṇiṃ hiṃsāṃ vrataloparūpāṃ mīmṛṣaḥ kṣamasva * * * śaraṇiṃ śṝ hiṃsāyāmityasmādauṇādikaḥ aniḥ pratyayaḥ . iti tadbhāṣyesāyaṇaḥ ..)

śaraṇī, strī, (śaraṇi + vā ṅīṣ .) panthāḥ . prasāraṇī . iti śabdaratnāvalī .. jayantī . iti śabdacandrikā ..

[Page 5,028b]
śaraṇḍaḥ, puṃ, pakṣī . kāmukaḥ . iti śabdaratnāvalī .. dhūrtaḥ . śaraṭaḥ . bhūṣaṇabhedaḥ . iti medinī .. catuṣpāt . iti saṃkṣiptasāroṇādivṛttiḥ ..

śaraṇyaḥ, tri, (śṛṇāti bhayamiti . śṝ hiṃsāyām + śṝramyośca . uṇā° 3 . 101 . iti anyaḥ . yadvā, śaraṇamiva . śaraṇa + śākhā dibhyo yaḥ . 5 . 3 . 103 . iti yaḥ .) rakṣākartā . yathā --
     dhyeyaṃ sadā paribhavaghnamabhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam .
     bhṛtyārtihaṃ praṇatapālabhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam ..
iti śrībhāgavatam ..

śaraṇyā, strī, (śaraṇya + ṭāp .) durgā . yathā --
     viṣāgnibhayaghoreṣu śaraṇyaṃ smaraṇādyataḥ .
     śaraṇyā tena sā devī purāṇe paripaṭhyate ..
iti devīpurāṇe devīniruktādhyāyaḥ ..

śaraṇyuḥ, puṃ, vāridaḥ . vātaḥ . iti viśvaḥ .. bharaṇyuḥ . iti śabdamālā ..

śarat, [d] strī, (śṝ hiṃsāyām + śṝ dṝbhaso'diḥ . uṇā° 1 . 129 . iti adiḥ .) vatsaraḥ . (yathā, raghuḥ . 10 . 1 .
     pṛthivīṃ śāsatastasya pākaśāsanatejasaḥ .
     kiñcidūnamanūnardheḥ śaradāmayutaṃ yayau ..
) ṛtuviśeṣaḥ . sa cāśvinakārtikamāsadvayātmakaḥ . ityamaraḥ .. tatparyāyaḥ . śāradā 2 kālaprabhātaḥ 3 . iti śabdaratnāvalī .. kālaprabhātam 4 . iti trikāṇḍaśeṣaḥ .. varṣāvasānaḥ 5 meghāntaḥ 6 prāvṛḍatyayaḥ 7 . (yathā, raghuḥ . 4 . 24 .
     saritaḥ kurvatī gādhāḥ pathaścāśyānakardamān .
     yātrāyai codayāmāsa taṃ śakteḥ prathamaṃ śarat ..
) tatra jalaguṇāḥ .
     varṣāsu nābhasaṃ vāri sevatodbhidameva vā .
     sarvaṃ śaradi hemante taḍāgaṃ sārasantu vā .. * ..
tatra grāhyavāyuryathā --
     vasante dakṣiṇo vāto bhavet varṣāsu paścimaḥ .
     uttaraḥ śārade kāle pūrvo hemantaśaiśire ..
iti rājanirghaṇṭaḥ .. * .. api ca .
     śāradañcānabhiṣyandi laghu tatparikīrtitam .
     haimantikaṃ jalaṃ snigdhaṃ balyaṃ vṛṣyaṃ hitaṃ guru ..
iti rājavallabhaḥ .. * .. vaidyakamate bhādrāśvinamāsātmakaḥ . kecittu .
     ṛtuṣaṭkaṃ samākhyātaṃ rave rāśiṣu saṃkramāt ..
     grīṣmo meṣavṛṣau proktaḥ prāvṛṭ mithunakarkaṭau .
     siṃhakanye smṛtā varṣā tulāvṛścikayoḥ śarat .
     dhanurgrāhau ca hemanto vasantaḥ kumbhamīnakau ..
anyetu .
     śiśiraḥ puṣpasamayo grīṣmo varṣā śaraddhimaḥ .
     māghādimāsayugmaiḥ syurṛtavaḥ ṣaṭ kramādamī ..
tasyā guṇāḥ .
     śaraduṣṇā pittakartrī nṛṇāṃ madhyabalāvahā . iti bhāvaprakāśaḥ .. * .. tatra jātaphalam .
     naraḥ śaratsaṃjñakalabdhajanmā bhavet sukarmā manujastarasvī .
     śuciḥ suśīlo guṇavān sumānī dhanānvito rājakulaprapannaḥ ..
iti koṣṭhīpradīpaḥ .. * .. tatra varṇanīyāni yathā . candrapaṭutā . ravipaṭutā . jalaśuṣkatā . agastyaḥ . haṃsaḥ . vṛṣaḥ . sarpaḥ . saptacchadaḥ . padmam . śvetameghaḥ . dhānyam . śikhipakṣamadapātaḥ . iti kavikalpalatā ..

śaratkāmī, [n] puṃ, (śaradi śaratkāle kāmayate kukkurīmiti . kama + ṇiṅ + ṇiniḥ .) kukkuraḥ . iti śabdaratnāvalī ..

śaratpadmaṃ, klī, (śaradaḥ padmam .) sitāmbhojam . iti rājanirghaṇṭaḥ ..

śaratparva, [n] klī, (śaradaḥ parva .) kojāgarapūrṇimā . yathā --
     kojāgaraḥ śaratparva śāradī dyūtapūrṇimā . iti jaṭādharaḥ ..

śaratpuṣpaṃ, klī, (śaradaḥ puṣpam .) āhulyam . iti rājanirghaṇṭaḥ .. śaradudbhavakusumañca ..

śarad, strī, (śṝ + adiḥ .) śarat . ityamaraḥ ..

śaradantaḥ, puṃ, (śaradaḥ tadākhya-ṛtoranto yasmāt .) hemantaḥ . iti rājanirghaṇṭaḥ ..

śaradā, strī, vatsaraḥ . śaradṛtuḥ . iti śabdaratnāvalī ..

śaradijaṃ, tri, (śaradi jāyate yat . jana + ḍaḥ . prāvṛṭśaratkāladivāṃ je . 6 . 3 . 15 . iti saptamyā aluk .) śaratkālajātam . yathā, nadyaḥ prāvṛṣijāstu pīnasakaphaśvāsārtikāśapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ . santāpaṃ śamayanti saṃvidadhate śaiśiryavāsantajāstṛṣṇādāhavamiśramārtiśamadā grīśe yathāsvaṃ guṇāḥ .. iti rājanirghaṇṭaḥ ..

śaradudāśayaṃ, klī, śaratkālīnasarovaram . yathā --
     śaradudāśaye sādhujātasatsarasijodaraśrīmuṣā dṛśā .
     suratanātha te'śulkadāsikā varada nighnato neha kiṃ vadhaḥ ..
iti śrībhāgavate . 10 . 31 . 2 .. śaradudāśaye śaratkālīnasarasi . iti śrīdharasvāmī ..

śaradhiḥ, puṃ, (śarā dhīyante'sminniti . śara + dhā + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ .) tūṇaḥ . iti hemacandraḥ .. (yathā, rājendrakarṇapūre . 33 .
     dhṛtvāṅge kavacaṃ nibadhya śaradhiṃ kṛtvā puro mādhavaṃ kāmaḥ keravabāndhavodayadhiyā dhunvan dhanurdhāvati ..)

śarapuṅkhā, strī puṃ, (śarasya puṅkheva ākṛtiryasyāḥ .) nīlīvṛkṣākṛtivṛkṣaviśeṣaḥ . śaraphokā iti hindībhāṣā . tatparyāyaḥ . kāṇḍapuṅkhā 2 bāṇapuṅkhā 3 iṣupuṅkhikā 4 śāyakapuṅkhā 5 iṣupuṅkhā 6 . tasyā guṇāḥ . kaṭutvam . uṣṇatvam . kṛmivātarujāpahatvam . śvetāyā guṇāḍhyatvañca . iti rājanirghaṇṭaḥ .. api ca .
     śarapuṅkho yakṛtplīhagulmavraṇaviṣāpahaḥ .
     tiktaḥ kaṣāyaḥ kāsāsrajvaraśvāsaharo laghuḥ ..
iti bhāvaprakāśaḥ .. bāṇasya pakṣe, puṃ .. (klī, yantraviśeṣaḥ . yathā, suśrute . 1 . 7 . teṣāṃ gaṇḍūpadaśarapuṅkhasarpaphaṇavaḍiśamukhe dbe dve eṣaṇavyūhanacālanāharaṇārthamudiśyete ..)

śara(la)bhaḥ, puṃ, (śṛṇāti hinastīti . śṝ hiṃsāyām + kṝśṝśalikaligardibhyo'bhac . uṇā° 3 . 122 . iti abhac .) mṛgendraviśeṣaḥ . ityamaraḥ .. tatparyāyaḥ . mahāmṛgaḥ 2 mahāskandhī 3 mahāmanāḥ 4 aṣṭapādaḥ 5 mahāsiṃhaḥ 6 manasvī 7 parvatāśrayaḥ 8 . iti rājanirghaṇṭaḥ .. asya lakṣaṇaṃ yathā --
     aṣṭapādūrdhvanayana ūrdhvapādacatuṣṭayaḥ .
     taṃ siṃhaṃ hantumāgacchanmunestasya niveśanam ..
iti mahābhāratam . 12 . 117 . 12 .. karabhaḥ . (yathā, ṛtusaṃhāre . 1 . 23 .
     bhramati gavayayūthaḥ sarvatastoyamicchan śarabhakulamajihmaṃ proddharatyambu kūpāt ..) vānaraviśeṣaḥ . iti medinī .. uṣṭraḥ . iti jaṭādharaḥ .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 52 .
     atulaḥ śarabho bhīmaḥ samayajño havihariḥ .. danuputraviśeṣaḥ . yathā, tatraivra . 1 . 65 . 26 .
     śarabhaḥ śalabhaścaiva sūryācandramasau tathā .
     ete khyātā danorvaṃśe dānavrāḥ parikīrtitāḥ ..
nāgaviśeṣaḥ . yathā, tatraiva . 1 . 57 . 11 .
     vihaṅgaḥ śarabho medaḥ pramodaḥ saṃhatāpanaḥ ..)

śarabhūḥ, puṃ, (śare śaravaṇe bhūrutpattiryasya .) kārtikeyaḥ . iti hemacandraḥ ..

śaramayaṃ, tri, (śarasya vikāro'vayavo vā . śara + nityaṃ vṛddhaśarādibhyaḥ . 4 . 3 . 144 . iti mayaṭ .) śaranirmitam . yathā -- śaramayavarhiṣā kuśamayavarhirvādhavrat . iti smṛtiḥ ..

śaramallaḥ, puṃ, (śare śaravaṇe malla iva .) pakṣiviśeṣaḥ . iti śabdacandrikā .. gośālika iti bhāṣā . (śare bāṇanikṣepādau mallaḥ .) vāṇayoddhā ca ..

[Page 5,029b]
śarayuḥ, strī, nadīviśeṣaḥ . iti dvirūpakoṣaḥ .. dantyasādirayaṃ śabdaḥ . iti bahusammataḥ ..

śarayūḥ, strī, nadīviśeṣaḥ . iti dvirūpakoṣaḥ .. dantyasādirayaṃ śabdaḥ . iti bahusammataḥ ..

śaralaḥ, tri, vigītaḥ . svacchahṛdayaḥ . vṛkṣaviśeṣe, puṃ . iti sārasvatābhidhānam .. dantyasādirapyayamiti bahusammataḥ ..

śaralakaṃ, klī, jalam . iti śabdacandrikā ..

śaravaṇodbhavaḥ, puṃ, (śaravaṇe udbhavo yasya .) kārtikeyaḥ . iti kecit .. (yathā, mahābhārate . 3 . 231 . 8 .
     khacārī brahmacārī ca śūraḥ śaravaṇodbhavaḥ ..)

śaravāṇiḥ, puṃ, śaramukham . padātiḥ . śarajīvī . iti hemacandraḥ ..

śaravyaṃ, klī, (śarave hiṃsāyai bāṇaśikṣāyai vā sādhu . śaru + ugavādibhyo yat . 5 . 1 . 2 . iti yat . yadvā, śarān vyayati . vye + ḍaḥ .) lakṣyam . ityamaraḥ .. (yathā, māghe . 7 . 24 .
     vidadhāti janatāmanaḥśaravyavyadhapaṭumanmathacāpanādaśaṅkām ..)

śarāghātaḥ, puṃ, (śarasyāghātaḥ .) bāṇāghātaḥ . tatparyāyaḥ . pracalākaḥ 2 . iti jaṭādharaḥ ..

śarāṭiḥ, strī, (śaraṃ jalaṃ aṭati prāpnotīti . aṭ + in .) śarālipakṣī . iti śabdaratnāvalī ..

śarāḍiḥ, strī, śarālipakṣī . iti śabdaratnāvalī ..

śarātiḥ, strī, (śaraṃ jalamatatīti . ata + in .) śarālipakṣī . ityamaraṭīkāyāṃ rāmāśramaḥ ..

śarābhyāsaḥ, puṃ, (śarāṇāmabhyāsaḥ .) bāṇaśikṣā . tatparyāyaḥ . upāsanam 2 . ityamaraḥ .. vikarṣaṇam 3 khuralī 4 śastrābhyāsaḥ 5 . iti śabdaratnāvalī ..

śarāriḥ, puṃ, (śaraṃ jalaṃ ṛcchatīti . ṛgatau + aca iḥ . iti iḥ .) śarālipakṣī . tatparyāyaḥ . āṭiḥ 2 āḍiḥ 3 . ityamaraḥ .. āḍī 4 śarāḍī 5 āḍikā 6 śarālī 7 śarāliḥ 8 śarāṭiḥ 9 śarālikā 10 . iti śabdaratnāvalī .. (yathā, ṛtusaṃhare . 4 . 9 .
     praphullanīlotpalaśobhitāni śarārikādambavighaṭṭitāni .
     prasannatoyāni saśaivalāni sarāṃsi cetāṃsi haranti yūnām ..
) asya guṇāḥ . pavanāpahatvam . snigdhatvam . sṛṣṭamalatvam . vṛṣyatvam . vātaraktaharatvam . himatvañca . iti rājavallabhaḥ .. api ca .
     haṃsasārasakācākṣavakakrauñcaśarārikāḥ .
     nandīmukhīsakādambāḥ valākādyāḥ plavāḥ smṛtāḥ ..
     plavāḥ pittaharāḥ snigdhā madhurā guravo himāḥ .
     vātaśleṣmapradāścāpi balaśukrakarāḥ sarāḥ ..
iti bhāvaprakāśaḥ ..

[Page 5,029c]
śarāruḥ, tri, (śṛṇātīti . śṝ + śṝvandyorāruḥ . 3 . 2 . 173 . iti āruḥ .) hiṃsraḥ ityamaraḥ ..

śarāropaḥ, puṃ, (śarasyāropo yasmin .) dhanuḥ . iti jaṭādharaḥ ..

śarāliḥ, strī, śarāripakṣī . iti śabdaratnāvalī ..

śarālikā, strī, śarāripakṣī . iti śabdaratnāvalī ..

śarālī, strī, śarāripakṣī . iti śabdaratnāvalī ..

śarāvaḥ, puṃ, klī, (śaraṃ jalaṃ avati rakṣatīti .. ava rakṣaṇe + aṇ .) mṛtpātraviśeṣaḥ . śarā iti bhāṣā . tatparyāyaḥ . vardhamānakaḥ 2 . ityamaraḥ .. mārtikaḥ 3 sarāvaḥ 4 śālājiram 5 pārthivam 6 mṛtkāṃsyam 7 . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām . 126 .
     udite'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ .
     kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva ..
) kuḍavadbayaparimāṇam . tattu catuḥṣaṣṭitolakātmakam . sera iti bhāṣā . tatparyāyaḥ . mānikā 2 . iti śabdamālā vaidyakaparibhāṣā ca ..

śarāvatī, strī, (śarāstṛṇaviśeṣāḥ santyasyāmiti . śara + matup . śarādīnāñca . 6 . 3 . 120 . iti dīrghaḥ .) nadīviśeṣaḥ . ityamaraḥ .. (yathā, mahābhārate . 6 . 9 . 20 .
     śarāvatīṃ payoṣṇīñca veṇṇāṃ bhīmarathīmapi .. lavasya rājadhānī . yathā, raghuḥ . 15 . 97 .
     sa niveśya kuśāvatyāṃ ripunāgāṅkuśaṃ kuśam .
     śarāvatyāṃ satāṃ sūktaiḥ janitāśrulavaṃ lavam ..
)

śarāvārdhaṃ, klī, (śarāvasya ardham .) kuḍavaparimāṇam . tattu dbātriṃśattolakātmakam . ādhasera iti bhāṣā . iti vaidyakaparibhāṣā ..

śarāśrayaḥ, puṃ, (śarāṇāmāśrayaḥ .) tūṇaḥ . iti hemacandraḥ ..

śarāsanaṃ, klī, (śarā asyante kṣipyante'neneti . asa + karaṇe lyuṭ .) dhanuḥ . ityamaraḥ .. (yathā, raghuḥ . 3 . 52 .
     sa evamuktvā maghavantamunmukhaḥ kariṣyamāṇaḥ saśaraṃ śarāsanam .. puṃ, dhṛtarāṣṭraputtrāṇāmanyatamaḥ . yathā, mahābhārate . 1 . 117 . 4 .
     citropacitrau citrākṣaścārucitraḥ śarāsanaḥ ..)

śarāsyaṃ, klī, (śarā asyante'neneti . as + ṇyat .) dhanuḥ . yathā --
     ciccheda tasya tān vāṇān śarāsyañca mahāmune .
     yuyudhāte'tisaṃrabdhau parasparavadhaiṣiṇau ..
iti mārkaṇḍeyapurāṇe jaiminikhaṇḍaṃ purāṇaṃ paripūrṇam ..

śarimā, [n] puṃ, (śṛṇāti yauvanamiti . śṝ + hṛbhṛdhṛsṛstṛśṝbhya imaṇic . uṇā° 4 . 147 . iti imaṇic .) prasavaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

śarī, strī, erakātṛṇam . iti bhāvaprakāśaḥ ..

śarīraṃ, klī, (śṝ + kṝśṝpṝkaṭipaṭiśauṭibhya īran . uṇā° 4 . 30 . iti īran .) śīryate rogādinā yat . tatparyāyaḥ . kalevaram 2 gātram 3 vapuḥ 4 saṃhananam 5 varṣma 6 vigrahaḥ 7 kāyaḥ 8 dehaḥ 9 mūrtiḥ 10 tanuḥ 11 tanūḥ 12 . ityamaraḥ .. kṣetram 13 puram 14 ghanaḥ 15 aṅgam 16 piṇḍam 17 . iti rājanirghaṇṭaḥ .. bhūtātmā 18 svargalokeśaḥ 19 skandhaḥ 20 pañjaraḥ 21 kulam 22 balam 23 ātmā 24 . iti jaṭādharaḥ .. skandham 25 . iti śabdaratnāvalī .. indriyāyatanam 26 bhūḥ 27 mūrtimat 28 karaṇam 29 veram 30 sañcaraḥ 31 bandhaḥ 32 pudgalam 33 . iti hemacandraḥ .. * .. śarīradharmā yathā --
     śarīre bhasmasādbhūte prativimbaḥ sa cātmanaḥ .
     jīvastatrāntarīkṣasya uvāca vinayaṃ vibhum ..
     jīva uvāca .
     saduktirvā kaduktirvā kopaḥ santoṣa eva ca .
     lobho mohaśca kāmaśca kṣutpipāsādikañca yat ..
     sthaulyaṃ kārśyañca nāśaśca dṛśyādṛśyaṃ samudbhavam .
     sarvaṃ śarīradharmaśca na jīvasya na cātmanaḥ ..
     sattvaṃ rajastama iti śarīraṃ triguṇātmakam .
     tacca nānāprakārañca prabodha kathayāmi te ..
     kiñcit sattvātiriktañca kiñcideva rajo'dhikam .
     tamo'tiriktaṃ kiñcicca na samaṃ kutracinmune ..
     sattvāddayā ca muktīcchā karmecchā ca rajoguṇāt .
     tamoguṇājjīvahiṃsā kopo'haṅkāra eva ca ..
     kopāt kaduktirniyataṃ kaduktyā śatrutā bhavet .
     tayā cāpriyatā sadyaḥ śatruḥ kaḥ kasya bhūtale ..
     ko vā priyo'priyo vā kaḥ kiṃ mitraṃ ko ripurbhuvi .
     indriyāṇi ca jīvāni sarvatra śatrumitrayoḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 24 aḥ .. * .. atha strīpuṃsayoḥ sarvāṅgāni pādāgrādiśiraḥparyantāni . prapadam 1 aṅghriḥ 2 gulphaḥ 3 pārṣṇiḥ 4 jaṅghā 5 jānu 6 ūruḥ 7 vaṅkṣaṇaḥ 8 kaṭiḥ 9 trikam 10 nitambaḥ 11 sphik 12 vastiḥ 13 upasthaḥ 14 kakundaram 15 jaghanam 16 jaṭharam 17 nābhiḥ 18 valiḥ 19 stanaḥ 20 cūcakam 21 kroḍam 22 roma 23 kakṣaḥ 24 aṃsaḥ 25 vakṣaḥ 26 doḥ 27 pārśvaḥ 28 pragaṇḍaḥ 29 kurparaḥ 30 hastaḥ 31 prakoṣṭhaḥ 32 maṇibandhaḥ 33 aṅguliḥ 34 aṅguṣṭhaḥ 35 karabhaḥ 36 nakhaḥ 37 parva 38 capeṭakaḥ 39 kaṇṭhaḥ 40 śirodhiḥ 41 śmaśru 42 mukham 43 oṣṭhaḥ 44 civukam 45 hanuḥ 46 sṛkkam 47 tālu 48 radaḥ 49 jihvā 50 nāsā 51 bhrūḥ 52 gaṇḍaḥ 53 locanam 54 apāṅgaḥ 55 tārā 56 karṇaḥ 57 bhālaḥ 58 mastakam 59 keśaḥ 60 . iti kavikalpalatā .. * .. parameśvaraśarīrato devānāmutpattiryathā --
     sarve devāḥ sapitaro brahmādyāścāṇḍamadhyagāḥ .
     viṣṇoḥ sakāśādutpannā itīyaṃ vaidikī śrutiḥ ..
     agnistathāśvinau gaurī gajavaktro bhujaṅgamaḥ .
     kārtikeyastathādityo mātaro durgayā saha ..
     diśo dhanapatirviṣṇurdharmo rudraḥ śaśī tathā .
     pitaraśceti saṃbhūtāḥ prādhānyena jagatpateḥ ..
     hiraṇyagarbhasya tanau sarva eva samudbhavāḥ .
     pṛthak pṛthak tato garvaṃ vahamānāḥ samantataḥ ..
     ahaṃ yogyastvahaṃ yājya iti teṣāṃ svanomahān .
     śrūyate devasamitau kṣubdhasāgarasannibhaḥ ..
     teṣāṃ vivadamānānāṃ vahnirutthāya pārthiva .
     uvāca māṃ yajasveti dhyāyadhvaṃ māmiti bruvan ..
     prājāpatyamidaṃ nūnaṃ śarīraṃ madvinā kṛtam .
     vināśamupapadyeta yato nāhaṃ mahānaham ..
     evamuktvā śarīrantu tyaktvā vahnirviniryayau .
     nirgate'pi tatastasmiṃstaccharīraṃ na śīryate ..
     tato'śvinau mūrtimantau prāṇāpānaśarīragau .
     āvāṃ pradhānāvityevamūcaturyājyavattarau ..
     evamuktvā śarīraṃ tau vihāya kvacidāsthitau .
     tayorapi kṣayaṃ kṛtvā kṣīṇaṃ tatpuramāsthitaḥ ..
     tataścaivābravīdgaurī prādhānyamapi saṃsthitam .
     sāpyevamuktvā kṣetrāttu niścakrāma bahiḥ śubhā ..
     tayā vināpi tat kṣetraṃ vāgūnaṃ vyavatiṣṭhate .
     tato gaṇapatirvākyamākāśākhyo'bravīttadā ..
     na mayā rahitaṃ kiñciccharīrastho'pi dūrataḥ .
     kālāntaretyevamuktvā so'pi niṣkramya dehataḥ ..
     pṛthagbhūtastathāpyetaccharīraṃ nāpyanīnaśat .
     vinā sāṃkhyañca tattvena tathāpi na viśīryate ..
     śuṣiraistu vihīnantu dṛṣṭvā kṣetraṃ vyavasthitam .
     śarīradhātavaḥ sarve te brūyurvākyameva hi ..
     asmābhirvyatiriktasya na śarīrasya dhāraṇam .
     bhavatītyevamuktvā te jahuḥ sarve śarīriṇaḥ ..
     tairvyapetamapi kṣetraṃ puruṣeṇa prapālyate .
     taddṛṣṭvā tvabravīt skandaḥ so'haṅkāraḥ prakīrtitaḥ ..
     mayā vinā śarīrasya sambhū tirapi neṣyate .
     evamuktvā śarīrāttu sovyapetaḥ pṛthak sthitaḥ ..
     tenākṣatena tat kṣetraṃ vinā muktavadāsthitam .
     taddṛṣṭvā kupito bhānuḥ sa ādityaḥ prakīrtitaḥ ..
     mayā vinā kathaṃ kṣetramimaṃ kṣaṇamapīṣyate .
     evamuktvātha yātaḥ sa taccharīraṃ na śīryate ..
     tataḥ kāmādirutthāya gaṇo mātṛkasaṃjñitaḥ .
     na mayā vyatiriktasya śarīrasya vyavasthitiḥ ..
     evamuktvā sa yātastu śarīraṃ tanna śīryate .
     tato māyābravīt kopāt sā ca durgā prakīrtitā ..
     na mayāsya vinā bhūtirityuktvāntardadhe punaḥ .
     tato diśaḥ samuttasthurūcuścaiva vaco mahat ..
     nāsmābhī rahitaṃ kāyaṃ bhavatīti na saṃśayaḥ .
     catasra āgatāḥ kāṣṭhā apayātāḥ kṣaṇāttadā ..
     tato dhanapatirvāyurmadhye tatpaktasambhavaḥ .
     śarīrasyeti so'pyevamuktvā mūrdhānago'bhavat ..
     tato viṣṇormano brūyāt nāyaṃ deho mayā vinā .
     kṣaṇamapyutsahe strātumityuktvāntardadhe punaḥ ..
     tato dharmo'bravīt sarvamidaṃ pālitavāhanam .
     idānīṃ mayyupagate kathametadbhaviṣyati .
     evamuktvā gate dharme taccharīraṃ na śīryate ..
     tato'bravīnmahādevaścāvyakto bhūtanāyakaḥ .
     mahatsaṃjño mayā hīnaṃ śarīraṃ no bhavedyathā ..
     evamuktvā gataḥ śambhustaccharīraṃ na śīryate .
     taddṛṣṭvā pitaraścocustanmātrā yāvadasmabhiḥ ..
     prāṇāntarebhiretaśca śarīraṃ śīryate dhruvam .
     evamuktvā tu taṃ dehaṃ tyaktvāntardhānamāgatāḥ ..
     agniḥ prāṇaḥ apānaśca ākāśaścaiva dhātavaḥ .
     kṣetraṃ tadbattvahaṃkāro bhānuḥ kāmādayo mayā ..
     kāṣṭhā vāyurviṣṇudharmau śambhuścaivendriyārthakāḥ .
     etairmuktantu tat kṣetraṃ muktāviva susaṃsthitam ..
     somena pālyamānantu puruṣeṇendurūpiṇā .
     evaṃ vyavasthite some ṣoḍaśātmanyathākṣare ..
     prāgvattatra guṇopetaṃ kṣetramutthāya yadbhavet .
     prāgavasthaṃ śarīrantu dṛṣṭvā sarvajñapālitam ..
     tāḥ kṣetradevatāḥ sarvā vailakṣyaṃ bhāvamāśritāḥ tamevaṃ tuṣṭuvuḥ sarvāstaṃ devaṃ parameśvaram ..
iti vārāhe mahātapopākhyānanāmādhyāyaḥ .. * śarīrānnaṃ yathā --
     śarīramāpaḥ somaśca vividhaṃ cānnamucyate .
     prāṇo hyagnistathādityastribhoktā eka eva tu ..
iti gāruḍe 215 adhyāyaḥ .. * .. mānasakāyikakleśasādhyavrataṃ yathā -- dharaṇyuvāca .
     kathamārādhyase deva bhaktimadbhirnarairvibho .
     strībhirvā sarvametanme śaṃsa tvaṃ bhūtabhāvana ..
     vārāha uvāca .
     bhāvasādhyastvahaṃ devi na vittairna japairaham .
     sādhyastathāpi bhūtānāṃ kāyakleśaṃ vadāmi te ..
     karmaṇā manasā vācā maccitto yo naro bhavet .
     tasya vratāni vakṣye'haṃ vividhāni nibodha me ..
     ahiṃsā satyamasteyaṃ brahmacaryamakalkatā .
     etāni mānasānyāhurvratāni tu dharādhare ..
     ekabhaktaṃ tathā naktamupavāsādikañca yat .
     tat sarvaṃ kāyikaṃ puṃsāṃ vrataṃ bhavati nānyathā ..
iti vārāhe satyatapopākhyānanāmādhyāyaḥ ..

śarīrajaḥ, puṃ, (śarīrāt jāyate iti . jana + ḍaḥ .) rogaḥ . kāmadevaḥ . (yathā, mahābhārate . 1 . 100 . 56 .
     nākāmayata taṃ dātuṃ varaṃ dāśāya śāntanuḥ .
     śarīrajena tīvreṇa dahyamāno'pi bhārata ..
) puttraḥ . iti dharaṇiḥ . (yathā, mahābhārate . 13 . 24 . 4 .
     iti pṛṣṭo mayā rājan parāśaraśarīrajaḥ .
     abravīnnipuṇo dharme niḥsaṃśayamanuttamam ..
) dehajāte, tri . yathā --
     śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ .
     vācikaiḥ pakṣimṛgatāṃ mānasairantyajātitām ..
iti prāyaścittatattvam ..

śarīrasaṃskāraḥ, puṃ, (śarīrasya saṃskāraḥ .) dehasaṃskārakarma . śarīrasya śobhanaṃ mārjanañca ..

śarīrāvaraṇaṃ, klī, (śarīrasya āvaraṇam .) carma . iti rājanirghaṇṭaḥ .. kāyaveṣṭanañca .. (varma . yathā, mahābhārate . 7 . 185 . 42 .
     vicitrairvividhākāraiḥ śarīrāvaraṇairapi .
     vicitraiśca rathairbhagnairhataiśca gajavājibhiḥ ..
)

śarīrī [n] puṃ, (śarīramasyāstīti . śarīra + iniḥ .) śarīraviśiṣṭaḥ . tatparyāyaḥ .
     bhavodbhavau ca prāṇī tu śarīrijanyujantavaḥ .
     prāṇabhṛccetano janmī cittantu hṛdayaṃ manaḥ ..
iti jaṭādharaḥ .. śarīrilakṣaṇaṃ yathā --
     garmāśayagataṃ śukramārtavaṃ jīvasaṃjñakaḥ .
     prakṛtiḥ savikārā ca tat sarvaṃ garbhasaṃjñakam ..
     kālena vardhito garbho yadyaṅgopāṅgasaṃyutaḥ .
     bhavettadā sa munibhiḥ śarīrīti nigadyate ..
aṅgopāṅgasaṃyutaḥ vyaktāṅgopāṅgaḥ .
     tasya tvaṅgānyupāṅgāni jñātvā suśrutaśāstrataḥ .
     mastakādabhidhīyante śiṣyāḥ śṛṇuta yatnataḥ ..
     ādyamaṅgaṃ śiraḥ proktaṃ tadupāṅgāni kuntalāḥ .
     tasyāntarmastuluṅgaśca lalāṭabhrūyugaṃ tathā ..
     netradvayaṃ tayorantarvartate dbe kaṇīnike .
     dṛṣṭidvayaṃ kṛṣṇagolau śvetabhāgau ca vartmani ..
     pakṣmāṇyapāṅgau śaṅkhau ca karṇau tacchaskulīdbayam .
     pāṇidvayaṃ kapolau ca nāsikā ca prakīrtitā ..
     oṣṭhādharau ca sṛkkaṇyau mukhaṃ tālu hanudvayam .
     dantāśca dantaveṣṭāśca rasanā civukaṃ galaḥ ..
     dvitīyamaṅgaṃ grīvā tu yayā mūrdhā vidhāryate .
     tṛtīyaṃ bāhuyugalaṃ tadupāṅgānyatho bruve ..
     tasyopari matau skandhau pragaṇḍau bhavatastvadhaḥ .
     kaphoṇiyugmaṃ tadadhaḥ prakoṣṭhayugalaṃ tathā ..
     maṇibandhau tale hastau tayoścāṅgulayo daśa .
     nakhāśca daśa te sthāpyā daśa cchedyāḥ prakīrtitāḥ ..
     caturthamaṅgaṃ vakṣastu tadupāṅgānyatha vruve .
     stanau puṃsastathā nāryā viśeṣa ubhayorayam ..
     yauvanāgamane nāryāḥ pīvarau bhavataḥ stanau .
     garbhavatyāḥ prasūtāyāstāvetau kṣīrapūritau ..
     hṛdayaṃ puṇḍarīkeṇa sadṛśaṃ syādadhomukham .
     jāgratastadvikasati svapatastu nimīlati ..
     āśayastattu jīvasya cetanāsthānamuttamam .
     atastasmiṃstamovyāpte prāṇinaḥ prasvapanti hi ..
cetanāsthānamuttamamiti ayamabhiprāyaḥ .
     cetanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ .
     keśalomanakhāgrāntarmalaṃ dravyaguṇairvinā ..
ityuktavatā carakeṇa sakalaṃ śarīraṃ cetanāsthānamuktaṃ tadapekṣayā hṛdayaṃ viśeṣataścetanāvasthānamiti .
     kakṣayorvakṣasoḥ sandhī jatruṇī samudāhṛte .
     kakṣe ubhe samākhyāte tayoḥ syātāñca vaṃkṣaṇau ..
     udaraṃ pañcamaṃ bhāgaṃ ṣaṣṭhaṃ pārśvadbayaṃ matam .
     sapṛṣṭhavaṃśaṃ pṛṣṭhantu samastaṃ saptamaṃ smṛtam .. * ..
     upāṅgāni ca kathyante tāni jānīhi yatnataḥ ..
     śoṇitājjāyate plīhā vāmato hṛdayādadhaḥ .
     raktavāhiśirāṇāṃ sa mūlaṃ khyāto maharṣibhiḥ ..
     hṛdayādvāmato'dhaśca phupphuso raktapheṇajaḥ .
     adho dakṣiṇataścāpi hṛdayādyakṛtaḥ sthitiḥ ..
     tattu rañjakapittasya sthānaṃ śoṇitajaṃ matam .
     adhastu dakṣiṇe bhāge hṛdayāt kloma tiṣṭhati .
     jalavāhiśirāmūlaṃ tṛṣṇācchādanakṛnmatam ..
kloma tilakaṃ etattu vātaraktajam . atrāha ca vṛddhavāgbhaṭaḥ .
     raktādanilasaṃyuktāt kālīyaka samudbhavaḥ . iti .
     medaḥśoṇitayoḥ sārādvukkayoryugalaṃ bhavet .
     tau tu puṣṭikarau proktau jaṭharasthasya medasaḥ ..
     uktāḥ sārdhāstrayo vyāmāḥ puṃsāmantrāṇi sūribhiḥ .
     ardhavyāmena hīnāni yoṣito'ntrāṇi nirdiśet ..
     uṇḍukaśca kaṭī cāpi trikaṃ vastiśca vaṃkṣaṇau .
     kaṇḍarāṇāṃ prarohaḥ syānmeḍhrāṇāṃ vīryamūtrayoḥ .
     sa eva garbhasyādhānaṃ kuryādgarbhāśaye striyāḥ ..
     śaṅkhanābhyākṛtiryonistryāvartā sā ca kīrtitā .
     tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā ..
     vṛṣaṇau bhavataḥ sārāt kaphāsṛṅmāṃsamedasām .
     vīryavāhiśirādhārau tau matau pauruṣāvahau ..
     gudasya mānaṃ sarvasya sarvaṃ syāccaturaṅgulam .
     tatra syurvalayastisraḥ śaṅkhāvartanibhāstu tāḥ ..
     pravāhiṇī bhavet pūrvā sārdhāṅgulamitā matā .
     utsarjinī tu tadadhaḥ sā sārdhāṅgulasammitā ..
     tasyā adhaḥśambaraṇī syādekāṅgulasammitā .
     ardhāṅgulapramāṇantu budhairgudamukhaṃ matam ..
     malotsargasya mārgo'yaṃ pāyurdehe vinirmitaḥ .
     puṃsaḥ prothau smṛtau yau tu tau nitambau ca yoṣitaḥ ..
     tayoḥ kukundare syātāṃ sakthinī tvaṅgamaṣṭamam .
     tadupāṅgāni ca vrūmo jānunī piṇḍikādbayam ..
     jaṅghe dve ghuṭike pārṣṇī tale ca prapade tathā .
     pādāvaṅgulayastatra daśa tāsāṃ nakhā daśa ..
iti bhāvaprakāśaḥ .. (kṣetrajño jīvātmā . yathā, manuḥ . 1 . 53 .
     tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ .
     svakarmabhyo nivartante manaśca glānimṛcchati ..
)

[Page 5,031c]
śaruḥ, puṃ, (śṝ hiṃsāyām + śṝsvṛsnihitrapyasīti . uṇā° 1 . 11 . iti uḥ .) krodhaḥ . vajram . iti medinī .. bāṇaḥ . iti hemacandraḥ .. āyudham . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (hiṃsā . yathā, ṛgvede . 6 . 27 . 6 .
     vṛcīvantaḥ śarave patyamānāḥ . śarave hiṃsāyai . iti tadbhāṣye sāyaṇaḥ .. gandharvaviśeṣaḥ . yathā, mahābhārate . 1 . 123 . 55 .
     viśvāvasurbhumanyuśca sucandraśca śarustathā .. hiṃsake, tri . yathā, tatraiva . 7 . 71 . 1 .
     divā naktaṃ śarumasmadyuyotam .. śaruṃ hiṃsakam . iti tadbhāṣye sāyaṇaḥ ..)

śareṣṭaḥ, puṃ, āmraḥ . iti jaṭādharaḥ ..

śarkarakaḥ, puṃ, (śarkara + vuñchaṇkaṭheti . 4 . 2 . 80 . ityanena kaḥ .) madhurajambīraḥ . iti rājanirghaṇṭaḥ ..

śarkarajā, strī, (śarkarājjāyate iti . jana + ḍaḥ . striyāṃ ṭāp .) sitākhaṇḍaḥ . iti rājanirghaṇṭaḥ ..

śarkarā, strī, khaṇḍavikṛtiḥ . cinī iti bhāṣā . tatparyāyaḥ . sitā 2 . ityamaraḥ .. śuklopalā 3 śuklā 4 sitopalā 5 . iti ratnamālā .. mīnāṇḍī 6 śvetā 7 matsyaṇḍikā 8 ahicchatrā 9 susikatā 10 guḍodbhavā 11 . asyā guṇāḥ . madhuratvam . śītatvam . pittadāhaśramaraktadoṣabhrāntikṛmikopanāśitvañca . iti sādhāraṇaśarkarāguṇāḥ .. * .. atha śarkarāviśeṣaguṇāḥ .
     snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhanī sumadhurā rūkṣā ca vaṃśekṣujā .
     vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit ..
iti pañcekṣuśarkarāguṇāḥ .. * ..
     yāvanālī himotpannā himālī himaśarkarā .
     kṣudraśarkarikā kṣudrā guḍajā jalabindujā ..
     himajā śarkarā gaulyā soktā tiktātipicchilā .
     vātaghnī sārikā rucyā dāhapittāsradāyinī ..
iti yāvanālaśarkarāguṇāḥ .. * ..
     śītajānyā karkarajā mādhavī madhuśarkarā .
     mākṣikā śarkarā proktā sitākhaṇḍaśca khaṇḍakaḥ ..
     sitākhaṇḍo'timadhuraścakṣuṣyaśchardināśanaḥ .
     kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut ..
     yavāsaśarkarā tvanyā sudhāmodakamodakaḥ .
     tavarājaḥ khaṇḍasāraḥ khaṇḍajā khaṇḍamodakaḥ ..
iti rājanirghaṇṭaḥ .. * .. api ca .
     matsyaṇḍikāḥ khaṇḍasitā guṇaśreṣṭhā yathottaram .
     vimalāḥ śītalāḥ snigdhā gurvyaḥ svādutarāḥ sarāḥ ..
     vṛṣyāstṛṣākṣatakṣīṇaraktapittānilāpahāḥ .
     matsyaṇḍī grāhiṇī balyā kaṣāyā vātajidguruḥ ..
     khaṇḍaṃ guru saraṃ rucyaṃ vātaghnaṃ balapuṣṭidam .
     sitopalā sarā gurvī vātaghnī na kaphapradā ..
iti pathyāpathyavivekaḥ .. * .. anyacca .
     śarkarā jvarapittāsṛṅmūrchācharditṛṣāpahā .
     tṛṣṇāghnastavarājastu jvaradāhāsrapittanut ..
     lasikāphāṇitaguḍakhaṇḍamatsyaṇḍikāsitāḥ .
     nirmalā laghavo kṣeyāḥ śītavīryā yathottaram .
     yathā yathaiṣāṃ vaimalyaṃ bhavecchaityaṃ tathā tathā ..
iti rājavallabhaḥ .. * .. kiñca .
     khaṇḍantu sikatārūpaṃ suśvetaṃ śarkarā sitā .
     sitā sumadhurā rucyā vātapittāsradāhajit .
     mūrchāchardijvarān hanti suśītā śukrakāriṇī .. * ..
     bhavenmadhusitā śītā raktapittaharī laghuḥ .
     sitopalā sarā laghvī vātapittaharī himā .. * ..
     madhujā śarkarā rūkṣā kaphapittaharī guruḥ .
     chardyatīsāratṛḍdāharaktakṛttuvarā himā ..
     yathā yathaiṣāṃ nairmalyaṃ madhuratvaṃ tathā tathā .
     snehalāghavaśaityāni rasatvañca tathā tathā ..
iti bhāvaprakāśaḥ .. * .. upalā . karparāṃśaḥ . (yathā, mahābhārate . 3 . 55 . 2 .
     tato vāyurmahān śīghro nīcaiḥ śarkaravarṣaṇaḥ ..) śarkarānvitadeśaḥ . rogabhedaḥ . śakalam . iti medinī .. śarkarārogasya nidānacikitsādirmūtrakṛcchraśabde draṣṭavyaḥ .. (kūrmacakrasya pucchadeśasthitadeśaviśeṣaḥ . yathā, mārkaṇḍeye . 58 . 35 .
     tārakṣurā hyaṅgatakāḥ śarkarāḥ śālmaveśmakāḥ ..)

śarkarācalaḥ, puṃ, (śarkarāmayo'calaḥ .) dānārthakṛtrimaśarkarāmayācalaviśeṣaḥ . asya vivaraṇaṃ parvataśabde draṣṭavyam ..

śarkarādhenuḥ, strī, (śarkarābhirnirmitā dhenuḥ .) dānārthaśarkarānirmitadhenuḥ . tadbidhiryathā -- śrīhotovāca .
     tadvatsa śarkarādhenuṃ śṛṇu rājan yathārthataḥ .
     anulipte mahīpṛṣṭhe kṛṣṇājinakuśottare ..
     dhenuṃ śarkarayā rājan kṛtvā bhāracatuṣṭayam .
     uttamā kathyate sadbhiścaturthāṃśena vatsakam ..
     tadardhaṃ madhyamā proktā kaniṣṭhā bhārakeṇa tu .
     tadvat vatsaṃ prakurvīta caturthāṃśena tattvataḥ ..
     atha kuryādaṣṭaśatairūrdhaṃ nṛpatisattama .
     svaśaktyāṃ kārayeddhenuṃ yathātmānaṃ na pīḍayet ..
     sarvabījāni saṃsthāpya caturdikṣu samantataḥ .
     sauvarṇamukhaśṛṅgāṇi mauktikānayane tathā ..
     guḍena tu mukhaṃ kāryaṃ jihvā piṣṭamayī tathā .
     kambalaṃ paṭṭasūtreṇa kaṇṭhābharaṇabhūṣitam ..
     ikṣupādāṃ raupyakhurāṃ navanītamayastanīm .
     praśastapatraśravaṇāṃ sitacāmaramūṣitām ..
     pañcaratnasamāyuktāṃ vastrairācchāditāṃ tathā .
     gandhapuṣpairalaṃkṛtya brāhmaṇāya kuṭumbine ..
     śrotriyāya daridrāya sādhuvṛttāya dhīmate .
     vedavedāṅgaviduṣe āhitāgnerviśeṣataḥ .
     aduṣṭāya pradātavyā na tu matsariṇe nṛpa ..
     ayane viṣuve puṇye vyatīpāte śaśikṣaye .
     eṣu puṇyeṣu kāleṣu yadṛcchā vā sadārpayet ..
     satpātrantu dvijaṃ dṛṣṭvā āgataṃ śrotriyaṃ gṛhe .
     tādṛśāya pradātavyā pucchadeśe vigṛhya ca ..
     pūrbābhibhukhamāsthāya athavā sa udaṅmukhaḥ .
     gāṃ pūrvābhimukhīṃ kṛtvā vatsamuttarato nyaset ..
     dānakāle tu ye mantrāstān paṭhitvā samarpayet .
     saṃpūjya vidhivadvipraṃ mudrikākarṇabhūṣaṇaḥ ..
     svaśaktyā dakṣiṇāṃ dattvā vittaśāṭhyavivarjitaḥ .
     haste tu dakṣiṇāṃ dattvā gandhapuṣpasacandanām ..
     dhenuṃ samarpayettasya mukhañca na vilokayet .
     ekāhaṃ śarkarāhāro brāhmaṇastridinaṃ vaset ..
     sarvapāpaharā dhenuḥ sarvakāmapradāyinī .
     sarvakāmasamṛddhastu jāyate nātra saṃśayaḥ .
     dīyamānāṃ praśaṃsanti te yānti paramāṃ gatim ..
     ya idaṃ śṛṇuyādbhaktyā paṭhate vāpi mānavaḥ .
     mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati ..
iti vārāhe śarkarādhenumāhātmyanāmādhyāyaḥ ..

śarkarāprabhā, strī, (śarkareva prabhā yasyāḥ .) jinānāṃ narakaviśeṣaḥ . yathā --
     ratnaśarkarāvālukāpaṅkadhūmatamaprabhā .
     mahātamaprabhā vetyadho'dho narakabhūmayaḥ ..
iti hemacandraḥ ..

śarkarārvudaḥ, puṃ, klī, (śarkarāvadarvudaḥ .) kṣudrarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     prāpya māṃsaṃ śirāḥ snāyuṃ medaḥ śleṣmā tathānilaḥ .
     granthiṃ karotyasau bhinno madhusarpirvasānibham ..
     sravatyāsrāvamatyarthaṃ tatra vṛddhiṃ gato'nilaḥ .
     māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayatyataḥ ..
     durgandhaklinnamatyarthaṃ nānāvarṇaṃ tataḥ śirāḥ .
     śravanti sahasā raktaṃ taṃ vindyāccharkarārvudam ..
śarkarā bālukātulyā . taccikitsā yathā --
     mero'rvudavidhānena sādhayeccharkarārvudam .. iti bhāvaprakāśaḥ ..

śarkarāvān, [t] tri, (śarkarā vidyate'smin . deśelubilacau ca . 5 . 2 . 105 . iti matup .) karparāṃśabahuladeśaḥ . tatparyāyaḥ . śarkarā 2 śarkarilaḥ 3 śārkaraḥ 4 . ityamaraḥ ..

śarkarāsaptamī, strī, (śarkarāyā dānavidhāyikā saptamī .) vaiśākhīśuklā saptamī . tatra vratavidhiryathā -- īśvara uvāca .
     śarkarāsaptamīṃ vakṣye tadvat kalmaṣanāśinīm .
     āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate ..
     mādhavasya site pakṣe saptamyāṃ śuklapakṣataḥ ..
     prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaiḥ ..
     sthaṇḍile padmamālikhyaṃ kuṅkumena sakarṇikam .
     tasmai namaḥ savitre tu gandhapuṣpaṃ nivedayet ..
     sthāpayedudakumbhañca śarkarāpātrasaṃyutam .
     śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ .
     suvarṇāśvasamāyuktaṃ mantreṇānena pūjayet ..
     viśvavedamayo yasmāt vedavādīti paṭhyate .
     tvamevāmṛtasarvasvamataḥ kāntiṃ prayaccha me ..
     pañcagavyaṃ tataḥ pītvā svapettat pārśvataḥ kṣitau .
     saurasūktaṃ smarannāste purāṇaśravaṇena ca ..
     ahorātre gate paścāt aṣṭamyāṃ kṛtanaityikaḥ .
     tat sarvaṃ vedaviduṣe brāhmaṇāya nivedayet ..
     bhojayecchaktito viprān śarkarāghṛtapāyasaiḥ .
     bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ ..
     anena vidhinā sarvaṃ māsi māsi samācaret ..
     saṃvatsarānte śayanaṃ śarkarākalasānvitam .
     sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm ..
     gṛhañca śaktito dadyāt samastopaskarānvitam .
     sahasreṇātha niṣkāṇāṃ kṛtvā dadyāt śatena vā ..
     daśabhirvātha niṣkāṇāṃ tadardhenātha śaktitaḥ .
     suvarṇāśvaḥ pradātavyaḥ pūrbavanmantravācanam ..
     vittaśāṭhyaṃ na kurvīta kurvan doṣaṃ samaśnute .
     amṛtaṃ pibato vaktrāt sūryasyāmṛtabindavaḥ ..
     nipeturye tadutthāmī śālimudgekṣavaḥ smṛtāḥ .
     śarkarāparamastasmādikṣusāro'mṛtātmakaḥ ..
     iṣṭā raverataḥ puṇyā śarkarāhavyakavyayoḥ .
     śarkarāsaptamī caiṣā vājapeyaphalapradā ..
     sarvaduḥkhopaśamanīṃ puttrasantativardhanīm .
     yaḥ kuryāt parayā bhaktyā sa paraṃ brahma gacchati .
     kalpamekaṃ vaset svarge tato yāti mahat padam ..
     idamanaghaṃ śṛṇotiyaḥ smaredbā paripaṭhatīha divākarasya loke .
     matimapi ca dadāti so'pi daivairamarabadhūjanamālayā ca pūjyaḥ ..
iti mātsye 72 adhyāyaḥ ..

śarkarikaḥ, tri, (śarkarā vidyate asmin . buñchaṇkaṭhajileti . 4 . 2 . 80 . iti kumudāditvāt ṭhak .) śarkarāvān . iti siddhāntakaumudī ..

śarkarilaḥ, tri, (śarkarā vidyate asmin . deśe lubilacau ca . 5 . 2 . 105 . iti ilac .) śarkarāvān . ityamaraḥ ..

śarkarī, strī, chandoviśeṣaḥ . nadī . mekhalā . iti hastalikhitamedinī .. lekhanī . iti dharaṇiḥ .. mudrāṅkitamedinīhemacandrayoḥ rephaśūnyadvikakāramadhyapāṭhaḥ . asyā vivaraṇaṃ śakkarīśabde draṣṭavyam ..

[Page 5,033a]
śarkarodakaṃ, klī, (śarkarāyuktamudakam .) śarkarāyuktajalam . cinirapānā iti śaravat iti ca bhāṣā . yathā --
     jalena śītalenaiva gholitā śubhraśarkarā .
     elālavaṅgakarpūramaricaiśca samanvitā ..
     śarkarodakanāmnaitat prasiddhaṃ viduṣāṃ mukhe .
     śarkarodakamākhyātaṃ śukralaṃ śiśiraṃ saram ..
     balyaṃ rucyaṃ laghu svādu vātapittāsranāśanam .
     mūrchāccharditṛṣādāhajvaraśāntikaraṃ param ..
iti bhāvaprakāśaḥ ..

śardhaḥ, puṃ, (śṛdhu śabdakutsāyāñca + ghañ .) apānotsargaḥ . śṛdhadhātorghañpratyayena niṣpannametat .. (tejaḥ . yathā, ṛgvede . 4 . 1 . 12 .
     pra śardha ārta prathamaṃ vipanyā .. śardhastejaḥ . iti tadbhāṣye sāyaṇaḥ .. samūhaḥ . yathā, tatraiva . 1 . 64 . 1 .
     vṛṣṇe śardhāya sumakhāya vedhase . śardhāya samūhāya . iti tadbhāṣye sāyaṇaḥ .. prasahanaśīle, tri . yathā, tatraiva . 1 . 37 . 4 .
     pravaḥ śardhāya ghṛṣvaye tveṣa dyumnāya śuṣmiṇe . śardhāya prasahanaśīlāya . iti tadbhāṣye sāyaṇaḥ ..)

śardhaṃjahaḥ, puṃ, (śardhaṃ jahātīti . hā + ejeḥ khaś . 3 . 2 .. 28 . ityatra . vātaśunītilaśardheṣviti . khaś . arurdviṣadajantasyati . 6 . 3 . 67 . iti mum .) māṣaḥ . yathā . śardhaṃ ārdratvaṃ jahāti iti śardhaṃjaho māṣaḥ . iti mugdhabodhavyākaraṇaṭīkāyāṃ durgādāsaḥ ..

śardhanaṃ, klī, (śardha + lyuṭ .) adhovāyuḥ . iti manuṭīkāyāṃ kallūka-bhaṭṭaḥ .. vātakarma iti bhāṣā ..

śarva, hiṃse . gatau . iti kavikalpadrumaḥ .. śarvati . iti durgādāsaḥ ..

śarma, [n] klī, (śṝ + sarvadhātubhyo manin . uṇā° 4 . 144 . iti manin .) sukham . ityamaraḥ .. (yathā, ṛgvede . 4 . 25 . 4 .
     tasmā agnirbhārataḥ śarma yaṃ sat . śarma sukham . iti tadbhāṣye sāyaṇaḥ .. yathāca kathāsaritsāgare . 78 . 49 .
     svāmibhaktastadetasya śarmopāyamimaṃ śṛṇu ..) tadvati, tri .. gṛham . iti nighaṇṭuḥ . 3 . 4 .. yathāca ṛgvede . 3 . 13 . 4 .
     sa naḥ śarmāṇi vītaye'gniryacchatu śantamā . śarmāṇi śarmaśabdo gṛhavācī chāyā śarmeti tannāmasu pāṭhāt . iti tadbhāṣye sāyaṇaḥ ..)

śarmā, [n] puṃ, (śṛṇātyaśubhamiti . śṝ + sarvadhātubhyo manin . uṇā° 4 . 144 . iti manin .) brāhmaṇasyopādhiviśeṣaḥ . yathā --
     śarmannarghyādike kāryaṃ śarmā tarpaṇakarmaṇi .
     śarmaṇo'kṣayyakāle ca pitṝṇāṃ dattamakṣayam ..
śarmannityanena gotrasambandhanāmāni pitaṇāṃ parikalpayannityekavākyatayā śarmāntaṃ nāma pratīyate . tathā ca viṣṇupurāṇam .
     tataśca nāma kurvīta pitaiva daśame'hani .
     devapūrbaṃ narākhyaṃ hi śarmavarmādisaṃyutam ..
devāt pūrbaṃ narākhyaṃ naranāma tacca viśiṣṭaṃ śarmayutam . etacca vipraparam .
     śarmā devaśca viprasya varma trātā tta bhūbhujaḥ .
     bhūtirdattaśca vaiśyasya dāsaḥ śūdrasya kārayet ..
iti yamavacanāt .. atra cakāreṇa devaśarmaṇoḥ samuccayaḥ . atrāpi śarmādyantatāmāha śātātapaḥ ..
     śarmāntaṃ brāhmaṇasya syādvarmāntaṃ kṣattriyasya ca .
     dhanāntañcaiva vaiśyasya dāsāntaṃ cāntyajanmanaḥ ..
iti śrāddhatattvam .. (tathā ca viṣṇupurāṇe . 3 . 10 . 8 -- 9 .
     tataśca nāma kurvīta pitaiva daśame'hani .
     devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam ..
     śarmeti brāhmaṇasyoktaṃ varmeti kṣattrasaṃśrayam .
     guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ ..
daśame'hani atīte iti śeṣaḥ . taccāśaucāntopalakṣaṇam . atraiva kālāntaramapyāha . yathā --
     nāmadheyaṃ daśamyāñca kecidicchanti pārthiva .
     dbādaśyāmathavā rātryāṃ māse pūrṇe tathāpare ..
iti .. devapūrvaṃ kuladevatānāmapūrvakaṃ kuladevatāsambandhaṃ nāma kuryāt iti śaṅkhokteḥ . narākhyaṃ puruṣavācakam . tatra prānta śarmavarmādisaṃyutam . yathā, somaśarmā indravarmā candravarmā candraguptaḥ śivadāsaḥ ityādi . iti taṭṭīkāyāṃ svāmī ..
     tatrādau nāma nirṇayaḥ .
     śarmeti brāhmaṇasyoktaṃ varmeti kṣattrasaṃśrayam .
     guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ ..
ityatreti padasvarasena yadyapi śarmapadātmakameva nāmāvagamyate tathāpi tāvanmātraṃ na nāma kintu tadvannāmeti nirṇīyate dbyakṣaraṃ caturakṣaraṃ ityādi gṛhyadarśanāt . evañca hariśarmā nārāyaṇaśarmetyādi sidhyati śarmapadamātrātmakatvāt tannāmnaścaturakṣaratā na syādeva . tathāca nārāyaṇādipadaśarmapadābhyāṃ nirṇītameva nāma dvyakṣarādikantu śarmapūrvapratīkamātrameva ataeva dānādau nāmoccāraṇe caitraśarmaṇe ityeva śrūyate . gobhilaḥ .
     śarmannarghyādike kāryaṃ śarmā tarpaṇakarmaṇi .
     śarmaṇo'kṣayyakāle syādevaṃ kurvanna muhyati ..
idamapyuttarapratīkamātraparamuktagṛhyena sahaikamūlatvāt . etena śarma sukhanīyamiti karkadarśanāt . śarmapadamarthaparaṃ tena śubhaṅkaretyādyeva nāmetyapāstaṃ gobhilavirodhāt . karkantu pūrvapratīkamātraparam . tena śubhaṅkaraśarmā bhīmaśarmetyādi sidhyati evañca havyakavye caitādṛśameva nāma teṣāṃ prayojyam . apavādakābhāvāditi . atraiva manuḥ .
     maṅgalyaṃbrāhmaṇasya syāt kṣattriyasya balānvitam .
     vaiśasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam ..
     śarmavadbrāhmaṇasya syādrājño rakṣāsamanvitam .
     strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoharam .
     maṅgalyaṃ dīrghavarṇāntamāśīrvādābhidhānavat ..
śarmavarmaprabhṛtīni uttarapadāni kāryāṇīti manuṭīkāpi . strīnāma tu yaśodādevītyādi strīṇāṃ dāntamityapi pūrvapratīkamātraparam . vaiśyasya guptāntamiti tu parāśaraḥ . evañca dānādau caitraśarmaṇe brāhmaṇāyetyādi svarūpaṃ vākyam .. iti dvaitanirṇayaḥ .. * ..)

śarmaraḥ, puṃ, vastrabhedaḥ . iti dharaṇiḥ ..

śarmarā, strī, dāruharidrā . iti dharaṇiḥ ..

śaryā, strī, rātriḥ . yathā --
     triyāmāśarvarī śaryā kṣayaṇī kṣaṇadā kṣapā . iti bharatadhṛtavācaspatiḥ .. (iṣuḥ . yathā, ṛgvede . 1 . 14 . 4 . śaryāmasanā manudyūn . śaryā iṣavaḥ śaramayyaḥ . iti yāskaḥ .. iti tadbhāṣye sāyaṇaḥ .. aṅguliḥ . yathā, tatraiva . 9 . 110 . 5 .
     śaryābhirnabharamāṇogabhastyoḥ . śaryābhiraṅgulībhiḥ . iti tadbhāṣye sāyaṇaḥ ..)

śaryātiḥ, puṃ, vaivasvatamanuputtraḥ . tasya puttra ānartaḥ . yathā --
     ānarto nāma śaryāteḥ sukanyā nāma dārikā ..
     ānartasyābhavat puttro rocamāṇaḥ pratāpavān .
     ānarto nāma deśo'bhūnnagarī ca kuśasthalī ..
iti mātsye 12 adhyāyaḥ .. (asya viśeṣavivaraṇaṃ bhāgavate . 8 . 13 .. evaṃ 9 . 1 . adhyāye ca draṣṭavyam ..)

śarva, hiṃse . iti kavikalpadrumaḥ .. (bhvā°-para°saka-seṭ .) śarvati . iti durgādāsaḥ ..

śarvaḥ, puṃ, (śṛṇāti sarvāḥ prajāḥ saṃharati pralaye saṃhārayati vā bhaktānāṃ pāpāni . śṝ + kṝ gṝ śṝ dṝ bhyo vaḥ . uṇā° 1 . 155 . iti vaḥ .) śivaḥ . iti hemacandraḥ .. (yathā, raghuvaṃśe . 11 . 93 .
     katicidavanipālaḥ śarvarīḥ śarvakalpaḥ ..) dantyasādirapyayam . viṣṇuḥ . yathā --
     śarvaḥ sarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ . iti tasya sahasranāmastotram ..

śarvaraṃ, klī, tamaḥ . kandarpaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

śarvarī, strī, (śṛṇāti ceṣṭāmiti . śṝ + kṝgṝśṝvṛcatibhyaḥ ṣvarac . uṇā° 2 . 123 . iti ṣvarac . ṣitvātṅīṣ .) rātriḥ . ityamaraḥ .. (yathā, ṛgvede . 5 . 52 . 3 .
     atiskandanti śarvarīḥ ..) yoṣit . iti medinī .. haridrā . iti viśvaḥ .. sandhyā . iti saṃkṣiptasāroṇādivṛttiḥ ..

śarvalā, strī, tomarāstram . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. dantyasādirapyayam ..

śarvāṇī, strī, (śarvasya bhāryā . indravaruṇabhaveti . 4 . 1 . 49 . iti ṅīṣ .) pārvatī . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 1 . 58 .
     nipatya pādayostābhyāṃ jayayā saha bodhitā .
     śāpāntaṃ prati śarvāṇī śanairvacanamabravīt ..
) dantyasādirapyayaṃ śabdaḥ ..

śarśarīkaḥ, puṃ, (śṝ + śṝpṝvṛñāṃ dveruk cābhyāsasya . uṇā° 4 . 19 . iti īkan dbitvamabhyāsasya ruk ca .) hiṃsraḥ . khalaḥ . ityuṇādikoṣaḥ .. aśvaḥ . maṅgalābharaṇam . agniḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

śala, vege . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) śalati . iti durgādāsaḥ ..

śala, ka ṅa ślāghe . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) ka ṅa, śālayate paṇḍitaṃ dhīraḥ . iti durgādāsaḥ ..

śala, ṅa calane . stṛtau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-saka°-ca-seṭ .) ṅa, śalate . calanaṃ kampaḥ . stṛtiriha saṃvaraṇam . iti durgādāsaḥ ..

śala, ja gatau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ja, śālaḥ śalaḥ . iti durgādāsaḥ ..

śalaṃ, klī, (śala + jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti ṇaḥ .) śallakīloma . sajārukāṃṭā iti bhāṣā . tatparyāyaḥ . śalalī 2 śalalam 3 . ityamaraḥ ..

śalaḥ, puṃ, śalalam . bhṛṅgī . kṣetrabhedaḥ . brahmā . iti medinīśabdaratnāvalyau .. kuntāstram . iti trikāṇḍaśeṣaḥ .. uṣṭraḥ . iti hemacandraḥ .. (vāsukivaṃśīyasarpaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 5 .
     koṭiśo mānasaḥ pūrṇaḥ śalaḥ pālo halīmakaḥ .. śantanurājaputtraḥ . yathā, bhāgavate . 9 . 22 . 18 .
     śalaśca śantanorāsīt gaṅgāyāṃ bhīṣma ātmavān . śalyarājaḥ . yathā, bhāgavate . 1 . 15 . 16 .
     naptṛtrigartaśalasaindhavavāhlikādyaiḥ .. kaṃsāmātyaḥ . yathā, tatraiva . 10 . 36 . 21 .
     tato muṣṭikacāṇūraśalatośalakādikān ..)

śalakaḥ, puṃ, markaṭaḥ . iti trikāṇḍaśeṣaḥ .. mākaḍsā iti bhāṣā ..

śalaṅgaḥ, puṃ, lokapālaḥ . lavaṇaviśeṣaḥ . ityuṇādikoṣaḥ ..

śalabhaḥ, puṃ, (śala + kṛśṝ śalikaligardibhyo'bhac . uṇā° 3 . 122 . iti abhac .) kīṭaviśeṣaḥ . phaḍiṃ iti paṅgapāla iti ca bhāṣā . tatparyāyaḥ . pataṅgaḥ 2 . ityamaraḥ .. patrāṅgaḥ 3 patrāṅkaḥ 4 . iti śabdaratnāvalī .. sa tu ītiviśeṣaḥ . yathā --
     ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
     pratyāsannāśca rājānaḥ ṣaḍete ītayaḥ smṛtāḥ ..
iti jyotistattvam .. (asuraviśeṣaḥ . yathā, harivaṃśe . 3 . 88 .
     śarabhaḥ śalabhaścaiva vipracittiśca vīryavān ..)

śalalaṃ, klī, (śala calanasaṃvaraṇayoḥ + vṛśāditvāt kalaḥ .) śalam . ityamaraḥ ..

śalalī, strī, (śalala + gaurāditvājjātitvādbā ṅīṣ .) śalam . ityamaraḥ .. śalī . iti rājanirghaṇṭaḥ ..

śalākā, strī, (śala + balākāyadaśca . uṇā° 4 . 14 . iti ākaḥ . striyāṃ ṭāp .) śalyam . madanavṛkṣaḥ . śārikā . śallakī . chatrādikāṣṭhī . (yathā, gurugītāyām .
     ajñānatimirāndhasya jñānāñjanaśalākayā .
     cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ ..
) śaraḥ . iti medinī .. ālekhyakūrcikā . iti hemacandraḥ .. asthi . iti śabdacandrikā ..

śalākāpari, vya, śalākākrīḍāyāṃ parājayaḥ . yathā . akṣaśalākāsaṃkhyāḥ pariṇā . 2 . 1 . 10 . dyūtavyavahāre parājaye evāyaṃ samāsaḥ . akṣe viparītaṃ vṛttam . akṣapari . evaṃ śalākāpari . ekapari . iti siddhāntakaumudī .. api ca . nanvekasyākṣasya śalākāyā vā dyūte'nyathāpātanamityarthe akṣapari śalākāpari ityavyayībhāve'vyāptistayoravyayagarbhatve'pi avyayapūrvatvābhāvāt . iti śabdaśaktiprakāśikā ..

śalākāpuruṣāḥ, puṃ, bauddhānāṃ triṣaṣṭidaivapuruṣāḥ . tatra dbādaśa cakravartinaḥ . caturviṃśatirjināḥ . nava vāsudevāḥ . nava baladevāḥ . nava prativāsudevāśca . yathā --
     yaḥ sarvamaṇḍalasyeśo rājasūyañca yo'yajat .
     cakravartī sārvabhaumaste tu dbādaśa bhārate ..
     ārṣabhirbharatastatra sagarastu sumitrabhūḥ .
     maghavā vaijayirathāśvasenanṛpanandanaḥ ..
     sanatkumāro'tha śāntikunthurarojinā api .
     śubhūmastu kārtavīryaḥ padmaḥ padmottarātmajaḥ ..
     hariṣeṇo harisuto jayo vijayanandanaḥ .
     brahmasūnurbra hmadattaḥ sarve cekṣvākuvaṃśajāḥ ..
     prājāpatyastripṛṣṭho'tha dbipṛṣṭho brahmasambhavaḥ .
     svayambhū rudratanayaḥ somabhūḥ puruṣottamaḥ ..
     śaiviḥ puruṣasiṃho'tha mahāsīraḥ samudbhavaḥ .
     syāt puruṣapuṇḍarīkau datto'gniḥ siṃhanandanaḥ ..
     nārāyaṇo dāśarathiḥ kṛṣṇastu vasudevabhūḥ .
     vāsudevā amī kṛṣṇa nava śuklā balāstvamī ..
     acalo vijayo bhadraḥ suprabhaśca sudarśanaḥ .
     ānando nandanaḥ padmo rāmo viṣṇudviṣastvamī ..
     aśvagrīvastārakaśca merako madhureva ca .
     niśumbhavaliprahlādalaṅkeśamagadheśvarāḥ .
     jinaḥ saha triṣaṣṭiḥ syuḥ śalākāpuruṣā amī ..
iti hemacandraḥ ..

śalāṭaḥ, puṃ, śakaṭaparimāṇam . yathā --
     tulāpalaśataṃ tāsāṃ viṃśatyā bhāra ācitaḥ .
     śakaṭaḥ śākaṭīnaśca śalāṭaste daśācitaḥ ..
iti hemacandraḥ ..

[Page 5,034c]
śalāṭuḥ, tri, apakvaphalam . ityamaraḥ . 2 . 4 . 15 .. (yathā, suśrute . 1 . 43 .
     madanaśalāṭu cūrṇānyevaṃ vā vakularamyakopayuktāni madhulavaṇayuktānīti ..)

śalāṭuḥ, puṃ, mūlaviśeṣaḥ . ityuṇādikoṣaḥ .. vilvaḥ . iti rājanirghaṇṭaḥ ..

śalābholiḥ, puṃ, uṣṭraḥ . iti hemacandraḥ ..

śalālu, klī, sugandhidravyaviśeṣaḥ . iti siddhāntakaumudī ..

śalālukaḥ, tri, śalālunā krītaṃ vastu . yathā . śalāluno'nyatarasyām . 4 . 4 . 54 . iti pakṣe ṭhak . śalālukaḥ . śalālukī . śalālukaḥ . śālālukī . śalālu sugandhidravyaviśeṣaḥ . iti siddhāntakaumudī ..

śalī, strī, (śalaṃ śallakīloma astyasyā iti . śala + ac . ṅīṣ .) svalpaśalyakaḥ . tatparyāyaḥ . śalalī 2 śvāvit 3 . asya māṃsaguṇāḥ . gurutvam . snigdhatvam . śītalatvam . kaphapittanāśitvañca . iti rājanirghaṇṭaḥ ..

śalkaṃ, klī, (śala calane stṛtau + iṇbhīkāpāśalyatimarcibhyaḥ kan . uṇā° 3 . 43 . iti kan .) khaṇḍam . valkalam . ityamaraḥ .. matsyatvak . āṃisa iti bhāṣā . yathā --
     śalkaṃ syāt valkale khaṇḍe śalkantu matsyavalkale .. iti bharatadhṛtakoṣaḥ .. (yathā, mahābhārate . 12 . 36 . 23 .
     abhakṣyā brāhmaṇairmatsyāḥ śalkairye vai vivarjitāḥ ..)

śalkalaṃ, klī, matsyavalkalam . vṛkṣatvak . śaladhātoḥ kalacpratyayena niṣpannametat . iti siddhāntakaumudī ..

śalkalī, [n] puṃ, (śalkalamasyāstīti . śalkala + iniḥ .) matsyaḥ . iti śabdaratnāvalī ..

śalkī, [n] puṃ, (śalkamasyāstīti . śalka + iniḥ .) matsyaḥ . iti hemacandraḥ ..

śalpadā, strī, medā . iti rājanirghaṇṭaḥ ..

śalpaparṇikā, strī, medā . iti rājanirghaṇṭaḥ ..

śalbha, ṅa katthane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, śalbhate . katthanaṃ praśaṃsā . iti durgādāsaḥ ..

śalmaliḥ, puṃ, śālmalīvṛkṣaḥ . (yathā, vājasaneyasaṃhitāyām . 23 . 13 . śālmalirvṛddhyā . śālmalirvṛkṣaviśeṣo vṛddhyā tvāmavatu śalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate iti śruteḥ . iti tadbhāṣyam ..)

śalmalī, strī, śālmalivṛkṣaḥ . yathā --
     śalmaliḥ syāt śālmaliśca śālmalī śalmalī tathā .. iti bharatadbirūpakoṣaḥ ..

śalyaṃ, klī, (śalati calatīti . śala + sānasivarṇasiparṇasīti . uṇā° 4 . 107 . iti yaḥ .) kṣveḍaḥ . iṣuḥ . (yathā, raghuḥ . 9 . 75 .
     śalyaprotaṃ prekṣya sakumbhaṃ muniputtraṃ tāpādantaḥśalya ivāsīt kṣitipo'pi ..) tomaram . iti medinī .. vaṃśakanvikā . iti viśvaḥ .. duḥsaham . durvākyam . iti śabdaratnāvalī .. pāpam . iti trikāṇḍaśeṣaḥ .. asthi . yathā . atha śalyoddhāravidhiḥ .
     suniścitāṃ mandirabhūmimādau nikhāya toyāvadhi yatnatastām .
     kuryādbiśalyāmathavā nṛmānaṃ jñātvāthavā praśnavaśādvidhijñaḥ ..
     dūrvāprabālākṣatapuṣpapāṇiḥ śuciḥ śuciṃ daivavidaṃ sametya .
     pṛcchedvinīto madhurasvareṇa śalyasya tattvaṃ bhavane tadīśaḥ ..
     tataḥ praśnādimo varṇaḥ sandhāryo yatnato'thavā .
     kramāt puṣpāpagādeva phalānāṃ brāhmaṇāditaḥ ..
     praṇavo dharaṇī dhāriṇī karau ca tadanantaram .
     na bhūtyai nama ityeṣa mantro vahnipriyāntakaḥ ..
vahnipriyā svāhā .
     mantreṇānena kaṭhinīmabhimantrya vibhājayet .
     navadhā sadanakṣetraṃ tayā paścādvilekhayet ..
     va-ka-ca-ta-e-hāḥ śa-pa-ṣā nava cet praśnā kṣarāṇi jāyante .
     prāgādikoṣṭhe navake varṇāste śalyamākhyānti ..
     praśne vakāraḥ purato narāsthi bravīti śalyaṃ marakapradāyi .
     kṣauṇīśadaṇḍoragahetumṛtyupradaṃ kakāraḥ kharaśalyamagnau ..
     yāmyāṃ cakāraḥ plavagāsthi veśma prabhorvināśaṃ prakaroti śalyam .
     rakṣodiśi śvāsthigṛhasthitānāṃ mahadbhayaṃ vakti suniścitaṃ taḥ ..
     eḥ pāśidiśyasthi śiśorbravīti mṛtyuṃ pravāsādgṛhameva śalyam .
     ho vāyukoṇe nararūpamasthi dāridryamitrakṣayakṛdbidhatte ..
dhanapadiśi śakāraḥ prāha viprāsthi vittakṣayakṛdatha pakāro vakti ṛkṣāsthi śambhau . tadiha kulavināśaṃ godhanānāñca hāniṃ vitarati gṛhanāthasyāpi guptasya devaiḥ .. yo madhyabhāge bhasitaṃ kapālaṃ kālāyasaṃ cāha kulakṣayāya . yatnādapāsyānyadhanā pramāṇaṃ sarvatra tathyaṃ kathayāmi śalye .. indrarakṣojaleśāne śalyaṃ sārdhakare kaṭau . vahnyantakakubereṣu puruṣe madhyavātayoḥ .. devīpurāṇam .
     puruṣādhaḥ sthitaṃ śalyaṃ na gṛhe doṣadaṃ bhavet .
     prāsāde doṣadaṃ śalyaṃ bhavedyāvajjalāntakam ..
     gṛhārambhe'tikaṇḍūtiḥ svāmyaṅge yadi jāyate .
     śalyaṃ tvapanayettatra prāsāde bhavane'pi vā ..
iti jyotistattvam .. * .. sapta śalyāni yathā --
     nṛpo na harisevako vyayadhano na kṛṣṇārpakaḥ kavirna murajit kaviḥ śrutagururna sadvaiṣṇavaḥ .
     guṇī na bhagavatparo rasikadhīrna kṛṣṇāśrayaḥ sa na vrajajanānugo jagati sapta śalyāni ca ..
iti pādmottarakhaṇḍe 100 adhyāyaḥ ..

śalyaḥ, puṃ, (śala gatau + yaḥ .) madanavṛkṣaḥ . śvāvit . ityamaraḥ .. (yathā, bhāgavate . 8 . 2 . 22 .
     vṛkā varāhā mahiṣarkṣaśalyā gopucchaśālāvṛkamarkaṭāśca ..) nṛpabhedaḥ . sa tu yudhiṣṭhiramātulaḥ . (ayaṃ hi duryodhanena kāpaṭyāt vaśīkṛtaḥ kurupāṇḍavayuddhe duryodhanapakṣaṃ samāśrayat . yathā, mahābhārate . 1 . 2 . 216 .
     madrarājañca rājānamāyāntaṃ pāṇḍavān prati .
     upahārairvañcayitvā vartmanyeva suyodhanaḥ ..
     varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama .
     śalyastasmai pratiśrutya jagāmoddiśyaṃ pāṇḍavān ..
karṇārjunayordbairathayuddhe śalyasya karṇatejo bhaṅgakaraṇe pratijñā . yathā, tatraiva . 5 . 8 . 37-45 . yudhiṣṭhira uvāca .
     sukṛtaṃ te kṛtaṃ rājan ! prahṛṣṭenāntarātmanā .
     duryodhanasya yadbīra tvayā vācā pratiśrutam ..
     ekaṃ tvicchāmi bhadrante kriyamāṇaṃ mahīpate .
     rājannakartavyamapi kartumarhasi mātula ..
     mama tvavekṣayā vīra śṛṇu vijñāpayāmi te .
     bhavāniha mahārāja vāsudevasamo yudhi ..
     karṇārjunābhyāṃ saṃprāpte dbairathe rājasattama .
     karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ ..
     tatra pālyo'rjuno rājan yadi matpriyamicchasi .
     tejovadhaśca te kāryaḥ sauterasmajjayāvahaḥ .
     akartavyamapi hyetat kartumarhasi mātula ..
     śalya uvāca .
     śṛṇu pāṇḍava bhadraṃ te yadbravīti durātmanaḥ .
     tejovadhanimittaṃ māṃ sūtaputtrasya ruṃyuge ..
     ahaṃ tasya bhaviṣyāmi saṃgrāme sārathirdhruvam .
     vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate ..
     tasyāhaṃ kuruśārdūla pratīpamahitaṃ vacaḥ .
     dhruvaṃ saṅkathayiṣyāmi yoddhukāmasya saṃyuge ..
     yathā ca hṛtadarpaśca hṛtatejāśca pāṇḍava .
     bhaviṣyati sukhaṃ hantuṃ satyametadbravīmi te ..
yudhiṣṭhirastu enaṃ hatavān . etadvṛttāntastu mahābhārate śalyaparvaṇi 17 adhyāye draṣṭavyaḥ ..) sīmā . śalākā . iti hemacandraḥ .. vilvavṛkṣaḥ . matsyabhedaḥ . iti rājanirghaṇṭaḥ .. * .. śalyaniḥsaraṇauṣadhaṃ yathā --
     rudra lāṅgalikāmūlaṃ hijjalasya tathaiva ca .
     tena vraṇamukhaṃ liptaṃ śalyo niḥsarati vraṇāt .
     cirakālapraviṣṭo'pi tena mārgeṇa śaṅkara ..
iti gāruḍe 193 adhyāyaḥ ..

[Page 5,035c]
śalyaḥ, puṃ, klī, śastraviśeṣaḥ . śela iti bhāṣā . tatparyāyaḥ . śaṅkuḥ 2 . ityamaraḥ .. dīrghāyudhaḥ 3 śalaḥ 4 kuntaḥ 5 viṣāṅkuraḥ 6 . iti trikāṇḍaśeṣaḥ ..

śalyakaḥ, puṃ, (śalya iva . śalya + ivārthe kan .) madanavṛkṣaḥ . iti śabdaratnāvalī .. śallakījantuḥ . iti rājanirghaṇṭaḥ .. (yathā, manuḥ . 5 . 18 .
     śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃstathā .
     bhakṣyān pañcanakheṣvāhuranuṣṭrāṃścaikatodataḥ ..
)

śalyakaṇṭhaḥ, puṃ, (śalyaṃ tadballoma kaṇṭhe'pi yasya .) śallakī . iti śabdacandrikā ..

śalyaloma, [n] klī, (śalyavat loma .) śalalī . iti rājanirghaṇṭaḥ ..

śalyāriḥ, puṃ, (śalyasya aristannāśakatvāt .) yudhiṣṭhirarājaḥ . iti hemacandraḥ ..

śalla, gatyām . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) śallakī . iti durgādāsaḥ .. sautradhāturayam ..

śallaṃ, klī, tvak . iti śabdaratnāvalī ..

śallaḥ, puṃ, bhekaḥ . iti śabdaratnāvalī ..

śallakaṃ, klī, (śallameva . svārthe kan .) tvak . iti śabdaratnāvalī ..

śallakaḥ, puṃ, śoṇavṛkṣaḥ . iti jaṭādharaḥ .. (śallakījantuḥ . yathā, yājñavalkye . 1 . 177 .
     bhakṣyāḥ pañcanakhāḥ sedhā godhākacchapaśallakāḥ .
     śaśāśca matsyeṣvapi hi siṃhatuṇḍakarohitāḥ ..
)

śallakī, strī, paśuviśeṣaḥ . śajāru iti vaṅgabhāṣā . sāhila iti hindībhāṣā .. tatparyāyaḥ . śvāvit 2 śalakā 3 śalyaḥ 4 . iti jaṭādharaḥ .. krakacapādaḥ 5 chedāraḥ 6 . iti śabdaratnāvalī .. śalyakaḥ 7 śalyamṛgaḥ 8 vajraśalyaḥ 9 vileśayaḥ 10 . asyā māṃsaguṇāḥ .
     śalyamāṃsaṃ gurusnigdhaṃ śītalaṃ kaphapittajit .. iti rājanirghaṇṭaḥ .. bhāvaprakāśoktaguṇāḥ vileśayaśabde draṣṭavyāḥ .. vṛkṣaviśeṣaḥ . (yathā, rāmāyaṇe . 2 . 55 . 9 .
     krośamātraṃ tato gatvā nīlaṃ prekṣya ca kānanam .
     śallakīvadarīmiśraṃ rāma vanyaiśca yāmunaiḥ .
     sa panthāścitrakūṭasya gatasya bahuśo mayā ..
) tatparyāyaḥ . gajabhakṣyā 2 suvahā 3 surabhiḥ 4 rasā 5 maheraṇā 6 kundurukī 7 hlādinī 8 . ityamaraḥ .. gajabhakṣā 9 surabhī 10 maheruṇā 11 mahāraṇā 12 hnādinī 13 sillakī 14 sallakī 15 . iti bharataḥ .. surabhīrasā 16 śillakī 17 . iti ṭīkāntaram .. sihlakī 18 sihlabhūmikā 19 . iti śabdaratnāvalī .. aśvasūtrī 20 kuntī 21 . iti jaṭādharaḥ ..

śallakīdravaḥ, puṃ, sihlakaḥ . iti jaṭādharaḥ ..

śalvaḥ, puṃ, śālvadeśaḥ . ityuṇādikoṣaḥ ..

[Page 5,036a]
śava, vikāre . gatau . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) śavati cittaṃ kāmaḥ . iti durgādāsaḥ ..

śavaṃ, klī, (śavati gacchatīti . śava + ac .) jalam . iti medinī ..

śavaḥ, puṃ, klī, (śavati darśanena cittaṃ vikarotīti . śava vikāre + ac .) mṛtaśarīram . tatparyāyaḥ . kuṇapaḥ 2 . ityamaraḥ .. kṣitivardhanaḥ 3 . iti śabdaratnāvalī .. mṛtakam 4 . iti varāhapurāṇam .. * .. taddāhavidhiryathā --
     naṣṭasaṃjñaṃ samuddiśya jñātvā mṛtyuvaśaṃ gatam .
     mahāvanaspatiṃ gatvā gandhāṃśca vividhānapi ..
     ghṛtatailasamāyuktaṃ kṛtvā vai dehaśodhanam .
     tejo vyapakaraṃ cāsya tat sarvaṃ parikalpya ca ..
     dakṣiṇāyāṃ śiraḥ kṛtvā salile taṃ nidhāya ca .
     tīrthādyāvāhanaṃ kṛtvā snāpanaṃ tasya kārayet ..
     gayādīni ca tīrthāni ye ca puṇyāḥ śiloccayāḥ .
     kurukṣetrañca gaṅgā ca yamunā ca saridvarā ..
     kauśikī ca payoṣṇī ca sarvapāpapraṇāśino .
     gaṇḍakī bhadranāmā ca sarayūrbaladā tathā ..
     vanāni nava vārāhaṃ tīrthaṃ piṇḍārakaṃ tathā .
     pṛthivyāṃ yāni tīrthāni catvāraḥ sāgarāstathā ..
     sarvāṇi manasā dhyātvā snānamevantu kārayet .
     prāṇādgatantu taṃ jñātvā citāṃ kṛtvā vidhānataḥ ..
     tasyā upari taṃ sthāpya dakṣiṇāgraṃ śirastathā .
     devānagnimukhān dhyātvā gṛhyahaste hutāśanam ..
     prajvālya vidhivattatra mantrametadudīrayet .
     kṛtvā suduṣkaraṃ karma jānatā vāpyajānatā ..
     mṛtyukālavaśaṃ prāpya naraḥ pañcatvamāgataḥ .
     dharmādharmasamāyukto lobhamohasamāvṛtaḥ ..
     daha etasya gātrāṇi devalokāya gacchatu .
     evamuktvā tataḥ śīghraṃ kṛtvā caiva pradakṣiṇam ..
     jvalamānaṃ tadā vahniṃ śiraḥsthāne pradāpayet .
     cāturvarṇeṣu saṃskāramevaṃ bhavati puttraka .
     gātrāṇi vāsasī caiva prakṣālya vinivartayet ..
     mṛtanāma tatoddiśya dadyāt piṇḍaṃ mahītale .
     tadāprabhṛti cāśaucaṃ daivakarma na kārayet ..
iti vārāhe śrāddhotpattināmādhyāyaḥ .. anyat dāhaśabde draṣṭavyam .. * .. tasya sparśe doṣo yathā -- vārāha uvāca .
     spṛṣṭvā tu mṛtakaṃ bhadre naraṃ pañcatvamāgatam .
     mama śāstraṃ bahiḥ kṛtvā yaḥ śmaśānaṃ prapadyate ..
     pitarastasya suśroṇi ātmānañca pitāmahāḥ .
     śmaśāne jambukā bhūtvā bhakṣayantaḥ śavāṃstathā ..
     tato harervacaḥ śrutvā karmakāmā vasundharā .
     uvāca madhuraṃ vākyaṃ sarvalokahitāya vai ..
     dharaṇyuvāca .
     tava nātha prapannānāṃ kva pāpaṃ vidyate prabho .
     prāyaścittañca me brūhi yena mucyati kilviṣāt ..
     vārāha uvāca .
     śṛṇu sundari ! tattvena yanmāṃ tvaṃ paripṛcchasi .
     kathayiṣyāmi te hīdaṃ śobhanaṃ pāpanāśanam ..
     ekāhāraṃ dinān sapta tridinaṃ cāpyupoṣitaḥ .
     pañcagavyaṃ tataḥ pītvā śīghraṃ mucyati kilviṣāt ..
     śave spṛṣṭe'parādhasya eṣa te kathito vidhiḥ .
     sarvathā varjanīyo vai sarvabhāgavatena tu ..
     ya etena vidhānena prāyaścittaṃ samācaret .
     vimuktaḥ sarvapāpebhyaḥ aparādho na vidyate ..
api ca . varāha uvāca .
     spṛṣṭvā tu mṛtakaṃ devi ! yo matkṣetreṣu tiṣṭhati .
     śataṃ varṣasahasrāṇi garbheṣu parivartate ..
     daśa varṣasahasrāṇi caṇḍālaścaiva jāyate .
     andhaḥ saptasahasrāṇi maṇḍūkaśca śataṃ samāḥ ..
     makṣikā trīṇi varṣāṇi ṭiṭṭibhaikādaśaṃ samāḥ .
     daśa vai sapta cānyāni kṛkalāso bhavet samāḥ ..
     hastī varṣaśatañcaiva kharo dvātriṃśako bhavet .
     mārjāro nava varṣāṇi vānaro daśa pañca ca ..
     evaṃ sa cātmadoṣeṇa mama karmaparāyaṇaḥ .
     prāpnoti sumahadduḥkhaṃ devi ! evaṃ na saṃśayaḥ ..
     tato harervacaḥ śrutvā duḥkhena paripṛcchati .
     sarvasaṃsāramokṣāya pratyuvāca vasundharā ..
     kimidaṃ bhāṣase deva mānuṣāṇāṃ durāsadam .
     vākyaṃ bhīṣaṇakañcaiva mama karmapratodakam ..
     ācārācca paribhraṣṭastava karmaparāyaṇaḥ .
     taranti yena durgāṇi prāyaścittaṃ tathā vada ..
     śrutvā pṛthvyāstato vākyaṃ lokanātho janārdanaḥ .
     dharmasaṃrakṣaṇārthāya pratyuvāca vasundharām ..
     varāha uvāca .
     spṛṣṭvā tu mṛtakaṃ bhūme mama karmaparāyaṇaḥ .
     ekāhāraṃ tatastiṣṭhet dināni daśa pañca ca ..
     tata evaṃ vidhiṃ kṛtvā pañcagavyaṃ tu prāśayet .
     śuddhabhāvaṃ viśuddhātmā karmaṇā ca na lipyate ..
     etatte kathitaṃ devi spṛṣṭvā mṛtakameva ca .
     doṣañcaiva vibudhyātha yattvayā pūrvapṛcchatam ..
     ya etena vidhānena prāyaścittaṃ samācaret .
     aparādhavinirmukto mama lokaṃ sa gacchati ..
iti vārāhe mṛtadarśanasparśanaprāyaścittanāmādhyāyaḥ .. * .. śavānugamanāśaucaṃ yathā . kūrmapurāṇam .
     pretībhūtaṃ dvijaṃ vipro yo'nugacchati kāmataḥ .
     snātvā sacelaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati ..
     ekāhāt kṣattriye śuddhirvaiśye ca syāt dbyahena tu .
     śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ ..
etacca ghṛtaprāśanaṃ śuddhihetutvānniyamaparam . na tu prāyaścittavadbhojanābhāvaparam . tatra tapastvāttathā . anuḥ sahārthaḥ . yattu yājñavalkavacanam .
     brāhmaṇenānugantavyo na tu śūdraḥ kathañcana .
     anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ ..
tatpramādādanugamane kathañcanetyabhidhānāt . ambhasi na tūddhṛtodake .. * .. śūdrasya brāhmaṇaśavavahane doṣo yathā --
     mṛtabrāhmaṇadehāṃśca daivāt śūdrā vahanti cet .
     padapramāṇavarṣañca teṣāñca narake sthitiḥ ..
     tatasteṣāñca sāhāyyaṃ karoti harirūpiṇī .
     dadāti muktiṃ tebhyo'pi krameṇa ca kṛpāmayī ..
     janma puṇyavatāṃ gehe kārayitvā ca bhārate .
     sthānaṃ dadāti vaikuṇṭhe niścitaṃ janmabhistribhiḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 44 adhyāyaḥ śavadaṣitagṛhajalāśayādīnāṃ śuddhiryathā -- brahmapurāṇam .
     yeṣāmabhakṣyaṃ māṃsañca taccharīrairyutañca yat .
     vāpīkūpataḍāgeṣu jalaṃ sarvañca duṣyati ..
taccharīrairmṛtaśarīraiḥ . uttaravacane kuṇapagrahaṇāt . yathā --
     sakuṇapaṃ sakardamaṃ tebhyastoyamapāsya tat .
     prakṣipet pañcagavyañca samantraṃ sarvaśuddhikṛt ..
     apāsya kuṇapaṃ tebhyo bahutoyebhya eva vā .
     śataṃ ṣaṣṭyathavā triṃśat toyakumbhān samuddharet ..
vāpī sasopānā . niḥsopānaḥ kūpaḥ . taḍāgaḥ padmākaraḥ . śatādijalālpatvādyapekṣayā atyalpasya sarvoddhāraṇābhidhānāt . evaṃ maraṇasamaye gṛhānniḥsāryate anyathā gṛhasya duṣṭatā syāt .. yathā, bṛhanmanuḥ .
     śvaśūdrapatitāścāntyā mṛtāśceddvijamandire .
     śaucaṃ tatra pravakṣyāmi manunā bhāṣitaṃ yathā ..
     daśarātrācchuni prete māsācchūdre bhavecchuciḥ .
     dvābhyāntu patite gehe antye māsacatuṣṭayāt .
     atyantye varjayedgehamityevaṃ manurabravīt ..
dbābhyāṃ māsābhyāṃ māsasandaṃśapāṭhāt . antyo mlecchaḥ . atyantyaḥ śvapākaḥ . iti vācaspatimiśrāḥ .. yamaḥ .
     dbijasya maraṇe veśma viśudhyati dinatrayāt .
     dinaikena bahirbhūmiragniprokṣaṇalepanaiḥ .. * ..
yathoktakālānantarakartavyamāha sambartaḥ .
     gṛhaśuddhiṃ pravakṣyāmi antasthaśavadūṣite ..
     protsṛjya mṛṇmayaṃ pātraṃ siddhamannaṃ tathaiva ca .
     gṛhādapāsya tat sarvaṃ gomayenopalepayet .
     gomayenopalippātha chāgenāghrāpayedbudhaḥ ..
     brāhmaṇairmantrapūtaiśca hiraṇyakuśavāribhiḥ .
     sarvamabhyukṣayedbeśma tataḥ śudhyatyasaṃśayaḥ ..
atra mantrānādeśe gāyattrī . devalaḥ .
     pañcadhā vā caturdhā vā bhūramedhyā viśudhyati .
     duṣṭā dvidhā tridhā vāpi śudhyate malinaikadhā ..
     dahanaṃ khananaṃ bhūmerupalepanavāpane .
     paryaṇyavarṣaṇañcāpi śaucaṃ pañcavidhaṃ smṛtam ..
     prasūte garbhiṇī yatra mriyate yatra mānuṣaḥ .
     cāṇḍālairūṣitaṃ yatra yatra vinyasyate śavaḥ ..
     viṇmūtropahataṃ yacca kuṇapo yatra dṛśyate .
     evaṃ kaśmalabhūyiṣṭhā bhūramedhyāti kathyate ..
     kṛmikīṭapadakṣepairdūṣitā yatra medinī .
     epsayā karṣaṇaiḥ kṣiptā vāntairvā duṣṭatāṃ vrajet ..
     nakhadantatanūjatvaktuṣapāṃśurajomalaiḥ .
     bhasmapaṅkatṛṇairvāpi pracchannā malinā bhavet ..
vāpanaṃ mṛdantareṇa pūraṇam . ūṣitaṃ vāsaḥ . epsā ghanībhūtaśleṣmādi . caturdhādau pañcānāṃ madhye yathāsambhavaṃ grahaṇam . aṅgirāḥ .
     śaucaṃ sahasraromāṇāṃ vāyvagnyarkenduraśmibhiḥ .
     retaspṛṣṭaṃ śavaspṛṣṭamāvikaṃ naiva duṣyati ..
sahasraromāṇāṃ kambalānām . iti śuddhitattvam .

śavakāmyaḥ, puṃ, (śavaḥ kāmyo yasya .) kukkuraḥ . iti śabdaratnāvalī ..

śavayānaṃ, klī, (śavasya yānam .) śavavahanārthakhaṭṭā . maḍāra khāṭa iti bhāṣā . tatparyāyaḥ . kāṣṭhamallaḥ 2 . iti hārāvalī .. khoṭaḥ 3 khāṭī 4 khāṭikā 5 śavarathaḥ 6 . iti śabdaratnāvalī ..

śavaraḥ, puṃ, (śava + bāhulakādaraḥ . yadvā, śavaṃ rāti gṛhṇātīti . rā + kaḥ .) mlecchajātiviśeṣaḥ . ityamaraḥ .. mayūrapucchaparidhāno mlecchaḥ kirātaḥ . patraparidhānaḥ śavaraḥ . iti taṭṭīkāyāṃ bharataḥ .. pānīyam . śivaḥ . iti medinī .. śāstraviśeṣaḥ . hastaḥ . ityuṇādikoṣaḥ ..

śavarathaḥ, puṃ, (śavasya rathaḥ .) śavayānam . iti śabdaratnāvalī ..

śavaralodhraḥ, puṃ, śvetalodhraḥ . iti ratnamālā ..

śavarālayaḥ, puṃ, (śavarasyālayaḥ .) śavaragṛham . tatparyāyaḥ . pakvaṇaḥ 2 . ityamaraḥ .. pakkaṇaḥ 3 . iti śabdaratnāvalī .. śavarāvāsaḥ 4 . iti hemacandraḥ ..

śavarāvāsaḥ, puṃ, (śavarasyāvāsaḥ .) śavarālayaḥ . iti hemacandraḥ ..

śa(ba)valaḥ, puṃ, (śapa ākrośe + śaperbaśca . uṇā° 1 . 107 . iti kalaḥ baścāntādeśaḥ .) karvuravarṇaḥ . tadvati, tri . ityamaraḥ .. (yathā, bhāgavate . 3 . 23 . 24 .
     aṅgañca malapaṅkena saṃchannaṃ śavalastanam ..)

śavalā, strī, (śavala + striyāṃ ṭāp .) śavalavarṇā gauḥ . ityamarabharatau ..

śavalī, strī, (śavalayogādanyato ṅīṣ .) śavalavarṇā gauḥ . ityamarabharatau ..

śavasānaḥ, puṃ, pathikaḥ . iti siddhāntakaumudī .. vaidikapado'yam . śavadhātorauṇādikasānacpratyayena niṣpannametat ..

śaśa, plavane . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) śaśī śaśiśuśīḥ śaśanniti kirātayamakāt . śaśati bhekaḥ plavena gaccha tītyarthaḥ . tṛ phala bhaja ityatra varjanamasyaiva . dantyānto'yamapītyeke . iti durgādāsaḥ ..

[Page 5,037b]
śaśaḥ, puṃ, (śaśati plavena gacchatīti . śaśa + ac .) mṛgaviśeṣaḥ . ityamaraḥ .. śaśāru iti kharagośa iti ca bhāṣā .. (yathā, manau . 2 . 270 .
     śaśakūrmayostu māṃsena māsānekādaśaiva tu ..) asya māṃsaguṇāḥ . svādutvam . kaṣāyatvam . malabaddhakāritvam . śītatvam . laghutvam . śothātīsārapittaraktanāśatvam . rūkṣatvañca . iti rājavallabhaḥ . api ca .
     śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsanut .. iti rājanirghaṇṭaḥ .. anyacca .
     śaśaḥ śūlī lomakarṇo vileśayaḥ prakīrtitaḥ .
     śaśaḥ śīto ladhurgrāhī rūkṣaḥ svāduḥ sadā hitaḥ ..
     vahnikṛt kaphapittaghno vātasādhāraṇaḥ smṛtaḥ .
     jvarātīsāraśoṣāsraśvāsāmayaharaśca saḥ ..
iti bhāvaprakāśaḥ .. śrāddhe'sya māṃsasya dānaphalaṃ yathā --
     haviṣyānnena vai māsaṃ pāyasena ca vatsaram .
     mātsyahāriṇakaurabhraśākunicchāgapārṣataiḥ ..
     aiṇarauravavārāhaśāśairmāṃsairyathākramam .
     māsavṛddhyābhitṛpyanti datteneha pitāmahāḥ ..
iti śrāddhatattvam .. viṣṇave etanmāṃsasya deyatvaṃ yathā --
     mārgaṃ māṃsaṃ tathā cchāgaṃ śāśaṃ samanuyujyate .
     etāni hi priyāṇi syuḥ prayojyāni vasundhare ..
ityekādaśītattvam .. candralāñchanaḥ . iti dharaṇiḥ .. volaḥ . lodhraḥ . manuṣyaviśeṣaḥ . iti medinī .. sa tu caturvidhapuruṣāntargatapuruṣaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     mṛduvacanasuśīlaḥ komalāṅgaḥ sukeśaḥ sakalaguṇanidhānaḥ satyavādī śaśo'yam .. iti ratimañjarī ..

śaśakaḥ, puṃ, (śaśa + svārthe kan .) śaśaḥ . yathā,
     śaśakaḥ śallakī godhā khaḍgī kūrmaśca pañcamaḥ .
     bhakṣyāḥ pañcanakheṣvete na bhakṣyāścānyajātayaḥ ..
iti smṛtiḥ ..

śaśadharaḥ, puṃ, (śaśasya dharaḥ .) candraḥ . (yathā, sāhityadarpaṇe . 10 .
     idaṃ vaktraṃ sākṣādvirahitakalaṅkaḥ śaśadharaḥ ..) karpūraḥ . ityamaraḥ ..

śaśaplutakaṃ, klī, nakhāghātaḥ . iti śabdamālā ..

śaśabinduḥ, puṃ, viṣṇuḥ . rājaviśeṣaḥ . iti medinī .. (yathā, mahābhārate . 1 . 1 . 225 .
     rāmaṃ dāśarathiñcaiva śaśabinduṃ bhagīratham ..) sa tu citrarathaputtraḥ . iti purāṇam ..

śaśabhṛt, puṃ, (śaśaṃ bibhartīti . bhṛ + kvip .) candraḥ . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 73 . 259 .
     gṛhīto rājaśaśabhṛt vaidyāsādhyena yakṣmaṇā ..)

śaśabhṛdbhṛt, puṃ, (śaśabhṛtaṃ candraṃ bibhartīti . bhṛ + kvip .) śivaḥ . yathā --
     ātmānaṃ yoganidrāñca cintayitvā manasvinī .
     dakṣiṇe svaśarīrasya bhāgārdhaṃ śaśabhṛdbhṛtaḥ ..
iti kālikāpurāṇe 44 adhyāyaḥ ..

śaśaloma, [n] klī, (śaśasya loma .) śaśakasya roma . tatparyāyaḥ . śaśorṇam 2 . ityamaraḥ .. (puṃ, tannāmakarājaḥ . yathā, mahābhārate . 15 . 20 . 14 .
     śaśalomā sa rājāsīt rājan paramadhārmikaḥ ..)

śaśaśimbikā, strī, jīvantī . iti rājanirghaṇṭaḥ ..

śaśasthalī, strī, antarvedī . iti trikāṇḍaśeṣaḥ .. sā ca gaṅgāyamunayormadhyadeśaḥ . adhunā doyāva iti nāmnā khyātaḥ ..

śaśāṅkaḥ, puṃ, (śaśo'ṅka ścihnaṃ aṅke kroḍe vā yasya .) candraḥ . iti halāyudhaḥ .. (yathā, kathāsaritsāgare . 18 . 395 ..
     sa janairdadṛśe tatra śikhare jvalitauṣadhau .
     śaśāṅkaiva pūrvādrerudayastho vidūṣakaḥ ..
) karpūraḥ . iti rājanirghaṇṭaḥ ..

śaśāṇḍuliḥ, strī, karkaṭībhedaḥ . tatparyāyaḥ . bahuphalā 2 taṇḍulī 3 kṣetrasambhavā 4 kṣudrāmlā 5 lomaśaphalā 6 dhūmrā 7 vṛttaphalā 8 . asyā guṇāḥ .
     śaśāṇḍuli stiktakaṭuśca komalā kaṭvamlayuktā madhurā kaphāpahā .
     pāke tu sāmlā madhurā vidāhakṛt kaphe tu śuṣkā rucikṛcca dīpanī ..
iti rājanirghaṇṭaḥ ..

śaśādaḥ, puṃ, (śaśamattīti . ada + ac .) śyenapakṣī . iti rājanirghaṇṭaḥ .. (ikṣākuputtraḥ . yathā, mahābhārate . 3 . 221 . 1 .
     ikṣākau saṃsthite rājan śaśādaḥ pṛthivīmimām .
     prāptaḥ paramadharmātmā so'yodhyāyāṃ nṛpo'bhavat ..
asya vikukṣiriti nāma āsīt . ayaṃ hi pitranujñātaḥ śrāddārthaṃ māṃsamānetuṃ vanaṃ gataḥ mṛgān vyāpādayāmāsa . tato'tiśrāntaḥ kṣutparīta ekaṃ śaśamabhakṣat ato'sya śaśāda iti nāma ajāyata . etadbivaraṇaṃ bhāgavate . 9 . 6 adhyāye tathā viṣṇupurāṇe 4 . 2 adhyāye ca draṣṭavyam ..)

śaśādanaḥ, puṃ, (śaśamattīti . ada + lyuḥ .) śyenapakṣī . ityamaraḥ ..

śaśikalā, strī, pañcadaśākṣarapādacchandoviśeṣaḥ . yathā --
     gurunidhanamanu laghuriha śaśikalā .
     malayajatilakasamuditaśaśikalā vrajayuvatilasadalikagaganagatā .
     sarasijanayanahṛdayasalilanidhiṃ vyatanuta vitatarabhasaparitaralam ..
iti chandomañjarī .. (śaśinaḥ kalā . candrakalā . yathā --
     kamalinī malinī divasātyaye śaśikalā vikalā kṣaṇadākṣaye .
     iti vidhirvidadhe pramadāmukham bhavati vijñatamaḥ kramaśo janaḥ ..
ityudbhaṭaḥ ..)

śaśikāntaṃ, klī, (śaśī kānto yasya .) kumudam . iti rājanirghaṇṭaḥ ..

śaśikāntaḥ, puṃ, (śaśī kānto yasya .) candrakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. yathā, bṛhatsahitāyām . 80 . 4 .
     vaidūryavipulakavimalakarājamaṇisphaṭikaśaśikāntāḥ ..)

śaśidhvajaḥ, puṃ, (śaśī dhvaje yasya .) bhallāṭapurarājaḥ . yathā --
     tataḥ śaśidhvajo rājā yuddhādāhūya puttrakān .
     suśāntāyā matiṃ buddhvā ramāṃ prādāt sa kalkaye ..
     viśākhayūpabhūpāśca rucirāśvaśca saṃyugam .
     śayyākarṇanṛpeṇāpi bhallāṭaṃ puramāyayuḥ ..
iti kalkipurāṇe 25 adhyāyaḥ ..

śaśiprabhaṃ, klī, (śaśinaḥ prabheva prabhā yasya .) kumudam . iti śabdamālā .. muktā . iti rājanirghaṇṭaḥ .. candraprabhāyukte, tri .. (candraprabhāsadṛśe ca, tri . yathā mahāmārate . 1 . 96 . 4 .
     tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham ..)

śaśiprabhā, strī, (śaśinaḥ prabhā .) jyotsnā . iti jaṭādharaḥ ..

śaśibhūṣaṇaḥ, puṃ, (śaśī bhūṣaṇaṃ yasya .) śivaḥ . iti śaśiśekharaśabdadarśanāt ..

śaśilekhā, strī, candrakalā . guḍūcī . bṛttabhedaḥ . iti medinī .. tadvṛttasya lakṣaṇādi yathā --
     mrau mo yau cet bhavetāṃ saptāṣṭakaiścandralekhā .
     vicchede te murāre pāṇḍuprakāśā kṛśāṅgī mlānacchāyaṃ dukūlaṃ na bhrājate bibhratī sā .
     rādhāmbhodasya madhye līlā yathā candralekhā kiñcārtā tvāṃ smarantī dhatte dhruvaṃ jīvayogam ..
iti chandomañjarī ..

śaśivāṭikā, strī, punarnavā . iti rājanirghaṇṭaḥ ..

śaśiśekharaḥ, puṃ, (śaśī śekhare yasya .) śivaḥ . iti halāyudhaḥ .. (yathā, kathāsaritsāgare . 1 . 22 .
     tasyāḥ stutivaco hṛṣṭastāmaṅkamadhiropya saḥ .
     kinte priyaṃ kāromīti babhāṣe śaśiśekharaḥ ..
) buddhabhedaḥ . tatparyāyaḥ . herambaḥ 2 herukaḥ 3 cakrasambaraḥ 4 devaḥ 5 vajrakapālī 6 niśumbhī 7 vajraṭīkaḥ 8 . iti trikāṇḍaśeṣaḥ ..

śaśī, [n] puṃ, (śaśo'syāstīti . śaśa + iniḥ .) candraḥ . yathā --
     himāṃśuścandramāścandraḥ śaśī candro himadyutiḥ .. bharatadhṛtaśabdārṇavaḥ .. (yathā ca hitopadeśe .
     śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate ..) arhaddhvajāviśeṣaḥ . iti hemacandraḥ ..

śaśorṇaṃ, klī, (śaśasya urṇā . abhidhānāt klīvatvam .) śaśasya loma . ityamaraḥ ..

śaśvat, vya, (śaśa + bāhulakādbat .) punaḥpunaḥ . ityamaraḥ .. (yathā, gītāyām . 6 . 31 .
     kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ niyachati ..)

śaṣa, vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) śaṣati . iti durgādāsaḥ ..

śaṣkulaḥ, puṃ, chittiḥ . iti śabdacandrikā .. ḍarakaramcā iti bhāṣā ..

śaṣkulī, strī, (śaṣkula + gaurāditvāt ṅīṣ .) tilataṇḍulamāṣamiśritayavāguḥ . iti śabdacandrikā .. karṇarandhram . iti śabdaratnāvalī .. matsyabhedaḥ . saurī . iti hindī bhāṣā . asyā guṇāḥ .
     śaṣkulī grāhiṇī hṛdyā madhurā tuvarā smṛtā . iti bhāvaprakāśaḥ .. (piṣṭakaviśeṣaḥ . yathā, mahābhārate . 12 . 228 . 62 .
     pāyasaṃ kṛsaraṃ māṃsamapūpānatha śaṣkulīḥ ..)

śaṣpaṃ, klī, (śaṣa hiṃsāyām + khaṣpaśilpaśaṣpavāṣparūpaparpatalpāḥ . uṇā° 3 . 29 . iti ṣatvaṃ nipātyate .) bālatṛṇam . ityamaraḥ .. (yathā, raghuvaṃśe . 2 . 26 .
     gaṅgāprapātāntavirūḍhaśaṣpaṃ gaurīgurorgahvaramāviveśa ..)

śasa, u vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ . ktvāveṭ .) u, śasitvā śastvā . iti durgādāsaḥ ..

śasa, i ṅa āśiṣi . āṅpūrvako'yam . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) i, āśaṃsyate . ṅa, āśaṃsate . āśīriṣṭārthaśaṃsanam . icchāyāmityanye . iti durgādāsaḥ ..

śasanaṃ, klī, (śasa + lyuṭ .) yajñārthapaśuhananam . iti śasanaśabdaṭīkāyāṃ rāmāśramaḥ .. (śasyate hanyate'tra ityadhikaraṇe lyuṭi hatyāsthānam . yathā, ṛgvede . 10 . 89 . 14 .
     mitrakruvo yacchasanena gāvaḥ . śasane viśasanasthāne . iti tadbhāṣye sāyaṇaḥ ..)

śaskulī, strī, piṣṭakaviśeṣaḥ . pulī piṭā iti bhāṣā . (yathā, mahābhārate . 7 . 62 . 7 .
     modakān pūrikāpūpān dhānādhamakaśaskulīḥ ..) asyā guṇāḥ .
     parpaṭā laghavo rūkṣāḥ śaskulyaḥ kaphapittalāḥ .. kāñjikayuktatilaśaskulī tyājyā yathā --
     māṃsairikṣuvikārāṃśca kāñjikaistilaśaskulīm .
     mūlakaṃ māṣasūpena madhunā ca na bhakṣayet ..
iti rājavallabhaḥ .. * .. vṛthā tadbhakṣaṇaprāyaścittaṃ yathā . vṛthā pāyasapūpaśaskulīkṛśarasaṃyāvaśigrulohitavṛkṣaniryāsāmedhyaprabhavāṇāṃ bhakṣaṇe kāmatastryahopavāsaḥ . akāmatastadardham . kṣattriyādīnāṃ pādapādahāniḥ . iti prāyaścittavivekaḥ ..

śasta, i ra lu svapne . iti kavikalpadrumaḥ .. (bhvā°-para°-aka-seṭ .) i, śaṃstyate . namadhyapāṭhe'pi nasya upadhātvābhāvāt lopābhāve idanubandho vedeṣūccāraṇabhedārthaḥ . lu, śaṃsti . ra, vaidikaḥ . iti durgādāsaḥ ..

śastaṃ, klī, (śas + ktaḥ .) kalyāṇam . ityamaraḥ .. (yathā, mahābhārate . 13 . 10 . 42 .
     lakṣayitvā purodhāstu bahuśastaṃ narādhipam ..) śarīram . iti trikāṇḍaśeṣaḥ ..

śastaḥ, tri, kalyāṇayuktaḥ . stutaḥ . ityamaraḥ .. praśastaḥ . iti medinī .. (yathā, bhāgavate . 3 . 29 . 15 .
     kriyāyogena śastena nātihiṃsreṇa nityaśaḥ .. nihataḥ . yathā, mahābhārate . 3 . 40 . 3 .
     śakrābhiṣeke sumahaddhanurjaladanisvanam .
     pragṛhya dānavāḥ śastāstvayā kṛṣṇena ca prabho ..
)

śastakaṃ, klī, aṅgulitrāṇam . yathā --
     aṅgulitraṃ śastakañca tathā cāṅguṣṭharakṣakam .. iti śabdaratnāvalī ..

śastakeśakaḥ, tri, (śastāḥ keśā yasya kan . praśastakeśayuktaḥ . iti śabdaratnāvalī ..

śastraṃ, klī, (śasyate hiṃsyate anena . amicimidiśasibhyaḥ ktraḥ . uṇā° 4 . 163 . iti ktraḥ . yadbā, dāmnīśasuyuyujeti . 3 . 2 . 182 . iti ṣṭran .) loham . astram . ityamaraḥ .. śastrāstrairbahudhā muktairityādidarśanāt śastrāstrayoḥ kaścidbhedamāha . yena karadhṛtena hanyate tat śastraṃ khaḍgādi . yena kṣiptena hanyate tadastraṃ kāṇḍādi . iti taṭṭīkāyāṃ bharataḥ .. tatparyāyaḥ .
     astre śastraṃ praharaṇamudghāto hetirāyudhaḥ . iti śabdaratnāvalī ..
     ekaikamastraṃ śastrañca devairmuktaṃ sahasradhā .
     ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ ..
iti viṣṇupurāṇe 5 aṃśe 30 adhyāyaḥ .. astraṃ mantrābhimantritam . śastraṃ taditarat . iti taṭṭīkā .. * .. rājñāṃ astrācāryo yathā --
     yantrayukte pāṇiyukte ayukte yuktadhārite .
     astrācāryo nirudbegaḥ kuśalaśca viśiṣyate ..
tadagāraniyuktasya lakṣaṇaṃ yathā --
     sthāpanājātitattvajñaḥ satataṃ pratijāgṛtā .
     rājñaḥ syādāyudhāgāre dakṣaḥ karmasu codyataḥ ..
iti mātsye 189 adhyāyaḥ .. astracikitsā yathā . athāto'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ . trividhaṃ karma . pūrbakarma pradhānakarma paścātkarmeti . tadvyādhi pratyupadekṣyāmaḥ . asmin śāstre śastra karma prādhānyāt śastrakarmaiva tāvat pūrbamupadekṣyāmastatsambhārāṃśca . tacca śastrakarmāṣṭavidham . tadyathā . chedyaṃ bhedyaṃ lekhyaṃ vedhyameṣyamāhāryaṃ viśrāvyaṃ sīvyamiti .. * .. ato'nyatamaṃ karma cikīrṣatā vaidyena pūrvamevopakalpayitavyāni . tadyathā . yantraśastrakṣārāgniśalākāśṛṅgatumbajalaukālāvūjāmbavoṣṭhapicuplota-sūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakāṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaśca snigdhāḥ sthirā valavantaḥ . tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnairagniṃ viprān bhiṣajaścārcayitvā kṛtavalimaṅgalasvastivācanaṃ laghu bhuktavantaṃ prāṅmukhamāturamupaveśya yantrayitvā pratyaṅmukho vaidyo marmaśirāsnāyusandhyasthidhamanīḥ pariharannanulomaṃ śastraṃ nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu ca . mahatsvapi ca pākeṣu dbyaṅgulaṃ tryaṅgulaṃ bā śastrapadamuktam . tatrāyato viśālaḥ samaḥ suvibhakta iti braṇaguṇāḥ . bhavataścātra .
     āyataśca viśālaśca suvibhakto nirāśrayaḥ .
     prāptakālakṛtaścāpi vraṇaḥ karmaṇi śasyate ..
     śauryamāśu kriyā śastrataikṣṇyakasvedavepathū .
     asaṃmohaśca vaidyasya śastrakarmaṇi śasyate ..
ekena vā vraṇenāśuṣyamāṇenāntarābuddhyāvekṣya aparān vraṇān kuryāt . bhavanti cātra .
     yato yato gatiṃ vidyādutsaṅgo yatra yatra ca .
     tatra tatra vraṇaṃ kuryādyathā doṣo na tiṣṭhati ..
tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭoṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryakcheda uktaḥ ..
     candramaṇḍalavacchedān pāṇipādeṣu kārayet .
     ardhacandrākṛtīṃścāpi gude meḍhre ca buddhimān ..
anyathā tu śirāsnāyucchedanādatimātraṃ vedanā cirādvraṇasaṃroho māṃsakandī prādurbhāvaśceti . mūḍhagarbhodarārśo'śmarībhagandaramukharogeṣvabhuktavataḥ karma kūrvīta . tataḥ śastramavatārya śītābhiradbhirāturamāśvāsya samantāt paripīḍyāṅgulyā vraṇamabhimṛjya prakṣālya kaṣāyeṇa plotenodakamādāya tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ vartiṃ praṇidadhyāt . tataḥ kalkenācchādya nātisnigdhāṃ nātirūkṣāṃ nātighanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyādvedanārakṣoghnairdhūpairdhūpayedrakṣāghnaiśca mantrai rakṣāṃ kurvīta . tato guggulvagurusarjarasavacāgaurasarṣapacūrṇairlavaṇanimbapatravyā miśrairājyayuktaidhūpairdhūpayet . ājyaśeṣeṇa cāsya prāṇān samālabheta . udakumbhāccāpo gṛhītvā prokṣayan rakṣākarma kuryāttadvakṣyāmaḥ .. * ..
     kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca .
     rakṣākarma kariṣyāmi brahmā tadanumanyatām ..
     nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ .
     abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā ..
     pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ .
     dikṣu vāstunivāsāśca pāntu tvāṃ te namaskṛtāḥ .
     pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā .
     parvatāścaiva nadyaśca sarvāḥ sarve'pi sāgarāḥ ..
     agnī rakṣatu te jihvāṃ prāṇān vāyustathaiva ca ..
     somo vyānamapānaṃ te paryaṇyaḥ parirakṣatu ..
     udānaṃ vidyutaḥ pāntu samāna stanayitnavaḥ .
     balamindro balapatirmanurmanye matiṃ tathā ..
     kāmāṃste pāntu gandharvāḥ sattvamindro'bhirakṣatu .
     prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam ..
     cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ .
     nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava ..
     retastvāpyāyayantvāpo romāṇyoṣadhayastathā .
     ākāśaṃ svāni te pātu dehaṃ tava vasundharā ..
     vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam .
     pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau ..
     etā dehe viśeṣeṇa tava nityā hi devatāḥ .
     etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi ..
     svasti te bhagavān brahmā svasti devāśca kurvatām .
     svasti te candrasūryau ca svasti nāradaparvatau ..
     svastyagniścaiva vāyuśca svasti devāḥ sahendragāḥ .
     pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava .
     ītayaste praśāmyantu sadā bhava gatavyathaḥ ..
iti svāhā ..
     etairvedātmakairmantraiḥ kṛtyā vyādhivināśanaiḥ .
     mayaivaṃ kṛtarakṣastvaṃ dīrghamāyuravāpnuhi .. * ..
tataḥ kṛtarakṣamāturamāgāraṃ praveśyācārikamādiśet . tatastṛtīye'hani vimucyaivaṃ badhnīyādbastrapaṭṭena . na cainaṃ tvaramāṇo'paredyurmokṣayet . dbitīyadivase parimokṣaṇādvigrathito vraṇaścirādupasaṃrohati tīvrarujaśca bhavati . ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt . na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hyalpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛtvā bhūyo'pi vikaroti . bhavanti cātra .
     tasmādantarvahiścaiva suśuddhaṃ ropayedvraṇam .
     rūḍhe'pyajīrṇavyāyāmavyavāyādīn vivarjayet ..
     harṣaṃ krodhaṃ bhayañcāpi yāvadāsthairyasambhavāt .
     māsān ṣaṭ sapta vā nṝṇāṃ vidhireṣaḥ praśasyate ..
     hemante śiśire caiva vasante cāpi mokṣayet .
     tryahāt dbyahāccharadgrīṣmavarṣāsvapi ca buddhimān ..
     atipāteṣu rogeṣu necchedvidhimimaṃ bhiṣak .
     pradīptāgāravacchighraṃ tatra kuryāt pratikriyām ..
     yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ .
     ghṛtena sā śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvitena ..
iti suśrute 5 adhyāyaḥ ..

śastraḥ, puṃ, (śasatyaneneti . śasa vadhe + asicimidiśasibhyaḥ ktraḥ . uṇā° 4 . 163 . iti ktraḥ . yadvā, dāmnīśasayuyujeti . 3 . 2 . 182 . iti ṣṭran .) khaḍgaḥ . yathā --
     riṣṭiḥ khaḍgastaravāriḥ śastro bhadrātmajaśca saḥ .. iti trikāṇḍaśeṣaḥ ..

śastrakaṃ, klī, (śastrameva . svārthe kan .) loham . ityamaraḥ ..

śastrakośataruḥ, puṃ, (śastrasya khaḍgasya kośa iva taruḥ .) mahāpiṇḍītaruḥ . iti rājanirghaṇṭaḥ ..

śastrajīvī, [n] (śastreṇa jīvatīti . jīva + ṇiniḥ .) śastrājīvaḥ . iti hemacandraḥ .. (yathā, bṛhatsaṃhitāyām . 17 . 24 .
     ravijena site vijite gaṇamukhyāḥ śastrajīvinaḥ kṣattram ..)

śastradhāraṇajīvakaḥ, tri, (śastradhāraṇena jīvatīti . jīva + ṇvul .) śastrājīvaḥ . iti śabdaratnāvalī ..

śastrapāṇiḥ, tri, (śastraṃ pāṇau yasya .) śastrahastaḥ . yathā --
     ulkāhasto'gnido jñeyaḥ śastrapāṇiśca ghātakaḥ .
     keśākeśigṛhītaśca yugapat pāradārikaḥ ..
iti vyavahāratattvam .. api ca .
     agnido garadaścaiva śastrapāṇirdhanāpahaḥ .
     kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ ..
iti prāpaścittavivekaḥ ..

śastrabhṛt, tri, śastradhārī . śastraṃ bibhartīti . bhṛdhātoḥ kvippratyayena niṣpannametat .. (yathā, raghuḥ . 2 . 40 .
     śastreṇa rakṣyaṃ yadaśakyarakṣaṃ na tadyaśaḥ śastrabhṛtāṃ kṣiṇoti ..)

śastramārjaḥ, puṃ, (śastrāṇi mārṣṭīti . mṛja + aṇ .) śastramārjanakartā . sikalgara iti bhāṣā . tatparyāyaḥ . asidhāvakaḥ 2 . ityamaraḥ .. astramārjaḥ 3 asidhāvaḥ 4 . iti śabdaratnāvalī .. śāṇājīvaḥ 5 bhramāsaktaḥ 6 . iti hemacandraḥ ..

śastrahataḥ, tri, (śastreṇa hataḥ .) śastrāghātena mṛtaḥ . tasyāśaucādi yathā . vyāghraḥ .
     kṣatena mriyate yastu tasyāśaucaṃ bhaveddvidhā .
     āsaptāhāt trirātraṃ syāt daśarātramataḥparam ..
     śastrāghāte tryahādūrdhvaṃ yadi kaścit pramīyate .
     aśaucaṃ prākṛtaṃ tatra sarvavarṇeṣu nityaśaḥ ..
atra śastraghātapadaṃ kṣatetaraśastraghātaparaṃ pāribhāṣikaśastraghātaparamapi . yathā, devīpurāṇe .
     pakṣimatsyamṛgairye tu daṃṣṭriśṛṅginakhairhatāḥ .
     patanānaśanaprāyairvajrāgniviṣavandhanaiḥ .
     mṛtā jalapraveśena te vai śastrahatāḥ smṛtāḥ ..
anyathā kṣataṃ vinā patanādibhirvilambamṛtānāṃ dinagrahaṇe anadhyavasāyaḥ syāt . na ca śāstrīyavyavahāre'ntaraṅgatvena pāribhāṣikasyaiva yuktatvamiti vācyaṃ śrāddhe pāribhāṣikāpāribhāṣikaśastraghātagrahaṇavadatrāpi tathāyuktatvāt pāribhāṣikatvādeva na prakaraṇaniyamaḥ .. * ..
     krodhāt prāyaṃ viṣaṃ vahniṃ śastramudbandhanaṃ jalam .
     girivṛkṣaprapātañca ye kurvanti narādhamāḥ ..
     mahāpātakino ye ca patitāste prakīrtitāḥ .
     patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisañcayaḥ ..
     na cāśrupātaḥ piṇḍo vā kāryaṃ śrāddhādikaṃ kvacit .
     etāni patitānāñca yaḥ karoti vimohitaḥ .
     taptakṛcchradvayenaiva tasya śuddhirna cānyathā .. * ..
taditaratra marīciḥ .
     viṣaśastraśvāpadāhitiryagbrāhmaṇaghātinām .
     caturdaśyāṃ kriyā kāryā anyeṣāntu vigarhitā ..
iti śuddhitattvam ..

śastrahatacaturdaśī, strī, (śastrahatānāṃ caturdaśī . yuddhādihatānāṃ śrāddhādikarmaṇi praśastatayāsyāstathātvam .) gauṇāśvinakṛṣṇacaturdaśī . gauṇakārtikakṛṣṇacaturdaśī ca . yathā, liṅgapurāṇam .
     dīpamālāṃ tathā kṛṣṇacaturdaśyāṃ śivāgrataḥ .
     catuṣpathe ca nadyāñca catvareṣu gṛheṣu ca .
     ekaviṃśakulopeto vasecchivapure naraḥ ..
atra śastrahatānāmulkādānaṃ anyeṣāntu darśe . iti saṃvatsarakaumudī .. * .. anyacca . atha śastrahatacaturdaśī tatra viṣṇuḥ . yuddhahatānāṃ śrāddhakarmaṇi caturdaśī praśastā . yuddhahatānāmeveti na niyamārthamidam . brahmapurāṇe .
     prāyo'naśanaśastrāgniviṣādyudbandhināntathā .
     caturdaśyāntu kartavyaṃ tṛptyarthamiti niścayaḥ ..
prāyo mahāpathagamanam . vāyupurāṇe .
     yuvānastu gṛhe yasya mṛṣāsteṣāntu dāpayet .
     śastreṇa tu hatā ye vai teṣāṃ dadyāccaturdaśīm ..
yuvāna eva pitrādayo mṛtā ityarthaḥ . marīciḥ .
     viṣaśastraśvāpadāhitiryagbrāhmaṇaghātinām .
     caturdaśyāṃ kriyā kāryā anyeṣāntu vigarhitā ..
brāhmaṇakṛtaghāto'syāstīti brāhmaṇaghātī ye ca vai brāhmaṇairhatā iti brahmapurāṇavacanāt . na tu kṛtabrāhmaṇaghātaḥ tasya patitatvāt anyeṣāmaśastrādihatānām . etacca śastrahataśrāddhaṃ viṣṇvādibhiḥ sāmānyaprakaraṇalikhanāt sakalakṛṣṇapakṣasādhāraṇaṃ pitrādīnāmeva pārvaṇavidhiprakaraṇāt pārvaṇavidhinā kāryam .
     sapiṇḍīkaraṇādūrdhvaṃ yatra yatra pradīyate .
     tatra tatra trayaṃ kuryādbarjayitvā mṛtāhani ..
iti śaṅkhavacanācca .. * .. nanu anyeṣāntu vigahitā iti śravaṇāt . kathaṃ traipuruṣikapārvaṇavidhiḥ . na yasya puruṣāstraya eva śastrahatāstasya traipuruṣikavidhirupapadyate . evaṃ yasya dvau śastrahatāveko vā tenāpi dvaipuruṣikaikapuruṣikaṃ pārvaṇaṃ kartavyam . yathā, manuḥ .
     pitā yasya tu vṛttaḥ syāt jīveccāpi pitāmahaḥ .
     pituḥ sanāmasaṅkīrtya kīrtayet prapitāmaham ..
tathā hārītaḥ .
     pitāmahe'pi jīve vai pitaryeva samāpayet .. nanvekoddiṣṭameva śrūyate . yathā śaṅkhaḥ .
     sapiṇḍīkaraṇādūrdhvamṛte kṛṣṇacaturdaśīm .
     pratisaṃvatsarādanyadekoddiṣṭaṃ na kārayet ..
yamaḥ .
     sapiṇḍīkaraṇādūrdhvaṃ yat pitṛbhyaḥ pradīyate .
     ekoddiṣṭavidhānena tat kāryaṃ śastraghātine ..
bhaviṣyapurāṇe .
     samatvamāgatasyāpi pituḥ śastrahatasya ca .
     caturdaśyāntu kartavyamekoddiṣṭaṃ na pārvaṇam ..
     caturdaśyāntu yacchrāddhaṃ sapiṇḍīkaraṇe kṛte .
     ekoddiṣṭavidhānena tatkāryaṃ śastraghātine .. * ..
ucyate . eṣāṃ vacanānāmamūlakatvāt samūlatve'pi pārvaṇāśaktaviṣayāṇyetāni viṣṇvādivacaneṣu pārvaṇāvagateḥ . bhrātrādīnāntu śastrahatānāmekoddiṣṭavidhinā kāryam .
     aputtrā ye mṛtāḥ kecit striyo vā puruṣāśca ye .
     teṣāmapi ca deyaṃ syādekoddiṣṭaṃ na pārvaṇam ..
ityāpastambavacanena pārvaṇaniṣedhāt . tacca na sakalakṛṣṇapakṣasādhāraṇaṃ viṣṇvādivacaneṣu śrāddhaśabdasya pārvaṇaparatvokteḥ . kintvāśvinamāsīyakṛṣṇapakṣaviṣayam . brahmapurāṇe prāyo'naśanetyādinā sakalakṛṣṇapakṣasādhāraṇaṃ śrāddhamabhidhāya āśvine . tarpaṇīyāścaturdaśyāṃ luptapiṇḍodakakriyā . iti yat punarabhidhānaṃ tacchastrahatabhrātrādiviṣayaṃ ataeva tatraivāmāvāsyāyāṃ pitaraḥ pūjyā nāndīmukhā apīti vṛddhaprapitāmahādīnāmapi śrāddhaṃ darśitam . ityañca caturdaśyāmaśastrahataśrāddhanindā āśvinamāsīyapakṣaśrāddhādikalpavyatiriktasāmānyakṛṣṇapakṣavihitaśrāddhakāmyaśrāddhaviṣayā prakaraṇabhedena śrāddhakarmabhedāt sāmānyaviśeṣanyāyāt itarathā caturdaśyāṃ saṃkrāntiśrāddhe'śastrahatanindā syāt . ataeva kṛṣṇapakṣe daśamyādau varjayitvā catu rdaśīmiti manuvacane'pi caturdaśīvarjanaṃ pakṣaśrāddhādivyatiriktaśrāddhaviṣayam .. * .. nanu śastrādihatānāṃ śrāddhaniṣedhaḥ śruyate . tathā chāgaleyaḥ .
     śastraviprahatānāñca śṛṅgidaṃṣṭrisarīsṛpaiḥ .
     ātmanastyāgināñcaiva śrāddhameṣāṃ na kārayet ..
satyaṃ buddhipūrvahatānāmeva . pramādamṛtānāntu śrāddhādikamāhāṅgirāḥ .
     atha kaścit pramādena mriyate'gnyudakādibhiḥ .
     aśaucaṃ tasya kartavyaṃ kartavyā codakakriyā ..
abuddhipūrvamapi śṛṅgyādibhiḥ krīḍāṃ kurvatāṃ mṛtānāṃ na kartavyam . yathā, brahmapurāṇam .
     śṛṅgidaṃṣṭrinakhivyālaviṣavahnistriyā jalaiḥ .
     ādarāt parihartavyaḥ kurvan krīḍāṃ mṛtastu yaḥ ..
parihartavyaḥ śrāddhādau śāstrānumatyā buddhipūrvamṛtānāmapi kartavyam . yathāha vṛddhagārgyaḥ .
     vṛddhaḥ śaucasmṛterluptaḥ pratyākhyātabhiṣakkriyaḥ .
     ātmānaṃ ghātayedyastu bhṛgvagnyanaśanādibhiḥ ..
     asya trirātramaśaucaṃ dbitīye tvasthisañcayaḥ .
     tṛtoye tūdakaṃ kṛtvā caturtha śrāddhamiṣyate ..
evaṃ krīḍāvyatirekeṇābuddhipūrvaṃ mṛtāḥ śāstrānumatyā buddhipūrvakamṛtā api śrāddhārhāḥ kathaṃ luptapiṇḍodakatvamiti cet gauṇamiti brūmaḥ . buddhipūrve piṇḍodakakriyālopāditi . iti śrāddhavivekaḥ ..

śastrahastaḥ, puṃ, śastraṃ haste yasya saḥ . iti śastrapāṇiśabdadarśanāt ..

śastrājīvaḥ, tri, (śastreṇa ājīvatīti . ā + jīva + ac .) asijīvī . tatparyāyaḥ . kāṇḍapṛṣṭhaḥ 2 āyudhīyaḥ 3 āyudhikaḥ 4 . ityamaraḥ .. kāṇḍaspṛṣṭaḥ 5 . iti taṭṭīkā .. kāṇḍapṛṣṭaḥ 6 śastradhāraṇajīvakaḥ 7 . iti śabdaratnāvalī ..

śastrābhyāsaḥ, puṃ, (śastrāṇāṃ abhyāsaḥ .) astraśikṣā . tatparyāyaḥ . khuralī 2 . iti trikāṇḍaśeṣaḥ ..

śastrāyasaṃ, klī, (śastrārthaṃ yadāyasam .) loham . iti rājanirghaṇṭaḥ ..

śastrī, strī, (śas + ṣṭran . striyāṃ ṅīp .) churikā . iti medinī .. (yathā, māghe . 4 . 44 .
     śastrīśyāmairaṃśubhirāśudrutamambhaśchāyāmṛcchati nīlī salilasya ..)

śastrī, [n] tri, śastraviśiṣṭaḥ . astradhārī . śastraśabdādinpratyayena niṣpannametat .. (yathā, kāmandakīyanītisāre . 7 . 37 .
     āptaśastryanugataḥ praviśecca saṅkaṭeṣu gahaneṣu na tiṣṭhet ..)

śaspaṃ, klī, bālatṛṇam . ityamaraṭīkāyāṃ bharataḥ .. pratibhāhāniḥ . iti jaṭādharaḥ ..

śasyaṃ, klī, (śasa + takiśasicatiyatīti . 3 . 1 . 97 . ityasya vārtikoktyā yat .) vṛkṣādiniṣpannam . tatparyāyaḥ . phalam 2 . ityamaraḥ .. vṛkṣāṇāṃ latādīnāñca phalaṃ niṣpannatvamāgataṃ āmrādikaṃ śasyaṃ sasyapadavācyaṃ ityanvayaḥ . phalati niṣpadyate phalaṃ phalaniṣpattau pacāditvādan . sasti svapiti sasyaṃ sasa lu ra svapne kṛddhoriti yaḥ sasyaṃ dbidantyam . grāmyakavikathānubandha iva nīrasasyamanoharo deśa iti naladamayantīśleṣāt .
     śraṃsanaṃ sīsakaṃ sasyaṃ grastaṃ sāsnā ca sādhvasam .. ityuṣmavivekācca .. tālavyādidantyāntaśca tathā hi śansu hiṃsāstutyorityasmāt kṛ vṛṣa mṛjeti kyapi yat śasyaṃ tat kriyāvācye'pi phale'pi dṛśyate . tālavyā api dantyāśca śasyaśūkarapāṃśava ityuṣmabhedaḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. kṣetrasthadhānyādi . yathā --
     śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate .
     āmaṃ vituṣamityuktaṃ svinnamannamudāhṛtam ..
iti smṛtiḥ .. grāmyaśasyāni yathā --
     vrīhayaśca yavāścaiva godhūmāścāṇavastilāḥ .
     priyaṅgavo hyudārāśca koradūṣāḥ sacīnakāḥ ..
udārāḥ dīrghaśālayaḥ .
     māṣā mudgā masūrāśca niṣpāvāḥ sakulatyakāḥ .
     āḍhakyaścaṇakāścaiva śāṇāḥ saptadaśa smṛtāḥ ..
     ityetā oṣadhīnāntu grāmyāṇāṃ jātayo mune ..
grāmyāraṇyaśasyāni yathā --
     oṣadhyo yajñiyāścaiva grāmyāraṇyāścaturdaśa .
     vrīhayaśca yavā māṣā godhūmāścāṇavastilāḥ ..
     priyaṅgusaptamā hyete aṣṭamāstu kulatthakāḥ .
     śyāmākāstvatha nīvārā jartilāḥ sagavedhukāḥ ..
     tathā veṇuyavāḥ proktāstathā markaṭakā mune .
     grāmyāraṇyāḥ smṛtā hyetā oṣadhyastu caturdaśa ..
iti viṣṇupurāṇe 1 aṃśe 6 adhyāyaḥ .. * .. navaśasyasambhoganakṣatrāṇi yathā --
     anurādhā mṛgaśiro revatī cottarātrayam .
     hastā citrā maghā puṣyā śravaṇā ca punarvasuḥ ..
     rohiṇī navaśasyādinavadravyāśanādiṣu .
     praśastaṃ navapīṭhādisambhogaṃ grahavidbadet .. * ..
navaśasyaśrāddhādikālo yathā --
     śaradvasantayoḥ kecinnavayajñaṃ pracakṣate .
     dhānyapākavaśādanye śyāmāko vaninaḥ smṛtaḥ ..
ityanena śaradbasantavihitanavaśasyeṣṭeḥ .
     śyāmākairvrīhibhiścaiva yavairanyonyakālataḥ .
     prāgyajñaṃ yujyate'vaśyaṃ na tvatrāgrayaṇātyayaḥ ..
iti kālāntaradarśanāt śrāddhe'pi tathā . āgrayaṇaṃ navaśasyeṣṭiḥ .
     vṛścike śuklapakṣe tu navānnaṃ śasyate budhaiḥ .
     apare kriyamāṇaṃ hi dhanuṣyeva kṛtaṃ bhavet ..
     dhanuṣi yat kṛtaṃ śrāddhaṃ mṛganetrāsu rātriṣu .
     pitarastanna gṛhṇanti navānnāmiṣakāṅkṣiṇaḥ ..
apare kṛṣṇapakṣe .
     pauṣe caitre kṛṣṇapakṣe navānnaṃ nācaredbudhaḥ .
     bhavet janmāntare rogī pitṝṇāṃ nopatiṣṭhate ..
     yadyapi vrīhipāke ca yavapāke ca pārthiva .
     na tāvādyau mahārāja vinā śrāddhaṃ kathañcana ..
iti viṣṇudharmottaravacane śrāddhaṃ prati vrīhiyavapākayornimittatvaṃ pratīyate . tathāpi navodake navānne ca iti śātātapavacane pūrvoktabahuṣu vacaneṣu ca navānnasya śruternavānnatvenaivobhayasādhāraṇaṃ nimittaṃ lāghavāt . abhilāpavākye navānnāgamanimittamiti niyojyam . na tu yavānnāgamādi . vṛścike śuklapakṣe ca iti tu dhanurādiparyudastetaragauṇakālamadhye vṛścikasya prāśastyamātrārthaṃ na tu śrāddhāntarārthamiti . iti malamāsatattvam .. anyat navānnaśabde draṣṭavyam ..

śasyadhvaṃsī, [n] puṃ, (śasyāni dhvaṃsayatīti . dhvaṃsa + ṇiniḥ .) tunnavṛkṣaḥ . iti śabdacandrikā .. śasyanāśake, tri ..

[Page 5,041b]
śasyamañjarī, strī, (śasyasya mañjarī .) abhinavanirgatadhānyādiśīrṣakam . śīṣa iti bhāṣā .. tatparyāyaḥ . kaṇiśam 2 . ityamaraḥ .. kaṇiśaḥ 3 kaṇiṣaḥ 4 . iti taṭṭīkā ..

śasyaśūkaṃ, klī, (śasyasya śūkam .) śasyasya tīkṣṇāgram . śuṅā iti bhāṣā . tatparyāyaḥ . kiṃśāruḥ 2 . ityamaraḥ ..

śasyasambaraḥ, puṃ, sālavṛkṣaḥ . ityamaraḥ ..

śasyāt, tri, śasyabhakṣakaḥ . śasyaṃ atti ityarthe adaghātoḥ kartari kvippratyayena niṣpannametat . iti mugdhabodhavyākaraṇam ..

śasyāruḥ, puṃ, kṣudraśamīvṛkṣaḥ . iti śabdaratnāvalī ..

śāṃśapaḥ, puṃ, śiṃśapāyā vikāraścamasaḥ . śiṃśapāśabdādaṇpratyaye ikārasya āṅādeśena niṣpannametat . iti siddhāntakaumudī ..

śāṃśapāyanaḥ, puṃ, muniviśeṣaḥ . iti purāṇam .. (yathā, viṣṇupurāṇe . 3 . 6 . 19 .
     kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ ..)

śākaṃ, klī, puṃ, (śakyate bhoktumiti . śaka + ghañ .) patrapuṣpādi . sāga iti hindībhāṣā . tatparyāyaḥ . haritakam 2 śigruḥ 3 . ityamaraḥ .. sigruḥ 4 . iti taṭṭīkā .. hāritakam 5 . iti śabdaratnāvalī .. atha śākavargaḥ . tatra śākanirūpaṇam .
     patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā .
     śākaṃ ṣaḍvidhamuddiṣṭaṃ guru vidyāt yathottaram ..
atha śākānāṃ guṇāḥ .
     prāyaḥ śākāni sarvāṇi viṣṭambhīni gurūṇi ca .
     rūkṣāṇi bahuvarcāṃsi sṛṣṭaviṇmārutāni ca ..
     śākaṃ bhinatti vapurasthi nihanti netraṃ varṇaṃ vināśayati raktamathāpi śukram .
     prajñākṣayañca kurute palitañca nūnaṃ hanti smṛtiṃ gatimiti pravadanti tajjñāḥ ..
     śākeṣu sarve nivasanti rogāḥ sahetavo dehavināśanāya .
     tasmādbudhaḥ śākavivarjanañca kuryāttathāmleṣu sa eva doṣaḥ ..
iti bhāvaprakāśaḥ .. api ca .
     sarvaśākamacākṣuṣyamalaṅgheyamamaithunam .
     ṛte paṭolavāstūkakākamācīpunarnavāḥ ..
iti rājavallabhaḥ ..

śākaḥ, puṃ, vṛkṣaviśeṣaḥ . segon iti bhāṣā . tatparyāyaḥ . śākavṛkṣaḥ 2 śākākhyaḥ 3 kharapatraḥ 4 arjunopamaḥ 5 . iti ratnamālā .. krakacapatraḥ 6 śarapatraḥ 7 atipatraḥ 8 ahīruhaḥ 9 śreṣṭhakāṣṭhaḥ 10 sthirasāraḥ 11 gṛhadrumaḥ 12 . asya guṇāḥ . sārakatvam . pittadāhaśramāpahatvañca . asya valkalaguṇāḥ . kaphanāśitvam . madhuratvam . rūkṣatvam . kaṣāyatvañca . iti rājanirghaṇṭaḥ .. * .. śaktiḥ . iti medinī .. śirīṣavṛkṣaḥ . iti śabdaratnāvalī .. nṛpabhedaḥ . iti viśvaḥ .. dbīpaviśeṣaḥ . tasya vivaraṇaṃ yathā -- sūta uvāca .
     śākadbīpasya vakṣyāmi yathāvadiha niścayam .
     kathyamānaṃ nibodhadhvaṃ śākadbīpaṃ dvijottamāḥ ..
     jambudvīpasya vistarāddviguṇastasya vistaraḥ .
     vistārāddviguṇaścāpi pariṇāhaḥ samantataḥ ..
     tenāvṛtaḥ samudro'yaṃ dvīpena lavaṇodadhiḥ .
     tatra puṇyā janapadāścirācca mriyate janaḥ ..
     kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha .
     tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ ..
     śākadvīpādidvīpeṣu sapta sapta nagāstriṣu .
     ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ ..
     ratnākarādrināmānaḥ śobhāvanto mahācitāḥ .
     samācitāḥ pratidiśaṃ dvīpavistaramānataḥ ..
     ubhayatrāvagāḍhāśca lavaṇakṣīrasāgarau .
     śākadvīpe tu vakṣyāmi sapta divyān mahācalān ..
     devarṣigandharvayutaḥ prathamo merurucyate .
     prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ ..
     tatra meghāstu vṛṣṭyarthaṃ prabhavanti ca yānti ca .
     tasyāpareṇa sumahān jaladhāro mahāgiriḥ ..
     saiva candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ .
     tasmānnityamupādatte vāsavaḥ paramaṃ jalam ..
     nārado nāma saivokto durgaśailo mahācitaḥ .
     tatrācale samutpannau pūrbaṃ nāradaparvatau ..
     tasyāpareṇa sumahān śyāmo nāma mahāgiriḥ yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila ..
     sa eva dundubhirnāma śyāmaḥ parvatasattamaḥ .
     śabdamṛtyuḥ purā tasmin dundubhistāḍitaḥ suraiḥ ..
     vajrajvālāntaramayaḥ śālmalaścāntarālakṛt .
     tasyāpareṇa rajato mahānambho giriḥ smṛtaḥ ..
     saiva somaka ityukto devairyatrāmṛtaṃ purā .
     sambhṛtañca hṛtañcaiva māturarthe garutmatā ..
     tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ .
     hiraṇyākṣo varāheṇa tasmin śaile nisūditaḥ ..
     āmbikeyāt paro ramyaḥ sarvauṣadhisamanvitaḥ .
     vibhrājastu samākhyātaḥ sphāṭikaḥ sa mahāgiriḥ ..
     yasmādvibhājate nityaṃ vibhrājastana sa smṛtaḥ .
     saiveha keśavetyukto yato vāyuḥ pravāyati ..
     teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dbijottamāḥ .
     śṛṇudhvaṃ nāmatastāni yathāvadanupūrbaśaḥ ..
     dvināmānyeva varṣāṇi yathaiva girayastathā .
     udayasyodayaṃ varṣaṃ jalaghāreti viśrutam ..
     nāmnā sāntabhayannāma varṣaṃ tat prathamaṃ smṛtam ..
     dbitīye jaladhārasya sukumāramiti smṛtam .
     tadeva śaiśiraṃ nāma varṣaṃ saṃparikīrtitam ..
     raivatasya tu kaumāraṃ tathaiva ca sukhodayam .
     śyāmaparvatavarṣantu maṇīcakamiti smṛtam ..
     ānandakamiti proktaṃ tadeva munibhiḥ śubham .
     somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumottaram ..
     tadeva śivamityuktaṃ varṣaṃ somakasaṃjñitam .
     āmbikeyasya medākiṃ kṣemakañcaiva tat smṛtam ..
     setuparvatakasyāpi mahādrumamiti smṛtam .
     tadeva dhruvamityuktaṃ varṣaṃ bibhrājasaṃjñitam ..
     dvīpasya pariṇāhañca hrasvadīrghatvameva ca .
     jamvudvīpena saṃkhyātastasya madhye vanaspatiḥ ..
     śāko nāma mahāvṛkṣastasya prajā mahānugāḥ .
     eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ ..
     viharanti ramante ca dṛśyamānāśca taiḥ saha .
     tatra puṇyā janapadāścāturvarṇyasamanvitāḥ ..
     teṣu nadyastu vai sapta prativarṣe samudragāḥ .
     dbināmnaścaiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ ..
     prathamā sukumārīti gaṅgā śivajalā śubhā .
     anutaptā ca nāmnaiṣā nadī saṃparikīrtitā ..
     sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī .
     nandā ca pāvanī caiva tṛtīyā parikīrtitā ..
     śivalokā caturthī syāt trividhā ca punaḥ smṛtā .
     ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kasū ..
     dhenukā ca mṛtā caiva ṣaṣṭhī saṃparikīrtitā .
     sukṛtā ca gabhastī ca saptamī parikīrtitā ..
     etāḥ sapta mahābhāgā prativarṣaṃ śivodakāḥ .
     pāvayanti janaṃ sarvaṃ śākadvīpanivāsinam ..
     abhigacchanti tāścānyā nadīrnadyaḥ sarāṃsi ca .
     bahūdakaparisrāvā yato varṣati vāsavaḥ ..
     āsāntu nāmadheyāni parimāṇaṃ tathaiva ca .
     na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ ..
     tāḥ pibanti mahāhṛṣṭā nadīrjanapadāstu te .
     ye te śāntatayā proktāḥ pramodāśceti vai śivāḥ ..
     ānandāśrumukhāścaiva kṣemakaiśca dhruvaiḥ saha .
     barṇāśramācārayuktā deśāste sapta viśrutāḥ ..
     arogā balinaścaiva sarve maraṇavarjitāḥ .
     avasarpiṇī na teṣvasti tathaivotsarpiṇī punaḥ ..
     na tatrāsti yugāvasthā caturyugakṛtā kvacit .
     tretāyugasamaḥ kālastathā tatra pravartate ..
     śākadbīpādiṣu jñeyaṃ pañcasveteṣu sarvaśaḥ .
     deśasya tu vicāreṇa kālaḥ khābhāvikaḥ smṛtaḥ ..
     na teṣu śaṅkaraḥ kaścidbarṇāśramakṛtaḥ kvacit .
     dharmasyāvyabhicāreṇa ekāntasukhitāḥ prajāḥ ..
     na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ tathā .
     viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam ..
     kālo na cava teṣvasti na daṇḍo na ca dāṇḍikaḥ .
     svadharmeṇa ca dharmajñāste rakṣanti parasparam ..
iti mātsye 102 adhyāyaḥ .. * .. api ca . evaṃ parastāt kṣīrodāt parita upaveśitaḥ śākadvopo dvātriṃśallakṣayojanāyāmaḥ samānena dadhimaṇḍodena parītaḥ . yasmin hi śāko nāma mahīruhaḥ svakṣetravyapadeśakaḥ . yasya hi mahāsurabhigandhastadbīpamanuvāyati . tasyāpi praiyavrata evādhipatināmnā medhātithiḥ . so'pi vibhajya sapta varṣāṇi puttranāmāni teṣu svātmajān purojavamanojavavepamānadhūmrānīkacitrarephabahurūpaviśvādhārasaṃjñān nidhāpyādhipatīn svayaṃ bhagavatyananta āveśitamatistapovanaṃ praviveśa . eteṣāṃ varṣamaryādāgirayo nadyaśca sapta saptaiva . īśāna uruśṛṅgo balabhadraḥ śatakeśaraḥ sahasrasrotā devapālo mahānasa iti . anaghā āyūrdā ubhayaspṛṣṭiraparājitā pañcapadī sahasraśrutirnijadhṛtiriti . tadvarṣapuruṣā ṛtavratasatyavratadānavratānuvratanāmāno bhagavantaṃ vāyvātmakaṃ prāṇāyāmavidhūtarajastamasaḥ paramasamādhinā yajante . iti śrībhāgavate 5 skandhe 20 adhyāyaḥ .. * .. yudhiṣṭhiravikramādityaśālivāhanādiśakanarapatīnāmatītābdaḥ . tasya pramāṇaṃ dinapañjikāyāṃ draṣṭavyam .. (śaktiḥ . karma . yathā, ṛgvede . 6 . 24 . 4 .
     śacīvataste puruśāka śākā gavāmiva śrutayaḥ sañcaraṇīḥ ..
     he puruśāka bahukarmannindra śacīvataḥ prajñāvataste tvadīyāḥ śākāḥ śaktayaḥ karmāṇi vā . iti tadbhāṣye sāyaṇaḥ .. * .. samarthe, tri . yathā, ṛgvede . 5 . 30 . 10 .
     santā indro asṛjadasya śākairyadīṃ somāsaḥ suṣutā amandan .. śākaiḥ śaktairmarudbhiḥ saha . iti tadbhāṣye sāyaṇaḥ ..)

śākacukrikā, strī, ciñcā . iti rājanirghaṇṭaḥ ..

śākaṭaṃ, tri, (śakaṭa + aṇ .) śakaṭasyedam . śakaṭavoḍhā . iti medinī ..

śākaṭaḥ, puṃ, śleṣmāntakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śakaṭaṃ vahatīti . śakaṭa + śakaṭādaṇ . 4 . 4 . 80 . ityaṇ .) yugādivoḍhā . tatparyāyaḥ . yugyaḥ 2 prāsaṅgyaḥ 3 . ityamaraḥ ..

śākaṭākhyaḥ, puṃ, (śākaṭa iti ākhyā yasya .) dhavavṛkṣaḥ . iti ratnamālā ..

śākaṭāyanaḥ, puṃ, (śakaṭasyāpatyaṃ pumān . śakaṭa + naḍādibhyaḥ phak . 4 . 1 . 99 . iti phak .) aṣṭaśābdikāntargataśābdikaviśeṣaḥ . yathā --
     indraścandraḥ kāśakṛtsnā piśalī śākaṭāyanaḥ .
     pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ ..
iti kavikalpadrumaḥ .. (ayantu nāmamātraṃ dhātuniṣpannamāha . yathā, kātantre kṛtsu uṇādayo bhūte'pi ityatra trilocanaḥ .
     nāma ca dhātujamāha nirukte vyākaraṇe śakaṭasya ca tokaḥ .
     yanna padārthaviśeṣasamutthaṃ pratyayataḥ prakṛteśca tadūhyam ..
)

śākaṭikaḥ, tri, śakaṭagāmī . śakaṭena gacchatītyarthe ṭhakpratyayena niṣpannametat . iti siddhāntakaumudī .. (yathā, bṛhatsaṃhitāyām . 10 . 4 .
     rohiṇyāṃ kośalamadrakāśipāñcālaśākaṭikāḥ ..)

śākaṭīnaḥ, puṃ, viṃśatitulāparimāṇam . tatparyāyaḥ . bhāraḥ 2 ācitaḥ 3 śakaṭaḥ 4 śalāṭaḥ 5 . iti hemacandraḥ ..

śākataruḥ, puṃ, (śākākhyastaruḥ .) śākavṛkṣaḥ . iti śabdamālā .. sāgauna iti hindī bhāṣā ..

śākapatraḥ, puṃ, śigruḥ . iti rājanirghaṇṭaḥ ..

śākavāleyaḥ, puṃ, brahmayaṣṭiḥ . iti śabdaratnāvalī ..

śākambharī, strī, (śākena bibharti . bhṛ + khaś . ṅīṣ .) durgā . yathā --
     tato'hamakhilaṃ lokamātmadehasamudbhaveḥ .
     bhariṣyāmi surāḥ śākairāvṛṣṭaiḥ prāṇadhārakaiḥ ..
     śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi .
     tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram ..
iti mārkaṇḍeyapurāṇe nārāyaṇīstutiḥ .. api ca .
     bhūyaḥ surāstiṣyayuge nirāśanānnirīkṣya mārīcagṛhe samāśritā .
     lokān bhariṣyāmi tanūjaśākaistadā bhaviṣyāmi śākambharīti ..
iti vāmane 53 adhyāyaḥ .. nagaraviśeṣaḥ . śāmbharīti khyātaḥ . iti kecit ..

śākambharīyaṃ, klī, ājamerākhyadeśāntargataśāmbharanagarīyajalāśayaviśeṣodbhavalavaṇam . śāmbhari iti khyātam . tatparyāyaguṇā yathā --
     śākambharīyaṃ kathitaṃ gaḍākhyaṃ romakaṃ tathā .
     gaḍākhyaṃ laghu vātaghnamatyuṣṇaṃ bhedi pittalam .
     tīkṣṇaṃ vyavāyi sūkṣmañcābhiṣyandi kaṭupāki ca ..
iti bhāvaprakāśaḥ ..

śākayogyaḥ, puṃ, (śākasya yogyaḥ .) dhānyakam . iti rājanirghaṇṭaḥ ..

śākarājaḥ, puṃ, (śākānāṃ rājā nirdoṣatvāt . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) vāstūkam . iti rājanirghaṇṭaḥ ..

śākalaḥ, puṃ, śakalena proktamadhīyate śākalāsteṣāṃ saṅgho'ṅko ghoṣo vā . śākalādvā . 4 . 3 . 128 . iti aṇ . paramparāsambandho'ṅkaḥ . iti siddhāntakaumudī .. (dbīpaviśeṣaḥ . yathā, mahābhārate . 2 . 26 . 6 .
     śākaladvīpavāsāśca saptadvīpeṣu ye nṛpāḥ .
     arjunasya ca sainyaistairvigrahastumulo'bhavat ..
)

śākalakaḥ, puṃ, śakalena proktamadhīyate śākalāsteṣāṃ saṅgho'ṅko ghoṣo vā . śākalādvā . 4 . 3 . 128 . iti aṇ . paramparāsambandho'ṅkaḥ . iti siddhāntakaumudī .. (dbīpaviśeṣaḥ . yathā, mahābhārate . 2 . 26 . 6 .
     śākaladvīpavāsāśca saptadvīpeṣu ye nṛpāḥ .
     arjunasya ca sainyaistairvigrahastumulo'bhavat ..
)

śākalikaḥ, tri, śakalasambandhī . śakalakardamābhyāmupasaṃkhyānam . 4 . 2 . 2 . ityasya vārtikoktyā śākalikaḥ kārdamikaḥ . ābhyāmaṇapīti vṛttikāraḥ . śākalaḥ . kārdamaḥ . iti siddhāntakaumudī ..

śākavilvaḥ, puṃ, (śāke vilva iva .) vārtākuḥ . iti jaṭādharaḥ ..

śākavilvakaḥ, puṃ, (śākavilva + svārthe kan .) vārtākuḥ . iti trikāṇḍaśeṣaḥ ..

[Page 5,043a]
śākavīraḥ, puṃ, (śākeṣu vīraḥ .) vāstūkaśākaḥ . iti trikāṇḍaśeṣaḥ .. jīvaśākaḥ . iti rājanirghaṇṭaḥ ..

śākavṛkṣaḥ, puṃ, (śākākhyo vṛkṣaḥ .) taruviśeṣaḥ . iti ratnamālā .. segona iti bhāṣā . asya paryāyaguṇau śākaśabde draṣṭavyau ..

śākaśākaṭaṃ, klī, (śākānāṃ bhavanaṃ kṣetram . śāka + bhavane kṣetre śākaṭaśākinau . iti śākaṭaḥ .) śākakṣetram . iti hemacandraḥ ..

śākaśākinaṃ, klī, (śākānāṃ bhavanaṃ kṣetram . śāka + śākinaḥ .) śākakṣetram . iti hemacandraḥ ..

śākaśreṣṭhaḥ, puṃ, (śākeṣu śreṣṭhaḥ .) vāstūkaśākam . iti śabdaratnāvalī ..

śākaśreṣṭhā, strī, (śākeṣu śreṣṭhā .) jīvantī . ḍoḍīkṣupaḥ . vārtākuḥ . iti rājanirghaṇṭaḥ ..

śākā, strī, harītakī . iti kecit ..

śākākhyaṃ, klī, (śāka iti ākhyā yasya .) patrapuṣpādi . ityamaraḥ .. vyañjanayogyaṃ patrapuṣpādi śākapadavācyam . ādinā phalamūlādigrahaḥ . yaduktam .
     mūlapatrakarīrāgraphalakāṇḍādhirūḍhakam .
     tvak puṣpaṃ karakañcaiva śākaṃ daśavidhaṃ smṛtam ..
tatra mūlaṃ mūlakādeḥ . patraṃ paṭolādeḥ . karīraṃ vaṃśāṅkurādi . agraṃ vetrādeḥ . phalaṃ kuṣmāṇḍādeḥ . kāṇḍaṃ utpalādināḍī . adhirūḍhaṃ tālāsthimajjā . adhirūḍho'ṅkura iti kecit . tvak mātuluṅgādeḥ . puṣpaṃ kovidārādeḥ . karakaṃ chatrikā . śakyate bhoktumaneneti śākam . śyati sāmarthyaṃ tanūkaroti śo tanūkaraṇe bāhulyāt kaḥ śākamityanye . iti taṭṭīkāyāṃ bharataḥ ..

śākākhyaḥ, puṃ, (śāka iti ākhyā yasya .) śākavṛkṣaḥ . iti ratnamālā .. asya paryāyaguṇau śākaśabde draṣṭavyau ..

śākāṅgaṃ, klī, (śākasya aṅgamiva .) maricam . iti rājanirghaṇṭaḥ ..

śākāmlaṃ, klī, (śāke amlo yasya .) vṛkṣāmlam . iti rājanirghaṇṭaḥ ..

śākāmlabhedanaṃ, klī, (śākāmlaṃ bhedanañca .) cukram . iti rājanirghaṇṭaḥ ..

śākālāvuḥ, strī, rājālāvuḥ . iti rājanirghaṇṭaḥ ..

śākāṣṭakā, strī, (śākā aṣṭau pradeyā yatra .) śākopakaraṇakaśrāddhārhāṣṭamī . sā ca gauṇaphālgunakṛṣṇāṣṭamī . tadbivaraṇaṃ māṃsāṣṭakāśabde draṣṭavyam ..

śākinī, strī, (śāko'styatreti . śāka + iniḥ .) śākayuktā bhūmiḥ . yathā --
     śakaṭaḥ śākinī gāvo jālamaspandanaṃ vanam .
     anūpaṃ parvato rājā durbhikṣe nava vṛttayaḥ ..
śakaṭā dhānyādivahanadbāreṇopajīvyaḥ .
     patraṃ puṣpaṃ phalaṃ kandaṃ nālaṃ saṃsvedajaṃ tathā .
     śākaṃ ṣaḍvidhamuddiṣṭaṃ guru vidyāt yathottaram ..
iti vaidyoktaśākayogāt śākinīgṛhavāṭikāśākādyāharaṇena . gāvo dugdhādinā . jālaṃ matsyādyāharaṇena . aspandanaṃ svasthānādatyāgaḥ ṛṇādilābhena . vyayādhikyanivṛttyā ca . vanaṃ phalapuṣpādyāharaṇena . anūpaṃ bahūdakadeśaḥ samṛṇālaśālūkādyāharaṇena . parvato gairikamṛdādyāharaṇena . rājā bhaikṣādinā . ityāhrikatattvam .. * .. durgāyā anucarīviśeṣaḥ . yathā --
     ḍākinī yoginī caivakhecarī śākinī tathā .
     dikṣu pūjyā imā devyaḥ susiddhāḥ phaladāyikāḥ ..
iti kātyāyanīkalpaḥ ..
     brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ .
     tataḥ paraśivo devi ṣaṭśivāḥ parikīrtitāḥ ..
     mūlādhāre tu brahmāṇaṃ ḍākinīsahitaṃ nyaset ..
     sarvatraṃ tryakṣarīmuktvā vādisāntaṃ sabindukam ..
     svādhiṣṭhānākhyacakre tu saviṣṇuṃ rākiṇīṃ tathā .
     vādilāntaṃ pravinyasya nābhau tu maṇipūrake ..
     ḍādiphāntārṇasahitaṃ rudrañca lākinīṃ tathā .
     anāhate kādiṭhāntaṃ īśvaraṃ kākinīṃ tathā ..
     viśuddhākhye mahācakre ṣoḍaśasvarasaṃyutam .
     sadāśivaṃ śākinīntu vinyaset pūrvavattataḥ ..
     ājñācakre tu deveśi ha-kṣa-varṇasamanvitam .
     paraṃ śivaṃ brahmarūpaṃ hākinīsahitaṃ nyaset ..
iti tārānyāsabhedaḥ . iti tantrasāraḥ ..

śākuṇaḥ, tri, parottāpī . iti śabdamālā ..

śākunaḥ, puṃ, (śakunamadhikṛtya kṛto granthaḥ . śakuna + aṇ .) paśupakṣyādirūpaśakunadvārā manuṣyaśubhāśubhaniścāyakagranthaḥ . tasyemau ślokau .
     śubhāśubhajñānavinirṇayāya heturnṛṇāṃ yaḥ śakunaḥ sa uktaḥ .
     gatiḥ svarālokanabhāvaceṣṭāṃ saṃkīrtayāmo dbipadādikānām ..
     loko'munā śākunasaṃjñakena jñānena vijñātasamastakāryaḥ .
     nāpāyakūpe patati prasarpan śāstraṃ hi divyā dṛgatīndriyeṣu ..
iti vasantarājaśākune 1 sargaḥ .. (śakunasyāyamiti . śakuna + tasyedam . 4 . 3 . 120 . iti aṇ . pakṣisambandhī . yathā, manuḥ . 3 . 268 .
     dvau māsau matsyamāṃsena trīnmāsān hāriṇena tu .
     aurabhreṇātha caturaḥ śākunenātha pañca vai ..
)

śākunikaḥ, puṃ, (śākunān hantīti . śakuna +
     pakṣimatsyamṛgān hanti . 4 . 4 . 35 . iti ṭhak .) pakṣihantā . pākhimārā iti ciḍimāra iti ca bhāṣā . tatparyāyaḥ . jīvāntakaḥ 2 . ityamaraḥ .. (yathā, manuḥ . 8 . 260 .
     vyādhān śākunikān gopān kaivartān mūlakhānakān ..)

[Page 5,043c]
śākuneyaḥ, puṃ, (śakunerapatyam . śakuni + śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak .) ḍuṇḍulapakṣī . iti rājanirghaṇṭaḥ .. (śakuniputtro vṛkāsuraḥ . yathā, bhāgavate . 10 . 88 . 29 .
     śākuneya bhavān vyaktaṃ śrāntaḥ kiṃ dūramāgataḥ .
     kṣaṇaṃ viśrāmyatāṃ puṃsa ātmāyaṃ sarvakāmadhuk ..
) śakunasambandhini, tri ..

śākuntaleyaḥ, puṃ, (śakuntalāyā apatyamiti . śakuntalā + strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) bharatarājaḥ . iti jaṭādharaḥ .. śakuntalāsambandhini, tri ..

śākulikaḥ, tri, śakulān hanti yaḥ . śakulaśabdāt pakṣimāṃsamṛgān hanti . 4 . 4 . 35 . iti ṭhakpratyayena niṣpannametat . iti siddhāntakaumudī ..

śākkaraḥ, puṃ, (śakkara eva . svārthe aṇ .) anaḍvān . iti hemacandraḥ ..

śāktaḥ, tri, śaktirdevatā asya . (śakti + sāsya devatā . 4 . 2 . 24 . ityaṇ .) śaktyupāsakaḥ . asya praśaṃsā yathā --
     svarge martye ca pātāle nāsti śāktāt paraḥ priyaḥ .
     saurāṇāṃ gāṇapatyānāṃ vaiṣṇavānāṃ tathaiva ca ..
     tadante caiva śāktāḥ syuḥ kramaśaḥ kramaśaḥ priye .
     śṛṇu devi varārohe nāsti śāktāt paro janaḥ ..
     śākto'pi śaṅkaraḥ sākṣāt paraṃ brahmasvarūpabhāk .
     ārādhitā yena kālī tārā tribhuvaneśvarī ..
     ṣoḍaśī caiva mātaṅgī chinnā ca galavāmukhī .
     ārādhitā maheśāni sa śivo nātra saṃśayaḥ ..
     atigopyaṃ maheśāni śāktānāṃ paramaṃ padam .
     yo jānāti mahīmadhye sa śivo nātra saṃśayaḥ ..
     brahmādyarcitapādābjaṃ yo bhajet satataṃ mudā .
     sa yātyacirakālena muktimandirameva hi .
     pārvatīcaraṇadvandvabhajanākiṅkaro bhavet .
     svargabhogaśca mokṣaśca śāktānāṃ na bhavet kimu ..
     śāktānāñcaiva nindāṃ ye kurvanti hi narādhamāḥ .
     teṣāṃ lohitapānaṃ vai kurvanti bhairavīgaṇāḥ ..
     bhairavāścaiva bhairavyaḥ sadā hiṃsanti pāmarān .
     śāktān hiṃsanti garjanti nindanti bahujalpakāḥ ..
     chinatti teṣāṃ deveśi śirāṃsi haravallabhā .
     śāktebhya uttamo nāsti svarge martye rasātale ..
     śāktastu śaṅkaro jñeyastrinetraścandraśekharaḥ .
     svayaṃ gaṅgādharo bhūtvā viharet kṣitimaṇḍale ..
devīṃ prati śivavākyam .
     madaṃśāścaiva ye bhūtāste śaivā nātra saṃśayaḥ .
     tvadaṃśāścaiva śāktāśca satyaṃ vai girinandini .
     bahuvarṣasahasrānte śaivāḥ śaktiparāyaṇāḥ .
     śāktā vai śaṅkarā devi yasya kasya kulodbhavāḥ ..
     cāṇḍālā brāhmaṇāḥ śūdrāḥ kṣattriyā vaiśyasambhavāḥ .
     ete śāktā jagaddhātri na manuṣyāḥ kadācana ..
     paśyanti mānuṣān loke kevalaṃ karmacakṣuṣā .
     brāhmaṇaiḥ kṣattriyairvaiśyaiḥ śūdraireva ca jātibhiḥ ..
     vāmamārgaprabhāveṇa kartavyaṃ japapūjanam .
     ye śāktā brāhmaṇā devi kṣattriyā brāhmaṇāḥ smṛtāḥ ..
     vaiśyāśca brāhmaṇā devi sarve śūdrāśca brāhmaṇāḥ .
     brāhmaṇāḥ śaṅkarāścaṇḍi trinetrāścandraśekharāḥ ..
iti muṇḍamālātantre 2 . 3 . 4 . 7 paṭalāḥ .. * ..
     śāktā eva dbijāḥ sarve na śaivā na ca vaiṣṇavāḥ .
     upāsante yato devīṃ gāyattrīṃ paramākṣarīm ..
iti nirvāṇatantre 3 paṭalaḥ .. śaktyupāsanānantaramanyopāsananiṣedho yathā --
     asyāścārādhanaṃ kṛtvā nānyasyārādhanaṃ caret .
     anyasya smaraṇāddevi yoginīśāpamālabhet ..
iti gandharvatantre 2 paṭalaḥ .. * .. tasya ābhyantarasnānaṃ yathā --
     śāktamābhyantarasnānamuktaṃ śrīpañcamīmate .
     snānaprakāro dvividho bāhyābhyantarabhedataḥ ..
     āntaraṃ ānamatyantaṃ rahasyamapi sādarāt .
     kathayāmi bhayadhvastyai caturvargaphalāptaye ..
     sambittrayamanusṛtya caraṇatrayamadhyataḥ .
     sravaskaṃ saccidānandaprabhāvaṃ bhāvagocaram ..
     vimuktisādhanaṃ puṃsāṃ smaraṇādeva yoginām .
     tena plāvitamātmānaṃ bhāvayet bhayaśāntaye ..
iti viśvasāratantre 2 paṭalaḥ .. * .. tasya kuśaviśeṣo yathā --
     tarjanyā rajataṃ dhāryaṃ svarṇaṃ dhāryamanāmayā .
     eṣa eva kuśaḥ śākte na darbho vanasambhavaḥ ..
iti śyāmārahasyam .. (śaktimān . yathā, ṛgvede . 7 . 103 . 5 .
     vācaṃ śāktasyeva vadati śikṣamāṇaḥ .. śikṣamāṇaḥ śikṣyamāṇaḥ śiṣyaḥ śāktasyeva śaktimataḥ śikṣakasya vācaṃ yathā anuvadati tadvat . iti tadbhāṣye sāyaṇaḥ ..)

śāktīkaḥ, puṃ, (śaktiḥ praharaṇamasya . śakti + śaktiyaṣṭyorīkak . 4 . 4 . 59 . iti īkak .) śaktidhārakaḥ . tatparyāyaḥ . śaktihetikaḥ 2 . ityamaraḥ ..

śāktyaḥ, tri, śaktyupāsakaḥ . iti śaktiśabdāt ṣṇyapratyayena niṣpannametat ..

śākyaḥ, puṃ, (śako'bhidhānamasyeti . śaka + śaṇḍikādibhyo ñyaḥ . 4 . 3 . 92 . iti ñyaḥ .) buddhaḥ . iti halāyudhaḥ ..

śākyamuniḥ, puṃ, śākyavaṃśāvatīrṇabuddhamuniviśeṣaḥ . ityamaraḥ .. asya sapta paryāyā gotamaśabde draṣṭavyāḥ . paryāyāntaraṃ yathā . khajit 2 śvetaketuḥ 3 dharmaketuḥ 4 mahāmuniḥ 5 pañcajñānaḥ 6 sarvadarśī 7 mahābodhiḥ 8 mahābalaḥ 9 bahukṣamaḥ 10 trimūrtiḥ 11 siddhārthaḥ 12 śakaḥ 13 . iti śabdaratnāvalī .. śākyavaṃśatvāt śākyaḥ śākyaścāsau muniśceti śākyamuniḥ . tathā hi śāko vṛkṣaviśeṣaḥ tatra bhavā vidyamānāḥ śākyāḥ . pituḥ śāpena kecidikṣvākuvaṃśyā gautamavaṃśajakapilamunerāśrame śākavṛkṣe kṛtavāsāśca śākyā ucyante . taduktam .
     śākavṛkṣapraticchannaṃ vāsaṃ yasmāt pracakrire .
     tasmādikṣvākuvaṃśyāste bhuvi śākyā itiśrutāḥ ..
ityamaraṭīkāyāṃ bharataḥ ..

śākyasiṃhaḥ, puṃ, (śākyaḥ siṃha iva .) śākyamuniḥ . ityamaraḥ ..

śākrī, strī, durgā . yathā --
     indrāṇī indrajananī śākrī śakraparākramā .
     vajrāṅkuśakarā devī vajrā tenopagīyate ..
iti devīpurāṇe devīniruktādhyāyaḥ .. śakrapatnī ca ..

śākha, ṛ vyāptau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, aśaśākhat . iti durgādāsaḥ ..

śākhaḥ, puṃ, kṛttikāputtraḥ . yathā --
     avāpa cānilāt puttramagnitulyaguṇaṃ punaḥ .
     agniputtraḥ kumārastu śarastambe vyajāyata ..
     tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ .
     apatyaṃ kṛttikānāñca kārtikeyastataḥ smṛtaḥ ..
iti mātsye 5 adhyāyaḥ .. chittiḥ . iti śabdacandrikā ..

śākhā, strī, (śākhati gaganaṃ vyāpnotīti . śākha + ac . ṭāp .) vṛkṣāṅgaviśeṣaḥ . ḍāla iti bhāṣā . (yathā, durgāpūjāpaddhatau .
     śākhācchedodbhavaṃ duḥkhaṃ na ca kāryaṃ tvayā prabho ! ..) tatparyāyaḥ . latā 2 . ityamaraḥ .. laṅkā 3 . iti jaṭādharaḥ . śikhā 4 . iti bharatadhṛtamedinī .. pakṣāntaram . bāhuḥ . vedabhāgaḥ . iti medinī .. (yathā, manau . 3 . 145 .
     yatnena bhojayecchrāddhe bahvṛcaṃ vedapāragam .
     śākhāntagamathādhvaryuṃ chandogantu samāptikam ..
) granthabhedaḥ . iti dharaṇiḥ .. antikaḥ . iti viśvaḥ .. (prakāraḥ . yathā, gītāyām . 2 . 41 .
     bahuśākhā hyanantāśca buddhayo'vyavaśāyinām ..)

śākhākaṇṭaḥ, puṃ, (śākhāyāṃ kaṇṭo yasya .) snuhīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śākhānagaraṃ, klī, (śākheva nagaram .) mūlanagarādanyat puram . ityamaraḥ .. (yathā, mahābhārate . 12 . 87 . 8 .
     śākhānagaramarhastu sahasrapatiruttamaḥ ..) mūlanagare'sammitasya janaughasya sthānāya mūlanagarasya samīpe'ṅke vā yadanyat puraṃ nagarāntaraṃ kriyate tat śākhānagaraṃ mūlanagarasya tarusthānīyasya śākheva . abhiṣyandi ramaṇamapyatra . syādabhiṣyandi ramaṇaṃ śākhānagaramityapi . iti trikāṇḍaśeṣaḥ . iti taṭṭīkāyāṃ bharataḥ .. api ca . yathā, śabdaratnāvalyām .
     ārabhya mūlanagarādaparaṃ nagaraṃ hi yat .
     tadabhiṣyandi ramaṇaṃ śākhānagaramityapi ..


śākhāpittaḥ, puṃ, pāṇipādāṃśamūladāhaḥ . iti rājanirghaṇṭaḥ ..

śākhāpuraṃ, klī, (purasya śākhā abhidhānāt pūrvanipātaḥ . śākheva puramiti vā .) śākhānagaram . tatparyāyaḥ . upapuram 2 . iti hemacandraḥ ..

śākhāmlā, strī, (śākhāyāmamlo yasyāḥ .) vṛkṣāmlā . iti rājanirghaṇṭaḥ ..

śākhāmṛgaḥ, puṃ, (śākhāyā mṛgaḥ .) vānaraḥ . ityamaraḥ .. (yathā --
     muktāphalāya kariṇaṃ hariṇaṃ paṃlāya siṃhaṃ nihanti bhujavikramasūcanāya .
     kā nītirītiriyatī raghuvaṃśavīra ! śākhāmṛge jarati yastava vāṇamokṣaḥ ..
ityudbhaṭaḥ ..

śākhāraṇḍaḥ, puṃ, svaśākhāṃ parityajya śākhāntarādhyayanakartā . tatparyāyaḥ . anyaśākhakaḥ 2 . iti hemacandraḥ ..

śākhārathyā, strī, ṣoḍaśahastaprasthapathaḥ . yathā --
     dhanūṃṣi caiva catvāri śākhārathyāstu nirmitāḥ .
     trikarāścoparathyāstu dvikarāpyuparakṣakāḥ ..
iti devīpurāṇe gopuradbāralakṣaṇanāmādhyāyaḥ ..

śākhālaḥ, puṃ, (śākhāṃ lāti āśrayatīti . lā + kaḥ .) vānīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śākhāśiphā, strī, (śākhāyāḥ śiphā .) vaṭādīnāṃ śākhāsambandhiśiphā . nāmnā iti khyātā . tarormūlādārabhya agraṃ yāvat gatā latāguḍūcyādiḥ . iti bharataḥ .. tatparyāyaḥ . avarohaḥ 2 . ityamaraḥ ..

śākhī, [n] puṃ, (śākhāstyasyeti . śākhā + iniḥ .) vṛkṣaḥ . ityamaraḥ .. (yathā --
     sītāyā hṛdi yacchirīṣakusumaprāye paphāloccakaiḥ paulastyasya nitāntakuṇṭhakuliśe vajrādhike vakṣasi .
     āpuṅkhaṃ nimamajja manmathaśarastannaiva jānīmahe kaḥ śākhī sakhi ! yasya puṣpamabhavat puṣpāyudhasyāyudham ..
ityudbhaṭaḥ ..) vedaḥ . turuṣkākhyajanaḥ . iti medinī .. rājabhedaḥ . iti hemacandraḥ ..

śākhoṭaḥ, puṃ, vṛkṣaviśeṣaḥ . śyāoḍā iti bhāṣā .. tatparyāyaḥ . piśācadruḥ 2 pītaphalaḥ 3 karkaśacchadaḥ 4 . iti trikāṇḍaśeṣaḥ .. bhūtavṛkṣaḥ 5 sakaṭaḥ 6 akṣadharaḥ 7 . ti bhūriprayogaḥ .. gavākṣī 8 ghūkāvāsaḥ 9 rūkṣapatraḥ 10 pītaḥ 11 kaiśikyojaḥ 12 kṣīranāśanaḥ 13 . asya guṇāḥ . tiktatvam . uṣṇatvam . pittakāritvam . vātahāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     śākhoṭaḥ pītaphalako bhūtāvāsaḥ kharacchadaḥ .
     śākhoṭo raktapittārśovātaśleṣmātisārajit ..
iti bhāvaprakāśaḥ ..

śākhyaḥ, tri, śākhāsambandhī . śākhāśabdāt ṣṇyapratyayena niṣpannametat ..

śāṅkaraṃ, klī, (śaṅkara + aṇ .) chandobhedaḥ . iti medinī .. asya rūpāntaraṃ śākkaraṃ śārkarañca .. (śaṅkaro devatāsya ityarthe aṇi ārdrānakṣatram . yathā, bṛhatsaṃhitāyām . 71 . 7 .
     mṛge tu mūṣakādbhayaṃ vyasutvameva śāṅkare ..)

śāṅkaraḥ, puṃ, (śaṅkarasyāyaṃ vāhanatvāt . śaṅkara + aṇ .) valīvardaḥ . iti medinī .. (śaṅkarasambandhini, tri . yathā, kathāsaritsāgare . 46 . 201 .
     tatraiṣāṃ tadguhādvāraprāptānāṃ śāṅkarā gaṇāḥ ..)

śāṅkariḥ, puṃ, (śaṅkarasyāpatyaṃ pumān . śaṅkara + iñ .) kārtikeyaḥ . gaṇeśaḥ . iti medinī ..

śāṅkucī, strī, śaṅkocanamatsyaḥ . iti śabdaratnāvalī ..

śāṅkhaḥ, tri, śaṅkhasambandhi . śaṅkhaśabdāt ṣṇapratyayena niṣpannametat ..

śāṅkhikaḥ, puṃ, (śaṅkhakaraṇaṃ śilpamasya iti . śaṅkha + ṭhak .) jātiviśeṣaḥ . śāṃkhāri iti bhāṣā . tatparyāyaḥ . kāmbavikaḥ 2 . ityamaraḥ .. śaṅkhakāraḥ 3 kāmbajakaḥ 4 . iti śabdaratnāvalī .. śaṅkhavādakaḥ . tatparyāyaḥ . śaṅkhadhmāḥ 2 . iti jaṭādharaḥ ..

śāṅguṣṭhā, strī, guñjā . iti ratnamālā ..

śāṭaḥ, puṃ, vastrabhedaḥ . ityamarabharatau .. yathā --
     dūrataḥ śobhate mūrkho lambaśāṭapaṭāvṛtaḥ .
     tāvacca śobhate mūrkho yāvat kiñcinna bhāṣate ..
iti cāṇakyaśatakam ..

śāṭakaḥ, puṃ klī, (śāṭa + svārthe kan .) paṭaḥ . (yathā, kathāsaritsāgare . 53 . 38 .
     sa rājavandināmā taddattvā śāṭakamagrahīt ..) nāṭakabhedaḥ . ityamarabharatau ..

śāṭikā, strī, śāṭī . ityamaraṭīkāyāṃ bharataḥ ..

śāṭī, puṃ strī, vastrabhedaḥ . śāḍī iti bhāṣā . ityamaraḥ .. asyā nirmālyatvaṃ nirmālyaśabde draṣṭavyam ..

śāṭyāyanaṃ, klī, prakṛtakarmavaiguṇyapraśamanāthahomaḥ . yathā . yattu prakṛtakarmavaiguṇyapraśamanāya śāṭyāyanahomābhidhānaṃ bhavadevabhaṭṭasammataṃ tanna prāmāṇikaṃ tasmādapi mahāprāmāṇikairbhaṭṭanārāyaṇacaraṇairgobhilabhāṣye tadapramāṇīkṛtatvāt . chandogapariśiṣṭe'pi prāyaścittārthaṃ prakāratrayamātramuktam . yathā --
     yatra vyāhṛtibhirhomaḥ prāyaścittātmako bhavet .
     catasrastatra vijñeyā strīpāṇigrahaṇe yathā ..
     api vājñātamityeṣā prājāpatyāpi bāhutiḥ .
     hotavyā trirvikalpo'yaṃ prāyaścittavidhiḥ smṛtaḥ ..
trirvikalpa ityanena kalpāntaraniṣedhāt gobhilīyakarmaṇi śāṭyāyanahomo na yuktaḥ . kintu vyastasamastamahāvyāhṛtibhiścatasṛbhiḥ prāyaścittahomo yuktaḥ . viśāradaprabhṛtayo'pyevam . śāṭyāyanahomasya samūlatve'pi śākhyantarīyatvam . iti tithyāditattvam ..

śāṭyāyanaḥ, puṃ, muniviśeṣaḥ . iti purāṇam ..

śāṭhyaṃ, klī, (śaṭhasya bhāvaḥ . śaṭha + ṣyañ .) śaṭhatā . (yathā . śaṭhe śāṭhyaṃ samācaret ..) tatparyāyaḥ . kapaṭaḥ 2 vyājaḥ 3 dambhaḥ 4 upadhiḥ 5 chadma 6 kaitavam 7 kusṛtiḥ 8 nikṛtiḥ 9 . ityamaraḥ .. nava ayathārthavyavahāre . śaṭha vadhe kleśakaitave tālavyādiḥ al tasya karma śāṭhyaṃ ṣṇyaḥ . kapaṭādiṣaṭkaṃ chadmani kusṛtyāditrayaṃ cittakauṭilye ityeke . kapaṭādiṣaṭkaṃ vañcanamātraphalam . kusṛtyāditrikantu hiṃsāphalamiti bhedaḥ . iti sarvānando madhuśca . navaivaikārthā iti vahavaḥ . iti bharataḥ .. api ca .
     astriyāṃ kapaṭo vyāja upadhirdambha eva ca .
     kūṭaṃ kalkaṃ chalaṃ chadma miṣakairavakaitavam ..
     atha śāṭhyañca śaṭhatā kusṛtirnikṛtiśca sā .
     hiṃsāphale catuṣkaṃ syāt śāṭhyaparyāya īritaḥ ..
     pūrvaḥ kapaṭaparyāyaḥ phale vañcanamātrake .
     ubhayorekaparyāya iti kecit pracakṣate ..
iti śabdaratnāvalī ..

śāḍa, ṛ ṅa ślāghe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, aśaśāḍat . ṅa, śāḍate guṇinaṃ guṇī . antaḥsthatṛtīyayuktādirayamiti kasyacidbhramaḥ . iti durgādāsaḥ ..

śāḍvalaḥ, puṃ, śādvalaḥ . iti kecit ..

śāṇaṃ, klī, (śaṇena nirmitamiti . śaṇa + aṇ .) śaṇanirmitavastram . yathā . kṣaumaṃ śāṇaṃ vā brāhmaṇasya kārpāsaṃ kṣattriyasya āvikaṃ vaiśyasya . kṣumā atasī tasyā idaṃ kṣaumaṃ tasarādi . śāṇaṃ śaṇatantubhavaṃ tadubhayaṃ brāhmaṇasya . iti saṃskāratattvam ..

śāṇaḥ, puṃ, (śaṇyate jñāyate guṇādiratreti . śaṇa + ghañ .) kaṣapaṭṭikā . kaṣṭipātara iti bhāṣā . tatparyāyaḥ . nikaṣaḥ 3 kaṣaḥ 3 . ityamaraḥ .. śānaḥ 4 nikasaḥ 5 kasaḥ 6 . iti bharataḥ .. ākaṣaḥ 7 . iti śabdaratnāvalī .. māṣacatuṣṭayam . cāri māṣā iti bhāṣā . tatparyāyaḥ . niṣkaḥ 2 ṭaṅkaḥ 3 . iti vaidyakaparibhāṣā .. yathā --
     māṣaiścaturbhiḥ śāṇaḥ syāt varaṇaḥ sa nigadyate .
     ṭaṅkaḥ sa eva kathitastaddbayaṃ kola ucyate ..
iti bhāvaprakāśaḥ .. lauhādīnāṃ nikaṣaḥ . śānapātara iti bhāṣā . iti medinī .. karapatram . karāt iti bhāṣā . iti viśvaḥ ..

[Page 5,045c]
śāṇājīvaḥ, puṃ, (śāṇena ājīvatīti . ā + jīva + ac .) astramārjakaḥ . pathā --
     śāṇājīvaḥ śastramārjo bhramāsakto'sidhāvakaḥ .. iti hemacandraḥ ..

śāṇiḥ, puṃ, paṭṭavṛkṣaḥ . yathā --
     paṭṭerājaśaṇaḥ śāṇiścimiḥ kakkhaṭapatrakaḥ .. iti śabdamālā ..

śāṇitaḥ, tri, tīkṣṇīkṛtaḥ . niśitaḥ . kṛtaśāṇaḥ . śāṇaśabdāditapratyayena niṣpannametat ..

śāṇī, strī, (śaṇasya vikāraḥ . śaṇa + aṇ . ṭiḍḍheti ṅīp .) śaṇasūtramayī paṭṭikā . yathā --
     śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ .
     śūdraprāyāstathā varṇā bhaviṣyanti kalau yuge ..
iti viṣṇupurāṇe 6 aṃśe 1 adhyāyaḥ .. śāṇī śaṇasūtramayī paṭṭikā tattulyāni vastrāṇi . iti taṭṭīkā .. (yathā, mahābhārate . 3 . 194 . 19 .
     vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakaḥ ..) prāvaraṇāntaram . tāmbu iti bhāṣā . iti medinī .. chidravastram . yathā . śāṇī goṇī chidravastre . iti hemacandraḥ .. hastakaṭākṣādisūcaṇā . iśārā iti pārasyabhāṣā . iti śabdaratnāvalī ..

śāṇīraṃ, klī, śoṇanadamadhyasthataṭaḥ . dardarīnadītaṭaḥ . iti viśvaḥ ..

śāṇḍilyaḥ, puṃ, vilvavṛkṣaḥ . ityamaraḥ .. (yathā, mahāgaṇapatistotre . 9 .
     herambaṃ praṇamāmi yasya purataḥ śāṇḍilyamūle śriyā bibhratyāmburuhe samaṃ bhadhuripuste śaṅkhacakre vahan ..) vahnibhedaḥ . (śaṇḍilasya munergotrāpatyamiti . śaṇḍila + gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) muniviśeṣaḥ . iti medinī .. sa tu gotrakāraḥ bhaktisūtrakāraśca . tatsūtrabhāṣyādyaśloko yathā --
     prapadya paramaṃ devaṃ śrīsvapneśvarasūriṇā .
     śāṇḍilyaśatasūtrīyaṃ bhāṣyamābhāṣyate'dhunā ..


śātaṃ, klī, (śo + ktaḥ . śācchoranyatarasyām . 7 . 4 . 41 . iti pakṣe itvābhāvaḥ .) sukham . tadvati, tri . ityamaraḥ .. (vināśaḥ . yathā, muśrute . 4 . 1 .
     pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca ..)

śātaḥ, tri, (śo + ktaḥ .) durbalaḥ . niśitaḥ . iti medinī .. dhustūraḥ . ityamaraḥ ..

śātakumbhaṃ, klī, (śatakumbhe parvate bhavam . śatakumbha + aṇ .) kāñcanam . (yathā, māghe . 9 . 9 .
     drutaśātakumbhanibhamaṃśumato vapurardhamagnavapuṣaḥ payasi ..) dhustūraḥ . ityamaraḥ ..

śātakumbhaḥ, puṃ, karavīravṛkṣaḥ . iti medinī ..

śātakaumbhaṃ, klī, svarṇam . iti bhataradvirūpakoṣaḥ .. (suvarṇanirmite, tri . yathā, rāmāyaṇe . 2 . 3 . 11 .
     śatañca śātakaumbhānāṃkumbhānāmagnivarcasām ..)

śātanaṃ, klī, kārśyam . vināśanam . yathā --
     vasante sarvaśasyānāṃ jāyate patraśātanam .
     modamānāśca tiṣṭhanti yavāḥ kaṇiśaśālinaḥ ..
iti sāramañjarī .. (chedake, tri . yathā, raghuḥ . 3 . 42 .
     sa pūrvataḥ parvatapakṣaśātanaṃ daśarśa devaṃ naradevasambhavaḥ ..)

śātapatrakaḥ, puṃ, (śātapatraṃ padmamiva . kan .) candraprakāśaḥ . yathā --
     candrikā kaumudī jyotsnā prakāśo dyota ātapaḥ .
     akalkā candrikāyāñca prakāśe śātapatrakaḥ ..
iti śabdacandrikā ..

śātabhīruḥ, puṃ, madanamālī . mallikābhedaḥ . yathā --
     śātabhīrurbhadravallī bhūmimaṇḍo'ṣṭapādikā .. iti ratnamālā ..

śātamānaṃ, tri, (śatamāna + śatamānaviṃśatiketi . 5 . 1 . 27 . iti aṇ .) śatamānena krītam . iti siddhāntakaumudī ..

śātalā, strī, (śātaṃ chedaṃ lātīti . lā + kaḥ .) sātalā . carmakaṣā iti khyātā . ityamaraṭīkāyāṃ bharataḥ ..

śātravaṃ, klī, (śātrorbhāvaḥ samūho vā . śatru + aṇ .) śatrubhāvaḥ . śatrusaṃhatiḥ . iti medinī .. (śatrusambandhini, tri . yathā, raghuḥ . 4 . 42 .
     tāmbūlīnāṃ dalaistatra racitāpānabhūmayaḥ .
     nārikelāsavaṃ yodhāḥ śātravañca papuryaśaḥ ..
)

śātravaḥ, puṃ, (śatrureva . svārthe aṇ .) śatruḥ . ityamaraḥ .. (yathā, māghe . 14 . 44 .
     tatra nābhavadasau mahāhave śātravādiva parāṅmukho'rthinaḥ ..)

śādaḥ, puṃ, (śo tanūkaraṇe + śāśapibhyāṃ dadanau . uṇā° 4 . 97 . iti daḥ .) kardamaḥ . śaṣpam . ityamaraḥ ..

śādaharitaḥ, tri, (śādaiḥ śaṣpaiḥ haritaḥ .) śādbalaḥ . ityamaraḥ ..

śādvalaḥ, tri, (śāda + naḍaśādāt ḍvalac . 4 . 2 . 88 . iti ḍvalac .) navatṛṇabahuladeśaḥ . ityamaraḥ .. śādo navatṛṇaṃ vidyate'tra śādbalaḥ . śaṣpavācina eva śādaśabdādvalaḥ syāt na tu paṅkayācino'nabhidhānāt . iti taṭṭīkāyāṃ bharataḥ .. (yathā, rāmāyaṇe . 2 . 30 . 14 .
     śādvaleṣu yadā śiṣye vanānte vanagocarā .
     kuthāstaraṇayukteṣu kiṃ syāt sukhataraṃ tataḥ ..
)

śāna, ña teje . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) śānastikṣṇīkaraṇam . ña, śīśāṃsati śīśāṃsate khaḍgaṃ karmakāraḥ . iti durgādāsaḥ ..

śānaḥ, puṃ, śāṇaḥ . ityamaraṭīkāyāṃ bharataḥ ..

śā(ṇa)napādaḥ, puṃ, pāripātraparvataḥ . (asya vivaraṇaṃ harivaṃśe 131 adhyāye draṣṭavyam ..) candanagharṣaṇapāṣāṇaḥ . iti mahābhārate harivaṃśaḥ .. candanapiḍhi iti bhāṣā ..

śānī, strī, indravāruṇī . iti śabdacandrikā ..

śāntaḥ, tri, (śama + ktaḥ . vā dāntaśānteti . 7 . 2 . 27 . iti nipātitaḥ .) upaśamaṃ prāpitaḥ . prāptopaśamaḥ . iti bharataḥ .. tatparyāyaḥ . śamitaḥ 2 . ityamaraḥ .. śrāntaḥ 3 jitendriyaḥ 4 . iti hemacandraḥ .. śamānvitaḥ 5 . iti medinī ..

śāntaḥ, puṃ, abhiyuktaḥ . rasabhedaḥ . iti medinī .. śāntarasasya lakṣaṇādi yathā --
     śāntaḥ śamaḥ sthāyibhāva uttamaprakṛtirmataḥ .
     kundendusundaracchāyaḥ śrīnārāyaṇadaivataḥ ..
     anityatvādināśeṣavastuniḥsāratā tu yā .
     paramāthasvarūpaṃ vā tasyālambanamiṣyate ..
     puṇyāśramaharikṣetratīrtharamyavanādayaḥ .
     mahāpuruṣasaṅgādyāstasyoddīpanarūpiṇaḥ ..
     romāñcādyāścānubhāvāstathā syurvyabhicāriṇaḥ .
     nirvedaharṣasmaraṇamatibhūtadayādayaḥ ..
yathā --
     rathyāntaścaratastathā dhṛtajaratkanthā navasyādhvagaiḥ satrāsañca sakautukañca sadayaṃ dṛṣṭasya tairnāgaraiḥ .
     nirvījīkṛtacitsudhārasamudā nidrāyamāṇasya me niḥśaṅkaṃ karaṭaḥ kadā karapuṭī bhikṣāṃ viluṇṭhiṣyati ..
puṣṭhistu mahābhāratādau draṣṭavyā .
     nirahaṅkārarūpatvāt dayāvīrādireṣa no . dayāvīrādau hi jīmūtavāhanādau antarā malayavatyādyanurāgāderante ca vidyādharacakravartitvādyāpterdarśanādahaṅkāropaśamo na dṛśyate . śāntastu sarvaprakāreṇāhaṅkārapraśamaikarūpatvānna tatrāntarbhāvamarhati . ataśca nāgānande śāntarasapradhānatvamapāstam . nanu .
     na yatra duḥkhaṃ na sukhaṃ na cintā na dveṣarāgau na ca kācidicchā .
     rasaḥ sa śāntaḥ kathito munīndraiḥ sarveṣu bhāveṣu samaprabhāṇaḥ ..
ityevaṃrūpasya śāntasya mokṣāvasthāyāmevātmasvarūpāpattilakṣaṇāyāṃ prādurbhāvāt . tatra sañcāryādīnāmabhāvāt kathaṃ rasatvamityucyate yuktaviyuktadaśāyāmavasthito yaḥ śamaḥ sa eva yataḥ rasatāmeti tadasmin sañcāryādeḥ sthitiśca na viruddhā . yaścāsmin sukhābhāvo'pyuktastasya vaiṣayikasukhaparatvānna virodhaḥ . uktaṃ hi .
     yacca kāmasukhaṃ loke yacca divyaṃ mahāsukham .
     tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām ..
     sarvākāramahaṅkārarahitatvaṃ vrajanti cet .
     atrāntarbhāvamarhanti dayāvīrādayastadā ..
ādiśabdāt dharmavīradānavīradevatāviṣayaratiprabhṛtayaḥ . tatra devatāviṣayā ratiryathā --
     kadā vārāṇasyāmiha suradhunīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno'ñjalipuṭam .
     aye gaurīnātha tripurahara śambho trinayana prasīdeti krośannimiṣamiva neṣyāmi divasān ..
iti sāhityadarpaṇe 3 paricchedaḥ ..

śāntaṃ, [m] vya, vāraṇam . iti medinī ..

śāntanavaḥ, puṃ, (śāntanorapatyaṃ pumān . śāntanu + aṇ .) śāntanurājaputtraḥ . bhīṣmaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 1 . 36 . 90 .
     tathā bhīṣmaḥ śāntanavo gaṅgāyāmamitadyutiḥ .
     vasuvīryāt samabhavat mahāvīryo mahāyaśāḥ ..
)

śāntanuḥ, puṃ, dbāparayugasya candravaṃśīyaikaviṃśarājaḥ . sa tu gaṅgāyāṃ bhīṣmaṃ janayāmāsa . tasya pitā pratīpaḥ . yathā --
     jayasenastattanayo rādhiko'to'yutāyvabhūt .
     tataścākrodhanastasmāt devātithiramuṣya ca ..
     ṛkṣastasya dilīpo'bhūt pratīpastasya cātmajaḥ .
     devāpiḥ śāntanustasya vāhlīka iti cātmajāḥ ..
     yaṃ yaṃ karābhyaṃ spṛśati jīrṇaṃ yauvanameṣyati .
     śāntimāpnoti caivāgryāṃ karmaṇā tena śāntanuḥ ..
     vāhlīkāt somadatto'bhūt bhūrirbhūriśravāstataḥ .
     śalaśca śāntanorāsīt gaṅgāyāṃ bhīṣma ātmavān ..
iti śrībhāgavate 9 skandhe 22 adhyāyaḥ .. tatparyāyaḥ . mahābhīṣmaḥ 2 . iti jaṭādharaḥ .. prātīpaḥ 3 . iti trikāṇḍaśeṣaḥ .. pratīpaḥ 4 pratipaḥ 5 . iti śabdaratnāvalī .. (śantanuriti pāṭhastu bahubhirādṛtaḥ ..) karkaṭī . iti ratnamālā ..

śāntā, strī, daśaratharājakanyā . daśarathena kanyārthaṃ lomapādāya rājñe pradattā . sā ca ṛṣyaśṛṅgabhāryā . iti rāmāyaṇam .. (yathā, uttaracarite 1 aṅke .
     kanyāṃ daśaratho rājā śāntāṃ nāma vyajījanat .
     apatyakṛtikāṃ rājñe lomapādāya yāṃ dadau ..
) śamībhedaḥ . tatparyāyaḥ . śubhā 2 bhadrā 3 aparājitā 4 jayā 5 vijayā 6 . asyā guṇāḥ śamīvat . iti rājanirghaṇṭaḥ ..

śāntiḥ, strī, (śama + ktin .) kāmakrodhādipraśamaḥ . cittopaśamaḥ . iti bharataḥ .. viṣayebhya indriyoparamaḥ . iti caṇḍīṭīkāyāṃ nāgojībhaṭṭaḥ .. tatparyāyaḥ . śamathaḥ 2 śamaḥ 3 . ityamaraḥ .. praśamaḥ 4 upaśamaḥ 5 praśāntiḥ 6 . iti śabdaratnāvalī .. tṛṣṇākṣayaḥ 7 . iti hemacandraḥ .. tallakṣaṇaṃ yathā --
     yatkiñcidvastu saṃprāpya svalpaṃ vā yadi vā bahu .
     yā tuṣṭirjāyate citte śāntiḥ sā gadyate budhaiḥ ..
iti padmapurāṇe kriyāyogasāre 15 adhyāyaḥ .. bhadram . iti hemacandraḥ .. gopīviśeṣaḥ . yathā, rādhikovāca .
     śāntyā gopyā yutastvañca dṛṣṭo'haṃ rāsamaṇḍale .
     vasantapuṣpaśayyāyāṃ mālyavān candanokṣitaḥ ..
     ratnapradīpairyuktaśca ratnanirmāṇamandire .
     ratnabhūṣitabhūṣāḍhyo ratnabhūṣitayā saha ..
     tayā dattañca tāmbūlaṃ bhuktavāṃśca purā vibho .
     sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tayā ..
     śāntirdehaṃ parityajya bhayāddīnā tvayi prabho .
     tatastasyāḥ śarīrañca guṇaśreṣṭhaṃ babhūva ha ..
     saṃvibhajya tvayā dattaṃ premṇā prarudatā purā .
     viśve viṣayiṇe kiñcit sattvarūpāya viṣṇave ..
     śuddhasattvasvarūpāyai mahālakṣmyai purā vibho .
     tvanmantropāsakebhyaśca vaiṣṇavebhyaśca kiñcana .
     tapasvibhyaśca dharmāya dharmiṣṭhebhyaśca kiñcana ..
iti brahmavaivarte prakṛtikhaṇḍe 9 adhyāyaḥ .. * .. durgā . yathā --
     utpattisthitināśeṣu rajāditriguṇā matā .
     sarvajñā sarvavettṛtvācchāntitvācchāntirucyate ..
iti devīpurāṇe devīniruktādhyāyaḥ .. * .. dharmadbārā grahadauḥsthyaduḥsvapnādisūcitaihikāniṣṭahetuduritanivṛttiḥ . yathā --
     yathā śastraprahārāṇāṃ kavacaṃ vinivārakam .
     tathā daivopaghātānāṃ śāntirbhavati vāraṇam ..
vālagrahabhūtagrahanarādhipaprabalataraśatruduḥsaharogābhibhavādbhutaduḥsvapnagrahadauḥsthyādinimittakaṃ śāntikarmāpi malamāse kartavyam . śuddhakālapratīkṣāyāmasahatvenānanyagatikatvāt . ataevātmānaṃ satataṃ gopāyīta iti śrutau satatamatyuktam . iti malamāsatattvam .. * .. upasargaśāntigāthā yathā --
     eṣāmindro mahāvīryastrailokyasyeśvaro'bhavat .
     śataṃ kratūnāmāhṛtya suśāntirnāma nāmataḥ ..
     tasyopasarganāśāya nāmākṣaravibhūṣitā .
     adyāpi mānavairgāthā gīyate'tra mahītale ..
     saśāntirdevarāṭ śāntaḥ suśāntiṃ na prayacchati .
     sahitaḥ śivasatyādyaistathaiva vaśavartibhiḥ ..
iti mārkaṇḍeyapurāṇe uttamamanvantarasamāptādhyāyaḥ .. * .. athādbhutaśāntiḥ . tatrādbhutanirūpaṇam . adbhutasāgare ātharvaṇādbhutavacanam . prakṛtiviruddhamadbhutamāpadaḥ prākprabodhāya devāḥ sṛjantīti . tenāpajjñānāya bhūmyādīnāṃ pūrvaṃ svabhāvapracyavo devakartṛko'dbhuta iti . evañca budhodayaparvaṇi grahādīnāṃ gaṇitāgaṇitatvena prakṛtānāmapi yadutpātatvaṃ tadbhāktam . tatkāraṇañca gargasaṃhitābārhaspatyayoḥ .
     atilobhādasatyādvā nāstikyādvāpyadharmataḥ .
     narāpacārānniyatamupasargaḥ pravartate ..
     tato'pacārānniyatamapavarjanti devatāḥ .
     tāḥ sṛjantyadbhutāṃstāṃstu divyanābhasabhūmijān ..
     ta eva trividhā loke utpātā devanirmitāḥ .
     vicaranti vināśāya rūpaiḥ sambodhayanti ca ..
tāṃśca paraṃ na darśayedityāha viṣṇuḥ . notpātaṃ darśayediti . tatra velānakṣatramaṇḍalanirūpaṇam . yathā, dīpikāyām .
     prāgdvitricaturbhāgairdyūniśoradbhuteṣu sarveṣu .
     anilāgniśakravaruṇā maṇḍalapatayaḥ śubhāśubhaiśca ..
velāmaṇḍalaḥ .
     aryamṇādicatuṣkacandraturagādityeṣu vāyurbhavet devejyājaviśākhayāmyayugale pitryadbaye cānalaḥ .
     viśvāditrayadhātṛmaitrayugaleṣvindro bhavenmaṇḍalaḥ sarpopāntyaśatāntyamūlayugaleśāneṣvapāmīśvaraḥ ..
     pavanadahanau neṣṭau yogastayoratidoṣadaḥ .
     surapativaruṇau śastau yogastayoratiśobhanaḥ ..
     savaruṇamarunmiśraḥ śakrastathāgnisamāyutaḥ .
     phalavirahitaḥ sendro vāyustathāgniyuto'mbupaḥ ..
     yanmaṇḍale'dbhutaṃ jātaṃ śāntistaddevatāśrayā .
     tathā śāntidvayaṃ kāryaṃ maṇḍaladvayajādbhute .. * ..
viṣṇudharmottare .
     graharkṣavaikṛtaṃ divyaṃ āntarīkṣaṃ nibodha me .
     ulkāpāto diśāṃ dāhaḥ pariveśastathaiva ca ..
     gandharvanagarañcaiva vṛṣṭiśca vikṛtā tathā .
     evamādīni loke'smin nābhasāni vinirdiśet ..
     carasthirabhavaṃ bhaumaṃ bhūkampamapi bhūmijam .
     jalāśayānāṃ vaikṛtyaṃ bhaumaṃ tadapi kīrtitam ..
     bhaumaṃ cālpaphalaṃ jñeyaṃ cireṇa paripacyate .
     nābhasaṃ madhyaphaladaṃ madhyakālaphalapradam .
     divyaṃ tīvraphalaṃ jñeyaṃ śīghrakārī tathaiva ca .. * ..
     śītoṣṇatāviparyāsaḥ ṛtūtāṃ ripujaṃ bhayam .
     puṣpe phale ca vikṛte rājño mṛtyuṃ tathā diśet ..
     akālaprabhavā nāryaḥ kālātītāḥ prajāstathā .
     vikṛtāḥ prasavāścaiva yugmaprasavanaṃ tathā ..
     hīnāṅgāḥ adhikāṅgāśca jāyante yadi vā trayaḥ .
     paśavaḥ pakṣiṇaścaiva tathaiva ca sarīsṛpāḥ ..
     vināśaṃ tasya dehasya kulasya ca vinirdiśet ..
     pradoṣe kukkuṭārāvo hemante cāpi kokilāḥ .
     arkodaye'rkābhimukhaḥ śvārāvo nṛbhayaṃ diśet ..
     ulūko vasate yatra nipatedvā tathā gṛhe .
     jñeyo gṛhapatermṛtyurdhananāśastathaiva ca ..
     gṛdhraḥ kaṅkaḥ kapotaśca ulūkaḥ śyena eva ca .
     cillaśca carmacillaśca bhāsaḥ pāṇḍara eva ca ..
     gṛhe yasya patantyete gehaṃ tasya vipadyate .
     pakṣānmāsāttathā varṣānmṛtyuḥ syādgṛhamedhinaḥ .
     patnyāḥ puttrasya vā mṛtyurdravyañcāpi vinaśyati ..
     brāhmaṇāya gṛhaṃ dattvā dattvā tanmūlyameva vā .
     gṛhṇīyādyadi roceta śāntiñcemāṃ prayojayet ..
imāṃ vakṣyamāṇām .. * ..
     māṃsāsthīni samādāya śmaśānādgṛdhravāyasāḥ .
     śvā śṛgālo'thavā madhye purasya praviśanti cet ..
     vikiranti gṛhādau ca śmaśānaṃ sā mahī bhavet .
     caureṇa hanyate lokaḥ paracakrasamāgamaḥ ..
     saṃgrāmaśca mahāghoro durbhikṣaṃ marakaṃ tathā .
     adbhutāni prasūyante tatra deśasya vidravaḥ ..
     akāle phalapuṣpāṇi deśavidravakāraṇam ..
matsyapurāṇe .
     ativṛṣṭiranāvṛṣṭirdurbhikṣādibhayaṃ matam .
     anṛtau tu dinādūrdhvaṃ vṛṣṭirjñeyā bhayāya ca ..
     nirabhre vātha rātrau vā śvetaṃ yasyottareṇa tu .
     indrāyudhaṃ tato dṛṣṭvā ulkāpātaṃ tathaiva ca ..
     digdāhapariveśau ca gandharvanagaraṃ tathā .
     paracakrabhayaṃ vidyāddeśopadravameva ca ..
bhāso vanakukkuṭaḥ .. * .. kaṃsanidhanasūcane harivaṃśaḥ .
     vakramaṅgārakaścakre citrāyāṃ ghoradarśanaḥ .
     calatyaparvaṇi mahī girīṇāṃ śikharāṇi ca ..
vāṇotpāte sa eva .
     dakṣiṇāṃ diśamāsthāya dhūmaketuḥ sthito'bhavat .
     vakramaṅgārakaścakre kṛttikāsu bhayaṅkaraḥ .. * ..
kṛtyacintāmaṇau .
     tyaktāśaucavivekatattvavasudhā lokāḥ kṣudhāpīḍitāḥ viprā vedahatāstathā pracalitā bahvāśino duḥkhitāḥ .
     kṣauṇīmandaphalā nṛpāśca vikalāḥ saṃgrāmaghorā mahī pretāghātadurantapīḍitatarā devejyarāhvoryutau ..
     rakte śastrodyogo māṃsāsthivaśādibhirmarakaḥ .
     dhānyahiraṇyatvakphalakusumādye varṣite bhayaṃ vidyāt .
     aṅgārapāṃśuvarṣe vināśamupayāti tannagaram ..
     upalaṃ vinā jaladharairvikṛtā vā yadā prāṇino vṛṣṭyā .
     chidraṃ vāpyativṛṣṭiṃ śasyānāmītisaṃjananam ..
budhakauśikasaṃvāde .
     vallyāḥ prapāte ca phalaṃ śaraṭasya prarohaṇe .
     śīrṣe rājaśriyo'vāptirbhāle caiśvaryameva ca ..
     karṇayorbhūṣaṇāvāptirnetrayorvandhudarśanam .
     nāsikāyāñca saugandhyaṃ vaktre miṣṭānnabhojanam ..
     kaṇṭhe caiva śriyo'vāptirbhujayorvibhavo bhavet .
     dhanalābho bāhumūle karayordhanavṛddhidaḥ ..
     stanamūle ca saubhāgyaṃ hṛdi saukhyavivardhanam .
     pṛṣṭhe nityaṃ mahīlābhaḥ pārśvayorbandhudarśanam ..
     kaṭidvaye vastralābho guhye mṛtyusamāgamaḥ .
     jaṅghe cārthakṣayo nityaṃ gude rogabhayaṃ bhavet ..
     urvostu vāhanāvāptirjānujaṅghe'rthasaṃkṣayaḥ .
     vāmadakṣiṇayoḥ pāde bhramaṇaṃ niyataṃ bhavet ..
     vallyāḥ prarohaṇe caiva patane śaraṭasya ca .
     vyatyāsācca phalañcaiva tadvadeva prajāyate ..
     vallyāḥ prarohaṇaṃ rātrau śaraṭasya prapātanam .
     nidhanārthāya bhavati vyādhipīḍā viparyaye ..
     patanānantaraṃ caivārohaṇaṃ yadi jāyate .
     patane phalamutkṛṣṭaṃ rohaṇe'nyat phalaṃ bhavet ..
     ārohaṇañcordhvavaktre adhovaktre ca pātanam ..
     bhavediṣṭaphalaṃ tasya tatkāle jāyate dhruvam .. * ..
     spṛṣṭamātre tayoḥ sadyaḥ sacelaṃ jalamāviśet .
     pañcagavyaprāśanañca kuryādarkāvalokanam ..
     vallīrūpaṃ suvarṇasya raktavastreṇa veṣṭayet .
     pūjayedgandhapuṣpādyaistadagre pūrṇakumbhake ..
     pañcagavyaṃ pañcaratnaṃ pañcāmṛtaṃ sapallavam .
     pañcavṛkṣakaṣāyañca nikṣipyāvāhayettataḥ ..
     pūjayedgandhapuṣpādyairlokapālāṃstathā grahān .
     mṛtyuñjayena mantreṇa samidbhiḥ khadiraiḥ śubhaiḥ .
     tilairvyāhṛtibhirhomamaṣṭottarasahasrakam ..
vallī gṛhagodhikā . mṛtyuñjayamantrastyrambakamantraḥ iti vidyākaraḥ .. * .. gargasaṃhitābārhaspatyayoḥ .
     ye teṣu śāntiṃ kurvanti na te yānti parābhavam .
     ye tu na pratikurvanti kriyayā śraddhayānvitāḥ .
     dāmbhikyādbā vimohādvā vinaśyantyeva te'cirāt .. * ..
atra nimittaniścayavato'dhikāro'nyathā doṣa ityāha matsyapurāṇam .
     bhinnamaṇḍalavelāyāṃ ye bhavantyadbhutāḥ kvacit .
     tatra śāntidbayaṃ kāryaṃ nimitta sati nānyathā .
     nirnimittakṛtā śāntirnimittamupapādayet ..
etacca tattadviśeṣavihitaśāntiviṣayam . anyathā velāmaṇḍalasandehe śāntirna syāt .. * .. ataevoktaṃ yogiyājñavalkyena . yatra yatra ca saṃkīrṇamātmānaṃ manyate dvijaḥ . tatra tatra tilairhomo gāyattryā samudāhṛtaḥ .. gāyattryā prayataḥ śuddhaḥ sarvapāpaiḥ pramucyate . śāntikāmaśca juhuyāt gāyattrīmakṣataiḥ śuciḥ .. hantukāmaśca nṛpaterghṛtena juhuyāt śuciḥ . sāvitryā śāntihomāṃśca kuryāt parvasu nityaśaḥ .. praṇavavyāhṛtibhyāñca svāhānto homakarmaṇi . pratilomā prayoktavyā phaṭkārāntābhicārike .. mārkaṇḍeyapurāṇam .
     digdeśajanasāmānyaṃ nṛpasāmānyamātmani .
     nakṣatragrahasāmānyaṃ naro bhuṅkte śubhāśubham .
     parasparābhirakṣā ca grahadoṣeṣu jāyate ..
tathā .
     tasmācchāntiparaḥ prājño lokavādaratastathā .
     lokavādāṃśca śāntīśca grahapoḍāsu kārayet ..
     bhūdohānupavāsāṃśca śastaṃ caityādivandanam .
     kuryāt homaṃ tathā dānaṃ śrāddhaṃ krodhavivarjanam ..
     adrohaṃ sarvabhūteṣu maitrīṃ kurvanti paṇḍitāḥ .
     varjayeduṣatīṃ vācamativādāṃstathaiva ca ..
     grahapūjāñca kurvīta sarvapīḍāsu mānavaḥ .
     evaṃ śāmyantyaśeṣāṇi ghorāṇi dbijasattama .
     prayatānāṃ manuṣyāṇāṃ graharkṣotthānyanekaśaḥ .. * ..
lokavādāśca tatraivoktā yathā --
     ākāśāddevatānāñca devyādīnāñca sauhṛdāt .
     pṛthivyāṃ pratiloke ca lokavādā iti smṛtāḥ ..
te ca sarvabhūtaḍākinyādyabhibhavaśāntyarthaṃ laukikauṣadhamantrādayaḥ . viṣaharīmaṅgalacaṇḍikāgītādayaḥ . caityavṛkṣādau kṣetrapālakuladevatāpūjā ca .. * .. tathā cāpastambaḥ . strībhyo'varavarṇebhyo dharmaśeṣān pratīyādityeka iti . dharmaśeṣāt śrutismṛtisadācāreṣvaprasiddhān iti nārāyaṇopādhyāyāḥ .. bhūdohaśca pātraṃ vinā bhūmau gostanaṃ niṣpīḍya dugdhotsargaḥ . caityaḥ pūjyatvena khyāto grāmapradhānavṛkṣaḥ . tathā ca bāṇotpāte harivaṃśaḥ .
     anekaśākhaścaityaśca nipapāta mahītale .
     arcitaḥ sarvakanyābhirdānavānāṃ mahātmanām ..
uṣatīṃ akalyāṇīm . ativādaśca pūjyamatikramya bhāṣaṇam .. * .. matsyapurāṇam .
     kākasyaikaravaśrāvaḥ prabhāte duḥkhadāyakaḥ .
     kāko maithunakāsaktaḥ śveto vā yadi dṛśyate ..
     ulūko vasate yatra nipatet vā tathā gṛhe .
     jñeyo gṛhapatermṛtyurdhananāśastathaiva ca .. * ..
varāhasaṃhitāyām .
     krīḍānurakto ratimāṃsalubdho bhīto rujārtaḥ patito vihaṅgaḥ .
     nāsau gṛhasthasya vināśaheturdoṣaḥ samutpādyata āhurāryāḥ ..
     gṛhe pakṣivikāreṣu kuryāccāmaratarpaṇam .
     devāḥ kapotā iti vā japtavyaṃ saptabhirdvijaiḥ ..
     gāvaśca deyā vividhā dbijānāṃ sakāñcanā vastrayugottarīyāḥ .
     evaṃ kṛte pāpamupaiti śāntiṃ mṛgairdvijairvāpi niveditaṃ tat ..
dvijaiḥ pakṣibhiḥ . apinā anyairapi .. * .. bhujabalabhīme .
     eko vṛṣastrayo gāvaḥ saptāśvā nava dantinaḥ .
     siṃhaprasūtikāścaiva kathitāḥ svāmighātikāḥ ..
siṃhaprasūtikā gāvaḥ .. * .. matsyapurāṇe .
     aṅge dakṣiṇabhāge tu śastaṃ visphuraṇaṃ bhavet .
     apraśastaṃ tathā vāme pṛṣṭhasya hṛdayasya ca ..
     lāñchanaṃ piṭakañcaiva jñeyaṃ visphurjitaṃ tathā .
     viparyayeṇa vihitaṃ sarvaṃ strīṇāṃ phalaṃ tathā ..
aniṣṭacihnopagame dbijānāṃ kāryaṃ suvarṇena ca tarpaṇaṃ syāt . śaṅkhaḥ . duḥsvapnāniṣṭadarśanādau ghṛtaṃ hiraṇyañca dadyāditi .. * .. mātsye . namaste sarvalokeśa namaste bhṛgunandana . kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te evaṃ śukrodaye kurvan yātrādiṣu ca bhārata . sarvān kāmānavāpnoti viṣṇuloke mahīyate namaste'ṅgirasāṃ nātha vākpate'tha bṛhaspate . krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ .. saṃkrāntāvapi kaunteya yātrāsvabhyudayeṣu ca . kurvan bṛhaspateḥ pūjāṃ sarvān kāmān samaśnute .. * .. vaiṣṇavāmṛte vyāsaḥ .
     grahayajñaiḥ śāntikaiśca kiṃ kliśyanti narā dvija .
     mahāśāntikaraḥ śrīmān tulasyā pūjito hariḥ utpādān dāruṇān puṃsāṃ durnimittānanekaśaḥ .
     tulasyā pūjito bhaktyā mahāśāntikaro hariḥ ..
atra brahmapurāṇīyo mantraḥ .
     namaste bahurūpāya viṣṇave paramātmane svāheti .. * .. chandogapariśiṣṭam . athāto rajasvalābhigamane go'śvabhāryāsu gamane yamajajanane vijātīyajanane vā kākakaṅkagṛdhravakaśyenabhāsacillakapotānāṃ gṛhapraveśe mānuṣasyopariviśrāmaṇe eṣāmeva kriyamāṇe gṛhadvārārohaṇe anyeṣu cādbhuteṣu kalpadṛṣṭena vidhināgnimupasamādhāya prāyaścittājyāhutīrjuhoti adbhutāya agnaye svāhā somāya viṣṇave rudrāya vāṃyave sūryāya mṛtyave viśvebhyo devebhyaḥ svāheti sthālīpākāvṛtānyaditi .. * .. kapotaṃ viśeṣayati śaunakaḥ .
     raktapādaḥ kapotākhyo araṇyaukāḥ śukacchaviḥ .
     sa cecchālāṃ viśecchālāsamīpañca vrajedyadi .
     anyeṣu gṛhamadhye vā valmīkasyodgamādiṣu ..
kalpadṛṣṭena vidhinā gṛhyoktena prāyaścittājyāhutīḥ adbhutadoṣapraśamanārthāḥ saptājyāhutīḥ adbhutāyāgnaye svāhā ityādimantraiḥ tatsthālīpāketi kartavyatayā pāyasacarubhiretebhyo devebhyo juhuyāt . chandogapariśiṣṭam . paścāt ghṛtapāyasena brāhmaṇān bhojayitvā govaraṃ dattvā śāntirbhavatīti . govaraṃ gośreṣṭham . dakṣiṇāṃ tāṃ gāṃ kṛtvā doṣaśāntirbhavatīti . tathā coktam .
     gorviśiṣṭatamā loke vedeṣvapi nigadyate .
     na tato'nyadvaraṃ yasmāt tasmādgaurvaramucyate ..
chandogapariśiṣṭam . yastveṣāmanyatamamāpannaḥ prāyaścittaṃ na kuryāttasya gṛhapatermaraṇaṃ sarvasvanāśo vā bhavati tasmāt prāyaścittaṃ kartavyaṃ karmāpavarge vāmadevyagānaṃ śāntiḥ śāntiriti . apavarge samāptau . vāmadevyagānaṃ śāntiḥ kāryā . āvṛttiḥ prakaraṇasamāptyarthā . bārhaspatye .
     śamayantyāsaptāhāt kampādikṛtaṃ nimittamāśveva .
     ativarṣaṇopavāsavratadīkṣājapyahavanāni .. * ..
varāhaḥ .
     ye ca na doṣaṃ janayantyutpātān tānṛtusvabhāvakṛtān .
     ṛṣiputtrakṛtaiḥ ślokairvidyādebhiḥ samāsoktaiḥ ..
tathā ca matsyapurāṇam .
     vajrāśanimahīkampasandhyānirghātanisvanāḥ .
     pariveśarajodhūmaraktārkāstamayodayāḥ ..
     drumebhyo'tha rasasnehamadhupuṣpaphalodgamāḥ .
     gopakṣimadavṛddhiśca śivāya madhumādhave .. * ..
     tārolkāpātakaluṣaṃ kapilārkendumaṇḍalam .
     anagnijvaṃlanaṃ sphoṭaṃ dhūmareṇunirākulam ..
     raktapadmāruṇā sandhyā nabhaḥ kṣubdhārṇavopamam .
     saritāñcāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet .. * ..
     śakrāyudhaparīveśau vidyucchuṣkavirohaṇam .
     kampodvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ ..
     nadyudapānasarasāṃ vṛṣṭyṛddhyā bhavanaplavāḥ .
     patanañcādrigehānāṃ varṣāsu na bhayāvaham ..
harivaṃśe varṣāvarṇanāyām .
     kvacit kandarahāsāḍhyaṃ śilīndhrābharaṇaṃ kvacit . iti darśanāt varṣāsu śilīndhrodgamo na bhayāvahaḥ ..
     divyastrībhūtagandharvavimānādbhutadarśanam .
     grahanakṣatratārāṇāṃ darśanañca divāmbare ..
     gītavāditranirghoṣo vanaparvatasānuṣu .
     śasyavṛddhī rasotpattirapāpāḥ śaradi smṛtāḥ .. * ..
     śītānilatuṣāratvaṃ nardanaṃ mṛgapakṣiṇām .
     rakṣoyakṣādisattvānāṃ darśanaṃ vāgamānuṣī ..
     diśo dhūmāndhakārāśca śalabhā vanaparvatāḥ .
     uccaiḥ sūryodayāstatvaṃ hemante śobhanā matāḥ .. * ..
     himapātānilotpapātavirūpādbhutadarśanam .
     dṛṣṭvāñjanābhamākāśaṃ tārolkāpātapiñjaram ..
     citrā garbhodbhavāḥ strīṣu go'jāśvamṛgapakṣiṇām .
     patrāṅkuralatānāñca vikārāḥ śiśire śubhāḥ .. * ṛtusvabhāvajā hyete dṛṣṭāḥ svartau śubhāvahāḥ .
     ṛtāvanyatra cotpātā dṛṣṭāste bhṛśadāruṇāḥ .. * unmattānāñca yā gāthā śiśūnāṃ ceṣṭitañca yat .
     striyo yacca prabhāṣante tatra nāsti vyatikramaḥ ..
     pūrvañcarati deveṣu paścādgacchati mānuṣān .
     nādeśitā vāgvadati satyā hyeṣā sarasvatī ..
bṛhaspatiḥ .
     jyotirjñānaṃ tathotpātamaviditvā tu ye nṛṇām .
     śrāvayantyarthalobhena vineyāste'pi yatnataḥ ..
vineyā daṇḍanīyāḥ . iti jyotistattvam .. * .. bhaumadivyāntarīkṣotpātaśāntirmātsye 202 adhyāyāvadhi 212 adhyāyaparyantaṃ draṣṭavyā . tathā devīpurāṇe mahābhyudayapāde sarvadaivakīsarvotpātaśāntisamāptādhyāye caṇḍīśabde ca draṣṭavyā . tantroktā śāntiḥ ṣaṭkarmaśabde draṣṭavyā .. * .. atha śāntikapauṣṭikakarmadinam . tatra vārā ravisomabudhabṛhaspatiśukrāṇāṃ tatra nakṣatrāṇi uttarāṣāḍhā uttaraphalguṇī uttarabhādrapat rohiṇī citrā anurādhā mṛgaśiraḥ revatī puṣyā aśvinī hastā . tatra candraḥ śobhanaḥ . lagnaṃ śobhanam . iti jyotiṣatattvam ..

śāntiḥ, puṃ, vṛttārhadviśeṣaḥ . jinacakravartiviśeṣaḥ . iti hemacandraḥ .. daśamanvantarīyendraḥ . yathā --
     dharmaputtrasya puttrāṃstu daśamasya manoḥ śṛṇu .
     sukṣetraścottamaujāśca bhūmiśreṇyaśca vīryavān ..
     śatānīko niramitro vṛṣaseno jayadrathaḥ .
     bhūridyumnaḥ suvarcāśca śāntirindraḥ pratāpavān ..
     āpo mūrtirhaviṣmāṃśca svakṛtiścāvyayastathā .
     nābhāgo'pratimaścaiva saurabhā ṛṣayastathā ..
     prāṇākhyāḥ śatasaṃkhyāśca devatānāṃ gaṇāstathā .
     vāliśatrustaṃ hariśca gadayā dhātayiṣyati ..
iti gāruḍe 87 adhyāyaḥ ..

śāntikāmaḥ, tri, (śāntiṃ kāmayate iti . kam + ṇiṅ + ac .) śāntyabhilāṣī . yathā,
     śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret .
     vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarannapi ..
iti saṃskāratattvam ..

śāntigṛhaṃ, klī, (śāntergṛham .) śāntyālayaḥ . yajñānte śāntikumbhajalena snānasya gṛham . tatparyāyaḥ . ātharvaṇam 2 . iti hemacandraḥ .. (yathā, bṛhatsaṃhitāyām . 44 . 5 .
     kaṇṭheṣu nibadhnīyāt puṣṭyarthaṃ śāntigṛhagānām ..)

śāntvaṃ, klī, sāntvam . ityamaraṭīkāsārasundarī ..

śāntvatiḥ, strī, brāhmaṇayaṣṭikā . iti śabdacandrikā .. pustakāntare śvānnatiriti ca pāṭhaḥ ..

śāpaḥ, puṃ, (śapanamimi . śapa + ghañ .) ākrośaḥ . (yathā, raghuḥ . 5 . 56 .
     saṃmocitaḥ sattvavatā tvayāhaṃ śāpācciraprārthitadarśanena ..) divyam . iti medinī .. ādyasya paryāyaḥ . akaraṇiḥ 2 . ityamaraḥ .. ajīvaniḥ 3 ajananiḥ 4 avagrahaḥ 5 nigrahaḥ 6 . iti bharataḥ .. abhisampātaḥ 7 . iti granthāntaram .. śeṣasya paryāyaḥ . śapanam 2 śapathaḥ 3 . ityamaraḥ .. mithyānirasanam 4 . iti śabdaratnāvalī .. (upadravaḥ . yathā, rāmāyaṇe . 1 . 26 . 35 .
     uvāsa rajanīṃ tatra tāḍakāyā vane sukham .
     muktaśāpaṃ vanaṃ tacca tasminneva tadāhani .
     ramaṇīyaṃ vibabhrāja yathā caitrarathaṃ vanam ..
muktaśāpaṃ apagatopadravam . iti taṭṭīkā .. jalam . yathā, ṛgvede . 10 . 28 . 4 .
     pratīpaṃ śāpaṃ nadyo vahanti . nadyo gaṅgādyāḥ saritaḥ pratīpaṃ pratikūlaṃ śāpaṃ udakaṃ vahanti . iti tadbhāṣye sāyaṇaḥ ..)

śāpaṭikaḥ, puṃ, mayūraḥ . iti kecit ..

śāpāstraḥ, puṃ, (śāpa eva astraṃ yasya .) muniḥ . iti trikāṇḍaśeṣaḥ ..

śāpharikaḥ, puṃ, (śapharān hantīti . śaphara + pakṣimatsyamṛgān hanti . 4 . 4 . 35 . iti ṭhak .) matsyaghārakaḥ . iti kecit ..

[Page 5,049c]
śābdaḥ, tri, (śabdasyāyamiti . śabda + aṇ .) śabdasambandhī . yathā . ekaḥ śābdo'paraścārthaḥ . iti dāyabhāgaḥ .. (śabdamayaḥ . yathā, bhāgavate . 2 . 2 . 2 .
     śābdasya hi brahmaṇa eṣa panthā yannāmabhirdhyāyati dhīra pārthaiḥ ..) sarasvatyāṃ strī, śābdī . iti kecit ..

śābdabodhaḥ, puṃ, (śābdaḥ śabdasambandhī bodhaḥ .) śabdārthajñānam . nyāyamate padārthajñānajanyajñānam . tasya karaṇaṃ padajñānam . tasya kāraṇaṃ padaśaktijñānam . kadācit lakṣaṇājñānam . evaṃ ākāṅkṣāyogyatāsattitātparyajñānañca . yathā --
     padajñānantu karaṇaṃ dvāraṃ tatra padārthadhīḥ .
     śābdabodhaḥ phalaṃ tatra śaktidhīḥ sahakāriṇī ..
iti bhāṣāparicchedaḥ .. * .. śābdabodhaprakāraṃ darśayati padajñānantviti . na tu jñāyamānaṃ padaṃ karaṇaṃ padābhāve'pi mauniślokādau śābdabodhāt . padārthadhīriti padajanyapadārthasmaraṇaṃ vyāpāraḥ . anyathā padajñānavataḥ pratyakṣādinā padārthopasthitāvapi śābdabodhāpatteḥ . tatrāpi vṛttyā padajanyatvaṃ bodhyaṃ anyathā ghaṭādipadāt samavāyasambandhena ākāśasmaraṇe jāte ākāśasyāpi śābdabodhāpatteḥ . vṛttiḥ śaktilakṣaṇānyatarasambandhaḥ . atraiva śaktijñānasya upayogaḥ . pūrvaṃ śaktigrahābhāve padajñāne'pi tatsambandhena smaraṇānupapatteḥ . padajñānasya hi sambandhijñānavidheyārthasmārakatvam . * . śaktiśca padena saha padārthasya sambandhaḥ . asmācchabdādayamartho boddhavya itīśvarecchārūpā ādhunike nāmni śaktirastyeva ekādaśe'hani pitā nāma kuryāditīśvarecchāyāḥ sattvāt ādhunike tu saṅkete na śaktiriti sampradāyaḥ . navyāstu īśvarecchā na śaktiḥ kintvicchaiva tenādhunikasaṅkete'pi śaktirastīti vadanti . * . śaktigrahaśca vyākaraṇāditaḥ . tathā hi .
     śaktigrahaṃ vyākaraṇopamānakoṣāptavākyādbyavahārataśca .
     vākyasya śeṣādbivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ ..
dhātuprakṛtipratyayādīnāṃ śaktigraho vyākaraṇādbhavati kvacittu sati bādhake tyajyate'pi . yathā, vaiyākaraṇairākhyātasya kartari śaktirucyate . caitraḥ pacatītyādau kartrā saha caitrasyābhedānvayastatra gauravānna janyate kintu kṛtau śaktigraho lāghavāt . kṛtiścaitrādau prakārībhūya bhāsate . na ca karturanabhidhānāccaitrādipadānantaraṃ tṛtīyā syāditi vācyaṃ kartṛsaṃkhyānabhidhānasya tatra tantratvāt . saṃkhyābhidhānayogyaśca karmatvādyanavaruddhaḥ . prathamāntapadopasthāpyakarmatvādītyasya viśeṣaṇatvatātparyāviṣayatvamarthaḥ tena caitra iva gacchatītyādau na caitre saṃkhyānvayaḥ . yatra karmādau na viśeṣaṇatvatātparyaṃ tadvāraṇāya prathamānteti . yadvā dhātvarthātiriktāviśeṣaṇatvaṃ prathamadalārthaḥ tena caitra iva gacchatītyatra caitrādervāraṇaṃ stokaṃ pacatītyādau stokādervāraṇāya ca dvitīyadalam . tasya dvitīyāntopasthāpyatvādbāraṇam . evaṃ vyāpāre'pi na śaktirgauravāt . ratho gacchati ityādau tu svavyāpāre āśrayatve vā lakṣaṇā . jānāti ityādau tu āśrayatve naśyatītyādau pratiyogitve nirūḍhalakṣaṇā . upamānādyathā śaktigrahastathoktam .. * .. evaṃ koṣādapi śaktigrahaḥ sati bādhake kvacittyajyate yathā nīlādipadānāṃ nīlarūpādau nīlādiviśiṣṭe ca śaktiḥ koṣe vyutpāditā tathāpi lāghavāt nīlādau śaktiḥ nīlādiviśiṣṭe lakṣaṇeti .. * .. evamāptavākyādapi . yathā, kokilaḥ pikapadavācyaḥ ityādiśabdāt pikādiśaktigrahaḥ .. * .. evaṃ vyavahārādapi . yathā, prayojakavṛddhena ghaṭamānayetyuktaṃ tat śrutvā prayojyavṛddhena ghaṭa ānītastadavadhārya pārśvastho bālo ghaṭānayanarūpaṃ kāryam . ghaṭamānaya iti śabdaprayojyaṃ avadhārayati tataśca ghaṭamapasāraya gāmānaya ityādau āvāpodbāpābhyāṃ ghaṭādipadānāṃ kāryānvitaghaṭādau śaktiṃ gṛhṇāti .. * .. evaṃ vākyaśeṣādapi śaktigrahaḥ . yathā yavamayaścarurbhavatītyatra yavapadasya dīrghaśūkaviśiṣṭe āryāṇāṃ prayogaḥ kaṅgau ca mlecchānām . tatra hi yathānyā oṣadhayo mlāyante tathaite modamānā ivottiṣṭhanti ..
     vasante sarvaśasyānāṃ jāyate patraśātanam .
     modamānāśca tiṣṭhanti yavāḥ kaṇiśaśālinaḥ ..
iti vākyaśeṣāt dīrghaśūke śaktirnirṇīyate kaṅgau tu śaktibhramāt prayogaḥ . nānāśaktikalpane gauravāt . haripadādau tu vinigamakābhāvānnānāśaktikalpanam .. * .. evaṃ vivaraṇādapi śaktigrahaḥ . vivaraṇantu tatsamānārthapadāntareṇa tadarthakathanam . yathā ghaṭo'sti ityasya kalaso'stītyanena vivaraṇādvaṭapadasya kalase śaktigrahaḥ . evaṃ pacati ityasya pākaṃ karoti ityanena vivaraṇādākhyātasya yatnārthakatvaṃ kalpyate .. * .. evaṃ prasiddhapadasānnidhyādapi śaktigrahaḥ . yathā . iha sahakāratarau madhuraṃ piko rauti ityādau pikapadasya śaktigraha iti . tatra jātāveva śaktirna tu vyaktau vyabhicārādānantyācca .. * .. śaktaṃ padantu kvacidyaugikaṃ kvacidrūḍhaṃ kvacidyogarūḍhaṃ kvacidyaugikarūḍham . yatrāvayavārtha eva budhyate tadyaugikaṃ yathā pācakādipadam . yatrāvayavaśaktinairapekṣeṇa samudāyaśaktimātreṇa budhyate tadrūḍhaṃ yathā gopadamaṇḍapādi padam . yatra tu avayavaśaktiviṣaye samudāyaśaktirapyasti tadyogarūḍhaṃ yathā paṅkajādipadam . tathā hi paṅkajapadamavayavaśaktyā paṅkajanikartṛrūpamarthaṃ bodhayati samudāyaśaktyā ca padmatvena rūpeṇa padmaṃ bodhayati . yatra avayavārtharūḍhyarthayoḥ svātantryeṇa bodhastadyaugikarūḍhaṃ yathodbhidādipadam . tatra hi ūrdhvabhedanakartā tarugulmādirapi budhyate . iti siddhāntamuktāvalī ..

śābdikaḥ, puṃ, (śabdaṃ karotīti . śabda + śabdadarduraṃ karoti . 4 . 4 . 34 . iti ṭhak .) śabdaśāstravettā . vaiyākaraṇaḥ . ādiśābdikā yathā --
     indraścandraḥ kāśakṛtsnā piśalī śākaṭāyanaḥ .
     pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ ..
iti kavikalpadrumaḥ .. navyaśābdikā yathā . kramadīśvaraḥ . sarvavarmā . padmanābhamiśraḥ . vopadevaḥ . satsarvānandaḥ . bharatamallikaprabhṛtayaḥ .. śabdasambandhini, tri ..

śāma, [n] klī, sāma . ityamaraṭīkāsārasundarī ..

śāmanaṃ, klī, (śamanameva . svārthe aṇ .) māraṇam . śāntiḥ . iti kecit ..

śāmanaḥ, puṃ, (śamana eva . prajñādyaṇ .) śamanaḥ . iti purāṇam ..

śāmanī, strī, (śamanasya yamasyeyamiti . śamana + aṇ . ṅīp .) dakṣiṇā dik . iti rājanirghaṇṭaḥ ..

śāmitraṃ, klī, yajñam . paśubandhanam . yajñapātram . iti kecit .. (śamituridam . śamitṛ + aṇ . paśuhiṃsanam . yathā, bhāgavate . 1 . 16 . 8 .
     ihopahūto bhagavān mṛtyuḥ śāmitrakarmaṇi .
     na kaścinmriyate tāvad yāvadāste ihāntakaḥ ..
)

śāmīlaṃ, klī, (śamyāḥ vikāraḥ . śamyāṣṭlañ . 4 . 3 . 142 . iti ṭlañ .) bhasma . iti siddhāntakaumudī ..

śāmīlī, strī, sruk . iti siddhāntakaumudī ..

śāmbarī, strī, śambaradaityanirmitamāyā . indrajālādimāyā . ityamarabharatau ..

śāmbavikaḥ, puṃ, śāṅkhikaḥ . iti jaṭādharaḥ ..

śāmbukaḥ, puṃ, śambūkaḥ . iti śabdaratnāvalī .. śāmuka iti bhāṣā ..

śāmbūkaḥ, puṃ, śambukaḥ . ityamaraṭīkāyāṃ bharataḥ ..

śāmbhavaṃ, klī, (śambhorupaveśāya idam . aṇ .) devadāru . iti rājanirghaṇṭaḥ ..

śāmbhavaḥ, puṃ, karpūraḥ . śivamallī . gugguluḥ . iti rājanirghaṇṭaḥ .. viṣabhedaḥ . iti śabdacandrikā .. śambhuputtraḥ . śambhupūjakaḥ . śambhusambandhini, tri .. (yathā, kathāsaritsāgare . 12 . 167 .
     tatra ca praviśantyagre bahavaḥ śāmbhavā gaṇāḥ ..)

śāmbhavī, strī, nīladūrvā . iti rājanirghaṇṭaḥ .. durgā . yathā --
     śāmbhavī devamātā ca cintā ratnapriyā sadā .. iti tantrasāre durgāśatastotram ..

[Page 5,050c]
śāyakaḥ, puṃ, (śāyayati śatrūn . śī + ṇic + ṇvul . yadvā, śete tūṇīre iti . śī + ṇvul .) bāṇaḥ . iti jaṭādharaḥ .. (yathā, naiṣadhacarite . 4 . 101 .
     priyasakhīnivahena sahātha sā vyaracayadgiramardhasamasyayā .
     hṛdayamarmaṇi manmathaśāyakaiḥ kṣatatamā bahu bhāṣitumakṣamā ..
) khaḍgaḥ . ityamaraṭīkāyāṃ svāmī ..

śāra, t ka daurbalye . iti kavikalpadrumaḥ . (adanta curā°-para°-aka°-seṭ .) aśaśārat . iti durgādāsaḥ ..

śāraṃ, tri, (śṝ + ghañ .) karvuravarṇaḥ . ityamaraḥ ..

śāraḥ, puṃ, (śīryate'nena śṛṇāti vā . śṝ + śṝ vāyuvarṇanivṛtteṣu . 3 . 3 . 21 . ityasya vārtikoktyā ghañ .) vāyuḥ . ityamaraḥ .. akṣopakaraṇam . iti medinī .. hiṃsanam . karvuravarṇaḥ kuśe, strī . iti kecit ..

śāraṅgaḥ, puṃ, (śīryate ātapaiḥ . śṝ + taratyādibhyaśca . uṇā° 1 . 119 . iti aṅgac .) cātakaḥ . (yathā --
     aṣṭau māsān jaladhara tavāpekṣayā śuṣkakaṇṭhaḥ śāraṅgo'haṃ niravadhivatavyānināyāti kṛtsnāt .
     āstāṃ tāvat salilakaṇikālābhasambhāvanāpi varṣārambhaprathamasamaye dāruṇo vajrapātaḥ ..
ityudbhaṭaḥ ..) hariṇaḥ . (yathā, śākuntale . 1 .
     eṣa rājeva duṣmantaḥ śāraṅgenātiraṃhasā ..) hastī . bhṛṅgaḥ . mayūraḥ . karvuravarṇaviśiṣṭe, tri . ityamaraṭīkāyāṃ mukuṭādayaḥ ..

śāraṅgī, strī, (śāraṅga + ṅīṣ .) vādyayantraviśeṣaḥ . iti śabdaratnāvalī ..

śāradaṃ, klī, (śaradi bhavam . śarad + sandhivelādyṛtunakṣatrebhyo'ṇ . 4 . 3 . 16 . iti aṇ .) śvetakamalam . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 2 . 61 . 34 .
     śāradotpalapatrākṣyā śāradotpalagandhayā .
     śāradotpalasevinyā rūpeṇa śrīsamānayā ..
) śasyam . iti medinīśabdaratnāvalyau ..

śāradaḥ, puṃ, (śarad + aṇ .) kāsaḥ . vakulaḥ . harinmudgaḥ iti rājanirghaṇṭaḥ .. vatsaraḥ . iti medinī .. pītamudgaḥ . iti hemacandraḥ .. rogaḥ . iti siddhāntakaumudī

śāradaḥ, tri, (śaradi bhavaḥ . śarad + aṇ .) śarajjātaḥ . (yathā, manau . 6 . 11 .
     vāsantaśāradairmeghairmunyannaiḥ svayamāhṛtaiḥ ..) nūtanaḥ . apratibhaḥ . iti medinī .. śālīnaḥ . iti viśvaḥ ..

śāradā, strī, sarasvatī . iti trikāṇḍaśeṣaḥ .. (yathā, mahimnastotre .
     likhati yadi gṛhītvā śāradā sarvakālam ..) durgā . (yathā, bhāgavate . 10 . 2 . 12 ..
     māyā nārāyaṇīśānī śāradetyambiketi ca ..) asyā vyutpattiryathā --
     śaratkāle purā yasmāt navamyāṃ bodhitā suraiḥ .
     śāradā sā samākhyātā pīṭhe loke ca nāmataḥ ..
iti tithyāditattvam .. vīṇāviśeṣaḥ . iti śabdaratnāvalī .. brāhmī . sārivā . iti rājanirghaṇṭaḥ ..

śāradikaṃ, klī, (śarad + śrāddhe śaradaḥ . 4 . 3 . 12 . iti ṭhañ .) śrāddham . iti siddhāntakaumudī ..

śāradikaḥ, puṃ, (śarad + vibhāṣā rogātapayoḥ . 4 . 3 . 13 . iti ṭhañ .) rogaḥ . ātapaḥ . iti siddhāntakaumudī ..

śāradī, strī, (śārada + ṅīp .) toyapippalī . saptaparṇaḥ . iti medinī .. kojāgarapūrṇimā . iti śabdaratnāvalī .. śaratkālīne, tri . yathā, skāndabhaviṣyayoḥ .
     śāradīcaṇḍikāpūjā trividhā parigīyate .
     sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ..
     sāttvikī japayajñādyairnaivedyaiśca nirāmiṣaiḥ .
     māhātmyaṃ bhagavatyāśca purāṇādiṣu kīrtitam ..
     pāṭhastasya japaḥ proktaḥ paṭheddevīmanāḥ priye .
     rājasī validānena naivedyaiḥ sāmiṣaistathā ..
     surāmāṃsādyupahārairjapayajñairvinā tu yā .
     vinā mantraistāmasī syāt kirātānāñca sammatā ..
iti tithyāditattvam .. (saṃvatsarasambandhinī . yathā, ṛgvede . 1 . 131 . 4 .
     yadindraśāradīravātiraḥ sā sahāno avātiraḥ ..)

śāradīyamahāpūjā, strī, (śāradīyā mahāpūjā .) śaratkālīnadurgāmahāpūjā . yathā --
     śāradīyā mahāpūjā catuḥkarmamayī śubhā .
     tāṃ tithitrayamāsādya kuryāt bhaktyā vidhānataḥ ..
iti tithyāditattvam .. api ca .
     hate ghore mahāvīre surāsurabhayaṅkare .
     devīmupāsakā devāḥ prabhutā rākṣasāstathā ..
     sametāḥ sarvadevāste devīṃ bhaktyā tutoṣire .
     valiñca dadyurbhūtānāṃ mahiṣājāmiṣeṇa ca ..
     evaṃ tasmin dine vatsa pretabhūtasamākulam .
     kṛtavān sarvadevaśca pūjāśca śāśvatīrmahān ..
     jaladānte'śvine māsi mahiṣārinivarhiṇīm .
     devīṃ saṃpūjayitvā tu aṣṭamīṣvardharātriṣu ..
     ye ghātayanti sadā bhaktyā te bhavanti mahābalāḥ .
     baliñca ye prayacchanti sarvabhūtavināśanam ..
     teṣāntu tuṣyate devī yāvat kalpantu śāṅkaram .
     krīḍate vividhairbhogairdevaloke sudurlabhe ..
     yāvadbhūrvāyurākāśaṃ jalaṃ vahniśaśigrahāḥ .
     tāvacca caṇḍikāpūjā bhaviṣyati sadā bhuvi ..
     prāvṛṭkāle viśeṣeṇa āśvine hyaṣṭamīṣu ca .
     mahāśabdo navamyāñca loke khyātiṃ gamiṣyati ..
     indra uvāca .
     āśvine ghātite ghore navamī prativatsaram .
     śrotumicchāmyahaṃ tāta upavāmavratādikam ..
     mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam .
     kartavyaṃ devarājendra devībhaktisamanvitaiḥ ..
     kanyāsaṃsthe ravau śakra śuklāmārabhya nandikām .
     apāśī tvatha vaikāśī naktāśī vātha vāyvadaḥ ..
     prātaḥsnāyī jitadvandbaḥ trikālaṃ śivapūjakaḥ .
     japahomasamāyuktaḥ kanyakāṃ bhojayet sadā ..
     aṣṭamyāṃ navagehāni dārujāni śubhāni ca .
     evaṃ vā cittabhāvena kārayet surasattama ..
     tasmin devī prakartavyā haimī vā rājatī ca vā .
     mṛdvārkṣī lavanopetā khaḍge śūle'tha pūjayet ..
     sarvopahārasampanno vastraratnaphalādibhiḥ .
     kārayedrathadolādīn pūjāñca validaivakīm ..
     puṣpādidroṇavilvāmrajātīpunnāgacampakaiḥ .
     vicitrāṃ kārayet pūjāṃ aṣṭamyāmupavāsayet ..
     durgāgrato japenmantramekacittaḥ subhāvitaḥ .
     tadardhayāminīśeṣe vijayārthe nṛpottamaiḥ ..
     pañcābdaṃ lakṣaṇopetaṃ gandhadhūpasragarcitam .
     vidhivata kāli kālīti japtvā khaḍgena ghātayet ..
     tasyotthaṃ rudhiraṃ māṃsaṃ gṛhītvā pūtanādiṣu .
     nairṛtāya pradātavyā mahākauśikamantritam ..
     tasyāgrato nṛpaḥ snāyācchakraṃ kṛtvā tu piṣṭajam .
     khaḍgena ghātayitvā tu dadyāt skandaviśākhayoḥ ..
tato devīṃ snāpayet prājñaḥ kṣīrasarpirjalādibhiḥ . kuṅkumāgurukarpūracandanaiścārudhūpakaiḥ .. haimāni puṣparatnāni vāsāṃsi svāhatāni ca . nivedyaṃ suprabhūtantu deyaṃ devyāḥ subhāvitaiḥ .. aśvamedhamavāpnoti bhaktimān surasattama . mahānavamyāṃ pūjeyaṃ sarvakāmapradāyikā .. sarveṣu sarvavarṇeṣu tava bhaktyā prakīrtitā . kṛtvāpnoti yaśo rājyaṃ puttrāyurdhanasampadaḥ .. iti devīpurāṇe 29 . 30 adhyāyāt saṅkalitaṃ na tu sakramakam ..

śāriḥ, puṃ, (śṝ hiṃsāyām + iñ .) akṣopakaraṇam . pāśakāderbalam . guṭikā . iti medinī .. tatparyāyaḥ . śāraḥ 2 khelanī 3 . iti hemacandraḥ ..

śāriḥ, strī, (śṝ + śraḥ śakunau . uṇā° 4 . 127 . iti iñ .) śakunikābhedaḥ . yuddhārthagajaparyāṇam . vyavahārāntaram . iti medinī .. kapaṭaḥ . iti dharaṇiḥ ..

śārikā, strī, (śārireva . svārthe kan .) pakṣiviśeṣaḥ . mayanā iti bhāṣā . tatparyāyaḥ . pītapādā 2 gorāṭī 3 gokirāṭikā 4 . iti hemacandraḥ .. sārikā 5 śārī 6 citralocanā 7 śāriḥ 8 . iti śabdaratnāvalī .. madanaśārikā 9 śalākā 10 . iti jaṭādharaḥ .. vīṇādivādanam . tatparyāyaḥ . koṇaḥ 2 . iti hemacandraḥ ..

śāriphalaṃ, klī puṃ, (śārīṇāṃ khelanīnāṃ kalam .) śāripaṭṭaḥ . śārikhelanādhāraḥ . chak iti bhāṣā . tatparyāyaḥ . aṣṭāpadam 2 . ityamaraḥ .. phalakaḥ 3 . iti śabdaratnāvalī .. ākarṣaḥ 4 śāriphalakaḥ 5 bindutantraḥ 6 akṣapīṭhī 7 . iti jaṭādharaḥ ..

śāriphalakaḥ, puṃ, klī, (śārīṇāṃ phalakaḥ .) śāriphalam . iti jaṭādharaḥ ..

śārivā, strī, śyāmalatā . tatparyāyaḥ . gopī 2 śyāmā 3 anantā 4 utpalaśārivā 5 . ityamaraḥ .. pañca śyāmalatāyām . nāgajihvāyāmiti kecit . gopyāditrayaṃ śyāmalatāyāṃ anantādidbayaṃ anantamūle iti kecit . gupū rakṣaṇe śoṇāditvādīp gopā ca .
     gopīśyāmā gopapatnī gopā gopālikāpi ca . iti vācaspatiḥ .
     ekaṃ vā śārivāmūlaṃ sarvavraṇaviśodhanam . iti vaidyakam . iti bharataḥ .. asyā guṇaḥ . vāyupittaraktatṛṣṇācchardijvaranāśitvam . iti rājavallabhaḥ ..

śāriśṛṅkhalā, strī, (śārīṇāṃ śṛṅkhalā yatra .) pāśakaviśeṣaḥ . yathā --
     cuñcurī tintiḍī dyūtaṃ pañcamī śāriśṛṅkhalā .
     nayapīṭhī cāṣṭakākṣo nayaḥ syājjayaputtrakaḥ .
     ete pāśakabhedāḥ syurjayakolāhalo'pi ca ..
iti śabdaratnāvalī ..

śārī, strī, (śṝ + iñ . vā ṅīṣ .) kuśā . iti kecit .. (śakunikābhedaḥ . yathā, āryāsaptaśatyām . 623 .
     sā virahadahanadūnā mṛtvā mṛtvāpi jīvati varākī .
     śārīva kitava bhavatānukūlitā pātitākṣeṇa ..
)

śārīraṃ, klī, vṛṣaḥ . (śarīre bhavaḥ . śarīra + aṇ .) śarīrajāte, tri . iti medinī .. * .. śārīradaṇḍo yathā --
     digdaṇḍaṃ prathamaṃ kuryāt vāgdaṇḍaṃ tadanantaram .
     tṛtīyaṃ dhanadaṇḍañca vadhadaṇḍamataḥ paramiti ..
vadhadaṇḍo'pi śārīro brāhmaṇyavyatiriktānām . iti mitākṣarāyāṃ vyavahārakāṇḍam .. * .. śārīraduḥkhaṃ yathā --
     ādhyātmiko vai dvividhaḥ śārīro mānambastathā .
     śārīro bahubhirbhedairbhidyate śrūyatāñca saḥ ..
     śirorogapratiśyāyajvaraśūlabhagandaraiḥ .
     gulmārśaśvayathuśvāsacchardyādibhiranekadhā ..
     tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ .
     bhidyate dehajastāpo mānasaṃ śrotumarhasi ..
     kāmakrodhabhayadbeṣalobhamohaviṣādajaḥ .
     śokāsūyāpamānerṣyāmātsaryādibhayastathā ..
     mānaso'pi dvijaśreṣṭha tāpo bhavati naikadhā .
     ityevamādibhirbhedaistāpo hyādhyātmikaḥ smṛtaḥ ..
     duḥkhaṃ sahasraśo bhedairbhidyate munisattama .
     sukumāratanurgarbhe janturbahumalāvṛte ..
     ulvasaṃveṣṭito bhugnapṛṣṭhagrīvātisaṃhatiḥ .
     atyamlakaṭutīkṣṇoṣṇalavaṇairmātṛbhojanaiḥ ..
     atitāpibhiratyarthaṃ vardhamānātivedanaḥ .
     prasāraṇākuñcanādau nāṅgānāṃ prabhurātmanaḥ ..
     śakṛnmūtramahāpaṅkaśāyī sarvatra pīḍitaḥ .
     nirucchvāsaḥ sacaitanyaḥ smaran janmaśatānyatha ..
     āste garbhe'tiduḥkhena nijakarmanibandhanaḥ .
     jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ ..
     prajāpatyena vātena pīḍyamānāsthibandhanaḥ .
     adhomukho vai hriyate pravalaiḥ sūtimārutaiḥ ..
     kleśairniṣkrāntimāpnoti jaṭharānmāturāturaḥ .
     mūrchāmavāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā ..
     vijñānaṃ bhraṃśamāpnoti jātaśca munisattama .
     kaṇṭakairiva tunnāṅgaḥ krakacairiva dāritaḥ ..
     pūtivraṇānnipatito dharaṇyāṃ kramiko yathā .
     kaṇḍūyane'pi vāśaktaḥ parivarte'pyanīśvaraḥ ..
     snānapānādikāhāramapyāpnoti parecchayā .
     aśuciḥ srastare suptaḥ kīṭadaṃśādibhistathā ..
     bhakṣyamāṇo'pi naivaiṣāṃ samartho vinivāraṇe .
     janmaduḥkhānyanekāni janmano'nantarāṇi ca ..
     bālabhāve yadāpnoti ādhibhautādikāni ca .
     ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ ..
     na jānāti kutaḥ ko'haṃ kva vā gantā kimātmakaḥ ..
iti viṣṇupurāṇe 6 aṃśe 5 adhyāyaḥ .. * .. athātaḥ śarīrasaṃkhyāvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ . śukraśoṇitaṃ garbhāśayasthamātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate . tacca cetanāvasthitaṃ vāyurvibhajati . teja enaṃ pacati . āpaḥ kledayanti . pṛthivī saṃhanti . ākāśaṃ vivardhayati . evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhiraṅgairupetastadā śarīramiti saṃjñāṃ labhate . tacca ṣaḍaṅgaṃ śākhācatasno madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti .. * .. ataḥ paraṃ pratyaṅgāni kathyante . mastakodarapṛṣṭhanābhilalāṭanāsācivukavastigrīvā ityetā ekaikāḥ . karṇanetranāsābhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphikjānubāhūruprabhṛtayo dve dve . viṃśatiraṅgulayaḥ . srotāṃsi ca vakṣyamāṇāni . eṣa pratyaṅgavibhāga uktaḥ .. * .. tasya punaḥ saṃkhyānam . tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni sandhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca .. * .. tvacaḥ sapta . kalāḥ sapta . āśayāḥ sapta . dhātavaḥ sapta . sapta śirāśatāni . pañca peśīśatāni . nava snāyuśatāni . trīṇyasthiśatāni . dve daśottare sandhiśate . saptottaraṃ marmaśatam . caturviṃśatirdhamanyaḥ . trayo doṣāstrayo malāḥ . nava srotāṃsi iti samāsaḥ .. * .. vistāro'ta ūrdhvam . tvaco'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca .. * .. āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo'ṣṭama iti .. * .. sārdhatrivyāmānyantrāṇi puṃsāṃ strīṇāmardhavyāmahīnāni . śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhānyetānyeva strīṇāmaparāṇi ca trīṇi dvestanayoradhastādraktavahañca .. * .. ṣoḍaśa kaṇḍarāḥ . tāsāñcatasraḥ pādayostāvatyo hastagrīvāpṛṣṭheṣu . tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhāḥ prarohāḥ . grīvāhṛdayanibandhinīnāṃ adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnāṃ adhobhāgagatānāṃ vimbaḥ . mūrdhoruvakṣo'kṣapiṇḍādīnāñca māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri . tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti . yairgavākṣitamidaṃ śarīram .. * .. ṣaṭ kūrcāste hastapādagrīvāmeḍhreṣu . hastayordvau pādayordbau grīvāmeḍhrayorekaikaḥ . mahatyo māṃsarajjavaścatasraḥ pṛṣṭhavaṃśamubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve .. * .. sapta sevanyaḥ . śirasi vibhaktāḥ pañca jihvāsephasorekaikā tāḥ parihartavyāḥ śastreṇa .. * .. caturdaśāsthnāṃ saṃghātāḥ . teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu . etenetarasakthibāhū ca vyākhyātau . trikaśirasorekaikaḥ .. * .. caturdaśaiva sīmantāḥ . te cāsthisaṃghātavadgaṇanīyā yatastairyuktā asthisaṃghātāḥ . ye hyuktāḥ saṃghātāstu khalvaṣṭādaśaikeṣām .. * .. trīṇi sa ṣaṣṭhānyasthiśatāni vedavādino bhāṣante . śalyatantre tu trīṇyeva śatāni . teṣāṃ saviṃśamasthiśataṃ śākhāsu . saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhodaroraḥsu . grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ . evamasthnāṃ trīṇi śatāni pūryante . ekaikasyāntu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa . talakūrcagulphasaṃśritāni daśa . pārṣṇyāmekam . jaṅghāyāṃ dbe . jānunyekam . ekamūrāviti . triṃśadevamekasmin sakthni bhavanti . etenetarasakthibāhū ca vyākhyātau . śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri . trikasaṃśritamekam . pārśve ṣaṭtriṃśadevamekasmin dvitīye'pyevam . pṛṣṭhe triṃśat . aṣṭāvurasi . dve akṣakasaṃjñe . grīvāyāṃ navakam . kaṇṭhanāḍyāṃ catvāri . dbe hanvoḥ . dantā dbātriṃśat . nāsāyāṃ trīṇi . ekaṃ tāluni . gaṇḍakarṇaśaṅkheṣvekaikam . ṣaṭśirasi . etāni pañcavidhāni bhavanti . tadyathā . kapālarucakataruṇabalayanalakasaṃjñāni . teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni . daśanāstu rucakāni . ghrāṇakarṇagrīvākṣikoṣeṣu taruṇāni . pāṇipādapārśvapṛṣṭhodaroraḥsu balayāni . śeṣāṇi nalakasaṃjñāni .. * .. bhavanti cātra .
     abhyantaragataiḥ sārairyathā tiṣṭhanti bhūruhāḥ .
     asthisāraistathā dehā dhriyante dehināṃ dhruvam ..
     tasmācciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām .
     asthīni na vinaśyanti sārāṇyetāni dehinām ..
     māṃsānyatra nibaddhāni śirābhiḥ snāyubhistathā .
     asthīnyālambanaṃ kṛtvā na śīryante patanti vā ..
sandhayastu dvividhāśceṣṭāvantaḥ sthirāśca .
     śākhāsu hanvoḥ kaṭyāñca ceṣṭāvantastu sandhayaḥ .
     śeṣāstu sandhayaḥ sarve vijñeyā hi sthirā budhaiḥ ..
saṃkhyātastu daśottare dve śate . teṣāṃ śākhāsvaṣṭaṣaṣṭirekonaṣaṣṭiḥ koṣṭhe . grīvāṃ pratyūrdhvaṃ tryaśītiḥ . ekaikasyāṃ pādāṅgulyāṃ trayastrayo dvāvaṅguṣṭhe te caturdaśa . jānugulphavaṅkṣaṇeṣvekaikaḥ . evaṃ saptadaśaikasmin sakthni bhavanti . etenetarasakthibāhū ca vyākhyātau . trayaḥ kaṭīkapāleṣu . caturviṃśatiḥ pṛṣṭhavaṃśe . tāvanta eva pārśvayoḥ . urasyaṣṭau . tāvanta eva grīvāyām . trayaḥ kaṇṭhe . nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa . dantaparimāṇā dantamūleṣu . ekaḥ kākalake nāsāyāñca . dvau vartmamaṇḍalajau netrāśrayau . gaṇḍakarṇaśaṅkheṣvekaikaḥ . dvau hanusandhī . dbāvupariṣṭādbhruvoḥ śaṅkhayośca . pañca śiraḥkapāleṣu . eko mūrdhni .. * .. ta ete sandhayo'ṣṭavidhāḥ . korodūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ . teṣāmaṅgulimaṇibandhagulphajānukūrpareṣu korāḥ sandhayaḥ . kakṣāvaṅkṣaṇadaśaneṣūdūkhalāḥ . aṃsapīṭhagudabhaganitambeṣu sāmudgāḥ . grīvāpṛṣṭhavaṃśayoḥ pratarāḥ . śiraḥkaṭīkapāleṣu tunnasevanī . hanvorubhayatastu vāyasatuṇḍāḥ . kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ . śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ .
     teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ .
     asthnāntu sandhayo hyete kevalāḥ parikīrtitāḥ .
     peśāsnāyuśirāṇāntu sandhisaṃkhyā na vidyate ..
navasnāyuśatāni . tāsāṃ śākhāsu ṣaṭ śatāni . dbe śate triṃśacca koṣṭhe . grīvāṃ pratyūrdhvaṃ saptatiḥ . ekaikasyāntu pādāṅgulyāṃ ṣaṭ nicitāstāstriṃśat . tāvatya eva talakūrcagulpheṣu . tāvatya eva jaṃghāyām . daśā jānuni . catvāriṃśadūrau . daśa vaṅkṣaṇe . śatamadhyardhamevamekasmin sakthni bhavanti . etenetarasakthibāhū ca vyākhyātau . ṣaṣṭiḥ kaṭyām . aśītiḥpṛṣṭhe . pārśvayoḥ ṣaṣṭiḥ . urasi triṃśat . ṣaṭtriṃśat grīvāyām . mūrdhni catustriṃśat . evaṃ navasnāyuśatāni vyākhyātāni .. * .. bhavanti cātra .
     snāyuścaturvidhā vidyāttāstu sarvā nibodha me .
     pratānavatyo vṛttāśca pṛthvyaśca śuṣirāstathā ..
     pratānavatyaḥ śākhāsu sarvasandhiṣu cāpyatha .
     vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalairiha ..
     āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu .
     pārśvorasi tathā pṛṣṭhe pṛthulāśca śirasyatha ..
     nauryathā phalakāstīrṇā bandhanairbahubhiryutā .
     bhārakṣamā bhavedapsu nṛyuktā susamāhitā ..
     evameva śarīre'smin yāvantaḥ sandhayaḥ smṛtāḥ .
     snāyubhirbahubhirbaddhāstena bhārasahā narāḥ ..
     na hyasthīni na vā peśyo na śirā na ca sandhayaḥ .
     vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam ..
     yaḥ snāyūḥ pravijānāti vāhyāścābhyantarāstathā .
     sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinām .. * ..
pañca peśīśatāni bhavanti . tāsāṃ catvāri śatāni śākhāsu . koṣṭhe ṣaṭṣaṣṭiḥ . grīvāṃ pratyūrdhvañcatustriṃśat . ekaikasyāntu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa . daśa prapade . pādopari kūrcasanniviṣṭāstāvatya eva . daśa gulphatalayoḥ . gulphajānvantare viṃśatiḥ . pañca jānuni . viṃśatirūrau . daśa vaṅkṣaṇe . śatamevamekasmin sakthni bhavanti . ete netarasakthibāhū ca vyākhyātau . tisraḥ pāyau . ekā meḍhre . sevanyāṃ cāparā . dbe vṛṣaṇayoḥ . sphicoḥ pañca pañca . dbe vastiśirasi . pañcodare . nābhyāmekā . pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ . ṣaṭ pārśvayoḥ . daśa vakṣasi . akṣakāṃsau prati samantāt sapta . dve hṛdayāmāśayayoḥ . ṣaṭ yakṛtplīhoṇḍukeṣu . grīvāyāñcatasraḥ . aṣṭau hanvoḥ . ekaikā kākalakagalayoḥ . dve tāluni . ekā jihvāyām . oṣṭhayordve . ghoṇāyāṃ dbe . dve netrayoḥ . gaṇḍayoścatasraḥ . karṇayordve . catasro lalāṭe . ekā śirasītyevametāni pañca peśīśatāni .. * ..
     sirāsrāyvasthiparvāṇi sandhayaśca śarīriṇām .
     peśībhiḥ saṃvṛtānyatra balavanti bhavantvataḥ ..
strīṇāntu viṃśatiradhikā . daśa tāsāṃ stanayorekaikasmin . pañca pañca yauvane tāsāṃ parivṛddhiḥ . apatyapathe catasrastāsāṃ prasṛte'bhyantarato dve mukhāśrite vāhye ca pravṛtte dve . garbhacchidrasaṃśritāstisraḥ . śukrārtavapraveśinyastisra eva . pittapakvāśayamadhye garbhāśayo yatra garbhastiṣṭhati . tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ sandhyasthisirāsnāyupracchādakā yathādeśaṃ svabhāvataḥ eva bhavanti .. * .. bhavati cātra .
     puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ .
     strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ ..
marmasirā dhamanīsrotasāmanyatra pravibhāgaḥ .. * .. śaṅkhanābhyākṛtiryoniḥ stryāvartā sā prakīrtitā . tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā .. yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ . tatsaṃsthānāṃ tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ .. ābhugno'bhimukhaḥ śete garbho garbhāśaye striyāḥ . sa yoniṃ śirasā yāti svabhāvāt prasavaṃ prati .. tvakparyantasya dehasya yo'yamaṅgaviniścayaḥ . śalyajñānādṛte naiṣa varṇyate'ṅgeṣu keṣucit .. tasmānniḥsaṃśayaṃ jñānaṃ hartā śalyasya vāñchatā . śodhayitvā mṛtaṃ samyak draṣṭavyo'ṅgaviniścayaḥ .. pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭañca yadbhavet . samāsatastadubhayaṃ bhūyo jñānavivardhanam .. tasmāt samastagātramaviṣopahataṃ adīrghavyādhipīḍitamavarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣamavahantyāmāpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnāmanyatamenāveṣṭitāṅgaṃ aprakāśe deśe koyayet . samyakprakuthitañcoddhṛtya tato dehaṃ saptarātrāduśīrabālaveṇuvalkalakūcīnāmanyatamena śanaiḥ śanairavadharṣayaṃstvagādīn sarvāneva bāhyābhyantarāṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā . ślokau cātra bhavataḥ .
     na śakyaścakṣuṣā draṣṭuṃ dehe sūkṣmatamo vibhuḥ .
     dṛśyate jñānacakṣurbhistapaścakṣurbhireva ca ..
     śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ .
     dṛṣṭaśrutābhyāṃ sandehamavāpo hyācaret kriyāḥ ..
ṣaṣṭho'dhyāyaḥ . athātaḥ pratyekamarmanirdeśaṃ śārīraṃ vyākhyāsyāmaḥ . saptottaraṃ marmaśatam . tāni marmāṇi pañcātmakāni . tadyathā . māṃsamarmāṇi . sirāmarmāṇi snāyumarmāṇi . asthimarmāṇi . sandhimarmāṇi ceti . na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante . tatrekādaśa māṃsamarmāṇi . ekacatvāriṃśat śirāmarmāṇi . saptaviṃśatiḥ snāyumarmāṇi . aṣṭāvasthimarmāṇi . viśatiḥ sandhimarmāṇi . tadetat saptottaraṃ marmaśatam .. * .. teṣāmekādaśaikasmin sakthni bhavanti . etenetarasakthibāhū ca vyākhyātau . udarorasordvādaśa . caturdaśa pṛṣṭhe . grīvāṃ pratyūrdhvaṃ saptatriṃśat . tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendravastijānvāṇyurvīlohitākṣāṇi viṭapañceti . etenetarasakthi vyākhyātam .. * .. udarorasostu . gudavastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti . pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundara-nitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti . bāhumarmaṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendravastikurparāṇyurghīlohitākṣāṇi kakṣadharañceti . etenetaro bāhurvyākhyātaḥ . jatrūrdhvaṃ marmāṇi . catasro dhamanyo'ṣṭau mātṛkāḥ . dve kṛkāṭike . dve vidhure . dvau phaṇau . dbāvapāṅgau . dbāvāvartau . dvāvutkṣepau . dbau śaṅkhāvekā sthapanī . pañca sīmantāḥ . catvāri śṛṅgāṭakānyeko'dhipatiriti . tatra talahṛdayendravastigudastanarohitāni māṃsamarmāṇi . nīladhamanī-mātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhivṛhatīlohitākṣorvyaḥsirāmarmāṇi . āṇiviṭapakakṣadharakūrcakūrcaśirovastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi . kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi . jānukurparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāśceti sandhimarmāṇi . tānyetāni pañca vikalpāni marmāṇi bhavanti . tadyathā . sadyaḥprāṇaharāṇi . kālāntaraprāṇaharāṇi . viśalyaghnāni . vaikalyakarāṇi . rujākarāṇīti . tatra sadyaḥprāṇaharāṇyekonaviṃśatiḥ . kālāntaraprāṇaharāṇi trayastriṃśat . trīṇi viśalyaghnāni . caturścatvāriṃśadbaikalyakarāṇi . aṣṭau rujākarāṇīti .. * .. bhavanti cātra .
     śṛṅgāṭakānyadhipatiḥ śaṅkho kaṇṭhaśirogudam .
     hṛdayaṃ vastinābhī ca ghnanti sadyohatāni tu ..
     vakṣomarmāṇi sīmantatalakṣiprendravastayaḥ .
     kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā ..
     nitambāviti caitāni kālāntaraharāṇi tu .
     utkṣepau sthapanī caiva viśalyaghnāni nirdiśet ..
     lohitākṣāṇi jānūrvī kūrcā viṭapakūrparāḥ .
     kukundare kakṣadhare vidhure sakṛkāṭike ..
     aṃsāṃsaphalakāpāṅgā nīle manye phaṇau tathā .
     vaikalyakaraṇānyāhurāvartau dvau tathaiva ca ..
     gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca .
     rujākarāṇi jānīyādaṣṭāvetāni buddhimān .
     kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca ..
marmāṇi nāma māṃsaśirāsnāyvasthisandhisannipātāsteṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti . tasmānmarmasvabhihatāstāṃstān bhāvānāpadyante . tatra sadyaḥprāṇaharāṇyāgneyānyagniguṇeṣvāśu kṣīṇeṣu kṣapayanti . kālāntaraprāṇaharāṇi saumyāgneyānyagniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti . viśalyaprāṇaharāṇi vāyavyāni śalyamuṃkhaniruddho yāvadantarvāyustiṣṭhati tāvajjīvatyuddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate . vaikalyakarāṇi saumyāni somo hi sthiratvācchaityācca prāṇāvalambanaṃ karoti . rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau . pāñcabhautikīñca rujāmāhureke . kecidāhurmāṃsādīnāṃ pañcānāmapi samastānāṃ vivṛddhānāñca samavāyāt sadyaḥprāṇaharāṇi . ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi . dbihīnānāṃ viśalyaprāṇaharāṇi . trihīnānāṃ vaikalyakarāṇi . ekasminneva rujākarāṇīti . yataścaiva mato'sthimarmasvapyabhihateṣu śoṇitā gamanaṃ bhavati .. * ..
     caturvidhā yāstu śirāḥ śarīre prāyeṇa tā marmasu sanniviṣṭāḥ .
     snāyvasthimāṃsāni tathaiva sandhīn santarpya dehaṃ pratipālayanti ..
     tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyurabhistṛṇoti .
     vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye ..
     rujābhibhūtantu punaḥ śarīraṃ pralīyate naśyati cāsya saṃjñā .
     ato hi śalyaṃ vinihantumicchan marmāṇi yatnena parīkṣya karṣet ..
etena śeṣaṃ vyākhyātam . tatra sadyaḥprāṇaharamante viddhaṃ kāmāntareṇa mārayati . kālāntaraprāṇaharamante viddhaṃ vaikalyamāpādayati . viśalyaprāṇaharamante viddhaṃ kālāntareṇa kleśayati rujāñca karoti . rujākaramatīvravedanaṃ bhavati . tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayanti . kālāntaraprāṇaharāṇi pakṣānmāsādvā . teṣvapi tu kṣiprāṇi kadācidāśu mārayanti . viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācidatyabhihatāni mārayanti .. * .. ata ūrdhvaṃ pratyekaśo marmasthānānyanuvyākhyāsyāmaḥ . tatra pādāṅguṣṭhāṅgulyormadhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇam . madhyamāṅgulīmanupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhirmaraṇam . kṣiprasyopariṣṭādubhayataḥ kūrco nāma yatra pādasya bhramaṇavepane bhavataḥ . gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau . padajaṅghayoḥ sandhāne gulpho nāma tatra rujastabdhapādatā khañjatā vā . pārṣṇiṃ prati jaṅghāmadhye indravastirnāma tatra śoṇitakṣaye maraṇam . jaṅghorvoḥ sandhāne jānu nāma tatra khañjatā jānuna ūrdhvamubhayatastryaṅgulamāṇirnāma tatra śophābhivṛddhiḥ stabdhasakthitā ca . ūrumadhye ūrvī nāma tatra śoṇitakṣayāt sakthiśoṣaḥ . ūrvyā urdhvamadhovaṅkṣaṇasandherūrumūle johitākṣaṃ nāma tatra lohitakṣayeṇa pakṣāghātaḥ . vaṅkṣaṇavṛṣaṇayorantare viṭapaṃ nāma tatra vāṇḍyamalpaśukratā vā bhavati . evametānyekādaśasakthimarmāṇi vyākhyātāni . etenetarasakthibāhū ca vyākhyātau . viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi . yathā vaṅkṣaṇavṛṣaṇayorantare viṭapamevaṃ vakṣaḥkakṣayormadhye kakṣadharaṃ tasmin viddheta evopadravāḥ . viśeṣatastu maṇibandhe kuṇṭhatā . kurparākhye kuṇiḥ . kakṣadhare kakṣāghātaḥ . evametāni catuścatvāriṃśacchākhāsu marmāṇi vyākhyātāni .. * .. ata ūrdhvamudarorasormarmasthānānyanuvyākhyāsyāmaḥ . tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam . alpamāṃsaśoṇito'bhyantarataḥ kaṭyāṃ mūtrāśayo vastirnāma tatrāpi sadyomaraṇamaśmarīvraṇādṛte . tatrāpyubhayato bhinne na jīvatyekato bhinne mūtrasrāvī vraṇo bhavati . sa tu yatnenopakrānto rohati . pakvāmāśayayormadhye sirāprabhavā nābhirnāma tatrāpi sadya eva maraṇam . stanayormadhyamadhiṣṭhāyorasyāmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ nāma tatra sadya eva maraṇam . stanayoradhastāt hṛdaṅgulamubhayatastanamūle nāma marmaṇī tatra kaphapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ mriyate . stanacūcukayorūrdhvaṃ dbyaṅgulamubhayataḥ stanarohitau nāma tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāñca mriyate . aṃśakūṭayoradhastāt pārśvoparibhāgayorapalāpau nāma tatra raktena pūyabhāvaṃ gatena maraṇam . ubhayatroraso nāḍyau vātavahe apastambhau nāma tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāñca maraṇam . evametānyudarorasordbādaśa marmāṇi vyākhyātāni .. * .. ata ūrdhvaṃ pṛṣṭhamarmāṇyanuvyākhyāsyāmaḥ . tatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇī kāṇḍamasthīni kaṭīkataruṇe nāma marmaṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate . pārśvajaghanavahirbhāge pṛṣṭhavaṃśamubhayato nātinimne kukundare nāma marmaṇī tatra sparśājñānamadhaḥkāye ceṣṭopaghātaśca . śroṇīkāṇḍayoruparyāśayācchādanau pārśvāntarapratibaddhau nitambau nāma tatrādhaḥkāyaśoṣo daurbalyācca maraṇam . adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayostiryagūrdhvañca jaghanāt pārśvasandhī nāma tatra lohitapūrṇakoṣṭhatayā mriyate . stanamūlādubhayataḥ pṛṣṭhavaṃśasya bṛhatī nāma tatra śoṇitātipravṛttinimittairupadravairmriyate . pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake nāma tatra bāhvoḥ svāpaḥ śoṣo vā . bāhumūrdhvagrīvāmadhye'ṃsapīṭhaskandhanibandhanāvaṃsau nāma tatra stabdhabāhutā . evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni .. * .. ata ūrdhvaṃ jatrugatāni vyākhyāsyāmaḥ . tatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dbe nīle dbe ca manye vyatyāsena tatra mūkatā svaravaikṛtamarasagrāhitā ca . grīvāyāmubhayataścatasraḥsirāmātṛkāstatra sadyomaraṇam . śirogrīvayoḥ sandhāne kṛkāṭike nāma tatra calamūrdhvatā . karṇapṛṣṭhato'dhaḥsaṃśrite vidhure nāma tatra vyādhiryam . ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe nāma tatra gandhājñānam . bhrūpucchāntayoradho'kṣṇorvāhyato'pāṅgau nāma tatrāndhyaṃ dṛṣṭyupaghāto vā . bhruvoruparinimnayorāvartau nāma tatrāndhyaṃ dṛṣṭyupaghātaśca . bhravoḥ pucchāntayorupari karṇalalāṭayormadhye śaṅkhau nāma tatra sadyomaraṇam . śaṅkhayorupari keśānta utkṣepau nāma tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyaḥ . bhruvormadhye sthapanī nāma tatrotkṣepavat . pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśairmaraṇam . ghrāṇaśrotrākṣijihvāsantarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇam . mastakābhyantaropariṣṭāt sirāsandhisannipāto romāvartaḥ adhipatistatrāpi sadyomaraṇam . evametāni saptatriṃśadūrdhvajatrugatāni marmāṇi vyākhyātāni .. * .. bhavanti cātra .
     ūrvyaḥ śirāṃsi viṭape ca sakakṣapārśve ekaikamaṅgulamitā stanapūrvamūlam .
     viddhyaṅguladbayamitaṃ maṇibandhagulkaṃ trīṇyeva jānu saparaṃ saha kurparābhyām ..
     hṛdbasthikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dbe .
     tāni svapāṇitalakuñcitasaṃmitāni śeṣāṇyavehi parivistarato'ṅgulārdham ..
     etat pramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya marma .
     pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam ..
     chinneṣu pāṇicaraṇeṣu śirā narāṇāṃ saṅkocamīyurasṛgalpamato nireti .
     prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti ..
     kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaśca rujaṃ karoti .
     evaṃ vināśamupayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ ..
     tasmāttayorabhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe .
     marmāṇi śalyaviṣayārdhamudāharanti yasmācca marmasu hatā na bhavanti sadyaḥ ..
     jīvanti tatra yadi vaidyamuṇena kecit te prāpnuvanti vikalatvamasaṃśayaṃ hi .
     sambhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiśca śarīradeśaiḥ .
     chinnaiśca sakthibhujapādakarairaśeṣairyeṣāṃ na marmapatitā vividhāḥ prahārāḥ ..
     somamārutatejāṃsi rajaḥsattvatamāṃsi ca .
     marmasu prāyaśaḥ puṃsāṃ bhūtātmā cāvatiṣṭhate ..
     marmasvabhihatāstasmānna jīvanti śarīriṇaḥ .
     indriyārtheṣvasaṃprāptirmanobuddhiviparyayaḥ ..
     rujaśca vividhāstīvrā bhavantyāśuhare hate .
     hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām ..
     tato dhātukṣayājjanturvedanābhiśca naśyati .
     hate vaikalyajanane kevalaṃ vaidyanaipuṇāt ..
     śarīraṃ kriyayā yuktaṃ vikalatvamavāpnuyāt .
     viśalyaghneṣu vijñeyaṃ pūrvoktaṃ yacca kāraṇam ..
     rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ .
     kurvantyante ca vaikalyaṃ kuvaidyavaśago yadi ..
     chedabhedābhighātebhyo dahanāddāraṇādapi .
     upaghātaṃ vijānīyānmarmaṇāntulyalakṣaṇam ..
     marmābhighātaśca na kaścidasti yo'lpātyayo vāpi niratyayo vā .
     prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante ..
     marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām .
     prāyeṇa te kṛcchratamā bhavanti narasya yatnairapi sādhyamānāḥ .. * ..
saptamo'dhyāyaḥ . athātaḥ sirāvarṇanavibhaktināma śārīraṃ vyākhyāsyāmaḥ . sapta sirāśatāni bhavanti . yābhiridaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhirupasnihyate anugṛhyate cākuñcanaprasāraṇādibhirviśeṣaiḥ . drumapatrasevanīnāmiva ca tāsāṃ pratānāstāsāṃ nābhirmūlaṃ tataśca prasarantyūrdhvamadhastiryak ca .. * .. bhavataścātra .
     yāvatyastu sirāḥ kāye sambhavanti śarīriṇām .
     nābhyāṃ sarvā nibaddhāstā pratanvanti samantataḥ ..
     nābhisthāḥ prāṇināṃ prāṇā prāṇānnābhirvyupāśritā .
     sirābhirāvṛtā nābhiścakranābhirivārakaiḥ ..
tāsāṃ mūlasirāścatvāriṃśat . tāsāṃ vātavāhinyo daśa . pittavāhinyo daśa . kaphavāhinyo daśa . daśa raktavāhinyaḥ . tāsāntu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati . tāvatya eva pittavāhinyaḥ . pittasthāne kaphavāhinyaśca . kaphasthāne raktavāhinyaśca . yakṛtplīhnorevametāni saptasirāśatāni . tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṃśatiḥ . etanetarasakthibāhū ca vyākhyātau . viśeṣatastu koṣṭhe catustriṃśattāsāṃ gudameḍhrāśritāḥ . śroṇyāmaṣṭau . dve dbe pārśvayoḥ . ṣaṭ pṛṣṭhe . tāvatya eva codare . daśa vakṣasi . ekacatvāriṃśajjatruṇa ūrdhvam . tāsāṃ caturdaśa grīvāyām . karṇayoścatasraḥ . nava jihvāyām . ṣaṭ nāsikāyām . aṣṭau netrayoḥ . evametat pañcasaptatyadhikaśataṃ vātavahānāṃ sirāṇāṃ vyākhyātam . eṣa eva vibhāgaḥ śeṣāṇāmapi . viśeṣatastu pittavāhinyo netrayordaśa . karṇayordve . evaṃ raktavahā kaphavahāśca . evametāni sapta sirāśatāni savibhāgāni vyākhyātāni .. * .. bhavanti cātra .
     kriyānāmapratīghātamamīhaṃ buddhikarmaṇām .
     karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran ..
     yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate .
     tadāsya vividhā rogā jāyante vātasambhavāḥ ..
     bhrājiṣṇutāmannarucimagnidīptimarogatām .
     saṃsarpat svāḥ sirāḥ pittaṃ kuryāccānyān guṇānapi ..
     yadā prakupitaṃ pittaṃ sevate svavahāḥ sirāḥ .
     tadāsya vividhā rogā jāyante pittasambhavāḥ ..
     snehamaṅgeṣu sandhīnāṃ sthairyaṃ balamudīrṇatām .
     karotyanyān guṇāṃścāpi balāsaḥ svāḥ śirāścaran ..
     yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate .
     tadāsya vividhā rogā jāyante śleṣmasambhavāḥ ..
     dhātūṇāṃ pūraṇaṃ varṇaṃ sparśajñānamasaṃśayam .
     svāḥ sirāḥ sañcaradraktaṃ kuryāccānyān guṇānapi ..
     yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ .
     tadāsya vividhā rogā jāyante raktasambhavāḥ ..
     na hi vātaṃ sirāḥ kāścinna pittaṃ kevalaṃ tathā .
     śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ ..
     praduṣṭānāṃ hi doṣāṇāmucchritānāṃ pradhāvatām .
     dhruvamunmārgagamanamataḥ sarvavahāḥ smṛtāḥ ..
     tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ .
     pittā duṣṭāśca nīlāśca śītā gauryaḥ sthirāḥ kaphāt .
     asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ ..
     ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak .
     vaikalyaṃ maraṇañcāpi vyadhāttāsāṃ dhruvaṃ bhavet ..
     sirāśatāni catvāri vidyācchākhāsu buddhimān .
     ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiñca mūrdhani ..
     śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu .
     pañcāśajjānunaścordhvamavedhyāḥ parikīrtitāḥ ..
tatra sirāśatamekaikasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarāḥ . tatrorvīsaṃjñe dbe lohitākṣasaṃjñā caikaitāstvavedhyāḥ . etenetarasakthibāhū ca vyākhyātāvevamaśastrakṛtyāḥ ṣoḍaśa śākhāsu . dvātriṃśat śroṇyāṃ tāsāmaṣṭāvaśastrakṛtyāḥ . dbe dve viṭapayoḥ kaṭīkataruṇayośca . aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūddhvagāṃ pariharet . pārśvasandhigate ca dve . catasro viṃśatiśca pṛṣṭhavaṃśamubhayatastāsāmūrdhvagāminyau dbe dve pariharedvṛhatī sire . tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dbe pariharet . catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā . hṛdaye dve dve . dve stanamūle . stanarohitāpalāpastambeṣūbhayato 'ṣṭau . evaṃ dbātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti . catuḥṣaṣṭiśirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet . dbe kṛkāṭikayoḥ . dve vidhurayoḥ . evaṃ grīvāyāṃ śoḍaśāvyadhyāḥ . hanvorubhayato'ṣṭāvaṣṭau tāsāntu sandhidhamanyau dbe dbe pariharet . ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve . dbirdvādaśa nāsāyāṃ tāsāmaupanāsikyaścatasraḥ pariharet . tāsāmeva ca tālunyekāṃ mṛdāvaddeśe . aṣṭātriṃśadubhayornetrayostāsāmekaikāmapāṅgayoḥ pariharet . karṇayordaśa tāsāṃ śabdavāhinīnāmaikaikāṃ pariharet . nāsānetragatāstu lalāṭe ṣaṣṭistāsāṃ keśāntānugatāścatasraḥ . āvartayorekaikā sthapanyāścaikā parihartavyā . śaṅkhayordaśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet . dvādaśa mūrdhni tāsāmutkṣepayordbe pariharet . sīmanteṣvekaikāmadhipatāviti . evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvamiti . bhavati cātra .
     vyāpnuvantyabhito dehaṃ nābhitaḥ prasṛtāḥ sirāḥ .
     pratānāḥ padminīkandādvisādīnāṃ yathā jalam ..
aṣṭamo'dhyāyaḥ . athātaḥ sirāvyadhavidhiśārīraṃvyākhyāsyāmaḥ . bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntastrīmadyādhvakarṣitamattavāntaviriktāsthāpitānuvāsitajāgaritaklīvakṛśagarbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrchāprapīḍitānāñca sirāṃ na vidhyet . yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāścāyantritā yantritāścānutthitā iti . śoṇitāvasekasādhyāśca vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyañca sirāṃ vidhyet . pratiṣiddhānāmapi ca viṣopasarga ātyayikeṣu sirāvyadhanamapratiṣiddham . tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkadravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālamupasthāpyāsīnaṃ sthitaṃ vā prāṇānavādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya yathoktaṃ śastraṃ gṛhītvā sirāṃ vidhyet .. * ..
     naivātiśīte nātyuṣṇe na pravāte na cābbhrite .
     sirāṇāṃ vyadhanaṃ kāryamaroge vā kadācana ..
tatra vyadhyasiraṃ puruṣaṃ pratyādityamukhamaratnimātrocchrite upaveśyāsane sakthnorākuñcitayorniveśya kurparasandhidbayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭīmanyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyorupari parikṣipyānyena puruṣeṇa paścāt sthitena vāmahastenottānena śāṭakāntardvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ nātyāyataśithilaṃ yantramāveṣṭayatyasṛksrāvaṇārthaṃ yantraṃ pṛṣṭhamadhye ca pīḍayediti karma puruṣañca vāyupūrṇamukhaṃ sthāpayedeṣa uttamāṅgagatānāmantarmukhavarjyānāṃ sirāṇāṃ vyadhena yantraṇavidhiḥ . tatra pādavyadhyasirasya pādaṃ same sthāne susthiraṃ sthāpayitvānyaṃ pādamīṣatsaṅkucitamuccaiḥ kṛtvā vyadhyapādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgulaṃ plotādīnāmanyatamena baddhāṃ pādasirāṃ vidhyet . athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet . gṛdhrasīviśvācyoḥ saṅkucitajānukurparaḥ syāt . śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasya upaviṣṭasya visphūjitapṛṣṭhasya vidhyet . udarorasoḥ prasāritoraskasyonnamitaśiraskasya visphūrjitadehasya bāhubhyāmavalambyamānadehasya pārśvayoḥ . avanāmitameḍhrasya meḍhre . unnāmitavidaṣṭajihvāgrasyādhojihvāyām . ativyattānanasya tāluni dantamūleṣu ca . evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt . māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyādato'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena . asthnāmupari kuṭhārikayā vidhyedardhayavamātram .. bhavanti cātra .
     vyabbhre varṣāsu vidhyeta grīṣmakāle tu śītale .
     hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ ..
     samyak śastranipātena dhārayā yā sravedasṛk .
     muhūrtaṃ ruddhvā tiṣṭhecca subiddhāntāṃ vinirdiśet ..
     yathā kusumbhapuṣpebhyaḥ pūrvaṃ sravati pītikā .
     tathā sirāsu viddhāsu duṣṭamagre pravartate ..
     mūrchitasyātibhītasya śrāntasya tṛṣitasya ca .
     na vahanti sirā viddhāstathānutthitayantritāḥ ..
     kṣīṇasya bahudoṣasya mūrchayā vidrutasya ca .
     bhūyo'parāhṇe visrāvyā sāparedyustryahe'pi vā ..
     raktaṃ saśeṣadoṣantu kuryādapi vicakṣaṇaḥ .
     na cātiprasrutaṃ kuryāccheṣaṃ saṃśamanairjayet ..
     balino bahudoṣasya vayaḥsthasya śarīriṇaḥ .
     paraṃ pramāṇamicchanti prasthaṃ śoṇitamokṣaṇe ..
tatra pādadāhapādaharṣāvavāhukaṭipyavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭāt dbyaṅgule vrīhimukhena sirāṃ vidhyet . ślīpadeṃ taccikitsite yathā vakṣyate . kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule . apacyāmindravasteradhastāddvyaṅgule . jānusandheruparyadho vā caturaṅgule gṛdhrasyām . ūrumūlasaṃśritāntu galagaṇḍe . etenetarasakthibāhū ca vyākhyātau .. viśeṣatastu vāmabāhau kurparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayormadhye vā . evaṃ dakṣiṇabāhau yakṛddālye kaphodare caitāmeva ca kāsaśvāsayorapyādiśanti . gṛdhrasyāmiva viśvācyām . śroṇiprati samantāt dvyaṅgule pravāhikāyāṃ śūlinyāṃ parikartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye . vṛṣaṇayoḥ pārśve mūtravṛddhyām . nābheradhaścaturaraṅgule sevanyā vāma pārśve dakodare . vāmapārśve kakṣāstanayorantare'ntarvidradhau pārśvaśūle ca . bāhuśoṣāvabāhukayorapyeke vadantyaṃśayorantare . trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatāmanyatarapārśvasaṃsthitāñcaturthake . hanusandhimadhyagatāmapasmāre . śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde'pasmāre ca . jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu . karṇayorupari samantāt karṇaśūle tadrogeṣu ca . gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣvāmayeṣūpanāsike . lālāṭyāmapāṅgyāñcaitā eva śirorogādhimanthaprabhṛtiṣu rogeṣviti .. * .. ata ūrdhvaṃ duṣṭavyadhanaṃ anuvyākhyāsyāmaḥ . tatra durviddhātividdhā kuñcitā piccitā kuṭṭitā prasrutā atyudīrṇā ante'bhihatā pariśuṣkā kūṇitā vepitā anutthitaviddhā śastrahatā tiryagviddhā aviddhā avyādhyā vidrutā dhenukā punaḥ punarviddhā śirāsnāyvagnisandhimarmasu ceti viṃśatirduṣṭavyadhāḥ . tatra yā sūkṣmaśastraviddhā na vyaktamasṛk sravati rujā śophavatī ca sā durviddhā . pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā . kuñcitāyāmapyevam . kuṇṭhaśastrapramathitā pṛthulībhāvamāpannā piccitā . anāsāditā punaḥpunarantayośca bahuśaḥ śastrābhihatā kuṭṭitā . śītabhayamūrchābhirapravṛttaśoṇitā aprasrutā . tīkṣṇā mahāmukhaśastraviddhā atyudīrṇā . alparaktasrāviṇyante viddhā ante'bhihatā . kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā . caturbhāgāvasāditā kiñcitpravṛttaśoṇitā kūṇitā . duḥsthānabandhanādvepamānāyāḥ śoṇitasammoho bhavati sā vepitā . anutthitaviddhāyāmapyevam . chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā . tiryak praṇihataśastrā kiñciccheṣā tiryagviddhā . bahuśaḥ kṣatā hīnaśastrapraṇidhānenāviddhā . aśastrakṛtyā avyādhyā anavasthitaviddhā vidrutā . pradeśasya bahuśo'vaghaṭṭanādāroyavyadhā muhurmuhuḥśoṇitasravā dhenukā . sūkṣmaśastravyadhanādbahuśo vicchinnā punaḥpunarviddhā . snāyvasthiśirāsandhimarmasu viddhā vā rujāṃ śoṣaṃ vaikalyaṃ maraṇaṃ vāpādayati .. * .. bhavanti cātra .
     sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ .
     matsyavat pari vartante tasmādyatnena tāḍayet ..
     ajānatā gṛhīte tu śastre kāyanipātite .
     bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ ..
     snehādibhiḥ kriyāyogairna tathā lepanairapi .
     yāntyāśu vyādhayaḥ śāntiṃ yathā samyak sirāadhāt ..
     sirāvyadhaścikitsārdhaṃ śalyatantre prakīrtitaḥ .
     yathā praṇihitaḥ samyak vastiḥ kāyacikitsite ..
tatra snigdhasvinnavāntāvāraktāsthāpatānuvāsitasirāviddhaiḥ parihartavyāni . krodhāyāsamaithunadivāsvapnavāg vyāyāmayānotthānāsanacaṃkramaṇaśītavātātapaviruddhā sātmyājīrṇānyāvalalābhānmāsameke manyante .. * .. eteṣāṃ vistaramupariṣṭādvakṣyāmaḥ . bhavataścātra .
     sirāviṣāṇatumbaistu jalaukābhiḥ padastathā .
     avagāḍhaṃ yathāpūrvaṃ nirharedduṣṭaśoṇitam ..
     avagāḍhe jalaukā syāt pracchannaṃ piṇḍite hitam .
     sirāṅgavyāpake rakte śṛṅgālāvutvaci sthite .. * ..
navamo'dhyāyaḥ . athāto dhamanīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ . caturviṃśatirdhamanyo nābhiprabhavā abhihitāḥ . tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva dhamanyaḥ srotāṃsi ceti . tattu na samyak . anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāddhyañjanānyatvānmūlasanniyamāt karmavaiśeṣyādāgamācca kevalantu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati . tāsāntu nābhiprabhavāṇāṃ dhamanīnāmūrdhvagā daśa daśa cādhogāminyaścatasrastiryaggāḥ . ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛ mbhitakṣuddhasitakathitaruditādīnviśeṣānabhivahantyaḥ śarīraṃ dhārayanti . tāstu hṛdayamabhiprapannāstridhā jāyante tāstriṃśat . tāsāntu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhānaṣṭābhirgṛhīte . dbābhyāṃ bhāṣate ca dbābhyāṃ ghoṣaṃ karoti dbābhyāṃ svapiti dbābhyāṃ pratibudhyate . dve cāśruvāhinyau . dve stanyaṃ striyā vahatastena saṃśrite te eva śukraṃ narasya stanābhyāmabhivahataḥ . tāstvetāstriṃśat savibhāgā vyākhyātāḥ . etābhirūrdhvaṃ nābherudarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca .. * .. bhavati cātra .
     ūrdhvaṃ gatāstu kurvanti karmāṇyetāni sarvaśaḥ .
     adhogamāstu vakṣyāmi karma tāsāṃ yathāyatham ..
adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti . tāstu pittāśayamabhipratipannāstatrasthamevānnapānarasaṃ vipakvamauṣṇyādvirecayantyo'bhivahantyaḥ śarīraṃ tarpayantyarpayanti cordhvagatānāṃ tiryaggatānāṃ rasasthānañcābhipūrayanti mūtrapurīṣasvedāṃcca virecayantyāmapakvāśayāntare ca tridhā jāyante tāstriṃśat . tāsāntu vātapittakaphaśoṇitarasān dve dve vahataḥ tā daśa dbe annavāhinyāvantrāśrite toyavahe dve mūtravastimabhiprapanne mūtravahe dve śukravahe dbe śukraprādurbhāvāya dbe visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñam . dbe varconirasanyau sthūlāntraprativaddhe . aṣṭāvanyāstiryaggānāṃ dhamanīnāṃ svedamarpayanti . tāstvetāstriṃśat savibhāgā vyākhyātāḥ . etābhiradhonābheḥ pakvāśayakaṭīmūtrapurīṣagudavastimeḍhrasakthīni dhāryante yāpyante ca .. * .. bhavavi cātra .
     adhogamāstu kurvanti karmāṇyetāni sarvaśaḥ .
     tiryaggāḥ saṃpravakṣyāmi karma tāsāṃ yathāyatham ..
tiryaggānāntu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyāstābhiridaṃ śarīraṃ gavākṣitaṃ vivaddhamātatañca . tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasañcāpi santarpayantyantarvahiśca taireva cābhyaṅgapariṣekāvagāhālepanavīryāṇyantaḥ śarīramabhipadyante tyaci vipakvāni . taireva sparśasukhamasukhaṃ vā gṛhṇāti . tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ . bhavataścātra .
     yathā svabhāvataḥ khāni mṛṇāleṣu viseṣu ca .
     dhamanīnāṃ tathā khāni raso yairupacīyate ..
     pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti .
     pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle .. * ..
ata ūrdhvaṃ srotasāṃ mūlaviddhalakṣaṇamupadekṣyāmaḥ . tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāra eteṣāṃ bahūni . eteṣāṃ viśeṣā bahavaḥ . tatra prāṇavahe dve tayormūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyaḥ . tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati . annavahe dve tayormūlamāmāśayo'nnavāhinyaśca dhamanyastatra viddhasyādhmānaṃ śūlānnadveṣau chardiḥ pipāsāndhyaṃ maraṇaṃ vā . udakavahe dve tayormūlaṃ tālukloma ca . tatra viddhasya pipāsā sadyomaraṇañca . rasavahe dve tayormūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyastatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca . raktavahe dbe tayormūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyastatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitātigamanaṃ raktanetratā ceti . māṃsavahe dve tayormūlaṃ snāyutvacaṃ raktavahāśca dhamanyastatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇam . medovahe dbe tayormūlaṃ kaṭīvṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca . mūtravahe dve tayormūlaṃ vastirmeḍhrañca tatra viddhasyānaddhavastitā mūtranirodhaḥ stabdhameḍhratā ca . purīṣavahe dbe tayormūlaṃ pakvāśayo gudañca tatra viddhasyānāho durgandhatā grathitāntratā ca . śukravahe dve tayormūlaṃ stanau vṛṣaṇau ca tatra viddhasya klīvatā cirāt praseko raktaśukratā ca . ārtavavahe dve tayormūlaṃ garbhāśayaḥ ārtavavāhinyaśca dhamanyastatra viddhāyāṃ vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca . sevanīcchedādrujāprādurbhāvaḥ . vastigudaviddhalakṣaṇaṃ prāguktamiti . srotoviddhantu pratyākhyāyopacareduddhṛtaśalyantu kṣatavidhānenopacaret .
     mūlāt khādantaraṃ dehe prasṛtantvabhivāhi yat .
     srotastaditi vijñeyaṃ sirādhamanivarjitam .. * ..
daśamo'dhyāyaḥ . athāto garbhiṇīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ . garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṅkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavenmalinavikṛtahīnagātrāṇi na spaśeddargandhadurdarśanāni pariharedudvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta . vahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhabhayasaṅkarāṃśca bhārānuccairbhāṣyādikaṃ pariharedyāni ca garbhaṃ vyāpādayanti . na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta . na cāyāsayeccharīraṃ pūrvoktāni ca pariharet . śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasambādhaṃ vidadhyāt . hṛdyaṃ dravaṃ madhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtañca bhojanaṃ bhojayet sāmānyametadāprasavāt .. * .. viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāramupaseveta . viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke . caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet . pañcame kṣīrasarpiḥsaṃsṛṣṭam . ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayedyavāgūṃ vā . saptame sarpiḥ pṛthak parṇyādisiddhamevamāpyāyyate garbhaḥ . aṣṭame vadarodakena balātibalāśatapuṣpapalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet . purāṇapurīṣaśuddhyarthamanulomanārthañca vāyoḥ . tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayedanulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati . ata ūrdhvaṃ snigdhābhiryavāgūbhirjāṅgalarasaiścopakramedāprasavakālādevamupakrāntā snigdhā balavatī sukhamanupadravā prasūyate . navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau . tatrāriṣṭaṃ brāhmaṇakṣattriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu vilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṃkhyaṃ tanmayaparyaṅkamupaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāramudagdbāraṃ dakṣiṇadvāraṃ vāṣṭahastāyatañcaturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam .. * ..
     jāte hi śithile kukṣau mukte hṛdayabandhane .
     saśūle jaghane nārī jñeyā sā tu prajāyinī ..
tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādbedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhāt śleṣmā ca . prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktāmuṣṇodakapariṣiktāmathaināṃ saghṛtāṃ yavāgūmākaṇṭhāt pāyayet . tataḥ kṛtopadhāne mṛduvistīrṇe śayane sthitāmābhugnasakthīmuttānāmaśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti .. * .. athāsyā viśikhāntaramanulomamanumukhamabhyajyāt brūyāccaināmekā subhage pravāhasveti na cāprāptāvī pravāhasva viśikhāntaramapatyamārgam . tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇavastiśiraḥsu pravāhethāḥ śanaiḥ śanaiḥ . tato garmanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataramāviśalyabhāvāt .. * .. akālapravāhaṇāt vadhiraṃ mūkaṃ vyastahanu mūrdhābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ kubjaṃ vikaṭaṃ vā janayati . tatra pratilomamanulomayet . garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā . badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayordhārayet suvarcalāṃ viśalyāṃ vā .. * .. atha jātasyolvaṃ mukhañca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśañca kumārasya grīvāyāṃ samyagvadhnīyāt .. * .. atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantābrāhmīrasena suvarṇacūrṇamaṅgulyānāmikayā lehayettato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādeśaṃ yathāvibhavaṃ ca .
     dhamanīnāṃ hṛdisthānāṃ vivṛtatvādanantaram .
     catūrātrāttrirātrādvā strīṇāṃ stanyaṃ pravartate ..
tasmāt prathame'hni madhusarpiranantāmiśraṃ mantrapūtaṃ trikālaṃ pāyayeddvitīye lakṣmaṇāsiddhaṃ sarpistṛtīye ca . tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasammitaṃ dvikalaṃ pāyayet .. * .. atha sūtikāṃ balātailābhyaktāṃ vātaharauṣadhaniḥkvāthenopacaret saśeṣadoṣāntu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracavyacūrṇaṃ guḍodakenoṣṇena pāyayet . evaṃ dvirātraṃ trirātraṃ vā kuryādāduṣṭaśoṇitāt . viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayet trirātram . tato yavakolakulatthasiddhena jāṅgularasena śālyodanaṃ bhojayedbalamagnibalañcāvekṣya . anena vidhinā adhyardhamānamupasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt . punarārtavadarśanādityeke . dhanvabhūmijātāṃ sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet . pippalyādikaṣāyānupānā snehanityā ca syātrirātraṃ pañcarātraṃ vā balavatī . abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā . ata ūrdhvaṃ sigdhenānnasaṃsargeṇopacaret . prāyaśaścaināṃ prabhatenoṣṇodakena pariṣiñcet . krodhāyāsamaithunādīn pariharet .. * .. bhavataścātra .
     mithyācārāt sūtikāyā yo vyādhirupajāyate .
     sa kṛcchrasādhyo'sādhyo vā bhavedatyayatarpaṇāt ..
     tasmāttāṃ deśakālau ca vyādhisātsyena karmaṇā .
     parīkṣyopacaredevaṃ neyamatyayamāpnuyāt .. * ..
athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet . kaṭukālābukṛtavedhanasarṣapasarpanirmokairvā kaṭatailavimiśrairyonimukhaṃ dhūpayet . lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet . mūrdhni vāsyā mahāvṛkṣakṣīramanuṣecayet . kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet . śālimūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surā maṇḍena vā sthāpayet . etaireva siddhena siddhārthakatailenottaravastriṃ dadyāt . snigdhena vā kḷptanakhena hastenāpaharet . prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇairaviśodhitaṃ raktaṃ vāyunā taddeśagenātisaṃruddhaṃ nābheradhaḥpārśvayorvastau vā asthni vā śirasi vā granthiṃ karoti . tataśca nābhivastyudarapṛṣṭhaśūlāni bhavanti . sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ . samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam . tatra vīratarvādisiddhaṃ jalabhūṣakādipratīvāpaṃ pāyayet . yavakṣāracūrṇaṃ vā sarpiṣā sukhodakena vā lavaṇacūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthak parṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādedacchaṃ vā pibedariṣṭamiti .. * .. atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet . pīluvadarīnimbaparūṣakaśākhābhiścainaṃ vījayet . mūrdhni cāsyāharahastailapicumavacārayet . dhūpayeccainaṃ rakṣoghnairdhūpaiḥ . rakṣoghnāni cāsya pāṇipādaśirogrī vāsvavasṛjet . tilātasīsarṣapakaṇāṃścātra prakiret . adhiṣṭhāne cāgniṃ prajvālayet . vraṇitopāsanīyañcāvekṣeta . tato daśame'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā .. * .. tato yathāvarṇāndhātrīmupeyānmadhyamapramāṇāṃ madhyamavayasāmarogāṃ śīlavatīmacapalāmalolupāmakṛśāmasthūlāṃ prasannakṣīrāṃ alambauṣṭhīmalambordhvastanīmavyaṅgāmavyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya . tatrordhvastanī karālaṃ kuryāt . lambastanī nāsikāmukhaṃ chādayitvā maraṇamāpādayet . tataḥ praśastāyāṃ tithau śiraḥsnātāmahatavāsasamudaṅmukhaṃ śiśumupaveśya dhātrīṃ prāṅmukhīmupaveśya dakṣiṇaṃ stanaṃ dhautamīṣatparisutamabhimantrya mantreṇānena pāyayet .. * ..
     catvāraḥ sāgarāstubhyaṃ stanayoḥ kṣīravāhiṇaḥ .
     bhavantu subhage nityaṃ bālasya balavṛddhaye ..
     payo'mṛtarasaṃ pītvā kumāraste śubhānane .
     dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṃ yathā ..
ato'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati . aparisrute'pyatistabdhastanyapūrṇastanapānādutsnuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ . tasmādevaṃ vidhānaṃ stanyaṃ na pāyayet . krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati .. * .. athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsya-kaserukaśṛṅgāṭaka-visavidārikanda-madhuka-śatāvarī-nālikālāvūkālaśākaprabhṛtīni vidadhyāt .. * .. athāsyāḥ stanyamapsu parīkṣeta . taccecchītalamamalaṃ tanu śaṅkhāvabhāsamapmu nyastamekībhāvaṃ gacchatyaphenilamatantumannotplavate na sīdati vā tacchuddhamiti vidyāttena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati . na ca kṣudhitaśokārta-śrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūla-vidagdha-bhakṣaviruddhāhāra-tarpitāyāḥ stanyaṃ pāyayennājīrṇauṣadhañca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt .. * .. bhavanti cātra .
     dhātryāstu gurubhirbhojyairviṣamairdoṣalaistathā .
     doṣā dehe prakupyanti tataḥ stanyaṃ praduṣyati ..
     mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ .
     dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ ..
     bhavanti kuśalastāṃśca bhiṣak samyagvibhāvayet .
     aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate ..
     muhurmuhuḥ spṛśati taṃ spṛśyamāne ca roditi .
     nimīlitākṣo mūrdhasthe śiroroge na dhārayet ..
     vastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati .
     viṇmūtrasaṅgavaivarṇyacchardyādhmānāntrakūjanaiḥ .
     koṣṭhe doṣān vijānīyāt sarvatrasthāṃśca rodanaiḥ ..
teṣu ca yathābhihitaṃ mṛducchedanīyamauṣadhaṃ mātrayā kṣīrapasya jīrasarpiṣā dhātryāśca kevalameva vidadhyāt . kṣīrānnādasyātmani dhātryāścānnādasya kaṣāyādīnātmanyeva na dhātryāḥ . tatra māsādūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasammitāmauṣadhamātrāṃ vidadhyāt kolāsthisammitāṃ kalkamātrāṃ kṣīrānnādāya kolasammitāmannādāyeti .. * ..
     yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante'gadaṅkarāḥ .
     teṣu tatkalkasaṃliptau pāyayeta śiśuṃ stanau ..
     ekaṃ dbe trīṇi cāhāni vātapittakaphajvare .
     stanyapāyāhitaṃ sarpiritarābhyāṃ yathārthataḥ ..
     na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau .
     virekavastivamanānyṛte kuryācca nātyayāt ..
     mastuluṅgakṣayādyasya vāyustālvasthi nāmayet .
     tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam ..
     pānābhyañjanayoryojyaṃ śītāmbūdvejanaṃ tathā .
     vātenādhmāpitāṃ nābhiṃ sarujāṃ tuṇḍisaṃjñitām ..
     mārutaghnaiḥ praśamayet snehasvedopanāhanaiḥ .
     gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām .
     rasāñjanaṃ viśeṣeṇa pānālepanayorhitam ..
kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsī-payasyāpāmārgaśatāvarīśārivābrāhmīpippalīharidrākuṣṭasaindhavasiddham . kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham . annādāya dbipañcamūlīkṣīratagarabhadradārumaricamadhu viḍaṅgadrākṣādbibrāhmīsiddham . tenārogyabala medhāyūṃṣi śiśorbhavanti .. * .. bālaṃ punargātra sukhaṃ gṛhṇīyānna cainaṃ tarjayet sahasā na pratibodhayedbitrāsabhayāt . sahasā nāpaharedutkṣipedvā vātādivighātabhayāt . nopaveśayet kaubjyabhayānnityaṃ cainamanuvarteta priyaśatairajighāṃsuḥ . evamanabhihatamanāstvabhivardhate nityamudagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati . vātātapavidyutprabhāpādapalatādarśanadīpāvalokanaśūnyāgāranimnasthānagṛhacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet .. * ..
     nāśucau visṛjedbālaṃ nākāśe viṣame na ca .
     noṣmamārutavarṣeṣu rajodhūmodakeṣu ca ..
     kṣīrasātmyatayā kṣīramājaṃ gavyamathāpi vā .
     dadyādāstanyaparyāpterbālānāṃ vīkṣya mātrayā ..
ṣaṇmāsañcainamannaṃ prāśayellaghu hitañca . nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt . prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti .. atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanairdhātrīmātmānañca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati sandaṣṭauṣṭhaḥ krūro bhinnāmavarcādīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyachucchundarīmatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ .. * .. śaktimantañcainaṃ jñātvā yathāvarṇaṃ vidyāṃ grāhayet . athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahek pitryadharmārthakāmaprajāḥ prāpsyatīti .. * ..
     ūnaṣoḍaśavarṣāyāmaprāptaḥ pañcaviṃśatim .
     yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate ..
     jāto vā na ciraṃ jīvet jīvedbā durbalendriyaḥ .
     tasmādatyantabālāyāṃ garbhādhānaṃ na kārayet ..
ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta . puruṣasyāpyevaṃvidhasya ta eva doṣāḥ saṃbhavanti . tatra pūrvokteḥ kāraṇaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇavastiśūlāni raktadarśanañca . tatra śītaiḥ pariṣekāvagāha-pradehādibhi-rupacarejjīvanīyaśṛtaśītakṣīrapānaiśca . garbhasphuraṇe muhurmuhustatsandhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet . prasaṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgudarānāhamūtrasaṅgāḥ . sthānāt sthānañcopakrāmati garbhe koṣṭhe saṃrambhastatra snigdhāḥ śītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet . mūtrasaṅge darbhādisiddham . ānāhe hiṅgusauvarcalalaśunavacāsiddham . atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt . yathālābhaṃ nyagrodhāditvak prabālakalkaṃ vā payasā pāyayedutpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasodumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet .. * .. athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārupayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā vṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasidbaṃ payasyārkapuṣpīsiddhaṃ vā payaḥ pāyayediti . evaṃ kṣipramupakrāntāyā upāvartante rujo garbhaścāpyāyate . vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet . atīte lavaṇasnehavarjyābhiryavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni . vastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītattvāt . srotasāṃ līyate garbhaḥ so'tikālamavatiṣṭhamāno vyāpadyate taṃ mṛdunā snehādikrameṇopacaret . utkrośarasasaṃsiddhāmanalpasnehāṃ yavāgūṃ pāyayet . māṣatilavilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātram . kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ muṣalenābhihanyāt viṣame vā yānāsane seveta . vātābhipanna eva śuṣyati garbhaḥ . sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ vṛṃhaṇīyaiḥ payobhirmāṃsarasaiścopacaret . śukraśoṇitaṃ vāyunābhiprapannamavakrāntajīvamādhmāpayatyudaram . tat kadācit yadṛcchayopaśāntaṃ naigameyāpahatamiti bhāṣante . tameva kadācit pralīyamānaṃ nāgodaramityāhustatrāpi līnavat pratīkāraḥ .. * .. ata ūrdhvaṃ māsānumāsikaṃ vakṣyāmaḥ .
     madhukaṃ śākabījañca payasyā suradāru ca .
     aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī ..
     vṛkṣādanī payasyā ca latā cotpalasārivā .
     anantā sārivā rāsnā padmā madhukameva ca ..
     bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam .
     pṛśniparṇī balā śigru svadaṃṣṭrā madhuparṇikā ..
     śṛṅgāṭakaṃ visaṃ drākṣā kaśeru madhukaṃ sitāḥ .
     vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ ..
     yathāsaṃkhyaṃ prayoktavyā garbhasrāve payoyutāḥ .
     kapitthabṛhatīvilvapaṭolekṣunidigdhikāḥ ..
     mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame .
     navame madhukānantāpayasyāsārivāḥ pibet ..
     kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam .
     sakṣīrā vā hitā śuṇṭhī madhukaṃ suradāru ca .
     evamāpyāyyate garbhastīvrā ruk copaśāmyati ..
nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro'lpāyurbhavati .. * .. atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyañca mṛdu vidadhyādannapānayoraśnīyācca mṛduvīryaṃ madhuraprāyaṃ garbhāviruddhañca garbhāviruddhāśca kriyā yathāyogaṃ vidadhīta mṛduprāyāḥ .. * .. bhavanti cātra .
     sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtañca vā .
     matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam ..
     arkapuṣpī madhu ghṛtaṃ cūrṇitaṃ kanakaṃ vacā .
     hemacūrṇāni kaiṭaryaḥ śvetā dūrvā ghṛtaṃ madhu ..
     catvāro'bhihitāḥ prāśāḥ ślokārdheṣu caturṣvapi .
     kumārāṇāṃ vapurmedhābalabuddhivivardhanāḥ ..
iti suśruta āyurvedaśāstre tṛtīyaṃ śārīrasthānaṃ samāptam .. iṅgerejībhāṣāyāṃ enāṭomītyuktametat .. * .. śārīraṃ tapo yathā --
     devadbijaguruprājñapūjanaṃ śaucamārjavam .
     brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ..
iti bhagavadgītāyām 17 adhyāyaḥ ..

śārīrakaṃ, klī, (śarīrameva śārīraṃ kutsitatvāt tannivāsī śārīrako jīvastamadhikṛtya kṛto granthaḥ . śārīraka + aṇ .) vedavyāsakṛtavedāntamīmāṃsāsūtram . yathā . tathā ca vayamasyāṃ śārīrakamīmāṃsāyāṃ pradarśayiṣyāmaḥ . vedāntamīmāṃsāśāstrasya vyācikhyāsitasyedamādimaṃ sūtram . athāto brahmajijñāseti . iti śaṅkarabhāṣyam .. (śarīrameva śarīrakaṃ tatra bhavam . śarīraka + aṇ . śarīrabhave, tri . yathā, bhāgavate . 3 . 31 . 19 .
     paśyatyayaṃ dhiyaṇayā nanu saptavadhriḥ śārīrake damaśarīryaparaḥ svadehe ..)

śārīrikaḥ, tri, (śarīra + ṭhak .) śarīrasambandhi . tatparyāyaḥ . kālevarikaḥ 2 gātrikaḥ 3 vāpuṣikaḥ 4 sāṃhananikaḥ 5 vārṣmikaḥ 6 vaigrahikaḥ 7 kāyikaḥ 8 daihikaḥ 9 maurtikaḥ 10 tānavikaḥ 11 . iti amaroktaśarīraparyāyaśabdāt ṣṇikapratyayena niṣpannamidam ..

śārukaḥ, tri, (śṛṇātīti . śṝ + laṣapatapadastheti . 3 . 2 . 154 . iti ukañ .) hiṃsakaḥ . śṝsthābhūkama gametyādinā ñukapratyayena niṣpannamidam . iti mugdhabodhavyākaraṇam .. (yathā, mugdhabodhe kārakaprakaraṇe .
     dṛṣṭvā dadhiṃ śārukametadarcakān unnītavantaṃ yatibhiḥ sudarśanam ..)

śārkaḥ, puṃ, śarkarā . iti śabdaratnāvalī ..

śārkakaḥ, puṃ, dugdhaphenaḥ . śarkarāpiṇḍam . iti medinī ..

śārkaraḥ, puṃ, dugdhaphenaḥ . (śarkarāstyatreti . śarkarā + deśe lubilacau ca . 5 . 2 . 105 . iti aṇ .) śarkarānvitadeśaḥ . iti medinī .. śarkarāsambandhini, tri .. (śarkareva . śarkarādibhyo'ṇ . 5 . 3 . 107 . ityaṇ . śarkarāsadṛśam .. iti kāśikā .. * .. sikatāśarkarābhyāṃ ca . 5 . 2 . 104 . iti aṇi śarkarāviśiṣṭañca .. yathā, śārkaraṃ madhu . iti ca kāśikā ..)

śārkarakaḥ tri, śarkarābahuladeśaḥ . śarkarāśabdāt kaṇpratyayena ṣṇikapratyayena ca niṣpannaḥ ..

śārkarikaḥ tri, śarkarābahuladeśaḥ . śarkarāśabdāt kaṇpratyayena ṣṇikapratyayena ca niṣpannaḥ ..

śārkarīyaḥ, tri, śarkarāyuktadeśaḥ . śarkarāśabdāt ṇīyapratyayena niṣpannamidam ..

śārṅgaṃ, klī, ārdrakam . iti rājanirghaṇṭaḥ .. (śṛṅgasya vikāraḥ . śṛṅga + aṇ .) viṣṇudhanuḥ . dhanurmātram . iti medinī . ge, 26 .. (yathā, raghuḥ . 4 . 62 .
     śārṅgakūjitavijñeyapratiyodhe rajasyabhūt ..) śṛṅgasambandhini, tri ..

śārṅgaṣṭā, strī, mahākarañjaḥ . iti rājanirghaṇṭaḥ .. pustakāntare śāṅgoṣṭhā iti ca pāṭhaḥ ..

śārṅgī, [n] puṃ, (śārṅgamasyāstīti . śārṅga + iniḥ .) viṣṇuḥ . ityamaraḥ .. (yathā, raghuḥ . 12 . 70 .
     sa setuṃ bandhayāmāsa plavagairlavaṇāmbhasi .
     rasātalādivonmagnaṃ śeṣaṃ svapnāya śārṅgiṇaḥ ..
) dhanvimātram . iti śārṅgaśabdārthadarśanāt ..

śārdūlaḥ, puṃ, (śṝ hiṃsāyām + kharjipiñjādibhya ūrolacau . uṇā° 4 . 90 . iti ūlac pratyayena sādhuḥ .) vyāghraḥ . uttarapade śreṣṭhārthavācakaḥ . ityamaraḥ .. rākṣasaḥ . paśubhedaḥ . sa tu sarabhaḥ . iti medinī .. pakṣiviśeṣaḥ . iti dharaṇiḥ .. citrakaḥ . iti rājanirghaṇṭaḥ ..

śārdūlalalitaṃ, klī, dhṛtivṛttau aṣṭādaśākṣarapādacchandoviśeṣaḥ . yathā --
     maḥ so jaḥsa-ta-sā dineśa ṛtubhiḥ śārdūlalalitam .
     kṛtvā kaṃsamṛge parākramavidhiṃ śārdūlalalitaṃ yaścakre kṣitibhārakāriṣu surārātiṣvatidavam .
     santoṣaṃ paramantu devanivahe trailokyaśaraṇaṃ śreyo vaḥ sa tanotvapāramahimā lakṣmīpriyatamaḥ ..
iti chandomañjarī 2 stavakaḥ ..

śārdūlavāhanaḥ, puṃ, pañcaviṃśatipūrvajināntargatajinaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

śārdūlavikrīḍitaṃ, klī, atidhṛtivṛttau ūnaviṃśatipādacchandoviśeṣaḥ . yathā --
     sūryāśvairma-sa-ja-sta-tāḥ saguravaḥ śārdūlavikrīḍitam .
     govindaṃ praṇamottamāṅga rasane tvaṃ ghoṣayāharniśaṃ pāṇī pūjayataṃ manaḥ smara pade tasyālayaṃ gacchatam .
     evañcet kurutākhilaṃ mama hitaṃ śarṣādayastaddhruvaṃ na prekṣye bhavatāṃ kṛte bhavamahāśārdūlavikrīḍitam .
iti chandomañjarī 2 stavakaḥ ..

[Page 5,060a]
śārvaraṃ, klī, andhatamasam . ghātuke, tri . iti medinī .. (śarvaryā idam . śarvarī + aṇ .) śarvarīsambandhini, tri ..

śārvarī, strī, rātriḥ . ityamaraṭākāyāṃ bharatadhṛtavācaspatiḥ ..

śāla, ṅa ṛ katthane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) katthane praśaṃsāyām . ṅa, śālate guṇinaṃ guṇī . ṛ, aśaśālat . iti durgādāsaḥ ..

śālaḥ, puṃ, (śalyate praśaṃsyate iti . śāla + ghañ .) matsyabhedaḥ . gajāḍa iti khyātaḥ . prākāraḥ . vṛkṣaviśeṣaḥ . tatparyāyaḥ . sarjaḥ 2 kārṣyaḥ 3 aśvakarṇakaḥ 4 śasyasambaraḥ 5 . ityamaraḥ .. śaṅkuvṛkṣaḥ 6 . iti ratnamālā .. nadabhedaḥ . iti śabdaratnāvalī .. śālanṛpaḥ . sa tu śālivāhanarājaḥ . iti viśvaḥ .. vṛkṣamātram . iti rājanirghaṇṭaḥ .. * .. śālo jhase dhīvara eva dāśa ityuṣmabhedāttālavyādiḥ . dantyādiśca . kaivarta iva baddharājīvotpalasālo vasantakāla ājagāma . iti vāsavadattaśleṣāt . kaivartapakṣe sālo matsyaviśeṣaḥ . vasantapakṣe sālasya puṣpaṃ sālam . iti bharataḥ ..

śālagrāmaḥ, puṃ, viṣṇumūrtiviśeṣaḥ . sa ca gaṇḍakyudbhavavajrakīṭakṛtacakrayuktaśilā dvārakodbhavatādṛśaśilā ca . tasya māhātmyalakṣaṇādi yathā --
     prasaṅgāt kathayiṣyāmi śālagrāmaśilārcanam .
     niṣkāmo muktimāpnoti mūrtiṃ dhyāyan stuvan japan ..
     śaṅkhacakragadāpadmaṃ keśavākhyo gadādharaḥ .
     sābjakaumodakīcakraśaṅkhī nārāyaṇo vibhuḥ ..
     sa ca śaṅkhābjapado mādhavaḥ śrīgadādharaḥ .
     gadābjaśaṅkhacakrī vā govindākhyo gadādharaḥ ..
     padmaśaṅkhādigadine viṣṇuśaṅkhāya vai namaḥ .
     saśaṅkhābjagadācakramadhusūdanamūrtaye ..
     namo gadāsicakrābjayuktatraivikramāya ca .
     sāvikaumodakīpadmaśaṅkhavāmanamūrtaye ..
     śaṅkhābjacakragadine namaḥ śrīdharamūrtaye .
     hṛṣīkeśa sāvigadāśaṅkhapadminnamo'stu te ..
     sābjaśaṅkhagadācakrapadmanābhasvarūpiṇe .
     dāmodara śaṅkhagadācakrapadminnamo'stu te ..
     sāviśaṅkhagadābjāya vāsudeva namo namaḥ .
     śaṅkhābjacakragadine damaḥ saṅkarṣaṇāya ca ..
     śaṅkhacakragadābjāya dhṛtapradyumnamūrtaye .
     namo'niruddhāya gadāśaṅkhābjavaradhāriṇe ..
     sābjaśaṅkhagadācakrapuruṣottamamūrtaye .
     namo'dhokṣajarūpāya gadāśaṅkhavidhāriṇe ..
     nṛsiṃhamūrtaye padmagadāśaṅkhavidhāriṇe .
     padmāviśaṅkhagadine namo'stvacyutamūrtaye ..
     saśaṅkhacakrābjagadaṃ janārdanamiho namaḥ .
     upendraṃ gadinaṃ sāvipadmaśaṅkha namo'stu te ..
     sacakrābjagadāśaṅkhayuktāya harimūrtaye .
     sagadābjāviśaṅkhāya namaḥ śrīkṛṣṇamūrtaye ..
     śālagrāmaśilādbāragatalagnadvicakradhṛk .
     śuklābhākhyaśca so'vyādbaḥ sadaiva śrīgadādharaḥ ..
     lagnadvicakro cakrābhaḥ pūrvabhāgastu puṣkalaḥ .
     saṅkarṣaṇo'tha pradyumnaḥ sūkṣmacakrastu pītakaḥ ..
     sa dīrghaḥ sa śiraśchidro yo'niruddhastu vartulaḥ .
     nānāhāradbirekhaśca atha nārāyaṇo'sitaḥ ..
     madhye gadākṛtā rekhā nābhipadmamahonnataḥ .
     pṛthucakro nṛsiṃho vaḥ kapilo'vyāttribindukaḥ ..
     athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ .
     varāhaśaktiliṅgo'vyādviṣamadbayacakrakaḥ ..
     nīlastrirekhaḥ sthūlo'tha kūrmamūrtiḥ svabindumān .
     kṛṣṇaḥ savartulāvartaḥ pāṇḍaronnatapṛṣṭhakaḥ ..
     śrīdharaḥ pañcarekho'vyādvanamālāgadāṅkitaḥ .
     vāmano vartulo nāma vāmacakraḥ sureśvaraḥ ..
     nānāvarṇo'nekamūrtirnāgabhogī tvanantakaḥ .
     sthūlo dāmodaro nīlo madhye cakraḥ sunīlakaḥ ..
     saṃkīrṇadvārako vo'vyādatha brahmā sumohitaḥ .
     sadīrgharekhā śuṣira ekacakrāmbujaḥ pṛthuḥ ..
     pratyucchidraḥ sthūlacakraḥ kṛṣṇo'binduśca bindumat .
     hayagrīvo'ṅkuśākāraḥ pañcarekhaḥ mamantataḥ ..
     vaikuṇṭho'malavadbhāti ekacakrātmako'sitaḥ .
     matsyo dīrghāmbujākāro dbārarekhastu pāṇḍaraḥ ..
     vāmacakro dakṣarekhaḥ śyāmo vo'vyāttrivikramaḥ .
     śālagrāme dvārakāyāṃ sthitāya gadine namaḥ ..
     ekena lakṣito vo'vyādgadādhārī sudarśanaḥ .
     lakṣmīnārāyaṇo dvābhyāṃ tribhirmūrtistrivikramaḥ ..
     caturbhiśca caturvyūho vāsudevaśca pañcabhiḥ .
     pradyumnaḥ ṣaḍbhirevāvyāt saṅkarṣaṇa itaḥ stutaḥ ..
     puruṣottamo'ṣṭabhiḥ syācca navavyūho navānnitaḥ .
     daśāvatāro daśabhiraniruddho'vatādatha .
     dvādaśātmā dvādaśabhirata ūrdhvo hyanantakaḥ ..
iti pādme pātālakhaṇḍe 10 adhyāyaḥ .. api ca . īśvara uvāca .
     śālagrāme maṇau yantre maṇḍale pratimāsu ca .
     nityantu śrīhareḥ pūjā kevalena jalena tu ..
     gaṇḍakyāmekadeśe tu śālagrāmasthalaṃ mahat .
     pāṣāṇāntarbhavaṃ yattat śālagrāmamiti sthitam ..
     śālagrāmaśilāsparśāt koṭijanmāghanāśanam .
     kiṃ punarjananaṃ tatra hareḥ sānnidhyakāraṇam ..
     śālagrāmaikayajanāt śataliṅgaphalaṃ labhet .
     bahubhirjanmabhiḥ puṇyairyadi kṛṣṇaśilāṃ labhet ..
     goṣpadena ca cihnena tena vai trāyate naraḥ .
     ādau śilāṃ parīkṣeta snigdhāṃ śreṣṭhāñca mecakām ..
     akṛṣṇā madhyamā proktā miśrā miśraphalapradā .
     sarvakāmapradā saumyā karālā bhayaduḥkhadā ..
     snigdhā ca śrīkarī nityaṃ rūkṣā dāridryadāyikā .
     kṣudrā kṣudraphalā proktā sthūlā sthūlaphalapradā ..
     sadā kāṣṭhe sthito vahnirmanthane ca prakāśate .
     yathā tathā harirvyāpī śālagrāme prakāśate ..
     pratyahaṃ dbādaśa śilāḥ śālagrāmasya yo'rcayet .
     dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate ..
     śālagrāmaśilāyāntu gahvaraṃ lakṣyate naraḥ .
     pitarastasya tiṣṭhanti tṛptāḥ kalpāntaraṃ divi ..
     śālagrāmaśilā yatra yatra dvāravatīśilā .
     mṛte viṣṇupuraṃ yāti kṛtārthaṃ yojanatrayam ..
     japapūjā ca homaśca sarvaṃ koṭiguṇaṃ bhavet .
     manaskāmaḥ sadābhīṣṭaṃ krośamātraṃ samantataḥ ..
     kīkaṭe'pi mṛto yāti vaikuṇṭhabhavanaṃ naraḥ .
     śālagrāmaśilāyāṃ yo mūlyamutpādayennaraḥ ..
     vikretā cānumantā ca yaḥ parīkṣānumodakaḥ .
     sarva te narakaṃ yānti yāvadāhūtasaṃplavam .
     atastaṃ varjayeddevi ! harivikrayaṇakrayam .
     śālagrāmodbhavo devo yo devo dvārakodbhavaḥ .
     ubhayoḥ saṅgamo yatra muktistatra na saṃśayaḥ ..
     dvārakodbhavaḥ śuklaśca bahucakreṇa cihnitaḥ .
     cakramāsīt śivākāracitsvarūpanirañjanam ..
     namo'stvoṅkārarūpāya sadānandasvarūpiṇe .
     śālagrāme mahābhāga bhaktasyānugrahaṃ kuru .
     tvayā yutasya dharmasya ṛṇagrastasya me prabho ..
iti tatraiva 11 adhyāyaḥ .. aparañca . brāhmaṇa uvāca .
     gaṇḍakīyaṃ nadī rājan ! surāsuraniṣevitā .
     puṇyodakaparīvāhairhatapātakasañcayā ..
     darśanānmānasaṃ pāpaṃ sparśanāt karmajaṃ dahet .
     vācikaṃ svīyatoyasya pānataḥ pāpasañcayam ..
     purā duṣṭāḥ prajānāthaḥ prajāḥ sarvā vipāpmanaḥ .
     svagaṇḍādbipruṣo'nekapāpaghnīṃ sṛṣṭavānimām ..
     enāṃ nadīṃ ye puṇyodāṃ spṛśanti sutaraṅgiṇīm .
     te garbhabhājo naiva syurapi pāpakṛto narāḥ ..
     tasyāṃ bhavā ye cāśmānaścakracihnairalaṅkṛtāḥ .
     te sākṣādbhagavanto hi svasvarūpadharāḥ parāḥ ..
     śilāḥ saṃpūjayedyastu nityaṃ cakrayutāḥ sadā .
     na jātucijjananyā vai jaṭharaṃ samupāviśet ..
     pūjayed yo naro dhīmān śālagrāmaśilāṃ varām .
     tenācāravatā bhāvyaṃ dambhamohaviyoginā ..
     paradāraparadravyavimukhena nareṇa ca .
     pūjanīyaḥ prayatnena śālagrāmaḥ sacakrakaḥ ..
     dvāravatyā bhavaṃ cakraṃ śilā vai gaṇḍakībhavā .
     puṃsāṃ kṣaṇāddharantyeva pāpaṃ janmaśatārjitam ..
     api pāpasahasrāṇāṃ kartā tāvannaro bhavet .
     śālagrāmaśilā āpaḥ pītvā pūyeta tatkṣaṇāt ..
     brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdro vedapathe sthitaḥ .
     śālagrāmaṃ pūjayitvā gṛhastho mokṣamāpnuyāt ..
     na kadācit striyā kāryaṃ śālagrāmasya pūjanam .
     bhartṛdīnātha subhagā sarvalokahitaiṣayā ..
     mohāt spṛśeta mahilā janmaśīlaguṇānvitā .
     hitvā puṇyasamūhantu satvaraṃ narakaṃ vrajet ..
     strīpāṇimuktapuṣpāṇi śālagrāmaśilopari .
     parairadhikapāpāni vadanti brāhmaṇottamāḥ ..
     candanaṃ viṣapaṅkābhaṃ kuṅkumaṃ vajrasannibham .
     naivedyaṃ kālakūṭābhaṃ bhavedbhagavataḥ kṛtam ..
     tasmāt sarvātmanā tyājyaḥ striyāḥ sparśaḥ śilopari .
     kurvatī yāti narakaṃ yāvadindrāścaturdaśa .. * ..
     api pāpasamācāro brahmahatyāyuto'pi vā .
     śālagrāmaśilātoyaṃ pītvā yāti parāṃ gatim ..
     tulasī candanaṃ cakraṃ śaṅkho ghaṇṭātha cakrakam .
     śilā tāmrasya pātrantu viṣṇornāma padāmṛtam ..
     padāmṛtantu navabhiḥ pāparāśipradāhakam .
     vadanti munayaḥ śāntāḥ sarvaśāstrārthakovidāḥ ..
     sarvatīrthaparisnānāt sarvakratusamarcanāt .
     puṇyaṃ bhavati yadrājan bindau bindau tadadbhutam ..
     śālagrāmaśilā yatra pūjyate puruṣottamaiḥ .
     tatra yojanamātrantu tīrthakoṭisamanvitam .. * ..
     śālagrāmāḥ samāḥ pūjyāḥ sameṣu dvitayaṃ na hi .
     viśamā eva pūjyā vai viṣameṣu trayaṃ na hi ..
     dvāravatībhavaṃ cakraṃ tathā vai gaṇḍakībhavam .
     ubhayoḥ saṅgamo yatra tatra gaṅgā samudragā ..
     rūkṣāḥ kurvanti puruṣān āyuḥśrībhirvivarjitān .
     tasmāt snigdhā manohārirūpeṇa dadati śriyam ..
     āyuṣkāmo naro yastu dhanakāmo'pi yaḥ pumān .
     pūjayan sarvamāpnoti pāpaṃ laukikamaihikam ..
     prāṇāntakāle tu yasya bhavedbhāgyabalānnṛpa .
     vāci nāma hareḥ puṇyaṃ śilākṛtistadantike ..
     gacchatsu prāṇamārgeṣu yasya viśrambhato'pi cet .
     śālagrāmaśilāmūrtistadā muktirna saṃśayaḥ ..
     purā bhagavatā proktamambarīṣāya dhīmate .
     brāhmaṇo nyāsino bhaktāḥ śālagrāmaśilā mama ..
     svarūpatritayaṃ mahyametaddhi kṣitimaṇḍale .
     pāpināṃ pāpanirvāraṃ kartuṃ dhṛtamudañcatām ..
     nindanti pāpino ye vā śālagrāmaśilāṃ sakṛt .
     kumbhīpāke pacantyāśu yāvadāhūtasaṃplavam ..
     pūjāṃ samudyataṃ kartuṃ yo vārayati mūḍhadhīḥ .
     tasya mātā pitā bandhuḥ sarve narakagāminaḥ ..
     yo vai kathayati śreṣṭhaṃ śālagrāmārcanaṃ kuru .
     sa kṛtārtho nayatyāśu vaikuṇṭhaṃ svantu pūrvajaiḥ ..
iti ca tatraiva 20 adhyāyaḥ .. * .. anyacca . śrīīśvara uvāca .
     śālagrāmaśilāyāntu trailokyaṃ sacarācaram .
     sadā vasati tenātra viṣṇustiṣṭhati sarvadā ..
     śālagrāmaśilāpūjāṃ prakuruṣva ṣaḍānana .
     gaṅgāmiva mahāpuṇyāṃ caturvargaphalapradām ..
     hṛṣṭena manasā yena sthāpitā pūjitā tathā .
     yajñakoṭisamaṃ puṇyaṃ āśu tasmai prayacchati ..
     chinnastena mahāsena garbhavāsaḥ sudāruṇaḥ .
     pītaṃ yena sadā viṣṇoḥ śālagrāmaśilājalam ..
     kāmāsakto'pi yo nityaṃ bhaktibhāvavivarjitaḥ .
     śālagrāmaśilāṃ paśyet tasya pāpakṣayo bhavet ..
     śālagrāmaśilā vipra hatyākoṭivināśinī .
     smṛtā saṃkīrtitā dhyātā pūjitā ca namaskṛtā ..
     śālagrāmaśilāṃ dṛṣṭvā yānti pāpāni dehinām .
     siṃhaṃ dṛṣṭvā yathā yānti vane mṛgagaṇā bhayāt ..
     namaskṛtvā tu yaḥ kuryāt śālagrāmaśilārcanam .
     bhaktyā vā yadi vābhaktyā sa muktiṃ samavāpnuyāt ..
     yaḥ sevāṃ kurute nityaṃ śālagrāmaśilāgrataḥ .
     vaivasvatādbhayaṃ tasya na syānmaraṇajanmanī ..
     śālagrāmaśilācakraṃ payodadhighṛtādikaiḥ .
     yaḥ snāpayati nūnaṃ sa kalpakoṭiṃ vaseddivi ..
     śālagrāme namaskāro bhāvenāpi ca yaiḥ kṛtaḥ .
     mānavāḥ kiṃ kariṣyanti madbhaktyā te mahītale ..
     madbhaktiraṇadarpiṣṭhā matprabhuṃ na namanti ye .
     vaiṣṇavāste na vijñeyā madbhaktāḥ pāpamohitāḥ .
     śālagrāmaśilā yatra tatra puttra vasāmyaham ..
     pūjito'haṃ na tairmartyaiḥ sthāpitaśca na tairnaraiḥ .
     na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam ..
     kimarcitairliṅgaśatairviṣṇubhaktibahiṣkṛtaiḥ .
     śālagrāmaśilācakraṃ nārcitaṃ yadi puttraka ..
     janmakoṭisahasreṇa pūjite mayi yat phalam .
     tat phalaṃ samavāpnoti śālagrāmaśilārcanāt ..
     anarhyaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam .
     śālagrāmaśilādṛṣṭaṃ sarvaṃ yāti pavitratām ..
     naivedyaṃ me na bhoktavyaṃ bhuktvā cāndrāyaṇaṃ caret .
     bhuktvā keśavanaivedyaṃ koṭibhaktiphalaṃ labhet ..
     sakṛdabhyarcito viṣṇuḥ śālagrāmaśilāsthitaḥ .
     dadāti vipulāṃ muktiṃ sarvasaṅgavivarjitām ..
     malliṅgakoṭibhirdṛṣṭairyat phalaṃ pūjitaiḥ stutaiḥ .
     tatphalaṃ samavāpnoti śālagrāmaikapūjanāt ..
     śālagrāmaśilācakraṃ yo vidvān paśyati dhruvam .
     arcayedvaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me ..
     koṭiliṅgasahasrairyat pūjitairjāhnavītaṭe .
     kāśīvāsādyugānyaṣṭau dinenaikena tadbhavet ..
     tasmādbhaktyaiva madbhaktaiḥ prītyarthaṃ mama puttraka .
     kartavyaṃ sarvadā martyaiḥ śālagrāmaśilārcanam ..
     śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ .
     tatra devāḥ surā yakṣā bhuvanāni caturdaśa ..
     śālagrāmaśilāgre yaiḥ sakṛcchrāddhaṃ kṛtaṃ bhavet .
     vasanti pitarasteṣāṃ viṣṇuloke na saṃśayaḥ ..
     ye pibanti narā nityaṃ śālagrāmaśilājalam .
     pañcagavyasahasraistu prāśitaiḥ kiṃ prayojanam ..
     prāyaścitte samutpanne kiṃ dānaiḥ kimupoṣaṇaiḥ .
     cāndrāyaṇaiḥ kiṃ hi tādṛk pītvā pādodakaṃ śuciḥ ..
iti pādme uttarakhaṇḍe 127 adhyāyaḥ .. * .. kalerdaśasahasravarṣānantaraṃ sa ca bhārataṃ tyaktrā yāsyati . yathā --
     śālagrāmo harermūttirjagannāthaśca bhāratam .
     kalerdaśasahasrānte yayau tyaktrā hareḥ padam ..
iti braṣṇavaivarte prakṛtikhaṇḍe 6 adhyāyaḥ .. * .. tasyotpattilakṣaṇādi yathā --
     śālagrāmasamutpattiṃ śṛṇvantu paramādbhutām .
     gaṇḍakyā prāk tapastaptaṃ bhavantu mama devatāḥ ..
     sarvāḥ puttrāḥ sukhaṃ dātuṃ janānāmiti te surāḥ .
     tasyāstu tapasā hṛṣṭā brahmaviṣṇumaheśvarāḥ ..
     varaṃ dātuṃ samudyuktā vavre sā svasya puttratām .
     aśaktāstaṃ varaṃ dātuṃ tadā śaptāstayā krudhā ..
     pratāraṇaṃ mama surāḥ kṛtaṃ yasmāt punaḥ punaḥ .
     kīṭayoniṃ prapadyethāḥ kruddhāste hyaśapaṃśca tām ..
     avicārya vayaṃ śaptāstvayā yattapasoddhatāḥ .
     tena karmavipākena jaḍā kṛṣṇā nadī bhava ..
     anyonyaśāpaṃ śrutvetthaṃ mahān kolāhalo'bhavat .
     prakampitāḥ surāḥ sā ca brahmāṇante vyajijñapat ..
     brahman trāhi mahāśāpādanyonyapatitāt krudhā .
     iti devavacaḥ śrutvā brahmā śaṅkaramabravīt ..
     śivaḥ provāca dhātāramahaṃ saṃhārakārakaḥ .
     tvaṃ sṛṣṭikartā viṣṇustu pālako buddhimattaraḥ ..
     sa praṣṭavyo yathāsaṅkhyamubhayoḥ sambhavediti .
     iti māheśvaraṃ śrutvā vacanaṃ viṣṇurabravīt ..
     śṛṇu brahman mahādeva śṛṇu deva gajānana .
     madgaṇau brāhmaṇau grāhamātaṅgau śāpato'tra tu ..
     bhaviṣyatastayormokṣaṃ bhaviṣyāmi kalevaram .
     śīrṇaṃ bhaviṣyati yadā tanmedomajjasambhavāḥ ..
     pāṣāṇāntargatā kīṭā vajrākhyā prabhaviṣyatha .
     adyaiva gaṇḍakī puṇyā gaṅgātulyā mahānadī ..
     gaṇḍakyāṃ girirājasya dakṣiṇe daśayojanam .
     vistīrṇaṃ tanmanuṃ kṣattraṃ puṇyakṣetraṃ mahītale .
     cakratīrthamiti khyātaṃ triṣu lokeṣu viśrutam ..
     śālagrāmagatā devā devodbārāvatīgataḥ .
     ubhayoḥ saṅgamo yatra muktistatra na saṃśayaḥ ..
     sarvadevaprītikarā bhuktimuktipradāyinī .
     bhavantvasyāntu pāṣāṇā ye tadantargatā surāḥ ..
     prārthitaṃ svaṃ vinā sarve vajrakīṭā bhavantviti .
     anenaiva tu gaṇḍakyāḥ puttratvaṃ bhavatāmapi ..
     bhaviṣyati tadantaśca cihnaṃ taddaivatodbhavam .
     vijñāya ye'rcayiṣyanti sā prītā tasya devatā ..
     na yantrasya na mūrteśca na vṛkṣasyāpi pūjanāt .
     santoṣo jāyate teṣāṃ gaṇḍakyāṃ mārjanādyathā ..
     iti viṣṇuvacaḥ śrutvā brahmā vacanamabravīt .. * ..
     kīdṛk pūjyā śilā viṣṇoḥ kiñchidrā kasya vallabhā .
     kiṃ phalaṃ cādhikārī ca kena mārgeṇa tadvada ..
     iti brahmavacaḥ śrutvā viṣṇurvacanamabravīt .
     svīyavarṇā śilā pūjyā brāhmaṇādyaiḥ sukhāptaye ..
     snigdhā śilā mantrasiddhaṃ rūkṣā siddhiṃ karoti ca .
     mecakā kīrtitā dhautāṅgāravat sā yaśoharā ..
     pāṇḍū rūpārthaśamanī malinā pāpadhīkarā .
     pītā puttraphalaṃ dadyādāravarṇā sutān haret ..
     nīlā saṃdiśate lakṣmīṃ dhūmābhā harate matim .
     rogapradā raktavarṇā sindūrābhā mahākalim ..
     dāridrakāriṇī vakrā samā sarvārthasādhikā .
     sthūlā nihanti caivāyuḥ sūkṣmā svalpamatiṃ haret .
     pūjāphalaṃ lāñchitayā niṣphalaṃ lāñchanaṃ vinā .
     kapilā cittavaikalyaṃ netrarogañca karvurā ..
     bhagnā bhaṅgakarī jñeyā bahucakrāpamānatām .
     lakṣaṇāntarahīnā ca devacakrā viyogatām ..
     bṛhanmukhī kalatraghnī bṛhaccakrā sutān haret .
     saṃlagnacakrā tvasukhaṃ baddhacakrā mahāgadam ..
     bhagnacakrā tu dāridraṃ sarvanāśaṃ tvadhomukhī .
     kuṣṭhādikaṃ vyālamukhī viṣamā vividhāpadam ..
     vikṛtāvartanābhiśca vikārān kurute bahūn .
     vaṃśacchedo gṛhasthānāṃ nārasiṃhyāṃ prajāyate ..
     rekhārtā duḥkhadātrī ca yathā sūkṣmā tathā sukham .
     yathā snigdhāstathā lakṣmīstadvibhedādataḥ śṛṇu ..
     lakṣmīhariḥ sa vijñeyo yatra padmaṃ sacakrakam .
     kevalā vanamālā vā gṛhasthānāmabhīṣṭadaḥ .. 1 ..
     vāsudevaḥ sa vijñeyo yaddvāraṃ cakrayugmakam .
     nirantaraṃ samaṃ cāpi sa śvetaḥ pāpanāśanaḥ .. 2 ..
     saṅkarṣaṇaḥ sa vijñeyaḥ prāk paścāccakrayugmakam .
     saṃlagnapūrvabhāgasthaṃ mahadratnaḥ suśobhanaḥ .. 3 ..
     pradyumnaḥ sūkṣmacakraḥ syācchidraṃ dīrghaṃ vicitritam .
     susthirāntarvahiśchidraṃ pīta iṣṭapradāyakaḥ .. 4 ..
     aniruddhastu nīlābho vartulaścātiśobhanaḥ .
     rekhādbayantu taddvāri pṛṣṭhaṃ padmena lāñchitam .. 5 ..
     keśavaḥ sa tu vijñeyastvekaṃ vā dbayameva vā .
     prāgvā paścācca cakraṃ syāt catuṣkoṇaḥ sa bhāgyakṛt .. 6 ..
     nārāyaṇaḥ śyāmavarṇaḥ nābhau cakraṃ tathonnatam .
     dīrgharekhāsamāyuktaṃ dakṣiṇe śuṣiraṃ pṛthu .. 7 ..
     harirūpā śilā sā syādyasyā ūrdhvaṃ mukhaṃ bhavet .
     harivaddṛśyate dbāraṃ bhuktimuktipradā tu sā .. 8 ..
     parameṣṭhī sa vijñeyaḥ padmacakrānvitastu yaḥ .
     vilvākṛtiśca śukrābhaḥ pṛṣṭhe ca śuṣiraṃ mahat .. 9 ..
     viṣṇustu kṛṣṇavarṇaḥ syāt sthūlacakre suśobhane .
     dbāropari tathā rekhā dṛśyate madhyadeśataḥ .. 10 ..
     nārasiṃhastu kapilaḥ pṛthucakro bṛhanmukhaḥ .
     trayo vā pañca vā tatra bindavo gṛhiṇāṃ na sat .. 11 ..
     kapilo narasiṃhastu guḍalākṣānibho bhavet .
     sthūlacakradbayaṃ madhye dvāre rekhā suśobhanā .. 12 ..
     mahānṛsiṃho vijñeyaḥ pūrvoktairlakṣaṇaiyutaḥ .
     rekhāśca keśarākārā mukhaṃ dīrghaṃ bhayānakam .. 13 lakṣmīnṛsiṃho vijñeyaścatuścakraḥ sabindukaḥ .
     pūrvoktalakṣaṇairyukto vanamālāvirājitaḥ .. 14 ..
     varāho'sau śaktiliṅge cakre ca viṣame tathā .
     indranīlanibhaḥ sthūlastrirekhālāñchito bhavet .. 15 pṛthvīvārāhanātnī sā yā varāhākṛtiḥ śilā .
     ābhugnā caiva rekhaikā gatarājyapradāyikā .. 16 ..
     matsyākhyā sā śilā jñeyā bindutrayavibhūṣitā .
     kāṃsyādbhārā svaṇanibhā dīrghā sā bhuktimuktidā .. 17 ..
     kūrmākhyā tu śilā pṛṣṭhe vartrulā connatā bhavet .
     haritaṃ varṇamāṣantu kaustubhena ca cihnitā ..
     śilākūrmaḥ sa vijñeyaḥ kūrmākārastu yo bhavet .
     cakrāṅkitā tathā vṛttā pūjitā sā padapradā .. 18 hayagrīvo'ṅkuśākārā rekhā cakrā samīpagā .
     bahubindusamāyuktaṃ pṛṣṭaṃ nīradanīlakam .. 19 ..
     jñeyaḥ saumyahayagrīvo hayagrīvāsamā śilā .
     dīrghayā lekhayā yuktā rekhā vā tādṛśī bhavet .. 20 ..
     hayaśīrṣaḥ sa vijñeyo mukhaṃ yasya hayākṛti .
     padmākṛti bhavedvāpi sākṣamālaṃ śirastathā .. 21 vaikuṇṭhastilavarṇābhaścakramekaṃ tathā dhvajam .
     dvāropari tathā rekhā pūjyākārā suśobhanā .. 22 śrīdharastu tathā devaścihnito vanamālayā .
     kadambakusumākārārekhāpañcakabhūṣitaḥ .. 23 ..
     vāmanaḥ sa tu vijñeyo yo'tihrasvaśca vartulaḥ .
     atasīkusumaprakhyo bindunā pariśobhitaḥ .. 24 ..
     dadhivāmananāmā tu ūrdhvādhaścakrasaṃyutaḥ .
     mahādyutiratihrasvaḥ subhikṣaḥ kṣemadāyakaḥ .. 25 ..
     sudarśanastathā devaḥ śyāmavarṇo mahādyutiḥ .
     vāmapārśve tathā cakraṃ rekhaikaiva tu dakṣiṇe .. 26 ..
     sahasrārjunanāmāsau nānārekhāmayī bhavet .
     cakrākārā yantrapaṅktiḥ sa naṣṭadravyadāyakaḥ .. 27 ..
     sthūlo dāmodaro yasya madhye cakraṃ pratiṣṭhitam .
     dūrvābhaṃ dvārasaṅkīrṇaḥ pītarekhā dhanapradaḥ .. 28 ..
     rādhādāmodaro jñeya ūrdhvādhaścakravadbilam .
     nātidīrghamukhaṃ madhye lambarekhā sa bhogadaḥ .. 29 ..
     dāmodaraḥ sa vijñeyo yaścakradbayalāñchitaḥ .
     sūkṣmaṃ bhavecca vivaraṃ pūjitaḥ sukhadaḥ sadā .. 30 ..
     ananto bahuvarṇaḥ syānnāgabhogena cihnitaḥ .
     anekacakrasaṃbhinnaḥ sarvakāmaphalapradaḥ .. 31 ..
     puruṣottamanāmāsau yasya dikṣu vidikṣu ca .
     ūrdhvānyāsyāni dṛśyante puruṣārthaphalapradaḥ .. 32 ..
     yogeśvaraḥ sa vijñeyo liṅgaṃ yasya śirogatam .
     brahmahatyādipāpānāṃ nāśako yogasiddhidaḥ .. 33 padmanābhastathā raktaḥ paṅkajacchatrasaṃyutaḥ .
     tulasyā pūjito nityaṃ daridrastvīśvaro bhavet .. 34 raśmijvālo hiraṇyākṣaścandrābhaḥ sphaṭikopamaḥ .
     athavā jāyate nānāsvarṇarekhābhiranvitaḥ .. 35 ..
     garuḍaḥ sa tu vijñeyo madhye pakṣadbayānvite .
     sudīrghā dṛśyate rekhā sa sarpaviṣanāśakaḥ .. 36 ..
     janārdanaḥ sa vijñeyaḥ kevalāni sphuṭāni ca .
     yasyodare tu cakrāṇi catvāri pitṛtṛptikṛt .. 37 lakṣmīnārāyaṇo jñeyo vanamālāṅkitodaraḥ .
     sūkṣmadvāraścatuścakro bhuktimuktipradāyakaḥ .. 38 ..
     hṛṣīkeśaḥ sa vijñeyo yo'rdhacandrākṛtirbhavat .
     tamabhyarcya labhet svargaṃ viṣayāṃśca samīhitān ..
     29 ..
     lakṣmīnaraharirjñeyaḥ kṛṣṇavarṇaḥ sabindukaḥ .
     vāmapārśve same cakre gṛhasthābhīṣṭadāyakaḥ .. 40 ..
     trivikramastu vijñeyaḥ śyāmavarṇo mahādyutiḥ .
     vāmapārśve cakrayuggamekarekhā tu dakṣiṇe .. 41 ..
     kṛṣṇo jñeyaḥ śilā kṛṣṇā sacakrā vā vicakrikā .
     pradakṣiṇāvartakṛtavanamālāvibhūṣitā .. 42 ..
     caturmukhaḥ sa vijñeyo dve cakre madhyadeśataḥ .
     catasraḥ pārśvagā rekhā vedaśāstrāgamapradaḥ .. 43 ..
     viṣṇorbhedā ime proktā atraivāvāhayeddharim .
     visarjayecca pūjānte pratiṣṭhāṃ nātra kārayet .. * ..
     śālagrāmāḥ samāḥ pūjyā sameṣu dbitayaṃ na hi .
     asamā naiva pūjyante ekaḥ pūjyatamo mataḥ ..
     śilā dvādaśa yo nityaṃ bhaktyā saṃpūjayennaraḥ .
     dine dine dharmavṛddhiḥ pāpanāśaśca jāyate ..
     śālagrāmaśilāṃ yastu bhaktyā saṃpūjayennaraḥ .
     śataṃ dināni yastena kṛtaḥ kāmaḥ sa sidhyati .. * śālagrāmā matsvarūpāḥ śṛṇu teṣāntu lakṣaṇam .
     yatsevanādbhavediṣṭamiha loke paratra ca ..
     śivanābhaḥ sa vijñeyaḥ saliṅgākāratāṅgataḥ .
     svayambhuliṅgākṛtimān mantrasiddhividhāyakaḥ .. 1 ..
     tryambakaḥ sa tu vijñeyo yo bindutrayabhūṣitaḥ .
     śūlākārā tathā rekhā gatapuṃstvapradāyakaḥ .. 2 ..
     dhūrjaṭiḥ sa tu vijñeyo yatra rekhā jaṭāsamā .
     tisro yatra pradṛśyante so'rcito jñānadāyakaḥ .. 3 śambhastu pāṇḍaro jñeyo bindukṛṣṇastu mastake .
     vilvapramāṇastejasvī pūjitaḥ strīvaśaṅkaraḥ .. 4 ..
     īśvaraḥ sa tu vijñeyo rakto bindustu mastake .
     ekacakro dbicakro vābhyantare'dhaśca gopadam .. 5 ..
     mṛtyuñjayaḥ sa vijñeyaḥ svalpamṛtyuvināśakaḥ .
     adhaścakraṃ tadūrdhvañca śvetā rekhā triśūlavān .. 6 ..
     candraśekharanāmāsāvardhacandrākṛtistu ke .
     madhye cakradbayaṃ tasya sevanādroganāśanam .. 7 ..
     rudraḥ sa eva vijñeyaḥ kapilo mūrdhni rakṣitaḥ .
     cakramadhye bhavedrekhā mārayedripusantatim .. 8 .. * ..
     śālagrāmānatho vakṣye śaktikīṭasamudbhavān .
     yeṣāṃ pūjanato devī bhavānī suprasīdati ..
     śrīvidyā sā tale cakramūrdhvechatraṃ pradṛśyate .
     vāhye ghaṇṭāṅkito mūrdhā snigdhā śyāmākhileṣṭadā .. 1 ..
     mahākālī tu sā jñeyā yonicihnasamanvitā .. 2 dbicchidrādyā sarvaśilā trikoṇenāṅkitā ca yā .
     yadāyudhākṛtiścordhvaṃ tāṃ devīṃ tatra nirdiśet ..
     devīśilā sacakrā yā dakṣamārgeṇa tāṃ yajet .
     sārcitā vāmamārgeṇa lokadvayasukhāvahā ..
     yā cakrarahitā devī śilā tāṃ vāmato'rcayet .
     sparśakāryeṇa viprāṇāṃ nagabhāṃ kṣobhakṛdbhavet .. * ..
     saurīśilā durlabhaiva prāyaḥ kaliyuge surāḥ .
     sphaṭikābhā bhavet sā tu gharmamuktā vimuñcati ..
     tulasyordhva sthite vahniṃ sābhiṣiktā pravarṣaṇam .
     kurute śapathe mithyā kṛte syātkuṣṭhakārikā .. * gaṇeśaḥ sa tu vijñeyaḥ svalpaśuṇḍāṅkito bhavet .
     śuṇḍākārā śilā vāpi gajānanasamāpi vā .. * yasyā madhye mahaccakraṃ sūkṣmacakrañca yaddiśi .
     sā śilā tasya dikyasya sevyā taddiśi rājyadā .. * ..
     ardhacandrākṛtiryatra dṛśyate śakaladbayam .
     sā tu candraśilā tryasrayuktā bhaumaśilā matā .. * ..
     bāṇākāreṇa cihnena jñeyā budhaśilā surāḥ .
     dīrgheṇa caturasreṇa yuktā guruśilā matā .. * ..
     pañcakoṇā tu śukrasya cāpākārā śanermatā .
     sūrpākārā tu rāhoḥ syāt ketostu dhvajarūpiṇī .. * ..
     prāpte kaliyuge ghore vāmācāravimiśrite .
     bhakṣyābhakṣyavicārādirahite mlecchasaṅkule ..
     kāmakrodhādibhirvyāpte jane strībhirvinirjite .
     kva śiṣyaḥ kva gururmantraḥ kva japaḥ kva ca siddhayaḥ ..
     ayutābde kaleryāte tyajedbiṣṇuśilā mahīm .
     tadardhājjāhnavītoyaṃ tadardhāddevatāśilā ..
     japa eva kalau śreyān śālagrāmārcanaṃ yathā ..
iti merutantre 5 paṭalaḥ .. api ca . tulasyuvāca .
     he nātha te dayā nāsti pāṣāṇasadṛśasya ca .
     chalena dharmabhaṅgena mama svāmī tvayā hataḥ ..
     pāṣāṇahṛdayastvañca dayāhīno yataḥ prabho .
     tasmāt pāṣāṇasadṛśastvaṃ bhaveha hare'dhunā ..
     śrībhagavānuvāca .
     ahañca śailarūpī ca gaṇḍakītīrasannidhau .
     adhiṣṭhānaṃ kariṣyāmi bhārate tava śāpataḥ ..
     vajrakīṭāśca kṛmayo vajradaṃṣṭrāśca tatra vai .
     tacchilākuhare cakraṃ kariṣyanti madīyakam ..
     ekadvāre catuścakraṃ vanamālāvibhūṣitam .
     navīnanīradākāraṃ lakṣmīnārāyaṇābhidham ..
     ekadbāre catuścakraṃ navīnanīradopamam .
     lakṣmījanārdanaṃ jñeyaṃ rahitaṃ vanamālayā ..
     dbāradbaye catuścakraṃ goṣpadena samanvitam .
     raghunāthābhidhaṃ jñeyaṃ veṣṭitaṃ vanamālayā ..
     atikṣudraṃ dbicakrantu navīnanīradaprabham .
     dadhivāmanaṃ vijñeyaṃ gṛhiṇāñca sukhapradam ..
     atikṣudraṃ dvicakrañca vanamālāvibhūṣitam .
     śrīdharaṃ devi vijñeyaṃ śrīpadaṃ gṛhiṇāṃ sadā ..
     sthūlañca vartulākāraṃ rahitaṃ vanamālayā .
     dbicakraṃ sphuṭamatyantaṃ jñeyaṃ dāmodarābhidham ..
     madhyamaṃ vartulākāraṃ dbicakraṃ bāṇavikṣatam .
     raṇarāmābhidhaṃ jñeyaṃ śaratūṇasamanvitam ..
     caturdaśacakraṃ sthūlañca navīnajaladaprabham .
     anantākhyañca vijñeyaṃ caturvargaphalapradam ..
     madhyamaṃ saptacakrañca chatratūṇasamanvitam .
     rājarājeśvaraṃ jñeyaṃ rājasampatkaraṃ nṛṇām ..
     cakrākāraṃ dvicakrañca saśrīkaṃ jaladaprabham .
     sagoṣpadaṃ madhyamañca vijñeyaṃ madhusūdanam ..
     sudarśanañcaikacakraṃ guptacakraṃ gadādharam .
     dvi cakraṃ hayavaktrābhaṃ hayagrīvaṃ prakīrtitam ..
     atīvavistṛtāsyañca dbicakraṃ vikaṭaṃ sati .
     narasiṃhābhidhaṃ jñeyaṃ sadyo vairāgyadaṃ nṛṇām ..
     dbicakraṃ vistṛtāsyañca vanamālāsamanvitam .
     lakṣmīnṛsiṃhaṃ vijñeyaṃ gṛhiṇāṃ sukhadaṃ sadā ..
     dbāradeśe dvicakrañca saśrīkañca samaṃ sphuṭam .
     vāsudevañca vijñeyaṃ sarvakāmaphalapradam ..
     pradyumnaṃ sūkṣmacakrañca navīnanīradaprabham .
     śuṣire chidrabahulaṃ gṛhiṇāñca sukhapradam ..
     dve cakre caikalagne tu pṛṣṭhe yatra tu puṣkalam .
     saṅkarṣaṇantu vijñeyaṃ sukhadaṃ gṛhiṇāṃ sadā ..
     aniruddhañca pītābhaṃ vartulañcātiśobhanam .
     sukhapradaṃ gṛhasthānāṃ pravadanti manīṣiṇaḥ .. * ..
     śālagrāmaśilā yatra tatra sannihito hariḥ .
     tatraiva lakṣmīrvasati sarvatīrthasamanvitā ..
     yāni kāni ca pāpāni brahmahatyādikāni ca .
     tāni sarvāṇi naśyanti śālagrāmaśilārcanāt ..
     chatrākāre bhavedrājyaṃ vartule ca bhavet śriyaḥ .
     duḥkhañca śakaṭākāre śūlāgre maraṇaṃ dhruvam ..
     vikṛtāsye ca dāridraṃ piṅgale hānireva ca .
     lagnacakre bhaveddhānirvidīrṇe maraṇaṃ dhruvam ..
     vrataṃ dānaṃ pratiṣṭhā ca śrāddhañca devapūjanam .
     śālagrāmaśilāyāścaivādhiṣṭhānāt praśastakam ..
     sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ .
     sarvadāne ca yat puṇyaṃ prādakṣiṇye bhuvastathā ..
     sarvayajñeṣu tīrtheṣu vrateṣvanaśaneṣu ca .
     pāṭhe caturṇāṃ vedānāṃ tapasāṃ karaṇe sati .
     tat puṇyaṃ labhate nūnaṃ śālagrāmaśilārcanāt ..
     śālagrāmaśilātoyaṃ nityaṃ bhuṅkteca yo naraḥ .
     surepmitaṃ prasādañca janmamṛtyujarāharam ..
     tasya sparśañca vāñchanti tīrthāni nikhilāni ca .
     jīvanmukto mahāpūto'pyante yāti hareḥ padam ..
     tatraiva hariṇā sārdhamasaṃkhyaṃ prākṛtaṃ layam .
     paśyantyeva hi dāsyeva niyukto dāsyakarmaṇi ..
     yāni kāni ca pāpāni brahmahatyādikāni ca .
     taṃ dṛṣṭvā ca bhiyā yānti vainateyamivoragāḥ ..
     tatpādapadmarajasā sadyaḥ pūtā vasundharā .
     puṃsāṃ lakṣaṃ tatpitṝṇāṃ nistarettasya janmani ..
     śālagrāmaśilātoyaṃ mṛtyukāle ca yo labhet .
     sarvapāpavinirmukto viṣṇulokaṃ sa gacchati ..
     nirvāṇamuktiṃ labhate karmabhogādvimucyate .
     viṣṇupādapralīnaśca bhaviṣyati na saṃśayaḥ ..
     śālagrāmaśilāṃ dhṛtvā mithyāvākyaṃ vadettu yaḥ .
     sa yāti kūrmadaṃṣṭrañca yāvadvai brahmaṇo vayaḥ ..
     śālagrāmaśilāṃ dhṛtvā svīkāraṃ yo na pālayet .
     sa prayātyasipatrañca lakṣamanvantarāvadhi ..
     tulasīpatravicchedaṃ śālagrāmaṃ karoti yaḥ .
     tasya janmāntare kānte strīviśleṣo bhaviṣyati ..
     tulasīpatravicchedaṃ śaṅkhaṃ yo hi karoti ca .
     bhāryāhīno bhavet so'pi rogī ca saptajanmasu ..
     śālagrāmañca tulasīṃ śaṅkhañcaikatra eva ca .
     yo rakṣati mahājñānī sa bhavet śrīharipriyaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 19 adhyāyaḥ .. * .. śūdrāṇāṃ tatpūjane'nadhikāro yathā --
     viprakṣattriyavaiśyānāṃ śālagrāmaśilārcane .
     adhikāro na śūdrāṇāṃ harerarcārcane tathā ..
iti tatraiva janmakhaṇḍe 21 adhyāyaḥ .. * .. śālagrāme sadā viṣṇoḥ sthitistatpūjane viśeṣaśca yathā -- bhūmiruvāca .
     uktā yāḥ pratimāḥ sarvāḥ suvarṇādivinirmitāḥ .
     tāsu tiṣṭhasi sarvāsu śālagrāme ca sarvadā ..
     kati pūjyā gṛhādau ca aviśeṣastu pūjane .
     viśeṣo vā bhavettanme rahasyaṃ vada mādhava ..
     varāha uvāca .
     gṛhe liṅgadvayaṃ nārcyaṃ śālagrāmadbayaṃ tathā .
     dve cakre dvārakāyāstu nārcyaṃ sūryadvayaṃ tathā ..
     śālagrāmaśilā bhagnā pūjanīyā sacakrakā .
     khaṇḍitā sphuṭitā vāpi śālagrāmaśilā śubhā ..
     śilā dbādaśa vai devi śālagrāmasamudbhavāḥ .
     vidhivat pūjitā yena tasya puṇyaṃ vadāmi te ..
     koṭidbādaśaliṅgaistu pūjitaiḥ svarṇapaṅkajaiḥ .
     yat syāt dvādaśakalpaistu dinenaikena tadbhavet ..
     yaḥ punaḥ pūjayedbhaktyā śālagrāmaśilāśatam .
     tatphalaṃ nava śakto'haṃ vaktuṃ varṣaśatairapi ..
     śālagrāmo na spraṣṭavyo hīnavarṇairvasundhare .
     strīśūdrakarasaṃsparśo vajrasparśādhiko mataḥ ..
     mohādyaḥ saṃspṛśet śūdro yoṣidvāpi kadācana .
     sa patennarake ghore yāvadāhūtasaṃplavam ..
     yadi bhaktirbhavettasya strīṇāṃ vāpi vasundhare .
     dūrādevāspṛśan pūjāṃ kārayet susamāhitaḥ ..
     caraṇāmṛtapānena sarvapāpakṣayo bhavet ..
     abhakṣyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalam .
     śālagrāmaśilāyogāt pāvanaṃ tadbhavet sadā ..
     dadyādbhaktāya yo devi śālagrāmaśilāṃ naraḥ .
     suvarṇasahitāṃ tena saparvatavanākarā .
     sasamudrā bhaveddattā satpātrāya vasundharā ..
     śālagrāmaśilāyāstu maulyamudghāṭayet kvacit .
     vikretā krayakartā vā narake vai patet dhruvam ..
     pūjāphalaṃ na śakyeta vaktuṃ varṣaśatairapi .
     etatte kathitaṃ guhyaṃ pratimāsthāpanaṃ prati ..
     śālagrāme viśeṣaśca liṅgādīnāñca yo bhavet .
     pūjanādo vidhiścāpi kimanyacchrotumicchasi ..
ityādi vārāhe raupyasauvarṇārcāsthāpananāmādhyāyaḥ .. * .. atha śālagrāmaśilāmūrtinirūpaṇam .
     caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitiḥ .
     dbārakādiśilāsaṃstho dhyeyaḥ pūjyo'pi vā hariḥ ..
     manaso'bhīpsitaṃ prāpya devo vaimāniko bhavet .
     niṣkāmo muktimāpnoti mūrtīrdhyāyan stuvan japan ..
ityādi gāruḍe mūrtāmūrtadhyānaṃ 44 adhyāyaḥ .. api ca .
     śaṅkhacakragadāpadmī keśavākhyo gadādharaḥ .
     sābjakīmodakīcakraśaṅkhī nārāyaṇo vibhuḥ ..
     sacakraśaṅkhābjagado mādhavaḥ śrīgadādharaḥ .
     gadābjaśaṅkhacakrī vā govindo'rcyo gadādharaḥ ..
     padmaśaṅkhāsigadine viṣṇurūpāya vai namaḥ .
     śaṅkhāñjacakragadine namaḥ saṅkarṣaṇāya ca ..
     suśaṅkhasugadābjāvidhṛte pradyumnamūrtaye .
     namo'niruddhāya gadāśaṅkhābjāvividhāriṇe ..
     namo gadāsiśaṅkhābjayuktatraivikramāya ca .
     sāsikaumodakīpadmagadine vāmanamūrtaye ..
     cakrābjaśaṅkhagadine namaḥ śrīdharamūrtaye .
     hṛṣīkeśa sāvigadāśaṅkhapadminnamo namaḥ ..
     sābjaśaṅkhagadācakrapadmanābhasvarūpiṇe .
     dāmodara śaṅkhagadācakrapadminnamo namaḥ ..
     sāviśaṅkhagadābjāya vāsudevāya vai namaḥ .
     śaṅkhābjacakragadiṇe namaḥ saṅkarṣaṇāya ca ..
     sābjaśaṅkhagadācakrapuruṣottamamūrtaye .
     namo'dhokṣajarūpāya gadāśaṅkhāsipadmine ..
     nṛsiṃhamūrtaye padmagadāśaṅkhābjadhāriṇe .
     padmābjaśaṅkhagadine namo'stvacyutamūrtaye ..
     saśaṅkhacakrābjagadaṃ janārdanamihāname .
     upendraṃ sagadaṃ sāviṃ padmaśaṅkhinnamo namaḥ ..
     sucakrābjagadāśaṅkhayuktāya harimūrtaye .
     sagadābjāviśaṅkhāya namaḥ śrīkṛṣṇamūrtaye ..
     śālagrāmaśilādvāragatalagnadvicakradhṛk .
     śuklābho vāsudevākhyaḥ so'vyādvaḥ śrīgadādharaḥ ..
     lagnadbicakro raktābhaḥ pūrvabhāge tu puṣkalaḥ .
     saṅkarṣaṇo'tha pradyumnaḥ sūkṣmacakrastu pītakaḥ ..
     sadīrghaśuṣiracchidro yo'niruddhastu vartulaḥ .
     nīlo dbāri trirekhaśca atha nārāyaṇo'sitaḥ ..
     madhye gadākṛtī rekhā nābhicakramahonnataḥ .
     pṛthucakro nṛsiṃho'tha kapilo'vyāt tribindukaḥ ..
     athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ .
     varāhaḥ śaktiliṅgo'vyādbiṣamadbayacakrakaḥ ..
     nīlastrirekhaḥ sthūlo'tha kūrmamūrtiḥ sa bindumān .
     kṛṣṇaḥ savartulāvartaḥ pātu vonnatapṛṣṭhakaḥ ..
     śrīdharaḥ pañcarekho'vyādvanamālī gadānvitaḥ .
     vāmano vartulo hrasvo vāmacakraḥ sureśvaraḥ ..
     nānāvarṇo'nekamūrtirnāgabhogī tvanantakaḥ .
     sthūlo dāmodaro nīlo madhye cakraḥ sanīlakaḥ ..
     saṃkīrṇadvārako vo'vyādatha brahmā sulohitaḥ .
     sadīrgharekhaḥ śuṣira ekacakrāmbujaḥ pṛthuḥ ..
     pṛthucchidrasthūlacakraḥ kṛṣṇo viṣṇuśca binduvat .
     hayagrīvo'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ ..
     vaikuṇṭho maṇiratnābha ekacakrāmbujo'sitaḥ .
     matsyo dīrghombujākāro dbārarekhaśca pātu vaḥ ..
     vāmacakro dakṣarekhaḥ śyāmo vo'vyāttrivikramaḥ .
     śālagrāme dbārakāyāṃ sthitāya gadine namaḥ ..
     ekena lakṣito yo'vyādgadādhārī sudarśanaḥ .
     ekadbāre catuścakraṃ vanamālāvibhūṣitam ..
     svarṇarekhāsamāyuktaṃ gāṣpadena virājitam .
     kadambakusumākāraṃ lakṣmīnārāyaṇaṃ viduḥ ..
     lakṣmīnārāyaṇo dbābhyāṃ tribhirmūrtistrivikramaḥ .
     caturbhujaścaturvyaho vāsudevaśca pañcabhiḥ ..
     pradyumnaḥ ṣaḍbhireva syāt saṅkarṣaṇa itastataḥ .
     puruṣottamo'ṣṭabhiḥ syānnavavyūho navonnataḥ ..
     daśāvatāro daśabhiraniruddho'vatādatha .
     dbādaśātmā dbādaśabhirata ūrdhvamanantakaḥ ..
     viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhet sa divaṃ vrajet ..
iti gāruḍe 45 adhyāyaḥ .. * .. aparañca . hariruvāca .
     nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt .
     ādau sudarśano mūrtirlakṣmīnārāyaṇo'paraḥ ..
     tricakro'sāvacyutaḥ syāt catuścakraścaturbhujaḥ .
     vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ ..
     puruṣottamo hyaṣṭamaḥ syānnavavyūho daśātmakaḥ .
     ekādaśo'niruddhaḥ syāddvādaśo dbādaśātmakaḥ ..
     ata ūrdhvamanantaḥ syāccakrairekādikaiḥ kramaḥ .
     sudarśanādyā lakṣitāśca pūjitāḥ sarvakāmadāḥ ..
     śālagrāmaśilā yatra devo dbāravatībhavaḥ .
     ubhayoḥ saṅgamo yatra tatra muktirna saṃśayaḥ ..
iti gāruḍe 65 adhyāyaḥ .. * .. kṣetraviśeṣaḥ . yathā -- dharaṇyuvāca .
     bhagavan devadeveśa śālaṅkāyanako muniḥ .
     kiṃ cakāra tapaḥ kurvan tava kṣetre vimuktide ..
     vārāha uvāca .
     atha dīrgheṇa kālena sa ṛṣiḥ saṃsitavrataḥ .
     tapyamāno yathānyāyaṃ paśyate śālamuttamam ..
     viśrāmaṃ kurute tatra draṣṭukāmo'tha māṃ muniḥ .
     māyayā mama mūḍhātmā śakto draṣṭuṃ na māmabhūt ..
     tataḥ pūrveṇa pārśvena tasya śālasya sundari .
     vaiśākhamāsadbādaśyāṃ maddarśanamupāgataḥ ..
     dṛṣṭvā māṃ tatra sa munistapasvī śaṃsitavrataḥ .
     tuṣṭāva vaidikaiḥ sūktaiḥ praṇamya ca punaḥ punaḥ ..
     tato'haṃ stūyamāno ṣai ṛṣimukhyena sundari .
     prāpto'smi paramāṃ prītiṃ tamavocaṃ tataḥ ṛṣim ..
     tatrāśrame mahābhāga sthitvā tvaṃ tapasāṃnidhe .
     puttreṇa paramaprīto matkṣetre matsamo bhava ..
     anyacca guhyaṃ vakṣyāmi śālaṅkāyana tacchṛṇu .
     tava prītyā pravakṣyāmi yenaitat kṣetramuttamam ..
     śālagrāmamiti khyātaṃ tannibodha mune śubham .
     yo'yaṃ vṛkṣastvayā dṛṣṭaḥ so'hameva na saṃśayaḥ ..
     etat ko'pi na jānāti vinā devaṃ maheśvaram .
     evaṃ tasmai varaṃ dattvā śālaṅkāyanakāya vai ..
     paśyatastasya vasudhe tatraivāntarhito'bhavat .
     vṛkṣaṃ dakṣiṇataḥ kṛtvā jagāma svāśramaṃ muniḥ ..
     mama tadrocate sthānaṃ girikūṭaśiloccaye .
     śālagrāma iti khyātaṃ bhaktasaṃsāramokṣaṇam ..
iti vārāhe śālagrāmakṣetramāhātmyavarṇananāmādhyāyaḥ ..

[Page 5,064c]
śālagrāmagiriḥ, puṃ, (śālagrāmasya giriḥ .) śālagrāmotpādakaparvataḥ . yathā -- vārāha uvāca .
     kathayiṣyāmi te guhyaṃ śālagrāmamiti śrutam .
     tasmin kṣetre haro devo matsvarūpeṇa saṃyutaḥ ..
     śālagrāme girau tasmin śilārūpeṇa tiṣṭhati .
     ahaṃ tiṣṭhāmi tatraiva girirūpeṇa nityadā ..
     tasmin śilāḥ samagrāstu matsvarūpā na saṃśayaḥ .
     pūjanīyāḥ prayatnena kiṃ punaścakralāñchitāḥ ..
     liṅgarūpeṇa tu harastatra devālaye girau .
     śivanābhāḥ śilāstatra cakranābhāstathā śilāḥ ..
     someśvarādhiṣṭhitastu śivarūpo giriḥ smṛtaḥ .
     śālagrāmagirirviṣṇurahaṃ someśvarādhipaḥ ..
     tayoḥ parvatayoryo vai śilā viṣṇuśilābhidhāḥ ..
     revayā ca kṛtaṃ pūrvaṃ tapaḥ śivasutuṣṭidam .
     mama tvatsadṛśaḥ puttro bhūyādabhihito tayā ..
     ahaṃ kasyāpi na sutaḥ kiṃ kariṣyāmi cintayan .
     revāyākhu varo deyastvavaśyaṃ mṛgalāñchana .
     niścityaivaṃ tadā proktaṃ prasannenāntarātmanā ..
     liṅgarūpeṇa te devi gajānanapuraskṛtaḥ .
     garbhe tava vasiṣyāmi puttro bhūtvā śivapriye ..
     mama tvamaparā mūrtiḥ khyātā jalamayī śivā .
     śivaśaktivibhedena āvāmekatra saṃsthitau ..
     evaṃ dattavarā revā matsānnidhyamihāgatā .
     revākhaṇḍamiti khyātaṃ tataḥ prabhṛti gopate .. * ..
     gaṇḍakyāpi purā taptaṃ varṣāṇāmayutaṃ vidhe .
     śīrṇaparṇāśanaṃ kṛtvā vāyubhakṣāpyanantaram ..
     divyaṃ varṣaśataṃ tepe viṣṇuṃ cintayatī tadā .
     tataḥ sākṣājjagannātho harirbhaktajanapriyaḥ ..
     uvāca madhuraṃ vākyaṃ prītaḥ praṇatavatsalaḥ .
     gaṇḍaki ! tvāṃ prasanno'smi tapasā vismite'naghe ..
     anavacchinnayā śaktyā varaṃ varaya suvrate .
     kiṃ deyaṃ tadbadasvāśu prīto'smi varavarṇini ..
     gaṇḍakyapi puro dṛṣṭvā śaṅkhacakragadādharam .
     daṇḍavat praṇatā bhūtvā tataḥ stotraṃ pracakrame ..
     aho deva mayā dṛṣṭo durdarśo yogināmapi .
     tvayā sarvamidaṃ sṛṣṭaṃ jagat sthāvarajaṅgamam ..
     tato himāṃśe sā devī gaṇḍakī lokatāriṇī .
     prāñjaliḥ praṇatā bhūtvā madhuraṃ vākyamabravīt ..
     yadi deva prasanno'si deyo me vāñchito varaḥ .
     mama garbhagato bhūtvā viṣṇo matputtratāṃ vraja ..
     tataḥ prasanno bhagavān cintayāmāsa gopate .
     kiṃ yācitaṃ nimnagayā nityaṃ matsaṅgalubdhayā ..
     dāsyāmi yācitaṃ yena lokānāṃ bhavamokṣaṇam .
     ityevaṃ kṛpayā devo niścitya manasā svayam ..
     gaṇḍakīṃ kathayāmāsa śṛṇu devi vaco mama .
     śālagrāmaśilārūpī tava garbhagataḥ sadā ..
     tiṣṭhāmi tava puttratve bhaktānugrahakāraṇāt .
     matsānnidhyānnadīnāṃ tvamatiśreṣṭhā bhaviṣyasi ..
     darśanāt sparśanāt snānāt pānāccaivāvagāhanāt .
     hariṣyasi mahāpāpaṃ vāṅmanaḥkāyasambhavam ..
iti vārāhe someśvarādiliṅgamahimāvamuktikṣetratriveṇyādimahimānāmādhyāyaḥ ..

śālaṅkaṭaṅkaṭaḥ, puṃ, sukeśīrākṣasaḥ . sa vidyutkeśibhāryāśālaṅkaṭaṅkaṭāyāḥ puttraḥ . iti vāmanapurāṇam ..

śālaṅkāyanaḥ, puṃ, (śalaṅkasyāpatyam . naḍādibhyaḥ phak . 4 . 1 . 99 . iti phak .) muniviśeṣaḥ . nandī . iti medinī ..

śālaṅkāyanajīvasūḥ, strī, vyāsamātā . yathā --
     vyāsasyāmbā satyavatī vāsavī gandhakālikā .
     yojanagandhā dāseyī śālaṅkāyanajīvasūḥ ..
iti hemacandraḥ ..

śālaṅkiḥ, puṃ, munibhedaḥ . yathā --
     vaśiṣṭho'rundhatīnātho maitrāvaruṇirityapi .
     śālāturīyaḥ śālaṅkirdākṣīputtrastu pāṇiniḥ ..
iti jaṭādharaḥ ..

śālajaḥ, puṃ, (śālājjāyate iti . jan + ḍaḥ .) śālamatsyaḥ . yathā . śālaḥ śālajagarjakau . iti śabdaratnāvalī ..

śālaniryāsaḥ, puṃ, (śālasya niryāsaḥ .) sarjarasaḥ . dhūnā iti bhāṣā . tatparyāyaḥ . śālanaḥ 2 sarjaḥ 3 sarjarasaḥ 4 . iti ratnamālā .. dhūnakaḥ 5 vahnivallabhaḥ 6 sarjamaṇiḥ 7 . iti trikāṇḍaśeṣaḥ ..

śālaparṇī, strī, (śālasya parṇavat parṇamasyāḥ . ṅīṣ .) vṛkṣaviśeṣaḥ . śālapāṇī iti bhāṣā . tatparyāyaḥ . sudalā 2 supatrī 3 sthirā 4 saumyā 5 kumudā 6 guhā 7 dhruvā 8 vidārigandhā 9 aṃśumatī 10 suparṇikā 11 dīrghamūlā 12 dīrghapatrikā 13 vātaghrī 14 pītinī 15 tanvī 16 sudhā 17 sarvānukāriṇī 18 śophaghrī 19 subhagā 20 devī 21 niścalā 22 vrīhiparṇikā 23 sumūlā 24 surūpā 25 śubhapatrikā 26 suparṇī 27 śālipatrī 28 śālidalā 29 . iti rājanirghaṇṭaḥ . vidārī 30 sālaparṇī 31 . ityamaraṭīkāyāṃ bharataḥ .. asyā guṇāḥ . grāhitvam . kaphapittanāśitvañca . iti rājavallabhaḥ .. tiktatvam . gurutvam . uṣṇatvam . vātadoṣaviṣamajvaramehārśaḥśophasantāpanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     śālaparṇī sthirā saumyā triparṇī pīvarā guhā .
     vidārigandhā dīrghāṅghrirdīrghapatrāṃśumatyapi ..
     śālaparṇī garacchardijvaraśvāsātisārajit .
     śoṣadoṣatrayaharī vṛṃhaṇyuktā rasāyanī .
     tiktā viṣaharī svāduḥ kṣatakāśakṛmipraṇut ..
iti bhāvaprakāśaḥ ..

śālabhañjikā, strī, (śālena bhajyate nirmīyate iti . bhanja + kvun śilpisaṃjñayorapūrvasyāpi . uṇā° 2 . 32 . iti kvun . ṭāpi ata itvam .) kāṣṭhādinirmitaputtrikā . (yathā, rājataraṅgiṇyām . 2 . 66 .
     alolakīrtikalloladukūlavasanojjvalām .
     babhāra yadbhujastambho jayaśrīśālabhañjikām ..
) veśyā . iti jaṭādharaḥ ..

śālabhañjī, strī, kāṣṭhādinirmitaputtrikā . iti hemacandraḥ ..

śālavaḥ, puṃ, lodhraḥ . iti śabdaratnāvalī ..

śālaveṣṭaḥ, puṃ, (śālasya veṣṭo niryāsaḥ .) śālaniryāsaḥ . iti trikāṇḍaśeṣaḥ ..

śālasāraḥ, puṃ, (śālasya sāraḥ .) drumaḥ . hiṅguḥ . iti viśvaḥ ..

śālā, strī, (śo + bāhulakāt śyaterapi kālan . ityujjvaladattoktyā kālan . 1 . 117 .) gṛham . ityamaraḥ .. (yathā, bhāgavate . 8 . 9 . 16 .
     dhūpāmoditaśālāyāṃ juṣṭāyāṃ mālyadīpakaiḥ ..) vṛkṣasya skandhaśākhā . gṛhaikadeśaḥ . iti medinī ..

śālākī, [n] puṃ, astravaidyaḥ . nāpitaḥ . śeladhārī . iti kecit ..

śālāṅkī, strī, puttalikā . iti śabdaratnāvalī ..

śālājiraḥ, puṃ, klī, sarāvaḥ . iti hemacandraḥ śabdāratnāvalī ca ..

śālāñciḥ, strī, śākabhedaḥ . iti śabdaratnāvalī ..

śālānī, strī, vidārī . iti śabdaratnāvalī ..

śālāmṛgaḥ, puṃ, (śālāyā mṛgaḥ .) śṛgālaḥ . iti hārāvalī ..

śālāraṃ, klī, (śālāṃ ṛcchatīti . ṛ + aṇ .) hastinakhaḥ . sopānam . pakṣipañjaraḥ . iti medinī ..

śālāvṛkaḥ, puṃ, (śālāyāṃ gṛhe śākhāyāṃ vā vṛka iva .) vānaraḥ . kukkuraḥ . śṛgālaḥ . ityamaraḥ .. mṛgaḥ . iti śabdaratnāvalī . viḍālaḥ . iti rājanirghaṇṭaḥ ..

śāliḥ, puṃ, (śṛṇātīti . śṝ + bālulakāt iñ . rasya latvam .) gandhamārjāraḥ . iti medinī .. kalamādidhānyam . ṣaṣṭikādidhānyam . ityamaraḥ .. tatparyāyaḥ . madhuraḥ 2 rucyaḥ 3 vrīhiśreṣṭhaḥ 4 nṛpapriyaḥ 5 dhānyottamaḥ 6 kaidāraḥ 7 sukumārakaḥ 8 . pustakāntare madhurasthāne kalama iti pāṭhaḥ . sa tu daśavidhaḥ . yathā --
     rājānnaṣaṣṭikasitetararaktamaṇḍasthūlāṇugandhatiriyādikaśālisaṃjñāḥ .
     vrīhistatheti daśadhā bhuvi śālayaḥ syusteṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi ..
iti rājanirghaṇṭaḥ .. asya guṇāḥ .
     śālayo madhurāḥ śītā laghupākā balāvahāḥ .
     pittaghnāścānilakaphāḥ snigdhā baddhālpavarcasaḥ ..
iti rājavallabhaḥ .. * .. atha śālidhānyalakṣaṇam .
     kaṇḍanena vinā śuklā haimantāḥ śālayaḥ smṛtāḥ .. śālīnāṃ nāmāni yathā --
     raktaśāliḥ sakalamaḥ pāṇḍukaḥ śakunādṛtaḥ .
     sugandhakaḥ kardamako mahāśāliśca dūṣakaḥ ..
     puṣpāṇḍakaḥ puṇḍarīkastathā mahiṣamastakaḥ .
     dīrghaśūkaḥ kāñcanako hāyano lodhrapuṣpakaḥ .
     ityādyāḥ śālayaḥ santi bahavo bahudeśajāḥ ..
atha teṣāṃ guṇāḥ .
     śālayo madhurāḥ snigdhā balyā baddhālpavarcasaḥ .
     kaṣāyā laghavo rucyā svaryā vṛṣyāśca vṛṃhaṇāḥ ..
     alpānilakaphāḥ śītāḥ pittaghnā mūtralāstathā .
     śālayo dagdhabhūjātāḥ kaṣāyā laghupākinaḥ ..
     sṛṣṭamūtrapūrīṣāśca rūkṣāḥ śleṣmāpakarṣaṇāḥ .
     kedārāḥ vātapittaghnā guravaḥ kaphaśukralāḥ ..
     kaṣāyā alpavarcaskā madhurāśca balāvahāḥ ..
kedārāḥ kṛṣṭakṣetrajā uptāḥ .
     sthalajāḥ svādavaḥ pittakaphaghnā vātavahnidāḥ .
     kiñcittiktāḥ kaṣāyāśca vipāke kaṭukā api ..
sthalajā akṛṣṭabhūmijāḥ svayaṃjātāḥ .
     vāpitā madhurā vṛṣyā balyāḥ pittapraṇāśanāḥ ..
     śleṣmalāścālpavarcaskāḥ kaṣāyā guravo himāḥ ..
vāpitāḥ kṛṣṇakṣetre akṛṣṇakṣetre ca .
     vāpikebhyo guṇaiḥ kiñciddhīnāḥ proktā avāpitāḥ .. kṛṣṇakṣetre akṛṣṭakṣetre ca .
     ropitāstu navāḥ vṛṣyāḥ purāṇā laghavaḥ smṛtāḥ .
     ropitāropitā bhūyaḥ śīghrapākā guṇādhikāḥ ..
     chinnarūḍhā himā rūkṣā balyāḥ pittakaphāpahāḥ .
     baddhaviṭkāḥ kaṣāyāśca laghavaścālpatiktakāḥ ..
atha raktaśālerguṇāḥ ..
     raktaśālirvarasteṣu balyo varṇyastridoṣajit .
     cakṣuṣyo mūtralaḥ svaryaḥ śukralastṛḍjvarāpahaḥ .
     viṣavraṇaśvāsakāsadāhanudbahnipuṣṭidaḥ .
     tasmādalpāntaraguṇāḥ śālayo mahadādayaḥ ..
raktaśāliḥ dāudakhānī iti magadhadeśe prasiddhaḥ . iti bhāvaprakāśaḥ .. (pakṣī . ityuṇādivṛtto ujjvalaḥ . 4 . 127 ..)

śālikā, strī, (śālireva . svārthe kan . vidādikā . iti śabdaratnāvalī ..

śāliñcaḥ, puṃ, śākaviśeṣaḥ . śāñcyā iti bhāṣā . tatparyāyaḥ . śālañcaḥ 2 śitasāraḥ 3 patrakeṣṭaḥ 4 lohasārakaḥ 5 . asya guṇāḥ . dīpanatvam . tiktatvam . plīhārśaḥkaphavātanāśitvañca . iti rājanirghaṇṭaḥ ..

śāliñcī, strī, (śāliñca + striyāṃ ṅīṣ .) śākabhedaḥ . śāñce iti bhāṣā . asya pramāṇaṃ śaulphaśabde draṣṭavyam ..

śālinīkaraṇaṃ, klī, nyagbhāvanam . iti trikāṇḍaśeṣaḥ .. tiraskāra iti yāvat ..

śāliparṇī, strī, (śāleriva parṇāni yasyāḥ . ṅīṣ .) māṣaparṇī . iti rājanirghaṇṭaḥ ..

[Page 5,066a]
śālipiṣṭaṃ, klī, (śāleḥ piṣṭamiva śubhratvāt .) sphaṭikam . iti trikāṇḍaśeṣaḥ ..

śālivāhanaḥ, puṃ, rājaviśeṣaḥ . sa tu śakakartā vikramādityaśatruśca ..

śālihotraḥ, puṃ, ghoṭakaḥ . iti trikāṇḍaśeṣaḥ ..

śālī, [n] tri, (śālāsyāstīti . iniḥ .) śālāviśiṣṭaḥ . padānte yuktavācakaḥ . yathā --
     candanacarcitanīlakalevarapītavasanavanamālī .
     kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī ..
iti jayadevaḥ .. (ślāghyaḥ . yathā, bhāgavate . 3 . 24 . 1 .
     dāyāluḥ śālinīmāha śuklābhirvyāhṛtaṃ smaran ..)

śālī, strī, kṛṣṇajīrakaḥ . iti rājanirghaṇṭaḥ ..

śālīnaḥ, tri, (śālāpraveśanamarhatīti . śālā +
     śālīnakaupīne adhṛṣṭākāryayoḥ . 5 . 2 . 20 . iti khañpratyayena nipātanāt siddham .) adhṛṣṭaḥ . ityamaraḥ .. (yathā, mārkaṇḍeye . 41 . 9 .
     atha nityaṃ gṛhastheṣu śālīneṣu caredyatiḥ ..) śālāsambandhī ca ..

śālīnā, strī, (śālina + ṭāp .) miśrayā . iti rājanirghaṇṭaḥ ..

śālu, klī, (śṛṇāti śītāgame . śṝ + bāhulakāt ñuṇ rephasya latvañca . ityujjvalaḥ . 1 . 5 .) śālūkam . iti śabdaratnāvalī ..

śāluḥ, puṃ, (śṝ + ñuṇ rephasya latvañca .) kaṣāyadravyam . caurakākhyauṣadhiḥ . iti medinī .. bhekaḥ . iti hemacandraḥ ..

śālukaṃ, klī, kumudādimūlam . tatparyāyaḥ . paṅkaśūraṇam 2 śālūkaḥ 3 śālu 4 . iti śabdaratnāvalī ..

śālūkaṃ, klī, (śala + śalimaṇḍibhyāmūkaṇ . uṇā° 4 . 42 . iti ūkaṇ .) kumudādimūlam . ityamaraḥ .. jātīphalam . iti rājanirghaṇṭaḥ ..

śālūkaḥ, puṃ, (śala + śalimaṇḍibhyāmūkaṇ . uṇā° 4 . 42 . ityūkaṇ .) kumudādimūlam . iti trikāṇḍaśeṣaḥ .. (yathā, bṛhatsaṃhitāyām . 41 . 3 .
     mithunepi dhānyaśāradavallīśālūkakārpāsāḥ ..) maṇḍūkaḥ . iti rājanirghaṇṭaḥ ..

śālūraḥ, puṃ, (śalate plavena gacchatīti . śala + kharjipiñjādibhyaḥ ūrolacau . uṇā° 4 . 90 . iti ūraḥ .) bhekaḥ . ityamaraḥ ..

śāleyaṃ, tri, (śālīnāṃ kṣetram . śāli + vrīhiśālyorḍhak . 5 . 2 . 2 . iti ḍhak .) śālyudbhavakṣetram . ityamaraḥ .. śālāsambandhi śālasambandhi ca ..

śāleyaḥ, puṃ, madhurikā . ityamaraḥ ..

śāleyā, strī, (śāleya + ṭāp .) miśreyā . iti rājanirghaṇṭaḥ ..

[Page 5,066b]
śālottarīyaḥ, puṃ, (śālottare grāme bhavaḥ . śālottara + chaḥ .) pāṇinimuniḥ . iti trikāṇḍaśeṣaḥ ..

śālmalaḥ, puṃ, śālmalīvṛkṣaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 64 . 3 .
     arjanāriṣṭasañchannaṃ syandanaiśca saśālmalaiḥ ..) dvīpaviśeṣaḥ . iti śabdamālā .. tadbivaraṇaṃ yathā --
     ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata .
     śālmalo dbiguṇo dvīpaḥ krauñcadvīpasya vistarāt ..
     parivārya samudrantu dadhimaṇḍodakaṃ sthitaḥ .
     tatra puṇyā janapadāścirācca mriyate janaḥ ..
     kuta eva sudurbhikṣaṃ kṣamātejoyutā hi te .
     prathamaḥ sūryasaṅkāśaḥ sumanā nāma parvataḥ ..
     pītastu madhyamastatra śātakaumbhamayo giriḥ .
     nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ ..
     tṛtīyaścaiva sauvarṇo bhṛṅgapatranibho giriḥ .
     sa nāmnā rohito nāma divyo girivaro mahān ..
     sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ .
     rohitastu tṛtīyastu rohiṇī nāma viśrutaḥ ..
     tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ .
     prajāpatimupādāya prasanno vidhivat svayam ..
     na tatra nadyo varṣaṃ vā śītoṣṇañcaiva tadvidham .
     varṇāśramāṇāṃ vārtā vā triṣu dvīpeṣu vidyate ..
     na gṛhaṃ na ca daṇḍo'sti īrṣyāsūyā bhayaṃ tathā .
     udbhidānyudakānyatra giriprasravaṇāni ca ..
     bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam .
     adhamottamo na teṣvasti na lobho na parigrahaḥ ..
     arogā balavantaśca ekāntasukhitāḥ prajāḥ .
     triṃśadbarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ ..
     svasvamāyuḥsvarūpañca dharmaiśvaryaṃ tathaiva ca .
     śālmalādyeṣu vijñeyaṃ dvīpeṣu triṣu sarvaśaḥ ..
     vyākhyātaḥ śālmalādyānāṃ dvīpānāntu vidhiḥ śubhaḥ .
     parimaṇḍalastu sa dvīpaścakravat pariveṣṭitaḥ .
     surodena samudreṇa dviguṇena samanvitaḥ ..
iti matsyapurāṇe bhuvanakoṣe saptadvīpaniveśanaṃ nāma 100 adhyāyaḥ .. * .. api ca .
     plakṣadbīpapramāṇāttu dviguṇena samantataḥ .
     saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ ..
     sapta varṣāṇi tatraiva tatraiva kulaparvatāḥ .
     ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ ..
     kumudaśconnataścaiva tṛtīyaśca balāhakaḥ .
     droṇaḥ karṇastu mahiṣaḥ kakudvān sapta parvatāḥ ..
     yonitoṣā vibhṛṣṭā ca candrā śuklā vimocanī .
     nivṛttiśceti tā nadyaḥ smṛtāḥ pāpaharāḥ śivāḥ ..
     na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ .
     na caivāsti yugāvasthā janā jīvantyanāmayāḥ ..
     yajanti satataṃ tatra varṇā vāyuṃ sanātanam .
     teṣāṃ tasyātha sāyujyaṃ svārūpyañca salokatām ..
     kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā .
     pītā vaiśyāstathā kṛṣṇā dbīpe'smin vṛṣalā dvijāḥ ..
iti kaurme bhuvanavinyāse 46 adhyāyaḥ .. * .. mocarasaḥ . iti ratnamālā ..

śālmaliḥ, puṃ, strī, vṛkṣaviśeṣaḥ . śimula iti bhāṣā .. (yathā manau . 8 . 46 .
     śālmalīn śālatālāṃśca kṣīriṇaścaiva pādapān ..) tatparyāyaḥ . picchilā 2 pūraṇī 3 mocā 4 sthirāyuḥ 5 . ityamaraḥ .. durārohā 6 śālmalinī 7 śālmalaḥ 8 . iti śabdaratnāvalī .. tulinī 9 kukkuṭī 10 raktapuṣpā 11 kaṇṭakārī 12 mocanī 13 . iti jaṭādharaḥ .. cirajīvī 14 picchilaḥ 15 raktapuṣpakaḥ 16 tūlavṛkṣaḥ 17 mocākhyaḥ 18 kaṇṭakadrumaḥ 19 raktotpalaḥ 20 ramyapuṣpaḥ 21 bahuvīryaḥ 22 yamadrumaḥ 23 dīrghadrumaḥ 24 sthūlaphalaḥ 25 dorghāyuḥ 26 . iti rājanirghaṇṭaḥ .. kaṇṭakāṣṭhaḥ 27 . iti bhāvaprakāśaḥ .. asya guṇāḥ . picchilatvam . vṛṣyatvam . balyatvam . madhuratvam . śītalatvam . kaṣāyatvam . laghutvam . snigdhatvam . śukraśleṣmavardhanatvañca . tadrasaguṇāḥ . grāhitvam . kaṣāyatvam . kaphanāśitvañca .. tatpuṣpaṃ phalañca tadvidham . iti rājanirghaṇṭaḥ .
     śālmalī śīlatā svādvī rase pāke rasāyanī .
     śleṣmalā snigdhabījā ca vṛṃhaṇī raktapittajita ..
     śālmalīpuṣpaśākantu ghṛtasaindhavasādhitam .
     pradaraṃ nāśayatyeva duḥsādhyañca na saṃśayaḥ ..
     rase pāke ca madhuraṃ kaṣāyaṃ śītalaṃ guru .
     kaphapittāsrajidgrāhi vātalañca prakīrtitam ..
iti bhāvaprakāśaḥ .. * .. narakaviśeṣaḥ . tatra śālmalikaṇṭakaiḥ pīḍyante ..

śālmalikaḥ, puṃ, (śālmalī + vuñchaṇkaṭhajiti . 4 . 2 . 80 . iti kumudāditvāt ṭhak .) rohitakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śālmalinī, strī, śālmalivṛkṣaḥ . iti śabdaratnāvalī ..

śālmalipatrakaḥ, puṃ, (śālmalipatramiva patraṃ yasya .) saptacchadavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śālmalisthaḥ, puṃ, (śālmalau vṛkṣe tiṣṭhatīti . sthā + kaḥ .) garuḍaḥ . iti rājanirghaṇṭaḥ ..

śālmalī, strī, (śālmali + kṛdikārāditi vā ṅīṣ .) śālmalivṛkṣaḥ . ityamaraḥ .. śalati dairghāt dūraṃ gacchati śālmaliḥ . śala ja gatau nāmnīti maliṇ vṛddhiḥ . dbayorityukte strīpakṣe pācchoṇādīti īpi śalmalī ca śālmaliśceti kecit tanmate vibhāṣayā vṛddhiḥ . śalmalī raktapuṣpā ca kakuṭī cirajīvikā iti koṣāntaramiti mukuṭaḥ . ityamaraṭīkāyāṃ bharataḥ ..

śālmalī, [n] puṃ, (śālmalaḥ āśrayatvenāstyasyeti . iniḥ .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

[Page 5,067a]
śālmalīkandaḥ, puṃ, (śālmalyāḥ kandaḥ .) śālmalivṛkṣamūlam . tatparyāyaḥ . vijulaḥ 2 vanavāsakaḥ 3 vanavāsī 4 malaghnaḥ 5 malahantā 6 . asya guṇāḥ . madhuratvam . malasaṃgraharodhajayakāritvam . śiśiratvam . pittadāhārtiśophasantāpanāśitvañca . iti rājanirghaṇṭaḥ ..

śālmalīphalaḥ, puṃ, (śālmalyāḥ phalamiva phalaṃ yasya .) tejaḥphalavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śālmalīveṣṭaḥ, puṃ, (śālmalyā veṣṭaḥ .) śālmaliniryāsaḥ . śimula āṭhā iti bhāṣā .. tatparyāyaḥ . picchā 2 . ityamaraḥ .. mocarasaḥ 3 śālmalaḥ 4 śālmalīveṣṭakaḥ 5 . iti ratnamālā .. mocasrāvaḥ 6 mocaniryāsaḥ 7 . asya guṇāḥ .
     mocasrāvo himo grāhī snigdho vṛṣyaḥ kaṣāyakaḥ .
     pravāhikātisārāmakaphapittāsradāhanut ..
iti bhāvaprakāśaḥ ..

śālmalīveṣṭakaḥ, puṃ, (śālmalīveṣṭa + svārthe kan .) śālmalīveṣṭaḥ . iti ratnamālā ..

śālvaḥ, puṃ, deśaviśeṣaḥ . yathā --
     śālvāstu kārakukṣīyā maravastu daśerakāḥ .. iti hemacandraḥ .. rājaviśeṣaḥ . iti mahābhāratam .. (bhīṣmeṇa sahāsya yuddhavṛttānto mahābhārate ādiparvaṇi 102 adhyāye tathā kṛṣṇena sahāsya yuddhavṛttāntastatraiva vanaparvaṇi 15 adhyāyamārabhya draṣṭavyaḥ ..)

śālvaṇaḥ, puṃ, vātaghnauṣadhagaṇaviśeṣaḥ . yathā --
     kākolyādiḥ sa vātaghnaḥ sarvāmladravyasaṃyutaḥ .
     sānūpodakamāṃsastu sarvasnehasamanvitaḥ ..
     sukhoṣṇaḥ spaṣṭalavaṇaḥ śālvaṇaḥ parikīrtitaḥ .
     tenīpanāhaṃ kurvīta sarvadā vātarogiṇām ..
iti suśrute cikitsitasthāne 5 adhyāyaḥ ..

śāvaḥ, puṃ, (śavyate prāpyate iti . śava gatau + ghañ .) śiśuḥ . iti śabdaratnāvalī .. (yathā raghuvaṃśe . 6 . 3 .
     śilāvibhaṅgairmṛgarājaśāvaḥ tuṅgaṃ nagotsaṅgamivāruroha .. śavasyāyam . śava + aṇ .) śavasambandhini, tri .. yathā --
     grahaṇe śāvamāśaucaṃ vimukto sautikaṃ smṛtam .
     tayoḥ sampattimātreṇa upaspṛśya kriyākramaḥ ..
iti tithyāditattve brahmāṇḍapurāṇam ..

śāvakaḥ, puṃ, (śāva eva . svārthe kan .) śiśuḥ . ityamaraḥ .. (yathā, vṛhatsaṃhitāyām . 48 . 13 .
     dattābhayakhagamūgaśāvakeṣu teṣvāśrameṣvathavā ..)

śāvaraḥ, puṃ, (śavarāṇāmayam . śavara + aṇ .) pāpam . aparādhaḥ . lodhravṛkṣaḥ . iti medinī .. śavarasvāmikṛtabhāṣyaviśeṣaḥ . śivakṛtatantraviśeṣaśca . śavarasambandhini, tri . yathā --
     saṃpūjya preṣaṇaṃ kuryāt daśamyāṃ śāvarotsavaiḥ .. iti tithyāditattvam ..

śāvarabhedākṣaṃ, klī, tāmram . iti hemacandraḥ ..

śāvarī, strī, śūkaśimbī . iti medinī ..

śāvarotsavaḥ, puṃ, (śāvarāṇāmutsavaḥ .) mlecchakṛtotsavaḥ . yathā --
     pūjayitvā mahāṣṭamyāṃ navamyāṃ balibhistathā .
     visarjayet daśamyāṃ tu śravaṇe śāvarotsavaiḥ ..
     antaḥpādo divābhāge śravaṇasya yadā bhavet .
     tadā saṃpreṣaṇaṃ devyā daśamyāṃ śāvarotsavaiḥ ..
     rāgiṇībhiḥ kumārībhirveśyābhirnartakaistathā .
     śaṅkhatūryaninādaiśca mṛdaṅgaiḥ paṭahaistathā ..
     dhvajairvajrairbahuvidhairlājapuṣpaprakīrṇakaiḥ .
     dhūlīkardamavikṣepaiḥ krīḍākautukamaṅgalaiḥ ..
     bhagaliṅgavidhānaiśca bhagaliṅgapragītakaiḥ .
     bhagaliṅgādiśabdaiśca krīḍayeyuralaṃ janāḥ ..
     parairnikṣipyate yastu yaḥ paraṃ nākṣipatyapi .
     kruddhā bhagavatī tasya śāpaṃ dadyāt sudāruṇam ..
iti kālikāpurāṇe uttaratantre 60 adhyāyaḥ ..

śāśvataṃ, tri, (śaśvadbhavam . śaśvat + aṇ .) nityam . ityamaraḥ .. (yathā, rāmāyaṇe . 1 . 2 . 15 .
     mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ .
     yat krauñcamithunādekamavadhīḥ kāmamohitam ..
) pāribhāṣikaśāśvataṃ yathā --
     śāśvataṃ devapūjādi vipradānañca śāśvatam .
     śāśvataṃ saguṇā vidyāḥ suhṛnmitrañca śāśvatam ..
iti gāruḍe nītisāgare 109 adhyāyaḥ ..

śāśvataḥ, puṃ, vedavyāsaḥ . iti śabdaratnāvalī .. (śivaḥ . yathā mahābhārate . 13 . 17 . 32 .
     pravṛttiśca nivṛttiśca niyataḥ śvāśvato dhruvaḥ ..)

śāskulaḥ, tri, māṃsāśī . iti hemacandraḥ ..

śāskulikaṃ, klī, (śaskula + samūhārthe ṭhak .) śaskulisamūhaḥ . ityamaraḥ ..

śāsa, u kṣa lu śāsane . iti kavikalpadrumaḥ .. (adā°-para°-saka°-seṭ . ktāveṭ .) u, śāsitvā śiṣṭvā . kṣa, śāsati . lu, śāsti . śāsti yaścājñayā rājñaḥ sa samrāḍityamaraḥ . iti durgādāsaḥ ..

śāsa ṅa u āśiṣi . iti kavikalpadrumaḥ .. (bhvā°-adā° ca-ātma°-saka°seṭ .) āṅpūrbā iti kevalānāmanyapūrbāṇāñca prayoganirāsārtham . kintu idaṃ gurubhyaḥ pūrbebhyo namo vākaṃ praśāsmahe . ityuttaracarite prapūrbo'pi dṛśyate . ṅa, āśāsate . u, āśāsitvā āśāstvā . pañcamasvarānubandhasāmarthyāt ktrāpratyayasya na yap samāsābhāvāditi govindabhaṭṭaḥ . kintu asya udanubandhaphalaṃ chandasyeveti dhātupradīpaḥ . la ṅa, āśāste śāsu ṅiddhasa ṅe ityatra jakṣādīyaśāstereva grahaṇādasyopadhāyā ikāro na syāt . āśīriṣṭārthāśaṃsanam . icchāyāmityanye . iti durgādāsaḥ ..

śāsa la ṅa āśiṣi . iti kavikalpadrumaḥ .. (bhvā°-adā° ca-ātma°-saka°seṭ .) āṅpūrbā iti kevalānāmanyapūrbāṇāñca prayoganirāsārtham . kintu idaṃ gurubhyaḥ pūrbebhyo namo vākaṃ praśāsmahe . ityuttaracarite prapūrbo'pi dṛśyate . ṅa, āśāsate . u, āśāsitvā āśāstvā . pañcamasvarānubandhasāmarthyāt ktrāpratyayasya na yap samāsābhāvāditi govindabhaṭṭaḥ . kintu asya udanubandhaphalaṃ chandasyeveti dhātupradīpaḥ . la ṅa, āśāste śāsu ṅiddhasa ṅe ityatra jakṣādīyaśāstereva grahaṇādasyopadhāyā ikāro na syāt . āśīriṣṭārthāśaṃsanam . icchāyāmityanye . iti durgādāsaḥ ..

[Page 5,067c]
śāsanaṃ, klī, (śāsa + lyuṭ .) ājñā . (yathā, manau . 9 . 262 .
     kurvīta śāsanaṃ rājā samyak sārāparādhataḥ ..) tatparyāyaḥ . avavādaḥ 2 nirdeśaḥ 3 nideśaḥ 4 śiṣṭiḥ 5 . ityamaraḥ .. śāstiḥ 6 . iti bharataḥ .. ādeśaḥ 7 ādeśanam 8 . iti śabdaratnāvalī .. śāstram 9 . iti jaṭādharaḥ .. rājadattabhūmiḥ . lekhā . śāstram . śāstiḥ . iti medinī .. (dānalikhitatāmraphalakādiḥ . yathā, kathāsaritsāgare . 124 . 62-63 .
     śāsanaṃ lekhayitvā ca tamevaṃ sa samādiśat .
     oṃkārapīṭhamārgeṇa bhadra gacchottarāṃ diśam ..
     tatrāmunā śāsanena grāmaṃ bhuṅkṣva madarpitam .
     nāmnā taṃ khaṇḍavaṭakaṃ pṛcchan gacchannavāpsyasi ..
yathāca mārkaṇḍeye . 36 . 8 .
     vācyaṃ te śāsanaṃ paṭṭe kṣudrākṣaraniveśitam .. striyāṃ dharmopadeśakartro . yathā, ṛgvede . 1 . 31 . 11 .
     iLāmakṛṇvanmanuṣasya śāsanīm ..)

śāsanaharaḥ, puṃ, (haratīti . hṛ + ac . śāsanasya haraḥ .) rājadūtaḥ . ājñāvāhakaḥ . iti kecit ..

śāsitaḥ, tri, (śāsa + ktaḥ .) kṛtaśāsanaḥ . yathā,
     sujīrṇamannaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ .
     sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām ..
iti pañcaratnam ..

śāsitā, [ṛ] tri, (śāsu + tṛc .) śāstā . iti trikāṇḍaśeṣaḥ .. (yathā, manau . 7 . 17 .
     sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ .. vyākhyātā . yathā, tatraiva . 2 . 150 .
     brāhmasya janmanaḥ kartā svadharmasya ca śāsitā ..)

śāstā, [ṛ] tri, (śāsu + tṛntṛcau śaṃsīti . uṇā° 2 . 94 . iti asaṃjñāyāmapi tṛn . sa ca aniṭ .) śāsanakartā . tatparyāyaḥ . deśakaḥ 2 śāsitā 3 . iti trikāṇḍaśeṣaḥ .. yathā --
     dvau dhātā ca vidhātā ca paurāṇau jagataḥ patī .
     dvau śāstārau triloke'smin dharmādharmau prakīrtitau ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. (yathā ca bhāgavate . 1 . 12 . 26 .
     rājarṣīṇāṃ janayitā śāstā cotpathagāminām ..)

śāstā, [ṛ] puṃ, (śāsu + tṛntṛcau śasikṣadādibhyaḥ saṃjñāyāṃ cāniṭau . uṇā° 2 . 94 . iti tṛn . sa ca aniṭ .) buddhaḥ . ityamaraḥ .. upādhyāyaḥ . rājā . pitā . iti saṃkṣiptasāroṇādivṛttiḥ ..

[Page 5,068a]
śāstiḥ, strī, (śāsa + bāhulakāt tiḥ . ityujjaladattaḥ . 4 . 179 .) śāsanam . iti śabdaratnāvalī .. (yathā, mārkaṇḍeye . 132 . 20 .
     prāhoccairastrametanme duṣṭaśāstisamudyatam ..)

śāstraṃ, klī, (śiṣyate anena . śāsa + sarvadhātubhyaṣṭran . uṇā° 4 . 158 . iti ṣṭran .) nideśaḥ . granthaḥ . ityamaraḥ .. sa ca granthaḥ aṣṭādaśavidhaḥ . tasya vivaraṇaṃ vidyāśabde draṣṭavyam .. * .. śāstrotpattiryathā -- matsya uvāca .
     tapaścacāra prathamamamarāṇāṃ pitāmahaḥ .
     āvirbhūtāstato vedāḥ sāṅgopāṅgapadakramāḥ ..
     purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam .
     nityaśabdamayaṃ puṇyaṃ śatakoṭipravistaram ..
     anantarañca vaktrebhyo vedāstasya viniḥsṛtāḥ .
     mīmāṃsānyāyavidyāśca pramāṇaṃ tarkasaṃyutāḥ ..
     vedābhyāsaratasyāsya prajākāmasya mānasāḥ .
     manasaḥ pūrbasṛṣṭā vai jātā ye tena mānasāḥ ..
iti mātsye 3 adhyāyaḥ .. * .. śāstroktakarma kartavyaṃ na tu śāstraviruddham . yathā --
     śrutismṛtisadācāravihitaṃ karma kevalam .
     sevitavyaṃ caturvarṇairbhajadbhiḥ keśavaṃ sadā ..
     anyathā nirayaṃ yānti kumārgāgamasevanāt .
     ato vedaviruddhārthaṃ śāstroktaṃ karma saṃtyajet ..
     svabuddhiracitaiḥ śāstraiḥ pratāryeha ca bāliśān .
     vighnanti śreyaso mārgaṃ lokanāśāya kevalam ..
     nindanti devatā vedāṃstapo nindanti saddvijān .
     tena te nirayaṃ yānti hyasacchāstraniṣevaṇāt ..
     śrutismṛtisadācāravihitaṃ karma śāśvatam .
     svaṃ svaṃ dharmaṃ prayatnena śreyo'rthīha samācaret ..
     svabuddhiracitaiḥ śāstrairmohayitvā janaṃ narāḥ .
     tena te nirayaṃ yānti yugānāṃ saptaviṃśatiḥ ..
iti pādme uttarakhaṇḍe 17 adhyāyaḥ .. * .. adhyātmaśāstrātiriktaśāstranindā yathā --
     purāṇaṃ bhārataṃ vedadharmaśāstrāṇi yāni ca .
     āyuṣaḥ kṣapaṇāyaiva dharmataścenna cācaret ..
     puttradārādisaṃbhāraḥ puṃsāṃ saṃmūḍhacetasām .
     viduṣāṃ śāstrasaṃbhāraḥ tadyogābhyāsavighnakṛt ..
     idaṃ jñeyamidaṃ jñeyaṃ yaḥ sarvaṃ jñātumicchati .
     api varṣaśatenāpi śāstrāntaṃ nādhigacchati ..
     vijñāyākṣaratanmātraṃ jīvituñcāpi sañcalan .
     vihāya śāstrajālāni pāralaukikamācaret ..
     paṇḍito'pi hi mūrkho'sau śaktiyukto'pyaśaktikaḥ .
     yaḥ saṃsārānna cātmānaṃ samuttārayituṃ kṣamaḥ ..
iti vahnipurāṇe sunāmadbādaśīnāmādhyāyaḥ .. * .. vedaviruddhaśāstrāṇi yathā --
     anyāni caiva śāstrāṇi loke'sminmohanāni ca .
     vedavādaviruddhāni mayaiva kathitāni tu ..
     vāmaṃ pāśupataṃ yogaṃ nākulaṃ caiva bhairavam .
     asevyametat kathitaṃ vedavāhyaṃ tathetarat ..
     vedamūrtirahaṃ viprā nānyaśāstrārthavādibhiḥ .
     jñāyate matsvarūpañca tyaktvā vedaṃ sanātanam ..
iti kaurme upavibhāge 36 adhyāyaḥ .. * .. api ca . kūrmapurāṇe himālayaṃ prati devīvākyam .
     yāni śāstrāṇi dṛśyante loke'smin vividhāni ca .
     śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī ..
     karālabhairavañcāpi yāmalaṃ vāmanāśritam .
     evaṃvidhāni cānyāni mohanārthāni tāni tu .
     mayā sṛṣṭāni cānyāni mohāyaiṣāṃ bhavārṇave ..
tasmāt sadbhiḥ śrutismṛtiviruddhe vartmani na kadācit padaṃ nyastavyam . iti malamāsatattvam .. * .. pṛthivyāṃ tantraśāstrāvataraṇaṃ yathā -- śiva uvāca .
     lambodara mahābhāga śṛṇu me paramaṃ vacaḥ .
     idaṃ mahāsusandarbhaṃ mama vaktrādbinirgatam ..
     nirgataṃ pārvatīvaktrāttantraṃ paramadurlabham .
     vilikhya bahuyatnena gaccha siddhāśramaṃ suta ..
     yatra tiṣṭhanti munayo vedavedāṅgapāragāḥ .
     aṇimādiguṇairyuktaḥ śīghraṃ tvaṃ bhava me suta ..
     ityuktaḥ śaṅkareṇāsau cāṣṭabāhurabhūttataḥ .
     caturbhirhastaiḥ saṃlikhya śivāya vinivedayet ..
     śiva uvāca .
     gaccha puttra mahābāho tantramādāya satvaram .
     siddhāśramaṃ vanaṃ ramyaṃ yathendrasya ca nandanam .
     praṇamya prayayau śīghraṃ tantramādāya tadvanam ..
ityupakramya .
     munervākyaṃ tataḥ śrutvā tattantraṃ munaye dadau .
     evaṃ tantrāṇi sarvāṇi vilikhya vinivedayet ..
iti gāyattrītantre daśamabrāhmaṇapaṭalaḥ .. * .. śaivapāśupatādiśāstrotpattiryathā --
     prathamaṃ hi mayā proktaṃ śaivaṃ pāśupatādikam .
     macchaktyāveśitairvipraiḥ saṃproktāni tataḥ param ..
     kaṇādena ca saṃproktaṃ śāstraṃ vaiśeśikaṃ mahat .
     gautamena tathā nyāyaṃ sāṃkhyantu kapilena tu ..
     dhiṣaṇena tathā proktaṃ cārvākamatigarhitam ..
     daityānāṃ nāśanārthāya viṣṇunā buddharūpiṇā .
     bauddhaśāstraṃ tathā proktaṃ lagnanīlapaṭādikam ..
     āpatyaṃ śutivākyānāṃ darśayan lokagarhitam .
     karmasvarūpatyājyatvamatra vai pratipadyate .
     sarvakarmaparibhraṣṭaṃ kalmaṣantu taducyate ..
     gautamaproktaśāstrārthaniratāḥ sarva eva hi .
     śārgālīṃ yonimāpannāḥ sandigdhāḥ sarvakarmasu ..
iti gandharvatantre prathamapaṭalaḥ ..

śāstrakṛt, puṃ, (śāstraṃ karotīti . kṛ + kvip .) ṛṣiḥ . iti trikāṇḍaśeṣaḥ .. śāstrakartari, tri .. (yathā, bhāgavate . 1 . 10 . 22 .
     vidhitsamāno'nusasāra śāstrakṛt ..)

śāstragaṇḍaḥ, tri, praghaṭāvit . iti trikāṇḍaśeṣaḥ .. hārāvalyāṃ chātragaṇḍa iti pāṭhaḥ ..

[Page 5,068c]
śāstracakṣuḥ, [s] klī, (śāstreṣu cakṣuriva .) vyākaraṇam . iti kecit ..

śāstracāraṇaḥ, tri, (śāstraṃ cārayati pracāraya tīti . cara + ṇic + lyuḥ .) śāstradarśī . iti śabdaratnāvalī ..

śāstrajñaḥ, tri (śāstraṃ jānātīti . jñā + kaḥ .) śāstravettā . yathā --
     aniyukto niyukto vā śāstrajño vaktumarhati .
     daivīṃ vācaṃ sa vadati yaḥ śāstramupajīvati ..
iti vyavahāratattvadhṛtanāradavacanam ..

śāstratattvajñaḥ, puṃ, (śāstrasya tattvaṃ jānātīti . jñā + kaḥ .) gaṇakaḥ . yathā, śabdaratnāvalyām .
     daivajño gaṇako jñānī mauhūrto daivalekhakaḥ .
     vārtāntiko jyotiṣiko mauhūrtikaprasūcakau ..
     saṃvatsaro varṣakoṣo rekhājīvī gaṇāṅkabhuk .
     tāntriko jñātasiddhāntaḥ śāstratattvajña īritaḥ ..


śāstradarśī, [n] tri, (śāstraṃ draṣṭuṃ śīlamasya . ṇiniḥ .) śāstrajñaḥ . tatparyāyaḥ . antarvāṇiḥ 2 śāstravit 3 śāstracāraṇaḥ 4 . iti śabdaratnāvalī ..

śāstravit, [d] tri, (śāstraṃ vettīti . vid + satsūdviṣeti kvip .) śāstradarśī . ityamaraḥ ..

śāstravipratiṣiddhaḥ, tri, (śāstreṇa vipratiṣiddhaḥ .) śāstraniṣiddhaḥ . śāstraśabdapūrbakavipūrbakasidhadhātoḥ karmaṇi ktapratyayena niṣpanno vā ..

śāstraśilpī, [n] puṃ, (śāstraṃ śilpamasyāstīti . iniḥ .) kāśmīradeśaḥ . taddeśasthe, puṃ bhūmni . iti trikāṇḍaśeṣaḥ ..

śāstrī, [n] tri, śāstrajñaḥ . śāstraṃ vettītyarthe ṇinpratyayena niṣpannaḥ ..

śāsyaḥ, tri, (śās + ṇyat .) śāsanīyaḥ . śāsitavyaḥ . (yathā, manau . 8 . 191 .
     yo nikṣepaṃ nārpayati yaścānikṣipya yācate .
     tāvubhau cauravacchāsyau dāpyau vā tatsamaṃ damam ..
śikṣaṇīyaḥ . yathā, ṛgvede . 1 . 189 . 7 .
     abhipitte manave śāsyo bhūḥ . śāsyo bhūḥ śikṣaṇīyo bhava idaṃ kuru idaṃ kuru iti vidheyo bhava . iti tadbhāṣye sāyaṇaḥ ..)

śi, na ña niśāne . iti kavikalpadrumaḥ .. (svā°ubha°-saka°-aniṭ .) niśānamiti śyate rūpam . śāna ña teje ityasya nityasanantatvāt . anekārthatvāt niśānamiha tīkṣṇīkaraṇam . na ña, śinoti śinute khaḍgaṃ karmakāraḥ . iti durgādāsaḥ ..

śiṃśapā, strī, vṛkṣaviśeṣaḥ . śiśu iti bhāṣā . tatparyāyaḥ . picchilā 2 aguruḥ 3 kapilā 4 bhasmagarbhā 5 . ityamaraḥ .. aguruśiṃśapā 6 . iti bharataḥ .. kṛṣṇasārā 7 . iti jaṭādharaḥ .. piṅgalā 8 picchalā 9 bīrā 10 . iti ratnamālā .. * .. yathā --
     śiṃśapā gurusārā ca picchilā guruśiṃśapā .
     sā cet kapilavarṇā syādbhasmagarbhā nigadyate ..
     kvacittu kapilā bhasmagarbhā cāguruśiṃśapā .
     picchilā śiṃśapā yugmapatrikāguru cetyapi ..
iti śabdaratnāvalī .. asyā guṇāḥ . śiṃśapā vātanāśinī . iti rājavallabhaḥ .. api ca .
     śiṃśapā kaṭukā tiktā kaṣāyā śoṣakāriṇī .
     uṣṇavīryā harenmedaḥ kuṣṭhacitravamikṛmīn .
     vastivadbraṇadāhāsravalāsāgarbhapātinī ..
iti bhāvaprakāśaḥ .. (tatkāṣṭhanirmitarathastu dṛḍho bhavati . yathā, ṛgvede . 3 . 53 . 19 .
     abhivyayasva khadirasya sāramojo dhehi spandane śiṃśapāyām . spandane rathasya gamane sati śiṃśapāyāṃ śiṃśapākhyadārunirmite rathasya phalake ojo dhehi dārḍhyaṃ kuru . iti tadbhāṣye sāyaṇaḥ ..)

śik, [c] strī, śikyam . iti śabdaratnāvalī ..

śikkuḥ, tri, avyavasāyī . iti trikāṇḍaśeṣaḥ ..

śikthaṃ, klī, madhujātadravyaviśeṣaḥ . mom iti bhāṣā . tatparyāyaḥ . śikthakam 2 madhujam 3 vighasam 4 madhusambhavam 5 modanam 6 kācam 7 ucchiṣṭamodanam 8 makṣikāmalam 9 kṣaudreyam 10 pītarāgam 11 snigdham 12 mākṣikajam 13 kṣaudrajam 14 madhuśeṣam 15 drāvakam 16 mākṣikāśrayam 17 madhūtthitam 18 madhūttham 19 . asya guṇāḥ . picchilatvam . svādutvam . kuṣṭhavātāsranāśitvam . mṛdutvam . kaṭutvam . snigdhatvam . lepena sphuṭitāṅgavilopanatvañca . iti rājanirghaṇṭaḥ ..

śikthakaṃ, klī, (śiktha + svārthe kan .) śiktham . iti rājanirghaṇṭaḥ ..

śikyaṃ, klī, (sraṃsa + sraṃseḥ śi kuṭ kicca . uṇā 0 5 . 16 . iti yat . sa ca kit . kuḍāgamaḥ śirādeśaśca .) dravyarakṣārtharajjumayādhāraviśeṣaḥ . śikā iti bhāṣā . tatparyāyaḥ . kācaḥ 2 śikyā 3 śik 4 . iti śabdaratnāvalī .. (yathā, bhāgavate . 10 . 8 . 30 .
     hastāgrāhye racayati vidhiṃ pīṭhakolūkhalādyaiśchidraṃ hyantarnihitavayunaḥ śikyabhāṇḍeṣu tadvit ..)

śikyā, strī, (śikya + striyāṃ ṭāp .) śikyam . iti śabdaratnāvalī ..

śikyitaṃ, tri, (śikye sthāpitamityarthe prātipadikāt dhātvarthe iti ṇic tataḥ ktaḥ .) śikyasthāpitavastu . tatparyāyaḥ . kācitaḥ 2 . ityamaraḥ ..

śikṣa, ṅa śikṣaṇe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) hrasvī . ṅa, śikṣate . śikṣaṇaṃ vidyāgrahaṇam . aśikṣatāstraṃ pitureva mantraviditi raghuḥ . iti durgādāsaḥ ..

śikṣaṇaṃ, klī, (śikṣa + lyuṭ .) vidyopādānam . iti śikṣāśabdaṭīkāyāṃ bharataḥ ..

[Page 5,069b]
śikṣā, strī, (śikṣa + gurośca halaḥ . 3 . 3 . 103 . ityaḥ . tataṣṭāp .) śikṣaṇam . śyonākavṛkṣaḥ . iti śabdamālā .. vedāṅgaśāstraviśeṣaḥ . ityamaraḥ .. yathā --
     śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gaṇaḥ .
     chandovicitirityetaiḥ ṣaḍaṅgo veda ucyate ..
iti . tatra akārādivarṇānāṃ sthalakaraṇaprayatnabodhikā a-ku-e-ha-visarjanīyāḥ kaṇṭhyā ityādikā śikṣā . iti taṭṭīkāyāṃ bharataḥ .. * .. * .. atha śikṣāśāstraṃ likhyate . atha śikṣāṃ pravakṣyāmi pāṇinīyamataṃ yathā . śāstrānupūrvaṃ tadvidyādyathoktaṃ lokavedayoḥ .. prasiddhamapi śabdārthamavijñātamabuddhibhiḥ . punarvyaktīkariṣyāmi vāca uccāraṇe vidhim .. triṣaṣṭiścatuḥṣaṣṭirvā varṇāḥ śambhumate matāḥ . prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayambhuvā .. svarā viṃśatirekaśca sparśānāṃ pañcaviṃśatiḥ . yādayaśca smṛtā hyaṣṭau catvāraśca yamāḥ smṛtāḥ .. anusvāro visargaśca ZkaVpau cāpi parāśritau . duḥspṛṣṭaśceti vijñeyaḥ ḷkāraḥ pluta eva ca .. ātmā buddhyā sametyārthānmano yuṅkte vivakṣayā . manaḥ kāyāgnimāhanti sa prerayati mārutam .. mārutastūrasi caranmandraṃ janayati svaram . prātaḥsavanayogantaṃ chando gāyattramāśritam .. kaṇṭhe mādhyandinayutaṃ madhyamaṃ traiṣṭubhānugam . tāraṃ tārtīyasavanaṃ śīrṣaṇyaṃ jāgatānugam .. sodīrṇo mūrdhnyabhihato vaktramāpadya mārutaḥ . varṇāñjanayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ .. svarataḥ kālataḥ sthānāt prayatnānupradānataḥ . iti varṇavidaḥ prāhurnipuṇaṃ taṃ nibodhata .. udāttaścānudāttaśca svaritaśca svarāstrayaḥ . hrasvo dīrghaḥ pluta iti kālato niyamā aci .. udātte niṣādagandhārāvanudātte ṛṣabhadhaivatau . svaritaprabhavā hyete ṣaḍjamadhyamapañcamāḥ .. aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā . jihvāmūlañca dantāśca nāsikauṣṭhau ca tālu ca .. obhāvaśca vivṛttiśca śa-ṣa-sā repha eva ca . jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ .. yadyobhāvaprasandhānamukārādiparaṃ padam . svarāntaṃ tādṛśaṃ vidyādyadanyadvyaktamuṣmaṇaḥ .. hakāraṃ pañcamairyuktamantaḥsthābhiśca saṃyutam . aurasyaṃ taṃ vijānīyāt kaṇṭhyamāhurasaṃyutam .. kaṇṭhyāvahā vi-cu-ya-śāstālavyā oṣṭhajāvupū . syurmūrdhanyā ṛ-ṭu-ra-ṣā dantyā ḷ-tu-la-sāḥ smṛtāḥ .. jihvāmūle tu kuḥ prokto dantyoṣṭhyo vaḥ smṛto budhaiḥ . e ai tu kaṇṭhatālavyā o au kaṇṭhoṣṭhajau smṛtau .. ardhamātrā tu kaṇṭhyā syādekāraikārayorbhavet . okāraukārayormātrā tayorvivṛtasaṃvṛtam .. saṃvṛtaṃ mātrikaṃ jñeyaṃ vivṛtantu dbimātrikam . ghoṣā vā saṃvṛtāḥ sarve aghoṣā vivṛtāḥ smṛtāḥ .. svarāṇāmuṣmaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam . tebhyo'pi vivṛtāveṅau tābhyāmaicau tathaiva ca .. anusvārayamāṇāñca nāsikāsthānamucyate . ayogavāhā vijñeyā āśrayasthānabhāginaḥ .. alāvuvīṇānirghoṣo dantyamūlyasvarānanu . anusvārastu kartavyo nityaṃ hroḥ śa-ṣa-seṣu ca .. anusvāre vivṛtyāntu virāme cākṣaradvaye . dviroṣṭhyau tu vigṛhṇīyādyatraikāravakārayoḥ .. vyāghrī yathā haret puttrān daṃṣṭrābhyāṃ na ca pīḍayet . bhītā patanabhedābhyāṃ tadbadvarṇān prayojayet .. yathā saurāṣṭrikā nārī takraṃ ityabhibhāṣate . evaṃ raṅgāḥ prayoktavyāḥ khea-rāṃ iva khedayā .. raktavarṇaṃ prayuñjīran no graset pūrvamakṣaram . dīrghasvaraṃ prayuñjīyāt paścānnāsikyamācaret .. hṛdaye caikamātraḥ syādardhamātrastu mūrdhani . nāsikāyāṃ tathārdhañca raṅgasyaivaṃ dvimātratā .. hṛdayādutkare tiṣṭhan kāṃsyena samanusvaram . mārdavañca dvimātrañca jagharnvā iti nidarśanam .. madhye tu kampayet kampamubhau pārśvau samau tathā . sa raṅgaṃ kampayet kampaṃ rathīveti nidarśanam .. evaṃ varṇāḥ prayoktavyā nāvyaktā na ca pīḍayet . samyagvarṇaprayogeṇa brahmaloke mahīyate .. gītī śīghrī śiraḥkampī tathā likhitapāṭhakaḥ . anarthajño'lpakaṇṭhaśca ṣaḍete pāṭhakādhamāḥ .. mādhuryamakṣaravyaktiḥ padacchedastu susvaraḥ . dhairyaṃ layasamarthaśca ṣaḍete pāṭhakā guṇāḥ .. śaṅkitaṃ bhītamudghṛṣṭamavyaktamanunāsikam . kākasvaraṃ śirasi gataṃ tathā sthānavivarjitam .. upāṃśuduṣṭaṃ tvaritaṃ nirastaṃ vilambitaṃ gadgaditaṃ pragītam . niṣpīḍitaṃ grastapadākṣarañca vadenna dīnaṃ na tu sānunāsyam .. prātaḥ paṭhennityamuraḥsthitena svareṇa śārdūlarutopamena . madhyaṃ dine kaṇṭhagatena caiva cakrāhvasaṃkūjitasannibhena .. tārantu vidyāt savanaṃ tṛtīyaṃ śirogataṃ tacca sadā prayojyam . mayūrahaṃsānyabhṛtasvarāṇāṃ tulyena nādena śiraḥsthitena .. aco'spṛṣṭā yaṇastvīṣannamaspṛṣṭāḥ śa-rastathā . śeṣāḥ spṛṣṭā halaḥ proktā nibodhānupradānataḥ .. yamo'nunāsikā na hro nādino ha-jhaṣaḥ smṛtāḥ . īṣannādā yaṇo jaśca śvāsinaśca khaphādayaḥ .. īṣacchvāsāṃścaro vidyāt gordhāmaitat pracakṣate . dākṣīputtraḥ pāṇininā yenedaṃ vyāpitaṃ bhuvi .. chandaḥ pādau tu vedasya hastau kalpo'tha paṭhyate . jyotiṣāmayanaṃ cakṣurniruktaṃ śrotramucyate .. śikṣā ghrāṇantu vedasya mukhaṃ vyākaraṇaṃ smṛtam . tasmāt sāṅgamadhītyaiva brahmaloke mahīyate .. udāttamākhyāti vṛṣo'ṅgulīnāṃ pradeśinīmūlaniviṣṭamūrdhā . upāntamadhye svaritaṃ dhṛtañca kaniṣṭhikāyāmanudāttameva .. udāttaṃ pradeśinīṃ vidyātpracayaṃ madhyatoṅgulim . nihatantu kaniṣṭhikyāṃ svaritopakaniṣṭhikām .. antodāttamādyudāttamudāttamanudāttaṃ nīcasvaritam . madhyodāttaṃ svaritaṃ dvyudāttaṃ tryudāttamiti nava padaśayyā .. agniḥ somaḥ pra vo vīryaṃ haviṣāṃ svarbṛhaspatirindrābṛhaspatī . agnirityantodāttaṃ soma ityādyudāttaṃ pra ityudāttaṃ va ityanudāttaṃ vīryaṃ nīcasvaritam .. haviṣāṃ madhyodāttaṃ svariti svaritam . bṛhaspatiriti dvyudāttamindrābṛhaspatī iti tryudāttam .. anudātto hṛdi jñeyo mūrdhnyudātta udāhṛtaḥ . svaritaḥ karṇamūle tu sarvāsye pracayaḥ smṛtaḥ . cāṣastu badate mātrāṃ dvimātrantveva vāyasaḥ . śikhī rauti trimātrantuṃ nakulastvardhamātrakam .. kutīrthādāgataṃ dagdhamapavarṇañca bhakṣitam . na tasya pāṭhe mokṣo'sti pāpāheriva kilviṣāt .. sutīrthādāgataṃ vyaktaṃ sāmnāyyaṃ suvyavasthitam . susvareṇa suvaktreṇa prayuktaṃ brahma rājate .. mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha . sa vāgvajro yajamānaṃ hinasti yathendraśatruḥ svarato'parādhāt .. anakṣaraṃ hatāyuṣyaṃ vikharaṃ vyādhipīḍitam . akṣatā śastrarūpeṇa vajraṃ patati mastake .. hastahīnantu yo'dhīte svaravarṇavivarjitam . ṛgyajuḥsāmabhirdagdho viyonimadhigacchati .. hastena vedaṃ yo'dhīte svaravarṇārthasaṃyutam . ṛgyajuḥsāmabhiḥ pūto brahmaloke mahīyate .. śaṅkaraḥ śāṅkarīṃ prādāddākṣīputtrāya dhīmate . vāṅmayebhyaḥ samāhṛtya daivīṃ vācamiti sthitiḥ .. yenākṣarasamāmnāyamadhigamya maheśvarāt . kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ .. yena dhautā giraḥ puṃsāṃ vimalaiḥ śabdavāribhiḥ . tamaścājñānajaṃ bhinnaṃ tasmai pāṇinaye namaḥ .. ajñānāndhasya lokasya jñānāñjanaśalākayā . cakṣurunmīlitaṃ yena tasmai pāṇinaye namaḥ .. trinayanamukhaniḥsṛtāmimāṃ ya iha paṭhet prayataśca sadā dvijaḥ . sa bhavati dhanadhānyapaśuputtrakīrtimānatulañca sukhaṃ samaśnute divīti divīti .. atha śikṣāmātmodāttaśca hakāraṃ svarāṇāṃ yathā saurāṣṭrikā . gītyacospṛṣṭodāttaṃ cāṣastu śaṅkara ekādaśa .. iti vedaśikṣāsamāptimagamat .. * .. api ca . agniruvāca .
     vakṣye śikṣāṃ triṣaṣṭiḥ syurvarṇā vā caturādhikāḥ .
     svarā viṃśatirekaśca sparśānāṃ pañcaviṃśatiḥ ..
     yādayaśca smṛtā hyaṣṭau catvāraśca yamāḥ smṛtāḥ .
     anusvāro visargaśca ZkaVpau cāpi parāśritau ..
     duḥspṛṣṭaścati vijñeyaḥ ḷkāraḥ pluta eva ca .
     raṅgaśca khe arāṃ iva hakāraḥ pañcamairyutaḥ ..
     antaḥsthābhiḥ samāyuktaḥ aurasyaḥ kaṇṭhya eva saḥ .
     ātmā buddhyā sametyārthaṃ mano yuṅkte vivakṣayā ..
     manaḥ kāyāgnimāhanti sa prerayati mārutam .
     mārutastūrasi caranmantraṃ janayati svaram ..
     prātaḥsavanayogantaṃ chando gāyattramāśritam .
     kaṇṭhe mādhyandinayutaṃ madhyamaṃ traiṣṭabhānugam ..
     tāraṃ tārtīyasavanaṃ śīrṣaṇyaṃ jagatānugam .
     sodīrṇo mūrdhnyabhihato vaktramāpadya mārutaḥ ..
     varṇān janayate teṣāṃ vibhāgāḥ pañcadhā smṛtāḥ .
     svaraḥ kālagataḥ sthānāt prayatnānupradānataḥ ..
     aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā .
     jihvāmūlañca dantāśca nāsikoṣṭhau ca tālu ca ..
     o-bhāvaśca vivṛttiśca śa-ṣa-sā repha eva ca .
     jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ ..
     yadyobhāvaprasandhānamukārādiparaṃ padam .
     svarāntaṃ tādṛśaṃ vidyāt yadanyadbyaktamuṣmaṇaḥ ..
     kutīrthādāgataṃ dagdhamapavarṇañca bhakṣitam .
     evamuccāraṇaṃ pāpamevamuccāraṇaṃ śubham ..
     sutīrthādāgataṃ dravyaṃ snānārthaṃ suvyavasthitam .
     susvareṇa suvaktreṇa prayuktaṃ brahma rājata ..
     na karālo na lamboṣṭho nāvyakto nānunāsikaḥ .
     gadgadābaddhajihvaśca na varṇān vaktumarhati ..
     udāttaścānudāttaśca svaritaśca svarāstrayaḥ .
     hrasvo dīrghaḥ pluta iti kālato niyamā aci ..
     kaṇṭhyāvahā vi-cu-ya-śāstālavyā oṣṭhajāvupū .
     syurmūrdhanyā ṛ-ṭu-ra-ṣā dantyā ḷ-tu-la-sāḥ smṛtāḥ ..
     jihvāmūle tu kuḥ prokto dantyoṣṭhyo vaḥ smṛto budhaiḥ .
     eai tu kaṇṭhyatālavyau o au kaṇṭhyoṣṭhajau smṛtau ..
     ardhamātrā tu kaṇṭhyā syāt ekāraikārayorbhavet .
     ayogavāhā vijñeyā āśrayasthānabhāginaḥ ..
     aco'spṛṣṭā yaṇastvīṣannamaspṛṣṭāḥ śaraḥ smṛtāḥ .
     śeṣāḥ spṛṣṭā halaḥ prokto nibodhānupradānataḥ ..
     yamo'nunāsikā na hro nādino ha jhaṣaḥ smṛtāḥ .
     īṣannādā yaṇo jaśca śvāsinaśca khaphādayaḥ .
     īṣacchvāsāṃścaro vidyādgordhāmaitat pracakṣate ..
ityāgneye mahāpurāṇe śikṣānirūpaṇaṃ nāma 336 adhyāyaḥ ..

[Page 5,070c]
śikṣākaraḥ, puṃ, (karotīti . kṛ + ac . śikṣāyā karaḥ .) vyāsaḥ . iti śabdamālā .. śikṣākartari, tri ..

śikṣāguruḥ, puṃ, (śikṣāyā guruḥ .) vidyādātā guruḥ . mantrādyupadeśakartā dīkṣāguruḥ . yathā . iyaṃ hi rasabhāvaviśeṣadīkṣāgurorvikramādityasyābhirūpabhūyiṣṭhā pariṣat . ityabhijñānaśakuntalāyām 1 aṅkaḥ ..

śikṣitaḥ, tri, (śikṣa + ktaḥ .) vijñaḥ . ityamaraḥ .. śikṣāyuktaḥ . yathā --
     āparitoṣādviduṣāṃ na sādhu manye prayogavijñānam .
     balavadapi śikṣitānāmātmanyapratyayaṃ cetaḥ ..
ityabhijñānaśakuntalāyām 1 aṅkaḥ ..

śikṣitākṣaraḥ, puṃ, (śikṣitāni akṣarāṇi yena .) śikṣākārī . chātraḥ . yathā --
     syādakṣaramukhaḥ kālākṣarikaḥ śikṣitākṣaraḥ . iti trikāṇḍaśeṣaḥ .. (śikṣite, tri . yathā, rājataraṅgiṇyām . 5 . 83 .
     sa suyyanāmā matimān prabuddhaḥ śikṣitākṣaraḥ .
     kasyāpyāsīdgṛhapaterarbhakādhyāpako gṛhe ..
)

śikhakaḥ, puṃ, lekhakaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

śikhaṇḍaḥ, puṃ, mayūrapucchaḥ . ityamaraḥ .. yathā --
     śikhaṇḍo'strī picchavarhe śikhipucchaśikhaṇḍake . iti śabdaratnāvalī .. (yathā, mahābhārate . 12 . 281 . 58 .
     vṛtrasya rudhirāccaiva śikhaṇḍāḥ pārtha jajñire .
     dvijātibhirabhakṣāste dīkṣitaiśca tapodhanaiḥ ..
) cūḍā . iti medinī ..

śikhaṇḍakaḥ, puṃ, (śikhaṇḍa iva . kan .) kākapakṣaḥ . ityamaraḥ . julpī iti bhāṣā . dbe kṣattriyakumārāṇāṃ śikhātraye . uktañca .
     bālānāñca śiraḥ kāryaṃ triṃśikhaṃ muṇḍameva ceti . śikhāpañcake ityanye . sāmānyena cūḍāyāmityanye . kākapakṣākāratvāt kākapakṣaḥ . śirasi khaṇḍate śikhaṇḍakaḥ manīṣādiḥ tālavyādiḥ . śikhaṇḍe tu śikhāvarhe iti tālavyādau rabhasaḥ . śikhāṇḍakaśca . śikhaṇḍakaśikhāṇḍakāviti vācastatiḥ . iti taṭṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 11 . 5 .
     tau piturnayanajena vāriṇā kiñcidukṣitaśikhaṇḍakāvubhau .
     dhanvinau tamṛṣimanvagacchatāṃ pauradṛṣṭikṛtamārgatoraṇau ..
) mayūrapucche, klī ca .. iti śabdaratnāvalī ..

śikhaṇḍikaḥ, puṃ, (śikhaṇḍīva kāyati śabdāyate iti . kai + kaḥ . yadvā, śikhaṇḍo'syāstīti . śikhaṇḍa + ṭhan .) kukkuṭaḥ . iti hemacandraḥ .. śikhaṇḍikā, strī, śikhā . yathā --
     cūḍā keśī keśapāśī śikhā śikhaṇḍikā samāḥ .. iti hemacandraḥ ..

śikhaṇḍinī, strī, (śikhaṇḍaścūḍā astyasyā iti . ini . ṅīp .) yūthikā . guñjā . iti medinī .. drupadarājakanyā . (yathā, mahābhārate . 5 . 192 . 2 .
     kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ ..) sā yakṣasya puṃstvagrahaṇena puruṣo bhūtvā śikhaṇḍīti nāmnā khyātaḥ . etadbivaraṇaṃ mahābhārate . 5 . 190 adhyāyamārabhya viśeṣato draṣṭavyam .. mayūrī . śikhaṇḍin-śabdāt striyāṃ īppratyayena niṣpannā .. (vijitāśvarājastrī . yathā, bhāgavate . 4 . 24 . 3 .
     apatyatrayamādhatta śikhaṇḍinyāṃ susammatam .. śikhaṇḍaviśiṣṭā . yathā, mahābhārate . 4 . 35 . 1 .
     sā prādravat kāñcanamālyadhāriṇī jyeṣṭhena bhrātrā prahitā yaśasvinī .
     sudakṣiṇā vedivilagnamadhyā sā padmapatrābhanibhā śikhaṇḍinī ..
)

śikhaṇḍī, [n] puṃ, mayūrapucchaḥ . gāṅgeyāriḥ . sa tu drupadarājaputtraḥ . (asya janmādivivaraṇaṃ mahābhārate . 5 . 190 adhyāye draṣṭavyam ..) mayūraḥ . iti medinī .. (yathā, raghuḥ . 1 . 39 .
     ṣaḍjasaṃvādinīḥ kekā dbidhābhinnāḥ śikhaṇḍibhiḥ ..) kukkuṭaḥ . bāṇaḥ . iti hemacandraḥ .. guñjā . svarṇayūthikā . iti rājanirghaṇṭaḥ .. viṣṇuḥ . yathā . śikhaṇḍī nahuśo vṛṣeti tasya sahasranāmastotram .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 31 .
     jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ ..)

śikharaṃ, klī, (śikhāsyāstīti . vuñchaṇkaṭhajiti . 4 . 2 . 80 . aśmāditvāt raḥ hrasvaśca .) parvatāgram . tatparyāyaḥ . kūṭam 2 śṛṅgam 3 . ityamaraḥ .. śailāgradeśakam 4 . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 19 . 28 .
     vidārayan giriśikharāṇi patribhiḥ ..)

śikharaḥ, puṃ, klī, (śikhāstyasyeti . śikhā + raḥ . hrasvaśca .) vṛkṣāgram . tatparyāyaḥ . śiraḥ 2 agram 3 . ityamaraḥ .. śiram 4 . iti śabdaratnāvalī .. prāgram 5 . iti rājanirghaṇṭaḥ .. parvataśṛṅgam . pulakaḥ . kakṣaḥ . pakvadāḍimabījāmamāṇikyam . sakalāgram . iti medinī .. koṭiḥ . iti trikāṇḍaśeṣaḥ ..

śikharavāsinī, strī, (śikhare vasatīti . vasa + ṇiniḥ . ṅīp .) durgā . iti trikāṇḍaśeṣaḥ ..

śikharā, strī, mūrvā . iti śabdacandrikā ..

[Page 5,071b]
śikhariṇī, strī, rasālā . vṛttabhedaḥ . nārīratnam . mallikā . romāvalī . iti medinī .. vṛttabhedo yathā --
     rasai rudraiśchinnā ya-ma-na-sa bhalā gaḥ śikhariṇī .
     karādasya bhraṣṭe nanu śikhariṇī dṛśyati śiśorvilīnāḥ smaḥ satyaṃ niyatamavadheyaṃ tadakhilaiḥ .
     iti trasyadgopānucitanibhṛtālāpajanitaṃ smitaṃ bibhrat devo jagadavatu govardhanadharaḥ ..
iti chandomañjaryām 2 stavakaḥ .. navamālikā . drākṣāviśeṣaḥ . iti rājanirghaṇṭaḥ .. mūrvā . iti śabdacandrikā ..

śikharī, [n] puṃ, (śikharo'syāstīti . śikhara + iniḥ .) parvataḥ . (yathā, gītāyām . 10 . 23 .
     vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ..) vṛkṣaḥ . apāmārgaḥ . iti medinī .. koṭṭaḥ . koyaṣṭiḥ . iti hemacandraḥ . vandākaḥ . karkaṭaśṛṅgī . kundurukaḥ . yāvanālaḥ . iti rājanirghaṇṭaḥ .. (koṭiviśiṣṭe, tri . yathā, mahābhārate . 1 . 74 . 4 .
     dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhananomahān ..)

śikhalohitaḥ, puṃ, vṛkṣaviśeṣaḥ . iti śabdacandrikā .. kukuramuḍā iti bhāṣā ..

śikhā, strī, (śī + śīṅo hrasvaśca . uṇā° 5 . 24 . iti khaḥ hrasvo guṇābhāvaśca . striyāṃ ṭāp .) agnijvālā . tatparyāyaḥ . jvālaḥ 2 kīlaḥ 3 arciḥ 4 hetiḥ 5 śikhā 6 . ityamaraḥ .. (yathā, māghe, . 1 . 20 .
     vidudyute vāḍavajātavedasaḥ śikhābhirāśliṣṭa ivāmbhasāṃ nidhiḥ ..) piṇḍitaśikhāgneḥ śubhasūcakatvaṃ yathā, vāyupurāṇe .
     arciṣmān piṇḍitaśikhaḥ sarpiḥkāñcanasannibhaḥ .
     snigdhaḥ pradakṣiṇaścaiva vahniḥ syāt kāryasiddhaye .. * ..
agneraśubhalakṣaṇaṃ yathā . brahmapurāṇe .
     alpe rūkṣe sasphuliṅge vāmāvarte bhayānake .
     ārdrakāṣṭhaiśca sampanne phutkāravati pāvake ..
     kṛṣṇārciṣi sudurgandhe tathā lihati medinīm .
     āhutīrjuhuyāt yaśca tasya nāśo bhavet dhruvam ..
iti tithitattvam .. * .. śiromadhyasthakeśaḥ . tatparyāyaḥ . cūḍā 2 keśapāśī 3 . ityamaraḥ .. juṭikā 4 jūṭikā 5 . iti śabdaratnāvalī .. keśī 6 śikhaṇḍikā 7 . iti hemacandraḥ .. * .. gāyattryā śikhābandhana yathā --
     gāyattryā tu śikhāṃ baddhvā nairṛtyāṃ brahmarandhrataḥ .
     juṭikāñca tato baddhvā tataḥ karma samārabhet .. *
śūdrastha śikhābandhe mantro yathā --
     brahmavāṇīsahasrāṇi śivavāṇī śatāni ca .
     viṣṇornāmasahasreṇa śikhābandhaṃ karomyaham .. *
śikhāmocanamantro yathā --
     gacchantu sakalā devā brahmaviṣṇumaheśvarāḥ .
     tiṣṭhatvatrācalā lakṣmīḥ śikhāmuktaṃ karomyaham .. * ..
śikhābandhanānantaramācamanaṃ yathā --
     nibaddhaśikha āsīno dvija ācamanaṃ caret .
     kṛtvopavītaṃ savye'ṃśe vāṅmanaḥkāyasaṃyataḥ .. * ..
muktaśikhasyācamane doṣo yathā --
     śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'pi vā .
     akṛtvā pādayoḥ śaucaṃ ācānto'pyaśucirbhavet ..
iti āhnikatattvam .. * .. śākhā . varhicūḍā . (yathā, mahābhārate . 12 . 282 . 53 .
     randhrāgatamathāśvānāṃ śikhodbhedaśca varhiṇām ..) lāṅgalikī . agramātram . (yathā, bhāgavate . 3 . 13 . 44 .
     saṭāśikhoddhūtaśivāmbubindubhiḥ ..) cūḍāmātram . prapadam . iti medinī .. pradhāṇam . śiphā . ghṛṇiḥ . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 21 . 85 .
     sphuradratnaśikhājālaṃ dhātrā mohatamopaham ..) smarajvaraḥ . iti śabdaratnāvalī ..

śikhākandaṃ, klī, (śikhāyuktaḥ kando yasya .) gṛñjanam . iti rājanirghaṇṭaḥ ..

śikhāṇḍakaḥ, puṃ, kākapakṣaḥ . iti hemacandraḥ ..

śikhātaruḥ, puṃ, (śikhāyāḥ dīpaśikhāyāstaruriva .) dīpavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. pilasuja iti bhāṣā ..

śikhādharaḥ, puṃ, (śikhāyā dharaḥ .) mayūraḥ . iti śabdamālā .. mañjughoṣaḥ . iti trikāṇḍaśeṣaḥ ..

śikhādhāraḥ, puṃ, (śikhāṃ dharatīti . dhṛ + aṇ .) mayūraḥ . iti śabdaratnāvalī ..

śikhāmūlaṃ, klī, (śikhāyuktaṃ mūlaṃ yasya .) gṛñjanam . iti rājanirghaṇṭaḥ ..

śikhāluḥ, puṃ, mayūraśikhā . iti rājanirghaṇṭaḥ ..

śikhāvatī, strī, (śikhā vidyate'syāḥ . śikhā + matup . masya vaḥ . striyāṃ ṅīp .) mūrvā . iti śabdacandrikā ..

śikhāvaraḥ, puṃ, (śikhā vidyate asya . śikhā +
     dantaśikhāt saṃjñāyām . 5 . 2 . 133 . iti valca . rasya latvam .) panasavṛkṣaḥ . iti śabdamālā ..

śikhāvalaḥ, puṃ, (śikhā vidyate'sya . śikhā +
     dantaśikhāt saṃjñāyām . 5 . 2 . 133 . iti valca .) mayūraḥ . ityamaraḥ .. (śikhāvalanagaram . śikhāvalā sthūṇā . iti kāśikā ..)

[Page 5,072a]
śikhāvalā, strī, (śikhā + valac . ṭāp .) mayūraśikhā . iti rājanirghaṇṭaḥ ..

śikhāvān, [t] puṃ, (śikhā vidyate'sya . śikhā + matup . masya vaḥ .) agniḥ . citrakavṛkṣaḥ . ityamaraḥ .. ketugrahaḥ . iti śabdaratnāvalī .. śikhāyukte, tri .. (yathā, manau . 1 . 38 śloke . ketavaḥ śikhāvanti jyotīṃṣi . iti medhātithikullūkau ..)

śikhāvṛkṣaḥ, puṃ, (śikhāyā vṛkṣaḥ iva .) dīpavṛkṣaḥ . iti śikhātaruśabdadarśanāt ..

śikhāvṛddhiḥ, strī, (śikheva vṛddhiryasyāḥ .) kāyikā vṛddhiḥ . prātyahikadeyalābhaḥ . iti smṛtiḥ ..

śikhikaṇṭhaṃ, klī, (śikhino mayūrasya kaṇṭha iva ākṛtiryasya .) tuttham . iti ratnamālā ..

śikhigrīvaṃ, klī, (śikhinaḥ grīveva ākṛtiryasya .) tuttham . ityamaraḥ ..

śikhidhvajaḥ, puṃ, (śikhino vahnerdhvaja iva .) dhūmaḥ . iti trikāṇḍaśeṣaḥ .. (śikhī mayūro dhvajo yasya .) kārtikeyaḥ . iti śabdaratnāvalī ..

śikhinī, strī, (śikhā vidyate'syāḥ . iniḥ . striyāṃ ṅīṣ .) mayūraśikhā . iti rājanirghaṇṭaḥ ..

śikhipucchaṃ, klī, (śikhinaḥ puccham .) mayūrapiccham . yathā --
     śikhaṇḍo'strī picchavarhe śikhipucchaśikhaṇḍake .. iti śabdaratnāvalī ..

śikhipriyaḥ, puṃ, (śikhinaḥ priyaḥ .) laguvadaraḥ . iti rājanirghaṇṭaḥ ..

śikhimaṇḍalaḥ, puṃ, varuṇavṛkṣaḥ . iti śabdaratnāvalī ..

śikhimodā, strī, (śikhinaṃ modayatīti . mud + ṇic + ac . ṭāp .) ajamodā . iti rājanirghaṇṭaḥ ..

śikhiyūpaḥ, puṃ, śrīkārī mṛgaḥ . iti rājanirghaṇṭaḥ ..

śikhivardhakaḥ, puṃ, (śikhinaṃ jaṭharāgniṃ vardhayatīti . vṛdha + ṇvul .) kuṣmāṇḍaḥ . iti śabdaratnāvalī ..

śikhivāhanaḥ, puṃ, (śikhī vāhanaṃ yasya .) kārtikeyaḥ . ityamaraḥ ..

śikhivrataṃ, klī, (śikhino vratam .) vrataviśeṣaḥ . yathā -- brahmovāca .
     vakṣye pratipadādīni vratāni vyāsa śrūyatām .
     pratipadyekabhaktāśī samāpte kapilāpradaḥ .
     vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam ..
iti gāruḍe 129 adhyāyaḥ ..

śikhī, [n] puṃ, (śikhāsyāstīti . śikhā + vrīhyādibhyaśca . 5 . 2 . 116 . iti iniḥ .) mayūraḥ . (yathā, bṛhatsaṃhitāyām . 3 . 28 .
     śikhipatranibhaḥ salilaṃ na karoti dbādaśābdāni ..) agniḥ . (yathā, mahābhārate . 4 . 51 . 9 .
     khaḍgī ca dhanvī ca vibhāti pārthaḥ śikhī vṛtaḥ srugbhirivājyasiktaḥ ..) citrakavṛkṣaḥ . ityamaraḥ . balīvardaḥ . śaraḥ . ketugrahaḥ . drumaḥ . kukkuṭaḥ . iti medinī .. ghoṭakaḥ . iti hemacandraḥ .. ajalomā . iti ratnamālā .. sitāvaraḥ . methikā . iti rājanirghaṇṭaḥ .. parvataḥ . brāhmaṇaḥ . dīpaḥ . iti kecit .. śikhāyukte, tri . iti medinī ..

śigruḥ, puṃ, (śete svalpepi vāyau . śī + jatrvādayaśca . uṇā° 4 . 102 . iti ruḥ . hrasvo gugāgamaśca .) śākam . ityamaraḥ .. vṛkṣaviśeṣaḥ . śajinā iti bhāṣā . tatparyāyaḥ . haritaśākaḥ 2 śākapatraḥ 3 supatrakaḥ 4 upadaṃśaḥ 5 kṣamādaṃśaḥ 6 komalapatrakaḥ 7 bahumūlaḥ 8 daṃśamūlaḥ 9 tīkṣṇamūlaḥ 10 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . tīkṣṇatvam . vātakaphamukhajāḍyavraṇadoṣaharatvam . dīpanatvam . rucyatvañca . tasya patraśākaguṇāḥ . rucyatvam . vātakaphakṛmināśitvam . kaṭutvam . uṣṇatvam . dīpanatvam . pathyatvam . pācanatvañca .. * .. api ca .
     śobhāñjano nīlaśigrustīkṣṇagandho janapriyaḥ .
     mukhamodaḥ kṛṣṇaśigruścakṣuṣyo rucirāñjanaḥ ..
     śobhāñjanastīkṣṇakaṭuḥ svādūṣṇaḥ picchilastathā .
     jantuvātārtiśūlaghnaścakṣuṣyo rocanaḥ paraḥ .. * ..
     śvetaśigruḥ sutīkṣṇaḥ syānmukhabhaṅgaḥ sitāhvayaḥ .
     samūlaḥ śvetamarico rocano madhuśigrukaḥ ..
     śvetaśigruḥ kaṭustīkṣṇaḥ śophānilanikṛntanaḥ .
     aṅgavyathāharo rucyo dīpano mukhajāḍyanut .. * ..
     raktako raktaśigruḥ syānmadhuro bahulacchadaḥ .
     sugandhiḥ keśarī siṃho mṛgāriśca prakīrtitaḥ ..
     raktaśigrurmahāvīryo madhuraśca rasāyanaḥ .
     śophādhmānasamīrārtipittaśleṣmāpasārakaḥ ..
iti rājanirghaṇṭaḥ .. (bāṇaprasthāśramiṇāṃ tadbhakṣaṇaniṣedho yathā manau . 6 . 14 .
     varjayenmadhumāṃsañca bhaumāni kavakāni ca .
     bhūstṛṇaṃ śigrukañcaiva śleṣmātakaphalāni ca ..
śigrukaṃ vāhlīkeṣu prasiddhaṃ śākam . iti medhātithikullūkau ..)

śigrujaṃ, klī, (śigrorjāyate iti . jana + ḍaḥ .) śobhāñjanabījam . tatparyāyaḥ . śvetamaricam 2 . ityamaraḥ .. śigrubhave, tri ..

śigrubījaṃ, klī, (śigrorbījam .) śobhāñjanabījam . iti śabdacandrikā ..

śigha, i āghrāṇe . iti kavikalpadrumaḥ .. (bhvā° para°-saka°-seṭ .) i, śiṅghyate . iti durgādāsaḥ ..

śiṅghāṇaṃ, klī, (śiṅgha + āṇakaḥ . pṛṣodarāditvāt kalopaḥ . ityuṇādivṛttau ujjvaladattaḥ . 3 . 83 .) kācapatram . lohamalam . nāsikāmalam . iti medinī .. śikni iti bhāṣā ..

śiṅghāṇakaḥ, puṃ, (śiṅghyate iti . śigha + āṇako lūdhūśiṃdhidhāñbhyaḥ . uṇā° 3 . 83 . iti āṇakaḥ .) śleṣmā . ityuṇādikoṣaḥ ..

śiṅghāṇakaḥ, puṃ, klī, (śiṅgha + āṇakaḥ .) nāsikāmalam . ityuṇādikoṣaḥ ..

śiṅghitaṃ, tri, (śiṅgha + ktaḥ .) ghrātam . iti śabdaratnāvalī ..

śija, i la ki ṅa asphuṭadhvanau . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-adā° ca-ātma°aka°-seṭ .) asphuṭadhvaniriha bhūṣaṇakartṛka eva . bhūṣaṇānāntu śiñjitamityamarāt . i, śiñjyate . la ṅa, śiṅkte . ki ṅa, śiñjayate śiñjate mañjīram . tālaiḥ śiñjadvalayasubhagairnartitaḥ kāntayāne ityatra śiñjaditi gaṇakṛtānityatvāditi ramānāthaḥ . vastutastu śiṅkte śiñjaḥ pacāditvādan tataḥ śiñja ivācaratīti kvau śatrantam . iti durgādāsaḥ ..

śiñjā, strī, (śiji avyaktaśabde + gurośca halaḥ . 3 . 3 . 103 . ityaḥ . ṭāp .) bhūṣaṇaśabdaḥ . iti śabdaratnāvalī .. dhanurguṇaḥ . iti hemacandraḥ ..

śiñjitaṃ, klī, (śiñja + ktaḥ .) bhūṣaṇadhvaniḥ . ityamaraḥ .. (yathā --
     nakhāni vidhuśaṅkayā virahiṇī kareṇāvṛṇot tataḥ kiśalayabhramāt svayamathākṣipaddūrataḥ .
     tato valayaśiñjitaṃ bhramaraguñjitāśaṅkayā uhūriti kuhūravadhvanidhiyā tato mūrchitā ..
ityudbhaṭaḥ ..)

śiñjinī, strī, (śiñjati ākṛṣṭamuktāṃ śabdāyate iti . śiñja + ṇiniḥ . striyāṃ ṅīp .) dhanurguṇaḥ . ityamaraḥ .. nūpuraḥ . iti hemacandraḥ ..

śiñjī, [n] tri, bhūṣaṇaśabdaviśiṣṭaḥ . śiñjā vidyate'sya ityarthe inpratyayena niṣpannaḥ ..

śiṭa, anādare . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) śeṭati khalaṃ lokaḥ . iti durgādāsaḥ ..

śiṇḍākī, strī, khādyadravyaviśeṣaḥ . yathā --
     śiṇḍākī rājikāyuktaiḥ syānmūlakadaladravaiḥ .
     sarṣapasvarasairvāpi śālipiṣṭakasaṃyutaiḥ .
     śiṇḍākī rocanī gurvī pittaśleṣmakarī smṛtā ..
iti rājanirghaṇṭaḥ ..

śitaṃ, tri, (śo tanūkaraṇe + ktaḥ . śācchoranyatarasyām . 7 . 4 . 41 . iti ikārādeśaḥ .) durbalaḥ . niśitaḥ . iti medinī .. (yathā, raghau . 6 . 42 .
     dhārāṃ śitāṃ rāmaparaśvadhasya sambhāvayatyutpalapatrasārām ..) kṛśaḥ . iti viśvaḥ .. (puṃ, viśvāmitragotrīya ṛṣiḥ . yathā, mahābhārate . 13 . 4 . 53 .
     āṅghriko naikaṭṭak caiva śilāyūpaḥ śitaḥ śuciḥ ..)

śitadruḥ, strī, śatadrunadī . ityamaraḥ .. śatalaj iti khyātā .. kṣīramoraṭaḥ . iti ratnamālā ..

śitaśūkaḥ, puṃ, (śitaṃ niśitaṃ śūkaṃ yasya .) yavaḥ . ityamaraḥ .. dantyādirityeke iti bharataḥ .. godhūmaḥ . iti trikāṇḍaśeṣaḥ ..

śitiḥ, tri, (śatiḥ sautro dhātuḥ + kramitamiśatistambhāmata icca . uṇā° 4 . 121 . iti in . sa ca kit . ata ikāraśca .) śuktraḥ . kṛṣṇaḥ . (yathā, māghe . 15 . 48 .
     śititārakānumitatāmranayanamaruṇīkṛtaṃ krudhā ..) bhūrjavṛkṣe, puṃ . iti medinī .. yathā ce .
     śitistriṣu site kṛṣṇe bhūrje sāre'pi ca dvayoḥ . iti śabdaratnāvalī ..

śitikaṇṭhaḥ, puṃ, (śitiḥ kaṇṭhe yasya .) śivaḥ . ityamaraḥ .. (yathā, bhāgavate . 4 . 3 . 12 . yāsāṃ vrajadbhiḥ śitikaṇṭha ! maṇḍitaṃ nabho vimānaiḥ kalahaṃsapāṇḍubhiḥ ..) dātyūhapakṣī . iti trikāṇḍaśeṣaḥ ..) yathā, mahābhārate . 1 . 90 . 6 .
     yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṅgāḥ ..)

śiticāraḥ, puṃ, śākaviśeṣaḥ . yathā --
     śiticāraḥ sūtaputtro vitannaṃ suniṣaṇṇakam .. iti jaṭādharaḥ ..

śiticchadaḥ, puṃ, (śitī chadau yasya .) haṃsaḥ . iti śabdaratnāvalī ..

śitipakṣaḥ, puṃ, (śitī śuklau prakṣau yasya .) haṃsaḥ . iti śabdaratnāvalī ..

śitisārakaḥ, puṃ, (śitiḥ sāro yasya .) tinduvṛkṣaḥ . ityamaraḥ ..

śithilaṃ, tri, (śratha + ajiraśiśiraśithileti . uṇā° 1 . 54 . iti kiracpratyayena sādhuḥ .) ślathaḥ . iti hemacandraḥ .. (yathā, bhāgavate . 4 . 28 . 15 .
     śithilāvayavo yarhi gandharvairhṛ tapauruṣaḥ ..)

śithilaṃ, klī, (śratha + kirac .) mandabandhanam . manyaratvam . iti saṃkṣiptasāroṇādivṛttiḥ .. saṃyogaviśeṣaḥ . yathā --
     pracayaḥ śithilākhyo yaḥ saṃyogastena janyate . iti bhāṣāparicchedaḥ .. pracaya iti mūle śithilākhya iti kiñcidavayavāvacchedenāvayavāntarasaṃyogini mahattvavati avayave vartamānaḥ saṃyogaḥ pracaya ityeke . atra mahattvapada na deyaṃ paramāṇusaṃyogasya pracayatve'pi na kṣatirityanye . bhūyo'vayavāvacchedenāvayavāntarasaṃyoginyavayave vartamānaḥ saṃyogaḥ pracayaḥ tena paramāṇusaṃyogo dvyaṇukasaṃyogo vā na pracaya ityamare . iti siddhāntamuktāvalīṭīkādinakarī ..

[Page 5,073b]
śiniḥ, puṃ, kṣattriyabhedaḥ . ityuṇādikoṣaḥ .. (yathā mahābhārate . 2 . 4 . 30 .
     akrūraḥ kṛtakarmā ca satyakaśca śineḥ sutaḥ ..)

śinernaptā, [ṛ] puṃ, sātyakiḥ . iti trikāṇḍaśeṣaḥ ..

śipaviṣṭaḥ, puṃ, śipiviṣṭaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

śipiḥ, puṃ, raśmiḥ . yathā --
     śaityāt śayanayogācca śipivāri pracakṣate .
     tatpānādrakṣaṇāṃccaiva śipayo raśmayo matāḥ .
     teṣu praveśāt viśveśaḥ śipiviṣṭa ihocyate ..
iti vyāsavanam ..

śipiviṣṭaḥ, puṃ, khalatiḥ . duścarmā . maheśvaraḥ . ityamaraḥ .. kuṣṭhī . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. asya rūpāntaram . śipaviṣṭaḥ . śipiviṣṭaḥ . ityamaraṭīkā .. viṣṇuḥ yathā --
     naikarūpī bṛhadrupaḥ śipiviṣṭaḥ prakāśanaḥ .. iti tasya sahasranāmastotraṃ ramānāthaśca .. (paśupraviṣṭe, tri . yathā, bhāgavate . 4 . 13 . 35 .
     puroḍāśaṃ niravapan śipiviṣṭāya viṣṇave .. śipiṣu paśuṣu yajñarūpeṇa praviṣṭāya . tathāca śrutiḥ yajño vai viṣṇuḥ paśavaḥ śipiḥ yajña eva paśuṣu pratitiṣṭhatīti . iti śrīdharasvāmī ..)

śipraḥ, puṃ, sarovaraviśeṣaḥ . yathā --
     evaṃ vivāhya vidhivat sauvarṇe mānasācale .
     arundhatīṃ vaśiṣṭhastu modamāpa tayā saha ..
     tatra yat patitaṃ toyaṃ mānasācalakandare .
     vivāhāvabhṛtārthāya śāntyarthaṃ vasudhākṛtam ..
     brahmaviṣṇumahādevapāṇibhiḥ samudīritam .
     tattoyaṃ saptadhā bhūtvā patitaṃ mānasācalāt ..
     hemādreḥ kandare sānau sarasyāñca pṛthak pṛthak .
     tattoyaṃ patitaṃ śipre devabhogye sarovare .
     tena śiprā nadī jātā viṣṇunā preritā kṣitim ..
iti kālikāpurāṇe 23 adhyāyaḥ ..

śiprā, strī, nadīviśeṣaḥ . yathā --
     tato himavataḥ prasthe pratīcyāṃ tatpurasya ca .
     śipra nāmaṃ saraḥ pūrṇaṃ dadṛśurdruhiṇādayaḥ ..
     tadrahasthānamāsādya brahmaśakrādayaḥ surāḥ .
     upaviṣṭā yathānyāyaṃ puraskṛtya maheśvaram ..
     taṃ śiprasaṃjñakāsāraṃ manojñaṃ sarvadehinām .
     śītāmalajalaṃ sarvairguṇairmānasasammitam ..
     dṛṣṭvā kṣaṇaṃ harastasmin sautsuko'bhūdavekṣaṇe .
     śiprāṃ nāma nadīṃ tasmānniḥsṛtāṃ dakṣiṇodadhim .
     gacchantīñca dadarśāsau pāvayantīṃ jagajjanān ..
iti kālikāpurāṇe 19 adhyāyaḥ .. (hanuḥ . yathā, ṛgvede . 8 . 65 . 10 .
     uttiṣṭhannojasā saha pītvī śipre avepayaḥ . śipre hanū . iti tadbhāṣye sāyaṇaḥ ..)

śiphaḥ, puṃ, śiphā . ityamaraṭīkāyāṃ vidyāvinodaḥ ..

śiphā, strī, vṛkṣāṇāṃ jaṭākāramūlam . śikaḍ iti khyātam . tatparyāyaḥ . jaṭā . 2 . ityamaraḥ .. mūlam 3 . iti jaṭādharaḥ .. nadī (yathā ṛgvede . 1 . 104 . 3 .
     hate te syātāṃ pravaṇe śiphāyāḥ . śiphāyāḥ śiphā nāma nadī tasyāḥ . iti tadbhāṣye sāyaṇaḥ ..) māṃsikā . mātā . iti medinī .. śatapuṣpā . haridrā . iti rājanirghaṇṭaḥ .. padmakandaḥ . iti mukuṭadhṛtasvāmī .. (latā . iti medhātithiḥ .. yathā, manau . 9 . 230 . śiphāvidalarajjvādyairvidadhyānnṛpatirdamam ..)

śiphākaḥ, puṃ, (śiphā iva . kan .) padmamūlam . iti śabdaratnāvalī ..

śiphākandaḥ, puṃ, (śiphāyuktaḥ kando yasya .) padmamūlam . tatparyāyaḥ . karahāṭaḥ 2 . ityamaraḥ .. śiphākaḥ 3 . iti śabdaratnāvalī .. padmakandaḥ 4 karkaṭaḥ 5 . iti jaṭādharaḥ .. śiphā 6 kandaḥ 7 . iti mukuṭadhṛtasvāmī ..

śiphādharaḥ, puṃ, (śiphāyā dharaḥ .) śākhā . iti śabdacandrikā ..

śiphāruhaḥ, puṃ, (śiphāyā rohatīti . ruha + kaḥ .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śimṛḍī, strī, kṣupaviśeṣaḥ . cāṅgoni iti hindībhāṣā . tatparyāyaḥ . matidā 2 balyā 3 paṅgulyahāriṇī 4 dravatpatrī 5 vātaghnī 6 gucchapuṣpī 7 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . vātapṛṣṭhaśūlanāśitvam . rasāyane yuktā cet dehadārḍhyakāritvañca . iti rājanirghaṇṭaḥ ..

śimbaḥ, puṃ, cakramardakaḥ . iti śabdacandrikā ..

śimbā, strī, (śimba + ṭāp .) kalayāditvak . suṃṭī iti chimḍā iti ca bhāṣā . tatparyāyaḥ . samī 2 . ityamaraḥ .. simbā 3 simbī 4 śimbī 5 śimbikā 6 śamī 7 simbikā 8 śimbiḥ 9 . iti śabdaratnāvalī .. śamiḥ 10 . iti hemacandraḥ ..

śimbiḥ, strī, śimbā . iti hemacandraḥ .. erakā . iti bhāvaprakāśaḥ ..

śimbikaḥ, puṃ, kṛṣṇamudgaḥ . yathā --
     kṛṣṇe pravaravāsantaharimanthajaśimbikāḥ .. iti hemacandraḥ ..

śimbikā, strī, (śimbi + kan . ṭāp .) śimbā iti śabdaratnāvalī ..

śimbiparṇikā, strī, (śimbiparṇī + svārthe kan .) mudgaparṇī . iti ratnamālā ..

śimbiparṇī, strī, (śimbeḥ parṇamiva parṇamasyāḥ . ṅīṣ .) mudgaparṇī . iti śabdacandrikā ..

śimbī, strī, (śimbi + pakṣe ṅīṣ .) śimbā . iti śabdaratnāvalī .. (yathā, rājataraṅgiṇyām . 1 . 111 . bhuñjāne kacchagucchānāṃ śimbīrambujalocane .. mudgaparṇī . kapikacchuḥ . iti rājanirghaṇṭaḥ ..

śiraḥ, puṃ, pippalīmūlam . iti medinī . mastakam . iti jaṭādhara .. (yathā -- piṇḍaṃ dadyāt gayāśire . iti vāyupurāṇam ..
     śiro vāṭī śiro'danto rajovāṭī rajastathā . iti koṣāntaram ..) śayyā . ajagaraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

śiraḥ, [s] klī, (śri + śrayateḥ svāṅge śiraḥ kicca . uṇā° 4 . 193 . asun . saca kit . dhātoḥ śirādeśaśca .) śikharam . (yathā, mahābhārate . 4 . 23 . 2 .
     yathā vajreṇa vai dīrṇaṃ parvatasya mahacchiraḥ ..) mastakam . ityamaraḥ .. (yathā, lakṣmīcaritre .
     śiraḥ sapuṣpaṃ caraṇau supūjitau ..) tacca māsamātreṇa bhavati . iti sukhabodhaḥ .. tadroganāśakauṣadham . yathā --
     śirorogaharaṃ lepāt guñjāmūlaṃ sakāñjikam . iti gāruḍe 188 adhyāyaḥ .. pradhānam . (yathā, bhāgavate . 5 . 14 . 45 .
     yogāya sāṃkhyaśirase prakṛtīśvarāya ..) senāgram . iti medinī ..

śiraḥkapālī, [n] puṃ, (śiraḥkapālo'syāstīti iniḥ .) naramastakakapāladhārī sannyāsī . iti kecit ..

śiraḥphalaḥ, puṃ, (śirastulyaṃ phalaṃ yasya .) nārikelaḥ . iti trikāṇḍaśeṣaḥ ..

śiraḥśūlaṃ, klī, (śirasaḥ śūlam .) mastakavedanārogaḥ . (yathā, kathāsaritsāgare . 13 . 155 .
     prātaḥ so'pi śiraḥśūlavyapadeśena veṣṭanam .
     kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam ..
) tasyauṣadhaṃ yathā --
     śvetāparājitāmūlaṃ pippalīśuṇṭhisaṃyutam .
     paripiṣṭaṃ śirolepāt śiraḥśūlavināśanam ..
iti gāruḍe 188 adhyāyaḥ ..

śirajaḥ, puṃ, (śirājjāyate iti . jana + ḍaḥ .) keśaḥ . iti śabdaratnāvalī ..

śirasijaḥ, puṃ, (śirasi jāyate iti . jana + ḍaḥ .) keśaḥ . iti jaṭādharaḥ .. (yathā, māghe . 7 . 62 .
     ślathaśirasijapāśapātabhārādiva nitarāṃ natimadbhiraṃsabhāgaiḥ ..)

śirasiruhaḥ, puṃ, (śiraśi rohatīti . ruha + kaḥ .) keśaḥ . iti śabdaratnāvalī ..

śiraskaṃ, klī, śirastrāṇam . iti hemacandraḥ .. śiraḥsambandhini, tri ..

śirastraṃ, klī, (śirastrāyate iti . trai + kaḥ .) śirorakṣaṇasannāhaḥ . ṭop iti khyātaḥ . ityamarabharatau .. (yathā rājataraṅgiṇyam . 5 . 47 .
     valgan madhye'śvavārāṇāṃ nṛtyatyevāgravājinā valgāṅkenodvahallambaṃ śirastraṃ vāmapāṇinā ..)

śirastrāṇaṃ, klī, (śirastrāyate anena . trai + lyuṭ .) śirorakṣaṇasannāhaḥ . khopaḍā iti ṭop iti ca bhāṣā . tatparyāyaḥ . śīrṣaṇyam 2 śīrṣakama 3 śiraskam 4 . iti hemacandraḥ .. śirastram 5 . ityamaraḥ .. (yathā, raghau . 4 . 64 .
     apanītaśirastrāṇāḥ śeṣāsta śaraṇaṃ yayuḥ ..)

śirasyaḥ, puṃ, (śiras + śākhādibhyo yat . 5 . 3 . 103 . iti yat .) viśadakacaḥ . tatparyāyaḥ . śīrṣaṇyaḥ 2 . ityamaraḥ .. dve svataḥ snānādinā vā nirmale anyonyāsaṃpṛkte keśe . iti bharataḥ ..

śirā, strī, dhamaniḥ . iti medinī .. śira iti bhāṣā . asyāḥ paryāyādikaṃ nāḍīśabde draṣṭavyam ..

śirāpatraḥ, puṃ, (śirāyuktaṃ patraṃ yasya .) hintālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. kapitthaḥ . iti śabdacandrikā ..

śirālaṃ, klī, (śirāḥ santi asya . prāṇisthādāto lajanyatarasyām . 5 . 2 . 96 . iti lac .) karmaraṅgam . iti śabdacandrikā .. (śirāyukte, tri . yathā, bhaṭṭau . 2 . 30 .
     āpiṅgarūkṣordhaśirasyabālaiḥ śirālajaṅgrairgirikūṭadaghnaiḥ ..)

śirālakaḥ, puṃ, (śirāla iva . kan .) asthibhaṅgavṛkṣaḥ . iti śabdacandrikā .. hāḍabhāṅgā iti bhāṣā ..

śirāvṛttaṃ, klī, sīsakam . iti rājanirghaṇṭaḥ ..

śiriḥ, puṃ, (śṛṇātyanena + kṝgṝśṝpṝkuṭibhidichidibhyaśca . uṇā° 4 . 142 . iti iḥ . sa ca kit .) khaṅgaḥ . śaraḥ . hiṃsraḥ . ityuṇādikoṣaḥ .. śalabhaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

śirīṣaḥ, puṃ, (śṛṇāti jhaṭiti mlāyatīti . śṝ + śṝpṝbhyāṃ kicca . uṇā° 4 . 27 . iti īṣan saca kit .) svanāmakhyātavṛkṣaḥ . (yathā, kumāre . 5 . 4 .
     padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ ..) tatparyāyaḥ . kapītanaḥ 2 bhaṇḍilaḥ 3 . ityamaraḥ .. bhaṇḍiraḥ 4 bhaṇḍīraḥ 5 bhaṇḍīlaḥ 6 . iti taṭṭīkā .. mṛdupuṣpaḥ 7 śukataruḥ 8 viṣanāśanaḥ 9 . iti ratnamālā .. śītapuṣpaḥ 10 bhaṇḍikaḥ 11 svarṇapuṣpakaḥ 12 śukeṣṭaḥ 13 varhapuṣpaḥ 14 viṣahantā 15 supuṣpakaḥ 16 uddānakaḥ 17 śukrataruḥ 18 lomaśapuṣpakaḥ 19 kapītakaḥ 20 kaliṅgaḥ 21 śyāmalaḥ 22 śaṅkhinīphalaḥ 23 madhupuṣpaḥ 24 vṛttapuṣpaḥ 25 . pustakāntare śikhinīphalaḥ 26 bhaṇḍī 27 plavagaḥ 28 śukapuṣpaḥ 29 . asya guṇāḥ . kaṭutvam . śītatvam . viṣavātapāmāsrakuṣṭhakaṇḍūtitvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     śirīṣo bhaṇḍilo bhaṇḍī bhaṇḍīraśca kapītanaḥ śukapuṣpaḥ śukatarurmṛdupuṣpaḥ śukapiyaḥ ..
     śirīṣo madhuro'nuṣṇastiktaśca tuvaro laghuḥ .
     doṣaśothavisarpaghnaḥ kāśavraṇaviṣāpahaḥ ..
iti bhāvaprakāśaḥ .. * .. kaṇṭakaśirīṣasya paryāyaḥ .
     kaṭabhī kiṇihī śvetā mahāśvetā ca rohiṇī . iti ratnamālā .. * .. asya guṇāḥ .
     śirīṣo viṣavīsarpasvedatvagdoṣaśothajit . iti rājavallabhaḥ ..

śirīṣapatrikā, strī, (śirīṣasya patramiva patramasyāḥ . tataḥ svārthe kan . ṭāpi ata itvam .) śvetakiṇihī . iti rājanirghaṇṭaḥ ..

śirogṛhaṃ, klī, (śiraso gṛham .) aṭṭālikoparigṛham . tatparyāyaḥ . candraśālā 2 . iti hemacandraḥ ..

śirogrīvaṃ, klī, śiraśca grīvā ca dvayoḥ samāhāraḥ . yathā . dvandvaikatvaṃ avyayībhāvaśca klīve syāt dvandvasya samāsasya ekatvaṃ samāhāradvandva ityarthaḥ . yathā, vāktvacaṃ śrīsrajaṃ pāṇipadaṃ śirogrīvam . iti klīvaliṅgasaṃgrahaṭīkāyāṃ bharataḥ ..

śirodharā, strī, (śiraso dharā .) grīvā . iti hemacandraḥ .. (yathā bhāgavate . 3 . 17 . 10 .
     saṅgītavadrodanavadunnamayya śirodharām .
     vyamuñcan vividhā vāco grāmasiṃhāstatastataḥ ..
klīvaliṅge'pi dṛśyate . yathā, tatraiva . 3 . 13 . 37 .
     dīkṣānujanmopasadaḥ śirodharam ..)

śirodhiḥ, strī, (śiro dhīyate anayā . dhā + karmaṇyadhikaraṇe ca . 3 . 3 . 93 . iti kiḥ .) grīvā . ityamaraḥ ..

śiromaṇiḥ, puṃ strī, (śiraso maṇiḥ .) mastakadhāryaratnam . tatparyāyaḥ . cūḍāmaṇiḥ 2 śiroratnam 3 . iti śabdaratnāvalī .. paṇḍitasya upādhiviśeṣaśca .. (dvayorudāharaṇam . yathā --
     yasya sāṃsārikī cintā cintā cintāmaṇeḥ kutaḥ .
     tayaiva hi śiraḥkampaḥ kva śiromaṇidhāraṇam ..
ityudbhaṭaḥ ..)

śiromarmā, [n] puṃ, (śira eva marma jīvādhānaṃ yasya .) śūkaraḥ . iti hemacandraḥ ..

śiroratnaṃ, klī, (śiraso ratnam .) śiromaṇiḥ . ityamaraḥ ..

śirorujā, strī, (śirasi rujatīti . ruja + kaḥ . ṭāp .) saptaparṇavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. mastakarogaśca ..

śiroruṭ, [h] puṃ, (śirasi rohatīti . ruha + kvip .) keśaḥ . iti śabdaratnāvalī ..

śiroruhaḥ, puṃ, (śirasi rohatīti . ruha + kaḥ .) keśaḥ . ityamaraḥ .. (yathā, bhāgavate . 4 . 28 . 44 .
     cīravāsā vratakṣāmā veṇībhūtaśiroruhā ..)

[Page 5,075a]
śirorogaḥ, puṃ, (śiraso romaḥ .) mastakapīḍā . yathā -- atha śirorogādhikāraḥ . atra śirorogasya nidānaṃ sakhyāñcāha .
     śirorogāstu jāyante vātapittakaphaistribhiḥ .
     sannipātena raktena kṣayeṇa kṛmibhistathā ..
     sūryāvartānantavātaśaṃkhakārdhāvabhedakāḥ .
     ekādaśavidhasyāsya lakṣaṇāni pracakṣate ..
śirorogā atra śirorogaḥ śūlarūpā rugabhidhīyate . vātapittakaphaistribhiḥ . nanu vātapittakaphairityukte tattritvabodhāt . kimarthaṃ tribhiriti padam . vātapittakaphānāṃ pṛthakkāraṇatvabodhanārtham . tarhi sarva eva śirorogāḥ sannipātasamudbhavā iti katham . tadā vātādaya ulvaṇatayā pṛthakkāraṇāni boddhavyāni . kṣayeṇa rasādikṣayeṇa .. * .. vātikasya lakṣaṇamāha .
     yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram bandhopatāpaiḥ praśamaśca yatra śiro'bhitāpaḥ sa samīraṇena .. bhavediti viśeṣaḥ . animittaṃ atarkitaviprakṛṣṭanimittam . niśi cātimātraṃ rātrī śaityena rogādhikyāt . pratāpaḥ svedanam . śiro'bhitāpaḥ śiraḥpīḍā .. * .. paittikamāha . yasyoṣṇamaṅgāracitaṃ yathaiva bhavecchiro dahyati nākṣināśam . śītena rātrau ca bhavecchamaśca śiro'bhitāpaḥ sa tu pittakopāt .. dahyatītyārṣatvāt .. * .. ślaiṣmikamāha .
     śiro bhavedyasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himañca .
     sūnākṣināsāvadanañca yasya śiro'bhitāpaḥ sa kaphaprakopāt ..
kaphopadigdhaṃ antaḥkaphaliptam . pratiṣṭabdhaṃ stabdhaśiram .. * .. sānnipātikamāha .
     śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti .. * .. raktajamāha .
     raktātmikaḥ pittasamānaliṅgasparśāsahatvaṃ śiraso bhavecca .. paittikādbhedakaliṅgamāha . śiraḥsparśāsahatvamiti .. * .. kṣayajamāha .
     vasāvalāsakṣatasambhavānāṃ śirogatānāmatisaṃkṣayeṇa .
     kṣayapravṛttiḥ śiraso'bhitāpaḥ kaṣṭo bhavedugrarujo'timātram ..
kṣatasambhavaṃ rudhiram . kaṣṭaḥ kṛcchrasādhyaḥ .
     śramo bhramati tudyeta śiro vibhrāntanetratā .
     mūrchā gātrāvasādaśca śiroroge kṣayātmike ..
kṛmijamāha .
     nistudyate yasya śiro'timātraṃ saṃbhakṣyamāṇaṃ sphuratīva cāntaḥ .
     ghrāṇācca gacchedrudhiraṃ sapūyaṃ śiro'bhitāpaḥ kṛmibhiḥ saghoraḥ ..
saṃbhakṣyamāṇaṃ kṛmibhiriti śeṣaḥ . ghnāṇācceti cakāreṇa kṛminirgamo'pi bodhyate .. * .. sūryāvartamāha .
     sūryodayaṃ yā pratimandamandamakṣibhruvaṃ ruk samupaiti gāḍham .
     vivardhate cāṃśumatā sahaiva sūryāvavṛttau vinivartate ca ..
     śītena śāntiṃ labhate ca kiñciduṣṇena jantuḥ sukhamāpnuyādvā .
     sarvātmakaṃ kaṣṭatamaṃ vikāraṃ sūryāvavartaṃ tamudāharanti ..
sūryodayamiti lakṣīkṛtya ārabhyeti yāvat . sūryasyāvavṛttī sūryasyādhogatau .. * .. anantavātamāha .
     doṣāstu duṣṭāḥ svayameva manyāṃ saṃpīḍya ghāṭāṃ svarujāṃ sutīvrām .
     kurvanti so'kṣṇi bhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu ..
     gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajān vikārān .
     anantavātaṃ tamudāharanti doṣatrayotthaṃ śiraso vikāram ..
evaśabdo'trāpyarthaḥ . avyayānāmanekārthatvāt . svarujāṃ svasya rujāṃ vyathādāhagauravādirūpāṃ doṣāḥ kurvanti . ayamanantavātaḥ . sa anantavātaḥ akṣyādiṣu sthitiṃ karoti . viśeṣataḥ gaṇḍapārśve sthitiṃ karoti . pīḍayā sthitiṃ kṛtvā kampādīṃśca karoti .. * .. śaṅkhakamāha .
     pittaraktānilā duṣṭāḥ śaṅkhadeśe vimūrchitāḥ ..
     tīvrarugdāharāgaṃ hi śothaṃ kurvanti dāruṇam ..
     sa śiroviṣavadvegān nirudhyāśu galaṃ tathā .
     trirātrājjīvitaṃ hanti śaṅkhako nāma nāmataḥ .
     tryahājjīvati bhaiṣajyaṃ pratyākhyeyasya kārayet ..
pittaraktānilāḥ atra kapho'pi yojyaḥ . kṛtānutāpaḥ kaphapittaraktairiti suśrutavacanāt . vimūrchitāḥ pravṛddhāḥ . sa śothaḥ . trirātrāt trirātramadhye mārayati .. * .. ardhāvabhedakamāha .
     rūkṣāśanādyadhyaśanāvaśyāprāgvātamaithunaiḥ .
     vegasaṃdhāraṇāyāsavyāyāmaiḥ kupito'nilaḥ ..
     kevalaḥ sakapho vārdhaṃ gṛhītvā śiraso balī .
     manyābhrūśaṅkhakarṇākṣilalāṭārdheṣu vedanām ..
     śastrāśaninibhāṃ kuryāttīvrāṃ so'rdhāvabhedakaḥ .
     nayanaṃ vāthavā śrotramabhivṛddhau vināśayet ..
avaśyā avaśyāyaḥ . āyāsaḥ atibalena bhārodvahanādibhiḥ . vyāyāmaḥ svalpaśramaḥ . śastrāśaninibhāṃ śastrapātenaiva vajrapātenaiva vedanām .. * .. atha śirorogāṇāṃ cikitsyā .
     vātajāte śiroroge snehasvedaṃ vivardanam .
     pānāhāropanāhāṃśca kuryādvātāmayāpahāṃ ..
     kuṣṭhameraṇḍamūle ca nāgare tatra peṣitam .
     kaṭūṣṇaṃ śirasaḥ pīḍāṃ bhāle lepanato haret ..
     rasaḥ śvāsakuṭhārotthastasya nasyaṃ viśeṣataḥ .
     śiraḥśūlaṃ haratyeva vidheyo nātra saṃśayaḥ .. * ..
atha śirovastividhiḥ .
     āśirovyāpi taccarma ṣoḍaṣāṅgulamucchritam .
     tenāveṣṭya śiro'dhastānmāṣakalkena lepayet ..
     niścalasyopaviṣṭasya tailaiḥ koṣṇaiḥ prapūrayet .
     dhārayedārujaḥ śāntyai yāmaṃ yāmārdhameva ca ..
     śirovastirharatyeṣa śirorogaṃ marudbhavam .
     hanumanyākṣikarṇārtimarditaṃ mūrdhakampanam .
     vinā bhojanamevaiṣa śirovastyāḥ prayujyate ..
     dināni pañca vā sapta ruji tatparato'pi vā .
     tato'panītasnehastu mocayedvastibandhanam ..
     śirolalāṭavadanagrīvādīni vimardayet .
     sukhoṣṇenāmbhasā gātraṃ prakṣālyāśnāti yaddhitama ..
     āmiṣaṃ jāṅgalaṃ pathyaṃ tatra śālyādayo'pi ca .
     mudgān māṣān kulatthāṃśca khādedvā niśi kevalān ..
     kaṭukoṣṇānsasarpiṣkānuṣṇaṃ kṣīraṃ pibettathā .
     pittātmake śiroroge śītānāṃ candanāmbhasām ..
     kumudotpalapadmānāṃ sparśāḥ sevyāśca mārutāḥ .
     sarpiṣaḥ śatadhautasya śirasā dhāraṇaṃ hitam ..
     rasaḥ śvāsakuṭhārotthaḥ karpūraṃ kuṅkumaṃ navam .
     śītaṃ chāgīpayaḥ sarvaṃ vadanenānuvarṣayet ..
     tasya nasyaṃ bhiṣagdadyāt pittalāyāṃ śiroruji .
     kintu mastakaśūleṣu sarveṣvevaṃ hitaṃ matam ..
     guḍanāgarakalkasya nasyaṃ mastakaśūlanut .. * ..
     raktaje pittavat sarvaṃ bhojanālepasevanam ..
     śītoṣṇayośca vinyāso viśeṣo raktamokṣaṇam .
     kaphaje laṅghanaṃ svedo rūkṣoṣṇaiḥ pāvakātmakaiḥ .. * ..
     sannipātabhave kāryā sannipātaharī kriyā .
     purāṇasarpisaḥ pānaṃ viśeṣeṇa diśanti hi ..
     eraṇḍamūlaṃ tagaraṃ śatāhvā jīvantikā saindhavarāsnike ca .
     bhṛṅgaṃ viḍaṅgaṃ madhuyaṣṭikā ca viśvauṣadhaṃ kṛṣṇatilasya tailam ..
     ajāpayastailavimiśritañca caturguṇaṃ bhṛṅgarase vipakvam .
     ṣaḍbindavo nāsikayoḥ pradeyāḥ sarvāṇi hanyuḥ śiraso vikārān ..
     cyutāṃśca keśān palitāṃśca dantān nirbadhya mūlān prakaṭīkaroti .
     suparṇagṛdhrapratimañca cakṣuḥ kurvanti bāhvoradhikaṃ balañca ..
jīvantikā atra harītakī śākaviśeṣaśca . iti ṣaḍbindutailam .. * ..
     kṣayaje kṣayanāśāya kartavyo bṛṃhaṇo vidhiḥ .
     pāne nasye ca sarpiḥ syādvātaghnairmadhuraiḥ śṛtam .. * ..
     kṛmije vyoṣaṇañcāhuḥ śigrubījaiśca lāvaṇam .
     ajāmūtrayutaṃ nasyaṃ kartavyaṃ kṛminut param ..
     sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam .
     yojayet saguḍaṃ sarpirghṛtapūpāṃśca bhakṣayet ..
     lāvanaṃ kṣīrasarpirbhyāṃ pānañca kṣīrasarpiṣoḥ .
     kṣīrapiṣṭastilaiḥ svedī jīvanīyaiśca śasyate ..
     bhṛṅgarājarasacchāgakṣīratulyārkatāpitaḥ .
     sūryāvartaṃ nihantyāśu nasyenaiva prayogarāṭ .. * ..
     ardhāvabhedake pūrvaṃ snehasvedo hi bheṣajam ..
     virekaḥ kāyaśuddhiśca dhūpasnigdhoṣṇabhojaṇam .
     viḍaṅgāni tilān kṛṣṇān samān piṣṭvā vilepayet ..
     nasyaṃ vāpyācarettasmādardhabhedaṃ vyapohati .
     pibet saśakaraṃ kṣīraṃ nīraṃ vā nārikelajam ..
     suśītaṃ vāpi pānīyaṃ sarpirvā nastatastayoḥ ..
nastataḥ nāsikayā pibedityanvayaḥ . tayoḥ sūryāvartārdhabhedayoḥ .. * ..
     anantavāte kartavyaḥ sūryāvartahito vidhiḥ .
     śirāvyadhaśca kartavyo'nantavātapraśāntaye ..
     āhāraśca pradātavyo vātapittavināśanaḥ .
     madhumastakasaṃyāvaghṛtapūpairviśeṣataḥ ..
saṃyāvaḥ pakvānnaviśeṣaḥ . erakiyā iti loke . sa ca madhumastakaḥ maghunopaliptaḥ . ghṛtapūro'pūpaḥ .
     pathyākṣadhātrī rajanī guḍūcī bhūnimbanimbaiḥ saguḍaḥ kaṣāyaḥ .
     bhrūśaṅkhakarṇākṣiśiro'rdhaśūlaṃ nihanti nāsānihitaḥ kṣaṇena ..
iti pathyādikvāthaḥ .. * ..
     dārvī haridrā mañjiṣṭhā sanimbośīrapadmakam .
     etatpralepanaṃ kuryācchaṅkhakasya vināśayet ..
     pītatoyābhiṣekañca śītalakṣīrasevanam .
     kalkaiśca kṣīravṛkṣāṇāṃ śaṅkhake lepanaṃ hitam ..
sarvaṣu .
     yaṣṭīmadhukamāṣaḥ syāt tūryāṃśantu viṣambhavet .
     tayoścūrṇantu sūkṣmaṃ syāttaccūrṇaṃ sarṣaponmitam ..
     nāsikābhyantare nyastaṃ sarvāṃ śīrṣavyathāṃ haret .
     dṛṣṭaprayogo yogo'yamanubhāvibhirādṛtaḥ ..
     ārdraṃ yacchaktikācūrṇaṃ cūrṇitaṃ navasādaram .
     ubhayaṃ yojitaṃ gandhāttasya naśyati śīrṣaruka ..
iti bhāvaprakāśe śirorogādhikāraḥ ..

śiro'rtiḥ, strī, (śiraso'rtiḥ .) śiraḥpīḍā . iti loke prasiddhiḥ .. (yathā, kathāsaritsāgare . 13 . 152 .
     jāgareṇātipānena śiro'rtiṃ vyapadiśya ca .
     prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ ..
)

śirovallī, strī, (śiraso vallīva .) barhicūḍā . iti śabdacandrikā ..

śirovṛttaṃ, klī, (śira iva vṛttam .) maricam . iti rājanirghaṇṭaḥ ..

śirovṛttaphalaḥ, puṃ, (śirasi vṛttaṃ phalaṃ yasya .) raktāpāmārgaḥ . iti bhāvaprakāśaḥ ..

śiroveṣṭaḥ, puṃ, (śiro veṣṭayatīti . veṣṭa + ac) uṣṇīṣaḥ . iti trikāṇḍaśeṣaḥ ..

śiroveṣṭanaṃ, klī, (śiro veṣṭayatīti . veṣṭa + lyuḥ .) śiraḥprāvaraṇam . pāgḍī iti bhāṣā . tatparyāyaḥ . uṣṇīṣaḥ 2 veṣṭanam 3 veṣṭakam 4 . iti śabdaratnāvalī .. śiroveṣṭaḥ 5 celoṇḍukaḥ 6 . iti trikāṇḍaśeṣaḥ ..

śiro'sthi, klī, (śiraso'sthi .) mastakāsthi . māthāra khuli iti bhāṣā . tatparyāyaḥ . karoṭiḥ 2 śirastrāṇam 3 śīrṣakam 4 . iti rājanirghaṇṭaḥ ..

śila, śa uñche . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) uñcha uddhṛtaśasyaśeṣāharaṇam . śa, śilati dhānyaṃ dīnaḥ . śelitā . iti durgādāsaḥ ..

śilaḥ, puṃ, klī, (śila + kaḥ .) uñchaḥ . iti medinī .. (yathā, bhāgavate . 11 . 17 . 41 .
     anyābhyāmeva jīveta śilairvā doṣadṛk tayoḥ ..) jīvanopāyaviśeṣaḥ . yathā --
     ṛtāmṛtābhyāṃ jīvettu mṛtena pramṛtena vā .
     satyānṛtābhyāmapi vā na śvavṛttyā kadācana ..
     ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam .
     mṛtantu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam ..
iti mānave 4 adhyāyaḥ .. avādhitasthāneṣu pathi vā kṣetreṣu vā apratihatāvakāśeṣu yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyāṃ ekaikaṃ kaṇaṃ samuccayitvā iti baudhāyanadarśanāt . ekaikadhānyādiguḍakoccayamuñchaḥ . mañjaryātmakānekadhānyāccayanaṃ śilaḥ . uñchaśca śilaśca ityekavadbhāvaḥ . tat satyasamānaphalatvādṛtamityucyate . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. (raghuvaṃśīyapāriyātranṛpaputtraḥ . yathā, raghuvaṃśe . 18 . 17 .
     tasyābhavat sūnurudāraśīlaḥ śilaḥ śilāpaṭṭaviśālavakṣāḥ ..)

śilagarbhajaḥ, puṃ, pāṣāṇabhedanaḥ . iti rājanirghaṇṭaḥ ..

śilā, strī, pāṣāṇaḥ . (yathā, manau . 2 . 204 .
     go'śvoṣṭrayānaprāsādasrastareṣu kaṭeṣu ca .
     āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca ..
) dvārādhaḥsthitadāru . ityamaraḥ .. stambhaśīrṣam . manaḥśilā . iti medinī .. karpūraḥ . iti rājanirghaṇṭaḥ ..

śilākarṇī, strī, (śileva karṇaḥ koṇo yasyāḥ . ṅīṣ .) śallakīvṛkṣaḥ . iti śabdacandrikā ..

śilākuṭṭakaḥ, puṃ, (śilāṃ kuṭṭayati dārayatīti . kuṭṭa + ṇyul .) ṭaṅkaḥ . iti śabdaratnāvalī ..

śilājaṃ, klī, (śilāyā jāyate iti . jana + ḍaḥ .) śaileyam . iti śabdacandrikā .. loham . iti rājanirghaṇṭaḥ ..

śilājatu, klī, (śilāyā jatu .) parvatajātopadhātuviśeṣaḥ . śilājit iti hindībhāṣā . tatparyāyaḥ . gaireyam 2 arghyam 3 girijam 4 aśmajam 5 . ityamaraḥ .. śilājam 6 agajam 7 śailam 8 adrijam 9 . iti ratnamāmālā .. śaileyam 10 śītapuṣpakam 11 . iti śabdacandrikā .. śilāvyādhiḥ 12 . iti trikāṇḍaśeṣaḥ .. aśmottham 13 aśmalākṣā 14 aśmajatukam 15 jatvaśmakam 16 . asya guṇāḥ . tiktatvam . kaṭutvam . uṣṇatvam . rasāyanatvam . mehonmādāśmarīśophakuṣṭhāpasmaranāśitvaṃ ca . iti rājanirghaṇṭaḥ .. api ca . śarkarāsarvarogaharatvam . yogavāhitvam . atyuṣṇaśītakatvañca . iti rājavallabhaḥ .. asyotpattināmalakṣaṇaguṇāḥ .
     nidāghe gharmasantaptā dhātusāra dharādharāḥ .
     niryāsavat pramuñcanti tacchilājatu kīrtitam ..
     sauvarṇaṃ rājataṃ tāmraṃ āyasaṃ taccaturbidham .
     śilājatvadrijatu ca śailaniryāsa ityapi ..
     gaireyamaśmajañcāpi girijaṃ śailadhātujam .
     śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam ..
     chedi yogavahaṃ hanti kaphamedāśmaśarkarāḥ .
     mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātāsrārśāṃsi pāṇḍutām ..
     apasmāraṃ tathonmādaṃ śothakūṣṭhodarakrimīn .
     sauvarṇantu javāpuṣpavarṇaṃ bhavati tadrasāt ..
     madhuraṃ kaṭutiktantu śītalaṃ kaṭupāki ca .
     rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca ..
     tāmram mayūrakaṇṭhābhaṃ tattiktaṃ lavaṇaṃ bhavet .
     vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam ..
iti bhāvaprakāśaḥ ..

śilāñjanī, strī, (śilāmañjayatīti . añja + lyuḥ . striyāṃ ṅīp .) kālāñjanīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śilāṭakaḥ, puṃ, (śilāmaṭatīti . aṭa + ṇvul .) aṭṭaḥ . vilam . iti medinī ..

śilātmajaṃ, klī, (śilāyā ātmajamiva .) loham . iti rājanirghaṇṭaḥ ..

śilātmikā, strī, mūṣā . iti śabdacandrikā ..

śilādadruḥ, puṃ, (śilāyā dadruriva .) śaileyam . iti rājanirghaṇṭaḥ ..

śilādhātuḥ, puṃ, (śilānāṃ dhātuḥ .) sitopalaḥ . iti trikāṇḍaśeṣaḥ .. khaḍā iti bhāṣā .. gairikabhedaḥ . sa tu pītavarṇaḥ . iti rājanirghaṇṭaḥ ..
     sitopalaḥ śilādhāturvarṇarekhā ca makkalam .
     śilādhātuviśeṣastu vijñeyo lokaśāstrataḥ ..
iti śabdaratnāvalī ..

śilāpaṭṭaḥ, puṃ, (śilāyāḥ paṭṭaḥ .) peṣaṇārthaśilā . śil iti bhāṣā . iti kecit ..

śilāputtraḥ, puṃ, (śilāyāḥ puttra iva .) peṣaṇayogyaśilā . loḍā iti bhāṣā . tatparyāyaḥ . ghaṣanālaḥ 2 śilāputtrakaḥ 3 . iti śabdaratnāvalī .

śilāpuṣpaṃ, klī, (śilāyāḥ puṣpamiva .) śaileyam . iti rājanirghaṇṭaḥ ..

[Page 5,077a]
śilābhavaṃ, klī, (śilāyā bhavaḥ ḍatpattiryasya .) śaileyam . iti jaṭādharaḥ ..

śilābhedaḥ, puṃ, (śilāṃ bhinattīti . bhid + ac) pāṣāṇabhedī vṛkṣaḥ . iti ratnamālā .. prastarabhedakāstre, klī, ..

śilārambhā, strī, (śileva dṛḍhā rambhā .) kāṣṭhakadalī . iti rājanirghaṇṭaḥ ..

śilāvalkā, strī, (śileva kaṭhino valkoṃ yasyāḥ .) auṣadhadravyaviśeṣaḥ . śilāvāk iti hindī bhāṣā . tatparyāyaḥ . śilajā 2 śailavalkalā 3 valkalā 4 śailagarbhāhvā 5 śilātvak 6 śvetā 7 . asyā guṇāḥ . himatvam . svādutvam . kṛcchramehamūtrarodhāśmarīśūlajvarapittanāśitvañca . iti rājanirghaṇṭaḥ ..

śilāvyādhiḥ, puṃ, (śilāyā vyādhiriva .) śilā jatu . iti trikāṇḍaśeṣaḥ ..

śilāsanaṃ, klī, (śilā āsanaṃ yasya .) śaileyam . iti śabdaratnāvalī .. prastaranirmitāsanañca ..

śilāsāraṃ, klī, (śilāvat sāro yatra .) loham . iti hemacandraḥ ..

śilāhvaṃ, klī, (śilāityāhvā yasya .) śilājatu . iti bhāvaprakāśaḥ ..

śiliḥ, puṃ, bhūrjapatravṛkṣaḥ . iti śabdamālā ..

śiliḥ, strī, dvārādhaḥsthitakāṣṭham . iti śabdaratnāvalī .. govarāṭ iti bhāṣā ..

śilindaḥ, puṃ, matsyaviśeṣaḥ . yathā --
     śilindaḥ śleṣmalo balyo vipāke madhuro guruḥ .
     āmavātakaro hṛdyo vātapittaharo mataḥ ..
iti rājavallabhaḥ ..

śilī, strī, (śili + kṛdikārāditi ṅīṣ .) dvārādhaḥsthitakāṣṭham .) iti śabdaratnāvalī .. gaṇḍūpadī . stambhaśīrṣam . iti medinī ..

śilīndhraṃ, klī, kadalīpuṣpam . yathā, māghe . 6 . 32 .
     navakadambarajoruṇitāmbarairadhipurandhriśilīndhrasugandhibhiḥ ..) karakā . iti medinī .. tripuṭā . iti viśvaḥ ..

śilīndhraḥ, puṃ, vṛkṣaviśeṣaḥ . iti medinī .. matsyaviśeṣaḥ . sa tu citraphalakamatsyaḥ . iti jaṭādharaḥ ..

śilīndhrakaṃ, klī, gomayacchatrikā . yathā --
     gomayacchatrikāmāhurdilīrañca śilīndhrakam . iti hārāvalī ..

śilīndhrī, strī, vihagībhedaḥ . gaṇḍūpadī . mṛttikā iti medinī ..

śilīpadaḥ, puṃ, (śilīva sthūlaṃ padamasmāt .) pādarogaviśeṣaḥ . goda iti bhāṣā . tatparyāyaḥ padagaṇḍīraḥ 2 ślīpadaḥ 3 . iti śabdaratnāvalī .. pādavalmokaḥ 4 . iti hemacandraḥ .. ślīpadasya viprakṛṣṭaṃ nidānamāha .
     purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ .
     ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ ..
viśeṣata iti vacanenānyatrāpi ślīpadāni bhavanti iti bodhyate .. * .. sāmānyaṃ lakṣaṇamāha .
     yaḥ sajvaro vaṃkṣaṇajo bhṛśārtiḥ śotho nṛṇāṃ pādagataḥ krameṇa .
     tat ślīpadaṃ syāt karakarṇanetraśiśnoṣṭhanāsāsvapi kecidāhuḥ ..
tattrividham . vātikaṃ paittikaṃ ślaiṣmikañceti . teṣāṃ lakṣaṇamāha .
     vātajaṃ kṛṇarūkṣaṃ hi sphuṭitaṃ tīvravedanam .
     animittarujañcāsya bahuśo jvara eva ca .. * ..
     pittajaṃ pītasaṅkāśaṃ dāhajvarayutaṃ bhṛśam .. * ..
     ślaiṣmikantu bhavet snigdhaṃ tathā pāṇḍuguru sthiram ..
     trīṇyapyetāni jānīyāt ślīpadāni kaphocchrayāt .
     gurutvañca mahattvañca yasmānnāsti vinā kaphān ..
asādhyamāha .
     valmīkamiva saṃjātaṃ kaṇṭakairupacīyate .
     sarvātmakaṃ mahattvañca varjanīyaṃ viśeṣataḥ ..
     yat śleṣmalāhāravihārajātairjātaṃ tathā bhūrikaphasya puṃsaḥ .
     sāsrāvamapyunnatisarvaliṅgaṃ sakaṇṭakaṃ vāpi vivarjīnīyam ..
asya cikitsā .
     laṅghanālepanasvedarecanai raktamokṣaṇaiḥ .
     prāyaḥ śleṣmaharairuṣṇaiḥ ślīpadaṃ samupācaret ..
     siddhārthaśobhāñjanadevadāruviśvauṣadhairmūtrayutaiḥ pralimpet .
     punarnavā nāgarasarṣapāṇāṃ kalkena vā kāñjikamiśritena ..
ślīpadamiti śeṣaḥ .
     dhattūrairaṇḍanirguṇḍīvarṣābhūśigrasarṣapaiḥ .
     pralepaḥ ślīpadaṃ hanti cirotthamapi dāruṇam ..
     asādhyamapi yātyantaṃ ślīpadaṃ cirakālajam .
     mūlena sahacarāyāḥ tālamiśreṇa lepanāt ..
tālasya phalaraso grāhyaḥ .
     saptalāsthūlapatrāṇāṃ kalkaṃ taptena vāriṇā .
     saṃsṛṣṭaṃ lavaṇopetaṃ sevitaṃ ślīpadaṃ haret ..
     śākhoṭavalkalakvāthaṃ gomūtreṇa yutaṃ pibet .
     ślīpadānāṃ vināśāya medodoṣanivṛrtaye ..
     rajanīṃ guḍasaṃyuktāṃ gomūtreṇa pibennaraḥ .
     varṣotthaṃ ślīpadaṃ hanti dadrukuṣṭhaṃ viśeṣataḥ ..
     varṣābhūtriphalācūrṇaṃ pippalyā saha yojitam .
     sakṣaudraṃ ślīpadaṃ lihyāccirotthaṃ ślīpadaṃ jayet ..
     gandharvatailasiddhāṃ harītakīṃ go'mbunā pibati .
     ślīpadavibandhamukto bhavatyasau saptarātreṇa ..
gandharvatailaṃ eraṇḍatailam . go'mbunā gomutreṇa . iti bhāvaprakāśaḥ ..

śilīmukhaḥ, puṃ, (śilīva mukhaṃ yasya .) bhramaraḥ . (yathā, raghuḥ . 4 . 57 .
     kaṭeṣu kariṇāṃ petuḥ punnāgebhyaḥ śilīmukhāḥ ..) bāṇaḥ . ityamaraḥ .. (yathā, mahābhārate . 4 . 40 . 11 .
     kasyāyaṃ śāyako dīrghaḥ śilīpṛṣṭaḥ śilīmukhaḥ ..) yuddham . jaḍībhūtaḥ . iti śabdaratnāvalī ..

śileyaṃ, klī, (śilāyāṃ bhavam . śilā + ḍhaḥ .) śailajam . iti śabdaratnāvalī .. śilāsambandhini, tri, .. (śileva + śilāyā ḍhaḥ . 5 . 3 . 102 . iti ḍhaḥ . śilāsadṛśe ca tri .. yathā, śileyaṃ dadhi . iti kāśikā ..)

śiloccayaḥ, puṃ, (śilāyā uccayo yatra . parvataḥ .. ityamaraḥ .. (yathā, raghuvaṃśe . 2 . 27 .
     na pādaponmūlanaśaktiraṃhaḥ śiloccaye mūrchati mārutasya ..)

śiloñchaḥ, puṃ, uñchaśilam . upāttaśasyāt kṣetrāt śeṣāvacayanam . uñchena paricañcvādānavadgrahaṇena śiṣyate sañcīyate uñchaśilama . uchi śuñche śila śuñche kṛddhorityukte kṛ ga jñeti ijuṅatvāt kaḥ uñchaśilaṃ saṃghātavigṛhītaṃ viparyastam .
     śakyaṃ na ceduñchaśilena vṛttiḥ phalena mūlena ca vāriṇā ca . iti samāhāradvandve . uñchaṃ śilañca .
     uñchabhaikṣañca yaccānyat tat parigrahaṇaṃ tvṛtam . iti nigamābhidhāne klīvaṃ pumānuñcha ṛtaṃ śilaṃ iti vopālite puṃsyuñchaḥ .
     raghukārāhṛtasāre pariṇatavāk kalmakedāre .
     bhavabhūtikṛtaśiloñche tattalapatitaṃ vayaṃ cinumaḥ ..
iti govardhanaḥ . keciduñchaśilayorbhedamāhuḥ . pratigrahāt śilaṃ śreyastato'pyuñchaḥ praśasyate iti . tatra śālyādernipātitaparityaktamañjarīṇāṃ ādānaṃ śilam . śilaṃ dhānyamañjarīsaṃgraha iti svāmī ca . ekaikaśaḥ kapotabaddhānyakaṇodgrahaṇamuñchaḥ . taduktaṃ uñcho dhānyakaṇoccaya iti . śilaṃ tālavyādi dantyādi ca . ityamaraṭīkāyāṃ bharataḥ .. yathā, manau 7 . 33 .
     evaṃ vṛttasya nṛpateḥ śiloñchenāpi jīvataḥ .
     vistīryate yaśo loke tailabinduribhāmbhasi ..
)

śilotthaṃ, klī, śilāyā uttiṣṭhatīti . ut + sthā + kaḥ . (śaileyam . iti rājanirghaṇṭaḥ ..

śilodbhavaṃ, klī, (śilāyā udbhabo yasya .) śaileyam . iti rājanirghaṇṭaḥ .. candanaviśeṣaḥ . yathā --
     suśītalaṃ candanaṃ yat tailaparṇikamucyate .
     ubhau ca tasya paryāyau somayoni śilodbhavam ..
iti śabdacandrikā ..

śilaukāḥ, [s] puṃ, (śilā parvataḥ oko vāsasthānaṃ yasya .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

śilpaṃ, klī, (śīla samādhau + khaṣpaśilpaśaṣpavāṣparūpaparpatalpāḥ . uṇā° . 2 . 28 . iti paḥ hrasvaśca .) kalādikaṃ karma . ityamaraḥ .. hunara iti pārasīkabhāṣā . kārīgarī iti hindībhāṣā .. vātsyāyanoktanṛtyagītavādyādiścatuṣaṣṭiḥ vāhyakriyāḥ tathā āliṅganacumbanādicatuṣaṣṭiḥ abhyantarakriyāḥ kalāḥ . ādinā svarṇakārādikārukarmagrahaḥ . etat sarvaṃ śilpaṃ kathyate . iti taṭṭīkāyāṃ bharataḥ .. (yathā kathāsaritsāgare . 25 . 175 .
     te tannirūpya jagadurnedṛśo deva śakyate .
     aparaḥ kartumetaddhi divyaṃ śilpaṃ na mānuṣam ..
) sruvaḥ . iti medinī ..

śilpakāraḥ, puṃ, (śilpaṃ karotīti . kṛ + aṇ .) śilpī . śilpavidyāvyavasāyī . kārikara iti bhāṣā . śilpaṃ karoti ityarthe ṣaṇpratyayena niṣpannaḥ ..

śilpakārī, [n] tri, (śilpaṃ kartuṃ śīlamasya . ṇiniḥ .) śilpakarmakartā . tasyotpattyādi yathā --
     viśvakarmā ca śūdrāyāṃ vīryādhānaṃ cakāra saḥ .
     tato babhūvuḥ puttrāśca navaite śilpakāriṇaḥ ..
     mālākāraḥ karmakāraḥ śaṅkhakāraḥ kuvindakaḥ .
     kumbhakāraḥ kaṃsakāraḥ ṣaḍete śilpināṃ varāḥ ..
     sūtradhāraścitrakaraḥ svarṇakārastathaiva ca .
     patitāste brahmaśāpādajātyā varṇasaṅkarāḥ ..
     svarṇakāraḥ svarṇacauryāt brāhmaṇānāṃ dvijottama .
     babhūva sadyaḥ patito brahmaśāpena karmaṇā ..
     sūtradhāro dvijātīnāṃ śāpena patito bhuvi .
     śīghrañca yajñakāṣṭhañca na dadau tena hetunā ..
     vyatikrameṇa citrāṇāṃ sadyaścitrakarastathā .
     patito brahmaśāpena brāhmaṇānāñca kopataḥ ..
     kaścidvaṇigviśeṣaśca saṃsargāt svarṇakāriṇaḥ .
     svarṇacīryādidoṣeṇa patito brahmaśāpataḥ ..
iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ ..

śilpaśālā, strī, klī, (śilpānāṃ śālā .) svarṇakārādīnāṃ karmagṛham . kārakhānā iti pārasīkabhāṣā . tatparyāyaḥ . āveśanam 2 . ityamaraḥ .. śilpaśālā 3 śilpaśālam 4 śilpiśālam 5 . iti taṭṭīkā ..

śilpaśāstraṃ, klī, (śilpasya śāstram .) śilpakarmagranthaḥ . tacchāstrāṇi bahūni santi tanmadhye vāstuśāstraikaṃ likhyate . yathā --
     strīputtrādikabhogasaukhyajanakaṃ dharmārthakāmapradaṃ jantūnāṃ layanaṃ sukhāspadamidaṃ śītāmbu gharmāpaham .
     vāpīdevagṛhādipuṇyamakhilaṃgehāt samutpadyate gehaṃ pūvvamuśanti tena vibudhāḥ śrīviśvakarmādayaḥ ..
     middhyai gṛhārambhamuśanti vṛddhā yathodite māmi valakṣapakṣe .
     śaśāṅkavīrye sudine nimitte śubhaṃ ravau sīmyagate praveśam ..
     caitre śokakaraṃ gṛhādi racitaṃ syānmādhave'rthapradaṃ jyaiṣṭhe mṛtyukaraṃ śucau paśuharaṃ tadvṛddhidaṃ śrāvaṇe .
     śūnyaṃ bhādrapade'śvine kalikaraṃ bhṛtyakṣayaṃ kārtike dhānyaṃ mārgasahasyayordahanabhormāghe śriyaḥ phālgune ..
     āditye harikarkanakraghaṭage pūrvāparāsyaṃ gṛhaṃ kartavyaṃ tulameṣavṛścikavṛṣe yāmyottarāsyaṃ tathā .
     dvāraṃ bhinnatathā karoti kumatī rogārthanāśastadā kanyāmīnadhanurgate mithunage cāsminna kāryaṃ gṛham ..
     kanyāditriṣu pūrvato yamadiśi tyājyañca cāpādito dvāraṃ paścimatastrike jalacarāt sīmyeravau yugmataḥ .
     yasmādvatsamukhaṃ diśāsu bhavanaṃ dvārādikaṃ hānikṛt siṃhaṃ vāpi vṛṣañca vṛścikaghaṭaṃ vāte hitaṃ sarvataḥ ..
     prācī meṣatulāravāvudayati syādvaiṣṇave vahnibhe citrāsvātribhamadhyagā nigaditā prācī budhaiḥ pañcadhā .
     prāsādo bhavanaṃ karoti nagaraṃ diṅmūḍhamarthakṣayaṃ harmyedevagṛhe pure canitarāmāyurdhanaṃ diṅmukhe ..
     tāre mārkaṭike dhruvasya samatāṃ nīte bale vainate dīpāgreṇa tadaikyataśca kathitā sūtreṇa saumyā diśā .
     śaṅkornetraguṇena 36 maṇḍalavare chāyā tayormatsyayorjātā patrayutistu śaṅkutalato yāmyottaraistattruṭeḥ ..
     rāśonāmalimīnasiṃhabhavanaṃ pūrvāmukhaṃ śobhanaṃ kanyākarkaṭanakrarāśigṛhiṇāṃ yāmyānanaṃ mandiram .
     rāśerdhanvitulāyugasya sadanaṃ śastaṃ pratīcīmukhaṃ puṃsāṃ kumbhavṛṣājarāśibhajatāṃ saumyānanaṃ syādgṛham .. * ..
atha bhūparigrahaḥ .
     śvetā brāhmaṇabhūmikā ca ghṛtavadgandhā śubhasvādinī raktā śoṇitagandhinī nṛpatibhūḥ svāde kaṣāyā ca sā .
     svāde'mlā tilatailagandhiruditā pītā ca vaiśyā mahī kṛṣṇā matsyasaganvinī ca kaṭukā śūdreti bhūlakṣaṇam ..
     svāde bhavedyā madhurā sitābhā caturṣu varṇeṣu mahī praśastā .
     snehānvitā babhru bhujaṅgayoryā sauhārdavatyākhuviḍālayorvā .. * ..
     parīkṣitāyāṃ bhuvi vighnarājaṃ samarcayet caṇḍikayā sametam .
     kṣetrādhipaṃ cāṣṭadiśādhināthān supuṣpadhūpairbalibhiḥ sukhāya ..
     khātaṃ bhūmiparīkṣaṇe karamitaṃ tat pūrayettanmṛdā hīne hīnaphalaṃ same samaphalaṃ lābho rajovardhite .
     tat kṛtvā jalapūrṇamāśatapadaṃ gatvā parīkṣyaṃ punaḥ pādone'rdhavihīnake'tha nibhṛte madhyādhameṣṭāmbuni bhūmeḥ prāk pravaṇañca śaṅkarakakupsaumyāśritaṃ saukhyadaṃ vahnau vahnibhayaṃ yame ca maraṇaṃ caurādbhayaṃ rakṣasi vāyavye pravaṇañca dhānyaharaṇaṃ syācchokadaṃ vāruṇaṃ viprāderanuvarṇataśca sukhadaṃ sṛṣṭikramāt saumyataḥ agnau rākṣasavāyuśaṅkaradiśi sthāpyāḥ kramāt kīlakāḥ aśvatthāt khadirāt śirīṣakakubhāt vṛkṣāt krameṇa dvijāḥ .
     varṇānāṃ kuśamuñjakāśaśaṇajaṃ sūtraṃ kramāt sūtraṇe nimnā bhū sphuṭitoṣarā vilavatī śalyairyutā nāśubhā ..
kakubhādityatra vakulāditi ca pāṭhaḥ .. * ..
     praśnatrayaṃ vāpi gṛhādhipena devasya vṛkṣasya phalasya vāpi .
     vācyaṃ hi koṣṭhākṣarasaṃyutena satyaṃ vilokyaṃ bhavaneṣu sṛṣṭyā ..
     vā kā cā ṭā tā e ha sā pāpavarṇāḥ prācyādisthe koṣṭhake śalyamuktam .
     keśāṅgārāḥ kāṣṭhalohāsthikāṭyaṃ tasmāt kāryaṃ śodhanaṃ bhūmikāyāḥ ..
     śalyaṃ gavāṃ bhūpabhayaṃ hayānāṃ rujaṃ śuno'tvoḥ kalahapraṇāśau .
     svaroṣṭrayorhānimapatyanāśaṃ strīṇāmajasyāgnibhayaṃ tanoti .. * ..
     kanyādau ravitastraye phaṇimukhaṃ pūrvādisṛṣṭikramaṃ khyātaṃ vāstuvapurdiśātrayagataṃ lāṅgulapṛṣṭhaṃ śiraḥ dvāraṃ tasya mukhe gṛhādi bhayadaṃ kukṣidvaye saukhyadaṃ duḥkhaṃ prākkhanane śiro'ṅghrivapuṣaḥ kukṣau sukhaṃ dakṣiṇe ..
     prācyāṃ nāgamukhaṃ budhairnigaditaṃ bhādrāśvine kārtike .
     mārgāt phālagunaśukrataḥ kramatayā yāmye jale cottare .
     kṣetre cāṣṭavibhājite dinakarādvārāllikhet koṣṭhagān śanyaṅgārakayośca tatra phaṇinaḥ śārīrakaṃ no khanet .. * ..
     śīrṣe mātṛpitṛkṣayaḥ prathamataḥ khāte rujā pucchake pṛṣṭhe hānibhaye ca kukṣikhanane syāt puttradhānyādikam .
     pūrvāsye'nilakhātanaṃ yamamukhe khātaṃ śive kārayet śīrṣe pañcimage ca vahnikhananaṃ saumye khanennairṛte dakṣiṇakoṇe pūrvavibhāge pūjanapūrvaṃ śilā samarpyā .
     sthāpyā śeṣaśilā dakṣiṇataḥ stambhāḥ samarpyā vidhānena .. * ..
brahmaśambhuryathā .
     sūtraṃ bhittiśilānyāsaṃ stambhasyāropaṇaṃ tathā .
     pūrvadakṣiṇormadhye kuryādityāha kāśyapaḥ ..
nāradaḥ .
     nabhasyādiṣu māseṣu triṣu triṣu yathākramam .
     pūrvādidikśirovāmapārśvāśāyāṃ pradakṣiṇam ..
vāstuśāstre'pyuktam . vāstoḥ śirasi pucche ca vāmakukṣau ca pṛṣṭhataḥ . āyuṣkāmaḥ khanennaiva dakṣakukṣau khaniḥ śubhā .. bhittermūlaṃ sthāpanīyaṃ jalānte pāṣāṇe vā hemaratnaiḥ sagarbham . śīrṣe gurvo lepahīnādhikā vā sandhiśreṇiḥ pādahīnārthahānyaiḥ .. bhavanapurasurāṇāṃ sūtraṇe pūrvamuktaḥ kathita iha pṛthivyāḥ śodhane'pi dvitīyaḥ . tadanu mukhaniveśe stambhasaṃropaṇe syādbhavanavasanakāle pañcadhā vāstuyajñaḥ .. * .. vṛkṣā dugdhasakaṇṭāśca phalinastyājyā gṛhād dūrataḥ śaste cambhakapāṭale ca kadalī jātī tathā ketakī . yāmādūrdhvamaśeṣavṛkṣasurajā cchāyā na śastā gṛhe pārśve kasya hareravīśapurato jainānucaṇḍyāḥ kvacit .. sa dugdhavṛkṣā draviṇasya nāśaṃ kuvanti te kaṇṭakino'ribhītim . prajāvināśaṃ phalinaḥ samīpe gṛhasya varjyāḥ kaladhautapuṣpāḥ .. duṣṭo bhūtasamāśrito'pi viṭapī nocchidyate śaktitaḥ tadvilvīñca śamīmaśokavakulau punnāgasaccampakau . drākṣāpuṣpakamaṇḍapañca tilakān kṛṣṇāṃ vapeddāḍimīṃ saumyādeḥ śubhadau kapītanavaṭāvaudumbarāśvatthakau .. utsaṅganāmābhimukhaḥ praveśaḥ syāt pṛṣṭhabhaṅgo bhavanasya pṛṣṭhāt . vināśahetuḥ kathito'pasavyaḥ sṛṣṭyā praśasto bhavane'khile'sau .. prāveśaḥ pratikāyako varuṇadigvaktro bhavet sṛṣṭito vāmāvarta udāhṛto yamamukhe'sau hīnabāhurbudhaiḥ . utsaṅgo naravāhanābhivadanaḥ sṛṣṭyā yathā nirmitaḥ prāgvaktro'pi ca pūrṇabāhurudito gehe caturdhā pure .. * .. hastaḥ parvāṣṭayukto munivararacitaḥ parva caikaṃ trimātraṃ mātrā ṣaṇṇāṃ yavānāmudaramilitā nistvacāmuttamānām . puṣpaiścatvāri pūrvaṃ tadanu ca vibhajedaṅgulaiḥ parvapuṣpairnigranthī raktakāṣṭho madhumaya uditaḥ khādiro vaṃśadhātvoḥ .. jyeṣṭho'ṣṭābhiryavodaraistu munibhirmadhyastu ṣaṭ kanyaso māpyaṃ cottamakena grāmanagaraṃkrośādikaṃ yojanam . prāsādapratime nṛpasya bhavanaṃ madhyena harmyādikaṃ yānaṃ ṣaḍyavasambhavena śayanaṃ chatrāsanāstrādikam .. * .. rudro vāyurviśvakarmā hutāśo brahmā kālastoyapaḥ somaviṣṇuḥ . puṣpe devā mūlato'smiṃśca madhyāt pañcāṣṭāntyaṃ dvyagnivedairvibhajyam .. īśo mārutaviśvavahnividhayaḥ sūryaśca rudro yamo vairūpo vasavo'ṣṭa dantivaruṇau ṣaḍvaktra icchā kriyā . jñānaṃ vittapatirniśākarajayau śrīvāsudevo halī kāmo viṣṇuritikrameṇa maruto haste trayoviṃśatiḥ .. * .. uccāṭanaṃ rogabhayañca duḥkhaṃ vahnerbhayaṃ pīḍanakaṃ prajāyāḥ . mṛtyurvināśo'pi dhanakṣayaḥ syānmohaḥ kramāddaivatapīḍanena .. * .. hasto yatnāt puṣpayorantarāle tvaṣṭrā dhāryo mandirādau niveśe . hastādbhūmau yātyakasmāttadāsau kārye vighnaṃ duḥkhamāviṣkaroti .. tālo dvādaśamātrikāparimitastāladvayaṃ syāt karaḥ pādonadvikaro'pi kiṣkuruditaścāpaścaturbhiḥ karaiḥ . krośo daṇḍasahasrayugmamudito dvābhyāśca gavyūtikā tābhyāṃ yojanameva bhūmirakhilā koṭīśataṃ yojanaiḥ .. sūtrāṣṭakaṃ dṛṣṭinṛhastamauñjaṃ kārpāsajaṃ syādavalambasaṃjñam . kāṣṭhañca sṛṣṭākhyamato'pi lekhyamityaṣṭa sūtrāṇi vadanti santaḥ .. iti vāstuśāstre rājavallabhamaṇḍane miśrakā lakṣaṇavarṇanaṃ nāma 1 adhyāyaḥ .. * ..
     saṃgrāme'ndhakarudrayostu patitaḥ svedo maheśāt kṣitau tasmādbhūtamabhūcca bhītijananaṃ dyāvāpṛthivyāṃmahat .
     taddevai rabhasā vigṛhya nihitaṃ bhūmāvadhovaktrakaṃ devānāṃ rasanācca vāstupuruṣastenaiva pujyo budhaiḥ ..
     prāsāde bhavane taḍāgakhanane kūpe ca vāpīvane jīrṇoddhārapure ca yāgabhavane prārambhanirvartane .
     vāstoḥ pūjanakaṃ sukhāya kathitaṃ pūjāṃ vinā hānaye pādau rakṣasi kaṃ śive'ṅghrikarayoḥ sandhī ca koṇadvaye ..
     kṣetrākṛtirvāsturihārcanīyastvekāṃśatobhāgasahasrayuktaḥ .
     sādhāraṇo'ṣṭāṣṭapado'pi teṣu caikādhikāśītipadastathaiva .. * ..
     grāme bhūpatimandire ca nagare pūjyaścatuḥṣaṣṭikairekāśītipadaiḥsamastabhavane jīrṇe navābdhyaṃśakaiḥ .
     prāsāde'tha śatāṃśakaistu sakale pūjyastathā maṇḍye kūpe ṣaṇṇavacandrabhāgasahite 196 vāpītaḍāge vane ..
     īśo mūrdhni samāśritaḥ śravaṇayoḥ parjanyanāmā ditirāpastasya gale tadaṃśayugale prokto jayaścāditiḥ .
     uktāvaryamabhūdharau stanayuge syādāpavatso hṛdi pañcendrādisurāśca dakṣiṇabhuje vāme ca nāgādayaḥ ..
     sāvitraḥ savitā ca dakṣiṇakare vāme dvayaṃ rudrato mṛtyurmaitragaṇastathoruviṣaye syānnābhipṛṣṭhe vidhiḥ meḍhre śatrujayau ca jānuyugale tau vahnirogau smṛtau pūṣṇo nandigaṇāśca sapta vibudhāḥ kalpyāḥ padoḥ paitṛkaḥ .. * ..
     īśastu parjanyajayendrasūryāḥ śatyo bhṛśākāśaka eva pūrvai .
     vahniśca pūṣā vitathābhidhāno gṛhakṣataḥ pretapatiḥ krameṇa ..
     gandharvabhṛṅgau mṛgapitṛsaṃṅgau dvārasthasugrīvakapuṣpadantāḥ .
     jalādhinātho'pyasuraśca śeṣaḥ sa pāpayakṣmāpi ca roganāgau ..
     mukhyaśca bhallāṭakuveraśailāstathaiva bāhye ditito'ditiśca .
     dvātriṃśadevaṃ kramato'rcanīyāstrayodaśaiva tridaśāśca madhye ..
     prāgaryamā dakṣiṇato vivasvān maitro'pare saumyadiśāvibhāge .
     pṛthvīdharo'sāvatha madhyato'pi brahmārcanīyaḥ sakaleṣu madhye ..
     āpāpavatsau śivakoṇamadhye sāvitrako'gnau savitā tathaiva .
     koṇe mahendrendrajayau tṛtīye rudro'nile'nyo'pi ca rudradāsaḥ ..
     īśānabāhye carakī dvitīye vidārikā pūtanikā tṛtīye .
     pāpābhidhā mārutakoṇake tu pūjyāḥ surā uktavidhānatastu .. * ..
     brahmā vedapadastu tena samakā devāryamādyāstvamī koṇe'ṣṭau dvipadāstathāṣṭamarutaḥ koṇe'rdhabhāgād bahiḥ .
     śeṣā ekapadāḥ surāstu kathitā vedartuke-64 'tho nava brahmā ṣaṭpadino'ryamādivibudhā īśādayaścaikaśaḥ ..
     brahmā kalāṃśo vasuto'ryamādyāḥ koṇe'ṣṭa vāhye'pi ca sārdhabhāgāḥ .
     vidhātṛkoṇe dvipadāstathāṣṭau śeṣāḥ surā ekapadāḥ śatāṃśe .. * ..
     brahmājināṃśa 24 uditaḥ śivato'ryamādyāḥ koṇeṣu sārdhapadato'pi tathaiva cāṣṭau .
     śeṣā dvibhāgasamakā ravibhāgako'yaṃ pūjyo rathāśvagajavāhanake'mbuyantre ..
     yantre trayodaśapadairapi pūjanīyastat pañcaviṃśatirajo daśato'ryamādyāḥ .
     koṇe'bdhayo'maragaṇā vahike kalāṃśā bhadre'bdhikaṃ ravivibhāgapare ddhibhāgāḥ .. * ..
     dvātriṃśat kamalāsano'ryamamukhāḥ syuḥ sūryabhāgā kramāt koṇe'ntye'ṣṭasurā dvibhāgasahitā bāhyeṣu sārdhāṃśakāḥ .
     aṣṭau rāmapadāḥ punardvipadakāḥ ṣaḍbhāgino'ṣṭau surāḥ kṣetre ṣaṇṇavacandrabhāgasahite 196 syāddevatānāṃ kramaḥ .. * ..
     vedāṃśo vidhiraryamaprabhṛtayastraṃśā navasvaṣṭake koṇe'ntye'ṣṭapadārdhagāḥ parasurāḥ ṣaḍbhāgahīne pade .
     vāstornandayugāṃśa 49 evamadhunāṣṭāṃśaiścatuḥṣaṣṭike sandheḥ sūtramitān sudhīḥ pariharedbhittīstulāḥ stambhakāt .. * ..
     rekhādvayaṃ koṇagataṃ vidheyamaṃśāntareṇaiva tu karṇasūtrāt .
     yadaṣṭasūtraiḥ kathitaṃ tu padmaṃ tatpīḍanāt svāmidhanapraṇāśaḥ ..
     proktaṃ caturviṃśatilāṅgulaṃ yat pādārdhegaṃ hānikaraṃ prajāyāḥ .
     paḍa bhistu sūtrairmaraṇāya vajraṃ koṇa triśūlañca riporbhayāya ..
     parīkṣya bhūmīmavasecayettāṃ supañcagavyena tato vilekhyā .
     rekhā suvarṇana maṇiprabālaiḥ piṣṭākṣatairvāpi punastadūrdhe ..
     dvātri śadaṃśāḥ pṛthule ca dairghya koṇeṣu varjyā jinasaṃkhya 24 bhāgāḥ .
     etatpadānāṃ kathitaṃ sahasraṃ kṣetrañca sarvottamameva vāstoḥ .. * ..
     madhye brahmā pūjanīyaḥ śatāṃśaiścatvāriṃśadbhiḥ padairbāhyavīthī .
     proktā devā aryamādyā aśītyā madhye koṇe'ṣṭau śataṃ cāṣṭaṣaṣṭyā ..
     koṇe'bdhayo nandapadaiḥ surāśca śeṣāśca bāhye vasubhāginaśca .
     vīthī ca bāhye ravibhāgayuktaṃ śataṃ padānāṃ kathitaṃ munindraiḥ ..
     durgapratiṣṭhāviṣaye niveśa tathā mahārcāsu ca koṭihome .
     merau ca rāṣṭreṣvapi jyeṣṭhaliṅge vāstuḥ sahasreṇa padaiḥ prapūjyaḥ .. * ..
     trimekhalaṃ śaṅkaradigvibhāge kuṇḍaṃ prakuryāt karato yugāsram .
     homaṃ surāṇāṃ śatamaṣṭayuktaṃ pratyekamaṣṭādhikaviṃśatiṃ vā ..
     madhvājyadugdhairdadhiśarkarābhyāṃ kṛṣṇaistilairvrīhiyavairnavānnaiḥ .
     palāśadūrvāṅkuradugdhavṛkṣairhomaṃ tadante surapūjanañca ..
     īśe ghṛtānnamapare saghṛtodanañca dadyājjayāya haritāmbarameva kūrmam .
     ratnāni piṣṭakamayaṃ kuliśaṃ surendre dhūmraṃ vitānamuditañca divākarasya ..
     godhūmayuktaṃ ghṛtameva satye matsyān bhṛśe śaṣkulimantarīkṣe .
     vahnau sru caṃ pūṣṇi tathaiva lājā dadyādadharme caṇakaudanañca ..
     madhvannañca gṛhakṣatāya yamato māṃsaudanaṃ dāpayet gandharve śatapatramodanayutaṃ bhṛṅge'jajihvāṃ tathā .
     proktā nīlajavā mṛgāya pitṛto deyāśca sanmodakāḥ paiṣṭaṃ kṛṣṇabaliṃ tathaiva vidhivaddadyācca dauvārike ..
     sugrīvāya ca pūpakā gaṇavare śvetaprasūnaṃ payaḥ padmaṃ vāruṇake surāpyasurake tailaṃ tilāḥ śeṣake .
     pāpākhye'pi ca pakvamāṃsamuditaṃ rogāya sarvauṣadhīḥ gokṣīraṃ phaṇine ca mukhyavibudhe śrīkhaṇḍabhakṣe tathā ..
     bhallāṭāya suvarṇakaṃ dhanapatau maṇḍājyadugdhaṃ tathā śaktūn parvatake'ditestu lapikāṃ dadyādditau pūrikām .
     sakṣīraṃ dadhikaṃ krameṇā vihitaṃ tvāpāpavatse tathāpyaryamṇe'ruṇacandanañca payasā yuktā tathā śarkarā ..
     sāvitre'pi ca laḍḍukāśca savituḥ pūpā guḍā sadghṛtā deyaṃ vātha vivasvata ghṛtayutaṃ dugdhaṃ tathā modakāḥ indrākhye kusumasragindrajayake deyaṃ tathā campakaṃ maitre dugdhaghṛtañca gugguluyuto gandhastathā rudrake ..
     tatsiddhamannantvapi rudradāse sadratnamālāṃ pṛthivīdharāya .
     payasvalāṃ gāmamṛtaṃ ghaṭañca dadyādvidhau svarṇamato'khilebhyaḥ ..
     surāsthimāṃsaṃ vihitaṃ carakye tathaiva pītaudanako vidāryai .
     raktaudanaiḥ pūtanikārcanīyā matsyāsavenāpi tathaiva pāpāḥ ..
     māṃsaṃ pakvaṃ pilipiñjāya tajjṛmbhāyai vihitaṃ sadyaḥ .
     skandāya tanmadirāyuktaṃ cāryamṇe diśi pūrvādau ..
     yaḥ pūjayedvāstumananyayuktā na tasya duḥkhaṃ bhavatīha kiñcit .
     jīvatyasau varṣaśataṃ sukhena svarge narastiṣṭhati kalpamekam ..
iti śrīsūtradhāramaṇḍanaviracite vāstuśāstre rājavallabhe vāstulakṣaṇam 2 adhyāyaḥ .. * ..
     āyarkṣavyayatārakāṃśakavidhuṃ rāśiṃ gṛhādyaṃ tathā dhānyaṃ saukhyayaśo'bhivṛddhiradhikā yasmādataḥ kathyate .
     āyāstu dhvajadhūmasiṃhaśunakā gorāsabhebhāḥ kramāt dhvāṅkṣastvaṣṭama āyabheṣu viṣamāḥ śreṣṭhāḥ surāṇāṃ gṛhe ..
     mānaṃ devagṛhādibhūpasadane śāstroktahastena tat gehe karmakarasya nāthakarataḥ śāstreṇa deyaṃ gṛhe ayo daṇḍakarāṅgulādimapi te hastāṅgulairaṃśataḥ kṣetrasyāpyanumānato'pi nagare daṇḍena mānaṃ pure āyaḥ kalpyo hastameyaiḥ karaiśca kṣetre mātrānirmite mātṛkābhiḥ .
     madhye paryaṅkāsane mandire ca devāgāre maṇḍape bhittivāhye chatre devagṛhe dvijasya bhavane syādvedikāyāṃ jale vistārocchrayavastrabhūṣaṇamaṭhāgāreṣu śasto dhvajaḥ dhūmo vahnyupajīvināmapi gṛhe kuṇḍe ca homodbhave siṃhadvāranṛpālaye'stranicaye siṃhaśca siṃhāsane ..
     caṇḍāle śunako viśāntu vṛṣabho harmye hayānāṃ hito bānijye dhanabhojanasya bhavane'tho bāhyagehe kharaḥ .
     vāditre svarajīvināmapi gṛhe śaudre gajo yojito yāne strīgṛhavāhane ca śayane śasto gṛhe hastinām ..
     dhvāṅkṣaḥ śilpitapasvināṃ hitakarasteṣāṃ mukhaṃ nāmavat dhvāṅkṣaḥ kākamukho viḍālavadano dhūmo dhvajo mānuṣaḥ .
     mava pakṣipadā hareriva galo hastau narasyeva tu prācyāḥ sṛṣṭigatāḥ krameṇa patayo hyaṣṭau ca te sammukhāḥ .. * ..
     deyāḥ siṃhagajadhvajādivṛṣabhe siṃhadhvajau kuñjare siṃho vai dhvaja iṣyate na vṛṣabho'nyatrāpi deyo budhaiḥ .
     siṃho hastivṛṣālaye mṛtikarastvāyasya vaktraṃ gṛhaṃ tasminneva ca vāmadakṣiṇadiśādvāre sa āyaḥ śubhaḥ ..
     vyāse dairghyaguṇe'ṣṭabhirvibhajite śeṣo dhvajādyāyako'ṣṭaghne tadguṇite ca dhiṣṭyabhajite syādṛkṣamañcādikam .
     nakṣatre vasubhirvyayo'pi bhajite hīnastu lakṣmīpradastulyāyaśca piśācako dhvajamṛte saṃvardhito rākṣasaḥ ..
     tanmūle vyayaharmyanāmasahite bhakte tribhistvaṃ śakaḥ syādindropamabhūpatikramavaśāddeve surendro hitaḥ .
     vedyāmeva yamastu puṇyabhavane nāge tathā bhairave rājāṃśo gajavājiyānanagare rājālaye mandire .. * ..
     yāvadgṛharkṣaṃ gaṇayet svadhiṣṭyāttārāvibhakte navabhiśca śeṣāḥ .
     budhaistṛtīyā sakale vivarjyā yā pañcamī saptamikā na śastā ..
     dhiṣṭyānīha ca saptaśaḥ kramatayā vahrestu pūrvāditaḥ sṛṣṭyā tāni bhavanti yatra gṛhabhaṃ tatraiva candro bhavet .
     hāniṃ pṛṣṭhagataḥ karoti puratastvāyuḥkṣayaṃ candramāḥ pārśve dakṣiṇavāmake śubhakaro'gre devabhūpālaye ..
     prītiḥ syāt samasaptamī ca daśamī caikādaśī śobhanā dāridryaṃ yugalā karoti maraṇaṃ ṣaṣṭhī kaliḥ pañcamī .
     meṣo'śvitritaye haristu pitṛbhāccāpastraye mūlataḥ śeṣaiḥ syurnava rāśayaḥ paramate nandāṃśakaiste pṛthak ..
     bhaumovṛścikameṣayorvṛṣatule śukrasya rāṣidvayaṃ kanyā yugmabudhasya karkasadanaṃ candrasya siṃho raveḥ .
     jīvo mīnadhanuḥpatirmṛgaghaṭau mandasya gehaṃ smṛtaṃ mitrāṇyarkakujendudevaguravo'nye cārayaste mithaḥ daivarkṣaṃ śrutipuṣyabhe'śvibhamṛga maitrānilaṃ pauṣṇabhaṃ hastādityamatho'nurantakavidhī pūrvottarā rudrabham .
     rakṣomūlaviśākhikāgnipitṛbhaṃ citrā dhaniṣṭhādvayaṃ jyeṣṭhāśleṣamapīha daityamanuje mṛtyustu daive kaliḥ vairaṃ cottaraphalgunīyugalayoḥ svātībharaṇyordvayorohiṇyuttaraṣāḍhayoḥ śrutipunarvasvorvirodhaṃ tathā .
     citrāhastabhayośca puṣyaphaṇinorjyeṣṭhāviśākhākhyayoḥ prāsāde bhavanāsane ca śayane nakṣatravairaṃ tyajet ..
     viprāḥ karkajhaṣālino nigaditāḥ siṃhājacāpā nṛpā viṭkanyā makaro vṛṣo'tha vṛṣalā yugmañca kumbhastulā .
     varṇenottamakāminī ca bhavanaṃ varjyaṃ budhairyatnataḥ śreṣṭhā dvādaśa nandarāgaguṇato vipra kramādrāśayaḥ ..
     aśvo'śvinīśatabhayoryamapūṣi hastī chāgo'gnipuṣya urago'pi vidhātṛsaumye .
     mūlārdrayoḥ śunaka oturahāvaditye pūrvā maghāsu mata undurureva yoniḥ ..
     gaurbhadrottaraphalgunīta uditā svātau kare māhiṣī vyāghrāstvāṣṭraviśākhayośca hariṇo jyeṣṭhānurādhābhayoḥ .
     pūṣāḍhaśravaṇe kapirnigadito vaiśvābhijinnākulaṃ pūbhāyāṃ vasubhe mṛgendra udito vairaṃ tyajellokataḥ āyarkṣatārā vyayamaṃśakañca hyekatra kṛtvā vibhajet krameṇa .
     tithyā ca vāreṇa tathaiva lagnaiḥ śeṣaistu bhānyeva bhaveyuraṅkaiḥ ..
     dairghyaṃ pṛthutvena ca tāḍanīyaṃ tayoryadaikyaṃ punarucchrayeṇa .
     śeṣe'dhinātho vasubhājite'smin samaḥ praśasto viṣamastu naiva .. * ..
     vargāṣṭakasya patayo garuḍo viḍālaḥ siṃhastathaiva śunakoragamūṣakeṇāḥ .
     meḍhākakāraca-ṭa-tāḥ pa-ya-śāśca vargā yaḥ pañcamaḥ sa ripureva budhairvivarjyaḥ ..
     aśvinyādikabhatrayaṃ phaṇinibhaṃ cakraṃ trināḍyudbhavaṃ hyekasyāṃ varakanyayośca yadi bhaṃ tanmutyudaṃ cāṃśataḥ nāḍīsevakamitragehapuratastvekā śubhā savyadhā āyāditrikapañcasaptanavabhistvaṅgairgṛhaṃ saukhyadam guṇagaṇaṃ laghudoṣasamanvitaṃ bhavanadevagṛhādikamiṣyate .
     jalalavena śikhī bahutāpavānna śamameti guṇairadhiko yataḥ ..
iti śrīsūtradhāramaṇḍanaviracite vāstuśāstre rājavallabhe āyādilakṣaṇaṃ 3 adhyāyaḥ ..
     vāpīkūpataḍāgadevabhavanānyārāmayāgādikaṃ tīrthānāmavagāhanañca vidhivat kanyāpradānādikam .
     sarvaṃ puṇyamidaṃ nṛpaḥ sa labhate yaḥ kārayet pavate durgaṃ sarvajanāya śarmajananaṃ viśrāmamekaṃ param ..
     siṃho vairiparābhavaṃ prakurute tiṣṭhan girau gahvare durgastho nṛpatiḥ prabhūtakaṭakaṃ śatruṃ jayet saṅgare .
     kailāse nagaraṃ śivena racitaṃ gauryādisaṃrakṣaṇe durgaṃ paścimasāgare ca hariṇāpyeṣāṃ kimatrocyate ..
     bhūdurgaṃ jaladurgamadriviṣaye durgaṃ bhavedgahvare teṣāmuttamamadrimūrdhni racitaṃ tadvairiṇāṃ durgamam amlādyairghṛtatoyatailalavaṇaiḥ kāṣṭhaistṛṇādyaistathā yantropaskarabāṇaśastrasubhaṭaiḥ saṃpūrayedbhūmipaḥ ..
     māhendraṃ caturasramāyatapuraṃ tat sarvatobhadrakaṃ vṛttaṃ siṃhavilokanaṃ supṛtanāyattaṃ tathā vāruṇam nandākhyañca vimuktakoṇamatha nandāvartisvastyākṛti prokta tadyavavajjayantamapi taddivyaṃ girermastake puṣpaṃ cāṣṭadalopamañca puruṣākāraṃ puraṃ pauruṣaṃ snehaṃ kukṣiṣu bhūdharasya kathitaṃ daṇḍābhidhaṃ dairghyakam .
     śātraṃ prāk saritā paratra kamalaṃ yāmye nadī dhārmikaṃ dvābhyāṃ caiva mahājayañca dhanadāśāyāṃ nadī saumyakam ..
     durgaikena yutaṃ śriyākhyanagaraṃ dvābhyāṃ ripughnaṃ puraṃ tvaṣṭāsraṃ kathayanti svastikamiti proktā guṇā viṃśatiḥ .
     bhūpānāṃ sukhadā yaśo'rthaphaladāḥ kīrtipratāpodbhavā lokānāñca nivāsato viracitāḥ prākśambhunaite guṇāḥ ..
iti purāṇāṃ viṃśatiguṇāḥ .. * ..
     vahnerbhītikaraṃ trikoṇanagaraṃ ṣaṭkoṇakaṃ kleśadaṃ vajre vajrabhayañca śākaṭapure rogastriśūle kaliḥ proktaṃ taskarabhītaye dviśakaṭaṃ karṇādhike'rthakṣayo doṣāḥ sapta bhayāvahāḥ prakaṭitā ye viśvakarmo ditāḥ .. iti purāṇāṃ saptadoṣāḥ .. * ..
     vakṣye'tho vividhaṃ puraṃ munimataṃ madhyottamaṃ kanyasaṃ teṣāṃ hastasahasramantimapuraṃ madhyaṃ tataḥ sārdhakam .
     jyeṣṭhaṃ yugmasahasrameṣu caramaṃ bhāgāṣṭakenācitaṃ madhyaṃ dvādaśabhāgataḥ śaśikalaṃ jyeṣṭhaṃ vidadhyāt sudhīḥ ..
     mārgāḥ saptadaśaiva cādimapure hīnaṃ caturbhiḥ puraṃ proktaṃ kanyasameva mārganavabhirdairghye tathā vistare grāmaścaiva purārdhato hi tadanu grāmārdhato kheṭakaṃ kheṭārdhena tu kūṭameva vibudhaiḥ proktaṃ tataḥ kharvaṭam ..
     hastānāñca yugāṣṭaṣoḍaśasahasraṃ bhūpatīnāṃ puraṃ tanmadhye daśadhā vadanti munayo vṛddhyā sahasreṇa tat .
     āyāme vasupādasārdhavasuto bhāgaḥ praśasto'dhikastvekaikañca caturvidhaṃ nigaditaṃ kāryaṃ samaṃ karṇayoḥ ..
     ṣaṭtriṃśataḥ ṣaṭ kramato vivṛddhyā daive pure catvarake krameṇa .
     yadṛcchayā mānamuśanti kecit prākārakoṣṭhasya ca bhittikāyāḥ .. * ..
     pūrvāparāsyāḥ purasammukhāśca devāḥ śubhā nottaradakṣiṇāśca .
     bhaṅgaṃ purasyāpi parāṅmukhāste kurvanti dhātrarkajanārdaneśāḥ ..
     brahmā viṣṇuśivendrabhāskaraguhāḥ pūrvāparāsyāḥ śubhāḥ proktau sarvadiśāmukhau śivajinau viṣṇurvidhātā tathā .
     cāmuṇḍā grahamātaro dhanapatirdvaimāturo bhairavo devā dakṣiṇadiṅmukhāḥ kapivaro nairṛtyavaktro bhavet ..
     mārgāḥ saptadaśāṅkapañcaśikhino yugmaṃ purāt kharvaṭaṃ mārgāḥ ṣoḍaśa sūryaviṃśatikarāḥ kāryāstridhā vistare .
     prākārodayaviṃśahastamabhito dvābhyāṃ vihīno'dhiko vyāsārdhena tadūrdhataśca kapiśīrṣāṇyaṣṭamātrāntaram ..
     prākāre'pi ca koṣṭhakā daśakarāḥ sūryendrahastāstathā proktāstena samaiva koṇasahitā vidyādharī madhyamā .
     tasyā vātha suvṛttake ca vividhaṃ yuddhāsanaṃ kārayet prākārodayato vidhāya parikhāvistāra ukto budhaiḥ ..
     vidyādharīkoṣṭhakayośca madhye bāhupramāṇaṃ śararāmahastam .
     pañcādhikaṃ pañcakareṇa hīnamiti tridhā vāstumato hitañca .. * ..
     durgodayaṃ nandakarapramāṇaṃ tithyā samaṃ saptadaśaiva kecit .
     ekonaviṃśaṃ puthulaṃ trayāṇāṃ dikkālasūryāṣṭakarā vadanti ..
     tāmbūlaṃ phaladantagandhakusumaṃ muktādikaṃ yadbhavet rājadvārasurāgrato hi sudhiyā kāryaṃ pure sarvataḥ .
     prāgviprāśca nṛpā hi dakṣiṇadiśi syuḥ saumyataḥ śūdrakāḥ kartavyāḥ puramadhyato'pi baṇijo vaiśvā vicitrairgṛhaiḥ ..
     īśe raṅgakarāḥ kuvindarajakā vahnau ca tajjīvinaḥ proktā antyajacarmakāravaraṭāḥ syuḥ śauṇḍikā rākṣase .
     paṇyastrīnirṛtau ca mārutayute koṇe nyasellubdhakān vāpīkūpataḍāgakuṇḍamakhilaṃ toyaṃ tathā vāruṇe siṃhadvāracatuṣṭayañca khaṭakīdvārāṇi cāṣṭau tathā kartavyāni dṛḍhārgalāni ruciraiḥ kāpāṭakaiḥ sudṛḍhaiḥ .
     kīrtistambhanṛpālayāmaragṛhairhaṭṭaiḥ sudhānirmitairharmyaiścopavanairjalāśrayayutaiḥ kāryaṃ puraṃ śobhanam ..
iti nagarapramāṇam .. * ..
     yantrāḥ purāṇāmatha rakṣaṇāya saṃgrāmavahnyambusamīraṇākhyāḥ .
     vinirmitāste jayadā nṛpāṇāṃ bhavanti pūjyāḥ surayā ca māṃsaiḥ ..
     hastā aṣṭa ca bhairavo narakaraścāndro daśādyo bhavedrudro bhīmagajo'pi bhāskarakarairyugmantu viśvaiḥ śikhī .
     prokto'sau yamadaṇḍa eva munibhistithyā mahābhairavo hyaṣṭau śaṅkaranirmitāśca samare devāsure bhairave ..
     yantre cāṣṭakare'ṣṭahastaphaṇinīsūryāṅgulā vistare stambhā markaṭikā ca pañjaramataḥ ṣaṭtriṃśahastā kramāt .
     yaṣṭyā pṛṣṭhavibhāgato'pi radanaistulyo'ṣṭamātrāṅgulaiḥ proktā kuṇḍalavallavī ca vahito madhyādaśītyaṅgulaiḥ ..
     yaṣṭyā dṛḍhāṃ markaṭikāṃ vidadhyāllohasya kīlena ca carmaṇāpi .
     yantraṃ prakuryādṛḍhakāṣṭhakañca tanmānayā jyotikayā sametam ..
     karāṅgulaiḥ pañjarakasya dairghaṃ keṣāṃ mate hastamite ca yantre .
     yāṭī kulī vahnijalānilākhyāste lakṣaṇajñaiḥ parikalpanīyāḥ ..
iti yantrāṣṭakapramāṇāni .. * ..
     nīrāśrayaṃ puṇyavatāṃ vidheyaṃ madhye purasyāpi tathaiva bāhye .
     vāpyaścatasro'pi tathaiva kūpāścatvāri kuṇḍāni ca ṣaṭ taḍāgāḥ .. * ..
     kūpāḥ śrīmukhavaijayau ca tadanu prāntastathā dundubhistasmādeva manoharaśca parataḥ proktastu cūḍāmaṇiḥ .
     digbhadrojayanandaśaṅkaramato vedādihastairmitā viśvāntaiḥ kramavardhitaiśca kathitā vedādadhaḥ kūpikā .. * ..
     vāpī ca nandaikamukhā trikūṭā ṣaṭkūṭikā yugmamukhā ca bhadrā .
     jayā trivaktrā navakūṭayuktāstvarkaistu kūṭairvijayā matā sā .. * ..
     saro'rdhacandraśca mahāsaraśca vṛttaṃ catuṣkoṇakameva bhadram .
     bhadraiḥ subhardraṃ parighaikayugmaṃ vakasthalaikadvayameva yasmin ..
     jyeṣṭhaṃ mitaṃ daṇḍasahasrakaistu madhyaṃ tadardhena tataḥ kaniṣṭham .
     jyeṣṭhaṃ karaiḥ pañcaśatāni dairghaistadardhamadhyaṃ tu tataḥ kaniṣṭham .. * ..
     bhadrākhyakuṇḍaṃ caturasrakañca subhadrakaṃ bhadrayuta dvitīyam .
     nandākhyakaṃ syāt pratibhadrayuktaṃ madhye subhadraṃ parighaṃ caturtham ..
     karāṣṭato hastaśataṃ pramāṇaṃ dvāraiścaturbhiḥ sahitāni kuryāt .
     madhye gavākṣaśca diśo vibhāge koṇe catuṣkāstvapi paṭṭaśālāḥ .. * ..
     gaṅgadyā ravayo hareśca daśakaṃ rudrā daśaikākikā durgā bhairavamātṛkā gaṇapatirvahnestrikaṃ caṇḍikā durvāsā munināradastu sakalā dvārāvatī līlikā lokāḥ pañca pitāmahādivibudhāḥ syurmadhyabhittau sadā ..
     tasyordhvataḥ śrīdharamāḍakasya saṃdarśanāt pūrvaphalañca kāśyāḥ .
     snānācca gaṅgāplavanasya puṇyaṃ kṛtaṃ bhaveccedvidhivadvidhijñaiḥ ..
     vidhāritaṃ jīvanameva yena tadgopadaikena samaṃ pṛthivyām .
     sa ṣaṣṭisaṃkhyaṃ ca sahasravarṣaṃ svarlokasaukhyānyakhilāni bhuṅkte ..
     grāme vātha pure narendrabhavane tatṣoḍaśāṃśaṃ bhavet madhyāt paścimadiksamāśritamidaṃ durge bhavedbhūvaśāt .
     dvāraṃ dakṣiṇavāmataśca purataḥ kāryāstrayaścatvarāḥ sarvaṃ vāstugṛhādivāsaracanā bhūpecchayā kārayet ..
iti sūtradhāramaṇḍanaviracite vāstaśāstre rāja vallabhe prākārayantravāpīkūpataḍāgalakṣaṇam 4 adhyāyaḥ .. * ..
     atho nṛpāṇāṃ bhavanāni vakṣye tvekātapatrāvanipālakasya .
     śatañca hastāṣṭasamanvitañca vyāse gṛhaṃ cottamameva tasya ..
     ye dvāpare bhūmibhujo babhūvusteṣāṃ gṛhaṃ hastaśataṃ dvihīnam .
     tattryaṃ śabhūmīśvarako nṛnāthastvaṣṭādhikāśītikaraṃ gṛhaṃ syāt ..
     grāmaikalakṣadvayamasti yasya prokto mahāmaṇḍaliko nareśaḥ .
     praśītihastaṃ dvikareṇa hīnaṃ kuryādgṛhaṃ śobhanameva tasya ..
     pañcāyuteśo nṛpamaṇḍalīko bhavedgṛhaṃ tasya karāṣṭaṣaṣṭiḥ .
     sāmantyamukhyo dvyayutādhipo'sau tadgehamaṣṭeṣu karapramāṇam ..
     tadveśma pañcāśadapi dvihīnaṃ sāmantasaṃjño'yutanātha eva .
     tathā tṛtīyo'pi tato dvihīnaṃ triṃśatkarāṣṭādhikameva geham ..
     proktaḥ pravīṇaiścaturāśiko'sau grāmā hi yasyaiva sahasramekam .
     aṣṭādhikaṃ viṃśatihastaharmyaṃ siddhyai samastāni yathoditāni ..
     grāmādhipā ye tu śatādhipāśca te svalparāṣṭrā api sainikāśca .
     teṣāṃ gṛhā aṣṭadaśādhikaiśca karaiḥ samānā munibhirmatāśca ..
     bhūpālakārdhena ca mantrigehaṃ yathādhikāreṇa bhavanti hīnam .
     vyāsāddaśāṃśādhikameva dairghaṃ kūryādatho pañcamabhāgamiṣṭam ..
     gṛhaṃ caturhastamitaṃ karādivṛddhyā dvirāmāntamiti pramāṇam .
     tataḥ paraṃ bhūpatimandirāṇi yāvacchataṃ cāṣṭakarādiyuktam ..
     syādbhūmirekā vasuhastagehe daśābhivṛddhyā dvitayā punaśca .
     prāsāda evāmarabhūpayośca harmyāṇi loke muninoditāni śālāyā navadhā ca pañcakarato mānañca viśvāntakaṃ bhittereva caturdaśāṅgulamitiryāvat sapādaṃ karam .
     āgārasya tu ṣoḍaśāṃśarahito'pyardhena hīno'thavā bhittermānamidaṃ tridhā viracitaṃ kalpyaṃ yathāyogataḥ ..
     dairghye candrakalāṅgulottamaśilā madhyāṅgulo nāntimā vyāse diṅnavabhūbhṛducchritirapi triṃśena vistārataḥ .
     hastādestrikarodayaṃ navavidhaṃ pīṭhaṃ gṛhe sarvato viprāde rasabhūtavedaguṇakāḥ syuḥ pīṭhaka mekhalāḥ ..
     ṣaṣṭyā vātha śatārdhasaptatiyutarvyāsasya hastāṅgulaidvārasyodayako bhavecca bhavane madhyaḥ kaniṣṭhottamaiḥ dairghyārdhena tu vistaraḥ śaśikalābhāgo'dhikaḥ saptaterdairghyaṃ tryaṃśavihīnamardharahitaṃ madhyaṃ kaniṣṭhaṃ kramāt ..
     jyeṣṭhā pratolī tithihastasaṃkhyā proktodaye viśvakarā ca madhyā .
     kaniṣṭhikā rudrakarā krameṇa vyāse'ṣṭa saptaiva ca rāgasaṃkhyā ..
     veśmavyāsakalāṃśakairyugaguṇairhastaistrisārdhairyutairharmyasya trividhodayaḥ kṣititalādyāvacca paṭṭordhvakam .
     ekaiko'pi punastridhā nigaditaḥ sarveta ekādaśa kṣepāḥ ṣaṇṇavatau nakhāḥ śaśikalā aṣṭādaśādyastridhā ..
     tristhāne yugaparvatā 84 stithiyutā dhiṣṭyaikaviṃśānvitā madhyo'yaṃ trikaraistadaṃśasahitaiḥ proktaḥ kaniṣṭhastridhā . * .
     vṛkṣaṃ dugdhaviśuṣkakaṇṭakayutaṃ nīḍaistu caityadrumaṃ kṣīraṃ mārutapātitañca bhavane ciñcāvibhītaṃ tyajet ..
     śākaḥ śālamadhūkasarjakhadirā raktāsanāḥ śobhanā eko'sau saralī'rjunaśca panasaḥ śrīparṇinī śiṃśapā .
     hāridraḥ picumardacandanataruḥ padmākhyakastindukī naite'nyena yutā bhavanti phaladāḥ śākādayaḥ śobhanāḥ .. * ..
     gehodayantu navadhā vibhajet ṣaḍaṃśaṃ stambhordhvabhāgasamakaṃ bharaṇaṃ śiraśca .
     kumbhī hyudambarasamaikavibhāgatulyā paṭṭaśca tattrikayuto'śasamāna eva ..
     śālālīnda udāhṛto hi vibudhairbāṇeṣu yugmāṃśakaḥ saptāṃśeṣu guṇaiśca nandapadato vedāṃśatulyastathā .
     kāpāṭaṃ gṛhadakṣiṇe nigaditaṃ vāme bhavedargalā sṛṣṭyāniṣkramaṇaṃ kṛtaṃ munivarairdvāreṣu sarveṣu yat ..
     śālājināṃśaimanureva madhye trayo hayānte dvayamasya pārśve .
     dvārottamāṅgena samānakarṇāḥ śastā na śastā bhavanābhivaktrāḥ .. * ..
     dīpālayo dakṣiṇadigvibhāge sadā vidheyo'rgalayā samānaḥ .
     vāme ca madhye na śubhāya gehe surālaye vāmadiśīṣṭasiddhyai ..
     dvārāgre khaṭakīmukhe ca tadadho dvāḥ ṣoḍaśāṃśādhikaṃ sarvaṃ vā śubhamicchatā ca satataṃ kāryantu paṭṭādadhaḥ .
     tannyūnaṃ na śubhantulātalagataṃ kukṣau tathā pṛṣṭhagaṃ kāṣṭhaṃ pañcaka eva nītarahitaṃ yanmūlapūrvāttaram ..
     dvārordhe yaddvāramasya pramāṇaṃ saṃkīrṇaṃ vā śobhanaṃ nādhika tat .
     hrasvadvārāṇyeva yāni pṛthūni teṣāṃ śīrṣāṇyekasūtrāṇi kuryāt ..
     sarvaṃ dvāraṃ nīcamānaṃ rujāyai yadvā hrasvaṃ tat karotyarthanāśam .
     gehādyaṃ yat pūrvavāstusvarūpaṃ teṣāṃ bhaṅgānnaiva saukhyaṃ kadācit ..
     dvāravyāsaradāṃśato'dhikamidaṃ kāryaṃ gṛhaṃ dakṣiṇe tulyaṃ hastigṛhañca vājibhavanaṃ tenādhikaṃ vāmataḥ .
     aṣṭāṃśe'tha navāṃśake ca vitathe toye jayendre hitaṃ dvāraṃ saumyagṛhakṣate ca kusume bhallāṭake śasyate ..
     prāgdvārāṣṭakamadhyato'pi na śubhaṃ sūryeśaparjanyato yāmyāyāñca yamāgnipauṣṇamapare śeṣāsuraṃ pāpakam .
     saumyāyāmatha roganāgagirijaṃ tyājyaṃ tathānyacchumaṃ kaiściddāruṇasaumyakaṃ na hi hitaṃ proktañca vātāyane ..
     dvāraṃ viddhamaśobhanañca taruṇākoṇabhramastambhakaiḥ kūpenāpi ca mārgadevabhavanairviddhaṃ tathā kīlakaiḥ .
     ucchrāyāddviguṇāṃ vihāya pṛthivīṃ vedho na bhittyantare prākārāntararājamārgaparato vedho na koṇadvaye ..
     dairghye sārdhaśatāṅgulañca daśabhirhīnam 140 . 130 .
     120 . 110 caturdhā vidhiḥ proktaṃ vātha śataṃ tvagītisahitaṃ 180 yugmaṃ 200 navatyā śatam 190 .
     tadvat ṣoḍaśabhiḥ śatañca 116 navabhiryuktaṃ tathāśītikam 89 dvāraṃ matsyamatānusāri daśakaṃ yogyaṃ vidheyaṃ budhaiḥ .. * ..
     svayamapi ca kapāṭodghāṭanaṃ vā pighānaṃ bhayadamadhikahīnaṃ śākhayorvā vicāle .
     puruṣayuvatināśastambhaśākhāvihīnaṃ bhayadamakhilakāṣṭhāgraṃ yadādhaḥsthitaṃ syāt ..
     devālayaṃ vā bhavanaṃ maṭhaśca bhānoḥ karairvāyubhiratra bhinnam .
     tanmūlabhūmau parivarjanīyā chāyā gatā yasya gṛhasya kalpa ..
     naiko laghurvāmadiśāvibhāge madhye dviṣaṭ dāruṇavarṇagehe .
     stambhāsanaṃ hīnamapi kṣayāya yadādhikaṃ rogakara tadā syāt ..
     stambho'ṣṭāsrasuvṛttabhadrasahito rūpeṇa cālaṅghato yuktaḥ pallavakastathābharaṇakaṃ yat pallavenāvṛtam .
     kumbhī bhadrayutā kumārasahitaṃ śīrṣaṃ tathā kinnarāḥ patrañceti gṛhe na śobhanamidaṃ prāsādake śasyate ..
     stambho dvayomadhyagato na śasto śubhaṃkarī paṭṭayugāṃśato dvau .
     gṛha praśastāścaturasrakāste stambhā na kandana vinā praśastāḥ ..
     hānistulāmadhyagatā khanasya stambhabhadantālayabhittimūlam .
     saṃlagnacatvāryapi hānaye syuḥ stambhāsanaṃ stambhaśiraśca śīrṣam ..
     utsedhārdhavinirgataṃ śarayugāṃśenādhikaṃ śasyate chādyaṃ paṭṭasamānakaṃ sukhakaraṃ nāśāya nimnonnatam tat kākasya ca pakṣavacca kumudābhaṃ sūryakālāyakaṃ prālambañca karālakañca vibudhaiḥ proktañca tat ṣaḍvidham ..
     bhūmyārohaṇamūrdhvatastadupari prādakṣiṇaṃ śasyate dvāraṃ tūrdhvabhavañca bhūmiraparā hrasvārkabhāgaiḥ kramāt .
     prāsāde ca maṭhe narendrabhavane śailaḥ śubho no gṛhe tasmin bhittiṣu vāhyakāstu śubhadāḥ prāgbhūmikumbhyāṃ tathā .. * ..
     pṛṣṭhe kṣaṇānantarameva bāhyāt gṛhapraveśo na śubhaṅkaro'sau .
     gṛhasya pṛṣṭhe yadi rājamārgastadādibhūmerna hi pṛṣṭhamīkṣyam ..
     jīrṇaṃ gṛhaṃ bhittimagnaṃ viśīrṇaṃ tat pātavyaṃ svarṇanāgasya dantaiḥ .
     gośṛṅgairvā śilpinā niścayena pūjāṃ kṛtvā vāstudoṣo na tasya ..
     harmyasyāpi samantato gṛhapatirvṛddhiṃ yadāpīhate sarvāśāsu vivardhitañca phaladaṃ duṣṭaṃ tadekatra ca .
     prāṅmitrairapi vairamuttaradiśābhāge manastāpakṛt paścādarthavināśadakṣiṇadiśi śatrorbhayaṃ vardhate ..
     vāmāṅge dhanavastradevabhavanaṃ dhātuḥ śriyo vājino nāryastvauṣadhibhojanasya bhavanaṃ syādvāṭikā vāmataḥ .
     vahnergojaladantiśastrasadanaṃ strīṇāṃ tathā dakṣiṇe sthānaṃ māhiṣamājamaurṇikamidaṃ yāmyāgnimadhye śubham ..
     sugrīve varuṇe'sure gaṇavare syādghoṭakānāṃ gṛhaṃ dvāḥsthe yuddhagṛhañca nṛtyaramaṇaṃ gāndharvavedāśritam rājño mātṛgṛhaṃ gajendrajayake rudre mahiṣyā gṛhaṃ satye dharmagṛhaṃ ravau vyayagṛhaṃ proktaṃ jaye śrīgṛham ..
     īśaprācyorantare garbhabhānāmuṣṭrāṇāṃ vā sthānamevātra kāryam .
     dhānyāgāraṃ syāttathā prāṇakoṇe bhṛṅge'pyevaṃ śambhukoṇe śivārcā ..
     prāk paścime mārutavahnikoṇe proktā pravīṇairapi nṛtyaśālā .
     varcogṛhaṃ rātricarasya koṇe syāt paścime bhojanaśālikā ca .. * ..
     prāk śobhā nṛpamandire ca purataḥ sthānaṃ tathā puttrakaṃ vāmāṅge nṛpatestathāyudhadharāḥ kṛṣṇātapatrāṇi ca .
     chatraṃ cāmaratāpasāḥ svaguravastāmbūladhṛgdakṣiṇe gehādhīśayadṛcchayā ca śayanaṃ sarvāsu bhūmīṣu ca ..
     vivasvadākhye śayanaṃ praśastaṃ vāditragehaṃ saviturvidheyam .
     pūṣāśritaṃ bhojanamandirañca mahānasaṃ vahnidiśāvibhāge ..
     māhendrākhye gopuraṃ dvitribhūmiṃ bhānoḥ saṃkhyā tasya madhye vidheyā .
     uktānuktaṃ mandirādau niveśe tvaṣṭrā kāryaṃ cākṣayā bhūpatīnām ..
     dikśālāntaṃ hyekaśālādigehaṃ jyeṣṭhā madhyā kanyasā dakṣiṇāṅgāt .
     śālā kāryā lokagehe yugāntāt tridvyekāḥ syurbhūmayasteṣu nūnam ..
iti śrīsūtradhāramaṇḍanaviracive vāstuśāstre rājavallabhe rājagṛhaniveśādilakṣaṇaṃ 5 aḥ .. * ..
     athaikaśālaṃ dviguṇābdhiśālaṃ prastārato lakṣaṇameva teṣām .
     yathoditaṃ vāstumate tathaiva bravīmi rājñāmatha mānavānām ..
     catvāro guravastu pūrvaguruto'dho hrasvato'nye samāḥ bhūyaḥ paścimapūritañca gurubhiryāvallaghutvaṃ bhavet .
     uddiṣṭe dviguṇāṅkakairlaghubhavaiḥ saṃkhyaikamiśrīkṛte naṣṭe sto viṣame same gurulaghū rūpe tadardhārdhataḥ sthāne laghoḥ sadmamukhādalindaṃ pradakṣiṇaṃ taṃ kramato vidadhyāt .
     prastārataḥ śoḍaśakaṃ gṛhāṇāṃ proktaṃ tathākhyāṃ kathayāmi teṣām .. * ..
     dhruvañca dhānyaṃ jayanandasaṃjñe kharākhyakandañca manoramākhyam .
     suvaktramasmāt kila durmukhākhyaṃ krūraṃ vipakṣaṃ dhanadaṃ kṣayañca ..
     ākrandakaṃ vaipulavaijayañca phalāni nāmnā sadṛśāni teṣām .
     iti dhruvādiṣoḍaśagṛhāṇi .. * ..
     dhānyādito'ṣṭau vijayāntakaṃ hi tvalindayugmaṃ mukhato vidadhyāt ..
     ramyaṃ śrīdharamodite ca paratastadvardhamānaṃ gṛhaṃ kārālañca sunābhameva tadanu dhāṅkṣaṃ samṛddhaṃ tathā iti ramyāṣṭakam .. * ..
     sarvāṇi dhruvavadbhavanti niyataṃ ṣaḍdārukaiḥ sundara proktaṃ tadvaradañca bhadrakumude'tho vaimukhākhyaṃśivam tatsarvalābhañca viśālasaṃjñaṃ tathā vilakṣaṃ tvaśubhaṃ dhvajañca .
     udyotamevaṃ tvatha bhīṣaṇañca ..
     saumyājite staḥ kulanandanañca ..
iti sūndarādiṣoḍaśagṛhāṇi .. * ..
     pūrvālindasamastakeṣu yugalaṃ paṭṭasya śālāntare haṃsañcaiva sulakṣaṇañca parataḥ saumyaṃ hayaṃ bhāvukam tasmāduttamaraucire ca satataṃ kṣemaṃ tathā kṣepakam codvṛttaṃ vṛṣamutthitañca vyayamānandaṃ sunandaṃ kramāt .. iti haṃsādiṣoḍaṣagṛhāṇi .. * ..
     madhye'pavargaṃ dhruvarūpakāṇāmalaṅkṛtāhvaṃ prathamañca tatra .
     tathāpyalaṅkāramiti krameṇa khyātaṃ tadanyaṃ ramaṇañca pūrvam ..
     tatreśvaraṃ tadanu puṇyamataḥ sugarbhaṃ proktaṃ gṛha kalasadurgatameva riktam .
     syādīpsitaṃ tadanu bhadrakavañcite ca dīnaṃ gṛhaṃ vibhavakāmadameva sakhyā ..
ityalaṅkṛtādiṣoḍaśagṛhāṇi .. * ..
     ṣaḍdāru sarveṣvapavargakeṣu prabhāvasajñaṃ tvatha bhāvitañca .
     rukmaṃ tathānyattilakañca tatra sat krīḍanaṃ saukhyamato yaśodam ..
     kumudamapi ca kālaṃ bhāsuraṃ bhūṣaṇañca vasudharamatha gehaṃ dhānyanāśaṃ tadanyat .
     kupitamapi ca vittaṃ vṛddhidaṃ proktametattadanu kulasamṛddhaṃ ṣoḍaśaṃ proktamādyaiḥ ..
iti prabhavādiṣoḍaśagṛhāṇi .. * ..
     sarve mukhālindasamanvitāśca dārudviṣaṭkaṃ hyapavargamadhye .
     tataśca cūḍāmaṇikaṃ prabhadraṃ kṣemaṃ tathā śeṣasamucchritañca ..
     viśālasaṃjñaṃ tvatha bhūtidañca hṛṣṭaṃ virodhaṃ kathitaṃ krameṇa .
     tatkālapāśaṃ hi nirāmayantu suśālaraudre munisammatāśca ..
     vedyaṃ gṛhaṃ caiva manoramañca subhadrasaṃjñaṃ kathitā ca saṃkhyā .
     ityekaśālāni gṛhāṇi vidyācchatañca catvāryadhikaṃ dhruvādi ..
     apavarakaṃ yat kathitaṃ tadvāme dhīmatā gṛhe kāryam .
     yat ṣaḍdārukamuditaṃ jñeyā sā paṭṭajā śreṇī ..
iti cūḍāmaṇyādiṣoḍaśagṛhāṇi . iti caturuttaraṃ śatamekaśālagṛhāṇi .. * ..
     atha dviśālālayalakṣaṇāni padaistribhiḥ koṣṭhakarandhrasaṃkhyā .
     tanmadhyakoṣṭhaṃ parihṛtya yugmaṃ śālāścatasro hi bhavanti dikṣu ..
     yāmyāgnigā ca kariṇī dhanadābhivaktrā pūrvānanā ca mahiṣau pitṛvāruṇasthā .
     gāvī yamābhivadanāpi ca rogasaumye cchāgī mahendraśivayorvaruṇābhivaktrā ..
     hastinyā mahiṣī dviśālabhavanaṃ siddhārthakaṃ tacchubhaṃ gāvī māhiṣasaṃjñakaṃ mṛtikaraṃ tadyāmasūryaṃ bhavet .
     daṇḍaṃ chāgagavānvitaṃ dhanaharaṃ hastinyajābhyāṃ tathā kācaṃ gokariṇīyutaṃ na hi śubhaṃ cullī ca parvāparam ..
     nāmānyataḥ santataśāntidañca syādvardhamānaṃ tvatha kukkuṭākhyam .
     hastyādito nāma catuṣṭayañca harmyaṃ dviśālaṃ prathamaṃ tathaiva ..
     yat svastikaṃ tadramadārumadhye 'lindastathāgre kathitaṃ dviśālam .
     haṃmākhyakaṃ syādatha vardhamānaṃ kīrtervināśaṃ bhavanaṃ caturtham ..
     alindayugmaṃ purato vidadhyāt ṣaḍdāru madhye'pi ca śāntasaṃjñam .
     tasmādgṛhe harṣaṇavaipule ca tathā caturthaṃ kathitaṃ karālam ..
     tasmin gṛhe dakṣiṇato hyalinde vittañca cittaṃ dhanakāladaṇḍe .
     vāme punarbandhudaputtradaṃ syāt sarvantu tasminnapi kālacakram ..
     laghuśca paścāt purato'pi yummaṃ syāddakṣiṇaiko rasadārumadhye .
     tattraipuraṃ sundarameva nīlaṃ syāt kauṭilañcaiva yathā krameṇa ..
     pradakṣiṇaikaḥ purato'pi yugmaṃ ṣaṭkaṃ gṛhāntaḥ kila śāśvadākhyam .
     tato dvitīyaṃ khalu śāstradaṃ syācchīlaṃ tathā koṭarameva saṃjñam ..
     saumyaṃ gṛhaṃ maṇḍapasaṃyutañca tattulyarūpaṃ vibudhairvidheyam .
     subhadramasmādapi vardhamānaṃ krūrañca sarveṣvaśubhaṃ caturtham ..
     mukhe trayaṃ dakṣiṇapaścimaikaḥ ṣaḍdārukaṃ śrīdharanāmadheyam .
     prokte gṛhe kāmadapuṣṭide ca caturthakaṃ kīrtivināśameva ..
     vāme tathā dakṣiṇapaścimaiko yugma mukhe maṇḍapamagrataśca .
     śrībhūṣaṇaṃ śrīvasanaṃ tataśca śrīśobhakīrtikṣayameva tadvat ..
     eko'pare dakṣiṇavāmataśca yanmadhyagaṃ śrīdharayugmapūrvam .
     sarvārthadaṃ syānmukhatastrayañcet lakṣmīnivāsaṃ kupitañca nāmnā ..
     yugmaṃ mukhe maṇḍapameva cāgre yugmaṃ tathā dakṣiṇato'ntabhittiḥ .
     pṛṣṭhe tu udyotakabāhutejaḥ suteja evaṃ kalahāvahaṃ syāt ..
     udyotake paścimabhāgato dvau kuryāt dviśālañca vahirnivāsam .
     tat puṣṭidaṃ kopasamānamantyamanuktaṣaṭkaṃ kramato vidheyam ..
     laghutrikaṃ pūrvadiśāvibhāge eko bhaveddakṣiṇavāmapaścāt .
     mahāntametanmahitañca dakṣaṃ kulakṣayaṃ maṇḍapasaṃyutaṃ syāt ..
     bhramadvayaṃ diktritaye vibhāge mukhe trikaṃ maṇḍapamagrataśca .
     pratāpavardhanyamidañca divyaṃ mukhādhikaṃ saukhyaharaṃ caturtham ..
     tasyaiva rūpaṃ rasadāruyugmaṃ punastvalindo'jagajantataśca .
     syāt siṃhanādaṃ tvatha hastiyānaṃ jñeyaṃ tathā kaṇṭakametadantyam ..
     śāntādigehāni ca ṣoḍaśaiva dviśālakānīha yathākrameṇa .
     nāmāni catvāryapi rūpamekaṃ hastyādibhedeḥ kramato vidheyama ..
iti sūtradhāramaṇḍanaviracite vāstuśāstrerājavallabhe ekadviśālagahalakṣaṇaṃ 6 adhyāyaḥ .. * ..
     dviśālagehāni tu ṣoḍaśaiva vāstūdadheḥ sārataraṃ punaśca .
     vakṣyāmyalindo'pi ṣaṇo laghuśca .
     dvau tindukākhyau kathitāvalindau ..
     sūryaṃ dviśālaṃ laghurasya vāme mukhe trikaṃ dakṣiṇatastathaikaḥ .
     mukhe tathā vāsavameva gehaṃ vāme'pasavye laghureka eva ..
     prāsādasaṃjñaṃ mukhatastrayañcet pradakṣiṇaṃ tindukaveṣṭitaṃ syāt .
     alindayuktaṃ vimalaṃ dviśālaṃ tadvīryavantaṃ saha maṇḍapena ..
     atha dviśāleṣu samastakeṣu madhye vidadhyādrasadāru caikam .
     tadā bhavedbhāsuramagrayugmameko laghurdakṣiṇadigvibhāge ..
     eko laghurdakṣiṇapūrvagaḥ syāt taddundubhāhvaṃ mukhamaṇḍapena .
     dvau pūrvato dakṣiṇatastathaiko yugmaṃ bhavenmaṇḍapagaṃ sutejaḥ ..
     mukhe guṇā dakṣiṇatastathaiko dvau maṇḍape'smin hayajābhidhānam .
     mahāntagehaṃ mukhaje trike tu yugmānvitaṃ maṇḍapametadeva ..
     mukhe tathā maṇḍapake ca yugmaṃ vāme'pasavye yugalaṃ laghośca .
     lokatrayāḍambaramasya nāma ṣaḍakṣaraṃ śambhugaṇeśayośca ..
     yugmaṃ mukhe maṇḍapagaṃ dvayaṃ syāttathā dvayaṃ dakṣiṇavāmataśca .
     eko hi paścādvaradābhidhānaṃ śrīviśvakarmoktamatāddviśālam ..
     mālīnasaṃjñaṃ mukhagaiścaturbhiryuggaṃ bhaveddakṣiṇavāmabhāge .
     yugmaṃ tathā paścimadig vibhāge tasyāgrato maṇḍapa eka eva ..
     prāgrāmā laghavo vilāsabhavane vāme laghurdakṣiṇe taccenmaṇḍalasaṃyutañca kamalaṃ syādvṛddhidaṃ saukhyadam .
     vedāstūdarake mukhe ca satataṃ vāmekṣaṇe dakṣiṇe tasyāgne mukhamaṇḍapasya phaladānevaṃ gṛhān ṣoḍaśa ..
iti sūryādiṣoḍaśagṛhāṇi .. * ..
     atha triśālaṃ tridaśekṣaṇaikaṃ syāttraidaśāvāsamarūpasaṃjñam .
     tathā caturthaṃ kumudābhidhānaṃ hastyādibhedaiḥ kramato vidheyam ..
     chatraṃ hyalindañca tathaiva puttraṃ harañca kāmantvatha hrasvabhadram .
     ṣaṭkañca madhye svadhanaṃ kuberaṃ pakṣaṃ tathā kāmadametadeva ..
     alindayugmaṃ tvatha bhadrayuktaṃ madhye kapāṭaṃ jalajābhidhānam .
     syānmeghajaṃ caiva gajaṃ kṛpañca ṣaḍdāru madhye sakale yathātaḥ ..
     syādvaijayaṃ maṇḍapahrasvabhadraṃ jayaṃ ninādaṃ tvatha kīrtijañca .
     bhadronahrasvādhikasākalāhvaṃ nirlobhakaṃ vāsadakauśale ca ..
     tryekaṃ kramādīśvaravāradākhyaṃ bhīmañca kauśalyamataḥ krameṇa .
     tadveda buddhasvajanaṃ tṛtīyaṃ syāt kauśalaṃ nīlamidaṃ caturtham ..
     mukhaguṇalaghuvāme daciṇe caika etadvaradaśaradamuktaṃ daṇḍakaṃ kākapakṣam .
     idamiha hi ninādaṃ maṇḍapenādhikaṃ syāttadanu ca gajanādaṃ bāhulaṃ kīrtijāhvam ..
     sṛṣṭyādirūpamukhamaṇḍapameva siṃhaṃ jñeye gṛhe vṛṣagaje api kośasaṃjñam .
     vāme'dhikañca laghunā kathitaṃ subhadraṃ syānmāṇibhadramapi ratnajakāñcanākhye ..
     yugamukhamaparaiko bhairavaṃ dakṣiṇe ca bharata narajametat syāccaturthaṃ kuberam .
     punarapi laghu vāme hastiyānaṃ viyānaṃ hayajakṛpajagehaṃ taccaturthaṃ krameṇa ..
     varṇānāṃ śubhadañca sāgaragṛhaṃ pañcaiva hnasvāmukhe proktaṃ kṣīradaratnadāhvayamidaṃ kolāhalañcāparam .
     ṣaḍdārudvayabhadrasaptalaghavastiryak yutaṃ śālayā gāndharvaṃ kṣitibhūṣaṇañca kathitaṃ sarvajñakaṃ darpakam ..
     dhānyaṃ vṛddhikaraṃ triśālamuditaṃ śālāṃ vinā pāvanī prākśālā rahitaṃ śubhaṃ nigaditaṃ sukṣetramarthapradam .
     cullīsaṃṅgamidaṃ karoti maraṇaṃ hīnaṃ tathā yāmyayā pakṣaghnaṃ mahiṣīmṛte ca bhavanaṃ tatputtrabandhukṣayam ..
iti tridaśādiṣoḍaśagṛhāṇi .. * ..
     traiśālāni ca ṣoḍaśa prathamataḥ somañca ṣaḍdārukaṃ taccaikena puro'pi śaṅkaramidaṃ madhye kramāt pūrvavat .
     rudre dvau mukhato'pi dakṣiṇalaghustvekādhikaṃ sāgaraṃ catvāro nṛpaśobhitañca purataḥ prāgdakṣiṇaiko laghuḥ ..
     pañcāgre sakalaṃ bhramañca laghunā sarvasya tat saukhyadaṃ rāgākhyaṃ bhramasaṃyutañca bhavanaṃ tat sarvaśālaṃ bhavet .
     prāgvāṇaṅkulanandanaṃ kramatayā tvekadvayaikānvitaṃ tasmindakṣiṇasaṃyute ca laghuke kalyāṇasaṃjñaṃ tathā sarvāśāsu laghutrayaṃ śaramukhaṃ tat paṭṭayugmaṃ kramāt tatsaubhāgyavivardhanañca bhavanaṃ rājñāṃ sadā nirmitam .
     ānandaṃ sukharājidakṣiṇalaghurvāme ca pṛṣṭhe dvayaṃ rāgāsyaṃ janaśobhanaṃ guṇagaṇaikenānvitaṃ sṛṣṭitaḥ syādgovardhanamagrato rasayutaṃ yugmāgninetraiḥ kramāt saptāgre triguṇaṃ trikaśca laghavo lokatrikaṃ sundaram .
     gehaṃ śrītilakaṃ ca bhadrasahitaṃ hrasvena hīnaṃ mukhe tadyuktaṃ laghunā ca bhadrasahitaṃ viṣṇupriyaṃ bhūpateḥ ..
iti somādiṣoḍaśagṛhāṇi .. * ..
     ṣaḍdārukaṃ śrītridaśaṃ triśālaṃ tat śrīnivāsaṃ mukhahrasvayuktam .
     śrīvatsataḥ śrīdharameva vṛddhyā śrībhūṣaṇaṃ vedamukhañca geham ..
     bāṇaiḥ śrījayamagrato'pi ṛtubhiḥ śrītailikaṃ mandiraṃ rāgāgraṃ rasadāruyugmasahitaṃ tat śrīvilāsaṃ bhavet .
     śrītejojayamagrataśca munibhiḥ śaḍadāru yugmānvitaṃ somāditridaśādibhūpatigṛhāḥ pañcādhikā viṃśatiḥ ..
iti tridaśādinavagṛhāṇi .. * ..
     bhavananavakamuktaṃ yaccatuḥśālamadhyāt nayanalaghumukhaṃ syāddakṣiṇaikena candram .
     bhavati sadanamadhye sarvato dāruṣaṭkaṃ dbitayamapi ca teṣāmantimaṃ yugmayuktam ..
     malayamatha ca gehaṃ vāmahrasvādhikaṃ syāt bhavati ca guṇahrasvaṃ śobhaṇaṃ pūrvato'pi .
     tribhirapi ca sukarṇā pṛṣṭhayāmye tathaikastadadhikamapi vāme veśma nāgendrasaṃjñam ..
     cakraṃ catuṣṭayamukhaṃ sakaleṣu śastaṃ grāmyottare hi laghunāpi jayāvahaṃ syāt .
     bhadrāhvayañca makarāhvayameva tasmin pṛṣṭāgrahrasvamapi kāmadamagrabhadram ..
iti vijayādinavacatuḥśālagṛhāṇi .. * ..
     śuddhādayo munimate'ṣṭavidhā ca śālāstāsāṃ ṣaḍeva kathitā bhavanaprasaṅge .
     śālālimadhyaracito'pi laghuḥ sukhāya yadvā tadagraracitāḥ pṛthageva śālāḥ ..
iti sūtradhāramaṇḍanaviracite vāstuśāstre rājavallabhe dviśālatriśālacatuḥśālagṛhalakṣaṇavarṇanaṃ saptamo'dhyāyaḥ .. * ..
     śayanamatha nṛpāṇāṃ tvaṅgulānāṃ śataikaṃ navatirapi sutānāṃ mantriṇaḥ ṣaḍvihīnam .
     balapatiguṇahastaṃ tryaṅgulonaṃ gurośca tadanu yugalahīnaṃ brāhmaṇādeḥ praśastam ..
     vyāsordhabhāge natadairghyataśca kalāṃsamātro'dhika eva śastaḥ .
     tryaṃśena pādena samucchrayaḥ syāt dvitryaṅgulānāmadhiko na kāryaḥ ..
     śrīparṇī dhanadāsano'pi gadahāvittapradā tindukī vṛddhiḥ śiṃśapayātha śākaśayane śarmāpi śālaiḥ kṛte .
     āyuḥ padmakaje ca candanamaye śatrukṣayaḥ syāt sukhaṃ śreṣṭhaṃ caikamalaṃ śirīṣajanitaṃ paryaṅkayānāsanam ..
iti śayanam .. * ..
     siṃhāsanaṃ cottamamaṅgulānāṃ ṣaṣṭyā daśonañca paraṃ tathaiva .
     daśāṃśavasvaṃśamato vihīnaṃ vyāse ca dairghyārdhasamucchrayaḥ syāt ..
     munibhiratha śivairvā bhadrabhāgatrayaṃ syādudaya iti vibhāgairbhājite pīṭhamaṣṭau .
     kanakamapi rasāṃśa saptadhā grāsapaṭṭī śivanavamuniratnairdantivāhau nivedyau ..
     chādyaṃ syādrasabhāgameva tithito bhāgena kakṣāsanaṃ yuktaṃ stambhayugena toraṇayutaṃ ratnaiḥ śubhai rājitam .
     kartavyaṃ nṛpavallabhaṃ matimatā jyeṣṭhañca siṃhāsanaṃ jñātavyañca yaśo'bhivardhanaṃmibhaiḥ sihairnṛkakṣāsanam ..
     naraistu vedī punareva chādyaṃ sukhāsanaṃ toraṇasaṃyutaṃ syāt .
     pīṭhañca kumbhaḥ kalasaṃ viṭaṅkamuttaṅgasaṃjñaṃ saha chādyakena ..
     pīṭhe goharivedike ca suyaśaśchādyena siṃhāsanaṃ hastī mātṛkavedikāsanayutaṃ taddīpacitraṃ bhavet chatraṃ jyeṣṭhamaśītivedasahitaṃ dvāsaptatirmadhyamaṃ ṣaṣṭyā kanyasamaṅgulairnarapaterdaivaṃ śatārdhaṃ śubham ..
iti siṃhāsanacchatralakṣaṇāni .. * ..
     vātāyano lumbikayā vihīno budhairudīrṇastripatāka eva .
     dvilumbikaścobhayasaṃjñakaśca yaḥ svastiko'sau yugalumbiyuktaḥ ..
     syādbāṇaiḥ priyavaktra eva sumukhaḥ ṣaḍbhiḥ punaśceti ca chādyaikena yutaḥ suvaktra udito dvābhyāṃ priyaṅgo bhavet .
     ekonaḥ paripadmanābha uditastaddīpacitro yugairvaicitraḥ śarapaṅktibhistu vividhākārairyutaḥ pañca ca ..
     siṃho dairghyavivardhito hi pṛthule haṃso gavākṣo bhavet kumbho'sau matido'pi bhadrasahito jñeyastu buddhyarṇavaḥ .
     dvāreṇaiva yugāsrakeṇa garuḍaḥ pakṣadvaye jālakaṃ proktāḥ pañcadaśaiva rūpamadalā vedyādikakṣāsanaiḥ ..
iti pañcadaśa gavākṣāḥ .. * ..
     sabhā ca nandā parato'tha bhadrā jayā ca pūrṇā kramato'pi divyā .
     pakṣī suratnodbhavikotpalāṣṭau rbudhairvidheyāvanipālagehe ..
     kṣetraṃ catuṣṭayapadairapi ṣoḍaśāṃśaṃ madhye turīyapadamekapado laghuśca .
     nandeti bhadrasahitā ca padena bhadrā tadvedataśca jayadā laghunā ca pūrṇā ..
     divyā sabhā kevalanandabhāgā bhadraiścaturbhiḥ sahitā ca pakṣī .
     ratnodbhavā syādyugato'pi tulyaistathotpalākhyā pratibhadrataśca ..
     stambhaistoraṇarājitaiśca madalā niryūhavaitānakairlūcchādyairgajasiṃharājavividhairnṛtyānvitaiḥ śobhitam .
     ratnasphāṭikaraṅgabhūminṛpateḥ krīḍāspadaṃ maṇḍapaṃ kuryāddakṣiṇabhadrake ca rucirāṃ yanmadhyato vedikām ..
iti sabhāṣṭakam .. * ..
     vedī koṇacatuṣṭayena sakale pāṇigrahe svastikā kalyāṇaṃ ravikoṇakaiśca nṛpateḥ sā bhadrikā sarvadā .
     koṇaiḥ śrīdharikā ca viṃśatimitaistrisro'marāṇāṃ gṛhe koṇairaṣṭabhiranvitā ca śubhadā caṇḍyarcane padminī ..
     vipre saptakarāñca bhūpamavane ṣaṭpañca vaiśye tathā kuryāddhastacatuṣṭayāñca vṛṣale triddhyekato hīnake tasyordhe ca nareśvarāsanamato māṇḍaṃ catustambhakaṃ hemnā mauktikapadṛkūlamaṇimiḥ saumyānanaṃ rājitam ..
iti vedikācatuṣṭayam .. * ..
     dīpastambhaṃ trikaramudaye ṣaḍmirūnaṃ krameṇa hastāntaṃ taṃ vihitamapi taiḥ pīṭhakumbhānvitañca dīpasyordhve kanakakalasaṃ śobhitaṃ kaṅkaṇādyaiḥ kuryāddhātoratha tarumato nāgavaṅge vivarjye .. iti śrīsūtradhāramaṇḍanaviracite vāstuśāstre rājavallabhe śayanasiṃhāsanacchatragavākṣasabhāṣṭakavedikācatuṣṭayadīpastambhalakṣaṇaṃ 8 adhyāyaḥ
     gṛhā vāstuśāstrodadhau rājayogyā anantā hi santyatra tebhyaḥ kiyantaḥ .
     mayoktāśca yogyā nṛpāṇāṃ samṛddhyai suśobhānvitāste ca kalyāṇadāśca ..
     triśālaṃ gṛhaṃ dikatraye hrasvayugmaṃ mukhe vīyikāgre ca ṣaḍ dārumadhyam .
     guṇālindacāturdiśaṃ caikavaktraṃ gavākṣañca koṇe ca bhadre vidheyam ..
     mukhe bhadrake śrīdharaṃ māṇḍayuktaṃ tathā bhūmikā pañcasaptaikabhūmyām .
     vinācchādanaṃ maṇḍapaṃ vedavaktrai ripughnaṃ gṛhaṃ rājyavardhanyametata ..
     madhye nimnantvaṅgaṇāgraṃ tathoccaiḥ śastaṃ daivaṃ puttranāśāya geham .
     stambhaśreṇī madhyamānena kāryā nyūnādhikye naiva pūjyā na ca śrīḥ ..
     hīnastambhe śālayorbāhyapaṭṭe no vedyaḥ syādanyato vedha eva .
     bhūmerjñeyaṃ rudrasaṃkhyāpramāṇaṃ tulyā neṣṭā vardhamānāḥ śubhāḥ syuḥ ..
     sārdhatrayena vibhajet karatattvasakhyamadhye navāṃśamuditañca karārdhabhittiḥ .
     stumbhāśca ṣoḍaśagṛhe'pi ca bhadrakeṣu dantairmitāśca sakalāsu caturmukhaṃ syāt ..
     bhadre ca bhūmidvayamūrdhamāṇḍaṃ sārdhatribhūmaṃ kathitañca geham .
     pratāpavardhanyamidaṃ nṛpāṇāṃ lakṣmīvilāsañca vadāmi tasmāt ..
     stambhā daśa daśa bhadrañcaikaṃ ṣoḍaśamadhye tatsamarūpam .
     madanaśarāvanimāṇḍasametaṃ lakṣmīḥ karmakaroti ca nityam ..
     bhāgāḥ pañcaguṇāśca pañca bhavanaṃ ṣaḍviṃśatā stambhakaiḥ kuḍye cārdhapade ca nandapadakairbhadraṃ caturdvārakaiḥ .
     bhadre vaiguṇabhadrakāṇi sakale'ṣṭāśītikā stambhakā māṇḍaṃ bhūtritaye ca sārdhaśarabhūḥ syācchrīnivāsa gṛham ..
     madhye stambhaśatañca bhāgasamake bhittiścaturdvārakaṃ saptāṃśādriśarāṃśarāmasahitaṃ bhadraṃ catustriṃśatā .
     ṣaṭtriṃśat dviśatī ca te tu sakalaḥ stambhāḥ kṣitau pūrvato nāmnā tat kamalodbhavañca kathitaṃ bhūmyardhasaptāndvitam ..
     harmyasyodayakaṃ vibhajya navadhā kumbhī bhavedbhāgataḥ pādonaṃ bharaṇaṃ śiraśca kathitaṃ paṭṭaḥ sapādo bhavet .
     stambhaḥ pañcapadonabhāga uditaḥ koṇāṣṭavṛttastathā bhāgārdhena jayantikā nigaditā sā tantrakasyo pari ..
     gṛhasyodayaṃ digvibhāgairvibhājyaṃ dvibhāgena kakṣāsanaṃ vedikā syāt .
     tribhāgena tatkaṇṭhato nimnamevaṃ gṛhasyodayārdhena pīṭhaṃ nṛpāṇām ..
     uttānapaṭṭo nṛpamandire'sau haste ca haste dviyavonnataḥ syāt .
     pāṣāṇataḥ saukhyakaro nṛpāṇāṃ dhanakṣayaṃ so'pi karoti gehe ..
     sudheṣṭake śarkarayā viyukte sakarkaraistaiḥ sudṛḍhā gṛhe bhūḥ .
     śastā na śastaṃ bhavaneṣu citraṃ kapotagṛdhnāḥ kapikākaraudram ..
     śuddho'lindaviśeṣataśca sakalā bhūmyauccaraṇḍyānvitā chādyenāpyatha mattavāraṇayutaṃ māṇḍaṃ tathārdhodayam .
     mauḍo bhadracatuṣkikābhirudito maṇḍena yuktastathā mallaistulyasapādakaistu mukulo vā śīrṣakaiḥ śekharaḥ ..
     rājño gṛhaṃ chandacatuyaṃ syāt tathaiva ghaṇṭākalasena yuktam .
     tuṅgārasaṃjñastvatha siṃhakarṇaḥ prāsādake te'pi ṣaḍeva śastāḥ ..
     ṣaḍjātigehaṃ tṛṇaparṇapaṭṭairvaṃśaiḥ kaḍairvāpi mṛdā śilābhiḥ .
     chatraṃ prakāraiḥ kathitañca ṣaḍbhirlokaprasiddhyā ca parīkṣaṇīyam ..
iti rājagṛhādi .. * .. vāme bhāge dakṣiṇe vā nṛpāṇāṃ tredhā kāryā vāṭikā krīḍanārtham . ekadvitrirdaṇḍasaṃkhyā śataṃ syānmadhye dhārāmaṇḍapaṃ toyayantreḥ .. kṣetraṃ saptavibhāgabhājitamato bhadrañca bhāgatrayaṃ tanmadhye jalavāpikājinapadairekāṃśato vedikā stambhairdvādaśabhiśca madhyaracitaḥ koṇeṣu kūpānvitaḥ kartavyo jalayantra eṣa vidhivata bhogāya bhūmībhujām .. tasyāṃ campakakundajātisumanovallyaḥ sunirvālukā jātīhemasamānaketakirapi śvetā tathā pāṭalā . nāraṅgaḥ karaṇā vasantalatikā cāraktapuṣpādikaṃ jambīro vadarī ca pūgamadhukā jambūśca cūtadrumāḥ .. mālūraḥ kadalī ca candanavaṭāvaśvatthapathyāśivāciñcāśokakadambanimbataravaḥ kharjūrikā dāḍimī . karpūrāgurukiṃśukā hayaripuḥ punnāgako nimbukī proktā nāgalatā ca bījanibhṛtā syāt tindukī lāṅgalī .. drākṣailā śatapatrikā ca vakulā dhattūrakaṃkolakau śālastālatamālakau munivaro mandārapāridrumau . anye bhojyavicitrakhādyasuphalāste ropaṇīyā budhaiḥ yadyāpnoti na bhūtale śubhatarūṃstaccampakān vāpayet .. āsthānaṃ pratiṣecanāya ca ghaṭīyantrastuṣārodbhave dolā strījanakhelanāya rucire varṣāvasantotsave . bālāprauḍhabadhūsumadhyavanitāgānairmanohāribhirgrīṣme śāradake'tha śītalajalakrīḍā śubhe maṇḍape .. iti vāṭikā .. * ..
     turaṅgamāṇāṃ gṛhavāmabhāge śālā catu ṣaṣṭikarā vidheyā .
     śatārdhato madhyamikā ca dairghye kanīyasī tairdaśabhirvihīnā ..
     vyāse ca jyeṣṭhā tithihastamānā trayodaśaikādaśakaiḥ krameṇa .
     tadvāhyabhittiśca karapramāṇā pañcārdhapañcābdhikarodayā syāt ..
     tejohānimapīhayā vidadhate pūrvāparāsyā nṛṇāṃ te yāmyottarato mukhādi satataṃ kīrtiryaśo dhānyakam .
     kartavyo dhiṣaṇaṃ pratīha kalasasthānaṃ dvihastodayaṃ tasyāstoraṇamacchritañca munimihastaiḥ suśobhānvitam ..
     ṣaṣṭyā sādhuhayāṅgulairnigadito vedāṅgulenādhikaḥ śrīvatsastvahilāva eva ca manohārī dbisaptāṅgulaḥ .
     rāgādyaṅgulakaistu vājivijayo'śītyā tathā bhairavaḥ śāntākhyastu yugāṣṭamātra udaye mānaṃ hareḥ saptadhā ..
ityaśvaśālā .. * .. siṃhadvāraṃ pūrvamānena kāryaṃ tridvyekā vā mālikā stambhaśīrṣe .. syātāṃ madhye tāḍakau rakṣaṇārthaṃ tulyau bhāgenādhikau vāpi sārdhau .. bhāge dakṣiṇavāmake ca kariṇāṃ śālā harerdvārataḥ kartavyā sudṛḍhonnatā ca kalasairghaṇṭādibhirbhūṣitā . saṃkīrṇo rasano nagairnigadito mandā mṛgāścāṣṭataḥ sarveṣūttamabhadrajātirudito nandaiḥ karairucchritaḥ .. iti gajaśālā .. * ..
     aṣṭottarahastaśataṃ pṛthutve nṛpālayaṃ cottamameva tasmāt .
     aṣṭābhiraṣṭābhirato vihīnaṃ pañcaiva bhāgādhikato'pi dairghye ..
     aśītito rāgakaraiśca hīnāḥ pañcālayā bhūpasutapriyāśca .
     tribhāgadairghye'dhikato vidheyā gṛhāḥ kramerṇava yathoditāśca ..
     proktaṃ catuḥṣaṣṭikaraṃ pṛthutve krameṇa ṣaḍbhiśca karairvihīnam .
     ṣaḍbhāgato dairghya mato'dhikaṃ syādvalādhipasyaiva ca pañcavṛddhaiḥ ..
     ṣaṣṭyā hastairmantrigehaṃ pṛthatve hīnaṃ hīnaṃ pañcakaṃ vedavedaiḥ .
     kuryāddhastairaṣṭamāṃśo'dhiko'sau vyāmādagre vardhito dairghya eva ..
     sāmantādikabhūpateśca bhavanaṃ vidhyabdhihastaiḥ samaṃ hastairvedavihīnakaiḥ kramatayā bhāgādhikaṃ dairghyataḥ .
     daivajñañca sabhāsadasya gurutaḥ paurodhamaṃ bhaiṣajaṃ viṃśatyaṣṭakaraṃ dvihastarahitaṃ dairghye dvidhā tadbhavet ..
     veśyākañcukiśilpināmapi gṛhe vedādhikā viśatirmānaṃ hastacatuṣṭayairvirahitaṃ dairghye'dhikā vyāsataḥ .
     harmyaṃ dyūtakarāntikasya racito hastaiḥ samaṃ vistare hīnaṃ tvardhakareṇa pañcakamidaṃ turyāṃśadairghyādhikam ..
     dvātriṃśatā mānamidaṃ dvijāderhīnaṃ caturbhiḥ kramato vidheyam .
     digaṣṭarāgābdhivibhāgataśca krameṇa tadvarṇacatuṣṭaye'pi ..
     karṇādhikaṃ vistarato'dhikañca śīghraṃ vināśaṃ samupaiti geham .
     dvāraṃ nataṃ mūrdhni yadāgrataśca tat santaterhānikaraṃ pradiṣṭam ..
     vyāse saptatihastaviyukte śālāmānamidaṃ manubhukte .
     pañcatriṃśat punarapi tasmin mānamuśanti laghoriva vṛddhāḥ ..
     ekaṃ dvāraṃ prāṅmukhaṃ śobhanaṃ syāt cāturvaktraṃ dhātṛbhūpeśajaine .
     yugmaṃ prācyāṃ paścime syāttrikeṣu mūlaṃ dvāraṃ dakṣiṇe varjanīyam ..
iti vāstuśāstre rājavallabhamaṇḍane vājagṛhādila kṣaṇaṃ nāma navamo'dhyāyaḥ .. * ..

śilpikā, strī, tṛṇaviśeṣaḥ . lahānasipī iti hindībhāṣā . tatparyāyaḥ . śilpinī 2 śītā 3 kṣetrajā 4 mṛducchadā 5 . asyā guṇāḥ . mūtrarodhāśmarīśūlajvarapittāpahārakatvam . iti rājanirghaṇṭaḥ ..

śilpinī, strī, koladalauṣadhiḥ . iti medinī

śilpiśālā, strī, klī, (śilpināṃ śālā .) śilpaśālā . ityamaraṭīkāyāṃ svāmī ..

śilpī, [n] tri, (śilpaṃ kriyākauśalamasyāstīti ini .) śilpakartā . (yathā, manau . 7 . 75 .
     brāhmaṇaiḥ śilpibhiryantrairyavasenodakena ca ..) tatpaparyāyaḥ . kāruḥ 2 . ityamaraḥ .. asya vivaraṇaṃ śilpakāraśabde draṣṭavyam . śilpasambandhī ca ..

śivaṃ, klī, (śī + sarvanighṛṣvariṣvalaṣvaśivapadvaprahveṣvā atantre . uṇā° 1 . 153 . van pratyayena sādhu .) maṅgalam . ityamaraḥ .. (yathā, raghuḥ . 160 .
     upapannaṃ nanu śivaṃ saptasvaṅgeṣu yasya me .
     daivīnāṃ mānuṣīnāñca pratihartā tvamāpadām ..
susvam . jalam . ityuṇādikoṣaḥ .. maindhavam . samudralavaṇam . śvetaṭaṅkaṇam . iti rājanirghaṇṭaḥ .. (maṅgalavati, tri .. yathā, mahābhārate . 1 . 208 . 36 .
     tatra ramye śive deśe kauravasya niveśanam ..)

śivaḥ, puṃ, (śī + sarvanighṛṣveti . uṇā° 1 . 153 iti vanpratyayena sādhuḥ .) brahmaṇaḥ saṃjñāviśeṣaḥ . tasya vyutpattiryathā . śivaṃ kalyāṇaṃ vidyate'sya śivaḥ . śyati aśubhamiti vā . śerate'vatiṣṭhante aṇimādayo'ṣṭau guṇā asmin iti vā śivaḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . śambhuḥ 2 īśaḥ 3 paśupatiḥ 4 śūlī 5 maheśvaraḥ 6 īśvaraḥ 7 sarvaḥ 8 īśānaḥ 9 śaṅkaraḥ 10 candraśekharaḥ 11 bhūteśaḥ 12 khaṇḍaparaśuḥ 13 girīśaḥ 14 giriśaḥ 15 mṛḍaḥ 16 mṛtyuñjayaḥ 17 kṛttivāsāḥ 18 pinākī 19 pramathādhipaḥ 20 ugraḥ 21 kapardī 22 śrīkaṇṭhaḥ 23 śitikaṇṭhaḥ 24 kapālabhṛt 25 vāmadevaḥ 26 mahādevaḥ 27 virūpākṣaḥ 28 trilocanaḥ 29 kṛśānaretāḥ 30 sarvajñaḥ 31 dhūrjaṭiḥ 32 nīlalohitaḥ 33 haraḥ 34 smaraharaḥ 35 bhargaḥ 36 tryambakaḥ 37 tripurāntakaḥ 38 gaṅgādharaḥ 39 andhakaripuḥ 40 kratudhvaṃsī 41 vṛṣadhvajaḥ 42 vyomakeśaḥ 43 bhavaḥ 44 bhīmaḥ 45 sthāṇuḥ 46 rudraḥ 47 umāpatiḥ 48 . ityamaraḥ .. vṛṣaparvā 49 rerihāṇaḥ 50 bhagālī 51 pāṃśucandanaḥ 52 digambaraḥ 53 aṭṭahāsaḥ 54 kālañjaraḥ 55 puradviṭ 56 vṛṣākapiḥ 57 mahākālaḥ 58 varākaḥ 59 nandivardhanaḥ 60 hīraḥ 61 vīraḥ 62 kharuḥ 63 bhūriḥ 64 kaṭaprūḥ 65 bhairavaḥ 66 dhruvaḥ 67 śivipiṣṭaḥ 68 guḍākeśaḥ 69 devadevaḥ 70 mahānaṭaḥ 71 . iti jaṭādharaḥ .. tīvraḥ 72 khaṇḍaparśuḥ 73 pañcānanaḥ 74 kaṇṭhekālaḥ 75 bharuḥ 76 bhīruḥ 77 bhīṣaṇaḥ 78 kaṅkālamālī 79 jaṭādharaḥ 80 vyomadevaḥ 81 siddhadevaḥ 82 dharaṇīśvaraḥ 83 viśveśaḥ 84 jayantaḥ 85 hararūpaḥ 86 sandhyānāṭī 87 suprasādaḥ 88 candrāpīḍaḥ 89 śūladharaḥ 90 vṛṣāṅkaḥ 91 vṛṣabhadhvajaḥ 92 bhūtanāthaḥ 93 śipiviṣṭaḥ 94 vareśvaraḥ 95 viśveśvaraḥ 96 biśvanāthaḥ 97 kāśīnāthaḥ 98 kuleśvaraḥ 99 asthimālī 100 viśālākṣaḥ 101 hiṇḍī 102 priyatamaḥ 103 viṣamākṣaḥ 104 bhadraḥ 105 ūrdhvaretāḥ 106 yamāntakaḥ 107 nandīśvaraḥ 108 aṣṭamūrtiḥ 109 arghīśaḥ 110 khecaraḥ 111 bhṛṅgīśaḥ 112 ardhanārīśaḥ 113 rasanāyakaḥ 114 . iti śabdaratnāvalī .. uḥ 115 pinākapāṇiḥ 116 phaṇadharadharaḥ 117 kailāsaniketanaḥ 118 himādritanayāpatiḥ 119 . iti kavikalpalatā .. tasya sahasranāmāni śrīmahābhārate anuśāsanaparvaṇi 17 adhyāye draṣṭavyāni .. * .. asya kapālināmakakāraṇaṃ yathā -- īśvara uvāca .
     āsīttatra varārohe brahmaṇastu śiro'param .
     pañcamaṃ śṛṇu suśroṇi jātaṃ kāñcanasuprabham ..
     jvalantaṃ paramaṃ śīrṣaṃ jātaṃ tasya mahātmanaḥ .
     sa evamabravīddevi ! janma jānāmi te hyaham ..
     ataḥ krodhaparītena saṃraktanayanena ca .
     vāmāṅguṣṭhanakhāgreṇa chinnaṃ tasya śiro mayā ..
     brahmovāca .
     yasmādanaparādhena śiraśchinnaṃ tvayā mama .
     tasmācchāpasamāyuktaḥ kapālītvaṃ bhaviṣyasi ..
iti mātsye 185 adhyāyaḥ .. * .. atha śivamantrāḥ . tatra ekākṣaramantro yathā -- sāntamaukārasaṃyuktaṃ bindubhūṣitamastakam . prāsādākhyo manuḥ prokto bhajatāṃ kāmado maṇiḥ .. hau .. * .. asya pūjā . prātaḥkatyādimātṛkānyāsaṃ prāṇāyāmañca vidhāya śrīkaṇṭhādinyāsaṃ mātṛkāsthāneṣu kuryāt . tataḥ sāmānyapūjāpaddhatyuktapīṭhanyāsaṃ kṛtvā pīṭhaśaktīrnyaseta . tataḥ ṛṣyādinyāmaḥ . tataḥ karāṅganyāsau . tataḥ īśānādyāḥ pañcamūrtīrnyaset . śūdrastu etatparyantaṃ nyāsaṃ kṛtvā dhyāyet . anyatrānadhikārāt . tata ūrdhvaprāg dakṣiṇottarapaścimeṣu mukheṣu īśānasya pañcakalāḥ pañca brahma ṛcaḥ padādikāḥ praṇāvādyā namo'ntā nyaset . tataḥ pūrvapaścimadakṣiṇottareṣu tatpuruṣasya catasraḥ kalā vinyaset . tato hṛdaye grīvāyāṃ aṃśadvaye nābhau kukṣau pṛṣṭhe vakṣasi aghorasyāṣṭau kalāḥ nyaset . tato guhye aṇḍakoṣe ūrudvaye jānudvaye jaṅghādvaye kukṣidvaye kaṭyāṃ pārśvayoḥ vāmadevasya trayodaśakalāḥ vinyaset . tataḥ pārśvayoḥ stanayornāsikāyāṃ mūrdhni bāhuyugme sadyo jātasyāṣṭau kalā nyaset . tataḥ pañcāṅgulīṣu īśānādyāḥ pañca ṛco nyaset . evaṃ mūrdhāsya hṛdayaguhyapādeṣvetā ṛco nyaset . tato'ṅganyāsāntaraṃ kuryāt . evaṃ vinyasya dhyāyet .
     muktāpītapayodamauktikajavāvarṇairmukhaiḥ pañcabhistryakṣairañcitamīśamindumukuṭaṃ pūrṇendukoṭiprabham .
     śūlaṃ ṭaṅkakṛpāṇavajradahanānnāgendraghaṇṭāṅkuśān pāśaṃ bhītiharaṃ dadhānamamitākalpojjvalāṅgaṃ bhaje ..
evaṃ dhyātvā mānasaiḥ saṃpṛjya arghyasthāpanaṃ kṛtvā śaivoktapīṭhapūjāṃ vidhāya punardhyātvā āvāhanādipañcapuṣpāñjalidānaparyantaṃ kṛtvā āvaraṇapūjāṃ vidhāya dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ pañcalakṣajapaḥ .. 1 .. * .. asyāṣṭākṣaramantro yathā --
     ṣaḍakṣaraḥ śaktiruddhaḥ kathito'ṣṭākṣaro manuḥ .. hroṃ oṃ namaḥ śivāya hrīṃ . asya pūjā . prātaḥkṛtyādiśaivoktaṃ pīṭhamanvantaṃ nyāsaṃ vidhāya ṛṣyādinyāsakarāṅganyāsān prāṇāyāmañca kṛtvā dhyāyet .
     bandhukābhaṃ trinetraṃ śaśiśakaladharaṃ smeravaktraṃ vahantaṃ hastaiḥ śūlaṃ kapālaṃ varadamabhayadaṃ cāruhāsaṃ bhajāmi .
     vāmorūstambhagāyāḥ karatalavilasaccāruraktotpalāyā hastenāśliṣṭadehaṃ maṇimayavilasadbhūṣaṇāyāḥ priyāyāḥ ..
evaṃ dhyātvā mānasaiḥ saṃpūjyārghyasthāpanaṃ kṛtvā śaivoktapīṭhapūjāṃ vidhāya punardhyātvāvāhya pañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāṃ kṛtvā dhūpadānādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ caturdaśalakṣajapaḥ .. 2 .. * .. tasyāṣṭākṣaramantrāntaraṃ yathā --
     tāro māyā viyadbindumanusvāravibhūṣitam .
     pañcākṣaramamāyukto vasuvarṇo manurmataḥ ..
oṃ hrīṃ hauṃ namaḥśivāya . asya pūjā . prātaḥkṛtyādiśaivoktapīṭhanyāsāntaṃ vidhāya pūrvavadṛṣyādinyāsaṃ karāṅganyāsau ca kṛtvā dhyāyet .
     vande sindūravarṇaṃ maṇimukuṭalasaccārucandrāvataṃsaṃ bhālodyannetamīśaṃ smitamukhakamalaṃ divyabhūṣāṅgarāgam .
     vāmorunyastapāṇeraruṇakuvalayaṃ saṃdadhatyāḥ priyāyāścaṇḍottuṅgastanāgre nnihitakarataṭaṃ vedaṭaṅke'ṣṭahastam ..
evaṃ dhyātvā mānasaiḥ saṃpūjyārghyasthāpanaṃ kṛtvā pīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāṃ kṛtvā dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇamaṣṭalakṣajapaḥ .. 3 .. * .. athāsya mṛtyuñjayākhyamantraḥ .
     tāraṃ sthirā sakarṇendurbhṛguḥ sargasamanvitaḥ .
     tryakṣarātmā nigadito mantro mṛtyuñjayātmakaḥ ..
oṃ juṃ saḥ . asya pūjā . prātaḥkṛtyādiśaivoktapīṭhanyāsāntaṃ vidhāya ṛṣyādinyāsaṃ karāṅganyāsau ca kṛtvā dhyāyet .
     candrārkāgnivilocanaṃ smitamukhaṃ padmadvayantaḥsthitaṃ mudrāpāśamṛgākṣasūtravilasatprāṇiṃ himāṃśuprabham .
     koṭīrendugalatsudhāplutatanuṃ hārādibhūṣojjvalaṃ kāntyā viśvavimohanaṃ paśupatiṃ mṛtyuñjayaṃ bhāvaye ..
evaṃ dhyātvā mānasaiḥ sampūjyārghyasthāpanaṃ kṛtvā pīṭhamanvantāṃ pīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ kṛtvā āvaraṇapūjāṃ vidhāya dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ lakṣatrayajapaḥ .. 4 .. * .. athāsyāparadvādaśākṣaramṛtyuñjayamantraḥ .
     mṛtyuñjayaṃ samuccārya pālaya dvitayaṃ vadet .
     mṛtyuñjayaṃ samuccārya punareva vilomataḥ ..
     dvādaśākṣaro'yaṃ mantraḥ syāt mṛtyuñjayābhidho'paraḥ .
oṃ juṃ saḥ pālaya pālaya oṃ juṃ saḥ . asya dhyānapūjādikaṃ sarvaṃ pūrvavat .. 5 .. * .. asya dvāviṃśatyakṣaramantraḥ .
     praṇavo hṛdayaṃ paścāt tato bhagavate padam .
     ṅe'ntañca dakṣiṇāmūrtiṃ mahyaṃ medhāmudīrayet .
     prayaccha ṭhadvayānto'yaṃ dvāviṃśatyakṣaro manuḥ ..
oṃ namo bhagavate dakṣiṇāmūrtaye mahyaṃ meghāṃ prayaccha svāhā . asya pūjā . prātaḥkṛtyādiśaivoktapīṭhamanvantaṃ vinyasya ṛṣyādinyāsaṃ karāṅganyāsau ca kṛtvā dhyāyet .
     vaṭavṛkṣaṃ mahocchrāyaṃ padmarāgaphalojjvalam .
     gārutmatamayaiḥ patrairvicitrairupaśobhitam ..
     navaratnamahākalpairlambamānairalaṅkṛtam .
     vicintya vaṭamūlasthaṃ cintayellokanāyakam ..
     sphaṭikarajatavarṇanmauktikīmakṣamālāmamṛtakalasavidyājñānamudrāḥ karābjaiḥ .
     dadhatamuragakakṣaṃ candracūḍaṃ trinetraṃ vidhṛtavividhabhūṣaṃ dakṣiṇāmūrtimīḍe ..
evaṃ dhyātvā mānasaiḥ sampūjya arghyasthāpanādiśaivoktapīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāṃ kṛtvā dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ lakṣajapaḥ .. 6 .. * .. athāsya mantrāntaram .
     agnisambartakādityarānilau ṣaṣṭhabindumat .
     cintāmaṇiriti khyātaṃ bījaṃ sarvasamṛddhidam ..
ra-kṣa ma-ra ya-au ūṃ .. prapañcasāre .
     analaka-ṣa-marepha-prāṇasatyāntavāmaśrutihimarucikhaṇḍairmaṇḍito mantrarājaḥ . asya pūjā . prātaḥkṛtyādiśaivoktapīṭhamanvantaṃ vinyasya ṛṣyādinyāsaṃ karāṅganyāsau ca kṛtvā dhyāyet .
     nīlaprabālaruciraṃ vilasattrinetraṃ pāśāruṇotpalakapālakaśūlahastam .
     ardhāmbikeśamaniśaṃ pravibhaktabhūṣaṃ bālendubaddhamukuṭaṃ praṇamāmi rūpam ..
evaṃ dhyātvā mānasaiḥ saṃpūjyārghyaṃ saṃsthāpya śaivoktapīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ kṛtvā āvaraṇapūjāṃ vidhāya dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ lakṣajapaḥ . ayaṃ ardhanārīśvaraḥ .. 7 .. * ..
     pārśvo vahnisamārūḍhastāravānādyamīritam .
     dhānto vahnisamārūḍhastūryasvarasamanvitaḥ ..
     bindumāṃstu dvitīyaḥ syāt ṭāntaḥ sargī tṛtīyakaḥ .
     nīlakaṇṭhātmako mantro viṣadvayaharaḥ paraḥ ..
pramāṇāntaram .
     lohito'gnyāsanaḥ satyo bindumān praya punaḥ .
     dvitīyā vahnibījasthā dīrghā śāntīndubhūṣitā ..
     tṛtīyā lāṅgalī sargī mantro bījatrayātmakaḥ .
     nīlakaṇṭhātmako mantro viṣadvayaharaḥ paraḥ ..
proṃ nrīṃ ṭhaḥ iti mantraḥ . asya pūjā . prātaḥ kṛtyādiśaivoktapīṭhanyāsāntaṃ kṛtvā ṛṣyādinyāsaṃ karāṅganyāsau ca vidhāya dhyānaṃ kuryāt .
     bālārkāyutatejasaṃ dhṛtajaṭājūṭendukhaṇḍojjvalaṃ nāgendraiḥ kṛtaśekharaṃ japavaṭīṃ śūlaṃ kapālaṃ karaiḥ .
     khaṭṭāṅgaṃ vidhṛtaṃ trinetravilasatpañcānanaṃ sundaraṃ vyāghratvakparidhānamabjanilayaṃ śrīnīlakaṇṭhaṃ bhaje ..
evaṃ dhyātvā mānasaiḥ saṃpūjya arghyasthāpanādiśaivoktapīṭhapūjāṃ vidhāya punardhyātvā āvāhanādipañcapuṣpāñjalidānaparyantaṃ kṛtvā āvaraṇapūjāṃ vidhāya dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ trilakṣajapaḥ . ayaṃ nīlakaṇṭhaḥ .. 8 .. * .. asyāṣṭākṣaramantro yathā-- tāro hṛnnīlakaṇṭhāya mantraścāṣṭākṣaraḥ param . oṃ namo nīlakaṇṭhāya . asya pūjādikaṃ sarvaṃ pūrvavat .. 9 .. * .. asya pañcākṣaramantraḥ ṣaḍakṣaramantraśca yathā --
     hṛdayaṃ vaparaṃ sākṣin lānto'nantānvito marut .
     pañcākṣaro manuḥ proktastārādyo'yaṃ ṣaḍakṣaraḥ ..
namaḥ śivāya . oṃ namaḥ śivāya . asya pūjā . prātaḥkṛtyādiśaivoktapīṭhamanvantaṃ nyāsaṃ vidhāya ṛṣyādinyāsaṃ kuryāt . tato mūrtinyāsaḥ . tataḥ karāṅganyāsau . tato golakanyāsaḥ . tato vyāpakanyāsaṃ prāṇāyāmañca kṛtvā dhyāyet .
     dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihasta prasannam .
     padmāsīnaṃ samantāt stutamamaragaṇervyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinaitram ..
evaṃ dhyātvā mānasaiḥ sampūjyārghyasthāpanaṃ kṛtvā śaivoktapīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāṃ kṛtvā dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ ṣaṭtriṃśallakṣajapaḥ .. 10 .. * .. athāsya tryakṣaramantraḥ .
     arghośo vahniśikharo lāntastho dānta īrītaḥ phaḍantaścaṇḍamantro'yaṃ trivarṇātmā samīritaḥ .. ūrdhva phaṭ iti mantraḥ . asya pūjā . prātaḥkṛtyādiśaivoktapīṭhanyāsāntaṃ vidhāya ṛṣyādinyāsaṃ karāṅganyāsau ca kṛtvā dhyāyet .
     caṇḍeśvaraṃ raktatanuṃ trinetraṃ raktāṃśukāḍhyaṃ hṛdi bhāvayāmi .
     ṭaṅkaṃ triśūlaṃ sphaṭikākṣamālāṃ kamaṇḍaluṃ vibhrataminducūḍam ..
evaṃ dhyātvā mānasaiḥ saṃpūjyārghyasthāpanādiśaivo ktapīṭhapūjāntaṃ vidhāya ṭhamiti bījena mūrtiṃ saṃkalpya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāṃ kṛtvā dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ trilakṣajapaḥ . ayaṃ caṇḍeśvaraḥ .. 11 .. iti tantrasāre śivamantrāḥ .. * .. * .. viṣṇuśivayorabhedo yathā -- varāha uvāca .
     śivo me dakṣiṇaṃ sthānaṃ tiṣṭhate vigatajvaraḥ .
     lokānāṃ pravaraḥ śreṣṭhaḥ sarvalokavaro haraḥ ..
     taṃ ye vindanti te devi ! nūnaṃ māmeva vindati .
     ye māṃ vindati deveśi ! te vindanti śivaṃ param ..
     ahaṃ yatra śivastatra śivo yatra vasundhare .
     ahaṃ tatrāpi tiṣṭhāmi āvayornāntaraṃ kvacit ..
     śivaṃ yo vandate bhūme ! sa hi māmeva vandate .
     labhate puṣkalāṃ siddhimevaṃ yo vetti tattvataḥ ..
iti vārāhe śālagrāmakṣetramāhātmyavarṇananāmādhyāyaḥ .. * .. devīviṣṇuśivānāmabhedo yathā --
     ayaṃ nārāyaṇo gaurī jaganmātā sanātanaḥ .
     vibhajya saṃsthito devaḥ svātmanaṃ bahudheśvaraḥ ..
     na me viduḥ paraṃ mattvaṃ devādyā na maharṣayaḥ .
     eko'yaṃ devadevātmā bhavānī viṣṇureva ca ..
     ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ māmeva keśavaṃ devamāhurdevīmathāmbikām ..
iti kaurme 14 adhyāyaḥ .. * .. śivanindāniṣedho yathā --
     parāt parataraṃ yānti nārāyaṇaparā janāḥ .
     na te tatra gamiṣyanti ye dviṣanti maheśvaram ..
     dhyānaṃ homastapastaptaṃ jñānaṃ yajñādiko vidhiḥ teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ .
     vinindandevamīśānaṃ sa yāti narakāyutam ..
     tasmāt sā parihartavyā nindā paśupaterdvija .
     karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ ..
iti kaurme 25 adhyāyaḥ .. * .. tasya pralayakārakatvaṃ yathā --
     gate parārdhadvitaye kāle lokaprakālakaḥ .
     kālāgnirbhasmasāt kartuṃ karoti nikhilaṃ matima ..
     ātmanyātmānamāveśya bhūtvā devo maheśvaraḥ .
     dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam ..
     tamāveśya mahādevo bhagavānnīlalohitaḥ .
     karoti lokasaṃhāraṃ bhīṣaṇaṃ lokamāśritaḥ ..
     praviśya maṇḍalaṃ ghoraṃ kṛtvāsau bahudhā punaḥ .
     nirdahatyakhilaṃ lokaṃ saptamūrtisvarūpadhṛk ..
     sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat .
     devatānāṃ śarīreṣu kṣipatyakhiladāhakaḥ ..
     dagdheṣvaśeṣadeheṣu devī girivarātmajā .
     eṣā sā sākṣiṇaḥ śambhostiṣṭhate vaidikī śrutiḥ śivaḥ kapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ .
     ādityacandrādigaṇaiḥ pūrayanromamaṇḍalam ..
     sahasranayano devaḥ sahasrākṛtirīśvaraḥ .
     sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ ..
     daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ .
     triśūlaṃ kṛttivasano yogamaiśvaramāsthitaḥ ..
     pītvā tat paramānandaṃ prabhūtamamṛtaṃ svakam .
     karoti tāṇḍavaṃ devamālokya parameśvaraḥ ..
     pītvā nṛtyāmṛtaṃ devī bhartuḥ paramamaṅgalā .
     yogamāsthāya devasya dehamāyāti śūlinaḥ ..
     sa bhuktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk .
     yāti svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu .
     guṇairanekaiḥ pṛthivī vilayaṃ yāti vāriṣu ..
     savāritattvaṃ saguṇaṃ grasate havyavāhanaḥ .
     tejaḥsvaguṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam ..
     ākāśe saguṇo vāyuḥ pralayaṃ yāti saṃkṣayam .
     bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam ..
     indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam .
     vaikārike devagaṇā pralayaṃ yānti sattamāḥ ..
     vaikārikāstejasaśca bhūtādiśceti sattamāḥ .
     trividho'yamahaṅkāro mahate pralayaṃ vrajet ..
     mahāntamebhiḥ sahitaṃ brāhmaṇamamitaujasam .
     avyaktaṃ jagato yoniḥ saṃharedekamavyayaḥ ..
     evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ .
     viyojayatyathānyonyaṃ pradhānaṃ puruṣaṃ param ..
     pradhānapuṃsorajayoreṣa saṃhāra īritaḥ .
     maheśvarecchājanito na svayaṃ vidyate layaḥ .
     guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate .
     pradhānaṃ jagato yonirādyatattvamacetanam ..
     kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ .
     gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ ..
     evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā .
     pradhānañca viśeṣāntaṃ dahedrudra iti śrutiḥ ..
     yogināmatha sarveṣāṃ jñānavinyastacatasām .
     ātyantikañcaiva layaṃ vidadhātīha śaṅkaraḥ ..
iti kaurme upavibhāge 43 adhyāyaḥ .. * .. brahmaviṣṇuśivānāmabhedo yathā -- śrībhagavānuvāca .
     na brahmā bhavato bhinno na śambhurbrahmaṇastathā .
     na cāhaṃ yuvayorbhinno hyabhinnatvam sanātanam ..
     pradhānasyāpradhānasya bhāgābhāgasya rūpiṇaḥ .
     jyotirmayasya bhāgo me'neko'neko'hamaṃśakaḥ ..
     kastvaṃ ko'hañca ko brahmā mamaiva paramātmanaḥ .
     aṃśatrayamidaṃ bhinnaṃ sṛṣṭisthityantakāraṇam ..
     cintayan svātmanātmānaṃ sambhavaṃ kuru cātmani .
     ekatvaṃ brahmavaikuṇṭhaśambhūnāṃ hṛdgataṃ kuru ..
     śirogrīvādibhedena yathaivaikasya dharmiṇaḥ .
     aṅgāni me tathaikasya bhāgatrayamidaṃ hara ..
     yajjyotiragryaṃ svaparaprakāśaṃ kūṭasthamavyaktamanantarūpam .
     nityañca dīrghādiviśeṣaṇādyairhīnaṃ paraṃ tacca vayaṃ na bhinnāḥ ..
iti kālikāpurāṇe 11 adhyāyaḥ .. api ca .
     tato brahmā ca śārīraṃ tridhā cakre maheśvara .
     pradhānecchābalācchambho triguṇaṃ triguṇīkṛtam ..
     tadūrdhvabhāgaḥ saṃjātaścaturvaktraścaturbhujaḥ .
     padmakeśaragaurāṅgakāyo brahmā maheśvara ..
     tanmadhyabhāgo nīlāṅga ekavaktraścaturbhajaḥ .
     śaṅkhacakragadāpadmapāṇiḥ kāyaḥ sa vaiṣṇavaḥ ..
     abhavattadadhobhāgaḥ pañcavaktraścaturbhujaḥ .
     sphaṭikābhrasamaḥ kāyaḥ śuklaḥ sa candraśekharaḥ ..
     īśastato brahmakāye sṛṣṭiśaktiṃ nyayojayat .
     svayamevābhavat sṛṣṭā brahmarūpeṇa lokabhṛt ..
     sthitiśaktiṃ nijāṃ māyāṃ prakṛtyākhyāṃ nyayojayat .
     maheśo vaiṣṇave kāye jñānaśaktiṃ nijāṃ tathā ..
     sthitikartā bhavedviṣṇurahameva maheśvaraḥ .
     sarvaśaktiniyogena sadā tadūpatā mama ..
     antaśaktiṃ tathā kāye śāmbhave saṃnyayojayat .
     antakartā bhavecchambhuḥ sa eva parameśvaraḥ ..
     tatastriṣu śarīreṣu svayameva prakāśate .
     jñānarūpaṃ paraṃ jyotiranādirbhagavān prabhuḥ ..
     sṛṣṭisthityantakaraṇādeka eva maheśvaraḥ .
     brahmā viṣṇuḥ śivaśceti saṃjñāmapi pṛthak pṛthak ..
     atastvañca vidhātā ca tathāhamapi na pṛthak .
     evaṃ śarīraṃ rūpañca jñānamasmākamantaram ..
iti tatraiva 12 adhyāyaḥ .. * .. mārkaṇḍeya uvāca .
     tato brahmāṇḍasaṃsthānaṃ darśayāmāsa śambhave .
     vavṛdhe toyarāśistha brahmāṇḍañca yathā purā ..
     tanmadhye padmagarbhābhaṃ brahmāṇaṃ jagataḥ patim .
     jyotīrūpaṃ prakāśārthaṃ sṛṣṭyarthañca pṛthaggatam śarīriṇaṃ sa dadṛśe brahmāṇḍāntargataṃ muhuḥ .
     caturbhujaṃ prakāśantaṃ jyotirbhiḥ kamalāsanam ..
     tatraiva ca tridhābhūtaṃ vapurbrāhmyaṃ dadarśa sa .
     ūrdhvamadhyāntabhāgaistu brahmaviṣṇuśivātmakam ..
     athordhabhāgo vapuṣo brahmatvamagamattathā .
     madhyastadā viṣṇubhūto dadarśāntasya śambhutām ..
     ekameva śarīrantu tridhābhūtaṃ muhurmuhuḥ .
     haro dadarśa sve garbhe tathā sarvamidaṃ jagat ..
     kadācit vaiṣṇavaṃ kāyaṃ brāhmye kāye layaṃ brajet .
     brāhmyaṃ tathā vaiṣṇave ca śāmbhavaṃ vaiṣṇave tathā ..
     śāmbhavaṃ vaiṣṇave kāye brāhmye cāpyatha śāmbhavam .
     gacchantaṃ līnatāṃ śambhurekatāñca muhurmuhuḥ ..
     dadarśa vāmadevo'pi bhinnañcāpyapṛthaggatam .
     paramātmani gacchantaṃ līnatāṃ tadvapuśca yat ..
iti kālikāpurāṇe 13 adhyāyaḥ .. * .. asya śarabharūpadhāraṇakāraṇaṃ yathā --
     iti teṣāṃ nigadatāṃ śrutvā vākyaṃ janārdanaḥ .
     uvāca śaṅkaraṃ devaṃ brahmāṇañca viśeṣataḥ ..
     yatkṛte devatāḥ sarvāḥ prajāśca sakalā imāḥ .
     prāpnuvanti mahadduḥkhaṃ śīryate sakalaṃ jagat ..
     vārāhaṃ sakalaṃ kāyaṃ tyaktumicchāmi śaṅkaraḥ .
     tvaṃ tyājayasva tat kāyaṃ yatnātmā śaṅkarādhunā ..
     tvamāpyāyasva tejobhirbrahman svaraharaṃ muhuḥ .
     āpyāyantu tadā devāḥ śaṅkaro hantu potriṇam ..
     vāsudevo'pi tān sarvān visṛjya tridaśāṃstadā .
     vārāhaṃ tejasā hartuṃ svayaṃ dhyānaparo'bhavat ..
     śanaiḥ śanairyadā teja āharatyeṣa mādhavaḥ .
     tadā dehantu vārāhaṃ sattvahīnaṃ vyajāyata ..
     tejohīnaṃ yadā dehaṃ jñātaṃ sarvairathāmaraiḥ .
     āsasāda mahādevo yajñavārāhamadbhutam ..
     brahmādyāstridaśāḥ sarve mahādevamupāpatim .
     anujagmustadā teja ādhātuṃ smaranāśane ..
     tataḥ sarvairdevagaṇaiḥ svaṃ svaṃ tejo vṛṣadhvaje .
     ādadhe tena balavān so'tīva samajāyata ..
     tataḥ śarabharūpī sa tatkṣaṇādgiriśo'bhavat .
     ūrdhādhobhāgataścāṣṭapādayuktaḥ subhairavaḥ .
     dvilakṣayojanocchrāyaḥ sārdhalakṣakavismṛtaḥ ..
iti kālikāpurāṇe 29 adhyāyaḥ .. asya vivāho yathā -- īśvara ḍavāca .
     hitāya sarvajagatāṃ sambhogāyātmanastathā .
     dārān grahītumicchāmi tathā santānavṛddhaye ..
     sāhāyyaṃ tatra kurvantu bhavanto mama sāṃpratam .
     madarthe tanayāṃ kālīṃ yācantāntu himācalam ..
     mārkaṇḍeya uvāca .
     haraṃ sambodhya munayo hyagacchan girirāḍgṛham .
     tena saṃpūjitāste tu procuste munayo girim ..
     yaścandraśekharo devo devadevaśca yo mataḥ .
     śāpānugrahaṇe śakto ya eko jagatāṃ patiḥ ..
     yaḥ saṃharati sarvāṇi jaganti pralayodbhave .
     yo vibhūtiprado bhakte nānārūpo manoharaḥ ..
     sa te duhitaraṃ kālīṃ bhāryāmādātumicchati .
     yadi paśyati tvadyogyaṃ varaṃ tvaṃ duhituḥ samam .
     tadā prayaccha tanayāṃ kālīṃ śaśibhṛte gire ..
     mārkaṇḍeya uvāca .
     ityuktastairgiripatirvaraṃ yaddhṛdayasthitam .
     duhituśca priyaṃ jñātvā prāpyaṃ mudamagāttadā ..
     dāsyāmi sambhave puttrīṃ yuṣmābhiḥ prārthitastvaham .
     pūrvameva tapastaptvā tayeśaḥ patirīhitaḥ ..
     dhāturniyojanamidaṃ ko'nyāthā kartumutsahet .
     ko'nyaḥ prārthayituṃ śaktaḥ sutāṃ mama vinā harāt ..
     hareṇānugṛhītā yā tāmanyaḥ kaḥ samutsahet .
     haraṃ gṛhītvā manasā nānyaṃ sāpīha vāñchati ..
     ityuktvā menayā sārdhaṃ sutāṃ dātuñca śambhave .
     aṅgīkṛtya visṛṣṭāste munayo'gurmaheśvaram ..
     te gatvā munayaḥ sarve marīcipramukhā dvijāḥ .
     śailarājo yadācaṣṭa tadūcurmadanāraye ..
     himavāṃstanayāṃ dātuṃ tubhyamutsahate hara .
     yadidānīṃ tvayā kartuṃ yujyate kriyatāntu tat ..
     asmāṃścāppanujānīhi hara gantuṃ nijāspadam .
     siddhaṃ jñātvā haraḥ sādhyaṃ muditastān visṛṣṭavān ..
     yathāyogyaṃ samābhāṣya kramādekaikaśo munīn ..
     kālīvivāhadivase yūyamāyāta māṃ prati .
     iti cāpi hareṇoktaṃ pratiśrutyarṣayo yayuḥ ..
     athānyonyapriyatayā kṛtvā kṛtvā gatāgatam .
     samayaṃ kārayāmāsa vivāhāya haro girim ..
     mādhave māsi pañcamyāṃ sitapakṣe gurordine .
     candre cottaraphalgunyāṃ bharaṇyādau sthite ravau ..
     āgatā munayastatra marīcipramukhā muhuḥ .
     hareṇa cintitāḥ sarve tathā brahmādayaḥ surāḥ ..
     tathā ca sarve dikpālā munayo ye tapodhanāḥ .
     śacyā saha tadā śakro brahmānyādyāstu mātaraḥ ..
     nāradaśca gatastatra devaṣirbrahmaṇaḥ sutaḥ .
     etaiḥ parikaraiḥ sārdhaṃ gaṇairāpyāyitaḥ svakaiḥ .
     kanyāvivāhavidhinā giriputtrīṃ haro'grahīt ..
     vivāhe giriṇā śambhoḥ sarpā ye'ṣṭau tanau sthitāḥ .
     te jāmbūnadasannaddhā alaṅkārāstadābhavan ..
     dvibhujo'bhūnmahādevo jaṭāḥ keśatvamāgatāḥ .
     śiraḥsthitaścandrakhaṇḍaḥ śociṣā jvalito'bhavat lalāṭanetramabhavattaḍhā ratnaṃ mahārghyakam .
     vicitravasanaṃ vyāghrakṛttirāsauttadā dvijāḥ ..
     vibhūtilepo'bhūttasya sugandhimalayodbhavaḥ .
     cārurūpo harastatra babhūvādbhutadarśanaḥ ..
     tato devāḥ sagandharvāḥ siddhvā vidyādharoragāḥ .
     vismayaṃ paramaṃ prāpurharaṃ dṛṣṭvā tathāvidham .
     himavān muditaścābhūt sahaputtraiśca menayā .
     jñātayaścāsya mumuhurharaṃ dṛṣṭvā tathāvidham ..
     idaṃ brahmā tatra jagau haraṃ dṛṣṭvā manoharam ..
     sarvaṃ śivakaraṃ yasmādbhasmādyasyābhavat surāḥ .
     tasmāt śivo'yaṃ lokeṣu nāsmādanyo'dhikaḥ śivaḥ ..
     maheśvarasamāyuktamīdṛśaṃ yaḥ smareddhṛdā .
     satataṃ tasya kalyāṇaṃ vāñchitañca bhaviṣyati ..
     evaṃ kālī mahāmāyā yoganidrā jagatprasūḥ .
     pūrvaṃ dākṣāyaṇī bhūtvā paścāt girisutābhavat svayaṃ samarthāpi satī kālī sammohituṃ haram .
     tathāpyugraṃ tapastepe hitāya jagatāṃ śivā .
     evaṃ sammohayāmāsa kālikā candraśekharam ..
     ityetat kathitaṃ sarvaṃ tyaktadehā satī yathā .
     himavattanayā bhūtvā punaḥ prāpa maheśvaram ..
iti kālikāpurāṇe 43 dhyāyaḥ .. * .. asya gaṇā yathā -- pulastya uvāca .
     haro'pi śambare yāte samāhūyāśu nandinam .
     prāhāmantraya śailādau ye sthitāstava śāsane ..
     tato maheśavacanānnandī sarvagaṇādhipaḥ .
     upaspṛśya jalaṃ dhīmān sasmāra gaṇanāyakān ..
     nandinā saṃsmṛtāḥ sarve gaṇanāthāḥ sahasraśaḥ .
     samutpatya tvarāyuktāḥ praṇatāstridaśeśvaram ..
     āgatāṃśca gaṇānnandī kṛtāñjalipuṭo'vyayaḥ .
     sarvānnivedayāmāsa śaṅkarāya mahātmane ..
     nandyuvāca .
     yānetān paśyasi śambho trinetrān jaṭilān śucīn .
     ete rudrā iti khyātāḥ koṭya ekādaśaiva ca ..
     vānarāsyān paśyasi yān śārdūlasamavikramān .
     ete vai dvārapālāste mannāmāno yaśodhanāḥ ..
     ṣaṇmukhān paśyasi yāṃśca śaktipāṇīn śikhidhvajān .
     ṣaṭ ca ṣaṣṭistathā koṭyaḥ skandanāmnaḥ kumārakān ..
     etāvatyastathā koṭyaḥ śākhā nāma ṣaḍānanāḥ .
     viśākhāstāvadevoktā naigameyāśca śaṅkara ! ..
     saptakoṭiśatāḥ śambho amī vai prathamottamāḥ .
     ekaikaṃ prati deveśa tāvatyo hyapi mātaraḥ ..
     bhagnāruṇitadehāśca trinetrāḥ śūlapāṇayaḥ .
     ete śaivā iti proktāstava bhaktā gaṇeśvarāḥ ..
     tayā pāśupatāścānye bhasmapraharaṇā vibho .
     ete gaṇāstvasaṃkhyātāḥ sāhāyyārthaṃ samāgatāḥ ..
     pinākadhāriṇo raudrā gaṇāḥ kālamukhāḥ pare .
     tava bhaktāḥ samāyātā jaṭāmaṇḍalino'dbhutāḥ ..
     khaṭṭāṅgayodhino vīrā raktacarmasamāvṛtāḥ .
     ime prāptā gaṇā yoddhvuṃ mahāvratina uttamāḥ ..
     digvāsaso yauninaśca ghaṇṭāpraharaṇāstathā .
     nirāmayā nāma gaṇāḥ samāyātā jagadguro ..
     sārdhadvinetrāḥ padmākṣāḥ śrīvatsāṅkitavakṣasaḥ .
     samāyātāḥ khagārūḍhā vṛṣabhadhvajino'vyayāḥ ..
     mahāpāśupatā nāma cakraśūladharāstathā .
     bhairavo viṣṇunā sārdhamabhedenārcito hi yaiḥ ..
     ime mṛgendravadanāḥ śūlabāṇadhanurdharāḥ .
     gaṇāstvadromasambhūtā vīrabhadrapurogamāḥ ..
     ete cānye ca bahavaḥ śataśo'tha sahasraśaḥ .
     sāhāyyārthaṃ tavāyātā yathāpītyādiśasva tān tato'bhyetya gaṇāḥ sarve praṇemurvṛṣaketanam ..
iti vāmanapurāṇe 64 adhyāyaḥ .. asya liṅgapūjādi śivaliṅgaśabde draṣṭavyam .. asmāt kocavihāradeśīyarājavaṃśotpattiryathā, śrīdevyu vāca .
     deveśa parameśāna sarvajña sarbapūjita .
     kva gacchasi muhurnātha kṛpayā vada śaṅkhara ..
     īśvara uvāca .
     kocākhyāne ca deśe ca yonigartasamīpataḥ .
     sādhvī satī vāmbikā hi revatī janaviśrutā ..
     mlecchadeśodbhavā yā tu yoginī sundarī matā .
     tatkucau kaṭhinau dvandvau yonestasyāśca pīnatā ..
     bhikṣācāraprasaṅgena gacchāmi ca divāniśam .
     tatsannidhau maheśāni tayā me ramaṇaṃ mahat ..
     devyuvāca .
     kutrāsīt kiṃ tapastaptaṃ kathaṃ prāptaṃ mahītalam .
     tvayā sārdhaṃ ratiryat syāt nālpasya tapasaḥ phalam ..
     tavāpi ca kṛpā tasyāṃ lakṣyate mahatī mayā .
     idānīṃ kimabhūt sā hi kṛpayā parayā vada ..
     īśvara uvāca .
     nagendratanaye bāle śṛṇu matprāṇavallabhe .
     śāvarocaritaṃ kiñcit kathayāmi śucismite ..
     rasakrīḍāñcakārāhamekāmrakānena mudā .
     vedāṅgasambhavā sādhvī yoginī sā surī matā .
     nābhūttasyāḥ sutṛptirme matkriyāyāṃ nagātmaje māmāptumutkaṭaṃ taptaṃ dvaye me kṣetrakāmade ..
     ekāmragahane devi parvate tīrthasaṅkule .
     tatraiko brāhmaṇo jāto bhikṣārthaṃ tāmuvāca ha ..
     na dattamuttaraṃ tasmai bhikṣā tiṣṭhatu dūrataḥ .
     tataḥ śaśāpa viprastāṃ mlecchatāṃ yāhi durmade .
     ityuktvā sa yayau vipro mlecchatvamāpa yoginī .
     ato'rthinaḥ samarthaścet yācitaṃ na dadāti ca ..
     sa durgatimavāpnotyasamartho vinayañcaret .
     tasyāstu tapasā devi krīto'hamabhavaṃ sadā .. * ..
     atastayā ratirjātā mama kāmini sarvadā .
     tasyāḥ puttro vinusiṃho madaurasasamudbhavaḥ ..
     ekena jitavān kāmān saumārān gauḍapañcamān .
     vinirjitya nṛpān sarvān ekaḥ śrīmān mahāmatiḥ ..
     tasyāpi bahavaḥ puttrāḥ pṛthivīparipālakāḥ .
     kuvācā dhārmikāḥ sarve rājāno yuddhadurmadāḥ ..
     tato'pi sa vinusiṃho yogamāśritya vihvale .
     triṣṭhatyavyaktarūpeṇa paṭṭe ākalpamambike ..
     kāmāt sā mādhavī devi maddehe līnatāṃ gatā yathā jāyā nandimātā tatheyaṃ yoginī matā ..
     yathā puttro bhṛṅgarīṭistathā vinurmamātmajaḥ .
     vinusiho'pi kalpānte parāṃ siddhimavāpsyati ..
     tadvaśajāstu rājānaḥ sarve kailāsavāsinaḥ .
     bhaviṣyanti mahātmāno gaṇeśāḥ sarbaśālinaḥ ..
     rūpayauvanasampannairdevakanyāgaṇaiḥ saha .
     viharanti sadā devi krīḍanti bhairavā yathā .. * ..
     yadā yadā brahmaśāpaḥ kāmākhyāyāṃ bhavet punaḥ tadā tadāvatīryāhaṃ viśvakāmasya pālakaḥ ..
     tathā tadvaṃśajāḥ sarve bhaveyuḥ kāmapālakāḥ .
     kalpāntamevaṃ deveśi yāvat śāpo vimucyate ..
     tāvadeva mahāmāye madvoryāt krīḍate dhruvam .
     kalpamevaṃ maheśāni kalau varṣaśatatrayam ..
     yāvattu parameśāni bhuṅakte śāpaṃ parātmike .
     kāmākhyā hi mahāmāye tadante saphalā bhavet ..
     eva te kathitaṃ devi brahmaśāpavimocanam .
     kāmākhyāyā maheśāni sākalyena mayā dhruvam ..
iti śrīyoginītantredevīśvarasaṃvāde caturviṃśati sāhasre 13 paṭalaḥ .. mokṣaḥ . kīlagrahaḥ . vālukam . gugguluḥ . vedaḥ . puṇḍarīkadrumaḥ . iti medinī .. kṛṣṇadhustūraḥ . pāradaḥ . iti rājanirghaṇṭaḥ .. devaḥ . iti śabdaratnāvalī .. liṅgaḥ . ityuṇādikoṣaḥ .. viṣkumbhādisaptaviṃśatiyogāntargataviṃśatitamayogaḥ . tatra jātaphalam .
     maheśabhaktaḥ śrutipāradṛśvo jitendriyaścārutanurmahātmā .
     śivābhidhānaḥ khalu yogarājaḥ prasūtikāle yadi mānavānām ..
iti koṣṭhīpradīpaḥ ..

śivakaḥ, puṃ, kīlakaḥ . ityamaraḥ .. dvekhoṃṭā iti khyāte . gavāṃ gātrakaṇḍūyanārthaṃ goṣṭhe nikhātastambhe iti subhūtiḥ . kaṇḍūyanārthakāṣṭhe iti kecit . bandhanakhaṭṭe iti kecit . yatra baddhā gaurduhyate iti kecit . śyati gātrakaṇḍuṃ śivaḥ śo tanukaraṇe nāmnīti ḍivaḥ svārthe kan kaḥ śivakastālavyādiḥ . kīlyatevadhyate'smin kīla kīla bandhe ghañ svārthe kaḥ kīlakaḥ . iti bharataḥ ..

śivakaraḥ, puṃ, (śivasya karaḥ .) caturviṃśatibhūtārhadantargatajinaviśeṣaḥ . iti hemacandraḥ .. maṅgalakārake, tri ..

śivakāñcī, strī, purīviśeṣaḥ . yathā --
     śivakāñcī viṣṇukāñcī kāñcīyuggañca sammatam etāstu pṛthivīmadhye na gaṇyante kadācana ..
     kāśī śivatriśūlasthā kāñcī hariharātmikā vāmadakṣiṇahastābhyāṃ dadhāra dvijapuṅgavāḥ ..
iti bhūtaśuddhitantram ..

śivakīrtanaḥ, puṃ, (śivaṃ sukhakaraṃ kīrtanaṃ yasya .) bhṛṅgarīṭaḥ . viṣṇuḥ . iti medinī .. śaivaḥ . iti śabdaratnāvalī ..

śivagatiḥ, puṃ, bhūtārhadviśeṣaḥ . iti hemacandraḥ ..

śivagharmajaḥ, puṃ, (śivagharmājjātaḥ . jan + ḍaḥ .) maṅgalagrahaḥ . asya pramāṇaṃ maṅgalaśabde draṣṭavyam ..

śivaṅkaraḥ, tri, maṅgalakartā . tatparyāyaḥ . kṣemaṅkaraḥ 2 ariṣṭatātiḥ 3 śivatātiḥ 4 . iti hemacandraḥ .. (puṃ, bālagrahaviśeṣaḥ . yathā, harivaṃśe . 166 . 75 .
     saṃghaṭṭanaḥ saṃkucamaḥ kāṣṭhabhūtaḥ śivaṅkaraḥ ..)

śivacaturdaśī, strī, (śivapriyā caturdaśī .) caturdaśīkartavyaśivavrataviśeṣaḥ . yathā -- nandikeśvara uvāca .
     śṛṇuṣvāvahito brahman vakṣye māheśvaraṃ vratam triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī ..
     mārgaśīrṣe trayodaśyāṃ sitāyāmekabhaktakam .
     prāthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ ..
     caturdaśyāṃ nirāhāraḥ samabhyarcya ca śaṅkaram .
     suvarṇavṛṣabhaṃ dattvā bhokṣyāmīti pare'hani ..
     evaṃ niyamakṛt suptvā prātarutthāya mānavaḥ .
     kṛtasnānajapaḥ paścādumayā saha śaṅkaram ..
     pūjayet kamalaiḥ śuklairgandhadhūpānulepanaiḥ .
     pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ ..
     lalāṭaṃ vāmadevāya netrāṇi haraye namaḥ .
     mukhamindumukhāyeti śrīkaṇṭhāyeti kandharam ..
     sadyojātāya karṇau tu vāmadevāya vai bhujau .
     aghorahṛdayāyeti hṛdayañcāpi pūjayet ..
     stanau tatpuruṣāyeti tatheśāyeti codaram .
     pārśve cānantadharmāya jñānabhūtāya vai kaṭim ..
     ūrū cānantavairājasiṃhāyeti ca pūjayet .
     anantaiśvaryanāthāya jānunī cārcayedbudhaḥ ..
     pradhānāya namo jaṅghegulphau vyomātmane namaḥ .
     vyomakeśātmarūpāya pṛṣṭhamabhyarcayennaraḥ ..
     namaḥ puṣṭyai namastuṣṭai pārvatīñcāpi pūjayet .
     tatastu vṛṣabhaṃ haimamudakumbhasamanvitam ..
     śuklamālyāmbarayutaṃ pañcaratnapariṣkṛtam .
     bhakṣyairnānāvidhairyuktaṃ brāhmanāya nivedayet ..
     prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk .
     tatastu viprānannena tarpayecchaktitaḥ śubhān ..
     pṛṣadājyañca saṃprāśya svapedbhūmāvudaḍmukhaḥ .
     pañcadaśyāṃ tataḥ pūjya viprān bhūñjīta vāgyataḥ ..
     tadvat kṛṣṇacaturdaśyāmetat sarvaṃ samācaret .
     caturdaśīṣu sarvāsu kuryāt pūrvavadarcanam ..
     ye tu māsaviśeṣāḥ syustānnibodha kramādiha .
     mārgaśīrṣādimāseṣu stavametadudīrayet ..
     śaṅkarāya namamtubhyaṃ namaste karavīrakam .
     tryambakāya namaste'stu maheśvara namaḥ param ..
     namaste'stu mahādeva sthāṇave ca tataḥ param .
     namaḥ paśupate nātha namaste śambhave punaḥ ..
     namaste paramānanda namaḥ somārdhadhāriṇe .
     namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ ..
     gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam .
     pañcagavyaṃ tathā vilvaṃ yavān gośṛṅgavāri ca ..
     tilāṃśca kṛṣṇān vidhivat prāśanaṃ kramaśaḥ smṛtam .
     pratimāsaṃ caturdaśyorekaikaṃ prāśanaṃ smṛtam ..
     mandārairmālatībhiśca tathā dhustūrakairapi .
     sindhūvārairaśokaiśca mallikābhiśca pāṭalaiḥ ..
     arkapuṣpakadambaiśca śatapatraistathotpalaiḥ .
     ekaikena caturdaśyāmarcayet pārvatīpatim ..
     punaśca kārtike māsi saṃprāpte tarpayet dvijān .
     annairnānāvidhairbhakṣairvastramālyavibhūṣaṇaiḥ ..
     kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ .
     umāmaheśvaraṃ haimaṃ vṛṣabhañca gavā saha ..
     muktāphalāṣṭakayutaṃ sitanetratrayāvṛtam .
     sarvopaskarayuktāyāṃ śayyāyāmudakumbhayoḥ ..
     tāmrapātropari punaḥ śālitaṇḍulasaṃyutam .
     sthāpya viprāya śāntāya vedavrataparāya ca ..
     jyeṣṭhasāmavide deyaṃ na vakavratine kvacit .
     guṇajñe śrotriye dadyādācārye tattvavedini ..
     avyaṅgāṅgāya saumyāya sadākalyāṇakāriṇi .
     sapatnīkāya saṃpūjya mālyavastravibhūṣaṇaiḥ ..
     gurau sati gurordeyaṃ tadabhāve dvijātaye .
     na vittaśāṭhyaṃ kurvīta kurvan mohāt patatyadhaḥ anena vidhinā yastu kuryāt śivacaturdaśīm .
     so'śvamedhasahasrasya phalamāpnoti mānavaḥ ..
     brahmahatyādikaṃ kiñcidyadatrāmutra vā kṛtam .
     pitṛbhirbhrātṛbhiścaiva tat sarvaṃ nāśamāpnuyāt ..
     dīrghāyurārogyakulābhivṛddhiratrākṣayāmutra caturbhujatvam .
     gaṇādhipatyaṃ divi kalpakoṭiśataṃ vasitvā padameti śambhoḥ ..
     na bṛhaspatirapyanantamasyāḥ pahalmindro na pitāmaho'pi vaktum .
     na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre ..
     bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇoti ca vimatsaraḥ sakalapāpavidhvaṃsinīm .
     imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā ..
     yā vātha nārī kurute ha bhaktyā bhartāramāpṛccha sutaṃ guruṃ vā .
     sāpi prasādāt parameśvarasya paraṃ padaṃ yāti piṇākapāṇaiḥ ..
iti mātsye śivacaturdaśīvrataṃ 80 adhyāyaḥ .. * .. phālgunī kṛṣṇā caturdaśī . tatra śivavrataṃ kartavyam . tasya vivaraṇaṃ śivarātriśabde draṣṭavyam .. māgha phālguna-caitra-vaiśākha-śrāvaṇa-bhādreṣu divādaṇḍā yathā .

[Page 5,093c]
śivajñā, strī, (śivaṃ jānātīti . jñā + kaḥ .) śivopāsikā . maṅgalajñātrī . śivaṃ jānāti yā ityarthe ḍapratyayaḥ ..

śivajñānaṃ, klī, (śivasya jñānamasmāt .) śubhāśubhakālabodhakaśāstram . yadā yātrādikriyā avaśyakartavyā jyotiḥ śāstroktaśubhakṣaṇaprāptiśca na bhavati tadā śivajñānoktaśubhasamaye karma kartumucitaṃ bhavati . etacchivajñānoktamāhendrayoge kṛtayātrādirjayaṃ amṛtayoge kāryasiddhiṃ vakre kāryanāśaṃ śūnye mṛtyuṃ apamānaṃ vā prāpnoti . divārātrau māgha-phālguna-caitravaiśākhaśrāvaṇabhādreṣu ete yogā ekarupāḥ āśvinakārtikāgrahāyaṇapauṣeṣu ekaprakārāḥ jyaiṣṭhāṣāḍhayośca ekarūpā bhavanti .. yathā --

māgha phālguna-caitra-vaiśākha-śrāvaṇa-bhādreṣu divādaṇḍā yathā . ravivāre mā 2 a 8 śū 8 mā 2 va 10 . somavāre a 4 va 8 a 6 va 6 mā 4 śū 2 . maṅgalavāre va 4 śū 2 a 6 va 4 śū 2 a 4 śū 2 a 4 śū 2 . budhavāre a 4 va 6 a 4 śū 2 va 4 mā 4 a 4 śū 2 . guruvāre mā 4 śū 2 va 6 mā 6 śū 4 va 4 śū 4 . śukravāre a 2 va 2 a 6 va 6 a 6 śū 4 a 4 . śanivāre śū 4 va 4 śū 2 a 8 śū 4 va 4 śū 4 .

teṣu rātridaṇḍā yathā . ravivāre śū 2 mā 2 a 4 va 8 mā 8 śū 6 somavāre va 2 a 6 va 6 a 8 śū 8 . maṅgalavāre a 2 va 4 śū 2 a 6 va 6 a 4 va 4 śū 2 . budhavāre śū 2 a 6 mā 4 va 4 śū 4 a 10 . guruvāre va 14 śū 4 va 4 a 2 śū 6 . śukravāre va 4 a 4 śū 4 mā 2 va 6 śū 4 a 2 mā 2 śū 2 . śanivāre śū 2 va 4 a 6 va 4 a 4 va 2 a 4 śū 4 .

āśvina-kārtikāgrahāyaṇapauṣeṣu divādaṇḍā yathā . ravivāre śū 2 a 6 va 8 a 8 śū 2 mā 2 śū 2 . somavāre a 4 śū 4 a 6 va 16 . maṅgalavāre a 2 va 2 a 10 va 6 śū 6 va 4 . budhavāre a 2 mā 2 a 2 va 6 a 6 śū 2 mā 6 va 4 . guruvāre a 4 va 4 śū 4 va 6 śū 2 a 4 va 6 . śukravāre a 2 va 2 a 6 va 6 a 8 śū 2 a 4 . śanivāre a 2 va 2 a 6 va 6 a 8 śū 2 a 4 .

teṣu rātridaṇḍā yathā . ravivāre śū 2 va 4 a 4 va 6 a 4 śū 2 a 8 . somavāre va 6 a 8 va 8 a 2 va 6 . maṅgalavāre mā 6 a 2 śū 2 a 6 va 4 mā 4 śū 2 a 4 . budhavāre va 2 a 2 va 4 a 16 va 2 śū 4 . guruvāre śū 2 a 8 va 6 a 8 śū 2 a 4 . śukravāre va 2 a 8 va 6 a 8 śū 2 a 4 . śanivāre va 14 śū 4 va 4 a 2 śū 6 .

jyaiṣṭhāṣāḍhayordivādaṇḍā yathā . ravivāre śū 4 a 6 va 6 a 6 va 4 mā 2 śū 2 . somavāre va 8 a 4 śū 6 va 8 śū 4 . maṅgalavāre a 6 śū 4 a 6 va 6 mā 2 a 2 mā 2 śū 2 . budhavāre śū 2 va 4 a 8 va 6 a 8 śū 2 . guruvāre mā 2 śū 2 va 6 mā 4 śū 4 va 6 a 6 . śukravāre śū 2 mā 2 va 6 mā 2 śū 4 a 6 va 4 śū 4 . śanivāre mā 2 śū 2 va 6 mā 6 śū 4 va 4 a 6 .

tatra rātridaṇḍā yathā . ravivāre a 4 śū 4 va 4 a 6 va 8 śū 4 . somavāre va 8 a 8 śū 4 a 4 śū 2 mā 2 śū 2 . maṅgalavāre a 2 va 4 mā 4 śū 4 va 2 a 6 śū 2 va 6 . budhavāre a 10 śū 2 va 4 a 4 śū 10 . guruvāre śū 2 a 6 śū 2 va 4 śū 2 a 6 śū 4 a 4 . śukravāre a 6 śū 2 va 4 śū 6 a 6 śū 2 a 4 . śanivāre śū 2 a 2 va 8 śū 2 a 6 śū 4 a 6 . matāntare asya pramāṇaṃ yathā --
     māhendre vijayo nityaṃ amṛte kāryaśobhanam .
     vakre kāryavilambaḥ syācchūnye ca maraṇaṃ dhruvam ..
     vaiśākhādiśrāvaṇāntaṃ ekabhāvena saṃvahet .
     amṛtādi divārātrau caturmāsaṃ yathākramam ..
     yāmamānaṃ divāmāne jñeyaṃ sarvatra māsake .
     tatpramāṇena jñātavyaṃ daṇḍamānaṃ vicakṣaṇaiḥ .
     rātrimānapramāṇena jñeyo daṇḍapramāṇakaḥ ..
     na vāratithinakṣatraṃ na yogakaraṇaṃ tathā .
     śivajñānaṃ samāsādya sarvaṃ munirvicārayet ..
tathā .
     bhādrādimārgaparyantaṃ saptavāre samādiśet .
     śūnyavakrādiyogaṃ hi pīṣādicaitratastathā ..
iti jyotiṣe śivajñānam .. * .. anekaprakāraṃ śivajñānaṃ śivājñā śivālikhitaṃ amṛtaghaṭī ca dṛṣṭaṃ kintu parasparamanaikyaṃ jātam ..

śivatātiḥ, strī, kalyāṇakāriṇī . iti hemacandraḥ .. asya paryāyaḥ śivaṅkaraśabde draṣṭavyaḥ ..

śivadattaṃ, klī, (śivena dattam .) viṣṇucakram . iti kecit .. śivena śivāya vā dattaṃ dravyamātrañca ..

śivadāru, klī, (śivasya dāru .) devadāruvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śivadūtikā, strī, (śivadūtī + svārthe kan .) mātṛkāviśeṣaḥ . iti śabdaratnāvalī ..

śivadūtī, strī, (śivena dūtayati sandeśaṃ prāpayatīnyarthe dūta + ṇic + pacādyac . yadvā, śivo dūto yasyāḥ . gaurāderākṛtigaṇatvāt ṅīṣ .) durgā . iti trikāṇḍaśeṣaḥ .. yoginīviśeṣaḥ . yathā,
     brahmāṇo prathamā proktā tato māheśvarī parā .
     kīmārī veṣṇavī caiva vārāhī pañcamī tathā ..
     nāramiṃho tathaivaindrī śivadūtī tathāṣṭamī .
     etāḥ pūjyā mahābhāgā yoginīḥ kāmadāyinoḥ ..
tasyā utpattimantradhyānādi yathā --
     kauṣikyā hṛdayāddevī niḥsṛtā dhyānato hareḥ .
     śivadūtīti vikhyātā śivāśatasusaṃvṛtā ..
     mantramasyāḥ pravakṣyāmi dharmakāmārthadāyakam .
     yat śrutvā sādhako yāti durlabhaṃ śivamandiram ..
     yenārādhya mahādevīṃ śivadūtīṃ śivātmikām .
     na cirāllabhate kāmānnaraḥ sarvajayī bhavet ..
     antaḥsamāptisahito bindvindubhyāṃ daśāvarā .
     svareṇa pāntyadantyena saṃsṛṣṭo'ntena pūrvaśaḥ ..
     sa eva binduyugalapūrvasthopāntyapāvakaḥ .
     ṣaṣṭhasvarakalāśūnyaiḥ saṃhitaḥ prathamasthitaḥ ..
     mantro'yaṃ śivadūtyāstu śivadūtījayapradaḥ .
     rūpamasyāḥ pravakṣyāmi śṛṇu vatsaka saṃmatam ..
     caturbhujaṃ mahākāyaṃ sindūrasadṛśadyutim .
     raktadantaṃ muṇḍamālājaṭājūṭārdhacandradhṛk ..
     nāgakuṇḍalahārābhyāṃ śobhitaṃ nakharojjvalam .
     vyāghracarmaparīdhānaṃ dakṣiṇe śūlacakradhṛk ..
     vāme pāśaṃ tathā carma bibhradūrdhvaṃ parikramāt .
     sthūlavaktrañca pīnoṣṭhaṃ tuṅgamūrtiṃ bhayaṅkaram ..
     nikṣipya dakṣiṇaṃ pādaṃ santiṣṭhet kuṇapopari .
     vāmapādaṃ śṛgālasya pṛṣṭhe pheruśatairvṛtam ..
     īdṛśaṃ śivadūtyāstu mūrdhni dhyāyedvibhūtaye .
     dhyānamātrādathaitasyā naraḥ kalyāṇamāpnuyāt ..
     pūjanādacirāddevo sarvān kāmān dadāti ca ..
     yaḥ śivāvirutaṃ śrutvā śivadūtoṃ śivapradām .
     praṇamet sādhako bhaktyā tasya kāmāḥ kare sthitāḥ ..
     yadā jaghāna jagatāṃ raktabījaṃ hitāya vai .
     mahādevī mahāmāyā tadāsyāḥ kāyataḥ sṛtā ..
     dūtaṃ prasthāpayāmāsa śivaṃ śumbhāya sāmbikā .
     tena sā śivadūtīti devaiḥ sarvaiḥ pragīyate ..
     kṣemaṅkarī ca śāntā ca vedamātā mahodarī .
     karālā kāmadā devī bhagāsyā bhagamālinī ..
     bhagodarī bhagāhārā bhagajihvā bhagā tathā .
     etā dvādaśa yoginyaḥ pūjane parikīrtitāḥ ..
     etā dvādaśa yoginyaḥ śivadūtyāḥ sadaiva hi .
     vicaranti svayaṃ devī yatra yatraiva gacchati ..
iti kālikāpurāṇe uttaratantre 50 adhyāyaḥ .. pramāṇānantaraṃ vāmane 53 adhyāye mārkaṇḍeyapurāṇe devīmāhātmye raktabījavadhādhyāye ca draṣṭavyam ..

śivadrumaḥ, puṃ, (śivapriyo drumaḥ .) vilvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śivadviṣṭā, strī, (śivena dviṣṭā tatpūjanānarhatvāt .) ketakī . iti rājanirghaṇṭaḥ ..

śivadhātuḥ, puṃ, (śivasya dhātuḥ .) pāradam . pāradaṃ śivavīryaṃ syāditi darśanāt . godantamaṇiḥ . iti kecit ..

śivanābhiḥ, puṃ, (śivasya nābhiriva .) śivaliṅgaviśeṣaḥ . yathā --
     uttamaṃ madhyamadhamaṃ trividhaṃ liṅgamīritam .
     caturaṅgulamutsedhe ramyavedikamuttakam ..
     uttamaṃ liṅgamākhyātaṃ munibhiḥ śāstrakovidaiḥ .
     tadardhaṃ madhyamaṃ proktaṃ tadardhamadhamaṃ smṛtam ..
     śivanābhimayaṃ liṅgaṃ pratipūjya maharṣibhiḥ .
     śreṣṭhañca sarvaliṅgebhyastasmāt pūjyaṃ vidhānataḥ ..
iti vīramitrodayaḥ ..

śivapurī, strī, (śivasya purī .) kāśī . iti hemacandraḥ ..

śivapriyaṃ, klī, (śivasya priyam .) rudrākṣam . iti rājanirghaṇṭaḥ .. śivasya priyadraṣye tri ..

śivapriyaḥ, puṃ, (śivasya priyaḥ .) vakavṛkṣa . iti jaṭādharaḥ .. sphaṭikaḥ . dhustūraḥ . iti rājanirghaṇṭaḥ ..

śivapriyā, strī, (śivasya priyā .) durgā . iti śabdamālā ..

[Page 5,095a]
śivamallakaḥ, puṃ, arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śivamallikā, strī, (śivapriyā mallikā .) vasūkaḥ . iti rājanirghaṇṭaḥ ..

śivamallī, strī, (śivapriyā mallī .) vakavṛkṣaḥ . ityamaraḥ ..

śivarasaḥ, puṃ, tryahāt paryuṣitarasaḥ . tatparyāyaḥ . annodakajaḥ 2 . asya guṇāḥ . dīpanatvam . madhuratvam . amlatvam . asṛgdāhadatvam . laghutarpaṇatvañca . iti rājanirghaṇṭaḥ ..

śivarātriḥ, strī, (śivapriyā rātriḥ .) śivacaturdaśī . yathā, kālamādhavīye skānde nāgarakhaṇḍam .
     māghamāsasya śeṣe yā prathame phālguṇasya ca .
     kṛṣṇā caturdaśī sā tu śivarātriḥ prakīrtitā ..
atraikasyāstithermāghīyatvaphālgunīyatve mukhyagauṇavṛttibhyāṃ aviruddhe . tatastu māghyanantarā caturdaśī śivarātriḥ tasyāmupavāsaḥ pradhānam .
     na snānena na vastrena na dhūpena na cārcayā .
     tuṣyāmi na tathā puṣpairyathā tatropavāsataḥ ..
iti śaṅkarokteḥ .. * .. skānde .
     tato rātrau prakartavyaṃ śivaprīṇanatatparaḥ .
     prahare prahare snānaṃ pūjāñcaiva viśeṣataḥ ..
atra vīpsayā praharacatuṣṭayasādhyaṃ vrataṃ pratīyate narasiṃhācāryadhṛteśvarasaṃhitāyām . śaivo vā vaiṣṇavo vāpi yo vā syādanyapūjakaḥ . sarvaṃ pūjāphalaṃ hanti śivarātribahirma khaḥ .. * .. saṃvatsarapradīpe .
     dugdhena prathamaṃ snānaṃ dadhnā caiva dvitīyake .
     tṛtīye ca tathājyena caturthe madhunā tathā ..
īśānasaṃhitāyām .
     māghe kṛṣṇacaturdaśyāṃ ravivāro yadā bhavet .
     bhaumo vāpi bhaveddevi kartavyaṃ vratamuttamam ..
     śivayogasya yaugena tadbhaveduttamottamam .
     śivarātrivrataṃ nāma sarvapāpapraṇāśanam .
     ācāṇḍālamanuṣyāṇāṃ bhuktimuktipradāyakam ..
nāgarakhaṇḍe .
     upavāsaprabhāveṇa balādapi ca jāgarāt .
     śivarātrestathā tasya liṅgasyāpi prapūjayā .
     akṣayānlabhate lokān śivasāyujyamāpnuyāt ..
pādme .
     varṣe varṣe mahādevi naro nārī pativratā .
     śivarātrau mahādevaṃ kāmaṃ bhaktyā prapūjayet ..
īśvānasaṃhitāyām
     evameva vrataṃ kuryāt prati saṃvatsaraṃ vratī .
     dvādaśābdikametaddhi caturviṃśābdikaṃ tathā .
     sarvān kāmānavāpnoti pretyaceha ca mānavaḥ ..
hemādridhṛtā smṛtiḥ .
     pradoṣavyāpinī grāhyā śivarātricaturdaśī .. pradoṣamāha vatsaḥ .
     pradoṣo'stamayādūrdhvaṃ ghaṭikādvayamiṣyate .. ūrdhvamanantaram . vāyupurāṇe .
     trayodaśyastage sūrye catasṛṣvapi nāḍiṣu .
     bhūtaviddhā tu yā tatra śivarātrivratañcaret ..
īśānasaṃhitāyām .
     māghe kṛṣṇacaturdaśyāmādidevo mahāniśi .
     śivaliṅgatayodbhūtaḥ koṭisūryasamaprabhaḥ ..
     tatkālavyāpinī grāhyā śivarātrivrate tithiḥ .
     ardharātrādadhaścordhvaṃ yuktā yatra caturdaśī ..
     vyāptā sā dṛśyate yasyāṃ tasyāṃ kuryāt vrataṃ naraḥ ..
atra .
     mahāniśā dve ghaṭike rātrarmadhyamayāmayoḥ .. iti devaloktā mahāniśā grāhyā .. ghaṭikā ekadaṇḍaḥ . evañca yaddine pradoṣaniśithobhayavyāpinī caturdaśī taddine vrataṃ ubhayavyāptyanurodhāt . kālamādhavīye'pyevam . etena paradine ubhayavyāpitve'pi pūrvadivasīyarātridvitīyayāmaprabhṛticaturdaśīsattve bahupraharavyāpitvena pūrvadina eva vratamiti nirastam . yadā tu pūrvedyurniśīthamātravyāptiḥ paredyuḥ pradoṣamātravyāptistadā pūrvedyurvratam . pradhānakālavyāptyanurodhāt .
     pūrvedyuraparedyurvā mahāniśi caturdaśī .
     vyāptā sā dṛśyate yasyāṃ tasyāṃ kuryādvrataṃ naraḥ ..
itīśānasaṃhitāvacanācca .. etadviṣaya eva bhaviṣyapurāṇam .
     ardharātrāt purastāttu jayāyogo bhavedyadi .
     pūrvaviddhaiva kartavyā śivarātriḥ śivapriyaiḥ ..
viṣṇudharmottare .
     jayantī śivarātriśca kārye bhadrajayānvite .
     kṛtvopavāsaṃ tithyante tadā kuryācca pāraṇam ..
tithyante pāraṇaṃ jayantīmātraparaṃ atra caturdaśyāmeva tat .
     brahmāṇḍodaramadhye tu yāni tīrthāni santi vai pūjitāni bhavantīha bhūtāyāṃ pāraṇe kṛte .. iti skāndāt .
     dinamānapramāṇena yā tu rātrau caturdaśī .
     śivarātrista sā jñeyā caturdaśyāntu pāraṇam ..
iti gautamīyācca . yadā tu pūrvadine na niśīthavyāptiḥ paradine pradoṣamātravyāpinī tadā parā grāhyā . pradoṣavyāpinīti prāguktatvāt tithestrisandhyavyāpitvācca . etadviṣaya eva liṅgapurāṇam
     śivarātrinrate bhūtāṃ kāmaviddhāṃ vivarjayet .
     ekenaivopavāsena brahmahatyāṃ vyapohati ..
atrāmāvāsyāyāmeva pāraṇam .
     śivā ghorā tathā pretā sāvitrī ca caturdaśī .
     kuhūyuktaiva kartavyā kuhvāmeva hi pāraṇam ..
iti vacanāt .. * .. tadayaṃ saṃkṣepaḥ . yaddine pradoṣaniśīthobhayavyāpinī caturdaśī taddine vratam . yadā tu pūvvadyurniśīthavyāpinī paredyuḥ pradoṣamātravyāpinī tadā pūrvedyurvratam . yadā tu na pūrvedyurniśīthavyāptiḥ paredyuḥ pradoṣa vyāpinīṃtadā paradine . pāraṇantu paradine caturdaśīlābhe caturdaśyāṃ tadalābhe amāvasyāyām . tatra prayogaḥ .. * .. prātarudaṅmukhaḥ tat sadityuccārya sūryaḥ soma iti paṭhitvā jalādīnyādāya saṅkalpayet .
     mantreṇānena gṛhnīyānniyamaṃ bhaktimānnaraḥ .
     śivarātrivrataṃ hyetat kariṣye'haṃ mahāphalam .
     nirvighnamastu me cātra tvatprasādājjagatpate ..
iti śivarahasyāt śivarātri ityādināniyamya .
     caturdaśyāṃ nirāhāro bhūtvā śambho pare'hani bhokṣye'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara .. iti garuḍapurāṇīyaṃ paṭhet . rātrau prathamaprahare pratiṣṭhite liṅge apratiṣṭhite vā pratiṣṭhāṃ vidhāya pūjāṃ kuryāt . hauṃ astrāya phaḍiti pādaghātatrayeṇa vighnānniḥsārya tenaiva tālatrayeṇa karacchoṭikayā ca daśadigbandhanaṃ kṛtvā bhūtaśuddhiṃ vidhāya hāṃ hṛdayāya nama ityādinā ṣaḍaṅgāni nyasya hauṃ iti mantreṇa prāṇāyāmaṃ vidhāya pūjayet . pārthivaliṅge cettadā vakṣyamāṇapūjāvidhinā pūjayet . tatrāyaṃ viśeṣaḥ hauṃ īśānāya nama iti prathamaprahare dugdhena snāpayitvā punarjalena snāpayitvā .
     śivarātrivrataṃ deva pūjājapaparāyaṇaḥ .
     karomi vidhivaddattaṃ gṛhāṇārghyaṃ maheśvara ..
ityanenārghyaṃ dattvā gandhādibhiḥ saṃpūjyamūlamantra japitvā praṇamya gītanṛtyādibhistaṃ praharaṃ nayet ..
     taddhyānaṃ tajjapaḥ snānaṃ tatkathāśravaṇādikam .
     upavāsakṛtau hyete guṇāḥ proktā manīṣibhiḥ ..
iti devīpurāṇe sāmānyataḥ śravaṇāt atrāpi tathā .. * .. dvitīyaprahare tu viśeṣaḥ . hauṃ aghorāya nama iti dadhnā snānam . arghyamantrastu ..
     namaḥ śivāya śāntāya sarvapāpaharāya ca .
     śivarātrau dadāmyarghyaṃ prasīda umayāṃ saha .. * ..
tṛtīyaprahare tu . hauṃ vāmadevāya nama iti ghṛtena snānam . arghyamantrastu . duḥkhadāridynaśokena dagdho'haṃ pārvatīśvara . śivarātrau dadāmyarghyamumākānta gṛhāṇa me .. * .. caturthaprahare tu . hauṃ sadyojātāya nama iti madhunā snānam . arghyamantrastu .
     mayā kṛtānyanekāni pāpāni hara śaṅkara .
     śivarātrau dadāmyarghyaṃ umākānta gṛhāṇa me ..
tato namaḥ śivāya iti mūlamantraṃ japitvā prabhāte'vighnena ityādivakṣyamānamantrān paṭhet .. tathā ca garuḍapurāṇam .
     mūlamantraṃ tato japtvā prabhāte tat samāpayet .
     avighnena vrataṃ deva tvatprasādāt samarpitam ..
     kṣamasva jagatāṃ nātha trailokyādhipate hara .
     yanmayādya kṛtaṃ puṇyaṃ tadrudrasya niveditam ..
     tvatprasādānmayā deva vratamadya samarpitam .
     prasanno bhava me śrīman madbhūtiṃ pratipadyatām .
     tvadālokanamātreṇa pavitro'smi na saṃśayaḥ ..
paradine brāhmaṇān bhojayitvā caturdaśīlābhe tatra tadalābhe amāvasyāyāṃ pāraṇaṃ kuryāt . tatra mantraḥ .
     saṃsārakleśadagdhasya vratenānena śaṅkara .
     prasīda sumukho nātha jñānadṛṣṭiprado bhava .. * ..
tatra pārthivaśivaliṅgapūjāvidhiḥ . tatra śivavākyaṃ skānde . viprasya tu sadaivāhaṃ śucerapyaśucerapi . gṛhvan valiṃ prahṛṣyāmi viprāṇāmiva darśanāt .. valiṃ pūjām . tathā,
     śūdraḥ karmāṇi yo nityaṃ svīyāni kurute priye .
     tasyāhamarcāṃ gṛhvāmi candrakhaṇḍavibhūṣite ..
tathā,
     namo'ntena śivenaiva strīṇāṃ pūjā vidhīyate .. evakāreṇa praṇavanivṛttiḥ . evaṃ śūdrasyāpi . tathā nṛsiṃhatāpanīye . sāvitroṃ praṇavaṃ yajurlakṣmīṃ strīśūdrayornecchanti . sāvitrīṃ praṇavaṃ yajurlakṣmīṃ strī śūdro yadi jānīyāt sa mṛto'dho gacchati iti . necchanti paryantaṃ parāśarabhāṣye'pi likhitam . govindabhaṭṭadhṛtam .
     svāhāpraṇavasaṃyuktaṃ śūdre mantraṃ dadaddvijaḥ .
     śūdro nirayamāpnoti brāhmaṇaḥ śūdratāmiyāt ..
gautamaḥ .
     rātrāvudaṅmukhaḥ kuryāt daivakāryaṃ sadaiva hi .
     śivārcanaṃ sadāpyevaṃ śuciḥ kuryādudaṅmukhaḥ ..
sadā divārātrau . atra hetumāha rudrayāmale .
     na prācīmagrataḥ śambhornodīcīṃ śaktisaṃsthitām .
     na pratīcīṃ yataḥ pṛṣṭhamato dakṣaṃ samāśrayet ..
yajamānaḥ śambhoḥ prācīmavasthitaye na samāśrayet śambhorjagatsaṃhārakasyāgrataḥ sāṃmukhyāt pañcavaktrapakṣe pradhānaṃ vaktraṃ prācyavasthitam .. ekavaktrapakṣe sutarāṃ tathā . tadrūpamāha bhaviṣyapurāṇam . saumyaṃ maulīndubhṛt tryakṣaṃ ekavaktraṃ caturbhujam śivarūpaṃ gṛhe kuryāt prāsāde vāpyaninditam .. atrāgre pujāniṣedhāt devāgre svasya cāpyagre prācī proktā gurukramaiḥ . ityasya na viṣayaḥ . kintvabhidhānādiprasiddhā prācī grāhyā . etadanusārādvakṣyamāṇapūrvādyāgneyyantapūjā . ataeva tantrāntaram .
     yatraiva bhānustu viyatyudeti prācīti tāṃ vedavido vadanti .
     tathā puraḥ pūjakapūjyayośca sadāgamajñāḥ pravadanti tāntu ..
evañca devatāntarapūjā pūrvāhve prāṅmukhena sāyaṃ papimābhimukhena rātrābudaṅmukhena kāryā .
     prākpaścimodagāsyastu prātaḥ sāyaṃ niśāsu ca .. iti vacanāt .. iti vācaspatimiśrāḥ . maivaṃ pūjā ratnākaroktabhaviṣyapurāṇīyasaptākṣarasūryamantraprastāva eva prāgādidiṅniyamābhidhānāt . vyavahāro'pi atra na tatheti .. * .. liṅgapurāṇe . vinā bhasmatripuṇḍreṇa vinā rudrākṣamālayā . pūjito'pi mahādevo na syāttasya phalapradaḥ . tasmānmṛdāpi kartavyaṃ lalāṭe'pi tripuṇḍrakam .. nandipurāṇe .
     āyuṣmān balavān śrīmān puttravān dhanavān sukhī .
     varamiṣṭaṃ labhelliṅgaṃ pārthivaṃ yaḥ samārcayet .
     tasmāttu pārthivaṃ liṅgaṃ jñeyaṃ sarvārthasādhakam ..
bhaviṣye .
     mṛdbhasmagośakṛtpiṇḍaṃ tāmrakāṃsyamayaṃ tathā .
     kṛtvā liṅgaṃ sakṛt pūjya vaset kalpāyutaṃ divi ..
     vārkṣaṃ vittapradaṃ liṅgaṃ sphāṭikaṃ sarvakāmadam .
     narmadāgirijaṃ śreṣṭhamanyadapi hi liṅgavat ..
liṅgavat liṅgākāram . kālakaumudyām . akṣādalpaparīmāṇaṃ na liṅgaṃ kutracinnaraḥ . kurvītāṅguṣṭhato hrasvaṃ na kadācit samācaret .. akṣo'śītiraktikā . aṅguṣṭhataḥ bṛhatparvagranthitaḥ .
     aṅguṣṭhāṅgulimānantu yatra yatropadiśyate .
     tatra tatra bṛhatparvagranthibhirminuyāt sadā ..
iti chandogapariśiṣṭāt .. śivadharme .
     sahasramarcayelliṅgaṃ nirayaṃ sa na gacchati .
     rudrlokamavāpnoti bhuktvā bhogānanuttamān ..
tathā .
     vālukāni ca liṅgāni sahasrāṇi ca kārayet sahasramarcanāt so'pi labhate vāñchitaṃ phalam .. tataścāmukatithāvārabhyāmukalābhakāmaḥ sahasramitapārthivaśivaliṅgapūjanamiti yathāsthāne vākye deyam .. * .. brahmapurāṇe .
     yāvanna dīyate cārghyaṃ bhāskarāya niveditam .
     tāvanna pūjayedviṣṇuṃ śaṅkaraṃ vā maheśvarīm ..
rāghavabhaṭṭadhṛtam .
     sarvatraiva praśasto'bjaḥ śivasūryārcanaṃ vinā .. abjaḥ śaṅkhaḥ . agnipurāṇe .
     talliṅgaiḥ pūjayenmantraiḥ sarvadevān pṛthak pṛthak .
     dhyātvā praṇavapūrvantu tannāmnā susamāhitaḥ .
     namaskāreṇa mantreṇa puṣpāṇi vinyaset pṛthak ..
devīpurāṇe .
     mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānameva ca .
     snapanaṃ pūjanañcaiva visarjanamataḥ param ..
     haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk .
     paśupatiḥ śivaścaiva mahādeva iti kramāt ..
atra pūrvoktasaptakarmāṇi paravacanoktasaptanāmabhiḥ kriyānurūpavibhaktimadbhiryathāyathaṃ kāryāṇi . adṛṣṭārthayorarthakramāsambhavena pāṃṭhakramādeva āvāhanāt prāk pratiṣṭhā śrāddha kuśāsanadānavat .. * .. tatrānuṣṭhānam . harāya nama iti mṛdāharaṇam . maheśvarāya nama iti saṃghaṭṭanam . śūlapāṇe iha supratiṣṭhito bhava iti pratiṣṭhā . dhyāyennityamityādinā dhyātvā pināka ghṛk ihāgaccha ityādyāvāhanam . paśupataye nama iti snapanam . etat pādyaṃ namaḥ śivāya nama evamarghyādinā pūjayet . visarjanāt pūrvaṃ bhaviṣyapurāṇoktaṃ svabhāvasiddhaprācyaiśānyādidikṣu vāmāvartena pūjanam . yathā . sarvāya kṣitimūrtaye namaḥ . bhavāya jalamūrtaye namaḥ . rudrāya agnimūrtaye namaḥ . ugrāya vāyumūrtaye namaḥ . bhīmāya ākāśamūrtaye namaḥ . paśupataye yajamānamūrtaye namaḥ . mahādevāya somamūrtaye namaḥ . īśānāya sūryamūrtaye namaḥ .
     mūrtayo'ṣṭhau śivasyaitāḥ pūrvādikramayogataḥ .
     āgne yyantāḥ prapūjyāstā vedyāṃ liṅge śivaṃ yajet ..
tato mahādeva kṣamasva iti saṃhāramudrayā visarjayet .. * .. nandipurāṇe .
     gobhūtilahiraṇyādivalipuṣpanivedane .
     jñeyo namaḥ śivāyeti mantraḥ sarvārthasāghakaḥ ..
     sarvamantrādhikaścāyamoṅkārādyaḥ ṣaḍakṣaraḥ .
     tanmantrajāpī tatkarmaratastadgatamānasaḥ .
     niṣkāmaḥ puruṣo rājan sa rudrapadamaśnute ..
bhaviṣye pañcākṣaramupakramya .
     apavitraḥ pavitro vā sarvāvasthāṃ gato'pivā .
     mahāpātakayukto vā mantrasyāsya jape yathā .
     adhikārī bhavet sarva iti devo'bravīcchivaḥ ..
iti tathetyarthaḥ .. pūrvoktayathāpadānurodhāt . tena yathādhikārī bhavettathābravīdityarthaḥ . tathā,
     sarveṣāmeva pātrāṇāṃ paraṃ pātraṃ maheśvaraḥ .
     patantaṃ trāyate yasmādatīva narakārṇavāt ..
     śivamuddiśya yaddattaṃ sarva kāraṇakāraṇam .
     tadanantaphalaṃ dāturbhavatīha kimadbhutam ..
     dattvā naivedyavastrādi nādadīta kadācana .
     tyaktavyaṃ śivamuddiśya tadādāne na tatphalam ..
ādāne grahaṇe . śivadharme .
     tasmāt puṣpaiḥ phalaiḥ patraistoyairapi ca yatphalam tadanantaphalaṃ jñeyaṃ bhaktirevātra kāraṇam .. bhaviṣye .
     liṅgānulepanaṃ kāryaṃ divyagandhaiḥ sugandhibhiḥ .
     varṣakoṭiśataṃ divyaṃ śivaloke mahīyate ..
śivadharme .
     tasmāt puṣpapradānena liṅgeṣu pratimāsu ca .
     aśītivarṣakoṭīnāṃ durgatiṃ na naro vrajet ..
skānde .
     śuṣkāṇyapi ca patrāṇi śrīvṛkṣasya sadaiva hi .. dātavyānīti śeṣaḥ . bhaviṣye .
     dhustūrakaiśca yo liṅgaṃ sakṛt pūjayate naraḥ .
     sa golakṣaphalaṃ prāpya śivaloke mahīyate ..
     vilvapatrairakhaṇḍaiśca yo liṅgaṃ pūjayet sakṛt .
     sarvapāpairvinirmuktaḥ śivaloke mahīyate ..
taṃthā .
     sarvakāmapradaṃ vilvaṃ dāridrasya praṇāśanam .
     vilvapatrāt paraṃ nāsti yena tuṣyati śaṅkaraḥ ..
tathā .
     keśakīṭāpabiddhāni niśi paryuṣitāni ca .
     svayaṃ patitapuṣpāṇi tyajedupahatāni ca ..
tathā .
     devadārumametañca sarjaśrīvāsakundurum .
     śrīphalaṃ cājyamiśrantu dattvāpnoti parāṃ gatim
sarjaḥ śālarasaḥ . śrīvāsaḥ saraladravaḥ . kunduruḥ śaileyam .
     ebhyaḥ saugandhikaṃ dhūpaṃ ṣaṭsahasraguṇottaram .
     aguruṃ śatasāhasraṃ dviguṇañcāsitāgurum .
     gugguluṃ ghṛtasaṃyuktaṃ sākṣāt gṛhvāti śaṅkaraḥ ..
tathā .
     tailenāpi hi yo dadyāt ghṛtābhāvena mānavaḥ .
     tena dīpapradānena śivavadrājate bhuvi ..
nandikeśvare .
     atha bhaktyā śivaṃ pūjya naivedyamupakalpayet .
     yadyadevātmanaḥ śreyastattadīśāya kalpayet ..
śālitaṇḍulaprasthasya kuryādannaṃ susaṃskṛtam . śivāya taṃ caruṃ dadyāt caturdaśyāṃ viśeṣataḥ .. prasthamānaṃ prāguktam . śivasarvasve skāndam . ekamāmraphalaṃ pakvaṃ yaḥ śambhorvinivedayet . varṣāṇāmayutaṃ bhogaiḥ krīḍate sa śive pure .. ekaṃ mocāphalaṃ pakvaṃ yaḥ śivāya nivedayet . varṣalakṣaṃ tathābhogaiḥ śivaloke mahīyate .. śivapurāṇe .
     naivedyaṃ ghṛtasaṃyuktaṃ madhuparkaṃ nivedayet .
     agniṣṭomasya yajñasya phalamāpnoti mānavaḥ ..
śivasarvasve skāndam .
     paripakvaṃ susaṃmṛṣṭamājyasiktaṃ susaṃskṛtam .
     śivāya māṃsaṃ dattvā tuṃśṛṇu yat phalamāpnuyāt ..
     aśeṣaphaladānena yat phalaṃ parikīrtitam .
     tat phalaṃ prāpnu yānnityaṃ sarvaṃ māṃsanivedanāt ..
śivadharme .
     liṅgavedī bhaveddevī liṅgaṃ sākṣāt maheśvaraḥ .
     tayoḥ saṃpūjanāt syātāṃ devī devaśca pūjitau ..
devīpurāṇe .
     savyaṃ vrajettato'savyaṃ praṇālaṃ naiva laṅghayet .
     ekībhūtamanā rudre yaḥ kuryāt triḥ pradakṣiṇam ..
     chinnastena bhavagranthirna tasya punarudbhavaḥ ..
bhaviṣye .
     jānubhyāṃ caiva pāṇibhyāṃ śirasā ca vicakṣaṇaḥ .
     kṛtvā praṇāmaṃ deveśe sarvān kāmānavāpnuyāt ..
liṅgapurāṇe .
     gandhapuṣpanamaskārairmukhavādyaiśca sarvaśaḥ .
     yo māmarcayate tatra tadā tuṣyāmyahaṃ sadā ..
mahābhārate . sarvalakṣaṇahīno'pi yukto vā sarvapātakaiḥ . sarvaṃ tarati tat pāpaṃ bhāvayan śivamātmanā . rāghavabhaṭṭadhṛtam .
     adhomukhe vāmahaste ūrdhvāsyaṃ dakṣahastakam .
     kṣiptvāṅgulīraṅgulībhiḥ saṃgṛhya parivartayet .
     proktā saṃhāramudreyamarpaṇe tu praśasyate ..
arpaṇe ātmanīti śeṣaḥ . skānde .
     nirmālyaṃ yo hi madbhaktyā śirasā dhārayiṣyati .
     aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ ..
     narake pacyate ghore tiryagyonau ca jāyate .
     brahmahāpi śucirbhūtvā nirmālyaṃ yastu dhārayet tasya pāpaṃ mahacchīghraṃ nāśayiṣye mahāvrate ..
śuciḥ snānādineti śeṣaḥ . evañca .
     spṛṣṭvā rudrasya nirmālyaṃ savāsā āplutaḥ śuciḥ .. iti kālikāpurāṇīyamaśuciviṣayam .. anupanītaviṣayamiti śrīdattaḥ . bahvṛcagṛhyapariśiṣṭam . agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalam . śālagrāmaśilāsparśāt sarvaṃ yāti pavitratām .. kālikāpurāṇe .
     yo yaddevārcanarataḥ sa tannaivedyabhakṣakaḥ .
     kevalaṃ sauraśaive tu vaiṣṇavo naiva bhakṣayet ..
iti tithyāditattvam .. * .. anyacca . brahmovāca .
     śivarātrivrataṃ vakṣye kathāñca sarvakāmadām .
     yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam ..
     śrīmahādeva uvāca .
     māghaphālgunayormadhye yā ca kṛṣṇā caturdaśī .
     tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ ..
     kāmayukto haraḥ pūjyo dvādaśyāmeva keśavaḥ .
     upoṣitaiḥ pūjitaḥ sannarakāttārayettathā ..
     niṣādaścārvude rājā pāpī sundarasenakaḥ .
     sa kukkuraikasaṃyukto mṛgān hantuṃ vanaṃ gataḥ ..
     mṛgādikamasaṃprāpya kṣutpipāmārdito girau .
     rātrau taḍāgatīre sa nikuñje jāgradāsthitaḥ ..
     tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ .
     parṇāni cāpatanmūrdhni liṅgasyaivaṃ na jānataḥ ..
     tena dhūlinirodhāya kṣiptaṃ nīrañca liṅgake .
     śaraḥ pramādenaikastu pracyutaḥ karapallavāt ..
     jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān evaṃ snānaṃ sparśanañca pūjanaṃ jāgaro'bhavat ..
     prātargṛhāgato bhāryādattānnaṃ bhuktavān sa ca .
     kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate ..
     tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca .
     kukkureṇa sahaivābhūdgaṇo matpārśvago'malaḥ ..
     evamajñānataḥ puṇyaṃ jñānāt puṇyamathākṣayam .
     trayodaśyāṃ śivaṃ pūjya kuryāttanniyamaṃ vratī ..
     prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi .
     pūjāṃ dānaṃ japaṃ homaṃ kariṣyāmyātmaśaktitaḥ ..
     caturdaśyāṃ nirāhāro bhūtvā śambho pare'hani .
     bhokṣye'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara ..
     pañcagavyāmṛtaiḥ snātvā antakāle guruṃ śritaḥ .
     oṃ namo namaḥ śivāya gandhādyaiḥ pūjayeddharam ..
     tilataṇḍulavrīhīṃśca juhuyāt svaśṛtaṃ carum .
     hutvā pūrṇāhutiṃ dadyāt śṛṇuyādgītasatkathām ..
     ardharātre triyāme ca caturthe ca punaryajet .
     mūlamantraṃ tathā japtvā prabhāte ca kṣamāpayet ..
     avighnena vrataṃ deva tvatprasādāt samarpitam .
     kṣamasva jagatāṃ nātha trailokyādhipate śiva ..
     yanmayādya kṛtaṃ puṇyaṃ tacchivasya niveditam .
     tvatprasādānmayā deva vratamadya samarpitam ..
     prasanno bhava me śrīman madgṛhaṃ pratigamyatām .
     tadālokanamātreṇa pavitro'smi na saṃśayaḥ .
     bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet ..
     devādideva bhūteśa lokānugrahakāraka .
     yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ ..
     iti kṣamāpya ca yatīn kuryāt dvādaśavārṣikam kīrtiśrīputtrarājyādi prāpya śaivaṃ puraṃ vrajet ..
     dvādaśasvapi māseṣu prakuryādiha jāgaram .
     yatīn dvādaśa saṃpūjya dīpadaḥ svargamāpnuyāt ..
iti gāruḍe śivarātrivratakathā 124 adhyāyaḥ ..

śivaliṅgaṃ, klī, (śivasya liṅgam .) mahādevasya śephaḥ . tasyotpattiryathā --
     tatrāpi gatvā madano dadarśa vṛṣaketanam .
     dṛṣṭvā prahartukāmo'sya tataḥ sa prādravaddharaḥ ..
     tato dāruvanaṃ ghoraṃ madanābhisṛto haraḥ .
     viveśa ṛṣayo yatra sapatnīkā vyavasthitāḥ ..
     te cāpi ṛṣayaḥ sarve dṛṣṭvā mūrdhnā natābhavan .
     tatastān prāha bhagavān bhikṣāṃ me pratidīyatām tataste mauninastasthuḥ sarva eva maharṣayaḥ .
     tadāśramāṇi puṇyāni paricakrāma nārada ! ..
     taṃ praviṣṭaṃ tadā dṛṣṭvā bhārgavātreyayoṣitaḥ .
     prakṣobhamagaman sarvā hīnasattvāḥ samantataḥ ..
     ṛte tvarundhatīmenāmanasūyāñca bhāvinīm .
     etābhyāṃ bhartṛpūjāsu kṛtaṃ vai susthiraṃ manaḥ ..
     tataḥ saṃkṣubhitāḥ sarvā yatra yāti maheśvaraḥ .
     tatra prayānti kāmārtā madavihvalitendriyāḥ ..
     tyaktvāśramāṇi śūnyāni khāni tā muniyoṣitaḥ .
     anujagmuryathā mattaṃ kariṇya iva kuñjaram ..
     tatastu ṛṣayo dṛṣṭvā bhārgavāṅgiraso mune .
     krodhānvitābruvan sarve liṅgo'sya patatāṃ bhuvi tataḥ papāta devasya liṅgaṃ pṛthvīṃ vidārayat .
     antardhānaṃ jagāmātha triśūlī nīlalohitaḥ ..
     tatastatpatitaṃ liṅgaṃ vibhidya vasudhātalam .
     rasātalaṃ viveśāśu brahmāṇḍaṃ cordhvato'bhinat ..
     tataścacāla pṛthivī girayaḥ sarito nagāḥ .
     pātālabhuvanāḥ sarve jaṅgamājaṅgamāḥ sthitāḥ ..
     saṃkṣubdhān bhuvanān dṛṣṭvā bhūrlokādīn pitāmahaḥ .
     jagāma mādhavaṃ draṣṭuṃ kṣīrodaṃ nāma sāgaram ..
     tatra dṛṣṭvā hṛṣīkeśaṃ praṇipatya ca bhaktitaḥ .
     uvāca deva bhuvanāḥ kimarthaṃ kṣubhitā vibho ..
     athovāca harirbrahman śārvaṃ liṅga maharṣibhiḥ .
     pātitantasya bhārārtā sañcacāla vasundharā ..
     tatastadadbhutamayaṃ śrutvā devaḥ pitāmahaḥ .
     tatra gacchāmi deveśa evamāha punaḥ punaḥ ..
     tataḥ pitāmaho devaḥ keśavaśca jagatpatiḥ .
     ājagāma tamuddeśaṃ yatra liṅgaṃ bhavasya tat ..
     tato'nantaṃ harirliṅgaṃ dṛṣṭvāruhya khageśvaram .
     pātālaṃ praviveśātha vismayāttvarito vibhuḥ ..
     brahmā padmavimānena ūrdhvamākramya sarvagaḥ .
     naivāntamalabhadbrahmā vismitaḥ punarāgataḥ ..
     viṣṇurgatvātha pātālaṃ saptalokaparāyaṇaḥ .
     cakrapāṇirviniṣkrānto lebhe'ntaṃ na mahāmune ..
     viṣṇuṃ pitāmahaścāha harirbrahmāṇamāha ca .
     namo'stu te śūlapāṇe namo'stu vṛṣabhadhvaja .
     jīmūtavāhana kave sarvatryambaka śaṅkara ..
     maheśvara hareśāna suvarṇākṣa vṛṣākape .
     dakṣayajñakṣayakara kāla rudra namo'stu te ..
     tvamādirasya jagatastvaṃ madhyaṃ parameśvaraḥ .
     bhavānantaśca bhagavān sarvagastvaṃ namo'stu te ..
     pulastya uvāca .
     evaṃ saṃstūyamānastu tasmin dāruvane haraḥ .
     surūpī tāvidaṃ vākyamuvāca vadatāṃ varaḥ ..
     hara uvāca .
     kimarthaṃ devatānāthau paribhūtakramantviha .
     māṃ stuvāte bhṛśāsusthaṃ kāmatāpitavigraham ..
     devāvūcatuḥ .
     tavāṅgapātitaṃ liṅgaṃ yadetadbhuvi śaṅkara .
     etat pragṛhyatāṃ bhūyastato deva vadāvahe ..
     hara uvāca .
     yadyarcayanti tridaśā mama liṅgaṃ surottamau .
     tadetat pratigṛhṇīyāt nānyatheti kathañcana ..
     tataḥ provāca bhagavānevamastviti keśavaḥ ..
     brahmā svayañca jagrāha liṅgaṃ kanakapiṅgalam .
     tataścakāra bhagavāṃñcāturvarṇyaṃ harārcane ..
     śāstrāṇi caiṣāṃ mukhyāni nānoktividitāni ca .
     ādyaṃ śaivaṃ parikhyātamanyat pāśupataṃ mune ..
     tṛtīyaṃ kālavadanaṃ caturthañca kapālinam .
     śaiva āsīt svayaṃ śaktrirvaśiṣṭhasya priyaḥ sutaḥ ..
     tasya śiṣyo babhūvātha gopāyana iti śrutaḥ .
     mahāpāśupatastvāsīdbhāradvājastapodhanaḥ ..
     tasya śiṣyo'pyabhūdrājā ṛṣabhaḥ somakeśvaraḥ .
     kālāsyo bhagavānāsīdāpastambastapodhanaḥ ..
     tasya śiṣyo vako vaiśyo nāmnā krātheśvaro mune .
     mahāvratī ca dhanadastasya śiṣyaśca vīryavān ..
     kundodara iti khyāto jātyā śūdro mahātapāḥ evaṃ sa bhagavān brahmā pūjanāya śivasya ca ..
     kṛtvā tu cāturāśramyaṃ svameva bhavanaṃ gataḥ .
     gate brahmaṇi sarvo'pi tapaḥ saṃhṛtya taṃ tadā ..
     liṅgaṃ citravane sūkṣmaṃ pratiṣṭhāpya cacāra ha ..
iti vāmanapurāṇe 6 adhyāyaḥ .. * .. apica .
     tataḥ sṛṣṭiṃ cintayato brahmaṇo mohitasya ca .
     bālikhilyāḥ samutpannāstapastaptaṃ samārabhan ..
     divyaṃ varṣasahasraṃ vai tepuste duścaraṃ tapaḥ .
     tataḥ kālena mahatā pārvatī ca pativratā ..
     teṣāṃ tapaḥ samālokya cāti devī suduḥkhitā .
     prasādya devadeveśaṃ śaṅkaraṃ prāha suvratā ..
     kliśyanti bālikhilyāśca prasādārthaṃ tava prabho .
     etebhyo'pi priyaṃ deva vidhivat kuru sevayā ..
     tacchrutvā vacanaṃ devyāḥ pinākī paracintakaḥ .
     provāca kānte kālañca vacanaṃ priyayā saha ..
     na vetsi devi tattvena dharmasya gahanā gatiḥ .
     naite dharmaṃ vijānanti yathārthaṃ dharmacāriṇaḥ ..
     na dāsyāmi varaṃ tebhyo yasmātte mūḍhabuddhayaḥ .
     etat śrutvābravīt devī mā maivaṃ śaṃsitavratāḥ ..
     tato rudra uvācedaṃ devī devaḥ smitānanaḥ .
     tiṣṭha tvamatra yāsyāmi yatraite munisattamāḥ ..
     ityuktā tu tato devī śaṅkareṇa mahātmanā .
     gacchasve tyāha muditā bhartāraṃ bhuvaneśvarī ..
     yatra te munayaḥ sarve kāṣṭhaloṣṭasamāśritāḥ .
     tān vilokya tato devo nagnaḥ sarvāṅgasundaraḥ ..
     vanamālākṛtāpīḍo yuvā bhikṣākapālabhṛt .
     āśrame paryaṭan bhikṣāṃ munīnāṃ niyatātmanām ..
     dehi bhikṣāṃ tataścoktvā sa bhramannāśramaṃ yayau .
     taṃ vilokyāśramagataṃ yoṣito brahmavādinām ..
     sakautukasvabhāvena tasya rūpeṇa mohitāḥ .
     procuḥ parasparaṃ kāryamasti paśyāma bhikṣukam ..
     parasparamitīvoktvā gṛhya mūlaphalaṃ bahu .
     gṛhāṇa bhikṣāmūcustāstaṃ devaṃ muniyoṣitaḥ ..
     tasmai dattvaiva tāṃ bhikṣāṃ papracchustāḥ smarāturāḥ nārya ūcuḥ .
     kau'sau nāma vratavidhistayā tāpasa sevyate .
     yatra nagnena liṅgena vanamālāvibhūṣitaḥ ..
     bhavān vai tāpaso hṛdyo hṛdyāḥ smo yadi manyase .
     ityuktastāpasastābhiḥ provāca hasitānanaḥ ..
     idaṃ mama vrataṃ kiñcinna rahasyaṃ prakāśate .
     śṛṇvanti bahavo yatra tatra tatra na vidyate ..
     tasya vratasya subhagā iti matvā bhaviṣyatha .
     evamuktāstadā tena tāḥ pratyūcustadā munim ..
     tato'bhyetya gamiṣyāmo mune naḥ kautukaṃ mahat ityuktvā tāstadātīva jagṛhuḥ pāṇipallavaiḥ ..
     kāciccakarṣa bāhubhyāṃ kācit kāmaparā tathā jānubhyāmaparā nābhyāṃ kaceṣu lalanāparā ..
     aparā tu kaṭībandhe cāparā pādayorapi ! kṣobhaṃ vilokya munaya āśrameṣu svayoṣitām ..
     hanyatāmiti saṃbhāṣya kāṣṭhapāṣāṇapāṇayaḥ .
     pātayanti ca devasya liṅgamudbudhya bhīṣaṇam ..
     pātite tu tato liṅge gato'ntardhānamīśvaraḥ .
     devyā sa bhagavān rudraḥ kailāsaṃ nagamāśritaḥ ..
     patite devadevasya liṅge naṣṭe carācare .
     kṣobho babhūva sumahānṛṣīṇāṃ bhāvitātmanām ..
     uvācaiko munivarastatra buddhimatāṃ varaḥ .
     viriñciṃ śaraṇaṃ yāmaḥ sa hi jñāsyati ceṣṭitam ..
     evamuktvā sarva eva ṛṣayo lajjitā bhṛśam .
     brahmaṇaḥ sadanaṃ jagmurdevaiḥ saha niṣevitam ..
     ṛṣaya ūcuḥ .
     ajñānācca kṛtaṃ brahmannasmābhirjñānadurbalaiḥ .
     tasyopaśamane yatnaṃ kuru sarvopakāraka ..
     brahmovāca .
     gacchāmaḥ śaraṇaṃ devaṃ śūlapāṇiṃ trilocanam .
     prasādāddevadevasya bhaviṣyatha yathā purā ..
     ityuktvā brahmaṇā sārdhaṃ kailāsaṃ girimuttamam .
     dadṛśuste samāsīnamumayā sahitaṃ haram ..
     tataḥ stotuṃ samārabdho brahmā lokapitāmahaḥ .
     anantāya namastubhyaṃ varadāya pinākine ..
     evaṃ stuto mahādevo brahmaṇā ṛṣibhistathā .
     uvāca māṃ mā vrajatu liṅgaṃ bhoḥ purataḥ punaḥ ..
     kriyatāṃ madvacaḥ śīghraṃ yena me prītiruttamā .
     bhaviṣyati prakṛṣṭā yā liṅgasyātra na saṃśayaḥ ..
     ye liṅgaṃ pūjayiṣvanti mama bhaktisamāśritāḥ .
     na teṣāṃ durlabhaṃ kiñcit bhaviṣyati hitaṃ phalam ..
iti vāmane 42 adhyāyaḥ .. * .. kurukṣetrasthitāni liṅgāni yathā -- sanatkumāra uvāca .
     vaṭasya dakṣiṇe bhāge cakratīrthaṃ prakīrtitam .
     sthāṇorvaṭasya pūrveṇa mama tīrthaṃ prakīrtitam ..
     sthāṇorvaṭasyottaratastīrthaṃ gāṇeśvaraṃ matam .
     sthāṇoṭarvasya paścimataḥ skandatīrthaṃ prakīrtitam ..
     imāni puṇyatīrthāni madhye rudravaṭaḥ sthitaḥ .
     mahādevaṃ samabhyarcya prāpnoti paramaṃ padam ..
     vaṭasya cottare pārśve takṣakeṇa mahātmanā .
     pratiṣṭhitaṃ mahāliṅgaṃ sarvakāmapradāyakam ..
     vaṭasya pūrvadigbhāge viśvakarmakṛtaṃ mahat .
     liṅgaṃ pratyaṅmukhaṃ dṛṣṭvā siddhimāpnoti mānavaḥ ..
     tatraiva liṅgarūpeṇa saṃsthitā yā sarasvatī .
     tāṃ praṇamya prayatnena buddhiṃ medhāñca vindati ..
     vaṭapārśvasthitaṃ liṅgaṃ brahmaṇā tat pratiṣṭhitam .
     dṛṣṭvā vaṭeśvaraṃ devaṃ prayāti paramaṃ padam ..
     tataḥ sthāṇuvaṭaṃ dṛṣṭvā kṛtvā cāpi pradakṣiṇam .
     pradakṣiṇīkṛtā tena sapta dvīpā vasundharā ..
     sthāṇoḥ paścimadigbhāge nakulīśo gaṇaḥ smṛtaḥ .
     tamabhyarcya prayatnena sarvapāpaiḥ pramucyate ..
     tasya dakṣiṇadigbhāge tīrthaṃ rudrākaraṃ smṛtam .
     tasmin snātaḥ sarvatīrthasnāto bhavati mānavaḥ ..
     tasya cottaradigbhāge rāvaṇena mahātmanā .
     pratiṣṭhitaṃ mahāliṅgaṃ gokarṇaṃ nāma nāmataḥ ..
     āṣāḍhamāse yā kṛṣṇā bhaviṣyati caturdaśī .
     tasyāṃ paśyati gokarṇaṃ tasya puṇyaphalaṃ śṛṇu ..
     kāmato'kāmato vāpi yat pāpaṃ tena sañcitam .
     tasmādvimucyate pāpāt pūjayitvā haraṃ śuciḥ ..
     kaumārabrahmacaryeṇa yat puṇyaṃ prāpyate naraiḥ .
     tat puṇyaṃ sakalaṃ teṣāmaṣṭamyāṃ yo'rcayecchivam yadicchet paramaṃ rūpaṃ saubhāgyaṃ dhanasampadam .
     kumāreśvaramāhātmyāt sidhyate nātra saṃśayaḥ ..
     tasya cottaradigbhāge liṅgapūjāṃ vibhīṣaṇaḥ .
     ajaraścāmaraścaiva kalpayitvā babhūva ha ..
     āṣāḍhasya tu māsasya śuklā yā cāṣṭamī bhavet .
     tasyāmpūjya sopavāsaścāmṛtatvamavāpnuyāt ..
     pūrvaiśca pūjitaṃ liṅgaṃ tasmin sthāne dvijottama .
     pūjayitvā prayatnena sarvakāmamavāpnuyāt ..
     dūṣaṇastriśirāścaiva tatra pūjya maheśvaram .
     yathābhilaṣitān kāmānavāpaturmudānvitau ..
     caitre māsi site pakṣe yo narastatra pūjayet .
     tasya tau varadau devau prayacchetāṃ hi vāñchitam ..
     sthānorvaṭasya pūrveṇa hastipādeśvaraḥ sthitaḥ .
     taṃ dṛṣṭvā mucyate pāpairanyajanmasamudbhavaiḥ ..
     tasya dakṣiṇato liṅgaṃ hārītasya ṛṣeḥ sthitam .
     yaṃ praṇamya prayatnena siddhimāptoti mānavaḥ ..
     tasya dakṣiṇapārśve tu hāritasya mahātmanaḥ .
     liṅgaṃ trailokyavikhyātaṃ sarvapāpaharaṃ śivam ..
     kaṅkālarūpiṇā cāpi rudreṇāśu mahātmanā .
     pratiṣṭhitaṃ mahāliṅgaṃ sarvapāpavināśanam ..
     bhuktimuktipradaṃ proktaṃ sarvakilviṣanāśanam .
     talliṅgasparśanādeva agniṣṭomaphalaṃ labhet ..
     tasya paścimadigbhāge liṅgaṃ siddhapratiṣṭhitam .
     siddheśvaraṃ bhuvi khyātaṃ sarvasiddhipradāyakam ..
     taddarśanāt pūjanācca sarvasiddhiṃ hi bindati .
     tasya dakṣiṇadigbhāge mṛkaṇḍena mahātmanā ..
     pratiṣṭhitaṃ yattu liṅgaṃ darśanāt siddhidāyakam .
     tasya pūrve ca digbhāge ādityena mahātmanā ..
     pratiṣṭhitaṃ liṅgavaraṃ sarvakilviṣanāśanam .
     citrāṅgadastu gandharvo rambhā cāpsarasāṃ varā ..
     parasparaṃ sānurāgau sthāṇudarśanakāṅkṣiṇau .
     dṛṣṭvā sthāṇuṃ pūjayitvā sānurāgau parasparam ..
     āgamya varadaṃ devaṃ pratiṣṭhāpya maheśvaram .
     citrāṅgadeśvaraṃ dṛṣṭvā tathā rambheśvaraṃ hija ..
     subhago darśanīyaśca kule janma samāpnuyāt .
     tasya dakṣiṇato liṅgaṃ śaktriṇā sthāpitaṃ purā ..
     tasya prasādāt samprāptaṃ manasācintitaṃ phalam .
     parāśareṇa muninā tathaivārādhya śaṅkaram ..
     prāptaṃ kavitvaṃ paramaṃ darśanācchaṅkarasya ca .
     vedavyāsena muninā cārādhya parameśvaram ..
     sarvajñatvaṃ brahmajñānaṃ prāptaṃ devaprasādataḥ .
     sthāṇoḥ paścimadigbhāge vāyunā jagadāyunā ..
     pratiṣṭhitaṃ mahāliṅgaṃ darśanāt pāpanāśanam .
     tasyāpi dakṣiṇe bhāge liṅgaṃ haimavateśvaram ..
     pratiṣṭhitaṃ puṇyakṛtā darśanāt siddhidāyakam .
     tasyāpi paścime bhāge kārtavīryeṇa sthāpitam ..
     liṅgaṃ pāpaharaṃ sadyo darśanāt puṇyamāpnuyāt .
     tasyāpyuttaradigbhāge tatpārśve sthāpitaṃ punaḥ ..
     ārādhya hanumāṃścāpa siddhiṃ devaprasādataḥ .
     tasyaiva pūrvadigbhāge viṣṇunā prabhaviṣṇunā ..
     ārādhya varadaṃ devaṃ cakraṃ labdhaṃ sudarśanam .
     tasyāpi pūrvadigbhāge indreṇa varuṇena ca ..
     pratiṣṭhitau liṅgavarau sarvakāmapradāyakau .
     etāni munibhiḥ sādhyairādityairvasubhistathā ..
     sevitāni prayatnena sarvapāpaharāṇi vai .
     sthāṇuliṅgasya paritaḥ ṛṣibhistattvadarśibhiḥ ..
     pratiṣṭhitāni liṅgāni yeṣāṃ saṃkhyā na vidyate .
     tathāhyuttarataścaiva yāvadoghavatī nadī ..
     sahasramekaṃ liṅgānāṃ devapaścimataḥ sthitam .
     tasyāpi pūrvadigbhāge bālikhilyairmaharṣibhiḥ ..
     pratiṣṭhitā rudrakoṭiryāvat sannihitaṃ saraḥ .
     dakṣiṇena tu devasya gandharvairyakṣakinnaraiḥ ..
     pratiṣṭhitāni liṅgāni teṣāṃ saṃkhyā na vidyate .
     tisraḥ koṭyardhakoṭī ca liṅgānāṃ vāyurabravīt ..
     asaṃkhyātāḥ sahasrāṇi ye rudrā sthāṇumāśritāḥ .
     etajjñātvā śraddadhānaḥ sthāṇuliṅgaṃ samāśrayet ..
     yasya pramādāt prāpnoti manasā cintitaṃ phalam akāmo vā sakāmo vā pratiṣṭhya sthāṇumandiram ..
     vibhuktaḥ pātakairghoraiḥ prāpnoti paramaṃ padam .
     caitramāse trayodaśyāṃ dine puṇyatame śubhe ..
     pratiṣṭhitaṃ sthāṇuliṅgaṃ brahmaṇā lokadhāriṇā .
     ṛṣibhirdevasaṃghaiśca pūjitaṃ śāśvatīḥ samāḥ ..
     tasmin kāle nirāhārā mānavāḥ śraddhayānvitāḥ .
     pūjayanti śivaṃ ye vai te yānti paramaṃ padam ..
     sthāṇutīrthamidaṃ jñātvā ye kurvanti pradakṣiṇam .
     pradakṣiṇīkṛtā taistu saptadvīpā vamundharā ..
iti vāmaṇapurāṇe 43 adhyāyaḥ .. * .. ekagṛhe liṅgadvayārcananiṣedho yathā --
     gehe liṅgadvayaṃ nārcyaṃ śālagrāmadvayaṃ tathā .
     dve cakre dvārakāyāstu nārcyaṃ sūryadvayaṃ tathā ..
tannirmālyabhakṣaṇavidhiniṣedho yathā --
     abhakṣyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalam .
     śālagrāmaśilāyogāt pāvanaṃ tadbhavet sadā ..
iti vārāhe raupyasauvarṇārcāsthāpananāmādhyāyaḥ .. * .. liṅgapūjāṃ vinānyapūjākaraṇaniṣedho yathā --
     liṅgapūjāṃ vinā devi ! anyapūjāṃ karoti yaḥ viphalā tasya pūjā syādante narakamāpluyāt .
     tasmālliṅgaṃ maheśāni prathamaṃ paripūjayeta .. * ..
tatpūjanapraśaṃsā yathā --
     yadrāṣṭraṃ liṅgapūjāyāṃ rahitaṃ satataṃ priye .
     tadrāṣṭraṃ patitaṃ manye viṣṭhābhūmisamaṃ smṛtam ..
     brahmakṣattriyaviṭ devi yadi liṅgaṃ na pūjayet .
     tatkṣaṇāt parameśāni trayaścāṇḍālatāṃ vrajet ..
     śūdraśca parameśāni sadā śūkaravat priye .
     pūjayet parameśāni catvāro brāhmaṇādayaḥ ..
     śivārcanantu pūjāsu yadgṛhe varjitaṃ sadā .
     viṣṭhāgartasamaṃ devi tadgṛhaṃ viddhi pārvati ..
     śākto vā vaiṣṇavo vāpi śaivo vā parameśvari .
     ādau liṅgaṃ samabhyarcya vilvapatrairvarānane ..
     paścādanyaṃ maheśāni śivaṃ prārthya prapūjayet .
     śivapūjāṃ vinā devi ! anyapūjāṃ karoti yaḥ ..
     sa eva rasanāhīnaḥ kumbhīro jāyate priye .
     nirmāya pārthivaṃ liṅgaṃ rudraṃ saṃhārarūpiṇam ..
     āśutoṣaṃ mahādevaṃ śaṅkaraṃ vṛṣamadhvajam .
     nirmāya pārthivaṃ liṅgaṃ vidhivat pūjayet śivam ..
     śivapūjā maheśāni yadgṛhe satataṃ priye .
     kāśīpuraṃ maheśāni tadgṛhaṃ varavarṇini .
     śivaliṅgaṃ prapūjyātha sarvapūjāphalaṃ labhed .. * ..
caturvidhaliṅgaṃ yathā --
     caturdhā pārthivaṃ liṅgaṃ mṛtsnābhedena pārvati .
     śuklaṃ raktaṃ tathā pītaṃ kṛṣṇañca parameśvari ..
     śuklantu brāhmaṇe śastaṃ kṣattriye raktamiṣyate .
     haritaṃ vaiśyajātau tu kṛṣṇaṃ śūdre prakīrtitam .
     candanañca maheśāni sarvajātiṣu śasyate ..
iti liṅgārcanatantre 1 . 2 . 3 paṭalāḥ .. * .. asya pañcavaktrāṇi yathā --
     tat sarvaṃ śṛṇu cārvaṅgi pārthivasya mukhaṃ priye .
     vibhāvya mukhapadmaṃ hi śivasya varavarṇini ..
     sadyojātaṃ vāmadevamaghorañca tataḥ param .
     tatpuruṣaṃ tatheśānaṃ pañcavaktraṃ prakīrtitam ..
     sadyojātañca vai śuklaṃ śuddhasphaṭikasannibham .
     pītavarṇaṃ tathā saumyaṃ vāmadevaṃ manoharam ..
     kṛṣṇavarṇamaghorañca samaṃ bhīmavivardhanam .
     raktaṃ tatpuruṣaṃ devaṃ divyamūrtimanoharam ..
     śyāmalañca tatheśānaṃ sarvadevaśivātmakam .
     cintayet paścime cādyaṃ dvitīyantu tathottare ..
     aghoraṃ dakṣiṇe devaṃ pūrve tatpuruṣaṃ tathā .
     īśānaṃ madhyato dhyeyaṃ cintayet bhaktitatparaḥ ..
iti tatraiva 6 paṭalaḥ .. * .. asya pūjāyāṃ mukhavādyakaraṇāvaśyakatvaṃ yathā,
     saṃpūjya pārthivaṃ liṅgaṃ paraṃ brahma svayaṃ priye .
     tatastu liṅgakavacaṃ paṭhitvā kamalānane ..
     mukhavādyaṃ sanṛtyaṃ hi kṛtvā tu parameśvari .
     mātṛkāmantrasahitaṃ mukhavādyaṃ sudurlabham ..
     akārādikṣakārāntaṃ anulomavilobhataḥ .
     uccārya parameśāni mukhavādyaṃ śrucismite ..
     sabinduvarṇamuccārya pañcāśanmātṛkāṃ priye .
     anulomavilomena sarveṇa ca varānane ..
     anenaiva vidhānena mukhavādyaṃ karoti yaḥ .
     sa siddhaḥ sagaṇaḥ so'pi sa śivo nātra saṃśayaḥ ..
     mṛtyuñjayo'haṃ deveśi mukhavādyaprasādataḥ .
     yasmin kāle maheśāni asuro balavadbhaveta ..
     tasmin kāle maheśāni mukhavādyaṃ karomyaham tat śrutvā parameśāni asurā rākṣaśāśca ye ..
     palāyante maheśāni tat śrutvā parameśvarī .
     ye narā bhavi tiṣṭhanti makhavādyaṃ vinā priye ..
     sa sarvayātanā bhogī ante kumbhiratāṃ vrajet ..
iti ca tatraiva 8 paṭalaḥ .. * .. asya nirmālyabhojanadoṣakāraṇam yathā -- devyuvāca .
     durlabhaṃ tava nirmālyaṃ brahmādīnāṃ kṛpānidhe .
     tatkathaṃ parameśāna nirmālyaṃ tava dūṣitam ..
     īśvara uvāca .
     madhyasthānasthitaṃ yattu tanmukhaṃ parameśvari .
     śyāmalaṃ tattu īśānaṃ sadā urdhvaṃ śucismite ..
     kālāgnirūpiṇaṃ tattu sarvaśaktimayaṃ sadā .
     tejomayaṃ maheśāni mukhamūrdhvaṃ varānane ..
     kṣīrodamathane devi utthitaṃ garalaṃ mahat .
     tataḥ karatalīkṛtya tadviṣaṃ parameśvari ..
     nipītaṃ tadviṣaṃ sūkṣmaṃ tīkṣṇaṃ brahmāṇḍanāśanam .
     tadviṣaṃ kaṇṭhadeśe tu sthitaṃ hi sarvadā mama ..
     tataḥprabhṛti deviśi mukhaṃ jvālāyate sadā .
     patraṃ vā yadi vāpuṣpaṃ phalaṃ vā varavaṇini ..
     anyaṃ hi parameśāni upacāraṃ manoharam .
     yo dadyāt parameśāni manmukhopari pārvati ..
     agrāhyaṃ tattu nirmālyaṃ sākṣādbrahmamayaṃ yataḥ etattu parameśāni nirmālyaṃ yastu dhārayet ..
     ma bhraṣṭojāyate devi niṣkṛ tirnāsti tatra vai .
     agrāhyaṃ mama nirmālyaṃ ataeba varānane ..
     yaddattaṃ sammukhe devi ṣuṣpaṃ vā patramuttamam .
     tannirmālyaṃ maheśānti gṛhnīyāt śirasā sadā prathamaṃ viṣṇave dattvā viṣṇumantreṇa pārvati .
     nirmālyaṃ mama deveśi viṣṇorgrāhyaṃ varānane ..
     devāsuramanuṣyāśca gandharvā kinnarādayaḥ .
     te sarve parameśāni varākāḥ kṣudrabuddhayaḥ .
     nirmālyeṣu ca deveśi adhikārī kathaṃ bhavet ..
iti ca tatraiva 13 . 14 paṭalau .. * ..
     caturdaśyāṃ maheśāni śuklāyāṃ varavarṇini .
     kṛṣṇāyāṃ vā maheśāni amāvāsyāṃ viśeṣataḥ .
     nirmāya ca caturdaśyāṃ liṅgaṃ bhaktyā ca pūjayet .
     ekahaste maheśāni nirmāya pārthivaṃ śivam ..
     dakṣiṇe vāmahaste vā nirmāya ye ca pārthivam .
     tatphala parameśāni lakṣaliṅgasamaṃ bhavet ..
iti liṅgārcanatantram .. * .. bāṇaliṅgalakṣaṇādikaṃ bāṇaliṅgaśabdedraṣṭavyam .. atha raudraliṅgalakṣaṇam . vīramitrodayadhṛtam .
     nadī samudbhavaṃ raudramanyonyasya vighaṣaṇāt .
     nadīvegāt samaṃ snigdhaṃ sajātaṃ raudramucyate ..
mamuccaye'pi .
     saritpravāhasaṃsthānaṃ bāṇaliṅgasamākṛti .
     tadanyadapi boddhavyaṃ raudraliṅgaṃ sukhāvaham ..
     nadīsāranarmadāyāṃ bāṇaliṅgasamākṛti .
     tadanyadapi boddhavyaṃ liṅgaṃ raudraṃ bhaviṣyati ..
     raudraliṅgaṃ tathākhyātaṃ bāṇaliṅgasamākṛti .
     śvetaraktaṃ tathā pittaṃ kṛṣṇaṃ viprādipūjitam ..
     svabhāvāt kṛṣṇavarṇaṃ vā sarvajātiṣu siddhidam .
     narmadāsambhavaṃ raudraṃ bāṇaliṅgavadīritam ..
iti raudraliṅgalakṣaṇam .. śivanābhilakṣaṇaṇaṃ tacchabde draṣṭavyam .. * .. atha daivaliṅgalakṣaṇam . daivaliṅgamadhikṛtya siddhāntaśekhare .
     karasaṃpuṭasaṃsparśaṃ śūlaṭaṅkendubhūṣitam .
     rekhākoṭarasaṃyuktaṃ nimnonnatasamannitam .
     dīrghākārañca yalliṅgaṃ brahmabhāgādivarjitam ..
atha golaliṅgalakṣaṇam .
     liṅgaṃ golamiti proktaṃ golakaṃ procyate'dhunā .
     kuṣmāṇḍasya phalākāraṃ nāgaraṅgaphalopamam .
     kākaḍimbaphalākāraṃ golaliṅgamitīritam ..
iti golaliṅgalakṣaṇam .. * .. athārṣaliṅgalakṣaṇam . tatraiva .
     nānākolaphalākāraṃ brahmasūtravivartanam .
     mūle sthūlañca yalliṅgaṃ kapitthaphalasannibham ..
     nālasya vā phalākāraṃ madhye sthūlañca yadbhavet .
     madhye sthūlaṃ varaṃ liṅgamṛṣivāṇamudīritam ..
ityarghaliṅgalakṣaṇam .. * .. liṅgaṃ hi dvividhamakṛtrimaṃ kṛtrimañca . akṛtrimaṃ svayambhūtaṃ svayambhu bāṇaliṅgādi . kṛtrimaṃ nirmitaṃ dhātuliṅgādi . siddhāntaśekhare . talliṅgaṃ dvivighaṃ jñeyamacalañca calaṃ tathā . pratthekaṃ trividhaṃ jñeyaṃ liṅgaṃ tadubhayātmakam .. prāsāde sthāpitaṃ liṅgamacalaṃ tacchilādijam . sthāpitaṃ acalaṃ gehe sthiraṃ liṅgamayojite .. pañcadhā tat sthitaṃ liṅgaṃ svayambhu daivapālakam . ārṣañca mānasaṃ liṅgaṃ teṣāṃ lakṣaṇamucyate .. siddhāntaśekhare .
     nānācchridrasusaṃyuktaṃ nānāvarṇasamanvitam .
     adṛṣṭamūlaṃ yalliṅgaṃ karkaśaṃ bhuvi dṛśyate ..
     tat liṅgantu svayambhatamaparaṃ lakṣaṇācyutam .
     svayambhu liṅgamityuktaṃ tacca nānāvidhaṃ matam ..
     śaṅkhābhamastakaṃ liṅgaṃ vaiṣṇavaṃ tadudāhṛtam .
     padmābhamastakaṃ brāhmaṃ chatrābhaṃ śākramacyate ..
     śiroyugmaṃ tathāgneyaṃ tripadaṃ yāmyamīritam .
     khaṅgābhaṃ nairṛtaṃ liṅgaṃ vāruṇaṃ kalasākṛti ..
     vāyavyaṃ dhvajavāṃlliṅgaṃ kauberantu gadānvitam .
     īśānasya triśūlābhaṃ lokapālādiniḥsṛtam .
     svayambhu liṅgamākhyātaṃ sarvaśāstraviśāradeḥ ..
iti svayambhuliṅgalakṣaṇam .. * .. matsyasūkte .
     dṛṣṭvā liṅgaṃ maheśasya svayambhūtasya pārvati .
     sarvapāpavinirmuktaḥ pare brahmaṇi līyate .. * ..
eteṣāṃ pūjāphalantu tatraiva .
     viśeṣācchailajaṃ muktyai bhuktaye cānuṣaṅgataḥ .
     pārthivaṃ bhuktaye śastaṃ muktaye cānuṣaṅgataḥ ..
     evaṃ vai dārujaṃ jñeyaṃ cihnaliṅgaṃ tathā punaḥ .
     sthiralakṣmīprada jñeyaṃ haimaṃ rājyapradañca tat .
     puttravṛddhikaraṃ tāmraṃ rāṅgamāyuḥpravardhanam ..
padmapurāṇam .
     pāradañca mahābhūtyai saubhāgyāya ca mauktikam .
     candrakāntaṃ mṛtyujit syādghāṭakaṃ sarvakāmadam ..
vīramitrodayadhṛtakalpottare'pi .
     sarvā phalapradā bhūmirmaṇayastadvadeva hi .
     anantādyāḥ smṛtā hyaṣṭau maṇayo vidyudujjvalāḥ ..
     rātrau prakāśakāḥ sarve viṣādyāghātakāriṇaḥ .
     nānāvarṇāstu vijñeyā rasairgandhaiśca rūpataḥ ..
     vajrādyāḥ sphāṭikādyāśca guḍānnādivinirmitam .
     sarvakāmapradaṃ puṃsāṃ liṅgaṃ tātkālikaṃ matam ..
lakṣaṇasamuccaye .
     gāndhaṃ saubhyāgyadaṃ liṅgaṃ pauṣpaṃ muktipradāyakam . tathā . nānāguṇodbhavaṃ liṅgaṃ nānākāmapradāyakam . saikataṃ guṇadaṃ liṅgaṃ saubhyāgyāya ca lāvaṇam .. uccāṭane tu pāśāptaṃ maulaṃ śatrukṣayāvaham . tātkālikaṃ daridraśca kṛtvā bhaktyā samarcayet .. tathā .
     kasturikayā dvau bhāgau catvāraścandanasya ca .
     kuṅkumasya trayaścaiva śaśinā ca catuḥsamam ..
     etadvai gandhaliṅgantu kṛtvā saṃpūjya bhaktitaḥ .
     śivasāyujyamāpnoti bandhubhiḥ sahito naraḥ ..
     kāryaṃ puṣpamayaṃ liṅgaṃ hayagandhasamanvitam .
     navakhaṇḍāṃ dharāṃ bhuktāṃ gaṇeśo'dhipatirbhavet ..
     rajobhirnirmitaṃ liṅgaṃ yaḥ pūjayati bhaktitaḥ .
     vidyādharapadaṃ prāpya paścāt śivasamo bhavet ..
     śrīkāmo gośakṛlliṅgaṃ kṛtvā bhaktyā prapūjayet svacchena kāpilenaiva gomayena prakalpayet ..
     kāryaṃ yaṣṭikramaṃ liṅgaṃ yavagodhūmaśālijam .
     śrīkāmaḥ puṣṭikāmaśca puttrakāmastadarcayet ..
     sitākhaṇḍamayaṃ liṅgaṃ kāryamārogyavardhanam .
     vaśye lavaṇajaṃ liṅgaṃ tālatrikaṭukānvitam ..
     gavyadhṛtamayaṃ liṅgaṃ saṃpūjya buddhivardhanam .
     lavaṇena ca saubhāgyaṃ pārthivaṃ sarvakāmadam ..
     kāmadaṃ tilapiṣṭotthaṃ tuṣotthaṃ māraṇe smṛtam .
     bhasmotthaṃ sarvaphaladaṃ guḍotthaṃ prītivardhanam ..
     gandhotthaṃ guṇadaṃ bhūri śarkarotthaṃ sukhapradam .
     vaṃśāṅkurotthaṃ vaśakaraṃ gomayaṃ sarvarogadam ..
     keśāsthisambhava liṅgaṃ sarvaśatruvināśanam .
     kṣobhaṇe māraṇe piṣṭasambhavaṃ liṅgamuttamam ..
     dāridyradaṃ drumodbhūtaṃ piṣṭaṃ sārasvatapradam .
     dadhidugdhodbhavaṃ liṅgaṃ kīrtilakṣmīsukhapradam .
     dhānyadaṃ dhānyaja liṅgaṃ phalotthaṃ phaladaṃ bhavet ..
     puṣpotthaṃ divyabhogāyurmuktyai dhāvīphalodbhavam .
     navanītodbhavaṃ liṅgaṃ kīrtisaubhāgyavardhanam ..
     dūrvākāṇḍasamudbhūtamapamṛtyuvināśanam .
     karpūrasambhavaṃ liṅgaṃ calā vai bhuktimuktidā .
     ayaskāntaṃ caturdhā tu jñeyaṃ sāmānyasiddhiṣu ..
iti garuḍapurāṇam ..
     sarvaṃ maṇibhavaṃ śreṣṭhaṃ tatra vajramaricchidi .
     yamaliṅgaṃ mahābhūtyai saubhāgyāya ca mauktikam ..
     puṣṭimūlaṃ mahānolaṃ jyotistīrasamudbhavam .
     spaśaka kulasannasatyai taijasaṃ sūryakāntajam ..
     candrāpīḍaṃ mṛtyujitaṃ sphāṭikaṃ sarvakāmaṭam .
     śūlākhyamaṇijaṃ śatrukṣayāthaṃ mauktikaṃ tathā ..
     āpatyaṃ hīrakaṃ jñeya rogahṛnmauktikodbhavam .
     śubhakṛt puṣkalaṃ tīrthe vaiduryaṃ śatrudarpahṛt .
     nīlaṃ lakṣmīpradaṃ jñeyaṃ sphāṭikaṃ sarvakāmadam ..
iti sārasaṃgrahaḥ ..
     mahāmuktipradaṃ haimaṃ rājataṃ bhūtivardhanam .
     ārakūṭaṃ tathā kāṃsyaṃ śṛṇu sāmānyamuktidam ..
     trapusīsāyasaṃ liṅgaṃ śatrūṇāṃ nāśane hitam .
     kīrtidaṃ kāṃsyajaṃ liṅgaṃ rājataṃ puttravardvanam ..
     paittalaṃ bhuktimuktyarthaṃ miśrajaṃ sarvasiddhidam ..
iti kālottaratantram .. tatraiva śivanāradasaṃvāde .
     pitṝṇāṃ muktaye liṅgaṃ pujyaṃ rajatasambhavam .
     haimajaṃ satyalokasya prāptaye pūjayet pumān .
     pūjayettāmrajaṃ liṅgaṃ puṣṭikāmo hi mānavaḥ ..
matsyasūkte .
     tāmraliṅgaṃ kalau nārcet raityasya sīsakasya ca raktacandanaliṅgañca śaṅkhakāṃsyāyasaṃ tathā .. * .. mātṛkābhedatantre 12 paṭale .
     pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet .
     pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalamīritam ..
     svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam .
     sarvasiddhīśvaro raupye phalaṃ tasmāccaturguṇam ..
     tāmre puṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃkṣayaḥ gaṅgāyāñca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet ..
     sphāṭike sarvasiddhiḥ syāttathā marakate priye .
     laudvaliṅge ripornāśaṃ kāmadaṃ bhasmaliṅgakam ..
     vālukāyāṃ kāmyasiddhirgomaye ripuhiṃsanam .
     savvaliṅgasya māhātmyaṃ dharmakāmārthamokṣadam saṃskāreṇa vinā devi pāṣāṇādau na pūjayet ..
tatsaṃskārastatrai yathā --
     raupyañca svarṇaliṅgañca svarṇapātre nidhāya ca .
     tasmāduttolya talliṅgaṃ dugdhamadhye dinatrayam ..
     tryambakeṇa snāpayitvā kālarudraṃ prapūjayet .
     voḍaśenopacāreṇa vedyāntu pārvatīṃ yajet ..
     tasmāduttolya talliṅga gaṅgātoye dinatrayam .
     tato vedoktavidhinā saṃskāramācaret sudhīḥ ..
lakṣaṇahīnaliṅgapūjane doṣo yathā --
     liṅga sulakṣaṇa kuryāt tyajelliṅgamalakṣaṇam .
     dairghyahone bhavedvyādhiradhike śatruvardhanam ..
     mānahīne vināśaḥ syādadhike ca śiśukṣayaḥ .
     vistāre cādhike hīne rāṣṭranāśo bhavet dhruvam ..
     pīṭhahīne tu dāridryaṃ śirohone kulakṣayaḥ .
     brahmasūtravihīne ca rājñāṃ rāṣṭvañca naśyati .
     tasmāt sarvaprayatnena liṅgaṃ kuryāt sulakṣaṇam ..
atha liṅgapramāṇam . devyuvāca .
     liṅgapramāṇaṃ deveśa kathayasva mayi prabho .
     pārthive ca śilādau ca viśeṣo yatra yadbhavet ..
     śrīśiva uvā ca ! mṛttikātolakaṃ grāhyamathavā tolakadvayam .
     etadanyanna kurvota kadācidapi pārvati ! ..
iti mātṛkābhedatantre 7 paṭalaḥ .. api ca .
     mṛttikātolakaṃ grāhyamathavā tolakadvayam .
     trisūtrasya pramāṇena ghaṭanaṃ kārayedbudhaḥ .
     aṅgu ṣṭhaparva mānantu kṛtvā liṅgaṃ prapūjayet ..
iti ṣaṭkarmadīpikādhṛtaviśvasāratantram .. * .. trisūtrīkaraṇamuktaṃ kālottare .
     liṅge vedyāṃ tathā pīṭhe samasūtranipātanāt .
     samañcaiva vijānīyāt trisūtrīkaraṇantvidam ..
mṛttikābhadena brāhmaṇādīnāṃ pūjāphalasya praśastatvamuktaṃ tatraiva .
     śuklaṃ hi pārthivaṃ liṅgaṃ nirmāya yastu pūjayet .
     sa eva parameśāni trivargaphalabhāgbhavet ..
     kṣattriyastu varārohe raktaṃ nirmāya pārthivam .
     pūjayet satataṃ yastu trivagaphalabhāgbhavet ..
     haritaṃ pārthivaṃ devi nirmāya yastu pūjayet .
     sa ca vaiśyo maheśāni trivargaphalabhāgbhavet ..
     kṛṣṇaṃ hi pārthivaṃ liṅgaṃ nirmāya yastu pūjayet sa śūdraḥ parameśāni trivargaphalabhāgbhavet ..
     śilādau ca maheśāni sthūlañca phaladāyakam .
     aṅguṣṭhamānaṃ deveśi yadvā hemādrimānakam ..
     krameṇa devadeveśi phalaṃ bahuvidhaṃ labhet .
     sthūlāt sthūlataraṃ liṅgaṃ rudrākṣaṃ parameśvari .
     pūjanāṅgāraṇāddevi phalaṃ bahuvidhaṃ smṛtam ..
sthūlāt sthūlataramiti pārthivaliṅge taraparam . mṛttikātolakaṃ grāhyamityādivacanāt .. * .. śilāsphāṭikamarakatādīnāṃ pañcasūtrīkaraṇamuktam . yathā --
     śivaliṅgasya yanmānaṃ tanmānaṃ dakṣasavyayoḥ .
     yonyagramapi yanmānaṃ tadadho'pi tathā bhavet ..
iti laiṅgam ..
     liṅgasya yādṛgvistāraḥ pariṇāho'pi tādṛśaḥ liṅgasya dviguṇā vedī yonistadardhasammitā ..
     kurvotāṅgaṣṭhato hrasvaṃ na kadācidapi kvacit .
     ratnādiśivanirmāṇe mānamicchāvaśādbhavet ..
iti tantrāntaram .. liṅgaśabdavyutprattiryathā --
     ākāśaṃ liṅgamityāhuḥ pṛthivī tasya pīṭhikā .
     ālayaḥ sarvadevānāṃ layanālliṅgamucyate ..
iti skandapurāṇam .. * .. liṅgamahimā yathā -- śiva ucāca .
     na tuṣyāmyarcito'rcāyāṃ puṣpadhūpanivedanaiḥ .
     liṅge'rcite tathātyarthaṃ paraṃ tuṣyāmi pārvati ..
     eṣa devi purā kṛtye jīnā'haṃ sarvadaivataiḥ ..
     liṅgatvālliṅgamityuktaṃ sadevāsurakinnaraiḥ ..
     prayacchāmi divaṃ devi yo malliṅgārcane rataḥ .
     tyaktvā sarvāṇi pāpāni nirgado dagdhakalpaṣaḥ .
     manmanā mannamaskāro māmeva pratipadyate ..
iti vīramitrodayadhṛtaskandapurāṇam .. * .. dravyaviśeṣeṇa pūjādiphalamapi tatraiva .
     vastrapūtajalairliṅgaṃ snapitvā mama mānavāḥ .
     lakṣāṇāñcāśvamedhānāṃ phalamāpnoti sattamaḥ ..
     sugandhicandanaramairliṅgamālipya bhaktitaḥ .
     ālipyate surastrībhiḥ sugandhaiyakṣakardamaiḥ .. * ..
liṅgapūjanākaraṇe doṣastatpūjāphalañca tatraiva śivanāradasaṃvāde .
     vinā liṅgārcanaṃyasya kālo gacchati nityaśaḥ .
     mahāhānibhavettasya durgatasya durātmanaḥ ..
     ekataḥ sarvadānāni vratāni vividhāni ca .
     tīrthāni niyamā yajñā liṅgārādhanamekataḥ ..
     na liṅgārādhanādanyat purā vede caturṣvapi .
     vidyate sarvaśāstrāṇāmeṣa eva suniścitaḥ ..
     bhuktimuktipradaṃ liṅgaṃ vividhāpannivāraṇam .
     pūjayitvā naro nityaṃ śivasāyujyamāpnu yāt ..
     sarvamanyat parityajya kriyājālamaśeṣataḥ .
     bhaktyā paramayā vidvān liṅgamekaṃ prapūjayet ..
iti skandapurāṇam .. * ..
     aśvamedhasahasrāṇi vājapeyaśatāni ca .
     maheśārca napuṇyasya kalāṃ nārhanti ṣoḍaśīm ..
iti matsyasūkte 16 paṭalaḥ .. * ..
     svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet .
     svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā .
     teṣāṃ pūjā bhaveddevi śambhunāthasya pūjanāt ..
iti mātṛkābhedatantram .. * .. ṣaṭkarmadīpikāyām . asāre khalu saṃsāre sārametaccatuṣṭayam . kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śambhusevanam .. * .. atha pāradaśivaliṅgamāhātmam .
     jyotirmayaṃ mahāliṅgaṃ kailāśanagare priye .
     tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ ..
     pūrṇaliṅgaṃ maheśāni śivabījaṃ na cānyathā .
     śilāmadhye yathā cakraṃ lakṣmīnārāyaṇaḥ param ..
     pāradasya śatāṃśaiko lakṣmīnārāyaṇo na hi .
     pakāraṃ viṣṇurūpañca ākāraṃ kālikā svayam ..
     rephaṃ śivaṃ dakārañca brahmarūpaṃ na cānyathā .
     pāradaṃ parameśāni brahmaviṣṇuśivātmakam .
     yo yajet pāradaṃ liṅgaṃ sa eva śambhuravyayaḥ ..
iti mātṛkābhedatantre 8 paṭalaḥ .. tasya nirmāṇavidhānaṃ pāradaśabde draṣṭavyam .. * .. prakārāntaraśivaliṅgotpattiryathā --
     tato vivāhaṃ nirvartya kṛtakṛtyā yathāgatāḥ .
     gatāḥ sarve maheśo'pi satyā saha tadā gṛham .
     jagāma reme satyā ca ciraṃ nirbharamānasaḥ ..
     atha kāle kadācittu satyā saha maheśvaraḥ .
     reme na śeke taṃ soḍhuṃ satī śrāntābhavattadā .
     uvāca dīnayā vācā devadevaṃ jagadgurum ..
     bhagavanna hi śaknomi tava bhāraṃ suduḥsaham .
     kṣamasva māṃ mahādeva kṛpāṃ kuru jagatpate ..
     niśamya vacanaṃ tasyā bhagavān vṛṣabhadhvajaḥ .
     nibharaṃ ramaṇaṃ cakre gāḍhaṃ nirdayamānasaḥ ..
     kṛtvā saṃpūrṇaramaṇaṃ satī ca tyaktamaithunā .
     utthānāya manaścakre ubhayosteja uttamam .
     papāta dharaṇīpṛṣṭhe tairvyāptamakhilaṃ jagat ..
     pātāle bhūtale svarge śivaliṅgāstadābhavan .
     tena bhūtā bhaviṣyāśca śivaliṅgāḥ sayonayaḥ ..
     yatra liṅgaṃ tatra yoniryatra yonistataḥ śivaḥ .
     ubhayoścaiva tejobhiḥ śivaliṅgaṃ vyajāyata ..
iti nāradapañcarātre 3 rātram .. * .. kāmanābhede pārthivaliṅgasaṃkhyā yathā --
     saṃkhyā pārthivaliṅgasya yathākāmaṃ nigadyate .
     mṛlliṅgaṃ pārthivaṃ nāma bhuktimuktikaraṃ param ..
     deśakālādikaṃ jñātvā kuryāt liṅgaṃ phalapradam na karoti yadā jñātvā na kāryaṃ tasya sidhyati vidyārthī śatasāhasraṃ dhanārthī ca tadardhakam .
     puttrārthī sārdhasāhasraṃ kanyārthī ca śatatrayam ..
     vidvān liṅgāyutaṃ kuryāt sarvapāpaharaṃ param .
     rājyārthī śatasāhasraṃ kāntārthī śatapañcakam ..
     mokṣārthī koṭiguṇitaṃ bhūtikāmaḥ sahasrakam .
     rūpārthī trisahasrantu tīrthārthī dvisahasrakamam .
     suhṛtkāmaḥ sahasrantu vasvārthaṃ śatamaṣṭakam ..
     māraṇārthaṃ saptaśataṃ mohanārthaṃ śatāṣṭakam ..
     uccāṭanavaśaścaiva sahasrantu yathoktataḥ .
     stambhane ca sahasrantu dāraṇe ca tadardhakam ..
     mahārājabhaye pañcaśatañcāpadi saṅkaṭe .
     sahasramayutaṃ sarva kāmadaṃ parikīrtitam ..
     ekaṃ pāpaharaṃ proktaṃ dviliṅgañcārthasiddhidam .
     triliṅgaṃ sarvakāmānāṃ kāraṇaṃ paramīritam ..
tathā .
     liṅgānāmayutaṃ kṛtvā pūjā rājabhayaṃ haret .
     sahasrāṇi ca liṅgānāṃ nigaḍānmocayeddhruvam ..
     kārāgṛhavimuktyarthamayutaṃ kārayedbudhaḥ .
     ḍākinyādibhaye pañcasahasraṃ kārayettathā .
     sahasrāṇāñca pañcāśadaputtro hi prakārayet ..
iti vīramitrodayadhṛtam ..
     anena ca kramāddevi lakṣaṃ yastu prapūjayet .
     sarvābhīṣṭaphalaṃ devi labhate nātra saṃśayaḥ .. * ..
ekīkṛtya liṅgapūjāvidhiniṣedhau yathā --
     ekīkṛtya maheśāni yugalaṃ na tu pūjayet .
     ekīkṛtya maheśāni daśa pañcaśatāni ca ..
     pratyekenāthavā devi vilvapatraiḥ prapūjayet .
     ekaikaṃ pūjayelliṅgaṃ yugalaṃ na tu pūjayet .
     daridro jāyate devi yugalasya ca pūjanāt ..
iti liṅgārcanatantram .. * .. śivaliṅgamṛttikādinirūpaṇaṃ yathā --
     tīrthamṛtsnāṃ samāhṛtya nirmāya liṅgamadbhutam tīrthābhāve maheśāni kṣudrasya mṛttikāṃ priye ..
     parvataprabhavā devi nadīnāmretyudāhṛtam .
     etadbhinnā maheśāni nadī kṣudrā iti priye ..
     nirjharasya ca deveśi nadī sampatpradāyinī .
     sarvābhāve maheśāni goṣpadasthāñca mṛttikāma .
     athavā parameśāni yatra cittaṃ prasīdati ..
     supīnaṃ sundaraṃ ramyaṃ śarkarārahitaṃ sadā ..
     nirmāya pārthivaṃ liṅgaṃ kuṇḍalīsahitaṃ priye ..
     yā liṅgaṃ parameśāni sa rudraḥ parameśvaraḥ .
     kuṇḍalī veṣṭanī tasya sā devī parameśvarī ..
     śivasya pūjanāt devi devīdevau ca pūjitau ..
iti matsyasūktam .. * .. bāṇaliṅganirmālyagrahaṇe pratiprasavo yathā --
     bāṇaliṅge na cāśaucaṃ na ca nirmālyakalpanā sarvaṃ bāṇārpitaṃ grāhyaṃ bhaktyā bhaktaiśca nānyathā ..
     grāhyāgrāhyavicāro'yaṃ bāṇaliṅge na vidyate .
     tadarpitaṃ jalaṃ patraṃ grāhyaṃ prasādasaṃjñayā ..
     bāṇaliṅge svayambhūte candrakāntendrasaṃsthite .
     cāndrāyaṇasamaṃ jñeyaṃ śambhornaivedyabhakṣaṇaiḥ ..
iti śivanāradasaṃvādaḥ ..

śivalokaḥ, puṃ, (śivasya lokaḥ .) kailāsaḥ . yathā,
     vilvapatrairakhaṇḍaiśca yo liṅgaṃ pūjayet sakṛt .
     sarvapāpairvinirmuktaḥ śivaloke mahīyate ..
iti tithyāditattvadhṛtabhaviṣyapurāṇam .. śivasya bhuvanaṃ janaśca ..

śivavallabhā, strī, (śivasya vallabhā .) śatapatrī . iti rājanirghaṇṭaḥ .. śivapriye tri ..

śivavallikā, strī, (śivasya vallikā .) liṅginī iti rājanirghaṇṭaḥ ..

śivavallī, strī, (śivasya vallī .) liṅginī . śrīvallī . iti rājanirghaṇṭaḥ ..

śivavāhanaḥ, puṃ, (śivasya vāhanaḥ .) anaḍvān . iti rājanirghaṇṭaḥ ..

śivavījaṃ, klī, (śivasya vījam .) pāradaḥ . iti rājanirghaṇṭaḥ ..

śivaśekharaḥ, puṃ, (śivaḥ sukhakaraḥ śivapriyo vā śekharo'gro yasya .) vakavṛkṣaḥ . iti jaṭādharaḥ .. dhustūraḥ . iti rājanirghaṇṭaḥ .. śivasya mastakañca ..

śivasāyujyaṃ, klī, (śivasya sāyujyam .) mokṣaviśeṣaḥ . sa ca śivena saha yogaḥ . yathā . nāgarakhaṇḍe .
     upavāsaprabhāveṇa balādapi ca jāgarāt .
     śivarātrestathā tasya liṅgasyāpi prapūjayā .
     akṣayān labhate lokān śivasāyujyamāpnuyāt ..
iti tithyāditattvam ..

śivasundarī, strī, (śivasya sundarī .) durgā . iti tantraśāstram ..

śivā, strī, (śiva + ṭāp .) durgā . muktiḥ . yathā --
     śivā muktiḥ samākhyātā yogināṃ mokṣagāminī .
     śivāya yāṃ japeddevīṃ śivā loke tataḥ smṛtā ..
iti devīpurāṇe 45 adhyāyaḥ .. api ca .
     śivā kalpāṇarūpā ca śivadā ca śivapriyā .
     priye dātari cāśabdaḥ śivā tena prakīrtitā ..
iti brahmavaivarte prakṛtikhaṇḍe 54 adhyāyaḥ .. aparañca .
     śaśca kalyāṇavacana irevotkṛṣṭavācakaḥ .
     samūhavācakaścaiva vākāro dātṛvācakaḥ ..
     śreyaḥsaṃghotkṛṣṭadātrī śivā tena prakīrtitā .
     śivarāśirmūrtimatī śivā tena prakīrtitā ..
     śivo hi mokṣavacanaścākāro dātṛvācakaḥ .
     svayaṃ nirvāṇadātrī yā sā śivā parikīttitā
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 27 aghyāyaḥ .. śamīvṛkṣaḥ . harītakī . śṛgālaḥ . tāmalakī . ityamaraḥ .. āmalakī . iti medinī .. buddhaśaktiviśeṣaḥ . sa tu dvāviṃśajinamātā . iti trikāṇḍaśeṣaḥ .. haridrā . dūrvā . gorocanā . iti rājanirghaṇṭaḥ .. * .. śṛgālasya dhvaneḥ śubhāśubhaṃ yathā --
     śobhanaṃ śubhaphalāptisūcakaṃ kathyatetyavitathaṃ śivārutam .
     śāntadīptakakubhāṃ viśeṣato jñānamatra ca sadopayujyate ..
     dagdhā diguktā dinanāthayuktā vivasvadāptā bhavati pradīptā .
     sā dhūmitā yāṃ savitā prayātaḥ śeṣā digantāḥ kila pañca śāntāḥ ..
     dagdhā digaiśī jvalitā digaindrī pradhūmitā cānaladikkrameṇa .
     pratyekamekaṃ praharāṣṭakena bhuṅkte diśo'ṣṭau savitā krameṇa ..
     ādye dinasya prahare pravṛtte maheśadeveśahutāśadikṣu .
     śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni ..
     ahno dvitīye praharasya bhāge sahasranetrānalakāladikṣu .
     śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni ..
     brāhmye tṛtīye prahare dinasya hutāśavaivasvatayātudikṣu .
     śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni ..
     samāgate'hnaḥ prahare turīye preteśarakṣaḥpatipāśidikṣu .
     śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni ..
     ādye niśāyāḥ prahare pravṛtte rakṣo'dhiyādaḥpativātadikṣu .
     śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni ..
     tato dvitīyaprahare rajanyāstoyo'dhināthānilasomadikṣu ..
     śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni ..
     yāme tṛtīye'pi ca yāmavatyāḥ samīradoṣākaraśambhadikṣu .
     śivā raṭantī kurute narāṇāṃ satrāsakāyavyayabandhanāni ..
     samāgate rātriturīyayāme niśākareśānasureśadikṣu .
     śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni ..
iti śivārute dagdhadīptadhūmitadiktrayayāmaprakaraṇaṃ prathamam .. * ..
     itīritaṃ diktrayayāmayogāt phalaṃ viruddhaṃ virutaiḥ śivāyāḥ .
     brūmo'tha dikpañcakayāmayogāt phalāni puṃsāṃ kramataḥ śubhāni ..
     kṛtāntarakṣovaruṇānilendudikṣvādyayāme raṭitaiḥ, śṛgālyāḥ .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ ..
     rakṣaḥ praceto'nilasomaśambhudikṣu dvitīye prahare rutena .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ ..
     jaleśavātenduśivāmareśadikṣvāraveṇa prahare tṛtīye .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ ..
     samīrasomeśasureśavahnidikṣu svareṇa prahare caturthe .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ ..
     śaśāṅkarudrenduhutāśakāladikṣvāravaiḥ pañcamayāmabhāge .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ ..
     īśānaśakrāgnikṛtāntarakṣodikṣu svareṇa prahare ca ṣaṣṭhe .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ mubhikṣaṃ priyalokasaṅgaḥ ..
     indrāgnikālasrapapāśapāṇidikṣvāravaiḥ saptamayāmakāle .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ ..
     atyantakṛnnairṛtapāśivātadikṣvaṣṭame ca prahare raveṇa .
     syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ ..
iti śrīvasantarāje śivārute digyāmaprakaraṇaṃ dvitīyam .. * ..
     ekādikānāṃ nidhanāṣṭamānāṃ śivārutānāmadhunā yadartham .
     prācyādikāsvaṣṭasu dikṣvaśeṣaṃ yadyat phalaṃ tattadudīrayāmaḥ ..
     dhanānyabhīṣṭāptimabhīṣṭalābhaṃ dhruvaṃ tato'rthasya phalaṃ śubhañca .
     bhayaṃ pralāpaṃ sakalañca saukhyamekādiśabdaiḥ kurute praśānte ..
     bhayānyaniṣṭaśrutirarthahāniriṣṭairviyogo mahatī ca bhītiḥ .
     syādvigrahāptirmaraṇañca dīpte tvekādinā cet kṛtasaptakena ..
     aindryāṃ nināde prathame'rthalābho bhaveddvitīye nidhidarśanañca .
     kanyāṃ tṛtīye labhate caturthe adhvāgamaṃ pañcamake'tha siddhim ..
     ṣaṣṭhe rave kupyati bhūminātho bhīḥ saptame syādviphalo'ṣṭameṣu ..
     trāso'gnibhāge prathame dvitīye narādhipaḥ kupyati bhīstṛ tīye ..
     ghātaścaturthe nagarasya śabde śivākṛte pañcamake ca yuddham .
     vadanti tajjñāḥ kalahañca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu ..
     ādye śubhaṃ syādaśubhaṃ dvitīye yāmye mahāvyādhibhayaṃ tṛtīye .
     svare caturthe svajanāgamaḥ syāt puttro bhavet pañcasu phetkṛteṣu ..
     jāyeta kanyā raṭite ca ṣaṣṭhe bhoḥ saptame syādviphalo'ṣṭamastu .
     grāmasya ghāto diśi rākṣasānāmādye dvitīye'pi ca gokulasya ..
     mṛtyustṛtīye dvicatuṣpadānāṃ hāniścaturthe'pi ca pañcame'tra .
     caurādbhayaṃ rājabhayañca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu ..
     śabde śivāyā varuṇasya bhāge ādye bhayaṃ hāniratha dvitīye .
     syādrājadūtāgamanaṃ tṛtīye dāhaścaturthe khalu caurabhītiḥ ..
     syāt pañcame rājabhayaśca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu .
     vāyavyabhāge bhayamekaśabde bhayātireko bhavati dvitīye ..
     vṛṣṭistṛtīye mahṛtī caturthe meghāgamo varṣati pañcame ca .
     krodhaṃ vidhatte mṛpateśca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu ..
     diśyuttarasyāṃ vihite virāve mriyeta kaścit prathame dvitīye .
     mahābhayaṃ vipravadhastṛtīye kṣattraṃ caturthe khalu hanyate ca ..
     viṭ pañcame ṣaṣṭharave ca śūdro bhīḥ saptame syādviphalo'ṣṭamastu .
     rāhostathā darśanamādyaśabde ketordvitīye ca tathottareṇa ..
     ulkāprapātastriṣu durdinañca caturṣu bhadraṃ khalu pañcame ca .
     saṅgo bhavedvairijanaśca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu ..
     ādye bhaveddardinamīśadeśe vṛṣṭirdvitīye ca rave śivāyāḥ .
     vātastutīye tvaśaniścaturthe mriyeta kaścit khalu pañcame ca ..
     labheta pṛthvīṃ ninade ca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu ..
iti śrīvasantarāje śivārute svarāṣṭakaprakaraṇaṃ tṛtīyam .. * ..
     kṣemalābhapunarāgamanānāṃ niścayaṃ yamadhigamya viśaṅkaḥ .
     yena yāti pathikaḥ paradeśaṃ taṃ śivārutamatha prathayāmaḥ ..
     yaṃ yaṃ deśaṃ gantumabhyudyatānāṃ puṃsāṃ śabdānuccarantī śṛgālī .
     śāntāyāṃ sā siddhaye vāñchitānāṃ dīptāyāntu syādabhīṣṭakṣayāya ..
     prācīṃ diśaṃ sanmukhabhānuvimbaṃ pratiṣṭhamānasya narasya yasya .
     śabdaṃ śṛgālī purataḥ karoti bandhaṃ vadhaṃ vā prakaroti tasya ..
     prācīdigīśābhimukhasya puṃsaḥ prasthānakāmasya śivā saśabdā .
     bhiye'rthanāśāya ca dakṣiṇā syādvāmā punarvāñchitakāryasiddhyai ..
     pratyarkamāśāṃ calitasya pūrvāṃ śivā virāvaṃ puruṣasya yasya .
     karoti pṛṣṭhe prakaroti tasya sarvaprakārāmabhilāṣasiddhim ..
     prasthāpino yasya ca dakṣiṇāśāṃ śivā ravaṃ muñcati dakṣiṇena .
     ādityamuktā yadi no tadānīṃ dhruvaṃ bhavettasya mahīpatitvam ..
     vaivasvatāśāṃ calitasya yasya divākarastiṣṭhati dakṣiṇena .
     śivā ca vāmā kurute virāvaṃ sampadyate tasya samastamiṣṭam ..
     pumān yadā yāmyakakuppravāsī karoti śabdaṃ purataḥ śṛgālī .
     āste vivasvānapi sammu khaścet bhavet tadānīmacireṇa mṛtyuḥ ..
     narasya yāmyāṃ kakubhaṃ yiyāsoḥ śṛgālabhāryā yadi pṛṣṭhabhāge .
     phetkāramāmuñcati mānavasya mṛtyuśca puttreṇa bhavatyavaśyam ..
     diśaṃ pratīcīṃ vrajataḥ śṛgālī narasya yasyābhimukhī virauti .
     śāntā sthitā śāntaphalapradātnī dīptā tu dīptaṃ phalamātanoti ..
     prācetasoṃ sañcalitasya kāṣṭhāṃ śṛgālikā jalpati dakṣiṇena .
     yadā tadānīṃ subahūnanarthān karoti cārthānapi hanti puṃsaḥ ..
     diśaṃ pravetaḥparipālyamānāṃ narasya yasya vrajataḥ śṛgālī .
     vāmā virāvaṃ prakaroti śāntā bhavantyabhipretaphalāni tasya ..
     yo vāruṇoṃ yāti diśaṃ manuṣyaḥ śṛṇvan śivāyā raṭitāni pṛṣṭhe .
     gatasya tasyāśu hutāśabhītirasaṃśayaṃ syāt draviṇakṣayaśca ..
     yasyottarāśāṃ calitasya puṃmaḥ prācyāṃ śivā muñcati phetkṛtāni .
     bhānuḥpratīcyāṃ vihitasthitiścedapekṣitaṃ sidhyati tatkṣaṇena ..
     muñcatyadīcīṃ calitasya pṛṣṭhe śivā virāvaṃ puruṣasya yasya .
     āste ca madhye nabhaso vivasvāṃstasyārthahānirmaraṇaṃ pradiṣṭam ..
     kuberakāṣṭhāṃ prati yaḥ prayāti jvālāmukhī cābhimukhī virauti .
     tasyādhvagasyābhimatārthasiddhirbhavecca sampat punarāgamaśca ..
     tiṣṭhati tīvrakaro diśi yasyāṃ phet kurute yadi tatra śṛgālī .
     tadvrajataḥ pathikasya bhavetāṃ niścayato dhanajīvitanāśau ..
     dakṣiṇataḥ prathamaṃ yadi paścāt vāmagatā pathikasya śṛgālī .
     phet kurute kurute tadavaśyaṃ kṣemadhanāptigṛhāgamanāni ..
     adhyāsya śāntāṃ kakubhaṃ narasya vāmā śṛgālī yadi vā raṭantī ..
     tadārthalābhaṃ vitaratyavaśyamarthakṣayaṃ dakṣiṇato raṭantī ..
     vāmā pradīpte kakubhaḥ pradeśe'lābhaṃ tathānarthamupādiśanti .
     śivā raṭantī pathi dakṣiṇā tu kṣipatyanarthānatha saṅkaṭeṣu ..
     śānte digante yadi vā pradīpte pṛṣṭhe prayāṇe pratiṣedhayitro .
     śabdāyamānā tu śivā pugstāt nimajjayatyāpadagādhasindhau ..
     vāme'pasavye purato'tha pṛṣṭhe puṃmaḥ śivā jalpati yatra tatra .
     āyānti caurāḥ prathame virāve dvayorbhavettaskaradarśanañca ..
     nṛpādaro'rthāgamanaṃ tṛtīye turye kṣatiḥ pañcamake'rthalābhaḥ .
     vāṇijyasevādiphalāya ṣaṣṭhe bhoḥ maptame syādviphalo'ṣṭamastu ..
     hāhāravaṃ muñcati hṛṣṭabhāvā hāsyaṃ tu tasyāstadudāharanti .
     agresarā vā pathi yā yiyāsoḥ sā dviprakārāpi manorathāptyai ..
     nṛpasya yātrāsamaye purastāt prayāti cedvartma nivedayantī .
     kuryācchivā vairiparābhavaṃ tajjayaśriyañcābhimataṃ vidadhyāt ..
     kāryāntareṣvapyanugamyamānā śreyaḥpradā śāntadiśi pradiṣṭā .
     śivā pradīpte tu diśi pradeśe samāraṭantī mahate bhayāya ..
     bhayodgame dīptadiśi pradīptairnādainṛṇāṃ hanti bhayāni devī .
     mahānti sarvāṇyapi śāntanādāḥ śāntasthitā sarva bhayapradātrī ..
     yadā ca nadyuttaragā narāṇāṃ śabde śṛgālī kurute kadācit .
     taṭadvaye tat parirakṣaṇīyaṃ mahadbhayaṃ bhāvi jalecarebhyaḥ ..
iti śrīvasantarāje śivārute yātrāprakaraṇaṃ caturtham .. * ..
     sthānasthitānāmapi yogabhājāṃ naimittikānāmupadiśyate tu .
     śivāvirāvairaśivaṃ śivañca suniścitārthaṃ munisammatena ..
     karoti phe phe iti sarvadikṣu yadā tadā sthānavighātayuddhe .
     śivā vidhatte kṣudhitā tvasaṃkhyān raudrān svarān muñcati cedupekṣām ..
     nirantaraṃ rauti vidikṣu dikṣu samandakāruṇyaravāturā cet .
     apatyamohena yadā śṛgālī tyaktyaspṛ hā sā kathiteha tajajñaiḥ ..
     sthitvā pradīpte kakubho vibhāge jvālāmukhī phet kurute'tiraudram .
     grāmasya tasya prakaroti nāśaṃ tasyāthavā tiṣṭhāta yasya madhye ..
     grāmasya madhyaṃ samavāpya yasya jvālāmukhī muñcati phetkṛtāni .
     sa śūnyatāṃ gacchati niścayena lokasya vā syādasukha prabhūtam ..
     grāmāntike sapta dināni yāvata mahābhayotpāditaphetkṛtāni .
     virauti cettat kurute śṛgālī tadvāsilokasya bhayaṃ prabhūtam ..
     madhyaṃ dine yāvadahāni pañca śivā samīpe nagarasya tasya virauti ghātaṃ vidadhāti yasya bhayañca vahniprabhavaṃ prabhūtam ..
     pañcārdharātrāṇi kathañcideṣā krū rāravā vyāharate śṛgālī .
     yasyāntike taṃ bahavo haṭhena muṣṇanti caurā janasanniveśe ..
     sthānasya yasyopagatā samīpaṃ dināni pañcoccarati prabhāve .
     svareṇa raudreṇa śṛgālabhāryā syāttatra hānirmahatī narāṇām ..
     surakṣitasyāpi manuṣyalakṣairgrāmasya śīghraṃ grahaṇaṃ vidhatte .
     trayaṃ dinānāṃ divasāvasāne śivā raṭanti paruṣasvareṇa ..
     dikṣvāraṭanti sakalāsu raudraṃ bhramatyakhinnā paritaḥ puraścet .
     śṛgālabhāryā khalu tadvravīti yuddhaṃ mahattatra mahābhighātam ..
     jvālāṃ vimuñcatyatiraudranādā samākulā dhāvati yā samantāt .
     kaumārakaṃ yā janayatyakasmāt .
     kuryācchivā sā yuvarājapātam ..
     romodgamaṃ yā janayatyakasmāt phe ityatikrūraravā narāṇām .
     mūtraṃ purīṣantu turaṅgamāṇāṃ sā sarvadā syādaśivā śiveha ..
     taraṅgiṇīrodhasi saumyarūpāṃstrīn pañca vā mucyati yā ninādān .
     śivāṃ śivāṃ tāṃ nṛpatitvadātrīṃ vandeta devīmabhivandanīyām ..
     śmaśānabhūmau dinamadhyabhāge madhye rajanyāḥ svagṛhapradeśe .
     yā rauti tasyai balimarghyayuktraṃ bhaktyā pradadyādyadi bhadramicchet ..
     sarveṣu kāryeṣu samudyateṣu baliḥ śivāyā vinivedanīyaḥ .
     gṛhṇāti yanmin viṣaye'bhyupetya devī baliṃ jalpati tatra siddhim ..
iti śrīvasantarāje śivārute sthānasthitaprakaraṇaṃ pañcamam .. * ..
     kathyate balividhānamidānīṃ śākunāgamamatena śivāyāḥ .
     divyamantrabalivādhitadoṣaṃ sādhitākhilasamudyatakāryam ..
     śūnyālayaṃ rudragṛhaṃ śmaśānaṃ catuṣpathaṃ mātṛgṛhaṃ jalāntam .
     bandhyāvaniścatvaramevamādyā balipradānāya matāḥ pradeśāḥ ..
     teṣāñca madhyāducitapradeśe viśodhitaṃ maṇḍalikaṃ vidadhyāt .
     paurāṇikaślokaparīkṣitāyāḥ saṃgṛhya gorgomayamantarīkṣāt ..
     atyantajīrṇadehāyā bandhyāyāśca viśeṣataḥ .
     rogārtanavasūtāyā na gorgomayamāharet ..
     tasmin vicitraṃ vitataṃ vidadhyāt piṣṭāktakenāṣṭadalaṃ sarojam .
     maṃpūjayettatra surādhipādīn krameṇa sarvānapi lokapālān ..
     madhye sutaiḥ pañcabhirabhyupetā śivānvitā piṣṭamayī prasannā .
     pūjyā śivā tuṣyati bhaktiyogāt prabhūtapuṣpākṣatadhūpadīpaiḥ ..
     sājyaguḍaudanamāṣakulatthairyāvakapūpalikāmiṣamadyaiḥ .
     saṃbhṛtiratra narāsanamātraṃ buddhimatā balikarmaṇi kāryā ..
     prāpyāṣṭamīṃ vātha caturdaśīṃ vā saṃmantrya mantraṇa ca saptakṛtvaḥ .
     bali śivāyā niśi niścayena dadyānmanuṣyo yadi bhadramicchet ..
     atra mantraḥ . oṃ śive jvālāmukhi baliṃ gṛhāṇa gṛhāṇa huṃ phaṭ svāhā . oṃ śive śivadūti bhagavati caṇḍe idamarghyaṃ balilīlāsamucitaṃ gṛhāṇa gṛhāṇa āgaccha āgaccha vāyuvegena śubhaṃ kuru kuru svāhā . ityarghyamantraḥ . balidānāya mantrāntaram . oṃ namo bhagavati enaṃ enaṃ baliṃ gṛhṇa gṛhṇa gandhapuṣpadhūpadīpādikaṃ daha daha paca paca ghorarūpiṇi bho bhagavati pibata pibata svāhā .
     etasya mantradvitayasya madhyādekena kenāpyabhimantraṇīyaḥ .
     baliḥ śivāyāḥ sumahāprabhāvaṃ pṛthak pṛthak mantrayugaṃ yadetat ..
     tāmbūlavastrāsanadakṣiṇābhirnaimittikaṃ śākunaśāstradakṣam .
     prapūjayettatra bhavatyabhīṣṭamācāryavarye paritoṣite hi ..
     aśleṣikāvahnikṛtāntarudradhiṣṭyāni pūrvātritayena sārdham .
     jyaṣṭhāñca santyajya virauti yeha śreyaskarī jambukagehinī sā ..
     hitaiṣiṇī sarvasamīhiteṣu devī bhavānī bhuvi pheravā ca .
     kṛtādhivāsā kṛpayā sadava śivārute tena yateta vidvān ..
iti śrīvasantarājaśākune sadāgamārthaśobhane samastasatyakautuke viracitaṃ śivārutaṃ ṣaṣṭham .. * atha tāntrikaśivābaliḥ . taduktaṃ kulacūḍāmaṇau
     vilvamūle prāntare vā śmaśāne vātha sādhakaḥ .
     māṃsapradhānaṃ naivedyaṃ sandhyākāle nivedayet ..
     kāli kālīti vaktavyaṃ tataḥ sā śivarūpiṇī paśurūpā samāyāti parivāragaṇaiḥ saha ..
     bhuktvā rauti yadaiśānyāṃ mukhamuttolya susvaram .
     tadaiva maṅgala tasya nānyathā kulabhūṣaṇa ..
     avaśyamannadānena niyataṃ toṣayecchivām .
     nityaśrāddhaṃ tathā sandhyāvandanaṃ pitṛtarpaṇam ..
     tathaiva kulasevyānāṃ nityatā kulapūjane .
     paśurūpāṃ śivāṃ devīṃ yo nārcayati nirjane ..
     śivārāveṇa tasyāśu sarvaṃ naśyati niścitam .
     japapūjāvidhānāni yatkiñcit sukṛtāni ca .
     gṛhītvā śāpaṃ dattvā ca śivā roditi nirjane ..
     ekayā bhujyate yatra śivayā deva bhairava .
     tatraiva sarva śaktīnāṃ prītiḥ paramadurlabhā ..
     paśuśaktiḥ pakṣiśaktirnaraśaktiryathākramāt .
     pūjanāt dviguṇaṃ karma maṅgalaṃ sādhayettataḥ ..
     tena sarvaprayatnena kartavyaṃ pūjanaṃ mahat .
     rājādibhayamāpanne deśāntarabhayādike ..
     śubhāśubhāni karmāṇi vicintya balimāharet .
     gṛhṇa devi mahābhāge śive kālāgnirūpiṇi ..
     śubhāśubhaphalaṃ vyaktaṃ brūhi gṛhṇa baliṃ tava .
     evamuccārya dātavyo baliḥ kulajanapriyaḥ ..
     yadi no bhujyate vatsa tadā naiva śubhaṃ bhavet .
     śubhaṃ yadi bhavettatra bhujyate tadaśeṣataḥ .
     evaṃ jñātvā mahādeva śāntisvastyayanaṃ caret ..
iti tantrasāraḥ ..

śivākṣaṃ, klī, (śivasyākṣi kāraṇatvenāstyasyeti . ac .) rudrākṣam . iti rājanirghaṇṭaḥ .. (asya vivaraṇaṃ rudrākṣaśabde draṣṭavyam ..)

śivāṭikā, strī, vaṃśapatrī . iti bhāvaprakāśaḥ ..

śivātmakaṃ, klī, (śivaḥ sukhakaraḥ ātmā svarūpo yasya .) saindhavama . iti rājanirghaṇṭaḥ .. śivamaye, tri ..

śivānī, strī, (śivasya bhāryā . yadvā, śivaṃ maṅgalamānayatīti . ā + nī + ḍaḥ . gaurāditvāt ṅīṣ .) durgā . iti lokaprasiddhiḥ .. jayantīvṛkṣaḥ . iti śabdacandrikā ..

śivāpriyaḥ, puṃ, (śivāyāḥ priyaḥ .) chāgaḥ . iti trikāṇḍaśeṣaḥ .. śivasya śivāyā apriyavastuni śivāyā vallabhe ca tri ..

śivāpīḍaḥ, puṃ, (śivasyāpīḍa iva .) vakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śivāśivayoḥ śekharaśca ..

śivāphalā, strī, (śivāyā iva phalamasyāḥ .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śivārātiḥ, puṃ, (śivāyāḥ śṛgālasyārātiḥ .) kukkuraḥ . iti śabdamālā .. śivāśivayoḥ śatruśca

śivālayaṃ, klī, (śivā ālīyate'treti . ā + lī + ac .) śmaśānam . iti hārāvalī .. (yathā, kathāsaritsāgare . 3 . 33 .
     bakhyarthaṃ yuddhyamānau ca puṇyeśūnye śivālaye ..)

śivālayaḥ, puṃ, (śivāyāḥ śivasya vā ālayaḥ .) raktatulasī . iti śabdacandrikā .. śivasya gṛham . yathā, rāmārcanacandrikāyāma .
     candrasūryagrahe tīrthe siddhakṣetre śivālaye .
     mantramātraprakathanamupadeśaḥ sa ucyate ..
iti tithyāditattvam ..

śivāluḥ, puṃ, śṛgālaḥ . iti rājanirghaṇṭaḥ ..

śivā(ba)valiḥ, puṃ, (śivābhyo dīyamāno valiḥ .) rātrau śivādeyamāṃsapradhānanaivedyam . yathā . atha śivāvaliḥ . kulacūḍāmaṇau . vilvamūle prāntare vā śmaśāne vāpi sādhakaḥ māṃsapradhānanaivedyaṃ sandhyākāle nivedayet .. kāli kālīti vaktavye tatromā śivarūpiṇī . paśurūpadharāyāti parivāragaṇaiḥ saha .. bhuktvā rauti yadaiśyānyāṃ mukhamuttolya susvaram . tadaiva maṅgalaṃ tasya nānyathākula bhūṣaṇa .. avaśyamannadānena niyataṃ toṣayecchivām . nityaśrāddhaṃ tathā sandhyāvandanaṃ pitṛtarpaṇam .. tathaiva kulasevyānāṃ nityatā kulapūjane . paśurupāṃ śivāṃ devīṃ yo nārcayati nirjane .. śivārāveṇa tasyāśu sarvaṃ naśyati niścitam . japapūjāvidhānāni yatkiñcit sukṛtāni ca .. gṛhītvā śāpaṃ dattvā ca śivā roditi nirjane . ekayā bhujyate yatra śivayā deva bhairava .. tatraiva sarva śaktīnāṃ prītiḥ paramadurlabhā . paśuśaktiḥ pakṣiśaktirnaraśaktiryathākramāt .. pūjanāt dviguṇaṃ karma maṅgalaṃ sādhayettataḥ . tena sarva prayatnena kartavyaṃ pūjanaṃ mahat .. * .. rājādibhayamāpanne deśāntarabhayādike . śubhāśubhāni karmāṇi vicintya balimāharet .. gṛhṇa devi mahābhāge śive kālāgnirūpiṇi . śubhāśubhaphalaṃ vyaktaṃ brūhi gṛhṇa baliṃ tava .. evamuccārya dātavyo valiḥ kulajanapriyaḥ . yadi na bhujyate vatsa tadā naiva śubhaṃ bhavet .. śubhaṃ yadi bhavettatra bhujyate tadaśeṣataḥ . evaṃ jñātvā mahādeva śāntisvastyayanaṃ caret .. naivedyopari mūlamantramaṣṭottaraśataṃ japtvā valiṃ dadyāditi śeṣaḥ .. iti tantrasāraḥ ..

śivāsmṛtiḥ, strī, jayantīvṛkṣaḥ . iti śabdacandrikā ..

śivāhlādaḥ, puṃ, (śivasyāhṇādo yasmāt .) vakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śivasyānandaśca ..

śivāhvā, strī, (śivena āhvā yasyāḥ .) rudrajaṭā iti rājanirghaṇṭaḥ .. śivanāmake tri, ..

śiviḥ, puṃ, hiṃsrapaśuḥ . iti trikāṇḍaśeṣaḥ .. bhūrjavṛkṣaḥ . rājaviśeṣaḥ . sa ca uśīnararājaputtraḥ . iti medinī .. tasya caritraṃ yathā -- maitreya uvāca .
     śṛṇu rājan ! pravakṣyāmi svamāṃsaṃ śivinā yathā samāṃśaṃ dattvavān satyaṃ purā hyauśīnaro yuvā ..
     satyadānarataṃ jñātvā śivimindrāśuśukṣaṇī .
     jijñāsārthaṃ sameyātāṃ vartamāne mahādhvare ..
     vahnirbhutvā kapotastu hariśyenapuraḥsaraḥ .
     śaraṇārtho mahīpālaṃ nininye bhayavihvalaḥ ..
     trāhi māṃ pṛthivīpāletyavadat śyenajādbhayāt .
     sa tamāśvāsayāmāsa kapotaṃ śaraṇāgatam ..
     rājānamupagamyātha śyenaḥ provāca saṃsadi .
     vacanaṃ śṛṇu me rājan ! kṣudhārtasya kuṭumbinaḥ ..
     dharmātmānaṃ tvāmāhurvai pṛthivyāṃ sarvapārthivāḥ .
     tadviruddhaṃ kathaṃ karma kartumicchasi pārthiva ..
     sarvasya sampadaḥ svārthāḥ svaparārthāstu kasyacit .
     parārthā bhavato nityaṃ saphalasya taroriva ..
     nopakārapare'pye vamupakāraparo janaḥ .
     apakārapare'pi tvamupakāraparaḥ sadā ..
     mamaiva vihito dhātrā bhakṣyo'yaṃ tvaṃ samutsṛja .
     sa śyenamāha saṃprāptastrāṇārtho sannidhā mama ..
     tasmāttavāhaṃ na samarpayiṣye kapotakaṃ śyena yadatra yuktam .
     tvaṃ manyase tat karavāṇi sarvamṛte kapotāt khalu satyamatra ..
     tubhyaṃ hi sumahadrājyaṃ prayacchāmi vihaṅgama .
     yathā kāmayase cānyadvarjayitvā kapotakam ..
     śyenaḥ prāha kimetatte prītirāsīt khage dṛḍhā .
     kathañcidasya tulyāni svamāṃsāni prayaccha me ..
     rājā tamabravīddhṛṣṭo yanme māṃsāni yācase .
     etadyacchāmi te sadyaḥ svamāṃsaṃ tulayā dhṛtam ..
     evamuktvā svamāṃsāni kapotena samaṃ nṛpaḥ .
     utkṛtya tolayāmāsa prahṛṣṭo manasā tataḥ ..
     tulayā dhriyamāṇastu kapoto vyatiricyate .
     punaścotkṛtya māṃsāni tataḥ prādāt sa pārthivaḥ na vidyate yadā māṃsaṃ kapotena samaṃ kvacit .
     tataḥ prakṣīṇamāṃso'pi sādhuḥ sukhayate param ..
     yadā tena na tulyaṃ tat sa tulāmāruhat svayam .
     antaḥpurastrīṣu na rājye na ca jīvite ..
     karuṇāsaktacittena tenāpekṣā kṛtā kvacit .
     paraduḥkhāturā nityaṃ svasukhāni mahantyapi ..
     nāpekṣante mahātmānaḥ sarvabhūtahite ratāḥ .
     parāthamudyatāḥ santaḥ santaḥ kiṃ kiṃ na kurvate ..
     tādṛgapyambudhervāri jaladaistat prapīyate .
     eka eva satāṃ mārgo yadaṅgīkṛtapālanam ..
     dahantamakarot kroḍe pāvakaṃ yadapāṃ patiḥ .
     ātmānaṃ pīḍayitvāpi sādhuḥ sukhayate param ..
     hlādayan tāpitān vṛkṣo duḥkhañca sahate svayam atha tasmin samārūḍhe puṣpavarṣaṃ papāta ca ..
     devadundubhayo nedustulāmauśīnare nṛpe .
     tatastasya tadā jñātvā vākyaṃ caitadabhāṣata ..
     śakraḥ svarūpamāsthāya dharme rājñaḥ paristhitim .
     indro'hamasmi bhadraṃ te kapoto havyavāhanaḥ ..
     jijñāsamānau tvāṃ rājannimaṃ yajñamupāgatau .
     mahākāruṇikeneha yat kṛtaṃ tat suduṣkaram ..
     naiva pūrve nṛpāścakrunaṃ kariṣyanti cāpare .
     yatte māṃsāni gātrebhyaḥ samutkṛttāni pārthiva ..
     eṣā te śāśvatī kīrtirlokānanubhaviṣyati .
     diṣyarūpadharaścaiva pālayitvā mahīṃ ciram ..
     sarvān lokānatikramya brahmalokaṃ gamiṣyati .
     eva muktvā tamindrāgnī jagmatustridaśālayam .
     rājā tu kratumiṣṭā taṃ mumude devatāṃ tadā ..
iti vahnipurāṇe śiverupākhyānanāmādhyāyaḥ ..

śivikā, strī, (śivaṃ karātīti . śiva + ṇic tato ṇvul . ṭāpi ata itvam .) yānaviśeṣaḥ . jhāṃpān iti khyātaḥ . iti bharataḥ .. ḍulī iti pālko iti ca bhāṣā . tatparyāyaḥ . yāpyayānam 2 . ityamaraḥ .. śivīrathaḥ 3 . iti hārāvalī .. taddānavidhiryathā -- vahniruvāca .
     śṛṇu tāvanmahīpāla mahādānamanuttamam .
     yena vai dattamātreṇa mucyate narakārṇavāt ..
     mārgaśorghe śubhe pakṣe samupoṣya harerdine .
     māghaphālgunayorvāpi vaiśākhasya śaratsu ca ..
     dvādaśyāṃ harimabhyarca kalasoparisaṃsthitam .
     śivikāṃ cakravaṃśotthāṃ ṛjudārumayīṃ tathā ..
     ānīya sannidhiṃ viṣṇoḥ śubhracchatrasamanvitām saṃbhūṣya ca sageṇḍūkāṃ jāgaraṃ tatra kārayet ..
     vidyābhijanasampannavidagdhaṃ śāstravittamam .
     ājñāsāraṃ śuciṃ dakṣaṃ kalatrāpatyabhūṣitam ..
     prātaḥ sabhāryamabhyarcya vāsobhiḥ svarṇabhūṣaṇaiḥ .
     upānacchurikāṃ khaṅgāṃ paṭṭakañcukaveṇukām ..
     ādarśasthagikāṃ pānīyapātraṃ kāṃsyabhājanam .
     catvāro vṛṣabhā deyā dhenavaḥ śubhalakṣaṇāḥ ..
     śivikāvāhakānāntu tathā chatrasya dhārake .
     vṛttirdeyā tathānnañca varṣānnaṃ brāhmaṇasya tu ..
     varṣe varṣe punardeyaṃ brāhmaṇasya tadaiva tu .
     vṛttireva tvasampattau varṣe varṣe'pi vārṣikī ..
     ihāmutrātapatrāṇaṃ kuru keśava me prabho .
     tvatprīṇanāya me dattaṃ śāstravidbrāhmaṇāya vai ..
     yat prabho śivikāṃ deva prīto bhava janārdana .
     dattavān jñānaviduṣe sapatnīkāya puttriṇe ..
     surāpastayakṛtsaṅgī vrahmahā gurutalpagaḥ .
     śivikāṃdānamāhātmyāt mucyate nātra saṃśayaḥ ..
     pitṛpakṣānmātṛpakṣān patnīpakṣāṃstathaiva ca .
     ātmānaṃ bandhupakṣāṃśca tārayennarakārṇavāt ..
     bhuktvā sa vipulān bhogān ihāmutra sukhapradān .
     sapatnīkaḥ sapitṛko viṣṇusāyujyamaśnu te ..
iti vahnipurāṇe śivikādānādhyāyaḥ ..

śivipiṣṭaḥ, puṃ, mahādevaḥ . iti śabdaratnāvalī .. śipiviṣṭaśabdārtho'pyatra ..

śiviraṃ, klī, (śerate rājabalānyatra . śīṅa svapne + bāhulakāt kiracpratyayena sādhu . ityuṇādivṛttau ujjvaladattaḥ . 1 . 54 .) niveśaḥ . ityamaraḥ .. dve āgantukasainyavāse . kaṭake ityanye . nṛpasya mūlasthāne ityeke . iti bharataḥ ..
     śivirantu niveśe ca klīvantu yuddhaveśmani .. ityuṇādikoṣaḥ .. * .. atha śiviralakṣaṇam . śrībhagavānuvāca .
     śiviraṃ parikhāyuktamuccaiḥprākāraveṣṭitam .
     yuktadvādaśadvārañca siṃhadvārapuraskṛtam ..
     yuktaṃ citraivvicitraiśca kṛtrimaiśca kapāṭakaiḥ .
     niṣiddhavṛkṣarahitaṃ prasiddheśca puraskṛtam .
     sulakṣaṇaṃ candravedhaṃ prāṅgaṇañca tathaiva ca ..
tatra vihitaniṣiddhakāṣṭhe yathā -- viśvakāruruvāca .
     kasya kasya taroḥ kāṣṭhaṃ praśastaṃ śivire prabho .
     amaṅgalañca keṣāṃ vā sarvaṃ māṃ vaktumarhasi ..
     śrībhagavānuvāca .
     āśrame nārikelaśca gṛhiṇāñca dhanapradaḥ .
     śivirasya yadīśāne pūrve puttrapradastaruḥ ..
     sarvatra maṅgalārhaśca tarurājo manoharaḥ .
     rasālavṛkṣaḥ pūrvasmin nṛṇāṃ sampatpradastathā ..
     śubhapradaśca sarvatra surakāro niśāmaya .
     vilvaśca panasaścaiva jamboro vadarī tathā ..
     prajāpradañca pūrvasmin dakṣiṇe dhanadastathā .
     sampatpradaśca sarvatra yato hi vardhate gṛhī ..
     jambu vṛkṣaśca dāḍimbaḥ kadalyāmrātakastathā .
     bandhupradaśca pūrvasmin dakṣiṇe mitradastathā ..
     sarvatra śubhadaścaiva dhanaputtraśubhapradaḥ .
     harṣaprado guvākaśca dakṣiṇe paścime tathā ..
     īśāne sukhadaścaiva sarvatraivaṃ niśāmaya .
     sarvatra campakaḥ śuddho bhuvi bhadrapradastathā ..
     alāvuścāpi kuṣmāṇḍaṃ māyāmbuśca sukāmukaḥ .
     kharjūrī karkaṭī cāpi śivire maṅgalapradāḥ ..
     vāstūkaḥ kāravellaśca vārtākuśca śubhapradāḥ .
     latāphalañca śubhadaṃ sarvaṃ sarvatra niścitam .. * ..
     praśastaṃ kathitaṃ kāro nisiddhañca niśāmaya .
     vanyavṛkṣo niṣiddhaśca śivire nagare'pi ca ..
     vaṭo nisiddhaḥ śivire nityaṃ caurabhayaṃ tataḥ .
     nagareṣu prasiddhaśca darśanāt puṇyadastathā ..
     he kāro tintiḍīvṛkṣo yatnāttaṃ parivarjaya .
     śareṇa dhanahāniḥ syāt prajāhānirbhavet dhruvam ..
     śivire'tiniṣiddhaśca nagare kiñcideva ca .
     na niṣiddhaḥ praṣiddhaśca nagareṣu tathā pure ..
     vāṭyāmatiniṣiddhaśca prājñastaṃ parivarjayet .
     kharjūraśca ḍahuścaiva niṣiddhaḥ śivire tathā ..
     na niṣiddhaḥ prasiddhaśca grāmeṣu nagareṣu ca .
     vṛkṣaśca canakādīnāṃ dhānyañca maṅgalapradam ..
     grāmeṣu nagare cāpi śivire ca tathaiva ca .
     ikṣuvṛkṣaśca śubhadaḥ santataṃ śubhadastathā ..
     aśokaśca śirīṣaśca kadambaśca śubhapradaḥ .
     kaccī haridrā śubhadā śubhadaścārdrakastathā ..
     harītakī ca śubhadā grāmeṣu nagareṣu ca ..
     na vāṭyāṃ bhadradā nityaṃ tathā cāmalakī dhruvam ..
     gajānāmasthi śubhadamaśvānāñca tathaiva ca .
     kalyāṇamuccaiḥśravasāṃ vāstau sthāpanakāriṇām ..
     na śubhapradamanye ṣāmucchannakāraṇaṃ param .
     vānarāṇāṃ narāṇāñca gardabhānāṃ gavāmapi ..
     kukkurāṇāṃ śṛgālānāṃ mārjārāṇāmabhadrakam .
     bheṭakānāṃ śūkarānāṃ sarveṣāñcāśubhapradam ..
     īśāne cāpi pūrvasmin paścime ca tathottare .
     śivirasya jalaṃ bhadramanyatrāśubhameva ca .. * ..
     dīrghe prasthe samānañca na kuryānmandiraṃ budhaḥ .
     caturasre gṛhe kāro gṛhiṇāṃ dhananāśanam ..
     dīrghaprasthaḥ parimito netrāṅkenāpi saṃhṛtam .
     śūnyena rahitaṃ bhadraṃ śūnyaṃ śūnyapradaṃ nṛṇām ..
     prasthe hastadvayāt pūrvaṃ dīrghe hastatrayaṃ tathā .
     gṛhiṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca .
     na madhyadeśe kartavyaṃ kiñcinnyūnādhike śubham ..
     caturasraṃ candravedhaṃ śiviraṃ maṅgalapradam .
     abhadraṃ sūryavedhañca śiviraṃ maṅgalāpradam .
     abhadradaṃ sūryavedhaṃ prāṅganañca tathaiva ca ..
     śivirābhyantare bhadrā sthāpitā tulasī nṛṇā dhanaputtrapradātrī ca puṇyadā haribhaktidā ..
     prabhāte tulasīṃ dṛṣṭvā svarṇadānaphalaṃ labhet .
     mālatī yūthikā kundamādhavī ketakī tathā ..
     nāgeśvaraṃ mallikā ca kāñcanaṃ vakulaṃ śubham .
     aparājitā ca subhadā teṣāmudyānamīpsitam ..
     pūrve ca dakṣiṇe caiva śubhadaṃ nātra saṃśayaḥ .
     ūrdhvaṃ ṣoḍaśahastebhyo naivaṃ kuryādgṛhaṃ gṛhī ..
     ūrdhvaṃ viṃśati hastebhyaḥ prākāraṃ na śubhapradam .
     sūtradhāraṃ tailakāraṃ svarṇakārañca hīrakam ..
     vāṭīmūle grāmamadhye na kuryāt sthāpanaṃ budhaḥ .
     brāhmaṇaṃ kṣattriyaṃ vaiśyaṃ sacchūdraṃ gaṇakaṃ śubham ..
     bhaṭṭaṃ vaidyaṃ puṣpakāraṃ sthāpayet śivirāntike .. * prasthe ca parikhāmānaṃ śatahastaṃ praśastakam .
     paritaḥ śivirāṇāñca gambhīraṃ daśahastakam ..
     saṅketapūrvakañcaiva parikhādvāramīpsitam .
     śatrīragamyaṃ mitrasya gamyameva sukhena ca ..
     śālmalīnāṃ tintiḍīnāṃ hintālānāṃ tathaiva ca .
     nimbānāṃ sindhūvārāṇāṃ uḍambarāṇāmabhadrakam ..
     dhustūrāṇāṃ vaṭānāñcāpyeraṇḍānāmavāñchitam .
     eteṣāmatiriktānāṃ śivire kāṣṭhamīpsitam ..
     vṛkṣañca vajrahatakaṃ dūrato varjayedbudhaḥ .
     puttradāradhanaṃ hanyādityāha kamalodbhavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 102 adhyāyaḥ

śivīrathaḥ, puṃ, yāpyayānam . iti hārāvalī ..

śiveṣṭaḥ, puṃ, (śivasya iṣṭaḥ .) vakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śivapriye, tri ..

śiveṣṭā, strī, (śivasya iṣṭā priyā .) dūrvā . iti rājanirghaṇṭaḥ ..

śiśiraḥ, puṃ, (śaśati itastato gacchatīti . śaśa + kirac pratyayena sādhuḥ .) himaḥ . iti medinī .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 110 .
     śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ..)

śiśiraḥ, puṃ, klī, (śaśati gacchati vṛkṣādiśobhā yasmāt . śaśa + ajiraśiśiraśithileti . uṇā 01 . 54 . iti kiracpratyayena sādhuḥ .) ṛtuviśeṣaḥ . ityamaraḥ .. sa tu māghaphālgunamāsadvayātmakaḥ . tatparyāyaḥ . kampanaḥ 2 śītaḥ 3 himakūṭaḥ 4 koṭanaḥ 5 . kacit pustake koṭanasthāne koḍava iti pāṭhaḥ . iti rājanirghaṇṭaḥ .. tatkālīnajalaguṇā jalaśabda draṣṭavyāḥ .. * .. tatra jātaphalam ..
     miṣṭānnabhogī madhurapraṇādī kalatrapṛttrādiyutaḥ kṣudhārtaḥ .
     krodhī sudhīścārukalevaraśca yasya prasūtiḥ śiśirābhidhāne ..
iti koṣṭhīpradīpaḥ .. * .. tatra varṇanīyāni . karīyadhūpaḥ kundaḥ padmanāhaḥ śiśirotkarṣaśca . iti kavikalpalatā .. * .. asya guṇāḥ !
     śiśiraṃ śītalaṃ vṛṣyaṃ śītaṃ vātaprakopaṇam . iti rājavallabhaḥ .. api ca .
     śiśiraḥ śītalo'tīvarūkṣo vātāgnivardhanaḥ . iti bhāvaprakāśaḥ ..

śiśiraḥ, tri, (śaśa plutagatau + kiracpratyayena sādhuḥ .) śītaguṇayuktaḥ . yathāha amaraḥ .
     śītaṃ guṇe tadvadarthāḥ suṣīmaḥ śiśiro jaḍaḥ .
     tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ ..
(yathā, raghuḥ . 14 . 3 . ānandajaḥ śokajamaśru vāṣpastayoraśītaṃ śiśiro bibheda ..)

śiśuḥ, puṃ, (śyatīti . śo + śaḥ kit sanvacca . uṇā 0 1 . 21 . iti uḥ .) bālakaḥ . tatparyāyaḥ . potaḥ 2 pākaḥ 3 arbhakaḥ 4 ḍimbhaḥ 5 pṛthukaḥ 6 śāvakaḥ 7 . ityamaraḥ .. śāvaḥ 8 . arbhaḥ 9 śiśukaḥ 10 potakaḥ 11 bhiṣṭakaḥ 12 iti śabdaratnāvalī .. garbhaḥ 13 . iti jaṭādharaḥ .. tasya lakṣaṇādi yathā . vṛddhaśātātapaḥ .
     śiśorabhyukṣaṇaṃ proktaṃ bālasyācamanaṃ smṛtam .
     rajasvalādi saṃspṛśya snātavyantu kumārakaiḥ ..
     prāk cūḍākaraṇādbālaḥ prāgannaprāśanācchiśuḥ .
     kumārastu sa vijñeyo yāvanmauñjī na bandhanam ..
iti gopālanyāyapañcānanakṛtasmṛtinirṇayaḥ .. api ca .
     caturthādvatsarādūrdhvaṃ yāvadaṣṭau samā vayaḥ .
     śiśorvrataṃ prakurvanti gurusambandhibāndhavāḥ ..
iti brahmapurāṇavacanam ..
     jātamātraḥ śiśustāvat yāvadaṣṭau samā vayaḥ .
     sa hi garbhasamo jñeyo vyaktimātrapradarśakaḥ ..
     bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte .
     tasmin kāle na doṣaḥ syāt sa yāvannopanīyate ..
iti manuvacanam .. * .. tasyādhyāpanakramo yathā --
     prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum adhyāpayecca prathamaṃ dvijāśīrbhiḥ prapūjitam .. iti malamāsatattve bṛhaspativanam .. * .. śiśuputtraṃ tyaktvā pravrajyāśramaniṣedho yathā --
     mātaraṃ pitaraṃ vṛddhaṃ bhāryāñcaiva pativratām .
     śiśuñca tanayaṃ hitvā nāvadhūtāśramaṃ vrajet ..
iti mahānirvāṇatantram .. anyadbālaśabde draṣṭavyam .. * .. (kumāraḥ . kārtikeyaḥ yathā, mahābhārate . 3 . 231 . 4 .
     śiśuḥ śīghraḥ śuciścaṇḍo dīptavarṇaḥ śubhānanaḥ ..)

śiśukaḥ, puṃ, (śiśoriva pratikṛtiḥ . śiśu + ivārthe kan .) jalajantuviśeṣaḥ . śuśuk iti bhāṣā . tatparyāyaḥ . ulūpī 2 . ityamaraḥ .. dve upala iti khyāte ati cañcale matsye . śiśu mārākṛtirmatsyabhedaḥ ulūpī . iti kaliṅgādayaḥ . śośu iti khyāto matsyaviśeṣaḥ ulūpītyanye . bhāṃgāla iti khyāte ityeke . śiśumāra eva ucyate iti sarvasvam . tathā ca ratnakoṣādau culupī śiśumāraḥ syādulūpī śiśukastathā . ūrdhvaṃ lumpati bhrāmyati ulūpī lupa ḷ śapañau chede utpūrvaḥ grahāditvāṇṇin manīṣāditvāt talopaḥ lordīrghaśca dvihrasvokāro'pi . śiśukastūlupī bālaḥ proṣṭhī tu sapharī dvayoḥ . iti vācaspatiḥ . culupīti cavargādipāṭha iti kecit . śiśuriva śiśukaḥ .
     śiśukaḥ śiśumāre'pi bālakolupinorapi .. iti rudraḥ .. iti bharataḥ .. api ca .
     ulupī syādulupīva culumpī culukī tathā .
     śiśukaśceti paryāyaḥ śiśumārākṛtau jhase .
     kaiścidutpalamatsye tu paryāyo'yaṃ nigadyate ..
iti śabdaratnāvalī ..
     śiśukaḥ śiśumāraśca sa ca grāho varāhakaḥ .. iti rājanirghaṇṭaḥ .. * .. śiśumāraḥ . (yathā, mahābhārate . 12 . 29 . 27 .
     kūrmān karkaṭakān nakrān makarān śiśukānapi ..) bālakaḥ . iti medinī .. (yathā, kathāsaritsāgare . 21 . 39 .
     śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā .
     dvāri sthitā mahārāja devadarśanakāṅkṣiṇī ..
) vṛkṣaviśeṣaḥ . iti hemacandraḥ ..

śiśugandhā, strī, (śiśorgandho yatra .) mallikāviśeṣaḥ . yathā --
     lakṣmīpatirlavaṅge syāt nomālī navamālikā śiśugandhā madhumallī tathā karuṇamallyatha .. iti śabdamālā ..

śiśucāndrāyaṇaṃ, klī, (śiśuriva cāndrāyaṇam . svalpacāndrāyaṇamityarthaḥ .) vrataviśeṣaḥ . yathā,
     caturaḥ prātaraśnīyāt piṇḍān vipraḥ samāhitaḥ .
     caturo'stamite sūrye śiśucāndrāyaṇaṃ smṛtam ..
iti manuḥ ..

śiśutā, strī, (śiśorbhāvaḥ . śiśu + tal .) śiśutvam . śiśoravasthā . iti jaṭādharaḥ ..

śiśutvaṃ, klī, (śiśorbhāvaḥ . śiśu + tva .) śaiśavam . ityamaraḥ .. tatparyāyaḥ bālyaśabde draṣṭavyaḥ ..

śiśupālaḥ, puṃ, cedideśīyarājaḥ . sa tu kṛṣṇena hataḥ . śiśupālavadhakāvyaṃ māghena kṛtamā tatparyāyaḥ . damadhoṣasutaḥ 2 caidyaḥ 3 cadi rāḍ 4 . iti jaṭādharaḥ .. śiśupālakaḥ 5 . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 7 . 10 . 38 .
     tāvihātha punarjātau śiśupālakarūṣajau .
     harau vairānubandhena paśyataste samīyatuḥ ..
)

śiśupālakaḥ, puṃ, śiśupāla + svārthe kan .) damaghoṣasutaḥ . iti trikāṇḍaśeṣaḥ .. kelikadambavṛkṣaḥ . iti śabdacandrikā .. (śiśuṃ pālayatīti . pāli + ṇval .) bālakapālake, tri .

śiśupālahā, [n] puṃ, (śiśupālaṃ hatavāniti . han + kvip .) śrīkṛṣṇaḥ . iti hemacandraḥ ..

śiśubhāvaḥ, puṃ, (śiśorbhāvaḥ .) śiśutvam . tāntrikabhāvaviśeṣaḥ . yathā --
     uktānuktañca yatkiñcit kriyate sarvadā priye .
     śiśabhāva iti khyātaḥ sarvatantreṣu gopitaḥ ..
iti tantram ..

śiśumāraḥ, puṃ, (śiśūn mārayatīti . mṛ + ṇic + aṇ .) jalajantubhedaḥ . śoṃṣa iti śuśuk iti ca khyātaḥ . ityamarabharatau .. (yathā, vājasaneyasaṃhitāyām . 24 . 30 . nīlaṅgoḥ kṛmiḥ samudrāya śiśumāro himavate hastī .. * ..) asya paryāyaḥ śiśukaśabde draṣṭavyaḥ . asya gaṇanā guṇāśca pādiśabde draṣṭavyāḥ .. tārātmakācyutaḥ . iti medinī .. tadvivaraṇaṃ yathā --
     śiśumārastu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati .
     sanniveśañca tasyāpi śṛṇuṣva munisattama ..
     yadahnā kurute pāpaṃ dṛṣṭvā tanniśi mucyate .
     tāvatyaścai va tārāstāḥ śiśumārāśritā divi ..
     tāvantyeva tu varṣāṇi jīvantyabhyadhikāni tu .
     uttānapādastasyātha vijñeyo'pyuttaro hanuḥ ..
     yakṣo'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ .
     hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ ..
     varuṇaścāryamā caiva paścime tasya sakthinī .
     śiśnaṃ saṃvatsarastasya mitro'pānaṃ samāśritaḥ ..
     pucche'gniśca mahendraśca kaśyapo'tha tato dhruvaḥ .
     tārakā śiśumārasya nāstameti catuṣṭayam ..
     ityeṣa sanniveśo'yaṃ pṛthivyāṃ jyotiṣāṃ tathā .
     dvīpānāmudadhīnāñca parvatānāñca kīrtitaḥ ..
     varṣāṇāñca nadīnāñca ye ca teṣu vasanti vai .
     taiṣāṃ svarūpamākhyātaṃ saṃkṣepaḥ śrūyatāṃ punaḥ ..
     padantu vaiṣṇavaḥ kāyastato vipra vasundharā .
     padmākārā samudbhūtā parvatābdhyādisaṃyutā ..
     jyotīṃṣi viṣṇurbhuvanāni viṣṇurvanāni viṣṇurvidiśo diśaśca .
     nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya ..
     jñānasvarūpo bhagavān yato'sā vaśeṣamūrtirna tu vastubhūtaḥ .
     tato hi śailābdhidharādibhedān jānīhi vijñānavijmbhitāni ..
     yadā hi śuddhaṃ nijarūpasarvaṃ karmakṣaye jñānamayāstadoṣam .
     tadā hi saṅkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ ..
     mahoghaṭatvaṃ ghaṭataḥ kapālikā kapālikācūrṇarajastato'pyanuḥ .
     janaiḥ svakarmastimitātmaniścayaisalakṣyate vastu kimatra vastu ..
iti viṣṇupurāṇe 2 aṃśe 12 adhyāyaḥ .. * .. api ca . kecidetajjyotiranīkaṃ śiśumārasaṃsthānena bhagavato vāsudevasya yogadhāraṇāyāmanuvarṇayanti . yasya pucchāgre'vākśirasaḥ kuṇḍalībhūtadehasya ghruva upakḷptaḥ . tasya lāṅgūle prajāpatiḥ agnirindro dharma iti pucchamūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ .. tasya dakṣiṇāvartakuṇḍalībhūtaśarīrasya yānyudagayanāni dakṣiṇapārśve nakṣatrāṇi upakalpayanti . dakṣiṇāyanāni tu savye yathā śiśumārasya kuṇḍalābhogasanniveśasya pārśvayorubhayorapyavayavāḥ samasaṃkhyā bhavanti . pṛṣṭhe tvajavīthī āṃkāśagaṅgā codarataḥ . punarvasupuṣyau dakṣiṇavāmayoḥ śroṇyorādrāśleṣā ca dakṣiṇavāmayoḥ pādayorabhijiduttarāṣāḍhe dakṣiṇavāmayornāsikayoryayāsaṃkhyaṃ śravaṇapūrvāṣāḍhe dakṣiṇavāmayorlocanayordhaniṣṭhāmūlañca dakṣiṇavāmayoḥ karṇayo rmaghādīnyaṣṭanakṣatrāṇi dakṣiṇāyanāni vāmapārśvavadhniṣu yuñjīta . vadhniṣu asthiṣu . tathaiva mṛgaśīrṣādīnyudagayanāni dakṣiṇapārśveṣu prāti lomyena yuñjīta . śatabhiṣā jyeṣṭhe skandhayordakṣiṇavāmayornyaset . uttarāhanāvagastyaḥ adharāhanau yamaḥ mukhe cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasyādityo hṛdaye nārāyaṇo manasi candro nābhyāmuśanāstanayoraśvinau budhaḥ prāṇāpānayo rāhurgale ketavaḥ sarvāṅgeṣu rāmasu sarve tārāgaṇāḥ . etaduhaiva bhagavato viṣṇoḥ sarvadevatāmayaṃ rūpamaharahaḥ sandhyāyāṃ prayato vāgyato nirīkṣamāṇa upatiṣṭheta namo namo jyotirlokāya kālāyanāyānimiṣāṃ pataye mahāpuruṣāyābhidhīmahīti . graharkṣatārāmayamādhidaivikaṃ pāpāpahaṃ mantrakṛtāṃ trikālam . namasyataḥ smarato vā trikālaṃ naśyeta tatkālajamāśu pāpam .. iti śrābhāgavate 5 skandhe śiśumārasaṃsthānam 23 adhyāyaḥ ..

śiśuvāhakaḥ, puṃ, (śiśuṃ vahatīti . vaha + ṇvul . vanacchāgalaḥ . iti hemacandraḥ .. bālakavoḍhari, tri ..

śiśuvāhyakaḥ, puṃ, (śiśurvāhyo yasya . tataḥ kan . vanacchāgaḥ . iti trikāṇḍaśeṣaḥ ..

śiśnaḥ, puṃ, (śaśatīti . śaśa + bāhulakāt nakpratyayena sādhuḥ .) meḍhraḥ . ityamaraḥ .. (yathā, bhāgavate . 2 . 6 . 8 .
     paṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ ..) asya paryāyaḥ liṅgaśabde draṣṭavyaḥ ..

śiśvidānaḥ, tri, (śvetitumicchatīti . śvita + san + śviterdaśca . uṇā° 2 . 93 . iti ānac sano luk takārasya ca dakāraḥ . pāpakarmā . tatparyāyaḥ . kṛṣṇakarmā 2 . ityamaraḥ .. dve pāpācāre . śaśvannindyate'sau śiśvidāno manīṣādiḥ dvitālavyaḥ . kṛṣṇaṃ pāpācāratvāt malinaṃ karmāsya kṛṣṇakarmā . kecittu akṛṣṇakarmā iti paṭhanti . dve niṣpāpe . śvidi śaukle ityasya kāne śiśvidānaḥ . akṛṣṇaṃ niṣpāpatvāt śuklaṃ karmāsya akṛṣṇakarmā śuklakarmā ityarthaḥ . iti vyācakṣate ca . iti bharataḥ .. * ..
     śiśvidānaḥ kṛṣṇakarmā śuklakarmeti kasyacit .. iti jaṭādharaḥ .. (yathā, pradyumnavijaye . 7 . aṅke .
     khāṅgika ! chidyatāṃ chidyatāṃ eṣa kṣudraḥ śiśvidānaḥ ..)

śiṣa, vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) śeṣati . iti durgādāsaḥ ..

śiṣa, ḷ gha au viśeṣe . iti kavikalpadrumaḥ .. (rudhā°-para°-saka°-aniṭ .) viśeṣa uparañjanam . ḷ, aśiṣat . dha, viśinaṣṭi smaraṃ mūrtyā yaḥ . iti halāyudhaḥ . mūrtiviśiṣṭaṃ karoti ityarthaḥ . au, śeṣṭā . iti durgādāsaḥ .

śiṣa, ki asarvopayoge . iti kavikalpadrumaḥ .. (curā°-pakṣe-bhvā°-saka°-seṭ . asarvopayogaḥ pariśeṣīkaraṇam . ki, śeṣayati śeṣati yaśorāśiṃ lokaḥ avaśiṣṭaṃ karoti ityarthaḥ . veratiśāyane śiṣa kiranuvartate . ki, viśeṣayati viśeṣati sampattyā bhūpaṃ vidhiḥ . iti durgādāsaḥ ..

śiṣṭaḥ, tri, (śāsa + ktaḥ . śāsa idaṅhaloḥ . 6 . 4 . 34 . iti upadhāyā ikāraḥ . śāsivasighasīnāñca . 8 . 3 . 60 iti sasya ṣaḥ .) śāntaḥ . subuddhiḥ . dhīraḥ . tasya lakṣaṇaṃ yathā --
     na pānipādacapalo na netracapalo muniḥ .
     na ca vāgaṅgacapala iti śiṣṭasya lakṣaṇam ..
iti mahābhārate aśvamedhaparva .. apica .
     dharmo nābhigato yaistu vedaḥ saparibṛṃhaṇaḥ .
     te śiṣṭhā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ ..
iti kaurma upavibhāge 24 adhyāyaḥ .. * .. anyacca .
     viśeṣaśabdaniṣṭhastu śeṣaḥ śiṣṭaḥ pracakṣate .
     manvantareṣu ye śiṣṭā ihatiṣṭhanti dhārmikāḥ ..
     manuḥ saptarṣayaścava lokasantānakāraṇāt .
     tiṣṭhantīha ca dharmāthaṃ tān śiṣṭān paricakṣate .
     taiḥ śiṣṭaiḥ pālitadharmaḥ sthāpyate vai yuge yuge ..
iti mātsye 120 adhyāyaḥ .. (avaśiṣṭaḥ . yathā, gītāyām . 4 . 30 .
     yajñaśiṣṭāmṛtabhujo yānti brahmasanātanam ..

śiṣṭācāraḥ, puṃ, (śiṣṭa ācāraḥ . śiṣṭānāmācāro vā .) sādhuvyavahāraḥ . yathā --
     tataḥ smārtaḥ smṛto dharmo varṇāśramavibhāgaśaḥ .
     evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate ..
     trayī vārtā daṇḍanītiḥ prajā varṇāśramejyayā .
     śiṣṭairācaryate yasmāt śiṣṭācāraḥ sa śāśvataḥ ..
     dānaṃ yatyaṃ tapo'lobho vidyejyā pūjanaṃ damaḥ .
     aṣṭau vāni caritrāṇi śiṣṭācārasya lakṣaṇam ..
     śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ye .
     manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ ..
     śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ .
     śiṣṭācāravivṛddhastu dharmaḥ sa sādhusammataḥ ..
iti mātsye 120 adhyāyaḥ ..

śiṣṭiḥ, strī, (śāma + ktin . śāsa idaṅhaloḥ . 6 . 4 . 34 . iti upadhāyā iḥ .) ājñā . śāmanam . ityamaraḥ .. (yathā, manuḥ . 4 . 164 .
     anyatra puttrāt śiṣyādvā śiṣṭyarthaṃ tāḍayettu tau ..)

śiṣyaḥ tri, (śiṣyate'sāviti . śāsa + etistuśāsvṛdṛjuṣaḥ kyap . 3 . 1 . 109 . iti kyap . śāma idaṅhaloḥ . 6 . 4 . 34 . iti iḥ . śāsavamīti . 8 . 3 . 60 . iti ṣaḥ .) upadeśyaḥ . tatparyāyaḥ . chātraḥ 2 antevāsī 3 . ityamaraḥ .. antesat 4 . anteṣadaḥ 5 . yathā --
     chātrāntevāsiśiṣyānteṣada ekārthatā ime .. iti jaṭādharaḥ .. tasya lakṣaṇaṃ yathā --
     vāṅmanaḥ kāyavasubhirguruśuśrūṣaṇe rataḥ .
     etādṛśaguṇopetaḥ śiṣyo bhavati nārada ..
     devatācāryaśuśrūṣāṃ manovākkāyakarmabhiḥ .
     śuddhabhāvo mahotsāho boddhā śiṣya iti smṛtaḥ ..
iti dīkṣātattvam .. apica .
     śānto vinītaḥ śuddhātmā śraddhāvān dhāraṇakṣamaḥ .
     samarthaśca kulīnaśca prājñaḥ maccarito vratī .
     evamādiguṇairyuktaḥ śiṣyo bhavati nānyathā .. * ..
niṣiddhaśiṣyalakṣaṇamāha .
     pāpine krūraceṣṭāya śaṭhāya kṛpaṇāya ca .
     dīnāyācāraśūnyāya mantradveṣaparāya ca ..
     nindakāya ca mūrkhāya tīrthadveṣaparāya ca .
     bhaktihīnāya deveśi na deyā malināya ca ..
     murutā śiṣyatā vāpi tayorvatsaravāsataḥ ..
tathā coktaṃ sārasaṃgrahe .
     madguruḥ svāśritaṃ śiṣyaṃ varṣamekaṃ parīkṣayet .
     varṣekena bhavedyogyo vipro guṇasamanvitaḥ ..
     varṣadvayena rājanyo vaiśyastu vatsaraistribhiḥ .
     caturbhirvatsaraiḥ śūdraḥ kathitā śiṣyayogyatā ..
iti tantrasāraḥ .. * .. anyacca .
     ācāre śāsayedyastu sa ācārya udāhṛta .
     yastvācāryaparādhīnastadvākyaṃ śāsyate hṛdi .
     śāmane sthiravṛttiśca śiṣyaḥ sadbhirudāhṛtaḥ ..
     evaṃ lakṣaṇasaṃyuktaṃ śiṣyaṃ sarvaguṇānvitam .
     adhyāpayedvidhānena mantraratnamanuttamam ..
iti pādmottarakhaṇḍe 25 adhyāyaḥ .. * .. puttraśiṣyayostulyatvaṃ yathā --
     yathā puttrastathā śiṣyo na bhedaḥ pattraśiṣyayoḥ .
     tarpaṇe piṇḍadāne ca pālane paripoṣaṇe ..
     yathāgnidātā puttraśca tathā śiṣyaśca niścitam .
     itīdaṃ kāṇvaśākhāyāmuvāca kamalodbhavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 61 adhyāyaḥ .. puttraśiṣyābhyāṃ viśeṣo yathā -- sanatkumāra uvāca .
     puttra evāsmi deveśa yataḥ śiṣyo'smyahaṃ vibho .
     na viśeṣo'sti puttrasya śiṣyasya ca pitāmaha ..
     brahmovāca .
     viśeṣaḥ śiṣyaputtrābhyāṃ vidyate dharmanandana .
     dharmakarmasamāyoge tathāpi gadataḥ śṛṇu ..
     punnāmno narakāttrāti puttrasteneha gīyate .
     śeṣapāpaharaḥ śiṣyaitīyaṃ vaidikī śrutiḥ ..
     sanat kumāra uvāca .
     ko'yaṃ punnāmako deva narakāttrāti puttrakaḥ .
     kasmāccheṣaṃ tataḥ pāpaṃ harecchiṣyaśca tadvada ..
iti vāmane 57 adhyāyaḥ .. brahmovāca .
     ataḥ paraṃ pravakṣyāmi śeṣapāpasya lakṣaṇam .
     ṛṇaṃ devarṣibhūtānāṃ manuṣyāṇāṃ viśeṣataḥ ..
     pitṝṇāñca dvijaśreṣṭha sarvavarṇeṣu caikataḥ .
     oṃ kārādinivṛttiśca pāpakāryakṛtiśca yā ..
     hatyādikaṃ mahāpāpaṃ tvagamyāgamanaṃ tathā .
     ghṛtādivikrayaṃ ghoraṃ caṇḍālādipratigraham ..
     svadoṣagopanaṃ pāpaṃ paradoṣaprakāśanam .
     īrṣyāviddhaṃ vākyaduṣṭaṃ niṣṭhuratvaṃ ṣaḍambaram ..
     ḍhākitvaṃ tālavāditvaṃ nāmnā vācāpyadharmajam .
     māraṇatvamadhārmikyaṃ narakāvahamucyate ..
     etaiḥ pāpaiśca saṃyuktaḥ pātyate yadi śaṅkaram .
     jñānādhikamaśeṣeṇa śeṣāt pāpāt jayettataḥ ..
     śārīraṃ vācikaṃ yattu mānasaṃ trividhaṃ tathā .
     pitṛmātṛkṛtaṃ yacca kṛtaṃ yaccāśritairnaraiḥ ..
     jñātibhirbāndhavaiścāpi tasmin janmani dharmaja tatsarvaṃ vilayaṃ yāti karmaṇā sutaśiṣyayoḥ ..
     tasmāt puttraśca śiṣyaśca vidhātavyo vipaścitā .
     śrutamarthamabhidhyāya śiṣyāt śreṣṭhataraḥ sutaḥ .
     śeṣāttārayate śiṣyaḥ sarvatraiva hi puttrakaḥ ..
iti vāmane 58 adhyāyaḥ ..

śihlaḥ, puṃ, śihlakaḥ . iti śabdacandrikā ..

śihlakaḥ, puṃ, (śihla eva . svārthe kan .) gandhadravyaviśeṣaḥ . śilārasaḥ . śihlā iti lovān iti ca bhāṣā . tatparyāyaḥ . kapināmā 2 kapiḥ 3 tailam 4 kṛtrimam 5 kapilaḥ 6 calā 7 turuṣkaḥ 8 muktimuktaḥ 9 piṇḍātaḥ 10 varaḥ 11 . iti ratnamālā .. piṇḍakaḥ 12 sihvaḥ 13 yāvanaḥ 14 . ityamaraḥ .. asyānulepanaguṇāḥ .
     śihnakaḥ paramā māṃsī devadāru murā nakham .
     sarve'mī paramā lakṣmī rakṣoghnā jvaranāśanāḥ ..
raukṣyaghnā iti vā pāṭhaḥ . iti rājavallabhaḥ .. anyat turuṣkaśabde draṣṭavyam ..

śī, ṅa la ñi svapne . iti kavikalpadrumaḥ .. (adā°ātma°-aka°-seṭ . ṅa la, śete . ñi, śayito'sti . maṇḍape śayāmīti gaṇakṛtānityatvāt parasmaipade śapo'lugbhāve ceti ramānāthaḥ . vastutastu śete śayaḥ paścāt śaya ivācaratīti kvau sādhyam . iti durgādāmaḥ ..

śīḥ, strī, (śī + kvip .) śāntiḥ . śayanam . iti śabdaratnāvalī ..

śīka, ṛ ṅa seke . sarpe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṛ, aśiśīkat . ṅa, śīkate . iti durgādāsaḥ ..

śīka, ki āmarśe . seke . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-saka°-seṭ .) ki, śīkayati śīkati . āmarśaḥ sparśaḥ . tathā ca .
     candrāvatītaraṅgārdrā śīkayanti ca yadvapuḥ . iti halāyudhaḥ .. vāyavaḥ spṛśanti ityarthaḥ . bhaṭṭamallastu āmarṣaṇa iti mūrdhvanyaṣamadhyaṃ paṭhitvā kṣamārthamāha . iti durgādāsaḥ ..

śīkaraṃ, klī, (śīkyate'neneti . śīka + bāhulakāt araḥ .) śaraladravaḥ . iti medinī ..

śīkaraḥ, paṃ, (śīkyate'neneti . śīka + bāhulakāt araḥ . ityujjvaladattaḥ . 3 . 131 .) vātādipreritajalakaṇā . ityamaraḥ .. (yathā, kumāre . 1 . 15 .
     bhāgīrathīnirjharaśīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ ..) vāyuḥ . iti medinī ..

śīghraṃ, klī, (śiṅghati vyāpnotīti . śigha vyāptau + rakpratyayena sādhu .) vilambābhāvaḥ . tatparyāyaḥ . tvaritam 2 laghu 3 kṣipram 4 aram 5 drutam 6 satvaram 7 capalam 8 tūrṇam 9 avilambitam 10 āśu 11 . avyayāḥ śīghravācakāḥ yathā . srāk 12 jhaṭiti 13 añjasā 14 ahrāya 15 sapadi 16 drāk 17 maṃkṣu 18 . ityamaraḥ .. tadvaidikaparyāyaḥ . nu 1 makṣu 2 dravat 3 oṣam 4 jīrāḥ 5 jūrṇiḥ 6 śūrtāḥ 7 śūghanāśaḥ 8 śībham 9 tṛṣu 10 tūyam 11 tūrṇiḥ 12 ajiram 13 bhuraṇyuḥ 14 śu 15 āśuḥ 16 prāśaḥ 17 tūtujiḥ 18 tūtujānaḥ 19 tujyamānāsaḥ 20 ajvāḥ 21 sācivit 22 dyugat 23 tājat 24 taraṇiḥ 25 vātaramhā 26 . iti ṣaḍviṃśatiḥ kṣipranāmāni iti vedanighaṇṭau . 2 . 15 .. lāmajjakam . iti rājanirghaṇṭaḥ .. (puṃ, kuśavaśauyāgnivarṇasya puttraḥ . yathā, bhāgavate . 9 . 12 . 5 .
     sudarśano'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ ..) śīghraviśiṣṭe, tri . ityamaraḥ .. (yathā, mahābhārate . 3 . 67 . 6 .
     sa tvamātiṣṭha yogaṃ taṃ yena śīghrā hayā mama .
     bhaveyuraśvādhyakṣo'si vetanaṃ te śataṃ śatāḥ ..
)

[Page 5,110a]
śīghragaḥ, tri, (śīghraṃ gacchatīti . gam + ḍaḥ .) drutagāmī . yathā --
     harite rogo'nutāpaḥ śasyānāmītibhiśca vidhvaṃ saḥ .
     kapile śīghragasatvamle cchadhvaṃso'tha durbhikṣam ..
iti tithyāditattvam .. vāyau, puṃ, . ityamare āśugaśabdadarśanāt .. (yathā, mahābhārate . 3 . 3 . 25 .
     manaḥ suparṇo bhūtāsiḥ śīghragaḥ prāṇadhāraṇaḥ ..)

śīghragāmī, [n] tri, āśugamanaśīlaḥ . śīghraṃ gacchatītyarthe śīghraśabdapūrvakagamadhātorṇinpratyayena niṣpannaḥ ..

śīghracetanaḥ, puṃ, (śīghraṃ cetatīti . cita + lyuḥ .) kukkuraḥ . iti śabdamālā .. drutacetanāyukte, tri

śīghrajanmā, [n] puṃ, (śīghraṃ janma yasya .) karañjaviśeṣaḥ . kāṃṭākarañja iti bhāṣā . yathā --
     pūtīkaḥ pāṃśulaḥ poṣṭā śīghrajanmā kuvṛttikṛt .. iti śabdacandrikā ..

śīghrapuṣpaḥ, puṃ, (śīghraṃ puṣpaṃ yasya .) agastyavṛkṣaḥ . iti rājanirgha ṇṭaḥ ..

śīghravedhī, [n] puṃ, (śīghraṃ vidhatīti . vidha chidrīkaraṇe + ṇiniḥ .) kṣipraśaravedhakartā . tatparyāyaḥ . laghuhastaḥ 2 . iti hemacandraḥ ..

śīghrā, strī, dantīvṛkṣaḥ . iti rājanirghaṇṭhaḥ ..

śīghrīyaṃ, tri, drutasambandhi . śīghrabhavam . śīghraśabdāt ṇīyapratyayena niṣpannam ..

śītaṃ, klī, (śyai ṅa gatau + ktaḥ . dravamūrtisparśayoḥ śyaḥ . 6 . 1 . 24 . iti samprasāraṇam . halaḥ . 6 . 4 . 2 . iti dīrghaḥ .) himaguṇaḥ . ityamaraḥ .. (yathā, manuḥ . 11 . 114 .
     uṣṇe varṣati śīte vā mārute vāti vā bhṛśam .
     na kurvītātmanastrāṇaṃ gorakṛtvā tu śaktitaḥ ..
) jalam . iti śabdamālā .. tvacam . iti rājanirghaṇṭaḥ .. śītaṃ tuṣāravānīrabahuvāradrumeṣu ca iti bharatadhṛtājayaḥ ..

śītaḥ, puṃ, (śyai + ktaḥ .) vetasavṛkṣaḥ . bahuvārakavṛkṣaḥ . ityamaraḥ .. aśanaparṇī . iti śabdaratnāvalī .. parpaṭaḥ . nimbaḥ . karpūraḥ . iti rājanirghaṇṭaḥ .. hima ṛtuḥ . asya vivaraṇaṃ hemantaśabde draṣṭavyam ..

śītaḥ, tri, (śyai + ktaḥ .) śītalaḥ . ityamaraḥ .. (yathā, mahābhārate . 3 . 168 . 50 .
     śītastatra sukho vāyuḥsugandho jīvanaḥ śuciḥ ..
     sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā ..
) alasaḥ . iti medinī .. kvathitaḥ . iti śabdacandrikā .. śītaladravyaguṇāḥ . pittanāśitvam . balakaphavāyukāritvam . gurutvañca . iti rājavallabhaḥ ..

śītakaḥ, puṃ, (śīta + svārthe kan .) śītakālaḥ . susthitaḥ . dīrghasūtrī . iti medinī .. aśanaparṇī . iti śabdaratnāvalī .. vṛścikaḥ . iti śabdamālā .. (deśaviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 14 . 27 . māṇahalahūṇakohalaśītakamāṇḍavyabhūtapurāḥ ..)

śītakaraḥ, puṃ, (śītaḥ śītalaḥ karo yasya .) candraḥ . iti himakaraśabdadarśanāt .. (yathā, bṛhatsaṃhitāyām . 4 . 29 .
     bhasmanibhaḥ paruṣo'ruṇamūrtiḥ śītakaraḥ kiraṇaiḥ parihīṇaḥ ..) śītalapāṇiyukte śītakāriṇi ca tri ..

śītakaṣāyaḥ, puṃ, (śītasya kaṣāyaḥ .) himakaṣāyaḥ . yathā --
     kṣuṇṇaṃ dravyaphalaṃ samyak ṣaḍabhirjalapalaiḥ plutam .
     śarvarīmuṣitaḥ sa syāddhimaśītakaṣāyakaḥ ..
) iti vaidyakam ..

śītakālaḥ, puṃ, (śītasya kālaḥ .) hima ṛtuḥ . sa tu agrahāyaṇapauṣamāsadvayakālātmakaḥ . tatparyāyaḥ . śītakaḥ 2 . iti medinī .. hemantaḥ 3 . ityamaraḥ .. sahāḥ 4 . iti jaṭādharaḥ .. haimanaḥ 5 . iti śabdaratnāvalī .. yathā --
     kūpodakaṃ vaṭacchāyā śyāmā strī iṣṭakāgṛham .
     śītakāle bhaveduṣṇaṃ uṣṇakāleca śītalam ..
iti cāṇakyam ..

śītakiraṇaḥ, puṃ, (śītaṃ śītalaṃ kiraṇaṃ yasya .) candraḥ . yathā --
     kānte ko'yamudeti śītakiraṇo jātaḥ kuto vāridhau kaste sundari sodaraḥ karamaho datte tvadīye stane .
     dhanyā tvaṃ yuvatī satī kulavatī bhrātāpi dhanyastava itthaṃ śrīparihāsakelikalayā mugdho hariḥ pātu vaḥ ..
ityudbhaṭaḥ ..

śītakumbhaḥ, puṃ, karavīraḥ . iti ratnamālā ..

śītakumbhī, strī, jalajavṛkṣaviśeṣaḥ . śīulīchop iti bhāṣā . yathā --
     śītalī śītakumbhī ca śukrapuṣpā jalodbhavā . iti ratnamālā ..

śītakṛcchraḥ, puṃ, vrataviśeṣaḥ . yathā . yadā tu śītaṃ kṣīrādi pīyate tadā śītakṛcchraḥ .
     tryahaṃ śītaṃ pibettoyaṃ tryahaṃ śītaṃ payaḥ pibet .
     tryahaṃ śītaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paratryaham ..
iti yamasmaraṇāt . iti mitākṣarā ..

śītakṣāraṃ, klī, (śītaḥ kṣāro yasya .) śvetaṭaṅkaṇam . iti rājanirghaṇṭaḥ ..

śītagandhaṃ, klī, (śīto gandho yasya .) śvetacandanam . iti . rājanirghaṇṭaḥ ..

śītaguḥ, puṃ, (śītā gauḥ kiraṇo yasya .) candraḥ . iti vopadevaḥ .. (yathā, sāhityadarpaṇe . 10 .
     bhujaṅgakuṇḍalī vyaktaśaśiśubhrāṃśuśītaguḥ ..)

[Page 5,110c]
śītacampakaḥ, puṃ, darpaṇam . pradīpaḥ . iti medinīśabdaratnāvalyau ..

śītaparṇī, strī, (śītaṃ parṇaṃ yasyāḥ . ṅīṣ .) arkapuṣpikā . iti ratnamālā .. arkahulī iti bhāṣā ..

śītapallavā, strī, (śītaṃ pallavaṃ yasyāḥ .) bhūmijambuḥ . iti ratnamālā ..

śītapākinī, strī, (śīte pāko'syā astīti . iniḥ !) kākolī . iti śabdamālā .. mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

śītapākī, strī, (śīte pāko yasyāḥ . ṅīṣ .) vāṭyālakaḥ . iti śabdaratnāvalī .. kākolī . iti ratnamālā .. guñjā . iti rājanirghaṇṭaḥ ..

śītapuṣpa, klī, (śītaṃ puṣpaṃ yasya .) paripelam . iti rājanirghaṇṭaḥ ..

śītapuṣpaḥ, puṃ, (śītaṃ puṣpaṃ yasya .) śirīṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śītapuṣpakaṃ, klī, (śītaṃ puṣpamiva . kan .) śaileyam . iti śabdacandrikā ..

śītapuṣpakaḥ, puṃ, (śītaṃ puṣpaṃ yasya . bahubrīhau kan) arkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śītapuṣpā, strī, (śītaṃ puṣpaṃ yasyāḥ .) ativalā . iti rājanirghaṇṭaḥ ..

śītaprabhaḥ, puṃ, (śītā prabhā yasya .) karpūraḥ . iti rājanirghaṇṭaḥ .. śītalaprabhāyukte, tri ..

śītapriyaḥ, puṃ, (śītaḥ priyo yasya .) parpaṭaḥ . iti rājanirghaṇṭaḥ ..

śītaphalaḥ, puṃ, (śīte phalaṃ yasya .) uḍumbaraḥ . śeluḥ . iti rājanirghaṇṭaḥ ..

śītabalā, strī, mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

śītabhānuḥ, puṃ, (śīto bhānuryasya .) candraḥ . iti śabdaratnāvalī ..

śītabhīruḥ, strī, (śītādbhīruḥ .) mallikā . ityamaraḥ . śītabhīte, tri ..

śītamañjarī, strī, (śītā mañjarī yasyāḥ .) śephālī . iti rājanirgha ṇṭaḥ ..

śītamayūkhaḥ, puṃ, (śīto mayūkho yasya .) candraḥ . karpūraḥ . iti medinī ..

śītamarīciḥ, puṃ, (śītā marīciryasya .) candraḥ . karpūraḥ . iti śabdaratnāvalī ..

śītamūlakaṃ, klī, (śītaṃ mūlaṃ yasya . bahubrīhau kan .) uśīram . iti rājanirgha ṇṭaḥ .. śītalamūlayukte, tri ..

śītaramyaḥ, puṃ, (śīte ramyaḥ .) pradīpaḥ . iti jaṭādharaḥ .. śītaramaṇīye, tri ..

śītaraśmiḥ, puṃ, (śīto raśmiryasya .) candraḥ . yathā,
     heliḥ sūryaścandramāḥ śītaraśmiḥ . iti jyotistattvam .. karpūraśca .. candrasaṃjñaka iti darśanāt ..

śītalaṃ, klī, (śītaṃ lātīti . lā + kaḥ .) puṣpakāsīsam . śailajam . malayodbhavam . tattu candanam . iti medinī .. padmakam . mauktikam . iti rājanirghaṇṭaḥ .. śaityam . iti śabdaratnāvalī .. vīraṇamūlam . iti śabdacandrikā ..

śītalaḥ, puṃ, aśanaparṇī . ityamaraḥ .. arhadviśeṣaḥ . sa tu catuviṃśatitīrthaṅkaramadhye daśamatīrthaṅkaraḥ . iti hemacandraḥ .. vrataviśeṣaḥ . sa tu meṣasaṃkrāntyāṃ kartavyaḥ . candraḥ . iti śabdacandrikā .. campakaḥ . karpūrabhedaḥ . rālaḥ . iti rājanirghaṇṭaḥ ..

śītalaḥ, tri, (śīto'syāstīti . śīta + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) śītaguṇaviśiṣṭaḥ . tatparyāyaḥ . suṣīmaḥ 2 śiśiraḥ 3 jaḍaḥ 4 tuṣāraḥ 5 śītaḥ 6 himaḥ 7 . ityamaraḥ ..

śītalakaṃ, klī, sitotpalam . iti rājanirghaṇṭaḥ ..

śītalakaḥ, puṃ, maruvakaḥ . iti rājanirghaṇṭaḥ ..

śītalacchadaḥ, puṃ, (śītalaśchado yasya .) campakaḥ . iti rājanirghaṇṭaḥ .. śītalapatrañca ..

śītalajalaṃ, klī, (śītalaṃ jalaṃ yasya .) utpalam . iti rājanirghaṇṭaḥ .. himavāri ca ..

śītalatā, strī, (śītalasya bhāvaḥ . tal .) śītalatvam . śītalasya bhāva ityarthe tadbhāve tātvamiti saṃkṣiptasārasūtreṇa tāpratyayaniṣpannā ..

śītalatvaṃ, klī, (śītalasya bhāvaḥ . tva .) jaḍatā . iti rājanirghaṇṭaḥ .. śītalatā ca ..

śītalapradaḥ, puṃ, (śītalaṃ pradadāti . pra + dā + kaḥ .) candanam . iti kecit .. himadātari, tri ..

śītalavātakaḥ, puṃ, (śītalo vāto yasya . kan .) aśanaparṇī . iti śabdaratnāvalī .. śītalavāyuyukte, tri ..

śītalā, strī, (śītala + striyāṃ ṭāp .) śītalīvṛkṣaḥ . yathā --
     śītalā śītalī śītakumbhī pāṇḍarapuṣpikā . iti śabdacandrikā .. devīviśeṣaḥ . sā ca vasantavisphoṭakāderadhiṣṭhātrī devatā . yathā -- skanda uvāca . bhagavan devadeveśa śītalāyāḥ stavaṃ śubham . vaktumarhasyaśeṣeṇa visphoṭakabhayāpaham .. īśvara uvāca . namāmi śītalāṃ devīṃ rāsabhasthāṃ digambarīm . mārjanīkalasopetāṃ sūrpālaṅkṛtamastakām .. iti skandapurāṇam .. asyā vivaraṇaṃ masūrikāśabde draṣṭavyam .. kuṭumbinī . ārāmaśītalā . vālukā . iti rājanirgha ṇṭaḥ ..

śītalāṣaṣṭhī, strī, (śītalā ṣaṣṭhī .) māghaśuklā ṣaṣṭhī . yathā --
     prasūtyā dvādaśe māsi pūjyāpatyavivṛddhaye .
     sute jāte tathā ṣaṣṭhyāṃ ṣaṣṭhī dvādaśarūpiṇī ..
     vaiśākhe cāndanī ṣaṣṭhī jyaiṣṭhe cāraṇyasaṃjñitā .
     āṣāḍhe kārdamī jñeyā śrāvaṇe luṇṭhanī tathā ..
     bhādre capeṭī vikhyātā durgākhyāśvayuje tathā .
     nāḍyākhyā kārtike māsi mārge mūlakarūpiṇī pauṣe māsyannarūpā ca śītalā tapasi smṛtā .
     gorūpiṇī phālgune ca caitre'śokā prakīrtitā ..
iti skandapurāṇam ..

śītalī, strī, jalajavṛkṣaviśeṣaḥ . śiulīchop iti bhāṣā . tatparyāyaḥ . śītakumbhī 2 śuklapuṣpā 3 jalodbhavā 4 kālānusārivā 5 . iti ratnamālā ..

śītavalkaḥ, puṃ, (śītalo valko yasya .) uḍmbaraḥ . iti rājanirghaṇṭaḥ .. śītalavalkale, tri ..

śītavīryakaḥ, puṃ, (śītaṃ vīryaṃ yasya . kan .) plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śītalavīryayukte, tri ..

śītaśivaṃ, klī, (śīte śītakāle śivaṃ maṅgalapradam .) saindhavalavaṇam . śaileyanāmagandhadravyam . ityamaraḥ ..

śītaśivaḥ, puṃ, (śīte śītakāle śivaḥ śubhapradaḥ . madhurikā . ityamaraḥ .. śaktuphalāvṛkṣaḥ . iti medinī ..

śītaśivā, strī, (śīte śivā maṅgalapradā .) miśreyā . iti rājanirgha ṇṭaḥ .. śamīvṛkṣaḥ . iti ratnamālā ..

śītaśūkaḥ, puṃ, śīte śūko yasya .) yavaḥ . iti kecit .. śītalaśūkayukte, tri ..

śītasahaḥ, puṃ, (śītaṃ sahate iti . saha + ac .) pīluvṛkṣaḥ . iti jaṭādharaḥ .. śītasahanīye, tri ..

śītasahā, strī, (śītasaha + ṭāp .) nīlasindhuvāraḥ . vāsantī . iti rājanirghaṇṭaḥ ..

śītā, strī, rāmapatnī . iti śabdaratnāvalī .. lāṅgalapaddhatiḥ . ityamaraṭīkāyāṃ bharataḥ .. yathā --
     śītā nabhaḥsariditi lāṅgalapaddhatau ca śītā daśānanaripoḥ sahadharmiṇī ca .
     śītaṃ smṛtaṃ himaguṇe ca tadanvite ca śīto'lase ca bahuvāratarau ca dṛṣṭaḥ ..
iti tālavyādau dharaṇiḥ .. atibalā . kuṭumbinī . dūrvā . śilpikātṛṇam . iti rājanirgha ṇṭaḥ ..

śītāṃśuḥ, puṃ, (śītāḥ aṃśavo yasya .) karpūraḥ . iti rājanirgha ṇṭaḥ .. candraḥ . yathā --
     śītāṃśurmiṣṭamannaṃ janayati satataṃ janmarāśau narāṇām . iti jyotistattvam ..

śītāṃśutailaṃ, klī, (śītāṃśoḥ karpūrasya tailam .) karpūratailam . iti rājanirgha ṇṭaḥ ..

śītāṅgī, strī, (śītaṃ aṅgamasyāḥ ṅīṣ .) haṃsapadīvṛkṣaḥ . iti rājanirgha ṇṭaḥ .. śītalāṅge, tri .. (yathā, suśrute . 2 . 8 .
     pravidhyati śiro yātu śītāṅgī nirapatrapā .
     nīloddhataśirā hanti sā garbhaṃ sa ca tāṃ tathā ..
)

[Page 5,111c]
śītādaḥ, puṃ, (śītamādatte iti . ā + dā + kaḥ .) dantarogaviśeṣaḥ . tasya nidānaṃ dantaśabde draṣṭavyam . tadauṣadhaṃ yathā --
     śītāde hatarakte tu toyanāgarasarṣapān .
     niṣkvāthya triphalāñcāpi kuryādgaṇḍūṣadhāraṇam ..
     kāsīsalodhrakṛṣṇā manaḥśilā sapriyaṅgutejohlā etaccūrṇaṃ madhuyuk śītāde pūtimāṃsaharam ..
tejohvā tejavalā .
     tailaṃ ghṛtaṃ vā vātaghnaṃ śītāde saṃpraśasyate . iti bhāvaprakāśaḥ ..

śītādriḥ, puṃ, (śītajanako'driḥ . śītapradhāno'dririti vā .) himālayaparvataḥ . iti kecit ..

śītābalā, strī, mahāsamaṅgā . iti rājanirghaṇṭaḥ ..

śītārtaḥ, tri, (śītena ṛtaḥ pīḍitaḥ .) śītena pīḍitaḥ . tatparyāyaḥ . śītāluḥ 2 . iti jaṭādharaḥ .. (yathā, śivarātrivratakathāyām .
     śītārtaśca kṣudhārtaśca kampānvitakalevaraḥ .
     jajāgāra tadā rātrau pluto nīhāravāriṇā ..
)

śītāluḥ, tri, (śītaṃ na sahate iti . śīta +
     śītoṣṇatṛprebhyastanna sahate . 5 . 2 . 122 . ityasya vārtikoktyā āluc .) śītārtaḥ . iti jaṭādharaḥ ..

śītāśmā, [n] puṃ, (śītaḥ śītalo'śmā .) candrakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. śītalaprastaraśca ..

śītībhāvaḥ, puṃ, (śīta + bhū + ghañ . abhūtatadbhāve cviḥ .) mokṣaḥ . iti trikāṇḍaśeṣaḥ .. śītalatvañca ..

śītottamaṃ, klī, (śīteṣu vastuṣu madhye uttamam .) jalam . iti śabdacandrikā ..

śītyaṃ, tri, sītyam . kṛṣṭam . ityamaraṭīkāyāṃ ramānāthaḥ .. śītayogyañca ..

śītkāraḥ, puṃ, (śīditiśabdasya kāraḥ karaṇam .) varastrīṇāṃ ratikāladhvaniḥ . yathā --
     śītkāro ratanārīcaḥ surate varayoṣitām . iti jaṭādharaḥ .. (śītkṛtimātre . yathā, kathāsaritsāgare . 1 . 2 .
     sandhyānṛtyotsave tārāḥ kareṇodbhūya vighnajit .
     śītkāraśīkarairanyāḥ kalpayanniva pātu vaḥ ..
)

śītkṛtaṃ, klī, (śīditi śabdasya kṛtaṃ karaṇam .) śītkāraḥ . iti dharaṇiḥ ..

śīdhuḥ, puṃ, klī, (śete'neneti . śī + śīṅo dhuglagvalañ vānalaḥ . uṇā° 4 . 38 . iti dhuk .) pakvekṣurasakṛtamadyam . ityamarabharatau ..

śīdhupaḥ, tri, (śīdhuṃ pātīti . pā + kaḥ .) śīdhupānakartā . iti śābdikāḥ ..

śīdhugandhaḥ, puṃ, (śīdhormadyaviśeṣasya gandho yatra .) vakulavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. madyagandhaśca ..

śīnaṃ, tri, (śyaiṅa gatau + ktaḥ . dravamūrtisparśayoḥ śyaḥ . 6 . 1 . 24 . iti samprasāraṇam . śyo'sparśe . 8 . 2 . 47 . iti naḥ .) ghanībhūtaghṛtādi . iti mugdhabodhavyākaraṇam ..

[Page 5,112a]
śīnaḥ, puṃ, (śyai + ktaḥ .) mūrkhaḥ . ajagaraḥ . iti medinī ..

śīphālikā, strī, śephālikā . ityamaraṭīkāyāṃ bharataḥ ..

śībha, ṛ ṅa kathane . iti kavikalpadrumaḥ .. (bhvā° ātma°-saka°-seṭ .) ṛ, aśiśībhat . ṅa, śībhate . katthanaṃ praśaṃsā . iti durgādāsaḥ ..

śībhavaḥ, puṃ, śīkaraḥ . iti śabdaratnāvalī ..

śībhyaḥ, puṃ, śībhyate praśaṃsyate iti . śībha + ṇyat .) śivaḥ . vṛṣaḥ iti kecit .. (tri, ātmaślāghibhavaḥ . jalapravāhabhavaḥ . kṣiprabhavaḥ . yathā, vājasaneyasaṃhitāyām . 16 . 31 .
     śībhyāya ca nama ūrmāya . śībhṛ katthane śībhate katthate iti . śībha ātmaślāghī padādyac . tatra bhavaḥ śībhyaḥ . śībho jalapravāho vā śībhaḥ kṣipro vā tatra bhavāya namaḥ . iti taṭṭīkāyāṃ mahīdharaḥ ..)

śīraḥ, puṃ, (śete iti . śī + sphāyitañcīti . uṇā° 2 . 13 . iti rak .) ajagarasarpaḥ . iti śabdaratnāvalī ..

śīrī, [n] puṃ, haridarbhaḥ . iti rājanirghaṇṭaḥ .. haridgarbha iti vā pāṭhaḥ ..

śīrṇaṃ, klī, (śṝ + ktaḥ .) sthauṇeyakam . iti bhāvaprakāśaḥ ..

śīrṇaṃ, tri, (śṝ + ktaḥ .) kṛśaḥ . viśīrṇaḥ . iti medinī .. (yathā, āryāsaptaśatyām . 597 .
     śīrṇaprāsādopari jigīṣuriva kalaravaḥ kvaṇati ..)

śīrṇamālā, strī, pṛśniparṇī . iti śabdacandrikā .. viśīrṇamālyañca ..

śīrṇapatraḥ, puṃ, (śīrṇaṃ patramasya .) karṇikāravṛkṣaḥ . iti śabdacandrikā .. paṭṭikālodhraḥ . nimbaḥ . iti rājanirghaṇṭaḥ .. viśīrṇapatre, klī ..

śīrṇaparṇaḥ, puṃ, (śīrṇaṃ parṇamasya .) nimbavṛkṣaḥ . iti rājanirghaṇṭaḥ .. viśīrṇapatre, klī ..

śīrṇapādaḥ, puṃ, (śīrṇau pādau yasya . vimātṛśāpādevāsya tathātvam .) yamaḥ . iti trikāṇḍaśeṣaḥ .. kṛśacaraṇaśca ..

śīrṇapuṣpikā, strī, (śīrṇaṃ puṣpaṃ yasyāḥ . śīrṇapuṣpī . tataḥ svārthe kan .) avākpuṣpī . iti śabdacandrikā ..

śīrṇavṛntaṃ, klī, (śīrṇaṃ vṛntaṃ yasya .) vṛhadgolam . iti śabdacandrikā .. taramuj iti bhāṣā . tatparyāyaḥ . sukhavāmaḥ 2 . iti ratnamālā .. sukhāśaḥ 3 . iti kecit .. asya guṇāḥ . kaphabhedāgniruciśukrakāritvam . kṣāratvam . madhuratvam . ānāhaplīhanāśitvam . laghupākitaśca . iti rājavallabhaḥ ..

śīrṇāṅghriḥ, puṃ, (śīrṇau aṅghrī yasya . vimātṛśāpādavāsya tathātvam .) yamaḥ . iti hemacandraḥ . kṛśapāde, tri ..

[Page 5,112b]
śīrviḥ, tri, (śṛṇātīti . śṝ + jṛśṛstṛjāgṛbhyaḥ kvin . uṇā° 4 . 54 . iti kin .) apakārakaḥ . hiṃsakaḥ . iti siddhāntakaumudī ..

śīrṣaṃ, klī, mastakam . ityamaraḥ .. (yathā, harivaṃśe . 178 . 6 .
     śīrṣāṇāṃ vai sahasrantu vihitaṃ śārṅgadhanvanā .
     sahasrañcaiva kāyānāṃ vahan saṅkarṣaṇastadā ..
) kṛṣṇāguruḥ . iti rājanirghaṇṭaḥ ..

śīrṣakaṃ, klī, (śīrṣe kaṃ sukhamasmāt .) śirorakṣaṇasannāhaḥ . ṭop iti bhāṣā . tatparyāyaḥ . śīrṣaṇyam 2 śirastram 3 . ityamaraḥ .. śiro'sthi . iti rājanirghaṇṭaḥ .. jayaparājayapatram . yathā, yājñavalkyaḥ .
     tulāgnyāpo viṣaṃ koṣo divyānīha viśuddhaye .
     mahābhiyogeṣvetāni śīrṣakasthe'bhiyoktari ..
viśuddhaye sandigdhārthasya sandehanivṛttaye .. mahābhiyogeṣu mahāpātakādigurutarābhiyogeṣu . śīrṣakasthe śīrṣakaṃ pradhānaṃ śiro vyavahārasya catuṣpādaḥ jayaparājayalakṣaṇaḥ . tena daṇḍo lakṣyate tatra tiṣṭhatīti śīrṣakasthaḥ tatprayuktadaṇḍabhāgītyarthaḥ . iti divyatattvam ..

śīrṣakaḥ, puṃ, (śīrṣamiva . ivārthe kan .) rāhugrahaḥ . iti śabdaratnāvalī .. mastake, klī ..

śīrṣaghātī, [n] tri, (śīrṣaṃ hantīti . hana + kumāraśīrṣayorṇiniḥ . 3 . 2 . 51 . iti ṇiniḥ .) mastakacchedakaḥ . śīrṣaśabdapūrvakahanadhātoḥ karmabhyāṃ kumāraśīrṣābhyāṃ hana iti maṃkṣiptamārasūtreṇa ṇinapratyayena niṣpannaḥ ..

śīrṣacchedikaḥ, tri, (śīrṣacchedamarhatīti . śīrṣaccheda + ṭhak .) vadhārhaḥ . yathā --
     sa śīrṣacchedikaḥ śīrṣacchedyo yo vadhamarhati .. iti hemacandraḥ ..

śīrṣacchedyaḥ, tri, (śīrṣacchedaṃ nityamarhatīti . śīrṣacchedāta yacca . 5 . 1 . 65 . iti yata .) mastakacche danopayaktaḥ . vadhyaḥ . ityamaraḥ .. (yathā, uttaracarite 2 aṅke .
     śamvako nāma bṛṣalaḥ pṛthivyāṃ tapyate tapaḥ .
     śīrṣacchedyaḥ sate rāma taṃ hatvā jīvaya dvijam ..
) śīrṣaṇyaṃ, klī, (śirase hitam . śiras + śarīrāvayavāt yat . 5 . 1 . 6 . iti yat . ye ca taddhite . 6 . 1 . 61 . iti śirasaḥ śīrṣannādeśaḥ .) śīrṣakam . śirastram . ityamaraḥ .. trīṇi śirorakṣaṇamannāhe ṭop iti khyāte . śīrṣe kaṃ sukhamasmāt śīrṣakam . śīrṣamāro hati śīrṣaṇyaṃ ḍhaghe kāditi yaḥ . śirastrāyate śirastraṃ ḍaḥ . iti bharataḥ ..

śīrṣaṇyaḥ, puṃ, (śirasi bhavaḥ . śirasa + śarīrāvayavācca . 4 . 3 . 55 . iti yat . vā keśeṣu . 6 . 1 . 61 . ityasya vārtikoktyā śīrṣannādeśaḥ .) viśadakacaḥ . tatparyāyaḥ . śirasyaḥ 2 . ityamaraḥ .. dve svataḥ snānādinā vā nirmale anyonyāsaṃpṛkte keśe . śīrṣe bhavaṃ śīrṣaṇyaṃ ḍhaghe kāditi yaḥ . pādadantetyādinā śīrṣasya śīrṣaṇādeśaḥ . iti bharataḥ .. (śirasinibaddhe, tri . yathā, ṛgvede . 1 . 162 . 8 .
     śīrṣaṇyā rasanā rajjurasya .
     śīrṣaṇyā śirasi baddhā rasanā mekhalā iva . iti tadbhāvye sāyaṇaḥ .. * .. śreṣṭhe ca tri . yathā, bhāgavate . 5 . 4 . 15 .
     yadyacchīrṣaṇyācaritaṃ tattadanuvartate lokaḥ .. śīrṣaṇyaḥ śreṣṭhastenācaritama . iti taṭṭīkā ..)

śīrṣarakṣaṃ, klī, (śīrṣaṃ mastakaṃ rakṣatīti . rakṣa + aṇ .) śirastrāṇam . yathā --
     śirastraṃ śīrṣarakṣañca śīrṣaṇyaṃ śīrṣakañca tat . iti hārāvalī . 73 ..

śīrṣodayaḥ, puṃ, (śīrṣe śīrṣadeśe udayo yasya .) mithuna-siṃha-kanyā-tulā-vṛścika-kumbha-mīnalagnarūpaḥ . yathā --
     ajagopatiyugmañca karkidhanvimṛgāstathā .
     niśāsaṃjñāḥ smṛtāścaite śeṣāścānye dinātmakāḥ ..
     niśāsaṃjñā vimithunāḥ smṛtāḥ pṛṣṭhodayāstathā ..
     śeṣāḥ śīrṣodayā hyete mīnaścobhayasaṃjñakaḥ ..
iti jyotistattvam ..

śīla, ñi samādhau . iti kavikalpadrumaḥ .. (mvā° para°-saka°-seṭ .) ñi, śīlito'sti . samādhiḥ sevānubhāvanaṃ pravṛttirvā . yaḥ śīlati sadā dharmamiti halāyudhaḥ . iti durgādāsaḥ ..

śīla, t ka abhyāse . atiśāyane . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) atiśāyanaṃ atiśayakaraṇam . tālavyādi . aśiśīlat . upadhāraṇe ityanye . śīlaya nīlanicolamiti jayadevaḥ . iti durgādāsaḥ ..

śīla, klī, (śīlayatīti . śīlata ka atiśāyana + ac . yadvā śoṅ svapne + śīṅo dhuk lak valaña, vālanaḥ . uṇā° 4 . 38 . iti lak . ardharcāditvāt puliṅgamapi .) svabhāvaḥ . sadvṛttam . ityamaramedinyau .. (yathā, rāmāyaṇe . 2 . 39 . 24 .
     sādhvīnāntusthitānāntu śīle satya śrute sthite strīṇāṃ pavitraṃ paramaṃ patireko viśiṣyate ..) brahmaṇyatāditrayodaśavidhadharmamūlam . rāgadveṣavarjanam . yathā --
     vedo'khilo dharmamūlaṃ smṛtiśīle ca tadvidām .
     ācāraścaiva sādhūnāmātmanastuṣṭireva ..
iti mānave 2 adhyāyaḥ .. * .. śīlaṃ brahmaṇyatādirūpam . tadāha hārītaḥ . brahmaṇyatā devapitṛbhaktatā saumyatā aparopatāpitā anasūyatā mṛdutā apāruvyaṃ maitratā priyavāditvaṃ kṛtajñatā śaraṇyatā kāruṇyaṃ praśāntiśceti trayodaśavidhaṃ śīlam . govindarājastu . śīlaṃ rāgadve ṣaparityāga ityāha . iti taṭṭīkāyāṃ kukkūkabhaṭṭaḥ ..

[Page 5,113a]
śīlaḥ, puṃ, (śīla atiśāyane + ac .) ajagarasarpaḥ . iti śabdaratnāvalī .. caritram . ityamaraṭīkāyāṃ nayanānandaḥ ..

śīlanaṃ, klī, (śīla + lyuṭ .) abhyāsanam . (yathā, mahābhārate . 12 . 321 . 43 .
     purā vṛkā bhayaṅkarā manuṣyadehagocarāḥ .
     abhidravanti sarvato yatasva puṇyaśīlane ..
) atiśāyanam . upadhāraṇam . sevānubhāvanam . pravartanam . iti śoladhātoranaṭpratyayena niṣpannam .. pāṭhaniścayaḥ . yathā --
     bhavinī guṇanī śīlanaṃ smṛtam . iti brahmavarge trikāṇḍaśeṣaḥ ..

śīlavān, [t] tri, (śīlamasyāstīti . śīla + matup . masya vaḥ .) śīlaviśiṣṭaḥ . satsvabhāvaḥ . yathā --
     pathyāśināṃ śīlavatāṃ narāṇāṃ sadvṛttabhājāṃ vijitendriyāṇām .
     evaṃvidhānāmidamāyuratra cintyaṃ sadā vṛddhamunipravādaḥ ..
iti malamāsatattvam .. sadvṛttaḥ . iti śīlaśabdārthadarśanāt ..

śīlā, strī, (śīlamasyā astīti . śīla + ac . ṭāp .) kauṇḍinyamunipatnī . yathā --
     madhyāhne bhojyavelāyāṃ samuttīrya sarittaṭe .
     dadarśa śīlā sā strīṇāṃ samūhaṃ raktavāsasām ..
iti tithyāditattvam ..

śīlitaṃ, klī, (śīla + ktaḥ .) cīrṇam . iti trikāṇḍaśeṣaḥ .. abhyaste, tri ..

śīvalaṃ, klī, (śī + bāhulakāt valaḥ guṇābhāvaśca .) śaileyam . śaivālam . iti medinī ..

śīvā, [n] puṃ, (śete iti . śī + śīṅkruśiruhīti . uṇā 0 4 . 113 . iti kvanip .) ajagarasarpaḥ . iti siddhāntakaumudī ..

śuka, sarpe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) śokati . sarpo gamanam . iti durgādāsaḥ ..

śuk, [c] strī, (śuc śoke + kvip .) śokaḥ . ityamaraḥ .. (yathā, raghuḥ . 12 . 75 .
     kāmaṃ jīvati me nāthaḥ iti sā vijahau śucam .
     prāṅmatvā satyamasyāntaṃ jīvitāsmīti lajjitā ..
)

śukaṃ, klī, (śobhate iti . śubha dīptau + śukavalkolkāḥ . uṇā° 3 . 42 . iti kapratyayena nipātanān sādhu .) granthiparṇam . ityamaraḥ .. vastram . vastrāñcalam . śirastrāṇam . iti hemacandraḥ .. śoṇakavṛkṣaḥ . iti viśvaḥ ..

śukaḥ, puṃ, (śubha dīptau + kapratyayena sādhuḥ . uṇā° 3 . 42 .) pakṣiviśeṣaḥ . śuyā iti vaṅgabhāṣā . śugā iti hindī bhāṣā . tatparyāyaḥ . kīraḥ 2 . ityamaraḥ .. vakratuṇḍaḥ 3 . medhāvī 4 dāḍimapriyaḥ 5 raktatuṇḍaḥ 6 vakracañcaḥ 7 cimiḥ 8 cimikaḥ 9 . iti śabdaratnāvalī .. śūkaḥ 10 priyadarśanaḥ 11 . iti jaṭādharaḥ .. mañjupāṭhakaḥ 12 . (yathā, āryāsaptaśatyām . 381 .
     prakaṭayati rāgamadhikaṃ lapanamidaṃ vakrimāṇamāvahati .
     prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya ..
asya māṃsagaṇāḥ . paramavṛṣyatvam . vipāke gurutvam . śītalatvan . kāsaśvāsakṣayaharatvam . saṃgrāhitvam . laghutvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. * .. tasya śubhasūcakatvaṃ yathā,
     vāmaḥ paṭhan rājaśukaḥ prayāṇe śubhaṃ bhaveddakṣiṇataḥ praveśe .
     vanecarāḥ kāṣṭhaśukāḥ prayātuḥ syuḥ siddhidāḥ saṃmukhamāpatantaḥ ..
iti vasantarājaśākune 8 vargaḥ .. * .. vyāsaputtraḥ . sa ca parīkṣitāya śrīmadbhāgavataṃ śrāvayāmāsa . tasyotpattyādiryathā . harivaṃśe vāyavīye ca .
     parāśarakulotpannaḥ śuko nāma mahāyaśāḥ .
     vyāsādaraṇyāṃ sambhūto vidhūmo'gniriva jvalan sa tasyāṃ pitṛkanyāyāṃ pīvaryāṃ janayiṣyati .
     kṛṣṇaṃ gauraṃ prabhuṃ śambhuṃ tathā bhūriśrutaṃ jayam ..
     kanyāṃ kīrtimatīṃ ṣaṣṭhīṃ yoginīṃ yogamātaram .
     brahmadattasya jananīṃ gṛhīṇīmanuhasya ca ..
iti viṣṇupurāṇe 4 aṃśe 19 adhyāyaṭīkāyāṃ śrīdharasvāmī .. vahniparāṇe prajāpatisarganāmādhyāye'pye vam .. * .. api ca .
     dvaipāyanācchuko jajñe bhagavāneṣa śaṅkaraḥ .
     aṃśenaivāvatīryorvyāṃ saṃprāpa paramaṃ padam ..
     śukasyāpyabhavan puttrāḥ pañcātyantatapasvinaḥ .
     bhūriśravāḥ prabhuḥ śambhuḥ kṛṣṇo gauraśca pañcamaḥ .
     kanyā kīrtimatī caiva yogamātā dhṛtavratā ..
iti kaurme 17 adhyāyaḥ .. * .. (asyānyavidhotpattivivaraṇaṃ yathā, devībhāgavate . 1 . 14 . 1 -- 23 . śrīsūta uvāca .
     dṛṣṭvā tāmasitāpāṅgīṃ vyāsaścintāparo'bhavat .
     kiṃ karomi na me yogyā devakanye yamapsarāḥ ..
     evaṃ cintayamānantu dṛṣṭvā vyāsaṃ tadāpsarāḥ .
     bhayabhītā hi sañjātā śāpaṃ māṃ visṛjedayam ..
     sā kṛtvātha śukīrūpaṃ nirgatā bhayavihvalā .
     kṛṣṇastu vismayaṃ prāpto vihaṅgīṃ tāṃ vilokayan ..
     kāmastu dehe vyāsasya darśanādeva saṅgataḥ .
     mano'tivismitaṃ jātaṃ sarvagātreṣu vismitaḥ ..
     sa tu dhairyeṇa mahatā nigṛhṇan mānasaṃ muniḥ .
     na śaśāka niyantuñca sa vyāsaḥ prasṛtaṃ manaḥ ..
     bahuśo gṛhyamāṇañca ghṛtācyā mohitaṃ manaḥ .
     bhāvitvānnaiva vidhṛtaṃ vyāsasyāmitatejasaḥ ..
     manthanaṃ kurvatastasya muneragnicikīrṣayā .
     araṇyāmeva sahasā tasya śukramathāpatat ..
     so'vicintya tathā pātaṃ mamanthāraṇimeva ca .
     tasmācchukaḥ samudbhūto vyāsākṛtimanoharaḥ ..
     vismayaṃ janayan bālaḥ saṃjātastadaraṇyajaḥ .
     yathādhvare samiddho'gnirbhāti havyena dīptimān ..
     vyāsastu sutamālokya vismayaṃ paramaṅgataḥ .
     kimetaditi sañcintya varadānācchivasya vai ..
     tejorūpī śuko jāto'pyaraṇīgarbhasambhavaḥ .
     dvitīyo'gnirivātyarthaṃ dīpyamānaḥ svatejasā ..
     vilokayāmāsa tadā vyāsastu muditaṃ sutam .
     divyena tejasā yuktaṃ gārhapatyamivāparam ..
     gaṅgāmbhaḥ snāpayāmāsa samāgatya girestadā .
     puṣpavṛṣṭistu khājjātā śiśorupari tāpasāḥ ! ..
     jātakarmādikaṃ cakre vyāsastasya mahātmanaḥ .
     devadundubhayo nedurnanṛtuścāpsarogaṇāḥ ..
     jagurgandharvapatayo muditāste didṛkṣavaḥ .
     viśvāvasurnāradaśca tumburuḥ śukasambhave ..
     tuṣṭuvurmuditāḥ sarve devā vidyādharāstathā .
     dṛṣṭvā vyāsasutaṃ divyamaraṇīgarbhasambhavam ..
     antarīkṣāt papātorvyāṃ daṇḍaḥ kṛṣṇājinaṃ śabham kamaṇḍalustathā divyaḥ śukasyārthe dvijottamāḥ ..
     sadyaḥ sa vavṛdhe bālo jātamātro'tidīptimān .
     tasyopanayanaṃ cakre vyāso vidyāvidhānavit ..
     utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ .
     upatasthurmahātmānaṃ yathāsya pitarantathā ..
     yato dṛṣṭaṃ śukīrūpaṃ ghṛtācyā sambhave tadā .
     śuketi nāma puttrasya cakāra munisattamāḥ ! ..
     bṛhaspatimupādhyāyaṃ kṛtvā vyāsasutastadā .
     vratāni brahmacaryasya cakāra vidhipūrvakam ..
     so'dhītya nikhilān vedān sarahasyān sasaṃgrahān .
     dharmaśāstrāṇi sarvāṇi kṛtvā gurukule śukaḥ ..
     gurave dakṣiṇāṃ dattvā samāvṛtto munistadā .
     ājagāma pituḥ pārśve kṛṣṇadvaipāyanasya ca ..
asya dāraparigrahādivṛttāntastu tatraiva viśeṣato draṣṭavyaḥ .. * ..) sa ca śrīkṛṣṇasya krīḍārthaṃ vṛndāvane upanandasya kanyā abhūt . iti pādme pātālakhaṇḍam .. * .. rāvaṇamantrī . śirīṣavṛkṣaḥ . iti medinī .. vṛkṣaviśeṣaḥ . iti ratnamālā .. śeyālakāṃṭā iti bhāṣā ..

śukacchadaṃ, klī, (śukavat chado yasya .) granthiparṇam . iti jaṭādharaḥ ..

śukajihvā, strī, (śukasya jihveva phalaṃ yasyāḥ .) vṛkṣaviśeṣaḥ . śuyāṭhoṃṭī iti bhāṣā .. yathā,
     śukākhyā śukanāmā ca śukajihvā śukānanā iti ratnamālā ..

śukataruḥ, puṃ, (śukavat taruḥ . śukavarṇaparṇaviśiṣṭatvādasya tathātvam . śukapriyastarurvā .) śirīṣavṛkṣaḥ . iti ratnamālā ..

śukadrumaḥ, puṃ, (śukavat drumaḥ . tadvarṇaparṇaviśiṣṭatvāt tathātvam . yadvā, śukapriyo drumaḥ .) śirīṣavṛkṣaḥ . iti śabdamālā ..

śukanāmā, strī, (śukasya nāma nāma yasyāḥ .) śukajihvā . iti ratnamālā .. śukasaṃjñake, tni ..

[Page 5,114a]
śukanāśanaḥ, puṃ, (śukaṃ nāśayatīti . naśa + ṇic + lyuḥ .) dadrughnaḥ . iti rājanirghaṇṭaḥ .. śukanāśake, tri ..

śukanāsaḥ, puṃ, (śukasya nāseva phalaṃ yasya .) śyoṇākavṛkṣaḥ . ityamaraḥ .. śukavannāsāyukte, tri ..

śukapiṇḍiḥ, strī, śūkaśimbī . iti śabdaratnāvalī ..

śukapucchaḥ, puṃ, (śukasya puccha iva .) gandhakaḥ . iti hemacandraḥ .. śukasya lāṅgulañca ..

śukapucchakaṃ, klī, (śukasya puccha iva . kan .) sthauṇeyam . iti rājanirgha ṇṭaḥ .. śukavatpucchayukte, tri ..

śukapuṣpaṃ, klī, (śukapriyaṃ puṣpamasya .) sthauṇeyam iti bhāvaprakāśaḥ ..

śukapuṣpaḥ, puṃ, (śukapriyaṃ puṣpamasya .) śirīṣavṛkṣaḥ . iti rājanirgha ṇṭaḥ ..

śukapriyaḥ, puṃ, (śukasya priyaḥ .) śirīṣavṛkṣaḥ . iti bhāvaprakāśaḥ .. śukavallabhe, tri ..

śukapriyā, strī, (śukasya priyā .) jambūḥ . iti rājanirgha ṇṭaḥ ..

śukaphalaḥ, puṃ, (śuka iva phalamasya . tadvarṇaphalavattvāt tathātvam .) arkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śukavarhaṃ, klī, (śukasya varhamiva .) gandhadravyaviśeṣaḥ . iti śabdaratnāvalī .. gāṃṭhiyālā iti bhāṣā ..

śukam, vya, śīghram . iti kecit ..

śukavallabhaḥ, puṃ, (śukasya vallabhaḥ priyaḥ .) dāḍimaḥ . iti rājanirghaṇṭaḥ . śukapriye, tri ..

śukavāhaḥ, puṃ, (śuko vāho vāhanaṃ yasya .) kāmadevaḥ . iti kecit .. śukapakṣivāhake, tri ..

śukaśimbā, strī, kapikacchuḥ . iti śabdaratnāvalī ..

śukaśimbiḥ, strī, kapikacchuḥ . iti śabdaratnāvalī ..

śukākhyā, strī, (śukasya ākhyā ākhyā yasyāḥ .) vṛkṣaviśeṣaḥ . śuyāṭhoṃṭī iti bhāṣā . tatparyāyaḥ . śukanāmā 2 śukajihvā 3 śukānanā 4 . iti ratnamālā ..

śukādanaḥ, puṃ, (śukena adyate'sau iti . ad + karmaṇi lyuṭ .) dāḍimaḥ . iti śabdacandrikā .. śukasyādanīyadravyamātre, tri ..

śukānanā, strī, (śukasyānanamiva phalaṃ yasyāḥ . śukākhyāvṛkṣaḥ . iti ratnamālā .. śukatulyamukhe, tri ..

śukī, strī, (śuka + ṅīṣ .) kaśyapapatnī . yathā,
     śukī śyenī ca bhāṣā ca sugrīvā śucigṛdhrikā .. atra śucibhāṣikā ityapi pāṭhaḥ .
     śukī śukānajanayadulūkī pratyulūkakān .. iti gāruḍe 6 adhyāyaḥ .. śukapakṣiṇī ca ..

[Page 5,114b]
śukodaraṃ, klī, (śukasyodaramiva .) tālīśapatram . iti rājanirgha ṇṭaḥ .. kīrajaṭharañca ..

śuktaṃ, klī, (śuca klede + ktaḥ .) māṃsam . iti śabdacandrikā .. kāñcikam . iti hārāvalī .. dravadravyaviśeṣaḥ . yathā --
     kandamūlaphalādīni sasnehalavaṇāni ca .
     yattaddravye'bhisūyante tacchraktamabhidhīyate ..
asya guṇāḥ .
     śuktaṃ tīkṣṇoṣṇalavaṇaṃ pittakṛt kaṭukaṃ ladhu .
     rūkṣaṃ kṛmyudarānāhaśothārśoviṣakuṣṭhanut ..
iti rājanirgha ṇṭaḥ .. * .. śukta yanmadhuraṃ kālavaśādamlatāṃ gatam . iti prāyaścittavivekaḥ .. tasya bhakṣaṇaniṣedho yathā . yamaḥ .
     apūpāśca karambhāśca dhānā vaṭakaśaktavaḥ .
     śākaṃ māṃsamapūpañca sūpaṃ kṛśarameva ca ..
     yavāguṃ pāyasañcaiva yaccānyat snehasambhavam .
     sarvaṃ paryuṣitaṃ bhakṣyaṃ śuktañca parivarjayet ..
tatpratiprasavo yathā . manuḥ .
     dadhibhakṣyañca śukteṣu marvañca dadhisambhavam .. iti tithyāditattvam .. (yathā ca manuḥ . 2 . 177
     varjayenmadhurmāsañca gandhaṃ mālyaṃ rasān striyaḥ .
     śuktāni yāni sarvāṇi prāṇināñcaiva hiṃsanam ..

     yāni svabhāvato madhurādirasāni kālavaśena udakavāsādinā cāmlavanti tāni śuktāni . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ

śuktaṃ, tri, (śuc + ktaḥ .) niṣṭhuram . iti medinī .. pūtam . amlam . iti viśvaḥ .. śliṣṭam . nirjanam . iti śabdaratnāvalī ..

śuktā, strī, (śukta + striyāṃ ṭāp .) cukrikā . iti śabdaratnāvalī ..

śuktiḥ, strī, (śuc + ktin .) jalajantuviśeṣaḥ . jhinuk iti bhāṣā . tatparyāyaḥ . muktāsphoṭaḥ 2 . ityamaraḥ .. śuktikā 3 . iti jaṭādharaḥ .. muktiprasūḥ 4 mahāśuktiḥ 5 tautikaḥ 6 mauktikaprasavā 7 mauktikaśuktiḥ 8 muktāmātā 9 . asyā guṇāḥ . kaṭutvam . snigdhatvam . śvāsahṛdgrahanāśitvam . śūlapraśamanatvam . rucyatvam . madhuratvam . dīpanatvañca . iti rājanirgha ṇṭaḥ .. kapālakhaṇḍam . śaṅkhaḥ . śaṅkhanakhaḥ . nakhī . aśvāvartaḥ . arśorogaḥ . iti medinī .. cakṣūrogaviśeṣaḥ . iti hemacandraḥ .. tadvivaraṇaṃ yathā --
     prastāriśuklakṣatajo'dhimāṃsasrāgvarmasaṃjñāḥ khalu pañca rogāḥ .
     syācchaktikā sārjunapiṣṭakākhyā jālaṃ śirāṇāṃ piḍikāśca tāsām ..
     rogā valāsagrathitena sārdhamekādaśoktāḥ khalu śukrabhāge ..
śuktimāha .
     śyāvāḥ syuḥ piśitanibhāśca bindavo'yaṃ śuklābhāḥ śitanicitāḥ sa śuktisaṃjñaḥ . śyāvā ityādi varṇatrayavikalpo boddhavyaḥ .. * .. athāsyāścikitsā .
     seka āścotanaṃ piṇḍīviḍālastapaṃṇaṃ tathā .
     puṭapāko'ñjanaṃ caibhiḥ kalpairnetramupācaret ..
iti kalpavidhiḥ .. tatra sekavidhiryathā --
     sekastu divase kāryo rātrau cātyantike gade .
     sekastu sūkṣmadhārābhiḥ sarvasminnayane hitaḥ ..
     mīlitākṣasya martyasya pradeyaścaturaṅgulam eraṇḍadalamūlatvakśṛtamājaṃ payo hitam .
     sukhoṣṇaṃ netrayoḥ siktaṃ vātābhiṣyandanāśanam 1 ..
     yaṣṭīgairikasindhūtthadārvītārkṣaiḥ samāṃsakaiḥ .
     jalapiṣṭairvahirlepaḥ sarvanetrāmayāpahaḥ .. 2 ..
iti bhāvaprakāśaḥ .. * .. karṣadvayaparimāṇam . iti śabdamālā .. catustolakaparimāṇam . tatparyāyaḥ . aṣṭamikā 2 . iti vaidyakaparibhāṣā ..

śuktikā, strī, (śuktireva . svārthe kan .) muktāsphoṭaḥ . iti jaṭādharaḥ .. cukrikā . iti śabdaratnāvalī ..

śuktijaṃ, klī, (śukterjāyate yaditi . śukti + jan + ḍaḥ .) muktā . iti hemacandraḥ .. (yathā, bṛhatsaṃhitāyām . 12 . 4 .
     pracalattimiśuktijaśaṅkhacitaḥ salile'pahṛte'pi patiḥ saritām ..)

śuktibījaṃ, klī, (śukterbījamiva .) muktā . iti trikāṇḍaśeṣaḥ ..

śuktimān, [t] puṃ, parvataviśeṣaḥ . yathā --
     mahendro malayaḥ sahyaḥ śuktimān gandhamādanaḥ .
     bindhyaśca pāripātraśca saptaite ca kulācalāḥ ..
iti trikāṇḍaśeṣaḥ ..

śukraṃ, klī, (śuca klede + ṛjre ndrāgravajreti . uṇā° 2 . 28 . iti ranpratyayena sādhu .) majjajātadhātuḥ . tatparyāyaḥ . puṃstvam 2 retaḥ 3 bījam 4 vīryam 5 pauruṣam 6 tejaḥ 7 indriyam 8 annavikāraḥ 9 majjārasaḥ 10 rohaṇam 11 balam 12 . iti rājanirgha ṇṭaḥ .. tasyotpattiryathā -- rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate . medaso'sthi tato majjā majjāt śukrasya sambhavaḥ .. tasya svarūpaṃ yathā --
     śukraṃ śoṣyaṃ sitaṃ snigdhaṃ balapuṣṭikaraṃ smṛtam .
     garbhavījaṃ vapuḥsāro jīvasyāśraya uttamaḥ ..
jīvasyāśraya uttama iti . yata āha .
     jīvo vasati sarvasmin dehe tatra viśeṣataḥ .
     vīrye rakte male yasmin kṣīṇe yāti kṣayaṃ kṣaṇāt .. * ..
garbhasaṃjananaśukrasya lakṣaṇaṃ yathā --
     sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca .
     śukramicchanti kecittu tailakṣaudranibhañca tat ..
tasya sthānamāha .
     yathā payami sarpistu gūḍhaścekṣau ramo yathā .
     evaṃ hi makale kāye śukraṃ tiṣṭhati dehinām ..
atra sarpirdṛṣṭānto bahuśukre'lpamathanena sarpiḥśukrayorlābhāt . ikṣurasadṛṣṭāntastu svalpaśukre pu si atipīḍanenekṣurasaśukrayorlābhāt .. * .. tasya kṣaraṇamārgo yathā --
     dvyaṅgale dakṣiṇe pārśve vastidvārasya cāppadhaḥ .
     mūtrasrotaḥpathe śukraṃ puruṣasya pravartate .. * ..
atha śukrasya kṣaraṇakāraṇamāha .
     kṛtsradehasthitaṃ śakraṃ prasannamanasastathā .
     strīṣu vyāyayutaścāpi harṣāttat saṃpravattate ..
strīṣu vyāyayutaḥ suratarūpaṃ vyāyāmaṃ kurvataḥ . anyacca .
     śukraṃ kāmena kāminyā darśanāt sparśanādapi .
     śabdasaṃśravaṇāt dhyānāt saṃbhogācca pravartate ..
iti bhāvaprakāśaḥ .. * .. śukrakṣayakaradravyāṇi yathā . sārṣapatailam 1 rājamāṣaḥ 2 tilaḥ 3 paṭolavāstūkakākamācīpunarnavāśākabhinnasarvaśākam 4 tāvadamladravyam 5 kāravellakaphalam 6 karkoṭakaphalam 7 vādāmam 8 likucam 9 śuṣkamaricam 10 guḍatvak 11 pippalīśaṇṭhībhinnakaṭurasaḥ 12 . iti rājavallabhāt saṃgṛhītam .. * .. api ca .
     vojakṣayakaraṃ nityaṃ bhakṣyaṃ bhojyañca pānakam .
     varjayet kṣāraśākādyānatyambu bahutiktakam ..
     kāṃsyarājataraṅgasthaṃ toyaṃ pāne'pyavardhanam .
     mūtrānte mūtravadbījakṣayakāri vivarjayet ..
śukravṛddhikarajala yathā --
     tāmrāyaḥsvarṇasīsānāṃ pātrasthaṃ phalacarmaṇoḥ .
     śukravṛddhikaraṃ toyaṃ tattu peyaṃ prayatnataḥ ..
iti kālikāpurāṇe 89 adhyāyaḥ .. * .. śukravardhakadravyāṇi yathā . pānīyam 1 viśeṣataḥ haimantikajalam 2 tālāmbu 3 candanādidravyānulepanam 4 raktaśālidhānyam 5 haimantikaṣaṣṭikadhānyam 6 godhūmaḥ 7 māṣaḥ 8 sāmānyaśuṣkanārīcapatraśākam 9 sāmānyaklinnaśuṣkanārīca patraśākajalam 10 kalambīśākam 11 kākamācīśākam 12 gokṣuraśākam 13 muñjātakaḥ 14 vārtākuḥ 15 vidārī 16 hastyālukam 17 madhvālukam 18 pakvāmram 19 dugdhāmram 20 nāgaraṅgam 21 bahuvāraphalam 22 pakvakaṇṭāphalam 23 kaṇṭāphalāsthi 24 pakvatālam 25 pakvakadalam 26 campakakadalam 27 drākṣā 28 kharjūram 29 dhātrī 30 kuṣmāṇḍamajjā 31 tāvanmatsyāḥ 32 vṛhanmatsyaḥ 33 samudramatsyaḥ 34 rohitamatsyaḥ 35 bhākūṭamatsyaḥ 36 pāṭhīnamatsyaḥ 37 bhegalimatsyaḥ 38 citraphalamatsyaḥ 29 vāuśamatsyaḥ 40 madguramatsyaḥ 41 varmimatsyaḥ 42 phalīmatsyaḥ 43 ciṅgaṭamatsyaḥ 44 parvatamatsyaḥ 45 elaṅgamatsyaḥ 46 śakalīmatsyaḥ 47 campakundamatsyaḥ 48 proṣṭhīmatsyaḥ 49 dagdhamatsyaḥ 50 sāmānyamāṃsam 51 prasahāmāṃsam 52 bhūśayāmāṃsam 53 anūpamāṃsam 54 jalajamāṃsam 55 jalecaramāṃsam 56 chāgamāṃsam 57 vārāhamāṃsam 58 kūrmamāṃsam 59 tittiri-60 kuliṅga-61 caṭakānāṃ māṃsam 62 haṃsamāṃsam 63 haṃsabījam 64 śukapakṣimāṃsam 65 mayūra-66 śarāri-67 madgu-68 kādamba-69 valākā-70 vakamāṃsam 71 jīrṇamadyam 72 samastakṣīram 73 godugdham 74 hastinīdugdham 75 tāvatkṣīrasantālikā 76 māhiṣadadhi 77 dadhisaraḥ 78 dadhimastu 79 navanītam 80 tāvadghṛtam 81 tāvadikṣuḥ 82 viśeṣataḥ pauṇḍakekṣuḥ 83 dantaniṣpīḍitekṣurasaḥ 84 yantraniṣpīḍitekṣurasaḥ 85 agnipakve kṣurasaḥ 86 ikṣuphāṇitam 87 ikṣuguḍaḥ 88 ikṣukhaṇḍam 89 madhurī 90 śuṣkapippalī 91 śuṇṭhī 92 ārdrakam 93 laśunam 94 palāṇḍuḥ 95 saindhavam 96 annam 97 satailalavaṇānvitadagdhamatsyaḥ 98 tailalavaṇayuktapalālaveṣṭitakardamalepitāṅgāradagdhalavaṇaveśavā rapuraskṛtasārdrakakaṭutailasantālitamatsyaḥ 99 śākamatsyākhyavyañjanam 100 māṃsarasaḥ 101 pariśuṣkākhyamāṃsam 102 ghṛtapūraḥ 103 madhumastakam 104 dugdhaphenakaḥ 105 bhūśayyā 106 eraṇḍamūlam 107 gokṣuraḥ 108 sāmānyavalā 109 viśeṣataḥ pītavalā 110 aśvagandhā 111 prasāraṇī 112 māṣaparṇī 113 rudantī vṛkṣaḥ 114 rājavṛkṣaphalam 115 śilājatuḥ 116 . iti rājavallabhāt sagṛhītam .. * .. netrarogaviśeṣaḥ . iti medinī .. asya vivaraṇaṃ śuklaśabde draṣṭavyam ..

śukraḥ, puṃ, (śuca + ran .) grahaviśeṣaḥ . tatparyāyaḥ daityaguruḥ 2 kāvyaḥ 3 uśanāḥ 4 bhārgavaḥ 5 kaviḥ 6 . ityamaraḥ .. sitaḥ 7 āsphujit 8 śataparveśaḥ 9 bhṛgusutaḥ 10 bhṛguḥ 11 ṣoḍaśārciḥ 12 maghābhūḥ 13 śvetaḥ 14 śvetarathaḥ 15 iti śabdaratnāvalī .. ṣoḍaśāṃśuḥ 16 . iti jaṭādharaḥ .. * .. tasya śukreti nāmakāraṇaṃ yathā --
     nikumbhādiṣu daityeṣu bhūya evotthiteṣvatha .
     yuddhāyābhyāgateṣveva nandī śaṅkaramabravīt ..
     mahādeva vaco'sahyaṃ śṛṇu tvaṃ paramādbhūtam .
     avicintyamasahyañca mṛtānāṃ jīvanaṃ punaḥ ..
     ye hatāḥ pramathairdaityā yathāśaktyā raṇājire .
     te sarve jīvitā bhūyo bhārgaveṇātha vidyayā ..
     tadidaṃ vai mahādeva mahat karma kṛtaṃ raṇe .
     saṃjātamaphalaṃ deva śukravidyābalāśrayāt ..
     ityevamukte vacane nandinā kulanandinā .
     pratyuvāca prabhuḥ prītyā svārthasādhanamuttamam .
     gaccha śukraṃ gaṇapate mamāntikamupānaya ..
     ahaṃ taṃ saṃyatiṣyāmi yathāyogaṃ sametyati ..
     ityevamukte rudreṇa nandī gaṇapatistataḥ ..
     tamanantamupāgamya nandī saṃpūjya vegavān ..
     rathādbhārgavamāninye siṃhaḥ kṣudramṛgaṃ yathā .
     tamādāya harābhyāsamājagāma vināyakaḥ ..
     nipātya rakṣiṇaḥ sarvānatha śukraṃ nyavedayat .
     tamānītaṃ kaviṃ śarvaḥ prākṣipadvadane prabhuḥ ..
     sa śambhunā kaviśreṣṭho grasto jaṭharamāsthitaḥ .
     tuṣṭāva bhagavantaṃ taṃ vāgmī vāgbhirathādarāt ..
     śukra uvāca .
     namo'stu te śaṅkara śarva śambho sahasranetrāṅghiśiro namaste .
     dṛṣṭvaiva sarvaṃ bhuvanaṃ tavodare śrānto bhavantaṃ śaraṇaṃ prapannaḥ ..
     ityevamukte vacane mahātmā śambhurvacaḥ prāha tato vihasya .
     nirgaccha puttro'si mamādhunā tvaṃ śiśnena bho bhārgaśavaṃśacandraḥ ..
     nāmnā tu śukreti carācarāstvāṃ stoṣyanti naivātra vicāraṇāsti .
     ityevamuktvā bhagavān mumoca śiśnena śukraḥ sa ca nirjagāma ..
     vinirgato bhārgavavaṃśacandraḥ śukratvamāpadya mahānubhāvaḥ ..
iti vāmane 66 adhyāyaḥ .. * .. ayaṃ śyāmavarṇāgnikoṇastrībrāhmaṇajātiyajurvedarajoguṇāmlarasavṛṣarāśihīrakaratnabhojakaṭadeśānāmadhipatiḥ . bhṛgumunisantānaḥ . navāṅgulaśarīraḥ . padmasthaḥ . sūryamukhaḥ . śvetavarṇaḥ . caturbhujaḥ . sadājapamālāvarakamaṇḍaludaṇḍadhārī . śuklavastraḥ . indrādidevatākaḥ . śacīpratyadhidevatākaḥ . śubhagrahaḥ . aparāhṇakāle prabalaḥ . jalacārī . kaphaprakṛtiḥ . rūpyadravyadhānyādisvāmī . madhyavayaḥ . ratīśvaraḥ . jalabhūmicārī . snigdharuciḥ . dvipadamanuṣyāṇāṃ svāmī ca . iti bṛhajjātakagrahayāgatattvādayaḥ .. * .. tasya bhogyaṃ dinaṃ śukravāraḥ . tatra jātaphalam .
     prasannacitto matimān guṇajñaḥ sukeśaveśaḥ sitavastramālyaḥ .
     bandhupriyo bhārgavavārajātaḥ śīghraprasādaḥ kuśalo naraḥ syāt ..
tasya kṣetrajātaphalam .
     śukrālaye kāvyakalāvidagdho dātātitheyaḥ śrutaśāstradakṣaḥ .
     kalipriyo vātakaphānvitaḥ syānmedhānvito hāsyapaṭurmadādyaḥ ..
tasya drīkkāṇajātaphalam .
     drekkāṇe bhṛgunandanasya sutanuḥ pātraṃ dharitrīpateḥ sarvajñaḥ svajanānurāgakuśalo dātā satāṃ vallabha saṃpūṇaśca varāṅganātmajadhanaiḥ sphītaḥ kṛpāluḥ śuciḥ śāntaḥ satyarato'bhiyuktahṛdayo dharmānurakto naraḥ .. tasya navāṃśajātaphalam .
     nārīrakto lalitanayano mañjukeśaḥ kṛśāṅgaḥ kambugrīvo bhavati kanakaśyāmavarṇaḥ sukeśaḥ .
     krū raḥ straiṇaḥ kaviratidhano dānaśīlo guṇajño vyānamrāsyo vimalayaśasā mānavo bhārgavāṃśe ..
tasya dvādaśāṃśajātaphalam .
     śūro bahudhano bhogo nṛtyagītapriyaḥ sadā .
     śucirdātā kṣamī bhoktā dvādaśāṃśe bhṛgonaraḥ ..
tasya triṃśāṃśajātaphalam .
     bahuguṇaparipūrṇaḥ sundaraścārudṛṣṭiryuvatijanavinodī labdhasaukhyārthabhogaḥ .
     dvijasuragurubhakto dānaśīlaḥ kṛpālurasurapatiguroḥ syānmānavastriṃ śakāṃśe ..
iti koṣṭhīpradīpaḥ .. viṣkumbhādi-saptaviṃśati-yogāntargata-caturviṃśayogaḥ . tatra jātaphalam .
     hāsyo vivāde vijayī sabhāyāṃ madgandhamālyāmbararatnayuktaḥ .
     jitendriyaḥ syānmanujo mahaujāḥ śukrābhidhāne jananaṃ hi yasya ..
iti koṣṭhīpradīpaḥ .. * .. agniḥ . citrakavṛkṣaḥ . jyaiṣṭhamāsaḥ . ityamaraḥ .

śukrakaraḥ, puṃ, (karotīti . kṛ + pacādyac . śukrasya karaḥ .) majjā . iti hemacandraḥ .. vīryakārake, tri ..

śukrabhuk, [j] puṃ, (śukraṃ bhuṅkte iti . bhuja + kvip .) mayūraḥ . iti śabdacandrikā .. retobhojake, tri ..

śukrabhūḥ, puṃ, (śukrāt bhūrutpattiryasya .) majjā . iti śabdacandrikā .. bīryajātamātre, tri ..

śukralā, strī, (śukraṃ lāti dadātīti . dā + kaḥ uccaṭā . iti cakralāśabdaṭīkāyāṃ bharataḥ .. vīryadātari, tri ..

śukravāraḥ, puṃ, (śukrasya vāraḥ .) śukragrahabhogyadinam . yathā . tīrthetaratra pratiprasavamāha . smṛtiḥ .
     ayane viṣuve caiva saṃkrāntyāṃ grahaṇeṣu ca .
     upākarmaṇi cotsarge yugādau mṛtavāsare .
     sūryaśukrādivāre'pi na doṣastilatarpaṇe ..
iti prāyaścittatattvam ..

śukraśiṣyaḥ, puṃ, (śukrasya śiṣyaḥ .) asuraḥ . ityamaraḥ ..

śukrāṅgaḥ, puṃ, mayūraḥ . iti jaṭādharaḥ ..

śukriyaḥ, tri, śukrasambandhī . śukraśabdāt iyapratyaya niṣpannaḥ .. (śukro devatā asyeti . śukra + śukrāt . ghan . 4 . 2 . 26 . iti ghan . śukradevatāko havirādiḥ . iti siddhāntakaumudī yathā, yājñavalkye ! 3 . 308 .
     śukriyāraṇyakajapā gāyattryāśca viśeṣataḥ ..)

śuklaṃ, klī, (śuca śauce + ṛjrendreti . uṇā° 2 . 28 . iti ran pratyayeṇa mādhu .) rajatam . iti medinā .. navanātam . iti cabdacandikā . akṣirogaviśeṣaḥ . iti jaṭādharaḥ .. sa tu cakṣuḥśuklabhāgajarogaḥ . tadviraṇaṃ yathā --
     prastāriśuklakṣatajādhimāṃsasāgvarmasaṃjñāḥ khalu pañca rogāḥ .. tatra śuklamāha .
     suśve taṃ mṛduśuklārmaṃ śuklaṃ tadvardhate cirāt .. asya cikitsā .
     bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣoryadi dīyate .
     acireṇaiva tadvāri timirāṇi vyapohati ..
     snānaṃ kṛṣṇatilairvāpi cakṣuṣyamanilāpaham .
     āmalaiḥ satataṃ snānaṃ paradṛṣṭibalāpaham ..
     śuṇṭhīnimbadalaiḥ piṇḍīsukhoṣṇāsvalpasaindhavā .
     dhāryā netre'nilaśle ṣmaśothakaṇḍūvyathāharī .
     triphalā piṇḍikā netre vātapittakaphāpahā ..
anyadauṣadhaṃ śuktiśukraśabdayordraṣṭavyam . kāñjikādi . yathā --
     kārtike varjayettailaṃ kārtike varjayenmadhu .
     kārtike varja yetkāṃsyaṃ kārtike śuklasandhitam ..
iti śrīgopālabhaṭṭavilikhite bhagavadbhaktivilāse 16 vilāmaḥ .. śuklaṃ kāñjikādiparyuṣitāmladraṣyaṃ mandhitañca varjayet . iti śrījīvagosvāmikṛtataṭṭīkā didgarśanī ..

śuklaḥ, puṃ, (śuca + ran . rasya laḥ .) varṇaviśeṣaḥ sādā iti bhāṣā . tatparyāyaḥ . śubhraḥ 2 śuciḥ3 śvetaḥ 4 viśadaḥ 5 śyetaḥ 6 pāṇḍaraḥ 7 avadātaḥ 8 sitaḥ 9 gauraḥ 10 valakṣaḥ 11 dhavalaḥ 12 arjunaḥ 13 . ityamaraḥ .. śvetā 14 śyetā 15 śyenī 16 viṣadaḥ 17 mitā 18 avalakṣaḥ 19 . iti taṭṭīkā .. śitiḥ 20 pāṇḍuḥ 21 . iti śabdaratnāvalī .. rāmaḥ 22 kharuḥ 23 . iti jaṭādharaḥ .. śakrayogaḥ . iti medinī .. śveteraṇḍaḥ . iti rājanirghaṇṭaḥ .. śuklapakṣaḥ . yathā ṣaṭtriṃśanmatam .
     tatra pakṣāvabhau māse śuklakṛṣṇau krameṇa hi .
     candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ ..
iti tithyāditattvam .. śuklaguṇayukte, tri .. * .. śuklavastūni yathā --
     sudhāṃśūccaiḥśravāḥ śambhukīrtijyotsnāśaradghanāḥ .
     prāsādasaudhatagaramandāradruhimādrayaḥ ..
     sūryendukāntakarpūrakarambhā rajataṃ halī .
     nirmokabhasmahiṇḍīracandanaṃ karakā himam ..
     hārorṇanābhatantvasthi svargaṅgebharadābhrakam .
     śeṣāhiḥ śarkarā dugdhaṃ dadhi gaṅgā sudhā jalam ..
     mṛṇālasikatāhasavakakairavacāmaram .
     rambhāgarbhaṃ puṇḍarīkaketakīśaṅkhanirjharāḥ ..
     lodhrasiṃhadhvajacchatracūrṇaśuktikapardakāḥ .
     muktākusumanakṣatradantapuṇyośanoguṇāḥ ..
     kailāsakāśakārpāsahāsavāsavakuñjarāḥ .
     nāradaḥ pāradaḥ kundakhaṭikāsphaṭikādayaḥ ..
iti śvetāni .. * .. śuklakṛṣṇavācakāni vastūni yathā --
     sitakṛṣṇau vidhuharī śititārābhrakanāgarājaghanasārāḥ .
     rāmapayorāśyarjunasiṃhījānantacandrahāmādyāḥ ..
vidhuścandro viṣṇuśca . hariḥ kṛṣṇaḥ miṃhaśca . śitī dhavalamecakau . tārā nakṣatraṃ akṣṇaḥ kanīnikā ca . abhrakaṃ nirijaṃ meghaśca nāgarājaḥ śeṣo gajaśca . ghanamāraḥ karpūraṃ meghaśreṣṭhaśca . rāmo balabhadro dāśarathiśca . payorārirdugdhamamūhaḥ samadraśca . arjunaḥ śubhraḥ pārthaśca . miṃhījaḥ siṃho rāhuśca . ananto balabhadraḥ kṛṣṇaśca . candrahāsaḥ candrahāsyaṃ khaṅgaśca . śaṅkhakaratārakeśasadākāśavyomakeśatālāṅkāḥ . nīlāṃśukādhikeśāriṣṭasadāsicayakalakaṇṭhāḥ .. śaṅkhakaraḥ kambu kāntiḥ kṛṣṇaśca . tārakeśaścandraḥ ujjvalabākaśca . sadākāśaḥ sarvadākāśaḥ sad gaganañca . vyomakeśaḥ śivo nabhobālau ca . tālāṅko balabhadrastālakalaṅkau ca . nīlāṃśuko balabhadraḥ kṛṣṇakāntiśca . adhikeśo adhikaśivo adhikabālaśca . ariṣṭastakraṃ kākaśca sadāsicayaḥ sicayo vastraṃ asicayaḥ khaṅgasamūhaśca . kalakaṇṭho haṃsaḥ pikaśca .
     kalakaṇṭhaḥ pike pārāvate haṃse kaladhvanau ..
     harijiṣṇughanābdhibhyo gajāḥ sindhurmurāritaḥ .
     adbhyo vāho'bjāni kṛṣṇādyamunā kumbhito dviṣaḥ ..
śuklaśyāmābhidhāyakā bhavantīti sambandha harigaja airāvataḥ . evaṃ jiṣṇugajaḥ . abdhigajaḥ . ghanagajaḥ . pakṣe harirviṣṇurgajo hastī . evaṃ sarvatra . gajā iti bahuvacananirdeśāt gajaparyāyo gṛhyate . murārisindhurgaṅgā kṛṣṇasamudrau ca . ambuvāhaḥ uccaiḥśravāḥ meghaśca . kṛṣṇābjaṃ nābhīpuṇḍarīkaṃ nīlābjañca . yamunārirbalabhadro yamunādveṣī ca .
     kṛṣṭārthāgrāttaṭinīvācakaśabdāt paro varo yojyaḥ .
     nīradaghanopalasitasadāhimakara-sindhuveṇipṛthulājābhāḥ ..
sitaśyāmavācakā iti pūrva vat . kṛṣṇārthāgrāttaṭinīvācakaśabdādvaro yathā . kṛṣṇanadīvarakāntiḥ gaṅgāśreṣṭhakāntiḥ . pakṣe kṛṣṇanadīvarasya samudrasyeva kāntiḥ . nīrado niścito danto meghaśca . ghanopalasitaḥ ghanopalaḥ karakā tadvat sitaḥ ghano meghaḥ tadvadupalasitaḥ kāntaḥ . sadāhimakaraḥ candraḥ sarpamakarau ca . sindhuveṇirnadīpravāhaḥ samudrakeśavinyāsau ca . pṛthulājābhaḥ mahatī bhraṣṭadhānyasyevābhā yasya kṛṣṇasyeva ca . tathā ca .
     vahalakalabhavacchāyamandhakārātidīdhitiḥ .
     sadādhikeśavacchāyo nekapīyasamacchaviḥ ..
     vapurmahodadhicchāyaṃ bibhrat saindhavakāntimān .
     sphāṭikī ca lasallakṣmoḥ paṭṭāṃśukakaṭiṃ vahan ..
     dhautāmbaraśriyaṃ dhatte sphaṭikāntaśriyānvitaḥ .
     arjunadyutividyotītye vamādi samunnayet .. * ..
raktaśvetavācakāni vastūni yathā --
     raktaśvetau hariśucipuṣkaraśatapatrasūryakāntābjāḥ .
     navahasamahāpadmārkakṛśodarāḥ kamalakīlāle ..
hariścandrasūryayoḥ . śuciḥ śvetavaiśvānarayoḥ . puṣkaraṃ jalapadmayoḥ . śataśatraṃ haṃsapadmayoḥ . sūryakāntaḥ sphaṭike sūryakānte ca . abjaḥ śaṅghāmbujayoḥ . navahaṃsaḥ navahaṃse pratyagrasūrye ca . mahāpadmaḥ śvetanāge padme ca . arkaḥ sphaṭikasūryayoḥ . kamalaṃ jalāmbujayoḥ . kīlālaṃ jalaraktayoḥ .
     suhṛdratnādibhirbhāno ratnenāgne radāṃśukaiḥ .
     jalebhyo janmaśobhābhiḥ sarojakumudāribhi ..
bhānoḥ parasmāt suhṛdratnādibhiḥ sitaraktau yathā . ravimitraṃ candraḥ ravitulyaśca . bhānuratraṃ sūryakānto ravipadmarāgauca . agniratnaṃ sūryakānto agnipadmarāgau ca . radāṃśukaṃ dantavastre adharaśca jalaśobhā jalajā cāsau śobhā ceti pakṣe padmakāntiḥ . evaṃ sarojāriśobhā sarojaspardhiśobhā pakṣe sarojāriścandraḥ . kumudāriśobhā kumudaspardhiśobhā . pakṣe kumudārirādityaḥ .. * .. pītaśvetavācakāni vastūni yathā --
     pītaśvetau gauradvijarājakapardaśambhuharitārkṣyāḥ .
     haimastomāṣṭāpadamahārajatacandrakaladhautāḥ ..
gauraḥ śvetapītayoḥ . dvijarājo gurucandrayoḥ . kapardaḥ śambhujaṭājūṭavarāṭayoḥ . śambhurbrahmatrilīcanayoḥ . hariḥ piṅgalasiṃhayoḥ . tākṣryo garuḍaḥ pakṣe uccaiḥśravāḥ . haimastomaḥ hemno'yaṃ haimaḥ . pakṣe himasyāyam . aṣṭāpadaṃ suvarṇasarabhayoḥ . mahārajataṃ suvarṇarūpyayoḥ . candraḥ svarṇaśaśāṅkayoḥ . kaladhautaṃ hemarūpyayoḥ .
     suśobhitārakūṭaśrīḥ svarṇastomasamadyutiḥ .
     dahanopalasatkāntirgāṅgeyacchavipeśalaḥ ..
tārukūṭo rūpyasamūhaḥ . pakṣe ārakūṭo rītiḥ . suśobhanamarṇaḥ kanakañca .. * .. atha ślokottīrṇāni . gopatitārkṣyakāntiḥ ravigaruḍacchaviḥ . pakṣe gopatirindrastasya tārkṣyasturaṅgaḥ . vāmadevagirirmanojñameruḥ kailāsaśca . iti kavikalpalatāyām 2 śleṣe uddiṣṭavarṇanaṃ 1 kusumam ..

śuklakaḥ, puṃ, (śukla + svārthe kan .) śuklapakṣaḥ . yathā --
     pakṣatyādyāstu tithayaḥ kramāt pañcadaśaṃ ssṛtāḥ .
     darśāntāḥ kṛṣṇapakṣe tāḥ pūrṇimāntāśca śuklake ..
iti tithyāditattvan .. śvetavarṇaśca ..

[Page 5,117b]
śuklakaṇṭhakaḥ, puṃ, (śuklaḥ kaṇṭho yasya . kan .) dātyūhapakṣī . iti śabdamālā .. śvetagalayukte tri, ..

śuklakandaḥ, puṃ, (śuklaḥ kando yasya .) mahiṣakandaḥ . iti rājanirghaṇṭaḥ .. śvetamūlañca ..

śuklakandā, strī, (śuklaḥ kando yasyāḥ .) ativiṣā .. iti rājanirghaṇṭaḥ ..

śuklakarmā, [n] tri, (śuklaṃ pūtaṃ karma yasya .) akṛṣṇakarmā . sukarmaśīlaḥ . iti jaṭādharaḥ ..

śuklakuṣṭhaṃ, klī, (śuklaṃ kuṣṭham .) śvetavarṇakuṣṭharogaḥ .. tasyauṣadhaṃ yathā --
     somarājasya bījāni navanītayutāni ca .
     madhunā svāditāni syuḥ śuklakuṣṭhaharāṇi vai ..
iti gāruḍe 195 adhyāyaḥ ..

śuklakṣīrā, strī, (śuklaṃ kṣīraṃ yasyāḥ .) kālolī . iti rājanirgha ṇṭaḥ .. śvetadugdhayukte, tri ..

śuklatvaṃ, klī, (śuklasya bhāvaḥ . śukla + tva .) śuklasya bhāva ityarthe tvapratyayena niṣpannam ..

śukladugdhaḥ, puṃ, (śuklaṃ dugdhaṃ niryāso yasya .) śṛṅgāṭakaḥ . iti śabdacandrikā .. śvetadugdhayukte, tri ..

śukladhātuḥ, puṃ, (śuklaḥ śuklavarṇo dhātuḥ .) kaṭhinī . iti hemacandraḥ .. śvetavarṇadhātudravyañca ..

śuklapakṣaḥ, puṃ, (śuklaḥ pakṣaḥ .) sitapakṣaḥ . candrasambandhi-vṛddhyanukūla-pañcadaśakalākriyā-pracayaḥ tatparyāyaḥ .
     sitastvāpūryamāṇaḥ syāt śuklaśca viśadaḥ śuci śuklapakṣaḥ kṛṣṇapakṣo bahulo vadi ca smṛtaḥ .. iti rājanirghaṇṭaḥ .. sa tu śuklapratipadādirpaurṇamāsyantapañcadaśatithyātmakaḥ . yathā --
     tatra pakṣāvubhau māse śuklakṛṣṇau krameṇa hi .
     candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ ..
iti tithyāditatvam .. * .. karmaviśeṣe tatrodayagāmitithergrāhyatvaṃ yathā --
     śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ .
     kṛṣṇapakṣe tithirgrāhmā yasyāmastamito raviḥ ..
iti viṣṇudharmottaram .. saṃskārakarmaṇaḥ śuklapakṣakartavyatā yathā . āśvalāyanaḥ . udagayane āpūryamāṇe pakṣe kalyāṇe nakṣatre cauḍakarmopanayanagodānavivāhāḥ . vivāhaḥ sārvakālika ityeke .. * .. vidyārambhasya śuklapakṣakartavyatā yathā . madanapārijāte .
     ravergurorbhṛgorlagne tatsthe'rke'pīnduvṛddhitaḥ .
     gurvarkendūḍuśuddhau ca vidyārambhaḥ praśasyate .. * ..
puṣkariṇyārambhasya śuklapakṣakartavyatā yathā . matsyapurāṇe .
     prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe .. ityādi .. devapratiṣṭhāyāḥ śuklapakṣakartavyatā yathā . vyavahārasamuccaye .
     pratiṣṭhā sarvadevānāṃ keśavasya viśeṣataḥ .
     uttarāyaṇa āpanne śuklapakṣe śubhe dine ..
gṛhārambhagṛhapraveśayoḥ śuklapakṣakartavyatā yathā . matsyapurāṇe .
     śuklapakṣe bhavet saukhyaṃ kṛṣṇe taskarato bhayam .. iti jyotistattvam .. navānnaśrāddhasya śuklapakṣakartavyatā yathā . āśvinādhikāre .
     śuklapakṣe navaṃ dhānyaṃ pakvaṃ jñātvā suśobhanam .
     gacchet kṣetrī vidhānena gītavādyapuraḥsaram .
     tena devān pitṝṃścaiva tarpayedarcayettathā ..
api ca .
     vṛścike śuklapakṣe tu navānnaṃ śasyate budhaiḥ .. iti tithyāditattvam ..

śuklapuṣpaḥ, puṃ, (śuklaṃ puṣpamasya .) chatrakavṛkṣaḥ . kundapuṣpavṛkṣaḥ . maruvakaḥ . hati ratnamālā .. śvetakusumayukte, tri ..

śuklapuṣpā, strī, (śuklaṃ puṣpamasyāḥ .) nāgadantī . śītakumbhī . iti ratnamālā ..

śuklapuṣpī, strī, (śuklaṃ puṣpamasyāḥ . ṅīṣ .) nāgadantī . iti rājanirghaṇṭaḥ ..

śuklapṛṣṭhakaḥ, puṃ, (śuklaṃ pṛṣṭhaṃ yasya . kan .) sindhukavṛkṣaḥ . iti śabdacandrikā .. śvetavarṇapṛṣṭhayukte, tri ..

śuklabalaḥ, puṃ, jinaviśeṣaḥ . yathā --
     vāsudevā amī kṛṣṇā nava śuklā balāstvamī .
     acalo vijalo bhadraḥ suprabhaśca sudarśanaḥ .
     ānando nandanaḥ padmo rāmo riṣṇudviṣastvamī ..
iti hemacandraḥ ..

śuklamaṇḍalaṃ, klī, (śuklaṃ maṇḍalam .) cakṣuḥśvetakṣetram . iti kecit .. śvetavarṇagolavastu ca ..

śuklarohitaḥ, puṃ, (śuklaḥ śvetavarṇo rohitaḥ .) śvetarohitavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śubhrarohitamatsyaśca ..

śuklalā, strī, (śuklaṃ lātīti . lā + kaḥ .) uccaṭā . iti ratnamālā .. śvetadātari, tri ..

śuklavargaḥ, puṃ, (śuklānāṃ vargaḥ samūhaḥ .) śvetavarṇasajātīyadravyam . tathā . śaṅkhaśuktikapardakādi . iti rājanirghaṇṭaḥ ..

śuklavāyasaḥ, puṃ, (śuklo vāyasa iva .) vakaḥ . iti trikāṇḍaśeṣaḥ .. śvetakākaśca ..

śuklaśālaḥ, puṃ, (śuklaḥ śāla iva .) girinimbaḥ . iti rājanirghaṇṭaḥ .. śvetaśālavṛkṣaśca ..

śuklā, strī, (śuklo varṇo'styasyā iti . ac . ṭāp .) sarasvatī . iti trikāṇḍaśeṣaḥ .. śarkarā . iti śabdacandrikā .. kākolī . vidārī . snu hī . iti rājanirghaṇṭaḥ .. śvetavarṇā ca ..

śuklāṅgī, strī, (śuklaṃ aṅgaṃ yasyāḥ . ṅīṣ .) śephālikā . iti rājanirghaṇṭaḥ .. śvetāvayavayukte, tri ..

[Page 5,118a]
śuklāpāṅgaḥ, puṃ, (śuklo apāṅgau yasya .) mayūraḥ . iti hemacandraḥ .. śvetavarṇanetrānte, tri .. (yathā, meghadūte . 23 .
     śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ kathamapi bhavān gantumāśu vyavasyet )

śuklāmlaṃ, klī, (śuklaṃ amlam .) amlaśākaḥ . iti rājanirghaṇṭaḥ ..

śuklārma, [n] klī, netrarogabhedaḥ . yathā, . atha śuklabhāgajā rogāḥ . teṣāṃ nāmāni saṃkhyāñcāha .
     prastāriśuklakṣatajādhimāṃsasnāyvarmasaṃjñāḥ khalu pañca rogāḥ .
     syācchuktikā sārjunapiṣṭakākhyā jālaṃ śirāṇāṃ piḍikāśca tāsām ..
     rogā balāsagrathitena sārdhamekādaśoktāḥ khalu śuklabhāge ..
teṣu prastāryarmaṇo lakṣaṇamāha .
     prastāryarma tanustīrṇaṃ śyāvaraktanibhaṃ sitam . tanuḥ puttalī . stīrṇaṃ vistīrṇam . śyāvaraktamityatra vikalpo boddhavyaḥ .. * .. śuklārmāha .
     suśvetaṃ mṛdu śuklārma śuklaṃ tadvardhate cirāt .. raktārmāha .
     padmābhaṃ mṛduraktārma yanmāṃsaṃ cīyate site . padmābhaṃ parṇena raktamityarthaḥ . cīyate upacīyate .. adhimāṃsārmāha .
     pṛtha mṛdvadhimāṃsārma bahulañca yakṛnnibham . pṛya vistīrṇam . bahulaṃ puṣṭam . yakṛnnibhaṃ īṣat kṛṣṇalohitam .. * .. snāyvarmāha .
     sthiraṃ prasāri māṃsādyaṃ śuklaṃ snāyvarma pañcamam . sthiraṃ kaṭhinam . śuklaṃ srāvarahitam .. * .. śuktimāha .
     śyāvāḥ syuḥ piśitanibhāśca bindavo yaṃ śuklābhāḥ sitanicitāḥ sa śuktisaṃjñaḥ . śyāvā ityādivarṇatraye vikalpo boddhavyaḥ .. * .. arjunamāha .
     eko yaḥ śaśarudhiraprabhastu binduḥ śuklastho bhavati tamarjunaṃ vadanti .. piṣṭakamāha .
     śleṣmamārutakopena śukle māṃsaṃ samunnatam .
     piṣṭavat piṣṭakaṃ viddhi malāktādarśasannibham ..
piṣṭavat śvetam .. * .. śirājālamāha .
     jālābhaḥ kaṭhinaḥ śiro'ruṇaḥ śirāṇāṃ mantāno bhavati śirādijālasaṃjñaḥ .. girādijālasaṃjñaḥ śirājālasaṃjñaḥ .. * .. śirāpiḍikāmāha .
     gukrasthāḥ sitapiḍikāḥ śirāvṛtā yāstā vidyādasitasamopajāḥ śirājāḥ . valāsagrathitamāha .
     kāṃsyābho'mṛduraya vāribindukalpo vijñeyo nayanasite valāsasaṃjñaḥ . kāṃsyābhaḥ śreta ityarthaḥ . amṛduḥ kaṭhinaḥ . vāribindukalpaḥ etena manāgunnatatvaṃ bodhyate . valāsasaṃjñaḥ valāsagrathitasaṃjñaḥ . kvacidekadeśenāpi samudayāvagamāt . yathā bhīmo bhīmasena iti . ataeva suśrute . nāmasaṃgrahe valāsagrathitapadaṃ nirdiṣṭam . iti bhāvaprakāśaḥ ..

śuklimā, [n] puṃ, (śuklasya bhāvaḥ . śukla + varṇadṛḍhādibhyaḥ ṣyañ ca . 5 . 1 . 123 . imanic .) śuklatā . śuklaśabdādimanpratyayena niṣpannaḥ ..

śuklopalā, strī, (śukla upala iva ākṛtiryasyāḥ .) śarkarā . iti ratnamālā .. śvetaprastare, puṃ ..

śukṣiḥ, puṃ, (śuṣyatyaneneti . śuṣa + pluṣikuṣiśuṣibhyaḥ ksiḥ . uṇā° 3 . 155 . iti ksiḥ .) vāyuḥ . tejaḥ . citram . iti saṃkṣiptasāroṇādivṛttiḥ ..

śuṅgaḥ, puṃ, vaṭavṛkṣaḥ . āmrātakavṛkṣaḥ . iti medinī .. śūkaḥ . śūṃyā iti bhāṣā . iti śūkaśabdārthe medinyu ṇādikoṣau ..

śuṅgā, strī, (śuṅgo'styasyā iti . ac . ṭāp .) parkaṭīvṛkṣaḥ . iti medinī .. navapallavakośī . iti hemacandraḥ .. dhānyādiśūkañca . śuṃyā yasya prasiddhiḥ .. (yathā, suśrute . 4 . 26 .
     aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ .
     pītvā saśarkarā kṣaudraṃ kuliṅga iva hṛṣyati ..
)

śuṅgākarma, [n] klī, puṃsavanasaṃskāraviśeṣaḥ . yathā
     agnistu māruto nāma garbhādhāne vidhīyate .
     puṃsavane candranāmā śuṅgākarmaṇi śobhanaḥ ..
iti tithyāditattvam .. tatkarmānuṣṭhānaṃ yathā . śobhananāmānamagniṃ saṃsthāpya virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya vaṭavṛkṣasya pūrvottaraśākhāyāṃ phalayugalaśālinīṃ kṛmibhiranupahatāṃ vaṭaśuṅgā yavānāṃ māṣāṇāṃ vā tribhistribhirguḍakaiḥ saptavārān saptabhirmantraiḥ krīṇīyāt . saptānāṃ mantrāṇāmṛṣyādayaḥ sādhāraṇāḥ . prajāpatirṛṣiḥ somavaruṇavasurudrādityamarudviśvedevādevatā nyagrodhaśuṅgāparikrayaṇe viniyogaḥ . oṃ yadyasi saumī somāya tvā rājñe parikrīṇāmi . iti guḍakatrayeṇa ekaṃ parikrayaṇam .. yadyasi vāruṇī varuṇāya tvā rājñe parikrīṇāmi . iti guḍakatrayeṇa dvitīyaṃ parikrayaṇam .. yadyasi vasubhyo vasubhyastvā rājñe parikrīṇāmi . iti guḍakatrayeṇa tṛtīyaṃ parikrayaṇam .. yadyasi rudre bhyo rudrebhyastvā rājñe parikrīṇāmi . iti guḍakatrayeṇa caturthaṃ parikrayaṇam .. yadyasi ādityebhyaḥ ādityebhyastvā rājñe parikrīṇāmi . iti guḍakatrayeṇa pañcamaṃ parikrayaṇam .. yadyasi marudbhyo marudbhyastvā rājñe parikrīṇāmi . iti guḍakatrayeṇa ṣaṣṭhaṃ parikrayaṇam .. yadyasi viśve bhyo devebhyo viśvebhyo devebhyastvā rājñe parikrīṇāmi . iti guḍakatrayeṇa saptamaṃ parikrayaṇam .. tataḥ krītāṃ vaṭaśuṅgāṃ anenaṃ mantreṇa vṛkṣādānayet . prajāpatiṛṣirosadhyo devatānyagrodhaśuṅgācchedane viniyogaḥ . oṣadhayaḥ sumanaso bhūtvā asyā vīrya samādhatta iyaṃ karma kariṣyati . tatastāṃ vaṭaśuṅgāṃ tṛṇena veṣṭitāmantarīkṣeṇānīya antarīkṣe sthāpayet . tataḥ kṛtaśobhananāmro agneruttarataḥ prakṣālitaśilāyāṃ brahmacārī kumārī bhagavatī vā śrutasvādhyāyaśīlo vā brāhmaṇaḥ ācārato nīhārajalenānāvṛtaloṣṭre ṇa punaḥ punaḥ peṣayet . tato'gneḥ paścimataḥ uttarāgreṣu kuśeṣu paścimābhimukhīṃ badhūṃ pūrvadigānatamastakāṃ kṛtvā pṛṣṭhadeśe sthitaḥ patirdakṣiṇapāṇeraṅguṣṭhānāmikābhyāṃ vastrabaddhāṃ peṣitavaṭaśuṅgāṃ gṛhītvā garbhavatyā dakṣiṇanāsāvivare śuṅgārasaṃ nikṣipati anena mantreṇa . prajāpatirṛ ṣiranuṣṭupcchando'gnīndrabṛhaspatayo devatā nyagrodhaśuṅgārasasya dāne viniyogaḥ . pumānagniḥ pumānindraḥ pumān devo bṛhaspatiḥ . pumāṃsaṃ puttraṃ vindasba taṃ pumānanujāyatām .. tato mahāvyāhṛtihomaṃ kṛtvā prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṇīmagnau hutvā prakṛtaṃ karma samāpya udīcyaṃ śāvyāyanahomādivāmadevyagānāntaṃ karma samāpya karmakārayitṛbrāhmaṇāya dakṣiṇāṃ dadyāt . iti bhavadevaḥ ..

śuṅgī, [n] puṃ, (śuṅgā astyasyeti . śuṅgā + iniḥ .) plahavṛkṣaḥ . vaṭavṛkṣaḥ . iti jaṭādharaḥ .. śuṅgāviśiṣṭe, tri ..

śucaḥ, śoke . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) tālavyādiḥ . śocati . śokaḥ puttrāderadarśanādduḥkhānubhavaḥ . kiṃ śocatehābhyudaye vatāsmāniti bhaṭṭiḥ . priyatamā māṃ śocate śocate . iti mahānāṭakam . gaṇakṛtānityatvādātmanepadam . iti durgādāsaḥ ..

śuca, ir, ya ña ī śauce . viśaraṇe . klede . iti kavikalpadrumaḥ .. (divā°-ubha° klede śauce ca aka°-anyatra saka°-seṭ . niṣṭhāyāṃ aniṭ .) śaucaṃ śuddhiḥ . viśaraṇaṃ vibhedaḥ . kledaḥ ārdrabhāvaḥ . ir aśucat aśocīt . ya ña, śucyate lokaḥ snānāt . śucyati gātraṃ bāṇaḥ . śucyati vastramambhasā . ī, śūktaḥ . śuci ra pūtībhāve iti prāñcaḥ . ramānāthastu etadanurodhādetānarthān vyākhyāti . iti durgādāsaḥ ..

śucā, strī, (śuca śoke + kvip . pakṣe ṭāp .) śokaḥ . iti śabdaratnāvalī ..

śuciḥ, puṃ, (śucyati aneneti . śuca + igupadhāt kit . uṇā 0 4 . 119 . iti in . saca kit .) agniḥ . (yathā, bhāgavate . 4 . 24 . 4 .
     pāvakaḥ pavamānaścaḥ śucirityagnayaḥ purā .
     vaśiṣṭhaśāpādutpannāḥ punaryogagatiṃ gatāḥ ..
) citrakavṛkṣaḥ . āṣāḍhamāsaḥ . śuklavarṇaḥ . śṛṅgārarasaḥ . ityamaraḥ .. grauṣmaḥ . śuddhamantrī . jyaiṣṭhamāsaḥ . iti medinī .. saurāgniḥ . yathā
     pāvakaḥ pavamānaśca śuciragniśca te trayaḥ .
     nirmathyaḥ pavamānaḥ syāt vaidyutaḥ pāvakaḥ smṛtaḥ ..
     yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ .
     teṣāntu santatāvanye catvāriṃśattu pañca ca ..
     pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ .
     ete caikonapañcāśadvahnayaḥ parikīrtitāḥ ..
iti kaurme 12 adhyāyaḥ .. sūryaḥ . yathā --
     tapanastāpanaścaiva śuciḥ sapnāśvavāhanaḥ .. iti śāmbapurāṇam .. candraḥ . śukraḥ . brāhmaṇaḥ . iti kecit .. (andhakasya puttraviśeṣaḥ . yathā, bhāgavate . 9 . 24 . 19 .
     kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ .. kārtikeyaḥ . iti mahābhāratam . 3 . 231 . 4 ..)

śuciḥ, strī, (śuca + in .) kaśyapapatnyāstāmrāyāḥ sutā . yathā --
     ṣaṭa sutāśca mahāsattvāstāmrāyāḥ parikīrtitāḥ .
     śukī śyenī ca bhāṣā ca sugrīvī śucigṛdhrikā ..
iti gāruḍe 6 adhyāyaḥ ..

śuciḥ, tri, (śuca + in .) śuklaguṇaviśiṣṭaḥ . ityamaraḥ .. śuddhaḥ . (yathā, mahābhārate . 1 . 128 . 49 .
     krīḍāvasāne te sarve śucivastrāḥ svalaṅkṛtāḥ ..) anupahataḥ . iti medinī .. * .. parasvarṇasparśe hastakṣālanāt śuciryathā --
     daivāt parastriyaṃ dṛṣṭvā viramed yo hariṃ smaran spṛṣṭvā parasuvarṇañca hastaprakṣālanāt śuciḥ .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 35 adhyāyaḥ .. (niraparādhī . yathā, mahābhārate . 1 . 149 . 14 .
     aho dhik dhṛtarāṣṭrasya buddhirnāsti samañjasī yaḥ śucīn pāṇḍudāyādān dāhayāmāsa śatruvat .. śudvāntaḥkaraṇaḥ . yathā, manuḥ . 7 . 38 .
     vṛddhāṃśca nityaṃ seveta viprān vedavido śucīn vṛddhasevī hi satataṃ rakṣobhirapi pūjyate ..)

śucitā, strī, (śucerbhāvaḥ . śuci + tal .) śucitvam . yathā --
     śaitthaṃ nāma guṇastavaiva sahajaḥ svābhāvikī svacchatā kiṃ brūmaḥ śucitāṃ bhavanti śucayaḥ sparśena yasyāpare .
     kiñcānyat kathayāma te stutipadaṃ tvaṃ jīvināṃ jīvanaṃ tvañcennīcapathena yāsyasi payaḥ kastvāṃ niṣeddhuṃ kṣamaḥ ..
iti lakṣmaṇasenaḥ ..

śucidrumaḥ, puṃ, (śuciḥ pavitro drumaḥ .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śuddhavṛkṣaśca ..

śucipraṇīḥ, puṃ, (śuciṃ praṇayatīti . pra + nī + kvip .) ācamanam . yathā --
     ācāmaḥ syādācamanamupasparśaḥ śucipraṇīḥ . iti śabdaratnāvalī ..

śucimallikā, strī, (śucirmallikā .) navamālikā . iti rājanirghaṇṭaḥ ..

śucirociḥ, [s] puṃ, (śuciḥ śuklaṃ rociḥ kiraṇo yasya .) candraḥ . iti kecit .. śuklakiraṇe, tri ..

śucya, ī abhiṣave . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-saka°-ca-seṭ . niṣṭhāyāmaniṭ .) tālavyādiḥ . pañcamasvarī . tālaṣyavargādyopadhaḥ . ī, śuktaḥ . yadvā, yānto'yamityake . abhiṣavaḥ snānaṃ manthanaṃ pīḍanaṃ sandhānañca . iti durgādāsaḥ ..

śuṭīratā, strī, vīryam . iti trikāṇḍaśeṣaḥ ..

śuṭīryaṃ, klī, vīryam . iti śabdaratnāvalī ..

śuṭa, khoṭane . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) khoṭanamiha gatyāghātaḥ . śoṭati payaḥ setunā . iti durgādāsaḥ ..

śuṭha, i khoṭane . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) khoṭanamiha gatyāghātaḥ . i, śuṇṭhyate . iti durgādāsaḥ ..

śuṭha, i ki śoṣaṇe . iti kavikalpadrumaḥ . (curā° pakṣe bhvā°-aka°-seṭ .) i, śuṇṭhyate . ki, śuṇṭhayati śuṇṭhati patramātapāt . ramānāthastu bhvādipakṣe śuṣkībhāve . curādipakṣe śuṣkīkaraṇe'yamiti matvā bhvādau śuṇṭhati patraṃ curādau śuṇṭhayati kāṣṭhamātapa ityudāhṛtavān . vastutastu ubhayatra śuṣkībhāvaḥ anyathā bhauvādikasyaiva preraṇavācitvāccurādipāṭho'narthakaḥ syāt . iti durgādāsaḥ ..

śuṭha, ka ālasye . iti kavikalpadrumaḥ .. curāpara°-aka°-seṭ .) ka, śoṭhayati vṛddhaḥ kriyāsu mandaḥ syādityarthaḥ . iti durgādāsaḥ ..

śuṇṭhiḥ, strī, śuṭhi śoṣaṇe + in .) śuṇṭhī . ityamaraṭīkā .. (yathā, āryāsaptaśatyām . 271
     tasmin gatādra bhāve vītarase śuṇṭhiśakala iva puruṣe .
     api bhūtibhāji maline nāgaraśabdo biḍambāya ..
)

śuṇṭhī, strī, (śuṇṭhi + vā ṅīṣ .) śuṣkārdrakam . śuṃṭ iti bhāṣā .. tatparyāyaḥ . mahauṣadham 2 viśvam 3 nāgaram 4 viśvabheṣajam 5 . ityamaraḥ .. śuṇṭhiḥ 6 viśvā 7 mahauṣadhī 8 . iti taṭṭīkā .. indrabheṣajam 9 bheṣajam 10 . iti śabdaratnāvalī .. viśvauṣadham 11 kaṭugranthiḥ 12 kaṭubhadram 13 kaṭūṣṇam 14 sauparṇam 15 śṛṅgaveram 16 kaphāri 17 cāndrakam 18 śoṣaṇam 19 nāgarāhvam 20 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . snigdhatvam . kaphaśophānilaśūlabandhodarādhmānaśvāsaślīpadanāśitvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     śuṇṭhī rucyāmavātaghnī pācanī kaṭakā laghuḥ .
     snigdhoṣṇā madhurā pāke kaphavātavibandhanut ..
     vṛṣyā svaryā ca niḥśvāsaśūlakāsahṛdāmayān .
     hanti ślīpadaśothārśa-ānāhodaramārutān ..
     āgneyaguṇabhūṣṭhiṃ toyāṃśaṃ pariśoṣayet .
     saṃgṛhṇanti malaṃ tattu grāhi śuṇṭhyādayo yathā ..
     vibandhabhedinī yā tusā kathaṃ grāhiṇī bhavet .
     śaktirvibandhabhede syādyato na malapātane ..
iti bhāvaprakāśaḥ .. anyacca .
     śuṇṭhī tu kaphavātaghnī sasnehā laghudīpanī .
     vipāke madhurā vṛṣyā hṛdyoṣṇā kaṭurocanī ..
iti rājavallabhaḥ .. śuṇṭhyaṃ, klī, śuṇṭhī . iti śabdacandrikā ..

śuṇḍaḥ, puṃ, (śuna gatau + amantāt ḍaḥ .) madanirjharaḥ . iti hemacandraḥ .. karikaraśca .. (yathā, mahābhārate . 7 . 35 . 35 .
     ghaṇṭāśuṇḍān viṣāṇāgrān kṣuramākhyapadānugān .
     śarairniśitadhārāgraiḥ śātravāṇāmaśātayat ..
)

śuṇḍakaḥ, puṃ, śauṇḍikaḥ . iti śabdaratnāvalī . yuddhaveṇuḥ . iti śabdamālā ..

śuṇḍarohaḥ, puṃ, (śuṇḍavat rohatīti . ruha + ac .) bhūtṛṇam . iti rājanirghaṇṭaḥ .. pustakāntare śṛṅgaroha iti pāṭhaḥ ..

śuṇḍā, strī, (śun + ḍa . ṭāp .) madyapānagṛham . ambuhastinī . veśyā . surā . hastihastaḥ . iti medinī .. śuṃḍ iti bhāṣā .. nalinī .. iti viśvaḥ .. kuṭṭanī . iti śabdamālā ..

śuṇḍāpānaṃ, klī, (śuṇḍāyā āpānam .) madyapānagṛham . tatparyāyaḥ . madasthānam . ityamaraḥ .. madasthalam . iti śabdaratnāvalī ..

śuṇḍāraḥ, puṃ, (śuṇḍāṃ rātīti . rā + kaḥ .) śauṇḍikaḥ . iti śabdaratnāvalī .. (hrasvā śuṇḍā . kuṭīśamīśu ṇḍābhyo raḥ . 5 . 3 . 88 . iti raḥ . svalpaśu ṇḍā . iti siddhāntakaumudī ..)

śuṇḍālaḥ, puṃ, (śuṇḍena alatīti . ala paryāptau + ac .) hastī . iti dhanañjayaḥ ..

śuṇḍikā, strī, alijihvā . iti kocat .. śuṇḍāśabdārthāpyeṣā ..

śuṇḍimūṣikā, strī, (śuṇḍinī śuṇḍaviśiṣṭā mūṣikā .) chucchundarī . iti rājanirghaṇṭaḥ ..

śuṇḍī, [n] puṃ, (śa ṇḍā astyasyeti . śu ṇḍā + iniḥ .) śauṇḍikaḥ . iti śabdaratnāvalī .. hastī ca ..

śuṇḍī, strī, hastiśu ṇḍīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śutudriḥ, strī, śatadrunadī . ityamaraṭīkāyāṃ bharataḥ ..

śutudruḥ, strī, śatadrunadī . iti bharatadvirūpakoṣaḥ ..

śuddhaṃ, klī, (śudha + ktaḥ .) saindhavam . maricam . iti rājanirghaṇṭaḥ .. maricaparyāye mṛṣaṃ yadbhikhitaṃ tadaśuham ..

[Page 5,120a]
śuddhaḥ, tri, (śudha + ktaḥ .) kevalam . (yathā, manuḥ . 9 . 279 .
     taḍāgamedakaṃ hanyādapsu śuddhavadhena vā .
     tadvāpi pratisaṃkuryāt dāpyastūttamasāhasam ..
) nirdoṣaḥ . (yathā, bṛhatsaṃhitāyām . 49 . 4 .
     sarve ca śuddhakāñcanavinirmitāḥ śreyaso vṛddhyai ..) pavitraḥ . iti medinī .. (ujjvalaḥ . yathā, raghuḥ . 1 . 46 .
     kāpyabhikhyā tayorāsīt vrajatoḥ śuddhaveśayoḥ ..) śuklaḥ . iti dharaṇiḥ .. rāgāntarāmiśritarāgaḥ . iti saṃgītaśāstram .. * .. śarīrāśuddhatākāraṇaṃ yathā -- nārada uvāca .
     mānavānāṃ dvijādīnāṃ śarīrasyāpavitratā .
     bhavet kena prakāreṇa kathyatāṃ tat sadāśiva ..
     sarvavedapurāṇādiśāstrajñānāṃ dvijanmanām .
     jitendriyasmṛtividāṃ tanoḥ kathaya pūtatām ..
     sadāśiva uvāca .
     yathā dehāpavitratvaṃ viprādīnāṃ yato bhavet .
     devarṣe śṛṇu tat sarvaṃ narāṇāmānupūrvikam ..
     jātake mṛtake'snāte jalaukobhiḥ kṣate tathā .
     apavitro dvijādīnāṃ dehaḥ sandhyādikarmasu ..
     apūtatanurutsarge naro mūtrapurīṣayoḥ .
     aspṛśyasparśane naiva brahmayajñajapādiṣu ..
     raktapāte nakhaśṛṅgadantakhaṅgādibhiḥ kṣate .
     viprāderaśuciḥ kāyaḥ śastrāstraiḥ kaṇṭakādibhiḥ ..
     bhuktvā hastānanocchiṣṭe'pavitraḥ kṛtamaithune .
     śayane brāhmaṇādīnāṃ śarīraṃ kṣurakarmaṇi ..
     jvarādibhiścatuḥṣaṣṭirogairyuktadvijanmanām .
     vapuraprayataṃ pūjādānahomajapādiṣu ..
     dhūmodgāre vamau śrāddhapatitānnādibhojanaiḥ .
     tathā ca retaḥskhalane martyadehāpavitratā ..
     apavitraṃ dbijādīnāṃ vapuḥ syādrāhudarśane .
     garhitadānagrahaṇe patite pātakādibhiḥ ..
     aśaucāntena śuddhiḥ syāt jātake mṛtake'pi ca .
     sarvavarṇāśramādīnāṃ tanoḥ sandhyādikarmasu ..
iti pādme uttarakhaṇḍe 19 adhyāyaḥ ..

śuddhajaṅgaḥ, puṃ, (śuddhā jaṅghā yasya .) gardabhaḥ . iti trikāṇḍaśeṣaḥ .. pavitrajaṅghāyukte, tri ..

śuddhadat, tri, śuddhā dantā yasya saḥ . (agrāntaśuddhaśubhravṛṣavarāhebhyaśca . 5 . 4 . 145 . iti dantasya datrādeśaḥ .) śukladantayuktaḥ . yathā --
     gate tammin jalaśuciḥ śuddhadadrāvaṇaḥ śikhī .
     jaṃjapṛko'kṣamālāvān dhārayo mṛdalāvunaḥ ..
iti bhaṭṭau . 5 . 61 ..

śuddhamatiḥ, puṃ, (śuddhā matiryasya .) caturviśatibhṛtārhadantargatajinaviśeṣaḥ . iti hemacandraḥ .. (śuddhā matiḥ .) pavitrabuddhī, strī . tadvati, tri .. (yathā, dvitopadeśe . 1 . 80 .
     upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam .
     taṃ janamasatyasandhaṃ bhagavati vasudhe kathaṃ vahasi ..


śuddhamāṃsaṃ, klī, (śuddhaṃ māṃsaṃ yasya .) māṃsavyañjanaviśeṣaḥ . yathā --
     pākapātre ghṛtaṃ dadyāttailaṃ vā tadabhāvataḥ .
     tatra hiṅguharidrāñca bharjayettadanantaram ..
     chāgāderasthirahitaṃ māṃsaṃ tat khaṇḍakhaṇḍitam dhautanirgālitaṃ tasmin ghṛte tadbharjayecchanaiḥ ..
     siddhayogyaṃ jalaṃ dattvā lavaṇañca pacet tataḥ .
     siddhe jalena saṃpiṣya vesavāraṃ parikṣipet ..
     dravyāṇi vesavārasya nāgavallī dalāni hi .
     taṇḍulāśca lavaṅgāni maricāni samāsataḥ .
     anena vidhinā siddhaṃ śuddhamāṃsamiti smṛtam ..
     śuddhamāṃsaṃ paraṃ vṛṣyaṃ valyaṃ rucyañca bṛṃhaṇam .
     tridoṣaśamanaṃ śreṣṭhaṃ dopaṇaṃ dhātuvardhanam ..
iti bhāvaprakāśaḥ ..

śuddhavallikā, strī, (śuddhā vallikā latā .) guḍūcau iti śabdacandrikā .. pavitralatā ca ..

śuddhāntaḥ, puṃ, śuddhaḥ anto yasya . śuddhā rakṣakāḥ ante yasya iti vā .) antaḥpuram . (yathā, kumāre . 6 . 52 .
     vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ .
     sa tairākramayāmāsa śuddhāntaṃ śuddhakarmabhiḥ ..
) nṛpasyāsarvagocarakakṣāntaram . ityamaramedinyau rājayoṣit . ityajayaḥ .. (yathā, naiṣadhe . 3 . 93 .
     śuddhāntasaṃbhoganitāntatuṣṭe na naiṣadhe kāryamidaṃ nigādyam .
     apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ svadate tuṣārā ..
) aśaucāntaḥ . iti dharaṇiḥ .

śuddhāntapālakaḥ, puṃ, (śuddhāntaṃ pālayatīti . pāli + ṇvul .) antaḥpurarakṣakaḥ . tatparyāyaḥ . gṛhadauvārikaḥ 2 kakṣārakṣakaḥ 3 rātrihiṇḍakaḥ 4 . iti śabdamālā .. tasya lakṣaṇaṃ yathā --
     vṛddhaḥ kulodgataḥ sūktaḥ pitṛpaitāmahaḥ śuciḥ .
     rājñāmantapurādhyakṣo vinītaśca tatheṣyate ..
iti mātsye 189 adhyāyaḥ ..

śuddhāntā, strī, (śuddhāntaḥ āśrayatvenāstyasyāiti ac . ṭāp .) rājño . yathā --
     śuddhāntaśca viśuddhānte śuddhāntā rājayoṣitaḥ .. iti dharaṇiḥ ..

śuddhāpahnutiḥ, strī, (śuddhā apahnutiḥ .) alaṅkāraviśeṣaḥ . yathā --
     śuddhāpahnutiranyasyāropārtho dharmanihnavaḥ .
     nāyaṃ sudhāṃśuḥ kiṃ tarhi vyomagaṅgāsaroruham ..
iti candrālokaḥ ..

śuddhiḥ, strī, (śutha + ktin .) durgā . yathā --
     smaraṇāccintanādvāpi śodhyate sa hi pātakāt tena śu ddhiḥ samākhyātā devī rudratanau sthitā .. iti devīpurāṇe devīniruktādhyāyaḥ 45 .. mārjanā . iti jaṭādharaḥ .. vaidikakarmārhatvaprayojakasaṃskāraviśeṣaḥ . yathā . śuddhyaśuddhyoḥ saṃskārarūpatvena ekapuruṣasyaikadobhayasthitirghaṭate aśu ddherbhāvarūpatve śuddhe stadabhāvarūpatve naitat virodhāt . ataeva śaṅkhaḥ .
     tataḥ śrāddhamaśu ddhau tu kuryādekādaśe tathā .
     kartustātkālikī śuddhiraśuddhaḥ punareva saḥ ..
aśuddhau caturthāhādau . kathamaśuddhau śrāddhaṃ kālāśaucasyādhikāriviśeṣaṇatvādata āhakartustātkālikīti . śrāddhavidhānākṣepāttanmātraniṣṭhā śuddhiḥ kalpyate . sa punaraśuddha eva karmāntara eva . iti śrāddhavivekaḥ .. evaṃ śuddherbhāvarūpatve aśaucasya tadabhāvarūpatve virodhaḥ . tathātve aśaucasaṅkaro'pi na syāt . ekasmin śu ddhyabhāvarūpe aśauce satyaparasya tadrūpasya tadānīṃ tatpuruṣīyaśu ddhirūpapratiyogyantarābhāvādanutpatteḥ . tasmāt śuddhyaśu ddhyorbhāvarūpatvam . iti śuddhitatvam .. * .. athāśauciśuddhiḥ .
     aghavṛddhimadāśaucamūrdhvañcettena śudhyati .
     atha cet pañcamīṃ rātrimatītya parato bhavet .
     aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati ..
aghavṛddhimattantu . sapiṇḍajananāśaucāpekṣayā svaputtrajananāśaucasya sapiṇḍamaraṇāśaucāpekṣayā pitṛmātṛmartṛmaraṇāśaucasya . * .
     jāte puttre pituḥ snānaṃ sacelantu vidhīyate .
     mātā śudhyeddaśāhena snānāttu sparśanaṃ pituḥ ..
śudhyet sparśamātre uttaravākye tathā darśanāt . * . jananāśaucamadhye tu yadyaparaṃ jananaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ rātriśeṣe dinadvayena prabhāte dinatrayeṇa maraṇāśaucamadhye jñātimaraṇe 'pyevamiti .. * ..
     yasya yasya tu varṇasya yadyat syāt paścimaṃ tvahaḥ .
     sa tatra vastraśu ddhiñca gṛhaśuddhiṃ karotyapi ..
     samāpya daśamaṃ piṇḍaṃ yathāśāstramudāhṛtam .
     grāmādbahistato gatvā pretaspṛṣṭe ca vāsasī ..
     antyānāmāśritānāñca tyaktvā snānaṃ karotyapi .
     śmaśrulomanakhānāñca yattyājyaṃ tajjahātyapi ..
     gaurasarṣapakalkena tilatailena saṃyutaḥ .
     śiraḥ snānaṃ tataḥ kṛtvā toyenācamya vāgyataḥ ..
     vāsoyugaṃ navaṃ śu bhramavraṇaṃ śuddhameva ca .
     gṛhītvā gāṃ suvarṇañca maṅgalāni śubhāni ca ..
     spṛṣṭvā saṃkīrtayitvā tu paścāt śuddho bhavennaraḥ ..
gṛhaśuddhiḥ prāktanapākabhāṇḍaparityāga upalepādinā . tyājyaṃ tyāgārham .
     aghāhaḥsu nivṛtteṣu susnātāḥ kṛtamaṅgalāḥ .
     āśucyādvipramucyeta brāhmaṇān svastivācya ca svalpāśaucasya madhye tu dīrghāśaucaṃ bhavedyadi .
     na tu pūrveṇa śuddhiḥ syāt svakālenaiva śudhyati mamānaṃ laghu cāśaucaṃ pūrveṇaiva viśu dhyati .
     yadi syāt sūtake sūtirmṛ take ca mṛtirbhavet ..
     śeṣeṇaiva bhavecchuddhirahaḥśeṣe dvirātrakam .
     maraṇotpattiyoge tu maraṇācchuddhiriṣyate .. * ..
     arvāk ṣaṇmāsataḥ strīṇāṃ yadi syāt garbhasaṃsravaḥ .
     tadā māsasamaistāsāṃ divasaiḥ śuddhiriṣyite ..
     garbhaśrutyāṃ yathāmāsamacire tūttame tryahaḥ .
     rājanye tu catūrātraṃ vaiśye pañcāhameva ca ..
     aṣṭāhena tu śūdrasya śuddhireṣā prakīrtitā .
     rātribhirmāsatulyābhirgarbhasrāve viśudhyati ..
     rajasyuparate sādhvī snānena strī rajasvalā .
     śuddhā bhartuścaturthe'hni aśuddhā daivapaitrayoḥ .
     daive karmaṇi paitrye ca pañcame'hani śudhyati .. * ..
     dattā nārī piturgehe sūyate mriyate'thavā .
     svamaśaucaṃ caret samyak pṛthaksthānavyavasthitā ..
     tadbandhuvargastvekena śudhyettu janakastribhiḥ .
     yastaiḥ sahāsanaṃ kuryāt śayanādīni caiva hi .
     bāndhavo vā paro vāpi sa daśāhena śudhyati ..
     strīṇāmasaṃskṛtānāntu tryahāt śudhyanti bāndhavāḥ .
     yathoktenaiva kalpena śudhyanti hi sanābhayaḥ .. * ..
     ṣaṇmāsābhyantare śūdre mṛte bāle tryahaṃ viduḥ .
     anatīte dvivarṣe vai mṛte śudhyettu pañcabhiḥ ..
     bālastvantardaśāhe tu pretatvaṃ yadi gacchati .
     sadya eva viśuddhiḥ syānnāśaucaṃ naiva sūtakam ..
     nṛṇāmakṛtacūḍānāmaśuddhirnaiśikī smṛtā .
     nivṛtacūḍakānāntu trirātrācchuddhiriṣyate .. * ..
     daśāhena sapiṇḍāstu śudhyanti pretasūtake .
     trirātreṇa sakukhyāstu snātvā śudhyanti gotrajāḥ ..
     śudhye dvipro daśāhena dvādaśāhena bhūmipaḥ .
     vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati ..
     daśame'hani śūdrasya kāryaṃ saṃsparśanaṃ budhaiḥ .
     māsenaiva viśuddhiḥ syāt sūtake mṛtake'pi vā ..
     saṃsthite pakṣiṇīṃ rātriṃ dauhitre bhaginīsute .
     saṃskṛte tu trirātraṃ syāditi dharmo vyavasthitaḥ ..
     pitroruparame strīṇāmūḍhānāntu kathaṃ bhavet .
     trirātreṇaiva śuddhiḥ syādityāha bhagavān śivaḥ ..
     yadā bhojanakāle tu aśucirbhavati dvijaḥ .
     bhūmau niḥkṣipya tadgrāsaṃ snātvā caiva viśudhyati .. * ..
     cikitsakau yat kurute tadanyena na śakyate .
     tasmāt cikitsakasparśe śuddho bhavati nityaśaḥ ..
     garbhiṇī sūtikā naktaṃ kumārī ca rajasvalā .
     yadāśuddhā tadānyena kārayet kriyate sadā .. * ..
     pretībhūtaṃ dvijaṃ vipro yo'nugacchati kāmataḥ .
     snātvā sacelaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati .
     ekāhāt kṣattriye śuddhirvaiśye ca syāddvyahena tu .
     śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ .. * ..
     nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati .
     ācamyaiva tu nisnehaṃ gāmālabhyārkamīkṣya vā ..
     asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat .
     viśudhyati trirātreṇa māturāptāṃśca bāndhavān ..
     yadyannamatti teṣāntu sa daśāhena śudhyati .
     anadannannamahnaiva na cettasmin gṛhe vaset .. * ..
     asthisañcayanādarvāk yadi vipro'śru pātayet .
     mṛte śūdre gṛhaṃ gatvā trirātreṇa viśudhyati ..
     asthisañcayanādūrdhaṃ yāvanmāsaṃ dvijātayaḥ .
     divasenaiva śuddhiḥ syādvāsasāṃ kṣālanena ca .. * ..
     svajāterdivasenaiva tryahāt kṣatriyavaiśyayoḥ .
     sparśaṃ vinānugamane śūdro naktena śudhyati .. * ..
     ajā gāvo mahiṣyaśca brāhmaṇī ca prasūtikā .
     daśarātreṇa śudhyanti bhūmiṣṭhañca navodakam .. * ..
     udakyā sūtikā vāpi antyajaṃ saṃspṛśedyadi .
     trirātreṇaiva śuddhiḥ syāditi śātātapo'bravīt .. * navakhātajalaṃ gāvo mahiṣyaśchāgayonayaḥ .
     śu dhyanti divasaireva daśabhirnātra saṃśayaḥ ..
     kāle navodakaṃ śuddhaṃ na pātavyantu tattryaham .. * ..
atha dravyaśuddhiḥ . brāhme .
     suvarṇarūpyaśaṅkhāśmaśu ktiratnamayāni ca .
     kāṃsāyastāmraraityāni trapusīsamayāni ca ..
     nirlepāni viśu dhyanti kevalena jalena tu .
     śudrocchiṣṭāni śudhyanti tridhākṣārāmlavāribhiḥ ..
     sūtikāśavaviṇmūtrarajasvalāhatāni ca .
     prakṣeptavyāni tānagnau yacca yāvat sahedapi ..
raityaṃ pittalam . trapu raṅgam . yatpātraṃ yāvat . kālamagniṃ saheta tat pātraṃ prakṣālanāntaraṃ . tāvattāpanīyamityarthaḥ .. * .. bṛhaspatiḥ .
     ambhasā hemaratnāyaḥ kāṃsyaṃ śudhyeta bhasmanā .
     amlaistāmrañca raityañca punaḥpākena mṛṇmayam ..
rājadharme .
     pajjalocchiṣṭakāṃsyaṃ yat gavāghrātamathāpi vā .
     gaṇḍūṣocchiṣṭamami ca viśudhyeddaśabhistu tat ..
daśabhirdinairiti śeṣaḥ . tathā ca .
     kāṃsye na dhāvayet pādau yatra syādapi bhojanamiti . yatra pātrāntare bhojanaṃ tatra śrutasyaiva tasya sāhacaryāt kāṃsyavacchuddhiḥ .. * .. baudhāyanaḥ .
     bhinnakāṃsye ta yo'śnīyāt nadyāṃ snātvā japeddijaḥ .
     gāyattryaṣṭasahasrantu ekabhaktastataḥ śuciḥ ..
devalaḥ . tāmrarajatasuvarṇāśmasphaṭikānāṃ bhinnamabhinnam . iti bhinnatve'pi na doṣa ityarthaḥ .. * .. viṣṇuḥ . śārīrairmalaiḥ surābhirmadyairvā yadupahataṃ tadatyantopahataṃ sarvaṃ lauhabhāṇḍamagnau prataptaṃ śadhye ta . maṇimayamaśmamayamabjamayañca saptarātraṃ mahīkhananena śṛṅgadantāsthimayañca takṣaṇena dāru mayaṃ mṛṇmayaṃ jahyāditi . lauhapada suvarṇādyaṣṭakaparam .. * .. manuḥ .
     trīṇidevāḥ pavitrāṇi brāhmaṇānāmakalpayan adṛṣṭamadbhirnirṇiktaṃ yacca vācā praśasyate .. adṛṣṭamupaghātaśaṅkādibhirajñātam . ajñātañca sadā śuci iti yājñavalkyaikavākyatvāt . vāceti upaghātaśaṅkāyāṃ pavitraṃ bhavatviti brāhmaṇairyadvācā praśasyate iti śūlapāṇimahāmahopādhyāyakullūkabhaṭṭau .. * .. śātātapaḥ .
     gokule kanduśālāyāṃ tailayantrekṣuyantrayoḥ .
     amīmāṃsyāni śaucāni strīṣu vālātureṣu ca ..
manuḥ .
     makṣikā vipruṣaśchāyā gauraśvaḥ sūryaraśmayaḥ .
     rajo bhūrvāyuragniśca sparśe medhyāni nirdiśet ..
baudhāyanaḥ .
     aduṣṭāḥ santatādhārā vātoddhūtāśca reṇavaḥ .
     ākarāḥ śucayaḥ sarve varjayitvā surākaram ..
śaṅkhalikhitau . ākaradravyāṇi prokṣitāni śucīni .. * .. yamaḥ .
     āmamāṃsaṃ ghṛtaṃ kṣaudraṃ snehāśca phalasambhavāḥ .
     mlecchabhāṇḍasthitā duṣṭā niṣkrāntāḥ śucayaḥ smṛtāḥ ..
viṣṇudharmbhottare .
     mukhavarjañca gauḥ śuddhā mārjāraścakrame śuciḥ .
     puṣpāṇāñca phalānāñca prokṣaṇāt śuddhiriṣyate ..
atriḥ .
     makṣikā santatādhārā bhūmistoyaṃ hutāśanaḥ .
     mārjāraścāpi darvī ca mārutaśca sadā śuciḥ ..
baudhāyanaḥ . anekodvāhye dāruśile bhūmisame iṣṭakāśca saṅkīrṇībhūtāḥ iti . saṅkīrṇībhūtāḥ parasparasambaddhāḥ .. * .. viṣṇuḥ . prokṣaṇena pustakaṃ iti .. * .. śātātapaḥ .
     tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca .
     tanmātramuddhṛtaṃ śudhyet kaṭhinantu payo dadhi .
     avilīnaṃ tathā sarpirvilīnaṃ śrapaṇena tu ..
avilīnaṃ kaṭhinam .. * .. manuḥ .
     dravyāṇāñcaiva sarveṣāṃ śuddhirutplavanaṃ smṛtam .
     prokṣaṇaṃ saṃhatānāñca dvāravāṇāñca takṣaṇam ..
idantūcchiṣṭādyalpadoṣe . utplavanaṃ vastrāntaranirvāpaṇena kīṭādyapanayanam .. * .. śātātapaḥ . klīvābhiśaptapatitaiḥ sūtikodakyanāstikaiḥ . dṛṣṭaṃ vā syāt yadannantu tasya niṣkṛ tirucyate .. abhyukṣya kiñciduddhṛtya bhuñjītāpyaviśaṅkitaḥ .. * .. devalaḥ .
     cāṇḍālena śunā vāpi dṛṣṭaṃ havirayajñiyam .
     viḍālādibhirucchiṣṭaṃ duṣṭamannaṃ vivarjayet ..
anyatra hiraṇyodakasparśāditi .. * .. manuḥ .
     adbhistu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām .
     prakṣālanena tvalpānāmadbhiḥ śaucaṃ vidhīyate ..
śuddhirityanuvṛttau viṣṇuḥ . guḍānāmikṣuvikārāṇāṃ prabhūtānāṃ vāyvagnidānena sarvalavaṇānāñceti .. * .. aṅgirāḥ .
     yathā yatastato hyāpaḥ śuddhiṃ yānti nadīṃ gatāḥ śūdrādvipragṛheṣvannaṃ praviṣṭantu sadā śuci .. praviṣṭaṃ svatvāpādakapratigrāhādineti śeṣaḥ ..
     sakuṇapaṃ sakardamaṃ tebhyastoyamapāsya tat .
     prakṣipet pañcagavyañca samantraṃ sarvaśu ddhikṛt ..
     apāsya kuṇapaṃ tebhyo bahutoyebhya eṣa vā .
     śataṃ ṣaṣṭyathavā triṃśat toyakumbhān samuddharet ..
     pañcanavyaṃ tatasteṣu prakṣipenmantrapūrvakam ..
śatādi alpatvādyapekṣayā atyalpasya sarvoddhāraṇābhidhānāt .. * .. bṛhanmanuḥ .
     śvaśūdrapatitāścāntyā mṛtāśce dvijamandire .
     śaucaṃ tatra pravakṣyāmi manunā bhāṣitaṃ yathā ..
     daśarātrācchuni prete māsāt śūdre bhavecchuciḥ .
     dvābhyāntu patite gehe antye māsacatuṣṭāyāt .
     anyantye varjayedgehamityevaṃ manuravravīt ..
yamaḥ .
     dvijasva maraṇe veśma viśudhyati dinatrayāt .
     dinaikena bahirbhumiragnikṣepaṇalepanaiḥ .. * ..
yathoktakālānantaraṃ kartavyamāha sambartaḥ .
     gṛhaśuddhiṃ pravakṣyāmi antaḥsthaśavadūṣite .
     protsṛjya mṛṇmayaṃ pātraṃ siddhamannaṃ tathaiva ca ..
     gṛhādapāsya tat sarvaṃ gomayenānulepayet .
     gomayenānulipyātha chāgenāghrāpayedbudhaḥ ..
     vrāhmaṇairmantrapūtaiśca hiraṇyakuśavāribhiḥ .
     sarvamabhyu kṣayedveśma tataḥ śudhyatyasaṃśayaḥ ..
mantrānādeśe gāyattrī .. * .. devalaḥ .
     pañcadhā vā caturdhā vā bhūramedhyā viśudhyati .
     duṣṭā dvidhā tridhā vāpi śudhyate malinaikadhā ..
     dahanaṃ khananaṃ bhūmerupalepanavāpane .
     parjanyavarṣaṇañcāpi śaucaṃ pañcavidhaṃ smṛtam ..
     prasūte garbhiṇī yatra mriyate yatra mānuṣaḥ .
     cāṇḍālairuṣitaṃ yatra yatra vinyasyate śavaḥ ..
     viṇmutropahataṃ yacca kuṇapo yatra dṛśyate .
     evaṃ kaśmalabhūyiṣṭhā bhūramedhyātikathyate ..
     kṛmikīṭapadakṣepardūṣitā yatra medinī .
     trapsayā karṣaṇaiḥ kṣiptā vāntairvā duṣṭatāṃ vrajet ..
     nakhadantatanūjatvaktuṣapāṃśurajomalaiḥ .
     bhasmapaṅkatṛṇairvāpi pracchannā malinā bhavet ..
vāpanaṃ mṛdantareṇa pūraṇam . trapsā ghanībhūtaśleṣmādi . iti śuddhitattvam .. * .. apica . yājñavalkya uvāca .
     dravyaśuddhiṃ pravakṣyāmi tānnibodhata sattamāḥ .
     sauvarṇarājatābjānāṃ śākavajrādicarmaṇām ..
     pātrāṇāṃ camasānāñca vāriṇā śuddhiriṣyate .
     uṣṇavārbhiḥ śrukśruvayordhānyādeḥ prokṣaṇena ca ..
     takṣaṇāt dāruśṛṅgāderyajñapātrasya mārjanāt .
     soṣṇairudakagomūtraiḥ śudhyatyāvikakaiśikam ..
     bhaikṣaṃ yoṣinmu khaṃ puṇyaṃ punaḥ pākānmahīmayam .
     goghrāte ca tathā keśamakṣikākīṭadūṣite .
     bhasmakṣepādviśuddhiḥ syādviśuddhirmārjanādinā ..
     trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ .
     bhasmādbhirlohakāṃsyānāmajñātañca sadā śuci ..
     amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt .
     śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam ..
     tathā māṃsaṃ śvacāṇḍālakravyadādinipātitam .
     raśmiragnī rajaśchāyā gauraśvo vasudhānilaḥ ..
     aśvājavipra ṣo medhyāstathā cāmalabindavaḥ .
     snātvā pītvā kṣute supte bhuktā rathyopasarpaṇe ..
     ācāntaḥ punarācāmet vāso vyutparidhāyaca .
     kṣute niṣṭhīvite svāpe paridhāne'śrupātane ..
     pañcasveteṣu nācāmet dakṣiṇaṃ śravaṇaṃ spṛśet .
     tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe ..
iti gāruḍe 97 adhyāyaḥ .. anyacca .
     maṇivastraprabālānāṃ tadvanmuktāphalasya ca .
     śailadārumayānāñca tṛṇagulmauṣadhasya ca ..
     śākadhānyājinānāñca saṃhatānāñca vāsasām .
     valkalānāmaśeṣāṇāmambunā śuddhiriṣyate ..
     sasnehānāmathoṣṇena tilakalkena śodhanam .
     kārpāsikānāṃ vastrāṇāṃ śuddhiḥ syāt saha bhasmanā ..
     nāgadantāsthiśṛṅgāṇāṃ takṣaṇācchuddhiriṣyate .
     punaḥpākena bhāṇḍānāṃ mṛṇmayānāñca śuddhatā ..
     śuddhaṃ bhakṣaṃ kāruhastaḥ paṇyaṃ yoṣinmu kaṃ tathā .
     rathyāgatamavijñātaṃ dāsavargeṇa yat kṛtam ..
     vākyaśastaṃ cirānītamanekāntaritaṃ laghu .
     ceṣṭitaṃ bālavṛddhānāṃ bālasya tu mukhaṃ śuci ..
     mle cchānāmapi gośālāstanandhayasutāḥ striyaḥ vāgvipruṣo dvijendrāṇāṃ pāṭhe vāgambubindavaḥ ..
     bhūmirviśudhyate khātadāhagokramasecanaiḥ .
     lepādulle khanāt sekāt veśmasammārjanājjalāt keśakīṭāvapanne'nne goghrāte makṣikānvite .
     mṛdvāribhasmakṣārāṇi prakṣeptavyāni śuddhaye ..
     uḍambarāṇāñcāmlena kṣāreṇa trapusīsayoḥ .
     kāṃsyānāṃ bhasmanā śuddhistoyācchuddhirdravasya ca ..
     amedhyāktasya mṛttoyairgandhāpaharaṇena ca .
     anyeṣāmapi taddravyaiḥ śuddhirgandhāvahārataḥ ..
     mātuḥ prasavane vatsaḥ śakuniḥ phalapātane .
     gardabho bhārahāritve śvā mṛgagrahaṇe śuciḥ ..
     rathyākarda matoyāni nāvaḥ pathi tṛṇāni ca .
     mārutenaiva śudhyanti pakveṣṭaracitāni ca ..
     śṛtaṃ droṇāḍhakasyāntamamedhyābhiplu taṃ bhavet .
     agramuddhṛtya santyājyaṃ śeṣasya prokṣaṇaṃ smṛtam ..
     upavāsaṃ trirātraṃ vā dūṣitānnasya bhojane .
     ajñāte jñātapūrve ca naiva śuddhirvidhīyate ..
     udakyāśvānanagnāṃśca sūtikāntyāvaśāyinaḥ .
     spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ ..
     sasne hamasthi saṃspṛśya savāsāḥ snānamācaret .
     ācamyaiva tu niḥsnehaṃ gāmālabhyārkamīkṣya ca ..
iti vāmanapurāṇe 14 adhyāyaḥ .. anyat mārkaṇḍeyapurāṇe sadācārādhyāye draṣṭavyam .. jalaśuddhiryathā --
     gaṅge ca yamune caiva godāvari sarasvati .
     narmade sindhukāveri jale'smin sannidhiṃ kuru ..
bhūtaśuddhistu tacchabde draṣṭavyā .. * .. āsanaśuddhiryathā . ete gandhapuṣpe ādhāraśaktikamalāsanāya namaḥ . āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ kūrmo devatā āsanaparigrahe viniyogaḥ . pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā tvañca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam .. maṇḍapaśuddhiryathā --
     pañcagavyena mūlena maṇḍapaṃ pariśodhayet .. gautamīye .
     śañcagavyena tadgehaṃ maṇḍalañca viśodhayet .. pañcagavyapramāṇantu tatraiva .
     palamātraṃ dugdhabhāgaṃ gomūtraṃ tāvadiṣyate .
     ghṛtañca palamātraṃ syāt gomayaṃ tolakadvayam ..
     dadhi prasṛtimātraṃ syāt pañcagavyamidaṃ smṛtam .
     athavā pañcagavyānāṃ samāno bhāga iṣyate ..
     mūlamantreṇa saṃmantrya tenaiva pariśodhayet .
     tena sarvaviśuddhiḥ syāt sarvapāpanikṛntanam ..
iti tantrasāraḥ .. * .. grahaśuddhirgocaraśabde draṣṭavyā ..

śuddhodanasutaḥ, puṃ, (śuddhodanasya sutaḥ .) buddhabhedaḥ . iti hemacandraḥ ..

śudha, ḷ ya au śauce . iti kavikalpadrumaḥ . (divā° para°-aka°-aniṭ .) ḷ, aśudhat . ya, śudhyati lokaḥ snānāt . au, śoddhā . rajasā śudhyate nārītyatra śudhyatīti kvipi śudhaṃ karotīti ñau karmaṇi yaki rūpam . iti durgādāsaḥ ..

śuna, śa gatyām . iti kavikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) śa, śunani . śonitā . iti durgādāsaḥ ..

śunaḥ, puṃ, (śunati sadā itastato gacchatīti . śuna + kaḥ .) kukkuraḥ . yathā --
     kukku rastu śuniḥ śvānaḥ kapilo maṇḍalaḥ śunaḥ .. ityamaraṭīkāyāṃ bharatadhṛtavācaspatiḥ .. (śunati kṣipraṃ gacchatīti . kaḥ . vāyuḥ . iti nighaṇṭu ṭīkāyāṃ devarājayajvā .. 5 . 3 . 34 . klī, sukham . iti ṛgvedabhāṣye sāyaṇaḥ . 4 . 57 . 9 ..)

śunaḥśephaḥ, puṃ, muniviśeṣaḥ . sa tu ṛcīkamuniputtraḥ . ambarīṣeṇa yajñārthaṃ krītaḥ viśvāmitreṇa rakṣitaśca . iti rāmāyaṇe vālmīkīye bālakāṇḍe 61 sargaḥ .. (varuṇaśāpāt jalodararogapīḍito hariścandraḥ ajīgartaputtraṃ śunaḥśephaṃ paśuṃ vidhāya varuṇatuṣṭyarthaṃ yajñamārabdhavān . karuṇārdracitto śiśvāmitrastu tamatīvavyākulamavalokya mocayāmāsa . tataḥ prabhṛti śunaḥśepho'yaṃ viśvāmitrasya puttra iti prasiddhvo'bhūt . etadvṛttāntastu devībhāgavate 7 skandhe 16 adhyāyamārabhya draṣṭavyaḥ .. kukku raśiśne, klī ..

śunakaḥ, puṃ, (śunati itastato gacchatīti . śuna gatau + kvun śilpisajñayorapūrva syāpi . uṇā° 2 . 32 . iti kvun . kukkuraḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 13 . 127 . 16 .
     bhinnabhāṇḍañca khaṭvāñca kukkuṭaṃ śunakaṃ tathā .
     apraśastāni sarvāṇi yaśca vṛkṣo gṛheruhaḥ ..
ṛṣiviśeṣaḥ . yathā, mahābhārate . 2 . 4 . 10 .
     asito devalaḥ satyaḥ śarpamālī mahāśirāḥ .
     arkāvasuḥ sumitraścamaitreyaḥ śunako baliḥ ..
)

śunakacañcukā, strī, (śunakasya cañcariva . ivārthe kan .) kṣudracañcukṣupaḥ . iti rājanirghaṇṭaḥ ..

śunakacillī, strī, (śunakapriyā cillī .) śākaviśeṣaḥ . tatparyāyaḥ . śvacillī 2 śvānacillikā 3 . asyā guṇāḥ . kaṭutvam . tīkṣṇatvam . kaṇḍūvraṇanāśitvañca . iti rājanirghaṇṭaḥ .

śunāśīraḥ, puṃ, (śunāśīrau vāyusūrye asya sta iti . arśa-āditvādac .) indraḥ . iti bharatadvirūpakoṣaḥ ..

śunāsīraḥ, puṃ, (śunāsīrau vāyusūrye asya sta iti . śuna . sīra + arśaādyac .) indraḥ . yathā --
     śunāśīro dvitālavyaḥ śunāsīro dvidantyakaḥ tālavyādirdantthamadhyaḥ śunāsīraśca dṛśyate .. ityamaraṭīkāyāṃ bharataḥ .. (yathā, taittirīyasaṃhitāyām . 1 . 8 . 7 . 1 .
     indrāya śunāsīrāya puroḍāśamiti .. * .. vāyusūryau . iti nighaṇṭuḥ . 5 . 3 .. śu-śabdārthaviśiṣṭāt śuna gatau ityasmāt igupadhalakṣaṇaḥ kaḥ . kṣipraṃ gacchatyantarikṣamiti śuno vāyuḥ yadvā, śu-śabdopapadānnayatergatikarmaṇaḥ anyeṣvapi dṛśyate iti ḍaḥ . bhāṣye tu śu etadarthato nirvacanaṃ prāyeṇa . sarteḥ ḍiṇḍīravānīragabhīra gambhora-kumbhīra-śīrakāśmīrajambīrakīratīrādayaḥ iti īran-pratyayaṣṭilopaśca nipātyate . sadā saraṇāt sīra ādityaḥ . śunañca sīrañca devatādvandve ca ityaṅ . iti taṭṭīkāyāṃ devarājayajvā .. * .. indravāyū . yathā, ṛgvede . 4 . 57 . 9 .
     śunāsīrā śunamasmāsu dhattam ..) he śunāsīrā indravāyvādityau vā . iti . tadbhāṣye sāyaṇaḥ )

śuniḥ, puṃ, (śunati kṣipraṃ gacchatīti . śuna gatau + igupadhāt kit . uṇā° 4 . 119 . iti in . sa ca kit .) kukkuraḥ . iti hemacandraḥ

śunī, strī, (śvan + gaurāditvāt ṅīṣ .) kukkurī . ityamaraḥ .. (yathā, bhāgavate . 9 . 18 . 11 .
     aho nirīkṣyatāmasyā dāsyāḥ karma hyasāmpratam .
     asmaddhāryaṃ dhṛtavatī śunīva haviraddhare ..
) kuṣmāṇḍī . iti rājanirghaṇṭaḥ ..

śunīraḥ, puṃ, kukkurīsamūhaḥ . iti trikāṇḍaśeṣaḥ śundha, ka śuddhau . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ . ka, śrundhayati . ayamātmane padītyeke . iti durgādāsaḥ ..

śundha, ña śuddhau . iti kavikalpadrumaḥ .. (bhvā°ubha°-aka°-saka° ca-seṭ .) śuddhiriha śuddhībhāvaḥ śuddhīkaraṇañca . ña, śundhati śundhate jalena lokaḥ . yo gāṃ śundhati satyeneti halāyudhaḥ . nāṃ vācam . iti durgādāsaḥ ..

[Page 5,123b]
śundhyuḥ, puṃ, (śundha śuddhvau + yajimaniśundhidasijanibhyo yuc . uṇā° 3 . 20 . iti yuc .) agniḥ . ityuṇādikoṣaḥ .. (ādityaḥ . pakṣiviśeṣaḥ . yathā, ṛgvede . 1 . 124 . 4 .
     upo adarśi śundhyuvo na vakṣaḥ ..
     śundhyu rādityaḥ sarveṣāṃ śodhakatvāt *** yadvāśundhya riti jalacaraḥ śvetavarṇaḥ pakṣiviśeṣaḥ . iti tadbhāṣye māyaṇaḥ ..)

śunbha, śa dīptihiṃsanayoḥ . iti kavikalpadrumaḥ .. (tudā°-para°-aka°-hiṃsane saka°-seṭ .) śa, śubhati śumbhati . śuśobha śuśumbha . iti durgādāsaḥ ..

śunyaṃ, klī, śunīsamūhaḥ . iti trikāṇḍaśeṣaḥ .. rikte, tri . iti jaṭādharaḥ .. (yathā, sāhityadarpaṇe 3 paricchede .
     śunyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcit śanairnidrāvyājamupāgatasya suciraṃ nirbarṇya patyurmukham .. śune hitam . śvan + ugavādibhyo yat . 5 . 1 . 2 . iti yat . śunaḥ samprasāraṇaṃ vā ca dīrghatvam . ityuktyā samprasāraṇam ..)

śubha, pa śa dīptihiṃsanayoḥ . iti kavikalpadrumaḥ . (tudā°-para°-aka°-hiṃsane saka°-seṭ . pa śa, śumbhati śuśobha . prāñcastu hvādau ca śubha śunbha bhāsanahiṃsanayoriti paṭhanti . iti durgādāsaḥ ..

śubha, ḷ ṅa dīptau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ḷ, aśubhat . ṅa, śobhate . na śobhati sabhāmadhye iti gaṇakṛtānityatvāditi ramānāthaḥ . vastutastu śobhate śobhaḥ pacāditvādan . tataḥ śobha ivācaratīti kvau sādhyam . iti durgādāsaḥ ..

śubhaṃ, klī, (śobhate iti . śubha dīptau + kaḥ .) maṅgalam . ityamaraḥ .. (yathā, kathāsaritsāgare . 124 . 112 .
     aho mūrkho'yamaśubhaṃ śubhamityabhinandati .. padmakāṣṭham . iti rājanirghaṇṭaḥ .. (udakam . iti nighaṇṭuḥ . 1 . 12 .. śubhaparyāye śumamityavyayamapyasti . iti kāśikā . 5 . 2 . 140 ..) śubhaḥ, puṃ, (śobhate iti . śubha + kaḥ .) viṣkumbhādisaptaviṃśatiyogāntargatatrayoviṃśayogaḥ . tatra jātaphalam . yathā, koṣṭhīpradīpe .
     śubhaprasūtaḥ śubhakṛnnarāṇāṃ śubhodayeṣṭo viduṣāṃ samāje .
     karoti nityaṃ śubhakarma dhīmān śobhādhikaḥ śobhanaveśadhārī ..


śubhaḥ, tri, (śubhamasyāstīti . arśaādyac .) kṣemaśālī . (yathā, manuḥ . 8 . 297 .
     pañcāśattu bhaveddaṇḍaḥ śubheṣu magapakṣiṣu ..) khasañcāripuram . iti medinī . bhe, 8 ..

[Page 5,123c]
śubhaṃyuḥ, tri, (śubhamasyāstīti . śubham + ahaṃśubhamoryus . 5 . 2 . 140 . iti yus .) maṅgalānvitaḥ . ityamaraḥ .. (yathā, raghuḥ . 8 . 6 .
     adhikaṃ śuśubhe śubhaṃyunā dvitayena dvayameva saṅgatam ..)

śubhagandhakaṃ, klī, (śubho gandho yasya .) volam . iti rājanirghaṇṭaḥ .. maṅgalagandhayukte, tri ..

śubhagrahaḥ, puṃ, (śubhaḥ grahaḥ .) saumyagrahaḥ . sa tu guruḥ śukraḥ pāpāyutabudhaḥ ardhādhikacandraśca . yathā --
     ardho nenduḥ kujo rāhuḥ śanistairyuta indujaḥ .
     raviḥ pāpā bhavantye te śubhāścānye prakīrtitāḥ ..
iti sārasaṃgrahaḥ .. tadvāre śubhakarmakaraṇaṃ yathā --
     śubhagrahārkavāre ca mṛdukṣipradhruveṣu ca .
     śubharāśivilagne ca śubhaṃ śāntikapauṣṭikam ..
iti saṃskāratattvam ..

śubhaṅkaraḥ, tri, (śubhaṃ karotīti . śubha + kṛ + khac .) maṅgalakārakaḥ . yathā, bhūriprayoge .
     kṣemaṅkaraḥ kṣemakāro madraṅkaraśubhaṅkarau .. svanāmakhyātāṅkaśāstrakārake, puṃ, .. śubhaṅkarī, strī, (śubhaṃ karoti yā . kṛ + khac ṅīṣ .) pārvatī . iti śabdaratnāvalī ..

śubhadaḥ, puṃ, (śubhaṃ dadātīti . dā + kaḥ .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śubhadātari, tri .. (yathā, vṛhatsaṃhitāyām . 9 . 22 .
     aparasyāṃ svātyādyaṃ jyeṣṭhādyaṃ cāpi maṇḍalaṃ śubhadam ..)

śubhadantī, strī, (śubhau dantau yasyāḥ . ṅīṣ .) puṣpadantabhayoṣit . sudatī . iti medinī ..

śubhapatrikā, strī, (śubhāni patrāṇi yasyāḥ . svārthe kan . ṭāpi ata itvam .) śālaparṇī . iti rājanirghaṇṭaḥ .. maṅgalapatrikā ca ..

śubhavāsanaḥ, puṃ, (śubhaṃ śobhanaṃ yathā tathā vāsayati mukhamiti . śubha + vasa + ṇic + lyuḥ .) mukhavāsakaragandhaḥ . yathā --
     mukhavāsakaro gandha āmodī mukhavāsanaḥ .
     sukhavāsana ityeke śubhavāsana ityapi ..
iti śabdaratnāvalī ..

śubhasūcanī, strī, (śubhaṃ sūcayatīti . sūc + nic + lyuḥ . striyāṃ ṅīṣ .) devīviśeṣaḥ . suvacanīti khyātā . sā ca striyā pūjyā . tasyāḥ dhyānaṃ yathā --
     raktā padmacaturmukhī trinayanī cāmīkarālaṅkatā pīnnottuṅgakucādukūlavasanā haṃsādhirūḍhā parā brahmānandamayī kamaṇḍalukarākṣābhītihastā śivā dhyeyā sā śubhasūcanī trijagatāmambāpaduddhāriṇī .. ityācāramortaṇḍaḥ ..

śubhasthalī, strī, (śubhā sthalī .) yajñabhūmiḥ . iti kecit .. maṅgalabhūmiśca ..

[Page 5,124a]
śubhā, strī, śobhā . kāntiḥ . icchā . iti medinī .. vaṃśarocanā . gorocanā . śamī . priyaṅguḥ . śvetadūrvā . iti rājanirghaṇṭaḥ .. devasabhā . iti śabdaratnāvalī .. umāsakhīviśeṣaḥ . iti śabdamālā .. maṅgalajanikā ca ..

śubhāṅgī, strī, (śubhāni aṅgāni yasyāḥ . ṅīṣ .) kuberapatnī . kāmadevapatnī . iti kecit .. (kururājapatnī . yathā, mahābhārate . 1 . 95 . 39 kuruḥ khalu daśārhomupayeme śubhāṅgīṃ nāma tasyāmasya jajñe vidūrathaḥ ..) maṅgalāvayavayukte, tri ..

śubhācārā, strī, (śubhaḥ ācāro yasyāḥ .) umāsakhī . iti śabdamālā .. śobhanācāravati, tri ..

śubhāñjanaḥ, puṃ, śobhāñjanavṛkṣaḥ . iti śabdaratnāvalī ..

śubhānvitaḥ, tri, (śubhena anvitaḥ .) maṅgalayuktaḥ . tatparyāyaḥ . śubhayuḥ 2 . ityamaraḥ ..

śubhraṃ, klī, (śobhate iti . śubha dīptau + sphāyi tañcivañcīti . uṇā 0 2 . 13 . iti rak .) abhrakam . iti medinī .. gaḍalavaṇam . raupyam kāsīsam . iti rājanirghaṇṭaḥ ..

śubhraḥ, puṃ, (bha dīptau + rak .) śuklavarṇaḥ . ityamaraḥ .. candanam . iti śabdacandrikā ..

śubhraḥ, tri, (śubha + rak .) uddīptaḥ . śuklaguṇayuktaḥ . ityamaraḥ .. (yathā, raghuḥ . 2 . 69 .
     papau vaśiṣṭhe na kṛtābhyanujñaḥ śubhraṃ yaśo mūrtamivātitṛṣṇaḥ ..)

śubhradantī, strī, (śubhrau dantau yasyāḥ . śubhadantī . sā tu puṣpadantanāmadiggajakariṇī . ityamaraṭīkā .

śubhraraśmiḥ, puṃ, (śubhrā raśmayo yasya .) candraḥ . iti kecit .. śvetakiraṇaśca ..

śubhrāṃśuḥ, puṃ, (śubhrā aṃśavo yasya .) candraḥ . ityamaraḥ .. karpūraḥ . iti rājanirghaṇṭaḥ ..

śubhrāluḥ, puṃ, (śubhraḥ śukla āluḥ .) mahiṣakandaḥ . iti rājanirghaṇṭaḥ .. śvetāluśca ..

śubhriḥ, puṃ, (śobhate iti . śubha + adiśadibhūśubhibhyaḥ krin . 4 . 65 . iti krin .) brahmā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

śumbhaḥ, puṃ, dānavaviśeṣaḥ . sa tu gaveṣṭhīputtraḥ prahṇādapauttraḥ ambikayā hataśca . yathā --
     virocanastu prāhlādiḥ pañca tasyānujāḥ smṛtāḥ gaveṣṭhī kālanemiśca jambho vāskala eva ca ..
     śambhuḥ śreṣṭho'nujasteṣāṃ puttrāneṣāmataḥ śṛṇu .
     śumbhaścaiva niśumbhaśca viśvakseno mahaujasaḥ .
     gaveṣṭhinaḥ sutā hyete jambhasya sutadundubhiḥ ..
ityādye vahripurāṇe kasyapīyaprajāsargādhyāyaḥ .. anyacca . pulastya uvāca . kaśyapasya danurnāma bhāryāsīt dvijasattama . tasyāstu dvau sutāvāstāṃ sahasrākṣādvalādhikau .. jyeṣṭhaḥ śumbha iti khyāto niśunbhaścāparo'suraḥ .. iti vāmanapurāṇe 52 adhyāyaḥ .. aparañca . ṛṣiruvāca .
     niśumbhaṃ nihataṃ dṛṣṭvā bhrātaraṃ prāṇasammitam .
     hanyamānaṃ balañcaiva śumbhaḥ kruddho'bravīdvacaḥ ..
     balāvalepaduṣṭe tvaṃ mā durge garvamāvaha .
ityādi ..
     sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegitaḥ .
     abhyādhavata duṣṭātmā caṇḍikānidhanecchayā ..
     tamāyāntaṃ tato devī sarvadaityajaneśvaram .
     jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi .
     sa gatāsuḥ papātorvyāṃ devīśūlāgravikṣataḥ ..
iti mārkaṇḍeyapurāṇe devīmāhātme śumbhavadhaḥ 10 adhyāyaḥ ..

śumbhaghātinī, strī, (śumbhaṃ hantīti . hana + ṇiniḥ . ṅīp .) durgā . iti śabdaratnāvalī ..

śumbhapuraṃ, klī, (śumbhasya puram .) śumbhadaityasya purī tatparyāyaḥ . ekacakram 3 harigham 3 . iti bhūriprayogaḥ .. adhunā śumbhalapura iti khyātam ..

śumbhapurī, strī, (śumbhasya purī .) śumbhapuram . iti trikāṇḍaśeṣaḥ ..

śumbhamardinī, strī, (śumbhaṃ mṛdnātīti . mṛd + ṇiniḥ .) durgā . iti hemacandraḥ ..

śulka, ka bhāṣe . sarjane . varjane . iti kavikalpadrumaḥ .. (carā°-para°-saka°-seṭ .) ka, śulkayati . śulka śloka ityetayoretāvarthau kaiścinna manyate . bhāṣaḥ kathanam . iti durgādāsaḥ ..

śulkaḥ, puṃ, klī, (śulka + ghañ .) ghaṭṭādideyam . māsula iti bhāṣā . ityamaraḥ .. ghaṭṭaḥ panthāḥ tatra ādinā dravyakrayavikrayasthānādau ca yaddeyaṃdīyate sa śulko jagāt iti ghaṭī iti rāja iti ca khyātaḥ . śalati pratibandho'neneti śulkaḥ . śala ja gatau tālavyādiḥ nāmnītikaḥ nipātanādata utvam . ghaṭṭa cāle ghaṭṭyate'tra iti ghañi ghaṭṭaḥ . ghaṭṭo vartmoti mādhavī . ghaṭṭo rājagrāhyagrahaṇasthānādiriti mukuṭaḥ . ghaṭṭo ghāṭa iti khyāte iti ramānāthaḥ . iti taṭṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 8 . 307 .
     yo'rakṣan balimādatte karaṃ śulkañca pārthivaḥ .
     pratibhāgañca daṇḍañca sa sadyo narakaṃ vrajet ..
) varādarthagrahaṇam iti medinī .. (yathā, manuḥ . 3 . 51 .
     na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkamaṇvapi .
     gṛhṇan śulkaṃ hi lobhena syānnaro'patyavikrayī ..
paṇaḥ . yathā, mahābhārate . 1 . 191 . 4 .
     ityukto dhanurāyamya śulkāvāptaṃ mahābalaḥ .
     bhrātā bhīsena sahitastasthau giririvācalaḥ ..
)

śullaṃ, klī, rajjuḥ . tāmram . ityamaraṭīkā ..

[Page 5,124c]
śulva, ka māne . sarge . iti kavikalpadrumaḥ .. (curā°-para°-saka-seṭ .) pañcamasvarayuktastālavyādirantaḥsthatṛtīyopadhaḥ . sargaḥ sṛṣṭiḥ . ka, śulvayati vedhāḥ pṛthivīṃ parimāti sṛjati vā ityarthaḥ . iti durgādāsaḥ ..

śulvaṃ, klī, (śulvayatyaneneti . śulva māne + ghañ . yadvā, śuca śoke + ulvādayaśca . uṇā° 4 . 95 . iti vanpratyayena nipātanāt sādhu ) tāmram . rajjuḥ . ityamaraḥ .. (yathā, bhāgavate . 2 . 7 . 30 .
     gṛhṇīta yadyadupabandhamamuṣya mātā śulvaṃ sutasya na tu tattadamuṣya māti ..) tāmrapātrapakvānnabhojanadoṣo yathā --
     tāmre paktvā cakṣurhānirmaṇau bhavati vai kṣayam . iti matsyasūkte 42 paṭalaḥ .. yajñakarma . ācāraḥ . jalasannidhiḥ . iti medinī ..

śulvāriḥ, puṃ, (śulvasya ariḥ .) gandhakaḥ . iti hemacandraḥ ..

śuśumā, strī, śukrapatnī . iti kecit ..

śuśruvān, [s] tri, śrutavān . śrudhātoḥ kvasupratyayena niṣpannaḥ . iti siddhāntakaumudī .. (yathā, bhaṭṭiḥ . 1 . 20 .
     sa śuśruvān tadvacanaṃ mumoha rājā sahiṣṇuḥ sutaviprayogam ..)

śaśrūḥ, strī, mātā . yathā . śiśoḥ śuśrūṣaṇāt śuśrūḥ . iti mahābhārate . 12 . 265 . 32 ..

śuśrūṣaṇaṃ, klī, (śru + san + lyūṭ .) sevā yathā,
     śuśrūṣaṇopāsanañca sevopāstirupāsanā . iti śabdaratnāvalī .. (yathā, bhāgavate . 10 . 78 . 39 .
     taṃ pāpaṃ jahi dāsārha tannaḥśuśrūṣaṇaṃ param ..

śuśrūṣā, strī, (śru + san a pratyayāt . 3 . 3 . 102 . iti aḥ .) upāsanam . (yathā, manuḥ . 2 . 112 .
     dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā tatra vidyā na vaptavyā śubhaṃ bījamivoṣare ..) kathanam . śrotumicchā . iti medinī .. (yathā, kāmandakīye . 4 . 22 .
     śuśrūṣā śravaṇañcaiva grahaṇaṃ dhāraṇantathā .
     uho'poho'rthavijñānaṃ tattvajñānañca dhīguṇāḥ ..
)

śuṣa, ya au ḹ śoṣe . iti kavikalpadrumaḥ .. (divā°-para°-aka°-aniṭ .) śoṣaḥ sneharahitobhāvaḥ . ya, śuṣyati dhānyamātapena . au, śoṣṭā ḹ . a, aśuṣat . iti durgādāsaḥ .. śuṣaḥ puṃ,) śaṣa + kaḥ .) śoṣaṇam . gartaḥ . itya jayapālaḥ ..

śuṣiḥ, strī, (śuṣa + in . sa ca kit .) śoṣaḥ . vilam . iti medinī ..

śuṣiraṃ, klī, (śuṣa śoṣaṇe + iṣimadimuditī . uṇā° 1 . 52 . iti kisc . yadvā, śuṣiśchidramasyāstīti . śuṣi + ūṣaśuṣimuṣkamadho raḥ . 5 . 2 . 107 . iti raḥ .) vivaram . vaṃśyādivādyam . sarandhṛe, tri . ityamaraḥ .. (ākāśaḥ . ityujjvaladattaḥ . 1 . 52 ..)

śuṣiraḥ, puṃ, (śuṣirvilamasyāstīti . śuṣi + raḥ ... mūṣikaḥ . iti medinī .. agniḥ . iti viśvaḥ

śuṣirā, strī, (śuṣira + ṭāp .) nadī . iti dharaṇiḥ .. nalīnāmagandhadravyam . ityamaraḥ ..

śuṣilaḥ, puṃ, (śuṣa + gupādibhyaḥ kit . uṇā° 1 . 57 . iti ilac . sa ca kit .) vāyuḥ . ityuṇādikoṣaḥ ..

śuṣkaḥ, tri, (śuṣa śoṣe + ktaḥ . yadvā, sṛvṛbhūśuṣimuṣibhyaḥ kak . uṇā 0 3 . 41 . iti kak . nisnehaḥ . śuknā iti bhāṣā . yathā --
     śuṣkaṃ paryuṣitaṃ vāpi nītaṃ vā duradeśataḥ .
     kukkurasya mukhādbhraṣṭaṃ tadannaṃ pāpanaṃ mahat ..
iti skānde utkalakhaṇḍam .. (niṣprayojanam . yathā, manuḥ . 4 . 139 .
     śuṣkavairaṃ vivādañca na kuryāt kenacit saha ..

śuṣkapatraṃ, klī, (śuṣkaṃ patram .) sneharahitadalam . ātapādiśoṣitapaṭṭaśākam . nālitā iti śuktā iti ca bhāṣā . tasya guṇāḥ .
     śuṣkapatraṃ payomiśraṃ pittaśle śmajvarāpaham ..) tat śuṣkapatraṃ jaladoṣanāśanaṃ viśeṣataḥ pittakaphajvarāpaham .
     jalañca tasyāpi ca pittahārakaṃ surocanaṃ vyañjanayogakārakam ..
iti rājavallabhaḥ ..

śuṣkamatsyaḥ, puṃ, śuṣko matsyaḥ .) ātapādinā nisnehīkṛtamīnaḥ . śukṭī mācha iti bhāṣā .. tasya guṇā matsyaśabde draṣṭavyāḥ ..

śuṣkamāṃsaṃ, klī, (śuṣkaṃ māṃsam .) ātapādinā nisnehīkṛtamāṃsam . tatparyāyaḥ . uttaptam 2 vallaram 3 . ityamaraḥ .. vallūrā 4 śuṣkanī 5 . iti taṭṭīkā .. asya guṇāḥ .
     vṛddhānāṃ doṣalaṃ māṃsaṃ bālānāṃ baladaṃ laghu .
     tridoṣakṛdvyālajuṣṭaṃ śuṣkaṃ śūlakaraṃ guru ..
iti bhāvaprakāśaḥ ..

śuṣkarevatī, strī, mātṛkāviśeṣaḥ . yathā --
     asthibhyaśca tathā kālī sṛṣṭā pūrvaṃ mahātmanā tathā tadrudhiraṃ pītamandhakānāṃ mahātmanām .
     yā cāsmin kathitā loke nāmataḥ śuṣkarevatī ..
iti matsyapurāṇe 154 adhyāyaḥ ..

śuṣkalaḥ, tri, āmiṣam . ityuṇādikoṣaḥ .. āmiṣāśī .. ityamaraṭīkāyāṃ bharataḥ ..

śuṣkalī, strī, śuṣkamāṃsam . māṃsamātram . yathā,
     śuṣkalī śuṣkamāṃse syānmāṃsamatre'pi dṛśyate . iti śauṣkalaśabdaṭīkāyāṃ bharataḥ ..

śuṣkavṛkṣaḥ, puṃ, (śuṣko vṛkṣaḥ iva .) dhavavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 5,125b]
śuṣkavraṇaḥ, puṃ, (śuṣko vraṇaḥ .) kiṇaḥ . iti trikāṇḍaśeṣaḥ ..

śuṣkāṅgaḥ, puṃ, (śuṣkaṃ aṅgaṃ yasya .) dhavavṛkṣaḥ . iti vaidyakam .. sne haśūnyāvayave, tri ..

śuṣkāṅgī, strī, (śuṣkāṇīva aṅgāni yasyāḥ .) godhikā . iti śabdacandrikā ..

śuṣkārdraṃ, klī, (śuṣkaṃ ārdram .) śuṇṭhī . iti śabdacandrikā ..

śuṣṇaḥ, puṃ, (śuṣyatyaneneti . śuṣa + tṛṣiśuṣirasibhyaḥ kit . uṇā 0 3 . 12 . iti naḥ . sa ca kit .) sūryaḥ . ityuṇādikoṣaḥ .. agniḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (bale, klī . iti nighaṇṭuḥ . 2 . 9 ..)

śuṣmaṃ, klī, śuṣyatyaneneti . śuṣa śoṣe + avisivisiśuṣibhyaḥ kit . uṇā° 1 . 143 . iti man . sa ca kit .) tejaḥ . iti medinī .. parākramaḥ . iti hemacandraḥ ..

śuṣmaḥ, puṃ, (śuṣyatyaneneti . śuṣa + man .) sūryaḥ . iti medinī .. agniḥ . iti trikāṇḍaśeṣaḥ .. vāyuḥ . pakṣī . iti saṃkṣiptasāroṇādivṛttiḥ .. arciḥ . yathā . śuṣmo'rciṣi hutāśane . iti śubhāṅkaḥ . ityamaraṭīkāyāṃ bharataḥ ..

śuṣma, [n] klī, (śuṣa + manin . saṃjñāpūrvakatvāt naguṇaḥ .) tejaḥ . iti jaṭādharaḥ .. sauryam . iti hemacandraḥ ..

śuṣmā, [n] puṃ, (śuṣyatyaneneti . śuṣa śoṣe + manin .) agniḥ . citrakavṛkṣaḥ . ityamaraḥ .. adanto'pi śuṣmeti sarvasvam . iti bharataḥ ..

śūkaḥ, puṃ, klī, (śo tanūkaraṇe + ulūkādayaśca . iti ūkapratyayena sādhuḥ .) ślakṣṇatīkṣṇāgram . śuṃyā iti bhāṣā . tatparyāyaḥ . kiṃśāruḥ 2 . ityamaraḥ .. śuṅgā 3 kośī 4 . iti hemacandraḥ .. dayā . iti medinī .. saviṣālpaḍuṇḍubhādijalamalodbhavajantuḥ . śūkapradhānaliṅgavṛddhikarayogaḥ . tadvivaraṇaṃ yathā . atha śūkadoṣādhikāraḥ . tatra śūkadoṣasya nidānamāha .
     akramācchephaso vṛddhiṃ yo'bhivāñchati mūḍhadhīḥ vyādhayastasya jāyante daśa cāṣṭau ca śūkajāḥ .. akramāt anucitavṛddhikramāt . anucitā ca vṛddhiḥ bhūrivikārajanakasya śūkasya yogena . śūkajāḥ . śūko jalaśūkaḥ saviṣo jalajantu viśeṣaḥ . sa tu jalamalodbhavaḥ . alpaḍuṇḍubha ityādikaḥ . tathā śūkapradhāno liṅgavṛddhikaro vātsyāyanādyukto yogaḥ śūka ucyate . yathā,
     bhallātakāsthijalaśūkamathābjapatramantarvidahya matimān saha saindhavena .
     etadvirūḍhabṛhatīphalatoyapiṣṭamālepitaṃ mahiṣaviḍvimalīkṛte'ṅge ..
     sthūlaṃ mahadvaraturaṅgamaliṅgatulyaṃ śephaḥ karotyabhimataṃ na hi saṃśayo'sti .
ityādi . yattu jalaśūkarahitamaśvagandhāditailaṃ taducitameva liṅgavardhanam .
     aśvagandhā varī kuṣṭhaṃ māṃsī siṃhīphalānvitam caturguṇena dugdhena tilatailaṃ vipācayet .
     tattailaṃ meḍhravakṣojakarṇapāṇivivardhanam ..
te ca śūkadoṣā daśa cāṣṭau ca bhavanti .. * .. teṣvādau sarṣapikāmāha .
     gaurasarṣapasaṃsthānā śūkadurbhagahetukā .
     piḍikā śleṣmavātābhyāṃ jñeyā sarṣapikā tu sā ..
śūkadubhagahetukā śūkanimittā duṣṭayoninimittā ca .. * .. aṣṭhīlikāmāha .
     kaṭhinā viṣamerbhugnairvāyunāṣṭhīlikā bhavet . aṣṭhīlā lāhakārasya bhāṇḍaviśeṣaḥ . nihāi iti loke . tadvat kaṭhinā ityaṣṭhīlikā . viṣamairbhugnairiti vakṣyamāṇaśūkaviśeṣaṇam . viṣa mairhra svadīrghaiḥ . bhugnaiḥ vakraiḥ .. * .. grathitamāha . śūkeryat pūritaṃ śaśvat grathitaṃ nāma tat kaphāt yalliṅgaṃ sadā śūkaiḥ pūritaṃ tadgrathitatvādgrathi tam .. * .. kumbhikāmāha ..
     kumbhikā raktapittotthā jambukāsthinibhā sitā .. kumbhikā kumbhatulyaphalatvāt .. * .. alajīmāha
     alajī syāttathā yādṛk pramehapiḍikālajī .
     sā ca raktā sitā sphoṭadāruṇā kathitā ca sā ..
eṣā raktapittanimittā jñeyā .. * .. mṛditāmāha .
     mṛditaṃ pīḍitaṃ yattu saṃrabdhaṃ vātakopataḥ .
     pāṇibhyāṃ bhṛśasaṃbhūḍhe saṃmūḍhapiḍikā bhavet ..
śūkadoṣe jāte pāṇibhyāṃ bhṛśasaṃmūḍhe piccite liṅge atrāpi vātakopata ityanuvartate .. * .. avamanthamāha .
     dīrghā vāhyaśca piḍikā dīryate madhyamastu yām so'vamanthaḥ kaphāśṛgbhyāṃ vedanā lomaharṣakṛt .. dīrghā dīrghāṅkurāḥ .. * .. puṣkarikāmāha .
     piḍikā piḍikāvyāptā pittaśoṇitasambhavā .
     padmakarṇikasaṃsthānā jñeyā puṣkariketi sā ..
piḍikāvyāptā kṣudrapiḍikāvyāptā . ataeva padmakarṇikasaṃsthānā .. * .. sparśahānimāha .
     sparśahāniñca janayecchoṇitaṃ śūkadūṣitam . atra sparśāsahatvameva lakṣaṇam .. * .. uttamāmāha .
     mudgamāsopamā raktā raktapittodbhavā ca sā .
     eṣottamākhyā piḍikā śūke jīrṇasamudbhavā * ..
śatayonakamāha .
     cchidrairanumukhairliṅgaṃciraṃ yasya samantataḥ .
     vātaśoṇitajo vyādhirvijñeyaḥ śatayonakaḥ ..
śatayonakaṃ cālanī tattulyatvācchatayonakaḥ .. * .. tvakpākamāha .
     vātapittakṛte jñeyastvakpāko jvaradāhakṛt . etasya liṅgaṃ tvakpākalakṣaṇam .. * .. śoṇitārvudamāha .
     kṛṣṇaiḥ sphoṭaiḥ saraktābhiḥ piḍakābhiḥ prapīḍitam .
     liṅgaṃ vāsarujaścogrā jñeyaṃ tat śoṇitārvudam ..
vāsarujaḥ sphoṭakādhisthāne vedanā .. * .. māṃsārvudamāha .
     māṃsaduṣṭyā vijānīyādarvudaṃ māṃsasambhavam . māṃsapākamāha .
     śīryante yasya māṃsāni yasya sarvāśca vedanāḥ vidyāttaṃ māṃsapākantu sarvadoṣakṛtaṃ bhiṣak .. śīryantegalanti . sarvavedanāḥ vātapittakaphajāḥ vidradhimāha . vidradhiṃ sannipātena yathoktamabhinirdiśet . uktaṃ sānnipātikavidradhitulyaṃ kathayet .. * .. tilakālakamāha .
     kṛṣṇāni citrāṇyathavā śūkāṇi saviṣāṇi tu patitāni pacantyāśu meḍhraṃ niravaśeṣataḥ ..
     kalāni bhūtvā māṃsāni śīryante yasya dehinaḥ .
     sannipātasamutthāṃśca vidyāttāṃ tilakālakān ..
citrāṇi nānāvarṇāni . śūkāni śūkavraṇāni . mañcāḥ krośantītivat . saviṣāṇi saviṣaśūkākhyajantuviśeṣakṛtāni . śīryante galanti kṛṣṇatilatulyatvāt tilakālakāḥ .. * .. asādhya māha .
     tatra māṃsārvudaṃ yacca māṃsapākaśca yaḥ smṛtaḥ .
     vidradhiśca na sidhyanti ye ca syustilakālakāḥ ..
atha śūkadoṣasya cikitsā .
     śūkadoṣeṣu sarveṣu viṣaghnīṃ kārayet kriyām .
     jalokābhirharedraktaṃ recayellaghu bhojayet ..
     gugguluṃ pācayeccāpi triphalākvāthasaṃyutām .
     kṣīreṇa lepasekācca śītāneva hi kārayet ..
     dārvīsurasayaṣṭyāhvairgṛhadhūmaniśāyutaiḥ .
     sampakvaṃ tailamabhyaṅgānmedrarogaṃ vināśayet ..
surasaṃ tulasī . dārvītailam .
     rasāñjanaṃ sāhvayamekameva pralepamātreṇa nayet praśāntim .
     sapūtipūyavraṇaśothakaṇḍūśūlānvitaṃ sarvamanaṅgarogam ..
sāhvayamityanaṅgarogasya viśeṣaṇam . anaṅgarogasya nāmāpi dūrīkaroti . iti śūkadopādhikāraḥ . iti bhāvaprakāśaḥ ..

śūkakaḥ, puṃ, (śūkena kāyatīti . kai + kaḥ .) prāvaṭaḥ . rasaḥ . iti medinī ..

śūkakoṭaḥ, puṃ, (śūkaviśiṣṭaḥ kīṭaḥ .) śūkayuktakīṭaviśeṣaḥ . śūyāpokā iti bhāṣā . tatparyāyaḥ . vṛścikaḥ 2 . ityamaraḥ .. śūkakīṭakaḥ 3 iti śabdaratnāvalī ..

śūkakīṭakaḥ, puṃ, (śūkakīṭa + svārthe kan .) śūkakoṭaḥ . iti śabdaratnāvalī ..

śūkatṛṇaṃ, klī, (śūkapradhānaṃ tṛṇam .) tṛṇaviśeṣaḥ

śūkaḍī iti hindī bhāṣā . tatpraryāyaḥ . śūkam 2 śūkāḍhyam 3 kaniṣṭhakam 4 . asya guṇaḥ .
     durmarantu paśūnāñca śūkābhāve hitañca tat .. iti rājanirghaṇṭaḥ .. durmarantusthāne darjaranun iti pāṭhaḥ ..

[Page 5,126b]
śūkadhānyaṃ, klī, (śūkaviśiṣṭaṃ dhānyam .) śuṅgāyuktaśasyamātram . sa tu dhānyayavādiḥ . yathā --
     vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tat śūkadhānyamatha mudgamakuṣṭhakādi .
     śimbīnigūḍhamiti tat pravadanti śimbīdhānyaṃ tṛṇodbhavamatho tṛṇadhānyamanyat ..
asya guṇāḥ .
     tatra tridoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi .
     deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva tairdaivatervā ..
iti rājanirghaṇṭaḥ .. api ca .
     śūkadhānyaṃ śamīdhānyaṃ samātītaṃ praśasyate .
     parato vātakṛdrūkṣaṃ prāyeṇābhinavaṃ guru ..
iti rājavallabhaḥ .. anyacca .
     yavastusitaśūkaḥ syāt niḥśūko'tiyavaḥ smṛtaḥ tokmastadvat sa haritastataḥ svalpaśca kīrtitaḥ ..
     yavaḥ kaṣāyo madhuraḥ śītalo lekhano mṛduḥ .
     vraṇeṣu tilavat pathyo rūkṣo medhāgnivardhanaḥ ..
     kaṭupāko'nabhiṣyandī saryo balaharo guruḥ .
     bahuvātamalo varṇasthairyakārī ca picchilaḥ .
     kaṇṭhatvagāmayaśle ṣmapittamedapraṇāśanaḥ ..
     pīnasaśvāsakāsorustambhalohitatṛṭpraṇut .
     asmādatiyavo nyū nastokmo nyūnatarastataḥ ..
iti bhāvaprakāśaḥ ..

śūkapiṇḍiḥ, strī, (śūkaiḥ piṇḍate iti . piṇḍa saṃhatau + in .) śūkaśimbiḥ . iti śabdamālāśabdaratnāvalyau ..

śūkapiṇḍī, strī, (śūkapiṇḍi + vā ṅīṣ .) śūka śimbiḥ . iti śabdamālāśabdaratnāvalyau ..

śūkaraḥ, puṃ, (śūkaṃ tadvalloma rātīti . rā + kaḥ .) paśuviśeṣaḥ . śuora iti bhāṣā . tatparyāyaḥ . varāhaḥ 2 stabdharomā 3 romaśaḥ 4 kiriḥ 5 cakradaṃṣṭraḥ 6 kiṭiḥ 7 daṃṣṭrī 8 kroḍaḥ 9 dantāyudhaḥ 10 balī 11 pṛthuskandhaḥ 12 potrī 13 ghoṇī 14 bhedanaḥ 15 kolaḥ 16 potrāyudhaḥ 17 śūraḥ 18 bahvapatyaḥ 19 radāyudhaḥ 20 . vanyasya tasya māṃsaguṇāḥ . gurutvam . vātahāritvam . vṛṣyatvam . balasvedakaratvañca .. grāmyasya tasya māṃsaguṇāḥ . vanyavarāhamāṃsādagurutvam . medobalavīryavṛddhikāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     lulāpagaṇḍavārāhacamarīvāraṇādayaḥ .
     ete kūlecarāḥ proktā yataḥ kūle carantyamī ..
     kūlecarā marutpittaharā vṛṣyabalāpahāḥ .
     madhurāḥ śītalāḥ snigdhā mūtralāḥ śleṣmavardhanāḥ ..
iti bhāvaprakāśaḥ ..

śūkarakandaḥ, puṃ, (śūkarapriyaḥ kandaḥ .) vārāhīkandaḥ . iti rājanirghaṇṭaḥ ..

[Page 5,126c]
śūkaradaṃṣṭraḥ, puṃ, kṣudrarogaviśeṣaḥ . tallakṣaṇamāha .
     sadāho raktaparyantastvakpākī tīvravedanaḥ .
     kaṇḍūmān jvarakārī ca sa syācchūkaradaṃṣṭrakaḥ ..
sa gudabhraṃśaḥ .. * .. taccikitsā yathā --
     bhṛṅgarājakamūlasya rajanyā sahitasya ca .
     cūrṇantu sahasā lepādvārāhadvijanāśanam ..
     rājīvamūlakalkastu pīto gavyena sarpiṣā prātaḥ śamayati śūkaradaṃṣṭraṃ daṃṣṭrodbhūtajvaraṃ ghoram ..
     rajanīmārkavamūlaṃ piṣṭaṃ śītena vāriṇā .
     tallepāddhanti vīsarpaṃ vārāhadaśanāhvayam ..
iti bhāvaprakāśaḥ ..

śūkarapādikā, strī, (śūkarasya pādā iva mūlānyasyāḥ . kan . ṭāp . ata itvam .) kolaśimbī . iti rājanirghaṇṭaḥ ..

śūkarākrāntā, strī, (śūkareṇākramyate smeti . ā + krama + ktaḥ .) varāhakrāntā . iti śabdacandrikā ..

śūkarī, strī, (śūkara + ṅīṣ .) varāhakrāntā . iti śabdaratnāvalī .. śūkarapatnī ca ..

śūkareṣṭaḥ, puṃ, (śūkarāṇāmiṣṭaḥ .) kaseruḥ . iti rājanirghaṇṭaḥ .. śūkarapriyadravye, tri ..

śūkalaḥ, puṃ, (śūkavat kleśaṃ lāti dadātīti . lā + kaḥ .) durvinītāśvaḥ . iti hemacandraḥ ..

śūkavatī, strī, (śūkāḥ santyasyāḥ . śūka + matup .) kapikacchuḥ . iti śabdacandrikā .. śūkayukte, tri ..

śūkaśimbā, strī, (śūkaviśiṣṭā śimbā yasyāḥ .) kapikacchuḥ . iti śabdacandrikā .

śūkaśimbiḥ, strī, (śūkaviśiṣṭā śimbiyasyāḥ .) kapikacchuḥ . ityamaraḥ ..

śūkaśimbikā, strī, (śūkayuktā śimbikā yasyāḥ .) kapikacchuḥ . ityamaraṭīkā ..

śūkaśimbī, strī, (śūkayuktā śimbī yasyāḥ .) kapikacchuḥ . ityamaraṭīkā ..

śūkā, strī, (śūkāḥ santthasyāḥ iti arśa āditvādac .) kapikacchuḥ . iti śabdacandrikā ..

śūkāpūṭṭaḥ, puṃ, tṛṇamaṇiḥ . iti hārāvalī .. kāphuradānā iti kāharovā iti ca pārasyabhāṣā ..

śūkṣmaṃ, tri, alpam . ityuṇādikoṣaḥ .. asthalam . saru iti mihī iti ca bhāṣā . yathā --
     bahutantusamāyuktaṃ paṭṭasūtrādinirmitam .
     vāso devi suśūkṣmañca gṛhāṇa parameśvari ..
iti kālikāpurāṇam ..

śūkṣmaḥ, puṃ, kṛtakaḥ . adhyātmā . ityuṇādikoṣaḥ ..

śūtiparṇaḥ, puṃ, āragvadhaḥ . iti śabdaratnāvalī ..

śūdraḥ, puṃ, (śocatīti . śuca śoke + śucerdaśca . uṇā° 2 . 19 . iti rak daścāntādeśo dhātordīrghaśca .) caturvarṇāntargatacaturthavarṇaḥ . tatparyāyaḥ . avaravarṇaḥ 2 vṛṣalaḥ 3 jaghanyajaḥ 4 . ityamaraḥ .. dāsaḥ 5 pādajaḥ 6 antyajanmā 7 jaghanyaḥ 8 dvijasevakaḥ 9 . iti śabdaratnāvalī .. padyaḥ 10 . iti jaṭādharaḥ .. antyavarṇaḥ 11 pajjaḥ 12 . iti hemacandraḥ .. caturthaḥ 13 dvijadāmaḥ 14 upāsakaḥ 15 . iti rājanirghaṇṭaḥ .. plakṣadvīpe tasya saṃjñā matyāṅgaḥ . śālmaladvīpe iṣundharaḥ . kuśadvīpe kulakaḥ . krauñcadvīpe sevakaḥ . śākadvīpe anavrataḥ . puṣkaradvope sarve ekavarṇāḥ . asyotpattirbrahmaṇaḥ pādāt . asya śāstranirūpito dharmaḥ jīvikā ca brāhmaṇakṣattriyavaisyaśuśrūṣā . asyaikāśramo gārhasthyaḥ . iti śrībhāgavatam .. * .. atha śūdradharmādi .
     viprāṇāmarcanaṃ nityaṃ śūdradharmo vidhīyate .
     taddveṣī taddhanagrāhī śūdraścāṇḍālatāṃ vrajet ..
     gṛdhraḥ koṭisahasrāṇi śatajanmāni śūkaraḥ .
     śvāpadaḥ śatajanmāni śūdro vipradhanāpahā ..
     yaḥ śūdro brāhmaṇīgāmī mātṛgāmī sa pātakī .
     kumbhīpāke pacyate sa yāvadvai brahmaṇaḥ śatam ..
     kumbhīpāke taptataile bhuktaḥ sarpairaharniśam .
     śabdañca vikṛtākāraṃ kurute yamatāḍanāt ..
     tadā cāṇḍālayoniḥ syāt saptajanmasu pātakī saptajanmasu sarpaśca jalaukā saptajanmasu ..
     janmakoṭisahasrañca viṣṭhāyāṃ jāyate kṛmiḥ .
     yonikrimiḥ puṃścalīnāṃ sa bhavet saptajanmasu ..
     gavāṃ vraṇakṛmiḥ syācca pātakī saptajanmasu .
     yonau yonau bhramatyevaṃ na punarjāyate naraḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 83 adhyāyaḥ .. api ca .
     dvijānāṃ pādaśūśrūṣā śūdraiḥ kāryā sadā tviha pādaprakṣālanaṃ gandhairbhojyamucchiṣṭamātrakam ..
     te tu cakru stadā caiva tebhyo bhūyaḥ pitāmahaḥ .
     śūśrūṣārthaṃ mayā yūthaṃ turīye tu pade kṛtāḥ ..
     dvijānāṃ kṣattravargāṇāṃ vaiśyānāñca bhavaddvidhāḥ .
     tribhyaḥ śūśrūṣaṇā kāryā ityavādīdvacastadā ..
iti pādme sṛṣṭikhaṇḍe 16 adhyāyaḥ .. kiñca . śūśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam . kārukarma tathājīvaḥ pākayajño'pi dharmataḥ .. iti gāruḍe 49 adhyāyaḥ .. śūdrarājye vāsaniṣedho yathā --
     dhārmikairnāvṛte grāme na vyādhibahule bhṛśam .
     na śūdrarājye nivaset na pāṣaṇḍajanairvṛte ..
śūdrāya matidānaniṣedho yathā -- na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi . nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ . na caivāsmai vrataṃ brūyāt na ca dharmān vadedvudhaḥ .. iti kaurme upavibhāge 15 adhyāyaḥ .. * .. śūdrāṇāṃ vedādhikāraniṣedho yathā --
     trayovarṇā mahābhāga yajñasāmānyamāginaḥ .
     śūdrā vedapavitrebhyo brāhmaṇaistu bahiṣkṛtāḥ ..
iti vārāhe saṃsāracakranāmādhyāyaḥ .. * .. kalau te dhanyāḥ yathā,
     kaliḥ sādhviti yat proktaṃ śūdraḥ sādhviti yoṣitaḥ .
     yadāha bhagavān sādhurdha nyāśceti punaḥ punaḥ ..
iti viṣṇupurāṇe 6 . 2 . 12 .. tasya madyapānādau doṣo yathā --
     tathā madyasya pānena brāhmaṇīgamanena ca .
     vedākṣaravicāreṇa śūdraścāṇḍālatāṃ vrajet ..
iti śūdrakamalākaradhṛtaparāśaravacanam .. brāhmaṇasya tadannabhojananiṣedho yathā --
     śūdrānnaṃ brāhmaṇo'śnan vai māsaṃ māsārdhameva vā .
     tadyonāvabhijāyeta satyametadvidurbudhāḥ ..
     athodarasthaśūdrānno mṛtaḥ śvāno'pi jāyate .
     dvādaśa daśa cāṣṭau ca gṛdhraśūkarapuṣakarāḥ ..
     udarasthitaśūdrānno hyadhīyāno'pi nityaśaḥ .
     juhvan vāpi japan vāpi gatimūrdhvaṃ na vindati ..
     amṛtaṃ brāhmaṇasyānnaṃ kṣattriyānnaṃ payaḥ smṛtam .
     vaiśyasya cānamevānnaṃ śūdrānnaṃ rudhiraṃ smṛtam ..
     tasmāt śūdraṃ na bhikṣeta yajñārthaṃ saddvijātayaḥ .
     śmaśānamiva sacchūdrastasmāttaṃ parivarjayet ..
     kaṇānāmathavā bhikṣāṃ kuryāccātivikarṣitaḥ .
     sacchūdrāṇāṃ gṛhe kurvan tatpāpena na lipyate ..
     viśuddhānvayasaṃjāto nivṛtto madyamāṃsataḥ .
     dvijabhakto baṇigvṛttiḥ śūdraḥ sa parikīttitaḥ ..
iti bṛhatparāśarasaṃhitāyām 4 adhyāyaḥ .. * .. api ca . hārītaḥ .
     śūdrānnena tu bhuktena udarasthena yo mṛtaḥ .
     sa vai kharatvamuṣṭratvaṃ śūdratvañcādhigacchati ..
śūdrānnaṃ śūdrasvāmikānnaṃ taddattamapi bhojanakāletadgṛhāvasthitaṃ yattadapi śūdrānnam . tadāhāṅgirāḥ .
     śūdraveśmani vipreṇa kṣīraṃ vā yadi vā dadhi .
     nivṛttena na bhoktavyaṃ śūdrānnaṃ tadapi smṛtam ..
apiśabdāt sākṣāttaddattaghṛtataṇḍulādi . na tu taddattakapardakādinā krītamapi . svagṛhāgate punaraṅgirāḥ . yathā yatastato hyāpaḥ śūddhiṃ yānti nadīṃ gatāḥ . śūdrādvipragṛheṣvannaṃ praviṣṭantu sadā śuci .. praviṣṭaṃ svatvāpādakapratigrahādineti śeṣaḥ . ataeva parāśaraḥ .
     tāvadbhavati śūdrānnaṃ yāvanna spṛśati dvijaḥ .
     dvijātikarasaṃspṛṣṭaṃ sarvaṃ taddhavirucyate ..
spṛśati pratigṛhṇātīti kalpataruḥ .. tacca saṃprokṣya grāhyamāha viṣṇupurāṇam .
     saṃprokṣayitvā gṛhṇīyācchūdrānnaṃ gṛhamāgatam .. tacca pātrāntare grāhyamāhāṅgirāḥ .
     svapātre yattu vinyastaṃ śūdro yacchati nityaśaḥ pātrāntaragataṃ grāhyaṃ dugdhaṃ svagṛhamāgatam .. etena svagṛhamāgatasyava śuddhatvaṃ tadgṛhagatasya śūdrānnadoṣabhāgitvaṃ pratīyate . tataścaitādṛgapi mumūrṣuṇā sarva thā śūdrānnaṃ na bhoktavyam . iti śuddhitattvam .. * .. kalau śūdraviśeṣānnabhojananiṣedho yathā --
     śūdreṣu dāsagopālakulamitrārdhaśīriṇām .
     bhojyānnatā gṛhasthasya tīrthasevātidūrataḥ ..
     etāni lokaguptyarthaṃ kalerādau mahātmabhiḥ .
     nivartitāni karmāṇi vyavasthāpūrvakaṃ budhaiḥ ..
iti tithyāditattvam .. aparañca . vyāsa uvāca .
     nādyāt śūdrasya vipro'nnaṃ mohādvā yadi vānyataḥ .
     sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi ..
     ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam .
     jīvannaiva bhavet śūdro mṛtaḥ śvā cābhijāyate ..
     brāhmaṇakṣattriyaviśāṃ śūdrasya ca munīśvarāḥ .
     yasyānnenodarasthena mṛtastadyonimāpnuyāt ..
kalītaratra śūdraviśeṣānnabhojanavidhiryathā -- ārtijaḥ kulamitrañca gopālo dāsanāpitau ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet .. kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca . ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ . pāyasaṃ snigdhapakvañca yāvasañcaiva śaktavaḥ . piṇyākañcaiva tailañca śūdrādagrāhyaṃ dvijātibhiḥ .. iti kaurme upavibhāge 16 adhyāyaḥ .. api ca .
     kandupakvāni tailena pāyasaṃ dadhiśaktavaḥ .
     dvijairetāni bhojyāni śadragehakṛtānyapi .. * ..
anyacca .
     śūdrāstu ye dānaparā bhavanti vratānvitā vipraparāyaṇāstu .
     annaṃ hi teṣāṃ satataṃ subhojyaṃ bhavedvijairdṛṣṭamidaṃ purātanaiḥ ..
     tasmāddānaṃ prakartavyaṃ vratasthena prayatnataḥ .
     sarvapāpavināśāya mahatsukhavivṛddhaye ..
iti vahnipurāṇe vṛṣadānādhyāyaḥ .. * .. vaidiketaramantrapāṭhe śūdrāderapyadhikāraḥ . vedamantravarjaṃ śūdrasyeti chandogāhrikācāracintā maṇidhṛtasmṛtau vedeti viśeṣaṇāt . evañca purāṇamadhikṛtya .
     adhyetavyaṃ na cānye na brāhmaṇaṃ kṣattriyaṃ vinā .
     śrotavyamiha śūdreṇa nādhyetavyaṃ kadācana ..
iti bhaviṣyapurāṇavacanaṃ purāṇamantretaraparam .. pañcayajñasnānaśrāddheṣu paurāṇikamantro'pi niṣiddhaḥ śudramadhikṛtya .
     namaskāreṇa mantreṇa pañcayajñānna hāpayet .. iti yājñakalkyena ..
     brahmakṣattraviśāmeva mantravat snānamiṣyate .
     tūṣṇīmeva hi śūdrasya sanamaskārakaṃ matam ..
iti yogiyājñavalkyena .. śrāddhamadhikṛtya .
     ayameva vidhiḥ proktaḥ śūdrāṇāṃ mantravarjitaḥ .
     amantrasya tu śūdrasya vipro mantreṇa gṛhyate ..
iti varāhapurāṇena ca .. namaskāreṇeti tūṣṇīmiti mantravarjitamiti cābhidhānādetatparaṃ vaidikaperañca śūdrādhikāre gotamavacanam . anumato'sya namaskāro mantra iti . sāvitrīṃ praṇavaṃ yajurlakṣmīṃ strīśūdrayornecchanti . sāvitrīṃ praṇavaṃ yajurlakṣmīṃ strī śūdro yadi jānīyāt sa mṛto'dho gacchatīti . iti tithyāditattvam .. * .. * .. prasaṅgādatra kāyasthotpattirlikhyate . pādme sṛṣṭikhaṇḍe .
     sṛṣṭyādau sadasatkarmajñaptaye prāṇināṃ vidhiḥ .
     kṣaṇaṃ dhyāne sthitasyāsya sarvakāyādvinirgataḥ ..
     divyarūpaḥ pumān haste masīpātrañca lekhanīm .
     citragupta iti khyāto dharmarājasamīpataḥ ..
     prāṇināṃ sadasatkarmalekhāya sa nirūpitaḥ .
     brahmaṇātīndrīyajñānī devyāgnyoryajñabhuk sa vai .
     bhojanācca sadā tasmādāhutirdoyate dvijaiḥ ..
     brahmakāyodbhavo yasmāt kāyastho jātirucyate .
     nānāgotrācca tadvaṃśyāḥ kāyasthā bhuvi santi vai .. * ..
prakārāntaram yathā, skānda reṇukāmāhātmya .
     evaṃ hatvārjunaṃ rāmaḥ sandhāya niśitān śarān .
     eka eva yayau hantuṃ sarvānevāturān nṛpān ..
     kecidgahanamāśritya kecit pātālamāviśan .
     sagarbhā candrasenasya bhāryā dālabhyāśramaṃ yayau ..
     tato rāmaḥ samāyāto dālbhyāśramamanuttamam .
     pūjito muninā sadyo'nvarthyapādyāsanādibhiḥ ..
     dadau madhyāhnasamaye tasmai bhojanamādarāt .
     rāmastu bhāvayāmāsa hṛdisthaṃ svamanoratham .
     yācayāmāsa rāmācca kāmaṃ dālbhyo mahāmuniḥ ..
     tato dvau paramaprītau bhojanaṃ cakraturmadā .
     bhojanānantaraṃ dālbhyaḥ papraccha bhārgavaṃ prati .
     yattvayā prārthitaṃ deva tattvaṃ śaṃsitumarhasi ..
     rāma uvāca .
     tavāśrame mahābhāga sagarbhā strī samāgatā .
     candrasenasya rājarṣeḥ kṣattriyasya mahātmanaḥ ..
     tanme tvaṃ prārthitaṃ dehi hiṃseyaṃ tāṃ mahāmune .
     tato dālabhyaḥ pratyuvāca dadāmi tava vāñchitam dālbhya uvāca .
     striyaṃ garbhamamuṃ bālaṃ tanme tvaṃ dātumarhasi .
     tato rāmo'bravoddālbhyaṃ yadarthamahamāgataḥ ..
     kṣattriyāntakaraścāhaṃ tattvaṃ yācitavānasi .
     prārthitaśca tvayā vipra kāyastho garbha uttamaḥ ..
     tasmāt kāyastha ityākhyā bhaviṣyanti śiśoḥ śubhāḥ ..
     pavaṃ rāmo mahābāhurhitvāntargarbhamuttamam ..
     nirjagāmāśramāttasmāt kṣattriyāntakaraḥ prabhuḥ .
     kāyastha epa utpannaḥ kṣattriṇyāṃ kṣattriyāttataḥ ..
     rāmājñayā sa dālbhyena kṣattradharmādvahiskṛtaḥ .
     kāyasthadharmo'smai dattaścitraguptasya yaḥ smṛtaḥ ..
     tahotrajāśca kāyasthā dālbhyagotrāstato'bhavan .
     dālbhyopadeśataste vai dharmiṣṭhāḥ satyavādinaḥ ..
     sadācāraparā nityaṃ ratā hariharārcane .
     devaviprapitṝṇāñca atithīnāñca pūjakāḥ .. * ..
prakārāntaram .
     māhiṣyavanitāsūnurvaidehāt yaḥ prasūyate .
     sa kāyastha iti proktastasya dharmo vidhīyate ..
     kṣattrādvaiśyāyāṃ māhiṣyā vaiśyādviprājo vaidehaḥ .
     lipīnāṃ deśajātānāṃ lekhanaṃ sa samācaret ..
     gaṇakatvaṃ vicitrañca bījapāṭī prabhedataḥ .
     adhamaḥ śūdrajātibhyaḥ pañcasaṃskāravānasau ..
     cāturvarṇasya sevāṃ hi lipilekhanasādhanām .
     vyavasāyaḥ śilpakarma tajjīvanamudāhṛtam ..
     śikhāṃ yajñopavītañca vastramāraktamambhasā .
     sparśanaṃ devatānāñca kāyasthādyo vivarja yet ..
iti kamalākarabhaṭṭakṛtaśūdradharmatattvam ..

śūdrakṛtyaṃ, klī, (śūdrasya kṛtyam .) śūdrakartavyakarma yathā --
     praṇamya saccidāsandaṃ śūdrāṇāṃ nyāyavartinām .
     śrāddhāhaḥkṛtyayostattvaṃ vakti śrīraghunandanaḥ ..
tacca matsyapurāṇam .
     evaṃ śūdro'pi sāmānyaṃ vṛddhiśrāddhañca sarvadā .
     namaskāreṇa mantreṇa kuryādāmānnavadbṛdhaḥ ..
     dānaḥ pradhānaḥ śūdraḥ syādityāha bhagavān prabhuḥ .
     dānena sarva kāmāptirasya saṃjāyate yataḥ ..
tato dānamevāpekṣitaṃna tu bhojanamapi . sāmānyaṃ sarvajanakartavyatvenapratimāsakṛṣṇapakṣādivihita śrāddhaṃ ābhyu dayikaśrāddhañca evaṃ dvijātivat śūdro'pi kuryādityanvayaḥ . namaskāreṇa mantreṇa natusvayaṃ paṭhitamantreṇa āmānnavadityanenajalaseka siddhānnavyāvṛttiḥ . svinnamannamudāhṛtam . iti vaśiṣṭhe na svinnasyaivānnatvābhidhānāt . kandupakvasye bhṛṣṭatvaṃ natu sinnatvam . hārītena svedanabharjanayoḥ pṛthaktvamuktam . yathā . ādīpanatāpanasvedanabharjanapacanādibhiḥ prañcamīti asyārthaḥ . ādīpanaṃ kāṣṭhānām tāpanaṃ toyādeḥ . svedanaṃ dhānyādeḥ . bharjanaṃ yavādeḥ . pacanaṃ taṇḍulādeḥ . iti pañcamī . sūnā iti kalpataruḥ . ataeva svinnadhānyena vyavahriyate .
     kandupakvāni tailena pāyasaṃ dadhi śaktavaḥ .
     dvijairetāni bhojyāni śūdragehakṛtānyapi ..
iti kurmapurāṇavacanena śūdrakartṛkakandupakvāde rbrāhmaṇasya bhakṣyatvena śrāddhe deyatvaṃ yuktam . kandu pakvaṃ jalopasekaṃ vinā kevalapātreṇa yadvahṇinā pakvam . pāyasaṃ pākena kāṭhinyavikārāpannaṃ dugdham . paramānnaparatve puṃliṅganirdeśāpatteḥ .. tathā cāmaraḥ . paramānnastu pāyasa iti .
     dine trayodaśe prāpte pākena bhojayeddvijān .
     ayaṃ vidhiḥ prayoktavyaḥ śūdrāṇāṃ mantravarjitaḥ ..
iti śrāddhacintāmaṇidhṛtavarāhapurāṇavacanamapi kandupakvaparam . evantu etadvacanaṃ sacchū draparaṃ maithiloktaṃ heyam . evaṃ āmamāṃsasyāpi śrāddhe deyatvaṃ sāmagaśrāddhatattve'nusandheyam . tatra dravyadevatāprakāśārthaṃ brāhmaṇena mantrāḥ . pāṭhyāḥ .
     ayameva vidhiḥ proktaḥ śūdrāṇāṃ mantravarjitaḥ .
     amantrasya tu śūdrasya vipro mantreṇa gṛhyate ..
iti varāhapurāṇāt .. ayaṃ śrāddhetikartavyatāko vidhiḥ śūdrakartṛkamantrapāṭharahitaḥ . śūdrasya mantrapāṭhānadhikārasiddhau yadamantrasyeti punarvacanaṃ tat striyā grahaṇārthaṃ paribhāṣārthañca . tataśca tatkarmasambandhimantreṇa viprastadīyakarmakārayitṛbrāhmaṇo gṛhyato tena bāhmaṇena tatra mantraḥ paṭhanīya iti tātparyam . tatra yajurvediko mantraḥ . tathā ca smṛtiḥ .
     ārṣakrameṇa sarvatra śadrā vājasaneyinaḥ .
     tasmācchūdraḥ svayaṃ karma yajurvedīva kārayet ..
ārṣakrameṇamunyu ktakrameṇa yajurvedisambandhigṛhyādinā .
     caturṇāmapi varṇānāṃ yāni proktāni vedhasā .
     dharmaśāstrāṇi rājendra śṛṇu tāni nṛpottama ..
     viśeṣatastu śūdrāṇāṃ pāvanāni manīṣibhiḥ .
     aṣṭādaśa purāṇāni caritaṃ rāghavasya ca ..
     rāmasya kuruśārdula dharmakāmārthasiddhaye .
     tathoktaṃ bhārataṃ vīra pārāśaryeṇa dhīmatā .
     vedārthaṃ sakalaṃ yojyaṃ dharmaśāstrāṇi ca prabho ..
iti bhaviṣyapurāṇavacanātteṣāṃ paurāṇikādividhiryojyo yojayitrā . atra ca śrāddhe vedamantravarjaṃ śūdrasyetivacane vedetyupādānāt śrāddhe purāṇamantraḥ śūdreṇa paṭhanīya iti maithiloktam tanna varāhapurāṇe śūdrāṇāṃ mantravarjita ityanena mantramātraniṣedhāt matsyapurāṇena namaskāreṇa mantreṇa ityupādānācca . paurāṇikasyāpi śrāddhe niṣedhaḥ pratīyate . evaṃ snāne'pi .
     brahmakṣattraviśāmeva mantravat snānamiṣyate .
     tūṣṇīmeva hi śūdrasya sanamaskārakaṃ matam ..
ityanena namaskāravidhānāt pañcayajñe'pi .
     śūdrasya dbijaśūśrūṣā tathā jīvanavān bhavet .
     śilpairvā vividhaijīvet dvijātihitamācaran ..
     bhāryāratiḥ śucirbhṛtyabhartā śrāddhakriyārataḥ .
     namaskāreṇa manteṇa pañcayajñānna hāpayet ..
iti namaskāramātravidhānāt śrāddhādiṣu paurāṇikamantraniṣedhaḥ tataśca snānaśrāddhapañcayajñe taratra śūdrasya paurāṇikamantrapāṭhaḥ pratīyate . atra .
     ṣaṣṭhe'nnaprāśanaṃ māsi yadveṣṭaṃ maṅgalaṃ kule .. iti manuvacanāt . cūḍā kāryā yathākulaṃ iti yājñavalkyavacanācca saṃskāramātre kulagharmānurodhena kālāntarasya nāmaviśeṣoccāraṇasyābhi dhānācca śūdrādīnāṃ nāmakaraṇe vasughoṣādikapaddhatiyuktanāmakaraṇasyaca pratītervaidikakarmaṇi śūdrānāṃ paddhatiyuktanāmābhidhānaṃ kriyate iti .. śūdrastvācamane daivatīrthena oṣṭhe jalaṃ sakṛt kṣipet na pibet . tathā ca yājñavalkyaḥ .
     hṛtkaṇṭhatālugādbhistu yathāsaṃkhyaṃ dvijātayaḥ .
     śuddheran strī ca śūdraśca sakṛt spṛṣṭābhirantataḥ ..
antato hṛdayādisamīpena oṣṭhena uttarottaramapakarṣāt . ataeva spṛṣṭābhirityuktaṃ na tu bhakṣitābhiriti .
     strī śūdraḥ śudhyate nityaṃ kṣālanācca karoṣṭhayoḥ .. iti brahmapurāṇavacanañca . yājñavalkyaḥ .
     prāgvā brāhmyeṇa tīrthena dvijo nityamupaspṛśet . atra dvijasyaiva ācamane brāhmyatīrthopādānāt strīśūdrayorṇa tenācamanam . evameva mitākṣarāyāṃ vyaktamuktaṃ marīcinā . striyāstraidaśikaṃ tīrthaṃ śūdrajātestathaiva ca . sakṛdācamanācchudviretayoreva cobhayoḥ .. iti . etadanantaraṃ indriyādisparśanantu brāhmaṇavadeva . pramāṇāntarantu vājasaneyisāmagaśrāddhāhnikatattvayoranusandheyam . iti vandyaghaṭīyaśrīharihara bhaṭṭācāryātmaja-śrīraghunandanabhadṛācāryaviracitaṃ śūdrāhnikācāratattvaṃ samāptam ..

śūdradharmaḥ, puṃ, (śūdrasya dharmaḥ .) śūdrasya śāstravihitācāraḥ . tasya vivaraṇaṃ śūdrakṛtyaśabde draṣṭavyam ..

śūdrapriyaḥ, puṃ, (śūdrāṇāṃ priyaḥ .) palāṇḍuḥ . iti rājanirghaṇṭaḥ .. śūdrasya priyadravye, tri ..

śūdrapreṣyaḥ, puṃ, (śūdrasya preṣyaḥ .) śūdrasyaṃparicārakabrāhmaṇādiḥ . iti kecit ..

śūdraśāsanaṃ, klī, (śūdrasya śāsanam .) śūdrasyādhikāro lekhyapatrādirvā . yathā --
     syādabhiṣyandiramaṇaṃ śākhānagaramityapi .
     śāsanaṃ dharmakīlaḥ syānmakutiḥ śūdraśāsanam ..
iti puravarge trikāṇḍaśeṣaḥ ..

śūdrā, strī, (śūdrasya jātiḥ . śūdra + śūdrā cāmahatpūrvā jātiḥ . iti ṭāp .) śūdrajātistrī . ityamaraḥ .. (yathā, manuḥ . 3 . 13 śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte ..)

śūdrānna, klī, (śūdrasya annam .) śūdrasvāmikānnam . yathā --
     śūdānne tu bhuktena udarasthena yo mṛtaḥ .
     sa va kharatvamuṣṭratvaṃ śūdratvañcādhigacchati ..
śūdrānnaṃ śūdrasvāmikānnam . iti śuddhitattvam .. anyat śūdraśabde draṣṭavyam ..

śūdrābhāryaḥ, puṃ, śūdrā bhāryā yasya saḥ . śūdrāsvāmī iti vyākaraṇam ..

śūdrārtā, strī, (śūdreṇa ārtā .) priyaṅguvṛkṣaḥ . iti śabdacandrikā ..

śūdrāvedī, [n] puṃ, (śūdrāṃ vindatīti . vid + ṇiniḥ .) śūdravivāhakartā . yathā --
     śūdrāvedī patatyatrerutathyatanayasya ca .
     śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ ..
iti dāyabhāgaḥ ..

śūdrī, strī, (śūdrasya strī . puṃyogādākhyāyām . 4 . 1 . 48 . iti ṅīṣa .) śūdrasye bhāryā . ityamaraḥ .. (yathā, yājñavalkya . 1 . 91 .
     viprāt mūrdhābhiṣikto hi kṣattriyāṇyāṃ viśaḥ striyām .
     ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo'pi vā ..
)

śūnaḥ, tri, (ṭu o śvi gativṛdvyoḥ + ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭhātasya naḥ . vacisvapiyajādīnāṃ kiti . 6 . 1 . 15 . iti saṃprasāraṇam .) halaḥ . 6 . 4 . 2 . iti dīrghaḥ . śvīdito niṣṭhāyām . 7 . 2 . 14 . iti iḍāgamaśca na .) vardhitaḥ . iti vyākaraṇam .. (yathā, suśrute . 5 . 2 .
     durvarṇe harite śūne jāyate cāsya locane .. śūnye, tri . yathā ṛgvede . 7 . 1 . 11 . mā śūne agne niṣadāma nṛṇām .. he agne ! śūne śūnye puttrādirahite gṛhe mā niṣadāma na nivasāma . iti tadbhāṣye sāyaṇaḥ)

śūnavān, [t] tri, (ṭu o śvi gativṛddhyoḥ + ktavatu .) vardhitaḥ . iti vyākaraṇam ..

śūnā, strī, (śvayanti mṛtyuṃ gacchanti kīṭādayo yatra . śvi + ktaḥ . ṭāp .) prāṇivadhasthānam . iti halāyudhaḥ .. pañcavidhā śūnā yathā --
     pañca śūnā gṛhasthasya cullī peṣaṇyupaskaraḥ .
     kaṇḍanī codakumbhaśca vadhyate yāśca vāhayan ..
pañcaśūnāpāpanāśo yathā, manuḥ .
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivī valirbhauto nṛyajño'tithipūjanam ..
     pañcaitān yo mahāyajñān na hāpayati śaktitaḥ .
     sa gṛhe'pi vasannityaṃ śūnādoṣairna lipyate ..
iti prāyaścittatattvam .. adhojihvikā . iti hārāvalī ..

śūnāvān, [n] puṃ, (śūnā + matup . masya vaḥ .) śūnā vidyate yasya saḥ . kasāi iti bhāṣā . iti kecit ..

śūnyaṃ, klī, ākāśam . iti śabdacandrikā .. (yathā, bhāgavate . 6 . 13 . 20 .
     sa vai tvāṣṭravadho bhūyānapi pāpacayo nṛpa .
     nītastenaiva śūnyāya nīhāra iva bhānunā ..
) bindu iti hemacandraḥ ..

śūnyaḥ, tri, atiśayena ūnaḥ . abhāvaviśiṣṭaḥ . asampūrṇaḥ . khāli iti pārasyabhāṣā . tatparyāyaḥ . vaśikaḥ 2 tucchaḥ 3 riktakaḥ 4 . ityamaraḥ .. śunyam 5 . iti taṭṭīkāyāṃ bharataḥ ..
     avidyajīvanaṃ śūnyaṃ dik śūnyā cedabāndhavā .
     puttrahīnaṃ gṛhaṃ śūnyaṃ sarvaśūnyā daridratā ..
iti cāṇakyam .. (śūnyāyai prāṇihiṃsāyai hitaḥ rahasyasthānatvāt śūnā + yat . yadvā, śūne hitam . śvan + śunaḥ . samprasāraṇaṃ vā ca dīrghatvam . 5 . 1 . 2 . ityasya vārtikoktyā yat samprasāraṇaṃ dīrghatvañca .) nirjanaḥ . iti medinī .. (yathā, bhaṭṭiḥ . 18 . 29
     kena saṃvidrate nānyastvato vāndhavavatsalaḥ .
     viraumi śūnyaṃ prorṇaumi kathaṃ manyusamudbhavam ..
)

[Page 5,129c]
śūnyamadhyaḥ, puṃ, (śūnyaṃ madhyaṃ yasya .) nalaḥ .) iti rājanirghaṇṭaḥ .. śūnyagarbhavastuni, tri ..

śūnyavādī, [n] puṃ, (śūnyaṃ vadatīti . vad + ṇiniḥ .) saugataḥ . iti jaṭādharaḥ .. nāstikaśca ..

śūnyā, strī, nalī . iti viśvamedinyau .. mahākaṇṭakinī . iti śabdacandrikā .. phaṇīmanasā iti khyātā . bandhyā . iti rājanirghaṇṭaḥ ..

śūnyālayaḥ, puṃ, (śūnya ālayaḥ .) nirjanagṛham . atra śayananiṣedho yathā . mārkaṇḍeyaḥ .
     śūnyālaye śmaśāne ca ekavṛkṣe catuṣpathe .
     mahādevagṛhe cāpi śarkarāloṣṭapāṃśuṣu ..
     dhānyagovipradevānāṃ gurūṇāñca tathopari .
     na cāpi bhagnaśayane nāśucau nāśuciḥ svayam ..
     nārdravāsā na nagnaśca nottarāparamastakaḥ .
     nākāśe sarvaśūnye ca na ca caityadrume tathā ..
na svapedityarthaḥ . ityāhnikatattvam ..

śūpakāraḥ, puṃ, (śūpaṃ karotīti . kṛ + aṇ .) śūdrāṇāṃ pācakaḥ . yathā --
     śūdrapākopajīvī yaḥ śūpakāraḥ iti smṛtaḥ . iti brahmavevarte prakṛtikhaṇḍe 27 adhyāyaḥ .. anyat dantyasakārādau draṣṭavyam ..

śūra, ṅa ya ī stanbhe . hiṃse . iti kavikalpadrumaḥ .. (divā°-ātma°-stambhe aka°-hiṃse saka°-seṭ . niṣṭhāyāmaniṭ .) ṅa ya, śūryate . ī, śūrṇaḥ . stambho jaḍībhāvaḥ . iti durgādāsaḥ ..

śūra, t ka ṅa vikrameṃ . iti kavikalpadrumaḥ .. (adantacurā°-ātma°-aka°-seṭ .) ṅa, aśuśūrat . vikramaḥ udyamaḥ . iti durgādāsaḥ ..

śūraḥ, puṃ, (śūrayati vikrāmatīti . śūra + ac . yadvā, śavati vīryaṃ prāpnotīti . śū + śūsicimiñāṃ dīrghaśca . uṇā° 2 . 25 . iti kran dīrghaśca .) voraḥ . ityamaraḥ .. (yathā, mahābhārate . 1 . 109 . 4
     śūrāśca kṛtavidyāśca santaśca sukhino'bhavan ..) yādavaḥ . sa tu śrīkṛṣṇasva pitāmahaḥ . iti medinī .. (yathā, bhāgavate . 9 . 24 . 26 .
     śūro vidūrathādāsīt bhajamānastu tatsutaḥ .. sūryaḥ . iti trikāṇḍaśeṣaḥ .. siṃhaḥ . śūkaraḥ .. citrakaḥ . sālaḥ . lakucaḥ . masūraḥ . iti rājanirghaṇṭaḥ

śūraṇaḥ, puṃ, (śūryate iti . śūra hiṃse + lyuḥ .) mūlaviśeṣaḥ . ola iti bhāṣā . tatparyāyaḥ . arśoghnaḥ 2 kandaḥ 3 . ityamaraḥ .. sūraṇaḥ 4 . iti taṭṭīkā .. olaḥ 5 . iti jaṭādharaḥ .. ollaḥ 6 . iti medinī .. kaṇḍūlaḥ 7 kandī 8 sukandī 9 sthūlakandakaḥ 10 dgarnāmāriḥ 11 suvṛttaḥ 12 vātāriḥ 13 kandaśūraṇaḥ 14 tīvrakaṇṭhaḥ 15 kandārhyaḥ 16 kandavardhanaḥ 17 bahukandaḥ 18 rucyakandaḥ 19 śūraṇakandaḥ 20 . asya guṇāḥ . kaṭutvam . rucyatvam . dīpanatvam . pācanatvam . kṛmikaphānilaśvāsakāsavamanārśaḥ śūlagulmanāśitvam . asradoṣakāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     śūraṇo dīpano rūkṣaḥ kaṣāyaḥ kaṇḍukṛt kaṭuḥ viṣṭambhī viṣado rucyaḥ kaphārśaḥ kṛntano laghuḥ ..
     viśeṣādarśase pathyaḥ plīhagulmavināśanaḥ .
     sarveṣāṃ kandaśākhānāṃ śūraṇaḥ śreṣṭhaḥ ucyate ..
     dadrūṇāṃ raktapittānāṃ kuṣṭhānāṃ na hito hi saḥ .
     sandhānayogasaṃprāptaḥ śūraṇo guṇakṛttamaḥ ..
iti bhāvaprakāśaḥ .. anyacca .
     śūraṇo dīpano rucyaḥ kaphaghno viśado laghuḥ .
     viśeṣādarśasāṃ pathyo grāmyakandastu doṣalaḥ ..
iti rājavallabhaḥ .. śyonākavṛkṣaḥ . iti śabdamālā ..

śūraṇodbhujaḥ, puṃ, haridrāṅgapakṣī . iti śabdacandrikā ..

śūradevaḥ, puṃ, caturviṃśatibhāvyarhadantargatārhadviśeṣaḥ . iti hemacandraḥ ..

śūrasenaḥ, puṃ, (śūrāḥ senā yasya .) rājaviśeṣaḥ . deśaviśeṣaḥ . yathā --
     śūraseno yadupatirmathurāmāvasan purīm .
     māthurān śūrasenāṃśca viṣayān bubhuje purā ..
iti śrībhāgavate 10 skandhe 1 adhyāyaḥ ..

śūrpa, ka māne . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ṣaṣṭhasvarī . ka, śūrpayati dhānyaṃ gṛhī . iti durgādāsaḥ ..

śūrpaḥ, puṃ, klī, (śūrpayati dhānyādīniti . śūrpa + ac . yadvā śṝhiṃsāyām + ṣuśṝbhyāṃ nicca . uṇā° 3 . 26 . iti paḥ . cakārāt sa ca kit .) taṇḍulādisphoṭanārthaṃ vaṃśādinirmitapātraviśeṣaḥ . kulā iti bhāṣā . tatparyāyaḥ . prasphoṭanam 2 . ityamaraḥ .. sūrpaḥ 3 kulyaḥ 4 prasphoṭanī 5 . iti śabdaratnāvalī .. (yathā,
     visṛjya sūrpavat doṣān guṇān gṛhṇanti sādhavaḥ ..) droṇadvayaparimāṇam . iti śabdamālā ..

śūrpakaḥ, puṃ, (śūrpa iva pratikṛtirasya . ive pratikṛtau . iti kan .) asuraviśeṣaḥ . sa ca kāmadevasya śatruḥ . iti hemacandraḥ ..

śūrpakarṇaḥ, puṃ, (sūrpāviva karṇī yasya .) hastī . iti trikāṇḍaśeṣaḥ .. kulyatulyaśrutiyukte, tri (yathā, kathāsaritsāgare . 55 . 165 .
     ghaṭodaraḥ śūrpakarṇo gaṇādhyakṣo madotkaṭaḥ ..)

śūrpakārātiḥ, puṃ, (śūrpakastannāmāsuraḥ arātiryasya .) kāmadevaḥ . iti halāyudhaḥ ..

śūrpakāriḥ, puṃ, (śūrpakaḥ ariryasya .) kāmadevaḥ . iti halāyudhaḥ ..

śūrpaṇakhā, strī, (śūrpā iva nakhā yasyāḥ . pūrvapadāt saṃjñāyāmagaḥ . 8 . 4 . 3 . iti ṇacam . nakhamukhāt saṃjñāyām . 4 . 1 . 58 . iti na ṅīpa .) rāvaṇabhaginī . iti śabdamālāśabdaratnāvalyau .. (yathā, raghuḥ . 12 . 38 .
     rūpaṃ śūrpaṇakhānāmnaḥ sadṛśaṃ pratyapadyata ..)

śūrpaṇakhī, strī, (śūrpākārāṇi nakhāni yasyāḥ . kevalayaugikatve ṅīṣ .) rāvaṇabhaginī . iti śabdamālāśabdaratnāvalyau ..

śūrpaparṇī, strī, (śūrpā iva parṇāni yasyāḥ . ṅīṣ .) śimbīviśeṣaḥ . iti śabdacandrikā ..

śūrpavātaḥ, puṃ, (śūrpasya vātaḥ .) śūrpasya vāyuḥ . kulāra vātāsa iti bhāṣā . tatparyāyaḥ . phullaphālaḥ 2 . iti trikāṇḍaśeṣaḥ ..

śūrpaśrutiḥ, puṃ, (śūrpau iva śrutī yasya .) hastī . iti hārābalī ..

śūrpī, strī, (śūrpa + gaurādityāt ṅīṣ) kṣudrasūrpaḥ . ityuṇādikoṣaḥ .. śūrpaṇakhā . iti śabdamālā ..

śūrmaḥ, puṃ, lauhapratimā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

śūrmiḥ, strī, lauhapratimā . iti bharatadvirūpakoṣaḥ ..

śarmikā, strī, lauhapratimā . iti śabdaratnāvalī ..

śūrmī, strī, lauhapratimā . iti śabdaratnāvalī ..

śūla, rujāyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) dīrghī . śūlati lokaṃ rogaḥ . iti durgādāsaḥ ..

śūlaḥ, puṃ, klī, (śūlati lokāniti . śūla roge + ac .) rogaviśeṣaḥ . astraviśeṣaḥ . varśā iti bhālā iti ca bhāṣā . ityamaraḥ .. mṛtyuḥ . ketanaḥ . viṣkambhādisaptaviṃśatiyogāntargatanavamayogaḥ . iti medinī .. tadyogajātaphalam . yathā --
     bhīto daridro dahitāpriyaśca śūlodbhavaḥ śūla iva svabandhoḥ .
     vidyāmayābhyāṃ rahito'tha śūlī karoti loke na hitaṃ kadācit ..
iti koṣṭhīpradīpaḥ .. sutīkṣṇaḥ . ayaḥkīlaḥ . iti dharaṇiḥ .. (yathā, mahābhārate . 1 . 107 . 12 .
     tataste śūla āropya taṃ muniṃ rakṣiṇastadā .
     pratijagmurmahīpālaṃ dhanānyādāya tānyatha ..
) vyathā . iti kecit .. vikre tavyam . yathā --
     aṭṭaśūlā janapadāḥ śivaśūlāścatuṣyathāḥ .
     pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge ..
iti mahābhārate ādiparva .. * .. atha śūlādhikāraḥ . tatra śūlasya sannikṛṣṭaṃ nidānamāha .
     doṣaiḥ pṛthak samastāmadvandvaiḥśūlo'ṣṭadhā bhavet sarveṣveteṣu śūleṣu prāyeṇa pavanaḥ prabhuḥ .. prabhuḥ kartā .. * .. vātikasya viprakṛṣṭanidānasaṃprāptilakṣaṇamāha .
     vyāyāmapānādatimaithūnācca prajāgarācchītajalādipānāt .
     kalāyamudgāḍhakikoradūṣāt atyartharukṣādhyaśanābhighātāt ..
     kaṣāyatiktātivirūḍhajānnaviruddhavallūrakaśūṣkaśākaiḥ .
     viṭchukramūtrānilasannirodhāt śokopavāsādatihāsyabhāṣāt ..
     vāyuḥ pravṛddho janayeddhi śūlaṃ hṛtpṛṣṭhapārśvatrikavastideśe .
     jīrṇe pradoṣe ca ghanāgame ca śīte ca kopaṃ samupaiti gāḍham ..
     muharmuhuścopaśamaprakopairviṇmutrasaṃstambhanatodabhedaiḥ .
     sasvedanābhyañjanamardanādyaiḥ snigdhoṣṇabhojyaiśca samaṃ prayāti ..
vyāyāmo mallayuddhādiḥ . pānaṃ gurugarayādi . maithanaṃ strīsevā . prajāgaraṃ rātrau . eṣāmatiyogāt . kalāyastripuṭaḥ . āḍhakī tuvarī . koradūṣakaḥ kodravaḥ . atyartharūkṣadravyasevā . adhyaśanaṃ bhuktasyopari bhojanam . abhighāto loṣṭādibhiḥ . kaṣāyatiktarasasevā . virūḍhajānnaṃ virūḍhamaṅkaritamannakalāyaśākādi tajjamannaṃ bhakṣyam . vallūraṃ śuṣkamāṃsam . tasya śūlasya deśamāha . hṛdayādiṣu .. * .. tasya hṛcchūlasya pṛthagapi lakṣaṇaṃ paṭhati .
     kaphapittāvaruddhastu māruto rasavardhitaḥ .
     hṛdisthaḥ kurute śūlamucchvāsasyāvarodhakam .
     sa hṛcchūla iti khyāto rasamārutakopajaḥ ..
pārśvaśūlasyāpi lakṣaṇamāha . kaphaṃ nigṛhya pavanaḥ śūcībhiriva nistudan . pārśvasthaḥ pārśvayoḥ śūla kuryādādhmānasaṃyutam . tenocchvasiti vaktreṇa naro'nnañca na kāṅkṣati . nidrāñca nāpnu yādeṣa pārśvaśūlaḥ prakīrtitaḥ .. vastiśūlasyāpi lakṣaṇamāha .
     saṃrodhāt kupito vāyurasthi saṃśrittha tiṣṭhati .
     vastivaṅkṣaṇanāḍīṣu tataḥ śūlastu jāyate ..
viṇmu travātasaṃrodhī vastiśūlaḥ sa ucyate .. prakṛtamanusarati . jīrṇe bhukte .. pradoṣe rātryāgame rātribhavaśītena vātaprakopāt . ghanāgame varṣāsu meghodaye ca .. * .. tathaiva paittikamāha . kṣārātitīkṣṇoṣṇavidāhitailaniṣpāvapiṇyākakūlatthayūṣaiḥ . kaṭvamlasauvīrasurāvikāraiḥ krodhānalāyāsaravipratāpaiḥ .. grāmyātiyogādaśanairvidagdhaiḥ pittaṃ prakupyāśu karoti śūlam . tṛṇmohadāhārtikaraṃ hi nābhyāṃ sasve damūrchābhramaśoṣayuktam .. madhyaṃ dine kupyati cārdharātre nidāghakāle jaladātyaye ca . śīte'tiśītaiḥ samupaiti śāntiṃ susvāduśītairapi bhojanaiśca .. niṣpāvo rājamāṣaḥ . sauvīraṃ sandhānabhedaḥ . surāvikāraiḥ . paripakvānnasandhānasamutpannā surā matā . tasyā vikāraiḥ . ravipratāpaḥ ātapaḥ . grāmyātiyogo maithunādhikyam . vidāhītyuktvāpi aśanairvidagdhairiti bodhayati . avidāhivastuno'pi pittavaśādvidāhitvaṃ bhavati . jaladātyaye śaradi . śīte śītakāle . śītairvātādibhiḥ .. * .. ślaiṣmikamāha .
     ānupavārijakilāṭapayovikārairmāṃsekṣupiṣṭakṛśarātilaśaskulībhiḥ .
     anyai rvalāsajanakairapi hetubhiśca śleṣmā prakopamupagamya karoti śūlam ..
     hṛllāsakāsasadanārucisaṃprasekairāmāśaye stimitakoṣṭhaśirogurutvaiḥ .
     bhuktaiḥ sadaiva hi rujaṃ kurute'timātraṃ sūryodaye'tha śiśire kusumāgame ca ..
ānūpaṃ bahujaladeśajaṃ bhakṣyama . vārijaṃ śālūkādi . kilāṭaḥ .
     pakvaṃ dadhnā samaṃ kṣīraṃ vijñeyā dadhikūrcikā .
     takreṇa takrakūrco syāttayoḥ piṇḍaḥ kilāṭakaḥ ..
payovikāraḥ pāyasādiḥ . piṣṭaṃ māṣādi . anyaiḥ gurvādibhiḥ stimitamārdracarmāvaguṇṭhitamiva yat koṣṭhaṃ śiraśca tayorgurutvaiḥ saha . sūryodaya iti tridhāvibhaktadivasaprathamabhāgasyopalakṣaṇam . śiśire tatra kaphasyātisañcayāt . kusumāgame vasante .. * .. dvandvajamāha .
     dvidoṣalakṣaṇairetairvidyācchūlaṃ dvidoṣajam .. tridoṣajamāha .
     sarveṣu deśeṣu samastaliṅgaṃ vidyādbhiṣak sarvabhavaṃ hi śūlam .
     sukaṣṭamenaṃ viṣavajratulyaṃ vivarjanīyañca vadanti tajjñāḥ ..
sarveṣu deśeṣu hṛtpṛṣṭhapārśvatrikavastinābhyāmāśayeṣu . sarva bhavaṃ tridoṣajaṃ śūlaṃ vindyāt . sukaṣṭasādhyaṃ viṣavajratulyaṃ māraṇātmakatvāt .. * .. āmajamāha . āṭopahṛllāsavamīgurutvaṃ staimityamānāhakaphaprasekaiḥ . kaphasya liṅgena samānaliṅgamāmodbhavaṃ śūlamudāharanti .. kaphasya kaphaśūlasya . āmodbhavaṃ āmādudbhavo yasya taṃ śūlam . atrāmācchūle jāte paścāddoṣasambandhaḥ . ataeva śūlasyāṣṭatvamuktam . sa ca prathamamāmāśaye bhavatipaścāt sambandhidoṣairvastinābhihṛtpārśvakukṣiṣu bhavati yathā doṣasambandhaḥ .. * .. āmaśūlasya doṣaviśeṣeṇa deśaviśeṣamāha .
     vātātmakaṃ vastigataṃ vadanti pittātmakaṃ cāpi vadanti nābhyām .
     hṛtpārśvakukṣau kaphasanniviṣṭaṃ sarveṣu deśeṣu ca sannipātāt ..
hṛtpārśvakukṣau hṛtpārśvābhyāṃ sahite kukṣau . kaphasanniviṣṭaṃ kaphenāviṣṭam .. * .. tantrāntaroktamāmaśūlamāha .
     atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate .
     sthirīkṛtantu tat koṣṭhe vāyunāvṛtya tiṣṭhati ..
     yadānnaṃ na gataṃ pākaṃ tacchūlaṃ kurute bhṛśam .
     mūrchādhmānavidāhāṃśca hṛtkleśaṃ savilambikam kampavātamatīsāraṃ pramohaṃ janayedapi .
     avipākodbhavaṃ śūlametamāhurmanīṣiṇaḥ ..
avipākodbhavaṃ āmodbhavamityarthaḥ .. * .. śūlasyopadravānāha .
     vedanātitṛṣā mūrchā ānāhī gauravaṃ jvaraḥ .
     bhramo'ruciḥ kṛśatvañca balahānistathaiva ca .
     upadravā daśaivaite yasya śūlasya nāsti saḥ ..
śalasyaiva bhedaṃ pariṇāmamāha .
     svairnidānaiḥ prakupito vāyuḥ sannihito yadā kaphapitte samāvṛtya śūlakārī bhavedbalī ..
     bhukte jīryati yacchūlaṃ tadeva pariṇāmajam ..
svairnidānairityādinā nidānapūrvikā saṃprāptiruktā . bhukte jīryatītyādinā lakṣaṇamuktam . samāvṛtya vyāpya .. * .. athānnadravanāmānaṃ śūlaviśeṣamāha .
     jīrṇe jīryatyajīrṇe vā yacchūlamupajāyate .
     pathyāpathyaprayogeṇa bhojanābhojanena vā .
     na śamaṃ yāti niyamāt so'nnadrava udāhṛtaḥ ..
nedaṃ śūlamasādhyaṃ cikitsābhidhānāt .. * .. atha śūlasya cikitsā . vamanaṃ laṅghanaṃ svedaṃ pācanaṃ phalavartayaḥ . kṣāracūrṇāni guṭikāḥ śasyante śūlaśāntaye .. vijñāya vātaśūlantu snehasvedairupācaret . śūlaśalyākulasya syāt sveda eva sukhāvahaḥ .. mṛttikāṃ sajalāṃ pākāddhanībhūtāṃ paṭe kṣipet . kṛtvā tatpoṭalīṃ śūlī tayā svedaṃ vidhāpayet .. iti mṛttikāsvedaḥ ..
     kārpāsāsthikulatthikātilayavaireraṇḍamūlātasīvarṣābhūṣaṇabījakāñjikayutairekīkṛtairvā pṛthak svedaḥ syādatha kūrparodaraśiraḥsphigjānupādāṅgalīgulphaskandhakaṭīrujo vijayate niḥśeṣavātārtihā .. iti kārpāsāsthyādisvedaḥ .. tilaiśca guṭikāṃ kṛtvā bhrāmayejjaṭharopari . śūlaṃ sudustaraṃ tena śāntiṃ gacchati satvaram .. nābhilepājjayecchūlaṃ madanaṃ kāñjikānvitam .. madanaṃ mayanaphalam .. * ..
     viśvameraṇḍamūlantu kvāthaṃ kṛtvā śṛtaṃ pibet .
     hiṅgusauvarcalopetaṃ sadyaḥ śūlanivāraṇam .. * ..
     guḍaśāliyavāḥ kṣīraṃ sarpiḥpānaṃ virecanam .
     jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām ..
maṇīrajatatāmrāṇāṃ bhājanāni gurūṇi ca . toyenaparipūrṇāni śūlasyopari dhārayet .. * .. virecanaṃ pittaharaṃ praśastaṃ ramāśca śastāḥ śaśalāvakānām . * . saguḍāṃ ghṛtasaṃyuktāṃ bhakṣayedvā harītakīm . pralihyācchūlaśāntyarthaṃ dhātrīcūrṇaṃ samākṣikam .. śālyannaṃ jāṅgalaṃ māṃsamariṣṭaṃ kaṭukaṃ rasam .. madhūni jīrṇagodhūmaṃ kaphaśūle prayojayet .. ariṣṭaṃ bheṣajakvāthasiddhaṃ madyam .. * ..
     lavaṇatrayasaṃyuktaṃ pañcakolaṃ sarāmaṭham .
     sukhoṣṇenāmbunā pītaṃ kaphaśūlaṃ praṇāśayet . * āmaśūle kriyā kāryā kaphaśūlapraṇāśinī .
     sevyamāmaharaṃ sarvaṃ madyamagnivivardhanam .. * ..
     tīkṣṇāyaścūrṇasaṃyuktaṃ triphalācūrṇamuttamam .
     prayojyaṃ madhusarpibhyāṃ sarvaśūlanivāraṇam ..
tīkṣṇā rājikā .. * ..
     dāruhaimavatīkuṣṭhaśatāhāhiṅgusaindhavaiḥ .
     amlapiṣṭaiḥ sukhoṣṇaiśca limpecchūlayutodaram ..
     mūlaṃ vailvaṃ tathairaṇḍaṃ citrakaṃ viśvabheṣajam .
     hiṅgu saindhavasaṃyuktaṃ sadyaḥ śūlanivāraṇam ..
vātarogāntargatādhmānacikitsāyāṃ likhito nārācanāmā raso'nyacca virecanaṃ śūle hitam ..
     kuṣmāṇḍa tanu kṛtvā tu chittvā gharme viśoṣayet sthālyāṃ nikṣipya tat sarvaṃ pidhānena vidhāpya ca ..
     cullyāṃ niveśya vahniñca jvālayet kuśalo janaḥ .
     yathā tatra bhavedbhasma kintvaṅgāro dṛḍho bhavet ..
     tadā nirvāpayecchītaṃ cūrṇitaṃ cūrṇayettu tam .
     māṣadvayamitaṃ tāvacchaṭīcūrṇañca miśritam ..
     jalena bhakṣayennityaṃ mahāśūlākulo naraḥ .
     asādhyamapi yacchūlaṃ tadapye tena śāsyati ..
iti kuṣmāṇḍakṣāraḥ .. * .. atha pariṇāmaśūlasya cikitsa .
     laṅghanaṃ prathamaṃ kuryādvamanaṃ savirecanam .
     paktiśūlopaśāntyarthaṃ tatra vāntervidhiryathā ..
     pītvā tu kṣīramākaṇṭhamadanakvāthasaṃyutam .
     kāntārakasya pauṇḍrasya kośakārasya vā rasam kaṣāyaṃ vātha nimbasya kaṭutumbīrasaṃ vacām .
     yathāvidhi vameddhīmān paktiśūlārdito janaḥ ..
     trivṛtā ca tathā dantyāstailenairaṇḍajena vā .
     dattaṃ virecanaṃ sadyaḥ paktiśūlaṃ nivārayet ..
     viḍaṅgaṃ taṇḍulaṃ vyoṣaṃ trivṛddantisacikrakam .
     sarvāṇyetāni saṃgṛhya sūkṣmacūrṇāni kārayet ..
     guḍena modakān kṛtvā khādeduṣṇena vāriṇā .
     jayettridoṣajaṃ śūlaṃ pariṇāmasamudbhavam ..
iti viḍaṅgādi modakaḥ .. * ..
     nāgaratilaguḍakalkaṃ payasā saṃpiṣya yaḥ pumān lihyāt .
     ugraṃ pariṇatiśūlaṃ naśyettasya trirātreṇa .
     pītaṃ śambūkajaṃ bhasma jalenoṣṇena tatkṣaṇāt .
     paktijaṃ nāśayatyeva śūlaṃ viṣṇurivāsurān ..
     lohapathyākaṇāśuṇṭhīcūrṇaṃ samadhusarpiṣā .
     vilihan vinihantyeka śūlaṃ hi pariṇāmajam ..
iti pathyādiloham .. * ..
     nārikelaṃ satoyaśca lavaṇena supūritam .
     mṛdāvaveṣṭitaṃ śuṣkaṃ pakvaṃ gomayavahninā ..
     pippalyā bhakṣitaṃ hanti śūlaṃ hi pariṇāmajam .
     vātikaṃ paittikañcāpi śleṣmikaṃ sānnipātikam ..
iti nārikelakṣāraḥ .. * .. athānnadravasya cikitsā .
     annadrāvākhye śūle tu na tāvat svāsthyamaśnute yāvat kaṭukapītāmlamannaṃ na cchardayeddravam ..
     jātamātre jaratpitte śūlamāśu vināśayet .
     pittārtaṃ vamanaṃ kṛtvā kaphārtañca virecanam ..
     atradrave ca tat kāryaṃ jaratpitte yadīritam .
     jaratpitte'pi tat pathyaṃ proktamannadrave tu yat ..
     āmapakvāśaye śuddhe gacchedannadravaḥ śamam .
     māṣeṇḍarīṃ salavaṇāṃ susvinnāṃ tailapācitām ..
     tādṛśoṃ sarpiṣā khādedannadravanipīḍitaḥ .
     dhātrīphalabhavaṃ cūrṇamayaścūrṇasamanvitam .
     yaṣṭīcūrṇena vā yuktaṃ lihyāt kṣaudreṇa tadgade .
     śyāmakataṇḍulaiḥ siddhaṃ siddhaṃ kodravataṇḍulaiḥ ..
     priyaṅgutaṇḍulaiḥ siddhaṃ pāyasaṃ masitaṃ hitam ..
priyaṅgaḥ kaṅgaviśeṣaḥ .
     gauḍikaṃ śauraṇaṃ kandaṃ kuṣmāṇḍamapi bhakṣayet .
     kalāyayavaśaktūn tā śaktūn vā lājasaṃyutān ..
gauḍikaṃ guḍena saṃskṛtaṃ pakvānnam .. * ..
     kulatthaśaktū nathavā dadhnādyāddadhikaṃ tathā ..
     caṇakānāmatho śaktūn kodravasyaudanaṃ tathā ..
dadhikaṃ dadhnā saṃskṛtaṃ bhaktam . maheri iti loke .. * ..
     godhūmamaṇḍakaṃ tatra sarpiṣā guḍasaṃyutam ..
     sasitaṃ śītadugdhena mṛditaṃ kvathitaṃ hitam ..
     annadravo duścikitsyo durvijñe yo mahāgadaḥ .
     tasmāttasya praśamane paraṃ yatnaṃ samācaret ..
     annadrave jaratpitte vahnirmando bhavedyataḥ .
     tasmādatrānnapānāni mātrāhīnāni kārayet ..
     kalāyayavagodhūmāḥ śyāmākāḥ koradūṣakāḥ .
     rājamāṣāśca māṣāśca kulatthāḥ kaṅguśālayaḥ ..
     dadhiluptarasaṃ kṣīraṃ sarpirgavyaṃ samāhiṣam .
     vāstūkaṃ kāravallī ca karkoṭakaphalāni ca ..
     varhiṇo hariṇā matsyā rohitādyāḥ kapiñjalāḥ .
     etasminnāmaye śastā matā municikitsakaiḥ ..
dadhiluptarasaṃ dadhnā luptaḥ kṛto raso yasya tat . kṣoraṃ dadhiyuktaṃ kṣauramityarthaḥ .. * ..
     guḍāmalakapathyānāṃ cūrṇaṃ pratyekaśaḥ palam .
     tripalaṃ lohakiṭṭasya tat sarvaṃ madhusarpiṣā ..
     samāloḍya samaśnīyādakṣamātraṃ pramāṇataḥ .
     ādimadhyāvasāneṣu bhojanasya nihanti tat ..
     annadravaṃ jaratpittamamlapittaṃ sudāruṇam .
     pariṇāmasamutthañca śūlaṃ saṃvatsarotthitam ..
iti guḍamaṇḍūram .. * ..
     vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukaṃ rasam .
     vegarodhaṃ śucaṃ krodhaṃ vidalaṃ śūlavān tyajet ..
iti śūlāmapariṇāmaśūlānnadravajaratpittādhikāraḥ . iti bhāvaprakāśaḥ .. * .. api ca .
     arkapatraṃ gṛhītvā tu mandāgnau tāpayecchanaiḥ .
     niṣpīḍya pūrayet karṇau karṇaśūlaṃ vinaśyati .. * ..
     sāñjanañca ghṛtaṃ kṣaudraṃ lavaṇaṃ tāmrabhājane .
     ghṛṣṭaṃ payaḥsamāyuktaṃ cakṣuḥśūlaharaṃ param ..
sāñjanañca ityatra tāmbūlañca iti vā pāṭhaḥ ..
     cūrṇamāmalakasyaiva pītaṃ śūlaharaṃ param .. iti gāruḍe 183 . 195 . 194 adhyāyāḥ .. kiñca .
     sāmadraṃ saindhavaṃ kṣāro rājikā lavaṇa viḍam .
     kaṭu loharajaḥ kiṭṭaṃ trivṛt śūraṇakaṃ samam ..
     dadhigomūtrapayasā mandapāvakapācitam .
     etaccāgnibalaṃ carṇaṃ pibeduṣṇena vāriṇā ..
     jīrṇe jīrṇe ca bhuñjīta māṣādighṛtabhojanam .
     nābhiśūlaṃ mūtraśūlaṃ gulmaplīhabhavañca yat ..
     sarvaṃ śūlaharaṃ cūrṇaṃ jaṭharānaladīpanam .
     pariṇāmasamutthasya śūlasya ca hitaṃ param ..
iti gāruḍe 199 adhyāyaḥ .. tasya upapāpajatvaṃ yathā --
     jalodarayakṛtplīhaśūlarogavraṇāni ca .
     śvāsājīrṇajvaracchardirbhramamohagalagrahāḥ .
     raktārvudavisarpādyā upapāpodbhavā gadāḥ ..
iti śātātapīyakarmavipākaḥ ..

śūlakaḥ, puṃ, (śūla iva durvinītatvāt . kan .) durvṛttaghoṭakaḥ . iti halāyudhaḥ .. atra śūkala ityapi pāṭho dṛśyate . yathā --
     vinītastu sādhuvāhī durvinītastu śūlakaḥ . iti hemacandraḥ ..

śūlagranthiḥ, strī, mālādūrvā . iti rājanirghaṇṭaḥ

śūlaghātanaṃ, klī, (śūlaṃ tadrogaṃ ghātayatīti . hana + ṇic + lyuḥ .) maṇḍūram . iti śabdacandrikā ..

śūlaghnaḥ, puṃ, (śūlaṃ hantīti . hana + ṭak . tumburuvṛkṣaḥ . iti ratnamālā .. śūlaghātake, tri, .. (yathā, suśrute . 1 . 45 .
     sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghnaḥ iti ..)

śūladviṭ, [ṣ] puṃ, (śūlasya dviṭ śatruḥ .) hiṅguḥ . iti ratnamālā ..

śūladhanvā, [n] puṃ, (śūlo dhanuryasya .) śivaḥ . iti śabdaratnāvalī ..

śūladharaḥ, puṃ, (śūlasya dharaḥ .) śivaḥ . iti śabdaratnāvalī ..

śūladharā, strī, (śūlasya dharā .) durgā . iti śabdaratnāvalī ..

śūladhāriṇī, strī, (śūlaṃ dharati yā . dhṛ + ṇiniḥ .) durgā . yathā --
     satī sādhvī bhavaprītā bhavānī bhavamocanī .
     āryā durgā jayā ādyā trinetrā śūladhāriṇī ..
iti tantrasāradhṛtatacchutanāmastotram ..

[Page 5,132c]
śūladhṛk, [j] strī, (śūlaṃ dharjatīti . dhṛj + kvip .) durgā . iti trikāṇḍaśeṣaḥ .. mahādeve, puṃ .. (śūladhṛt-ityeva kvacita pāṭhaḥ ..)

śūlanāśanaṃ, klī, (śūlaṃ nāśayatīti . narśa + ṇic + lyuḥ .) sauvarcalalavaṇam . iti hemacandraḥ ..

śūlapatrī, strī, (śūlavat patramasyāḥ . ṅīṣ .) śūlītṛṇam . iti rājanirghaṇṭaḥ ..

śūlaśatruḥ, puṃ, (śūlasya śatruḥ . eraṇḍabṛkṣaḥ . iti śabdacandrikā ..

śūlahantrī, strī, (śūlaṃ hantīti . hana + tṛc . ṅīp .) yavānī . iti rājanirghaṇṭaḥ ..

śūlahṛt, puṃ, (śūlaṃ haratīti . hṛ + kvip .) hiṅgūḥ . iti trikāṇḍaśeṣaḥ ..

śūlā, strī, duṣṭavadhārthakīlakaḥ . veśyā . iti viśvaḥ ..

śūlākṛtaṃ, tri, (śūlena kṛtam . śūlāt pāke . 5 . 4 . 65 . iti ḍāc .) lauhādiśalākayā viddhaṃ pakvamāṃsam . kāvāv iti pārasyabhāṣā . tatparyāyaḥ . bhaṭitran 2 śūlyam 3 . ityamaraḥ .. vāsitāram 4 . iti jaṭādharaḥ .. śūlikam 5 iti śabdacandrikā .. asya guṇāḥ śūlyaśabde draṣṭavyāḥ ..

śūlikaṃ, klī, (śūlaḥ nimittatve nāstyasyeti . śūla + ṭhan .) śūlākṛtam . iti śabdacandrikā ..

śūlikaḥ, puṃ, śaśakaḥ . iti hemacandraḥ .. (śūlaḥ asyāstīti . ṭhan .) śūlayukte, tri, ..

śūlinaḥ, puṃ, bhāṇḍīravṛkṣaḥ . iti śabdamālā ..

śūlinī, strī, (śūlaṃ asyā astīti . śūla + ini . ṅīp .) durgā . yathā --
     khaṅginī śūlinī ghorā gadinī cakriṇī tathā ..
     śaṅkhinī cāpinī bāṇabhuṣuṇḍīparighāyudhā ..
iti devīmāhātmyam ..

śūlī, [n] puṃ, śūlamasyāstīti . śūla + iniḥ . śivaḥ ityamaraḥ .. (yathā, mahābhārate . 3 . 84 . 84 .
     tato gṛdhravaṭaṃ gacchet svānaṃ devasya śūlinaḥ .. śaśaḥ . iti bhāvaprakāśaḥ .. śūlāstradhārake śūlarogayukteca tri . yathā -- barjayedvidalaṃ śūlī kuṣṭhī māṃsaṃ kṣayī striyam . iti vaidyakam .. tasya kāraṇaṃ prāyaścittañca yathā --
     śūlī paropatāpena jāyate tatpramārjakaḥ .
     so'nnadānaṃ prakurvīta tathā rudraṃ japennaraḥ ..
iti śātātapīyakarmavipākaḥ ..

śūlī, strī, tṛṇabhedaḥ . tatparyāyaḥ . śūlapatrī 2 aśākhā 3 dhumramūlikā 4 jalāśrayā 5 madhulatā 6 picchilā 7 mahiṣīpriyā 8 . asyā guṇāḥ . picchilatvam . koṣṇatvam . gurutvam . gaulyatvam . balapradatvam . pittadāhaharatvam . rucyatvam . dugdhavṛddhikāritvañca . iti rājanirghaṇṭaḥ ..

[Page 5,133a]
śūlotkhā, strī, somarājī . iti śabdacandrikā ..

śūlyaṃ, tri (śūlena saṃskṛtam . śūla + śūlotkhāt yat . 4 . 2 . 17 . iti yat) śūlākṛtam . ityamaraḥ .. kāvāv iti pārasyabhāṣā . tatpākaprakāro yathā --
     kālakhaṇḍādimāṃsāni grathitāni śalākayā .
     ghṛtaṃ salavaṇaṃ dattvā nirdhūme dahane pacet .
     tatta śūlyamiti proktaṃ pākakarmavicakṣaṇaiḥ ..
asya guṇāḥ .
     śūlyaṃ balyaṃ sudhātulyaṃ rucyaṃ vahnikaraṃ laghu .
     kaphavātaharaṃ vṛṣyaṃ kiñcit pittaharaṃ hi tat ..
iti bhāvaprakāśaḥ .. asya paryāyaḥ śūlākṛtaśabde draṣṭavyaḥ ..

śūlyapākaḥ, puṃ, (śūlyena pāko yasya .) śūlaviddhāṅgārapakvamāṃsādi . iti pākarājeśvaraḥ .. kāvāva iti pārasyabhāṣā ..

śūya, prasave . iti kavikalpadrumaḥ .. (bhvā°-para°maka°-seṭ .) śūyati . iti durgādāsaḥ ..

śṛkālaḥ, puṃ, śṛgālaḥ . iti śabdacandrikā ..

śṛgālaḥ, puṃ, (sṛjati māyāmiti . sṛja + kālan pṛṣodarāditvāt sādhuḥ .) paśuviśeṣaḥ . śeyāl iti bhāṣā . tatparyāyaḥ . śivā 2 bhūrimāyaḥ 3 gomāyuḥ 4 mṛgadhūrtakaḥ 5 vañcakaḥ 6 kroṣṭuḥ 7 pheruḥ 8 pheravaḥ 9 jambukaḥ 10 . ityamaraḥ .. sṛgālaḥ 11 jambūkaḥ 12 mūtramattaḥ 13 kuravaḥ 14 ghorabāsanaḥ 15 vanaśvā 16 pheraḥ 17 śvadhūrtaḥ 18 . iti śabdaratnāvalī .. śālāvṛkaḥ 19 gomī 20 kaṭasvādakaḥ 21 . iti jaṭādharaḥ .. śivāluḥ 22 pheraṇḍaḥ 23 vyāghranāyakaḥ 24 . iti rājanirghaṇṭaḥ .. daityabhedaḥ . iti medinī .. vāsudevaḥ . niṣṭhuraḥ . khalaḥ . iti sārasvatābhidhānam .. bhīruḥ . ityanekārthakoṣaḥ .. * .. śṛgālaśabdādīnāṃ śubhāśubhasūcakatvaṃ yathā --
     anarthaheturgatiśabdahīnaḥ sadā śṛgālaḥ khalu dṛṣṭamātraḥ .
     śastā hi vāmā gatirasya śasto vāmo ninādo niśi yo bahūnām ..
     huvā huveti prathamaṃ tatastu ṭaṭeti dīghaḥ sutarāṃ ravo yaḥ .
     syājjambukānāṃ sa nataḥ praśastastadanyarūpaḥ kathitaḥ pradīptaḥ ..
     śṛgālaśabdo bhavane niśāyāmuccāṭanārthaṃ diśi paścimāyām .
     prācyāṃ bhayāyottarataḥ śivāya bhavatyavācyāṃ bhayanāśanāya ..
iti vasantarājaśākunam ..

śṛgālakaṇṭakaḥ, puṃ, (śṛgālarodhakaḥ kaṇṭako yasva .) kṣupaviśeṣaḥ . iti śabdacandrikā .. śeyālakāṭā iti bhāṣā ..

śṛgālakoliḥ, puṃ, (śṛgālapriyaḥ koliryasya .) kṣudrakolivṛkṣaḥ . śeyākul iti bhāṣā . tatparyāyaḥ . karkandhuḥ 2 . iti ratnamālā .. apica .
     atha ghoṇṭā 3 gopaghoṇṭā 4 vadaraṃ 5 vādirañca 6 tat .
     vadarīsadṛśe sūkṣmaphale vṛkṣe catuṣṭayam ..
iti śabdaratnāvalī ..

śṛgālaghaṇṭī, strī, kokilākṣaḥ . iti rājanirghaṇṭaḥ ..

śṛgālajambuḥ, strī, (śṛgālasya jamburiva .) goḍumbaḥ . ghoṇṭāphalam . iti medinī ..

śṛgālavinnā, strī, (śṛgālairvinnā .) pṛśniparṇī . iti rājanirghaṇṭaḥ ..

śṛgālikā, strī, śṛgālapatnī . trāsāt palāyanam . iti medinī .. bhūmikuṣmāṇḍaḥ iti . jaṭādharaḥ .. kṣudraśṛgālaḥ . kheṃkśeyālī . iti bhāṣā . tatparyāyaḥ . lomālikā 2 dīptajihvā 3 kikhiḥ 5 ulkāmukhī 5 . iti trikāṇḍaśeṣaḥ ..

śṛgālī, strī, vidravaḥ . palāyanamiti yāvat . iti trikāṇḍaśeṣaḥ . kokilākṣaḥ . vidārī . iti rājanirghaṇḍaḥ .. śṛgālikā ca ..

śṛṅkhalaḥ, tri, puṃsāṃ kaṭyābharaṇam . goṭ iti bhāṣā .. hastyādīnāṃ lauhamayapādabandhopakaraṇam āṃdu iti dāṃḍukā iti ca bhāṣā . tatparyāyaḥ . undukaḥ 2 nigaḍaḥ 3 . ityamaraḥ .. śṛṅkhalā 4 . iti taṭṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 5 . 72 .
     śayyāṃ jahātyubhayapakṣavinītanidrāḥ stamberamā mukharaśṛṅkhalakarṣiṇaste ..) lauharajjuḥ . śikala veḍi ityādi bhāṣā .. bandhanam . iti hemacandraḥ ..

śṛṅkhalakaḥ, puṃ, (śṛṅkhalaṃ bandhanamasya . śṛṅkhalamasya bandhanaṃ karabhe . 5 . 2 . 79 . iti kan .) uṣṭraḥ . iti rājanirghaṇṭaḥ .. (yathā, māghe . 12 . 7 . tīvrotthitāstāvadasahyaraṃhaso viśṛṅkhalaṃ śṛṅkhalakāḥ pratasthire ..) palāyananiṣedhāya pādeṣu dārumayapāśalakṣitakarabhaḥ . ityamarabharatau .. (svārthe kan .) śṛṅkhalaśca ..

śṛṅkhalā, strī, nigaḍaḥ . puṃskaṭīvastrabandhaḥ . iti medinī .. anyat śṛṅkhalaśabde draṣṭavyam ..

śṛṅkhalitaḥ, tri, (śṛṅkhalo jāto'syeti . itac .) śṛṅkhalāyuktaḥ . nigaḍitaḥ . iti dhanañjayaḥ ..

śṛṅkhalī, strī, kokilākṣaḥ . iti rājanirghaṇṭaḥ ..

śṛṅgaṃ, klī, (śṝhiṃse + śṛṇāterhrasvaśca . uṇā° 1 . 125 . iti gan . dhātorhrasvatvaṃ kittvaṃ nuṭ ca pratyayasya .) parvatoparibhāgaḥ . tatparyāyaḥ . kūṭam 2 kūṭaḥ 3 śikharam 4 . ityamaraḥ .. dantaḥ 5 prāgbhāraḥ 6 . iti jaṭādharaḥ .. śailāgram 7 . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 13 . 26 . etadgirermālyavataḥ purastādāvirbhavatyambaralekhi śṛṅgam ..) sānuḥ . iti nānārthe amaraḥ .. prabhutvam . cihnam . krīḍājalayantram . (yathā raghuḥ 16 . 70 .
     varṇodakaiḥ kāñcanaśṛṅgamuktaistamāyatākṣyaḥ praṇayādasiñcan ..) viṣāṇam . (yathā, raghuḥ . 16 . 12 .
     vanyairidānīṃ mahiṣaistadambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām ..) utkarṣaḥ . iti medinī .. (yathā, raghuḥ . 9 . 62 .
     śṛṅgaṃ sa dṛptavinayādhikṛtaḥ pareṣā matyucchritaṃ na mamṛṣe na tu dīrghamāyuḥ .. ūrdhvam . (yathā, kumāre . 7 . 40 .
     vimānaśṛṅgāṇyavagāhamānaḥ śaśaṃsa devāvasaraṃ surebhyaḥ ..) tīkṣṇam . paṅkajam . iti śabdaratnāvalī .. (koṭiḥ . yathā, kumāre . 2 . 64 .
     atha salalitayoṣid bhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpamāsajya kaṇṭhe .. stanam . yathā, bhāgavate . 5 . 2 . 11 .
     kiṃ sambhṛtaṃ rucirayordvija śṛṅgayoste madhye kṛśo vahasi tatra dṛśiḥ śritā me .. stanāvālakṣyāha . śṛṅgayoḥ stanayoḥ kiṃ sambhṛtaṃ kiṃ pūrṇamasti manoharaṃ kiñcidasti itye tāvat jānāmi . iti taṭṭīkāyāṃ svāmī .. * ..) mahiṣādiśṛṅganirmitavādyaviśeṣaḥ . śiṅga iti bhāṣā . yathā --
     kvacidvanāśāya mano dadhadvrajāt prātaḥ samutthāya vayasyavatsapān .
     prabodhayan śṛṅgaraveṇa cāruṇā vinirgato vatsapuraḥsaro hariḥ ..
iti śrībhāgavate 10 skandhe 12 adhyāyaḥ .. kāmodrekaḥ . yathā, sāhityadarpaṇe . 3 . 210 .
     śṛṅgaṃ hi manmathodbhedastadāgamanahetukaḥ .
     uttamaprakṛtiprāyo rasaḥ śṛṅgāra iṣyate .. * ..
gośṛṅgabhaṅgaprāyaścittaṃ yathā . bhavadevabhaṭṭadhṛtaṃ yamavacanam .
     asthibhaṅgaṃ gavāṃ kṛtvā lāṅgulacchedanaṃ tathā .
     pāṭane karṇaśṛṅgāṇāṃ māsārdhantu yavān pibet ..
aṅgirāḥ .
     śṛṅgabhaṅge'sthibhaṅge ca carmanirmocane'pi vā .
     daśarātraṃ caredvajraṃ susthā sā yadi gaurbhavet ..
bhavadevabhaṭṭaharināthopādhyāyadhṛtaṃ saṃvartavacanam .
     śṛṅgabhaṅge'sthibhaṅge ca kaṭibhaṅge tathaiva ca .
     yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate ..
atra ṣaṇmāsottaramaraṇe taddoṣaśamanāya prāyaścittaṃ nāsti tadabhyantaramaraṇe vadhaprāyaścittaṃ bhavati . evañca śṛṅgabhaṅgādinimittakapāpe pṛthak prāyaścittaṃ na kartavyam . vadhaprāyaścittenaiva guruṇā prasaṅgāttadapagamasiddheḥ . ṣaṇmāsottarantu śṛṅgabhaṅgādinimittakapūrvoktamāsārdhayāvakapānaṃ prājāpatyaṃ vā kartavyam . iti prāyaścittatattvam ..

śṛṅgaḥ, puṃ, (śṝ + gan . uṇā° 1 . 125 .) kūrcaśīrṣakavṛkṣaḥ . iti medinī .. munibhedaḥ . iti śabdaratnāvalī ..

[Page 5,134a]
śṛṅgakaḥ, puṃ, (śṛṅga iva . kan .) jīvakavṛkṣaḥ . iti jaṭādharaḥ ..

śṛṅgakandaḥ, puṃ, (śṛṅgavat kando yasya .) śṛṅgāṭakaḥ . iti rājanirghaṇṭaḥ ..

śṛṅgajaṃ, klī, (śṛṅgāt jāyate iti . jana + ḍaḥ .) aguruḥ . iti ratnamālā .. śare, puṃ, . yathā . śṛṅgāccharo jāyate . iti saṃkṣiptasārakārakapādaḥ .. śṛṅgajāte, tri ..

śṛṅgaberaṃ, klī, (śṛṅgasyeva beraṃ śarīraṃ yasya .) ārdrakam . ityamaraḥ .. śuṇṭhī . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 38 .
     pippalīmarīcaśṛṅgaberāṇi trikaṭukam ..) guhacaṇḍālapuram . yathā --
     mārute gaccha śīghraṃ tvamayodhyāṃ bharataṃ prati .
     jānīhi kuśalī kaścit jano nṛpatimandire ..
     śṛṅgaberapuraṃ gatvā brūhi mitraṃ guhaṃ mama .
     jānakīlakṣmaṇopetamāgataṃ māṃ nivedaya ..
ityadhyātmarāmāyaṇe laṅkākāṇḍe 14 adhyāyaḥ ..

śṛṅgaberakaṃ, klī, (śṛṅgaberameva . svārthe kan .) ārdakam . iti hemacandraḥ ..

śṛṅgaberābhamūlakaḥ, puṃ, (śṛṅgaberābhaṃ mūlaṃ yasya . kan .) erakā iti bhāvaprakāśaḥ ..

śṛṅgamūlaḥ, puṃ, (śṛṅgavat mūlaṃ yasya .) śṛṅgāṭakaḥ . iti rājanirghaṇṭaḥ ..

śṛṅgamohī, [n] puṃ, (śṛṅgāya manmathodbhe dāya mohayatīti . muha + ṇic + ṇiniḥ .) campakaḥ . iti rājanirghaṇṭaḥ ..

śṛṅgalā, strī, (śṛṅgavat lātīti . lā + kaḥ .) ajaśṛṅgī . iti śabdacandrikā ..

śṛṅgavān, [t] puṃ, (śṛṅgāṇi santi asyeti . śṛṅga + matup . masya vaḥ .) kuruvarṣīyasīmāparvataḥ . sa tu dīrghe 80000 aśītisahasrayojanāni . prasthe 2000 dvisahasrayojanāni . vistāre tayaiva . yathā --
     himavaddhemakūṭaśca niṣadhaścāsya dakṣiṇe .
     nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ ..
     lakṣapramāṇau dvau madhyau daśahīnāstathā pare .
     sahasradvitayocchrāyāstāvadvistāriṇaśca te ..
iti viṣṇupurāṇe 2 aṃśe 2 adhyāyaḥ .. lakṣapramāṇau dvau prākpaścimato dairdhyeṇa niṣadhanīlau . yadyapi jambu dvīpamaṇḍalākārasya lakṣayojanapramāṇatvānmadhyarekhāyāmeva mukhyaṃ lakṣapramāṇatvam . niṣadhanīlau tu tanmadhyarekhāto dakṣiṇataścottarataśca saptadaśayojanasahasrāntaritatvādīṣannyūnau . tathāpi sthūladṛṣṭyā lakṣapramāṇāvityuktam . apare tu hemakūṭādayo daśahīnādaśadaśanyūnāḥ hemakūṭaśvetau navatiyojana sahasrapramāṇau himavacchṛṅgiṇāvaśītiyojanapramāṇau . taduktaṃ vārāhe .
     dvīpasya maṇḍalībhāvāt hrāsavṛddhī prakīrtite .. iti taṭṭīkāyāṃ śrīdharasvāmī .. bhāgavatamate dairghye 10000 daśamahasrayojanāni prasthe 2000 dvisahasrayojanāni . yathā . uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyakahiraṇmayakurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayo dvisahasrayojanapṛthava ekaikaśaḥ pūrvasmāt pūrvasmāduttarottaro daśāṃśādhikāṃśena dairghya eva hrasanti . evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam .. iti śrībhāgavate 5 skandhe 16 adhyāyaḥ ..

śṛṅgāṭaṃ, klī, (śṛṅgamutkarṣaṃ aṭatīti . aṭ + ac .) catuṣpatham . iti hemacandraḥ dharaṇiśca ..

śṛṅgāṭaḥ, puṃ, (śṛṅgavat kaṇṭakaṃ aṭatīti . aṭ + ac .) jalakaṇṭakaḥ . iti bhūriprayogatrikāṇḍaśeṣau .. svādukaṇṭakaḥ . iti śabda ratnāvalī .. kāmākhyādeśasthaparvataḥ . yathā --
     dīpavatyāḥ pūrvatastu śṛṅgāṭo nāma parvataḥ .
     tatra bhargasya devasya liṅgamekaṃ pratiṣṭhitam ..
     sarittu siddhā trisrotā dakṣiṇodadhigāminī .
     śṛṅgāṭakasya satataṃ svanantī grāvlipādataḥ .
     dakṣiṇaṃ sāgaraṃ yāti bhargasya priyakāriṇī ..
     salile yo naraḥ snāti tisrotāyāṃ narottamaḥ .
     śṛṅgāṭakaṃ samāruhya pūjayelliṅgaśaṅkaram ..
     sa dīptakāyaḥ śuddhātmā prāpya kāmānihātulān .
     ante bhargagṛhaṃ yāti tato mokṣamavāpnu yāt ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

śṛṅgāṭakaṃ, klī, (śṛṅgāṭameva . svārthe kan .) catuṣpatham . ityamaraḥ .. (yathā, rāmāyaṇe . 2 . 71 . 45 .
     tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām ..) jalaja-latāphalaviśeṣaḥ . pāniphala iti śiṅgāḍā iti ca bhāṣā . tatparyāyaḥ . jalasūciḥ 2 saṃghāṭikā 3 vārikaṇṭakaḥ 4 . iti jaṭāgharaḥ .. śṛṅgāṭaḥ 5 vārikubjakaḥ 6 . iti trikāṇḍaśeṣaḥ .. kṣīraśuklaḥ 7 jalakaṇṭakaḥ 8 iti śabdamālā .. śṛṅgāṭakaḥ 9 śṛṅgaruhaḥ 10 jalavallī 11 jalāśayaḥ 12 śṛṅgakandaḥ 13 śṛṅgamūlaḥ 14 viṣāṇī 15 . asya guṇāḥ . śoṇitapittaharatvam . laghutvam . saratvam . vṛṣyatamatvam . viśeṣāt tridoṣavātabhramaśophanāśitvam . rucipradatvam . mehanadārḍhyahetutvañca . iti rājanirghaṇṭaḥ .. api ca . gurutvam . viṣṭambhitvam . śītalatvañca . iti rājavallabhaḥ .. khādyaviśeṣaḥ . samūsā iti hindī bhāṣā .. yathā, bhāvaprakāśe .
     śuddhamāṃsaṃ tanūkṛtya kartitaṃ sveditaṃ jale .
     lavaṅgaṃ hiṅgusahitaṃ lavaṇārdrakasaṃyutam ..
     elājīrakadhanyākanimbūrasasamanvitam ..
     ghṛte sagandhe tadbhṛṣṭaṃ pūraṇaṃ procyate budhaiḥ ..
     śṛṅgāṭakaṃ samitayā kṛtaṃ pūraṇapūritam .
     punaḥ sarpiṣi saṃbhṛṣṭaṃ māṃsaṃ śṛṅgāṭakaṃ vadet ..
     māṃsaṃ śṛṅgāṭakaṃ rucyaṃ bṛhaṇaṃ balakṛt guru .
     vātapittaharaṃ vṛṣyaṃ kaphaghnaṃ vīryavardhanam ..


śṛṅgāṭakaḥ, puṃ, (śṛṅgāṭa eva . svārthe kan .) jalakaṇṭakaḥ . iti rājavallabhaḥ ..

śṛṅgāraṃ, klī, (śṛṅgaṃ prādhānyaṃ ṛcchatīti . ṛ + aṇ .) lavaṅgam . sindūram . cūrṇam . iti medinī .. ārdrakam . iti śabdacandrikā .. kālāguruḥ . iti rājanirghaṇṭaḥ ..

śṛṅgāraḥ, puṃ, (śṛṅgaṃ kāmodre kamṛcchatīti . ṛ gatau + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ . yadvā, śṝ hiṃsāyām + bhṛṅgāraśuṅgārau . uṇā° 3 . 136 . iti āranpratyayena sādhuḥ .) surataḥ . nāṭyarasaḥ . gajabhūṣaṇam . iti medinī .. * .. nāṭyarasasya lakṣaṇaṃ yathā --
     puṃsaḥ striyāṃ striyāḥ puṃsi saṃyogaṃ prati yā spṛhā .
     sa śṛṅgāra iti khyāto ratikrīḍādikāraṇam ..
ityamaraṭīkāyāṃ bharataḥ .. api ca .
     śṛṅgaṃ hi manmathodbhedastadāgamanahetukaḥ .
     uttamaprakṛtiprāyo rasaḥ śṛṅgāra iṣyate ..
     paroḍhāṃ varjayitvātra veśyāñcānanurāgiṇīm .
     ālambanaṃ nāyikāḥ syurdakṣiṇādyāśca nāyakāḥ ..
     candracandanarolambarutādyuddīpanaṃ matam .
     bhrūvikṣepakaṭākṣādiranubhāvaḥ prakīrtitaḥ ..
     tyaktogryamaraṇālasyajugupsāvyabhicāriṇaḥ .
     sthāyī bhāvo ratiḥ śyāmavarṇo'yaṃ viṣṇudaivataḥ ..
sa ca dvidhā . vipralambhaḥ saṃbhogaśca . iti sāhityadarpaṇam .. anyat maithunaśabde draṣṭavyam .. * .. śṛṅgārādibhaṅge narako yathā --
     śṛṅgārāhāranidrāṇāṃ yaśca bhaṅgaṃ karoti ca .
     sa vrajet kālasūtrañca svāminaśca viśeṣataḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 42 adhyāyaḥ ..

śṛṅgārakaṃ, klī, (śṛṅgārameva . svārthe kan .) sindūram . iti rājanirgha ṇṭaḥ .. śṛṅgaviśiṣṭe, tri . śṛṅgaśabdāt śṛṅgavṛndābhyāmārakan vaktavyaḥ . 5 . 2 . 122 . ityasya vārtikoktyā ārakanpratyayena niṣpannaḥ . iti siddhāntakaumudī .. svārthe ke śṛṅgāraśca tatra puṃ ..

śṛṅgārabhūṣaṇaṃ, klī, (śṛṅgārasya bhūṣaṇam .) sindūram . iti hemacandraḥ ..

śṛṅgārayoniḥ, puṃ, (śṛṅgāre yonirutpattiryasya .) kāmadevaḥ . iti halāyudhahemacandrau ..

śṛṅgārī, [n] puṃ, (śṛṅgāro'syāstīti . iniḥ .) pūgaḥ . gajaḥ . saśṛṅgāraḥ . suveśaḥ . iti medinī .. māṇikyam . iti rājanirghaṇṭaḥ ..

śṛṅgiḥ, strī, matsyaviśeṣaḥ . śiṅgīmācha iti bhāṣā . yathā --
     madgurasyapriyā śa ṅgī śṛṅgirityapi kutracit syādapriyā madgurasīti ca nāmadvayam kacit .. iti śabdaratnāvalī ..

[Page 5,135a]
śṛṅgikaṃ, klī, viṣabhedaḥ . iti halāyudhaḥ ..

śṛṅgikā, strī, pativiṣā iti śabdaratnāvalī ..

śṛṅgiṇaḥ, puṃ, (śṛṅgestaḥ asyeti . śṛṅga + jyosnātamisreti . 5 . 2 . 114 . iti inac .) meṣaḥ . iti hemacandraḥ ..

śṛṅgiṇī, strī, (śṛṅge staḥ asyā iti . śṛṅga + iniḥ . ṅīṣ .) gauḥ . ityamaraḥ .. śleṣmaghnīvṛkṣaḥ . mallikāvṛkṣaḥ . jyotiṣmatīvṛkṣaḥ . iti medinī ..

śṛṅgī, [n] puṃ, (śṛṅga + iniḥ .) hastī . vṛkṣaḥ . parvataḥ . (yathā, raghuḥ . 12 . 80 .
     rurodha rāmaṃ śṛṅgīva ṭaṅkacchinnamanaḥśilaḥ .. ṛṣiviśeṣaḥ . sa tu śamīkaputtraḥ . abhimanyūjaḥ parikṣit anenābhiśaptaḥ .) śṛṅgayukte, tri . iti medinī .. yathā, rāmāyaṇe . 2 . 25 . 20 .
     mahiṣāḥ śṛṅgiṇauraudrā nate druhyantu puttraka ..)

śṛṅgī, strī (śṛṅgi + vā ṅīṣ .) matsyaviśeṣaḥ . śiṅgī iti jiyala iti ca bhāṣā . tatparyāyaḥ . madgurapriyā 2 . ityamaraḥ madhuśca .. madgarī 3 . iti kaliṅgaḥ .. madgurasī 4 apriyā 5 śṛṅgiḥ 6 . iti keciditi bharataḥ .. asyā guṇāḥ . svāduramatvam . snigdhatvam . bṛṃhanatvam . kaphakopanatvam . śothapāṇḍumarutpittanāśitvañca . iti rājavallabhaḥ .. ativiṣā . ṛṣabhauṣadham . ityamaraḥ .. karkaṭaśṛṅgī . plakṣaḥ . vaṭaḥ . viṣam . iti rājanirghaṇṭaḥ .. alaṅkārasuvarṇam . yathā . strī śṛṅgī maṇḍanasvarṇe . iti bharatadhṛtaratnakoṣaḥ ..

śṛṅgīkanakaṃ, klī (śṛṅgī maṇḍanasvarṇam . tadeva kanakam .) alaṅkārasuvarṇam . ityamaraḥ .. alaṅkārasya kuṇḍalāderyat suvarṇaṃ tat śṛṅgīkanakamucyate śṛṅgī alaṅkhāraḥ tadarthaṃ kanakaṃśṛṅgīkanakaṃ alaṅkārasuvarṇasya śṛṅgīti ca nāma . strī śṛṅgī maṇḍanasvarṇe iti ratnakoṣaḥ .. śṛṅgī hrasvāntā ca śṛṅgati karṇādīn śṛṅgiḥ śragi ślagi vraje nāmnīti iḥ nipātanāt jiḥ pācchoṇādīti īpi śṛṅgī . iti bharataḥ ..

śṛṇiḥ, strī, aṅkuśaḥ . ityamaraḥ .. śṛṇāti marmasthāṇaṃ śṛṇiḥ . śṝ svṝ gi hiṃsane kṝgṝjyāglāhālvāderniriti lvāditvāt kterniḥ nipātanādiha hrasvaḥ . nāmnīti ḍṛṇirvā .
     śṛṇiraṅkuśavācī ca kāśaśca tṛṇavācakaḥ . iti śabhedāt tālavyādiḥ . sarati marmasthānaṃ gacchati sṛṇirdantyādirityanye . striyāmityatra dvayoriti pāṭhaḥ . iti medinī .. āvakṣamagnamavamatya śṛṇiṃ śitāgramiti māghaḥ . striyāmiti prāyikatvāduktamiti mukuṭaḥ . iti bharataḥ ..

śṛtaṃ, tri, (śrā pāke + ktaḥ .) śṛtaṃ pāke . 6 . 1 . 27 . iti śṛbhāvaḥ .) pakvakṣīrājyapayāṃsi . ityamaraḥ .. śṛtamannaṃ vivarjayedititvārṣam . iti bharataḥ .. kathitam . iti śabda candrikā ratnamālā ca .. * .. atha kvāthavidhiḥ .
     pānīyaṃ ṣoḍaśaguṇaṃ kṣuṇṇa dravyapale kṣipet .
     mṛtpātre kvāthayet grāhyamaṣṭamāṃśāvaśeṣitam ..
     karṣādau tu palaṃ yāvat dadyāt ṣoḍaśikaṃ jalam .
     tajjalaṃ pāyayeddhīmān koṣṇaṃ mṛdvagnisādhitam .
     śṛtaḥ kāthaḥ kaṣāyaśca niryūhaḥ sa nigadyate ..
kvāthapānamātrāmāha .
     mātrottamā palena syāttribhirakṣaistu madhyamā .
     jaghanyā ca palārṅgrena snehakvāthauṣadhena ca ..
tantrāntare .
     kvāthadravyapale vāri dviraṣṭaguṇamiṣyate .
     caturbhāgāvaśiṣṭantu peyaṃ palacatuṣṭayam ..
     dīptānalaṃ mahākāyaṃ pāyayet dvyañjaliṃ jalam .
     anye tvardhaṃ parityajya prasṛtantu cikitsakāḥ ..
     kvāthatyāgamanicchantastvaṣṭabhāgāvaśeṣitam .
     pāramparyopadeśena vṛddhavaidyāḥ paladvayam ..
aṣṭabhāgāvaśeṣitasya caturbhāgāvaśiṣṭāpekṣayā gurutvāddīptānalaṃ mahākāyaṃ paladvayaṃ pāyayenmadhyamāgnimalpakāyaṃ palamātraṃ pāyayet . mātrottamā palena syādityādivacanāt .
     kvāthe kṣipet sitāmaśaiścaturthāṣṭamaṣoḍaśaiḥ .
     vātapittakaphātaṅke viparītaṃ madhu smṛtam ..
     jīrakaṃ gugguluṃ kṣāraṃ lavaṇañca śilājatu .
     hiṅgu trikaṭukañcaiva kvāthe śāṇonmitaṃ kṣipet ..
     kṣīraṃ ghṛtaṃ guḍaṃ tailaṃ mūtraṃ cānyata dravaṃ tathā .
     kalkaṃ cūrṇādikaṃ kvāthe nikṣipet karṣasammitam ..
     tatropaviśya viśrāntaḥ prasannavadanekṣaṇaḥ .
     auṣadhaṃ hema rajataṃ mṛdbhājanaparisthitam ..
     pibet pramannahṛdayaḥ pītvā pātramadhomukham .
     vidhāyācamya salilaṃ tāmbūlādyupayojayet ..
iti bhāvaprakāśaḥ .. anyacca .
     dravyādāpotthitāttoye vahninā paritāpitāt .
     niḥśṛto yo rasaḥ pūtaḥ sa śṛtaḥ samudāhṛtaḥ ..
iti vaidyakam ..

śṛdha, va ḷṅa u parde . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . ktāveṭ .) va, śartsyati śiśṛtsati . ḷ, aśṛdhat . ṅa, śardhate . u, śardhitvā śṛddhvā . pardo'pānotsargaḥ . śṛdhu prahasane iti curādiparasmaipadīdhāturanyairna manyate . prahasanaṃ vidravaḥ . iti govindabhaṭṭaḥ . śardhayati vṛddhaṃ kutsitaśabdairbālaḥ . iti ramānāthaḥ . iti durgādāsaḥ ..

śṛdha, u ña kledane . iti kavikalpadrumaḥ .. (bhvā°ubha°-aka°-seṭ . ktvāviṭ .) u, śaddhitvā śṛddhvā . ña śardhati śardhate . kledanamādrabhāvaḥ . iti durgādāsaḥ ..

śṛdhuḥ, puṃ, (śṛdha + bāhulakāt kuḥ .) buddhiḥ . gudam . iti viśvaḥ ..

śṛdhūḥ, puṃ, (śṛdha + nṛtiśṛdhyoḥ kūḥ . uṇā° 1 . 93 . iti kūḥ .) kutsitaḥ . apānam . iti saṃkṣiptasāroṇādivṛttiḥ ..

[Page 5,135c]
śṝ, gi hiṃsane . iti kavikalpadrumaḥ .. kryā°para°-saka°-seṭ .) gi, śṛṇāti . śīrṇaḥ śīrṇiḥ . iti durgādāsaḥ ..

śekharaṃ, klī, lavaṅgam . iti rājanirghaṇṭaḥ .. śigrumūlam . iti śabdacandrikā ..

śekharaḥ, puṃ, (śikhi gatau + bāhulakāt arapratyayena sādhuḥ .) śikhāvasthitamālyam . ityamaraḥ .. yathā --
     śikhāvinyastamālāyāmāpīḍaḥ śekharo'pi ca .. iti śabdaratnāvalī .. (yathā, māghe . 11 . 46 .
     navakaranikareṇa spaṣṭabandhūkasūnastavakaracitamete śekharaṃ bibhratīva .. śirobhūṣaṇamātram . yathā, kumāre . 7 . 32 .
     babhūva bhasmaiva sitāṅgarāgaḥ kapālamevāmalaśekharaśrīḥ ..) gītasya dhruvaviśeṣaḥ . tallakṣaṇaṃ yathā --
     dvādaśākṣarapādaḥ syāt sa cālpaśubhakṛt prabhoḥ .
     haṃsake ca rase vīre gīyate śekharo dhruvaḥ ..
iti saṅgītadāmodaraḥ .. laghuśekharo yathā --
     laghurgururbhavedyatra sa bhavellaghuśekharaḥ .. iti tatraiva .. (śṛṅgam . yathā, kathāsaritsāgare . 28 . 189 .
     tato'stagiriśekharaṃ vrajati vāsareśe śanaiḥ sakhīṃ punarupāgamapraṇayiṇīṃ samāpṛcchya tām .
     kṣaṇaṃ janitavismayā gaganamārgamutpatya sā jagāma vasatiṃ nijāṃ prasavameva somaprabhā ..
)

śekharī, strī, vandā . iti śabdaratnāvalī ..

śepaḥ, puṃ, (śī + bāhulakāt paḥ .) śephaḥ . iti śabdaratnāvalī .. (yathā, vājasaneyasaṃhitāyāra 19 . 88 .
     vastirna śepo harasā tarasvī ..)

śepālaḥ, puṃ, (śī + vālan . bāhulakāt vakārasya pakāraḥ . ityuṇādivṛttau ujjvaladattaḥ . 4 . 38 . śaivālaḥ . iti śabdaratnāvalī ..

śephaḥ, puṃ, śiśnaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 10 . 7 . 38 .
     vikaṭāḥ kālalambauṣṭhā bṛhacchephāṇḍapiṇḍakāḥ ..)

śephaḥ, [s] klī, (śete retaḥpātānantaramiti . śī + vṛṅśīṅbhyāṃ svarūpāṅgayoḥ puṭ ca . uṇā° 4 . 200 . iti asun . atra kecit pha ceti paṭhanti ityataḥ phaḥ .) śiśnaḥ . ityamaraḥ .. śukapāte sati śete patati iti śephaḥ . śīṅ dhātornāmnīti phaspratyayaḥ . śephasaśepasī śephaśepau śaivaśceti pañca rūpāṇi bhavantītyā cāryāḥ . iti bharataḥ .. (yathā, bṛhatsahi tāyām . 68 . 8 .
     ṛjuvṛttaśephaso laguśirālaśiśnāśca dhanavantaḥ ..)

[Page 5,136a]
śephāliḥ, strī, (śerate iti śephāḥ śayanaśālinastādṛśā alayo bhṛṅgā yatra .) śephālikā . iti śabdaratnāvalī ..

śephālikā, strī, (śephāli + svārthe kan .) puṣpavṛkṣaviśeṣaḥ . śiulī iti bhāṣā .. (yathā --
     śephālikāṃ vidalitāmavalokyaṃ tanvī pāṇān kathañcidapi dhārayituṃ prabhuḥ sā .
     ākarṇya sasprati rutaṃ caraṇāyudhānāṃ kiṃvā vyavasyati na vedmi tapasvinī sā ..
ityūdbhaṭaḥ ..) tatparyāyaḥ . suvahā 2 nirguṇḍī 3 nīlikā 4 . ityamaraḥ .. catvāri śephālikāmātre . śiyalīti khyātanīlapuṣpāyāṃ śephālikāmiti kecit . śephālikādidvayaṃ śephālikāmātre nirguṇḍyādidvayaṃ nīlapuṣpaśephālikāyāmiti kecit . iti taṭṭīkāyāṃ bharataḥ .. śephālī 5 malikā 6 rajanīhāsā 7 niśipuṣpikā 8 . mā śuklā cet śvetasurasa 9 bhūtaveśī 10 . iti śabdaratnāvalī .. śuklāṅgī 11 śītamañjarī 12 vijayā 13 vātāriḥ 14 bhūtakeśī 15 . asyā muṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . rūkṣatvam . vātakaphāṅgamandhivātagudavātādidoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

śephālī, strī, (śephāli + kṛdikārāditi vā ṅīṣ .) śephālikā . iti śabdaratnāvalī .. nīlasindhuvāraḥ . iti bhāvaprakāśaḥ ..

śemuṣī, strī, (śete iti śeḥ mohaḥ . śī + vic ta muṣṇātīti . muṣa steye + mūlavibhujāditvāt kaḥ . gaurāditvāt ṅīṣ . ityamaraṭīkā .) baddhiḥ . ityamaraḥ . 1 . 5 . 1 .. (yathā, rājataraṅgiṇyām . 3 . 206 .
     svinnasya hi viparyeti tattvajñasyāpi śemuṣī .. śela, ṛ cālagatyoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) ṛ, aśiśelat . iti durgādāsaḥ ..

śeluḥ, puṃ, (śelatīti . śela gatau + uḥ .) bahuvārakavṛkṣaḥ . ityamaraḥ .. (yathā, suśrute . 4 . 38 .
     vidārvyairāvatīśeluśālmalīdhavalāṅkurāḥ .. tatphalamapi . yathā, manuḥ . 5 . 6 .
     śeluṃ gavyañca peyūṣaṃ prayatnena vivarjayet ..)

śevaḥ, puṃ, (śete retaḥpātānantaramiti . śī + iṇ śīṅbhyāṃ van . uṇā° 1 . 152 . iti van . meḍhraḥ . ahiḥ . unnate, tri . ityuṇādikoṣaḥ .. (klī, sukham . iti nighaṇṭuḥ . 3 . 6 .. tri, sukhakaram . yathā, ṛgvede . 1 . 58 . 6 .
     mitraṃ na śevaṃ divyāya janmane .. mitraṃ na śevaṃ yathā sakhā sukhakaro bhavati tadvat sukhakaramityarthaḥ . iti tadbhāṣye sāyaṇaḥ ..)

śevadhiḥ, puṃ, (śevaṃ sukhaṃ dhīyate'sminniti . dhā + kaḥ .) nidhiḥ . ityamaraḥ .. (yathā, manuḥ . 2 . 114 .
     vidyā brāhmaṇametyāha śevadhiste'smi rakṣa mām .
     asūyakāya māṃ mādāstathāsyāṃ vīryavattamā ..


śevalaṃ, klī, śaivālam . iti śabdaratnāvalī .. (manuṣyanāma . iti pāṇiniḥ . 5 . 3 . 84 ..)

śevalinī, strī, (śevalaṃ śaivālamasyā astīti . iniḥ .) nadī . iti rājanirghaṇṭaḥ ..

śevālaṃ, klī, (śete jale iti . śī + śīṅo dhuklagvalañ vālanaḥ . uṇā° 4 . 38 . iti vālan .) śaivālam . iti śabdaratnāvalī .. (yathā rājendrakarṇapure . 25 .
     śaṅke paṅke patati yatate bālaśevālamūle kūle lolaḥ kimapi kurute karma vaikuṇṭhakūrmaḥ ..

śevālī, strī, ākāśamāṃsī . iti, rājanirghaḥ ..

śeṣaṃ, klī, (śiṣyate yaditi . śiṣa + ghañ .) prasādaḥ . iti medinī . ṣe, 28 ..

śeṣaḥ, puṃ, (śeṣati saṅkarṣatīti . śiṣa hisāyām + ac .) saṅkarṣaṇaḥ . sa tu baladevaḥ . (yathā, māghe . 2 . 68 .
     niśamya tāḥ śeṣagavī rabhidhātumadhokṣajaḥ .
     śiṣyāya bṛhatāṃ patyuḥ prastāvamādiśat dṛśā ..
śiṣa vadhe + bhāve ghañ .) vadhaḥ . anantaḥ . sa ca sarparājaḥ . iti medinī .. (yathā, kumāre . 3 . 3 . vyādiśyate bhūdharatāmavekṣya kṛṣṇena dehodvahanāya śeṣaḥ ..) tasya dhyānaṃ yathā --
     phaṃṇāsahasrasaṃyuktaṃ caturbāhuṃ kirīṭinam .
     navāmrapallavākāraṃ piṅgalaśmaśrulocanam ..
     pītāmbaradharaṃ devaṃ śaṅgvacakragadādharam .
     karāgre dakṣiṇe padmaṃ gadāṃ tasyāpyadhaḥkare .
     dadhānaṃ sarvalokeśaṃ sarvābharaṇabhūṣitam .
     kṣīrābdhimadhye śrīmantamanantaṃ pūjayettataḥ ..
iti bhaviṣyapurāṇam .. gajaḥ . nāgaḥ . svīkṛtetaravastu . ityajayapālaḥ .. bhagavato dvitīyā mūrtiḥ . yathā --
     ekā bhagavato mūrtirjñānarūpā śivāmalā .
     vāsudevābhidhānā sā guṇātītā suniṣkalā ..
     dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā .
     nihanti sakalāṃścānte vaiṣṇavī paramā tanuḥ ..
iti kaurme 48 adhyāyaḥ .. śeṣaśayanaprakāro yathā --
     anantastatra gatvā tu yatra kṣīrodasāgaraḥ .
     tatra svayaṃ śriyā yuktaṃ suṣupsantaṃ janārdanam ..
     tasyopadhānamakarodananto dakṣiṇāṃ phaṇām .
     uttarāṃ pādayoścakre upadhānaṃ mahābalaḥ .
     tālavṛntaṃ tadā cakre sa śeṣaḥ paścimāṃ phaṇām ..
     svayantu bījayāmāsa śeṣarūpī janārdanam ..
     śaṅkhaṃ cakraṃ nandakāsimiṣudhī dve mahābalaḥ .
     aiśānayātha phaṇayā sa dadhre garuḍaṃ tadā ..
     gavāṃ padmañca śārṅgañca tathaiva vividhāyudham .
     yāni cānyāni tasyāsannāgne yyā phaṇayā dadhau ..
     evaṃ kṛtvā svakaṃ kāya śayanīyaṃ tadā hareḥ .
     bhūtabhavyajagannāthaṃ parāparapatiṃ harim ..
     dadhāra śirasānantaḥ svayameva svakāṃ tanum .
     evaṃ brahmadinasyaiva pramāṇena niśāṃ hariḥ .
     sandhyāñca samadhiprāpya śete nārāyaṇo'vyayaḥ ..
iti kālikāpurāṇe 27 adhyāyaḥ ..

śeṣaḥ, puṃ, klī, (śiṣyate iti . śiṣa + ghañ .) upayuktetaravastu . iti medinī .. śeṣo'vaśiṣṭamavaśiṣṭatā ca śeṣaḥ śeṣañce tyādi . anante tu śeṣaḥ puṃliṅga eva śiṣṭaprayogāt . uktādanyaḥ śeṣaḥ yathā . śaṅkhapadmau nidhivācakau puliṅgau jalaje tūbhayaliṅgau iti sarvānandaḥ . ityamaraṭīkāyāṃ bharataḥ .. * .. ṛṇādiśeṣarakṣaṇanivedho yathā --
     ṛṇaśeṣañcāgniśeṣaṃ śatraśeṣaṃ tathaiva ca .
     punaḥ punaḥ pravardhante tasmāt śeṣaṃ na kārayet ..
iti gāruḍe 116 adhyāyaḥ .. (avaśiṣṭe, tri . yathā, raghuḥ . 4 . 64 .
     apanītaśirastrāṇāḥ śeṣāstaṃ śaraṇaṃ yayuḥ .. tathāca rāmāyaṇe . 2 . 26 . 32 . vandhitavyastvayā nityaṃ yāḥ śeṣā mama mātaraḥ

śeṣatvaṃ, klī, (śeṣasya bhāvaḥ . śeṣa + tva .) upakāritvam pārārthyam . paroddeśyapravṛttikatvam . yathā --
     śeṣatvamupakāritvaṃ draṣyādāvāha vādariḥ .
     pārārthyaṃ śeṣatā tacca sarveṣvastīti jaiminiḥ ..
ityadhikaraṇamālāyāṃ mādhavācāryaḥ .. śeṣasya bhāvaḥ . iti vyākaraṇam .. śeṣarātriḥ, strī, (śeṣā avaśiṣṭā rātriḥ .) rātriśeṣaḥ . tatparyāyaḥ . uccandraḥ 2 aparātraḥ 3 . iti śabdaratnāvalī ..

śeṣā, strī, (śiṣyate'sau . śiṣ + ghaña . ṭāp .) svanirmālyārpaṇam . iti medinī . (yathā, kumāre . 3 . 22 .
     tatheti śeṣāmiva bhartūrājñāmādāya mūrdhnā madanaḥ pratasthe ..)

śaikṣaḥ, puṃ, (śijñāmadhīte iti . śikṣā + aṇ .) prāthamakalpikaḥ . ityamaraḥ .. dve prathamārabdhavedādhyayane . śikṣaṇaṃ śikṣā . semaktāt saroriti aḥ . śikṣā prathamopadeśaḥ tatsāhacaryāt grantho'pi śikṣā tāmadhīyate śaikṣāḥ . ḍhaghe kāditi ṣṇaḥ prathamaṃ śikṣaṇīyaṃ kalpaṃ śāstraṃ adhīyate prāthamakalpikāḥ . iti bharataḥ .. (śikṣā śīlamasyeti . chatrādibhyo ṇaḥ . 4 . 62 . iti ṇaḥ . śikṣāśīle, tri ..)

śaikṣikaḥ, tri, śikṣāśāstravettā . śikṣāṃ vetti adhīte vā ityarthe ṣṇikapratyayena niṣpannaḥ ..

śaikharikaḥ, puṃ, (śikhare prāyeṇa bhavatīti śikhara + ṭhañ .) apāmārgaḥ ityamaraḥ ..

śaikhareyaḥ, puṃ, (śikhare bhavaḥ . śikhara + ḍh2añ .) apāmārgaḥ . iti bharatadhṛtaratnakoṣaḥ ..

śaityaṃ, klī, (śītasya bhāvaḥ śīta + varṇadṛḍhādibhyaḥ ṣyañ ca . 5 . 1 . 123 . iti ṣya ña .) śītalatvam . yathā --
     śaityaṃ nāma guṇastavaiva sahajaḥ svābhāvikī svacchatā kiṃ brumaḥ śucitāṃ bhavanti śucayaḥ sparśena yasyāpare .
     kiṃ vānyat kayayāmi te stutipadaṃ tvaṃ jīvināṃ jīvanaṃ tvañcennīcapathena gacchasi payaḥ kastvāṃ niṣeddhuṃ kṣamaḥ ..
iti lakṣmaṇasenaḥ ..

śaithilyaṃ, klī, (śithila + bhāve ṣyañ .) śithilatvam . śithilasya bhāva ityarthe ṣṇyapratyayena niṣpannam .. (yathā, mārkaṇḍeye . 109 . 22 .
     bhavantu keśāḥ palitāḥ valayaḥ santu me śubhe .
     śaithilyametu me kāyaḥ kṛtakṛtyo'smi mānini ..


śaineyaḥ, puṃ, (śinergotrāpatyamiti . śini + itaścāniñaḥ . 4 . 1 . 122 . iti ḍhak .) sātyakiḥ . sa tu śrīkṛṣṇasārathiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 1 . 8 . 7 .
     āmantrya pāṇḍuputtrāṃśca śainayoddhavasaṃyutaḥ .
     dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ ..
)

śairīyakaḥ, puṃ, nīlajhiṇṭī .. iti ratnamālā .. śaireyako'pi pāṭhaḥ . dantyasādiśca ..

śailaṃ, klī, (śilāyā bhavam . śilā + aṇ .) śaileyam . tārkṣyaśailam . iti medinī .. śilālatu . iti rājanirghaṇṭaḥ ..

śailaḥ, puṃ, (śilāḥ santyatreti . śilā + jyotsnāditvādaṇ .) parvataḥ . ityamaraḥ .. (yathā, raghuḥ . 4 . 71 .
     tato gaurīguru śailamārurohāśvasādhanaḥ .
     vardhayanniva tatkūṭānuddhūtairdhātureṇubhiḥ ..
śilāsambandhini, tri . yathā, bhāgavate . 11 . 27 . 12 .
     śailīdārumayī lauhī lepyā lekhyā ca saikatī manomayī dārumayī pratimāṣṭavidhā smṛtā ..)

śailakaṃ, klī, (śailameva . svārthe kan .) śailajam . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 77 . 10 .
     harītakīśaṅkhaghanadravāmbubhirguḍotpalaiḥ śailakamustakānvitaiḥ .
     navāntapādādivivardhitaiḥ kramāt bhavanti dhūpā bahavo manoharāḥ ..
)

śailagandhaṃ, klī, (śailasya gandho yatra .) śāvaracandanam . iti rājanirghaṇṭaḥ ..

śailagarbhāhvā, strī, śilāvalkā . iti rājanirghaṇṭaḥ ..

śailajaṃ, klī, (śaile parvate jāyate iti . jana + ḍaḥ .) sugandhidravyaviśeṣaḥ . tatparyāyaḥ . śītaśivam 2 śaileyam 3 śilāsanam 4 śileyam 5 śītalam 6 śailam 7 kālānusāryam 8 śailakam 9 vṛddham 10 kālānusāri 11 aśvapuṣpam 12 śailakhyam 13 śilāpuṣpam 14 gṛham 15 itiḍa ratnamālā .. asya guṇāḥ śaileyaśabde draṣṭavyāḥ .. parvatajāte, tri, ..

śailajā, strī, (śaile jāyate'sau iti . jana + ḍaḥ . ṭāp .) saiṃhalī . gajapippalī . iti rājanirghaṇṭaḥ .. durgā . himaśailajatvāt . yathā,
     tat śrutvā bhagavadvākyaṃ vismitā himaśailajā . iti śivarātrivratakathā ..

śailadhanvā [n] (puṃ, (śailavat dṛḍhaṃ dhanurasya . dhanuṣo dhanvannādeśaḥ .) mahādevaḥ . iti trikāṇḍaśeṣaḥ ..

śailadharaḥ, puṃ, (śailasya govaddhanasyadharaḥ .) śrīkṛṣṇaḥ iti dhanañjayaḥ ..

śailaniryāsaṃ, klī, (śailasya niryāsa iva raso yatra .) śaileyam . iti kecit ..

śailapatraḥ, puṃ, (śailavat sugandhi patramasya .) vilvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śailavījaḥ, puṃ, (śailavat kaṭhinaṃ bījamasya .) bhallātakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śailabhittiḥ, strī, (śailānāṃ bhittirbhedo yasyāḥ .) ṭaṅkaḥ . iti jaṭādharaḥ ..

śailarājaḥ, puṃ, (śailānāṃ rājā . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) himālayaparvataḥ . (yathā, kumāre . 7 . 68 .
     mūrdhānamāli kṣitidhāraṇoccamuccaistaraṃ vakṣyati śailarājaḥ ..)

śailarājasutā, strī, (mailarājasya sutā .) durgā yathā --
     arūpā parabhāvatvādvahurūpā kriyātmikā .
     jātā śailendragehe sā śailarājasutā tataḥ ..
iti devīpurāṇe 45 adhyāyaḥ .. (gaṅgā . yathā, mahābhārate . 3 . 109 . 4
     prayācasva mahābāho śailarājasutāṃ nadīm .
     patamānāṃ saritśreṣṭhāṃ dhārayiṣye tripiṣṭapāt ..


śailavalkalā, strī, (śailaṃ śilā valkalaṃ yasyāḥ ..) śilāvalkalā . iti rājanirghaṇṭaḥ ..

śailaśiviraṃ, klī, (śailānāṃśiviramiva samudragarbhe bahuparvatāvasthānatvāttathātvam .) samudraḥ . iti trikāṇḍaśeṣaḥ ..

śailasutā, strī, (śailasya sutā .) pārvatī . yathā --
     mātaḥ śailasutāsapatni vasudhāśṛṅgārahārāvali svargārohaṇavaijayanti bhavatīṃ bhāgīrathīṃ prārthaye .. iti vālmikīyagaṅgāṣṭakam .. jyotiṣmatī . iti rājanirghaṇṭaḥ ..

śailākhyaṃ, klī, (śailamiti ākhyā yasya .) iti ratnamālā ..

śailāgraṃ, klī, (śailasya agram .) śikharam . iti trikāṇḍaśeṣaḥ ..

śailājaṃ, klī, (śailādājāyate iti . ā + jana + ḥ .) śaileyam . iti rājanirghaṇṭaḥ ..

[Page 5,137c]
śailāṭaḥ, puṃ, (śaile aṭatīti . aṭa + ac .) devalaḥ . siṃhaḥ . śuklakācaḥ . kirātaḥ . iti medinī ..

śailādiḥ, puṃ, nadī . yathā --
     nimittānīdṛśān dṛṣṭvā bhūtabhavyabhavo vibhuḥ .
     śailādiṃ prāha vacanaṃ sasmitaṃ śaśiśekharaḥ ..
     hara uvāca .
     nandin jayo'dya bhāvī no na kathañcit parājayaḥ .
     nimittānīha dṛśyante śubhadāni gaṇeśvara ..
     tacchambhuvacanaṃ śrutvā śailādiḥ prāha śaṅkaram .
     kaḥ sandeho mahādeva yat tvaṃ jayasi śātravān ..
) iti vāmane 65 adhyāyaḥ ..

śailālī, [n] puṃ, (śilālinā proktaṃ naṭasūtramadhīte iti . śilāli + pārāśaryaśilālibhyāṃ bhikṣunaṭasūtrayoḥ . 4 . 3 . 110 iti ṇiniḥ .) naṭaḥ . ityamaraḥ ..

śailikyaḥ, puṃ, sarvaliṅgī . iti jaṭādharaḥ ..

śailī, strī, (śīlasyeyamiti . śīla + aṇ . ṅīṣ .) saṅketaḥ . yathā --
     prajñaptiḥ paribhāṣā śailī saṅketasamayakārāśca . iti trikāṇḍaśeṣaḥ .. ācāryāṇāmiyaṃ śailī yat sāmānyenābhidhāya viśeṣeṇa vivṛṇoti . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (śilāpratimā . yathā, rāmāyaṇe . 1 . 64 . 12 .
     yanmāṃ lobhayase rambhe kāmakrodhajayaiṣiṇam .
     daśavarṣasahasrāṇi śailī sthāsyasi durbhage ..
)

śailūṣaḥ, puṃ, śilūṣasyāpatyamiti . śilūṣa + aṇ naṭaḥ . (yathā, māghe . 1 . 69 .
     athopapattiṃ chalanāparo'parāmavāpya śailūṣa ivaiṣa bhūmikām ..) vilvavṛkṣaḥ . ityamaraḥ .. dhūrtaḥ . tāladhārakaḥ . iti śabdaratnāvalī ..

śailūṣikaḥ, puṃ, naṭavṛttyanveṣī . yathā -- vṛttyanveṣī naṭānāntu sa tu śailūṣikaḥ smṛtaḥ .. iti brahmapurāṇoktam .. iti prāyaścittavivekaḥ ..

śailūṣikī, strī, śailūṣikajātistrī . tadgamanaprāyaścittaṃ yathā . saṃvartaḥ . naṭīṃ śailūṣikīṃ caiva rajakīṃ veṇujīvinīm . kāmatastu yadā gaccheccareccāndrāyaṇadvayam .. tataścājñānataścāndrāyaṇam . cāndrāyaṇe dhenvaṣṭakam . iti prāyaścittatattvam ..)

śailendraḥ, puṃ, (śailānāmindraḥ .) himālayaḥ . yathā --
     dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām .
     siṃhasyopariśailendraśṛṅge mahati kāñcane ..
iti devīmāhātmyam ..

śailendrasthaḥ, puṃ, (śailendre tiṣṭhatīti . sthā + kaḥ . bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 5,138a]
śaileyaṃ, klī, (śilāyāṃ bhavam . śilā + ḍhak .) śailajākhyagandhadravyam . śeleyaka iti randūca iti charilā iti ca khyātam . tatparyāyo yathā --
     śeleyaṃ śailajaṃ vṛddhaṃ śilāpuṣpaṃ śilodbhavam .
     sthaviraṃ palitaṃ jīrṇaṃ tathā kālānusāryakam ..
     śilotthañca śilādadruḥ śailājaṃ giripuṣpakam .
     śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayama ..
asya guṇāḥ .
     śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit .
     dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam ..
iti rājanirghaṇṭaḥ .. āṃpa ca .
     śaileyantu śilāpuṣpaṃ vṛddhaṃ kālānusāryakam .
     śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu .
     kaṇḍūkuṣṭhāśmarīdāhaviṣahṛdgudaraktahṛt ..
iti bhāvaprakāśaḥ .. * .. tālaparṇī . saindhavam . iti medinī ..

śaileyaṃ, tri, (śaile bhavam . śaila + ḍhak .) śailasambhavam . iti hemacandraḥ .. śilātulyam . iti śabdaratnāvalī .. (śileva . śilā + śilāyā ḍhaḥ . 5 . 3 . 102 . iti yogavibhāgena ḍhañ ..)

śaileyaḥ, puṃ, (śaile bhavaḥ . śaila + ḍhak .) siṃhaḥ . bhramaraḥ . iti śabdaratnālī ..

śaileyī, strī, (śaile bhavā . śaila + ḍhak . ṅīṣ .) pārvatī . iti trikāṇḍaśeṣaḥ ..

śailodbhavā, strī, (śailāt udbhavo yasyāḥ .) kṣudrapāṣāṇabhedī . iti rājanirghaṇṭaḥ ..

śailyaṃ, tri, (śilā + ṣyañ .) śilāsambandhi . śilāyā idaṃ ityarthe ṣṇyapratyayena niṣpannam ..

śaivaṃ, klī, śaivālaḥ . iti śabdacandrikā .. (śivamadhikṛtya kṛto granthaḥ . śiva + aṇa .) śivapurāṇam . yathā --
     aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate .
     brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃ tathā ..
iti malamāsatattve viṣṇupurāṇam .. (śivasyedamiti . śiva + aṇ .) śivasambandhini, tri (yathā . kathāsaritsāgare . 40 . 89 .
     prāpadāyatanaṃ śaivaṃ nadyāstasyāstaṭasthitam ..) śaivaḥ, puṃ, (śiva + aṇ .) vasukaḥ . dhustūraḥ . iti rājanirghaṇṭaḥ .. ācāraviśeṣaḥ . yathā --
     aṣṭāṅgayogasaṃyukto yajeddevīṃ vidhānataḥ .
     yāvaddhyānaṃ samādhiśca tāvat śaivaḥ pracakṣate ..
ityācārabhedatantram .. * .. śivopāsakaḥ . tatparyāyaḥ . aurdhvaśrotasikaḥ 2 iti trikāṇḍaśeṣaḥ . etadbhedā yathā --
     tataścakāra bhagavān cāturvarṇyaṃ harārcane .
     śāstrāṇi caiṣāṃ mukhyāni nānoktividitānica ādyaṃ śaivaṃ parikhyātamanyat pāśupataṃ mune ! .
     tṛtīyaṃ kālavadanaṃ caturthañca kapālinam ..
     śaiva āsīt svayaṃ śaktirva śiṣṭasya priyaḥ sutaḥ .
     tasya śiṣyo babhūvātha gopāyana iti śrutaḥ ..
     mahāpāśupatastvāsīdbhāradvājastapodhanaḥ .
     tasya śiṣyo'pyabhūdrājā ṛṣabhaḥ somakeśvaraḥ ..
     kālāsyo bhagavānāsīdāpastambastapodhanaḥ .
     tasya śiṣyo vako vaśyo nāmnā krātheśvaro mune ..
     mahāvratī ca dhanadastasya śiṣyaśca vīryavān .
     kullodara iti khyāto jātyā śūdro mahātapāḥ ..
     evaṃ sa bhagavān brahmā pūjanāya śivasya ca .
     kṛtvā tu cāturāśramyaṃ svameva bhavanaṃ gataḥ ..
iti vāmane 6 adhyāyaḥ .. * .. tasya svarūpaṃ yathā . āyāntaṃ śaivamālokyāha .
     śrīmānasāveti jaṭālamaulirvyāghratvagālambitamadhyabhāgaḥ .
     vibhūtisaṃbhūṣitabhāsvadaṅgo rudrākṣamālākalitordhvadehaḥ ..
iti vidvanmodataraṅgiṇyāṃ 2 taraṅgaḥ ..

śaivalaṃ, klī, (śete iti . śī + śīṅo dhuglagvalañ vālanaḥ . uṇā 04 . 38 . iti valañ .) padmakāṣṭham . śaivāle, puṃ, . iti medinī .. (yathā kumāre . 5 . 9 .
     na ṣaṭpadaśreṇibhireva paṅkajaṃ saśaivalāsaṅgamapi prakāśate .. vindhyasamīpadakṣiṇabhāgavartigiriviśeṣaḥ . yathā, rāmāyaṇe . 7 . 88 . 13 .
     śai valasyottare pārśve dadarśa sumahat saraḥ ..)

śaivalinī, strī, (śaivalamasyā astīti . iniḥ .) nadī . ityamaraḥ ..

śaivālaṃ, klī, (śī + bāhulakāt vālañ .) jalajadravyaviśeṣaḥ . śeyālā iti bhāṣā . (yathā, mahābhārate . 4 . 60 . 17 .
     prāvartayannadīṃ ghorāṃ śonitodāṃ taraṅgiṇīm .
     keśaśaivālasaṃvādhāṃ yugānte kālanirmitām ..
) tatparyāyaḥ . jalanīlī 2 śaivalaḥ 3 . ityamaraḥ .. śepālam 4 śevalam 5 śīvalam 6 śepālaḥ 7 jalanīlikā 8 . iti vācaspatiḥ .. jalanīlaḥ 9 . iti mukuṭādayaḥ . iti bharataḥ .. saivālam 10 śebālam 11 vāricāmaraḥ 12 śaivalam 13 salilakuntalam 14 haṭaparṇī 15 ambutālam 16 . iti śabdaratnāvalī .. arakaḥ 17 jalakeśaḥ 18 kāvāram 19 . iti hārāvalī .. jalajam 20 . asya guṇāḥ . śītalatvam . snigdhatvam . santāpavraṇanāśitvañca . iti rājanirghaṇṭaḥ ..

śaivyaḥ, puṃ, śrīkṛṣṇasya ghoṭakaviśeṣaḥ . yathā --
     turagāḥ śaivyasugrīvameghapuṣpabalāhakāḥ . iti trikāṇḍaśeṣaḥ .. (yathā ca mahābhārate . 1 . 221 . 3 .
     rathena kāñcanāṅgena kalpitena yathāvidhi .
     śaivyasugrīvayuktena kiṅkiṇījālamālinā ..
) pāṇḍavasenāpativiśeṣaḥ . yathā -- dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān . purujit kuntibhojaśca śaivyaśca narapuṅgavaḥ .. iti śnībhagavadgītāyām . 1 . 5 . (strī, pratīpasya rājñaḥ patnī . iti mahābhāratam . 1 . 95 . 44 .. sagarasya rājñaḥ patnī . sā tu asamañjaso jananī . yathā, mahābhārate . 3 . 107 . 39 .
     asamañjā iti khyātaḥ sagarasya suto'hyabhūt .
     yaṃ śaivyā janayāmāsa paurāṇāṃ sa hi dārakān .
     galeṣu krośato gṛhya nadyāṃ cikṣepa durbalān ..
śivasambandhini, tri ..

śaiśavaṃ, klī, śiśorbhāvaḥ . (śiśu + igantācca laghupūrvāt . 5 . 1 . 131 . iti aṇa .) bālyam . ityamaraḥ .. yathā,
     śaiśave'bhyastavidyānāṃ yauvane viṣayaiṣiṇām .
     vārddhake munīvṛttīnāṃ yogenānte tanutyajām ..
iti raghuvaṃśe 1 sargaḥ ..

śaiśiraḥ, puṃ, (śiśire ṛtau bhavaḥ . śiśira + aṇ . śyāmacaṭakaḥ . iti rājanirghaṇṭaḥ .. śiśirasambani, tri, . yathā . śrutiḥ . tapastapasyau śaiśirāvṛtuḥ . iti tithyāditattvam ..

śaiṣyopādhyāyikā, strī, (śiṣyopādhyāyānāṃbhāvaḥ karma vā . śiṣyopadhyāya + dvandvamanojñādibhyaśca . 5 . 1 . 133 . iti vuñ .) śiṣyādhyāpanā . iti siddhāntakaumudī ..

śo, ya niśāne . iti kavikalpadrumaḥ .. (divā°para°-saka°-aniṭ .) niśānamihālpīkaraṇam . ya, śyati śattuṃ śūraḥ . iti durgādāsaḥ ..

śokaḥ, puṃ, śuca + ghañ .) cittavikalatā . iṣṭaviyogānucintanam . iti nāgojībhaṭṭaḥ .. bandhvādiviyogajanitā manaḥpīḍā . iti bhāvaprakāśaḥ .. tatparyāyaḥ . manyuḥ 2 śuk 3 . ityamaraḥ .. śucā 4 niśamaḥ 5 . iti śabdaratnāvalī .. śocanam 6 khedaḥ 7 . iti hemacandraḥ .. tannivāraṇaheturyathā --
     bharataṃ patitaṃ dīnaṃ śocantaṃ subhṛśaṃ tadā .
     śocamānaṃ vaśiṣṭhastu vārayāmāsa hetubhiḥ ..
     śocamānastu sasnehā bāndhavāḥ suhṛdastathā .
     pātayanti gataṃ svargādaśrupātena rāghava ..
     bhūridyumno gataḥ svargaṃ puṇyena patitaḥ punaḥ .
     śocito bandhuvargaśca mṛtasne haṃ parityaja ..
iti vahnipurāṇam .. api ca . atha śokāpanodanam . yājñavalkyaḥ ..
     kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān .
     snātānapanudeyustānitihāsaiḥ purātanaiḥ ..
     mānuṣye kadalīstambhe niḥsāre sāramārgaṇam .
     yaḥ karoti sa saṃmūḍho jalavudvudasannibhe ..
     pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvamāgataḥ .
     karmabhiḥ svaśarīrotthaistatra kā parivedanā ..
     gantrī vasumatī nāśamudadhirdaivatāni ca .
     phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati ..
     śle ṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato'vaśaḥ .
     ato na roditavyahi kriyākāryā vidhānataḥ ..
iti śuddhitattvam .. anyacca . śrībhagavānuvāca .
     aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase .
     gatāsūnagatāsaṃśca nānuśocanti paṇḍitāḥ ..
     avyakto'yamacintyo'yamavikāryo'yamucyate .
     tasmādevaṃ viditvainaṃ nānuśocitumarhasi ..
     atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam .
     tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi ..
     jātasya hi dhruvo mṛtyurdhnuvaṃ janma mṛtasya ca .
     tasmādaparihārye'rthe na tvaṃ śocitumarhasi ..
     dehī nityamavadhyo'yaṃ dehe sarvasya bhārata .
     tasmāt sarvāṇi bhūtāni na tvaṃ śocitumarhasi ..
iti śrībhagavadgītāyām 2 adhyāyaḥ ..

śokanāśaḥ, puṃ, (śokasya nāśo yasmāt .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śokahārī, strī, (śokaṃ haratīti . hṛ + aṇ . ṅīṣ .) vanavarvarikā . iti rājanirghaṇṭaḥ ..

śokāriḥ, puṃ, (śokasya ariḥ .) kadambavṛkṣaḥ . iti śabdacandrikā ..

śocanaṃ, klī, (śuc + lyuṭ .) śokaḥ . iti hemacandraḥ .. (śocatīti . śuca śoke + jucaṅkramyadandramyasṛgṛdhīti . 3 . 2 . 150 . iti yuc . śokaśīle, tri ..)

śocanā, strī, śokotpādanā . śoci ṇiṅantāt ṅanapratyayāntādātpratyayaniṣpannā . iti saṃkṣiptasāravyākaraṇam ..

śociḥ, [s] klī, (śucyatyaneneti . śuca + arciśucihusṛpīti . uṇā° 2 . 109 . iti isiḥ .) prabhā . ityamaraḥ .. (yathā, bhāgavate . 3 . 15 . 26 .
     tadviśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ ..)

śociṣkeśaḥ, puṃ, (śocīṃṣi keśā iva yasya . niyataṃ samāse'nuttarapadasthasyeti ṣatvam .) agniḥ . citrakavṛkṣaḥ . ityamaraḥ .. (kvacit vācyaliṅgo 'pi . tathā, ṛgvede . 1 . 45 . 6 .
     śociṣkeśaṃ purupriyāgne havyāya vohlave . śociṣkeśaṃ dīptirūpakeśopetam . iti tadbhāṣye sāyaṇaḥ ..) śocyakaḥ, tri, avaraḥ . kṣudraḥ . iti śabdamālā ..

śoṭīryaṃ, klī, vīryam . iti śabdaratnāvalī ..

śoṭhaḥ, tri, mūrkhaḥ . alasaḥ . iti medinī .. dhūrtaḥ . nīcaḥ . pāparataḥ . iti śabdaratnāvalī ..

śoṇa, ṛ gatau . varṇe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-varṇe aka°-seṭ .) varṇaśceha raktībhāvaḥ . śoṇati sūryaḥ sandhyāyām . iti durgādāsaḥ ..

śoṇaṃ, klī, (śoṇatīti . śoṇa varṇe + pacādyac .) sindūram . rudhiram . iti rājanirghaṇṭaḥ ..

śoṇaḥ, puṃ, (śoṇa varṇe + ac .) raktotpalatulyavarṇaḥ . tatparyāyaḥ . kokanadacchaviḥ 2 . ityamaraḥ .. raktotpalanibhaḥ 3 . iti śabdaratnāvalī .. raktotpalābhaḥ 4 . iti jaṭādharaḥ .. (yathā, bhāgavate . 1 . 11 . 2 .
     sa uccakāśe dhavalodarodaro'pyurukramasyādharaśoṇaśoṇimā ..) nadaviśeṣaḥ . tatparyāyaḥ . hiraṇyavāhuḥ . ityamaraḥ .. hiraṇyavāhaḥ 3 . iti bharataḥ .. sa tu amarakaṇṭakadeśāt pāṭaliputtre gaṅgāyāṃ militaḥ . tajjalaguṇāḥ . rucidatvam . santāpaśoṣāpahatvam . pathyatvam . vahnikaratvam . balakṣīṇāṅgavṛddhipradatvañca . iti rājanirghaṇṭaḥ .. agniḥ . śyonākaḥ . lohitāśvaḥ . kokanadacchāye, tri . iti medinī .. samudraviśeṣaḥ . iti dharaṇiḥ .. raktekṣuḥ . śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (raktavarṇe, tri . yathā, kumāre . 1 . 7 .
     nyastākṣarā dhāturasena yatra bhūjjatvacaḥ kuñjarabinduśoṇāḥ ..)

śoṇakaḥ, puṃ, (śoṇa eva . svārthe kan .) śoṇākavṛkṣaḥ . ityamaraḥ ..

śoṇajhiṇṭikā, strī, (śoṇā raktavarṇā jhiṇṭikā .) raktasaireyaḥ . iti rājanirghaṇṭaḥ ..

śoṇajhiṇṭī, strī, (śoṇā raktavarṇā, jhiṇṭī .) kuruvakaḥ . kaṇṭakinī . iti rājanirghaṇṭaḥ ..

śoṇapatraḥ, puṃ, (śoṇavat raktāni patrāṇi yasya .) raktapunarnavā . iti rājanirghaṇṭaḥ ..

śoṇapadmakaṃ, klī, (śoṇaṃ raktavarṇaṃ padmakam .) rakta kamalam . iti rājanirghaṇṭaḥ ..

śoṇapuṣpakaḥ, puṃ, (śoṇaṃ puṣpaṃ yasya . kan .) kovidāraḥ . iti rājanirghaṇṭaḥ ..

śoṇapuṣpī, strī, (śoṇavat puṣpamasyāḥ . ṅīṣ .) sindūrapuṣpī . iti rājanirghaṇṭaḥ ..

śoṇaratnaṃ, klī, (śoṇaṃ raktavarṇaṃ ratnam .) padmarāgamaṇiḥ . ityamaraḥ ..

śoṇā, strī, (śoṇo raktavarṇo'styasyā iti . ac . ṭāp .) śoṇavarṇayuktā . iti jaṭādharaḥ ..

śoṇākaḥ, puṃ, vṛkṣaviśeṣaḥ . śoṇā iti khyātaḥ . tatparyāyaḥ . śyonākaḥ 2 śukanāsaḥ 3 ṛkṣyaḥ 4 dīrghavṛntaḥ 5 kuṭannaṭaḥ 6 araluḥ 7 svarṇavalkalaḥ 8 dhvāntaśātravaḥ 9 . iti śabdamālā .. maṇḍūkaparṇaḥ 10 patrorṇaḥ 11 naṭaḥ 12 kaṭvakuḥ 13 ṭuṇṭukaḥ 14 śoṇakaḥ 15 aralaḥ 16 . ityamaraḥ .. syonākaḥ 17 araṭuḥ 18 . iti taṭṭīkā ..

śoṇitaṃ, klī, (śoṇa varṇe + ktaḥ .) śoṇa + jātārthe itac vā .) raktam . ityamaraḥ .. (yathā, manuḥ . 11 . 208 .
     śoṇitaṃ yāvataḥ pāṃśūn saṃgṛhṇāti mahītale .
     tāvantyabdasahasrāṇi tatkartā narake vaset ..
) tasyotpattirgarbhasthasya pañcame māsi bhavati . iti sukhabodhaḥ .. kuṅkumam . iti rājanirghaṇṭaḥ ..

śoṇitacandanaṃ, klī, (śoṇitavat candanam .) raktacandanam . iti rājanirghaṇṭaḥ ..

[Page 5,139c]
śoṇitapuraṃ, klī, (śoṇitākhyaṃ puram .) bāṇapuram . iti trikāṇḍaśeṣaḥ ..

śoṇitāhvayaṃ, klī, (śoṇitaṃ āhvayo yasya .) kuṅkumam . iti ratnamālā ..

śoṇitotpalaṃ, klī, (śoṇitavat raktamutpalam .) raktotpalam . iti kecit ..

śoṇī, strī, (śoṇa + śoṇāt prācām . 4 . 1 . 43 . iti ṅīṣa .) raktotpalatulyavarṇā strī . iti vyākaraṇaṃ jaṭādharaśca .. (baḍavā . iti kāśikā ..)

śoṇopalaḥ, puṃ, (śoṇo raktavarṇa upalaḥ .) māṇikyam . iti rājanirghaṇṭaḥ ..

śothaḥ, puṃ, (śavatīti . śu gatau + bāhulakāt than . ityuṇādivṛttau ujjvalaḥ . 2 . 4 .) rogaviśeṣaḥ . tatparyāyaḥ . śophaḥ 2 śvayathuḥ 3 . ityamaraḥ .. śothakaḥ 4 . iti śabdaratnāvalī .. atha śothādhikāraḥ . tatra śothasya viprakṛṣṭaṃ nidānamāha .
     śuddhyāmayābhaktakṛśābalānāṃ kṣārāmlatīkṣṇoṣṇagurūpasevā .
     dadhyāmamṛcchākavirodhipiṣṭagaropasṛṣṭānnaniṣevaṇañca ..
     arśāṃsyaceṣṭā vapuṣo hyaśuddhirmarmopaghāto viṣamā prasūtiḥ .
     mithyopacāraḥ pratikarmaṇāñca nijasya hetuḥ śvayathoḥ pradiṣṭā ..
śuddhirvamanavirekādi . āmayāḥ pāṇḍurogādayaḥ . abhaktaṃ abhojanam . āmaḥ apakvo bhuktasya rasaḥ . piṣṭagaropasṛṣṭānnaṃ piṣṭo yo garaḥ saṃyogajaṃ viṣaṃ tena upasṛṣṭamannam . vapuṣo hyaśuddhiḥ śodhanārhasya vapuṣo'śodhanam . marmopaghātaḥ doṣakṛta eva jñeyaḥ . bāhyahetukṛtastu marmopaghātaḥ āgantujaśothahetureva . viṣamā prasūtiḥ āmagarbhapatanādinā . pratikarmaṇāṃ vamanādīnāṃ pañcakarmaṇām . mithyopacāraḥ asamyakkaraṇam . śvayathoḥ śothasya . nijasya ātmīyasya . sannikṛṣṭasya hetorvātādeḥ . hetuḥ rūkṣoṣṇamadhurādi .. * .. sannikṛṣṭanidānamāha .
     doṣaiḥ puthak dvayaiḥ sarvairabhighātādviṣādapi .
     sarvo hetuviśeṣaistu rūpabhedo navātmakaḥ .. * ..
saṃprāptipūrvakaṃ sāmānyaṃ lakṣaṇamāha .
     raktapittakaphān vāyurduṣṭo duṣṭān vahiḥśirāḥ nītvā ruddhagatistairhi kuryāt tvaṅmāṃsasaṃśrayam utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ ..
     sagauravaṃ syādanavasthitatvaṃ sotsedhamuṣmātha śirātatatvam .
     salomaharṣañca vivarṇatā ca sāmānyaliṅgaṃ śvayathoḥ pradiṣṭam ..
utsedhaḥ unnatatvaṃ kiṃ viśiṣṭamutsedhaṃ ataḥ pūrvoktānnicayāt raktapittakaphavātānāṃ samudāyāt . saṃhataṃ ghanam . tamutsedhaṃ śothamāhurityanvayaḥ .. * .. tasya śothasya kiṃ syādityākāṅkṣayāmāha . anavasthitatvaṃ syādaniyatā sthitiḥ syādityarthaḥ . cikitsāvyatirekeṇāpi nivṛtteḥ . taccānavasthitatvaṃ sagauravaṃ syāt . gauravamapyanavasthitaṃ syāt . atha ca sotsedhaṃ syāt . unnatatvamapyanavasthitaṃ syādityarthaḥ .. * .. vātikaṃ śothamāha .
     carastanustvakparuṣo'ruṇo'sitaḥ prasuptiharṣārtiyuto nimittataḥ .
     praśāmyati pronnatameti pīḍito divā balī syāt śvayathuḥ samīraṇāt ..
caraḥ sañcārī . prasuptiḥ sparśājñatā . harṣo'tra jhinijhinī romāñco vā . artiḥ pīḍā . etadyutaḥ . divāvalīvikṛtiviṣamasamavāyārabdhāt . ataevoktaṃ carakeṇa .
     snehoṣmamardanādyairyaḥ praśāmyet sa ca vātikaḥ .
     yaścāpyaruṇavarṇaḥ syāt śotho naktaṃ praśāmyati .. * ..
paittikamāha .
     mṛduḥ sugandho'sitapītarāgavān bhramajvarasvedatṛṣāmadānvitaḥ .
     ya uṣyate sparśarugakṣirāgakṛt sa pittaśotho bhṛśadāhapākavān ..
uṣyate santapyate . bhṛśadāhapākavān bhṛśadāho yaḥ pākastadyuktaḥ .. * .. ślaiṣmikamāha .
     guruḥ sthiraḥ pāṇḍararocakānvitaḥ prasekanidrā vamivahnimāndyakṛt .
     sa kṛcchrajanmapraśamo nipīḍito na connamedrātrivalīkaphātmakaḥ .. * ..
dvandvajamāha . nidānākṛtisaṃsargāt jñeyaḥ śotho dvidoṣajaḥ .. sānnipātikamāha . sarvākṛtiḥ sannipātācchotho vyāmiśralakṣaṇaḥ vyāmiśralakṣaṇa ityukte sarvākṛtiriti uktavātajādiśothasakalalakṣaṇaniyamārtham .. * .. abhighātajamāha .
     abhighātena śastrādicchedabhedakṣatādibhiḥ .
     himānilodadhyanilairbhallātakapikacchujaiḥ ..
     rasaiḥ śūkaiśca saṃsparśāt śvayathuḥ syādvisarpavān .
     bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ ..
chedaḥ khaḍgādinā bhedaḥ pāṣāṇādinā kṣataṃ śarādinā nāḍībraṇādi ca . ādiśabdena laguḍaprahārādi gṛhyate . bhallātajaiḥ rasaiḥ . kapikacchujaiḥ śūkaiḥ . visarpavān prasaraṇaśīlaḥ . pittalakṣaṇaḥ paittikaśothalakṣaṇaṇaḥ .. * .. viṣajamāha .
     viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt .
     daṃṣṭrādantanakhāghātādaviṣaprāṇināmapi ..
     viṇmūtraśukropahatamalavadvastrasaṃkaṭāt .
     viṣavṛkṣānilasparśāt garayogāvacūrṇanāt ..
     mṛduścalo'valambī ca śīghro bahurujākaraḥ .
parisarpaṇaṃ śarīropari sañcaraṇam . daṃṣṭrādviguṇī kṛtā dantāvalī . cau ha iti loke . dantā agre bhavāḥ . aviṣaprāṇināmapītyanena daṃṣṭrā dantanakhānāṃ svabhāvādeva saviṣatvamuktam . kintu sarpādiviṣaṃ mārakaṃ bhavati . aviṣaprāṇināṃ daṃṣṭrādiviṣaṃ śothavyathādikaraṃ bhavatīti viśeṣaḥ viṇmūtretyādiviḍādyupahataṃ malinañca yadvastram tathā saṅkaraḥ saṃmārjanīniḥkṣipto dhūlyādiḥteṣāṃ samparkāt . garayogāvacūrṇanāt garaḥ saṃjogajaṃ viṣaṃ tasya yogo yasya tena vastunāvadhūnanāt . avalambī lambamānaḥ . ayamapyāgantujastathāpi sāmānyāgantujaśothacikitsāto'sya viśiṣṭacikitsābhidhānāt pṛthaka paṭhitaḥ .. * .. yatra sthitā doṣā yatra śothaṃ kurvanti tadāha .
     doṣāḥ śvayathumūrdhaṃhi kurvantyāmāśaye sthitāḥ .
     pittāśayasthā madhye tu varcasthānagatāstvadhaḥ ..
     kṛtsraṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā .
ūrdhaṃ uraḥprabhṛtyūrdham . madhye pakkāśayamadhye . aghaḥ pakvāśayādadhaḥ .. * .. upadravānāha .
     śvāsaṃ pipāsā chardiśca daurbalyaṃ jvara eva ca .
     yasya cānne rucirnāsti śothinaṃ taṃ vivarjayet ..
kaṣṭasādhyatvādikamāha .
     yo madhyadeśe śvayathuḥ sa kaṣṭaḥ sarvagaśca yaḥ .
     ardhāṅge'riṣṭabhūtaśca yaścordhaṃ parisarpati ..
madhyadeśe uraḥpakvāśayamadhye . sarvagaḥ sakalaśarīrabhavaḥ . sarvaja iti pāṭhe sānnipātikaḥ . ardhāṅge ardhanārīśvarākāre . yasvordhvaṃ parisarpatīti puruṣaviṣayam . tathā ca .
     ūrdhagāmī naraṃ padbhyāmadhogāmī mukhāt striyam .
     ubhayaṃ vastisaṃjātaḥ śotho hanti na saṃśayaḥ ..
ūrdhagāmī mukhagāmī . tathā ca tantrāntare .
     pādapravṛttaḥ śvayathurnṛṇāṃ yaḥ prāpnu yānmukham .. iti .. sa na sidhyatīti śeṣaḥ . adhogāmī pādagāmī . tathā ca tantrāntate . strīṇāṃ vaktrāt padaṃ yāti vastijaśca na sidhyati . iti .. ubhayaṃ naraṃ nārīñca . aparañca .
     ananyopadravakṛtaḥ śothaḥ pādasamutthitaḥ .
     puruṣaṃ hanti vā nāroṃmukhajo vastijo dvayam ..
ayamarthaḥ . pādasamutthitaḥ pādābhyāmutthito mukhagāmīti yāvat śothaḥ puruṣaṃ hanti sa kiṃ viśiṣṭaḥ ananyopadravakṛtaḥ . śophādanye vyādhayo 'tīsāragrahaṇyarśaḥprabhṛtayaḥ teṣāmupadravaiḥ kṛtaḥ . tadupadraveṇa jāta ityarthaḥ . na anyopadravakṛtaḥ . ananyopadravakṛtaḥ . arthāt svahetubhireva jātaḥ . śothavyādhireva tu punarmukhajaḥ mukhājjātaḥ padagāmīti yāvat nārīṃ hanti . so'pyananyopadravakṛta eva . vastijaḥ dvayaṃ puruṣaṃ nārīñca hanti so'pyananyopadravakṛta eva .. * .. atha śothasya cikitsā .
     śuṇṭhīpunarnavairaṇḍapañcamūlīśṛtaṃ jalam .
     vātike śvayathau śastaṃ pānāhāraparigrahaiḥ .. * ..
     paṭolatriphalāriṣṭadārvīkvāthaḥ sagugguluḥ .
     hanti pittakṛtaṃ śothaṃtṛṣṇājvarasamanvitam .. * ..
     snu kkṣīrabhāvitāḥ kṛṣṇā pathyā mūtreṇa vā yutāḥ yojitāḥ śamayantyāśu śothaṃ śleṣmasamutthitam ..
     miśre miśrakriyāṃ kuryāt sarvaje sarvameva hi .
     vilvapatrarasaṃ pūtaṃ śoṣaṇaṃ tribhave pibet .. * ..
     śothe tvāgantuje kuryāt sekalepādiśītalam .
     bhallātakyā harecchothaṃ satilā kṛṣṇamṛttikā .
     mahiṣyā navanītañca lepāddagdhatilānvitam ..
atra dugdhaṃ mahiṣyā eva . yata āha .
     mahiṣīkṣīrasaṃpiṣṭairnavanītasamanvitaiḥ .
     tilairliptaḥ samaṃ yāti śotho bhallātakotthitaḥ ..
     yaṣṭidugdhatilairlepo navanītena saṃyutaḥ .
     śothamāruskaraṃ hanti cūrṇaiḥ śāladalasya ca ..
viṣajaśothacikitsā tu viṣacikitsāyāṃdraṣṭavyā tratha sāmānyacikitsā .
     pathyā niśā bhārgyamṛtāgnidārvīpunarnavā dāru mahauṣadhañca .
     kvāthaṃ prapīyodarapāṇipādamukhāgataṃ hantyacireṇa śotham ..
iti pathyādikvāthaḥ .. * .. phalatrikodbhavaṃ kvāthaṃ gomūtreṇaiva sādhayet . vātaśleṣmabhavaṃ śothaṃ hanyādvṛṣaṇasambhavam .. * .. vṛścīvadevadrumanāgareṇa dantī trivṛtryūṣaṇacūrṇakairvā . dugdhaṃ susiddhaṃ vidhinā nipītaṃ gītaṃ paraṃ śothaharaṃ bhiṣagbhiḥ .. vṛścīvaḥ varṣābhūḥ .. * ..
     keśastathārkavarṣābhūrnimbakvāthena śothahṛt .
     gomūtreṇāpi kurvīta sukhoṣṇe nāvasecanam .. * ..
     punarnavā dāru śuṇṭhī śigruḥ siddhārthakastathā .
     amlapiṣṭaḥ sukhoṣṇo'yaṃ pralepaḥ sarvaśothahṛt ..
     guḍārdrakaṃ vā guḍanāgaraṃ vā guḍābhayāṃ vā guḍapippalīṃ vā karṣābhivṛddhyā tripalapramāṇaṃ khādennaraḥ pakṣamathāpi māsam ..
     śothapratiśyāyagalāsyarogān saśvāsakāsārucipīnasādīn jīrṇajvarārśograhaṇīvikārān hanyāt tathānyān kaphavātarogān .. * ..
     viśvaṃ guḍena tulyaṃ vṛścīvarasānupānamadhyastam .
     vinihanti sarvaśothaṃ ghanavṛndaṃcaṇḍavāyuriva .. * ..
     kaṇānāgarajaṃ cūrṇaṃ saguḍaṃ śothanāśanam .
     āmājīrṇapraśamanaṃ śūlaghnaṃ vastiśodhanam .. * ..
     guḍāt palatrayaṃ grāhyaṃ śṛṅgaberaṃ palatrayam .
     śaṅgaberasamā kṛṣṇā lohaviṭtilayoḥ palam ..
     cūrṇametat samuddiṣṭaṃ sarvaśvayathunāśanam ..
iti guḍādivaṭikā .
     mānakakvāthakalkābhyāṃ ghṛtaprasthaṃ vipācayet ekajaṃ dvandvajaṃ śothaṃ tridoṣañca vyapohati .. iti mānakaghṛtama ..
     śuṣkamūlavarṣābhūdārurāsnāmahauṣadhaiḥ .
     pakvamabhyañjanāttailaṃ saśūlaṃ śvayathuṃ haret ..
śuṣkamūlakatailam . iti śothādhikāraḥ . iti bhāvaprakāśaḥ ..

śothakaḥ, puṃ, (śotha eva . svārthe kan .) śothaḥ . iti śabdaratnāvalī ..

śothaghnī, strī, (śothaṃ hantīti . han + amanuṣyakartake ca . 3 . 2 . 53 . iti ṭak .) punarnavā . ityamaraḥ . śālaparṇī . iti rājanirghaṇṭaḥ .. śothanāśake, tri ..

śothajit, puṃ, (śothaṃ jayatīti . ji + kvip .) bhallātakaḥ . iti trikāṇḍaśeṣaḥ ..

śothajihmaḥ, puṃ, (śothe jihmaḥ kuṭila iva . tannāṃśakatvāt .) punarnavā . iti trikāṇḍaśeṣaḥ ..

śothahṛt, puṃ, (śothaṃ harati nāśayatīti . hṛ + kvip .) bhallātakaḥ . iti ratnamālā .. śophahārake, tri ..

śodhanaṃ, klī, (śodhayatīti . śudha + ṇic + lyuḥ ) kaṅkuṣṭham . iti rājanirghaṇṭaḥ .. (śudha + bhāve lyuṭ .) śaucam . iti śudhadhātvarthadarśanāt .. (prāyaścittam . yathā, manuḥ . 11 . 161 .
     abhojyamannaṃ nāttavyamātmanaḥ śuddhimicchatā .
     ajñānabhuktantūttāryaṃ śodhyaṃ vāpyāśu śodhanaiḥ ..
) viṣṭhā . iti śabdacandrikā .. kāsīsam . iti rājanirghaṇṭaḥ .. vihitāvihitamāsādivicāraṇam . yathā --
     sūryagrahaṇakālena samāno nāsti kaścana .
     tatra yadyat kṛtaṃ sarvamanantaphaladaṃ bhavet .
     na māsatithivārādiśodhanaṃ sūryaparvaṇi ..
iti malamāsatattvam .. * .. dhātunirdoṣīkaraṇam . yathā --
     pattalīkṛtapatrāṇi hemno vahrau pratāpayet .
     niṣiñcettaptataptāni tailacakre ca kāñjike ..
     gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā .
     evaṃ hemnaḥ pareṣāñca dhātūnāṃ śodhanaṃ bhavet .. * ..
vraṇādipariṣkaraṇam . yathā --
     vraṇasya tvaviśuddhasya kvāthaḥ śuddhikaraḥ paraḥ .
     paṭolanimbapatrasya sarvatraiva prayujyate ..
     vātike daśamūlānāṃ kṣīriṇāṃ paittike vraṇe .
     āragvadhādeḥ kaphaje kaṣāyaḥ śodhanaṃ hitam ..
api ca .
     aṣṭamenāṃśaśeṣeṇa caturthenārdhakena vā .
     athavā kvāthanenaiva siddhamuṣṇodakaṃ vadet .
     ślesmāmavātamedoghnaṃ vastiśodhanadīpanam ..
iti ca bhāvaprakāśaḥ .. * .. likhitapatrādeḥ pramāṇīkaraṇam . yathā . lekhyaśodhanamāha kātyāyanaḥ .
     svahastalekhyasandehe jīvato vā mṛtasya ca .
     tat svahastakṛtairanyaiḥ patraistallekhyanirṇayaḥ .. *
viruddhalikhitasya śuddhīkaraṇam . thathā . tacchodhanamāha bṛhaspatiḥ .
     nyūnādhikaṃ pūrvapakṣaṃ tāvadvādī viśodhayet .
     na dadyāduttaraṃ yāvat pratyarthī sabhyasannidhau ..
kātyāyanaḥ .
     śodhayet pūrvapakṣantu yāvannottaradarśanam .
     uttareṇāvaruddhasya nivṛttaṃ śodhanaṃ bhavet ..
iti vyavahāratattvam .. * .. aṅkhasya haraṇam . yathā -- bhājyāddharaḥ śudhyati yadguṇaḥ syādantyāt phalaṃ tat khalu bhāgahāre . samena kenāpyapavartya hārabhājyau bhajedvā sati sambhave tu .. iti līlāvatī .. anyat śuddhiśabde draṣṭavyam ..

śodhanaḥ, puṃ, (śodhayatīti . śudha + ṇic + lyuḥ .) nimbūkaḥ . iti rājanirghaṇṭaḥ ..

śodhanaḥ, tri, (śodhayatīti . śudha + ṇic + lyuḥ .) śuddhikārakaḥ . yathā --
     mahāsāntapanaḥ śuddhyai taptakṛcchrastu pāvanaḥ .
     jalopavāsakṛcchrastu brahmakūrcastu śodhanaḥ ..
iti prāyaścittatattvadhṛtaviśvāmitravacanam .. yathā ca . tailasaindhavayaṣṭyāhvanimbapatraniśāyugaiḥ . trivṛdghanayutaiḥ piṣṭaiḥ pralepo braṇaśodhanaḥ .. iti bhāvaprakāśaḥ ..

śodhanī, strī, (śodhyate'nayeti . śudha śauce + ṇic + karaṇe lyuṭ . ṅīp .) saṃmārjanī . ityamaraḥ .. tāmravallī . nīlī . iti rājanirghaṇṭaḥ ..

śodhanībījaṃ, klī, (śodhanyā bījamiva bījaṃ yasya .) jayapālaḥ . iti rājanirghaṇṭhaḥ ..

śodhanīyaḥ, tri, śodhitavyaḥ . śodhyaḥ . śudhadhātoranīyapratyayena niṣpannaḥ .. (yathā, kathāsaritsāgare . 53 . 141 .
     bhuktaṃ mayā tadannaṃ yatśodhanīyaṃ mayāpi tat ..

śodhitaṃ, tri, (śodhyate smeti . śudha + ṇic + ktaḥ . makṣikādyapanayanenakṛtaśodhanavyañjanādi . tatparyāyaḥ . saṃmṛṣṭam 2 . ityamarabharatau .. api ca .
     vyañcane keśakīṭādiśuddhe saṃmṛṣṭaśodhite .. iti śabdaratnāvalī .. apanītamalam . tatparyāyaḥ . niniktam 2 mṛṣṭam 3 niḥśodhyam 4 anavaskaram 5 . ityamarabharatau ..

śophaḥ, puṃ, (śu gatau . vāhulakāt phaḥ .) śothaḥ . ityamaraḥ .. (yathā, suśrute . 1 . 14 .
     tadduṣṭaṃ śoṇitamanirhriyamāṇaḥ kaṇḍūśopharāgadāhapākavedanā janayet ..)

śophaghnī, strī, (śophaṃ hantīti . hana + ṭak . ṅīp .) śālaparṇī . raktapunarnavā . iti rājanirghaṇṭaḥ ..

śophanāśanaḥ, puṃ, (śophaṃ nāśayatīti . naśa + ṇic + lyaḥ .) nīlavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śauthanāśake, tri ..

śophahṛt, puṃ, (śophaṃ haratīti . hṛ + kip .) bhallātakaḥ . iti bhāvaprakāśaḥ .. śothahārake, tri ..

[Page 5,141c]
śobhanaṃ, klī, (śobhate iti . śubha + lyuḥ .) padmam . iti śabdacandrikā .. (śubha + bhāve lyuṭ . śubham . yathā, bhāgavate . 5 . 19 . 21 .
     aho vataiṣāṃ kimakāri śobhanaṃ prasanna eṣāṃ sviduta svayaṃ hariḥ ..)

śobhanaḥ, puṃ, (śubha + lyuḥ .) grahaḥ . iti dharaṇiḥ .. viṣkambhādisaptaviṃśatiyogāntargatapañcamayonaḥ . iti medinī .. tatra jātaphalam .
     syācchobhanaḥ śobhanayogajanmā dakṣo vipakṣapratilabdhavittaḥ .
     saduttaraścāruvapuḥ suṃdhīraḥ saṃmānayukto manujaḥ pravīṇaḥ ..
iti koṣṭhīpradīpaḥ ..

śobhanaḥ, tri, (śobhate iti . śubha + lyuḥ .) sundaraḥ . iti medinī .. asya paryāyo manojñaśabde draṣṭavyaḥ ..

śobhanakaḥ, puṃ, (śobhate iti . śubha + lyuḥ . tataḥ kan .) śobhāñjanavṛkṣaḥ . iti śabdacandrikā .. śobhanaśabdakārake, tri ..

śobhanā, strī, (śobhana + ṭāp .) haridrā . gorocanā . iti rājanirghaṇṭaḥ ..

śobhā, strī, śobhante'nayā . (śubha + karaṇe ghañ . ṭāp .) dīptiḥ . tatparyāyaḥ . kāntiḥ 2 dyutiḥ 3 chaviḥ 4 . ityamaraḥ .. dyutī 5 chavī 6 iti taṭṭīkā .. abhikhyā 7 . iti jaṭādharaḥ .. śubhā 8 bhāḥ 9 śrīḥ 10 bhāsā 11 bhā 12 iti śabdaratnāvalau .. suṣamā 13 chāyā 14 vibhā 15 dṛkpriyā 16 bhānam 17 bhātiḥ 18 kamā 19 ramā 20 . iti rājanirghaṇṭaḥ .. tasyā lakṣaṇam .
     sā śobhā rūpabhogādyairyat syādaṅgavibhūṣaṇam .
     śobhaivakāntirākhyātā manmathāpyāyanojjvalā ..
ityujjvalanīlamaṇiḥ .. * .. gopīviśeṣaḥ . yathā --
     dṛṣṭastvaṃ śobhayā gopyā yuktaścandanakānane .
     sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tvayā ..
     śobhā dehaṃ parityajya jagāma candramaṇḍalam .
     tatastasyāḥ śarīrañca snigdhaṃ tejo babhūva ha ..
     saṃvibhajya tvayā dattaṃ hṛdayena vidūyatā .
     ratnāya kiñcit svarṇāyakiñcinmaṇivarāya ca ..
     kiñcit strīṇāṃ mukhābjebhyaḥ kiñcidabjāya kiñcana .
     kiñcit kiśalayebhyaśca puṣpebhyaścāpi kiñcana ..
     kiñciccandanapaṅke bhyastoyebhyaścāpi kiñcana .
     kiñcit phalebhyaḥ śasyebhyaḥ supakke bhyaśca kiñcana .
     kiñcinnūtanavastrebhyo dugdhe bhyaścāpi kiñcana ..
iti brahmavaivarte prakṛtikhaṇḍe 9 adhyāyaḥ .. * .. haridrā . gorocanā . iti rājanirghaṇṭaḥ ..

śobhāñjanaḥ, puṃ, (śobhaṃ ruciraṃ añjanaṃ yasmāt .) vṛkṣaviśevaḥ . śajinā iti bhāṣā . tatparyāyaḥ . śigruḥ 2 tīkṣṇagandhakaḥ 3 akṣīvaḥ 4 mocakaḥ 5 . ityamaraḥ .. tīkṣṇagandhaḥ 6 sutīkṣṇaḥ 7 ghanapallavaḥ 8 śvetamaricaḥ 9 . iti jaṭādharaḥ .. tīkṣṇaḥ 10 gandhaḥ 11 gandhakaḥ 12 kākṣīvakaḥ 13 ākṣīvaḥ 14 śubhāñjanaḥ 15 strīcittahārī 16 draviṇanāśanaḥ 17 . iti śabdaratnāvalī .. kṛṣṇagandhā 18 mūlakaparṇī 19 . iti ratnamālā .. nīlaśigruḥ 20 janapriyaḥ 21 mukhamodaḥ 22 kṛṣṇaśigruḥ 23 cakṣuṣyaḥ 24 rucirāñjanaḥ 25 . asya guṇāḥ . tīkṣṇatvam . kaṭutvam . svādutvam . uṣṇatvam . picchilatvam . jantuvātārtiśūlanāśitvam . cakṣurhitatvam . rocanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     śobhāñjanaḥ kaṭustiktaḥ śothavidradhigulmanut . iti rājavallabhaḥ .. anyacca . atha śobhāñjanaḥ śyāmaḥ śvetaḥ raktaśca .
     śobhāñjanaśigrutīkṣṇagandhakākṣīvamocakāḥ .
     tadbījaṃ śvetamaricaṃ madhuśigraḥ salohitaḥ ..
     śigruḥ kaṭuḥ kaṭuḥ pāke tīkṣṇoṣṇo madhuro laghuḥ .
     dīpano rocano rūkṣaḥ kṣavastikto vidāhakṛt ..
     saṃgrāhyaśukralo hṛdyaḥ pittaraktaprakopaṇaḥ .
     cakṣuṣyaḥ kaphavātaghno vidradhiśvayathukṛmīn ..
     medopacīviṣaplīhagulmagaṇḍavraṇān haret .
     śvetaḥ proktaguṇo jñeyo viśeṣāddāhakṛdbhavet ..
     plīhānaṃ vidradhiṃ hanti vranaghnaḥ pittaraktakṛt .
     madhuśigruḥ proktaguṇo viśeṣāddīpanaḥ saraḥ .
     śigruvalkalapatrāṇāṃ svarasaḥ paramārtihṛt .. * ..
     kṣakṣuṣyaṃ śigrujaṃ bīñaṃ tīkṣṇoṣṇaṃ viṣanāśanam .
     savṛṣyaṃ kaphavātaghnaṃ tannasyena śiro'rtinut ..
     śigru śākaṃ himaṃ svādu cakṣuṣyaṃ vātapittahṛt .
     bṛṃhaṇaṃ śukrakṛt snigdhaṃ rucyaṃ madakṛmipraṇut ..
asya puṣpaguṇāḥ .
     śigroḥ puṣpantu kaṭukaṃ tīkṣṇoṣṇaṃ snāyuśothanut .
     kṛmihṛt kaphavātaghnaṃ vidradhiplīhagulmajit ..
asya phalaguṇāḥ .
     śobhāñjanaphalaṃ svādu kaṣāyaṃ kaphapittanut .
     śūlakuṣṭhakṣayaśvāsagulmahṛt dīpanaṃ param ..
iti bhāvaprakāśaḥ .. atha raktaśobhānaparyāyaḥ .
     suraṅgī svādugandhā ca madhulagnaḥ śubhāñjanaḥ .. iti ratnamālā .. anyacca .
     raktaśobhāñjane tulyau madhuśigru madhudravau . iti śabdaratnāvalī .. asya puṣpaguṇāḥ .
     madhuśigrostvakṣihitaṃ raktapittaprasādanam .. iti bhāvaprakāśaḥ .. anyat raktaśigru śabde draṣṭavyam ..

śolī, strī, vanaharidrā . iti rājanirghaṇṭaḥ .

śoṣaḥ, puṃ, (śuṣ + bhāve ghañ . śoṣanam . iti medinī .. (śuṣyatyaneneti . śuṣ + karaṇe ghañ .) yakṣmarogaḥ . ityamaraḥ .. tadrogasyaupadhaṃ yathā --
     vayā trikaṭukañcaiva karañjaṃ devadāru ca .
     mañciṣṭā triphalā śvetā śirīṣo rajanīdvayam priyaṅgunimbatrikaṭu gomūtreṇāvagharṣitam .
     nasyamālepanañcaiva snānamudvartanaṃ tathā ..
     apasmāraviṣonmādaśoṣālakṣmījvarāpaham .
     bhūtebhyaśca bhayaṃ hanti rājadvāre ca śāmanam ..
iti gāruḍe 199 adhyāyaḥ ..

śoṣaṇaṃ, klī, (śuṣ + lyuṭ .) rasākaṣaṇam . coṣaṇa iti bhāṣā . tatparyāyaḥ . rasādanam 2 . iti hemacandraḥ .. sne harahitīkaraṇam . yathā --
     śoṣaṇena śarīrasya tapasādhyayanena ca .
     pāpakṛnmucyate pāpāddānena ca damena ca ..
iti prāyaścittatattvam .. śuṇṭhī . iti rājanirghaṇṭaḥ ..

śoṣaṇaḥ, puṃ, (śoṣayatīti . śuṣa + ṇic + lyuḥ .) kāmadevasya bāṇaviśeṣaḥ . yathā --
     unmādanaḥ śoṣaṇaśca tāpanaḥ stambhanastathā . iti jaṭādharaḥ .. śyonākavṛkṣaḥ . iti bhāvaprakāśaḥ .. (śoṣaṇakārake, tri ..)

śoṣasambhavaṃ, klī, (śoṣāya rasākarṣaṇāya sambhavo yasya .) pippalīmūlam . iti rājanirghaṇṭaḥ ..

śoṣāpahā, strī, (śoṣaṃ apahantīti . hana + ḍaḥ ṭāp .) klītanakam . iti rājanirghaṇṭaḥ .. śoṣanāśake, tri ..

śoṣitaḥ, tri, (śuṣa + ṇic + ktaḥ .) kṛtaśoṣaṇaḥ . yathā --
     ātāpirbhakṣito yena vātāpiśca mahāsuraḥ .
     samudraḥ śoṣito yena sa me'gastyaḥ prasīdatu ..
iti malamāsatattvam ..

śaukaṃ, klī, (śukānāṃ samūhaḥ . śuka + khaṇḍikādibhyaśca . 4 . 2 . 45 . ityañ .) śukagaṇaḥ . ityamaraḥ .. strīṇāṃ karaṇam . iti medinī ..

śaukaraṃ, klī, (śūkarasyedamiti . śūkara + aṇ .) tīrthaviśeṣaḥ . yathā -- varāha uvāca .

śaukaravaṃ, klī, (śūkarasyedamiti . śūkara + aṇ .) tīrthaviśeṣaḥ . yathā -- varāha uvāca .
     śṛṇu me paramaṃ guhyaṃ yattvayā paripṛcchitam .
     mama kṣetraṃ parañcaiva śuddhaṃ bhāgavatapriyam ..
     paraṃ kokāmukhaṃ sthānaṃ tathā kubjāmrakaṃ param .
     paraṃ śaukaravaṃ sthānaṃ sarvasaṃsādamokṣaṇam ..
     yatra saṃsthā ca me dedi hyuddhṛtāsi rasātalāt .
     yatra bhāgīrathī gaṅgā mama śaukarave sthitā ..
     dharaṇyuvāca .
     keṣu lokeṣu yāntīśa śaukare ye mṛtāḥ prabho ! .
     kiṃ vā puṇyaṃ bhavettatra snātasya pibatastathā ..
     kati tīrthā viśālākṣa . kṣetre śaukarave tava .
     dharmasaṃsthāpanārthāya tadviṣṇo ! vaktumarhasi ..
     varāha uvāca .
     śṛṇu tattve na me devi ! yattvaṃ māṃ paripṛcchasi .
     kāṃ gatiṃ te prapadyante narā śaukarave mṛtāḥ ..
     teṣāṃ snānasya vai puṇyaṃ gatasyaiva mṛtasya vā .
     tatra yāni ca tīrthāni mama saṃsthānasaṃsthitāḥ ..
     śṛṇu puṇyaṃ mahābhāge mama kṣetreṣu sundari .
     prāpnu vanti mahābhāge gatvā śaukaravaṃ prati ..
     daśa pūrvāparāṃścāpi aparān sapta pañca ca .
     svargaṃ gacchanti te tatra ye mṛtāsteṣu jantavaḥ ..
     gamanādeva suśroṇi ! mukhasya mama darśanāt .
     saptajanmāntare bhadre jāyate vipule kule ..
     dhanadhānyasamṛddheṣu rūpavān guṇavān śuciḥ .
     madbhaktaścaiva jāyete mama karmaparāyaṇaḥ ..
     evaṃ vai mānuṣo bhūtvā aparādhavivarjitaḥ .
     gamanaṃ tasya kṣetrasya maraṇaṃ tatra kāraṇam ..
     ye mṛtāstatra suśroṇi kṣetre śaukarave mama .
     śaṅkhacakragadāpadmacaturhastāścaturbhujāḥ .
     tyaktvā kalevaraṃ tūrṇaṃ mama lokāya gacchati ..
iti vārāhe śaukaratīrthamāhātmye ādityavarapradānagṛdhrajambukopākhyānanāmādhyāyaḥ ..

śauktikeyaṃ, klī, (śuktikāyāṃ bhavamiti . śuktikā + ḍhak .) muktā . iti rājanirghaṇṭaḥ ..

śaukteyaṃ, klī, (śuktau bhavabhiti . śukti + ḍhak .) muktā . iti rājanirghaṇṭaḥ .. śuktisambandhini, tri ..

śauklyaṃ, klī, (śuklasya bhāvaḥ . śuka + varṇadṛḍhādibhyaḥ ṣyañ ca . 5 . 1 . 123 . iti ṣyaña .) śuklatā yathā --
     palitaṃ jarasā śauklyaṃ keśādau visrasā jarā . ityamaraḥ .. (yathā, bṛhatsaṃhitāyām . 4 . 3 .
     tyajato'rkatalaṃ śaśinaḥ paścādavalambate yathā śauklyam ..)

śaucaṃ, klī, (śucerbhāvaḥ . śuci + igantācca laghu pūrvāt . 5 . 1 . 131 . ityaṇ .) śucitā . śucitvam . śuddhiḥ . tasya lakṣaṇādi yathā --
     abhakṣyaparihārastu saṃsargaścāpyaninditaiḥ .
     svadharme ca vyavasthānaṃ śaucametat prakīrtitam ..
ityekādaśītattve bṛhaspativacanam .. anyacca .
     sarveṣāmeva śaucānāmarthaśaucaṃ viśiṣyate .
     yo'rthārthairaśuciḥ śaucānna mṛdā vāriṇā śuciḥ ..
     satyaśaucaṃ manaḥśaucaṃ śaucamindriyanigrahaḥ .
     sarva bhūtadayāśaucaṃ jalaśaucantu pañcamam ..
     yasya satyañca śaucañca tasya svargo na durlabhaḥ ..
iti gāruḍe 110 adhyāyaḥ .. apica .
     yāvatā śuddhiṃ manyeta tāvacchaucaṃ samācaret .
     pramāṇaṃ śaucasaṃkhyāyā na śiṣṭairupadiśyate ..
     śaucantu dvividhaṃ prokta bāhyamābhyantaraṃ tathā .
     mṛjjalābhyāṃ smṛtaṃ bāhyaṃ bhāvaśuddhirathāntaram ..
iti gāruḍe 215 adhyāyaḥ .. pādādiśaucaguṇā yathā --
     medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam .
     pādayormalasargāṇāṃ śaucādhānamabhīkṣṇaśaḥ ..
iti rājavallabhaḥ .. api ca .
     uddhṛtāmbhomṛttikābhyāmitthaṃ nārada yatnataḥ .
     kṛtvotsargaṃ tataḥ kuryāt śaucaṃ mūtrapurīṣayoḥ ..
iti pādmottarakhaṇḍe 109 adhyāyaḥ .. prasaṅgādaśaucañcātra likhyate . vyāsa uvāca .
     daśāhaṃ prāhuraśaucaṃ sapiṇḍeṣu vipaścitaḥ .
     mṛteṣu cātha jāteṣu brāhmaṇānāṃ dvijottamāḥ ..
     nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ .
     na kuryādvihitaṃ kiñcit svādhyāyaṃ manasāpi ca śucīnanidhanāṃstvanyān śālāgnau hāvayeddvijān śuṣkāṃnnena phalairvāpi vaitānājuhuyāttataḥ .. * ..
     na spṛśeyurimānanye na ca tebhyaḥ samāharet .
     caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ ..
     sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati .
     sūtakaṃ sūtikāñcaiva varjayitvā nṛṇāṃ punaḥ ..
     daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe .
     ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ ..
     daśāhāttu paraṃ samyagadhīyīta juhoti ca .
     caturthe tasya saṃsparśaṃ manuḥ prāha prajāpatiḥ .. * ..
     kriyāhīnasya mūrkhasya mahārogiṇa eva ca .
     yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam .. * ..
     trirātraṃ daśarātraṃ vā brāhmaṇānāntu śāvakam .
     prāk saṃskārāt trirātraṃ syādasmādūrdhaṃ daśāhakam ..
     ūnadvivārṣike prete mātāpitrostadiṣyate .
     trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ ..
     ādantajātamaraṇe pitrorekāhamiṣyate .
     jātadante trirātraṃ syādyadi syātāntu nirguṇau ..
     ādantajananāt sadya ācūḍādekarātrakam .
     trirātramaupanayanāt sapiṇḍānāmudāhṛtam ..
     jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ .
     sadyaḥśaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca ..
     ūrdhvaṃ daśāhādekāhaṃ sodaro yadi nirguṇaḥ .
     athordhaṃ dantajananāt sapiṇḍānāmaśaucakam ..
     ekāhaṃ nirguṇānāntu cūḍādūrdhaṃ trirātrakam .
     adantajātamaraṇaṃ sambhavedyadi sattamāḥ ..
     ekarātraṃ sapiṇḍānāṃ yadi te'tyantanirguṇāḥ .
     vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate .
     sarveṣāmeva guṇināmūrdhvantu viṣamaṃ punaḥ .. * ..
     arvāk ṣaṇmāsataḥ strīṇāṃ yadi syādgarbhasaṃsravaḥ .
     tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam ..
     ataūrdhvantu patane strīṇāṃ syāddaśarātrakam .
     sadyaḥśaucaṃ sapiṇḍānāṃ garbhasrāvācca vā tataḥ ..
     garbhacyutāvahorātraṃ sapiṇḍe'tyantanirguṇe .
     yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ .. * ..
     yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet .
     śeṣeṇaiva bhavecchuddhirahaḥśeṣe trirātrakam .
     maraṇotpattiyoge tu maraṇācchuddhiriṣyate ..
     aghavṛddhimadāśaucamūrdhañcettena śudhyati .
     atha cet pañcamoṃ rātrimatītya parato bhavet .
     aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati .. * ..
     deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu .
     tāvadaprayato martyo yāvaccheṣaḥ samāpyate .. * ..
     atīte mṛtake proktaṃ sapiṇḍānāṃ trirātrakam .
     tathaiva maraṇe snānamūrdhvaṃ saṃvatsarādyadi ..
     vedārthavidadhīyāno yo'gnimān vṛttikarṣitaḥ .
     sadyaḥśaucaṃ bhavettasya sarvāvasthāsu sarvadā ..
     strīṇāmasaṃskṛtānāntu pradānāt parataḥ sadā .
     sapiṇḍānāṃ trirātraṃ syāt saṃskārādbhartureva ca ..
     atastaddattakanyānāmaśīcaṃ maraṇe smṛtam .
     ūnadvivarṣānmaraṇe sadyaḥśaucamudāhṛtam ..
     ādantāt sodare sadya ācauḍādekarātrakam .
     āpradānāt trirātraṃ syāddaśarātramataḥ param ..
     mātāmahānāṃ maraṇe trirātraṃ syādaśaucaka m .
     ekodakānāṃ maraṇe sūtake caitadeva hi .
     pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca ..
     ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇām .
     prete rājani sajyotiryasya syādviṣaye sthitiḥ ..
     gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ .
     parapūrvāsu bhāryāsu puttreṣu kṛtakeṣu ca ..
     trirātraṃ syāttathācārye svabhāryāsvanyagāsu ca ..
     ācāryaputtre patnyāśca ahorātramudāhṛtam ..
     ekāhaṃ syādupādhyāye svagrāme śrotriye'pi ca .
     trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca ..
     ekāhaṃ vā śvaśurye syādekarātrañca śiṣyake .
     trirātraṃ śvaśrūmaraṇe śvaśure caitadeva hi ..
     sadyaḥśaucaḥ samuddiṣṭaṃ sagotre saṃsthite sati .. * ..
     śudhyedvipro daśāhena dvādaśāhena bhūmipaḥ .
     vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati .. * ..
     kṣattraviṭśūdradāyādā ye syurviprasya bāndhavāḥ .
     teṣāmaśauce viprasya daśāhācchuddhiriṣyate ..
     rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu .
     svameva śaucaṃ kuryātāṃ viśuddhyarthaṃ na saṃśayaḥ ..
     sarvetūttamavarṇānāṃ śaucaṃ kuryuratandritāḥ .
     udvarṇavidhidṛṣṭena svantu śaucaṃ svayoniṣu ..
     ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa tu .
     vaiśyakṣattriyaviprāṇāṃ śūdre ṣvāśaucameva tu ..
     ardhamāso'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ .
     śūdrakṣattriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate ..
     ṣaḍ rātraṃ dvādaśāhañca viprāṇāṃ vaiśyaśūdrayoḥ .
     aśaucaṃ kṣattriye proktaṃ krameṇa dvijapuṅgava ..
     śūdraviṭkṣattriyāṇāntu brāhmaṇe saṃsthite sati .
     daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ .. * ..
     asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat .
     aśitvā ca sahoṣitvā daśarātreṇa śudhyati ..
     yadyannamatti teṣāntu trirātreṇa tataḥ śuciḥ .
     anadannannamahnai va na ca tasmin gṛhe vasan ..
     sodareṣvetadeva syānmāturāpteṣu bandhuṣu .
     daśāhena śavasparśe sapiṇḍaścaiva śudhyati ..
     ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ .
     anāthañcaiva nirhṛtya brāhmaṇaṃ dhanavarjitam ..
     snātvā saṃprāśya tu ghṛtaṃ śudhyanti vrāhmaṇādayaḥ .
     avaraścedvaraṃ varṇamavaraṃ vā varo yadi ..
     aśauce saṃspṛśet snehāttadāśaucena śudhyati .. * ..
     pretībhūtaṃ dvijaṃ vipro yo'nugacchati kāmataḥ .
     snātvā sacelaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati ..
     ekāhāt kṣattriye śuddhirvaiśyānāṃ syāt dvyahena tu .
     śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ .. * ..
     anasthisañcite śūdre rauti cedbrāhmaṇaḥ svakaḥ .
     trirātraṃ syādathāśaucamekāhaṃ tvanyathā smṛtam ..
     asthisañcayanādarvāgekāhaṃ veśyaśūdrayoḥ .
     anyathā caiva sajyotirbrāhmaṇe snānameva tu ..
     anasthisañcite vipre brāhmaṇo rauti cettadā .
     snānenaitadbhavecchuddhiḥ sacelena na saṃśayaḥ .. * ..
     yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi .
     bāndhavo vā paro vāpi sa daśāhena śudhyati .. * ..
     yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ .
     tadāśauce nivṛtte'sau snānaṃ kṛtvā viśudhyati ..
     yāvattadannamaśnāti durbhikṣopahato naraḥ .
     tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret ..
     dāhādyaśaucaṃ kartavyaṃ dbijānāmagnihotriṇām .
     sapiṇḍānāntu maraṇe maraṇāditareṣu ca .. * ..
     sapiṇḍatā tu puruṣe saptame vinivartate .
     samānodakabhāvamtu janmanāmnoravedane ..
     pitā pitāmahāścai va tathaiva prapitāmahaḥ .
     lepabhājaścaturthādyāḥ sāpiṇḍyaṃ sāptapauruṣam ..
     anūḍhānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam jāyānāṃ bhartṛsāpiṇḍyaṃ prāha devaḥ pitāmahaḥ ..
     ye caikajātā bahavo bhinnayonaya eva ca .
     bhinnavarṇāstu sāpiṇḍyaṃ bhavetteṣāṃ tripauruṣam .. * kāravaḥ śilpino vaidyā dāsī dāsastathaiva ca .
     dātāro niyamī caiva brahmavidbrahmacāriṇau ..
     satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ .
     rājā caivābhiṣiktaśca viprāḥ satriṇa eva ca ..
     yajñe vivāhakāle ca devayāge tathaiva ca .
     sadyaḥśaucaṃ samākhyātaṃ durbhikṣe vāpyavadrave ..
     ḍimbāhavahatānāñca vidyutā pārthivairdvijaiḥ .
     sadyaḥśaucaṃ samākhyātamajñātimaraṇe tathā ..
     agnau maruprapatane vīrādhvanyapyanāśake .
     brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate .. * ..
     naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām .
     nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte ..
     patitānāṃ na dāhaḥ syānnāntyeṣṭirnāstisañcayaḥ .
     na cāśrupātaḥ piṇḍo vā kāryaṃ śrāddhādikaṃ kvacit ..
     vyāpādayedathātmānaṃ svayaṃ yo'gniṃ viṣādibhiḥ .
     vihitaṃtasya nāśaucaṃ nāgnirnāpyudakādikam .. * atha kaścit pramādena mṛiyate'gniviṣādibhiḥ .
     tasyāśaucaṃ vidhātavyaṃ kāryañcaivodakādikam . * .
     jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham .
     hiraṇyadhānyagovāsastilānnaguḍasarṣapān ..
     phalāni puṣpaṃ śākañca lavaṇaṃ kāṣṭhameva ca .
     toyaṃ dadhi ghṛtaṃ kṣīramauṣadhaṃ tailameva ca .
     aśaucināṃ gṛhādgrāhyaṃ śuṣkānnamevanityaśaḥ ..
iti kaurme upavibhāge 22 adhyāyaḥ .. anyat pādmottarakhaṇḍe 109 adhyāye draṣṭavyam ..

śaucācāraḥ, puṃ, (śaucaḥ ācāraḥ .) śuddhikarma . yathā --
     śaucācāravihīnasya samastā niṣphalāḥ kriyāḥ .. ityāhnikācāratattve brahmapurāṇam .. anyacca .
     upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam .
     vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet ..
iti yādmavalkyaḥ ..

śaucikaḥ, puṃ, (śaucaṃ gṛhādeḥ śucitā kāryatvenāstyasyeti . śauca + ṭhan .) varṇasaṅkaraviśeṣaḥ . yathā --
     kaivartasya ca kanyāyāṃ śauṇḍikādevaśaucikaḥ .. iti parāśarapaddhatiḥ ..

śauceyaḥ, puṃ, (śaucena vastrādiśucitvena vyavaharatīti . śauca + ḍhak .) rajakaḥ . iti śabdaratnāvalī ..

śauṭa, ṛ garva . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) caturdaśasvarī . ṛ, aśuśauṭat . śauṭati vīraḥ . iti durgādāsaḥ ..

śauṭīraḥ, puṃ, (śauṭatīti . śauṭa garve + kṝśṝpṝ kaṭipaṭiśauṭibhyaḥ īran . uṇā° 4 . 30 . iti īran .) tyāgī . voraḥ . ityuṇādikoṣaḥ .. garvānvite, tri . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, mahābhārate . 12 . 83 . 43 .
     santuṣṭaḥ sammataḥ satyaḥ śauṭīro dveṣyapāpakaḥ .
     mantravit kālavit śūraḥ samantraṃ śrotumarhati ..


śauṭīryaṃ, klī, (śauṭīrasya bhāvaḥ karma vā . śauṭīra + guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca . 51 . 124 . iti ṣyañ .) vīryam . iti śabdaratnāvalī .. garvaḥ . śauṭīraśabdāt bhāve ṣṇyapratyayena niṣpannam ..

śauḍa ṛ garve . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) caturdaśasvarī . ṛ, aśuśauḍat . iti durgādāsaḥ ..

śauṇḍaḥ, tri, (śuṇḍāyāṃ madye rataḥ . śuṇḍā + aṇ . mattaḥ . ityamaraḥ .. (yathā, mahābhārate . 3 233 . 11 .
     caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāśca palāśca varjyāḥ ..)

śauṇḍikaḥ, puṃ, (śuṇḍāpaṇyabhasya . śuṇḍā + tadasya paṇyam . 4 . 4 . 51 . iti ṭhak .) jātiviśeṣaḥ . śuḍau iti bhāṣā . tatparyāyaḥ . maṇḍahārakaḥ 2 ityamaraḥ .. śuṇḍāraḥ 3 śauṇḍī 4 śuṇḍakaḥ 5 . iti śabdaratnāvalī .. dhvajaḥ 6 pānaḥ 7 paṇaḥ 8 . iti jaṭādharaḥ .. kalpapālaḥ 9 surājīvī 10 . vāpivāmaḥ 11 pānabaṇik 12 dhvajī 13 . āsutībalaḥ 14 . iti hemacandraḥ .. tasyotpatiryathā -- tato gāndhikakanyāyāṃ kaivartādeva śauṇḍikaḥ . kaivartasya ca kanyāyāṃ śauṇḍikādeva śaucikaḥ .. iti parāśarapaddhatiḥ .. (asya gṛhe bhojananiṣedho yathā, manuḥ . 4 . 216 .
     śvavatāṃ śauṇḍikānāñca celanirnejakasya ca .
     rañjakasya nṛśaṃsasya yasya copapatirgṛhe ..
eṣāṃ gehe nādyāt ityarthaḥ .. * .. śuṇḍikādāgate, tri, . atra śuṇḍikādibhyo'ṇ . 4 . 3 . 76 . ityaṇ ..)

śauṇḍī, [n] puṃ, (śuṇḍā surā eva śauṇḍaṃ madyam . svārthe aṇ . tat paṇyatvenāstyasyeti . śauṇḍa + in .) śauṇḍikaḥ . iti śabdaratnāvalī ..

śauṇḍī, strī, (śuṇḍāyāṃ madyapānagehe bhavā . mattānāṃ rucipradatvāt . śuṇḍā + aṇ . ṅīp .) pippalī . cavyam . iti viśvaḥ ..

śauṇḍīraḥ, tri, (śauṭatīti . śauṭa + īran . pṛṣodarāditvāt sādhuḥ .) ahaṅkārī . yathā --
     śauṇḍīro garvi tastabdho mānī cāhaṅkṛduddhataḥ .
     udgrīva uddharo'kḷpto nīcaśca piśuno'dhamaḥ ..
iti dhanañjayakoṣaḥ ..

śauddhodaniḥ, puṃ, (śuddhodanasyāpatyaṃ pumāniti . śuddhodana + ata iñ . 4 . 1 . 95 . iti iñ .) śākyavaṃśāvatīrṇabuddhamuniviśeṣaḥ . itya maraḥ .. śuddhamodanasya iti manīṣādiḥ . śuddhodano nāma rājā . tathāhi .
     śuddhodano yato bhuṅkte nyāyavat śuddhamodanam . ityārṣābhidhānam .. śuddhodanasyāpatyaṃ śauddhodaniḥ . bāhvādyata iti ṣṇiḥ . iti bharataḥ ..

śaudraḥ, puṃ, (śūdrāyāṃ bhavaḥ . śūdrā + aṇ .) dvādaśavidhaputtrāntargataputtraviśeṣaḥ . sa tu brāhmaṇakṣattriyavaiśyānyatamāt śūdrāyāṃ jātaḥ . yathā --
     aurasaḥ kṣetrajo datto mūḍhotpannaśca kṛtrimaḥ .
     krītāpaviddhakānīnaśaudrapaunarbhavā api ..
     svayaṃ dattaḥ sahoḍho'pi dvāvurasyaurasau samau ..
iti jaṭādharaḥ .. (yathā, manuḥ . 9 . 160 .
     kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā .
     svaya dattaśca śaudraśca ṣaḍadāyādabāndhavāḥ .. * ..
śūdrasyedamiti . aṇ .) śūdrasambandhinī, stri, .. (yathā, mahābhārate . 12 . 62 . 4 .
     kṣāttrāṇi vaiśyāni ca sevamānaḥ śaudrāṇi karmāṇi ca brāhmaṇaḥ san .
     asmiṃlloke nindito mandacetāḥ pare ca loke nirayaṃ prayāti ..
)

śaudhikā, strī, raktakaṅgaḥ . iti hemacandraḥ ..

śaunakaḥ, puṃ, (śunakasyāpatyamiti . śunaka + anṛṣyānantarthe vidādibhyo'ñ . 4 . 1 . 104 . iti añ . muniviśeṣaḥ . yathā --
     sapiṇḍīkaraṇādūrdhvaṃ na dadyāt pratimāsikam .
     ekoddiṣṭavidhānena dadyādityāha śaunakaḥ ..
iti tithyāditattvam ..

śaunikaḥ, (śūnā prāṇivadhasthānaṃ prayojanamasya . śūnā + ṭhak .) māṃsavikrayakartā . yathā --
     vaitaṃ sikaḥkauṭikaśca māṃsikaḥ śaunikaḥ samāḥ . iti jaṭādharaḥ hemacandraśca .. mṛgayā . iti śabdamālā ..

śaubhaṃ, klī, (śobhāyai hitam . śomā + aṇ .) hariścandrapuram . iti trikāṇḍaśeṣaḥ .. tatparyāyaḥ . vyomacāripuram 2 . iti bhūriprayogaḥ (purametat śālvasya nṛpaterāsīt . kṛṣṇenedaṃ vināśitam . etadvṛttāntastu bhāgavate 10 skandhe 77 adhyāye draṣṭavyaḥ ..)

śaubhaḥ, puṃ, (śubhāya hitaḥ . śubha + aṇ .) devatā iti trikāṇḍaśeṣaḥ .. guvākaḥ . iti śabdamālā ..

śaubhaneyaḥ, tri, śobhanasambandhī . śobhanaśabdāt ṣṇeyapratyayena niṣpannaḥ ..

śaubhāñjanaḥ, puṃ, (śobhāñjana eva . svārthe aṇ .) śobhāñjanavṛkṣaḥ . iti bharatadvirūpakoṣaḥ ..

śaubhikaḥ, puṃ, (śaubhaṃ vyomacāripuraṃ upalakṣaṇena tadvadāścaryakaraṃ vastu sādhanatvenāstyasyeti . śaubha + ṭhan .) indrajālikaḥ . iti śabdaśālā ..

śaubhreyaḥ, tri, (śubhrā + śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak .) śubhrāyā apatyam . iti mugdhabodhavyākaraṇam .. śubhrasambandhini ca ..

śauriḥ, puṃ, (śūrasyāpatyamiti . śūra + iñ .) viṣṇuḥ . (yathā, ānandalaharyām 2 .
     tanīyāṃsaṃ pāṃśu tava caraṇapaṅkeruhabhavaṃ viriñciḥ sañcinvan viracayati lokānavikalam vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūnanavidhim ..) śanaiścaragrahaḥ . ityamarabharatau .. (śūravaṃśīyamātre . vasudevaḥ . yathā, bhāgavate . 3 . 1 . 26 .
     kvacit kurūṇāṃ paramaḥ suhṛnno bhāmaḥ sa āste sukhamaṅgaśauriḥ .. baladevaḥ . yathā, mahābhārate . 5 . 7 . 25 .
     tato'bhyayādbhīmabalo rauhiṇeyaṃ mahābalam .
     sarvañcāgamane hetuṃ sa tasmai saṃnyavedayat .
     pratyuvāca tataḥ śaurirdhārtarāṣṭramidaṃ vacaḥ ..
kṛṣṇaḥ . yathā, bhāgavate . 1 . 10 . 33 .
     atha dūragatān śauriḥ kauravān virahāturān .
     saṃnivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ ..
)

śaurpaḥ, tri, (śūrpa + śūrpādanyatarasyām . 5 . 1 . 26 . iti añ pakṣe ṭhañ . śūrpaparimitam . śūrpaśabdāt ṣṇapratyayena ṣṇikapratyayena ca niṣpannau ..

śaurpikaḥ, tri, (śūrpa + śūrpādanyatarasyām . 5 . 1 . 26 . iti añ pakṣe ṭhañ . śūrpaparimitam . śūrpaśabdāt ṣṇapratyayena ṣṇikapratyayena ca niṣpannau ..

śauryaṃ, klī, (śūrasya bhāvaḥ karma vā . śūra x vyañ .) śaktiḥ . (yathā, rāmāyaṇe . 6 . 15 . 3 .
     sattvena vīryeṇa parākrameṇa dhairyeṇa śauryeṇa ca tejasā ca ..) ārabhaṭī . iti medinī ..

śaulkaṃ, tri, śulkasambandhi . śulkaśabdāt ṣṇapratyayena niṣpannam ..

śaulkikaḥ, puṃ, (śulke adhikṛtaḥ . śulka + ṭhañ .) śulkādhyakṣaḥ . iti hemacandraḥ .. (yathā, yājñavalkye . 2 . 176 .
     śaulkikaiḥ sthānapālairvā naṣṭāpahṛtamāhṛtam .
     arvāksaṃvatsarāt svāmī hareta parato nṛpaḥ ..
)

śaulkikeyaḥ, puṃ, viṣabhedaḥ . ityamaraḥ .. śulkiko deśabhedastatra bhavaḥ śaulkikeyaḥ . ṣṇeyaḥ . tālavyāṃdiḥ . iti bharataḥ ..

śaulphaṃ, klī, śākaviśeṣaḥ . śulphā iti bhāṣā . bhūtacaturdaśyāṃ caturdaśaśākamadhye tadbhakṣaṇīyam . yathā, nirṇayāmṛte .
     olaṃ kemukavāstūkaṃ sarṣapaṃ kālañca nimbaṃ jayāṃ śālīñcīṃ hilamocikāñca paṭukaṃ śaulphaṃ guḍucīntathā .
     bhaṇṭākīṃ sunisannakaṃ śivadine khādanti ye mānavāḥ pretatvaṃ na ca yānti kārtikadine kṛṣṇe ca bhūte tithau ..
iti tithyāditattvam .. asya paryāyaguṇāḥ śatapuṣpāśabde draṣṭavyāḥ ..

śaulvikaḥ, puṃ, kaṃsakāraḥ . kāṃsāri iti bhāṣā . tatparyāyaḥ . tāmrakuṭṭakaḥ 2 . ityamaraḥ .. kāmandamī 3 kāṃsyakāraḥ 4 . iti jaṭādharaḥ .. tāmrikaḥ 5 tāmrakārakaḥ 6 . iti śabdaratnāvalī ..

śauvaṃ, klī, (śvan + śunaḥ saṅkoca upasaṃkhyānam . 6 . 4 . 144 . ityasya vārtikoktyā aṇi sādhu .) śunaḥ saṅkocaḥ . śuno vṛndam . śvobhavam iti saṃkṣiptasāravyākaraṇam ..

śauvanaṃ, klī, (śvan + aṇ .) śuno bhāvaḥ . śuno'patyam . iti saṃkṣiptasāravyākaraṇam .. (śunaḥ samūhaḥ . śvan + khaṇḍikādibhyaśca . 4 . 2 . 45 . ityañ . kukkurasamūhaḥ . iti vyākaraṇam .. śuno māṃsam . iti kāśikā . 6 . 4 . 133 ..)

śauvastikaṃ, tri, (śvo bhavam . śvas + śvasastuṭ ca . 4 . 3 . 15 . iti ṭhaña tuḍāgamaśca .) bhāvidinasthāyivastu . yathā -- ātmambharistvaṃ piśitairnarāṇāṃ phalegrahīn haṃsi vanaspatīnām . śauvastikatvaṃ vibhavā na yeṣāṃ vrajanti teṣāṃ dayase na kasmāt .. iti bhaṭṭau 2 sargaḥ ..
     yeṣāṃ vibhavāḥ sampadaḥ śauvastikatvaṃ bhāvidinasthitatvaṃ na vrajanti teṣāṃ kasmānna dayase . śvobhavaḥ śauvastikaḥ śvaso bhavārthe kaṇvidhānāt kaṇi manīṣāditvāt tyāgamaḥ dvārasvaretium ṇittve vririti vriḥ tvatau bhāve iti tvam . iti taṭṭīkāṃ ..

śauvāpadaṃ, tri, (śvāpadasyedamiti . śvāpada + aṇ . pādāntasyānyatarasyām . 7 . 3 . 9 . iti pakṣe aic .) śvāpadasambandhi . śvāpadaśabdāt ṣṇapratyayena niṣpannam . iti mugdhabodhavyākaraṇam .. (yathā, anargharāghave . 1 . 25 .
     kaccit kāntārabhājāṃ bhavati paribhavaḥ ko'pi śauvāpado vā pratyūhena kratūnāṃ na khalu makhabhujo bhuñjate vā havīṃṣi ..)

śauṣkalaḥ, puṃ, (śuṣkalaṃ paṇyamasyeti . aṇ .) śuṣkamāṃsasya paṇakaḥ . iti medinī ..

śauṣkalaḥ, tri, (śuṣkalīmattīti . śuṣkalī + aṇ .) āmiṣāśī . ityamaraḥ .. matsyamāṃsabhojanaśīlaḥ . āmiṣaṃ aśnāti āmiṣāśī grahādittvāṇṇin . śuṣkalī śuṣkamāṃse syānmāṃsamātre'pi dṛśyate . tāmatti śauṣkalaḥ ṣṇaḥ . tālavyādimūrdhanyamadhyaḥ . śuṣkaṃ māṃsaṃ lāti iti śuṣkalaḥ prajñāditvāt aṇi śauṣkalaḥ . iti vidyāvinodaḥ . śāṣkalaḥ iti pāṭhaḥ . iti svāmī . iti bharataḥ ..

ścuta ir kṣaraṇe . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) dvautālavyavargādyayuktatālavyādī . śeṣo'ntaḥsthādiyuktaśca . nakārajāvanusvārapañcamāvityādiniyame'pyanayostālavyāditvaṃ tadvacanasya vyabhicārasūcanārthaṃ tena culumpa lope ityādīnāmoṣṭhyavargaśeṣopadhatvaṃ saṅgacchate . tena kvipi saṃyogāntalope culum ityādi siddham . kintu dvau dantyādī iti dhātupradīpakramadīśvarau . tena ghṛtaṃ ścotati iti ghṛtaścut tamācaṣṭe iti ñau ñīmaṃśceti ḍitvāṭṭilope ghṛtaścayati punaḥ kvipi ñerlope ghṛtaska iti sthite saṃyogādeḥ sasya lope ghṛtak iti kecit .. ira, aścutat aścotīt . aścyutat aścyotīt . kṣara iti āsecanaṃ kṣaraṇañca . raktamāścyotati kṣura iti . idaṃ kavacamaścyotīditi . niścyotante sutanukavarī bindavo yāvadete . iti mālatyāṃ gaṇakṛtānityatvam . iti durgādāsaḥ ..

ścyuta ir kṣaraṇe . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) dvau tālavyavargādyayuktatālavyādī . śeṣo'ntaḥsthādiyuktaśca . nakārajāvanusvārapañcamāvityādiniyame'pyanayostālavyāditvaṃ tadvacanasya vyabhicārasūcanārthaṃ tena culumpa lope ityādīnāmoṣṭhyavargaśeṣopadhatvaṃ saṅgacchate . tena kvipi saṃyogāntalope culum ityādi siddham . kintu dvau dantyādī iti dhātupradīpakramadīśvarau . tena ghṛtaṃ ścotati iti ghṛtaścut tamācaṣṭe iti ñau ñīmaṃśceti ḍitvāṭṭilope ghṛtaścayati punaḥ kvipi ñerlope ghṛtaska iti sthite saṃyogādeḥ sasya lope ghṛtak iti kecit .. ira, aścutat aścotīt . aścyutat aścyotīt . kṣara iti āsecanaṃ kṣaraṇañca . raktamāścyotati kṣura iti . idaṃ kavacamaścyotīditi . niścyotante sutanukavarī bindavo yāvadete . iti mālatyāṃ gaṇakṛtānityatvam . iti durgādāsaḥ ..

ścyotaḥ, puṃ, (ścyotanamiti . ścyu + ghañ .) prāghāraḥ . ityamaraḥ ..

śma, [n] klī, mukham . iti śmaśruśabdaṭīkāyāṃ bharataḥ .. (śarīram . iti niruktiḥ . 3 . 5 .. śavaḥ . iti purāṇam . asya pramāṇaṃ śmaśānaśabde draṣṭavyam ..)

śmaśānaṃ, klī, (śmanāṃ śavānāṃ śānaṃ śayanaṃ yatra . yadvā, śavānāṃ śayanamiti . pṛṣodarādīni yathopadiṣṭāni . 6 . 3 . 109 . iti śavaśabdasya śmādeśaḥ śayanaśabdasyāpi śānaśabda ādeśaḥ .) śavadāhasthānam . tatpaparyāyaḥ . pitṛvanam 2 . ityamaraḥ .. śatānakam 3 rudrā krīḍaḥ 4 dāhasaraḥ 5 iti trikāṇḍaśeṣaḥ .. antaśayyā 6 pitṛkānanam 9 . iti jaṭādharaḥ .. * .. tasya vyutpattiryathā --
     śmaśabdena śavaḥ proktaḥ śānaṃ śayanamucyate .
     nirvacanti śmaśānārthaṃ mune śabdārthakovidāḥ ..
     mahāntyapi ca bhūtāni pralaye samupasthite .
     śerate'tra śavā bhūtvā śmaśānantu tato bhavet ..
mahāśmaśānaṃ yathā --
     vārāṇasīti vikhyātā rudrāvāsa iti dvijāḥ .
     mahāśmaśānamityevaṃ proktamānandakānanam ..
iti śrīskānde kāśīkhaṇḍe 30 adhyāyaḥ .. * ..
     utsave vyasane caiva durbhikṣe śatru vigrahe .
     rājadvāre śmaśāne ca yastiṣṭhati sa bāndhavaḥ ..
iti cāṇakyam . 17 .. * .. śmaśāne gatvā viṣṇusparśe doṣo yathā -- varāha uvāca .
     śmaśānaṃ yo naro gatvā asnātvaiva tu māṃspṛśet .
     mama doṣāparādhasya śṛṇu tattvena yat phalam ..
     jambuko jāyate bhūme varṣāṇāṃ nava pañca ca .
     gṛdhrastu saptavarṣāṇi jāyate khacareśvaraḥ ..
     carantau mānuṣaṃ māṃsaṃ ubhau tau gṛdhrajambu kau .
     piśāco jāyate tatra varṣāṇi nava pañca ca ..
     tatastu kuṇapocchiṣṭaṃ triṃ śaddharṣāṇi khādati .
     tato nārāyaṇācchru tvā dharaṇī vākyamabravīt ..
     etanme paramaṃ guhyaṃ lokanātha janārdana .
     paraṃ kautūhalaṃ deva nikhilaṃ vaktumarhasi ..
     śmaśānaṃ puṇḍarīkākṣa īśvareṇa praśaṃsitam .
     tatra kiṃ viguṇaṃ deva pāvitre śivabhāṣite ..
     sa tatra ramate nityaṃ bhagavāṃstu mahādyutiḥ .
     kapālaṃ gṛhya devo'tra dīptimantaṃ mahaujasam ..
     praśaṃsitañca rudreṇa bhavatā kiṃ vininditam .
     śmaśāṇaṃ padmapatrākṣa rudrasya ca niśi priyam ..
     varāha uvāca .
     śṛṇu tattve na me devi idamākhyānamuttamam .
     adyāpi te na jānanti anaghe śaṃsitavratāḥ ..
     kṛtvā suduṣkaraṃ karma sarvabhūtapatirharaḥ .
     hatvā ca bālavṛddhāni tripure rūpiṇīḥ striyaḥ ..
     tena pāpena sambaddho na śaknoti viceṣṭitum .
     tata īśo mayā cokto vākyameva sukhāvaham ..
     kimidaṃ tiṣṭhase rudra kaśmalena samāvṛtaḥ .
     tava caiva priyārthāya yenāhamidamāgataḥ ..
     tato mama vacaḥ śrutvā labdhasaṃjño maheśvaraḥ .
     uvāca madhuraṃ vākyaṃ pāpasantaptalocanaḥ ..
     tava viṣṇo prasādena mayā tattripuraṃ hatam .
     nihatā dānavāstatra garbhiṇyaśca nipātitāḥ ..
     bālavṛddhā hatāstatra viṣphuranto diśo daśa .
     tasya pāpasya doṣeṇa na śaknomi viceṣṭitum ..
     pranaṣṭayogamāyaśca naṣṭeśvaryaśca mādhava .
     kiṃ mayā viprakartavyameno'vasthena mādhava ..
     viṣṇo tattvena me brūhi śodhanaṃ pāpanāśanam .
     yena vai kṛtamātreṇa śīghnaṃ mucyeta kilviṣāta ..
     evaṃ cintātmanastatra mayā rudrasya bhāṣitam .
     kapālamālāṃ saṃgṛhya samalaṃ gaccha śaṅkara ..
     mamaivaṃ vacanaṃ śrutvā bhagavān parameśvaraḥ .
     uvāca māṃ punarvyaktaṃ māṃ bodhaya jagatpate ..
     kīdṛśaḥ samalo viṣṇo yatra gacchāmahe vayam ..
     tatastasya vacaḥ śrutvā śaṅkarasya yaśasvini .
     tatpāpaśodhanārthāya mayāvāsaṃ prabhāṣitam ..
     śmaśānaṃ samalo rudra pūtiko vraṇagandhikaḥ .
     svayaṃ tiṣṭhati vai tatra manujā vigataspṛhāḥ ..
     tatra gṛhya kapālāni rama tatraiva śaṅkara .
     tatra varṣasahasrāṇi divyānyeva dṛḍhavrataḥ ..
     tato bhakṣaya māṃsāni pāpakṣayacikīrṣukaḥ .
     hiṃsyamānāni bhojyāni ye ca bhojyāstava priyāḥ evaṃ sarvairgaṇaiḥ sārdhaṃ rama tatra suniścitaḥ .
     pūrṇe varṣasahasre tu sthitvā tvaṃ samale punaḥ ..
     eṣyasi svāśramaṃ puṇyaṃ gautamasya mahāmuneḥ .
     tatra jñāsyasi cātmānaṃ āśrame vidhisaṃsthite ..
     prasādāt gotamasyātha bhavitā gatakilviṣaḥ .
     evaṃ tasya varaṃ dattvā tatrai vāntaradhīyata ..
     rudro'pi bhramate tatra śmaśāne pāpasaṃvṛte .
     evaṃ na rocate bhūme śmaśānaṃ me kadācana ..
     yatra rudrakṛtaṃ pāpaṃ sthitaṃ kila bhayāvaham .
     etatte kathitaṃ bhadre śmaśānaṃ me jugupsitam ..
     viṣṭvāpi kṛtasaṃskāro mama karmaparāyaṇaḥ .
     prāyaścittaṃ pravakṣyāmi yena śudhyati kilviṣāt kṛtvā caturthabhakṣantu dināni daśa pañca ca .
     ākāśaśayanaṃ kuryāt ekabhaktaḥ kuśāstare ..
     prabhāte pañcagavyantu pātavyaṃ karmaśodhanam .
     pramuktaḥ sarvapāpebhyo mama lokāya gacchati ..
iti vārāhe śmaśānapraveśāparādhaprāyaśrittanāmādhyāyaḥ ..

śmaśānakālī, strī, (śmaśānasya kālī .) kālikāviśeṣaḥ . atha śmaśānakālī . taduktaṃ kālītantre .
     vāṇīṃ moyāṃ tato lakṣmīṃ kāmabījamataḥ param kālike saṃpuṭatvena catuṣkaṃ bījamālikhet ..
     ekādaśārṇā deveśi catuvargapradāyinī .. * ..
asyā yantram .
     padmamaṣṭadalaṃ vṛttaṃ tadbāhye dharaṇītalam .
     caturdvārasamāyukta madhye mūlaṃ samālikhet ..
     daleṣvaṣṭasu vilekhet kavargādyaṣṭavargakam .
     dharaṇyāṃ vilisvedādyaṃ catuṣkañca catuṣkake .
     pūrvādi uttarāntañca madhye devīṃ prapūjayet .. * ..
asyāḥ pūjākramaḥ . prātaḥ kṛtyādiprāṇāyāmāntaṃ karma kṛtvā ṛṣyādinyāsaṃ kuryāt yathā . śirasi bhṛguṛṣaye namaḥ . hṛdi śmaśānakākikāyai devatāyai namaḥ . guhye vāgvījāya namaḥ . pādayormāyāśaktaye namaḥ . sarvāṅge kāmabījakīlakāya namaḥ . tataḥ karāṅganyāsau . aiṃ aṅgaṣṭhābhyāṃ namaḥ . hrīṃ tarjanībhyāṃ svāhā . śrīṃ madhyamābhyāṃ vaṣaṭa . klīṃ ānāmikābhyāṃ huṃ . kālike kaniṣṭhābhyāṃ vauṣaṭ . klīmādivāgbhavāntaṃ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu .. * .. tato dhyānam .
     añjanādrinibhāṃ devīṃ śmaśānālayavāsinīm raktanetrāṃ muktakeśīṃ śuṣkamāṃsātibhairavām ..
     piṅgākṣīṃ vāmahastena madyapūrṇaṃ samāṃsakam .
     sadyaḥkṛttaśiro dakṣahastena dadhatīṃ śivām .
     smitavaktrāṃ sadā cāmamāṃsacarvaṇatatparām .
     nānālaṅkārabhūṣāṅgīṃ nagnāṃ mattāṃ sadāsavaiḥ ..
     evaṃ dhyātvā japeddevīṃ śmaśāne tu viśeṣataḥ .
     gṛhe vāpi gṛhastho'pi matsyamāṃsaiḥ subhojanaiḥ .
     nagno bhūtvā mahāpūjāṃ kuryādrātrau viśeṣataḥ .. * ..
pūjanantu dhyātvā mānasaiḥ saṃpūjyārghyasthāpanaṃ kuryāt . punardhyātvā yathopacāraiḥ saṃpūjya patreṣu brāhyādikaṃ pūjayet . tadvahirasitāṅgādikaṃ pūjayet . asyāḥ puraścaraṇaṃ ekādaśalakṣajapaḥ . tathā ca .
     varṇalakṣaṃ japenmantraṃ taddaśāṃsena homayet . mantrāntaram . tatraiva .
     kāmabījaṃ samālikhya kālikāyai samālikhet namo'ntena ca deveśi saptārṇo manuruttamaḥ .
     sarvāṅge kālikā devī anyat sarvantu pūrvavat ..
iti tantrasāraḥ ..

śmaśānavāsī, [n] puṃ, (śmaśāne vasatīti . vasa + ṇiniḥ .) śivaḥ . yathā --
     kṣetrapaḥ kṣetrapālaśca kṣetrajñaḥ kṣatriyo virāṭ .
     śmaśānavāsau māṃsāśī kharparāśī makhāntakṛt ..
iti vaṭukabhairavastotram .. * .. śmaśāne vāsakartari, tri, . yathā . śavasambandhi vastrādikaṃ śmaśānavāsicaṇḍālādibhyo dadyāt iti śuddhitattvam ..

śmaśānaveśmā, [n] puṃ, (śmaśānaṃ veśma yasya .) mahādevaḥ . iti hemacandraḥ ..

śmaśānavāsinī, strī, (śmaśāne vasati yā . vasa + ṇiniḥ . ṅīp .) kālī . yathā --
     śmaśānavāsinī saumyā śivānī śivavallabhā . iti kālikāśatanāmastotram ..

śmaśānālayavāsinī, strī, (śmaśānālaye śmaśānagṛhe vasatīti . vasa + ṇiniḥ . ṅīp .) kālī . yathā --
     ghorarāvāṃ mahārodrīṃ śmaśānālayavāsinīm . iti tantrasāre dakṣiṇakālikā dhyānam ..

śmaśru, strī, (śma mukhaṃ śrayati āśrayatīti . śma + śri + śmani śrayaterḍum . uṇā° 5 . 28 . ḍun .) puṃmukhe vardhitaloma . ityamaraḥ .. dāḍī iti bhāṣā .. puṃmukhe puruṣāsye teṣāṃ vṛddhau satyāṃ talloma śmaśru ucyate . śmanniti mukha nāmeti smutiḥ śmani mukhe śrūyate upalabhyate śmaśru nāmnāti ḍuḥ śmaśru klīvamudantam . śma mukhaṃ śrayati śmanaḥ śrayaterḍunniti ḍuni śmaśru nāntamityanye . iti bharataḥ .. * .. tasya śrubhāśubhalakṣaṇaṃ yathā --
     nisnaṃ vaktramaputtrāṇāṃ kṛpaṇānāñca hrasvakam .
     saṃpūrṇaṃ bhogināṃ kāntaṃ śmaśra snigdhaṃ śubhaṃ mṛdu ..
     saṃhataṃ cāsphu ṭitāgraṃ raktaśmaśruśca caurakaḥ .
     raktālpaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ ..
iti gāruḍe 66 adhyāyaḥ .. * .. krodhārtasyāvartanaṃ yathā -- mārkaṇḍeya uvāca .
     iti pratijñāya tadā nariṣyantasuto damaḥ .
     kopāmarṣavivṛttākṣaḥ śmaśru māvartya pāṇinā ..
     hā hato'smīti pitaraṃ dhyātvā daivaṃ vinindya ca .
     provāca mantriṇaḥ sarvānānināya purohitam ..
iti mārkaṇḍeyapurāṇe śeṣādhyāyaḥ .. * .. asya dhāraṇaphalaṃ yathā . dānadharme .
     keśaśmaśru dhārayatāmagryā bhavati santatiḥ .. * tasya kṣaurakramo yathā . varāhapurāṇam .
     śmaśru karma kārayitvā nakhacchedamanantaram . gobhilaḥ .
     keśaśmaśrulomanakhāni vāpayīta śikhāvarjama . iti śuddhitattvam ..

śmaśrumukhī, strī, (śmaśru mukhe yasyāḥ . ṅīṣ .) śmaśru yuktā nārī . tatpraryāyaḥ . pāliḥ 2 pālī 3 . iti śabdaratnāvalī .. poṭā 4 . iti jaṭādharaḥ ..

śmīla, nimiṣaṇe . itikavikalpadrumaḥ .. (bhvā° para° aka°-seṭ .) oṣṭhyavargaśeṣayuktaḥ . śmīlati cakṣuḥ pakṣmabhirāvṛtaṃ syādityarthaḥ . iti durmādāsaḥ ..

śyānaḥ, tri, gataḥ . śyaidhātoḥ ktapratyayena niṣpannaḥ .. śyāmaṃ, klī, (śyaiṅa gatau + iṣiyudhīndhīti . uṇā° 1 . 144 . iti mak .) maricam . sindhulavaṇam . iti medinī ..

śyāmaḥ, tri, (śyāyate mano yasmāt . śyai + mak .) kṛṣṇaguṇaviśiṣṭaḥ . (yathā, manuḥ . 7 . 25 .
     yatra śyāmo lohitākṣo daṇḍaścarati pāpahā .
     prajāstatra na muhyanti netā cet sādhu paśyati ..
) haridguṇaviśiṣṭaḥ . ityamaraḥ ..

śyāmaḥ, puṃ, (śyai + mak .) prayāgasya vaṭaḥ . (yathā raghuḥ . 13 . 53 .
     tvayā purastādupayācito yaḥ so'yaṃ vaṭaḥ śyāma iti pratītaḥ .
     rāśirmaṇīnāmiva gāruḍānāṃ sapadmarāgaḥ phalito vibhāti ..
) meghaḥ . vṛddhadārakaḥ . kokilaḥ . kṛṣṇavarṇaḥ . haridvarṇaḥ . iti medinī .. dhustūraḥ . pīluvṛkṣaḥ . śyāmākaḥ . iti rājanirghaṇṭaḥ .. damanakavṛkṣaḥ . gandhatṛṇam . iti viśvaḥ .. * .. śyāmavastūni yathā -- kṛṣṇāni keśavaḥ sīricīraṃ candrāṅkarāhavaḥ . vindhyāñjanādrivṛkṣāhivanabhairavarākṣasāḥ .. śivakaṇṭhaghanadvaipāyanarāmadhanañjayāḥ . śanirdrupadajā kālī kalikolayamāsurāḥ .. keśakajjvalakastūrīrājapaṭṭavidūrajam . viṣakoṣakuhūśastrāgurupāpatamoniśāḥ .. masīpaṅkamadāmbhodhiyamunādhūmakokilāḥ . golāṅgulāsyaguñjāsye kaṇṭhaḥ khañjanakekinoḥ .. śavalaṃ tālatāpiñjatilendīvaravallayaḥ . rasavidbhūtaśṛṅgārau kaṭākṣo'liḥ kaṇīnikā .. nīlī jambūphalaṃ mustā kākakṛtyākukīrtayaḥ . bhinnaśchāyā gajāṅgārakhalāntaḥkaraṇādayaḥ .. iti kavikalpalatāyāṃ 2 śleṣastavake 4 kusumam ..

śyāmakaṃ, klī, (śyāma + saṃjñāyāṃ kan .) rohiṣatṛṇam . iti rājanirghaṇṭaḥ .. (kṛṣṇavarṇe, tri . yathā, bṛhatsaṃ hitāyām . 61 . 8 .
     śyāmakapuṣpacitāṅgo bhasmāruṇasannibho viḍālākṣaḥ ..)

śyāmakaḥ, puṃ, (śyāmaṃ tadvarṇaṃ akatīti . aka gatau + aṇ . śakandhvāditvāt sādhuḥ .) śyāmākaḥ . iti hemacandraḥ .. (śūrasya puttraviśeṣaḥ . sa tu vasudevasya bhrātā . iti bhāgavatam . 9 . 24 . 29 ..)

śyāmakaṇṭhaḥ, puṃ, (śyāmaḥ kaṇṭho yasya .) mayūraḥ . iti halāyudhaḥ .. śivaḥ . pakṣiviśeṣaḥ . iti nīlakaṇṭhaśabdadarśanāt ..

śyāmakandā, strī, (śyāmaḥ kando yasyāḥ .) ativiṣā . iti rājanirghaṇṭaḥ ..

śyāmakāṇḍā, strī, (śyāmaḥ kāṇḍo yasyāḥ .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

śyāmagranthiḥ, strī, (śyāmo granthiryasya .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

śyāmapatraḥ, puṃ, (śyāmāni patrāṇi yasya .) tamālavṛkṣaḥ . iti śabdacandrikā ..

śyāmalaḥ, puṃ, (śyāmavarṇaḥ astyasyeti . śyāma + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) kṛṣṇavarṇaḥ . pippalaḥ . itimedinī .. kṛṣṇaguṇavati, tri . ityamaraḥ .. (yathā mukundamālāyām . 2 .
     jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ ..)

śyāmalacūḍā, strī, (śyāmalā cūḍā yasyāḥ .) guñjā . iti rājanirghaṇṭaḥ ..

śyāmalatā, strī, (śyāmā latā .) svanāmakhyātalatā . tatparyāyaḥ . yathā, śabdaratnāvalyām .
     gopī gopā gopavallī sārivolpalasārivā .
     anantā śārivā śyāmā hyaṣṭau śyāmalatāhvaye ..
api ca .
     kālapeṣī mahāśyāmā subhadrotpalasārivā .
     dīrghamūlā ca pālindī masūravidalā ca sā ..
iti ratnamālā .. rājanirghaṇṭoktaparyāyaguṇau sārivāśabde draṣṭavyau

śyāmalā, strī, pārvatī . śyāmaṃ śrīkṛṣṇaṃ lāti dadātīti vyutpattisiddhā . iti kecit .. aśvagandhā . kaṭabhī . jambūḥ . kastūrī . iti rājanirghaṇṭaḥ ..

śyāmalikā, strī, nīlī . iti rājanirghaṇṭaḥ ..

śyāmalekṣuḥ, puṃ, (śyāmalaḥ kṛṣṇavarṇaḥ ikṣuḥ .) kṛṣṇekṣuḥ . iti rājanirghaṇṭaḥ ..

[Page 5,147b]
śyāmasundaraḥ, puṃ, (śyāmaḥ sundaraśca .) śrīkṛṣṇaḥ . yathā --
     yāvanti ca śarīrāṇi bhogārhāṇi mahāmune .
     prākṛtāni ca sarvāṇi śrīkṛṣṇavigrahaṃ vinā ..
     dhyāyante yoginastañca śuddhaṃ jyotiḥ svarūpiṇam hastapādādirahitaṃ nirguṇaṃ prakṛteḥ param ..
     vaiṣṇavāstaṃ na manyante tadbhaktā sūkṣmadarśinaḥ .
     kuto babhūva tajjyotiraho tejasvinaṃ vinā .
     jyotirabhyantare nityaṃ śarīraṃ śyāmasundaram ..
iti brahmavaivarte gaṇapatikhaṇḍe 41 adhyāyaḥ .. * .. anyacca . śyāmasundara te dāsyaḥ karavāma tavoditam . dehi vāsāṃsi dharmajña no cedrājñe bruvāmahe .. iti śrīmāgavate daśamaskandhe 22 adhyāyaḥ .. * .. api ca .
     dadarśa śrīhariṃ brahmā śaṅkaraśca suraiḥ saha vasantaṃ tanmadhyadeśe yathendraṃ tārakāvṛtam ..
     amūlyaratnanirmāṇasarvabhūṣaṇabhūṣitam .
     kirīṭinaṃ kuṇḍalinaṃ vanamālāvibhūṣitam ..
     śaṅkhacakragadāpadmadhāriṇañca caturbhujam .
     navīnanīradaśyāmasundaraṃ sumanoharam ..
iti brahmavaivarte prakṛtikhaṇḍe 14 adhyāyaḥ ..

śyāmā, strī, (śyāmo varṇo'styasyā iti . ac . ṭāp .) śārivauṣadhī . aprasūtāṅganā . priyaṅguḥ . vāgujiḥ . yamunā . rātriḥ . kṛṣṇatrivṛtikā . nīlikā . iti medinī .. gugguluḥ . somalatā . gundrā . kṛṣṇā . ambikā . iti viśvaḥ .. guḍūcī . kastūrī . vaṭapatrī . vandā . nīlapunarnavā . pippalī . haridrā . nīladūrvā . tulasī . padmavījam . gauḥ . strī . chāyā . kṛṣṇasārivā . śiṃśapā . iti rājanirghaṇṭaḥ .. (nārīviśeṣaḥ . yathā, bhaṭṭiḥ . 5 . 18 .
     yoṣidvṛndārikā tasya dayitā haṃsanādinī .
     dūrvākāṇḍamiva śyāmā nyagrodhaparimaṇḍalā ..
tallakṣaṇaṃ yathā, taṭṭīkāyām .
     śīte sukhoṣṇasarvāṅgī grīṣme ca sukhaśītalā .
     taptakāñcanavarṇābhā sā strī śyāmeti kathyate ..
) pakṣiviśeṣaḥ . śāmā iti bhāṣā . tatparyāyaḥ . varāhī 2 śakunī 3 kumārī 4 durgā 5 devī 6 caṭakā 7 kṛṣṇā 8 potakī 9 pāṇḍavikā 10 vāmā 11 kālikā 12 śitisimbinī 13 . iti rājanirghaṇṭaḥ .. * .. śyāmāyā utpattiryathā,
     tataḥ sā kālikā devī yoganidrā jaganmayī .
     pūrvatyaktasatīrūpā janmārthaṃ menakāṃ yayau ..
     samayasyānurūpeṇa menakā jaṭhare śivā .
     sambhūya ca samutpannā sā lakṣmīriva sāgarāt ..
     vasantasamaye devī navamyāṃ mṛgayogataḥ .
     ardharātrau samutpannā gaṅgeva śaśimaṇḍanāt ..
     tatastasyāntu jātāyāṃ prasannāścābhavan diśaḥ .
     sānukūlo vavau vāyurgambhīro gandhilaḥ śubhaḥ ..
     babhūva puṣpavṛṣṭiśca toyavṛṣṭiḥ parā tathā .
     jajvaluścāgnayaḥ śāntā jagarjuśca ghanā ghanam ..
     tasyāntu jāyamānāyāṃ sarvaṃ svāsthyamapadyata .
     tāntu dṛṣṭvā yathājātāṃ nīlotpaladalānugām ..
     śyāmāṃ sā menakā devī mudamāpāti harṣitā .
     devāśca harṣamatulaṃ prāpustatra muhurmuhuḥ ..
     tuṣṭuvustāmantarīkṣe gandharvāścāpsarogaṇāḥ .
     tāntu nīlotpaladalaśyāmāṃ himavataḥ sutām ..
     kālīti nāmnā himavānājuhāva kṛte dine .
     bāndhāvāstu svasantānāṃ nāmnā tāṃ pārvatīti ca .
     kālīti ca tathā nāmnā kīrtitā girinandinī ..
iti kālikāpurāṇe 40 adhyāyaḥ .. * .. atha śyāmāmantrāḥ . krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ dakṣiṇe kālike krīṃ krīṃ krīṃ hūṃ hūṃ hroṃ hrīṃ svāhā . yathā, kālītantre .
     kāmatrayaṃ vahnisaṃsthaṃ ratibindusamanvitam .
     kūrcayugmaṃ tathā lajjāyugalaṃ tadantaram ..
     dakṣiṇe kālike ceti pūrvabījāni coccaret .
     ante vahnibadhūṃ dadyāt vidyā rājñī prakīrtitā ..
manvarthamāha yāmale .
     kakārājjalarūpatvāt kevalaṃ mokṣadāyinī .
     jvalanārṇasamāyogāt sarva tejomayī śubhā .
     māyātrayeṇa deveśi sṛṣṭisthityantakāriṇī ..
     bindūnāṃ niṣphalatvācca kaivalyaphaladāyinī .
     vījatrayā śāmbhavī sā kevalaṃ jñānacitkalā ..
     śabdabījadvayenaiva śabdarāśiprabodhinī .
     lajjābījadvayenaiva sṛṣṭisthityantakāriṇī ..
     sambodhanapadenaiva sadā sannidhikāriṇī .
     svāhayā jagatāṃ mātā sarvapāpapraṇāśinī ..
asyāḥ pūjāprayogaḥ . prātaḥkṛtyādikaṃ kṛtvāṃ mantrācamanaṃ kuryāt . yathā --
     kālikābhiḥ stribhiḥ pītvā kālyādibhirupaspṛśet .
     dvābhyāmoṣṭhau dvirunmṛjya cakena kṣālayet karam ..
     mukhaghrāṇekṣaṇaśrotranābhyuraskaṃ bhujau kramāt .
     ācamyaivaṃ bhavet kālī vatsarāttāṃ prapaśyati ..
kaṃ śiraḥ . tadyathā . krīmiti trirācāmet . oṃ kālyai namaḥ kapālinyai namaḥ iti oṣṭhau dvirunmṛjet . oṃ kullāyai namaḥ iti karaṃ kṣālayet . oṃ kurukullāyai namaḥ iti mukhe . oṃ virodhinyai namaḥ iti dakṣiṇanāsāyām . oṃ vipracittāyai namaḥ iti vāmanāsāyām . oṃ ugrāyai namaḥ oṃ ugraprabhāyai namaḥ iti netrayoḥ . oṃ dīptāyai namaḥ oṃ nīlāyai namaḥ iti śrotrayoḥ . oṃ ghanāyai namaḥ iti nābhau . oṃ valākāyai namaḥ iti vakṣasi . oṃ mātrāyai namaḥ iti śirasi . oṃ mudrāyai namaḥ oṃ mitāyai namaḥ ityaṃsayoḥ . iti mantrācamanam . * . tato bhūtaśuddhyantaṃ vidhāya māyābījena yathāvidhi prāṇāyāmatrayaṃ kuryāt .. * .. ṛṣyādinyāsaḥ . yathā . asya mantrasya bhairava ṛṣiruṣṇik chando dakṣiṇakālikā devatā hrīṃ bījaṃ hūṃ śaktiḥ krīṃ kīlakaṃ puruṣārthacatuṣṭayasiddhyarthe viniyogaḥ . tathā ca kālīkrame .
     kīlakaṃ cādyabījaṃ syāt caturvargaphalapradam . śirasi vairavāya ṛṣaye namaḥ . mukhe uṣṇikachandase namaḥ . hṛdi dakṣiṇakālikāyai devatāyai namaḥ . guhye hrīṃ bījāya namaḥ . pādayoḥ hūṃ śaktaye namaḥ . sarvāṅge krīṃ kīlakāya namaḥ .. tataḥ karāṅganyāsau . taduktaṃ kālītantre .
     aṅganyāsakaranyāsau yathāvadabhidhīyate .
     bhairavo'sya ṛṣiḥ proktaḥ uṣṇik chanda udāhṛtam .
     devatā kālikā proktā lajjābījantu bījakam ..
     kīlakaṃ cādyabījaṃ syāccaturvargaphalapradam ..
     śaktiśca kūrcabījaṃ syādaniruddhā sarasvatī .
     kavitvārthe niyogaḥ syādityādi tena māyayā ..
ṣaḍaṅganyāsaḥ .
     ṣaḍdīrghabhājā bījena praṇavādyena kalpayet . vīratantre'pi .
     dīrghaṣaṭkayutādyena praṇavādyena kalpayet . iti vā . taṭyathā . oṃ krāṃ aṅgaṣṭhābhyāṃ namaḥ . oṃ krīṃ tarjanībhyāṃ svāhā . oṃ krūṃ madhyamābhyāṃ vaṣaṭ . oṃ kraiṃ anāmikābhyāṃ huṃ . oṃ krauṃ kaniṣṭhābhyāṃ vauṣaṭ . oṃ kraḥ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . oṃ krāṃ hṛdayāya namaḥ ityādi . evaṃ oṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ ityādi vā .. * .. tato varṇanyāsaḥ . aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ḷṃ ḹṃ namaḥ iti hṛdaye . eṃ aiṃ oṃ auṃ aṃ aḥ kaṃ khaṃ gaṃ ghaṃ namaḥ iti dakṣiṇabāhau . ṅaṃ caṃ chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ namaḥ . iti vāmabāhau . ṇaṃ taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ namaḥ iti dakṣiṇapāde . maṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ vvaṃ kṣaṃ namaḥ iti vāmapāde . virūpākṣamate sabindurayaṃ nyāsaḥ . yathā vīratantre . aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ḷṃ ḹṃ vai hṛdaye nyasedityādi . punarnirbinduryathā . a ā i ī u ū ṛ ṝ ḷ ḹ vai hṛdayaṃ spṛśedityādi . kintu sabindūn vā nyasedetān nirbindūn vātha varṇakān ityācāryaparigṛhitabhairavīyavākyāt ubhayameva yuktam .. * .. atha ṣoḍhānyāsaḥ . taduktaṃ vīratantre . kevalāṃ mātṛkāṃ kṛtvā mātṛkāṃ tārasaṃpuṭām . mātṛkāpuṭitaṃ tāraṃ nyaset sādhakasattamaḥ .. śrībījapuṭitāṃ tāntu mātṛkāpuṭitantu tat . kāmena puṭitāṃ devoṃ tatpuṭaṃ kāmameva ca .. śaktyā ca puṭitāṃ devīṃ śaktiñca tatpuṭāṃ nyaset . koṃ dvandvañca punarnyastvā ṛ-ṝ-ḷ-ḹ-ñca pūrvavat
     mūlena puṭitāṃ devīṃ tatpuṭaṃ mantrameva ca ..
     anulomavilomena nyastvā mantraṃ yathāvidhi .
     mūlenāṣṭaśataṃ kurvyādvyāpakaṃ tadanantaram ..
yathā oṃ aṃ oṃ evaṃ mātṛkāpuṭitatāram . evaṃ śrībījapuṭitāṃ tām . tatpuṭitaṃ śrībījam . evaṃ kāmena puṭitāṃ mātṛkām . mātṛkāpuṭitaṃ kāmam . evaṃ śaktyā puṭitāṃ mātṛkāṃ mātṛkāpuṭitāṃ śaktiṃ nyaset . tathā krīṃ dvandvañca ṛ-ṝḷ-ḹ-ñca pūrvavat . tatpuṭitāṃ mātṛkāṃ nyaset mātṛkāpuṭitañca tat . mantrapuṭitāṃ mātṛkāṃ tatpuṭitaṃ manum . punaranulomavilomena kevalaṃ mātṛkāsthāne nyasya mūlenāṣṭaśatena vyāpakaṃ kuryāt ayaṃ nyāsastārāyā api kāryaḥ .
     iti gupte na durgāyā aṅgaṣoḍhāḥ prakīrtitāḥ .
     tārāyāḥ kālikāyāśca unmukhāśca tathāpare ..
     etasmin nyāmavarye ca sarvaṃ pāpaṃ praṇaśyati ..
tatastattvanyāsaḥ . yathāmūlaṃ trikhaṇḍaṃ vidhāya prathamakhaṇḍānte oṃ ātmatattvāya svāheti pādādinābhiparyantam . dvitīyakhaṇḍānte oṃ vidyātattvāya svāhā iti nābhyādihṛdayāntam . tṛtīyakhaṇḍānte oṃ śivatattvāya svāhā iti hṛdayādiśiraḥparyantaṃ nyaset . taduktaṃ svatantre .
     mūlavidyātrikhaṇḍānte praṇavādyairyathāvidhi .
     ātmavidyā śivaistattvaistattvanyāsaṃ samācaret ..
atha vījanyāsaḥ . taduktaṃ kumārīkalpe .
     brahmarandhe bhruvormadhye lalāṭe nābhideśake .
     guhye vaktre ca sarvāṅge saptabījaṃ kramānnyaset ..
yathā ādyabījaṃ brahmarandhre dvitīyabījaṃ bhrūmadhye tṛtīyabījaṃ lalāṭe caturthabījaṃ nābhau pañcamabījaṃ guhye ṣaṣṭhabījaṃ vaktre saptamabījaṃ sarvāṅge . etattrayaṃ kāmyam .. * .. tato mūlena saptadhā vyāpakanyāsaṃ kṛtvā yathāvidhi mudrāṃ pradarśya dhyāyet . yathā kālītantre .
     karālavadanāṃ ghorāṃ muktakeśīṃ caturbhujām .
     kālikāṃ dakṣiṇāṃ divyāṃ muṇḍamālāvibhūṣitām sadyaśchinnaśiraḥkhaṅgavāmādhordhakarāmbujām .
     abhayaṃ varadañcaiva dakṣiṇordhvādhaḥpāṇikām ..
     mahāmeghaprabhāṃ śyāmāṃ tathā caiva digambarīm .
     kaṇṭhāvasaktamuṇḍālīgaladrudhiracarcitām ..
     karṇāvataṃsatānītaśavayugmabhayānakām .
     ghoradaṃṣṭrāṃ karālāsyāṃ pīnonnatapayodharām ..
     śavānāṃ karasaṃghātaiḥ kṛtakāñcīṃ hasanmukhīm .
     sṛkkadvayagaladraktadhārāvisphuritānanām ..
     ghorarāvāṃ mahāraudrīṃ śmaśānālayavāsinīm .
     bālārkamaṇḍalākāralocanatritayānvitām ..
     danturāṃ dakṣiṇavyāpimuktālambikacoccayām .
     śavarūpamahādevahṛdayoparisaṃsthitām ..
     śivābhirghorarāvābhiścaturdikṣu samanvitām .
     mahākālena ca samaṃ viparītaratāturām ..
     sukhaprasannavadanāṃ smerānanasaroruhām .
     evaṃ sañcintayet kālīṃ savvakāmārthasiddhidām .. * ..
śavayurameti ghorabāṇāvataṃseti pretakarṇāvataṃseti ca . śakuntapakṣasaṃyuktabāṇakarṇavibhūṣitāmiti vigatāsukiśorābhyāṃ kṛtakarṇāvataṃminīmitica darśanādubhayameva pāṭhaḥ .. * .. dhyānāntaraṃ svatantre
     añjanādrinibhāṃ devīṃ karālavadanāṃ śivām .
     muṇḍamālāvalīkīrṇāṃ muktakeśīṃ smitānanām ..
     mahākālahṛdambhojasthitāṃ pīnapayodharām .
     viparītaratāsaktāṃ ghoradaṃṣṭrāṃ śivaiḥ saha ..
     nāgayajñopavītāḍhyāṃ candrārdhakṛtaśekharām .
     sarvālaṅkārayuktāñca muṇḍamālāvibhūṣitām ..
     mṛtahastasahasraistu baddhakāñcīṃ digaṃśukām .
     śivākoṭisahasrestu yoginībhirvirājitām ..
     raktapūrṇamukhāmbhojāṃ madyapānapramattikām .
     vahnyarkaśaśinetrāñca raktavisphuritānanām ..
     vigatāsukiśorābhyāṃ kṛtakarṇāvataṃsinīm .
     kaṇṭhāvasaktamuṇḍālīgaladrudhiracarcitām ..
     śmaśānavahnimadhyasthāṃ brahmakeśavavanditām .
     sadyaḥkṛttaśiraḥkhaṅgavarābhītikarāmbujām ..
dhyānāntaraṃ rahasye . yathā --
     śavārūḍhāṃ mahābhīmāṃ ghoradaṃṣṭrāṃ hasanmukhīma .
     caturbhujāṃ khaṅgamuṇḍavarābhayakarā parām ..
     muṇḍamālādharāṃ devīṃ lalajjihvāṃ digambarīm .
     evaṃ sañcintayet kāloṃ śmaśānālayavāsinīm ..
evaṃ dhyātvā mānasaiḥ sampūjya śaṅkhasthāpanaṃ kuryāt yathā . svavāme bhūmau hūṅkāragarbhaṃ trikoṇaṃ vilikhya arghyapātraṃ saṃsthāpya mūlena śuddhajalādinā . śaṅkhādipātramāpūrya gandhādikaṃ dattvā oṃ gaṅge cetyādinā tīrthamāvāhya maṃ vahnimaṇḍalāya daśa kalātmane namaḥ ityādhāram . aṃ sūryamaṇḍalāya dvādaśakalātmane namaḥ iti śaṅkham . uṃ somamaṇḍalāya ṣoḍaṣakalātmane namaḥ iti jalaṃ sampūjya . oṃ hrāṃ hṛdayāya namaḥ . oṃ hrīṃ śirase svāhā . oṃ hrūṃ śikhāyai vaṣaṭ . oṃ hraiṃ kavacāya hūṃ ityagnīśāsuravāyuṣu . agre oṃ hrauṃ netratrayāya vauṣaṭ . caturdikṣu oṃ hraḥ astrāya phaṭ . ityabhyarcya tadupari matsyamudrayācchādya mūlaṃ daśadhā japtvā dhenumudrayā amṛtīkṛtya astreṇa saṃrakṣya bhūtinīyonimudre pradarśya tajjalaṃ kiñcit prokṣaṇīpātre niḥkṣipya mūlena tenodakenātmānaṃ pūjopakaraṇañcābhyukṣya pīṭhapūjāmārabhet .. * .. asyāḥ pūjāyantram . ādau binduṃ svabījaṃ bhuvaneśīñca vilikhya tatastrikoṇaṃ tadvāhye trikoṇacatuṣṭayaṃ vṛttamaṣṭadalaṃ padmaṃ punarvṛttaṃ caturdvārātmakaṃ bhūgṛhaṃ likhet . taduktaṃ kālītantre .
     ādau trikoṇamālikhya trikoṇaṃ tadvahirlikhet tato vai vilikhenmantrī trikoṇatrayamuttamam ..
     tato vṛttaṃ samālikhya likhedaṣṭadalaṃ tataḥ .
     vṛttaṃ vilikhya vidhivallikhedbhūpuramekakam ..
kumārīkalpe . madhye tu baindavaṃ cakraṃ bījamāyāvibhūṣitam .. iti .. * .. atra viśeṣādhāro muṇḍamālāyām .
     tāmrapātre kapāle vā śmaśānakāṣṭhanirmite .
     śanibhīmadine vāpi śarīre mṛtasambhave ..
     svarṇe raupye 'tha lauhe vā cakaṃ kāryaṃ vidhānataḥ ..
yantrāntaramāha tantre .
     śaktyagnibhyāñca ṣaṭkoṇaṃ śaktibhiśca navātmakam padme vasudale bhūmipuścaturdvārasaṃyuteti .. * ..
     pīṭhapūjāṃ tataḥ kuryādādhāraśaktipūrvakam .
     prakṛtiṃ kamaṭhañcaiva śeṣaṃ pṛthvīṃ tathaiva ca ..
     sudhāmbadhiṃ maṇidvīpaṃ cintāmaṇigṛhaṃ tathā .
     śmaśānaṃ pārijātañca tanmūle ratnavedikām ..
     tasyopari maṇeḥ pīṭhaṃ nyaset sādhakasattamaḥ .
     caturdikṣu munīn devān śivāśca śavamuṇḍakān ..
dharmādyadharmādīṃśce tyādi hrīṃ jñānātmane namaḥ ityuntaṃ saṃpūjya keśareṣu pūrvādikrameṇa pūjayet .
     icchā jñānā kriyā caiva kāminī kāmadāyinī ..
     ratī ratipriyā nandā madhye caiva manonmanī ..
sarvatra praṇavādinamo'ntena pūjayet . tadupari hasauḥ sadāśivamahāpretapadmāsanāya namaḥ .. * .. tataḥ punardhyātvā puṣpāñjalāvānīya mūlamantrakalpitamūrtāvāvāhayet .
     oṃdeveśi bhaktisulabhe parivārasamanvite .
     yāvattvāṃ pūjayiṣyāmi tāvat tvaṃ susthirā bhava ..
tato mūlamuccārya amukīdevi ihāvaha iha tiṣṭha iha sannidhehi iha sannirudhyasva iha sannihitā bhava . tataḥ hūmityavaguṇṭhya aṅgamantraiḥ sakalīkṛtya dhenumudrayā amṛtīkṛtya paramīkaraṇamudrayā paramīkṛtya bhūtinyākarṣiṇīyonimudrāḥ pradarśya prāṇapratiṣṭhāṃ vidhāya mūlena pādyādibhiḥ pūjayet . tato mūlamuccārya etat pādya mamukadevatāyai namaḥ . evamardhyaṃ svāhā . ācamanīyaṃ svadhā . snānīyaṃ nivedayāmi . punarācamanīyaṃ svadhā . eṣa gandho namaḥ . etāni puṣpāṇi vauṣaṭ . tato mūlena pañca puṣpāñjalīn dattvā dhūpadīpau dadyāt . vanaspatītyādi paṭhan mūlamuccārya eṣa dhūpo namaḥ . dīpamantrastu .
     suprakāśo mahādīpaḥ sarvatastimirāpahaḥ .
     sabāhyābhyantaraṃ jyotirdīpo'yaṃ pratigṛhyatām ..
mūlamuccārya eṣa dīpo namaḥ . tataḥ oṃ jayadhvanimantramātaḥ svāhā iti ghaṇṭāṃ saṃpūjyavāma hastena tāṃ vādayan nīcairdhūpaṃ dattvā dṛṣṭiparyantaṃ dīpaṃ dadyāt . tato mūlena puṣpāñjalitrayaṃ dattvā yathopapannaṃ naivedyaṃ dattvā āvaraṇapūjāṃ kuryāt .. śrīamukīdevi āvaraṇaṃ te pūjayāmi ityājñāṃ gṛhītvā keśareṣvagnyādikoṇeṣu oṃ hrāṃ hvadayāyanamaḥ . oṃ hrīṃ śirase svāhā . oṃ hūṃ śikhāyai vaṣaṭ . oṃhraiṃ kavacāya hūṃ . oṃhrauṃ netratrayāya vrauṣaṭ . caturdikṣu oṃ hraḥ astrāya phaṭ . bahiḥṣaṭkoṇe oṃ kālyai namaḥ . sarvatra praṇavādinamo'ntena kapālinyai kullāyai kurukullāyai virodhinyai vipracittāyai ugrāyai ugraprabhāyai dīptāyai ityantastryasne . oṃnīlāyai namaḥ evaṃ dhanāyai valākāyai iti dvitīyatryasre . evaṃ mātrāyai mudrāyai mitāyai iti tṛtīyatryasre .
     sarvāḥ śyāmā asikarā muṇḍamālāvibhūṣitāḥ tarjanīṃ vāmahastena dhārayantyaḥ śucismitāḥ ..
     digambaryo hasanmukhyaḥ svasvavāhanabhūṣitāḥ ..
evaṃ dhyātvārcayet .. * .. tato'ṣṭapatreṣu pūrvādikrameṇa oṃ brāhmyai namaḥ . evaṃ nārāyaṇyai māheśvaryai cāmuṇḍāyai kaumāryai aparājitāyai vārāhyai nārasiṃhyai etā gandhādibhiḥ pūjayet . patrāgre asitāṅgādibhairavān pūjayet . tato mūlena puṣpāñjalitrayaṃ dattvā pādyādinā mahākālaṃ pūjayet .. * .. tasya dhyānam .
     mahākālaṃ yajeddevyā dakṣiṇe dhūmravarṇakam .
     bibhrataṃ daṇḍakhadṛāṅgau daṃṣṭrābhīmamukhaṃ śiśum ..
     vyāghracarmāvṛtakaṭiṃ tundilaṃ raktavāsasam .
     trinetraṃ muktakeśañca muṇḍamālāvibhūṣitam ..
     jaṭābhāralasaccandrakhaṇḍamugraṃ jvalannibham ..
tathā ca kumārīkalpe .
     devyāstu dakṣiṇe bhāge mahākālaṃ prapūjayet . hūṃ kṣrauṃ yāṃ rāṃ lāṃ vāṃ āṃ kroṃ mahākālabhairava sarvavighnānnāśaya nāśaya hrīṃ śrīṃ phaṭ svāhā ityanena pādyādibhirārādhyatristarpayitvā mūlena devīṃ pañcopacāraiḥ pūjayet . tathā ca kālītantre .
     mahākālaṃ yajedyatnāt paścāddevīṃ prapūjayet . kālīkalpe .
     kavacaṃ kṣrauṃ samudvṛtya yāṃ rāṃ lāṃ vāṃ āṃ ca krontataḥ .
     mahākālabhairaveti sarvavighnānnāśayeti ca ..
     nāśayeti punaḥ procya māyāṃ lakṣmīṃ samuddharet .
     phaṭ svāhayā samāyukto mantraḥ sarvārthasādhakaḥ ..
tato devīṃ dhyātvā yathāśakti japtvā guhye tyādinā vāmahaste japaṃ samarpya ātmasamarpaṇaṃ kuryāt . tataḥ stutvā pradakṣiṇīkṛtya aṣṭāṅgapraṇāmaṃ kṛtvā śrījaganmaṅgalaṃ nāma kavacaṃ paṭhet .. * .. tata āvaraṇadevatā devyaṅge vilopya saṃhāramudrayā amukīdevī kṣamasveti visṛjya tattejaḥpuṣpeṇa samaṃ svahṛdyāropayet .
     uttare śikhare devi bhūmyāṃ parva tavāsini .
     brahmayonisamutpanne gaccha devi mamāntaram ..
iti mantreṇa .. * .. tatastannaivedyaṃ kiñciducchiṣṭacāṇḍālinyai namaḥ ityaiśānyāṃ diśi dattvā śeṣamiṣṭebhyo dattvā kiñcit svīkṛtya pādodakaṃ pītvā nirmālyaṃ śirasi vidhṛtya yathecchaṃ viharet .. * .. tato yantralepaṃ vāmahaste kṛtvā savyahastakaniṣṭhayā māyābījaṃ vilikhya tayā tilakaṃ kuryāt . tathā tra .
     vāme kṛtvā yantralepaṃ māyāṃ savyakaniṣṭhayā .
     vilikhya tilakaṃ kuryāt mantreṇānena sādhakaḥ ..
     oṃ yaṃ yaṃ spṛśāmi pādena yo māṃ paśyati cakṣuṣā .
     sa eva dāsatāṃ yātu rājāno duṣṭadasyavaḥ ..
japakāle tu karpūrayuktā jihvā kāryā .
     karpūrāḍhyā sadā jihlā kartavyā japakarmaṇi . iti viśvasāravākyāt iyaṃ kāmyajapa iti tattvam . tatomūlenāṣṭottaraśatābhimantritaṃ puṣpaṃ candanañca dhṛtvā trailokyaṃ vaśamānayet .
     sarvasiddhiyuto bhūtvā bhairavo vatsarādbhavet . asya puraścaraṇaṃ lakṣadvayajapaḥ . tathā ca kālītantre .
     lakṣamekaṃ japenmantraṃ haviṣyāśī divā śuciḥ .
     rātrau tāmbūlapūrāsyaḥ śayyāyāṃ lakṣamānataḥ ..
vyavasthāmāha svatantre .
     divā lakṣaṃ śucirbhūtvā haviṣyāśī japennaraḥ .. tatastu taddaśāṃśena homayet haviṣā priye .. atrāṅgasya kālāntaramāha nīlasārasvate .
     lakṣamekaṃ japenmantraṃ haviṣyāśī divā śuciḥ .
     aśuciśca tathā rātrau lakṣamekaṃ tathaiva ca ..
daśāṃśaṃ homayenmantrī tapayedabhiṣecayet . iti sāmpradāyikāḥ . vastutastu . kumārīkarape . lakṣamekaṃ japedvidyāṃ haviṣyāśī divā śuciḥ . rātrau tāmbūlapūrāsyaḥ śayyāyāṃ lakṣamānataḥ .. rātrijape tu kālo muṇḍamālāyām .
     gate tu prathame yāme tṛtīyapraharāvadhi .
     niśāyāstu prajaptavyaṃ rātriśeṣe japenna tu ..
     evaṃ lakṣadvayaṃ japtvā taddaśāṃśena mantravit .
     ayutaṃ homayeddevi divārātrivibhedataḥ ..
tena divā lakṣaṃ japtvā taddāśāṃśaṃ homaṃ kuryāt . rātrau lakṣaṃ japtvā taddaśāṃśaṃ homaṃ kuryā diti rahasyārthaḥ .
     dvijātīnāñca sarveṣāṃ divā vidhirihocyate .
     śūdrāṇāñca tathā proktaṃ rātrāviṣṭaṃ mahāphalam ..
anyatra ca .
     divaiva prajapenmantraṃ na tu rātrau kadācana .. * .. atha mantrabhedāḥ . krīṃ . 1 . krīṃ krīṃ krīṃ . 3 . anayoḥ pūjāprayogaḥ sarvaṃ pūrvavat . dhyānaṃ siddheśvaratantre .
     śavārūḍhāṃ mahābhīmāṃ ghoradaṃṣṭrāṃ varapradām ..
     hāsyayuktāṃ trinetrāñca kapālakartṛkākarām ..
     muktakeśīṃ lalajjihvāṃ pibantīṃ rudhiraṃ muhuḥ .
     caturbāhuyutāṃ devīṃ varābhayakarāṃ smaret ..
anayoḥ puraścaraṇaṃ lakṣajapaḥ .. * .. oṃ hrīṃ hrīṃ hūṃ hūṃ krīṃ krīṃ krīṃ dakṣiṇe kālike krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ . 21 . asyāḥ pūjādikaṃ dakṣiṇāvat kāryam . puraścaraṇaṃ lakṣajapaḥ .. * .. oṃ hrīṃ hrīṃ hūṃ hūṃ krīṃ krīṃ krīṃ dakṣiṇe kālike krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 23 .. * .. hrīṃ hrīṃ hūṃ hūṃ krīṃ krīṃ krīṃ dakṣiṇe kālike krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 22 .. * .. hrīṃ hrīṃ hūṃ hūṃ krīṃ krīṃ krīṃ dakṣiṇe kālike krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrāṃ 20 . dhyānapūjādikaṃ dakṣiṇāvat .. * .. krīṃ krīṃ krūṃ . 3 .. * .. oṃ hrīṃ krīṃ me svāhā . 6 asyāḥ pūjāprayogaḥ . asya bhairava ṛṣirvirāṭ cchandaḥ siddhakālī brahmarūpā bhuvaneśvarī devatā nijabījaṃ bījaṃ lajvābījaṃ śaktiḥ . varṇanyāsādi dakṣiṇāvat . dhyānantu .
     khaṅgādbhinnendukhaṇḍasravadamṛtarasāplāvitāṅgī trinetrā .
     savye pāṇau kapālodgaladasṛjamatho muktakeśī pibantī .
     digvastrābaddhakāñcīmaṇimayamukuṭādyairyutāṃ dīptajihvā pāyānnīlotpalābhā raviśaśivisatkuṇḍalālīḍhapādā ..
evaṃ dhyātvā dakṣiṇāvat sarvaṃ kāryam . puścaraṇantu ekaviṃśatisahasrajapaḥ .. * .. krīṃ hrīṃ hrīṃ 3 .. * .. krīṃ krīṃ krīṃ svāhā . 5 .. * .. krīṃ krīṃ krīṃ phaṭa svāhā . 6 .. * .. krīṃ krīṃ krīṃ krīṃ krīṃ krīṃ svāhā . 8 .. * .. aiṃ namaḥ . krīṃ aiṃ namaḥ . krīṃ kālikāyai svāhā . 14 .. * .. etasyāḥ pūjāprayogaḥ . asya dakṣiṇā mūrtiṛṣiḥ paṃkticchandraḥ kālikā devatā . dhyānantu
     caturbhujā kṛṣṇavarṇā muṇḍamālāvibhūṣitā .
     khaṅgañca dakṣiṇe pāṇau bibhratīndīvaradvayam ..
     kartṛñca kharparañcaiva kramādvāmena bibhratī .
     dyāṃ likhantīṃ jaṭāmekāṃ bibhratī śirasādvayī ..
     muṇḍamālādharā śīrṣe grīvāyāmatha cāparām .
     vakṣasā nāgahārañca bibhratī raktalocanā ..
     kṛṣṇavastradharā kaṭhyāṃ vyāghrājinasamannitā .
     bāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam ..
     vilāpya siṃhapṛṣṭhe tu lelihānā śavaṃ svayam .
     sāṭṭahāsā mahāghorarāvayuktā subhīṣaṇā ..
dhyānamevaṃ anyat sarvaṃ dakṣiṇāvat . puraścaraṇaṃ lakṣadvayajapaḥ . anyāsāṃ mantravarṇasaṃkhyalakṣajapaḥ .. * .. krīṃ hrīṃ hrīṃ dakṣiṇe kālike svāhā .. 11 .. krīṃ hūṃ hrīṃ dakṣiṇe kālike phaṭ . 10 .. * .. krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ dakṣiṇe kālike krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 20 etāsāṃ dakṣiṇā mūrtiṛṣiḥ paṃkticchando dakṣiṇa kālikā devatā . anyat sarvaṃ dakṣiṇāvat .. * .. krīṃ svāhā 3 . bhairavo'sya ṛṣiḥ .. * .. krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 8 .. * .. krīṃ hūṃ hrīṃ svāhā . 5 . asya pañcavaktra ṛṣiḥ .. * .. krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 9 .. * krīṃ dakṣiṇe kālike svāhā . 9 .. * .. krīṃ .. hūṃ hrīṃ krīṃ hūṃ hrīṃ svāhā . 8 .. * .. krīṃ .. krīṃ krīṃ hrīṃ hrīṃ hūṃ hūṃ krīṃ krīṃ krīṃ hrīṃ hrīṃ hūṃ hūṃ svāhā . 16 .. * .. namaḥ aiṃ krīṃ krīṃ kālikāyai svāhā . 11 .. * .. namaḥ āṃ āṃ kroṃ kroṃ phaṭ svāhā kāli kāli hūṃ . 14 .. * .. etāsāṃ ṛṣyādikaṃ pūjādikañca dakṣiṇāvat . puraścaraṇaṃ lakṣajapaḥ .. * .. atha guhyakālikāmantrāḥ . krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ guhye kālike krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 21 .. * .. krīṃ hūṃ hrīṃ guhye kālike krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 16 .. * .. krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ guhye kālike svāhā . 14 .. * .. krīṃ hūṃ hrīṃ guhye kālike hūṃ hūṃ hrīṃ hrīṃ svāhā . 14 .. * .. krīṃ hūṃ hrīṃ dakṣiṇe kālike hūṃ hūṃ hrīṃ hrīṃ svāhā . 15 .. * .. hūṃ hrīṃ guhye kālike krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā 15 .. * .. krīṃ guhye kālike krīṃ svāhā . 9 .. * .. krīṃ dakṣiṇe kālike krīṃ svāhā . 10 .. * .. etāsāṃ sarvaṃ pūrvavat . balimantrastu . ehye hi jaganmātarjagatāṃ janani gṛhṇa gṛhṇa mama baliṃ siddhiṃ dehi dehi śatrukṣayaṃ kuru kuru krūṃ krūṃ hrīṃ hrīṃ phaṭ phaṭ oṃkāli kāyai namaḥ phaṭ svāhā .. * .. yadvā guhyakālyā ayaṃ mantraḥ . ehyehi guhyakāli mama baliṃ gṛhṇa gṛhṇa mama śatran nāśaya nāśaya khādaya khādaya sphu ra sphu ra chindhi chindhi siddhiṃ dehi dehi krūṃ phaṭ svāhā .. * .. atha bhadrakālyādimantrāḥ krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ bhadrakālyai krīṃ krīṃ krīṃ hūṃ hūṃ hraṃ hraṃ svāhā . 20 . * .. krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ śmaśānakāli krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 21 .. * .. krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ mahākāli krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā . 20 .. * .. etāsāṃ pūjādikaṃ dakṣiṇāvat . dhyānantu .
     mahāmeghaprabhāṃ devīṃ kṛṣṇavastrapidhāyinīm .
     lalajjihvāṃ ghoradaṃṣṭrāṃ koṭarākṣīṃ hasanmukhīm ..
     nāgahāralatopetāṃ candrārdhakṛtaśekharām .
     dyāṃ likhantīṃ jaṭāmekāṃ lelihānāṃ śavaṃ svayam ..
     nāgayajñopavītāṅgīṃ nāgaśayyāniṣeduṣīm .
     pañcāśanmuṇḍasaṃyuktavanamālāṃ mahodarīm ..
     sahasraphaṇasaṃyuktamanantaṃ śirasopari .
     caturdikṣu nāgaphaṇāveṣṭitāṃ guhyakālikām ..
     takṣakasarparājena vāmakaṅkaṇabhūṣitām .
     anantanāgarājena kṛtadakṣiṇakaṅkaṇām ..
     nāgena rasanāhārakalpitāṃ ratnanūpurām .
     vāme śivasbarūpantaṃ kalpitaṃ vatsarūpakam ..
     dvibhujāṃ cintayeddevīṃ nāgayajñopavītinīm .
     naradehasamābaddhakuṇḍalaśrutimaṇḍitām ..
     prasannavadanāṃ saumyāṃ navaratnavibhūṣitām .
     nāradādyairmunigaṇaiḥ sevitāṃ śivamohinīm .
     sāṭṭahāsāṃ mahābhīmāṃ sādhakābhīṣṭadāyinīm ..
guhyakālī ityupalakṣaṇam .. * .. bhadrakālīmantrāntaram .
     prasādabījamuddhṛtya kālīti padamuddharet .
     mahākālīpadaṃ coktvā kiliyugmaṃ tataḥ param ..
     astramagnipriyānto'yaṃ bhadrakālyā mahāmanuḥ ..
oṃ kāli mahākāli kili kili phaṭ svāhā .. * .. dhyānaṃ yathā --
     kṣutkṣāmā koṭarākṣī masimalinamukhī muktakeśī rudantī nāhaṃ tṛptā vadantī jagadakhilamidaṃ grāsamekaṃ karomi .
     hastābhyāṃ dhārayantī jvaladanalaśikhāsannibhaṃ pāśayugamaṃ dantairjambūphalābhaiḥ pariharatu bhayaṃ pātu māṃ bhadrakālī ..
asyāḥ puraścaraṇādikaṃ dakṣiṇakālītantravat . iti kecit .. vastutastu puraścaraṇamaṣṭottarasahasrajapaḥ . iti kṛṣṇānandakṛtatantrasāraḥ .. * .. śmaśānakālīmantrādikaṃ tacchabde draṣṭavyam .. * .. atha dīpanvitāśyāmāpūjā . yāmale .
     kārtike māsi kṛṣṇāyāṃ pañcadaśyāṃ mahāniśi pūjayet yo'tiyatnena kālī vidyā prasīdati ..
     mṛṇmayīṃ pratimāṃ kṛtvā mahākālīṃ prapūjayet ..
vyomakeśasaṃhitāyām . tulārke yastvamāvāsyāṃ niśārdhe ghoradakṣiṇām pūjayedvidhivadbhaktyā sarvasiddhīśvaro bhavet .. iti .. evañca ardharātraṃ pūjāyā mukhyakālaḥ . sa ca kālo yadyu bhayadine tadā pūrvadine pūjā . yatha tatraiva .
     tatrobhayadine śastakāle bhūtayutā yadi .
     umā māheśvarī sā ca tithiḥ siddhipradā satām ..
     validānaṃ valitithāvātmanāśakaraṃ param .
     tatastatra na kartarvye balidānavisarjane ..
     mantrasiddhikaraṃ tatra pare'hni japasādhanam .
     rātrau pūjā prakartavyā rātrāveva visarjanam .
     prakāśe siddhihāniḥ syādgopane siddhiruttamā ..
tathā kālīkalpe .
     tulārke bahule pakṣe pañcadaśyāṃ maheśvarīm .
     yathopacāraiḥ saṃpūjya mahāniśi nṛpo bhavet .
     śanibhaumadine cet syāttataḥ śataguṇaṃ phalam ..
     tatrobhayadine bhūtayuktakuhvāṃ mahāniśi ..
     imāṃ yātrāṃ kārayitvā cakravartī bhavennṛpaḥ ..
iti .. maheśvarīṃ dakṣiṇakālīṃ tatprakaraṇoktatvāt .. * . kārtikāmāvāsyāyāṃ kālīpūjāhetumāha viśvasāre .
     kārtike kṛṣṇapakṣetu pañcadaśyāṃ mahāniśi .
     āvirbhūtā mahākālī yoginīkoṭibhiḥ saha ..
     ato'tra pūjanīyā sā tasminnahani mānavaiḥ .
     balipūjādikaṃ sarvaṃ niśāyāṃ kriyate tu yat .
     tattadakṣayatāṃ yāti kālī vidyā prasīdati ..
mahāniśi ardharātre . tathā ca uttarakāmākhyātantre .
     śaratkāle ca deveśi dīpayātrādine'pi ca .
     amāvāsyāṃ samāsādya madhyarātrau vicakṣaṇaḥ ..
     mṛṇmayīṃ puttalīṃ kṛtvā dīpādibhiralaṅkṛtām .
     baliṃ nānāvidhaṃ dadyāt vādyabhāṇḍasamanvitam ..
     nṛtyagītaṃ kautukañca yāvat sūryodayaṃ bhavet .
     prātaḥkāle śuddhatoye sthāpayedarināśinīm ..
iti .. etenāsyā dīpayātrāpyardharātre bodhyā . āvirbhutetyanenārdharātre janmaśravaṇāt tatraiva pūjā mukhyeti . tathā bṛhaddharmapurāṇe . rātrau niśīthavyāptāyāmamāvāsyāmihaiva tu . pṛthvītalaṃ mamāyātā kālī digvasanāmbikā .. atastāmatra vai bhaktyā devadevīṃ dvijātayaḥ . pūjayedātmano bhaktyā paśupuṣpārghyasampadā .. iti tathā guptasādhanatantre .
     niśā tu parameśāni sūrye cāstamupāgate .
     prahare ca gate rātrau ghaṭike dve pare ca ye ..
     mahāniśā samākhyātā tataścātimahāniśā .
     ardharātre gate devi paśubhāvo na pūjayet ..
ardharātre gate ardharātrāt param . tathā .
     daśadaṇḍe tu yā pūjā tat sarvamakṣayaṃ bhavet .
     ṣaṣṭhakrośe maheśāni tat sarvamamṛtopamam ..
     saptamakrośake devi sarvaṃ kṣīropamaṃ bhavet .
     aṣṭamakrośake devi ! dravyatulyaṃ na saṃśayaḥ ..
     ataḥ paraṃ maheśāni viṣatulyaṃ na saṃśayaḥ .
     etat sarvaṃ maheśāni paśubhāve mayoditam ..
ardharātrasya gauṇatvaśravaṇāt paśūnāṃ yatra pūrvadine ardharātravyāpinyamāvāsyā na tu tatpūrvaṃ prāptiḥ paradine ca rātreḥ pañcamamuhūrtavyāpinī tadā paredyuḥ pūjeti cenna guptasādhanatantroktava ca nañca nityapūjādiparam . kārtikāmāvāsyāyāmardharātre janmanimittakapūjāyā viśeṣeṇābhidhānāt . paśubhirapi evaṃbhūtasthale pūrvadineardharātra eva pūjā kāryā . yathā śrīkṛṣṇapūjāyāḥ sāmānyato niśāyāmakartavyatve'pi janmāṣṭamyāmardharātrakartavyatā mukhyatameti parantu yatra pūrvadine ardharātrāt paramamāvāsyā paradine ardharātrāt pūrvameva tatra paśubhāvinaḥ para dine vīradivyayośca pūrvadine pūjā kāryā iti pramāṇaṃ gopyagopanalīlāgamīyaṣaṣṭhapaṭale . evaṃ yatra pūrvadine ardharātravyāpinyamāvāsyā paradine tathā bhūtāpi kujavārādiyuktā tatrāpi pūrvadine pūjā guṇaphalakujavārādikamapekṣya caturdaśīyogasya mukhyatvāt . tathoktaṃ vyomakeśatantre
     kujavāre lakṣaguṇaṃ pūrvaviddhā tato'dhiketi . kujavāra iti śanivāropalakṣaṇam . śanibhaumadine cet syāttataḥ śataguṇaṃ phalam . iti śravaṇāt .. kārtikāmāvāsyāyāṃ kālīpūjāyā nityatāmāha māyātantre .
     varṣe varṣe ca kartavyaṃ kālikāyā mahotsavam .
     kārtike tu viśeṣeṇa amāvāsyāṃ niśārdhake ..
iti .. devyāgame ca . pratisaṃvatsaraṃ kuryāt kālikāyā mahotsavam kārtike tu viśeṣeṇa amāvāsyāṃ niśārdhake . tra saṃpūjayeddevīṃ bhogamokṣapradāyinīm .. iti . evañcātra kārtikapadaṃ gauṇacāndrakārtikaparaṃ janmatithikṛtyatvāt . na tu nānāvacane tulārka śravaṇāt saurakārtikaparam . tathā sati yasmin varṣe tulārke rātrau nāmāvāsyāprāptistadvarṣe kṛtyalopaḥ syāt . evaṃ yatra varṣe tulārke darśadvayaṃ tatrānadhyavasāyāpatteḥ . spaṣṭamuktaṃ vidyotpattitantre
     kārtikasyāpyamābāsyā gauṇacāndrapramāṇataḥ .
     niśīthavyāpi nī yā tu tasyāṃ pūjāṃ samācaret ..
niśīthamardharātram . eva yatra pūrvadine niśīthavyāpinyamāvāsyā kanyārke paradine ca tulārke'rdharātrāt paraṃ muhūrtādivyāpinī tatrāpipūrvadine niśīthasya mukhyakālatvānurodhāt bhūtatithiyogānurodhācca tulārkasya dinabhedaniyāmakatvena śrutatvāt . parantu tulārkapadaṃ nānāvacane yadyasti tatprāyikābhiprāyeṇaguṇaphalābhiprāyeṇa vā bodhyam . ataeva tithitattvadhṛtamādipurāṇam .
     ṛkṣarāśiviśeṣeṇa yat karma vihitaṃ naraiḥ .
     daivaṃ vāpyathavā paitryaṃ tadanyatrāpi dṛśyate ..
iti . agastyasaṃhitāyām .
     meṣaṃ pūṣaṇi saṃprāpte lagne karkaṭakāhvaye .
     āvirāsīt sakalayā kauśalyāyāṃparaḥpumān ..
iti .. atra meṣārke janmaśravaṇaṃ mīnārke'pi kadācit upavāsaḥ . yattu tantrīyamiti kṛtvā paṭhanti .
     tulārke tvardharātre yā dīpayātrā tithirbhavet .
     tatra saṃpūjayet kālīṃ sarvakāmārthasiddhaye ..
     niśārdhe sā tithirnāsti tadadhaḥkālasaṃyutā .
     tatrāpi pūjayet kālīṃ tulārkaṃ naiva laṅghayet ..
iti tadamūlam . samūlakatve'pi tulārke ityatra tuśabdaḥ kanyārkagrāhakaḥ . tena tulārke kanyārke vā ityarthaḥ . tulārkamātraparatve pratisaṃvatsara ityasya vādhāpatte ruktatvāt . tulārka naiva laṅghayedityasya tulārkavihitapūjāṃ na tyajet ityarthaḥ tulārkavihitapūjāyāgauṇakārtikatvenakartavyatāyāṃ vidhestātparyasyoktatvāt . yadvā sarvatra tulārkaghaṭitavacaneṣu tulārkasyāmāvāsyāyāmupalakṣaṇatayānvayaḥ . na tu viśeṣaṇatayā . na vā pūjāyāmapi tadanvayaḥ . tena tulārkopalakṣitāmāvāsyāyāṃ niśīthe kālīṃ pūjayet itividhistenagauṇacāndrakārtikāmāvāsyālābhaḥ . tasyāmeva tulārkasambandhaniyamāt . anyathā tulāstharavyārabdhatvābhāvena kadācit tatparapratipadādidarśāntasya mukhyakārti katvānupapattiḥ . mukhyakārti kāmāvāsyāyāḥ kadācitvṛścike sattvāt na tu tulārke niyamaḥ . tathā ca tulārkaniyatāmāvāsyāyāṃ niśīthe kālīṃ pūjayediti paryavasitam . tulārkaṃ naiva laṅghayedityatra tulārkapadañca tulārkopalakṣitāmāvāsyāpūjāparam . saṃkalpavākye tu kārtike māsītyullekhyaṃ na tu rāśyullekho'pi gauṇacāndreṇa vidhānāt . kecittu upalakṣaṇatayā amāvāsyāyāṃ anvayatātparyeṇa tulārāśisthe bhāskare ityullekhyaṃ iti bhāskara padottarasaptamyā upalakṣaṇatayā tatkālasambandhabodhanasāmarthyāt iti vadanti .. * .. tantrāntare .
     tulārāśiṃ gate bhānau dīpayātrāniśāsu ca .
     pūjayet kālikāṃ devīṃ dharmakāmārthasiddhaye ..
tantre .
     ardharātrāt purastāttu yāvadvai ghaṭikādvayam .
     sā mahārātriruddiṣṭā yaddattamakṣayaṃ bhavet ..
     mahāniśātra vijñe yā ardharātrāt paraṃ śive .
     nāḍīcatuṣṭayaṃ śastaṃ tatra pūjā mahāphalā ..
vidyotpattitantre .
     dīpotsavacaturdaśyāmamāyā yoga eva ca .
     kālarātrirmaheśāni kālī tārā priyaṅkarī ..
jñānārṇave .
     mahārātrāvamāvāsyāṃ dakṣiṇāyāḥ prapūjanam .
     kārtike māsi suśroṇi kālīprītikaraṃ param ..
     tatrāpi ca niśīthe tanmāhāsiddhipradaṃ nṛṇām .
     niśīthāt parato devi yattu nāḍīcatuṣṭayam ..
     sā mahārātrirutkṛṣṭā tatra pūjā mahāphalā .
     tāratamyena deveśi pūjāyāḥ phalakalpanam ..
kulārṇave'pi .
     bhūtayuktā maheśāni mahārātrau tu yā kuhūḥ .
     sā kālarātriruddiṣṭā kālītārā priyaṅkarī ..
     tatra pūjā tayoḥ kāryā nānāpaśuvihiṃsanam .
     balidānaṃ balitāthāvātmanāśakaraṃ śive ! ..
kulacūḍāmaṇau .
     tithibhyaḥ śataguṇaṃ parva darśaḥ koṭiguṇottaraḥ .
     phalopacārabahulaijyaiṣṭhe sūryendusaṅgame .
     pūjayitvā mahākālīṃ naro nirvāṇamṛcchati ..
     caturvargapradaṃ darśe kārtike kālikārcanam .
     anantaphaladaṃ tatra parvayukte ca parvaṇi ..
     niśārdhe pūjayaddevoṃ nṛmuṇḍāṃ muṇḍamālinīm .
     paścājjhillīrave ghore sarvaprāṇibhayaṅkare ..
kālīkulasadbhāve .
     dīpotsargacaturdaśyā saṃmiśrā yā bhavet kuhūḥ .
     tasyāṃ yā tāmasī rātriḥ socyate kālarātrikā ..
     tasyāṃ pūjā prakartavyā kālī tārā priyaṅkarī ..
     tulāmakarameṣeṣu kanyāyāṃ mithune tathā .
     bhūtaviddhāpyamāvāsyā pūjyā bhavati yatrataḥ ..
iti jīmūtavāhanakṛtadharmaratne kālavivekadhṛta hārītavacanam .. * .. śivarātriprakaraṇe devaloktamahāniśā yathāḥ --
     mahāniśe dve ghaṭike rātrermadhyamayāmayoḥ .. iti gaṅgāmāhātmyaprakaraṇe gṛhastharatnākaradhṛtā tu .
     mahāniśā tu vijñeyā madhyamaṃ praharadvayam .
     tatra snānaṃ na kurvīta nityanaimittikādṛte ..
brahmavaivarte śrīkṛṣṇajanmakhaṇḍe .
     ṣaṇmuhūrte vyatīte tu rātrāveva mahāniśā . kṛtyatattvārṇave baudhāyanaḥ .
     mahāniśā tu vijñeyā madhyaṃ madhyamayāmayoḥ . davyāgame .
     amāvāsyāmardharātre dakṣiṇāṃ pūjayetparām .
     kulaṛkṣe ca yaḥ kuryāt sa gacchecchivasannidhim ..
     tulāyāṃ bhaumavāre ca amāvāsyā yadā bhavet .
     tithiḥ sāpi mahāpuṇyā śivena parikīrtitā ..
     varṣeścaturbhiryat puṇyaṃ vidhivat pūjya caṇḍikām tatphalaṃ labhate vīra amāvāsyāṃ niśārdhake ..
kālīkulatantre .
     niśārdhe pūjayeddevīṃ śmaśānālayavāsinīm .. iti .. mālinītantre .
     etatsandhyātrayeṇaiva ardharātrau tu vandanā .
     mahārātrāvapi tathā kāryā deśikasattamaiḥ .. *
svāpakālo yathā -- śrīdevyuvāca .
     devadeva mahādeva saṃsārārṇavatāraka .
     devatāyāḥ svāpakālaṃ kathayasva dayānidhe ..
     śrīśiva uvāca .
     caturdaṇḍāt paraṃ devi rātreḥ prathamayāmakaḥ .
     svāpakālastu kathitaḥ pūjānarthaphalapradā .
     pūjā homastotranatī jāgratkāle praśasyate ..
iti kālīkulāmṛtatantre .. * ..
     samudramathane devi devāsuragaṇāḥ purā .
     nārādhya tvāṃ pramathnīyuratastvaṃ viṣarūpiṇī ..
     āvirbhūtā mahākālī brahmāṇḍanāśanāśinī .
     taddṛṣṭvā devā daityāśca bhītā māṃ śaraṇaṃ gatāḥ ..
     teṣāmapi bhayaṃ dṛṣṭvā bhīto'haṃ viṣasannidhau .
     gatvā dhyānaparo bhūtvā viṣaṃ pātuṃ samārabhe ..
     pūrvoktā yā mahāvidyā āvirbhūtā ca me hṛdi .
     tulāṃ kuhvāṃ niśārdhe ca devadānavanidrite ..
     manuṣyapaśupakṣyādau nidrite cānyajantuṣu .
     tasmin kāle mayā pūjyā indreṇāpyasureṇa tu ..
     devyuvāca .
     kutra kāle tvayā pūjyā indreṇāpyasureṇa ca ..
     mahādeva uvāca .
     ardharātrānmurte ca mayā cendreṇa pūjitā .
     tato muhūrte saṃpūjyā vīreṇāpyasureṇa ca ..
     ata ādyaḥ pāśavaḥ syāt vairaḥ śeṣaḥ prakīrtitaḥ .
     mvāyambhuvena manunā martye tena prapūjitā ..
iti gopyagopanalīlāgame 6 paṭalaḥ .. * .. kālīkulasarvasve .
     niśārdhe sā tithirnāsti tadūrdhve bhūtasaṃyutā .
     tatrāpi pūjayeddevoṃ bhūtayuktāṃ na laṅghayediti ..
atha rakṣākālīpūjāpramāṇam . uttarakāmākhyātantre .
     mārībhaye samāyāte durbhikṣabhayapīḍite .
     pūjayet parayā bhaktyā kālīṃ kālavināśinīm ..
     rakṣaṇāt sarvabhūtānāṃ rakṣākālītiṃ sā smṛtā ..
jñānārṇave .
     sarvavighnopaśāntyarthaṃ rakṣākālīṃ prapūjayet .
     śanimaṅgalavāre ca pradoṣe pūjayet śivām ..
     caturdaśyāmamāyāṃ vā navamyāmaṣṭamītithau .
     pūjanāt varadā kālī yathepsitaphalapradā ..
kālīkūlasarvasve .
     niśāmukhe maheśānī kālī rakṣārthamādarāt pūjanīyā nṛbhiḥ sarvairupacārasamanvitaiḥ .
     vittaśāṭhyaṃ na kartavyaṃ yathāvibhavavistaraiḥ ..
niruttaratantre . balidānantu vidhivat madhubhiḥ pāyase na ca . pūpairmodakasaṃghaiśca pṛthukaiḥ śrīphalairapi .. nānāphalaiḥ śākasūpaiḥ pañcatattvai rmaheśvarīm . pūjayedvighnaśāntyarthaṃ kālīṃ rakṣāvidhāyinīm .. pradoṣasamaye pūjā kartavyā bhūtimicchatā . rātrau visarjanaṃ kāryaṃ krīḍākautukamaṅgalaiḥ .. bhairavatantre .
     atha vakṣye maheśāni ghore mārībhaye tathā .
     autpātike ca durbhikṣe yuddhe rāṣṭrabhayāgate .
     pūjāṃ kuryāt mahākālyā rakṣārthaṃ pañcaparvasu ..
     pradoṣakāle saṃpūjya niśāyāntu visarjayet .
     muhūrtadvitayaṃ kālaḥ pradoṣo'stamayāttataḥ ..
tantrāntare .
     niśāmukhe mahākālīṃ mahāmārībhaye śivām kālīṃ trailokyarakṣārthaṃ pūjayet rakṣaṇātmikām .. * .. atha phalahārīpūjāpramāṇam .
     madhumāse sitāṣṭamyāṃ vaiśākhatritaye'hani .
     paurṇamāsyāṃ tathā jyaiṣṭhe amāyāñca maheśvari ..
ityādi .
     āmāyāṃ kārtike caivanavamyāṃ śuklapakṣake . iti kātyāyanītantre 78 paṭalaḥ ..
     jyaiṣṭhe māsi tathāmāyāṃ saphalaṃ kālikārca nam . ityuttarakāmākhyātantre 11 paṭalaḥ ..
     jyaiṣṭhe māsi amāyāṃ vai madhyarātre maheśvari .
     pūjayet kālikāṃ devīṃ nānādravyopahārakaiḥ ..
     tatraiva sitapakṣe tu pañcadaśyāṃ niśārdhake .
     pūjayecca phalairlakṣaiḥ śaktito vāpi kālikām ..
iti māyātantre 27 paṭalaḥ .. atha raṭantīpūjāpramāṇam .
     māghe māsyasite pakṣe raṭantyākhyā caturdaśī .
     tasyāṃ niśārdha samaye pūjayenmuṇḍamālinīm ..
iti māyātantre 17 paṭalaḥ ..
     makarasthe ravau kṛṣṇacaturdaśyāṃ niśārdhake .
     pūjayeddakṣiṇāṃ kālīṃ dharmakāmārthasiddhaye ..
ityutarakāmākhyātantre 9 paṭalaḥ ..

śyāmākaḥ, puṃ, (śyāmaṃ śyāmavarṇamakatīti . aka gatau + aṇ .) tṛṇadhānyamedaḥ . śāmā iti bhāṣā . tatparyāyaḥ . śyāmakaḥ 2 śyāmaḥ 3 tribījaḥ 4 avipriyaḥ 5 sukumāraḥ 6 rājadhānyam 7 tṛṇavījottamaḥ 8 . asya guṇāḥ . madhuratvam . tiktatvam . kaṣāyatvam . laghutvam . śītalatvam . vātakāritvam . kaphapittavraṇadoṣanāśitvam . sugrāhitvañca . iti rājanirghaṇṭaḥ .. api ca .
     śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ kaphapittakṛt .. iti bhāvaprakāśaḥ ..

śyāmāṅgaḥ, puṃ, (śyāmāni aṅgāni yasya . budhagrahaḥ . ititrikāṇḍaśeṣaḥ .. kṛṣṇakalevare, tri yathā --
     śyāmāṅgīṃ śaśiśekharāṃ nijakarairdānañca raktotpalaṃ ratnāḍhyaṃ casakaṃ paraṃ bhayaharaṃ saṃbibhratīṃ śāśvatīm .
     muktāhāralasatpayodharanatāṃ netratrayollālinīṃ vande'haṃ surapūjitāṃ harabadhūṃ raktāravindasthitām ..
iti tantrasāre bhuvaneśvarīdhyānam ..

śyāmāmlī, strī, (śyāmā cāsau amlī ceti karmadhārayaḥ .) nīlāmlī . iti rājanirghaṇṭaḥ ..

śyālaḥ, puṃ, (śyāyate narmārthaṃ prāpyate'sau iti . śyai + bāhulakāt kālan .) patnībhrātā . ityamaraḥ .. śālā iti bhāṣā .. (yathā, gītāyām . 1 . 34 .
     mātulāḥ śvaśurāḥ pauttrāḥ śyālāḥ sambandhinastathā .
     etānna hantumicchāmi ghnato'pi madhusūdana ..
) tatparyāyaḥ . vākkīraḥ 2 śyālikaḥ 3 . iti śabdaratnāvalī .. śvaśuryaḥ 4 ātmavīraḥ . iti jaṭādharaḥ .. tanmaraṇe ekarātrāśaucaṃ yathā . ācāryapatrīputtropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣve karātreṇeti . iti śuddhitattvam .. dantyasādiśca . (bhaginīpatiḥ . yathā, brahmavaivarte . 1 . 10 . 151 .
     bhagnī puttro bhāgineyo bhrātṛputtraśca bhrātṛjaḥ śyālastu bhaginīkānto bhaginīpatireva ..)

śyālakaḥ, puṃ, śyāla eva . svārthe kan .) śyālaḥ . iti ratnāvalī .. (yathā, brahmavaivarte . 1 . 10 . 149 .
     patnībhrātā śyālakaśca patnībhagnī ca śyālikā ..)

śyālikā, strī, patnyā bhaginī . śālī iti bhāṣā . tatparyāyaḥ . (śyālī 2 kelikuñcikā 3 iti śabdaratnāvalī .. (yathā, brahmavaivarte . 1 . 10 . 149 .
     patnībhrātā śyālakaśca patnībhagnī ca śyālikā ..)

śyāvaḥ, puṃ, (śyai + bāhulakāt vaḥ .) kapiśaḥ . ityamaraḥ .. sa tu kṛṣṇapītamiśravarṇaḥ . iti bharataḥ .. tadyukte, tri .. (yathā bṛhatsaṃhitāyām . 4 . 29 .
     śyāvatanuḥ sphuṭitaḥ sphuraṇo vā kṣutsamarāmayacaurabhayāya ..)

śyāvadan, [t] tri, (śyāvā dantā yasya . vibhāṣā śyāvārokābhyām . 5 . 4 . 144 . iti datrādeśaḥ .) kṛṣṇapītamiśritavarṇadantayuktaḥ . iti siddhāntakaumudī ..

śyāvadantaḥ, tri, (śyāvā dantā yasya . vibhāṣa . śyāvārokābhyām . 5 . 4 . 144 . iti vibhāṣayā datrādeśo na . svārthe kan ca .) svābhāvikakṛṣṇavarṇadaśanayuktaḥ . pradhānadantadvayamadhyasthakṣudradantaviśiṣṭaḥ . pradhānadantoparidantāntarayuktaḥ . yathā viṣṇuḥ . atha narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni bhavanti . kuṣṭhyatipātakī . brahmahā yakṣmī . surāpaḥ śyāvadantakaḥ . suvarṇahārī kunakhī . gurutalpago duścarmā ityādi . śyāvadantakaḥ svabhāvakṛṣṇadantaḥ . pradhānadantadvayamadhyavartikṣudradantaḥ . pradhānadantopari dantāntaramiti kecit .. kunakhī saṅkacitanakhaḥ . duścarmā svabhāvataḥ anāvṛtameḍhraḥ . ataeva mahārogiṇo yāvajjīvamaśīcamāha kūrmapurāṇam .
     kriyāhīnasya mūrkhasya mahārogiṇa eva ca .
     yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam ..
kriyāhīnasya nityanaimittikakriyānanuṣṭhāyinaḥ . mūrkhasya gāyatrīrahitasya . sārthagāyatrīrahitasyeti rudradharaḥ .. mahārogiṇaḥ pāparogāṣṭakānyatamarogavataḥ . te ca unmādastvagdoṣo rājayakṣmā śvāso madhumeho bhagandara udaro'śmarī ityaṣṭau pāparogā nāradoktāḥ . yatheṣṭācaraṇasya dyūtaveśyādyāsaktasya . evañca bhaviṣyapurāṇoktaṃ yaticāndrāyaṇaprāyaścittaṃ akṛtaprāyaścittānāṃ kuṣṭhyādīnāṃ dāhe boddhavyam . anyathaiṣāṃ prāyaścittopadeśo viphalaḥ syāt . yathā viṣṇuḥ . kunakhī śyāvadantaścadvādaśarātraṃ kṛcchraṃ caritvoddhareyātāṃ taddantanakhau iti . atra dvādaśarātraṃ parākarūpaṃ tatra pañcadhenavaḥ . na tu prājāpatyam . taddāhakarturyaticāndrāyaṇena viṣamaśiṣṭatvāt . atra bahūnāmekadharmāṇāmiti vacanāt ākāṅkṣitatvāt kuṣṭhyādīnāmapi prāyaścittam . ataeva prāyaścittaviveke'pyuktaṃ evaṃ duścarmādiṣvapyūhyamiti . mahāpātakādatipātakasya gurutvāt taccheṣe'pi prāyaścittaṃ dviguṇam . iti śuddhitattvam ..

śyāvadantakaḥ, tri, (śyāvā dantā yasya . vibhāṣa . śyāvārokābhyām . 5 . 4 . 144 . iti vibhāṣayā datrādeśo na . svārthe kan ca .) svābhāvikakṛṣṇavarṇadaśanayuktaḥ . pradhānadantadvayamadhyasthakṣudradantaviśiṣṭaḥ . pradhānadantoparidantāntarayuktaḥ . yathā viṣṇuḥ . atha narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni bhavanti . kuṣṭhyatipātakī . brahmahā yakṣmī . surāpaḥ śyāvadantakaḥ . suvarṇahārī kunakhī . gurutalpago duścarmā ityādi . śyāvadantakaḥ svabhāvakṛṣṇadantaḥ . pradhānadantadvayamadhyavartikṣudradantaḥ . pradhānadantopari dantāntaramiti kecit .. kunakhī saṅkacitanakhaḥ . duścarmā svabhāvataḥ anāvṛtameḍhraḥ . ataeva mahārogiṇo yāvajjīvamaśīcamāha kūrmapurāṇam .
     kriyāhīnasya mūrkhasya mahārogiṇa eva ca .
     yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam ..
kriyāhīnasya nityanaimittikakriyānanuṣṭhāyinaḥ . mūrkhasya gāyatrīrahitasya . sārthagāyatrīrahitasyeti rudradharaḥ .. mahārogiṇaḥ pāparogāṣṭakānyatamarogavataḥ . te ca unmādastvagdoṣo rājayakṣmā śvāso madhumeho bhagandara udaro'śmarī ityaṣṭau pāparogā nāradoktāḥ . yatheṣṭācaraṇasya dyūtaveśyādyāsaktasya . evañca bhaviṣyapurāṇoktaṃ yaticāndrāyaṇaprāyaścittaṃ akṛtaprāyaścittānāṃ kuṣṭhyādīnāṃ dāhe boddhavyam . anyathaiṣāṃ prāyaścittopadeśo viphalaḥ syāt . yathā viṣṇuḥ . kunakhī śyāvadantaścadvādaśarātraṃ kṛcchraṃ caritvoddhareyātāṃ taddantanakhau iti . atra dvādaśarātraṃ parākarūpaṃ tatra pañcadhenavaḥ . na tu prājāpatyam . taddāhakarturyaticāndrāyaṇena viṣamaśiṣṭatvāt . atra bahūnāmekadharmāṇāmiti vacanāt ākāṅkṣitatvāt kuṣṭhyādīnāmapi prāyaścittam . ataeva prāyaścittaviveke'pyuktaṃ evaṃ duścarmādiṣvapyūhyamiti . mahāpātakādatipātakasya gurutvāt taccheṣe'pi prāyaścittaṃ dviguṇam . iti śuddhitattvam ..

śyetaḥ, puṃ, (śyaiṅa gatau + hṛśyābhyāmitan . uṇā 03 . 93 . iti itan .) śuklavarṇaḥ . tadvati, tri . ityamaraḥ ..

śyetakolakaḥ, puṃ, (śyetaḥ kolaḥ kroḍadeśo yasya . kan .) matsyaviśeṣaḥ . puṃṭī iti bhāṣā . yathā . sapharaḥ śyetakolakaḥ . iti hārāvalī ..

śyenaḥ, puṃ, (śyai ṅa gatau + śyāstyāhṛñavibhya inac . uṇā° 2 . 46 . iti inac .) pāṇḍuravarṇaḥ . iti medinī .. pakṣiviśeṣaḥ . sañcālaḥ iti vāj iti ca bhāṣā . tatparyāyaḥ . śaśādanaḥ 2 patrī 3 . ityamaraḥ .. kapotāriḥ 4 patadbhīruḥ 5 . iti śabdaratnāvalī . ghātipakṣī 6 grāhakaḥ 7 mārakaḥ 8 . iti jaṭādharaḥ .. śaśādaḥ 9 kravyādaḥ 10 krūraḥ 11 vegī 12 khagāntakaḥ 13 karagaḥ 14 nīlapicchaḥ 15 lambakarṇaḥ 16 raṇapriyaḥ 17 raṇapakṣī 18 picchavāṇaḥ 19 sthūlanīlaḥ 20 bhayaṅkaraḥ 21 . iti rājanirghaṇṭaḥ .. śaśaghātakaḥ 22 . iti bhāvaprakāśaḥ .. asya māṃsaguṇāḥ prasahaśabde draṣṭavyāḥ .. * .. tasya śubhāśubhasūcakatvaṃ yathā --
     pradakṣiṇīkṛtya naraṃ vrajanto yātrāsu vāmena gatāḥ praveśe .
     śyenāḥ praśastāḥ prakṛtasvarāste śāntāḥ pradīptā vitatasvarāste ..
     śyeno nṛṇāṃ dakṣiṇavāmapṛṣṭhabhāgeṣu bhāgyaiḥ sthitimādadhāti .
     tiṣṭhan purastānmṛtaye karoti yuddhe jayaṃ channarathadhvajasthaḥ ..
iti vasantarājaśākune aṣṭamavargaḥ ..

śyenaghaṇṭā, strī, dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śyenacit, puṃ, (śyenena cayati anyapakṣiṇa iti . ci + kvip ..) śyenapakṣirakṣakaḥ . itikecit (śyena iva cīyate iti . karmaṇyagnyākhyāyām . 3 . 2 . 92 . iti kvip . agnyartha iṣṭakācayaḥ . iti kāśikā ..)

śyenī, strī, śvetavarṇā . iti jaṭādharaḥ .. śyenapatnī ca .. (sā tu kaśyapāt dakṣakanyāyāṃ tāmrāyāṃ samutpannā . yathā, mārkaṇḍeye . 104 . 8 .
     tāmrā ca suṣuve śye nīpramukhāḥ kanyakā dvija .
     yāsāṃ prasūtāḥ khagamāḥ śyenabhāsaśukādayaḥ ..
)

śyai, ṅa gatau . iti kavikalmadrumaḥ .. (bhvā°ātma°-saka°-aniṭ .) tālavyādirantasthādyopadhaḥ . ṅa, śyāyate . iti durgādāsaḥ ..

śyainampātā, strī, (śye napāto'syāṃ vartate iti .
     ghañaḥ sāsyāṃ kriyeti ñaḥ . 4 . 2 . 58 . iti ñaḥ . śyenatilasya pāte ñe . 6 . 3 . 71 . iti mumāgamaḥ .) mṛgayā . ityamaraḥ . (yathā, naiṣadhe . 19 . 12 .
     nabhasimahasāṃ dhvāntadhvāṅkṣapramāpaṇapatriṇāmiha viharaṇaiḥ śyainampātāṃ raveravadhārayan ..)

śyo(ṇā)nākaḥ, puṃ, (śyāyate iti . śyai ṅagatau + piṇākādaśceti nipātanāt sādhuḥ .) vṛkṣaviśeṣaḥ . śonāgācha iti bhāṣā . tatparyāyaḥ . maṇḍūkaparṇaḥ 2 patrorṇaḥ 3 naṭaḥ 4 kaṭvaṅgaḥ 5 ṭuṇṭukaḥ 6 śukanāsaḥ 7 ṛkṣaḥ 8 dīrghavṛntaḥ 9 kuṭannaṭaḥ 10 śoṇakaḥ 11 araluḥ 12 . ityamaraḥ .. syonākaḥ 13 . iti bharataḥ .. śoṇaḥ 14 avaṭuḥ 15 dīrghavṛndakaḥ 16 . iti śabdaratnāvalī .. pṛthuśimbiḥ 17 śallakaḥ 18 . iti jaṭādharaḥ .. kaṭambharaḥ 19 mayūrajaṅghaḥ 20 aralukaḥ 21 priyajīvaḥ 22 . tadbhedā yathā --
     śyonākaḥ pṛthuśimbo'nyo bhallūko dīrghavṛntakaḥ ṭendrakaḥ pītavṛkṣaśca bhūtasāro munidrumaḥ ..
     niḥsāraḥ phalavṛntākaḥ pūtipatro vasantakaḥ .
     maṇḍūkavarṇaḥ pītāṅgo jambukaḥ pītapādakaḥ ..
     vātāriḥ pītakaḥ śoṇaḥ kulaṭaśca virocanaḥ .
     bhramareṣṭo vahnijaṅgho netranetramitābhidhaḥ ..
pustakāntare ṭendrakasthāne ṭuṇṭakaḥ phalavṛntākasthāne phalguvṛntākaḥ pītapādakasthāne pītapādapaḥ kulaṭasthāne kunaṭaḥ vahnijaṅghasthāne varhijaṅgha iti ca pāṭhaḥ .. tayorguṇāḥ .
     śyonākayugalaṃ tiktaṃ śītalañca tridoṣajit .
     pittaśleṣmātisāraghnaṃ sannipātajvarāpaham ..
iti rājanirghaṇṭaḥ .. * .. apica .
     śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukāḥ .
     maṇḍūkaparṇapatrorṇaśukanāsakuṭannaṭāḥ ..
     dīrghavṛnto'raluścāpi pṛthuśimbaḥ kaṭambharaḥ .
     śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ ..
     grāhī tikto'nilaśle ṣmapittakrāśāmanāśanaḥ .
     kaṭukasya phalaṃ bālaṃ rūkṣaṃ vātakaphāyaham ..
     hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam .
     gulmārśaḥ kṛmihṛt proktaṃ guru vātaprakopaṇam ..
iti bhāvaprakāśaḥ ..

śraka, i ṅa sarpe iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) rephayuktādyaḥ . i, śraṅkyate ṅa, śraṅkate . sarpo gatiḥ . iti durgādāsaḥ ..

śraga, i vraje . iti kavikalpadrumaḥ .. (svā°para°-saka°-plutau aka°-seṭ .) rephāntatālavyādiḥ . ayaṃ plutagatāviti bhaṭṭamallaḥ . i, śraṅgyate . iti durgādāsaḥ ..

śraṇa, kandāne . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, śrāṇayati . svamate asyañyaṅi hnasvavikalpane'pyaṣṭamasvarānubandhābhāvo'nye ṣāmanurodhāt . iti durgādāsaḥ ..

śraṇa, ma dāne . iti kavikalpadrumaḥ .. (bhvā° para° saka°-seṭ . tālavyādī rephayuktaḥ . ma, śraṇayati . iti durgādāsaḥ .. śrat, vya, śradvā . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (satyam . iti nighaṇṭuḥ . 3 . 10 ..)

śratha, i ṅa śaithilye . iti kavikalpadrumaḥ .. (bhvā° ātma°-aka°-saka°-ca seṭ .) śaithilyamiha śithilībhāvastatkaraṇañca .. i, śranthyate . ṅa, śranthate vastraṃ śithilaṃ syādityarthaḥ . śranthate vastraṃ lokaḥ śithilaṃ karoti ityarthaḥ . iti durgādāsaḥ ..

śratha, ka yatne . pratihṛṣi . iti kavikalpadrumaḥ .. (curā°-para°-yatne aka°-pratiharṣe saka° seṭ . ka, śrāthayati paṭhituṃ śiṣyaḥ . śrāthayati śiśuṃ lokaḥ punaḥpunarharṣayati ityarthaḥ . iti durgādāsaḥ ..

[Page 5,154a]
śratha ki vadhe . mokṣe . vadhe . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-saka°-seṭ .) ki, śrāthayati śrathayati . ślāghyaṃ śrāthayati sphuṭārthamadhuraṃ gadyañca padyaṃ sadā bhāvālaṅkṛtipeśalaṃ śrathayati spaṣṭākṣaraṃ nāṭakam . śrathnāti prathitāvadātacaritaḥ śāstraṃ vicitrañca ya iti halāyudhoktaṃ śrathayatīti śratha t ka daurbalye ityadantasya rūpam . anekāryatvāt badhnātītyarthaḥ . iti durgādāsaḥ

śratha, t ka daurbalye . iti kavikalpadrumaḥ .. (adanta curā°-para°-aka°-seṭ .) śrathayati . iti durgādāsaḥ ..

śratha, ma vadhe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ma, śrathayati ! iti durgādāsaḥ ..

śrathanaṃ, klī, (śratha + lyuṭ .) vadhaḥ . yatnaḥ . punaḥpunarharṣaṇam . bandhanam . mokṣaṇam . śithilīkaraṇam . iti śrathadhātoranaṭpratyayena niṣpannam ..

śraddadhānaḥ, tri, (śradvatte iti . śrat + dhā + śānac .) śradvāyuktaḥ . yathā --
     tacchraddadhānā munayo jñānavairāgyayuktayā .
     paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā ..
iti śrībhāgavate 1 skandhe 2 adhyāyaḥ ..

śraddhā, strī, (śraddhānamiti . śrat + dhā + ṣidbhidādibhyo'ṅ . 3 . 3 . 104 . ityaṅ . ṭāp .) saṃpratyayaḥ . spṛhā . ityamaraḥ .. (yathā, rāmāyaṇe . 2 . 38 . 2 .
     ciccheda jīvite śraddhāṃ dharme yaśasi cātmanaḥ .. ādaraḥ . śuddhiḥ . iti śabdaratnāvalī .. śāstrārthe dṛḍhapratyayaḥ . yathā --
     pratyayo dharmakāryeṣu yathā śraddhetyudāhṛtā .
     nāsti hyaśraddadhānasya dharmakṛtye prayojanam ..
iti smṛtiḥ .. (yathā, raghuḥ . 2 . 16 .
     babhau ca sā tena satāṃ matena .
     śraddheva sākṣāt vidhinopapannā ..
) cetasaḥ prasādaḥ . iti pātañcalabhāṣye vedavyāsaḥ .. sā trividhā . yathā -- śrībhagavānuvāca .
     trividhā bhavati śraddhā dehināṃ sā svabhāvajā .
     sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ..
     sattvānurūpā sarvasya śraddhā bhavati bhārata .
     śraddhāmayo'yaṃ puruṣo yo yacchaddhaḥ sa eva saḥ ..
     yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ .
     pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ ..
iti śrībhagavadgītāyāṃ 17 adhyāyaḥ .. * .. tasyāḥ praśaṃsā yathā -- brahmovāca .
     śraddhāpūrvā ime dharmāḥ śraddhā madhyāntasaṃsthitāḥ .
     śraddhā nityā pratiṣṭhāśca dharmāḥ śraṃddhaiva kīrtitāḥ ..
     śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ .
     śraddhāmātreṇa gṛhyante na kareṇa na cakṣuṣā ..
     kāyakleśairna bahubhistathavārthasya rāśibhiḥ .
     dharmaḥ saṃprāpyate sūkṣmaḥ śraddhāhīnaiḥ surairapi ..
     śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ .
     śraddhā svargaśca mokṣaśca śraddhā sarvamidaṃ jagat ..
     sarvasvaṃ jīvitaṃ vāpi dadyādaśraddhayā yadi .
     nāpnuyāttatphalaṃ kiñcit śraddhādānaṃ tato bhavet ..
     evaṃ śraddhānvayāḥ sarve sarvadharmāḥ prakīrtitāḥ .
     keśavaḥ śraddhayā gamyo dhyeyaḥ pūjyaśca sarvadā ..
iti vahnipurāṇe dhenudānamāhātmyādhyāyaḥ .. devalaḥ .
     arthānāmudite pātre śraddhayā pratipādanam .
     dānamityabhinirdiṣṭaṃ vyākhyānantasya vakṣyate ..
udite śāstrakathite . śraddhā devaloktā yathā,
     satkṛtiścānasūyā ca sadā śraddheti kīrtitā .. ataeva bhagavadgītāsu .
     aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtantu yat .
     asadityucyate pārtha na ca tat pretya neha ca ..
harivaṃśe baliṃ prati bhagavadvākyam . aśrotriyaṃ śrāddhamadhītamavrataṃ tvadakṣiṇaṃ yajñamanṛtvijā hutam . aśraddhayā dattamasaṃskṛtaṃ havirbhāgāḥ ṣaḍete tava daityapuṅkava .. iti śuddhitattvam .. yājñavalkyaḥ .
     śraddhāvidhisamāyuktaṃ karma yat kriyate nṛbhiḥ .
     suviśuddhena bhāvena tadānantyāya kalpyate ..
yogiyājñavalkyaḥ .
     vidhihīnaṃ bhavedduṣṭaṃ kṛtamaśraddhayā ca tat .
     taddharantyasurāstasya mūḍhasya duṣkṛtātmanaḥ ..
iti prāyaścittatattvam ..

śraddhāluḥ, strī, (śraddadhātīti . śrat + dhā + spṛhi gṛhipatidayinidreti . 3 . 2 . 158 . iti āluc .) dohadavatī . śraddhāyukte, tri . ityamaraḥ .. (yathā, bhāgavate . 3 . 8 . 10 .
     so'haṃ tavaitat kathayāmi vatsa śraddhālave nityamanuvratāya ..)

śraddhāvān, [t] tri, (śraddhā vidyate'syeti . śraddhā + matup . masya vaḥ .) śraddhāyuktaḥ . yathā --
     śraddhāvān labhate jñānaṃ tatparaḥ saṃyatendriyaḥ .
     jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ..
iti bhagavadgītāyāṃ 4 adhyāyaḥ ..

śrantha, ki darbhe . vadhe . iti kavikalpadrumaḥ .. (curā°-pakṣe bhvā°-saka°-seṭ .) ki, śranthayati śranthati . darbho granthanam . iti durgādāsaḥ ..

śrantha, ga mokṣe . pratihṛṣi . iti kavikalpadrumaḥ .. (kryā°-para°-saka°-seṭ .) ga, śrathnāti vatsaṃ lokaḥ mocayatītyarthaḥ . śrathnāti śiśuṃ lokaḥ punaḥ punarharṣayati ityarthaḥ . śaśrantha . iti durgādāsaḥ ..

[Page 5,154c]
śranthaḥ, puṃ, (śrathnāti mocayati bhaktān saṃsārāditi . śrantha + ac .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (śrantha + bhāve ghañ .) śranthadhātvartho'pyatra ..

śranthanaṃ, klī, (śrantha + bhāve lyuṭ .) granthanam . yathā --
     sandarbho rasanā gumphaḥ śranthanaṃ granthanaṃ samāḥ . iti hemacandraḥ ..

śranthitaḥ, tri, granthitaḥ . baddhaḥ . kṛtavadhaḥ . muktaḥ . harṣitaḥ . iti śranthadhātoḥ ktapratyayena niṣpannaḥ ..

śrapitaṃ, tri, (śrapa + ktaḥ .) ghṛtadugdhajalabhinnapakvadravyam . yathā --
     niṣpakvaṃ kvathite pakvantvājyaṃ kṣīraṃ payaḥ smṛtam .
     anyattu śrapitaṃ śrāṇaṃ samudaktoddhṛte same ..
iti jaṭādharaḥ ..

śrapitā, strī, (śrapa + ktaḥ . ṭāp .) kāñjikam . iti kecit ..

śrabha u bha ya ñi ir tapaḥkhedayoḥ . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ . ktvāveṭ .) u, śramitvā śrāntvā . bha ya, śrāmyati lokaḥ tapaḥ karoti khidyati vetyarthaḥ . ñi, śrānto'sti . ir aśramat aśrīt . asmāt puṣāditvānnityaṃ ṅa ityanye . dhūryān viśrāmayeti sa iti raghau śrāma t ka mantre ityadantasya rūpam . iti durgādāsaḥ ..

śramaḥ, puṃ, (śrama + ghañ . nodāttopadeśasyeti vṛddhyabhāvaḥ .) tapaḥ . khedaḥ . iti śramadhātvarthadarśanāt .. śrāntiḥ . tatparyāyaḥ . klamaḥ 2 . kleśaḥ 3 pariśramaḥ 4 prayāsaḥ 5 āyāsaḥ 6 vyāyāmaḥ 7 . iti hemacandraḥ .. klamathaḥ 8 . ityasaraḥ .. (yathā, bhāgavate . 5 . 19 . 14 .
     yathaihikāmuṣmikakāmalampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan .
     śaṅketa vidvān kukalevarātyayāt yastasya yatnaḥ śrama eva kevalam ..
) śastrābhyāsaḥ . tatparyāyaḥ . svuralī 2 yogyaḥ 3 abhyāsaḥ 4 . iti ca hemacandraḥ ..

śramaṇaḥ, puṃ, (śrāmyati tapasyatīti . śrama + syu .) yativiśeṣaḥ . iti medinī .. (sa tu baudvasannyāsī .) tatparyāyaḥ .
     muktirmokṣo'pavargo'tha mumukṣuḥ śramaṇo yatiḥ .
     vācaṃyamo vratī sādhuranagāra ṛṣirmuniḥ ..
     nirgrantho bhikṣurasya syaṃ tapoyogaśamādayaḥ .
iti hemacandraḥ .. (yathā, rāmāyaṇe . 1 . 14 . 12 .
     tāpasā bhūñjate cāpi śramaṇāścaiva bhuñjate ..) nindyajīviniṃ tri, . iti medinī ..

śramaṇā, strī, sudarśanā . māṃsī . muṇḍīrī . śavarībhedaḥ iti medinī ..

śramī [n] tri, śramaviśiṣṭaḥ . śramaśabdādastyarthe inpratyayena niṣpannaḥ . (yadvā, śrāmyatīti . śrama tapaḥ khedayoḥ + śamityaṣṭābhyo ghinuṇ . 3 . 2 . 141 . iti ghinuṇ ..)

śrayaḥ, puṃ, (śri + erac . 3 . 3 . 56 . iti ac .) āśrayaḥ . śridhātoralpratyayena niṣpannaḥ

śrayaṇaṃ, klī, (śri + lyuṭ .) āśrayaḥ . tatparyāyaḥ śrāyaḥ 2 . ityamaraḥ .. (yathā, bhāgavate . 8 . 9 . 28 .
     tatrāmṛtaṃ suragaṇāḥ phalamañjasāpuryatpādapaṅkajarajaḥśrayaṇānna datyāḥ ..)

śravaḥ, puṃ, (śrūyate'neneti . śru + ṛdorap . 3 . 3 . 57 . ityap .) karṇaḥ . (yathā, kathāsaritsāgare . 103 . 158 .
     tumulaprolla sacchabdapihitānyaravaśravaḥ .
     cacāla sa balāmbhodhistayorgambhīrabhīṣaṇaḥ ..
cu + bhāve ap .) śravaṇam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 11 . 71 .
     saptasarpa iva daṇḍaghaṭṭanāt roṣito'smi tava vikramaśravāt .. śrūyate iti . karmaṇi ap . śabdaḥ . yathā, vājasaneyasaṃhitāyām . 16 . 34 .
     napto vanyāya ca kakṣyāya ca namaḥ śravāya ca pratiśravāya ca ..)

śravaḥ, [s] klī, (śrūyate'neneti . śru + sarvadhātubhyo'sun .. ityasun .) karṇaḥ . ityamaraḥ .. (annam . iti nighaṇṭuḥ . 2 . 7 .. yathā, ṛgvede . 3 . 19 . 5 .
     adhiśravāṃsi dhehi nastanūṣu .. dhanam . iti nighaṇṭuḥ . 2 . 10 .. yaśaḥ . yathā, bhāgavate . 4 . 17 . 6 .
     śravaḥ suśravasaḥ puṇyaṃ sarvadehakathāśrayam .. śabdaḥ . yathā, tatraiva . 5 . 11 . 9 .
     gandhākṛti sparśarasaśravāṃsi visargavatyartyabhijalpaśilpāḥ ..)

śravaṇaṃ, klī, (śrūyate'neneti . śru + karaṇe lyuṭ .) karṇaḥ . ityamaraḥ .. na striyāṃ śravaṇaḥ karṇaḥ . iti hemamālī . iti taṭṭīkāyāṃ bharataḥ .. ṣaṇmāsābhyantare śravaṇayośchidraṃ bhavati . iti sukhabodhaḥ .. śrutiḥ . sā tu karṇendriyajñānam . iti medinī .. śonā iti bhāṣā .. (yathā, manuḥ . 8 . 74 .
     samakṣadrarśanāt sākṣyaṃ śravaṇāccaiva sidhyati .. tattu nītiśāstroktadhīguṇānāmanyatamam . yathā, kāmandakīye . 4 . 22 .
     śuśrūṣā śravaṇañcaiva grahaṇaṃ dhāraṇaṃ tathā .
     ūdvo'poho'rthavijñānaṃ tattvajñānañca dhīguṇāḥ ..
) vaḍvidhaliṅgairaśeṣavedāntānāmadvitīye vastuni tātparyāvadhāraṇam . liṅgāni tu upakramopasaṃhārābhyāsāpūrvatā phalārthavādopapattyākhyāni . iti vedāntasāraḥ ..

śravaṇaḥ, puṃ, klī, śravaṇānakṣatram . iti medinī .. (yathā ca smṛtiḥ .
     amārkapāte śravaṇaṃ yadi syāditi ..)

[Page 5,155b]
śravaṇadvādaśī, strī, (śravaṇayuktā dvādaśī .) śravaṇānakṣatrayuktabhādraśukladvādaśī . yathā -- pitāmaha uvāca .
     śravaṇadvādaśīṃ vakṣye bhuktimuktipradāyinīm .
     ekādaśī dvādaśī ca śravaṇena ca saṃyutā ..
     vijayā sā tithiḥ proktā haripūjādi cākṣayam .
     ekabhaktena naktena tathaivāyācitena ca ..
     upavāsena bhakṣyeṇa naivādvādaśiko bhavet .
     kāṃsyaṃ māṣaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam ..
     vyāyāmañca vyavāyañca divāsvapnamathāñjanam .
     śilāpiṣṭaṃ masūrañca dvādaśyāṃ varjayennaraḥ ..
     māsi bhādrapade śukle dvādaśī śravaṇānvitā .
     mahatī dvādaśī jñeyā upavāse mahāphalā ..
     saṅgame saritaḥ snānaṃ budhayuktā mahāphalā .
     kumbhe saratne sajale yajet svarṇantu vāmanam ..
     sitavastrayugacchannaṃ chatropānadyugānvitam .
     oṃ namo vāsudevāya śiraḥ saṃpūjayettataḥ ..
     śrīdharāya mukhaṃ tadvat kaṇṭhaṃ kṛṣṇāya vai namaḥ .
     namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe ..
     vyāpakāya namaḥ kakṣau keśavāyodaraṃ budhaḥ .
     trailokyapataye meḍhraṃ jaṅghāṃ sarvapate namaḥ ..
     sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam .
     kumbhāṃśca modakān dadyāt jāgaraṃ kārayenniśi ..
     snātvā prīto'rcayitvā tu kṛtapuṣpāñjalirvadet .
     namo namaste gobinda budha śravaṇasaṃjñaka ..
     aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava .
     prīyatāṃ deva deveśo viprebhyaḥ kalasān dadet .
     nadyāstīre'thavā kuryāt sarvān kāmānavāpnuyāt ..
iti gāruḍe 141 adhyāyaḥ .. anyat dvādaśīśabde draṣṭavyam ..

śravaṇaśīrṣikā, strī, śrāvaṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śravaṇā, strī, puṃ, nakṣatraviśeṣaḥ . iti medinī .. sā tu aśvinyādyantargatadvāviṃśanakṣatram . tasyāḥ svarūpaṃ śarākāratārātrayātmakam . tasyādhidevo hariḥ . yathā -- tārakātrayamite śarākṛtau keśave gaganamadhyavartini . mattavāraṇagate'jalagnato niryayurgajamahīdhraliptikāḥ .. daṃ 1 . paṃ 18 . iti kālidāsakṛtarātrilagnanirūpaṇam .. * .. tatra jātaphalam . śāstrānurakto bahuputtramitraḥ satputtrabhaktirvijitārivargaḥ . cejjanmakāle śravaṇā hi yasya premā purāṇaśravaṇe pravīṇaḥ .. iti koṣṭhīpradīpaḥ .. * .. tatra gṛhārambhāryatṛṇakāṣṭhādicchedanasaṃgrahadakṣiṇādikgamananiṣedhā yathā --
     chedanaṃ saṃgrahañcaiva kāṣṭhādīnāṃ na kārayet .
     śravaṇādau budhaḥ ṣaṭke na gaccheddakṣiṇāṃ diśam ..
     agnipīḍā bhayaṃ śoko rājapīḍā dhanakṣayaḥ .
     saṃgrahe tṛṇakāṣṭhānāṃ kṛte vasvādipañcake ..
iti jyotistattvam ..

śravaṇā, strī, muṇḍarikāvṛkṣaḥ . iti ratnamālā ..

śravāyyaḥ, puṃ, (śru śravaṇe + śrudakṣispṛhigṛhibhya āyyaḥ . uṇā° 3 . 96 . iti āyyaḥ .) baliyogyapaśuḥ . yajñiyapaśuḥ . iti siddhāntakaumudī .. (śravaṇīye, tri . yathā, ṛgvade . 1 . 27 . 8 .
     vājo asti śravāyyaḥ .. śravāyyaḥ śravaṇīyo vājo'sti balaviśeṣo'sti . iti tadbhāṣyam ..)

śraviṣṭhā, strī, (śravaṇamiti śravaḥ . so'syā astīti . matup . atiśayena śravavatī . atiśayane tamabiṣṭhanau iti iṣṭhan . vinmatuporlugiti matupo luk .) dhaniṣṭhānakṣatram . ityamaraḥ .. (yathā, vāmanapurāṇe 77 adhyāye .
     śraviṣṭhāyāṃ tathā pṛṣṭhaṃ śālibhaktañca dohade .
     puṣye mukhaṃ pūjayeta dohade ghṛtapāyasam ..
)

śraviṣṭhājaḥ, puṃ, (śraviṣṭhāyāṃ jāyate iti . jan + ḍaḥ .) budhagrahaḥ . iti trikāṇḍaśeṣaḥ .. tatra jāte, tri ..

śravyaḥ, tri, śrotavyaḥ . śravaṇārhavākyādiḥ . śrudhāto ryapratyayena niṣpannaḥ .. (yathā, rādhātantre . 9 . 3 .
     yatśrutvā parameśāni śravyamanyanna rocate ..) śrā, la svede . iti kavikalpadrumaḥ .. adā°para°-aka°-aniṭ .) rephayuktastālavyādiḥ . la, śrāti . iti durgādāsaḥ ..

śrā, la ma pāke . itikavikalkadrumaḥ .. (adā°para°-seka°-aniṭ .) rephayuktastālavyādiḥ . la, śrāti . ma, śrapayati . iti durgādāsaḥ ..

śrāṇaṃ, tri, (śrā + ktaḥ .) pakvam . iti medinī .. ghṛtadugdhajalabhinnapakvadravyam . iti jaṭādharaḥ ..

śrāṇā, strī, (śrāyate smeti . śrā + ktaḥ ) yavāgūḥ . ityamaraḥ ..

śrāddhaṃ, klī, (śraddhā prayojanamasya . śraddhā + cūḍādibhya upasaṃkhyānam . 5 . 1 . 110 . ityasya vārtikoktyā aṇ .) śāstroktavidhānena pitṛkarma . ityamaraḥ .. pitru ddeśyakaśraddhayānnādidānam . tasya lakṣaṇam . yathā --
     saṃskṛtavyañjanāḍhyañca payodadhighṛtānvitam .
     śraddhayā dīyate yasmāt śrāddhaṃ tena nigadyate ..
iti pulastyavacanāt śraddhayā annāderdānaṃ śrāddhaṃ iti vaidikaprayogādhīnayaugikam . iti śrāddhatattvam .. api ca . sambodhanapadopanītān pitrādīn caturthya ntapadenoddiśya havistyāgaḥ śrāddham . tattu dvādaśavidhaṃ yathā . viśvāmitraḥ .
     nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhaṃ sapiṇḍanag pārvaṇañceti vijñeyaṃ goṣṭhyāṃ śuddhyarthamaṣṭamam ..
     karmāṅgaṃ navamaṃ proktaṃ daivikaṃ daśamaṃ smṛtam .
     yātrārthaikādaśaṃ proktaṃ puṣṭyarthaṃ dvādaśaṃ smṛtam ..
etadbhaviṣyapurāṃṇe vivṛtam . yathā, bhaviṣye .
     ahanyahani yacchrāddhaṃ tannityamabhidhīyate .
     vaiśvadevavihīnaṃ tadaśaktāvudakena tu ..
     ekoddiṣṭantu yacchrāddhaṃ tannaimittakamucyate .
     tadapyadaivaṃ kartavyamayugmānāsayeddvijān ..
     kāmyāya tu hitaṃ kāmyamabhipretārthasiddhaye .
     pārvaṇena vidhānena tadapyuktaṃ khagādhipa ..
     vṛddhau yat kriyate śrāddhaṃ vṛddhiśrāddhaṃ taducyate .
     sarvaṃ pradakṣiṇaṃ kāryaṃ pūrvāhṇe tūpavītinā ..
     gandhodakatilaiyuktaṃ kuryāt pātracatuṣṭayam .
     aghyārthaṃ pitṛpātreṣu pre tapātraṃ prasecayet ..
     ye samānā iti dvābhyāmetajjñeyaṃ sapiṇḍanam .
     nityena tulyaṃ śeṣaṃ syādekoddiṣṭaṃ striyā api ..
     śramāvāsyāṃ yat kriyate tat pārvaṇamudāhṛtam kriyate vā parvaṇi yat tat pārvaṇamiti sthitiḥ goṣṭyāṃ yat kriyate śrāddhaṃ goṣṭhīśrāddhaṃ taducyate bahūnāṃ viduṣāṃ sampatsukhārthaṃ pitṛtṛptaye ..
     kriyate śuddhaye yattu brāhmaṇānāntu bhojanam .
     śuddhyathamiti tat proktaṃ venateya manīṣibhiḥ ..
     niṣekakāle some ca sīmantonnayane tathā .
     jñeyaṃ puṃsavane caiva śrāddhaṃ karmāṅgameva ca ..
     devānuddiśya yacchrāddhaṃ taddaivikamihocyate .
     haviṣyeṇa viśiṣṭena saptamyādiṣu yatnataḥ ..
     gacchan deśāntaraṃ yattu śrāddhaṃ kuryācca sarpiṣā yātrārthamiti tat proktaṃ praveśe ca na saṃśayaḥ ..
     śarīropacaye śrāddhamarthopacaya eva ca .
     puṣṭyarthametadvijñe yamīpacāyikamucyate .. * ..
tasya pañcavidhatvaṃ yathā . bṛhaspatiḥ .
     nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhaṃ tathaiva ca pārvaṇañceti manunā śrāddhaṃ pañcavidhaṃ smṛtam .. kūrmapurāṇe .
     ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃpunaḥ ekoddiṣṭantu vijñeyaṃ bṛddhiśrāddhañca pārvaṇam ..
     eta t pañcavidhaṃ śrāddhaṃ manunā parikīrtitam ..
matsyapurāṇe traividhyamuktaṃ yathā --
     nitya naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate .. tasya dvaividhyam . viṣṇunā nityakāmyarūpatayā dvaividhyaṃ vakṣyate . tatra nityapadamāvaśyakarūpatayā pārvaṇaikoddiṣṭayorapi parigrahārtham . kāmyapadamanāvaśyakatvārtham . iti śrāddhavivekaḥ .. * .. ādāvātreyamuniputtreṇa niminā tatputtrasya śrāddhaṃ kṛtam . yathā -- dharaṇyuvāca .
     ko guṇaḥ pitṛyajñasya kathameva prapūjyate .
     kena cotpāditaṃ śrāddhaṃ kasminnarthe kimātmakam etadicchāmyahaṃ śrotuṃ vistareṇa vavesva me ..
     vārāha uvāca .
     manostu vaṃśasambhūta ātreya iti viśrutaḥ .
     ātreyasyātmajo vipro nimināmā tapodhanaḥ ..
     nimiputtrastu dharmātmā triṣu lokeṣu viśrutaḥ .
     varṣāṇāñca sahasrāṇi tapastaptvā vasundhare ..
     mṛtyukālamanuprāptastataḥ pañcatvamāgataḥ .
     naṣṭañca taṃ sutaṃ dṛṣṭvā nimeḥ śoka upāviśat .
     puttraśokābhisaṃyukto divā rātrau ca cintayan ..
     nimiḥ kṛtvā tataḥ śokaṃ vidhinā tatra mādhavi tameva gatasaṅkalpastrirātre pratyapadyata ..
     tasya prativiśuddhasya māghamāse tu dvādaśīm .
     manaḥ saṃsṛjya viṣayaṃ buddhirvistāragāminī ..
     sa nimiścintayāmāsa śrāddhakalpaṃ samāhitaḥ .
     yāni tasyaiva bhojyāni mūlāni ca phalāni ca ..
     yāni kāni ca bhakṣyāṇi navañca rasasambhavam .
     yāni tasyaiva ceṣṭāni sarvametadudāharat ..
     āmantrya brāhmaṇaṃ pūrvaṃ śucirbhūtvā samāhitaḥ .
     dakṣiṇāvartataḥ sarvaṃ ṛṣiḥ svayamakurvata .
     sapta kṛtvā tatastatra yugapat samupāviśat ..
     dattvā tu māṃsaśākāni mūlāni ca phalāni ca pūjayitvā tu viprān sa saptakṛtvastu sundari ..
     kṛtvā tu dakṣiṇāgrāṃśca kuśāṃśca prayataḥ śuciḥ .
     pradadau śrīmate piṇḍaṃ nāmagotramudāharan ..
     etasminnantare devi nārado dvijasattamaḥ .
     jagāma tāpasāraṇyaṃ ṛṣyāśramavibhūṣitam ..
     taṃ dṛṣṭvā pūjayāmāsa svāgatenātha mādhavi .
     bhīto gadgadayā vācā niśvasaṃśca muhurmuhuḥ ..
     savrīḍo bhāṣate vipraḥ kāruṇye na samanvitaḥ .
     kṛtaḥ snehaśca puttrārthe mayā saṃkalpya yat kṛtam ..
     tarpayitvā dvijān sapta annādyena phalena ca .
     paścādvisarjitaṃ piṇḍaṃ darbhānāstīrya bhūtale ..
     udakānayanañcaiva tvapasavyena pāyitam .
     śokasne haprabhāveṇa etat karma mayā kṛtam ..
     na ca śrutaṃ mayā pūrvaṃ na devairṛ ṣibhiḥ kṛtam .
     bhayaṃ tīvraṃ prapaśyāmi muniśāpāt sudāruṇāt nārada uvāca .
     na bhetavyaṃ dvijaśreṣṭha pitaraṃ śaraṇaṃ vraja .
     adharmaṃ na ca paśyāmi dharmeṇaivātra saṃśayaḥ ..
     nāradenaivamuktastu nimirdhyānamupāviśat .
     karmaṇā manasā vācā pitaraṃ śaraṇaṃ gataḥ ..
     tato'ticintayāmāsa vaṃśakartāramātmanaḥ .
     dhyāyamānastato'pyāśu ājagāma tapodhanaḥ ..
     puttraśokena santaptaṃ puttraṃ dṛṣṭvā tapodhanaḥ .
     puttramāśvāsayāmāsa vāgbhiriṣṭābhiravyayaiḥ ..
     nime saṅkalpitaśreyān pitṛyajñastapodhana .
     pitṛyajñeti nirdiṣṭo dharmo'yaṃ brahmaṇā svayam ..
     tato hyatitaro dharmaḥ kraturekaḥ pratiṣṭhitaḥ .
     kṛtaḥ svayambhuvā pūrvaṃśrāddhe yo vidhiruttamaḥ ..
iti vārāhe śrāddhotpattināmādhyāyaḥ .. * .. api ca .
     apasavyena dātavyaṃ māsi māsi tilodakam .
     praṇamya śirasā devīrnirvāpasya ca dhāriṇīḥ .
     vaṣṇavī kāśyapī ceti ajayā ceti nāmataḥ ..
     evaṃ dattena prīyante pitaraśca na saṃśayaḥ .
     paramātmā śarīrastho devatānāṃ mayā kṛtaḥ ..
     trayastatra varārohe devagātrādvinismṛtāḥ .
     pitṛdevā bhaviṣyanti bhoktāraḥ pitṛpiṇḍakān .
     devatāsuragandharvā yakṣarākṣasapannagāḥ .
     piṇḍaṃ śrāddhasya paśyanti vāyubhūtā na saṃśayaḥ ..
     pitṛyajñaṃ viśālākṣi ye kurvanti vido janāḥ .
     āyuḥ kīrtirbalaṃ tejo dhanaṃ puttrapaśustriyaḥ ..
     dadanti pitarastasya ārogyaṃ nātra saṃśayaḥ .
     ātmakarmavaśāllokān prāpnu vantīha śobhanān .
     tiryakṣa ca vimucyante pretabhāvācca mānavāḥ .
     narake pacyamānānāṃ trātā bhavati mānavaḥ ..
     pūjakaḥ pitṛdevānāṃ sarvakālaṃ gṛhāśrame .
     dvijātīṃstarpayitvāṃ tu pūrṇena vidhinā naraḥ ..
     akṣayaṃ tasya manyante pitaraḥ śrāddhatarpitāḥ .
     narā ye pitṛbhaktāste prāpnu vanti parāṃ gatim .. * pakvānnaṃ tatra vai kāryaṃ suvisṛṣṭañca śuddhitaḥ .
     vṛtte tu tatra madhyāhne śrāddhārambhantu kārayet ..
     svāgatañca tathā kṛtvā pādyārthaṃ maṇḍalaṃ śuciḥ .
     pādyaṃ dattvā tu viprāya gṛhasyābhyantaraṃ nayet ..
     āsanaṃ kalpayitvā tu āvāhya tadanantaram .
     arghyaṃ dadyādvidhānena gandhamālyaiḥ prapūjya ca ..
     dhūpaṃ dīpaṃ tathā vastraṃ tilodakamathāpi vā .
     pātrañca bhojanasyārthe viprāgre dhārayettathā ..
     bhasmanā maṇḍalaṃ kāryaṃ paṃktidoṣanivārakam .
     agnikāryaṃ tataḥ kṛtvā annañca pariveśayet ..
     tatra kāryastu saṅkalpaḥ pitṝnuddiśya sundari .
     yayāsukhena bhoktavyamiti brūyāddvijaṃ prati ..
     rakṣoghnamantrapāṭhāṃśca ācameta vicakṣaṇaḥ .
     tṛptāṃstu brāhmaṇān jñātvā dadyādvai vikiraṃ tataḥ ..
     uttarāpośanaṃ dattvā piṇḍapraśnantu kārayet .
     dakṣiṇābhimukho bhūtvā darbhānāstīrya bhūtale ..
     piṇḍadānaṃ prakurvīta pitrāditritaye tathā .
     piṇḍānāṃ pūjanaṃ kāryaṃ tantuvṛddhyai yathāvidhi ..
     brāhmaṇasya ca haste tu dadyādakṣayyamātmavān .
     piṇḍāstrayastu vasudhe yāvattiṣṭhanti bhūtale ..
     āpyāyamānāḥ pitarastāvattiṣṭhanti vai gṛhe .
     upaspṛśya śucirbhūtvā dadyāt śāntyudakāni ca ..
     praṇamya śirasā bhūmau nirvāpasya ca dhāriṇīḥ .
     vaiṣṇavī kāśyapī ceti akṣayyā ceti nāmataḥ ..
     bhakṣayet prathamaṃ piṇḍaṃ patnyai deyañca madhyamam .
     tṛtīyamudake dadyāt śrāddhe evaṃ vidhiḥ smṛtaḥ ..
     pitṛdevaṃ visṛjyātha bhaktyā tu praṇamettu tān .
     evaṃ dattena tuṣyanti pitṛdevā na saṃśayaḥ ..
     dīrghāyuṣyaṃ prayacchanti puttrapauttradhanāni ca .
     tenottameṣu vipreṣu dadyāt śrāddhaṃ vidhānataḥ ..
     anyathā tattu vai śrāddhaṃ niṣphalaṃ nāsti saṃśayaḥ .
     mantrahīnaṃ kriyāhīnaṃ yat śrāddhaṃ kurute dvijaḥ .
     madbhaktasyāsurendrasya phalaṃ bhavati bhāgataḥ ..
iti vārāhe pitṛyajñanirṇayanāmādhyāyaḥ .. * .. tasyādhikārikramo yathā --
     puttraḥ pauttraḥ prapauttro vā bhrātā vā bhrātṛsantatiḥ .
     sapiṇḍasantatirbāpi kriyārhā nṛpa jāyate ..
     teṣāmabhāve sarveṣāṃ samānodakasantatiḥ .
     mātṛpakṣasya piṇḍena sambaddhā ye jalena vā ..
     kuladvaye'pi cotsanne strībhiḥ kāryā kriyā nṛpa .
     saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ ..
     utsannabandhurikthādvā kārayedavanīpatiḥ .
     pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ ..
     triprakārāḥ kriyāstvetāstāsāṃ bhedaṃ śṛṇuṣva me .
     ādāhavāryāyudhādisparśādyantāstu yāḥ kriyāḥ ..
     tāḥpūrvā madhyamā māsi māsyekoddiṣṭasaṃjñitāḥ .
     prete pitṛtvamāpanne sapiṇḍīkaraṇādanu ..
     kriyante yāḥ kriyāḥ pitryāḥ procyantetā nṛpottarāḥ .
     pitṛmātṛsapiṇḍaistu samānasalilaistathā ..
     saṃghātāntargataiścaiva rājñā vā dhanahāriṇā .
     pūrvāḥ kriyāstu kartavyāḥ puttrādyaireva cottarāḥ .
     dauhitrairvā naraśreṣṭha kāryāstattanayaistathā .
     mṛtāhani ca kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ ..
     pratisaṃvatsaraṃ rājanne koddiṣṭaṃ vidhānataḥ ..
iti viṣṇupurāṇe 3 aṃśe 13 adhyāyaḥ .. * .. yājñavalkya uvāca .
     atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam .
     amāvāsyāṣṭakāvṛddhiḥ kṛṣṇapakṣo'yanadvayam ..
     dravyaṃ brāhmaṇasampattirviṣuvat sūryasaṃkramaḥ .
     vyatīpāto majacchāyā grahaṇaṃ candrasūryayoḥ ..
     śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīttitāḥ .. * ..
     agro yaḥ sarvavedeṣu śrotriyo vedavidyuvā .
     vedārthavijjyeṣṭhasāmāstrimadhustrisuparṇikaḥ ..
     svasrīyaṛtvig jāmātṛyājyaśvaśuramātulāḥ .
     triṇāciketadīhitraśiṣyasambandhibāndhavāḥ ..
     karmaniṣṭhāstaponiṣṭhāḥ pāñcāgnirbrahyacāriṇaḥ .
     pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ .. * ..
     rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā ..
     avakīrṇyādayo ye ca ye cācāravivarjitāḥ .
     avaiṣṇavāśca ye sarve na śrāddhārhāḥ kadācana .. * ..
     nimantrayecca pūrvedyurdvijairbhāvyañca saṃyataiḥ .
     ācāntaścaiva pūrvāhṇe hyāsane sūpaveśayet ..
     yugmāndaive tathā pitre supradeśe svaśaktitaḥ .
     dvau daive prāgudakpitrye trīṇyekaṃ cobhayoḥ pṛthak ..
     mātāmahānāmapyevaṃ tantraṃ vā vaiśyadevikam .
     hastaprakṣālanaṃ dattvā viṣṭarārthaṃ kuśānapi ..
     āvāhya tadanujñāto viśvedevāsa ityṛcā .
     yavairanvavakīryātha bhājane sapavitrake ..
     śanno devyā payaḥ kṣiptvā yavo'sīti yavāṃstathā .
     yā iti mantreṇa hasteṣve va vinikṣipet ..
     nandhodake tathā dhūpamālyadānapradīpakam .
     apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇam ..
     dviguṇāṃstu kuśān dattvā uṣantastvetyṛcā pitṝn .
     āvāhya tadanujñāto japedāyāntu nastataḥ ..
     yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat .
     dattvā tu saṃśravāṃsteṣāṃ pātre kṛtvā vidhānataḥ ..
     pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ .
     agnau kariṣyetyādāya pṛcchatyannaṃ ghṛtaplu tam ..
     kuruṣveti tathokto'gnau hutvāsau pitṛyajñataḥ .
     hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ ..
     yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ .
     dattvānnaṃ pṛ thavī te pātramiti pātrābhi mantraṇam ..
     kṛtvedaṃ viṣṇurityanne nijāṅguṣṭhaṃ niveśayet .
     savyāhṛtikāṃ gāyattrīṃ madhuvātetyṛcaṃ tathā ..
     japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste'pi vāgyatāḥ .
     annamiṣṭaṃ haviṣyañca dadyādakrodhano'tvaraḥ ..
     ātṛpteśca pavitrāṇi japtvā pūrvajapantathā .
     annamādāya tṛptāḥ stha śeṣañcaivānumanya ha ..
     tadannaṃ prakiredbhūmau dadyāccāpaḥ sakṛt sakṛt .
     sarva mannamupādāya satilaṃ dakṣiṇāmukhaḥ ..
     ucchiṣṭasannidhau piṇḍān pradadyāt pitṛyajñavat .
     mātāmahānāmapyevaṃ dadyāccācamanaṃ tataḥ ..
     svasti prīyantāmiti cāhaivaṃ viśvedevān jalaṃ dadat .
     svastivācya tato dadyādakṣayyodakameva ca ..
     dattvā tu dakṣiṇāṃ śaktyā svadhākāramudīrayet .
     vācyatāmityunujñātaḥ pitṛbhyaśca svadhocyatām ..
     viprairastu svadhetyukto bhūmau siñcettato jalam .
     dātāro no'bhivardhantāṃ vedāḥ santatireva ca ..
     śraddhā ca no mā vyagamat . bahu deyañca no'stviti ityuktvāpi priyaṃ vācaṃ praṇipatya visarjayet ..
     vāje vāje iti prītyā pitṛpūrvaṃ visarjanam .
     yasmi ste saṃśravāḥ pūrva marghyapātre nipātitāḥ ..
     pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet .
     pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam ..
     brahmacārī bhavettāntu rajanīṃ bhāryayā saha .
     evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndimukhānapi ..
     yajeta yavakarkandhumiśrāḥ piṇḍā yavaiḥ śritāḥ .
     ekoddiṣṭaṃ daivahīnamekārghyaikapavitrakam .
     āvāhanāgnau karaṇarahitaṃ apasavyavat .
     upatiṣṭhatāmityakṣayyasthāne viprān visarjayet ..
     abhiramyatāṃ prabrūyāt brūyuste'bhiratāḥ sma ha .
     gandhodakatilaimiśraṃ kuryāt pātracatuṣṭayam ..
     arghyāthaṃ pitṛpātreṣu pretapātraṃ prasecayet .
     ye samānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret ..
     etat sapiṇḍīkaraṇamekoddiṣṭaṃ striyā api .
     arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet ..
     tasyāpyannaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvija .
     piṇḍāṃstu go'javiprebhyo dadyādagnau jale'pi vā ..
     haviṣyānnena vai māsaṃ pāyasena tu vatsaram .
     mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ ..
     aiṇarauravavārāhaśāśairmāṃsairyathākramam .
     māsavṛddhyāpi tuṣyanti dattairiha pitāmahāḥ ..
     dadyādvarṣā trayodaśyāṃ maghāsu ca na saṃśayaḥ .
     pratipatprabhṛtiṣvevaṃ kanyādīn śrādvado bhavet ..
     śastreṇa nihatānāntu caturdaśyāṃ pradīyate .. * ..
     svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā ..
     puttraśreṣṭhān sasaubhyāmyānapatyaṃ mukhyatāṃ śubham .
     pravṛttacakratāṃ puttrān bāṇijyaprabhṛtīṃstathā ..
     arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim .
     dhanaṃ vidyāṃ bhiṣaksiddhiṃ kupyaṃ go'jāvikaṃ tathā ..
     aśvānāyuśca vidhivadyaḥ śrāddhaṃ saṃprayacchati .
     kṛttikādibharaṇyantaṃ sakāmānāpnuyādimān ..
     vastrādyāḥ prīṇayantyeva navaṃ śrāddhaṃ kṛtaṃ dvijāḥ .
     āyuṣprajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca ..
     prayacchati tathā rājyaṃ prīto nityaṃ pitāmahaḥ ..
iti gāruḍe 99 adhyāyaḥ .. * .. apica .
     vyāśaśrāddhamahaṃ vakṣye bhuktimuktipradaṃ nṛṇām .
     pūrvaṃ nimantrayedviprān niśi syurbrahmacāriṇaḥ ..
     pradakṣiṇopavītena devān vāmopavītinā .
     pitṝnnimantrayet pādau kṣālayedvākyamantrataḥ ..
     oṃ svāgataṃ bhavadbhiriti praśnaḥ . oṃ susvāgatamiti tairukte oṃ viśvebhyo devebhya etat pādokamarghyaṃ svāhā pitṛbhyaḥ svadhā iti devabrāhmaṇapādayordevatīrthenābhugnakuśajalakusumadānam . tato dakṣiṇāmukhasya vāmopavītena amukagotrebhyaḥ asmatpitṛpitāmahaprapitāmahebhyo yathānāmaśarmabhyaḥ sapatnīkebhya etat pādādakamarghyaṃ svadhā iti pitrādibrāhmaṇapādayoḥ pitṛtīrthena bhugnakuśatilakusumajaladānam . evaṃ mātāmahā diṣu . etadva ācamanīyaṃ svāhā svadheti brāhmaṇahaste . eṣa vo arghyaḥ iti brāhmaṇahasta'rdhyadānam . etadvaḥ puṣpaṃ iti brāhmaṇahastepuṣpadānam . oṃ siddhamidamāsanaṃ ihāsadhvamityabhidhāya oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyaṃ saptavyāhṛtibhiḥ pūrva mukhadevavrāhmaṇopaveśanam . uttarābhimukhāḥ pitaraḥ oṃ devatābhyaḥ pitṛbhyaśca mahāyogibhya evaca . namaḥ svadhāyai svāhāyai nityameva namo namaḥ iti trirjapet . oṃ adyāsmindeśe amukamāse amukarāśigate savitari amukasyāṃ tithau amukagotrāṇāmasmatpitṛpitāmahaprapitāmahānāṃ yathānāmaśarmaṇāṃ viśvedevapūrvakaṃ śrāddhamahaṃ kariṣye oṃ viśvebhyo devebhya idamāsanaṃ svāhā . oṃ viśvān devānāvāhayiṣye oṃ āvāhaya ityukte oṃ viśvedevāsa āgata śṛṇutāma imaṃ havaṃ edaṃ varhirniṣīdata . oṃ viśvadevāḥ śṛṇutemaṃ havaṃ ye me antarīkṣe ya upadyaviṣṭa ye'gnijihvā uta vā yajatrā āsadyāsmin varhiṣi mādayadhvam . oṃ oṣadhayaḥ samavadanta somena saha rājñā yasmai kṛṇoti brāhmaṇastvaṃ rājan pārayāmasi .
     oṃ āgacchantu mahābhāgā viśvedevā mahābalāḥ ye yatra vihitāḥ śrāddhe sāvadhānā bhavantu te ..
     oṃ apahatāsurārakṣāṃsi vedisadaḥ . iti tribhiryavavikiraṇam . oṃ pavitramahaṃ kariṣye oṃ kuruṣveti tenokte sāgrakuśapatraddhayaṃ prādeśapramāṇaṃ kṛtvā oṃ pavitre stho vaiṣṇavyau anenaṃ kuśāntareṇa chittvā oṃ viṣṇurmanasā pūte sthaḥ ityubhya kṣya kuśāntareṇa trivṛtaṃ kṛtvā pātre pavitraniveśanam . śanno devīrabhīṣṭaye āpo bhavantu pītaye śaṃyorabhisravantu naḥ . iti pātre jaladānam . oṃ yavo'si yavayāsmadde śo yavayārātī iti yavadānam .
     oṃ gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm .
     īkharīṃ sarvabhūtānāṃ tvāmihopahvaye śriyam ..
     iti gandhadānam ..
     oṃ śrīśca te lakṣmīśca patnyā iti puṣpadānam .
     oṃ yā divyā āpaḥ payasā sambabhūvuryā antarīkṣā utapārtha vīryā hiraṇyavarṇā yajñiyāstā na āpaḥ śivāḥ saṃśyonāḥ suhavā bhavantu oṃ dhurilocanasaṃjñakebhyo viśve bhyo devebhya eṣo'rghyo namaḥ . iti haste'rghyaṃ dattvā anenaiva pātreṇa saplavapavitragrahaṇaṃ prathamapātreṇa saṃplavaṃ pavitrañca gṛhītvā brāhmaṇadakṣiṇapārśve kuśopari urdhvamukhapātre sthāpanaṃ tadupari kuśadānam . tataḥ oṃ dhurilocanasaṃjñakebhyo viśvebhyo devebhya etāni gandhapuṣpadhūpadīpavāsoyugasottarīyayajñopavītāni namaḥ . gandhādidānamacchridramastu saṃkalpasiddhirastu . brāhmaṇavācanam . tataḥ pitṛpitāmahaprapitāmahamātāmahapramātāmahavṛddhapramātāmahānāṃ sapatnīkānāṃ śrāddhamahaṃ kariṣye . anujñāpanam . oṃ kuruṣveti brāhmaṇairukte . oṃ devatābhyaḥ tṛibhyaśca mahāyogibhya eva ca . iti trirjapet . tata oṃ amukasagotrāṇāṃ asmatpitṛpitāmahaprapitāmahānāṃ yathānāmaśarmaṇāṃ sapatnīkānāṃ śrāddhaṃ yuṣmāsvahaṃ kariṣye . oṃ kuruṣva śrāddhakaraṇānujñānam . oṃ amukasagotrebhyaḥ asmatpitṛpitāmahaprapitāmahebhyo yathānāmaśarmabhyaḥ sapatnīkebhya idamāsanaṃ svadhā .
     brāhmāṇavāmapārśve āsanam . oṃ pitṝnāvāhayiṣye oṃ āvāhayetyukte oṃ uśantastvānidhīmahyuśantaḥ samidhīmahī . uśannu śata āvaha pitṝn haviṣe attave . oṃ āyāntu naḥ pitaraḥ saumyāso agniṣvāttāḥ pathibhirdevayānaiḥ .
     asmin yajñe svadhayā madanto'dhibruvantu te'vantvasmān . ityāvāhanam . oṃ apahatāsurā rakṣāṃsi vedisadaḥ . tristilavikiraṇam . oṃ tilo'pi somadaivatyo gosavo devanirmitaḥ .
     pratnamadbhiḥ pṛktaḥ svadhayā pitṝn lokān prīṇāhi naḥ svāhā . tiladānam . gandhapuṣpaṃ hastābhyāṃ dattvā pitṛpātramutthāpya yā diṣyeti paṭhitvā amukagotra asmatpitaḥ amukaśarman sapatrīka eṣa te arghyaḥ svadhā . evaṃ pitāmahādau .
     sapavitraṃ pātraṃ gṛhītvā brāhmaṇavāmapārśve ṭakṣiṇāgrakuśopari oṃ pitṛbhyaḥ sthānamasīti adhomusvapātrasthāpanam . oṃ śundhantāṃ lokāḥ pitmadanāḥ pitṛsadanamasi . adhomukhapātrasparśanam . tataḥ amukasagotrebhyaḥ asmatpitṛpitāmahaprapitāmahebhyaḥ mapatnīkebhyaḥ etāni gavapuppadha padīpavāsoyugasottarīyayajñopavītāni svadhā . pitṛtīrthena gandhādidānam . gandhādidānamacchidramastu saṅkalpasiddhirastu . brāhmaṇavācanam . evaṃ mātāmahādīnāmanujñāpanādi karma . oṃ yā divyeti bhūmisammārjanam . tato ghṛtāktamannaṃ gṛhītvā dakṣiṇopavītaṃ pitṛbrāhmaṇam . oṃ agnau karaṇamahaṃ kariṣye oṃ kuruṣveti tenokte oṃ agnaye kavyavāhanāya svāhā oṃ somāya pitṛmate svāhā . āhutidvayaṃ devabrāhmaṇahaste dattvā avaśiṣṭārdhaṃpiṇḍārthaṃ sthāpayitvā aparamardhaṃ pitrādipātre mātāmahādipātre ca niḥkṣipet . pātre annādinidhāya ku śaṃdattva adhomukhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā . oṃ pṛthivī te pātraṃ dyauḥ pidhānaṃ brāhmaṇasya mukhe amṛte amṛtaṃ juhomi svāhā . pātrābhimantraṇam . idaṃ viṣṇurvicakrame tredhā nidadhe padam . samūḍhamasya pāṃśule viṣṇo havyaṃ rakṣasva .
     ityannoparyadhomukhadvijāṅgaṣṭhaniveśanam . oṃ apahateti triryavavikaraṇam .
     oṃ nihanmi sarvaṃ yadamedhyavadbhavet hatāśca sarve'suradānavā mayā .
     rakṣāṃsi yakṣāḥ sapiśācasaṃghā hatā mayā yātudhānāśca sarve ..
     iti siddhārthavikiraṇam ..
     tataḥ oṃ dhurilocanasaṃjñakebhyo viśve bhyo devebhya etadannaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ svāhā iti vārikuśādyairannasaṅkalpanam . oṃ śrāddhamidamacchidramastu saṅkalpasiddhirastu . tato vāmopavītena savyañjanaṃ saghṛtamannaṃ pitrādipātre nidhāya tadupari bhūmisaṃlagnakuśaṃ dattvā oṃ pṛthivī te pātraṃ abhimantraṇam . uttānābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā oṃ idaṃ viṣṇurityannopari uttānāṅguṣṭhaṃ niveśayet oṃ apahatā iti tilavikiraṇam . bhūmipātitavāmajānuḥ . amukagotrebhyaḥ asmatpitṛpitāmahaprapitāmahebhya amukāmukaśarmabhyaḥ sapatnīkebhya etadannaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ pratiṣiddhavarjitaṃ svadhā .
     annasaṅkalpaḥ . oṃ ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisru taṃ svadhāsta tarpayata me pitṝn . dakṣiṇāmukhavārityāgaḥ . oṃ annamidamacchidramastu saṅkalpasiddhirastu . tataḥ savyāhṛtikayā gāyattryā visarjayitvā madhuvātā ṛtāyate madhu kṣaranti sindhavaḥ mādhvīrnaḥ santvoṣadhīḥ . madhunaktamutoṣaso madhumat pārthivaṃ rajaḥ madhu dyaurastu naḥ pitā . madhumānno vanaspatirmadhumānastu sūryo mādhvīrgāvo bhavantu naḥ ..
     madhu madhu madhu iti japaḥ . yathā sukhaṃ bāgyatā juṣadhvamiti brūyāt . bhuktavatsu saptavyādhādikaṃ pitṛstotraṃ japat .
     oṃ saptavyādhā daśārṇeṣu mṛgāḥ kālāñjare girau .
     cakravākāḥ saradvīpe haṃsāḥ sarasi mānase ..
     te'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ .
     prasthitā dūramadhvānaṃ yūyaṃ tebhyo'vasīdata ..
     tatastṛpteṣu . dakṣiṇāmukho vāmopavītī ucchiṣṭhāgrataḥ .
     oṃ agnidagdhāśca ye jīvāḥ ye'pyadandhāḥ kule mama .
     bhūmau dattana tṛpyantu tṛptā yāstu parāṃ gatim ..
     iti bhūmau kuśopari saghṛmannaṃ jalaplutaṃ vikiret . tato devabrāhmaṇakrameṇa jalagaṇḍūṣa dattvā pūrvavat punaḥ savyāhṛtikāṃ sāvitrīṃ madhuvātetyṛcaṃ madhu madhviti ca japtvā oṃ rucitaṃ bhavadbhiriti devabrāhmaṇapraśnaḥ . surucitamiti tenokte oṃ śeṣamannamapyastīti praśnaḥ . iṣṭaiḥ saha bhuṅkṣveti tenokte pitrādibrāhmaṇe vāmopavītena oṃ tṛptāstha iti praśnaḥ . oṃ tṛptāsma ityakta śeṣamanneti praśnaḥ . oṃ iṣṭaiḥ saha bhuṅkṣveti tenokte mātāmahādibrāhmaṇe tathaiva praśnaḥ . tataḥ pitrādibrāhmaṇe piṇḍānahaṃ pātayiṣye pātayetyukte . taducchiṣṭāgrato'bhyukṣaṇaṃ maṇḍalañca catuṣkoṇaṃ tilavikiraṇaṃ oṃ amukagotra asmatpitaḥ amukaśarman sapatnīka etatte piṇḍāsanaṃ svadhā itthaṃ rekhāmadhye pitāmahāya prapitāmahāya ca . savyāhṛtikāṃ gāyattrīṃ madhuvāteti trirjapan annaṃ sājyaṃ piṇḍa kṛtvā kuśopari amukagotrāsmatpitaḥ amukaśarman sapatnīka eṣa te piṇḍaḥ ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā . evaṃ pitāmahaprapitāmahamātāmahapramātāmahavṛddhapramātāmahebhyaḥ . piṇḍaśeṣavikiraṇaṃ piṇḍāntike . oṃ lepabhujaḥ prīyantāṃ iti staraṇakuśeṣu hastamārjanam . prakṣālitena piṇḍapātrodakena amuka gotra asmatpitaḥ amukaśarman sapatnīka etatte jalamavanenikṣva oṃ ye cātra tvāmanu yāṃśca tvamanu tasmai te svadheti pitṛpiṇḍasecanam .
     piṇḍapātramadhomukhaṃ kṛtvā baddhāñjali oṃ atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti japaḥ . apaḥ spṛṣṭvā vāmena parāvṛtya udaṅmukhaśca prāṇāstriḥ saṃyamya .
     oṃ vasantāya namastubhyaṃ grīsmāya ca namo namaḥ .
     varṣābhyaśca śaratsaṃjña ṛtave ca namaḥ sadā ..
     hemantāya namastubhyaṃ namaste śiśirāya ca .
     māsasaṃvatsarabhyaśca divasebhyo namo namaḥ ..
     oṃ ṣaḍbhya ṛtubhyo namaḥ pitṛbhyo namaḥ . iti japaḥ . vāmeneva parāvṛtya dakṣiṇāmukhaḥ amī madanta pitaro yathābhāgamāvṛṣāyiṣata . iti japaḥ . vāsaḥ śithilīkṛtyāñjaliṃ kṛtvā oṃ namo vaḥ pitaraḥ pitaro namo vaḥ . iti japaḥ .
     gṛhānnaḥ pitaro datta . iti gṛhavīkṣaṇam ..
     oṃ sado vaḥ pitaro deṣmaḥ . iti piṇḍavīkṣaṇam . oṃ etadvaḥ pitaro vāsaḥ ityuccārya amukagotra ityādinā etatte vāsaḥ oṃ ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā .
     daśābhavasūtradānam . vāmena pāṇinā udaka pātraṃ gṛhītvā . oṃ ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ ityādinā piṇḍopari bāridhārātyāgaḥ . pūrvasthāpitapātraśeṣodakaiḥ pratyekaṃ piṇḍasecanam . piṇḍavāhyena gandhādidānam . piṇḍopari kuśaṃ hastañca dattvā oṃ akṣannamī madantahyavapriyā adhūṣata astoṣata svabhānavo viprā na viṣṭayā matīyo yānnvindra te harīti japaḥ .
     itthaṃ mātāmahāderbrāhmaṇānāmācamanaṃ susuprokṣitamastviti bhūmyabhyukṣaṇaṃ kṛtvā .
     apāṃ madhye sthitā devā sarvamapsu pratiṣṭhitam .
     brāhmaṇasya kare nyastāḥ śivā āpo bhavantu naḥ ..
     śivā āpaḥ santviti haste brāhmaṇasya jaladānam .
     lakṣmīrvasati puṣpeṣu lakṣmīrvasati puṣkare .
     lakṣmīrvaste sadā goṣṭhe saumanasyaṃ sadāstu me ..
     mīmanasyamastu puṣpadānam .
     oṃ akṣatañcāstu me puṇyaṃ śāntiḥ puṣṭirdhṛtiśca me .
     yadyat śreyaskaraṃ loke tattadastu sadā mama ..
     oṃ akṣatañcāriṣṭañcāstu yavataṇḍuladānam . amukagotrāṇāmasmat pitṛ-pitāmaha-prapitāmahānāṃ sapatnīkānāṃ dattamidamannapānādikamakṣayyamastu iti pitrādibrāhmaṇahaste satilajaladānam .
     yajamānasya praśne astviti brāhmaṇo vadet .
     evaṃ mātāmahādīnāmakṣayyam . āśiṣaḥ .
     oṃ aghorāḥ pitaraḥ santu gotraṃ no vardhatām .
     dātāro no'bhivardhantāṃ vedāḥ santatireva ca .
     śraddhāca no mā vyagamadvahu deyañca no'stviti ..
     annañca no bahu bhavedatithoṃśca labhemahi .
     yācitāraśca naḥ santu mā ca yāciṣma kañcana ..
     etā evāśiṣaḥ santu saumanasyamastu susukhaṃ cāstu ityukte piṇḍapātre arghyasambandhān kuśān pavitrāṇi cāstīrya pitrādibrāhmaṇaṃ spṛṣṭvā svadhāṃ vācayiṣye oṃ vācyatāṃ oṃ pitṛpitāmahaprapitāmaha-mātāmaha-pramātāmaha-vṛddhapramātāmahebhyo yathānāmaśarmabhyaḥ sapatnīkebhyaḥ svadhocyatāṃ asta svadhā ityukte ūrjaṃ vahantīramṛtaṃ ghṛtaṃ iti piṇḍānāmupari vāridhārāṃ dadyāt .
     tata oṃ viśvedevā asmin yajñe prīyantāṃ devabrāhmaṇahaste yavodakadānaṃ oṃ prīyantāmiti tenokta oṃ devatābhya iti trirjapet . adhomukhapiṇḍapātrāṇi cālayitvā ācamyadakṣiṇo pavotī pūrvābhimukhaḥ oṃ amukasagotrāya amukaśarmaṇe brāhmaṇāya sapatnīkāya śrāddhapratiṣṭhārthaṃ dakṣiṇāmidaṃ rajataṃ tubhyamahaṃ dade iti dakṣiṇāṃ dadyāt evaṃ mātāmahādau tato devabrāhmaṇāya dakṣiṇādānam . tataḥ pitṛbrāhmaṇe . piṇḍapātramuttānaṃ kṛtvā oṃ piṇḍāḥ sampannāḥ oṃ susampannā iti piṇḍe kṣīradhārāṃ dattvā piṇḍacālanam .
     oṃ vāje vāje vatavājino no dhaneṣu viprā amṛtā ṛtajñāḥ .
     asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhirdevayānaiḥ ..
     iti pitrādivisarjanam ..
     oṃ ā mā vājasya prasavo jagamyādeme dyāvā pṛthivī viśvarūpe .
     ā mā gantu pitarā mātarā yuvamā mā somo'mṛtatvāya gamyāt ..
     iti devavisarjanam ..
     oṃ abhiramyatāmityukte abhiratāḥ sma iti brāhmaṇairanujñātasya nivartanam . gavādiṣu piṇḍapratipādanamiti .
     eṣa śrāddhavidhiḥ proktaḥ paṭhatāṃ pāpanāśanaḥ .
     anena vidhinā śrāddhaṃ kṛtaṃ vai yatra kutracit ..
     akṣayaṃ syāt pitṝṇāñca svargaprāptirdhruvā tathā .
     ityuktaṃ pārvaṇaśrāddhaṃ pitṝṇāṃ brahmalokadam ..
ityādye gāruḍe pārvaṇaśrāddham 222 adhyāyaḥ .. brahmovāca . nityaśrāddhaṃ pravakṣyāmi pūrvavattadviśeṣayet .. oṃ amukasagotrāṇāmasmatpitṛpitāmahaprapitāmahānāmamukaśarmaṇāṃ sapatnīkānāṃ śrāddhaṃ siddhānnena yuṣmabhyamahaṃ kariṣye . āsanādikamatra syādviśve devavivarjitam . vṛddhiśrāddhaṃ pravakṣyāmi pūvvavattadviśeṣakam .. jātaputtramukhadarśanādau vṛddhiśrāddhe pūrvābhimukheṣu dakṣiṇopavītiṣu madhuyavavadaramiśrāḥ piṇḍā daiva tīrthena namaskārāntena dakṣiṇopacāreṇakartavyam dakṣiṇajānu gṛhītvā oṃ adyāsmadīyāmukavṛddhau amuka-gotrāṇāmasmatpitṛ-pitāmahaprapitāmaha-mātāmaha-pramātāmaha-vṛddhapramātāmahānāṃ amukaśarmaṇāṃ sapatnīkānāṃ nāndīmukhānāṃ śrāddhekartavye vasusatyasaṃjñakānāṃ viśveṣāṃ devānāṃ śrāddhaṃ siddhānnana yuṣmāsu mayā kartavyam . iti devabrāhmaṇāmantraṇaṃ oṃ kariṣyasīti tenokte itthameva mātṛpitāmahīprapitāmahīnāṃ devabrāhma ṇāmantraṇam . tata oṃ amukagotrāyā matpratitāmahyā amuko devyā nāndomukhyāḥ śrāddhaṃ siddhānnena yuṣmāsu mayā kartavyamiti prapitāmahībrāhmaṇāmantraṇam . kariṣyasīti tenokte itthameva pitāmahābrāhmaṇāmantraṇaṃ mātṛbrāhmaṇā mantraṇañca . tata oṃ adyāmukavṛddhau amukagotrāṇāmasmat-prapitāmaha-pitāmaha-pitṝṇāṃ nāndomukhānāṃ śrāddhaṃ siddhānnena yuṣmāsu mayā kartavyamiti brāhmaṇāmantraṇaṃ oṃ kariṣyasīti tenokte itthameva vṛddhapramātāmahādibrāhmaṇāmantraṇam . devapitṛsarvadevabrāhmaṇaśrāddhakaraṇānujñāpanam . āsane oṃ viśve devāsa āgata śṛṇutām imaṃ havaṃ edaṃ varhirniṣīdata oṃ viśvedevāḥ śṛṇutemaṃ havaṃ ye me'ntarīkṣe ya upadyaviṣṭa ye agnijihvā utavā yajatrā āsadyāsmin varhiṣi mādayadhvam . oṃ āgacchantu mahābhāgā viśvedevā iti viśvedevāvāhanam . gandhādidānañca . acchidrāvadhāraṇavācanam . tataḥ prapitāmahīprabhṛtīnāmanujñāpanaṃ āsanaṃ gandhādidānaṃ acchidrāvadhāraṇam . itthaṃ prapitāmahādīnāṃ anujñāpanam . āsanaṃ āvāhane gandhādidānam . evaṃ vṛddhapramātāmahādīnāṃ anujñāpanādikaraṇam . oṃ vasusatyasaṃjñakebhyo viśvebhyo devebhya etadannaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ savadare sadadhi pratiṣiddhavarjitaṃ namaḥ . iti annasaṅkalpanam . oṃ amukamotre matprapitāmahi amukīdevi nāndimukhi etadannaṃ savadaraṃ sadadhi namaḥ . itthaṃ pitāmahaumātṛbrāhmaṇe . tataḥ prapitāmahādibrāhmaṇapātre oṃ amukagotrebhyo matprapitāmahapitāmahapitṛbhya etadannaṃ savadaraṃ sadadhi savyañjanaṃ sapānīyaṃ namaḥ . evaṃ vṛddhapramātāmahādibhyaḥ .. * .. ekoddiṣṭaṃ purāvaśyaṃ tadviśeṣaṃ vade śṛṇu .. prathamaṃ nimantraṇaṃ pādaprakṣālanaṃ āsanam . adya amukagotrasya matpiturasukadevaśarmaṇaḥ pratisāṃvatmarikamekoddiṣṭaṃ śrāddhaṃ siddhānnena yuṣmāsu ahaṃ kariṣye . śrāddhakaraṇānujñāpanam . āsanaṃ arghyaḥ . gandhādidānaṃ pitṛsthāpanam . annasaṃṅkalpanaṃ japyaṃ nivītī uttarābhimukhībhūyātithiśrāddhaṃ kuryāt . tatastṛptiṃ jñātvā dakṣiṇābhimukho vāmopavītī ucchiṣṭasamīpe ye agnidagdhā iti annavikiraṇam . oṃ amukagotra pituramukadevaśarman etatte jalamavanenikṣva ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā iti rekhopari dakṣiṇāmukhavāridhārādānam . iti gāruḍe 223 adhyāyaḥ .. * .. brahmovāca .
     sapiṇḍīkaraṇaṃ vakṣye pūrṇe'bde tatkṣayāhani .
     kṛtvā kutapakāle tu pretādeḥ pitṛlokadam .
     sapiṇḍīkaraṇaṃ kuryāt aparāhve tu pūrvavat ..
     pitāmahādibrāhmaṇanimantranam . oṃ puroravo mādravaḥsaṃjñakebhyo devebhya etadāsanaṃ namaḥ .
     vāmapārśve cāsanadānam . tataḥ pitāmahaprapitāmahavṛddhaprapitāmahānāṃ sapatnīkānāṃ śrāddhamahaṃ kariṣye . ityanujñāgrahaṇam . pātratrayakaraṇaṃ pātropari kuśaṃ dattvā pātrāntareṇa pidhāya acchidrāvadhāraṇāntaṃ parisamāpya tathaiva piturapi sapatnīkasya pretāntanāmnā śrāddhakaraṇānujñāpanam . devapātrācchidrāvadhāraṇam . taṃ parisamāpya pitāmahaprapitāmahavṛddhaprapitāmahapitṛkrameṇa pātrāṇāṃ manāk vācanaṃ uddhāṭanaṃ kṛtvā ye samānāḥ saṃmanasaḥ pitaro yamarājye .
     teṣāṃ lokaḥ svadhā namo yajño deveśa kalpyatām ..
     ye samānāḥ samanaso jīvā jīveṣu māmakāḥ .
     teṣāṃ śrīrmayī kalpyatāṃ asmin loke śataṃ samāḥ ..
     etanmantradvayena pitṛpātrodakaṃ pitāmahaprapitāmahavṛddhaprapitāmahapātre dattvā vṛddhaprapitāmahapātraṃ parityajya pitāmahaprapitāmahayorudakaṃ pavitrañca pitṛpātre nikṣipet . tataḥ pitṛbrāhmaṇahaste pavitradānam . pātrapuṣpeṇa śirasaḥ karapādārcanaṃ haste'nyajaladānaṃ hastābhyāṃ pātramutthāpya oṃ yā divyeti ca paṭhitvā amukagotra matpitaramuka preta eṣa te arghyo ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā iti pitṛbrāhmaṇahaste stokamarghyodakaṃ pitṛtīrthena dattvā pitāmahabrāhmaṇahaste pavitradānaṃ pātrapuṣpeṇa śiraḥ karapādārcanaṃ haste'nyajaladānam .
     hastābhyāṃ pātramutthāpya yā divyeti paṭhitvā amukagotra matpitāmaha amukadevaśarman sapatnīka eṣa te'rghyaḥ svadhā . pitṛpātreṇaiva pitāmahabrāhmaṇahaste stokamarghyodakaṃ dattvāśeṣamudavāṃ piṇḍasecanārthaṃ pātrāntare nidhāya tenaiva pātreṇa pitāmahabrāhmaṇānāṃ hastasthaṃ udakaṃ pavitrañca gṛhītvā pitṛbrāhmaṇavāmapārśvedakṣiṇāgrakuśopari pitṛbhyaḥ sthānamasīti adhomukhapātrasthāpanam . pitāmahānāṃ gandhādidānaṃ agnaukaraṇam . devānāṃ avaśiṣṭānnaṃ pitāmahādipātre kṣipet . pitāmahādipātrābhimantraṇādivācanaparyantaṃ krameṇa samāpya pitṛ brāhmaṇapātrābhimantraṇaṃ aṅguṣṭhaniveśanaṃ tilavikiraṇam . siddhānnavikiraṇaṃ kṛtvā amukagotra matpitaramuka preta etatte annaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ pratiṣiddhavarjitaṃ ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā . tato devaprabhṛti āpośānaṃ dadyāt . atithau prāpte atithiśrāddhaṃ kuryāt asminnavasare .
     tato vikiraṇam . pitāmahādau praśnaṃ kṛtvā pitṛbrāhmaṇe oṃ svaditaṃ bhavadbhiriti praśnaḥ amukagotra matpitāmaha amukaśarman sapatrīka eṣa te piṇḍo ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā . evamanyayoḥ . piṇḍadānamacchidramastu . saṅkalpasiddhirastu iti vācanaṃ kṛtvā tataḥ pitapre tapiṇḍapātanaṃ oṃ saṃkalpasiddhirastviti vācanam . taṃsamāpya piṇḍaṃ tridhā kṛtvā ye samānāḥ samanasaḥ iti mantradvayaṃ paṭhitvā pitāmahaprapitāmahavṛddhaprapitāmahapiṇḍeṣu kṣipet . piṇḍeṣu gandhādikaṃ piṇḍacāla nam . atithibrāhmaṇe svaditamityādi praśnaḥ .
     brāhmaṇānāmācamanaṃ bhuktakrameṇa tāmbūladānaṃ susuprokṣitamastu śivā āpaḥ santu vṛddhaprapitāmahādikrameṇa brāhmaṇānāṃ haste jaladānam .
     gotrasyākṣayyamastu pitṛbrāhmaṇahaste oṃ upatiṣṭhatāmiti satilajaladānaṃ nāmagotreṇa upatiṣṭhatāmiti tenokte aghorāḥ pitaraḥ santu mantviti ukte svadhāṃ vācayiṣye iti pitāmahādibrāhmaṇānujñāpanam oṃ vācyatāmityukte pitāmahādibhyaḥ svadhocyatām astu svadhā ityukte pitṛbrāhmaṇe pitṛbhyaḥ svadhocyatāṃ iti astu svadhā ityukte oṃ ūrjaṃ vahantīramṛtaṃ iti dakṣiṇābhimukhavāridhārātyāgaḥ . oṃ viśvedevā asmin yajñe prīyantāmiti devabrāhmaṇahaste yavodakadānam . oṃ devatābhya iti trirjapaḥ .
     piṇḍān pātre tolayitvā ācamya pitāmahādibhyo dakṣiṇāṃ dattvā tataḥ pitṛbrāhmaṇāya tato atithibrāhmaṇāya ca . āśiṣo me dīyantāmityāśīḥprārthanaṃ āśiṣaḥ pratigṛhyantāṃ ityukte dātāro no'bhivardhantāmiti pātramuttānaṃ kṛtvā vāje vāje iti visarjanam . abhiramyatāmiti pitṛbrāhmaṇavisarjanam .
     sapiṇḍīkaraṇaśrāddhaṃ vyāsaproktaṃ mayā tava .
     śrāddhaṃ viṣṇuḥ śrāddhakartā phalaṃ śrāddhādikaṃ hariḥ ..
iti gāruḍe 224 adhyāyaḥ .. * .. tithyādiviśeṣe śrāddhakaraṇaphalaṃ yathā -- vyāsa uvāca .
     atha śrāddhamamāvāsyāṃ prāpya kāryaṃ hijottamaiḥ .
     piṇḍānnāhāryakaṃ bhaktabhuktimuktiphalapradam ..
     piṇḍānnāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate .
     aparāhṇe dvijātīnāṃ praśaste nāmiṣeṇa tu ..
     pratipatprabhṛti hyetāstithayaḥ kṛṣṇapakṣake .
     caturdaśīṃ varja yitvā praśastā hyuttarottarāḥ ..
     amāvāsyāṣṭakāstisraḥ pauṣamāghādiṣu triṣu .
     tisraścānvaṣṭakāḥ puṇyā māghasya daśamī tathā ..
     trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ .
     śasyapākaśrāddhakālā nityaṃ proktā dine dine ..
     naimittikaṃ hi kartavyaṃ grahaṇe candrasūryayoḥ .
     bāndhavānāñca maraṇe nārakī syādathānyathā ..
     kāmyāni caiva śrāddhāni śasyanti grahaṇādiṣu .
     ayane viṣuve caiva vyatīpāte'pyanantakam ..
     saṃkrāntyāmakṣayaṃ śrāddhaṃ tathā janmadineṣvapi .
     nakṣatreṣu ca sarveṣu tathā kāme viśeṣataḥ ..
     svargantu labhate kṛtvā kṛttikāsu dvijottamaḥ .
     apatyamatha rohiṇyāṃ saumye tu brahmavarcasam ..
     mudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śasyameva ca .
     punarvasau tathā bhūmiṃ śriyaṃ puṣpe tathaiva ca ..
     sarvān kāmān tathā sarpepaitre saubhāgyameva ca aryamaṇe ta dhanaṃ vidyāt phālgunyāṃ pāpanāśanam ..
     jñātiśreṣṭhaṃ tathā haste citrāyāṃ subahūn sutān .
     bāṇijyasiddhiṃ svātau ca viśākhāyāṃ suvarṇakam .
     maitre bahūni mitrāṇi rājyaṃ śakre tathaiva ca .
     mūle kṛṣiṃ labhedyānaṃ siddhimāpye tathaiva ca ..
     sarvān kāmān vaiśvadeve śraiṣṭhantu śravaṇe punaḥ .
     śraviṣṭhāyāṃ tathā kāmān vāruṇeca kṣa paraṃ balam ajaikapādake kuryādahivradhne gṛhe śubham .
     revatyāṃ bahavo rogā hyaśvinyāṃ turagāṃstathā ..
     yāmye cājīvanaṃ tasmāt yadi śrāddhaṃ prayacchati ādityavāre cārogyaṃ cāndre saubhāgyameva ca ..
     kauje sarvatra vijayaṃ sarvān kāmān budhasya ca vidyāmabhīṣṭaṃ jīve tu dhanaṃ vai bhārgave punaḥ .
     śanaiścare labhedāyuḥ pratipatsu śubhān sutān .
     kanyakāṃ vai ddhitīyāyāṃ tṛtīyāyāṃ bhuvantathā ..
     paśūn kṣudrāṃścaturthyāntu pañcamyāṃ śobhanān sutān .
     ṣaṣṭhyāṃ dyutiṃ kṛṣiñcāpi saptamyāṃ labhate naraḥ ..
     aṣṭamyāmapi bāṇijyaṃ labhate śrāddhadaḥ sadā .
     syānnavamyāmekasvuraṃ daśamyāṃ dvikhuraṃ bahu ..
     ekādaśyāntathā rūpyaṃ brahmavarcasvinaḥ sutān dvādaśyāṃ jātarūpantu rajataṃ raupyameva ca ..
     jñātiśraiṣṭhaṃ trayodaśyāṃ caturdaśyāntu kuprajāḥ pañcadaśyāṃ sarvakāmamāpnoti śrāddhadaḥ sadā ..
     tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ .
     śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet ..
     dravyabrāhmaṇasampattī na kālaniyamaḥ kṛtaḥ .
     tasmādbhogāpavargārthaṃ śrāddhaṃ kuryāt dvijātibhiḥ .
     karmārambheṣu sarveṣu kuryādābhyudayaṃ punaḥ .
     puttrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam ..
     ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ tathā ekoddiṣṭantu vijñeyaṃ vṛddhiśrāddhañca pārvaṇam ..
     etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam .
     yātrāyāṃ ṣaṣṭhamākhyātaṃ tat prayatnena pālayet ..
     śuddhaye saptamaṃ śrāddhaṃ brahmaṇā parikīrtitam .
     daivikaṃ cāṣṭamaṃ śrāddhaṃ yat kṛtvā mucyate bhayāt ..
     sandhyārātryorna kartavyaṃ rātroranyatra darśanāt .
     deśānāñca viśeṣeṇa bhavet puṇyamanuttamam ..
     gayāyāmakṣayaṃ śrāddhaṃ prayāge'marakaṇṭake .
     gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ ..
     eṣṭavyā bahavaḥ puttrā yadyeko'pi gayāṃ vrajet .
     yajet vāśvamedhena nīlaṃ vā vṛṣamutsṛjet ..
     eṣṭavyā bahavaḥ puttrāḥ śīlavanto guṇānvitāḥ .
     teṣāntu samavetānāṃ yadyoko'pi gayāṃ vrajet ..
     gayāṃ prāpyānuṣaṅgeṇa yaḥ śrāddhaṃ samyagācaret .
     tāritāḥ pitarastena sa yāti paramāṃ gatim ..
     varāhaparvate caiva gaṅgāyāñca viśeṣataḥ .
     vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ ..
     gaṅgādvāre prabhāse ca vindhyake nīlaparvate .
     kurukṣetre ca kubjāmre bhṛṅgatuṅge mahālaye ..
     kedāre phalgutīrthe ca naimiṣāraṇya eva ca .
     sarasvatyāṃ viśeṣeṇa puṣkare ca viśeṣataḥ ..
     narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake .
     vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ ..
     evamādiṣvathānyeṣu tīrtheṣu pulineṣu ca .
     nadīnāñcaiva tīreṣu tuṣyanti pitaraḥ sadā .. * ..
     brīhibhiśca yavairmāṃsairadbhirmūlaphalena ca .
     śyāmakaiśca tathā śākairnīvāraiśca priyaṅgubhiḥ ..
     godhūmaiśca tilairmudnermāsaṃ prīṇayate pitṝn .
     āmrānāmrātakānikṣūn mṛddhīkāṃśca sadāḍimān ..
     vidārīśca bharuṇḍāṃśca śrāddhakāle pradāpayet .
     lājanmādhuyutāndadyāt śaktūn śarkayā saha dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān ..
     dvau māsau matsyamāṃsena trīnmāsān hāriṇena tu .
     aurabhre ṇātha caturaḥ śākunena tu pañca ca ..
     ṣaṇmāṣān chāgamāṃsena pāṣatenātha sapta va .
     aṣṭāveṇasya māṃsena rauraveṇa navaiva tu ..
     daśamāsāṃstu tapyanti varāhamahiṣāmiṣaiḥ .
     śaśakūrmayostu māṃsena māsānekādaśaiva tu ..
     saṃvatsarantu gavyena payasā pāyasena vā .
     vādhrīṇasasya māṃsena tṛptirdvādaśavārṣikī ..
     kālaśākaṃ mahāśalkaṃ khaṅgino'pyāmiṣaṃ madhu .
     ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ ..
     krītvā labdhvā svayaṃvātha mṛtānāhṛtyavai dvijaḥ .
     dadyāt śrāddhe prayatnena yadasyākṣayamucyate .. * ..
     pippaliṃ śigru kañcaiva tathā caiva masūrakam ..
     kuṣmāṇḍālāvavārtākān bhūtṛṇaṃ surasaṃ tathā .
     kusumbhaṃ piṇḍamūlaṃ vai taṇḍulīyakameva ca ..
     rājamāṣāṃstathā kṣīraṃ māhiṣañca vivarjayet .
     kodravān kovidārāṃśca pālaṅkīṃ maricaṃ tathā .
     varjayet sarvayatnena śrāddhasthāne dvijottamaḥ ..
iti kaurme upavibhāge 19 adhyāyaḥ .. vyāsa uvāca .
     srātvā yathoktaṃ saṃtarpya pitṝn candrakṣaye dvijaḥ piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ ..
     pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam .
     tīrthaṃ taddhavyakavyānāṃ pradāne vātithiḥ smṛtaḥ ..
     ye somapā virajaso dharmajñāḥ śāntacetasaḥ .
     vratino niyamasthāśca ṛtukālābhigāminaḥ ..
     pañcāmnirapyadhīyāno yajurvedavideva ca .
     subahvṛk ca triṣavaṇastrimadhurvātha yo bhavet ..
     triṇāciketaśchandogo jye ṣṭhasāgama eva ca .
     atharva śiraso'dhyetā rudrādhyāyī viśeṣataḥ ..
     amnihotraparo vidvān nyāyavicca ṣaḍaṅgavit .
     mantrabrāhmaṇaviccaiva yaśca syāddharmapāṭhakaḥ .
     ṛṣivratī ṛṣikaśca tathā dvādaśavārṣikaḥ ..
     brahmadeyārthasantāno garbhaśuddhaḥ sahasradaḥ .
     cāndrāyaṇabratacaraḥ satyavādī purāṇavit .
     gurudevāgnipūjāsu prasakto jñānatatparaḥ ..
     vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ .
     mahādevārcanarato vaiṣṇavaḥ paṃktipāvanaḥ ..
     ahiṃsānirato nityamapratigrāhakastathā .
     satriṇo dānaniratā vijñeyāḥ paṃktipāvanāḥ ..
     mātāpitrorhite yuktaḥ prātaḥsnāyī ca vā dvijaḥ adhyātmavinmunirdānto vijñeyaḥ paṃktipāvanaḥ ..
     jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ .
     śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṃktipāvanaḥ ..
     vedavidyāvratasnāto brahmacaryāparaḥ sadā .
     ātharvaṇo mumukṣuśca brāhmaṇaḥ paṃktipāvanaḥ ..
     asamānapravarako hyasagotrastathaiva ca .
     asambandhī ca vijñeyāḥ brāhmaṇāḥ paṃktipāvanāḥ ..
     bhojayedyoginaṃ pūrvaṃ tattvajñānaratiṃ yatim .
     alāme naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā ..
     tadalābhe gṛhasthaṃ vā mumukṣuṃ saṅgavarjitam .
     sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet ..
     prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ .
     phalaṃ vedavidāṃ tasya sahasrādatiricyate ..
     tasmāt yatnena yogīndramīśvarajñānatatparam .
     yojayeddhaṣyakavyeṣu tvalābhe tvitarān dvijān ..
     eva vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ .
     anukalpastvayaṃ jñeyaḥ sadā sadbhiratuṣṭhitaḥ .. * ..
     mātāmahaṃ mātulañca svasrīyaṃ śvaśuraṃ guruma .
     dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet .. * ..
     na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo'sya saṃgraḥ .
     paiśācī dakṣiṇā sā hi naivāmutra phalapradā ..
     kāmaṃ śrāddhe'rcayenmitraṃ nābhirūpamapi tvarim .
     dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam ..
     brāhmaṇastvanadhīyānastuṇāgniriva śāmyati .
     tasmai havyaṃ na dātavyaṃ na ca bhasmani hūyate ..
     yathauṣare bījasuptvā na vaptā labhate phalam .
     tathānṛce havirdattvā na dātā labhate phalam ..
     yāvato grasate piṇḍān havyakavye ṣvamantravit .
     tāvato grasate pretya dīptān śūlarṣṭyayoguḍān ..
     api vidyākulairmuktā hīnavṛttā narādhamāḥ .
     yatrete bhuñjate havyaṃ tadbhavedāsuraṃ dvijāḥ ..
     yasya vedaśca vedī ca vicchidyete tripūruṣam .
     eṣa tvabrāhmaṇo nārhaḥ śrāddhādiṣu kadācana ..
     śūdrapreṣyo bhṛto rājñā vṛṣalagrāmayājakaḥ .
     vadhabandhopajīvī ca ṣaḍete brahmabandhavaḥ ..
     dattātmayogo vṛttyarthaṃ patitānmanurabravīt .
     vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ ..
     śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ .
     adhamān ye yājayanti patitāste prakīrtitāḥ ..
     asaṃskṛtādhyāpakā ye bhṛtyarthe'dhyāpayanti ye .
     adhīyate tathā vedān patitāste prakīrtitāḥ ..
     buddhaśrāvakanirgranthāḥ pañcarātrivido janāḥ .
     kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ ..
     yasyāśnanti havoṃṣyete durātmānastu tāmasāḥ .
     na tasya tadbhavecchrāddhaṃ pretya ceha phalapradam ..
     anāśramī yo dvijaḥ syādāśramī vā nirarthakaḥ .
     mithyāśramī ca ye viprā vijñeyāḥ paṃktidūṣakāḥ ..
     duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ .
     viddhaprajananaścaiva stenaḥ klīvo'tha nāstikaḥ ..
     madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ .
     agāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ ..
     parivettā tathā hiṃsrāḥ parivittirnirākṛtiḥ .
     paunarbhavaḥ kuśīdī ca tathā nakṣatradarśakaḥ ..
     gītavāditranirato vyādhitaḥ kāṇa eva ca .
     hīnāṅgaścātiriktāṅgo hyavakīrṇī tathaiva ca ..
     kanyādūṣī kuṇḍagolauṃ hyabhiśasto'tha devalaḥ .
     mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ ..
     mātāpitrorgurostyāgī dāratyāgī tathaiva ca .
     gotrabhidbhraṣṭaśaucaśca kāṇḍapṛṣṭhastathaiva ca ..
     anapatyaḥ kūṭasākṣī yācako raṅgajīvanaḥ .
     mamudrayāyī kṛtahā tathā samayabhedakaḥ ..
     vedanindāparaścai va paradāraratāstathā .
     dvijanindāratāścaiva varjyāḥ śrāddhādikarmasu ..
     kṛtaghnaḥ piśūnaḥ krūro nāstiko vedanindakaḥ .
     mitradhruk kuhakaścaiva viśeṣāt paṃktidūṣakāḥ ..
     sarve punarabhojyānnāstadānārhā hi karmasu .
     brāhmabhāvānnirastāśca varja nīyāḥ prayatnataḥ ..
     śūdrānnarasapuṣṭāṅgaḥ sandhyopāsanayarjitaḥ .
     mahāyajñavihīnaśca brāhmaṇaḥ paṃktidūṣakaḥ ..
     adhītanāśanaścaiva snānahomavivarjitaḥ .
     tāmaso rājasaścaiva brāhmaṇaḥ paṃktidūṣakaḥ ..
     bahunātra kimuktena vihitān ye na kurvate .
     ninditānācarantyeva varjanīyāḥ prayatnataḥ ..
iti kaurme upavibhāge 20 adhyāyaḥ .. * ..
     gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ .
     sannipātra dvijān sarvān sādhubhiḥ sannimantrayet ..
     śvo bhavipyati me śrāddhaṃ pūrvedyurabhipūjya ca .
     asambhave paredyurvā yathoktalakṣaṇairyutān ..
     tasya te pitaraḥ śrutvā śrāddhakālamupasthitam .
     anyonyamanasā dhyātvā sampatanti manojavāḥ ..
     brāhmaṇaiste sahāśnanti pitaro hyantarīkṣagāḥ .
     vāyubhūtāśca tiṣṭanti bhuktvā yānti parāṃ gatim ..
     āmantritāśca te viprāḥ śrāddhakāla upasthite .
     vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ ..
     akrodhano'tvaro'mattaḥ satyavādī samāhitaḥ .
     bhāraṃ maithunamadhvānaṃ śrāddhakṛdvarjayejjapam ..
     āmantrito brāhmaṇo yaḥ anyaṃ vai kurute kṣaṇam sa yāti rauravaṃ ghoraṃ śūkaratvaṃ prayāti ca ..
     āmantrayitvā yo mohādaparaṃ mantrayet dvijam .
     sa tasmādadhikaḥ pāpī viṣṭhākīṭo'bhijāyate ..
     śrāddhe nimantrito vipro methunaṃ yo'dhigacchati brahmahatyāmavāpnoti tiryagyonau sa gacchati ..
     śrāddhaṃ kṛtvā tu bhuktvā ca yo'dhvānaṃ pratipadyate .
     bhavanti pitarastasya tanmāsaṃ pāṃśubhojanāḥ ..
     nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ ..
     tasmānnimantritaḥ śrāddhe niyatātmā bhavet dvijaḥ akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ ..
     śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ samūlānāharedvāpi dakṣiṇāgrān sunirmalān ..
     dakṣiṇāplavanaṃ snigdhaṃ viviktaṃ śubhalakṣaṇam .
     śuciṃ deśaṃ viviktañca gomayenopalepayet ..
     nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu .
     vivikteṣu ca tuṣyanti datte ca pitaraṃ sadā ..
     pārakye bhūmibhāge tu pitṝṇāṃ naica nirvapet .
     svāmibhistadvihanye ta mohāt yat kriyate nareḥ ..
     aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca .
     sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ ..
     tilānavakirettatra sarvato bandhayedajān .
     asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena vā ..
     tato'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam .
     coṣyapeyasamṛddhañca yathāśaktyā prakalpayet ..
     tato nivṛtte madhyāhne nyu ptalomanakhān dvijāna abhigamya yathāmārgaṃ prayaccheddantadhāvanam ..
     tailamabhyañjanaṃ snānaṃ snānoyañca pṛthambigham .
     pātrairauḍumbaraiḥ kuryāt vaiśvadevatyapūrvakam ..
     tataḥ snātvā vivṛttemyaḥ pratyutthāya kṛtāñjaliḥ .
     pādyamācamanīyañca saṃprayacchedyathākramam ..
pustakāntare vivṛttebhyaḥ sthāne nimittebhya iti nivṛttebhya iti ca pāṭhaḥ ..
     ye cātra viśvadevānāṃ dvijāḥ pūrvaṃ nimantritāḥ prāṅmu khānyāsanānyeṣāṃ dvidarbhopahitāni ca ..
     dakṣiṇāsukhayuktāni pitṝṇāmāsanāni ca .
     dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ ..
     teṣūpraveśayedetānāsanaṃ saṃspṛśan dvijaḥ .
     āsadhvamiti saṃjalpannāsīraṃste pṛthak pṛthak ..
     dvau daive prāṅmu khau pitre trayaścodadmukhāstathā .
     ekaikaṃ vā bhavettantraṃ devamātāmaheṣvapi ..
     satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasampadam .
     pañcaitān vistaro hanti tasmānneheta vistaram ..
     api vā yojayedekaṃ brāhmaṇaṃ vedapāragam .
     śrutaśīlādisampannamalakṣaṇavivarjitam ..
     uddhṛtya pātre cānnaṃ tat sarvasmāt prākṛtāt punaḥ .
     devatāyatane tasmai nivedyānnaṃ pravartayet ..
     prāsyedagnau tadannantu dadyādvā brahmacāriṇe .
     tasmādekamapi śreṣṭhaṃ viddhāṃsaṃ bhojayet dvijam ..
     bhikṣukṣo brahmacārī vā bhojanārthamupasthitaḥ .
     upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet ..
     atithiryasya nāśnāti na tat śrāddhaṃ praśasyate .
     tasmāt prayatnāt śrāddhveṣu pūjyā hyatithayo dvijaiḥ ..
     ātithyarahitaśrāddhe bhuñjate ye dvijātayaḥ .
     kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ .. * ..
     hīnāṅgaḥ patitaḥ kuṣṭhī braṇī pukkasanāstikau .
     kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ ..
     vībhatsamaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām .
     nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet ..
     yattatra kriyate karma paitṛkaṃ brāhmaṇān prati .
     tat sarvameva kartavyaṃ vaiśvadaivakapūrva kam ..
     yathopadiṣṭān sarvāṃstānalaṃ kuryādvibhūṣaṇaiḥ .
     sragdāmabhiḥ śiroveṣṭidhūpavāso'nulepanaiḥ ..
     tatastvāvāhayeddevān brāhmaṇānāmanujñayā .
     udaṅmukho yathānyāyaṃ viśvadevāsa ityṛcā ..
     dve pavitre gṛhītvā ca bhājane kṣālite punaḥ .
     śanno devyā jalaṃ kṣiptvā yavo'sīti yavāṃstathā yā divyā iti mantreṇa haste tvarghyaṃ nivedayet .
     pradadyādgandhamālyāni dhūpādīni ca śaktitaḥ ..
     apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ .
     āvāhanaṃ tataḥ kuryāt uśantastve tyucā budhaḥ ..
     āvāhya tadanujñāto japedāyāntu nastataḥ .
     śanno devyodakaṃ pātre tilo'sītitilāṃ stathā kṣiptvā cāghye yathāpūrvaṃ dattvā hasteṣu vai punaḥ .
     maṃmravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ ..
     pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāya tu .
     agnī kariṣyetyādāya pṛcchatyannaṃ ghṛtaplutam ..
     kuruṣveti hyanujñāto juhuyādupavītavat .
     yajñopavītinā homaḥ kartaṣyaḥ kuśapāṇinā .
     prācīnāvītinā pitryaṃ vaiśvadevantu homayet .
     dakṣiṇaṃ pātayejjānuṃ devān paricaran madā ..
     pitṝṇāṃ paricaryāsu pālayeditaraṃ tathā .
     somāya vai pitṛmate svadhā nama iti bruvan ..
     agnaye kavyavāhanāya svadheti juhuyāttataḥ .
     agnyabhāve tu viprasya pāṇāvevopapādayet ..
     mahādevāntike vātha goṣṭhe vā susamāhitaḥ .
     tatasterabhyanujñāto gatvā vai dakṣiṇāṃ diśam ..
     gomayenopalipyorvoṃ sthānaṃ kṛtvā tu saikatam .
     maṇḍalaṃ caturasraṃ vā dakṣiṇāvanataṃ śubham .
     trirullikhettasya madhyaṃ darbheṇaikena caiva hi ..
     tataḥ saṃstīrya tatsthāne darbhān vai dakṣiṇāgrakān .
     trīn piṇḍān nirvapettatra haviḥśeṣān samāhitaḥ ..
     nyupya piṇḍāṃstu taddhastaṃ nirmṛjyāllepabhāginām .
     teṣu darbheṣvathācamya trirāyamya śanairasūn ..
     ṣaḍapyṛtūnnamaskuryāt pitṝneva ca mantravat .
     udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ ..
     avajighreṣu tān piṇḍān yathābhyuptān samāhitaḥ .
     atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayeddvijān ..
     māṃsān pupāṃśca vividhān dadyāt kṛśarapāyasam .
     sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu ..
     annañcaiva yathākāmaṃ vividhaṃ bhakṣyapeyakam .
     yaduddiṣṭaṃ dvijendrāṇāṃ tattatsarvaṃ nivedayet ..
     dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā ..
     anyatra phalamūlebhyaḥ pānakebhyastathaiva ca .
     nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet ..
     na pādena spṛśedannaṃ na caitadavadhūnayet ..
     krodhena caiva yaddattaṃ yaddattaṃ tvarayā punaḥ ..
     yātudhānā vilumpanti jalpatā copapāditam .
     svinnagātro na tiṣṭheta sannidhau ca dvijanmanām na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet .
     na dadyādatra haste na pratyakṣalavaṇaṃ tathā ..
     na cāyasena pātreṇa na caivāśraddhayā punaḥ .
     kāñcanena tu pātreṇa rājatauḍumbareṇa ca ..
     dattamakṣayatāṃ yāti khāṅgena ca viśeṣataḥ .
     pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn ..
     sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasā .
     na paṃktyā viṣamaṃ dadyāt na yācenna ca dāpayet yācitā dāpitā dātā narakān yāntidāruṇān .
     bhuñcīta vāgyatāḥ spṛṣṭā na brūyuḥ prākṛtān guṇān ..
     tāvaddhi pitora'śnanti yāvannoktā havirguṇāḥ .
     nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ ..
     bahūnāṃ paśyatāṃ so'jñaḥ paṃktyā harati kilviṣam .
     na kiñcidvarjayecchrāddhe niyuktastu dvijottamaḥ ..
     na māṃsaṃ pratiṣedheta navānyasyānnamīkṣayet .
     yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi sa pretya paśutāṃ yāti sambhavānekaviṃśatim ..
     svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi .
     itihāsapurāṇāni śrāddhakalpāṃśca śobhanān ..
     tato'nnamutsṛjedbhukteṣvagrato vikiran bhuvi .
     spṛṣṭvā svaditamityevaṃ tṛptānācamayettataḥ ..
     ācāntānanujānīyādabhito ramyatāmiti .
     svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram ..
     tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet .
     yathā brūyustathā kuryādanujñāto dvijottamaiḥ ..
     pitre svaditamityevaṃ vācyaṃ goṣṭheṣu suśrutam .
     sampannamityabhyudaye daive rucitamityapi ..
     visṛjya brāhmaṇāṃsthān vai pitṛpūrvantu vāgyataḥ dakṣiṇāṃ diśamākāṅkṣan yācetemān varān pitṝn ..
     dātāro no'bhivardhantāṃ vedāḥ santatireva ca .
     śraddhā ca no mā vyagamadvahu deyañca no'stviti ..
     piṇḍāṃstu go'javiprebhyo dadyādagnau jale'pi vā madhyamantu tataḥ piṇḍamadyāt patnī sutārthinī prakṣālya hastāvācamya jñātīn śeṣeṇa bhojayet jñātiṣvapi ca bhukteṣu svān bhṛtyān bhojayettataḥ paścāt svayañca patnībhiḥ śeṣamannaṃ samāharet .
     nodvāsayettaducchiṣṭaṃ yāvannāstaṃ gato raviḥ ..
     brahmacārī bhavetāntu dampatī rajanīntu tām .
     dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam ..
     mahārauravamāsādya kīṭayoniṃ vrajet punaḥ .
     śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ ..
     svādhyāyañca tathādhvānaṃ kartā bhoktā ca varjayet ..
     śrāddhaṃ kṛtvā paraśrāddhe bhuñjate ye dvijātayaḥ .
     mahāpātakibhistulyā yānti te narakān bahūn eṣa vo'bhihitaḥ samyak śrāddhakalpaḥ sanātanaḥ .
     anena vartayennityamudāsīno'tha tattvavit ..
     anagniradhvago vāpi tathaiva vyasanānvitaḥ .
     āmaśrāddhaṃ dvijaḥ kuryāt vṛṣalastu sadaivahiḥ ..
     āmaśrāddhaṃ yadā kuryāt vidhijñaḥ śraddhayānvitaḥ tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet ..
     yo'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ .
     vyapetakalmaṣo nityaṃ yatīnāṃ vartate padam ..
     tasmāt sarvaprayatnena śrāddhaṃ kuryāt dvijottamaḥ ārādhito bhavedīśastena samyak sanātanaḥ .
     api mūlaphalairvāpi prakurvannirdhano dvijaḥ ..
     tilodakaistarpayedvā pitṝn snātvā samāhitaḥ .
     na jīvatpitṛko dadyāddhāmāntaṃ vā vidhīyate .
     yeṣāṃ vāpi pitā dadyātteṣāñcaike pracakṣate .
     pitāpitāmahaścaiva tathaiva prapitāmahaḥ ..
     yo yasya mriyate yasmai deyaṃ nāmnāsya tena tu .
     bhojayedvāpi jīvantaṃ yathākāmantu bhaktitaḥ ..
     na jīvantamatikramya dadāti śrūyate śrutiḥ .
     dvyāmuṣyāyaṇiko dadyādvījikṣetrikayoḥ samam ..
     ṛkthādardhaṃ samādadyāt niyogotpādito yadi aniyuktāt suto yastu śulkato jāyate dvijaḥ ..
     pradadyādvījine piṇḍaṃ kṣetriṇe tu tato'nyathā .
     dvī piṇḍau nirvapettābhyāṃ kṣetriṇe bījine tathā .
     kortayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ .
     mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ ..
     aśauce sve parikṣīṇe kāmyaṃ vai kāmatastataḥ .
     pūrvāhṇe caiva kartavyaṃ śrāddhamabhyudayārthinā ..
     devavat sarvameva syānna vai kāryā tilakriyā .
     darbhāśca ṛjavaḥ kāryā yugmān vai bhojayet dvijān ..
     nāndīmukhāste pitaraḥ prīyantāmiti vācayet .
     mātṛśrāddhantu pūrvaṃ syāt pitṝṇāṃ syādanantaram ..
     tato mātāmahānāñca vṛddhau śrāddhatrayaṃ smṛtam .
     devapūrvantu dadyādvai na kuryādapradakṣiṇam ..
     prāṅmukho nirvapet piṇḍānupavītau samāhitaḥ .
     pūrvaṃ vai mātaraḥ pūjyā bhaktyā caiva gaṇeśvaraḥ ..
     sthaṇḍileṣu pavitreṣu pratimāsu dvijātiṣu .
     puṣpai rdhūpaiśca naivedyairgandhādyairbhūṣaṇairapi ..
     pūjayitvā mātṛgaṇān kuryāt śrāddhatrayaṃ budhaḥ .
     akṛtvā mātṛyāgantu yaḥ śrāddhaṃ pariveśayet .
     tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ ..
iti kaurme upavibhāge 21 adhyāyaḥ .. mātsye 16 . 17 . 18 . adhyāyeṣu cānyat draṣṭavyam .. * .. śrāddhe kadalīpatraṃ niṣiddhaṃ bhojanapātratayā . iti hemādrivyākhyā śrāddhakhaṇḍe .. na jātīkusumāni dadyāt na kadalīpatram . iti kratuvacanam .. * .. śrāddhottaraniṣiddhāni yathā --
     yātrā yuddhaṃ nadīpāraṃ mithyālāpo dvibhojanam .
     dyūtakrīḍā divānidrā śrāddhe sapta vivarjayet ..
iti karmalocanam .. smṛtiḥ . dyūtañca kalahañcaiva sāyaṃsandhyāṃ divāśayam . śrāddhakartā ca bhoktā ca punarbhuktañca varjayet .. api ca . viṣṇupurāṇam .
     varjyāni kurvatā śrāddhaṃ kopo'dhvagamanaṃ tvarā .
     bhokturapyatra rājendra trayametanna śasyate ..
rājamārtaṇḍe .
     punarbhojanamadhyānaṃ dyutādhyayanamaithunam .
     dānaṃ pratigrahaṃ sandhyāṃ śrāddhaṃ kṛtvāṣṭa varjayet ..
navyavardhamānadhṛtā smṛtiḥ .
     punarbhojanamadhvānaṃ bhārādhyayanamaithunam .
     dānaṃ sandhyāṃ punaḥ snānaṃ śrāddhaṃ kṛtvāṣṭa varjayet ..
iti śrāddhatattvam .. atha vaiṣṇavaśrāddhavidhiḥ .
     prāpte śrāddhadine'pi prāgannaṃ bhāgavate'rpayet .
     taccheṣeṇaiva kurvīta śrāddhaṃ bhāgavato naraḥ ..
yacca smṛtau .
     gṛhāgniśiśudevānāṃ yatīnāṃ brahmacāriṇām .
     pitṛpākona dātavyo yāvat piṇḍānna nirvapet ..
iti ..
     īdṛk sāmānyavacanaṃ viśeṣavacanaghrajaiḥ .
     śrutismṛtipurāṇādivartibhirvādhyate dhruvam ..
tathā ca pādme .
     viṣṇorniveditānne na yaṣṭavyaṃ devatāntaram .
     pitṝbhyaścāpi taddeyaṃ tadānantyāya kalpyate ..
mokṣadharme nāradoktau .
     sātvataṃ vidhimāsthāya prāk sūryamukhaniḥsṛtam .
     pūjayāmāsa deveśaṃ taccheṣeṇa pitāmahān ..
brahmāṇḍapurāṇe .
     yaḥ śrāddhakāle haribhuktaśeṣaṃ dadāti bhaktyā pitṛdevatānām .
     tenaiva piṇḍāṃstulasīvimiśrānākalpakoṭiṃ pitaraḥ sutṛptāḥ ..
skānde śrīśivoktau .
     devān pitṝn samuddiśya yadviṣṇorviniveditam tānuddiśya tataḥ kuryāt pradānaṃ tasya caiva hi ..
     prayānti tṛptimatulāṃ sodakena tu tena vai .
     mukundagātralagnena brāhmaṇānāṃ vilepanam ..
     candanena tu piṇḍānāṃ kartavyaṃ pitṛtṛptaye .
     devānāñca pitṝṇāñca jāyate tṛptirakṣayā ..
     evaṃ kṛte mahīpāla mā bhavet saṃśayaḥ kvacit ..
tatraiva śrīpuroṣottamakhaṇḍe .
     annādyaṃ śrāddhakāle tu patitādyairnirīkṣitam .
     tulasīdalamiśreṇa salilenābhiṣiñcayet ..
     tadannaṃ śuddhatāmeti viṣṇornaivedyamiśritam .
     viṣṇornaivedyaśeṣantu tasmāddeyaṃ dvijanmanā .
     piṇḍe caiva viśeṣeṇa pitṝṇāṃ tṛptimicchatā ..
tatraiva śrībrahmanāradasaṃvāde .
     pitṝnuddiśya yaiḥ pūjā keśavasya kṛtā naraiḥ .
     tyaktvā te nārakīṃ pīḍāṃ muktiṃ yānti mahāmune ..
     dhanyāste mānavā loke kalikāle viśeṣataḥ .
     ye kurvanti harernityaṃ pitrarthaṃ pūjanaṃ mune ..
     kiṃ dattairbahubhiḥ piṇḍairgayāśrāddhādibhirmune ..
     yairarcito harirbhaktyā pitrarthaśca dine dine ..
     yamuddiśya hareḥ pūjā kriyate munipuṅgava ..
     uddhṛtya narakāvāsāttaṃ nayet paramaṃ padam ..
     yo dadāti hareḥ sthānaṃ pitṝnuddiśya nārada .
     kartavyaṃ hi pitṝṇāṃ yattat kṛtaṃ tena bho dvija .. *
śrutau ca . eka eva nārāyaṇa āsīt na brahmā neme dyāvāpṛthivyau sarve devāḥ sarve pitaraḥ sarve manuṣyāḥ viṣṇunā aśitamaśnati viṣṇunā ghrātaṃ jighranti viṣṇunā pītaṃ pibanti tassādvidvāṃso viṣṇūpahṛtaṃ bhakṣayeyuriti . ataevoktaṃ śrībhagavatā viṣṇudharme .
     prāṇebhyo juhuyādannaṃ manniveditamu ttamam .
     tṛpyanti sarvadā prāṇā manniveditabhakṣaṇāt ..
     tasmāt sarvaprayatnena pradeyaṃ manniveditam .
     mamāpi hṛdayasthasya pitṝṇāñca viśeṣataḥ ..
kiñca tatrai vānyatra . bhakṣyaṃ bhojyañca yatkiñcidanivedyāgrabhoktari . na deyaṃ pitṛdevebhyaḥ prāyaścittī yato bhavet .. sargādau kathito devairagrabhuk bhagavān hariḥ . yajñabhāgabhujo devā tatastena prakalpitāḥ .. iti śrīharibhaktivilāse 9 vilāsaḥ .. * .. athopavāsadine śrāddhaniṣedhaḥ . pādme puṣkarakhaṇḍam .
     ekādaśyāṃ yadā rāma śrāddhaṃ naimittikaṃ bhavet .
     taddine tu parityajya dvādaśyāṃ śrāddhamācaret ..
tatraivottarakhaṇḍe .
     ekādaśyāntu prāptāyāṃ mātāpitrormṛte'hani dvādaśyāṃ tat pradātavyaṃ nopavāsadine kvacit ..
     garhitānnaṃ na cāśnanti pitaraśca divaukasaḥ ..
skānde .
     ekādaśī yadā nityā śrāddhaṃ naimittikaṃ bhavet upavāsaṃ tadā kuryāt dvādaśyāṃ śrāddhamācaret .. brahmavaivarte .
     ye kurvanti mahīpāla śrāddhaṃ tvekādaśīdine .
     trayaste narakaṃ yānti dātā bhoktā paretakaḥ ..
iti śrīharibhaktivilāse 12 vilāsaḥ ..

śrāddhaṃ, tri, (śraddhā astyasyeti . śraddhā + prajñā śraddhārcāvṛttibhyo ṇaḥ . 5 . 2 . 201 . iti ṇaḥ .) śraddhāsamanvitam . iti hemacandraḥ ..

śrāddhakartā, [ṛ] tri, (karotīti . kṛ + tṛc . śrāddhasya kartā .) śrāddhakārakaḥ . yathā --
     śrāddhakartā ca bhoktā ca punarbhuktañca varjayet .. iti śrāddhatattvam ..

śrāddhadevaḥ, puṃ, (śrāddhasya devaḥ .) yamaḥ . ityamaraḥ .. (yathā, mārkaṇḍeye . 8 . 156 .
     śrāddhadevena kathitaṃ viśvāmitrasya ceṣṭitam ..) sa tu vivasvataḥ saṃjñāyāṃ patnyāṃ jātaḥ .. manumedaḥ . iti purāṇam .. (yathā, mārkaṇḍeye . 106 . 4 .
     manurvaivasvato jyeṣṭhaḥ śrāddhadevaḥ prajāpatiḥ .
     tato yamo yamī caiva yamalau sambabhūvatuḥ ..
)

śrāddhaśākaṃ, klī, (śrāddhe deyaṃ śākam .) kālaśākam . iti bhāvaprakāśaḥ ..

śrāddhikaḥ, tri, (śrāddhamanena bhuktamiti . śrāddha +
     śrāddhamanena bhuktaminiṭhanau . 5 . 2 . 85 . iti ṭhan .) śrāddhabhoktā . iti siddhāntakaumudī .. śrāddhasambandhidravyādi . yathā, yājñavalkyaḥ .
     sandhyāgarjitanirghāte bhūkampolkānipātane .
     samāpya vedaṃ dyuniśamāraṇyakamadhītya ca ..
     pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake .
     ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca ..
iti tithyāditattvam ..

śrāddhī, [n] tri, śrāddhabhoktā . śrāddha + śrāddhamanena bhuktaminiṭhanau . 5 . 2 . 85 . iti sūtre ṇa iniḥ . iti siddhāntakaumudī ..

śrāntaḥ, puṃ, (śrama + ktaḥ .) śāntaḥ . jitendriyaḥ . iti hemacandraḥ .. śramayukte, tri . śrama tapaḥkhedayoḥ ityasmāt ktapratyayena niṣpannaḥ . yathā --
     sakhi matprāṇanāthantu sādhayantī nirantaram .
     atiśrāntāsi sadbhāvasnehayoriyamaucitī ..
iti kāvyacandrikā ..

[Page 5,164a]
śrāntasaṃvāhanaṃ, klī, (śrāntasya saṃvāhanam .) śramānvitasya āsanādipradānadvārā śramopaśamanam . iti kecit ..

śrāma, t ka mantre . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) aśaśrāmat . mantro'bhimukhīkaraṇam . guptoktirityeke . iti durgādāsaḥ ..

śrāmaḥ, puṃ, (śrāmayatīti . śrāma + ac .) māsaḥ . maṇḍapaḥ . kālaḥ . iti medinī ..

śrāmaṇeraḥ, puṃ, jinabhikṣuśiṣyaḥ . tatparyāyaḥ . celukaḥ 2 pravrajitaḥ 3 mahāpāsakaḥ 4 gomī 5 . iti trikāṇḍaśeṣaḥ ..

śrāyaḥ, puṃ, (śri śraye + śriṇībhuvo'nupasarge . 3 . 3 . 24 . iti ghañ .) śrayaṇam . āśrayaḥ . ityamaraḥ .. (yathā, bhaṭṭiḥ . 7 . 36 .
     yāta yūthaṃ yamaśrāyaṃ diśaṃ nāyena dakṣiṇām ..) śrīsambandhini, tri . yathā . śrīrdevatā asya śrāyaṃ haviḥ . iti śrīśabdādaṇpratyayena niṣpannamiti siddhāntakaumudī ..

śrāyasaḥ, tri, (śreyas + aṇ . devikāśiṃśapeti . 7 . 3 . 1 . iti āderacaḥ āt .) śreyasi bhavaḥ . iti siddhāntakaumudī ..

śrāvaḥ, puṃ, śravaṇam . śrudhātorghañpratyayena niṣpannaḥ . ikṣvākuvaṃśīyanṛpativiśeṣaḥ . yathā, mahābhārate . 3 . 201 . 3 .
     ārdrāttu yuvanāśvastu śrāvastasyātmajo'bhavat ..)

śrāvakaḥ, puṃ, (śṛṇotīti . śru + ṇvul .) śākyamuniśiṣyaviśeṣaḥ . kākaḥ . iti trikāṇḍaśeṣaḥ .. (śrāvayatīti . śru + ṇic + ṇvul . dūradhvaniḥ . yathā, māghe . 11 . 1 .
     praṇijagadurakākuśrāvakasnigdhakaṇṭhāḥ pariṇatimiti rātre rmāgadhā māgadhāya ..) śrotari, tri . (yathā, purāṇam .
     ṛgvedaśrāvakaṃ pailaṃ jagrāha vidhivaddvijam .
     yajurvedapravaktāraṃ vaiśampāyanameva ca ..
)

śrāvaṇaḥ, puṃ, (śravaṇenācarati na tu kāryeṇeti . śravaṇa + aṇ . pāṣaṇḍaḥ . iti medinī .. (śravaṇena gṛhyate iti . śravaṇa + śeṣe . 4 . 2 . 92 . ityaṇ . śabdaḥ . iti kāśikā ..) vaigākhādi-dvādaśamāsāntargata-caturtha-māsaḥ . śravaṇānakṣatrayuktā paurṇamāsī śrāvaṇī sā yatra māse saḥ . (śravaṇā + aṇ .) tatparyāyaḥ . nabhāḥ 2 śrāvaṇikaḥ 3 . ityamaraḥ .. nabhaḥ 4 . iti śabdaratnāvalī . sa ca dvividhaḥ sauraścāndraśca . karkaṭastharaviko māmaḥ sauraśrāvaṇaḥ . karkaṭastharaviprārabdhaśuklapratipadādidarśānto māsaścāndraśrāvaṇaḥ . cāndro'pi dvividho mukhyo gauṇaśca . tatra mukhyacāndraśrāvaṇoyakṛṣṇapratipadādipaurṇamāsyanto māso gauṇacāndraḥ śrāvaṇaḥ . mukhyalakṣarṇa prāgevoktam . iti malamāsatattvam .. * .. tatra jātaphalam .
     lokapramiddho dhanavān vadānyaḥ suhṛtkalatrātmajadāsayuktaḥ .
     ājñākarā yasya janasya sarve sa śrāvaṇākhye sutarāṃ prasūtaḥ ..
atha śrāvaṇakṛtyam . tatra devīpurāṇam .
     supte janārdane kṛṣṇe pañcamyāṃ bhavanāṅgane .
     pūjayenmanasā devīṃ snuhīviṭapasaṃsthitām ..
snu hī sijavṛkṣaḥ .
     devīṃ saṃpūjya natvā ca na sarpabhayamāpnuyāt .
     pañcamyāṃ pūjayennāgānanantādyān mahoragān .
     kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarpaviṣāpaham ..
gāruḍe .
     anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca .
     tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭrañca śaṅkhakam ..
     kālīyaṃ takṣakañcāpi piṅgalaṃ maṇibhadrakam .
     yajettānasitānnāgāna daṣṭamukto divaṃ brajet ..
purāṇāntare'pi . ananto vāsukiḥ padmo mahāpadmo'tha takṣakaḥ . kulīraḥ karkaṭaḥ śaṅkho hyaṣṭau nāgāḥ prakīrtitāḥ .. pādme . śeṣaḥ padmo mahāpadmaḥ kulīraḥ śaṅkhapālakaḥ . vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ . airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau .. ratnākare .
     picumardasya patrāṇi sthāpayedbhavanodare .
     svayañcāpi tadaśnīyāt brāhlaṇānapi bhojayet ..
picumardasya nimbasya .. * .. tatra prayogaḥ . hariśayanānantaraṃ gauṇacāndreṇa śrāvaṇakṛṣṇanavamyāṃ kṛtasnānādirudaṅmukhaḥ . adya śrāvaṇe māsi kṛṣṇe pakṣe pañcamyāṃ tithau amukagotraḥ śrīamukadevaśarmā sarpabhayābhāvakāmo manasādevīpūjāmahaṃ kariṣye . iti saṅkalpya snuhīvṛkṣe pūjayet . tadabhāve ghaṭe jale vā nyāsādikaṃ kṛtvā devīmambeti dhyātvā manasādevi ihāgaccha ihāvāhya etat pādyaṃ oṃ manasādevyai namaḥ . ityanena yathāśakti gandhapuṣpadhūpadīpanaivedyāni dadyāt . tato'nantādīn nāgān pūjayet tatra kṣīrasarpirnaivedyaṃ pradhānam . anantādikaṃ pādyādibhiḥ saṃpūjya . oṃ yo'sāvanantarūpeṇa brahmāṇḍaṃ sacarācaram . puṣpavaddhārayenmūdhni tasmai nityaṃ namo namaḥ .. ityanena triḥ pūjayet . evaṃ praṇavādinamo'ntena svasvanāmnā pūjayet . oṃ vāsukaya namaḥ . oṃ śaṅṇāya namaḥ . oṃ kambalāya namaḥ . oṃ karkoṭakāya namaḥ . oṃ śaṅkhakāya namaḥ . oṃ kālīyāya namaḥ . oṃ takṣakāya namaḥ . oṃ piṅgalāya namaḥ . oṃ mahāpadmāya namaḥ . oṃ kulikāya namaḥ . oṃ maṇibhadrāya namaḥ . oṃ dhanañjayāya namaḥ . oṃ śeṣāya namaḥ . oṃ airāvatāya namaḥ . aśaktau gandhapuṣpābhyāṃ pūjayet . nimbapatrāṇi gṛhe sthāpayet brāhmaṇebhyo dadyāt svayaṃ bhakṣayecca . ubhayadine pūrvāhṇe muhūrtānyūnapañcamīlābhe pūrvadine pūjā yugmāt . śrāvaṇyāṃ paurṇamāsyāṃ śrāddhamāvaśyakam . iti kṛtyatattvam .. śravaṇānakṣatrasambandhini, tri ..

śrāvaṇā, strī, dadhyālīkavṛkṣaḥ . iti medinī .

śrāvaṇikaḥ, puṃ, (śravaṇā paurṇamāsyasminnastīti . śravaṇā + vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ . 4 . 2 . 26 . iti ṭhak .) śrāvaṇamāsaḥ . ityamaraḥ ..

śrāvaṇī, strī, (śravaṇena nakṣatreṇa yuktā paurṇamāsī . śravaṇa + nakṣatreṇa yuktaḥ kālaḥ . 4 . 2 . 3 . ityaṇ . ṅīp .) śrāvaṇamāsīyapūrṇimā . yathā, paurṇamāsī tathā māghī śrāvaṇī ca narottama . etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ .. iti śrāddhatattvam .. bṛkṣaviśeṣaḥ . muṇḍī iti tholakuḍiyā iti ca hindībhāṣā . tatparyāyaḥ . muṇḍitikā 2 bhikṣuḥ 3 śravaṇaśīrṣikā 4 śravaṇā 5 pravrajitā 6 parivrājī 7 tapodhanā 8 . asyā guṇāḥ . kaṣāyatvam . kaṭutvam . uṣṇatvam . kaphavātāmātisārakāsaviṣacchardināśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     muṇḍī bhikṣurapi proktaḥ śrāvaṇī ca tapodhanā .
     śravaṇāhnā muṇḍitikā tathā śravaṇaśīrṣikā ..
     mahāśrāvaṇikānyā tu sā smṛ tā bhūkadambikā kadambapuṣpikā ca syādavyathā tu tapasvinī .
     muṇḍitikā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ medhyā gaṇḍā pacī kṛcchrakṛmiyonyartipāṇḍunuta ..
     ślīpadārucyapasmāraplīhamedogudārtihṛt .
     mahāmuṇḍī ca tattulyā guṇairuktā maharṣibhiḥ ..
iti bhāvaprakāśaḥ .. anyat muṇḍitikāśabde draṣṭavyam ..

śrāvantī, strī, dharmapattanākhyadeśaḥ . iti trikāṇḍaśeṣaḥ ..

śrāviṣṭhīyaḥ, tri, (śraviṣṭhāsu jātaḥ . + śraviṣṭhā + śraviṣṭhāphalgunyanurādheti . 4 . 3 . 34 . itichaṇ .) śravaṇānakṣatrajātaḥ .. iti siddhāntakaumudī ..

śri, ña sevane . iti kavikalpadrumaḥ .. (bhvā°ubha°-saka°-seṭ .) ña, śrayati śrayate . iti durgādāsaḥ ..

śritaḥ, tri, (śri + ktaḥ . śryukaḥ kiti . 7 . 2 . 11 iti iḍāgamo na .) sevitaḥ . āśritaḥ . iti siddhāntakaumudī .. (yathā, raghuḥ . 11 . 61 .
     bhāskaraśca diśamadhyuvāsa yāṃ tāṃ śritāḥ pratibhayaṃ vavāśire .. pakvaḥ . yathā, rāmāyaṇe . 2 . 56 . 28 .
     lakṣmaṇaḥ puruṣavyāghramatha rāghavamabravīt .
     ayaṃ sarvaḥ samastāṅgaḥ śritaḥ kṛṣṇamṛgo mayā .
     devatā devasaṅkāśa yajasva kuśalo hyasi ..
)

śritavān, [t] tri, (śri + ktavatu . śryukaḥ kiti . 7 . 2 . 11 . iti iḍāgamo na) sevākārakaḥ . iti middhāntakaumudī ..

[Page 5,165a]
śriyaṃmanyā, strī, ātmānaṃśriyaṃ manyate yā . iti mugdhabodhavyākaraṇṇam .. (yathā, bhaṭṭiḥ . 5 . 71 .
     mithyaiva śrīḥ śriyaṃmanyā śrīmanmanyo mṛṣāhariḥ ..)

śriṣa, udāhe . iti kavikalpadrumaḥ .. (bhvā° para° saka°-seṭ .) ktvāveṭ .) u, śreṣitvā śriṣṭvā . iti durgādāsaḥ ..

śrī, ña ga pāke . iti kavikalpadrumaḥ .. [kryā°ubha°-saka°-seṭ .) ña ga śrīṇāti śrīṇīte . iti durgādāsaḥ ..

śrīḥ, strī, (śrayatīti . śri + kvipvacipracchīti . uṇā° 2 . 57 . iti kvip dīrghaśca .) lakṣmīḥ (yathā, viṣṇupurāṇe . 1 . 8 . 13 .
     śriyañca devadevasya patnī nārāyaṇasya ca yā .. lavaṅgam . ityamaraḥ .. veśaracanā . śobhā . (yathā, rāmāyaṇe . 2 . 94 . 10 . evamādibhirākīrṇaḥ śriyaṃ puṣyatrayaṃ giriḥ ..) sarasvatī . saralavṛkṣaḥ . trivargaḥ . sampattiḥ . (yathā --
     na dātuṃ nopabhoktuṃ vā śaknoti kṛpaṇaḥ śriyam ..) vidhā . ḍapakaraṇam . vibhūtiḥ . matiḥ . iti medinī .. adhikāraḥ . prabhā . kīrtiḥ . iti dharaṇiḥ .. vṛddhiḥ . siddhiḥ . iti śabdaratnāvalī .. vṛttārhanmātā . iti hemacandraḥ .. kamalam . vilvavṛkṣaḥ . vṛddhināmauṣadham . iti rājanirghaṇṭaḥ .. * .. devādināmnaḥ pūrvaṃ śrīśabdaprayogaḥ kartavyaḥ . yathā --
     devaṃ guruṃ gurusthānaṃ kṣetraṃ kṣetrādhidevatām .
     siddhaṃ siddhādhikārāṃśca śrīpūrvaṃ samudīrayet ..
iti rāghavabhaṭṭadhṛtaprayogasāradarśanāt svargagāmitvādinā siddho'dhikāro yeṣāṃ narāṇāṃ ityanena jīvatāṃ śrīśabdāditvaṃ nāmraḥ . na tu mṛtānāṃ tatheti śiṣṭācāraḥ . iti saṃskāratattvam .. * .. patrapṛṣṭhe śrīśabdadānapramāṇaṃ patraśabde draṣṭavyam .. (ekākṣaracchandoviśeṣaḥ . yathā chandomañjaryām . gśrīḥ . udāharaṇam . śrīste . [sāstām ..)

śrīḥ, puṃ, (śri + kvip dīrghaśca .) rāgaviśeṣaḥ . sa tu hanumanmate ṣaḍrāgāntargatapañcamarāgaḥ . pṛthivyā nābhito nirgataḥ . asya jātiḥ sampū rṇā . tasya svarāvaliḥ . ṣa ṛ ga ma pa dha ni asya gṛhaṃ ṣaḍjasvaraḥ . hemantartau aparāhṇe gānasamayaḥ . rāgamālāyāṃ asyākāraḥ . sundarapuruṣaḥ . śuklavastraparīdhānaḥ . matāntare raktavastraparīdhānaḥ . sphāṭikapadmarāgamaṇimālāgalaḥ . padmapuṣpahastaḥ . vicitrasiṃhāsanārūḍhaḥ . asya saṃmukhe gāyanti gāyakāḥ .. hanumanmate asya bhāryāḥ pañca . yathā . prathamā mālaśroḥ . [tasyāḥ sampūrṇajātiḥ . asyāḥ svarāvaliḥ . ṣa ṛ ga ma pa dha ni . asyā gṛhaṃ ṣaḍjasvaraḥ . himartaudvitīyapraharadivase gānasamayaḥ . rāgamālāyāṃ tasyāḥ svarūpam . raktavarṇā strī . komalāṅgī . pītavastraparīdhānā . kautukādbhramantī satī nāyakādabhinnā sakhīgaṇena saha hāsyayuktāmratarutalopaviṣṭā .. 1 .. dvitīyā māravā athavā mālavā . asyāḥ ṣāḍavajātiḥ . asyāḥ svarāvaliḥ . ṣa pa ga ma dha ni . asyā gṛhaṃ ṣaḍjasvaraḥ . himartau śeṣavelāyāṃ gānasamayaḥ . rāgamālāyāṃ tasyāḥ svarūpaṃ yathā . svarṇavastraparīdhānā . puṣpamālyadharā . nāyakamelanārthamekākinīsaṅketasthānopaviṣṭā .. 2 .. tṛtīyā dhanāśrīḥ . asyāḥ ṣāḍavajātiḥ . asyāḥ svarāvaliḥ . ṣa pa dha ni ṛ ga . gṛhaṃ ṣaḍjasvaraḥ . himartau dvitīyapraharadivase śeṣavelāyāṃ vā gānasamayaḥ . rāgamālāyāṃ tasyāḥ svarūpam . viyoginī nārī . raktavastraparīdhānā . viyogajasantāpena duḥkhitātikṛśā . ekākinī rorudyamānā bakulatarutalopaviṣṭā .. 3 .. caturthī vasantarāgiṇī . asyāḥ sampūrṇā jātiḥ . asyāḥ svarāvaliḥ . ṣa ṛ ga ma pa dha ni . asyā gṛhaṃ ṣaḍjasvaraḥ . himartau madhyāhne vasantartau divā mātre ca gānasamayaḥ . rāgamālāyāṃ tasyāḥ svarūpam . sundarapuruṣākṛtiḥ . kasyacinmate śyāmavarṇā . raktavasanā . mayūrapucchaśikhā . āmramukulahastā . yauvanamadanamadamattā . puṣpamālyagaladeśā . puṣpodyāne saha nartakīsusvaragāyanībhiḥ sukhena rāgaraṅgayutā . vāmahastadhṛtatāmbūlavīṭikā . strīgaṇasahitahāsyakautukakrīḍānṛtyagītavādyāsaktā . rāgamālāntare uktaguṇaṃyuktā śrīkṛṣṇamūrtisadṛśamūrtirlikhitā .. 4 .. pañcamī āśāvarī . asyā auḍavajātiḥ . asyāḥ svarāvaliḥ . dha ni ṣa ma pa . asyāḥ gṛhaṃ dhaivatasvaraḥ . himartau dvitīyapraharadivase gānasamayaḥ . rāgamālāyāṃ asyāḥ svarūpam . śyāmavarṇā strī . komalāṅgī . śvetaśāṭīparidhānā . karpūrānulepanā . hastapadayorbṛhatsarpaveṣṭitā keśairbaddhacūḍā . jalamadhyasthaparvataguhāyāmupaviṣṭā . rāgamālāntare uktaguṇayuktā vṛkṣapatrabaddhakaṭideśā nagnā lisvitā .. 5 .. * .. asya puttrā aṣṭau . yathā . sindhuḥ 1 mālavaḥ 2 gauṃḍaḥ athavā goṇḍaḥ 3 asya sthāne kecit kalyāṇaḥ iti kecicca hāmīra iti paṭhanti . nuṇa sāgaraḥ 4 kumbhaḥ 5 gambhīraḥ 6 śaṅkaraḥ athavā āgaḍaḥ 7 vihāgaraḥ 8 .. * .. kallināthamate śrīrāgaḥ prathamarāgaḥ asya bhāryā ṣaṭ . yathā . gaurī 1 gaulāhalī 2 dhavalī 3 rudrāṇī 4 mālakauśa arthāt kauśikī 5 devagāndhārī 6 . tanmate puttrā aṣṭau hanumanmatatulyāḥ . kintu gauṃḍaśaṅkaravihāgarasthāne kalyāṇa āgaḍā vigaḍā likhitāḥ .. * .. someśvaramate'pi prathamarāgo'yam . asya rāgiṇyaḥ ṣaṭ . yathā . mālavī athavā maravā 1 triveṇī athavā tiravanī 2 gaurī 3 kedārā 4 madhumādhavī 5 pāhāḍikā athavā pāhāḍī 6 . asya puttrāḥ pūrvoktamatadvayatulyāḥ . tanmate asya rāgasya rāgiṇīsahitasya śiśirartau gānamamayaḥ .. * .. bharatamate pañcamarāgo'yam . asya rāgiṇyaḥ pañca . yathā . sindhuvī 1 . kāphī 2 ṭhumarī 3 pūrvadeśe vistāra iti khyātā . vicitrā 4 śirahaṭī athavā sorahaṭhī 5 tanmate asyāṣṭa puttrāḥ yathā . śrīramaṇaḥ 1 kolāhalaḥ 2 sāmantaḥ 3 śaṅkaraṇaḥ 4 rākeśvaraḥ 5 khaṭarāgaḥ 6 vaḍahaṃsaḥ 7 deśakāraḥ 8 . teṣāṃ bhāryā yathā . viyyā 1 dhāyyā 2 kumbhā 3 suhanī 4 śaradā 5 kṣemā 6 śaśarekhā 7 surasatī 8 . iti nānāsaṅgītaśāstrataḥ saṃgṛhītam ..

śrīkaṇṭhaḥ, puṃ, (śrīḥ śobhā kaṇṭheyasya .) śivaḥ . ityamaraḥ .. kurujāṅgaladeśaḥ . sa tu hastināpurasya uttarapaścime vartate . iti hemacandraḥ .. (pakṣiviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 86 . 38 .
     strīsaṃjñā bhāsabhaṣakakapiśrīkarṇachikkarāḥ .
     śikhiśrīkaṇṭhapippīkaruruśyenaśca dakṣiṇāḥ ..
)

śrīkaṇṭhapadalāñchanaḥ, puṃ, (śrīkaṇṭha iti padaṃ lāñchanaṃ yasya .) bhavabhūtiḥ . sa tu mālatīmādhavādināṭakakartā . iti śabdamālā .. (yathā, uttaracarite prastāvagāyām .
     asti khalu tatrabhavān kāśyapaḥ śrīkaṇṭhapadalāñchano bhavabhūtirnāma ..)

śrīkaṇṭhasakhaḥ, puṃ, (śrīkaṇṭhasya mahādevasya sakhā . samāse ṭac .) kuberaḥ . iti halāyudhaḥ ..

śrīkandā, strī, (śrīḥ śobhā tadyuktaḥ kando yasyāḥ .) bandhyākarkoṭakī . iti rājanirghaṇṭaḥ ..

śrīkaraṃ, klī, raktotpalam . iti trikāṇḍaśeṣaḥ ..

śrīkaraḥ, puṃ, viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. smṛtigranthakāraviśeṣaḥ . yathā . śrīkarācāryādigranthādaraparāhatavivekānām . iti dāyabhāgādyaślokaṭīmāyāṃ śrīkṛṣṇatarkālaṅkāraḥ .. (śriyaḥ śobhāyāḥ karaḥ) . śrīkārake, tri ..

śrīkaraṇaṃ, klī, (śrīḥ kriyate'neneti . kṛ + karaṇe lyuṭ .) lekhanī . iti śabdaratnāvalī ..

śrīkāntaḥ, puṃ, (śriyāḥ kāntaḥ .) viṣṇuḥ . iti śabdaratnāvalī ..

śrīkārī, [n] puṃ, (śriyaṃ śobhāṃ karotīti . kṛ + ṇiniḥ .) mṛgaviśeṣaḥ . tatparyāyaḥ . śikhiyūpaḥ 2 kuraṅgaḥ 3 mahāyavaḥ 4 yavanaḥ 5 vegihariṇaḥ 6 jaṅghālaḥ 7 jāṅghikāhvayaḥ 8 . asya māṃsaguṇāḥ . laghutvam . hṛdyatvam . balapradatvañca iti rājanirghaṇṭaḥ ..

śrīkhaṇḍaḥ, puṃ, klī, (śriyaḥ śobhāyāḥ khaṇḍa iva yatra .) candanam . iti trikāṇḍaśeṣaḥ .. (yathā, gītagovinde . 9 . 10 .
     tadyuktaṃ viparītakāriṇi tava śrīkhaṇḍacarcā viṣaṃ śītāṃśustapano himaṃ hutavahaḥ krīḍāmudo yātanāḥ ..)

śrīgarbhaḥ, puṃ, (śrīrgarbhe'sya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. khaṅgaḥ . yathā --
     asirviṣaśanaḥ khaṅgastīkṣṇadhāro durāsadaḥ .
     śrogarbho vinayaścaiva dharmapāla namo'stu te ..
iti tithyāditattvam ..

śrīgrahaḥ, puṃ, (śriyaḥ graho yatra .) pakṣiṇaḥ pānīyaśālā . tatparyāyaḥ . śakuniprapā 2 . iti hārāvalī ..

śrīghanaṃ, klī, (śriyā ghanam .) dadhi . iti jaṭādharaḥ ..

śrīghanaḥ, puṃ, (śriyā buddhyā ghanaḥ .) buddhaḥ . ityamaraḥ ..

śrīcakraṃ, klī, (śriyāścakram .) tripurasundaryāḥ pūjāyantraviśeṣaḥ . yathā --
     śrīcakrasyoddhṛtiṃ vakṣye tatra pūjāprasiddhaye .
     bindugarbhaṃ trikoṇantu kṛtvā cāṣṭāramuddharet ..
     daśāradvayamanvasrāṣṭāraṣoḍaśakoṇakam .
     trirekhātmakabhūgehaveṣṭitaṃ yantramālikhet ..
iti mantramahodadhau 11 taraṅgaḥ .. apica . atha śrīcakram . yathā bindumat tryasra aṣṭakoṇaṃ etatrayaṃ saṃhāracakram . dvidaśāraṃ caturdaśāraṃ sthiticakrametattrayam . aṣṭapatraṃ ṣoḍaśadalaṃ vṛttatrayam . bhūsadanatrayaṃ caturdārasamāyuktametat sṛṣṭyātmakam . taduktaṃ yāmale .
     bindutrikoṇavasukoṇadaśārayugmamanvasranāgadalasaṅgataṣoḍaśāram .
     vṛttatrayañca dharaṇīsadanatrayañca śrīcakrarājamuditaṃ paradevatāyāḥ ..
cakrarājaṃ sindūrakuṅkumādinā likhitaṃ suvarṇarajatapañcaratnasphaṭikatāmrādyutkīrṇaṃ kuryāt . tathā bhūtabhairavatantre .
     akṛtvā susamāṃ rekhāṃ nālikhya susamaṃ mukham yo'tra yantre pravarteta tasya sarvaṃ harāmyaham ..
     yasyā yatra sthitirdevi tatra tāṃ nārcayedyadi .
     tanmāṃsarudhireṇaiva pāraṇā tasya jāyate ..
     paśorālokanaṃ na syāttathā kuruta yatnataḥ .
     yadi daivāt paśoragre likhitaṃ vidyate kvacit .
     mamāṅgakṣatirevātra kriyate pāpabuddhinā ..
tathā bhūtabhairave .
     yo'smin yantremaheśāni keśarāṇi prakalpayet yoginīsahitāstasya hiṃsāṃ kurvanti bhairavāḥ .. iti vacanānnātra keśarāṇi .
     na rātrāvaṅkayet yantraṃ sādhakastu kadācana .
     pramādādaṅkite yantre śāpo bhavati tatkṣaṇāt ..
     tatrāparājitāpuṣpe karavīre javāsu ca .
     tatra devī vasennityaṃ tadyantre pūjanaṃ mama ..
tathā sacchandabhairave .
     kuryācca sthaṇḍile yantraṃ hastamātraṃ susundaram .
     ratnādiṣu ca nirmāṇe mānamicchāvaśādbhavet ..
     ekatolaṃ dvitolaṃ vā tritolaṃ vedatolakam .
     ito'dhikaṃ naraḥ kṛtvā prāyaścittībhavet dhruvam ..
     raktena rajasāpūrya śrīcakraṃ bhuvi pūjayet .
     naśyanti sarvavighnāni prāpyate ca yathepsitam ..
     daśabhāgaṃ suvarṇasya tāmrasya dvādaśaṃ tathā .
     ṣaḍdaśaṃ rajatasyātha caitallohatrayaṃ bhavet ..
     cakre'smit pūjayedyo hi sa saubhāgyamavāpnuyāta aṇimādyaṣṭasiddhīnāmadhipo jāyate'cirāt ..
     vidrume racite yantre padmarāge'thavā priye .
     indranīle'tha vaidūrye sphāṭike marakate'pi vā .
     dhanaṃ puttraṃ tathā dārān yaśāṃsi labhate dhruvam .
     tāmrantu kāntidaṃ proktaṃ suvarṇaṃ śatrunāśanam ..
     rājataṃ kṣemadañcaiva sphāṭikaṃ sarvasiddhidam ..
etadadyantramātre jñeyam .. * .. atha śrīcakranāśe prāyaścittam .
     dagdhaṃ ca sphuṭitaṃ yantraṃ hṛtaṃ caureṇa vā priye .
     upavāsaṃ prakurvota dinamekamatandritaḥ ..
     lakṣamātraṃ japedvidyāṃ homatarpaṇapūrvakam .
     sadbhaktyā ca guruṃ toṣya brāhmaṇānapi bhojayet ..
lakṣaṃ japtvā daśāṃśahomaḥ taddaśāṃśañca tarpaṇam . lakṣamayutamityeke .
     kadācilluptacihnaṃ vā sphu ṭitādi vidūṣaṇam bhagnaṃ karoti yo martyo mṛtyustasya drutaṃ bhavet tasmācca tīrtharāje vā gaṅgādisaritāṃ vare ..
     samudre vā kṣipeddevi cānyathā duḥkhamāpnuyāt ..
idantu yantramātraviṣayam .. * .. atha śrīcakrapādodakamāhātmyam .
     gaṅgāpuṣkaranarmadāsu yamunāgodāvarīgomatīgaṅgādvāragayāprayāgavadarīvārāṇasīsindhuṣu .
     revāsetusarasvatīprabhṛtiṣu brahmāṇḍabhāṇḍodare tīrthasnānasahasrakoṭiphaladaṃ śrīcakrapādodakam
atha darśanaphalam . samyak śatakratūn kṛtvā yat phalaṃ samavāpnuyāt tat phalaṃ labhate bhaktyā kṛtvā śrīcakradarśanam .. ṣoḍaśaṃ vā mahādānaṃ kṛtvā yallabhate phalam . tat phalaṃ samavāpnoti kṛtvā śrīcakradarśanam .. sārdhatrikoṭitīrtheṣu snātvā yat phalamaśnute . tat phalaṃ labhate bhaktyā kṛtvā śrīcakradarśanam .. iti tantrasāraḥ ..

śrījaḥ, puṃ, (śriyaḥ jāyate iti . jan + ḍaḥ .) kāmadevaḥ . śriyā jātatvāt . śāmbaḥ . iti kecit ..

śrītālaḥ, puṃ, (śrīyuktastālaḥ .) tālavṛkṣasaddṛśavṛkṣaviśeṣaḥ . tatparyāyaḥ . mṛdutālaḥ 2 lakṣmītālaḥ 3 mṛducchadaḥ 4 viśālapatraḥ 5 lekhārhaḥ 6 masīlekhyadalaḥ 7 śirālapatrakaḥ 8 yāmyodbhūtaḥ . asya guṇāḥ . madhuratvam . śītatvam . īṣat kaṣāyatvam . pittanāśitvam . kaphakāritvam . īṣadvātaprakopaṇatvañca . iti rājanirghaṇṭaḥ ..

[Page 5,166c]
śrīdaḥ, puṃ, (śriyaṃ dadātīti . dā + kaḥ .) kuberaḥ . ityamaraḥ .. śobhādātari, tri, ..

śrīdharaḥ, puṃ, (dharatīti . dhṛ + ac . śriyā dharaḥ .) viṣṇuḥ . (yathā, mukundamālāyām . 9 .
     mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ .
     ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ ..
) bhūtārhadbhedaḥ . iti hemacandraḥ .. śālagrāmacakre, klī, . yathā --
     atikṣudraṃ dvicakrantu vanamālāvibhūṣitam .
     śrīdharaṃ devi vijñeyaṃ śrīpradaṃ gṛhiṇāṃ sadā ..
iti brahmavaivarte prakṛtikhaṇḍe 19 adhyāyaḥ ..

śrīnandanaḥ, puṃ, (śriyāḥ nandanaḥ .) kāmadevaḥ . iti hemacandraḥ .. lakṣmīputtraśca ..

śrīniketanaḥ, puṃ, (śriyaṃ niketayati vāsayatīti . ni + kita + ṇic + lyuḥ .) viṣṇuḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 9 . 18 . 13 .
     bhagavānapi viśvātmā pāvanaḥ śrīniketanaḥ .. śriyaḥ āśrayasthāne, tri . yathā, bhāgavate . 3 . 3 . 20 .
     snigdhasmitāvalokena vācā pīyūṣakalpayā .
     caritre ṇānavadyena śrīniketena cātmanā ..
)

śrīnivāsaḥ, puṃ, (śriyo nivāsa āśrayasthānam . viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

śrīpaṃ, tri, (śrī + pā + kaḥ .) śriyaṃ pāti yat . iti mugdhabodhavyākaraṇam ..

śrīpañcamī, strī, (śriyaḥ sarasvatyāḥ pañcamī .) māghaśuklapañcamī . yathā -- caturthī varadā śuklā tatra gaurī supūjitā . saubhāgyamatulaṃ kuryāt pañcamyāṃ śrīrapi śriyam .. sarasvatīpūjānadhyāyaścātra gauḍācāraḥ . atra śrīpañcamyāmārabhya pratimāsaṃ ṣaḍabdasamāpyaṃ śrīpañcamīvrataṃ kurvanti paṭhanti ca . iti saṃvatsarakaumudīdhṛtabrahmapurāṇavacanam ..

śrīpatiḥ, puṃ, (śriyaḥ patiḥ .) viṣṇuḥ . ityamaraḥ .. (yathā, mukundamālāyām . 16 .
     sevyaḥ śropatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ ..) pṛthivīnāthaḥ . iti medinī ..

śrīpathaḥ, puṃ, (śriyaḥ panthāḥ . ṛkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti aḥ .) rājapathaḥ . iti hemacandraḥ ..

śrīparṇaṃ, klī, (śrīviśiṣṭāni parṇāni yasya .) padmam . agnimanthavṛkṣaḥ . iti medinī ..

śrīparṇikā, strī, (śrīparṇī eva . svārthe kan .) vāṭphalavṛkṣaḥ . ityamaraḥ ..

[Page 5,167a]
śrīparṇī, strī, (śrīyuktāni parṇāni yasyāḥ . ṅīṣ) gambhārīvṛkṣaḥ . ityamaraḥ . kaṭphalavṛkṣaḥ . iti medinī .. śālmalīvṛkṣaḥ . haṭhavṛkṣaḥ . iti hemacandraḥ . agnimanthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śrīpiṣṭaḥ, puṃ, (śriyaḥ saraladrumasya piṣṭaḥ .) saralavṛkṣarasaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ ..

śrīputtraḥ, puṃ, aśvaḥ . iti trikāṇḍaśeṣaḥ .. (śriyaḥ puttraḥ .) kāmadevaśca ..

śrīpuṣpaṃ, klī, (śrīyuktaṃ puṣpamasya .) lavaṅgam . iti rājanirghaṇṭaḥ .. padmakāṣṭham . iti ratnamālā ..

śrīphalaḥ, puṃ, (śrīyuktaṃ phalamasya .) vilvavṛkṣaḥ . ityamaraḥ . rājādanī . iti rājanirghaṇṭaḥ ..

śrīphalā, strī, (śrīviśiṣṭaṃ phalamasyāḥ .) nīlī . kṣudrakāravellī . iti rājanirghaṇṭaḥ ..

śrīphalikā, strī, (śrīphalā + svārthe kan . ṭāpi ata itvam .) kṣudrakāravellī . mahānīlīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

śrīphalī, strī, (śrīyuktaṃ phalamasyāḥ . ṅīṣ .) āmalakī . nīlī . iti medinī ..

śrībhadrā, strī, bhadramustakaḥ . iti śabdaratnāvalī ..

śrībhāgavataṃ, klī, (śrīmat bhāgavatamiti madhyapadalopisamāsaḥ .) aṣṭādaśamahāpurāṇāntargatāṣṭādaśasahasraślokayuktapurāṇaviśeṣaḥ ! (tattu matabhedena viṣṇubhāgavatadevībhāgavatabhedāt . dvividham .) yathā --
     aṣṭādaśaṃ bhāgavataṃ sāramākṛṣya sarvataḥ .
     kṛtavān bhagavān vyāsaḥ śukañcādhyāpat sutam ..
     skandherdvādaśabhiryuktaṃ brahmavidyāsamanvitam .
     vedavedāntasāraṃ tat purāṇānāñca sattama ..
     yatra saṃkīrtitaḥ kṛṣṇo bhagavān vai pade pade .
     śrībhāgavatamityeva ye smaranti narāḥ kvacit .
     mucyante sarvapāpebhyo yathā nāmnā gadābhṛtaḥ ..
     mahībhṛtāṃ yathā merurdevānāṃ keśavo yathā .
     surabhiḥ kāmadhenūnāmapsarassu yathorvaśī ..
     kārṣṇānāṃ pārvatīnātho rājñāṃ dāśarathiryathā .
     saptīnāñceva gandharvā nadīnāṃ jāhnavī yathā .
     purāṇānāṃ tathā rājan śrībhāgavatamuttamam ..
     ambarīśa uvāca .
     purāṇaṃ taṃ bhāgavataṃ paṭha me purato hareḥ .
     caritaṃ daityarājasya prahlādasya ca matpateḥ ..
     gautama uvāca .
     ambarīśa śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu .
     paṭhasva svamukhenāpi yadīcchati bhavakṣayam ..
     skandhe skandhe'śvamedhasya phalamāpnoti mānavaḥ .
     pratyadhyāyaṃ rājasūyaphalena pariyujyate ..
     pratiślokaṃ vājapeyaphalaṃ tasyopajāyate .
     pade pade mahārāja tīrthasnānaphalaṃ labhet ..
     etadbhāgavataṃ devi purāṇaṃ muktisādhakam .
     tatrāpi daśamaskandhaḥ sarvabhaktamanoharaḥ .
     tatrāpi rāsalīlāḍhyā pañcādhyāyī mahāphalā ..
     śrīpārvatyuvāca .
     sarvañca harilīlāḍhyaṃ śrīmadbhāgavataṃ yadi .
     skandhasya daśamasyāyaṃ mahibhā kena hetunā ..
     rāsalīleti tatrāpi kathyate sarvato'dhikā .
     tatra me kāraṇaṃ śrotumutkaṇṭhā vardhate bhṛśam ..
     śrīsadāśiva uvāca .
     svayaṃ bhagavato janma tasya līlā ca varṇyate .
     śrutīnāñca stutiryatra sarvavedārthasammitā ..
     svayaṃ bhagavato līlā sarvaśaktiśca darśitā .
     daśamaskandhamāhātmyaṃ etadvai kāraṇaṃ matam ..
     tatrāpi rāsalīlāyā yanmāhātmyamudīritam .
     tatrāpi kāraṇaṃ vacmi śṛṇu parvatanandini ..
     yaḥ svayaṃ bhagavān kṛṣṇaḥ pūrṇaiśvarya itīryate .
     sa sarvaśaktisampūrṇaḥ sarvalīlāprakāśakaḥ ..
     tasyaiva śaktayo gopyaḥ proktāḥ sarvottamā yataḥ .
     śaktīnāñca śaktimato līlā yatraikataḥ sthitā .
     sā līlā sarvataḥ śraṣṭhā kīrtitā paramarṣibhiḥ ..
iti pādme pātālakhaṇḍe 71 adhyāyaḥ .. (tathāca śivapurāṇe .
     bhagavatyāśca durgāyāścaritaṃ yatra vidyate .
     tattu bhāgavataṃ proktaṃ natu devīpurāṇakam ..
asya viśeṣavivṛtistu purāṇaśabda-bhāgavataśabdayordraṣṭavyam ..)

śrībhrātā, puṃ, (śriyaḥ bhrātā samudrajātatvāt .) aśvaḥ . iti rājanirghaṇṭaḥ .. candraḥ . samudrotpannatvāt ..

śrīmatiḥ, strī, rādhā . yathā --
     śrīrādhā śrīmatiḥ śreṣṭhā śreṣṭharūpā śrutipriyā .. iti nāradapañcarātre tasyāḥ sahasranāmastotram ..

śrīmatī, strī, (śrīrvidyate'syā iti . matupa . ṅīp .) śrīyuktā . yoṣinnāmnaḥ pūrvaṃ etacchabdo yojyaḥ . iti śiṣṭācāraḥ ..

śrīmastakaḥ, puṃ, (śrīyuktaṃ mastakamasya .) rasonaḥ . iti trikāṇḍaśeṣaḥ .. (śriyo mastakaḥ .) lakṣmīśiraśca ..

śrīmān, [t] puṃ, (śrīrvidyate'syeti . matup .) tilakavṛkṣaḥ . ityamaraḥ .. aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. viṣṇuḥ . iti śabdaratnāvalī .. śivaḥ . iti trikāṇḍaśeṣaḥ .. kuberaḥ . iti śabdamālā ..

śrīmān, [t] tri, (śrī + matup .) manojñaḥ . (yathā, māghe . 1 . 1 . śriyaḥ pratiḥ śrīmati śāsituṃ jagat jagannivāso vasudevasadmani . vasan dadarśāvatarantamambarāt hiraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ ..) dhanī . iti medinī .. tatparyāyaḥ . lakṣmīvān 2 lakṣmaṇaḥ 3 śrīlaḥ 4 . ityamaraḥ .. (yathā --
     śrīmannātha bhavadyaśoviṭapinaḥ khe tārakāḥ korakāsteṣāmekatamaḥ purā vikaśito yaḥ pūrṇimācandramāḥ .
     tenedaṃ śaradindusundarasudhāsyandairjagat maṇḍita śeṣeṣveṣu vikasvareṣu bhavitā kīdṛk na jārnā mahe ..
iti kālidāsaḥ ..)

śrīmalāpahā, strī, dhūmrapatrā . iti rājanirghaṇṭhaḥ ..

śrīmukhaḥ, puṃ, kālacakrasya saptamavatsaraḥ . iti kecit .. patrapṛṣṭhe śrīśabdalikhanam . iti lokaprasiddhiḥ .. śobhāyuktānane, klī ..

śrīmūrtiḥ, strī, (śrīyuktā mūrtiḥ .) devavigrahaḥ . viṣṇupratimā . yathā . atha śrīmūrtayaḥ . ekādaśaskandhe .
     śailī dārumayī lauhī lepyā lekhyā ca maikatā manomayī maṇimayī pratimāṣṭavidhā matā ..
     calācaleti dvividhā pratiṣṭhā jīvamandiram .
     udvāsāvāhane na staḥ sthirāyāmuddhavārcane ..
     asthirāyāṃ vikalyaḥ syāt sthaṇḍile tu bhavet dvayam .
     snapanaṃ tvavilepyāyāmanyatra parimārjanam ..
     gopālamantroddiṣṭatvāt tacchrīmūrtirapekṣitā .
     tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo'khilāḥ ..
atha śrīmūrtilakṣaṇāni . hayaśīrṣapañcarātre . bhagavacchrīhayaśīrṣabrahmasaṃvāde . ādimūrtirvāsudevaḥ saṅkarṣaṇamathāsṛjat . caturmurtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā .. keśavādiprabhedena mūrtidvādaśakaṃ smṛtam . paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari .. vāmopari gadā yasya cakraṃ cādhovyavasthitam . ādimūrtestu bhedo'yaṃ keśaveti prakīrtyate .. 1 .. adharottarabhāvena kṛtametattu yatra vai . nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā .. 2 .. savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari . dakṣiṇordhe gadā yasya cakraṃ cādhovyavasthitam .. ādimūrtestu bhedo'yaṃ mādhaveti prakīrtyate .. 3 .. dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyoparisthitā .. vāmordhvasaṃsthitaṃ padmaṃ śaṅkhaṃ cādhovyavasthitam . saṅkarṣaṇasya bhedo'yaṃ govindeti prakīrtyate .. 4 .. dakṣiṇopari padmaṃ tu gadā cādhovyavasthitā . saṅkarṣaṇasya bhedo'yaṃ viṣṇurityabhiśabdyate .. 5 .. dakṣiṇopari śaṅkhañca cakraṃ cādhaḥ pradṛśyate . vāmopari tathā padmaṃ gadā cādhaḥ pradṛśyate . madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca .. 6 .. trivikramamūrtimāha . dakṣiṇordhe gadā yasya paṅkajaṃ cāpyadhaḥ sthitam . vāmordhe saṃsthitaṃ cakramadhaḥ śaṅkhaṃ pradṛśyate . brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam .. 7 .. śrovāmanamūrtimāha . balivañcanasayukta vāmanaṃ cāpyadhaḥsthitam . vāmordhe kaumodī yasya puṇḍarīkamadhāsthitam .. dakṣiṇordhaṃ sahasrāraṃ pāñcajanyamadhaḥ sthitam . saptatālapramāṇena vāmanaṃ kārayet sadā .. 8 .. ūrdhaṃ dakṣiṇataścakramadhaḥ padmaṃ vyavasthitam . vāmordhe kaumodī yasya pāñcajanyamadhaḥsthitam .. padmā padmakarā vāme pārśve tasya vyavasthitā . sthito vāpyupaviṣṭo vā sānurāgavilāsavān .. pradyumnasya hi bhedo'yaṃ śrīdhareti prakīrtyate .. 9 .. dakṣiṇordhaṃ mahācakraṃ kaumodī tadadhaḥsthitā .. vāmordha nalinaṃ yasya adhaḥ śaṅkhaṃ virājate . hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ .. 10 dakṣiṇordhe puṇḍarīkaṃ pāñcajanyamadhastathā . vāmordhe saṃsthitaṃ cakraṃ kaumodī tadadhaḥsthitā .. padmanābheti sā mūrtiḥsthāpitā mokṣadāyinī 11 dakṣiṇordhe pāñcajanyamadhastāttu kuśeśayam .. savyordhaṃ kaumodī devī hetirājamadhaḥsthitam . aniruddhasya bhedo'yaṃ dāmodara iti sthitaḥ .. 12 .. eteṣāntu striyau kārye padmavīṇādhare śubhe . iti krameṇa mārgādimāsādhipāḥ keśavādayo dvādaśa .. * .. atha siddhārthasaṃhitāyāṃ caturviśatimūrtayaḥ .
     vāmudevo gadāśaṅkhacakrapadmadharo mataḥ . 1 .
     padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ .. 2 ..
     śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā . 3 .
     gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ .. 4 ..
     cakraṃ padmaṃ tathā śaṅkhaṃ gadāñca puruṣottamaḥ . 5 .
     padmaṃ kaumadakīṃ śaṅkhaṃ cakraṃ dhatte'pyadhokṣajaḥ .. 6 ..
     saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ . 7 .
     cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhuje .. 8 ..
     gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇurvibhartiyaḥ . 9 .
     cakraṃ śaṅkhaṃ tathā padmaṃ gadāñca madhusūdanaḥ .. 10 ..
     gadāṃ sarojaṃ cakrañca śaṅkhaṃ dhatte'cyutaḥ sadā . 11 .
     śaṅkhaṃ kaumodakīṃ cakramupendraḥ padmamudvahet .. 12 ..
     śaṅkhacakragadāpadmadharaḥ pradyumna ucyate . 13 .
     padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ .. 14 ..
     śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā . 15 .
     padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhuje .. 16 ..
     cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ . 17 .
     padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ .. 18 ..
     aniruddhaścakragadāśaṅkhapadmalasadbhujaḥ . 19 .
     hṛśīkeśo gadāṃ cakraṃ padmaṃ śaṅkhañca dhārayet .. 20 ..
     padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā . 21 .
     padmaṃ cakraṃ gadāśaṅkhaṃ dhatte dāmodaraḥ sadā .. 22 ..
     śaṅkhaṃ cakraṃ sarojañca gadāṃ vahati yo hariḥ . 23 .
     śaṅkha kaumodakīṃ padmaṃ cakraṃ kṛṣṇo vibharti yaḥ .. 24 ..
     etāśca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt ..
matsyapurāṇe ca .
     etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā .
     vistareṇa na śaknoti bṛhaspatirapi dvijāḥ ..
iti . sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ . prākaṭyādakhilāṅgānāṃ śrīmūrtiṃ bahu manyate .. sevyā nijanijaireva mantraiḥ svasve'ṣṭa mūrtayaḥ . śālagrāmātmake rūpe niyamo naiṣa vidyate .. dvibhujā jaladaśyāmā tribhaṅko madhurākṛtiḥ .. sevyā dhyānānurūpaiva śrīmūrtiḥ kṛṣṇadaivataiḥ .. anyāśca vividhāḥ śrīmadavatārādimūrtayaḥ . prādurbhāvavidhāvagre lekhyāstattadviśeṣataḥ .. nityakarmaprasaṅge'tra mūrtijanmapratiṣṭhayoḥ . vidhirna lekhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ .. iti śrīharibhaktivilāse 181 vilāsaḥ ..

śrīyuktaḥ, tri, (śriyā yuktaḥ .) lakṣmīviśiṣṭaḥ . śrīmān . jīvatpuruṣanāmnaḥ pūrvaṃ dātavyo'yam ..

śrīyutaḥ tri, (śriyā yutaḥ .) lakṣmīviśiṣṭaḥ . śrīmān . jīvatpuruṣanāmnaḥ pūrvaṃ dātavyo'yam ..

śrīrasaḥ, puṃ, (śriyaḥ raso niryāsaḥ .) śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

śrīraṅgapattanaṃ, klī, deśaviśeṣaḥ . sāraṃpaṭan iti bhāṣā . iti mādarājākhyadeśe prasiddham ..

śrīrāgaḥ, puṃ, ṣaḍrāgāṇāṃ madhye tṛtīyarāgaḥ . iti halāyudhaḥ . asya rāgiṇyo yathā --
     gāndhārī devagāndhārī mālavaśrīśca sāravī .
     rāmakīryapi rāgiṇyaḥ śrīrāgasya priyā imāḥ ..
iti saṅgītadāmodaraḥ .. vistārastu śrīśabde draṣṭavyaḥ ..

śrīrāmaḥ, puṃ, (śrīyuto rāmaḥ .) rāmacandraḥ . iti śabdaratnāvalī ..

śrīrāmanavamī, strī, (śrīrāmasya navamī tajjanma dinatvāt .) caitraśuklanavamī . sā ca śrīrāmasya janmatithiḥ .. tadvratakathā yathā --
     puraikadā sukhāsīna brahmāṇaṃ jagatāṃ patim .
     uvāca sahasāgatya sanakaḥ saṃjitendriyaḥ ..
     sanaka uvāca .
     rājñā daśarathenaiva rājñyā kośalyayāpi vā .
     kasmāt karmavaśāllabdhaḥ puttro'sau jagatīpatiḥ .
     dūrvādalaśyāmarāmo vistārya kathayasva me ..
     brahmovāca .
     sādhu pṛṣṭaṃ tvayā vatma jagatāṃ hitakārakam .
     purā rājā daśarathaḥ kauśalyā ca samāhitau ..
     jajāpa mantraṃ durgāyāḥ śivasya ca viśeṣataḥ .
     tayorjapena tuṣṭaḥ san śivaḥ pratyakṣatāṃ gataḥ ..
     daśaratha uvāca .
     adya me saphalaṃ janma adya me saphalaṃ tapaḥ .
     adya me saphalaṃ cakṣuryatastvamavalokitaḥ ..
     śrīśiva uvāca .
     kinte kāmyaṃ mahārāja kathayasva dadāmi tat ..
     daśaratha uvāca .
     devadevāpyaputtro'hamiti duḥkhena duḥkhitaḥ .
     ciraṃ vicārya manasā śivārādhanatatparaḥ ..
     iti śrutvā mahādevastamuvāca dayāparaḥ .
     kuru rājan vaṃśayajñaṃ tataste jagatīpatiḥ ..
     śrīrāmanāmā puttro'sau kauśalyāyāṃ bhaviṣyati .
     ityuktvā taṃ mahādevastayorantarhito'bhavat .. * ..
     iti rudramukhāt śrutvā rājā daśarathaḥ sukhī .
     tataścakre vaśayajñaṃ sa devyā saha tatparaḥ ..
     tataḥ kāle mahārājñī garbhaṃ dhatte manoharam caitre māsi site pakṣe navamyāṃ śobhane dine .
     atipuṇyasusaṃlagne jāto rāmaḥ svayaṃ hariḥ .
     punavvasvakṣasaṃyuktā sā tithiḥ sarvakāmadā .
     śrīrāmanavamī proktā koṭisūryagrahādhikā ..
     asmin dine mahāpuṇye rāmamuddiśya bhaktitaḥ .
     yatkiñcit kriyate karma tadakṣayakaraṃ smṛtam ..
     upoṣaṇaṃ jāgaraṇaṃ pitṝnuddiśya tarpaṇam .
     tasmin dine tu kattavyabrahmaprāptimabhīpasubhiḥ .
     tasmin dine mahāpuṇye rāmamuddiśya bhaktitaḥ japedekānta āsīno yāvat syāddaśamaudinam ..
     tenaiva syāt puraścaryā daśamyāṃ bhojayeddhijān .
     bhakṣyabhojyairbahuvidhairbhaktyā dadyācca dakṣiṇām .
     kṛtakṛtyo bhavettena sadyo rāmaḥ prasīdati ..
     yastu rāmanavamyāntu bhuṅkte martyo vimūḍhadhīḥ .
     kumbhopākeṣu ghoreṣu pacyate nātra saṃśayaḥ ..
     kuryādrāmanavamyāṃ ya upoṣaṇamatandritaḥ .
     na śete mātṛjaṭhare svayaṃ rāmo bhavettu saḥ ..
     śrīrāmanavamī nāma puṇyāt puṇyatamayratam .
     iti śrutvā susaṃtuṣṭaḥ sanakaḥ punarabravīt .
     vidhinā kena kartavyaṃ vada me kamalodbhava .. * ..
     brahmovāca .
     vratapūrvadine snātvā sakṛdbhuktvā nirāmiṣam .
     tyaktvā ca yoṣicchayanaṃ śayīta sthaṇḍile kuśe ..
     brāhme muhūrte cotthāya kṛtvā prātaḥ kriyāṃ tataḥ .
     prātaḥ snātvā śucirbhūtvā saṅkalpaṃ vidhinācaret pratimāyāṃ ghaṭe vāpi paṭe vā yantrato'pi vā .
     śālagrāmaśilāyāntu tulasīdalakalpitā ..
     pūjā śrīrāmacandrasya koṭikoṭiguṇādhikā .
     kauśalyā pūjanīyādau rājā caiva tataḥ param ..
     ṣaḍaṅgaṃ pūjayettatra lakṣmaṇādīn viśeṣataḥ .
     pūjayet parayā bhaktyā parivāraṃ tataḥ param ..
     tato grahāṃśca dikpālāṃstadastrāṇi ca pūjayet .
     uccasthe grahapañcake suragurau sendau navamyāṃ tithau lagne karkaṭake punarvasudine meṣaṃ gate pūṣaṇi .
     nirdagdhuṃ nikhilāḥ palāśasamidho madhyādayodhyāraṇerāvirbhūtamabhūdapūrvavibhavaṃ yatkiñcidekaṃ mahaḥ ..
     tato vādyādikaṃ kṛtvā dadyādarghyaṃ viśeṣataḥ .
     mūlamantreṇa dadyādvai bhaktyā puṣpāñjalitrayam ..
     evamaṣṭasu yāmeṣu aṣṭadhā ca japedvratī .
     itihāsakathāṃ śrutvā gītanṛtyairniśāṃ nayet ..
     tataḥ paradine prātaḥ snānaṃ kṛtvā vidhānataḥ .
     rāmaṃ dūrvādalaśyāmaṃ bhaktyā bhaktyā prapūjayet .
     dakṣiṇāṃ vidhivaddattvā tato'cchidrāvadhārayet .
     bhojayitvā tato viprān svayaṃ pāraṇamācaret .
     ya idaṃ śṛṇuyānnityaṃ puṇyāhe ca viśeṣataḥ .
     bahuputtro dhanāḍhyaśca ante brahmatvamāpnuyāt ..
     saṃgrāme vairiṇo hantā sarvatra vijayī bhavet rājadvāre mahāghore saṃgrāme śatrusaṅka le ..
     dūrvādalaśyāmarāmastasya rakṣākaro bhavet ..
     bhaktyā yaḥ śṛṇuyādrogī ullāṣaḥ sa bhavet sadā bandhyā puttravatī sā ca paticittānuvartinī .
     sapatnīdarpadalanī sā bhavennātra saṃśayaḥ ..
     daridro labhate vittaṃ bhīto bhavati nirbhayaḥ .
     yajñadānatapāṃsyasya tīrthasnānādikāḥ kriyāḥ ..
     na rāmanavamī-nāma-vratasyaikakalā-samāḥ .
     yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana ..
     śiṣyāya bhaktiyuktāya śucaye'pi pradāpayet .
     śaṭhāya paratantrāya vikatthanaratāya ca ..
     bhramādapi na vaktavyaṃ yadīcchedātmano hitam .
     mayaitat kathitaṃ vatsa tava snehādvratottamam ..
     ya idaṃ kurute bhaktyā śrīrāmanavamīvratam .
     sarvapāpapramuktaśca ante brahmatvamāpnuyāt ..
iti śrīrāmabhaktitaraṅgiṇyāṃ brahmasanakasaṃvāde śrīrāmanavamīvratakathā samāptā ..

śrīlaḥ, tri, (śrīrvidyate'syeti . śrī + sidhmāditvāt lac .) lakṣmīvān . ityamaraḥ .. śobhāyuktaśca ..

śrīlatā, strī, (śrīviśiṣṭā latā .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

śrīvatsaḥ, puṃ, (śrīyuktaṃ vatsaṃ vakṣo yasya .) viṣṇuḥ . viṣṇucihnaviśeṣaḥ . sa tu vakṣasyaśuklavarṇadakṣiṇāvartalomāvalī . (yathā, raghuḥ . 10 . 10 .
     prabhānuliptaśrīvatsaṃ lakṣmīvibhramadarpaṇam .
     kaustubhākhyamapāṃsāraṃ bibhāṇaṃ bṛhatorasā ..
) arhatāṃ dhvajaḥ . iti hemacandraḥ .. suruṅgābhedaḥ . iti trikāṇḍaśeṣaḥ ..

śrīvatsakī, [n] puṃ, śrīvatsakaḥ śrīvatsavat cihnamastyasyeti . śrīvatsaka + iniḥ .) hṛdvakrāvartahayaḥ . iti hemacandraḥ ..

śrīvatsabhṛt, puṃ, (śrīvatsaṃ bibhartīti . bhṛ + kvip .) viṣṇuḥ . iti hemacandraḥ ..

śrīvatsalāñchanaḥ, puṃ, viṣṇuḥ . ityamaraḥ . 1 . 1 . 22 ..
     śrīvatso lāñchanaṃ cihnaṃ yasya śrīvatsalāñchanaḥ .
     vakṣasyananyamahāpuruṣalakṣaṇaṃ śvetaromāvartaviśeṣaḥ śrīvatsa iti sarvasve . śrīvatso hṛtsaṅgatamaṇiviśeṣaḥ kaustubhavaditi kṛṣṇadāsaḥ .
ityaramaṭīkāyāṃ bharataḥ ..

śrīvatsāṅkaḥ, puṃ, (śrīvatsaḥ aṅkaścihnaṃ yasya .) viṣṇuḥ . iti halāyudhaḥ .. (yathā, bṛhatsaṃhitāyām . 43 . 3 .
     labdhavarāḥ kṣīrodaṃ gatvā te tuṣṭuvuḥ surāḥ sendrāḥ .
     śrīvatsāṅkaṃ kaustubhamaṇikiraṇodbhāsitoraskam ..
)

śrīvarāhaḥ, puṃ, (śriyā yukto varāhaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

śrīvallī, strī, (śrīyutā vallī .) kaṇṭakavṛkṣabhedaḥ . tatparyāyaḥ . śivavallī 2 kaṇṭavallī 3 śāvalī 4 amlā 5 kaṭuphalā 6 durārohā 7 . asyā guṇāḥ . kaṭutvam . amlatvam . vātaśophakaphāpahatvañca . tatphalaṃ tailalepaghnamatyamlaṃ rucikṛt param . iti rājanirghaṇṭaḥ ..

śrīvāṭī, strī, nāgavallībhedaḥ . iti rājanirghaṇṭaḥ ..

śrīvārakaḥ, puṃ, (śriyaṃ vārayati kāmayate iti . vṛ + ṇic + ṇyul .) sitāvaraśākaḥ . iti rājanirghaṇṭaḥ ..

śrīvāsaḥ, puṃ, (śriyaṃ saralavṛkṣaṃ vāsayatīti . vasa + ṇic + ac .) saralavṛkṣarasaḥ . ṭārapin iti bhāṣā . tatparyāyaḥ . pāyasaḥ 2 vṛkadhūpaḥ 3 śrīveṣṭaḥ 4 saraladravaḥ 5 . ityamaraḥ .. tailaparṇī 6 śrīpiṣṭaḥ 7 . iti jaṭādharaḥ .. śrīveśaḥ 8 . iti śabdaratnāvalī .. asya guṇāḥ .
     śrīvāsaḥ saralaṃ pūtiḥ kundururgranthiparṇakam .
     sihlakaḥ paramā māṃsī devadāru murā nakham .
     sarve'mī paramā lakṣmī rakṣoghnā jvaranāśanāḥ ..
iti rājavallabhaḥ .. anyata śrīveṣṭaśabde draṣṭavyam .. (śriyo lakṣmyā vāsaḥ āśrayasthānam .) padmam . (yathā, rājendra karṇapūre . 42 .
     śrīvāso yaśasāṃ padaṃ sumanasāmapyāspadaṃ sampadāṃ yatrāgacchati gocaraṃ nayanayoḥ kāśmīramīnadhvajaḥ ..) viṣṇuḥ . iti medinī .. śivaḥ . iti śabdaratnāvalī ..

śrīvāsāḥ, [s] puṃ, śriyaṃ saralavṛkṣaṃ vāsayatīti . vasa + ṇic + asun .) saraladravaḥ . ityamaraṭīkā ..

śrīvidyā, strī, (śriyā vidyā .) mahāvidyāviśeṣaḥ . sā tu tripurasundarī . tasyāḥ ṣaṭtriṃśadbhedāḥ granthabāhulyabhiyā na likhitāḥ . atha śrīvidyā . tatra meruḥ . jñānārṇave .
     bhumiścandraḥ śivo māyā śaktiḥ kṛṣṇādhvamādanau .
     ardhacandraśca binduśca navārṇo merurucyate ..
     mahātripurasundaryā mantrā merusamudbhavāḥ .
     sakalā bhuvaneśānī kāmeśī bījamuddhṛtam .
     anena sakalā vidyāḥ kathayāmi varānane ..
     śaktyantasturyavarṇo'yaṃ kalamadhye sulocane .
     vāgbhavaṃ pañcavarṇāṭhyaṃ kāmarājamathocyate ..
     mādanaṃ śivacandrāṭhyaṃ śivāntaṃ mīnalocane .
     kāmarājamidaṃ bhadre ṣaḍvarṇaṃ sarvamohanam ..
     śaktibījaṃ varārohe candrādyaṃ sarvamohanam .
     etāmupāsya deveśi kāmaḥ sarvāṅgasundaraḥ .
     kāmarājo bhaveddevi vidyeyaṃ brahmarūpiṇī ..
asyārthaḥ . śaktirekāraḥ tūrya īkāraḥ tena kakāra ekāra īkāralakāramahāmāyā vāgbhavakūṭam . śivo hakāraḥ candraḥ sakāraḥ tena hakāramakāralakāramahāmāyā iti kāmarājakūṭam . candraḥ sakāraḥ tena sakārakakāralakāramahāmāyā iti śaktikūṭam . tena tribhiḥ kūṭaiḥ kāmarājavidyeyam .. * .. asyāḥ dhyānaṃ yathā --
     bālārkamaṇḍalābhāsāṃ caturbāhuṃ trilocanām pāśāṅguśaśarāṃścāpaṃ dhārayantīṃ śivāṃ śraye .. evaṃ dhyātvā mānasapūjādikaṃ kuryāt . iti tantrasāraḥ ..

śrīvṛkṣaḥ, puṃ, (śrīpradaḥ śrīpriyo vā vṛkṣaḥ . śāka pārthivādivat sabhāsaḥ .) aśvatthavṛkṣaḥ . iti hemacandraḥ .. vilvavṛkṣaḥ . yathā --
     iṣe māsyasite pakṣe navamyāmārdrayogataḥ .
     śrīvṛkṣe bodhayāmi tvāṃ yāvat pūjāṃ karomyaham ..
iti tithyāditattvadhṛtaśrīdurgābodhanamantraḥ .. (viṣṇorvakṣasthaḥlasthaśubhāvartaviśeṣaḥ . yathā, viṣṇupādādikeśāntavarṇanastotre . 28 .
     vakṣaḥ śrīvṛkṣa-kāntaṃ madhukaranikaraśyāmalaṃ śārṅgapāṇeḥ saṃsārādhvaśramāttairupavanamiva yat sevitaṃ tat prapadye .. aśvasya hvadāvartaḥ . iti māghaṭīkāyāṃ mallināthaḥ . 5 . 56 ..)

śrīvṛkṣakaḥ, puṃ, (śrīvṛkṣa eva . svārthe kan .) aśvasya hṛdāvartaḥ . iti trikāṇḍaśeṣaḥ .. (asya pramāṇaṃ māghe . 5 . 56 . ityasya ṭīkāyāṃ draṣṭavyam .. * ..)

śrīveṣṭaḥ, puṃ, (śriyaḥ saralavṛkṣasya veṣṭaḥ niryāsaḥ .) saralavṛkṣasya niryāsaḥ . tatparyāyaḥ .
     śrīveṣṭo vṛkṣadhūpaśca citāgandho rasāyakaḥ .
     śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭastu veṣṭakaḥ ..
     veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ .
     dhūpāṅgastilaparṇaśca saralāṅgo'pi ṣoḍaśa ..
tadguṇāḥ .
     śrīveṣṭaḥ kaṭutiktaśca kaṣāyaḥ śleṣmapittajit .
     yonidoṣarujājīrṇavraṇaghnādhmānadoṣanut ..
iti rājanirghaṇṭaḥ .. * .. api ca .
     śrīvāsaḥ saralaḥ śrāvaḥ śrīveṣṭo vṛkṣadhūpakaḥ .
     śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ ..
     pittalāvātamūrdhākṣisvararogakaphāpahaḥ .
     rakṣo'śrīsve dadaurgandhyayūkākaṇḍūvraṇapraṇut ..
iti bhāvaprakāśaḥ ..

śrīśaḥ, puṃ, (śriyā īśaḥ .) viṣṇuḥ . (yathā, mugdhabodhe .
     śrīśo'dhiśete'himadhiṣṭhito'bdhimadhyāsya ghoṣaṃ mathurāmanūṣya .
     yo dvārakāmadhyu ṣito vikuṇṭhamupāvasaccāvasatāt sa hṛnnaḥ ..
) śrīrāmaḥ . iti śabdaratnāvalī ..

śrīsaṃjñaṃ, klī, (śriyaḥ saṃjñā saṃjñā yasya .) lavaṅgam ityamaraḥ ..

śrīsahodaraḥ, puṃ, (śriyāḥ sahodaraḥ samudrajātatvāt .) candraḥ . iti kecit ..

śrīhastinī, strī, (śrīyuktā hastīnīva .) vṛkṣaviśeṣaḥ . hātiśūḍā iti bhāṣā . tatparyāyaḥ pūruṇḍī 2 . ityamaraḥ .. nāgadantī 3 . iti jaṭādharaḥ ..

śru, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-aniṭ .) śravati . repharahito'pyayamiti kecit . śavati . iti durgādāsaḥ ..

śru, na gatau . śrutau . iti kavikalpadrumaḥ .. (svā°-para°-saka°-aniṭ . na, śṛṇoti . rakṣāṃsīti purāpi saṃśṛṇumahe . iti murārau vyatīhārādātmanepadam . saṃśṛṇuṣva mayākhyātam . iti gaṇakṛtānityatvāt . ākhyātaśabdasya kriyāviśeṣaṇatayākarmakatve samo gamṛcchetyādinā ma vā . iti durgādāsaḥ ..

śrugvāruḥ, puṃ, vikaṅkatavṛkṣaḥ . iti ratnamālā ..

śrughnikā, strī, sarjikākṣāraḥ . iti ratnamālā ..

śrutaṃ, klī, (śruyate sma yaditi . śru + ktaḥ .) śāstram . ityamaraḥ .. (yathā, raghuḥ . 2 . 21 .
     śrutasya yāyādayamantamarbhakastathā pareṣāṃ yudhi ceti pārthivaḥ .
     avekṣya dhātorgamanārthamarthavit cakāra nāmnā raghumātmasambhavam ..
) śravaṇagocaraḥ . iti śabdaratnāvalī .. (yathā, māṇḍūkyopaniṣadi . 3 . 2 . 3 .
     nāyamātmā pravacanena labhyo na medhayā na bahudhā śrutena .. puṃ, kālindīgarbhajātaḥ kṛṣṇasya puttraviśeṣaḥ . yathā, bhāgavate . 10 . 61 . 14 .
     śrutaḥ kavirvṛṣo vīraḥ mubāhurbhadra ekalaḥ .
     śāntirdarśaḥ pūrṇamāsaḥ kālindyāḥ somako'varaḥ ..
)

śrutaḥ, tri, (śru + ktaḥ .) avadhṛtaḥ . ityamaraḥ .. ākarṇitaḥ . iti medinī .. (yathā, raghuḥ . 1 . 78 .
     sa śāpo na tvayā rājan na ca sārathinā śrutaḥ ..)

śrutakīrtiḥ, strī, (śrutā kīrtiryasyāḥ .) janakabhrātṛkuśadhvajarājakanyā . sā śatrughnapatnī . yathā
     śatrughnañcāpi dharmātmā abravīnmithileśvaraḥ .
     śrutakīrtermahābāho pāṇiṃ gṛhṇīṣva pāṇinā ..
iti vālmīkīye rāmāyaṇe bālakāṇḍe 73 sargaḥ .. api ca . evaṃ bhavat bhadraṃ te kuśadhvajasute ime . patnyau bhajetāṃ sahitau śatru ghnabharatāvubhau .. iti tatraiva 72 sargaḥ .. devarṣau, puṃ, . (draupadīgarbhajāte arjunasya puttre ca puṃ . yathā, mahābhārate . 1 . 63 . 120 .
     arjunāt śrutakīrtiśca śatānīkaśca nākuliḥ ..) kīrtiyukte, tri . iti kecit ..

śrutadevī, strī, (trutasya śāstrasva devī .) sarasvatī . iti hemacandraḥ ..

śrutabodhaḥ, puṃ, (śrutasya bodho yasmāt . śrutamātraṃ bodhayatīti vā . budha + ṇic + ac .) kālidāsakṛtacchandogranthaviśeṣaḥ . yathā -- chandasāṃ lakṣaṇaṃ yena śrutamātreṇa budhyate . tadahaṃ kathayiṣyāmi śrutabodhamavistaram .. iti tadgranthasyādyaślokaḥ ..

śrutarṣiḥ, puṃ, (śrutapradhāna ṛṣiḥ .) ṛṣiviśeṣaḥ . satu suśrutādiḥ . iti trikāṇḍaśeṣaḥ . yathā --
     saṃhitā ṛgyajuḥsāmnāṃ sahitāstaiḥ śrutarṣibhiḥ .
     sāmānyādvai kṛtāścaiva dṛśyante dvāpare tviha ..
iti mātsye 120 adhyāyaḥ ..

śrutaśravo'nujaḥ, puṃ, (śrutaśravaso'nujaḥ .) śanaiścaragrahaḥ . iti hārāvalī ..

śrutaśroṇī, strī, dravantī . iti bhāvaprakāśaḥ ..

śrutādānaṃ, klī, (śrutasyādānam .) brahmayādaḥ . iti hārāvalī ..

śrutādhyayanasampannaḥ, tri, (śrutasya śāstrasya adhyayane sampannaḥ yuktaḥ .) dharmaśāstrajñaḥ . yathā, yājñavalkyaḥ . śrutādhyāyanasampannāḥ kulīnāḥ satyavādinaḥ . rājñā sabhāsadaḥ kāryāḥ śatrau mitre ca ye samāḥ .. iti vyavahāratattvam ..

śrutānvitaḥ, tri, (śrutena śruśāstreṇa anvitaḥ .) śāstrajñaḥ . yathā --
     abhūnnṛpo vibudhasakhaḥ parantapaḥ śrutānnito daśaratha ityudāhṛtaḥ .
     guṇairvaraṃ bhuvanahitacchalena yaṃ sanātanaḥ pitaramupāgamat svayam ..
iti bhaṭṭiḥ . 1 . 1 ..

śrutārthaḥ, puṃ, (śruto'rthaḥ .) śābdabodhaviṣayībhūtārthaḥ . śravaṇamātrabodhyo'rthaḥ . yathā --
     śrutārthasya parityāgādaśrutārthasya kalpanāt .
     prāptasya vādhādityevaṃ parisaṅkhyā tridoṣikā ..
iti prāyaścittatattvam .. (tri, śruto'rtho yena saḥ . yathā, harivaṃśe . 115 . 27 .
     śrutārtho deva guhyasya bhavān yatra vayaṃ sthitāḥ ..)

śrutāyuḥ, puṃ, sūryavaṃśīyarājaviśeṣaḥ . sa tu kuśasya caturdaśapuruṣaḥ . yathā --
     nābhāgasyāmbarīṣo'bhūt sindhudvīpastato'bhavat tataḥ śrutāyuḥ puttro'bhūta ṛtupālastato'bhavat .. iti mātsye 13 adhyāyaḥ ..

śrutiḥ, strī, (śrūyate'nayeti . śru + śruyajistubhyaḥ karaṇe . 3 . 3 . 94 . ityasya vārtikoktyā karaṇe . ktin .) vedaḥ . (yathā, manuḥ . 2 . 10 .
     śrutistu vedo vijñeyo dharmaśāstrantu vai smṛtiḥ ..) karṇaḥ . ityamaraḥ .. (yathā, bhāgavate . 9 . 4 . 18 .
     karau harermandiramārjanādiṣu śrutiṃ cakārācyu tasatkathodaye ..) garbhasthasya pañcamāsaiḥ śrutirbhavati . iti sukhabodhaḥ .. śrutondriyagrāhyaḥ śabdaḥ śabdatvādiḥ . yathā --
     ghrāṇasya nocaro gandho gandhatvādirapi smṛtaḥ .
     tathā raso rasajñāyāstathā śabdo'pi ca śruteḥ ..
iti bhāṣāpariccheda .. karṇasya śubhāśubhalakṣaṇamāha .
     raktālpaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ .
     nirmāṃsaiścipiṭairbhogāḥ kṛpaṇā hrasvakarṇakā .
     śaṅkukarṇāśca rājāno romakarṇāḥ śatāyuṣaḥ .
     bṛhatkarṇāśca rājāno dhaninaḥ parikīrtitāḥ ..
iti gāruḍe 66 adhyāyaḥ .. (śru + bhāve ktin .) śrotrakarma . (yathā, bhāgavate . 9 . 5 . 16 .
     yannāmaśrutimātreṇa pumān bhavati nirmalaḥ tasya tīrthapadaḥ kiṃvā dāsānāmavaśiṣyate ..) vārtā . iti medinī .. (yathā, raghuḥ . 1 . 27 .
     vyāvṛttā yatparasve bhyaḥ śrutau taskaratā sthitā ..) śravaṇānakṣatram . iti śabdaratnāvalī .. ṣaḍjādyārambhikā . iti hemacandraḥ .. śorat iti bhāṣā . (yathā, śiśupālavadhe . 1 . 10 . raṇadbhirāghaṭṭanayā nabhasvataḥ pṛthakvibhinnaśrutimaṇḍalaiḥ svaraiḥ ..) sā ca dvāviṃśatiprakārā yathā --
     nāndī cālanikā rasā ca sumukhī citrā vicitrā ghanā mātaṅgī sarasāmṛtā madhukarī maitrī śivā mādhavī .
     bālā śārṅgaravī kalā kalaravā mālā viśālā jayā mātreti śrutayaḥ purāṇakavibhirdvāviṃśatiḥ kīrtitāḥ ..
     nāndī-viśālā-sumukhī-vicitrāsambhavaḥ sadā .
     ṣaḍjo mato munīndreṇa bharatena śivena ca ..
     citrā ghanā cālanikā niveśāt saṃjāyate'sau ṛṣabhastathaiva .
     svaro'pi mālā sarasāniveśāt gāndhāranāmā prathitaḥ pṛthivyām ..
     mātaṅgī mādhavī maitrī śivājātastu pañcamaḥ .
     kalā kalaravā bālā śārṅgaravyāstu pañcamaḥ ..
     jāyāmṛtārasānāntu saṃyogāddhaivatasvaraḥ .
     mātrā madhukarī yogāt niṣādaḥ saṃprajāyate ..
     śrutisthāne svarān vaktuṃ nālaṃ brahmāpi tattvataḥ jale ca sutarāṃ mārgo mīnānāṃ nopalakṣyate ..
     gagane pakṣiṇāṃ yadvat tadvat svaragatā śrutiḥ .
     śrutirnādavaśā proktā tathāḍhyā ca kalā matā .
     yathā tailagataṃ sarpiryathā kāṣṭhagato'nalaḥ .
     jñāyate'tropadeśena yathā svaragatā śrutiḥ ..
     vīṇādestu śrutijñānaṃ svarajñānantu vaṃśajam .
     aśvinau vasavo rudrāḥ sahaiṇāṅkena śuśruvuḥ .
     praśaśaṃsurharernādamato dvāviṃśatiḥ śrutiḥ ..
iti saṅgītadāmodaraḥ . anyacca .
     tīvrākumudvatīmandāchandovatyastu ṣaḍjagāḥ .
     dayāvatī rañjanī ca ratikā ṛṣabhe sthitāḥ ..
     rīdrī krodhā ca gāndhāre vajjikātha prasāriṇī .
     protiśca mārjanītyetāḥ śrutayo madhyamāśritāḥ ..
     kṣitī raktā ca sandīpanyālāpinyapi pañcame .
     madantī rohiṇī ramyetyetā dhaivatasaṃśrayāḥ .
     ugrā ca kṣobhiṇīti dve niṣāde vasataḥ śrutī ..
iti saṅgītaratnākaraḥ ..

śrutikaṭaḥ, puṃ, (śrutiṃ kaṭatīti . kaṭ + ac .) prāñcallohaḥ . ahiḥ . pāpaśodhanam . iti medinī ..

śrutikaṭuḥ, puṃ, (śrutau kaṭuḥ .) kaṭhoraśabdaḥ . alaṅkārasya doṣaviśeṣaḥ . yathā -- śrutikaṭuścyatasaṃskṛtirakramoktyanṛcitākavijuṣṭavimandhikāḥ . udāharaṇam .
     vācā madhurayā tanvi smitāpāṅgataraṅgayā .
     manāgvadanamuttolya kārtārthyaṃ kuru mādṛśām ..
iti kāvyacandrikā ..

śrutikathitaḥ, tri, (śrutau kathitaḥ .) śrutyuktaḥ . vedoktaḥ . iti lokaprasiddhiḥ ..

śrutijīvikā, strī, (śrutireva jīvikā yasyāḥ .) dharmaśāstram . yathā --
     smṛtirdharmasaṃhitā ca saṃhitā śrutijīvikā . iti śabdaratnāvalī .. vedajīvanopāyaśca ..

śrutitatparaḥ, tri, (śrutau tatparaḥ .) sakarṇaḥ . iti jaṭādharaḥ .. vedābhyāsarataśca ..

śrutidharaḥ, tri, (śrutyā śravaṇamātreṇa dharatīti . dhṛ + ac . śrutimātradhārakaḥ . śravaṇamātreṇābhyāsakartā . (yathā, gītagovinde . 1 . 4 .
     spardhī ko'pi na viśrutaḥ śrutidharo dhoyī kaviḥ kṣmāpatiḥ ..) tadauṣadhaṃ yathā -- hariruvāca .
     hastikarṇasya vai mūlaṃ gṛhītvā cūrṇayeddhara .
     sarvarogavinirmuktaṃ cūrṇaṃ palaśataṃ śiva ..
     sakṣīraṃ bhakṣitaṃ kuryāt saptāhena vṛṣadhvaja .
     naraṃ śrutidharaṃ śūraṃ mṛgendragativikramam ..
     padmagaurapratīkāśaṃ yuktaṃ daśaśatāyuṣā .
     ṣoḍaśābdākṛtiṃ vipra satataṃ dugdhabhojitam ..
     madhusarpiḥsamāyuktaṃ jagdhamāyuṣkaraṃ bhavet .
     tajjagdhaṃ madhunā sārdhaṃ daśavarṣasahasriṇam .
     kuryānnaraṃ śrutidharaṃ pramadājanavallabham ..
iti gāruḍe 191 adhyāyaḥ ..

śrutivarjitaḥ, tri, (śrutyā varjitaḥ .) vadhiraḥ . iti jaṭādharaḥ .. vedarahitaśca ..

śrutivedhaḥ, puṃ, (śruteḥ karṇasya vedho yatra .) karṇavedhaḥ . tasya vihitakālo yathā dīpikāyām .
     no janmendumamāsasūryaravijakṣmājāhasuptācyute śaste'rke laghuyugmaviṣṇumṛdubhe svātyuttarādityabhe saumyaistryāyatrikoṇakaṇṭakagataiḥ pāpaistrilābhārigairojo'bde śrutivedha ityasitabhe lagne tu kāle śubhe .. iti jyotistattvam .. anyacca . tatra tithayaḥ riktābhinnāḥ praśastāḥ . vārāḥ bṛhaspatibudhaśukrāṇāṃ praśastāḥ . nakṣatrāṇi aśvinī revatī hastā citrā punarvasudhaniṣṭhā mṛgaśiraḥ puṣyaḥ śravaṇānurādhā uttaraphalgunī uttarāṣāḍhā uttarabhādrapatsvātī . lagnāni vṛṣatulādhanurmīnasaṃjñakāni . ayugmavarṣe . janmamāsacaitrapauṣāgrahāyaṇabhinnamāsāḥ praśastāḥ . śuklapakṣe candratārādiśuddhau hariśayanabhinnakāle kālaśuddhau śrutivedhaḥ kāryaḥ . iti jyotiṣam ..

śrutisphoṭā, strī, (śrutiṃ sphoṭayatīti . sphuṭ + ac . ṭāp .) karṇasphoṭā latā . iti rājanirghaṇṭaḥ ..

śruvaḥ, puṃ, (śru + kaḥ .) yāgaḥ . iti jaṭādharaḥ .. sruve, klī . iti kecit ..

śruvā, strī, mūrvā . iti rājanirghaṇṭaḥ ..

śruvāvṛkṣaḥ, puṃ, vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ

śreḍhī, strī, aṅkaviśeṣaḥ . bhinnaṃ bhinnaṃ yatkiñciddravyādikamekīkriyate tadgaṇanāyāḥ śreḍhyā miśra prāyatvāttadgaṇanānantaramārabdhaḥ śreḍhīvyavahāraḥ . iti munīśvaragaṇakakṛtalīlāvatīṭīkā .. asyādyasūtraṃ yathā . atha śreḍhīvyavahāre karaṇasūtram .
     saikapadaghnapadārdha mathaikā dyaṅkayutiḥ kila saṃkalitākhyā .
     sā dviyutena padena vinighnī syāt trihṛtā kila saṃkalitaikyam ..
udāharaṇam .
     ekādīnāṃ navāntānāṃ pṛthak saṃkalitāni me teṣāṃ saṃkalitaikyañca pracakṣva gaṇaka drutam .. nyāsaḥ . 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . labdhānye teṣāṃ saṃkalitāni . 1 . 3 . 6 . 10 . 15 . 21 . 28 . 36 . 45 . atha teṣāṃ saṃkalitaikyāni . 1 . 4 . 10 . 20 . 35 . 56 . 84 . 120 . 165 . tasya śeṣasūtraṃ yathā . karaṇasūtraṃ sārdhamāryā .
     pādākṣaramite gacche guṇavargaphalañcaye dviguṇe .
     samavṛttānāṃ saṃkhyā tadvargo vargavargaśca . svasvapadonau syātāṃ ardhasamānāñca viṣamāṇām ..
udāharaṇam .
     samānāmardhatulyānāṃ viṣamāṇāṃ pṛthak pṛthak .
     vṛttānāṃ vada me saṃkhyāmanuṣṭu pchandasāṃ drutam ..
nyāsaḥ uttaro dvi 2 guṇaḥ gacchaḥ 8 labdhā samavṛttānāṃ saṃkhyā 256 . tathārdha samānañca 65280 viṣamāṇāñca 4294901760 . iti līlāvatī ..

śreṇiḥ, puṃ, strī, (śrayati śrīyate vā . śri + varhiśriśruyudviti . uṇā° 4 . 51 . iti ṇiḥ .) niśchidrapaṃktiḥ . tatparyāyaḥ . paṃktiḥ 2 śreṇī 3 viñjolī 4 vīthī 5 āliḥ 6 pāliḥ 7 āvaliḥ 8 ālī 9 pālī 10 āvalī 11 vīthiḥ 12 vīthikā 13 rājī 14 rājiḥ 15 rekhā 16 lekhā 17 . iti śabdaratnāvalī .. (yathā, kumāre . 5 . 9 .
     na ṣaṭpadaśreṇibhireva paṅkajaṃ saśaivalāsaṅgamapi prakāśate ..) samānaśilpisaṃhatiḥ . iti medinī .. kompāni iti iṅgarejīyabhāṣā .. sekapātram . iti viśvaḥ ..

śreṇikaḥ, puṃ, magadhadeśīyarājaviśeṣaḥ . iti hemacandraḥ ..

śreṇī, strī, (śreṇi + kṛdikārāditi ṅīṣ .) śreṇiḥ . iti śabdaratnāvalī .. (yathā, raghuḥ . 1 . 41 .
     śreṇībandhāt vitanvadbhirastambhāṃ toraṇasrajam .
     sārasaiḥ kalanirhrādaiḥ kacidunnamitānanau ..


śreyaḥ, [sa] klī, (idamanayoratiśayena praśasyam . praśasya + īyasun . praśasyasya śraḥ . 5 . 3 . 60 . iti śraḥ .) dharmam . muktiḥ . ityamaraḥ .. (caturvarga eva śreyaḥ . yathā, manuḥ . 2 . 224 .
     dharmārthāvucyate śreyaḥ kāmārtho dharma eva ca ..
     artha eveha vāśreyastrivarga iti tu sthitiḥ ..
dharmārthakāmātmakaḥ parapsarāviruddhastrivarga eva puruṣārthatayā śreya iti viniścayaḥ . evañca bubhukṣūn pratyupadeśo na mumukṣūn . mumukṣūṇāntu mokṣa eva śreyaḥ iti ṣaṣṭhe vakṣyate . iti taṭṭīkāyāṃ kullūkaḥ ..) śubham . iti medinī .. (yathā, raghuḥ . 1 . 79 .
     pratibadhnāti hi śreyaḥ pūjyapūjāvyatikramaḥ ..)

śreyasī, strī, (iyamanayoratiśayena praśasyā . praśasya + iyasun . praśasyasya śraḥ . ugitvāt ṅīp .) harītakī . pāṭhā . karipippalī . ityamaraḥ .. rāsnā . iti viśvaḥ .. śubhayuktā ca ..

śreyāṃsaḥ, puṃ, vṛttārhadviśeṣaḥ . iti hemacandraḥ ..

śreyān, [sa] tri, (ayamanayoratiśayena praśasyaḥ . praśasya + iyasun . praśasyasya śraḥ . 5 . 3 . 60 . iti śraḥ .) śreṣṭhaḥ . ityamaraḥ .. (yathā, manuḥ . 10 . 112 .
     pratigrahācchilaḥ śreyāṃstato'pyuñchaḥ praśasyate .. śubhayuktañca ..

śreṣṭhaṃ, klī, (ayameṣāmatiśayena praśasyaḥ . praśasya + iṣṭhan . praśasyasya śraḥ 5 . 3 . 60 . iti śraḥ .) godugdham . iti trikāṇḍaśeṣaḥ ..

śreṣṭhaḥ, puṃ, (praśasya + iṣṭhan .) kuberaḥ . nṛpaḥ . dvijaḥ . iti śabdaratnāvalī .. viṣṇuḥ . iti tasya sahasranāmastotram .. (mahādevaḥ . yathā, mahābhārate tasya sahasranāmastotre . 13 . 17 . 40 .
     viśvarūpaḥ svayaṃ śreṣṭho valavīro balo gaṇaḥ ..)

śreṣṭhaḥ, tri, (praśasya + iṣṭhan .) praśastaḥ . varaḥ . (yathā, rāmāyaṇe . 2 . 1 . 20 .
     iṣvastre ca pituḥ śreṣṭho babhūva bharatāgrajaḥ ..) tatparyāyaḥ . śreyān 2 puṣkalaḥ 3 sattamaḥ 4 atiśobhanaḥ 5 . ityamaraḥ .. mukhyaḥ 6 vareṇyaḥ 7 pramukhaḥ 8 agraḥ 9 agraharaḥ 10 uttamaḥ 11 pragrahaḥ 12 anuttamaḥ 13 agrīyaḥ 14 pravekaḥ 15 agryaḥ 16 agriyaḥ 17 . iti śabdaratnāvalī .. anavaraḥ 18 agrimaḥ 19 prāgraḥ 20 prāgraharaḥ 21 pravarhaḥ 22 . iti jaṭādharaḥ .. vṛddhaḥ . jyeṣṭhaḥ . iti śabdaratnāvalī ..

śreṣṭhakāṣṭhaḥ, puṃ, śreṣṭhaṃ kāṣṭhamasya .) śākavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śreṣṭhā, strī, (iyamāsāmatiśayena praśasyā . iṣṭhan . ṭāp .) sthalapadminī . iti rājanirghaṇṭaḥ .. medā . iti kecit .. uttamā nārī ca ..

śreṣṭhāmlaṃ, klī, (śreṣṭhaṃ astam .) vṛkṣāslam . iti rājanirghaṇṭaḥ ..

śreṣṭhāśramaḥ, puṃ, (śreṣṭha āśramaḥ .) gṛhasthāśramaḥ . āśramatrayāṇāṃ pālakatvāt ..

śreṣṭhī, [n] puṃ, (śreṣṭhaṃ dhanādikamastyasyeti . iniḥ .) kulottamaśilpī . yathā --
     kulīkastu kulīśreṣṭhī kulaśreṣṭhini śilpinām .. iti jaṭādharaḥ .. (yathā, bṛhatsaṃhitāyām . 29 . 10 .
     śreṣṭhī suvarṇapuṣpaiḥ padmairviprāḥ purohitāḥ kumudaiḥ ..)

śrai, svede . iti kavikalpadrumaḥ .. (mvā°-para°aka°-aniṭ .) śrāyati raudrāllokaḥ . iti durgādāsaḥ ..

śrai ma pacane . iti kalpadrumaḥ .. bhvā°-para°saka°-aniṭ .) ma, śrapayati . iti durgādāsaḥ ..

śroṇa, ṛ saṃghāte . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ aśuśroṇat . saṃghāto rāśīkaraṇam . iti durgādāsaḥ ..

śroṇaḥ, puṃ, (śroṇatīti . śroṇa saṃghāte + ac . yadvā śṛṇotīti . śru śravaṇe bāhulakāt naḥ . ityuṇādiṭīkāyāṃ ujjvaladattaḥ . 3 . 6 .) paṅgaḥ . ityamaraḥ ..

śroṇā, strī, (śroṇasaṃghāte + ac .) śravaṇānakṣatram . (yathā, bhāgavate . 8 . 18 . 5 .
     śroṇāyāṃ śravaṇadvādaśyāṃ muhūrte'bhijiti prabhuḥ sarve nakṣatratārādyāścakru stajjanmadakṣiṇam ..) kāñjikam . pakve, tri . iti kecit ..

śroṇiḥ, strī, (śroṇa maṃghāte + in . yadvā, śruśravaṇe + vahiśriśruṣviti . uṇā° 4 . 51 . iti niḥ .) kaṭiḥ . ityamaraḥ .. (yathā, bṛhatmaṃhitāyām . 56 . 7 .
     phullatīradrumottaṃsāḥ saṅgamaśroṇimaṇḍalāḥ .
     pulinābhyu nnatorasyā haṃsahāsāśca nimnagāḥ ..
) sā tu garbhasthasya māsadvayena bhavati . iti sukhabodhaḥ .. panthāḥ . iti śabdaratnāvalī ..

[Page 5,172b]
śroṇiphalaṃ, klī, (śroṇiḥ phalaṃ phalakamiva .) kaṭiḥ iti rājanirghaṇṭaḥ ..

śroṇiphalakaṃ, klī, (śroṇiphala + svārthe kan .) kaṭipārśvaḥ . tatparyāyaḥ . kaṭaḥ 2 . ityamaraḥ .. phalakaṃ carma tadākāratvāt śroṇiḥ phalakamiva śroṇiphalakam . kaṭyate āvriyate kaṭaḥ kaṭe varṣāvaraṇayoḥ al . kaṭiḥ . iti kecit . iti bharataḥ

śroṇibimbaṃ, klī, kaṭisūtram . iti dhanañjayaḥ ..

śroṇisūtraṃ, klī, (śroṇisthitaṃ sūtrama .) khaṅgabandhanasūtram . paratalā iti hindībhāṣā .. kaṭibandhanasūtram . iti kecit .. ghunśī iti bhāṣā ..

śroṇī, strī, (śroṇi + vā ṅīṣ .) kaṭiḥ . panthāḥ . iti bharatadvirūpakoṣaḥ ..

śrotaḥ, [s] klī, (śru + asun . tuṭ ca .) karṇaḥ . nadīvegaḥ . iti jaṭādharaḥ .. indriyam . yathā,
     hṛṣīkamakṣaṃ karaṇaṃ śrotaḥ khaṃ viṣayīndriyam .. iti hemacandraḥ ..

śrotavyaṃ, tri, (śru + tavya .) śravaṇīyam . yathā,
     adhye tavyaṃ na cānyena brāhmaṇaṃ kṣattriyaṃ vinā .
     śrotavyamiha śūdreṇa nādhyetavyaṃ kadācana ..
iti tithyāditattvam ..

śrotā, [ṛ] tri, (śṛṇotīti . śru + tṛc .) śravaṇakartā . yathā --
     apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ .. iti hitopadeśaḥ .. purāṇaśrotṛtve pramāṇamāha .
     paṭhedarthaṃ budhyamānaḥ śrāvayedvai narottame .
     śrotā tu prāṅmu kho bhūtvā śṛṇuyāt bhaktitatparaḥ ..
iti pādme pātālakhaṇḍe 71 adhyāyaḥ ..

śrotraṃ, klī, (śrū yate'neneti . śru + huyāmāśrubhasibhyastran . uṇā 05 . 167 . iti tran .) karṇam . ityamaraḥ .. (yathā, raghuḥ . 7 . 16 .
     ityudgatāḥ paurabadhūmukhebhyaḥ śṛṇvan kathāḥ śrotrasukhāḥ kumāraḥ ..) śrotriyatā . iti trikāṇḍaśeṣaḥ ..

śrotriyaḥ, puṃ, (chando'dhīte iti . chandas + śrotriyaṃśchando'dhīte . 5 . 2 . 84 . iti ghanpratyayena sādhuḥ .) vedādhyetṛvrāhmaṇaḥ . tatparyāyaḥ . chāndasaḥ 2 . ityamaraḥ .. śrūyate dharmādharmāvanena iti śrotro vedaḥ trāsusiti traḥ śrotraṃ vetti adhīte vā śrotriyaḥ dhaghe kāditi iyaḥ . chando'dhīte ityarthe iye chandaḥśabdasya śrotrādeśaḥ . iti pare . chando vetti adhīte vā chāndasaḥ . iti pūrveṇa ṣṇaḥ . iti bharataḥ .. * .. tasya lakṣaṇaṃ yathā --
     janmanā brāhmaṇo jñeyaḥ saṃskārairdvija ucyate vidyābhyāsī bhavedvipraḥ śrotriyastribhireva hi .. iti pādme uttarakhaṇḍe 116 adhyāyaḥ .. mānave mārkaṇḍeyapurāṇe cāpyevam .. * .. apica . ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya ca ṣaṭkarmanirato vipraḥ śrotriyo nāma dharmavit .. iti dānakamalākaraḥ ..

śrotriyatā, strī, (śrotriyasya bhāvaḥ . śrotriya + tal .) śrotriyadharmaḥ . tatparyāyaḥ . śrotram 2 . iti trikāṇḍaśeṣaḥ ..

śrautaṃ, klī, (śrutau bhavam . śruti + aṇ .) gārhapatyāhavanīyadakṣiṇāgnayaḥ . yathā --
     trayo ye gārhapatyāhavanīyadakṣiṇāgnayaḥ .
     idamagnitrikaṃ śrautaṃ tretāgnihotramityapi ..
iti jaṭādharaḥ ..

śrautaḥ, tri, (śrutau bhavaḥ . śruti + aṇ .) śrutivihitadharmādiḥ . yathā -- dharmajñairvihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ dānāgnihotrasambandhamijyā śrautasya lakṣaṇam .. smārto varṇāśramācāro yamaiśca niyamairyutaḥ . pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan .. ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni sā śrutiḥ manvantarasyātītasya smṛtvā tanmanurabravīt .. tataḥ smārtaḥ smṛ to dharmo varṇāśramavibhāgaśaḥ . evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate .. ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ .. iti mātsye 120 adhyāyaḥ .. api ca . adhikaraṇamālākṛnmādhavācāryadhṛtaparāśarabhāṣye śātātapaḥ .
     śrautaṃ karma svayaṃ kuryādanyo'pi smārtamācaret aśaktau śrautamapyanyaḥ kuryādācāramantataḥ .. iti tithyāditattvam ..

śrautraṃ, klī, śrotrameva . prajñāditvādaṇ .) karṇaḥ . (śrotriyasya bhāvaḥ karma vā . hāyanāntayuvādibhyo'ṇ . 5 . 1 . 130 . ityaṇ . śrotriyasya yalopaśca vācyaḥ . iti yalopaḥ .) śrotriyakarma . tatparyāyaḥ . śrautriyatā 2 . iti śabdaratnāvalī .. (śrotrasya bhāvaḥ karma vā . aṇ .) śrotrakarma ca .. (śrotrāṇāṃ samūhaḥ bhikṣādibhyo'ṇ . 4 . 2 . 38 . iti aṇ ..)

śrauṣaṭ, vya, devahavirdānam . ityamaraḥ . devahavirdānaṃ ityanenāyaṃ mantraḥ sūcitaḥ . iti bharatamatam ..

śryāhvaṃ, klī, śriya āhvā āhvā yasya .) padmam . iti kecit ..

ślaka, i ṅa sarpe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) antaḥsthatṛtīyavarṇayuktādiḥ . i, ślaṅkyate . ṅa, ślaṅkate . sarpo gatiḥ iti durgādāsaḥ ..

ślakṣṇaṃ, tri, (śliṣa āliṅgane + śliṣeraccopadhāyāḥ . uṇā° 3 . 19 . iti ksnaḥ akāraścopadhāyāḥ .) alpam . ityamaraḥ .. manoharam . ityuṇādikoṣaḥ .. (yathā, manuḥ . 2 . 159 .
     ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā ..)

[Page 5,173a]
ślakṣṇakaṃ, klī, pūgaphalam . iti rājanirghaṇṭaḥ .. (tri, ślakṣṇameva . svārthe kan .) manoharañca ..

ślakṣṇatvak, [c] puṃ, (ślakṣṇā manoharā tvak yasya .) aśmantakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. sundaravalkalaśca ..

ślaga, i vraje . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) . antaḥsthatṛtīyavarṇayuktatālavyādiḥ . i, ślaṅyate . iti durgādāsaḥ ..

ślatha, t ka dīrbalye . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) antasthaḥtṛtīyayuktādiḥ . ka, ślathayati . iti durgādāsaḥ ..

ślatha, tri, (ślathayatīti . ślatha + ac .) śithilaḥ .. yathā . śithilaḥ praślathaḥ ślathaḥ . iti laṭādharaḥ .. (yathā, māghe . 7 . 62 .]
     ślathaśirasijapātabhārādiva nitarāṃ natimadbhiraṃsabhāgaiḥ ..) durbalaḥ . iti ślathadhātvarthadarśanāt ..

ślākha, ṛ ṣyāptau . iti kavikalpadrumaḥ .. (bhvā° para°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ṛ, aśaślākhat . iti durgādāsaḥ ..

ślāgha, ṛ ṅa katthane . iti kavikalpadrumaḥ .. (bhvā° ātma°-saka°-seṭ .) antaḥsthatṛtīyayuktaḥ tālavyādiḥ . katthanaṃ praśaṃsā . ṛ, aślāghat . ṅa, ślāghate guṇinaṃ guṇī . iti durgādāmaḥ .. ślādhā, strī, (ślāgha katthane + aḥ . ṭāp .) praśaṃmā . (yathā, raghuḥ . 1 . 22 .
     jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ .
     guṇā guṇānuvandhitvāt tasya saprasavā iva ..
) paricaryā . abhilāsaḥ . iti medinī ..

ślāghyaḥ, tri, (ślāgha + ṇyat .) ślāghanīyaḥ . praśaṃsyaḥ . yathā --
     mauravitāstvācāryamiśrāḥ ślāghyāstatrabhavanmukhāḥ .. iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 11 . 86 .
     āhito jayaviparyayo'pi me ślāghya eva parameṣṭhinā tvayā ..)

śliku, klī, (śliṣyati grahādīniti . śliṣa + śliṣeḥ kaśca . uṇā° 1 . 33 . iti kuḥ . kaścāntādeśaḥ .) jyotiḥśāstram . ityaṇādikoṣaḥ ..

ślikuḥ, puṃ, (śliṣa āliṅgane + kuḥ .) mṛtyaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. ṣiṅgaḥ . ityuṇādikoṣaḥ ..

śliṣa, u dāhe . iti kavikalpadrumaḥ .. (bhvā°-para° saka°-seṭ . ktvāveṭ .) antaḥsthatṛtīyayuktaḥ . u, śleṣitvā śliṣṭvā . iti durgādāsaḥ ..

śliṣa, au ya ḷ ñi ślaṣe . iti kavikalpadrumaḥ .. (divā°-para°-saka°-aniṭ .) antaḥsthatṛtīyayuktādiḥ . au śleṣṭā . ya, śliṣyati . ḷ, aśliṣat . āliṅgane tu aślikṣat . ñi śliṣṭo'sti . śleṣa āliṅganam . tacca bāhubhyāmeva rūḍham . śliṣyati kāmapīti jayadevaḥ . prāptāvapyayam . śliṣyati vṛkṣaṃ latā . iti durgādāsaḥ ..

śliṣa, ka śleṣe . iti kavikalpadrumaḥ .. (curā°-para° saka°-seṭ .) antaḥsthatṛtīyayuktaḥ . ka, śleṣayati . iti durgādāsaḥ ..

śliṣā, strī, āliṅganam . trikāṇḍaśeṣaḥ ..

śliṣṭaḥ, tri, (śliṣa + ktaḥ .) śleṣayuktaśabdādiḥ . bhinnārthakaikarūpānvitavākyam . tasya lakṣaṇaṃ yathā --
     śliṣṭamiṣṭamavispaṣṭamekarūpānvitaṃ vacaḥ . iti sarasvatīkaṇṭhābharaṇam ..

ślīpadaṃ, klī, (śrīyuktaṃ vṛddhimat padamatreti . pṛṣo darāditvāt sādhu .) sphītapādādi . goda iti bhāṣā . tatparyāya . pādavalbhīkam 2 . iti hemacandraḥ .. (yathā, āryāsaptaśatyām . 485 .
     yannopakārakaṃ yanna bhūṣaṇaṃ yat prakopamātanute .
     guruṇāpi tena kāryaṃ padena kiṃ ślīpadeneva ..
) atha ślīpadādhikāraḥ . tatra ślīpadasya viprakṛṣṭaṃ nidānamāha .
     purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ .
     ye deśāsteṣu jāyante ślopadāni viśeṣataḥ ..
viśeṣata iti vacanenānyatrāpi ślīpadaṃ bhavati iti bodhyate .. * .. sāmānyaṃ lakṣaṇamāha ..
     yaḥ sajvaro vaṃkṣaṇajo bhṛśārtiḥ śotho nṛṇāṃ pādagataḥ krameṇa .
     tat ślīpadaṃ syāt karanetrakarṇaśiśnoṣṭhanāsāsvapi kecidāhuḥ ..
tat trividham . vātikaṃ paittikaṃ ślaiṣmikañceti . teṣāṃ lakṣaṇamāha .
     vātajaṃ kṛṣṇarūkṣaṃ hi sphuṭitaṃ tīvravedanam .
     animittarujaṃ cāsya bahuśo jvara eva ca ..
     pittajaṃ pītasaṅkāśaṃ dāhajvarayutaṃ bhṛśam .
     ślaiṣmikantu bhavet snigdhaṃ tathā pāṇḍuguru sthiram ..
     trīsyapyetāni jānīyāt ślīpadāni kaphocchrayāt .
     murutvañca mahattvañca yasmānnāsti vinā kaphāt ..
asādhyamāha .
     valmīkamiva saṃjātaṃ kaṇṭakairupacīyate .
     sarvātmakaṃ mahattvantu varjanīyaṃ viśeṣataḥ ..
     yat śleṣmalāhāravihārajātairjātaṃ tathā bhūrikaphasya puṃsaḥ .
     sāsrāvamapyatra tu sarvaliṅgaṃ sakaṇḍukaṃ vāpi vivarjanīyam .. * ..
ślīpadasya cikitsā . laṅghanālepanasvedarecanai raktamokṣaṇaiḥ . prāyaḥ śleṣmaharairuṣṇaiḥ ślīpadaṃ samupācaret .. 1 .. siddhārthaśobhāñjanadevadāruviśvauṣadhairmūtrayutaiḥ pralimpet . punarnavānāgarasarṣapāṇāṃ kalkena vā kāñjikamiśritena .. ślīpadamiti śeṣaḥ .. 2 ..
     dhattūraiṇḍanirguṇḍīvarṣābhūśigrusarṣapaiḥ .
     pralepaḥ ślīpadaṃ hanti cirotthamapi dāruṇam .. 3 ..
     asādhyamapi yātyantaṃ ślīpadaṃ cirakālajam .
     mūlena sahacarāyāstālamiśreṇa lepanāt ..
     tālasya phalaraso grāhyaḥ .. 4 ..
     saptalāsthūlapatrāṇāṃ kalkaṃ taptena vāriṇā .
     saṃmṛṣṭaṃ lavaṇopetaṃ sevitaṃ ślīpadaṃ haret .. 5 ..
     śākhoṭavalkalakvāthaṃ gomūtreṇa yutaṃ pibet .
     ślīpadānāṃ vināśāya medodoṣanivṛttaye .. 6 ..
     rajanīṃ guḍasaṃyuktāṃ gomūtreṇa pibennaraḥ .
     varṣotthaṃ ślīpadaṃ hanti dadrukuṣṭhaṃ viśeṣataḥ .. 7 ..
     varṣābhūtriphalācūrṇaṃ pippalyā saha yojitam .
     sakṣaudraṃ ślīpadaṃ lihyāt cirotthaṃ ślīpadaṃ jayet ..
     gandharvatailasiddhāṃ harītakīṃ go'mbunā pibati .
     ślīpadavibandhamukto bhavatyasau saptarātreṇa ..
gandharvatailaṃ eraṇḍatailam . go'mbunā gomūtreṇa .. 9 iti ślīpadādhikāraḥ . iti bhāvaprakāśaḥ .. * .. tasya karmavipāko yathā . gotamo'pi kvacidviśeṣamāha . anṛtavāgulvaṇo muhurmuhuḥ saṃlagnavāk jalodaro dāratyāgī kūṭasākṣī ślīpadī .. iti mitākṣarāyāṃ prāyaścittādhyāyaḥ .. kūṭamākṣyasya sūrāpānasamatve nānupātakatvāt tatkarmajanyaślīpadarogayuktena parākavrataṃ kartavyam . iti manvādimatam ..

ślīpadaprabhavaḥ, puṃ, (ślīpadavata prabhavatīti . pra + bhū + ac .) āmravṛkṣaḥ . iti śabdamālā ..

ślīpadāpahaḥ, puṃ, (ślīpadaṃ apahantīti . hana + ḍaḥ .) puttrajīvavṛkṣaḥ . iti trikāṇḍa śeṣaḥ ..

ślīlaḥ, tri, (śrīrvidyate'syeti . śrī + lac . rasya laḥ .) lakṣmīvān . iti śrīlaśabdaṭīkāyāṃ svāmī ..

śleṣaḥ, puṃ, (śliṣa + ghañ .) saṃyogaḥ . tatparyāyaḥ .. sandhiḥ 2 . ityamaraḥ .. dāhaḥ . āliṅganam . iti śliṣadhātvarthadarśanāt .. * .. (yathā āryāsaptasatyām . 388 .
     pulakitakaṭhorapīvarakucakalaśaśleṣavedanābhijñaḥ .
     śambhorupavītaphaṇī vāñchati mānagrahaṃ devyāḥ .. * ..
śliṣyatīti . śliṣa + śyādvyadhāsrusaṃsrviti . 3 . 1 . 141 . iti ṇaḥ .) śabdālaṅkāraviśeṣaḥ . tasya lakṣaṇādiryathā --
     vācyabhedena bhinnā yadyugapadbhāṣaṇaspṛśaḥ .
     śliṣyanti śabdāḥ śleśo'sāvakṣarādibhiraṣṭadhā ..
arthabhedena śabdabheda iti darśane kāvyamārge svaro na gaṇyate iti ca na ye vākyabhedena bhinnā api śabdā yadyugapaduccāraṇena śliṣyanti bhinnasvarūpamapahnuvate sa śleṣaḥ .. * .. sa ca varṇapadaliṅgabhāṣāprakṛtipratyayavibhaktivacanānāṃ bhedādaṣṭadhā . krameṇodāharaṇam .
     alaṅkāraḥ śaṅkākaranarakapālaṃ parijano viśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ .
     avastheyaṃ sthāṇorapi bhavati sarvāmaragurorvidhau vakre mūrdhni sthitavati vayaṃ ke punaramī ..
     pṛyukārtasvarapātraṃ bhūṣitaniḥśeṣaparijanaṃ deva .
     vilasatkareṇugahanaṃ samprati samamāvayoḥ sadanam bhaktiprahvavilokanapraṇayiṇī nīlotpalaspardhinī dhyānālambanatāṃ samādhiniratairnīte hitaprāptaye .
     lāvaṇyaikamahānidhī rasikatāṃ lakṣmīdṛśostanvatī yuṣmākaṃ kurutāṃ bhavārtiśamanaṃ netre tanurvā hareḥ ..
eṣa eva vacanaśleṣo'pi .
     mahade sura sandhamme tamavasamāsaṃ gamāgamā haraṇe .
     hara vahu śaraṇaṃ taṃ cittamohamabasara ume sahamā ..
     ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati sāmarthyakṛdamitrāṇāṃ mitrāṇāñca nṛpātmajaḥ ..
     rajaniramaṇamauleḥ pādapadmāvalokakṣaṇasamayaparāptā pūrvasampatsahasram .
     prathamanivahamadhye jātu cittaprasādādahamucitruciḥ syānnanditā sā tathā me ..
     sarvasvaṃ hara sarvasya tvaṃ bhavacchedatatparaḥ .
     nayopakārasāmmukhyamāyāsi tanuvartanam ..

     bhedābhāvāt . prakṛtyāderbhedo'pi navamo bhavet .. navamo'pītyapirbhinnakramaḥ . udāharaṇam .
     yo'sakṛt paragotrāṇāṃ pakṣacchedakṣaṇakṣamaḥ .
     śatakoṭidatāṃ bibhradvibudhendraḥ sa rājate ..
atra prakaraṇādiniyamābhāvāt dvāvapparthau vācyau nanu svaritādiguṇabhedāt bhinnaprayatnoccāryāṇāṃ tadabhedādabhinnaprayatnoccāryāṇāñca śabdānāṃ bandhe'niyamenālaṅkārāntarapratibhotpattihetuḥ . śabdaśleṣo'rthaśleṣaśceti dvividho'pyayamarthālaṅkāramadhye gaṇito'nyairiti kathamayaṃ śabdālaṅkāraḥ . ucyate . iha doṣaguṇālaṅkārāṇāṃ śabdārthagatatvena yo vibhāgaḥ so'nvayavyatirekābhyāmeva vyavatiṣṭhate . tathā hi kaṣṭatvādigāḍatvādyanuprāsādayo vyarthatvādiprauḍhatvādyupamādayaḥ sadbhāvatadabhāvānuvidhāyitvādeva śabdārthagatatvena vyavapyante . tathāhi .
     svayañca pallavātāmrabhāsvatkaravirājitā . ityabhaṅgaśleṣaḥ .. prabhātasandhye vā śvāpaphalalubdhe hitapradeti sabhaṅgaśabdaśleṣaśceti dvāvapi śabdaikasamāśrayāviti dvayorapi śabdaśleṣatvamupapannam na tvādyasyārthaśleṣatvam . atheśleṣasyatu sa viṣayaḥ yatra śabdaparivartane'pi na śleṣatvakhaṇḍanā . yathā,
     stākenonnatimāyāti stokenāyātyadhogatim aho svasadṛśī vṛttistulākoṭeḥ khalasya ca .. na cāyamupamāpratibhotpattihetuḥ śleṣaḥ . api tu śleṣapratimotpattiheturupamā . tathā hi . yathā kamalamiva mukhaṃ manojñametat kacatitarāmityādau guṇasāmye kriyāsāmye ubhayasāmye vā upamā tathā sakalakalaṃ purametajjātaṃ saṃprati ca sitāṃśuvimbamivetyādau śabdamātrasāmye'pi yuktaiva tathā hyuktaṃ rudraṭena . sphuṭaṃ arthālaṅkārāvetau upamāsamuccayau kintu . āśritya śabdamātraṃ sāmānyamihāpi sambhavata iti . na ca kamalamiva mukhyamityādi sādhāraṇadharmaprayogaśūnya upamāviṣaya iti vaktuṃ yuktaṃ pūrṇopamāyā nirviṣayatvāpatteḥ . devatvameva pātālamāśānāṃ tvaṃ nibandhanam . tvañcāmaramarud bhūmireko lokatrayātmakaḥ . ityādiśleṣasya copamādyalaṅkāravivikto'sti viṣayaḥ . iti dvayoryoge saṅkara eva upapattiparyālocane tu upamāyā evāyaṃ yukto vipayaḥ anyathā viṣayāpahāra eva pūrṇopamāyāḥ syāt . na ca abindusundarī nityaṃ galallāvaṇyavinduketyādau virodhapratibhotpattihetuḥ śleṣaḥ . api tu śleṣapratibhotpattiheturvirodhaḥ . na hyatrārthadvayapratipādakaḥ śabdaḥ śleṣaḥ dvitīyārthasya pratibhātamātrasya prarohābhāvāt . na ca virodhābhārā iva virodhaḥ . śleṣābhāsa iva śleṣastasmādevamādiṣu vākyeṣu śleṣapratibhotpattiheturalaṅkārāntarameva sādhīyaḥ . tathā ca sadvaṃ śamuktāmaṇirnānyaḥ kaviriva svalpaśloko deva mahān bhavān
     anurāgavatī sandhyā divasastatpuraḥsaraḥ .
     aho daivagatiścitrā na tathāpi samāgamaḥ ..
     ādāya cāpamacalaṃ kṛtvā hīnaṃ guṇaṃ viṣamadṛṣṭiḥ .
     yaścitramacyu taśaro lakṣamabhāṅkṣīnnamastasmai ..
ityādāvekadeśavivartirūpaśle ṣavyatirekasamāso ktivirodhatvamucitaṃ na tu śle ṣatvaṃ śabdaśle ṣa iti cocyate . arthālaṅkāramadhye ca lakṣata iti ko'yaṃ nayaḥ kintu vaicitryamalaṅkāraḥ itiyatraiva kavipratibhāsaṃrambhagocarastatraiva vicitrateti saivālaṅkārabhūmiḥ . arthamukhamapekṣitvameteṣāṃ śabdānāmiti cet anuprāsādīnāmapi tathaiveti te'pyarthālaṅkārāḥ kiṃ nocyante rasādivyañjakasvarūpavācyaviśeṣavyapekṣetyanuprāsādīnāmalaṅkāratāśabdaguṇadoṣāṇāmapyarthāpekṣayaiva guṇadoṣatā . arthaguṇadoṣālaṅkārāṇāṃ śabdāpekṣayaiva ṣyavasthitiriti te'pi śabdagatatvenocyantām . vidhau vakre mūrdhi khyitavatītyādau ca varṇādiśleṣe ekaprayatnoccāryatve'rthaśleṣatvaṃ śabdabhede'pi prasajyatāmityevamādi svayaṃ vicāryam . iti kāvyaprakāśe śabdālaṅkāranirṇayā nāma 9 ullāsaḥ ..

śleṣmakaḥ, puṃ, (śleṣmā eva . svārthe kan .) kaphaḥ . iti śabdacandrikā ..

śleṣmaghnā, strī, (śleṣmāṇaṃ hantīti . hana + ṭak abhidhānāt ṭāp .) mallikā . ketakau . iti viśvamedinyau .. śleṣmanāśake, tri .. śleṣmaghnī, strī, (śleṣmāṇaṃ hantīti . hana + ṭak ) ṭitvāt ṅīṣ .) jyotiṣmatī . iti jaṭādharaḥ .. mallikā . iti medinī .. trikaṭuḥ . iti śabdaratnāvalī ..

śleṣmaṇaḥ, tri, (śleṣmā astyasyeti śleṣman +
     lomādipāmādipicchādibhyaḥ śanelacaḥ . 5 2 . 100 . iti naḥ .) kaphī . ityamaraḥ .. śleṣmaṇā, strī, (śleṣman + pāmāditvāt naḥ . ṭāp .) vṛkṣaviśeṣaḥ . yathā --
     guruskandhastarpaṇī ca śleṣmaṇā ca vṛṣāpi ca . iti śabdamālā ..

śleṣmalaḥ, tri, (śleṣmāstyasyeti . śleṣman + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) śleṣmayuktaḥ . ityamaraḥ ..

śleṣmalaḥ, puṃ, śleṣman + laca .) vṛkṣaviśeṣaḥ . vahuyāra iti khyātraḥ . iti śabdacandrikā ..

śleṣmahaḥ, puṃ, (śleṣmāṇaṃ hantīti . hana + ḍaḥ .) kaṭphalavṛkṣaḥ . iti śabdacandrikā . kaphanāśake, tri ..

śleṣmā, [n] puṃ, śliṣa + sarvadhātubhyo maṇin . uṇā° 4 . 144 . iti maṇin .) kaphaḥ . ityamaraḥ .. tasya prakopaheturyathā --
     gurumadhurarasātisnigdhadugdhekṣubhakṣyadravadadhidinanidrāpūpamarpiḥprapūraiḥ .
     tuhinapatanakāle śleṣmaṇaḥ saṃprakopaḥ prabhavati divasādau bhuktamātre vasante .. * ..
tasya lakṣaṇaṃ yathā,
     staimityaṃ madhurāsyatā śiśiratā śauklyaṃ praseko malaprācuryaṃ sthiratā rasaśca lavaṇaḥ kaṇḍūratisvalpatā ālasyaṃ cirakāritā kaṭhinatā śothāruciḥ snigdhatā tandrā tṛptyupadehakāsagurutā etāḥ kaphoktā rujaḥ .. * .. asya praśamatākāraṇaṃ yathā --
     guruśītamṛdusnigdhaṃ madhurasthirapicchilāḥ .
     śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ ..
     rūkṣakṣārakaṣāyatiktakaṭukavyāyāmaniṣṭhīvanastrīsevādhvaniyuddhajāgararatikrīḍāpadāghātanam dhūmātyuṣṇaśirīvirekavamanasve dopanāhādikaṃ pānāhāravihārabheṣajamidaṃ śleṣmāṇamugraṃ jayet .. * ..
sa ca pañcavidho yathā --
     avalambaka ityekaḥ kledakaḥ śleṣmako'paraḥ .
     bodhakastarpakaśceti śleṣmā pañcavidhaḥ smṛtaḥ .. *
eteṣāṃ lakṣaṇāni yathā --
     kaphadhāmnāntu śeṣāṇāṃ yat karotyavalambanam .
     tato'valambakākhyātiṃ śleṣmā prāpnotyuraḥsthitaḥ ..
     āmāśayāśritaḥ so'nnakle danāt kledakaḥ smṛtaḥ .. 2 ..
     śleṣmakaḥ śleṣaṇāt sandheḥ sa ca sandhyāṃ vyavasthitaḥ .. 3 ..
     rasanāvasthitastveṣa bodhako rasabodhanāt . 4 .
     śirasi prasthitaścāsau tarpako netratarpaṇāt .. 5 ..
asya sthānāni .
     uraḥkaṇṭhaśiraḥklomaparvāṇyāmāśayo rasaḥ .
     medo ghrāṇañca jihvā ca kaphasthānamuraḥ param ..
tatprakṛtikalakṣaṇam . yathā --
     gambhīrabuddhiḥ sthūlāṅgaḥ snigdhakeśo mahābalaḥ .
     svapne jalāśayālokī śleṣmaprakṛtiko naraḥ .. * ..
     sneho bandhaḥ sthiratvañca gauravaṃ vṛṣyatā balam .
kṣamā dhṛtiralobhaśca kaphakarmāvikārajam .. iti sukhabodhaḥ .. * .. śleṣmakaradravyāṇi yathā --
     bhojanānantaraṃ snānaṃ jalapānaṃ vinā tṛṣā .
     tilatailaṃ snigdhatailaṃ snigdhamāmalakīdravam ..
     paryuṣitānnaṃ takrañca pakvarambhāphalaṃ dadhi .
     māyāmbuśarkarātoyaṃ susnigdhasthalasevanam ..
     nārikelodakaṃ rūkṣasnānaṃ paryuṣitaṃ jalam .
     tarumuñjāpakvaphalaṃ supakvakarkaṭīphalam ..
     khātasnānañca varṣāṣu mūlakaṃ śleṣmakāraṇam .
     tajjalatvaṃ brahmarandhre ca mahadvīryavināśanam .. * ..
iti brahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ .. apica . eraṇḍatailam 1 anūpadeśavāri 2 vārṣikapānīyam 3 pālvalajalam 4 sāmānyaśālidhānyam 5 māṣaḥ 6 atasī 7 nūtanadhānyam 8 madhuranārīcaśākam 9 kañcaṭaśākam 10 kalambīśākam 11 utpadikāśākam 12 madhyamakuṣmāṇḍaphalam 13 alāvuphalam 14 śīrṇavṛntaphalam 15 celānam 16 dīrghapaṭolikā 17 alāvunāḍikā 18 piṇḍālukam 19 karīṣapalālakṣitiveṇubhyo jātaṃ chatrikāśākam 20 viśeṣataḥ palālajātasaṃsvedajaśākam 21 madhukukkuṭikā 22 bahuvāraphalam 23 bālāmlikāphalam 24 cīrukam 25 pakvakaṇṭāphalam 26 kaṇṭāphalāsthi 27 pakvakadalam 28 tāvanmatsyaḥ 29 pāṇḍaramatsyaḥ 30 kvathitamatsyaḥ 31 lavaṇabhāvitamatsyaḥ 32 bhākuṭamatsyaḥ 33 pāṭhīnamatsyaḥ 34 śilindamatsyaḥ 35 mekalimatsyaḥ 36 garamatsyaḥ 37 karṇaphalamatsyaḥ 38 illiśamatsyaḥ 39 śṛṅgīmatsyaḥ 40 ciṅgaṭamatsyaḥ 41 vācamatsyaḥ 42 ciṅgaṭīmatsyaḥ 43 gavācīmatsyaḥ arthātpāṃkālamatsyaḥ 44 kuliṅga pakṣimāsam 45 tāvatkṣīram 46 āmadugdham 47 āvikadadhi 48 māhiṣadadhi 49 svādudadhi 50 atyamladadhi 51 tāvadghṛtam 52 māhiṣaghṛtam 53 tāvadikṣuḥ 54 viśeṣato bhīrunāmakekṣuḥ 55 kāntārīkṣuḥ 56 ikṣuḥphāṇitam 57 ikṣukhaṇḍaḥ 58 navānnam 59 cipiṭaḥ 60 ghṛtapūraḥ 61 pāyasaḥ 62 śaskulī 63 sarasaguvākaphalam 64 madhurarasaḥ 65 atiśayāmlabhojanam 66 lavaṇarasaḥ 67 śītavīryadravyam 68 kundukapuṣpam 69 yūthikāpuṣpam 70 vandhūkapuṣpam 71 tāvajjanturasaḥ 72 tāvajjantumajjā 73 . iti dravyaguṇāt saṃgṛhītam .. śleṣmanāśakadravyāṇi yathā --
     vahnisvedaṃ bhṛṣṭabhaṅgaṃ pakvatailaṃ viśoṣakam .
     bhramaṇaṃ śuṣkabhakṣyañca śuṣkapakvaharītakī ..
     piṇḍārakamapakvañca rambhāphalamapakvakam .
     veśavārasindhuvāramanāhāramapānakam ..
     saghṛtaṃ rocanācūrṇaṃ saghṛtaṃ śuṣkaśarkaram .
     marīcaṃ pippalīṃ śuṣkamārdrakaṃ jīrakaṃ madhu .
     dravyāṇyetāni gandharvi ! sadyaḥśleṣmaharāṇi ca ..
iti brahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ .. * .. api ca . sārṣapatailam 1 tailābhyaṅgaḥ 2 udvartanam 3 śaiśirajalam 4 vāpyajalam 5 kaupajalam 6 nairjharajalam 7 nādeyajalam 8 sāmānyoṣṇodakam 9 viśeṣataḥ pādaśeṣoṣṇodakam 10 peṣitavacāmustakasaṃyuktajalasnānam 11 aguru 12 kuṅku mam 13 patrakam 14 kakkolam 15 śaṭī 16 dagdhabhūmijātaśālidhānyam 17 atiropyadhānyam 18 yavaḥ 19 śyāmākadhānyam 20 kodravadhānyam 21 kaṅgudhānyam 22 hastiśyāmākadhānyam 23 cīnakadhānyam 24 mudgaḥ 25 mukuṣṭam 26 rājamāṣaḥ 27 masūraḥ 28 caṇakaḥ 29 kulatthaḥ 30 tuvarī 31 nānāśimbā 32 jalasaṃyogisāmānyaśuṣkanārīcapatraśākam 33 hilamocīśākat 34 śālañcīśākam 35 grīṣmasundaraśākam 36 pūnarnavāśākam 37 kalāyaśākam 38 brahmīśākam 39 cāṅgerīśākam 40 pṛkkāśākam 41 pālaṅkīśākam 42 caṇakapatraśākam 43 kausumbhaśākam 44 oṣaṇīśākam 45 mahārāṣṭrīśākam 46 kadalīmocakam 47 kṣudravārtākuphalam 48 aṅgārapakvavārtākuḥ 49 pāṇḍuraṅgaphalam 50 kāravellaphalam 51 karkoṭakaphalam 52 paṭolanāḍī 53 kuṣmāṇḍanāḍikā 54 vetrāgram 55 śūraṇaḥ 56 kecukamūlam 57 ghṛtatailābhyāṃ siddhaṃ mūlam 58 mūlakapuṣpam 59 khaṇḍakarṇaḥ 60 mūlakaphalam 61 vārāhīkandamūlam 62 āmrapeṣī 63 amlarasadāḍimam 64 mātuluṅgatvak 65 limpākam 66 jambīram 67 karkandhuḥ 68 śuṣkasamastakolaphalam 69 añjīram 70 javanālam 71 lavalīphalam 72 jāmbavam 73 pakvāmlikāphalam 74 pakvatindukam 75 amlavetasam 76 mahārdram 77 karuṇam 78 kocāmraphalam 79 tālāsthimajjā 80 bālavilvam 81 vilvapeṣikā 82 dhātrī 83 vibhītakam 84 vibhītamajjā 85 dhātrīmajjā 86 nandyāvartamatsyaḥ 87 kavayīmatsyaḥ 88 elaṅgamatsyaḥ 89 daṇḍikamatsyaḥ 90 trikaṇṭamatsyaḥ 91 proṣṭhīmatsyaḥ 92 matsyāṇḍam 93 kūrmāṇḍam 94 khagāṇḍam 95 eṇamāṃsam 96 khaṅgimāṃsam 97 kūrmapādaḥ 98 kapiñjalamāṃsam 99 vartikāpakṣimāṃsam 100 prasannāmadyam 101 ariṣṭamadyam 102 arghyamadh 103 purāṇamadhu 104 nūtanamadhu 105 meṣokṣīram 106 uṣṭrīkṣīram 107 śṛtoṣṇadugdham 108 chāgadadhi 109 hāstinadadhi 110 dadhimastuḥ 111 dadhisaraḥ 112 mathitatakrama 113 āvikaghṛtam 114 auṣṭrakaghṛtam 115 pakvekṣurasaḥ 116 hiṅgu 117 jīrakam 118 vāspikā 119 śuṣkadhanyākam 120 kāsundīvaṭikā 121 haridrā 122 yamānī 123 śuṣkapippalī 124 ārdrapippalī 125 śuṇṭhī 126 ārdrakama 127 sarṣapaḥ 128 siddhārthaḥ 129 palāṇḍuḥ 130 guḍatvak 131 patram 132 yavakṣāraḥ 133 sarjikākṣāraḥ 134 ṭaṅkaṇakṣāraḥ 135 maṇḍaḥ 136 bhṛṣṭataṇḍulaḥ 137 lājāḥ 138 lājamaṇḍaḥ 139 apakvayavaśaktuḥ 140 vāṭyamaṇḍaḥ sa tu bhṛṣṭayavamaṇḍaḥ 141 mudgayūṣaḥ 142 rāgayūṣaḥ sa ca dāḍimadrākṣāyuktamu dgayūṣaḥ 143 masūrayūṣaḥ 144 kulatthayūṣaḥ 145 khaḍayūṣaḥ 146 kāmbalikayūṣaḥ sa tu lavaṇaghṛtāditilamāṣamiśritapakvadadhi 147 palālaveṣṭita-kardama-lepitāṅgāra-dagdhalavaṇaveśa vārapuraskṛtasārdrakakaṭutailasantolitamatsyaḥ 148 pradigdham 149 śālipiṣṭakam 150 tāmbūlam 151 cūrṇam 152 khadiraḥ 153 elā 154 jātīphalam 155 karpūram 156 kaṭurasaḥ 157 tiktarasaḥ 158 kaṣāyarasaḥ 159 uṣṇasvabhāvadravyam 160 mālatīpuṣpam 161 mallikāpuṣpam 162 padmapuṣpam 163 vakulapuṣpam 164 punnāgapuṣpam 165 kahlārapuṣpam 166 utpelapuṣpam 167 pāṭalapuṣpam 168 campakapuṣpam 169 rātrijāgaraṇam 170 vilvamūlam 171 pāṭalā 172 śālaparṇī 173 pṛśniparṇī 174 eraṇḍamūlam 175 kaṇṭakārikā 176 viśālā 177 lodhraḥ 178 bhṛṅgarājaḥ 179 keśarājaḥ 180 droṇapuṣpī 181 jhiṇḍī 182 vacā 183 śakrāśanam 184 haridrā 185 dārvo 186 avalgujaḥ 187 eḍagajaḥ 188 reṇukā 189 bhūrjaḥ 190 āsanā 191 nimbapatram 192 bhūnimbaḥ 193 kuṭajaḥ 194 yāsaḥ 195 durālamā 196 kaṭukī 197 trāyantī 198 śṛṅgī 199 kaṭphalam 200 kuṣṭham 201 pāribhadraḥ 202 vāsakaḥ 203 madhuyuktaguḍūcī 204 pippalīmulam 205 cavikā 206 gajapippalī 207 arkaḥ 208 dhustūraḥ 209 sāmānyagulguluḥ 210 nūtanapurātanagugguluḥ 211 aruṇā trivṛtā 212 sitā trivṛtā 213 sindhuvāraḥ 214 mano'ṅgā 215 saurāṣṭrī 216 tāmram 217 kāṃsyam 218 .. iti dravyaguṇāt sagṛhītam ..

śleṣmātaḥ, puṃ, śleṣmāṇamatatīti . ata + aca .) śleṣmātakavṛkṣaḥ . iti śabdaratnāvalī ..

śleṣmātakaḥ, puṃ, (śleṣmāta eva . svārthe kan .) nahu vārakavṛkṣaḥ . ityamaraḥ .. (yathā manuḥ 6 . 14 .
     varjayet madhumāṃsañca bhaumāni kavakāni ca .
     bhūstṛ ṇaṃ śigrukañcaiva śla ṣmātakaphalāni ca ..
)

śleṣmāntakaḥ, puṃ, (śleṣmaṇā svasevanajanitakaphena antayati nāśayatīti . anta + ṇica + ṇvula .) vṛkṣaviśeṣaḥ . vahuyāra iti vaṅgabhāṣā . lasoḍā iti hindī bhāṣā . tatparyāyaḥ . bahuvāraḥ 2 picchilaḥ 3 dvijakutsitaḥ 4 śeluḥ 5 śītaphalaḥ 6 śotaḥ 7 śākaṭaḥ 8 karvudārakaḥ 9 bhūtadrumaḥ 10 gandhapuṣpaḥ 11 . asya guṇāḥ . kaṭutvam . himatvam madhuratvam . kaṣāyatvam . svādutvam . pācanatvam kṛmiśūlaharatvam . āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaratvam . kaphakārakatvañca . iti rājanirghaṇṭaḥ .. asyāmaphalaguṇāḥ . viṣṭambhitvam . rūkṣatvam . pittakaphāsranāśitvañca . tatpakvaphalaguṇāḥ . madhuratvam . snigdhatvam . śleṣmatvam . śītalatvam . gurutvañca . iti bhāvaprakāśaḥ ..

śleṣmikaṃ, tri, (śleṣmaṇaḥ śamanaṃ kopanaṃ vā . śleṣman + vātapittaśleṣmabhyaḥ śamanakopanayoḥ . 5 . 1 . 38 . ityasya vārtikoktyā ṭhañ . kaphaśamanam . kaphakopanam . iti vyākaraṇam ..) śleṣmodbhavam . śleṣmamambandhoyam . iti śleṣmaśabdāt ṣṇikapratyayena niṣpannam .. (yathā, suśrute . 1 . 3 .
     cikitsāpravibhāgīye vātābhiṣyandavarāṇaḥ .
     pettikasya ślaiṣmikasya raudhirasya tathaiva ca ..
)

śloka, ṛ ṅa saṃghāte . varjane . sarjane . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-saka°-ca-seṭ . maghāta iha chandoviśiṣṭavākyaracanam . ṛ, aśaślokat . ṅa, ślokate kaviḥ . iti durgādāsaḥ ..

ślokaḥ, puṃ, (ślokyate iti . ślokasaṃghāte + ghañ .) padyam . yaśaḥ . ityamaraḥ .. * .. (vāk . iti nighaṇṭuḥ . 1 . 11 .. śruśravaṇe iṇ bhīkāpāśalyatimacibhyaḥ kan iti kanpratyayo vāhulakādbhavati guṇaḥ kavilakāditvāllatvam . śrūyate iti ślokaḥ . yadvā śloka saṃghāte puṃsi sajñāyāṃ ghaḥ . ślokyate padyate rūpeṇa saṃhanyate kavibhiḥ ślokaḥ . iti taṭṭīkā ..) ślokanāma kāraṇam . yathā --
     mā nipāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ .
     vatkrauñcamithunādekamavadhoḥ kāmamohitam ..
     tasyenthaṃ bruvataścintā babhūva hṛdi vīkṣataḥ .
     gokārtenāsya śakuneḥ kimidaṃ vyāhṛtaṃ mayā ..
     cintayan sa mahāprājñaścakāra matimān matim .
     śiṣyañjaivābravīdvākyamidaṃ sa munipuṅgavaḥ ..
     pādabandho'kṣarasamastantrīlayasamanvitaḥ .
     gokārtasya pravṛtto me śloko bhavatu nānyathā ..
iti rāmāyaṇe vālmīkīye bālakāṇḍe 2 svargaḥ ..

śloṇa, ṛ sahāte . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ṛ, aśuśloṇat . saṃhāto rāśīkaraṇam . iti durgādāsaḥ ..

[Page 5,176b]
śvaḥ, [s] vya, anāgatāhaḥ . ityamaraḥ .. kāli iti bhāṣā .. (yathā, rāmāyaṇe . 2 . 64 . 36 .
     śvo mayā saha gantāsi jananyā ca samedhitaḥ ..)

śvaḥśreyasaṃ, klī, (śvaḥ āgāmikāle śreyo yatra . śvasī vasīyaḥśreyasaḥ . 5 . 4 . 80 . iti ac .) kalyāṇam . ityamaraḥ .. (yathā, bhaṭṭiḥ . 4 . 38 .
     śvaḥśreyasamavāptāsi bhrātṛbhyāṃ pratyabhāṇi sā ..) paramātmā . śarma . iti medinī .. kalyāṇayukte, tri ..

śvaka, i ṅa sarpe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) vakārayuktādyaḥ . i, śaṅkyate . ṅa śvaṅkate . sarpo gatiḥ . iti durgādāsaḥ ..

śvagaṇaḥ, puṃ, (śunāṃ gaṇaḥ .) kukvurasamūhaḥ . yathā . dvārādeyavayorimumau syātāṃ ṇittaddhite pare . śvāpadanyaṅkostu vā . na tu śvagaṇaprabhṛtīnām . iti mugdhabodhavyākaraṇaṭīkāyāṃ durgādāsaḥ .. (yathā, harivaṃśe bhaviṣyaparvaṇi . 8 . 14 .
     śvagaṇā nātra dṛśyante piśācā māṃmabhojanāḥ ..)

śvaca, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) dvau vakārayuktādī . punaḥpāṭhādādyo nedanubandhaḥ . ṅitau tu dvau . eka evetpāṭhabalādvādhya iti niyamāt . ṅa, śvacate . i, śvañcyate . ṅa, śvañcate . iti durgādāsaḥ ..

śvaca, i ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) dvau vakārayuktādī . punaḥpāṭhādādyo nedanubandhaḥ . ṅitau tu dvau . eka evetpāṭhabalādvādhya iti niyamāt . ṅa, śvacate . i, śvañcyate . ṅa, śvañcate . iti durgādāsaḥ ..

śvaṭha, ka gatau . asaṃskṛte . saṃskṛte . iti kavikalpadrumaḥ .. (curā°-para°saka°-seṭ .) dvau vakārayuktau punaḥpāṭhādādyo nedanubandhaḥ . trayaḥ arthāḥ . ka, śvāṭhayati . i ka śvaṇṭhayati janaḥ . gacchati kimapi saṃskaroti vā ityarthaḥ . saṃskāragatyoriti kecit . iti durgādāsaḥ ..

śvaṭha, i ka gatau . asaṃskṛte . saṃskṛte . iti kavikalpadrumaḥ .. (curā°-para°saka°-seṭ .) dvau vakārayuktau punaḥpāṭhādādyo nedanubandhaḥ . trayaḥ arthāḥ . ka, śvāṭhayati . i ka śvaṇṭhayati janaḥ . gacchati kimapi saṃskaroti vā ityarthaḥ . saṃskāragatyoriti kecit . iti durgādāsaḥ ..

śvaṭha, t ka durvāci . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) vakārayuktaḥ . śvaṭhayati nīcaḥ . kutsitaṃ vadatītyarthaḥ . ramānāthastu samyagbhāṣaṇe iti matvā śvaṭhayati samyagvadatītyartha ityāha . samyagbhāga ityapyeke iti durgādāsaḥ ..

śvadaṃṣṭraka, puṃ, (śuno daṃṣṭreva kaṇṭako'sya .) gokṣuraḥ . iti rājanirghaṇṭaḥ ..

śvadaṃṣṭrā, strī, (śuno daṃṣṭreva kaṇṭakāvṛtatvāt .) gokṣurakaḥ . ityamaraḥ .. (yathā, suśrute . 1 . 46 .
     pippalyādīnāṃ śvadaṃṣṭāvasukāmavaḥ kuṣmāṇḍādīnāṃ dārvīkarāmavaḥ ..)

śvadhūrtaḥ, puṃ, (śuni dhūrtastadvañcakatvāt .) śṛgālaḥ . iti śabdaratnāvalī ..

śvaniśaṃ, klī, (śunāṃ niśā . surāsenācchāyāśālāniśā striyāñca . iti liṅgānuśāsanasūtreṇa vibhāgayā klīvatvam .) śunāṃ niśā . ityamarabharatau .. matta-

śvaniśā, strī, (śunāṃ niśā . surāsenācchāyāśālāniśā striyāñca . iti liṅgānuśāsanasūtreṇa vibhāgayā klīvatvam .) śunāṃ niśā . ityamarabharatau .. mattakukkaraniśā . yathā -- kukkaraniśā . yathā --
     yasyāṃ mattā niśi śvānaḥ śvaniśaṃ śvaniśā ca sā .. iti jaṭādharaḥ ..

śvapak [ca] puṃ, (śvānaṃ pacatīti . paca + kvip . caṇḍālaḥ . yathā . niṣādaḥ . śvapacaḥ śvapak . iti bharatadhṛtavopālitaḥ .. (yathā, manuḥ . 3 . 92
     śunāñca patitānāñca śvapacāṃ pāparogiṇām .
     vāyasānāṃ kṛmīṇāñca śanakairnirvapet bhuvi ..
)

śvapacaḥ, puṃ, (śvānaṃ pacatīti . paca + ac .) caṇḍālaḥ . ityamaraḥ .. tasya saṃjñā antyāvasāyī . tasya dharmo yathā --
     caṇḍālaśvapacānāntu bahirgrāmāt pratiśrayaḥ .
     apapātrāśca kartavyā dhanaṃ yeṣāṃ śvagardabham ..
     vāsāṃsi mṛtacelāni bhinnabhāṇḍeṣu bhojanam .
     kārṣṇāyaḥ samalaṅkāraḥ parivrajyā ca nityaśaḥ ..
     na taiḥ samayamanvicchet puruṣo dharmamācaran .
     vyavahāro mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha ..
     annaṃ yeṣāṃ parādhīnaṃ deyaṃ syādbhinnabhājane .
     rātrau na vicareyuste grāmeṣu nagareṣu ca ..
     divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ .
     abāndhavaṃ śavañcaiva nirhareyuriti sthitiḥ ..
     badhyāṃśca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā .
     vadhyavāsāṃsi gṛhṇīyuḥ śayyāścābharaṇāni ca .. * .
     cāṇḍālaḥ śvapacaḥ kṣattā mṛto vaidehakastathā .
     māgadhāyogavau caiva saptaite'ntyāvasayinaḥ ..
tasyānnabhakṣaṇe prāyaścittaṃ yathā --
     antyāvasāyināmannamaśnīyādyastu kāmataḥ .
     sa tu cāndrāyaṇaṃ kuryāt taptakṛcchamathāpi vā ..
iti prāyaścittatattvadhṛtāṅgirovacanam ..

śvapākaḥ, puṃ, (śunāṃ pākaḥ kāryavena yasya .) caṇḍālaḥ . ityamaraḥ .. tasyotpattiryathā --
     kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate .. iti mānave 10 adhyāyaḥ .. * .. rajasvalāyāstasya sparśane prāyaścittaṃ yathā --
     cāṇḍālena śvapākena saṃspṛṣṭā cet rajasvalā .
     atikramya tānyahāni prāyaścittaṃ samācaret ..
     trirātramupavāsaḥ syāt pañcagavyena śudhyati .
     tāṃ niśāntu vyatikramya svajātyuktanta kārayet ..
iti vacanāntaradarśanāt etat kāmataḥ . atrājñāne būhaspatiḥ .
     patitāntyaśvapākaistu saṃspṛṣṭā strī rajasvalā .
     tānyahāni vyatikramya prāyaścittaṃ samācaret ..
     prathame'hni trirātrantu dvitīye dvyahamācaret .
     ahārātraṃ tṛtoye'hni caturthe naktamācaret ..
caturthe'hnīti śuddhisnānāt pūrvam . itiprāyaścittatattvam ..

śvaphalaḥ, puṃ, (śvapriyaṃ phalamasya .) bītapuraḥ . iti ratnamālā ..

śvaphalkaḥ, puṃ, vṛṣṇiputtraḥ . ma ca akrūrapitā . yathā . anamitvasyānvaye'nyā vṛṣṇiḥ . tasmāt śvaphalkaḥ . tatprabhāvaḥ kathitaeva . śvapalvasthānyaḥ kanīyān citrako nāma bhātā . śvaphalkādakrūro gāndinyāmabhavat . iti viṣṇupurāṇe 4 aśa 14 adhyāyaḥ ..

śvabhīruḥ, puṃ, (śunaḥ kukkurāt bhīrurbhayaśīlaḥ .) śṛgālaḥ . iti śabdamālā ..

śvabhra, ka vile . gatī . taṅke . iti kavikalpadrumaḥ .. (curā°-para°-saka°-taṅke aka°-seṭ .) vilaṃ randhrakaraṇam . ka, śvabhrayati bhāṇḍaṃ bālakaḥ . taṅka iti taki dauḥsthye ityasya rūpam . śvabhrayati dīnaḥ duḥkhena jīvatītyarthaḥ . taṅkasthāne tantra ityapapāṭhaḥ . iti durgādāsaḥ ..

śvabhraṃ, klī, (śvabhryate yaditi . śvabhra vile + karmaṇi ghañ .) chidram . ityamaraḥ .. (yathā, mārkaṇḍeye . 43 . 29 .
     patato yasya vai garte svapne dvāraṃ pidhīyate .
     na cottiṣṭhati yaḥ śvabhrāt tadantaṃ tasya jīvitam ..
)

śvayathuḥ, puṃ, (ṭu o śvi gativṛddhyoḥ + ṭvito'thuc . 3 . 3 . 89 . athuc .) śothaḥ . ityamaraḥ .. (yathā, bṛhatsaṃhitāyām . 32 . 10 .
     śvayathuśvāsonmādajvarakāsabhavā vaṇikpīḍā ..)

śvayīcī, strī, (śvayatīti . śvi gativṛddhyoḥ + śvayateścit . uṇā° 4 . 71 . iti īciḥ . vā ṅīṣ .) pīḍā . iti siddhāntakaumudī ..

śvala, vege . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ . vakārayuktādiḥ . śvalati . vegaḥ śīghragatiḥ . iti durgādāsaḥ ..

śvalka, ka bhāṣe . iti kavikalpadrumaḥ . (curā°para°-saka°-seṭ .) vakārayuktastālavyādirantaḥsthatṛtīyopadhaḥ . ka, śvalkayati . bhāṣaḥ kathanam . iti durgādāsaḥ ..

śvalla vege . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) vakārayuktādiḥ ladvayāntaḥ . śvallati . vegaḥ śīghragatiḥ . iti durgādāsaḥ ..

śvavṛttiḥ, strī, (śunaḥ kukkurasyeva parādhonā vṛttiḥ . savā . ityamaraḥ .. cākrī iti bhāṣā . śuna iva vṛttiḥ parapiṇḍopajīvanāt . iti bharataḥ .. api ca .
     satyānṛtantu vāṇijyaṃ tena caivāpi jīvyate .
     sevā śvavṛttirākhyātā tasmāttā parivarjayet ..
iti mānave 4 adhyāye 6 ślokaḥ .. sevā tu dīnadṛṣṭisandarśanasvāmitarjananīcakriyādidharmayogāt śuna iva vṛttirataḥ śvavṛttiruktā tasmāttāṃ prakṛto brāhmaṇastyajet . iti kullūkabhaṭṭaḥ ..

śvavyāghraḥ, puṃ, (śuno vyāghraḥ .) hiṃsrapaśuḥ . yathā,
     śārdūntaḥ puṇḍarīkaśca dvīpī cātha sṛgādanaḥ .
     śvavyāghraśca tarakṣuśca vyāḍaśca śvāpadaḥ samau ..
iti jaṭādharaḥ ..

śvaśuraḥ, puṃ, (śu āśu aśyate vyāpyate iti . aśa + śāvaśerāptau . uṇā° 1 . 45 . iti uran . śuśabdo'trāśuśabdābhidhāyī . āśu vyāptavyaḥ śvaśura iti dhātupārāyaṇam . iti taṭṭīkāyāṃ ujjvaladattaḥ ..) patipatnyoḥ pitā . ityamaraḥ .. (yathā --
     masāre khalu saṃsāra sāraḥ śvaśuramandiram .
     himālaye haraḥ śete hariḥ śete mahodadhau ..
ityudbhaṭaḥ ..) pūjyaḥ . iti medinī ..

śvaśurau, puṃ, (śvaśrūśca śvaśuraśca tau . śvaśuraḥ śvaśrvā . 1 . 2 . 71 . iti pākṣika ekaśeṣaḥ .) śvaśrūśvaśurau . dvivacanānto'yam . ityamaraḥ .. śvaśura śāśuḍī iti bhāṣā ..

śvaśuryaḥ, puṃ, (śvaśurasyāpatyamiti . śvaśura + rājaśvaśurāt yat . 4 . 1 . 137 . iti yat .) devaraḥ . śyārāḥ . ityamaraḥ .. (yathā, kathāsaritsāgare . 19 . 57 . dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ . satkārahetornṛpatiḥ śvaśuryāyānugcchate ..)

śvaśrūḥ, strī, (śvaśurasya strī . śvaśura + śvaśurasyokāralopaśca . 4 . 1 . 68 . ityasya vārtikoktyā ūṅ ukāralopaścaṃ .) patipatnyoḥ prasūḥ . ityamaraḥ .. śāśuḍī iti bhāṣā .. * .. tasyāḥ snuṣābhiḥ sahāviśvāsakāraṇaṃ yathā -- dharmavyādha uvāca .
     mayā te duhitā dattā puttrārthe varavarṇinī .
     sā ca tvadbhāryayā proktā duhitā jantughātinaḥ ..
     ato'rthamāgato'haṃ te gṛhaṃ prati samīkṣitum .
     ācāraṃ devapūjāñca atithīnāñca tarpaṇam ..
     eteṣāgekamapyatra kurvannapi na dṛśyate .
     tadgṛhaṃ gantumicchāmi pitṝṇāṃ śrāddhakāmyayā ..
     svagṛhe naiva bhuñjāmi pitṝṇāṃ kāryamityuta .
     ahaṃ vyādho jīvaghātī na tu tallokahiṃsakaḥ ..
     matsutā jīvaghātasya yadūḍhā tvatsutena ca .
     tvanmahatvañca saṃprāptaṃ prāyaścittaṃ tapodhana ..
     evamuktvā sa cotthāya śaptvā nārīṃ tadā dhare .
     mā snuṣābhiḥ samaṃ śvaśrvā viśvāso bhavatu kvacit mā ca snuṣā kadācit syāt yā śvaśrūṃ jīvatīmiṣet .
     evamuktvā gato vyādhaḥ svagṛhaṃ prati bhāmini ..
iti vārāhe ādikṛtavṛttāntanāmādhyāyaḥ ..

śvaśrūśvaśurau, puṃ, (śvaśrūśca śvaśuraśca tau .) śvaśrūśvaśurayoḥ sahoktiḥ . tatparyāyaḥ . śvaśurau 2 . ityamaraḥ ..

śvasa, gha lu prāṇane . iti kavikalpadrumaḥ .. (adā° para°-aka°-seṭ .) vakārayuktādiḥ . gha lu, śvasiti lokaḥ jīvatītyarthaḥ . āśvaseyurniśācarān . iti bhaṭṭau . na viśvaset pūrvavirodhitasyeti . pañcatantre .
     tavikhasedaviśvastaṃ viśvaste nātiviśvaset . ityādau ca gaṇakṛtamanityamiti nyāyāt śapaḥ sthitau sādhyam . athavā hāderākṛtigaṇatvāt tatra daṣṭavyam . vastutastu pacāditvādani śvasa ivācaratīti kvau sādhyam . iti durgādāsaḥ ..

śvasa, lura svapne . iti kavikalpadrumaḥ .. (adā°para°-aka°-seṭ .) lu, śvasti . ra, vaidikaḥ . iti durgādāsaḥ ..

śvasanaṃ, klī, (śvasa + lyuṭ .) śvasitam . niśvāsaḥ . iti medinī .. (yathā, kirāte . 10 . 34 .
     śvasanacalitapallavādharoṣṭhe navanihiterṣyamivāvadhūnayantī .. * .. sparśanam . iti śrīdharasvāmī .. yathā, bhāgavate 2 . 2 . 29 .
     dhrāṇena gandhaṃ ramanena vai rasaṃ rūpañca dṛṣṭyā śvasanaṃ tvacaiva ..)

śvasanaḥ, puṃ, śvasitīti . śvasa + lyuḥ .) vāyuḥ . (yathā, bṛhatsaṃhitāyām . 34 . 2 .
     indrayamavaruṇanirṛtiśvamaneśapitāmahāgnikṛtāḥ ..) madanavṛkṣaḥ . ityamaraḥ ..

śvasanāśanaḥ, puṃ, (śvasano vāyuraśanaṃ bhakṣyaṃ yasya . sarpaḥ . iti hārāvalī .. (yathā, rājataraṅgiṇyām . 1 . 225 .
     jagāda taṃ dvijanmānaṃ niśvasya śvasanāśanaḥ ..)

śvasaneśvaraḥ, puṃ, (śvasana īśvaro yasya ..) arjunavṛkṣaḥ . iti śabdacandrikā ..

śvasanotsukaḥ, puṃ, (śvasanāya utsukaḥ . sarpaḥ . iti śabdaratnāvalī ..

śvasitaṃ, klī, (śvasa + ktaḥ .) śvāsaḥ . yathā -- śvāsastu śvasitaṃ so'ntarmukhe ucchāsa āharaḥ āno bahirmukhastu syānniḥśvāsaḥ pāna etanaḥ .. iti hemacandraḥ ..

śvasunaḥ, puṃ, (śvasa + bāhulakāt ugan .) kṣataghnavṛkṣaḥ . iti śabdacandrikā .. kukuraśoṅgā iti bhāṣā ..

śvastanaṃ, tri, (śvo bhavam . śvas + eṣamohyaḥ śvaso'nyatarasyām . 4 . 2 . 105 . iti tyabbhāve ṭyuṭyulau tuṭ ca .) bhaviṣyadvastu . iti śabdamālā .. (yathā, bhāgavate . 11 . 8 . 12 .
     sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣukaḥ .
     makṣikā iva saṃgṛhṇan saha tena vinaśyati ..
) bhaviṣyatkāle, klī . iti rājanirghaṇṭaḥ ..

śvastyaṃ tri, (śvo bhavamiti . śvas + eṣamohyaḥ śvaso'nyatarasyām . 4 . 2 . 105 . iti tyab .) śvobhavavastu . iti śabdamālā ..

śvā, [n] puṃ, (śvayati gacchatīti . śvigatau + śvan ukṣan pūṣanniti . uṇā° 1 . 158 . iti kaninpratyayena sādhu .) kukkuraḥ . tatparyāyaḥ . kukkuraḥ śvā ca bhaṣakaḥ śunako mṛgadaṃśakaḥ . kauleyako rantidevaḥ sārameyo ratavraṇaḥ ..
     kukkuro dīrghasurataḥ śvāno grāmamṛgo'pi ca .
     vakrapucchaḥ śayāluḥ syāt śaratkāmyaratatrapaḥ ..
     auṣadhādiyogitaḥ śvā syādalarko'pyalarkakaḥ .
     mṛgayākuśalaḥ śvā tu viśvakadruḥ pumānayam ..
iti śabdaratnāvalī ..

śvāgaṇikaḥ, tri, śvagaṇena carati yaḥ . śvagaṇāt ṭhañ ca . 4 . 4 . 11 . iti ṭhañ . śvagaṇena carati . śvāgaṇikaḥ śvāgaṇikī śvagaṇikaḥ śvagaṇikī . iti siddhvāntakaumudī ..

śvādantaḥ, puṃ, (śuno danta iva danto yasya . śuno dantadaṃṣṭreti . 6 . 4 . 137 . ityasya vārtikoktyā dīrghaḥ .) kukkuradaśanaḥ . iti siddhāntakaumudī ..

śvānaḥ, puṃ, (śvā eva . śvan + svārthe aṇ .) kukkuraḥ . iti śabdaratnāvalī .. (śunāṃ samūhaḥ saṇḍikāditvāt añ . kukkurasamūhe, klī ..)

śvānacillikā, strī, (śvānapriyā cillikā .) śunakacillī . iti rājanirghaṇṭaḥ ..

śvānī, strī, (śvāna + striyāṃ ṅīṣ .) kukkurī . iti śabdaratnāvalī ..

śvāpadaḥ, puṃ, (śuna iva padaṃ yasya . śuno dantadaṃṣṭrākarṇakundavarāhapucchapadeṣu . 6 . 4 . 137 . ityasya vārtikoktyā dīrghaḥ .) hiṃsrapaśuḥ . iti hemacādraḥ .. (yathā, viṣṇupurāṇe . 1 . 5 . 51 .
     śvāpado dvikhuro hastī vānaraḥ pakṣipañcamaḥ .
     audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ ..
) vyāghaḥ . iti śabdaratnāvalī ..

śvāvit, [dh] puṃ, (śvānaṃ vidhyatīti . vyadha + kkip . nahi vṛtīti . 6 . 3 . 116 . iti dīrghaḥ .) śalyaḥ . ityamaraḥ .. sajāru iti bhārṣā .. (yathā, manuḥ . 5 . 18 .
     śvāvidhaṃ śalyakaṃ godhāṃ khaṅgakūrmaśaśāṃstathā .
     bhakṣyān pañcanakheṣvāhuranuṣṭrāṃścaikato dataḥ ..
)

śvāvid, (dh) puṃ, (śvānaṃ vidhyatīti . vyadha + kvip . nahivṛtāti . 6 . 3 . 116 . iti dīrghaḥ .) śalyaḥ . ityamaraḥ .. sajāru iti bhāṣā ..

śvāśvḥ, puṃ, (śvā kukkuraḥ aśva iva vāhanaṃ yasya .) bhairava . kukkuravāhanatvāt . iti kecit ..

śvāsaḥ, puṃ, (śvasityaneneti . śvasa + karaṇe ghañ . yadvā, śvasitīti . śvasa + śyādvyadheti . 3 . 1 . 141 . iti ṇaḥ .) śvasitam . vāyuḥ . iti hemacandraḥ .. tatparyāyaḥ . prāṇaḥ 2 . iti rājanirghaṇṭaḥ .. (yathā, sāhityadarpaṇe . 1 . 147 .
     śvāsān muñcati bhūtale viluṭhati tvanmārgamālokate dīrghaṃ roditi vikṣipatyata itaḥ kṣāmāṃ bhujāvallarīm ..) rogaviśeṣaḥ . sa tu balavān mahāpātakajaḥ . yathā --
     unmādaścatvacāṃ doṣo rājayakṣmāśmarī tathā .
     śvāsaśca madhumehau dvāvudarī pāpasaṃjñakāḥ ..
     iti nāradoktam ..
iti śuddhitattvam . sa ca hīnabala upapātakajaḥ yathā -- jalodasyakatamīhaśūlarogavraṇāni ca . śvāsājīrṇajvaracchardibhramamohagalagrahāḥ . raktārvudavisarpādyā upapāpodbhavā gadāḥ .. iti malamāsatattvam .. * .. atha śvāsādhikāraḥ . tatra nidānamāha .
     yaireva kāraṇairhikkā dehināṃ saṃpravartate .
     taireva bahubhiḥ śvāso vyādhirghoraḥ prajāyate ..
śvāsasya bhedānāha .
     mahordhacchinnatamakṣudrabhedaistu pañcadhā .
     bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ ..
pūrvarūpamāha .
     prāgrūpaṃ tasya hṛtpīḍā śūlamādhmānameva ca .
     ānāho vaktravairasyaṃ śaṅkhanistoda eva ca .. * ..
maṃprāptimāha .
     yadā srotāṃsi saṃrudhya mārutaḥ kaphapūrtakaḥ .
     viśvagvrajatisaṃ ruddhastadā śvāsaṃ karoti saḥ ..
srotāṃsi prāṇodakānnavahāni . kaphapūrvakaḥkaphaḥ pūrvaḥ pradhānaṃ yasya saḥ . viśvagvrajati sarvato vimārgān yāti . saṃruddhaḥ kaphena ruddhamārgaḥ .. * .. mahāśvāsasya lakṣaṇamāha .
     uddhūyamānavāto yaḥ śabdavat duḥkhito naraḥ .
     uccaiḥ śvasiti sannaddho mattarṣabha ivāniśam ..
     pranaṣṭajñānaviṃjñānastathā vibhrāntalocanaḥ .
     vivṛtākṣyānano baddhamūtravarcā viśīrṇavāk ..
     dīnaḥ praśvasitaṃ cāsya dūrāt vijñāyate bhṛśam .
     mahāśvāsopasṛṣṭastu kṣiprameva vipadyate ..
uddhūyamānavātaḥ ūrdhvaṃ nīyamāno vāto yasya saḥ śabdavat śabdaṃ yathā syāt kīdṛk sa śabdastadbodhayitumāha . mattarṣabha iva uccaiḥ śvasitītyanvayaḥ . sannaddhaḥ ānaddhaḥ ānāhayukta iti yāvat . jñānaṃ śāstram . vijñānaṃ tadarthaviniścayaḥ . viśīrṇavāk skhalitavacanaḥ . dīnaḥ glānaḥ . mārakaścāthaṃ mahāśvāsaḥ .. * .. ūrdhaśvāsamāha .
     ūrdhvaṃ śvasiti yo'tyarthaṃ na ca pratyāharatyadhaḥ .
     śleṣmāvṛtamukhasrotaḥ kruddhagandhavahārditaḥ .
     ūrdhvadṛṣṭirvipaśyaṃstu vibhrāntākṣa itastataḥ .
     pramuhyan vedanārtaśca śuṣkāsyo ratipīḍitaḥ ..
     ūrdhvaśvāse prakupite hyadhaḥśvāso nirudhyate .
     muhyatastāmyataścordhvaṃ śvāsastasyaiva hantyasūn ..
sarveṣu śvāseṣūrdhaṃ śvasate . atra atyarthamiti viśeṣaḥ . na ca pratyāharatyadhaḥ na śvāsamadhaḥ karoti . śleṣmāvṛtetyādi . śveṣmaṇā āvṛtaṃ yanmukhaṃ srotāṃsi ca taiḥ krūddho yo gandhavahaste nārditaḥ . vipaśyan itastato vikṛtaṃ yathā syādevaṃ paśyan . adhaḥśvāso nirudhyate śvāso nādhaḥ pravartata ityarthaḥ .. * .. ūrdhaśvāsasyāriṣṭasya lakṣaṇamāha . muhyato mohaṃ prāpnuvataḥ tāmyato glāniṃ prāpnuvataśca ūrdhaśvāsaḥ asūn prāṇān hanti . tasyaiveti na tu mohaglānirahitasya .. * .. chinnaśvāsamāha .
     yastu śvasiti vicchinnaṃ sarvaprāṇena pīḍitaḥ .
     na cāśvasiti duḥkhārto marmacchadarujārditaḥ ..
     ānāhasvedamūrchārto dahyamānena vastinā .
     viplutākṣaḥ parikṣīṇaḥ śvasan raktaikalocanaḥ ..
     vicetāḥ pariśuṣkāsyo vivarṇaḥ pralapannaraḥ .
     chinnaśvāsena vicchinnaḥ sa śīghraṃ vijahātyasūn ..
vicchinnaṃ savicchedam . sarvapraḥṇena yāvadbalena . marmacchedarujārditaḥ hṛdayaśiraśchedavedanayeva pīḍitaḥ . dahyamānena vastinā ḍapalakṣitaḥ . viplutākṣaḥ aśrupūrṇanetraḥ . vicetā udvignacittaḥ . chinnaśvāsena vicchinnaḥ saḥ . yastu śvasiti vicchinnamityādilakṣaṇayukto yaḥ sa naraśchinnaśvāsena vicchinnaḥ pīḍito boddhavya ityarthaḥ . mārakaścāyaṃ vicchinnaśvāsaḥ .. * .. tamakaśvāsamāha .
     pratilomaṃ yathā vāyuḥ srotāṃsi pratipadyate .
     grīvāṃ śiraśca saṃgṛhya śleṣmāṇaṃ samudīrya ca ..
     karoti pīnasantena kaṇṭhe ghurghurakaṃ tathā .
     atīva tīvravegañca śvāsaṃ prāṇaprapīḍakam ..
     pratāmyati sa vegena trasyate saṃnirudhyate .
     pramohaṃ kāsamānaśca sa gacchati muhurmuhuḥ ..
     śleṣmaṇā mucyamānena bhṛśaṃ bhavati duḥkhitaḥ .
     tasyaiva ca vimokṣānte muhūrtaṃ labhate sukham ..
     tathāsyoddhaṃsate kaṇṭhaḥ kṛcchrācchaknoti bhāṣitum na cāpi nidrāṃ labhate śayānaḥ śvāsapīḍitaḥ ..
     pārśve tasyāvagṛhṇāti śayānasya samīraṇaḥ .
     āsīno labhate saukhyamuṣṇañcaivābhinandati ..
     ucchritākṣo lalāṭena klidyatā bhṛśamārtimān viśuṣkāsyo muhuḥ śvāso muhuścaivāvadhamyate ..
     meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate .
     sa yāpyastamakaḥ śvāsaḥ sādhyo vā syānnavotthitaḥ ..
saṃgṛhya vyathayā samudīrya vardhayitvā . pīnasaṃ nāsāsrāvam . tena śleṣmaṇā ghurghurakaṃ ghurghuraśabdam . prāṇaprapīḍakaṃ prāṇādhiṣṭhānahṛdayaprapīḍakam . pratāmyati tamasi praviśatīva . vegena śvāsavegena . saṃnirudhyate niśceṣṭo bhava tīti cakraḥ . saṃnirudhyate śvāsa iti jejjaṭaḥ . śleṣmaṇā amucyamānena . sukhaṃ sukhamiva . uddhaṃsate vyathito bhavati . śayānaḥ śayyānihitāṅgaḥ avagṛhlāti pīḍayati . uṣṇañcaivābhinandati ityanena tamako vātakaphārabdha iti bodhavyam . ucchritākṣaḥ śūnākṣaḥ . lalāṭena svidyatā upalakṣitaḥ . avadhamyate gajārūḍhasyeva sarvagātra cālyate .. * .. tamakasyaiva pittānubandhajanitajvarādiyogena pratamakasaṃjñāmāha .
     jvaramūrchāparītasya vidyāt pratamakaṃ tu tat .
     udāvartarujo'jīrṇaklinnakāyanirodhataḥ ..
     tamasā vardhate'tyarthaṃ śītaiścāśu praśāmyati .
     majjatastamasī cāsya vidyāt pratamakaṃ tu tat ..
kṣudraśvāsamāha .
     rūkṣāyāsodbhavaḥ koṣṭhe kṣudro vāta udīrayan .
     kṣuśvadrāmena so'tyarthaṃ duḥkhenāṅgapravādhakaḥ ..
     hinasti na ca gātrāṇi na ca dukho yathetare .
     na ca bhojanapānānāṃ niruṇaddhyucitāṃ gatim ..
     nendrimāṇāṃ vyathāñcāpi kāñcidutpādayedrujam .
     sa sādhya ukto balinaḥ sarve vā vyaktalakṣaṇāḥ ..
kṣudraḥ alpanidānaliṅgaḥ . udīrayan ūrdhvaṃgacchan . duḥkhaḥ duḥkhapradaḥ . sarve mahāśvāsādayo'pi .. * .. śvāsānāṃ sādhyatvādikamāha .
     kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate .
     trayaḥ śvāsā na sidhyanti tamako durbalasya ca ..
     kāmaṃ prāṇaharā rogā bahavo na jvarādayaḥ .
     tathā yathā śvāsahikke harato jīvamāśu te ..
atha śvāsasya cikitsā .
     śvāsahikkāturaṃ prāyaḥ snigdhaiḥ svedairupācaret .
     yuktairlavaṇatailābhyāṃ tairasya grathitaḥ kaphaḥ ..
     śvāso vilayamāyāti mārutaścopaśāmyati .
     snigdhaṃ jñātvā tataścainaṃ bhojayecca rasodanam ..
     svarasaṃ śṛṅgaverasya mākṣikeṇa samanvitam .
     pāyayet śvāsakāsaghnaṃ pratiśyāyakaphāpaham ..
śṛṅgaveramārdrakam .
     prasthaṃ vibhītakānāṃ asthi vinā sādhayedajāmūtre .
     ayamavaleho līḍho madhusahitaḥ śvāsakāsaghnaḥ ..
     daśamūlī śaṭī rāsnā pippalī viśvapauṣkarau ..
     śṛṅgatāmalakībhārgīguḍūcīnāgarāgnibhiḥ ..
     yavāgūṃ vidhinā siddhāṃ kaṣāyaṃ vā pibennaraḥ .
     śvāsahṛdgrahapārśvārtihikkākāsapraśāntaye ..
tāmalakī bhūmyāmalakī .
     daśamūlasya vā kvāthaḥ pauṣkareṇāvacūrṇitaḥ .
     śvāsakāsapraśabhanaḥ pārśvaśūlavināśanaḥ ..
     rambhākundaśirīṣāṇāṃ kusumaṃ pippalīyutam .
     piṣṭvā taṇḍulatoyena pītvā śvāsamapohati ..
     śṛṅgīmahauṣadhakaṇāghanapuṣkarāṇāṃ cūrṇaṃ śaṭīmaricayośca sitāvimiśram .
     kvāthena pītamamṛtā vṛṣapañcamūlyā śvāsaṃ tryahena vinihanti hi ghorarūpam ..
     pañcamūlī tu sāmānyāt pitte yojyā kanīyasī mahatī mārute deyā saiva deyā kaphe'dhike ..
     kuṣmāṇḍakaśiphācūrṇaṃ pītaṃ koṣṇena vāriṇā .
     śīghraṃ śamayati śvāsaṃ kāsañcāpi sudāruṇam ..
     haridrāṃ maricaṃ drākṣāṃ kaṇāṃ rāsnāṃ śaṭīṃ guḍam .
     kaṭutailaṃ lihan hanyāt śvāsān prāṇaharānapi ..
     śataṃ saṃgṛhya bhārgyāstu daśamūlyāstathāparam .
     śataṃ harītakīnāñca pacettoye caturguṇe ..
     pādāvaśeṣe tasmiṃstu rase vastranipīḍite .
     āloḍya ca tulāṃ pūtāṃ guḍasya tvabhayāṃ tataḥ ..
     punaḥ pacettu mṛdvagnau yāvallehatvameti tat .
     śīte ca madhunastatra ṣaṭ phalāni vinikṣipet ..
     trikaṭu trisugandhaśca palamātraṃ pṛthak pṛthak .
     yavakṣāraṃ karṣayugmaṃ saṃcūrṇya prakṣipettataḥ ..
     bhakṣayedabhayāmekāṃ lehasyārdhaṃ pala tathā .
     śvāsaṃ sudāruṇaṃ hanti kāsaṃ pañcavidhaṃ tathā ..
     arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ kṣayaṃ tathā .
     svaravarṇaprado hyeṣa jaṭharāgneśca dīpanaḥ .
     nāmnā bhārgīguḍakhyāto bhiṣagbhiḥ sakalairmataḥ ..
iti bhārgīguḍaḥ ..
     raso gandho viṣañcāpi daṅkaṇañca manaḥ śilā .
     etāni karṣamātrāṇi maricaṃ cāṣṭakarṣakam ..
     kaṭutrayaṃ karṣayugbhaṃ pṛthagatra viniḥkṣipet .
     rasaḥ śvāsakuṭhāro'yaṃ sarvaśvāsanivāraṇaḥ ..
śvāsakuṭhāro rasaḥ . iti śvāsādhikāraḥ . iti bhāvaprakāśaḥ .. * .. anyacca .
     vibhītakasya vai cūrṇaṃ samadhu śvāmanāśanam .
     pippalītriphalācūrṇaṃ madhusaindhavasaṃyugam .
     sarvarogajvaraśvāsaśoṣapīnasahṛdbhavet ..
iti gāruḍe 189 adhyāyaḥ .. * .. tasya purāṇoktanidānaṃ yathā -- dhanvantariruvāca .
     athātaḥ śvāsarogasya nidānaṃ pravadāmyaham .
     kāsavṛddhyā bhavecchvāsaḥ pūrvo vā doṣakaupanaiḥ ..
     āmātisāravamathuviṣapāṇḍujvarairapi .
     rajodhūmānilairmarmaghātādapi himāmbunā ..
     kṣudrakastamakaśchinno mahānūrdhvañca pañcamaḥ .
     kaphoparuddhagamanaḥ pavano viśvamāsthitaḥ ..
     prāṇodakānnavāhīni duṣṭasrotāṃsi dūṣayan .
     uraḥsthaḥ kurute śvāsamāmāśayasamudbhavam .. * ..
     prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā .
     ānāhaḥ śaṅkhabhedaśca tatrāpāsīta bhojanaiḥ ..
     preritaḥ prerayan kṣudraṃ svayaṃ sasamalaṃ marut .
     pratilomaṃ śirā gacchet udīrya pavanaḥ kapham ..
     parigṛhya śirogrīvamūraḥpārśve ca pīḍayan .
     kāsaṃ ghurghurakaṃ mohamaruciṃ pīnasaṃ bhṛśam ..
     karoti tīvravegañca śvāsaṃ prāṇopatāpanam .
     prabhrāmyettasya vegena niṣṭhūtānte kṣaṇaṃ sukhī ..
     kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamicchati .
     ucchritākṣo lalāṭena svidyatā bhṛśamārtimān ..
     viśuṣkāsyo muhuḥ śvāsaḥ kāṃkṣatyuṣṇaṃ savepathum .
     mevāmbu śītaprāgvātaiḥ śleṣmalaiśca vivardhate ..
     sa yāpyastamakaḥ sādhyo narasya balino bhavet .
     jvaramūrchāyutaḥ śītaiḥ śāmyet pratamakastu saḥ ..
     kāsaśvasitavicchinnamarmacchedarujārditaḥ .
     sasvedamūrchaḥ sānāho vastidāhanirodhavān ..
     adhodṛṣṭiḥ plutākṣastu muhyanraktakalocanaḥ .
     śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ ..
     mahatāmahatā dīno nādena śvasiti kvathan .
     uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam ..
     pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ .
     akṣa samākṣipanbaddhamūtravarcā viśīrṇavāk ..
     śuṣpakaṇṭhā muhurmuhuḥ karṇaśaṅkhaśiro'bhiruk .
     yo dīrghamucchasityūrdhvaṃ na ca pratyāharatyadhaḥ ..
     śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ .
     ūrdhvadṛgvīkṣate bhrāntamakṣiṇī paritaḥ kṣipan ..
     marmasu cchidyamāneṣu paridevī niruddhavāk .
     ete siddheyuravyaktā vyaktāḥ prāṇaharā dhnuvam ..
iti gāruḍe śvāsaroganidānaṃ 154 adhyāyaḥ .. atha śvāsarogasya karmavipākaḥ .
     śvāsarogo mahānugro dehidehāvaghātakaḥ .
     karmaṇā yena bhavati tanme nigadataḥ śṛṇu .
     mahordhvacchinnatamakakṣudrābhedo'sya pañcadhā ..
     śvāsaḥ saṃjāyate nṝṇāṃ pṛthak karmānusāratā ..
     yastu yajñaṃ samāsādya paśuśvāsaṃ nirudhya ca hanti khādanti vātañca mahāśvāsena gṛhyate .. 1 ..
     paurāṇikakathāmadhye yastu vācānyathā bhavet .
     sa ūrdhvaśvāsamāsādya dunotyaharaharniśam .. 2 ..
     niṣiddhadānagrahaṇāt chinnaśvāsena gṛhyate . 3 .
     martyaḥ śāstrārthanirṇītavākyaṃ yo dūṣayatyapi ..
     pīḍyate tamakaśvāsaiḥ kṣudraiḥ pākasya vighnataḥ . 4 . 5 paratra karmato dehi narakeṣu vipacyate ..
     narakānte punarvyāghrayoniṃ śūkaravāyasīm .
     pṛthakkarmavaśādyoniṃ gatvā saṃprāpya tapyate ..
     mānuṣatvamanuprāpya pūrvoktenopagṛhyate .
     śrutvā tūgrantu kadanaṃ śvāṃsarogasamudbhavam .
     praṇamya bharataḥ śrīmān bhṛguṃ vācamuvācaha ..
     rājovāca .
     śvāsakarmakṣayaṃ yena dānena niyamena ca .
     kṛtena mukto bhavati tanme vada prasādataḥ ..
     bhṛguruvāca .
     hāṭakīṃ kārayenmūrtiṃ bhaktyā varuṇavātayoḥ .
     tāmrapātropari sthāpya tatpātraṃ kalasopari .
     rājataṃ kārayet pāśaṃ dhvajañcaiva paladvayam .
     vāmadakṣiṇato mūrtiṃ sapāśāṃ gandhadīpakeḥ ..
     vāyordhvajasamāyuktāṃ gandhamālyapariṣkṛtām .
     varuṇasyāpasavye tu kuryādvāyoḥ prapūjanam ..
     na ca śvāsaṃ vinākāsastacchvāsaḥ kāsato'pi vā tasmāt pūjyāvimau samyak vāyurvaruṇa eva ca ..
     vāruṇaṃ kārayeddhomaṃ varuṇasye ti mantrataḥ .
     ghṛtakṣaudratilayavaiḥ sahasraṃ vā svaśaktitaḥ ..
     vāyostilayavaiḥ kāryaṃ manovāteti mantrataḥ .
     sādaraṃ brāhmaṇaṃ pūjya vastramālyākṣatādibhiḥ ..
     karmopaśamavākyena brāhmaṇāya nivedayet .
     sadakṣiṇāñca tanmūrtiṃ dattvā gāthāṃ paṭhennaraḥ .
     oṃ namaḥ pāśabhṛte tubhyaṃ dhvajātipataye namaḥ .
     jalādhipataye tubhyaṃ vāyo sarvajanapriya ..
     śucaye dīyate dānaṃ dhvajapāśau tu rājatau .
     śvāsakāsau hareyātāṃ prītau sarvajanapriyau ..
     pūrvajanmavipākotthau śvāsakāsau ca dāruṇam .
     sahiraṇyaṃ prayacchāmi mukto'haṃ tvatprasādataḥ ..
     sādaraṃ mādhavaṃ natvā digdevān bhāskaraṃ śivam .
     vastrāntaraṃ kṛtaṃ vipraṃ punarbhānumudīrayet ..
     ataḥ paraṃ prakurvīta yadā so'dbhutadurvahau .
     śvāsakāsau jvaravyādhī dānaṃ tasyopaśāntaye ..
     paśughatodbhave śvāse kuryādagnestu tapa ṇam .
     oṃ agne mūrdheti mantreṇa chāgaṃ dadyāt sadakṣiṇam kathāvighnodbhave roge kuryāt sārasvataṃ nṛpa .
     dadhipātraṃ sarajataṃ sarasvatyai nivedayet ..
     nipiddhadānagrahaṇe gīdānantu samācaret .
     icchāhāreṇa santarpya dvijañcāpi prajāpatim ..
     homenānena dānena mukto bhavati karmataḥ .
     mādaraṃ mādhavaṃ natvā santarpya dvijapuṅgavān ..
     snātvā kalasatoyena mukto bhavati mānuṣaḥ ..
iti bhṛgubharatoktaśvāsakāsakarmavipākaḥ .. api ca .
     piśuno narakasyānte jāyate śvāsakāsavān .
     ghṛtaṃ tena pradātavyaṃ sahasrapalasammitam ..
iti śātātapīyakarmavipākaḥ ..

śvāsakāsaḥ, puṃ, (śvāsayuktaḥ kāsaḥ .) śvāsayuktakāsarogaḥ . śvāsajanakakāsaḥ . yathā --
     kāsavṛddhyā bhavecchvāsaḥ pūrvo vā doṣakopanaiḥ . iti gāruḍe 154 adhyāyaḥ .. anyat śvāsaśabde draṣṭavyam ..

śvāsakuṭhāraḥ, puṃ, (śvāsasya kuṭhāra iva tannāśakatvāt .) śvāsarogasya auṣadhaviśeṣaḥ . yathā --
     raso gandho viṣañcāpi ṭaṅkaṇañca manaḥśilā .
     etāni karṣamātrāṇi maricañcāṣṭakarṣakam ..
     kaṭutrayaṃ karṣayugmaṃ pṛthagatra viniḥkṣipet .
     rasaḥ śvāsakuṭhāro'yaṃ sarvaśvāsanivāraṇaḥ ..
iti bhāvaprakāśaḥ ..

śvāsapraśvāsadhāraṇaṃ, klī, (śvāsapraśvāsayordhāraṇaṃ yatra .) prāṇāyāmaḥ . iti hemacandraḥ ..

śvāsahetiḥ, strī, (śvāsasya hetiriva .) nidrā . iti hemacandraḥ ..

śvāsāriḥ, puṃ, (śvāsasya ariḥ .) puṣkaramūlam . iti rājanirghaṇṭaḥ ..

śvāsī, [n] puṃ, (śvāsayatīti . śvasa + ṇic + ṇiniḥ .) vāyuḥ . iti śabdaratnāvalī .. (śvāso'syāstīti . iniḥ .) śvāsayukte, tri .. (yathā, suśrute . 1 . 29 . vāmācārā rudantaśca śvāsino vikṛtekṣaṇāḥ . yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ . vaidāṃ ya upasarpanti dūtāste cāpi garhitāḥ .. śvāsarogayukte ca tri . yathā, tatraiva . 6 . 51 .
     snehavastiṃ vinā kecidūrdhañcādhaśca śodhanam .
     mṛduprāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti hi ..


śvi, ṭu ai o ir gativṛddhyoḥ . iti kavikalpadrumaḥ .. bhvā°-para°-saka°-seṭ .) tālavyādiḥ . ṭu, śvayathuḥ . ai, śūyāt . o, śūnaḥ . ir, aśvata aśvayīt . iti durgādāsaḥ ..

śvita, ḷ ā ṅa śauklye . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) vakārayuktaḥ . ḷ, aśvitat . ā, śvititaṃ śvittam . ṅa, khatate prāsādaḥ . iti durgādāsaḥ ..

śvitraṃ, klī, (śvetate iti . śvita śauklye + sphāyitañcivañcīti . uṇā° 2 . 13 . iti rak .) śvetakuṣṭham . tatparyāyaḥ . kuṣṭham 2 . vatyamaraḥ .. śvetam 3 śvetram . iti taṭṭīkā .. (yathā, bhāgavate . 7 . 1 . 18 .
     śapatorasakṛdviṣṇuṃ yadbrahma paramavyayam .
     śvinaṃ na jātaṃ jihāyāṃ nāndhaṃ viviśatustamaḥ ..
) atha tvagṛṣṭisāmyāt kuṣṭhabhedatvaccātraiva śvitramāha .
     kuṣṭhaikasambhavaṃ śvitraṃ kilāsañcāruṇaṃ bhavet .
     nirdiṣṭamaparisrāvi tridhātūdbhavasaṃśrayam ..
kuṣṭhaikasambhavaṃ kuṣṭhona saha ekastulyaḥ sambhavo nidānaṃ yasya tat . śvitrasya bhedānāha . kilāsaṃ cāruṇaṃ bhavet . śvitrameva raktamāṃsāśrayāt kilāsamaruṇaṃ bhavet ityanvayaḥ . nanu kuṣṭhasya śvitrasya ko bhedaḥ ityata āha . nirdiṣṭamaparisrāvīti . śvitramaparisrāvi bhavati kuṣṭhantu srāvi athaca tridhātūdbhavasaṃśrayamiti trayo dhātavo vātapittakaphāstebhyaḥ pṛthagbhūtebhya udbhavo yasya tat . atha ca trayo dhātavo raktamāṃsamedāṃsi saṃśrayo'dhiṣṭhānaṃ yasya tat . kuṣṭhaṃ sānnipātikaṃ sarvadhātugatañca bhavati iti bhedaḥ .. doṣabhedena lakṣaṇabhedamāha .
     vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat .
     sadāhaṃ romavidhvaṃsi kaphācchetaṃ ghanaṃ guru ..
     sakaṇḍūkaṃ kramāt raktaṃ māṃsamedaḥ sa cādiśet .
     varṇenaivedamubhayaṃ kaṣṭaṃ taccottarottaram ..
aruṇamīṣallohitam . kamalapatravat ityanena madhye śvetabhante lohitaṃ bodhayati .
     ghanaṃ puṣṭaṃ kramādraktaṃ māṃsamedāsu cādiśet . tathā ca carakaḥ .
     aruṇaṃ raktage vāte tāmraṃ pitte palaṅgate .
     śvetaṃ śleṣmaṇi medaḥsthe śvitraṃ kuṣṭhaṃ paraṃ param ..
iti .. ubhayaṃ dvividhamapi śvitraṃ varṇena īdṛgeva . aruṇaṃ tāmraṃ śvetañca doṣabhedāt . dvividhaṃ doṣajaṃ vraṇajañca . tathā ca bhojaḥ .
     śvitrañca dvividhaṃ vidyāddoṣajaṃ braṇajaṃ tatheti .. śvitraṃ sādhyamasādhyamāha .
     aśuklaromāvahalamasaṃsṛṣṭaṃ mitho navam ..
     anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato'nyathā ..
avahalaṃ tanu . anyacca .
     guhyapāṇitalauṣṭeṣu jātamapyacirantanam .
     varjanīyaṃ viśeṣeṇa kilāsaṃ siddhimicchatā ..
muhya mehanaṃ bhagañca . talamatra pādatalam . suśrutenānte jātamiti sāmānyato nirdiṣṭatvāt .. * .. atha śvitrasya cikitsā .
     vibhītakatvaṅ malapūjaṭānāṃ kvāthena kṛtvā guḍasaṃyutena .
     avalgujaṃ bījamapākaroti śvitrāṇi kṛcchrāṇyapi puṇḍarīkam ..
malapūḥ kaṭuvarī . avalgujaḥ vākucī .. 1 ..
     kuḍavāvalgujabījaṃ haritālaṃ taccaturthāṃśam .
     manaḥśilā tālakārdhā guñcāphalamagnimūlañca ..
     mūtreṇa gavāṃ piṣṭaṃ savarṇatākārakaṃ śvitrasyā . 2 .

     śvitrakuṣṭhaṃ vrajatyastaṃ pakṣārdhenādhikena vā .
     girikarṇyāḥ sitāyāśca mūlena parilepitam ..
girikarṇī nīlāparājitā . dhanvantarauti loke .. 3 ..
     kāthaḥ savākucīcūrṇaṃ dhātrīkhadirasārayoḥ .
     śaṅkhendukundadhavalaṃ śvitraṃ saṃsevito hanti .. 4 ..
     mathitena pibeccūrṇaṃ kākodumbaravalgurjam .
     tailāktaṃ gharmasevī syāttakrāśī śvitrahṛdbhavet ..
mathitaṃ nirjalaṃ viloḍitaṃ dadhi . takraṃ caturthāṃśa jalayuktaṃ vastraputaṃ dadhi .. 5 ..
     khadirasya palānyaṣṭau somarājyāḥ paladvayam .
     triphalā picumardaśca dārudārvyatha parpaṭaḥ ..
     pṛthak phalān samuddhṛtya siṃhikāyāḥ paladvayam jalāḍhakadvaye sādhyaṃ yāvat pādāvaśeṣitam ..
     kvāthyamānañca mṛdvagnau ghṛtaprasthaṃ vipācayet .
     catuḥpalaṃ somarājyāḥ khadirasya palaṃ tathā ..
     paṭolamūlatriphalātrāyamāṇā durālabhā .
     kaṣārdhaṃ kaṭukañcāpi kārṣikān sūkṣmapevitān ..
     paladvayaṃ kauṣikasya śuddhasyātra pradāpayeta .
     siddhaṃ sarpiridaṃ śvitraṃ hanyādambha ivānalam ..
     aṣṭādaśānāṃ kuṣṭhānāṃ paramaṃ vai tathauṣadham .
     somarājīghṛtaṃ nāma nirmitaṃ brahmaṇā purā ..
     lokānāmupakārāya śvitrakuṣṭhādirogiṇām ..
iti somarājīghṛtam .. 6 .. mahauṣadhaṃ mahāmedāṃ nimbapatrāṇi sarṣapāḥ . manaḥśilā ca sindūraṃ padmavāriṇyavalgujam .. haridre haritālañca triphalā pītagandhakān . etāni samabhāgāni viṣārdhāṃśāni yojayet .. sarpiṣaśca palānya ṣṭau devadārurasaṃ śubham . higuṇaṃ triguṇaṃ kṣīraṃ gomūtrañca caturguṇam .. tāmrapātre tu saṃsthāpya śanairmṛdvagninā pacet . caturbhāgāvaśeṣantu sakalkamavatārayet .. agnau kṣiptantu niḥśabdaṃ jalamuktaṃ vicakṣaṇaḥ . abhyaṅgapānayogāttadāśu sarvān gadān jayet aṣṭādaśānāṃ kuṣṭhānāṃ dadrūṇāṃ śvitriṇāṃ tathā duṣṭanāḍīṣu martyānāṃ srāviṇāṃ kīṭināṃ tathā . asṛksāvaparītā ye ye ca tyaktabhiṣakkriyāḥ sarvagrahaviyuktānāṃ śīrṇāṅgānāṃ viśeṣavaḥ .. sarvadhātugate kuṣṭhe patitabhrūśiroruham . ghargharāvyaktaghoṣāṇāṃ tathā sarvāṅgavātinām .. pāne'bhyaṅge tathā nasye vastikarmaṇi nityaśaḥ . saptarātraprayāgeṇa sarvakuṣṭhāni nāśayet .. dvisaptāhaprayogeṇa pūrṇacandranibhānanaḥ . jātakeśanakhaśmaśrurbhāti ṣoḍaśavarṣavat .. anaṅgasahitaṃ sākṣāt sarvāmayavināśanaḥ . etadghṛtaṃ mahāśreṣṭhaṃ bhārgaveṇāvatāritam .. manuṣyāṇāṃ hitārthāya sarvavyādhiharaṃ param . mahāmārtaṇḍakamidaṃ ghṛtaṃ sarvāmarārcitam .. 7 .. iti bhāvaprakāśaḥ .. api ca .
     dhātrīkhadirayoḥ kvāthaṃ pītvā ca jambusaṃyutam .
     śaṅkendudhavalaśvitraṃ hanti tūrṇaṃ na saṃśayaḥ ..
iti gāruḍe 175 adhyāyaḥ ..

śvitraghnī, strī, (śvita hantīti . hana + ṭak . ṅīṣ .) pītaparṇī . iti śabdacandrikā .. vichuṭī iti bhāṣā ..

[Page 5,181a]
śvitrī, [n] tri, (śvitramastyasyeti . śvitra + iniḥ .) śvitrarogayuktaḥ . yathā --
     śvitrī vastraṃśvā rasantu cīrī lavaṇahārakaḥ .. iti yājñavalkyaḥ . 3 . 215 ..

śvida, i ṅa śauklye . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) vakārayuktaḥ . i, śvindyate . ṅa, śvindate puṇḍarīkam . iti durgādāsaḥ ..

śvetaṃ, klī, (śvetate iti . śvita + ac .) rūpyam . ityamaraḥ ..

śvetaḥ, puṃ, (śvetate iti . śvita śauklye + pacādyac .) śuklavarṇaḥ . dvīpaviśeṣaḥ (yathā, mahābhārate . 12 . 335 . 8 .
     kṣīrodaveryottarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ ..) parvatabhedaḥ . iti medinī .. (sa tu jambudvīpaparvatānāmanyatamaḥ . yathā, mārkaṇḍeye . 54 . 9 .
     himavān hemakūṭaśca ṛṣabho merureva ca .
     nīlaḥ śvetastathā śṛṅgī saptāsmin varṣaparvatāḥ ..
śvetaparvatasya parimāṇādi yathā . uttarottare ṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavāniti trayo ramyakahiraṇmayakurūṇāṃ maryādāgirayaḥ prāgāyatāḥ ubhayataḥ kṣārodāvadhayo dvisahasrayojanapṛthava ekaikaśaḥ pūrvasmāt pūrvasmāduttarottaro daśāṃśādhikāṃśena dairghya eva hrasanti . evaṃ dakṣiṇenelāvṛtaṃ niṣadhā hemakūṭo himālaya iti prāgāyatnā yathā nolādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam . iti śrībhāgavate 5 skandhe 16 adhyāyaḥ .. * .. kapardakaḥ . iti hemacandraḥ .. śukragrahaḥ . śvetābhraḥ . iti śabdaratnāvalī .. śaṅkhaḥ . iti rājanirghaṇṭaḥ .. jīvakaḥ . iti jaṭādharaḥ .. śivāvatāraviśeṣaḥ . yathā --
     vedavyāsāvatārāṇi dvāpare kathitāni tu .
     mahādevāvatārāṇi kalau śṛṇuta suvratāḥ ..
     ādau kaliyuge śveto devadevo mahādyutiḥ .
     nāmnā hitāya viprāṇāmabhūdvaivasvate'ntare ..
     himavacchikhare rasye chagale parvatottame .
     tasya śiṣyāḥ śikhāyuktā babhūvuramitaprabhāḥ ..
     śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ .
     catvāraste mahātmāno vrāhmaṇā vedapāragāḥ ..
     subhāvo damanaścātha suhotraḥ kaṅkaṇastathā .
     lokākṣiratha yogīndro jaigīṣavyastu saptame ..
     aṣṭame dadhibāhuḥ syānnavame vṛṣabhaprabhuḥ .
     bhṛgustu daśame prāktastastādugraḥ paraḥ smṛtaḥ ..
     dvādaśe'triḥ samākhyāto bālī cātha trayodaśe .
     caturdaśe gautamastu vedaśīrprā tataḥ param ..
     gokaṇaścābhavattasmāt guhāvāsaḥ śikhaṇḍyatha .
     jaṭāmālyaṭṭahāsaśca dāruko lāṅgalo kramāt ..
     śva tastathāparaḥ śūlī tiṇḍī muṇḍī ca vai kramāt sāhaṣṇuḥ somaśarmā ca nakulīśo'ntime prabhuḥ ..
     vavasvate'ntare śambhoravatārāstriśūlinaḥ .
     aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ ..
iti kaurme 50 adhyāyaḥ .. * .. rājaviśeṣaḥ . yathā -- brahmovāca .
     śvetābhijanasampannaḥ satyavāganasūyakaḥ .
     tvayādhītaṃ hutaṃ dattaṃ guravaḥ paritoṣitāḥ ..
     na te dattaṃ dvijebhyo'nnaṃ kadāciddhi bubhukṣite .
     tasmāttovreha saṃjātā kṣudhā te nṛpasattama ..
     annadānādṛte puṃsāṃ na syāttṛptirmahītale .
     sarge vāpi tathā nātra annadānaṃ tato'dhikam ..
iti vahnipurāṇe annadānanāmādhyāyaḥ .. (nāgaviśeṣaḥ . yathā, bhāgavate . 5 . 24 . 31 .
     tato'dhastāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti ..)

śvetaḥ, tri, (śveto varṇo'syāstīti . śveta + arśa ādyacu .) śuklavarṇayuktaḥ . ityamaraḥ .. * .. (yathā, raghuḥ . 1 . 83 .
     lalāṭodayamābhugnaṃ pallavasnigdhapāṭalā .
     bibhratī śvetaromāṅkaṃ sandhyeva śaśinaṃ navam ..
) śvetavastūni yathā . atha śvetāni .
     sudhāṃśūccaiḥśravaḥ śambhukīrtijyotsnāśaradghanāḥ .
     prāsādasaudhatagaramandāradruhimādrayaḥ ..
     sūryendukāntakarpūrakarambhārajataṃ halī .
     hirmokabhasma hiṇḍīracandanaṃ karakā himam ..
     hārorṇanābhatantvasthi svargaṅgebharadābhrakam .
     śeṣāhiḥ śarkarā dugdhaṃ dadhi gaṅgā sudhājalam ..
     mṛṇālasikatā haṃsavakakairavacāmaram .
     rambhāgarbhapuṇḍarīkaketakośaṅkhanirjharāḥ ..
     lodhrasiṃhadhvajacchatracūrṇasūktikapardakāḥ .
     muktākusumanakṣatradantapuṇyośanoguṇāḥ ..
     kalāsakāsakārpāsahāsavāsavakuñjarāḥ .
     nāradaḥ pāradaḥ kundakhaṭikā sphāṭikādayaḥ ..
iti kavikalpalatāyāṃ dvitīye śleṣastavake varṇo nāma dvitīyaṃ kusumam ..

śvetakaṃ, klī, (śvatameva . svārthe kan .) rūpyam . iti rājanighaṇṭaḥ ..

śvetakaḥ, puṃ, (śveta eva . svārthe kan .) varāṭakaḥ . iti bhūriprayogaḥ .. (śvetaśabdārtho'pyatra .. śvetaguṇaviśiṣṭe, tri . yathā, bṛhatsaṃhitāyām . 81 . 19 .
     kṛṣṇaśvetakapotakatāmrāṇāmīṣadapi ca viṣamāṇābh ..)

śvetakaṇṭakārī, strī, (śvetā kaṇṭakārī .) śuklakaṇṭakārikā . śveta reṅganī iti hindībhāṣā . tatparyāyaḥ . sitakaṇṭakārikā 2 . śvetā 3 kṣetradūtī 4 lakṣmaṇā 5 sitasiṃhī 6 sitakṣudā 7 kṣudravārtākinī 8 sitā 9 siktā 10 kaṭuvārtākinī 11 kṣetrajā 12 kapaṭe śvarī 13 niḥsnehaphalā 14 vāmā 15 sitakaṇṭhā 16 mahīṣadhī 17 gardabhī 18 candrikā 19 cāndrī 20 candrapuṣpā 21 priyaṅkarī 22 nākulī 23 durlabhā 24 rāsnā 25 . arayā gaṇāḥ . rucyatvam . kaṭutvam . ḍaṣṇatvam . kaphavātanāśitvam . cakṣuṣyatvam . dīpanatvam . rasaniyāmakatvañca . iti rājanirghaṇṭaḥ .. * .. anyacca .
     śvetā kṣudrā candrahāsā lakṣmaṇā kṣetradūtikā .
     gardebhā candrabhā cāndrī candrapuṣpā priyaṅkarī ..
     kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ .
     rūkṣoṇā pācanī kāsaśvāsajvarakaphānilān .
     nihanti pīnasaṃ pārśvapīḍākṛmihṛdāmayān .
     tayoḥ palaṃ kaṭurasaṃ pāke ca kaṭukaṃ bhavet ..
     śukrasya recanaṃ bhedi tiktā pitāgnikṛllaghaḥ .
     hanyāt kaphamarutkaṇḍūkāsamedaḥkṛmijvarān ..
     tadvat proktā sitā kṣudrā viśeṣādgarbhakāriṇī ..
iti bhāvaprakāśaḥ ..

śvetakandā, strī, (śvetā kandā .) ativiṣā . iti rājanirghaṇṭaḥ ..

śvetakiṇihī, strī, (śvetā kiṇihī .) vṛkṣatiśeṣaḥ . tatparyāyaḥ . sitābhikaṭabhī 2 girikarṇikā 3 śirīṣapatrī 4 kālindī 5 śatapatrā 6 viṣaghnikā 7 mahāśvetā 8 mahāśauṇḍī 9 mahādikaṭabhī 10 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . gulmapiṣādhmānaśūladoṣanāśitvam . vātakaphajīrṇarogaśamanatvañca . śvetā ca tatra guṇayuktā . iti rājanirghaṇṭaḥ .. pustakāntare sitāmikaṭabhīsthāne sitālikaṭabhī . bhahādikaṭabhīsthāne mahālikaṭabhauti ca pāṭhaḥ ..

śvetakuñjaraḥ, puṃ, (śvetaḥ kuñjaraḥ .) airāvatahastī . iti śabdaratnāvalī .. śuklagajaśca ..

śvetakuśaḥ, puṃ, (śvotaḥ kuśaḥ .) tṛṇaviśeṣaḥ . tattparyāyaḥ . sitadarbhaḥ 2 hrasvakuśaḥ 3 pūtaḥ 4 yajñīyapatrakaḥ 5 vajrāḥ 3 brahmapavitraḥ 7 tīkṣṇaḥ 8 yajñabhūṣaṇaḥ 9 sūcīmukhaḥ 10 puṇyatṛṇaḥ 11 barhiḥ 12 pūtayaṇaḥ 12 . asya mūlaguṇāḥ . himatvam . rucyatvam . madhuratvam . pittarakta'dharataṣāśvāsakāmalādoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

śvetaketuḥ, puṃ, (śvetaḥ keturyasya .) buddhaḥ . iti trikāṇḍaśeṣaḥ .. ketugrahaviśeṣaḥ . yathā --
     ketavo hyatra dṛśyante vāruṇāstraya eva te .
     ūrmiketuḥ śvetaketurdhūmaketustṛtīyakaḥ ..
     śvetaketuryadā dṛśyet śvetāsthi kurute mahīm .
     tadā mānuṣamāṃsāni bhakṣayantīha mānuṣāḥ ..
     kṣudbhayārtaṃ jagat kṛtasvaṃ cakravadbhramate tadā ..
api ca .
     śvetaḥ śastrākulaṃ kuryātlohitastvagnijaṃ bhayam kṣudbhayaṃ pītakaḥ kuryāt kṛṣṇo rogamatholvaṇam .. anyacca .
     avantī puṣkarāraṇyaṃ yāvaddhanyāttathāparān .
     deśān kacit kṛcidrogadurbhikṣaiḥ paripīḍitān śvetākhyastu jaṭākārī śyāmo vyomatribhāgagaḥ .
     nivartate'pasavyena tribhāgīkurute prajāḥ ..
iti samayāmṛtam .. (muniviśeṣaḥ . yathā, mahābhārate . 1 . 5 . 3 . 7 .
     uddālakaḥ pramatakaḥ śvetaketuśca piṅgalaḥ .. sa tu uddālakamuneḥ puttraḥ . purā kila nāryaḥ prāyaśaḥ pūrvapatiṃ parityajya patyantaraṃ jagṛhuḥ . anena tu taddoṣamapākṛṣya samājamaryādā sthāpitā . yathā, mahābhārate . 1 . 122 . 9 -- 20
     bamūvoddālako nāma mahaṣiriti naḥ śrutam .
     śvetaketuritikhyātaḥ puttrastasyābhavanmuniḥ ..
     maryāteyaṃ kṛtā tena dharmyā vai śvetaketunā .
     kopātkamasapatrākṣi ! yadarthaṃ taṃ nibodha me ..
     śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ .
     jagrāhaṃ brāhmaṇaḥ pāṇau gacchāva iti cābravīt ..
     ṛṣiputtrastataḥ kopaṃ cakārāmarṣacoditaḥ .
     mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balādiva ..
     krūddhaṃ tantu pitā dṛṣṭvā śvetaketumuvāca ha .
     mā tāta kopa kārṣīstvameṣa dharmaḥ sanātanaḥ ..
     anāvṛtā hi sarveṣāṃ varṇānāmaṅganā bhuvi .
     yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ ..
     ṛṣiputtro'tha taṃ dharmaṃ śvetaketurna cakṣame .
     cakāra caiva maryādāmimāṃ strīpuṃsayorbhuvi ..
     mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu .
     tadāprabhṛti maryādā sthiteyamiti naḥ śrutam ..
     vyuccarantyāḥ patiṃ nāryā adyaprabhuti pātakam .
     bhrūṇahatyāsamaṃ ghoraṃ bhaviṣyatyasukhāvaham ..
     bhāyyāṃ tathā vyuccarataḥ kaumārabrahmacāriṇīm .
     patitratāmetadeva bhavitā pātakaṃ bhuvi ..
     patyā niyuktā yā caiva patnī puttrārthameva ca .
     na kariṣyati tasyāśca bhaviṣyati tadeva hi ..
     iti tena purā bhīru maryādā sthāpitā balāt uddālakasya puttreṇa dharmyā vai śvetaketunā ..
)

śvetakeśaḥ, puṃ, (śvetāḥ keśā yasmāt .) raktaśipruḥ . iti jaṭādharaḥ .. (śvetaḥ keśaḥ .) śuklakacaśca ..

śvetakolaḥ, puṃ, (śvetaḥ kolaḥ kroḍadeśo yasya .) śapharamatsyaḥ . iti trikāṇḍaśeṣaḥ ..

śvetakhadiraḥ, puṃ, (śvetaḥ khadiraḥ .) śuklakhadiraḥ . tatparyāyaḥ . kadaraḥ 2 śvetasāraḥ 3 kārmukaḥ 4 . kubjakaṇṭakaḥ 5 somasāraḥ 6 somavṛkṣaḥ 7 somavatkaḥ 8 pathidrumaḥ 9 . asya guṇāḥ . tiktatvam . kaṣāyatvam . kaṭutvam . uṣṇatvam . kaṇḍūtibhūtakuṣṭhakaphavātarvaṇanāśitvañca . iti rājanirghaṇṭaḥ .. pustakāntare kārmukasthāne kāmukaḥ kubjakaṇṭakasthāne kuṣṭhakaṇṭhakaḥ iti ca pāṭaḥ .. * .. anyacca .
     khadiraḥ śvetasāro'nyaḥ kadaraḥ somavalkalaḥ .
     kadaro viśado'vraṇyo mukharogakaphāsrajit ..
iti bhāvaprakāśaḥ ..

[Page 5,182b]
śvetagajaḥ, puṃ, (śvetaḥ śuklo gajaḥ .) indrahastī . iti hebhacandraḥ .. śuklavarṇahastī ca ..

śvetagarut, puṃ, (śvetaḥ garut pakṣo yasya .) haṃsaḥ . ityamaraḥ . 2 . 5 . 23 ..

śvetaguñjā, strī, (śvetā guñjā .) śuklaguñjā . sādā kuṃca iti bhāṣā . tatparyāyaḥ . śvetakāmbojī 2 bhṛṇṭikā 3 kākādanī 4 kākapīluḥ 5 cakraśalyā 6 cūḍālā 7 . asyā guṇāḥ . tīkṣṇatyam . uṣṇatvam . tasyā bījaṃ vāntikaram . tasyāḥ śiphā śūlaviṣanāśinī . tasyāḥ patraṃ vaśye śastam . iti rājanirghaṇṭaḥ .. api ca .
     śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā .
     raktā sā kākaciñcī syāt kākanantī ca raktikā ..
     kākādanī kākapīluḥ sā smṛtāṅgāravallarī .
     guñjādvayantu kaśyaṃ syāt vātapittajvarāpaham ..
     mukhaśoṣabhramaśvāsatṛṣṇāmadavināśanam .
     netrāmayaharaṃ vṛṣyaṃ balyaṃ kaṇḍūṃ vraṇaṃ haret .
     kṛmīndraluptakuṣṭhāni raktā ca dhavalāpi ca ..
iti bhāvaprakāśaḥ .. anyyacca .
     guñjā śikhaṇḍikā tāmrā raktikā kākaśāntikā .
     śvetānyā cakrikā cūḍā dumāṣā kākapīlukā ..
     yuñjā keśyā balakarā rucyā pittakaphāpahā .
     netrāmayaharā vṛṣyā hanti kaṇḍugrahavraṇān .
     kṛmīndraluptakuṣṭhāni tadvacchvetāpi śasyate ..
iti madanapālanirghaṇṭaḥ ..

śvetacandanaṃ, klī, (śvetaṃ candanam .) śuklacandanam . iti rājanirghaṇṭaḥ .. asya paryāyaguṇau candanaśabde draṣṭavyau ..

śvetacillī, strī, (śvetā cillī .) śākabhedaḥ . tatparyāyaḥ . vāstukī 2 supathyā 3 śvetacillikā 4 sitacillī 5 upacillī 6 jvaraghnī 7 kṣudravāstukī 8 . asyā guṇāḥ .
     śvetacillī sumadhurā kṣārā ca śiśirā ca sā .
     tridoṣaśamanī pathyā jvaradoṣavināśinī ..
iti rājanirghaṇṭaḥ ..

śvetacchadaḥ, puṃ, (śvetaḥ cchadoyasya .) haṃsaḥ . iti halāyudhaḥ .. gandhapatraḥ . iti śabdacandrikā .. bābui tulasī iti bhāṣā ..

śvetajīrakaḥ, puṃ, (śveto jīrakaḥ .) gaurajīrakaḥ . iti rājanirghaṇṭaḥ ..

śvetaṭaṅkakaṃ, klī, (śvetaṃ ṭaṅkakam .) śvetaṭaṅkaṇam . iti rājanirghaṇṭaḥ ..

śvetaṭaṅkaṇaṃ, klī, (śvetaṃ ṭaṅkaṇam .) kṣāraviśeṣaḥ . sādā sohāgā iti bhāṣā . tatparyāyaḥ . śvetaṭaṅkakam 2 lohi 3 sindhukaram 4 sibdhu 5 mālatītīrasambhavam 6 śivam 7 drāvakaram 8 rśāṃtakṣāram 9 ṭaṅkaṇam 10 . asya guṇāḥ . snigdhatvam . kaṭutvam . uṣṇatvam . kaphavātāmakṣayaśvāsaviśvakāsamalanāśitvañca . iti rāja nirghaṇṭaḥ ..

śvetadūrvā, strī, (śvetā dūrvā .) śukladūrvā . tatparyāyaḥ . golamī 2 sitākhyā 3 caṇḍā 4 bhadrā 5 bhārgavī 6 durmarā 7 gaurī 8 vighneśānakāntā 9 anantā 10 śvetā 11 divyā 13 śvetakāṇḍā 13 pracaṇḍā 14 sahasravoryā 15 sahasrakāṇḍā 16 sahasraparvā 17 suravallabhā 18 śubhā 19 suparvā 20 sitacchadā 21 svacchā 22 kacchāntaruhā 23 . asyā guṇāḥ . atiśiśiratvam . madhuratvam . vāntipittāmātisārakāsadāhatṛṣānāśitvam . rucyatvañca . iti rājanirghaṇṭaḥ ..

śvetadvipaḥ, puṃ, (śvetaḥ śuklo dvipaḥ .) indrahastī . iti trikāṇḍaśeṣaḥ .. śuklagajaśca ..

śvetadvīpaḥ, puṃ, klī, (śveto dvīpaḥ .) candradvīpaḥ . sa ca vaikuṇṭhākhyaviṣṇudhāma . yathā --
     śvetadvīpaṃ gatavati tvayi draṣṭuṃ tadīśvaram .
     tatra hāyamabhūt praśnastvaṃ māṃ yamanupṛcchasi ..
iti śrībhāgavate 10 skandhe 87 adhyāyaḥ .. api ca .
     ekadā brahmaṇo lokādāyāntaṃ nāradaṃ munim .
     paryaṭan rāvaṇo lokān dṛṣṭvā natvābravīdvacaḥ ..
     bhagavan ! brūhi me yuddhaṃ kutra santi mahābalāḥ .
     yoddhumicchāmi balibhistvaṃ jānāsi jagattrayam ..
     munirdhyātvā tu suciraṃ śvetadvīpanivāsinaḥ .
     mahābalā mahākāyāsta tra yāhi mahāmate ..
     viṣṇupūtāratā ye vai viṣṇunā nihatāśca ye .
     ta eva tatra saṃjātā ajeyāśca sūrāsuraiḥ ..
     śrutvā tadrāvaṇo vegānmantribhiḥ puṣpakeṇa tān .
     yāddhukāmaḥ samāgatya śvetadvīpasamīpataḥ ..
     tatprabhāhatatejaskaṃ puṣpakaṃ nācalattataḥ .
     tyaktvā vimānaṃ prayayau mantriṇaśca daśānanaḥ ..
     praviśanneva taddvīpaṃ dhṛto hastena yoṣitā .
     pṛṣṭaśca tvaṃ kutaḥ ko'si preṣitaḥ kena vā vada ..
     ityukto līlayā strībhirhasantībhiḥ punaḥ punaḥ ..
     kṛcchrāddhastādbinirmuktastāsāṃ strīṇāṃ daśānanaḥ ..
     āścaryamatula labdhvā cintayāmāsa durmatiḥ .
     viṣṇunā nihato yāmi vaikuṇṭhamiti niścitaḥ ..
     mayi viṣṇuryathā kupyettathā kāryaṃ karomyaham ..
     iti niścitya vaidehīṃ jahāra vipine'suraḥ ..
     jñātvaiva paramātmānaṃ sa jahārāvanīsutām ..
iti śrībrahmāṇḍapurāṇe śrīmadadhyātmarāmāyaṇe uttarakāṇḍe 4 adhyāyaḥ .. anyacca .
     śvetāṃ gaṅgāṃ naraḥ snātvā yaḥ paśyet śvetamādhavam .
     matsyākṣaṃ mādhavañcaiva śvetadvīpaṃ sa gacchati ..
iti tīrthacintāmaṇiḥ ..

śvetadhātuḥ, puṃ, (śveto dhātuḥ .) khaṭikā . iti rājanirghaṇṭaḥ .. śuklavarṇadhātudravyañca ..

[Page 5,183a]
śvetadhāmā, [n] puṃ, (śvetaṃ dhāma kiraṇaṃ yasya .) candraḥ . karpūraḥ . samudraphenaḥ . iti medinī ..

śvetanīlaḥ, puṃ, (śveto nīlaśca . varṇo varṇeneti samāsaḥ .) meghaḥ . iti śabdaratnāvalī .. śuklanīlavarṇaśca ..

śvetapatraḥ, puṃ, (śvetaṃ patraṃ pakṣo yasya .) hasaḥ . iti śvetapatrarathaśabdārthadarśanāt . śuklaparṇe, klī ..

śvetapatrarathaḥ, puṃ, śvetapatro haṃso ratho vāhanaṃ yasya . brahmā . iti śabdamālā ..

śvetapadmaṃ, klī, (śvetaṃ śuklaṃ padmam .) sitāmbhojam . tatparyāyaḥ . sitābjam 2 puṇḍarīkam 3 śvetavārijam 4 harinetram 5 śaratpadmam 6 śāradam 7 śambhuvallabham 8 . asya guṇāḥ . himatvam . tiktatvam . madhuratvam . pittadāhāsrabhramadoṣapipāsānāśitvañca . iti rājanirghaṇṭaḥ ..

śvetaparṇā, strī, (śvetāni parṇāni yasyāḥ .) vāriparṇo . iti ratnamālā .. pānā iti bhāṣā .. (bhadrāśvavarṣasya parvataviśeṣe, puṃ . yathā, mārkaṇḍeye . 59 . 4 .
     pūrveṇa yat sthitaṃ varṣaṃ bhadrāśvaṃ tannibodha me .
     śvetaparṇaśca nīlaśca śaivālaścācalottamaḥ .
     kaurañjaḥ paṇaśālāgraḥ pañcaite tu kulācalāḥ ..
) śvetaparṇāsaḥ, puṃ, (śvetaḥ parṇāsaḥ .) śvetatulasī . yathā --
     arjakaḥ śvetaparṇāso gandhapatraḥ kuṭherakaḥ .. iti ratnamālā ..

śvetapāṭalā, strī, (śvetā pāṭalā .) śuklapāṭalāvṛkṣaḥ . iti jaṭādharaḥ ..

śvetapiṅgaḥ, puṃ, (dehena śvetaḥ jaṭayā piṅgaśca . varṇo varṇeneti samāsaḥ .) siṃhaḥ . iti hemacandraḥ ..

śvetapiṅgalaḥ, puṃ, (śvetaḥ piṅgalaśca .) siṃhaḥ . iti trikāṇḍaśeṣaḥ .. śuklakapilavaṇayukte, tri .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 136 .
     mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ ..)

śvetapiṅgalakaḥ, puṃ, (śvetapiṅgala + svārthe kan .) siṃhaḥ . iti śabdamālā ..

śvetapiṇḍītakaḥ, puṃ, (śvetaḥ śuklaḥ piṇḍītakaḥ .) mahāpiṇḍītaruḥ . iti rājanirghaṇṭaḥ ..

śvetapuṣpaḥ, puṃ, (śvetāni puṣpāṇi yasya .) sindhuvāravṛkṣaḥ . iti jaṭādharaḥ rājanighaṇṭaśca .. (śvetaṃ puṣpam .) śuklakusume, klī . (yathā, suśrute . 1 . 11 .
     śvetapuṣpa-raktapuṣpa-sahasraṃ juhuyāt ..)

śvetapuṣpakaḥ, puṃ, (śvetāni puṣpāṇi yasya . kap .) karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ .. śuklapuṣpayukte, tri ..

śvetapuṣpā, strī, (śvetaṃ puṣpaṃ yasyāḥ .) ghoṣātakī . śvetaghoṣā iti bhāṣā . iti ratnamālā . nāgadantī . mṛgervāruḥ . iti rājanirghaṇṭhaḥ ..

[Page 5,183b]
śvetapuṣpikā, strī, (śvetaṃ puṣpaṃ yasyāḥ . tataḥ svārthe kan . ṭāpi ata itvam .) putradātrī . mahāśaṇapuṣpikā . iti rājanirghaṇṭaḥ ..

śvetaprasanakaḥ, puṃ, (śvetāni prasūnāni yasya . kap . vṛkṣaviśeṣaḥ . yathā --
     tiktaḥ śākataruḥ setuvṛkṣaḥ śvetaprasūnakaḥ . iti śabdamālā .. śuklapuṣpayukte, ti ..

śvetabṛhatī, strī, (śvetā bṛhatī .) śuklakṣudravārtākī . tatparyāyaḥ . śvetā 2 śvetamahoṭikā 3 śvetasiṃhī 4 śvetaphalā 5 śvetavārtākinī 6 . asyā guṇāḥ .
     vijñeyā śvetabṛhatī vātaśleṣmavināśinī .
     ruvyā vyañjanayogena nānānetrāmayāpahā ..
iti rājanirghaṇṭaḥ ..

śvetabhaṇḍā, strī, (śvetā bhaṇḍā .) śvetāparājitā . iti ratnamālā ..

śvetamandārakaḥ, puṃ, (śveto mandārakaḥ .) vṛkṣaviśeṣaḥ . śveta āka iti hindī bhāṣā .. tatparyāyaḥ . pṛthvīkuruvakaḥ 2 dīrghāyuṣyaḥ 3 sitālarkaḥ 4 dīrghālarkaḥ 5 sitāhvayaḥ 6 . iti rājanirghaṇṭaḥ ..

śvetamaricaṃ, klī, (śvetaṃ maricamiva .) śobhāñjanabījam . ityamaraḥ .. śuklamaricañca ..

śvetamālaḥ, puṃ, (śvetā śuklavarṇā mālā yasya .) meghaḥ . dhūmaḥ . iti viśvaḥ .. medinīśabdaratnāvalyoḥ khatamāla iti pāṭhaḥ ..

śvetaraktaḥ, puṃ, (śveto raktaśca .) pāṭalavarṇaḥ . ityamaraḥ .. yolāvī raṅ iti bhāṣā ..

śvetarañjanaṃ, klī, (śvetaṃ sitābhraṃ rañcayatīti . rañja + lyuḥ .) sīsakam . iti kecit ..

śvetarathaḥ, puṃ, (śveto ratho yasya .) śukragrahaḥ . iti śabdaratnāvalī .. śuklavarṇasyandanaśca ..

śvetarājī, strī, (śvetena varṇena rājate iti . rāja + ac . gaurāditvāt ṅīṣ .) caceṇḍā . iti rājanirghaṇṭaḥ ..

śvetarociḥ, [s] puṃ, (śvetaṃ rociryasya .) candraḥ . iti halāyudhaḥ .

śvetarohitaḥ, puṃ, (puṣpeṇa śvetaḥ phalena lohitaḥ lasya raḥ .) vṛkṣaviśeṣaḥ . śveta rohiḍa iti hindī bhāṣā . tatparyāyaḥ . sitapuṣpaḥ 2 sitāhvayaḥ 3 sitāṅgaḥ 4 śuklarohitaḥ 5 lakṣmīvān 6 janavallabhaḥ 7 . asya guṇāḥ . kaṭutvam . snigdhatvam . kaṣāyatvam . suśītalatvam . kṛmidoṣavraṇaplīharaktanetnāmayanāśitvañca . iti rājanirghaṇṭaḥ ..

śvetalodhraḥ, puṃ, (śveto lodhraḥ .) paṭṭīkālodhraḥ . iti rājanirghaṇṭaḥ ..

śvetavacā, strī, (śvetā vacā .) ativiṣā . śuklavacā . sādā vac iti bhāṣā . tatparyāyaḥ . medhyā 2 ṣaḍgranthā 3 dīrghapatrikā 4 tīkṣṇagandhā 5 haimavatī 6 maṅgalyā 7 . asyā guṇāḥ . atiguṇāṭhyatvam . matimedhāyuḥsamṛddhidatvam . kaphanāśitvañca . iti rājanirghaṇṭaḥ .. anyacca .
     pārasīkavacā śuklā proktā haimavatīti sā .
     haimavatyuditā tadvacchūlaṃ hanti viśeṣataḥ ..
tadvat vacāvat . iti bhāvaprakāśaḥ ..

śvetavalkalaḥ, puṃ, (śvetaṃ valkalaṃ yasya .) uḍumbaravṛkṣaḥ . iti jaṭādharaḥ .. śuklatvak ca ..

śvetavājī, [n] puṃ, (śveto vājī ghoṭako yasya .) candraḥ . iti hemacandraḥ .. arjanaḥ iti jaṭādharaḥ .. śuklaghoṭakaśca ..

śvetavāsāḥ [s] puṃ, śvetaṃ vāso yasya .) śuklavastradhārisannyāsī . iti halāyudhaḥ .. parihita śuklavasane, tri ..

śvetavāḥ, [h] puṃ, (śvetena vāhanena uhyate iti vaha + ṇviḥ .) indraḥ . iti mugdhabodhavyākaraṇam ..

śvetavāhaḥ, puṃ, (śvetaḥ śuklo vāho ghoṭako yasya .) arjunaḥ . indraḥ . iti kecit ..

śvetavāhanaḥ, puṃ, (śvetaṃ vāhanaṃ yasya .) candraḥ . arjyunaḥ . iti medinī .. (yathā, mahābhārate . 4 . 42 . 15 .
     śvetāḥ kāñcanasannāhā rathe yujyanti me hayāḥ .
     saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ ..
) makaraḥ . iti śabdaratnāvalī .. (rājādhidevasya puttraḥ . sa tu vidūrathasya pauttraḥ . yathā, harivaṃśe . 38 . 2 .
     rājādhidevaḥ śūraśca vidūrathasuto'bhavat .
     rājādhidevaputtrāstu jajñire vīryavattarāḥ .
     dattātidattau balinau pānaśvaḥ śvetavāhanaḥ ..
)

śvetavāhī, [n] puṃ, (śvetavāhaḥ śvetaghoṭako'syāstīti . iniḥ .) arjunaḥ . iti śabdaratnāvalī ..

śvetavuhnā, strī, (śvetā vuhnā .) vanatiktā . yathā -- śvetavuhnā kapītastu vanatiktā visarpiṇī . śaṅkhinī cākaciccā ca girijā dhūsaracchadā .. iti ratnamālā ..

śvetavṛkṣaḥ, puṃ, (śveto vṛkṣaḥ .) varuṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śuklataruśca ..

śvetaśarapuṅkhā, strī, (śvetā śarapuṅkhā .) kṣupaviśeṣaḥ . śveta śaraphoṃkā iti hindī bhāṣā . tatparyāyaḥ . sitaśāyakā 2 sitapuṅkhā 3 śvetapuṅkhā 4 śubhrapuṅkhā 5 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . kṛmivātarujāpahatvam . guṇāṭhyatvañca iti rājanirghaṇṭaḥ ..

śvetaśigruḥ, puṃ, (śvetaḥ śuklaḥ śigruḥ .) śukla śobhāñjanaḥ . sādā śajinā iti bhāṣā . tatparyāyaḥ . sutīkṣṇaḥ 2 mukhabhaṅgaḥ 3 sitāhvayaḥ 4 sumūlaḥ 5 śvetamaricaḥ 6 rocanaḥ 7 madhuśigrukaḥ 8 . asya guṇāḥ . kaṭutvam . tīkṣṇatvam . śophānilāṅgavyathāmukhajāḍyanāśitvam . rucyatvam . dīpanatvañca . iti rājanirghaṇṭaḥ ..
     śigruvalkalapatrāṇāṃ surasaḥ paramārtihṛt .
     cakṣuṣyaṃ śigrujaṃ vījaṃ tīkṣṇoṣṇaṃ viṣanāśanam .
     avṛṣyaṃ kaphavātaghna tannasyena śiro'rtinut ..
iti bhāvaprakāśaḥ ..

śvetaśiṃśapā, strī, (śvetā śiṃśapā .) śuklaśiṃśapāvṛkṣaḥ . tatparyāyaḥ . śvotapatrā 2 śvetacillikā 3 . asyā guṇāḥ . tiktatvam . śiśiratvam . pittadāhanāśitvañca . iti rājanirghaṇṭaḥ ..

śvetaśuṅgaḥ, puṃ, (śvetā śuṅgā yasya .) yavaḥ . iti jaṭādharaḥ .. śuklaśūṅgāyukte, tri ..

śvetaśūraṇaḥ, puṃ, (śvetaḥ śūraṇaḥ .) vanaśūraṇaḥ . iti rājatirghaṇṭaḥ ..

śvetasarpaḥ, puṃ, varuṇavṛkṣaḥ . iti jaṭādharaḥ .. (śvetaḥ sarpaḥ .) śuklavarṇāhiśca ..

śvetasāraḥ, puṃ, (śvetaḥ sāro yasya .) khadiraḥ . iti jaṭādharaḥ ..

śvetasurasā, strī, (śvetā surasā .) śuklaśephālikā . ityamaraḥ ..

śvetaspandā, strī, aparājitā . iti rājanirghaṇṭaḥ ..

śvetahayaḥ, puṃ, (śveto hayaḥ .) indrāśvaḥ . iti trikāṇḍaśeṣaḥ .. (śveto hayo yasya .) arjunaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 7 . 27 . 3 .
     tataḥ śvetahayaḥ kṛṣṇamabravīdajitañjayaḥ .
     eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate'cyuta ! ..
) indraḥ . śuklavarṇagho'kaśca ..

śvetahastī, [n] puṃ, (śveto hastī .) airāvataḥ . iti bhūriprayogaḥ .. śuklagajaśca ..

śvetā, strī, varāṭikā . kāṣṭhapāṭalā . śaṅkhinī . iti medinī .. ativiṣā . iti ratnamālā .. aparājitā . śvetabṛhatī . śvetakaṇṭakārī . pāṣāṇabhedī . śilāvalkalā . śvetadūrvā . vaṃśarocanā . sphaṭī . śarkarā . vṛkṣabhedaḥ . kenā iti kanne iti ca hindī bhāṣā . tatparyāyaḥ . churikāpatrī 2 parvamūlā 3 avipriyā 4 . asyā guṇāḥ . atimadhuratvam . śītalatvam . stanyadātṛtvam . rucikāritvañca . iti rājanirghaṇṭaḥ ..

śvetātrivṛt, strī, śuklatrivṛtā . sādā teuḍī iti bhāṣā . tatparyāyaḥ . tribhaṇḍī 2 trivṛtā 3 tripuṭā 4 sarvānubhūtī 5 saralā 6 niśottarā 7 recanī 8 . asyā guṇāḥ . recanatvam . svādutvam . uṣṇatvam . sasīrapittajvaraśleṣmapittaśothodaranāśitvam . rūkṣatvañca . iti bhāvaprakāśaḥ .

śvetāmliḥ, strī, kṣupaviśeṣaḥ . tatparyāyaḥ . amlikā 2 piṣṭoḍī 3 piṇḍikā 4 . asyā guṇāḥ . madhuratvam . vṛṣyatvam . pittanāśitvam . baladātṛtvañca . iti rājanirghaṇṭaḥ ..

śvetārkaḥ, puṃ, (śvetaḥ śuklavarṇaḥ arkaḥ .) śuklārkavṛkṣaḥ . sādā ākanda iti bhāṣā . tatparyāyaḥ . tapanaḥ 2 śvetaḥ 3 pratāpaḥ 4 sitārkakaḥ 5 śarkarāpuṣpaḥ 6 vṛttamallikā 7 . asya guṇāḥ . kaṭtvam . tiktatvam . uṣṇatvam . malaśodhanakārakatvam . mūtrakṛcchrāsraśophārtivraṇadoṣavināśanatvañca . iti rājanirghaṇṭaḥ ..

śvetāvaraḥ, puṃ, (śvetaṃ śuklavarṇamāvṛṇotīti . ā vṛ + ac .) sitāvaraśākaḥ . iti rājanirghaṇṭaḥ ..

śvetāhvā, strī, (śvetā āhvā yasyāḥ .) sitapāṭalā . iti rājanirghaṇṭaḥ ..

śvetekṣuḥ, puṃ, (śveta ikṣuḥ .) śuklavarṇekṣuḥ . sādā āk iti bhāṣā . tatparyāyaḥ . sitekṣuḥ 2 koṣṭhekṣuḥ 3 vaṃśapatrakaḥ 4 suveśaḥ 5 pāṇḍurekṣuḥ 6 . asya guṇāḥ . kaṭhinatvam . rucyatvam . gurutvam . kaphamūtrakāritvam . dīpanatvam . pittadāhanāśitvam . vipāke koṣṇalatvañca . iti rājanirghaṇṭaḥ ..

śvetodaraḥ, puṃ, (śvetaṃ udaraṃ yasya .) kuberaḥ . iti trikāṇḍaśeṣaḥ .. (darvīkarasarpāṇāmanyatamaḥ . yathā, suśrute kalpasthāne 4 adhyāye . śvetodaro mahāśirā alagardo āśīviṣa iti ..) śuklavarṇajaṭharaśca ..

śvetraṃ, klī, śvitram . ityamaraṭīkā .

śvetauhī, strī, (śvetavāha + ṅīṣ .) indrāṇī . iti mugdhabodhavyākaraṇam ..

śvovasīyasaṃ, klī, (vasuśabdaḥ praśastavācī tata īyasuni vasīyaḥ . śvaḥ śabda uttarapadārthapraśaṃsāmāśīrviṣayatāmāha . mayūravyaṃ sakāditvāt samāsaḥ . śvaso vasīyaḥśreyasaḥ . 5 . 4 . 80 iti ac .) kalyāṇam . yathā --
     śvaḥśreyasaṃ śubhaśive kalyāṇaṃ śvovasīyasaṃ śreyaḥ .
     kṣemaṃ bhāvukabhavikakuśalapraṅgalabhadramadraśastāni ..
iti hemacandraḥ .. tadvati, tri ..

ṣa

ṣa, mūddha nyaṣakāraḥ . sa tu ekapañcāśadvarṇāntargatasaptacatvāriṃśadvarṇaḥ . catustriṃśadvyañjanāntargataikatriṃśattamavyañjanañca . asyoccāraṇasthānaṃ mūrdhā . iti vyākaraṇam .. (yathā, śikṣāyām . 17 . syurmūrdhanyā ṛṭurasā dantyā lūtulasāḥ smṛtāḥ ..) tatparyāyaḥ .
     ṣaḥ śveto 1 vāsudevaśca 2 pītā 3 prājñā 4 vināyakaḥ 5 .
     parameṣṭhī 6 vāmabāhuḥ 7 śreṣṭho 8 garbhavimocanaḥ 9 ..
     lambodaro 10 yamaujeśaḥ 11 kāmadhuk 12 kāmadhūmakaḥ 13 .
     suśrīḥ 14 uśnā 15 vṛṣo 16 lajjā 17 marudbhakṣyaḥ 18 priyaḥ 19 śivaḥ 20 ..
     sūryātmā 21 jaṭharaḥ 22 koṣo 23 mattā 24 vakṣo 25 vidāriṇī 26 .
     kalakaṇṭho 27 madhyabhinnā 28 yuddhātmā 29 malapūḥ 30 śiraḥ 31 ..
iti tantram .. * .. api ca .
     ṣakāraḥ śveta ākhyāto mūrdhanyo vṛṣasaṃjñakaḥ .
     pittaṃ śiktiśca māyā ca mahāyoniḥ svabindumat ..
iti mantrābhidhānam .. asya svarūpaṃ yathā --
     ṣakāraṃ śṛṇu cārvaṅgi ! aṣṭakoṇamayaṃ sadā .
     raktacandrapratīkāśaṃ svayaṃ paramakuṇḍalī ..
     caturvargamayaṃ varṇaṃ sudhānirmitavigraham .
     pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā ..
     rajaḥsattvatamoyuktaṃ triśaktisahitaṃ sadā .
     tribindusahitaṃ varṇaṃ ātmāditattvasaṃyutam ..
     sarvadevamayaṃ varṇaṃ hṛdi bhāvaya pārvati ..
iti kāmadhenutantram .. asya lekhanaprakāro yathā --
     catuṣkoṇātmikā rekhā vāmadakṣiṇataḥ kramāt vahnīndraviṣṇavastāsu tiṣṭhanti kramataḥ sadā ..
     ūrdhvamātrā śaktirūpā mahālakṣmīsamā smṛtā .
     mātrā madhyagatā yā tu vāgdevī sā parā smṛtā ..
asya dhyānaṃ yathā -- caturbhujāṃ cakorākṣīṃ cārucandanacarcitām . śuklavarṇāṃ trinayanāṃ varadāñca śucismitām .. ratnālaṅkārabhūṣāṭhyāṃ śvetamālyopaśobhitām . devavṛndairabhivandyāṃ sevitāṃ mokṣakāṅkṣibhiḥ .. evaṃ dhyātvā ṣakārantu tanmantraṃ daśadhā japet .. iti ca varṇoddhāratantram .. (dhātvanubandhaviśeṣaḥ . yathā, kavikalpadrume .
     śiḥ kuṭādiḥ ṣaḥ kṛdaṅvān kṣo jakṣādī ra vaidikaḥ .. ākhyātikasyāṅo'prāptyarthaṃ kṛditi viśeṣaṇam . svamate tūbhayatra ṅa eva . ḍu ñau ṣa paca pāke . bhīṣicintīti pacā . iti taṭṭīkā ..)

ṣaḥ, puṃ, kacaḥ . iti medinī .. mānavaḥ . sarvaḥ . śreṣṭhaḥ . garbhavimocanaḥ . iti kaścidekākṣarakoṣaḥ ..

ṣaḥ, tri, vijñaḥ . śreṣṭhaḥ . iti medinī ..

ṣaga, ma e savṛtau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, siṣagayiṣati . e, asagīt . iti durgādāsaḥ ..

ṣagha, na hiṃse . iti kavikalpadrumaḥ .. (svā°-para°saka°-seṭ .) na, saghnoti . asīṣaghat . iti durgādāsaḥ ..

[Page 5,185a]
ṣaca, sambandhe . iti kavikalpadrumaḥ .. (bhvā°-para° saka°-seṭ .) sacati . iti durgādāsaḥ ..

ṣaca, ṅa secane . iti kavikalpadrumaḥ .. (bhvā°ātma°-maka°-seṭ .) ṅa, sacate jalaṃ meghaḥ . iti durgādāsaḥ ..

ṣaṭa, aṃśake . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) aṃśake avayave . saṭati paṭaḥ avayavī svādityarthaḥ . iti durgādāsaḥ ..

ṣaṭ, [ṣa] tri, saṃkhyāviśeṣaḥ . chaya iti bhāṣā . tadvācakāni yathā, . vajrakoṇaḥ 1 triśironetram 2 tarkaḥ 3 aṅgam 4 darśanam 5 cakravartī 6 kārtikeyamukham 7 guṇaḥ 8 rasaḥ 9 ṛtuḥ 10 jvarabāhuḥ 11 rūpam 12 . iti kavikalpalatā ..

ṣaṭkarma, [n] klī, (ṣaṭprakāraṃ karma .) ṣaṭprakāraśāntyādikarma . yathā, śāradāyām .
     athābhidhāsye tantre'smin samyak ṣaṭkarmalakṣaṇam .
     sarvatantrānusāreṇa prayogaḥ phalasiddhidaḥ ..
     śāntivaśyastambhanāni vidveṣoccāṭane tataḥ .
     māraṇāntāni śaṃsanti ṣaṭkarmāṇi manīṣiṇaḥ ..
     rogakṛtyā grahādīnāṃ nirāśaḥ śāntirīritā .
     vaśyaṃ janānāṃ sarveṣāṃ vidheyatvamudīritam ..
     pravṛttirodhaḥ sarveṣāṃ stambhanaṃ tadudāhṛtam .
     sniṃgdhānāṃ kleśajananaṃ mithovidveṣaṇaṃ matam ..
     uccāṭanaṃ svadeśāderbhraṃśanaṃ parikīrtitam .
     prāṇināṃ prāṇaharaṇaṃ māraṇaṃ tadudāhṛtam ..
     svadevatādikkālādon jñātvā karmāṇi sādhayet ratirvāṇī ramā jyeṣṭhā durgā kālī yathākramam .
     ṣaṭkarmadevatāḥ proktāḥ karmādau tāḥ prapūjayet ..
     īśacandrendranirṛtivāyvagnīnāndiśo matāḥ .
     sūryodayaṃ samārabhya ghaṭikādaśakaṃ kramāt ..
     ṛtavaḥ syurvasantādyāḥ ahorātraṃ dine dine .
     vasantagrīṣmavarṣākhyaśaraddhemantaśaiśirāḥ ..
yadvā --
     ardharātraṃ śaratkālo hemantaśca prabhātakaḥ .
     pūrvāhṇaśca vasantaḥ syāt madhyāhno grīṣma eva ca ..
     prāvṛḍarūpo'parāhṇaḥ syāt pradoṣaḥ śiśiraḥ smṛtaḥ ..
athavā --
     ūṣoyoge ca hemantaḥ prabhāte śiśirāgamaḥ .
     praharārdhe vasantaḥ syāt grīṣmo madhyandināgame .
     turyayāme ca varṣākhyaḥ śaradastaṃ gate ravau .. * ..
atha kālaniyamaḥ .
     hemantaḥ śāntike prokto vasanto vaśyakarmaṇi .
     śiśiraṃ stambhane prokto vidveṣe grīṣma eva ca .
     prāvṛḍuccāṭane jñeyā śaranmāraṇakarmaṇi .. * ..
atha tithiniyamaḥ . grañcamo ca dvitīyā ca tṛtīyā saptamī tathā . budhejyabārasaṃyuktā vijñeyā dveṣakarmaṇi .. kṛṣṇā caturdaśī tadvadaṣṭamī mandavārakāḥ . uccāṭane tithiḥ śastā pradoṣe ca viśeṣataḥ .. caturdaśyaṣṭamī kṛṣṇā amāvāsyā tathaiva ca . mandabhaumadinopetā śastā māraṇakarmaṇi .. budhacandradinopetā pañcamī daśamī tathā . paurṇamāsī tu vijñeyā tithiḥ stambhanakarmaṇi .. śubhagrahodaye kuryāt śubhāni ca śubhodaye . raudrakarmāṇi riktārke mṛtyuyoge ca māraṇam .. * japet pūrvamukho vaśye dakṣiṇañcābhicārake . paścime stammanaṃ vidyāt uttare śāntikaṃ bhavet .. ākarṣaṇamathāgneye nairṛte māraṇaṃ tathā . uccāṭanantu vāyavye aiśānyāṃ mokṣadāyakam .. * .. athābhicāre kāryā ca dakṣiṇāplavanā mahī . vasanaṃ lohitaṃ proktaṃ uṣṇīṣaṃ lohitaṃ smṛtam .. bhūṣaṇaṃ lauhadravyeṇa vāmena pūjanādikam . narasnāyuviśeṣeṇa māraṇe rajjurīritā mṛtasya yuddhaśūnyasya dantasya gardabhasya vā . kṛtvākṣamālāṃ japtavyaṃ śatrūṇāṃ vadhamicchatā .. bhagnebhadantamaṇibhirjapedākarṣakarmaṇi . sādhyakeśasūtraprotasturaṅgadaśadanodbhavaiḥ . akṣamālāṃ samālokya vidveṣoccāṭane japet .. * padmākṣaṃ svastikaṃ bhūyo vikaṭaṃ kukkuṭaṃ punaḥ . vajraṃ bhadrakamityāhurāsanāni manīṣiṇaḥ .. padmāsanantu saṃyojya jānūrvorantare karau . niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam .. anyāni vaktavyāni .. * ..
     ṣaṇmudrāḥ kramato jñeyāḥ padmapāśagadāhvayāḥ .
     muṣalāśanikhaṅgākhyāḥ śāntikādiṣu karmasu ..
     jalaṃ śāntividhau śastaṃ vaśye vahnirudīritaḥ .
     stambhane pṛthivī śastā vidveṣe vyoma kortitam ..
     uccāṭane smṛto vāyurbhūyo'gnirnmāraṇe smṛtaḥ .
     tattadbhūtodaye samyak tattanmaṇḍalasaṃyutam .
     tattat karma vidhātavyaṃ mantriṇā niścitātmanā .. * śītāṃśusalilakṣauṇīvyomavāyuhavirbhujām .
     varṇaḥ syurmantrabījāni ṣaṭkarmasu yathākramam ..
     granthanañca vidarbhaśca saṃpuṭo rodhanaṃ tathā .
     yogaḥ pallava ityete vinyāsyāḥ ṣaṭsu karmasu ..
     mantrārṇāntaritān kuryāt sādhyavarṇān yathāvridhi .
     granthataṃ tadvijānīyāt praśastaṃ śāntikarmaṇi ..
     mantrāṇadvayamadhyastaṃ sādhyānāmākṣaraṃ likhet ..
     vidarbha eṣa vijñeyo mantribhirvaśyakarmaṇi ..
     ādāyante ca mantraḥ syānnāmnāsau saṃpuṭaḥ smṛtaḥ .
     eṣa syāt stambhane śasta ityukto mantravedibhiḥ ..
     nāmna ādyantamadhyeṣu mantraḥ syādrodhanaṃ matam .
     vidveṣaṇavidhāneṣu praśastamidamīritam ..
     mantrasyānte bhavennāmayogaḥ proccāṭane mataḥ .
     ante nāmno bhavenmantraḥ pallavo māraṇe mataḥ ..
     sitaraktapotamiśrakṛṣṇadhūmrāḥ prakīrtitāḥ .
     varṇato mantrasaṃproktā devatāḥ ṣaṭsu karmasu .. * ..
     mantrāṇāṃ likhanadravyaṃ candanaṃ rocanaṃ niśā .
     gṛhadhūmacitāṅgārau māraṇe'ṣṭa viṣāṇi ca ..
     śyenāgnilolapittāni dhustūrakarasastataḥ .
     gṛhadhūmastrikaṭukaṃ viṣāṣṭakamitīritam ..
     devatākālamudrādīn samyak jñātvā vicakṣaṇaḥ .
     ṣaṭkarmāṇi prayuñjīta yathoktaphalasiddhaye .. * ..
     uccāṭane vaṣaṭ proktaṃ hūṃ phaḍantaśca māraṇe .
     stanbhane ca namaḥ proktaṃ svāhā śāntikapauṣṭike ..
     homatarpaṇayoḥ svāhā nyāsapūjanayornamaḥ .
     mantrānte yojayenmantrī japakāle yathāsthiti ..
asyārthaḥ etāni tattatkarmaṇi japakāle mantrānte yojayitvā mantraṃ japet . homādiṣu nāyaṃ niyamaḥ . homa iti kaścit tanna .
     agnikārye japet svāhā namaḥ sarvatra cārcane śāntipuṣṭivaśadveṣākarṣoccāṭanamāraṇe ..
     svāhā-svadhā-vaṣaṭ-hūñca vauṣaṭ phaṭ yojayet kramāt .
     vaśyākarṣaṇasantāpajvare svāhā prakīrtitā ..
     krodhopaśamane śāntau prītau yojyaṃ namo budhaiḥ .
     vauṣaṭ sammohanoddīpapuṣṭimṛtyuñjayeṣu ca ..
     hūṅkāraṃ prītināśe ca māraṇe cchedane tathā .
     uccāṭane ca vidveṣe vaṣaṭ paṅgukṛtau vaṣaṭ .
     mantroddīpanakāryeṣu lābhālābhe vaṣaṭ smṛtaḥ ..
iti viśeṣavacanāddhome nāyaṃ vidhiḥ .. * .. śāntikādau mantralikhanapatrādiniyamastatra eva
     śāntike rājataṃ tāmraṃ bhūrjapatrañca vaśyake .
     sarvakāryaiṣu sauvarṇaṃ krūre syāt pretakarpaṭam ..
     trigandhaṃ śāntike proktaṃ pañcagandhantu vaśyake .
     sarvakārye'ṣṭagandhaḥ syāt krūre cāṣṭaviṣāṇi ca śāntike lekhanī dūrvā vaśyādau śikhipucchikā ..
     hemrā sarvāṇi kāryāṇi krūre syāt kākapucchikā ..
     gṛheṣu śāntikarma syāt vaśyañca caṇḍikāgṛhe devālaye ca sarvāṇi śmaśāne krūrakarma ca .. * ..
atha bhūtānāmudayaḥ .
     daṇḍākārā gatirbhūmeḥ puṭayorubhayorapi .
     toyasya pāvakasyordhe gatistiryak nabhasvataḥ ..
     gatirvyomno bhavenmadhye mūtānāmudayaḥ smṛtaḥ .
     dharaṇerudaye kuryāt stambhanaṃ vaśyamātmavit ..
     śāntikaṃ pauṣṭikaṃ karma toyasya samaye vasoḥ .
     māraṇādīni maruto vipakṣoccāṭanādike .
     kṣveḍādināśane śastamudaye ca vihāyasaḥ .. * ..
atha bhūtānāṃ maṇḍalāni .
     vṛttaṃdivastat ṣaḍbindulāñchitaṃ mātariśvanaḥ trikoṇaṃ svastikopetaṃ vahnerardhendusaṃyutam ..
     ambhojasanbhaso bhūmeścaturasraṃ savajrakam .
     tattadbhūtasamābhāni maṇḍalāni vidurbudhāḥ ..
     varṇaiḥ sve rañjitānyāhuḥ svasvanāmāvṛtānyapi .
     svayaṃ viyat marut kṛṣṇo rakto'gniviṣadaṃ payaḥ ..
pīḍābhūtādiprayogānantaraṃ kulārṇave .
     ekalakṣaṃ japenmantraṃ dhyānanyāsasamanvitam .
     prayogadoṣaśāntyarthamātmarakṣārthakāraṇam na cet phalañca nāpnoti devatāśāpamāpnuyāt ..
yattu .
     na śastaṃ māraṇaṃ karma kuryāccedayutaṃ japet . tat prāyaścittaparam . iti tantrasāraḥ .. * .. yogāṅgaṣaṭprakārakriyā . tadyathā --
     dhautirvastistathā netirnaulikī trāṭakastathā .
     kapālabhātiścaitāni ṣaṭakarmāṇi samācaret ..
     antadhautirdantardhautihṛ ddhautirmalaśodhanam .
     dhautyaścaturvidhāḥ proktā ghaṭaṃ kurvanti nirmalam ..
     vātasāraṃ vārisāraṃ vahrisāraṃ bahiṣkṛtam .
     ghaṭasya nirmalārthāya antardhautiścaturvidhā .. * ..
prayogaḥ .
     kākacañcuvadāsyena pibedvāyuṃ śanaiḥ śanaiḥ .
     cālayedudaraṃ paścādvartmanā recayet śanaiḥ ..
     vātasāraṃ paraṃ gopyaṃ dehanirmalakārakam .
     sarvarogakṣayakaraṃ dehānalavivardhakam .. 1 ..
     ākaṇṭhaṃ purayedvāri vaktreṇa ca pibet śanaiḥ .
     cālayedudareṇaiva codarādrecayedadhaḥ ..
     vārisāraṃ paraṃ dhautaṃ dehanirmalakārakam .
     sādhayedyaḥ prayatnena devadehaṃ prapadyate .. 2 ..
     nābhigranthiṃ merupṛṣṭhaṃ śatavārañca kārayet .
     udarāmayajāṃ tyaktvā jaṭharāgniṃ vivardhayet .
     vahnisāramidaṃ dhautaṃ yogināṃ yogasiddhidam .. 3 ..
     kākīmudrāṃ sādhayitvā purayedudaraṃ marut .
     dhārayedardhayāmantu cālayedadhavartmanā ..
     idaṃ dhautaṃ paraṃ gopyaṃ na prakāśyaṃ kadācana .
     nābhimagnajale sthitvā śaktināḍīṃ visarjayet ..
     karābhyāṃ kṣālayennāḍīṃ yāvanmalavisarjanam .
     tāvat prakṣālya nāḍīñca udare veśayet punaḥ ..
     idaṃ prakṣālanaṃ gopyaṃ devānāmapi durlabham .
     kevalaṃ dhautimātreṇa devadeho bhavet dhruvam ..
     yāmārdhadhāraṇāt śaktiṃ yāvanna sādhayennaraḥ .
     vahiṣkṛtamahaddhautistāvannaiva na jāyate .. 4 ..
     dantamūlaṃ jihvāmūlaṃ randhre ca karṇayugbhayoḥ .
     kapālarandhraṃ pañcaite dantadhautirvidhīyate . .. * ..
prayogaḥ
     khādireṇa rasenātha mṛttikābhiśca śuddhibhiḥ .
     mārjayeddantamūlañca yāvat kilviṣamāharet ..
     dantamūlaṃ paraṃ dhautiryogināṃ yogasādhane .
     nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit ..
     dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ . 1 .
     athātaḥ saṃpravakṣyāmi jihvāśodhanakāraṇam ..
     jarāmaraṇarogādi nāśayet dīrghalambikā .
     tarjanī madhyamānāmā aṅgulitrayayogataḥ ..
     veśayedgalamadhye tu mārjayellambikāmalam .
     śanaiḥ śanairmārjayitvā kaphadoṣaṃ nivārayet ..
     mārjayennavanītena dohayecca punaḥ punaḥ .
     tadagraṃ lohayantreṇa gharṣayitvā punaḥ punaḥ ..
     nityaṃ kuryāt prayatnena raverudayake'stake .
     evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā .. 2 tarjanyaṅgulyakāgreṇa mārjayet karṇarandhrayoḥ .
     nityamabhyāsayogena nādāntaraprakāśanam .. 3 .. 4 ..
     vṛddhāṅguṣṭhena dakṣeṇa mārjayedbhālarandhrakam .
     evamabhyāsayogena kaphadoṣaṃ nivārayet ..
     nāḍīnirmalatāṃ yāti divyadṛṣṭiḥ prajāyate .
     nidrānte bhojanānte ca divānte ca dine dine .. 5 hṛddhautiṃ trividhāṃ kuryāt daṇḍavajjalavāsasā .
     rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍantathaiva ca ..
     hṛmadhye cālayitvā tu punaḥ pratyāharet śanaiḥ .
     kaphapittaṃ tathā kledaṃ recayedūrdhavartmanā .
     daṇḍadhautividhānena hṛdrogaṃ nāśayet dhruvam ..
hariddaṇḍaṃ vaṭajhuri .. 1 ..
     bhojanānte pibedvāri ākaṇṭhaṃ pūrṇitaṃ sudhīḥ .
     ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā tajjalaṃ vamayet punaḥ .
     nityamabhyāsayogo'yaṃ kaphapittaṃ nivārayet .. 2 caturaṅgulavistāraṃ sūkṣmavastraṃ śanairgraset .
     punaḥ pratyāharedetat procyate dhautakarmakam ..
     gulmajvaraplīhakuṣṭhaṃ kaphapittaṃ vinaśyati .
     ārogyaṃ balapuṣṭiśca bhavettasya dine dine .. 3 ..
     apānakrūratāṃ tāvanmalaṃ yāvanna śodhayet .
     tasmāt sarvaprayatnena malaśodhanamācaret ..
     pītamūlasya daṇḍena madhyamāṅgulināpi vā .
     yatnena kṣālayedguhyaṃ vāriṇā ca punaḥ punaḥ ..
     vārayet koṣṭhakāṭhinyamāmājīrṇaṃ nivārayet .
     kāraṇaṃ kāntipuṣṭyośca dīpanaṃ vahnimaṇḍalam .. * ..
     jalavastiḥ śuṣkavastirvastī ca dvividhau smṛtau .
     jalavastiṃ jale kuryāt śuṣkavastiṃ kṣitau sadā ..
     nābhimagnajale pāyuṃ nyastanālotkaṭāsanam .
     ākuñcanaṃ prakāśañca jalavastiṃ samācaret ..
     pramehañca gudāvartaṃ krūravāyuṃ nivārayet .
     bhavet svacchandadehaśca kāmadevasamo bhavet ..
nyastanālotkaṭāsanaṃ ūrudvaye hasta dattvā śāraṅgavadudaraṃ kuryādityarthaḥ . 1 .
     vastiṃ paścimatānena cālayitvā śanaiḥ śanaiḥ .
     aśvinīmudrayā pāyuṃ ākuñcayet prakāśayet ..
     evamabhyāsayogena koṣṭhadoṣo na vidyate .
     vivardhayet jāṭharāgniṃ āmavātaṃ vināśayet .. 2 vitastimānaṃ sūkṣmasūtraṃ nāśānāle praveśayet .
     mukhānnirmamayet paścāt procyate netikarmakam ..
     sādhanānnetikarmāpi khecarīsiddhimāpnuyāt .
     kaphadoṣā vinaśyanti divyadṛṣṭiśca jāyate .. * ..
     amandavege tundañca bhrāmayedubhapārśvayoḥ .
     sarvarogānnihantīha dehānalavivardhanam ..
iti naulikī .. * ..
     nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet .
     yāvadaśru nipatati trāṭakaṃ procyate budhaiḥ ..
     evamabhyāsayogena śāmbhavī jāyate dhruvam .
     na jāyate netrarogo divyadṛṣṭipradāyakam .. * ..
     sītkṛtya pītvā vaktreṇa nāsānālairvirecayet .
     vyutkrameṇa vyutkrameṇa sītkrameṇa viśeṣataḥ ..
     bhālabhātiṃ tridhā kuryāt kaphadoṣaṃ nivārayet ..
     īḍayā pūrayedvāyuṃ recayet piṅgalayā punaḥ .
     piṅgalayā pūrayitvā punaścandreṇa recayet ..
     pūrakaṃ recakaṃ kṛtvā vegena na tu dhārayet .
     evamabhyāsayogena kaphadoṣaṃ nivārayet .. * ..
     nāsābhyāṃ jalamākṛṣya vaktreṇa recayet punaḥ .
     pāyaṃ pāyaṃ prakurvaṃścet śleṣmadoṣaṃ nivārayet ..
     na jāyate vārddhakañca jvarī naiva prajāyate ..
iti gheraṇḍasaṃhitāyāṃ ṣaṭkarmaśodhanaṃ prathamo'dhyāyaḥ ..

ṣaṭkarmā, [n] puṃ, (ṣaṭ kammāṇi yajanādīni yasya . yāgādibhiryuto brāhmaṇaḥ . ityamaraḥ . tathā ca .
     ijyādhyayanadānāni yājanādhyāpane tathā .
     pratigrahaśca tairyuktaḥ ṣaṭkarmā vipra ucyate ..
ṣaṭ karmāṇyasya iti bahubrīhiḥ . iti bharataḥ .

ṣaṭkūṭā, strī, bhairavīviśeṣaḥ . yathā -- atha ṣaṭkūṭā bhairavī .
     ḍākinī rākinī bīje lākinī kākinīyugam .
     sākino hākinī bīje āhṛtya surasundari ..
     ādyamaikārasaṃyuktamanyadīkāramaṇḍitam .
     śakrasvarānvitaṃ devi tārtīyaṃ bījamālikhet .
     bindunādakalākrāntaṃ tritayaṃ śailasambhave ..
tṛtīyabījaṃ savisargaṃ ityapi kecit . tantrāntare .
     ūrau kṣmāmādanaṃ jīvaṃ śivamatra tridhā likhet arkeṇa māyāśakrābhyāṃ kramāttaṃ maṇḍitaṃ kuru ..
     bindunādānvitaṃ cādyadvayamantyaṃ visargavat .
     dhyānamasyāḥ pravakṣyāmi sarvabhūtanikṛntanam ..
     bālasūryaprabhāṃ devīṃ javākusumasannibhām .
     muṇḍamālāvalīramyāṃ bālasūryasamāṃśukām ..
     suvarṇakalasākārapīnonnatapayodharām .
     pāśāṅkuśau pustakañca tathā ca japamālikām ..
dadhatīmiti śeṣaḥ .
     dvirāvṛttyā ṣaḍaṅgāni vidhāya parameśvari .
     yantramasyā varārohe trikoṇaṃ tatpuṭaṃ likhet ..
     vahiraṣṭadalaṃ padmaṃ ravipatraṃ tato likhet .
     caturasraṃ caturdvāramevaṃ maṇḍalamālikhet ..
     ṣaḍaṅgāvaraṇaṃ devi ! pūjayet pūrvavacchive .
     ratyādi tritayaṃ devi trikoṇe paripūjayet ..
     ḍākinyādyāśca ṣaṭkoṇe vasupatre tataḥ param .
     brāhmyādi yugalaṃ paścādravipatre tataḥ param ..
     bālāyāḥ pīṭhaśaktīstu vāmādyāḥ pūjayet kramāt .
     caturasre lokapālān sāyudhān parameśvari .
     anenaiva vidhānena nityākhyāṃ bheravīṃ yajet ..
iti tantrasāraḥ ..

ṣaṭkoṇaṃ, klī, lagnāt ṣaṣṭhagṛham . tattu ripusthānam . yathā --
     pātālaṃ hibukaṃ caiva suhṛdambhaścaturthakam .
     tritrikoṇañca navamaṃ duścikyaṃ syāt tṛtīyakam ..
     dhīsthānaṃ pañcamaṃ jñeyaṃ yāmitraṃ saptamaṃ smṛtam .
     dyunaṃ dyunaṃ tathāstākhyaṃ ṣaṭkoṇaṃ ripumandiram ..
iti jyotistattvam .. * .. (ṣaṭ koṇā yasya .) vajram . iti rājanirghaṇṭaḥ .. ṣaḍasrantantrokto yantrabhedaḥ . yathā, gaṇeśayantram .
     vījaṃ ṣaṭkoṇamadhyaṃ sphu radanalapure tāragaṃ dikṣu lakṣmīḥ māyā kandarpabhūmistadanu rasapuṭeṣvālikhedbījaṣaṭkam . iti tantrasāraḥ ..

ṣaṭcakraṃ, klī, (ṣaṇṇāṃ cakrāṇāṃ samāhāraḥ .) śarīrasthapadmākāraṣaṭprakāracakram . yathā --
     saptapadmāni tatraiva santi lokā iva prabho .
     gude pṛthvīsamaṃ cakraṃ haridvarṇaṃ caturdalam ..
     liṅgetu ṣaḍdalaṃ cakraṃ svādhiṣṭhānamiti smṛtam .
     trilokavahninilayaṃ taptacāmīkaraprabham ..
     nābhau daśadalaṃ cakraṃ kuṇḍalinyā samanvitam .
     nīlāñjananibhaṃ brahmasthānaṃ pūrvakamandiram ..
     maṇipūrābhidhaṃ svacchaṃ jalasthānaṃ prakīrtitam .
     udyadādityasaṃkāśaṃ hṛdi cakramanāhatam ..
     kumbhakākhyaṃ dbādaśāraṃ vaiṣṇavaṃ vāyumandiram .
     kaṇṭhe viśuddhaśaraṇaṃ ṣoḍaśāraṃ purodayam ..
     śāmbhavīvaracakrākhyaṃ candrabinduvibhūṣitam .
     ṣaṣṭhamājñālayaṃ cakraṃ dvidalaṃ śvetamuttamam ..
     rādhācakraṃmiti khyātaṃ manaḥsthānaṃ prakīrtitam .
     sahasradalamekārṇaṃ paramātmaprakāśakam ..
     nityajñānamayaṃ satyaṃ sahasrādityasannibham .
     ṣaṭ cakrāṇīha bhedyāni naitadbhedyaṃ kathañcana ..
iti pādme svargakhaṇḍe 27 adhyāyaḥ .. * .. anyacca .
     tattvasvarūpamekaṃ tat ṣaṭcakraṃ pratilakṣayet .
     ṣaṭcakre'pi mahāmāyāṃ kṣaṇaṃ dhyātvā prayatnataḥ ..
     lambayenmūlamantreṇa ādiṣoḍaśacakrakam .
     ādiṣoḍaśacakrasthāṃ sādhakānandakāriṇīm ..
     cintayan sādhako devīṃ japakarma sabhārabhet .
     bhruvorupari nāḍīnāṃ trayāṇāṃ prānta ucyate .
     tatprāntaṃ tripathasthānaṃ ṣaṭkoṇaṃ caturaṅgulam ..
     raktavarṇantu yogajñairājñācakramitīritam ..
     kaṇṭhe trayāṇāṃ nāḍīnāṃ veṣṭanaṃ vidyate nṛṇām .
     suṣumneḍāpiṅgalānāṃ ṣaṭkoṇaṃ tat ṣaḍaṅgrulam ..
     tat ṣaṭcakramiti proktaṃ śuklaṃ kaṇṭhasya madhyagam .
     trayāṇāmatha nāḍīnāṃ hṛdaye caikatā bhavet ..
     tatsthānaṃ ṣoḍaśāsraṃ syāt saptāṅgulapramāṇataḥ .
     tat pītamuktaṃ yogajñairādiṣoḍaśacakrakam ..
     dhyānānāmatha mantrāṇāṃ cintanasya japasya ca .
     yasmādādyañca hṛdayaṃ tasmādādīti gadyate ..
iti kālikāpurāṇe 54 adhyāyaḥ .. * .. aparañca .
     mūlādhāre trikoṇākhye icchājñānakriyātmake madhye svayambhuliṅgantu koṭisūryasamaprabham ..
     tadūrdhe kāmabījantu ka-la-śāntīndūnādakam .
     tadūrdhe tu śikhākārā kuṇḍalī brahmavigrahā ..
     taddhāhye hemavarṇābhaṃ va-sa-varṇacaturdalam .
     drutahemasamaprakhyaṃ padmaṃ tatra vibhāvayet ..
     tadūrdhe'gnisamaprakhya ṣaḍdalaṃ hīrakaprabham .
     vādilāntaṣaḍarṇena yuktādhiṣṭhānasaṃjñakam ..
     mūlamādhāraṣaṭkānāṃ mūlādhāraṃ tato viduḥ ! svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato viduḥ ..
     tadūrdhve nābhideśe tu maṇipūraṃ mahatprabham .
     meghābhaṃ vidyudābhañca bahutejomayaṃ tataḥ .
     maṇivadbhinnaṃ tat padmaṃ maṇipūraṃ tathocyate ..
     daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam .
     śivenādhiṣṭhitaṃ padmaṃ viśvalokaikakāraṇam ..
     tadūrdhve'nāhataṃ padmamudyadādityasannibham .
     kādiṭhāntākṣarairarkapatraiśca samadhiṣṭhitam ..
     tanmadhye vāṇaliṅgantu sūryāyutasamaprabham .
     śabdabrahmamayaṃ śabdo'nāhatastatra dṛśyate ..
     tenāhatākhyaṃ padmaṃ tat munibhiḥ parikīrtyate .
     ānandasadanaṃ takṣu puruṣādhiṣṭhitaṃ param ..
     tadūrdhvantu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam .
     svaraiḥ ṣoḍaśakairyuktaṃ dhūmravarṇaṃ mahatprabham ..
     viśuddhiṃ tanute yasmāt jīvasya haṃsalokanāt .
     viśuddhaṃ padmamākhyātaṃ ākāśākhyaṃ mahat param ājñācakraṃ tadūrdhve tu ātmanādhiṣṭhitaṃ param .
     ājñāsaṃkramaṇaṃ tatra gurorājñeti kīrtitam ..
     kailāsākhyaṃ tadūrdhe tu bodhanīntu tadūrdhataḥ .
     evañca śivacakrāṇi proktāni tava suvrata ..
     sahasrārāmbujaṃ bindusthānaṃ tadūrdhvamīritam .
     ityetat kathitaṃ sarvaṃ yogamārgamanuttamam ..
iti tantrasāraḥ ..

ṣaṭcaraṇaḥ, puṃ, (ṣaṭ caraṇā yasya .) bhramaraḥ . iti halāyudhaḥ .. (yathā, āryāsaptaśatyām . 587 .
     ṣaṭcaraṇakīṭajuṣṭaṃ parāgaghuṇapūrṇamāyudhaṃ tyaktvā .
     tvāṃ muṣṭimeyamadhyāmadhunā śaktiṃ smaro vahati ..
) yūkā . iti rājanirghaṇṭaḥ .. ṣaṭpādaśca ..

ṣaṭṭaḥ, ka niketane . hiṃse . dāne . bale . iti kavikalpadrumaḥ .. (curā°-para° vāse bale ca aka°-hiṃse dāne ca saka°-seṭ .) mūrdhanyādiṣṭadvayāntaḥ . ka, ṣaṭṭayati lokaḥ . nivasati hanti balī syāt dadāti vā ityarthaḥ . iti durgādāsaḥ ..

ṣaṭtilī, [n] tri, (udvartanādibhadena ṣaṭprakārāstilāḥ santyasyeti . ṣaṭtila + iniḥ .) janmatithyādau tilakaraṇakaṣaṭkarmakārī . yathā --
     tilodvarto tilasnāyī tilahomī tilapradaḥ .
     tilabhuk tilavāpī ca ṣaṭtilī nāvasīdati ..
iti tithyāditattvam ..

ṣaṭtriṃśat, strī, (ṣaḍadhikā triśat . madhyapadalopi samāsaḥ .) saṃkhyāviśeṣaḥ . chatriśa iti bhāṣā . yathā, āhnikacintāmaṇau .
     āsanābhyañjane tadvadudbartanavirūkṣaṇe .
     sanmārjanaṃ sarpirādisnapanāvāhane tathā ..
     pādyārghyācamanīyañca snānīyamadhuparkakau .
     punarācamanīyañca vastrayajñopavītake ..
     alaṅkāro gandhapuṣpadhūpadīpau tathaiva ca .
     tāmbūlādikanaivedyaṃ puṣpamālāṃ tathaiva ca ..
     anulepaśca śayyā ca cāmaravyajanaṃ tathā .
     ādarśadarśanañcaiva namaskāro'tha nartanam ..
     gotavādye ca dānāni stutihomapradakṣiṇam .
     dantakāṣṭhapradānañca tato devavisarjanam ..
     upacārā ime jñeyāḥ ṣaṭtriṃśat surapūjane ..
ityekādaśītattvam ..

ṣaṭtriṃśanmataṃ klī, (ṣaṭtriṃ śatastatsaṃkhyakadharmaśāstrakāriṇāṃ munīnāṃ matam .) ṣaḍadhikatriṃśatsaṅkhyakadharmaśāstraprayojakamunīnāmabhiprāyaḥ . yathā . tathā ca ṣaṭtriṃśanmatam . iti tithi svarūpakathane tithyāditattvam . teṣāṃ nāmāni yathā --
     manurviṣṇuryamo dakṣaḥ aṅgiro'tribṛhaspatī .
     āpastambaścośanā ca kātyāyanaparāśarau ..
     vaśiṣṭhavyāsasaṃvartā hārītagotamāvapi .
     pracetāḥ śaṅkhalikhitau yājñavalkyaśca kāśyapaḥ ..
     śātātapo lomaśaśca jamadagniḥ prajāpatiḥ .
     viśvāmitrapaiṭhīnasī baudhāyanapitāmahau ..
     chāgaleyaśca jāvālo marīciścyavano bhṛguḥ .
     ṛṣyaśṛṅgo nāradaśca ṣaṭtriṃśat smṛtikārakāḥ ..
     eteṣāntu mataṃ yattu ṣaṭtriṃśanmatamucyate ..
iti śaṅkhalikhitau ..

ṣaṭpadaḥ puṃ, (ṣaṭ padāni yasya .) bhramaraḥ . ityamaraḥ .. (yathā, raghuḥ . 6 . 69 .
     na hi praphullaṃ sahakārametya vṛkṣāntaraṃ kāṅkṣati ṣaṭpadālī ..) tacchakunāni yathā --
     ye ṣaṭpadādyāḥ śakunāni teṣāmāścaryarūpāṇi nirūpayāmaḥ .
     śrayeta vāmo yadi mañju guñjan paśyeta vā vāmadiśaṃ prasarpan .
     āsvādayedvā kusumaṃ praśastaṃ bhṛṅgastadā syāt sumahān pramodaḥ .
     atrāpare santi ca ṣaṭpadā ye yātrāsu te vāmagatāḥ praśastāḥ ..
iti vasantarājaśākune ṣaṭpadādayaḥ 15 vargaḥ .. * yūkā . iti rājanirghaṇṭaḥ .. ṣaṭcaraṇe, tri .. (ṣaṭpadaviśeṣṭe ca tri . yathā, mahābhārate . 14 . 5 . 16 .
     purañca te suguptaṃ syāt dṛḍhaprākāratoraṇam .
     adṛāṭṭālakasaṃvādhaṃ ṣaṭpadaṃ sarvatodiśam ..
)

ṣaṭpadapriyaḥ, puṃ, (ṣaṭpadānāṃ bhramarāṇāṃ priyaḥ .) nāgakeśaravṛkṣaḥ . iti śabdamālā ..

ṣaṭpadātithiḥ, puṃ, (ṣaṭpadaḥ atithiriva yatra . āmravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

ṣaṭpadānandavardhanaḥ, puṃ, (ṣaṭpadānāmānandaṃ vardhayatīti . vṛdha + lyuḥ .) kiṃkirātavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

ṣaṭpadī, strī, (ṣaṭpadāni yasyāḥ . ṅīṣ .) yūkā . iti hemacandraḥ .. bhramarapatnī ca ..

[Page 5,188a]
ṣaṭprajñaḥ, puṃ, (ṣaṭsu raseṣu prajñā yasya .) kāmukaḥ . yathā --
     ṣiḍgau vyalīkaḥ ṣaṭpajñaḥ kāmakelirvidūṣakaḥ pīṭhakeliḥ pīṭhamardo bhavilaśchiduro viṭaḥ .. iti trikāṇḍaśeṣaḥ .. (ṣaṭsu dharmādiṣu prajñā yasya .) dharmādiśāstravijñaḥ . yathā --
     dharmārthakāmamokṣeṣu lokatattvārthayorapi .
     ṣaṭsu prajñāsti yasyoccaiḥ sa ṣaṭprajña iti smṛtaḥ ..
iti ca trikāṇḍaśeṣaḥ ..

ṣaḍakṣīṇaḥ, puṃ, (ṣaṭsu raseṣu akṣīṇaḥ .) matsyaḥ . iti kecit ..

ṣaḍaṅgaṃ, klī, (ṣaṇāṃ aṅgānāṃ samāhāraḥ . śarīrasya ṣaḍavayavam . yathā --
     jaṅghe bāhū śiro madhyaṃ ṣaḍaṅgamidamucyate .. iti śabdacandrikā .. vedāṅgaṣaṭśāstrāṇi . yathā --
     śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣaṃ tathā chandaśceti ṣaḍaṅgāni vedānāṃ vaidikā viduḥ .. iti śabdaratnāvalī .. * .. api ca . aṅgānyāha śikṣāpadyam .
     chandaḥpādau tu vedasya hastau kalpo'tha kathyate .
     jyotiṣāmayanaṃ netraṃ niruktaṃ śrotramucyate ..
     śikṣāghrāṇantu vedasya mukhaṃ vyākaraṇaṃ smṛtam .
     tasmāt sāṅgamadhītyaiva brahlaloke mahīyate ..
iti tithyāditattvam .. * .. ādyaśrāddhīyadānāṅgapīṭhādikam . iti lokaprasiddham .. * .. ṣaṭprakāragavyaviśeṣaḥ . yathā -- gomūtraṃ gomayaṃ kṣīraṃ sarpirdadhi ca rocanā . ṣaḍaṅgametanmāṅgalyaṃ pavitraṃ sarvadā gavām .. iti smṛtiḥ .. * .. hṛdayādiṣaḍavayavam . tatpramāṇaṃ nyāsaśabde draṣṭavyam ..

ṣaḍaṅgaḥ, puṃ, (ṣaṭ aṅgāni yasya .) kṣudragokṣurakaḥ . iti rājanirghaṇṭaḥ .. (vedaḥ . yathā --
     śikṣākalpo vyākaraṇaṃ niruktaṃ chandasāñcayaḥ .
     jyotiṣāmayanañcaiva ṣaḍaṅgo veda ucyate ..
)

ṣaḍaṅgajit, puṃ, (ṣaḍaṅgaṃ jitavāniti . ji + kvip . viṣṇuḥ . iti śabdamālā .. ṣaḍaṅgajetari, tri ..

ṣaḍabhijñaḥ, puṃ, (ṣaṭṣu dharmārthakāmamokṣalokatattvārtheṣu abhijñā yasya . buddhaḥ .. ityamaraḥ ..

ṣaḍaśītiḥ, strī, ravisaṃkrāntiviśeṣaḥ . sā tu mithunakanyādhanurmīnarāśiṣu bhavati . yathā, bhaviṣyamātsyajyotiṣeṣu .
     mṛgakarkaṭasaṃkrāntī dve tūdagdakṣiṇāyane .
     viṣuvatī tulāmeṣe golamadhye tathāparāḥ ..
     dhanurmithunakanyāsu mīne ca ṣaḍaśītayaḥ .
     vṛṣavṛścikakumbheṣu siṃhe viṣṇupadī smṛtā ..
iti tithyāditattvam .. asyāḥ puṇyakālaḥ saṃkrāntiśabde draṣṭavyaḥ .. * .. ṣaḍadhikāśītisaṃkhyā . ityaṅkaśāstram .. cheyāśī iti bhāṣā ..

[Page 5,188b]
ṣaḍaśīticakraṃ, klī, (ṣaḍaśīteścakram .) mithuna kanyādhanurmīnarāśistharaveḥ śubhāśubhaphalajñānārthaṃ nakṣatrāṅganarākāracakram . yathā --
     mukhe caikaṃ kare vedāḥ pādayugme dvayaṃ dvayam .
     kroḍe vāṇastathā vedāḥ kare savyetare'pi ca ..
     dvayaṃ dvayaṃ tathā netre mastake tritayaṃ tathā .
     dvayañcaiya tathā guhye ṣaḍaśītyāṃ svabhe sthite ..
     mukhe duḥkhaṃ kare lābhaḥ pādayorbhramaṇaṃ hṛdi .
     kāntā syādbandhanaṃ vāme haste syāt svīyabhe nṛṇām ..
     sammānaṃ netrayoścaiva apamānañca mastake .
     guhye caiva bhavenmṛtyuḥ ṣaḍaśītiphalaśrutiḥ ..
iti jyotistattvam ..

ṣaḍaṣṭakaṃ, klī, yogaviśeṣaḥ . sa tu varakanyayoḥ svasvarāśyapekṣayā parasparaṣaṣṭhāṣṭamarāśisambandhaḥ sa ca mitrāribhedena dvividhaḥ . tatra mitraṣaḍaṣṭakaṃ yathā . śrīpatiratnamālāyām .
     makarasametaṃ mithunaṃ kanyākalasau mṛgendramīnau ca .
     vṛṣabhatule alimeṣau karkaṣṭadhanuṣī ca mitravidhau ..
ṣaḍaṣṭakāviti śeṣaḥ .. * .. ariṣaḍaṣṭakamāha .
     makaraḥ karikularipunā kanyā meṣeṇa maha jhaṣastulayā .
     karkighaṭau vṛṣadhanuṣī vṛścikamithune cārividhau ..
     yadi kanyāṣṭame bhartā bhartuḥ ṣaṣṭhe ca kanyakā .
     ṣaḍaṣṭakaṃ vijānīyāt varjitaṃ tridraśairapi .. *
ṣaḍaṣṭakādau tārāniyamamāha . bhīmaparākramaḥ .
     sīhṛdye hyubhayordvayorapi tayoraikādhipatye'pivā tārāṣaṭ ca sumitramitrajananakṣemārthasampadyadi ṣaṭkāṣṭe nava pañcake vyathadhane yoge ca yuṃyoṣitoḥ prītthāyuḥsukhavṛddhipuṣṭijanakaḥ kāryo vivāhastadā .. gargaḥ .
     maraṇaṃ tāravirodhe graharipubhābe cireṇa .
     rogādi naranārvyoḥ ṣaṭkāṣṭe vairaṃ bhavedāśu ..
vyāsaḥ .
     maitrādiyoge'pi ṣaḍaṣṭakādau tārā vipatpratyarinaidhanākhyāḥ .
     varjyā vivāhe puruṣoḍuto hi prītiḥ parā janmasu tārakāsu ..
iti jyotistattvam .. * .. matāntaraṃ yathā --
     siṃhena makaraḥ śreṣṭho kanyayā meṣa uttamaḥ .
     tulayā saha mīnastu kumbhena saha karkaṭaḥ ..
     dhanuṣā vṛṣabhaḥ śreṣṭho mithunena ca vṛścikaḥ .
     etat ṣaḍaṣṭakaṃ prītyai bhavatyava na saṃśayaḥ ..
iti gāruḍe 61 adhyāthaḥ ..

ṣaḍānanaḥ, puṃ, (kṛttikādīnāṃ ṣaṇṇāṃ stanapānārthe ṣaṭ ānanāni yasya .) kārtikeyaḥ . ityamaraḥ .. (yathā, mahābhārate . 3 . 231 . 20 .
     stoṣyāmi devairṛṣibhiśca juṣṭaṃ bhaktyā guhaṃ nāmabhiraprameyam .
     ṣaḍānanaṃ śaktidharaṃ suvīraṃ nibodha caitāni kurupravīra ! ..
) tasya kārtikeyanāmakāraṇaṃ yathā --
     agniputtraḥ kumārastu śarastambe vyajāyata .
     tasya sākho viśākhaśca naigameyaśca pṛṣṭhajaḥ ..
     apatyaṃ kṛttikānāñca kārtikeyastataḥ smṛtaḥ ..
iti mātsye 5 adhyāyaḥ .. (ṣaṭsu vadaneṣu, klī . yathā, raghaḥ . 14 . 22 .
     sarvāsu mātṛṣvapi vatsalatvāt sa nirviśeṣapratipattirāsīt .
     ṣaḍānanāpītapayodharāsu netā camūnāmiva kṛttikāsu ..
)

ṣaḍāmnāyāḥ, puṃ, (ṣaṭ āmnāyāḥ .) śivasya ṣaḍvaktravinirgataṣaṭprakāratantraśāstram . yathā, śrīśiva uvāca .
     athedānīṃ pravakṣyāmi āmnāyakathanaṃ pṛthak .
     pūrvāmnāyo yadā mantrastadā prācīdiśi sthita sadāśivo'haṃ bhagavānācāraḥ parikīrtitaḥ .
     evaṃ vai dakṣiṇāmnāyo dakṣiṇasyāṃ diśi sthita evaṃ hi paścimāmnāyaḥ paścimāyāṃ diśi sthita evamevottarāmnāya uttarasyāṃ diśi sthitaḥ ..
     mukhamūrdhakṛtaṃ devi ! yat proktaṃ tava sannidhau .
     ūrdhāmnāyaśca kathito devānāmapi durlabhaḥ ..
     yadā cādhomukhaṃ devi yat proktaṃ girije priye .
     adha āmnāya ityuktaḥ satyaṃ satyaṃ sumadhyame .
     ṣaḍāmnāyāścaṃ kathitāścotpattikramanāmataḥ .. * ..
     yasmin yasmiṃśca ye devāḥ kathitāśca varānane .
     tāndevāṃśca pravakṣyāmi sādhakānāṃ hitāya bai ..
     śrīvidyābhedasahitā tārā ca tripurā tathā .
     bhuvaneśī cānnapūrṇā pūrvāmnāye prakīrtitāḥ ..
     vagalāmukhī ca vaśinī tvaritā dhanadā tathā .
     vaśinī bālabhairavotyarthaḥ .
     mahiṣaghnī mahālakṣmīrdakṣiṇāmnāyakīrtitāḥ ..
     mahāsvarasvatī vidyā tathā vāgvādinī parā .
     pratyaṅgirā bhavānī ca paścimāmnāyakīrtitāḥ ..
     kālikā bhedasahitā tārābhedaiśca saṃyutā .
     mātaṅgī bhairavī cchinnā tathā dhūmāvatī parā .
     uttarāmrāyakathitāḥ kalau śīghraphalapradāḥ ..
     samastabhedasahitāḥ kālikāyāḥ prakīrtitāḥ .
     dvāviṃśatyakṣarī tāsāṃ dakṣiṇāsnāyakīrtitā ..
     ekajaṭā ṣaḍāmnāye mahāmokṣapradāyinī .
     tatparā paramā vidyā na vidyāntaragopitā ..
     paraprasādamantraśca ūrdhvāmnāye prakīrtitaḥ .
     vāgīśvarādayo devā adha āmnāyakīrtitāḥ ..
     ūrdhvāmnāyo adhaścaiva kevalaṃ mokṣado bhavet .
     dharmārthakāmamokṣārthe āmnāyānye prakīrtitāḥ ..
     yathoktavidhinā bhadre kṛtvā phalamavāpnuyāt .. * ..
     pūrvāmnāyādisarvāsāṃ vidhānaṃ śṛṇu sundari .
     kṛtvā yenāśu labhate phalaṃ yaduttamottamam ..
     ṣaṭkarmaphaladā nṝṇāṃ ṣaḍāmnāyāḥ prakīrtitāḥ .
     uttarāmrāyo deveśi teṣāmāśu phalapradaḥ ..
iti samayācāratantre 2 paṭalaḥ .. * .. tatra āmrāyabhedenācārabheda uktaḥ . yathā --
     pūrvāmnāyoditaṃ karma pāśavaṃ kathitaṃ priye .
     yaduktaṃ dakṣiṇāmrāye tadeva pāśavaṃ smṛtam ..
     paścimāmnāyajaṃ karma paśuvīrasamāśritam .
     uttarāmnāyajaṃ karma divyavīrāśritaṃ priye ..
     divyo'pi vīrabhāvena sādhayet pitṛkānane .
     vīrāsanaṃ vinā divyaḥ pūjayet pitṛkānane .
     ūrdhvāmnāyoditaṃ karma diṣyabhāvāśritaṃ priye ..
iti niruttaratantre 1 paṭalaḥ ..

ṣaḍūṣaṇaṃ, klī, (ṣaṇṇāmūṣaṇānāṃ samāhāraḥ .) miśritaṣaṭkaṭudravyam . yathā --
     pippalī maricaṃ śuṇṭhī trayametadvimiśritam .
     trikaṭu tryuṣaṇaṃ vyoṣaṃ kaṭutrikamathocyate .
     granthikānalacavyaistu catuḥ pañca ṣaḍūṣaṇam ..
iti śabdacandrikā .. api ca .
     pañcakolaṃ samaricaṃ ṣaḍūṣaṇamudāhṛtam .
     pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham ..
iti bhāvaprakāśaḥ ..

ṣaḍgayā, strī, ṣaḍvidhagayā . yathā --
     gayāgajo gayādityo gāyattrī ca gadādharaḥ .
     gayā gayāsuraścaiva ṣaḍgayā muktidāyikā ..
iti vāyupurāṇe gayāpaddhatiḥ ..

ṣaḍgavaṃ, tri, (ṣaṭ gāvo yatra . samyase ac .) goṣaṭkayuktahalādi . yathā --
     aṣṭāgavaṃ dharmyahalaṃ ṣaḍgavaṃ jīvikārthinām .
     caturgavaṃ nṛśaṃsānāṃ dvigavaṃ brahmaghātinām ..
ityāhnikācāratattvam .. * .. pratyayaviśeṣaḥ . (satu . prakṛtyarthasya ṣaṭtve ṣaḍgavac . 5 . 2 . 29 . ityasya vārtikoktyā bhavati ..) yathā --
     paśubhyo goyugaṃ yugme paraṃ ṣaṭtve tu ṣaḍgavam .. iti hemacandraḥ .. (yathā ca mahābhārate . 8 . 38 . 6 .
     anyaṃ tasmai varaṃ dadyāṃ sauvarṇaṃ hastiṣaḍgavam ..) ṣaṇṇāṃ gavāṃ samāhāraḥ . iti dvigusamāsaniṣpannam . tatra, klī ..

ṣaḍgranthā, (ṣaṭ granthā yasyāḥ sā .) vacā . iti bhāvaprakāśaḥ .. śvatavacā . śaṭī . mahākarañjaḥ . iti rājanirghaṇṭaḥ ..

ṣaḍgranthi, klī, (ṣaṭ granthayo yasya) pippalīmūlam . iti vaidyakam .. ṣaṭparvaṇi, puṃ, bhūmni ..

ṣaḍgranthikā, strī, (ṣaḍgranthā eva . svārthe kan . ṭāpi ata itvam .) śaṭī . ityamaraḥ ..

ṣaḍgranthī, strī, (ṣaṭ granthā yasyāḥ . ṅīṣ .) vacā . iti śabdaratnāvalī ..

ṣaḍjaḥ, puṃ, (ṣaḍbhyaḥ sthānebhyaḥ jāyate iti . jana + ḍaḥ .) tantrīkaṇṭhotthitasvaraviśeṣaḥ . ityamaraḥ .. asya vyutpattiryathā --
     nāsāṃ kaṇṭhamurastālu jihvāṃ dantāṃśca saṃśritaḥ .
     ṣaḍbhyaḥ saṃjāyate yasmāt tasmāt ṣaḍja iti smṛtaḥ ..
sa ca mayūrasvaratulyasvaraḥ . yathā --
     ṣaḍjaṃ rauti mayūro hi gāvo nardanti carṣabham .
     ajā virautigāndhāraṃ klauñco nadati madhyamam ..
iti bharataḥ .. (asmin catasraḥ śrutayo vasanti . yathā, saṅgītadapaṇe . 53 .
     tīvrā kumudvatī mandā chandovatyastu ṣaḍjagāḥ ..) tānasenamate saptasvarāṇāṃ madhye prathamasvaro'yam . svaraj iti loke khyātaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . ayaṃ vipravarṇaḥ . asyārcikaṃ nāma . arthāt ekasvaramilitaḥ . sarvasvarāpekṣayā kṣudrasvaro'yam . asya tāla ekaḥ . asyāṣṭau bhedā bhavanti . iti saṅgītaśāstram ..

ṣaḍdurgaṃ, klī, (ṣaṭ prakāraṃ durgam .) ṣaṭprakārakoṭṭam . tadyathā . dhanvadurgam 1 mahīdurgam 2 giridurgam 3 manuṣyadurgam 4 mṛddargam 5 vanadurgañca 6 . iti mahābhārate rājadharmaḥ .

ṣaḍdhā, vya, (ṣaṣ + dhāc .) ṣaṭprakāram . iti vyākaraṇam ..

ṣaḍbinduḥ, puṃ, viṣṇuḥ . iti trikāṇḍaśeṣaḥ . kīṭabhedaḥ . iti medinī . śirorogasya pakvatailaviśeṣaḥ . yathā --
     eraṇḍamūlaṃ tagaraṃ śatāhvā jīvantikā saindhavarāmnike ca .
     bhṛṅgaṃ viḍaṅgaṃ madhuyaṣṭikā ca viśvauṣadhaṃ kṛṣṇatilasya tailam ..
     ajāpayastailavimiśritañca caturguṇe bhṛṅgarase vipakvam .
     ṣaḍbindavo nāsikayoḥ pradeyāḥ sarvānnihanyu śiraso vikārān ..
     cyutāṃśca keśān palitāṃśca dantān nirvadhya mūlān sudṛḍhīkaroti suparṇagṛdhrapratimañca cakṣuḥ kuvvanti bāhvoradhikaṃ balañca ..
jīvantikātra harītakīśākaviśeṣaḥ . iti bhāvaprakāśaḥ ..

ṣaḍbhujaḥ, tri, (ṣaṭ bhujā yasya .) ṣaḍhastayuktaḥ . yathā --
     bhīmastripādastriśirāḥ ṣaḍ bhujo navalocanaḥ .
     bhagnapraharaṇo raudraḥ kālāntakayamopamaḥ ..
iti brahmavaivartapurāṇe māheśvarajvararūpam .. (yathā ca mahānirvāṇatantre . 4 . 17 .
     caturbhujā tvaṃ dvibhujā ṣaḍbhujāṣṭabhujā tathā .
     tvameva viśvarakṣārthaṃ nānāśastrārthadhāriṇī ..
) caitanyadeve, puṃ, . sa tu puruṣottamakṣetre ṣaḍbhujo bhūtvā śrījagannāthadevaśarīre līno'bhūt . iti lokaprasiddhiḥ ..

[Page 5,189c]
ṣaḍbhujā, strī, (ṣaṭ bhujā iva rekhā yasyām .) phalalatāviśeṣaḥ . kharavujā iti bhāṣā . (asminnarthe klīvaliṅge'pi dṛśyate ..) tatparyāyaḥ . madhu phalā 2 ṣaḍrekhā 3 vṛttakarkaṭī 4 tiktā 5 tiktaphalā 6 madhupākā 7 vṛttervāruḥ 8 ṣaṇmukhā 9 . asyāḥ phalaguṇāḥ .
     tiktaṃ bālye tadanu madhuraṃ kiñcidamlañca pāke niṣpakvañcet tadamṛtasamaṃ tarpaṇaṃ puṣṭidāyi .
     vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhaṃ vidhatte pittonmādāpaharakaphadaṃ ṣaḍbhujaṃ vīryakāri ..
iti rājanirghaṇṭaḥ .. * .. caṇḍikā . yathā . pūrvadale caṇḍikāṃ pīnavakṣaḥsthalaruhāṃ agniprabhāṃ ṣaḍbhujāṃ dakṣiṇe gadābhayavajradharāṃ vāme śaktiśūlaparaśudharāṃ devīmitī .. * .. rudracaṇḍā . yathā . dakṣiṇadale rudracaṇḍāṃ kṛṣṇavarṇāṃ divyābharaṇabhūṣitāṃ prasannavadanāṃ ṣaḍbhujā dakṣiṇe vajraśūlaparaśudharāṃ vāme pāśāṅkuśakeśadharāṃ devīmiti .. * .. caṇḍavatī . yathā . vāyudale caṇḍavatīṃ dhūmravarṇāṃ prasannavadanāṃ sarvālaṅkārabhūṣitāṃ ṣaḍbhujāṃ dakṣiṇe aṅkuśapāśākṣasūtradharāṃ vāme daṇḍaśūlaḍamarudharāṃ devīmiti .. iti bṛhannandikeśvarapurāṇoktadurgāpūjāpaddhatiḥ ..

ṣaḍrasaḥ, puṃ, (ṣaṭprakāro rasaḥ .) madhurādiṣaṭprakārarasaḥ . yathā --
     madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā .
     santīti rasanīyatvādannādye ṣaḍamī rasāḥ ..
eṣāṃ nāmalakṣaṇe .
     madhuraṃ gaulyamityāhurikṣvādau sa ca lakṣyate .
     lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate ..
     tiktastu picumardādau vyaktamāsādyate rasaḥ .
     kaṣāyastuvarastūktaḥ sa ca pūgīphalādiṣu .
     kaṭustu kṣārasaṃjñaḥ syānmarīcādau sa ceṣyate ..
iti rājanirghaṇṭaḥ .. eṣāṃ guṇāstattacchabde draṣṭavyāḥ ..

ṣaḍrātraṃ, klī, (ṣaṇṇāṃ rātrīṇāṃ samāhāraḥ .) ṣaḍahaḥ . yathā -- sadyaḥśaucaṃ bhavedvidvan tathā coktaṃ caturvidham . garbhasrāve ca vedoktaṃ pūrvakāle tvacetasaḥ .. brāhmaṇānāmahorātraṃ kṣattriyāṇāṃ dinatrayam . ṣaḍrātrañcaiva vaiśyāṇāṃ śūdrāṇāṃ dvādaśāhnikam .. iti vāmane 14 adhyāyaḥ ..

ṣaḍrekhā, strī, (ṣaṭrekhā yatra .) ṣaḍbhujā . iti rājanirghaṇṭaḥ .. ṣaḍrājī ca ..

ṣaḍlavaṇaṃ, klī, (ṣaṭguṇitaṃ lavaṇam .) mṛjjopetaṃ pañcalavaṇam . iti rājanirghaṇṭaḥ ..

ṣaḍvaktraḥ, puṃ, (ṣaṭvaktrāṇi yasya .) kārtikeyaḥ . yathā --
     yatastato viśākho'sau khyāto lokeṣu ṣaṇmukhaḥ .
     skando viśākhaḥ ṣaḍvaktaḥ kārtikeyaśca viśrutaḥ ..
iti matsyapurāṇa 134 adhyāyaḥ

[Page 5,190a]
ṣaḍvidhaṃ, tri, (ṣaṭ vidhāḥ prakārā yatra .) ṣaṭ prakāram . yathā --
     saṃjñā ca paribhāṣā ca vidhirniyama eva ca .
     atideśo'dhikāraśca ṣaḍvidhaṃ sūtralakṣaṇam ..
iti sugdhabodhaṭīkāyāṃ durgādāsaḥ .. api ca .
     tatra kṣitirgandhaheturnānārūpavatī matā .
     ṣaḍvidhastu rasastratra gandho'pi dvividho mataḥ ..
iti bhāṣāparicchedaḥ ..

ṣaṇḍaḥ, puṃ, (ṣaṇu dāne + ñamantāt ḍaḥ . uṇā° 1 . 113 . iti ḍaḥ . bahulavacanāt satvābhāvaḥ .) vṛṣabhaḥ . ṣāṃḍa iti bhāṣā . tatparyāyaḥ . gopatiḥ 2 iṭcaraḥ 3 . ityamaraḥ .. ṣaṇṭaḥ 4 śaṇḍaḥ 5 śaṇṭaḥ 6 . iti śabdaratnāvalī .. klīvam . iti jaṭādharāmaraṭīke .. samūhaḥ . iti vṛddhāḥ .. (yathā, harivaṃśe . 33 . 32 .
     natā niścalamūrdhāno babhūvuste mahoragāḥ .
     sāyāhne kadalīṣaṇḍe kampitāstasya vāyunā ..
)

ṣaṇḍaḥ, puṃ, klī, (ṣaṇu dāne + ḍaḥ .) abjādikadambam . padmakusudādisamūhaḥ . ityamaraḥ . (yathā, māghe . 11 . 15
     kalaravamupagīte ṣaṭ padaughena dhattaḥ kumudakamalaṣaṇḍe tulyarūpāmavasthām .. cihnam . yathā, bhāgavate . 4 . 19 . 23 .
     yāni rūpāṇi jagṛhe indro hayajihīrṣayā .
     nagate pāpasya ṣaṇḍāni liṅgaṃ ṣaṇḍamihocyate ..
)

ṣaṇḍālī, strī, tailamānam chaṭāk iti bhāṣā . sarasī . (ṣaṇḍena vṛṣabhavat kāmukapuruveṇa alati paryāpnotīti . ala + ac . gaurādilāt ṅāṣ . kāmukastrī . iti medinī .. mudrāṅkitamedinya . dantyasakārādau likhitā ..

ṣaṇḍhaḥ, puṃ, (śāmyati śiśrāmāvāt . śama + śamerḍhaḥ . uṇā° 1 . 101 . iti ḍhapratyayena sādhūḥ .) napuṃsakaḥ . iti rājanirghaṇṭaḥ hemacandraśca .. sa ca caturdaśavidhaḥ viśatividhaśca . yathā nāradaḥ .
     parīkṣyaḥ puruṣaḥ puṃstve nijairevāṅgalakṣaṇaiḥ .
     caturdaśavidhaḥ śāstre ṣaṇḍho dṛṣṭo manīṣibhiḥ ..
     cikitsyaścācikitsyaśca teṣāmukto vidhiḥ kramāt .
     nisargaṣaṇḍho vaddhaśca pakṣaṣaṇḍastathaiva ca ..
     pratiśāpādguro rogāt devakrodhāttathaiva ca .
     īrṣyāṣaṇḍaśca sevyaśca vātaretā mukhebhagaḥ ..
     ākṣiptamoghabījau ca śālino'nyāpatistathā ..
14 .. kāmatantre tu .
     nisargaṣaṇḍho baddhaśca pakṣaṣaṇḍaśca kīlakaḥ .
     śāpādiṣaṇḍhastabdhaśca īrṣakaḥ sevyakastathā ..
     ākṣiptamoghabījau ca śālīno'nyāpatistathā .
     makhebhago vātaretāḥ kumbhīkaḥ paṇḍanaṣṭakau ..
     āsevyaśca sugandhī ca ṣaṇḍhaḥ klīvāni viṃśatiḥ ..
20 .. teṣāṃ lakṣaṇāni yathā --
     dhvajādirahitotpanno nisargaṣaṇḍha ucyate . 1 .
     galitāṇḍo bhavedbaddhaḥ 2 pakṣāntaritaśaktimān ..
     pakṣaṣaṇḍhaḥ 3 kīlakastu yaḥ klaivyādātmanaḥ striyam pareṇa saha saṃyojya paścāttāmeva sevate .. 4 ..
     śāpādiṣaṇḍho gurvādiśāpādevāpraharṣaṇaḥ . 5 .
     sadā stambhitaretāstu ratistabdhaḥ 6 sa īrṣakaḥ ..
     dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate . 7 .
     bahustrīsevanājjātavirasaḥ sevyakaḥ smṛtaḥ .. 8 ..
     pratyakpravṛttavīryo yo visargasamaye bhavet .
     ākṣiptabījaḥ sa jñeyo 9 moghabījastu sa smṛtaḥ ..
     dhṛṣṭastrīsannidhānāderyo bhavet patidhvajaḥ . 10 .
     atra śālīnalakṣaṇaṃ patitam .. 11 ..
     parasyāmeva yasyāstipuṃstvaṃ so'nyāpatirmataḥ 12 vaktra eva tu yaḥ kuryānmaithunaṃ sa mukhebhagaḥ .. 13 ..
     vātaretā visarge yo vātaṃ liṅgena muñcati . 14 kumbhīkaḥ sa tu vo nāryāḥ pāṇāveva pravartate ..
     15 ..
     avikāridhvajaḥ paṇḍo 16 naṣṭo rogādaśukrakaḥ .
     17 .
     śukraprāṇyadhvajocchrāyī āsevyaḥ 18 sasugandhikaḥ ..
     yo yonisephasorgandhamāghrāya labhate balam . 10 ṣaṇḍhaḥ strītulyavākceṣṭaḥ strīdharmā chinnaliṅgakaḥ .. 20 ..
iti vācaspatikṛtasmṛtiratnāvakhyāmudvāharahasyavikāśaḥ .. taddarśanasparśanayoḥ prāyaścittaṃ yathā --
     nālapejjanavidviṣṭān vīrahīnāṃ tathā striyam devatāpitṛsacchāstrayajñasatrādinindakaiḥ ..
     kṛtvā tu sparśanālāpaṃ śuddhetārkāvalokanāt .
     avalokya tathodakyāmantyajaṃ patitaṃ śavam ..
     vidharmisūtikāṣaṇḍhavivastrāntāvasāyinaḥ .
     mṛtaniryātakāṃścaiva paradāraratāśca ye ..
     etadeva hi kartavyaṃ prājñaiḥ śodhanamātmanaḥ .
     abhojyasūtikāṣaṇḍhamārjārākhūśca kukkuṭān ..
     patitāpaviddhacāṇḍālamṛtahārāṃśca dharmavit .
     saṃspṛśya śudhyate snānādudakyāgrāmaśūkarau ..
iti mārmārkaṇḍeye sadācārādhyāyaḥ ..

ṣaṇṇāḍīcakraṃ, klī, (ṣaḍvidhaṃ nāḍīcakram .) narāṇāṃ janmādiṣaṇṇakṣatraghaṭitacakraviśeṣaḥ . yathā --
     janmādyaṃ karma tato'pi daśamaṃ sāṃhātikaṃ ṣoḍaṣabham .
     samudāyamaṣṭādaśabhaṃ vināśasaṃjñaṃ trayoviṃśam ..
     ādyāttu pañcaviṃśaṃ mānasamevaṃ naraḥ ṣaḍṛkṣaḥ syāt .. * ..
teṣāṃ phalam .
     ihādehārthahāniḥ syājjanmarkṣa upatāpite .
     karmarkṣe karmaṇāṃ hāniḥ pīḍā manasi mānase ..
     mūrtidraviṇabandhūnāṃ hāniḥ sāṃhātike tathā ..
     santapte sāmudayike mitrabhṛtyārthasaṅkṣayaḥ .
     vaināsike vināśaḥ syāddehadraviṇasampadām ..
iti jyotistattvam ..

ṣaṇmāsyaḥ, tri, (ṣaṇmāse bhavaḥ . ṣaṇmāsa + ṣaṇmā sāt ṇyacca . 5 . 1 . 83 . iti yat .) ṣāṇmāsyaḥ . iti siddhāntakaumudī ..

ṣaṇmukhaḥ, puṃ, (ṣaṭ mukhāni yasya .) kārtikeyaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 3 . 231 . 16 .
     tvaṃ krīḍase ṣaṇmukha kukkuṭena yatheṣṭanānāvidhakāmarūpī ..) ṣaṭ saṃkhyakavadane, klī . tadvati, tri ..

ṣaṇmukhā, strī, (ṣaṭ mukhānīva rekhā yasyām .) ṣaḍbhujā . iti rājanirghaṇṭaḥ ..

ṣatvaṃ, klī, (ṣasya bhāvaḥ . ṣa + tva .) mūrdhanyaṣakārasya bhāvaḥ . yathā . etvaṣatve . iti mugdhabodhavyākaraṇam ..

ṣada, ḷ ja au śa viṣāde . śaraṇe . gatau . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-viṣāde aka°-aniṭ .) ḷ, asadat . ja, sādaḥ sadaḥ . au asātsīt . śa, sīdatī sīdantī . viṣāda ākulībhāvaḥ . sīdati rādhā rāsagṛhe . śaraṇaṃ hiṃsā . iti durgādāsaḥ .

ṣada, ka gatau . āṅpūrvo'yam . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) mūrdhanyādi . ka, āsādayati . iti durgādāsaḥ ..

ṣana, sambhaktau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) sambhaktiḥ sevanam . sanati guruṃ lokaḥ . iti durgādāsaḥ .

ṣana, da ña u dāne . iti kavikalpadrumaḥ .. (tanā°ubha°-saka°-seṭ . ktvāveṭ .) da ña, sanoti sanute . u sanitvā satvā . iti durgādāsaḥ ..

ṣanca, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) sañcati . iti durgādāsaḥ ..

ṣanja, au ñi saṅgre . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-aniṭ .) au, asāṅkṣīt . ñi, sakto'sti . sajati vapuṣi vāsaḥ . iti durgādāsaḥ ..

ṣapa, sambe . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) sapati . asīṣapat . sambaḥ sambandhaḥ . iti durgādāsaḥ ..

ṣama, vaiklavye . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) vaiklavyaṃ vihvalībhāvaḥ .
     samanti yadviyogena sīmantinyaḥ smarāturāḥ . iti durgādāsaḥ ..

ṣama, t ka vaiklavye . iti kavikalpadrumaḥ .. (adanta curā°-para°-aka°-seṭ .) siṣamayiṣati . iti durgādāsaḥ ..

ṣamba, sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) sambati . iti durgādāsaḥ ..

ṣarja, arjane . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) siṣarjayiṣati . sarjati dhanaṃ lokaḥ . iti durgādāsaḥ ..

[Page 5,191a]
ṣarva, sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) sarvati . iti durgādāsaḥ ..

ṣarṣapī, strī, pakṣiviśeṣaḥ . yathā --
     hāputtrikā khañjanikāṣarṣapī khañjanākṛtau . iti śabdaratnāvalī ..

ṣala, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) salati . siṣālayiṣati . iti durgādāsaḥ ..

ṣaṣṭiḥ, strī, (ṣaḍ daśataḥ parimāṇamasya . paṅktiviṃśatitriṃśaditi . 5 . 1 . 59 . iti nipātanāt sādhuḥ .) saṃkhyāviśeṣaḥ . ṣāṭa iti bhāṣā . iti jyotiṣam .. (yathā, manuḥ . 3 . 177 .
     vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu .
     pāparogī sahasrasya dāturnāśayate phalam ..
)

ṣaṣṭikaḥ, puṃ, (ṣaṣṭirātreṇa pacyante iti . ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante . 5 . 1 . 90 . iti kanpratyayena nipātitaḥ .) dhānyaviśeṣaḥ . ṣaṣṭirātreṇa pacyate ṣāṭiyā iti svāmisubhūtī . ityamarabharatau .. tatparyāyaḥ . ṣaṣṭiśaliḥ 2 ṣaṣṭijaḥ 3 snigdhataṇḍulaḥ 4 ṣaṣṭivāsarajaḥ 5 . asyā guṇāḥ .
     gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syādādyo rucyaḥ śītalo doṣahārī .
     balyaḥ pathyo dīpano vīryavṛddhiṃ datte tasmāt kiñcidūno dvitīyaḥ ..
iti rājanirghaṇṭaḥ .. ṣaṣṭisaṃkhyākrīte, tri ..

ṣaṣṭikā, strī, (ṣaṣṭika + striyāṃ ṭāp .) ṣaṣṭikadhānyam . yathā --
     haimantikaṃ sitāsvinnaṃ dhānyaṃ mudgāstilā yavāḥ kalāyakaṅganīvārā bāstūkaṃ hilamocikā .
     ṣaṣṭikā kālaśākañca mūlakaṃ kemuketarat ..
iti tithyāditattve haviṣyānnaprakaraṇīyasmṛtivacanam .. kiñca . śaradi ṣaṣṭikābhiḥ pārvaṇaṃ nityamiti vācaspatimiśrāḥ ..

ṣaṣṭikyaṃ, tri, (ṣaṣṭikānāṃ bhavanaṃ kṣetram . ṣaṣṭika + yavayavakaṣaṣṭikāt yat 5 . 2 . 3 . iti yat .) ṣaṣṭikadhānyopayuktakṣetrādi . ityamaraḥ . 2 . 9 . 7 ..

ṣaṣṭitamaḥ, tri,) ṣaṣṭi + ṣaṣṭhyādeścāsaṃkhyādeḥ . 5 . 2 . 58 . iti tamaṭ .) ṣaṣṭeḥ pūraṇaḥ . iti mugdhabodhavyākaraṇam ..

ṣaṣṭidhā, vya, ṣaṣṭiprakāram . ṣaṣṭiśabdāt dhācpratyayena niṣpannam ..

ṣaṣṭimattaḥ, puṃ, (ṣaṣṭyā varṣairmattaḥ .) hastī . ṣaṣṭivarṣaparyantaṃ vayaḥpūrvārdhasthityā ṣaṣṭimattaḥ . iti sārasvatābhidhānaṃ śabdamālā ca ..

ṣaṣṭilatā, strī, bhramaramārī . iti rājanirghaṇṭaḥ ..

ṣaṣṭisaṃvatsarāḥ, puṃ, (ṣaṣṭiguṇitāḥ saṃvatsarāḥ .) prabhavādiṣaṣṭisaṃkhyakavarṣam . yathā -- atha ṣaṣṭisaṃvatsaragaṇanā .
     śākendrakālaḥ pṛthagākṛtighnaḥ 22 śaśāṅkanandāśviyugaiḥ 4291 sametaḥ .
     śarādrivasvindu 1875 hṛtaḥ salabdhaḥ ṣaṣṭyāvaśiṣṭāḥ prabhavādayo'bdāḥ ..
     varṣavarjantuyaccheṣaṃ sūryaiḥ saṃpūrya khormibhiḥ 60 .
     hṛtavyutkramataḥ khāgnihṛte'ṃśe māsakādayaḥ ..
asyārthaḥ . śākendrakālaḥ śakarājābdakālaḥ pṛthak dviṣṭhaḥ tatraiva ākṛtighnaḥ 22 dvāviṃśatyā pūritaḥ śaśāṅkanandāśviyugairekanavatyadhikaśatadvayādhikacatuḥsahasraiḥ sameto'ṅkaḥ . śarādrivasvinduhṛtaḥ pañcasaptatyadhikāṣṭādaśaśatairyāvatsakhyaṃ hartuṃ śaknoti tāvatā hṛtaḥ kartavyaḥ . salabdhaḥ pūrvaśakābdaḥ śaretyādinā labdhasaṃkhyayā yutaḥ kāryaḥ ṣaṣṭyāptaśeṣe paścādeṣo'ṅkaḥ pūrvavat ṣaṣṭyā hṛte labdhasyāvaśiṣṭe prabhavādayaḥ . ekāvaśeṣe prabhavaḥ dvyādyavaśiṣṭe vibhavādiḥ . varṣavarjantu yaccheṣaṃ varṣātiriktaṃ śarādrivasvinduhṛtāvaśiṣṭaṃ tat sūryairdvādaśabhiḥ saṃpūrya khormibhiḥ ṣaṣṭyā hṛte vyutkramata ityanena paṣṭihṛtāvaśiṣṭāḥ aṅkā daṇḍāḥ ṣaṣṭihṛtalabdhāṃśake khāgnihṛte triṃśatā hṛte avaśiṣṭā aṃśakā labdhā māsāḥ syuriti .. * .. prabhavādiṣaṣṭivarṣāṇyupakramya .
     ādyā tu viṃśatirbrāhmī dvitīyā vaiṣṇavī smṛtā .
     tṛtīyā rudradaivatyā śreṣṭhā madhyādhamā bhavet ..
bhaviṣyapurāṇe . bharava uvāca .
     ṣaṣṭyabdaṃ kathayāmyatra krūrāḥ saumyāśca ye priye .
     saṃvatsaraphalaṃ mukhyaṃ prabhavādau varānane ..
     bahutoyāstathā meghāḥ sarvaśasyā ca medinī .
     bahukṣīrāstathā gāvo vyādhirogavivarjitāḥ .
     praśāntāḥ pārthivāścaiva prabhave parikīrtitāḥ .. 1 subhikṣaṃ kṣemamārogyaṃ sarve vyādhivivarjitāḥ .
     praśāntā mānavāḥ sarve bahuśasyā vasundharā .
     hṛṣṭāstuṣṭā janāḥ sarve vibhave ca varānane .. 2 ..
     rogā bahuvidhāścaiva manuṣyā vājikuñjarāḥ .
     sarva eva praṇaśyanti śukre varṣe varānane .. 3 ..
     unmattañca jagat sarvaṃ dhanadhānyasamākulam .
     nityotsavaḥ prajāvṛddhiḥ pramode jāyate priye .. 4 nīrogāśca nirāvādhā mānavā vigatadviṣaḥ .
     bahukṣīrāstathā gāvaḥ prājāpatye varānane .. 5 ..
     nirātaṅkaṃ jagat sarvaṃ dhanayauvanagarvitam .
     aṅgirasi prajā sarvā nityotsāhā varānane .
     .. 6 ..
     subhijñaṃ kṣemamārogyaṃ varṣākālaṃ suśobhanam .
     śasyavṛddhiṃ vijānīyāt śrīmukhe suravandite .. 7 bahukṣīrāstathā gāvo dhānyañca balavattaram .
     jāyante sarvaśasyāni bhāve varṣe varānane .. 8 ..
     mahārghaṃ jāyate sarvaṃ ghṛtatailarasādikam .
     prajānāñca bhavedvṛddhiryūni saṃvatsare śubhe .. 9 ..
     niṣpattiḥ sarvaśasyānāṃ madhyā dhātari kīrtitā ikṣukṣīraguḍādīnāṃ prabalatvaṃ varānane .. 10 ..
     subhikṣaṃ kṣemamārogyaṃ kārpāsasya mahārghatā .
     lavaṇaṃ madhu gavyañca īśvare durlabhaṃ priye .. 11 ..
     subhikṣaṃ kṣemamārogyaṃ praśāntāḥ pārthivāḥ priye .
     taskaropahataṃ vittaṃ bahudhānye varānane .. 12 ..
     rāṣṭrabhaṅgaśca durbhikṣaṃ taskaraiścopapīḍanam .
     jānīyādvigrahaṃ ghoraṃ pramāthini varānane .. 13 ..
     jāyante sarvaśasyāni medinī nirupadravā .
     lavaṇaṃ madhu gavyañca mahārghaṃ vikrame priye .. 14 ..
     kodravāḥ śālimudgāśca śaktumāṣāstathaiva ca .
     mahārghaṃ jāyate sarvaṃ vṛṣe ca suravandite .. 15 ..
     caṇakā mudgabhāṣāśca anyacca vidalaṃ priye ..
     mahārghaṃ jāyate sarvaṃ citrabhānau varānane .. 16 ..
     subhikṣaṃ kṣemamārogyaṃ viśvañca nirupadravam .
     vyavahāro bhavet śreyān svarbhānau devapūjite .. 17 ativṛṣṭiśca jāyeta dhānyasyātha prapīḍanam .
     śasyaṃ bhavati sāmānyaṃ dāruṇe devavandite .. 18 ..
     bahuśasyāni jāyante sarvadeśe sulocane .
     saurāṣṭre nāṭadeśe ca pārthive nātra saṃśayaḥ .. 19 ..
     durbhikṣaṃ jāyate ghoraṃ sarvopadravasaṃyutam .
     anāvṛṣṭiḥ samākhyātā vyaye saṃvatsare priye .. 20 ..
     udyato varṣaṇe megho jalaṃ naivopayacchati .
     mahārghaṃ sarvajidvarṣe sarvameva varānane .. 21 ..
     kodravāḥ śālimugdāśca kaṅgumāṣāstathaiva ca .
     sulabhaṃ jāyate susthaṃ jagadvai sarvadhāriṇi .. 22 ..
     anagniprabalā lokā dhānyoṣadhiprapīḍanam .
     jāyate mānuṣe kaṣṭaṃ virodhini na saṃśayaḥ .. 23 ..
     sarvāḥ prajāḥ prapīḍyante vyādhiḥ śokaśca jāyate śirovakṣo'kṣirogāśca pāpāddhi vikṛte janāḥ .. 24 ..
     upadrutaṃ jagat sarvaṃ taskarairmūṣikaiḥ khagaiḥ .
     pīḍitāśca prajāḥ sarvāḥ deśabhaṅgaḥ khare priye .. 25 subhikṣaṃ kṣemamārogyaṃ śasyaṃ bhavati śobhanam .
     bahukṣīrāstathā gāvo nandanaṃ nandane priye .. 26 ..
     alpatoyāstathā meghā varṣanti khaṇḍamaṇḍale .
     naśyanti sarvaśasyāni vijaye nātra saṃśayaḥ .. 27 ..
     kṣattriyāśca tathā vaiśyāḥ śūdrāśca naṭanartakāḥ .
     pīḍitāste varārohe jaye sarve na saṃśayaḥ .. 28 ..
     sarogañca tathā devi dāhajvarasamanvitam .
     abhibhūtaṃ jagat sarvaṃ manmathe suravandite .. 29 ..
     tuṣadhānyakṣayo devi sarvaśasyamahārghatā .
     vyavahārāśca naśyanti durmukhe durmukhāḥ prajāḥ .. 30 pīḍyante sarvaśasyāni deśe deśe śucismite .
     hemalambeprajāḥ sarvāḥ kṣīyante nātra saśayaḥ .. 31 taskaraiḥ pārthivaiścaiva abhibhūtamidaṃ jagat .
     artho bhavati sāmānyo vilambe tu bhayaṃ mahat .. 32 viṣamasthaṃ jagat sarvaṃ virodhe bhavasaṃplavam .
     vikārī sarvato'pāyo mama vākyantu nānyathā 33 kvacidvarṣati pajjanyo deśe saṃchinnamaṇḍalaḥ .
     durbhikṣaṃ sarvarīvarṣe vyavahāro viparyayaḥ .. 34 ..
     durbhikṣaṃ jāyate sarvā medinī duṣyati priye .
     pleve pavanti toyāni mānavā du khitā bhuvi .. 35 suvarṇarūpyadhānyāni jagat sarvaṃ suśobhanam .
     brāhmaṇā baṇijastuṣṭāḥ subhikṣe śubhakṛt priye .. 36 subhikṣaṃ kṣemamārogyaṃ tṛptā gobrāhmaṇāḥ priye .
     susthitāḥ śobhane varṣe prajāḥ sarvāḥ sulocane .. 37 viṣamasthaṃ jagat sarvaṃ vyākulaṃ samudāhṛtam .
     janānāṃ jāyate bhadre krodhe krodhaḥ parasparam .. 38 sarvatra jāyate kṣemaṃ sarvaśasyamahārghatā .
     viśvāvasau varārohe kārpāsasya mahārghatā .. 39 ..
     pārthivairnṛpasainyaiśca samastaiḥ khaṇḍamaṇḍale .
     prapīḍyante janāḥ sarve bhayabhītāḥ parābhave .. 40 ..
     tṛṇadhānyāni pīḍyante grīṣme varṣati vāsavaḥ .
     plavaṅga pīḍitāḥ sarvāḥ prajāśca suravandite .. 41 ..
     jāyante sarvaśasyāni subhikṣaṃ nirupadravam .
     saumyadṛṣṭirbhavedrājā kālike ca śubhaṃ vadet .. 42 mubhikṣaṃ kṣemamārogyaṃ sukhañca nirupadravam .
     saumyadṛṣṭibhavedrājā saumye saukhyaṃ prakīrtitam .. 43 tāyapūrṇo bhavenmegho varvate ca dine dine .
     nirupadravāśca rājānaḥ sarvasādhāraṇe priye .. 44 vāsavo varṣate devi deśe cākhaṇḍamaṇḍale .
     ahichatre kānyakubje virodhi kṛṣināśakṛt .. 45 abhibhūtaṃ jagat sarvaṃ kleśairbahuvidhaiḥ priye .
     mārutaiḥ phaladāhaiśca parivāriṇi śobhane .. 46 ..
     niṣpattiḥ sarvaśasyānāṃ subhikṣaṃ bhavati priye .
     pramāthini jalodgārī jalado modate prajā .. 47 .
     niṣpattiḥ sarvaśasyānāṃ sarvaśasyāmahārghatā .
     ghṛtaṃ tailasamaṃ yāti ānande nandati prajā .. 48 ..
     kodravāḥ śālimudgāśca pīḍyante varavarnini .
     sarvauṣadhāni dhānyāni rākṣase niṣṭhurāḥ prajāḥ .. 49 ..
     durbhikṣaṃ jāyate ghoraṃ dhānyauṣadhiprapīḍanam .
     anale ca samākhyātaṃ nātra kāryā vicāraṇā .. 50 deśabhaṅgaḥ sudurbhikṣaṃ samāsāt kathayāmyaham .
     piṅgale cārupadmākṣi durbhikṣaṃ narmadātaṭe .. 51 ..
     gomahiṣyo vinaśyanti ye cānye naṭanartakāḥ .
     vāsavo varṣate devi śasyañca nahi jāyate ..
     tilasarṣapamāṣādikārpāsānāṃ mahārghatā .
     gomahiṣyaḥ suvarṇāni kāṃsyatāmrādyaśeṣataḥ ..
     tatsarvaṃ devi vikrīya kartavyo dhānyasañcayaḥ .
     tena dhānyena loko'yaṃ nistariṣyati durdinam .
     pārthivāṃmoṣakādīnāḥ kālayukte prapīḍitāḥ .. 52 toyapūrṇāḥ smṛtā meghā bahuśasyā ca medinī .
     niṣṭhurāḥ prārthivā devi siddhārthe ca varānane .. 53 alpatoyā ghanāścaiva kīṭakāḥ prabalāḥ smṛtāḥ .
     viruddhāḥ prārthivā devi raudre saṃvatsare priye .. 54 durbhikṣaṃ madhyamaṃ proktaṃ vyavahāro na vacate .
     bhavedvai madhyamā vṛṣṭirdurmatau samupasthite .. 55 ..
     durbhikṣaṃ jāyate lokāḥ sarve draviṇavarjitāḥ .
     prāṇināṃ jāyate'harṣo dundubhau baravarṇini .. 56 ..
     mahiṣīgohiraṇyāditāmrakāṃsyādyaśeṣataḥ .
     tat sarvaṃ devi vikrīya kartavyo dhānyasañcayaḥ ..
     rakte saṃvatsare devi krūrabuddhirnarādhipaḥ .
     mānavāḥ krūraceṣṭāśca sagrāme rudhiraṃbhavet .. 57 ..
     durbhikṣaṃ maraṇaṃ ghoraṃ dhānyauṣadhiprapīḍanam .
     pāparogo bhaveddevi raktākhye'maravandini .. 58 ..
     rogo maraṇadurbhikṣaṃ virodho bahusaṅkulam .
     krodhe tu viṣamaṃ sarvaṃ samākhyātaṃ harapriye .. 59 medinī labhate devi sarvabhūtaṃ carācaram .
     deśabhaṅgaśca durbhikṣaṃ kṣaye saṃkṣīyate prajā ..
     saurāṣṭre mālave deśe dakṣiṇe koṅkaṇe tathā .
     darbhikṣaṃ jāyate ghoraṃ kṣaye saṃvatsare priye ..
     kaumudīnarmadādyāśca yamunānarmadātaṭam .
     vindhyāyāṃ saindhavañcāpi vinaśyati na saṃśayaḥ ..
     siṃhalaṃ madhyadeśañca kālañjaraṃ tathaiva ca .
     kṣaye kṣayanti sarvāṇi nānyathā varavarṇini .. 60
iti jyotistattvam ..

ṣaṣṭihāyanaḥ, puṃ, (ṣaṣṭirhāyanā āyuḥkālo yasya .) gajaḥ . dhānyaviśeṣaḥ . iti medinī rājanirghaṇṭaśca .. ṣaṣṭisakhyakavatsaraḥ . tatsaṃkhyavayoyute, tri, .. (yathā, mahābhārate . 1 . 154 . 44 .
     vabhañjatustadā vṛkṣāṃllatāścākarṣatustadā .
     mattāviva ca saṃrabdhau vāruṇau ṣaṣṭhihāyanau ..
)

ṣaṣṭhaḥ, tri, (ṣaṣ + tasya pūraṇe ḍaṭ . 5 . 2 . 48 . ḍaṭ . ṣaṭkatikatipayacaturāṃ thuk . 5 . 2 . 51 . iti thuk .) ṣaṇmāṃ pūraṇaḥ . iti medinī .. (yathā, raghuḥ . 17 . 78 .
     pañcamaṃ lokapālānāmūcuḥ sādharmayogataḥ .
     bhūtānāṃ mahatāṃ ṣaṣṭhamaṣṭamaṃ kulabhūbhṛtām ..
)

ṣaṣṭhakaḥ, tri, ṣaṣṭhaḥ . ṣaṣṭhaśabdāt svārthe kanpratyayena niṣpannaḥ .. (ṣaṣṭho bhāgaḥ . mānapaśvaṅgayoḥ kanlukau ca . 5 . 3 . 51 . iti kan . ṣaṣṭhako bhāgo mānañcadbhavati . iti kāśikā ..)

ṣaṣṭhālukālakaṃ, klī, dvitryahānantarabhuktam . yathā
     dvyantare tryantare bhuktamāhuḥ ṣaṣṭhālukālakam . iti trikāṇḍaśeṣaḥ ..

ṣaṣṭhikā, strī, (ṣaṣṭhī + svārthe kan .) yathā . cāmuṇḍatyatra ṣaṣṭhiketyūhyam . iti durgotsavīyabalidānaprakaraṇe tithyāditattvam ..

ṣaṣṭhī, strī, (ṣaṣṭha + ṅīp .) kātyāyanī . iti medinī .. ṣoḍaśamātṛkāntargatamātṛkāviśeṣaḥ . sā prakṛteḥ ṣaṣṭhīkalā skandabhāryā ca . tasyāḥ svarūpādiryathā --
     pradhānāṃśasvarūpā yā devasenā ca nārada ! .
     mātṛkāsu pūjyatamā sā ca ṣaṣṭhī prakīrtitā ..
     śiśūnāṃ prativiśveṣu pratipālanakāriṇī .
     tapasvinī viṣṇubhaktā kārtikeyasya kāminī ..
     ṣaṣṭhāṃśarūpā prakṛtestena ṣaṣṭhī prakīrtitā .
     puttrapauttrapradātrī ca dhātrī trijagatāṃ satī ..
     sundarī yuvatī ramyā santataṃ bharturantike .
     sthāne śiśūnāṃ paramā vṛddharūpā ca yoginī ..
     pūjā dvādaśamāseṣu yasyā viśveṣu santatam .
     pūjā ca sūtikāgāre parā ṣaṣṭhadine śiśoḥ .
     ekaviṃśatime caiva pūjā kalyāṇahetukī .
     śaśvanniyamitā caiṣā nityā kāmyāhutiḥ parā ..
     mātṛrūpā dayārūpā śaśvadrakṣaṇarūpiṇī .
     jale sthale cāntarīkṣe śiśūnāṃ svapnagocare ..
iti brahmavaivarte prakṛtikhaṇḍe 1 adhyāyaḥ .. * .. api ca . śrīnārāyaṇa uvāca . ṣaṣṭhāṃśā prakṛteryā ca sā tu ṣaṣṭhī prakīrtitā . tasyāḥ pūjāvidhau brahman itihāsamimaṃ śṛṇu .. rājā priyavrataścāsīt svāyambhuvamanoḥ sutaḥ . yogīndro na vahedbhāryāṃ tapasyāsu rataḥ sadā .. brahmājñayā ca yatrena kṛtadāro babhūva saḥ . suciraṃ kṛtadāraśca na lebhe tanayaṃ tataḥ .. puttreṣṭiyajñaṃ tañcāpi kārayāmāsa kaśyapaḥ . māninyai tasya kāntāyai muniryajñacaruṃ dadau .. bhuktvā caruñca tasyāśca sadyo garbho babhūva ha . dadhāra tañca sā devī daivaṃ dvādaśavatsaram .. tataḥ suṣāva sā brahman kumāraṃ kanakaprabham . sarvāvayavasampannaṃ mṛtamuttānalocanam .. śmaśānañca yayau rājā gṛhītvā bālakaṃ mune . etasminnantare tatra vimānañca dadarśa ha .. dadarśa tatra devīñca kamanīyāṃ manoharām . dṛṣṭvā tāṃ purato rājā tuṣṭāva paramādaram .. papraccha rājā tāṃ dṛṣṭvā grīṣmasūryasamaprabhām . tejasā jvalitāṃ kāntāṃ śāntāṃ skandasya nārada .. priyavrata uvāca . kā tvaṃ suśobhane kasya kānte kāntāsi suvrate . kasya kanyā varārohā dhanyā mānyā ca yoṣitām .. devasenovāca . brahmaṇo mānasī kanyā devasenāhamīśvarī . dṛṣṭvā māṃ manasā dhātā dadau skandāya bhūmipa .. mātṛkāsu ca vikhyātā skandabhāryā ca suvratā biśve ṣaṣṭhīti vikhyātā ṣaṣṭhāśā prakṛteryataḥ .. ityevamuktvā sā devī gṛhītvā bālakaṃ mune . mahājñānena tapasā jīvayāmāsa līlayā .. gṛhītvā bālakaṃ devī gaganaṃ gantumudyatā . punastuṣṭāva tāṃ rājā śuṣkakaṇṭhauṣṭhatālukaḥ .. nṛpastotreṇa sā devī parituṣṭā babhūva ha . uvāca taṃ nṛpaṃ brahman ! vedoktaṃ karmanirmitam .. devasenovāca . triṣu lokeṣu rājā tvaṃ svāyambhuvamanoḥ sutaḥ . mama pūjāñca sarvatra kārayitvā svayaṃ kuru .. tadā dāsyāmi puttrante kulapadmamanoharam . ityevamuktvā sā devī tasmai tadbālakaṃ dadau .. rājā cakāra svīkāraṃ tatpūjārthañca suvrataḥ . jagāma devī svargañca dattvā tasmai śubhaṃ varam .. ājagāma mahārājaḥ svagṛhaṃ hṛṣṭamānasaḥ . devīṃ tāṃ pūjayāmāsa brāhmaṇebhyo dhanaṃ dadau .. rājā ca pratimāseṣu śuklaṣaṣṭhyāṃ mahotsavam . ṣaṣṭhyā devyāśca yatnena kārayāmāsa sarvataḥ .. bālānāṃ sūtikāgāre ṣaṣṭhāhe yatnapūrvakam . tāpūjāṃ kārayāmāsa caikaviṃśativāsare .. bālānāṃ śubhakārye ca śubhānnaprāśane tathā . sarvatra vardhayāmāsa svayameva cakāra ha .. dhyānaṃ pūjāvidhānañca stītraṃ matto niśāmaya . yat śrutaṃ dharmavaktreṇa kauthumoktañca suvrata .. śālagrāme ghaṭe vātha vaṭamūle'thavā mune . bhittau puttalikāṃ kṛtvā pūjayedvā vicakṣaṇaḥ .. ṣaṣṭhāṃśāṃ prakṛteḥ śuddhāṃ supratiṣṭhāñca suprabhām . suputtradāñca śubhadāṃ dayārūpāṃ jagatprasūm .. śvetacampakavarṇābhāṃ ratnabhūṣaṇabhūṣitām . pavitrarūpāṃ paramāṃ devasenāmahaṃ bhaje .. iti dhyātvā svaśirasi puṣpaṃ dattvā vicakṣaṇaḥ punardhyātvā ca mūlena pūjayet suvratāṃ satīm .. pādyārghyācamanīyaiśca gandhadhūpapradīpakaiḥ . naivedyairvividhaiścāpi phalena śobhanena ca .. mūlenauṃ hrīṃ ṣaṣṭhīdevyai svāheti vidhipūrvakam aṣṭākṣaraṃ mahāmantraṃ yathāśakti japennaraḥ .. tataḥ stutvā ca praṇamedbhaktiyuktaḥ samāhitaḥ . stotrañca sāmavedoktaṃ varaputtraphalapradam .. aṣṭākṣaraṃ mahāmantraṃ lakṣadhā yo japenmune . sa puttraṃ labhate nūnamityāha kamalodbhavaḥ .. * .. stotraṃ śṛṇu muniśreṣṭha sarvakāmaśubhāvaham . ājñāpradañca sarveṣāṃ gūḍhaṃ vedeṣu nārada .. priyavrata uvāca . namo devyai mahādevyai siddhyai śāntyai namo namaḥ śubhāyai devasenāyai ṣaṣṭhyai devyai namo namaḥ .. varadāyai puttradāyai dhanadāyai namo namaḥ . sukhadāyai mokṣadāyai ṣaṣṭhīdevyai namo namaḥ .. śaktiṣaṣṭhāṃśarūpāyai siddhāyai ca namo namaḥ . māyāyai siddhayoginyai ṣaṣṭhīdevyai namo namaḥ .. sārāyai sāradāyai ca pārāyai sarvakāriṇyai . bālādhiṣṭhātṛdevyai ca ṣaṣṭhīdevyai namo namaḥ .. kalyāṇadāyai kalyāṇyai phaladāyai ca karmaṇām . pratyakṣāyai ca bhaktānāṃ ṣaṣṭhīdevyai namo namaḥ .. pūjyāyai skandakāntāyai sarveṣāṃ sarvakarmasu . devarakṣaṇakāriṇyai ṣaṣṭhīdevyai namo namaḥ .. śuddhasattvasvarūpāyai vanditāyai nṛṇāṃ sadā . hiṃsākrodhavarjitāyai ṣaṣṭhīdevyai namo namaḥ .. dhanaṃ dehi priyāṃ dehi puttraṃ deti sureśvari . dharmaṃ dehi yaśo dehi ṣaṣṭhīdevyai namo namaḥ .. dehi bhūmiṃ prajāṃ dehi vidyāṃ dehi supūjite . kalyāṇañca jayaṃ dehi ṣaṣṭhīdevyai namo namaḥ .. iti devīñca saṃstūya lebhe puttraṃ priyavrataḥ . yaśasvinañca rājendraṃ ṣaṣṭhīdevīprasādataḥ .. ṣaṣṭhīstotramidaṃ brahman yaḥ śṛṇoti ca vatsaram . aputtro labhate puttraṃ varaṃ sucirajīvinam .. varṣamekañca yā bhaktā saṃstutyedaṃ śṛṇoti ca . sarvapāpavinirmuktyā mahābandhyā prasūyate .. vīraṃ puttrañca guṇinaṃ vidyāvantaṃ yaśasvinam . śuciṃ cirāyuṣmantameva ṣaṣṭhīdevīpasādataḥ .. kākabandhyā ca yā nārī mṛtāpatyā ca yā bhavet varṣaṃ śrutvā labhet puttraṃ ṣaṣṭhīdevīprasādataḥ .. rogayukte ca bāle ca pitā mātā śṛṇoti cet māsañca mucyate bālaḥ ṣaṣṭhīdevīprasādataḥ .. iti brahmavaivarte prakṛtikhaṇḍe 40 adhyāyaḥ .. * .. candrasya ṣaṣṭhakalākriyārūpatithiviśeṣaḥ . sa tu śuklakṛṣṇapakṣabhedena dvividhaḥ . tatra candrasya vṛddhyanukūlaṣaṣṭhakalākriyārūpaḥ śuklapakṣīyaḥ . tasya hrāsānukūlaṣaṣṭhakalākriyārūpaḥ kṛṣṇapakṣīyaḥ . * .. vaiśākhādiṣu tasyā viśeṣanāmāni yathā --
     prasūtyā dvādaśe māsi sampūjyāpatyavṛddhaye .
     sute jāte tathā ṣaṣṭhyāṃ ṣaṣṭhī dvādaśarūpiṇī ..
     vaiśākhe cāndanī ṣaṣṭhī jyaiṣṭhe cāraṇyasaṃjñitā .
     āṣāḍhe kārdamī jñeyā śrāvaṇe luṇṭhanī tathā ..
     bhādre capeṭī vikhyātā durgākhyāśvayuje tathā .
     nāḍyākhyā kārtike māsi mārge mūlakarūpiṇī pauṣe māsyannarūpā ca śītalā tapasi smṛtā .
     gorūpiṇī phālgune ca cetre'śokā prakīrtitā ..
iti skandapurāṇam .. tatkṛtyādi yathā -- atha ṣaṣṭhī sā saptamīyutā grāhyā yugmāt . rājamārtaṇḍe .
     jyaiṣṭhe māsi site pakṣe ṣaṣṭhī cāraṇyasaṃjñitā vyajanaikakarāstasyāmaṭanti vipine striyaḥ ..
     tāṃ vindhyavāsinīṃ skandaṣaṣṭhīmārādhayanti ca .
     kandamūlaphalāhārā labhante santatiṃ śubhām ..
kandaṃ sūraṇādi . mūlaṃ taditarat . bhaviṣye .
     yeyaṃ mārgaśire māsi ṣaṣṭhī bharatasattama .
     puṇyā pāpaharā dhanyā śivā śāntāguhapriyā ..
devīpurāṇe caitramadhikṛtya .
     ṣaṣṭhyāṃ skandasya kartavyā pūjā sarvopacārikā tahaiva sukhasaubhāgyamante viṣṇupuraṃ vrajet .. iyameva skandaṣaṣṭhī pañcamīyutaivopoṣyā .
     kṛṣṇāṣṭamī skandaṣaṣṭhī śivarātricaturdaśī .
     etāḥ pūrvayutāḥ kāryāstithyante pāraṇaṃ bhavet ..
iti brahmavaivartavacanāt .. viṣṇudharmottare .
     aṣṭamīñca tathā ṣaṣṭhīṃ navamīñca caturdaśīm .
     śiro'bhyaṅgaṃ na kurvīta parvasandhau tathaiva ca ..
iti tithyāditattvam .. * .. sā ca kārtikeyābhiṣekatithiḥ . yathā --
     svayaṃ skando mahādevaḥ sarvapāpapraṇāśanaḥ .
     tasya ṣaṣṭhīṃ tithiṃ prādādabhiṣeke pitāmahaḥ ..
     asyāṃ phalāśano yastu yajenniyatamānasaḥ .
     aputtro'pi labhet puttrān adhano'pi labhet dhanam yaṃ yamiccheta manasā taṃ taṃ labhati mānavaḥ ..
     yaścaitat paṭhati stotraṃ kārtikeyasya mānavaḥ .
     tasya gehe kumārāṇāṃ kṣemārogyaṃ bhaveddhruvam ..
iti vārāhe skandotpattināmādhyāyaḥ .. * .. tatra jātaphalam .
     vidvān variṣṭhaścaturaḥ sukīrtiḥ pralambabāhurvraṇakīrṇagātraḥ .
     satyapratiṣṭho dhanaputtrayuktaḥ ṣaṣṭhīprasūto manujaścirāyuḥ ..
iti koṣṭhīpradīpaḥ .. * .. tatra yātrākaraṇadoṣo yathā --
     pañcamyāmīpsitārthaḥ syāt ṣaṣṭhyāṃ vyādhiyuto bhavet .
     saptamyāmarthalābhaḥ syādaṣṭamyāmastrapīḍanam .
     ṣaṣṭhyaṣṭamīdvādaśīṣu na gacchettridinaspṛśi ..
iti jyotistattvam ..

ṣasa, lu ra svāpe . iti kavikalpadrumaḥ .. (adā°para°-aka°-seṭ .) mūrdhanyādiḥ . lu, sasti . ra, vaidikaḥ . svāpaḥ śayanam . iti durgādāsaḥ ..

ṣasja, sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) dantyasopadhaḥ . kvipi saṃyogādilope sak . sajjati . vaco'pi paruṣākṣaraṃ na ca padeṣu saṃsajjate . iti śākuntale gaṇakṛtānityatvāt . iti durgādāsaḥ ..

ṣasta, i lu ra svapne . iti kavikalpadrumaḥ .. (adā°para°-aka°-seṭ .) mūrdhanyādiḥ dantyasopadhaḥ . i, saṃstyate . namadhyapāṭhe'pi nasyopadhatvābhāvādeta lopābhāve idanubandho vedeṣūccāraṇabhedārthaḥ . lu, saṃsti . ra, vaidikaḥ . iti durgādāsaḥ ..

ṣaha, ja ṅa śaktau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ihāpi śaktiḥ kṣamā . ja, sāhaḥ sahaḥ . ṅa, anyāyaṃ sahate nāsau . iti halāyudhaḥ . iti durgādāsaḥ ..

ṣaha, ya ki śaktau . iti kavikalpadrumaḥ .. (divā° curā°-bhvā°-ca-para°-saka°-seṭ .) śaktiriha daivādikasya śakadhāto rūpaṃtena kṣamā ityarthaḥ . ya, sahyati duḥkhaṃ lokaḥ sahata ityarthaḥ . ki, sāhayati . sa evāyaṃ nāgaḥ sahati kalabhebhyaḥ paribhavam . iti durgādāsaḥ ..

ṣahasānuḥ, puṃ, kṣamāvān . yajñaḥ . mayūraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

ṣāṭ, vya, sambodhanam . iti kecit ..

ṣāḍavaḥ, puṃ, gānam . rasaḥ . iti medinī .. rāgasya jātiviśeṣaḥ . sa ca ṣaṭsvaramilitarāgarāgiṇyau . yathā --
     auḍavaḥ pañcabhiḥ proktaḥ svaraiḥ ṣaḍbhistu ṣāḍavaḥ ..
     sampūrṇaḥ saptabhirjñeya evaṃ rāgastridhā mataḥ ..
iti saṅgītadarpaṇam ..

ṣāḍguṇyaṃ, klī, (ṣaḍguṇā eva . cāturvarṇyādīnāṃ svārthe . 5 . 1 . 124 . ityasya vārtikoktyā ṣyañ .) rājñāṃ rājyarakṣaṇe upāyāḥ ṣaṭ . yathā . sandhānāsanaṃ sandhiṃ kṛtvā ava sthānam 1 . yātrāsandhānaṃ yuddhārthayānam 2 . vigṛhyāsanaṃ vairaṃ kṛtvāvasthānam 3 . yātrāṃ saṃparigṛhyāsanaṃ śatrorbhayapradarśanārthaṃ yānaṃ pradarśya svasthāne avasthānam 4 . dvaidhībhāvaḥ ubhayatra sandhīkaraṇam 5 . anyeṣāṃ saṃśrayaḥ durgādermahārājasya vā āśrayaḥ 6 . iti mahābhārate rājadharmaḥ .. (yathā, māghe . 2 . 93 .
     ṣāḍguṇyamupayuñjīta śaktyapekṣaṃ rasāyanam .
     bhavantyasyaivamaṅgāni sthāsnūni balavanti ca ..
) ṣāṇmāturaḥ, puṃ, (ṣaṇṇāṃ mātṝṇāmapatyamiti .
     māturutsaṃkhyāsaṃbhadrapūrvāyāḥ . 4 . 1 . 115 . iti aṇ . ukāraścāntādeśaḥ .) kārtikeyaḥ . ityamaraḥ ..

ṣātvaṇatvikaḥ, tri, ṣatvaṇatvavidhāyakaśāstravyākhyānam . tatra bhavaḥ . yathā . ṣatvaṇatvayorvidhāyakaṃ śāstraṃ ṣātvaṇatvaṃ tasya vyākhyānāntatra bhavo vā ṣātvaṇatvikaḥ . iti siddhāntakaumudī ..

ṣādha, o na ya siddhau . iti kavikalpadrumaḥ .. (svā°-divā° ca-para°-aka°-aniṭ .) au, śiṣātsati . na, sādhnoti . ya, sādhyati . siddhirniṣpattiḥ . iti durgādāsaḥ ..

ṣāntva, ka sāmayoge . itikavikalpadrumaḥ .. (curā° para°-saka°-seṭ .) ka, sāntvayati śokārtaṃ dayāluḥ . siṣāntvayiṣati . iti durgādāsaḥ ..

ṣāṣṭhaḥ, tri, ṣaṣṭhaḥ . ṣaṣṭhaśabdāt svārthe ṣṇa (aṇ) pratyayena niṣpannaḥ .. (puṃ, ṣaṣṭho bhāgaḥ . ṣaṣṭhāṣṭamābhyāṃ ña ca . 5 . 3 . 50 . iti ñaḥ . iti siddhāntrakaumudī ..)

ṣi, ga ña na bandhe . iti kavikalpadrumaḥ .. (kryā°svā°-ca-ubha°-saka°-aniṭ .) mūrdhanyādiḥ . ga ña, sināti sinīte . na, sinoti sinute . īti durgādāsaḥ ..

ṣica, pa śa ña au kṣaraṇe . iti kavikalpadrumaḥ .. (tudā°-ubha°-saka°-aniṭ .) pa śa ña, siñcati siñcate . au, sektā . siṣicuravanimambuvahāḥ . iti bhāraviḥ . iti durgādāsaḥ .. ṣiṭa, anādare . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) mūrdhvanyādiḥ . seṭati khalaṃ lokaḥ . iti durgādāsaḥ ..

ṣiḍgaḥ, puṃ, (ṣiṭ anādare + bāhulakāt ato'pi gan satvābhāvaśca . ityaṇādiṭīkāyāṃ ujjvalaḥ . 1 . 123 .) kāpukaḥ . loccā iti bhāṣā . tatparyāyaḥ . vidagdhaḥ 2 nāgaraḥ 3 bhavilaḥ 4 chiduraḥ 5 viṭaḥ 6 vyalīkaḥ 7 ṣaṭprajñaḥ 8 kāmakeliḥ 9 vidūṣakaḥ 10 . iti bhūriprayogaḥ .. pīṭhakeliḥ 11 pīṭhamardaḥ 12 . iti trikāṇḍaśeṣaḥ .. pallavikaḥ 13 . iti hemacandraḥ .. (yathā, māghe . 5 . 34 .
     panthānamāśu vijahīhi puraḥ stanau te paśyan pratidviradakumbhaviśaṅkicetāḥ .
     stamberamaḥ pariṇinaṃ surasāvupaiti ṣiḍgairagadyata sasambhramameva kācit ..
)

ṣidha, gatyām . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) sedhati . niṣṭhāyāṃ sidhitaḥ . iti durgādāsaḥ ..

ṣidha, u gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ . kvā veṭ .) sedhati . u, medhitvā siddhvā . kvāveṭtvānnem ṅīśvīti imo nipedhe middhaḥ . iti durgādāsaḥ ..

ṣidha, u ya au siddhau . iti durgādāsaḥ .. (divā°-para°-aka°-aniṭ . kvāveṭ .) u, sedhitvā siddhvā . ya, sidhyati . au, asaitsīt . asmāt puṣāditvānnityaṃ ṅa ityanye . siddhirniṣpattiḥ . sidhyati ghaṭo niṣpannaḥ syāt ityarthaḥ . iti durgādāsaḥ ..

ṣidha, ū śive . śāstre . iti kavikalpadrumaḥ .. (bhvā°-para°-śive aka°-anuśāsane saka°veṭ .) mūrdhanyādiḥ . ū, asedhīt asaitsīt . śivaṃ maṅgalam . tadākarmakaḥ . siddhvo varṇasamāmnāya iti kātantrasyādyasūtram . śāstramanuśāsanam . sedhati śiṣyaṃ guruḥ . iti durgādāsaḥ ..

ṣinbha, u hiṃsane . dīptau . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-dīptau aka°-seṭ . kvāveṭ u, simbhitvā sibdhvā . iti durgādāsaḥ ..

ṣila, śa uñche . iti kavikalpadrumaḥ .. (tudā° para°-saka°-seṭ .) uñcha uddhṛtaśasyaśeṣāpaharaṇam . śa, silati dhānyaṃ dīnaḥ . selitā . iti durgādāsaḥ ..

ṣiva, ya u tantutatau . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ . kvāveṭ .) tantutatistantubhirgranthanam . ya, sīvyati vastraṃ saucikaḥ . u, sevitvā syūtvā . iti durgādāsaḥ ..

ṣu, gatau . aiśvaryaprasavayośca . iti kavikalpadrumaḥ (bhvā°-para°-saka°-aniṭ .) savati . iti durgādāsaḥ ..

ṣu, ña gatau . iti kavikalpadrumaḥ .. (bhvā°-ubha° saka°-aniṭ .) ña, suṣāva suṣuve . iti durgādāsaḥ ..

ṣu, na ña sandhākledapīḍamanthe . iti kavikalpadrumaḥ .. (svā°-ubha°-saka°-aka° ca-aniṭ .) mūrdhanyādiḥ . na ña, sunoti sunute . sandhā sandhānam . kleda iha snānaṃ maṅgalasnānaṃ vā . tathāca ṣu ña abhiṣave . iti prāñcaḥ . abhiṣavaḥ pīḍanaṃ manthanaṃ veti trilocanādayaḥ . snānañceti durgaḥ . sandhānaṃ maṅgalasnānaṃ veti dhātupradīpaḥ . iti durgādāsaḥ ..

ṣu, la aiśvaryaprasavayoḥ . iti kavikalpadrumaḥ .. (adā°-para°-aka°-saka° caseṭ .) la, sauti . iti durgādāsaḥ ..

ṣuḥ, puṃ, garbhavimocanam . ityekākṣarakoṣaḥ ..

ṣuṭṭa, ka taucchye . anādare . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) pañcamasvarī ṭadvayāntaḥ . ka, suṭṭhayati . dantyādirayamiti bhīmaḥ . taucchyamalpībhāvaḥ . iti durgādāsaḥ ..

ṣunbha, dīpanahiṃsayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-dīpane aka°-hiṃsāyāṃ saka°-seṭ .) mūrdhanyādiḥ . pañcamasvarī . sumbhati suṣumbha . iti durgādāsaḥ ..

ṣura, śa bheśyayoḥ . iti kavikalpadrumaḥ .. (tudā°para°-aka°-seṭ .) mūrdhanyādiḥ . śa, surati soritā suṣora . bhā dīptiḥ . aiśyamaiśvaryam . iti durgādāsaḥ ..

ṣuha, la ya tṛpi . śaktau . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) śaktiḥ kṣamā . ḷ, asuhat . ya, suhyati duḥkhaṃ muniḥ sahata ityarthaḥ . suṣoha . iti durgādāsaḥ ..

ṣa, ṅa la sūtau . iti kavikalpadrumaḥ .. (adā° ātma°-saka°-aniṭ .) mūrdhanyādiḥ . ṅala, sūte . iti durgādāsaḥ ..

ṣū, ya ṅa au sūtau . iti kavikalpadrumaḥ .. (divā° ātma°-saka° aniṭ .) ya ṅa, sūyate . o, sūnaḥ . sūtirgarbhavimocanam . sūte puttraṃ nārī . anyatrāpi dharmo'rthaṃ prasūyate . iti durgādāsaḥ ..

ṣū, śa kṣepe . iti kavikalpadrumaḥ .. (tudā°-para° saka°-aniṭ .) mūrdhanyādiḥ . śa, suvati . iti durgādāsaḥ ..

ṣūḥ, stro, garbhavimocanam . iti kaścidekākṣarakoṣaḥ ..

ṣūda, kṣaṇane . iti prāñcaḥ . (bhvā°-para°-saka° seṭ .) kṣaṇanamavadāraṇaṃ hiṃsopalakṣaṇamiti ramānāthena vyākhyātam . iti durgādāsaḥ ..

ṣūda, ka āśrutihatyoḥ . nirāse . iti kavikalpa drumaḥ .. (curā°-para°-saka°-seṭ .) āśrutiraṅgīkāraḥ . ka, sūdayati dhanaṃ viprāya dātuṃ dātā . ramānāthastu āsravaṇa iti dantyasakāraṃ paṭhitvā sūdayati madirā bhāṇḍāt kṣarati ityartha ityāha . iti durgādāsaḥ .

ṣūda, ṅa nirāse . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṣaṣṭhasvarī . ṅa, sūdate . nirāso niḥkṣepaḥ . iti durgādāsaḥ ..

ṣūra, ṅa ya ī stambhe . hiṃse iti kavikalpadrumaḥ .. (divā°-ātma°-stambhe aka°-hiṃse saka°seṭ . niṣṭhāyāṃ aniṭ .) ṅa ya, sūryate . ī, sūrṇaḥ . kaiścidayaṃ na manyate . stambho jaḍībhāvaḥ . iti durgādāsaḥ ..

ṣūrkṣa, nādare . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rephayuktaḥ . ṣaṣṭhasvarī . sūrkṣati duṣṭaṃ lokaḥ . iti durgādāsaḥ ..

ṣūrkṣya, īrṣe . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) sūrkṣyati suṣūrkṣya . ṣadvayānto'yamityeke . iti durgādāsaḥ ..

ṣūṣa, prasave . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ṣaṣṭhasvarī mūrdhanyādiḥ . sūṣati . iti durgādāsaḥ ..

ṣeka, ṛ ṅa sarpaṇe . iti kavikalpadrumaḥ .. (bhvā° ātma°-saka°-seṭ .) mūrdhanyādiḥ . asya ṣopadeśavidhau varjane'pīha pāṭhaḥ kasyacidanurodhāt . ṛ, asiṣekat . ṅa, ṣekate . iti durgādāsaḥ ..

ṣela, ṛ cālagatyoḥ . iti kavikalpadrumaḥ .. (bhvā° para°-saka°-seṭ .) mūrdhvanyādiḥ . ṛ, asiṣelat . iti durgādāsaḥ ..

[Page 5,195a]
ṣeva, ṛ ña ṅa sevane . itikavikalpadrumaḥ .. (bhvā° ubha°-ātma°-ca-saka-seṭ .) ṛ, asiṣevat . ña, sevati sevate . ṅa, sevate . sevanamārādhanamupabhoga āśrayaṇañca . viṣṇuṃ sevate susvaṃ sevate tīrthaṃ sevate sādhuḥ . anye tvasmāt parasmaipadamamanyamānāḥ nīcaṃ samṛddhamapi sevati nīca eva . svādhīne vibhave'pyaho narapatiṃ sevanti kiṃ mānina ityādau gaṇakṛtānityatvamāhuḥ . iti durgādāsaḥ ..

ṣai, kṣaye . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-aniṭ .) mūrdhanyādiḥ . sāyati . iti durgādāsaḥ ..

ṣo, ya nāśe . iti kavikalpadrumaḥ .. (divā°para°-saka°-aniṭ .) mūrdhanyādiḥ . nāśa iha naṣṭīkaraṇam . ya, syati yamo jantūn . iti durgādāsaḥ ..

ṣoḍan, [t] puṃ, (ṣaṭ dantā asya . pṛṣodarādīni yathopadiṣṭam . 6 . 3 . 109 . iti ṣaṣa utvaṃ datṛdaśadhāsūttarapadādeṣṭutvañca .) ṣaḍdantayuktavṛṣaḥ . iti hemacandraḥ ..

ṣoḍaśa, [n] tri, (ṣaṭ ca daśa ca . pṛṣodarādīni yathopadiṣṭam . 6 . 3 . 109 . iti sādhuḥ .) saṃkhyāviśeṣaḥ . ṣaḍadhikā daśa . ṣola iti bhāṣā . tadvācakau indukalāmātṛkāśabdau . iti kavikalpalatā .. nityabahuvacanānto'yam .. (yathā, manuḥ . 11 . 249 .
     savyāhṛtipraṇavakāḥ prāṇāyāmāstu ṣoḍaśa .
     api bhrūṇahanaṃ māsāt punantyaharahaḥkṛtāḥ ..
)

ṣoḍaśaḥ, tri, ṣoḍaśānāṃ pūraṇaḥ . ṣoḍaśanśabdāt uṭpratyayena niṣpannaḥ . iti siddhāntakausudī . (yathā, bhāgavate . 2 . 9 . 6 .
     sparśeṣu yat ṣauḍaśamekaviṃśaṃ niṣkañcanānāṃ nṛpa yaddhanaṃ viduḥ ..)

ṣoḍaśakalāḥ, strī, (ṣoḍaśasaṃkhyānvitāḥ kalāḥ .) candramaṇḍalasya ṣaḍadhikadaśabhāgāḥ . tāsāṃ nāmāni yathā . tataścandrasya amṛtādiṣoḍaśakalāḥ pūrvavat prāṇapratiṣṭhāṃ kṛtvā pūjayet . aṃ amṛtāyai namaḥ 1 . āṃ mānadāyai 2 . iṃ pūṣāye 3 . īṃ tuṣṭyai 4 . uṃ puṣṭyai 5 . ūṃ ratyai 6 . ṛṃ dhṛtyai 7 . ṝṃ śaśinyai 8 . ḷṃ candrikāyai 9 . ḹṃ kāntyai . 10 eṃ jyotsnāyai 11 . aiṃ śriyai 12 . oṃ prītyai 13 . auṃ aṅgadāyai 14 . aṃ pūrṇāya 25 . aḥ pūrṇāmṛtāyai 16 . namaḥ sarvatra . śaktaścet pratyekamāvāhya gandhādibhiḥ pūjayet . iti tantrasāraḥ ..

ṣoḍaśadānaṃ, klī, (ṣoḍaśaprakāraṃ dānam .) śrāddhādau ṣoḍaśaprakāradeyadravyam . tatkramamāhuḥ sāmpradāyikāḥ .
     bhūbhyāmanaṃ jalaṃ vastraṃ pradīpo'nnaṃ tataḥ param .
     tāmbalacchatragandhāśca mālyaṃ phalamataḥ param ..
     śayyā ca pādukā gāvaḥ kāñcanaṃ rajataṃ tathā .
     dānametat ṣoḍaśakaṃ pretamuddiśya dīyate ..
tat ṣoḍaśaṣoḍaśakaireko dānasāgaro bhavati .. tatra bhūmeḥ pūjāyāṃ dānavākye ca priyadatteti viśeṣaṇam . bhūmerdevatā viṣṇuḥ ṣaṣṭhivarṣasahasrāvacchinnasvargavāsaḥ phalam . pratigrahe tadbhūmeḥ pradakṣiṇīkaraṇam . tadbhūmerasannidhāne tāmuddiśya pradakṣiṇam .. 1 .. āsanasya uttānāṅgiraso devatā rājyasthānānuttamasvargaprāptiḥ phalam . tatra viśeṣānupadeśāt karamadhyātmāgneyena tīrthena pratigrahaḥ . evamanyatrāpi āgneyaṃ karatalam .. 2 .. jalasya varuṇo devatā tṛptiprāptiḥ phalam .. 3 .. vastrasya bṛhaspatirdevatā candrasālokyaprāptiḥ phalam . pratigrahe daśāntagrahaṇaparidhāne .. 4 .. dīpasya agnirdevatā uttamacakṣuḥ prāptiḥ phalam .. 5 .. annasya prajāpatirdevatā akṣayasukhaprāptiḥ phalam . pratigrahe muṣṭigrahaṇam .. 6 .. tāmbūlasya vanaspatirdevatā medhāvitvasubhagatvaprājñatvadarśanīyatvaprāptiḥ phalam .. 7 .. chatrasya uttānāṅgiraso devatā sarvavyādhivinirmuktatvaśrīmattvabahuputtratvaprāptiḥ phalam . pratigrahe daṇḍadhāraṇam .. 8 .. gandhasya gandharvo devatā brahmapadaprayāṇaṃ phalam .. 9 .. mālyasya vanaspati rdevatā atyantasukhitvabhavanaṃ phalam .. 10 phalasyavanaspatirdevatā mudā yuktatvaṃ phalam .. 11 .. śayyāyāḥ uttānāṅgiraso devatā atyantasukhitva bhavanaṃ phalam . pratigrahe ārohaṇam .. 12 .. pādukāyugalasya uttānāṅgiraso devatā sarvalokasukhagamanaṃ phalam . pratigrahe ārohaṇam .. 13 .. dheno rudro devatā sūryalokaprāptiḥ phalam . tatra dhenuṃ prāṅmukhīmātmasamīpamānīya .
     oṃ yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā .
     dhenurūpeṇa sā devī mama śāntiṃ prayacchatu ..
     oṃ devasthā yā ca rudrāṇī śaṅkarasya ca yā priyā .
     dhenurūpeṇa sā devī mama śāntiṃ prayacchatu ..
     oṃ viṣṇorvakṣasi yā lakṣmīryā lakṣmīrdhanadasya ca .
     yā lakṣmīḥ sarvabhūtānāṃ sā dhenurvaradāstu me ..
     oṃ caturmukhasya yā lakṣmīḥ svāhā caiva vibhāvasoḥ .
     candrārkaśakraśaktiryā dhenurūpāstu sā śriye ..
     oṃ svadhā tvaṃ pitṛsaṃghānāṃ svāhā yajñabhūjāṃ yataḥ .
     sarvapāpaharā dhenustasmācchāntiṃ prayaccha me ..
     sarvadevamayīṃ devīṃ sarvavedamayīntathā .
     sarvalokanimittāya sarvalokamapi sthirām .
     prayacchāmi mahābhāgāmakṣayāya sukhāya ca ..
ityuccārya utsṛjet . pratigrahe pucchadhāraṇam .. 14 .. hiraṇyasyāgnirdevatā dīrghāyuḥprāptiḥ phalam .. 15 .. rajatasya candramā devatā uttamarūpaprāptiḥ phalam .. 16 .. iti śuddhitattvam .. * .. gayāpaddhatyuktaṣoḍaśadādanaṃ yathā,
     svarṇaṃ raupyaṃ tathā tāmraṃ kāṃsyaṃ gāvo gajā hayāḥ .
     gṛhaṃ bhūmirvṛṣo vastraṃ śāyyā kṣetramupānahau ..
     dāsyannaṃ pitṛyajñeṣu dānaṃ ṣoḍaśakaṃ matam ..
iti vāyupurāṇe gayāmāhātmyam ..

ṣoḍaśabhujā, strī, (ṣoḍaśa bhūjā yasyāḥ .) ṣoḍaśahastayuktā durgā . yathā --
     yadā tu ṣoḍaśabhujāṃ mahāmāyāṃ prapūjayet .
     durgātantreṇa mantreṇa viśeṣaṃ tatra vai śṛṇu ..
     kanyāyāṃ kṛṣṇapakṣasya ekādaśyāmupoṣitaḥ .
     dvādaṣyāmekabhaktantu naktaṃ kuryāt pare'hani ..
     caturdaśyāṃ mahāmāyāṃ bodhayitvā vidhānataḥ .
     gītavāditranirṣoṣairnānānaivedyavedanaiḥ ..
     ayācitaṃ budhaḥ kuryāt upavāsaṃ pare'hani .
     evameva vrataṃ kuryāt yāvadvai navamī bhavet ..
     jyeṣṭhāyāntu samabhyarcya mūlena pratipūjayet .
     uttareṇārcanaṃ kṛtvā śravaṇānte visarjayet ..
iti kālikāpurāṇe 59 adhyāyaḥ ..

ṣoḍaśamātṛkāḥ, strī, (ṣoḍaśasaṃkhyakāḥ mātṛkāḥ .) ṣoḍaśasaṃkhyakadevoviśeṣaḥ . yathā . gauryādiṣoḍaśamātṛkābhyo namaḥ . iti durgotsavapaddhatiḥ .. tāsāṃ nāmāni yathā, śrāddhatattve .
     gaurī padmā śacī medhā sāvitrī vijayā jayā .
     devasenā svadhā svāhā mātaro lokamātaraḥ ..
     śāntiḥ puṣṭirdhṛtistuṣṭirātmadevatayā saha .
     ādau vināyakaḥ pūjyaḥ ante ca kuladevatā ..


ṣoḍaśartvikkratuḥ, puṃ, (ṣoḍaśa ṛtvijo yatra . tādṛśaḥ kratuḥ .) ṣoḍaśapurohitasādhyayāgaviśeṣaḥ . sa tu jyotiṣṭomayāgaḥ . dvādaśāhasādhyasatrayāgaśca . yathā . jyotiṣṭome dvādaśaśatagodakṣiṇāvibhāgaḥ ṣoḍaśartvijāṃ tadvikṛtībhūte satrātmake dvādaśāhasādhye śatenārdhino dīkṣayantītyādidarśanena nirṇīyate . tatra vibhāraṃ manurapyāha .
     sarveṣāmardhino mukhyāstadardhenārdhino'pare .
     tṛtīyinastṛtīyāṃśāścaturthāścaikapādinaḥ ..
dakṣiṇā gośatavibhāgāya śrautakātyāyano'pi . atha dvādaśa dvādaśa ādyebhyaḥ ṣaṭ ṣaṭ dvitīyebhyaścatasraścatasrastṛtīyebhyastisrastisra itarebhyaḥ . ityatra ṣoḍaśartvijāṃ caturaścaturaḥ kṛtvā catvāro vargāḥ . iti malamāsatattvam .. * .. eṣāṃ ṛtvijāṃ nāmāni yathā brahmā 1 brāhmaṇācchaṃsī 2 āgnidhraḥ 3 potā 4 . ete sārvavedīyāḥ . hotā 5 maitrāvaruṇaḥ 6 acchāvāk 7 grāvastotā 8 . ete ṛgvedinaḥ . adharyuḥ 9 pratiprasthātā 10 neṣṭā 11 unvetā 12 . ete yājuṣāḥ . udgātā 13 prastotā 14 pratihartā 15 subrahmaṇyaḥ 16 . ete sāmagāḥ . iti mahābhārate mokṣadharme 105 adhyāye nīlakaṇṭhaṭīkā

ṣoḍaśāṃśuḥ, puṃ, (ṣoḍaśa aṃśavo yasya .) śukraḥ . iti śabdamālā .. ṣoḍaśakiraṇayukte, tri

[Page 5,196a]
ṣoḍaśāṅgaḥ, puṃ, (ṣoḍaśa dravyāṇi aṅgāni yasya .) ṣoḍaśaprakārasugandhidravyamiśritadhūpaḥ . yathā --
     gugguluṃ saralaṃ dāru patraṃ malayasambhavam .
     hrīveramaguruṃ kuṣṭhaṃ guḍaṃ sarjarasaṃ ghanam ..
     harītakīṃ nakhīṃ lākṣāṃ jaṭāmāṃsīñca śailajam .
     ṣoḍaśāṅgaṃ vidurdhūpaṃ daive paitrye ca karmaṇi ..
iti tantrasāraḥ .. ṣoḍaśāvayavayukte, tri ..

ṣoḍaśāṅghriḥ, puṃ, (ṣoḍaśa aṅghrayo yasya .) karkaṭaḥ . iti hemacandraḥ .. ṣoḍaśacaraṇayukte, tri ..

ṣoḍaśāraṃ, klī, (ṣoḍaśa arāṇi iva dalāni yasya .) ṣoḍaśadalapadmam . yathā, tantre .
     ādhāre liṅganābhau hṛdayasarasije tālumūle lalāṭe dve patre ṣoḍaśāre dvidaśadaśadale dvādaśārdhe catuṣke .
     vāsānte vādilānte ḍa-pha-ka-ṭha-sahite kaṇṭadeśe svaraṇāṃ hakṣau kodaṇḍamadhye sakaladalagataṃ varṇarūpaṃ namāmi ..
jalāśayotsargīyavedikoparikartavyacakram . yathā, matsyapurāṇe .
     rajasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit .
     ṣoḍaśāraṃ bhaveccakraṃ padmagarbhaṃ caturmukham ..
     caturasrantu parito vṛttaṃ madhye guṇottaram .
     vedyāścopari tat kṛtvā grahāllokapatīṃstathā .
     vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ ..
iti jalāśayotsargatattvam ..

ṣoḍaśārciḥ, [s] puṃ, (ṣoḍaśa arcīṃṣi yasya .) śukragrahaḥ . iti bhūriprayogaḥ .. ṣoḍaśaśikhāyukte, tri ..

ṣoḍaśāvartaḥ, puṃ, (ṣoḍaśa āvartā yasya .) śaṅkhaḥ . iti hemacandraḥ .. ṣoḍaśāvartanayukte, tri .

ṣoḍaśikāmraṃ, klī, palaparimāṇam . iti vaidyakaparibhāṣā ..

ṣoḍaśī, [n] puṃ, yajñapātraviśeṣaḥ . yathā atirātre ṣoḍaśinaṃ gṛhṇāti nātirātre ṣoḍaśinaṃ gṛhṇātīti . ṣoḍaśī sasomakapātraviśeṣaḥ . iti malamāsatattvam ..

ṣoḍaśī, strī, dvādaśamahāvidyāntargatavidyāviśeṣaḥ . yathā --
     kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī .
     bhairavī chinnamastā ca vidyā dhūmāvatī tathā ..
     vagalā siddhavidyā ca mātaṅgī kamalātmikā .
     etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ ..
tatra pāribhāṣikīṃ ṣāḍaśīmāha jñānārṇave .
     candrāntaṃ vāruṇāntañca śakrādimahitaṃ pṛthak .
     vāmākṣibindunādāḍhyaṃ viśvamātṛkalātmakam ..
     vidyādau yojayeddevi sākṣāt jāgratsvarūpiṇī .
     vikuṭāḥ sakalā bhedāḥ pañcakūṭā bhavanti hi .
     vaiṣṇavī vasukūṭā syāt ṣaṭkūṭā śāṅkarī bhavet ..
asyārthaḥ candrāntaṃ hakāraḥ . vāruṇāntaṃ śakāraḥ . śakrādī rephaḥ . vāmākṣi īkāraḥ . vidyādau purvoktadvādaśavidyādau .
     vedādimaṇḍitā devi śivaśaktimayī sadā .
     tadā bhedāstu sakalāḥ ṣaṭkūṭā parameśvari .
     vaiṣṇavī navakūṭā syāt saptakūṭā ca śāṅkarī ..
asyārthaḥ śivaśaktimayī pūrvoktā bījadvayavatī . vedādiḥ praṇavaḥ . maṇḍitā ādau bhūṣitā .. * .. atha mahāṣoḍaśī .
     ādyavījadvayaṃ bhadre viparītakrameṇa hi .
     vilikhya parameśāni tato'nyāni samuddharet ..
     antarmukhī varārohe kumārī tripureśvarī .
     ebhistu pañcasaṃkhyākairbījaiḥ saṃpuṭitāṃ yajet ..
     ṣaṭkūṭāṃ parameśāni vidyeyaṃ ṣoḍaśākṣarī .
     trikūṭāḥ saphalā bhadre ṣoḍaśārṇā bhavanti hi .
     vaiṣṇavyekonaviṃśārṇā śaivī saptadaśākṣarī ..
asyārthaḥ . ādyabījadvayaṃ māyāramātmakam . viparītakramaḥ ādau ramā paścānmāyā . antarmadhya sthitaṃ kāmabījaṃ mukhe ādau yasyāḥ kumāryāḥ . ebhiḥ pañcasaṃkhyākairbījaiḥ ṣaṭkūṭāṃ saptakūṭāṃ navakūṭāṃ vā saṃpuṭitāṃ saṃpuṭavat kṛtāṃ tenāṃnulomavilomataḥ saṃpuṭitāmityarthaḥ . yoginītantre .
     śrībījamāyāsmarayoniśaktistārañca māyā kamalātha vidyā .
     śaktyādibījaiśca vilomatoktyā śrīṣoḍaśīyañca śivapradiṣṭā ..
tathā ca rudrayāmale .
     śrīrmāyā madano vāṇī parā tāraṃ śivapriyā .
     haripriyā trikūṭā sā parā vāṇī manobhavaḥ .
     mātālakṣmīrmahāvidyā śrībījaṃ ṣoḍaśī parā ..
atha bījāvalī ṣoḍaśī . rudrayāmale .
     śrībījamāye saṃlikhya tathaiva ca kumārikām .
     śrībījamāye kāmañca vāṅmāyā kamalā tathā ..
     parāṃ kāmañca vāgbījaṃ māyā śrībī jameva ca .
     bījāvalī ṣoḍaśīyaṃ sarvatantreṣu gopitā ..
     rājyaṃ deyaṃ śiro deyaṃ na deyā ṣoḍaśākṣarī .. * ..
tantrāntare .
     ādyā kuṇḍalinī śaktiḥ śaktirādyā tataḥ parā niveśayettayormadhye devi govindavallabhām ..
     tatastu manmathaṃ bījaṃ śrībījaṃ tadanantaram .
     hṛllekhā rabhayorvaktre vedavaktraṃ viniḥkṣipet ..
     tato lopā nyaseddevi trikūṭāmathavā parām .
     ādyāni pañcabījāni paścādvinyasya sundari .
     ṣoḍaśīyaṃ sugopyā hi snehāddevi prakāśitā ..
     asyā māhātmyamatulaṃ jihvākoṭiśatairapi .
     vaktuṃ na śakyate devi ki punaḥ pañcabhirmukhaiḥ ..
     api priyatamaṃ deyaṃ sutadāradhanādikam .
     rājyaṃ deyaṃ śiro deyaṃ na deyā ṣoḍaśākṣarī ..
tantrāntare .
     sindūrarajasā vāpi kuṅku mena vilepite .
     likhitvā darśayedbhūmau na ca karṇe prakāśayet ..
     tataḥ svātmaviśuddhyarthaṃ lakṣamekaṃ japedguruḥ .. * ..
bījaṣoḍaśīmāha . siddhayāmale . kāmo māyā ramā bālā trikūṭā strī bhagāṅkuśau . kālī kāmakalā kūrcaṃ sarvādau praṇavaḥ priye .. śrīmahāṣoḍaśīyañca yā khyātā bhuvanatraye . jñānena mṛtyuhā vidyā sarvāmnāyairnamaskṛtā .. saptalakṣamahāvidyāstantrādau kathitāḥ priye . sārātsāratarā bhūtā yā yā vidyāḥ sugopitāḥ .. bahunā kimihoktena tāsāṃ sārā tu ṣoḍaśī . prakāśitā mahādevī yā pṛṣṭā te punaḥ punaḥ .. * śāktakāmarājantu śrīkrame .
     māyābījaṃ tathā jhiṇṭī kāmaṃ śakraṃ viyat kramāt .
     jātavedo mṛgāṅkena lāñchitaṃ parameśvarī ..
     etadvāgbhavakūṭañca pūrvavat kāmarājakam .
     tathaiva śaktibījantu sundaryeṣā prakīrtitā ..
atrāpi pūrvavadbījasaṃyogaḥ . māyā īkāraḥ . jhiṇṭī ekāraḥ . punaḥ śāktamāha .
     etadbhagaṃ tato māyā brahmā śakro haro'gninā vāmanetreṇa saṃyukto nādabinduvibhūṣitaḥ .
     etadvāgbhavamuddiṣṭaṃ pūrvavat kāmaśaktikam ..
bhaga ekāraḥ . atrāpi pūrvavadbījasaṃyogaḥ . atra viśeṣaḥ .
     brahmabījaṃ yadā dadyāt trikūṭeṣu varānane .
     prathamā sundarī devī dvitīyā brahmasundarī ..
     śaktikūṭe maheśāni anantasundarī matā .
     eṣā tu sundarī vidyā matabhedena darśitā ..
     trikūṭānte haṃsavījaṃ bindusargavibhūṣitam .
     eṣā śrīprāṇasaṃyuktā dāridyraduḥkhamocinī ..
iti tantrasāraḥ .. * .. ūnaviṃśatipiṇḍadānakriyā . yathā -- pretaśiloktarītyā dvādaśapiṇḍān ṣoḍaśīpiṇḍāṃśca dadyāt . iti tīrthayātrāprayogatattvam tadvidhānaṃ yathā -- amāvasyāntu kanyārke tīrthaprāptau tathā nṛpa kṛtvā śrāddhaṃ vidhānena dadyāt ṣoḍaśapiṇḍakam .. vāyupurāṇīyastatprayogo yathā . ūnaviṃśatidāsyamānapriṇḍasthānāni yathādakṣiṇaṃ bhāgacatuṣṭayena kṛtāni tatra dakṣiṇāgrān kuśān āstīrya .
     asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate .
     āvāhayiṣye tān sarvān darbhapṛṣṭhe tilodakaiḥ ..
     mātāmahakule ye ca gatiryeṣāṃ na vidyate .
     āvāhayiṣye tān sarvāt darbhapṛṣṭhe tilodakaiḥ bandhuvargakule ye ca gatiryeyāṃ na vidyate .
     āvāhayiṣye tān sarvān darbhapṛṣṭhe tilodakaiḥ ..
ityetaistilodakairāvāhya .
     ābrahmastambaparyantaṃ devarṣipitṛmānavāḥ .
     tṛpyantu pitaraḥ sarve mātṛmātāmahādayaḥ ..
     atītakulakoṭīnāṃ saptadvīpanivāsinām .
     ābrahmabhuvanāllokādidamastu tilodakama .
ityetābhyāṃ tilodakāñjalīn dadyāt . tato mūlāditaḥ pitṛtīrthena piṇḍān dadyāt . tatra kramaḥ asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham .. 1 .. mātāmahakule ye ca gatiryeṣāṃ na vidyate . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham .. 2 .. bandhuvargakule ye ca gatiryeṣāṃ na vidyate . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham .. 3 .. ajātadantā ye kecit ye ca garbhe prapīḍitāḥ . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham .. 4 .. agnidagdhāśca ye kecinnāgnidagdhāstathā pare . vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham .. 5 dāvadāhe mṛtā ye ca miṃhavyāghrahatāśca ye . daṣṭribhiḥ śṛṅgibhirvāpi tebhyaḥ piṇḍaṃ dadāmyaham .. 6 .. udbandhanamṛtā ye ca viṣaśastrahatāśca ye . ātmāpaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham .. 7 araṇye vartmani vane kṣudhayā tṛṣayā hatāḥ . bhūtapratapiśācāśca tebhyaḥ piṇḍaṃ dadāmyaham .. vane jale .. 8 .. raurave cāndhatāmisre kālasūtre ca ye sthitāḥ . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham .. 9 .. anekayātanāsaṃsthāḥ pretaloke ca ye gatāḥ . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham .. 10 .. anekayātanāsaṃsthā ye nītā yamakiṅkaraiḥ . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham .. 11 .. narakeṣu samasteṣu yātanāsu ca ye sthitāḥ . teṣāmuddharaṇāthayi imaṃ piṇḍaṃ dadāmyaham .. 12 .. paśuyonigatā ye ca pakṣikīṭasarīsṛpāḥ . athavā vṛkṣayonisthāstebhyaḥ piṇḍa dadāmyaham .. 13 .. jātyantarasahasreṣu bhramantaḥ svena karmaṇā . mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham .. 14 divyantarīkṣabhūmiṣṭhāḥ pitaro bāndhavādayaḥ . mṛtā asaṃskṛtā ye ca tebhyaḥ piṇḍaṃ dadāmyaham .. 15 .. ye kecit pretarūpeṇa vartante pitaro mama . te sarve tṛptimāyāntu piṇḍadānena sarvadā .. 16 ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ . teṣāṃ piṇḍo mayā dattaḥ akṣayyamupatiṣṭhatām .. 17 pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ . guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ .. ye me kule luptapiṇḍāḥ puttadāravivarjitāḥ . kriyālopagatā ye ca jātyandhāḥ paṅgavastathā .. virūpā āmagarbhāśca jñātājñātāḥ kule mama . teṣāṃ piṇḍo mayā dattaḥ akṣayyamupatiṣṭhatām .. 18 ābrahmaṇo ye pitṛvaṃśajātā mātustathā vaṃśabhavā madīyāḥ . kuladvaye ya mama dāsabhūtā bhṛtyāstayaivāśritasevakāśca .. mitrāṇi sakhyaḥ paśavaśca vṛkṣā dṛṣṭā hyadṛṣṭāśca kṛtopakārāḥ . janmāntare ye mama dāsabhūtāstebhyaḥ svadhā piṇḍamahaṃ dadāni .. 19 .. atronaviṃśatipiṇḍe ṣoḍaśapiṇḍatvaṃ pāribhāṣikaṃ pañcāmravat . iti tithyāditattvam .. * .. eteṣāṃ mantrāṇāṃ strīliṅgohena strīṣoḍaśītvaṃ bhavati .. * atha mātṛṣoḍaśī . garbhādavagame caiva viṣame bhūmivartmani . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. māsi māsi kṛtaṃ kaṣṭaṃ vedanā prasaveṣu ca . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. śaithilye prasave caiva māturatyantaduṣkaram . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. padbhyāṃ janayate māturduḥkhañcaiva sudustaram . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. padbhyāmityatra dadbhyāmiti ca pāṭhaḥ .. 4 .. agninā śoṣate dehaṃ trirātrānaśaneṣu ca . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. pibecca kaṭudravyāṇi kleśāni vividhāni ca . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. durlabhaṃ bhakṣadravyasya tyāge vindati yat phalam . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. rātrau mūtrapurīṣābhyāṃ bhidyate mātṛkarpaṭam . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. puttraṃ vyādhisamāyuktaṃ mātṛduḥkhamaharniśam . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. yadā puttro na labhate tadā mātuśca śocanam . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. kṣudhayāṃ vihvale puttre dadāti nirbharaṃ stanam . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. divā rātrau yadā mātuḥ śoṣaṇañca punaḥ punaḥ . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. pūrṇe tu daśame māsi māturatyantaduṣkaram . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. gātrabhaṅgo bhavenmātustṛptiṃ naiva prayacchati . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. alpāhāravatī mātā yāvat puttro'sti bālakaḥ tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. yamadvāre mahādhīre pathi mātuśca śocanam . tasyā niṣkramaṇārthāya mātṛpiṇḍaṃ dadāmyaham .. iti gayāyāṃ prasiddhiḥ ..

ṣoḍaśopacāraḥ, puṃ, (ṣoḍaśaprakāra upacāraḥ .) ṣoḍaśaprakārapūjādravyam . yathā --
     āsanaṃ svāgataṃ pādyamarghyamācamanīyakam .
     madhuparkācamanasnānavasanābharaṇāni ca ..
     sugandhisusanodhūpadīpanaivedyavandanam .
     prayojayedarcanāyāṃ upacārāṃstu ṣoḍaśa ..
iti tantrasāraḥ ..

ṣoḍhā, vya, (ṣaṣ + dhāc . pṛṣodarāditvāt sādhu . ṣaṭprakāram . yathā --
     saprasaṅga upoddhāto hetutāvasarastathā .
     nirvāhakaikakāryatve ṣoḍhā saṅgatiriṣyate ..
ityanumitau jāgadīśī ṭīkā .. saṃkhyāyā dhācprakāre . iti sūtreṇa ṣaṣśabdāt dhācpratyayena nipātanānniṣpannam . iti mugdhabodhavyākaraṇam ..

ṣoḍhānyāsaḥ, puṃ, (ṣoḍhā ṣaḍdhā nyāsaḥ .) vidhinā śarīre mantravinyāsaḥ . yathā . atha ṣoḍhānyāsaḥ . taduktaṃ vīratantre .
     kevalāṃ mātṛkāṃ kṛtvā mātṛkāṃ tārasaṃpuṭām .
     mātṛkāpuṭitaṃ tāraṃ nyaset sādhakasattamaḥ .. 1 ..
     śrībījapuṭitāṃ tāntu mātkāpuṭitantu tat .. 2 kāmena puṭitāṃ devīṃ tatpuṭaṃ kāmameva ca .. 3 ..
     śaktyā ca puṭitāṃ devīṃ śaktiñca tatpuṭāṃ nyaset krīṃ dvandvañca punarnyastvā ṛ-ṝ-ḷ-ḹñca pūrvavat .. 5 mūlena puṭitāṃ devīṃ tatpuṭaṃ mantrameva ca .. 6 ..
     anulomavilomena nyastvā mantraṃ yathāvidhi .
     mūlenāṣṭaśataṃ kuryāt vyāpakaṃ tadanantaram ..
yathā, praṇavapuṭitāṃ mātṛkām . evaṃ mātṛkāpuṭitaṃ tāram . evaṃ śrībījapuṭitāṃ tām . tatpuṭitaṃ śrībījam . evaṃ kāmena puṭitāṃ mātṛkām . mātṛkāpuṭitaṃ kāmam . evaṃ śaktyā puṭitāṃ mātṛkām . mātṛkāpuṭitāṃ śaktiṃ nyaset . tathā krīṃ dvandvañca ṛ-ṝ-ḷ-ḹñca pūrvavat . tatpuṭitāṃ mātṛkāṃ nyaset . mātṛkāpuṭi tañca tat . mantrapuṭitāṃ mātṛkām . tatpuṭitaṃ mantram . punaranulomavilomena kevalaṃ mātṛkāsthāne nyasya mūlenāṣṭaśatena vyāpakaṃ kuryāt . ayaṃ nyāsastārāyā api kāryaḥ .
     iti guptena durgāyā aṅgaṣoḍhā prakīrtitā .
     tārāyāḥ kālikāyāśca unmukhyāśca tathāpare .
     etasmin nyāsavarye ca sarvaṃ pāpaṃ praṇaśyati ..
iti tantrasāraḥ ..

ṣṭaka, ma pratīghāte . iti kavikalpadrumaḥ .. (bhvā° para°-saka°-seṭ .) ma, tiṣṭakayiṣati . iti durgādāsaḥ ..

ṣṭaga, ma e saṃvṛtau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, tiṣṭagayiṣati . dantyavargadvitīyopadha iti kecit . iti durgādāsaḥ ..

ṣṭana, mi śabde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) mi, stanayati stānayati atiṣṭanat . iti durgādāsaḥ ..

ṣṭabha, i ṅa stambhe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-saka°-caseṭ .) i, stambhyate . ṅa, stambhate . tiṣṭambhayiṣati . ikārasya punaruktiḥ pūrvatra tatsambandhaniṣedhāyaiva ṅitastusarve . eka evet pāṭhabalāt vādhya iti vat . stambho jaḍī bhāvaḥ jaḍīkaraṇañca . stambhau sthūṇājaḍībhāvau ityamarokteḥ . śītenāvastabdhaḥ jaḍīkṛta ityarthaḥ . iti kramadīśvarokteśca . stambha iha kriyā nirodhaḥ . iti bhīmaḥ . dīṣavṛddhiriti govinda bhaṭṭaḥ . stambho ruddhīkaraṇañca . stambhate kabāṭena dvāraṃ lokaḥ . iti durgādāsaḥ ..

[Page 5,198a]
ṣṭama, vaiklavye . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) vaiklavyaṃ vihvalībhāvaḥ . stamati . atiṣṭamat . iti durgādāsaḥ ..

ṣṭama, t ka vaiklavye . iti kavikalpadrumaḥ .. (adanta curā°-para°-aka°-seṭ .) mūrdhanyādiḥ . ṣopadeśapāṭho bhvādyādīti dantyatve kṛtasakārāditvāt ṣatvārthaḥ . tiṣṭamayiṣati . evaṃ sarvatra . iti durgādāsaḥ ..

ṣṭigha, na ṅa āskadi . iti kavikalpadrumaḥ .. (svā°-ātma°-saka°-seṭ .) āskat āskandanam . abhiyoga iti bhaṭṭamallaḥ . na ṅa, stighnute nadīṃ pānthaḥ . tiṣṭighe . iti durgādāsaḥ ..

ṣṭipa, ṛ ṅa ścyuti . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṛ, atiṣṭepat . ṅa, stepate tiṣṭepe . ścyuti kṣaraṇe . iti durgādāsaḥ ..

ṣṭima, ya klede . iti kavikalpadrumaḥ .. (divā°para°-aka°-seṭ .) ya, stimyati tiṣṭema . kledaḥ ārdrabhāvaḥ . iti durgādāsaḥ ..

ṣṭīma, ya klede . iti kavikalpadrumaḥ .. (divā°para°-aka°-seṭ .) ya, ṣṭīmyati tiṣṭīma . kleda ārdrabhāvaḥ . iti durgādāsaḥ ..

ṣṭu, ña la stutau . iti kavikalpadrumaḥ .. adā°ubha°-saka°-aniṭ .) mūrdhanyādiḥ . ña la, stauti stavīti stute . iti durgādāsaḥ ..

ṣṭuca, ṅa prasāde . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) mūrdhanyādistamadhyaḥ . prasādaḥ prasannībhāvaḥ . ṅa, stocate janaṃ toṣṭucyate . ṣasyādho mūrdhanyaṇa iti kecit . snocate mosnucyate . iti durgādāsaḥ ..

ṣṭubha, u ṅa stambhe . iti kavikalpadrumaḥ .. (bhvā° ātma°-aka°-saka° ca-seṭ . ktvāveṭ .) u, stobhitvā . stubdhvā . ṅa, stobhate tuṣṭobhayiṣati . stambho jaḍībhāvaḥ tatkaraṇañca . stambhau sthūṇājaḍībhāvāvityamarokteḥ . śītenāvastabdho jaḍīkṛta ityarthaḥ . iti kramadīśvarokteśca .
     śāstreṇa stobhate bhūyo laghuprakṛtiko naraḥ . iti halāyudhaḥ . stobhate vṛṣaṃ śīto vāyuḥ . iti caturbhujaḥ . stambha iha kriyānirodhaḥ . iti bhīmaḥ . doṣavṛddhiriti govindabhaṭṭaḥ . iti durgādāsaḥ .

ṣṭūpa, ka ucchrāye . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ṣaṣṭhasvarī . ucchrāyo rāśīkaraṇam . ka, stūpayati dhānyaṃ kṛṣakaḥ . tuṣṭūpayiṣati . iti durgādāsaḥ ..

ṣṭūpa, ya ir ucchrāye . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) ṣaṣṭhasvarī . ya, stūpyati . ir, astūpat astūpīt . puṣāditvānnityaṃ ṅa ityanye . atuṣṭūpat . iti durgādāsaḥ ..

ṣṭṛkṣa, gamane . iti kavikalpadrumaḥ .. (bhvā°-para° saka°-seṭ .) saptamasvarayuktaḥ tamadhyaḥ . stṛkṣati tarīṣṭṛkṣyate . iti durgādāsaḥ ..

[Page 5,198b]
ṣṭṛha, ū śa vadhe . iti kavikalpadrumaḥ .. (tudā°para°-saka°-veṭ .) mūrdhanyādiḥ tamadhyaḥ . ū, astarhīt . astṛkṣat . śa, stṛhatī stṛhantī . tiṣṭarhayiṣati . iti durgādāsaḥ ..

ṣṭṝha, ū śa vadhe . iti kavikalpadrumaḥ .. (tudā°para°-saka°-veṭ .) mūrdhanyādiḥ tamadhyaḥ . aṣṭamasvarī . ū, astṝhīt astṝkṣat . śa stṝhatī stṝhantī . tiṣṭṝhayiṣati . iti durgādāsaḥ ..

ṣṭepa, ṛ ṅa ścyuti . itikavikalpadrumaḥ .. (bhvā° ātma°-aka°-seṭ .) ṝ, atiṣṭepat . ṅa, stepate tiṣṭepe . ścyuti kṣaraṇe . iti durgādāsaḥ ..

ṣṭyūmaḥ, puṃ, candraḥ . dīptiḥ . iti kecit ..

ṣṭyai, saṃhatau . dhvanau . itikavikalpadrumaḥ .. (bhvā° para°-aka°-aniṭ .) antaḥsthādyayuktadantyavargādyamadhyaḥ ṣayogāt ṭaḥ . tena taṣṭyau . taṣṭyāsati . tāṣṭyāyate . saṃhatiḥ samūhaḥ . ṣṭyāyati lokaḥ ekatra samūhāyate śabdāyate vā ityarthaḥ .. dantyavidhau ṣṭyaiṣvakkaṣṭhivāṃ varjanānna dantyaḥ . iti durgādāsaḥ ..

ṣṭhaga, ma e saṃvṛtau . iti kavikalpadrumaḥ .. (bhvā para°-aka°-seṭ .) mūrdhanyādisthamadhyaḥ ṣayogāt ṭhaḥ . ma, tiṣṭhagayiṣati . e, asthagīt . dantyavargaprathamamadhyaḥ iti kecit . tiṣṭhagayiṣati atiṣṭhagat . iti durgādāsaḥ ..

ṣṭhala, ja sthitau . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) ja, sthālaḥ sthalaḥ . sthalati lokastiṣṭhatītyarthaḥ . iti durgādāsaḥ ..

ṣṭhā, ñi sthāne . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-aniṭ .) ñi, sthito'sti . sthānaṃ gatinivṛttiḥ . tiṣṭhati sādhurdharme . pṛṣṭhatastiṣṭhamāna iti vīracarite prakāśārthe ātmanepadavidhānāt śānaḥ . athavā tācchīlye śatuḥ śānaḥ . iti durgādāsaḥ ..

ṣṭhiva, u nirāse . iti kavikalpadrumaḥ .. (bhvā° para°-saka°-seṭ . ktvāveṭ .) u, ṣṭhevitvā ṣṭhyutvā . asya nem ṅīśvī ityādinā imo niṣedhe niṣṭhāyāṃ ṣṭhyūta iti bhedaḥ . nirāsa iha phutkāra iti bhaṭṭamallaḥ . mukhena śleṣmādervamanamiti kecit . iti durgādāsaḥ ..

ṣṭhiva, ya nirāse . iti kavikalpadrumaḥ .. (divā° para°-saka°-seṭ .) ya, ṣṭhīvyati . iti durgādāsaḥ ..

ṣṭhīva, nirāse . iti kavikalpadrumaḥ .. (bhvā° para°saka°-seṭ .) ṣṭhīvati . yaṃ hrasvinaṃ matvā ṣṭhivuklamācamo'pīti dīrghiṇaṃ vidadhāmaḥ sa evāyaṃ ṣṭhīviṣyati ityādisādhanāya dīrgho paṭhyate . tena hrasvino grahaṇenāsmin gṛhīte bhvādyādi ṣṇaḥ sna ityādinā mūrdhanyaṣasya dantyaso na syāt evaṃ ṣṭhivajādyoḥ kherityādinā kheṣṭhakārasya takāre tiṣṭhīva ṭiṣṭhīvaityapi syāt . yattu satyapyasminnanaṭi ṣṭhīvanamiti nipātanaṃ tadasya sarvasammatatvābhāvāt . nirāsa iha phutakāra iti bhaṭṭamallaḥ . mukhena śleṣmādervamanamiti kecit . ṣṭhīvatyannaṃ lokaḥ . ṣṭhīvāsi śuṣkekṣulatāsthikalpam . iti durgādāsaḥ ..

ṣṇasa, ya ḷ u mi nivāse . iti kavikalpadrumaḥ . (divā°-para°-aka°-seṭ . ktvāveṭ .) mūrdhanyādirdantyanakārayuktaḥ . ṣa, snasyati . ḷ, asnasat . u, snasitā snustvā . mi, snasayati snāsayati . iti durgādāsaḥ ..

ṣṇā, la śodhane . iti kavikalpadrumaḥ .. (adā° para°-aka°-aniṭ .) mūrdhanyādirayam . dantyādirayamiti kaścit . la, snāti gaṅgāyāṃ dhīraḥ . anupasargasya ñau jvalahvaletyādinā hrasvo vā snapayati snāpayati . sopasargasya tu prasnāpayati . iti durgādāsaḥ ..

ṣṇiha, ū ya ḷ ñi prītau . iti kavikalpadrumaḥ .. (divā°-para°-aka°-veṭ .) ū, snehiṣyati snekṣyati . ya, snihyati bandhuḥ . ḷ, asnihat . ñi, snigdhaḥ snīḍho'sti . iti durgādāsaḥ ..

ṣṇiha, ka srehane . iti kavikalpadrumaḥ .. (curā° para-aka°-seṭ .) snehanaṃ snigdhībhāvaḥ . ka, snehayati vartikā tailena . iti durgādāsaḥ ..

ṣṇu, ña la stutau . iti kavikalpadrumaḥ .. (adā° ubha°-saka°-aniṭ .) ña la, stauti stavīti stute . iti durgādāsaḥ ..

ṣṇuca, ṅa secane . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ . snocate suṣṇuce . iti durgādāsaḥ ..

ṣṇuma, ya bhakṣe . iti kavikalpadrumaḥ .. (divā° para°-saka°-seṭ .) dantyanakārayuktaḥ . ya, snumyati suṣṇoma . iti durgādāsaḥ ..

ṣṇuha, ya ū ḷ udgāre . iti kavikalpadrumaḥ .. (divā°-para°-saka°-veṭ .) dantyanakārayuktaḥ . udgāro vāntiḥ . ya, snuhyatyannaṃ lokaḥ . ū, snohiṣyati snokṣyati . ḷ, asnuhat . iti durgādāsaḥ ..

ṣṇai, veṣṭe . iti kavikalpadrumaḥ (bhvā°-para°-saka° aniṭ .) prakṛtyā dantyavargaśeṣopadhaḥ . snāyati vṛkṣaṃ latā . anupasargasya ñau jvalahvaletyādinā hrasvo vā . snapayati snāpavati . sopasargasya tu prasnāpayati . iti durgādāsaḥ ..

ṣmi, ṅa smite . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-aniṭ . smitamīṣaddhāsyam . ṅa, smayate badhūḥ . vismāpayate . iti durgādāsaḥ ..

ṣvakka, ṅa sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka-seṭ .) vakārayuktādiḥ kopadhaḥ . ṅa, ṣvakkate ṣiṣvakkiṣate ṣāṣvakkyate . dantyavidhāvasya varjanānna dantyaḥ . candrodayastu imaṃ pañcamasvariṇaṃ matvā ṣukkate ṣuṣukkiṣate ṣoṣukkyate ityāha .. iti durgādāsaḥ ..

[Page 5,199a]
ṣvada, ka svāde . chede . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) svādo rasopādānam . ka, svādayati kṣīraṃ lokaḥ . iti durgādāsaḥ ..

ṣvada, ṅa prītilihoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) prītiḥ prītīkaraṇam . liṭ rasopādānam . ṅa, apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ svadate tuṣārā . iti śrīharṣaḥ . iti durgādāsaḥ ..

ṣvanja, au ñi ṅa āliṅge . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-aniṭ .) vakārayuktādiḥ . āliṅga āliṅganam . au, svaṅktā . ñi, svakto'sti . ṅa, svajate yuvatīṃ yuvā . pariṣvajati pāñcālī madhyamaṃ pāṇḍunandanamiti gaṇakṛtānityatvāt . iti durgādāsaḥ ..

ṣvapa, au gha lu ñi śaye . iti kavikalpadrumaḥ .. (adā°-para-aka°-aniṭ .) vakārayuktamūrdhanyādiḥ . au, asvāpsīt . gha lu, svapiti . ñi, supto'sti . śayaḥ śayanam . iti durgādāsaḥ ..

ṣvarta, ka gatyām . taṅke . iti kavikalpadrumaḥ .. (curā°-para°-saka°-taṅke aka°-seṭ .) vakārayuktamūrdhanyādiḥ . taṅko duḥkhena jīvanam . ka, svartayati jano gacchati duḥkhena jīvati vetyarthaḥ . asiṣvartat . iti durgādāsaḥ ..

ṣvida, ḷ au ya ā ñi svidi . iti kavikalpadrumaḥ .. (divā°-para°-aka°-aniṭ .) ḷ, asvidat . au, svettā . ya, svidyati . ā, sveditaṃ svinnaṃ tena . ñi, svinno'sti . svidīti mohasnehamokṣeṣviti vopadevaḥ . gātraprakṣaraṇe iti prāñcaḥ . na ca svidyati tasyāṅgamiti halāyudhaḥ .. iti durgādāsaḥ ..

ṣvida, ñi ā ṅa ḷ mohasnehamokṣeṣu . iti kavikalpadrumaḥ . (bhvā°-ātma°-aka°-seṭ .) ñi, svinno'sti .. ā, sveditaṃ svinnaṃ tena . ṅa, svedate tilaḥ tailaṃ muñcati ityarthaḥ . ḷ, asvidat snehaḥ snigdhībhāvaḥ . iti durgādāsaḥ ..

sa

sa, dantyasakāraḥ . sa tu vyañjanadvātriṃśavarṇaḥ . asyoccāraṇasthānaṃ dantaḥ . iti vyākaraṇam .. (tathāca śikṣāyām . 17 .
     syurmūrdhanyā ṛṭuraṣā dantyā ḷtulasāḥ smṛtāḥ ..) tatsvarūpaṃ yathā --
     sakāraṃ śṛṇu cārvaṅgi śaktivījaṃ parātparam .
     koṭividyullatākāraṃ kuṇḍalītrayasaṃyutam ..
     pañcadevamayaṃ devi pañcaprāṇātmakaṃ sadā .
     rajaḥsattvatamoyuktaṃ tribindusahitaṃ sadā ..
iti kāmadhenutantram .. * .. asya lekhanaprakāro yathā --
     kuñcitā vāmato dakṣagatā ca gokṛtilvadhaḥ .
     punarūrdhvagatā tāsu vahnicandradivākarāḥ .
     mātrā bhavānī vijñeyā dhyānamasya pracakṣyate ..
asya dhyānādi .
     śuklāmbarāṃ śuklavarṇāṃ dvibhujāṃ raktalocanām .
     śvetacandanaliptāṅgīṃ muktāhāropaśobhitām ..
     gandharvagīyamānāñca sadānandamayīṃ parām .
     aṣṭasiddhipradāṃ nityāṃ bhaktānandavivardhinīm ..
     evaṃ dhyātvā sakārantu tanmantraṃ daśadhā japet ..
     triśakti sahitaṃ varṇaṃ ātmāditattvasaṃyutam .
     praṇamya satataṃ devi hṛdi bhāvaya sundari ..
iti varṇoddhāratantram .. * .. tatparyāyaḥ
     so haṃsaḥ suyaśā viṣṇurbhṛgvīśaścandrasaṃjñakaḥ .
     jagadvījaṃ śaktināmā so'haṃ veśavatī bhṛguḥ ..
     prakṛtirīśvaraḥ śuddhaḥ prabhā śvetā kulojjvalaḥ .
     dakṣapādo'mṛtaṃ brāhmī paramātmā paro'kṣaraḥ ..
     surūpā ca guṇeśo gauḥ kalakaṇṭho vṛkodarī .
     prāṇādyāśca purādevī lakṣmīḥ somo hiraṇyapūḥ .
     durgottāriṇi sammohājjīvo mūrtirmanoharaḥ ..
iti tantram ..

saṃ, [m] vya, śobhanārthaḥ . samārthaḥ . saṅgatārthaḥ . prakṛṣṭārthaḥ . iti medinī .. upasargaviśeṣaḥ . asyārthāḥ yathā . sam prakarṣāśleṣanairantaryaucityābhimukhyeṣu . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

saḥ, puṃ, īśvaraḥ . sarpaḥ . iti śabdaratnāvalī .. pakṣī . ityekṣākarakoṣaḥ .. viṣṇuḥ . yathā . saḥ syādviṣṇau hare sarpe . iti bharataikārthasaṃgrahaḥ .. pūrvyoktaparāmarśakaḥ . se iti bhāṣā . tacchabdasya prathamaikavacananiṣpannaḥ . yathā bhaṭṭiḥ . 1 . 2 .
     sau'dhyaiṣṭa vedāṃstridaśānayaṣṭa pitṝnapārīt samamaṃsta bandhūn .. samāsapūrvapadatve sahārthaḥ . yathā . samātṛkaḥ . kvacit samānārthaśca . yathā . sarūpaḥ . iti vyākaraṇam ..

saṃgrāhī, [n] puṃ, saṃgṛhṇātīti . saṃ + graha + ṇiniḥ .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ .. dhārake, vi .. (yathā, suśrute . 1 . 45 .
     dīpanaṃ laghu saṃgrāhi śvāsakāśāsrapittanut .. saṃgrahakārake ca . yathā, kāmandakīyanītisāre . 4 . 10 .
     prakhyātavaṃśamakrūraṃ lokasaṃgrāhiṇaṃ śucim .
     kurvītātmahitākāṅkṣī parivāraṃ mahīpatiḥ ..


saṃjñaṃ, klī, pītakāṣṭham . yathā --
     jāyakaṃ jhāvukaṃ saṃjñaṃ pracelaṃ prāviraḥ pumān .
     kālīyakañca kālānusāryañcātha samarthakam ..
jāyakādisaptapītakāṣṭhe . iti śabdacandrikā ..

saṃjñaḥ, tri, (samyakprakāreṇa jānāti yaḥ . saṃ + jñā + kaḥ .) lagnajānukaḥ . yathā --
     prajñuḥ pragatajānuḥ syāt prajño'traiva ca dṛśyate .
     saṃjñuḥ saṃhatajānuśca bhavet saṃjño'pi tatra hi ..
iti sāhasāṅkaḥ . ityamaraṭīkāyāṃ bharataḥ ..

[Page 5,199c]
saṃjñapanaṃ, klī, (saṃ + jñā + ṇic + lyuṭ .) māraṇam . ityamaraḥ .. (yathā, bhāgavate . 4 . 5 . 22 .
     dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patirmakhe .
     yajamānapaśoḥ kasya kāyāttenāharacchiraḥ ..
) vijñāpanañca ..

saṃjñaptiḥ, strī, (saṃ + jñā + ṇic + ktin .) māraṇam . iti hemacandraḥ .. vijñāpanañca ..

saṃjñā, strī, (saṃ + jñā + bhāve aṅ .) cetanā . (yathā, kumāre . 6 . 44 .
     ratikhedasamutpannā nidrā saṃjñāviparyayaḥ ..) buddhiḥ . (jñānam . yathā, bhāgavate . 6 . 7 . 17 .
     gurornādhigataḥ saṃjñāṃ parīkṣan bhagavān svarāṭ .
     dhyāyan dhiyā surairyuktaḥ śarma nālabhatātmanaḥ ..
tathā ca gītāyām . 1 . 7 .
     nāyakā mama sainyasya saṃjñārthaṃ tān bravīmite .. nāma . ākhyā . (yathā, manuḥ . 8 . 131 .
     śokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi .
     tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmyaśeṣataḥ ..
) hastādyairarthasūcanā . hastabhrūlocanādibhiḥ prayojanasya jñāpanā . ityamarabharatau .. (yathā kumāre . 3 . 41 .
     mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt ..) gāyattrī . sūryapatnī . iti medinī .. (yathā, mārkaṇḍeye . 77 . 1 .
     mārtaṇḍasya raverbhāryā tanayā viśvakarmaṇaḥ .
     saṃjñā nāma mahābhāga tasyāṃ bhānurajījanat ..
asyā viśeṣavivaraṇantu tatraivādhyāye draṣṭavyam ..)

saṃjñāsutaḥ, puṃ, (saṃjñāyāḥ sutaḥ .) śaniḥ . iti kecit ..

saṃjñuḥ, tri, (saṃhate saṃlagnejānunī yasya . prasaṃbhyāṃ jānunorjñuḥ . 5 . 4 . 129 . iti jñuḥ .) sahatajānukaḥ . ityamaraḥ ..

saṃjvaraḥ, puṃ, (saṃjvarayatīti . saṃ + jvara + ṇic + ac .) agnijatāpaḥ ityamaraḥ .. (yathā, kathāsaritsāgare . 55 . 63 .
     kadalīpatrapavanairvījyamānāṃ sakhījanaiḥ .
     pāṇḍukṣāmāmabhivyaktasmarasaṃjvaralakṣaṇām ..
)

saṃyaḥ, puṃ, kaṅkālaḥ . iti śabdacandrikā ..

saṃyat, puṃ, strī, (saṃyamyate'treti . saṃ + yam + kvip . gamādīnām . 6 . 4 . 40 . ityamya vārtikoktyā malopaḥ . tuk .) yuddham . ityamarabharatau .. (yathā, raghuḥ . 7 . 39 .
     utthāpitaḥ saṃyati reṇuraśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ ..)

saṃyataḥ, tri, (saṃ + yam + ktaḥ .) baddhaḥ . ityamaraḥ .. (yathā, rābhāyaṇe . 1 . 10 . 25 .
     māyāmiva paribhraṣṭāṃ hariṇīmiva saṃyatām .. kṛtasaṃyamaḥ . yathā brahmapurāṇam .
     yo yaḥ kaścittīrthayātrāntu gacchet susaṃyataḥ sa ca pūrvaṃ gṛhe sve .
     kṛtopavāsaḥ śucirapramattaḥ saṃpūjayedbhaktinamro gaṇeśam ..
iti prāyaścittatattvam ..

saṃyatvaraḥ, puṃ, vāgyataḥ . jantusamūhaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

saṃyadvaraḥ, puṃ, (saṃyacchatoti . saṃ + yama + chitvaracchatvareti . uṇā° 3 . 1 . iti ṣvaracpratyayena sādhu .) nṛpaḥ . ityuṇādikoṣaḥ ..

saṃyattā, [ṛ] tri saṃyamanakartā . niyantā . saṃpūrvayamadhātostṛnpratyayena niṣpannaḥ .. (yathā, mahābhārate . 4 . 62 . 48 .
     taṃ visaṃjñamapovāha saṃyantā rathavājinām .
     upadeśamanusmṛtya rakṣamāṇo mahāratham ..
)

saṃyamaḥ, puṃ, (saṃ + yama + yamaḥ samupaniviṣu ca . 3 . 3 . 63 . iti ap .) vratādyaṅgapūrvadinakattavyācāraḥ . tatparyāyaḥ . viyāmaḥ 2 viyamaḥ 3 yāmaḥ 4 yamaḥ 5 saṃyāmaḥ 6 . ityamaraḥ .. saṃyamanam 7 niyamaḥ 8 iti dharaṇiḥ .. tadvidhānaṃ yathā . atha daśamīniyamāḥ . sūrisantoṣe .
     kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakam .
     śākaṃ madhu parānnañca tyajedupavasan striyam ..
atropavasanniti taddine bhojanāsambhavāt sāmīpyāt pūrvāparadinayorgrahaṇam . smṛtiḥ .
     śākaṃ māṣaṃ masūrañca punarbhojanamaithune .
     dyutamatyambupānañca daśamyāṃ vaiṣṇavastyajet ..
     kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ lobhaṃ vitathabhāṣaṇam .
     vyāyāmañca vyavāyañca divāsvapnaṃ tathāñjanam ..
     tilapiṣṭaṃ masūrañca daśamyāṃ varjayet pumān .
     daśamyākekabhaktañca kurvīta niyatendriyaḥ ..
     ācamyadantakāṣṭhañca khādeta tadanantaram .
     pūrvaṃ haridināllokāḥ sevadhvaṃ caikabhojanam ..
     avanīpṛṣṭhaśayanāḥ striyāḥ saṅgavivarjitāḥ .
     sevadhvaṃ devadeveśaṃ purāṇaṃ puruṣottamam .
     sakṛdbhojanasaṃyuktā dvādaśyāñca bhaviṣyatha ..
ityekādaśītattvam .. * .. śrāddhapūrvadinakartavyaniyamo yathā . devalaḥ .
     śvaḥ kartāsmīti niścitya dātā viprānnimantrayet .
     nirāmiṣaṃ sakṛt bhuktvā sarvamuptajane gṛhe .
     asambhave paredyurvā brāhmaṇāṃstānnimantrayet ..
varāhapurāṇam .
     vastraśaucādi kartavyaṃśvaḥ kartāsmīti jānatā .
     sthānopalepanañcaiva kṛtvā viprānnimantrayet .
     dantakāṣṭhañca visṛjet brahmacārī śucirbhavet ..
visṛjet śrāddhīyabrāhmaṇebhyo dadyāt . mārkaṇḍayapurāṇam .
     nimantrayecca pūrvedyuḥ pūrvoktān dvijasattamān .
     aprāptau taddine vāpi hitvā yoṣitprasaṅginam ..
yamaḥ .
     prātheyet pradoṣānte bhuktānna śayitān ddhijān .
     sarvāyāsavinirmuktaḥ kāmakrodhavivarjitaiḥ ..
     bhavitavyaṃ bhavadbhiśca śvobhūte śrāddhakarmaṇi .
     dakṣiṇaṃ jānu cālabhya tvaṃ mayātra nimantritaḥ .
     evaṃ nimantrya niyamān śrāvayet paitṛkānbudhaḥ ..
tanniyamamāha .
     akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ .
     bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakarmaṇi ..
iti śrāddhatattvam .. * .. tīrthayātrāpūrvadinakartavyaniyamamāha . brahmapurāṇam .
     yo yaḥ kaścittīrthayātrāntu gacchet susayataḥ sa ca pūrvaṃ gṛhe sve .
     kṛtopavāsaḥ śucirapramattaḥ saṃpūjayedbhaktinamro gaṇeśama ..
     devān pitṝn brāhmaṇāṃścaiva sādhūn dhīmān prīṇayan vittaśaktyā prayatnāt .
     pratyāgataścāpi punastathaiva devān pitṝn brāhmaṇān pūjayecca ..
evaṃ prakurvatastasya tīrthādyaduktaṃ phalaṃ tat syānnātra sandeha eva . susaṃyataḥ pūrvadine kṛtaikabhaktādiniyamastaduttaradine kṛtopavāsa ityādi . upavāsadine muṇḍanamapi .
     prayāge tīrthayātrāyāṃ pitṛmātṛviyogataḥ .
     kacānāṃ vapanaṃ kāryaṃ vṛthā na vikaco bhavet ..
iti viṣṇupurāṇāt . iti prāyaścittatattvam .. prāyaścittapūrvāhakṛtyaṃ yathā . śaṅkhalikhitau .
     vāpya keśanakhān pūrvaṃ ghṛtaṃ prāśya vahirniśi pratyekaṃ niyataṃ kālamātmano vratamādiśet .. iti prāyaścittatattvam .. (bandhanam . yathā, sāhityadarpaṇe . 3 . 155 .
     kāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ .
     bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam ..
saṃkocaḥ . yathā, mārkaṇḍeye . 77 . 4 .
     mayi dṛṣṭe sadā yasmāt kuruṣe netrasaṃyamam .
     tasmājjaniṣyate mūḍhe prajāsaṃyamanaṃ yamam ..
)

saṃyamakaḥ, tri, (saṃyacchatīti . saṃ + yam + ṇvul . niyantā . yathā --
     sa eva dhātā sarvasya tanniyogakarā vayam .
     yamasaṃyamane tyaktaḥ so'smatsaṃyamako hariḥ ..
iti vahnipurāṇe nārasiṃhaprādurbhāvādhyāyaḥ .. saṃyamī ca ..

saṃyamanaṃ, klī, (saṃ + yama + lyuṭ .) bandhanam . (yathā, sāhityadarpaṇe . 6 . 318 . yathāvā veṇyāṃ draupadīkeśasaṃyamanaheturbhīmasenakrodhāpacito yudhiṣṭirotsāhaḥ ..) vratam . iti medinī .. catuḥśālam . iti sañjavanaśabdaṭīkāyāṃ bharataḥ .. (yamagṛham . yathā, mahābhārate . 3 . 163 . 9 .
     etat saṃyamanaṃ puṇyamatīvādbhutadarśanam .
     pretarājasya bhavanamṛddhyā paramayā yutam ..
śāsanam . damanam . yathā, bhāgavate . 10 . 16 . 6 .
     taṃ caṇḍavegaviṣavoryamavekṣya tena .
     duṣṭāṃ nadīñca khalasaṃyamanāvatāraḥ .. * ..
saṃyacchatīti . saṃ + yama + lyuḥ . niyantari, tri . yathā, mārkaṇḍeye . 77 . 4 .
     tasmājjaniṣyate mūḍhe prajāsaṃyamanaṃ yam ..)

saṃyamanī, strī, (saṃmamyate'syāmiti . saṃ + yam + adhikaraṇe lyuṭ .) yamapurī . iti medinī .. (yathā, bhāgavate . 10 . 45 . 42 .
     tataḥ saṃyamanīṃ nāma yamasya dayitāṃ purīm .
     gatvā janārdanaḥ śaṅkhaṃ pradadhmau sahalāyudhaḥ ..
)

saṃyamitaḥ, tri, jātasaṃyamaḥ . saṃyamaśabdāt ito 'sya jāte ityanena itapratyayena niṣpannaḥ ..

saṃyamī, [n] puṃ, (saṃyamo'syāstīti . saṃyama + iniḥ .) muniḥ . iti dharaṇiḥ .. nigṛhītendriye, tri . yathā --
     yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī yasyāṃ jāgrati bhūtāni sā niśā paśyato mune .. iti śrībhagavadgītāyām 2 adhyāyaḥ ..

saṃyātrā, strī, dvīpāntaragamanam . saṃpūrvo yātirdvīpāntaragamanavṛttistatastrāsusiti traḥ striyāmāp saṃyātrā . dvīpāntaragamanaṃ samyagyātrā saṃyātrā vā . iti sāṃyātrikaśabdaṭīkāyāṃ bharataḥ ..

saṃyānaṃ, klī, samyaggamanam . saṃpūrvayādhātoranaṭa(lyuṭ) pratyayena niṣpannam .. (yathā, mahābhārate . 3 . 19 . 5 .
     sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā .
     paśya me hayasaṃyāne śikṣāṃ keśavanandana ! ..
pretanirhāraḥ . yathā, rāmāyaṇe . 1 . 76 . 2 .
     alaṃ śokena bhadraṃ te rājaputtra mahāyaśaḥ .
     prāptakālaṃ narapateḥ kuru saṃyānamuttamam ..
)

saṃyāmaḥ, puṃ, (saṃ + yama + yamaḥ samupaniviṣu ca . 3 . 3 . 63 . iti pakṣe ghañ .) saṃyamaḥ . ityamaraḥ ..

saṃyāvaḥ, puṃ, (saṃ + yu + sami yudruduvaḥ . 3 . 3 . 23 . iti ghañ .) ghṛtakṣīrādipakvagodhūmaḥ . yathā --
     saṃyāvastu ghṛtakṣīraguḍagodhūmapākajaḥ . iti śabdacandrikā .. piṣṭakaviśeṣaḥ . perākī iti bhāṣā . yathā --
     paryaṭyaḥ sājyasamitā nirmitā ghṛtabharjitāḥ kuṭṭitāścālitāḥ śuddhāḥ śarkarābhirvimarditāḥ ..
     taccūrṇe prakṣipedelāṃ lavaṅgamaricāni ca .
     nālikelaṃ sakarpūraṃ vārabījānyanekaśaḥ ..
     ghṛtāktasamitāpuṣṭaroṭikā racitā tataḥ .
     tasyāṃ tatpuraṇāttasya kuryānmudrāṃ dṛḍhāṃ sudhīḥ ..
     sarpiṣi pracure tāntu supacennipuṇo janaḥ .
     prakārajñaiḥ prakāro'yaṃ saṃyāva iti kīrtitaḥ .
     maṇṭhako'pi samo jñeyaḥ saṃyāvo'pi guṇairjanaiḥ ..
iti bhāvaprakāśaḥ ..

saṃyuk [j] tri, (saṃ + yuj + kvip .) guṇavān . yathā --
     sambandhī guṇavān saṃyuk mitrayuṅmitravatsalaḥ . iti trikāṇḍaśeṣaḥ . (yathā, mahābhārate . 2 . 36 . 22 .
     ācāryamṛtvijañcaiva saṃyujañca yudhiṣṭhira .
     snātakañca priyaṃ prāhuḥ ṣaḍarghārhān nṛpaṃ tathā ..
) saṃyuktaśca ..

saṃyuktaḥ, tri, (saṃ + yuj + ktaḥ .) saṃyogāśrayaḥ . yathā, tithyāditattve .
     kuryādalābhe saṃyuktāṃ nālābhe'pi praveśinīma ..

saṃyugaḥ, puṃ, (yujira yoge + ghañ . ukthādiṣu yugaśabdasya pāṭhāt nipātanādaguṇatvam . viśeṣo'sau nipātanamiṣyate kālaviśeṣe rathādyupakaraśe ca . iti vṛttiḥ . saṅgatā rathayugā yasmin vā . iti niruktaṭīkāyāṃ devarājayajvā . 2 . 17 . 29 .) yuddham . ityamaraḥ . 2 8 . 105 .. (yathā, mahābhārate . 2 . 17 . 5 .
     anayasyānupāyasya saṃyuge paramaḥ kṣayaḥ .
     saśayo jāyate sāmyāt jayaśca na bhavet dvayoḥ ..
saṃyogaśca ..

saṃyutaḥ, tri, saṃyuktaḥ . yathā --
     caturthīsaṃyutā kāryā pañcamī parayā na tu .
     daive karmaṇi petre ca śuklapakṣe tathāsite ..
iti tithyāditattvam ..

saṃyogaḥ, puṃ, (saṃ + yuj + ghañ .) melanam . nyāyamate guṇapadārthaḥ . sa ca sambandhaviśeṣaḥ . aprāptavastudvayasya prāptiḥ . sa ca trividho yathā . ekakarmajanyaḥ . yathā parvate pakṣisaṃyogaḥ .. 1 .. ubhayamarmajanyaḥ . yathā meṣadvayasaṃyogaḥ .. 2 .. saṃyogajanyasaṃyogaḥ . yathā kapālatarusaṃyogajanyatarukumbhasaṃyogaḥ .. 3 .. karmajanyasaṃyogo'pi dvividhaḥ . abhighātaḥ . tasmāt śabdo jāyate .. 1 .. nodanaḥ . tasmāt śabdo na jāyate .. 2 .. atra pramāṇam .
     aprāptayostu yā prāptiḥ saiva saṃyoga īritaḥ .
     kīrtitastrividhastveṣa ādyo'nyatarakarmajaḥ ..
     tathobhayoḥ karmajanyo bhavet saṃyogajo'paraḥ .
     ādimaḥ śyenaśailādisaṃyogaḥ parikīrtitaḥ ..
     meṣayoḥ sannipāto yaḥ sa dvitīya udāhṛtaḥ .
     kapālatarusaṃyogāt saṃyogastarukumbhayoḥ ..
     dvitīyaḥ syāt karmajo'pi dvidhaiva parikīrtitaḥ abhighāto nodanaśca śabdaheturihādimaḥ .
     śabdāheturdvitīyaḥ syādvibhāgo'pi tridhā bhavet ..
iti bhāṣāparicchedaḥ .. * .. udayāt pūrvaṃ daśabhyāḥ śeṣaḥ . yathā --
     udayāt prāk daśamyāstu śeṣaḥ saṃyoga iṣyate .
     upariṣṭāt praveśastu tasmāt tāṃ parivarjayet ..
iti tithyāditattvam .. sambandhamātram . iti saṃyogapṛthaktvanyāyārthadarśanāt ..

saṃyogapṛthaktvaṃ klī, (saṃyogena phalasambandhabhedena pṛthaktvaṃ, nānāvidhatvaṃ yatra .) nyāyaviśeṣaḥ . yathā . ekasya karmaṇo nityatvakāmyatvābhyāṃ dvairūpyāṅgīkāre nityānityasaṃyagavirodhaḥ . maivaṃ saṃyogapṛthaktvanyāyāt . sa ca nyāyaścaturthādhyāye uktaḥ . yathā . khādire paśuṃ badhnāti khādiraṃ vīryakāmasya yūpaṃ kurvīta iti śrūyate . aśra saśayaḥ . kiṃ kāmyasyaiva khādiratā nitye'pi syāduta neti . tatra phalārthatvenānityatayā nityaprayogāṅgatā na yuktā . yattu nitya'pi khādiratvaśravaṇaṃ tat kāmyasyaiva paśunandhanāya yūpāśrayajñāpanārthaṃ ato na nitye khādiratā iti prāpte rāddhāntāya caturthādhyāyasūtram . ekasya tūbhayatve saṃyogapṛthaktvamiti . atra saṃyogaḥ sambandhamātraṃ pṛthaktvaṃ bhedaḥ . ekasya khādirasya kratvarthatvapuruṣārthatvarūpobhayātmakatve vākyadvayena cakratuśeṣatvaphalaśeṣatvalakṣaṇasaṃyogabhedāvagamānna nityānityasaṃyogavirodhaḥ . na cāśrayajñānārthaṃ nityavākyaṃ sannidhānādevāśrayalābhāt . ata ubhayārthā khādirateti . evaṃ dadhnā juhoti dadhnendriyakāmasya ityādāvubhayārthataiva . dadhitvasya dvedhāśravaṇāt . iti prāyaścittatattvam ..

saṃyogaviruddhaṃ, klī, (saṃyogena viruddham .) parasparasaṃyogena rogajanakakhādyadravyam . yathā --
     śākāmlapalapiṇyākakulatthalavaṇāmiṣaiḥ .
     karīradadhimāṣaiśca prāyaḥ kṣīraṃ virudhyate ..
     prāṇahārī tu hārīto haridrālavaṇaiḥ śṛtaḥ .
     rurostaile'nalairbhṛṣṭaṃ viṣaṃ māyūramāmiṣam ..
     varāhavasayā bhṛṣṭā valākā tu haratyasūn .
     saṃyuktā saiva vāruṇyā kulmāṣaṃśca birudhyate ..
     aviṃ kusumbhaśākena matsyatailaiḥ kaṇāṃ tyajet .
     māṃsairikṣavikārāṃśca kāñjikaistilaśaskulīm ..
     kapotaḥ sārṣape bhṛṣṭo ghṛtaṃ kāṃsye daśāhagam .
     viṣaṃ ghṛtasamaṃ kṣaudraṃ madhunā gaganāmbu ca ..
     mūlakaṃ māṣasūpena madhunā ca na bhakṣayet .
     ekatra sarvamāṃsāni virudhyante parasparam ..
     rātryandhavīsarpadakodarāṇāṃ viṣphoṭikonmādabhagandarāṇām .
     mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva ..
     kilāsakuṣṭhagrahaṇīgadānāṃ śothātisārajvarapīnasānām .
     santānadoṣasya tathaiva mṛtyorviruddhamannaṃ pravadanti hetum ..
     viruddhāhārajān rogān vinihanti virecanam .
     vamanaṃ śamanaṃ vāpi pūrvaṃ vā hitasevanam ..
iti saṃyogaviruddham . iti rājavallaḥ ..

saṃyogitaḥ, tri, jātasaṃyogaḥ . saṃyogaśabdāditapratyayena niṣpannaḥ . iti saṃyojitaśabdaṭīkāyāṃ bharataḥ ..

saṃyogī, [n] tri, (saṃyogo'syāstīti . saṃyoga + iniḥ .) saṃyogaviśiṣṭaḥ . yathā -- agre vṛkṣaḥ kapisaṃyogī na mūle . iti siddhāntalakṣaṇajāgadīśī ..

saṃyojanaṃ, klī, (saṃ + yuj + lyuṭ .) maithunam . iti hārāvalī .. saṃyogaśca ..

[Page 5,201c]
saṃyojitaḥ, tri, (saṃ + yuja + ṇic + ktaḥ .) padārthaḥ padārthāntareṇa saṃyuktīkṛtaḥ . tatparyāyaḥ upāhitaḥ 2 . ityamaraḥ .. saṃyogitaḥ 3 . iti bharataḥ .. (yathā, bhāgavate . 5 . 23 . 3 .
     yathāmedhīstambha ākramaṇapaśavaḥ saṃyojitāḥ .
     tribhiḥ savanairyathāsthānaṃ maṇḍalāni caranti ..
)

saṃrambhaḥ, puṃ, (saṃ + rabha + ghañ . num .) krodhaḥ . iti śabdaratnāvalī .. (yathā, manuḥ . 4 . 166 .
     tāḍayitvā tṛṇenāpi saṃrambhāt matipūrvakam .
     ekaviṃśatimājātīḥ pāpayoniṣu jāyate ..
) āṭopaḥ . iti trikāṇḍaśeṣaḥ .. (sambhramaḥ .. yathā, bhāgavate . 8 . 6 . 24 .
     na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā ..) vegaḥ . yathā, tatraiva . 8 . 11 . 45 .
     saṃyamya manyusaṃrambhaṃ mānayanto munervacaḥ .
     upagīyamānāmucarairyayuḥ sarve triviṣṭapam ..
) utsāhaḥ . yathā --
     kāryārambheṣu saṃrambhaḥ stheya utsāha iṣyate . iti sāhityadarpaṇe 3 paricchedaḥ ..

saṃrāvaḥ, puṃ, (saṃ + ru la dhvanau + upasargeruvaḥ . 3 . 3 . 22 . iti ghañ .) śabdaḥ . ityamaraḥ .. (yathā, rājataraṅgiṇyām . 3 . 342 .
     tatastasya saritpāte muktasaṃrāvamagrataḥ .
     ūrdhvabāhurmahadbhūtaṃ prādurāsīt mahaujasaḥ ..
)

saṃrāvī, [n] tri, praśastaśabdaviśiṣṭaḥ . saṃrāvaśabdādatsyarthe inpratyayena niṣpannaḥ ..

saṃrūḍhaḥ, tri, (saṃ + ruha + ktaḥ .) prauḍhaḥ . aṅkuritaḥ . iti medinī .. (yathā, mahābhārate .. 12 . 228 . 2 .
     tanno manasi saṃrūḍhaṃ kariṣyāmastathā ca tat ..

saṃrodhaḥ, puṃ, (saṃ + rudha + ghañ .) rodhanam . (yathā, bhāgavate . 10 . 73 . 2 .
     kṣutkṣāmāḥ śuṣkavadanāḥ saṃrodhaparikarśitāḥ dadṛśuste ghanaśyāmaṃ pītakauśeyavāsasam ..) kṣepaḥ . iti medinī ..

saṃlagnaḥ, tri, saṃyuktaḥ . saṃpūrvalagadhātoḥ ktapratyayena niṣpannaḥ .. yathā, kathāsaritsāgare . 123 . 111 .
     sa cābdhivelayā nītvā vidhigatyeva rodhasi .
     kṣiptastaddvīpasaṃlagno mahāmatsyo'vasannavān ..


saṃlayaḥ, puṃ, (saṃ + lī + ac .) nidrā . iti hemacandraḥ .. pralayaśca ..

saṃlāpaḥ, puṃ, (saṃ + lapa + ghañ .) parasparabhāṣaṇam . ityamaraḥ .. anyonyaṃ prītibhāṣaṇaṃ saṃlāpaḥ . uktipratyuktibhāvena virodharahita manyonyabhāṣaṇaṃ saṃlāpaḥ . iti pare'pi . rahasi bhāṣaṇaṃ saṃlāpaḥ . iti kaumudī . mitho'nyonya rahasyapi . iti vakṣyati . samantāllapanaṃ saṃlāpa priyādikathā ghañ . yastvālāpaḥ sa tu kenāpi kriyate . idantu parasparabhāṣaṇameveti bhedaḥ . iti bharataḥ .. uktipratyuktimadvākyaṃ saṃlāpa iti kīrtyate . ityujjvalanīlamaṇiḥ ..

[Page 5,202a]
saṃvat, vya, vatsaraḥ . ityamaraḥ .. adhunā vikrimādityarājavatsaraḥ saṃvat iti khyātaḥ .. (strī bhūmiviśeṣaḥ . yathā, vājesaneyasaṃhitāyām . 11 . 12 .
     variṣṭhāmanu saṃvatam . vana sambhaktau saṃvanyate samyagbhajyate mṛddharaṇārthaṃ sevyate iti saṃvat saṃpūrvasya vanateḥ chipyetadūpam . mṛtkhananayogyā bhūmiḥ saṃvat . sā ca pāṣāṇādyabhāvenātipraśastatvādvariṣṭhetyucyate . iti tadbhāṣyam .. * .. saṃgrāmaḥ . iti nighaṇṭuḥ . 2 . 17 ..)

saṃvatsaraḥ, puṃ, (sa vasanti ṛtavau yatra . saṃ + vasa nivāse + saṃpūrvāt cit . uṇā° 3 . 72 . iti tasaran .) vatsaraḥ . ityamaraḥ .. saṃvasanti ṛtavo atra saṃvatsaraḥ . vasa au nivāse nāmrīti saraḥ sasya taḥ . saṃvadati bhāvān iti vado rūpaṃvā . iti bharataḥ .. pañcavidhavatsarāntargataprathamavatsaraḥ . yathā --
     śakābdāt pañcabhiḥ śeṣāt samādyādiṣu vatsarāḥ .
     saṃparīdānupūrvāśca tathodāpūrvakā matāḥ ..
saṃbatsarādiphalaṃ viṣṇudharmottare .
     saṃvatsare tathā dānaṃ tilasya ca mahāphalam .
     paripūrve tathā dānaṃ yavānāñca dvijottamāḥ ..
     idāpūrve'nnavastrāṇāṃ dhānyānāñcānupūrvake .
     udāsaṃvatsare dānaṃ rajatasya mahāphalam ..
     jyotirvidastvijyamadhyāt prabhavādeśca sambhavam .
     ūcustadvat samādyādivarṣāṇāmapi sambhavam ..
iti malamāsatattvam ..

saṃvadanaṃ, klī, (saṃ + vad + lyuṭ .) ālocanam . vaśīkaraṇam . iti medinī .. (yathā, mahābhārate . 3 . 232 . 57 .
     etajjānāmyahaṃ kartuṃ bhartuḥ saṃvadanaṃ mahat .
     asatstrīṇāṃ samācāraṃ nāhaṃ kuryānna kāmaye ..
) saṃvādaḥ . iti hemacandraḥ ..

saṃvadanā, strī, saṃvadanam . vaśakriyā . yathā . maṇimantrauṣadhairvaśīkaraṇaṃ saṃvadanam . saṃpūrvo vadirvaśīkaraṇe bhāve'naṭ . saṃvadanā ceti kecit . karaṇe'naṭi vaśakriyāsādhane maṇimantrādāvapi . jayaśriyaḥ saṃvadanaṃ yatastaditi raghuḥ . saṃcalanamiti pāṭhāntaram ityamaraṭīkāyāṃ bharataḥ ..

saṃvananaṃ, klī, (saṃ + vana + lyuṭ .) saṃvadanam . ityamaraṭīkāyāṃ rāmāśramaḥ .. (yathā, kathāsaritsāgare . 34 . 169 .
     hṛdayānupraveśo hi prabhoḥ saṃvananaṃ mahat ..)

saṃvaraṃ, klī, (saṃ + vṛ + grahavṛdṛniścigamaśca . 2 . 3 . 58 . iti ap .) jalam . bauddhavrataviśeṣaḥ . iti kecit .. rabhase makāramadhyapāṭhaḥ . tatra sambadhātorarapratyayena niṣpannam ..

saṃvaraḥ, puṃ, daityaviśeṣaḥ . matsyaviśeṣaḥ . hariṇaviśeṣaḥ . iti kecit .. rabhasakoṣe sambara iti pāṭhaḥ .. (kvacit śambara iti ca dṛśyate ..)

[Page 5,202b]
saṃvartaḥ, puṃ, (saṃ + vṛt + ghañ .) pralayaḥ . ityamaraḥ .. (yathā, bhāgavate . 8 . 15 . 26 .
     dahanniva diśo digbhiḥ saṃvartāgnirivotthitaḥ ..) muniviśeṣaḥ . (yathā, mārkaṇḍeye . 130 . 11 .
     ṛtvik tasya tu saṃvarto babhūvāṅgirasaḥ sutaḥ .
     bhrātā bṛhaspatervipra mahātmā tapasāṃ nidhiḥ ..
ayaṃ hi dharmaśāstraprayojakānāmanyatamaḥ ..) karṣaphalavṛkṣaḥ . iti medinī .. meghaḥ . iti śabdaratnāvalī .. (yathā, harivaṃśe . 120 . 90 .
     śuśruve sumahān śabdaḥ savartaninado yathā ..) meghanāyakāṃvaśeṣaḥ . tasya vivaraṇaṃ yathā --
     triyute śākavarṣe tu caturbhiḥ śeṣite kramāt .
     āvartaṃ viddhi saṃvartaṃ puṣkaraṃ droṇamambudam ..
     āvarto nirjalo meghaḥ saṃvartaśca bahūdakaḥ .
     puṣkaro duṣkarajalo droṇaḥ śasyaprapūrakaḥ ..
iti jyotistattvam .. saṃpūrvakāntaḥsthavakārādivṛtadhātoḥ ghañpratyayena niṣpannatvādanusvāramadhyaḥ . makāramadhyo'pyayam ..

saṃvartakaḥ, puṃ, (saṃvartayatīti . saṃ + vṛt + ṇic ṇvul .) baladevaḥ . iti śabdaratnāvalī .. baladevasya lāṅgalam . baḍavānalaḥ . iti hemacandraḥ .. (yathā bhāgavate . 12 . 4 . 9 .
     tataḥ saṃvartako vahniḥ saṅkarṣaṇamukhotthitaḥ .
     dahatyanilavegotthaḥ śūnyān bhūvivarānatha ..
)

saṃvartakī, [n] puṃ, (saṃvartako'syāstīti . iniḥ .) baladevaḥ . iti trikāṇḍaśeṣaḥ ..

saṃvartiḥ, strī, (samyakprakāreṇa vartate iti . saṃ + vṛt + hṛpiṣiruhīti . uṇā° 4 . 118 . iti in .) saṃvartikā . ityamaraṭīkāyāṃ bharataḥ ..

saṃvartikā, strī, padmasya keśarasamīpasthadalam . ityamaraḥ .. padmādīnāṃ jaṭikākāre navavatre ityanye . samyak vartate vardhate iti saṃvartikā ṇakaḥ . saṃvartayati veṣṭayatīti vā nāmnīti ipratyaye saṃvartirapi . saṃvartinavapatriketi vopā litaḥ . pācchoṇādīti īpi saṃvartī ca ataḥ svārthe ke saṃvartikā . sāmānyanūtanapatre'pi saṃvartiketi haḍḍacandraḥ .. dalamātre ca saṃvartiketi madhuḥ . kurvāṇā samakocayaddaśaśatānyambhojasaṃvartiketi murāriḥ . iti bharataḥ ..

saṃvardhakaḥ, tri, (saṃvardhayatīti . saṃ + vṛdh + ṇic + ṇvul .) saṃvardhanakārī . iti hemacandraḥ ..

saṃvardhanaṃ, klī, (saṃ + vṛdh + lyuṭ .) samyagvṛddhiḥ . sandīpanam . saṃpūrvavṛdhadhātāranaṭpratyayena niṣpannam ..) yathā, mahābhārate 1 . 63 . 101 .
     puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ .
     dharmasaṃvardha nārthāya prayajñe'ndhakavṛṣṇiṣu ..
krīḍanam . yathā, rāmāyaṇe . 111 . 10 .
     nityañca priyavādena tathā saṃvardhanena ca .. saṃvardhanaṃ krīḍanam . iti taṭṭīkā ..)

[Page 5,202c]
saṃvardhitaḥ, tri, (saṃ + vṛdh + ṇic + ktaḥ .) samyagvṛddhiviśiṣṭaḥ . yathā --
     atha prabhāvopanataiḥ kumāraṃ kalpadrumotthairavakīrya puṣpaiḥ .
     uvāca vāgmī daśanaprabhābhiḥ saṃvardhitoraḥsthalatārahāraḥ ..
iti radhau 5 sargaḥ ..

saṃvalitaḥ, tri, (saṃ + vala + ktaḥ .) miśritaḥ . ekatrīkṛtaḥ . yathā . prakṛtagranthasthasvarasaṃvalitasyaiva pāṭhasya dhartumucitatvādvyāptyavadhāraṇaṃ yuktam . iti pakṣatājāgadīśī ṭīkā .. anyacca .
     pratīyamānaḥ pratyekaṃ prathamaṃ heturucyate .
     tataḥ saṃvalitaḥ sarvo vibhavādiḥ sacetasām ..
iti sāhityadarpaṇe 3 paricchedaḥ ..

saṃvasathaḥ, puṃ, (saṃvasatyatreti . saṃ + vasa + upasarge vaseḥ . uṇā° 3 . 114 . iti athaḥ .) grāmaḥ . ityamaraḥ ..

saṃvahaḥ, puṃ, (saṃvahatīti . saṃ + vaha + ac . saptavāyvantargatapraśastavāyuḥ . sa tu udvahavāyorupariṣṭhaḥ . iti siddhāntaśiromaṇiḥ .. (yathā, mahābhārate . 12 . 328 . 42 .
     caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ .
     yena vegavatā rugnā rukṣeṇārujatā nagān ..
     vāyunā sahitā meghāste bhavanti balāhakāḥ .
     dāruṇotpātasañcāro nabhasaḥ stanayitnumān ..
saṃvāṭikā, strī, śṛṅgāṭakaḥ . iti jaṭādharaḥ ..

saṃvādaḥ, puṃ, (saṃ + vad + ghañ .) sandeśavākyam . samācāra iti yāvat . tatparyāyaḥ . vācikam 2 sandeśaḥ 3 . iti jaṭādharaḥ .. sandeśavāk 4 . ityamaraḥ .. vācikaṃ tadbhavedyatra dūtatvenābhiśaṃsanam . iti śabdaratnāvalī .. (mithaḥsambhāṣaṇam . yathā, gītāyāṃ . 18 . 70 .
     adhyeṣyate ca ya imaṃ dharmaṃ saṃvādamāvayoḥ .
     jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ..
)

saṃvāsaḥ, puṃ, (saṃvasantyatreti . saṃ + vas + ghañ .) gṛham . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 95 . 13 .
     bhayado janasaṃvāsāt yadi bhāṇḍānyapanayet kākaḥ ..) puravāsināṃ vihārārthaṃ puramadhye bahirvā anāvṛtasthānam . tatparyāyaḥ . sanniveśaḥ 2 sannikarṣaṇam 3 . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 2 . 49 . 4 .
     śṛṇvan vāco manuṣyāṇāṃ grāmasa vāsavāsinām .
     rājānaṃ dhik daśarathaṃ kāmasya vaśamāsthitam ..
ekatrāvasthānam . yathā, manuḥ . 8 . 273 .
     brātyayā saha saṃvāse cāṇḍālyā tāvadeva tu ..

saṃvāhaḥ, puṃ, (saṃvāhatīti . saṃ + vaha + ṇic + ac .) aṅgavimardakaḥ . iti jaṭādharaḥ .. (saprākāramudyānam . iti nīlakaṇṭhaḥ .. yathā, mahābhārate . 3 . 160 . 37 .
     dvāratoraṇanirvūhadhvajasaṃvādaśobhinā .. saṃ + vaha + ghañ . vimardanam . yathā, mārkaṇḍeye . 16 . 15 .
     taṃ tathā vyādhitaṃ bhāryā patiṃ devamiyārcayat .
     pādābhyaṅgāṅgasaṃvāhasnānācchādanabhojanaiḥ ..
)

saṃvāhakaḥ, tri, (saṃvāhayatīti . saṃ + vaha + ṇic + ṇvul .) aṅgamardakārakaḥ . tatparyāyaḥ . aṅgamardakaḥ 2 . iti trikāṇḍaśeṣaḥ .. aṅgamardaḥ 3 . iti hemacandraḥ .. (yathā, kāmandakīyanītisāre . 12 . 45 .
     prasādhakā bhojakāśca gātrasaṃvāhakā api .
     jalatāmbūlakusumagandhabhūṣaṇadāyakāḥ .
     kartavyāśca sadā hyete ye cānye'bhyāsavartinaḥ ..


saṃvāhanaṃ, klī, (saṃ + vaha + ṇic + lyuṭ .) aṅgamardanam . (yathā, mārkaṇḍeye . 10 . 74 .
     tailābhyaṅgī bāndhavānāmaṅgasaṃvāhanañca yat .
     tena cāpyāyyate janturyaccāśnanti sabāndhavāḥ ..
) bhārādivahanam . iti medinī ..

saṃvittiḥ, strī, (saṃ + vid + ktin .) pratipattiḥ janasyāvivādaḥ . iti medinī .. cetanā . buddhiḥ . iti śabdaratnāvalī hemacandraśca .. (yathā, kirāte . 16 . 32 .
     chāyāṃ vinirdhūya tamomayīntāṃ tattvasya saṃvittirivāpa vidyāma .. anubhavaḥ . yathā tatraiva . 11 . 34 ..
     śvastvayā sukhasaṃvittiḥ smaraṇīyādhunātanī .
     iti svapnopamān matvākāmān māgāstadaṅgatām ..
)

saṃvit, strī, (saṃ + vid + kvip .) aṅgīkāraḥ . jñānam . (yathā, śrīdharasvāmī .

saṃvit, strī, (saṃ + vid + kvip .) aṅgīkāraḥ . jñānam . (yathā, śrīdharasvāmī .
     vāgīśā yasya vadane lakṣmīryasya ca vakṣasi .
     yasyāsti hṛdaye saṃvit taṃ nṛsiṃhamahaṃ bhaje ..
sambhāṣā . kriyākāraḥ . yuddham . ityamaraḥ .. ācāraḥ . (yathā, māghe . 12 . 35 .
     ojasvivarṇojjvalavṛttaśālinaḥ prasādino'nujjhitagotramaṃvidaḥ .
     ślokānupendrasya puraḥ sma bhūyaso guṇān samuddiśya paṭhanti vandinaḥ ..
) saṅketaḥ . (yathā, raghuḥ . 7 . 31 .
     sa rājalokaḥ kṛtapūrvasaṃvit ārambhasiddhau samayopalabhyam .
     ādāsyamānaḥ pramadāmiṣaṃ tat āvṛtya panthānamajasya tasthau ..
) nāma . toṣaṇam . iti medinī .. samādhiḥ . iti śabdaratnāvalī ..

saṃviditaḥ, tri, (saṃ + vid + ktaḥ .) aṅgīkṛtaḥ . ityamaraḥ ..

saṃviṣā, strī, (saṃ samyak viṣo yatra .) ativiṣā . iti śabdacandikā ..

[Page 5,203b]
saṃvīkṣaṇaṃ, klī, (saṃ + vi + īkṣa + lyuṭ .) anveṣaṇam . apahṛtavastunastātparyeṇānveṣaṇam . ityamaraḥ .. samyaktātparyeṇa vividhaprakārerīkṣaṇaṃ saṃvīkṣaṇaṃ anaṭ . iti bharataḥ ..

saṃvītaṃ, tri, (saṃ + vye + ktaḥ .) ruddham . āvṛtam . ityamaraḥ .. (yathā, manuḥ . 4 . 49 .
     tiraskṛtyoccaret kāṣṭhaloṣṭapatratṛṇādinā .
     niyamya payato vācaṃ saṃvītāṅgo'vaguṇṭhitaḥ ..
)

saṃvṛtaḥ, puṃ, āvṛtaḥ . saṃpūrvavṛñdhātoḥ ktapratyayena niṣpannaḥ ..

saṃvṛttaḥ, puṃ, (saṃ + vṛt + ktaḥ .) varuṇaḥ . iti śabdamālā ..

saṃvṛttiḥ, strī, (saṃ + vṛt + ktin .) samyakprakāreṇa vartanam . (yathā, kathāsaritsāgare . 56 . 414 .
     hasatā hṛdi bhīmabhūbhujā kṛtasaṃvṛttyupacārasatkriyaḥ .
     ṛtupārṇanṛpo'pi taṃ nalaṃ pratipūjyātha jagāma kośalān ..
) āvaraṇam . iti saṃpūrvakavṛtdhātoḥ ktipratyayena niṣpannā .. (devīviśeṣaḥ . yathā, mahābhārate . 2 . 11 . 39 .
     saṃvṛttirāśā niyatiḥ sṛṣṭirdevī ratistathā .
     etāścānyāśca vai devya upatasthuḥ prajāpatim ..
)

saṃvegaḥ, puṃ, (saṃ + vija + ghañ .) bhayādijanitatvarā . ityamaraḥ .. (yathā, mahābhārate . 2 . 72 . 14 .
     atha sabhyāḥ sabhāmadhye samucchritakarāstadā .
     ūcurudbignamanasaḥ saṃvegāt sarva eva hi ..
) samyakvegaśca .. (yathā, rājataraṅgiṇyām . 4 . 390 .
     abhagnaśamasaṃvegalabdhasiddhirnarādhipaḥ .
     śrīparvatādāvadyāpi bhavyānāmeti dṛkpatham ..
)

saṃvedaḥ, puṃ, (saṃ + vid + ghañ .) anubhavaḥ . tatparyāyaḥ . vedanā 2 . ityamaraḥ .. dve anubhave . vida la matau ghañ saṃvedaḥ . ñīṣiśranthīti ane vedanā . na netyukteḥ klī vedanam . tatra viśeṣeṇāpi sāmānyaṃ vādhyate na kvacit kṛtīti anaṭ . iti bharataḥ .. (yathā, harivaṃśe . 203 . 23 .
     saṃvedajananī dhātrī ceti mātrā pracoditā .
     anutāṃ tanutāñcaiva jantūnāṃ karmabhoginām ..


saṃveśaḥ, puṃ, (saṃ + viśa + ghañ .) nidrā . ityamaraḥ .. (yathā, raghuḥ . 93 .
     atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim .
     sūnuḥ sūnṛtavāk sraṣṭuḥ visasarjoditaśriyam ..
strīratabandhaḥ . iti medinī .. pīṭhaḥ . iti hemacandraḥ .. (upabhogasthānam . iti svāmī .. yathā, bhāgavate . 3 . 23 . 20 .
     vihārasthānaviśrāmasaṃveśaprāṅganājiraiḥ .
     yathopajoṣaṃ racitairvisāpinamivātmanaḥ ..
)

[Page 5,203c]
saṃveśanaṃ, klī, (saṃ + viśa + lyuṭ .) ratikriyā . iti hemacandraḥ .. (upaveśanam . yathā, bhāgavate . 5 . 9 . 10 .
     śītoṣṇavātavarṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ sthaṇḍilasaṃveśanāmardanāmajjanarajasā mahāmaṇiriva *** vicacāra ..)

saṃvyānaṃ, klī, (saṃvīyate'neneti + saṃ + vya + lyuṭ .) uttarīyavastram . ityamaraḥ .. (yathā, kirāte . 4 . 28 .
     vipāṇḍu saṃvyānamivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ ..) vastram . iti medinī ..

saṃśaptakaḥ, puṃ, samayāt saṃgrāmādanivartī . ityamaraḥ .. samayāt kulācārāt śapathādvā saṃgrāmādanivartino'parāṅmukhā apalāyamānāścākrośanti te saṃśaptakāḥ . śaperbhāve kte śaptaṃ samyak satyaṃ śaptaṃ yeṣāṃ te saṃśaptakāḥ . iti bharataḥ .. nārāyaṇīsenāviśeṣaḥ . iti mahābhāratam .. (yathā, mahābhārate . 1 . 1 . 187 .
     tadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitānarjunasyāntakāya .
     saṃśaptakān nihatānarjunena tadā nāśaṃse vijayāya sañjaya ..
etadvadhavṛttāntādikaṃ mahābhārate droṇaparvaṇi 17 adhyāyamārabhya draṣṭavyam ..)

saṃśayaḥ, puṃ, (saṃ + śī + ac .) sandehaḥ . ityamaraḥ .. tasya lakṣaṇaṃ yathā --
     sa saṃśayo bhavedyā dhīrekatrābhāvabhāvayoḥ .
     sādhāraṇādidharmasya jñānaṃ saṃśayakāraṇam ..
iti bhāṣāparicchedaḥ .. saṃśayaṃ lakṣayati saṃśata iti . ekadharmikaviruddhabhāvābhāvaprakārakaṃ jñānaṃ saṃśaya ityarthaḥ . sādhāraṇeti ubhayasādhāraṇo yo dharmastajjñānaṃ saṃśayasādhanam . yathā uccaistaratvaṃ sthāṇutvasādhāraṇaṃ jñātvā ayaṃ sthāṇurna veti sandigdhe . evamasādhāraṇajñānaṃ saṃśayakāraṇam . yathā śabdatvaṃ nityānityavyāvṛttaṃ śabde gṛhītvā śabdo nityo na veti sandigdhe . vipratipattistu śabdo'nityo na veti śabdātmikā na saṃśayakāraṇaṃ śabdavyāptijñānādīnāṃ niścayamātrajanakatvasvābhāvyāt . kintvatra śabdena koṭidvayajñānam janyate saṃśayastu mānasa eveti . evaṃjñāne'prāmāṇyasaṃśayādviṣayasaṃśayaḥ . evaṃ vyāpyasaṃśayādapi vyāpakasaṃśaya ityādikaṃ bodhyam . kintu saṃśaye dharmijñānaṃ dharmīndriyasannikarṣo vā kāraṇamiti . iti taṭṭīkā siddhāntamuktāvalī ..

saṃśayānaḥ, tri, saṃśayayuktaḥ . saṃpūrvaśīṅdhātoḥ śānapratyayena niṣpannaḥ ..

saṃśayāpannamānasaḥ, tri, (saṃśayamāpannaṃ mānasaṃ yasya yatreti vā .) saṃśayaviṣayaḥ . saṃśayayuktaḥ . tatparyāyaḥ . sāṃśayikaḥ 2 . ityamaraḥ .. dve saṃśayaviṣaye sthāṇvādau . saṃśayamāpannaḥ sāṃśayikaḥ ṣṇikaḥ . saṃśayamāpannaṃ mānasaṃ yatra sthāṇvādau sa tathā . saṃśayamāpannaṃ mānasaṃ yasya sa tatheti ṣaṣṭhyanyapadārthatve saṃśayitari puruṣādāvapye tacchabdadvayapravṛttiḥ syāt . iti bharataḥ ..

saṃśayāluḥ, . tri, saṃśayitā . iti hemacandraḥ ..

saṃśayitā, [ṛ] tri, (saṃ + śī + tṛc .) saṃśayakartā . iti hemacandraḥ ..

saṃśaraṇaṃ, klī, (saṃ + śṝ + lyuṭ .) raṇārambhaḥ . iti śabdamālā .. (saṃrakṣaṇam . yathā, kāmandakīye . 6 . 4 .
     lokānugrahamanvicchan śarīramanupālayet .
     rājñaḥ saṃśaraṇaṃ dhāma śarīraṃ dharmasādhanam ..
)

saṃśitaṃ, tri, (saṃ + śo + ktaḥ .) samyaksampāditam . vrataviṣayakayatnavān . yathā saṃśitaṃ vratam . samyak sampāditamityarthaḥ . saṃśito brāhmaṇaḥ . vrataviṣakayatnavānityarthaḥ . iti siddhāntakaumudī ..

saṃśuddhiḥ, strī, (saṃ + śudha + ktin .) samyak śīdhanam . śarīramārjanam . yathā -- samammārjanañca saṃśuddhiḥ saṃśodhanaviśodhane .. iti ratnamālā ..

saṃśuṣkaṃ, tri, ātapādinā saṃśoṣitavastu . saṃpūrvaśuṣadhātoḥ ktapratyayena niṣpannam ..

saṃśodhanaṃ, klī, (saṃ + śudha + lyuṭ .) saṃśuddhiḥ . iti ratnamālā ..

saṃśodhitaṃ, tri, (saṃ + śudha + ktaḥ .) śuddhīkṛtavastu . yathā --
     ya lepāḥ kuṣṭhānāṃ yujyante nirgatāśradoṣāṇām saṃśodhitāśayānāṃ sadyaḥ siddhirbhavetteṣām .. iti madhumatī ..

saṃścat, klī, (saṃcinoti māyāmiti . saṃ + ci + maścattṛpadvehat . uṇā° 2 . 85 . iti atipratyayena nipātanāt sādhu .) kuhakaḥ . ityuṇādikoṣaḥ ..

saṃśyānaḥ, tri, (saṃ + śyai + ktaḥ .) śītena saṅkucitaḥ . iti mugdhabodhavyākaraṇam ..

saṃśrayaḥ, puṃ, (saṃ + śri + ac .) āśrayaḥ . yathā, stutā suraiḥ pūrva mabhoṣṭasaṃśrayāttathā surendreṇa dineṣu sevitā . karotu sā naḥ śubhaheturośvarī śubhāni bhadrāṇyabhihantu cāpadaḥ .. iti mārkaṇḍeyapurāṇe devīmāhātmye 5 adhyāyaḥ .. (āśrayasthānam . yathā, rāmāyaṇe . 2 . 41 . 6 .
     aho niścatano rājā jīvalokasya saṃśrayam .
     dharmo satyavratraṃ rāmaṃ vanavāse pravatsyati ..
)

saṃśravaḥ, puṃ, (saṃ + śru + ap .) aṅgīkāraḥ . ityamaraḥ .. (mamyak śravaṇam . yathā, mahābhārate . 15 . 3 . 6 .
     aya bhīmaḥ suhṛnmadhye bāhuśabdaṃ tadākarot .
     sa yave dhṛtarāṣṭrasya gāndhāryāśca . pyamarṣaṇaḥ ..
)

[Page 5,204b]
saṃśritaḥ, tri, (saṃ + śri + ktaḥ .) āśritaḥ . yathā,
     na pācīmagrataḥ śambhornodīcīṃ śaktisaṃśritām .
     na pratīcoṃ yataḥ pṛṣṭhamato dakṣaṃ samāśrayet ..
iti tithyāditattvam ..

saṃśrutaḥ, tri, (saṃ + śru + ktaḥ .) aṅgīkṛtaḥ . ityamaraḥ .. (yathā, rāmāyaṇe . 3 . 10 . 36 .
     mayā caitadvacaḥ śrutvā kārtsyena paripālanam .
     ṛṣoṇāṃ daṇḍakāraṇya saṃśrutaṃ janakātmaje ..
)

saṃśliṣṭaḥ, tri, āśliṣṭaḥ . militaḥ . saṃpūrvaśliṣadhātoḥ ktapratyayena niṣpannaḥ ..

saṃśleṣaḥ, puṃ, (saṃ + śliṣa + ghañ .) āliṅganam . ityamaraḥ .. (yathā, mahābhārate . 12 . 133 . 17 .
     saṃśleṣañca parastrībhirdasyuretāni varjayet ..) melanam .. (yathā mārkaṇḍeye . 37 . 15 .
     anantaraiśca saṃśleṣamabhyetya tadanantaram .
     teṣāmanyatamairbhṛrtyaḥ samākramyānayadvaśam ..
)

saṃśvat, klī, (saṃ + śvi + atipratyayena nipātanāt siddham . saṃpūrvāt śvayateḥ saṃśvaditi subhūticandraḥ . ityuṇādiṭīkāyāṃ ujjvaladattaḥ . 2 . 85 .) māyā yathā --
     saṃścattu kuhake jñeyaṃ saṃśvat tatraiva te mame . ityuṇādikoṣaḥ ..

saṃsaktaḥ, tri, (saṃ + sañja + ktaḥ .) saṃlagnaḥ . avyavahitaḥ . ityamaraḥ ..

saṃsaktiḥ, strī, saṃsaktatā . saṃpūrvaṣanjadhātorbhāve ktinpratyayena niṣpannā ..

saṃsat, strī, (saṃsīdantyasyāmiti . saṃ + sad + kvip .) sabhā . ityamaraḥ .. (yathā, raghuḥ . 16 . 24 .

saṃsad strī, (saṃsīdantyasyāmiti . saṃ + sad + kvip .) sabhā . ityamaraḥ .. (yathā, raghuḥ . 16 . 24 .
     tadadbhutaṃ saṃsadi rātrivṛttaṃ prātardvijebhyo nṛpatiḥ śaśaṃsa ..)

saṃsaraṇaṃ, klī, (saṃ + sṛ gatau + lyuṭ .) prāṇijanma . asaṃvādhasainyagamanam . ghaṇṭāpathaḥ . ityamaraḥ .. raṇārambhaḥ . medinī .. gamanam . iti śabdaratnāvalī .. (saṃsāraḥ . yathā, bhāgavate . 10 . 40 . 28 .
     puṃso bhavedyarhi saṃsaraṇāpavargastayyabjanābha sadupāsanayā matiḥ syāt ..)

saṃsargaḥ, puṃ, (saṃ + sṛj + ghañ .) sambandhaḥ . sa ca samavāyādiḥ . iti nyāyaśāstram .. * .. pāpiṣṭhāntyajādisaṃsargaprāyaścittam . yathā -- steyādinā patitā ityupakramya uktam . atrājñānato vatsareṇa pātityam .
     saṃvatsareṇa patati patitena sahācaran .
     yājanādhyāpanādnādakaśayyāsanāśanāt ..
iti hārītavacanāt . jñānato vatsarārdheneti . tadasaṃsraṣṭustaddoṣābhāva eva .
     bāndhavo'pi pṛthagbhṛtvā tat pāpaṃ nāpnuyāt kvacit . iti devalavacanāt .. * .. yastasya bhuṅkte pakvānnaṃ kṛcchrārdhaṃ tasya nirdiśet . śuṣkānnabhojinaḥ pādamityāha bhagavān manuḥ .. tasyāvijñātacaṇḍālasahitaikaveśmasthasaṅkarīkaraṇarūpamūlapākakartuḥ dvitīyasaṃsargiṇaḥ . tathā cāpastambaḥ .
     antyajātiravijñāto nivasedyasya veśmani .
     sa vai jñātvā tu kālena kuryāttasya viśodhanam ..
     cāndrāyaṇaṃ parāko vā dvijātīnāṃ viśodhanam .
     prājāpatyastu śūdrāṇāṃ tathā saṃsargadūṣaṇe ..
     yaistatra bhuktaṃ pakvānnaṃ kṛcchraṃ teṣāṃ vinirdiśet .
     teṣāmapi ca yairbhuktaṃ teṣāmardhaṃ vidhīyate .
     teṣāmapi ca yairbhuktaṃ kṛcchapādo vidhīyate ..
atra tṛtīyasaṃsargiṇa eva prāyaścittadarśanāt caturthasaṃsarge doṣo nāsti . prāyaścittaviveko'pyevam . iti prāyaścittatattvam .. * .. atha saṃsarganirūpaṇam . tatra mahāpātakisaṃsargasya pāpahetutvamāha manuḥ .
     brahmahatyā surāpānaṃ steyaṃ gurvaṅgaṇāgabhaḥ .
     mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ saha ..
prāyaścittamapi darśitam .
     eṣāṃ pāpakṛtāmuktā caturṇāmapi niṣkṛtiḥ .
     patitaiḥ saṃprayuktānāmimāḥ śṛṇuta niṣkṛtīḥ ..
     yo yena patitenaiṣāṃ saṃsagaṃ yāti mānavaḥ .
     sa tasyaiva vrataṃ kuryāt tatsa sargaviśuddhaye ..
     prāyaścittīyatāṃ prāpya daivāt pāpakṛtena vā .
     na saṃsargaṃ vrajet sadbhiḥ prāyaścitte'kṛte dbijaḥ ..
pāpiṣṭhasaṃsargī pātakī bhavati iti kalpyaśrutiḥ .. viṣṇuḥ . yaśca yena pāpātmanā maha saṃsṛjet sa tasyaiva prāyaścittaṃ kuryāt . gotamo'pyāha . brahmahasurāpagurutalpagapitṛmātṛyonisambandhāgastenābhakṣyabhakṣyanāstikanindakaninditakarmātyāgipatitātyāgyapatitatyāginaḥ patitāḥ pātakasaṃprayokāśca taiścābdaṃ samācaran . niṣiddhapatitasaṃsargāt patatīti śrutiḥ kalpyā .. ke te saṃsargaprakārā ityatrāha bṛhaspatiḥ .
     ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam .
     yājanādhyāpanaṃ yonistathā ca sahabhojanam .
     navadhā saṅkaraḥ prokto na kartavyo'dhamaiḥ saha ..
chāgaleyaḥ .
     ālāpāt gātrasaṃsparśāt niśvāsāt sahabhojanāt .
     sahaśayyāsanādhyāyāt pāpaṃ saṃkramate nṛṇām ..
yamaḥ .
     daṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati .
     yo yasyānnamihāśnāti sa tasyāśnāti kilviṣam ..
devalaḥ .
     patitena sahoṣitvā jānan saṃvatsaraṃ naraḥ .
     miśritastena so'bdānte svayañca patito bhavet ..
     yājanaṃ yonisambandhaṃ svādhyāyaṃ sahabhojanam .
     kṛtvā sadyaḥ patantyete patitena na saṃśayaḥ ..
vyāsaḥ .
     brahmahā madyapaḥ steno gurutalpaga eva ca .
     mahāpātakinastvete yaśca taiḥ saha saṃvaset ..
     saṃvatsarantu patitaiḥ saṃsargaṃ kurute tu yaḥ .
     yānaśayyāsatairnityaṃ jānan sa patito bhavet ..
nanu dvitīyatṛtīyasaṃrgiṇi pramāṇaṃ nāsti ataeva vṛddhaśātātapaḥ .
     aśuciṃ saṃspṛśedyastu eka eva sa duṣyati .
     tatspṛṣṭyanyo na duṣyeta sarvadravyeṣvayaṃ vidhiḥ ..
tathā .
     saṃhatānāntu pātrāṇāṃ yadyekamupahanyate .
     tasya tat śodhanaṃ proktaṃ na tu tatspṛṣṭināmapi ..
ucyate . yaśca yena pāpātmaneti yo yena saṃpibedirti saṃsargī yena saṃsargamiti viṣṇuvyāsajāvālavacanaiḥ sāmānyena pāpiṣṭhasaṃsargī pāpī bhavati iti pratipādanāt saṃsargapāpiṣṭhasyāpi saṃsargī pāpayukto bhavatīti ebhireva pratipāditam .. * .. patitotpannānāṃ śuddhimicchatāṃ patitānāṃ prāyaścittasya tṛtīyo bhāgastatprāyaścitte jñeyam . strī ca patitotpannā tṛtīyabhāgasya tṛtīyabhāgaṃ kuryāt . iti prāyaścittavivekaḥ ..

saṃsargābhāvaḥ, puṃ, (saṃsargeṇa sambandhena avacchinno'bhāvaḥ .) sambandharahitatvam . nyāyamate abhāvapadārthaviśeṣaḥ . sa tu bhedabhinnābhāvaḥ . sa ca trividhaḥ . prāgabhāvaḥ 1 dhvaṃsaḥ 2 antyatābhāvaḥ 3 . yathā --
     abhāvastu dvidhā saṃsargāndhonyābhāvabhedataḥ .
     prāgabhāvastathā dhvaṃso'pyatyantābhāva eva ca ..
     evaṃ traividhyamāpannaḥ saṃsargābhāva iṣyate ..
iti bhāṣāparicchedaḥ .. * .. bhedatvaṃ tādātmyasambandhāvacchinnapratiyogitākābhāvatvam . vināśyabhāvatvaṃ prāgabhāvatvam 1 janyābhāvatvaṃ dhvaṃsatvam 2 nityasaṃsargābhāvatvamatyantābhāvatvam 3 . iti siddhāntamuktāvalī ..

saṃsargī, [n] (saṃsargī'syāstīti . iniḥ . yadvā, saṃ + sṛja + saṃpṛcānurudheti . 3 . 2 . 142 . iti ghiṇun .) saṃsargaviśiṣṭaḥ . yathā . vibhāgānantaraṃ maitryāt pitṛbhrātṛpitṛṣyabhrātṛputtrāṇāṃ yathāyathaṃ ekatrāvasthānaṃ saṃsargaḥ . tadyuktaḥ saṃsargī . evambhūtasya saṃsargiṇo mṛtasya dhanaṃ tajjātasyāpatyasya tadapatyābhāve saṃsargī svayaṃ gṛhṇīyāt . iti dāyatattvam ..

saṃsarpaḥ, puṃ, samyakprakāreṇa gamanam . sarpādigamanavadgamanam . saṃpūrvasṛpadhātorghañ pratyayena niṣpannaḥ ..

saṃsarpī, [n] tri, saṃsarpaśabdādinpratyayena saṃpūrvakasṛpadhātorṇinpratyayena vā niṣpannaḥ .. saṃsarpaviviṣṭaḥ . samyaggamanaśīlaḥ .. (yathā, raghuḥ . 7 . 26 .
     kapolasaṃsarpiśikhaḥ sa tasyāḥ muhurtakarṇotpalatāṃ prapede ..)

saṃsāraḥ, puṃ, (saṃsaratyasmāditi . saṃ + sṛ gatau + ghañ .) mithyājñānajanyavāsanā . iti naiyāyikāḥ .. yathā . saṃsāraśca mithyādhīprabhavā vāsanā . iti prāmāṇyavādagādādharī ṭīppanī .. svādṛṣṭopanibaddhaśarīraparigrahaḥ . iti kalāpaṭīkāyāṃ gopīnāthaḥ .. saṃsaraṇam . iti śabdaratnāvalī .. tatparyāyaḥ . duḥkhalokaḥ 2 bhavaḥ 3 kaṣṭakārakaḥ 4 . iti trikāṇḍaśeṣaḥ .. apica .
     asmādvijāyate viśvamatraiva pravilīyate .
     abhāyī māyayā baddhaḥ karoti vividhāstanūḥ ..
     na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ .
     nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano na tat ..
     na prāṇo na mano vyaktaṃ na śabdaḥ sparśa eva ca .
     na rūparasagandhāśca nāhaṃ kartā na vāgapi ..
     na pāṇipādau no pāyurna copastho dvijottamāḥ .
     na kartā na ca bhoktā vā na ca prakṛtipūruṣau ..
     na māyā naiva ca prāṇaścaitanyaṃ paramārthataḥ .
     ahaṃ kartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ sā cāhaṅkārakartṛtvādātmanyāropyate janaiḥ .
     vadanti vedaviddhāṃsaḥ sākṣiṇaṃ prakṛteḥ param ..
     bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam .
     tassādajñānamūlo'yaṃ saṃsāraḥ sarvadehinām ..
iti kaurme īśvaragītāsu 2 adhyāyaḥ .. kiñca .
     pitṛmātṛsuhṛdbhrātṛkalatrādikṛtena ca .
     haṣṭo'sakṛttathā dainyamaśrupūrṇānano gataḥ ..
     evaṃ saṃsāracakre'smin bhramatā tāta saṅkaṭe .
     jñānametanmayā prāptaṃ mokṣasaṃprāptikārakam ..
iti mārkaṇḍeyapurāṇe pitāputtrasaṃvādanāmādhyāyaḥ ..

saṃsāraguruḥ, puṃ, (saṃsārasya guruḥ .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ .. jagadguruśca ..

saṃsāramārgaḥ, puṃ, (saṃsārasya mārgaḥ .) yoniḥ . iti trikāṇḍaśeṣaḥ ..

saṃsāramokṣaṇaṃ, tri, (saṃsārasya mokṣanaṃ yasmāt .) bhavatārakam . yathā --
     evametanmahāśāstraṃ devi ! saṃsāramokṣaṇam .
     mama bhaktavyavasthāyai prayuktaṃ paramaṃ mayā ..
iti vārāhe sutasvāmimāhātmyanāmādhyāyaḥ .. * (saṃsārasya mokṣaṇam .) bhavamocane, klī . tadupāyā yathā -- baliruvāca .
     saṃsārārṇavamagnānāṃ narāṇāmanyacetasām .
     taraṇe yo bhavet potastanme vyākhyātumarhasi ..
     prahlāda uvāca .
     ye śaṅkhacakrābjakaraṃ tu śārṅgiṇaṃ khagendraketuṃ varadaṃ śriyaḥ patim .
     samāśrayante bhavabhītināśanaṃ saṃsāragartena patanti te punaḥ ..
     vaikuṇṭhaṃ khaṇḍaparaśuṃ bhavabandhasamucchidam .
     praṇipatya mahātmānaṃ saṃsāre na punarbhavet ..
     dhyāyet dāmodaraṃ yastu bhaktinamro'rcayeta vā .
     na sa saṃsāragarte'smin majjate dānaveśvara ! ..
     ye mānavā vigatarāgaparāvarajñā nārāyaṇa suraguruṃ satataṃ smaranti .
     te dhautapāṇḍarapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram ..
iti vāmane 90 adhyāyaḥ ..

saṃsārī, [n] puṃ, (saṃsāro'styasyeti . iniḥ .) saṃsāraviśiṣṭaprāṇī . iti halāyudhaḥ .. śarīrī . yathā . saṃsāriṇāmiti saṃsāritvaṃ śarīritvam . śarīritvañca bhogāvacchedakatvaṃ na tu ceṣṭāvattvam . ata īśvaraparigṛhītarāmakṛṣṇādiśarīravyudāsaḥ mithyājñānajanyavāsanāyā adṛṣṭasya vā na saṃsārapadena vivakṣāsambhavaḥ . iti bauddhādhikārasya gādādharī ṭippanī ..

saṃsiddhiḥ, strī, (sa + sidha + ktin .) prakṛtiḥ . svabhāvaḥ . ityamaraḥ .. samyaksiddhiḥ . madīgrā . iti medinī .. paramā siddhiḥ . mokṣaḥ . yathā,
     māmupetya punarjanma duḥkhālayamaśāśvatam .
     nāpnuvanti mahātmānaḥ saṃsiṃddhiṃ paramāṃ gatāḥ ..
iti śrībhagavadgītāyāṃ 8 adhyāye 15 ślokaḥ .. (phalam . iti svāmī .. yathā, bhāgavate . 1 . 2 . 13 .
     ataḥ puṃbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ .
     svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam ..
)

saṃsṛtiḥ, strī, (saṃ + sṛ + ktin .) saṃsāraḥ .. iti śabdaratnāvalī .. (yathā, bhāgavate . 1 . 1 . 14 .
     āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan .
     tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam ..
) pravāhaḥ . iti trikāṇḍaśeṣaḥ ..

saṃsṛṣṭaḥ, tri, (saṃ + sṛja + ktaḥ .) saṃsargaḥ . vamanādinā saṃśuddhaḥ . iti medinīkarahemacandrau .. vibhāgānantaraṃ maitryāt pitṛbhrātṛpitṛvyabhrātṛputtrāṇāṃ yathāyathaṃ ekatrāvasthānasaṃsargastadyuktaḥ . atha saṃsṛṣṭadhanavibhāgaḥ . ekapitṛjātayorapi sodaravimātṛjayormṛtadeyaṣaṭpuruṣapiṇḍadātṛtvena sodarasyaiva dhanādhikāro na tu pitrāditrayamātrapiṇḍadāturvimātṛjasya . kvacittu saṃsṛṣṭatvena vimātṛjasyāpyasaṃsṛṣṭasodareṇa saha tulyādhikāritā sodaramya saṃsṛṣṭatve sa eva gṛhṇīyānna saṃsṛṣṭyapi vimātṛja iti . tathā ca yājñavalkyaḥ .
     saṃsṛṣṭinantu saṃsṛṣṭī sodarasya tu sodaraḥ .
     dadyāccāpaharedaṃśaṃ jātasya ca mṛtasya ca ..
     anyodaryastu saṃsṛṣṭī nānyodaryo dhanaṃ haret .
     asaṃsṛṣṭyapi cādadyāt saṃsṛṣṭo nānyamātṛjaḥ ..
saṃsṛṣṭinamāha bṛhaspatiḥ .
     vibhakto yaḥ punaḥ pitrā bhrātrā caikatra saṃsthitaḥ .
     pitṛvyeṇāthavā prītyā sa tu saṃsṛṣṭa ucyate ..
tena vibhāgānantaraṃ maitryāt pitṛbhrātṛpitṛvyabhrātṛputtrāṇāṃ yathāyathaṃ ekavāvasthānaṃ saṃsargaḥ tadyuktaḥ saṃsargī . evambhūtasya saṃsargiṇo mṛtasya dhanaṃ tajjātasyāpatyasya tadapatyābhāve saṃsargo svayaṃ gṛhṇīyāt . evaṃ sodarasya tu sodaraḥ ! .. * .. tataśca sa sṛṣṭinastu saṃsṛṣṭītyetadvacanaṃ tulyarūpasambandhisaṃsargakṛtaviśeṣapratipattyarthaṃ tena sodarāṇāṃ sāpatnānāṃ bhrātṛputtrāṇāṃ pitṛvyāṇāṃ tulyānāṃ sadbhāve saṃsargī gṛhṇīyāt vākyādaviśeṣaśruteḥ . pūrvavacane sarveṣāmeva prakṛtatvāt sarveṣu cākṣepāsambhavāt . ato na bhrātṛmātraviṣayamidaṃ vacanamiti jīmūtavāhanaḥ .. sodare tvasaṃsṛṣṭini saṃsṛṣṭinyasodare ca sati katarastāvat gṛhṇīyāt . evaṃsodarāsodarayoḥ saṃsṛṣṭayoḥ sadbhāve katara ityatra prathamata āha anyodaryastviti . anyodaryaḥ punaḥ saṃsṛṣṭī san gṛhṇīyāt nānyodaryamātraḥ kintu asaṃsṛṣṭyapi pūrvavacanasthasodarapadānuṣaṅgāt prāptaḥ sodaraśca gṛhṇīyāt . tena ekatra viṣaye pūrvavacanoktasaṃsṛṣṭatvasodaratvayorekaśastulyatvādubhayorvibhajya grahaṇam . tadubhayasattve ca asodaryasyāsaṃsṛṣṭino'tulyarūpatvātneti . dvitīye āha saṃsṛṣṭo nānyamātṛja iti . sodare saṃsṛṣṭini sati anyamātṛjaḥ saṃsṛṣṭyapi na gṛhṇīyāt . arthāttatra saṃsṛṣṭī sodara eva gṛhṇīyāt . saṃsṛṣṭatvāviśeṣe'pi sodaratvena tasya balavattvāt . dāyabhāgakārāstu anyodaryastu saṃsṛṣṭī san satyapi sodare'saṃsṛṣṭini dhanaṃ haret nānyodaryaḥ saṃsṛṣṭyapi gṛhṇīyāditi pūrvārdhasyārthaḥ . tatra kiṃ sodarastadānīṃ na gṛhṇīyādevetyapekṣāyāmuttarārdhenoktaṃasaṃsṛṣṭyapi cādadyāt sodara ityanuṣajyate na saṃsṛṣṭo'nyamātṛjaḥ kevalaḥ . kintu ubhābhyāmeva vibhajya grahītavyamityāhuḥ . mitākṣarādayo'pyevam . yājñavalkyadīpakalikāyāṃ śūlapāṇimahāmahīpādhyāyastu . anyodaryastu saṃsṛṣṭī nānyodarthyī dhanaṃ haret . asaṃsṛṣṭyapi sodara eva gṛhṇīyāt na tu saṃsṛṣṭaḥ sāpatnyo bhrātā . saṃsṛṣṭa iti gabhasaṃsṛṣṭaḥ sodara iti kecit . nānyodaryo dhanaṃ haret iti pāṭhe anyodaryaḥ san dhanaṃ na gṛhṇīyāt iti vyākhyā asaṃsṛṣṭasodarasyādhikārārthamidaṃ vacanamato na punaruktirityāhuḥ . ratrākaraprabhṛtayastu kalpatarau nānyodaryadhanaṃ hare diti pāṭho dṛśyate sa mūlabhūtayājñavalkyamitā kṣarāpārijātahalāyudhagrantheṣu nānyodaryo dhanaṃ harediti pāṭhadarśanāt tadanusāravyākhyādarśanācca lipikarapramāda ityāhuḥ . iti dāyatattvam ..

saṃsṛṣṭatvaṃ, klī, (saṃsṛṣṭa + tva .) saṃsṛṣṭasya bhāvaḥ . yathā . tena ekatra viṣaye pūrvavacanoktasaṃsṛṣṭatvasodaratvayorekaśastulyatvādubhayorvibhajya grahaṇam . iti dāyatattvam ..

saṃsṛṣṭī, [n] puṃ, saṃsṛṣṭaṃ saṃsṛṣṭatvamasyāstīti . iniḥ .) saṃsṛṣṭatvaviśiṣṭaḥ . yathā, yājñavalkyaḥ ..
     saṃsṛṣṭinantu saṃsṛṣṭī sodarasya tu sodaraḥ .
     dadyāccāpaharedaṃśaṃ jātasya ca mṛtasya ca ..
     anyodaryastu saṃsṛṣṭī nānyodaryo dhanaṃ haret .
     asaṃsṛṣṭyapi cādadyāt saṃsṛṣṭo nānyamātṛjaḥ ..
iti dāyatattvam ..

saṃskāraḥ, puṃ, (saṃ + kṛ + ghañ .) pratiyatnaḥ . anubhavaḥ . mānasakarma iti medinī .. nyāyamate guṇaviśeṣaḥ . sa ca trividhaḥ . vegākhyasaṃskāraḥ 1 ayaṃ mūrtapadārthasthāyī . kvacidvegajanyaḥ kkacitkarmajanyaśca . sthitisthāpakasaṃskāraḥ 2 ayaṃ pṛthivīguṇaḥ keṣāñcinmate pṛthivyādicatuḥpadārthaguṇaḥ . ayaṃ atindriyaḥ spandanakāraṇañca . bhāvanākhyasaṃskāraḥ 3 ayaṃ ātmanaḥ atīndriyaguṇaḥ . upekṣānātmakaniścayajanyaḥ . ayaṃ smaraṇapratyabhikṣayoḥ kāraṇañca .. * .. asya pramāṇam .
     saṃskārabhedo vego'tha sthitisthāpakabhāvane .
     mūrtamātre tu vegaḥ syāt karmajo vegajaḥ kvacit ..
     sthitisthāpakamaṃskāraḥ kṣitau keciccaturṣvapi .
     atīndriyaḥ sa vijñeyaḥ kvacit spande'pi kāraṇam ..
     bhāvanākhyastu saṃskāro jīvavṛttiratīndriyaḥ .
     upekṣānātmakastasya niścayaḥ kāraṇaṃ bhavet ..
     smaraṇe pratyabhijñāyāmapyasau heturucyate ..
iti bhāṣāparicchedaḥ .. * .. śuddhiḥ adṛṣṭaviśeṣajanakakarma . yathā . yadyagnisthāpanāntaraṃ karmakāle vṛṣṭyādiśaṅkayā saṃsphṛtāgniranyatrānīyate tadā punarbhūsaṃskakāraḥ kartavyaḥ . saṃmuhya upalipya ullikhya uddhṛtya abhyukṣayet eṣa saṃskāro'nugato'gnau bhūyaḥ . iti gṛhyāntarāt . iti saṃskāratattvam .. * .. daśavidhasaṃskārā yathā . vivāhaḥ 1 garmādhānam 2 pusavanam 3 sīmantonnayanam 4 jātakarma 5 nāmakaraṇam 6 annaprāśanam 7 cūḍākaraṇam 8 upanayanam 9 samāvartanam 10 . yathā hārītaḥ . garbhādhānavadupeto brahmagarbhaṃ sandadhāti puṃsavanāt puṃsīkaroti phalasthāpanāt mātāpitṛja pāpmānamapohati retoraktagarbhopaghātaḥ pañcaguṇo jātakarmaṇā prathamamapohati nāmakaraṇena dvitīyaṃ prāśanena tṛtīyaṃ cūḍākaraṇena caturthaṃ snāpanena pañcamaṃ etairaṣṭābhiḥ saṃskārairgarbhopaghātāt pūto bhavatīti . snānamatra samāvartanarūpamiti kalpataruḥ . iti saṃskāratattvam .. * .. yājñavalkyaḥ .
     garbhādhānamṛtau puṃsaḥ savanaṃ spandanāt purā .
     ṣaṣṭhe'ṣṭame vā sīmantaḥ prasave jātakarma ca ..
     ahanyekādaśe nāma caturthe māsi niṣkramaḥ .
     ṣaṣṭhe'nnapāśanaṃ mābhi cūḍā kāryā yathākulam ..
     evamenaḥ śamaṃ yāti bījagarbhasamudbhavam ..
iti malamāsatattvam .. * .. saṃskṛtānāmadhikāramāha yājñavalkyaḥ .
     asaskṛtāstu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ bhaginyaśca nijādaṃśāddattvāṃśantu turīyakam .. asaṃskṛtā bhrātaro bhaginyaśca pūrvasaṃskṛtairupanītaiḥ . anyathā mantrapāṭhānadhikārāpatteḥityudbāhatattvam .. eṣāṃ vivaraṇaṃ tattacchabde draṣṭavyam . garuḍapurāṇoktasaṃskārāstatraiva 93 . 94 . 95 adhyāyeṣu draṣṭavyāḥ .. * .. atha jīrṇadevagṛhādisaṃskāraphalam . atha cejjīrṇasaṃskāravidhiḥ puṇyo mahāmune ! devatādiṣu kartavyo mahābhogaphalepsubhiḥ .. mūlādaṣṭaguṇaṃ puṇyaṃ jīrṇasaṃskārato bhavet . tasmādanāthajīrṇeṣu kāryaṃ saṃskaraṇaṃ mune ! . svakīyaṃ parakīyaṃ vā yathāvibhavavistaraiḥ .. svato vā parato vādya yastu saṃskurute surān . sa yāvaccandrasūryau gaustāvatkālaṃ sukhībhavet .. lokeṣu teṣu devānāṃ virajaskeṣu hṛṣṭadhīḥ . yathā gomedhayajñeṣu paśuromasamāḥ samāḥ .. vasate divi hṛṣṭātmā jīrṇasaṃskārakārakaḥ . anāthā vā sanāthā vā pūjanīyāḥ sadā surāḥ .. iti devīpurāṇe pūjāvidhināmādhyāyaḥ ..

saṃskārajaḥ, tri, saṃskāreṇa jātaḥ . saṃskāraśabdapūrvakajanadhātorḍapratyayena niṣpannaḥ ..

saṃskāravarjitaḥ, puṃ, (saṃskāreṇa jātaḥ .) upanayanasaṃskārahīnaḥ . tatparyāyaḥ . vrātyaḥ 2 . iti hemacandraḥ .. daśasaṃskārahīne, tri ..

saṃskārahīnaḥ, puṃ, (saṃskārahīnaḥ .) vrātyaḥ . ityamaraḥ .. saṃskārahīnatvakālamāha . yamaḥ .
     patitā yasya sāvitrī daśavarṣāṇi pañca ca .
     brāhmaṇasya viśeṣeṇa tathā rājanyavaiśyayoḥ .
     prāyaścittaṃ bhavedeṣāṃ provāca vadatāṃ varaḥ ..
tathā mārkaṇḍeyaḥ .
     viprasya ṣoḍaśādbarṣāt rājño dvāviṃśateḥ param .
     vaiśyasyāṣṭādhikādabdāt sāvitrīpatanaṃ bhavet ..
viṣṇudharmottare .
     ṣoḍaśābdā hi viprasya rājanyasya dviviṃśatiḥ .
     viṃśatiḥ sacaturthī ca vaiśyasya parikīrtitā ..
     sāvitrī nātiricyeta ata ūrdhvaṃ nivartate ..
iti malamāsatattvam ..

saṃskṛtaṃ, klī, (saṃ + kṛ + ktaḥ .) lakṣaṇopetam . iti medinī .. pāṇinyādikṛtavyākaraṇasūtreṇa upeta upagato lakṣaṇopetaḥ sādhuśabdaḥ . ityamaraṭīkāyāṃ bharataḥ .. sa tu devavāṇī . yathā,
     gaurvāṇavāṇīvadanaṃ mukundasaṃkīrtanañcetyubhayaṃ hi loke .
     sudurlabha tacca na mugdhabodhānna labhyate'taḥ paṭhanīyametat ..
iti mugdhabodhavyākaraṇapraśaṃsāślokaḥ ..

saṃskṛtaḥ, tri, (saṃ + kṛ + ktaḥ .) kṛtrimaḥ . ityamaraḥ .. karaṇena nirvṛttaḥ kṛtrimā ghaṭādiḥ . iti bharataḥ .. pakvaḥ . svato guṇāntarādhānam . ityamaraṭīkāyāṃ svāmī .. śastaḥ . bhūṣitaḥ . iti medinī .. śodhitaḥ . iti jaṭādharaḥ .. (yathā, devībhāgavate . 1 . 2 . 11 .
     purāṇamuttamaṃ puṇyaṃ śrīmadbhāgavatābhidham .
     aṣṭādaśasahasrāṇi ślokāstatra tu saṃskṛtāḥ ..
)

saṃskriyā, strī, (saṃ + kṛ + kṛñaḥ śaca . 3 . 3 . 100 . iti śaḥ .) śavadāhādikriyā . iti trikāṇḍaśeṣaḥ .. saṃskāraśca ..

saṃstaraḥ, puṃ, (saṃstīryate iti . saṃ + stṝ + ap .) śayyā . yajñaḥ . iti hemacandraḥ .. pallavādiracitaśayyā . iti śabdaratnāvalī .. (yathā, raghuḥ . 8 . 57 .
     navapallavasaṃstare'pi te mṛdu dūyet yadaṅgamarpitam .
     tadidaṃ viṣahiṣyate kathaṃ vada bāmoru citādhirohaṇam ..
)

saṃstavaḥ, puṃ, (saṃ + stu + ap .) paricayaḥ . ityamaraḥ .. (yathā, kirāte . 4 . 25 .
     vihāya vāñchāmudite madātyayādaraktakaṇṭhasya rute śikhaṇḍinaḥ .
     śrutiḥ śrayatyusmadahasaniḥsvanaṃ guṇāḥ priyatve'dhikṛtā na saṃstavaḥ ..
) samyakstutiśca .. (yathā, bhāgavate . 11 . 13 . 14 .
     iti me chinnasandehā munayaḥ sanakādayaḥ .
     samājayitvā parayā bhaktyā gṛṇata saṃstavaiḥ ..
)

saṃstavānaḥ, tri, (saṃstavītīti . saṃ + stu + samyānac stuvaḥ . uṇā° 3 . 89 . iti ānac .) sadvaktā . ityuṇādikoṣaḥ .. vāgmī . udgātā . harṣaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

saṃstāvaḥ, puṃ, (sametya stuvanti yasmin deśe chandogā iti . sam + stu + yajñe sami stuvaḥ . 3 . 3 . 31 . iti ghañ .) kratuṣu dvijanmanāṃ stutibhūmiḥ . ityamaraḥ .. yajñeṣu stutikāriṇāṃ brāhmaṇānāṃ avasthānabhūmiḥ saṃstāva ucyate . kratuṣu yajñaviṣayeṣu dvijānāṃ yā stutibhūmiḥ sthānaṃ sa saṃstāva ityanvayaḥ . sametya stūyate chandogaratra iti saṃstāvaḥ ghañ . iti bharataḥ ..

saṃstutaḥ, tri, (saṃ + stu + ktaḥ .) samyakprakāreṇa stutiprāḥ . samyakstavaviṣayībhūtaḥ . yathā --
     bhūyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi .
     munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā ..
iti devīmāhātmyam ..

saṃstyāyaḥ, puṃ, (saṃ + styai + ghañ . āto yuk .) saṃghātaḥ . sanniveśaḥ . ityamaraḥ .. saṃsthānam . vistṛtiḥ . iti medinī .. gṛham . iti hemacandraḥ ..

saṃsthaḥ, puṃ, (saṃtiṣṭhate svapararāṣṭreṣu iti . saṃ + sthā + kaḥ .) caraḥ . iti medinī .. nijarāṣṭrakaḥ iti hemacandraḥ .. (yathā, kāmandakīye . 12 . 36 .
     sasthāḥ syuścārasaṃsthityai dattadāyāḥ śubhāśayāḥ ..)

[Page 5,207b]
saṃsthaḥ, tri, (saṃtiṣṭhate iti . saṃ + sthā + kaḥ .) avasthitaḥ . iti medinī .. (yathā, harivaśe bhaviṣyaparvaṇi . 8 . 66 .
     yadā me maraṇaṃ bhūyāt tadā mā bhūt smṛtibhramaḥ .
     dine dine kṣaṇaṃ cittaṃ tvayi saṃsthaṃ bhavatviti ..
) mṛtaḥ . iti śabdaratnāvalī ..

saṃsthā, strī, (saṃtiṣṭhate'nayeti . saṃ + sthā + aṅ .) nyāyyapathasthitiḥ . ityamaraḥ .. santiṣṭhate'nayā samyagavasthānaṃ vā saṃsthā . iti bharataḥ .. asyāḥ paryāyo maryādāśabde draṣṭavyaḥ .. (yathā, upadeśaśatake . 90 .
     api śaktaḥ parihartuṃ yayātiśāpaṃ harirhate kaṃse .
     rājāsanaṃ na bheje purātanīṃ pālayet saṃsthām ..
pratijñā . yathā, raghuḥ . 11 . 38 .
     tasya vīkṣya lalitaṃ vapuḥ śiśoḥ pārthivaḥ prathitavaṃśajanmanaḥ .
     svaṃ vicintya ca dhanurdurānamaṃ pīḍito duhitṛśulkasaṃsthayā ..
) sthitiḥ sādṛśyam . nāśaḥ . iti medinī .. vyavasthā . (yathā, manuḥ . 1 . 21 .
     sarveṣāntu sa nāmāni karmāṇi ca pṛthak pṛthak .
     vedaśabdebhya evādau pṛthak saṃsthāśca nirmame ..
) vyaktiḥ . krutubhedaḥ . (yathā, bhāgavate . 10 . 23 . 8 .
     dīkṣāyāḥ paśusaṃsthāyāḥ sotrāmaṇyāśca sattamāḥ .
     anyatra dīkṣitasyāpi nānnamaśnan hi duṣyati ..
samāptiḥ . iti hemacandraḥ .. pralayacatuṣṭayam . yathā --
     naimittikaḥ prākṛtiko nitya ātyantiko layaḥ .
     saṃstheti kavibhiḥ proktaścaturdhāsya svabhāvataḥ ..
iti purāṇam ..

saṃsthānaṃ, klī, (saṃ + sthā + lyuṭ .) sanniveśaḥ . (yathā, manuḥ . 8 . 371 .
     bhartāraṃ laṅghayet yā tu strījñātiguṇadarpitā .
     tāṃ śvabhiḥ khādayedrājā saṃsthāne bahusaṃsthite ..
) catuṣpathaḥ . ityamaraḥ .. ākṛtiḥ . mṛtyuḥ . iti medinī .. cihnam . ityajayapālaḥ .. samyak sthitiśca .. (vyavasthā . yathā, bhāgavate . 3 . 9 . 27 .
     lokasaṃsthānavijñāna ātmānaṃ parikhidyataḥ .
     tāmāhāgādhayā vācā kaśmalaṃ śamayanniva ..
)

saṃsthāpanaṃ, klī, (sa + sthā + ṇic + lyuṭ .) samyaksthitiprāpaṇam . sthirīkaraṇam . yathā,
     paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām .
     dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge ..
iti bhagavadgītāyām 3 adhyāyaḥ ..
     sādhurakṣaṇena duṣṭavadhena ca dharmaṃ sthirīkartum . iti taṭṭīmāyāṃ śrīdharasvāmī ..

[Page 5,207c]
saṃsthitaḥ, tri, (sa + sthā + ktaḥ .) mṛtaḥ . ityamaraḥ .. (yathā, manuḥ . 9 . 190 .
     saṃsthitasyānapatyasya sagotrāt puttramāharet .
     yatra yadṛkthajātaṃ syāt tattasmin pratipādayet ..
) samyaksthitiviśiṣṭaśca .. (yathā, kaurme . 1 . 21 .
     idantu pañcadaśamaṃ purāṇaṃ kaurmamuttamam .
     caturdhāsaṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ ..


saṃsthitiḥ, strī, (saṃ + sthā + ktin .) saṃsthānam . (yathā, manuḥ . 6 . 90 .
     yathā nadīnadāḥ sarve sāgare yānti saṃsthitim .
     tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim ..
mṛtyuḥ . gṛham . iti kecit ..

saṃsparśaḥ, puṃ, (saṃ + spṛśa + ghañ .) samyaksparśaḥ . sa tu tvagindriyagrāhyaguṇaviśeṣaḥ . yathā, chāgaleyaḥ .
     ālāpāt gātrasaṃsparśāt niśvāsāt sahabhojanāt .
     sahaśayyāsanādhyāyāt pāpaṃ saṃkramate nṛṇām ..
iti prāyaścittavivekaḥ ..

saṃsparśā, strī, (saṃspṛśyate'sau iti . saṃ + spṛśa + karmaṇi ghañ . ṭāp .) janīnāmagandhadravyam . ityamaraḥ ..

saṃsphālaḥ, puṃ, (samyak sphālaḥ sphuraṇaṃ yasya .) meṣaḥ . iti trikāṇḍaśeṣaḥ ..

saṃsphuṭaḥ, tri, (saṃsphuṭatīti . saṃ + sphuṭa + igupadheti kaḥ .) vikasitaḥ . iti śabdaratnāvalī ..

saṃspheṭaḥ, puṃ, (saṃ + sphiṭa anādare + adhikaraṇe ghañ .) yuddham . ityabharaṭīkāyāṃ bharataḥ ..

saṃsphoṭaḥ, puṃ, (saṃsphoṭatyatreti . saṃ + sphuṭ bhedane + ghañ .) yuddham . ityamaraḥ ..

saṃsmaraṇaṃ, klī, (saṃ + smṛ + lyuṭ .) saṃsmṛtiḥ . saṃskārajanyajñānam . yathā, yogiyājñavalkyaḥ .
     dhyāyennārāyaṇaṃ nityaṃ snānādiṣu ca karmasu .
     tadviṣṇoriti mantreṇa snāyādapsu punaḥ punaḥ ..
     gāyattrī vaiṣṇavī hyeṣā viṣṇoḥ saṃsmaraṇāya vai .
iti tithyāditattvam ..

saṃsmṛtiḥ, strī, saṃsmaraṇam . saṃpūrvasmṛdhātoḥ ktinpratyayena niṣpannā .. (yathā, kathāsaritsāgare . 55 . 206 .
     tacchrutvā saṃsmṛtiṃ labdhvā sa rājā pratyuvāca tam ..)

saṃhataḥ, tri, (saṃ + hana + ktaḥ .) dṛḍhasandhiḥ . ityamaraḥ .. militaḥ . dṛḍhaḥ . iti medinīkarahemacandrau .. samyakprakāreṇa hataśca ..

saṃhatajānuḥ, tri, (saṃhate jānunī yasya .) lagnajānukaḥ . yathā --
     prajñuḥ pragatajānuḥ syāt prajño'traiva ca dṛśyate saṃjñuḥ saṃhatajānuśca bhavet saṃjño'pi tatra hi .
     ūrdhvajñu rūrdhvajānuḥ syādūrdhvajño'pyūrdhvajānukaḥ ..
iti bharatadhṛtasāhasāṅkaḥ ..

[Page 5,208a]
saṃhatajānukaḥ, tri, (saṃhatajānureva . svārthe kan .) lagnajānukaḥ . tatparyāyaḥ . saṃjñuḥ 2 . ityamaraḥ .. saṃhatajānuḥ 3 saṃjñaḥ 4 . iti taṭṭīkāyāṃ bharataḥ ..

saṃhatalaḥ, puṃ, (saṃhataṃ parasparayormelanaṃ lātīti . lā + kaḥ .) militapāṇidvayam . ityamaraḥ .. dvau vāmadakṣiṇau pratalau saṃhatau militau saṃhatala ucyate . prataladdhayaṃ militaṃ saṃhatalaḥ . syādityarthaḥ . saṃhataṃ lāti saṃhatalaḥ hanajanāditiḍaḥ . nirvisargapāṭhe dvau vāmadakṣiṇau pāṇī saṃhatau militau cret tadā saṃhatalapatalāvucyete . asminnarthe pratalo'yaṃ capeṭe saṃhatale ca vartamānatvāt nānārthaḥ . iti bharataḥ ..

saṃhatiḥ, strī, (saṃ + hata + ktin .) samūhaḥ . ityamaraḥ .. (yathā, hitopadeśe .
     alpānāmapi vastūnāṃ saṃhatiḥ kāryasādhikā .
     tṛṇairguṇatvamāpannairvadhyante mattadantinaḥ ..
)

saṃhananaṃ, klī, (saṃhanyate iti . saṃ + hana + lyuṭ .) śarīram . ityamaraḥ .. (yathā, bhāgatate . 5 . 2 . 21 .
     āgnīdhrasutāste māturanugraṇādautpattikenaiva saṃhananabalopetāḥ pitrā vibhaktā ātmatulyanānāmi yathāvibhāgaṃ jambūdbīpavarṣāṇi bubhujuḥ .. samyagghātanañca .. (kaṭhine, tri . yathā, bhāgavate . 5 . 9 . 10 . śītoṣṇavātavarṣeṣu vṛṣa ivānādhṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ * * * vicacāra .. saṃhanyante niviḍībhavanti aṅgāni yasya . kaṭhināvayava ityarthaḥ .. iti taṭṭīkāyāṃ svāmī ..)

saṃharākhyaḥ, puṃ, (saṃhara iti ākhyā yasya .) pāvakanāmāgniḥ . iti matsyapurāṇam ..

saṃharṣaḥ, puṃ, (saṃ + hṛṣa + ghañ .) pramodaḥ . spardhā . (yathā, mahābhārate . 3 . 218 . 24 .
     saṃharṣādvārayan krodhaṃ dhanvī srasvī rathasthitaḥ .
     samare nāśayet śatrūnamogho nāma pāvalaḥ ..
vāyuḥ . iti viśvamedinyau .. (lomaharṣaḥ . yathā, suśrute . 6 . 6 .
     dāhasaṃharṣatābhratvaśokanistodagauravaiḥ ..)

saṃhavanaṃ, klī, samyakprakāreṇāhutiḥ . saṃpūrvahudhātorbhāve'naṭ (lyuṭ) pratyayena niṣpannam ..

saṃhāraḥ, puṃ, (saṃhriyate'neneti . saṃ + hṛ + adhyāyanyāyeti . 3 . 3 . 122 . iti ghañantaḥ sādhuḥ .) narakaviśeṣaḥ . ityamaraḥ .. pralayaḥ . iti hemacandraḥ .. (yathā, manuḥ . 1 . 80 .
     manvantarāṇyasaṃkhyāni sargaḥ saṃhāra eva ca .
     kāḍavivaitat kurute parameṣṭhī punaḥ punaḥ ..
) makṣepaḥ . iti jaṭādharaḥ .. saṃharaṇañca .. (yathā, raghuḥ . 5 . 57 .
     saṃmohanaṃ nāma sakhe ! mamāstraṃ prayāgama hāravibhaktamantram ..)

saṃhāramadā, strī, (saṃhārasya mudrā .) visarjanamudrā . yathā, rāghavabhaṭṭadhṛtam .
     adhomukhe vāmahaste ūrdhvāsyaṃ dakṣahastakam .
     kṣiptāṅgulīraṅgulībhiḥ saṃgṛhya parivartayet .
     proktā saṃhāramudreyamarpaṇe tu praśasyate ..
arpaṇe ātmanīti śeṣaḥ . iti tithyāditattvam .. bhairavaviśeṣaḥ . yathā --
     asitāṅgo ruruścaṇḍaḥ krodha unmatta eva ca .
     kapālī bhīṣaṇaścaiva saṃhārāścāṣṭa bhairavāḥ ..
iti tantram ..

saṃhitaḥ, tri, militaḥ . saṃpūrvadhādhātoḥ ktapratyayena niṣpannaḥ ..

saṃhitapuṣpikā, strī, (saṃhitāni militāni puṣpāṇi yasyāḥ . kāpi ata itvam .) miśreyā . iti rājanirghaṇṭaḥ ..

saṃhitā, strī, samyak (dhīyate smeti . dhā + karmaṇi ktaḥ . yaddhā samyak hitaṃ pratipādyaṃ yasyāḥ .) manvādipraṇītadharmaśāstram . tatparyāyaḥ . smṛtiḥ 2 dharmasaṃhitā 3 śrutijīvikā 4 . iti śabdaratnāvalī .. saṃhitāviśeṣā yathā --
     evaṃ purāṇasaṃkhyānaṃ caturlakṣamudāhṛtam .
     aṣṭādaśapurāṇānāmevameva vidurbudhāḥ .
     evañcopapurāṇānāmaṣṭādaśa prakīrtitāḥ ..
     itihāso bhāratañca vālmīkaṃ kāvyameva ca .
     pañcakaṃ pañcarātrāṇāṃ kṛṣṇamāhātsyamuttamam ..
     vāśiṣṭhaṃ nāradīyañca kāpilaṃ gautamīyakam .
     paraṃ sanatkumārīyaṃ pañcarātrañca pañcakam .
     pañcamyaḥ sahitānāñca kṛṣṇabhaktisamanvitāḥ .
     bragmaṇaśca śivasyāpi prahrādasya tathaiva ca .
     gautamasya kumārasya saṃhitāḥ parikīrtitāḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 132 adhyāyaḥ .. api ca .
     idantu pañcadaśamaṃ purāṇaṃ kaurmamuttamam ..
     caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ ..
     brāhmī bhāgavatī śaivī vaiṣṇavī ca prakīrtitā .
     catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ ..
     iyantu saṃhitā brāhmī caturvedaiḥ samanyitā .
     bhavanti ṣaṭsahasrāṇi ślokānāmatra saṃkhyayā ..
iti kaurme 1 adhyāyaḥ .. tatra skandapurāṇoktaṣaṭsaṃhitā yathā --
     skāndamadyābhivakṣyāmi purāṇaṃ śrutisammitam .
     ṣaḍvidhaṃ saṃhitābhedaiḥ pañcāśatkhaṇḍamaṇḍitam ..
     ādyā sanatkumāroktā dvitīyā sūtasaṃhitā .
     tṛtīyā śāṅkarī viprāścaturthī vaiṣṇavī matā ..
     tatparā saṃhitā brāhmī saurāntyā saṃhitā matā .
     granthataḥ pañcapañcāśatsahasreṇopalakṣitā ..
     ādyā tu saṃhitā viprā dvitīyā ṣaṭsahasrikā .
     tṛtīyā granthatastriṃśat sahasreṇopalakṣitā .
     turīyā saṃhitā pañcasahasreṇopalakṣitā .
     tato'nnā trisahasreṇa granthenaiva vinirmitā .
     anyā sahasrataḥ sṛṣṭā granthataḥ paṇḍitottamāḥ ..
iti skandapurāṇe sūtasaṃhitāyāṃ śivamāhātmyakhaṇḍe 1 adhyāyaḥ ..

[Page 5,208c]
saṃhūtiḥ, strī, (saṃ + hve + ktin .) bahubhiḥ kṛtāhvānam . ityamaraḥ ..

saṃhṛtaḥ, tri, (saṃ + hṛ + ktaḥ .) kṛtasaṃhāraḥ . yathā,
     ahaṃ vibhūtyā bahubhiriha rūpairyadā sthitā .
     tat saṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava ..
iti mārkaṇḍeyapurāṇīyadevīmāhātmyam ..

saṃhṛtiḥ, strī, (saṃ + hṛ + ktin .) saṃhāraḥ . yathā --
     visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane .
     tathā saṃhṛtirūprānte jagato'sya jaganmaye ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam ..

saṃkṣayaḥ, puṃ, (saṃ + kṣi + ac .) nāśaḥ . yathā --
     ripavaḥ saṃkṣayaṃ yānti kalyāṇaṃ copapadyate .
     nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śṛṇvatām ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam .. pralayaḥ . iti śabdaratnāvalī ..

saṃkṣiptaḥ, tri, (saṃ + kṣip + ktaḥ .) kṛtasaṃkṣepaḥ . saṃkṣepaviśiṣṭaḥ . yathā --
     sasāhṛtyānyatantrāṇi saṃhiptaiḥ pratisaṃskṛtaiḥ .
     sampūrṇamucyate vargairnāmaliṅgānuśāsanam ..
ityamaraḥ .. saṃkṣiptaiḥ alpenaiva bahvarthapratipādakatayābhihitaiḥ . iti taṭṭīkāyāṃ bharataḥ ..

saṃkṣepaḥ, puṃ, (saṃ + kṣip + ghañ .) stokena bhūyaso'bhidhānam . ityamaraṭīkāyāṃ bharataḥ .. cumbaka iti svalpa iti ca khyātaḥ ..

saṃkṣubdhaḥ, tri, (saṃ + kṣubha + ktaḥ .) sañcalanaviśiṣṭaḥ . iti kṣubhadhātvarthadarśanāt . ākulaḥ . yathā --
     dṛṣṭvā samastaṃ saṃkṣubdhaṃ trailokyamamarārayaḥ .
     sannaddhākhilasainyāste samuttastharudāyudhāḥ ..
iti mārkaṇḍeyapurāṇe devīmāhātmam ..

saṃkṣepaṇaṃ, klī, (saṃ + kṣip + lyuṭ .) vistīrṇānāṃ saṃkṣepaḥ . prapañcakaraṇavaiparītyam . iti bharataḥ .. tatparyāyaḥ . samasanam 2 . ityamaraḥ .. saṃhāraḥ 3 samāhāraḥ 4 saṃgrahaḥ 5 samāsaḥ 6 . iti jaṭādharaḥ ..

saṃkṣobhaḥ, puṃ, (saṃ + kṣubha + ghañ .) cāñcalyam . sañcalanam . yathā . saṃkṣobhamakṣarayuṣāmapi cittatanvoḥ . iti śrībhāgavatam ..

sakaḥ, puṃ, pūrvoktaparāmarśakaḥ . se iti bhāṣā . tacchabdasya ṭeḥ pūrvaṃ aki paratra āppratyaye ca kṛte prathamaikavacaṇaniṣpannaṃ padadvayam .. (yathā, ṛgvede . 1 . 191 . 11 .
     iyattikā śakuntikā sakā jaghāsa te viṣam ..)

sakā, strī, pūrvoktaparāmarśakaḥ . se iti bhāṣā . tacchabdasya ṭeḥ pūrvaṃ aki paratra āppratyaye ca kṛte prathamaikavacaṇaniṣpannaṃ padadvayam .. (yathā, ṛgvede . 1 . 191 . 11 .
     iyattikā śakuntikā sakā jaghāsa te viṣam ..)

sakaṭaḥ, puṃ, (kaṭena aśucinā śavādinā saha vartamānaḥ .) śākhoṭavṛkṣaḥ . iti bhūriprayogaḥ ..

sakaṭānnaṃ, klī, (kaṭaśabdenāśaucaṃ lakṣyate tatsahacaritamannaṃ sakaṭānnam . iti mitākṣarā .) aśuddhānam . iti kecit .. (yathā, yājñavalkyaḥ . 3 . 15 .
     ācāryapitrupādhyāyānnirhṛtyāpi vratī vratī .
     sakaṭānnaṃ na cāśnīyāt na ca taiḥ saha saṃvaset ..


[Page 5,209a]
sakaṇṭakaḥ, puṃ, (kaṇṭakena saha vartamānaḥ .) śaivālaḥ . iti śabdacandrikā .. karañjaviśeṣaḥ . iti ratnamālā .. nāṭākarañja iti bhāṣā .. kaṇṭakayukte, tri . yathā --
     śītaloṣṇasamāyuktasakaṇṭakadalānvita .
     hara pāpamapāmārga bhrāmyamāṇaḥ punaḥ punaḥ ..
iti tithyāditattvam .. (lomāñcite ca tri . yathā, kathāsaritsāgare . 25 . 220 .
     sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ .
     aṅgaiḥ praṇatamāliṅgya mumude bhūpatiściram ..
) sakaraḥ, tri, hastayuktaḥ . rājasvaviśiṣṭaḥ . śuṇḍayuktaḥ . kiraṇaviśiṣṭaḥ . kareṇa saha vartate yo'sau . iti bahuvrīhisamāsaniṣpannaḥ ..

sakaruṇaḥ, tri, (karuṇayā saha vartamānaḥ !) karuṇāyuktaḥ . sadayaḥ . yathā --
     bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāmiti stotuṃ vācchan kathayati bhavāni tvamiti yaḥ .
     tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahyendrasphuṭamukuṭanīrājitapadām ..
ityānandalaharī ..

sakarṇaḥ, tri, (karṇābhyāṃ saha vartamānaḥ .) śravaṇaśīlaḥ . tatparyāyaḥ . śrutitatparaḥ 2 . iti jaṭādharaḥ .. karṇayuktaśca ..

sakarmakaḥ, puṃ, (karmaṇā saha vartamānaḥ . kap .) karmayuktadhātuḥ . karmānvayikriyārthakaḥ . yathā . kvacit sakarmakāddhātorbhāve'pi kriyāvyāptirasti . yathā . kāṃ diśaṃ gantavyam . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (karmayukte, tri . yathā, bhāgavate . 5 . 20 . 32 . tadvarṣapuruṣā bhagavantaṃ brahmarūpiṇaṃ sakarmakeṇa karmaṇārādhayanti .. sakarmakeṇa brahmasālokyādisādhanena . iti taṭṭīkā ..)

sakalaṃ, tri, (kalayā saha vartamānam .) samudāyaḥ . tatparyāyaḥ ! samam 2 sarvam 3 viśvam 4 aśeṣam 5 kṛtsnam 6 samastam 7 nikhilam 8 akhilam 9 niḥśeṣam 10 samagram 11 pūrṇam 12 akhaṇḍam 13 amūlakam 14 . ityamaraḥ .. anantam 15 . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 28 . 4 .
     dvārbhiḥ praviśya subhṛśaṃ prārdṛyan sakalāṃ purīm .. kalā prakṛtistayā saha vartate iti . saguṇam . yathā mahābhārate . 13 . 16 . 8 .
     niṣkalaṃ sakalaṃ brahma nirguṇaṃ guṇagocaram ..)

sakāmaḥ, tri, (kāmena saha vartamāna iti .) kāmanāviśiṣṭaḥ . yathā --
     akāmo vā sakāmo vā yatra kvāpi bahirjale iha cāmutra duḥkhāni māghasnāyī na paśyati .. iti tithyāditattvam ..

sakāśaḥ, puṃ, (kāśaḥ prakāśastena saha vartate iti .) samīpaḥ . yathā --
     devi daityeśvaraḥ śumbhastrai lokye parameśvaraḥ .
     dūto'haṃ preṣitastena tvatsakāśamihāgataḥ ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam .. kāśayukte, tri ..

sakuruṇḍaḥ, puṃ, sākuruṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sakulaḥ, puṃ, (kulena saha vartate iti .) śakulamatsyaḥ . iti śabdaratnāvalī ..

sakulyaḥ, tri, (samāne kule bhavaḥ . yat .) sagotraḥ . yathā --
     jāro laṅgaḥ sagotrāstu svajanajñātibāndhavāḥ .
     sakulyabandhudāyādasvasamānodakā api ..
iti jaṭādharaḥ .. * .. svāvadhyūrdhvatanāṣṭamāvadhidaśamapuruṣaparyantapuruṣatrayam . teṣāṃ daśamapuruṣaparyantasantatiḥ . svāvadhyadhastanāṣṭamāvadhidaśamapuruṣaparyantasantatiśca .. teṣāmaśaucaṃ yathā, bṛhaspatiḥ .
     daśāhena sapiṇḍāstu śudhyanti pretasūtake .
     trirātreṇa sakulyāstu snātvā śudhyanti gotrajāḥ ..
iti śuddhitattvam .. * .. dāyādhikārisakulyāstu pañcamapuruṣāvadhayaḥ . yathā . baudhāyanaḥ . prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryabhrātaraḥ savarṇāyāḥ puttraḥ pauttraḥ prapauttro vā etānavibhaktadāyādān sapiṇḍān ācakṣate . vibhaktadāyādān sakulyān ācakṣate satsaṅgajeṣu tadgāmī hyartho bhavatīti . iti dāyatattvaṃ śuddhitattvañca .. * .. tasya kanyādānādhikāritvaṃ yathā . viṣṇuḥ . pitā pitāmaho bhrātā sakulyo mātāmahī mātā ceti kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ . nāradaśca .
     pitā dadyāt svayaṃ kanyāṃ bhrātā vānumataḥ pituḥ mātāmaho mātulaśca sakulyo bāndhavastathā ..
     mātā tvabhāve sarveṣāṃ prakṛtau yadi vartate .
     tasyāmaprakṛtisthāyāṃ kanyāṃ dadyuḥ svajātayaḥ ..
ityudvāhatattvam ..

sakulī, strī, matsyaviśeṣaḥ . asyā guṇādistālavyaśakārādiśakulaśabde draṣṭavyaḥ ..

sakṛt, vya, (eka + ekasya sakṛcca . 5 . 4 . 19 . iti suc sakṛdādeśaśca . saṃyogāsyeti suco lopaḥ .) ekavāram . (yathā --
     sakṛdaṃśo nipapati sakṛt kanyā pradīyate .
     sakṛdāha dadānīti trīṇyetāni sakṛt sakṛt ..
iti mahābhāratam ..) saha . ityamaraḥ .. viṣṭhā . iti taṭṭīkā .. (asminnarthe tālavyaśakārasya prayogaḥ prāyaśo dṛśyate ..)

sakṛtprajaḥ, puṃ, (sakṛt prajā yasya .) kākaḥ . ityamaraḥ .. jātaikamātrāpatye, tri ..

sakṛtphalā, strī, (sakṛt phalāni yasyāḥ .) kadalī . iti rājanirghaṇṭaḥ ..

[Page 5,209c]
sakṛdgarbhaḥ, puṃ, (sakṛt garbho yasya .) khesaraḥ . iti rājanirghaṇṭaḥ .. ekamātragarbhiṇyāṃ, strī ..

sakṛdvīraḥ, puṃ, (sakṛt vīra iva .) ekavīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

saktaḥ, tri, (sanja + ktaḥ .) avirataḥ . iti hemacandraḥ .. āsaktaḥ .. (yathā, rāmāyaṇe . 6 . 4 . 118 .
     anyonyairāhatāḥ saktā sasvanurbhīmaniḥsvanāḥ ūrmayaḥ sindhurājasya mahābherya ivāhave ..)

saktiḥ, strī, saṅgaḥ . sanjadhātoḥ ktipratyayena niṣpannā .. (yathā, kirāte . 5 . 46 .
     saktiṃ javādapanayatyanile latānāṃ vairocanairdviguṇitāḥ sahasā mayūkhaiḥ .
     rodhobhuvāṃ muhuramutra hiraṇmayīnāṃ bhāsastaḍidvilasitāni viḍambayanti ..
)

saktuḥ, puṃ, (sacyate sicyate iti . saca secane + sitanigamimasisacīti . uṇā° 1 . 70 . iti tun .) bhṛṣṭayavādicūrṇaḥ . chātu iti bhāṣā . yathā --
     bhṛṣṭā yavāḥ punardhānā dhānācūrṇantu saktavaḥ .. iti hemacandraḥ .. asya guṇādiḥ tālavyādiśaktuśabde draṣṭavyaḥ .. (yathā, kathāsaritsāgare . 4 . 122 .
     ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ .
     śakaṭālasya tatrāntaḥ saputtrasya nyadhīyata ..
ardharcāditvāt klīvaliṅge'pi dṛśyate .. prāyaśo 'yaṃ śabdaḥ bahuvacane prayujyate ..)

saktukaḥ, puṃ, (sakturiva . kan .) viṣabhedaḥ . iti hemacandraḥ .. svārthe ke saktuśca ..

saktuphalā, strī, (saktava iva phalāni yasyāḥ . ajāditvāt ṭāp .) śamīvṛkṣaḥ . ityamaraḥ ..

saktuphalī, strī, (saktava iva phalāni yasyāḥ . ṅīṣ .) śamīvṛkṣaḥ . iti śabdaratnāvalī ..

sakthi, [n] klī, (sajyate iti . sanja saṅge + asisañjibhyāṃ kthin . uṇā° 3 . 154 . kthin .) ūruḥ . ityamaraḥ .. (yathā, mārkaṇḍeye . 18 . 49 .
     nṛṇāṃ pade sthitā lakṣmīrnilayaṃ saṃprayacchati .
     sakthnośca saṃsthitā vastraṃ tathā nānāvidhaṃ vasu ..
) śakaṭāvayavaviśeṣaḥ . ityuṇādikoṣaḥ ..

sakṣamaḥ, tri, kṣamatāviśiṣṭaḥ . kṣamāviśiṣṭaḥ . kṣameṇa kṣamayā vā saha vartamānaḥ . iti bahuvrīhiniṣpannaḥ ..

sakṣāraḥ, tri, lavaṇayuktaḥ . kṣāreṇa saha vartamānaḥ . iti bahuvrīhisamāsaniṣpannaḥ .. (yathā, suśrute . 1 . 45 .
     vātaśleṣmaharaṃ vāpyaṃ sakṣāraṃ kaṭupittalam ..)

sakhā, [i] puṃ, (samānaḥ khyāyate iti . samāna + khyā + samāne khyaḥ sacodāttaḥ . uṇā° 4 . 136 . iti iñ . ṭilopayalopau samānasya svabhāvaśca .) sauhārdayuktaḥ . samānaḥ khyāyate janaiḥ nāmnīti ḍiḥ manīṣāditvāt khyāteryalopaḥ samānasya sabhāvaśca sakhyṛdbhyāmiti serḍā . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . ākrandaḥ 2 mitram 3 suhṛt 4 . iti jaṭādharaḥ .. vayasthaḥ 5 savayāḥ 3 snigdhaḥ 7 sahacaraḥ 8 . iti hemacandraḥ .. (yathā māghe . 2 . 36 .
     sakhāgarīyān śatruśca kṛtrimastau hi kāryataḥ syātāmamitrau mitre ca sahajaprākṛtāvapi ..) sahāyaḥ ! iti medinī .. tatpatnīgamane doṣo yathā -- gurutalpavrataṃ kuryāt retaḥ tiktvā svayoniṣu . sakhyuḥ puttrasya ca strīṣu kumārīṣvantyajāsu ca .. iti prāyaścittatattvam ..

sakhitā, strī, (sakhyurbhāvaḥ . sakhi + tal .) sakhyam . yathā --
     mīmāṃse bahusevitāsi suhṛdastarkāḥ samastāḥ sthame vedāntāḥ paramātmabodhaguravo yūyaṃ mayopāsitāḥ jātā vyākaraṇāti bālasakhitā yudmābhirabhyarthaye prāpto'yaṃ samayo manūktavivṛtau sāhāyyamālambyatām .. iti manuṭīkāyāṃ kullūkabhaṭṭaḥ ..

sakhitvaṃ, klī, (sakhyurbhāvaḥ . sakhi + tva .) sakhyam . (yathā, mahābhārate . 1 . 137 . 15 .
     kṛtaṃ sarveṇa me'nyena sakhitvantu tvayā vṛṇe .
     dvandvayuddhañca pārthena kartumicchāmyahaṃ prabho ! ..
)

sakhī, strī, (sakhyaśviśvīti bhāṣāyām . 4 . 1 . 62 . iti ṅīṣ .) sahacarī . tatparyāyaḥ . āliḥ 2 vayasyā 3 . ityamaraḥ . sadhrīcī 4 . iti hemacandraḥ .. (yathā, raghuḥ . 3 .
     athepsitaṃ bharturupasthitodayaṃ sakhījanodvīkṣaṇakomudīmukham .
     nidānamikṣvākukulasya santateḥ sudakṣiṇā daurhṛdalakṣaṇaṃ dadhau ..
)

sakhyaṃ, klī, (sakhyurbhāvaḥ karma vā . sakhi + yat .) mitratā . tatparyāyaḥ . sauhṛdam 2 sauhāddam 3 sāptapadīnam 4 maitram 5 jarjyam 6 saṅgatam 7 . iti hemacandraḥ .. (yathā, raghuḥ . 13 . 57 .
     vadhanirdhūtaśāpasya kavandhasyopadeśataḥ .
     mumūrcha sakhyaṃ rāmasya samānavyasane harau ..
)

saga, ma e saṃvṛtau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, sisagayiṣati . e, asagīt . iti durgādāsaḥ ..

sagandhaḥ, puṃ, (gandhana saha vartamāna iti .) jñātiḥ . iti trikāṇḍaśeṣaḥ .. gandhayukte, tri .. (yathā, bṛhatsaṃhitāyām . 43 . 36 .
     dviradamadamahīsarojalājairghṛtamadhunā ca hutāśane sagandhe ..)

sagaraḥ, puṃ, (gareṇa saha vartamānaḥ .) arhadbhedaḥ . iti hemacandraḥ .. sūryavaṃśīyarājaviśeṣaḥ . sa tu ayodhyādhipatibāhurājaputtraḥ tasyotpattyādi yathā -- sūryavaṃśe mahārājī bāhurnāma mahānabhūt . tasya rājyaṃ hṛtaṃ sarvaṃ haihayaistālajaṅghakaiḥ .. kāmbojāḥ pahravāścaiva pāradā yavanāḥ śakāḥ . ete pañcagaṇā brahman haihayārthe parākraman .. hṛtarājyaḥ sa vai vipra tadā bāhurvanaṃ yayau . patnī tu yādavī tasya gurviṇyāsīt pativratā .. tatsapatnī pūrvameva tasyā garbhajighāṃsayā . bhojanena saha prādāt garaṃ dharmānavekṣayā .. yādavyāstu tapoyogāt garbho maiva mamāra ha . na mamāra ca sā rājñī devānāmanukampayā .. patiṃ sānuyayau sādhvī siṣeve taṃ vane sadā ! sa rājā vipine tasmin prāṇāṃstatyāja yogavān .. sā tu bhartuścitiṃ kṛtvā vane tāmadhyarohata . aurvastāṃ bhārgavastāta kāruṇyāt samavārayat .. tasyāśrame ca sā garbhaṃ suṣuve jvalanaprabham . vyajāyata mahābāhurgareṇaiva saha dvija .. sagaro nāma tenābhūt bālako'timanoharaḥ . aurvastu jātakarmādi tasya kṛtvā mahātmanaḥ .. adhyāpya vedānakhilān śastrāṇi pratyapādayat . āgneyantu mahāghoramamarairapi duḥsaham .. sa tenāstrabalenājau balena ca samanvitaḥ ! haihayāṃstālajaṅghāṃśca jaghna rudraḥ paśūniva .. janayāmāsa loke'smin kīrtiṃ kīrti matāṃvaraḥ tataḥ śakān sayavanān kāmbojān pāradāṃstathā . pahravāṃścāpi niḥśeṣān kartuṃ vyavasito nṛpaḥ .. te hanyamānā vāreṇa sagareṇa mahījasā . vaśiṣṭhaṃ śaraṇaṃ jagmuḥ sūryavaṃśapurohitam .. vaśiṣṭhaḥ śaraṇāpannān samaye sthāpya tānṛṣiḥ . sagaraṃ vārayāmāsa tebhyā dattvābhayaṃ tadā .. sagarastāṃ prāṃtajñāntu niśamya sumahābalaḥ . dharmaṃ jaghāna teṣāñca veśānanyāṃścakāra ha .. ardhaṃ śiraḥ śakānāntu muṇḍayāmāsa bhūpatiḥ . yavanānāṃ śiraḥ sarvaṃ kāmbājānāmapi dvija .. pāradān muktakeśāstu pahravān śmaśrudhāriṇaḥ . nisvādhyāyavaṣaṭkārān sarvāneva cakāraha .. kālisarpā māhiṣakā dārvāścolāḥ sakeralāḥ khasāstuṣārāścīnāśca madrāḥ kiṣkindhakāstathā . kontalāśca tathā bandhāḥ śāmbāḥ koṅkaṇakāstathā . sarve te kṣattriyāstāta dharmāsteṣāṃ nirākṛtāḥ .. purāhitasya vākyana kṛtā vikṛtaveśinaḥ . vaśa kṛtya sarājanyān svarājyamanvaśāsata .. iti pādme svargakhaṇḍe 15 adhyāyaḥ .. * .. api ca .
     rohitācca vṛko jāto vṛkādvāhurajāyata ..
     sagarastasya puttro'bhūt rājā paramadhārmikaḥ ..
     dve bhārye sagarasyāpi prabhā bhānumatī tathā .
     tābhyāmārādhitaḥ pūrva maurvo'gniḥ puttrakāmyayā aurvastuṣṭastuyāḥ prādāt yatheṣṭaṃ varamuttamam .
     ekā ṣaṣṭisahasrāṇi sutamekaṃ tathā parā ..
     gṛhṇātu vaṃśakartāraṃ prabhā gṛhṇādbahūṃ stathā .
     ekaṃ bhānumatīputtramagṛhṇādasamañjasam ..
     tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā .
     khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye'śvamārgaṇe ..
     asamañjasastu tanayaḥ aṃśumān nāma viśrutaḥ .
     tasya puttro dilīpastu dilīpāttu bhagīrathaḥ ..
     yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā .
     bhagīrayasya tanayo nābhāga iti viśrutaḥ ..
iti mātsye 12 adhyāyaḥ ..

sagarbhaḥ, puṃ, (samāno garbhoyasya . samānasya saḥ .) sahodaraḥ . iti śabdaratnāvalī .. tri, abhya ntaritasūkṣmapatrādiyuktaḥ . yathā --
     darbhān sagarbhānādāya nava sapta ca pañca vā .
     sāgrān samūlānacchinnān dvijo dakṣiṇapāṇinā .
     anvārabdhena savyena tarpayet ṣaḍvināyakān ..
iti kāśīkhaṇḍe sadācāro nāma 35 adhyāyaḥ .. (garbhaviśiṣṭe ca tri .. yathā kathāsaritsāgare . 20 . 84 .
     analo'pi sagarbhobhūt tena voryeṇa dhūrjaṭeḥ ..

sagarbhā, strī, (garbheṇa saha vartamānā .) garbhavatī . yathā --
     kecidgahanamāśritya kecit pātālamāviśan .
     sagarbhā candrasenasya bhāryā dālbhyāśramaṃ yayau ..
iti pādme sṛṣṭikhaṇḍe 1 adhyāyaḥ .. sahodarā . iti sagarbhaśabdadarśanāt ..

sagarbhyaḥ, puṃ, (samāne garbhe bhavaḥ . sagarbhasayūthasanutāt yan . 4 . 4 . 114 . iti yan .) sahodaraḥ . ityamaraḥ .. (yathā, vājasaneyasaṃhitāyām . 4 . 20 .
     anu tvā mātā manyatāmanu pitānu bhrātā sagarbho'nu sakhā sayūthyaḥ ..)

sagotraṃ, klī, (samānaṃ gātramiti . samānasya saḥ .) kulam . yathā --
     kulaṃ gautraṃ sagotrañca tulyagotre nigadyate . iti śabdaratnāvalī ..

sagotraḥ, puṃ, (samānaṃ gotramasya . jyotirjanapadarātrīti . 6 . 3 . 85 . iti samānasya saḥ .) jñātiḥ . yathā --
     sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ .. ityamaraḥ .. (yathā, manuḥ . 9 . 190 .
     saṃsthitasyānapatyasya sagotrāt putramāharet ..)

sagdhiḥ, strī, sahabhojanam . ityamaraḥ .. samānā saha vā jagdhiḥ sagdhiḥ . adaḥ ktiḥ jagdhā'do iti jagdhaṃ jagdhiḥ nipātanāt sagdhirādeśaḥ . sagdhirapi chandasīti pare . ityamaraṭīkāyāṃ bharataḥ ..

sagha, na hiṃse . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) na, saghnoti . asīsaghat . iti dargādāsaḥ ..

[Page 5,211a]
saṅkaṭaḥ, tri, (sam + saṃprodaśca kaṭac . 5 . 2 . 29 . iti kaṭac .) saṃvādhaḥ . ityamaraḥ .. dve alpāvakāśe vartmādau . samyak kaṭati āvṛṇoti saṅkaṭaṃ al . samyaganyonyaṃ vādhanta'tra saṃvādhaḥ ghañ . vācyaliṅgatā ca . saṃvādhaṃ bṛhadapi tadbabhūva vartma iti māghaḥ . iti bharataḥ .. duḥkhe, klī . yathā --
     sarvābādhāsu ghorāsu vedanābhyardito'pi vā .
     smaranmamaitaccaritaṃ naro mucyeta saṅkaṭāt ..
saṅkaṭaṃ duḥkhamuttarārdhamuttarānvayi . iti devīmāhātmyasya ṭīkāyāṃ nāgojībhaṭṭaḥ ..

saṅkaṭā, strī, (samyak kaṭati āvṛṇoti yā . sam + kaṭ + ac . ṭāp .) devīviśeṣaḥ . sā ca vārāṇasyāṃ prasiddhā . yoginīviśeṣaḥ . yathā,
     maṅgalā piṅgalā dhanyā bhrāmarī bhadrikā tathā .
     ulkā siddhiḥ saṅkaṭā ca yoginyo'ṣṭau prakīrtitāḥ ..
iti jyotiṣam ..

saṅkaṭākṣaḥ, puṃ, (saṃkaṭaṃ akṣatīti . akṣa vyāptau + aṇ .) dhavavṛkṣaḥ . iti viśvaḥ ..

saṅkathanaṃ, klī, (samyak kathanam .) samyagbhāṣaṇam . yathā --
     upavāsaphalaṃ naśyet divāsvapnākṣamethunāta .
     strīṇāṃ saprekṣaṇāta sparśāttābhiḥ saṅkathanādapi ..
ityekādaśītattvam ..

saṅkathā, strī, (samyak kathā .) parasparabhāṣaṇam . yathā --
     ullāpaḥ kākuvāganyonyoktiḥ saṃlāpasaṅkathe . iti hemacandraḥ .. (yathā, bhāgavate . 10 . 82 . 17 .
     pṛthā bhrātṝn svasṝrvīkṣya tatputtrān pitarāvapi .
     bhrātṛpatnīrmukundañca jahau saṃkathayā śucaḥ ..
) samyakkathanañca ..

saṅkaraḥ, puṃ, (saṅkīryate iti . saṃ + kṝ vikṣepe + ap .) sammārjanyā kṣiptadhūlyādiḥ . tatparyāyaḥ . avakaraḥ 2 . ityamaraḥ .. saṅkāraḥ 3 . iti śabdaratnāvalī .. agnicaṭatkāraḥ . iti . medinīhārāvalyau .. miśritatvam . yathā --
     bhedākhyānāya na dvandvo naikaśeṣo na saṅkaraḥ . ityamaraḥ .. parasparātyantābhāvasamānādhikaraṇayorekādhikaraṇyam . yathā . mūrtatvaṃ manasi vartate bhūtatvaṃ nāsti ākāśe bhūtatvaṃ vartate mūrtatvaṃ nāsti . pṛthivyāṃ bhūtatvaṃ vattate mūrtatvañcāstīti jātisāṅkaryam . tathā coktam .
     vyakterabhedastulyatvaṃ saṅkaro'thānavasthitiḥ .
     rūpahānirasambandho jātivādhakasaṃgrahaḥ ..
iti siddhāntamuktāvalī .. * .. varṇaśaṅkarajātiḥ . yathā -- yājñavalkā uvāca .
     vakṣye saṅkarajātyādi gṛhasthādividhiṃ param .
     viprānmūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām ..
     jāto'mbaṣṭhastu śudrāyāṃ niṣādaḥ pārṣato'pi vā .
     māhiṣyograu prajāyete viṭśudrāṅganayornṛpāt ..
     veśyāṃ śudrācca rājanyāṃ māhiṣyograu sutau smṛtau .
     śūdrāyāṃ karaṇo vaiśyāt vidvān eṣa vidhiḥ smṛtaḥ ..
     brāhmaṇyāṃ kṣattriyāt sūto vaiśyādvaidehakastathā .
     śūdrājjātastu cāṇḍālaḥ sarvadharmabahitaṣkṛtaḥ ..
     kṣattriyā māgadhaṃ vaiśyāt śūdrāt kṣattārameva ca .
     śūdrādāyogavaṃ vaiśyā janayāmāsa vai sutam ..
     māhiṣyeṇa karaṇyāntu rathakāraḥ prajāyate .
     asaṃstutāśca vijñeyāḥ prātilomānulomajāḥ ..
     jātyutkarṣāddvijo jñeyaḥ saptame pañcame'pi vā .
     vyatyaye karmaṇāṃ sāmye pūrvavaccottarāvaram ..
iti gāruḍe 96 adhyāyaḥ ..

saṅkarī, strī, (saṃ + kṝ + ap . gaurāditvāt ṅauṣ .) navadūṣitakanyā . iti medinī ..

saṅkarīkaraṇaṃ, klī, (asaṅkaraḥ saṅkaraḥ kriyate'neneti . saṅkara + kṛ + lyuṭ . abhūtatadbhāve cvi .) navavidhapāpāntargatapāpaviśeṣaḥ . yathā, viṣṇuḥ . atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ bhavati . parigrahaprasaṅgena viśeṣādgṛhāśramiṇaḥ . tenāyamākrānto'tipātakamahāpātakānupātakopapātakeṣu vartate . jātibhraṃśakareṣu saṅkarakaraṇeṣvaprātrīkaraṇaṣu malāvaheṣu prakīrṇakeṣu . tadyathā --
     kharāśvoṣṭramṛgebhānāmajāvikavadhastathā .
     saṅkarīkaraṇaṃ jñayaṃ mīnāhimahiṣasya ca ..
tasya prāyaścittaṃ yathā --
     saṅkarāpātrakṛtyāsu māsa śodhanamaindavam .
     malinīkaraṇīyeṣu taptaḥ syādyāvakastryahaḥ ..
tathā viṣṇuḥ .
     grāmyāraṇyāṇāṃ paśūnāṃ hiṃsā saṅkīrṇokaraṇam .
     saṅkarīkaraṇaṃ kṛtvā māsamaśnāti yāvakam .
     kṛcchrātikṛcchamathavā prāyaścittantu kārayet ..
iti prāyaścittavivekaḥ ..

saṅkarṣaṇaṃ, klī, ākarṣaṇam . samyakprakāreṇa karṣaṇam . saṃpūrvakṛṣadhātoranaṭpratyayena niṣpannam .. (yathā, bhāgavate . 10 . 2 . 13 .
     garbhasaṃkarṣaṇāt taṃ vai prāhuḥ saṅkaṣaṇaṃ bhuvi .. ekīkaraṇam . iti svāmī .. yathā, bhāgavate . 5 . 25 . 1 .
     tasya mūladeśe triṃśayojanasahasrāntare āste yā vai kalā bhagavatastāmasī samākhyātā ananta iti sātvatīyā draṣṭṛdṛśyayoḥ saṅkarṣaṇaṃ ahamityabhimānalakṣaṇaṃ yaṃ saṅkarṣaṇa ityācakṣate ..)

saṅkarṣaṇaḥ, puṃ, (samyak karṣatīti . saṃ + kṛṣ + lyuḥ .) baludevaḥ . ityamaraḥ .. (asya nāmaniruktiryathā, harivaṃśe . 59 . 6 .
     karṣaṇenāsya garbhasya svagarbhāccāvitasya vai .
     saṅkarṣaṇo nāma śubhe tava puttro bhaviṣyati ..
tathā ca bhāgavate . 10 . 2 . 13 .
     garbhasaṃkarṣaṇāt taṃ vai prāhuḥ saṅkarṣaṇaṃ bhuvi ..)

saṅkalaḥ, puṃ, saṅkalanam . yogaḥ . saṃpūrvaṃkaladhātorbhāve alpratyayena niṣpannaḥ ..

saṅkalanaṃ, klī, (saṃ + kala + lyuṭ .) ekatrīkaraṇam . yojanam . iti līlāvatī .. ṭhika deoyā iti bhāṣā ..

saṅkalitaḥ, tri, (saṃ + kala + ktaḥ .) lekhādinā saṃvṛtaḥ . tatparyāyaḥ . saṃgūḍhaḥ 2 . ityamarabharatau .. yojitāṅkam . ṭhika deoyā āṃka iti bhāṣā . yathā . atha saṅkalitavyavakalitayoḥ karaṇasūtram . iti līlāvatī .. puñjīkṛtadhānyādi . iti kecit ..

saṅkalpaḥ, puṃ, (saṃ + kṛpa + bhāve ghañ . guṇe kṛte rasya laḥ .) karmaṇo mānasam . ityamaraḥ .. saṅkalpa ukto hārītena . yathā . manasā saṅkalpayati vācā abhilapati karmaṇā copapādayati iti . bhaviṣyapurāṇavacanena ca .
     saṅkalpena vinā rājan yatkiñcit kurute naraḥ .
     phalañcālpālpakaṃ tasya dharmasyāddhakṣayo bhavet ..
iti . brahmapurāṇenāpi .
     āśāsya ca śubhaṃ kāryamuddiśya ca manogatam . ityagastyapūjane uktam . manogataṃ śubhaṃ phalaṃ āśāsya manasā saṅkalpya uddiśya vācā abhilapya kāryaṃ karmaṇā upapādyam . bhaviṣye .
     śuktiśaṅkhāśmahastaiśca kāṃsyarūpyādibhistayā .
     saṅkalpo naiva kartavyo mṛṇmayena kadācana ..
     gṛhītvauḍumbaraṃ pātraṃ vāripūrṇaṃ guṇānvitam .
     darbhatraya sāgramūlaṃ phalapuṣpatilānvitam ..
     jalāśayārāmakūpe saṅkalpe pūrvadiṅmukhaḥ .
     sādhāraṇe cottarāsya aiśānyāṃ nikṣipejjalam ..
atra kevalahastaniṣedhastu pātrāntarasadbhāvaviṣayaḥ . śaṅkhādisāhacaryāt ekahastaparo vā .
     gṛhītvauḍumbaraṃ pātraṃ vāripūrṇamudaṅmukhaḥ .
     upavāsantu gṛhṇīyād yadvā vāryeva dhārayet ..
iti varāhapurāṇadarśanāt . iti tithyāditattvam .. * .. saṅkalpaśca bhāve mayaitart kartavyameva niṣadhe tu mayaitanna kartavyamiti jñānaviśeṣaḥ . vratādīnāṃ saṅkalpasambhavatvaṃ yathā --
     saṅkalpamūlaḥ kāmo vai yajñāḥ saṅkalpasambhavāḥ .
     vratā niyamadharmāśca sarve saṅkalpajāḥ smṛtāḥ ..
ityekādaśotattvam .. tadvākyaracanā yathā --
     śrīpada pūrvamuccārya tato viṣṇupadaṃ vadet .
     oṃ tat sadityuccārya nāma gotraṃ tato vadet ..
     tata iṣṭaprotikāmo mūlabījaṃ samunnayet .
     tato'syāñca varārohe gaṅgāsnānamahaṃ tataḥ ..
     kariṣye iti saṅkalpya śiraḥsnānaṃ samācaret .
     triḥ snātvā cañcalāpāṅgi ! iti -- vākyaṃ surāccite ! ..
     adyetyādyasya cārvaṅgi ! rahasyaṃ pravadāmi te ..
iti kāmadhenutantre 32 paṭalaḥ .. * .. api ca . atha saṅkalpavidhānam .
     asaṅkalpitamartyo yannyūnādhikamathāpi vā .
     na samyakphalabhāgbhūyāttasmānniyamamācaret ..
     tāmrapātraṃ sadūvañca satilaṃ jalapūritam .
     sakuśañca phalairdevi ! gṛhītvācamya kalpataḥ ..
     abhyarcya ca śiraḥpadme śrīguruṃ karuṇāmayam .
     yakṣeśavadano vāpi devendravadano'pi vā ..
     māsaṃ pakṣaṃ tithiñcaiva devaparvādikantathā .
     ādyantakālañca tathā gotraṃ nāma ca kāminām kriyāhvayaṃ kariṣye'ntamevaṃ samutasṛjet payaḥ ..
iti yoginītantre prathamakhaṇḍīyaḥ 2 paṭalaḥ .. * .. anyacca . śivapūjāyāṃ mānasasaṅkalpo yathā --
     tatastu parameśāni ! kṛtvā saṅkalpamānasam .
     yathāpūrvaṃ mahādevi ! brahmāṇḍasthitimānasaḥ ..
     tathā bhavatu sarvāṅgaṃ iti saṅkalpya mānasaḥ .
     na gotraṃ mama deveśi ! na nāma parameśvari ..
     na mātā parameśāni na pitā mama kāmini .
     tasmin kāle maheśāni mama sarvaṃ na hi priye ..
     na vāraṃ na tithiṃ devi tasmin kāle śucismite na kāṣṭhāṃ na kalāṃ devi tasmin kāle varānane na divā parameśāni na rātriṃ parameśvari .
     ataeva maheśāni saṅkalpaṃ mānasaṃ smṛtam ..
     mānasaṃ yadi āyāti tadā sthānena kiṃ priye .
     saṅkalpaṃ mānasaṃ devi catuvvargapradāyakam ..
     sthūlaṃ hi parameśāni saṅkalpaṃ vyarthamucyate ..
     saṅkalpena vinā devi yatkiñcit kṛtavānsudhīḥ taduktaṃ parameśāni tat sarvaṃ mānasaṃ param ..
     yaduktaṃ parameśāni muninā kṣudrabuddhinā .
     tat sarvaṃ parameśāni vyarthaṃ bhavati pārvati .
     iti saṅkalpamācarya jīvanyāsaṃ samācaret ..
iti liṅgārcanatantre 5 paṭalaḥ ..

saṅkalpajanmā, [n] puṃ, (saṅkalpāt janma yasya .) kāmadevaḥ . iti halāyudhaḥ .. (yathā, kathāmaritsāgare . 49 . 238 .
     dagdho'pi kāmaḥ saṅkalpajanmā śarveṇa nirmitaḥ ..)

saṅkalpabhavaḥ, puṃ, (saṅkalpāt bhava utpattiryasya .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ .. (abhilāṣasambhūtamātre, tri . yathā, mahābhārate . 13 . 41 . 8 .
     tvadarthamāgataṃ viddhi devendraṃ māṃ śucismite .
     kliśyamānamanaṅgena tvatsaṅkalpabhavena ha ..
)

saṅkalpayoniḥ, puṃ, (saṅkalpāt yoniryasya .) kāmadevaḥ . iti hemacandraḥ ..

saṅkamukaḥ, tri, (samyak kasati itastato gacchatīti . sasa + kasa gatau + sami kaserukan . uṇā° 2 . 29 . iti ukan .) asthiraḥ . ityamaraḥ .. durbalaḥ . ityuṇādikoṣaḥ .. mandaḥ . iti sidvāntakaumudyāmuṇādivṛttiḥ .. saṃkīrṇaḥ . apavādaśīlaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, mahābhārate . 12 . 193 . 13 .
     loṣṭamardī tṛṇacchedī nakhakhādī tu yo naraḥ .
     nityocchiṣṭaḥ saṅkasuko nehāyurvindate mahat ..


saṅkāraḥ, puṃ, (saṃkīryate iti . saṃ + kṝ + vikṣepe + ghañ .) sammārjanyā kṣiptadhūlyādiḥ . iti śabdaratnāvalī .. agnicaṭatkāraḥ . iti medinī ..

saṅkārī, strī, navadūṣitakanyā . iti medinī ..

saṅkāśaḥ, tri, (samyak kāśate prakāśate iti . kāśa + pacādyac .) sadṛśaḥ . (yathā, mahābhārate . 1 . 123 . 3 .
     ājagāma tato devo dharmo mantrabalāt tataḥ .
     vimāne sūryasaṅkāśe kuntī yatra japasthitā ..
) antikaḥ . iti viśvaḥ ..

saṅkilaḥ, puṃ, dahanolkā . iti trikāṇḍaśeṣaḥ ..

saṅkīrṇaṃ, tri, (saṃ + kṛ + ktaḥ .) janādibhirniravakāśaḥ . iti bharataḥ .. nānājātisaṃmilitam . iti bhānudīkṣitaḥ .. tatparyāyaḥ . saṅkulam 2 ākīrṇam 3 . ityamaraḥ .. nicitam 4 . iti nānārthe amaraḥ .. vyāptam 5 samākīrṇam 6 . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 134 . 29 .
     droṇaḥ saṅkīrṇayuddhe ca śikṣayāmāsa vīryavān ..) saṅkaṭaḥ . ityajayaḥ . parasparavijātīyaḥ . yathā,
     viśeṣyanighnaiḥ saṃkīrṇairnānārthairavyayairapi . ityamaraślokaṭīkāyāṃ bharataḥ .. aśuddhaḥ . iti nānārthe amaraḥ ..

saṅkīrṇaḥ, puṃ, (saṃ + kṝ + ktaḥ .) ambaṣṭhakaraṇādicāṇḍālaparyantamiśrajātiḥ . ityamaraḥ .. miśritarāgaḥ . iti saṃgītaśāstram ..

saṅkīrtanaṃ, klī, strī, (saṃ + kīrta + lyuṭ .) samyakprakāreṇa devatānāmoccāraṇam . guṇādikathanam . yathā --
     kṛṣṇavarṇaṃ tviṣā kṛṣṇaṃ sāṅgopāṅgāstrapārṣadam yajñaiḥ saṅkīrtanaprāyairyajanti hi sumedhasaḥ .. iti śrīmadbhāgavate 11 skandhe 5 adhyāyaḥ .. rūkṣatāṃ vyāvartayati . tviṣā kāntyā kṛṣṇaṃ indranīlamaṇivadujjvalam . yadvā tviṣā kṛṣṇaṃ kṛṣṇāvatāraṃ anena kalau kṛṣṇāvatārasya prādhānyaṃ darśayati . aṅgāni hṛdayādīni . upāṅgāni kaustubhādīni . astrāṇi sudarśanādīni . pārṣadāḥ sunandādayaḥ . tatsahitaṃ yajñairarcanaiḥ . saṅkīrtanaṃ nāmoccāraṇaṃ stutiśca tatpradhānaiḥ . sumedhaso vivekinaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. tanmāhātmya yathā --
     saṅkīrtanadhvaniṃ śrutvā ye canṛtyanti mānavāḥ .
     teṣāṃ pādarajaḥsparśāt sadyaḥ pūtā vasundharā ..
iti bṛhannāradīyapurāṇam .. api ca .
     nāmasaṅkīrtanaṃ yatra kṛṣṇasya paramātmanaḥ .
     sthānaṃ tattu pavitraṃ syānmṛtānāṃ tattu muktidam ..
iti padmapurāṇam .. * .. prathamasaṅkīrtanārambhapramāṇaṃ yathā . puṣkaratīrthe nāradaṃ prati brahmavākyam .
     śrīkṛṣṇarasasaṅgītaṃ vīṇādhvanisamanvitam .
     kuru vatsādhunātraiva śṛṇvantu munayaḥ surāḥ ..
     gopīnāṃ vastraharaṇaṃ paraṃ rāsamahotsavam .
     tābhiḥ sārdhaṃ jalakrīḍāṃ harerutkīrtanaṃ kuru ..
     kṛṣṇasaṅkīrtanaṃ tūrṇaṃ punāti śrutimātrataḥ .
     śrotārañca pravaktāraṃ puruṣaiḥ saptabhiḥ saha ..
     yatraiva prabhavedvatsa ! tamnāmaguṇakīrtaṇam .
     tatra sarvāṇi tīrthāni puṇyāni maṅgalāni ca ..
     tatkīrtanadhvaniṃ śrutvā sarvāṇi pātakāni ca ..
     dūrādeva palāyante vaitaneyamivoragāḥ ..
     taddinaṃ saphalaṃ dhanyaṃ yaśasyaṃ sarvamaṅgalam .
     śrīkṛṣṇakīrtanaṃ yatra tatra vai nāyuṣo'vyayaḥ ..
     kṛṣṇasaṃkīrtanasthāne ye ca nṛtyanti vaiṣṇavāḥ .
     teṣāṃ pādarajaḥsparśāt sadyaḥ pūtā vasundharā ..
     utkīrtanaṃ bhavedyatra kṛṣṇasya paramātmanaḥ .
     sthānaṃ tacca bhavettīrthaṃ mṛtānāṃ tatra muktidam ..
     nātra pāpāni tiṣṭhanti puṇyāni susthirāṇi ca .
     tapasvināñca vratināṃ vratānāṃ tapasāṃ sthalam ..
     vartante pāpināṃ dehe pāpāni trividhāni ca .
     mahāpāpopapāpātipāpānyeva smṛtāni ca ..
     kṛṣṇasaṃkīrtanāddhyānāttanmantragrahaṇādaho .
     mucyante pātakaistaiśca pāpinastrividhā janāḥ ..
iti nāradapañcarātre jñānāmṛtasāre prathamaikarātre mahotsavārambho nāma 10 adhyāyaḥ ..

saṅkīrtitaḥ, tri, (saṃ + kīrta + ktaḥ .) samyaguccaritaḥ . saṃstutaḥ . yathā --
     ajñānādathavā jñānāduttamaślokanāma yat .
     saṃkīrtitamaghaṃ puṃso dahededho yathānalaḥ ..
iti śrībhāgavate 6 skandhe 2 adhyāyaḥ ..

saṅkucitaṃ, klī, (saṃ + kuc + ktaḥ .) saṃṅkocayuktam . apraphullam . tatparyāyaḥ . nidrāṇam 2 mīlitam 3 mudritam 4 . iti hemacandraḥ .. suptam 5 militam 6 natam 7 nikuñcitam 8 . sanidram 9 alasam 10 . iti rājanirghaṇṭaḥ .. (yathā, āryāsaptaśatyām . 654 .
     saṅkucitāṅgīṃ dviguṇāṃśukāṃ manomātravisphuranmadanām .
     dayitāṃ bhajāmi mugdhāmiva tuhina iva prasādena ..
)

saṅkulaṃ, klī, (saṅkulatīti . saṃ + kulaṃ saṃstyāne + igupadheti kaḥ .) yuddham . ityajayaḥ .. (yathā, harivaṃśe . 91 . 95 .
     tato balena mahatā gajānīkena cāpyatha .
     ubhayorantaraṃ tābhyāṃ saṅkulaṃ samapadyata ..
) parasparaparāhatavākyam . tatparyāyaḥ . kliṣṭam 2 . ityamaraḥ .. dve pūrvāparaviruddhe vākye . yathā --
     yāvajjīvamahaṃ maunī brahmacārī pitā mama .
     mātā ca mama bandhyā syāt smarāmo'nupamo bhavān ..
kulajabandhusaṃhatyoḥ saṃpūrvaḥ ijuṅatvāt kaḥ . kliśyateḥ ktaḥ kliṣṭam . parasparaṃ parāhataṃ viruddhaṃ parasparaparāhatam . tatra sarasvatīkaṇṭhābharaṇe tu kliṣṭalakṣaṇaṃ yathā --
     dūre yasyārthasaṃvittiḥ kliṣṭaṃ neṣṭaṃ hi tat satām . yathā --
     vijitātmabhavadveṣigurupādahato janaḥ .
     himāpahāmitradharairvyāptaṃ vyomābhinandati ..
asyārthaḥ . vinā garuḍena jita indrastasyātmabhavo'rjunastasya dveṣī karṇaḥ tasya guruḥ pitā sūryaḥ tasya pādai raśmibhirhato jano lokaḥ vyoma ākāśamabhinandati . kīdṛśaṃ himāpaho'gnistasyāmitraṃ jalaṃ taddhārayanti ye tairmeghairvyāptam . iti taṭṭīkāyāṃ bharataḥ .. (saṅkīrṇatā . yathā, mahābhārate . 3 . 142 . 38 .
     etasmin saṅkule tāta vartamāne bhayaṅkare .
     atibhārāt vasumatī yojanānāṃ śataṃ gatā ..
)

saṅkulaṃ, tri, (saṃ + kula saṃstyāne + kaḥ .) janādibhirniravakāśam . tatparyāyaḥ . saṅkīrṇam 2 . ākīrṇam 3 . ityamaraḥ .. kalilam 4 gahanam 5 . iti kecit .. saṅkīryate sma janādibhirnirantaraṃ vyāpyate sma saṅkīrṇaṃ kṛśa vikṣepe ktaḥ . saṃkulati saṅkulaṃ kula ja bandhusaṃhatyoḥ saṃpūrvejuṅtvāt kaḥ . saṃkulaṃ dantyādi . śakidhātorule śaṅkulaṃ tālavyādīti svāmī . ākīrṇaṃ saṅkīrṇavat . iti bharataḥ .. (yathā, mahābhārate . 1 . 113 . 26 .
     tataḥ senāmupādāya pāṇḍurnānāvidhadhvajām .
     prabhūtahastyaśvayutāṃ padātirathasaṅkulām ..
)

saṅketaḥ, puṃ, saṅkityate ucyate'tra . (saṃ + kita + dhañ .) svābhiprāyaṣyañjakaceṣṭāviśeṣaḥ . tatparyāyaḥ . prajñaptiḥ 2 paribhāṣā 3 śailī 4 samayaḥ 5 ākāraḥ 6 . iti trikāṇḍaśeṣaḥ .. udāharaṇaṃ yathā --
     saṅketapriyaśaṅkayā nijapatiṃ prāvocadadhvaśramam . iti rasasaṃgrahaḥ .. (yathā ca sāhityadarpaṇe .
     saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā .
     hasannetrārpitākutaṃ līlāpadmaṃ nimīlitam ..
) nyāyamate yathā . saṅketo lakṣaṇā cārthe padavṛttiḥ . vṛttyā padapratipādyo'rtha eva padārtha ityabhidhīyate . idaṃ padamimarthaṃ bodhayatviti asmācchabdādayamartho boddhavya iti vecchā saṅketarūpā vṛttiḥ . tatrādhunikasaṅketaḥ paribhāṣā . tayā arthabodhakaṃ padaṃ pāribhāṣikam . yathā śāstrakārādisaṅketitanadīvṛddhyādipadam . īśvarasaṅketaḥ śaktiḥ . tayā arthabodhakaṃ padaṃ vācakam . yathā gotvādiviśiṣṭabodhakagavādipadam . tadbodhyo'rtho gavādirvācyaḥ sa eva mukhyārtha ityucyate . iti śaktivāde gādādharī ṭīkā ..

[Page 5,213b]
saṅketaniketanaṃ, klī, (saṅketasya niketanam .) priyamelanārthāvadhāritagṛham . yathā -- saṅketaniketane priyamanavalokya samākulahṛdayā vipralabdhā .
     saṅketakeligṛhametya nirīkṣya śūnyameṇīdṛśo nibhṛtaniḥśvasitādharāyāḥ .
     addhakṣiraṃ vacanamardhavikāśi netraṃ tāmbūlamardhakavalīkṛtameva tasthau ..
saṅketasthalaṃ prati bharturanāgamanakāṇaṃ cintayati yā sotkaṇṭhitā .. iti rasamañjarī ..

saṅkocaṃ, klī, saṅkucatīti . saṃ + kuc + ac .) kuṅkumam . ityamaraḥ ..

saṅkocaḥ, puṃ, (saṃkucatīti . saṃ + kuc + ac .) matsyabhedaḥ . (saṃ + kucbhāve ghañ .) bandhaḥ . iti medinī .. (yathā, kathāsaritsāgare . 90 . 65 .
     nināya ca niśāminduviṣamāmabjinīva tām baddhamohālipaṭale hṛdi saṅkocametya sā ..) bahuviṣayaka-vākyārthāderalpaviṣaya-sthāpanam . yathā, sāmānyaśabdārthasya viśeṣaniṣṭhatvaṃ saṅkocaḥ iti śrāddhavivekaḥ .. rodhaḥ . jaḍībhāva ityarthaḥ . yathā --
     yasmin pramudite rājñi tamaḥ saṅkocati kṣitau .. iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ ..

saṅkocanī, strī, (saṅkucatīti . saṃ + kuc + lyuḥ . ṅīṣ .) lajjālulatā . iti ratnamālā ..

saṅkocapiśunaṃ, klī, (saṅkocena piśunam .) kuṅkumam . iti bhāvaprakāśaḥ ..

saṅkrandanaḥ, puṃ, (saṅkrandayati asurāniti . saṃ + kranda + ṇic + lyuḥ .) indraḥ . ityamaraḥ .. (bhautyasya manoḥ puttraviśeṣaḥ . yathā, mārkaṇḍeye . 100 . 32 .
     strīmāṇī ca pratīraśca viṣṇuḥ saṅkradanastathā .
     tejasvī subalaścaiva bhautyasyaite manoḥ sutāḥ ..
saṃ + kranda + bhāve lyuṭ .) rodane, klī . (yathā, mahābhārate . 11 . 23 . 4 .
     diṣṭyā nainaṃ mahārāja dāruṇaṃ bharatakṣayam .
     kuru saṃkrandanaṃ ghoraṃ yugāntamanupaśyasi ..
saṅkrandayati śatrūniti . śatrutāpake, tri . yathā, mahābhārate . 4 . 5 . 26 .
     tasya maurvīmapākarṣat śūraḥ saṅkrandano yudhi .
     kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ ..
)

saṅkramaḥ, puṃ, klī, durgasañcaraḥ . sāṃko iti bhāṣā . ityamaraḥ .. saṃkrāmati anena saṃkramyate asau vā saṃkramaḥ . ghañ . durgaṃ setvādi sañcaratyanena durgasañcaraḥ karaṇe al . sañcaro nirgamo'mbupathaḥ . iti ratnakoṣaḥ . iti bharataḥ .. (yathā, manuḥ . 9 . 285 .
     saṃkramadhvajayaṣṭīnāṃ pratimānāñca bhedakaḥ .
     pratikuryācca tatsarvaṃ pañca dadyāt śatāni ca ..
)

[Page 5,213c]
saṅkramaḥ, puṃ, (saṃ + krama + ghañ .) kramaṇam . samyagrāśisañcāravastu . iti dharaṇiḥ .. (yathā, bhāgavate . 4 . 12 . 48 .
     dinakṣayevyatīpāte saṅkrame'rkadine'pi vā ..) ravisaṃkramakālo yathā --
     truṭeḥ sahasrabhāgo yaḥ sa kālo ravisaṅkramaḥ .. iti tithyāditattvam ..

saṅkramaṇaṃ, klī, (saṃ + krama + lyuṭ .) gamanam . sūryasya rāśyantarapraveśaḥ . yathā . kālakaumudyāṃ jāvāliḥ .
     pūrṇe cedardharātre tu ravisaṅkramaṇaṃ bhavet .
     prāhurdinadvayaṃ puṇyaṃ tyaktvā makarakarkaṭau ..
devīpurāṇe .
     ravisaṅkramaṇe puṇye na snānāyāt yastumānavaḥ .
     saptajanma bhavet kuṣṭhī daridraścopajāyate ..
iti tithyāditattvam .. (prāpaṇam . yathā, harivaṃśe . 32 . 16 .
     atraivodāharantīmaṃ bharaddhājasya dhīmataḥ .
     dharmasaṅkramaṇañcāpi marudbhirbharatāya vai ..


saṅkrāntaḥ, tri, (saṃkrāntirasyāstīti . ac .) saṃkrāntiviśiṣṭaḥ . yathā --
     asaṅkrāntamāso'dhimāsaḥ sphuṭaḥ syāt dvisaṃkrāntamāsaḥ kṣayākhyaḥ kadācit . iti malamāsatattvam .. (saṃ + kram + ktaḥ .) prāptaḥ . gataḥ . kramāpatadhanādi . yathā . strīsaṅkrāntadhanasya strīdhanatvābhāvāt adhikāraviśeṣasyātra vacanādaprāptyākāṅkṣayā kalpane sādṛśyāt strīsaṅkrāntadhanamātrasya pūrvasvāmidāyādarūpo'dhikārī kalpanīya etadarthaṃ patnīpadasya strīlakṣakatvamiti bhāvaḥ . iti dāyabhāgaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ ..

saṅkrāntiḥ, strī, (saṃ + krama + ktin .) rāśyantarasaṃyogānukūlavyāpāraḥ . yathā -- nāḍīnakṣatradivase ravibhaumaśanaiścarāḥ . saṅkrāntiṃ yasya kurvanti tasya kleśo'bhijāyate .. iti tithyāditattvam .. ravisaṃkrāntiryathā . bhaviṣyamātsyajyotiṣeṣu .
     mṛgakarkaṭasaṃkrāntī dve tūdagdakṣiṇāyane .
     viṣuvatī tulāmeṣe golamadhye tathāparāḥ ..
mṛgo makaraḥ . golo rāśicakram .
     dhanurmithunakanyāsu mīne ca ṣaḍaśītayaḥ .
     vṛṣavṛścikasiṃheṣu kumbhe viṣṇupadī smṛtā ..
devīpurāṇam .
     yāvadviṃśakalā bhuktāstat puṇyaṃ cottarāyaṇe .
     niraṃśe bhāskare dṛṣṭe dināntaṃ dakṣiṇāyane ..
     ardharātre tvasaṃpūrṇe divā puṇyamanāgatam .
     ardharātre vyatīte tu vijñeyaṃ cāpare'hani ..
     saṃpūrṇe cārdharātre ca udaye'stamaye'pi vā .
     mānārdhaṃ bhāskare puṇyamapūrṇe śarvarīdale ..
     sampūrṇe tūbhayorjñeyamatireke pare'hani .
     ṣaḍaśītimukhe'tīte vṛtte ca viṣuvadvaye ..
     bhaviṣyatyayane puṇyamatīte cottarāyaṇe .
     ādau puṇyaṃ vijānīyāt yadyabhinnā tithirbhavet ..
viṃśakalā viṃśatitamī kalā saṃkrāntikṣaṇādūrdhvaṃ yāvadbhavati tāvat puṇyam . niraṃśe'ṃśaśūnye saṃkrāntikāle hi bhāskaro'ṃśarahito bhavati tasmin dṛṣṭe diveti yāvat . dinañca dinakarakarasaṃskṛtāstriṃśannāḍikā iti jyotirvidaḥ . tadantaṃ tatsamāptiṃ yāvat tāvat puṇyam . tathā ca bṛhadvaśiṣṭhaḥ . triṃśatkarkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ . nāḍī daṇḍaḥ .
     utpalādvipalaṃ ṣaṣṭyā vipalāttu palaṃ nayet .
     palātṣaṣṭyā nayennāḍoṃ tatṣaṣṭyā tu raverdinam ..
iti siddhāntasandarbhāt .. tataśca devīpurāṇabṛhadvaśiṣṭhayorekavākyatayā kalānāḍyoḥ paryāyatā .. * .. rātrisaṃkramaṇe tvāha ardharātre tviti . asampūrṇe kalānyūnārdharātre .
     kalānyūnārdharātre tu yadi saṃkramaṇaṃ bhavet .
     tadahaḥ puṇyamicchanti gārgagālavagātamāḥ ..
iti kṛtyacintāmaṇivarṣakṛtyadhṛtagargavacanāt . kālakaumudyāñca gālavetyatra hārīta iti pāṭhaḥ . tataśca kalānyūnārdharātrābhyantare dvādaśasveva saṃkrāntiṣu anāgataṃ nāgataṃ saṃkramaṇena yatra divā tadeva puṇyaṃ puṇyajanakam . tattu pūrvadinaṃ tadaiva saṃkrānteranāgatatvasanbhavāta . tena saṃkramaṇakālādarvāgeva divāparārdhe snānādikaṃ kartavyamityarthaḥ . ardharātre vyatīte kālādhikārdha rātre vyatīte . saṃpūrṇe ardharātre rātrimadhyakalayoḥ . kalānyūnārdharātre tviti vacanānantaraṃ bhujabalabhīme .
     ardharātre kalādhikye yadā sa kramate raviḥ .
     tadottaradinaṃ grāhya snānadānajapādiṣu ..
     addha rātre tu saṃpūrṇe yadā saṃkramate raviḥ .
     prāhuddinadvaya puṇyaṃ tyaktvā bhakarakarkaṭau ..
iti vacanābhyā tathā pratīteḥ . kālaviveke kālakaumudyāñca śātātapajāvālī .
     pūrṇe cedardharātre tu ravisaṃkramaṇa bhavet .
     prāhurdinadvayaṃ puṇyaṃ tyaktvā makarakarkaṭau ..
etayorvyavasthā āha kālamādhavīye bhaviṣyottarīyam . miyunāt karkisaṃkrāntiryadi syādaṃśumālinaḥ . pradoṣe vā niśīthe vā kuryādahani pūrvataḥ .. kārmukantu parityajya jhaṣa saṃkramate raviḥ . prabhāta vārdharātre vā snāna kuryāt pare'hani .. tataśca rātrimadhyadaṇḍadvayātmakārdharātrasaṃkrāntāvadaye'stamaya'pi vā ityanena udayopakramamastamayāntañca mānārdhaṃ puṇyam . evañcobhayadine puṇyakāle pūrvadinākaraṇa eva paradine .
     śvaḥ kāryasadya kattavya pūrvāhṇe cāparāhṇi kam .
     na hi pratīkṣate mṛtyuḥ kṛtamasya na vā kṛtam ..
iti liṅgapurāṇāt mokṣadharmācca .. tatrāpi dakṣiṇāyane pūrvadinārdhamātramiti viśeṣaḥ . uttarāyaṇe paradinārdhamātramiti viśeṣaḥ . mānārdhamiti bhāskare bhāskaropalakṣite kāle diveti yāvat tasmin saṃkramaṇe'pi mānārdhaṃ puṇyam . etacca viṣuvaṣaḍaśītiviṣayam ! ayanakālayoḥ pūrvamuktatvāt viṣṇupadyāñcobhayataḥ ṣoḍaśakalānāṃ pañcadaśanāḍikānāṃ vā puṇyatvasya śātātapādivacanena vakṣyamāṇatvāt . tena divāsaṃkramaṇa evāyanāditvena puṇyakāle viśeṣaḥ . rātrisaṃkramaṇe tu ardharātrīyamakarakarkaṭasaṃkramaṇavyatirikte sarveṣāṃ tulyateti . apūrṇe śarvarīdale kalānyūnārdharātre ityatrāpi mānārdhamityanuṣajyate . divāpuṇyamiti yat prāguktaṃ atra tadeva mānārdhatvena viśeṣitamityapunaruktiḥ . evamudayāstamaye yanmānārdhaṃ puṇyaṃ tat kimekadine dinayorveti tatrāha saṃpūrṇe tūbhayoriti ubhayoḥ pūrvāparadinayormānārdhaṃ puṇyaṃ tena pūrvadinasyāstamayaparyantaṃ paradinasya udayamārabhya mānārdhaṃ puṇyamityarthaḥ . atireke ardharātrāt parataḥ saṃkramaṇe pare'hani mānārdbaṃ puṇyamityanuṣajyate . mānārdhantu praharadvayam .
     ardharātrādadhastasmin madhyāhnasyoparikriyā .
     ūrdhvaṃ saṃkramaṇe bhānorudayāt praharadvayam .
     pūrṇārdharātrasaṃkrāntau dve dinārdhe tu puṇyade ..
iti sa vatsarapradīpagaṅgāvākyāvalīdhṛtavaśiṣṭhasauradharmavacanaikavākyatvāt !
     ardharātrādadhaścaiva dinārdhasyopari kriyā .
     ūrdhaṃ saṃkramaṇe bhānorudayāt praharadbayam ..
iti bhojarājakṛtyacintāmaṇidhṛtaikavākyatvācca adhaḥ pūrvaṃ ūrdha parata . kriyā snānādikā . evañca gargavacanasthatadahariti yāmadvayaparam . anyathā mūlabhūtaśrutyantarakalpanāpatteḥ . evañca ṣaḍaśītimukhe'tīte ityādi divāsaṃkramaṇaviṣayam . tena divā ṣaḍaśītisaṃkramaṇe bhūte bhaviṣyanmānārdhaṃ puṇyaṃ evaṃ viṣuvadvaye'pi . divottarāyaṇe'pi bhaviṣyadviṃśatidaṇḍānāṃ puṇyatvam . atrīttarāyaṇasya pṛthagabhidhānāt ayana iti pada dakṣiṇāyanaparaṃ gīvalīvardanyāyāt . tena divā dakṣiṇāyane bhaviṣyati bhūtatriṃśaddaṇḍānāṃ puṇyatvama . evañca ṣaḍaśītyādiṣvapyavakāśamalabhamānam .
     arvāk ṣoḍaśa vijñayā nāḍyaḥ paścācca ṣoḍaśa .
     kālaḥ puṇyo'kasakrāntervidvadbhiḥparikīttitaḥ ..
iti śātātapoyam .
     atītānāgato bhogo nāḍyaḥ pañcadaśa smṛtāḥ . iti devīpurāṇīyañca vacana divā viṣṇapadī viṣayam . ataeva jāvālibṛhadvaśiṣṭhau .
     puṇyāyāṃ viṣṇupadyāñca prāk paścādapi ṣoḍaśa . ardharātre viśeṣamāha ādāvityādi . ardharātrasaṃkrāntāvādau pūrvadina eva mānārdhaṃ puṇyam . yadyabhinnā saṃkrāntikāle pūrvadine ca ekaiva tithirbhavet tena madhyarātre saṃkramaṇeyadumayadinamānārdhaṃ puṇyamuktaṃ tadbhinnatithiviṣayam . atīte punarardharātre pūrveṇāhnā tithyabhede'pi paradinasyaiva pūrvārdhaṃ puṇyamiti tātparyārthaḥ .. evañca rātrisaṃkrāntau dina eva puṇyatvābhidhānāt .
     rāhudarśanasaṃkrāntivivāhātyayavṛddhiṣu .
     snānadānādikaṃ kuryurniśi kāmyavrateṣu ca ..
iti devalena dinasaṃkramaṇasya rātripraviṣṭapuṇyakālāṃśe sakrāntinimittena snānadānādi vidhīyate iti .. * .. yattu .
     mandā mandākinī dhvāṅkṣī ghorā caiva mahodarī rākṣasī miśritā proktā saṃkrāntiḥ saptadhā nṛpa mandā dhnuveṣu vijñeyā mṛdo mandākinī tathā .
     kṣipre dhvāṅkṣīṃ vijānīyādugre ghorā prakīrtitā care mahodarī jñeyā krūrairṛkṣaiśca rākṣasī .
     miśritā caiva vijñeyā miśritarkṣaistu saṃkrame ..
ityetairdbādaśasveva saṃkrāntiṣu dhruvādinakṣatrayogānmandādirūpatayā saptadhābhinnāsu .
     tri catuḥ pañca saptāṣṭa nava dvādaśa eva ca .
     krameṇa ghaṭikā hyetāstatpuṇyaṃ pāramārthikam ..
iti devīpurāṇe eva tricaturādighaṭikānāṃ puṇyatvamuktaṃ taddivārātryostattatkālopadeśāt avakāśamalabhamānaṃ sandhyādvayasaṃkrāntiviṣayamiti samayaprakāśaḥ .. * .. dhruvādigaṇastu dīpikāyām
     ugraḥ pūrvamaghāntakāḥ dhruvagaṇastrīṇyuttarāṇi svabhūrvātādityaharitrayaṃ caragaṇaḥ puṣyāśvihastā laghuḥ .
     citrāmitramṛgāntyabhaṃ mṛdugaṇastīkṣṇo'hirudrendrayuk miśro'gniḥ saviśākhabhaḥ śubhaphalāḥ sarvesvakutye gaṇāḥ ..
antako bharaṇī . svabhū rohiṇau . vātādityaharitrayaṃ svātī punavasuḥ śravaṇā dhaniṣṭhā śatabhiṣā . mitramṛgāntyabhaṃ anurādhāmṛgaśiro revatyaḥ . ahirudrandrayuk aślaṣā ārdrā jyeṣṭhā mūlā . āgnaḥ kṛttikā . kalpatarustu . krameṇa yathāsaṃkhyana etā ghaṭikāstatpuṇyaṃ tasya sakramaṇasya puṇyahetutvāt puṇyaṃ pāramārthika mukhyam .
     truṭeḥ sahasrabhāgo yaḥ sa kālo ravisaṃkramaḥ . ityuktasūkṣmasaṅkramakālānānuṣṭhānajanyapuṇyasamapuṇyahetavaṃ ityāha . truṭistu .
     laghvakṣaracaturbhāgastruṭirityabhidhīyate .
     truṭidvaya lavaḥ proktā nimeṣastu lavadvayam ..
iti smṛtyuktā .. etadeva mata yuktam . ataeva devalena .
     yā yāḥ sannihitā nāḍyastāstāḥ puṇyatamāḥ smṛtāḥ . ityaktam . evañcetā ghaṭikāḥ puṇyatamāḥ mānārdhādikantu puṇyamātramiti tasmānmandetyādi na sandhyāsaṃkrānti viṣayakamiti . sandhyāsaṃkrāntiviṣayatve pāramārthikamityanupapatteḥ . puṇyamityanenaiva siddhiḥ . pāramārthikamityatra kalpataruvyāṃkhyānāvalokanāt ravisaṃkrama iti pāṭhakalpanaṃ kalpanameva . samayaprakāśakṛtāpi tathā paṭhitatvāt . jīmūtavāhanā'pi kālaviveke .
     ahri saṃkramaṇe puṇyamahaḥ kṛtsnaṃ prakīrtitam .
     rātrau saṃkramaṇe bhānordinārdhaṃ snānadānayoḥ ..
iti bṛhadvaśiṣṭhādivacanaparyālācanayā divāsaṃkrāntau dinamātraṃ puṇyaṃ puṇyatarāstu viśeṣavihitā nāḍyaḥ ityāha . ataeva taddhṛtajābālibṛhaspatiśātātapavacanamapi saṅgacchate . yathā --
     vartamāne tulāmeṣe nāḍyastūbhayato daśa .. kālamādhavīye'pi . ahrītyabhidhāya prāśastyatāratamyamuktam . evañca divāsaṃkrāntau kṛtsnaṃ dinaṃ puṇyaṃ ṣaḍaśītimukhe'tīte iti vacanaṃ puṇyataraparam .. * .. nanu devīpurāṇe divārātryoḥ saṃkramaṇe viśiṣyakālābhidhānāt sandhyāsaṃkrānteḥ kaḥ kāla iti cet .
     triṃśanmuhūrtaṃ kathitamahorātrantu yanmayā . iti viṣṇupurāṇena sandhyayoḥ pṛthaganupādānāt divārātrisambandhitvānmuhūrtārdhena tayorantarbhāvaḥ tathā ca dakṣaḥ .
     ahorātrasya yaḥ sandhiḥ sūryanakṣatravarjitaḥ .
     sā tu sandhyā samākhyātāmunibhistattvadarśibhiḥ ..
yogiyājñavalkyaḥ .
     hrāsavṛddhī ca satataṃ dinarātryoryathākramam .
     sandhyā muhūrtamākhyātā hrāse vṛddhau samā smṛtā ..
varāhaḥ .
     ardhāstamayāt sandhyā vyaktībhūtā na tārakā yāvat .. tejaḥparihāniruṣā bhānorardhodayaṃ yāvat .. ataeva kenāpi muninā nānādeśīyasaṃgrahakāreṇa ca sandhyāsaṃkrāntitvena viśeṣo nābhihitaḥ .. * .. * .. tadayaṃ saṃkṣepaḥ . dinasaṃkramaṇe kṛtsnaṃ dinaṃ puṇyam . ṣaḍaśītimukhe'tīte ityādyuktaṃ puṇyataraṃ . mandā mandākinītyādirūpeṇa tricaturādighaṭikāḥ puṇyatamāḥ . dinavṛttottarāyaṇādivihitaviṃśatidaṇḍādīnāṃ rātripraviṣṭabhāgasyāpi puṇyatvam . rātrisaṃkramaṇe tu kalānyūnaprathamārdharātragate taddivasīyaśeṣayāmadvayaṃ puṇyam . kalādvayātmakamadhyarātragate taddivasīyatithirabhede taddivasīyaśeṣayāmadvayaṃ puṇyam . bhede tu taddivasīyaśeṣayāmadvayaṃ paradivasīyādyayāmadvayañca puṇyam . ubhayadine puṇyakāle'pi pūrvadinākaraṇa eva paradine tadvihitaṃ kāryam . tithibhedābhedayordakṣiṇāyane taddivasīyaśeṣayāmadvayaṃ uttarāyaṇe tu paradivasīyādyayāmadvayaṃ puṇyamiti . madhyarātrīyakalottaraśeṣārdharātrasaṃkramaṇamātre tu paradinādyayāmadvayaṃ puṇyamiti . sandhyāsaṃkramaṇe tu dinadaṇḍedinasya rātridaṇḍe rātrervyavastheti .. * .. * .. brahmapurāṇe .
     śuklapakṣasya saptamyāṃ yadā saṃkramate raviḥ .
     mahājayā tadā proktā saptamī bhāskarapriyā ..
     snānaṃ dānaṃ tapo homaḥ pitṛdevābhipūjanam .
     sarvaṃ koṭīguṇaṃ proktaṃ tapanena mahaujasā ..
atra .
     māsapakṣatithīnāñca nimittānāñca sarvaśaḥ . ityanena prāptatithyullekhe tadviśeṣaṇatvena mahājayā ityullekhyam . saṃjñāvidheretadeva prayojanaṃ yattayā nirdeśa ityuktatvāt . evañca saṃkrāntiviśeṣasya nimittatvena prāptau viṣuvādyullekho'pi .. * .. skānde .
     ekāntato mayā proktāḥ kālāḥ saṃkrāntisaṃjñakāḥ .
     naiteṣu vidyate'niṣṭaṃ yataścākṣayasaṃjñitāḥ ..
     aśraddhayāpi yaddattaṃ kupātrebhyo'pi mānavaiḥ .
     akāle'pi hi tat sarvaṃ satyamakṣayatāṃ vrajet ..
mātsye .
     ayane koṭiguṇitaṃ lakṣaṃ viṣṇupadīṣu ca .
     ṣaḍaśītisahasrantu ṣaḍaśītyāmudāhṛtam ..
     śatamindukṣaye puṇyaṃ sahasrantu dinakṣaye .
     viṣuve śatasāhasramā kā-mā-vaiṣvanantakam ..
ā-kā-mā-vaiṣu āṣāḍīkārtikīmāghīvaiśākhīpūrṇimāsu . devīpurāṇe .
     ravisaṃkramaṇe puṇye na snāyādyastu mānavaḥ .
     saptajanmasvasau rogī nirdhanaścopajāyate .. * ..
dīpikāyām . nāḍīnakṣatradivase ravibhaumaśanaiścarāḥ . saṃkrāntiṃ yasya kurvanti tasya kleśo'bhijāyate .. gomūtrasarṣapaiḥ snānaṃ sarvauṣadhijalena ca . viśuddhaṃ kāñcanaṃ dadyānnāḍīdoṣopaśāntaye .. nāḍīnakṣatrāṇi cādyadaśaṣoḍaśāṣṭādaśatrayoviṃśatipañcaviṃśatayaḥ . ratnamālāyām .
     tārābalādindurathenduvīryāddivākaraḥ saṃkramamāṇa uktaḥ .
     grahāśca sarve saviturbalena mahīsutādyāḥ kramaśaḥ praśastāḥ .. * ..
saṃvatsarapradīpe .
     dhustūrabījasalilaiḥ snāyāt saṃkrāntiśāntaye tathā sarvauṣadhībhiśca viṣṇumantrāśca saṃjapet ..
     yadāhri meṣasaṃkrāntistulāsaṃkramaṇaṃ niśi .
     tadā prajā vivardhante dhanadhānyasamṛddhibhiḥ ..
     kujārkaśanivāreṇa mahāsaṃkramaṇaṃ yadā .
     tadā bhavet prajānāśo durbhikṣādibhayaṃ mahat ..
ṣaṭtriṃśanmatanigamau .
     saṃkrāntyāṃ pañcadaśyāñca dvādaśyāṃ śrāddhavāsare .
     vastraṃ na pīḍayettatra na ca kṣāreṇa yojayet ..
     saṃkrāntyāñca trayodaśyāṃ pakṣānte navamīdine .
     saptamyāṃ ravivāre ca snānamāmalakaistyajet ..
śātātapaḥ .
     ravivāre'rkasaṃkrāntyāṃ ṣaṣṭhyāṃ vai saptamītithau .
     ārogyakāmastu naro nimbapatraṃ na bhakṣayet .. *
kṛtyacintāmaṇī guṇisarvasve ca .
     caitre māsi ca sampūjyo ghaṇṭākarṇo ghaṭātmakaḥ .
     ārogyāya snuhīmūlaṃ sakrāntyāṃ tatra kārayet ..
pūjāmantraḥ .
     ghaṇṭākarṇa mahāvīra sarvavyādhivināśana .
     visphoṭakabhaye prāpte rakṣa rakṣa mahābala ! ..
śivapurāṇe .
     ghaṇṭākarṇo gaṇaḥ śrīmān śivasyātīvavallabhaḥ .. * .. kṛtyacintāmaṇau .
     masūraṃ nimbapatrañca yo'tti meṣagate ravau .
     api roṣānvitastasya takṣakaḥ kiṃ kariṣyati ..
saṃvatsarapradīpe tūttarārdhe .
     meṣasthe ca vidhau tasya nāstyaṅge viṣajaṃ bhayam .. smṛtiḥ .
     meṣādau śaktavo deyā vāripūrṇā ca gargarī .. vāridānamantraḥ .
     eṣa dharmaghaṭo datto brahmaviṣṇuśivātmakaḥ .
     asya pradānāt saphalā mama santu manorathāḥ ..
     vaiśākhe yo ghaṭaṃ pūrṇaṃ sabhojyaṃ vai dvijanmane .
     dadātyabhuktvā rājendra sa yāti paramāṃ gatim ..
pūrṇaṃ jaleneti śeṣaḥ . mahārṇave .
     yo dadāti hi meṣādau śaktūnambūghaṭānvitān pitṝnuddiśya viprebhyaḥ sarvapāpaiḥ pramucyate ..
     viprebhyaḥ pāduke chatraṃ pitṛbhyo viṣuve śubham .
pitṛmyaḥ pitṝnuddiśya ityarthaḥ . atra viṣuvasya puṇyaviśeṣajanakatvena vivakṣitatvāt meṣādāviti viṣuvasaṃkrāntipuṇyakālaparam . anyathā kāladvayakalpanāpatteḥ .. * .. karmopadeśinyāṃ vyāsaḥ .
     saṃkrāntyāṃ pakṣayorante dvādaśyāṃ śrāddhavāsare .
     sāyaṃsandhyāṃ na kurvīta kṛte ca pitṛhā bhavet ..
devīpurāṇe .
     atītānāgato bhogo nāḍyaḥ pañcadaśa smṛtāḥ .
     sānnidhyantu bhavettatra grahāṇāṃ saṃkrame raveḥ ..
     puṇyapāpavibhāgena phalaṃ devī prayacchati .
bhogaḥ puṇyapāpajananayogyakālaḥ . puṇyapāpavivecane viśvāmitraḥ .
     yamāryāḥ kriyamāṇaṃ hi śaṃsantyāgamavedibhiḥ .
     sa dharmo yaṃ vigarhanti tamadharmaṃ pracakṣate ..
āgamavedibhiḥ kriyamāṇamiti sambandhaḥ . tāntrikāstu .
     vihitakriyayā sādhyo dharmaḥ puṃso guṇo matā .
     pratiṣiddhakriyāsādhyaḥ sa guṇo'dharma ucyate ..
atraikasminneva kāle puṇyapāpaphaladānadarśanāt saṃkramaṇapuṇyakāla eva snānādivattailādityāgaḥ evameva gurucaraṇāḥ . ekādaśīprakaraṇoktasakrāntyu pavāsasya vratatvena bhāvarūpatvāt bhāvaghaṭitatvādvobhayathāpi tatra pūjye vidhervṛttirityanena puṇyakālayuktāhorātrakartavyatā aṣṭamyupavāsavat . ekādaśītattve etadbahudhā vimṛṣṭam . evañca rātriprāgardhasaṃkrāntau divāśeṣārdhamātrasya tatpuṇyakālatvādrātrimuhurtārdhe sāyaṃ sandhyopāsanaṃ kāryameva . * . brahmapurāṇe .
     nityaṃ dvayorayanayornityaṃ viṣuvatordvayoḥ .
     candrārkayorgrahaṇayorvyatīpāteṣu parvasu ..
     ahorātroṣitaḥ snānaṃ śrāddhaṃ dānaṃ tathā japam .
     yaḥ karoti prasannātmā tasya syādakṣayañca tat ..
ahorātroṣitaḥ pūrvadine kṛtopavāsaḥ . etataparameva .
     ardharātre vyatīte tu saṃkrāntiryadaharbhavet .
     pūrve vratādikaṃ kuryāt paredyuḥ snānadānayoḥ ..
iti bhīmaparākramīyam .. snānadānayorityatra saptamīnirdeṣāt paradivasāyasnānadānādinimittakaṃ pūrvadine upavāsasaṃyamarūpaḥ vratādikaṃ kuryādityarthaḥ . iti tithyāditattvam .. * .. atha ravisaṃkrāntigaṇanam
     navāṣṭaśakrahīnena śakābdāṅkena pūritāḥ .
     bhūrvāṇacandrāvekāmnī kurāmau vedayugmake ..
     1 . 15 . 31 . 31 . 24 ..
     aṅkā anupalādestu ṣaṣṭyā labdhāṅkamiśritāḥ .
     daṇḍāt khāmbī hayeṣū ca 30 . 57 . palāddhitvā tataḥ punaḥ ..
     saptāvaśiṣṭā vārāḥ syustato daṇḍādikāḥ pare .
     meṣasaṃkramaṇe bhānoḥ siddhāntasphuṭasammatāḥ ..
     bhujau ṣaḍiṣū rāmāgnī 2 . 56 . 33 . kālo jātirgajāvanī . 6 . 22 . 18 rāmaścandro'gniyugmaśca 3 . 1 . 23 . tarko'ṅka dṛṅnavāśubhau .. 6 . 29 . 59 ..
     dvāvaṅkadṛgvedabāṇā 2 . 29 . 54 . abdhirvāṇaśarau surāḥ . 4 . 55 . 33 .
     ṣaṇāgavedau śūnyendū 6 . 48 . 10 . ekaṃ śailabhuvau śarāḥ .. 1 . 17 . 5 ..
     dvau ṣaḍagnī tathā kālā 2 . 36 . 6 . abdhīrāmāḥ śarāvanī . 4 . 3 . 15 .
     paścāgnīṣū tathā rugrā 5 . 53 . 11 . meṣasaṃkramavārataḥ .
     aṅkeryojyā vṛṣādestu vārādyāḥ saṃkrame raveḥ ..
iti jyotistattvam ..

saṅkrānticakraṃ, klī, (saṃkrāntyāścakram .) narāṇāṃ śumāśubha-jñānārthanakṣatrāṅkitanarākāracakram . yathā --
     mūrdhni sapta mukhe trīṇi hṛdaye pañca vinyaset .
     tritayaṃ hastapādeṣu mahāviṣuvabhakramāt ..
     mastake bhūpateḥ saukhyaṃ vadane paṭutā svabhe .
     hṛdaye ca dhanādhyakṣo'rthaprāptirdakṣiṇe kare ..
     vāmakare mahaddukhaṃ sukhaṃ pāde ca dakṣiṇe .
     bhramaṇaṃ vāmapāde ca kathitaṃ viṣuvatphalam ..
iti mahāviṣuvacakram .. * ..
     ṣaḍmūrdhni vadane pañca catvāri hṛdaye tathā .
     tritayaṃ karapādeṣu payoviṣuvabhakramāt ..
     mānaṃ mūrdhni mukhe caivaṃ hṛdaye sukhasambhavaḥ .
     doḥ padordakṣayorbhogastrāsaśca vāmayoḥ svabhe ..
iti jalaviṣuvacakraphalam .. * ..
     śīrṣe pañca mukhe trīṇi hasthayośca trayaṃ trayam .
     hṛdi pañca śaśī nābhau gude ca pādayo rasāḥ .
     uttarāyaṇabhājjñeyaṃ svanakṣatrasthiteḥ phalam ..
     śīrṣe'rthalābho vadane sukhāni dakṣe kare'ṅghrau hṛdaye ca saukhyam .
     nābhau śubhaṃ vāmakare'rthanāśo guhye bhayaṃ vāmapade pravāsaḥ ..
ityuttarāyaṇacakraphalam .. * ..
     śīrṣe trīṇi mukhe trīṇi hṛdaye pañca hastayoḥ .
     aṣṭau pādadvaye'pyaṣṭau dakṣiṇāyanabhakramāt ..
     śīrṣe mānaṃ mukhe vidyā hṛdaye vittasañcayaḥ .
     pravāsaḥ syāt kare vāme bhikṣālābhaśca dakṣiṇe .
     niṣphalaṃ vāmapāde ca kiñcillābhaśca dakṣiṇe ..
iti dakṣiṇāyanacakraphalam .. * ..
     ṛkṣe saṃkrasaṇaṃ yatra viṣṇupadyāṃ mukhe ca tat .
     catvāri dakṣiṇe bāhau trīṇi trīṇi padadbaye ..
     catvāri vāmavāhau ca hṛdaye pañca nirdiśet .
     akṣṇordvayaṃ dbayaṃ yojyaṃ mūrdhni dvau caikakaṃ gude ..
     rogo bhogastathā yānaṃ bandhanaṃ lābha eva ca .
     aiśvaryaṃ rājapūjā ca apamṛtyuriti kramāt ..
iti viṣṇupadīcakraphalam .. * ..
     mukhe caikaṃ kare vedāḥ pādayugme dbayaṃ dbayam .
     kroḍe vāṇastathā vedāḥ kare savyetare'pi ca ..
     dvayaṃ dvayaṃ tathā netre mastake tritayaṃ tathā .
     dvayañcaiva tathā guhye ṣaḍaśītyāṃ svabhe sthite ..
     mukhe duḥkhaṃ kare lābhaḥ pādayorbhramaṇaṃ hṛdi .
     kāntā syādbandhanaṃ vāme haste syāt svīyabhe nṛṇām ..
     sammānaṃ netrayoścaiva apamānañca mastake .
     guhye caiva bhavenmṛtyuḥ ṣaḍaśītiphalaśrutiḥ ..
iti ṣaḍaśīticakraphalam .. * .. iti jyotistattvam ..

saṅkrāmaḥ, puṃ, (saṃ + krama + ghañ .) durgasañcaraḥ . iti hemacandraḥ ..

saṅkledaḥ, puṃ, (saṃ + klid + ghañ .) ārdrībhāvaḥ . (yathā, harivaṃśe . 53 .
     anayā saha jāhnaṣyā modamāno mamājñayā .
     imaṃ salilasaṃkledaṃ vismariṣyasi sāgara ! ..
)

saṅkhyaṃ, klī, (samyak khyāyate'treti . saṃ + khyā + bāhulakāt kaḥ .) yuddham . ityamaraḥ .. (yathā, gītāyām . 1 . 46 .
     evamuktvārjunaḥ saṃkhye rathopastha upāviśat .. saṅkhyeye, tri ..

saṅkhyatā, strī, saṅkhyatvam saṅkhyeyatā . saṅkhyaśabdāt bhāve tapratyayena niṣpannam ..

saṅkhyā, strī, (saṃkhyāyate'nayeti . saṃ + khyā + aṅ . ṭāp .) buddhiḥ . iti rājanirghaṇṭaḥ .. vicāraṇā . ityamaraḥ .. (yathā, mahābhārate . 2 . 57 . 7 .
     yo vetti saṃkhyāṃ nikṛtau vidhijñaśceṣṭāsvakhinnaḥ kitavo'kṣajāsu .
     mahāmatiryaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu ..
) ekatvādiḥ . iti medinī .. saṅkhyeye, tri . yathā --
     vipaṇo vikrayaḥ saṅkhyāḥ saṅkhyeye hyādaśa triṣu viṃśatyādyāḥ sadaikatve sarvāḥ saṅkhyeyasaṅkhyayoḥ ..
     saṅkhyārthe dvibahutve stastāsu cānavateḥ striyaḥ .
     paṅkteḥ śatasahasrādi kramāddaśaguṇottaram ..
iti cāmaraḥ .. ādaśa daśaśrutiparyantaṃ aṣṭādaśa yāvat ekādikāḥ saṃkhyāśabdāḥ saṃkhyeye dravye vartante . triṣu liṅgeṣu tena saṃkhyāsaṃkhyeyayoḥ sāmānādhikaraṇyena vṛttiḥ . yathā ekā śāṭī ekaḥ paṭaḥ ekaṃ kuṇḍam . hi śabdo avadhāraṇe saṃkhyeya eva na tu saṃkhyāyāmityarthaḥ . tena ghaṭā daśa iti sādhurna ghaṭānāṃ daśeti . kintu dvyekayordvivacanaikavacane iti sūtre dvyekayoriti nirdeśāt saṃkhyāmātre'pi sambhava iti bhāvyam . ghaṭānāṃ pañca ityapi syāditi subhūtiḥ . vārtākureṣā guṇasaptayuktā iti vaidyakam . āṅśabdena daśaśabdasyāvyayībhāvaḥ . daśaśabdasya triliṅgatvāt napuṃsakatvapakṣe klīvādveti pakṣe aḥ tena ādaśaṃ ādaśeti pāṭhaḥ . viṃśaḥ . aṣṭādaśaparā viṃśatyādyāḥ sarvā eva sakhyāḥ saṃkhyāyāṃ saṃkhyeye ca nityamekavacanāntā bhavanti yathā viṃśatirbhāvaḥ gavāṃ viṃśatiḥ . saṃkhyā . iha saṃkhyā saṃkhyāntaraṃ anyathā pūrveṇa virodhaḥ syāt saṃkhyā arthaḥ abhidheyo yasya sa saṃkhyārthaḥ tatra saṃkhyārthe viṃśatyādau saṃkhyāyāṃ saṃkhyyeye ca sāmānādhikaraṇyāt dvivacanabahuvacane mavataḥ yathā dbe viṃśatī gāvaḥ gavāṃ vā tisro viṃśatayo gāvaḥ gavāṃ vā evaṃ dve śate daśa śatānītyādi . ayamabhiprāyaḥ sadā viṃśatyādīnāmanāvṛttirekaiva viṃśatirekameva śatamityevaṃ syāt tadā pūrveṇa ekavacanāntataiva yathoktaṃ viṃśatirgāvaḥ gavāṃ viṃśatiriti . yadā viṃśyatyāderābṛttirviṃśatidvayaṃ śatadvayamityevaṃ syāt tadā anena dvivacanabahuvacanāntatā syāt yathoktaṃ dve viṃśatī tisro viṃśatayaḥ . ataeva pare paribhāṣante . viṃśatyāderanāvṛttau bahutve'pyekavacanaṃ iti ekaśeṣāt dve viṃśatī tisro viṃśatayaḥ ityanye'pi . svamate'pi tryādayaḥ saṃkhyāśabdāvvāntā ityukteḥ ṭerlopa iti sūtre viṃśatestestvāṅāviti ṅivarjanenaiva ekavacanā ntatājñāpakāt kvadvavvāni ityanena cāvṛttau dvitvabahutvasambhavāccāyamartho'vagamyaḥ . tāsu saṃkhyāsu viṃśatādyā navatyagtyāḥ strīliṅgāḥ bhinnaliṅgenāpi sāmānādhikaraṇye stiya eva yathā viṃśatyā puruṣaiḥ viṃśatiḥ kulānīti viṃśatiḥ śrutiraṣṭāviṃśatiyāvat evaṃ triṃśat śrutiraṣṭātriṃśadyāvat evaṃ catvāriṃśadādau . paṅktirdaśasaṅkhyā tāmārabhya parārdhantaṃ daśaguṇottaraṃ daśaguṇādhikaṃ kramāt śatasahasrādi bhavati . kramāditipadopādānādayamarthaḥ ekaṃ daśaguṇitaṃ paṅktirucyate . daśapaṅktayaḥ śatam . daśaśatāni sahasram . evaṃ daśaguṇitaṃ sahasramayutam . evaṃ lakṣaniyutādi jñeyam . tathā ca . brahmāṇḍapurāṇam .
     ekaṃ daśa śatañcaiva sahasramayutaṃ tathā .
     lakṣañca niyutañcaiva koṭirarvudameva ca ..
     vṛndaḥ kharvo nikharvaśca śaṅkhapadmau ca sāgaraḥ .
     antyaṃ madhyaṃ parārdhañca daśavṛddhyā yathākramam ..
śataṃ tālavyaśakāram . sahasraṃ dvidantyasakāram . iti bharataḥ .. * .. nyāyamate asyā gaṇanavyavahāre kāraṇatvam . ekatvaṃ nityavastuni nityam . anyatra anityam . dbitvādiparārdhaparyantaṃ apekṣābuddherjāyate . evaṃ apekṣābuddhināśe teṣāṃ nāśaḥ . paryāptisambandhena anekāśraye tiṣṭhanti . yathā --
     gaṇanavyavahāre tu hetuḥ saṃkhyā vidhīyate .
     nityeṣu nityamekatvamanitye'nityamiṣyate ..
     dvitvādayaḥ parārdhantā apekṣā buddhijā matāḥ .
     anekāśrayaparyāptā ete tu parikīrtitāḥ ..
     apekṣābuddhināśācca teṣāṃ nāśo nirūpitaḥ .
     anekaikatvabuddhiryā sāpekṣā buddhirucyate ..
iti bhāṣāparicchedaḥ .. * .. api ca . śrīmaitreya uvāca .
     parārdhasaṃkhyāṃ bhagavan ! mamācakṣa yayā tu saḥ .
     dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisañcaraḥ ..
     śrīparāśara uvāca .
     sthānāt sthānaṃ daśaguṇamekasmādguṇyate dvija .
     tato'ṣṭādaśame bhāge parārdhamabhidhīyate ..
     parārdhadvitayaṃ yattu prākṛtaḥ pralayo dvijaḥ .
     tadāvyakte'khilaṃ vyaktaṃ sahetau layameti vai ..
iti viṣṇupurāṇe 6 aṃśe 3 adhyāyaḥ ..

saṅkhyātaṃ, tri, (saṃ + khyā + ktaḥ .) kṛtasaṅkhyam . tatparyāyaḥ . gaṇitam 2 . ityamaraḥ .. (yathā, bhāgavate . 6 . 14 . 3 .
     ijobhiḥ samasaṃkhyātāḥ pārthivairiha jantavaḥ .
     teṣāṃ ye kecanehante śreyo vai manujādayaḥ ..
)

saṅkhyānaṃ, klī, (saṃ + khyā + lyuṭ .) saṅkhyā . saṃpūrvakhyādhātoranaṭpratyayena niṣpannam .. (yathā, manuḥ . 8 . 400 .
     mithyāvādī ca saṃkhyāne dāpyo'ṣṭaguṇamatyayam .. prakāśaḥ yathā, bhāgavate 5 . 17 . 17 .
     oṃ namo bhagavate mahāpuruṣāya sarvaguṇasaṃkhyānāyānantāyāvyaktāya nama iti ..
     sarveṣāṃ guṇānāṃ saṃkhyānaṃ prakāśo yasmāt . iti tatra śrīdharasvāmī ..)

[Page 5,217b]
saṅkhyāvān, puṃ, (saṃkhyyā buddhirastyasyeti . matup . masya vaḥ .) paṇḍitaḥ . ityamaraḥ .. (yathā, kāśīkhaṇḍe . 82 . 8 .
     raṇāṅgaṇe kṛtāntābhaḥ saṅkhyāvāṃśca sadojire ..) saṅkhyāyukte, tri . iti medinī ..

saṅkhyeyaṃ, tri, (saṃkhyātuṃ yogyamiti . saṃ + khyā + yat .) saṅkhyāyomyam . tatparyāyaḥ . gaṇeyam 2 gaṇanīyam 3 . iti jaṭādharaḥ .. gaṇyam 4 . iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 4 ! 255 .
     eko'pi bhedo'nantatvāt saṅkhyeyastasya naiva yat ..)

saṅgaḥ, puṃ, (sañjasaṅge + ghañ .) melanam . tatparyāyaḥ . melakaḥ 2 saṅgamaḥ 3 . ityamaraḥ .. (yathā, devībhāgavate . 1 . 20 . 67 .
     ambikā ca yadā snātā nārī ṛtumatī tadā saṅgaṃ prāpya muneḥ puttramasūtāndhaṃ mahābalam ..) rāgaḥ . yathā . rāgasaṅgau tu gṛdhnutā . iti trikāṇḍaśeṣaḥ .. (yathā, kumāre . 1 . 27 .
     anantapuṣpasya madhorhi cūte dvirephamālā saviśeṣasaṅgā .. * ..) saṅgadoṣo yathā --
     sa me samādhirjalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ .
     parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthāśca mahāvivitsāḥ ..
iti viṣṇupurāṇe 4 aṃśe 2 adhyāyaḥ .. anyacca .
     aho'sya dārasaṃyogaḥ kathaṃ tamūrdharetasaḥ .
     dṛṣṭvā tayośca śṛṅgāraṃ muniḥ kāmī babhūva ha .
     jitendriye'satāṃ saṅgāt doṣaḥ sāṃsargiko bhavet ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 23 adhyāyaḥ .. api ca .
     asatāṃ saṅgadoṣeṇa ko na yāti parābhavam .
     tridaśaivandito vahnirbhasmanā sahito yathā ..
iti cāṇakyam .. kiñca .
     yatra yatra sthito jīvastamoyogena lajjate .
     upahāsāya kiṃ na syādasatsaṅgo manīṣiṇām ..
iti jyotistattvam ..

saṅgaṇikā strī, apratirūpakathā . iti trikāṇḍaśeṣaḥ ..

saṅgataṃ, klī, (saṃ + gam + ktaḥ .) sauhārdam . iti hemacandraḥ .. yathā, kumāre . 5 . 39 .
     yataḥ satāṃ sannatagātri ! saṅgataṃ manīṣibhiḥ sāptapadīnamucyate ..) yuktiyuktavākyam . iti bharataḥ .. tatparyāyaḥ . hṛdayaṅgamam 2 .. ityamaraḥ . 1 . 6 . 18 .. (mauryavaṃśīyanṛpativiśeṣe, puṃ . yathā, bhāgavate . 12 . 1 . 13 ..
     suyaśā bhavitā tasya saṅgataḥ suyaśaḥ sutaḥ ..)

[Page 5,217c]
saṅgatiḥ, strī, (saṃ + gama + ktin .) saṅgamaḥ . jñānam . iti medinī .. nyāyamate . ānantaryābhidhānaprayojakajijñāsājanakajñānaviṣayo hmarthaḥ . sā ca ṣoḍhā . prasaṅgaḥ 1 . saṅgatitve sati upodghātādibhinnaḥ . yathā sāmānyalakṣaṇāyāṃ prasaṅgasaṅgatiḥ . upodghotaḥ 2 . nirdiṣṭopapādakatvam . yathā parāmarśapravartakajñāne ca upodghātasaṅgatiḥ ! hetutā 3 . yathā . pratyakṣapramāṇe hetutāsaṅgatiḥ . avasaraḥ 4 . anantaravaktavyatvam . yathā . upamāne avasarasaṅgatiḥ . nirvāhakam 5 . kāraṇatāninirvāhakaṃ kāryatvam yathā . anugāne kāryatāsaṅgatiḥ . ekakāryatvam 6 . ekakāryakāritvam . yathā hetvābhāse ekakāryakāritvasaṅgatiḥ . iti anumitigranthe jagadīśatarkālaṅkāraḥ .. (melanam . yathā, mohamudgare . 6 .
     kṣaṇamiha sajjanasaṅgatirekā bhavati bhavārṇavataraṇe naukā .. yuktiḥ . yathā --
     tvamadya bhava no rājā rājaputtra mahāyaśaḥ .
     saṅgatyā nāparādhnoti rājyametadanāyakam ..
iti rāmāyaṇe . 2 . 79 . 3 ..)

saṅgamaḥ, puṃ, klī, (saṃ + gama + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) saṅgaḥ . ityamaraḥ .. (yathā, sāhityadarpaṇe .
     saṅgamavirahavikalpe varamiha viraho na saṅgamastasyāḥ .
     saṅgame saiva tathaikā tribhuvanamapi tanmayaṃ virahe ..
) nadyādimelakaḥ . iti puṃnapuṃsakaliṅgasaṃgrahaṭīkāyāṃ bharataḥ .. strīpuṃsormithunībhāvaḥ . sa trividhaḥ . prathamaḥ 1 . madhyamaḥ 2 . uttamaḥ 3 . yathā --
     trividhaṃ tatsamākhyātaṃ prathamaṃ madhyamottamam .
     adeśakālabhāṣābhirnirjane ca parastriyāḥ .
     kaṭākṣāvekṣaṇaṃ hāsyaṃ prathamaṃ sāhasaṃ smṛtam .. 1 ..
     preraṇaṃ gandhamālyānāṃ dhūpabhūṣaṇavāsasām .
     pralobhanañcānnapānairmadhyamaṃ sāhasaṃ smṛtam .. 2 ..
     sahāsanaṃ vivikteṣu parasparasamāśrayaḥ .
     keśākeśigrahaścaiva samyaksaṃgrahaṇaṃ smṛtam .. 3 ..
iti mitākṣarādhṛtavyāsavacanam ..

saṅgaraṃ, klī, (saṃgīryate iti . saṃ + gṝ + ap .) śamīvṛkṣaphalam . iti medinī ..

saṅgaraḥ, puṃ, (saṃgṛṇanti śabdāyante vīrā yatra . saṃ + gṝśabde + ap .) yuddham . (yathā, kathāsaritsāgare . 31 . 93 .
     saṅkaṭe hi parīkṣyante prājñāḥ śūrāśca saṅgare ..) āpat . aṅgīkāraḥ . (yathā, raghuḥ . 5 . 26 .
     tatheti tasyā vitathaṃ pratītaḥ pratyagrahīt saṅgaramagrajanmā ..) saṃvit . ityamaraḥ .. kriyākāraḥ . viṣam . iti medinī ..

[Page 5,218a]
saṅgavaḥ, puṃ, (saṅgatāḥ gāvo dohanārthaṃ yatra . nipātanāt sādhuḥ .) prātaḥkālāt paraṃ muhūrtatrayam . yathā --
     prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu .
     madhyāhnastrimuhūrtaḥ syādaparāhlastataḥ param .
     sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet ..
iti tithyāditattvam .. (yathā, ṛgvede . 6 . 76 . 3 .
     utāyātaṃ saṅgave prātarahno madhyandina uditā sūryasya ..
     ahnodvedhā tredhā pañcadaśadheti samānā vibhāgāḥ santi iha pañcadhā vibhāga āttaḥ utāpicāyātaṃ āgacchataṃ kadā saṅgave saṅgavakāle . saṅgacchante gāvo dohanabhūmiṃ yasmin kāle sa saṅgavaḥ .
     rātryaparakāle hi gāvo vane himatṛṇāni bhakṣayitvā punardohāya saṅgave pratinivartante ..
iti tadbhāṣye sāyaṇaḥ ..)

saṅgī, [n] tri, (saṅgo'syāstīti . iniḥ .) saṅgaviśiṣṭaḥ . yathā --
     āmṛtyuto naiva pnanorathānāmanto'sti vijñātamidaṃ mayādya ! manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi .. iti viṣṇupurāṇe 4 aṃśe 2 adhyāyaḥ ..

saṅgītaṃ, klī, (saṃ + ge + ktaḥ .) prekṣaṇārthanṛtyagītavādyam . yathā, hemacandraḥ .
     gītavādyanṛtyatrayaṃ nāṭyaṃ tauryatrikañca tat .
     saṅgītaṃ prakṣaṇārthe'smin śāstrokte nāṭyadharmikā ..
nṛtyagītavādyasya śāstram . tattu someśvarabharatahanūmatkallināthamatabhedāt caturvidham . adhunā hanūmanmataṃ pracalitam . tasya adhyāyāḥ sapta . svarādhyāyaḥ 1 rāgādhyāyaḥ 2 tālādhyāyaḥ 3 nṛtyādhyāyaḥ 4 bhāvādhyāyaḥ 5 kokādhyāyaḥ 6 hastādhyāyaśca 7 . iti saṅgītaśāstram .. * .. saṅgītāvasāne tāmbūladānapramāṇaṃ yathā --
     tā vāsudevo'pyanuraktacittaḥ saṃnṛtya gītābhinayairudāraiḥ .
     narendrasūno paritoṣitena tāmbūlayogena varāpsarobhiḥ ..
     tadāgatābhirnṛvarāhṛtāstu kṛṣṇepsayā mānamayāstathaiva .
     phalāni gandhottamavanti vīrāśchālikyagāndharvamathāhṛtañca ..
     kṛṣṇecchayā ca tridivānnṛdeva anugrahārthaṃ bhūvi mānuṣāṇām .
     sthitañca ramyaṃ haritejaseva prayojayāmāsa sa raukmiṇeyaḥ .
     chālikyagāndharvamudārabuddhisteneva tāmbūlamatha prayuktam ..
iti harivaśe bhānumatīharaṇe jalakrīḍāyām 148 adhyāyaḥ ..

[Page 5,218b]
saṅgītiḥ, strī, (saṃ + gai + sthāgāpāpaco bhāve . 3 . 3 . 95 . iti ktin .) ālāpaḥ . iti halāyudhaḥ .. saṅgītañca ..

saṅgīrṇaṃ, tri, (saṃ + gṝ + ktaḥ .) aṅgīkṛtam . ityamaraḥ ..

saṅguptaḥ, puṃ, (saṃ + gu + ktaḥ .) budvabhedaḥ . iti hemacandraḥ .. saṅgopanāśraye, tri ..

saṅgūḍhaḥ, tri, (saṃ + guha + ktaḥ .) lekhādinā saṃvṛtaḥ . iti bharataḥ .. rekhādinā puñjīkṛtadhānyādiḥ . iti nīlakaṇṭhaḥ .. tatparyāyaḥ . saṅkalitaḥ 2 ityamaraḥ ..

saṅgopanaṃ, klī, (saṃ + gupa + lyuṭ .) samyakprakāreṇaṃgopanam . saṃpūrvagupadhātoranaṭpratyayena niṣpannam ..

saṅgrahaḥ, puṃ, (saṃ + graha + ap .) samāhṛtiḥ . ityamaraḥ .. (yathā, raghuḥ . 17 . 60 .
     kośenāśrayaṇīyatvamiti tasyārthasaṃgrahaḥ .
     ambugarbho hi jīmūtaścātakairabhinandyate ..
) saṃkṣepeṇa gṛhyante nānāsthāne viprakīrṇā arthā budhyante'nena saṃgrahaḥ . saṃpūrvāt graha ādāne'l .
     vistareṇopadiṣṭānāmarthānoṃ sūtrabhāṣyayoḥ .
     nibandhā yaḥ samāsena saṃgrahaṃ taṃ vidurbudhāḥ ..
iti .. itastata ākṛṣya ekatra nibandhanaṃ saṃgrahaḥ . iti kalpataruprabhṛtayaḥ . ityamaraṭīkāyāṃ bharataḥ .. nānāgranthasthā arthāḥ saṃgṛhyante ekasthānasthāḥ kriyante iti saṃgraho granthaviśeṣaḥ . iti śrāddhavivekaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ .. * .. (yathā, harivaṃśe . 89 . 7 .
     catuṣpādaṃ dhanurvedaṃ śāstragrāmaṃ sasaṅgraham .
     acireṇaiva kālena gurustāvabhyaśikṣayat ..
) bṛhat . uttuṅgaḥ . grahaṇam . (yathā, raghuḥ . 1 . 66 .
     nūnaṃ mattaḥ paraṃ vaṃśyāḥ piṇḍavicchedadarśinaḥ .
     na prakāmabhujaḥ śrāddhe svadhāsaṃgrahatatparāḥ ..
) saṃkṣepaḥ . iti medinī .. muṣṭiḥ . iti viśvaḥ .. svīkāraḥ . mahodyogaḥ . iti nānārtharatnamālā ..

saṅgrahaṇī, strī, (sañcitā grahaṇī .) grahaṇīrogaḥ . tasya nidānādi grahaṇīśabde draṣṭavyam . atha sāmānyagrahaṇīrogasya cikitsāmāha .
     grahaṇīmāśritaṃ rogamajīṇavadupācaret .
     laṅghanairdīpanīyaiśca mandātīsārabheṣajaiḥ ..
     doṣaṃ sāmaṃ nirāmañca vidyādatrātisāravat .
     atisāroktavidhinā tasyāmañca vipācayet ..
     peyādi paṭu laghvannaṃ pañcakolādibhiryutam .
     dīpanāni ca takrañca grahaṇyāṃ yojayodbhaṣak ..
     kapitthavilvacāṅgerītakradāḍimasādhitā .
     yavāgūḥ pācayatyāmaṃ sakṛt saṃvartayatyapi ..
saṃvattayati ghanīkarīti .. * .. auṣadhānyāha .
     jātīphalalavarṅgalāpatratvaṅ nāgakeśaraiḥ .
     karpūraṃ candanantilvatvakkṣīratagarāmalaiḥ ..
     tālīsapippalīpathyāsthūlajīrakacitrakaiḥ .
     śuṇṭhīviḍaṅgamaricaiḥ samabhāgairvicūrṇitaiḥ ..
     yāvantyetāni sarvāṇi dadyādbhaṅgāñca tāvatīm .
     sarvacūrṇasamānāṃśā pradeyā śubhraśarkarā ..
     karṣamātramidaṃ khādenmadhunāplāvitaṃ janaḥ .
     nāśayedgrahaṇīṃ kāsaṃ kṣayaṃ śvāsamarocakam ..
iti jātīphalādicūrṇam .. *
     citrakaṃ pippalīmūlaṃ kṣārau lavaṇapañcakam .
     vyoṣaṃ hiṅgvajamodāñca cavyaṃ caikatra cūrṇayet ..
     vaṭikā mātuluṅgasya rasairvā dāḍimasya vā .
     kṛtā vipācayatyāmaṃ pradīpayati cānalam ..
kṣārau svarjikāyavakṣārau . lavaṇapañcakamiti . saindhavaṃ rucakañcaiva viḍaṃ sāmudrikaṃ gaḍamiti . vyoṣaṃ śuṇṭhīpippalīmaricāni . ajamodātra yavānikā . mātuluṅgaṃ bījapūrakam . citrakādivaṭikā .. * ..
     śrīphalaśalādukalko nāgaracūrṇena miśritaḥ saguḍaḥ .
     grahaṇīmadamatyugraṃ takrabhujā śīlito jayati ..
śrīphalaśalāduḥ vilvasyāmaṃ phalam . guḍasyātra bhāgadvayam . vilvakalkaḥ .. * ..
     catuṣpalaṃ sudhākāṇḍaṃ triphalaṃ lavaṇatrayam .
     vārtākoḥ kuḍavañcākamūlādvilve tathānalāt ..
     dagdhadraveṇa vārtākorguṭikā bhojanottaram .
     bhuktābhuktaṃ pacatyāśu nāśayedgrahaṇīgadam .
     kāsaṃ śvāsaṃ tathārśāṃsi visūcīñca hṛdāmayam ..
iti vārtākuguṭikā .. * ..
     mustakātiviṣāvilvakauṭajaṃ sūkṣmacūrṇitam .
     madhunā ca samāṃlīḍhaṃ grahaṇīṃ sarvajāntyajet ..
kauṭajaṃ indrayavaḥ . mustādicūrṇam .. * ..
     śveto vā yadi vā raktaḥ supakvo grahaṇīgadaḥ .
     guḍenādhikasarjena bhakṣitenāśu naśyati ..
sarjaḥ rāla iti loke . sarjarasacūrṇam .. * ..
     vilvābdaśakrayavabālakamocasiddhamājaṃ payaḥ pibati yo divasatrayeṇa .
     so'tipravṛddhacirajaṃ grahaṇīvikāraṃ sāmaṃ saśoṇitamasādhyamapi kṣiṇoti ..
moco mocarasaḥ . kṣiṇoti hanti .
     prasthatraye tvāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya .
     cūrṇīkṛtairgranthitajīracavyavyoṣebhakṛṣṇāhavuṣājamodaiḥ ..
     viḍaṅgasindhutriphalāyavānī pāṭhāgnidhānyaiśca palapramāṇaiḥ dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat ..
     taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam .
     anena sarvā grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ ..
     śāmyanti cāyaṃ ciramantarāgnerhatasya puṃstvasya ca vṛddhihetuḥ .
     strīṇāntu bandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ prasiddhaḥ ..
     taile manāk trivṛt bhṛṣṭā trisugandhipalaṃ palam .
     siddhe nidheyamatraiva guḍe kalyāṇapūrvake ..
iti kalyāṇakaguḍaḥ .. * ..
     pippalī pippalīmūlaṃ cavyakaṃ gajapippalī .
     dhānyakañca viḍaṅgāni yavānī maricāni ca ..
     triphalā cājamodā ca nalinī jīrakastathā .
     saindhavaṃ raumakaṃ cāpi sāmudraṃ rucakaṃ viḍam ..
     ārāgvadhaśca tvak patraṃ sūkṣmailā copakuñcikā .
     śuṇṭhī śakrayavāścaiva pratyekaṃ karṣasammitā ..
     mṛdvīkāyāḥ palānyatra catvāri kathitāni hi .
     trivṛtāyāḥ palānyaṣṭau guḍasyārdhatulā tathā ..
     tilatailapalānyaṣṭau cāmalakyā rasasya tu .
     prasthatrayamidaṃ sarvaṃ śanairmṛdvagninā pacet ..
     uḍambaraṃ cāmalakaṃ vādaraṃ vā yathāphalam .
     tāvanmātramidaṃ khādedbhakṣayedvā yathānalam ..
     nikhilān grahaṇīrogān pramehāṃścaikaviśatim .
     uroghātaṃ pratiśyāyaṃ daurbalyaṃ vahnisaṃkṣayam ..
     jvarānapi haret sarvān kuryāt kāntiṃ matiṃ svaram .
     picupāṭhānvayāddhanti raktapittañca cidgraham ..
     dhātukṣīṇo vayakṣīṇaḥ strīṣu kṣīṇaḥ kṣayī ca yaḥ .
     tebhyo hitaśca bandhyāyai mahākalyāṇako guḍaḥ ..
iti mahākalyāṇakaguḍaḥ .. * ..
     kuṣmāṇḍānāṃ supakvānāṃ śvitrānāṃ likucatvacām sarpiḥprasthe palaśataṃ tāmrapātre śanaiḥ pacet ..
     pippalī pippalīmūlaṃ citrakaṃ gajapippalī .
     dhānyakāni viḍaṅgāni nāgaraṃ maricāni ca ..
     triphalā cājamodā ca kaliṅgājājisaindhavam .
     ekaikasya palaṃ caikaṃ trivṛto'ṣṭapalāni ca ..
     tailasya ca palānyaṣṭau guḍāt pañcāśadeva tu .
     āmalakyā rasasyātra prasthatrayamudīritam ..
     tāvat pākaṃprakurvīta mṛdunā vahninā bhiṣak .
     yāvat darvīpralepaḥ syāt tadainamavatārayet ..
     auḍumbaraṃ cāmalakaṃ vādaraṃ vā yathāphalam .
     tāvanmātramidaṃ khādedbhakṣayedvā yathānalam ..
     anenaiva vidhānena prayuktaśca dine dine .
     nihanti grahaṇīrogān kuṣṭhānyarśobhagandarān ..
     jvaramānāhahṛdogagulmodaravisūcikāḥ .
     kāmalāṃ pāṇḍurogañca pramehāṃścaikaviṃśatim ..
     vātaśoṇitavīsarpadadrupakṣahalīmakān .
     vātapittakaphān sarvān duṣṭān śuddhān samācaret vyādhikṣīṇā vayaḥkṣīṇā strīṣu kṣīṇāśca ye narāḥ .
     tebhyo hito guḍo'yaṃsyāt bandhyānāmapi puttradaḥ .
     vṛṣyā balyo bṛṃhaṇaśca vayasaḥ sthāpanaḥ paraḥ ..
iti kuṣmāṇḍakalyāṇaguḍaḥ .. * .. atīsārādhikāralikhitaṃ vilvaṃ tailañcātra hitam . iti grahaṇīrogādhikāraḥ . iti bhāvaprakāśaḥ .

saṅgrāma, ṅa ña t ka yuddhe . iti kavikalpadrumḥ .. (adanta curā°-ātma°-ubha°-ca-aka°-seṭ .) asasaṃgrāsat . ṅa, saṃgrāmayate . ṅa, saṃgrāmayati saṃgrāmayate . ñitaivobhayapadasiddhau ṅitkaraṇaṃ aphalavatkartari ātmanepadārtham . evaṃ sarvatra . kintu ayamātmanepadīti prāñcaḥ kadācit parasmaipadārtho ñakāraḥ . iti durgādāsaḥ ..

saṅgrāmaḥ, puṃ, (saṅgrāma + ṇic + bhāve ghañ .) yuddham . ityamaraḥ .. (yathā, manuḥ . 7 . 87 .
     na nivarteta saṃgrāmāt kṣāttraṃ dharmamanusmaran ..)

saṅgrāmapaṭahaḥ, puṃ, (saṅgrāmasya paṭahaḥ .) raṇavādyam . yathā, trikāṇḍaśeṣe .
     raṇatūryantu saṃgrāmapaṭaho'bhayaḍiṇḍimaḥ .

saṅgrāhaḥ, puṃ, (saṃgrahaṇamiti . saṃ + graha + sami muṣṭau . 3 . 3 . 36 . iti ghañ .) phalakasya muṣṭiḥ . phalakagrahaṇasthānamiti yāvat . muṣṭibandhanakriyā . tatparyāyaḥ . muṣṭibandhaḥ 2 . dve muṣṭibandhanakriyāyām . muṣṭerbandho'ṅgulivinyāso muṣṭibandhaḥ . muṣṭinā bandho dṛḍagrahaṇaṃ saṃgrāha ityapare . muṣṭyāmeva saṃgraha ityanye . muṣṭiḥ striyāñca saṃgraha iti vopālitaḥ . saṃpūrvagraherghañ saṃgrāhaḥ . ityamarabharatau .. (yathā, mahābhārate . 5 . 154 . 20 .
     susaṃgrāhāḥ susampannāḥ hemabhāṇḍaparicchadāḥ .
     padātino narāstatra babhūburhemamālinaḥ ..)

saṅgrāhī, [n] puṃ, (saṃgṛhṇāti malamiti . saṃ + graha + ṇiniḥ .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (malasandhārake, tri . yathā, suśrute . 1 . 45 .
     dīpanaṃ laghu saṃgrāhi śvāsakāśāsrapittanut .. saṃgrāhake, tri . yathā, kāmandakīye . 4 . 10 .
     prakhyātavaṃśamakrūraṃ lokasaṃgrāhiṇaṃ śucim .
     kurvītātmahitākāṅkṣī parivāraṃ mahīpatiḥ ..
)

saṅghaḥ, puṃ, (saṃ + hana + saṃghodghau gaṇapraśaṃsayoḥ . 3 . 3 . 86 . iti ap ḍhilopo ghatvañca nipātyate .) samūhaḥ . ityamaraḥ .. sajātīyānāṃ vijātīyānāñca jantūnāṃ vṛnde saṅghasārthau syātām . yathā bhikṣusaṅghaḥ baṇiksārthaḥ . saṃhanyate paricchidyate'neneti saṅghaḥ . saṃpūrvāt hanadhātornāmnīti ḍaḥ nipātnāt hasya ghaḥ . iti bharataḥ .. (yathā, mahābhārate . 1 . 120 . 1 .
     tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān .
     siddhacāraṇasaṅghānāṃ babhūva priyadarśanaḥ ..
)

saṅghacārī, [n] pūṃ, (saddhvena caratīti . cara + ṇiniḥ .) matsyaḥ . iti hemacandraḥ .. bahubhiḥ sahagāmini, tri .. (yathā mahābhārate . 9 . 11 . 19 .
     tatastadyuddhamatyugramabhavat saṅghacāriṇām ..)

saṅghajīvī, [n] puṃ, (saṅghena jīvatīti . jīva + ṇiniḥ .) vrātīnaḥ . iti hemacandraḥ ..

saṅghaṭṭaḥ, puṃ, (saṃ + ghaṭṭa + ghañ .) anyonyavimardanam . yathā --
     naivānyatra madāndhasindhuraghaṭāsaṅghaṭṭadhaṇṭāraṇatkāratrastasamastavairivanitālabdhastutirbhūpatiḥ . iti vālmīkikṛtagaṅgāṣṭakastātram .. gaṭhanam . yathā --
     mṛdāharaṇasaṅghaṭṭapratiṣṭhāhvānameva ca .
     snapanaṃ pūjanañcaiva visarjanamataḥ param ..
iti tithyāditattvam .. cakraviśeṣaśca ..

saṅghaṭṭacakraṃ, klī, (saṃghaṭṭa eva cakram .) yuddhavicārārthanakṣatrāṅkitacakraviśeṣaḥ . yathā --
     aśvinyādi likheccakraṃ saptaviṃśatitārakaiḥ .
     trikoṇaṃ navabhirvedhaḥ kartavyastiryagākṛtiḥ ..
     aśvinīrevatīvedho aśvinījyeṣṭhayostathā .
     maghāpuṣṇoḥ sarpapitroraśleṣāmūlayostathā ..
     jyeṣṭhāmūlakayorvedho bhavet saṅghaṭṭacakrake .
     evaṃ saṅghaṭṭacakre ca kāryā ṛkṣagatā grahāḥ ..
     bhūpanāmarkṣasaṅghaṭṭe yuddhaṃ bhavati nānyathā .
     nirvedhe saumyavedhe ca yuddhaṃ nāstiṃraṇeśayoḥ ..
     kruravedhe bhavedyuddhaṃ tatkāle ghoradāruṇam .
     yuddhākāṅkṣī bhavedrājā yasya bhaṃ krūravedhitam ..
     yuddhadveṣī bhavet saumyairbhe ca vedhavivarjite .
     saumyakrūravibhāgena mitrāmitrakrameṇa ca .
     vakrāticāragatyā ca yuddhamatrāsti nāsti ca ..
iti svarodaye saṅghadṛkālānalacakram ..

saṅghaṭṭanaṃ, klī, strī, (saṃ + ghaṭṭa + lyuṭ . striyāṃ yuc .) melanam . gaṭhanam . ghaṭanā . iti kecit .. (yathā, sāhityadarpaṇe . 9 . 624 .
     padasaṃghaṭṭanā rītiraṅgasaṃsthāviśeṣavat .
     upakartrī rasādīnāṃ sā punaḥ syāccaturvidhā ..
)

saṅghaṭṭā, strī, (saṃghaṭṭate iti . saṃ + ghaṭṭa + ac + ṭāp .) latā . iti śabdacandikā .

saṅghatalaḥ, puṃ, (saṅghe saṃhate tale yatra .) militaprataladvayam . ityamaraḥ .. yoḍa hāta iti bhāṣā ..

saṅghapuṣpī, strī, (saṃṅghāni puṣpāṇi yasyāḥ .) dhātakī . iti rājanirghaṇṭaḥ ..

saṅgharṣaḥ, puṃ, (saṃ + ghṛṣa + ghañ .) saṅgharṣaṇam . (yathā, mahābhārate . 1 . 18 . 23 .
     teṣāṃ saṅgharṣajaścāgnirarcirbhiḥ prajvalan muhuḥ .
     vidyudbhiriva nīlābbhramāvṛṇot mandaraṃ girim ..
) spardhā . (yathā, mahābhārate . 1 . 76 . 5 .
     surāṇāmasurāṇāñca samajāyata vai mithaḥ .
     aiśvaryaṃ prati saṃgharṣastrailokye sacarācare ..
) saṃsarpaḥ . iti śabdaratnāvalī ..

saṅghāṭikā, strī, (saṃghāṭayatīti . saṃ + ghaṭa + ṇic + ṇvul . ṭāpi ata itvam .) yugmam . kuṭṭanī . jalakaṇṭakam . iti medinī .. ghrāṇam . iti viśvaḥ ..

saṅghātaḥ, puṃ, (saṃ + hana + ghañ .) samūhaḥ . (yathā, kumāre . 5 . 55 .
     na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṅghātaśilātaleṣvapi ..) narakabhedaḥ . ityamaraḥ .. hananam . iti medinī . (niviḍasaṃyogaḥ . yathā, kumāre . 2 . 11 .
     dravaḥ saṅghātakaṭhinaḥ sthūlaḥ sūkṣmo laghurguruḥ .
     vyakto vyaktetaraścāsi prākāmyaṃ te vibhūtiṣu ..
) kaphaḥ . iti rājanirghaṇṭaḥ .. nāṭake gativiśeṣaḥ . iti kecit ..

saṅghātapatrikā, strī, (saṅghātayuktāni patrāṇi yasyāḥ . kāpi ata itvam .) śatapuṣpā . iti rājanirghaṇṭaḥ ..

saṅghuṣitaṃ, tri, samyagghoṣaṇāśrayaḥ .. saṃpūrvaghuṣadhātoḥ ktapratyaye kṛte vā ruṣāmahṛṣatvarasaṃghuṣāsvana ityanena vikalpena imā niṣpannam . iti mugdhabodhavyākaraṇam .. (yathā, mahānirvāṇatantre . 1 . 4 .
     mattakokilasandohasaṃghuṣṭavipināntare ..)

saṅghuṣṭaṃ, tri, samyagghoṣaṇāśrayaḥ .. saṃpūrvaghuṣadhātoḥ ktapratyaye kṛte vā ruṣāmahṛṣatvarasaṃghuṣāsvana ityanena vikalpena imā niṣpannam . iti mugdhabodhavyākaraṇam .. (yathā, mahānirvāṇatantre . 1 . 4 .
     mattakokilasandohasaṃghuṣṭavipināntare ..)

saciḥ, strī, (saca samavāye + sarvadhātubhya in . uṇā° 4 . 117 . iti in .) śacī . ityamaraṭīkāyāṃ rāmāśramaḥ ..

sacillakaḥ, tri, klinnacakṣuḥ . iti śabdaratnāvalī ..

sacivaḥ, puṃ, (saca samavāye + in . tathā san vātīti . vā + kaḥ .) mantrī . sahāyaḥ . ityamaraḥ .. (yathā, devībhāgavate . 2 . 9 . 42 .
     ityuktvā sacivān rājā kalpayitvā surakṣakān .
     kārayitvātha prāsādaṃ saptabhūmikamuttamam .
     ārurohottarāsūnuḥ sacivaiḥ saha tatkṣaṇam ..
) kṛṣṇadhattūrakaḥ . iti rājanirghaṇṭaḥ ..

sacivāmayaḥ, puṃ, (sacivānāmāmayaḥ .) visarpaḥ . iti rājanirghaṇṭaḥ ..

sacī, strī, (saci + kṛdikārāditi ṅīṣ .) śacī . indrāṇī . śacate vyaktaṃ vyakti śacī śaca ṅa vāti tālavyādiḥ nāmnīti iḥ pācchoṇādīti pakṣe īpi śacī . kauśikī ca śacī kośātakīti varṇādeśamālāyāṃ tālavyaśeṣu paṭhyate . sacī dantyādiśca tatra sacate āpyāyayati indramiti ṣa ca ṅa secane pūrvavana iḥ īpa ca . ityamaraṭīkāyāṃ bharataḥ .. saciḥ śacīti bharatadvirūpakoṣaśca ..

sacīnandanaḥ, puṃ, (sacyā nandanaḥ .) śacīsutaḥ . sa ca jayantaḥ . caitanyadevaḥ . yathā --
     śāke munivyomayugendugaṇye puṇye tithau phālmunapaurṇamāsyām ..
     trailokyabhāgyodayapuṇyakīrtidavaḥ sacīnandana āvirāsīt ..
iti caitanyacandrodayanāṭakam ..

saceṣṭaḥ, puṃ, āmraḥ . iti śabdamālā .. ceṣṭayā maha vartamāne, tri ..

saccārā, strī, haridrā . iti śabdacandrikā ..

saccit, klī, brahma . iti mugdhabodhavyākaraṇam ..

saccidānandaḥ, puṃ, (saṃścāsau ciccāsau ānandaśceti tripade karmadhārayaḥ .) nityajñānasukhasvarūpaṃ brahma . yathā --
     ahaṃ devo na cānyo'smi brahmaivāsmi na śokabhāk .
     saccidānandarūpo'haṃ nityamuktasvabhāvavān ..
ityāhnikatattvam .. sākāradevaviśeṣaṇe, tri . yathā --
     mukundaṃ saccidānandaṃ praṇipatya praṇīyate . ityādi mugdhabodhavyākaraṇam ..

sajambālaḥ, tri, (jambālena paṅkena saha vartamānaḥ .) paṅkilaḥ . ityamaraḥ ..

sajātiḥ, puṃ, (samānā jātirasya . samānasya saḥ .) samānajātistrīpuṃsoḥ puttraḥ . yathā --
     savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ .
     anindyeṣu vivāheṣu puttrāḥ santānavardhanāḥ ..
iti mitākṣarāyāṃ ācārādhyāyaḥ .. samānajātau, tri ..

sajātīyaḥ, tri, (jātau bhavaḥ jātīyaḥ . samāno jātīyaḥ . samānasya saḥ .) samānagharmākrāntaḥ . yathā --
     sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃ napuṃsakam . ityamaraḥ ..

sajūḥ, [ṣ] vya, sahārthaḥ . iti śabdaratnāvalī bharataśca .. (yathā, bhāgavate . 6 . 18 . 67 .
     sajūrindreṇa pañcāśat devāste maruto'bhavan ..)

sajūḥ, [ṣ] juṣa seve + kvip . juṣā saha vartate iti . sahasya saḥ . sasajuṣo ruḥ . 8 . 2 . 66 . iti ruḥ . rvoriti dīrghaḥ .) prītiyuktā . sevāyuktā . iti mugdhabodhavyākaraṇam .. juṣī prītisevanayoḥ . joṣaṇaṃ juṭ saha juṣā vartate yā sā sajūḥ . iti taṭṭīkāyāṃ durgādāsaḥ .. tāpasaḥ . iti saṃkṣiptasāravyākaraṇam ..

sajjaḥ, tri, (sajjatīti . sajja + ac .) sannaddhaḥ . ityamaraḥ .. sambhṛtaḥ . iti viśvamedinyau .. nibhṛtaḥ . iti śabdaratnāvalī .. sajjāyuktaśca .. (yathā, mahābhārate . 1 . 2 . 232 .
     te tasya vacanaṃ śrutvā mantrayitvā tu yaddhitam .
     sāṃgrāmikaṃ tataḥ sarvaṃ sajjañcakruḥ parantapāḥ ..
)

sajjanaṃ, klī, (sajja + ṇic + lyuṭ .) rakṣaṇārthaṃ sainyasthānam . caukīti khyātam . tatparyāyaḥ . uparakṣaṇam 2 . ityamaraḥ .. ghaṭṭaḥ . iti medinī .. sajjā ca ..

sajjanaḥ, puṃ, (san cāsau janaśceti .) satkulodbhavaḥ . tatparyāyaḥ . mahākulaḥ 2 kulīnaḥ 3 āryaḥ 4 sabhyaḥ 5 sādhuḥ 6 . ityamaraḥ .. kulajaḥ 7 sambaḥ 8 sādhujaḥ 9 . iti śabdaratnāvalī .. medinīkārabhate vācyaliṅgo'yam . tallakṣaṇaṃ yathā -- dānta uvāca .
     nijācāragrāhiṇo ye kurvanto vedasammatam .
     pāpābhilāṣarahitāḥ sajjanāste prakīrtitāḥ ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. tatsaṅgapraśaṃsā yathā --
     nalinīdalagatajalavattaralaṃ tadvajjīvanamatiśayacapalam .
     kṣaṇamiha sajjanasaṅgatirekā bhavati bhavārṇavataraṇe naukā ..
iti śrīśaṅkarācāryakṛtamohamudgaraḥ ..

[Page 5,220c]
sajjanā, strī, (sajja + ṇic + nyāsaśrantheti yuc . ṭāp .) nāyakasyārohaṇārthaṃ gajasajjīkaraṇam . tatparyāyaḥ . kalpanā 2 . ityamaraḥ .. (yathā, āryāsaptaśatyām . 316 .
     nijapadagatiguṇarañjitajagatāṃ kariṇāñca satkavīnāñca .
     vahatāmapi mahimānaṃ śobhāyai sajjanā eva ..
)

sajjā, strī, veśaḥ . sāja iti bhāṣā sannāhaḥ . sāṃjaoyā iti bhāṣā . ṣasjadhātorbhāve ātpratyayaniṣpannā . iti vyākaraṇam ..

sajjitaḥ, tri, bhūṣitaḥ . kṛtasajjaḥ . varmitaḥ . sannaddhaḥ . ṣasjadhātoḥ ktapratyayena niṣpannaḥ ..

sañcaḥ, puṃ, (saṃcinoti varṇāniti . saṃ + ci + ḍaḥ .) pustakalesvanārthapatracayaḥ . sāṃc iti bhāṣā . yathā --
     śrītāḍīpatraje sañce same patrasusañcite .
     vicitrakaṃ vipārśve ca carmaṇā saṃpuṭīkṛte ..
     raktena atha kṛṣṇena mūrdhanyāvardhitena ca .
     dṛḍhasūtrasubandhena evaṃvidhakṛtena ca ..
     yastu dvādaśasāhasrīṃ saṃhitāmupalekhayet .
     dadāti cābhiyuktāya sa yāti paramāṃ gatim ..
iti devīpurāṇe vidyādānamāhātmyaphalanāmādhyāyaḥ ..

sañcat, puṃ, (saṃścattṛpadvehat . uṇā° 2 . 85 . ityatra sañcat iti pāṭhena atipratyayānto nipātyate .) pratārakaḥ . iti siddhāntakaumudī ..

sañcayaḥ, puṃ, (sañcīyate iti . sam + ci + erac 3 . 3 . 56 . ityac .) samūhaḥ . ityamaraḥ .. yathā, kathāsaritsāgare . 18 . 128 .
     tasthau sa sevamānastaṃ rājānaṃ sa tadāśritaḥ .
     bhuñjānaśca sahānyai stairbrāhmaṇairgrāmasañcayam ..
) saṃgrahaḥ . yathā,
     śaktenāpi hi śūdreṇa na kāryo dhanasañcayaḥ .
     śūdro hi dhanamāsādya brāhmaṇāneva bādhate ..
ityāhlikācāratattvam .

sañcayanaṃ, klī, (saṃ + ci + lyuṭ .) sañcayaḥ . yathā, saṃvartaḥ .
     caturthe'hani kartavyamasthisañcayanaṃ dvijaiḥ .
     tataḥ sañcayanādūrdhamaṅgasparśo vidhīyate ..
iti śuddhitattvam .

sañcayī, [n] tri, sañcayaviśiṣṭaḥ . saṃgrahakartā . sañcayaśabdādastyarthe inpratyayena niṣpannaḥ ! yathā, sañcayī nāvasīdati . iti mahābhāratam ..

sañcaraḥ, puṃ, (sañcarante'neneti . sam + cara + gocarasaṃcareti . 3 . 3 . 119 . iti ghaḥ .) setuḥ . iti trikāṇḍaśeṣaḥ .. sañcaro nirgamo'mbupathaḥ . iti bharatadhṛtaratnamālā .. (mārgaḥ . iti siddhāntakaumudī .. yathā, kumāre . 6 . 43 .
     yathauṣadhiprakāśena naktaṃ darśitasañcarāḥ .
     anabhijñāstamisrāṇāṃ durdineṣvabhisārikāḥ ..
) dehaḥ . iti hemacandraḥ ..

[Page 5,221a]
sañcalanaṃ, klī, kampanam . saṃpūrvacaladhātoranaṭ(lyuṭ) pratyayena niṣpannam .. (yathā, mārkaṇḍeye . 9 . 18 .
     kecidgirinipātena kecidambhodhivāriṇā .
     kecit mahīsañcalanāt prayayuḥ prāṇinaḥ kṣayam ..


sañcānaḥ, puṃ, śyenapakṣī . iti kecit .. śikre iti bhāṣā ..

sañcāyyaḥ, puṃ, (saṃcīyate'smin soma iti . saṃ + ci + kratau kuṇḍapāpyasañcāyyau . 3 . 1 . 130 . iti ṇyadāyādeśau nipātyete .) yajñaviśeṣaḥ . iti mugdhabodhavyākaraṇam ..

sañcāraḥ, puṃ, (saṃ + cara + ghañ .) durgasañcaraḥ . ityamaraṭīkā .. gamanam . yathā . sañcāro ratimandirāvadhi ityādi kāvyaprakāśaḥ .. (yathā, raghuḥ . 2 . 15 .
     sañcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantuṃ .
     pracakrame pallavarāgatāmrā prabhā pataṅgasya muneśca dhenuḥ ..
) grahāde rāśyantarasaṃkramanañca .. (yathā, yājñavalkye . 3 . 172 .
     tārā nakṣatrasañcārairjāgaraiḥ svapnajairapi .. * .. sañcaratyasminniti . adhikaraṇe ghañ . deśaḥ . iti rāmāyaṇaṭīkā .. yathā, rāmāyaṇe . 2 . 119 . 18 .
     tāvūcuste vanacarāstāpasā dharmacāriṇaḥ .
     vanasya tasya saṃñcāraṃ rākṣasaiḥ samabhiplutam ..
)

sañcārajīvī, [n] tri, (sañcāreṇa jīvatīti . jīva + ṇiniḥ .) śaraṇāpannaḥ . iti trikāṇḍaśeṣaḥ ..

sañcārikā, strī, (sañcārayati nāyakayorvārtāmitī . saṃ + cara + ṇic + ṇvul .) dūtī . ityamaraḥ .. yugalam . kuṭṭanī . ghrāṇam . iti medinī ..

sañcārī, [n] puṃ, (sañcaratīti . saṃ + cara + ṇiniḥ .) dhūpaḥ . iti trikāṇḍaśeṣaḥ .. vāyuḥ .. iti śabdacandrikā .. bhāvaviśeṣaḥ . yathā --
     sthāyisāttvikasañcārimabhedaiḥ syādratiḥ punaḥ . iti hemacandraḥ .. anyacca .
     sañcāriṇaḥ pradhānāni devādiviṣayā ratiḥ .
     udbuddhamātrasthāyī ca bhāva ityabhidhiyate ..
api ca .
     nānābhinayasambandhān bhāvayanti rasān yataḥ .
     tasmādbhāvā amī proktāḥ sthāyisañcārisāttvikāḥ ..
vātmalyarasasañcāriṇo yathā --
     sañcāriṇo'niṣṭaśaṅkāharṣagarvādayo matāḥ .. vīrarasasañcāriṇastu . dhṛtimatigarva smṛtitarkaromāñcāḥ . iti sāhityadarpaṇe 3 paricchedaḥ .. (gatiśīle, tri . yathā, gītagovinde . 6 . 11 .
     aṅgeṣvābharaṇaṃ karoti bahuśaḥ patre'pi sañcāriṇi prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati ..)

sañcāriṇī, strī, (sañcaratīti . saṃ + cara + ṇiniḥ . ṅīp .) haṃsapadī . iti rājanirghaṇṭaḥ .. (gatiśīlā . yathā, kumāre . 3 . 54 .
     paryāptapuṣpastavakāvanamrā sañcāriṇī pallavinī lateva ..)

sañcālī, strī, guñjā . yathā --
     sañcālī procyate guñcā sā tisro rūpakaṃ bhavet .. iti yuktikalpataruḥ ..

sañcitrā, strī, (samyak citramasyāmiti .) mūṣīkarṇī . iti śabdaratnāvalī ..

sañceyaṃ, tri, sañcayanīyam . sañcetaṣyam . saṃpūrvakaciñadhātoḥ karmaṇi yapratyayena niṣpannam ..

sañjaḥ, puṃ, (samyak jāyate iti . saṃ + jana + ḍaḥ . samyak jayatīti . ji + anyeṣvapīti vā ḍaḥ .) brahmā . śivaḥ . iti medinī ..

sañjavanaṃ, klī, (sañjavanti saṃmilantyatreti . saṃ + ju gatau + adhikaraṇe lyuṭ .) anyonyābhimukhagṛhacatuṣṭayam . tatparyāyaḥ . catuḥśālam 2 . ityamaraḥ .. sayamanam 3 catuḥśālī 4 . iti bharataḥ .. sañjīvanam 5 śālā 6 nilayaḥ 7 catuḥśālakam 8 . iti śabdaratnāvalī .. (yathā, harivaṃśe . 155 . 56 .
     tasmin suvihitāḥ sarve rukmadaṇḍāḥ patākinaḥ sadane vāsudevasya mārgasañjavanadhvajāḥ ..)

sañjā, strī, chāgī . iti trikāṇḍaśeṣaḥ ..

sañjīvanaṃ, klī, (sañjīvyate'sminniti . saṃ + jīva + adhikaraṇe lyuṭ .) sañjavanam . iti śabdaratnāvalī .. (saṃ + jīva + bhāve lyuṭ .) sasyakprakāreṇa prāṇadhāraṇañca .. (yathā, mukundamālāyām . 30 .
     vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ sañjīvanaikauṣadham .
     bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥ prāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham ..
narakaviśeṣaḥ . yathā, manuḥ . 4 . 89 .
     narakaṃ kālasūtrañca mahānarakameva ca .
     sañjīvanaṃ sahāvīciṃ tapanaṃ sampratāpanam ..
strī, vidyāviśeṣaḥ . yathā mahābhārate . 1 . 76 . 33 .
     tataḥ sañjīvanīṃ vidyāṃ prayujya kacamāhvayat ..)

sañjñaṃ, klī, saṃjñam . iti śabdacandrikā ..

sañjñaḥ, tri, saṃjñaḥ . ityamaraṭīkvāyāṃ bharataḥ ..

sañjñapanaṃ, klī, (saṃ + jñā + ṇic + lyuṭ .) saṃjñapanam . ityamaraḥ ..

sañjñaptiḥ, strī, (saṃ + jñā + ṇic + ktin .) saṃjñaptiḥ . iti hemacandraḥ ..

[Page 5,221c]
sañjñā, strī, (saṃ + jñā + aṅ .) saṃjñā . iti medinī ..

sañjñuḥ, tri, (saṃhate jānunī yasya . prasaṃbhyāṃ jānunorjñuḥ . 5 . 4 . 129 . iti jñuḥ .) saṃjñuḥ . ityamaraḥ ..

sañjvaraḥ, puṃ, (samyak jvaraḥ .) saṃjvaraḥ . ityamaraḥ ..

saṭaṃ, klī, (saṭatīti . saṭ avayave + ac .) jaṭā . yathā --
     jaṭā jaṭirjaṭī jūṭo juṭakantu saṭaṃ saṭā .
     kauṭīraṃ jūṭakaṃ hastaṃ śikhāyāṃ vratināmapi ..
iti śabdaratnāvalī ..

saṭā, strī, (saṭa avayave + ac .) jaṭā . keśaraḥ . iti medinī .. (yathā, raghuḥ . 9 . 60 .
     taṃ vāhanādavanatottarakāyamīṣat vidhyantamuddhṛtasaṭāḥ pratihantumīyuḥ ..) śikhā . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 5 . 2 .
     kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭirjaṭāṃ taḍitvahnisaṭograrociṣam .)

saṭāṅkaḥ, puṃ, (saṭā aṅkaścihnaṃ yasya .) siṃhaḥ . iti śabdaratnāvalī ..

saṭiḥ, strī, (saṭatīti . saṭa avayave + ina .) śaṭī . iti śabdaratnāvalī ..

saṭikā, strī, gandhapatrā . saṭī . iti rājanirghaṇṭaḥ ..

saṭī, strī, (saṭi + vā ṅīṣ .) gandhadravyaviśeṣaḥ .. vana ādā iti amlaharidrā iti ca bhāṣā . āvehaladī iti koṅkaṇe prasiddhā . tatparyāyaḥ . śiṭī 2 gandhaśaṭī 3 sugandhā 4 saṭiḥ 5 śaṭiḥ 6 gandhamūlā 7 gandhamūlī 8 palāśaḥ 9 karvuraḥ 10 ṣaḍgranthikā 11 karvūraḥ 12 gandholiḥ 13 gandhamūlakaḥ 14 . iti śabdaratnāvalī .. śaṭhī 15 ṣaḍgranthā 16 amlaniśā 17 badhūḥ 18 gandhārī 19 saṭikā 20 palāśikā 21 samudrā 22 tṛṇī 23 dūrvā 24 gandhā 25 pṛthupalāśikā 26 saumyā 27 himodbhavā 28 gandhabadhūḥ 29 . asyā guṇāḥ . sutiktatvam . amlarasatvam . laghutvam . uṣṇatvam . rucipradatvam . jvarakaphāsrakaṇḍūvraṇadoṣavaktrāmayanāśitvam . hṛdyatvañca . iti rājanirghaṇṭaḥ ..

saṭvā, strī, pakṣibhedaḥ . vādyam . iti saṃkṣiptasāroṇādivṛttiḥ ..

saṭha, ka śvaṭhārthe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) dantyādiḥ . ka, sāṭhayati saṭhārthe gatyasaṃskṛtasaṃskṛteṣu . iti durgādāsaḥ ..

saṭhī, strī, śaṭhī . iti rājanirghaṇṭaḥ ..

saṇasūtraṃ, klī, (saṇasya sūtram .) śaṇasūtram . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

saṇḍaḥ, puṃ, ṣaṇḍaḥ . ityamaraṭīkā ..

[Page 5,222a]
saṇḍiśaḥ, puṃ, sandaṃśaḥ . sāṃḍāśi iti bhāṣā . yathā --
     pāyasaṃ kṛṣarācchāgaṃ devānnāni ca yāni vai .
     bhuktāni yairasaṃskṛtya teṣāmantrāṇi pāpinām ..
     nipātitānāṃ bhūpṛṣṭhe uddhṛtākṣi nirīkṣatām .
     saṇḍiśairapakṛṣyante narairyāmyairmukhāttataḥ ..
iti mārkaṇḍeyapurāṇe 14 adhyāyaḥ ..

saṇḍīnaṃ, klī, khagagatikriyā . ityamaraḥ .. khagānāṃ pakṣiṇāṃ gatau sthānāntarasañcāre etāḥ kriyāḥ vyāpārāḥ . kāstā ityāha prathamaḍīnaṃ uḍḍayanāya kramabandhaḥ . ūrdhaṃ ḍīnaṃ uḍḍīnaṃ viyadgamanam . saṃgataṃ ḍīnaṃ saṇḍīnaṃ vṛkṣādau patanamiti . pṛthak pṛthak pakṣigatikriyāsu praḍīnaṃ saṅgatagamanamityanye . o ḍo ṅa ya gatau ḍīṅa ca nabhogatau bhāve ktaḥ sulvādyoditi natvam . iti bharataḥ ..

satataṃ, klī, (santanyate smeti . saṃ + tana + ktaḥ . samo vā hitatatayoriti pakṣe malopaḥ .) nirantarakriyā . tadvati, tri . ityamaraḥ .. tatparyāyaḥ anavarataśabde nityaśabde ca draṣṭavyaḥ . api ca .
     satate tvanavaratānāratāśrāntasantatam .
     prasaktāsaktanityājasrānaddhāviratāniśam ..
iti jaṭādharaḥ .. (yathā, manuḥ . 4 . 22 .
     etāneka mahāyajñān yajñaśāstravido janāḥ .
     anīhamānāḥ satatamindriyeṣveva juhvati ..
)

satattvaṃ, klī, svabhāvaḥ . iti hemacandraḥ . 6 . 13 ..

satarkaḥ, tri, tarkeṇa saha vartamānaḥ . sāvadhānaḥ . iti lokaprasiddhaḥ ..

satānandaḥ, puṃ, gautamamuniputtraḥ . sa ca janakarājapurohitaḥ . iti śabdaratnāvalī ..

satiḥ, strī, (sanu dāne + ktic . sanaḥ ktici lopaścāsyānyatarasyām . 6 . 4 . 45 . iti nalopaḥ .) dānam . avasānam . iti sātiśabdaṭīkāyāṃ bharataḥ .

satī, strī, (astīti . as + śatṛ . ugitvāt ṅīp .) durgā . sādhvī . iti medinī . (yathā, kumāre . 1 . 21 .
     satī satī yogavisṛṣṭadehā tāṃ janmane śailabadhūṃ pradepe ..) saurāṣṭramṛttikā . iti hemacandraḥ .. dānam . avasānam . iti nānārthasātiśabdaṭīkāyāṃ bharataḥ .. * .. sthānaviśeṣe satyaṣṭottaraśatanāmāni yathā -- devyuvāca .
     sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi .
     saptalokeṣu yatkiñcidrahitaṃ na mayā vinā ..
     tathāpi yeṣu sthāneṣu draṣṭavyāḥ siddhimīpmubhiḥ .
     smartavyā bhūtikāmairvā tā vakṣyāmi prayatnataḥ ..
     vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī .
     prayāge lalitā devī kāmukā gandhamādane ..
     mānase kumudā nāma viśvakāyā tatheśvare .
     gomante gomatī nāma mandare kāmacāriṇī ..
     madotkaṭā caitrarathe jayantī hastināpure .
     kānyakubje tathā gaurī rambhā malayaparvate ..
     ekāmrake kīrtimatī viśvāṃ viśveśvare viduḥ .
     puṣkare puruhūteti kedāre mārgadāyinī ..
     nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā .
     sthāneśvare bhavānī tu vilvake vilvapatrikā ..
     śrīśaile mādhavī nāma bhadrā bhadreśvare tathā .
     jayā varāhaśaile tu kamalā kamalālaye ..
     rudrakoṭyāntu rudrāṇī kālī kālañjare tathā .
     mahāliṅge tu kapilā sākoṭe kamaleśvarī ..
atra kapilāmbarā iti ca pāṭhaḥ .
     śālagrāme mahādevī śivaliṅge janapriyā .
     māyāpūryāṃ kumārī tu santāne lalitā tathā ..
     utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā .
     gayāyāṃ maṅgalā nāma vimalā puruṣottame ..
     vipāśāyāmaghorākṣī pāṭalā puṇḍravardhane .
     nārāyaṇī supārśve tu trikūṭe rudrasundarī ..
     vipule vipulā nāma kalyāṇī malayācale .
     kauṭavī koṭitīrtheṣu sugandhā mādhave vane ..
     godāśrame trisandhyā tu gaṅgādvāre ratipriyā .
     śivakuṇḍe śivānandā nandinī devikātaṭe ..
     rukmiṇī dvāravatyāntu rādhā vṛndāvane vane .
     devakī mathurāyāntu pātāle parameśvarī ..
     citrakūṭe tathā sītā vindhye vindhyādhivāsinī sahyadvāre karīrā tu hariścandre tu candrikā ..
     ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī .
     karavīre mahālakṣmīrumādevī vināyake ..
     arogā vaidyanāthe tu mahākāle maheśvarī .
     abhayetyuṣṇatīrthe tu amṛtā vindhyakandare ..
uṣṇatīrthetyatra aśvatīrtheti ca pāṭhaḥ .
     māṇḍavye māṇḍavī nāma svāhā māheśvare pure .
     chagalāṇḍe pracaṇḍā tu caṇḍikāmarakaṇṭake ..
     someśvare varārohā prabhāve puṣkarāvatī .
     devamātā sarasvatyāṃ pārā pārātaṭe matā ..
     mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī .
     siṃhikā kṛtaśauce tu kārtikeye tu śaṅkarī ..
     utpalāvattake lolā subhadrā śoṇasaṅgame .
     mahāsiddhavane lakṣmīranaṅgā bharatāśrame ..
     jālandhare viśvamukhī tārā kiṣkindhaparvate .
     devadāruvane puṣṭirmeghā kāśmīramaṇḍale ..
     bhīmādevī himādrau ca tuṣṭirvastreśvare tathā .
     kapālamocane śuddhirmāyā kāyāvarohaṇe ..
     śaṅkhoddhāne dhanirnāma dhṛtiḥ piṇḍārake tathā .
     kālā tu candrabhāgāyāmacchode śivacāriṇī .
     veṇvāyāmamṛtā nāma vadaryāṃ varcasī tathā .
     auṣadhī cottarakurau kuśadvīpe kuśodakā .
     manmathā hemakuṭe tu kumude satyavādinī .. * ..
     aśvatthe vandanoyā tu nidhirvaiśravaṇālaye .
     gāyattrī vedavadane pārvatī śivasannidhau ..
     devaloke tathendrāṇī brahmāsyeṣu sarasvatī .
     sūryavimbe prabhā nāma mātṝṇāṃ vaiṣṇavī tathā ..
     arundhatī satīnāntu rāmāsu ca tilottamā .
     citte brahmakalā nāma śaktiḥ sarvaśarīriṇām ..
     etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam .
     aṣṭottarañca tīrthānāṃ śatametadudāhṛtam .
     yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate ..
     eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati mānavaḥ .
     sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset ..
     yastu matparamaḥ kālaṃ karotyeteṣu mānavaḥ .
     sa bhittvā brahmasadanaṃ padamabhyeti śāṅkaram ..
     nāmāṣṭaśatakaṃ yastu śrāvayecchivasannidhau .
     tṛtīyāyāmathāṣṭamyāṃ bahuputtrī bhavennaraḥ ..
     godāne śrāddhakāle vā ahanyahani vā punaḥ .
     devārcanavidhau vidvān paṭhan brahmādhigacchati ..
     evaṃ vadantī sā tatra dadāhātmānamātmanā .
     svāyambhuve'pi kāle ca dakṣaprācetaso'bhavat ..
     pārvatī cābhavaddevī śivadehārdhadhāriṇī .
     menāgarbhasamutpannā bhuktimuktiphalapradā ..
     arundhatī japantyetattadāptā yogamuttamam .
     pururavāśca rājaṣirlokeṣu jayatāmagāt ..
     yayātiḥ puttralābhantu dhanalābhantu bhārgavaḥ .
     tathānye devadaityāśca brāhmaṇāḥ kṣattriyāstathā .
     vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām ..
     yatretallikhitaṃ tiṣṭhet pūjyate devasannidhau .
     na tatra śokadaurgatyaṃ kadācidapi jāyate ..
iti matsyapurāṇe 13 adhyāyaḥ .. * .. sāvitrī . yathā -- yama uvāca .
     sāvitrīvaradānena tvaṃ sāvitrīkalā satī .
     prāptā purā bhūbhṛtā ca tapasā tatsamā śubhe ..
     yathā śrīḥ śrīpateḥ kroḍe bhavānīva bhavorasi .
     saubhāgyā supriyā tvañca bhava satyavati priye ..
iti brahmavaivarte prakṛtikhaṇḍe 24 adhyāyaḥ .. * .. vidyamānā . (yathā --
     tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī .
     nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā ..
iti kumārasambhave . 5 . 1 ..)

satīnaḥ, puṃ, vaṃśaḥ . iti śabdamālā .. satīlakaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute . 1 . 46 .
     hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ .. * .. klī, jalam . iti nirghaṇṭuḥ . 1 . 12 ..)

satīnakaḥ, puṃ, (satīna eva . svārthe kan .) satīlakaḥ . ityamaraṭīkā ..

satīrthaḥ, puṃ, (samānastīrtho gururyasya . samānasya saḥ .) parasparaikaguruśiṣyaḥ . iti śabdaratnāvalī ..

satīrthyaḥ, puṃ, (samāne tīrthe vāsīti . samānatīrthe vāsī . 4 . 4 . 107 . iti yat . tīrthe ye .. 6 . 3 . 87 . iti samānasya saḥ .) parasparaikaguruśiṣyaḥ . ityamaraḥ .. eko'bhinno gururyeṣāṃ te'nyonyaṃ satīrthyāḥ . samāne tīrthe gurī vasanti satīrthyāḥ . ḍhaghekāditi yaḥ . jyotirjanapadetyādinā saḥ . tīrthamṛṣiyuṣṭajale gurau iti vakṣate . iti bharataḥ .. api ca .
     syāt satīrthaḥ satīrthyo'pi tathaikagururityapi . iti śabdaratnāvalī ..

satīlaḥ, puṃ, vaṃśaḥ . iti hārāvalī .. vāyuḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (tīlena tīlavat kṛṣṇavarṇacihnena saha vartate iti . nipātanādikārasya dīrghaḥ . iti bharataḥ ..) kalāyaḥ . yathā,
     kalāyastripuṭaḥ proktaḥ satīlo vartulo mataḥ . iti bharatadhṛtavyāḍiḥ ..

satīlakaḥ, puṃ, (satīla eva . svārthe kan .) kalāyaḥ . yathā --
     kalāyastu satīlakaḥ hareṇukhaṇḍikau cāsmin ityamaraḥ .. catvāri kalāye . maṭara iti khyāte . kalāyaśabdo viśeṣe sāmānye ca ataeva māṣakalāya ityādiprayogaḥ . kaḍyate bhujyate kalāyaḥ . kaḍa bhakṣaṇe nāmnīti āyaḥ manīṣāditvāt ḍasya laḥ . tilena tilavat kṛṣṇavarṇacihnena saha vartate satīlaḥ nipātanādikārasya dīrghaḥ svārthe ke satīlakaḥ dantyādiḥ . hriyate bhakṣaṇārthaṃ harati mano vā hareṇuḥ nāmnīti eṇuḥ . khaṇḍyate vidāryate khaṇḍikaḥ pūrveṇa ikaḥ . kalāyastripuṭaḥ proktaḥ satīlo vartulo mataḥ . hareṇuḥ kaṇṭakā jñeyā -- iti tu vyāḍiḥ . iti bharataḥ ..

satīlā, strī, kalāyaviśeṣaḥ . teoḍā iti bhāṣā . yathā . satīlā niṇḍikā tiṇṭīti śabdacandrikā ..

satuṣaṃ, klī, (tuṣeṇa saha vartamānam .) tuṣayuktaśasyam . dhānyam . yathā --
     śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate .
     āmaṃ vituṣamityuktaṃ khinnamannamudāhṛtam ..
iti śrāddhatattvam ..

satṛṭ, [ṣ] tri, (tṛṣā saha vartamānaḥ .) tṛṣṇāyuktaḥ . tatparyāyaḥ . tṛṣitaḥ 2 taṣitaḥ 3 . iti trikāṇḍaśeṣaḥ ..

sateraḥ, puṃ, tuṣaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .

sat, klī, (astīti . asa + śatṛ) brahma . yathā . bhagavadgītāyām .
     om tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā .. om tat saditi trividho brahmaṇo jagadīśvarasya nirdeśo'bhidhānaṃ brahmavidbhiścintitam . tatra tāvadomitibrahmetyādi śrutiprasiddheromiti brahmaṇo nāma . pātañjalirapyāha asyava vācakaḥ praṇavaḥ . asya brahmaṇaḥ . omkāro bhagavān viṣṇurityādi tu vācyavācakayorabhedena . tathā ca . jagatkāraṇatvena prasiddhatvādaviduṣāṃ parokṣatvācca tacchabdo'pi brahmaṇo nāma . evaṃ paramārthasattvasādhutvapraśastatvādibhiḥ sacchabdo'pi atastena trividhanirdeśenā yadvā yasyāyaṃ trividho nirdeśastena paramātmanā brāhmaṇādayo nirmitāḥ .. vaidike karmaṇi teṣāṃ prathamato nirdeśo yathā --
     tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ .
     pravartante vidhānoktāḥ satataṃ brahmavādinām ..
yasmādevaṃ brahmaṇo nirdeśastasmādomityudāhṛtya uccārya kṛtā vedavādināṃ yajñādyāḥ śāstroktāḥ kriyāḥ satatamaṅgavaikalye'pi pravartante prakarṣeṇa vartante saguṇā bhavantīti bhagavān śaṅkarācāryacaraṇāḥ ..
     tadityanabhisandhāya yajñadānatapaḥkriyāḥ .
     dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ..
taditi brahmaṇo'bhidhānamudāhṛtya ityanuṣaṅgaḥ . anabhisandhāya karmaṇaḥ phalamiti śeṣaḥ . tasmāt phalābhisandhānaṃ vinā mumukṣuṇā karma kartavyamityapi bodhyam .
     sadbhāve sādhubhāve ca sadityetat prayujyate .
     praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ..
yato vidyamānajanmani utkṛṣṭacarite ca sadityetat prayujyate . ato yajñādau karmaṇi prathamataḥ sacchabdaḥ prayujyate . ityekādaśītattvam .. * ..

sat, tri, (astīti . asa + śatṛ .) satyam . sādhuḥ . (yathā, mugdhabodhe .
     rāmaṃnamati sānandaṃ dharmānabhiniviśya sa san .) vidyamānam . (yathā, hitopadeśe .
     durjanaḥ parihartavyo vidyayālaṅkṛto'pi san .
     maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ ..
) praśastam . abhyarhitam . ityamaraḥ .. dhīraḥ . iti medinī ..

satkadambaḥ, puṃ, (san kadambaḥ .) kelikadambaḥ . yathā --
     kelivṛkṣaḥ satkadambo vrajabhūḥ śiśupālakaḥ . iti śabdacandrikā ..

satkartā, [ṛ] puṃ, (satāṃ kartā .) viṣṇuḥ . yathā . satkartā satkṛtaḥ sādhuriti tasya sahasranāmastotram ..

satkarma, [n] klī, (sat praśastaṃ karma . vedavihitakriyā . yathā . viṣṇupurāṇe .
     satkarmayogyo na jano naivāpaḥ śaucakāraṇam yasminnanudite tasmai namo devāya bhāsvate .. iti prāyaścittatattvam ..

satkāñcanāraḥ, puṃ, (san kāñcanāraḥ .) raktakāñcanaḥ . yathā --
     kovidāte camarikaḥ kuddālo yugapatrakaḥ .
     satkāñcanāraḥ kāmālurhayavāhanaśaṅkaraḥ ..
iti śabdacandrikā ..

satkāṇḍaḥ, puṃ, cilaḥ . iti śabdacandrikā ..

satkāraḥ, puṃ, (satkaraṇamiti . sat + kṛ + ghañ . pūjā . yathā . evambhūtāḥ sabhāsadaḥ sabhāyāṃ yathā sīdanti upaviśanti tathā dānamānasatkārai rājñā kartavyā . iti vyavahāratattvam .. (yathā, kumāre . 6 . 52 .
     vidhiprayuktasatkāraiḥ svaya mārgasya darśakaḥ .
     sa tairākramayāmāsa śuddhāntaṃ śuddhakarmabhiḥ ..
utsavaviśeṣaḥ . yathā, manuḥ . 2 . 59 .
     tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśaṇaiḥ .
     bhūtikāmairnarairnityaṃ satkāreṣūtsayeṣu ca ..
satkāreṣu kaumudyādiṣu utsaveṣu upanayanādiṣu . iti taṭṭīkāyāṃ kullūkaḥ .. * ..) śavadāhādikriyā . iti lokaprasiddhiḥ ..

satkulīnaḥ, puṃ, (satkule jātaḥ . satkula + khaḥ . san praśastaḥ kulīna iti vā .) satkulodbhavaḥ . yathā --
     satkulīnāya śāntāya ṛjave dambhavarjite .
     dadyāt stotramidaṃ puṇyaṃ sarvakāmaphalapradam ..
iti viśvasāratantre vaṭukabhairavastotram ..

satkṛtaḥ, tri, (sat + kṛ + ktaḥ .) pūjitaḥ . kṛtasatkāraḥ . yathā --
     tasthau kañcit sa kālañca muninā tena satkṛtaḥ . iti devīmāhātmyam .. (mahādeve, puṃ . iti mahābhāratam . 13 . 17 . 113 ..)

satkṛtiḥ, strī, (sat + kṛ + ktin .) satkāraḥ . satkriyāśabdārthadarśanāt .. (yathā, bhāgavate . 20 . 15 . 43 .
     tatsatkṛtiṃ samadhigamya viveśa goṣṭhaṃ savrīḍahāsavinayaṃ yadapāṅgamokṣam .. puṃ, viṣṇuḥ . iti mahābhāratam . 13 . 149 . 88 ..)

satkriyā, strī, (satī kriyā .) śavadāhādikriyā . tatparyāyaḥ . saṃskriyā 2 . iti trikāṇḍaśeṣaḥ . saṃskāraḥ 3 . iti śabdaratnāvalī .. yathā, mahābhārate . 1 . 44 . 5 .
     tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ .
     śucirdvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ ..
pariṣkāraḥ . yathā, raghuḥ . 11 . 3 .
     yāvadādiśati pārthivastayornirgamāya puramārgasatkriyām .
     tāvadāśu vidadhe marutsakhaiḥ sā sapuṣpajalavarṣibhirghanaiḥ ..
) sammānam . yathā, manuḥ .
     ghaṭe'pavarjite jñātimadhyastho yavasaṃ gavām .
     pradadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā ..
iti prāyaścittatattvam ..

sattamaḥ, tri, (ayameṣāmatiśayena san . sat + tamap .) atiśobhanaḥ . ityamaraḥ .. pūjyatamaḥ . sādhīyān . uttamaḥ . iti medinī .. (yathā, devībhāgavate . 11 . 16 . 3 .
     tadbhedānapi vakṣyāmi śṛṇu devarṣisattama ! ..)

sattā, strī, jātiviśeṣaḥ . iti bhāṣāparicchedā .. (sato bhāvaḥ . sat + tal .) vidyamānatā . yathā . yadyapi pāpasya kāryānanvitatvena tatsattāyāmaprāmāṇyaṃ pratibhāti . iti prāyaścittatattvam .. sādhutā . sato bhāya ityarthe sacchabdāt tapratyayena niṣpannā ..

sattraṃ, klī, (sataḥ sādhūn trāyate iti . trai + kaḥ . yadvā, sīdanti sajjanā yatra . sada gatau + gudhṛvīpacivacīti . uṇā° 4 . 166 . iti traḥ .) yajñaḥ . (yathā, bhanuḥ . 8 . 303 .
     abhayasya hi yo dātā saṃpūjyaḥ satataṃ nṛpaḥ .
     sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam ..
) sadādānam . ācchādanam . araṇyam . (yathā, kirāte . 13 . 9 .
     ayameva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā samasthe .
     pṛthubhirdhvajinīravairakārṣīt cakitodbhrāntamṛgāṇi kānanāni ..
) kaitavam iti medinī .. (yathā, mahābhārate . 4 . 36 . 38 .
     sattreṇa nūnaṃ channaṃ hi carantaṃ pārthamarjunam .
     uttaraḥ sārathiṃ kṛtvā niryāto nagarāt bahiḥ ..
) dhanam . gṛham . dānam sarovaram . ityanekārthakoṣaḥ .. yāgaviśeṣaḥ . yathā --
     naimiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ .
     sattraṃ svargāya lokāya sahasrasamabhāsata ..
     kalimāgatamājñāya kṣetre'smin vaiṣṇave vayam .
     āsonā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ ..
iti śrībhāgavate 1 skandhe 1 adhyāyaḥ .. * .. dvādaśāhasādhyasattraṃ yathā . jyotiṣṭome dvādaśagośatadakṣiṇāvibhāgaḥ ṣoḍaśartvijāṃ tadvikṛtībhūte sattrātmake dvādaśāhasādhye śatenāddhinī dīkṣayantītyādidarśanena nirṇīyate . tacca sāvanamānena kartavyam . yathā --
     sattrāṇyupāsyānyatha sāvanena laukyañca yat syādvyavahāramarma . iti malamāsatattvam .. * .. sadakṣiṇaṃ satatānnadānam . tannindakaspaśanādiniṣedho yathā --
     nālapejjanavidviṣṭān vīrahīnāṃ tathā striyam .
     devatāpitṛsacchāstrayajñasattrādinindakaiḥ .
     kṛtyā tu sparśanālāpaṃ śuddhyetārkāvalokanāt ..
iti mārkaṇḍeyapurāṇe sadācārādhyāyaḥ .. sattraṃ sadakṣiṇaṃ satatānnadānam . iti taṭṭīkā ..

sattraṃ, [m] vya, saha . iti śabdaratnāvalī jaṭādharaśca ..

sattraśālā, strī, (sattrasya śālā .) annādidānagṛham . tatparyāyaḥ . pratiśrayaḥ 2 . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 21 . 74 .
     tataḥ sā sattraśālāntaḥ praviveśa baṇiksutā .
     anvagāt rājaputtro'pi sa tāṃ guptamavekṣitum ..
sattrā, vya, saha . ityamaraḥ ..

[Page 5,224b]
satrājit, puṃ, rājaviśeṣaḥ . sa tu śrīkṛṣṇasya śvaśuraḥ . pare bhallāṭanagare śaśidhvajarājo babhūva . iti kalkipurāṇe 27 adhyāyaḥ ..

sattriḥ, puṃ, meghaḥ . hastī . jayaśīle, tri . ityuṇādikoṣaḥ ..

sattrijātakaṃ, klī, (sat sādhu trijātakaṃ tulyatvagelāpatrādikaṃ yatra .) vyañjanaviśeṣaḥ . yathā --
     māṃsaṃ bahughṛte bhṛṣṭaṃ siktvā coṣṇāmbūnā muhuḥ .
     jīrakādyaiḥ samāyuktaṃ pariśuskaṃ taducyate .
     tadeva ghṛtatakrāḍhyaṃ pradigdhaṃ sattrijātakam ..
iti śabdacandrikā ..

sattrī, [n] puṃ, (sattramastyasyeti . iniḥ .) gṛhapatiḥ . ityamaraḥ .. dve gṛhasthe . sattraṃ sadā dānaṃ vidyate'sya sattrī in . sadestraṃ sattraṃ dvitakāram . sattramācchādane yajñe sadā dāne ca kaitave . iti viśvaḥ . gṛhasya patirgṛhapatiḥ . iti bharataḥ .. nityapravṛttānnadānaḥ . yathā viṣṇuḥ . nāśaucaṃ rājñāṃ rājakarmaṇi na vratināṃ vrate na sattriṇāṃ satrena kāruṇāṃ svakarmaṇi na rājājñākāriṇāṃ tadicchayā na devapratiṣṭhāvivāhayoḥ pūrvasaṃvṛtayoḥ . iti . sattriṇāṃ nityapravṛttānnadānānāṃ sattre'nnadāne . iti śuddhitattvam .. (yajñāndhite, tri . yathā, mahābhārate . 14 . 7 . 3 .
     sanyametadbhavānāha sa māṃ jānāti sattriṇam .
     kathayasva tadetanme kva nu samprati nāradaḥ ..
)

sattvaṃ, klī, (sato bhāvaḥ . sat + tva .) prakṛterguṇaviśeṣaḥ . atra sattvaṃ prakāśakajñānaṃ sukhahetuḥ . sato bhāvaḥ sattvam . tvatau bhāve iti tvaṃ nipātanāttalopa iti kecit . sattvaṃ hitakāra miti bahavaḥ . ityamarabharatau .. * .. (yathā, manuḥ . 12 . 24 .
     sattvaṃ rajastamaścaiva trīn vidyādātmano guṇān .
     ryairvyāpyemān sthito bhāvān mahān sarvānaśeṣataḥ ..
) mahābhāratamate sukhajanakaguṇaḥ . tasya dharmāḥ . prasādaḥ 1 harṣaḥ 2 prītiḥ 3 asandehaḥ 4 dhṛtiḥ 5 smṛtiḥ 6 . iti mokṣadharmaḥ .. dravyam . asuḥ . (yathā, rāmāyaṇe . 2 . 60 . 1 .
     tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ .
     dharaṇyāṃ gatasattveva kauśalyā sūtamabravīt ..
) vyavasāyaḥ ! ityamaraḥ .. piśācādiḥ . (yathā, rāmāyaṇe . 2 . 33 . 10 .
     adya nūnaṃ daśarathaḥ sattvamāviśya bhāṣate .
     na hi rājā priyaṃ puttraṃ vivāsayitumarhati ..
) balam . (yathā, raghuḥ . 4 . 72 .
     śaśaṃsa tulyasattvānāṃ sainyaghoṣe'pyasambhramam .
     guhāśayānāṃ siṃhānāṃ parivṛttyāvalokitam ..
) svabhāvaḥ . (yathā, kirāte . 12 . 39 .
     sattvavihitamatulambhujayorbalamasya paśyata mṛdhe'dhikupyataḥ ..) ātmā . cittam . iti medinī .. rasaḥ . āyuḥ . iti dharaṇiḥ .. kuberaḥ . iti hemacandraḥ .. dhanam . ātmatā . iti śabdaratnāvalī ..

sattvaḥ, puṃ, klī, (sattvamastyasyeti . arśaāditvādac .) jantuḥ . ityamaraḥ .. (yathā, raghuḥ . 2 . 8 .
     rakṣāpadeśānmunihomadhenoḥ vanyān vineṣyanniva duṣṭasattvān ..)

sattvatā, strī, sattvasya bhāvaḥ . sattvaśabdāt bhāve tapratyayānantaraṃ āppratyayena niṣpannā ..

sattvasampannaḥ, tri, (sattvaṃ sampannaḥ .) sattvaprāptaḥ . iti lokaprasiddhiḥ ..

sattvasthaḥ, tri, (sattve tiṣṭhatīti . sthā + kaḥ .) sattvavṛttiśālī . sattvapradhānaḥ . yathā --
     ūrdhvaṃ gacchantisattvasthā madhye tiṣṭhanti rājasāḥ jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ .. iti bhagavadgītāyyam . 14 . 18 .

satpatraṃ, klī, (satpatraṃ yasya .) padmasya navadalam . iti śabdacandrikā ..

satpathaḥ, puṃ, (san panthāḥ . ṭac .) praśastapathaḥ . tatparyāyaḥ . atipanthāḥ 2 supanthāḥ 3 arcitādhvā 4 . ityamaraḥ .. supathaḥ 5 . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 12 . 50 .
     jñānamajñātatattvāya yo dadyāt satpathe'mṛtam kṛpānordīnanāthasya devāstasyānu gṛhṇate ..)

satpaśuḥ, puṃ, (san paśuḥ .) yajñīyapaśuḥ . iti kecit .. śobhanapaśuśca ..

satputtraḥ, puṃ, (san puttraḥ .) uttamasantānaḥ . vedādivihitapitrādikāryakartā . yathā --
     punnāmno narakādyasmāttrāyate pitaraṃ sutaḥ .
     mukhasandarśanenāpi tadutpattau yateta saḥ ..
iti bṛhaspatyuktanarakanistārāya ṛṇamasmin samannayati amṛtatvañca vindati . iti pitā puttrasya jātasya paśyecca jīvato mukham . iti vaśiṣṭhoktarṇāpanayanāya ca yat paśyediti niyamavidhānaṃ tadakṛtaputtrakāryaputtraparam . satputtrastu mukhadarśanaṃ vināpi narakanistārakaḥ . tathā ca viṣṇupurāṇam .
     satputtreṇa tu jātena veṇo'pi tridivaṃ yayau .
     punnāmno narakāttrātaḥ sa tena sumahātmanā ..
brahmapurāṇe'pi .
     samutpannena bho viprāḥ satputtreṇa mahātmanā .
     trātaḥ sa puruṣavyāghraḥ punnāmno narakāttadā ..
iti śuddhitattvam ..

satpuruṣaḥ, puṃ, (san puruṣaḥ .) pūjyamānapuruṣaḥ . iti saṃkṣiptasārasamāsapādaḥ . (yathā, rāmāyaṇe . 2 . 48 . 8 .
     ekaḥ satpuruṣo loke lakṣaṇaḥ saha sītayā .
     yo'nugacchati kākutsthaṃ rāmaṃ paricaran vane ..
)

satpratigrahaḥ, puṃ, sadbhyaḥ sādhubhyaḥ pratigraho dānagrahaṇam . sādhujanadattadravyagrahaṇam . yathā --
     saptavittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ prayogaḥ karmayogaśca satpratigraha eva ca .. iti mānave 10 adhyāyaḥ ..

satpratipakṣaḥ, puṃ, (san pratipakṣaḥ .) tulyavyaktiḥ . pratiyogī . nyāyamate . sādhyābhāvavvāpyavat pakṣaḥ . yathā . hrado vahnimān dhūmādityādau vahnyabhāvavāpyavaddhradādiḥ . iti satpratipakṣagranthaḥ . tallakṣaṇaṃ yathā . sādhyavirodhyu pasthāpanasamarthasamānabalopasthityā pratiruddhakāryaliṅgatvaṃ tattvaṃ balañca vyāptipakṣadharmato virodhibodhakānyagamakataupayikarūpasampattimattayā jñāyamānena pratiruddhakāryatvaṃ vā tattvam . iti gaṅge śopādhyāyakṛtacintāmaṇiḥ ..

satphalaḥ, puṃ, (sat phalaṃ yasya .) dāḍimavṛkṣaḥ . iti śabdacandrikā .. śobhanaphalavadvṛkṣaśca ..

satyaṃ, klī, (sate hitam . sat + yat .) kṛtayugam . śapathaḥ . yathārtham . (yathā, raghuḥ . 12 . 75 .
     kāmaṃ jīvati me nātha iti sā vijahau śucam .
     prāṅmatvā satyamasyāntaṃ jīvitāsmīti lajjitā ..
) tadvati, tri . iti medinī .. (yathā, yājñavalkye . 3 . 149 .
     mahābhūtāni satyāni yathātmāpi tathaiva hi ..) siddhāntaḥ . iti śabdaratnāvalī .. * .. yathārthasya paryāyaḥ . tathyam 2 ṛtam 3 samyak 4 . ityamaraḥ .. avitatham 5 bhūtam 6 . iti jaṭādharaḥ .. tallakṣaṇam . yathā --
     yathārthakathanaṃ yaśca sarvalokasukhapradam .
     tat satyamiti vijñeyamasatyaṃ tadviparyayam ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. * .. tadākārā yathā --
     satyañca samatā caiva damaścaiva na saṃśayaḥ .
     amātsaryaṃ kṣamā caiva hrīstitikṣānasūyatā ..
     tyāgo dhyānamathāryatvaṃ dhṛtiśca satataṃ dayā .
     ahiṃsā caiva rājendra satyākārāstrayodaśa ..
iti mahābhārate rājadharmaḥ .. * .. tasyāpālane doṣo yathā --
     kṛtvā śapatharūpañca satyaṃ hanti na pālayet .
     sa kṛtaghnaḥ kālasūtre vaseddevacaturyugam ..
     saptajanmasu kākañca saptajanmasu pecakaḥ .
     tataḥ śūdro mahāvyādhī janmasapta tataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 48 adhyāyaḥ .. * .. api ca .
     satyena lokaṃ jayati satyantu paramaṃ tapaḥ .
     yathābhūtaprasādantu satyamāhurmanīṣiṇaḥ ..
iti kaurmeupavibhāge 14 adhyāyaḥ .. * .. tasya praśaṃsā yathā --
     satyamāyāsyati hariḥ satyaṃ niṣkapaṭaṃ vada .
     vada tat svabhayaṃ tyaktvā satyaṃ brūhi susaṃsadi ..
     varaṃ kūpaśatādvāpī varaṃ vāpīśatāt kratuḥ .
     varaṃ kratuśatāt puttraḥ satyaṃ puttraśatāt kila ..
     nahi satyāt paro dharmo nānṛtāt pātakaṃ parama nahi mātuḥ paro bandhurna gururmantradāt paraḥ ..
iti brahmavaivarte janmakhaṇḍe 95 adhyāyaḥ .. * .. api ca .
     tasmāt satyaṃ paraṃ brahma satyameva paraṃ tapaḥ .
     satyameva paro yajñaḥ satyameva paraṃ śrutam ..
     satyaṃ vedeṣu jāgarti satyaśca paramaṃ padam .
     kīrtiryaśaśca puṇyaśca pitṛdevarṣipūjanam ..
     ādyo vidhiśca vidyā ca sarvaṃ satye pratiṣṭhitam .
     satyaṃ yajñastathā vedā mantrā devāḥ sarasvatī ..
     vratacaryā tathā satyaṃ oṅkāraḥ satyameva ca .
     satyena vāyurabhyeti satyena tapate raviḥ ..
     satyenāgnirdahennityaṃ svargaṃ satyena gacchati .
     satyena cāpaḥ kṣipati parjanyo dharaṇītale ..
     pareṇa sarvadevānāṃ sarvatīrthāvagāhanam .
     satyasya vacanālloke sarvamāpnotyasaṃśayam ..
     aśvamedhasahasrañca satyañca tulayā dhṛtam .
     aśvamedhasahasrāddhi satyameva viśiṣyate ..
     satyena devāḥ prīyante pitara ṛṣayastathā .
     manuṣyāḥ siddhagandharvāḥ satyāt siddhimito gatāḥ ..
     agādhe vipule śuddhe satyatīrthe śucihnade .
     snātavyaṃ manasā yuktaiḥ snānaṃ tat paramaṃ smṛtam ..
     ātmārthe vā parārthe vā puttrārthe vāpi mānavāḥ .
     anṛtaṃ ye na bhāṣante te budhāḥ svargagāminaḥ ..
     tasmāt satyakṛtaṃ pañca tadanantaphalaṃ bhavet ..
iti vahnipurāṇe dānāvasthānirṇayanāmādhyāyaḥ .. api ca .
     taḍāgaśatadānena yat puṇyaṃ labhate naraḥ .
     tato'dhikañca labhate vāpīdānena niścitam ..
     daśavāpīpradānena yat phalaṃ labhate naraḥ .
     tato'dhikañca labhate puṇyaṃ kanyāpradānataḥ ..
     daśakanyāpradānena yat phalaṃ labhate naraḥ .
     tato'dhikañca labhate yajña kena narādhipaḥ ..
     śatayajñena labhate yat puṇyaṃ puṇyakṛjjanaḥ .
     tato'dhikañca labhate puttrāsyadarśanena ca ..
     darśane śataputtrāṇāṃ yat puṇyaṃ labhate naraḥ .
     tat puṇyaṃ labhate nūnaṃ puṇyavān satyapālanāt ..
     nahi satyāt paro dharmo nānṛtāt pātakaṃ naraḥ .
     nahi gaṅgāsramaṃ tīrthaṃ na devaḥ keśavāt paraḥ ..
iti brahmavaivartapurāṇam .. * .. anyacca .
     satyamūlaṃ jagat sarvaṃ sarvaṃ satye pratiṣṭhitam .
     siddhaṃ labhante satyena ṛṣayo vedapāragāḥ ..
     satyena dīyate kanyā satyaṃ jalpanti brāhmaṇāḥ .
     satyaṃ vadanti rājānaḥ satyena vasudhā dhṛtā ..
     satyena gamyate svargaṃ mokṣaṃ satyena prāpyate .
     sūryastapati satyena somaḥ satyena rājate ..
     yamaḥ satyena harati satyenendro virājate .
     varuṇaśca kuberaśca tau ca satye pratiṣṭhitau ..
     tat satyaṃ mama naśyeta yadyahaṃ nāgame punaḥ ..
iti vārāhe mathurāmāhātmye andhakatīrthaprabhāvavarṇananāmādhyāyaḥ .. * .. anyacca .
     satyaṃ santova āstikyaṃ tathā cendriyanigrahaḥ .
     devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ ..
     satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgatamparam .
     niyamāḥ pañca satyādyā bāhyamābhyantaraṃ dvidhā ..
iti gāruḍe 49 adhyāyaḥ .. * .. api ca .
     ye'rthā dharmeṇa te satyā ye'dharmeṇa gataśriyaḥ .
     satyaśaucaṃ manaḥśaucaṃ śaucamindriyanigrahaḥ ..
     sarvabhūtadayā śaucaṃ jalaśaucañca pañcamam .
     yasya satyañca śaucañca tasya svargo na durlabhaḥ ..
     satyaṃ hi vacanaṃ yasya so'śvamedhādviśiṣyate ..
iti gāruḍe 113 adhyāyaḥ .. * .. api ca .
     na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam .
     nāsau dharmo yatra no satyamasti no tat satyaṃ yacchalenānuviddham ..
     brāhmaṇo'pi manuṣyāṇāmādityaścaiva tejasām .
     śiro'pi sarvagātrāṇāṃ vratānāṃ satyamuttamam ..
iti gāruḍe 115 adhyāyaḥ .. brahma . yathā . yaḥ sarvajñaḥ sarvavit yasya jñānamayaṃ tapaḥ sarvasya vaśī sarvasyeśānaḥ yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaraḥ so'kāmayata bahusyāṃ sa īkṣata tattejo'sṛjat satyaṃ jñānamanantaṃ brahma ityādyāḥ . iti śrībhāgavatadaśamaskandhīya 87 adhyāyīyatṛtīyaślokaṭīkāyāṃ śrīdharasvāmī .. * .. api ca .
     ahamātmā paraṃ brahma satyaṃ jñānamanantakam .
     vijñānamānando brahma sattattvamasi kevalam ..
     nityaṃ śuddhaṃ buddhiyuktaṃ satyamānandamadvayam .
     yo'sāvādityapuruṣaḥ so'sāvahamaṇaṇḍataḥ .
     iti dhyāyan vimucyeta brahmaṇo bhavabandhanāt ..
iti gāruḍe 49 adhyāyaḥ .. tadvaidikaparyāyaḥ . vaṭa 1 śrat 2 satrā 3 addhā 4 itthā 5 ṛtam 6 . iti ṣaṭ satyanāmāni . iti vedanighaṇṭau . 3 . 10 ..

satyaṃ, [m] vya, praśnaḥ . svīkāraḥ . itiratnāvalī ..

satyaḥ, puṃ, (sate hitaḥ . sat + yat .) śrīrāmaḥ . yathā --
     kauśalyānandanaḥ śrīśaḥ satyo daśamustrāntakaḥ .. iti śabdaratnāvalī .. viṣṇuḥ . yathā --
     auttame'pyantare viṣṇuḥ satyaiḥ saha syadhottamaiḥ .
     satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ ..
iti kaurnme 48 adhyāyaḥ .. * .. anyacca .
     satyavrataṃ satyaparaṃ trisatyaṃ sattyasya yoniṃ nihitañca sattya .
     sattyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ ..
iti śrībhāgavate 10 skandhe 1 adhyāyaḥ .. * .. pratiśrutaṃ satyaṃ kṛtamiti hṛṣṭāḥ prathamaṃ satyatvena stuvanti satyavratamiti . satyaṃ vrataṃ saṅkalpo yasya . satyaṃ paraṃ śreṣṭhaṃ prāptisādhanaṃ yasmin tam . trisatyaṃ triṣvapi kāleṣu sṛṣṭeḥ pūrvaṃ pralayānantaraṃ sthitisamaye ca satyaṃ avyabhicāreṇa vartamānam . tata evāhuḥ . sattyasya yonimiti . sacchabdena pṛthivyaptejāṃsi . tyaśabdena vāyvākāśau . evaṃ sacca tyaśca sattyaṃ bhūtapañcakam . taṃ sattyamityācakṣate iti śruteḥ . tasya yoniṃ kāraṇaṃ anena sṛṣṭeḥ pūrvaṃ vartamānātoktā . tathā sattye tasminneva nihitaṃ antaryāmitayā sthitaṃ anena sthitisamaye ca satyatvamuktam . tathā sattyasya satyaṃ tasyaiva sattyasya satyaṃ pāramārthikaṃ nāśe'pi avaśiṣyamānaṃ rūpaṃ anena pralaye'pyavadhitvena satyatvaṃ darśitaṃ evaṃ trisatyatvamupapāditam . tathā ṛtasatyanetram . ṛtañca sūnṛtā vāṇī satyañca samadarśanam . tathā bhagavatā vyākhyāsyamānatvāt satyañca samadarśanamiti ṛtañca sūnṛtā vāṇī kavibhiḥ parikīrtitā .. iti tayornetraṃ nayanasādhanaṃ netāraṃ pravartakamiti yāvat . evaṃ sarvaprakāreṇa satyātmakaṃ tāṃ vayaṃ śaraṇaṃ prapannā ityarthaḥ . iti śraudharasvāmī .. * .. aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. nāndīmukhaśrāddhadevaḥ . yathā,
     iṣṭiśrāddhe kraturdakṣaḥ satyo nāndīmukhe vasuḥ .
     naimittike kālakāmau kāmyeca dhurilocanau ..
iti śrāddhatattvam .. * .. (muniviśeṣaḥ . yathā, mahābhārate . 2 . 4 . 10 .
     asito devalaḥ satyaḥ sarpamālī mahāśirāḥ .. devagaṇaviśeṣaḥ . yathā, mārkaṇḍeye . 71 . 1 -- 2
     manvantare tṛtīye'smin uttamasya prajāpateḥ .
     devānindrānṛṣīn bhūpān nibodha gadato mama ..
     svadhāmānastathā devā yathānāmānukāriṇaḥ .
     satyākhyaśca dvitīyo'nyastridaśānāṃ tathā gaṇaḥ ..
) tapolokādūrdhvalokaḥ . iti viśvaḥ .. asya vivaraṇaṃ satyalokaśabde draṣṭavyam ..

satyakaṃ, klī, satyaṅkāraḥ . iti kecit .. (satyameva . svārthe kan .) satyam . tadyukte tri .. (vṛṣṭivaṃśīyaviśeṣe, puṃ, . yathā, bhāgavate . 9 . 24 . 13 .
     anamitrasuto yo'nyaḥ śinistasya ca satyakaḥ ..

satyaṅkāraḥ, puṃ, (satyasya kāra iti . kṛ + ghañ . kāre satyāgadasya . 6 . 3 . 70 . iti mum .) avaśyaṃ mayaitat kretavyamiti satyākaraṇam . tatparyāyaḥ . satyāpanam 2 satyākṛtiḥ 3 . ityamaraḥ .. satyāpanā 4 . iti vopālitaḥ .. (yathā, rājataraṅgiṇyām . 6 . 71 .
     lebhire nidhanantasmāt satyaṅkārāt padātayaḥ ..

satyaṅkārakṛtaḥ, tri, (satyaṅkāreṇa kṛtaḥ .) avaśyaṃ mayetat kra taṣyamiti satyaṃ kṛtvā yaddeyam . vāyanā iti bhāṣā . iti mitākṣarā .. (yathā, yājñavalkyaḥ . 2 . 61 .
     satyaṅkārakṛtaṃ dravyaṃ dviguṇaṃ pratipādayet ..)

[Page 5,226b]
satyatapāḥ, [s] puṃ, (satyaṃ tapo yasya .) muniviśeṣaḥ . sa tu purā vyādha āsīt tatastapaḥ kṛtvā durvāsaso vareṇa vedādisarvaśāstrajño bhūtvā etannāmā babhūva . yathā --
     tamasthiśeṣaṃ vyādhantu kṣudhādurbalatāṃ gatam .
     uvāca vedāḥ sāṅgāste sarahasyapadakramāḥ .
     brahmavidyāpurāṇāni pratyakṣāṇi bhavantu te ..
     evaṃ prādādvaraṃ tasya durvāsā nāma cākarot .
     bhavān satyatapā nāma ṛṣirādyo bhaviṣyati ..
iti vārāhe satyatapaupakhyānanāmādhyāyaḥ ..

satyadhṛtiḥ, puṃ, (satyā dhṛtiḥ .) ṛṣiviśeṣaḥ . yathā --
     saraddhatastu dāyādamahalyā saṃprasūyate .
     śatānandaṃ ṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ .
     tasya satyadhṛtirnāma munirvedasya pāragaḥ ..
iti mātsye 48 adhyāyaḥ .. (satyaśīle, tri . yathā, rāmāyaṇe . 2 . 82 . 6 .
     rāmastathā satyadhṛtiḥ satāṃ dharmamanusmaran .
     nājahāt piturādeśaṃ śaśī jyosnāmivoditaḥ ..
)

satyanārāyaṇaḥ, puṃ, (satyo nārāyaṇaḥ .) devatāviśeṣaḥ . satyapīra iti bhāṣā . tasya vratakathā yathā --
     ekadā munayaḥ sarve sarva lokahite ratāḥ .
     suramye naimiṣāraṇye goṣṭhīñcakrurmanoramām ..
     tatrāntare mahātejā vyāsaviṣyo mahāyaśāḥ .
     sūtaḥ śiṣyagaṇairyuktaḥ samāyāto hariṃ smaran ..
     tamāyāntaṃ samālokya sūtaṃ śāstrārthapāragam .
     nemuḥ sarve samutthāya śaunakādyāstapodhanāḥ ..
     so'pi tān sahasā bhaktyā munīn paramavaiṣṇavān nanāma daṇḍavadbhūmau sarvadharmavidāṃvaraḥ ..
     varāsane mahābudvistairdatte munipuṅgavaiḥ .
     uvāsa sa sabhāmadhye sarvaiḥ śiṣyagaṇaivṛtaḥ ..
     tatropaviṣṭaṃ taṃ sūtaṃ śaunako munisattamaḥ .
     baddhāñjalirimāṃ vācamuvāca vinayānvitaḥ ..
     śaunaka uvāca .
     maharṣe sūta sarvajña kalikāle samāgate .
     kenopāyena bhagavan haribhaktirbhavennṛṇām ..
     kalau sarve bhaviṣyanti pāpakarmaparāyaṇāḥ .
     vedavidyāvihināśca teṣāṃ śreyaḥ kathaṃ bhavet ..
     kalāvannagataprāṇā lokāḥ svalpāyuṣastathā .
     nidhanāśca bhaviṣyanti nānāpīḍāprapīḍitāḥ ..
     prayāsasādhyaṃ sukṛtaṃ śāstreṣu śrūyate dvija .
     tasmāt ke'pi kariṣyanti kalī na sukṛtaṃ janāḥ ..
     sukṛteṣu vinaṣṭeṣu pravṛtte pāpakarmaṇi .
     savaṃśāḥ pralayaṃ sarve gamiṣyanti durāśayāḥ ..
     svalpaśramairalpavittairalpakālaiśca sattama ..
     yathā bhavenmahāpuṇyaṃ tathā kathaya sūta naḥ ..
     yasyopadeśataḥ puṇyaṃ pāpaṃ vā kurute janaḥ .
     sa tadbhāgī bhavenmartya iti śāstreṣu niścitam ..
     puṇyopadeśī sadayaḥ kaitavaiśca vivarjitaḥ .
     pāpāyanavirodhī ca catvāraḥ keśavopamāḥ ..
     jñānaṃ saṃprāpya saṃsāre yaḥ parebhyo na yacchati .
     jñānarūpī haristasmai prasanna iva nekṣate ..
     jñānaratnaiśca ratraiśca parasantoṣakṛnnaraḥ .
     sa jñeyaḥ sukṛtirnūnaṃ nararūpadharo hariḥ ..
     vratena tapasā kiṃvā prāpyate vāñchitaṃ phalam .
     sarvaṃ tat śrotumicchāmi kathayasva mahāmate ..
     tvameva muniśārdūla vedavedāṅgapāragaḥ .
     tvadṛte nahi vaktānyo yatastvaṃ vyāsaśāsitaḥ ..
     sūta uvāca .
     dhanyo'si tvaṃ muniśreṣṭha tvameva vaiṣṇavāgraṇīḥ .
     yataḥ samastalokānāṃ hitaṃ vācchasi sarvadā .
     śṛṇu śaunaka vakṣyāmi yat tvayā śrotumiṣyate ..
     nāradenaivamuktaḥ san bhagavān kamalāpatiḥ .
     surarṣaye yathaivāha tat śṛṇuṣva samāhitaḥ .. * ..
     ekadā nārado yogī parānugrahakāṅkṣayā .
     paryaṭan vividhān lokān martyalokamupāgatam ..
     tatra dṛṣṭā janāḥ sarve nānāduḥkhasamanvitāḥ .
     nānāyonisamutpannāḥ kliśyante pāpakarmabhiḥ ..
     kenopāyena caitaṣāṃ duḥkhanāśo bhaveddhruvam .
     iti sañcintya manasā viṣṇulokaṃ gatastadā ..
     tatra nārāyaṇaṃ devaṃ śuklavaṇaṃ caturbhujam .
     śaṅkhacakradharaṃ devaṃ vanamālāvibhūṣitam ..
     dṛṣṭvā taṃ devadeveśaṃ stotuṃ samupacakrame .
     nārada uvāca .
     namaste vāṅmano'tītarūpāyānantaśaktaye .
     ādimadhyāntahīnāya nirguṇāya guṇātmane ..
     sarveṣāmādibhūtāya bhaktānāmārtināśine .
     śrutvā stotraṃ tato viṣṇurnāradaṃ pratyabhāṣata ..
     śrībhagavānuvāca .
     kimarthamāgato'si tvaṃ kinte manasi vartate .
     kathayasva mahābhāga tat sarvaṃ kathayāmi te ..
     nārada uvāca .
     martyaloke janāḥ sarve nānāśokasamanvitāḥ .
     nānāyonisamutpannāḥ pacyante pāpakarmaṇā ..
     tat kathaṃ śamayennātha laghūpāyena tadvada .
     śrotumicchāmi tat sarvaṃ kṛpāsti yadi te mayi śrībhagavānuvāca .
     sādhu pṛṣṭaṃ tvayā vatsa ! lokānugrahakāmyayā .
     yat kṛtvā mucyate mohāt tat śṛṇuṣva vadāmi te vratamasti mahāpuṇyaṃ svarge ca bhuvi durlabham .
     tava snehānmayā vipra prakāśīkriyate'dhunā .. * ..
     satyanārāyaṇasyaitadvrataṃ samyagvidhānataḥ .
     kṛtvā sadyaḥ sukhaṃ bhuktvā paratra mokṣamālabhet ..
     tat śrutvā bhagadvākyaṃ nāradaḥ punarabravīt ..
     kiṃ phalaṃ kiṃ vidhānañca kṛtaṃ keneti vā vratam .
     tat sarvaṃ vistarādbrūhi kadā kāryaṃ hi tadvratam ..
     śrībhagavānuvāca .
     duḥkhaśokādiśamanaṃ dhanadhānyavivardhanam .
     saubhāgyasantatikaraṃ sarvatra vijayapradam ..
     yasmin kasmin dine martyo bhaktiśraddhāsamanvitaḥ satyanārāyaṇaṃ devaṃ yajettuṣṭo niśāmukhe ..
     bāndhavairbrāhmaṇaiścaiva sahito dharmatatparaḥ .
     naivedyaṃ bhaktito dadyāt sapādaṃ bhakṣyamuttamam ..
     rambhāphalaṃ ghṛtaṃ kṣīraṃ godhūmasya ca cūrṇakam .
     abhāve śālicūrṇaṃ vā śarkarāṃ vā guḍaṃ tathā ..
     sapādasarvabhakṣyāṇi ekīkṛtya nivedayet .
     viprāya dakṣiṇāṃ dadyāt kathāṃ śrutvā janaiḥ saha ..
     tataśca bandhubhiḥ sārdhaṃ viprebhyaḥ pratipādayan .
     prasādaṃ bhakṣayet bhaktyā nṛtyagītādikaṃ caret ..
     tataḥ stutvā gṛhaṃ gacchet satyanārāyaṇaṃ smaran .
     evaṃ kṛte manuṣyāṇāṃ vāñchāsiddhirbhaveddhnuvam ..
     viśeṣataḥ kaliyuge nānyopāyo'sti bhūtale .
     kathāmasya pravakṣyāmi kṛtakṛtyo bhavet dvijaḥ .. * ..
     kaścit kāśīpure grāme āsīdvipraśca nirdhanaḥ .
     kṣudhātṛṣṇākulo bhūtvā satataṃ bhramate mahīm ..
     duḥkhitaṃ brāhmaṇaṃ dṛṣṭvā bhagavān brāhmaṇapriyaḥ .
     vṛddhabrāhmaṇarūpaḥ san papraccha dvijamādarāt ..
     kimarthaṃbhramase vipra ! mahīṃ kṛtkhāñca duḥkhitaḥ .
     tat sarvaṃ śrotumicchāmi kathyatāṃ yadi rocate ..
     vipra uvāca .
     brāhmaṇo'tidaridro'haṃ bhikṣārthaṃ bhramate mahīm upāyaṃ yadi jānāsi kṛpayā kathaya prabho ..
     vṛddha uvāca .
     satyanārāyaṇo devo vāñchitārthaphalapradaḥ .
     tasya tvaṃ dvijaśārdūla kuruṣva vratamuttamam ..
     yat kṛtvā sarvaduḥkhebhyo mukto bhavati mānavaḥ ..
     vidhānañca vratasyāsya viprāyābhāṣya yatnataḥ .
     satyanārāyaṇo vṛddhastatraivāntaradhīyata ..
     tataḥ prātaḥ kariṣyāmi vrataṃ manasi cintitam iti sañcintya vipro'sau rātrau nidrāṃ na cālabhat ..
     tataḥ prātaḥ samutthāya satyanārāyaṇavratam .
     kariṣye'hañca saṅkalpya bhikṣārthamagamaddvijaḥ ..
     tasminneva dine vipraḥ pracuraṃ prāptavān dhanam .
     tenaiva bandhubhiḥ sārdhaṃ satyasya vratamācarat ..
     sarvaduḥkhavinirmuktaḥ sarvasampatsamanvitaḥ .
     babhūva sa dvijaśreṣṭho vratasyāsya prabhāvataḥ .
     tataḥ prabhṛtikālañca māsi māsi vrataṃ kṛtam ..
     sūta uvāca .
     evaṃ nārāyaṇasyedaṃ vrataṃ kṛtvā dvijottamaḥ .
     sarvapāpavinirmukto durlabhaṃ mokṣamāpnuyāt ..
     vratañca tadyathā vipraḥ pṛthivyāṃ sañcariṣyati .
     tadaitat sarvaduḥkhaṃ hi tarāṇāñca vinaśyati ..
     evaṃ nārāyaṇenoktaṃ nāradāya mahātmane .
     mayāpi kathitaṃ vipra kimanyat kathayāmi te ..
iti śrīskandapurāṇe revākhaṇḍe satyanārāyaṇaviprasaṃvādo nāma 1 adhyāyaḥ .. * .. śaunaka uvāca .
     tasmādvipra vrataṃ kena pṛthivyāṃ caritaṃ mune .
     tat sarvaṃ śrotumicchāmi śradvāsmākaṃ prajāyate ..
     sūta uvāca .
     śṛṇudhvaṃ munayaḥ sarve tasmādyena kṛtaṃ bhuvi .
     ekadāsa dvijavaro yathāvibhavavistareḥ ..
     bandhubhiḥ svajanaiḥ sārdhaṃ vrataṃ kartuṃ samudyataḥ .
     etasminneva kāle tu kāṣṭhaketuḥ samāgataḥ .
     bahiḥ kāṣṭhañca saṃsthāpya viprasya mandiraṃ yayau ..
     tṛṣṇayā pīḍitātmā sa vipraṃ dṛṣṭvā tathāvidham .
     praṇipatya dvijaśreṣṭhaṃ kimidaṃ kriyate tvayā .
     kṛte kiṃ phalamāpnoti vistarādvada me prabho ..
     vipra uvāca .
     satyanārāyaṇasyedaṃ vrataṃ sarvepsitapradam .
     duḥkhaśokādiśamanaṃ sarvatra vijayapradam ..
     dhanādisantatikaraṃ sarveṣāmīpmitapradam .
     yasya prasādānme sarvaṃ dhanadhānyādikaṃ mahat ..
     tatastu sa vrataṃ jñātvā kāṣṭhakartātiharṣitaḥ .
     papau jalaṃ prasādañca bhuktvā tannagaraṃ yayau ..
     satyanārāyaṇaṃ devaṃ cintayan sthiramānasaḥ .
     kāṣṭhaṃ vikrīya nagare prāpsyate cādya yaddhanam .
     tenaiva satyadevasya vratamadya karomyaham ..
     iti sañcintya manasā kāṣṭhaṃ kṛtvā tu mastake .
     jagāma nagare ramya dhanināṃ yatra sasthitiḥ .
     taddine kāṣṭhamūlañca dviguṇaṃ prāptavānasau ..
     tataḥ prasannahṛdayaḥ supakvakadalīphalam .
     śarkarāñca ghṛtaṃ dugdhaṃ godhūmasya ca cūrṇakam ..
     pratyekantu sapādañca gṛhītvā gṛhamāyayau .
     tato bandhūn samāhūya cakāra vidhinā vratam ..
     tadvratasya prasādena dhanaputtrānvito'bhavat .
     iha loke sukhaṃ bhuktvā cānte satyapuraṃ yayau ..
iti śrīskandapurāṇaṃ revākhaṇḍe satyanārāyaṇakathāyāṃ viprakāṣṭhaketusaṃvādo nāma 2 adhyāyaḥ .. sūta uvāca .
     punaranyat pravakṣyāmi śṛṇudhvaṃ munisattamāḥ .
     āsīdulkāmukho nāma nṛpatirbalināṃ varaḥ ..
     jitendriyaḥ satyavādī yayau devālayaṃ prati .
     dine dine dhanaṃ dattvā dvijān santoṣayet sudhīḥ bhāryā tasya pramugdhā ca sarojavadanā satī .
     sasmitāsyā śaradinduṃ sakaṭākṣaṃ ca bibhratī ..
     kāñcīñca bibhratī śyāmā mālatīmālyabhūṣitā bhadraśīlā vrataṃ satyaṃ sindhutīre'karonmune ..
     etasminnantare natra sādhuḥ ko'pi samāgataḥ .
     bāṇijyārthaṃ bahudhanai ratnādyaiḥ paripūritaḥ ..
     nāvaṃ saṃsthāpya tattīre jagāma tattaṭaṃ prati .
     dṛṣṭvā tatra vrataṃ samyak papraccha vinayānvitaḥ ..
     sādhuruvāca .
     kimidaṃ kuruṣe rājan bhaktiyuktena cetasā .
     prakāśaṃ kuru tat sarvaṃ śrotumicchāmi samprati ..
     rājovāca .
     pūjanaṃ kriyate sādho viṣṇoratulatejasaḥ .
     vratañca svajanaiḥ sārdhaṃ puttrādiprāptaye mayā ..
     pratyuvāca tato natvā rājānaṃ madhuraṃ vacaḥ .
     satyaṃ kathaya me rājan vratametat karomyaham ..
     mamāpi santatirnāsti satyametat sutavratam .
     tato nivṛttya bāṇijyāt sānandaṃ gṛhamāgataḥ ..
     bhāryāyai kathita sarvaṃ vratañca santatipradam .
     tadā vrataṃ kariṣyāmi yadā me santatirbhavet ..
     yatkiñciddivase tasya bhāryā līlāvatī satī .
     garbhayuktānandacittābhavaddharmaparāyaṇā ..
     pūrṇe garbhe tato jātā bālikā cātinirmalā .
     dine dine vardhamānā śuklapakṣe yathā śaśī ..
     tato baṇik sutāyāśca jātakarmādikañcaran .
     nāmnā kalāvatī ceti tannāmakaraṇaṃ kṛtam ..
     tato līlāvatī prāha svāminaṃ madhuraṃ vacaḥ .
     na karoṣi kimarthaṃ vā purā yacca pratiśrutam ..
     vivāhasamaye'pyasyāḥ kariṣyāmi vrataṃ priye .
     iti bhāryāṃ samāśvāsya jagāma nagaraṃ prati ..
     tataḥ kalāvatī kanyā vardhitā pitṛveśmani .
     dṛṣṭvā kanyāṃ tataḥ sādhurnagare bandhubhiḥ saha .
     mantrayitvā drutaṃ dūtaṃ prerayitvā sa dharmavit .
     vivāhārthañca kanyāyā varaṃ śreṣṭhaṃ vicārayan ..
     tenājñaptaśca dūto'sau kāñcanaṃ nagaraṃ yayau .
     tasmādekaṃ baṇikputtraṃ samādāyāgato hi saḥ ..
     dṛṣṭvā taṃ sundaraṃ bālaṃ baṇikputtraṃ guṇānvitam .
     jñātibhirbandhubhiḥ sārdhaṃ parituṣṭena cetasā ..
     dattavān sādhurāhūya kanyāṃ vidhividhānataḥ .
     tato bhāgyavaśāttena vismṛtaṃ vratamuttamam ..
     vivāhasamaye'pyasyāstena ruṣṭo'bhavadvibhuḥ ..
     tataḥ kālena kiyatā nijadharmaviśāradaḥ .
     bāṇijyārthaṃ gataḥ śīghraṃ jāmātrā sahito baṇik ..
     ratnasārapure ramye gatvā sindhusamīpataḥ .
     bāṇijyaṃ kurute sādhurjāmātrā śrīmatā saha ..
     purīṃ nirmāya nagare candraketornṛpasya ca .
     etasminneva kāle tu satyanārāyaṇaḥ prabhuḥ ..
     bhraṣṭapratijñamālokya śāpaṃ tasmai pradattavān .
     adyaprabhṛti kālañca mahāduḥkhaṃ bhaviṣyati ..
     tasminneva dine rājño dhanamādāya taskaraḥ .
     tenaiva vartmanā yātaḥ pṛṣṭhadeśaṃ vilokayan ..
     tatpaścāddhāvakān dūtān dṛṣṭvā bhītena cetasā .
     dhanaṃ saṃsthāpya tatraiva gataḥ śīghramalakṣitaḥ ..
     tato dūtāḥ sagāyātā yatrāste sajjano baṇik ..
     dṛṣṭvā nṛpadhanaṃ tatra baddhvā dūtā baṇiksutau ..
     haṣayuktā dhāvamānā ūcurnṛpasamīpataḥ .
     taskarau dvau samānītau vilokyājñāpaya prabho ..
     te nṛpājñāṃ samadāya dṛḍhaṃ baddhvā tu tāvubhau .
     sthāpitau dvau mahādurge kārāgare'vicārayan ..
     sūta uvāca .
     māyayā satyadevasya na śrutañca tayorvacaḥ .
     tatastayordhanaṃ yacca gṛhītaṃ candraketunā ..
     tacchāpācca tayorgehe bhāryā ca duḥkhitābhavat .
     caureṇāpahṛtaṃ sarvaṃ gṛhe yacca sthitaṃ dhanam ..
     ādhivyādhisamāyuktā kṣutpipāsātipīḍitā .
     annacintāparā bhūtvā bhramate ca gṛhe gṛhe .
     tataḥ kalāvatī kanyā babhrāma prativāsare ..
     ekasmin divase rātrau kṣudhārtā dvijamandiram .
     gatvāpaśyadvrataṃ tatra satyanārāyaṇasya sā ..
     upaviśya kathāṃ śrutvā varaṃ prārthayatī mudā .
     prasādabhakṣaṇaṃ kṛtvā yayau rātrau gṛhaṃ prati ..
     tato līlāvatī kanyāṃ bhartsayāmāsa tāṃ bhṛśam .
     pūtri . rātrau sthitā kutra kinte manasi vattate ..
     dvijālaye vrataṃ bhātardṛṣṭaṃ vāñchitasiddhidam ..
     tat śrutā kanyakāvākyaṃ vrataṃ kartuṃ samudyatā .
     sasutā sā baṇigbhāryā satyanārāyaṇasya ca ..
     vrataṃ cakre ca vai sādhvī bandhubhiḥ svajanaiḥ saha .
     bhartṛjāmātarau kṣipramāgacchetāṃ mamāśramam ..
     iti devaṃ varaṃ yāce satyadevaṃ punaḥ punaḥ .
     aparādhantu bharturme jāmātuḥ kṣantumarhasi ..
     vratena tasyāstuṣṭo'sau satyanārāyaṇaḥ prabhuḥ .
     darśayāmāsa svapnaṃ hi candraketuṃ nṛpottamama ..
     vandinau mocaya prātarbaṇijau nṛpasattam ! .
     deyaṃ dhanañca tat sarvaṃ vidhinā dviguṇīkṛtam ..
     no cet tvāṃ nāśayiṣyāmi sarājyadhanaputtrakam .
     evamābhāṣya rājānaṃ dhyānagamyo'bhavat prabhuḥ ..
     tataḥ prabhātasamaye rājā ca svajanaiḥ saha .
     upaviśya sabhāmadhye prāha dūtajanaṃ prati ..
     baddhau mahājanau śīghraṃ mocayadhvaṃ baṇiksutau .
     iti rājño vacaḥ śrutvā mocayitvā mahājanau ..
     samānīya nṛpasyāgre procuśca vinayānvitāḥ .
     ānitau dvau baṇikputtrau muktau nigaḍabandhanāt ..
     tato mahājanau natvā candraketuṃ nṛpottamam .
     smṛtvā ca pūrvavṛttāntaṃ vismayādbhayavihvalau ..
     rājā baṇiksutau vīkṣya provāca sādaraṃ vacaḥ .
     daivāt prāptaṃ mahat kaṣṭamidānīṃ nāsti te bhayam ..
     idānīmeva muktastvaṃ kṣurakarmādikañcara ..
     tato nṛpavaraḥ śrīmān svarṇaratnavibhūṣaṇaiḥ .
     alaṅkṛtya baṇikputtrau vacasāprīṇayadbhṛśam .
     purānītañca yaddravyaṃ dviguṇīkṛtya dattavān ..
     provāca tau tato rājā gaccha sādho nijāśramam .
     rājānaṃ praṇipatyāha gantavyaṃ tvatprasādataḥ ..
     yātrāṃ kṛtvā tataḥ sādhurmaṅgalācārapūrvikām .
     brāhmaṇebhyo dhanaṃ dattvā saharṣo nagaraṃ yayau ..
     kiyaddūre gate sādhau satyanārāyaṇaḥ prabhuḥ .
     jijñāsāṃ kṛtavān sādho kimasti taraṇau tava ..
     tato mahājano matto helayā ca prahasya ca .
     kathaṃ pṛcchasi bho daṇḍina ! mudrāṃ kiṃ labdhumicchasi ..
     latāpatrādikañcaiva vartate taraṇau mama .
     niṣṭhurañca vacaḥ śrutvā satyaṃ bhavatu te vacaḥ ..
     evamuktvā gataḥ śīghra daṇḍī tasya samīpataḥ .
     kiyaddūre tato gatvā sthitaḥ sindhusamīpataḥ ..
     gate daṇḍini sādhuśca kṛtanityakriyastadā .
     utthitastaraṇīṃ dṛṣṭvā vismayaṃ paramaṃ yayau ..
     latāpatrādikaṃ dṛṣṭvā mūrchito nyapatadbhuvi .
     labdhasaṃjño baṇikputrastataścintāparo'bhavat ..
     śvaśruraṃ duhituḥ kānto vacanañcedamabravīt ..
     jāmātovāca .
     kimathe kurute śokaṃ śāpādetacca daṇḍinaḥ .
     śakyate tena sarvaṃ hi kartuṃ hartuṃ na saṃśayaḥ ..
     tatastaccharaṇa yāmo vāñchitārtho bhaviṣyati .
     jāmātuśca vacaḥ śrutvā tatsakāśaṃ gatastadā ..
     dṛṣṭvā ca daṇḍinaṃ bhaktyā natvā provāca sādaram .
     kṣamasva cāparādhaṃ me yaduktaṃ tava sannidhau ..
     mayā durātmanā deva mugdho'haṃ tava māyayā .
     yaduktaṃ tadvaco nātha duṣṭaṃ me kṣantumarhasi ..
     yataḥ parakrtāḥ sarve kṣamāsārā hi sādhavaḥ .
     punaḥ punastato natvā ruroda śokavihvalaḥ ..
     tamuvāca tato daṇḍī vilapantaṃ vilokya ca .
     mā rodīḥ śṛṇu me vākyaṃ mama pūjāparāṅmukhaḥ ..
     māmavajñāya durbuddhe ! labdhaṃ duḥsnaṃ muhurmuhuḥ .
     tat śrutvā bhagavaddhākyaṃ stutiṃ kartuṃ samudyataḥ ..
     sādhuruvāca .
     tvanmāyāmohitāḥ sarve brahmādyāstridivaukasaḥ .
     na jānanti guṇaṃ rūpaṃ tavāścaryamidaṃ prabho ..
     mūḍho'haṃ tvāṃ kathaṃ jāne mohitastava māyayā .
     prasīda pūjayiṣyāmi yathāvibhavavistaraiḥ ..
     puttraṃ vittañca maccittaṃ pāhi māṃ śaraṇāgatam ..
     śrutvā bhaktiyutaṃ vākyaṃ parituṣṭo janārdanaḥ .
     varañca vāñchitaṃ dattvā tatraivāntaradhīyata ..
     tato'sau nāvamāruhya dṛṣṭvā ratnādipūritām .
     kṛpayā satyadevasya yat phalaṃ vāñchitaṃ mama ..
     ityuktvā svajanaiḥ sārdhaṃ pūjāṃ kṛtvā yathāvidhi .
     harṣeṇa mahatā sādhuḥ prayāṇaṃ cākarot dvijaḥ ..
     nāvaṃ saṃyojya vegena svadeśamagamattadā ..
     tato jāmātaraṃ prāha paśya vatsa purīṃ mama .
     dūtañca prerayāmāsa nijavittasya rakṣakam ..
     tato'sau nagaraṃ gatvā sādhubhāryāṃ vilokya ca .
     uvāca vāñchitaṃ vākyaṃ natvā baddhāñjalistadā ..
     nikaṭe nagarasyaiva jāmātrā sahito baṇik .
     āgatau bandhuvargaiśca dhanairbahuvidhaistathā ..
     śrutvā dūtamukhādvākyaṃ mahāharṣayutā satī .
     satyapūjāṃ tataḥ kṛtvā provāca tanujāṃ prati .
     vrajāmi śīghramāgaccha sādhusandarśanāya ca ..
     iti mātṛvacaḥ śrutvā vrataṃ kṛtvā samāpya ca .
     prasādaṃ saṃparityajya gatā sā ca patiṃ prati ..
     tena ruṣṭaḥ satyadevo bhartāraṃ taraṇīntathā .
     saṃhṛtya ca dhanaiḥ sārdhaṃ jale tasmin samarpayat ..
     tataḥ kalāvatīkanyā nālokya baṇijaṃ patim .
     śokena mahatā tatra rudantī cāpatadbhuvi ..
     dṛṣṭvā tathāvidhāṃ kanyāṃ na dṛṣṭvā tatpatiṃ tarīm .
     bhītena mahatā sādhuḥ kimāścaryamidaṃ mahat ..
     vicintyamānāste sarve babhūbustarivāhakāḥ .
     tato līlāvatī sādhvī dṛṣṭvā tadvihvalā satī .
     vilalāpātiduḥkhena bhartārañce damabravīt ..
     idānīṃ naukayā sārdhamadṛśyo'bhūdalakṣitam .
     na jāne kena daivena helayā vāpahāritam ..
     satyadevasya māhātmyaṃ kiṃ jñātuṃ nahi śakyate .
     ityuktvā vilalāpātha tatrasyā svajanaiḥ saha ..
     tato līlāvatī kanyāṃ kroḍe kṛtvā ruroda ca .
     tataḥ kalāvatī kanyā naṣṭe svāmini duḥkhitā ..
     gṛhītvā pādukrāṃ tasya anugantuṃ mano dadhe .
     kanyāyāścaritaṃ dṛṣṭvā sabhāryaḥ sujano baṇik ..
     atiśokena santaptaścintayāmāsa dharmavit ..
     hṛto hi satyadevena jāmātā satyamāyayā .
     satyapūjāṃ kariṣyāmi yathāvibhavavistaraiḥ ..
     iti sarvān samāhūya kathitañca manoratham .
     bhatvā ca daṇḍavadbhūmau satyadevaṃ punaḥ punaḥ ..
     tatastuṣṭaḥ satyadevo gaganādvaṇijaṃ prati .
     jagāda vacanañcedaṃ naivedyamavamanya ca .
     āgatā svāminaṃ draṣṭumato'dṛśyo'bhavat prabhuḥ ..
     gṛhaṃ gatvā prasādañca bhuktvā cāyāti sā punaḥ .
     labdhabhartṛsukhā sādho bhaviṣyati na saṃśayaḥ ..
     tataśca prāṇadaṃ vākyaṃ śrutvā gaganamaṇḍalāt .
     kṣipraṃ tadā gṛhaṃ gatvā prasādaṃ pratibhūjya ca ..
     apaśyat punarāgatya patiṃ nāvaṃ janaiḥ saha .
     tataḥ kalāvatī tuṣṭā jagāda pitaraṃ prati ..
     ehi tāta gṛhaṃ yāhi vilambaṃ kuruṣe katham .
     tat śrutvā kanyakāvākyaṃ santuṣṭo'bhūddhaṇikasutaḥ pūjanaṃ satyadevasya kṛtvā vidhividhānataḥ .
     dhanairbandhugaṇaiḥ sārdhaṃ jagāma nijamandiram ..
     paurṇamāsyāñca saṃkrāntyāṃ pūjāṃ kṛtvā yathāvidhi .
     iha loke sukhaṃ bhuktvā cānte satyapuraṃ yayau ..
iti śrīskandapurāṇe revākhaṇḍe śrīsatyanārāyaṇa kathāyāṃ baṇiksādhumokṣavarṇano nāma 3 adhyāyaḥ .. * .. sūta uvāca .
     atha cānyat pravakṣyāmi śṛṇudhvaṃ munisattamāḥ .
     āsīdvaṃśadhvajo rājā prajāpālanatatparaḥ ..
     prasādaṃ satyadevasya tyaktvā duḥkhamavāpa saḥ .
     ekadā sa yanaṃ gatvā hatvā ca vividhān mṛgān āgatya vaṭamūle ca dṛṣṭvā satyasya pūjanam .
     gopāḥ kurvanti santuṣṭā bhaktiyuktāḥ sabāndhavāḥ rājā dṛṣṭvā tu darpeṇa nāgato na nanāma saḥ .
     tato gopagaṇāḥ sarve prasādaṃ nṛpasannidhau ..
     saṃsthāpya punarāgatya bhuktvā sarve yathepsitam .
     tataḥ prasādaṃ saṃtyajya rājā duḥkhamavāsa saḥ ..
     tasya puttraśataṃ naṣṭaṃ dhanadhānyādikañca yat .
     satyadevena tat sarvaṃ nāśitaṃ mama niścitam ..
     atastatraiva gacchāmi yatra devasya pūjanam .
     manaseti viniścitya yayau gopālasannidhim ..
     tato'sau satyadevasya pūjāṃ gopagaṇaiḥ saha .
     bhaktiśraddhānvito bhūtvā cakāra vidhivannṛpaḥ ..
     satyadevaprasādena dhanaputtrānvito'bhavat .
     iha loke sukhaṃ bhuktvā cānte viṣṇuparaṃ yayau ..
     ya idaṃ kurute satyavrataṃ paramadurlabham .
     śṛṇoti ca kathāṃ puṇyāṃ bhaktimuktiphalapradām ..
     dhanadhānyādikaṃ tasya bhavet satyaprasādataḥ .
     daridro labhate vittaṃ baddho mucyeta bandhanāt ..
     bhīto bhayāt pramucyeta satyametanna saṃśayaḥ .
     īpsitañca phalaṃ bhuktvā cānte satyapuraṃ vrajet ..
     iti vaḥ kathitaṃ viprāḥ satyanārāsaṇavratam .
     yat kṛtvā sarvaduḥkhebhyo mukto bhavati mānavaḥ ..
     viśeṣataḥ kaliyuge satyapūjākathāphalam .
     satyanārāyaṇaṃ kecit satyadevaṃ tathāpare ..
     nānārūpadharo bhūtvā sarveṣāmīpsitapradaḥ .
     bhaviṣyati kalau satyavratarūpī sanātanaḥ ..
     ya idaṃ paṭhate nityaṃ śṛṇoti munisattamāḥ .
     tasya naśyanti pāpāni satyadevaprasādataḥ ..
iti śrīskandapurāṇe revākhaṇḍe satyanārāyaṇakathānāma 4 adhyāyaḥ .. * .. iti śrīsatyanārāyaṇavratakathā samāptā .. kvacit pustake adhyāyanāma nāsti . kvacit bhaviṣyapurāṇe iti kṛtvā etatkathā likhitā .. * .. atha satyanārāyaṇa pūjāpaddhatiḥ . ādau svastivācanapūrvakaṃ saṅkalpaṃ kuryāt . adyetyādi amukatithau rātrau armukagotraḥ śrīamukadevaśarmā amukakāmaḥ gaśceśādidevatāpūjāpūrvakaśrīsatyanārāyaṇapūjanakathāśravaṇamahaṃ kariṣye . tataḥ sūktaṃ paṭhet . tata āsanaśuddhyādikaṃ kṛtvā gaṇeśādidevatrānavagrahadikpālān pūjayet . lakṣmīsarasvatyādipuruṣānādipuruṣaśrīrāmalakṣmaṇapūjāṃ kṛtvā yavatilaiḥ satyanārāyaṇamāvāhayet . praṇavavyāhṛtīḥ samuccārya bhagavan satyanārāyaṇa ihāgaccha ihāgaccha iha tiṣṭha iha tiṣṭha mama pūjāṃ gṛhāṇa ityādinā āvāhya puṣpaṃ gṛhītvā dhyāyet .
     dhyāyet satyaṃ guṇātītaṃ guṇatrayasamanvitam .
     lokanāthaṃ trilokeśaṃ pītāmbaradharaṃ harim ..
     indīvaradalaśyāmaṃ śaṅkhacakragadādharam .
     nārāyaṇaṃ caturbāhuṃ śrīvatsapadabhūṣitam .
     govindaṃ gokulānandaṃ jagataḥ pitaraṃ gurum ..
iti dhyātvā etat pādyaṃ satyanārāyaṇāya namaḥ . ardhyamantrastu .
     vyaktāvyaktasvarūpāya hṛṣīkapataye namaḥ .
     mayā nivedito bhaktyā arghyo'yaṃ pratigṛhyatām ..
eṣo'rghyaḥ śrīsatyanāraṇāya namaḥ . puṣpāñjaliṃ gṛhītvā .
     namaste viśvarūpāya śaṅkhacakradharāya ca .
     padmanābhāya devāya hṛṣīkapataye namaḥ .
     namo'tantasvarūpāya triguṇātmavibhāsine ..
naivedyaṃ gṛhītvā .
     tvadīyaṃ vastu govinda tubhyameva samarpitam .
     gṛhāṇa sumukho bhūtvā prasīda puruṣottama ..
tataḥ añjaliṃ baddhvā paṭhet .
     acyutaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam .
     hṛṣīkeśaṃ jagannāthaṃ vāgīśaṃ varadāyakam ..
     guṇatrayaṃ guṇātītaṃ govindaṃ garuḍaghvajam .
     janārdanaṃ janānandaṃ jānakīvallabhaṃ jayam ..
     praṇamāmi sadā satyanārāyaṇamataḥ param durgame viṣame ghore śatrubhiḥ paripīḍite ..
     vividhāpatsu duṣṭeṣu tathānye ṣvapi yadbhayam .
     nāmānyetāni saṅkīrtyaṃ īpsitaṃ phalamāpnuyāt ..
     satyanārāṇaṃ devaṃ vande'haṃ kāmadaṃ śubham .
     līlayā ca tataṃ viśvaṃ yena tasmai namo namaḥ ..
tato dakṣiṇāndadyāt . acchidrāvadhāraṇaṃ kuryāt . iti satyanārāyaṇapūjāpaddhatiḥ ..

[Page 5,229b]
satyapuraṃ, klī, (satyaṃ puram .) viṣṇulokaḥ . yathā,
     īpsitañca phalaṃ bhuktvā cānte satyapuraṃ vaset .
     iti vaḥ kathitaṃ viprāḥ satyanārāyaṇavratam ..
iti skandapurāṇīyasatyanārāyaṇavratakathā ..

satyaphalaḥ, puṃ, (satyaṃ phalaṃ yasya .) vilvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

satyabhāmā, strī, kṛṣṇapatnībhedaḥ . iti śabdaratnāvalī .. sā ca śrīkṛṣṇasyāṣṭamahiṣyantargatamahiṣīviśeṣaḥ . yathā -- aṣṭau mahiṣpastāḥ sarvā rukmiṇyādyā mahātmanaḥ . rukmiṇī satyabhāmā ca kālindī ca śucismitā .. mitravindā jāmbavatī nāgnajitī sulakṣaṇā . suśīlā nāma tanvaṅgī mahiṣyaścāṣṭamāḥ smṛtāḥ .. iti pādme uttarakhaṇḍe 69 adhyāyaḥ ..

satyabhārataḥ, puṃ, (satyaṃ bhārataṃ yasya .) vedavyāsaḥ . iti trikāṇḍaśeṣaḥ ..

satyayugaṃ, klī, (satyaṃ yugam .) caturyugānāṃ prathamayugam . yathā --
     kṛtaṃ satyayugaṃ tretāgnāyī dvāparayajñiyau .
     kalirjharjharakaḥ karmayugaṃ pāpantu pātakam ..
iti trikāṇḍaśeṣaḥ .. * .. tasya kṛtanāmakāraṇaṃ yathā --
     tadupādhikṛtaḥ kālo brahmaṇo janmamṛtyukṛt .
     śatasaṃvatsare brahmā layaṃ prāpnoti hi tvayi ..
     layānte tannābhimadhyādutthitaḥ sṛjati prabhuḥ .
     tataḥ kṛtayugānte'haṃ kālaṃ saddharmapālakam ..
     kṛtakṛtyāḥ prajā yatra tannāmnā māṃ kṛtaṃ viduḥ ..
iti kalkipurāṇe 19 adhyāyaḥ .. * .. taddharmā yathā --
     dharmaścatuṣpādamavat kṛte pūrṇe jagattrayam .
     devā yathoktaphaladāścaranti bhuvi sarvataḥ ..
     sarvaśasyā vasumatī hṛṣṭapuṣṭajanāvṛtā .
     śāṭhyacauryānṛtairhīnā ādhivyādhivivarjitā ..
     viprā vedavidah sumaṅgalayutā nāryastu caryāvrataiḥ pūjāhomaparāḥ pativratadharā yāgodyatāḥ kṣakṣiyāḥ .
     vaiśyā vastuṣu dharmato vinimayaiḥ śrīviṣṇupūjāparāḥ śūdrāstu dvijasevanāddharikathālāpāḥ saparyāparāḥ ..
iti kalkipurāṇe 28 adhyāyaḥ .. * .. tadyugamānaṃ yathā,
     catvāri trīṇi dve caikaṃ kṛtyādiṣu yathākramam saṃkhyātāni sahasrāṇi dviguṇāni śatāni ca .. iti śrībhāgavate 12 skandhe 4 adhyāye 2 ślokaṭīkāyāṃ śrīdharasvāmī .. tasyotpattyādiryathā . vaiśākhaśuklapakṣe tṛtīyāyāṃ ravivāre satyayugotpattiḥ . tatrāvatāracatuṣṭayaṃ matsyakūrmavarāhanṛsiṃhāḥ . pūrṇaṃ puṇyam . pāpaṃ nāsti . kurukṣetraṃ tīrtham . grahāṃśo brāhmaṇaḥ . majjāgatāḥ prāṇāḥ . icchāmṛtyuḥ . ekaviṃśatihastaparimito mānavadehaḥ . lakṣavarṣaṃ paramāyuḥ . suvarṇanirmitabhojanapātram . satyayugābdāḥ 1728000 . satyayugasya rājā baliḥ veṇaḥ māndhātā puroravā dhundhumārikaḥ kārtavīryaḥ ete ṣaṭ cakravartinaḥ .. satyayugasya lakṣaṇam .
     satyadharmarato nityaṃ tīrthānāñca sadāśrayam .
     nandanti devatāḥ sarvāḥ satye satyaparā narāḥ ..
tatra tārakabrahmanāma yathā --
     nārāyaṇaparā vedā nārāyaṇaparāḥ kṣarāḥ .
     nārāyaṇaparā muktirnārāyaṇaparā gatiḥ ..
iti mudrāṅkitapañjikātaḥ saṃgṛhītam ..

satyayugādyā, strī, (satyayugasya ādyā tithirityarthaḥ .) kṛtayugārambhakatithiḥ . sā tu vaiśākhuśuklatṛtīyā . tadvivaraṇaṃ yugādyāśabde draṣṭavyam ..

satyayauvanaḥ, puṃ, (satyameva yauvanamiva yasya .) vidyādharaḥ . iti jaṭādharaḥ ..

satyarataḥ, puṃ, (satye rataḥ .) satyavratarājaputtraḥ . yathā --
     tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ .
     tasya satyavrato nāma tasmāt satyarataḥ smṛtaḥ ..
     tasya puttro hariścandro hariścandrācca rohitaḥ .
iti mātsye 12 adhyāyaḥ ..

satyalokaḥ, puṃ, (satyo lokaḥ .) saptalokāntargatalokaviśeṣaḥ . yathā --
     ṣaḍguṇena tapolokāt satyaloko virājate .
     apunarmārakā yatra brahmaloko hi sa smṛtaḥ ..
iti viṣṇupurāṇe 2 aṃśe 7 adhyāyaḥ .. janalokāpekṣayaiva ṣaḍguṇena dvādaśakoṭyucchrāyeṇa tapolokānantaraṃ satyalokaḥ . na tu tapolokāt ṣaḍguṇeneti mantavyam . tathā satyaṣṭacatvāriṃśatkoṭyucchrāyatvena brahmāṇḍe tasyāvakāśābhāvāt . sūryāṇḍagolayorantaḥkoṭyaḥ syuḥ pañcaviṃśatiriti śukokteḥ . satyaloka eva kakṣābhedena brahmadhiṣṭyāt paraṃ vaikuṇṭhalokādi jñeyam . evañca bhūtalādūrdhvaṃ pañcadaśalakṣottarāstrayoviṃśatiḥ koṭyo bhavanti . satyalokādūrdhvañca pañcadaśalakṣonakoṭidvayādaṇḍakaṭāha iti jñeyam . apunarmārakāḥ punarmṛtyuśūnyāḥ . iti taṭṭīkā ..

satyavacāḥ, [s] puṃ, (satyaṃ vaco yasya .) ṛṣiḥ . ityamaraḥ .. satyavādini, tri ..

satyavatī, strī, (satyamastyasyeti . satya + matup . masya vaḥ . ṅīp .) vyāsamātā . tatparyāyaḥ . kālī 2 yojanagandhā 3 gandhakālī 4 jhaṣodarī 5 vyāsamātā 6 satyā 7 citrāṅgadaprasuḥ 8 vicitravīryasūḥ 9 kastrā 10 dāseyī 11 dāsanandinī 12 . iti śabdaratnāvalī .. (yathā, bhāgavate . 1 . 3 . 21 .
     tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt .
     cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ ..
) nāradapatnī . (yathā, mahābhārate . 5 . 117 . 15 .
     damayantyāṃ nalaścaiva satyavatyāñca nāradaḥ ..) ṛcīkamunipatnī . iti medinī .. (yathā, harivaṃśe . 27 . 18 .
     gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā .
     tāṃ gādhiḥ kāvyaputtrāya ṛcīkāya dadau prabhuḥ ..
satyaviśiṣṭe, tri .. yathā, bhāgavate . 4 . 21 . 46 .
     puttrena jayate lokāniti satyavatī śrutiḥ .
     brahmadaṇḍahataḥ pāpo yadveṇo'tyatarattamaḥ ..
) ṛcīkapatnyāḥ pramāṇāntaraṃ yathā --
     brahmaputtro bhṛgurnāma ṛcīkastatsuto'bhavat .
     sa bhāryārthī caran bhūmau kānyakubjaṃ gataḥ purā ..
     dadarśa cāraṇyagataṃ jahnorvaṃśasamudbhavam .
     kuśikasya sutaṃ gādhiṃ tapasthaṃ nṛpasattamam ..
     araṇyasthasya tasyātha puttrakāmasya bhūbhṛtaḥ .
     sabhāryasya sutā jajñe devakanyāsamā guṇaiḥ ..
     ṛcīko bhṛguputtrastāṃ bhāryārthaṃ samayācata .
     gādhiṃ nṛpatiśārdūlaṃ sa covāca nṛpo munim ..
     ekataḥ śyāmakarṇānāmaśvānāṃ candravarcasām .
     sahasramekaṃ yo dadyāttasmai puttrī pratīyate ..
     ṛcīka uvāca .
     dāsyāmyaśvasahasrantu tava rājaṃstathāvidham .
     kañcitkālaṃ pratīkṣasva yāvattadahamānaye ..
     gaṅgājalādutthitantu dattaṃ samyak pracetasā .
     ādāyāśvasahasraṃ sa munirgādhimathābhyayāt ..
     tānaśvān gādhirādāya puttrīṃ satyavatīṃ svakām ṛcīkāya dadau lakṣmīṃ keśavāyeva sāgaraḥ ..
     ṛcīko gādhitanayāṃ labdhvā bhāryāmaninditām muditaḥ sa tayā reme yathākāmaṃ svamāśrame ..
     kṛtadāraṃ sutaṃ śrutvā draṣṭuṃ puttraṃ svakaṃ bhṛguḥ .
     athājagāma matimān snuṣāṃ dṛṣṭvā nananda ca ..
     dampatī taṃ samāsīnaṃ bhṛguṃ devagaṇārcitam .
     pūjayitvā samāsīnaṃ tasthatustau kṛtāñjalī ..
     tato bhṛguḥ snuṣāṃ svīyāṃ suprīta idamabravīt .
     varaṃ vṛṇīṣva dāsyāmi vāñchitaṃ varavarṇini .
     adeyaṃ duṣkaraṃ vāpi yatra te vartate spṛhā ..
     tataḥ satyavatī puttraṃ tapa āmnāyapāragam .
     mātuśca vīramatulaṃ puttraṃ varamayācata ..
     sa caivamastvityuktvaiva bhūtvā dhyānaparastadā .
     viśvamāvatya manasā yatnāt śvāsaṃ sasarja saḥ ..
     tasya niḥśvāsavātāttu niḥsṛtaṃ vai carudvayam .
     tasyai tat dvitayaṃ dattvā bhṛgustāmidamabravīt ..
     carudvayaṃ gṛhāṇa tvaṃ snuṣe satyavati svayam .
     snātvā ṛtau ṛtau mātā tadā tvañca kariṣyathaḥ ..
     āliṅgyāśvatthavṛkṣaṃ te mātā puṃsavanāya vai .
     carumāraktakaṃ camaṃ sā bhokṣyati sutastataḥ ..
     tvañcoḍumbaravṛkṣantu samāliṅgya sitaṃ carum .
     bhakṣasvaitena puttraste bhaviṣyati sanātanaḥ ..
     evamuktvā bhṛguryāto yathecchaṃ sāpi saṃmudam .
     avāpa māṃtrā mahitā bhartrā pitrā ca bhāvigī ..
     atha snānadine'śvatthamāliṅgyāraktakaṃ carum .
     adyāt satyavatī tasyā mātā phalguṃ sitaṃ carum .. * ..
     parivartantu taṃ jñātvā divyajñāno bhṛgurmuniḥ .
     athāgattha snuṣāṃ tāntu vacanañcedamabravīt ..
     viparyayastvayā bhadre vṛkṣāliṅganakarmaṇi .
     tathā caruprāśane ca tatredante bhaviṣyati ..
     brāhmaṇaḥ kṣattriyācārastava puttro bhaviṣyati .
     kṣattriyo brāhmaṇācāro mātuste bhavitā sutaḥ ..
     ityuktvā bhṛguṇā sādhvī tadā satyavatī bhṛgum .
     punaḥ prasādayāmāsa pauttro me'stviti tādṛśaḥ .
     evamastviti proktvā sa tatraivāntardadhe bhṛguḥ ..
     atha kāle sutaṃ dīptaṃ jamadagniñca gādhijā .
     suṣuve jananī tasyā viśvāmitraṃ tapodhanam ..
     jamadagnistato vedān caturaḥ prāpa mā ciram .
     prādurāsaddhanurvedaḥ svayaṃ tasmin mahātmani ..
     viśvāmitro'pi sakalān vedānapi tathācirāt dhanurvedaṃ tathā kṛtsnaṃ vipraścābhūttapodhanaḥ ..
     jājvalyamānastejasvī jamadagnirmahātapāḥ .
     vedaistapobhiḥ sa munīnatyakrāmacca sūryavat ..
iti śrīkālikāpurāṇe jāmadagnyopākhyāne 84 adhyāyaḥ ..

satyavatīsutaḥ, puṃ, (satyavatyāḥ sutaḥ .) vyāsaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 157 . 12 .
     evaṃ sa tān samāśvāsya vyāsaḥ satyavatīsutaḥ .
     ekacakrāmabhigataḥ kuntīmāśvāsayat prabhuḥ ..
jamadagniḥ . iti purāṇam ..)

satyavāk, [c] puṃ, (satyā vāk yasya .) ṛṣiḥ . iti śabdaratnāvalī .. (kaśyapapatnyā muneḥ puttraviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 43 .
     satyavāgarkaparṇaśca prayutaścāpi viśrutaḥ ..) kākaḥ . iti trikāṇḍaśeṣaḥ .. (sāvarṇamanuputtraviśeṣaḥ . yathā, mārkaṇḍeye . 80 . 11 .
     virajāścārvavīraśca nirmohaḥ satyavāk kṛtiḥ .
     viṣṇvādyāścaiva tanayāḥ sāvarṇasya manornṛpāḥ ..
) satyavādini, tri .. (yathā, rāmāyaṇe . 2 . 29 . 11 .
     kālaścāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ ..

satyavādī, [n] tri, (satyaṃ vadatīti . vad + ṇiniḥ .) yathārthavaktā . tatparyāyaḥ . satyodyaḥ 2 . iti śabdamālā .. (yathā, mahānirvāṇatantre . 3 . 99 .
     asmin dharme maheśi ! syāt satyavādī jitendriyaḥ .
     paropakāranirato nirvikāraḥ sadāśayaḥ ..
)

satyavān, [t] puṃ, (satyamastyasyeti . satya + matup . masya vaḥ .) rājaviśeṣaḥ . sa tu sāvitrīpatiḥ . iti medinī .. (asya nāmaniruktiryathā, mahābhārate . 3 . 293 . 12 .
     satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate .
     tato'sya brāhmaṇāścakrurnāmaitat satyavāniti ..
asya viśeṣavṛttāntastu tatraiva 292 adhyāyamārabhya draṣṭavyaḥ .. * .. cākṣuṣamanuputtaviśeṣaḥ . yathā, bhāgavate . 4 . 13 . 16 .
     sa cakṣuḥ sutamākutyāṃ patnyāṃ manumavāpa ha .
     manorasūta mahiṣī virajānnaḍvalā sutān .
     puru' kṛtsnamṛtaṃ dyumnaṃ satyavantaṃ mṛtaṃ vratam ..
satyavati tri .. (yathā, mahābhārate . 13 . 75 . 34 .
     satyavantaḥ svargaloke modante bharatarṣabha ..)

satyavṛttaḥ, tri, (satyaṃ vṛttaṃ yasya .) satyavādī . iti kecit .. (saccaritre klī . yathā, mahābhārate . 13 . 73 . 11 .
     yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe ..)

satyavrataḥ, puṃ, (satyameva vrataṃ yasya .) tretāyuge sūryavaṃśīyapañcaviṃśarājaḥ . yathā --
     tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ .
     tasya satyavrato nāma tasmāt satyarataḥ smṛtaḥ ..
iti mātsye 12 adhyāyaḥ .. sa ca triśaṅku rājaḥ . yathā -- tridhanvanastrayyāruṇantrayyāruṇāt satyavrataḥ . yo'sau triśaṅkusaṃjñāmavāpa cāṇḍālatāmupagataśca dvādaśavārṣikyāmanāvṛṣṭyāṃ viśvāmitrasya kalatrāpatyapoṣaṇārthe cāṇḍālaparigrahapariharaṇārthañca jāhnavotīre nyagrodhe mṛgamāṃsamanudinaṃ vabandha . parituṣtena ca viśvāmitreṇa saśarīraḥ svargaṃ āropitaḥ . triśaṅkorhariścandraḥ . itiviṣṇupurāṇe 4 aṃśe 2 adhyāyaḥ .. (dhṛtarāṣṭrasya puttraviśeṣaḥ . yathā, mahābhārate . 1 . 63 . 117 .
     jayaḥ satyavrataścaiva purumitraśca bhārata .. mahādevaḥ . iti mahābhāratam . 13 . 17 . 150 .. satyarūpavrate, klī . yathā, rāmāyaṇe . 2 . 26 . 37 .
     sā tvaṃ vaseha kalyāṇi rājñaḥ samanuvartinī .
     bharatasya ratā dharme satyavrataparāyaṇā ..
satyavrataviśiṣṭe, tri . yathā, harivaṃśe . 31 . 58 .
     ete'hi vaṃśajāḥ sarve rājānaḥ kīrtitā mayā .
     satyavratā mahātmānaḥ prajāvanto mahārathāḥ ..
)

satyasaṅkāśaḥ, tri, (satyasya saṅkāśaḥ sadṛśaḥ .) satyasannibhaḥ . iti kecit ..

satyasaṅgaraḥ, puṃ, (satyaḥ saṅgaraḥ pratijñā yuddhaṃ vā yasya .) kuberaḥ . iti trikāṇḍaśeṣaḥ .. anyāyarahitayuddhañca .. (ṛṣiviśeṣaḥ . iti mahābhāratam . 2 . 7 . 15 ..)

satyasandhaḥ, puṃ, (satya sandhā abhisandhiryasya .) rāmānujabharataḥ, . janamejayaḥ . iti śabdaratnāvalī .. (viṣṇuḥ . iti mahābhāratam . 13 . 149 . 67 .. dhṛtarāṣṭraputtraḥ . iti ca mahābhāratam . 1 . 117 . 8 ..) satyapratijñe, tri .. yathā --
     rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtiṃ vande lokābhirāmaṃ raghukulatilakaṃ rāghavaṃ rāvaṇārim .. iti mahānāṭake 1 aṅkaḥ .

satyasandhā, strī, (satye sandhābhisandhiryasyāḥ .) draupadī . iti śabdaratnāvalī ..

satyā, strī, (satyamastyasyā iti . satya + ac . ṭāp .) sītā . sā ca rāmapatnī . satyavatī . sā tu vyāsamātā . iti śabdaratnāvalī .. durgā . iti brahmavaivarte prakṛtikhaṇḍam .. (satyabhāmā . sā ca kṛṣṇapatnī . yathā, bhāgavate . 1 . 14 . 37 .
     yatpādaśuśrū ṣaṇamukhyakarmaṇā satyādayo dbyaṣṭa-sahasrayoṣitaḥ .
     nijjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ ..
tathā ca mahābhārate . 3 . 234 . 2 .
     ārurukṣū rathaṃ satyāmāhvayāmāsa keśavaḥ .. śaṃyupatnī . yathā, mahābhārate . 3 . 218 . 4 .
     śaṃyorapratimā bhāryā satyā satyāya dharmajā .
     agnistasya suto dīptastisraḥ kanyāśca suvratāḥ ..
)

satyākṛtiḥ, strī, (satyasya ākṛtiḥ karaṇam . satyādaśapathe . 5 . 4 . 66 . iti ḍāc .) avaśyaṃ mayaitat kretavyamiti satyakaraṇam . tatparyāyaḥ . satyaṅkāraḥ 2 satyāpanam 3 . ityamaraḥ ..

satyāgniḥ, puṃ, (sasyatya agniḥ .) agastyamuniḥ . iti śabdaratnāvalī ..

satyānṛtaṃ, klī, bāṇijyam . ityamaraḥ kiñcit satyaṃ kiñcadasatyaṃ satyasahitamanṛtaṃ vā yatra . iti bharataḥ .. (yathā, manuḥ . 4 . 6 .
     satyānṛtañca bāṇijyaṃ tena caivāpi jīvyate .
     sevā śvavṛttirākhyātā tasmāttāṃ parivarjayet ..
satyañcānṛtañceti dvandve kṛte dvivacanaprayogaḥ syāt . yathā, vājasaneyasaṃhitāyām . 19 . 77 .
     dṛṣṭvā rūpe vyākarot satyānṛte prajāpatiḥ ..)

satyāpanaṃ, klī, (satyasya karaṇam . satya + satyāpapāśeti . 3 . 1 . 25 . iti ṇic āpukca tato lyuṭ .) satyākṛtiḥ . ityamaraḥ ..

satyāpanā, strī, (satyasya karaṇam . satya + satyāpapāśeti . 3 . 1 . 25 . iti ṇic āpuk ca tato yuc .) satyākṛtiḥ . ityamaraṭīkāyāṃ vopālitaḥ ..

satyādyaḥ, tri, (satyasya vadanam . vad + kyap .) satyavādī iti śabdamālā ..

satra, t ṅa ka sambandhe . santatau . iti kavikalpadrumaḥ .. (adanta-curā-ātma-saka-seṭ .) dantyavargādyamadhyaḥ . santatirnirvāhakriyeti bhaṭṭamallaḥ . ṅa satrayate . satrāpayate pratijñāṃ sādhuḥ . santatirvistāraṇamiti govindabhaṭṭaḥ . iti durgādāsaḥ ..

satraṃ, klī, (satryate saṃtanyate iti . satra + ghañ .) yajñaviśeṣaḥ . yathā --
     naimiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ .
     satraṃ svargāya lokāya sahasrasamamāsata ..
     kalimāgatamājñāya kṣetre'smin vaiṣṇave vayam .
     āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ ..
iti śrībhāgavate 1 skandhe 1 adhyāyaḥ ..

satrājit, puṃ, (satreṇa ājayati lokāniti . tā + ji + kvip .) rājaviśeṣaḥ . sa ca śrīkṛṣṇaśvaśuraḥ . satyabhāmāpitā . pare śaśidhvajarājaśca babhūva . iti kalkipurāṇe 27 adhyāyaḥ .. (tri, santatajayaśīlaḥ . yathā, ṛgvede . 2 . 21 . 1 .
     satrājite nṛjita urvarājite . satrājite satrā santataṃ jayaśīlāya . iti tadbhāṣye sāyaṇaḥ ..)

satrijātakaṃ, klī, (trijātakena saha vartamānam .) māṃsavyañjanaviśeṣaḥ . yathā --
     māṃsaṃ bahughṛte bhṛṣṭaṃ siktvā coṣṇāmbunā muhuḥ .
     jīrakādyaiḥ samāyuktaṃ pariśuṣkaṃ taducyate .
     tadeva ghṛtatakrāḍhyaṃ pradigdhaṃ satrijātakam ..
iti śabdacandrikā ..

satvaraṃ, klī, saha tvarayā vartate iti . śīghram . ityamaraḥ .. (yathā, rāmāyaṇe . 2 . 39 . 14 .
     rājā satvaramāhūya vyāpṛtaṃ vittasañcaye .
     uvāca deśakālajño niścitaṃ sarvataḥ śuciḥ ..
) tadvati, tri, . iti bharataḥ .. (yathā, manuḥ . 9 . 94 .
     triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dbādaśavārṣikīm tryaṣṭavarṣo'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ ..)

satsāraḥ, puṃ, (san sāro yasya .) vṛkṣaviśeṣaḥ . citrakaraḥ . kaviḥ . iti kecit .. uttamasārayukte tri .. sathutkāraṃ, klī, ambukṛtam . iti hemacandraḥ .. thutkāreṇa saha vartamānañca ..

sadaṃśakaḥ, puṃ, (daṃśakena saha vartamānaḥ .) karkaṭaḥ . iti rājanirghaṇṭaḥ .. daṃśayukte, tri ..

sadaṃśavadanaḥ, puṃ, (sadaṃśaṃ daṃśākārasahitaṃ vadanaṃ yasya .) kaṅkapakṣo . iti rājanirghaṇṭaḥ ..

sadañjanaṃ, klī, (sat añjanam .) kusumāñjanam . yathā --
     rītipuṣpaṃ puṣpaketuṃ pauṣpakaṃ kusumāñjanam .
     sadañjanañca cākṣuṣyaṃ mākṣikaṃ dhātumākṣikam ..
iti śabdacandrikā ..

sadana, klī, (sīdantyatreti . sad + adhikaraṇe lyuṭ . gṛham . ityamaraḥ .. (yathā, rāmāyaṇe . 2 . 64 . 36 . tiṣṭha mā māgamaḥ puttraḥ yamasya sadanaṃ prati . śvo mayā saha gantāsi jananyā ca samedhitaḥ ..) jalam . iti medinī ..

sadaḥ, [s] strī, klī, (sīdantyasyāmiti . sad + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) sabhā . ityamaraḥ .. (yathā, hitopadeśe .. vipadi dhairyamathābhyudaye kṣamā sadasi vākpaṭutā yudhi vikramaḥ . yaśasi cābhirucau vyasanaṃ śrutau prakṛtisiddhamidaṃ hi mahātmanām ..)

sadasyaḥ, puṃ, (sadasi sādhuḥ . sadas + yat .) vidhidarśī . ityamaraḥ .. nyūnātiriktatāṃ viparyāsañca parihartuṃ vidhiṃ vedoktayajñakriyākalārpa draṣṭaṃ śīlaṃ yeṣāṃ te sadasyāḥ . sadasi sādhavaḥ kārakā itivikārasaṃghetyādinā yaḥ . iti bharataḥ .. tasya nāmāntaraṃ praśnavaktā . yathā --
     ekaḥ karmaniyuktaḥ syāt dvitīyastantradhārakaḥ .
     tṛtīyaḥ praśnakaṃ brūyāttataḥ karma samācaret ..
karmaniyuktaḥ ācāryaḥ sa ca brahmāṅgake homakarmaṇi brahmā . svayaṃ homākaraṇe hotāpi . svayaṃ pradhānakarmākaraṇe pratinidhirapi . tantradhārakaḥ pustakadhārakaḥ . praśnavaktā sadasyaḥ . iti saṃskāratattvam .. * .. sabhyaḥ . yathā . sabhyāḥ sadasyāḥ pārṣadyāḥ sabhāstārāḥ sabhāsadaḥ . sāmājikā ityādi hemacandraḥ ..

sadā, vya sarvakālaḥ . sarvadā . ityamaraḥ .. yathā,
     paropakāraniyataḥ sadā bhava mahājana . itiviṣṇupurāṇam ..

sadāgatiḥ, puṃ, (sadā sarvadā gatiryasya .) vāyuḥ . ityamaraḥ .. (yathā, mahābhārate . 1 . 72 . 1 .
     evamuktastayā śakraḥ sandideśa sadāgatim .
     prātiṣṭhata tadā kāle menakā vāyunā saha ..
) sūryaḥ . nirvāṇam . sadīśvaraḥ . iti medinī .. (sarvadā gamanaśīle, tri . yathā, mahābhārate . 3 . 133 . 25 .
     catuviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi .
     tattriṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati ..
)

sadācāraḥ, puṃ, (satāṃ sādhūnāmācāraḥ .) sādhūnāmācaraṇam . tallakṣaṇādi yathā --
     sarasvatīdṛśadvatyordevanadyoryadantaram .
     taddevanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate ..
     tasmin deśe ya ācāraḥ pāramparyakramāgataḥ .
     varṇānāṃ sāntarālānāṃ sadācāraḥ sa ucyate ..
iti manuḥ .. * .. anyacca . aurvauvāca .
     sadācāreṣu rājendra viśeṣān śṛṇu saṃprati .
     yānavaśyaṃ nṛpaḥ kuryāttānmattaḥ sakalān śṛṇu ..
     sādhavaḥ kṣīṇadoṣāśca sacchabdaḥ sādhuvācakaḥ .
     teṣāmācaraṇaṃ yattu sadācāraḥ sa ucyate ..
     āgameṣu purāṇeṣu saṃhitāsu yathoditān .
     samuddiṣṭasadācārāṃstān gṛhṇīyādgṛhasthavat ..
     ṛṣīn yajedvedapāṭhairdevān homaistu pūjayet .
     śrāddhaiḥ pitṝn yajedannairbhūtāni balibhistathā ..
     maitraṃ prasādhanaṃ snānaṃ dantadhāvanamañjanam .
     sarvaṃ gṛhasthavat kuryāt niṣekādyaṃ vidhiṃ tathā ..
     ṣaṭkarmasu niyuñjīta rājā viprān samantataḥ .
     tathaiva kṣattriyādīni sve sve karmaṇi yojayet ..
     yaḥ svadharmaṃ parityajya paradharmaṃ samācaret .
     taṃ śatena nṛpo daṇḍyaḥ punastasminniyojayet ..
     sāṃvatsareṣu kṛtyeṣu viśeṣyaitān samācaret .
     avaśyaṃ pārthivo rājan viśeṣāṃstu śṛṇuṣva me ..
     śaratkāle mahāṣṭamyāṃ durgāyāḥ paripūjanam .
     nīrājanaṃ daśamyāntu kuryādvai balavṛddhaye ..
     pauṣe māsi tṛtīyāyāṃ kuryāt puṣyābhiṣecanam pūjayitvā śriyaṃ devīṃ śrīpañcamyāṃ nṛpaścaret ..
     śrīyajñaṃ dhanadhānyasya vṛddhaye nṛpasattamaḥ .
     jyaiṣṭhe daśaharāyāntu viṣṇoriṣṭaṃ samācaret ..
     ravau haristhe dvādaśyāṃ śakrapūjāṃ samācaret .
     viśeṣyaitāṃstu nṛpatiḥ kuryāt sarvaṃ bahuvyayaiḥ .
     ebhiḥ kṛtairbalaṃ rājyaṃ koṣaścāpi vivardhate ..
     akṛteṣveṣu yajñeṣu durbhikṣaṃ marakaṃ tathāṃ .
     jāyate ca nṛpastasmādeṣu yajñaṃ samācaret ..
     śaratkāle mahāṣṭamyāṃ durgāyāḥ pūjane vidhiḥ .
     purā proktastu vidhinā tena kāryantu pūjanam ..
iti kālikāpurāṇe 86 adhyāyaḥ .. * .. api ca .
     sadācāre viśeṣo'yaṃ kathitastava pārthiva ! .
     niṣedheṣu viśeṣāṃstu śṛṇu yena śriyeṣyate ..
     asaṃpūjya tathā viṣṇuṃ śivāmagniṃ purandaram .
     adattvā ca tathā dānaṃ na bhuñjīyānnṛpaḥ kvacit ..
     hāvayedagnihotrantu nityameva purohitaiḥ .
     ahutvā cāgnihotrantu bhuñjannarakamāpnuyāt ..
     nārakṣite gṛhe rājā ratnardhiparivarjite .
     svapettathā striyā sārdhaṃ na kadācana saṃviśet ..
     bhuktvānnaṃ śrīphalaṃ nādyāttathā dhātrīphalaṃ nṛpaḥ .
     buddhikṣayakarā etā māṣa āsavamṛttikāḥ ..
     nimbāṭarūṣavṛttāśca buddhivṛddhikarā na tāḥ .
     buddhivṛddhiharānnityaṃ tyajedrājā ca bhojane ..
     bhojayedanvahaṃ vuddhivṛddhihetuṃ nṛpottamaḥ .
     na paryāyavihīnantu prārohedāsanaṃ nṛpaḥ ..
     na yānaṃ na gajānaśvamārohedvīkṣya brāhmaṇam .
     naikantu vicaredrājā kadācidapi nirjane ..
     madahetuṃ na bhuñjīyāt kadācidapi bhojane ..
     kadāpi nopaseveta hyaṣṭamyāṃ māṃsamaithune ..
     amāsnānaṃ gayāśrāddhaṃ tilaistarpaṇameva ca .
     na jīvatpitṛko bhūpaḥ kuryāt kṛtvāghamāpnuyāt na kṣetrajādīṃstanayān rājā rājye'bhiṣecayet .
     pitṝṇāṃ śrāddhayennityamaurase tanaye sati ..
     aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca .
     gūḍhotpanno'paviddhaśca bhāgārhāstanayā ime ..
     kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā .
     svayaṃdattaśca poṣyaśca ṣaḍime puttrapāṃśulāḥ ..
     abhāve pūrva pūrveṣāṃ parān samabhiṣecayet .
     paunarbhavaṃ svayaṃ dattaṃ dāsaṃ rājye na yojayet ..
     dattādyāścāpi tanayā nijagotreṇa saṃsthitāḥ .
     āyānti puttratāṃ samyaganyabījasamudbhavāḥ ..
     piturgotreṇa yaḥ puttraḥ saṃskṛtaḥ pṛthivīpate .
     ācūḍāntaṃ na puttraḥ saḥ puttratāṃ yāti cānyataḥ ..
     cūḍādyā yadi saṃskārā nijagotreṇa vaikṛtāḥ .
     dattādyāstanayāste syuranyathā dāsa ucyate ..
     ūrdhvantu pañcamādvarṣaddattādyāśca sutā nṛpa .
     gṛhītvā pañcavarṣīyaṃ puttreṣṭiṃ prathamaṃ caret ..
     paunarbhavantu tanayaṃ jātamātraṃ samānayet .
     kṛtvā paunarbhavaṃ stomaṃ jātamātrasya tasya vai ..
     sarvāṃstu kuryāt saṃskārānjātakarmādikānnaraḥ kṛte punarbhavastome sutaḥ paunarbhavastathā ..
     ekoddiṣṭaṃ pituḥ kuryānna śrāddhaṃ pārvaṇādikam krītādyā vanitā mūlyaiḥ sā dāsīti nigadyate ..
     tasyāṃ yo jāyate puttro dāsaḥ puttrastu sa smṛtaḥ .
     na rājño rājyabhāk syādvipulānapi śrāddhakṛt .
     adhamaḥ sarvaputtrebhyastaṃ tasmāt parivarjayet ..
     purāṇadharmaśāstrāṇi saṃhitāñca munīritām .
     nādhyāpayennṛpaḥ śūdrairvihitānyat yadṛcchayā ..
     yasya rājye sadā śūdrāḥ purāṇaṃ saṃhitāṃ tathā .
     paṭhanti syānmahīnāśo rājā rāṣṭreṇa sānvayaḥ .
     mohādvā kāmataḥ śūdraḥ purāṇaṃ saṃhitāṃ smṛtim .
     paṭhannarakamāpnoti pitṛbhiḥ saha pāpakṛt ..
     śūdroktyā vihitaṃ yacca yacca mantra udāhṛtaḥ .
     taddvayaṃ vipravadānādgrāhyaṃ śūdraiḥ sadaiva hi ..
     na yojayennṛpaḥ śūdraṃ vyavahārasya darśane .
     niyojya tatra taṃ bhūpa ! tāmisre tena pacyate .
     hīnāyuśca bhavelloko rājā cāpi sahānvayaḥ ..
     kāṇaṃ vyaṅgamandhaputtraṃ vānabhijñamajitendriyam .
     na hrasvaṃ vyādhitaṃ vāpi nṛpaḥ kuryātpurohitam ..
     kṛpaṇasya dhanaṃ rājā na gṛhṇīyāt kadācana .
     na dvijānāṃ tathā dadyāddhanāni vipulānyapi ..
     nārohet kāmukonmattaṃ gajaṃ rājā kadācana .
     āruhya kāmukaṃ tantu paratreha viṣīdati ..
     anāyuṣyaṃ na kuryāttu karma bhūpaḥ kadācana .
     satataṃ āyuṣo vṛddhyai yateta sakalairbalaiḥ ..
     na krūravāre nāṣṭamyāṃ na ṣaṣṭhyāṃ nṛpasattamaḥ .
     añjanābhyañjane kuryāttāmbūlasyāpi bhojanam ..
     atisūkṣmaṃ tathā pūrṇaṃ grahaṇaṃ candrasūryayoḥ .
     nālokayet svayaṃ rājā raktaṃ sūryaṃ tathaiva ca ..
     utpātaṃ jāyate yattu divyaṃ bhaumañca nābhasam .
     nekṣeta yatnānnṛpatirdṛṣṭvā nādyāt tryahaṃ panaḥ ..
     sarvadā maṅgalaṃ ratnaṃ dhārayet saha dūrvayā .
     avastrācchāditaṃ gātraṃ na viprebhyaḥ pradarśayet ..
     na toye svaṃ mukhaṃ paśye nnādyānmāṃsāni parvasu .
     nāroheta kharaṃ coṣṭraṃ na vāmīmapi gurviṇīm ..
     evaṃ nayayuto rājā caturaṅgaṃ vivardhayan .
     ātsānaṃ satataṃ rakṣan sadā vīryaṃ vivardhayet ..
     bījakṣayakaraṃ nityaṃ bhakṣyaṃ bhojyañca pānakam .
     varjayet kṣāraśākādyānatyambu bahutiktakam ..
     kāṃsyarājataraṅgasthaṃ toyaṃ pāne'pyavardhanam .
     mūtravṛddhikaraṃ bījakṣayakāri vivarjayet ..
     tāmrāyaḥsvarṇasīsānāṃ pātrasthaṃ phalacarmaṇoḥ .
     śukravṛddhikaraṃ toyaṃ tadupāsīta yatnataḥ ..
     sarvamūleṣu kṛtyeṣu sadācārekhanuṣṭhitaḥ .
     bhuktveha vividhān bhogānaindraṃ sthānaṃ vrajet pare ..
     śrīmārkaṇḍeya uvāca .
     evamaurvastu sagaraṃ śaśāsa munipuṅgavaḥ .
     śāstrāṇi caiva sarvāṇi sadācārān saṃguhyakān .
     bahuśaḥ kathayāmāsa sagarāya mahātmane ..
     tannāsti yat puraurveṇa kathitaṃ sagarāya na .
     rājanītiḥ satāṃ nītiryaccānyacchāstrasambhavam ..
     saṃhitāsu purāṇeṣu yaccāgamacaye sthitam .
     sarvaṃ śuśrāva sagaro mukhādaurvasya dhīmataḥ ..
     teṣāntu kathitaṃ kiñciduddhṛtya dvijasattamāḥ .
     viṣṇudharmottare pūrvaṃ mayā rahasi bhārate ..
     rājanītiṃ sadācāraṃ vedavedāṅgasaṅgatam .
     rahasyaṃ satataṃ viṣṇorvīkṣadhvaṃ dvijasattamāḥ ..
     yaccānuditamanyatra gaditaṃ vā sasaṃśayam .
     saṃśayacchedanaṃ teṣu yuṣmabhyaṃ kathitaṃ tvidam ..
     anuktaṃ saṃśayacchedi purāṇaṃ kālikāhvayam .
     yo'bhyaset satataṃ vipraḥ sa vedānāṃ phalaṃ labhet ..
iti śrīkākipurāṇe 89 adhyāye rājanītisadācārādikaṃ samāptam .. * .. anyacca . ṛṣaya ūcuḥ .
     sadācāro nigaditastava yo'smābhirādarāt .
     lakṣaṇaṃ tasya vakṣyāmastacchṛṇuṣva niśācara ..
     gṛhasthena sadā kāryamācāraparipālanam .
     na hyācāravihīnasya bhadramatra paratra ca ..
     yajñadānatapāṃsīha puruṣasya na bhūtaye .
     bhavanti yaḥ samullaṅghya sadācāraṃ pravartate ..
     durācāro hi puruṣo neha nāmutra nandati .
     kāryo yatnaḥ sadācāre ācāro hantyalakṣaṇam ..
     tasya svarūpaṃ vakṣyāmaḥ sadācārasya rākṣasa .
     śṛṇuṣvaikamanāstvañca yadi śreyo hi vāñchasi ..
     dharmo'sya mūlaṃ dhanamasya śākhā puṣpañca kāmaḥ phalamasya mokṣaḥ .
     asau sadācārataruḥ sukeśin saṃsevito yena sa puṇyabhoktā ..
     brāhme muhurte prathame vibudhye danusmareddevavaraṃ maharṣīn .
     prābhātikaṃ maṅgalameva vākyaṃ yaduktavān devapatistrinetraḥ ..
     sukeśī uvāca .
     kiṃ taduktaṃ suprabhātaṃ śaṅkareṇa mahātmanā .
     prabhāte yat paṭhan martyo mucyate pāpabandhanāt ..
     ṛṣaya ūcuḥ .
     śrūyatāṃ rākṣasaśreṣṭha suprabhāta haroditam .
     śrutvā smṛtvā paṭhitvā ca sarvapāpaiḥ pramucyate ..
     brahmā murāristripurāntakārī bhānuḥ śaśī bhūmisuto budhaśca .
     guruḥ saśukraḥ saha bhānujena kurvantu sarve mama suprabhātam ..
     bhṛgurvaśiṣṭhaḥ kraturaṅgirāśca manuḥ pulastyaḥ pulahaḥ sagotamaḥ .
     raibhyo marīciścyavano ribhuśca kurvantu sarve mama suprabhātam ..
     sanatkumāraḥ sanakaḥ sanandanaḥ sanātano'pyāsuripiṅgalau ca .
     saptasvarāḥ sapta rasātalāśca kurvantu sarve mama suprabhātam ..
     pṛthvī sugandhā sarasāstathāpaḥ sasyarśavāyurjvalitañca tejaḥ .
     nabhaḥ saśabdaṃ mahatā sahaiva kurvantu sarve mama suprabhātam ..
     saptārṇavāḥ sapta kulācalāśca saptarṣayo dvīpavarāśca sapta .
     bhūrādi kṛtvā bhuvanāni sapta kurvantu sarve mama suprabhātam ..
     itthaṃ prabhāte paramaṃ pavitraṃ yaḥ saṃsmaredvā śṛṇuyācca bhaktyā .
     duḥsvapnanāśo nanu suprabhāte bhavecca satyaṃ bhagavatprasādāt ..
     tataḥ samutthāya vicintayecca dharmaṃ tathārthañca vihāya śayyām .
     utthāya paścāddharirityudīrya gacchettadotsargavidhiṃ hi kvartum ..
     na devagobrāhmaṇavahnimārge na rājamārge na catuṣpathe ca .
     kuryādyathotsargamapīha goṣṭhe pracchādya śīrṣaṃ mukhanāsikañca ..
     tataśca śaucārthamupāharenmṛdaṃ gude trayaṃ pāṇitale ca sapta .
     tathobhayoḥ pañca catustathaikāṃ liṅge tathaikāṃ mṛdamāharecca ..
     nāntarjalādrākṣasamūṣikasthalānna cāvaśiṣṭā sadanādibhagnā .
     valmīkamṛccaiva hi śaucanāya grāhyā sarācāravidā nareṇa .
     udaṅmukhaḥ kṣālya padau bhuvisthaḥ samācamedadbhiraphenilābhiḥ .
     ācamya ca triḥ parimṛjya ca dvistataḥ spṛśeccātmaśiraḥ kareṇa ..
     sandhyāṃ sa nirvartya tataḥ krameṇa keśāṃśca saṃśodhya ca dantadhāvanam .
     kṛtvā tathā darpaṇadarśanañca kṛtvā śiraḥsnānamathāhnikañca ..
     saṃpūjya toyena pitṝn sadevān homañca kṛtvālabhanaṃ śubhānām .
     kṛtvā bahirnirgamaṇaṃ praśastaṃ dūrvāṃ dadhi sarpirathodakumbham ..
     dhenuṃ savatsāṃ vṛṣabhaṃ suvarṇaṃ mṛdgomayaṃ svastikamakṣatāni .
     lājā madhu brāhmaṇakanyakāśca śvetāni puppāṇyatha śobhanāni ..
     hutāśanaṃ candanamarkavimbamaśvatthavṛkṣañca samālabheta .
     tatastu kuryānnijajātidharmaṃ deśānuśiṣṭaṃ kuladharmamagryam ..
     svagotradharmaṃ na hi santyajeta tenāpi siddhiṃ samupācareta .
     nāsatpralāpaṃ na ca satyahīnaṃ na niṣṭhuraṃ nāgamaśāstrahīnam ..
     vākyaṃ vadet sādhujanena yena nindyo bhavennaiva ca dharmabhedī .
     saṅgaṃ na cāsatsu janeṣu kuryāt sandhyāsu bhakṣyaṃ surataṃ divā ca .
     sarvāsu yonīṣu parābalāsu rajasvalāsveva jaleṣu dhīraḥ ..
     vṛthāṭanaṃ vṛthādānaṃ vṛthā ca paśumāraṇam .
     na kartavyaṃ gṛhasthena vṛthā dāraparigraham ..
     vṛthāṭanānnityahānirvṛthādānāddhanakṣayaḥ .
     vṛthāpaśughnaḥ prāpnoti ghātanānnarakaṃ mahat ..
     santatyā hāniraślāghyā varṇasaṅkarato bhayam .
     bhetavyañca bhavelloke vṛthādāraparigrahāt ..
     parasve paradāre ca na kāryā buddhiruttamaiḥ .
     parasvaṃ narakāyaiva paradārāśca mṛtyave ..
     nekṣet parastriyaṃ nagnāṃ na sambhāṣecca taskarān .
     udaktyā darśanaṃ sparśaṃ sambhāṣāñca vivarjayet ..
     naikāsane tathā stheyaṃ sundaryā parajāyayā .
     tathaiv asyānna mātuśca tathaiva duhitustvapi ..
     na bhāryā vīkṣyate nagnā puruṣeṇa kadācana .
     na ca snāyīta vai nagno na śayīta kadācane ..
     digvāsaso'pi na tathā paribhramaṇamiṣyate .
     bhinnāsanaṃ bhājanādīn dūrataḥ parivarjayet ..
     nandāsu nābhyaṅgamupācareta kṣaurañca riktāsu jayāsu māṣam .
     pūrṇāsu yoṣit parivarjanīyā bhadrāsu sarvāṇi samālabheta ..
     nābhyaṅgamarke na ca bhūmiputtre kṣaurañca śukre ravije ca māṃsam .
     budheṣu yoṣinna samācareta śeṣeṣu sarvāṇi sadaiva kuryāt ..
     citrāsu haste śravaṇeṣu tailaṃ .
     kṣauraṃ viśākhāsvabhijitsu varjyam .
     mūle mṛge bhādrapadāsu māṃsaṃ yauṣinmaghākṛttikayottarāsu ..
     sadaiva varjyaṃ śayane hyudakśirastathā pratīcyāṃ rajanīcareśa .
     bhuñjīta naiveha ca dakṣiṇāmukho na ca pratīcīmamibhojanīyam ..
     devālayaṃ caityataruṃ catuṣpathaṃ vidyādhikañcāpi guruṃ pradakṣiṇam .
     kuryānna vāmaṃ gamane ca dhīmān dvijān mṛgān gāśca niśācareśa ..
     mālyānulepaṃ vasanāni yatnato nānyairdhṛtānyeva hi dhārayeta .
     snāyācchiraḥsnānatayā ca nityaṃ niṣkāraṇaṃ caiva vinā niśāmu ..
     grahoparāge svajanāmighāte muktā ca janmarkṣagate śaśāṅke .
     nāvyaṅgitaṃ kāyamupaspṛśecca snāto na keśān vidhunīta cāpi ..
     gātrāṇi caivāmbarapāṇinā ca snāto'vamṛjyadrajanīcareśa .
     vasecca deśeṣu surājakeṣu susaṃhitasvīyajaneṣu nityam ..
     akrodhanā nyāyaparā amatsarāḥ kṛṣībalā hyauṣadhijātayaśca .
     na teṣu deśeṣu vasecca buddhimān yasminnṛpo daṇḍarucistvaśaktaḥ .
     jano'pi nityotsavabaddhavairaḥ sadā jigīṣuśca niśācarendra ..
     ṛcaya ūcuḥ .
     yanna bhojyaṃ mahābāho sadā dharmasthitairnaraiḥ .
     yadbhojyañca samuddiṣṭaṃ kathayiṣyāmahe vayam .
     tyajyamannaṃ paryuṣitaṃ snehāktaṃ cirasaṃbhṛtam .
     asnehā vrīhayaḥ ślakṣṇā vikārāḥ pāyasāstathā ..
     śaśakaḥ śallako godhā tathā khaṅgī ca kacchapaḥ .
     tadvaddvidalakādīni bhojyāni manurabravīt ..
     maṇivastraprabālānāṃ tadvanmuktāphalasye ca .
     śailadārumayānāñca tṛṇagulmauṣadhasya ca ..
     śākadhānyājinānāñca saṃhatānāñca vāsasām .
     balkalānāmaśeṣāṇāmambunā śuddhiriṣyate ..
     sasnehānāmayoṣṇena tilakalkena cāvikam .
     kārpāsikānāṃ vastrāṇāṃ śuddhiḥ syāt saha bhasmanā ..
     nāgadantāsthiśṛṅgāṇāṃ takṣaṇācchuddhiriṣyata .
     punaḥpākena bhāṇḍānāṃ mṛṇmayānāñca śuddhatā ..
     śuddhaṃ bhaikṣyaṃ kāruhastaḥ puṇyaṃ yoṣinmukhaṃ tathā .
     rathyāgatamavijñātaṃ dāsavargeṇa yat kṛtam ..
     vākyapūtaṃ cirānītamanekāntaritaṃ laghu .
     ceṣṭitaṃ bālavṛddhānāṃ bālasya tu mukhaṃ śuci ..
     mlecchānāmapi gośālā stanandhayasutā striyaḥ .
     vāgvipruṣo dvijendrāṇāṃ pāṭhe vāgambubindavaḥ ..
     bhūmirviśudhyate khātadāhagokramasecanaiḥ .
     lepādullekhanāt sekāt veśmasammārjanājjalāt ..
     keśakīṭāvapanne'nne goghrāte makṣikānvite .
     mṛdvāribhasmakṣārāṇi prakṣeptavyāni śuddhaye ..
     uḍumbarāṇāñcāmlena kṣāreṇa trapusīsayoḥ .
     kāṃsyānāṃ bhasmanā śuddhistoyācchuddhirdravasya ca ..
     amedhyāktasya mṛttoyairgandhāpaharaṇena ca .
     anyeṣāmapi taddravye śuddhirgandhāvahārataḥ ..
     mātuḥ prasavane vatsaḥ śakuniḥ phalapātane .
     gardabho bhārahāritve śvā mṛgagrahaṇe śuciḥ ..
     rathyākardamatoyāni gāvaḥ pathi tṛṇāni ca .
     mārutenaiva śudhyanti pakveṣṭakacitāni ca ..
     śṛtaṃ droṇāḍhakasyānnamamedhyābhiplutaṃ bhavet .
     agramuddhṛtya santyejyaṃ śeṣasya prokṣaṇaṃ smṛtam ..
     upavāsaṃ trirātraṃ vā dūṣitānnasya bhojane .
     ajñāte jñātapūrve ca naiva śuddhirvidhīyate ..
     udakyāśca tu nagnāśca sūtikāntāvaśāyinaḥ .
     spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ ..
     sasnehamasthi saṃspṛśya savāsāḥ snānamācaret .
     ālabhyaiva tu nisnehaṃ gāmālabhyārkamīkṣya ca ..
     na laṅghayet naraṃ kṛṣṇavartmānaṃ durbalaṃ tathā .
     gṛhāducchiṣṭaviṇmūtrapādādbhāṃsi kṣipedvahiḥ ..
     pañcapiṇḍānanuddhṛtya na snāyāt paravāriṇi .
     snāyīta devakhāteṣu sarohradasaritsu ca ..
     nodyānādau vikāleṣu prājñastiṣṭhet kadācana .
     nālapejjanavidviṣṭaṃ vīrahīnāṃ tathā striyām ..
     devatāpitṛsacchāstrayajñasatrādinindakaiḥ .
     kṛtvā tu sparśanālāpaṃ śudhyate'rkāvalokanāt ..
     abhojyāḥ sūtikāṣaṇḍhamārjyārākhuśvakukvuṭāḥ patitāpaviddhanagnāśca cāṇḍālāścādhamāśca ye ..
     sukeśī uvāca .
     bhavadbhiḥ kīrtitā bhojyā ya ete sūtikādayaḥ .
     amīṣāṃ śrotumicchāmi tattvato lakṣaṇāni ca ..
     ṛṣaya ūcuḥ .
     brāhmaṇī brāhmaṇaścaiva yāvaccheṣatvamāgatau .
     tābabhau sūtiketyuktau tayorannaṃ vigarhitam ..
     na juhotyucite kāle na snāti ca dadāti ca .
     pitṛdevārcanāddhīnaḥ sa ṣaṇḍhaḥ parigīyate ..
     dambhārthaṃ japate yaśca tapyate yajate tathā .
     na paratrārthamudyukto mārjāraḥ parikīrtitaḥ ..
     vibhave sati naivātti na dadāti juhoti ca .
     tamāhurākhuṃ tasyānnaṃ bhuktvā kṛcchreṇa śudhyati ..
     sabhāgatānāṃ yaḥ sabhyaḥ pakṣapātaṃ samāśrayet .
     tāmāhuḥ kukkuṭaṃ devāstasyāpyannaṃ vigarhitam ..
     svadharmaṃ yaḥ samutsṛjya paradharmaṃ samācaret .
     anāpadi sa vidvadbhiḥ patitaḥ parikīrtyate ..
     vedatyāgī pitṛtyāmī guruvahnyuhyakastathā .
     gobrāhmaṇastrīvadhakṛdapaviddhaḥ sa ucyate ..
     yeṣāṃ kule na vedo'sti na śāstraṃ naiva ca vratam .
     te nagnāḥ kīrtitāḥ sadbhisteṣāmannaṃ vigarhitam ..
     āśārtānāmadātā ca dātuśca pratiṣedhakaḥ .
     śaraṇāgataṃ yastyajati sa cāṇḍālādhamo naraḥ ..
     yo bāndhavaiḥ parityaktaḥ sādhubhirbrāhmaṇairapi .
     kuṇḍāśī yaśca asyānnaṃ bhuktvā cāndrāyaṇaṃ caret ..
     yo nityakarmaṇo hāniṃ kuryānnaimittikasya ca .
     bhuktvānnaṃ tasya śudhyeta trirātropoṣito naraḥ ..
     nityasya karmaṇo hāniḥ kevalaṃ mṛtajanmasu .
     na tu naimittikocchedaḥ kartavyo hi kathañcana ..
     jāte puttre pituḥ snānaṃ sacelasya vidhīyate .
     mṛte ca sarvabandhūnāmityāha bhagavān bhṛguḥ ..
     pretāya salilaṃ deyaṃ bahirdagdhvā tu gotrajaiḥ .
     prathame'hni caturthe vā saptame vāsthisañcayam ..
     ūrdhvaṃ sañcayanātteṣāmaṅgasparśo vidhīyate .
     sodakaistu kriyā kāryā aśuddhaistu sapiṇḍakaiḥ ..
     viṣodvandhanaśastrāmbuvahnipātamṛteṣu ca .
     tathā gṛhītasannyāse deśāntaramṛte tathā ..
     madyaḥśaucaṃ bhavedvidvan taccāpyuktaṃ caturvidham .
     garbhamrāve tadevoktaṃ pūrṇakāle na vai caret ..
     brāhmaṇānāmahorātraṃ kṣattriyāṇāṃ dinatrayam .
     ṣaḍrātraṃ caiva vaiśyasya śūdrāṇāṃ dvādaśāhnikam ..
     daśadvādaśamāsārdhaṃ māsasaṃkhyādinaiśca taiḥ .
     snātvā karmakriyāḥ kuryuḥ sarve varṇā yathākramam ..
     pretamuddiśya kartavyamekoddiṣṭaṃ vidhānataḥ .
     sapiṇḍīkaraṇaṃ kāryaṃ pretasya vatsarāntaraiḥ ..
     tataḥ pitṛtvamāpanne darśapaurṇādibhiḥ śubhaiḥ .
     prīṇanantasya kartavyaṃ yathāśrutinidarśanam ..
     piturarthaṃ samuddiśya bhūmikoṣādikañca yat .
     kuryādyenāsya suprītā pitaro yānti rākṣasa ..
     yadyadiṣṭanamaṃ kiñcit yaccāsya dayitaṃ gṛhe .
     tattadguṇavate deyaṃ tadevākṣayamicchatā ..
     adhyetavyā trayī nityaṃ bhāvyañca viduṣā sadā .
     dharmato dhanamāhāryaṃ yaṣṭavyañcāpi śaktitaḥ ..
     ācāraṃ kurvato nātmā jugupsāmeti rākṣasa .
     tat kartavyamaśaṅkena yatna gopyaṃ mahājane ..
     evamācarto loke puruṣasya gṛhe sataḥ .
     dharmārthakāmasaṃprāptiḥ paratreha ca śobhanā ..
     eṣa tūddeśataḥ prokto gṛhasthāśrama uttamaḥ .. * ..
     vānaprasthāśramaṃ dharmaṃ te vakṣyāmo'vadhāryatām .
     apatyasantatiṃ dṛṣṭvā prājño dehasya cāyatim .
     vānaprasthāśramaṃ gacchedātmanaḥ śuddhikāraṇam ..
     tatrāraṇyopabhogena tapobhiścātmakarṣaṇam .
     bhūmau śayyā brahmacaryaṃ pitṛdevātithikriyā ..
     homastrisavanasnānaṃ jaṭāvalkaladhāraṇam .
     vanyasnehaniṣevitvaṃ vānaprasthavidhistvayam .. * ..
     sarvasaṅgaparityāgo brahmacaryamamānitā .
     jitendriyatvamāvāse naikasmin vasate ciram ..
     anārambhastathāhāre bhikṣā vipre hyanindite .
     ātmajñānaṃ vivekaśca tathāhyātmāvabodhanam ..
     caturthe cāśrame dharmā hyasmābhiste prakīrtitāḥ ..
     varṇadharmāṇi cānyāni niśāmaya niśācara ..
     gārhasthyaṃ brahmacaryañca vānaprasthaṃ trayāśramāḥ .
     kṣattriyasyāpi gaditā ya ācāro dvijasya hi ..
     vaikhānasatvaṃ gārhasthyamāśramadvitayaṃ viśaḥ .
     gārhasthamuttamaṃ tvekaṃ śūdrasya kṣaṇadācara ..
     svāni varṇāśramoktāni dharmāṇīha na hāpayet .
     yo hāpayati tasyāsau parikupyati bhāskaraḥ ..
     kupitaḥ kulanāśāya deharogavivṛrdhaye .
     varṣmāśu patate tasya narasya kṣaṇadācara ..
     tasmāt svadharmaṃ na hi saṃtyajeta na hāpayeccāpi tathātsavaṃśam .
     yaḥ saṃtyajeccāpi nijaṃ hi dharmaṃ tasmai prakupyeta divākaraśca ..
     pulastya uvāca .
     ityevamukto munibhiḥ sukeśī praṇamya tān brahmaṛṣīnmaharṣīn .
     jagāma cotpatya puraṃ svakīyaṃ muhurmuhurdharmamavekṣamāṇaḥ ..
iti śrīvāmanapurāṇe 14 adhyāyaḥ .. * .. anyat pādme svargakhaṇḍe 29 . 30 . 31 adhyāyeṣu viṣṇupurāṇe 3 aṃśe 11 adhyāye mārkaṇḍeyapurāṇe sadācāranāmādhyāye cālokanīyam . (san sādhurācāro yasya . sadācāraṇaśīle, tri . yathā, kathāsaritsāgare . 2 . 7 .
     kātthāyano jagādainamupaviṣṭaḥ kṣaṇāntare .
     sadācāro bhavānevaṃ kathametāṃ gatiṃ gatā ..
)

sadācāravān, [t] tri, sadācāraviśiṣṭaḥ . sadācārī . sadācāraśabdādastyarthe vatupratyayaniṣpannaḥ .. (yathā, manuḥ . 4 . 158 .
     sarvalakṣaṇahīno'pi yaḥ sadācāravān naraḥ .
     śraddadhāno'nasūyaśca śataṃ varṣāṇi jīvati ..
sadātanaḥ, puṃ, (sadā bhavaḥ . sadā + sāyaṃciramiti . 4 . 3 . 23 . iti ṭyaṭyulau tuṭ ca .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. nitye, tri . ityamaraḥ .. (yathā, bhaṭṭiḥ . 5 . 65 .
     sāyantanīṃ tithipraṇyaḥ paṅkajānāṃ divātanīm .
     kāntiṃ kāntyā sadātanyā hrepayantī śucismitā ..
)

sadātoyā, strī, (sadā toyaṃ yatra .) elāparṇī . iti śabdacandrikā .. karatoyā . iti sadānīrāśabdadarśanāt ..

sadādānaḥ, puṃ, (sadā dānaṃ madajalaṃ yasya .) airāvataḥ . gaṇeśaḥ . mattahastī . iti medinī .. nityadāne, klī ..

sadānandaḥ, puṃ, (sadā ānando yasya .) śivaḥ . yathā --
     sadāśivaḥ sadākartā sadāhartā sadāgatiḥ .
     sadānandaḥ sadāvartā sadāsaṅgavivarjitaḥ ..
iti śrīśivayāmale pārva tīśvarasaṃvāde śivasahasranāmastotram .. satatāhṇādayukte, tri . yathā,
     mamānande sadānandaḥ sadānando bhaviṣyati .
     mamānande nirānando nirānando bhaviṣyati ..
iti purāṇe bhagavatīvākyam ..

sadānartaḥ, puṃ, (sadā nṛtyatīti . nṛt + ac .) khañjanapakṣī . iti śabdacandrikā .. sarvadānṛtyakārake, tri ..

sadānīravahā, strī, (vahatīti . vaha + ac . sadā sarvadā nīrasya vahā .) karatoyā nadī . iti śabdaratnāvalī ..

sadānīrā, strī, (sadā nīraṃ yasyāḥ .) karatoyā nadī . ityamaraḥ .. gaurīvivāhasayaye śaṅkarakaragalitasampradānatoyaprabhavatvāt karasya toyaṃ vidyate atreti karatoyā arśa āditvādaḥ . śrāvaṇe etadvarjaṃ sarvā nadyo rajasvalā iyantu na rajasvalā . ataeva sadā sarvadā nīramasyā iti sadānīrā . tathā ca smṛtiḥ .
     athādau karkaṭe devī tryahaṃ gaṅgā rajasvalā .
     sarvā raktavahā nadyaḥ karatoyāmbuvāhinī ..
iti bharataḥ .. (yathā, mahābhārate . 2 . 20 . 27 .
     gaṇḍakīñca sadānīrāṃ śarkarāvartameva ca .
     ekaparvatake nadyaḥ kramenaityāvrajantu te ..
nirantarajalapūrṇe aśrujalapūrṇe ca tri . yathā, āryāsaptaśatyām . 224 .
     cirapathikadrāghimamiladalakalatāśaibalāvaligrathitā .
     karatoyeva mṛgākṣyā dṛṣṭiridānīṃ sadānīrā ..
)

sadāpuṣpaḥ, puṃ, (sadā puṣpaṃ yasya .) nārikelavṛkṣaḥ . iti śabdamālā .. sarvadākusumayukte, tri .. (yathā, mahābhārate . 14 . 35 . 20-22 .
     avyaktabījaprabhavo buddhiskandhamayo mahān .
     mahāhaṅkāraviṭapa indriyāṅkurakoṭaraḥ ..
     mahābhūtaviśeṣaśca viśeṣapratiśākhavān .
     sadāparṇaḥ sadāpuṣpaḥ sadāśubhaphalodayaḥ ..
     ājīvaḥ sarvabhūtānāṃ brahmabījaḥ sanātanaḥ .
     etajjñātvā ca tattvāni jñānena paramāsinā ..
     chittvā cāmaratāṃ prāpya jahāti mṛtyujanmanī ..


sadāpuṣpī, strī, (sadā puṣpaṃ yasyāḥ . ṅīṣ .) raktārkavṛkṣaḥ . iti ratnamālā ..

sadāprasūnaḥ, puṃ, (sadā prasūnaṃ yasya .) rohitakaḥ . arkaḥ . kundaḥ . iti rājanirghaṇṭaḥ ..

sadāphalaḥ, puṃ, (sadā phalamasya .) skandhaphalaḥ . nārikelaḥ . uḍambaraḥ . iti medinī .. vilvaḥ . iti jaṭādharaḥ ..

sadāphalā, strī, (sadā phalaṃ yasyāḥ .) trisandhipuṣpam . iti rājanirghaṇṭaḥ .. vārtākuviśeṣaḥ . salā veguna iti kulī veguna iti daṃko veguna iti ca bhāṣā . asyā guṇāḥ .
     sadāphalā tridoṣaghnī raktapittaprasādanī .
     kaṇḍukacchūharī caiva vārtākīguṇavattarā ..
iti rājavallabhaḥ ..

sadābhadrā, strī, (sadā bhadramasyāḥ .) gambhārīvṛkṣaḥ . iti ratnamālā ..

sadāyogī, [n] puṃ, (sadā sarvasmin kāle yogī . viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. hariśayane madhumāṃsavarjanaphalabhāgī . yathā --
     sadāmuniḥ sadāyogī madhumāṃsasya varjanāt .
     nirādhīrnīrugojasvī viṣṇubhaktaśca jāyate ..
iti tiṣyāditattvam ..

sadṛk, [ś] tri, (samāna iva dṛśyate'sau . samāna + dṛś + samānānyayośceti vaktavyam . 3 . 2 . 60 . ityasya vārtikoktyā kvin . dṛkdṛśavatuṣu . 6 . 3 . 89 . iti samānasya saḥ .) tulyam . ityamaraḥ .. (yathā, kathāsaritsāgare . 39 . 88 .
     na tvayā savṛganyo'sti trailokye'pi dhanurdhara

sadṛkṣaḥ, tri, (samāna iva dṛśyate iti . samāna + dṛśa + ksaḥ . samānasya sādeśaḥ .) sadṛśaḥ . ityamaraḥ .. (yathā, bhāgavate . 3 . 1 . 29 .
     kaściddhareḥ saumya sutaḥ sadṛkṣa āste'graṇī rathināṃ sādhu sāmbaḥ ..)

sadṛśaḥ, tri, (samāna iva dṛśyate'sau . samāna + dṛśa + kañ . dṛkdṛśavatuṣu . 6 . 3 . 89 . iti samānasya saḥ .) samaḥ . ityamaraḥ .. (yathā, raghuḥ . 1 . 15 .
     ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ .
     āgamaiḥ sadṛśārambha ārambhasadṛśodayaḥ ..
) ucitaḥ . iti medinī ..

sadṛśaspandanaṃ, klī, niṣpandaḥ . iti trikāṇḍaśeṣaḥ ..

sadeśaḥ, tri, (deśena saha vartamānaḥ .) nikaṭaḥ . ityamaraḥ .. deśānvitaḥ . yathā --
     sadeśasaveśau nikaṭe deśaveśānvitau kramāt . iti dharaṇiḥ ..

sadbhūtaḥ, tri, (san bhūtaḥ .) satyam . iti hemacandraḥ .. (yathā, harivaṃśe . 148 . 44 .
     tadbhavadbhirguṇā cācyāḥ pradyumnasya mahātmanaḥ .
     sadbhūtāḥ kularūpasya śīlasya vayasastathā ..
)

sadma, [n] klī, (sīdantyatreti sada + manin .) gṛham . ityamaraḥ .. (yathā, raghuḥ . 3 . 19 .
     na kevalaṃ sadmani māgadhīpateḥ pathi vyajṛmbhanta divīkasāmapi .. * .. viśīryate śilādiṣu pātāt viśīryante'nena kuḍyādaya iti vā . gacchati vāgacchati nimnaṃ gamyate vā prāṇibhiḥ . avasādayati pipāsāyuktaṃ vā . sadḷ viśaraṇagatyavasādaneṣu + manin . iti nighaṇṭuṭīkā . 1 . 12 . 66 .) jalam . iti medinī .. (sādyantye avasādyante prāṇino yatreti . saṃgrāmaḥ . iti nighaṇṭuḥ . 2 . 17 ..)

sadyaḥ, [s] vya, (samāne'hani iti . sadyaḥ parutparāryaiṣama iti . 5 . 3 . 22 . iti dyapratyayaḥ samānasya sabhāvaśca nipātyate .) tatkṣaṇam . tatparyāyaḥ . sapadi 2 . ityamaraḥ .. dve tatkṣaṇe tatkāle . samāne'hni sadyaḥ kutaḥ kva kuha ityādinānipātaḥ . sadyaḥ patati māṃsena iti sapadi mukulitākṣīm . dbayaṃ dantyādi . iti bharataḥ ..

sadyaḥkṛtaṃ, klī, (sadyastatkṣaṇāt kṛtam .) nāma . iti trikāṇḍaśeṣaḥ .. tatkṣaṇakṛte, tri ..

sadyaḥprāṇakaraḥ, tri, (sadyastatkṣaṇāt prāṇasya balasya karaḥ .) tatkṣaṇāt balakārakadravyādiḥ . yathā, cāṇakye .
     sadyomāṃsaṃ navānnañca bālā strī kṣīrabhojanam .
     ghṛtamuṣṇodakañcaiva sadyaḥprāṇakarāṇi ṣaṭ ..


sadyaḥprāṇaharaḥ, tri, (sadyaḥ prāṇasya balasya haraḥ . tatkṣaṇāt balāyuṣārnāśakadravyādi . yathā -- śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi . prabhāte maithunaṃ nidrā sadyaḥprāṇaharāṇi ṣaṭ .. iti cāṇakyam ..

sadyaḥśuddhiḥ, strī, (sadyastatkṣaṇāt śuddhiḥ .) sadyaḥśaucam . yathā --
     deśāntaramṛte bāle sadyaḥśuddhiryatau mṛte .. iti gāruḍe 107 adhyāyaḥ ..

sadyaḥśothā, strī, (sadyaḥśotho yasyāḥ . kapikacchūḥ . iti śabdacandrikā ..

sadyaḥśaucaṃ, klī, (sadya eva śaucaṃ śuddhiḥ .) tatkṣaṇācchaddhiḥ . yathā --
     śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ agnimān śrotriyo rājā sadyaḥśaucāḥ prakīrtitāḥ .. iti gāruḍe 107 adhyāyaḥ .. * .. anyacca .
     kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca .
     dātāro niyamī ceva brahmavidvrahmacāriṇau ..
     satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ .
     rājā caivābhiṣiktaśca prātaḥ satriṇa eva ca ..
     yajñe vivāhakāle ca devayāge tathaiva ca .
     sadyaḥśaucaṃ samākhyātaṃ durbhikṣe vāpyupadrave ..
     ḍimbāhavahatānāñca vidyutā pārthivardijaiḥ .
     sadyaḥśaucaṃ samākhyātaṃ sajātimaraṇe tathā ..
     agnau maruprapatane vīrādhvasyāpyanāśake .
     brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate ..
iti kaurme upavibhāge 22 adhyāyaḥ .. * .. aparañca . atha sadyaḥśaucam . tatra viṣṇuḥ . nāśaucaṃ rājñāṃ rājakarmaṇi na vratināṃ vrate na satriṇāṃ satre na kārūṇāṃ svakarmaṇi na rājājñākāriṇāṃ tadicchayā na devapratiṣṭhāvivāhayoḥ pūrvasaṃvṛtayoḥ iti . satriṇāṃ nityapravṛttānnadānānāṃ satre annadāne . kāravaḥ sūpakārādyāḥ . ādipurāṇe .
     sūpakāreṇa yat karma karaṇīyaṃ nareṣviha .
     tadanyo naiva śaknoti tasmācchuddhaḥ sa sūpakṛt ..
kūrmapurāṇe .
     kāravaḥ śilpino vaidyā dāsā dāsyastathaiva ca .
     dātāro niyamī caiva brahmavidvrahmacāriṇau .
     satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ ..
ādipurāṇe .
     śilpinaścitrakārādyāḥ karma yat sādhayantyuta .
     tat karma nānyo jānāti tasmāt śuddhaḥ svakarmaṇi ..
     dāsā dāsyaśca yat karma kurvantyapi ca līlayā .
     tadanyo na kṣamaḥ kartuṃ tena te śucayaḥ smṛtāḥ ..
citrakarādyarūpāḥ śilpinaḥ . ādyaśabdāccelanirṇejakādyāḥ . śātātapaḥ .
     mūlyakarmakarāḥ śudrā dāsā dāsyastathaiva ca .
     snāne śarīrasaṃskāre gṛhakarmaṇyadūṣitāḥ ..
smṛtiḥ .
     sadyaḥspṛśyo garbhadāso bhaktidāsastryahācchuciḥ .. vaidyā api cikitsāyāmeva . tathā ca smṛtiḥ .
     cikitsako yat kurute tadanyena na śakyate .
     tasmāt cikitsakaḥ sparśe śuddho bhavatinityaśaḥ ..
dātāra āvaśyakapratyahaṃ gobhūmihiraṇyādidāne pravṛttāḥ . teṣāṃ taddāna eva . pratyahaṃ dānañca . dātavyaṃ pratyahaṃ pātre iti yājñavalkyāt . kādācitkadānakāriṇāntu dāne prakrānte aśaucaṃ nāsti tāvat yāvattat karma kurvanti iti . hāralatāpyevam . pūrvasaṅkalpitadravyadāne'pi nāśaucam . yathā ca mitākṣarāyām .
     pūrvasaṅkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati .. iti .. ādipurāṇe .
     nivṛtte kṛcchrahomādau brāhmaṇādiṣu bhojane .
     gṛhītaniyamasyāpi na syādanyasya kasyacit ..
     nimantriteṣu vipreṣu prārabdhe śrāddhakarmaṇi .
     nimantraṇāddhi viprasya svādhyāyādviratasya ca .
     dehe pitṛṣu tiṣṭhatsu nāśaucaṃ vidyate kvacit ..
prājāpatyādikṛcchre samāpte homayāgajapeṣu samāpteṣu sampūrṇārthamavaśyaṃ mayā brāhmaṇā bhojayitaṣyā iti gṛhītaniyamo yastasyāśauce'nyakulajātānāmapi bhuñjānānāṃ doṣābhāvaḥ . kasyaciddātṛbhoktvorityarthaḥ . evaṃ prārabdhaśrāddhe'pi kvacidityanena dātṛbhoktroraśaucābhāvaḥ . tathā ca viṣṇuḥ .
     vratayajñavivāheṣu śrāddhe home'rcane jape .
     ārabdhe sūtakaṃ na syādanārabdhe tu sūtakam ..
iti .. parāśaraḥ .
     dīkṣiteṣvabhisikteṣu vratatīrthapareṣu ca .
     tapodānaprasakteṣu nāśaucaṃ mṛtasūtake ..
yajamānāṃ somayāgāṅgadīkṣaṇīyeṣṭau kṛtāyāṃ dīkṣitatvaṃ bhavati tena dīkṣaṇīyeṣṭyuttarakālaṃ yajamānasya yat karma tatrāśaucaṃ nāsti . abhiṣikteṣu kṣattriyanṛpatiṣu . tīrthaṃ gaṅgādi . gururiti kaścit .. kālamādhavīye kūrmapurāṇam .
     kāmyopavāse prakrānte antarā mṛtasūtake .
     tatra kāmyavrataṃ kuryāt dānārcanavivarjitam ..
tatra dānārcanaṃ svayaṃ varjayet anyadvārā tu kārayet . tathā ca matsyapurāṇam .
     garbhiṇī sūtikā naktaṃ kumārī ca rajasvalā .
     yadāśuddhā tadānyena kārayet kriyate sadā ..
upavāsācaraṇe garbhādipīḍāsambhāvanāyāṃ naktaṃ bhojanaṃ kuryāt .
     upavāseṣvaśaktasya tadeva phalamicchataḥ .
     anabhyāsena rogāṇāṃ kimiṣṭaṃ vratamucyatām ..
iti nāradapraśnānantaram .
     upavāsaṣvaśaktānāṃ naktaṃ bhojanamiṣyate . iti matsyapurāṇa eveśvaraprativacanāt . svayamaśuddhā śuddhadvārā pūjādikaṃ kārayet . kāyikamupavāsādi sadā śuddhyaśuddhikāle svayaṃ kriyate . smṛtiparibhāṣāyāmapyevam . viṣṇuḥ .
     bahukālikasaṅkalpo gṛhītaśca purā yadi .
     sūtake mṛtake caiva vrataṃ tannaiva duṣyati ..
etatkāmyavrataparam . nityānāntvārabdhānāmanārabdhānāmaviśeṣeṇa kartaṣyatā . nāśaucamityanuvṛttau brahmapurāṇam .
     naiṣṭhikasyāthavānyasya bhikṣārthaṃ prasthitasya ca .. naiṣṭhikasya brahmacāriviśeṣasya . anyasya caturthāśramiṇaḥ . aśaucibhikṣāgrahaṇe doṣābhāvaḥ . iti hāralatāprabhṛtayaḥ .. kaurme .
     sadyaḥśaucaṃ samākhyātaṃ durbhikṣe cāpyupaplave .
     ḍimbāhavahatānāñca vidyutā pārthivairdvijaiḥ .
     sadyaḥśaucaṃ samākhyātaṃ śāpādimaraṇe tathā ..
upaplave rājaviplave . aupasargikātyantamarakapīḍane ca sadyaḥśaucamuktam . tathā ca parāśaraḥ .
     upasargamṛte caiva sadyaḥśaucaṃ vidhīyate . ataeva .
     āpadyapi ca kaṣṭāyāṃ sadyaḥśaucaṃ vidhīyate . iti yājñavalkyavacane aniruddhabhaṭṭaśūlapāṇiprabhṛtibhiraupasargikātyantamarakapīḍāyāṃ sadyaḥśaucaṃ vidhīyate ityuktam . upasargaśca trividhotpātaḥ . tathā ca gargasaṃhitābārhaspatyayoḥ .
     atilobhādasatyādvā nāstikyādvāpyadharmataḥ .
     narāpacārānniyatamupasargaḥ pravartate ..
     ato'pacārānniyatamapavarjanti devatāḥ .
     tāḥ sṛjantyadbhutāṃstāvaddivyanābhasabhūmijān ..
     ta eva trividhā loke utpātā devanirmitāḥ .
     vicaranti vināśāya rūpaiḥ sambhāvayanti ca ..
yadyapyupasargaḥ smṛto rogabhedopaplavayorapīti viśvakoṣādupasargasyobhayavācakatvaṃ tathāpyatra muniprayuktatvenāntaraṅgatvāt trividhotpātātmakopasargo gṛhyate na tu rogaviśeṣātmaka iti . etenopasṛjantīti vyutpattyā dehābhyantara eva yāvadvartate tāvatkālamaraṇa eva sadyaḥśaucaṃ bahirbhāve vraṇaparamparayā maraṇe sati svajātyuktāśaucameveti tryahamiti darśanasmṛtisārapradīpā iti vācaspatimiśroktaṃ heyam . dvijairbrāhmaṇaiḥ śāpādītyādiśabdenābhicāramṛtasya grahaṇam . brahmakūrmapuraṇābhyāṃ yadbrāhmaṇahatasyāśaucābhāva uktaḥ sa buddhipūrvakahanane boddhavyaḥ . pramādahate tvaśaucādyastyeva anyathā marīcivacanaṃ nirviṣayaṃ syāt . yathā -- viṣaśastraśvāpadāhitiryagbrāhmaṇaghātinām caturdaśyāṃ kriyā kāryā anyeṣāntu vigarhitā viṣādisāhacaryāt brāhmaṇakṛtaghāto'syāstīti pratīyate . yaccātra ye ca vai brāhmaṇairhatā iti brahmapurāṇīyaṃ sādhakatvenopanyastaṃ śrāddhaviveke taccintyam .
     mahāpātakino ye ca patitāste udāhṛtāḥ . ityattarārdhena pātityamabhidhāya teṣāṃ śrāddhaniṣedhāt . jāvālaḥ .
     durbhikṣe rāṣṭrasampāte śastragobrahmaghātite .
     patite'naśanaprete videśasthe śiśau na ca ..
nāśaucamityarthaḥ . iti śuddhitattvam ..

sadyaskaḥ, tri, (sadyaḥ kāyatīti . kai + kaḥ .) nūtanam . iti hemacandraḥ .. (yathā, suśrute . 1 . 45 .
     navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuramiti ..)

sadyojātaḥ, puṃ, (sadyastakṣaṇāt jātaḥ .) vatsaḥ . iti śabdacandrikā .. śivaḥ . yathā --
     bhakṣairnānāvidhairyuktaṃ brāhmaṇāya nivedayet .
     prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk ..
iti mmatsye śivacaturdaśīvrate 79 adhyāyaḥ .. sadyojātāya namaḥ . iti śivarātrivrate śivaṃsnānamantraḥ . iti tithyāditattvañca .. tatkṣaṇotpanne tri ..

sadyobhāvī, [n] puṃ, (sadyo bhavatīti . bhū + ṇiniḥ .) tarṇakaḥ . sadyojātavatsaḥ . iti śabdacandrikā ..

saduḥ, tri, (sīdati gacchatīti . sada gatau + dādheṭsiśadasado ruḥ . 3 . 2 . 159 . iti ruḥ .) gamanakartā . iti siddhāntakaumudī ..

sadvasathaḥ, puṃ, grāmaḥ . sacchabdapūrvakavasadhātorathac pratyayena niṣpannaḥ . iti kecit .. kintusaṃpūrvavasadhātorathapratyaye saṃvasatha iti siddhāntakaumudyāṃ niṣpāditam ..

sadvṛttaṃ, klī, (sat vṛttam .) sādhusvabhāvaḥ . saccaritram . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 51 . 227 .
     saca naravāhanadattaḥ sadbṛttamanoramāmudāraguṇām prāpyālaṅkāravatīṃ vāṇīmiva sukavirāsta tadrasikaḥ ..) tadyukte tri . yathā --
     nāsamañjasaśīlaistu sahāsīta kadācana .
     sadvṛttasannikarṣo hi kṣaṇārdhamapi śasyate ..
iti tithyāditattvam ..

sadvṛttibhāk, [j] tri, (sadbṛttiṃ bhajatīti bhaja + kvip .) sadvṛttiviśiṣṭaḥ . yathā, sārāvalyām .
     pathyāśināṃ śīlavatāṃ narāṇāṃ sadvṛttibhājāṃ vijitendriyāṇām .
     evaṃvidhānāmidamāyuratra cintyaṃ sadā vṛddhamunipravādaḥ ..
iti malamāsatattvam ..

sadharmacāriṇī, strī, (sahadharmaṃ caratīti . cara + ṇiniḥ . vopasarjanasya . 6 . 3 . 82 . iti sahasya saḥ .) bhāryā . yathā --
     sadharmacāriṇī patnī jāyā ca gṛhiṇī gṛhā .. iti halāyudhaḥ .. (yathā, mahābhārate . 13 . 150 . 48 .
     etanme saṃśayaṃ sarvaṃ vaktumarhasi vai prabho .
     sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvajaḥ ..


sadharmā, [n] tri, (samāno dharmo yasya . dharmādanic kevalāt . 5 . 4 . 124 . iti anic .) sadṛśaḥ . yathā --
     tulyaḥ samānaḥ sadṛkṣaḥ sarūpaḥ sadṛśaḥ samaḥ .
     sādhāraṇasadharmāṇau savarṇaḥ sannibhaḥ sadṛk ..
iti hemacandraḥ .. samānadharmayuktaśca .. (yathā, manuḥ . 10 . 41 .
     sajātijānantarajāḥ ṣaṭsutā dvijarmiṇaḥ .
     śudrāṇāntu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ ..
)

[Page 5,237a]
sadharmiṇī, strī, (saha dharmo'syā astīti . dharmaśīlavarṇāntācca . 5 . 2 . 132 . iti iniḥ . vopasarjanasya . 6 . 3 . 82 . iti sahasya saḥ .) bhāryā . yathā --
     suvāsinī badhūṭī syācciraṇṭyatha sadharmiṇī .
     patrī sahacarī pāṇigṛhitī gṛhiṇī gṛhā ..
iti hemacandraḥ ..

sadharmo, [n] tri, (saha dharmo'styasyeti . dharmaśīlavarṇāntācca . 5 . 2 . 132 . iti iniḥ . vopasarjanasya . 6 . 3 . 82 . iti sahasya saḥ .) samānadharmācārī . yathā --
     paśūnāṃ samajo'nyeṣāṃ samājo'tha sadharmiṇām .. ityamaraḥ ..

sadhavā, strī, (dhavena bhartrā saha vartamānā .) jīvatpatikā . tatparyāyaḥ . sabhartṛkā 2 pativatnī 3 sanāthā 4 . iti jaṭādharaḥ .. asyā dharmā yathā --
     bhartuḥ śuśrūṣaṇaṃ strīṇāṃ paro dharmo hyamāyayā .
     tadbandhūnāñca kalyāṇyaḥ prajānāñcānupoṣaṇam ..
     duḥśīlo durbhago vṛddho jaḍo rogyadhano'pi vā .
     patiḥ strībhirnahātavyo lokepsubhirapātakī ..
iti śrībhāgavate 10 skandhe 29 adhyāyaḥ ..

sadhiḥ, puṃ, agniḥ . iti trikāṇḍaśeṣaḥ ..

sadhiḥ, [s] puṃ, (sahate iti . saha + saherdhaśca . uṇā° 2 . 114 . iti isin dhaścāntādeśaḥ .) vṛṣabhaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

sadhrīcī, strī, (saha añcati yā sā . añca + ṛtvigādinā kvin . sahasya sadhriḥ . añcateścopasaṃkhyānaṃ iti ṅīp . aca ityakāralopaḥ . cāviti dīrghaḥ .) sakhī . iti hecandraḥ .. (yathā, bhaṭṭiḥ . 6 . 7 .
     sītāṃsaumitriṇā tyaktāṃ sadhrīcīṃ trasnumekikām vijñāyāmaṃsta kākutasthaḥ kṣaye kṣemaṃ sudurlabham ..)

sadhryaṅ, [c] tri, (saha añcatīti . añca gatau + ṛtvigādinā kvin . sahasya sadhriḥ .) sahacaraḥ ityamaraḥ .. (yathā, bhāgavate . 2 . 7 . 47 .
     sadhyraṅ niyamya yatayo yamakartahetiṃ .
     jahyuḥ svarāḍiva nipānakhanitramindraḥ ..
samyak . yathā, tatraiva . 4 . 27 . 1 .
     itthaṃ purañjanaṃ sandhragvaśamānīya vibhramaiḥ .
     purañjanī mahārāja reme ramayatī patim ..
)

san, puṃ, vyākaraṇīyapratyayaviśeṣaḥ . tatsūtrādi yathā . sannicchāyām . dhoḥ paraḥ san syādicchāyām . attu micchati jighatsati . iti mugdhabodhavyākaraṇe sanantapādaḥ .. * .. prathamaikavacanāntapuṃliṅgasacchabdarūpo'pyevam . tadudāharaṇam . yathā --
     rāmaṃ namati sānandaṃ dharmānabhiniviśya san .. iti tatraiva kārakapādaḥ ..

sanaḥ, puṃ, strī, hastikarṇāsphālaḥ . yathā . karṇāsphāle sanaḥ sanī . iti śabdaratnāvalī ..

[Page 5,237b]
sanaḥ, puṃ, ghaṇṭāpāṭalivṛkṣaḥ . iti śabdacandrikā .. (sanatkumāraḥ . sanakaḥ . sanandanaḥ . sanātanaḥ . dāne, klī, . akhaṇḍite, tri .. yathā, bhāgavate . 2 . 7 . 5 .
     taptaṃ tapo vividhalokasisṛkṣayā ma ādau sanāt svatapanaḥ sa catuḥsano'bhūt .. sa hariḥ catusano'bhūt . sanatkumāraḥ sanakaḥ sanandanaḥ sanātana iti catvāraḥ sanaśabdā nāmni yasya saḥ . kathambhūtāt svatapasaḥ sanāt akhaṇḍitāt yadvā svatapasaḥ sanāt dānāt samarpaṇādityarthaḥ sanu dāne . iti taṭṭīkāyāṃ śrīdharasvāmī ..)

sanakaḥ, puṃ, viṣṇupāriṣabhedaḥ . iti śabdaratnāvalī .. sa tu brahmaṇaścatuṣputtrāntargataputtraviśeṣaḥ . yathā --
     dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahvamanyata .
     bhagavaddhyānapūtena manasānyāṃstato'sṛjat ..
     sanakañca sanandañca sanātanamathātmabhūḥ .
     sanatkumārañca munīn niṣkrayānūrdhvaretasaḥ ..
     tān babhāṣe svabhūḥ puttrān prajāḥ sṛjata puttrakāḥ tannaicchanmokṣadharmāṇo vāsudevaparāyaṇāḥ ..
iti śrībhāgavate 3 skandhe 12 adhyāyaḥ .. tasya vāsasthānaṃ janalokaḥ . iti kāśīkhaṇḍam ..

sanat, puṃ, brahmā . iti trikāṇḍaśeṣaśabdaratnāvalyau ..

sanat vya sarvadā . ityamaraṭīkāyāṃ rāmāśrayaḥ ..

sanatkumāraḥ, puṃ, (sanato brahmaṇaḥ kumāraḥ .) brahmaṇaḥ puttraḥ . tatparyāyaḥ . vaidhātraḥ 2 . ityamaraḥ .. vaidhātakiḥ 3 . iti bharataḥ .. dhātṛputtraḥ 4 vedhāyaḥ 5 . iti śabdaratnāvalī .. tannāmavyutpattiryathā . sanat brahmā tasya kumāraḥ sanatkumāraḥ . sannityakumārastena sanatkumāro vāpīti svāmimatam . iti bharataḥ .. tannāmakāraṇam . yathā --
     yathotpannastathaivāhaṃ kumāra iti viddhi mām .
     tasmāt sanatkumāreti nāmaitanme pratiṣṭhitam ..
iti mahābhārate harivaṃśaḥ .. * .. sa ca dharmasyaurasena ahiṃsāyāṃ jātaḥ paścāt brahmaṇo dattaputtraḥ . ayaṃ sādhyagaṇaḥ . yathā -- śrīnārada uvāca .
     ko'yaṃ sanatkumāreti yasyoktaṃ brahmaṇā svayam .
     tavāpi tena gaditaṃ vada māmanupūrvataḥ ..
     pulastya uvāca .
     dharmasya bhāryāhiṃsākhyā tasyāṃ puttracatuṣṭayam .
     saspāptaṃ muniśārdūla yogaśāstravicārakam ..
     jyeṣṭhaḥ sanatkumārā'bhūt dvitīyaśca sanātanaḥ ..
     tṛtīyaḥ sanako nāma caturthaśca sanandanaḥ ..
     sāṃkhyavettāramaparaṃ kapilaṃ voḍhumāsurim .
     dṛṣṭvā pañcaśikhaṃ śreṣṭhaṃ yogayuktaṃ taponidhim ..
     jñānayogaṃ na te dadyurjyāyāṃso'pikanīyasām .
     jñānamādyaṃ mahāyogaṃ kapilādirna cāvadat ..
     sanatkumāraścābhyetya brahmāṇaṃ kamalodbhavam .
     apṛcchadyogavijñānaṃ tamuvāca prajāpatiḥ ..
     kathayiṣyāmi te sāṃkhyaṃ yadi puttreti me vacaḥ .
     śṛṇoṣi kuruṣe tacca jñānaṃ sāṃkhyaṃ śruto bhava ..
     pitāmahavacaḥ śrutvā sādhyaḥ prāha tapodhana .
     satyaṃ hi tava puttro'haṃ deva yogaṃ vadasva mām ..
     tamuvāca mahāyogī tvanmātāpitarau yadi .
     dāsyete ca tataḥ sūnurdāyādo me'si puttrakaḥ ..
     sanatkumāraḥ provāca dāyādaparikalpanā .
     yeṣāṃ hi bhavatā proktā tān me vyākhyātumarhasi ..
     taduktaṃ sādhyamukhyena vākyaṃ śrutvā pitāmahaḥ ..
     prāha prahasya bhagavān śṛṇu vatmeti nārada ! ..
iti vāmane 57 . 58 adhyāyau .. sa ca pañcahāyanavayaskaḥ cūḍādisaṃskāravedasandhyāvihīnaśca . yathā --
     tacchutvā sṛñjayo rājā ratnabhūṣaṇabhūṣitām .
     gṛhītvā kanyakāṃ ramyāṃ nāradāya dadau mudā ..
     gṛhītvā ca sabhāryaṃ taṃ puttraṃ dhātā mudānvitaḥ .
     prayayau brahmalokañca devendrairmunibhiḥ saha ..
     tatrājagāma nagnaśca prajvalan brahmatejasā .
     sanatkumāro bhagavān sākṣācca bālako yathā ..
     sṛṣṭeḥ pūrvañca vayasā yathaivaṃ pañcahāyanaḥ .
     acūḍo'nupavītaśca vedasandhyāvihīnakaḥ ..
     kṛṣṇeti mantraṃ japati yasya nārāyaṇo guruḥ .
     anantakālakalpañca bhrātṛbhiśca tribhiḥ saha ..
     vaiṣṇavānāmagraṇīśo jñānināñca gurorguruḥ .
     ārāddvaṣṭvā nāradastaṃ bhrātarañca satāṃ varam ..
     sahasā śirasā bhūmau daṇḍavat praṇanāma tam .
     uvāca nāradaṃ bālaḥ prahasya paramārthakam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 129 adhyāyaḥ .. jinamate dvādaśasārvabhaumāntargatasārvabhomabhedaḥ iti hemacandraḥ ..

sanandaḥ, puṃ, brahmaṇaḥ puttracatuṣṭayāntargataputtraviśeṣaḥ sa tu janalokavāsī . iti kāśīkhaṇḍam .. .. sa eva divyamanuṣyaḥ . asya tarpaṇaṃ nivītinā pratyaṅmukhena prājāpatyatīrthena sāgamena kartavyam taditareṇa udaṅmu khena kartavyam . yathā dakṣaḥ .
     prādeśamātramuddhṛtya salilaṃ prāṅmukhaḥ surān .
     udaṅmanuṣyāṃstṛpyeta pitṝn dakṣiṇatastathā ..
     agraistu tarpayeddevān manuṣyān kuśamadhyataḥ .
     pitṝṃstu kuśamūlāgre vidhiḥ kauśo yathākrasam ..
     kṛtopavītī devebhyo nivītī ca bhavettataḥ .
     manuṣyāṃstarpayedbhaktyā ṛṣiputtrānṛṣīṃstathā ..
     sanakaśca sanandaśca tṛtīyaśca sanātanaḥ .
     kapiścāsuriścaiva voduḥ pañcanikhastathā .
     sarve te tṛptimāyāntu maddattenāmbunā sadā ..
anenāñjalidvayam yathā --
     ekaikamañjaliṃ devā dvau dvau tu sanakādayaḥ .
     arhanti pitarastrīṃ strīn striyastvekaikamañjalim ..
pariśiṣṭaprakāśadhṛtaṃ sāmavedīyaṣaṭtriṃśadbrāhmaṇam . manuṣyāṇāmeṣā dik yā pratīcīti . tathā ca jyotiṣṭome śrūyate . prācīṃ devā abhajanta dakṣiṇāṃ pitaraḥ pratīcīṃ manuṣyāḥ udīcīmasurāḥ apareṣāmudīcīṃ manuṣyāḥ . viṣṇupurāṇe ..
     prājāpatyena tīrthena manuṣyāṃstarpayet pṛthak . ityāhnikācāratattvam ..

sanaparṇī, strī, (sanasya parṇamiva parṇamasyāḥ . pākakarṇeti ṅīṣ .) asanaparṇī . iti śabdaratnāvalī ..

sanasūtraṃ, klī, (sanasya sūtram .) pavitrakam . dve śaṇasūtrajāle . śaṇasya sūtraṃ śaṇasūtraṃ śaṇati dadāti sūtraṃ śaṇaḥ . śaṇa śranma dāne an śaṇastālavyādimūrdhanyaṇāntaḥ . iti bahavaḥ . sano dantyasādirdantyanāntaḥ . iti kecit . tanmate ṣana du ña dāne ityasya rūpam . saṇo dantyasādirmūrdhanyaṇānta ityapare . saṇa kiṇa maṇi kākaṇa koṇa kāṇā iti mūīnyaṇānte vidyābharaṇaḥ .
     kārpāsamupavītaṃ syāt viprasyordhavṛtaṃ trivṛt .
     sanasūtramayaṃ rājño vaiśyasyāvikasautrikam ..
iti manuvacanāt pavitrakamapi taducyate . ityamaraṭīkāyāṃ bharataḥ ..

sanā, vya nityam . ityamaraḥ .. (yathā, ṛgvede . 3 . 54 . 9 .
     sanā purāṇamadhye myārāt ..)

sanāt, vya, nityam . ityamaraṭīkāyāṃ rāmāśramaḥ .. (cirāt . yathā, ṛgvede . 4 . 20 . 6 .
     sanādeva sahase jāta ugraḥ .. sanādeva cirādeva jāta utpannaḥ .. iti tad bhāvye sāyaṇaḥ ..) viṣṇuḥ . iti tasya sahasranāmastotram ..

sanātanaḥ, puṃ, (sanā bhavaḥ . sāyañciraṃprāhle prage iti . 4 . 3 . 23 . iti ṭyuṭyulau tuṭ ca .) viṣṇuḥ . śivaḥ . brahmā . pitṝṇāmatithiḥ . iti hemacandraḥ .. divyamanuṣyaḥ . asya pramāṇaṃ sanandaśabde draṣṭavyam . sa ca brahmaṇaḥ puttraḥ . yathā --
     sanatkumāro dharmaśca sanakaśca sanātanaḥ .
     sanandaścāpi sūryaśca ye'nye vā brahmaṇaḥ sutāḥ ..
     vicakṣaṇā na yadvaktuṃ ke vānye jaḍabuddhayaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 31 adhyāyaḥ .. sa tu janalokavāsī . iti kāśīkhaṇḍam .. vahnipurāṇamate tu tapolokastha iti bhedaḥ . vaiṣṇavarājaḥ . iti matsyapurāṇam ..

sanātanaḥ, tri, (sanābhavaḥ . sāyañciramiti ṭyuṭyulau tuṭ ca .) nityam . ityamaraḥ .. suniścalaḥ . iti viśvaḥ .. (yathā, manuḥ . 7 . 98 .
     eṣo'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ .
     asmāddharmānna cyaveta kṣattriyo ghnan rane ripūn ..
)

sanātanatamaḥ, puṃ, (ayameṣāmatiśayena sanātanaḥ . tamap .) viṣṇuḥ . iti mahābhārate tasya sahasranāmastotre . 13 . 149 . 109 ..

[Page 5,238b]
sanātanī, strī, (sanatana + ṭitvāt ṅīṣ .) durgā . lakṣmīḥ . sarasvatī . iti śabdaratnāvalī .. tasyā vyutpattiryathā --
     sarvakāle sanā proktā vidyamāne tanīti ca .
     sarvatra sarvakāleṣu vidyamānā sanātanī ..
iti brahmavaivarte prakṛtikhaṇḍe 54 adhyāyaḥ .. api ca .
     nirguṇasya ca nityasya bācakaśca sanātanaḥ .
     sadā nityā nirguṇā yā kīrtitā sā sanātanī ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 27 adhyāyaḥ .. anyacca .
     sthitiṃ karoti bhūtānāṃ saiva kāle sanatanī . iti devīmāhātmyam ..

sanāthā, strī, (nāthena saha vartamānā .) jīvadbhartṛkā . iti jaṭādharaḥ .. (prabhuviśeṣṭe, tri . yathā, bhāgavate . 1 . 11 . 8 .
     aho sanāthā bhavatā sma yadvayaṃ traipiṣṭapānāmapi dūradarśanam .
     premasmitasmigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam ..
)

sanābhiḥ, puṃ, (samāno nābhirgotramasya . jyotirjanapadeti . 6 . 3 . 85 . iti samānasya saḥ .) sapiṇḍaḥ . jñātiḥ . ityamaramedinīkarau .. (yathā, manuḥ . 5 . 72 .
     yathoktenaiva kalpena śudhyanti tu sanābhayaḥ ..)

sanābhiḥ, tri, (samāno nābhiryasyeti . samānasya saḥ .) tulyaḥ . iti medinī .. snehayuktaḥ . iti śabdaratnāvalī ..

sanāmakaḥ, puṃ, śobhāñjanaḥ . iti śabdacandrikā .. (samānaṃ nāma yasya .) samānanāmayukte, tri .. (yathā, harivaṃśe . 31 . 14 .
     sa tāsu janayāmāsa puttrikāsu sanāmakān .
     daśa puttrān mahātmāsau tapasyugre ratān sadā ..
)

saniḥ, puṃ, (sana + khanikaṣyañjīti . uṇā° 4 . 139 . iti iḥ .) pūjā . dānam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, ṛgvede . 1 . 100 . 13 .
     taṃ sacante sanayastaṃ dhanāni .. sanayo dhanasya dānāni sacante sevante . iti tadbhāṣye sāyaṇaḥ ..)

saniḥ, puṃ, strī, (sana + khanikaṣyañjīti . uṇā° 4 . 139 . iti iḥ .) adhyeṣaṇā . ityamaraḥ .. gurvādeḥ satkārapūrvakaṃ kvacidarthe niyojanam . tacca he guro asmākaṃ karma kurvi tyādirūpam . sāyate dīyate puṣpādikamatra saniḥ ṣana du ña dāne nāmnīti iḥ pācchoṇādīti īpi sanī ca . anveṣaṇādivadadhyeṣaṇā . iti bharataḥ .. dik . iti śabdamālā ..

sanitaḥ, tri, pratipannaḥ . iti hemacandraḥ ..

saniṣṭhīvaṃ, klī, (niṣṭhīvena saha vartamānam .) saniṣṭhevam . ityamaraṭīkāyāṃ bharataḥ ..

[Page 5,238c]
saniṣṭhevaṃ, klī, ambukṛtam . ityamaraḥ .. niṣṭhevo mukhavāribinduḥ tena saha vartate iti saniṣṭhevaṃ nipūrvaṣṭhiverghañ guṇaḥ saniṣṭhīvamiti kvacit pāṭho lipikarapramādāditi mukuṭaḥ . ityamaraṭīkāyāṃ bharataḥ ..

sanī, strī, (sana + iḥ . vā ṅīṣ .) saniḥ . ityamaraṭīkāyāṃ bharataḥ .. hastikarṇāsphālaḥ . iti śabdaratnāvalī ..

sanīḍaḥ, tri, (nīḍena vāsasthānena saha vartamānaḥ .) nikaṭaḥ . ityamaraḥ .. (yathā, bhaṭṭiḥ . 5 . 31 .
     sampatya tatsanīḍe'sau taṃ vṛttāntamaśiśravat ..) nīḍayuktaśca ..

santaḥ, puṃ, saṃhatalaḥ . iti śabdacandrikā .. sacchabdasya prathamābahuvacanāntarūpañca .. (yathā, raghuḥ . 1 . 10 . taṃ santaḥ śrotumarhanti sadasadvyaktihetavaḥ . hemnaḥ saṃlakṣyate hyagnau viśuddhiḥ śyāmikāpi vā ..)

santataṃ, klī, (sam + tana + ktaḥ . samo vā hitatatayoḥ iti pakṣe malopābhāvaḥ .) satatam . tadvati, tri . ityamaraḥ ..

santatābhyāsaḥ, puṃ, (santataṃ yathā tathā abhyāsaḥ .) nirantarābhyāsaḥ . yathā . svādhyāyaḥ santatābhyāsaḥ . iti bhūriprayogaḥ ..

santatiḥ, strī, (sam + tana + ktin .) gotram . ityamaraḥ .. (yathā, raghuḥ . 1 . 69 .
     santatiḥ śuddhavaṃśyāhi paratreha ca śarmaṇe ..) paṃktiḥ . (yathā, kathāsaritsāgare . 11 . 51 .
     tat śrutvā netrayugalāt sarāgādaśrusantatim .
     hṛdayāddhīratāñcāpi samaṃ kanyā mumoca sā ..
) vistāraḥ . (yathā, bhāgavate . 1 . 4 . 19 .
     vyadadhāt yajñasantatyai vedamekaṃ caturvidham ..) parasparābhavaḥ . puttraḥ . kanyā . iti viśvaḥ .. (yathā, smṛtiḥ .
     santatyā pitṝṇantu śodhayitvā parivrajet ..)

santaptaḥ, tri, (sam + tapa + ktaḥ .) adhvagamanādinā śrāntaḥ . tatparyāyaḥ . santāpitaḥ 2 dhūpitaḥ 3 dhūpāyitaḥ 4 dūnaḥ 5 . ityamaraḥ .. taptaḥ 6 . iti śabdaratnāvalī .. agnijatāpayuktaḥ . yathā --
     ādikṣadādīptakṛśānukalpaṃ siṃhāsanaṃ tasya sapādapīṭham .
     santaptacāmīkaravalguvajraṃ vibhāgavinyastamahārgharatnam ..
iti bhaṭṭikāvye 3 sargaḥ ..

santamasaṃ, klī, (samantāt tamaḥ . avasamandhebhyastamasaḥ . 5 . 4 . 79 . iti ac . viśvaktamaḥ . vyāpakāndhakāraḥ . ityamaraḥ .. (yathā, māghe . 9 . 22 .
     avadhārya kāryagurutāmabhavanna bhayāya sāndratamasantemasam ..) mohaḥ . yathā --
     mamāpi kiṃ no dayase dayādhana tvadaṅghrimagnaṃ yadi vettha me manaḥ .
     nimajjayan santamase parāśayaṃ vidhistu vācyaḥ kva tavāgasaḥ kathā ..
iti naiṣadhe 9 sargaḥ ..

santarpaṇaṃ, klī, (santarpayati indriyāṇīti . saṃ + tṛp + ṇic + lyuḥ .) drākṣādāḍimakharjurīkadalīśarkarālājācūrṇamadhvājya-saṃmilitam . iti rājanirghaṇṭaḥ .. tṛptikārake, tri . yathā,
     puṇyo mahābrahmasamūhajuṣṭaḥ santarpaṇo nāṃkasadāṃ vareṇyaḥ .
     jajvāla lokasthitaye sa rājā yathādhvare vahnirabhipraṇītaḥ ..
iti bhaṭṭikāvye 1 sargaḥ ..

santānaḥ, puṃ, (santanoti vistārayati patrapuṣpādīniti . sam + tana vistāre + tanoterupasaṃkhyānam . 3 . 1 . 140 . ityasya vārtikoktyā ṇaḥ .) kalpavṛkṣaḥ . (saṃtanyate iti . tana + ghañ .) vaṃśaḥ . ityamaraḥ .. vistāraḥ . (yathā, mahābhārate . 1 . 103 . 10 .
     tayorutpādayāpatyaṃ santānāya kulasya naḥ .
     manniyogāt mahābāho dharmaṃ kartumihārhasi ..
) apatyam . iti medinī .. (yathā, manuḥ . 9 . 59 .
     devarādvā sapiṇḍādvā striyā samyak niyuktayā prajepsitādhigantavyā santānasya parikṣaye ..) tadvaidikaparyāyaḥ . tuk 1 tokam 2 tanayaḥ 3 tokma 4 takma 5 śeṣaḥ 6 apnaḥ 7 gayaḥ 8 jāḥ 9 apatyam 10 yahuḥ 11 sūnuḥ 12 napāt 13 prajā 14 bījam 15 . iti pañcadaśāpatyanāmāni . iti vedanighaṇṭau . 2 . 2 .. (astraviśeṣe, klī . yathā, mahābhārate . 5 . 96 . 40 .
     santānaṃ nartakaṃ ghoramāsyamodakamaṣṭamam .
     etairviddhāḥ sarva eva maraṇaṃ yānti mānavāḥ ..


santānikā, strī, (santāno vistāro'styasyā iti . santāna + ṭhan .) kṣīrasaraḥ . markaṭajālakaḥ . churikāphalam . phenaḥ . iti hārāvalī .. ādyasya guṇāḥ .
     santānikāguruḥ śītā vṛṣyā pittāsravātajit iti rājanirghaṇṭaḥ .. miṣṭānnaviśeṣaḥ . sarabhājā iti bhāṣā . tatkaraṇaprakāro yathā . dugdhaṃ śarāvacatuṣṭayaṃ śarkarārdhaśarāvaparimitāghṛtaṃ śarāvapādaikañca gṛhītvā taddugdhe āvartanena ghanībhūte uṣṇesthite manthānadaṇḍena mathanena bahutarapheno bhaviṣyati . tatphena sahitadugdhasya taptāṅgāraparirakṣaṇāt saro jāyate . taṃ saramastreṇa catuṣkoṇākṛtiṃ nirmāya ghṛtena bhṛṣṭvā ekatāravaddhaśarkarārasemagnaṃ kuryāt kintu tatrādhikakṣaṇaṃ na rakṣet . iti pākarājeśvaraḥ .. (jālakarajjuḥ . yathā, suśrute . 1 . 1 . 8
     ata ūrdhaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ . tadyathā kṣaumakārpāsa-* * vidalarajjutūlaphalasantānikālauhānīti ..)

[Page 5,239b]
santāpaḥ, puṃ, (saṃ + tapa + dhañ .) agnijatāpaḥ . tatparyāyaḥ . saṃjvaraḥ 2 . ityamaraḥ .. tāpaḥ 3 proṣaḥ 4 uṣṇā 5 . iti rājanirghaṇḍhaḥ .. samyak tāpanañca .. (yathā, kathāsaritsāgare . 15 . 75 .
     janmanā jvarasantāpapīḍā gāḍhamavāpa saḥ .. duḥkham . yathā, bhāgavate . 6 . 14 . 41 .
     dāsīnāṃ ko'nusantāpaḥ svāminaḥ paricaryayā .
     abhīkṣṇaṃ labdhamānānāṃ dāsyā dāsīva durbhagāḥ ..


santāpanaḥ, puṃ, (santāpayatīti . saṃ + tapa + ṇic + lyuḥ .) kāmadevasya pañcabāṇāntargatabāṇaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. samyaktāpakārake, tri .. (yathā, bhāgavate . 7 . 10 . 26 .
     diṣṭyā te nihataḥ pāpo lokasantāpano'suraḥ ..)

santāpitaḥ, tri, (saṃ + tapa + ṇic + ktaḥ . adhvādinā śrāntaḥ . ityamara-bharatau .. asya paryāyaḥ santaptaśabde draṣṭavyaḥ ..

santiḥ, strī, (sanu dāne + ktic . sanaḥ ktici lopaścāsyānyatarasyām . 6 . 4 . 45 . iti nalopābhāvaḥ .) dānam . avasānam . ityamare sātiśabdaṭīkāyāṃ nīlakaṇṭhaḥ .. satiśca sātiśca satisātī . sanoterāśiṣi tigantasya etau nipātyau . pakṣe sanutāt iti vākye tikikṛte havatrateriti imniṣedhe vanatanetyatra tikivarjanāt nalopābhāve santiḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. santiśabdo nirvisargaścet asa la bhāve ityasmāt antipratyayena niṣpannaḥ . yathā --
     santi ramyā janapadā bahvannāḥ paritaḥ kurūn . iti mahābhārate virāṭaparva ..

santuṣṭaḥ, tri, (saṃ + tuṣa + ktaḥ .) santoṣayuktaḥ . yathā --
     gacchadhvamamarāḥ sarve gṛhītvārcāṃ svamālayam santuṣṭā varamasmākaṃ dattvedānīṃ supūjitāḥ .. iti chandogavṛṣotsargatattvam ..

santoṣaḥ, puṃ, (saṃ + tuṣa + ghañ .) santuṣṭiḥ . tatparyāyaḥ . dhṛtiḥ 2 svāsvyam 3 . iti hemacandraḥ .. (yathā, hitopadeśe .
     santoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām kutastaddhanalubdhānāmitaścetaśca dhāvatām ..)

sandaṃśaḥ, puṃ, (sandaśatīveti . saṃ + danśa + ac .) kaṅkamukhaḥ . iti hemacandraḥ .. sāṃḍāsī iti bhāṣā .. (yathā, mārkaṇḍeye . 24 . 63 .
     nipātitānāṃ bhūpṛṣṭhe udvṝtyākṣi nirīkṣatām sandaṃśaiḥ paśya kṛṣyante narairyāmyairmukhāttataḥ .. vaidyaśāstroktayantraviśeṣaḥ . yathā, suśrute . 1 . 7 .
     tatra manaḥśarīrāvādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi . tāni ṣaṭprakārāṇi .
     tadyathā . svastikayantrāṇi . sandaṃśayantrāṇi .
     *** dve sandaṃśayantre *** sanigraho'nigraśca sandaṃśau ṣoḍaśāṅgulau bhavatastvagmāṃsaśirāsnāyugataśalyoddharaṇārthamupadiśyete ..
)

sandaṃśikā, strī, (sandaṃ śatīveti . saṃ + daṃśa + ṇvul . ṭāpi ata itvam .) sucuṭī . sāṃḍāsī iti cimṭā iti ca bhāṣā . lauhayantraviśeṣaḥ .. kātāri iti bhāṣā . iti medinī ..

sandarbhaḥ, puṃ, (saṃ + dṛbha granthane + ghañ .) racanā . iti halāyudhaḥ .. (yathā, āryāsaptaśatyām . 700 .
     kavisamarasiṃhanādaḥ svarānuvādaḥ sudhaikasaṃvādaḥ .
     vidvadvinodakandaḥ sandarbho'yaṃ mayā sṛṣṭaḥ ..
) prabandhaḥ . iti trikāṇḍaśeṣaḥ .. granthanam . yathā --
     sandarbho rasanā gumphaḥ śranthanaṃ granthanaṃ samāḥ . iti hemacandraḥ .. tasya lakṣaṇaṃ yathā --
     gūḍhārthasya prakāśaśca sāroktiḥ śreṣṭhatā tathā .
     nānārthavattvaṃ vedyatvaṃ sandarbhaḥ kathyate budhaiḥ ..
iti rūpasanātanagosvāmikṛtaśrībhāgavatīyaṣaṭsandarbhasya prathamasandarbhakārikā ..

sandarśanaṃ, klī, (saṃ + dṛśa + lyuṭ .) samyakprakāreṇa danarśam . yathā --
     sandarśanārthamambāyā nadīpulinasaṃsthitaḥ .
     sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam .. (saṃ + dṛśa + ṇic + lyuṭ . kāritadarśanam . yathā, mahābhārate . 1 . 2 . 180 .
     astrasandarśadārambho dharmarājasya sannidhau ..)

sandānaṃ, klī, (saṃ + dā + lyuṭ .) dāma . ityamaraḥ .. samyagdānañca ..

sandānaḥ, puṃ, gajasyāṣṭhīvatoradhobhāgaḥ . iti trikāṇḍaśeṣaḥ ..

sandānikā, strī, arikhadiraḥ . iti rājanirghaṇṭaḥ ..

sandānitaḥ, tri, (sandānaṃ jātamasyeti . sandānaṃ + itac .) baddhaḥ . ityamaraḥ ..

sandāninī, strī, gogṛham . iti hemacandraḥ .. goyāli iti bhāṣā ..

sandāvaḥ, puṃ, (saṃ + du + sami yudruduvaḥ . 3 . 3 . 23 . iti ghañ .) palāyanam . ityabharaḥ ..

sandāhaḥ, puṃ, (saṃ + daha + ghañ .) mukhatālvoṣṭhadāhaḥ . iti rājanirghaṇṭaḥ ..

sandigdhaḥ, tri, (saṃ + diha + ktaḥ .) sandehayuktaḥ . yathā --
     na tāvat sandigdhasādhyadharmatvaṃ pakṣatvamiti pakṣatāmūlam ..

sandigdhamatiḥ, tri, sandehaviṣayībhūtabuddhiyuktaḥ . sandigdhā matiryasya iti bahubrīhisamāsaniṣpannaḥ ..

sandigdhārthaḥ, puṃ, (sandigdho'rthaḥ .) sandehaviṣayībhūtārthaḥ . (sandigdho'rtho yasya .) tadviśiṣṭe tri ..

[Page 5,240a]
sanditaḥ, tri, (saṃ + do avakhaṇḍane + ktaḥ .) baddhaḥ . ityamaraḥ ..

sandiṣṭaṃ, klī, (saṃ + diśa + ktaḥ .) vārtā . iti śabdaratnāvalī .. kathite, tri ..

sandiṣṭārthaḥ, puṃ, (sandiṣṭo'rtho yasya .) sandeśaharaḥ . iti kecit ..

sandihānaḥ, tri, (saṃ + diha + śānac .) sandigdhaḥ . yathā, jaṭādharaḥ .
     sandihānaḥ sāṃśayikaḥ saṃśayāpannamānasaḥ ..

sandī, strī, khaṭṭā . yathā . niṣadyā khaṭṭikā sandī . iti trikāṇḍaśeṣaḥ ..

sandīpyaḥ, puṃ, mayūraśikhāvṛkṣaḥ . iti śabdacandrikā ..

sandeśaḥ, puṃ, (saṃ + diśa + ghañ .) saṃvādaḥ ! iti śabdaratnāvalī .. (yathā, meghadūte . 7 .
     sandeśaṃ me hara dhanapatikrodhaviśleṣitasya gantavyā te vasatiralakā nāma yakṣeśvarāṇām ..) svanāmakhyātamiṣṭānnaviśeṣaśca ..

sandeśavāk, [c] strī, (sandeśa eva vāk .) saṃvādaḥ . tatparyāyaḥ . vācikam 2 . ityamaraḥ ..

sandeśaharaḥ, puṃ, (haratīti . hṛ + ac . sandeśasya haraḥ .) dūtaḥ . ityamaraḥ .. (yathā, raghuḥ . 3 . 66 .
     tavaiva sandeśaharāt viśāṃpatiḥ .
     śṛṇoti lokeśa ! tathā vidhīyatām ..
)

sandeśahārakaḥ, puṃ, (sandeśaṃ saṃvādaṃ haratīti . hṛ + ṇvul .) dūtaḥ . iti hemacandraḥ ..

sandehaḥ, puṃ, (saṃ + diha + ghañ .) ekadharmikaviruddhabhāvābhāvaprakārakaṃ jñānam . iti siddhāntamuktāvalī .. tatparyāyaḥ . vicikitsā 2 saṃśayaḥ 3 dvāparaḥ 4 . ityamaraḥ .. (yathā, mahābhārate . 3 . 57 . 11 .
     tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān .
     sandehādatha vaidarbhī nābhyajānānnalaṃ nṛpam ..
)

sandohaḥ, puṃ, (saṃ + duha + ghañ .) samūhaḥ . ityamaraḥ .. (yathā, āryāsaptaśatyām . 589 .
     stananūtananakhalekhālambī tava gharmabindusandohaḥ .
     ābhāti paṭṭasūtre praviśanniva mauktikaprasaraḥ ..
)

sandrāvaḥ, puṃ, (saṃ + dru + sami yudruduvaḥ . 3 . 3 . 23 . iti ghañ .) palāyanam . ityamaraḥ ..

sandhā, strī, (saṃ + dhā + aṅ .) sthitiḥ . pratijñā . iti medinī .. (yathā, raghuḥ . 14 . 52 .
     gaṅgāṃ niṣādāhṛtanauviśeṣastatāra sandhāmiva satyasandhaḥ ..) sandhānam . iti śabdaratnāvalī .. sandhyā . yathā . sandhā dbijamaitrī pitṛprasūḥ . iti bharatadhṛtavācaspatiḥ ..

sandhānaṃ, klī, (sandhīyate yaditi . saṃ + dhā + lyuṭ .) madyasajjīkaraṇam . iti nayanānandaḥ .. tatparyāyaḥ . abhiṣavaḥ 2 . ityamaraḥ .. sandhānī 3 sandhikā 4 . iti śabdaratnāvalī .. sandhīyate sandhānaṃ vaṃśāṅkuraphalādīn bahukālaṃ sandhāya, yat kriyate . iti bharataḥ .. saṅghaṭṭanam . iti medinī .. (yathā, kumāre . 5 . 27 .
     mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā .
     tuṣāravṛṣṭikṣatapadmasampadāṃ sarojasandhānamivākarodapām ..
) kāñjikam . iti halāyudhaḥ .. madirā . avadaṃśaḥ . saurāṣṭram . iti rājanirghaṇṭaḥ .. dhanuṣi bāṇayojanam . yathā --
     tadāśu kṛtasandhānaṃ pratisaṃhara śāyakam .
     ārtatrāṇāya vaḥ śastraṃ na prahartumanāgasi ..
ityabhijñānaśakuntalāyām 1 aṅkaḥ .. anveṣaṇam . iti lokaprasiddham .. (sandhiḥ . yathā mahābhārate . 5 . 10 . 33 .
     evaṃ kṛte tu sandhāne vṛtraḥ pramudito'bhavat .
     yattaḥ samabhavaccāpi śakro harṣasamanvitaḥ ..
) sandadhātīti . saṃ + dhā + lyuḥ . dhārake, tri . yathā, suśrute . 1 . 45 .
     madhu tu madhuraṃ kaṣāyānurasaṃ * * hṛdyaṃ sandhānaṃ śodhanaṃ ropaṇamiti ..)

sandhānikā, strī, (sandhānamastyasyā iti sandhāna + ṭhan .) khādyadravyaviśeṣaḥ . ācāra iti bhāṣā . tatkaraṇaprakārako yathā . apakvāmraphalāni viṃśatiḥ rājikā śarāvaṣoḍaśaikabhāgamitā maricaṃ tolakadvayaṃ lavaṇaṃ ṣaṭtolakaṃ methikādvitolakaṃ jīrakaṃ tolakadvayaṃ haridrātolakaikaṃ nāgaramustakamekatolakaṃ kṛṣṇajīrakaṃ tolakaikaṃ gṛtītvā āmrabhinnaṃ sakaladravyaṃ cūrṇayitvā ekatrīkuryāt . āmrantu dīrghaṃ dvikhaṇḍaṃ catuṣkhaṇḍaṃ vā kṛtvā aṣṭhīṃ dūrīkṛtya tadabhyantare pūrvoktacūrṇaṃ pūrayityā śalākayā viddhākhaṇḍāmravat kuryāt . tatastaile nimajjayet . iti pākarājeśvaraḥ ..

sandhānitaḥ, tri, sandhānaviśiṣṭaḥ . saṅghaṭṭitaḥ . sandhānaśabdāditapratyayena niṣpannaḥ ..

sandhāninī, strī, gogṛham . iti kecit ..

sandhānī, strī, (sandhīyate yasyāmiti . saṃ + dhā + lyuṭ . ṅīp .) kupyaśālā . iti hemacandraḥ .. sandhānam . iti śabdaratnāvalī ..

sandhiḥ, puṃ, (sandhānamiti . saṃ + dhā + kiḥ .) rājādīnāṃ ṣaḍguṇāntargataguṇaviśeṣaḥ . sa tu svarṇādidānena bandhubhiḥ prītyutpādanāt mitrīkaraṇam . mela iti aikya iti ca bhāṣā . tadvivaraṇaṃ yathā --
     panabaddho bhavet sandhiḥ svayaṃ hīnastamācaret .
     maryādollaṅghanaṃ nāsti yadi śatroriti sthitiḥ ..
     maryādollaṅghanaṃ yatra śatrau saṃśayitaṃ bhavet .
     na taṃ saṃśayitaṃ kuryādityuvāca bṛhaspatiḥ ..
     balavadvigṛhītaḥ san nṛpo'nanyapratiśrayaḥ .
     āpannaḥ sandhibhāvena vidadhyāt kālayāpanām ..
     ye ca daivenopahatā rāṣṭraṃ yeṣāñca durgatam .
     bahavo ripavo yeṣāṃ teṣāṃ sandhirvidhīyate ..
     durmantro bhinnamantraśca nīcadharmarataśca yaḥ .
     etaiḥ sandhiṃ na kurvīta viśeṣāt pūrvapīḍitaiḥ .
     sandhiṃ hi tādṛśaiḥ kurvan prāṇairapi hi hīyate ..
iti bhojarājakṛtayuktikalpataruḥ .. * .. ṣoḍaśavidhasandhiryathā --
     balīyasābhiyuktastu nṛpo nānyapratikriyaḥ .
     āpannaḥ sandhimanvicchet kurvāṇaḥ kālayāpanam kapāla 1 upahāraśca 2 santānaḥ 3 saṅgata-4 stathā .
     upanyāsaḥ 5 pratīkāraḥ 6 saṃyogaḥ 7 puruṣāntaraḥ 8 ..
     adṛṣṭanara 9 ādiṣṭa 10 ātmādiṣṭa 11 upagrahaḥ 12 .
     parikraya-13 stathocchinna-14 stathā ca parabhūṣaṇaḥ 15 ..
     skandhopaneyaḥ 16 sandhiśca ṣoḍaśaite prakīrtitāḥ iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ ..
teṣāṃ lakṣaṇāni . yathā --
     kapālasandhirvijñeyaḥ kevalaṃ samasandhitaḥ . 1 .
     sampradānādbhavati ya upahāraḥ sa ucyate .. 2 ..
     santānasandhirvijñeyo dārikādānapūrvakaḥ . 3 sadbhistu saṅgataḥ sandhirmaitrīpūrvaṃ udāhṛtaḥ ..
     yāvadāyuḥpramāṇastu samānārthaprayojanam .
     sampattau vā vipattau vā kāraṇairyo ta bhidyate ..
     saṅgataḥ sandhirevāyaṃ prakṛṣṭatvāt suvarṇavat .
     tathānyaiḥ sandhikuśalaiḥ kāñcanaḥ sa udāhṛtaḥ .. 4 ..
     dravyātmā kāryasiddhistu samudiśya kriyeta yaḥ .
     sa upanyāsakuśalairupanyāsa udāhṛtaḥ .. 5 ..
     mayāsyopakṛtaṃ pūrvaṃ mamāpyeṣa kariṣyati .
     iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate ..
anyacca .
     upakāraṃ karomyasya mamāpyeṣa kariṣyati .
     ayañcāpi pratīkāro rāmasugrīvayoriva .. 6 ..
     ekārthāṃ samyaguddiśya kriyāṃ yatra hi gacchati .
     samaṃ hi tatpramāṇena sa ca saṃyoga ucyate .. 7 ..
     āvayoryodhamukhyaistu madarthaḥ sādhyatāmiti .
     yasmin paṇastu kriyate sa sandhiḥ puruṣāntaraḥ .. 8 tvayaikena madīyo'rthaḥ saṃprasādhyastvasāviti .
     yatra śatruḥ paṇaṃ kuryāt so'dṛṣṭapuruṣaḥ smṛtaḥ .. 9 ..
     yatra bhūmyekadeśena paṇena ripuvarjitaḥ .
     sandhīyate sandhividbhiḥ sa cādiṣṭa udāhṛtaḥ .. 10 ..
     svasainyena tu sandhānamātmādiṣṭa udāhṛtaḥ . 11 .
     kriyate prāṇarakṣārthaṃ sarvadānādupagrahaḥ .. 12 ..
     koṣāṃśenārdhakoṣeṇa sarvakoṣeṇa vā punaḥ .
     śiṣṭasya pratirakṣārthaṃ parikraya udāhṛtaḥ .. 13 ..
     bhuvāṃ sāravatīnāntu dānāducchinna ucyate . 14 .
     bhūmyutthaphaladānena sarveṇa parabhūṣaṇaḥ .. 15 ..
     praticchinnaṃ phalaṃ yatra pratiskandhena dīyate .
     skandhaupaneyaṃ taṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ .. 16 ..
     parasparopakārastu maitrīsambandhakastathā .
     upahāraśca vijñeyāścatvāraścaiva sandhayaḥ ..
iti viṇṣuśarmakṛtahitopaśe sandhirnāma caturthakathāsaṃgrahaḥ .. saṃyogaḥ . tatparyāyaḥ . śleṣaḥ 2 . ityamarabharatau .. (yathā, manuḥ . 8 . 248 .
     taḍāgānyu dapānāni vāpyaḥ prasravaṇāni ca .
     sīmāsandhiṣu kāryāṇi devatāyatanāni ca ..
) suruṅgā . bhagam . saṅghaṭṭanam . rūpakāṇāṃ sukhādyaṅgam . sāvakāśaḥ . iti medinī .. bhedaḥ . iti viśvaḥ .. (sādhanam . yathā, raghuḥ . 19 . 16 .
     tasya sāvaraṇadṛṣṭasandhayaḥ kāmyavastuṣu nareṣu saṅginaḥ .
     vallabhāmirupasṛtya cakrire sābhimuktaviṣayāḥ samāgamāḥ ..
) vyākaraṇamate varṇadvayasya melanam . (yathā, kathāsaritsāgare . 6 . 113 -- 117 .
     athaikā tasya mahiṣī rājñaḥ stanabharālasā .
     śirīṣasukumārāṅgī krīḍantī klamamabhyagāt ..
     sā jalairabhiṣiñcantaṃ rājānamasahā satī .
     abravīnmodakairdeva paritāḍaya māmiti ..
     tacchrutvā modakān rājā drutamānāyayan bahūn tato vihasya sā rājñī punarevamabhāṣata ..
     rājannavasaraḥ ko'tra modakānāṃ jalāntare .
     udakaiḥ siñca mā tvaṃ māmityaktaṃ hi mayā tava ..
     sandhimātraṃ na jānāsi māśabdodakaśabdayoḥ .
     na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ ..
) tasya lakṣaṇādiryathā . ardhamātroccāraṇakālenāvyavahitayorvarṇayordrutataroccāraṇaṃ sandhiḥ . ata eva ślokārdhvayormantrārdhayorvā na sandhiḥ . tatra ardhamātroccāraṇakālavyavadhānasyocitatvāditi prāñcaḥ . svamate tu sandhyadhyāyasūtravihitakāryaṃ sandhiriti sandhilakṣaṇam . tena pipakṣādiśabdānāṃ saṃyogāntalupi lupi na sandhyādyavidhī iti niṣedhe'pi sandhigrahaṇāt sandhilupyeva na sandhiriti niyamāt jhapajhasorityanena capajapau pipak pipag iti . bhinnapade tu sandhirvibhāṣayeti bodhyam . tathā ca .
     sandhirekapade nityo nityo dhātūpasargayoḥ .
     sūtreṣu ca bhavennityaḥ saivānyatra vibhāṣayā ..
iti prāñcaḥ . ekapade iti svabhāvādekapade samāse'pi . yathādānaṃ bhavet nadyau ityādi . samāse murāriḥ hṛṣīkeśaḥ tryambakaḥ gavīśaḥ ityādi . dhātūpasargayostu adhīte upetya ityādi . anyatra atra ambhaḥ atrāmbhaḥ iha induḥ ihenduḥ ityādi . dhātūpasargayoḥ samāsasya nityatvādekapadagrahaṇenaiveṣṭasiddhau tayoḥ punarupādānaṃ anityasamāse kadācidekapade'pi sandhirvibhāṣyate iti jñāpanārtham . tena uccāritaruciraṛcāṃ cānanānāṃ caturṇāṃ ityādi siddhiḥ . iti mugdhabodhavyākaraṇaṭīkāyāṃ durgādāsaḥ .. * .. sarvāṅkurasandhirmāsatrayeṇa bhavati . gātrasandhiḥ saptamāsairbhavati . iti sukhabodhaḥ .. yugasandhiryugaśabde dehasandhirmarmaśabde ca draṣṭavyaḥ ..

sandhikā, strī, (sandhā eva . svārthe kan .) madyasandhānam . iti śabdaratnāvalī ..

sandhicauraḥ, puṃ, (sandhikṛt suruṅgākārī cauraḥ . sandhinā caura iti vā .) cauraviśeṣaḥ . siṃdhāla cora iti bhāṣā . yathā . sandhicaurastu hārakaḥ . iti śabdamālā ..

sandhijaṃ, klī, (sandherjāyate yaditi . jana + ḍaḥ .) āsavādi . yathā, kāśīkhaṇḍe .
     kārtike varjayettailaṃ kārtike varjayenmadhu .
     kārtike varjayet kāṃsyaṃ kārtike māsi sandhijam ..
sandhijamāsavādi . iti tithyāditattvam .. (sandhisamutpanne, tri . yathā, suśrute . 6 . 2 .
     pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ ..)

sandhijīvakaḥ, tri, (sandhinā abhisandhinā jīvatīti . jīva + ṇvul .) kusṛtyā vibhavānveṣī . tatparyāyaḥ . pārśvakaḥ 2 . iti trikāṇḍaśeṣaḥ .

sandhitaḥ, tri, (sandhā jātāsyeti . sandhā + itac .) sandhiyuktaḥ . militaḥ . yathā --
     asmadvarāddivyavapuḥ sandhitaḥ sandhimānasau .
     āryatvādāryarājākhyaḥ khyāto bhuvi bhaviṣyati ..
iti rājataraṅgiṇyām 2 taraṅgaḥ .. āsavādi . yathā --
     kārtike varjayet kāṃsyaṃ kārtike śuklasandhitam . iti śrīharibhaktivilāse 16 vilāsaḥ .. śuklaṃ kāñjikādiparyuṣitadravyaṃ sandhitañca varjayet . iti taṭṭīkā ..

sandhinī, strī, (sandhāstyasyā iti . iniḥ . ṅīp .) vṛṣabheṇākrāntā gauḥ . ityamaraḥ .. yā ṛtumatī vṛṣabheṇa ākrāntā niṣpāditamaithunā sā sandhinī . garbheṇa sandhānaṃ sandhā sā vidyate asyāḥ sandhinī in . iti bharataḥ .. akāladugdhā gauḥ . iti medinī śabdaratnāvalī ca .. (yathā, yājñavalkyaḥ . 1 . 170 .
     sandhinyanirdaśāvatsāgopayaḥ parivarjayet ..)

sandhipūjā, strī, (sandhau aṣṭamīnavamīsandhikṣaṇe pūjā .) śāradīyamahāpūjāntargatatṛtīyā pūjā . yathā kālikāpurāṇavacanāntaram .
     aṣṭamīnavamīsandhau tṛtīyā khalu kathyate .
     tatra pūjyā tvahaṃ puttra yoginīgaṇasaṃyutā ..
jyotiśe .
     aṣṭamyāṃ sandhiyoge sakalaparijanaiḥ pūjayet sattvabhāvai, . saptamīpūjāvatmahāṣṭamyādikṛtyamapi ṣaṣṭidaṇḍātmikāyābheva na tu paradivasīyakhaṇḍatithau kintu pūrvoktasandhyanurodhānniśādāviva khaṇḍatithāvapi sandhipūjā . evañca pūrṇāṣṭamyāṃ mahāṣṭamīpūjā tatparadine aṣṭamīnavamyoḥ sandhipūjā tatparadine mahānavamīpūjā prāguktanandikeśvarapurāṇādyuktodayagāmitithyanurodhāt . tatparadine daśamyāṃ visarjanaṃ pūjānurodhenādhikadinalābhāt . anyat durgāśabde draṣṭavyam ..

sandhibandhaḥ, puṃ, (sandhiṃ badhnātīti . bandha + ac .) bhūmicampakaḥ . iti śabdacandrikā ..

sandhibandhanaṃ, klī, (sandherbandhanaṃ yasmāt .) śirā . iti kecit ..

sandhimatiḥ, puṃ, kāśmīradeśīyajayendrarājamabhtrī . sa ca pare rājā babhūva . yathā --
     suto mahīmahendrasya jayendrastasya bhūpateḥ .
     kṣmāmājānubhujo rājā bubhojātha prathuprathaḥ ..
     tasyābhūdadbhu todantabhavabhaktivibhūṣitaḥ .
     rājñaḥ sandhimatirnāma mantrī matimatāṃvaraḥ ..
     asmadvarāddivyavapuḥ sandhitaḥ sandhimānasau .
     āryatvādāryarājākhyaḥ khyāto bhuvi bhaviṣyati ..
iti rājataraṅgiṇyām 2 taraṅgaḥ ..

sandhirandhrakā, strī, (sandhirandhreṇa kāyatīti . kai + kaḥ . ṭāp .) suruṅgā . iti kecit ..

sandhilā, strī, (sandhiṃ lātīti . lā + kaḥ .) suruṅgā . nadī . madirā . iti medinī ..

sandhivelā, strī, (sandhirūpā velā .) kālaviśeṣaḥ . sa tu ahorātrādimelanakālarūpaḥ . yathā . vyāsaḥ .
     upāste sandhivelāyāṃ niśāyā divasasya ca .
     tābheva sandhyāṃ tasmāttu pravadanti manīṣiṇaḥ ..
ityāhnikatattvam ..

sandhihārakaḥ, puṃ, (sandhinā haratīti . hṛ + ṇvul .) sandhicauraḥ . yathā --
     vandicauro mācalaḥ syāt kumbhilaḥ sandhihārakaḥ . iti hārāvalī ..

sandhyā, strī, (saṃ samyak dhyāyatyasyāmiti sa + dhyai cintane + ātaścopasarge . ityaṅ . yadbā, sandadhātīti . saṃ + dhā + aghnyādayaśca . uṇā° 4 . 112 . iti yakpratyayena nipātitaḥ .) kālaviśeṣaḥ . sa tu divārātrisambandhidaṇḍadvayarūpaḥ . tatparyāyaḥ . pitṛprasūḥ 2 . ityamaraḥ .. sandhā 3 dvijamaitrī 4 . iti bharatadhṛtavācaspatiḥ . sāyam 5 dināntam 6 niśādi 7 divasātyayam 8 . iti rājanirghaṇṭaḥ .. sāyāhnaḥ 9 vikālaḥ 10 brahmabhūtiḥ 11 sāyaḥ 12 . iti śabdaratnāvalī .. sā ca kālasya bhāryā . yathā --
     kālasya tisro bhāryāśca sandhyārātridināni ca yābhirvinā vidhātrā ca saṃkhyāṃ kartuṃ na śakyate .. iti brahmavaivarte prakṛtikhaṇḍe 1 adhyāyaḥ .. * .. rātrerādyantadaṇḍacatuṣṭayātmakakālaḥ . yathā --
     triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayam .
     nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite ..
iti prāyaścittatattvam .. tatsārthakyaṃ yathā --
     samudre himavatpārśve nadyāmasyāñca durmate .
     rātrāvahani sandhyāyāṃ kasya guptaḥ parigrahaḥ ..
iti tithyāditattvam .. * .. trisandhyākālīnopāsanā . tatkālopāsyā devatā . yathā . atha sandhyopāsanam . tatra chandogapariśiṣṭam .
     ata ūrdhvaṃ pravakṣyāmi sandhyopāsanikaṃ vidhim anarhaḥ karmaṇāṃ vipraḥ sandhyāhīno yataḥ smṛtaḥ .. ataḥ prātaḥsnānānantaram . tathā --
     etat sandhyātrayaṃ proktaṃ brāhmaṇyaṃ yadadhiṣṭhitam yasya nāstyādarastatra na sa brāhmaṇa ucyate .. śātātapaḥ .
     abrāhmaṇāstu ṣaṭ proktā ṛṣiṇā tattvavādinā .
     ādyo rājabhṛtasteṣāṃ dvitīyaḥ krayavikrayī ..
     tṛtīyo bahuyājyaḥ syāccaturtho grāmayājakaḥ .
     pañcamastu bhṛtasteṣāṃ grāmasya nagarasya ca ..
     anāgatāntu yaḥ pūrvāṃ sādityāñcaiva paścimām .
     nopāsīta dvijaḥ sandhyāṃ sa ṣaṣṭho'brāhmaṇaḥ smṛtaḥ ..
rājabhṛto rājasevakaḥ . grāmāderbhṛto bharaṇīyaḥ . grāmalakṣaṇamāha mārkaṇḍeyapurāṇam . tathā śūdrajanaprāyāḥ susamṛddhakṛṣībalāḥ . kṣetropayogabhūmadhye vasatirgrāmasaṃjñikā .. atra sandhyātrayasya nityatvābhidhānāt .
     sarvakālamupasthānaṃ sandhyāyāḥ pārthiveṣyate .
     anyatra sūtakāśaucavibhramāturabhītitaḥ ..
iti viṣṇupurāṇīye sandhyāyā ityekavacanāntapāṭho dharmakoṣokto yuktaḥ . evameva navyavardhamānaḥ . sarvakālaṃ prātarmadhyāhnasāyaṃrūpakālatraye . anyathā tadupādānaṃ vyarthaṃsyāt . vibhramaścittavikṣepaḥ . tena kṣatādāvapi sandhyāmācaranti . ataeva yājñavalkyaḥ .
     sarvāvastho'pi yo vipraḥ sandhyopāsanatatparaḥ .
     brāhmaṇyācca na hīyeta antyajanmagato'pi san ..
sarvāvastho'pi nityaṃ sevakādikarmarato'pi . yathocitaśauce'pyaśakto'pi iti ratnākaraḥ .. andhādyavasthāpanno'pīti yuktam .. * .. sandhyātrayasādhāraṇalakṣaṇamāha yogiyājñavalgyaḥ .
     trayāṇāñcaiva vedānāṃ brahmādīnāṃ samāgamaḥ .
     sandhiḥ sarvasurāṇāñca tena sandhyā prakīrtitā ..
sandhyādvayakālastu ahorātrasambandhimuhūrtātmakaḥ . tathā ca dakṣaḥ .
     ahorātrasya yaḥ sandhiḥ sūryanakṣatravarjitaḥ .
     sā ca sandhyā samākhyātā munibhistattvavādibhiḥ ..
sūryanakṣatravarjitaḥ . ardhāstamitārdhoditasūryamaṇḍalaprakṛṣṭatejonakṣatravarjitaḥ . tathā ca varāhaḥ .
     ardhāstamayāt sandhyā vyaktībhūtā na tārakā yāvat .
     tejaḥparihāniruṣā bhānorardhodayaṃ yāvat ..
atra ādyantatā uktā . parimāṇamāha dakṣaḥ .
     rātryantakāle nāḍyau dve sandhyādiḥ kāla ucyate .
     darśanādravirekhāyāstadanto munibhiḥ smṛtaḥ ..
nāḍīdaṇḍaḥ . yogī yājñavalkaḥ .
     hrāsavṛddhī ca satataṃ dinarātryoryathākramam .
     sandhyā muhūrtamākhyātā hrāse vṛddhau samā smṛtā ..
atropāsanāyā api sandhyātvamāha vyāsaḥ .
     upāste sandhivelāyāṃ niśāyā divasya ca .
     tāmeva sandhyāṃ tasmāttu pravadanti manīṣiṇaḥ ..
upāste yadvakṣyamāṇaprāṇāyāmādikriyayeti yāvat .. * .. tatkāle upāsyā api devatā sandhyā . tathā ca yājñavalkyaḥ .
     sandhau sandhyāmupāsīta nāstage nodgate ravau .. upāsanopakramamāha saṃvartaḥ .
     prātaḥsandhyāṃ sanakṣatrāmupāsīta yathāvidhi .
     sādityāṃ paścimāṃ sandhyāṃ ardhāstamitabhāskarām ..
sanakṣatrāmityanena tadyuktakāle upakramya prātaḥ sandhyāmupāsīta . evamevārdhāstamitabhāskarārabdhāṃ paścimāṃ sādityāmityanena tadyuktakāle upakramya upāsītetyarthaḥ .. * .. madhyāhnasandhyāyā aṣṭamamuhūrtaṃ kālamāha smṛtiḥ ..
     pūrvāpare tathā sandhye sanakṣatre prakīrtite .
     samasūrye'pi madhyāhne muhūrtasaptamopari ..
sāṃkhyāyanagṛhyam . araṇye samitpāṇiḥ sandhyāmupāste nityaṃ vāgyata uttarāparābhimukho'nvaṣṭamadiśamānakṣatradarśanāt . atikrāntāyāṃ mahāvyāhṛtīḥ sāvitrīṃ svastyayanādi japtvā evaṃ prātaḥ prāṅmukhastiṣṭhan āmaṇḍaladarśanāditi . uttarāparābhimukho vāyukoṇābhimukhaḥ . koṇaṃ vivṛṇoti anvaṣṭamadiśamiti . ubhayadigaṣṭamabhāgamiti yāvat . vyāsaḥ .
     gāyatrī nāma pūrvāhṇe sāvitrī madhyame dine sarasvatī ca sāyāhne saiva sandhyā triṣu smṛtā ..
     pratigrahānna doṣācca pātakādupapātakāt .
     gāyatrī procyate tasmāt gāyantaṃ trāyate yataḥ ..
     savitṛdyotanāt saiva sāvitrī parikīrtitā .
     jagataḥ prasavitrītvāt vāgrūpatvāt sarasvatī ..
taittirīyabrāhmaṇam . udyantamastaṃ yāntaṃ ādityamabhidhyāyan kurvan brāhmaṇo vidvān sakalaṃ bhadramaśnute . asāvādityo brahmā iti brahmeva san brahmābhyeti ya evaṃ vedetyayamarthaḥ . vakṣyamāṇaprakāreṇa prāṇāyāmādikaṃ kurvan yathoktanāmarūpopetaṃ sandhyāśabdasya vācyamādityaṃ brahmeti dhyāyan aihikamāmutrikañca sakalabhadramaśnute . ya evamuktadhyānena śuddhāntaḥkaraṇo brahmasākṣāt kurute sa pūrvamapi brahmaiva san prajñāvān cirajīvitvaṃ prāpto yathoktajñānenājñānopasame brahmaiva prāpnoti . iti parāśarabhāṣye mādhavācāryaḥ .. ataeva vyāsaḥ .
     na bhinnāṃ pratipadyeta gāyattrīṃ brahmaṇā saha .
     so'hamasmītyupāsīta vidhinā yena kenacit .. * ..
gāyattīsthabhargapadapratipādya īśvaraḥ . ahaṃ jīvarūpo'smi bhavāmi iti . ajahatsvārthalakṣaṇayā jīveśvarayorahaṃkārapratiphalitatvopādhirahitena cidrūpeṇaikyam . ghaṭākāśagṛhākāśayorupādhirityavagamāt . aikyamiva bhāvayan upāsīta . yājñavalkyo'pi .
     yā sandhyā sā tu gāyattrī dvidhā bhūtvā pratiṣṭhitā .
     sandhyā upāsitā yena viṣṇustena upāsitaḥ .. *
upāsanāyāḥ phalamāha sa eva .
     gavāṃ sarpiḥ śarīrasthaṃ na karotyaṅgapoṣaṇam .
     niḥsṛtaṃ karmasaṃyuktaṃ punastāsāṃ tadauṣadham ..
     evaṃ sa hi śarīrasthaḥ sarpirvat parameśvaraḥ .
     vinā copāsanādeva na karoti hitaṃ nṛṣu ..
     praṇavavyāhṛtibhyāñca gāyattryā tritayena ca .
     upāsyaṃ paramaṃ brahma ātmā yatra pratiṣṭhitaḥ ..
tritayena praṇavāditritayena brahmapratipādakenoccāritena tadarthāvagamena upāsyaṃ prasādanīyam . tadāha sa eva .
     vācyaḥ sa īśvaraḥ prokto vācakaḥ praṇavaḥ smṛtaḥ vācake'pi ca vijñāte vācya eva prasīdati ..
     bhūrbhuvaḥsvastathā pūrvaṃ svayameva svayambhuvā .
     vyāhṛtā jñānadehena tasmāt vyāhṛtayaḥ smṛtāḥ ..
jñānadehena tattvajñānasya cidrūpeśvarasya dehena śarīrarūpeṇa vyāhṛtā uktāḥ . tena tadvācyo'pīśvaraḥ . kūrmapurāṇam .
     pradhānaṃ puruṣaḥ kālo brahmaviṣṇumaheśvarāḥ .
     sattvaṃ rajastamastisraḥ kramādvyāhṛtayaḥ smṛtāḥ ..
etadrūpeṇāpi bhāvanīyāḥ . ityāhnikācāratattvam .. * .. api ca .
     dināntasandhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ .
     upatiṣṭhet yathānyāyaṃ samyagācamya pārthiva ..
     sarvakālamupasthānaṃ sandhyāyāḥ pārthiveṣyate .
     anyatra sūtakāśaucavibhramāturabhītitaḥ ..
     sūryeṇābhyudito yastu tyaktaḥ sūryeṇa yaḥ svapan anyatrāturabhāvācca prāyaścittīyate naraḥ ..
     tasmādanudite sūrye samutthāya mahīpate .
     upatiṣṭhennaraḥ sandhyāṃ sasūryāñca dināntajām ..
     upatiṣṭhanti vai sandhyāṃ ye na pūrvāṃ na paścimām vrajanti te durātmānastāmisraṃ narakaṃ nṛpa ..
iti viṣṇupurāṇe 3 aṃśe 11 adhyāyaḥ .. * .. dīkṣitaviśeṣasya sandhyāviśeṣā yathā -- bhūmiruvāca .
     devadeva kathaṃ sandhyāṃ dīkṣitaḥ kurute vada .
     kena mantreṇa vā bhaktastava karmaparāyaṇaḥ ..
     varāha uvāca .
     śṛṇu mādhavi tattvena sandhyāmantramanuttamam .
     yathā vadanti vai sūryaṃ sandhyāṃ pūrvaṃ cirāṃ tathā ..
     jalāñjaliṃ gṛhītvā ca mama bhaktyā vyavasthitaḥ .
     muhūttaṃ dhyānamāsthāya imaṃ mantramudāharet ..
     mantraḥ . bhavodbhavamādiṃ vyaktamadvayamādityaṃ sarve devā brahmarudrendrāstāñca kṛṣṇo yathāsīt dhyānayogasthitā te sandhyā saṃjñā vāsudevaṃ namanti vayaṃ devamādi vyaktarūpaṃ kṛtvā cātmani devasaṃsthā tathāpi saṃsārārthaṃ karma tatkāraṇameva sandhyā saṃsthā vāsudeva namo namaḥ .
     anenaiva tu mantreṇa sandhyāṃ kuryāttu dīkṣitaḥ ..
iti vārāhe caturvarṇadīkṣānāmādhyāyaḥ .. * .. sandhyāpraśaṃsā yathā -- munayaḥ ūcuḥ .
     kathaṃ mune divaṃ yāti brāhmaṇo dagdhakilviṣaḥ .
     anagniko hi me brūhi yaduktaṃ vahninā purā ..
     sūta uvāca .
     sāyaṃ prātaśca yaḥ sandhyāmupāste'skannamānasaḥ .
     japan hi pāvanīṃ devīṃ gāyattrīṃ vedamātaram ..
     tapasā bhāvito devyā brāhmaṇaḥ pūtakilviṣaḥ .
     na sīdet pratigṛhṇāno api pṛthvīṃ sasāgarām ..
     ye cānye dāruṇāḥ kecit grahāḥ sūryādayo divi .
     te cāsya saumyatāṃ yānti śivāḥ śivatarāstathā ..
     yatra tatra gataṃ cainaṃ dāruṇāḥ piśitāśanāḥ .
     ghorarūpā mahākāyāḥ prabhavanti na rākṣasāḥ ..
iti vahnipurāṇe āśvamedhikanāmādhyāyaḥ .. * .. api ca .
     nityaṃ nityaṃ trisandhyāñca kariṣyasi dine dine .
     madhyāhne cāpi sāyāhne prātareva śuciḥ sadā ..
     sandhyāhīno'śucirnityamanarhaḥ sarvakarmasu .
     yadahnā kurute karma na tasya phalabhāgbhavet ..
     nopatiṣṭhati yaḥ pūrvāṃ nopāste yastu paścimām .
     sa śūdravadvahiḥ kāryaḥ sarvasmāt dvijakarmaṇaḥ ..
     yāvajjīvanaparyantaṃ yastrisandhyaṃ karoti ca .
     sa ca sūryasamo viprastejasā tapasā sadā ..
     tatpādapadmarajasā sadyaḥpūtā vasundharā .
     jīvanmuktaḥ sa tejasvī sandhyāpūto hi yo dvijaḥ ..
     tīrthāni ca pavitrāṇi tasya saṃsparśamātrataḥ .
     tataḥ pāpāni yāntyeva vainateyādivoragāḥ ..
     na gṛhṇanti surāsteṣāṃ pitaraḥ piṇḍatarpaṇam .
     svecchayā ca dvijātiśca trisandhyarahitasya ca ..
     viṣṇumantravihīnaśca trisandhyarahito dvijaḥ .
     ekādaśīvihīnaśca viṣahīno yathoragaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 21 adhyāyaḥ .. anyat kaurme 17 adhyāye gāruḍe 215 . 220 adhyāyayordraṣṭavyam .. * .. jananamaraṇāśauce tanniṣodho yathā --
     sandhyāṃ pañcamahāyajñaṃ naityikaṃ smṛtikarma ca .
     tanmadhye hāpayetteṣāṃ daśāhānte punaḥ kriyā ..
iti śuddhitattvam .. * .. sāyaṃsandhyāniṣedhakālā yathā . karmopadeśinyāṃ vyāsaḥ .
     saṃkrāntyāṃ pakṣayorante dvādaśyāṃ śrāddhavāsare .
     sāyaṃsandhyāṃ na kurvīta kṛte ca pitṛhā bhavet ..
iti tithyāditattvam .. * .. tatkāle śayanādiniṣedho yathā --
     svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatiḥ .
     ubhayoḥ sandhyayornityaṃ madhyāhne caiva varjayet ..
iti kaurme 15 adhyāyaḥ .. nadīviśeṣaḥ . yugasandhiḥ . iti medinī .. cintā . saṃśravaḥ . sīmā . sandhānam . kusumaviśeṣaḥ . iti hemacandraḥ ..

sandhyāṃśaḥ, puṃ, (sandhyāyā aṃśaḥ .) yugasandhiḥ . yathā --
     catvāryāhuḥ sahasrāṇi varṣāṇāntu kṛtaṃ yugam .
     tasya tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ ..
     itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu .
     ekāpāyena vartante sahasrāṇi śatāni ca ..
iti mānave . 1 . 69-70 .. catvāryāhuriti . catvāri varṣasahasrāṇi kṛtayugaṃ kālaṃ manvādaṃyo vadanti tasya tāvadvarṣaśatāni sandhyā sandhyāṃśaśca bhavati yugasya pūrvā sandhyā uttaraśca sandhyāṃśaḥ . taduktaṃ viṣṇupurāṇe .
     tatpramāṇaiḥ śataiḥ sandhyāṃ pūrvāṃ tatrābhidhīyate .
     sandhyāṃśakaśca tattulyo yugasyānantaro hi yaḥ ..
     sandhyāsandhyāṃśayorantaryaḥ kālo munisattama .
     yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñakaḥ ..
varṣasaṃkhyā ceyaṃ divyamānena tasyaivānantaraprakṛtatvāta .
     divyairvarṣasahasraistu kṛtatretādisaṃjñitam .
     caturyugaṃ dvādaśabhistadvibhāgaṃ nibodha me ..
iti viṣṇupurāṇavacanācca . itareṣviti anyeṣu tretādvāparakaliyugeṣu sandhyā sandhyāṃśasahiteṣu ekahānyā sahasrāṇi śatāni ca bhavanti . tenedaṃ sampadyate . trīṇi varṣasahasrāṇi tretāyugaṃ tasya trīṇi varṣaśatāni sandhyā sandhyāṃśaśca . evaṃ dve varṣasahasre dvāparaḥ tasya dbe varṣaśate sandhyā sandhyāṃśaśca . evaṃ varṣasahasraṃ kaliḥ . tasyaikavarṣaśataṃ sandhyā sandhyāṃśaśca . iti kullūkabhaṭṭaḥ ..

sandhyācalaḥ, puṃ, (sandhyāyā acalaḥ .) parvataviśeṣaḥ yathā --
     ārādhanopadeśāya kāpotasya vacaḥ smaran .
     jagmaturdakṣiṇāṃ kāṣṭhāṃ yatra sandhyācalaḥ sthitaḥ ..
     kāntā nāma nadī tatra vaśiṣṭhe nāvatāritā .
     tasyāstīre mahāśaile snigdhacchāyā latā tadā .
     sandhyāṃ vaśiṣṭhaḥ kṛtavān tatra yasmādvidheḥ sutaḥ .
     ataḥ sandhyācalaṃ nāma tasya gāyanti devatāḥ ..
iti kālikāpurāṇe 50 adhyāyaḥ .. * .. api ca .
     kṣobhakākhyānmahāśailādaiśānyāṃ parvatottamaḥ .
     tuṅgaḥ sandhyācalo nāma vaśiṣṭho yatra śaptavān ..
     nimernāmnā tu rājarṣeḥ śāpādbrahmasutaḥ purā .
     vaśiṣṭho hyaśarīro'bhūttacchāpācca nimistathā ..
     tato brahmopadeśena nirjane kāmarūpake .
     sandhyācale tapastepe tasya viṣṇurabhūttadā ..
     pratyakṣastasya devasya varadānānmahāmuniḥ .
     amṛtānyavatāryarthe kuṇḍaṃ kṛtvā giristaṭe ..
     tatra snātvā ca pītvā ca śarīraṃ prāpa pūritam .
     tasmādamṛtakuṇḍāttu sandhyā nāma nadīvarā .
     niḥsmṛtā tatra cāplutya cirāyuragado bhavet ..
iti ca kālikāpurāṇe 81 adhyāyaḥ ..

sandhyānāṭī, [n] puṃ, (sandhyāyāṃ naṭatīti . naṭa + iniḥ .) śivaḥ . iti śabdaratnāvalītrikāṇḍaśeṣau ..

sandhyāpuṣpī, strī, (sandhyāyāṃ puṣpaṃ yasyāḥ . ṅīṣ .) jātī . iti rājanirghaṇṭaḥ ..

sandhyābalaḥ, puṃ, (sandhyāyāṃ balaṃ yasya .) rākṣasaḥ . iti trikāṇḍaśeṣaḥ ..

sandhyābaliḥ, puṃ, śivālayasthitamṛtkāṣṭhādirmitavṛṣaḥ . yathā --
     ye śivāyatanotsṛṣṭāste sandhyābalayo vṛṣāḥ . iti hārāvalī ..

sandhyābhraṃ klī, (sandhyāyā abhramiva tadvarṇatvāt .) suvarṇagairikam . iti rājanirghaṇṭaḥ .. (sandhyākālīnameghaḥ . yathā, raghuḥ . 12 . 28 .
     sandhyābhrakapiśastasya virādho nāma rākṣasaḥ .
     atiṣṭhanmārgamāvṛtya rāmasyendoriva grahaḥ ..
)

sandhyārāgaṃ, klī, (sandhyāyā rāga iva rāgo yasya .) sindūram . iti rājanirghaṇṭaḥ .. (yathā, āryāsaptaśatyām . 392 .
     prācīrāntaritayaṃ priyasya vadane'dharaṃ samarpayati .
     prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva ..
)

sandhyārāmaḥ, (sandhyāyāṃ rāmo ramaṇaṃ yasya .) brahmā . iti śabdaratnāvalī ..

sannaḥ, puṃ, (sada + ktaḥ .) piyālavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. avasanne, tri .. (yathā, rāmāyaṇe . 6 . 113 . 87 .
     kaśmalābhihitā sannā babhau sā rāvaṇorasi ..

sannakaḥ, puṃ, (sīdati smeti . sada + ktaḥ . tataḥ svārthe kan .) kharvaḥ . iti sannakadruśabdaṭīkāyāṃ bharataḥ ..

sannakadruḥ, puṃ, piyālavṛkṣaḥ . ityamaraḥ .. sannakaḥ kharvo druḥ skandho'syeti sannakadruriti svāmī . sannako druśceti dve nāmanī iti somanandī . iti bharataḥ ..

sannatiḥ, strī, (saṃ + nama + ktin .) praṇatiḥ . (yathā, bhāgavate . 10 . 70 . 24 .
     ye ca digvijaye tasya sannatiṃ na yayurnṛpāḥ .
     prasahya ruddhāste nāsannayute dve girivraje ..
) dhvaniḥ . iti medinī .. namratā yathā, harivaṃśe .
     yatra hrīḥ śrīḥ sthitā tatra yatra śrīsta trasannatiḥ sannatirhrīstathāśrīśca nityaṃ kṛṣṇe mahātmani .. iti tithyāditattvam .. (tathā ca rāmāyaṇe . 5 . 64 . 20 .
     tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit .
     sannatirhi tavākhyāti bhaviṣyacchubhayogyatām ..


sannaddhaḥ, tri, (saṃ + naha + ktaḥ) varmitaḥ . kṛtasannāhaḥ . (yathā, bhāgavate . 7 . 10 . 66 . sannaddho rathamāsthāya śaraṃ dhanurupādade ..) vyūḍhaḥ . vyūhavinyāsayuktaḥ . iti medinī .. ātatāyī . vadhodyataḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. mantrādisaṃyutaḥ . iti śabdaratnāvalī .. (ābaddhaḥ . yathā, abhijñānaśakuntale 1 aṅke .
     kusumamiva lobhanīyaṃ yauvanamaṅgeṣu sannaddham .. sañjātaḥ . iti mallināthaḥ .. yathā, raghuḥ . 3 . 7 .
     purāṇapatrāpagamādanantaraṃ lateva sannaddhamanojñapalluvā ..)

sannayaḥ, puṃ, (saṃ + nī + ac .) samūhaḥ . yathā, mahābhārate . 1 . 190 . 6 .
     asmin rājasamāvāye devānāmiva sannaye .
     kimayaṃ sadṛśaṃ kañcit nṛpatiṃ naiva dṛṣṭavān ..
pṛṣṭhasthāyibalaḥ . ityamaramedinīkarau ..

sannāhaḥ, yuṃ, (saṃnahyate'sau iti . saṃ + naha + ghañ .) aṅgatrāṇam . sāṃjoyā iti bhāṣā . tatparyāyaḥ . varma 2 kaṅkaṭaḥ 3 jagaraḥ 4 kavacam 5 daṃśaḥ 6 tanutram 7 māyī 8 uracchadaḥ 9 . iti hemacandraḥ .. (yathā, mahābhārate . 4 . 30 . 17 .
     pṛthak kāñcanasannāhānratheṣvaśvānayojayan .. udyogaḥ . iti rāmānujaḥ .. yathā, rāmāyaṇe . 6 . 75 . 40 .
     tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca .
     sannāho rākṣasendrāṇāṃ tumulaḥ samapadyata ..
)

sannāhyaḥ, puṃ, (saṃnahyate iti . saṃ + naha + ṇyat .) yuddhayogyagajaḥ . yathā --
     rājavāhyastū pavāhyaḥ sannāhyaḥ samarocitaḥ . iti hemacandraḥ ..

sannikarṣaḥ, puṃ, (saṃ + ni + kṛṣa + ghañ .) sānnidhyam . tatparyāyaḥ . pārśvam 2 samīpam 3 savidham 4 samīpābhyāsam 5 saveśaḥ 6 antikaḥ 7 sadeśam 8 abhyagram 9 sanīḍam 10 sannidhānam 11 upāntam 12 nikaṭam 13 upakaṇṭham 14 sannikṛṣṭam 15 samaryādam 16 abhyarṇam 17 āsannaḥ 18 sannidhiḥ 19 . iti hemacandraḥ (yathā, kumāre . 3 . 74 .
     strīsannikaṣaṃ parihartumicchan antardadhe bhūtapatiḥ sabhūtaḥ ..) nyāyamate viṣayendriyasambandhaḥ . sa ca jñānasya kāraṇam . sa tu dvividhaḥ . laukikasannikarṣaḥ alaukikasannikarṣaśca . laukikasannikarṣaśca ṣaḍvidhaḥ . indriyasaṃyogaḥ 1 indriyasaṃyuktasamavāyaḥ 2 indriyasaṃyuktasamavetasamavāyaḥ 3 śrotrādisamavāyaḥ 4 śrotrādisamavetasamavāyaḥ 5 tadādiviśeṣaṇatā 6 .. alīkikasannikarṣastu trividhaḥ . sāmānyalakṣaṇā 1 jñānalakṣaṇā 2 yogajaḥ 3 . yathā --
     mahattvaṃ ṣaḍvidhe heturindrithaṃ karaṇaṃ matama .
     viṣayendriyasambandho vyāpāraḥ so'pi ṣaḍvidhaḥ dravyagrahastu saṃyogāt saṃyuktasamavāyataḥ .
     dravyeṣu samavetānāṃ tathā tatsamavāyataḥ ..
     tatrāpi samavetānāṃ śabdasya sasavāyataḥ .
     tadvṛttīnāṃ samametasamavāyena tadgrahaḥ ..
     viśeṣaṇatayā tadvadabhāvānāṃ graho bhavet .
     yadi syādupalabhyetetyevaṃ yatra prasajyate ..
     pratyakṣaṃ samavāyasya viśeṣaṇatayā bhavet .
     alaukikaḥ sannikarṣastrividhaḥ parikīrtitaḥ ..
     sāmānyalakṣaṇā jñānalakṣaṇā yogajastathā .
     āsattirāśrayāṇāntu sāsānyajñānamiṣyate ..
     tadindriyajataddharmabodhasāmagyra pekṣyate .
     viṣayī yasya tasyaiva vyāpāro jñānalakṣaṇaḥ ..
     yogajo dvividhaḥ prokto yaktayuñjānabhedataḥ .
     yuktasya sarvadā bhānaṃ cintāsahakṛto'paraḥ ..
iti bhāṣāparicchedaḥ ..

sannikarṣaṇaṃ, klī, (saṃ + ni + kṛṣa + lyuṭ .) sannidhānam . tatparyāyaḥ . sannidhiḥ 2 . iti saṅkīrṇavarge amaraḥ .. sannidham 3 . iti bharataḥ .. (sambandhaḥ . yathā, bhāgavate . 11 . 28 . 12 .
     yāvaddehendriyaprāṇairātmanaḥ sannikarṣaṇam .
     saṃsāraḥ phalavāṃstāvadapārtho'pyavivekinaḥ ..
)

sannikṛṣṭaḥ, tri, (saṃ + ni + kṛṣa + ktaḥ .) sannikarṣaviśiṣṭaḥ . nikaṭaḥ . iti viśeṣyanighnavarge amaraḥ .. asya paryāyaḥ samīpaśabde draṣṭavyaḥ ..

sannidhaṃ, klī, (saṃ + ni + dhā + kaḥ .) sannidhānam . iti bharatadhṛtavopālitaḥ ..

sannidhānaṃ, klī, (saṃ + ni + dhā + lyuṭ .) nikaṭam . iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 21 . 53 .
     śreyo muhūrtaṃ tava sannidhānaṃ mamaiva kṛsnādapi jīvalokāt .. * .. samyaṅnidhīyate'sminniti .) āśrayaḥ . yathā,
     ārambhaḥ saṃśayānāmavinayabhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānām .
     dustyājyaṃ yanmahadbhiḥ suranaravṛṣabhaiḥ sarvamāyākaraṇḍaṃ strīrūpaṃ kena loke viṣamamṛtamayaṃ dharmanāśāya sṛṣṭam ..
iti śāntiśatakam .. (avasthānam . yathā, mārkaṇḍeye . 97 . 35 .
     yasmin gehe ca likhitametat tiṣṭhati nityadā sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati ..)

sannidhiḥ, strī, (saṃ + ni + dhā + kiḥ .) sannikarṣaḥ . ityamaraḥ .. (yathā, manuḥ . 2 . 194 .
     hīnānnavastraveśaḥ syāt sarvadā gurusannidhau .. indriyagocaraḥ . iti medinī .. (avasthānam . yathā, jalaśuddhiprakaraṇe . gaṅge ca yamune caiva godāvari sarasvati . narmade sindhukāveri jale'smin sannidhiṃ kuru ..

sannipatitaḥ, tri, ekatrīkṛtaḥ . miśritaḥ . saṃnipūrvakapatadhātoḥ ktapratyayena niṣpannaḥ ..

sannipātaḥ, puṃ, (samyak nipāto patanaṃ yatra .) tālabhedaḥ . yathā --
     eka eva gururyatra sannipātaḥ sa ucyate . iti saṅgītdāmodaraḥ .. (samyak nipāto yasmāt .) vikārotpādakamilitadoṣatrayam . asya trayodaśa nāmalakṣaṇāni yathā --
     śīghragastāntrikaścaivamasādhyaścittavibhramaḥ .
     kaṣṭasādhyaḥ kaṇṭhakubjaḥ karṇiko jimbhagastathā ..
     kaṣṭāt kaṣṭatamo jñeyo rugdāho hanti mānavam .
     antako bhagnanetraśca raktaṣṭhīvī nipātakaḥ ..
     śītāṅgaśca pralāpaśca abhinyāso'timārakaḥ .
     jñātavyāḥ sarvadā vaidyaiḥ sannipātāstrayodaśa ..
māṇḍavīye . śīghragastāntrikaścittavibhramaḥ kaṇṭhakubjakaḥ . karṇiko jimbhakaścaiva jagrāhaścāntakastathā .. bhagnanetro vilāpaśca pralāpaḥ śītalāṅgakaḥ . abhinyāsaśceti vidyāt sannipātāstrayodaśa .. * sadāsyaṃ śleṣmaṇā pūrṇaṃ śūlaṃ kāso'tivedanā . śothaśca lakṣaṇānyevaṃ śīghrage sānnipātike .. 1 .. atitandrā jvaraḥ śvāsakāsastāpo'tisārakaḥ . sthūlakaṇṭhaḥ sitā śyāmā jihvā kaṇṭhe ca kūjati .. śrutiralpā ceti vidyāt tāntrike sānnipātike .. 2 .. mado moho bhramastāpo hāsyaśītapralāpanam . nityaṃ vaikalpitā pīḍā vikaṭākṣanirīkṣaṇam . lakṣaṇaiḥ sannipāto'yaṃ jñātavyaścittavibhramaḥ .. 3 kaṇṭhagraho jvaro mūrchā dāhaḥ kampavilāpanam mohastāpaḥ śiro'rtiśca vātārtaḥ pralayaṃ gataḥ .. kaṇṭhakubjaṃ sannipātaṃ kaṣṭasādhyaṃ vinirdiśet .. 4 jvaraḥ karṇāntaśothaśca śvāsaḥ kampaḥ pralāpanaḥ .. svedaḥ kaṇṭhagrahastāpastṛṇmoho bhayameva ca . karṇike sannipāte ca lakṣaṇāni bhavantihi . 5 .. saṅkaṭā kaṭhinā jihvā kāsaḥ śvāsoṃ'tivihvalaḥ . mūko vadhiratā tāpo balahāniśca lakṣaṇam .. jimbhagaḥ sannipāto'yaṃ kaṣṭāt kaṣṭataraḥ paraḥ .. 6 .. mohastāpaḥ pralāpaśca vyathā kaṇṭhe bhramaḥ śramaḥ .. vedanā ca tṛṣā jāḍyaṃ śvāsaśca lakṣaṇairibhaiḥ . kaṣṭāt kaṣṭataro jñeyaḥ kagrāhaḥ sānnipātikaḥ .. dāho mohaḥ śiraḥkampo hikkā śvāsāṅgamadda nam . santāpaścāntako jñeyaḥ sannipāto'timārakaḥ .. 8 śvasanaṃ locane bhugne smṛtiḥ sthūlā jvaro'dhikaḥ . mohaḥ pralāpanaṃ kampo bhramo nidrā ca lakṣaṇaiḥ .. jñātavyo bhugnanetro'yaṃ sannipātaḥ kṣayaṃkaraḥ .. 9 .. raktaniṣṭhīvanaṃ mūrchā jvaro mohastṛṣā bhramaḥ . vāntirhikkātisāraśca saṃjñānāśo hṛdi vyathā .. maṇḍalaṃ śyāvaraktañca deheṣu lakṣaṇairimaiḥ . jñātavyaḥ sannipāto'yaṃ raktaṣṭhīvī nipātakaḥ .. 10 pralāpatāpakarṇārtiḥ prajñānāśo'titāpavān . jñeyaḥ pralāpakaścihnaiḥ sannipāto'timārakaḥ .. 11 śarīraṃ himavat śītamatisāraśca kampanam . karṇanādo hastatāpo hikkā śvāsaḥ kramottaram . sarvāṅgaśītalo hanti śītāṅgaḥ sannipātakaḥ .. 12 .. tridoṣañca mukhaṃ śuṣkaṃ nidrāvaikalyakaṣṭavāk . niścetanamatiśvāso mandāgnirbalahīnatā .. mṛtyutulyamabhinyāsaṃ sannipātañca lakṣayet .. 13 .. iti cakrapāṇidattaḥ .. * .. yaṃ dṛṣṭvā yasya sambhavaḥ sa tasya sannipātaḥ . sannipātavidhiranimittaṃ tadvighātāya . iti kalāpavyākaraṇe 4 vṛttau 2 prakaraṇam .. samūhaḥ . yathā --
     dhūmajyotiḥsalilamarutāṃ sannipātaḥ kva meghaḥ sandeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ .
     ityautsu kyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu ..
iti meghadūtam .. samyakprakāreṇa patanaṃ maraṇañca ..

sannipātajvaraḥ, puṃ, (samyak nipāto nāśo yasmāt tādṛśo jvaraḥ .) tridoṣajajvaraḥ . sa tu aṣṭaprakārajvarāntargatajvaraviśeṣaḥ . aṣṭatvaṃ vivṛṇoti . vātikaḥ paittikaḥ ślaiṣmikaśceti trayaḥ . dvandvajāśca trayaḥ . vātapaittikaḥ vātaślaiṣmikaḥ pittaślaiṣmikaśceti . saṃghātanaḥ sannipātika ekaḥ
     dvyulvaṇaikolvaṇaiḥ ṣaṭ syurhīnamadhyādikaiśca ṣaṭ samaiścaiko vikārāste sannipātāstrayodaśa .. iti carakeṇa trayodaśa sannipātā uktāḥ .. te yathā . vātolvaṇaḥ 1 pittolvaṇaḥ 2 kapholvaṇaḥ 3 . vātapittolvaṇaḥ 4 vātaśleṣmolvaṇaḥ 5 pittaśleṣmolvaṇaḥ 6 evaṃ ṣaṭ . adhikavāto madhyapitto hīnakaphaḥ 1 adhikavāto madhyakapho hīnapittaḥ 2 adhikapitto madhyavāto hīnakaphaḥ 3 adhikapitto madhyamakapho hīnavātaḥ 4 adhikakapho madhyavāto hīnapittaḥ 5 adhikakapho madhyapitto hīnavātaśceti 6 ṣaṭ . tryulvaṇa ekaḥ 1 . evaṃ trayodaśa . atra tu tridoṣajatvena sāmyāt sānnipātika eka eva gaṇitaḥ . āgantujo'pi eka eva . atra āgantujaśabdena abhighātādayo hetava ucyante . kutracidvyādhayaḥ kāryakāraṇayorabhedopacārāt . iti jvarādhikāre bhāvaprakāśaḥ .. * .. atha sannipātajvarādhikāramāha . tatra sannipātajvarasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrvikāṃ samprāptimāha .
     tridoṣajanakairvātapittaśleṣmāmagehagāḥ .
     bahirnirasya koṣṭhāgniṃ rasagā jvarakāriṇaḥ ..
pūrvarūpamāha .
     prāgrūpāṇi tridoṣāṇāṃ syustridoṣajvare nṛṇām . sannipātajvarasya sāmānyāni lakṣaṇānyāha .
     kṣaṇe dāhaḥ kṣaṇe śītamasthi sandhiśirorujā .
     sāsrāve kaluṣe rakte nirbhugne cāpi locane ..
     sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ .
     tandrā mohaḥ pralāpaśca kāsaśvāso'rucirbhramaḥ ..
     paridagdhā kharasparśā jihvā srastāṅgatā parā .
     ṣṭhīvanaṃ raktapittasya kaphenonmiśritasya ca ..
     śiraso loṭhanaṃ tṛṣṇā nidrānāśo hṛdi vyathā .
     svedamūtrapurīṣāṇāṃ cirāddarśanamalpaśaḥ ..
     kṛśatvaṃ nātigātrāṇāṃ pratataṃ kaṇṭhakūjanam .
     koṭhānāṃ śyāvaraktānāṃ maṇḍalānāñca darśanam ..
     mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca .
     cirāt pākaśca doṣāṇāṃ sannipātajvarākṛtiḥ ..
locane sāsrāve sāśruṇī . kaluṣe'svacche . nirbhugne nirgate kūṭile ca . kaṇṭhaḥ śūkairiva dhānyāgrairivāvṛtaḥ . jihvā paridagdhā paridagdheva jñāyate . athavā paridagdheva kṛṣṇā dṛśyate . srastāṅgatā śithilagātratā . parā atiśayitā . ṣṭhīvanamityādi kaphasaṃyuktasya raktasya pittasya ca ṣṭhīvanam . śiraso loṭhanamitastataḥ śiraścālanam . kṛśatvaṃ nātigātrāṇāṃ gātrāṇāmatiśayitaṃ kāryaṃ na vyādhiprabhavāt . pratataṃ nirantam . koṭhaḥ varaṭīdaṣṭasaṃsthānaḥ koṭha ityabhidhīyate . śyāvaḥ kapiśo varṇaḥ . mūkatvamavacanatvamalpavacanatvaṃ vā . srotasāṃ karṇanāsādīnām .. * .. nanu vātādayaḥ parasparaviruddhaguṇāsteṣāṃ sambhūyaikakāryārambhakatvaṃ nopapadyate parasparopaghātāt dahanasalilayoriva tat kathaṃ vātapittakaphā militvā vikārotpādakāḥ . atra samādhānamuktaṃ dṛḍhabalena .
     viruddhairapi na tvete guṇairghnanti parasparam .
     doṣāḥ sahajasātmyatvādviṣaṃ ghoramahīniva ..
gadādharastu hetvantaramuktavān . daivāddoṣasvabhāvādvā doṣāṇāṃ sānnipātike . viruddhaiśca guṇaiḥ kaścinnopaghātaḥ parasparam .. iti nanu bhinnacayaprakopakālānāṃ vātapittakaphānāṃ yugapadutthānābhāvāt kathaṃ sambhūya sannipātajvarārambhakatvamupapadyate . ucyate . tridoṣajanakanidānabalena yugapadeṣāṃ prakopāditi siddhāntaḥ .. * .. atha sāmānyasannipātajavarasya trayodaśa viśeṣānāha .
     ekolvaṇastrayaste syurdvyulvaṇaśca tatheti ṣaṭ .
     tryulvaṇaśca bhavedeko vijñeyaḥ sa tu saptamaḥ ..
     pravṛddhamadhyahīnaistu vātapittakaphaiśca ṣaṭ .
     sannipātajvarasyaivaṃ syurviśeṣāstrayodaśa ..
tatra pravṛddhavāto madhyapitto hīnakaphaḥ 1 madhyavātaḥ pravṛddhapitto hīnakaphaḥ 2 hīnavātaḥ pravṛddhapitto madhyakaphaḥ 3 pravṛddhavāto hīnapitto madhyakaphaḥ 4 madhyavāto hīnapittaḥ pravṛddhakaphaḥ 5 hīnavāto madhyapittaḥ pravṛddhakaphaśceti ṣaṭ 6 . teṣāṃ nāmāni kramādāha .
     visphārakaścāśukārī kampano vabhru saṃjñakaḥ .
     śīghrakārī tathā bhalluḥ saptamaḥ kūṭapākalaḥ ..
     sammohakaḥ pākalaśca yāmyaḥ krakaca ityapi .
     tadvat karkaṭakaḥ proktastato vaidārikābhidhaḥ ..
tantrāntare visphāraka ityatra visphuraka iti pāṭhaḥ . babhrusthāne vibhuriti pāṭhaḥ . kutrāpi viddha ityapi pāṭhaḥ . bhallurityatra phalguriti pāṭhaḥ . yāmya ityatra saṃgrāma iti pāṭhaḥ . karkaṭaka ityatra karkoṭaka iti pāṭhaḥ .. * .. tatra vātolvaṇasya lakṣaṇamāha .
     śvāsaḥ kāso bhramo mūrchā pralāpo mohavepathuḥ .
     pārśvasya vedanā jṛmbhā kaṣāyatvaṃ mukhasya ca ..
     vātolvaṇasya liṅgāni sannipātasya lakṣayet .
     eṣa visphārako nāmnā sannipātaḥ sudāruṇaḥ .. 1
atha pittolvaṇasya lakṣaṇamāha . atisāro bhramo mūrchā mukhapākastathaiva ca . gātre ca bindavo raktā dāho'tīva prajāyate . pittolvaṇasya liṅgāni sannipātasya lakṣayet . bhiṣagbhiḥ sannipāto'yamāśukārī prakīrtitaḥ .. 2 .. * .. atha kapolvaṇasya lakṣaṇamāha .
     jaḍatā gadgadā vāṇī rātrau nidrā bhavatyapi .
     prastabdhe nayane caiva mukhamādhūryameva ca ..
     kapholvaṇasya liṅgāni sannipātasya lakṣayet .
     munibhiḥ sannipāto'yamuktaḥ kampanasaṃjñakaḥ .. 3 ..
atha vātapittolvaṇasya lakṣaṇamāha .
     vātapittādhiko yasya sannipātaḥ prakupyati .
     tasya jvaro madastṛṣṇā mukhaśoṣapramīlakāḥ .
     ādhmānārucitandrāśca kāsaśvāsabhramaśramāḥ .
     munibhirbabhrunāmāyaṃ sannipāta udāhṛtaḥ .. 4 .. *
atha vātaśleṣmolvaṇasya lakṣaṇamāha .
     vātaśle ṣmādhiko yasya sannipātaḥ prakupyati .
     tasya śītajvaro murchā kṣuttṛṣṇā pārśvanigrahaḥ ..
     śūlamasvidyamānasya hikkā śvāsaśca jāyate .
     asādhyaḥ sannipāto'yaṃ śīghrakārīti kathyate ..
     na hi jīvatyahorātramanenāviṣṭavigrahaḥ .. 5 ..
atha pittaśleṣmolvaṇasya lakṣaṇamāha .
     pittaśleṣmādhiko yasya sannipātaḥ prakupyati .
     antardāho bahiḥ śītaṃ tasya tṛṣṇā pravardhate ..
     tudyate dakṣiṇaṃ pārśvamuraḥśīrṣagalagrahāḥ .
     ṣṭhīvati śleṣmapittañca kṛcchrāt kaṇṭaśca dūyate ..
     viḍbhedaḥ śvāsahikkāśca vardhante sapramīlakāḥ .
     ṛṣibhirbhallu nāmāyaṃ sannipāta udāhṛtaḥ .. 6 ..
atha vātapittaśleṣmolvaṇasya lakṣaṇamāha .
     sarvadoṣolvaṇe yasya sannipātaḥ prakupyati .
     trayāṇāmapi doṣāṇāṃ tasya rūpāṇi lakṣayet ..
     vyādhibhyo dāruṇaścaiva vajraśastrāgnisannibhaḥ .
     kevalocchāsaparamastabdhāṅgastabdhalocanaḥ ..
     trirātroparame tasya jantorharati jīvitam .
     tadavasthantu taṃ dṛṣṭvā mūḍho vyāharate janaḥ ..
     dharṣito rākṣasairnyūnamavelāyāṃ caranti ye .
     ambayā bruvate kecit yakṣiṇyā brahmarākṣasaiḥ ..
     piśācairguhyakaiścaiva tathānyairmastake hatam .
     kuladevārcanāhīnaṃ dharṣitaṃ kuladaivataiḥ ..
     nakṣatrapīḍāmapare garakarmeti cāpare .
     sannipātamimaṃ prāhurbhiṣajaḥ kūṭapākalam .. 7 ..
atha pravṛddhamadhyahīnavātādijanitasannipātajvarāṇāṃ lakṣaṇānyāha .
     pravṛddhamadhyahīnaistu vātapittakaphaiśca yaḥ .
     tena rogāsta evoktā yathādoṣabalāśrayāḥ ..
     pralāpāyāsasammohakampamūrchāratibhramāḥ .
     ekapakṣābhighātaśca tatrāpyetadviśeṣataḥ .
     eṣa sammohako nāmnā sannipātaḥ sudāruṇaḥ ..
rogāsta evoktā uktā eva te rogāḥ vyathāvepathunidrānāśaviṣṭambhādayo vātajāḥ . dāhatṛṣṇoṣṇatā svedādayaḥ pittajāḥ . gauravāgnimāndyotkāsikā mukhaprasekādayaḥ kaphajāḥ . tatrāpi pralāpādayaḥ pakṣāghātāntā viśeṣādbhavanti .. * .. nanu vātaḥ pravṛddhaḥ san jvaraṃ karivyati pittantu madhyaṃ samamiti yāvat tat kathaṃ jvaraṃ kariṣyati . yata āha .
     dhātavastanmalā doṣā nāśayantyasamāstanum .
     samāḥ sukhāya vijñeyā balāyopacarāya ca ..
iti . ucyate . atra pittaṃ madhyamapi aprakṛtameva yato'prakṛtayorvātaśle ṣmaṇorapekṣayā madhyaṃ tena madhyaṃ madhyakupitamityarthaḥ .. * .. nanu kaphaḥ kṣīṇaḥ sa kathaṃ jvaraṃ kariṣyati hīnaśaktikatvāt . ucyate . doṣāḥ kṣīṇā api vyādhīn kurvantyeva . yata āha .
     vātakṣaye'lpaceṣṭatvaṃ mandavāktvaṃ visaṃjñatā .
     pittakṣaye'dhikaśleṣmā vahnirmandaḥ prabhākṣayaḥ ..
     śithilāḥ sandhayo mūrchā raukṣyaṃ dāho kaphakṣayaḥ ..
ityāśaṅkā siddhāntaścāparatrāpi .. 8 .. * .. madhyapravṛddhahīnaistu vātapittakaphaiśca yaḥ . tena rogāsta eboktā yathādoṣabalāśrayāḥ .. mohapralāpamūrchāḥ syurmanyāstambhaḥ śirograhaḥ .. kāsa śvāso bhramastandrā saṃjñānāśo hṛdigrahaḥ .. khebhyo raktaṃ visṛjati tandrā syāt stabdhanetratā . tatrāpyete viśeṣāḥ syurmṛtyurarvāk trivāsarāt bhiṣagbhiḥ sannipāto'yaṃ kathitaḥ pākalābhidhaḥ .. 9 .. hīnapravṛddhamadhyaistu vātapittakaphaiśca yaḥ . tena rogāsta evoktā yathādoṣabalāśrayāḥ .. hṛdayaṃ dahyate cāsya yakṛtplīhāntraphupphusāḥ . pacyante'tyarthamūrdhvādhaḥ pūyaśoṇitanigamaḥ .. śīrṇadantaśca mṛtyuśca tatrāpyetadviśeṣataḥ . bhiṣagbhiḥ sannipāto'yaṃ yāmyanāmā prakīrtitaḥ .. 10 .. * .. atha pravṛddhavātamadhyapittahīnakasya sannipātasya lakṣaṇamāha .
     pravṛddhamadhyahīnaistu vātapittakaphaiśca yaḥ .
     tena rogāsta evoktā yathādoṣābalāśrayāḥ ..
     pralāpāyāsasaṃmohakampamūrchāratibhramāḥ .
     manyāstambhena mṛtyuśca tatrāpyetadviśeṣataḥ .
     uktaḥ krakacanāmāyaṃ sannipāto bhiṣagvaraiḥ .. 11 .. * ..
     manyahīnapravṛddhaistu vātapittakaphaiśca yaḥ .
     tena rogāstathaivoktā yathādoṣabalāśrayāḥ ..
     antardāho viśeṣo'tra na ca vaktuṃ sa śakyate .
     raktamālaktakeneva lakṣyate mukhamaṇḍalam ..
     yatnenākarṣitaḥ śleṣmā hṛdayānna prasicyate .
     iṣuṇevāhataṃ pārśvaṃ tudyante khanyate hṛdi ..
     pramīlakaśvāsahikkā vardhate tu dinaṃ dinam .
     jihvā dagdhā kharasparśā galaḥ śūkairivāvṛtaḥ ..
     visargaṃ nābhijānāti kūjeccāpi kapotavat .
     atīvaśle ṣmaṇā pūrṇaḥ śuṣkavaktroṣṭhatālukaḥ ..
     tandrānidrātiyogārto hatavāṇirhatadyutiḥ .
     na cātilabhate glāniṃ viparītāni cecchati ..
     āyamyate ca bahuśo raktaṃ ṣṭhīvati cālpaśaḥ .
     eṣa karkaṭako nāmnā sannipātaḥ sudāruṇaḥ .. 12 .. * ..
     hīnamadhyapravṛddhaistu vātapittakaphaiśca yaḥ .
     tena rogāsta evoktā yathādoṣabalāśrayāḥ ..
     alpaṃ śūlaṃ kaṭītodo madhyo dāho rujā bhramaḥ bhṛśaṃ klamaḥ śiro vaktramanyā hṛdayavāgrujaḥ ..
     pramīlakaḥ śvāsahikkākāśajāḍyavisaṃjñatāḥ .
     prathamotpannametantu sādhayanti kadācana ..
     etasmin sannivṛtte tu karṇamūle sudāruṇā .
     piḍakā jāyate jantoryayā kṛcchreṇa jīvati ..
     sa vaidārikasaṃjño'yaṃ sannipātaḥ sudāruṇaḥ .
     trirātroparame tasya vyarthamauṣadhakalpanam .. 13 ..
atha tantrāntare . vātolvaṇādīnāṃ sannipātajvaraviśeṣāṇāṃ trayodaśānāṃ śītāṅgādīni trayodaśa nāmāntarāṇi lakṣaṇāntarāṇi cāha .
     śītāṅgastrimalodbhavajvaragaṇe tandrī pralāpī tato raktaṣṭhīvayitā ca tatra gaṇitaḥ sambhugnanetrastathā sābhinyāsakajihvakaśca kathitaḥ prākasandhigo'thāntako rugdāhaḥ sahacittavibhrama iha dvau karṇakaṇṭhagrahau .. tandrī tandrikaḥ . pralāpī pralāpakaḥ . raktaṣṭhīvayitā raktaṣṭhīvī . sambhugnanetro bhugnanetraḥ . abhinyāsakaḥ abhinyāsaḥ . karṇakaṇṭhagrahau karṇagrahaḥ karṇakaḥ . kaṇṭhagrahaḥ kaṇṭhakubjakaḥ .. * .. atha teṣāṃ pratyekalakṣaṇāni .
     himaśiśiraśarīraḥ sannipātajvarī yaḥ śvasanakasanahikkāmohakampapralāpaiḥ .
     klamabahukaphatāntardāhavamyaṅgapīḍāsvaravikṛtibhirārtaḥ śītagātraḥ sa uktaḥ .. 1 ..
     tandrātīva tatastṛṣātisaraṇaṃ śvāso'dhikaḥ kāsaruk santaptātitanurgale śvayathunā sārdhañca kaṇḍūḥ kaphaḥ .
     suśyāmā rasanā klamaḥ śravaṇayormādyañca dāhastathā yatra syāt sa hi tandriko nigadito doṣatrayottho jvaraḥ .. 2 ..
     yatra jvare nikhiladoṣanitāntadoṣajāte pralāpabahulā sahasotthitāśca .
     kampavyathāpatanadāhavisaṃjñatāḥ syurnāmnā pralāpaka iti prathitaḥ pṛthivyām .. 3 ..
     niṣṭhīvo rudhirasya raktasadṛśaṃ kṛṣṇaṃ tanau maṇḍalaṃ lauhityaṃ nayane tṛṣārucivamiśvāsātisārabhramāḥ ādhmānañca visaṃjñatā ca tapanaṃ hikvāṅgapīḍā bhṛśaṃ raktaṣṭhīvini sannipātajanite liṅgaṃ jvare jāyate .. 4 ..
     bhṛśaṃ nayanaraktatāśvasanakāsatandrābhramāḥ pralāpamadavepathuśravaṇahānimohāstathā .
     ado nikhiladoṣaje bhavati yatra liṅgaṃ jvare purātanacikitsakaiḥ sa iha bhugnanetro mataḥ .. 5 ..
     doṣāstīvratarā bhavanti balinaḥ sarve'pi yatra jvare moho'tīva viceṣṭatā vikalatā śvāso bhṛśaṃ mūkatā .
     dāhaścikkaṇamānanañca dahano mando balasya kṣayaḥ so'bhinyāsa iti prakīrtita iha prājñairbhiṣagbhiḥ purā .. 6 ..
     tridoṣajanite jvare bhavati yatra jihvā bhṛśaṃ vṛtā kaṭhinakaṇṭakaistadanu mūkatā mūḍhatā .
     śrutikṣatibalakṣatī śvasanakāsasantaptayaḥ purātanabhiṣag varāstamiha jihvakaṃ cakṣate .. 7 ..
     vyathātiśayitā bhavecchrvayathusaṃyutā sandhiṣu prabhūtakaphatā mukhe vigatanidratā kāsaruk .
     samastamiti kīrtitaṃ bhavati lakṣma yatra jvare tridoṣajanite budhaiḥ sa hi nigadyate sandhigaḥ .. 8 ..
     yasmin lakṣaṇametadasti sakalairdoṣairudīte jvare'jasraṃmūrdhavidhūnanaṃ sakasanaṃ sarvāṅgapīḍādhikā .
     hikkāśvāsasadāhamohasahitā dehe'tisantaptatā vaikalyañca vṛthāvacāṃsi munibhiḥ saṅkīrtitaḥ so'ntakaḥ .. 9 ..
     dāho'dhiko bhavati yatra tṛṣā ca tīvrā śvāsapralāpavirucibhramamohapīḍāḥ .
     manyā hanuvyathanakaṇṭharujā śramāśca rug dāhasaṃjña uditastribhavo jvaro'yam .. 10 ..
     gāyati nṛtyati hasati pralapati vikṛtaṃ nirī kṣate muhyet .
     dāhavyathābhayārto doṣatrayacittavibhramo jvaravān .. 11 ..
     niḥśeṣadoṣajanitajvaraśeṣajanmā syāt karṇamūlaviṣaye śvayathurvyathā ca .
     kaṇṭhagraho vadhiratāśvasanapralāpaprasvedamohadahanāni ca karṇakākhye .. 12 ..
     kaṇṭhaḥ śūkaśatābaruddhavadati śvāsaḥpralāpo'rucirdāho deharujā tṛṣāpi ca hanustambhaḥ śiro'rtistathā .
     moho vepathunā saheti sakalaṃ liṅgaṃ tridoṣajvare yatra syāt sa hi kaṇṭhakubja uditaḥ prājñaiścikitsābudhaiḥ .. 13 .. * ..
     sndhigasteṣu sādhyaḥ syāttandrikaścittavibhramaḥ .
     karṇako jihvakaḥ kaṇṭhakubjaḥ pañcāpi kaṣṭakāḥ ..
     rugdāhastvatikaṣṭena saṃsādhyasteṣu bhāṣitaḥ .
     raktaṣṭhīvī bhugnanetraḥ śītagātraḥ pralāpakaḥ .
     abhinyāso'ntakaścaite ṣaḍasādhyāḥ prakīrtitāḥ .. * ..
atha tantrāntare . vātolvaṇādīnāṃ sannipātajvaraviśeṣāṇāṃ trayodaśānāṃ kumbhīpākādīni trayodaśa nāmāntarāṇi lakṣaṇāntarāṇi cāha .
     kumbhīpākaḥ prorṇunāvaḥ pralāpī hyantardāho daṇḍapāto'ntakaśca .
     eṇīdāhaścātha hāridrasaṃjño bhedā ete sannipātajvarasya ..
     ajaghoṣabhūtahāsau yantrāpīḍaśca saṃnyāsaḥ .
     saṃśoṣī ca viśeṣāstasyaivoktāstrayodaśa ca ..
athaiṣāṃ lakṣaṇāni .
     ghonāvivarajharadvahuśoṇāsitanīlalohitaṃ sārti .
     viluṭhan mastakamabhitaḥ kumbhīpākena pīḍitaṃ vidyāt ..
     utkṣipya yaḥ svamaṅgaṃ kṣipatyadhastānnitāntamucchasiti .
     taṃ prorṇunāvajuṣṭaṃ vicitrakaṣṭaṃ vijānīyāt ..
     svedabhramāṅgapīḍā kampo davathurvamī vyathā kaṇṭhe gātrañca gurvatīdaṃ pralāpijuṣṭasya jāyate liṅgam ..
     antardāhaḥ śaityaṃ bahiṃśca yasyā viśeṣataḥ śvāsaḥ aṅgamiva dagdhakalpaṃ so'ntardāhārditaḥ kathitaḥ ..
     naktaṃ divā na nidrāmupaiti gṛhṇāti mūḍhadhīrnabhasaḥ .
     utthāya daṇḍapāte bhramāturaḥ sarvato bhramati ..
nabhaso gṛhṇāti ākāśāt kiñcidgrahītuṃ karau prasārayati ityarthaḥ .
     saṃpūryate śarīraṃ granthibhirabhitastathodaraṃ marutā śvāsāturasya satataṃ vicetanasyāntakārtasya ..
     paridhāvatīva gātre rukpātre bhujagapatagahariṇagaṇaḥ .
     vepathumataḥ sadāhasyaiṇīdāhajvarārtasya ..
rukpātre pīḍābhājane . gātrasya viśeṣaṇametat
     yasyātipītamaṅganayane sutarāmalaṃ tato'pyaṃdhikam .
     dāho'tiśītatā bahirasya sa hāridrako jñeyaḥ ..
     chagalakaśarīragandhaḥ skandharujāvānniruddhagalarandhraḥ .
     ajaghoṣasannipātādātāmrākṣaḥ pumān bhavati ..
     śabdādīnadhigacchati na svānviṣayān yadīndriyagrāmaḥ .
     hasati pralapati paruṣaṃ sa jñeyo bhūtahāsārtaḥ ..
     yena muhurjvaravegādyantreṇevāvapīḍyate gātram .
     raktaṃ pītañca vamet yantrāpīḍaḥ sa vijñeyaḥ ..
     atisarati vamati kūjati gātrāṇyabhitaściraṃ naraḥ kṣipati .
     sa nyāsasannipāte pralapati bhugnākṣimaṇḍalo bhavati ..
     mecakavapuratimecakalocanayugalo'balo malotsargāt .
     saṃśoṣiṇi sitapiḍakāmaṇḍalayukto jvare bhavati nārāyaṇa eva bhiṣagbheṣajameteṣu jāhnavīnīram .
     nairujyahetureko nityaṃ mṛtyuñjayo'dhyeyaḥ .. * ..
athāsādhyasannipātajvarasya lakṣaṇamāha .
     sannipātajvarasyānte karṇamūle sudāruṇaḥ .
     śothaḥ saṃjāyate tena kaścideva pramucyate ..
sudāruṇaḥ mārakatvāt yatastena śothena kaścideva pramucyate . ko'pi jīvitaṃ tyajati ityarthaḥ .
     sannipātajvarān kaṣṭānasādhyānapare jaguḥ .
     doṣe vibaddhe naṣṭe'gnau sarvasampūrṇalakṣaṇaḥ .
     sannipātajvaro'sādhyaḥ kaṣṭasādhyastato'nyathā ..
doṣe pittakaphe . vibaddhe apakve sarvasampūrṇalakṣaṇaḥ sarvāṇi dāhaśītādīni sampūrṇāni anyūnāni prauḍhānīti yāvat lakṣaṇāni yasya saḥ . tato'nyathā doṣe pakve agnau dīpte svalpalakṣaṇakaḥ kaṣṭasādhya ityarthaḥ .. * .. * .. atha sāmānyasannipātajvarasya cikitsā .
     sannipātārṇave magnaṃ yo'bhyuddharati mānavam .
     kastena na kṛto dharmaḥ kāñca pūjāṃ na so'rhati ..
     mṛtyunā saha yoddhavyaṃ sannipātaṃ cikitsatā .
     yaśca tatra bhavejjetā sa jetāmayasaṅkule ..
     śleṣmanigrahamevādau kuryādbyādhau tridoṣaje .
     niraste śleṣmaṇi hyasya srotaḥsūddvāṭiteṣu ca .
     lāghavaṃ jāyate sadyastṛṣṇā caivopaśāmyati .. * ..
bheḍo'pyāha .
     sannipātajvare pūrvaṃ kuryādāmakaphāpaham .
     paścāt śleṣmaṇi saṃkṣīṇe śamayet pittamārutau ..
iti .. * .. nanu tantrāntare prathamaṃpittasya pratikriyā proktā yathā -- śamayet pittamevādau jvareṣu samavāyiṣu . durnivārataraṃ taddhi jvarārteṣu viśeṣataḥ .. iti anyatrāpi .
     samavāye tridoṣāṇāṃ pūrvaṃ pittamupācaret .
     jvare caiyātisāre ca sarva trānyatra mārutaḥ ..
iti .. tathānyatra prathamaṃ vāyoḥ pratikriyā proktā . yathā --
     vātasyānujayet pittaṃ pittasyānujayet kapham . iti .. * .. tatra vyavasthāmāha tantrāntare . jvare tridoṣaje sāme śamayet prathamaṃ kapham . jīryatyāme jayet pittaṃ nirāme tvanilaṃ jayet .. iti . prathamamiti sthānatraye'pi sambadhyate . anye tviti samādadhate .
     trayāṇāṃ vā jayet pūrvaṃ taṃ yaḥ syādvalavattaraḥ . iti . tathā ca . saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet śeṣadoṣāvirodhena sannipāte tathaiva ca .. iti .. saṃsarge doṣadvayasaṃsarge . garīyān balavattvaraḥ .
     aṃśāṃśaṃ yatra doṣāṇāṃ vivektuṃ naiva śaknu yāt ..
     kriyāṃ sādhāraṇīṃ tatra vidadhīt cikitsakaḥ ..
     laṅghanaṃ vālukāsvedo nasyaṃ niṣṭhīvanaṃ tathā .
     avaleho'ñjanañcaiva prāk prayojyaṃ tridoṣaje ..
jvara iti śeṣaḥ .. * .. nanu .
     kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet pūrvasyāṃ śāntavegāyāṃ na kriyāsaṅkaro hitaḥ .. iti vacanena kriyāsaṅkarasya niṣiddhatvāt kathamatra nasyaniṣṭhīvanāvalehāñjanāni yugapadvidhīyante ityāśaṅkhāyāmāha .
     kriyābhistulyarūpābhiḥ kriyāsāṅkaryamiṣyate .
     bhinnarūpatayaitāstu nahi kurvanti dūṣaṇam .. * ..
tatra laṅghanasya avadhimāha .
     trirātraṃ pañcarātraṃ vā daśarātramathāpi vā .
     laṅghanaṃ sannipāteṣu kuryādvārogyadarśanāt ..
laṅghane trirātrādivikalpa ulvaṇavātādyapekṣayā doṣāṇāṃ śīghramadhyamandaśaktikatvāt vyādhisvabhāvācca . ārogyadarśanāt iti yāvadarogatādarśanaṃ syāttāvadvā laṅghana kuryāt . etena trirātrādyavadheraniyatatvaṃ sūcitam . ataeva suśrutaḥ prāha .
     saptame divase prāpte daśame dvādaśe'pi vā .
     punarghorataro bhūtvā praśamaṃ yānti hanti vā ..
ghoratara iti ghoraḥ svabhāvādeva tadā ghorataro bhūtveti .. * .. hananapraśamanayoḥ kāraṇamāha .
     pittakaphānilavṛddhyā daśadivasadvādaśāhasaptāhāt .
     hanti vimuñcatyathavā tridoṣajo dhātumalapākāt ..
tridoṣajo jvara iti śeṣaḥ . dhātumalapākāt dhātupākāddhanti malapākādvimuñcatītyarthaḥ . dhātumalapāke prāktanakarmaiva hetuḥ . tatra yadi jīvanasaṃvardhakaṃ karmāsti tadā malapāko'nyathā dhātupākaḥ . sa ca rasādiśukrāntadhātūnāṃ pāko boddhavyaḥ .. * .. tatra dhātupākasya lakṣaṇamāha .
     nidrānāśo hṛdi stambho viṣṭambho gauravārucī .
     aratirbalahāniśca dhātūnāṃ pākalakṣaṇam ..
viṣṭambha udarasya . gauravaṃ gātrāṇām . anyacca .
     saṃvādhyamāno hṛdi nābhideśe gātreṣu vā pākarujāyuteṣu .
     pīḍājvarārto'ṅgulibhiśca gacchet sa dhātupākī kathito bhiṣagbhiḥ ..
aparañca .
     nābherūrdhaṃ hṛdo'dhastāt pīḍyate vyathayā yadi dhātoḥ pākaṃ vijānīyādanyathā tu malasya ca .. malapākalakṣaṇamāha .
     doṣaprakṛtivaikṛtyaṃ laghutā jvaradehayoḥ .
     indriyāṇāñca vaimalyaṃ malānāṃ pākalakṣaṇam ..
doṣaprakṛtivaikṛtyaṃ doṣā vātādayasteṣāṃ prakṛtirvepathudāhagauravādikaraṇaṃ tasya vaikṛtyaṃ vaiparītyam . vemalyaṃ malarāhityam . malānāṃ doṣāṇām . anyacca .
     śaśvaddhīndriyapañcakasya paṭutā vahneśca yatra kramāt tṛṣṇādipraśamo jvarasya mṛdutā taṃ doṣapākaṃ vadet .
     hṛnnābhyorativedanātisaraṇaṃ tīvro jvarastṛṇmada śvāsādhikyamarocako ratiriti syāddhātupākākṛtiḥ .. * ..
āmasyādhikyena saptamadivasādyavadhyatikrame paramāvadhimāha . hārītaḥ .
     saptamī dviguṇā yāvannavamyekādaśī tathā .
     eṣā tridoṣamaryādā mokṣāya ca vadhāya ca ..
navamyekādaśī cāgamanadivasaṃ saṃvihāya boddhavyā tenāgamanadivasaṃ nītvā daśamī dvādaśī ca atra rātrirityadhyāhriyate .
     sannipātajvarī pūrvaṃ samyaglaṅghanamācaret .
     śṛtaṃ śītaṃ pibedambhaḥ samaye bheṣajaṃ bhavet ..
     sannipātena tṛṣyantaṃ pārśvaruk tāluśoṣitam .
     yaḥ pāyayejjalaṃ śītaṃ sa mṛtyurnaravigrahaḥ ..
śītaṃ akvathitam . śṛtaṃ tu śītaṃ vihitameva iti laṅghanam .. * .. atha vālukāsvedaḥ .
     vātaśle ṣmakṛte svedāt kārayedrū kṣanirmitāt snigdhaḥ svedo niṣiddho'tra vinā kevalavātajān kharparabhṛṣṭapaṭasthitakāñjikasaṃsiktavālukāsvedaḥ śamayati vātakaphāmayamastakaśūlāṅgabhaṅgādīn ..
     śrotasāmārdravaṃ kṛtvā nītvā pāvakamāśayam .
     hatvā vātakaphastambhaṃ svedo jvaramapohati ..
iti vālukāsvedaḥ .. * .. atha nasyam .
     saindhavaṃ śvetamaricaṃ sarṣapāḥ kuṣṭhameva ca .
     vastamūtreṇa saṃpiṣṭaṃ nasyaṃ tandrānivāraṇam ..
śvetamaricaṃ śigru bījam . saindhavādinasyam ..
     madhūkasārasindhūtthavacoṣaṇakaṇāḥ samāḥ .
     ślakṣṇaṃ piṣṭvāmbhasā nasya dadyāt saṃjñāprabodhanam ..
iti madhūkasārādinasyam ..
     mātuluṅgārdrakarasaṃ koṣṇaṃ trilavaṇānvitam .
     anyadvā siddhavihitaṃ nasyaṃ tīkṣṇaṃ prayojayet ..
     tena prabhidyate śleṣmā prabhinnaśca prasivyate .
     śirohṛdayakaṇṭhāsyapārśvaruk copaśāmyati ..
     mohāmayena mugdhaṃ bodhayituṃ yādṛśaḥ śaktaḥ .
     kalpatarunāmadheyo raso na tādṛk paraṃ kiñcit ..
iti nasyam .. * .. atha niṣṭhīvanam .
     jihvātālugalakloma marutpittena cocchritaḥ .
     tadā sa cārayecchoṣaṃ jihvāyāḥ kharatāṃ tathā ..
     sphuṭanañca tadā jihvāṃ lepayenmadhupiṣṭayā .
     drākṣayā sājyapātena jihvā syāt sarasā mṛduḥ ..
     ārdrakasya rasopetaṃ saindhavaṃ kaṭukatrayam .
     ākaṇṭhāddhārayedāsye niṣṭhīvecca punaḥ punaḥ ..
     tenāsya hṛdayaklomamanyāpārśvaśirogalāt .
     nīlo'pyākṛṣyate śleṣmā lāghavaṃ cāsya jāyate ..
     parvabhedo jvaro mūrchā nidrāśvāsagalāmayāḥ .
     mukhākṣigauravaṃ jāḍyamutkleśaścopaśāmyati ..
     sakṛt dvistriścatuḥ kuryāddṝṣṭvā doṣabalābalam .
     etaddhi paramaṃ prāhurbheṣajaṃ sannipātinām ..
iti kavalagrahaḥ .. * .. athāvalehaḥ .
     kaṭphalaṃ pauṣkaraṃ śṛṅgī vyoṣaṃ yāsaśca kāravī ślakṣṇacūrṇīkṛtaṃ caitat madhunā saha lehayet ..
     eṣāvalehikā hanti sannipātaṃ sudāruṇam .
     hikkāṃ śvāsañca kāsañca kaṇṭharogañca nāśayet .
     etadyojyaṃ kaphodreke cūrṇamārdrakajai rasaiḥ ..
tantrāntare ca uktam .
     aṣṭāṅgaṃ madhunā lihyādārdra kasya rasena vā .
     saṃmohaṃ dāruṇaṃ hanyāttandrākāsasamanvitam ..
iti . sarveṣu sannipāteṣu na kṣaudramavacārayet . śītopacāri kṣaudraṃ syācchītañcātra virudhyate .. ayamabhiprāyaḥ . sannipātajvareṣu śleṣmanigrahārthaṃ sarvadā svedo hita uktaḥ . atrāgnisambandhāddehasyoṣṇatā tiṣṭhedeva . uṣṇena madhunā virodhaḥ . uktañca suśrutena .
     uṣṇairvirudhyate sarvaṃ viṣānvayatayā madhu .
     uṣṇārtamuṣṇairuṣṇañca tannihanti yathā viṣam ..
iti .. śītopacāri kṣaudramiti . śītenopacāro'syāstīti śītopacāri . śītañcātra sannipāte virudhyate . ayamavalehaḥ prāyeṇordhvajatrujarogaharatvāt sāyamupayujyate . yata uktaṃ carakeṇa .
     ūrdhvajatru gadaghnī yā sā sāyamavalehikā .
     adhorogaharī yā sā bhojanāt prāk prayujyate ..
pauṣkaraṃ puṣkaramūlaṃ tadalābhe kuṣṭhaṃ deyam . śṛṅgī karkaṭaśṛṅgī . vyoṣaṃ śuṇṭhīpippalīmaricāni . yāso yavāsaḥ . kecidyāsasthāne yavānīṃ prakṣipanti . kāravī magarailā iti loke . aṣṭāṅgāvalehikā .. * ..
     svinnamāmalakaṃ piṣṭvā drākṣayā saha melayet .
     viśvabheṣajasaṃyuktaṃ madhunā saha lehayet .
     tenāśu śāmyati śvāsaḥ kāso mūrchārucistathā ..
ityavalehaḥ .. * .. athāñjanam .
     śirīṣabījagomūtrakṛṣṇāmaricasaindhavaiḥ .
     añjanaṃ syāt prabodhāya sarasonaśilāvacaiḥ ..
iti śirīṣabījādyañjanam .. * ..
     ayorajaḥ śvetalodhramañjanaṃ maricaṃ tathā .
     gopittena samāyuktaṃ tandrānāśanamuttamam ..
gopittaṃ gorocanā . lauhacūrṇādyañjanam .. * ..
     añjanaṃ samyagārabdhaṃ madhusindhuśiloṣaṇaiḥ .
     pramohadrohi bhavati bhāṣitaṃ bhiṣajāṃ varaiḥ ..
śilā manaḥśilā . uṣaṇaṃ maricam . ityañjanam .. * .. atha kvāthaḥ .
     sūtaṃ viṣañca maricaṃ tutthakaṃ navasādaram .
     cūrṇitaṃ svarasairmadyaṃ dhūrtapatrarasonayoḥ ..
     sannipātakṛte mohe mūrdhni limpet padopari .
     asthivyathāsvanenaiva lepaṃ kuryāt padopari ..
padaṃ pīcha iti loke .
     vilvaśyonākagambhārīpāṭalāgaṇikārikāḥ .
     pācanaṃ vātakaphahṛt pañcamūlamidaṃ mahat ..
     śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā .
     gokṣuro vātapittaghnaṃ kanīyaḥ pañcamūlakam ..
     ubhayaṃ daśamūlaṃ tat pippalīcūrṇasaṃyutam .
     sannipātajvaraṃ hanti hṛtkaṇṭhagrahanāśanam ..
     tandrāvātakaphātaṅkaśvāsapārśvārtikāsanut .
     mahānti yāni mūlāni kāṣṭhagarbhāṇi yāni ca .
     teṣāntu valkalaṃ grāhyaṃ hrasvamūlāni kṛtsnaśaḥ ..
atra vilvādīnāṃ pañcānāṃ mūlasya valkalaṃ grāhyam . daśamūlakvāthaḥ .. * ..
     daśamūlīkaṣāyastu sa pauṣkarakaṇānvitaḥ .
     sannipātajvare deyaḥ śvāsakāsasamanvite ..
iti dvādaśāṅgakvāthaḥ .. * ..
     cirajvare vātakapholvaṇe vā tridoṣaje vā daśamūlamiśraḥ .
     kirātatiktādigaṇaḥ prayojyaḥ śuddhyarthine vā trivṛtā vimiśraḥ ..
kirātatiktādiryathā -- kirātatiktako mustaṃ guḍūcī viśvabheṣajam . kirātādigaṇo hyeṣa cāturbhadrakamityapi .. iti caturdaśāṅgakvāthaḥ .. * ..
     daśamūlī śaṭhī śṛṅgī pauṣkaraṃ sadurālabham .
     bhārgī kuṭajabījañca paṭolaṃ kaṭurohiṇī .. ..
     aṣṭādaśāṅga ityeṣa sannipātajvarāpahaḥ .
     kāsahṛdgrahapārśvārti śvāsahikkāvamīharaḥ ..
ityaṣṭādaśāṅgakvāthaḥ .. * ..
     bhūnimbadārudaśamūlamahauṣadhābdatiktendrabījadhanikebhakaṇākaṣāyaḥ .
     tandrāpralāpakasanārucidāhamohaśvāsatridoṣajanitajvaranāśanaḥ syāt ..
iti dvitīyo'ṣṭādaśāṅgakvāthaḥ .. etasyaiva guṇa ukto vaṅgasenena .
     aṣṭādaśāṅgamityeṣa mṛtyukalpaṃ jvaraṃ jayet .. iti .. * .. atha sannipātajvare rasāḥ .
     viṣaṃ trikaṭukaṃ gandhaṃ ṭaṅkaṇaṃ mṛtaśulvakam .
     dhustūrasya ca bījāni hiṅgulaṃ navamaṃ smṛtam ..
     etāni samabhāgāni dinaikaṃ vijayādravaiḥ .
     mardayeccaṇakākārā kartavyā vaṭikātha sā ..
     bhakṣaṇīyā tu pātavyoravimūlakaṣāyakaḥ .
     mṛtasaṃjīvatī nāmnā sannipātajvarāntakṛt ..
iti mṛtasañjīvanī vaṭikā .. * .. sannipātajvare rasapradīpe .
     śuddhasūtasamaṃ gandhaṃ sūtāṃśaṃ mṛtatāmrakam .
     tribhistulyairgavāṃ kṣīrairmardayedātape khare ..
     mardayeddinamekantu nirguṇḍīśigrajadravaiḥ .
     vidhāya golaṃ taṃ golamandhamūṣāgataṃ pacet ..
     triyāmān vālukāyantre tataḥ khalle vicūrṇayet .
     aṣṭamāṃśaṃ viṣaṃ tatra kṣipettenāpi mardayet ..
     trinetrākhyo raso hyeṣa jñeyo guñjādvayonmitaḥ .
     pañcakolakaṣāyeṇa chāgīdugdhena vā saha ..
     rasenānena bhuktena sannipātajvaro mahān .
     saṃkṣayaṃ vrajati kṣipraṃ kartavyo nātra saṃśayaḥ ..
iti trinetro rasaḥ .. * .. sannipātajvare rasapradīpe .
     bhasma ṣoḍaśaniṣkaṃ syādāraṇyopalasambhavam .
     maricaṃ niṣkamātnañca viṣaṃ niṣkaṃ vicūrṇayet ..
     raso bhasmeśvaro nāmnā sannipātajvarāntakṛt .
     ekaguñjāmito bhakṣya ārdrakasya draveṇa hi ..
iti bhasmeśvaro rasaḥ .. * .. sannipātajvare rasendracintāmaṇau .
     dvau karṣau sūtakādgrāhyau gandhakāddvau tathaiva ca .
     yatnatastūbhayaṃ mardyaṃ dinaṃ haṃsapadīrasaiḥ ..
     kalkasya vaṭikāṃ kṛtvā niḥkṣet kācabhājane .
     karṣaikamamṛtaṃ tatra kṣiptvā vaktraṃ nirodhayet ..
     kupikāyāḥ parau bhāgau vālukābhiśca pūrayet .
     sārdhaṃ yāvadahorātraṃ tāvattatra pacedrasam ..
     dīpamātro'nalo deyaḥ sāṅgaśītaṃ tamuddharet .
     tolārdhamamṛtaṃ tatrakṣipettāvattathoṣaṇam ..
     bhakṣito raktikāmātro rasastvagnikumārakaḥ .
     sannipātajvaraṃ hanyādvātaṃ mandāgnitāmapi ..
     śūlaṃ saṃgrahaṇīṃ gulmaṃ kṣayaṃ pāṇḍugadaṃ tathā .
     śvāsakāsādikān sarvān gadāneṣa vināśayet ..
iti agnikumāro rasaḥ .. * .. sannipātajvarādiṣu rasendacintāmaṇau .
     gandheśaṭaṅkamaricaṃ viṣaṃ dhartūrajairdravaiḥ .
     dinasaṃmarditaṃ śuṣkaṃ pañcavaktro raso bhavet ..
     ārdrakasya draveṇaiṣa dātavyo raktikāmataḥ .
     sannipātajvaraṃ ghoraṃ nāśayennātra saṃśayaḥ ..
īśaḥ pāradaḥ . ṭaṅkaḥ ṭaṅkaṇaḥ . ṣañcavakto rasaḥ .. * .. sannipātajvare rasendracintāmaṇau . atha śītajvare rasāḥ .
     sūtakaṃ gandhakañcaiva haritālaṃ manaḥśilām .
     ekaniṣkaṃ dviniṣkañca caturniṣkaṃ tathaiva ca ..
     pañcaniṣkarasaiḥ kāravellyāḥ kalka prakalpayet .
     tāmrapatrāṇi tulyāni tena kalkena lepayet ..
     sarāvasaṃpuṭe tāni kṛtvā teṣāmuparyapi .
     dadyāttāṃ piṣṭikāṃ paścāt puṭapākena pācayet ..
     tataḥ saṃcūrṇayedeva rasaḥ kṣaudreṇa bhakṣitaḥ .
     yavaikamātrayā hanti ghoraṃ śītajvaraṃ dhruvam ..
pārāṭaṅkaḥ 1 gandhakaṭaṅkaḥ 2 haritālaṭaṅkaḥ 4 manaḥśilāṭaṅkaḥ 5 tāmrapatraṭaṅkaḥ 12 . iti śītajvarārirasaḥ .. * .. rasapradīpe .
     pāradaṃ gandhakaṃ tutthaṃ daradañca viṣaṃ samam .
     viṣādaṣṭaguṇaṃ yojyaṃ maricaṃ viśvabheṣajam ..
     aśvagandhā tu vijayā kāsamardakaṭhillakaḥ .
     caturṇāñca rasairetaccūrṇaṃ yatnena mardayet ..
     tulasyāstu dalaiḥ sārdhaṃ bhakṣito raktikāmitaḥ .
     hanti śītajvaraṃ ghoraṃ nāmrāyaṃ śītakeśarī ..
iti śītakeśarīrasaḥ .. * .. rasapradīpe .
     tālakaṃ śūktikācūrṇaṃ tulyaṃ tatrobhayopari .
     navamāṃśañca tutthaṃ syāt mardayet kanyakādravaiḥ ..
     tattu saṃśuṣkamupalairvanyairgajapuṭe pacet .
     śītaṃ taccūrṇayedardhaṃ guñjāmātraṃ śitāyutam ..
     prabhāte bhakṣayettena yāti śītajvarakṣayam .
     vāntirbhavati kasyāpi kasyāpi na bhavatyapi ..
iti śītabhañjī .. * ..
     rasakaṃ pāradaṃ tutthaṃ tālakaṃ gandhaṭaṅkaṇam .
     sarvametat samaṃ cūrṇaṃ kāravellīrasairdinam ..
     mardayettena śuddhasya rasakādisamasya tu .
     tāmrasya bhājanasyāntarlimpedardhāṅgu lonmitam ..
     tat pacedvālukāyantre yavā yāvat sphuṭanti hi .
     śītalaṃ taddhi gṛhṇīyāttāmrapātrodarādbhiṣak ..
     śītabhañjī raso māṣamātro maricasaṃyutaḥ .
     bhakṣitaḥ parṇakhaṇḍena nāśayedviṣamajvarān ..
iti śītabhañjī rasaḥ .. * .. śītajvarādiviṣamajvareṣu rasendracintāmaṇau .
     tālako daradodbhū tapārado gandhakaḥ śilā .
     kramādbhāgārdharahitaṃ kāravellyambumarditam ..
     anenāsya pramāṇena tāmrapātrīṃ pralepayet .
     adhomukhīṃ dṛḍhe bhāṇḍe tānnirudhyātha pūrayet ..
     cullyāṃ vālukayā ghasramagniṃ prajvālayedṛḍham .
     śītaṃ saṃcūrṇya māṣo'sya nāgavallīdale sthitaḥ ..
     bhakṣito maricaiḥ sārdhaṃ samastān viṣamajvarān śītadāhādikān hanti pathyaṃ śālyaudanaṃ payaḥ ..
iti śītabhañjīrasaḥ .. * .. rasaratnapradīpe .
     rasaṃ gandhaṃ viṣañcaiva samaṃ śuddhañca ṭaṅkaṇam .
     mardayet khallamadhye tu yāvat kajjalasannibham ..
     nakulasya mukhe kṣiptvā mṛdā saṃveṣṭayeddṛḍham .
     sthāpayet mṛṇmaye pātre adho'rdhalavaṇaṃ nyaset ..
     mukhe bhāṇḍaṃ saṃnirudhya caturyāmaṃ dṛḍhāgninā .
     sāṅgaśītaṃ samuddhṛtya kṛtvā khalleṣu kajjalīm .
     guñjādvayapramāṇena nasyakarmaṇi yojayet .
     vāmabhāge jvaraṃ hanti tatkṣaṇāt kautukaṃ mahat yojayeddakṣiṇe bhāge ārogyaṃ niścitaṃ bhavet ..
ityardhanārīnāṭeśvaro rasaḥ .. * .. śītajvarādiviṣamajvareṣu rasaratnapradīpe .
     kaṭphalaṃ triphalādārucandanaṃ saparūṣakam .
     kaṭukāpadmakośīraṃ vipacet karṣakaṃ jale ..
     tridoṣadāhatṛṣṇāghnaṃ pānamātreyapūjitam .
     dīrghakālajvarārtānāmetat syādamṛtomam ..
karṣaṃ kaṭphalādyuśīrāntānāṃ samuditānāṃ jale prasthamite vipacet ardhaśeṣam . kaṭphalādipānaṃ tṛṣṇāyāṃ dāhe ca .
     sannipāte tu dāhārtaṃ yaḥ siñcecchītavāriṇā āturaḥ sa kathaṃ jīvedbhiṣagvā sa kathaṃ bhavet .. eṣa sannipātino dāhe śītāmbusekaniṣedho rugdāhānyatra tatra vyāpyādyavagāhanasyoktatvāt .. * .. athānnamāha .
     duḥsparśagokṣurakṣudāsiddhamāhāramarpayet .
     doṣaśāntibalāgnyarthaṃ tridoṣajvariṇe bhiṣak ..
duḥsparśo yavāsaḥ . āhāramucitamannam ..
     lājaśaktūn samaśnīyāt saindhavena samanvitān te cejjīryantyavighnena jvarī jīvettadā dhruvam .. iti kecit .. raktapitte hitatvena tṛṣṇādāhajvareṣu ca . lājānāṃ śaktavaḥ śītā na ca te'tra hitā matāḥ .. pācano dīpanaḥ soṣṇo lājamaṇḍo yataḥ smṛtaḥ . daśamūlādisaṃsiddhaḥ sannipātajvare hitaḥ .. sannipātajvarī yastu kampate pralapatyapi . kiñcideva na jānāti cikitsā tasya kathyate .. abhyañjayet purāṇena sarpiṣā pūrvameva tam . balārāsnāguḍūcyādyaistailaiśca pariṣecayet .. vartako vartakā lāvo vārtākastittiriḥ śaśaḥ . kuliṅgaśca rasenaiṣāṃ tarpayeta yathānalam .. vartakaḥ vaṭera iti loke . vartakā baṭaī iti loke . vārtāko vātacaṭaka iti nirghaṇṭaḥ .. vagerā iti loke . kuliṅgo garagaraiyā iti loke .
     sannipāte kṣudhārtaṃ yo bhojayet piśitaudanam sa kathaṃ bhiṣagākhyāntu labhate manujādhamaḥ .. * .. atha vātolvaṇasannipātajvarasya cikitsā .
     pañcamūlīkaṣāyantu dadyād vātottare jvare .
     bhṛśoṣṇaṃ vā sukhoṣṇaṃ vā dṛṣṭvā doṣabalābalam ..
pañcamūlī mahatī prathamaṃ prāptāyāstyāge vacanābhāvāt .. * .. atha pittolvaṇasannipātajvarasya cikitsā .
     parūṣakāṇi triphalā devadāru ca kaṭphalam .
     candanaṃ pradmakaṃ caiva tathā kaṭukarohiṇī ..
     pṛśnīparṇī śṛtaṃ tvebhiruṣitaṃ śītalaṃ jalam .
     pittottare nṛṇāmetat sannipāte cikitsitam ..
iti parūṣakādikvāthaḥ .. * ..
     kirātatiktakaṃ mustaṃ guḍūcī viśvabheṣajam .
     pāṭhodīpyaṃ mṛṇālañca śṛtaṃ pittādhike pibet ..
iti kirātādisaptakam .. * .. atha kapholvaṇasannipātajvarasya cikitsā .
     bṛhatyau pauṣkaraṃ bhārgī śaṭī śṛṅgī durālabhā .
     vatsakasya tu vījāni paṭolaṃ kaṭurohiṇī ..
     bṛhatyādirgaṇaḥ śastaḥ sannipāte kaphottare .
     śvāsādiṣu ca sarveṣu hitaḥ sopadraveṣvapi ..
iti bṛhatyādikvāthaḥ .. * .. atha vātapittolvaṇasannipātajvarasya cikitsā
     vātapittaharaṃ vṛṣyaṃ kanīyaḥ pañcamūlakam .
     tatkvātho madhunā hanti vātapittottaraṃ jvaram ..
iti laghupañcamūlam .. * .. atha vātaśleṣmolvaṇasannipātajvaracikitsā . kirātatiktakaṃ mustaṃ guḍūcī viśvabheṣajam . cāturbhadrakamityāhurvātaśleṣmolvaṇe jvare .. iti cāturbhadrakakvāthaḥ .. * .. atha pittaśleṣmolvaṇasannipātajvaracikitsā .
     parpaṭaḥ kaṭphalaṃ kuṣṭhamuśīraṃ candanaṃ jalam .
     nāgaraṃ mustakaṃ śṛṅgī pippalyeṣāṃ śṛtaṃ hitam .
     tṛṣṇādāhāgnimāndyeṣu pittaśleṣmolvaṇe jvare ..
iti parpaṭādikvāthaḥ .. * .. atha vātapittaśleṣmolvaṇasannipātajvaracikitsā .
     nāgaraṃ dhānyakaṃ bhārgī padmakaṃ raktacandanam .
     paṭolaṃ picumardaśca triphalā madhukaṃ balā ..
     śarkarā kaṭukā mustā gajāhvā vyādhighātakaḥ .
     kirātatiktamamṛtā daśamūlī nidigdhikā ..
     yogarājo nihantyeṣa sannipātatrikolvaṇam .
     sannipātasamutthānaṃ mṛtyumapyāgataṃ jayet ..
gajāhvā gajapippalī . vyādhighātakaḥ āramvadhaḥ . nidigdhikā dvaiguṇyārthaṃ pṛthak paṭhitā . iti yogarājakvāthaḥ .. * .. atha pravṛddhamadhyahīnavātādijanitasannipātajvarāṇāṃ ṣaṇmāṃ tantreṇa cikitsāmāha .
     pravṛddhaṃ karṣayeddoṣaṃ kṣīṇaṃ saṃvardhayedbhiṣak .
     cikitseyaṃ vidhātavyā doṣayorvṛddhahīnayoḥ ..
asyāyamarthaḥ . pravṛddhaṃ doṣaṃ karṣayet tatkṣaiṇyahetubhirauṣadhānnavihāraiḥ kṛśīkṛtya samīkuryāt kṣoṇaṃ doṣaṃ saṃvardhayet . tadvṛddhihetubhirauṣadhānnavihārairvardha yitvā samīkuryādityarthaḥ .
     pravṛddhe samite doṣe madhyamaḥ svayameva hi .
     śāntiṃ yāti samaṃ nīte tvanubandhye'nubandhavat ..
abhyāyamarthaḥ . varṣāsu vāyuranubandhyaḥ sevyaḥ . pradhānamiti yāvat . pittaśleṣmāṇāvanubandhau vāyoranucarau śaradi pittamanubandhyaṃ kapho'nubandhaḥ . vasante kapho'nubandhyo vātapitte anubandhau tatra yathānubandhye praśamaṃ nīte'nubandhaḥ svayameva gāntiṃ yāti . tathā pravṛddhe doṣe śamite hrāsayitvā samīkṛte madhyamo doṣo hi niścayena svayameva gāntiṃ yāti prakṛto bhavatītyarthaḥ .. * .. atha gotāṅgādīnāṃ sannipātajvarāṇāṃ trayodaśānāṃ viśiṣṭā cikitsā . tatra śītāṅgasya cikitsāmāha .
     bhāsvanmūlaṃ jīrakaṃ vyoṣabhārgīvyāghrīśuṇṭhīpuṣkaraṃ gojalena .
     siddhaṃ sadyaḥ śītagātrādimohaśvāsaśleṣmodrekakāsānnihanti ..
bhāsvanmūlaṃ arkamūlam .
     karkoṭikākandarajaḥ kulatthakṛṣṇāvacākaṭphalakṛṣṇajīraiḥ .
     kirātatiktānalakaṭvalāvupathyābhirudvartanamatra śastam ..
karkoṭikākandarajaḥ khakhasāmūlarajaḥ .
     rasaviṣamaricamaheśapriyaphalabhassaikabhūcaturvasubhiḥ .
     bhāgairmitamuddhūnanamidamamitasvedaśaityaharam .. *
atha tantrikasya cikitsā .
     kṣudrāmṛtānāgarapauṣkarāṇi śṛtāni pītāni śivāyutāni .
     śuṇṭhīkaṇāgastirasoṣaṇāni nasyena tandrāvijayolvaṇāni ..
     maricakacapañcapacā vacā ruk kṛmihaṃranāgaraśarvarīgavākṣyaḥ .
     chagalakajalakalkitā nitāntaṃ nasi nihitā nanu tantrikaṃ jayanti ..
kacaḥ bālakaḥ . pañcapacā dāruharidrā . ruk kuṣṭham . kṛmiharo viḍaṅgaḥ . śarvarī haridrā . gavākṣī idravāruṇī . nasi nāsikāyām .
     turaṅgalālālavaṇottamendraḥ manaḥśilāmāgadhikāmadhūni .
     niyojitānyakṣiṇi niścitaṃ drāk tandrāṃ sanidrāṃ vinivārayanti ..
lavaṇottamaṃ saindhavam . indraḥ karpūraḥ . nidrā atinidrā .. * .. atha pralāpakasya cikitsā .
     satagaravaratikto revatāmbhodatiktānaladaturagagandhābhāratīhārahūrāḥ .
     malayajadaśamūlīśaṅkhapuṣpīsupakvāḥ pralapanamapahanyuḥ pānato nātidūrāt ..
varatikto'tra parpaṭo na tu mahānimbastantrāntarānurodhāt . naladaṃ lāmajjakam . tadalābhāduśīraṃ grāhyam bhāratī brāhmī . varambhī iti loke . hārahūrā drākṣā .
     sāntvanairañjanairnasyaistīkṣṇaistimitasevanaiḥ .
     sarvato vikṛtaṃ cittamasya prakṛtimānayet .. * ..
atha raktaṣṭhīvinaścikitsā .
     rauhiṣadhanvayavāsakavāsāparpaṭagandhalatākaṭukābhiḥ .
     śarkarayā samameṣa kaṣāyaḥ kṣatajaṣṭhīvina udita upāyaḥ ..
rauhiṣaṃ sugandhatṛṇaviśeṣaḥ . rohita iti loke . gandhalatā priyaṅguḥ . padmakacandanaparpaṭamustā jātivarāruṇacandanavāri . klītakanimbayutaṃ paripakvaṃ vāri bhavediha śoṇitahāri .. klītakaṃ yaṣṭīmadhukam . iha raktaṣṭhīvini .
     madhukamadhūkaparūṣakaṣāyaścandanapallavadārusanāthaḥ .
     śrīparṇīphalaśītakaṣāyaḥ saśita iha syādasrajayāya ..
pallavaṃ patrakam . pāthaḥ bālaḥ . sanāthaḥ sapradhānaḥ . śrīparṇī gambhārī .. * .. atha bhumnanetrasya cikitsā .
     turaṅgagandhālavaṇogragandhāmadhūkasāroṣaṇamāgadhībhiḥ .
     vastāmbuśuṇṭhīlasunānvitābhirnasyaṃ tvasambhugnadṛśaṃ karoti .. * ..
athābhinyāsasya cikitsā .
     śṛṅgībhārgya bhayājājīkaṇābhūnimbaparpaṭaiḥ .
     devadāruvacākuṣṭhayāsakaṭphalanāgaraiḥ ..
     mustadhānyākatiktendrayavapāṭhāhareṇubhiḥ .
     hastipippalyapāmārgapippalīmūlacitrakaiḥ ..
     viśalāragvadhāriṣṭaśaṭīvākucikāphalaiḥ .
     viḍaṅgarajanīdārvīyavānīdvayasaṃyutaiḥ ..
     samāṃśairvihitaḥ kvātho hiṅgvārdrakarasānvitaḥ .
     abhinyāsajvaraṃ ghoraṃ hanti tandrāñca tatkṣaṇāt pramohaṃ karṇaśūlañca sannipātāṃstrayodaśa .
     hikkāṃ śvāsañca kāsañca tathā sarvānupadravān ..
iti śṛṅgyādikvāthaḥ .. * .. atha jihvakasya cikitsā .
     kirātatiktākulakṛtkaliñjakarcūrakṛṣṇākaṭutailayuktaḥ .
     amladravaḥ saṃśamayedrasajñā doṣāṃstuto dāśarathiryathābdhim ..
ākulakṛt akarakarahā iti loke . kaliñjaṃ kuliñjana iti loke . amladravaḥ vījapurādirasaḥ . iti kirātādikavalaḥ .. * ..
     śālūraparṇī mālūramūlāmayamadhuplutā .
     śambūkapuṣpī sahitā sevyā vācāṃ viśuddhaye ..
śālūraparṇī brāhmī . mālūramūlaṃ vilvamūlam .. āmayaḥ kuṣṭham . śambūkapuṣpī śaṅkapuṣpī . śālūraparṇyādiravalehaḥ .. * ..
     kṣudrā nāgarapuṣkarāmṛtalatā brāhmī vacāsuvratā .
     bhārgī vāsakayā satoyasurasā kvātho jayejjihvakam .
     viśvāvarmavibhāvarīyugavarāvatsādanīvāridavyāghrīnimbapaṭolapuṣkarajaṭārugdārubhirvā kṛtaḥ ..
puṣkaraṃ puṣkaramūlam . tathā cāmarasiṃhaḥ .
     mūle puṣkarakāśmīrapadmapatrāṇi pauṣkare . suvratā gandhapalāśī kāśmīre prasiddhā . surasā tulasī . viśvādiryogāntaram . varma parpaṭaḥ .. vibhāvarīyugaṃ haridrā dāruharidrā ca . varā triphalā . vatsādanī guḍūcī . vyāghrī kaṇṭakārikā . ruk kuṣṭham .. * .. atha sandhinasya cikitsā .
     śaṭīsuratarūttamāḥ sthaviradārurāsnāḥ samāḥ sanāgarasudhānvitāḥ piba śatāvarīsaṃyutāḥ .
     mṛdujvalanapācitāḥ saha pureṇa sandhigrahavyathāpahataye vṛthā śiśirasevanaṃ mā kṛthāḥ ..
uttamā triphalā . sthaviradāru vighārā iti loke . sudhā guḍūcī . puro gugguluḥ .
     vacākavacakacchurāsahacarāmṛtābhaṅgurāsurāhvaghananāgarātaruṇadārurāsnāpurāḥ .
     vṛṣātaruṇabhīrubhiḥ saha bhavanti sandhigrahavyathorujaḍimaklamabhramaṇapakṣaghātadruhaḥ ..
kavacaḥ parpaṭakaḥ . kacchurā yavāsaḥ . bhaṅgurā atiṣiṣā . surāhvaṃ devadāru . ataruṇadāru vṛddhadāru . puro gugguluḥ . vṛṣā bṛhaddantī eraṇḍavat patraviṭapā tadalābhe dantī ca grāhyā samānaguṇatvāt . taruṇa eraṇḍaḥ . bhīruḥ śatāvarī .
     suradāru śaṭī sudhālatā suvahā śuṇṭhiyutā śṛtā jale .
     sapurāḥ śamayanti sevitāḥ satataṃ sandhigataṃ sadāgatim ..
suvahā rāmnā .
     mustairaṇḍaprāṇadāvāṇadārucchinnārāsnābhīrukarcūratiktā .
     vāsā viśvā pañcamūlīyugāḍhyā hanyānmanyāstambhasandhigrahārtīḥ ..
prāṇadā haritakī . bāṇaḥ nīlapuṣpasahacaraḥ . tiktā kaṭukā .. * .. athāntake vidhiḥ .
     ihāpahāya vratamuṣṇavāri jvarāripūyādigadāpahāri .
     jvaracchidaṃ jīvitadañca nityaṃ mṛtyuñjayaṃ cetasi cintayasva ..
iha antake vrataṃ laṅghanādiniyamam .
     karpūraprakarāvadātavapuṣaṃ sadyogamudrājuṣaṃ śaśvadbhaktajaneṣu bhāvukajuṣaṃ bhālasphu raccakṣuṣam .
     saṃpūrṇāmṛtakumbhasambhṛtakaraṃ śubhrākṣamālādharaṃ piṅgottuṅgajaṭākalāparuciraṃ candrārdhamauliṃ stuhi ..
     bhiṣagbhiriti nirṇītaṃ sannipāte'ntakābhidhe .
     bheṣajaṃ jāhnavīnīraṃ vaidyo govinda eva hi .. *
atha rugdāhasya cikitsā .
     uśīracandanodīcyadrākṣāmalakaparpaṭaiḥ .
     śṛtaṃ śītaṃ jalaṃ dadyāddāhatṛḍjvaraśāntaye ..
iti ṣaḍaṅgapānam .. * ..
     saśito niśi paryuṣitaḥ prātardhānyākataṇḍula kvāthaḥ .
     pītaḥ śamayatyacirādantardāhaṃ jvaraṃ pattam ..
dhānyākataṇḍulāḥ kaṇḍitadhānyakāni . iti dhānyākakvāthaḥ .. * ..
     pathyāṃ tailaghṛtakṣaudrairlihan dāhajvarāpahām .
     kāsāsṛkpittavīsarpa śvāsān hanti vamīmapi ..
telaghṛtakṣaudrairityatra na samuccayaḥ snehena kevalena madhunāpi lihyāt . iti pathyāvalehaḥ .. * ..
     praśamayati dāhamacirāt dadhiyukkarkandhupallavairlepaḥ .
     lepo himakaramalayajanimbadalaistakrapiṣṭairvā ..
himakaraḥ karpūraḥ . tathā ca ghanasāraścandrasaṃjña ityamaraḥ ..
     uttānasuptasya gabhīratāmrakāṃsyādipātre nihite ca nābhau .
     śītāmbudhārā bahalā patantī nihanti dāhaṃ tvaritaṃ jvarañca ..
     śītāmbhasā tu śataśaśca viloḍitena gavyena candanayutena ghṛtena digdhā .
     dāhajvarī sakamalotpalamālyadhārī kṣipraṃ viśet salilakoṣṭhamanalpakālam ..
     kāñjikārdrapaṭenāvaguṇṭhanaṃ dāhanāśanam .
     atha gotakrasaṃsvinnaśītalīkṛtavāsasā .. * ..
athānnamāha .
     dāhāvamarditaṃ kṣāmaṃ nirannaṃ tṛṣṇayānvitam .
     śarkarāmadhusaṃyuktaṃ pāyayellājatarpaṇam ..
lājatarpaṇaṃ lājaśaktubhirupatarpaṇam .
     vāpyaḥ kamalahāsinyo jalayantragṛhāḥ śubhāḥ .
     nāryaścandanadigdhāṅgyo dāhadainyaharā matāḥ ..
     muktāvalī candanaśītalānāṃ sugandhapuṣpāmbarabhūṣitānām .
     nitambinīnāṃ supayodharāṇāmāliṅganānyāśu haranti dāham ..
     prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ .
     hitañca bhojayedannaṃ yenāpnoti sukhaṃ mahat ..
prahlādakaṃ kāmakṛtaṃ harṣam .. * .. atha cittabhramasya cikitsā .
     kaṇoṣaṇogrālavaṇottamāni karañjabījaṃ kṣaṇadāmalāni .
     pathyākṣasiddhārthakahiṅguśuṇṭhīyutāni vastāmbuvimiśritāni ..
     piṣṭvā guṭīyaṃ nayane vidheyā pracetaneti prathitānvitārthā .
     cittabhramāpasmṛtibhūtadoṣaśiro'kṣirogabhramanāśahetuḥ ..
vastāmbu chāgamūtram .
     kumbhodbhavatarorambhoguḍaviśvākaṇānvitam .
     nihitaṃ nasi nūnaṃ syāt cittabhramavināśanam ..
kumbhodbhavatarorambhaḥ agastivṛkṣatvakkalkarasaḥ .
     murāmūrdha jamedhāhvāmadhūkamalayodbhavaiḥ .
     maruttarumadhūnmiśraiḥ purapāṇijapāṃśubhiḥ ..
     lohalāmajjakailābhirdhūpaścittabhramāpahaḥ .
     grahadoṣaharaḥ śrīdaḥ saubhāgyakara uttamaḥ ..
murā ekāṅgī . mūrdhajo bālā . maruttaruḥ devadāruḥ . puraḥ gugguluḥ . pāṇijaḥ nakhaḥ . pāṃśuḥ parpaṭakaḥ . lohaṃ aguruḥ . lāmajjakaṃ uśīravat pītacchavitṛṇaviśeṣaḥ . tadalābhe uśīraṃ grāhyam .
     mṛddīkāmaradārumatsyaśakalāmustāmalakyo'mṛtā pathyārevatarāmasenakarajorājīphalaiḥ saṃyutāḥ .
     hanyuścittarujo'tha dardu radalā drākṣā paṭolī payaḥ pathyā parpaṭarājavṛkṣakaṭukāśambūkapuṣpaḥ śṛtāḥ ..
mṛddīkā drākṣā . matsyaśakalā kaṭukā . ārevataḥ āragvadhaḥ . rāmasenakaḥ kirātatiktakaḥ . rajaḥ parpaṭakaḥ . rājīphalaḥ paṭolaḥ . atha yogāntaramāha . darduladalā maṇḍūkaparṇī . sā ca tryarthā brāhmī mañjiṣṭhā śoṇakaśca . tathāpyatra brāhmī grāhyā . yata uktaṃ guṇagranthe . brāhmī matipradā medhyā jvarahantrī rasāyanīti brāhmī varambhī iti loke . payaḥ bālakaṃ rājavṛkṣa āragvadhaḥ . śambūkapuṣpī śaṅkhapuṣpī .. * .. atha karṇakasya cikitsā .
     pralepaḥ samastaṃ nayatyalpamekaḥ samudriktaśothañca raktāvasekaḥ .
     vipakvañca śastrakriyā pūyajit sā vraṇatvaṃ gatañca drutaṃ taccikitsā ..
ayamarthaḥ . alpaṃ taṃ karṇakaṃ ekaḥ pralepaḥ astaṃ nāśaṃ nayati . taccikitsā vraṇacikitsā .
     niśāviśālāmayamāṇimanthadārvīṅgadīmūlakṛtaḥ pralepaḥ .
     prabhākarakṣīrayutaprabhāvādvyastaḥ samasto'pyatha karṇakaghnaḥ ..
kulatthaḥ kaṭaphalaṃ śuṇṭhī kāravī ca samāṃśakaiḥ . sukhoṣṇairlepanaṃ kāryaṃ karṇamūle muhurnmuhuḥ .. gairikaṃ kaṭhinīśuṇṭhīkaṭphalaiḥ savacaiḥ samaiḥ . uṣṇaiḥ kāñjikasaṃpiṣṭaiḥ pralepaḥ karṇamūlanut .. śigrurājikayoḥ piṣṭvā karṇamūlaṃ pralepayet . karṇamūlabhavaḥ śothastena lepena śāmyati .. aśiśirajalaparimṛditaṃ maricakaṇājīrasindhujaṃ tvaritam . nasyavidhisevitaṃ nanu karṇakaruk nāśakṛdgaditam .. bhārgījayāpauṣkarakaṇṭakārīkaṭtrikogrāghanakuṇḍalībhiḥ . kulīraśṛṅgīkaṭukārasābhiḥ kṛtaḥ kaṣāyaḥ kila karṇakaghnaḥ .. bhārgī vabhaneṭī iti loke . tadalābhe kaṇṭakārīmūlaṃ grāhyam . jayā gaṇiyāra iti loke . pauṣkaraṃ puṣkaramūlam . ugrā vacā . kuṇḍalī guḍūcī . kulīraśṛṅgī karkaṭaśṛṅgī . rasā rāsnā .
     daśamūlamatsyaśakalācapalātriphalāmahauṣadhikirātayutam .
     maricaṃ parikvathitamāśu balādapahanti karṇarujaḥ sakalā ..
capalā pippalī .. * .. atha kaṇṭhakubjasya cikitsā .
     phalatrikatryūṣaṇamustakadvikaliṅgasiṃhānanaśarvarībhiḥ .
     kāthaḥ kṛtaḥ kṛntati kaṇṭhakubjaṃ kaṇṭhīravaḥ kuñjaramāśu yadvat ..
siṃhānano vāsakaḥ . śarvarī haridrā .
     kirātakaṭukākaṇākuṭajakaṇṭakārīśaṭīkalidrukilimābhayākaṭukakaṭphalāmbhodharaiḥ .
     viṣāmalakapuṣkarānalakulīraśṛṅgīvṛṣairmahauṣadhasakhairayaṃ jayati kaṇṭhakubjaṃ gaṇaḥ ..
śaṭī kaccūraḥ . kalidruḥ vibhītakaḥ . kilimaṃ devadāruḥ . kaṭukaṃ maricam . viṣā ativiṣā . puṣkaraṃ puṣkaramūlam . vṛṣaḥ vāsakaḥ . vṛṣādibhiḥ kiviśiṣṭaiḥ mahauṣadhasakhaiḥ mahauṣadhasya sakhibhiḥ . tena etaiḥ sahitena mahauṣadhena ityarthaḥ .. * .. atholvaṇavātādipravṛddhamadhyakṣīṇavātādihetukānāṃ kumbhīpākādisannipātajvarāṇāṃ trayodaśānāṃ cikitsābhidhīyate sā ca tulyahetukānāṃ visphu rakādīnāṃ trayodaśānāmiva vidhātavyā . iti sannipātajvarādhikāraḥ . iti bhāvaprakāśaḥ ..

sannipātanut, puṃ, (sannipātaṃ nudatīti . nud + kvip .) nepālanimbaḥ . iti rājanirghaṇḍhaḥ ..

sannibaddhaḥ, tri, samyagbandhanayuktaḥ . saṃnipūrvabandhadhātoḥ karmaṇi ktapratyayena niṣpannaḥ ..

sannibandhanaṃ, klī, samyaṅniścitabandhanam . samyag vibandhanam . saṃnipūrvakabandhadhātoranaṭpratyayena niṣpannam ..

sannibhaḥ, tri, (samyak nibhātīsi . saṃ + ni + bhā + kaḥ .) sadṛśaḥ . iti jaṭādharaḥ .. (yathā, bhāgavate . 3 . 13 . 22 .
     bhagavān yajñapuruṣo jagarjāgendrasannibhaḥ ..)

sanniruddhagudaḥ, puṃ, (saṃniruddhaṃ gudaṃ yasmāt .) guhyadvārodbhavarogaviśeṣaḥ . iti bhāvaprakāśaḥ .. (yathā, suśrute . 4 . 20 . 42 .
     saṃniruddhagudaṃ rogaṃ valmīkaṃ vadgirohiṇami .
     pratyākhyāya yathāyogaṃ cikitsitamathācaret ..
tannidānādi kṣudrarogaśabde draṣṭavyam ..

sanniviṣṭaḥ, tri, (saṃ + ni + viś + ktaḥ .) upaviṣṭaḥ . yathā --
     dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ .
     keyūravān kanakakuṇḍalavān kirīṭī hārī hiraṇmayavapurdhṛtaśaṅkhacakraḥ ..
ityādityahṛdayam .. nikaṭaḥ . iti kecit ..

sannivṛttiḥ, strī, (saṃ + ni + vṛ + ktin .) samyaṅ nivartanam . (yathā, raghuḥ . 10 . 27 .
     gatistvaṃ vītarāgāṇāmabhūyaḥ sannivṛttaye ..)

sanniveśaḥ, puṃ, (saṃniviśante atreti . saṃ + ni + viśa + ghañ .) pattanādiṣu digādiparicchinnapradeśaḥ . pūrvaddigādyavacchinnagṛham . iti kaliṅgaḥ .. purāderbahirviharaṇabhūmiḥ . iti svāmyādayaḥ .. tatparyāyaḥ . nikarṣaṇam 2 . ityamarabharatau .. kiñca .
     nagarādibahiḥ svairavihāracārubhūmiṣu .
     tatra dvayaṃ nigaditaṃ sanniveśo nikarṣaṇam ..
iti śabdaratnāvalī .. (yathā, raghuḥ . 14 . 76 . aśūnyatīrāṃ munisanniveśaistamo'pahantrīṃ tamasāṃ vagāhya .. saṃsthānam . yathā, kumāre . 3 . 45 .
     uttānapānidvayasanniveśāt praphullarājīvamivāṅkamadhye ..)

sannihitaṃ, tri, (saṃ + ni + dhā + ktaḥ .) nikaṭasthitam . yathā . brahmapurāṇe .
     ṣaṣṭhyādau kṛṣṇapakṣe tu bhūmau sannihitā bhavet yāvat puṇyamamāvāsyāṃ dināni daśa pañca ca .. iti prāyaścittatattvam .. (agniviśeṣe, puṃ, . yathā, mahābhārate . 3 . 220 . 19 .
     prāṇānāśritya yo dehaṃ pravartayati dehinām .
     tasya sannihito nāma śabdarūpasya sādhanaḥ ..
)

sannyastaḥ, tri, (saṃ + ni + as + ktaḥ .) samyaṅ nyāsīkṛtaḥ . samarpitaḥ . yathā --
     yogasannyastakarmāṇaṃ jñānasaṃchinnasaṃśayam .
     ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ..
iti bhagavadgītāyām 4 adhyāyaḥ ..

sannyāsaḥ, puṃ, (saṃ + ni + as + ghañ .) jaṭāmāṃsī . iti śabdacandrikā .. kāmyakarmaṇāṃ nyāsaḥ . hathā --
     kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ .. iti śrībhagavadgītāyām 18 adhyāyaḥ .. api ca .
     sannyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛteḥ sahā kuśalākuśalābhyāntu prahāṇaṃ nyāsa ucyate .. iti mātsye 120 adhyāyaḥ .. * .. caturthāśramaḥ . tadāśramadharmā yathā --
     sarvasaṅgaparityāgo brahmacaryasamanvitaḥ .
     jitendriyatvamāvāse naikasmin vasatiściram ..
     anārambhastathāhāre bhikṣā vipre hyanindite .
     ātmajñānavivekaśca tathā hyātmāvabodhanam ..
     caturthe cāśrame dharmo hyasmābhiste prakīrtitaḥ ..
iti vāmane 14 adhyāyaḥ .. * .. tadāśramakālādi yathā --
     evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ .
     caturthamāyuṣo bhāgaṃ sannyāsena nayet kramāt ..
     agnīnātmani saṃsthāpya dvijaḥ pravrajito bhavet .
     yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ ..
     yadā manasi sampannaṃ vaitṛṣṇaṃ sarvavastuṣu .
     tadā sannyāsami cchettu patitaḥ syādviparyaye ..
     prājāpatyānnirūpyeṣṭimāgneyīmathavā punaḥ .
     dāntaḥ pakvakaṣāyo'sau brahmāśramamupāśrayet ..
iti kaurme upavibhāge 27 adhyāyaḥ .. * .. kalau kṣattriyabaiśyayoḥ sannyāsaniṣedho yathā --
     aśvamedhaṃ gavālambhaṃ sannyāsaṃ palapaitṛkam .
     devareṇa sutotpattiṃ kalau pañca vivarjayet ..
iti kalau sannyāsaniṣedhakaṃ kṣattriyavaiśya viṣayakam iti malamāsatattvam .. sarnyāsapratiṣedhaśca kalau kṣattraviśīrbhavet . iti malamāsatattvapratijñāyāṃ śrīraghunandanabhaṭṭācāryaḥ .. * .. caitramāse sannyāsakaraṇapramāṇaṃ yathā --
     caitre śivotsavaṃ kuryāt nṛtyagītamahotsaveḥ .
     snāyāt trisandhyaṃ rātrau ca haviṣyāśī jitendriyaḥ .
     śivasvarūpatāṃ yāti śivaprītikaraḥ paraḥ ..
     kṣattriyādiṣu yo martyo dehaṃ saṃpīḍya bhaktitaḥ .
     aśvamedhaphalaṃ tasya jāyate ca pade pade ..
     sarvakarmaparityāgī śivotsavaparāyaṇaḥ .
     bhaktairjāgaraṇaṃ kuryādrātrau nṛtyakutūhalaiḥ ..
     nānāvidhairmahāvādyainnṛtyaiśca vividhairapi .
     nānāveśadharairnṛtyaiḥ prīyate śaṅkaraprabhuḥ ..
     kimalabhyaṃ bhagavati prasanne nīlalohite .
     tasmāt sarvaprayatnena toṣaṇīyo maheśvaraḥ ..
     śaṅkhavādyaṃ śaṅkhatoyaṃ varjayeta śivasannidhau .
     grāmādvahirimaṃ śambhorutsavaṃ kārayenmudā .
     upoṣya hutvā saṃkrāntyāṃ vratametat samāpayet ..
iti bṛhaddharmapurāṇe uttarakhaṇḍe 9 adhyāyaḥ ..

sannyāsī, [n] puṃ, (saṃnyāso'syāstīti . iniḥ . sannyāsāśramaviśiṣṭaḥ . caturthāśramī . tatparyāyaḥ pārāśarī 2 maskarī 3 parivrāṭ 4 karmandī 5 śramaṇaḥ 6 bhikṣuḥ 7 . iti jaṭādharaḥ .. tasya lakṣaṇādi yathā . sarvaṃ gṛhādikaṃ tyaktvā muṇḍitamuṇḍo gairikakaupīnācchādanaṃ daṇḍaṃ kamaṇḍaluñca bibhrat bhikṣāvṛttirnirjane tīrthe vā sthitvā kevalamīśvarārādhanaṃ karoti yaḥ sa sannyāsī . sa tu saturvidhaḥ . kuṭīcaraḥ 1 bahūdakaḥ 2 haṃsaḥ 3 paramahaṃsaḥ 4 . tasya dharmā yathā --
     sadanne vā kadanne vā loṣṭre vā kāñcane tathā samabuddhiryasya śaśvat sa sannyāsīti kīrtitaḥ ..
     daṇḍaṃ kamaṇḍaluṃ raktavastramātrañca dhārayet .
     nityaṃ pravāsī nekatra sa sannyāsīti kīrtitaḥ ..
     śuddhācāradvijānnañca bhuṅkte lobhādivarjitaḥ .
     kintu kiñcinna yāceta sa sannyāsīti kīrtitaḥ na vyāpārī nāśramī ca sarva karmavivarjitaḥ .
     dhyāyennārāyaṇaṃ śaśvat sa sannyāsīti kīrtitaḥ śaśvanmaunī brahmacārī sambhāṣālāpavarjitaḥ .
     sarvaṃ brahmamayaṃ paśyet sa sannyāsīti kīrtitaḥ ..
     sarvatra samabuddhiśca hiṃsāmāyāvivarjitaḥ .
     krodhāhaṅkārarahitaḥ sa sannyāsīti kīrtitaḥ ..
     ayācitopasthitañca miṣṭāmiṣṭañca bhuktavān .
     na yāceta bhakṣaṇārthī sa sannāsīti kīrtitaḥ ..
     na ca paśyet mukhaṃ strīṇāṃ na tiṣṭhettatmamīpataḥ dāravīmapi yoṣāñca na spṛśed yaḥ sa bhikṣukaḥ .
     ayaṃ sannyāsināṃ dharma ityāha kamalodbhavaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 33 adhyāyaḥ .. * .. api ca .
     sarvanyāsī harau bhūpa dharmaḥ sannyāsināṃ dhruvam raktaikavāsā daṇḍī ca bibharti mṛtkamaṇḍalum ..
     sarvatra samadarśī ca smarennārāyaṇaṃ sadā .
     karoti bhramaṇaṃ nityaṃ gehe gehe na tiṣṭhati ..
     vidyāmantrañca kasmaicit na dadāti ca daivatam .
     karoti nāśramaṃ bhikṣuḥ karoti nānyavāsanām ..
     karoti nānyasaṅgañca nirmohaḥ saṅgavarjitaḥ .
     na svādu bhuṅkte daivācca strīmukhaṃ na hi paśyati ..
     na vāñchitaṃ bhakṣyavastu yācate gṛhiṇaṃ vratī .
     iti sannyāsināṃ dharmamityāha kamalodbhavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 95 adhyāyaḥ .. anyacca .
     tapasā karṣito'tyarthaṃ yastu dhyānaparo bhavet .
     sannyāsīha sa vijñeyo vānaprasthāśrame sthitaḥ ..
     yogābhyāsarato nityamārurukṣurjitendriyaḥ .
     jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ ..
     yastvātmaratireva syānnityatṛpto mahāmuniḥ .
     samyak ca damasampannaḥ sa yogī bhikṣurucyate ..
     bhaikṣyaṃ śrutañca maunitvaṃ tapo dhyānaṃ viśeṣataḥ .
     samyak ca jñānavairāgyaṃ dharmo'yaṃ bhikṣuke mataḥ ..
     jñānasannyāsinaḥ kecit vedasannyāsino'pare .
     karmasannyāsinaḥ kecit trividhaḥ pārameṣṭhikaḥ ..
     yogī ca trividho jñeyo bhautiko mokṣa eva ca .
     tṛtīyo'ntyāśramī prokto yogamūrtisamāśritaḥ ..
     prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā .
     tṛtīye cāntimā proktā bhāvanā pārameśvarī ..
     yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām .
     ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ ..
     yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram .
     ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ ..
iti gāruḍe 49 adhyāyaḥ .. * .. aparañca .
     jñānasannyāsinaḥ kecidvedasannyāsino'pare .
     karmasannyāsinastvanye trividhāḥ parikīrtitāḥ ..
     yaḥ sarvasaṅganirmukto nirdvandvaścāpi nirbhayaḥ .
     procyate jñānasannyāsī svātmanyeva vyavasthitaḥ ..
     vedamevābhyasennityaṃ nirāśīrniṣparigrahaḥ .
     procyate vedasannyāsī mumukṣurvijitendriyaḥ ..
     yastvagnīnātsasāt kṛtvā brahmārpaṇaparo dvijaḥ .
     jñeyaḥ sa karmasannyāsī mahāyajñaparāyaṇaḥ ..
     trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ .
     na tasya vidyate karma na liṅgādyā vipaścitaḥ ..
     nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ .
     jīrṇakaupinavāsāḥ syānnagno vā dhyānatatparaḥ ..
     brahmacārī mitāhāro grāmānnānnaṃ samāharet .
     adhyātmaratirāsīta nirapekṣo nirāmiṣaḥ .
     ātmanaiva sahāyena svargārthaṃ vicarediha ..
svargārthamityatra sukhārthamiti ca pāṭhaḥ .
     nābhinandeta maraṇaṃ nābhinandeta jīvitam ..
     kālameva pratīkṣeta nideśaṃ bhṛtako yathā .
     nādhyetavyaṃ na vaktavyaṃ na śrotavyaṃ kadācana ..
     evaṃ jñānaparo yogī brahmabhūyāya kalpate .
     ekavāso'thavā vidvān kaupīnācchādano'thavā muṇḍaḥ śikhī vātha bhavet tridaṇḍī niṣpariprahaḥ .
     kaṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ ..
     grāmānte vṛkṣamūle vā vāsaṃ devālaye'pi vā .
     samaḥ śatrau tathā mitre tathā mānāpamānayoḥ ..
     bhaikṣeṇa vartayennityaṃ naikānnādī bhavet kvacit .
     yastu mohena cānyasmādekānnādī bhavedyadi ..
     na tasya niṣkṛtiḥ kācidvarmaśāstreṣu kathyate .
     rāgadveṣavimuktātmasamaloṣṭāśmakāñcanaḥ ..
     prāṇihiṃsānivṛttaśca maunī syāt sarvaniṣpahaḥ dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet .
     satyapūtāṃ vadedbāṇīṃ manaḥpūtaṃ samācaret ..
     naikatra nivaseddeśe varṣābhyo'nyatra bhikṣukaḥ .
     snānaśaucarato tityaṃ kamaṇḍalukaraḥ śuciḥ ..
     brahmayajñarato nityaṃ vanavāsarato bhavet .
     mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ ..
     dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ .
     ātmajñānaguṇopeto yatirmokṣamavāpnuyāt .. * ..
     abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam .
     snātvācamya vidhānena śacirdevālayādiṣu ..
     yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ .
     dhautakāṣāyavasano bhasmacchannatanūruhaḥ ..
     adhiyajñaṃ brahma japedādhidaivikameva ca .
     ādhyātsikañca satataṃ vedāntābhimatañca yat ..
     puttreṣu vātha nivasan brahmacārī yatirmuniḥ .
     vedamevābhyasennityaṃ sa yāti paramāṃ gatim ..
     ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param .
     kṣamā dayā ca santoṣo vratānyasya viśeṣataḥ ..
     vedāntajñānaniṣṭho vā pañcayajñān samāhitaḥ .
     kuryādaharahaḥ snātvā bhaikṣānnenaiva tena hi ..
     homamantrān japennityaṃ kāle kāle samāhitaḥ .
     svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ sandhyayorjapet ..
     dhyāyīta satataṃ devamekānte parameśvaram .
     ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham .
     ekavāsā dvivāsā vā śikhī yajñopavītavān .
     kamaṇḍalukaro vidvāṃstridaṇḍī yāti tatpadam ..
iti kaurme upavibhāge 27 adhyāyaḥ .. * .. vyāsa uvāca .
     etattvāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām .
     bhaikṣena vartanaṃ proktaṃ phalamūlairathāpi vā ..
     ekakālaṃ caredbhaikṣaṃ na prasajyeta vistare .
     bhaikṣe prasakto hi yatirviṣayeṣvapi sajjati ..
     saptāgāraṃ caredvaikṣamalābhe dve punaścaret .
     prakṣālya pātre bhuñjīyādadbhiḥ prakṣālayettu tat ..
     athavānyadupādāya pātraṃ bhuñjīta nityaśaḥ .
     bhuktvā ca santyajet pātraṃ yātrāmātramalolupaḥ ..
     vidhūme sannamuṣale vyaṅgāre bhuktavajjane .
     vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret ..
     godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ .
     bhikṣetyuktvā sakṛttūṣṇīmaśnīyādvāgyataḥ śuciḥ ..
     prakṣāstha pāṇipādau ca samācamya yathāvidhi .
     āditye darśayitvānnaṃ bhuñjīta prāṅmukho'tvaraḥ ..
     hutvā prāṇāhutīḥ pañcagrāsānaṣṭau samāhitaḥ .
     ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram ..
     alāvuṃ dārupātrañca mṛṇmayaṃ vaiṇavaṃ tathā .
     catvāri yatipātrāṇi mamurāha prajāpatiḥ ..
     pradoṣe pararātre ca madhyarātre tathaita ca .
     sandhyāsvahni viśeṣeṇa cintayennityamīśvaram ..
     kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasambhavam .
     ātmānaṃ sarvabhūtānāṃ paratvāttamasaḥ sthitam ..
     sarva syādhāramavyaktamānandaṃ jyotiravyayam .
     pradhānapuruṣātītamākāśaṃ dahanaṃ param ..
     tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam .
     dhyāyedanādimadvaitamānandādiguṇālayam ..
     mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam .
     sitetarāruṇākāraṃ maheśaṃ viśvarūpiṇam ..
     oṅkārānte'thavātmānaṃ saṃsthāpya paramātmani .
     ākāśe devamīśānaṃ dhyāyītākāśamavyayam ..
     kāraṇaṃ sarvabhūtānāmānandaikasamāśrayam .
     purāṇaṃ puruṣaṃ śambhuṃ dhyāyanmucyeta bandhanāt ..
     yadvā guhāyāṃ prakṛtau jagatsammohanālaye .
     vicintya paramaṃ vyoma sarvabhūtaikakāraṇam ..
     jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate .
     ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ ..
     tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam .
     anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ ..
     guhyādguhyatamaṃ jñānaṃ yatīnāmetadīśvaram .
     yo'nutiṣṭheta satataṃ so'śnute yogamīśvaram ..
     tasmāt dhyānarato nityamātmavidyāparāyaṇaḥ .
     jñānaṃ samabhyasedbrāhmyaṃ mucyeta bhavabandhanāt ..
     yadvā pṛthaktvamātmānaṃ sarvasmādeva kevalam .
     ānandamakṣaraṃ jñānaṃ dhyāyīta ca punaḥ param ..
     yasmādbhavanti bhūtāni yadgatvā neha jāyate .
     sa tasmādīśvaro devaḥ parastādyo'dhitiṣṭhati ..
     yadantare tadugamanaṃ śāśvataṃ śivamavyayam .
     yamāhustatparo yastu sa devaḥ syānmaheśvaraḥ ..
     vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca .
     ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate ..
     upetya ca striyaṃ kāmāt prāyaścittaṃsamāhitaḥ .
     prāṇāyāmasamāyuktaṃ kuryāt sāntapanaṃ śuciḥ ..
     tataścareta niyamān kṛtsnān saṃyatamānasaḥ .
     punarāśramamāgatya caredgikṣaratandritaḥ ..
     na narmayuktamanṛtaṃ hinastīti manīṣiṇaḥ .
     tathāpi na ca kartavyaḥ prasaṅgo hyeṣa dāruṇaḥ ..
     ekarātropavāsaśca prāṇāyāmaśataṃ tathā .
     uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā ..
     paramāpadgatenāpi na kāryaṃ steyamanyataḥ .
     steyādabhyadhikaḥ kaścit nāstyadharma iti smṛtiḥ ..
     hiṃsā caiṣā parā tṛṣṇāyā cātmajñānanāśikā .
     yadetaddraviṇaṃ nāma prāṇāste tu bahiścarāḥ ..
     sa tasya harate prāṇān yo yasya harate dhanam ..
     evaṃ kṛtvā sa duṣṭātmā bhinnavṛttau vratacyutaḥ .
     bhūyo nirvedamāpannaścareccāndrāyaṇaṃ vratam ..
     vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ .
     bhūyo nirvedamāpannaścaredbhikṣuratandritaḥ ..
     akasmādapi hiṃsāntu yadi bhikṣuḥ samācaret .
     kuryāt kṛcchrātikṛcchrantu cāndrāyaṇamathāpi vā skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaṣa ..
     divā svapne trirātraṃ syāt prāṇāyāmaśataṃ tathā ekānne madhumāṃse ca navaśrāddhe tathaiva ca ..
     pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam .
     dhyānaniṣṭhasya satataṃ naśyate sarvapātakam ..
     tasmānmaheśvaraṃ dhyātvā tasya dhyānarato bhavet .
     yadbrahya paramaṃ jyotiḥ pratiṣṭhākṣayamakṣayam .
     yo'ntarātmā paraṃ brahma sa vijñeyo maheśvaraḥ ..
     eṣa devo mahādevaḥ kevala parameśvaraḥ .
     tadevākṣayamadvaitaṃ tadādityāntaraṃ param ..
     yasmāt mahīyate deva svadhāmni jñānasaṃjñite .
     ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ ..
     nānya devaṃ mahādevādvyatirikta prapaśyati .
     tamevānmānamanveti yaḥ sa yāti paraṃ paṭam ..
     manyante ye svamātmānaṃ vibhinnaṃ parameśvarāt .
     na te paśyanti taṃ devaṃ vṛtha teṣāṃ pariśramaḥ ..
     ekameva paraṃ brahma vijñeyaṃ tattvamavyayam .
     sa devaratu mahādevo naitadvijñāya vadhyate ..
     tasmādyatnena niyataṃ yatiḥ saṃyatamānasaḥ .
     jñānayogarataḥ śānto mahādevaparāyaṇaḥ ..
     eṣa vaḥ kathito viprā yatīnāmāśramaḥ śubhaḥ .
     pitāmahena prabhuṇā munīnāṃ pūrvamīritaḥ ..
     na puttraśiṣyayogibhyo dadyādidamanuttamam .
     jñānaṃ svayambhuvā proktaṃ yatidharmāśramaṃ śivam ..
     iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yadbhavedekahetuḥ .
     na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanasā ye nityamevācaranti ..
iti kaurme upavibhāge yatidharmo nāma 28 adhyāyaḥ .. * .. yugabhede sannyāsināṃ nāmāni upādhayaśca yathā . ādau vedāntācāryo brahmā . dvitīyācāryo viṣṇuḥ . tṛtīyācāryo rudraḥ . caturthācāryo vaśiṣṭhaḥ . pañcamācāryaḥ śaktriḥ . ṣaṣṭhācāryaḥ parāśaraḥ . saptamācāryo vyāsaḥ . aṣṭamācāryaḥ śukaḥ . navamācāryo gauḍaḥ . daśamācāryo govindaḥ . ekādaśaḥ śrīśaṅkarācāryaḥ . satyayugamadhye ācāryatrayaṃ brahmaviṣṇurudāḥ . tretāyuge ācāryatrayaṃ vaśiṣṭaśaktriparaśarāḥ . dvāpare ācāryadvayaṃ vyāsaśukau . kaliyuge ācāryatraya gauḍagovindaśaṅkarācāryāḥ . śaṅkarācāryasya catvāraḥ śiṣyāḥ svarūpācāryaḥ padmācāryaḥ troṭakācāryaḥ pṛthvīdharācāryaḥ iti .. * .. atha daśa nāmāni . svarūpācāryasya śiṣyaḥ tīrtha āśramaśca . padmācāryasya śiṣyadvayaṃ vanaḥ araṇyaśca . troṭakācāryasya śiṣyatrayaṃ giriparvatasāgarā iti . pṛthvīdharācāryasya śiṣyatrayam . sarasvatī bhāratī purī ceti . iti śrīśaṅkarācāryaviracitaṃ saptamasūtram .. * .. api ca .
     tīrthāśramavanāraṇyagiriparvatasāgarāḥ .
     sarasvatī bhāratī ca purīti daśa kīrtitāḥ ..
teṣāṃ lakṣaṇāni yathā --
     triveṇīsaṅgame tīrthe tattvamasyādilakṣaṇe .
     snāyāttattvārthabhāvena tīrthanāmā sa ucyate .. 1 ..
     āśramagrahaṇe prauḍha āśāpāśavivarjitaḥ .
     yātāyātavinirmukta etadāśramalakṣaṇam .. 2 ..
     suramye nirjhare deśe vane vāsaṃ karoti yaḥ .
     āśāpāśavinirmukto vananāmā sa ucyate .. 3 ..
     araṇye saṃsthito nityamānandanandane vane .
     tyaktvā sarvamidaṃ viśvamānandalakṣaṇaṃ kila .. 4 ..
     vāso girivare nityaṃ gītābhyāse hi tatparaḥ .
     gambhīrācalabuddhiśca girināmā sa ucyate .. 5 ..
     vaset parvatamūleṣu prauḍho yo dhyānadhāraṇāt .
     sārāt sāraṃ vijānāti parvataḥ parikīrtitaḥ .. 6 ..
     vaset sāgaragambhīro vanaratnaparigrahaḥ .
     maryādāśca na laṅgheta sāgaraḥ parikīrtitaḥ .. 7 ..
     svarajñānavaśo nityaṃ svaravādī kavīśvaraḥ .
     saṃsārasāgare sārābhijño yo hi sarasvatī .. 8 ..
     vidyābhāreṇa sampūrṇaḥ sarvabhāraṃ prarityajet .
     duḥkhabhāraṃ na jānāti bhāratī parikīrtitaḥ .. 9 ..
     jñānatattvena saṃpūrṇaḥ pūrṇatattvapade sthitaḥ .
     padabrahmarato nityaṃ purīnāmā sa ucyate .. 10 ..
iti bṛhacchaṅkaravijaye vidyāraṇyasvāmidhṛtam .. śrīsadāśiva uvāca .
     avadhūtāśramo devi kalau sannyāsa ucyate .
     vidhinā yena kartavyaṃ tat sarvaṃ śṛṇu sāmpratam ..
     brahmajñāne samutpanne virate svargakarmaṇi .
     adhyātmavidyānipuṇaḥ sannyāsāśramamācaret ..
     vihāya vṛddhau pitarau śiśuṃbhāryāṃ pativratām .
     tyaktrāsamarthān bandhūṃśca pravrajannārakī bhavet ..
     sampādya gṛhakarmāṇi paritoṣyāgamānapi .
     nirmamo nilayādgacchenniṣkāmo vijitendriyaḥ ..
     āhūya svajanān bandhūna grāmasthān prativāsinaḥ .
     prītyānumatimanvicchedgṛhājjigamiṣurnaraḥ ..
     teṣāmanujñāmādāya praṇamya paradevatām .
     grāmaṃ pradakṣiṇīkṛtya nirapekṣo gṛhādiyāt ..
     muktaḥ saṃsārapāśairyaḥ paramānandavṛṃhitaḥ .
     kulāvadhūtaṃ brahmajñaṃ gatvā saṃprārthayedidam ..
     gṛhāśrame paraṃ brahman mamaitadvigataṃ vayaḥ .
     prasādaṃ kuru menātha sannyāsagrahaṇaṃ prati ..
     nivṛttagṛhakarmāṇaṃ vicārya vidhivadguruḥ .
     śāntaṃ vivekinaṃ vīkṣya dvitīyāśramamādiśet ..
     tataḥ śiṣyaḥ kṛtasnāno yatātmā vihitāhrikaḥ .
     ṛṇatrayavimuktyarthaṃ devarṣīṃ ścārcayet pitṝn ..
     devā brahmā ca viṣṇuśca rudraśca svagaṇaiḥ saha .
     ṛṣayaḥ sanakādyāścātrādyā devarṣayastathā ..
     atra ye pitaraḥ pūjyā vakṣyāmi śṛṇu tānapi .
     pitā pitāmahaścaiva prapitāmaha eva ca ..
     mātā pitāmahī devi tathaiva prapitāmahī .
     mātāmahādayo'pyevaṃ mātāmahyādayo'pi ca ..
     prācyāmṛṣīn yajeddevān dakṣiṇasyāṃ pitṝn yajet .
     mātāmahān pratīcyāntu pūjayennyāsakarmaṇi ..
     pūrvādikramato dadyādāsanānāṃ dvayaṃ dvayam .
     devādīn kramatastatrāvāhya pūjāṃ samācaret ..
     samarcya vidhivattebhyaḥ piṇḍān dadyāt pṛthak pṛthak .
     piṇḍapradānavidhinā dattvā piṇḍaṃ yathākramam ..
     kṛtāñjalīpuṭo bhūtvā prārthayet pitṛdevatāḥ .
     tṛpyadhvaṃ pitaro devā devarṣimātṛkāgaṇāḥ ..
     guṇātītapade yūyamanṛṇīkurutācirāt ..
     ānṛṇyamarthayitvā tu praṇaṇya ca punaḥ punaḥ .
     ṛṇatrayavinirmuktamātmaśrāddhaṃ prakalpayet ..
     pitā hyātmaiva sarveṣāṃ tatpitā prapitāmahaḥ .
     ātmanyātmārpaṇārthāya kuryādātmakriyāṃ sudhīḥ ..
     uttarābhimukho bhūtvā pūrvavat kalpitāsane .
     āvāhyātmapitṝn devi dadyāt piṇḍaṃ samarcayan ..
     prāgagrān dakṣiṇāgrāṃśca paścimāgrān yathākramāt .
     piṇḍārthamāstareddarbhānudagagrān svakarmaṇi ..
     samāpya śrāddhakarmāṇi gurudarśitavartmanā .
     mumukṣuścittaśuddhyarthamimaṃ mantraṃ śataṃ japet ..
     hnīṃ tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam .
     urvārukamiva bandhanānmṛtyormukṣīya mā mṛtāt upāsanānusāreṇa vidyāmaṇḍalapūrvakam .
     saṃsthāpya kalasaṃ tatra muruḥ pūjāṃ samārabhet ..
     tatastu paramabrahma dhyātvā śāmbhavavartmanā .
     vidhāya pūjāṃ brahmajño brahmasthāpanamācaret ..
     prāguktasaṃskṛte vahnau saṅkalpoktāhutiṃ guruḥ .
     dattvā śiṣyaṃ samāhūya sākalyaṃ hāvayettu tam .
     ādau vyāhṛtibhirhutvā prāṇahomaṃ prakalpayet .
     prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ ..
     tatra homaṃ tataḥ kuryāddehāmedhyatvamuktaye .
     pṛthivī salilaṃ vahnirvāyurākāśameva ca ..
     gandho rasaśca rūpaśca sārśaḥ śabdo yathākramāt .
     tato vākpāṇipādaśca pāyūpasthau tataḥ param ..
     śrotraṃ tvak nayanaṃ jihvāghrāṇabuddhīndriyāṇi ca etāni me padānte ca śudhyanti padamuccaret ..
     hrīṃ jyotirahaṃ virajā vipāpmā bhūyāsaṃ dviṭha ityapi .
     caturviṃśatitattvāni karmāṇi vaidikāni ca .
     hutvāgnau niṣkriyo dehaṃ mṛtavaccintayettataḥ ..
     vibhāvya mṛtavat kāyaṃ rahitaṃ sarvakarmaṇā .
     smaran tat paramaṃ brahma yajñasūtraṃ samuddharet ..
     aiṃ klīṃ huṃ iti mantreṇa skandhāduccāryaṃ tattvavit yajñasūtraṃ kare dhṛtvā paṭhitvā vyāhṛtitrayam .
     vahnijāyāṃ samuccārya ghṛtāktamanale kṣipet ..
     hutvaivamupavītañca kāmabījaṃ samuccaran .
     chittvā śikhāṃ kare kṛtvā ghṛtamadhye niyojayet ..
     brahmaputtri śikhe tvaṃ hi bāṇīrūpā sanātanī .
     dīyate pāvake sthānaṃ gaccha devi namo'stu te ..
     kāṃmaṃ māyāṃ kūrcamantraṃ vahnijāyāmudīrayet .
     śikhāmāśritya pitaro devo devarṣayastathā .
     sarvāṇyāśramakarmāṇi nivasanti śikhopari ..
     tataḥ santarpya tāḥ sarvāḥ devarṣipitṛdevatāḥ .
     śikhāsūtraparityāgāt dehī brahmamayo bhavat ..
     yajñasūtraśikhātyāgāt sannyāsaḥ syāddvijanmanām śūdrāṇāmitareṣāñca śikhāṃ hutvaiva saṃskriyā ..
     tato muktaśikhāsūtraḥ praṇameddaṇḍavadgurum .
     gururutthāpya taṃ śiṣyaṃ dakṣakarṇe vadedimam ..
     tattvamasi mahāprājña haṃsaḥ so'haṃ vibhāvaya .
     nirmamo nirahaṅkāraḥ svabhāvena sukhaṃ cara ..
     tato ghaṭañca vahniñca visṛjya brahmatattvavit .
     ātmasvarūpaṃ taṃ matvā praṇamecchirasā gurum ..
     namastubhyaṃ namo mahyaṃ tubhyaṃ mahyaṃ namo namaḥ .
     tvameva tvadahameva viśvarūpaṃ namo'stu te ..
     brahmamantropāsakānāṃ tattvajñānāṃ jitātmanām .
     svamantreṇa śikhācchedāt sannyāsagrahaṇaṃ bhavet ..
     brahmajñānaviśuddhānāṃ kiṃ yajñaiḥ śrāddhapūjanaiḥ .
     svecchācāraparāṇāntu pratyavāyo na vidyate ..
     tato nirdvandvarūpo'sau niṣkāmaḥ sthiramānasaḥ .
     nirmamo viharet śiṣyaḥ sākṣādbrahmamayo bhuvi ..
     mukto vidhiniṣedhābhyāṃ niryogakṣema ātmavit .
     sukhaduḥkhasamo dhīro jitātmā vigataspṛhaḥ ..
     sthirātmā prāptaduḥkho'pi sukhe prāpte'pi niṣpṛhaḥ sadānandaḥ śuciḥ śānto nirapekṣo nirākulaḥ ..
     nodvejakaḥ syājjīvānāṃ sadā prāṇihite rataḥ .
     vigatāmarṣabhīrdānto niḥsaṅkalpo nirudyamaḥ ..
     śokadveṣavimuktaḥ syācchatrau mitre samo bhavet .
     śītavātātapasahaḥ samo mānāpamānayoḥ ..
     samaḥ śubhāśubhe tuṣṭo yadṛcchālābhavastunā .
     nistraiguṇyo nirvikalpo nirlobhaḥ syāttvasañcayī yathāsatyanupāśritya mṛṣā viśvaṃ pratiṣṭhate .
     ātmāśritastathā deho jānannevaṃ sukhī bhavet ..
     indriyāṇyeva kurvanti svaṃ svaṃ karma pṛthak pṛthak ātmā sākṣī vinirlipto jñātvaivaṃ mokṣabhāgbhavet ..
     dhātupratigrahaṃ nindāmanṛtaṃ krīḍanaṃ striyā .
     retastyāgamasūyāñca sannyāsī parivarjayet ..
     sarvatra samadṛṣṭiḥ syāt kīṭe daive tathā nare .
     sarvaṃ brahmeti jānīyāt parivrāṭ sarvakarmasu .
     viprānnaṃ śvapacānnaṃ vā yasmāttasmāt samāgatam deśaṃ kālaṃ tathā cānnamaśnīyādavicārayan .
     adhyātmaśāstrādhyayanaiḥ sadā tattvavicāraṇaiḥ ..
     avadhūto nayet kālaṃ svecchācāraparāyaṇaḥ .
     sannyāsināṃ mṛtaṃ kāyaṃ dāhayenna kadācana ..
     saṃpūjya gandhapuṣpādyairnikhanedvāpsu majjayet .
     aprāptayogamartyānāṃ sadā kāmābhilāṣiṇām ..
     prabhāvājjāyate devi pravṛttiḥ karmasaṃkule .
     atrāpi te sānuraktā dhyānārcājapasādhane ..
     śreyastadeva jānantastatraiva dṛḍhaniścayāḥ .
     ataḥ karmavidhānāni proktāni cittaśuddhaye ..
     nāmarūpaṃ bahuvidhaṃ tadarthaṃ kalpitaṃ mayā .
     brahmajñānaṃ vinā devi karmasaṃnyasanaṃ vinā ..
     kurvan kalpaśataṃ karma na bhavenmuktibhājanaḥ .
     kulāvadhūtastattvajño jīvanmukto narākṛtiḥ ..
     sākṣānnārāyaṇaṃ matvā gṛhasthastaṃ prapūjayet .
     yaterdarśanamātreṇa vimuktaḥ sarvapātakāt .
     tīrthavratatapodānasarvayajñaphalaṃ labhet ..
ityavadhūtāśramaḥ . iti mahānirvāṇatantre aṣṭamollāsaḥ ..

sapa, sambandhe . (bhvā°-para°-saka°-seṭ .) asīsapat . iti durgādāsaḥ .. kavikalpadrume mūrdhanyādirayam ..

sapattrākaraṇaṃ, klī, (sapattra + kṛ + lyuṭ . sapattraniṣpattrādativyathane . 5 . 4 . 61 . iti ḍāc .) atyantapīḍanam . iti halāyudhaḥ ..

sapattrākṛtaḥ, puṃ, (sapattra + kṛ + ktaḥ . ḍāc .) kṣatamṛgādiḥ . atyantapīḍite, tri . iti kecit ..

sapattrākṛtiḥ, strī, (sapattra + kṛ + ktin . ḍāc .) atyantapīḍanam . tatparyāyaḥ . niṣpattrākṛtiḥ 2 . iti hemacandraḥ ..

sapatnaḥ, puṃ, (saha patati ekārthe iti . pata + naḥ . sahasya saḥ .) śatruḥ . ityamaraḥ .. (yathā, mahābhārate . 1 . 145 . 5 .
     saṃrakṣa tāta mantrañca sapatnāṃśca mamoddhara .
     nipuṇenābhyupāyena yadbravīmi tathā kuru ..
)

sapatnāriḥ, puṃ, (sapatnasya śatroraririva durgaprabhavātvāt .) vaṃśaviśeṣaḥ . veyuḍa vāṃśa iti bhāṣā . yathā --
     brahmayaṣṭiḥ sapatnārirbahusantatirāśupaḥ . iti śabdacandrikā ..

sapatnī, strī, (samānaḥ ekaḥ patiryasyāḥ . nityaṃ sapantyādiṣu . 4 . 1 . 35 . iti ṅīp . patyurnakārādeśaḥ samānasya sabhāvo'pi nipātyate .) samānapatikā . satīna iti bhāṣā .. (yathā, āryāsaptaśatyām . 463 . yā nīyate sapatnyā praviśya yā varjitā bhujaṅgena . yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye .. yathā ca . dauhitrābhāve sapatnīputtraḥ . tasya puttratvasmaraṇāt . yathā manuḥ .
     sarvāsāmekapatnīnāmekā cet puttriṇī bhavet .
     sarvāstāstena puttreṇa prāha puttravatīrmanuḥ ..
ekapatnīnāmiti ekaḥ patiryāsāmiti . atra sapatnīputtrasya puttratvātideśāt tatsattve'pi strīṇāṃ sapiṇḍanaṃ maithilairuktam . tanna .
     puttreṇeva tu kartavyaṃ sapiṇḍīkaraṇaṃ striyāḥ .
     puruṣasya punastvanye bhrātṛputtrādayo'pi ye ..
iti laghuhārītavacane evakāreṇātidiṣṭaputtraniṣedhāt . iti śuddhitattvam ..

[Page 5,255c]
sapadi, vya, (saṃpadyate iti . pada gatau + in . pṛṣodarāditvāt malopaḥ .) drutam . tatkṣaṇaḥ . ityamaraḥ .. (yathā, kumāre . 3 . 76 .
     sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaramanukampāmadrirādāya dorbhyām .
     suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatirāsīt vegadīrghīkṛtāṅgaḥ ..
)

saparyā, strī, (sapara pūjāyām + kaṇḍvādibhyo yak . 3 . 1 . 27 . iti yak . a pratyayāt . 3 . 3 . 102 . iti aḥ . tataṣṭāp .) pūjā . ityamaraḥ .. (yathā, māghe . 1 . 14 .
     tamarghyamarghyādikayādipūruṣaḥ saparyayā sādhu sa paryapūpujat ..)

sapādaḥ, tri, pādena saha vartamānaḥ . sa tu caraṇayuktaścaturthabhāgasahitaśca . yathā --
     sapādapalamānena velā tru ṭyati niścitam . iti satkṛtyamuktāvalī ..

sapādapīṭhaṃ, tri, (sapādaṃ pādasahitaṃ pīṭhaṃ yatra .) pādapīṭhayuktasiṃhāsanādi . yathā --
     ādikṣadādīptakṛśānukalpaṃ siṃhāsanaṃ tasya sapādapīṭham .
     santaptacāmīkaravalguvajraṃ vibhāgavinyastamahārgharatnam ..
iti bhaṭṭau 3 sargaḥ ..

sapiṇḍaḥ, puṃ, (samānaḥ piṇḍo mūlapuruṣo nivāpo vā yasya . samānasya saḥ .) saptapuruṣāntargatajñātiḥ . tatparyāyaḥ . sanābhiḥ 2 . ityamaraḥ .. sa ca aśaucavivāhadāyabhedāt trividhaḥ . tatrāśaucasapiṇḍasya lakṣaṇaṃ yathā . saptapuruṣāntargatatve sati gotraikye sati dātṛtvabhoktṛtvānyatarasambandhena piṇḍalepānyataravattvam . dattakanyānāntu bhartṛsāpiṇḍyena sāpiṇḍyam . adattānāṃ pitravadhitripuruṣasāpiṇḍam . vivāhasapiṇḍāstu . pitṛpitṛbandhvapekṣayā saptamapuruṣāvadhayaḥ mātāmahamātṛbandhvapekṣayā pañcamapuruṣāvadhayaśca . yathā --
     pañcamāt saptamādūrdhvaṃ mātṛtaḥ pitṛtaḥ kramāt .
     sapiṇḍatā nivarteta sarvavarṇeṣvayaṃ vidhiḥ ..
ityudvāhatattvadhṛtanāradavacanam .. dāyasapiṇḍāstu . tripuruṣāvadhayaḥ . te ca pitṛpitāmahaprapitāmahāḥ teṣāṃ puttrapauttraprapauttradauhitrāḥ . mātāmahapramātāmahavṛddhapramātāmahāḥ . tatputtrapauttraprapauttrāśca . iti dāyabhāgaḥ .. * .. atha sapiṇḍādivicāraḥ . matsyapurāṇam .
     lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ piṇḍadaḥ saptamasteṣāṃ sāpiṇḍye sāptapauruṣam .. nanvevaṃ bhrātrādibhiḥ saha piṇḍatallepamoktṛtvāsambhavāt kathaṃ sapiṇḍatvamiti ceducyate . teṣāmapi piṇḍalepayoḥ sambandho'sti . tathā ca baudhāyanaḥ . prapitāmahaḥ yitāmahaḥ pitaḥ svayaṃ sodaryabhrātaraḥ . savarṇāyāḥ puttraḥ pauttraḥ prapauttro vā etānavibhaktadāyādān sapiṇḍānācakṣate vibhaktadāyādān sakulyānācakṣate satsvaṅgajeṣu tadgāmī hyartho bhavati iti . asyārthaḥ . pitrādipiṇḍabayeṣu sapiṇḍanena bhoktṛtvāt . puttrādibhistribhistatpiṇḍadānāt . yaśca jīvan yasya piṇḍadātā sa mṛtaḥ san sapiṇḍanena tatpiṇḍabhoktā evaṃ sati madhyasthitaḥ puruṣaḥ pūrveṣāṃ jīvan piṇḍadātā mṛtaḥ san tatpiṇḍabhoktāpareṣāṃ jīvatāṃpiṇḍasampradānamūta āsīt mṛtaiśca taiḥ saha dauhitrādideyapiṇḍabhoktā . ato yeṣāmayaṃ piṇḍadātā ye cāsya piṇḍabhoktāraste'vibhaktaṃ piṇḍarūpaṃ dāyaṃ aśnantīti avibhaktadāyādāḥ sapiṇḍā iti . idañca sapiṇḍatvaṃ sakulyatvañca dāyagrahaṇārtham . aśaucādyarthantu piṇḍalepabhujāmapi . lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ .. iti prāguktamatsyapurāṇāt vakṣyamāṇakūrmapurāṇaśaṅkhalikhitavacanācca piṇḍe yathā parasparaṃ bhoktṛtvaṃ tathā lepe tulyanyāyāt . hāralatāyāṃ kūrmapurāṇam .
     sapiṇḍatā tu puruṣe saptame vinivartate .
     samānodakabhāvastu janmanāmnoravedane ..
     pitā pitāmahaścaiva tathaiva prapitāmahaḥ .
     lepabhājaścaturthādyāḥ sāpiṇḍyaṃ sāptapauruṣam ..
lepabhāgibhyastūrdhvaṃ yāvajjanmanāmnoravedanaṃ yāvadamukanāmno'smāt pūrvapuruṣādayaṃ jātaḥ iti viśeṣaḥ . ayamasmatkule jāta iti sāmānyato vā smaryate tāvat samānodakatvamiti hāralatā .. atra paravacanenaiva sāpiṇḍyasiddhau pūrvavacanapūrvārdhaṃ jīvatpitṛkatvādinā adhikapuruṣeṣu piṇḍalepasambandhe'pi sapiṇḍatānivṛttijñāpanāya . sarvadeśīyācāro'pi tathā . yathā śrāddhaviveke'pi pārvaṇaśrāddhānantaraṃ tityaśrāddhe vikalpa uktaḥ . mārkaṇḍeyapurāṇam .
     nityakriyāṃ pitṝṇāntu kecidicchanti sattamāḥ na pitṝṇāṃ tathaivānye śeṣaṃ pūrvavadācaret .. atra pūrvārdhāt pitṝṇāṃ prāptau na pitṝnāmityatra punaḥ pitṝṇāṃ grahaṇaṃ sanakādīnāmannotsargābhyanujñānātha iti phalāntaramuktam . hariśarmaṇāpi anyārthaṃ punarvacanamiti likhitam . atha yaḥ khalu piṇḍān dattvaiva mṛtaḥ parataścāprāptapitṛbhāvaḥ sa kathaṃ sapiṇḍaḥ ekapiṇḍadātṛtvabhoktṛtvalakṣaṇasambandhābhāvāditi cet tadyogyatayeti brūmaḥ . yogyatāprayojakañca sāmānyaśāstraviṣayatvam . tataśca atyativṛddhaprapitāmahāvadhikādhastanānāṃ ṣaṇṇāṃ puṃsāṃ pratyekāpekṣayā saptānāmekagotrāṇāṃ svāvadhiparatanānāṃ saptānāñca sāpiṇḍyaṃ piṇḍalepayordātṛtvabhoktṛtvasambandhāditi . strīṇāntu bhartṛsāpiṇḍyena sāpiṇḍyam . prattānāṃ bhartṛsāpiṇḍyamiti vacanāt . nanvevaṃ kanyāyāḥ kathaṃsapiṇḍateti cet ādipurāṇavacanāt traipuruṣaṃ sāpiṇḍam . yathā --
     sapiṇḍatā tu kanyānāṃ savarṇānāṃ tripauruṣī . atra kanyānāmanūḍhānām . aprattānāṃ tripauruṣamiti vaśiṣṭhavacanāt . tena ātmapañcame vṛddhaprapitāmahe sāpiṇḍyaṃ nivartata iti pratipāditam . ataeva kanyāyāḥ prapitāmahabhrātrā tatsantatibhiśca saha sāpiṇḍyābhāvāt kanyāmaraṇajananayosteṣāṃ sapiṇḍāśaucaṃ nāsti kintu samānodakanimittamevāśaucamiti . evaṃ teṣāmapi jananamaraṇayoḥ kanyānāmiti śūlapāṇimahāmahopādhyāyāḥ .. yattu kūrmapurāṇam .
     aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam .
     prattānāṃ bhartṛsāpiṇḍyaṃ prāha devaḥ pitāmahaḥ ..
iti ratnākaradhṛtaṃ tadvivāhe pitṛpakṣaviṣayam . yathā, viṣṇupurāṇam .
     saptamīṃ pitṛpakṣācca mātṛpakṣācca pañcamīm .
     udvaheta dvijo bhāryāṃ nyāyena vidhinā nṛpa ..
saptamīṃ pañcamīṃ hitvā iti śeṣaḥ . bhartṛsāpiṇḍyamityatra sāptapauruṣamityanuṣajyate . tena bhartṛsamānasāpiṇḍyamityarthaḥ . śaṅkhalikhitau .
     sapiṇḍatā tu sarveṣāṃ gotrataḥ sāptapauruṣī .
     piṇḍañcodakadānañca śaucāśaucaṃ tadānugam ..
gotrataḥ gautraikye tena mātāmahakule kadācit ṣaṭpuruṣaparyantaṃ piṇḍasambandhe'pi na sapiṇḍatā tān saptapuruṣān ā samantātkāreṇa piṇḍādikamanugacchatīti tadānugam . etena sapiṇḍatā ekaśarīrāvayavānvayena bhavati . tathā, hi . pituḥ śarīrāvayavānvayena pitrā saha eva pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt . evaṃ mātṛśarīrāvayavānvayena mātrādibhirapi . evaṃ patyā saha patnyā ekaśarīrārambhakatayā sāpiṇḍyam . tathā ca garbhopaniṣadi . etat ṣāṭkoṣikaṃ śarīraṃ trīṇi pitṛtaḥ trīṇi mātṛtaḥ asthisnāyumajjānaḥ pitṛtaḥ tvaṅmāṃsarudhirāṇi mātṛtaśceti . tatra tatrāvayavānvayapratipādanāt nirvāpya piṇḍānvaye tu sāpiṇḍye bhrātṛpitṛvyādisāpiṇḍyaṃ na syāt . atiprasaṅgastu saptānyatamatvena prayogopādhinā nirasanīyaḥ . yadyevaṃ mātāmahādīnāmapi maraṇe sapiṇḍatvena daśāhāśaucaṃ prāpnoti syādetat yadi mātāmahānāṃ maraṇe trirātraṃ syādaśaucakaṃ ityādiviśeṣavacanaṃ na syāt . yatra tu viśeṣavacanaṃ nāsti tatra daśāhamiti mitākṣarāratnākarādimatamapāstam . lepabhāja ityādivācanike'rthe sāpiṇḍe ekaśarīrāvayavānvayarūpasvakapolaracitārthānavakāśāt . nirvāpyapiṇḍasambandhenabhrātrādīnāṃ sāpiṇḍyasya matsyapurāṇabaudhāyanābhyāṃ pūrvamuktatvāt . kāmadhenuhāralatākalpatarupārijātakārādibhistathaivavyākhyātatvācca . retaḥśoṇitapariṇāmarūpatvādapatyaśarīrasya bhavatu vā tathā . patyā saha patnyā ekaśarīrārambhakatāyāḥ pratyakṣavādhitatvāt kathaṃ sāpiṇḍyaṃ pramātāmahādīnāṃ viśeṣavacanābhāvāt sapiṇḍatvena daśāhādyaśaucaprasaṅgāt mātāmahādau sāpiṇḍyasya lokaviruddhatvācca . bhavatu vā tathā śarīradvārā sāpiṇḍyaṃ tathāpi vacanāt yathā saptāntargatatvaṃ tantraṃ tathā gotrataḥ sāptapauruṣīti vacanāt gotraikyamapi prāguktavacanāt . kanyāstriyauruṣaṃ sāpiṇḍyaṃ ūḍhāyāśca bhartṛsāpiṇḍyena sāpiṇḍyamiti cet tadetanmate'pi vyavasthāyāṃ na kṣatiriti . ataeva sumantuvacanābhihitaṃ yaddaśamapuruṣaparyantamaśaucaṃtatsaptamapuruṣābhyantarāśaucānnyūnaṃ trirātram . yathā brāhmaṇānāmekapiṇḍasvadhānāmādaśamāt dharmavicchittirbhavati āsaptamāt ṛkthavicchittirbhavati ātṛtīyāt svadhāvicchittirbhavati anyathā piṇḍāśaucakriyādyucchedāt brahmatulyo bhavatīti . asyārthaḥ . ekā samānā piṇḍasvadhā yeṣāṃ te tathā . yathā ekoddiṣṭasya piṇḍe tu anuśabdo na yujyate ityatrānuśabdenānuśabdayukto mantro lakṣyate anuyuktamantrastu ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā iti tathāpiṇḍasvadhāśabdena piṇḍasambandhisvadhāśabdayuktamantrakaraṇakadeyajalaṃ lakṣitam . tathā ca . ūrjyaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ pariśrutaṃ svadhāstarpayata me pitṝn ityanena piṇḍān siñcedityuktam . tataśca ekapiṇḍasvadhānāṃ samānodakānāmityarthaḥ . ataeta manuḥ .
     janmanyekodakānāntu trirātrāt śuddhiriṣyate . viṣṇupurāṇam .
     mātṛpakṣasya piṇḍena sambaddhā ye jalena vā . mātṛpakṣasya mātāmahapakṣasya piṇḍena sambaddhāḥ sapiṇḍāḥ jalena sambaddhāḥ samānodakā iti śrāddhaviveke'pi vyākhyātam .
     asambandhā bhavedyātu piṇḍenaivodakena vā .. iti vivāhe'pyuktam . atra puttrikāyāḥ pārvaṇe piṇḍodakayoḥ sambandhātkanyāmātre'pi tadyogyatāyāḥ sattvāt kanyā piṇḍodakasambandhocyate . etadanusārādapi tasyāḥ sapiṇḍatā boddhavyā tasmādekapiṇḍasvadhānāmityanena samānodakabhāvaḥ samākhyātaḥ . na tu daśamapuruṣaparyantaṃ pitrādijīvanādinā piṇḍasambandhe'pi sāpiṇḍyaṃ vihitaṃ prāguktayukteḥ svadhetyasya tadanupayuktatvena vaiyaryāpatteḥ . aputtradhanādhikārastu sannihitatarābhāve saptamapuruṣaparyantam . mṛtapitṛkasya svadhopalakṣitaśrāddhādhikāraḥ puruṣatrayaparyantamiti . atra svadhāśabdo mantraparaḥ pitṛbhakṣaparo'pi . tathā ca guṇaviṣṇudhṛtā śrutiḥ . svadhā vai pitṝṇāmannamiti . daśamapuruṣānantaraṃ samānodakatve'pi na trirātraṃ kintu pakṣiṇyādi . tathā hi . udakakriyāmaghikṛtya pāraskaraḥ . sarve jñātayo bhāvayanti . āsaptamāddaśamādvā samānagrāmavāsena yāvat sambandhamanusmareyurvā iti . bhāvayanti niṣpādayanti . atra yāvat sambandhamanusmareyurekakulajātā vayamiti smaraṇaṃ bhavatītyananaiva sarveṣāmudakadāne prāpte yadāsaptamāddaśamādvetyuktaṃ tat sannikarṣatāratamyenāśaucabhede'pyudakakarmasamānārthamiti . aśaucamedastu saptamapuruṣaparyantaṃ sapiṇḍatvāddaśāhaḥ . tataśca daśamapuruṣaparyantaṃ tryahaḥ . tathā ca viṣṇubṛhaspatī .
     daśāhena sapiṇḍāstu śudhyanti mṛtasūtake .
     trirātreṇa sakulyāstu snātvā śudhyanti gotrajāḥ ..
tataścaturdaśapuruṣaparyantaṃ pakṣiṇī . tataśca janmanāmasmṛtiparyantamekāhaḥ . tathā ca mitākṣarāvivādacintāmaṇyorbṛhanmanuḥ .
     sapiṇḍatā tu puruṣe saptame vinivartate .
     samānodakabhāvastu nivartetācaturdaśāt ..
     janmanāmasmṛtereke tatparaṃ gotramucyate ..
atra samānodakatve dvividhe . pūrvatra gotamaḥ pakṣiṇīmasapiṇḍe iti . paratra hārītaḥ .
     mātāmahe trirātraṃ syādekāhastvasapiṇḍake .. atraiva gotrajānāmahaḥ smṛtamiti jāvālavacanam . tataḥ paraṃ sarvathā samānodakatānivṛtteḥ snānamātramiti . snātvā śudhyanti gotrajā iti bṛhaspatyuktatvāditi . iti śuddhitattvam ..

sapiṇḍīkaraṇaṃ, klī, (sapiṇḍa + kṛ + lyuṭ . abhūtatadbhāve cviḥ .) pūrṇasaṃvatsarakriyamāṇapārvaṇaikoddiṣṭetikartavyatākaśrāddham . yatra pretapiṇḍasya pitṛpiṇḍena saha miśrīkaraṇam . yathā --
     sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ .
     kuryāccatvāri pātrāṇi pretādīnāṃdvijottamāḥ ..
     pretārthaṃ pitṛpātreṣu pātramāsecayettataḥ .
     ye samānā iti dvābhyāṃ piṇḍānapyevameva hi ..
     sapiṇḍīkaraṇaśrāddhaṃ devapūrvaṃ vidhīyate .
     pitṝnāvāhayedyatra pṛthak piṇḍañca nirdiśet ..
     ye sapiṇḍīkṛtāḥ pretā na teṣāṃ syāt pṛthak kriyā .
     yastu kuryāt pṛthak piṇḍaṃ pitṛhā so'pi jāyate ..
iti kūrmapurāṇe upavibhāge 22 adhyāyaḥ .. * .. anyacca .
     tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet .
     sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhugyataḥ ..
     vṛddhipūrteṣu yogyaśca gṛhasthaśca bhavettataḥ .
     sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ nijojayet ..
     pitṝnevāśayettatra pṛthak pretaṃ vinirdiśet .
     gandhodakatilairyuktaṃ kuryāt pātracatuṣṭayam .
     arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet ..
     tadvat saṅkalpya caturaḥ piṇḍān piṇḍapradastadā ye samānā iti dvābhyāmādyantu vibhajettridhā ..
     caturthasya punaḥ kāryaṃ na kadācit yato bhavet tataḥ pitṛtvamāpannaḥ sa caturthastadā pumān ..
     agnisvāttādimadhyantu prāpnotyamṛtamuttamam .
     sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate ..
iti mātsye 18 adhyāyaḥ .. aparañca . atha sapiṇḍīkaraṇam . tatra gobhilaḥ . pūrṇe saṃvatsare ṣaṇmāse tripakṣe yadaharvā vṛddhirāpadyeta tadahaścatvāryudakapātrāṇi satilagandhapuṣpodakāni pūrayitvā trīṇi pitṝṇāmekaṃ pretasya pretapātraṃ pitṛpātreṣvāsiñcati . ye samānāḥ samanasaḥ pitaro yamarājye teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām .
     ye samānāḥ samanaso jīvā jīveṣu māmakāḥ .
     teṣāṃ śrīrmayi kalpatāmasmin loke śataṃ samāḥ ..
iti .. etenaiva piṇḍo vyākhyāta iti . pūrṇe saṃvatsare iti mukhyakalpaḥ . tadaśaktau navamo māsaḥ . saṃvatsarānte visarjanaṃ navamamāsyamityeke . iti paiṭhīnasivacanāt . tadaśaktau ṣaṣṭho māsaḥ . tatrāpyaśaktau tripakṣaḥ tatrāpyaśaktau aśaucāpagame prathamamāsasya dvādaśabhirdinairdvādaśamāsikāni śrāddhāni nirvartya trayodaśāhaḥ sapiṇḍīkaraṇakālaḥ . śūdrasya dvādaśāho na tu trayodaśāha eva māsikārthavat dvādaśāhaśrāddhaṃ kṛtvā trayodaśe'hni vā tat kuryānmantravarjyaṃ hi śūdrāṇāṃ dvādaśe'hnīti viṣṇuvacanāt . māsikārthavaditi māsikārtho māsi māsi kriyamāṇaśrāddhaprayojanaṃpretāpyāyanāditadyuktaṃ dvādaśāhakriyamāṇaśrāddhamityarthaḥ .. * .. yatra tvekādaśamāsābhyantare'dhimāsapātaḥ tatra trayodaśasu dineṣu trayodaśa māsikāni kṛtvā caturdaśe'hni sapiṇḍanaṃ kāryamiti . saṃvatsarābhyantare yadyadhimāso bhavati tadā māsikārthaṃ dinamekaṃ vardhayet . iti viṣṇuvākyāt . śūdrasya trayodaśadineṣu trayodaśamāsikāni trayodaśe'hni sapiṇḍanaṃ dṛṣṭaparikalpanānyāyāt . evañca śrāddhavṛddhimātraṃ na dinavṛddhiriti miśroktaṃ heyam . taddhṛtaviṣṇusūtre dinamekaṃ vardhayediti śrūteḥ . śrāddhādhikyamāha satyavrataḥ .
     saṃvatsarasya madhye tu yadi syādadhimāsakaḥ .
     tadā trayodaśe śrāddhaṃ kāryantadadhikaṃ bhavet ..
tatrāpyaśaktau prathamamāsasyaikāha eva dvādaśamāsikasahitasapiṇḍīkaraṇakālaḥ .
     mukhyaṃ śrāddhaṃ māsi māsi aparyāptāvṛtuṃ prati .
     dvādaśāhena vā kuryādekāhe dvādaśāthavā ..
iti marīcivacanāt . aparyāptau aśaktau ṛturmāsadvayam . atra kalpe ṣaṣṭhamāsikadine pañcamamāsikaṃ kṛtvā prathamaṣāṇmāsikaṃ kṛtvā ṣaṣṭhamāsikaṃ kāryaṃ tadādyutkarṣanyāyāt . na tu tatpūrvaṃ ṣāṇmāsikaṃ vyutkramāpatterna ca pañcamamāsikamapi pūrvadine mṛtatithyabhāvāt evameva vācaspatimiśraḥ .. * .. apakarṣanibhittamāha vyāghraḥ .
     ānantyāt kuladharmāṇāṃ puṃsāñcaivāyuṣaḥ kṣayāt .
     asthiteśca śarīrasya dvādaśāhaḥ praśasyate ..
etañca dvādaśāhapadaṃ śāvāśaucāntatṛtīyadinamātraparamiti prācīnamaithilāḥ ajahatsvārthalakṣaṇayā svajātyuktāśaucāntatṛtīyadinamātropalakṣakaṃ iti śrāddhapradīpaśrāddhacintāmaṇī . taddhayamapyayuktam . dvādaśāhena vā kuryāt iti marīcivacanadvādaśāhaśrāddhaṃ kṛtvā trayodaśe'hni vā kuryāt iti viṣṇuvacanābhyāmekavākyatayā dvādaśāhamityasya dvādaśadinaparatvāt . kuladharmāṇāmiti kuladharmajyotirāgamādisiddhānantarabhāvināśaparacakrabhayotpannamlecchadeśagamanādibhirnimittaiḥ aśaucāpagame dvādaśadināni ṣoḍaśaśrāddhāpakarṣakāla iti śūlapāṇyupādhyāyavyākhyānāt . marīcinaiva ekāhe dvādaśāthaveti sāmānyata eva ekāhavidhānācca . ataeva ekāhāpekṣayā prāśastyābhidhānamapi saṅgacchate ataeva prathamamāsasya ekāha eva dvādaśamāsikasahitasapiṇḍīkaraṇakālaḥ iti śrāddhavivekaḥ . atra yāni ekāhakartavyatayā dvādaśamāsikaśrāddhānyuktāni tāni śūdreṇāpi ādyamāsikadina eva kāryāṇi . na tvādyamāsikaṃ kṛtvā tatparadine ekādaśamāsikānīti jñeyam evañca teṣāmapakarṣe tanmadhyatadantakālakartavyatayā ṣāṇmāṣikadvayasapiṇḍīkaraṇāpakarṣaḥ sidhyatīti sudhībhirvibhāvyam .. * .. yadaharvā vṛddhiriti vṛddhirāśāsyamānaṃ puṃsavanādi . āpadyeta āsannā bhavati taddine sapiṇḍīkaraṇam . tathā hi prāgāvartanādahnaḥ kālaṃ vidyāt . iti gobhilasūtreṇa puṃsavanādirūpavṛddheryāmadvayābhyantare vidhānāt sapiṇḍīkaraṇasya cāparāhṇe vidhānāttayoḥ kālayoravādhāya vṛddhipūrvadine apakarṣaḥ .. * .. nanu sapiṇḍīkaraṇasyāparāhṇikatve kiṃ pramāṇamiti cet aparāhṇe tu paitṛkamityutsargavacanam . kiñca yadyapyadantakaḥ pūṣā paiṣṭamatti sadā carum . agnīndreśvarasāmānyāttaṇḍulo'tra vidhīyate . iti chandogapariśiṣṭavacane yathā bahūnāmanurodhāttaṇḍulacarurnaikānurodhāt paiṣṭacaruḥ . viruddhadharmasamavāye bhūyasāṃ syāt sadharmakatvam . iti jaiminisūtrāt . tadvadatrāpi bahudevatākapārvaṇānurodhādekoddiṣṭakālavādha iti . evañca saṃvatsaraṃ adhikṛtya .
     sapiṇḍīkaraṇaṃ tasmin kāle rājendra tat śṛṇu ekoddiṣṭavidhānena kāryaṃ tadapi pārthiva .. iti viṣṇupurāṇīyamekoddiṣṭāṃśe taditikartavyatāparaṃ na tu tatkālaparam . tathā ca pariśiṣṭaprakāśadhṛtam .
     śrāddhadvayamupakramya kurvīta sahapiṇḍatām .
     tayoḥ pārvaṇavat pūrvamekoddiṣṭamathāparam ..
iti .. * .. evañca śuddhitattvalikhita-syamantakopākhyānavat vṛddhiṃ niścitya kṛtaṃ sapiṇḍīkaraṇaṃ tadānīṃ vighnena vṛddhyabhāve'pi vṛddhyārambhakālāntaraṃ pūrṇasaṃvatsaraṃ vā prāpya pitṛtvaprāpakaṃ iti na sapiṇḍanāntaram . atra śvaḥ kartāsmīti niścitya dātā viprānnimantrayet . itivanniścityeti utkaṭakoṭikasambhāvanopalakṣaṇam . bhaviṣyannimittasya karmaṇaḥ pratyūhārhatvāt . evañca vṛddhiśrāddhaṃ yadarthaṃ kṛtaṃ tatkarma cet vighnāttaddine na kriyate tadā dināntare tatkarmaṇi kriyamāne tadaṅgatvāt punarvṛddhiśrāddhaṃ kartavyameva .
     pradhānasyākriyā yatra sāṅgaṃ tat kriyate punaḥ .
     tadaṅgasyākriyāyāntu nāvṛttirna ca tat kriyā ..
iti chandogapariśiṣṭena sāṅgakaraṇābhidhānāt hemādridhṛtam . pūrṇe saṃvatsare śrāddhaṃ ṣoḍaśaṃ parikīrtitam . tenaiva ca sapiṇḍatvaṃ tenaivābdikamiṣyate .. atra pūrṇasaṃvatsarakriyamāṇaśrāddhādyathobhayanirvāhaḥ . tathāpakṛṣṭasapiṇḍanādapyubhayanirvāhānna pūrṇasaṃvatsare ābdikāntaraṃ kāryam . evañca pañcadaśaśrāddhe kṛte'pyunneyam .. * .. udakapātrāṇi iti arghyārthamudakayuktapātrāṇi . atra trīṇi pitṝṇāmekaṃ pretasyeti pāṭhakramadarśanāt sarvatra chandogānāṃ yajurvedināñca gṛhyānurodhāt sapiṇḍīkaraṇe pretakarmakaraṇaṃ pitṛkarmapūrvakam . tayoḥ pārvaṇavat pūrvamekoddiṣṭamathāparam . iti pūrvalikhitavacane śābdakramadarśanāt . devakṛtyapitṛkṛtyayormadhye pretakṛtyena vyavadhānasyāyuktatvācca . etena atha sapiṇḍīkaraṇaṃ saṃvatsaramekaṃ piṇḍamuddiśya saṃvatsarānte catvāryudakapātrāṇi prayunakti tatraikaṃ pretasya trīṇi itarebhyaḥ . ityāśvalāyanadarśanāt sarvaśākhināṃ sapiṇḍīkaraṇe pretāditvaṃ maithiloktaṃ nirastam . etadvacanasya tacchākhimātraparatvāt . kintvarghyadānamātre pāṭhakramācchābdakramasya balavattvāt brahmapurāṇe pretārghyadānāntaraṃ tataḥ pitāmahādibhyaḥ iti śabdakramasyāvādhāyārghyapātreṣu gandhapuṣpadānaparyantaṃ pitṛpūrvakatā utsarge tu pretapūrva kateti . tathā brahmapurāṇam .
     caturbhyaścārghyapātrebhya ekaṃ vāmena pāṇinā .
     gṛhītvā dakṣiṇenaiva pāṇinā ca tilodakam ..
     sammārjayitvā pṛthivīṃ ye samānā iti smaran .
     pretaviprasya haste tu caturbhāgaṃ jalaṃ kṣipet ..
     tataḥ pitāmahādibhyastanmantraiśca pṛthak pṛthak .
     ye samānā iti dvābhyāṃ tajjalantu samarpayet ..
     arghyaṃ tenaiva vidhinā pretapātrācca pūrvavat .
     tebhyaścārghyaṃ nivedyeva paścācca svayamācamet ..
ekaṃ pretapātraṃ vāmena anantaraṃdakṣiṇena gṛhītvā iti sambandhaḥ . ye samānā iti mantradvayaṃ paṭhan pretapātrasthaṃ utsṛṣṭajalaṃ kuśarekhātrayeṇa caturdhā vibhajya bhāgamekaṃ pretabrāhmaṇahaste kṣipet dadyāt . utsṛṣṭajalapiṇḍayorvibhāge mantrasya karaṇatvaṃ vyaktamāha śātātapaḥ .
     nirūpya caturaḥ piṇḍān piṇḍadaḥ pratināmataḥ .
     ye samānā iti dvābhyāmādyantu vibhajet tridhā .
     eṣa eva vidhiḥ pūrvamarghyapātracatuṣṭaye ..
tatastadanantaraṃ tanmantraiḥ pitāmahādibhedena trirāvṛttairyā divyā iti mantraiścakārāt pitāmahādyutsargavākyairarghyamutsṛjya ye samānā iti dvābhyāṃ mantrābhyāmarghyaṃ puṣpodaka tajjalaṃ pretapātrasthajalaṃ tenaiva vidhinā pratyekena pūrvavat caturbhāgarūpaṃ pretapātrāt samarpayet . tebhyaḥ pitāmahādibhyastribhyastanmiśritapuṣpatilodakarūpamarghyaṃ nivedya tattadbrāhmaṇahaste prakṣipya paścādācamedityarthaḥ . tena pretabrāhmaṇahaste utsṛjya dattasyaivārghyajalasya tadavaśiṣṭajalasya bhāgatrayaṃ pitāmahādyutsṛṣṭārghyajaleṣu miśrīkartavyamiti pratīyate . ataeva dattasyaiva preta piṇḍasya miśrībhāva iti śrāddhavivekaḥ .. * .. yacca na cātra devaṃ bhojayet prāgeva daive arghyaṃ mannādyañca dattvā gandhamālyaiḥ pātramarcayitvā hutaśeṣaṃ pitṛbhyaḥ pātreṣu dadyāt ityāśvalāyanavacane pitṛpātre daivaṃ na miśrayediti kalpataruvyākhyānurodhena maithiloktaṃ sarvaśākhināntathācaraṇam . tannayuktam . āśvalāyanena kāṇḍānuśayasyoktatvāt bahvṛcānāmeva tathā yuktatvāt . na sāmagayajurvedinoḥ . tayoḥ padārthānuśayasyoktatvāta . atra sāmayajurvedinoḥ śrāddhasūtre samanvaye mantradarśanāttatraiva mantrānvayaḥ pitṛdayitādāvuktaḥ . vastutastu paurāṇikatvāt devatābhya ityasya pāṭhavat sādhāraṇasmṛtikāraśātātapoktatvācca vibhāge'pi mantrānvayo yuktaḥ ataeva maithilairapi tathā likhitamiti .. * .. evañca pārvaṇe prāguktavacanena śeṣadravyeṇa piṇḍadānavidhānāt tadvikṛtāvapi sapiṇḍīkaraṇe tanniyamāt yadyapi śeṣābhāve piṇḍanivṛttirāyāti tathāpi .
     yathoktavastvasaṃprāptau grāhyaṃ tadanukāri yat .
     yavānāmiva godhūmā brīhīṇāmiva śālayaḥ ..
iti chandogapariśiṣṭavacanāt mukhyābhāve pratinidhiḥ śāstrārtha iti nyāyācca madhvādyabhāve guḍādigrahaṇavat dravyāntareṇāpi piṇḍadānam śeṣadravyaniyamastu tatsambhave dravyāntaratyāgāya . anyathā tadaṅgābhāve karmavaiguṇyaṃ syāt . sahapiṇḍakriyāyāṃ iti manūkteḥ pretapiṇḍasya sahamiśrīkaraṇaṃ yatreti sapiṇḍīkaraṇasamākhyāsiddhyarthaṃ sutarāṃ tatra tathācaraṇam . pratipattirūpakarmāṅga eva pratipādyābhāve tannivṛttiḥ . paśuyāge lohitaṃ nirasyati sakṛnnirasyati ityādāvuktā . ataeva yajñavāsturūpapratipattiyāge'pi yajño yatra vasati iti yajñavāstusamākhyānurodhenāstṛtakuśavināśe'pi kuśāntaraprati nidhirbhaṭṭanārāyaṇaiḥ gobhilabhāṣye uktaḥ . prāk sviṣṭikṛta āvāpaḥ iti gobhilasūtrasya vyākhyāne'pi ā ucyate ityāvāpaḥ pradhānahomaḥ sa tu sviṣṭikṛddhomāt prāk na paścādityarthaḥ . evañca mukhyahome tvakṛte yadi carurnaṣṭo duṣṭo vā bhavati tadānyaḥ pācyaḥ mukhye kṛte cennāśaduṣṭī syātāṃ tadājyenaiva sviṣṭikṛddhoma iti śaralā . etena śeṣanāśe piṇḍanivṛttiriti vācaspatimiśroktaṃ heyam .. * .. etena piṇḍa iti . etenārghyadānavidhānena . piṇḍaḥ piṇḍamiśraṇaprakāro vyākhyātaḥ . tathā ca brahmapurāṇam .
     atha tenaiva vidhinā darbhamūle'vanejanam .
     piturdattvā tu piṇḍantu dadyādbhaktyā tu pūrvavat ..
     dattvāpiṇḍān pitṛbhyastu paścāt pretāya pārśvataḥ tantu piṇḍaṃ tridhā kṛtvā ānupūrvyā ca santatam ..
     nidadhyāttriṣu piṇḍeṣu evaṃ saṃsarjane vidhiḥ ..
pitṛbhyaḥ pitṛpitāmahādibhyaḥ piṇḍān dattvā paścāt pretāya pārśvataḥ pūrvadeśe piṇḍaṃ dadyādityarthaḥ . taṃ pretāya dattapiṇḍam . ānupūrvyā pitāmahādikrameṇa . saṃsarjane pretapiṇḍamiśraṇe . bhaviṣyapurāṇam .
     gandhodakatilairyuktaṃ kuryāt pātracatuṣṭayam .
     arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet ..
ye samānā iti dvābhyāmetajjñeyaṃ sapiṇḍanam . nityena tulyaṃ śeṣaṃ syādekoddiṣṭaṃ striyā api .. nityenāvaśyakena tataśca pārvaṇāṃśe pārvaṇena ekoddiṣṭāṃśe ekoddiṣṭena śeṣaṃ aṅgajātaṃ tulyam . ekoddiṣṭamiti ekoddiṣṭaṃ taddharmagrāhitvāt sapiṇḍīkaraṇañcetyubhayaparam . etat sapiṇḍīkaraṇamekoddiṣṭaṃ striyā api . iti yājñavalkyavacanaikavākyatvāt . tena śrāddheṣu madhye etacchrāddhadvayaṃ striyāḥ kartavyaṃ na tvābhyudayikaśrāddhādi . atra vā kartari kṛtye iti kartari ṣaṣṭhīti kartṛtvaniyamaḥ . vṛddhiśrāddhādau strīṇāṃ bhojanadarśanānna bhoktṛtvaniyamaḥ .. * .. pitari pūrvamṛte tadvarṣābhyantare pitāmahe prapitāmahe ca mṛte yathā kartavyaṃ tathāha chandogapariśiṣṭe kātyāyanaḥ .
     pituḥ sapiṇḍatāṃ kṛtvā kuryānmāsānumāsikam asaṃskṛtau na saṃskāryau pūrvau pauttraprapauttrakaiḥ .
     pitaraṃ tatra saṃskuryāditi kātyāyano'bravīt ..
     pāpiṣṭhamapi śuddhena śuddhaṃ pāpakṛtāpi vā .
     pitāmahena pitaraṃ saṃskuryāditi niścayaḥ ..
pituḥ sapiṇḍatāṃ kṛtvā pretībhūtayorapi pitāmahaprapitāmahayoḥ satoḥ pratimāsavihitaṃ pārvaṇaṃ pitṛvṛddhaprapitāmahātivṛddhaprapitāmahānāṃ kartavyaṃ na tu tayoḥ sapiṇḍīkaraṇāpekṣā kāryā .. * .. nan sapiṇḍanenāsaṃskṛtābhyāṃ pitāmahaprapitāmahābhyāṃ saha pituḥ kathaṃ sapiṇḍanākhyasaṃskārastasmāt tadarthaṃ tayoḥ sapiṇḍīkaraṇamapakarṣaṇīyaṃ pitureva vā sapiṇḍanamutkarṣaṇīyamityata āha asaṃskṛtāviti . utkarṣāprakarṣau na kāryāvityanena vacanenoktam . kathamasaṃskṛtena saha saṃskāra ityatra āha pāpiṣṭhamapīti . pāpiṣṭhamakṛtasapiṇḍīkaraṇaṃ śuddhena kṛtasapiṇḍīkaraṇena pitāmahena pāpakṛtā vā akṛtasapiṇḍīkaraṇenāpi śuddhaṃ kuryāditi śāstraniścayaḥ . ato vacanabalādadoṣaḥ iti tātparyam . atra tu pretībhūtapitāmahena pituḥ saṃpiṇḍane pitāmahasyaikoddiṣṭameva .
     asapiṇḍīkṛtaṃ pretamekoddiṣṭena tarpayet .. iti prāguktajāvālavacanāt . evamanyatrāpi bodhyam . vṛddhaprapitāmahasya pretatve tena saha na kāryamiti tātparyam .. * .. atra mātuḥ sapiṇḍane śvaśurāryaśvaśurayoḥ piṇḍau kuśairācchādyau . tathā ca gārgyaḥ .
     patinaikena kartavyaṃ sapiṇḍīkaraṇaṃ striyāḥ .
     sā gatā hi mṛtaikatvaṃ kuśairantarayan pitṝn ..
     śvaśurasyāgrato yasmācchiraḥpracchādanakriyā .
     puttrairdarbheṇa sā kāryā māturabhyudayārthibhiḥ ..
antarayantītyarthe antarayanniti liṅgavyatyayena puṃstyamiti halāyudhaḥ . paravacanaṃ gobhilaśrāddhasūtrabhāṣyakṛtāpi likhitam . ataeva pravrajite patite vā pitari mṛte na pitāmahādibhirmātuḥ sapiṇḍīkaraṇaṃ kintu pitāmahyādibhireva .
     svena bhatrā sahaivāsyāḥ sapiṇḍīkaraṇaṃ striyāḥ ekatvaṃ sā gatā yasmāccarumantrāhutivrataiḥ .
     tasmin sati sutāḥ kuryuḥ pitāmahyā sahaiva tu ..
ityata tasmin satīti śrāddhānarhabharturupalakṣaṇam . ataeva .
     tasyāñcaiva tu jīvantyāṃ tasyāḥ śvaśveti niścayaḥ . iti laṣuhāritena śvaśrujīvane tasyā śvaśretyuktaṃ na tu śvaśureṇeti kvacidapyuktam .. * .. evaṃ pitāmahyādibhirmātuḥ sapiṇḍīkaraṇe'pi sāmagena ye cātra tvāmanu yāṃśca tvamanu tasmai te svadhā iti mantro na pāṭhyaḥ mantraliṅgavirodhāt . ataeva ābhyu dayike mātṛpakṣe śrīdattādibhirmantrāṃ ntaraṃ likhitaṃ na tu ye cātra tvāmiti . vastutastu ābhyu dayike chandogānāṃ mātṛpakṣa eva nāstīti vakṣyate . evañca .
     arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet .
     ye samānā iti dvābhyāṃ śeṣaṃ pūrva vadācaret ..
etat sapiṇḍīkaraṇamekoddiṣṭaṃ striyā api . iti yāttavalkyena pārvaṇaikoddiṣṭavikṛtībhūtapuṃsapiṇḍanātideśāt tadvikṛtībhūtastrīsapiṇḍane 'pi ye samānā iti mantradvayasya pārva ṇoktasya ye cātra tvāmiti mantrasya ca liṅgārthāsamavetatve'pi prakṛtyarthasya samavetārthatvāt pāṭhaḥ .
     tataśca mātāmahānāmapyevaṃ śrāddhaṃ kuryāddhicakṣaṇaḥ .
     mantrohena yathānyāyaṃ śeṣāṇāṃ mantravarjitam ..
ityanena yaccheṣāṇāṃ mantravarjanamityuktaṃ tat śundhañcāṃ pitaraḥ śundhantāṃ pitāmahāḥ ityādi prakṛtyūhayogyamantravarjanaparamiti prāguktam . mārkaṇḍeyapurāṇam .
     sarvābhāve striyaḥ kuryuḥ svabhartṝṇāmamantrakam tadbhāve ca nṛpatiḥ kārayet svakuṭumbavat ..
     strīṇāmapye vamevaitadekoddiṣṭamudāhṛtam .
     mṛtāhani yathānyāyaṃ nṝṇāṃ yadvadihoditam ..
striyo'tra asavarṇoḍhā apariṇītā veti śrāddhavivekaḥ . savarṇoḍhāyāḥ puttrapauttraprapauttrābhāva eva vidhānāt . tathā śaṅkhaḥ .
     pituḥ puttreṇa kartavyā piṇḍadānodakakriyā .
     tadabhāve tu patnī syāttadabhāve sahodaraḥ ..
strīṇāmiti tu sampradānaparam . strīkartṛkatvasya pūrvārdha evoktatvāt . ekamevāmantrakamityarthaḥ . iti śrāddhavivekaḥ .. atra striya ityasyāsavarṇoḍhā apariṇītāparatvavyākhyānāt strīṇāṃ mantraniṣedho'pi tatsampradānakaśrāddha evāvagamyate . na tu strīsampradānakamātre . kalpatarau tu strīṇāmapyevamiti yādṛśena sambandhena pitṛvyatvādinā puruṣāṇāmekādaśāhādiśrāddhaṃ tādṛśena sambandhenaiva strīṇāmetat kartavyamiti . etadvyākhyāne strīsampradānakaśrāddhe sutarāṃ mantrāḥ pāṭhyāḥ . yājñavalkyenāpi samantrakamekoddiṣṭaṃ sapiṇḍīkaraṇañcoktvā etat sapiṇḍīkaraṇamekoddiṣṭaṃ striyā apītyanena striyā api tathaivoktam .
     mātuḥ sapiṇḍīkaraṇaṃ pitāmahyā sahoditam .
     yathoktenaiva kalpena puttrikāyā na cet sutaḥ ..
iti chandogapariśiṣṭenāpi yathoktenaiva kalpena ityanena mantrādikasarvamatiddiṣṭaṃ vyavahāro'pi tatheti . amantrakaṃ strīkartṛ kamantrapāṭharahitam amantrā hi striyo matāḥ . iti baudhāyanena sāmānyato'bhidhānāt . na tu brāhmaṇakartṛkamantrapāṭharahitam . tathā ca varāhapurāṇam .
     ayameva vidhiḥ proktaḥ śūdrāṇāṃ mantravarjitaḥ .
     amantrasya tu śūdrasya vipro mantreṇa gṛhyate ..
atrāmantrasyeti viśeṣaṇasya yāvadamantravyāptyartha tvena paribhāṣārūpatvānna pretaśrāddhamātraviṣayaḥ na vā śūdrakartṛ kaśrāddhamātraviṣayaḥ . kintu strokartṛ kaśrāddhamapyasya viṣayaḥ . vyaktaṃ brāhme .
     strībhiścāvaravarṇaiśca śrāddhaṃ viprānuśāsanāt .
     mantravadvidhipūrvantu vahnipākavivarjitam ..
viprānuśāsanāt viprapāṭhanāt . mantravanmantrayuktam . vahnipākavivarjitamityasavarṇastrīkartṛka śrāddhaparam . patikartṛkaśrāddhe'pi patnyāḥ pākādhikāradarśanāt . tathā ca chandogapariśiṣṭam . śākañca phālgunāṣṭamyāṃ svayaṃ patnyathavā pacet . patnītvañca savarṇoḍhāyāḥ . jyeṣṭhā patnīti vacanāt . jyaiṣṭhyamāha manuḥ .
     yadi svāśca parāścaiva vinderan yoṣito dvijāḥ tāsāṃ varṇakrameṇaiva jyaiṣṭhyaṃ pūjā ca veśma ca .. kuberopādhyāyadhṛtam .
     asaṃskṛtapramītānāṃ pitā na śrārdhamācaret .
     yadi snehena kurvīta sapiṇḍīkaraṇaṃ vinā ..
asaṃskṛtapramītānām anupanītamṛtānām . laghuhārītaḥ .
     puttreṇaiva tu kartavyaṃ sapiṇḍīkaraṇaṃ striyāḥ .
     puruṣasya punastvanye bhrātṛputtrādayo'pi ye ..
ādiśabdagrāhyānāha sa eva .
     bhrātā vā bhrātṛputtro vā sapiṇḍaḥ śiṣya eva vā .
     sahapiṇḍakriyāṃ kṛtvā kuryādabhyu dayaṃ tataḥ ..
bhrātā vā iti vā śabdāt bhrātrapekṣayā pradhānatvena pūrvādhikāriṇāṃ dauhitrāntānāṃ samuccayaḥ ataeva sapiṇḍatvenaiva bhrātṛtatputtrayoradhikārsiddhau pṛthagupādānaṃ prādhānyajñāpanārtham .. * ..
     mahāgurau pretībhūte vṛddhikarma na yujyate .. iti śūlapāṇilikhitavacanena .
     pramītau pitarau yasya dehastasyāśucirbhavet .
     nāpi daivaṃ na vā paitraṃ yāvat pūrṇo na vatsaraḥ ..
iti devīpurāṇavacanena ca pretībhūtamātāpitṛkasya pituḥ pretībhūtamātāpitṛkasya saṃskāryasya pretībhūtamātāpitṛkāyāḥ anūḍhāyaḥ kanyāyāśca vaidikakarmakartṛtvakarmatvānarhatvena tatparīhārāya yadaharvā vṛddhirāpadyeta ityanena pūrvadine sapiṇḍanaṃ kṛtvā pitrādiḥ paradine abhyu dayam nāmakaraṇādikaṃ kuryāt . ūḍhāyāstu patireke guruḥ strīṇām . iti vacanoktaikapadena patyureva mahāgurutvābhidhānāt tatpretatvamātre tasyāḥ karmānadhikāraḥ . evañca pitṛmātrormahāgurutvavyāvṛttestayormaraṇe ūḍhāyā na karmānadhikāraḥ atrābhyudayasapiṇḍanayorānantaryamātraṃ ktvāpratyayārthaḥ na tvekakartṛtvamapi . anyathā sapiṇḍatādhikāriṇyāḥ patnyāḥ sattve abhudayādhikāriṇo bhrātuḥ sapiṇḍanādhikārāpatteḥ . yathā --
     nāniṣṭvā tu pitṝn śrāddhaiḥ karma vaidikamārabhet .. iti śātātapavacane pitṛkartṛ kavṛddhiśrāddhānantarameva puttreṇa vivāhaḥ kriyate . na tu puttreṇa śrāddhāntaraṃ kriyate .. * .. atra puruṣasya punastvanye ityanena puttravat śiṣyāntasya sapiṇḍane sāmānyato'dhikārapratipādanāt abhyudayaṃ vināpi puruṣasya sapiṇḍanaṃ pratīyate .
     saha piṇḍakriyāṃ kṛtvā kuryādabhyudayaṃ tataḥ . iti tu sapiṇḍīkaraṇāt pūrvamabhyudayābhāvārthaṃ na tvabhyudayasattva eva sapiṇḍīkaraṇārthamiti .. * .. yatu .
     yāni pañcadaśādyāni aputtrasyetarāṇyapi .
     ekasyaiva tu dātavyamaputtrāyāśca yoṣitaḥ ..
iti chandogapariśiṣṭhīyaṃ sapiṇḍīkaraṇetarapañcadaśaśrāddhavidhāyakaṃ tacchiṣyaparyantābhāve puruṣasya bodhyam . itarāṇi ekoddiṣṭavidhānenaiva yāniṃ prāptāni pratyābdikaśrāddhāni tānyeva dātavyaṃ dātavyāni ityarthaḥ . aputtrāyāśceti cakāro'nuktasamuccāyakaḥ patirahitāyā iti samuccinoti . aputtrāyāṃ mṛtāyāntu patiḥ kuryāt sapiṇḍatām . iti paiṭhīnasivacanaikavākyatvāt . atra chandogapariśiṣṭe aputtrāyāḥ pañcadaśaśrāddhavidhānāt .
     sapiṇḍīkaraṇaṃ tāsāṃ puttrābhāve na vidyate . iti mārkaṇḍeyapurāṇācca bālakaputtrasattve sapiṇḍīkaraṇaṃ anyenāpi kartavyamiti pratīyate . evaṃ patiḥ kuryādityatrāti patisattvamātraṃ vivajñitam . tena ūḍhayā duhitrā sapiṇḍanaṃ kāryam . atra .
     sarvāsāmekapatnīnāmekā cet puttriṇī bhavet sarvāstāstena puttreṇa prāha puttravatīrmanuḥ .. iti manuvacane sapatnīputtrasya puttratvātideśāt tatsattve'pi strīṇāṃ sapiṇḍanaṃ maithilairuktam . tanna . prāguktalaghuhārītavacane puttreṇaivetyevakāreṇātidiṣṭaputtraniṣedhāt . ataeva taduttarārdhe bhrātṛputtropādānaṃ saṅgacchate . anyathā bhrātṛputtrasattve .
     yadyekajātā bahavo bhrātaraśca sahodarāḥ .
     ekasyāpi sute jāte sarve te puttriṇo matāḥ ..
iti bṛhaspativacanena puttratvātideśāt bhrātṛputtrasya pitṛvyaśrāddhādhikāre prāpte bhrātṛputtopādānaṃ vyarthaṃ syāt . puttrātideśaphalantu tatsattve puttrāntarākaraṇaṃ punnāmanarakatrāṇañca .. * .. laghuhārītaḥ .
     sapiṇḍīkaraṇāntāni yāni śrāddhāni ṣoḍaśa pṛthaṅnaiva sutāḥkuryuḥ pṛthagdravyā api kvacit ..
     pretasaṃskārakarmāṇi yāni śrāddhāṇi ṣoḍaśa .
     yathākālantu kāryāṇi nānyathā mucyate tataḥ ..
pṛthagdravyā api vibhaktadhanā api pṛthak na kuryuḥ sutarāmapṛthagdhanāḥ pṛthak na kuryuḥ kintvapṛthak kuryuḥ . atra viśeṣayati marīciḥ .
     mṛte pitari puttreṇa kriyā kāryā vidhānataḥ .
     bahavaḥ syuryadā puttrāḥ piturekatra vāsinaḥ ..
     sarveṣāntu mataṃ kṛtvā jyeṣṭhenaiva tu yat kṛtam .
     dravyeṇa cāvibhaktena sarvaireva kṛtaṃ bhavet ..
puttreṇetyaviśeṣāt sarveṣāmadhikāre prāpte jyeṣṭhasya sākṣāt kartavyatāmāha bahava iti . jyeṣṭhenāpi sarveṣāṃ bhrātṝṇāṃ matkaraṇenaiva karaṇaṃ bhavatu iti mataṃ jñānaṃ kṛtvāvibhaktatvena dravyasaṃśleṣeṇa ca kṛtaṃ karma sarvaireva kṛtameva bhavet . tadānīṃ dravyāsaṃśleṣe ca tasmāt dravyaṃ prāptavyamiti kṛtvā kartavyam . yadi tena tanna pariśudhyate tadā sa ṛṇī bhavati pratyavāyī ca bhavati . na tu tena śrāddhāntaraṃ kartavyamiti śrāddhavivekoktaṃ yuktam . pṛthaṅnaiva sutāḥ kuryurityanena pṛthakkaraṇasya paryudastatvenānadhikārāt . yathākālamiti agaucāntadvitīyadinadvādaśamāsamṛtatithyekāhanyūnapaṇmāsadvitayasaṃvatsareṣu . na ca vidhānasāmarthyādeva tattatkālaprāpteranarthakamidamiti vācyam tacatkālānāṃ dvādaśahādyapekṣayā prādhānyabodhanāryatvāt .. * .. atra .
     ānantyāt kuladharmāṇāṃ puṃsāñcaivāyucaḥ kṣayāt .
     asthiteśca śarīrasya dvādaśāhaḥ praśasyate ..
iti vyāghravacanoktapraśasyata ityanena kulācārajyotiḥśāstrādijñānajhaṭitimaraṇarāṣṭropaplavādimlecchadeśādigamanānusārādeva sapiṇḍīkaraṇāpakarṣe dvādaśāhāpekṣayā prāguktanavamamāsādigauṇakālaparigrahaḥ . athavā yathākālamityāderyadaharvā vṛddhirāpadyeta ityanenāvaśyakanāmakaraṇādivṛddhyarthamevāpakarṣo na tvanāvaśyaka iṣṭā pūrtādyarthāpakarṣaḥ kārya iti tātparyam . ataeva laghuhārītena . tathaiva kāmyaṃ yat karma vatsarāt prathamādṛte ityanena kāmyasyāpakarṣanimittatā nāstītyuktam . yadi tvāvaśyakavṛddhinimikṣenāpakarṣaḥ kṛtastadā iṣṭāpūrtādikāmyaṃ vatsarābhyantare'pi kartavyamiti . śrāddhayiveko'pyevam . yadyapi gobhilasūtrādau sapiṇḍīkaraṇasyaivāpakarṣaḥ prāguktastathāpi sapiṇḍīkaraṇāpakarṣe tatpūrvakartavyaśrāddhānāmapi tadāditadantanyāyādapakarṣā .
     sapiṇḍīkaraṇāntā tu jñeyā pretakriyā budhaiḥ . iti śātātapavacane pretakriyāyāḥ sapiṇḍīkaraṇāntatva pratīyate .. * .. atra kṛddhininittaṃ vinaḥ sapiṇḍanāpakarṣe kṛte pūrṇasaṃvatsarakālaṃ prāpya pretatvaparihāramāha viṣṇudharmottaram .
     kṛte sapiṇḍīkaraṇe naraḥ savatsarāt param .
     pretadehaṃ parityajya bhogadehaṃ prapadyate ..
vṛddhinimittakasapiṇḍīkaraṇāpakarṣe kṛte tatkṣaṇādeva pretatvaparīhāraḥ . tadartha evāpakarṣāt evañcānyanimittakāpakarṣevṛddhikālaṃprāpyapretatvaparīhāraḥ . tatkālasya pūrṇasaṃvatsarakālatulyatvāt . arvāk saṃvatsarādvṛddhau pūrṇe saṃvatsare'pi vā ye sapiṇḍīkṛtāḥ pretā na teṣāntu pṛthakkriyā .. iti śātātapavacanāt . iti śrāddhatattvam ..

sapītakaḥ, puṃ, rājakoṣātakī . iti rājanirghaṇṭaḥ ..

sapītiḥ, strī, (pā pāne + ktin . ghumāsthāgeti . 6 . 4 . 66 . iti ītvam . saha ekatra pītiḥ pānam . sahasya saḥ .) ātmīyajanasahamilitaikakālapānam . tatparyāyaḥ . tulyapānam 2 . ityamaraḥ .. sahapītiḥ 3 . iti śabdaratnāvalī .. (yathā, vājasaneyasahitāyām . 18 . 9 .
     sagdhiñca me sapītiśca me kṛṣiśca me * * * yajñena kalpantām ..)

sapītikā, strī, hastighoṣā . iti rājanirghaṇṭaḥ ..

sapta, [n] tri, (sap samavāye + kanin . tuṭ ca ityujjvalaḥ . 1 . 156 .) saṃkhyāviśeṣaḥ . sāta iti bhāṣā . bahuvacanānto'yam . tadvācakāni yathā . pātālam 1 bhuvanam 2 muniḥ 3 dvīpaḥ 4 sūryāśvaḥ 5 vāraḥ 6 samudraḥ 7 svaraḥ 8 rājyāṅgam 9 vrīhiḥ 10 vahniśikhā 11 parvataḥ 12 . iti kavikalpalatā .. saptasaṃkhyāviśiṣṭaḥ . yathā,
     sapta sapta vilikhet prarekhikāstiryagūrdhvamatha kṛttikādikam .
     lekhayedabhijitā samanvitaṃ caikarekhagakhagena vivyage ..
iti jyotistattve dīpikā .. api ca .
     kramāt svarāṇāṃ saptānāmārohaścāvarohaṇam .
     mūrchanetyucyate grāmatraye tāḥ sapta sapta ca ..
iti saṃgītadarpaṇam ..

saptakaḥ, tri, (saptan + kan .) saptānāṃ pūraṇaḥ . yathā --
     yoṭake saptake meṣatule yugmahayī tathā .
     siṃhaghaṭau sadā varjyau mṛtiṃ tatrābravīcchivaḥ ..
iti jyotistattvam .. saptasaṃkhyāvaśiṣṭaḥ . yathā --
     yakṣa jagṛ daridrā ca cakāsṛ śāstireva ca .
     dīdhi vevī ca vijñeyo yakṣādiḥ saptako gaṇaḥ ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. saptasaṃkhyā . sapta eva saptakaḥ svārthe kapratyayaḥ ..

saptakī, strī, (saptamiḥ svarairiva kāyati śabdāyate iti . kai + kaḥ . gaurāditvāt ṅīṣ .) kāñcī . ityamaraḥ ..

saptamagodāvaraṃ, klī, saptānāṃ nodānarīṇāṃ samāhāraḥ . iti mugdhabodhavyākaraṇam .. (yathā, mahābhārate . 3 . 85 . 44 .
     saptagodāvare snātvā niyato niyatāśanaḥ .
     mahat puṇyabhavāpnoti devalokañca gacchati ..
)

saptacchadaḥ, puṃ, (sapta saptacchadā yasya .) vṛkṣaviśeṣaḥ . chātim iti bhāṣā .. (yathā, raghuḥ . 5 . 48 .
     saptacchadakṣīrakaṭupravāhamasahyamāghrāya madaṃ tadīyam .
     vilaṅghitādhoraṇatīvayatnāḥ senāgajendrā vimukhā babhūvuḥ ..
) tatparyāyaḥ . gucchapuṣpaḥ 2 yugmaparṇaḥ 3 maṇicchadaḥ 4 bṛhattvak 5 bahuparṇaḥ 6 śālmalipatrakaḥ 7 bhadagandhaḥ 8 gandhiparṇaḥ 9 . asya gaṇāḥ . tiktatvam . uṣṇatvam . tridoṣaghratvam . dīpanatvam . madagandhitvam . vraṇaraktāmayakṛmiṃ nāśitvañca . iti rājanirghaṇḍhaḥ .. anyat saptaparṇaśabde draṣṭavyam ..

saptajihvaḥ, puṃ, saptajihvā kālyādayo āhutigrasanārthā yasya .) agniḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bṛhatsaṃhitāyām . 74 . 16 .
     sukṛtajñatayāṅganā gatāsūn avagūhya praviśanti saptajihvam ..) tasya saptajihvānāṃ nāmāni yathā --
     kālī karālī ca manojavā ca sulohitā caiva sudhūmravarṇā .
     ugrā pradīptā ca kṛpīṭayoneḥ saptaiva kīlāḥ kathitāśca jihvāḥ ..
ṭīkāsarvasve tu ugrāpradīptayoḥ sthāne sphuliṅginī viśvanadākhyeti nāmadvayam . ityamaraṭīkāsāramundarī .. karmaviśeṣe tāsāṃ nāmāntarāṇi yathā . hiraṇyā 1 kanakā 2 raktā 3 kṛṣṇā 4 suprabhā 5 bahurūpā 6 atiraktā 7 etāḥ sāttvikyo yāgakarmaṇi . kāmyakarmaṇi tu padmarāgā 1 suvarṇā 2 bhadralohitā 3 lohitā 4 śvetā 5 dhūminī 6 karālikā 7 etā rājyasyaḥ . krūrakakarmaṇi tu . viśvamūrtiḥ 1 sphuliṅginī 2 dhūmravarṇā 3 manojavā 4 lohitā 5 karālā 6 kālī 7 etāstāmasyaḥ .. * .. etāsāmadhiṣṭhātṛdevatā yathā --
     amartyapitṛgandharvayakṣanāgapiśācakāḥ .
     rākṣasaḥ saptajihvānāmīritā adhidevatāḥ ..
etāsāṃ varṇadiṅniyamau yathā . gaṇeśavimarṣiṇyām .
     hiraṇyā taptahemābhā śūlapāṇerdiśi sthitā .
     vaidūryavarṇā kanakā prācyāṃ diśi samāśritā ..
     taruṇādityasaṅkāśā raktā jihvāgnisaṃsthitā .
     kṛṣṇā nīlābhrasaṅkāśā nairṛtyāṃ diśi saṃsthitā suprabhā padmarāgābhā vāruṇyāṃ diśi saṃsthitā .
     atiraktā javābhāsā vāyavyāṃ diśi saṃsthitā .
     taddurūpā yathā khyātā dakṣiṇottarasaṃsthitā ..
iti tantrasāraḥ ..

saptajvālaḥ, puṃ, (sapta jvālā yasya .) agniḥ . iti hemacandraḥ ..

saptatantuḥ, puṃ, (saptabhirbhūrādibhirmahāvyāhṛtibhiragnijihvābhirvā tanyate iti . tana vistāre + sitanigamīti . uṇā° 1 . 70 . iti tun . sapta tantavaḥ saṃsthā yasyeti vā .) yajñaḥ . ityamaraḥ .. (yathā, māghe . 14 . 6 .
     saptatantumadhigantumicchataḥ kurvanugrahamanujñayā mama .
     mūlatāmupagate khalu tvayi prāpi dharmamayavṛkṣatā mayā ..
)

saptatiḥ, strī, (sapta daśataḥ parimāṇamasya . paṃktiviṃśatitriṃśaditi . 5 . 1 . 59 . iti nipātanāt sādhuḥ .) saṅkhyāviśeṣaḥ . sattora iti bhāṣā . yathā --
     navatiryojanānāñca sahasrāṇāñca saptatiḥ .
     yāvadghaṭikamātreṇa tāvaccalati bhāskaraḥ ..
ityādityahṛdayam ..

saptatitamaḥ, tri, (saptati tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ . ṣaṣṭyādeścāsaṃkhyādeḥ . 5 . 2 . 58 . iti ḍaṭastamaḍāgamaḥ .) saptateḥ pūraṇaḥ . saptatiśabdāt pūraṇārthe mayaṭpratyayaniṣpannaḥ . iti mugdhabodhavyākaraṇam ..

saptadaśa, [n] tri, (saptādhikā daśa . saṅkhyāviśeṣaḥ . sataro iti bhāṣā . tatsaṃkhyāviśiṣṭaḥ . yathā . eṣa vai saptadaśa prajāpatiyajñe yajñe anvāyattaḥ . iti malamāsatattvam .. bahuvacanānto'yam ..

saptadaśaḥ, tri, (saptadaśan + tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ .) saptadaśānāṃ pūraṇaḥ . yathā,
     tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt .
     cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ ..
iti śrībhāgavate 1 skandhe 3 adhyāyaḥ ..

saptadīdhitiḥ, puṃ, sapta dīdhitayo yasya .) agniḥ . iti trikāṇḍaśeṣaḥ ..

saptadvīpapatiḥ, puṃ, (saptānāṃ dvīpānāṃ patiḥ .) saptadvīpānāmadhipatiḥ . yathā --
     na mūlyamādādveśyātaḥ sabhāryaṛddhisaṃyutaḥ .
     saptadvīpapatirjātaḥḥ sūryāyutasamaprabhaḥ ..
iti tithyāditattvadhṛtamatsyapurāṇam ..

saptadvīpā, strī, (saptadvīpā yasyām .) pṛthivī . yathā,
     manoḥ svāyambhuvasyāsan daśaputtrāstu tatsamāḥ yairiyaṃ pṛthivī sarvā saptadīpā sapattanā .
     sasamudraḥ karavatī prativarṣaṃ viveśitā ..
iti mārkaṇḍeyapurāṇam .. teṣāṃ nāmādi dvīpaśabde draṣṭavyam ..

saptadhā, vya, (saptan + dhāp .) saptaprakāram . yathā, saptavārānupothaiva saptadhā saṃyatendriyaḥ . saptajanmakṛtāt pāpāt mucyate nātra saṃśayaḥ .. iti tithyāditattvam ..

saptadhātavaḥ, puṃ, (saptaguṇitā dhātavaḥ .) śarīrasthasaptasaṃkhyakadhātavaḥ . tadyathā --
     rasāsramāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ .
     śarīrasthairyadā samyak vijñeyāḥ saptadhātavaḥ ..
iti rājanirghaṇṭaḥ ..

saptanāḍīcakraṃ, klī, (saptanāḍīnāṃ cakram .) vṛṣṭijñānārthaṃ grahanakṣatrāṅkitasaptanāḍikasarpākāracakram . yathā . atha saptanāḍīcakram .
     athātaḥ saṃpravakṣyāmi yaccakraṃ saptanāḍikam .
     yena vijñānamātreṇa vṛṣṭiṃ jānanti ptādhakāḥ ..
     kṛttikādīni ṛkṣāṇi sābhijidvai krameṇa ca .
     saptanāḍīvyadhastatra kartavyaḥ pannagākṛtiḥ ..
     tārācatuṣkavedhena nāḍikaikā prajāyate .
     tāsāṃ nāmānyahaṃ vakṣye tathā caiva phalāni ha ..
     kṛttikā ca 3 viśākhā ca 16 maitrākhyā 17 bharaṇī 2 tathā .
     ūrdhvādyā śanināḍī syāccaṇḍanāḍyabhidhā matā ..
     rohiṇī 4 svātī 15 jyeṣṭhā 18 śvi 1 dvitīyā nāḍikā matā .
     ādityaprabhavā nāḍī vāyunāḍī tathaiva ca ..
     saumyam 5 citrā 14 tathā mūlam 19 pauṣṇarkṣañca 27 caturthakam .
     tṛtīyāṅgārakā nāḍī dahanākhyā ca sammatā ..
     raudram 6 hastam 13 tathā pūrvāṣāḍhā 20 bhādrapadottarā 26 .
     caturthī jīvanā nāḍī saumyanāḍī prakīrtitā punarvasū-7 ttaraphalgunyu-12 ttarāṣāḍha-21 tārakāḥ .
     pūrvabhādrā ca 25 śukrākhyā pañcamī nīranāḍikāḥ .
     puṣyarkṣam 8 phalgunī pūrvā 11 abhijit 0 śatatārakāḥ 24 .
     ṣaṣṭhī nāḍī ca vijñeyā budhākhyā jalanāḍikā ..
     aśleṣarkṣam 9 maghā 10 viṣṇu 22 rdhaniṣṭhābhaṃ 23 tathaiva ca .
     amṛtākhyāhi sā āndrī saptamī candranāḍikā madhyanāḍīsthitā saumyā nāḍī tasyāgrapṛṣṭhataḥ .
     saumyayāmyagataṃ jñeyaṃ nāḍikānāṃ trikaṃ mikam ..
     krūrā yāmyagatā jñeyā saumyā saumyadiśisthitā madhyanāḍī ca madhyamā graharūpaphalapradāḥ ..
     ekanāḍīgatā dvyādyā grahāḥ krūrāḥ śubhā yadi tato nāḍīphalaṃ vācyaṃ śubhaṃ vā yadi vāśubham ..
     grahāḥ kuryurmahāvātaṃ gatāścaṇḍākhyanāḍikām .
     vāyunāḍīnatā vāyuṃ dahanāścāmidāhakāḥ ..
     saumyanāḍīgatā madhyā nīrasthā medhavāhakāḥ .
     jalāyāṃ vṛṣṭidaścandraścandranāḍīgatāstathā ..
     eko'pi tat phalaṃ datte svanāḍīsaṃsthito grahaḥ bhūsutaḥ sarva nāḍīṣu datte nāḍīsamaṃ phalam ..
     prāvṛṭkāle tu saṃprāpte raudraṛkṣagate ravau .
     nāḍīvedhasamāyoge jalayogaṃ vadāmyaham ..
     yatra nāḍīsyitaścandrastatra syuḥ ṇecarā yadi .
     krūrāḥ saumyā vimiśrāśca taddine vṛṣṭiruttamā ..
     ekaṛkṣasamāyogo jāyate yāde khevaraiḥ .
     tatkāle ca mahāvṛṣṭiryāvadasyāṃśake śaśī ..
     kevalaiḥ saumyaiḥ pāpairvyā grahairviddho yadā śaśī .
     tadā tu tucchapānīyaṃ durdinañca bhavedhruvam ..
     yasya grahasya nāḍīsthaścandragāstadgraheṇa ca .
     dṛṣṭo yuktaḥ karotyambho yadi kṣīṇo na jāyate ..
     striyau sitāsitau caiva saurisaumyau napuṃsakau .
     puruṣāḥ puruṣairvāyuḥ klīvau tu budhakāruṇau ..
     strīpuruṣasamāyoge vṛṣṭistu prabalā bhavet ..
     pīyūṣanāḍīgaścandrastatra kheṭāḥ śubhāśubhāḥ ..
     dviścatuḥpañca pānīyaṃ tinānyekatrisaptakam .
     evaṃ jalākhyanāḍīsthe candramiśragrahānvite ..
     dinārdhaṃ divasaṃ pañca dināni jāyate jalam .
     nīranāḍīsthite candre atrasthaiḥ pūrvavadgrahaiḥ ..
     yāmaṃ dinārdhakaṃ trīṇi dināni jāyate jalam .
     amṛtādi trināḍīṣu yadi syuḥ sarvakhecarāḥ ..
     tatra vṛṣṭiḥ kramājjñeyā dhṛtyarkarasavāsarān .
     saubhyanāḍīgatāḥ sarve vṛṣṭidāste dinatrayam ..
     śeṣānāḍyāṃ mahārāja duṣṭavṛṣṭipradā grahāḥ .
     nirjalā jaladā nāḍī bhavedyogī śubhādhikaḥ ..
     krūrādhikasamāyoge jaladāścāpi nirjalāḥ .
     yāmyanāḍīgatāḥ krūrā anāvṛṣṭiprasūcakāḥ ..
     śubhayuktā jalāśasthāścātivṛṣṭiḥ śubhā grahāḥ .
     ekanāḍīsamāyuktau candramodharaṇīsutau ..
     yadi tatra bhavejjīvastadā vārimayī mahī .
     budhaśukrau yadaikatra guruṇā ca samanvitau ..
     candrayoge tadā kāle jāyate vṛṣṭiruttamā .
     jalayogagatau syātāṃ yadā candrasitau grahau ..
     krūradṛṣṭau yutau vāpi tadā megho'lpavṛṣṭidaḥ .
     udayāstagate mārge vakrayukte ca saṃkramau ..
     jalanāḍīgatāste tu mahāvṛṣṭipradā grahāḥ ..
iti svarodaye saptanāḍīcakram ..

taccakrarūpaṃ yathā . saptanāḍīcakraṃ

[phicture]

saptanāmā, strī, (sapta nāmāni yasyāḥ . ḍābubhābhyāmanyatarasyām . 4 . 1 . 13 . iti ḍāp .) ādityabhaktā . iti rājanirghaṇṭaḥ ..

saptapatraḥ, puṃ, (sapta sata patrāṇi yasya .) mudgaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

saptapadī, strī, saptānāṃ padānāṃ mamāhāraḥ . (dvigoḥ . 4 . 1 . 21 . iti ṅīp .) iti vyākaraṇam .. vivāhāṅgasaptapadīgamanaṃ yathā . tato jāmātā prāgudīcīṃ gatvā badhūṃ saptamirmantraiḥ saptamaṇḍalikāsu saptapadāni nayet . bavṛśca dakṣiṇapādaṃ nītvā paścādvāmapādaṃ maṇḍalikāṃ nayat jāmātā ca badhūṃ brūyāt . vāmena pādena dakṣiṇaṃ pādamākramayeti . saptānāṃ mantrāṇāmṛṣyādayaḥ sādhāraṇāḥ . prajāpatirṛṣirekapādvirāṭ chando viṣṇurdevatā pādākrāmaṇe viniyogaḥ . oṃ ekamiṣe viṣṇustvā nayatu . dve ūrje viṣṇustvā nayatu . trīṇiṃvratāya viṣṇustvā nayatu . catvāri māyo bhavāya viṣṇustvā nayatu . pañcapaśubhyo viṣṇustvā nayatu . ṣaḍrāyaspoṣāya viṣṇustvā nayatu . saptasaptabhyo hotrābhyo viṣṇustvā nayatu .. tataḥ saptamaṃ padaṃ gatāṃ badhūṃ patirāśāste . prajāpatirṛṣirmāmakīpaṃkticchandaḥ kanyā devatā pādākrāmaṇānantaramāśāsane viniyogaḥ . sakhā saptapadībhava sakhyante gameyaṃ sakhyante mā yoṣā sakhyante māyoṣṭhyāḥ . iti saptapadīgamanam . iti bhavadevabhaṭṭaḥ ..

saptaparṇaṃ, klī, (saptānāṃ drākṣādīnāṃ parṇamiva yatra .) miṣṭānnaviśeṣaḥ . yathā --
     drākṣādāḍi makharjūramṛjitāmraṃ saśarkaram .
     lājacūrṇaṃ samadhvājyaṃ saptaparṇamudāhṛtam ..
iti śabdacandrikā ..

saptaparṇaḥ, puṃ, (sapta sapta parṇāni yasya .) vṛkṣaviśeṣaḥ . chātim iti bhāṣā .. (yathā, raghuḥ . 4 . 23 .
     prasavaiḥ saptaparṇānāṃ madagandhibhirāhatāḥ .
     asūyayeva tannāgāḥ saptadhaiva prasusruvuḥ ..
) tatparyāyaḥ . viśālatvak 2 śāradī 3 viṣamacchadaḥ 4 . ityamaraḥ .. śāradaḥ 5 devavṛkṣaḥ 6 dānagandhiḥ 7 śirorujā 8 grahanāśaḥ 9 śrutiparṇaḥ 10 gṛhāśī 11 grahanāśanaḥ 12 . iti śabdaratnāvalī .. gutsapuṣpaḥ 13 śaktiparṇaḥ 14 suparṇakaḥ 15 . iti jaṭādharaḥ .. bṛhatvak 16 iti ratnamālā .. asya guṇāḥ .
     saptapaṇo brahmaśleṣmavātakuṣṭhāsrajantujit .
     dīpanaḥ śvāsagulmaghnaḥ snigdhoṣṇastuvaraḥ smṛtaḥ ..
anyat saptacchadaśabde draṣṭavyam ..

saptaparṇī, strī, (sapta sapta parṇānyasyāḥ . ṅīṣ .) lajjālulatā . iti ratnamālārājanirghaṇṭau ..

saptapātālaṃ, klī, (saptānāṃ pātālānāṃ samāhāraḥ .) saptasaṃkhyakādhobhuvanam . yathā --
     ādityaraśmito devo rudrarūpī janārdanaḥ .
     niḥsṛtya prathamaṃ yātaḥ pātālatalamantataḥ ..
     saptapātālasaṃsthāṃstu nāgagandharvarākṣasān .
     devānṛṣīṃśca śeṣāṃśca jaghāna varaśūladhṛk ..
iti kālikāpurāṇe 24 adhyāyaḥ .. tannāmāni yathāha bharataḥ .
     atalaṃ vitalañcaiva nitalañca gabhastimat .
     mahākhyaṃ sutalañcāgraṃ pātālaṃ saptamaṃ viduḥ ..


saptaputtrasūḥ, strī (sapta puttrān sūte iti . sū + kvip .) saptaputtraprasūtā . tatparyāyaḥ . sutavaskarā 2 . iti trikāṇḍaśeṣaḥ ..

saptabhadraḥ, puṃ, (saptasu sthāneṣu bhadramasya .) śirīṣavṛkṣaḥ . iti śabdacandrikā ..

saptamaḥ, tri, (saptan + tasya pūraṇe ḍaṭ . 5 . 2 . 48 . iti ḍaṭ . nāntādasaṃkhyādermaṭ . 5 . 2 . 49 . iti ḍaṭo maḍāgamaḥ .) saptānāṃ pūraṇaḥ . sātai ityādi bhāṣā . yathā --
     lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam .. iti śuddhitattvam ..

saptamī, strī, (saptan + ṭittvāt ṅīp .) tithiviśeṣaḥ . candrasya saptamakalākriyā . tatra śuklapakṣe amṛtapūrtyavacchinnasaptamakalākriyā . kṛṣṇa pakṣe tu amṛtahrāsānukūlasaptamakalākriyeti viśeṣaḥ . pañcikāyāṃ tasyā aṅkaḥ śuklapakṣe 7 kṛṣṇapakṣe 22 .. * .. tatra jātaphalam .
     kanyāprajo vairīkulebhasiṃho viśālanetraḥ prathitaprabhāvaḥ .
     devadvijārcārasiko mahātmā syāt saptamījaḥ pitṛvittahartā ..
iti koṣṭhīpadīpaḥ .. * .. atha saptamī . sā ca ṣaṣṭhīyutā grāhyā yugmāt . paiṭhīnasivacanācca . yathā --
     pañcamī saptamī caiva daśamī ca trayodaśī .
     pratipannavamī caiva kartavyā sāṃmukhī tithiḥ ..
sāṃmukhyamuktaṃ skānde .
     sāṃmukhyaṃ nāma sāyāhnavyāpinī dṛśyate yadā . ataeva paradine trisandhyakālāvyāpitve ṣaṣṭhīyuktasaptamyāmupavāsamāha bhaviṣyapurāṇam .
     ṣaṣṭhīsametā kartavyā saptamī nāṣṭamīyutā .
     pataṅgopāsanāyeha ṣaṣṭhyāmāhurupoṣaṇam ..
yathā upoṣaṇe tathā karmāntare . tathā .
     ṣaṣṭhyā yutā saptamī ca kartavyā sarvadā tithiḥ .
     ṣaṣṭhī ca saptamī yatra tatra sannihito hariḥ ..
iti skandapurāṇāt .. tathā .
     śuklapakṣasya saptamyāṃ sūryavāro yadā bhavet .
     saptamī vijayā nāma tatra dattaṃ mahāphalam ..
bhaviṣye .
     śālitaṇḍulaprasthasya kuryādannaṃ susaṃskṛtam .
     sūryāya carukaṃ dattvā saptamyāñca viśeṣataḥ ..
     yāvantastaṇḍulāstasminnaivedye parisaṃkhyayā .
     tāvadvarṣasahasrāṇi sūryaloke mahīyate ..
gopathabrāhmaṇam .
     dvātriṃśatpalikaṃ prasthamuktaṃ svayamatharvaṇā .. jyotiṣe .
     palantu laukikairmānaiḥ sāṣṭarattidvimāṣakam .
     tolakatritayaṃ jñeyaṃ jyotirjñaiḥ smṛtisammatam ..
tena catūrattikādhikamāṣapañcakādhikaṣaḍadhikaśatatolakamitāḥ prasthataṇḍulāḥ . iti . evañcaitannyū nādhikayoḥ phalatāratamyaṃ bodhyam . evaṃ devatāntare'pi tattallokamahitatvaphalena kalpayituṃ yuktam . ataeva śive'pyevaṃ vakṣyate .. * .. varāhapurāṇe .
     athāparaṃ mahārāja vratamāromyasaṃjñitam .
     kathayāmi paraṃ puṇyaṃ sarvapāpapraṇāśanam ..
     tasyaiva māghamāsasya saptamyāṃ samupoṣitaḥ .
     pūjayedbhāskaraṃ devaṃ viṣṇurūpaṃ sanātanam ..
     āditya bhāskara rave bhāno sūrya divākara .
     prabhākareti saṃpūjyo devaḥ sarveśvaro raviḥ ..
     ṣaṣṭhyāñcaikakṛtāhāraḥ saptamyāṃ samupoṣitaḥ .
     aṣṭamyāñcaiva bhuñjīta eṣa eva vidhiḥ smṛtaḥ ..
     anena vatsaraṃ pūrṇaṃ vidhinā yo'rcayedravim .
     tasyārogyaṃ dhanaṃ dhānyamiha janmani jāyate ..
     paratra ca śubhaṃ sthānaṃ yadgatvā na nivartate .
saptamyāṃ samupoṣita iti ādikarmaṇi ktaḥ . tena saptamyāṃ samupavastumārabdhavānityarthaḥ . tataśca prātaḥ saptamyāmevopavāsasaṅkalpaḥ . raviśca viṣṇurūpatayā pūjākāle dhyeyaḥ . abhilāpe tu tattithāvityuktvā ārabhyeti aihikārogyadhanadhānyapāralaukikaśubhasthānalābhakāmaḥ saṃvatsaraṃ yāvadārogyavratamiti viśeṣaḥ . tataḥ prabhṛtisaptamyāmupavāsaṃ kurvan .
     āditya bhāskara rave bhāno sūrya divākara .
     prabhākara namastubhyaṃ asmādrogādvimocaya ..
iti mantreṇa pūjayet . atra ṣaṣṭhyādiṣu tattatkarmavidhānāt ṣaṣṭhīsametetyasya na viṣayaḥ . kālikāpurāṇe bhaktaṃ prati sūryavākyam .
     adṛṣṭvā māṃ na bhuñjīta viṇmūtraṃ naiva darśayet .. tathā .
     madarcādhṛtanirmālyaṃ śarīre na tu dhārayet .. arcā pratimā .. * .. atha vidhānasaptamī . kṛtyacintāmaṇau .
     arkāgraṃ śuci gomayaṃ sumaricaṃ toyaṃ phalañcāśnute mūlaṃ naktamupoṣaṇañca vidhivat kṛtvaikabhaktaṃ naraḥ .
     kṣīraṃ vāyvaśanaṃ ghṛtāśanamiti proktānyamūni kramāt kṛtvā dvādaśa saptamīrdinakṛtaḥ prāpnotyabhīṣṭaṃ phalam ..
atra cārkāgrādītarabhojananivṛttiravasīyate . tapastvāt . tathā ca matsyapurāṇam .
     tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ .
     durbhagatvaṃ vṛthā loko vahate sati sādhane ..
tapasaḥ kleśasvabhāvatvaṃ tatraivoktam .
     ume'ticapalā puttri na kṣamaṃ tāvakaṃ vapuḥ .
     soḍhuṃ kleśasvabhāvasya tapasaḥ saumyadarśane ..
vyaktamuktaṃ yathā --
     arkapatrāṅkuramātramantarīkṣagṛhītakam .
     kapilāviḍyavamātraṃ mañjulaṃ maricaṃ jalam ..
     kadalīphalamadhyantu kaṇāmātramapakvakam .
     kuśamūlaṃ yavamātraṃ svacchāyādviguṇe kṣaṇe ..
     bhakṣyaṃ mitaudanaṃ naktaṃ śuddhopavasanaṃ tathā .
     ekabhaktaṃ mayūrāṇḍapramāṇaṃ bhojanaṃ matam ..
     ardhaprasṛtibhātrantu kapilādugdhabhakṣaṇam .
     snātvā sampūjya mārtaṇḍaṃ prāṅmukho vāyumāśayet ..
     vṛtaṃ svalpaṃ pauṣamāse māghādabdaṃ samācaret .
     brāhmaṇān bhojayedbhaktyā guḍakṣīranirāmiṣaiḥ ..
     viprāya dakṣiṇā deyā vibhavasyānurūpataḥ .
     aṣṭamyāṃ pāraṇaṃ kuryāt kaṭvamlarahitena ca ..
     mudgamāṣatilādīni ghṛtañcaiva vivirjayet .
     ekasiddhaṃ bhakṣyamuktamarkatantrānusārataḥ .. * ..
etadvratasya mādhādibhāsaviśeṣavihitakarmatvena malamāsetarakartavyatvaṃ āha vaśiṣṭhaliṅgapurāṇam .
     prārabdhe tu vrate paścāt samprāpte tvadhimāsake .
     pūrvamānena taṃ tyaktvā kāryaṃ dvādaśamāsikam ..
pūrvamānena malimlucaśūnyābdamānena . taṃ malamāsam . dvādaśamāsekaṃ dvādaśamāseṣveva kāryaṃ na malamāsa ityarthaḥ . yattu .
     māse malimluce'pyevaṃ yajeddevīṃ saśaṅkarām .
     kintu nodyāpanaṃ kāryamityāha bhagavān śivaḥ ..
hati viṣṇurahasyavacanam .. tanmāsaviśeṣānaṅkitamāsamātrakattavyāmāvāsyādivratakartavyatāparam . udyāpanaṃ pratiṣṭhā . evamārambho'pi niṣiddhaḥ . gārgyaḥ .
     astaṃ gate gurau śukre bāle vṛddhe malimlu ce .
     upāyanamupārambhaṃ vratānāṃ naiva kārayet ..
upāyanaṃ pratiṣṭhā . upārambhamārambham . enacca kālāśuddhimātraparaṃ tattanmātravidhikalpane gauravāt .. * .. bhaviṣye .
     bhādre māsi site pakṣe saptamyāṃ niyamena yā .
     snātvā śivaṃ lekhayitvā maṇḍale ca sahāmbikam pūjayecca tadā tasyā duṣprāpaṃ naiva vidyate ..
idaṃ kukkuṭīvratatvena khyātam .. * .. bhaviṣye .
     sūryagrahaṇatulyā hi śuklā māghasya saptamī .
     aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalam ..
     māghe māsi site pakṣe saptamī koṭibhāskarā .
     dadyāt snānārghya dānābhyāmāyurārogyasampadaḥ ..
     aruṇodayavelāyāṃ śuklā māghasya saptamī .
     gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā ..
koṭibhāskarā koṭisaptamītulyā . sūryagrahaṇaphalaṃ snānajaṃ sannihite buddhirantaraṅgeti nyāyāt tena bahuśatasūryagrayaṇakālīnagaṅgāsnānajanyaphalasamaphalaprāptiḥ phalamatra jñeyam . atra bahuśatasūryagrahāṇāṃ pratyekādhikaraṇatāsaṃsargeṇānvayāt kālānāṃ snānānāṃ tatphalānāmapi bahuśatatvaṃ labhyate ato nāprasiddhiḥ . pūrṇasaptamyāṃ pūrva parayoryatrāruṇodayakāle saptamī pūrva dine tatkāle snānam .
     catasro ghaṭikā prātararuṇodaya ucyate .
     yatīnāṃ snānakālo'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ ..
     triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayam .
     nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite ..
iti kālalādhavīyadhṛtabrahmavaivartīyena pūrvasya tatkālasya pūrvatithisambandhidinakartavyakarmāṅga tvena itarasya cetarāṅgatvenābhidhānāt ataeva dakṣeṇa tatkālamārabhyāhnikakṛtyamabhihitam . atrāruṇodayakāle muhūrtānyū natithilābha eva snānam .
     vratopavāsasnānādau ghaṭikaikā yadā bhavet .
     udaye sā tithirgrāhyā śrāddhādāvastagāminī ..
iti viṣṇudharmottarāt . pratra ghaṭikā muhūrtaṃ śrāddhayogyakālānurodhāt iti vakṣyate . brahmavaivartavacane ghaṭikā daṇḍarūpā paravacane nāḍīnāmādyantacatuṣṭayamityekavākyatvāt .. * .. ye tu sūryodayāt prāgapi prātaḥsnānavidhānāt tatraiva māghasaptamyākhyaguṇaphalavidhirlāghavādityāhustaccintyam . prakaraṇānyatve prayojanānyatvaṃ iti jaiminisūtreṇa prakaraṇabhede guṇavidhyasiddheḥ . ataeva kalpataruratnākarayoḥ .
     ya icchedvipulān bhogān candrasūryagrahopamān .
     prātaḥsnāyī bhavennityaṃ dvau māsau māghaphālgunau ..
iti viṣṇusmṛtau nityasnānaprakaraṇāt prakaraṇāntarāsnānāt prakaraṇāntarādhikaraṇanyāyena kāmyasnānāntaramidamityuktaṃ na tu guṇaphalavidhiḥ . kintu kāmyakaraṇe prasaṅgānnityasiddhiriti . atra māghamāsanimittakamāghasaptamīnimittakakāmyasnānayoḥ prātarvidhānāt naimittikatvena prāyaścittavat sakṛdanuṣṭhānam .
     pradhānasyākriyā yatra sāṅgaṃ tat kriyate punaḥ .
     tadaṅgasyākriyāyāntu nāvṛttirna ca tatkriyā ..
iti kātyāyanavacanāt ..
     na snānagācaredbhuktvā nāturo na mahāniśi .
     na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye ..
iti manuvacanenaikadājasrasnānaniṣedhācca .
     dharmavinnācaret snānamāhnikañca punaḥpunaḥ . iti manuvacanācca . ataeva nāndīmukhaprakaraṇaśeṣe pradhānānāmapi kāmyānāṃ tattaddeśakālavihitānāṃ tantreṇaiva siddhiriti śrāddhacintāmaṇiḥ . niṣkāmaviṣṇuprītikāmayoḥ sutarāṃ sakṛdanuṣṭhānaṃ guṇatāratamyāt phalatāratamyaṃ iti nyāyena phalaṃ bodhyam . tattu ikṣukṣīraguḍādimādhuryabhedavannirdeṣṭu maśakyam .
     pakṣāntare'pi kanyāsthe ravau śrāddhaṃ praśasyate .
     kanyāgate pañcame tu viśeṣeṇaiva kārayet ..
iti hemādridhṛtādityapurāṇoktavat . etadvacanaprāgardhaṃ kārtikamalamāsābdaviṣayam .
     deśakālāśramakṣetradravyadātṛmanoguṇāḥ .
     sukṛśasyāsi dānasya phalātiśayahetavaḥ ..
iti brahmapurāṇoktavacca . tīrthabhede tvekadāpi nānāsnānam .
     viṣuvaddivase prāpte pañcatīrthī vidhānataḥ . iti brahmapurāṇādivacanāt tīrthabhede tantraprasaṅgayorasambhavācca . ataeva gaṅgāvākyāvalīśrāddhacintāmeṇyoḥ . yattu prayāge tryahasnānakroḍīkṛte'pi māghasaptamīsnānādāvasādhāraṇasaṅkalpena punastathaiva prātaḥsnānācaraṇaṃ tadayuktam . tadā sakṛtsnānasyaiva vihitatvāt anyathā tattryahaphalakāmanāyāṃ tadānantyāpatterityuktam . * . snāne pārapāṭīmāha kṛtyakalpalatāyāṃ viṣṇuḥ . saptavadarapatrāṇi saptārkapatrāṇi ca śirasi nidhāya .
     yadyajjanmakṛtaṃ pāpaṃ mayā saptasu janmasu .
     tanme rokañca śokañca mākarī hantu saptamī ..
ityaccārya snāyāditi śeṣaḥ . rokaṃ chidram . tithikṛtyasya paurṇamāsyantamāsāṅgakatvānmākarīti padaṃ makarārkārabdhacāndramāsīyatithiparam
     tithikṛtye ca kṛṣṇādiṃ vrate śuklādimeva ca .
     vivāhādau ca saurādiṃ māsaṃ kṛtye vinirdiśet ..
iti brahmapurāṇāt .. manvantarāditvena tathā yuktatvācca . yathā, matsyapurāṇe .
     yasmānmanvantarādau tu rathamāpurdivākarāḥ .
     māghamāsasya saptamyāṃ tasmāt sā rathasaptamī .
     aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalam ..
ataeva nārasiṃhe rathyākhyāyāmityuktam . yathā,
     mahānavamyāṃ dvādaśyāṃ bharaṇyāmapi caiva hi .
     tathākṣayatṛtīyāyāṃ śiṣyānnādhyāpayedbudhaḥ .
     māghamāse tu saptamyāṃ rathyākhyāyāntu varjayet ..
dbādaśyāṃ śayanotthānadvādaśyām . bharaṇyāṃ śakradhvajapātabharaṇyām . iti kalpataruḥ . atra mahānavamyādisāhacaryādgauṇacāndratvaṃ pratīyate . ataeva caturda śamanvantarādigaṇane kvāpi na rāśyullekhaḥ . yathā, bhaviṣyamātsyayoḥ .
     aśvayukśuklanavamī dvādaśī kārtikī tathā .
     tṛtīyā caitramāsasya tathā bhādrapadasya ca ..
     phālgunasyāpyamāvāsyā pauṣasyaikādaśī tathā .
     āṣāḍhasyāpi daśamī tathā māghasya saptamī ..
     śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā .
     kārtikī phālgunī caitrī jyaiṣṭhī pañcadaśī sitā .
     manvantarādayastvetā dattasyākṣayakārikāḥ ..
atrāmāvāsyāṣṭamīvyatiriktāḥ śuklāḥ . punaḥ punastathāpadopādānāt upakramopasaṃhārayoḥ śuklatvakīrtanācca . atra kāmadhenau tṛtīyā caiva māghasyeti . kalpatarau tu tṛtīyā caitramāsasyeti likhitam . atra pāṭhadvaidhe śrīpatiratnamālāyām . aśvayuji śuklanavamī dvādaśyūrje madhau tṛtīyā ceti pāṭhāccaitratṛtīyaiva grāhyā . śrīdatto'pyevam . māghasaptamyāścāndratvaṃ saurāgame'pi .
     arkapatraiḥ savadarairdūrvākṣatasacandanaiḥ .
     aṣṭāṅgavidhinā cārghyaṃ dadyādādityatuṣṭaye ..
     māghe'tha phālgune vāpi bhavedvai māghasaptamī .
     mākarīti ca yat proktaṃ tat prāyovṛttidarśanāt ..
aṭāṅgavidhinā .
     yo'ṣṭāṅgamarghya māpūrya bhānormūddhni nivedayet .
     tāmrapātrārghyadānena puṇyaṃ daśaguṇaṃ smṛtam ..
iti viṣṇupurāṇīyena . ādityapurāṇe .
     ṛkṣarāśiviśeṣeṇa yat karma vihitaṃ naraiḥ .
     daivaṃ vāpyathavā paitraṃ tadanyatrāpi dṛśyate ..
arghamantrastu .
     jananī sarvabhūtānāṃ saptamī saptasaptike .
     saptavyāhṛtike devi namaste ravimaṇḍale ..
praṇāmamantrastu .
     saptasaptīvaha prīta saptalokapradīpana .
     saptamyāṃ hi namastubhyaṃ namo'nantāya vedhase ..
saptiraśvaḥ . iti tithyāditattvam .. * .. saptamīvrataviśeṣā yathā -- brahmovāca .
     bhagavat bhavasaṃsārasāgarottārakārakam .
     kiñcidvrataṃ samācakṣva svargārogyasukhapradam ..
     śrībhagavān uvāca .
     śauradharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm .
     viśokasaptamīṃ tadvat phaladāṃ pāpanāśinīm ..
     śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm .
     mandārasaptamīṃ puṇyāṃ tathaiva śubhasaptamīm ..
     sarvāḥ sarvaphalāḥ proktāḥ sarvadevarṣipūjitāḥ .
     vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ ..
     yadā tu śuklasaptabhyāmādityasya dinaṃ bhavet .
     sā tu kalyāṇinī nāma vijayā tu nigadyate ..
āsāṃ itikartavyatākālau ca matsyapurāṇe 69 adhyāyāvadhi 75 adhyāyaparyantaṃ draṣṭavyau .. * .. sā sūryamūrtiprakāśikā tithiḥ . yathā --
     evamuktastadā devaiḥ saumyāṃ mūrtimathākarot .
     prakāśatvaṃ jagāmāśu devatānāṃ mahāprabhaḥ ..
     etat sarvaṃ surāṇāntu dahanaṃ śāmitaṃ purā .
     saptamyāṃ khalu sūryeṇa mūrtiñca kṛtavān bhūvi ..
iti vārāhe suryotpattināmādhyāyaḥ ..

saptaraktaṃ, klī, (saptānāṃ raktānāṃ tadvarṇānāṃ samāhāraḥ .) śarīrasya raktavarṇasaptāvayavāḥ . te ca hastapādatalanetrāntaratālukādharajihvānakhāḥ . yathā, sāmudrake .
     pāṇipādatalau raktau netrāntaranakhāni ca .
     tālukādharajihvāśca saptaraktaṃ praśasyate ..


saptarṣayaḥ, puṃ, bhūmni, (sapta ṛṣayaḥ .) saptasaṃkhyakarṣayaḥ teṣāṃ nāmāni yathā . marīciḥ 1 atriḥ 2 aṅgirāḥ 3 pulastyaḥ 4 pulahaḥ 5 kratuḥ 6 vaśiṣṭhaḥ 7 . ityamaraḥ .. api ca .
     maptarṣimaṇḍalaṃ tasmāddṛśyate sarvatopari .
     tatra saptarṣayaḥ santi viniyuktāḥ prajāsṛjā ..
     marīciratniḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ .
     vaśiṣṭhaśca mahābhāga brahmaṇo mānasāḥ sutāḥ ..
     saptabrāhmaṇa ityete ucyante brahmavādibhiḥ .
     saṃbhūtiranasūyā ca kṣamā prītiśca sannatiḥ ..
     arundhatistathā lajjā tatpatnyau lokamātaraḥ .
     etāsāṃ tapasā caitaddhāryate bhuvanatrayam ..
     sandhyātrayamupāsīnā gāyattrījapatatparāḥ .
     tasminloke vasantyete brāhmaṇāḥ brahmavādinaḥ ..
iti pādme svargakhaṇḍe 11 adhyāyaḥ .. (pratimanvantare saptarṣayo bhinnā evāsan . tadvṛttāntastu ṛṣiśabde draṣṭavyaḥ ..)

saptalā, strī, (sapta lātīti . lā + kaḥ .) navamālikā . ityamaraḥ .. carmakaṣā . guñjā . pāṭalā . iti medinī ..

[Page 5,264c]
saptaśatī, strī, saptānāṃ śatānāṃ samāhārā . iti vyākaraṇam .. (dvigoḥ . 4 . 1 . 21 . iti ṅīp .) saptaśatikā . saptaśataślokātmadyadevīmāhātmyam . caṇḍīti khyātam . yathā -- argalaṃ kīlakañcādau paṭhitvā kavacaṃ tataḥ . japet saptaśatīṃ caṇḍīṃ krama eva śivoditaḥ .. ityargalastotram .. tathā ca nāgojībhaṭṭaḥ .
     tatrādye caritādhyāye ślokā aśītiruttamāḥ atha madhye caritre tu pañcāṣṭaikasusaṃkhyakāḥ ..
     trayo'dhyāyāścatuḥsaptacaturvedakhavedakāḥ .
     athottaracaritre tu ṣaṭṣaḍagniślokabhāk .
     agnīsomādhyāyavatī gītā saptaśatī smṛtā ..


saptaśalākaḥ, puṃ, (sapta śalākāḥ tadvatrekhā yatra .) vivāhasya śubhāśubhadinajñānārthaṃ tiryagūrdhvasaptarekhāviśiṣṭatrakraviśeṣaḥ . yathā --
     kṛttikādicatuḥsaptaresnārāśau paribhraman .
     grahaścedekarekhāstho vedhaḥ saptaśalākajaḥ ..
     sapta sapta vilikhet prarekhikāstiryagūrdhvamatha kṛttikādikam .
     lekhayedabhijitā samanvitaṃ caikarekhagakhagena vidhyate ..
     vaiśyasya caturthe'ṃśe śravaṇādau liptikācatuṣke ca abhijit tasthe khacare vijñeyā rohiṇīviddhā ..
liptikā daṇḍaḥ .
     yasyāḥ śaśī saptaśalākabhinnaḥ pāpairapāpairathavā vivāhe .
     raktāṃśukenaiva tu rodamānā śmaśānabhūmiṃ pramadā prayāti ..
iti saptaśalākavedhaḥ . iti jyotistattvam .. taccakrarūpaṃ yathā . 2 -- 10 1 -- 11 27 -- 12 26 -- 13 25 -- 14 24 -- 15 23 -- 16 3 -- 22 4 -- 0 5 -- 21 6 -- 20 7 -- 19 8 -- 18 9 -- 17

saptaśirā, strī, (sapta śirā yasyāḥ .) nāgavallī . iti rājanirghaṇṭaḥ ..

saptasaptiḥ, puṃ, (sapta saptayo ghoṭakā yasya .) sūryaḥ . iti hemacandraḥ .. (yathā, raghuḥ . 13 . 41 .
     havirbhujāmedhavatāṃ caturṇāṃ, madhye lalāṭantapasaptasaptiḥ .
     asau tapasyatyaparastapasvī nāmnā sutīkṣṇaścaritena dāntaḥ ..
)

[Page 5,265a]
saptasāgaraḥ, puṃ, (sapta sagarā iva kuṇḍāni yatra .) mahādānaviśeṣaḥ . yathā -- matsya uvāca .
     athātaḥ saṃpravakṣyāmi mahādānamanuttamam .
     saptasāgarakaṃ nāma sarvapāpavināśanam ..
     puṇyaṃ dinamathāsādya kṛtvā brāhmaṇavācanam .
     tulāpuruṣavat kuryāt lokeśāvāhanaṃ budhaḥ ..
     ṛtviṅmaṇḍapasaṃbhārabhūṣaṇācchādakādikam .
     kārayet sapta kuṇḍāni kanakāni vicakṣaṇaḥ ..
     prādeśamātrāṇi tathāratnimātrāṇi vā punaḥ .
     kuryāt saptapalādūrdhvamāsahasrācca śaktitaḥ ..
     saṃsthāpyāni ca sarvāṇi kṛṣṇājinatilopari .
     prathamaṃ pūrayet kuṇḍaṃ lavaṇena vicakṣaṇaḥ ..
     dbitīyaṃ payasā tadbat tṛtīyaṃ sarpiṣā punaḥ .
     caturthantu guḍenaiva dadhnā pañcamameva ca ..
     ṣaṣṭhaṃ śarkarayā tadbat saptamaṃ tīrthavāriṇā .
     sthāpayellavaṇasthantu brahmāṇaṃ kāñcanaṃ śubham ..
     keśavaṃ kṣīramadhye tu ghṛtamadhye maheśvaram .
     bhāskaraṃ guḍamadhye tu dadhimadhye surādhipam ..
     śarkarāyāṃ nyaset lakṣmīṃ jalamadhye tu pārvatīm .
     sarveṣu sarvaratnāni dhānyāni ca samantataḥ ..
     tulāpuruṣavat śeṣamatrāpi parikalpayet .
     tato vāruṇahomānte snāpito vedapuṅgavaiḥ .
     triḥ pradakṣiṇamāvṛtya mantrānimānudīrayet ..
     namo vaḥ sarvasindhūnāṃ ādhārebhyaḥ sanātanāḥ .
     jantūnāṃ prāṇadebhyaśca samudrebhyo namo namaḥ ..
     kṣīrodakājyadadhimādhavalāvaṇekṣusārāmṛtena bhuvanatrayajīvasaṃghān .
     ānandayanti vasubhiśca yato bhavantastasmānmamāpyaghavighātamalaṃ vidadhvam ..
     yasmāt samastabhuvaneṣu bhavanta eva tīrthāmarāsurasuvandyamaṇipratānam .
     pāpakṣayāddharavilopanabhūṣaṇāya lokasya bibhrati tadastu mamāpi lakṣmīḥ ..
     iti dadāti rasāmbarasaṃyutān śuciravismayavāniha sāgarān .
     amalakāñcananavaratnamayānasau padamupaiti hareramarāvṛtaḥ ..
     sakalapāpavighātavirājitaṃ pitṛpitāmahaputtrakalatrakam .
     narakalokasamākulamapyalaṃ jhaṭiti netumasau śivamandiram ..
iti matsyapurāṇe mahādānānukīrtane saptasāgaraprādāniko nāma 261 adhyāyaḥ ..

saptasūḥ, strī, (sapta sūte iti . sū + kvip .) saptaputtraprasūtā . tatparyāyaḥ . sutavaskarā 2 . iti śabdaratnāvalī ..

saptāṃśupuṅgavaḥ, puṃ, (saptabhiraṃśubhiḥ puṅgava iva śreṣṭhatvāt .) śanigrahaḥ . iti jaṭādharaḥ ..

saptārciḥ, [s] puṃ, (sapta arcīṃsi yasya .) agniḥ . (yathā, raghuḥ . 10 . 21 .
     saptasāmopagītaṃ tvāṃ saptārṇavajaleśayam .
     saptārcirmukhamācakṣuḥ saptalokaikasaṃśrayam ..
) citrakavṛkṣaḥ . ityamaraḥ .. śanigrahaḥ . iti hemacandraḥ .. krūracakṣuṣi, tri . iti medinī .. agneḥ saptānāmarciṣāṃ nāmāni saptajihvaśabde draṣṭavyāni ..

saptāśvaḥ, puṃ, (sapta aśvā yasya .) sūryaḥ . arkavṛkṣaḥ . ityamaraḥ .. (kvacit vācyaliṅge'pi dṛśyate . yathā, ṛgvede . 5 . 45 . 9 .
     ā sūryo yātu saptāśvaḥ kṣetraṃ yadasyorviyādīrghayāthe .. sūryaḥ sarvasya prerako devaḥ saptāśvaḥ sarpaṇasvabhāvāśvopetaḥ saptasaṃkhyākāśvo vā āyātu asmadabhimukhamāgacchatu .. iti tadbhāṣye sāyaṇaḥ ..)

saptāśvavāhanaḥ, puṃ, (sapta aśvā vāhanānyasya .) sūryaḥ . yathā --
     lokasākṣī trilokeśaḥ kartā hartā tamisrahā .
     tapanastāpanaścaiva śuciḥ saptāśvavāhanaḥ ..
iti śāmbapurāṇe sūryastotram ..

saptiḥ, puṃ, (ṣapa samavāye . sapinasivasipadibhyastip iti śrībhojadevaḥ . sapati saṅgrāmeṣu sahasāmevaiti . gatikarmaṇo vā saptiḥ . sapateḥ sparśārthāt iti mādhavaḥ . sṛpi gatau . asmādvā tipratyaye guṇe ca rephalopo bāhulakāt sarpati saptiḥ . iti nighaṇṭuṭīkāyāṃ devarājayajvā . 1 . 14 . 5 .) aśvaḥ . ityamaraḥ .. (yathā, ṛgvede . 8 . 4 . 14 .
     arvāñcaṃ tvā saptayo'dhvaraśriyo vahantu savanedupa ..)

sapharaḥ, puṃ, matsyaviśeṣaḥ . puṭī iti bhāṣā .. śayānā sphurati pārśvena gacchatīti śapharī manīṣādiḥ nadāditvādīp . śoṇiśapharīśayyāśakaṭaśilāśaraṇaśatapadya ityuṣmabhedāt tālavyādiḥ . dantyādirapīti kecit . śapharaśca . ityamaraṭīkāyāṃ bharataḥ ..

sapharī, strī, (saphara + ṅīṣ .) matsyaviśeṣaḥ . iti bharataḥ .. puṃṭī iti bhāṣā .. tatparyāyaḥ . śapharī 2 proṣṭhī 3 . ityamaraḥ .. śapharaḥ 4 śvetakolaḥ 5 . iti trikāṇḍaśeṣaḥ .. (yathā --
     agādhajalasañcārau rohito'pi sthirāyate .
     gaṇḍūṣajalamātreṇa sapharī pharpharāyate ..
ityudbhaṭaḥ ..)

saphalaṃ, tri, (phalena saha bartamānam .) phalaviśiṣṭam . tatparyāyaḥ . amogham 2 . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye . 61 . 37 .
     saphalaṃ me bhavejjanma yadi māṃ nāvamanyase .. saśasyam . yathā, kathāsaritsāgare . 25 . 12 .
     apaśyadāśramapadaṃ saphalasnigdhapādapam ..)

sabalaḥ, tri, (balena saha vartamānaḥ .) sainyayuktaḥ . sāmarthyavān . yathā --
     sabale ca gṛhe pāpe dinamātraṃ pracakṣate .
     madhye bale tathā māsaṃ varṣaṃ vidyāttathābale ..
iti pañcasvarā ..

sabaliḥ, puṃ, vikālaḥ . iti hemacandraḥ ..

sabādhaḥ, tri, pīḍāyuktaḥ . niṣedhayuktaḥ . bādhayā bādhena ca saha vartamāno yaḥ iti bahuvrīhisamāsaniṣpannaḥ ..

sabrahmacārī, [n] puṃ, (brahma vedastadadhyayanārthaṃ yadvrataṃ tadapi brahma taccaratīti brahmacārī samāno brahmacārī . yadbā, samāne brahmaṇi caratīti . ṇiniḥ . caraṇe brahmacāriṇi . 6 . 3 . 86 . iti samānasya saḥ .) parasparaikabrahmavratācāraḥ . ityamaraḥ .. ekasmādgurorbrahmaṇe vedāya arthāt vedādhyayanāya vrataṃ abhi brahmacaryākhyaṃ ācaranti ye te'nyonyaṃ sabrahmacāriṇa ucyante . upacārāt brahmādhyayanārthaṃ vratamapi brahma . samānaṃ brahma carantīti grahāditvāṇṇini jyotirjanapadetyādinā samānasya sabhāve sabrahmacāriṇaḥ . ekabrahmavratācārā ityatra ekasmādbrahmaṇe brahmādhyetuṃ vratamācarantīti tumarthe caturthyā vigṛhṇatīti pare . sabrahmacārī bhinnaguruśiṣya iti hāralateti nayanānandaḥ . iti bharataḥ ..

sabhartṛkā, strī, (bhartrā saha vartamānā . sahasya saḥ .) vidyamānapatikā . tatparyāyaḥ . pativatnī 2 . ityamaraḥ .. sadhavā 3 sanāthā 4 . iti jaṭādharaḥ ..

sabhā, strī, (saha bhānti śobhante yatreti . bhā dīptau + bhidāditvāt adhikaraṇe aṅ . sahasya saḥ .) saha bhānti atra . majlis iti pārasīka bhāṣā . pañcāyita iti hindī bhāṣā . miṭiṃ iti iṅgarejī bhāṣā . tatparyāyaḥ . samajyā 2 pariṣat 3 goṣṭhī 4 samitiḥ 5 saṃsat 6 āsthānī 7 āsthānam 8 sadaḥ 9 samājaḥ 10 . ityamaraḥ .. parṣat 11 iti jaṭādharaḥ .. tallakṣaṇādi yathā . manuḥ .
     yasmin deśe niṣīdanti viprā vedavidastrayaḥ .
     rājñaḥ pratikṛto vidvān brāhmaṇastāṃ sabhāṃ viduḥ .. * ..
vidvatsaṃhatāvapi sabhāparyāyapariṣacchabdamāha sa eva .
     traividyo haitukastarkī nirukto dharmapāṭhakaḥ .
     trayaścāśramiṇaḥ pūrve pariṣat syāddaśāvarāḥ ..
traividyaḥ trivedapāragaḥ . haitukaḥ sadyuktivyavahārī . ataevāmarasiṃhaḥ . sabhā sadasi sabhye ca . atra bhā dīptiḥ prakāśo jñānamiti yāvat . tayā saha sākṣāt paramparayā vā vartate iti sabhā .. * .. kātyāyanaḥ .
     kulaśīlavayovṛttavittavadbhiradhiṣṭhitam .
     baṇigabhiḥ syāta katipayaiḥ kulavṛddhairadhiṣṭhitam ..
sada iti śeṣaḥ . iti vyavahāratattvam .. * .. sāmājikaḥ . dyūtam . eham . iti medinī . samūhaḥ . iti hemacandraḥ .. * .. sabhāyāṃ ekākigamananiṣedho yathā --
     naikaścaret sabhāṃ vipraḥ samavāyañca varjayet .. iti kaurme upavibhāge 15 adhyāyaḥ ..

sabhāja, t ka sevane . prītau . darśane . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°seṭ .) asasabhājat . iti durgādāsaḥ ..

sabhājanaṃ, klī, (sabhāja t ka sevane prītau + lyuṭ .) gamanāgamanādisamaye suhṛdādeḥ āliṅganārogyapraśnasvāgatādinānandotpādanam . tatparyāyaḥ . ānandanam 2 āpracchanam 3 . ityamaraḥ .. ṭu nadi saṃvṛdhi sabhāja t ka sevanaprītidarśane pracchau śa jñīpse anaṭ . nandatiḥ pṛcchatiścāṅpūrvāliṅganādāviti subhūtiḥ . gamanasabhaye suhṛdamāliṅgya gamanānujñāgrahaṇam . āgatasya vā svāgatārogyādipṛcchā ānandanamiti ramānāthaḥ . iti bharataḥ .. (yathā, raghuḥ . 13 . 43 .
     sabhājane me bhujamūrdhvabāhuḥ savyetaraṃ prādhvamitaḥ prayuṅkte .. sabhājayatīti . sabhāja t ka prītau + lyuḥ . prītidāyake, tri . yathā, mahābhārate . 4 . 13 . 10 .
     prabhūtanāgāśvarathaṃ sabhājanaṃ samṛddhiyuktaṃ bahupānabhojanam .
     manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahat śobhayatāmiyaṃ mama ..
)

sabhāpatiḥ, puṃ, (sabhāyāḥ patiḥ .) samājādhipatiḥ . (yathā, bhāgavate . 6 . 17 . 7 .
     jaṭādharastīvratapā brahmavādī sabhāpatiḥ .
     aṅgīkṛtya striyañcāste gatahrīḥ prākṛto yathā ..
) dyūtagṛhasvāmī . iti kecit ..

sabhāsat puṃ, (sabhā + sad + kvip .) sabhābhāṃ sīdati upaviśati yaḥ . tatparyāyaḥ . sabhāstāraḥ 2 sabhyaḥ 3 sāmājikaḥ 4 . ityamaraḥ .. pariṣadvalaḥ 5 parṣadvalaḥ 6 pariṣadaḥ 7 pārṣadaḥ 8 parisabhyaḥ 9 . iti śabdaratnāvalī .. tallakṣaṇādi yathā . kātyāyanaḥ .

sabhāsad puṃ, (sabhā + sad + kvip .) sabhābhāṃ sīdati upaviśati yaḥ . tatparyāyaḥ . sabhāstāraḥ 2 sabhyaḥ 3 sāmājikaḥ 4 . ityamaraḥ .. pariṣadvalaḥ 5 parṣadvalaḥ 6 pariṣadaḥ 7 pārṣadaḥ 8 parisabhyaḥ 9 . iti śabdaratnāvalī .. tallakṣaṇādi yathā . kātyāyanaḥ .
     sabhyatāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ .
     śṛṇoti yadi no rājā syāttu sabhyastadānṛṇaḥ ..
sabhyaḥ samāyāṃ sādhuḥ . tathāvidhānāha yāñjavalkyaḥ .
     śrutādhyayanasampannāḥ kulīnāḥ satyavādinaḥ .
     rājñā sabhāsadaḥ kāryāḥ śatrau mitre ca ye samāḥ ..
śrutādhyanasampannāḥ dharmaśāstrajñāḥ . kulīnāḥ saṅkarādi-doṣaśūnyamātāpitṛvaṃśa-paramparākāḥ . gavasmūtāḥ mabhāsadaḥ sabhāyāṃ yathā sīdanti tatha dānamānasatkārai rājñā kartavyāḥ . iti vyavahāratattvam .. * .. anyacca .
     samaḥ śatrau ca mitre ca dharmaśāstraviśāradaḥ .
     vipamukhyaḥ kulīnaśca dharmadhikaraṇe bhavet ..
     kāryāstathāvidhāstatra dvijamukhyāḥ sabhāsadaḥ ..
iti matsyapurāṇe 189 adhyāyaḥ .. bṛhaspatistu sapta pañca trayo vā sabhāsado bhavantītyāha .
     lokavedajñadharmajñāḥ sapta pañca trayo'pi vā .
     yatropāviṣṭā viprāḥ syuḥ sā yajñasadṛśī sabhā ..
kiñca .
     saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ .
     sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ ..
tatra brāhmaṇā aniyuktāḥ sabhāsadastu niyuktā iti bhedaḥ . tatra niyuktānāṃ yathāvasthitārthakathane'pi yadi rājānyathā karoti tadāsau nivāraṇīyo'nyathā doṣaḥ . uktañcakātyāyanena .
     anyāyenāpi taṃ yāntaṃ ye'nuyānti sabhāsadaḥ .
     te'pi tadbhāginastasmādrodhanīyaḥ sa tairnṛpaḥ ..
iti mitākṣarā ..

sabhāstāraḥ, puṃ, (sabhāṃ stṛṇātīti . stṛñ ācchādane + karmaṇyaṇ . 3 . 2 . 1 . ityaṇ .) sabhāsad . ityamaraḥ .. (yathā, mahābhārate . 2 . 49 . 2 .
     ke ca tatra sabhāstārā rājāno brahmavittama ! ..)

sabhikaḥ, puṃ, (sabhā dyūtasabhā āśrayatvenāstyasyeti . sabhā + vrīhyāditvāt ṭhan .) dyūtakārakaḥ . ityamaraḥ .. dve sahiyāra iti khyāte . sabhā dyūtamasyāśrayatvenāsti sabhikaḥ vikārasaṃgheti ṣṇikaḥ . sabhā dyūtaṃ sabhā gṛhamiti rudraḥ . dyūtaṃ kārayati dyūtakārakaḥ ṣaṇantāt svārthekaḥ . iti bharataḥ .. tatparyāyaḥ .
     durodarañca nirgranthadyūtakārakalagnakāḥ .
     sabhikaḥ pratibhūśceti -- ..
iti jaṭādharaḥ .. (yathā, yājñavalkye . 2 . 202 .
     mlahe śatikavṛddhestu sabhikaḥ pañcakaṃ śatam .
     gṛhṇīyāt dhūrtakitavāditarāddaśakaṃ śatam ..
)

sabhīkaḥ, puṃ, dyūtakārakaḥ . iti śabdaratnāvalī ..

sabhocitaḥ, puṃ, (sabhāyāmucitaḥ .) paṇḍitaḥ . iti dhanañjayaḥ .. sabhāyogye, tri ..

sabhyaḥ, puṃ, (sabhāyāṃ sādhuḥ . sabhā + sabhāyā yaḥ . 4 . 4 . 105 . iti yaḥ .) sādhuḥ . sabhāsad . ityamaraḥ .. (yathā, manuḥ . 8 . 10 .
     so'sya kāryāṇi saṃpaśyet sabhyaireva tribhirvṛtaḥ .. asminnarthe vācyaliṅge'pi dṛśyate . yathā, raghuḥ . 1 . 55 .
     tasmai sabhyāḥ sabhāryāya goptre guptatamendriyāḥ .
     arhaṇāmarhate cakrurmunayo nayacakṣuṣe ..
) sabhikaḥ . iti jaṭādharaḥ ..

sabhyaḥ, tri, (sabhā + yaḥ .) pratyayitaḥ . iti jaṭādharaḥ .. sabhāsambandhī ca ..

sam, vya, samārthaḥ . prakṛṣṭārthaḥ . saṅgataḥ . śobhanaḥ . iti śabdaratnāvalī .. samuccayaḥ . iti hemacandraḥ .. caturthopasargaḥ . iti vyākaraṇam .. asyārthaviśeṣāḥ saṃśabde draṣṭavyāḥ ..

[Page 5,266c]
samaḥ, tri, (samatīti . sama vaiklavye + pacādyac .) sarvam . (asminnarthe sarvanāmasaṃjñā bhavati . yathā, mugdhabodhe .
     namaḥ samasmāt pūrvasmā antarasmā amedhasām ..) samānam . ityamaraḥ .. (asminnarthe sarvanāmasaṃjñā na bhavati . yathā, mugdhabodhe .
     samāyaiṣu parāyaiṣāṃ muktaye'rthāntarāya ca ..) sādhuḥ . iti medinī ..

samaḥ, puṃ, (sama vaiklavye + pacādyac .) rāśiviśeṣāṇāṃ saṃjñāviśeṣaḥ . te tu rāśayaḥ vṛṣakarkaṭakanyāvṛścikamakaramīnāḥ . yathā --
     krūro'tha saumyaḥ puruṣo'ṅganā ca ojo'tha yugmaṃ viṣamaḥ samaśca .
     carasthiradbyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..
iti jyotistattvam .. * .. mānasya prakāraviśeṣaḥ . sa tu yadā gītavādyayostālaḥ gāyakasya hastapādādicālanañca ekadā samabhāvena patati tadā bhavati . iti saṅgītaśāstram .. * .. vargamūlānayanārthaṃ aṅkoparidatta ṛjurekhāviśeṣaḥ . yathā --
     tyaktvāntyādviṣamāt kṛtiṃ dviguṇayenmūlaṃ same taddhṛte tyaktvā labdhakṛtiṃ tadādyaviṣamāllabdhaṃ dvinighnaṃ nyaset .. ityādi līlāvalī ..

samakanyā, strī, (samā vivāhatulyā kanyā .) vivāhopayuktā . iti dhanañjayaḥ .. sadṛśakumārī ca ..

samakolaḥ, puṃ, (samaḥ kolo yasya .) sarpaḥ . iti trikāṇḍaśeṣaḥ ..

samaknaḥ, tri, gamanakartā . saṃpūrvakāncadhātoḥ ktapratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam ..

samakṣaṃ, tri, akṣṇoḥ samīpam . saṃpūrvākṣiśabdāt apratyayena niṣpannam . iti mugdhabodhavyākaraṇam .. (yathā, kumāre . 5 . 1 .
     tathā sabhakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī .
     nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā ..
)

samagandhakaḥ, puṃ, (samāstulyā gandhā gandhadravyāṇi yatra . kap .) kṛtrimadhūpaḥ . yathā --
     vṛkadhūpe bhaktakaro giriḥ syāt samagandhakaḥ . iti śabdacandrikā ..

samagandhikaṃ, klī, (samastulyo gandho'styatreti . ṭhan .) uśīram . iti rājanirghaṇṭaḥ .. tulyagandhayukte, tri ..

samagraḥ, tri, (samaṃ samakālameva gṛhṇātīti . graha + ḍaḥ .) sakalam . (yathā, rāmāyaṇe . 2 . 52 . 84 .
     caturdaśa hi varṣāṇi samagrāṇyuṣya kānane .
     bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati ..
) pūrṇam . ityamaraḥ .. (yathā, mahābhārate . 1 . 154 . 13 .
     avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ .
     sagdāmapūritaśikhaṃ samagrendunibhānanam ..
)

samaṅgā, strī, mañjiṣṭhā . ityamaraḥ . lajjālulatā . varāhakrāntā . iti ratnamālā .. bālā . iti rājanirghaṇṭaḥ ..

samacittaṃ, klī, (samaṃ tulyaṃ cittam .) ekaviṣayakāntaḥkaraṇavṛttiḥ . yathā --
     mano buddhiśca cittañca te hyanīśāḥ śarīriṇām .
     ekacittaṃ manaḥ kṛtvā jñānena pṛthulocane ..
     samacittaṃ prapadyante na te limpanti mānavāḥ .
     sarvabhakṣyāṇi bhakṣantaḥ peyāpeyaṃ tathaiva ca .
     samaṃ cittaṃ mayi yadi tadā tasya na ca kriyā ..
iti vārāhe guhyakarmamāhātmyavarṇanaṃ nāmādhyāyaḥ .. (samaṃ sarveṣu padārtheṣu tulyarūpaṃ cittaṃ yasyeti vigrahe sarvatra tulyadarśake, tri . yathā, bhāgavate . 7 . 13 . 9 .
     na yaterāśramaḥ prāyo dharmaheturmahātmanaḥ .
     śāntasya samacittasya vibhṛyāduta vā tyajet ..
)

samajaṃ, klī, (samajanti paśavo yatra . sam + aja gatau + ap .) vanam . iti medinī ..

samajaḥ, puṃ, (saṃ + aja gatau + samudorajaḥ paśuṣu . 3 . 3 . 69 . iti ap .) paśusamūhaḥ . ityamaraḥ .. mūrkhasaṃhatiḥ . iti śabdaratnāvalī ..

samajñā, strī, (samaiḥ sarvairjñāyate iti . jñā + ghañarthe kaḥ .) kīrtiḥ . ityamaraḥ .. samājñā samajyā samākhyā iti ca pāṭhaḥ . iti bharataḥ ..

samajyā, strī, (samajanti saṅgacchante'syāmiti . sam + aja + saṃjñāyāṃ samajaniṣadeti . 3 . 3 . 99 . iti kyap .) sabhā . ityamaraḥ .. kīrtiḥ . iti taṭṭīkāyāṃ rāyamukuṭaḥ ..

samañjasaṃ, klī, (samyak añja aucityaṃ yatra . ac .) ucitam . ityamaraḥ ..

samañjasaḥ, tri, (samyak añja aucityaṃ yatra . ac .) samīcīnaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate . 6 . 9 . 35 .
     āhosvidātmārāma upaśamaśīlaḥ samañjasadarśana udāsta itiha vāva na vidāma ..) abhyastaḥ . ityajayapālaḥ ..

samaṇṭhaḥ, puṃ, gaṇḍīraḥ . iti śabdaratnāvalī hārāvalī ca ..

samatā, strī, samatvam . samasya bhāvaḥ ityarthe sama śabdāt tapratyayena niṣpannā .. (yathā, raghuḥ . 9 . 6 .
     samatayā vasuvṛṣṭivisarjanaiḥ niyamanādasatāñca narādhipaḥ ..)

samatiriktaṃ, klī, samyagadhikam . samyakprakāre ṇātiriktaṃ iti tatpuruṣasamāsaniṣpannam ..

samatrayaṃ, klī, (samaṃ trayaṃ yatra .) samabhāgaharītakīnāgaraguḍam . iti rājanirghaṇṭaḥ ..

[Page 5,267b]
samadarśī, [n] tri, (samaṃ paśyatīti . dṛśa + ṇiniḥ .) sarvabhūteṣu tulyadarśanaśīlaḥ . yathā --
     vidyāvinayasantanne brāhmaṇe gavi hastini .
     śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ..
iti śrībhagavadgītā ..

samadṛṣṭiḥ, strī, (samā dṛṣṭiḥ .) sarvatra tulyadarśanam . yathā --
     duḥkhe sukhe ca viprendra yā dṛṣṭirvartate sadā .
     tatha śatrau ca mitre ca samadṛṣṭiśca sā smṛtā ..
iti pādme kriyāyogasāre 16 adhyāyaḥ .. (samā dṛṣṭiryasya .) samadarśini, tri ..

samadhikaḥ, tri, (samyak adhikaḥ .) adhikaḥ . tatparyāyaḥ . atiriktaḥ 2 . ityamaraḥ .. (yathā, raghuḥ . 18 . 53 .
     pratikṛtiracanābhyo dūtisandarśitābhyaḥ samadhikatararūpāḥ śuddhasantānakāmaiḥ .
     adhivividuramātyairāhṛtāstasya yūnaḥ prathamaparigṛhīte śrībhuvau rājakanyāḥ ..
)

samantaḥ, puṃ, sīmā . samyakprakāreṇa antaḥ iti tatpuruṣasamāsaniṣpannaḥ ..

samantataḥ, [s] vya, caturdigabhivyāptaḥ . tatparyāyaḥ . paritaḥ 2 sarvataḥ 3 viśvak 4 . ityamaraḥ .. samantāt 5 . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 57 . 34 .
     striyaśca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punareva saṅkulam ..)

samantadugdhā, strī, (samantāt dugdhaṃ kṣīramasyāḥ .) snuhīvṛkṣaḥ . ityamaraḥ ..

samantapañcakaṃ, klī, (samantāt pañcakaṃ hradapañcakaṃ yatra .) kurukṣetram . tacca kurupāṇḍavayoryuddhasthānam . tatra purā paraśurāmaḥ kṣattriyarudhireṇa pañca hradān cakāra . yathā --
     triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣattriyāṃ prabhuḥ .
     samantapañcake pañca kṛtavān rudhirairhradān ..
     sa teṣu tarpayāmāsa pitṝn bhṛgukulodvahaḥ .
     sākṣāt dadarśa pitaraṃ sa ca rāmaṃ nyavārayat ..
iti pādme bhūmikhaṇḍe 124 adhyāyaḥ .. * .. anyacce .
     triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣattriyāṃ prabhuḥ .
     samantapañcake cakre śoṇitodān hradān nava ..
iti śrībhāgavate 9 skandhe 16 adhyāyaḥ .. * .. tasya māhātmyaṃ sīmā ca yathā --
     pṛthivyāṃ naimiṣaṃ tīrthamantarīkṣe ca puṣkaram .
     trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate ..
ityārabhya --
     tarantukārantukayoryadantaraṃ rāmahradānāñca macakrukasya ca .
     etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedirucyate ..
iti mahābhāratīyavanaparvaṇi 83 adhyāyaḥ ..

samantabhadraḥ, puṃ, (samantāt bhadramasya .) buddhaḥ . ityamaraḥ ..

[Page 5,267c]
samantabhuk [j] puṃ, (samantāt bhuṅkte iti . bhuj + kvip .) agniḥ . iti trikāṇḍaśeṣaḥ ..

samantāt, vya, samantataḥ . iti śabdaratnāvalī .. (yathā, ṛtusaṃhāre . 1 . 22 .
     dinakaraparitāpāt kṣīṇatoyāḥ samantāt vidadhati bhayamuccairvīkṣyamāṇā vanāntāḥ ..)

samanyuḥ, puṃ, (manyunā kratunā krodhena vā saha vartamānaḥ .) śivaḥ . iti kecit .. krodhayuktaśca .. (yathā, mahābhārate . 3 . 268 . 4 .
     buddhiṃ samācchādya ca me samanyuruddhūyate prāṇapatiḥ śarīre ..)

samanvitaḥ, tri, (sam + anu + iṇ + ktaḥ .) saṃyuktaḥ . yathā, tithyāditattve .
     vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadaṃ tathā .
     kalasvarasamāyuktaṃ rasabhāvasamanvitam ..


samapadaṃ, klī, (same pade yatra .) dhanvināṃ pādayostulyarūpatayā dhāraṇam . ityamaraṭīkāyāṃ bharataḥ ..

samapadaḥ, puṃ, (same pade caraṇe yatra .) ratibandhaviśeṣaḥ . yathā --
     yoṣitpādau hṛdi sthāpya karābhyāṃ pīḍayet stanau .
     yatheṣṭaṃ tāḍayedyoniṃ bandhaḥ samapadaḥ smṛtaḥ ..
iti ratimañjarī smaradīpikā ca ..

samapādaṃ, klī, (samau pādau yatra .) dhanvināṃ pādayostulyarūpatayā dhāraṇam . iti hemacandraḥ ..

samabhivyāhāraḥ, puṃ, (sam + abhi + vi + ā + hṛ + ghañ .) sahitaḥ . ghaṭamānaya ityatra bhavati cāvyavahitapūrbavartitālakṣaṇasamabhivyāhārasambandhena ghaṭapadaniṣṭhasyānusvārapadasya vyatirekaprayukto ghaṭavat karmatvamiti bhedānvayabuddhyabhāva iti tādṛśānvayabodhe ghaṭapadasyānusvārapadavattvamākāṅkṣā evaṃ vinigamanāvirahādavyavahitottaravartitārūpasamabhivyāhārasambandhena anusvārapadaniṣṭhasya ghaṭapadasya vyatirekaprayukto'pi ghaṭavat karmatvamiti bhedānvayabuddhyabhāva ityanusvārapadasya ghaṭapadavattvamapi tādṛśānvayabodhe ākāṅkṣā . iti ākāṅkṣāgranthe bhathurānāthaḥ ..

samabhivyāhṛtaḥ, puṃ, (sam + abhi + vi + ā + hṛ + ktaḥ .) sahoccaritaḥ . sahitaḥ . yathā nimittānāṃ utpattividhisamabhivyāhṛtaniyatānām . iti tithyāditattvam ..

samabhihāraḥ, puṃ, (sam + abhi + hṛ + ghañ . paunaḥpunyam . bhṛśārthaḥ . iti medinī ..

samabhūmiḥ, strī, (samābhūmiḥ .) samānasthānam tatparyāyaḥ . ājiḥ 2 . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 2 . 56 . 11 .
     samabhūmitale ramye drumairbahubhirāvṛte .
     puṇye raṃsyāmahe tāta citrakūṭasya kānane ..
)

samam, vya, sahitam . yathā . sārdhantu sākaṃ satraṃ samaṃ saha . ityamaraḥ .. (yathā, manuḥ . 2 . 113 .
     vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā .
     āpadyapi hi ghorāyāṃ natvenāmariṇe vapet ..
)

samayaḥ, puṃ, (samyagetīti . sam + iṇ gatau + pacādyac .) kālaḥ . (yathā, uttaracarite 1 aṅke .
     samayaḥ samavartata ivaiṣa yatra māṃ samanandayat sumukhi ! gautamārpitaḥ .
     ayamāgṛhītakamanīyakaṅkaṇastava mūrtimāniva mahotsavaḥ karaḥ ..
) śapathaḥ . ācāraḥ . (yathā, mahābhārate . 13 . 90 . 50 .
     ṛṣīṇāṃ samaye nityaṃ ye caranti yudhiṣṭhira ! .
     niścitāḥ sarvadharmajñāstān devān brāhmaṇān viduḥ ..
) siddhāntaḥ . saṃvit . ityamaraḥ .. kriyākāraḥ . nirdeśaḥ . bhāṣā . (yathā, mahābhārate . 5 . 33 . 116 .
     deśācārān samayān jātidharmān babhūṣate yaḥ saḥ parāvarajñaḥ ..) saṅketaḥ . iti medinī .. (vyavahāraḥ . yathā, manuḥ . 10 . 53 .
     na taiḥ samayamanvicchet puruṣo dharmamācaran ..) sampat . niyamaḥ . (yathā, bhāgavata . 3 . 22 . 18 .
     ato bhajiṣye samayena sādhvīṃ yāvattejo vibhṛyādātmano me ..) avasaraḥ . iti hemacandraḥ .. * .. kālapraśaṃsā . yathā -- paraśurāma uvāca .
     rājendrottiṣṭha samaraṃ kuru sāhasapūrvakam .
     kālabhede jayo nṝṇāṃ kālabhede parājayaḥ ..
     kāle siṃhaḥ śṛgālañca śṛgālaḥ siṃhameva ca .
     kāle vyāghraṃ naro hanti gajendraṃ hariṇastathā ..
     mahiṣaṃ makṣikā kāle garuḍañca yathoragaḥ .
     kiṅkaraḥ stauti rājendraṃ kāle rājā ca kiṅkaram ..
     indrāśca manavaḥ kāle kāle rājā mariṣyati .
     tirohitā ca prakṛtiḥ kāle śrīkṛṣṇavigrahe ..
     mariṣyanti surāḥ sarve trilokasthāścarācarāḥ .
     sarve kāle layaṃ yānti kālo hi duratikramaḥ ..
     kālasya kālaḥ śrīkṛṣṇaḥ sraṣṭuḥ sraṣṭā yathecchayā .
     saṃhartā caiva saṃhartuḥ pātuḥ pātā parātparaḥ ..
     mahāsthūlāt sthūlatamaḥ sūkṣmāt sūkṣmatamaḥ kṛśaḥ parāṇuḥ paramaḥ kālaḥ kālaśca kālabhedakaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 40 adhyāyaḥ .. * .. api ca .
     kālaḥ karoti saṃsargaṃ bandhūnāṃ bandhubhiḥ samam .
     kālaḥ karoti vicchedaṃ virodhaṃ prītimeva ca ..
     kālaḥ sṛṣṭiñca kurute kālaśca paripālanam .
     kālaḥ karoti sānandaṃ kālaḥ saṃharate prajāḥ ..
     sukhaṃ duḥkhaṃ bhayaṃ śokaṃ jarāṃ mṛtyuñca janma ca .
     sarvaṃ karmānurodhena kāla eva karoti ca .
     sarvaṃ kālakṛtaṃ tāta vismayaṃ na vraja vraja ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 90 adhyāyaḥ .. atha kālanirūpaṇam .
     ānandanandanasyaiva paripūrṇatamasya ca .
     śṛṇu kālagatiṃ vatsa madīyajñānagocarām ..
     narāṇāñca pitṝṇāñca surāṇāñcāpi brahmaṇaḥ .
     nāgānāṃ rākṣasādīnāṃ tatpareṣāñca puttraka ..
     kathayāmi nigūḍhārthaṃ sāvadhānaṃ niśāmaya .
     sarvasmācca paraḥ sthūlaḥ sarvādhāro mahān virāṭ ..
     yasya lomasu viśvāni cāsaṃkhyāni ca tāni ca .
     sarvasmācca paraṃ sūkṣmaṃ paramāṇuṃ niśāmaya ..
     kālārambhātmakaṃ sarvasyānūhaṃ paramīpsitam .
     paramaḥ sadbiśeṣāṇāmaneko'yutaśastathā ..
     paramāṇuḥ sa vijñeyo nṛṇāmaikyabhramo yathā .
     paramāṇudbayenāṇustrasareṇustu te trayaḥ ..
     trasareṇutrikeṇāpi truṭiruktā manīṣibhiḥ .
     vedhastnuṭiśatenaiva trivedhena lavastathā ..
     trilavena nimeṣaśca trinimeṣeṇa ca kṣaṇaḥ .
     kāṣṭhā pañcakṣaṇenaiva laghuśca daśakāṣṭhayā ..
     laghupañcadaśe daṇḍastatpramāṇaṃ niśāmaya .
     dbādaśārdhapalonmā ca caturbhiścaturaṅgulaiḥ ..
     svarṇamāṣaiḥ kṛtacchidraṃ yāvat pracchajalaplutam .
     daṇḍadvaye ca muhūrtaḥ ṣaṣṭidaṇḍātmikā tithiḥ ..
     tadaṣṭabhāgaḥ praharaḥ pramāṇañca nirūpaṇam .
     caturbhiḥ praharai rātriścaturbhirdinameva ca ..
     tithipañcadaśenaiva pakṣamānaṃ prakīrtitam .
     pakṣadbayena māsaḥ syāt śuklakṛṣṇābhidhena ca ..
     ṛturmāsadvayenaiva tatṣaṭkenaiva vatsaraḥ .
     vasantagrīṣmavarṣāśca śaraddhemantaśītakam ..
     varṣāḥ pañcavidhā jñeyāḥ kālavidbhirnirūpitāḥ .
     saṃvatsaraḥ pravatsaraśca ilāvatsara eva ca ..
     anuvatsaro vatsaro'yamiti kālavido viduḥ .
     abdo dbiṣaṭkamāsaiśca tannāma śṛṇu coddhava .. * ..
     vaiśākho jyaiṣṭha āṣāḍhaḥ śrāvaṇo bhādra eva ca .
     āśvinaḥ kārtiko mārgaḥ pauṣo māghastu phālgunaḥ ..
     caitrastu caramo jñeyo varṣaśeṣo nirūpitaḥ .
     vasantaścaitravaiśākhau māsau yugmena kīrtitaḥ ..
     jyaiṣṭhāṣāḍhadvayenaiva grīṣmastu parikīrtitaḥ .
     varṣā śrāvaṇabhādreṇa cāśvine kārtike śarat ..
     mārge pauṣe ca hemantaḥ śiśiro māghaphālgune .
     abdastu cāyane dve caivottare dakṣiṇāyane ..
     māghādiṣaṭkaṃ niyataṃ uttarāyaṇamīpsitam .
     śrāvaṇādimāsaṣaṭkaṃ dakṣiṇāyanameva ca ..
     māghādāṣāḍhaparyantaṃ dinavṛddhiṃ krayeṇa vai .
     naktaṃ vṛddhaṃ śrāvaṇācca pauṣaparyantameva ca .. * ..
     pratipadaḥ pūrṇimāntaḥ śuklaḥ pakṣaḥ prakīrtitaḥ .
     pūrṇimāyāḥ pratipadaḥ amāvāsyānta eva ca ..
     kṛṣṇapakṣastu vijñeyo vedavidbhirnirūpitaḥ .
     dbitīyā ca tṛtīyā ca caturthī pañcamī tathā ..
     ṣaṣṭhī ca saptamī caiva hyaṣṭamī navamī tathā .
     daśamyekādaśī cāpi dvādaśī ca trayodaśī .
     caturdaśī kuhūryāvaddinantu gaṇanaṃ smṛtam .. * ..
     aśvinī bharaṇī cāpi kṛttikā rohiṇī tathā .
     mṛgaśirāstathārdrā ca nakṣatre dbe punarvasuḥ ..
     puṣyāśleṣā maghā caiva pūrvā cottaraphalgunī .
     hastā citrā tathā svātī viśākhā cānurādhikā ..
     jyeṣṭhā mūlā tathā jñeyā pūrvāṣāḍhottarā tathā .
     śravaṇāpyabhijiccaiva dhaniṣṭhā ca prakīrtitā ..
     tataḥ śatabhiṣā jñeyā pūrvabhādrapadastathā .
     tathottarastu vijñeyo revatī caramā smṛtā ..
     aṣṭāviṃśacca nakṣatraṃ kalatraṃ śaśinoddhava .
     krameṇa tābhiḥ sārdhañca candrastiṣṭhati nityaśaḥ ..
     saptaviṃśatinakṣatraṃ kalatrañca śrutau śrutam .
     abhijicchravaṇācchāyā tenāṣṭāviṃśatiḥ smṛtā ..
     ekadā ca madhau candro rohiṇyā rāmayā saha .
     reme divāniśaṃ dṛṣṭvā śravaṇā ca cukopa sā ..
     chāyāṃ dattvā ca candrāya yayau tātāntikaṃ bhiyā .
     tataḥ pitaramānīya sā pracakre vibhāgakam ..
     babhūva tena nakṣatramabhijinnāmakaṃ purā .
     etat śrutaṃ kṛṣṇamukhācchataśṛṅge ca parvate .
     nakṣatraṃ kathitaṃ vatsa tithyāṃ bhramati nityaśaḥ .. * ..
     yogañca karaṇañcaiva madvaktreṇa niśāmaya .
     viṣkambhaḥ prītirāyuṣmān saubhāgyaḥ śobhanastathā ..
     atigaṇḍaḥ sukarmā ca dhṛtiḥ śūlastathaiva ca .
     gaṇḍoṃ vṛddhirdhruvaścaiva vyāghāto harṣaṇastathā ..
     vajraścāsṛgvyatīpāto varīyān parighaḥ śivaḥ .
     siddhaḥ sādhyaḥ śubhaḥ śukro brahmendro vaidhṛtistathā ..
     kīrtitastu yogagaṇaḥ karaṇaṃ śrūyatāmiti .
     vavaśca bālavaścaiva kaulavastaitilastathā ..
     garaśca baṇijaścāpi viṣṭiśca śakunistathā .
     catuṣpāccāpi nāgaśca kintughna iti kīrtanam ..
     narāṇāñcāpi māsena pitṝṇāñca divāniśam .
     śukle teṣāṃ dinañcāpi kṛṣṇe naktaṃ prakīrtitam ..
     vatsareṇa narāṇāntu surāṇāñca divāniśam .
     dinanteṣāmuttareṇa naktañca dakṣiṇāyaṇe ..
     manvantarantu divyānāṃ yugānāmekasaptatiḥ .
     manorāyuḥparimitaṃ śakrasyāyuḥ prakīrtitam ..
     pañcaviṃśatsahasrañca tathā pañcaśataṃ param .
     tatra sūryagatirnāsti śakrapātānusārataḥ ..
     yugānāṃ ṣaṣṭimadhikaṃ narāṇāñca prakīrtitam .
     kālenaitena śakrasya patanañca manostathā .. * ..
     caturdaśendrāvacchinnakālena brahmaṇo dinam .
     etenaiva ca tadyuktamuktaṃ dhāturdivāniśam ..
     evanteṣāṃ nipatanaṃ boddhavyaṃ taddivāniśam .
     tatra sūryagatirnāsti śakrapātānusārataḥ ..
     divāniśañca jānanti brahmalokanivāsinaḥ .
     daṇḍadvayaṃ lavapalaṃ śakrapātena tatpalam ..
     evaṃ triṃśaddinenaiva dhāturmāsaḥ prakīrtitaḥ .
     abdo dvādaśabhirmāsairevantasya śatāyuṣaḥ ..
     brahmaṇaḥ patanenaiva nimeṣaḥ śrīharerapi .. * ..
     dhātuḥ pātānusāreṇa vaikuṇṭhena divāniśam .
     tatra sūryagatirnāsti caivaṃ golokataḥ smṛtam ..
     vaikuṇṭhavāsinaḥ sarve tena jānantyaharniśam ..
     candrasyāpi grahāṇāñca gatirnāstīti tatra vai .
     cakraṃ naiva bhramatyeva rāśīnāmicchayā hareḥ ..
     dinañca tejasā dīptaṃ kṛṣṇasya paramātmanaḥ .
     naktaṃ tejovihīnañca harau ca mandiraṃ gate ..
     evaṃ kālagatistatra viṣṇuloke'sti santatam .
     kālasvarūpo bhagavān paramātmā nirākṛtiḥ ..
     candrasūryagatirnāsti pātāleṣu ca saptasu .
     tadvāsinaśca jānanti saṅketena divāniśam ..
     dine ca mūrdhni nāgānāṃ maṇirjvalati nityaśaḥ .
     sandhyāyāṃ dīptihīnaśca rātriśca tamasāvṛtā ..
     kālaṃ tandrīpramāṇena jānanti tannivāsinaḥ .
     yathā bhuvi tathā tatra parimāṇaṃ prakīrtitam .. * ..
     kṛtaṃ tretā dbāparañca kaliśceti caturyugam .
     divyairdvādaśasāhasrairvatsaraiścāpi sammitam ..
     aṣṭau śatānyapyadhikaṃ sahasrāṇāṃ catuṣṭayam .
     divyairvarṣaiḥ kṛtayugaṃ kālavidbhirnirūpitam ..
     aṣṭāviṃśatsahasrāṇyapyavikaṃ parimāṇakam .
     lakṣāṇāñca saptadaśa nṛmāṇaṃ parikīrtitam ..
     adhikaṃ ṣaṭśatānyeva sahasrāṇāṃ trayaṃ tathā .
     divyairvarṣaiśca treteti vatsa kālavido viduḥ ..
     ṣaṇṇavatisahasrāṇi lakṣairdbādaśabhiḥ saha .
     nṛṇāṃ varṣaiśca treteti kālavidbhiḥ prakīrtitaḥ ..
     catuṣṭayaṃ śatānāñcāpyadhikaṃ dvisahasrakam .
     varṣaṃ divyaṃ dbāparañca kālajñaiḥ parikīrtitam ..
     catuḥṣaṣṭisahasrāṇi lakṣairaṣṭabhireva ca .
     nṛṇāṃ varṣairdvāparañca kālajñaiḥ parikīrtitam ..
     adhikaṃ dviśatañcaiva divyaṃ varṣasahasrakam .
     evaṃ mitaṃ kaliyugaṃ vatsa prājñaiḥ prakīrtitam ..
     dbātriṃśacca sahasrañca caturlakṣaṃ nṛmāṇakam .
     varṣañceti kaliyugaṃ cakāra kālakovidaḥ ..
     lakṣaistricatvāriṃśadbhiḥ saha viṃśatsahasrakaiḥ .
     nṛmāṇavarṣaiḥ kālajñairvyaktameva caturyugam ..
     iti te kathitaṃ vatsa kālasaṃkhyānirūpaṇam .
     yathāśrutaṃ yathājñānaṃ gaccha vatsa hareḥ puram ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍerādhoddhavasaṃvāde kālanirūpaṇam 96 adhyāyaḥ .. * .. api ca . mārkaṇḍeya uvāca .
     nimeṣo nāma kālāṅgo netronmeṣavilakṣitaḥ .
     tairaṣṭādaśabhiḥ kāṣṭhā kāṣṭhānāṃ triṃśatā kalā ..
     kalābhistāvatībhistu kṣaṇākhyaḥ parikīrtitaḥ .
     kṣaṇairdvādaśabhiḥ prokto muhūrtastaistu triṃśatā ..
     mānuṣyaḥ syādahorātraḥ pakṣaste daśa pañca ca .
     pakṣābhyāṃ manuṣo māsaḥ pitṝṇāṃ tadaharniśam ..
     māsairdvādaśabhirvarṣo devānāṃ tadaharniśam ..
     kṛṣṇapakṣaḥ pitṝṇāntu karmārthaṃ divaso mataḥ ..
     svapnārthaṃ śuklapakṣastu rajanī parikīrtitā .
     devānāntu dinaṃ proktaṃ ṣaṇmāsā uttarāyaṇam ..
     rātriḥ svapnāya devānāṃ ṣaṇmāsā dakṣiṇāyanam .
     dvābhyāṃ dbābhyāntu māsābhyāmarkajābhyāmṛtuḥ smṛtaḥ ..
     ṛtubhiścāyanaṃ proktaṃ tribhistanmānuṣaṃ matam .
     ṛtubhirvatsaraḥ ṣaḍbhistāṃśca śṛṇu pṛthak pṛthak .. * ..
     caitrādiyugalaiḥ saṃjñā taistaiḥ ṣaḍbhirdbijottamāḥ .
     vasantaścaitravaiśākhau grīṣmo jyaiṣṭhaḥ śucistathā ..
     prāvṛṭ nabhonabhasyau tu śarat syādiśakārtikau .
     sahaḥpauṣau ca hemantaḥ śiśiro māghaphālgunau ..
     ṣaḍime ṛtavaḥ proktāḥ yajñādau vihitāḥ pṛthak .
     nṛṇāṃ mānena daśabhirlakṣaiḥ saptabhiruttaraiḥ ..
     sāṣṭāviṃśatisāhasrairmānaṃ kṛtayugasya ca .
     sandhyā catuḥśatānīha varṣāṇāmantarālataḥ ..
     sandhyāṃśastāvatā proktastadantargata īpsitaḥ .
     tretā dbādaśabhirlakṣairmānuṣairvatsarairbhavet ..
     ṣaṇṇavatyā sahasraiśca sandhyā ca syāt śatatrayam .
     śatatrayantu sandhyāṃśastadantaḥ parikīrtitaḥ ..
     catuḥṣaṣṭisahasrāṇi lakṣāṇyaṣṭau pramāṇataḥ .
     bhavedyugaṃ dvāparākhyaṃ teṣu sandhyā śatadbayam ..
     śatadvayantu sandhyāṃśastadantargata iṣyate .
     dbātriṃśattu sahasrāṇi caturlakṣāṇi vai kaleḥ .
     saṃvatsarairbhavenmānaṃ sandhyaikaṃ procyate śatam ..
     vatsarāṇāmekaśataṃ sandhyāṃśaśca tadantare .
     evaṃ kṛtañca tretā ca dbāparaśca tathā kaliḥ ..
     mānuṣeṇa pramāṇena bhavedyugacatuṣṭayam .
     tricatvāriṃśatā lakṣairmānaṃ caturyugaṃ bhavet ..
     sahasrairapi viṃśatyā sandhyāsandhyāṃśasaṃyutam .
     daivaṃ dinaṃ vatsareṇa mānuṣeṇa sarātrakam ..
     evaṃ kramaṃ gaṇitvā tu mānuṣīyaiścaturyugam .
     daivaṃ dvādaśasāhasraṃ vatsarāṇāṃ prakīrtitam ..
     daivairdbādaśasāhasrairvatsarairdaivikaṃ yugam .
     tadvaccaturyugaṃ nṝṇāṃ sandhyāsandhyāṃśasaṃyutam ..
     devānāntu kṛtaṃ tretā dbāparādivyavasthayā .
     na yugavyavahāro'sti na ca dharmādibhinnatā ..
     kintu cāturyugaṃ nāraṃ bhaveddevayugaṃ sadā .
     daivaireva ca saptatyā yugairmanvantaraṃ bhavet ..
     daive yugasahasre dbe brahmaṇaḥ syādaharniśam .
     caturyugasahasre dbe nṛṇāṃ mānena tadbhavet ..
     ekasmin brāhmyadivase manavaḥ syuścaturdaśa .
     evaṃ brāhmyeṇa mānena divasaistu tribhiḥ śataiḥ ..
     saṣaṣṭibhirvatsaraḥ syādbrāhmyo varṣo nṛṇāṃ yathā .
     brāhmyaiḥ pañcaśatā varṣaiḥ parārdhaḥ parikīrtitaḥ ..
     tadīśvarasya divasaṃ tāvatī rātririṣyate .
     śatana brahmaṇo varṣaiḥ kālaḥ syāt dbiparārdhakaḥ ..
     parārdhedvitaye'tīte brahmaṇaḥ pralayo bhavet .
     pralīne brahmaṇi pare jagatāṃ prākṛto layaḥ ..
     samastajagadādhāramavyayaṃ yat parātparam .
     tasya brahmasvarūpasya divārātrañca tadbhavet .
     tatparaṃ nāma tasyārdhaṃ parārdhamabhidhīyate ..
iti śrīkālikāpurāṇe 24 adhyāyaḥ .. * .. kiñca .
     akṣipakṣmaparijñeyo nimeṣaḥ parikīrtitaḥ .
     dbau nimeṣau truṭirnāma dve truṭī tu lavaḥ smṛtaḥ ..
     dbilavaḥ kṣaṇa ityuktaḥ kāṣṭhā proktā daśa kṣaṇāḥ .
     daśa kāṣṭhāḥ kilā nāma tatsaṃkhyā syācca ghāṭikā ..
     ghaṭike dve muhūrtaḥ syāttaistriṃśatyā divāniśam .
     caturviṃśativelābhirahorātraṃ pracakṣate ..
     sūryodayādivijñeyo muhūrtānāṃ kramaḥ sadā .
     paścimādardharātrādihorāṇāṃ vidyate kramaḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. aparaṃ nṛsiṃhapurāṇe 2 adhyāye kaurme 6 adhyāye ca draṣṭavyam ..

samayakāraḥ, puṃ, (samayasya kāraḥ karaṇam .) saṅketaḥ yathā --
     prajñāptiḥ paribhāṣā śailī saṅketasamayakārāśca . iti trikāṇḍaśeṣaḥ ..

samayā, vya, (samayanamiti . sam + iṇ gatau + āḥ samiṇnikaṣibhyām . uṇā° 4 . 174 . iti āpratyayaḥ .) nikaṭaḥ . asya paryāyaḥ . bikaṣā 2 hiruk 3 . ityamaraḥ .. (yathā, śiśupālavadhe . 6 . 73 .
     kuṭajāni vīkṣya śikhibhiḥ śikharīndraṃ samayāvanau ghanamadabhramarāṇi .
     gaganañca gītaninadasya giroccaiḥ samayā vanaughanamadabhramarāṇi ..
) madhyaḥ . iti cāmaraḥ . 3 . 3 . 251 ..
     samayā nikaṭhe madhye madhye ca nikaṣāntike .
     hiruṅmadhye vinārthe ca -- ..
iti rudraḥ .. hiruguktañca sāmīpye . ityamaramālā .. kākhavijñāpanam . iti śabdaratnāvalī ..

samaraḥ, puṃ, klī, (samyak araṇaṃ prāpaṇamiti saṃ + ṛ gatau + ap . yadbā, samyak ṛcchatyatreti . mandarakandaraśīkareti . bāhulakāt arapratyayena sādhuḥ . ityujjvalaḥ . 3 . 131 .) yuddham . ityamaraḥ .. (yathā, raghuḥ . 12 . 82 .
     itarāṇyapi rakṣāṃsi peturvānarakoṭiṣu .
     rajāṃsi samarotthāni tacchoṇitanadīṣviva ..
)

samarabhaḥ, puṃ, (samaravat bhātīti . bhā + kaḥ .) ratibandhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     svajaṅghādbayasaṃyuktaṃ kṛtvā yoṣitpadadvayam .
     stanau dhṛtvā ramet kāmī bandhaḥ samarabhaḥ smṛtaḥ ..
iti ratimañjarī ..

samarūpyaḥ, tri, (samādāgata iti . sama + hetumanuṣyebhyo'vyatarasyāṃ rūpyaḥ . 4 . 3 . 81 . iti rūpyaḥ .) samasya sādhorbhūtapūrvo gavādiḥ . samaśabdāt rūpyapratyayena niṣpannaḥ ..

samarthaḥ, tri, (samarthayate iti . saṃ + artha + pacādyac .) śaktiṣṭhaḥ . (yathā, tithitattve .
     ye samarthā jagatyasmin sṛṣṭisthityantakāriṇaḥ .
     te'pi kālena līyante kālo hi balavattaraḥ ..
) sambandhārthaḥ . hitaḥ . ityamaraḥ .. (yathā, mahābhārate . 13 . 5 . 26 .
     nārhase māṃ sahasrākṣa drumaṃ tyājayituṃ cirāt .
     samarthamupajīvyemaṃ tyajeyaṃ kathamadya vai ..
)

[Page 5,270a]
samarthatā, strī, (samarthasya bhāvaḥ . samartha + tal .) sāmarthyam . śaktiḥ . samarthatvam . samarthaśabdāt tapratyayena niṣpannā ..

samarthanaṃ, klī, (sam + artha + lyuṭ .) idamucitamidamanucitamiti niścayaḥ . tatparyāyaḥ . saṃpradhāraṇā 2 . ityamaraḥ .. samarthanā 3 . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 25 . 73 .
     śaktidevasya pārśvastho viṣṇudattaḥ samarthanam .
     vinodapūrbakaṃ kurvan kathāṃ kathitavānimām ..
) sāmarthyañca .. (yathā, mahābhārate . 1 . 130 . 10 .
     sa tu jñānagarīyastvāt tapasaśca samarthanāt .
     avatasthe mahāprājño dhairyeṇa parameṇa ha ..
)

samarthanā, strī, (sam + artha + yuc . ṭāp .) aśakye'dhyavasāyaḥ . yathā . sindhumapi śoṣayāṇi . iti mugdhabodhavyākaraṇam .. samarthanam . iti śabdaratnāvalī .. (yathā, mahābhārate . 4 . 4 . 24 .
     samarthanāsu sarvasu hitañca priyameva ca .
     maṃvarṇayettadevāsya priyādapi hitaṃ vadet ..
)

samardhakaḥ, tri, (samṛdhrotīti . sam + ṛdhu vṛddhau + ṇvul .) varadaḥ . iṣṭaphaladātṛdevatādiḥ . ityamaraḥ ..

samarpaṇaṃ, klī, saṃpūrvasya ṛdhātorñau (ṇici) kṛte pani kṛte'naṭ (lyuṭ) pratyayaniṣpannam . samyakprakāreṇārpaṇam . soṃpona iti bhāṣā . yathā,
     prāṇāyāmaṃ tataḥ kṛtvā prajapet sādhakāgraṇīḥ .
     devyā haste japaphalasamarpaṇamathācaret ..
iti toḍalatantre 3 paṭalaḥ ..

samaryādaḥ, puṃ, (maryādayā saha vartamānaḥ .) samīpaḥ . maryādāsahite, tri . iti medinī ..

samalaṃ, klī, (malena saha vartamānam .) biṣṭhā . iti śabdaratnāvalī .. āvile, tri . iti jaṭādharaḥ .. (kalaṅkaviśiṣṭe ca tri . yathā, kathāsaritasāgare . 106 . 62 ..
     samalo vyomni dṛṣṭo'dya candro'neneti kautukāt .
     avyomni darśitaṃ dhātrā candramanyamivāmalam ..
)

samavakāraḥ, puṃ, (samavakīryante bahavo'rthā yasminniti . sam + ava + kṛ + ghañ .) nāṭakabhedaḥ . yathā --
     syānnāṭakaṃ prakaraṇaṃ bhāṇaḥ prahasanaṃ ḍimaḥ .
     vyāyogaḥ samavakāro vithyaṅkehāmṛgā iti .
     abhineyaprakārāḥ syurbhāṣāḥ ṣaṭ saṃskṛtādikāḥ ..
iti hemacandraḥ .. (tallakṣaṇādikaṃ yathā -- atha samavakāraḥ . vṛttaṃ samavakāre tu ṇyātaṃ devāsurāśrayam . sandhayo nirvimarṣāstu trayo'ṅkāstatra cādime .. sandhī dbāvantyayostadvadeka eko bhavet punaḥ . nāyakā dbādaśodāttāḥ prakhyātā devadānavāḥ .. phalaṃ pṛthak pṛthak teṣāṃ vīramukhyo'khilo rasaḥ . vṛttayo mandakauśikyo nātra bindupraveśakau .. vīthyaṅgāni ca tatra syuryathālābhaṃ trayodaśa . gāyatryuṣṇiṅmukhānyatra chandāṃsi vividhāni ca .. triśṛṅgārastrikapaṭaḥ kāryaścāyaṃ trividravaḥ . vastu dbādaśanāḍībhirniṣpādyaṃ prathamāṅkagam .. dbitīye'ṅke ca tisṛbhirdbābhyāmaṅke tṛtīyake .. nāḍikā ṣaṭikādbayamucyate . bindupraveśakau ca nāṭakoktāvapi neha vidhātavyau . tatra . dharmārthakāmaistrividhaḥ śṛṅgāraḥ kapaṭaḥ punaḥ . svābhāvikaḥ kṛtrimaśca daivajo vidravaḥ punaḥ .. acetanaiścetanaiśca cetanācetanaiḥ kṛtaḥ .. tatra śāstrāvirodhena kṛto dharmaśṛṅgāraḥ . arthalābhārthakalpitaḥ arthaśṛṅgāraḥ . prahasanaśṛṅgāraḥ kāmaśṛṅgāraḥ . tatra kāmaśṛṅgāraḥ prathamāṅka eva . anyayostu na niyama ityāhuḥ . cetanācetanā gajādayaḥ . samavavīryante bahavo'rthā asminniti samavakāraḥ . yathā, samudramathanam . iti sāhityadarpaṇe . 6 . 515 -- 516 ..)

samavatāraḥ, puṃ, tīrtham . samavapūrvakatṛdhātorghañpratyayena niṣpannaḥ .. (yathā, kirāte . 5 . 7 .
     dadhatamākaribhiḥ karibhiḥ kṣataiḥ samavatārasamairasamaistaṭaiḥ ..)

samavartī, [n] puṃ, (samaṃ vartate iti . sam + vṛt + ṇiniḥ .) yamaḥ . ityamaraḥ .. (yathā, mahābhārate . 12 . 207 . 35 .
     śāsitārañca pāpānāṃ pitṝṇāṃ samavartinam .
     asṛjat sarvabhūtātmā nidhipañca dhaneśvaram ..
) tulyavartanaśīle, tri ..

samavāyaḥ, puṃ, (samavāyyate iti . sam + ava + aya + ghañ .) samūhaḥ . ityamaraḥ .. (yathā, manuḥ . 4 . 108 .
     anadhyāyo rudyamāne samavāye janasya ca ..) sambandhaviśeṣaḥ . yathā --
     ghaṭādīnāṃ kapālādau dravyeṣu guṇakarmaṇoḥ .
     teṣu jāteśca sambandhaḥ samavāyaḥ prakīrtitaḥ ..
iti bhāṣāparicchedaḥ .. avayavāvayavinorguṇaguṇinoḥ kriyākriyāvatorjātivyaktyornityadravyaviśeṣayocca yaḥ sambandhaḥ sa samavāthaḥ . iti siddhāntamuktāvalī ..

samavetaḥ, tri, (sam + ava + iṇ + ktaḥ .) militaḥ . yathā --
     dharmakṣetre kurukṣetre samavetā yuyutsavaḥ .
     māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ..
iti bhagavadgītāyām 1 adhyāyaḥ .. samavāyasambandhena vṛttiḥ . yathā --
     yat samavetaṃ kāryaṃ bhavati jñeyanta samavāyijanakaṃ tat . iti bhāṣāparicchedaḥ ..

samaśnuvānaḥ, tri, samyakprakāreṇa vyāptiviśiṣṭaḥ . saṃpūrvakāśadhātoḥ śānacpratyayena niṣpannaḥ ..

samaṣṭiḥ, strī, (saṃ + aśa vyāptau + ktin .) samastaḥ . militaḥ . yathā --
     samaṣṭirīśaḥ sarveṣāṃ svātmatādātmyavedanāt .
     tadabhāvāttadanye tu jñāyante vyaṣṭisaṃjñayā ..
iti pañcadaśī ..

samaṣṭhilaḥ, puṃ, (samaṃ tiṣṭhatīti . sthā + bāhulakāt ilac .) kṣupaviśeṣaḥ . kokuyāṃ iti hindī bhāṣā . tatparyāyaḥ . bhaṇḍīraḥ 2 nadyāmraḥ 3 āmragandhakaḥ 4 kokāgraḥ 5 kaṇṭakiphalaḥ 6 upadaṃśaḥ 7 . asya guṇāḥ . kaṭutvam . uṣṇatvam . rucyatvam . mukhaviśodhanatvam . kaphavātapraśamanatvam . dāhakāritvam . dīpanatvañca . iti rājanirghaṇṭaḥ ..

samaṣṭhilā, strī, (samaṣṭhila + striyāṃ ṭāp .) gaṇḍīraḥ . ityamaraḥ .. dve śasā iti khyāte śamaṭha iti khyāte . anapadeśaje śāke iti kecit . guṇṭhiyā iti khyāte śāke iti sarvānandaḥ . gaṇḍīni granthiyuktāni aṅgāni īrayati gaṇḍīraḥ ṣaṇ . gaṇḍaṃ rogaviśeṣaṃ īrayati gaṇḍīraḥ śūraṇakandādirityanye . samyagasthi lāti samaṣṭhilā ḍaḥ manīṣāditvāt sasya ṣatvam . iti bharataḥ ..

samaṣṭhīlā, strī, samaṣṭhilā . yathā --
     samaṣṭho'pi ca gaṇḍīraḥ samaṣṭhīlā samaṣṭhilā . iti śabdaratnāvalī ..

samasanaṃ, klī, (sam + as + lyuṭ .) saṃkṣepaṇam . ityamaraḥ .. (samāsaḥ . iti kecit ..)

samasuptiḥ, puṃ, (sameṣāṃ sarveṣāṃ suptiryatra .) kalpāntaḥ . mahāpralayaḥ . iti hemacandraḥ . 2 . 75 .. (strī, samā suptiriti .) tulyaśayanañca ..

samastaṃ, tri, (sam + as + ktaḥ .) sampūrṇam . tatparyāyaḥ . samam 2 sarvam 3 viśvam 4 aśeṣam 6 kṛtsnam 6 nikhilam 7 akhilam 8 niḥśeṣam 9 samagram 10 sakalam 11 pūrṇam 12 akhaṇḍam 13 anūnakam 14 . ityamaraḥ .. anantam 15 . iti śabdaratnāvalī .. anyūnam 16 anūnam 17 . iti jaṭādharaḥ .. (yathā, tiṣṇupurāṇe . 1 . 4 . 33 .
     sūktānyaśeṣāṇi śaṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva ..)

samasthaḥ, tri, (same tiṣṭhatīti . sthā + kaḥ .) samānaḥ . samabhāvena sthitaḥ . samaśabdapūrvakasthādhātorḍapratyayena niṣpannaḥ .. (yathā, bṛhatsaṃhitāyām . 50 . 20 .
     parato na viśeṣaphalaṃ viṣamasamasthāstu pāpaśubhaphaladāḥ ..)

samasthalī, strī, (samā sthalī .) gaṅgāyamunayormadhyadeśaḥ . tatparyāyaḥ . antarvediḥ 2 . iti hemacandraḥ ..

samasyā, strī, (samasanaṃ uktyā saṃkṣepaṇam . sam + as + ṇyat . saṃjñāpūrvakatvāt vṛddhyabhāvaḥ .) samasyate saṃkṣipyate'nayā samasyā asyu ir kṣepe śīvrajayajetyādinā kyap bhinnābhiprāyasya ślokādesta dīyatvena pratyabhijñāyamānānāṃ bhāgānāṃ svakṛtena parakṛtena vā bhāgāntareṇa samasanaṃ saṃghaṭanaṃ samasyeti mādhavī .. ślokasya pādenaikena dvābhyāṃ tribhirvā pūraṇam . yathā --
     mumūrṣoḥ kiṃ tavādyāpi citrakānananāgaraiḥ .
     smara nārāyaṇaṃ yena tretāyāṃ rāvaṇo hataḥ ..
ityādiślokādau pāde pūraṇarūpeṇāyamityeke . iti rāyamukuṭaḥ .. tatparyāyaḥ . samāsārthā 2 . ityamaraḥ .. samasyārthā 3 samāptyarthā 4 . iti bharataḥ ..

samasyārthā, strī, (samasyā artho yasyāḥ .) samasyā . ityamaraṭīkāyāṃ bharataḥ ..

samahyā, strī, yaśaḥ . iti śabdaratnāvalī ..

samā, strī, (sama vaiklavye + pacādyac . tataṣṭāp .) vatsaraḥ . ityamaraḥ .. samati vikalayati bhāvān samā sama ṣṭama vaiklavye pacāditvādan āp . samā nityabahuvacanāntāḥ striyāmiti vāmanādayaḥ . samāṃ samāṃ vijñāyate ityekatve'pi dṛśyate iti svāmī . ataeva samā iti bahuvacanena kvacit pāṭhaḥ . sameti kvacidekavacanena . iti taṭṭīkāyāṃ bharataḥ .. (yathā, rāmāyaṇe . 1 . 2 . 15 .
     mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ .
     yat krauñcamithunādekamavadhīḥ kāmamohitam ..
)

samāṃśahārī, [n] tri, (samāṃśaṃ haratīti . hṛ + ṇiniḥ .) samabhāgārhaḥ . yathā, dāyatattve .
     samāṃśahāriṇī mātā puttrāṇāṃ syāt mṛte patau ..

samāṃśikaḥ, tri, (samāṃśo'styasyeti . ṭhan .) samabhāgārhaḥ . yathā --
     yadi kuryāt samānāṃśān patnyaḥ kāryāḥ samāṃśikāḥ .
     na dattaṃ strīdhanaṃ yāsāṃ datte tvardhaṃ prakīrtitam ..
iti dāyatattvam ..

samāṃśī, [n] tri, (samāṃśo'styasyeti . iniḥ .) tulyabhāgaviśiṣṭaḥ . samānabhāgī . yathā --
     jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ .. iti dāyatattvam ..

samāṃsamīnā, strī, (samāṃ samāṃ vijāyate iti . samāṃ samāṃ vijāyate . 5 . 2 . 12 . iti khaḥ .) prativarṣaprasūtagavī . ityamaraḥ ..

samākarṣī, [n] puṃ, (samākarṣati cittamiti . sam + ā + kṛṣ + ṇiniḥ .) atidūragāmigandhaḥ . tatparyāyaḥ . nirhārī 2 . ityamaraḥ .. tṛṣṇājanakagandhayukte bhakṣyādidravye dvayametaditi sāñjhaḥ .. tatra, tri ..

samākhyā, strī, (samākhyāyate'nayeti . sam + ā + khyā + aṅ .) kīrtiḥ . iti śabdaratnāvalī .. saṃjñā . yathā -- sapiṇḍīkaraṇasamākhyāsiddhyarthaṃ sutarāṃ tatra tathācaraṇam .. iti tithyāditattvam ..

samāgataḥ, tri, (sam + ā + gama + ktaḥ .) samyagāgamanaviśiṣṭaḥ . āgamanāśrayaḥ . yathā --
     kairmayā saha yoddhavyamasmin raṇasamudyame .
     yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ ..
iti bhagavadgītāyām . 1 . 22 ..

samāgatiḥ, strī, samāgamanam . samāṅpūrvagamadhātoḥ ktipratyayaniṣpannam ..

samāgamaḥ, puṃ, (saṃ + ā + gama + ghañ .) samyagāgamanam . samprāptiḥ . yathā --
     ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā .
     dānaśaktiḥ savibhavā rūpamārogyasampadaḥ .
     śrāddhapuṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ ..
iti śrāddhatattvadhṛtamatsyapurāṇavacanam ..

samāghātaḥ, puṃ, (samāhanyate'treti . saṃ + ā + hana + ghañ .) yuddham . ityamaraḥ .. (yathā, sāhityadarpaṇe . 6 . 421 .
     sampheṭastu samāghātaḥ kruddhasatvarayordvayoḥ ..) vadhaḥ . iti medinī ..

samācāraḥ, puṃ, (sam + ā + cara + ghañ .) samyagācaraṇam . yathā --
     puṇyastrīṇāṃ samācāraṃ śrotumicchāmi tattvataḥ . iti mātsye 66 adhyāyaḥ .. saṃvādaḥ . iti lokaprasiddhaḥ ..

samājaḥ, puṃ, (saṃvīyate'treti . saṃ + aja + ghañ . ajervyaghañapoḥ . 2 . 4 . 56 . iti vībhāvo na . ajivrajyośca . 7 . 3 . 60 . iti kutvaniṣedhaḥ .) paśubhinnānāṃ saṃghaḥ . ityamaraḥ .. sabhā . iti hemacandraḥ .. (yathā, bhāgavate . 10 . 44 . 9 .
     dharmavyatikramo'hyasya samājasya dhruvaṃ bhavet .
     yatrādharmaḥ samuttiṣṭhenna stheyaṃ tatra karhicit ..
) hastī . iti anekārthakoṣaḥ ..

samājñā, strī, (samājñāyate iti . sam + ā + jñā + ātaścopasarge . ityaṅ . ṭāp .) samajñā . ityamaraṭīkāyāṃ bharataḥ .

samādānaṃ, klī, (sam + ā + dā + lyuṭ .) samīcīnagrahaṇam . samyaggrahaṇam . (yathā, mahābhārate . 13 . 94 . 35 .
     sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat .
     tattasyāstu sadā pāpaṃ yaste harati puṣkaram ..
) saugatāhnikam . bauddhānāṃ nityakarma . iti medinī ..

samādhāḥ, puṃ, niṣpattiḥ . virodhabhañjanam . iti lokaprasiddham . samādhānam . samāṅpūrvadhādhātorvicpratyayena niṣpannaḥ ..

samādhānaṃ, klī, (sam + ā + dhā + lyuṭ .) brahmaṇi manaḥsthirīkaraṇam . cittaikāgram . tatparyāyaḥ . avadhānam 2 praṇidhānam 3 samādhiḥ 4 . iti hemacandraḥ .. nigṛhītasya manasaḥ śravaṇādau tadanuguṇaviṣaye ca samādhiḥ samādhānam . iti vedāntasāraḥ .. idānīṃ samādhānaṃ lakṣayati . nigṛhītasyeti . śabdādiviṣayebhyo nigṛhītasyāntaḥkaraṇasya śravaṇādau tadanuguṇeṣu tadupakārakeṣu amānitvādisādhanaviṣayeṣu samādhinairantaryeṇa taccintanaṃ samādhānamityarthaḥ . iti taṭṭīkāsubodhanī .. (yathā, bhāgavate . 3 . 28 . 6 .
     svadhiṣṇyānāmekadeśe manasā prāṇadhāraṇā .
     vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ ..
) pūrvapakṣasyottaram . iti lokaprasiddham .. (nāṭakāṅgaviśeṣaḥ . yathā, sāhityadarpaṇe . 6 . 338 .
     upakṣepaḥ parikaraḥ parinyāso vijobhanam .
     yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā .
     udbhedaḥ karaṇaṃ meda etānyaṅgāni vai mukhe ..
tallakṣaṇādikaṃ yathā, tatraiva . 6 . 345 . bījasyāgamanaṃ yatta tat samādhānamucyate . yathā, veṇīsaṃhāre . nepathye bho bho virāṭadrupadaprabhṛtayaḥ ! śrūyatām .
     yat satyavratabhaṅgabhīrumanasā yatnena mandīkṛtaṃ yadvismartumapīhitaṃ śamavatā śāntiṃ kulasyecchatā .
     taddyūtāraṇisambhṛtaṃ nṛpasutākeśāmbarākarṣaṇaiḥ krodhajyotiridaṃ mahat kurubale yaudhiṣṭhiraṃ jṛmbhate ..
atra susthā bhavanti mayi jīvatīti ādibījasya pradhānanāyakābhimatatvena samyagāhitatvāt samādhānam .. * ..)

samādhiḥ, puṃ, (samādhīyate'smin mano janairiti . sam + ā + dhā + upasarga dhoḥ kiḥ . iti kiḥ .) samarthanam . nīvākaḥ . niyamaḥ . ityamaraḥ .. (yathā, kumāre . 5 . 6 .
     ayācatāraṇyanivāsamātmanaḥ phalodayāntāya tapaḥsamādhaye ..) samarthanaṃ aśakye adhyavasāyaḥ durghaṭasya ghaṭanatvaṃ vā . nīvāko vacanābhāvaḥ . iti svāmī .. dhānyādiṣu mūlyotkarṣapūrbako janādaraḥ . iti subhūtiḥ .. niyamaḥ aṅgīkāraḥ . ete samādhayaḥ . samādhīyate'smin mano janairiti kiḥ . iti bharataḥ .. dhyānam . kāvyaguṇaviśeṣaḥ . iti medinī .. (arthālaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 740 .
     samādhiḥ sukare kārye daivādbastvantarāgamāt .. yathā --
     mānamasyā nirākartuṃ pādayorme patiṣyataḥ .
     upakārāya diṣṭyedamudīrṇaṃ ghanagarjitam ..
samādhīyate'neneti karaṇe kiḥ . kāraṇasāmagrī . yathā, raghuḥ . 1 . 29 .
     taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā .
     tathāhi sarve tasyāsan parārthaikaphalā guṇāḥ ..
) indriyanirodhanam . iti śabdaratnāvalī .. * .. samādhilakṣaṇaṃ yathā, gāruḍe 44 adhyāye .
     nityaṃ śuddhaṃ buddhiyuktaṃ satyamānandamadvayam .
     turīyamakṣaraṃ brahma ahamasmi paraṃ padam .
     ahaṃ brahmetyavasthānaṃ samādhiriti gīyate ..
api ca tatraiva 240 adhyāye .
     dbādaśadhyānaparyantaṃ mano brahmaṇi yo naraḥ .
     tuṣṭe tu saṃyato muktaḥ samādhiḥ so'bhidhīyate ..
     dhyeyameva hi sarvatra dhyātā tallayatāṃ gataḥ .
     paśyati dvatarahitaṃ samādhiḥ so'bhidhīyate ..
anyacca viṣṇupurāṇe . 6 . 7 . 90 .
     tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat .
     manasā dhyānaniṣpādyaṃ samādhiḥ so'bhidhīyate ..
aparañca .
     imaṃ guṇasamāhāramanātmatvena paśyataḥ .
     antaḥ śītalatā yasya samādhiriti kathyate ..
iti yogavāśiṣṭhe upaśamaprakaraṇam .. yogāṅgaviśeṣaḥ . yathā . samādhistu dvividhaḥ . savikalpako nirvikalpaśceti . tatra savikalpako nāma jñātṛjñānādivikalpalayānapekṣayā dvitīyavastuni tadākārākāritāyāccittavṛtteravasthānam . tadā mṛṇmayagajādibhāṇe'pi mṛdbhāṇavat dvaitabhāṇe'pyadvaitaṃ vastu bhāsate . taduktamabhiyuktaiḥ .
     dṛśi svarūpaṃ gaganopamaṃ paraṃ sakṛdvibhātaṃ tvajamekamavyayam .
     alepakaṃ sarvagataṃ yadadvayaṃ tadeva cāhaṃ satataṃ vimuktam ..
     dṛśistu śuddho'hamavikriyātmako na me'sti baddho na ca me vimokṣaḥ ..
ityādi .. * .. nirvikalpakastu . jñātṛjñānādibhedalayāpekṣayā dvitīyavastuni tadākārākāritāyā buddhivṛtteratitarāmekībhāvenāvasthānam . tadā tu jalākārākāritalavaṇānavabhāsena jalamātrāvabhāsavadadvitīyavastvākārāṃkāritacittavṛttyanavabhāsenādvitīyavastumātramevāvabhāsate . tataścāsya suṣupteścābhedaśaṅkā na bhavati ubhayatra vṛttyabhāṇe samāne'pi tatsadbhāvāsadbhāvamātreṇānayorbhedopapatteḥ .. asyāṅgāni . yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaḥ . tatra ahiṃsāsatyāsteyabrahmacaryāparigrahāḥ yamāḥ . 1 . śaucasantoṣatapaḥsvādhyāyeśvaṇpraṇidhānāni niyamāḥ . 2 karacaraṇādisaṃsthānaviśaṣalakṣaṇāni padmasvastikādīni āsanāni . 3 . recakapūrakakumbhakalakṣaṇāḥ prāṇanigrahopāyāḥ prāṇāyāmāḥ . 4 . indrivaraṇāṃ svasvaviṣayebhyaḥ pratyāharaṇaṃ pratyāhāraḥ . 5 . advitīyavastunyantarindriyadhāraṇaṃ dhāraṇā . 6 . tatrādbitīyavastuni vicchidya vicchidya antarindriyavṛttipravāho dhyānam . 7 . samādhistu uktaḥ savikalpaka eva . 8 . evamasyāṅgino nirvikalpakasya layavikṣepakaṣāyarasāsvādalakṣaṇaścatvāro vighnāḥ sambhavanti . layastāvat akhaṇḍavastvanavalambanena cittavṛtternidrā . 1 . akhaṇḍavastvanavalambanena cittavṛtteranyāvalambanaṃ vikṣepaḥ . 2 . layavikṣepābhāve'pi cittavṛtte rāgādivāsanayā stabdhībhāvāt akhaṇḍavastvanavalambanaṃ kaṣāyaḥ . 3 . akhaṇḍavastvanavalambanenāpi cittavṛtteḥ savikalpānandāsvādanaṃ rasāsvādaḥ . samādhyārambhasamaye savikalpānandāsvādanaṃ vā . 4 . anena vighnacatuṣṭayena rahitaṃ cittaṃ nirvātadīpavadacalaṃ sadakhaṇḍacaitanyamātramavatiṣṭate yadā tadā nirvikalpakaḥ samādhirityucyate .. * .. taduktam .
     laye sambodhayet cittaṃ vikṣiptaṃ śamayet punaḥ .
     sakaṣāyaṃ vijānīyāt śamaprāptaṃ na cālayet ..
     nāsvādayedrasaṃ tatra niḥsaṅgaḥ prajñayā bhavet ..
ityādi . yathā dīpo nivātastho neṅgate ityādi ca . iti śrīsadānandayogīndraviracitavedāntasāraḥ .. (svanāmakhyātavaiśyaviśeṣaḥ . ayaṃ hi mahāmāyāmārādhya paraṃ jñānamalabhat . asya viśeṣavṛttāntastu devīmāhātmyato draṣṭavyaḥ ..)

samādhisthaḥ, tri, (samādhau tiṣṭhatīti . sthā + kaḥ .) samādhiyuktaḥ . yathā --
     manaḥ saṃkalparahitamindriyārthānacintayan .
     yasya brahmaṇi saṃlīnaṃ samādhisthaḥ sa kīrtitaḥ ..
     dhyāyataḥ paramātmānamātmasthaṃ yasya yoginaḥ .
     manastallayatāṃ yāti samādhisthaḥ sa kīrtitaḥ ..
iti gāruḍe gītāsāre 240 adhyāyaḥ ..

samānaṃ, tri, (samānīti samyakprakāreṇa prāṇitīti . sam + ā + ana + lyuḥ . yadvā, samānaṃ mānamasya . samānasya cchandasīti saḥ .) sat . samam . (yathā, raghuḥ . 2 . 74 .
     bhuje bhujaṅgendrasamānasāre bhūyaḥ sa bhūmerdhuramāsasañja ..) ekam . iti medinī .. (yathā, manuḥ . 4 . 40 .
     nopagacchet pramatto'pi striyamārtavadarśane .
     samānaśayane caiva na śayīta tayā saha .. * ..
mānena saha vartamānamiti vigrahe garvasahitañca . yathā, bhāgavate . 1 . 16 . 36 .
     sthairyaṃ samānamaharat madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ ..)

samānaḥ, puṃ, (samantādanityaneneti . sam + ana + ghañ .) śarīrasthavāyuviśeṣaḥ . sa tu nābhisaṃsthitaḥ . ityamarabharatau .. (yathā --
     hṛdi prāṇo gude'pānaḥ samāno nābhisaṃsthitaḥ ..) ṣarṇabhedaḥ . iti hemacandraḥ .. sa tu ekasthānoccāryavarṇaḥ . yathā . sāmyantvekasthānatvam . iti mugdhabodhavyākaraṇam ..

samānakālīnaḥ, tri, (samānakāle bhavaḥ . samānakāla + chaḥ .) tulyakālotpattikaḥ . yathā . goṣu duhyamānāsu āgataḥ dugdhāsvāgata ityādau samānakālīnatvaṃ bhāṣate . tena goviṣayakavartamānadohanakālīnagamanānukulakṛtimān . evaṃ goviṣayakātītadohanasamānakālīnātītagamanānukūlakṛtimāniti bodhaḥ . iti sāramañjarī ..

samānodakaḥ, puṃ, (samānaṃ ekaṃ tarpaṇakāle deyamudakaṃ yasya .) ekodakaḥ . sa tu jñātiviśeṣaḥ . tarpaṇe samānaṃ ekamudakamasya . yathā,
     jāro naṅgaḥ sagotrastu svajanajñātibāndhavāḥ .
     sakulyabandhudāyādasvasamānodakā api ..
iti jaṭādharaḥ .. sa tu caturdaśapuruṣaparyyantaḥ janmanāmasmṛtiparyantaśca . tatra ādyasyaikādaśapuruṣāvadhicaturdaśapuruṣaparyantasyāśaucaṃ pakṣiṇī dvitīyasyaikāhaḥ . yathā . udakakriyāmadhikṛtya pāraskaraḥ . sarve jñātayo bhāvayanti . āsaptamāddaśamādvā samānagrāmavāsena yāvat sambandhamanusmareyurvā iti bhāvayanti niṣpādayanti atra yāvat sambandhamanusmareyurekakulajātā vayamiti smaraṇaṃ bhavatītyanenaiva sarveṣāmudakadāne prāpte yadāsaptamāddaśamāduktaṃ tatsannikarṣatāratamyenāśaucabhede'pyudakakarma samānārthamiti . aśaucabhedastu saptamapuruṣaparyantaṃ sapiṇḍatvāddaśāhaḥ . tataśca daśamapuruṣaparyantaṃ tryahaḥ . tathā ca viṣṇubṛhaspatī .
     daśāhena sapiṇḍāstu śudhyanti mṛtasūtake .
     trirātreṇa sakulyāstu snātvā śudhyanti gotrajāḥ ..
tataścaturdaśapuruṣaparyantaṃ pakṣiṇī tataśca janmanāmasmṛtiparyantamekāhaḥ . tathā ca mitākṣarāvivādacintāmaṇyorbṛhanmanuḥ .
     sapiṇḍatā tu puruṣe saptame vinivartate .
     samānodakabhāvastu nivartetācaturdaśāt ..
     janmanāmasmṛtereke tatparaṃ gotramucyate ..
atra samānodakatve dvivighe pūrvatra gotamaḥ pakṣiṇīmasapiṇḍe . paratra hārītaḥ . mātāmahe trirātraṃ syādekāhastvasapiṇḍake iti . atraiva gotrajānāmahaḥ smṛtamiti jāvālavacanam tataḥ paraṃ sarvathā samānodakatānivṛtteḥ snānamātramiti snātvā śudhyanti gotrajā iti bṛhaspatyuktatvāditi . iti śuddhitattvam ..

samānodaryaḥ, puṃ, (samāne udare śayitaḥ . samānodare śayita o codāttaḥ . 4 . 4 . 108 . iti yat . vibhāṣodare . 6 . 3 . 88 . iti pakṣe sādeśo na .) sahodaraḥ . ityamaraḥ .. (yathā, bhaṭṭiḥ . 7 . 86 .
     samānodaryamasmākaṃ jaṭāyuñca stuthādarāt ..)

samāpaḥ, puṃ, (samā āpo yasmin . ṛkpūrityaḥ .
     samāpa ītve pratiṣedho vaktavyaḥ . 6 . 3 . 97 . ityasya vārtikoktyā ītvapratiṣedhaḥ .) devayajabham . iti mugdhabodhavyākaraṇam ..

samāpakaḥ, tri, samāpanakartā . samāpayati yaḥ saṃpūrvāpadhātorṇakapratyayena niṣpannaḥ . yathā -- ākhyātāstibādayasteṣāñca pradhānatvaṃ vākyasamāpakatvāt . iti durgādāsaḥ ..

samāpanaṃ, klī, (sam + āp + lyuṭ .) paricchedaḥ . samāptiḥ . (yathā, manuḥ . 5 . 88 .
     ādiṣṭī nodakaṃ kuryādāvratasya samāpanāt .
     samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati ..
) vadhaḥ . iti medinī .. samādhānam . iti viśvaḥ .. labdham . iti dharaṇiḥ ..

samāpannaṃ, tri, (sam + ā + pad + ktaḥ .) samāptaḥ . prāptaḥ . kliṣṭaḥ . vadhaḥ . iti viśvaḥ ..

samāpikā, strī, (samāpayatīti . sam + āpa + ṇvul . ṭāpi ata itvam .) vākyasamāpakakriyā . tatra tibādayo bhavanti . yathā . devadatto gacchati . kvacit ktāntādipadenāpi vākyasamāptiḥ . yathā . nāmnā dṛṣṭaḥ śivo janaiḥ . kvacit tavyādyantakriyāyā api vākyasamāpakatvam . yathā . mayā kāṃ diśaṃ gantavyam . kārdantikī kriyā asamāpikā . tatra śatrādayo bhavanti . yathā . gacchan bhuṅkte . bhuktvā vrajati . iti vyākaraṇaṭīkā ..

samāpitaṃ, tri, (sam + āp + ṇic + ktaḥ .) kṛtasamāpanam . yathā --
     ārabdhaṃ malamāsāt prāk yat karma na samāpitam .
     āgate malamāse'pi tat samāpyaṃ na saṃśayaḥ ..
iti malamāsatattvam ..

samāptaḥ, tri, (sam + āp + ktaḥ .) samāpanaprāptaḥ . samāptiviśiṣṭaḥ . yathā --
     samāpte yadi jānīyānmayaitadanyathākṛtam .
     yatastadanyathābhūtaṃ tata eva samāpayet ..
iti tithyāditattvam ..

samāptālaḥ, puṃ, (samāptāya alatīti . ala + ac .) patiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

samāptiḥ, strī, (sam + āp + ktin .) avasānam . (yathā, kumāre . 3 . 27 .
     sadyaḥ prabālodgamacārupatre nīte samāptiṃ navacūtabāṇe .
     niveśayāmāsa madhurdvirephān nāmākṣarāṇīva manobhavasya ..
) samarthanam . iti medinī .. pariprāptiḥ . iti śabdaratnāvalī ..

samāptyarthā, strī, (samāptyā artho yasyāḥ .) samasyā . iti samāsārthāśabdaṭīkāyāṃ bharataḥ ..

samāpyaṃ, tri, (sam + āp + ṇyat .) samāpanīyam . samāpitavyam . asya pramāṇaṃ samāpitaśabde draṣṭavyam ..

samāyogaḥ, puṃ, (sam + ā + yuja + ghañ .) saṃyogaḥ . (yathā, manuḥ . 9 . 33 .
     kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān .
     kṣetrabījasamāyogāt sambhavaḥ sarvadehinām ..
) samavāyaḥ . prayojanam . iti medinī ..

samālambī, [n] puṃ, (samālambate iti . sam + ā + lamba + ṇiniḥ .) bhūtṛṇam . iti rājanirghaṇṭaḥ ..

samālambhaḥ, puṃ, (sam + ā + labha + ghañ . upasargāt khalaghañoḥ . 7 . 1 . 67 . iti num .) kuṅkumādivilepanam . ityamaraḥ .. (yathā, mahābhārate . 13 . 131 . 9 .
     gorocanāsamālambho vacāhastaśca yo bhavet .
     ghṛtākṣatañca yo dadyāt mastake tatparāyaṇaḥ .
     ye ca māṃsaṃ na khādanti tānna śaknuma hiṃsitum ..
māraṇam . yathā, mahābhārate . 12 . 34 . 28 .
     vṛthā paśusamālambhaṃ naiva kuryānna kārayet ..)

samālambhanaṃ, klī, (sam + ā + lambha + lyuṭ .) kuṅkumādivilepanam . tatparyāyaḥ . vicchittiḥ 2 kaṣāyaḥ 3 . iti trikāṇḍaśeṣaḥ .. samālambhaḥ 4 vilepanam 5 . ityamaraḥ .. (yathā, rāmāyaṇe . 4 . 26 . 28 .
     samālambhanamādāya goracanamanaḥśilām .
     ājagmukhatra muditā varāḥ kanyāśca ṣoḍaśa ..
) samyaṅmāraṇam . samyaksparśanam . yathā . ata ūrdhvamasamālambhanamādaśarātrāditi gobhilasūtram ..

samālī, strī, kusumākaraḥ . iti trikāṇḍaśeṣaḥ ..

samāvartanaṃ, klī, (sam + ā + vṛt + lyuṭ .) vedādhyayanānantaraṃ gārhasthādhikāraprayojakaṃ karma . yathā . atha samāvartanam . jyotiṣe .
     bhaumabhānujayorvāre nakṣatre ca vratodite .
     tārācandraviśuddhau ca samāvartanamiṣyate ..
gobhilaḥ . athāplavanam . atha vratānantaramāplavanaṃ snānaṃ kuryāditi śeṣaḥ . uttarataḥ purastādācāryakulasya parivrataṃ bhavati . ācāryagṛhāduttarasyāṃ pūrbasyāṃ vā snānārthamāvṛtaṃ snānaṃ kuryāt . atra prāgagreṣu darbheṣu udagācārya upaviśati tatrāvṛte udak udaṅmukhaḥ prāk brahmacāryudagagreṣu darbheṣu . prāk prāṅmukha upaviśatītyanvayaḥ . sarvauṣadhivirphāṇḍābhiradbhirgandhavatībhiḥ śītoṣṇābhirācāryo'bhiṣiñcet . sarvauṣadhayaśca .
     vrīhayaḥ śālayo mudgā godhūmāḥ sarṣapāstilāḥ .
     yavāścauṣadhayaḥ sapta vipado ghnanti dhāritāḥ ..
iti chandogapariśiṣṭoktāstābhiḥ saha yā āpo virphāṇḍā vipakvā uṣṇīkṛtāstāḥ sarvauṣadhivirphāṇḍāstābhirgandhavatībhi-ścandanādi-gandhadravyayuktābhiḥ śītoṣṇābhiḥ śītodakamiśritābhiriti bhaṭṭabhāṣyam .. svayamiva tu mantravarṇo bhavati . ivaśabda evārthe . svayameva brahmacārī atmānamabhiṣiñcet . ācāryakartṛkābhiṣekastu paramato yato mantravarṇā bhavanti . mantravarṇaḥ abhiṣekamantraliṅgaṃ tacca tenāhaṃ māmabhiṣiñcāmi iti tena māmabhiṣiñcitamiti ca . tadvidhimāha . ye'psvantaragnayaḥ praviṣṭā ityapāmañjalimavasiñcati . ye'psvantaragnaya iti mantreṇa kāsāmapāmañjaliṃ brahmacārī avasiñcati . kva bhūmau kutaḥ avasiñcati vacanāt . tanmantrasthābhihitān sṛjāmīti yadapāmiti mantrasyābhihitān sṛjāmi iti mantraliṅgadvayācca sarvādhāratvena prāptāyāṃ bhūmau tyajati . yadapāṃ ghoraṃ yadapāṃ krūraṃ yadapāmaśāntamiti ca . apāmañjalimavasiñcatīti vartate cakārāt . yo rocanastamiha gṛhṇāmītyātmānamabhiṣiñcati . prakṛtānāmapāmañjalinā yo rocana iti mantreṇa brahmacārī ātmānamabhiṣiñcati . om yaśase tejate iti ca . ātmānamabhiṣiñcatīti vartate . yena striyamakṛṇvatamiti ca . ātmānamabhiṣi ñcatīti vartate . tūṣṇīṃ caturtham . ātmānamabhi ṣiñcatīti vartate . abhiṣekaḥ śirasi kartavyaḥ śiraḥ pradhānamaṅgānāmiti vacanāt . upotthāyādityamupatiṣṭheta udyan bhrājabhṛṣṭibhirityetatprabhṛtimantreṇa . ācāryasamīpādutthāya udyannityetatprabhṛtimantreṇa mā hiṃsīrityantamantreṇādityamupatiṣṭheta upānmantreṇa cetyātmanepadam . mekhalāmavamuñcate uduttamaṃ varuṇamiti . avamuñcate adhastādavatārayati avaśabdo adhastādarthe . brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayatīti śikhāvarjam . brāhmaṇān bhojayitvā svayaṃ bhuktvā nāpitena muṇḍayīta . atra śikhāvarjamiti vacanāt prāk saśikhaṃ vapanamiti darśayati . uktañca . saśikhaṃ vapanaṃ kāryamāsnānāt brahmacāriṇā iti . snātvā alaṅkṛtyāhate vāsasī paridhāya srajamāvadhnīta śrīrasi mayi ramasveti . alaṅkṛtya kuṇḍalādinātmānaṃ yojayitvā āhate .
     īṣaddhautaṃ navaṃ śubhraṃ sadṛśaṃ yanna dhāritam .
     āhataṃ tadvijānīyāt sarvakarmasu pāvanam ..
iti vaśiṣṭhoktalakṣaṇe . īṣat sūkṣmam . na dhāritaṃ na paridhānādi kṛtam . srajaṃ grathitapuṣpaṃ āvadhnīta śirasīti śeṣaḥ . śrīrasīti mantreṇa . netrau stho nayataṃ māmityupānahau . āvadhnītetyanuvartate . upānahau carmapāduke yogyatvāt pādayoḥ . gandharvo'sīti mantreṇa vaiṇavaṃ daṇḍaṃ gṛhṇāti . vaiṇavaṃ vaṃśaprabhavaṃ gandharvo'sīti mantreṇa . ācāryaṃ sapariṣatkamabhyetyācāryapariṣadamīkṣate . yakṣamiva cakṣuṣaḥ priyo vo bhūyāsamiti . sapariṣatkaṃ śiṣyādisabhāsahitaṃ abhyetyābhimukhena gatvā ācāryaṃ pariṣadañcekṣate yakṣamiti mantreṇa . upopaviśya mukhyān prāṇān saṃspṛśan oṣṭhāpidhānā nakulīti upācāryasamīpe mukhyān prāṇān mukhaprabhavān vāyūn saṃspṛśan snātakaḥ . oṣṭhāpidhānamiti mantraṃ japet . atrainamācāryo'rhayet . atrāvasare enaṃ snātakaṃ vivāhoktavarārhaṇavidhinārcayet . tadaśaktau gandhapuṣpābhyām . goyuktaṃ rathamupakramya pakṣasī kūvaravākrūrābhimṛṣet . vanaspativiḍvaṅgo hi bhūyā iti . pakṣasī cakra . kūvaraṃ rathikasthānam . vākrūraṃ ratharekhetyarthaḥ . vanaspatīti mantreṇābhimṛṣet spṛśet . āsthā te jayatu jetvānītyātiṣṭhati . rathamāruhya āsthā te jayatu jetvānīti vanaspate ityādimantrasya caturthapādenātiṣṭhati . upaviśati prāgvā udagvābhiprayāya pradakṣiṇamāvṛtyā upayāti . tena rathena prāṅmukho vā prayāya prakarṣeṇa gatvā upayāti ācāryasamīpamāgacchati upayātāyārghyamiti kohanīyāḥ . upayātāyācāryasamīpamāgatāyārghyaṃ deyamiti kohanīyā ācāryā āhuḥ . rathābhāve'pi mantrapāṭhācāraḥ . carukaraṇe taṇḍulādāvavaghātādivat . asya karmaṇaḥ samāvartanasaṃjñāpi .
     guruṇānumataḥ snātvā samāvarto yathāvidhi .
     udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām ..
iti manūkteḥ .. spaṣṭaṃ śaunakakārikāyām . kurvīta svayamevaitat samāvartanasaṃjñakam . iti saṃskāratattvam ..

samāvāyaḥ, puṃ, samūhaḥ . ityamaraṭīkāyāṃ bharataḥ . (yathā, bhāgavate . 2 . 8 . 13 .
     yasmin karmasamāvāyo yathā yenopagṛhyate .
     guṇānāṃ guṇināṃ caiva pariṇāmamabhīpsatām ..
)

samāvṛtaḥ, tri, (sam + ā + vṛ + ktaḥ .) samyakprakāreṇa āvṛtaḥ . yathā --
     jaya tvaṃ kāli sarveśe sarvabhūtasamāvṛte .
     rakṣamāṃ nijabhūtebhyo baliṃ bhuṅkṣva namo'stu te ..
iti durgārcāprayogatattvam ..

samāvṛttaḥ, puṃ, (sam + ā + vṛt + ktaḥ .) vedādhyayananivṛttaḥ . tatparyāyaḥ . labdhānujñaḥ 2 . ityamaraḥ .. sāṅgavedādhyayanānantaraṃ tvamidānīṃ gṛhastho bhava iti gārhasthyāya prāptānumatiḥ samāvṛtta ucyate . samāvartate adhyayanānnivartate iti samāṅpūrvātvṛteḥ kartari kte samāvṛttaḥ . iti bharataḥ ..
     ataḥ paraṃ samāvṛttaḥ kuryāddāraparigraham . iti udvāhatattvañca .. * .. tasya sarvāśauce muṇḍanaṃ yathā aśaucādhikāre āpastambaḥ . anubhāvināñca parivāpanamiti . anubhāvināṃ svāśaucamanubhavatāṃ samāvṛttānāṃ sarvāśauce muṇḍanam . yat punarāpastambaḥ . na samāvṛttā vapeyuranyatra vīhārādityeke . vīhārāt darśapaurṇamāsāṅgayāgaviśeṣādanyatra samāvṛttā gṛhasthā na vapeyuḥ . ityekeṣāṃ matam . tat kāmyaparam . iti śuddhitattvam ..

samāvṛttakaḥ, puṃ, (samāvṛtta eva . svārthe kan .) samāvṛttaḥ . iti śabdaratnāvalī ..

samāveśaḥ, puṃ, (sam + ā + viśa + ghañ .) ekatra sahāvasthānam . yathā . arthasādhanatvaṃ balavadniṣṭānanubandhīṣṭasādhanatvam . anarthasādha natvaṃ balavadaniṣṭasādhanatvam . na cānayorekatra samaviśaḥ . iti tithyāditattve vaidhahiṃsāvidhāraḥ .. (yathā, harivaṃśe bhaviṣyaparvāṇa . 1 . 6 .
     parasparasamāveśāt jagataḥ pālane sthitau .
     tayostatra yathābṛttaṃ kelāśe parvatottame ..
)

[Page 5,274b]
samāveśitaḥ, tri, sahāvasthitaḥ . praviṣṭaḥ . samāveśaprāptaḥ . samāveśa-śabdāditapratyayena niṣpannaḥ ..

samāśrayaḥ, puṃ, (sam + ā + śri + ac .) samyagāśrayaḥ . (yathā, raghuḥ . 8 . 12 .
     tamaraṇyasamāśrayonmukhaṃ śirasā veṣṭanaśobhinā sutaḥ .
     pitaraṃ praṇipatya pādayoraparityāgamayācatātmanaḥ ..
) samyagādhāraḥ . sahāyaḥ . samāṅpūrvakaśridhātoralpratyayena niṣpannaḥ ..

samāśritaḥ, tri, (sam + ā + śri + ktaḥ .) samyakprakāreṇāśritaḥ . yathā --
     raveḥ kaveḥ kiṃ samarasya sāraḥ kṛṣerbhayaṃ kiṃ kimadanti bhṛṅgāḥ .
     sadā bhayañcāpyabhayañca keṣāṃ bhāgīrathītīrasamāśritānām ..
ityantarlāpikā ..

samāsaḥ, puṃ, (sam + as + ghañ .) saṃkṣepaḥ . (yathā, manuḥ . 7 . 202 .
     sarveṣāntu viditvaiṣāṃ samāsena cikīrṣitam .
     sthāpayet tatra tadbaṃśyaṃ kuryācca samayakriyām ..
) samarthanam . iti medinī .. samāhāraḥ . iti halāyudhaḥ .. ekapadyam . iti hemacandraḥ .. samasanaṃ padayoḥ padānāṃ vā ekapadīkaraṇaṃ samāsaḥ . iti saṃkṣiptasāravyākaraṇam .. sa ca ṣaḍvidhaḥ . dvandbaḥ 1 bahuvrīhiḥ 2 karmadhārayaḥ 3 tatpuruṣaḥ 4 dviguḥ 5 avyayībhāvaḥ 6 . teṣāṃ lakṣaṇaṃ yathā . bhinnānyaikārthadvyādisaṃkhyāvyādīnāṃ ca-haya-ṣa-ga-vāḥ . iti mugdhabodhavyākaraṇam .. * .. api ca .
     nāmnāṃ samāso yuktārthastatsthā lopyā vibhaktayaḥ .. iti vaiyākaraṇāḥ .. tasya samānyalakṣaṇaṃ yathā . abhidhānāśritalopābhāvavadanyamadhyavartivibhaktiśūnyanāma-samudāyatvaṃ samāsatvam . tatra karmadhāraya-dbigutatpuruṣa-bahuvrīhi-dbandbāvyayībhāvāḥ ṣaṭ samāsā bhavanti . tatra karmadhārayatvaṃ samāsaniyatalakṣaṇāśūnyāsaṃjñāsthasaṃkhyāvācaka pūrvapadakānyamadhyavartivibhaktiśūnyatulyādhikaraṇapadasamudāyatvam . yathā nīlotpalamityādi .. 1 ..
     tatra dbigutvam . samāsādhīnalakṣaṇāśūnyamadhyapadavartivibhakti-śūnyāsaṃjñāsthasaṃkhyāvācaka-pūrvapadaka-tulyādhikaraṇanāmasamudāyatvam . sa ca taddhitārthe viṣayībhūte taddhitārthe'bhidheye uttarapade vā samāhāre vābhidheye bhavati . uttarapadaṃ pāribhāṣikaṃ yatpadaghaṭitasamāsāntarvarti dbigusthapadaṃ tat padam . tena ca pañcagāvo dhanānītyevāsamastaprayogo na tu pañcagavāni dhanāni iti . taddhitārthe viṣayībhūte yathā pañca gargarūpyaḥ pañcabrāhmaṇyaḥ pañcanāpitiḥ dbaināvikamityādi . taddhitārthe'bhidheye yathā pañcakapālaḥ odanaḥ . samāsasya saṃskato'rthaḥ saṃskāre prayojyatāsambandhena pañcakapālasyānvayo vyutpattivaicitryāt tathā ca pañcakapālaprayojyasaṃskārāśrayābhinna odanaḥ . taddhitārthasya samāsenābhidhānāt na taddhitapratyayāḥ samāhāre'bhidheye yathā pañcagavaṃ catuṣpathaṃ dvipātraṃ tribhuvanaṃ caturyugamityādayaḥ . uttarapade yathā . pañcagavadhanaḥ ityādi .. 2 ..
     tatpuruṣatvantu . samāsādhīnalākṣaṇikaviśeṣaṇapadakamadhyavartivibhakti-śūnyanāmasamudāyatvam . yathā . rājapuruṣaḥ . kaṣṭāśritaḥ . puruṣottamaḥ . ityādi .. 3 ..
     samāsaprayuktalakṣaṇāniyatottarapadakasamāsatvaṃ bahuvrīhitvam . samāsādhīnalākṣaṇikaviśeṣyavācakapadakamadhyavartivibhaktiśūnyanāmasamudāyatvaṃ vā sambandhilākṣaṇikatvavyāpyottarapadakatvaṃ vā bahuvrīhitvam . bahuvrīhiśca dvividhaḥ . samānādhikaraṇo vyadhikaraṇaśca . yathā citraguḥ . gṛhadhānyakaścaitraḥ . ārūḍhavānaro vṛkṣaḥ . ityādi .. 4 ..
     svaghaṭakībhūtapratyekapadārthānvitārthakasottaravibhaktikamadhyavarti vibhaktiśūnyanāmasamudāyatvaṃ dbandbatvam . yathā dhavakhadirapalāsāṃcchindhi . iti . dvividho dbandbaḥ . itaretarayogaḥ samāhāraśca . yatra samāhārasyāvayavārthaḥ pradhānaṃ tatretaretarayogaḥ dbivacane'pi tatraiva . yathā . devadattayajñadattau . dhavakhadirapalāsāḥ . iti . yatra saṃhatiprādhānyaṃ tatra samāhārastatraikavacanaṃ napuṃsakaliṅgatā ca . yathā vāgdṛśadaṃ hastyaśvam . ityādi .. 5 ..
     samāsaprayuktalakṣaṇāśūnyāvayavapūrvapadakamadhyavartivibhaktiśūnyatatpuruṣānyanāmasamudāyatvaṃ avyayībhāvatvam . yathā . upakumbhaṃ aghaṭaṃ nirmakṣikaṃ adhistri ityādi .. 6 .. iti samāsavādaḥ .. * .. anyacca . yaugikeṣu samāsaṃ lakṣayati .
     yādṛśasya mahāvākyasyāntastvādinijārthake .
     yādṛśārthasya dhīhetuḥ sa samāsastadarthakaḥ ..
yādṛśamahāvākyottaraḥ tvatalādiḥ svārthasya yādṛśārthāvacchinnaviṣayatāśālibodhe hetustādṛśaṃ tadvākyaṃ tathāvidhārthe samāsaḥ . vibhajate .
     sa cāyaṃ ṣaḍvidhaḥ karmadhārayādiprabhedataḥ .
     yaścopapadasaṃjño'nyastenāsau saptadhā mataḥ ..
     pūrvamadhyāntyasarvānyapadaprādhānyataḥ punaḥ .
     prācyaiḥ pañcavidhaḥ proktaḥ samāso vā bhaṭādibhiḥ ..
teṣu karmadhārayaṃ lakṣayati .
     kramikaṃ yannāmayugamekārthe'nyārthabodhakam .
     tādātmyena bhavedeṣa samāsaḥ karmadhārayaḥ ..
kramikaṃ yannāmadvayaṃ tayorekasya nānmo'rthe dharmiṇi tādātmyenāparanāmno'rthasya anvayabodhaṃ prati samarthaṃ tādṛśanāmadvayaṃ karmadhārayaḥ . yathā nīlotpalam .. 1 .. dviguṃ lakṣayati .
     saṃkhyāśabdayutaṃ nāma tadalakṣyārthabodhakam .
     abhedenaiva yat svārthe sa dbigustrivadho mataḥ ..
saṃkhyāvacchinnaśakta-yat-padottaratvaviśiṣṭayannāmasvārthadharmikaṃ tādātmyena tadalakṣyārthasyānvayabodhaṃ prati samarthaṃ tannāmottaratāpannaṃ tannāmaiva tadalakṣyārthābhinnasyārthe dvigurucyate . tatra taddhitārthadbiguṃ lakṣayati .
     taddhitārthānvitasvārthastaddhitārthadvigurmataḥ .
     taddhitārthe lākṣaṇikasvāntyanāma tvasarvagaḥ ..
     yo dviguḥ sa uttarataddhitārthānvitasvārthakaḥ ..
uttarapadadbiguṃ lakṣayati .
     svāntarniviṣṭaśabdābhyāṃ śabdāntarasamāsagaḥ .
     yo dbiguḥ śābdikairuktaḥ sa uttarapadadbiguḥ ..
yo dviguḥ svaghaṭakanāmabhyāṃ saha sākāṅkṣanāmāntareṇa samāsasyāntargataḥ sa uttarapadadviguḥ . yathā pañcagavadhanaḥ . samāhāradviguṃ lakṣayati .
     svārthānvitasamāhāralakṣakaḥ svāntyaśabdakaḥ .
     uktābhyāmitaraḥ kiṃ vā samāhāradvigurdviguḥ ..
svopasthāpyārthasya samāhāralakṣako yadīyāntyaśabdaḥ sa dviguḥ samāhāradviguḥ . yathā pañcapulītyādi .. 2 .. tatpuruṣaṃ lakṣayati .
     yadīyena subarthena yutayadbodhanakṣamaḥ .
     yaḥ samāsastasya tatra sa tatpuruṣa ucyate ..
yadarthagatena subarthena viśiṣṭasya yadarthasyānvayabodhaṃ prati yaḥ samāsaḥ svarūpayogyaḥ sa tadarthasya tadarthe tatpuruṣaḥ . na tu yannāmottaraṃ yannāma yadarthagatasubarthāvacchinnasya yat svārthasya bodhakaṃ taduttaratannāmaiva tadarthayostatpuruṣaḥ . pūrvakāyo'rdhapippalītyādāvavyāpteḥ . vibhajate .
     dvitīyādisubarthasya bhedādeva ca ṣaḍvidhaḥ .
     kriyānvayī ddhitīyāderarthaḥ prāyo'tra yojitaḥ .. 3 ..
avyayībhāvaṃ lakṣayati .
     uttarārthānvitasvārthāvyayapūrvastu yo bhavet .
     samāsaḥ so'vyayībhāvaḥ strīpuṃliṅgavivarjitaḥ ..
yaḥ samāsaḥ so'ttarapadopasthāpyena yadarthenānvitasya yadarthasya bodhakāvyayapūrvabhāgakaḥ sa tadviśiṣṭasya tadarthasya bodhane avyayībhāvaḥ . yathā nirmakṣikaṃ upakumbhamityādi .
     amādeśaṃ vinā śrūyamāṇaṣaṣṭhī na bodhikā .
     svārthe yadarthasya yadbā so'vyayībhāva iṣyate ..
amādeśaṃ vinā śrūyamāṇaṣaṣṭhī svārthe yat samāsārthasyānvayabodhaṃ pratyasamarthā sa eva vāvyayībhāvaḥ śrūyamāṇaiva ṣaṣṭhī svārthe samāsāntarārthasyānvayabodhane'samarthā na tu luptāpi .. 4 .. bahuvrīhiṃ lakṣayati .
     bahuvrīhiḥ svagarbhārthasambandhitvena bodhakaḥ .
     nirūḍhayā lakṣaṇayā svāṃśajñāpakaśabdavān ..
svāṃśasya nirūḍhalakṣaṇayā jñāpakena śabdena ghaṭitaḥ svagarbhasya yādṛśārthasya sambandhitvaprakāreṇānvayabodhaṃ prati samarthaḥ samāsaḥ svagarbhatādṛśārthasambandhibodhane bahuvrīhiḥ .
     asyaikaṃ prathamāntaṃ sat subantairitaraiḥ saha .
     yadā bhedasubantena sākāṅkṣa nāma vigrahaḥ ..
asya bahuvrīherghaṭakamekaṃ nāma prathamāntaṃ sat subanteritaranāmabhiḥ saha bhedārthakasubantayacchabdena sākāṅkṣaṃ vigrahaḥ kathyate . bahuvrīhiṃ vibhajate .
     tadatadguṇasaṃvijñānau dbau bhedau tadādimaḥ .
     vigrahasya viśeṣyo yastadbiśeṣyakabodhakṛt ..
tatra vigrahavākyasya viśeṣyavidhayā pratyāyyo yo'rthastadviśeṣyakabodhakṛt bahuvrīhistayorādimaḥ tadguṇasaṃvijñānaḥ . tasya svārthaguṇībhūtasya samyagviśeṣyavidhayā vijñānaṃ yasminniti vyutpattyā svārthānvayaḥ saṃjñātvāt tadbhinnaścātadguṇasaṃvijñānaścarama ityarthādavagamyate . prācāṃ matena tadguṇasaṃvijñānabahuvrīhimanyathā nirvakti .
     yaḥ svārthaghaṭakārthasya svārthāndhayini bodhane .
     anukūlo bahuvrīhiḥ sa tayorathavādimaḥ ..
yo bahuvīhiḥ svārthasyānvayini svārthaghaṭakasyāpyarthasyānvayabodhane samarthaḥ sa tayostadguṇātadguṇayorādimaḥ . lambakarṇamānaya hāragrīvaṃ paśya ityādi . punarvibhajate .
     svāntarniviṣṭadbitryādināmabhirvigrahāt punaḥ .
     bahuvrīhirbahuvidho dbipadatripadādikaḥ ..
dvitricaturādibhireva svaghaṭakanāmabhirvigrahavaśāt dvipdatripadacatuṣpadādiko bahuvrīhirbodhyaḥ .. 5 .. dbandbaṃ lakṣayati .
     yadyadarthakayannāmavyūho yadyatprakārake .
     bodhe samarthaḥ sa dbandbaḥ samāsastāvadarthakaḥ ..
yadyadarthopasthāpakasya kramikayādṛśanāmastomasya niścayastadarthaprakārakānvayavodhaṃ prati tattvena samarthastādṛśanāmanivaha eva tāvadarthako dbandbasamāsaḥ . dbandbaṃ vibhajate .
     dvau bhedāvasya śāstroktau samāhāretaretarau .
     ekānyavacanākāṅkṣā hānopādānataśca tau ..
asya dvandbasya dvau bhedau samāhāra itaretaraśca śāstrasiddhau . tatraikavacanānyasuvākāṅkṣāvihīnaḥ samāhāraḥ . tathāvidhasuvākāṅkṣaścetaretaraḥ . yathā . pāṇipādaṃ hastyaśvaṃ dhavakhadirau . ityādi .. 6 .. upapadasamāsaṃ lakṣayati .
     yaduttarapadaṃ nāmānuttaraṃ yadabodhakam .
     dhātukṛjjamupapadasamāsaḥ sa tadantakaḥ ..
dhātukṛdbhyāṃ niṣpannaṃ yasyottarapadaṃ śabdānuttaraṃ sa yādṛśārthasya bodhaṃ pratyasamarthaṃ tādṛśārthe tādṛśārthakāntyapadakaḥ samāsa upapadasaṃjñakaḥ . kumbhakāraḥ kṣīrapāyītyādi . vibhajate .
     kārakaikopapadakaḥ ṣaḍvidho'yamiti bhramaḥ .
     karmakartrādyupapadabhedāt bahuvidhastvasau .. 7 ..
iti śabdaśaktiprakāśikā ..

samāsaktaḥ, tri, (sam + ā + sañja + ktaḥ .) saṃyuktaḥ . yathā, karpūrākhyastotre .
     tripañcāre pīṭhe śavaśivahṛdi smeravadanāṃ mahākālenoccairmadanarasalāvaṇyaniratām .
     samāsakto naktaṃ svayamapi ratānandanirato jano yo dhyāyettvāmayi janani sa syāt smaraharaḥ ..


[Page 5,275c]
samāsañjanaṃ, klī, (saṃ + ā + sañja + lyuṭ .) samāsaṅgaḥ . melanam . saṃyogaḥ . samāṅpūrbakasanjadhātoranaṭpratyayena niṣpannam ..

samāsannaṃ, tri, nikaṭastham . samāṅpūrvasadadhātoḥ ktapratyayena niṣpannam .. (yathā, raghuḥ . 10 . 35 .
     atha velāsamāsannaśailarandhrānunādinā .
     svareṇovāca bhagavān paribhūtārṇavadhvaniḥ ..
)

samāsavān, [t] puṃ, (samāsaḥ saṃkṣepo'styasyeti . samāsa + matup . masya vaḥ .) tunnavṛkṣaḥ . iti śabdacandrikā .. samāsaviśiṣṭe, tri ..

samāsāditaḥ, tri, (sam + ā + sad + ṇic + ktaḥ .) āhṛtaḥ . prāptaḥ . samāṅpūrvañyantasadadhātoḥ ktapratyayena niṣpannaḥ ..

samāsādyaṃ, tri, (sam + ā + sad + ṇyat .) prāpyam . ityamaraḥ .. anusvāraśūnyañcet prāptyanantarabodhakakriyā .. (yathā, mahābhārate . 5 . 16 . 16 .
     apāṃ phenaṃ samāsādya viṣṇutejo'bhivṛṃhitam .
     tvayā vṛtro hataḥ pūrvaṃ devarāja ! jagatpate ! ..
)

samāsārthā, strī, (samāsena saṃkṣepeṇa artho yasyāḥ .) samasyā . ślokasya pādenaikena dbābhyāṃ tribhirvā pūraṇam . ityamarabharatau ..

samāharaṇaṃ, klī, (saṃ + ā + hṛ + lyuṭ .) samāhāraḥ . samāṅpūrvakahṛñdhātoranaṭpratyayena niṣpannam ..

samāhāraḥ, puṃ, (saṃ + ā + hṛ + ghañ .) samuccayaḥ . ityamaraḥ .. bahūnāṃ bhinnānāṃ bāhyavyāpāreṇa buddhyā vā pañcamūlī tribhuvanavat rāśīkaraṇam . iti bharataḥ .. saṃkṣepaḥ . yathā,
     samāsastu samāhāraḥ saṃkṣepaḥ saṃgraho'pi ca . iti hemacandraḥ .. samāhāradvandvasamāhāradvigusamāsayorvivaraṇaṃ samāsaśabde draṣṭavyam ..

samāhitaḥ, tri, (sam + ā + dhā + ktaḥ .) samādhisthaḥ . (yathā, devībhāgavate . 1 . 17 . 66 .
     snātvā prātaḥkriyāṃ kṛtvā punarāste samāhitaḥ ..) uktasiddhāntaḥ . āhitaḥ . nirvivādīkṛtaḥ . pratijñātaḥ . iti medinī .. niṣpannaḥ . iti dharaṇiḥ .. śucau, puṃ . iti śabdaratnāvalī ..

samāhṛtaḥ, tri, samyakprakāreṇa āharaṇīkṛtaḥ . saṃgṛhītaḥ . ekatrīkṛtaḥ . saṃkṣepeṇa pratipāditaḥ . samāṅpūrvakahṛdhātoḥ ktapratyayena niṣpannaḥ ..

samāhṛtiḥ, strī, (sam + ā + hṛ + ktin .) saṃgrahaḥ . ityamaraḥ .. ekakartṛkāṇāmanekakartṛkāṇāṃ vā ekābhiprāyāṇāṃ vākyānāṃ samāharaṇaṃ samāhṛtiḥ . samāhriyate saṃkṣepeṇa prati-) padyate anayā samāhṛtiḥ . saṃpūrvāt āṅpūrvāt hṛ ña haraṇe ityasmāt ktiḥ . iti bharataḥ ..

samāhvayaḥ, puṃ, (samāhūyate'treti . sam + ā + hve + puṃsīti ghaḥ . bāhulakāt nātvam .) dyūtam . āhvānam . iti śabdaratnāvalī .. paśupakṣidyūtam . saṅgaram . iti medinī .. * .. tasya niṣiddhatvaṃ yathā --
     dyūtaṃ samāhvayañcaiva rājā rāṣṭrānnivārayet .
     rājyāntakaraṇāvetau dbau doṣau pṛthivīkṣitām ..
     prakāśametat taskaryaṃ yaddevanasamāhvayau .
     tayornityaṃ pratīghāte nṛpatiryatnavān bhavet ..
     aprāṇibhiryat kriyate talloke dyūtamucyate .
     prāṇibhiḥ kriyate yastu sa vijñeyaḥ samāhvayaḥ ..
     dyūtaṃ samāhvayañcaiva yaḥ kuryāt kārayeta vā .
     tān sarvān ghātayedrājā śūdrāṃśca dvijaliṅginaḥ ..
iti mānave . 9 . 221 -- 224 ..

samāhvā, strī, (samyak āhvā yasyāḥ .) gojihvāvṛkṣaḥ . iti śabdacandrikā .. samākhyā ca ..

samikaṃ, klī, śelam . iti śabdaratnāvalī .. vaṃḍsā iti bhāṣā ..

samit, strī, (samīyate'treti . sam + iṇ + kvip .) yuddham . ityamaraḥ .. (yathā, mahābhārate . 5 . 22 . 23 .
     pāṇḍyaśca rājā samitīndrakalpo yudhi pravīrairbahubhiḥ sametaḥ ..)

samit, [dh] strī, (samīdhyate'nayeti . indha + kvip .) agnisandīpanārthatṛṇakāṣṭhādiḥ . tatparyāyaḥ . indhanam 2 edham 3 idhmam 4 edhaḥ 5 . ityamaraḥ .. samindhanam 6 . etasmin sūkṣme kiliñjam . iti śabdaratnāvalī .. * .. homīyasamillakṣaṇaṃ matsyapurāṇe .
     prādeśamātrāḥ saśikhāḥ savalkāśca palāsinīḥ .
     samidhaḥ kalpayet prājñaḥ sarvakarmasu sarvadā ..
lakṣaṇāntaraṃ yathā, chandogapariśiṣṭam .
     nāṅguṣṭhādadhikā nyūnā samit sthūlatayā kvacit .
     na nirmuktatvacā caiva na sakīṭā na pāṭitā ..
     prādeśāt nādhikā nonā na tathā syādviśākhikā .
     na sapatrā na nirvīryā homeṣu ca vijānatā ..
iti saṃskāratattvam .. * .. tasya niṣiddhalakṣaṇaṃ yathā --
     viśīrṇā vidalā hrasvā vakrāḥ sthūlā dvidhākṛtāḥ .
     kṛmidaṣṭāśca dīrghāśca samidho naiva kārayet ..
atra doṣo yathā --
     viśīrṇayuḥkṣayaṃ kuryādbidalā puttranāśinī .
     hsvā nāśayate patnīṃ vakrā bandhuvināśinī ..
     kṛmidṣṭā rogakarī vidveṣakaraṇī dvidhā .
     paśūn mārayate dīrghā sthūlā cārthavināśinī ..
iti tantram .. * .. navagrahāṇāṃ samidho yathā --
     arkaḥ palāśaḥ khadirastvapāmārgo'tha pippalaḥ .
     uḍumbaraḥ śamī dūrvāḥ kuśāśca samidhaḥ kramāt ..
iti saṃskāratattve yājñavalkyavacanam ..

[Page 5,276b]
samitā, strī, (samyakprakāreṇa itā prāptā .) godhūmacūrṇam . iti hemacandraḥ .. mayadā iti bhāṣā .. tasyā lakṣaṇaṃ yathā --
     godhūmā dhavalā dhautāḥ kuṭṭitāḥ śoṣitāstataḥ .
     prakṣiptāḥ sā viniṣpiṣṭāścālitāḥ samitā smṛtā ..
iti rājanirghaṇṭaḥ ..

samitiḥ, strī, (saṃyantyasyāmiti . saṃ + iṇ + ktin .) sabhā . (yathā, mahābhārate . 1 . 2 . 224 .
     prabhāte rājasamitau sañjayo yatra vā vibhoḥ .
     aikyātmyaṃ vāsudevasya proktavānarjunasya ca ..
) yuddham . (yathā, bhāgavate . 2 . 7 . 34 .
     ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ ..) saṅgaḥ . ityamaramedinīkarau .. sāmyam . iti hemacandraḥ .. (sannipātaḥ . iti śrīdharasvāmī .. yathā, bhāgavate . 11 . 25 . 8 .
     pravṛttilakṣaṇe niṣṭhā pumān yarhi gṛhāśrame .
     svadharme cānutiṣṭheta guṇānāṃ samitirhi sā ..
)

samithaḥ, puṃ, (sametīti . sam + iṇ + samīṇaḥ . uṇā° 2 . 11 . iti thak .) agniḥ . ityuṇādikoṣaḥ .. yuddham . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, ṛgvede . 4 . 20 . 8 .
     śikṣānaraḥ samitheṣu prahāvān vasvo rāśimabhinetāsi bhūrim .. asminnarthe kvacit klīve'pi dṛśyate . yathā, tatraiva . 1 . 55 . 5 .
     sa inmahāni samithāni majjanā kṛṇoti yudhma ojasā janebhyaḥ ..) āhutiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

samid, [dh] strī, (samidhyate'nayeti . saṃ + indha + kvip .) samit . ityamaraḥ .. (yathā, manuḥ . 2 . 176 .
     nityaḥ snātvā śuciḥ kuryāt devarṣipitṛtarpaṇam .
     devatābhyarcanañcaiva samidādhānameva ca ..
)

samiddhaḥ, puṃ, (saṃ + indha + ktaḥ .) pradīptaḥ . yathā, kātyāyanaḥ .
     yo'narciṣi juhotyagnau vyaṅgāriṇi ca mānavaḥ .
     mandāgnirāmayāvī ca daridraśca sa jāyate .
     tasmāt samiddhe hotavyaṃ nāsamiddhe kadācana ..
iti saṃskāratattvam ..

samidhaḥ, puṃ, (samidhyate iti . saṃ + indha + kaḥ .) agniḥ . iti trikāṇḍaśeṣaḥ .. (yathā, rāmāyaṇe . 2 . 24 . 6 .
     ayantu māmātmabhavastavādarśanamārutaḥ .
     vilāpaduḥkhasamidho ruditāśruhutāhutiḥ ..
)

samindhanaṃ, klī, (samidhyate'neneti . saṃ + indha + lyuṭ .) samit . iti śabdaratnāvalī .. (yathā, bhaṭṭiḥ . 2 . 28 .
     tapomarudbhirbhavatāṃ śarāgniḥ saṃdhukṣyatāṃ no'risamindhaneyu ..)

[Page 5,276c]
samiraḥ, puṃ, vāyuḥ . iti hemacandraḥ . 4 . 172 ..

samīkaṃ, klī, (sam + alīkādayaśceti īkaḥ .) yuddham . ityamaraḥ .. (yathā, ṛgvede . 4 . 24 . 3 .
     taminnaro vihvayante samīke ririkvāṃsastanvaḥ kṛṇvatatrām ..)

samīkṛtaṃ, tri, ekīkṛtam . samānīkṛtam . kṛñdhātau pare samaśabdāt cvipratyayena niṣpannam ..

samīkṣaṃ, klī, (samyagīkṣyate'neneti . sam + īkṣ + ghañ .) sāṅkhyaśāstram . iti trikāṇḍaśeṣaḥ .. samyagdarśanañca ..

samīkṣaṇaṃ, klī, samyakprakāreṇa darśanam . prekṣaṇam . saṃpūrvekṣadhātoranaṭ(lyuṭ)pratyayena niṣpannam .. (prakāśake tri . yathā, bhāgavate . 8 . 24 . 50 .
     tvamarkadṛksarvadṛśāṃ samīkṣaṇo vṛto gururna svagatiṃ bubhutsatām ..)

samīkṣā, strī, (sam + īkṣa + guroścetyaḥ . ṭāp .) tattvam . buddhiḥ . nibhālanam . iti medinī .. mīmāṃsāśāstram . yatnaḥ . iti śabdaratnāvalī .. (ātmavidyā . iti svāmī .. yathā, bhāgavate . 11 . 28 . 34 .
     evaṃ samīkṣā nipuṇā satī me hanyāt tamindraṃ puruṣasya buddheḥ .. samyagdarśanam . yathā, bhāgavate . 3 . 4 . 10 .
     āśṛṇvato māmanurāgahāsasamīkṣayā viśramayannuvāca ..)

samīcaḥ, puṃ, (saṃyanti nadyo yasminniti . saṃ + iṇ + samīṇaḥ . uṇā° 4 . 92 . iti caṭ . dīrghaśca .) samudraḥ . ityuṇādikoṣaḥ ..

samīcakaḥ, puṃ, maithunam . iti kecit ..

samīcī, strī, (saṃyātīti . saṃ + iṇ + caṭ . ṅīp .) mṛgī . ityuṇādikoṣaḥ .. vandanā . iti trikāṇḍaśeṣaḥ ..

samīcīnaṃ, klī, (samyageva . samyak + vibhāṣāñceradik striyām . 5 . 4 . 8 . iti khaḥ .) yathārtham . tatparyāyaḥ . satyam 2 samyak 3 ṛtam 4 tathyam 5 yathātatham 6 yathāsthitam 7 sadbhūtam 8 . iti hemacandraḥ .. tadbati, tri .. (yathā, bhāgavate . 2 . 4 . 5 .
     samīcīnaṃ vaco brahman sarvajñasya tavānagha .
     tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām ..
)

samīdaḥ, puṃ, godhūmacūrṇam . iti kecit ..

samīnaḥ, tri, (samāmadhīṣṭo bhṛto bhūto bhāvī vā . samā + samāyāḥ khaḥ . 5 . 1 . 85 . iti khaḥ .) vatsarasambandhī . samāśabdāt ṇīnapratyayena niṣpannaḥ ..

samīnikā, strī, prativarṣaprasūtā gauḥ . iti śabdacandrikā ..

samīpaḥ, tri, (saṅgatā āpo yatra . ṛk pūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti aḥ .
     dbyantarupasargebhyo'pa īt . 6 . 3 . 97 iti īt .) nikaṭaḥ . ityamaraḥ .. (klīve'pi dṛśyate . yathā, manuḥ . 2 . 104 .
     apāṃ samīpe niyato naityakaṃ vidhimāsthitaḥ .
     sāvitrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ ..
)

samīpatā, strī, naikaṭyam . samīpatvam . sāmīpyam . samīpaśabdāt talpratyayena niṣpannam ..

samīyaḥ, tri, (sama + gahādibhyaśca . 4 . 2 . 138 . iti chaḥ .) samasambandhī . tulyakāraṇakaḥ . samaśabdāt ṇīyapratyayena niṣpannah ..

samīraḥ, puṃ, (samyagīrte gacchatīti . saṃ + īra gatau + kaḥ .) vāyuḥ . ityamaraḥ . 1 . 1 . 65 .. (yathā, māghe . 4 . 54 .
     samīraśiśiraḥ śiraḥsu vasatāṃ satāṃ javanikā nikāmasukhinām ..) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

samīraṇaḥ, puṃ, (samīrayatīti . sam + īra + lyuḥ .) vāyuḥ . (yathā, kumāre . 1 . 8 .
     yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena .
     udgāsyatāmicchati kinnarāṇāṃ tānapradāyitvamivopagantum ..
) maruvakaḥ . ityamaraḥ . 2 . 4 . 79 .. pathikaḥ . iti medinī .. (klī, saṃ + īra + lyuṭ . preraṇam . yathā, mahābhārate . 8 . 84 . 23 .
     śarābhighātācca ruṣā ca rājan svayā ca bhāsāstrasamīraṇācca .. * .. prerake, tri . yathā, harivaṃśe . 102 . 22 .
     so'pibat pāṇḍurābhrābhastatkālaṃ jñātibhirvṛtaḥ .
     vanāntaragato rāmaḥ pānaṃ madasamīraṇam ..
)

samukhaḥ, tri, (mukhena saha vartamānaḥ .) vāgmī . vāvadūkaḥ . iti hemacandraḥ ..

samucitaḥ, tri, (samyagucitaḥ . upayuktaḥ . yathā --
     vadāmasta kiṃvā janani vayamuccairjaḍadhiyo na dhātā nāpīśo harirapi na te vetti paramam .
     tathāpi tvadbhaktirmukharayati cāsmākamasite tadetat kṣantavyaṃ na khalu paśuroṣaḥ samucitaḥ ..
iti tantrasāradhṛtaśyāmāstotram ..

samuccayaḥ, puṃ, (saṃ + ut + ci + ac .) samāhāraḥ . ityamaraḥ . 3 . 2 . 16 .. yathā --
     rāśau dvayorbahūnāñca samāhāraḥ samuccayaḥ .. iti śabdaratnāvalī .. (yathā, kumāre . 1 . 49 .
     sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena .
     sā nirmitā viśvasṛjā prayantādekasthasaundaryadidṛkṣayeva ..
)

samucchedaḥ, puṃ, vināśaḥ . saṃpūrvotpūrvacchidadhātorghañpratyayena niṣpannaḥ .. (yathā, kirāte . 11 . 49 .
     vaṃśalakṣmīmanuddhṛtya samucchedena vidbiṣām .
     nirvāṇamapi manye'hamantarāyaṃ jayaśriyaḥ ..
)

samucchrayaḥ, puṃ, (saṃ + ut + śri + ac .) virodhaḥ . utsedhaḥ . iti medinī .. (yathā, raghuḥ . 9 . 20 .
     kanakayūpasamucchrayaśobhino vitamasā tamasāsarayūtaṭāḥ ..)

[Page 5,277b]
samucchrāyaḥ, puṃ, samucchrayaḥ . samutpūrvaśridhātorghañ pratyayena niṣpannaḥ ..

samucchritaḥ, tri, uccaiḥ . samutpūrvaśridhātoḥ ktapratyayena niṣpannaḥ ..

samujjhitaḥ, tri, (sam + ujjha utsarge + ktaḥ .) tyaktaḥ . ityamaraḥ . 3 . 1 . 107 ..

samutkramaḥ, puṃ, ūrdhvagamanam . samutpūrbakramadhātoralpratyayena niṣpannaḥ ..

samutkrośaḥ, puṃ, (samutkrośatīti . saṃ + ut + kruśa + ac .) kurarapakṣī . iti śabdaratnāvalī .. (bhāve ghañ .) uccaiḥśabdaśca ..

samutthaḥ, tri, (samuttiṣṭhatīti . saṃ + ut + sthā + kaḥ .) samudbhavaḥ . samutthitaḥ . samutpūrvasthādhātorḍapratyayena niṣpannaḥ .. (yathā, manuḥ . 7 . 45 .
     daśa kāmasamutthāni tathāṣṭau krodhajāni ca .
     vyasanāni durantāni prayatnena vivarjayet ..
)

samutthānaṃ, klī, (sam + ut + sthā + lyuṭ .) samudyogaḥ . (yathā, mahābhārate . 3 . 32 . 7 .
     sarvehi svaṃ samutthānamupajīvanti jantavaḥ .
     api dhātā vidhātā ca yathāyamudake vakaḥ ..
) vyādhīnāṃ nirṇayaḥ . iti medinī .. (yathā, manuḥ . 8 . 287 .
     aṅgāvapīḍanāyāñca vraṇaśoṇitayostathā .
     samutthānavyayaṃ dāpyaḥ sarvadaṇḍamathāpi vā ..
) ūrdhvagamanam . samyakprakāreṇa utthānam .. uttolanam . yathā --
     indradhvajasamutthānaṃ pramādānna kṛtaṃ yadi .
     tadā dbādaśame varṣe kartavyaṃ nāntarā punaḥ ..
iti tithyāditattvam ..

samutthitaḥ, puṃ, (sam + ut + sthā + ktaḥ .) samyagutthitaḥ . yathā --
     samutthitastvaṃ śravaṇādyapāde gṛhāṇa pūjāṃ bhagavannamaste .. iti tithyāditattve śakrotthānapūjāmantraḥ ..

samutpannaḥ, tri, (sam + ut + pada + ktaḥ .) samudbhūtaḥ . yathā --
     pustakasthā ca yā vidyā parahastagataṃ dhanam .
     kāryakāle samutpanne na sā vidyā na taddhanam ..
iti cāṇakyam ..

samutpiñjaḥ, tri, (mam + ut + piji hiṃsāyām + ac .) atyantavyākulaḥ . yathā --
     utpiñjalasamutpiñjapiñjalā bhṛśamākule .. iti hemacandraḥ ..

samutpiñjaḥ, puṃ, (sam + ut + piñja + pacādyac .) bhṛśamākulasainyam . ityamaraḥ . 2 . 8 . 99 ..

samutsukaḥ, tri, (samyagutsukaḥ .) samyagutkaṇṭhitaḥ . iti hemacandre utsukaśabdārthadarśanāt .. samyagiṣṭārthodyuktaḥ . ityamare utsukaśabdārthadarśanāt .. (yathā, raghuḥ . 1 . 33 .
     tasyāmātmānurūpāyāmātmajanmasamutmukaḥ .
     vilambitaphalaiḥ kālaṃ sa nināya manorathaiḥ ..
)

[Page 5,277c]
samudaktaṃ, tri, (samudacyate smeti . sam + ut + anca + ktaḥ .) uddhṛtam . kūpāderuddhṛtajalādi . ityamaraḥ . 3 . 1 . 90 ..

samudbhūtaḥ, tri, (sam + ut + bhū + ktaḥ .) samutpannaḥ . yathā, devīmāhātmye .
     sābravīttān surān subhrūrbhavadbhistūyate'tra kā .
     śarīrakoṣataścāsyāḥ samudbhūtābravīcchivā ..


samudayaṃ, klī, (sam + ut + iṇ + ac .) lagnam . yathā --
     sāmarthyaṃ tanu kalyate samudaye vittaṃ kuṭumbaṃ tato vikrāntiṃ sahajaṃ tṛtīyabhavane yodhañca sañcintayet . ityādi jyotistattvam .. ṣaṇṇāḍīcakrāntargatacaturthanāḍī . sā tu janmanakṣatrāvadhikāṣṭādaśanakṣatrarūpā . tatparyāyaḥ . sāmudāyikam 2 . yathā, jyotistattve .
     janmarkṣaṃ karma tato daśamaṃ sāṃghātikaṃ ṣoḍaśabham .
     samudayamaṣṭādaśabhaṃ vināśasaṃjñaṃ trayoviṃśam ..
     santapte sāmudāyike mitrabhūtyarthasaṃkṣayaḥ ..


samudayaḥ, puṃ, (sam + ut + iṇ + ac .) samūhaḥ . ityamaraḥ . 2 . 5 . 40 .. (yathā, kathāsaritsāgare . 10 . 196 .
     tamupājagmatustau ca senāsamudayānvitau .
     taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau ..
) yuddham . (yathā, mahābhārate . 6 . 113 . 44 .
     droṇaḥ pāñcālaputtreṇa samāgamya mahāraṇe .
     mahāsamudayaṃ cakre śaraiḥ sannataparvabhiḥ ..
) samudgamaḥ . iti medinī .. divasaḥ . iti śabdacandrikā ..

samudāgamaḥ, puṃ, (sam + ut + ā + gama + ghañ .) samantājjñānam . iti trikāṇḍaśeṣaḥ ..

samudācāraḥ, puṃ, (sam + ut + ā + cara + ghañ .) āśayaḥ . iti trikāṇḍaśeṣaḥ ..

samudāyaḥ, puṃ, (sam + ut + aya + ghañ .) samūhaḥ . yuddham . ityamaraḥ . 2 . 5 . 40; 2 . 8 . 106 .. pṛṣṭhasthāyibalam . ityajayaḥ .. samucchrayaḥ . iti medinī ..

samuditaḥ, tri, (samyakprakāreṇa kathitaḥ . saṃpūrvavadadhātoḥ ktapratyayena niṣpannaḥ . udayaṃ prāptaḥ . samudbhūtaḥ . saṃpūrvotpūrvenadhātoḥ ktapratyayena niṣpannaḥ ..

samudgaḥ, puṃ, (samudgacchatīti . sam + ut + gam + anyeṣvapīti ḍaḥ .) sampuṭakaḥ . iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 91 . 75 .
     śuklāṃścandanakalkāṃśca samudgeṣvavatiṣṭhataḥ .. mudgena saha vartamānaḥ .) mudgasahitaśca ..

samudgakaḥ, puṃ, (samudga eva . svārthe kan .) sampuṭakaḥ . ityamaraḥ . 2 . 6 . 139 .. sāpūḍā iti khyāte . samudgacchatīti hanajanādgamāderiti ḍe samudgaḥ tataḥ svārthe kaḥ . sampuṭati druvyeḥ saṃśliṣṭo bhavati sampuṭakaḥ puṭa śi ślaṣe ijuṅtvāt kaḥ tataḥ svārthe kaḥ . iti bharataḥ .. (yathā, kathāsaritsāgare . 38 . 47 .
     bhikṣuḥ prapañcabuddhyākhyaḥ samudgakamupānayat ..) chandoviśeṣaśca ..

samudgamaḥ, puṃ, ūrdhvagatiḥ . utpattiḥ . saṃpūrvotpūrvagamadhātoḥ al pratyayena niṣpannaḥ .. (yathā, kathāsaritsāgare . 111 . 98 .
     juhvatāmagnihotrāṇi dhūmarājisamudgamaiḥ .
     pradarśayadivārohamārgaṃ divi tapasvinām ..
)

samudgītaṃ, tri, uccairgītam . samutpūrvagaidhātoḥ ktapratyayena niṣpannam ..

samudgīrṇaḥ, tri, vamitaḥ . uttolitaḥ . kathitaḥ . samutpūrvagṝdhātoḥ ktapratyayena niṣpannaḥ ..

samuddhataḥ, tri, (sam + ut + hana + ktaḥ .) avinītaḥ . ityamaraḥ . 3 . 1 . 2 .. samudgīrṇaḥ . iti hemacandraḥ ..

samuddharaṇaṃ, klī, (sam + ut + hṛ + lyuṭ .) vāntānnam . unnayaḥ . ityamaraḥ .. vāntārtha udgīrṇārthaḥ unnayaḥ kūpāderjalādyuttolanaṃ vṛkṣādyunmūlanaṃ vā anayoḥ samuddharaṇam . samuddhriyate uttolyate yat samuddharaṇaṃ karmaṇyanaṭ . bhuktojjhitonmūlitayoḥ syāduddharaṇamunnaye . iti rabhasaḥ . iti bharataḥ .. (yathā, mahābhārate . 12 . 327 . 18 .
     so'mṛṣyamāṇastadvākyaṃ samuddharaṇaniścitaḥ .
     jagrāha tāṃ tadā śaktiṃ na caināṃ sa vyakampayat ..
)

samuddhṛtaṃ, tri, (sam + ut + hṛ + ktaḥ .) samutkīrṇam . apanītam . iti medinī .. samyakprakāreṇa uddhṛtam . utthāpitam . yathā --
     jalaughamagnā sacarācarā dharā viṣāṇakoṭhyākhilaviśvamūrtinā .
     samuddhṛtā yena varāharūpiṇā sa me svayambhurbhagavān prasīdatu ..
iti pāṇḍavagītā ..

samudraḥ, puṃ, jalasamūhasthānam . tasya vyutpattiryathā . candrodayāt āpaḥ samyagundanti klidyanti atra . candrodayāt samundayanti vā samudraḥ . undadhī klede nāmnīti rak hasuṅ nalopa iti nalopaḥ .
     apāṃ caiva samunnena sa samudra iti smṛtaḥ . iti vāyupurāṇam .. mudrā maryādā tayā saha vartate iti vā samudraḥ . samyagudgato ro'gniratra iti . mudaṃ rāti dadātīti ḍe . mudrāṇi ratnādīni taiḥ saha vartate iti vā . iti bharataḥ .. tatparyāyaḥ . abdhiḥ 2 akūpāraḥ 3 pārāvāraḥ 4 saritpatiḥ 5 udanvān 6 udadhiḥ 7 sindhuḥ 8 sarasvān 9 sāgaraḥ 10 arṇavaḥ 11 ratnākarah 12 jalanidhiḥ 13 yādaḥpatiḥ 14 apāṃpatiḥ 15 . ityamaraḥ . 1 . 7 . 1 .. mahākacchaḥ 16 nadīkāntaḥ 17 tarīyaḥ 18 dvīpavān 19 jalendraḥ 20 manthiraḥ 21 kṣauṇīprācīram 22 makarālayaḥ 23 . iti jaṭādharaḥ .. saritāmpatiḥ 24 jaladhiḥ 25 nīranidhiḥ 26 nīradhiḥ 27 ambudhiḥ 28 pāthonidhiḥ 29 pādhodhiḥ 30 yādasāmpatiḥ 31 nadīnaḥ 32 indujanakaḥ 33 timikoṣaḥ 34 vārāṃnidhiḥ 35 vārinidhiḥ 36 vārdhiḥ 37 vāridhiḥ 38 toyanidhiḥ 39 kīlāladhiḥ 40 dharaṇīpūraḥ 41 kṣīrābdhiḥ 42 dharaṇiplavaḥ 43 vāṅkaḥ 44 kacaṅgalaḥ 45 peruḥ 46 mitadruḥ 47 vāhinīpatiḥ 48 gaṅgādharaḥ 49 dāradaḥ 50 timiḥ 51 prāṇabhāsvān 52 ūrmimālī 53 mahāśayaḥ 54 ambhonidhiḥ 55 ambhodhiḥ 56 tariṣaḥ 57 kūlaṅkaṣaḥ 58 tāriṣaḥ 59 . iti śabdaratnāvalī .. vārirāśiḥ 60 śailaśiviram 61 parākuvaḥ 62 tarantaḥ 63 mahīprācīram 64 . iti trikāṇḍaśeṣaḥ .. payodhiḥ 65 sarinnāthaḥ 66 ambhorāśiḥ 67 dhunīnāthah 68 nityaḥ 69 kandhiḥ 70 apāṃnāthaḥ 71 . asya jalaguṇāḥ . visratvam . lavaṇaraktāmayapradatvam . uṣṇatvam . vaivarṇadoṣajanakatvam . viśeṣāddāhārtipittakāritvañca . iti rājanirghaṇṭaḥ .. api ca .
     sāmudramudakaṃ kṣāraṃ sarvadoṣaprakopaṇam .. iti rājavallabhaḥ .. mudrāyukte, tri .. * .. sa ca samudro brahmaṇo meḍhrājjātaḥ . yathā --
     hṛdi kāmo bhruvoḥ krodho lobhaścādharadacchadāt .
     āsyādvāk sindhavo meḍhrāt nirṛtiḥ pāyoraghāśrayaḥ ..
iti śrībhāgavate . 3 . 12 . 14 .. kalpabhede śrīkṛṣṇaurasena virajāgarbhajātaḥ . yathā,
     śrīkṛṣṇo virajāṃ dṛṣṭvā saridrūpāṃ priyāṃ satīm .
     uccai ruroda virajātīre nīramanohare ..
     jalādutthāya cāgaccha vidhāya tanu nūtanam .
     ājagāma hareragraṃ sākṣādrādheva sundarī ..
     tāñca rūpavatīṃ dṛṣṭvā premṇodrekāṃ jagatpatiḥ .
     cakārāliṅganaṃ tūrṇaṃ cucumba ca muhurmuhuḥ ..
     nānāprakāraśṛṅgāraṃ viparītādikaṃ prabhuḥ .
     rahasi preyasīṃ prāpya cakāra ca punaḥ punaḥ ..
     virajā sā rajoyuktā dhṛtvā vīryamamoghakam .
     sadyo babhūva tatraiva dhanyā garbhavatī satī .
     tasthau tatra sukhāsīnā sārdhaṃ putraiśca saptabhiḥ ..
     ekadā hariṇā sārdhaṃ vṛndāraṇye sunirjane .
     vijahāra punaḥ sādhvī śṛṅgārāsaktamānasā ..
     etasminnantare tatra mātuḥ kroḍaṃ jagāma ha .
     kaniṣṭhaputtrastasyāśca bhrātṛbhiḥ pīḍito bhiyā ..
     bhītaṃ svatanayaṃ dṛṣṭvā tatyāja tāṃ kṛpānidhiḥ .
     kroḍe cakāra bālaṃ sā kṛṣṇo rādhāgṛhaṃ yayau ..
     prabodhya bālaṃ sā sādhvī na dadarśāntike priyam .
     vilalāpa bhṛśaṃ tatra śṛṅgārātṛptamānasā ..
     śaśāpa svasutaṃ kopāt lavaṇodo bhaviṣyati .
     kadāpi te jalaṃ kena na khādiṣyanti jīvinaḥ ..
     śaśāpa sarvān bālāṃśca yāntu mūḍhā mahītalam .
     gacchadhvañca mahīṃ mūḍhā jambudbīpaṃ manoharam ..
     sthitirnaikatra yuṣmākaṃ bhaviṣyati pṛthak pṛthak .
     dbīpe dbīpe sthitiṃ kṛtvā tiṣṭhantu sukhinaḥ sutāḥ .
     dbīpasthābhirnadībhiśca saha krīḍantu nirjane ..
     kaniṣṭho mātṛśāpācca lavaṇodo babhūva ha .
     kaniṣṭhaḥ kathayāmāsa mātṛśāpañca bālakān ..
     ājagmurduḥkhitāḥ sarve mātṛsthānañca bālakāḥ .
     śrutvā vivaraṇaṃ sarve prajagmurdharaṇītalam ..
     praṇamya mātuścaraṇaṃ bhaktinamrātmakandharāḥ .
     saptadvīpe samudrāśca sapta tasthurvibhāgaśaḥ ..
     kaniṣṭhādbṛddhaparyantaṃ dviguṇaṃ dviguṇaṃ mune ! .
     lavaṇekṣusurāsarpirdadhidugdhajalārṇavāḥ ..
     eteṣāñca jalaṃ pṛthvyāṃ śasyārthañca bhaviṣyati .
     vyāptāḥ samudrāḥ saptaiva saptadvīpā vasundharām ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 3 adhyāyaḥ .. tasya hrāsavṛddhikāraṇaṃ yathā --
     apāṃ caiva samudrekāt samudra iti saṃjñitaḥ .
     udayatīndau pūrve tu samudraḥ pūryate sadā ..
     prakṣīyamāṇe bahule kṣīyate'stamitena vai .
     āpūryamāṇo hyudadhirātmanaivābhipūryate ..
     tato vai kṣīyamāṇasya svātmanyeva kṣapāṃ kṣayaḥ .
     uddīpyante'gnisaṃyogāt ukhāsvāpo yathā svayam ..
     tathā svataḥ samudro'pi vardhate śaśinodaye .
     anyūnānatiriktāstā vardhantyāpo hrasanti ca ..
     udayāstamayeṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ .
     kṣayo vṛddhiśca udadheḥ somavṛddhikṣayau yathā ..
     daśottarāṇi pañcāhuraṅgulānāṃ śatāni ca .
     apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāntu parvasu ..
iti mātsye 100 adhyāyaḥ .. anyat viṣṇupurāṇe 2 . 4 adhyāye draṣṭavyam .. * .. samudre varṇanīyāni yathā --
     abdhau dvīpādriratnormipotayādojalaplavāḥ .
     viṣṇukulyāgamaścandrādṛddhiraurvāṅgapūraṇam ..
iti kavikalpalatāyām 1 stavake 3 kusumam .. * .. kalau dbijānāṃ samudrayātrādiniṣedho yathā, udbāhatattvadhṛtabṛhannāradīyavacanam .
     sasudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam .
     dbijānāmasavarṇāsu kanyāsūpayamastathā ..
     devareṇa sutotpattirmadhuparke paśorvadhaḥ .
     māṃsādanaṃ tathā śrāddhe vānaprasthāśramastathā ..
     dattāyāścaiva kanyāyāḥ punardānaṃ varasya ca .
     dīrghakālaṃ brahmacaryaṃ naramedhāśvamedhakau ..
     mahāprasthānagamanaṃ gomedhañca tathā makham .
     imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ ..
(keṣāñcimate kalāvapi samudrayātrāsvīkāre na doṣaḥ ..) kṣīrodasamudrasya manthanavṛttanto yathā, bhāgavate . 8 . 7 . 1 -- 10 .
     kṛtasthānavibhāgāste evaṃ kaśyapanandanāḥ .
     mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim ..
     mathyamāne'rṇave so'driranādhāro hyapo'viśat .
     dhriyamāṇo'pi balibhirgauravāt pāṇḍunandana ..
     te sunirvinnamanasaḥ parimlānamukhaśriyaḥ .
     āsan supauruṣe naṣṭe daivenātibalīyasā ..
     vilokya vighneśavidhiṃ tadeśvaro durantavīryo'vitathābhisandhiḥ .
     kṛtvā vapuḥ kācchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra ..
     tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ .
     dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān ..
     surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅga pṛṣṭhataḥ .
     bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ ..
tathā tatraiva . 8 . 7 . 18 -- 19 .
     nirmathyamānādudadherabhūdbiṣaṃ maholvaṇaṃ hālāhalāhvamagrataḥ .
     saṃbhrāntamīnonmakarāhikacchapāt timidbipagrāhatimiṅgilākulāt ..
     tadugravegaṃ diśi diśyuparyadho visarpadutsarpadasahyamaprati .
     bhītāḥ prajā dudruvuraṅga seśvarā arakṣamāṇāḥ śaraṇaṃ sadāśivam ..
tathā ca tatraiva . 8 . 7 . 36 -- 43 .
     tadbīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ .
     sarvadevasuhṛddeva idamāha satīṃ priyām ..
     aho vata bhavānyetat prajānāṃ paśya vaiśaṣam .
     kṣīrodamathanodbhūtāt kālakūṭādupasthitam ..
     āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me .
     etāvān hi prabhorartho yaddīnaparipālanam ..
     prāṇaiśca prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ ..
     baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā ..
     puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ .
     prīte harau bhagavati prīye'haṃ sacarācaraḥ ..
     tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me .
     evamāmantrya bhagavān bhavānīṃ viśvabhāvanaḥ ..
     tadbiṣaṃ jagdhumārebhe prabhāvajñānvamodata .
     tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam ..
     abhakṣayanmahādevaḥ kṛpayā bhūtabhāvanaḥ .
     tasyāpi darśayāmāsa svavīryaṃ jalakalmaṣaḥ ..
     yaccakāra gale nīlaṃ tacca sādhorvibhūṣaṇam ..
tathā tatraiva . 8 . 8 . 1 -- 9 .
     pīte gare vṛṣāṅkeṇa prītāste'maradānavāḥ .
     mamanthustarasā sindhuṃ havirdhānī tato'bhavat tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ .
     yajñasya devayānasya medhyāya haviṣe nṛpa ..
     tata uccaiḥśravā nāma hayo'bhūccandrapāṇḍaraḥ .
     tasmin baliḥ spṛhāñcakre nendra īśvaraśikṣayā ..
     tata airāvato nāma vāraṇendro vinirgataḥ .
     dantaiścaturbhiḥ śvetādrerharan himavato mahīm ..
     airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ .
     abhramuprabhṛtayo'ṣṭau ca kariṇyastvabhavannṛpa ..
     kaustubhākhyamabhūdratnaṃ padmarāgaṃ mahodadheḥ .
     tasmin maṇau spṛhāñcakre vakṣo'laṅkaraṇe hariḥ ..
     tato'bhavat pārijātaḥ suralokavibhūṣaṇam .
     pūrayatyarthino yo'rthaiḥ śaśvadbhuvi yathā bhavān ..
     tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ .
     ramaṇyaḥ sargiṇāṃ balgugatilīlāvalokanaiḥ ..
     tataścāvirabhūt sākṣāt śrīramā bhagavatparā .
     rañjayantī diśaḥ kāntyā vidyutsaudāmanī yathā ..
     tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ .
     rūpaudāryavayovarṇamahimākṣiptacetasaḥ ..
tathā tatraiva . 8 . 8 . 25 .
     tasyāḥ śriyastrijagato janako jananyā vakṣonivāsamakarot paramaṃ vibhūteḥ .
     śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstilokān ..
tatraiva . 8 . 8 . 30 -- 36 .
     athāsīdvāruṇī devī kanyā kamalalocanā .
     asurā jagṛhustāṃ vai hareranumatena te ..
     athodadhermathyamānāt kāśyapairamṛtārthibhiḥ .
     udatiṣṭhanmahārāja puruṣaḥ paramādbhutaḥ ..
     dorghapīvaradordaṇḍaḥ kambugrīvo'ruṇekṣaṇaḥ .
     śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ ..
     pītavāsā mahoraskaḥ mumṛṣṭamaṇikuṇḍalaḥ .
     snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ ..
     amṛtāpūrṇakalasaṃ vibhradvalayabhūṣitaḥ .
     sa vai bhagavataḥ sākṣādbiṣṇoraṃśāṃśasambhavaḥ ..
     dhanvantaririti khyāta āyurvedadṛgījyabhāk .
     tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam ..
     lipsantaḥ sarvavastūni kalasaṃ tarasāharan .
     nīyamāne'suraistasmin kalase'mṛtabhājane .
     viṣaṇṇamānasā devā hariṃ śaraṇamāyayuḥ ..
tatraiva . 8 . 8 . 41 .
     etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ .
     yoṣidrūpamanirdeśyaṃ dadhāra paramādbhutam ..
tatraiva . 8 . 9 . 12 .
     tato gṛhītvāmṛtabhājanaṃ harirbabhāṣa īṣatsmitaśobhayā girā .
     yadyabhyupetaḥ ka ca sādhvasādhu vā kṛtaṃ mayā vo vibhaje sudhāmimām ..
tatraiva . 8 . 9 . 20 .
     kalpayitvā pṛthakpaḍktīrubhayeṣāṃ jagatpatiḥ .
     tāṃścopaveśayāmāsa sveṣu sveṣu ca paṅktiṣu ..
     daityān gṛhītakalaso vañcayannupasañcaraiḥ .
     dūrasthān pāyayāmāsa jarāmṛtyuharāṃ sudhām ..
tatraiva . 8 . 9 . 24 .
     devaliṅgapraticchannaḥ svarbhānurdevasaṃsadi .
     praviṣṭaḥ somamapibaccandrārkābhyāñca sūcitaḥ ..
     cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ .
     haristasya kabandhastu sudhayā plāvito'patat ..
     śirastvamaratāṃ nītamajo grahamacīkḷpat .
     yastu parvaṇi candrārkāvabhiṣāvati vairadhīḥ ..
     pītaprāye'mṛte devairbhagavān lokabhāvanaḥ .
     paśyatāmasurendrāṇāṃ svarūpaṃ jagṛhe hariḥ ..
pādme uttarakhaṇḍe 69 adhyāye'pyevam .. (antarikṣam . iti nighaṇṭuḥ . 1 . 3 .. asya vyutpattiryathā, taṭṭīkāyām . samuddravanti saṅgatā ūrdhvaṃ dravanti gacchantyasmādāpo raśmibhirākṛṣyamāṇā ādityamaṇḍalam . samut-pūrbāt dravatergatyarthāt anyeṣvapi dṛśyate iti apādāne ḍa-pratyaye ṭi-lope ca rūpam . yadbā, saṃhatā abhidravantyenamāpo bhaumarasalakṣaṇā vāyunā preryamāṇāḥ ādityamaṇḍalādbā varṣākāle raśmibhiḥ pravartamānāḥ . atra udityeṣa upasargo'bhītyarthe vartate . karmaṇi ḍa-pratyaya iti viśeṣaḥ . sammodante'smin bhūtāni antarikṣacārīṇīti vā . sampūrvāt muda harṣe ityasmāt sphāyitañcivañci ityādinā adhikaraṇe rakpratyaye samo ma-lope ca rūpam . yadvā, sam ityekībhāve udakāt ucchabdaḥ ro matvarthīyaḥ . ekībhūtamudakamasmin vidyate varṣāsviti udakaśabdasyodbhāvaśchāndasaḥ . yadbā sampūrvāt undī kledane ityasmāt sphāyitañcivañci ityādinā kartari rak-pratyaye kittvānnalope ca samudraḥ .. iti devarājakṛtanirvacanam ..)

samudrakaphaḥ, puṃ, (samudrasya kapha iva .) samudraphenaḥ . iti trikāṇḍaśeṣaḥ ..

samudrakāntā, strī, (samudrasya kāntā .) nadī . iti halāyudhaḥ .. pṛkkā . iti rājanirghaṇṭaḥ ..

samudragā, strī, (samudraṃ gacchatīti . gama + ḍaḥ .) nadī . iti hemacandraḥ .. gaṅgā . yathā --
     yavyadbayaṃ śrāvaṇādi sarvā nadyo rajasvalāḥ .
     tāsu snānaṃ na kurvīta gharjayitvā samudragām ..
iti prāyaścittatattve chandogapariśiṣṭavacanam .. (yathā ca mahābhārate . 3 . 109 . 10 .
     sā babhūva visarpantī tridhā rājan samudragā .
     phenapuñjākulajalā haṃsānāmiva paṅktayaḥ ..
) samudragāmini, tri ..

samudragṛhaṃ, klī, (samudra iva jalayuktaṃ gṛham .) jalayantragṛham . iti trikāṇḍaśeṣaḥ ..

samudraculukaḥ, puṃ, (samudraśculuka iva anāyāsena peyatvāt yasya .) agastyamuniḥ . iti trikāṇḍaśeṣaḥ ..

samudradayitā, strī, (samudrasya dayitā .) nadī . iti hemacandraḥ ..

samudranavanītaṃ, klī, (samudrasya kṣīrodasya navanītamiva .) amṛtam . candraḥ . iti medinī ..

samudraphalaṃ, klī, (samudrasya phalamiva .) abdhiphalam . auṣadhaviśeṣaḥ . yathā --
     samudranāma prathamaṃ paścāt phalamudāharet .
     samudraphalamityādi nāma vācyaṃ bhiṣagvaraiḥ ..
     phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri .
     tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri ..
iti rājanirghaṇṭaḥ ..

samudraphenaḥ, puṃ, (samudrasya phenaḥ .) svanāmakhyātadravyam . tatparyāyaḥ . phenaḥ 2 abdhikaphaḥ 3 arṇavajamalaḥ 4 . iti ratnamālā .. hiṇḍīraḥ 5 . ityamaraḥ . 2 . 9 . 105 .. samudrakaphaḥ 6 jalahāsaḥ 7 phenakaḥ 8 . iti trikāṇḍaśeṣaḥ .. samudraphenam 9 phenam 10 vārdhiphenam 11 payodhijam 12 suphenam 13 abdhihiṇḍīram 14 sāmudram 15 . asya guṇāḥ . śiśiratvam . kaṣāyatvam . netrarogakaphakaṇṭhāmayārucikarṇaroganāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ .
     kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛllaghuḥ ..
iti bhāvaprakāśaḥ ..

samudramekhalā, strī, (samudraḥ mekhaleva yasyāḥ .) pṛthivī . iti trikāṇḍaśeṣaḥ ..

samudrayātrā, strī, (samudre yātrā gamanam .) samudragamanam . (yathā, harivaṃśe . 145 . 4 .
     dvāravatyāṃ nivasato viṣṇoratulatejasaḥ .
     samudrayātrā samprāptā tīrthe piṇḍārake nṛpa! ..
) kaliyuge tanniṣedho yathā --
     samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam . ityupakramya .
     imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ .. ityudbāhatattve uktavān ..

samudrayānaṃ, klī, (samudrasya yānam .) potam . jāhāja iti bhāṣā . yathā --
     punastatraiva gamane baṇigbhāve matirgatā .
     samudrayāne ratnāni mahāmaulyāni sādhubhiḥ .
     ratnapārīkṣakaiḥ sārdhamānayiṣye bahūni ca ..
     evaṃ niścitya manasā mahāsārthapuraḥsaraḥ .
     samudrayāyibhirlokaiḥ saṃvidaṃ sūcya nirgataḥ ..
ityupakramya .
     śukena saha saṃprāpto mahāntaṃ lavaṇārṇavam .
     potārūḍhāstataḥ sarve potavāhairupoṣitāḥ ..
iti vārāhe gokarṇamāhātmyanāmādhyāyaḥ .. (samudragamanam . yathā, manuḥ . 8 . 157 .
     samudrayānakuśalā deśakālārthadarśinaḥ .
     sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati ..
)

samudrayāyī, [n] tri, (samudre gacchatīti . gam + ṇiniḥ .) samudragāmī . yathā, vārāhe .
     samudrayāyibhilākaiḥ saṃvidaṃ sūcya nirgataḥ .. (asya nindā yathā, manau . 3 . 158 .
     āgāradāhī garadaḥ kuṇḍāśī somavikrayī .
     samudrayāyī vandī ca tailikaḥ kūṭakārakaḥ ..
     * * * etān vigarhitācārānapāṅkteyān dbijādhamān .
     dbijātipravaro vidvānubhayatra vivarjayet ..
)

[Page 5,280b]
samudraramaṇā, strī, (samudro ramaṇa iva yasyāḥ .) pṛthvī . iti halāyudhaḥ .. (kvacit samudrarasanā iti pāṭho dṛśyate ..)

samudralavaṇaṃ, klī, (samudrajātaṃ lavaṇam .) samudrajalajātalavaṇam . karakac lavaṇa iti bhāṣā . tatparyāyaḥ . sāmudrakam 2 sāmudram 3 śivam 4 vaśiram 5 sārottham 6 akṣīvam 7 lavaṇābdhijam 8 . asya guṇāḥ . laghutvam . hṛdyatvam . palitāsrapittadatvam . vidāhitvam . kaphavātaghnatvam . dīpanatvam . rucikāritvañca . iti rājanirghaṇṭaḥ .. api ca, bhāvaprakāśe .
     sāmudraṃ yattu lavaṇamakṣīvaṃ vaśirañca tat .
     sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru ..
     nātyuṣṇaṃ dīpanaṃ bhedi akṣāramavidāhi ca .
     śleṣmalaṃ vātanuttiktamarūkṣaṃ nātiśītalam ..


samudravahniḥ, puṃ, (samudrasya vahniḥ .) bāḍavānalaḥ . iti halāyudhaḥ ..

samudravijayaḥ, puṃ, vṛttārhatpitā . iti hemacandraḥ ..

samudrasubhagā, strī, (samudrasya subhagā .) gaṅgā . iti rājanirghaṇṭaḥ ..

samudrā, strī, saṭī . (samyagudgato ro'gniryasyāḥ .) śamī . iti rājanirghaṇṭaḥ ..

samudrāntaṃ, klī, (samudrasya anta utpattisthānatvenāstyasyeti . ac .) jātīphalam . iti śabdacandrikā .. (samudrasya antam .) samudratīram .. (samudraḥ anto rasyeti . samudrāntaviśiṣṭe, tri . yathā, bhāgavate . 10 . 47 . 33 .
     etadantaḥ samāmnāyo yogaḥ sāṃkhyaṃ manīṣiṇām .
     tyāgastapo damaḥ satyaṃ samudrāntā ivāpagāḥ ..
)

samudrāntā, strī, (samudrasya antaḥ utpattisthānatvenāstyasyā iti . ac . ṭāp .) durālabhā . ityamaraḥ . 2 . 4 . 92 .. kārpāsī . pṛkkā . iti medinī .. yavāsaḥ . iti rājanirghaṇṭaḥ ..

samudrāmbarā, strī, (samudraḥ ambaramiva yasyāḥ .) pṛthivī . iti trikāṇḍaśeṣaḥ ..

samudrāruḥ, puṃ, (samudraṃ ṛcchatīti . ṛ + uṇ .) kumbhīraḥ . setubandhaḥ . timiṅgilamatsyaḥ . iti medinī ..

samudriyaḥ, tri, (samudre bhava iti . samudra + samudrābhrādghaḥ . 4 . 4 . 118 . iti ghaḥ .) samudrabhavaḥ . samudrasambandhī . (yathā, vājasaneyasaṃhitāyām . 11 . 46 .
     vṛṣāgniṃ vṛṣaṇaṃ bharannapāṃ garbhaṃ samudriyam ..)

samudrīyaḥ, tri, samudrasambandhī . samudraśabdāt ṇīyapratyayena niṣpannaḥ ..

samundanaṃ, klī, (sam + unda + lyuṭ .) ārdrībhāvaḥ . tatparyāyaḥ . temaḥ 2 stemaḥ 3 . ityamaraḥ . 3 . 2 . 29 ..

samunnaṃ, tri, (sam + unda + ktaḥ .) ārdram . ityamaraḥ . 3 . 1 . 105 ..

samunnataḥ, tri, (sam + ut + nama + ktaḥ .) samunnaddhaḥ . stambhabhedaḥ . iti dharaṇiḥ ..

[Page 5,280c]
samunnatiḥ, strī, (sam + ut + nama + ktin .) ucchrāyaḥ . utsedhaḥ . iti jaṭādharaḥ .. (yathā, kumāre . 6 . 66 .
     upapannamidaṃ sarvamataḥ paramapi tvayi .
     manasaḥ śikharāṇāñca sadṛśī te samunnatiḥ ..
)

samunnaddhaḥ, tri, (sam + ut + naha + ktaḥ .) paṇḍitammanyaḥ . garvitaḥ . ityamaraḥ . 3 . 3 . 103 .. prabhuḥ . ityajayaḥ .. samudbhūtaḥ . iti medinī .. ūrdhvabaddhaḥ . iti hemacandraḥ ..

samupajoṣaṃ, [m] vya, (sam + upa + juṣa + am .) ānandaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ . 3 . 4 . 10 .. tālavyaśakārādi ca ..

samupeyivān, [s] tri, gamanakartā . gamanaviśiṣṭaḥ . samupapūrvedhātoḥ kvasupratyayena niṣpannaḥ ..

samullasat, tri, samyagullāsayuktam . samutpūrvalasadhātoḥ śatṛpratyayena niṣpannam ..

samullikhan, [t] tri, (sam + ut + likha + śatṛ .) pādādinā bhūmikhananakartā . yathā --
     tuṣārasaṃghātaśilāḥ kṣurāgraiḥ samullikhan darpakalaḥ kakudmān .
     dṛṣṭaḥ kathañcidgavayairvivignairasoḍhasiṃhadhvanirunnanāda ..
iti kumārasambhave . 1 . 56 ..

samūḍhaḥ, tri, (sam + vaha + ktaḥ .) puñjitaḥ . (yathā, māghe . 1 . 4 .
     navānadho'dho bṛhataḥ payodharān samūḍhakarpūraparāgapāṇḍaram ..) bhugnaḥ . sadyojātaḥ . anupaplutaḥ . iti medinī .. damitaḥ . vivāhitaḥ . iti dharaṇiḥ .. śodhitaḥ . iti jaṭādharaḥ .. mūḍhena sahitaśca ..

samūraḥ, puṃ, mṛgabhedaḥ . iti hemacandraḥ ..

samūruḥ, puṃ, mṛgaviśeṣaḥ . ityamaraḥ . 2 . 5 . 9 ..

samūlaṃ, tri, mūlena saha vartamānam . mūlasahitam . yathā --
     adharmeṇaidhate rājaṃstato bhadrāṇi paśyati .
     tataḥ sapatnān jayati samūlantu vinaśyati ..
iti mahābhārate śāntiparvaṇi rājadharme yudhiṣṭhiraṃ prati bhīṣmavākyam ..

samūhaḥ, puṃ, (samūhyate iti . sam + ūha + ghañ .) anekaḥ . tatparyāyaḥ . nivahaḥ 2 vyūhaḥ 3 sandohaḥ 4 visaraḥ 5 vrajaḥ 6 stomaḥ 7 oghaḥ 8 nikaraḥ 9 vrātaḥ 10 vāraḥ 11 saṃghātaḥ 12 sañcayaḥ 13 samudāyaḥ 14 samudayaḥ 15 samavāyaḥ 16 cayaḥ 17 gaṇaḥ 18 saṃhatiḥ 19 vṛndam 20 nikurambam 21 kadambakam 22 . ityamaraḥ . 2 . 5 . 39-40 .. pūgaḥ 23 sannayaḥ 24 skandhaḥ 25 nicayaḥ 26 jālam 27 agram 28 paṭalam 29 kāṇḍam 30 maṇḍalam 31 cakram 32 . iti jaṭādharaḥ .. vistaraḥ 33 utkāraḥ 34 samuccayaḥ 35 ākaraḥ 36 prakaraḥ 37 saṃghaḥ 38 pracayaḥ 39 jātam 40 . iti śabdaratnāvalī .. (yathā, manuḥ . 8 . 221 .
     evaṃ daṇḍavidhiṃ kuryāddhārmikaḥ pṛthivīpatiḥ .
     grāmajātisamūheṣu samayavyabhicāriṇām ..
)

samūhanī, strī, (samūhyate'nayeti . sam + ūha + lyuṭ . striyāṃ ṅīp .) sammārjanī . iti hemacandraḥ ..

samūhyaḥ, puṃ, (samūhyate iti . sam + ūha + ṇyat .) yajñāgniḥ . tatparyāyaḥ . paricāyyaḥ 2 upacāyyaḥ 3 . ityamaraḥ . 2 . 7 . 20 .. samyagūhayogye, tri . nirvisargaścedānantaryārthaḥ . yathā --
     prāgudakplavanaṃ deśaṃ samaṃ vā parisamūhya .. iti gobhilasūtram ..

samṛddhaḥ, tri, (sam + ṛdhu vṛddhau + ktaḥ .) samṛddhiyuktaḥ . tatparyāyaḥ . adhikardhiḥ 2 . ityamaraḥ . 3 . 1 . 11 .. adhisampattiśālī 3 . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 14 . 27 ..
     saṃhṛṣṭamanujopetāṃ samṛddhavipaṇāpaṇām .. nāgaviśeṣe, puṃ . iti mahābhāratam . 1 . 57 . 17 ..)

samṛddhiḥ, strī, (sam + ṛdh + ktin .) samyagvṛddhiḥ . atiśayasampattiḥ . tatparyāyaḥ . edhā 2 . ityamaraḥ . 3 . 2 . 10 .. vidhā 3 . iti jaṭādharaḥ .. (yathā, raghuḥ . 9 . 13 .
     caraṇayornakharāgasamṛddhibhirmukuṭaratnamarīcibhiraspṛśan ..)

sametaḥ, tri, (sam + ā + iṇ + ktaḥ .) samyakprāptaḥ . saṃyuktaḥ . yathā --
     nāmasametaṃ kṛtasaṅketaṃ vādayate mṛdu veṇum .
     bahu manute tanute tanusaṅgatapavanacalitamapi reṇum ..
iti śrījayadevaḥ ..

samedhitaḥ, tri, samyagvardhitaḥ . saṃpūrvaidhadhātoḥ ktapratyayena niṣpannaḥ ..

samodakaṃ, klī, (samaṃ udakaṃ yatra .) mathitārdhāmbudadhi . ardhajalayuktagholam . iti hemacandraḥ .. tatparyāyaḥ . udaśvit 2 . ityamaraḥ . 2 . 7 . 139 ..

sampaḥ, puṃ, patanam . iti bhūriprayogaḥ ..

sampattiḥ, strī, (saṃ + pad + ktin .) vibhavotkarṣaḥ . tatparyāyaḥ . śrīḥ 2 lakṣmīḥ 3 sampad 4 . ityamaraḥ . 2 . 8 . 82 .. ṛddhiḥ 5 . iti jaṭādharaḥ .. bhūtiḥ 6 . iti medinī .. (yathā, kathāsaritsāgare . 24 . 161 .
     tadaiva ca dadau tasmai sutāṃ kleśavivardhitām .
     nijāṃ śivāya sampattimiva mūḍhatvahāritām ..
)

sampat, [d] strī, (saṃ + pad + kvip .) sampattiḥ . ityamaraḥ . 2 . 8 . 81 .. (yathā, raghuḥ . 1 . 64 .
     tvayaivaṃ cintyamānasya guruṇā brahmayoninā .
     sānubandhāḥ kathaṃ na syuḥ sampado me nirāpadaḥ ..
) guṇotkarṣaḥ . (yathā, kirāte . 5 . 24 .
     guṇasampadā samadhigamya paraṃ mahimānamatra mahite jagatām .
     nayaśālini śriya ivādhipatau viramanti na jvalitumauṣadhayaḥ ..
) hārabhedaḥ . iti medinī ..

sampadaṃ, klī, (samyak padaṃ yatra .) samaṃ padayugam . iti śabdamālā ..

sampadvaraḥ, puṃ, (saṃ + pada + ṣvarac . iti puruṣottamadevaḥ . ityuṇādiṭīkāyāmujjvaladattaḥ .) rājā . iti siddhāntakaumudī ..

sampannaḥ, tri, (saṃ + pada + ktaḥ .) sādhitaḥ . (yathā, pañcadaśī . 8 . 81 .
     laukikaṃ vacanaṃ sārthaṃ sampannaṃ tvatprasādataḥ ..) sampattiyuktaḥ . iti medinī ..

samparāyaḥ, puṃ, (samyak pare kāle īyate iti . iṇ + ghañ .) āpat . yuddham . uttarakālaḥ . ityamaraḥ . 3 . 3 . 150 ..

samparāyakaṃ, klī, yuddham . ityamaraṭīkāyāṃ bharataḥ . 2 . 8 . 104 ..

samparāyikaṃ, klī, yuddham . ityamaraṭīkāyāṃ svāmī . 2 . 8 . 104 ..

samparkaḥ, puṃ, (sam + pṛc + ghañ .) melakaḥ . ratiḥ . iti medinī .. saṃsargaḥ . yathā --
     samparkāddaṣyate vipro janane maraṇe'pi vā .
     samparkavinivartānāṃ na pretaṃ naiva sūtakam ..
iti śuddhitattvam ..

samparkī, [n] tri, (saṃ + pṛcī samparke + saṃpṛceti . 3 . 2 . 142 . iti ghinuṇ .) samparkaviśiṣṭaḥ . samparkaśabdādinpratyayena niṣpannaḥ . iti kecit ..

samparkīyaḥ, tri, samparkayuktaḥ . sambandhīyaḥ . samparkaśabdāt ṇīyapratyayena niṣpannaḥ ..

sampā, strī, (saṃpatatīti . saṃ + pata + ḍaḥ . ṭāp .) vidyut . yathāha kaścit .
     rāgāndhā tamaso visārivirahajvālātivṛṣṭeḥ smarāviṣṭhā bhūtagaṇāt patho'tiviṣamādbhraṣṭā badhūḥ satpathāt .
     paṅkādena madena paṅkilatanuḥ sampāti sampātataḥ sampābhānubhujaṅgasadma vijahau yāntī bhujaṅgādbhayam ..


sampākaḥ, puṃ, (samyak pāko yasya .) āragvadhavṛkṣaḥ . ityamaraḥ . 2 . 4 . 23 .. (yathā, suśrute uttaratantre 61 adhyāye .
     sampākaśreyasīsaptaparṇyapāmārgapīlubhiḥ ..) samyakpākaśca ..

sampākaḥ, tri, (samyak pāko yasya .) tarkakaḥ . dhṛṣṭaḥ . iti medinī .. alpaḥ . lampaṭaḥ . iti dharaṇiḥ ..

sampāṭaḥ, puṃ, tarkuḥ . iti śabdamālā ..

sampātaḥ, puṃ, (sam + pata + ghañ .) patanam . iti bhūriprayogaḥ .. (yathā, gītāyām . 1 . 20 .
     pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ .
     hṛṣīkeśaṃ tadā vākyamidamāha mahīpate ! ..
) pakṣiṇāṃ gativiśeṣaḥ . iti jaṭādharaḥ ..

sampātiḥ, puṃ, aruṇaputraḥ . sa ca jaṭāyuṣo'grajo bhrātā . yathā, rāmāyaṇe . 4 . 56 . 2 .
     sampātirnāma nāmnā tu cirajīvī vihaṅgamaḥ .
     bhrātā jaṭāyuṣaḥ śrīmān vikhyātabalapauruṣaḥ ..
(yathā ca tatraiva garuḍavākye . 3 . 14 . 32 .
     dvau putrau vinatāyāstu garuḍo'ruṇa eva ca .
     tasmājjāto'hamaruṇāt sampātiśca mamāgrajaḥ ..
yathāca mahābhārate . 1 . 66 . 70 .
     aruṇasya bhāryā śyenī tu vīryavantau mahābalau .
     sampātiṃ janayāmāsa vīryavantaṃ jaṭāyuṣam ..
tathā tatraiva . 3 . 278 . 1 .
     sakhā daśarathasyāsīt jaṭāyuraruṇātmajaḥ .
     gṛdhrarājo mahāvīraḥ sampātiryasya sodaraḥ ..
asya pakṣadahana-viraraṇam . yathā, rāmāyaṇe . 4 . 58 . 4 -- 7 .
     purā vṛtravadhe vṛtte sa cāhañca jayaiṣiṇau .
     ādityamupayātau khe jvalantaṃ raśmimālinam ..
     āvṛtyākāśamārgeṇa javena svargatau bhṛśam .
     madhyaṃ prāpte tu sūrye tu jaṭāyuravasīdati ..
     tamahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhirarditam .
     pakṣābhyāṃ chādayāmāsa snehāt paramaviklavam ..
     nirdagdhapakṣaḥ patito bindhye'haṃ vānararṣabhāḥ .
     ahamasmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye .
     jaṭāyuṣastvevamukto bhrātrā sampātinā tadā ..
)

sampātikaḥ, puṃ, (sampātireva . svārthe kan .) garuḍajyeṣṭhaputtraḥ . iti śabdamālā (aruṇasya jyeṣṭhaputtraḥ . iti purāṇam ..)

sampādakaḥ, puṃ, (sampādayatīti . saṃ + pad + ṇic + ṇvul .) niṣpādakaḥ . sampannakartā ..

sampādanaṃ, klī, niṣpādanam . saṃpūrvakañyantapadadhātoranaṭ-(lyuṭ) pratyayena niṣpannam .. (yathā, kathāsaritsāgare . 15 . 149
     saṃbhāvya siddhyudayamātmacikīrṣitasya sampādanāya sutarāṃ jagṛhuḥ prayatnam ..)

sampāditaḥ, tri, niṣpāditaḥ . saṃpūrvañyantapadadhātoḥ ktapratyayena niṣpannaḥ ..

sampīḍanaṃ, klī, samyakprakāreṇa vyathanam . saṃpūrvapīḍadhātoranaṭ (lyuṭ) pratyayena niṣpannam ..

sampītiḥ, strī, samyakpānam . saṃpūrvapādhātoḥ ktinpratyayena niṣpannam ..

sampuṭaḥ, puṃ, (saṃ + puṭ + kaḥ .) kuruvakaḥ . ityajayaḥ .. peṭā . iti hemacandraḥ .. ekajātīyobhayamadhyavartī . yathā, tantrasāraḥ .
     sakāmaḥ saṃpuṭo japyo niṣkāmaḥ saṃpuṭaṃvinā . tathā ca tatraiva .
     kevalāṃ mātṛkāṃ kṛtvā mātṛkā tārasaṃpuṭā .
     mātṛkāpuṭitaṃ tāraṃ nyaset sādhakasattamaḥ ..
ratibandhaviśeṣaḥ . tallakṣaṇaṃ yathā --
     saṃprasāryobhayoḥ pādau śayyāgatakapolakaḥ .
     bhagaliṅgasya saṃyogāt ramate saṃpuṭo hi saḥ ..
iti ratimañjarī ..

sampuṭakaḥ, puṃ, (sampuṭyate iti . saṃ + puṭa + kvun .) ādhāraviśeṣaḥ . sāṃpuḍā iti khyātaḥ . iti bharataḥ .. tatparyāyaḥ . samudgakaḥ 2 . ityamaraḥ . 2 . 6 . 139 .. samudgaḥ 2 sampuṭaḥ 4 . iti hemacandraḥ ..

sampūrṇaṃ, tri, (saṃ + pṝ + ktaḥ .) samagram . paripūrṇam . sāṅgam . yathā --
     gṛhīte'smin vrate deva ! yadyapūrṇe tvahaṃ mriye .
     tanme bhavatu saṃpūrṇaṃ tvatprasādājjanārdana ! ..
iti tithyāditattvam ..

sampūrṇaḥ, puṃ, (saṃ + pṝ + ktaḥ .) rāgasya jātiviśeṣaḥ . sa tu saptasvaramiśritarāgiṇyaḥ . yathā,
     auḍavaḥ pañcabhiḥ proktaḥ svaraiḥ ṣaḍbhistu ṣāḍavaḥ .
     sampūrṇaḥ saptabhiḥ prokto rāgajātistridhā matā ..
iti saṅgītaratnākaraḥ .. api ca . sampūrṇasvarāḥ sā ṛ ga ma pa dha ni . sampūrṇarāgāḥ saptabhiḥ svarairyathā . nāṭavasantādayaḥ . iti saṅgītadāmodaraḥ ..

sampūrṇā, strī, (sampūrṇa + ṭāp .) ekādaśīviśeṣaḥ . sā tu pūrvāruṇodayavyāpinī satī ṣaṣṭidaṇḍātmikā . yathā --
     ādityodayavelāyāḥ prāṅmuhūrtadbayānvitā .
     saikādaśī hi saṃpūrṇā viddhānyā parikīrtitā ..
iti tithyāditattvam ..

sampṛktaḥ, tri, (saṃ + pṛc + ktaḥ .) miśritaḥ . tatparyāyaḥ . karambaḥ 2 kavaraḥ 3 miśraḥ 4 khacitaḥ 5 . iti hemacandraḥ ..

samprati, vya, (sam ca prati ca dvayoḥ samāhāraḥ .) asmin kāle . tatparyāyaḥ . etarhi 2 idānīṃ 3 adhunā 4 sāṃpratam 5 . ityamaraḥ . 3 . 4 . 23 .. (yathā, bhāgavate . 7 . 1 . 17 .
     sampratyamarṣī govinde dantavakraśca durmatiḥ ..)

sampratiḥ, puṃ, atītakalpīyārhadbhedaḥ . iti hemacandraḥ ..

sampratipattiḥ, strī, (saṃ + prati + pad + ktin .) uttaraviśeṣaḥ . yathā --
     mithyāsaṃpratipattiśca pratyavaskandanaṃ tathā .
     prāṅnyāyāścottarāḥ proktāścatvāraḥ śāstravedibhiḥ ..
     śrutvābhiyogaṃ pratyarthī yadi taṃ pratipadyate .
     sā tu saṃpratipattiḥ syācchāstravidbhirudāhṛtā ..
abhiyujyate abhiyogaḥ . pratipadyate aṅgīkaroti . taṃ sādhyārtham . iti vyavahāratattvam .. (saumanasyam . yathā, māghe . 19 . 38 .
     na tasthau bhartṛtaḥ prāptamānasampratipattiṣu .
     raṇaikasargeṣu bhayaṃ mānasaṃ prati pattiṣu ..
)

sampratirodhakaṃ, tri, (samyakpakāreṇa pratiruṇadvīti . saṃ + prati + rudha + ṇvul .) pratibandhakam . sampra tipūrvarudhadhātorṇakapratyayena niṣpannam ..

[Page 5,282b]
sampratītiḥ, strī, samyakkhyātiḥ . samyagjñānam . saṃpratipūrvenadhātoḥ ktinpratyayena niṣpannam ..

sampradātā, [ṛ] tri, (saṃ + pra + dā + tṛc .) saṃpradānakartā . yathā, śuddhitattve kātyāyanavacanam .
     trayāṇāmudakaṃ kāryaṃ triṣu piṇḍaḥ pravartate .
     caturthaṃ saṃpradātaiṣāṃ pañcamo nopapadyate ..


sampradānaṃ, klī, (saṃ + pra + dā + lyuṭ .) samyakprakāreṇa dānam . ṣaṭkārakāntargatakārakaviśeṣaḥ . sa ca ditsāsūyākrodherṣārucidrohasthāhnuślāghaspṛhiśaprādhīkṣāpratiśrupratyanugṛdhāryarthānāṃ viṣayaḥ . tatra caturthī vibhaktiḥ syāt . mukhyasaṃpradānantu prakṛṣṭaṃ dānaṃ yo labhate saḥ . tathā coktam .
     sampradānaṃ tadeva syāt pūjānugrahakāmyayā .
     dīyamānena saṃyogāt svāmitvaṃ labhate yadi ..
iti mugdhabodhavyākaraṇaṭīkāyāṃ durgādāsaḥ .. api ca .
     gatyādibhinne dhātvarthe caturthyā vigrahasthayā .
     yaḥ svārtho bodhanīyastat saṃpradānatvamīritam ..
gatyādibhinne yaddhātūpasthāpya yādṛśārthe vigrahasthacaturthyā yaḥ svārtho bodhayituṃ śakyate sa taddhātūpasthāpya tādṛśakriyāyāṃ saṃpradānatvamucyate . brāhmaṇāya dānaṃ dhanasya ityādau dadāteḥ svatvajanakastyāgo'rthaḥ tanniviṣṭe ca svatve brāhmaṇādeḥ pratiyogitvaṃ nirūpitatvaṃ vā caturthyā bodhyate iti tadeva tatra saṃpradānatvaṃ brāhmaṇādipratiyogikaṃ yaddhanavṛttisvatvaṃ tajjanakastyāga ityevaṃ tatra pratyayāt dhātvarthatāvacchedakībhūtasvatvākhyaphalavattayā dhanāderdānakarmatvāt . na caivaṃ paśukāmanayā yāgakaraṇadaśāyāṃ caitraḥ svātmane paśuṃ dadātītyapi prayogāpattiḥ tādṛśayāgasya caitrīyaṃ yat paśuniṣṭaṃ svatvaṃ tajjanakatyāgatvāditi vācyaṃ svatvadhvaṃsajanakakriyāparyavasannasya tyāgasyaikadeśe svatvadhvaṃse'pi dvitīyādyarthasyānvayena paśuphalakayāge paśuniṣṭhasya svatvadhvaṃsasya janakatvavirahādetadbākyasyāpramāṇatvāt . grāmāya gata ityādau vigrahasthacaturthyā dhātvarthe bodhyamapi karmatvaṃ na gatyādibhinne . vṛkṣāya secaka ityādau gatyādibhinne caturthyā bodhanīyo'pi saṃvardhayitumityādi tumartho na vigrahasthayeti na tatra prasaṅgaḥ . saṃpradānaśabdastu svāśrayagocaratyāgajanyasvatvasya pratiyoginyeva śakta iti svatvapratiyogitvaṃ saṃpradānamityādiko na prayogaḥ . na ca dānasya svatvahetutve pramāṇābhāvaḥ .
     sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ .
     prayogaḥ karmayogaśca satpratigraha eva ca ..
ityādi manvādivacanaistasya svatvahetutvāpratipādanāditi vācyam . brāhmaṇāya tyaktāyāṃ gavi gauriyaṃ brāhmaṇasya na tu mametyādi sārvajanīnapratītereva tatra pramāṇatvāt pradānaṃ svāmyakāraṇamiti vacanācca ataeva videśasthaṃ pātramuddiśya tyaktadhane svīkāramantareṇaiva pātrasya maraṇasthale pitṛdāyatvena taddhanaṃ puttrādibhirvibhajya gṛhyate anyathā tairiva udāsīnairapi taddhanasyāraṇyakuśāderivopādāne yatheṣṭaniyoge ca pratyavāyo na syāt nanvevaṃ dānādeva svatvasiddherdattavastuni svīkāro vyartha iti cenna labdhvā cāṣṭaguṇaṃ phalamityādi smṛteḥ pratigṛhītadravyadānasya phalaviśeṣaṃ prati hetutvena tādṛśaphalasampattyarthameva pratigrahasyopayogāt yājanādhyāpanapratigrahairdvijo dhanamarjayedityādiśrutyā prāguktasmṛtyā ca pratigrahasyāpi svatvahetutvabodhanācca . svatvajanakavyāpārasyaivārjanapadārthatvāt . dāsāya bhakṣyaṃ dadāti bhṛtakāya vetanaṃ dadātītyādāvapi svatvajanakatyāgaṃ pratipādayan dadātirmukhya eva puṇyajanakantu na tādṛśaṃ dānamavaidhatvāt . yattu svīkārajanyasya svatvasya janakastyāgo dānaṃ manasā pātramuddiśya dhanatyāgantu na dānaṃ kintūtsargamātraṃ pratigrahajanyasvatvaṃ prati hetubhūtavaidhatyāgasyaiva tathātvāt upekṣā tu svatvadhvaṃsamātrajanakastyāgo na tu tatra svatvajanakasyāntarbhāva iti maithilairuktaṃ tanna yuktaṃ lāghavena svatvajanakatyāgasyaiva dadātyarthatvāt . tilānasmai pratiyacchati turagamasmai vikrīṇīte ityādau dravyāntaragrahaṇapūrbaka dānamava pratidānam . mūlyagrahaṇapūrvakaṃ dānameva vikraya iti tatrāpi mukhyameva saṃpradānatvaṃ caturthyā bodhyate . tilādikañca na mṛlyaṃ paṇapurāṇādereva śāstre tathātvopadeśāt . adṛṣṭārthaṃ dattasyaiva ca svīkāraḥ pratigraha iti pareṇa pratidattasya vikrītasya vā tilaturagādeḥ svīkāro na doṣāvahaḥ . maitrāya rocate modaka ityatra caturthyā dhātvarthānvitaṃ ādheyatvaṃ dhātunā ca bhakṣyatvaprakārakecchopasthāpyate tiṅā tu prakāśata ityādāviva viṣayatvalakṣaṇaṃ kartṛtvaṃ tathā ca maitraniṣṭhāyāḥ bhakṣyatvaprakārakecchāyā viṣayatāvān modakaḥ ityākārakastatra bodhaḥ . gurave gāṃ dhārayate ityatra dhṛṅā gṛhāvasthitiḥ dvitīyayā tadanvitaṃ kartṛtvaṃ caturthyā ca tanniviṣṭagṛhānvitaṃ sambandhitvamupasthāpyate tena gokartṛkāyā gurusambandhigṛhāvasthiteranukūlavyāpāravān ityākārakastatra bodhaḥ . dhātūttaraṇicā vyāpārabodhanāditi kālāpāḥ . pāṇinīyāstu dhāreruttamarṇe iti sūtrānusāreṇa caitrāya śataṃ dhārayate ityādāviva gurave gāṃ dhārayate ityādāvapi ṛṇagrahaṇaṃ dhāraṇaṃ dattatvañca caturthyarthaḥ tathā ca gurudattāṃ gāṃ ṛṇatvena gṛhṇāti ityākārastatra vākyārthaḥ paścāt śodhyatvenāṅgīkṛtya gṛhītañca dravyamṛṇamityāhuḥ . puttrāya rādhyati puttrāyekṣata ityādau daivanirūpaṇaṃ dhātvarthaḥ tanniviṣṭe ca daiva subarthasya sambandhasyānvayastena puttrasya daivaṃ nirūpayati ityevaṃ tatra bodhaḥ . gurave gāṃ pratiśṛṇoti āśṛṇoti ityādau deyatve nābhyupagamaḥ śṛṇoterarthastatra gorviśiṣyatvena tadekadeśe ca dāne guroruddiśyatvenānvayastena gurūddaśyakadānakarmatvena gāmabhyupagacchatītyevaṃ tatra bodhaḥ . hotre pratigṛṇātītyādau harṣānukūlavyāpāralakṣaṇaṃ protsāhanaṃ gṛṇāterarthastadekadeśe ca harṣe hotrāderanvayaḥ tena hotṛniṣṭhaharṣānukūlavyāpāravān ityākārakastatra bodhaḥ . caitrāya kupyatītyādau dhātvartha utkaṭadbeṣastatra viṣayitvalakṣaṇaṃ saṃpradānatvaṃ caturthyā bodhyate tena caitraviṣayakotkaṭadbeṣavān ityākārakastatra bodhaḥ . puttre kopo na yujyate ityatra kṛdantasya kopapadasyaivārthe puttra ityasyānvayo na tu dhātvarthe . paṭāya yatate ityādāvapi dhātvarthakṛtau supā paṭasya viṣayitvaṃ bodhyate tatra uddeśyatvameva caturthyarthaḥ kathamanyathā paṭecchayā tantunirmāṇadaśāyāṃ paṭāya yatate ityādikaḥ prayoga ityapi vadanti . mitrāya druhyati ityatra dbiṣṭācaraṇaṃ drohastena mitrasya dviṣṭamācaratītyarthaḥ . śiṣyāya īrṣyati ityatra aniṣṭānupekṣaṇamīrṣā tathā ca śiṣyāniṣṭaṃ nopekṣata ityarthaḥ . puttrāyāsūyati ityatrāsūyā guṇadveṣastena puttrasya guṇaṃ dbeṣṭi ityākārakastatra bodhaḥ . mitraṃ druhyati śiṣyamīrṣyati puttramasūyatītyapi prayogāt druhādikarmaṇaḥ saṃpradānatvaṃ vaikalpikamityunnīyate . kopapūrvakasya drohāderdruhādidhātuvācyatve tatkarmaṇaḥ saṃpradānatvaṃ drohādimātrasya tathātve tu karmatvameveti punaḥ kaumārāḥ . sopasargayostu krudhadruhoḥ karmaṇaḥ karmataiva na tu saṃpradānatā ataeva śiṣyasyābhikroddhā mitrasyābhidroḍhetyādau kṛdyoge karmaṇi ṣaṣṭhyeva pramāṇam . iti śabdaśaktiprakāśikā ..

sampradāyaḥ, puṃ, (saṃ + pra + dā + ghañ . āto yuk ciṇkṛtoḥ . 7 . 3 . 33 . iti yuk .) guruparamparāgatasadupadeśaḥ . śiṣṭaparamparāvatīrṇopadeśaḥ . iti bharataḥ .. tatparyāyaḥ . āmnāyaḥ 2 . ityamaraḥ . 3 . 2 . 7 .. (yathā, māghe . 14 . 79 .
     sampradāyavigamādupeyuṣīreṣa nāśamavināśivigrahaḥ .
     smartumapratihatasmṛtiḥ śrutīrdatta ityabhavadatrigotrajaḥ ..
) guruparamparāgatasadupadiṣṭavyaktisamūhaḥ . yathā,
     saṃpradāyānurodhena paurvāparyānusārataḥ .
     śrībhāgavatabhāvārthadīpikeyaṃ pratanyate ..
iti śrīdharasvāmī .. tadbhedā yathā, śrīpadmapurāṇe .
     śrīmannārāyaṇo brahmā nārado vyāsa eva ca .
     śrīlamadhvaḥ padmanābho nṛharirmādhavastathā ..
     akṣobho jayatīrthaśca jñānasindhurmahānidhiḥ .
     vidyānidhiśca rājendro jayadharmamunistathā ..
     puruṣottamo brahmaṇyo vyāsatīrthamunistathā .
     śrīmāllakṣmīpatiḥ śrīmānmādhavendrapuristathā ..
     saṃpradāyavihīnā ye mantrāste niṣphalā matāḥ .
     ataḥ kalau bhaviṣyanti catvāraḥ saṃpradāyinaḥ .
     śrīmādhvirudrasanakā vaiṣṇavāḥ kṣitipāvanāḥ ..
tantrīktavaiṣṇavasaṃpradāyā yathā -- śrīśiva uvāca .
     vaikhānaḥ sāmavedādau śrīrādhāvallabhī tathā .
     gokuleśo maheśāni ! tathā vṛndāvanī bhavet ..
     pāñcarātraḥ pañcamaḥ syāt ṣaṣṭhaḥ śrīvīravaiṣṇavaḥ .
     rāmānandī haviṣyāśī nimbārkaśca maheśvari ..
     tato bhāgavato devi daśa bhedāḥ prakīrtitāḥ .
     śikhī muṇḍī jaṭī caiva dbitridaṇḍī krameṇa ca ..
     ekadaṇḍī maheśāni vīraśavastathava ca .
     sapta pāśupatāḥ proktā daśadhā vaṣṇavā matāḥ ..
     eteṣāṃ vāsanaṃ devi ! śṛṇu yatnena śāmbhavi .
     veveṣṭi savvaṃ saṃvyāpya yastiṣṭhati sa vaiṣṇavaḥ ..
     vaikhānasādidakṣādyairbhūṣitaḥ smārtavaiṣṇavaḥ .
     śrīrādhāvallabhaṃ devi śṛṇu yatnena śāmbhavi ..
     vaiṣṇavācāranirato viṣṇutantraikapāragaḥ .
     ananyacetāḥ śāntātmā viṣṇucintāparāyaṇaḥ ..
     śrīrādhāvallabhī devi gokuleśaṃ śṛṇu priye .
     nānābhūṣaṇasampanno nānāsugandhibhūṣitaḥ ..
     gavāṃ kulaṃ prīṇayitā kelikṛṣṇasvarūpadhṛk .
     śarīramarthaṃ prāṇāṃśca tannivedanakārakam ..
     antaḥśaktiparo devi vahirvaiṣṇavarūpadhṛk .
     gandharvācāranirato latāveṣṭanatatparaḥ ..
     saṃpradāyo gokuleśaḥ sarvasiddhikaro bhuvi .
     vṛndāvanākhyaṃ deveśi śṛṇu yatnena sāṃpratam ..
     vigatāśaḥ prasannātmā viṣṇubhaktiparāyaṇaḥ .
     kāminīsaṅgacapalo vanakrīḍāvinodadhṛk ..
     saugandhabhūṣitatanuḥ strīdhyānaikaparāyaṇaḥ .
     viṣṇusārūṣyatattvajñaḥ prokto vṛndāvanī śive ..
     pāñcarātro maheṇāni tathaiva vīravaiṣṇavaḥ .
     pūrbameva maheśāni kīrtitaḥ parameśvari ..
     rāśaktiriti vikhyātā ma śivaḥ parikīrtitaḥ .
     tadānandī śāntacittī prasannātmā vicāradhṛk ..
     sarvatra samarūpaśca rāmānandī prakīrtitaḥ .
     haviṣyāśaṃ maheśāni yathāvadavadhāraya .
     pāpasaṃharaṇāśakto viṣṇubhakto jitendriyaḥ ..
     yamādiniyamairyukto bhaktācāraparāyaṇaḥ .
     svopayogaphalāgrāhī parakāryaparāyaṇaḥ ..
     haviṣyāśī maheśāni śivabhaktisvarūpadhṛk .
     nimbārkākhyaṃ saṃpradāyaṃ śṛṇu yatnena sāṃpratam ..
     nityārcanakramāsaktaḥ svatantraikaparāyaṇaḥ .
     bāhyapūjādinirato nānyabhaktaḥ prasannadhīḥ ..
     āryapakṣānvitaḥ svacchaḥ svacchandācāratatparaḥ .
     svatantraḥ smārtavidbeṣī nimbārko bhagavān hariḥ ..
     atha bhāgavataṃ devi kathyate śṛṇu sāṃpratam ..
     viṣṇubhaktaikanipuṇo vijātātmā prasannadhīḥ .
     smārtagarvānvito devi tadanyācāratatparaḥ ..
     āryapakṣānvito devi tathā svarūpaveśadhṛk .
     śaivadbeṣī tasya saṅgāt punaḥ snānaparāyaṇaḥ .
     kevalaṃ viṣṇutattvajñaḥ prokto bhāgavataḥ śive ..
iti śaktisaṅgamatantre 1 khaṇḍe 8 paṭalaḥ ..

sampradhāraṇā, strī, (sam + pra + dhṛ + ṇic + yuc . ṭāp .) ucitānucitaniścayaḥ . tatparyāyaḥ . samarthanam 2 . ityamaraḥ . 2 . 8 . 25 ..

samprapadaṃ, klī, (saṃ + pra + pada gatau + kaḥ .) bhramaṇam . paryaṭanam . iti kecit .. (yathā, yājñavalke . 3 . 51 .
     svapyād bhūmau śucau rātrau divāsaṃprapadairnayet .
     sthānāsanavihārairvā yogābhyāsena vā tathā ..
)

samprayogaḥ, puṃ, (saṃ + pra + yuja + ghañ .) nidhuvanam . ratam . anvitiḥ . sambandhaḥ . (yathā, raghuḥ . 5 . 54 .
     uṣṇatvamagnyātapasaṃprayogāt śaityaṃ hi yat sā prakṛtirjalasya ..) kārmaṇam . vaśīkaraṇādikarma . iti medinī karahemacandrau .. arthite, tri . ityajayaḥ ..

samprayogī, [n] puṃ, (saṃprayogo'syāstīti . iniḥ .) kalākeliḥ . kāmukaḥ . saṃprayojakaḥ . iti medinī ..

samprasāraṇaṃ, klī, (saṃ + pra + sṛ + ṇic + lyuṭ .) vya karaṇasya saṃjñāviśeṣaḥ . yathā . igyaṇaḥ saṃprasāraṇam . yaṇasthāne prayujyamāno ya ik sa saṃprasāraṇasaṃjñaḥ syāt . iti siddhāntakīmudī ..

samprahāraḥ, puṃ, (samyakprakāreṇa prahnīyate'treti . saṃ + pra + hṛ + ghañ .) yuddham . ityamaraḥ . 2 . 8 . 105 .. (yathā, raghuḥ . 7 . 52 .
     vyaśvau gadāvyāyatasaṃprahārau bhagnāyudhau bāhuvimardaniṣṭhau ..) gamanam . iti medinī .. hananam . iti dharaṇiḥ ..

samprāptaḥ, tri, (saṃ + pra + āp + ktaḥ .) samyakprakāreṇa prāptaḥ . yathā . skandapurāṇam .
     saṃprāpte makarāditye puṇye puṇyaprade sadā .
     kartayo niyamaḥ kaścidbratarūpī narottamaiḥ ..
iti tithyāditattvam ..

samprāptiḥ, strī, (saṃ + pra + āp + ktin .) samyakprāpaṇam . yathā --
     ātmanepadasaṃprāptau parasmai kutracidbhavet .. iti saṃkṣiptasāravyākaraṇam ..

sampraiṣaḥ, puṃ, (saṃ + pra + iṣa + ghañ .) niyogaḥ . vidhiḥ . iti hemacandraḥ ..

samphālaḥ, puṃ, (samyak phālo gamanaṃ yasya .) meṣaḥ . iti hemacandraḥ ..

samphullaḥ, tri, (saṃ + phala + ktaḥ . utphullasaṃphullayoriti vaktavyam . 8 . 2 . 55 . ityasya vārtikoktyā nipātitaḥ .) vikasitaḥ . praphullaḥ . ityamaraḥ . 2 . 4 . 7 ..

samba, sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) dantyādiḥ . oṣṭhyavargaśeṣopadhaḥ . sambati . sisambayiṣati . iti durgādāsaḥ ..

[Page 5,284a]
samba, ka, sambandha . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) oṣṭhyavargaśeṣopadhaḥ . ka, sambayati dhanaṃ lokaḥ saṃbadhnātītyarthaḥ . tālavyādirayamiti dhātupradīpaḥ . mūrdhanyādirityapyeke . iti durgādāsaḥ ..

sambaṃ, klī, (sambati sarpatīti . samba + ac .) jalam . iti jaṭādharaḥ .. vāradvayakarṣaṇam . iti sambākṛtaśabdadarśanāt ..

sambaddhaḥ, tri, (saṃ + bandha + ktaḥ .) sambandhayuktaḥ . yathā sumantuḥ . mātṛpitṛsambaddhā āsaptamādavivāhyāḥ kanyā bhavanti . ityudvāhatattvam .. (yathā ca bhāgavate . 2 . 9 . 1 .
     ātmamāyāmṛte rājan parasyānubhavātmanaḥ .
     na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā ..
) bandhanaviśiṣṭaḥ . (yathā, rāmāyaṇe . 5 . 56 . 27 .
     dantauṣṭhapuṭasaṃbaddhaṃ vaktraṃ sāpi tadākarot ..)

sambandhaḥ, puṃ, (sambadhyate iti . saṃ + bandha + ghañ .) mamṛddhiḥ . nyāyaḥ . ityajapaḥ .. (sakhyam . iti mallināthaḥ .. yathā, raghuḥ . 2 . 58 .
     sambandhamābhāṣaṇapūrvamāhurvṛttaḥ sa nau saṅgatayorvanānte ..) saṃsargaḥ . yathā . ekapadārthe aparapadārthasaṃsargaḥ saṃsargamaryādayā bhāsate sa ca pratiyogyanuyogyādhārādheyaviṣayaviṣayibhāvādiḥ . iti prathamavyutpattivādīyagādādharī .. samparkaḥ . sa ca trividhaḥ . vidyājaḥ 1 yonijaḥ 2 prītijaḥ 3 . tadvivaraṇaṃ yathā --
     sambandho yeṣu yeṣāṃ yaḥ sarvajātiṣu sarvataḥ .
     taṃ tvāṃ bravīmi vedoktaṃ brahmaṇā kathitaṃ purā ..
     pitā tātastu janako janmadātari vartate .
     ambā mātā ca lananī garbhadhātryāṃ prasūriti ..
     pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ .
     ata ūrdhvaṃ jñātayaśca sagotrāḥ parikīrtitāḥ ..
     mātāmahaḥ pitā mātuḥ pramātāmaha eva ca .
     mātāmahasya janakastatpitā vṛddhapūrvakaḥ ..
     pitāmahī piturmātā tatśvaśrūḥ prapitāmahī .
     mātāmahī mātṛmātā mātṛtulyā ca pūjitā ..
     pramātāmahīti vikhyātā pramātāmahakāminī ..
     vṛddhapramātāmahī jñeyā tatpituḥ kāminī tathā .
     pitṛbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ .
     pituḥ svasā piturbhagnī māturbhagnī ca māsurī ..
     sūnuśca tanayaḥ puttro dāyādaścātmajastathā .
     dhanabhāk vīryajaścaiva puṃsi janye ca vartate ..
     janyāyāṃ duhitā kanyā cātmajā parikīrtitā .
     pūttrapatnī badhūrjñeyā jāmātā duhituḥ patiḥ ..
     patiḥ priyaśca bhartā ca svāmī kānte ca vartate .
     patnībhrātā śyālakaśca patnībhagnī ca śyālikā ..
     devaraḥ svāmino bhrātā nanandā svāminaḥ svasā .
     śvaśuraḥ svāminastātaḥ śvaśrūśca svāminaḥ prasūḥ ..
     bhāryā jāyā priyā kāntā strī ca patnyāñca vartate .
     patnīmātā tathā śvaśrūstatpitā śvaśuraḥ smṛtaḥ ..
     sagarbhaḥ sodaro bhrātā sagarbhā bhaginī smṛtā .
     bhagnīputtro bhāgineyo bhrātṛputtraśca bhrātṛjaḥ ..
     śyālastu bhaginīkānto bhaginīpatireva ca .
     śyālīpatistu bhrātā ca śvaśuraikatvahetunā .
     śvaśurastu pitā jñeyo janmadātuḥ samo mune ..
     annadātā bhayatrātā patnītātastathaiva ca .
     vidyādātā janmadātā pañcaite pitaro nṛṇām ..
     annadātuśca yā patnī bhaginī gurukāminī .
     mātā ca tatsapatnī ca kanyā puttrapriyā tathā ..
     māturmātā piturmātā śvaśrūḥ pitroḥ svasā sutā .
     pitṛvyāṇī mātulānī mātaraśca caturdaśa ..
     pauttrastu puttraputtre ca prapauttrastatsuto'pi ca .
     tatputtrādyāśca ye vaṃśā kulajātāśca kīrtitāḥ ..
     kanyāputtraśca dauhitrastatputtrādyāśca bāndhavāḥ .
     bhāgineyasutādyāśca puruṣā bāndhavāḥ smṛtāḥ ..
     bhrātṛputtrāśca puttrādyāste punarjñātayaḥ smṛtāḥ ..
     guruputtrastathā bhrātā poṣyaḥ paramabāndhavaḥ .
     gurukanyā ca bhaginī poṣyā mātṛsamā mune ..
     puttrasya ca gururbhrātā poṣyaḥ susnigdhabāndhavaḥ .
     puttrasya śvaśurabhrātā bandhurvaivāhikaḥ smṛtaḥ ..
     kanyāyāśca śvaśure tatsambandhaḥ parikīrtitaḥ .
     guruśca kanyakāyāśca puruṣā bāndhavāḥ smṛtāḥ ..
puruṣā bāndhavāḥ smṛtā ityatra bhrātā susnigdhabāndhavā ityapi kvacit pāṭhaḥ .
     guruḥ śvaśurabhrātṝṇāṃ gurutulyaśca pūjitaḥ .
     bandhutā yena sārdhañca tanmitraṃ parikīrtitam .
     mitraṃ sukhapradaṃ jñeyaṃ duḥkhado ripurucyate .
     bāndhavo duḥkhado daivāt niḥsambandhī sukhapradaḥ ..
     sambandhastrividhaḥ puṃsāṃ viprendra ! jagatītale .
     vidyājo yonijaścaiva prītijaśca prakīrtitaḥ ..
     mitrantu prītijaṃ jñeyaṃ sa sambandhaḥ sudurlabhaḥ .
     mitramātā mitrabhāryā mātṛtulyā na saṃśayaḥ ..
     mitrabhrātā mitrapitā bhrātṛpitṛsamo nṛṇām .
     caturthaṃ nāma sambandhamityāha kamalodbhavaḥ ..
     jāraścoparatirbandhurduṣṭāsaṃbhogakartari .
     upapatnyāṃ navaṅgī ca preyasī cittahāriṇī ..
     svāmitulyaśca jāraśca navaṅgī gṛhiṇīsamā .
     sambandho deśabhede ca sarvadeśe vigarhitaḥ ..
     avaidiko ninditastu viśvāmitreṇa nirmitaḥ .
     dustyājyastu mahadbhiśca deśabhede ca sañcaret ..
     akīrtijanakaḥ puṃsāṃ yoṣitāśca viśeṣataḥ .
     tejīyasāṃ na doṣāya vidyamāno yuge yuge ..
iti brahmavaivarte brahmakhaṇḍe sambandhajātinirṇayo nāma 10 adhyāyaḥ .. * .. kūrmapurāṇe .
     ekodakānāṃ maraṇe sūtakaṃ caitadeva hi .
     pakṣiṇīṃ yonisambandhe bāndhaveṣu tathaiva ca ..
yonisambandhe mātṛsvasīyabhāgīneyeṣu .. api ca . asambandhino dbijān dahitvā vahitvā sadyaḥśaucaṃ sambandhe tu trirātram . iti śuddhitattvam .. śabdavyākaraṇayorvyutpādyavyatpādakabhāvaḥ sambandhaḥ . granthādau tasya vaktavyatā yathā --
     siddhārthaṃ siddhasambandhaṃ śrotuṃ śrotā pravartate .
     granthādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ ..
saprayojana ityatra kvacit pustake sābhidheyaka iti pāṭhaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

sambandhaḥ, tri, (sambadhyate iti . saṃ + bandha + ghañ .) śaktaḥ . hitaḥ . ityajayaḥ ..

sambandhī, [n] tri, (sambandho'syāstīti . iniḥ .) sambandhaviśiṣṭaḥ . tatparyāyaḥ . guṇavān 2 saṃyuk 3 . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 8 . 64 .
     nārthasambandhino nāptā na sahāyā na vairiṇaḥ .
     na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ ..
puṃ, mātṛpakṣīyaḥ . śvaśurādiḥ . jāmātā . śyālakādiḥ . yathā, manuḥ . 2 . 132 .
     viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ .. jñātayaḥ pitṛpakṣāḥ pitṛvyādayaḥ . sambandhino mātṛpakṣāḥ śvaśurādayaśca teṣāṃ jyeṣṭhānāṃ yā striyaḥ . iti kullūkabhaṭṭaḥ .. * .. tathāca manuḥ . 4 . 179 .
     bālavṛddhāturairvaidyairjñātisambandhibāndhavaiḥ .. jñātayaḥ pitṛpakṣāḥ . sambandhino jāmātṛśyālakādayaḥ . iti taṭṭīkāyāṃ kullūkaḥ .. * .. vaivāhikaḥ . yathā, uttaracarite . 4 aṅke .
     sa sambandhī ślāghyaḥ priyasuhṛdasau tacca hṛdayaṃ sa cānandaḥ sākṣādapica nikhilaṃ jīvitapadam .. mitram . iti mallināthaḥ .. yathā, raghuḥ . 2 . 58 .
     tadbhūtanāthānuga nārhasi tvaṃ sambandhino me praṇayaṃ vihantum ..)

sambākṛtaṃ, tri, (sambaṃ kṛtam . ḍāc .) vāradvayakṛṣṭakṣetram . ityamaraḥ . 2 . 9 . 9 .. tālavyaśādi ca ..

sambādhaḥ, puṃ, (samyak bādhā yatra .) saṅkaṭaḥ . (yathā, māghaḥ . 8 . 2 .
     saṃsaktairvipulatayā mitho nitambaiḥ sambādhaṃ bṛhadapi tadbabhūva vartma ..) bhagam . iti medinī .. bhayam . (yathā, mahābhārate . 4 . 38 . 7 .
     vyāyāmasahamatyarthaṃ tṛṇarājasamaṃ mahat .
     sarvāyudhamahāmātraṃ śatrusambādhakārakam ..
) narakavartma . iti śabdaratnāvalī ..

sambādhanaṃ, klī, (samyak bādhanaṃ yatra .) madanasya dbāram . śūlāgram . dbārapālaḥ . iti medinī ..

sambuddhaḥ, puṃ, (saṃ + budha + ktaḥ .) buddhāvatāraḥ . iti trikāṇḍaśeṣaḥ .. samyag bodhāśraye, tri ..

sambuddhiḥ, strī, (saṃ + budha + ktin .) sambodhanam . yathā . lyarthasambuddhyuktārthe prī . iti mugdhabodhavyākaraṇam ..

sambodhaḥ, puṃ, (saṃ + budha + ghañ .) bodhanam . (yathā, mahābhārate . 3 . 312 . 85 .
     jñānaṃ tattvārthasambodhaḥ śamaścittapraśāntatā .
     dayāsarvasukhaiṣitvamārjavaṃ samacittatā ..
) kṣepaḥ . iti medinī .. nāśaḥ . ityajayapālaḥ ..

[Page 5,285a]
sambodhanaṃ, klī, (saṃ + budha + lyuṭ .) anyatra vyāsaktasya kāryāntare niyojanārthamābhimukhyavidhānam . yathā he viṣṇo . iti vyākaraṇam .. he vṛkṣa he late he phala ityādāvacetane tūpacāraḥ . iti durgādāsaḥ .. tatparyāyaḥ . āmantraṇam 2 . iti hemacandraḥ .. sambuddhiḥ 3 . iti mugdhabodhaḥ .. (yathā, sāhityadarpaṇe . 6 . 513 .
     sambodhanoktipratyuktī kuryādākāśabhāṣitaiḥ ..)

sambhalī, strī, kuṭṭanī . ityamaraḥ . 2 . 6 . 19 .. dveparapuruṣeṇa saha paranārīṃ yojayantyāṃ kuṭṭanī iti khyātāyām . kuṭṭayati chinatti strīpuruṣavaimatya kuṭṭanī nandyādiḥ . śaṃ kalyāṇaṃ bhalate nirūpayati śambhalī bhala ṅa nirūpaṇe pacāditvādan nadāditvādīp śambhalī tālavyādiḥ . samyak bhalate sambhalī dantyādirityanye . iti bharataḥ ..

sambhavaḥ, puṃ, (saṃ + bhū + ap .) hetuḥ . utpattiḥ . (yathā, āryāsaptaśatyām . 458 .
     mahatā priyeṇa nirmitamapriyamapi subhaga ! sahyatāṃ yāti .
     sutasambhavena yauvanavināśanaṃ na khalu khedāya ..
) melakaḥ . ādheyasya ādhārānatiriktatvam . iti medinī .. saṅketaḥ . apāyaḥ . ityajayaḥ .. vartamānakalpīyārhadbhedaḥ . iti hemacandraḥ ..

sambhavyaḥ, puṃ, (saṃ + bhū + yat .) kapitthaḥ . iti śabdacandrikā .. sambhavanīye, tri ..

sambhāraḥ, puṃ, (saṃ + bhṛ + ghañ .) sambhūtiḥ . samūhaḥ . iti medinī .. sarvapūrṇatvam . iti trikāṇḍaśeṣaḥ .. (yajñādikāryopakaraṇadravyam . yathā, devībhāgavate . 1 . 19 . 23 .
     kṛtvā tasya makhaṃ pūrṇaṃ kariṣyābhi tavāpi vai .
     tāvat kuruṣva rājendra sambhārantu śanaiḥ śanaiḥ ..
tathā tatraiva . 2 . 9 . 4 .
     vivāhārthañca sambhāraṃ racayāmāsaturvane .. saṃgrahaḥ . iti mallināthaḥ .. yathā, kumāre . 2 . 36 .
     paryāyasevāmutsṛjya puṣpasambhāratatparāḥ .
     udyānapālasāmānyamṛtavastamupāsate ..
)

sambhāvanaṃ, klī, (sambhāvayatyaneneti . saṃ + bhū + ṇic + lyuṭ .) alaṅkāraviśeṣaḥ . yathā --
     sambhāvanaṃ yadīdaṃ syādityūho'nyasya siddhaye .
     yadi śeṣo bhavedbaktā kathitāḥ syurguṇāstava ..
iti candrālokaḥ .. sambhāvanaṃ kriyāsu yogyatādhyavasāyaḥ . iti mugdhabodhavyākaraṇam .. (sambhāvake, tri . yathā, bhāgavate . 4 . 17 . 26 .
     pumān yoṣiduta klīva ātmasambhāvano'dhamaḥ .
     bhūteṣu niranukrośo nṛpāṇāṃ tadbadho'vadhaḥ ..
)

sambhāvanā, strī, (saṃ + bhū + ṇic + yuc . ṭāp .) utkaṭakoṭikasaṃśayaḥ . saṃpūrvakāt bhū ka śuddhicintayorityasmāt ñīṣiśranthītyādisūtreṇānapratyayaniṣpannā . yathā, evaṃ koṭhyaṃśe autkaṭyarūpaṃ sambhāvanātvamapi viṣayatāviśeṣaḥ . iti dhyeyam . iti satpratipakṣacintāmaṇidīdhitigādādharī .. dhūmadarśanānantaraṃ vahnyādivyavahārastu sambhāvanāmātrāditi kusumāñjaliṭīkāyāṃ haridāsaḥ . paurāṇikāstu sambhavanāmakaṃ pramāṇāntaraṃ manyante tatpramāṇajanyā pramitiḥ sambhāvanā iti vadanti . tanmatantu na catuṣṭayamaitihyārthāpattisambhavābhāvaprāmāṇyāt iti sūtreṇopanyasya śabda aitihyānarthāntarabhāvādanumāne'rthāpattisambhavābhāvānāmanarthāntarabhāvāccāpratirṣedha iti sūtreṇa bhagavadakṣapādapādairnirākṛtam . niścityeti utkaṭakoṭikasambhāvanopalakṣaṇaṃ iti tithyāditattve smārtabhaṭṭācāryalikhanantu sambhāvanāśabdasya saṃśayamātraparatayā saṅgamanīyam . iti nānāgranthebhyaḥ saṃgṛhītam ..

sambhāvitaḥ, tri, (saṃ + bhū + ṇic + ktaḥ .) sambhāvanāviśiṣṭaḥ . sambhavanayogyaḥ . bahumataḥ . yathā, bhagavadgītāyām . 2 . 34 .
     akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām .
     sambhāvitasya cākīrtirmaraṇādatiricyate ..
sambhāvitasya bahumatasya . iti taṭṭīkāyāṃ śrīdharasvāmī ..

sambhāṣaṇaṃ, klī, (saṃ + bhāṣa + lyuṭ .) kathanam . ālāpanam . yathā --
     kṛte sambhāṣaṇādeva tretāyāṃ sparśanena tu .
     dbāpare tvarthamādāya kalau patati karmaṇā ..
ityudvāhatattvam ..

sambhāṣā, strī, (saṃ + bhāṣa + aṅ . ṭāp .) sambhāṣaṇam ..

sambhinnaḥ, tri, (saṃ + bhid + ktaḥ .) samyagbhedaviśiṣṭaḥ . yathā --
     sambhinnakāṃsyavadghoṣo nireti vadanādayam .
     kāsa ityacyate loke tālavyānto na kīrtitaḥ ..
iti prācīnakārikā ..

sambhuḥ, tri, (saṃ + bhū + viprasaṃbhyo ḍvasaṃjñāyām . 3 . 2 . 180 . iti ḍuḥ .) sambhavati yaḥ . iti mugdhabodhavyākaraṇam ..

sambhūtaḥ, tri, (saṃ + bhū + ktaḥ .) utpannaḥ . yathā, mārkaṇḍeyapurāṇe . 84 . 34 .
     ityetat kathitaṃ bhūpa sambhūtā sā yathā purā .
     devī devaśarīrebhyo jagattrayahitaiṣiṇī ..


sambhūtavijayaḥ, puṃ, (sambhūto vijayo yasya .) śrutakevalisaṃjñakabauddhaviśeṣaḥ . iti hemacandraḥ ..

sambhūyasamutthānaṃ, klī, (sambhūya militvā samutthānaṃ karmakaraṇaṃ yatra .) militvaikamatyā baṇijāṃ karmakaraṇam . tattu vivādapadaviśeṣaḥ . yathā, sambhūyasamutthānaṃ nāma vivādapadamidānīmabhidadhāti .
     samavāyena baṇijāṃ lābhārthaṃ karma kurvatām .
     lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau ..
sarve vayamidaṃ karma militāḥ kurma ityevaṃrūpā sampratipattiḥ samavāyastena ye baṇiṅnaṭanartakaprabhṛtayo lābhalipsavo bhūtvā prātisvikaṃ karma kurvate teṣāṃ lābhālābhāvupacayau yathādravyaṃ yena yāvaddhanaṃ paṇyagrahaṇādyarthaṃ dattaṃ tadanusāreṇāvaseyau . yadbā . pradhānaguṇabhāvaparyālocanayāsya bhāgadbayamasyaiko bhāga ityevaṃrūpayā saṃvidā samayena yathā saṃpratipattau tathā veditavyāṃ . kiñca .
     pratiṣiddhamanādiṣṭaṃ pramādāt yacca nāśitam .
     sa taddadyādviplavācca rakṣitāddaśamāṃśabhāk ..
teṣāṃ sambhūya pracaratāṃ madhye paṇyamidamitthaṃ na vyavahartavyamiti pratiṣiddhamācaratā yannāśitaṃ anādiṣṭamananujñātaṃ vā kurvāṇena tathā pramādāt prajñāhīnatayā vā yena yannāśitaṃ sa tatpaṇyaṃ baṇigbhyo dadyāt . yaḥ punasteṣāṃ madhye caurarājādijanitāt vyasanāt paṇyaṃ pālayati sa tasmādrakṣitāt paṇyāt daśamamaṃśaṃ labhate .
     arghaprakṣepaṇādviṃśaṃ bhāgaṃ śulkaṃ nṛpo haret .
     vyāsiddhaṃ rājayogyañca vikrītaṃ rājagāmi tat ..
iha yataḥ paṇyasyeyanmūlyaṃ ityarghastasya prakṣepaṇāt rājanirūpaṇāddhetorasau mūlyādviṃśatitamamaṃśaṃ śulkārthaṃ gṛhṇīyāt . yat punarvyāsiddhamanyatra na vikreyamiti rājñā pratiṣiddham . yacca rājayogyaṃ māṇikyādyapratiṣiddhamapi tadrājñe anivedya lābhalobhena vikrītañcedrājagābhimūlyadānanirapekṣaṃ tat sarvaṃ paṇyaṃ rājāpaharedityarthaḥ .
     mithyā vadan parīmāṇaṃ śulkasthānādapāsarat .
     dāpyastvaṣṭaguṇaṃ pañca savyājakrayavikrayī ..
yaḥ punarbaṇik śulkavañcanārthaṃ parīmāṇaṃ nihnute śulkagrahaṇasthānādvāpasarati yaścāsyedamasya vetyevaṃ vidādāspadībhūtaṃ paṇyaṃ krīṇāti vikrīṇīte vā te sarve paṇyāṣṭaguṇaṃ daṇḍanīyāḥ . api ca .
     tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa .
     brāhmaṇaprātiveśyānāmetadevānimantraṇe ..
śulkaṃ hi dbividhaṃ sthalajaṃ jalajañca . tatra sthalajamarghaprakṣepaṇādbiṃśaṃ bhāgaṃ śulkaṃ nṛpo haredityuktam . jalajantu mānave'bhihitam .
     paṇaṃ yānaṃ tare dāpyaṃ puruṣo'rdhapaṇantare .
     pādaṃ paśuśca yoṣicca pādārdhaṃ riktakaḥ pumān ..
     bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ .
     riktabhāṇḍāni yatkiñcit pumāṃsañcāparicchadāḥ ..
śulkadbaye'pyayamaparo viśeṣaḥ . na bhinnakārṣāpaṇamasti śulkaṃ na śilpavṛttau na śiśau na dūte . na bhaikṣyalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajñe .. iti . tīryate'neneti taro nāvādistajjanyaśulke'dhikṛtastarikaḥ sa yadā sthalodbhavaṃ śulkaṃ gṛhṇāti tadā daśapaṇān daṇḍanīyaḥ . veśo veśma prativeśa iti svaveśmāmimukhaṃ svaveśmapārśvasthaṃ cocyate tatra bhavāḥ prativeśyāḥ . brāhmaṇāśca te prātiveśyāśca brāhmaṇaprātiveśyāsteṣāṃ śrutavṛttasampa nnānāṃ śrāddhādiṣu vibhave satyanimantraṇe etadeva daśapaṇātmakaṃ daṇḍanaṃ veditavyam .. * .. deśāntaramṛtabaṇigrikthaṃ pratyāha .
     deśāntaragate prete dravyaṃ dāyādabāndhavāḥ .
     jñātayo vā hareyustadāgatāstairvinā nṛpaḥ ..
yadā sambhūyakāriṇāṃ madhye yaḥ kaściddeśāntaraṃ gato mṛtastadā tadīyamaṃśaṃ dāyādaḥ puttrādyapatyavargaḥ bāndhavāḥ mātṛpakṣīyāḥ mātulādyāḥ jñātayo'patyavargavyatiriktāḥ sapiṇḍā vā āgatāḥ sambhūyavyavahāriṇo ye deśāntarādāgatāste vā gṛhṇīyustairvinā dāyādyabhāve rājā gṛhṇīyāt . vāśabdena ca dāyādīnāṃ vaikalpikaṃ adhikāraṃ darśayati . paurvāparyaniyamastu patnī duhitara ityādi pratipādita evātrāpi vijñeyaḥ . śiṣyasabrahmacāribrāhmaṇaniṣedho baṇikprāptiśca vacanaprayojanam . baṇijāmapi madhye yaḥ piṇḍadānarṇadānādisamarthaḥ sa gṛhṇīyāt . sāmarthyāviśeṣe punaḥ sarve baṇijaḥ saṃsṛṣṭino vibhajya gṛhṇīyusteṣāmabhāve daśavarṣaṃ dāyādyāgamanaṃ pratīkṣyānāgateṣu svayameva rājā gṛhṇīyāt tadidaṃ nāradena spaṣṭamuktam .
     ekasya cet syāt maraṇaṃ dāyādo'sya tadāpnuyāt .
     anyo vāsati dāyāde śaktaścet sarva eva te ..
     tadabhāve tu guptaṃ tat kārayeddaśavatsarāt .
     asvāmikamadāyāda daśavarṣasthitaṃ tataḥ ..
     rājā tadātmasāt kuryāt evaṃ dharmo na hīyate ..
kiśca .
     jihmaṃ tyajeyurnirlābhamaśakto'nyena kārayet . jihmo vañcakaḥ taṃ nirlābhaṃ nirgatalābhaṃ lābhamācchidya tyajeyuḥ bahiṣkuryuḥ . yaśca sambhūyakāriṇāṃ madhye bhāṇḍapratyavekṣaṇādikaṃ kartumasamartho'sāvanyena svaṃ karma bhāṇḍabhāravāhanaṃ tadāyavyayaparīkṣaṇādikaṃ kārayet . iti mitākṣarā ..

sambhṛtaḥ, tri, (saṃ + bhṛ + kta .) samyakpuṣṭaḥ . samyagbhṛtaḥ . samyakprakāreṇa dhṛtaḥ .

sambhṛtiḥ, strī, (saṃ + bhṛ + ktin .) samyakapoṣaṇam . samyagbharaṇam . samyagdhāraṇam . (sambhāraḥ . yathā, kathāsaritsāgare . 103 . 171 .
     anyedyurgaṇakaiḥ sūnorlagnāhe niścite nṛpaḥ .
     cakārāmaradatto'tra tadvivāhāya sambhṛtim ..
)

sambhedaḥ, puṃ, (saṃ + bhid + ghañ .) sindhunadyoḥ saṅgamaḥ . ityamaraḥ . 1 . 10 . 35 .. (yathā, manuḥ . 8 . 356 .
     parastriyaṃ yo'bhivadet tīrthe'raṇye vane'pi vā .
     nadīnāṃ vāpi sambhede sa saṃgrahaṇamāpnuyāt ..
) sphuṭanam . (yathā, suśrute . 2 . 5 .
     kauṇyaṃ gatikṣayo'ṅgānāṃ sambhedaḥ kṣatasarpaṇam ..) melanam . iti medinī ..

sambhogaḥ, puṃ, (saṃ + bhuj + ghañ .) bhogaḥ . (yathā, manuḥ . 8 . 200 .
     sambhogo dṛśyate yatra na dṛśyetāgamaḥ kvacit .
     āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ ..
) suratam . (yathā, mahābhārate . 4 . 13 . 28 .
     ratyunmādasamārambhāḥ sākṣātkārakarā mama .
     ātmapradānasambhogāt māmuddhartuṃ tvamarhasi ..
) jinaśāsanam . iti medinī .. harṣaḥ . iti śabdaratnāvalī .. kelināgaraḥ . iti jaṭādharaḥ .. śṛṅgārabhedaḥ . iti trikāṇḍaśeṣaḥ .. tasya lakṣaṇaṃ yathā, sāhityadarpaṇe 3 paricchede .
     darśanasparśanādīni niṣevete vilāsinau .
     yatrānuraktāvanyo'nyaṃ sambhogaḥ samudāhṛtaḥ ..


sambhogī, [n] puṃ, (sambhogo'syāstīti . iniḥ .) kelināgaraḥ . iti bhūriprayogaḥ .. sambhogaviśiṣṭe, tri ..

sambhramaḥ, puṃ, (saṃ + bhrama + ghañ .) bhayādijanitatvarā . (yathā, raghuḥ . 11 . 25 .
     vīkṣya vedimatha raktabindubhibandhujīvapṛthabhiḥ pradūṣitām .
     saṃbhramo'bhavadapoḍhakarmaṇāṃ ṛtvijāṃ cyutavikaṅkatasrucām ..
) tatparyāyaḥ . saṃvegaḥ 2 . ityamaraḥ . 1 . 7 . 34 .. āvegaḥ 3 . iti taṭṭīkā .. pravegaḥ 4 tvarā 5 tvariḥ 6 . iti vācaspatiḥ .. bhayam . (yathā, rāmāyaṇe . 4 . 2 . 14 .
     sambhramastajyatāmeṣa sarvarvālikṛte mahān ..) ādaraḥ . iti medinī .. mahābhramaḥ . sūtram . ityajayapālaḥ ..

sammatiḥ, strī, (saṃ + mana + ktin .) abhilāṣaḥ . anujñā . iti medinī .. (yathā, kirāte . 10 . 36 .
     kathamiva tava sammatirbhavitrī samamṛtubhirmunināvadhīritasya ..) ātmajñānam . ityajayapālaḥ ..

sammadaḥ, puṃ, (sam + mad + pramadasaṃmadau harṣe . 3 . 3 . 68 . iti ap .) harṣaḥ . (yathā, sāhityadarpaṇe . 3 . 167 .
     madasammadapīḍādyairvaisvaryaṃ gadgadaṃ viduḥ ..) matsyaviśeṣaḥ . yathā, viṣṇupurāṇe . 4 . 2 . 19 . bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālamuvāsa . tatra cāntarjale matsyaḥ sammado nāmātibahuprajo'tipramāṇo mīnādhipatirāsīt .. tadvati, tri . ityamaraḥ . 1 . 4 . 24 ..

sammardaḥ, puṃ, (saṃmṛdyate'treti . saṃ + mṛd + ghañ .) yuddham . iti kecit .. (yathā, mahābhārate . 5 . 168 . 10 .
     jave prahāre saṃmarda sarva evātimānuṣāḥ .
     sarvairjitā mahīpālā digjaye bhatararṣabha .. * ..
parasparavimardaḥ . yathā, raghuḥ . 15 . 101 .
     yadgopratarakalpo'bhūt saṃmardastatra majjatām .
     atastadākhyayā tīrthaṃ pāvanaṃ bhuvi paprathe ..
)

sammādaḥ, puṃ, (saṃ + mad + ghañ .) samyakprakāreṇa mattatā ..

sammānaḥ, puṃ, (sam + mana + ghañ .) samādaraḥ . yathā, tithyāditattve .
     janmarkṣayuktā yadi janmamāse yasya dhruvaṃ janmatithirbhavecca .
     bhavanti tadvatsarameva yāvannairujyasammānasukhāni tasya ..


sammānitaḥ, tri, (sammāno'sya jātaḥ . sammāna + itac .) samādṛtaḥ . gauravitaḥ . yathā, mārkaṇḍeyapurāṇe . 82 . 70 .
     anyairapi surairdevī bhūṣaṇairāyudhaistathā .
     sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ ..


sammārjakaḥ, puṃ, (sammārjayatīti . saṃ + mṛj + ṇvul .) sammārjanī . iti śabdaratnāvalī .. samyaṅmārjanakartari, tri ..

sammārjanaṃ, klī, (saṃ + mṛja + lyuṭ .) saṃśodhanam . yathā, ratnamālāyām .
     sammārjanañca saṃśuddhiḥ saṃśodhanaviśadhine ..

sammārjanī, strī, (saṃmṛjyate'nayeti . saṃ + mṛj + lyuṭ . ṅīp .) dhūlyādimārjanasādhanī . koṃstā iti jhāṃṭā iti ca bhāṣā . tatparyāyaḥ . śodhanī 2 . ityamaraḥ . 2 . 2 . 18 .. ūhanī 3 samūhanī 4 . iti śabdaratnāvalī .. bahukarī 5 vardhanī 6 . iti hemacandraḥ ..

sammitaḥ, tri, (saṃ + mā + ktaḥ .) samānaparimāṇaḥ . sadṛśaḥ . iti jaṭādharaḥ ..

sammiśraḥ, tri, (samyak prakāreṇa miśrayatīti . miśra miśraṇe + ac .) saṃyuktaḥ . miśritaḥ . yathā, tithyāditattve .
     sammiśrā yā caturdaśyā amāvasyā bhavet kvacit .
     kharvitāṃ tāṃ viduḥ kecidupedhvamiti cāpare ..


sammukhaḥ, tri, (samyak mukhaṃ yasya .) abhimukhāgataḥ . tatparyāyaḥ . bhagnapṛṣṭhaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 27 . 138 .
     tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā .
     rājā vairimṛgā yasya naivāsan sammukhāḥ kvacit ..
abhimukhe, klī . sumukha iti bhāṣā .. yathā, kathāsaritsāgare . 4 . 70 .
     nāśakat sammukhe sthātuṃ kaṣṭo hyavinayakramaḥ .. tathā ca sāhityadarpaṇe . 3 . 154 .
     dṛṣṭā darśayati vrīḍāṃ sammukhaṃ naiva paśyati .. sarvaṃ mukhamiti nipātanāt antalope sammukhamiti siddham . iti śabdārthacintāmaṇiḥ .. samastamukhe ca klī . iti kāśikā . 5 . 2 . 6 ..)

sammukhī, [n] puṃ, (sammukhamasyāstīti . iniḥ .) darpaṇam . iti kecit ..

sammukhīnaḥ, tri, (sarvasya mukhasya darśanaḥ . sammukha + yathāmukhasammukhasya darśanaḥ khaḥ . 5 . 2 . 6 . iti khaḥ .) abhimukhaḥ . iti hemacandraḥ . 6 . 73 .. (yathā, raghuḥ . 15 . 17 .
     apaśūlaṃ tamāsādya lavaṇaṃ lakṣmaṇānujaḥ .
     rurodhasammukhīno hi jayo randhraprahāriṇām ..
)

[Page 5,287a]
sammūḍhaḥ, tri, (saṃ + muha + ktaḥ .) samyaṅmohayuktaḥ . mugdhaḥ . yathā, śuddhitattve .
     mānuṣye kadalīstambhe niḥsāre sāramārgaṇam .
     yaḥ karoti sa sammūḍho jalavudvudasannibhe ..


sammūrchajaḥ, puṃ, (samyakprakāreṇa mūrchati vyāpnotīti . mūrcha vyāptau + ac . tathāvidhaḥ san jāyatre iti . jana + ḍaḥ .) tṛṇādiḥ . iti hemacandraḥ ..

sammūrchanaṃ, klī, (saṃ + mūrcha vyāptau mohe ca + lyuṭ .) sarvayo vyāptiḥ . tatparyāyaḥ . abhivyāptiḥ 2 . ityamaraḥ . 3 . 2 . 6 .. ucchrāyaḥ . mohaḥ . iti medinī ..

sammūrchanodbhavaḥ, puṃ, (saṃmūrchanādudbhavatīti . ut + bhū + ac .) matsyādiḥ . iti hemacandraḥ ..

sammṛṣṭaḥ, tri, (saṃ + mṛja + ktaḥ .) saṃśodhitaḥ . ityamaraḥ . 2 . 9 . 46 .. dve makṣikādyapanayanena śodhite vyañjanādau . iti bharataḥ ..

sammodaḥ, puṃ, (saṃ + mud + ghañ .) prītiḥ . harṣaḥ . iti śabdaratnāvalī ..

samyak, vya, samudayaḥ . iti kecit .. yathā --
     samyak saṃsādhanaṃ karma kartavyamadhikāriṇā .
     niṣkāmeṇa sadā pārtha kāmyaṃ kāmānvitena ca ..
iti prāyaścittatattvam ..

samyak, [c] tri, (saṃ + añca + ṛtvigādinā kvin . samaḥ sami . 6 . 3 . 93 . iti samyādeśaḥ .) satyavacanam . arthena saha samañcati saṅgacchate . ityamarabharatau .. manojñaḥ . saṅgataḥ . iti medinī .. (yathā, ṛgvede . 2 . 3 . 6 .
     tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī ..)

samrāṭ, [j] puṃ, (samyak rājate iti . saṃ + rāja + kvip . mo rāji samaḥ kvau . 8 . 3 . 25 . iti samo makārasya mādeśastena nānusvāraḥ .) yena rājasūyena iṣṭam . yo maṇḍalasyeśvaraḥ . ājñayā rājñaḥ śāsti yaḥ . ityamaraḥ .. rājasūyaścakravartisādhyo yāgaviśeṣaḥ . tena yena iṣṭaṃ yāgaḥ kṛtaḥ . yo maṇḍalasya dbādaśarājamaṇḍalasya īśvaraḥ . yaśca rājño nṛpān ājñayā śāsti bhṛtyavadvyāpāreṣu niyojayati sa samrāḍucyate . kecittu samuccayena trīṇyetānyāhuḥ . rājasūyayājī yaḥ sa samrāṭ caturabdhisīmāvacchinnāyā bhūmerya īśvaraḥ so'pi . yaśca kiyatparimāṇāyā bhūmeḥ patīnājñayā śāsti so'pi . iha paratra ca samyak rājate iti kvip samrāṭ dānte ma ityatra samrāḍvarjanānnānusvāraḥ . iti bharataḥ .. (yathā, raghuḥ . 2 . 5 .
     āmvādayadbhiḥ kavalaistṛṇānāṃ kaṇḍūyanairdaṃśanivāraṇaiśca .
     avyāhataiḥ svairagataiḥ sa tasyāḥ samrāṭ samārādhanatatparo'bhūt ..
)

[Page 5,287b]
sayoniḥ, puṃ, (yonibhiḥ saha vartamānaḥ .) indraḥ . iti kecit .. yonyā saha vartamāne samānotpattisthānake ca, tri .. (yathā ṛgvede . 3 . 1 . 6 .
     sanā atra yuvatayaḥ sayonīrekaṃ garbhaṃ dadhire saptavāṇīḥ ..
     samānamantarikṣaṃ yonisthānaṃ yāsāṃ tāḥ . iti tadbhāṣye sāyaṇaḥ ..)

saraṃ, klī, (saratīti . sṛ + ac .) sarovaraḥ . iti śabdaratnāvalī .. jalam . iti jaṭādharaḥ ..

saraḥ, puṃ, (sṛ gatau + pacādyac .) dadhyagram . tatparyāyaḥ .
     saraśca dadhyuttaragaṃ dadhisnehastu kaṭvaram . iti ratnamālā .. gatiḥ . iti medinī .. bāṇaḥ . lavaṇaḥ . iti hemacandraḥ .. nirjhare, puṃ strī . iti bharatadvirūpakoṣaḥ ..

saraḥ, tri, (sṛ + ac .) sārakaḥ . bhedakaḥ . yathā, rājavallabhaḥ .
     pippalī madhurā vṛṣyā kaṭukā dīpanī sarā .. gamanakartari, tri ..

saraḥ, [s] klī, (saratīti . sṛ + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) sarovaraḥ . ityamaraḥ . 1 . 10 . 26 .. (yathā, mahābhārate . 1 . 156 . 24 .
     tathaiva vanadurgeṣu puṣpitadrumasānuṣu .
     saraḥsu ramaṇīyeṣu padyotpalayuteṣu ca ..
) asya vivaraṇaṃ taḍāgapadmākaraśabdayordraṣṭavyam .. asya jalaguṇāḥ . yathā, rājavallabhaḥ .
     sārasaṃ laghu tṛṣṇāghnaṃ balyaṃ svādu kaṣāyavat .. nīram . yathā . saro nīre taḍāge ca . iti rudraḥ . ityamaraṭīkāyāṃ bharataḥ ..

saraḥkākaḥ, puṃ, (sarasaḥ kākaḥ .) haṃsaḥ . iti śabdaratnāvalī ..

saraḥkākī, strī, (sarasaḥ kākī .) haṃsī . iti śabdaratnāvalī ..

sarakaṃ, klī, (sarameva . svārthe kan .) sarovaraḥ . iti śabdaratnāvalī .. ākāśam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

sarakaḥ, puṃ, klī, (saratīti . sṛ + vun .) śīdhupātram . śīdhupānam . ikṣuśīghu . acchinnādhvagapaṅktiḥ . iti medinī .. madyapariveśanam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, kathāsaritmāgare . 54 . 199 .
     prāptāyāṃ niśi papraccha nijaṃ parijanañca saḥ .
     kimadya rātriparyāptamasti naḥ sarakaṃ na vā ..
)

sarakaḥ, tri, (suṣṭu saratīti . sṛ + prasṛlvaḥ samabhihāre vun . 3 . 1 . 149 . iti vun .) gatiśīlaḥ . iti śabdaratnāvalī ..

saraghā, strī, (saraṃ madhuviśeṣaṃ hantīti . hana + ḍaḥ . nipātanāt sādhuḥ .) madhumakṣikā . ityamaraḥ . 2 . 5 . 26 .. (yathā, raghuḥ . 4 . 63 .
     bhallāpavarjitaisteṣāṃ śirobhiḥ śmaśrulairmahīm .
     tastāra saraghāvyāptaiḥ sakṣaudrapaṭalairiva ..
)

saraṅgaḥ, puṃ, (saratīti . sṛ + aṅgac .) catuṣpāt . pakṣī . iti saṃkṣiptasāroṇādivṛttiḥ ..

sarajaṃ, klī, (sarāt jāyate iti . jana + ḍaḥ .) navanītam . haiyaṅgavīnam . iti hārāvalī .. (malinam . yathā, bhāgavate . 3 . 23 . 23 .
     sā tadbhartuḥ samādāya vacaḥ kuvalayekṣaṇā .
     sarajaṃ bibhratī vāso veṇībhūtān svamūrdhajān ..
)

sarajāḥ, [s] strī, (rajasā saha vartamānā .) ṛtumatī strī . tatparyāyaḥ . maliṣṭhā 2 . iti trikāṇḍaśeṣaḥ .. (paṅkaje, klī . iti kāśikā . 5 . 4 . 77 ..)

saraṭ, puṃ, (saratīti . sṛ gatau + sarteraṭiḥ . uṇā° 1 . 133 . iti aṭiḥ .) vāyuḥ . meghaḥ . ityuṇādikoṣa .. madhumakṣikā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. kṛkalāsaḥ . ityamaraṭīkā ..

saraṭaḥ, puṃ, (saratīti . sṛ gatau + śakāditvādaṭan .) kṛkalāsaḥ . ityamaraḥ . 2 . 5 . 12 .. giragiṭ iti kāṃkalosa iti ca bhāṣā .. tatpatanādiphalaṃ yathā --
     vallyāḥ prapāte ca phalaṃ saraṭasya prarohaṇe .
     śīrṣe rājaśriyo'vāptirbhāle caiśvaryameva ca ..
     karṇayorbhūṣaṇāvāptirnetrayorbandhudarśanam .
     nāsikāyāñca saugandhyaṃ vaktre miṣṭānnabhojanam ..
     kaṇṭhe caiva śriyo'vāptirbhujayorvibhavo bhavet .
     dhanalābho bāhumūle karayordhanavṛddhayaḥ ..
     stanamūle ca saubhāgyaṃ hṛdi saukhyavivardhanam .
     pṛṣṭhe nityaṃ mahīlābhaḥ pārśvayorbandhudarśanam ..
     kaṭidbaye vastralābho guhye mṛtyusamāgamaḥ .
     jaṅghe cārthakṣayo nityaṃ gude rogabhayaṃ bhavet ..
     ūrvośca vāhanāvāptirjānujaṅgha'rthasaṃkṣayaḥ .
     vāmadakṣiṇayoḥ pādorbhramaṇaṃ niyataṃ bhavet ..
     vallyāḥ prarohaṇe caiva patane saraṭasya ca .
     vyatyāsācca phalaṃ caiva tadvadevaṃ prajāyate ..
     vallyāḥ prarohaṇaṃ rātrau saraṭasya prapātanam .
     nidhanārthāya bhavati vyādhipīḍāviparyayau ..
     patanānantaraṃ caivārohaṇaṃ yadi jāyate .
     patane phalamutkṛṣṭaṃ rohaṇe'nyat phalaṃ bhavet ..
     ārohaṇañcordhvavaktre adhovaktre ca pātanam .
     bhavediṣṭaphalaṃ tasya tatphalaṃ jāyate dhruvam ..
     spṛṣṭamātreṇa yaḥ sadyaḥ sacelaṃ jalamāviśet .
     pañcagavyaprāśanañca kuryādarkāvalokanam ..
     vallīrūpaṃ suvarṇasya raktavastreṇa veṣṭayet .
     pūjayet gandhapuṣpādyaistadagra pūrṇakumbhake ..
     pañcagavyaṃ pañcaratnaṃ pañcāmṛtaṃ sapallavam .
     pañcavṛkṣakaṣāyañca niḥkṣipyāvāhayettataḥ ..
     pūjayedgandhapūṣpādyairlokapālāṃstathā kramāt .
     mṛtyuñjayena mantraṇa sabhidbhiḥ khādiraiḥ śubhaiḥ ..
     tilairvyāhṛtibhirhomamaṣṭottarasahasrakam ..
vallī gṛhagoṣikā . mṛtyuñjayamantrastryambakamantraḥ . iti vidyākaraḥ iti jyotistattvam .. (vātaḥ . ityuṇādiṭīkāyāmujjvaladattaḥ . 4 . 105 ..)

saraṭiḥ, puṃ, (saratīti + sṛ + aṭin .) vāyuḥ . meghaḥ . ityuṇādikoṣaḥ ..

saraṭuḥ, puṃ, (sṛ + aṭuḥ .) kṛkalāsaḥ . ityuṇādikoṣaḥ ..

saraṇaṃ, klī, (saratīti . sṛ gatau + jucaṅkramyadandramyasṛgṛdhīti . 3 . 2 . 150 . iti yuc .) lohamalam . iti hemacandraḥ .. (sṛ + lyuṭ .) gamanam .. (yathā, mahābharate . 1 . 231 . 5 .
     ajātapakṣāśca sutā na śaktāḥ saraṇe mama ..)

saraṇā, strī, (saratīti + sṛ + yuc .) prasāraṇī . ityamaraḥ . 2 . 4 . 152 .. gandhabhādāli iti bhāṣā .. trivṛtā . iti śabdamālā .. teuḍī iti bhāṣā .. gamanakartari, tri ..

saraṇiḥ, strī, (sarantyanayeti . sṛ gatau + artisṛdhṛdhamīti . uṇā° 2 . 103 . iti aniḥ .) paṅktiḥ . panthāḥ . iti medinī .. (yathā, rājataraṅgiṇyām . 3 . 401 .
     saralāṃ saraṇiṃ tyaktvā jīvitaspṛhayā samam .
     guhā tena tataḥ sāndratamobhīmā vyagāhyata ..
) prasāraṇī . ityamaraṭīkāyāṃ bharataḥ ..

saraṇī, strī, (saraṇi + vā ṅīṣ .) paṅktiḥ . panthāḥ . iti medinī .. prasāraṇī . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 15 ..

saraṇḍaḥ, puṃ, (saratīti . sṛ + aṇḍan kṛsṛbhṛvṛñaḥ . uṇā° 1 . 128 . iti aṇḍan .) dhūrtaḥ . saraṭaḥ . bhūṣaṇabhedaḥ . iti medinī .. kāmukaḥ . pakṣī . iti śabdaratnāvalī ..

saraṇyaṃ, tri, (saraṇa + ṣyañ .) gamyam . gantavyam . saraṇaśabdāt ṣṇyapratyayena niṣpannam ..

saraṇyuḥ, puṃ, (saratīti . sṛ gatau + sṛyuvacibhyo'nyujāgajaknucaḥ . uṇā° 3 . 81 . iti anyuc .) meghaḥ . vāyuḥ . jalam . iti śabdaratnāvalī .. vasantaḥ . agniḥ . ityuṇādikoṣaḥ ..

sarat, klī, (sṛ + śatṛ .) sūtram . iti śabdamālā .. (gantari, tri ..)

saratniḥ, puṃ strī, ratniḥ . iti kecit ..

saradvān, [t] puṃ, gautamamuniḥ . gotamamuniputtraḥ . iti purāṇam .. tālavyaśādiśca ..

sarapatrikā, strī, (sarapatraṃ jalasthapatramastyasyā iti . ṭhan . ṭāpi ata itvam .) padmam . padmapatram . iti śabdaratnāvalī ..

saramā, strī, (ramayā śobhayā saha vartamānā .) rākṣasībhedaḥ . sā ca vibhīṣaṇapatnī . (iyaṃ laṅkāvāsasamaye sītāyāḥ praṇayinī āsīt . etadbṛttāntastu rāmāyaṇe laṅkākāṇḍe . 33 . 34 . adhyāyayordraṣṭavyaḥ ..) kukkurī . devaśunī . iti medinī .. (yathā, mahābhārate . 1 . 3 . 11 . janamejaya evamukto devaśunyā saramayā bhṛśaṃ sambhrānto viṣaṇṇaścāsīt ..) kaśyapapatnīviśeṣaḥ . tadapatyāni bhramarādayaḥ . yathā --
     golāṅgulaścakoraśca caityāpatyaṃ tathaiva ca .
     apatyaṃ saramāyāśca gaṇo vai bhramarādayaḥ ..
iti vahnipurāṇe kāśyapīyavaṃśanāmādhyāyaḥ ..

sarayuḥ, puṃ, (saratīti . sṛ gatau + sarterayuḥ . uṇā° 3 . 22 . iti ayuḥ .) vāyuḥ . iti trikāṇḍaśeṣaḥ ..

sarayuḥ strī, (saratīti . sṛ gatau + sarterayuḥ . uṇā° 3 . 22 . iti ayuḥ . sarterayūḥ . iti kecit .) nadīviśeṣaḥ . ityuṇādikoṣaḥ . asyā jalaguṇāḥ .
     sarayūsalilaṃ svādu balapuṣṭipradāyakam . iti rājanirghaṇṭaḥ .. tasyā utpattiryathā --

sarayūḥ strī, (saratīti . sṛ gatau + sarterayuḥ . uṇā° 3 . 22 . iti ayuḥ . sarterayūḥ . iti kecit .) nadīviśeṣaḥ . ityuṇādikoṣaḥ . asyā jalaguṇāḥ .
     sarayūsalilaṃ svādu balapuṣṭipradāyakam . iti rājanirghaṇṭaḥ .. tasyā utpattiryathā --
     evaṃ vivāhya vidhivat sauvarṇe mānasācale .
     arundhatīṃ vaśiṣṭhastu modamāpa tayā saha ..
     tatra yat patitaṃ toyaṃ mānasācalakandare .
     tattoyaṃ saptadhā bhūtvā mānasācalakandarāt ..
     hemādreḥ kandare sānau sarasyāñca pṛthak pṛthak .
     yattoyaṃ saṅgataṃ kuryāddhaṃsā vaḍavasannidhau .
     tenābhūt sarayūrnāmnā nadī puṇyatamā śubhā ..
iti kālikāpurāṇe 23 adhyāyaḥ ..

saralaḥ, puṃ, (saratīti . sṛ + vṛṣādibhyaścit . uṇā° 1 . 108 . iti kalac . bāhulakāt guṇaḥ . ityujjvaladattaḥ .) vṛkṣaviśeṣaḥ . (yathā, kumāre . 1 . 9 .
     kapolakaṇḍūḥ karibhirvinetuṃ vighaṭṭitānāṃ saraladrumāṇām .
     yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti ..
) tatparyāyaḥ . pītadruḥ 2 pūtikāṣṭham 3 . ityamaraḥ . 2 . 4 . 60 .. dhūpavṛkṣakaḥ 4 . iti śabdaratnāvalī .. pītadāruḥ 5 bhadradāruḥ 3 manojñaḥ 7 . iti ratnamālā .. pītaḥ 8 snigdhadārusaṃjñaḥ 9 snigdhaḥ 10 maricapatrakaḥ 11 pītavṛkṣaḥ 12 surabhidāruḥ 13 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphavātatvagdoṣaśophakaṇḍūtivraṇanāśitvam . koṣṭhaśuddhidātṛtvam . iti rājanirghaṇṭaḥ .. anyacca bhāvaprakāśe .
     saralaḥ pītavṛkṣaḥ syāt tathā surabhidārukaḥ .
     saralo madhukastiktaḥ kaṭupākaraso laghuḥ ..
     snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ .
     kaphānilasvadayūkakāmalākṣivraṇāpahaḥ ..
buddhaḥ . agniḥ . iti dharaṇiḥ ..

saralaḥ, tri, (sṛ + kalac . bāhulakāt guṇaḥ .) udāraḥ . avakraḥ . iti medinī .. (yathā, kathāsaritsāgare . 4 .
     ādiśyānāyayāmāsa gaṇakān saralāśayaḥ ..)

saraladravaḥ, puṃ, (saralasya dravaḥ .) saralavṛkṣarasaḥ . ṭārapīna iti bhāṣā . tatparyāyaḥ . pāyasaḥ 2 śrīvāsaḥ 3 vṛkadhūpaḥ 4 śrīvaṣṭaḥ 4 . ityamaraḥ . 2 . 6 . 129 .. tailaparṇī 6 śrīpiṣṭaḥ 7 . iti jaṭādharaḥ .. śrīvaśaḥ 8 yāsaḥ 9 yavāsaḥ 10 ghṛtāhvayaḥ 11 dadhyāhvayaḥ 12 kṣīrāhvayaḥ 13 avakraḥ 14 kṣīraśrīḥ 15 vāyasaḥ 16 . iti śabdaratnāvalī .. asya guṇāḥ śrīveṣṭaśabde draṣṭavyāḥ ..

saralā, strī, (sarala + ṭāp .) tripuṭā . ityamaraḥ . 2 . 4 . 108 .. nadībhedaḥ . iti bhūriprayogaḥ ..

saralāṅgaḥ, puṃ, (saralaḥ pītadruraṅgamasya .) śrīveṣṭaḥ . iti rājanirghaṇṭaḥ ..

saravyaṃ, klī, (saraṃ rāgaṃ vyayatīti . vye + ḍaḥ .) lakṣyam . ityamaraṭīkā .. tālavyaśādiśca ..

sarasaṃ, klī, (rasena jalena saha vartamānam .) sarovaraḥ . iti śabdaratnāvalī .. rasayukte, tri . yathā --
     kavitā komalavanitā āyātā sukhadāyikā .
     balādānīyamānā sā sarasā virasā bhavet ..
ityudbhaṭaḥ ..

sarasamprataṃ, klī, trikaṇṭavṛkṣaḥ . tekāṃṭāsij iti bhāṣā .. yathā, śabdacandrikāyām .
     trikaṇṭaḥ patraguptaśca peṣaṇaḥ sarasampratam ..

sarasā, strī, (rasena saha vartamānā .) śvetatrivṛtā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

sarasijaṃ, klī, (sarasi jāyate iti . jana + ḍaḥ . saptamyā aluk .) padmam . iti rājanirghaṇṭaḥ .. (yathā, śākuntale 1 aṅke .
     sarasijamanuviddhaṃ śaivalenāpi ramyaṃ malinamapi himāṃśorlakṣma lakṣmīṃ tanoti .
     iyamadhikamanojñā valkalenāpi tanvī kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām ..
sarovarajāte, tri . yathā, suśrute . 1 . 46 .
     adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ ..)

sarasī, strī, (sṛ + asun . gaurāditvāt ṅīṣ .) sarovaraḥ . ityamaraḥ . 1 . 10 . 28 .. (yathā, raghuḥ . 1 . 43 .
     sarasīṣvaravindānāṃ vīcivikṣobhaśītalam .
     āmodamupajidhrantau svaniśvāsānukāriṇam ..
)

sarasīkaḥ, puṃ, (sarasyāṃ kāyati śabdāyate iti . kai + kaḥ .) sārasapakṣī . iti śabdaratnāvalī ..

sarasīruhaṃ, klī, (sarasyāṃ rohatīti . ruha + kaḥ .) padmam . ityamaraḥ . 1 . 10 . 40 .. (yathā, gītagovinde . 8 . 2 .
     tāmanusara sarasīruhalocana yā tava harati viṣādam ..)

sarasvatī, strī, (saro nīraṃ tadbat raso vāstyasyā iti . saras + matup . masya vaḥ . tasau matvartha iti bhatvānna vadakāryam .) nadī . (yathā, mahābhārate . 1 . 214 . 3 .
     te tayā taiśca sā vīraiḥ patibhiḥ saha pañcabhiḥ .
     babhūva paramaprītā nāgairiva sarasvatī ..
) bāṇī . (yathā, raghuḥ . 15 . 46 .
     uccacāra purastasya gūḍharūpā sarasvatī ..) strīratnam . gauḥ . nadībhedaḥ . manupatnī . iti medinī .. jyotiṣmatī . brāhmī . iti rājanirghaṇṭaḥ .. somalatā . iti śabdacandrikā .. buddhaśaktiviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. durgā . yathā, devīpurāṇe 45 adhyāye .
     svarāḥ svaraṇaśīlatvāt geyākhyāḥ sapta kīrtitāḥ .
     atiprāpaṇadāne vā tena devī sarasvatī ..
vāgdevatā . tatparyāyaḥ . brāhmī 2 bhāratī 3 bhāṣā 4 gīḥ 5 vāk 6 bāṇī 7 . ityamaraḥ .. irā 8 sāradā 9 girā 10 girāṃdevī 11 gīrdevī 12 īśvarī 13 vācā 14 vacasāmīśā 15 vāgdevī 16 varṇamātṛkā 17 . iti śabdaratnāvalī .. gauḥ 18 śrīḥ 19 . iti jaṭādharaḥ .. vākyeśvarī 20 antyasandhyeśvarī 21 sāyaṃsandhyādevatā 22 . iti kavikalpalatā .. * tasyā utpattyādi yathā, brahmavaivarte brahmakhaṇḍe . 3 . 52 -- 63 . sautiruvāca .
     āvirbabhūva kanyaikā dharmasya vāmapārśvataḥ .
     muktirmūrtimatī sākṣāt dbitīyā kamalālayā ..
     āvirbabhūva tatpaścānmukhataḥ paramātmanaḥ .
     ekā devī śuklavarṇā vīṇāpustakadhāriṇī ..
     koṭipūrṇenduśobhāḍhyā śaratpaṅkajalocanā .
     vahniśuddhāṃśukādhānā ratnābharaṇabhūṣitā ..
     sasmitā sudatī vāmā sundarīṇāñca sundarī .
     śreṣṭhā śrutīnāṃ śāstrāṇāṃ viduṣāṃ jananī parā ..
     vāgadhiṣṭhātṛdevī sā kavīnāmiṣṭadevatā .
     śuddhasattvasvarūpā ca śāntarūpā sarasvatī ..
     govindapurataḥ sthitvā jagau prathamataḥ sukham .
     tannāmaguṇakīrtiñca vīṇayā sā nanarta ca ..
     kṛtāni yāni karmāṇi kalpe kalpe yuge yuge .
     tāni sarvāṇi hariṇā tuṣṭāva saṃpuṭāñjaliḥ ..
     sarasvatyuvāca .
     rāsamaṇḍalamadhyasthaṃ rāsollāsasamutsukam .
     ratnasiṃhāsanasthañca ratnabhūṣaṇabhūṣitam ..
     rāseśvaraṃ rāsakaraṃ varaṃ rāseśvarīśvaram .
     rāsādhiṣṭhātṛdevañca vande rāsavinodinam ..
     rāsāyāsapariśrāntaṃ rāse rājavihāriṇam .
     rāsotsukānāṃ gopīnāṃ kāntaṃ śāntaṃ manoharam ..
     praṇamya taṃ yāmītyuktvā prahṛṣṭavadanā satī .
     uvāsa sā sakāmā ca ratnasiṃhāsane vare ..
     iti vāṇīkṛtaṃ stotraṃ prātarutthāya yaḥ paṭhet .
     buddhimān so'pi vidyāvān lakṣmīvān puttravān sadā ..
api ca tatraiva gaṇeśakhaṇḍe . 40 . 61 -- 67 .
     sā ca śaktiḥ sṛṣṭikāle pañcadhā ceśvarecchayā .
     rādhā padmā ca sāvitrī durgā devī sarasvatī ..
     prāṇādhiṣṭhātrī yā devī kṛṣṇasya paramātmanaḥ .
     prāṇādhikapriyatamā sā rādhā parikīrtitā ..
     aiśvaryādhiṣṭhātṛdevī sarvamaṅgalakāriṇī .
     paramānandarūpā ca sā lakṣmīḥ parikīrtitā ..
     vidyādhiṣṭhātrī yā devī parameśasya durlabhā .
     vedaśāstrayogamātā sā sāvitrī prakīrtitā ..
     buddhyadhiṣṭhātrī yā devī sarvaśaktisvarūpiṇī .
     sarvajñānātmikā sarvā sā durgā durganāśinī ..
     vāgadhiṣṭhātrī yā devī śāstrajñānapradā sadā .
     kṛṣṇakaṇṭhodbhavā yā ca sā ca devī sarasvatī ..
     pañcadhādau svayaṃ devī mūlaprakṛtirīśvarī .
     tataḥ sṛṣṭikrameṇaiva bahudhā kalayā ca sā .. * ..
tasyāḥ pūjādiryathā -- śrīnārāyaṇa uvāca .
     ādau sarasvatīpūjā śrīkṛṣṇena vinirmitā .
     yatprasādānmuniśreṣṭha mūrkho bhavati paṇḍitaḥ ..
     āvirbhūtā yadā devī vaktrataḥ kṛṣṇayoṣitaḥ .
     iyeṣa kṛṣṇaṃ kāmena kāmukī kāmarūpiṇī ..
     sa ca vijñāya tadbhāvaṃ sarvajñaḥ sarvamātaram .
     tāmuvāca hitaṃ satyaṃ pariṇāmasukhāvaham ..
     śrīkṛṣṇa uvāca .
     bhaja nārāyaṇaṃ sādhvī madaṃśaṃ taṃ caturbhujam .
     yuvānaṃ sundaraṃ sarvaguṇayuktañca matsamam ..
     kāmajñaṃ kāminīnāñca tāsāñca kāmapūrakam .
     koṭikandarpalāvaṇyalīlānyakkṛtamīśvaram ..
     kānte kāntañca māṃ kṛtvā yadi sthātumihecchasi .
     tvatto balavatī rādhā na te bhadraṃ bhaviṣyati ..
     yo yasmāt balavān vāṇi tato'nyaṃ rakṣituṃ kṣamaḥ .
     kathaṃ parān sādhayati yadi svayamanīśvaraḥ ..
     sarveśaḥ sarvaśāstāhaṃ rādhāṃ vādhitumakṣamaḥ .
     tejasā matsamā sā ca rūpeṇa ca guṇena ca ..
     prāṇādhiṣṭhātrī devī sā prāṇāṃstyaktuñca kaḥ kṣamaḥ .
     prāṇato'pi priyaḥ kutra keṣāṃ vāsti ca kaścana ..
     tvaṃ bhadre gaccha vaikuṇṭhaṃ tava bhadraṃ bhaviṣyati .
     patiṃ tamīśvaraṃ kṛtvā modasva suciraṃ sukham ..
     lobhamohakāmakopamānahiṃsāvivarjitā .
     tejasā tatsamā lakṣmī rūpeṇa ca guṇena ca ..
     tayā sārdhaṃ tava prītyā śaśvatkālaṃ prayāsyati .
     gauravaṃ madbarāttulyaṃ kariṣyati patirdvayoḥ ..
     prativiśveṣu te pūjāṃ mahatīṃ te mudānvitāḥ .
     māghasya śuklapañcamyāṃ vidyārambhe ca sundari ..
     mānavā manavo devā munīndrāśca mumukṣavaḥ .
     santaśca yoginaḥ siddhā nāgagandharvarākṣasāḥ ..
     madbareṇa kariṣyanti kalpe kalpe layāvadhi .
     bhaktiyuktāśca dattvā caivopacārāṇi ṣoḍaśa .
     kāṇvaśākhoktavidhinā dhyānena stavanena ca ..
     jitendriyāḥ saṃyatāśca ghaṭe ca pustake'pi ca .
     kṛtvā suvarṇaguṭikāṃ gandhacandanacarcitām ..
     kavacaṃ te grahīṣyanti kaṇṭhe vā dakṣiṇe bhuje .
     paṭhiṣyanti ca vidvāṃsaḥ pūjākāle ca pūjite ..
     ityuktvā pūjayāmāsa tāṃ devīṃ sarvapūjitaḥ .
     tatastatpūjanañcakrurbrahmaviṣṇumaheśvarāḥ ..
     anantaścāpi dharmaśca munīndrāḥ sanakādayaḥ .
     sarve devāśca manavo nṛpāśca mānavādayaḥ .
     babhūva pūjitā nityā sarvalokaiḥ sarasvatī ..
     nārada uvāca .
     pūjāvidhānaṃ stavanaṃ dhyānaṃ kavacamīpsitam .
     pūjopayuktanaivedyaṃ puṣpañca candanādikam ..
     vada vedavidāṃ śreṣṭha śrotuṃ kautūhalaṃ mama .
     vardhate sāmprataṃ śaśvat kimidaṃ śrutisundaram ..
     śrīnārāyaṇa uvāca .
     śṛṇu nārada vakṣyāmi kāṇvaśākhoktapaddhatim .
     jaganmātuḥ sarasvatyāḥ pūjāṃ vidhisamanvitām ..
     māghasya śuklapañcamyāṃ vidyārambhadine'pi ca .
     pūrve'hni saṃyamaṃ kṛtvā tatrāhni saṃyataḥ śuciḥ ..
     snātvā nityakriyāṃ kṛtvā ghaṭaṃ saṃsthāpya bhaktitaḥ .
     saṃpūjya devaṣaṭkañca naivedyādibhireva ca ..
     gaṇeśañca dineśañca vahniṃ viṣṇuṃ śivaṃ śivām .
     saṃpūjya saṃyato gehī tato'bhīṣṭaṃ prapūjayet ..
     dhyānena vakṣyamāṇena dhyātvāvāhya ghaṭe budhaḥ .
     dhyātvā punaḥ ṣoḍaśopacāreṇa pūjayedvratī ..
     pūjopayuktaṃ naivedyaṃ yadyadvede nirūpitam .
     vakṣyāmi sāṃprataṃ kiñcit yathādhītaṃ yathāgamam ..
     navanītaṃ dadhi kṣīraṃ lājañca tilalaḍḍukam .
     ikṣumikṣurasaṃ śuklavarṇapakvaguḍaṃ madhu ..
     svastikaṃ śarkarā śukladhānyasyākṣatamakṣatam .
     asvinnaśukladhānyasya pṛthukaṃ śuklamodakam ..
     ghṛtasaindhavasaṃskārairhaviṣyānnañca vyañjanaiḥ .
     yavagodhūmacūrṇānāṃ piṣṭakaṃ ghṛtasaṃskṛtam ..
     piṣṭakaṃ svastikasyāpi pakvarambhāphalasya ca .
     paramānnañca saghṛtaṃ piṣṭānnañca sudhopamam ..
     nārikelaṃ tadudakaṃ keśaraṃ mūlamārdrakam .
     pakvarambhāphalaṃ cāru śrīphalaṃ vadaraṃ phalam ..
     kāladeśodbhavaṃ pakvaphalaṃ śuklaṃ susaṃskṛtam .
     sugandhi śuklapuṣpañca sugandhi śuklacandanam ..
     navīnaśuklavastrañca śaṅkhañca sundaraṃ mune .
     mālyañca śuklapuṣpāṇi śuklahārañca bhūṣaṇam ..
     yaddṛṣṭañca śrutau dhyānaṃ praśasyaṃ śrutisundaram .
     tannibodha mahābhāga bhayabhañjanakāraṇam ..
     sarasvatīṃ śuklavarṇāṃ sasmitāṃ sumanoharām .
     koṭicandraprabhāmuṣṭapuṣṭaśrīyuktavigrahām ..
     bahniśuddhāṃśukādhānāṃ sasmitāṃ sumanoharām ..
     ratnasārendranirmāṇavarabhūṣaṇabhūṣitām .
     supūjitāṃ suragaṇairbrahmaviṣṇuśivādibhiḥ ..
     vande bhaktyā ca vandyāṃ tāṃ munīndramanumānavaiḥ .
     evaṃ dhyātvā ca mūlena sarvaṃ dattvā vicakṣaṇaḥ ..
     saṃstūya kavacaṃ dhṛtvā praṇameddaṇḍavadbhuvi .
     yeṣāṃ yeṣāmiṣṭadevī teṣāṃ nityā kriyā mune ..
     vidyārambhe ca varṣānte sarveṣāṃ pañcamīdine .
     sarvopayukto mūlaśca vaidikāṣṭākṣaraṃ param ..
     yeṣāṃ yenopadeśo vā teṣāṃ sa mūla eva ca .
     sarasvatīcaturthyanto vahnijāyānta eva ca ..
     lakṣmīrmāyādikaścaiva mantro'yaṃ kalpapādapaḥ .
     purā nārāyaṇaścemaṃ vālmīkāya kṛpānidhiḥ ..
     pradadau jāhnavītīre puṇyakṣetre ca bhārate .
     bhṛgurdadau ca śukrāya puṣkare sūryaparvaṇi ..
     candraparvaṇi mārīco dadau vākpataye mudā .
     bhṛgave ca dadau tuṣṭo brahmā vadarikāśrame ..
     āstīkāya jaratkārurdadau kṣorodasannidhau .
     vibhāṇḍako dadau merau ṛṣyaśṛṅgāya dhīmate ..
     śivaḥ kaṇādamunaye gotamāya dadau mudā .
     sūryaśca yājñavalkyāya tathā kātyāyanāya ca ..
     śeṣaḥ pāṇinaye caiva bharadvājāya dhīmate .
     dadau śākaṭāyanāya sutale balisaṃsadi ..
     caturlakṣajapenaiva mantraḥ siddho bhavennṛṇām .
     yadi syāt siddhamantro'pi bṛhaspatisamo bhavet ..
     kavacaṃ śṛṇu viprendra yaddattaṃ vidhinā purā .
     viśvaśreṣṭhaṃ viśvajayaṃ bhṛgave gandhamādane ..
     bhṛguruvāca .
     brahman brahmavidāṃ śreṣṭha brahmajñānaviśārada .
     sarvajña sarvajanaka sarveśa sarvapūjita ..
     sarasvatyāśca kavacaṃ brūhi viśvajayaṃ prabho .
     ayātayāmamantrāṇāṃ samūhasaṃyutaṃ param ..
     brahmovāca .
     śṛṇu vatsa pravakṣyāmi kavacaṃ sarvakāmadam .
     śrutisāraṃ śrutisukhaṃ śrutyuktaṃ śrutipūjitam ..
     uktaṃ kṛṣṇena goloke mahyaṃ vṛndāvane vane .
     rāseśvareṇa vibhunā rāse ca rāsamaṇḍale ..
     atīvagopanīyañca kalpavṛkṣaparaṃ varam .
     aśrutādbhutamantrāṇāṃ samūhaiśca samanvitam ..
     yaddhṛtvā paṭhanādbrahman buddhimāṃśca bṛhaspatiḥ .
     yaddhṛtvā bhagavān śukraḥ sarvadaityeṣu pūjitaḥ ..
     paṭhanāddhāraṇādbāgmī kavīndro vālmiko muniḥ .
     sāyambhuvo manuścaiva yaddhṛtvā sarvapūjitaḥ ..
     kaṇādo gotamaḥ kaṇvaḥ pāṇiniḥ śākaṭāyanaḥ .
     granthañcakāra yaddhṛtvā dakṣaḥ kātyāyanaḥ svayam ..
     dhṛtvā vedavibhāgañca purāṇānyakhilāni ca .
     cakāra līlāmātreṇa kṛṣṇadbaipāyanaḥ svayam ..
     śātātapaśca saṃvarto vaśiṣṭhaśca parāśaraḥ .
     yaddhṛtvā paṭhanādgranthaṃ yājñavalkyaścakāra saḥ ..
     ṛṣyaśṛṅgo bharadbājaścāstīko devalastathā .
     jaigīṣavyo yājaliśca yaddhṛtvā sarvapūjitaḥ ..
     kavacasyāsya viprendra ṛṣireva prajāpatiḥ .
     svayaṃ chandaśca bṛhatī devo rāseśvaraḥ prabhuḥ ..
     sarvatattvaparijñānasarvārthasādhaneṣu ca .
     kavitāsu ca sarvāsu viniyogaḥ prakīrtitaḥ ..
     śrīṃ hrīṃ sarasvatyai svāhā śiro me pātu sarvataḥ .
     śrīṃ vāgdevatāyai svāhā bhālaṃ me sarvadāvatu ..
     oṃ sarasvatyai svāheti śrotraṃ pātu nirantaram .
     oṃ śrīṃ hrīṃ bhāratyai svāhā netrayugmaṃ sadāvatu .
     oṃ hrīṃ vāgvādinyai svāhā nāsāṃ me sarvato'vatu ..
     hrīṃ vidyādhiṣṭhātṛdevyai svāhā coṣṭhaṃ sadāvatu ..
     oṃ śrīṃ hrīṃ brāhmyai svāheti dantapaktiṃ sadāvatu .
     aimityekākṣaro mantro mama kaṇṭhaṃ sadāvatu ..
     oṃ śrīṃ hrīṃ pātu me grīvāṃ skandhaṃ me śrīṃ sadāvatu .
     oṃ vāgadhiṣṭhātṛdevyai svāhā sarvaṃ sadāvatu ..
     oṃ sarvakaṇṭhavāsinyai svāhā prācyāṃ sadāvatu .
     oṃ sarvajihvāvāsinyai svāhāgnidiśi rakṣatu ..
     oṃ aiṃ hrīṃ śrīṃ klīṃ sarasvatyai budhajananyai svāhā .
     satataṃ mantrarājo'yaṃ dakṣiṇe māṃ sadāvatu ..
     aiṃ hrīṃ śrīṃ tryakṣaro mantro nairṛtyāṃ sarvadāvatu ..
     oṃ aiṃ kavijihvāgravāsinya svāhā māṃ vāruṇe'vatu ..
     sadambikāyai svāhā ca vāyavye māṃ sadāvatu .
     oṃ gadyapadyavāsinyai svāhā māmuttare'vatu ..
     aiṃ sarvaśāstravāsinyai svāhaiśānye sadāvatu .
     oṃ hrīṃ sarvapūjitāyai svāhā corṅghe sadāvatu ..
     aiṃ hrīṃ pustakavāsinyai svāhādho māṃ sadāvatu .
     oṃ granthabījasvarūpāyai svāhā māṃ sarvato'vatu ..
     iti te kathitaṃ vipra sarvamantraughavigraham .
     idaṃ viśvajayaṃ nāma kavacaṃ brahmarūpiṇam ..
     purā śrutaṃ dharmavaktrāt parvate gandhamādene .
     tava snehānmayākhyātaṃ pravaktavyaṃ na kasyacit ..
     gurumabhyarcya vidhivat vastrālaṅkāracandanaiḥ .
     praṇamya daṇḍavadbhūmau kavacaṃ dhārayet sudhīḥ ..
     pañcalakṣajapenaiva siddhantu kavacaṃ bhavet .
     yadi syāt siddhakavaco bṛhaspatisamo bhavet ..
     mahāvāgmī kavīndraśca trailokyavijayī bhavet .
     śaknoti sarvaṃ jetuñca kavacasya prasādataḥ ..
     idañca kāṇvaśākhoktaṃ kavacaṃ kathitaṃ mune .
     stotraṃ pūjāvidhānañca dhyānañca vandanaṃ tathā ..
iti brahmavaivarte prakṛtikhaṇḍe sarasvatīkavacam . 4 . 59 -- 91 .. * .. śrīnārāyaṇa uvāca .
     vāgdevatāyāḥ stavanaṃ śrūyatāṃ sarvakāmadam .
     mahāmuniryājñavalkyo yena tuṣṭāva tāṃ purā ..
     guruśāpācca sa munirhatavidyo babhūva ha .
     tadā jagāma duḥkhārto ravisthānañca puṇyadam ..
     sa prāpa tapasā sūryaṃ lolārke dṛṣṭigocare .
     tuṣṭāva sūryaṃ śokena ruroda ca muhurmuhuḥ ..
     sūryastaṃ pāṭhayāmāsa vedavedāṅgamīśvaraḥ .
     uvāca stuhi vāgdevīṃ bhaktyā ca smṛtihetave .
     tamityuktvā dīnanātho'pyantardhānaṃ cakāra saḥ .
     muniḥ snātvā ca tuṣṭāva bhaktinamrātmakandharaḥ ..
     yājñavalkya uvāca .
     kṛpāṃ kuru jaganmātarmāmeva hatatejasam .
     guruśāpāt naṣṭasmṛtiṃ vidyāhīnañca duḥkhitam ..
     jñānaṃ dehi smṛtiṃ dehi vidyāṃ vidyādhidaivate .
     pratiṣṭhāṃ kavitāṃ dehi śaktiṃ śiṣyaprabodhikām ..
     granthakartṛtvaśaktiñca sacchiṣyaṃ supratiṣṭhitam .
     pratibhāṃ satsabhāyāñca vicārakṣamatāṃ śubhām ..
     luptaṃ sarvaṃ daivadoṣāt dūrībhūtaṃ punaḥ punaḥ .
     yathāṅkuraṃ bhasmani ca karoti devatā punaḥ ..
     brahmasvarūpā paramā jyotīrūpā sanātanī .
     sarvavidyādhidevī yā tasyai vāṇyai namo namaḥ ..
     yayā vinā jagat sarvaṃ śaśvajjīvanmṛtaṃ param .
     jñānādhidevī yā tasyai sarasvatyai namo namaḥ ..
     yayā vinā jagat sarvaṃ mūkamunmattavat sadā .
     vāgadhiṣṭhātṛdevī yā tasyai nityaṃ namo namaḥ ..
     himacandanakundendukumudāmbhojasannibhā .
     varṇādhidevī yā tasyai cākṣarāyai namo namaḥ ..
     visargabindumātrāsu yadadhiṣṭhānameva ca .
     tadadhiṣṭhātṛdevī yā tasyai vāṇyai namo namaḥ ..
     yayā vinātra saṃkhyāvān saṃkhyāṃ kartuṃ na śakyate .
     kālasaṃkhyāsvarūpā yā tasyai devyai namo namaḥ ..
     vyākhyāsvarūpā yā devī vyākhyādhiṣṭhātṛdevatā .
     bhramasiddhāntarūpā yā tasyai devyai namo namaḥ ..
     smṛtiśaktirjñānaśaktirbuddhiśaktisvarūpiṇī .
     pratibhākalpanāśaktiryā ca tasyai namo namaḥ ..
     sanatkumāro brahmāṇaṃ jñānaṃ papraccha yatra vai .
     babhūva jaḍavat so'pi siddhāntaṃ kartumakṣamaḥ ..
     tadājagāma bhagavānātmā śrīkṛṣṇa īśvaraḥ .
     uvāca satataṃ stauhi vāṇīmiti prajāpate ..
     sa ca tuṣṭāva tvāṃ brahmā cājñayā paramātmanaḥ .
     cakāra tvatprasādena tadā siddhāntamuttamam ..
     yadāpyanantaṃ papraccha jñānamekaṃ vasundharā .
     babhūva mūkavat so'pi siddhāntaṃ kartumakṣamaḥ ..
     tadā tvāṃ sa ca tuṣṭāva saṃtrastaḥ kaśyapājñayā .
     tataścakāra siddhāntaṃ nirmalaṃ bhramabhañjanam ..
     vyāsaḥ purāṇasūtrañca papraccha vālmikaṃ yadā .
     maunībhūtaḥ sa sasmāra tvāmeva jagadambikām ..
     tadā cakāra siddhāntaṃ tvadvareṇa munīśvaraḥ .
     saṃprāpa nirmalaṃ jñānaṃ bhramāndhadhvaṃsadīpakam ..
     purāṇasūtraṃ śrutvā sa vyāsaḥ kṛṣṇakalodbhavaḥ .
     tvāṃ siṣeve ca dadhyau ca śatavarṣañca puṣkare ..
     tadā tvatto varaṃ prāpya sa kavīndro babhūva ha .
     tadā vedavibhāgañca purāṇañca cakāra saḥ ..
     tadā mahendraḥ papraccha tattvajñānaṃ śivāśivam .
     kṣaṇaṃ tvāmeva saṃcintya tasmai jñānaṃ dadau vibhuḥ ..
     papraccha śabdaśāstrañca mahendraśca bṛhaspatim .
     divyaṃ varṣasahasrañca sa tvāṃ dadhyau ca puṣkare ..
     tadā tvatto varaṃ prāpya divyaṃ varṣasahasrakam .
     uvāca śabdaśāstrañca tadarthañca sureśvaram ..
     adhyāpitāśca ye śiṣyā yairadhītaṃ munīśvaraiḥ .
     te ca tvāṃ parisaṃcintya pravartante sureśvari ..
     tvaṃ saṃstutā pūjitā ca munīndramanumānavaiḥ .
     daityendraiśca suraiścāpi brahmaviṣṇuśivādibhiḥ ..
     jaḍībhūtaḥ sahasrāsyaḥ pañcavaktraścaturmukhaḥ .
     yāṃ stotuṃ kimahaṃ stāmi tvāmekāsyena mānavaḥ ..
     ityuktrā yājñavalkyaśca bhaktinamrātmakandharaḥ .
     praṇanāma nirāhāro ruroda ca muhurmuhuḥ ..
     tadā jyotiḥsvarūpā sā tenādṛṣṭāpyuvāca tam .
     sukavīndro bhavetyuktvā vaikuṇṭhañca jagāma ha ..
     yājñavalkyakṛtaṃ vāṇīstotraṃ yaḥ saṃyataḥ paṭhet .
     sukavīndro mahāvāgmī bṛhaspatisamo bhavet ..
     mahāmūrkhaśca durmedhā varṣamekaṃ vadā japet .
     sa paṇḍitaśca medhāvī sukaviśca bhaveddhruvam ..
iti brahmavaivarte prakṛtikhaṇḍe sarasvatyupākhyānam . 5 . 1 -- 35 .. * .. api ca . saṃvatsarapradīpe .
     pañcamyāṃ pūjayellakṣmīṃ puṣpadhūpānnavāribhiḥ .
     masyādhāraṃ lekhanīñca pūjayenna likhettataḥ ..
     māghe māsi site pakṣe pañcamī yā śriyaḥ priyā .
     tamyāḥ pūrvāhṇa eveha kāryaḥ sārasvatotsavaḥ ..
sārasvata ityupādānāt śriyaḥ sarasvatyāḥ . tathā ca vyāḍiḥ .
     lakṣmīsarasvatīdhītrivargasampadvibhūtiśobhāsu .
     upakaraṇaveśaracanāvidhāsu ca śrīriti prathitā ..
tathā coktaṃ gāṃ dadyādityādau nānārthaśabdasyāpi prasiddhārthatvena vyavahāraḥ viparītārthagrāhakavākyaśeṣasattva tu aprasiddhārthatvena ca vyavahriyate sarvadā nānārthānāṃ vyavahārastu śleṣakāvyādāviti .
     taruṇaśakalamindorbibhratī śubhrakāntiḥ kucabharanamitāṅgī sanniṣaṇṇā sitābje .
     nijakarakamalodyallekhanīpustakaśrīḥ sakalavibhavasiddhyai pātu vāgdevatā naḥ ..
iti śāradoktaṃ dhyāyet .. pādyādibhiḥ pūjayitvā .
     bhadrakālyai namo nityaṃ sarasvatyai namo namaḥ .
     vedavedāntavedāṅgavidyāsthānebhya eva ca svāhā ..
iti brahmapurāṇīyena triḥ pūjayet .. matsyasūkte .
     bandhujīvañca droṇañca sarasvatyai na dāpayet .. sarasvatīṃ saṃpūjya .
     yathā na devo bhagavān brahmā lokapitāmahaḥ .
     tvāṃ parityajya santiṣṭhettathā bhava varapradā ..
     vedāḥ śāstrāṇi sarvāṇi nṛtyagītādikañca yat .
     na vihīnaṃ tvayā devi tathā me santu siddhayaḥ ..
     lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā dhṛtiḥ .
     etābhiḥ pāhi tanubhiraṣṭābhirmāṃ sarasvati ..
iti matsyapurāṇīyaiḥ prārthayet .. iti tithyāditattvam .. * .. atha sarasvatīmantrādi .
     adrirvaruṇasaṃruddho davāgvādiniṭhadvayam .
     sarasvatyā daśārṇo'yaṃ vāgaiśvaryaphalapradaḥ ..
mantro yathā . vada vada vāgvādini vahnivallabheti daśākṣaraḥ . tathā nibandhe .
     bhuvaneśvarīsaṃpuṭo'yaṃ mahāsārasvatapradaḥ .. * .. asya yantram .
     vyomendbau rasanārṇakarṇikamacāṃ dbandbaiḥ sphuratkeśaraṃ patrāntargatapañcavargayaśalā varṇādivargaṃ kramāt .
     āsāsvaśriṣu lāntalāṅgaliyujā kṣauṇīpureṇāvṛtaṃ yantraṃ kalpitamatra pūjayatu tāṃ varṇātmikāṃ devatām ..
gotamīye .
     karṇikāyāṃ pretabījaṃ vidhinā vilikhet guruḥ .
     tataḥ ṣoḍaśakeśareṣu vilikhet ṣoḍaśa svarān ..
     tathāṣṭadalamadhye ca vargāṣṭakaṃ yathāvidhi .
     kādimāntāḥ pañca pañca vargāḥ syurmātṛkoditāḥ ..
     yādivāntāḥ śādihāntā La-kṣamīśe pravinyaset .
     caturasraṃ caturdbāraṃ dikṣu vaṃ ṭhaṃ vidikṣu ca .. * ..
asya pūjāprayogaḥ . prātaḥkṛtyādipīṭhanyāsāntaṃ karma vidhāya keśareṣu madhye ca pīṭhaśaktīrnyaset . yathā, oṃ medhāyai namaḥ . oṃ prajñāyai samaḥ . oṃ prabhāyai namaḥ . oṃ vidyāyai namaḥ . oṃ dhiyai namaḥ . oṃ dhṛtyai namaḥ . oṃ smṛtyai namaḥ . oṃ buddhyai namaḥ . oṃ vidyeśvaryai namaḥ . madhye tadupari oṃ padmāsanāya namaḥ . praṇavādinamo'ntena pūjayet . tathā ca sāradātilake .
     ādhāraśaktimārabhya pīṭhaśaktyantamarcayet .
     medhāprajñāprabhāvidyādhīdhṛtismṛtibuddhayaḥ ..
     vidyeśvarī ca samproktā tārādyā nava śaktayaḥ .
     varṇābjenāsanaṃ dadyāt mūrtiṃ mūlena kalpayet ..
tata ṛṣyādinyāsaḥ . tadyathā . śirasi oṃ kaṇvaṛṣaye namaḥ . māyāpuṭitaścet oṃ bṛhaspataye ṛṣaye namaḥ . mukhe virāṭchandase namaḥ . hṛdi vāgīśvaryai devatāyai namaḥ .. * .. atra mantranyāsaḥ . śirasi vaṃ namaḥ . śravaṇayordaṃ namaḥ vaṃ namaḥ . cakṣuṣordaṃ namaḥ vāṃ namaḥ . nāsikayorvāṃ namaḥ diṃ namaḥ . vadane niṃ namaḥ . liṅge svāṃ namaḥ . guhye hāṃ namaḥ .. * .. tato mātṛkāyāḥ karāṅganyāsau kṛtvā dhyāyet . tathāca nibandhe .
     śiraḥśravaṇadṛṅnāsāvadanāndhugudeṣvimān .
     nyasya varṇān ṣaḍaṅgāni mātṛkoktāni kalpayet ..
tato dhyānam .
     taruṇaśakalamindorbibhratī śubhrakāntiḥ kucabharanamitāṅgī sanniṣaṇṇā sitābje .
     nijakarakamalodyallekhanīpustakaśrīḥ sakalavibhavasiddhyai phatu vāgdevatā naḥ ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tataḥ pīṭhapūjāṃ kṛtvā keśareṣu madhye dikṣu ca medhādipīṭhamanvantaṃ saṃpūjya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ karma vidhāya āvaraṇapūjāṃ kuryāt . agnikoṇe aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ hṛdayāya namaḥ . evaṃ nairṛte iṃ caṃ chaṃ jaṃ jhaṃ ñaṃ īṃ śirase svāhā . vāyukoṇe uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ śikhāyai vaṣaṭ . īśāne eṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ kavacāya huṃ . madhye oṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ netratrāya vauṣaṭ . dikṣu aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ Laṃ kṣaṃ aḥ karatalapṛṣṭhābhyāṃ astrāya phaṭ . tataḥ patreṣu pūrbādiṣu oṃ yogāyai namaḥ . oṃ satyāyai namaḥ . oṃ vimalāyai namaḥ . oṃ jñānāyai namaḥ . oṃ buddhyai namaḥ . oṃ smṛtyai namaḥ . oṃ medhāyai namaḥ . oṃ prajñāyai namaḥ . dalāgreṣu . brāhmādyā mātaraḥ pūjyāḥ praṇavādinamo'ntikāḥ . tadvahirindrādīn vajrādīṃśca pūjayet . tato dhūpādivisarjanāntaṃ karma samāpayet .. * .. asya pūraścaraṇaṃ daśalakṣajapaḥ . tathā ca .
     daśalakṣaṃ japenmantraṃ daśāṃśaṃ juhuyāttataḥ .
     puṇḍarīkaiḥ payo'bhyaktaistilaistrimadhurānvitaḥ ..
iti .. * .. mantrāntaram .
     hṛdayānte bhagavati vadaśabdayugaṃ tataḥ .
     vāgdevivahnijāyāntaṃ vāgbhavādyaṃ samuccaret ..

     asya pūjāprayogaḥ . prātaḥkṛtyādipīṭhanyāsāntaṃ karma vidhāya keśareṣu madhye ca pūrvoktamedhādipīṭhaśaktīḥ pīṭhamanuñca nyaset . tataḥ pūrvoktamṛṣyādinyāsaṃ kṛtvā karāṅganyāsau kuryāt . tadyathā . aiṃ aṅguṣṭhābhyāṃ namaḥ . namastarjanībhyāṃ svāhā . bhagavati madhyamābhyāṃ vaṣaṭ . vada vada anāmikābhyāṃ huṃ . vāgdevi kaniṣṭhābhyāṃ vauṣaṭ . svāhā karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tathā ca nibandhe .
     manoḥ ṣaḍbhiḥ padaiḥ kuryāt jātiyuktaṃ ṣaḍaṅgakam .. * .. tato dhyānam .
     śubhrāṃ svacchavilepamālyavasanāṃ śītāṃśukhaṇḍojjvalāṃ vyākhyāmakṣaguṇaṃ sudhāḍhyakalasaṃ vidyāñca hastāmbujaiḥ .
     bibhrāṇāṃ kamalāsanāṃ kucanatāṃ vāgdevatāṃ sasmitāṃ vande vāgvibhavapradāṃ trinayanāṃ saubhāgyasampatkarīm ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tataḥ pūrvoktakrameṇa pūjayet . kintvaṅgamantre viśeṣaḥ . asya puraścaraṇamaṣṭalakṣajapaḥ . tathā ca .
     haviṣyāśī japenmantraṃ vasulakṣamananyadhīḥ .
     daśāṃśaṃ juhuyādante tilairājyapariplutaiḥ ..
     tāro māyādharo binduḥ śaktistāraḥ sarasvatī .
     ṅe'nto namo'ntako mantraḥ prokta ekādaśākṣaraḥ .. * ..

     asyāḥ pūjāprayogaḥ . prātaḥkṛtyādipūrvoktapīṭhamanvantaṃ vinyasya pūrvoktaṃ ṛṣyādinyāsaṃ kuryāt . tato mantranyāsaḥ . oṃ namo brahmarandhre . hrīṃ namo bhrūmadhye . aiṃ namaḥ hrīṃ namaścakṣuṣoḥ . oṃ namaḥ saṃ namaḥ karṇayoḥ . raṃ namaḥ svaṃ namo nāsikayoḥ . tyaiṃ namo mukhe . naṃ namo liṅge . maṃ namo guhye . tataḥ karāṅganyāsau . aiṃ aṅguṣṭhābhyāṃ namaḥ . aiṃ tarjanībhyāṃ svāhā . ityādi . evaṃ hṛdayādiṣu . tathā ca nibandhe .
     mantravarṇān nyasenmantrī vāgbhavenāṅgakalpanā . ityādi .. * .. tato dhyānam .
     vāṇīṃ pūrṇaniśākarojjvalamukhīṃ karpūrakundaprabhāñcandrārdhāṅkitamastakāṃ nijakaraiḥ saṃbibhratīmādarāt .
     vīṇāmakṣaguṇaṃ sudhāḍhyakalasaṃ vidyāñca tuṅgastanīṃ divyairābharaṇairvibhūṣitatanuṃ haṃsādhirūḍhāṃ bhaje ..

     evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tataḥ pīṭhapūjāṃ vidhāya keśareṣu madhye ca pūrvoktapīṭhaśaktīḥ pīṭhamanuñca yajet . tataḥ punardhyātvā āvāhanādi pañcapuṣpāñjalidānaparyantaṃ karma samāpya āvaraṇapūjāṃ kuryāt . devyā dakṣiṇe oṃ saṃskṛtāyai vāṅmayyai namaḥ . vāme oṃ prākṛtāyai vāṅmayyai namaḥ . tataḥ keśareṣu agnikoṇe aiṃ hṛdayāya namaḥ . nairṛte aiṃ śirase svāhā . vāyavye aiṃ śikhāyai vaṣaṭ . īśāne aiṃ kavacāya huṃ . madhye aiṃ netratrayāya vauṣaṭ . dikṣu aiṃ astrāya phaṭ . tataḥ pūrvādipatreṣu oṃ prajñāyai namaḥ evaṃ medhāyai śrutyai śaktyai smṛtyai vāgīśvaryai matyai svastyai . tataḥ patrāgreṣu brāhmyādyāḥ pūjayet . tathā ca nibandhe .
     devyā dakṣiṇataḥ pūjyā saṃskṛtā vāṅmayī śubhā .
     prākṛtā vāṅmayī pūjyā vāmataḥ sarvadā śubhā ..
     iṣṭvā pūrbavadaṅgāni prajñādyāḥ pūjayet punaḥ .
     prajñā medhā śrutiḥ śaktiḥ smṛtirvāgīśvarī matiḥ .
     svastiśceti samākhyātā brāhmyādyāstadanantaram ..
tadbahirindrādīn vajrādīṃśca pūjayet . tato dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ dvādaśalakṣajapaḥ . tathā ca .
     japet dbādaśalakṣāṇi tatsahasraṃ sitāmbujaiḥ .
     nāgacampakapuṣpairvā juhuyāt sādhakottamaḥ .. * ..
mantrāntaraṃ śāradāyām .
     vācaspate'mṛte bhūyaḥ pluvapluriti kīrtayet .
     vāgādyo manurākhyāto rudrasaṃkhyākṣaro'paraḥ ..

     asya pūjādikaṃ pūrvavat . karāṅganyāsantu aiṃ aṅguṣṭhābhyāṃ namaḥ . vācaspate tarjanībhyāṃ svāhā . amṛte madhyamābhyāṃ vaṣaṭ . pluva anāmikābhyāṃ huṃ . pluḥ kaniṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tathā ca nibandhe .
     kuryādaṅgāni vidhivat vāgādyaiḥ pañcabhiḥ padaiḥ .. dhyānantu .
     āsīnā kamale karairjaṣavaṭīṃ padmadvayaṃ pustakaṃ bibhrāṇā taruṇendubaddhamukuṭā muktendukundaprabhā .
     bhālonmīlitalocanā kucabharākrāntābhavadbhūtaye bhūyādbāgadhidevatā munigaṇairāsevyamānāniśam ..
evaṃ dhyātvā pūrbavat pūjādikaṃ kuryāt . asya pūraścaraṇamekādaśalakṣajapaḥ . tathā ca .
     rudralakṣaṃ japenmantraṃ daśāṃśaṃ juhuyādghṛtaiḥ .. * mantrāntaraṃ śāradāyām .
     topasthaṃ śayanaṃ viṣṇoḥ sakevalacatumukham .
     aghoṃśenduyuto vahnirbindumatyāmbumān bhṛguḥ .
     uktāni troṇi bījāni sadbhiḥ sārasvatārthinām ..

     toyaṃ vakāraḥ viṣṇoḥ śayanamākāraḥ kevalena ākārarahitena kakāreṇa sahitaḥ tena vāgiti siddhaṃ vāgbhavamityarthaḥ . kecittu lakṣitalakṣaṇābhayādevaṃ vadanti ākārayukto vakāraḥ ke mastake valate kevalo'nusvāraḥ tadyuktena kakāreṇa saha vartate tena kvāmiti . tanna . nirūḍhalakṣaṇāyāḥ śaktitulyatvāt . vāk vāgbhavaṃ iti paryāyaḥ . vastutastu aiṃ ruṃ svom .
     dvādaśasvaramuddhṛtya bindunādavibhūṣitam .
     bindunādasamāyuktaṃ vahnibījaṃ samuddharet ..
     ṣaṣṭhasvarasamāyuktaṃ dvitīyaṃ bījamuddharet .
     candrabījaṃ samuddhṛtya varuṇaṃ yojayettataḥ .
     trayodaśasvarārūḍhaṃ bindunādavibhūṣitam ..

     iti viśvasāravacanāt vāgbhavabījameva . asya pūjādikaṃ pūrbavat . karāṅganyāsastu dviruktaistribhirbījairvidheyaḥ . tathā ca nibandhe .
     aṅgāni kalpayenmantrī dviruktairjātisaṃyutaiḥ .. dhyānantu .
     muktāhārāvadātāṃ śirasi śaśikalālaṅkṛtāṃ bāhubhiḥ svairvyākhyāṃ varṇākṣamālāṃ maṇimayakalasaṃ pustakañcodvahantīm .
     āpīnottuṅgavakṣoruhabharavilasanmadhyadeśāmadhīśāṃ vācāmīḍe cirāya tribhuvananamitāṃ puṇḍarīke niṣaṇṇām ..

     evaṃ dhyātvā pūrbavat pūjādikaṃ kuryāt . asya puraścaraṇaṃ trilakṣajapaḥ . tathā ca .
     trilakṣaṃ prajapenmantraṃ juhuyāttaddaśāṃśataḥ .
     pāyasairājyasaṃsiktaiḥ saṃskṛte havyavāhane .. * ..

     atha pārijātasarasvatīmantrāḥ . mantradevaprakāśikāyām . sa ca praṇavahṛllekhā saṃpuṭitahakārasakāraukārabinduyuktaḥ sarasvatī ṅe'ntā natiśca . asya pūjā . prātaḥkṛtyādipīṭhamanvantaṃ vinyasya ṛṣyādinyāsaṃ kuryāt . śirasi kaṇvaṛṣaye namaḥ . mukhe tṛṣṇupchandase namaḥ . hṛdi pārijātasarasvatyai devatātai namaḥ . tato mātṛkoktakarāṅganyāsau kuryāt . mūrdhni bhrūmadhyanetrakarṇanāsāpuṭadvayajihvāliṅgapāyuṣu ekādaśākṣaranyāsaḥ . tato hsāṃ aṅguṣṭhābhyāṃ nama ityādinā karāṅganyāsau kuryāt . anyat sarvaṃ pūrvavat . dakṣiṇāmūrtisaṃhitāyāntu .
     sampatpradāyā bhairavyā vāgbhavaṃ bījamālikhet .
     tāreṇa parayā devi saṃpuṭīkṛtya mantravit .
     sarasvatyai hṛdanto'yaṃ rudrārṇo manurīritaḥ ..
tathāca prapañcasāre .
     ādyantapraṇavaśaktimadhyasaṃsthā vāk bhūyo bhavati ca sarasvatī ṅe'ntā .
     natyanto manurayamīśasaṃkhyavarṇaḥ saṃprokto bhajamānaḥ pārijātaḥ ..
     dakṣiṇāmūrtirṛṣiḥ prokto gāyattrī cchanda īritam .
     pārijāteśvarī vāṇī devatā parikīrtitā ..
     tṛtīyañca dvitīyañca bījaśaktī ca tārakam .
     kīlakaṃ parameśāni mahāsārasvatapradam ..
     ṣaḍdīrghasvarasaṃbhinnabījenāṅgāni vinyaset ..
tato dhyānam .
     haṃsārūḍhā harahasitahārendukundāvadātā vāṇī mandasmitataramukhī maulibaddhendurekhā .
     vidyāvīṇāmṛtamayaghaṭākṣasrajā dīptahastā śubhrābjasthā bhavadabhimataprāptaye bhāratī syāt ..

     asya pūjādikaṃ pūrboktaikādaśākṣarīvat . puraścaraṇantu dbādaśalakṣajapaḥ . sitapadmairnāgacampakairvā juhuyāddvādaśasahasramiti . iti tantrasāraḥ .. * .. nadīviśeṣasya paryāyaḥ . plakṣasamudbhavā 2 vākpradā 3 brahmasutā 4 bhāratī 5 vedāgraṇīḥ 6 payoṣṇijātā 7 vāṇī 8 viśālā 9 kuṭilā 10 . tajjalaguṇāḥ . svādutvam . pūtatvam . sarvarujāpahatvam . rucyatvam . dīpanatvam . pathyatvam . dehakāntikaratvam . laghutvañca . iti rājanirghaṇṭaḥ .. * .. sā tu deśabhede saptanāmnī yathā . puṣkare pitāmahayajñe āhūtā suprabhā 1 naimiṣāraṇye satrayājibhirṛṣibhirāhūtā kāñcanākṣī 2 gayadeśe gayarājayajñe āhūtā viśālā 3 uttarakośalāyāṃ auddālakamuniyajñe samāhūtā manoramā 4 ṛṣabhadvīpe kurukṣetre kururājayajñe samāhūtā oghavatī 5 gaṅgādvāre dakṣaprajāpatiyajñe samāhūtā sureṇuḥ 6 himālayaparvate brahmaṇaḥ punaryajñe samāhūtā vimalodā 7 . tatra saptasarasvatyaḥ samāgatāḥ . ataeva tat tīrthaṃ saptasārasvatanāmnā khyātam . iti mahābhārate śalyaparva .. * .. tasyā utpattirbrahmapatnītvakāraṇañca yathā -- nārāyaṇa uvāca
     sarasvatī sā vaikuṇṭhe svayaṃ nārāyaṇāntike .
     gaṅgāśāpena kalayā kalahādbhārate sarit ..
     puṇyadā puṇyajananī puṇyatīrthasvarūpiṇī .
     puṇyavadbhirniṣevyā ca sthitiḥ puṇyavatāṃ mune ..
     tapasvināṃ taporūpā tapasyākararūpiṇī .
     kṛtapāpedhmadāhāya jvaladagnisvarūpiṇī ..
     jñāne sarasvatītoye magnaṃ yairmānavairbhuvi .
     teṣāṃ sthitiśca vaikuṇṭhe suciraṃ harisaṃsadi ..
     bhārate kṛtapāpī ca snātvā tatrāvalīlayā .
     mucyate sarvapāpebhyo viṣṇuloke vasecciram ..
     cāturmāsyāṃ paurṇamāsyāmakṣayāyāṃ dinakṣaye .
     vyatīpāte ca grahaṇe'nyasmin puṇyadine'pi ca ..
     ānuṣaṅgeṇa yaḥ snāti helayā śraddhayāpi vā .
     sārūpyaṃ labhate nūnaṃ vaikuṇṭhe sa harerapi ..
     sarasvatīmanuṃ tatra māsamekañca yo japet .
     mahāmūrkhaḥ kavīndraśca sa bhavennātra saṃśayaḥ ..
     nityaṃ sarasvatītoye yaḥ snāti muṇḍayennaraḥ .
     na garbhavāsaṃ kurute punareva sa mānavaḥ ..
     ityevaṃ kathitaṃ kiñcit bhāratīguṇakīrtanam .
     sukhadaṃ puṇyadaṃ sāraṃ kiṃ bhūyaḥ śrotumicchasi .. * ..
     nārada uvāca .
     kathaṃ sarasvatī devī gaṅgāśāpena bhārate .
     kalayā kalahenaiva babhūva puṇyadā sarit ..
     nārāyaṇa uvāca .
     śṛṇu nārada vakṣyāmi kathāmetāṃ purātanīm .
     yasyāḥ śravaṇamātreṇa sarvapāpaiḥ pramucyate ..
     lakṣmīḥ sarasvatī gaṅgā tisro bhāryā harerapi .
     premṇā samāstāstiṣṭanti santataṃ harisannidhau ..
     cakāra saikadā gaṅgā viṣṇormukhanirīkṣaṇam ..
     sasmitā ca sakāmā ca sakaṭākṣaṃ punaḥ punaḥ .
     vibhurjahāsa tadvaktraṃ nirīkṣya ca kṣaṇaṃ mudā .
     kṣamāṃ cakāra taddṛṣṭvā lakṣmīrnaiva sarasvatī ..
     bodhayāmāsa tāṃ padmā sattvarūpā ca sasmitā .
     krodhāviṣṭā ca sā vāṇī na ca śāntā babhūva ha ..
     uvāca gaṅgāṃ bhartāraṃ raktāsyā raktalocanā .
     kampitā kīpavegena śaśvatprasphuritādharā ..
     sarasvatyuvāca .
     sarvatra samatābuddhiḥ sadbhartuḥ kāminīṃ prati .
     dharmiṣṭhasya variṣṭhasya viparītā khalasya ca ..
     jñātaṃ saubhāgyamadhikaṃ gaṅgāyāṃ te gadādhara .
     kamalāyāñca tattulyaṃ na ca kiñcinmayi prabho ..
     gaṅgāyāḥ padmayā sārdhaṃ prītiścāsti susammatā .
     kṣamāṃ cakāra tenedaṃ viparītaṃ haripriyā ..
     kiṃ jīvanena me'traiva durbhagāyāśca sāmpratam .
     niṣphalaṃ jīvanaṃ tasyā yā patyuḥ premavañcitā ..
     tvāṃ sarveśaṃ sattvarūpaṃ ye vadanti manīṣiṇaḥ .
     te ca mūrkhā na vedajñā na jānanti matiṃ tava ..
     sarasvatīvacaḥ śrutvā dṛṣṭvā tāṃ kopasaṃyutām .
     manasā sa samālocya prajagāma bahiḥsabhām ..
     gate nārāyaṇe gaṅgāmuvāca nirbhayaṃ ruṣā .
     vāgadhiṣṭhātṛdevī sā vākyaṃ śravaṇaduṣkaram ..
     he nirlajje he sakāme svāmigarvaṃ karoṣi kim .
     adhikaṃ svāmisaubhāgyaṃ vijñāpayitumicchasi ..
     mānacūrṇaṃ kariṣyāmi tavādya harisannidhau .
     kiṃ kariṣyati te kānto mamaiva kāntavallabhe ..
     ityevamuktvā gaṅgāyāḥ keśaṃ grahītumudyatā .
     vārayāmāsa tāṃ padmā madhyadeśe sthitā satī ..
     śaśāpa vāṇī tāṃ padmāṃ mahākopavatī satī .
     vṛkṣarūpā saridrūpā bhaviṣyasi na saṃśayaḥ ..
     atyunnatāñca tāṃ dṛṣṭvā kopaprasphuritādharā .
     uvāca gaṅgā tāṃ devīṃ padmāñca raktalocanā ..
     gaṅgovāca .
     tvamutsṛja mahogrāñca padme kiṃ me kariṣyati .
     vāgduṣṭā vāgadhiṣṭhātrī devīyaṃ kalahapriyā ..
     ityevamuktvā sā devī vāṇyai śāpaṃ dadāviti .
     saritsvarūpā bhavatu sā yā tvāñca śaśāpa ha ..
     adhomartyaṃ sā prayātu santi yatraiva pāpinaḥ .
     kalau teṣāñca pāpāṃśaṃ labhiṣyasi na saṃśayaḥ ..
     ityevaṃ vacanaṃ śrutvā tāṃ śaśāpa sarasvatī .
     tvameva yāsyasi mahīṃ pāpipāpaṃ labhiṣyasi ..
     etasminnantare tatra bhagavānājagāma ha .
     caturbhujaścaturbhiśca pārṣadaiśca caturbhujaiḥ ..
     sarasvatīṃ kare dhṛtvā vāsayāmāsa vakṣasi .
     bodhayāmāsa sarvajñaḥ sarvajñānaṃ purātanam ..
     śrīnārāyaṇa uvāca .
     lakṣmi tvaṃ kalayā gaccha dharmadhvajagṛhaṃ śubhe .
     ayonisambhavā yonau tasya kanyā bhaviṣyasi ..
     tatraiva daivadoṣeṇa vṛkṣatvañca labhiṣyasi .
     madaṃśasyāsurasyaiva śaṅkhacūḍasya kāminī ..
     bhūtvā paścācca matpatnī bhaviṣyasi na saṃśayaḥ .
     trailokyapāvanī nāmnā tulasīti ca bhārate ..
     kalayā ca saridbhūtvā śīghraṃ gaccha varānane .
     bhārate bhāṃratīśāpāt nāmnā padmāvatī bhava ..
     gaṅge yāsyasi paścāttvamaṃśena viśvapāvanī .
     bhārataṃ bhāratīśāpāt pāpadāhāya pāpinām ..
     bhagīrathasya tapasā tena nītā suduṣkarāt .
     nāmnā bhāgīrathī pūtā bhaviṣyasi mahītale ..
     madaṃśastha samudrasya jāyā bhava mamājñayā .
     matkalāṃśasya tasyaiva śāntanośca sureśvari .. * ..
     gaṅgāśāpena kalayā bhārataṃ gaccha bhārati .
     kalahasya phalaṃ bhuṅkṣva sapatnībhyāṃ sahācyute ..
     svayañca brahmasadanaṃ brahmaṇaḥ kābhinī bhava .
     gaṅgā yātu śivasthānamatra padmaiva tiṣṭhatu ..
     śāntā ca krodharahitā madbhaktā sattvarūpiṇī .
     mahāsādhvī mahābhāgā suśīlā dharmacāriṇī ..
     yadaṃśakalayā sarvā dharmiṣṭhāśca pativratāḥ .
     śāntarūpāḥ suśīlāśca prativiśveṣu yoṣitaḥ ..
     tisro bhāryāstriśālāśca trayo bhṛtyāśca bāndhavāḥ .
     dhruvaṃ vedaviruddhāśca na hyete maṅgalapradāḥ ..
     gaccha gaṅge śivasthānaṃ brahmasthānaṃ sarasvatī .
     atra tiṣṭhatu madgehe suśīlā kamalālayā ..
     ityuktvā jagatāṃ nātho virarāma ca nārada .
     atyuccai rurudurdevyaḥ samāliṅgya parasparam ..
     tāśca sarvāḥ samālocya krameṇocuḥ sadīśvaram .
     kampitāḥ sāśrunetrāśca śokena ca bhayena ca ..
     sarasvatyuvāca .
     vidāyaṃ dehi me nātha duṣṭāyā janmaśodhanam .
     satsvāminā parityaktā kuto jīvanti kāḥ striyaḥ ..
     dehatyāgaṃ kariṣyāmi yogena bhārate dhruvam .
     atyucchrito nipatanaṃ prāptumarhati niścitam ..
     gaṅgovāca .
     aha kenāparādhena tvayā tyaktā jagatapate .
     dehatyāgaṃ kariṣyāmi nirdoṣāyā vadhaṃ labha ..
     nirdoṣāṃ kāminīṃ tyāgaṃ karoti yo jano bhave .
     sa yāti narakaṃ kalpaṃ kiṃ te sarveśvarasya vā ..
     mahālakṣmīruvāca .
     nātha sattvasvarūpastvaṃ kopaḥ kathamaho tava .
     prasādaṃ kuru bhārye dve sadīśasya kṣamā varam ..
     bhārataṃ bhāratīśāpāt yāsyāmi kalayā vibho .
     katikālaṃ sthitistatra kadā drakṣyāmi te padam ..
     dāsyanti pāpinaḥ pāpaṃ mahyaṃ snānāvagāhanāt .
     kena tena vimuktāhamāgamiṣyāmi tvatpadam ..
     kalayā tulasīrūpā dharmadhvajasutā satī .
     bhūtvā kadā lamiṣyāmi tvat pādāmbujamacyuta ..
     vṛkṣarūpā bhaviṣyāmi tvadadhiṣṭhātṛdevatā .
     māmuddhariṣyasi kadā tanme brūhi kṛpānidhe ..
     gaṅgā sarasvatīśāpāt yadi yāsyati bhāratam .
     sā kena muktā pāpācca kadā tvāṃ vā labhiṣyati ..
     gaṅgāśāpena sā vāṇī yadi yāsyati bhāratam .
     kadā śāpādbinirmucya labhiṣyati padaṃ tava ..
     tāṃ vāṇīṃ brahmasadanaṃ gaṅgāṃ vā śivamandiram .
     gantuṃ vadasi he nātha tat kṣamasva ca te vacaḥ ..
     ityuktvā kamalā kāntapadaṃ dhṛtvā nanāma ca .
     svakeśairveṣṭanaṃ kṛtvā ruroda ca punaḥ punaḥ ..
     uvāca padmanābhastāṃ padmāṃ kṛtvā svavakṣasi .
     īṣaddhāsyaprasannāsyo bhaktānugrahakātaraḥ ..
     śrīnārāyaṇa uvāca .
     tvadbākyamācariṣyāmi svavākyañca sureśvari .
     śamatāñca kariṣyāmi śṛṇu tatkramameva ca ..
     bhāratī yātu kalayā saridrūpā ca bhāratam .
     ardhāṃśā brahmasadanaṃ svayaṃ tiṣṭhatu madgṛhe ..
     bhagīrathena nītā sā gaṅgā yāsyati bhāratam .
     pūtaṃ kartuṃ tribhuvanaṃ svayaṃ tiṣṭhatu madgṛhe ..
     tatraiva candramauleśca mauliṃ prāpsyati durlabham .
     tataḥ svabhāvataḥ pūtāpyatipūtā bhaviṣyati ..
     kalāṃśāṃśena tvaṃ gaccha bhārataṃ kamale bhava .
     padmāvatī saridrūpā tulasī vṛkṣarūpiṇī ..
     kaleḥ pañcasahasre ca gate varṣe ca mokṣaṇam .
     yuṣmākaṃ saritāñcaiva madgṛhañcāgamiṣyati ..
iti brahmavaivarte prakṛtikhaṇḍe . 6 . 1 -- 89 ..

sarasvān, [t] puṃ, (saro nīramastyasyeti matup . tasau matvarthe iti bhatvānna padakāryam .) samudraḥ . ityamaraḥ . 1 . 10 . 1 .. nadaḥ . rasike, tri . iti medinī ..

sarā, strī, (sarati gacchatīti . sṛ + ac . ṭāp .) nirjharaḥ . iti bharatadbirūpakoṣaḥ .. prasāriṇī . iti rājanirghaṇṭaḥ ..

sarāvaḥ, puṃ, (sarāt saraṇāt avatīti . ava rakṣaṇe + ac .) śarāvaḥ . iti bharatadvirūpakoṣaḥ ..

sariḥ, puṃ, strī, (saratīti . sṛ + in .) nirjharaḥ . iti hemacandraḥ ..

sarikā, strī, hiṅgupatrī . iti śabdacandrikā .. gamanakartrī ca ..

sarit, strī, (saratīti . sṛ gatau + hṛsṛruhiyuṣibhya itiḥ . uṇā° 1 . 99 . iti itiḥ .) nadī . ityamaraḥ . 1 . 10 . 29 .. (yathā, devīmāhātmye .
     sarito mārgavāhinyastathāsaṃstatra pātite ..) sūtram . iti śabdamālā .. durgā . yathā --
     kriyā kāraṇarūpatvāt saraṇācca sarinmatā .
     saṅgamādgamanādgaṅgā loke devī vibhāvyate ..
iti devīpurāṇe 45 adhyāyaḥ ..

[Page 5,294a]
saritpatiḥ, puṃ, (saritāṃ patiḥ .) samudraḥ . ityamaraḥ . 1 . 10 . 1 .. (yathā, bhāgavate . 5 . 17 . 7 .
     evaṃ mālyavacchikharānniṣpatantī tata uparatavegā ketumālamabhi vaṃkṣuḥ pratīcyāṃ diśi saritpatiṃ praviśati ..)

saritvān, [t] puṃ, (saritaḥ santyasyeti . sarit + matup . masya vaḥ .) samudraḥ . iti kecit ..

saritsutaḥ, puṃ, (sarito gaṅgāyāḥ sutaḥ .) bhīṣmaḥ . gaṅgāputratvāt ..

saritāṃnāthaḥ, puṃ, (saritāṃ nadīnāṃ nāthaḥ . aluk samāsaḥ .) samudraḥ . yathā --
     tvaṃ deva saritāṃnātha ! tvaṃ devi saritāṃ vare .
     ubhayoḥ saṅgame snātvā muñcāmi duritāni vai ..
iti prāyaścittatattve gaṅgāsāgarasnānamantraḥ ..

saritāmpatiḥ, puṃ, (saritāṃ patiḥ . aluk samāsaḥ .) samudraḥ . iti śabdaratnāvalī .. (yathā, kumāre . 2 . 37 .
     tasyopāyanayogyāni ratnāni saritāmpatiḥ .
     kathamapyambhasāmantaḥ āniṣpatteḥ pratīkṣate ..
)

saridvarā, strī, (saritsu varā śreṣṭhā .) gaṅgā . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 96 . 8 .
     mahābhiṣastu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam .
     tameva manasādhyāyantyupāvartatsaridvarā ..
nadīśreṣṭhe, tri . yathā, mahābhārate . 1 . 78 . 9 .
     sā tamagnisamaṃ vipramanucintya saridbarā .
     śatadhā vidrutā yasmācchatadruriti viśrutā ..
)

sarinnāthaḥ, puṃ, (saritāṃ nāthaḥ .) samudraḥ . iti rājanirghaṇṭaḥ ..

sarimā [n] puṃ, (saratīti . sṛ + hṛ-bhṛ-dhṛ-stṛśṝbhya imanic . uṇā° 4 . 147 . iti imanic .) gamanam . vāyuḥ . ityuṇādikoṣaḥ ..

sarilaṃ, klī, (salilam . ralayoraikyāt lasya raḥ .) salilam . ityamaraṭīkāyāṃ bharataḥ ..

sariṣapaḥ, puṃ, (sṛ gatau + apaḥ yugāgamaśca . tataḥ pṛṣodarāditvāt sādhuḥ . ityuṇādiṭīkāyāṃ ujjvaladattaḥ . 3 . 141 .) sarṣapaḥ . iti trikāṇḍaśeṣaḥ ..

sarī, strī, (sari + kṛdikārāditi vā ṅīṣ .) nirjharaḥ . iti bharatadbirūpakoṣaḥ ..

sarīsṛpaḥ, puṃ, (kuṭilaṃ sarpatīti . sṛp + yaḍ luk + pacādyac .) sarpaḥ . ityamaraḥ . 1 . 8 . 7 .. (yathā, mahābhārate . 3 . 2 . 3 .
     vanañca doṣabahulaṃ bahuvyālasarīsṛpam .
     parikleśaśca vo manye dhruvaṃ tatra bhaviṣyati .. * ..
jaṅgame, tri . iti svāmī .. yathā, bhāgavate . 5 . 18 . 27 .
     pātuṃ na śekurdbipadaścatuṣpadaḥ .
     sarīsṛpaṃ sthāṇu yadatra dṛśyate ..
)

saruḥ, puṃ, (sṛ + un .) tsaruḥ . khaḍgamuṣṭiḥ . ityamaraṭīkāsārasundarī ..

saruḥ, tri, (sṛ + un .) sūkṣmaḥ . iti bhūriprayogaḥ ..

[Page 5,294b]
sarūpaḥ, tri, (samānaṃ rūpaṃ yasya . jyotirjana padeti . 6 . 3 . 85 . iti samānasya saḥ .) sadṛśaḥ . sasānarūpaḥ . iti jaṭādharaḥ .. (yathā, muṇḍakopaniṣadi . 2 . 1 . 1 .
     yathā sudīptāt pāvakāt visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ .
     tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti ..
)

sarūpatā, strī, (sarūpasya bhāvaḥ . tal . ṭāp .) samarūpatvam . tulyatā . sarūpaśabdāt tapratyayenāpā niṣpannā ..

sarojaṃ, klī, (sarasi jāyate iti . jana + ḍaḥ .) padmam . iti hemacandraḥ .. (yathā, kumāre . 5 . 27 .
     mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā .
     tuṣāravṛṣṭikṣatapadmasampadāṃ sarojasandhānamivākarodapām ..
) sarovarajāte, tri ..

sarojanma, [n] klī, (sarasaḥ janma utpattiryasya .) padmam . iti hemacandraḥ ..

sarojinī, strī, (sarojāni santyasyāmiti . saroja + puṣkarādibhyo deśe . 5 . 2 . 135 . iti iniḥ .) kamalākaraḥ . padmam . iti medinī .. padmasamūhaḥ . iti ratnamālā .. (yathā, sāhityadarpaṇe . 10 . 703 .
     nisargasaurabhodbhrāntabhṛṅgasaṅgītaśālinī .
     udite vāsarādhīśe smerājani sarojinī ..
)

sarojī, [n] puṃ, (sarojaṃ utpattisthānatvenāstyasyeti . iniḥ .) brahmā . iti śabdaratnāvalītrikāṇḍaśeṣau ..

sarotsavaḥ, puṃ, (sare sarovare utsavo yasya .) sārasapakṣī . iti śabdaratnāvalī ..

sarodhaḥ, tri, ruddhaḥ . rodhena saha vartamānaḥ . iti bahuvrīhisamāsaniṣpannaḥ ..

saroruṭ, [h] klī, (sarasi rohatīti . ruha + kvip .) padmam . iti hemacandraḥ ..

saroruhaṃ, klī, (sarasi rohatīti . ruha + kaḥ .) padmam . iti ratnamālā .. (yathā, bhāgavate . 1 . 15 . 28 .
     evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham .
     sauhārdenātigāḍhena śāntāsīdvimalā matiḥ ..
)

saroruhāsanaḥ, puṃ, (saroruhamāsanaṃ yasya .) brahmā . iti hemacandraḥ ..

sarovaraḥ, puṃ, (saraḥsu varaḥ śreṣṭhaḥ padmākaratvāt .) jalāśayaviśeṣaḥ . (yathā, bhāgavate . 8 . 24 . 21 .
     tata ādāya sā rājñā kṣiptā rājan sarovare .
     tadāvṛtyātmanā so'yaṃ mahāmīno'nvavardhata ..
) tatparyāyaḥ . padmākaraḥ 2 kāsāraḥ 3 taḍāgaḥ 4 taḍākaḥ 5 taṭākaḥ 6 sarasaḥ 7 sarasī 8 saraḥ 9 saram 10 sarakam 11 . iti śabdaratnāvalī .. tallakṣaṇādi puṣkariṇīśabde draṣṭavyam . tasya jalaguṇāḥ saraḥśabde draṣṭavyāḥ ..

sarkaḥ, puṃ, vāyuḥ . manaḥ . prajāpatiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sargaḥ, puṃ, (sṛj + ghañ .) svabhāvaḥ . nirmokṣaḥ . (yathā, mahābhārate . 13 . 162 . 35 .
     rājamārge gavāṃ madhye dhānyamadhye ca dharmiṇaḥ .
     nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ ..
) niścayaḥ . (yathā, raghuḥ . 3 . 51 .
     gṛhāṇa śastraṃ yadi sarga eṣa te na khalvanirjitya raghuṃ kṛtī bhavān ..) adhyāyaḥ . (yathā, sāhityadarpaṇe . 6 . 559 .
     nātisvalpā nātidīrghāḥ sargā aṣṭādhikā iha ..) sṛṣṭiḥ . ityamaraḥ . 3 . 3 . 22 .. (yathā, manuḥ . 1 . 29 .
     hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte .
     yadyasya so'dadhāt sarge tattasya svayamāviśat ..
saṃsāraḥ . yathā, gītāyām . 5 . 19 .
     ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ ..) mohaḥ . utsāhaḥ . iti medinī .. anumatiḥ . iti hemacandraḥ .. * .. sargavivaraṇaṃ yathā --
     avyākṛtaguṇakṣobhāt mahatastrivṛto'hamaḥ .
     bhūtasūkṣmendriyārthānāṃ sambhavaḥ sarga ucyate ..
iti śrībhāgavatam .. navadhāsargo yathā --
     sargo navavidhastasya prākṛto vaikṛtastu yaḥ .
     kāladravyaguṇairasya trividhaḥ pratisaṃkramaḥ ..
     ādyastu mahataḥ sargo guṇavaiṣamyamātmanaḥ .
     dbitīyastvahamo yatra dravyajñānakriyodayaḥ ..
     bhūtasargastṛtīyastu tanmātro dravyaśaktimān .
     caturtha aindriyaḥ sargo yastu jñānakriyātmakaḥ ..
     vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ .
     ṣaṣṭhastu tamasaḥ sargo yastvabuddhikṛtaḥ prabhoḥ ..
     ṣaḍime prākṛtāḥ sargā vaikṛtānapi me śṛṇu .
     rajobhājo bhagavato līleyaṃ harimedhasaḥ ..
     saptamo mukhyasargastu ṣaḍvidhastasthuṣāñca yaḥ .
     vanaspatyoṣadhilatātvaksārā vīrudho drumāḥ .
     utsrotasastamaḥprāyā antaḥsparśā viśeṣiṇaḥ .
     tiraścāmaṣṭamaḥ sargaḥ so'ṣṭāviṃśadvidho mataḥ ..
     avido bhūritamaso ghrāṇajñā hṛdyavedinaḥ .
     gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro gavayo ruruḥ ..
     dbiśaphāḥ paśavaśceme aviruṣṭraśca sattama .
     kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā ..
     ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn .
     śvā śṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau ..
     siṃhaḥ kapirgajaḥ kūrmo godhā ca makarādayaḥ .
     kaṅkagṛdhravakaśyenabhāsabhallakavarhiṇaḥ ..
     haṃsasārasacakrāhvakākolūkādayaḥ khagāḥ .
     arvāksrotastu navamaḥ kṣattarekavidho nṛṇām ..
     rajo'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ .
     vaikṛtāstraya evaite devasargaśca sattama ..
     vaikārikastu yaḥ proktaḥ kaumārastūbhayātmakaḥ .
     devasargaścāṣṭavidho vibudhāḥ pitaro'surāḥ ..
     gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ .
     bhūtapretapiśācāśca vidyādhrāḥ kinnarādayaḥ ..
     daśaite vidurākhyātāḥ sargāste viśvasṛkkṛtāḥ .
     ataḥ paraṃ pravakṣyāmi vaṃśaṃ manvantarāṇi ca ..
     evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣvātmabhūrhariḥ .
     sṛjatyamoghasaṃkalpa ātmaivātmānamātmanā ..
iti ca śrībhāgavate . 3 . 10 . 14-26 .. (viṣṇuḥ . iti mahābhāratam . 13 . 141 . 30 .. śivaḥ . iti ca tatraiva . 13 . 17 . 148 ..)

sargabandhaḥ, puṃ, (sargairadhyāyairbandho yasya .) mahākāvyam . iti bhūriprayogaḥ .. tallakṣaṇaṃ yathā --
     sargabandho mahākāvyamucyate tasya lakṣaṇam .
     āśīrnamaṣkriyā vastunirdeśo vāpi tanmukham ..
     itihāsakathodbhūtamitaradvā tadāśrayam .
     caturvargaphalāyattaṃ caturodāttanāyakam ..
     nagarārṇavaśailartucandrārkodayavarṇanaiḥ .
     udyānasalilakrīḍāmadhupānaratotsavaiḥ ..
     vipralambhairvivāhaiśca kumārodayavarṇanaiḥ .
     mantradūtaprayāṇājināyakābhyudayairapi ..
     alaṅkṛtamasaṃkṣiptaṃ rasabhāvanirantaram .
     sargairanativistīrṇaiḥ śravyavṛttaiḥ susandhibhiḥ ..
     sarvatra bhinnavṛttāntairupetaṃ lokarañjanam .
     kāvyaṃ kalpāntarasthāyi jāyate sadalaṅkṛti ..
iti daṇḍī ..

sarja, arjane . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) sisarjayiṣati . sarjati dhanaṃ lokaḥ . iti durgādāsaḥ ..

sarjaḥ, puṃ, (sṛjati niryāsādīniti . sṛja + ac .) śālavṛkṣaḥ . ityamaraḥ . 3 . 4 . 44 .. sarjarasaḥ . iti bharataḥ .. pītaśālaḥ . iti śabdaratnāvalī .. (yathā, ṛtusaṃhāre . 2 . 17 .
     kadambasarjārjunanīpaketakīrvikampayaṃ statkusumādhivāsitaḥ .
     saśīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam ..
)

sarjakaḥ, puṃ, (sarja eva . svārthe kan .) pītaśālaḥ . ityamaraḥ . 2 . 4 . 44 .. (yathā, bhāvaprakāśe . 1 . 1 .
     sarjako'jakakarṇaḥ syāt śālo maricapatrakaḥ ..) śālaḥ . iti jaṭādharaḥ ..

sarjagandhā, strī, (sarjasyeva gandho yasyāḥ .) rāsnā . iti ratnamālā ..

sarjanaṃ, klī, (sṛja + lyuṭ .) sainyapaścādbhāgaḥ . iti śabdaratnāvalī .. visarjanam . sṛṣṭiḥ . iti sṛjadhātvarthadarśanāt .. (yathā, sarvadarśanasaṃgrahe akṣapādadarśane .
     tasmādīśvarasya jagatsarjaṇaṃ na yujyate ..)

sarjaniryāsakaḥ, puṃ, (sarjasya niryāsaḥ . svārthe kan .) rālaḥ . iti rājanirghaṇṭaḥ ..

[Page 5,295b]
sarjamaṇiḥ, puṃ, (sarjasya maṇiriva .) dhūnakaḥ . iti trikāṇḍaśeṣaḥ ..

sarjarasaḥ, puṃ, (sarjasya rasaḥ .) śālavṛkṣaniryāsaḥ . dhūnā iti bhāṣā . (yathā, mahābhārate . 1 . 145 . 9 .
     śaṇasarjarasādīni yāni dravyāṇi kānicit .
     āgneyānyuta santīha tāni tatra pradāpaya ..
) tatparyāyaḥ . yakṣadhūpaḥ 2 arālaḥ 3 sarvarasaḥ 4 bahurūpaḥ 5 . ityamaraḥ . 2 . 6 . 127 .. rālaḥ 6 vahnivallabhaḥ 7 . iti bharatadhṛtarabhasaḥ .. śālajaḥ 8 śālaniryāsaḥ 9 sarjyaḥ 10 dhūnakaḥ 11 śālasāraḥ 12 . iti ratnamālā .. virūpaḥ 13 . iti śabdaratnāvalī .. śālaveṣṭaḥ 14 agnivallabhaḥ 15 sarjamaṇiḥ 16 . iti hemacandraḥ .. rājanirghaṇṭoktaparyāyaguṇau rālaśabde draṣṭavyau ..

sarjiḥ, strī, (sarja arjane + in .) sarjikākṣāraḥ . iti ratnamālā ..

sarjikā, strī, (sarjireva . svārthe kan . ṭāp .) sarjikākṣāraḥ . iti jaṭādharaḥ .. (nadīviśeṣaḥ . iti bharataḥ ..)

sarjikākṣāraḥ, puṃ, (sarjikā eva kṣāraḥ .) yadbā, sarjikāyā nadyāḥ kṣāraḥ . iti bharataḥ .. sācikṣāra iti sājimāṭi iti ca bhāṣā .. tatparyāyaḥ . kāpotaḥ 2 sukhavarcakaḥ 3 sauvarcalam 4 rucakam 5 . ityamaraḥ . 2 . 9 . 109 .. sṛjikākṣāraḥ 6 sarjikā 7 kṣāraḥ 8 . iti taṭṭīkā . kharjakā 9 svarjikā 10 . iti śabdaratnāvalī .. suravarcakaḥ 11 . iti jaṭādharaḥ .. sarjikṣāraḥ 12 sarjikaḥ 13 sarjī 14 sukhorjikaḥ 15 suvarcikaḥ 16 suvarcī 17 sukhavarcāḥ 19 . asya guṇāḥ . paṭutvam . kaṭutvam . uṣṇatvam . kaphavātodarārtināśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     pākyakṣāro yavakṣāro yāvaśūko yavāgrajaḥ .
     sarjiko'pi smṛtaḥ kṣāraḥ kāpotaḥ sukhavarcakaḥ ..
     kathitaḥ sarjikābhedo viśeṣajñaiḥ suvarcikā .
     yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ ..
     nihanti śūlaṃ vātāmaśleṣmaśvāsagalāmayān .
     pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān ..
     sarjikālpaguṇā tasmādbiśeṣādgulmaśūlahṛt .
     suvarcikā sarjikāvadboddhacyā guṇato janaiḥ ..
iti bhāvaprakāśaḥ ..

sarjikṣāraḥ, puṃ, (sarjireva kṣāraḥ .) sarjikākṣāraḥ . iti rājanirghaṇṭaḥ ..

sarjī, strī, (sarji + vā ṅīṣ .) sarjikākṣāraḥ . iti rājanirghaṇṭaḥ ..

sarjaḥ, puṃ, (sarjati upārjayatīti . sarja arjane + ac .) baṇik . iti medinyuṇādikīṣau ..

sarjūḥ, strī, (sarjatīti . sarja + kṛṣicamitanidhanīti . uṇā° 1 . 82 . iti ūḥ .) vidyut . iti medinī .. abhisāraḥ . hāraḥ . iti śabdaratnāvalī ..

[Page 5,295c]
sarjyaḥ, puṃ, (sarjasyedamiti . yat .) sarjarasaḥ . iti ratnamālā .. arjanīye, tri ..

sarpaḥ, puṃ, (sṛpyate iti . sṛpa + ghañ .) nāgakeśaraḥ . iti ratnamālā .. (sṛpa + bhāve ghañ .) gamanam . iti sṛpadhātvarthadarśanāt . (sarpati itastato gacchatīti . sṛpa + ac .) śmaśrudhārī mlecchajātiviśeṣaḥ . purā ayaṃ kṣattriya āsīt . sagararājena asya vedayāgādau anadhikāritvaṃ kṛtvā veśānyatvaṃ dharmanāśañca cakāra . yathā, mahābhārate harivaṃśe 24 adhyāye .
     sagaraḥ svāṃ pratijñāntu gurorvākyaṃ niśamya ca .
     dharmaṃ jaghāna teṣāṃ vai veśānyatvaṃ cakāra ha ..
     ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat .
     yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca ..
     pāradān muktakeśāṃstu pahnavān śmaśrudhāriṇaḥ .
     niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā ..
     śakā yavanakāmbojāḥ pāradāḥ pahnavāstathā .
     kolisarpā māhiṣakā dārvāścolāḥ sakeralāḥ ..
     sarve te kṣattriyāstāta dharmasteṣāṃ nirākṛtaḥ .
     vaśiṣṭhavacanādrājan sagareṇa mahātmanā ..
hiṃsrajantuviśeṣaḥ . sāpa iti bhāṣā . tatparyāyaḥ . pṛdākuḥ 2 bhujagaḥ 3 bhujaṅgaḥ 4 ahiḥ 5 bhujaṅgamaḥ 6 āśīviṣaḥ 7 viṣadharaḥ 8 cakrī 9 vyālaḥ 10 sarīsṛpaḥ 11 kuṇḍalī 12 gūḍhapāt 13 cakṣuḥśravāḥ 14 kākodaraḥ 15 phaṇī 16 darvīkaraḥ 17 dīrghapṛṣṭhaḥ 18 dandaśūkaḥ 19 vileśayaḥ 20 uragaḥ 21 pannagaḥ 22 bhogī 23 jihmagaḥ 24 pavanāśanaḥ 25 . ityamaraḥ . 1 . 8 . 3 .. vilaśayaḥ 26 kumbhīnasaḥ 27 dvirasanaḥ 28 bhekabhuk 29 śvasanotsukaḥ 30 phaṇādharaḥ 31 phaṇadharaḥ 32 phaṇāvān 33 phaṇavān 34 phaṇākaraḥ 35 phaṇakaraḥ 36 samakolaḥ 37 vyāḍaḥ 38 daṃṣṭrī 39 viṣāsyaḥ 40 gokarṇaḥ 41 uraṅgamaḥ 42 gūḍhapādaḥ 43 vilavāsī 44 darvibhṛt 45 hariḥ 46 . iti śabdaratnāvalī .. pracalākī 47 dbijihvaḥ 48 jalaruṇḍaḥ 49 kañcukī 50 cikuraḥ 51 bhujaḥ 52 . iti jaṭādharaḥ .. asyotpattivyutpattī yathā,
     apriyeṇāsya tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ .
     hīnāḥ svaśiraso bhūyaḥ samarohan tataḥ śiraḥ .
     sarpaṇātte'bhavan sarpā hīnatvādahayaḥ smṛtāḥ ..
iti vahnipurāṇe sargakathananāmādhyāyaḥ .. * .. sarpāṇāmutsavatithiryathā -- sumanturuvāca .
     pañcamī dayitā rājan nāgānāṃ nandivardhinī .
     pañcamyāṃ kila nāgānāṃ bhavatītyutsavo mahān ..
     vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ .
     airāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau ..
     ete prayacchantyabhayaṃ prāṇināṃ prāṇajīvinām .
     pañcamyāṃ snāpayantīha nāgān kṣīreṇa ye narāḥ ..
     teṣāṃ kule prayacchanti abhayaṃ prāṇadakṣiṇam .
     śaptā nāgā yadā mātrā dahyamānā divāniśam .
     nirvāsayanti snapanargavāṃ kṣīreṇa miśritaiḥ .
     ye snāpayanti vai nāgān bhaktyā śraddhāsamanvitāḥ ..
     śatānīka uvāca .
     mātrā śaptāḥ kathaṃ nāgāḥ kāraṇaṃ saṃvadasva vai .
     kathaṃ vānandakaraṇaṃ kasya vā saṃprasādajam ..
     sumanturuvāca .
     uccaiḥśravā aśvaratnaṃ śveto jāto'mṛtodbhavaḥ .
     taṃ dṛṣṭvā cābravīt kadrurnāgānāṃ jananī svasā ..
     aśvaratnamidaṃ śvetaṃ saṃpaśye'mṛtasambhavam .
     kṛṣṇāṃśca paśyase bālān sa vai śvetaḥ sutā hayaiḥ ..
     vinatovāca .
     sarvaśveto hayavaro nāsya kṛṣṇo na lohitaḥ .
     kathaṃ tvaṃ paśyase kṛṣṇaṃ vinatovāca tāṃ svasā ..
     kadruruvāca .
     paśye'hamekanayanā kṛṣṇabālasamanvitam .
     dvinetrā tvantu vinate na paśyasi paṇaṃ kuru ..
     vinatovāca .
     ahaṃ dāsī bhavitrī te kṛṣṇe keśe pradarśite .
     na ceddarśanato kadrurmama dāsī bhaviṣyasi ..
     evaṃ te'vinayaṃ kṛtvā gate krodhasamanvite .
     vinatāsvasā ca śayane kadrurjihmamacintayat ..
     āhūya puttrān provāca bālā bhūtvā hayātane .
     tiṣṭhadhvaṃ vipaṇe jeṣye vinatāṃ jayagṛddhinīm ..
     procustāṃ jihmabuddhinte nāgā mātāṃ vigṛhya tu .
     adharmametanmāto'to na kariṣyāma te vacaḥ ..
     tān śaśāpa ruṣā kadruḥ pāvako vaḥ pradhakṣyati .
     gate bahutithe kāle pāṇḍavo janamejayaḥ ..
     sarpasatraṃ sa kartā vai bhuvi anyaiḥ suduṣkaram .
     tasmin satre sa tigmāṃśuḥ pāvako vaḥ pradhakṣyati ..
     evaṃ śaptvā ruṣā kadruḥ proktavānnaiva kiñcana .
     mātrā śaptāstathā nāgāḥ kartavyaṃ nānvapadyata ..
     vāsukiṃ duḥkhitaṃ jñātvā brahmā provāca sāntvayan mā śuco vāsuke'tyarthaṃ śṛṇu madbacanaṃ param ..
     parāśarakule jāto jaratkāruriti dvijaḥ .
     bhaviṣyati mahātejāstasmin kāle taponidhiḥ ..
     bhaginīñca jaratkāruṃ tasya tvaṃ prati dāsyati .
     bhavitā tasya puttro'sau āstīka iti viśrutaḥ ..
     sa tat satraṃ pravṛddhaṃ vai nāgānāṃ bhayadaṃ mahat .
     niṣedhiṣyati sa munirvāgbhiragryābhistoṣyati ..
     tadimāṃ bhaginīṃ rājan tasya tvaṃ pratidāsthati .
     jaratkanyāṃ jaratkāroḥ pradadyādavicārayan ..
     yadāsau prārthate'raṇye yatkiñcidbivadiṣyati .
     tat kartavyamaśaṅkena yadīccheḥ śreya ātmanaḥ ..
     pitāmahavacaḥ śrutvā vāsukiḥ praṇipatya ca .
     tathā karodyathā coktaṃ yatnañca paramāsthitaḥ ..
     tacchrutvā pannagāḥ sarve praharṣotphullalocanāḥ .
     punarjātamivātmānaṃ menire bhujagottamāḥ ..
     tacca mantraṃ mahābāho tava pitrā pravartitam .
     ṛtvigbhiḥ sahiteneha sarvalokeṣu duṣkaram ..
     proktañca viṣṇunā pūrvaṃ dharmaputtrasya dhīmataḥ .
     avaśyaṃ tasya bhavitā nāgānāṃ bhayakārakam ..
     tasmāt kālāntarādrājan sāgre varṣaśate gate .
     tat satraṃ bhavitā ghoraṃ nāgānāṃ kṣayakārakam ..
     yāsyantyadharmamaritāṃ dandaśūkā viṣolvaṇāḥ .
     koṭisaṃkhyā mahārāja nipatiṣyantyaharniśam ..
     āplave tu nimagnānāṃ ghore raudrāgnisāgare .
     āstīkastatra bhavitā teṣāṃ naurvahnisāgare ..
     stutvā sa cāgniṃ rājānamṛtvijastadanantaram .
     nivartayiṣyati tadyāgaṃ nāgānāṃ mohanaṃ param ..
     pañcamyāṃ tacca bhavitā brahmā provāca lohitān ..
     tasmādiyaṃ mahābāho pañcamī dayitā sadā .
     nāgānāmānandakarī dattā vai brahmaṇā purā ..
     kṛtvā tu bhojanaṃ pūrvaṃ brāhmaṇānāntu kāmataḥ .
     visṛjya nāgāḥ prīyantāṃ ye kecit pṛthivītale ..
     ye ca helimarīcisthā ye'ntarīkṣe divi sthitāḥ .
     ye nadīṣu mahānāgā ye sarasvatigāminaḥ .
     ye ca vāpītaḍāgeṣu teṣu sarveṣu vai namaḥ ..
     nāgān viprāṃśca saṃpūjya visṛjya ca yathārthataḥ .
     tataḥ paścāttu bhuñjīyāt saha bhṛtyairnarādhipaḥ ..
     prathamaṃ madhuramaśnīyāt dvitīyaṃ bhujya kāmataḥ .
     evaṃ niyamayuktasya yat phalaṃ tannibodha me ..
     mṛto nāgapuraṃ yāti pūjyamāno'psarogaṇaiḥ .
     vimānavaramārūḍho ramate kālamīpsitam ..
     iha cāgatya rājāsau ayutānāṃ varo bhavet .
     sarvaratnasamūhaḥ syāt vāhanāṭhyaśca jāyate ..
     pañcajanmanyasau rājā dbāpare dbāpare bhavet .
     ādhivyādhivinirmuktaḥ patnīputtrasahāyavān .
     tasmāt pūjyāśramāṇāñca ghṛtapāyasaguggulaiḥ .. * ..
     śatānīka uvāca .
     daśanti yaṃ naraṃ vipra nāgāḥ krodhasamanvitāḥ .
     bhavet kiṃ tasya daṣṭasya vistarāt prabravīhi me ..
     sumanturuvāca .
     daṃṣṭrāśuklā ca kṛṣṇā ca raktā pītā ca dakṣiṇā .
     samāsena tu vakṣyāmi yathā vai varṇataḥ smṛtāḥ ..
     śuklātu brāhmaṇī jñeyā raktātu kṣattriyā smṛtā .
     vaiśyā tu pītikā jñeyā kṛṣṇā śūdrā tu kathyate .. * ataḥ paraṃ pravakṣyāmi daṃṣṭrāṇāṃ viṣalakṣaṇam .
     daṃṣṭrāṇāntu viṣaṃ nāsti nityameva bhujaṅgame ..
     dakṣiṇaṃ netramāsādya viṣaṃ sarpasya tiṣṭhati .
     saṃkruddhasyaiva sarpasya viṣaṃ gacchati mastake ..
     mastakāddhamanīṃ yāti tato nāḍīṣu tiṣṭhati .
     nāḍībhyāṃ gacchate daṃṣṭre viṣaṃ tatra pravartate ..
     tat sarvaṃ kathayiṣyāmi yathāvadanupūrvaśaḥ .
     aṣṭabhiḥ kāraṇeḥ sarpo daśate nātra saṃśayaḥ .. * ..
     ākrānto daśate pūrvaṃ dvitīyaṃ pūrvavairiṇam .
     tṛtīyaṃ daśate bhītaścaturthaṃ madadarpitaḥ ..
     pañcamantu kṣudhāviṣṭaḥ ṣaṣṭhañceha viṣolvaṇaḥ .
     saptamaṃ puttrarakṣārthaṃ aṣṭamaṃ kālacoditam ..
     yastu sarpo daśitvā tu udaraṃ parivartayet .
     balabhugnākṛtirdaṃṣṭrā ākrāntaṃ taṃ vinirdiśet ..
     yasya sarpeṇa daṣṭasya gambhīraṃ dṛśyate vraṇam .
     vairadaṣṭaṃ vijānīyāt kaśyapasya vaco yathā ..
     ekadaṃṣṭrā pade yasya avyaktaṃ na ca kūpitam .
     bhītadaṣṭaṃ vijānīyāt yathovāca prajāpatiḥ ..
     yasya sarpeṇa daṣṭasya rekhā dantasya jāyate .
     madadaṣṭaṃ vijānīyāt kaśyapasya vaco yathā ..
     dve ca daṃṣṭre pade yasya dṛśyete ca mahākṣatam .
     kṣudhāviṣṭaṃ vijānīyāt yathovāca prajāpatiḥ ..
     dve daṃṣṭre yasya dṛśyete kvacidrudhirasaṃkule .
     viṣolvaṇaṃ vijānīyāddaśantaṃ nātra saṃśayaḥ .
     apatyarakṣaṇārthāya jānīyānnātra saṃśayaḥ ..
     yattu kākapadākāraṃ tribhirdantairvicchidritam .
     mahānāga iti proṃktaḥ kāladaṣṭaṃ vinirdiśet .. * ..
     trividhaṃ daṣṭajātestu lakṣaṇaṃ samudāhṛtam .
     dṛṣṭaṃ daṣṭvā tu pītañca daṣṭoddhṛtaṃ tathaiva ca ..
     yastu sarpo daśitvā tu pibate tu vicakṣaṇaḥ .
     daṣṭvā tu pītaṃ vijñeyaṃ kaśyapasya vaco yathā ..
     viṣabhāgau tu sarpasya tribhāgastatra saṃkramet .
     udaraṃ darśayedyastu uddhṛtaṃ taṃ vinirdiśet ..
     charditaṃ viṣavegena nirviṣaḥ pannago bhavet .
     asādhyaścāpi vijñeyaścaturdaṃṣṭrābhipīḍitaḥ ..
     grīvābhaṅgo bhavet kiñcit saṃdaṣṭo viṣayogataḥ .
     ārdrāśleṣāmaghābharaṇīkṛttikāsu viśeṣataḥ ..
     viśākhā triṣu pūrvāsu mūlāsvātiśatātmake .
     sarpadaṣṭā na jīvanti viṣaṃ pītañca yaistathā ..
     śūnyāgāre śmaśāne ca śuṣkavṛkṣe tathaiva ca .
     na jīvanti narā daṣṭā nakṣatre tithisaṃyute .
     hato daṃśastataḥ śuddhavyantaraḥ parikīrtitaḥ ..
iti bhaviṣyapurāṇe śatasāhasrārdhasaṃhitāyāṃ pañcamīkalpe .. * .. kaśyapa ḍavāca .
     tataḥ paraṃ pravakṣyāmi kāladaṣṭasya lakṣaṇam .
     śṛṇu gautama tattvena yādṛśo bhavate naraḥ ..
     jihvābhaṅgo hṛdi śūlaṃ cakṣurbhyāñca na paśyati .
     daṃśañca dagdhasaṅkāśaṃ pakvajambūphalopamam ..
     vaivarṇaṃ caiva dantānāṃ śyāmo bhavati varṇataḥ .
     sarveṣvaṅgeṣu śaithilyaṃ purīṣasya ca bhedanam ..
     bhagnaskandhakaṭigrīva ūrdhvadṛṣṭiradhomukhaḥ .
     dahyate vepate caiva svapate ca muhurmuhuḥ ..
     śastreṇa chidyamānasya rudhiraṃ na pravartate .
     daṇḍena tāḍyamānasya daṇḍarājī na jāyate ..
     daṃśe kākapade sunīlamasakṛjjambūphalābhaṃ ghanaṃ ucchūnaṃ rudhirāṅgasekabahulaṃ kṛcchrānnirodho bhavet .
     hikkāśvāsagalagrahaśca sumahān yā dustvacā dṛśyate saṃsthānaṃ pravadanti śāstranipuṇāstat kāladaṣṭaṃ viduḥ ..
     daṃśe yasyātha śothaḥ pravalitavalitaṃ maṇḍalaṃ vā sunīlaṃ prasvedo gātrabhedaḥ sravati ca rudhiraṃ sānunāsañca jalpet .
     dantoṣṭhābhyāṃ viyogo bhramati ca hṛdayaṃ sannirodhaśca tīvro divyānāmeṣa daṃśasthalavipulamayo viddhi taṃ kāladaṣṭam ..
     dantairdantān spṛśati bahuśo dṛṣṭirāyāsakhinnā sthūlo daṃṣṭraḥ sravati rudhiraṃ kekaraṃ cakṣurekam .
     pratyādiṣṭaḥ śvasiti satataṃ sānunāsañca bhāṣet yadyadbrūte sakalagaditaṃ kāladaṣṭaṃ tamāhuḥ ..
     vepate vedanā tīvrā raktanetraśca jāyate .
     grīvābhaṅgaśca lālābhiḥ kāladaṣṭaṃ vinirdiśet ..
     darpaṇe salile vāpi ātmacchāyāṃ na paśyati .
     mandaraśmiṃ tathā dīpaṃ tejohīnaṃ divākaram ..
     vepate vedanātastu raktanetraśca jāyate .
     sa yāti nidhanaṃ jantuḥ kāladaṣṭaṃ vinirdiśet ..
     aṣṭamyāñca navamyāñca kṛṣṇapakṣe caturdaśīm .
     nāgapañcamīdaṣṭānāṃ jīvitasya ca saṃśayaḥ .
     ārdrāśleṣāmaghābharaṇīkṛttikāsu viśeṣataḥ .
     viśākhā triṣu pūrbāsu mūlāsvātiśatātmake ..
     sarpadaṣṭā na jīvanti viṣaṃ pītañca yaistathā .
     śūnyāgāre śmaśāne ca śuṣkavṛkṣe tathaiva ca .
     na jīvanti narā daṣṭā nakṣatre tithisaṃyute ..
     aṣṭottaraṃ marmaśataṃ prāṇināṃ samudāhṛtam .
     teṣāṃ madhye tu marmāṇi daśa dve cāpi kīrtite ..
     śaṅkhe netre bhruvormadhye vastibhyāṃ vṛṣaṇāntare .
     kakṣe skandhe hṛdi madhye tāluke civuke gude ..
     eṣu dvādaśamarmeṣu daṣṭaḥ śastreṇa vā hataḥ .
     na jīvanti narā loke kāladaṣṭaṃ vinirdiśet .. * a-ka-ca-ṭa-ta-pa-ma-ya-śān vadanti proktyā na jīvanti hṛttasya gatam .
     brūvāt yadi skhalati girā tasya saṃprāptakālaḥ ..
     bhavati ca yadi dūta uttamasyādhamo vā yadi bhavati ca dūta uttamo vādhamasya ..
     ādau daṣṭasya nāma yadi vadati kvacidvakti tasyātha paścāt varṇāntaṃ varṇabhedo yadi bhavati samaḥ prāptakālasya dūtaḥ ..
     dūto vā daṇḍahasto bhavati ca yugalaṃ pāśahastastathā vā raktaṃ vastrañca kṛṣṇaṃ atha śirasi gataṃ ekavastraśca dūtaḥ .
     tailābhyaktaśca tadbat yadi tvaritagatirmuktakeśaśca yāti yaḥ kuryāt ghoraśabdaṃ karacaraṇayugaiḥ prāptakālasya dūtaḥ .. * ..
     nāgodayaṃ pravakṣyāmi īśānena tu bhāṣitam .
     brahmaṇā tu purā sṛṣṭā grahā nāgāstvanekaśaḥ ..
     anantaṃ bhāskaraṃ vidyāt somaṃ vidyāttu vāsukim .
     takṣakaṃ bhūmiputtrantu karkoṭañca budhaṃ viduḥ ..
     padmaṃ bṛhaspatiṃ vidyānmahāpadmañca bhārgavam .
     kulikaḥ śaṅkhapālaśca dbāvetau tu śanaiścaraḥ ..
     pūrbapādaḥ śaṅkhapālo dvitīyaḥ kuliko'sya ca .
     netrabhāge yamau diṣṭau dinarātrī tathaiva ca ..
     śukrasomau ca madhyāhne udaye tu kṣamāsutam .
     prāṇaḥ prāgaṣṭame bhāge divāsannāvihocyate ..
     grahāśca bhuñjate rājan pathi mṛtyuṃ vrajatyadhaḥ .
     adho gatvā bhavet sarpo nirviṣo nātra saṃśayaḥ ..
     śatānīka uvāca .
     nāgadaṣṭaḥ pitā yasya bhrātā vā duhitāpi vā .
     mātā puttro'thavā bhāryā kiṃ kartavyaṃ vadasva vai ..
     mokṣāya tasya viprendra dānaṃ vratamupoṣitam .
     brūhi me dvijaśārdūla yena tadvai karomyaham ..
     sumanturuvāca .
     upoṣyā pañcamī rājan nāgānāṃ puṣṭivardhinī .
     śubhaikamekaṃ rājendra vidhānaṃ śṛṇu bhārata ! ..
     māsi bhādrapade yā tu śuklapakṣe mahīpate .
     sā tu puṇyā mahāproktā grāhyāpi ca mahīpate ..
     jñeyā dvādaśa saṃvarte pañcamyāṃ bharatarṣabha .
     caturthyāmekabhaktantu tasyāṃ naktaṃ prakīrtitam ..
     bhūricandramayaṃ nāgamathavā kaladhautakam .
     kṛtvā dārumayaṃ vāpi athavā mṛṇmayaṃ nṛpa ..
     pañcamyāmarcayedbhaktyā nāgaṃ pañcaphaṇaṃ nṛpa .
     karavīraiḥ śatapatrairjātipuṣpaiśca suvrata ..
     tathā gandhapradhūpaiśca pūjyaṃ pannagamuttamam .
     brāhmaṇaṃ bhojayet paścāt ghṛtapāyasamodakaiḥ ..
     anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca .
     tathā karkoṭakaṃ nāgaṃ nāgaṃ vāśvataraṃ nṛpa ..
     dhṛtarāṣṭraṃ śaṅkhapālaṃ kāliyaṃ takṣakaṃ tathā .
     piṅgalañca tathā nāgaṃ māsi māsi ca kīrtitam ..
     saṃvartānte pāraṇaṃ syānmahābrāhmaṇabhojanam .
     itihāsavide nāgaṃ gairikeṇa kṛtaṃ nṛpa ..
     tathārjunī pradātavyā vācakasya mahīpate .
     eṣa pāraṇake vāpi vidhiḥ prokto budhairnṛpa ..
     tava pitrā kṛtaścaiva piturmokṣāya bhārata .
     śubhātmikeyaṃ vaidhī ca pañcamī bharatarṣabha ..
     suvarṇabhāraniṣpannaṃ nāgaṃ dattvā tathā ca gām .
     vyāptasya kuruśārdūla piturānṛṇyamāpnuyāt ..
     tava pitrā kṛtantvevaṃ pañcamyopāsaṇaṃ nṛpa .
     utsṛjya nāgatāṃ vīra tava pūrvapitāmahaḥ ..
     puṣpetarasado gatvā tathā puṣpasado nṛpa .
     sunāsīrasado gatvā tathā bhaṅgasado gataḥ ..
     bhūpasadastato gatvā kañjakasya sado gataḥ .
     anye'pi ye kariṣyanti idaṃ vratamanuttamam .
     daṣṭakāt mokṣate teṣāṃ śubhaṃ sthānamavāpsyati ..
     yaścedaṃ śṛṇuyānnityaṃ naraḥ śraddhāsamanvitaḥ .
     kule tasya na nāgebhyo bhayaṃ bhavati kutracit ..
iti bhaviṣyapurāṇe pañcamīkalpe .. * .. śatānīka uvāca .
     sarpāṇāṃ katirūpāṇi ke varṇāḥ kiñca lakṣaṇam .
     ka jātistu bhavetteṣāṃ keṣu yoniḥ kuleṣu vā ..
     sumanturuvāca .
     atra te vacmi saṃvādaṃ kaśyapasya mahātmanaḥ .
     yathāsīdgotameneha śṛṇu pūrvaṃ himācale ..
     hutāgnihotramāsīnaṃ kaśyapantu himācale .
     praṇamya śirasā bhaktyā gautamo vākyamabravīt ..
     sarpāṇāṃ katirūpāṇi kiñcihnaṃ kiñca lakṣaṇam .
     jātiṃ kulaṃ tathā varṇān brūhi sarvaṃ prajāpate .
     kathaṃ vā jāyate sarpaḥ kathaṃ muñcedviṣaṃ prabho .
     viṣavegāḥ kati proktāḥ katyeva viṣanāḍikāḥ ..
     daṃṣṭrāḥ katividhāḥ proktāḥ kiṃ pramāṇaṃ viṣāgame kadā tu gṛhṇīte garbhaṃ kathaṃ veha prasūyate ..
     kīdṛśī strī pumāṃścaiva kīdṛśañca napuṃsakam .
     kiṃ nāma daśanaṃ caiva etat kathaya suvrata .
     tasya tadbacanaṃ śrutvā kaśyapaḥ pratyabhāṣata .
     śṛṇu gautama tattvena sarpāṇāmiha lakṣaṇam .. * ..
     māsyāṣāḍhe tathā jyaiṣṭhe pramādyanti bhujaṅgamāḥ .
     tato nāgo nāginī ca maithunaṃ saṃprapadyate ..
     caturo vārṣikān māsān nāgī garbhamadhārayat .
     tataḥ kārtikamāse tu aṇḍakāni prasūyate ..
     aṇḍakānāntu vijñeyaṃ dbe śate dbe ca viṃśatī .
     tānyeva bhakṣayet sā tu bhāgaikaṃ ghṛṇayā tyajet ..
     suvarṇārkavarṇanibhāt pumān saṃjāyate'ṇḍakāt .
     tāneva khādate sarpī ahorātrāṇi viṃśatim ..
     arkodakasuvarṇābhāt dīrgharājīvasannibhāt .
     tasmādutpādyate strī vai aṇḍādbrāhmaṇasattama ..
     śirīṣapuṣpavarṇābhādaṇḍakāt syānnapuṃsakam .
     tato bhinatti cāṇḍāni ṣaṇmāsena tu gautama ..
     tataste prītisaṃbandhāt snehaṃ badhnanti bālakāḥ .
     tato'sau saptarātreṇa kṛṣṇo bhavati yatnataḥ .. * ..
     āyuḥpramāṇaṃ sarpāṇāṃ śataṃ viṃśottaraṃ smṛtam .
     mṛtyuścāṣṭavidho jñeyaḥ śṛṇuṣvātra yathākramam ..
     mayūrāt mānuṣādvāpi cakorādgokhurāttathā .
     viḍālānnakulāccaiva varāhādvṛścikāttathā ..
     eteṣāṃ yadi mucyeta jīvedviṃśottaraṃ śatam .
     saptāhe tu tataḥ pūrṇe daṃṣṭrāṇāntu virohaṇam ..
     viṣasyāgamanaṃ tatra vikṣepaśca punaḥ punaḥ .
     evaṃ jñātvā tu tattvena viṣakarma samārabhet ..
     ekaviṃśatirātreṇa viṣaṃ daṃṣṭrāsu jāyate .
     nāgīpārśvasamāvartī bālasarpastu ucyate ..
     pañcaviṃśatirātrastu sadyaḥ prāṇaharo bhavet .
     ṣaṇmāsājjātamātrastu kañcukaṃ vai pramuñcati ..
     pādānāñcāpi vijñeyā dve śate dve ca viṃśatī .
     golomasadṛśāḥ pādāḥ praviśanti kramanti ca ..
     sandhīnāṃ cāsya vijñeyaṃ dve śate viṃśatī tathā .
     pāṃśulyaścāpi vijñeyā dbe śate viṃśatistathā ..
     akālajātā ye sarpā nirviṣāste prakīrtitāḥ .
     pañcasaptativarṣāṇi āyustreṣāṃ prakīrtitam ..
     raktapītaśukladantā ānīlā mandaveginaḥ .
     ete cālpāyuṣo jñeyā alpāhārāśca bhīravaḥ ..
     ekañcāsya bhavedbaktraṃ dve jihve ca prakīrtite .
     prathamā brahmadaivatyā dbitīyā viṣṇudaivatā ..
     tṛtīyā rudradaivatyā caturthī yamadaivatā .
     hīnā pramāṇataḥ sā tu vāmanetraṃ samāśritā ..
     nāsyāṃ mantrāḥ prayoktavyā nauṣadhaṃ naiva bheṣajam .
     vaidyaḥ parāṅmukho yāti mṛtyustasyā vilekhanāt ..
     cikitsā na budhaiḥ kāryā tadantaṃ tasya jīvitam .
     makarīṃ māsikīṃ vidyāt karālīñca dvimāsikīm .
     kālarātrī bhavet trīṇi caturo yamadūtikā ..
     makarīśastrakaṃ vidyāt karālī kākapādikā .
     ḍhakārākṛtiḥ kālarātrī yāmyā kūpākṛtiḥ smṛtā ..
     makarī vātulā jñeyā karālī paittikī smṛtā .
     kaphātmikā kālarātrī yamadūtī sānnipātikī ..
     śuklā tu makarī jñeyā karālī raktasannibhā .
     kālarātrī bhavet pītā kṛṣṇā ca yamadūtikā ..
iti bhaviṣyapurāṇe pañcamīkalpe .. * .. kaśyapa uvāca .
     saviṣā daṃṣṭrayormadhye yamadūtī tu cedbhavet .
     na cikitsā budhaiḥ kāryā taṃ gatāyuṃ vinirdiśet ..
     praharārdhaṃ divārātrau rakaikaṃ bhuñjate ahiḥ .
     ekasya ca samānañca dbitīyaṃ ṣoḍaśaṃ tathā ..
     nāgodaye yayuddaṣṭo hato viddho vidāritaḥ .
     kāladaṣṭaṃ vijānīyāt kaśyapasya vaco yathā ..
     yanmātre patate bindurbālāgrasaliloddhṛtam .
     tanmātraṃ sravate daṃṣṭrāviṣaṃ sarpasya dāruṇam ..
     jvālāśate tu saṃpūrṇe dehe saṃkramate viṣam .
     yāvat saṃkrāmayedbāhuṃ kuñcitaṃ vā prasārayet ..
     anena kṣaṇamātreṇa viṣaṃ gacchati mastake .
     vedhate viṣavegastu śataśo'tha sahasraśaḥ ..
     vardhate raktamāsādya tato vāte śikhī yathā .
     tailabindurjalaṃ prāpya yathā vegena vardhate ..
     śikhaṇḍī āśrayaṃ prāpya mārutena samīritaḥ .
     tatastālāśataṃ prāpya tvacāsthānaṃ viceṣṭitam ..
     tvacāsu dbiguṇaṃ vidyācchoniteṣu caturguṇam .
     pitte tu triguṇaṃ yāti śleṣme vai ṣoḍaśaṃ bhavet ..
     vāyau triṃśadguṇañcaiva majje ṣaṣṭiguṇaṃ tathā .
     prāṇe caikārṇavībhūte sarvasrotānnirodhayet ..
     srotena rudhyamānena yāti sādhyamasādhyatām .
     tato'sau mriyate janturniśvāsocchvāsavarjitaḥ ..
     niṣkrānte tu tato jīve bhūte pañcatvamāgate .
     tāni bhūtāni gacchanti yasya yasya yathālayam ..
     pṛthivyāpastathā tejo vāyurākāśameva ca .
     ityeṣāmeva saṃghātaḥ śarīramabhidhīyate ..
     pṛthivī pṛthivīṃ yāti āpastoyeṣu līyate .
     tejo gacchati cādityaṃ māruto mārutaṃ vrajet ..
     ākāśañcaiva ākāṇe saha tenaiva gacchati .
     svasthānaṃ te prapadyante parasparaviyojitāḥ ..
     na jīvedāgataḥ kaścidiha janmani suvrata .
     viṣārthaṃ na upekṣeta tvaritaṃ tu cikitsayet .. * ..
     ekamasti viṣaṃ loke dbitīyañcopapadyate .
     yathā calaviṣañcaiva sthāvarantu tathaiva ca ..
     prathame viṣavege tu romaharṣaṃ prajāyate .
     dvitīye viṣavege tu svedo gātreṣu jāyate ..
     tṛtīye viṣavege tu kampo gātreṣu jāyate .
     caturthe viṣavege tu śrotrāntaranirodhakṛt ..
     pañcame viṣavege tu hikkā gātreṣu jāyate .
     ṣaṣṭhe tu viṣavege tu grīvābhaṅgastu jāyate ..
     saptame viṣavege tu prāṇebhyo vipramucyate .
     saptadhātuvahā hyete vainateyena bhāṣitāḥ .. * ..
     tvacasthāne viṣe prāpte tasya rūpāṇi me śṛṇu .
     aṅgāni timirāyante yatante ca muhurmuhuḥ ..
     etāni yasya cihnāni tasya tvacagataṃ viṣam .
     tasyāgadaṃ pravakṣyāmi yena sampadyate sukham ..
     arkamūlamapāmārgapriyaṅgu tagaraṃ tathā ..
     etadāloḍya dātavyaṃ tataḥ sampadyate sukham ..
     tatastasmin kṛte viprā na nivarteta cedviṣam .
     tvacasthānaṃ tato bhittvā raktasthānaṃ pradhāvati .. * ..
     viṣe ca raktasaṃprāpte tasya rūpāni me śṛṇu .
     dahyate muhyate caiva śītalaṃ bahu manyate ..
     etāni yasya rūpāṇi tasya raktaṃ viṣaṃ gatam .
     tatrāgadaṃ pravakṣyāmi yena sampadyate sukham ..
     uśīraṃ candanaṃ kuṣṭhamutpalaṃ tagaraṃ tathā .
     mahākālasya mūlāni sindhuvāramṛgasya ca ..
     hiṅguñca maricañcaiva pūrvavege tu dāpayet .
     vṛhatī vṛścikālī ca indrabāruṇimṛlakam ..
     sarpagandhā ghṛtaṃ caiva dbitīye parikīrtitam .
     sinduvāraṃ tathā hiṅgu tṛtīye kārayedbudhaḥ ..
     nasyaṃ pānañca kurvīta añjanaṃ lepanaṃ tathā .
     etenaivopacāreṇa tataḥ sampadyate sukham .. * ..
     raktasthānaṃ tato gatvā pittakhyānaṃ pradhāvati .
     pittasthānagate vipra viṣe rūpāṇi me śṛṇu ..
     uttiṣṭhate nipatate dahyate muhyate tathā .
     gātrataḥ pītatā syādbai diśaḥ paśyati pītikāḥ ..
     dhavalāśca bhavenmūrchā na cātmānaṃ vijānate .
     viṣakriyāṃ tasya kuryāt yathā sampadyate sukham ..
     pippalaṃ madhukaṃ caiva madhukhaṇḍaghṛtaṃ tathā .
     madhusāramalāvuñca jātiśarkaravālukām ..
     indravāruṇimūlañca gavāṃ mūtreṇa peṣayet .
     nasyaṃ tasya prayuñjīta pānamālepamārjanam ..
     etenaivopacāreṇa tataḥ sampadyate sukham .
     pittasthānamatikramya śleṣmasthānañca gacchati .. * ..
     śleṣmasthāne tataḥ prāpte tasya rūpāṇi me śṛṇu .
     gātrāṇi tasya rundhyante niśvāsaśca na jāyate ..
     lālā ca sravate tasya kaṇṭhe ghuraghurāyate .
     etāni yasya rūpāṇi tasya śleṣmagataṃ viṣam ..
     tasyāgadaṃ pravakṣyāmi yena sampadyate sukham .
     trikaṭukañca kośātakī lodhramadhusārakam ..
     eteṣāṃ saptabhāgāni gavāṃ mūtreṇa peṣayet .
     nasyaṃ pānañca kurvīta añjanaṃ lepanaṃ tathā ..
     etenaivopacāreṇa tataḥ sampadyate sukham .
     śleṣmasthanamatikramya vāyusthānañca gacchati .. * ..
     tatra rūpāṇi vakṣyāmi vāyusthānagate viṣe .
     ādhmāyate ca jaṭharaṃ yatnavāṃśca na paśyati ..
     īdṛśaṃ kurute rūpaṃ dṛṣṭibhaṅgaśca jāyate .
     etāni yasya rūpāṇi tasya vāyugataṃ viṣam ..
     tasyagadaṃ pravakṣyāmi yena sampadyate sukham .
     śoṇamūlaṃ piyālañca raktā ca gajapippalī ..
     bhārgī vacā pippalidevarārumadhūkasāraṃ saha sinduvāram .
     hiṅguñca piṣṭvā guḍikāñca kuryāddadyācca tasyāñjanalepanādīn ..
     eṣo'gadaḥ sarvaviṣāṇi hanyāt svayambhuvā devavareṇa sṛṣṭaḥ ..
     añjanañcaiva nasyañca kṣipraṃ dadyādviṣānvite .
     vāyusthānaṃ tato muktvā majjasthānaṃ pradhāvati .. * viṣe majjagate vipra tasya rūpāṇi me śṛṇu .
     dṛṣṭiśca hīyate tasya bhṛśamaṅgāni muñcati ..
     etāni yasya rūpāṇi tasya majjagataṃ viṣam .
     tasyāgadaṃ pravakṣyāmi yena sampadyate sukham ..
     ghṛtaṃ madhu śarkarāñca uśīraṃ candanaṃ tathā .
     etadāloḍya dātavyaṃ pānaṃ tasya ca suvrata ..
     tataḥ praṇaśyate duḥkhaṃ tataḥ sampadyate sukham .
     atha tasmin kṛte yoge viṣaṃ tasya nivartate .. * ..
     majjasthānaṃ tato gatvā narmasthānaṃ pradhāvati .
     viṣe tu marmasaṃprāpte śṛṇu rūpaṃ yathā bhavet ..
     niśceṣṭaḥ patate bhūmau karṇābhyāṃ vadhiro bhavet .
     kariṇā sicyamānasya romaharṣo na jāyate ..
     daṇḍena hanyamānasya daṇḍarājī na jāyate .
     śastreṇa chidyamānasya rudhiraṃ na pravartate ..
     keśeṣu luṭhyamāneṣu naiva kleśapravedane .
     yasya karṇau ca pārśvau ca hanū pādau ca sandhayaḥ ..
     śithilāni bhavantīha sa gatāsuriti śrutiḥ .
     etāni yasya rūpāṇi viparītāni gautama ..
     mṛtantu taṃ vijānīyāt kaśyapasya vaco yathā .
     vaidyāstasya na paśyanti ye paśyanti kuśikṣitāḥ ..
     vicakṣaṇāstu paśyanti mantrauṣadhisamanvitāḥ .
     tasyāgadaṃ pravakṣyāmi svayaṃ rudreṇa bhāṣitam ..
     mayūrapittaṃ mārjārapittaṃ nakulapittakam .
     matsyamāhiṣapittañca dhānālīmūlameva ca ..
     kuṅkumaṃ bhārgavaṃ kuṣṭhaṃ kāśmarī ca tvacaṃ tathā .
     utpalasya ca kiñjalkaṃ padmasya kumudasya ca ..
     etāni samabhāgāni gāmūtreṇa tu śoṣayet .
     eṣo'gado yasya haste daṣṭena mriyate na vai .
     kālāhināpi daṣṭo'pi kṣipraṃ bhavati nirviṣaḥ ..
     kṣiprameva pradātavyaṃ mṛtasañjīvanauṣadham .
     añjanañcaiva nasyañca kṣipraṃ dadyāt vicakṣaṇaḥ ..
iti bhaviṣyapurāṇe brahmaparvaṇi pañcamīdhātugataviṣakriyā .. * .. gautama uvāca .
     kīdṛśaṃ etadākhyāhi sarvaṃ daṣṭasya lakṣaṇam ..
     kaśyapa uvāca .
     ataḥ paraṃ pravakṣyāmi nāgānāṃ rūpalakṣaṇam .
     sarpadaṣṭasya ca tathā samāsāddvijapuṅgava ! ..
     atha sarpeṇa daṣṭasya ūrdhvā dṛṣṭiḥ prajāyate .
     sarpyā daṣṭasya ca tathā adhodṛṣṭiḥ prajāyate ..
     napuṃsakena daṣṭasya aṅgamardaḥ prajāyate .
     ruṣā daṣṭasya vā sāmyā dṛṣṭirdbijavarottama ..
     kumāreṇāpi daṣṭasya dakṣiṇā eva jāyate .
     gurviṇyā vātha daṣṭasya tayā svedaśca jāyate ..
     romāñcaḥ sūtikāyāśca vepathuścāpi jāyate .
     pannagī prabhavedrātrau divā sarpo viṣādhikaḥ napuṃsakantu sandhyāyāṃ kaśyapena tu bhāṣitam .
     andhakāre tu daṣṭānāmudake gahane vane ..
     suptasya vai pramattasya pade sarpo na dṛśyate .
     dṛṣṭarūpāṇyajānan vai kathaṃ vaidyaścikitsati ..
     caturvidhā rahaḥ proktāḥ pannagāstu mahātmanā .
     darvīkarā maṇḍalino rājilā vyantarāstathā ..
     darvīkarā vātaviṣā maṇḍalāḥ paittikāḥ smṛtāḥ .
     śleṣmalā rājilā jñeyā vyantarāḥ sānnipātikāḥ ..
     raktaṃ parīkṣayedgāḍaṃ sarpāṇāntu pṛthak pṛthak .
     kṛṣṇaṃ darvīkarāṇāntu jāyate vātamulvaṇam ..
     raktaṃ ghanañca bahuśaḥ śoṇitaṃ maṇḍalīkṛte .
     picchilaṃ rājile svalpaṃ tadvadbyantarake tathā .. * ..
     jñevāḥ sarpāstu catvāraḥ pañcamo nopalabhyate .
     brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdraścaiva caturthakaḥ ..
     brāhmaṇe madhuraṃ dadyāt tiktaṃ dadyāttathottare .
     vaiśye karṣaphalaṃ dadyāt śūdre triphalameva vā ..
     brāhmaṇena tu daṣṭasya dāho gātreṣu jāyate .
     mūrchā ca prabalā syādvai na jñānamabhijāyate ..
     śyāmavarṇaṃ mukhañca syānmanastambhaśca jāyate .
     tasya kuryāt pratīkāraṃ yena sampadyate sukham ..
     aśvagandhāmapāmārgaṃ sinduvāraṃ surālayam .
     etat sarpiḥsamāyuktaṃ pānaṃ nasyañca dāpayet .
     etenaivopacāreṇa sukhī bhavati mānavaḥ .. * ..
     kṣattriyeṇa tu daṣṭasya kampo gātreṣu jāyate .
     mūrchā mohastathā syādvai na jñānamabhijāyate ..
     jāyate vedanā tasya ūrdhvañcaiva nirīkṣate .
     tasya kuryāt pratīkāraṃ yena sampadyate sukham ..
     arkamūlamapāmārgaṃ priyaṅgumatha vāruṇīm .
     etat sarpiḥsamāyuktaṃ pānaṃ tasya pradāpayet .
     etenaivopacāreṇa sukhī bhavati mānavaḥ .. * ..
     vaiśyenāpi hi daṣṭasya śṛṇu rūpāṇi yāni tu .
     śleṣmaprakopo lālā ca navodvahati vedanā ..
     mūrchā ca prabalā yasya ātmānaṃ nābhinandati .
     tasya kuryāt pratīkāraṃ yena sampadyate sukham ..
     aśvagandhāṃ sagomūtrāṃ gṛhadhūmaṃ saguggulum .
     śirīṣārkapalāśañca śvetāṃ ca girikarṇikām ..
     gomūtreṇa samāyuktaṃ pānaṃ nasyañca dāpayet .
     eṣa vaiśyena daṣṭānāmagadaḥ parikīrtitaḥ .. * ..
     śūdreṇāpi hi daṣṭasya śṛṇu tattvena gautama .
     kupyate vepate caiva jvaraḥ śītañca jāyate ..
     aṅgāni culuculāyante śūdradaṣṭasya lakṣaṇam .
     tasyāgadaṃ pravakṣyāmi yena sampdyate sukham ..
     padmañca lodhrakañcaiva kṣaudraṃ padmasya keśaram .
     madhu madhukasārañca śvetā ca girikarṇikā ..
     etāni samabhāgāni peṣayet śītavāriṇā .
     pānaṃ lepāñjanaṃ nasyaṃ sukhī bhavati mānavaḥ .. * ..
     pūrvāhṇe carate vipro madhyāhne kṣattriyaścaret .
     aparāhṇe caredvaiśyaḥ śūdraḥ sandhyācaro bhavet ..
     āhāraścātra puṣpāṇi brāhmaṇānāṃ vidurbudhāḥ .
     mūṣikāḥ kṣattriyāṇāñca āhāro dbijasattama ..
     vaiśyā maṇḍūkabhakṣyāśca śūdrāḥ sarvāśinastathā ..
     agrato daśate vipraḥ kṣattriyo dakṣiṇena tu .
     vāmapārśve sadā vaiśyaḥ paścādvai śūdra ādaśet ..
     madakāle tu saṃprāpte pīḍyamānā mahāviṣāḥ .
     avelāyāṃ daśante vai maithunārtā bhujaṅgamāḥ .. * ..
     puṣpagandhāḥ smṛtā viprāḥ kṣattriyāścandanāvahāḥ .
     vaiśyāśca ghṛtagandhā vai śūdrāḥ śūrmasya gandhinaḥ .. * vāsaṃ teṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ .
     nadīkūpataḍāgeṣu giriprasravaṇeṣu ca ..
     ārāmeṣu pavitreṣu śuciṣvāyataneṣu ca ..
     vasanti brāhmaṇāḥ sarpāḥ grāmadvāre catuṣpathe ..
     kṣattriyo vasate nityaṃ toraṇeṣu pureṣu ca .
     gośālāsvaśvaśālāsu palāleṣu taṭeṣu ca ..
     goṣṭheṣu pathi vṛkṣeṣu vipra vaiśyā vasanti ca .
     avivikteṣu sthāneṣu nirjhareṣu vaneṣu ca .
     śūnyāgāre śmaśāne ca śūdrā vipra vasanti ca ..
     śvetāśca kapilāścaiva ye sarpāstvanalaprabhāḥ .
     sāttvikā manasvino vipra brāhmaṇāste budhaiḥ smṛtāḥ ..
     raktavarṇasuvarṇābhaprabālamaṇisannibhāḥ .
     sūryaprabhāstathā vipra kṣattriyāste bhujaṅgamāḥ ..
     nānāvicitrarājībhiratasīvarṇasannibhāḥ .
     vāṇapuṣpasuvarṇābhā vaiśyāste ca bhujaṅgamāḥ ..
     kākodaranibhāḥ kecit ye ca añjanasannibhāḥ .
     kākavarṇā dhūmravarṇāste śadrāḥ parikīrtitāḥ .. * yasya sarpeṇa daṣṭasya daṃśamaṅgulamantaram .
     bāladaṣṭaṃ vijānīyāt kaśyapasya vaco yathā ..
     yasya sarpeṇa daṣṭasya daṃśaṃ dvyaṅgulamantaram .
     yauvanasthena daṣṭasya etadbhavati lakṣaṇam ..
     yasya sarpeṇa daṣṭasya sārdhadvyaṅgulamantaram .
     vṛddhadaṣṭaṃ vijānīyāt kaśyapasya vaco yathā .. * ..
     anantaḥ prekṣate pūrve vāmapārśva tu vāsukiḥ .
     takṣako dakṣiṇe pārśve karkoṭaḥ pṛṣṭhatastathā ..
     balena bhramate padmo mahāpadmo nimajjati .
     vimajjaṃstiṣṭhate caiva śaṅkhapālo muhurmuhuḥ ..
     sarveṣāṃ kurute rūpaṃ kulikaḥ pannagottamaḥ .
     anantasya diśā pūrvā vāsukestu hutāśanaḥ ..
     dakṣiṇā takṣakasyoktā karkoṭasya tu nairṛtī .
     paścimā padmanābhasya mahāpadmasya vāyujā ..
     uttarā śaṅkhapālasya vaiśānī kulikasya tu .
     anantasya bhavet padmaṃ vāsukeḥ syāttathotpalam ..
     svastikaṃ takṣakasyoktaṃ karkoṭasya trirekhakam .
     padmasya tu bhavet padmaṃ śūlamaśvatarasya tu ..
     śaṅkhajāterbhavecchatraṃ kulikasyārdhacandrakam .
     anantaḥ kuliko vipraḥ kṣattriyau śaṅkhavāsukī ..
     mahāpadmastakṣakaśca vaiśyo vipra prakīrtitaḥ .
     padmakarkoṭakau śūdrau sadā jñeyau manīṣibhiḥ ..
     anantakulikau śuklau varṇato brahmasambhavau .
     vāsukiḥ śaṅkhapālaśca raktau hyagnisamudbhavau ..
     takṣakaśca mahāpadma indrāt pītau babhūvatuḥ .
     padmakarkoṭakau vipra sarpau kṛṣṇau babhūvatuḥ .. * ..
     hayaṃ yānaṃ vṛṣaṃ chatraṃ rājānamatha pāvakam .
     dharaṇīmutpādya dhṛtānetān siddhikarān viduḥ ..
     pūrṇakumbhaḥ patākā ca kāñcanaṃ maṇayastathā .
     śaraso mālikā kambūjīvañjīveti suvratā ..
     eteṣāṃ darśanaṃ śreṣṭhaṃ kanyā ca prātisūtikā .
     catuḥṣaṣṭiḥ samākhyātā bhogino mattapannagāḥ ..
     adṛśyāsteṣu ṣaḍviṃśā aṣṭatriṃśā mahīdharāḥ .
     viṃśāstu kulitāḥ proktāḥ sapta maṇḍalinastathā .
     rājīvāstu daśa proktā dakṣāḥ ṣoḍaśa pañca ca ..
     indubho dundubhiścaiva caiḍabhaḥ śreṣṭhavāhanaḥ ..
     nāgapuṣpasuvarṇākhyā nirviṣā ye ca pannagāḥ .
     evamevantu sarpāṇāṃ śatadbinavati smṛtam ..
     varāhakarṇaṃ gajapippaliñca gāndhārikā pipyaladevadāru .
     madhūkasāraṃ saha sindhuvāraṃ hiṅguñca piṣṭvā guḍikā ca kāryā .. * ..
     sumanturuvāca .
     ityuktavān purā vīra gautamasya prajāpatiḥ .
     lakṣaṇaṃ sarvanāgānāṃ rūpavarṇaviṣaistathā ..
     tasmāt saṃpūjayennāgān sadā bhaktyā samanvitaḥ .
     viśeṣatastu pañcamyāṃ payasā pāyasena ca ..
     śrāvaṇe māsi pañcamyāṃ śuklapakṣe narādhipa .
     dvārasyobhayato lekhyā gomayena viṣolvaṇāḥ ..
     pūjayedvidhivadvīra dadhidūrvākṣataiḥ kuśaiḥ .
     gandhapuṣpopahāraiśca brāhmaṇānāñca tarpaṇaiḥ ..
     ye tvasyāṃ pūjayantīha nāgān bhaktipuraḥsarāḥ .
     na teṣāṃ sarpato vīra bhayaṃ bhavati karhicit ..
iti bhaviṣye pañcamīkalpe .. * .. sumanturuvāca .
     tathā bhādrapade māsi pañcamyāṃ śraddhayānvitaḥ .
     tathālikhya naro nāgān kṛṣṇavarṇādivarṇakaiḥ ..
     pūjayedgandhapuṣpaiśca sarpiḥpāyasaguggulaiḥ .
     tasya tuṣṭiṃ samāyānti pannagāstakṣakādayaḥ ..
     āsaptamāt kulāttasya na bhayaṃ nāgato bhavet .
     tasmāt sarvaprayatnena nāgān vai pūjayedbudhaḥ ..
iti bhaviṣye pañcamīkalpe .. * .. sumanturuvāca .
     tathā cāśvayuje māsi pañcamyāṃ kurunandana .
     kṛtvā kuśamayānnāgān indrāṇyā saha pūjayet ..
     ghṛtodakābhyāṃ payasā snāpayitvā viśāmpate .
     godhūmaiḥ payasā svinnairbhakṣyaiśca vividhaistathā ..
     yastvasyāṃ vidhivannāgān śucirbhaktyā samanvitaḥ .
     pūjayet kuruśārdūla tasya śeṣādayo nṛpa ..
     nāgāḥ prītā bhavantīha śāntimāpnoti mānavaḥ .
     suśāntilokamāsādya modate śāśvatīḥ samāḥ ..
     ityetat kathitaṃ vipra pañcamīkalpamuttamam .
     pannagānmucyate mantraṃ sarvasarpaniṣedhakam ..
oṃ kuru kule naḥ phaṭ svāhā . iti bhaviṣyapurāṇe śatasāhasryāṃ saṃhitāyāṃ pañcamīkalpe .. * anyacca . sūta uvāca .
     prāṇeśvaraṃ gāruḍañca śivoktaṃ pravadāmyaham .
     sthānānyādau pravakṣyāmi nadyāṃ daṣṭo na jīvati ..
     citāvalmīkaśailādau kūpe ca vivare taroḥ .
     daṃśe rekhātrayaṃ yasya prācchannaṃ sa na jīvati ..
     ṣaṣṭhyāñca karkaṭe meṣe mūlāśleṣāmaghādiṣu .
     kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu ..
     daṇḍī śastradharo bhikṣurlagnādiḥ kāladūtakaḥ .
     vaktre bāhau ca grīvāyāṃ pṛṣṭhe ca nahi jīvati ..
     pūrvaṃ dinapatirbhuṅkte hyardhayāmantato'pare .
     śeṣā grahāḥ pratidinaṃ ṣaṭsaṅkhyāparivartanaiḥ ..
     nāgabhogakramo jñeyo rātrau vāṇavivartanaiḥ .
     śeṣo'rkaḥ phaṇipaścandrastakṣako bhauma īritaḥ ..
     karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ .
     śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ ..
     rātrau divā suragurorbhoge syādamarāntakaḥ .
     paṅgoḥ kālo divā rāhuḥ kulikena saha sthitaḥ ..
     yāmārdhasandhisaṃsthaḥ sa velāṃ kālayatīñcaret .
     vāṇadbiṣaḍvahnivājiyugabhūrekabhāgataḥ ..
     divā ṣaḍvedanetrādipañcatrivasusvāṃśakaiḥ .
     pādāṅguṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake ..
     nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭekṣaṇe .
     karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt ..
     tiṣṭheccandraśca jīvena puṃso dakṣiṇabhāgake .
     kāyasya vāmabhāge tu striyā vāyuvahāt karāt ..
     amavattvakṛto moho nivarteta ca mardanāt .
     ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphāṭikāmalam ..
     jñātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham .
     bindupañcasvarayutamādyamuktaṃ dbitīyakam ..
     ṣaṣṭhārūḍhaṃ tṛtīyaṃ syāt savisargaṃ caturvidham .
     oṃ kuru kunde svāhā ..
     vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā .
     vadhepsunā ca nāgānāṃ mukhe'tha praṇavaṃ nyaset ..
     gale kuru nyaset paścāt hṛdi caiva viśeṣataḥ .
     kunde svā guhyayoḥ pādayuge hānyāsa īritaḥ .
     gṛhepi likhitā yatra tannāgāḥ saṃtyajanti ca ..
     sahasramantrajaptantu sūtraṃ karṇe dhṛtaṃ tathā .
     yadgṛhe śarkarā japtā kṣipā nāgāstyajanti ca .
     saptalakṣasya japyādvai siddhiḥ prāptā surāsuraiḥ ..
     oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā ..
     evañcāṣṭadale padme dale varṇayugaṃ likhet .
     nāmaitat vāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet ..
     oṃ pakṣi svāhā .
     aṅguṣṭhādikaniṣṭhāntaṃ kare nyasyātha dehake .
     ke vaktre hṛdi liṅge ca pādayorgaruḍo hi saḥ ..
     nākrāmanti ca tacchāyāṃ svapne'pi viṣapannagāḥ .
     yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedbiṣam ..
     oṃ hrauṃ hrauṃ hrīṃ bhiruṇḍāyai namaḥ ..
     karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret .
     a-ā nyasettu pādāgre i-ī gulphe'tha jānuni ..
     u-ū e-ai kaṭitaṭe o nābhau vinyaset sudhīḥ .
     hṛdi au vaktradeśe ca aṅge aḥ haṃsasaṃyutāḥ ..
     haṃso viṣādi ca haret japto dhyāto'tha pūjitaḥ .
     gakaḍo'hamiti dhyātvā kuryādbiṣaharāṃ kriyām ..
     haṃ mantraṃ gātravinyastaṃ viṣādiharamīritam .
     nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt ..
     mantro haret daṣṭakasya tvaṅmāṃsādigataṃ viṣam .
     sa vāyunā samākṛṣya dantānāṃ garalaṃ hare .
     tanau nyaseddaṣṭakeva nīlakaṇṭhādi saṃsmaret .. * ..
     pītaṃ pratyaṅgirāmūlaṃ taṇḍulādbhirviṣāpaham .
     punarnavāphalinīnāṃ mūlaṃ cakrajamīdṛśam ..
     mūlaṃ śuklavṛhatyāstu karkoṭyā gairikarṇikam .
     adbhirghṛṣṭaghṛtopetalepo'yaṃ viṣamardanaḥ ..
     viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam .
     pañcāṅgantu śirīṣasya mūlaṃ gṛñjanajantathā .
     sarvāṅgalepataścāpi pānādvā viṣahṛdbhavet ..
     hrīṃ gonasādiviṣahṛt ..
     hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛdbhavet .
     nyastaṃ yonau vaśet kanyāṃ kuryānmadajalāvilām ..
     japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ .
     kaviḥ syāt śrutidhārī syādvaśyastrīścāyurāpnuyāt .
     viṣahṛt syāt kathā tadbanmunirvā sammato dhruvam ..
iti gāruḍe prāṇeśvaraṃ gāruḍaṃ samāptaṃ 19 adhyāyaḥ .. * .. * .. aparañca . agniruvāca .
     nāgādayo'tha tārādidaśasthānāni marma ca .
     sūtakaṃ daṣṭaceṣṭeti saptalakṣaṇamucyate ..
     śeṣavāsukitakṣākhyāḥ karkaṭo'bjo mahāmbujaḥ .
     śaṅkhapālaśca kulika ityaṣṭau nāgavaryakāḥ ..
     daśāṣṭapañcatriguṇaśatamūrdhānvitāḥ kramāt .
     viprau nṛpau viśau śūdrau dbau dbau nāgeṣu kīrtitau ..
     tadanvayāḥ pañcaśataṃ tebhyo jātā hyasaṅkhyakāḥ .
     phaṇimaṇḍalirājīlavātapittakaphātmakāḥ ..
     vyantarā doṣamiśrāste sarpā darvīkarāḥ smṛtāḥ .
     rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ ..
     gonasā mandagā dīrghā maṇḍalairvividhaiḥ sthitāḥ .
     rājīlāścitritāḥ snigdhāstiryagūrdhvañca rājibhiḥ ..
     vyantarā miśracihnāśca bhūvarṣāgneyavāyavaḥ .
     caturvidhāste ṣaḍ viṃśa bhedāḥ ṣoḍaśa gonasāḥ ..
     trayodaśa ca rājīlā vyantarā ekaviṃśatiḥ .
     ye'nuktakāle jāyante sarpāste vyantarāḥ smṛtāḥ ..
     āṣāḍhāditrimāsaiḥ syādgarbho māsacatuṣṭaye .
     aṇḍakānāṃ śate dve ca catvāriṃśat prasūyate .
     sarpā grasanti sūtau tān vinā strīpuṃnapuṃsakān .
     unmīlate'kṣi saptāhāt hṛṣṭo māsādbhavedbahiḥ ..
     dbādaśāhāt svabodhaḥ syāddantāḥ syuḥ sūryadarśanāt .
     dbātriṃśaddinaviṃśatyāścatasrasteṣu daṃṣṭrikāḥ ..
     karālī makarī kālarātrī ca yamadūtikāḥ .
     etāstāḥ saviṣā daṃṣṭrā vāmadakṣiṇapārśvagāḥ ..
     ṣaṇmāsānmuñcate kṛttiṃ jīvet ṣaṣṭisamādbayam .
     nāgāḥ sūryādivāreśāḥ sapta uktā divāniśi ..
     teṣāṃ ṣaṭ prativāreṣu kulikaḥ sarvasandhiṣu .
     śaṅkhena vā mahābjena saha tasyodayo'thavā ..
     dbayorvā nāḍikāmantramantaraṃ kulikodayaḥ .
     duṣṭaḥ sakālaḥ sarvatra sarvadaṃśe vinirdiśet ..
     kṛttikā bharaṇī svātī mūlaṃ pūrvātrayāśvinī .
     viśākhārdrā maghāśleṣā citrā śravaṇarohiṇī ..
     hastā mandakujau vārau pañcamī cāṣṭamī tithiḥ .
     ṣaṣṭhī riktā śivā nindyā pañcamī ca caturdaśī ..
     sandhyācatuṣṭayaṃ duṣṭaṃ dagdhayogāśca rāśayaḥ .
     ekadbibahavo daṃśā daṣṭaviddhañca khaṇḍitam ..
     adaṃśamavaguptaṃ syāddaṃśamevaṃ caturvidham .
     trayo dvyekakṣatā daṃśā vedanā rudhiro nṛṇām ..
     naktaṃ dvyaikāṅghrikūrmābhā daṃśāśca yamacoditāḥ ..
     dāhī pipīlikāsparśī kaṇṭhaśoṣarujānvitaḥ .
     satodo granthito daṃśaḥ saviṣo nyastanirviṣaḥ ..
     devālaye śūnyagṛhe valmīkodyānakoṭare .
     rathyā sandhyā śmaśāne ca śmaśāne sindhusaṅgame ..
     dbīpe catuṣpathe saudhe gṛhe'bje parvatāgrataḥ .
     viladvāre jīrṇakūpe jīrṇaveśmani kuḍyake ..
     śigruśleṣmātakākṣeṣu jambūḍumbaraṇeṣu ca .
     vaṭe ca jīrṇaprākāre khāsyahṛtakakṣajatruṇi ..
     tālau śaṅkhe gale mūrdhni civuke nābhipādayoḥ .
     daṃśo'śubhaḥ śubho bhūtaḥpuṣpahastaḥ suvāk sudhīḥ ..
     liṅgavarṇasamānaśca śuklavastro'malaḥ śuciḥ .
     apadbārāgataḥ śastrī pramādī bhūgatekṣaṇaḥ ..
     vivarṇavāsāḥ pāśādihasto gadgadavarṇabhāk .
     śuṣkakāṣṭhāśritaḥ khinnastilāktakakarāṃśukaḥ ..
     ārdravāsāḥ kṛṣṇaraktapuṣpo hemaśiroruhaḥ .
     kucamardī nakhacchedī gudaspṛk pādalekhakaḥ ..
     keśaluñcī tṛṇacchedī duṣṭā dūtāstathaikalaḥ .
     iḍānyāvāhayaddvedhā yadi dūtasya cātmanaḥ ..
     ābhyāṃ dbābhyāṃ pṛṣṭayānyān vidyāt strīpuṃnapuṃsakān .
     dūtaḥ spṛśati yadgātraṃ tasmin daṃśamudāharet ..
     dūtāṅghricalanaṃ duṣṭaṃ sukhibhirniścalā śubhā .
     jīvapārśve śubho dūto duṣṭo'nyatra samāgataḥ ..
     jīvo gatāgate duṣṭaḥ śubho dūtanivedane .
     dūtasya vāk praduṣṭā sā pūrvāmajārdhaninditā ..
     vibhaktaistasya vākyāntairviṣanirviṣakālatā .
     ādyaiḥ svaraiśca kādyaiśca vargairbhinnalipirdbidhā ..
     svarajovasumān vargī iti kṣepyaśca mātṛkāḥ .
     vātāgnīndrajalātmāno vargeṣu ca catuṣṭayam ..
     napuṃsakāḥ pañcamāḥ syuḥ svarāḥ śakrāmbuyonayaḥ .
     duṣṭau dūtasya vākpādau vātāgnī madhyamo hariḥ ..
     praśastā vāruṇā varṇā atiduṣṭā napuṃsakāḥ .
     prasthāne maṅgalaṃ vākyaṃ garjitaṃ meghahastinoḥ ..
     pradakṣiṇaṃ phale vṛkṣe cāsasya ca rutaṃ jitam .
     śubhā gītādiśabdāḥ syurīdṛśaṃ syādasiddhaye ..
     anarthagītāthākrando dakṣiṇe virutaṃ kṣutam .
     veśyā vipro nṛpaḥ kanyā gaurdantī murajadhvajau ..
     kṣīrājyadadhiśaṅkhāmbucchatraṃ bherī phalaṃ surāḥ .
     taṇḍulā hemarūpyañca siddhaye'mimukhā amī ..
     sakāṣṭhaḥ sānalaḥ kārurmalināmbarabhārabhṛt .
     galasthaṭaṅko gomāyurgṛdhrolūkakapardikāḥ ..
     tailaṃ kapālakārpāsā niṣedho bhasmanaṣṭaye .
     viṣavegāśca sapta syurdhātordhātvantarāptitaḥ ..
     viṣadaṃśo lalāṭaṃ yātyato netraṃ tato mukham .
     āsyāccaraṇanābhī dbau dhātūn prāpnoti hi kramāt ..
ityāgneye 294 adhyāye lakṣaṇāni .. * .. agniruvāca .
     mantradhyānauṣadhairdaṣṭacikitsāṃ pravadāmi te .
     oṃ namo bhagavate nīlakaṇṭhāyeti ..
     japanādviṣahāniḥ syādauṣadhaṃ jīvarakṣaṇam .
     sājyaṃ sakṛdrasaṃ peyaṃ dvividhaṃ viṣamucyate ..
     jaṅgamaṃ sarpamūṣādi śuṅgādi sthāvaraṃ viṣam .
     śāntasvarānvito brahmā lohitaṃ tārakaḥ śivaḥ ..
     viṣate nāma mantro'yaṃ tārkṣaḥ śabdamayaḥ smṛtaḥ .
     jvala mahāmate hṛdayāya . garuḍavilāsaśirase .
     garuḍaśikhāyai . garuḍaviṣabhañjana 3 prabhedana 3 vitrāsaya 3 vimardaya 3 kavacāya . apratihataśāsanaṃ vaṃ hrūṃ phaṭ astrāya . ugrarūpadhāraka sarvabhayaṅkara bhīṣaya 3 sarvaṃ daha 3 bhasmīkuru kuru svāhā netrāya .
     saptavarṇāntayugmāṣṭadigdalasvarakeśarāt .
     varṇaratnaṃ bahiścābhūt karṇikaṃ mātṛkāmbujam .
     kṛtvā hṛdisthaṃ tanmantrī vāmahastatale smaret ..
     aṅguṣṭhādau nyasedbarṇān viṣabhedoditāḥ kalāḥ .
     pātraṃ vajracatuṣkoṇaṃ pārthivaṃ śakradaivatam ..
     vṛttārdhamāpyaṃ padmārdhaṃ śuklaṃ varuṇadaivatam .
     tryasraṃ svastikayuktañca bhaiṣajaṃ vahnidaivatam ..
     vṛttabinduvṛtaṃ vāyudaivataṃ kṛṣṇamānilam .
     aṅguṣṭhādyaṅgulīmadhye paryāsteṣu svaveśmasu ..
     sarvarṇanāgavāhanaveṣṭiteṣu nyaset kramāt .
     viṣate caturo varṇān svamaṇḍalasamatviṣaḥ .
     arūpe varatanmātre ākāśe śivadaivate ..
     kaniṣṭhāmadhyaparvānte nyasettasyādyamakṣaram .
     nāgānāmādivarṇāṃśca svamaṇḍalagatānnyaset ..
     bhūtādivarṇān vinyasya aṅguṣṭhādyantaparvasu .
     tanmātrādiguṇādyarṇānaṅgulīṣu nyasedbudhaḥ ..
     sparśanādeva tārkṣyeṇa haste hanyādviṣadbayam .
     maṇḍalādiṣu tān varṇān viṣate karayojitān ..
     śreṣṭhādyaṅgulibhirdehanābhisthāneṣu parvasu .
     srajonnataḥ savarṇābhamānābhe stuhinaprabham ..
     kuṅkumāruṇamākaṇṭhādākeśāntāt sitetaram .
     brahmāṇḍayāpinaṃ tārkṣyaṃ candrākhyaṃ nāgabhūṣaṇam ..
     nīlāgranāsamātmānaṃ mahāpakṣaṃ smaredbudhaḥ .
     evaṃ tārkṣyātmano vākyānmantraḥ syānmantriṇo viṣe ..
     svasti tārkṣyakarasyāntaḥ sthitāṅguṣṭhaviṣāpahā .
     tākṣyahastaṃ samudyamya tatpañcāṅgulicālanāt ..
     kuryādviṣasya stambhādīṃstaduktamadavīṣayā .
     ākāśādeśabhūbījaḥ paścāṅgādhipatirmanuḥ ..
     saṃstambhayeti vīṣāto bhāṣayā stambhayedviṣam .
     vyatyastabhūṣayā bījo mantro'yaṃ sādhusādhitaḥ ..
     saṃplavaḥ plāvayaśasaḥ śabdādyaḥ saṃharedviṣam .
     daṣṭamutthāpayedvaiṣaṃ svajaptāmbho'bhiṣekataḥ ..
     svajaptaśaṅkhabheryādinisvanaśravaṇena vā .
     saṃdadātyeva saṃyukto bhūtejovyatyayāt sthitaḥ ..
     bhūvāyuvyatyayānmantro viṣaṃ saṃkrāmayatyasau .
     antastho nijaveśmastho bījāgnīndujalāmbubhiḥ ..
     etat karma nayenmantrī garuḍākṛtivigrahaḥ .
     tārkṣyavāraṇagehasthastarjanānnāśayedviṣam ..
     jānudaṇḍīndumuditaṃ svadhāśrībījalāñchitam .
     snānapānāt sarvaviṣajarārogāpamṛtyujit ..
     pakṣi pakṣi mahāpakṣi mahāpakṣi vivi svāhā .
     pakṣi pakṣi mahāpakṣi mahāpakṣi kṣīkṣī svāhā ..
     dvāvetau pakṣirāḍmantrau viṣaghnāvabhimantraṇāt .
     pakṣirājāya vidmahe pakṣidevāya dhīmahi tanno garuḍaḥ pracodayāt ..
     vahnisthau pārśvatatpūrvau dantaśrīkau ca dantinau .
     sakalo lāṅgalī ceti nīlakaṇṭhādyamīritaḥ ..
     vakṣaḥkaṇṭhaśikhāśvetaṃ nyaset stambhe susaṃskṛtau .
     hara hara hṛdayāya namaḥ kapardine ca śirase nīlakaṇṭhāya vai śikhām ..
     kālakūṭaviṣabhakṣaṇāya svāhārtharva varma ca .
     kaṇṭhinetraṃ kṛttivāsaṃ netraiḥ pratyekaśastribhiḥ .
     pūrvādyairānanairyuktaṃ śvetapītāruṇāsitaiḥ ..
     abhayaṃ varadañcāpaṃ vāsukiñca dadhadbhajaḥ .
     yajñopavītapārśvantu gaurī rudro'sya devatā ..
     pādajānuguhānābhihṛtkaṇṭhānanamūrdhasu .
     mantrārṇānnyasya karayoraṅguṣṭhādyaṅgulīṣu ca ..
     tarjanyāditadantāsu sarvamaṅguṣṭhayornyaset .
     dhyātvaivaṃ saṃharet kṣipraṃ baddhayā mūlamudrayā ..
     kaniṣṭhā jyeṣṭhayā baddhvā tisro'nyāḥ prasṛtirjavaḥ .
     viṣanāśo vāmahastamanyasmin dakṣiṇaṃ karam ..
     namo bhagavate nīlakaṇṭhāya ciḥ . amalakaṇṭhāya ciḥ sarvajñakaṇṭhāya ciḥ kṣipa om svāhā ..
     namo nīlakaṇṭhāya naikasarvaviṣāpahāya . namaste rudramanyava iti sammārjanādviṣaṃ vinaśyati ..
     na sandehaḥ karṇajāpyā upanetrā vidhānataḥ .
     yajedrudravidhānena nīlagrīvaṃ maheśvaram .
     viṣavyādhivināśaḥ syāt kṛtvā rudra vidhānataḥ ..
ityāgneye mahāpurāṇe daṣṭacikitsā nāma 295 adhyāyaḥ .. * .. * .. yātrākāle tasya śubhāśubhasūcakatvaṃ yathā --
     gonāsadarvīkararājilādyā jātyaiva sarve bhayadā bhujaṅgāḥ .
     vilokya sarpaṃ yadi nirvikalpyā nivṛttaviprasya śubhaṃ vicintyam ..
     pāṣāṇasaṃstambhitakaṇṭakeṣu dattvā padaṃ yānti vinaṇṭavighnāḥ .
     sarpecchayā pañcanakhābhidheyaḥ prayāṇakāle sa tu vāmabhāge .
     dṛṣṭaḥ śubhaiḥ siddhikṛdunnatāgrastiṣṭhet pathārdha yadi rājyalābhaḥ ..
iti sarpaḥ . iti vasantarājaśākune 15 vargaḥ ..

sarpakaṅkālikā, strī, (sarpakaṅkālī eva . svārthe kan .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . tīkṣṇā 2 viṣadaṃṣṭrā 3 viṣāpahā 4 . iti ratnamālā .. sahā 5 sarpakaṅkālī 6 viṣanāśinī 7 . iti śabdacandrikā ..

sarpakaṅkālī, strī, (sarpasya kaṅkālamivāṅgaṃ yasyāḥ . ṅīṣ .) sarpakaṅkālikā . iti śabdacandrikā ..

sarpagandhā, strī, (sarpaṃ gandhayate hinastīti . gandha hiṃsane + aṇ . ṭāp .) vṛkṣaveśeṣaḥ . yathā,
     chatrākī sarpagandhā ca rasanā ca palaṅkaṣā .. iti jaṭādharaḥ ..

sarpaghātinī, strī, (sarpaṃ hantīti . hana + ṇiniḥ . ṅīṣ .) sarpakaṅkālībhedaḥ . yathā --
     sarpasahā sarpanāmā sarpāṅgī sarpaghātinī .. iti ratnamālā ..

sarpatṛṇaḥ, puṃ, (sarpastṛṇamiva cchedyo yasya .) nakulaḥ . iti hemacandraḥ ..

sarpadaṃṣṭraḥ, puṃ, (sarpasya draṃṣṭreva puṣpamasya .) dantīvṛkṣaḥ . iti śabdacandrikā ..

sarpadaṃṣṭrā, strī, (sarpasya draṃṣṭreva .) vṛścikālī . iti ratnamālā ..

sarpadaṃṣṭrikā, strī, (sarpadaṃṣṭrā + svārthe kan . ṭāpi ata itvam .) ajaśṛṅgī . iti rājanirghaṇṭaḥ ..

sarpadaṇḍā, strī, (sarpaṃ daṇḍayatīti . daṇḍa + aṇ . ṭāp .) saiṃhalī . iti rājanirghaṇṭaḥ ..

sarpadaṇḍī, strī, (sarpaṃ daṇḍayatīti . daṇḍa + aṇ . ṅīṣ .) gorakṣī . iti rājanirghaṇṭaḥ ..

sarpadantī, strī, (sarpasya danta iva puṣpamasyāḥ . gaurāditvāt ṅīṣ .) nāgadantī . iti rājanirghaṇṭaḥ ..

sarpadamanī, strī, (sarpasya damanamasyāḥ . ṅīṣ .) vandhyākarkoṭakī . iti rājanirghaṇṭaḥ ..

sarpanāmā, strī, (sarpasya nāma nāma yasyāḥ .) sarpakaṅkālībhedaḥ . iti ratnamālā ..

sarpapuṣpī, strī, (sarpasya danta iva puṣpamasyāḥ . ṅīṣ .) nāgadantī . iti rājanirghaṇṭaḥ ..

sarpaphaṇajaḥ, puṃ, (sarpasya phaṇāt jāyate iti . jana + ḍaḥ .) sarpaphaṇajātamaṇiḥ . iti śabdaratnāvalī ..

sarpabhuk, [j] puṃ, (sarpaṃ bhuṅkte iti . bhuja + kvip .) mayūraḥ . iti hemacandraḥ .. sarpabhakṣake, tri ..

sarpamālā, strī, (sarpasya māleva .) sarpakaṅkālībhedaḥ . iti kācit ratnamālā .. sarpanāmā iti sādhupāṭhaḥ ..

sarparājaḥ, puṃ, (sarpāṇāṃ rājā . samāse ṭac .) vāsukiḥ . ityamaraḥ . 1 . 8 . 4 .. (sarpaśreṣṭhe, tri . yathā, harivaṃśe 68 . 15 .
     eṣa mohaṃ gataḥ kṛṣṇo magno vaikāliye hrade .
     bhakṣyate sarparājena tadāgacchata māricam ..
)

sarpalatā, strī, (sarpa iva latā .) nāgavallī . iti rājanirghaṇṭaḥ ..

sarpasatraṃ, klī, (sarpanāśakaṃ satram .) sarpanāśakayajñaviśeṣaḥ . yathā, śrībhāgavate . 12 . 6 . 16-28 .
     janamejayaḥ svapitaraṃ śrutvā takṣakabhakṣitam .
     yathā juhāva saṃkraddhaḥ sarpān satre saha dvijaiḥ ..
     sarpasatre samiddhāgnau dahyamānān mahoragān .
     dṛṣṭendraṃ bhayasaṃvignastakṣakaḥ śaraṇaṃ yayau ..
     apaśyaṃstakṣakaṃ tatra rājā pārīkṣito dbijān .
     uvāca takṣakaḥ kasmānna dahyetoragādhamaḥ ..
     taṃ gopāyati rājendra śakraḥ śaraṇamāgatam .
     tena saṃstambhitaḥ sarpastasmānnāgnau patatyasau ..
     pārīkṣita iti śrutvā prāhartvija udāradhīḥ .
     sahendrastakṣako viprā nāgnau kimiti pātyate ..
     tacchrutvā juhuvurviprāḥ sahendraṃ takṣakaṃ makhe .
     takṣakāśu patasveha sahendreṇa marutvatā ..
     iti brahmoditākṣepaiḥ sthānādindraḥ pracālitaḥ .
     babhūva saṃbhrāntamatiḥ savimānaḥ satakṣakaḥ ..
     taṃ patantaṃ vimānena saha takṣakamambarāt .
     vilokyāṅgirasaḥ prāha rājānaṃ taṃ bṛhaspatiḥ ..
     naiṣa tvayā manuṣyendra vadhamarhati sarparāṭ .
     anena pītamamṛtamathavā ajarāmaraḥ ..
     jīvitaṃ maraṇaṃ jantorgatiḥ svenaiva karmaṇā .
     rājaṃstato'nyo nāstyasya pradātā sukhaduḥkhayoḥ .
     sarpacaurārivahnyambukṣuttṛḍvyādhyādibhirnṛpa .
     pañcatvamicchate janturbhuṅakta ārabdhakarma tat ..
     tasmāt satramidaṃ rājan saṃsthīyetābhicārikam ..
     sarpā anāgaso dagdhā janairdṛṣṭaṃ hi bhujyate ..
     ityuktaḥ sa tathetyāha maharṣermānayan vacaḥ .
     sarpasatrāduparataḥ pūjayāmāsa vākpatim ..
(jaratkāruputtrasyāstīkasya vacanādeva janamejayaḥ sarpasatrāt virarāmeti purāṇāntaramatam ..)

sarpasatrī, [n] puṃ, (sarpasatramasyāstīti . iniḥ .) janamejayarājaḥ . iti śabdaratnāvalī ..

sarpasahā, strī, (sarpaṃ sahate iti . saha + ac .) sarpakaṅkālībhedaḥ . iti ratnamālā ..

sarpahā, [n] puṃ, (sarpaṃ hantīti . han + kvip .) nakulaḥ . iti hemacandraḥ ..

sarpākṣaṃ, klī, (sarpasya akṣīva aṅgaṃ yasya . ṣac .) rudrākṣam . iti rājanirghaṇṭaḥ ..

sarpākṣī, strī, (sarpasya akṣīva puṣpaṃ yasyāḥ . ṣac . ṅīp .) gandhanākulī . iti rājanirghaṇṭaḥ .. vṛkṣaviśeṣaḥ . sahacarī iti gaṇḍinī iti ca hindī bhāṣā . tatparyāyaḥ . gaṇḍālī 2 nāḍīkalāpakaḥ 3 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kṛmināśitvam . vṛścikondurusarpāṇāṃ viṣanāśitvam . vraṇaropaṇatvañca . iti bhāvaprakāśaḥ ..

sarpākhyaḥ, puṃ, (sarpasya ākhyā ākhyā yasya .) mahiṣakandabhedaḥ . iti rājanirghaṇṭaḥ . nāgakeśaraḥ . iti ratnamālā .. sarpanāmake, tri ..

sarpāṅgī, strī, (sarpasyeva aṅgaṃ yasyāḥ . ṅīṣ .) sarpakaṅkālībhedaḥ . iti ratnamālā .. saiṃ halī . iti rājanirghaṇṭaḥ ..

sarpādanī, strī, (sarpasya tadviṣasya adanaṃ bhakṣaṇaṃ yasyāḥ . ṅīp .) nākulī . iti rājanirghaṇṭaḥ ..

sarpārātiḥ, puṃ, (sarpasya arātiḥ .) garuḍaḥ . iti hemacandraḥ ..

[Page 5,302b]
sarpāriḥ, puṃ, (sarpasya ariḥ .) nakulaḥ . iti rājanirghaṇṭaḥ .. garuḍaśca .. (yathā, harivaṃśe . 68 . 37 .
     taṃ dṛṣṭvā pañcamūrdhānaṃ sarpaṃ sarpāriketanaḥ .
     akruddha eva bhagavān pratyuvācorageśvaram ..
)

sarpāvāsaṃ, klī, (sarpasya āvāso yatra .) candanam . iti rājanirghaṇṭaḥ .. sarpasthāne, puṃ, .. (yathā, harivaṃśe . 68 . 25 .
     yaśodāmanugacchantyaḥ sarpāvāsamimaṃ hradam .
     praviśāmo na yāsyāmo vinā dāmodaraṃ vrajam ..
)

sarpāśanaḥ, puṃ, (sarpamaśnātīti . aśa + lyuḥ .) mayūraḥ . iti halāyudhaḥ .. garuḍaśca ..

sarpiḥ, [s] klī, (sarpatīti . sṛpa gatau + arciśucihusṛpīti . uṇā° 2 . 109 . iti isiḥ .) ghṛtam . ityamaraḥ . 2 . 9 . 52 .. (yathā, manuḥ . 3 . 274 .
     api naḥ sa kule jāyāt yo no dadyāt trayodaśīm .
     pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca ..
udakam . iti nighaṇṭuḥ . 1 . 12 ..)

sarpiṇī, strī, (sarpatīti . sṛp + ṇiniḥ . ṅīp .) sarpabhāryā . sāpinī iti bhāṣā .. yathā, śabdaratnāvalyām .
     āśīrāśī sarpadaṃṣṭrā tatstrī sarpī ca sarpiṇī .. kṣudrakṣupabhedaḥ . tatparyāyaḥ . bhujagī 2 bhogī 3 kuṇḍalī 4 pannagī 5 phaṇī 6 . tasyā guṇau . viṣaghnatvam . kucavardhanatvañca . iti rājanirghaṇṭaḥ ..

sarpī, strī, (sarpa + jātau ṅīṣ .) sarpiṇī . iti śabdaratnāvalī ..

sarpī, [n] tri, gamanakartā . sṛpadhātorniṇpratyayena niṣpannaḥ .. (yathā, kirāte . 5 . 35 .
     sa eṣa kailāsa upāntasarpiṇaḥ karotyakāle'stamayaṃ vivasvataḥ ..)

sarpīṣṭaṃ, klī, (sarpīṇāṃ sarpabhāryāṇāmiṣṭam .) śrīkhaṇḍacandanam . iti ratnamālā ..

sarpeṣṭaṃ, klī, (sarpāṇāmiṣṭam .) śrīkhaṇḍacandanam . iti jaṭādharaḥ ..

sarva, sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) dantyādiḥ . oṣṭhyavargaśeṣopadhaḥ . sarvati sisarvayiṣati . iti durgādāsaḥ ..

sarvaḥ, puṃ, (sarvasmin sarvatīti . sarva gatau + pacādyac . yadvā, sṛ gatau + sarvanighṛṣveti . uṇā° 1 . 153 . iti vanpratyayena sādhuḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 32 .. kṣitimūrtirayam . yathā, visarjanāt pūrvaṃ bhaviṣyapurāṇoktaṃ svabhāvasiddhaprācyaiśānyādidikṣu vāmāvartena pūjanam . yathā, sarvāya kṣitimūrtaye nama ityādi tithyāditattvam .. viṣṇuḥ . yathā --
     asataśca sataścaiva sarvasya prabhavāvyayāḥ .
     sarvasya sarvadā jñānāt sarvametaṃ pacakṣate ..
iti viṣṇupurāṇam .. viṣṇusahasranāmastotre'pyevameva ..

sarvaḥ, tri, (sṛ + van .) sampūrṇaḥ . ityamaraḥ . 3 . 1 . 64 .. asya paryāyaḥ sakalaśabde draṣṭavyaḥ . prayogo yathā --
     sarvaratnamayo meruḥ sarvāścaryamayaṃ nabhaḥ .
     sarvatīrthamayī gaṅgā sarvadevamayo hariḥ ..
iti vahnipurāṇe devāmbarīṣasaṃvāde 2 adhyāyaḥ ..

sarvaṃsahā, strī, (sarvaṃ sahate iti . saha + pūḥsarvayordārisahoḥ . 3 . 2 . 41 . iti khac . arurdviṣaditi mum .) pṛthivī . ityamaraḥ . 2 . 1 . 3 .. (yathā, āryāsaptaśatyām . 139 .
     ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālamacalāpi .
     sarvaṃ sahe kaṭhoratvacaḥ kimaṅkena kamaṭhasya ..
rājñi, puṃ, . iti kāśikā .. sarvakleśādisahe, tri . yathā, sahityadarpaṇe . 2 . 20 .
     kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo'smi sarvaṃsaho vaidehī tu kathaṃ bhaviṣyati hahā hā devi ! dhīrā bhava ..)

sarvakaḥ, tri, sakalaḥ . sarvaśabdasya ṭeḥ pūrvamaki tasmāt svārthe ke ca niṣpannaḥ . iti mugdhabodhavyākaraṇam ..

sarvakartā, [ṛ] puṃ, (sarveṣāṃ kartā .) brahmā . iti śabdaratnāvalī ..

sarvakarmīṇaḥ, tri, (sarvakarmāṇi vyāpnotīti . sarvakarma + tatsarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti . 5 . 2 . 7 . iti khaḥ .) sakalakarmakartā . yathā, bhaṭṭau 5 sarge .
     saṃgrāme sarvakarmīṇau bāhū yasyaupajānukau ..

sarvake, vya, sarvatra . sarvaśabdāt akacpratyayena niṣpannaḥ . iti siddhāntakaumudī ..

sarvakeśī [n] puṃ, (sarvakeśo'syāstīti . sarvakeśa + sarvādeśceti vaktavyam . 5 . 2 . 135 . ityasya vārtikoktyā iniḥ .) naṭaḥ . iti śabdaratnāvalī ..

sarvakṣāraḥ, puṃ, (sarveṣāṃ kṣāraḥ .) kṣārabhedaḥ . sāvān iti bhāṣā . iti kecit .. tatparyāyaḥ . bahukṣāraḥ 2 samūhakṣārakaḥ 3 stomakṣāraḥ 4 mahākṣāraḥ 5 malāriḥ 6 kṣāramelakaḥ 7 . asya guṇāḥ . atikṣāratvam . cakṣuṣyatvam . vastiśodhanatvam . udāvartakramināśitvam . malavastraviśodhanatvañca . iti rājanirghaṇṭaḥ ..

sarvagaṃ, klī, (sarvaṃ gacchatīti . gama + antātyantādhveti . 3 . 2 . 48 . iti ḍaḥ .) jalam . iti medinī ..

sarvagaḥ, puṃ, (sarvaṃ gacchatīti . gama + ḍaḥ .) śivaḥ . (yathā, mahābhārate . 13 . 17 . 104 .
     prabhāvaḥ sarvago vāyuraryamā savitā raviḥ ..) brahmā . iti medinī .. ātmā . iti śabdamālā .. (bhīmasya puttraḥ . yathā, mahābhārate . 1 . 95 . 77 .
     bhīmo'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkāṃ tasyāṃ sarvagaṃ nāmotpādayāmāsa ..) sarvatragāmini, tri .. (yathā, yājñavalkye . 3 . 130 .
     karaṇairanvitasyāpi pūrvajñānaṃ kathañcana .
     vetti sarvagatāṃ kasmāt sarvago'pi na vedanām ..
)

sarvagandhaṃ, klī, (sarve gandhā yatreti .) caturjātakādi . yathā, śabdacandrikāyām .
     caturjātakakakkolalavaṅgāgurusihlakam .
     sarvagandhamidaṃ cāgraṃ munibhiḥ parikīrtitam ..
anyacca bhāvaprakāśe .
     cāturjātakakarpūrakakkolāgurukuṅkumam .
     lavaṅgasahitañcaiva sarvagandhaṃ vinirdiśet ..
(puṃliṅge'pi dṛśyate . yathā, bṛhatsaṃhitāyām . 48 . 42 ..
     ratnāni sarvagandhāṃśca vilvañca savitaṅkatam .
     praśastanāmnaścauṣadhyo hiraṇyaṃ maṅgalāni ca ..
sarvagandhaviśiṣṭe, tri . bathā, chāndogyopaniṣadi . 3 . 14 . 2 .
     ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādaraḥ ..)

sarvagā, strī, (sarvaṃ gacchatīti . gama + ḍaḥ . ṭāp .) priyaṅguvṛkṣaḥ . iti śabdacandrikā ..

sarvagranthiḥ, puṃ, (sarvasmin granthiriva yatra .) pippalīmūlam . iti rājanirghaṇṭaḥ ..

sarvagranthikaṃ, klī, (sarvatra granthirivātra . kan .) pippalīmūlam . iti hemacandraḥ ..

sarvacarmīṇaḥ, tri, (sarvacarmaṇā kṛtaḥ . sarvacarman + sarvacarmaṇaḥ kṛtaḥ khakhañau . 5 . 2 . 5 . iti khaḥ .) sakalacarmanirmitaḥ . iti siddhāntakaumudī ..

sarvajanīnaḥ, tri, (sarvajanāya hitaḥ . sarvajana + sarvajanāt ṭhañ khaśca . 5 . 1 . 9 . ityasya vārtikoktyā khaḥ .) sarvajanasambandhī . iti siddhāntakaumudī ..

sarvajayā, strī, (sarveṣāṃ jayo yasyāḥ .) strīkartavyamārgaśīrṣādidvādaśamāsaniṣpādyavrataviśeṣaḥ . yathā . atha sarvajayāvratam . sāmānyoktaṃ kṛtvā adya mārgaśīrṣe māsi amukapakṣe amukatithau viṣṇupadīsaṃkrāntyāmārabhya varṣaparyantaṃ amukagotrā śrīamukī dvādaśamāsaśākādityāgaphalaprāptipūrvakaputtrapauttrādyaiśvaryaprāptyuttarasvargakāmā manorathakāmā vā gaṇeśādiharagaurīpūjātmakasarvajayāvratamahaṃ kariṣye . tataḥ sāmānyoktaṃ navagrahapūjāntaṃ kṛtvā aṅganyāsaṃ praṇavena kṛtvā gaurīsahitaharaṃ dhyāyet .
     śvetavarṇaṃ vṛṣārūḍhaṃ vyālayajñopavītinam .
     vibhūtibhūṣitāṅgañca vyāghracarmadharaṃ śubham ..
     pañcavaktraṃ daśabhujaṃ jaṭilaṃ candracūḍakam .
     trinetraṃ pārvatīyuktaṃ pramathaiśca samanvitam .
     prasannavadanaṃ devaṃ varadaṃ bhaktavatsalam ..
iti dhyātvā oṃ namaḥ śivāya hrīṃ durgāyai namaḥ . iti mantreṇārghyaṃ kṛtvā punardhyātvā oṃ gaurīsahitaharāya namaḥ . ityāsanādinā pūjayet . tataḥ pañcapuṣpāñjalidānaṃ kṛtvā praṇamet .
     namaste pārvatīnātha ! namaste śaśiśekhara ! .
     namaste pārvatīdevyai caṇḍikāyai namo namaḥ .. * ..
atha kathā . lakṣmīruvāca .
     bhagavantaṃ sukhāsīnaṃ lakṣmīḥ pṛcchati keśavam .
     kena vratena deveśa strīṇāṃ sarvamanoratham ..
     saubhāgyamatulañcāpi puttrapauttravivardhanam .
     nānāsukhasamāyuktaṃ labhyate vaiṣṇavaṃ padam ..
     tadvrataṃ brūhi me deva ! kriyate ca yathā prabho ..
     śrībhagavānuvāca .
     asti sarvajayā nāma vratānāṃ vratamuttamam .
     tasyānuṣṭhānamātreṇa strīṇāṃ sarvamanoratham ..
     lokatrayahite yuktā sidhyatīha na saṃśayaḥ .
     kuru tvaṃ tadvrataṃ devi ! pracāraya mahītale ..
     lakṣmīruvāca .
     prasanno yadi deveśa vidhānaṃ mayi kathyatām .
     sukhena yena deveśa ! kriyate vratamuttamam ..
     śrībhagavānuvāca .
     sarvajayāvrataṃ vakṣye śṛṇu padme suśobhanam .
     naiva dṛṣṭaṃ vrataṃ devi yathā sarvajayāvratam ..
     puruṣāṇāṃ gayāśrāddhaṃ strīṇāṃ sarvajayāvratam .
     pitruddhāraṇakaṃ nāma manorathapradāyakam ..
     vratarājamidaṃ bhadre nārīṇāṃ sukhadāyakam ..
     mārgaśīrṣe tyajet śākaṃ pauṇḍarīkaṃ phalaṃ labhet ..
     pauṣe tu lavaṇaṃ tyaktvā gosahasraphalaṃ smṛtam .
     māghe tailaṃ parityajya śriyaṃ prāpnoti mānavī ..
     phālgune ca tyajet pūgaṃ bhavet pativratā satī .
     caitre puṣpaṃ parityajya sā yāti paramāṃ gatim ..
     bhaktaṃ tyaktvātha vaiśākhe yāti candrapurīṃ śubhām .
     jyaiṣṭhe dhārājalaṃ tyaktvā vāruṇaṃ lokamāpnuyāt .
     āṣāḍhe ca dadhi tyaktvā vāruṇaṃ lokamāpnuyāt ..
     śrāvaṇe vasanaṃ tyaktvā prajāpatipuraṃ vrajet .
     bhādre tu vyajanaṃ tyaktvā nārāyaṇapuraṃ vrajet ..
     āśvine ca ghṛtaṃ tyaktvā lāvaṇyamuttamaṃ labhet .
     śayyāñca kārtike tyaktvā prayāti paramāṃ gatim ..
     māsānte copabhuñjīta sarvaṃ dattvā dvijātaye .
     śayyā deyā vrate pūrṇe dānāni vividhāni ca .
     gauryā harañca saṃpūjya śākaṃ bhuñjīta pāyasam ..
     evaṃ yā kurute nārī varṣaṃ yāvat samāpyate .
     svarge vasati sā nityaṃ puttrapauttrapratiṣṭhitā ..
     tat kuruṣva prayatnena yena sarvajayā bhava ..
     śacīva devarājasya ratīva madanasya ca .
     tatsadṛśī bhavet bhadre vratasyāsya prasādataḥ ..
iti skandapurāṇoktā sarvajayāvratakathā samāptā .. tataḥ stutvā praṇamya visṛjet . varṣānte pratiṣṭhā kartavyā . dravyadāne'mukamāsāmukadravyatyāgajanyāmukaphalaprāptikāmā śivadurgāprītikāmā vā brāhmaṇāyāhaṃ dade iti vadet . iti kṛtyacandrikā ..

sarvajit, puṃ, (sarvān jayatīti . ji + kvip .) kālacakrasya ekaviṃśavarṣaḥ . iti kecit .. (tvāṣṭre yuge ādyavatsaraḥ . yathā, bṛhatsaṃhitāyām . 8 . 37 .
     tvāṣṭre yuge sarvajidādya uktaḥ saṃvatsaro'nyaḥ khalu sarvadhārī ..) sakalajayakartari, tri ..

sarvajñaḥ, puṃ, (sarvaṃ jānātīti . jñā + kaḥ .) śivaḥ . (yathā, mahābhārate . 13 . 17 . 39 .
     suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ ..) buddhaḥ . ityamaraḥ . 1 . 1 . 35 . ; 1 . 1 . 13 .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 61 .
     sarvadarśī vimuktātmā sarvajño jñānamuttamam ..) sakalajñātari, tri .. (yathā, raghuh . 10 . 20 .
     sarvajñastvamavijñātaḥ sarvayonistvamātmabhūḥ ..)

sarvajñā, strī, (sarvaṃ jānātīti . jñā + kaḥ . ṭāp .) durgā . yathā, devīpurāṇe 45 adhyāye .
     utpattisthitināśeṣu rajāditriguṇā matā .
     sarvajñā sarvavettṛtvācchāntitvācchāntirucyate ..


sarvataḥ, vya, caturdigabhivyāptiḥ . tatparyāyaḥ . samantataḥ 2 paritaḥ 3 viśvak 4 . ityamaraḥ . 3 . 4 . 13 .. (yathā, muṇḍakopaniṣadi . 3 . 2 . 5 .
     te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti .. * .. sarva + tasil . sarvaḥ . yathā, manuḥ . 1 . 5 .
     apratarkamavijñeyaṃ prasuptamiva sarvataḥ .. prasuptamiva sarvataḥ prathamārthe tasiḥ . svakāryākṣamamityarthaḥ . iti taṭṭīkāyāṃ kullūkaḥ .. pañcamyāstasil . sarvasmāt . sarvebhyaḥ . yathā manuḥ . 4 . 247 .
     sarvataḥ pratigṛhṇīyānmadhvathābhayadakṣiṇām .. saptamyāstasil . sarvasmin . yathā, ṛtusaṃhāre . 1 . 23 .
     bhramati gavayayūthaḥ sarvatastoyamicchan śarabhakulamajihmaṃ proddharatyambu kūpāt ..)

sarvataḥśubhā, strī, (sarvataḥ śubhaṃ yasyāḥ . priyaṅguvṛkṣaḥ . iti śabdacandrikā ..

sarvatantraḥ, puṃ, (sarvaṃ tantramasyeti .) sakalatantrādhyetā . iti kecit .. (klī, sarvaṃ tantramiti .) sakalaśāstrañca ..

sarvatāpanaḥ, puṃ, (sarvān tāpayatīti . tapa + ṇic + lyuḥ .) kāmadevaḥ . iti kecit .. sarvatāpake, tri ..

sarvatiktā, strī, (sarvatastiktā .) kākamācī . iti rājanirghaṇṭaḥ ..

sarvatobhadraṃ, klī, puṃ, (sarvato bhadramasmāditi .) īśvaragṛhaviśeṣaḥ . ityamaraḥ . 2 . 2 . 10 .. dvārālindādibhedabhinnāḍhyagṛham . tasya lakṣaṇamupanyastaṃ sāñjhena yathā --
     svastikaṃ prāṅmukhaṃ yat syādalindānugataṃ bhavet .
     tatpārśvānugatau cānyau tatparyantagato'paraḥ ..
     aniṣiddhālindabhedaṃ caturdvārañca yadgṛham .
     tadbhavet sarvatobhadraṃ caturālindaśobhitam ..
     prākpaścimānugatau ca śeṣāvudaravistṛtau .
     yatrālindau rucakyato na cet syāduttarāmukham ..
     krameṇopacīyamānaṃ yatrālindadvayaṃ gṛhe .
     tadvardhamānamityāhurna cet syāduttarāmukham ..
     dakṣiṇānugatālindatrayaṃ yat paścimāmukham .
     pūjanīyottarocchrāyaṃ nandyāvartaṃ vadanti tat ..
     uparyupari yadgehaṃ tadvicchandakasaṃjñakam ..
iti vacaneṣu svastikādīnāṃ klīvatvadarśanāt svastikādīnāṃ puṃnapuṃsakatvaṃ mantavyam . evamādiprāptau rucakavardhamānau puṃliṅgāvapi yaduktam .
     svastikaḥ sarvatobhadro rucako vardhamānakaḥ .
     nandyāvartādayaścāpi dvārālindādibhedajāḥ ..
iti bharataḥ .. * .. lakṣaṇāntaraṃ yathā, bhaviṣyottare .
     meṣādicandre jātasya nṛpateḥ syuranukramāt .
     dvādaśaiva gṛhān vakṣye teṣāṃ lakṣaṇamagrataḥ ..
     sunandaḥ sarvatobhadro bhavyo nāndīmukhastathā .
     vinodaśca vilāsaśca vijayo vimalastathā ..
     raṅgaḥ kelirjayo vīro dvādaśaite prakīrtitāḥ ..
tallakṣaṇaṃ yathā --
     dvau rājahastāvāyāme pariṇāhe tathaiva ca .
     ityayaṃ sarvatobhadraḥ śukraścāsyādhidevatā ..
     dānavā rakṣakāścaiva pūjyāste cātra yatnataḥ .
     caturdaśāsya dvārāṇi kṛṣṇacitrāvṛtāni ca ..
     pīṭhapaṭṭāvṛto hyeṣaḥ sarvāniṣṭavināśanaḥ .
     atra sthitvā mahīpālaḥ sarvān śatrūn nikṛntati ..
dīrgha 21 prastha 20 iti sarvatobhadraḥ . iti yuktikalpataruḥ .. (sarvato maṅgalaprade, tri . yathā, bhāgavate . 10 . 71 . 11 .
[phicture]
     ityuddhavavaco rājan sarvatobhadramacyutam .
     devarṣiryaduvṛddhāśca kṛṣṇaśca pratyapūjayan ..
)

sarvatobhadraṃ, klī, (sarvato bhadramasyeti .) vṛṣotsargavratapratiṣṭhādau pūjādhāramaṇḍalaviśeṣaḥ . yathā, śāradāyām .
     caturasre catuḥkoṣṭhe karṇasūtrasamanvite .
     caturṣvapi ca koṣṭheṣu koṇasūtracatuṣṭayam ..
     madhye madhye yathā matsā bhaveyuḥ pātayettathā .
     pūrvāparāyate dve dve mantrī yāmyottarāyate ..
     pātayetteṣu matsyeṣu samaṃ sūtracatuṣṭayam .
     pūrvavat koṇakoṣṭheṣu karṇasūtrāṇi pātayet ..
     tadvat bhūteṣu matsyeṣu dadyāt sūtracatuṣṭayam .
     tataḥ koṣṭheṣu matsyāḥ syusteṣu sūtrāṇi pātayet ..
     yāvat śatadvayaṃ mantrī ṣaṭpañcāśat padānyapi .
     tāvattenaiva vidhinā tatra sūtrāṇi pātayet ..
     ṣaṭtriṃśatā padairmadhye likhet padmaṃ sulakṣaṇam .
     bahiḥpaṅktyā bhavet pīṭhaṃ paṅktiyugmena vīthikā ..
     dvāraśobhopaśobhāsrān śiṣṭābhyāṃ parikalpayet .
     śāstroktavidhinā mantrī tataḥ padmaṃ samālikhet ..
     padmakṣetrasya saṃtyajya dvādaśāṃśaṃ bahiḥ sudhīḥ .
     tanmadhyaṃ vibhajet vṛttaistribhiḥ samavibhāgataḥ ..
     ādyaṃ syāt karṇikāsthānaṃ keśarāṇāṃ dvitīyakam .
     tṛtīyaṃ padmapatrāṇāṃ muktāṃśena dalāgrakam ..
     bāhyavṛttāntarālasya mānena vidhinā sudhīḥ .
     nidhāya keśarāgreṣu parito'rdhaniśākarān ..
     likhitvā sandhisaṃsthāni tatra sūtrāṇi pātayet .
     dalāgrāṇāñca yanmānaṃ tanmānādvṛttamālikhet ..
     tadantarālatanmadhyasūtrasyobhayataḥ sudhīḥ .
     ālikhedvāhyahastena dalāgrāṇi samantataḥ ..
     dalamūleṣu yugaśaḥ keśarāṇi prakalpayet .
     etat sādhāraṇaṃ proktaṃ paṅkajaṃ tantravedibhiḥ ..
     padāni trīṇi pādārthaṃ pīṭhakoṇeṣu mārjayet .
     avaśiṣṭaiḥ padairvidvān pīṭhagātrāṇi kārayet ..
     padāni vīthisaṃsthāni mārjayet paṅktyabhedataḥ .
     sarvatobhadramaṇḍalasya rūpaṃ yathā .
     dikṣu dvārāṇi racayet dvicatuḥkoṣṭhakaistathā ..
     padaistribhirathaikena śobhāḥ syurdbārapārśvayoḥ .
     upaśobhāḥ syurekena tribhiḥ koṣṭhairanantaram ..
     avaśiṣṭaiḥ padaiḥ ṣaḍbhiḥ koṇānāṃ syāccatuṣṭayam .
     rañjayet pañcabhirvarṇairmaṇḍalaṃ tanmanoharam ..
     pītaṃ haridrācūrṇaṃ syāt sitaṃ taṇḍulasambhavam .
     kusumbhacūrṇamaruṇaṃ kṛṣṇaṃ dagdhapulākajam ..
     vilvādipatrajaṃ śyāmaṃ ityuktaṃ varṇapañcakam .
     aṅgulotsedhavistārāḥ sīmārekhāḥ sitāḥ śubhāḥ ..
     karṇikāṃ pītavarṇena keśarāṇyaruṇena ca .
     śuklavarṇāni patrāṇi tatsandhīn śyāmalena ca ..
     rajasā rañjayenmantrī yadvā pītaiva karṇikā .
     keśarāḥ pītaraktāḥ syuraruṇāni dalānyapi ..
     sandhayaḥ kṛṣṇavarṇāḥ syuḥ sitenāpyasitena vā .
     rañjayet pīṭhagarbhāṇi pādāḥ syuraruṇaprabhāḥ ..
     gātrāṇi tasya śuklāni vīthīṣu catasṛṣvapi .
     ālikhet kalpalatikā dalapuṣpaphalānvitāḥ ..
     varṇairnānāvidhaiścitraiḥ sarvadṛṣṭimanoharāḥ .
     dvārāṇi śvetavarṇāni śobhā raktāḥ samīritāḥ ..
     upaśobhāḥ pītavarṇāḥ koṇānyasitabhāni ca .
     tisro rekhā bahiḥ kāryāḥ sitaraktāsitāḥ kramāt ..
     maṇḍalaṃ sarvatobhadrametat sādhāraṇaṃ smṛtam .. * ..
prakārāntaraṃ yathā --
     caturasrāṃ bhuvaṃ bhittvā digbhyo dbādaśadhā sudhīḥ pātayettatra sūtrāṇi koṣṭhānāṃ dṛśyate śatam ..
     catuścatvāriṃśadāḍhyaṃ paścāt ṣaṭtriṃśatāmbujam .
     koṣṭhaiḥ prakalpayet pīṭhaṃ paṅktyā naivātra vīthikā ..
     dvāraśobhe yathā pūrvamupaśobhā na dṛśyate .
     avaśiṣṭaiḥ padaiḥ kuryāt ṣaḍbhiḥ koṇāni tantravit .
     vidadhyāt pūrvavat śeṣamevaṃ vā maṇḍalaṃ smṛtam ..
iti tantrasāre 1 paricchedaḥ .. * .. sarvatobhadramaṇḍalasya rūpaṃ yathā .
[phicture] nārāṇāṃ śubhāśubhajñānārthaṃ cakraviśeṣaḥ . yathā,
     athātaḥ saṃpravakṣyāmi cakraṃ trailokyadīpanam .
     vikhyātaṃ sarvatobhadraṃ sadyaḥ pratyayakārakam ..
     ūrdhvagā daśa vinyasya tiryagrekhāstathā daśa .
     ekāśītipadaṃ cakraṃ jāyate nātra saṃśayaḥ ..
     akārādisvarāḥ koṣṭheṣvīśādau vidiśi kramāt .
     pradakṣiṇakramājjñeyā jyotiḥśāstraviśāradaiḥ ..
     kṛttikādīni dhiṣṭyāni pūrvāśādi likhettataḥ .
     sapta tapta krameṇaiva aṣṭāviṃśati saṃkhyayā ..
     a-va-ka-ha-ḍāḥ pūrvasyāṃ ma-ṭa-pa-ra-tā hariti dakṣiṇasyām .
     na-ya-bha-ja-khā vāruṇyāṃ ga-śa-da-ca lā-ścottarasyāṃ syuḥ ..
     trayastrayo vṛṣādyāstu pūrvādikramato budhaiḥ .
     rāśayo dvādaśa sthāpyā meṣāntā dakṣamārgataḥ ..
     śeṣeṣu koṣṭhakeṣvevaṃ nandāditithipañcakam .
     vārāṇāṃ saptakaṃ lekhyaṃ bhaumādyaṃ tattithikramāt ..
     ityevaṃ sarvatobhadraprakāraḥ kathito mayā .
     yasminnṛkṣe sthitaḥ kheṭastato vedhatrayaṃ bhavet ..
     grahadṛṣṭivaśenātra vāmadakṣiṇasaṃmukhe .
     bhuktaṃ bhogyaṃ tathākrāntaṃ viddhaṃ krūragraheṇa bham ..
     śubhāśubheṣu kāryeṣu varjanīyaṃ prayatnataḥ .
     vakrage dakṣiṇā dṛṣṭirvāmā dṛṣṭiśca śīghrage ..
     saṃmukhī madhyacāre ca jñeyā bhaumādipañcake .
     sūryamuktā grahāḥ śīghrāstathā cārke dvitīyage ..
     samāstṛtīyage jñeyā mandā bhānau caturthage .
     vakrāḥ syṛḥ pañcaṣaṣṭe'rke tvativakrā nagāṣṭage ..
     navame daśame bhānau jāyate sahajā gatiḥ .
     dvādaśaikādaśe sūrye labhante śīghratāṃ punaḥ ..
     ravisthityaṃśakatriṃśāvadheḥ saṃkhyātra kalpyate .
     na tu rāśyantarasparśāt dbitīyādinirūpaṇam ..
     rāhuketū sadā vakrau śīghragau candrabhāskarau .
     gaterekasvabhāvatvādeṣāṃ dṛṣṭitrayaṃ sadā ..
     krūrā vakrā mahākrūrāḥ saumyā vakrā mahāśubhāḥ .
     syuḥ sahajasvabhāvasthāḥ saumyā krūrāśca śīghragāḥ ..
     gha-ṅa-chāḥ ṣa-ṇa-ṭhāścaiva dha-pha-ḍhāścha-jha-ñāstathā .
     etat trikaṃ trikaṃ viddhaṃ viddhaiḥ ka-pa-bha-daiḥ kramāt ..
     gha-ṅa-chā raudrage vedhe ṣa-ṇa-ṭhā astage grahe .
     dha-pha-ḍhāḥ pūrbāṣāḍhāyāṃ tha-jha-ñā bhādra uttare ..
     ravau śasau khayau caiva jayau ṇanau parasparam .
     ekena hi dvayaṃ jñeyaṃ śubhāśubhagrahavyadhe ..
     avarṇādisvaradvandve tvekavedhāt dbayorvyadhaḥ .
     yugmavarṇātmake vedhe anusvāravisargayoḥ ..
ākārādiyugmavarṇātmakavedhavadanusvāravisargayoḥ ekavedhādubhayavedha ityarthaḥ .
     koṇasthaṛkṣayormadhye antyādipādage grahe .
     akārādicatuṣkeṣu vedhaḥ pūrṇatithau tathā ..
     ekādikrūravedhena phalaṃ puṃsāṃ prajāyate .
     udvegaśca bhayaṃ hānirvyādhirmṛtyuḥ krameṇa ca ..
     ṛkṣe bhramo'kṣare hāniḥ svare vyādhirbhayaṃ tithau .
     rāśau viddhe mahāvighnaḥ pañcaviddho na jīvati ..
     ekavedhe bhayaṃ yuddhe yugmavedhe dhanakṣayaḥ .
     trivedhe tu bhavedbhaṅgo mṛtyurvedhacatuṣṭaye ..
diṣṭitraye udāharaṇamāha .
     bharaṇyakāravṛṣabhaṃ nandāṃ bhadrāṃ tulāñca bham .
     viśākhāṃ haribhaṃ vidhyedgraha āgneyasaṃsthitaḥ ..
udāharaṇāntaramāha .
     vaṃ yugmamausvaraṃ kanyāṃ rephaṃ svātīmukārakam .
     aśvinīṃ rohiṇīstho'bhijidbhamevaṃ pareṣvapi ..
     yathā dṛṣṭaṃphalāḥ krūrāstathā saumyāḥ śubhapradāḥ .
     krūrayuktaḥ punaḥ saumyo jñeyaḥ krūraphalapradaḥ ..
     arkavedhe manastāpo dravyahāniśca bhūsute .
     rogapīḍākaraḥ saurī rāhuketū ca vighnadau ..
     candre miśraphalaṃ puṃsāṃ ratilābhaśca bhārgave .
     budhavedhe bhavet prajñā jīvaḥ sarvaśubhapradaḥ ..
     svakṣetrasthe balaṃ pūrṇaṃ pādonaṃ mitrabhe grahe .
     ardhaṃ samagṛhe proktaṃ pādaṃ śatrugṛhe sthite ..
     idañca saumyakrūrāṇāṃ balaṃ sthānavaśāt samam .
     etadeva phalaṃ viddhi saumyaiḥ krūrairviparyayāt ..
     sthānavedhasamāyogāt yatsaṃkhyaṃ jāyate balam .
     tatsaṃkhyaṃ vedhyavastūnāṃ phalaṃ jñeyaṃ śubhāśubham ..
     dṛṣṭihīne punarvedhe na syāt kiñcit śubhāśubham .
     grahāḥ saumyāstathā krūrā vakrāḥ śīghroccanīcagāḥ ..
     sthānañca vedhyamityevaṃ balaṃ jñātvā phalaṃ vadet .
     vakragrahe phalaṃ dvighnaṃ triguṇaṃ svoccasaṃsthite ..
     svabhāvajaṃ phalaṃ śīghre nīcastho'rdhaphalo grahaḥ .
     tithirāśyaṃśanakṣatraṃ viddhaṃ kraragraheṇa yat ..
     sarveṣu śubhakāryeṣu varjayettat prayatnataḥ .
     na nandati vivāhe ca yātrāyāṃ na nivartate ..
     rogānna mucyate rogī vedhavelākṛtodyamaḥ .
     rogakāle bhavedvedhaḥ krūrakhecarasambhavaḥ ..
     vakragatyā bhavenmṛtyuḥ śīghre jāpyarujānvitaḥ .
     vedhasthāne raṇe bhaṅgo durge khaṇḍiḥ prajāyate ..
     kavipraveśanaṃ tatra yodhāghātaśca tatra vai ..
kaviścaurayoddhā .
     yatra pūrbādikāṣṭhāyāṃ vṛṣarāśyādigo raviḥ .
     sā digastamitā jñeyā śeṣāstisraḥ sadoditāḥ ..
     īśānasthāḥ svarāḥ prācyāṃ jñeyā yāmyāmathāgnigāḥ .
     nairṛtasthāśca vāruṇyāṃ vāyavyāṃ saumyagā matāḥ .
     nakṣatrāṇi svarā varṇā rāśayastithayo diśaḥ ..
     te sarve'stamitā jñeyā yatra bhānustrimāsikaḥ ..
     nakṣatre'ste rujā varṇe hāniḥ śokaḥ svare'stage .
     rāśau vighnastithau bhītiḥ pañcāste maraṇaṃ bhavet ..
     yātrā yuddhaṃ vivādaśca dvāraṃ prāsādaharmyayoḥ .
     na kartavyaṃ śubhaṃ cānyadastāśābhimukhaṃ naraiḥ ..
     astāśāyāṃ sthitaṃ yasya nāmnaḥ prathamamakṣaram .
     sa ārtaḥ sarvakāryeṣu jñeyo daivahato naraḥ ..
     karau koṣṭhe tathā dvandve cāturaṅgamahābale .
     varjyāścāstaṃ gatā yodhā yadīcchedvijayaṃ raṇe ..
     nakṣatre'bhyudite puṣṭirvarṇe lābhaḥ svare sukham .
     rāśau jayastithau tejaḥ padāptiḥ pañcakodaye ..
     praśnakāle bhavedbiddhaṃ yallagnaṃ krūrakhecaraiḥ .
     tadduṣṭaṃ śobhanaṃ saumyairmiśrairmiśraphalaṃ bhavet ..
     grahāviddhantu yallagnaṃ phalaṃ lagnasvabhāvataḥ .
     jñātavyamīkṣite kendre bhāṣitaṃ yaccarādikam ..
     śīrṣodaye saumyavilagnavarge lagne'pi vā saumyayute śubhaṃ syāt .
     ato'nyathātve tu tadanyathātvaṃ miśraṃ vimiśrairadhikaṃ balāḍhyaiḥ ..
     kendropagā navamapañcamagāśca saumyāḥ kendrāṣṭavarjamaśubhāstrayaṣaṣṭhasaṃsthāḥ .
     sarvārthasādhanakarāḥ paripṛcchatāṃ syurebhirviparyayagataistu viparyayaḥ syāt ..
     lagnādhinātho yadi kendragaḥ syāt tanmitrametasya ca kendragaṃ vā .
     vyayāṣṭakendrānapahāya pāpā anyatra yātā yadi tacchubhaṃ syāt ..
     ādyo lagnādhipaḥ kāryelagne kāryādhipo yadi dvitīyo lagnapo lagne kārye kāryādhipo yadi lagnapaḥ kāryapaścāpi lagne yadi tṛtīyakaḥ .
     caturthaḥ kāryapau syātāṃ yadi lagnapakāryapau ..
     kāryasiddhistadā jñeyā mitrañcedadhikaṃ matam .
     evaṃ dṛṣṭivaśājjñeyaṃ phalaṃ tadbaccatuṣṭayam ..
     pūrṇanāḍīsthito dūto yat pṛcchati śubhāśubham tat sarvaṃ siddhimāpnoti śūnye śūnyaṃ samīraṇe ..
     ādau śūnyagataḥ pṛcchetpaścāt pūrṇāṃ viśedyadi tadā sarvārthasiddhiḥ syāt vāme vāmaṃ na saṃśayaḥ śvāsapraveśakāle ceddūto jalpati vāñchitam .
     tasyārthaḥ siddhimāpnoti nirgame nāsti sundaram ūrdhvavāmāgrato dūto jñeyo vāmapathasthitaḥ .
     pṛṣṭhe dakṣe tathādhastāddakṣabāhau gato mataḥ ..
     yātrādānavivāheṣu vastrālaṅkārabhūṣaṇe .
     śubhe karmaṇi sandhau ca praveśe vāmagaḥ śubhaḥ ..
     kalahadyūtayuddheṣu snānabhojanamaithune .
     vyavahāre bhaye bhaṅge dakṣanāḍī praśasyate ..
     krūrairubhayato viddhā yasyākṣaratithisvarāḥ .
     rāśirdhiṣṭyañca pañcāpi tasya mṛtyurna saṃśayaḥ ..
     maṇḍalaṃ nagaraṃ grāmo durgaṃ dervālayaṃ puram .
     krūrairubhayato vedhe vinaśyanti na saṃśayaḥ ..
     kṛttikāyāṃ tathā puṣye revatyāñca punarvasau .
     viddhe sati kramādvedho varṇeṣu brāhmaṇādiṣu ..
     taulaṃ bhāṇḍaṃ raso dhānyaṃ gajāśvādicatuṣpadāḥ .
     sarvaṃ mahārghatāṃ yāti yāvat krūravyadhe sthitam ..
     krūravedhasamāyoge yasyopagrahasambhavaḥ .
     tasya mṛtyurna sandeho rogādbātha raṇādapi ..
     sūryabhāt pañcamaṃ dhiṣṭyaṃ jñeyaṃ vidyunmukhābhidham .
     śūlañcāṣṭamakaṃ proktaṃ sannipātaṃ caturdaśam ..
     keturaṣṭādaśaṃ proktamulkā syādekaviṃśatim .
     dbāviṃśatitamaṃ kampaṃ trayoviṃśañca vajrakam ..
     nirghātañca caturviṃśamuktā aṣṭāvupagrahāḥ .
     prasthāne vighnadāḥ proktāḥ sarvakāryeṣu sarvadā ..
iti sarvatobhadracakram . iti jyotiṣatattvam .. *

sarvatobhadracakrasya rūpaṃ yathā .
pūrva
     a | 3 | 4 | 5 | 6 | 7 | 8 | 9 | ā
     2 | u | a | va | ka | ha | ḍa | ū | 10
     1 | la | ḷ | vṛṣaḥ | mithunaḥ | karkaṭaḥ | ḹ | ma | 11
     27 | ca | meṣaḥ | o | nandā | au | siṃhaḥ | ṭa | 12
     26 | da | mīnaḥ | riktā | pūrṇā | bhadrā | kanyā | pa | 13
     25 | śa | kumbhaḥ | aḥ | jayā | aṃ | tulā | ra | 14
     24 | ga | ai | makaraḥ | dhanuḥ | bṛścikaḥ | e | ta | 15
     23 | ṝ | kha | ja | bha | ya | na | ṛ | 16
     ī | 22 | 0 | 21 | 20 | 19 | 18 | 17 | i

sarvatobhadraḥ, puṃ, (sarvato bhadramasyeti .) nimbavṛkṣaḥ . ityamaraḥ . 2 . 4 . 62 .. vyūhaviśeṣaḥ . iti taṭṭīkā .. viṣṇurathaḥ . iti śabdaratnāvalī .. vaṃśaḥ . iti śabdacandrikā .. citrakāvyaviśeṣaḥ . iti medinī ..

tadudāharaṇaṃ yathā .
     sa | kā | ra | nā | nā | ra | kā | sa
     kā | ya | sā | da | da | sā | ya | kā
     ra | sā | ha | vā | vā | ha | sā | ra
     nā | da | vā | da | da | vā | da | nā iti sarvatobhadraḥ . iti māghe . 19 . 27 .. asyārthaḥ . sakāreti . punaḥ kīdṛśī .
     kāro vadhe niścaye ca bale yatne ratāvapi . iti viśvaḥ .. sakārāḥ sayatnāḥ sotsāhāḥ nānā nānāvidhāścaye ye ārāḥ arīṇāṃ samūhāḥ . bhikṣādibhyo'ṇ . teṣāṃ kāsā gatibhedāḥ kāyā vigrahāśca teṣāṃ sādaṃ dadatīti sādadāḥ nāśakārakāḥ sāyakā yasyāṃ sā tathoktā . rasena rāgeṇāhavo yasyāḥ sā rasāhanā raṇarāgiṇītyarthaḥ . vāhasārāṇāṃ vāhaśreṣṭhānāṃ ye nādā heṣādighoṣāsteṣāṃ vādaṃ kalahaṃ dadatīti vādadāni . taiḥ saha kalahāyamānāni vādanāni vādyāni yasyāṃ sā vāhasāranādavādadavādanā tūryavādaghoṣetyarthaḥ . ataeva teṣāṃ tulyatokteratiśayoktiḥ . sarvato bhramaṇāt sarvatobhadrākhyaścitrabandhaḥ . ata eva daṇḍī . tadidaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ . iti . uddhārastu . catuḥkoṣṭhe caturaṅgabandhe puṃkticatuṣṭaye pādacatuṣkaṃ vilikhyānantaraṃ paṅkticatuṣṭaye'pyadhaḥkrameṇa pādacatuṣṭayalekhane prathamāsu catasṛṣu prathamapādaḥ sarvato vācyate . evaṃ dvitīyādiṣu dvitīya ityādi . iti taṭṭīkāyāṃ mallināthaḥ .. (vaṭikauṣadhaviśeṣaḥ . yathā --
     viśuddhaṃ gaganaṃ grāhyaṃ dvikarṣaṃ śuddhagandhakam .
     tolakaṃ tolakārdhañca hiṅgulottharasantathā ..
     karpūraṃ keśaraṃ māṃsī tejapatraṃ lavaṅgakam .
     jātīkoṣaphalañcaiva sūkṣmailākaripippalī ..
     kuṣṭhaṃ tālīśapatrañca dhātakī cocamustakam .
     haritakī maricañca śṛṅgaveravibhītakam ..
     pippalyāmalakañcaiva śāṇabhāgaṃ vicūrṇitam .
     sarvamekīkṛtaṃ piṣṭvā vaṭīṅkuryāddviguñjikām ..
     bhakṣayet parṇakhaṇḍena madhunā sitayāpi vā .
     rogaṃ jñātvānupānañca prātaḥ kuryādvicakṣaṇaḥ ..
     hanti mandānalān sarvānāmadoṣaṃ visūcikām .
     pittaśleṣmabhavaṃ rogaṃ vātaśleṣmabhavantathā ..
     ānāhaṃ mūtrakṛcchrañca saṃgrahagrahaṇīṃ vamim .
     amlapittaṃ śītapittaṃ raktapittaṃ viśeṣataḥ .
     cirajvaraṃ pittabhavaṃ ghātusthaṃ viṣamajvaram ..
     kāsaṃ pañcavidhaṃ hanti kāmalāṃ pāṇḍumeva ca .
     sarvalokahitārthāya śivena bhāṣitaḥ purā .
     sarvatobhadranāmāyaṃ rasaḥ sākṣānmaheśvaraḥ ..
iti vaidyakarasendrasārasaṃgrahe jvarādhikāre ..
     sūtaṃ gandhaṃ tapanagaganaṃ kāntalauhasya cūrṇaṃ kṛtvaikasmin dṛśadi piṣitaṃ śṛṅgaverasya vārā .
     yuñjyādroge yakṛtigudaje plīhni sarvajvareṣu śothe pāṇḍau kṛmikṛtagade sarvataḥ kāmalāyām .
     kāse śvāse pramihajaṭhare sarvadoṣaprabhūte khyāto yogaḥ suramaṇikṛtaḥ sarvarogaikahantā ..
iti ca rasendrasārasaṃgrahe plīhādhikāre ..)

[Page 5,306c]
sarvatobhadrā, strī, (sarvato bhadraṃ maṅgalamasyā iti .) gambhārī . naṭayoṣit . iti medinī ..

sarvatomukhaṃ, klī, (sarvato mukhamasyeti .) jalam . ityamaraḥ . 1 . 10 . 4 .. ākāśam . iti medinī .. (samantatomukhaviśiṣṭe, tri . yathā, mahābhārate . 1 . 211 . 12 .
     evaṃ sarvān samādiśya pūrbatīre mahodadheḥ .
     krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukhau ..
)

sarvatomukhaḥ, puṃ, (sarvataḥ mukhamasyeti .) śivaḥ .. (yathā, mahābhārate . 13 . 17 . 66 .
     sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ ..) brahmā . (yathā, kumāre . 2 . 3 .
     atha sarvasya dhātāraṃ te sarve sarvatomukham .
     vāgīśaṃ vāg bhirarthyābhiḥ praṇipatyopatasthire ..
) ātmā . iti medinī .. (viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 100 .
     amṛtāśo'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ ..) brāhmaṇaḥ . iti śabdaratnāvalī .. svargaḥ . iti śabdamālā .. agniḥ . yathā --
     sarvataḥ pāṇipādāntaḥ sarvato'kṣiśiromukhaḥ .
     viśvarūpā mahānagniḥ praṇītaḥ sarvakarmasu ..
iti tithyāditattvadhṛtāgnipraṇayanamantraḥ ..

sarvatra, vya, (sarvasminniti . sarva + saptamyāstral . 5 . 3 . 10 . iti tral .) sarvadigdeśakāle . iti śabdaratnāvalī .. (yathā, raghuḥ . 3 . 62 .
     tutoṣa vīryātiśayena vṛtrahā padaṃ hi sarvatra guṇairnidhīyate ..)

sarvatragaḥ, puṃ, (sarvatra gacchatīti . gama + ḍaprakaraṇe sarvatrapannayorupasaṃkhyānam . 3 . 2 . 48 . ityasya vārtikoktyā ḍaḥ .) vāyuḥ . sarvatraṃgāmini, tri . iti vakṣyamānaśabdadarśanāt .. (yathā, gītāyām . 9 . 6 .
     yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān .
     tathā sarvāṇi bhūtāni matsthānītyupadhāraya ..
)

sarvatragāmī, [n] puṃ, (sarvatra gacchatīti . gama + ṇiniḥ .) vāyuḥ . iti śabdacandrikā .. sarvadigdeśakāle gamanakartari, tri ..

sarvathā, vya, (sarveṇa prakāreṇa . sarva + prakāravacane thāl . 5 . 3 . 23 . iti thāl .) sarvaprakāram . iti vyākaraṇam .. (yathā, manuḥ . 2 . 15 .
     udite'nudite caiva samayādhyuṣite tathā .
     sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ ..
) pratijñā . bhṛśam . hetuḥ . iti śabdaratnāvalī ..

sarvadamanaḥ, puṃ, (sarvān damayatīti . dama + lyuḥ .) bharatarājaḥ . sa tu śakuntalāputtraḥ . iti trikāṇḍaśeṣaḥ .. (asya nāmaniruktiryathā, mahābhārate . 1 . 74 . 5 -- 7 .
     ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati .
     siṃhān vyāghrān varāhāṃśca mahiṣāṃśca gajāṃstathā ..
     babandha vṛkṣe balavānāśramasya samīpataḥ .
     ārohan damayaṃścaiva krīḍaṃśca paridhāvati ..
     tato'sya nāma cakruste kaṇvāśramanivāsinaḥ .
     astvayaṃ sarvadamanaḥ sarvān hi damayatyasau ..
     sa sarvadamano nāma kumāraḥ samapadyata .. * ..
sarvadamanakartari, tri . iti vyākaraṇam ..)

sarvadarśī, [n] puṃ, (sarvaṃ paśyatīti . dṛś + ṇiniḥ .) buddhaḥ . iti śabdaratnāvalī .. sakaladarśanakartari, tri .. (yathā, rāmāyaṇe . 2 . 106 . 6 .
     sarvajñaḥ sarvadarśī ca buddhimāṃścāsi rāghava ! ..)

sarvadā, vya, (sarva + sarvaikānyakiṃyattadaḥ kāle dā . 5 . 3 . 15 . iti dā .) sarvasmin kāle . ityamaraḥ . 3 . 422 .. (yathā, narasiṃhapurāṇe . 12 . 56 .
     tvatpādapadme deveśa bhaktiṃ me dehi sarvadā .
     yadi tuṣṭo mamādya tvamanyadekaṃ vṛṇomyaham ..
)

sarvaduḥkhakṣayaḥ, puṃ, (sarveṣāṃ duḥkhānāṃ kṣayo yatra .) mokṣaḥ . iti hemacandraḥ .. sakalapīḍānāśaśca ..

sarvadevamukhaḥ, puṃ, (sarveṣāṃ devānāṃ mukhaṃ yatra .) agniḥ . iti jaṭādharaḥ ..

sarvadryaṅ, [ñca] tri, sarvasya pūjakaḥ . sarvānañcati ityarthe kvippratyayena niṣpannaḥ . iti vyākaraṇam ..

sarvadhārī, [n] puṃ, (sarvaṃ dharatīti . dhṛ + ṇiniḥ .) kālacakrasya dbāviṃśavarṣaḥ . iti kecit .. (yathā, bṛhatsaṃhitāyām . 8 . 27 .
     tvāṣṭre yuge sarvajidādya uktaḥ saṃvatsaro'nyaḥ khalu sarvadhārī .
     tasmāt virodhī vikṛtaḥ kharaśca .
     śasto dvitīyo'tra bhavāya śeṣāḥ .. * ..
sarvadhārake, tri ..)

sarvadhurāvahaḥ, puṃ, (sarvā cāsau dhūśceti . sarvadhurā . ṛkpūrityaḥ . vahatīti . vaha + ac . sarvadhurāyā vahaḥ .) sakalabhāravāhakaḥ . rathalāṅgalādīnāṃ bhāravāhakagavādiḥ . ityamaraḥ ..

sarvadhurīṇaḥ, puṃ, (sarvadhurāṃ vahatīti . khaḥ sarvadhurāt . 4 . 4 . 78 . iti khaḥ .) sakalabhāravāhakaḥ . rathalāṅgalādīnāṃ bhāravāhakagavādiḥ . ityamaraḥ . 2 . 9 . 66 ..

sarvandamaḥ, puṃ, (sarvaṃ damayatīti . dama + ac . dvitīyāyā aluk .) bharatarājaḥ . sa tu śakuntalāputtraḥ . iti hemacandraḥ ..

sarvapā, strī, (sarvaṃ pātīti . pā + kaḥ . ṭāp .) balirājapatnī . iti kecit .. sarvarakṣaṇakartari sarvapānakartari ca tri ..

sarvapūrṇatvaṃ, klī, (sarvairdravyaiḥ pūrṇatvam .) sambhāraḥ . iti trikāṇḍaśeṣaḥ ..

sarvapriyaḥ, tri, sarveṣāṃ janānāṃ priyaḥ . sakalajanavallabhaḥ .. sarvasya śivasya priyaḥ . sarvaḥ priyo yasyeti vā . śivabhaktaḥ ..

sarvabhakṣā, strī, (sarvān bhakṣayatīti . bhakṣa + aṇ .) chāgī . iti hemacandraḥ .. sarvabhakṣaṇakartari, tri .. (yathā, mahābhārate . 1 . 6 . 14 .
     iti śrutvā pulīmāyā bhṛguḥ paramamanyumān .
     saśāpāgnimatikruddhaḥ sarvabhakṣo bhaviṣyasi ..
)

sarvamaṅgalā, strī, (sarvāṇi maṅgalāni asyāḥ .) durgā . ityamaraḥ .. asyā vyutpattiryathā --
     maṅgalaṃ mokṣavacanaṃ cāśabdo dātṛvācakaḥ .
     sarvānmokṣān yā dadāti sā eva sarvamaṅgalā ..
     harṣe sampadi kalyāṇe maṅgalaṃ parikīrtitam .
     tān dadāti ca yā devī sā eva sarvamaṅgalā ..
iti brahmavaivarte prakṛtikhaṇḍe 54 adhyāyaḥ .. api ca .
     sarvamaṅgalaśabdaśca sampūrṇāścaryavācakaḥ .
     ākāro dātṛvacanastasmāt sā sarvamaṅgalā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe sarvamaṅgalāstotraṃ 27 adhyāyaḥ .. anyacca .
     sarvāṇi hṛdayasthāni maṅgalāni śubhāni ca .
     dadāti cepsitān loke tena sā sarvamaṅgalā ..
iti devīpurāṇe 45 adhyāyaḥ ..

sarvamayaḥ, tri, sarvātmakaḥ . sarvaśabdāt mayaṭpratyayena niṣpannaḥ .. (yathā, mārkaṇḍeye . 99 . 33 .
     āpyāyyante ca te yajñāstvadādhārā hutāśana .
     ataḥ sarvasya yonistvaṃ vahne sarvamayastathā ..
)

sarvamūlyaṃ, klī, (sarvasya mūlyam .) kapardakam . iti trikāṇḍaśeṣaḥ ..

sarvamūṣakaḥ, puṃ, (sarvān muṣṇātīti . muṣa + ṇvul . pṛṣodarāditvāt sādhuḥ .) kālaḥ . iti hemacandraḥ ..

sarvarasaḥ, puṃ, (sarvo raso yatra .) sūrī . paṇḍitaḥ . iti śabdaratnāvalī .. dhūnakaḥ . ityamaraḥ .. vādyabhāṇḍam . tattu bīṇābhedaḥ . iti medinī .. laraṇarasaḥ . iti hemacandraḥ .. (madhurādirasaḥ . yathā, bhāgavate . 2 . 6 . 1 .
     vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ .
     havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca ..
sarvarasaviśiṣṭe, tri . mathā, chāndyogyopa niṣadi . 3 . 14 . 2 .
     sarvakāmaḥ sarvagandhaḥ sarvarasaḥ iti ..

sarvarasottamaḥ, puṃ, (sarvaraseṣu uttamaḥ .) lavaṇarasaḥ . iti hemacandraḥ ..

sarvarātraḥ, puṃ, (sarvā rātriḥ . ahaḥsarvaikadeśasaṃkhyātapuṇyācca rātreḥ . 5 . 4 . 87 . iti ac .) samastarajanī . iti siddhāntakaumudī ..

sarvarī, strī, śarvarī . rātriḥ . iti vakṣyamāṇaśabdadarśanāt ..

sarvarīkaraḥ, puṃ, (sarvaryāḥ karaḥ .) candraḥ . iti dharaṇiḥ ..

sarvartuparivartaḥ, puṃ, (sarvartūnāṃ parivarto yatra .) vatsaraḥ . iti jaṭādharaḥ ..

sarvartuphalaṃ, klī, (sarvartujātaṃ phalam .) sakalartu jātaphalam . yathā --
     sarvartukusumākīrṇe sarvartuphalaśobhite .
     sthiracchāyadrumākīrṇe santānakavenāvṛte ..
iti bhaviṣyapurāṇe śivarātrivratakathā ..

sarvarakṣaṇakavacaṃ, klī, (sarvarakṣaṇaṃ sarvarakṣākarraṃ kavacam .) kavacaviśeṣaḥ . yathā --
     śiśoḥ svastyayanaṃ cakrustūrṇaṃ brāhmaṇapuṅgavāḥ .
     hastaṃ dattvā śiśorgātre papāṭha kavacaṃ dbijaḥ ..
     vadāmi tatte viprendra kavacaṃ sarvarakṣaṇam .
     taddattaṃ māyayā pūrvaṃ brahmaṇe nābhipaṅkaje ..
     nidrite jagatāṃ nāthe jale ca jalaśāyini .
     bhītāya stutikartre ca madhukaiṭabhayorbhayāt ..
     yoganidrovāca .
     dūrībhūtaṃ kuru bhayaṃ bhayaṃ kinte mayi sthite .
     sthitāyāṃ mayi ca brahman sukhī tiṣṭha jagatpate .. * śrīhariḥ pātu te vaktraṃ mastakaṃ madhusūdanaḥ .
     śrīkṛṣṇaścakṣuṣī pātu nāsikāṃ rādhikāpatiḥ ..
     karṇayugmañca kaṇṭhañca kapālaṃ pātu mādhavaḥ .
     kapolaṃ pātu govindaḥ keśāṃśca keśavaḥ svayam ..
     adharauṣṭhaṃ hṛṣīkeśo dantapaṃktiṃ gadāgrajaḥ .
     rāseśvaraśca rasanāṃ tālukaṃ vāmano vibhuḥ ..
     vakṣaḥ pātu mukundaste jaṭharaṃ pātu daityahā .
     janārdanaḥ pātu nābhiṃ pātu viṣṇuśca te hanum ..
     nitambayugmaṃ guhyañca pātu te puttaṣottamaḥ .
     jānuyugmaṃ jānakīśaḥ pātu te sarvadā vibhuḥ ..
     hastayugmaṃ nṛsiṃhaśca pātu sarvatra saṅkaṭe .
     pādayugmaṃ varāhaśca pātu te kamalodbhava ..
     ūrdhve nārāyaṇaḥ pātu adhastāt kamalāpatiḥ .
     pātu pūrve ca gopālaḥ pātu vahnau daśāsyahā ..
     vanamālī pātu yāmyāṃ vaikuṇṭhaḥ pātu nairṛte .
     vāruṇe vāsudevaśca pātu te jalajāsana ! ..
     pātu te santatamajo vāyavyāṃ viṣṭaraśravāḥ .
     uttare ca sadā pātu so'nanto'nantakaḥ svayam ..
     aiśānyāmīśvaraḥ pātu sarvatra pātu śatrujit .
     jale sthale cāntarīkṣe nidrāyāṃ pātu mādhavaḥ .. * ityevaṃ kathitaṃ brahman ! kavacaṃ paramādbhutam .
     kṛṣṇena kṛpayā dattaṃ smṛtenaiva purā mayā ..
     śumbhena saha saṃgrāme nirlakṣe ghoradāruṇe .
     gaganasthito yaḥ sadyaḥ prāptimātreṇa śaktitaḥ ..
     kavacasya prasādena dharaṇyāṃ patito mṛtaḥ .
     pūrvaṃ varṣagataṃ khe ca kṛtvā yuddhaṃ bhayāvaham ..
     mṛte śumbhe ca govindaḥ kṛpālurgagane sthitaḥ .
     mālyañca kavacaṃ dattvā golokaṃ sa jagāma ha ..
     kalpāntaraspa vṛttāntaṃ kṛpayā kathitaṃ mune .
     ābhyāṃ tava bhayaṃ nāsti kavacasya prabhāvataḥ ..
     koṭiśaḥ koṭiśo naṣṭā mayā dṛṣṭāśca sarvaśaḥ .
     ahañca hariṇā sārdhaṃ kalpe kalpe sthirā sadā ..
     ityuktrā kavacaṃ dattvā sāntardhānaṃ cakāra ha .
     niḥśaṅko nābhikamale tasthau sa kamalodbhavaḥ .. * ..
     suvarṇaguṭikāyāntu kṛtvedaṃ kavacaṃ param .
     kaṇṭhe vā dakṣiṇe bāhau badhnīyāt yaḥ sudhīḥ sadā ..
     viṣāgnijalaśatrubhyo bhayaṃ tasya na vidyate .
     jale sthale cāntarīkṣe nidrāyāṃ rakṣatīśvaraḥ ..
     saṃgrāme vajrapāte ca vipattau prāṇasaṅkaṭe .
     kavacasmaraṇādeva sadyo niḥśaṅkatāṃ vrajet ..
     baddhvedaṃ kavacaṃ kaṇṭhe śaṅkarastripuraṃ purā .
     jaghāna līlāmātreṇa durantamasureśvaram ..
     baddhvedaṃ kavacaṃ kālī raktabījaṃ cakhāda sā .
     sahasraśīrṣā dhṛtvedaṃ viśvaṃ dhatte tilaṃ yathā ..
     āvāṃ sanatkumāraśca dharmaḥ sākṣī ca karmaṇām .
     kavacasya prasādena sarvatra jayino vayam ..
     nyasya nandaśiśoḥ kaṇṭhe jagāma kavacaṃ dvijaḥ .
     ātmanaḥ kavacaṃ kaṇṭhe dadhāra ca hariḥ svayam ..
     prabhāvaṃ kathitaṃ sarvaṃ kavacasya harestathā .
     anantasyācyutasyaiva prabhāvamatulaṃ mune ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇe 12 adhyāyaḥ ..

sarvalā, strī, (sarvaṃ lātīti . lā + kaḥ . ṭāp .) tomaraḥ . ityamaraḥ . 2 . 8 . 93 ..

sarvaliṅgī, [n] puṃ, (sarveṣāṃ varṇāśramāṇāṃ liṅgaṃ cihnamastyasyeti . iniḥ .) pāṣaṇḍaḥ . ityamaraḥ .. dbevedaviruddhācāreṣu sarvavarṇacihnadhāriṣu bauddhakṣapaṇakādiṣu . pāpaṃ saṃvanti dadati pāpaṇḍāḥ manīṣāditvāt sādhutvaṃ mūrdhanyamadhyo'yam . sarveṣāṃ varṇāśramāṇāṃ kiñcit kiñcit liṅgamastyeṣāmiti . in . iti bharataḥ .. sakalacihnadhāriṇi, tri ..

sarvalī, strī, (sarvaṃ lātīti . lā + kaḥ . gaurāditvāt ṅīṣ .) tomaraḥ . iti śabdaratnāvalī ..

sarvalohaḥ, puṃ, (sarvo loho yasya .) lauhamayabāṇaḥ . yathā --
     prakṣveḍanaḥ sarvalāho nārāca eṣaṇaśca saḥ . iti hemacandraḥ .. makaladhātuśca ..

sarvavarṇikā, strī, (sarvaṃ varṇayatīti . varṇa + ṇvul . ṭāpi ata itvam .) gambhārīvṛkṣaḥ . iti jaṭādharaḥ ..

[Page 5,308b]
sarvavallabhā, strī, (sarveṣāṃ vallabhā .) asatī nārī . iti dharaṇiḥ . iti kecit .. sakalapriye, tri ..

sarvavit, puṃ, (sarvaṃ vettīti . vid + kvip .) parameśvaraḥ . yathā --
     yaḥ sarvajñaḥ sarvavicca yasya jñānamayaṃ tapaḥ .
     tasmādetat brahmanāma rūpamannañca jāyate ..
iti muṇḍakopaniṣat . 1 . 1 . 9 .. sarvajñe, tri ..)

sarvavedaḥ, puṃ, (sarvavedānadhīte iti . kratūkthādisūtrāntāt ṭhak . 4 . 2 . 60 . iti ṭhak . sarvādeḥ sādeśca lugvaktavyaḥ . iti luk .) sarvavedādhyetā brāhmaṇaḥ . iti kecit .. sarvajñe, tri, ..

sarvavedāḥ, [s] puṃ, (sarvaṃ dhanaṃ vedayati nivedayati ṛtvigbhya iti . vid + ṇic + asun .) sarvasvadakṣiṇayāgo yeneṣṭaḥ saḥ . ityamaraḥ .. sarvasvaṃ dakṣiṇā yatra sa sarvasvadakṣiṇo viśvajinnāmayāgaḥ sa yeneṣṭaḥ sampāditaḥ sa sarvavedā ucyate . sarvaṃ svaṃ vedayati lambhayati ṛtvije iti sarvavedāḥ vida ḷ lābhe ñyantāt trāsusiti as . iti bharataḥ ..

sarvaveśī, [n] puṃ, (sarveṣāṃ veśo'syāstīti . iniḥ .) naṭaḥ . iti hemacandraḥ .. sakalaveśaghāriṇi, tri ..

sarvaśāntikṛt, puṃ, (sarvaśāntiṃ karotīti . kṛ + kvip .) bharatarājaḥ . sa tu śakuntalāputtraḥ . iti śabdaratnāvalī .. sakalaśamakārake, tri ..

sarvasaṅgataḥ, puṃ, (sarvaṃ saṅgatamasyeti .) ṣaṣṭikādhānyam . iti śabdacandrikā .. sakalasaṅgatiyukte, tri ..

sarvasaṃsargalavanaṃ, klī, (sarvasaṃsargeṇa jātaṃ lavaṇam .) auṣarakam . iti rājanirghaṇṭaḥ ..

sarvasannahanārthakaḥ, puṃ, (sarveṣāṃ sannahanasya artho yatra .) caturaṅgasainyasannāhaḥ . tatparyāyaḥ . sarvābhisāraḥ 2 sarvaughaḥ 3 . ityamaraḥ .. sarvasannahanaṃ artho'bhidheyamasya . sarvairabhisriyate'bhimukhaṃ gamyate'nena sarvābhisāraḥ karaṇe ghañ . sarveṣāṃ odho vṛndamatra sarvaughaḥ . iti bharataḥ ..

sarvasannāhaḥ, puṃ, (sarveṣāṃ sannāho yatra .) sarvātmā . iti halāyudhaḥ .. sarvasannahanañca ..

sarvasahaḥ, puṃ, (sarvaṃ sahate iti . saha + ac .) gugguluḥ . iti ratnamālā .. sakalasahiṣṇau, tri .. (yathā, bhāgavate . 9 . 5 . 9 .
     sa tvaṃ jagattrāṇakhalaprahāṇaye nirūpitaḥ sarvasaho gadābhṛtā ..)

sarvasiddhiḥ, puṃ, (sarveṣāṃ siddhirasmāt .) śrīphalaḥ . iti śabdacandrikā .. sakalasādhanañca ..

sarvasvaṃ, klī, (sarvaṃ svam .) samudāyadhanam . yathā,
     gurave dakṣiṇāṃ dadyāt pratyakṣāya śivātmane .
     sarvasvaṃ vā tadardhaṃ vā tadardhaṃ vā tadājñayā ..
iti tantrasāraḥ ..

[Page 5,308c]
sarvasvī, [n] puṃ, varṇasaṅkaraviśeṣaḥ . sa tu gopakanyāyāṃ nāpitājjātaḥ . iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. (sakaladhanaviśiṣṭe, tri ..

sarvahitaṃ, klī, (sarvasmin hitam .) maricam . iti rājanirghaṇṭaḥ .. sakalahitakārake, tri ..

sarvāṅgaṃ, klī, (sarvaṃ aṅgam .) sakalāvayavaḥ . yathā --
     pādau rakṣatu me ketuḥ sarvāṅgaṃ me navagrahāḥ .
     āpādamastakañcaiva sarvavighnavināśakāḥ ..
iti unmīlātantre navagrahakavacam .. (puṃ, mahādevaḥ . iti mahābhāratam . 13 . 17 . 31 ..)

sarvāṅgasundararasaḥ, puṃ, (sarvasmin aṅge sundaraḥ . sa eva rasaḥ .) auṣadhaviśeṣaḥ . yathā --
     rasagandhakatulyāṃśo dvau bhāgau ṭaṅgaṇasya ca .
     mauktikaṃ vidrumaṃ śaṅkhamavanīya samāṃśataḥ ..
     hemabhasmārdhabhāgañca sarvaṃ khalle nidhāpayet .
     nimbudravasya yogena piṣṭikāṃ kārayedbhiṣak ..
     paścāt gajapuṭaṃ dadyāt śītalañca samuddharet .
     hemabhasmasamaṃ tīkṣṇaṃ tīkṣṇārdho darado mataḥ ..
     ekīkṛtya samastāni sūkṣmacūrṇāni kārayet .
     tataḥ pūjāṃ prakurvīta bhakṣayet divase śubhe ..
     sarvāṅgasundaro hyeṣa rogarājanikṛntanaḥ .
     vātapittajvare ghore sannipāte sudāruṇe ..
     arśassu grahaṇīroge mege gulme bhagandare .
     nihanti vātajānrogān ślaiṣmikāṃśca viśeṣataḥ ..
     pippalīmadhusaṃyuktaṃ ghṛtayuktamathāpi vā .
     bhakṣayet parṇakhaṇḍena sitayā cārdrakeṇa vā ..
     guḍūcīsattvasahitaṃ pramehe ca viśeṣataḥ .
     rasaratnākaraproktaḥ siddhayogo rasottamaḥ .
     rājikāhiṅgutailāmlaṃ lavaṇāḍhyaṃ vivarjayet ..
sarvāṅgasundararasaḥ . iti bhaiṣajyaratnāvalī .. (yathā ca .
     rasagandhakayoḥ karṣaṃ grāhyamekaṃ suśodhitam .
     tataḥ kajjalikāṃ kṛtvā mṛdupākena sādhayet ..
     jātīphalaṃ tathā koṣaṃ lavaṅgāriṣṭapatrake .
     sindhuvāradalañcaiva elābījaṃ tathaiva ca ..
     eṣāñca karṣamātreṇa toyenātha vimardayet .
     muktāgṛhe punaḥ sthāpyaṃ puṭapākena sādhayet ..
     ghanapaṅke bahirliptvā puṭamadhye nidhāpayet .
     guñjāṣṭakapramāṇena pratyahaṃ bhakṣayennaraḥ ..
     etat proktaṃ kumārāṇāṃ rakṣaṇāya mahauṣadham .
     jvaraghnaṃ dīpanañcaiva balavarṇaprasādhanam ..
     durvāraṃ grahaṇīrogaṃ jayatyeva pravāhikām .
     sūtikāñca jayedetadraktārśo raktasambhavam ..
     piśācā dānavā daityā bālānāṃ vighnakārakāḥ .
     yatrauṣadhavarastiṣṭhet tatra sīmāṃ na yānti te ..
     bālānāṃ gadayuktānāṃ strīṇāñcaiva viśeṣataḥ .
     mahāgandhakametaddhi sarvavyādhinisūdanam ..
     vinā pākena sarvāṅgasundaro'yaṃ prakīrtitaḥ ..
iti vaidyakarasendrasārasaṃgrahe'tisārādhikāre ..)

[Page 5,309a]
sarvāṅgīṇaḥ, tri, (sarvāṅgaṃ vyāpnotīti . tatsarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti . 5 . 2 . 7 . iti khaḥ .) sarvāvayavasambandhayuktaḥ . sarvāvayavavyāptaḥ . yathā, bhaṭṭau . 4 . 10 .
     vasānastantakanibhe sarvāṅgīṇe tarutvacau .
     kāṇḍīraḥ svāḍgikaḥ śārṅgī rakṣan viprāṃstanutravān ..


sarvāṇī, strī, (sarvasya patnī . sarva + indravaruṇabhavasarveti . 4 . 1 . 49 . iti ṅīṣ . ānugāgamaśca .) durgā . ityamaraḥ . 1 . 1 . 39 .. asyā vyuttpattiryathā, brahmavaivarte prakṛtikhaṇḍe 54 adhyāye .
     sarvānmokṣaṃ prāpayati janmamṛtyujarādikam .
     carācarāṃśca viśvasthān sarvāṇī tena kīrtitā ..


sarvānukāriṇī, strī, (sarvamanukarotīti . kṛ + ṇiniḥ . ṅīṣ .) śālaparṇī . iti rājanirghaṇṭaḥ ..

sarvānubhūtiḥ, strī, (sarveṣāmanubhūtiryatra .) śvetatrivṛtā . ityamaraḥ . 2 . 4 . 108 .. (asyāḥ paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .
     śvetā trivṛttā bhaṇḍī syāttrivṛtā tripuṭāpi ca .
     sarvānubhūtiḥ saralā niśotrā recanīti ca ..
) caturviṃśatibhūtārhadantargatārhadbhedaḥ . caturviṃśatibhāvyarhadantargatārhadbhedaśca . iti hemacandraḥ ..

sarvānnabhakṣakaḥ, tri, (bhakṣayatīti . bhakṣa + ṇvul . sarveṣāmannaṃ sarvānnam . tasya bhakṣakaḥ .) sakalānnabhojī . tatparyāyaḥ . udarapiśācaḥ 2 sarvānnīnaḥ 3 . iti hemacandraḥ ..

sarvānnabhojī, [n] tri, sarveṣāṃ caturṇāṃ varṇānāmevānnaṃ bhuṅkte sarvānnabhojī . iti bharataḥ .. (bhuja + ṇiniḥ .) sarveṣāmannabhakṣakaḥ . ityamaraḥ . 3 . 1 . 22 .. sarvaprakārānnabhakṣakaḥ . iti kecit ..

sarvānnīnaḥ, tri, (sarvānnāni bhakṣayatīti . sarvānna + anupadasarvānnāyānayamiti . 5 . 2 . 9 . iti khaḥ .) sarvānnabhojī . ityamaraḥ ..

sarvābhisandhī, [n] puṃ, (sarvasmin viṣaye abhisandhāstyasyeti . iniḥ .) vaiḍālavratikaḥ . chadmatāpasaḥ . iti trikāṇḍaśeṣaḥ .. sakalābhisandhānaviśiṣṭe, tri ..

sarvābhisāraḥ, puṃ, (sarveṣāmabhisāro yatra .) caturaṅgasainyasannāhaḥ . ityamaraḥ . 2 . 8 . 94 .. asya paryāyaḥ sarvasannahanaśabde draṣṭavyaḥ ..

sarvārthasādhikā, strī, (sarvān arthān sādhayatīti . sādhi + ṇvul . ṭāpi ata itvam .) durgā . yathā, mārkaṇḍeye devīmāhātmye .
     sarvamaṅgalamaṅgalye śive sarvārthasādhike .
     śaraṇye tryambake gauri nārāyaṇi namo'stu te ..
sakalaprayojanasādhake, tri ..

sarvārthānusādhinī, strī, (sarvānarthānanusādhayatīti . anu + sādhi + ṇiniḥ . ṅīp .) durgā . yathā, devīpurāṇe 45 adhyāye .
     dharmādīn cintitān yasmāt sarvalokeṣu yacchati .
     tato devī samākhyātā sā sarvārthānusādhinī ..


[Page 5,309b]
sarvārthasiddhaḥ, puṃ, (sarveṣu artheṣu siddhaḥ .) buddhaḥ . ityamaraḥ . 1 . 1 . 115 .. sakalaprayojanasiddhiyukte, tri ..

sarvāvasaraḥ, puṃ, (sarveṣāmavasaro yatra .) ardharātraḥ . iti trikāṇḍaśeṣaḥ ..

sarvāstrā, strī, (sarvāṇi astrāṇi yasyāḥ .) ṣoḍaśavidyādevyantargatadevīviśeṣaḥ . iti hemacandraḥ .. sakalāstrayuktā ca ..

sarvāhṇaḥ, puṃ, (sarvamahaḥ . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac . ahnohna etebhyaḥ . 5 . 4 . 88 . iti ahnādeśaḥ . ṇatvañca .) samastadinam . iti vyākaraṇam ..

sarvīyaḥ, tri, (sarvasmai hitaḥ . sarva + sarvāṇṇasya vā vacanam . 5 . 1 . 10 . ityasya vārtikoktyā pakṣe chaḥ .) sarvasambandhī . sarvaśabdāt ṇīyapratyayena niṣpannaḥ . iti vyākaraṇam ..

sarveśvaraḥ, puṃ, (sarveṣāmīśvaraḥ .) śivaḥ . iti kecit .. sārvabhaumaśca . (nikhilaprabhau, tri . yathā, bhāgavate . 6 . 9 . 33 .
     kevalajagadādhāra lokaikanātha sarveśvara lakṣmīnātha iti ..)

sarvaughaḥ, puṃ, (sarveṣāmogho yatra .) caturaṅgasainyasannāhaḥ . ityamaraḥ .. guruvegaḥ . iti medinī ..

sarvauṣadhiḥ, puṃ, (sarvā oṣadhayo yatra .) oṣadhivargaviśeṣaḥ . yathā --
     kuṣṭhamāṃsīharidrābhirvacāśaileyacandanaiḥ .
     murācandanakarpūraiḥ mustaḥ sarvauṣadhiḥ smṛtaḥ ..
atra dvitīyacandanapadaṃ raktacandanaparam .. iti rājanirghaṇṭaḥ .. (kvacit strīliṅge'pi dṛśyate ..)

sarvauṣadhigaṇaḥ, puṃ, (sarvauṣadhīnāṃ gaṇaḥ .) murādyoṣadhisamūhaḥ . yathā --
     murā māṃsī vacā kuṣṭhaṃ śaileyaṃ rajanīdvayam .
     śaṭī campakamustañca sarvauṣadhigaṇaḥ smṛtaḥ ..
iti śabdacandrikā .. anyacca .
     haridrā candanaṃ dārvī mustakaṃ devatāḍakam .
     dhanyākaṃ jīrakaṃ methī dhātrīphalamuṣīrakam ..
     trisugandhiḥ śaṭī gandhamādrī karpūrakaṃ vacā .
     nakhī maruvakaṃ kuṣṭhaṃ devadāru viḍaṅgakam ..
     saralaṃ padmakāṣṭhañca bālakaṃ bhadramustakam .
     granthikañca jaṭāmāṃsī palāśaḥ śailajaṃ śamī ..
     arkarcogarukaṃ dūrvā murā māṃsī ca kuṅkumam .
     apāmārgo madhurikā vikāsā khadiraḥ kuśā ..
     cāturjātakasattvo'tho'ṣṭavargo yajñaḍumbaraḥ .
     nāgeśvaraśca kastūrī triphalā pakvakeśaram ..
     kakkolaṃ dhātakīpuṣpaṃ trikaṭu reṇukaṃ yavaḥ .
     tilāḥ kunduru lalukaṃ bhārgī gorocanā vakaḥ ..
     śuṇṭhī puṣpañca nahunī śrīphalaṃ vaṃśalocanā .
     indīvaraṃ bahusutā vakulaṃ mālatīdalam ..
     indrabījaṃ kokanadaṃ jayantī gajapippalī .
     śvetāparājitāpuṣpaṃ sarvauṣadhigaṇaḥ smṛtaḥ ..
iti pādmotarakhaṇḍe 107 adhyāyaḥ ..

[Page 5,309c]
sarṣapaḥ, puṃ, (saratīti . sṛ gatau + sarterapaḥ ṣuk ca . uṇā° 3 . 141 . iti apaḥ ṣugāgamaśca .) śasyaviśeṣaḥ . sariṣā iti bhāṣā .. tatparyāyaḥ . tantubhaḥ 1 kadambakaḥ 3 . ityamaraḥ . 2 . 9 . 17 .. sariṣapaḥ 4 . iti bharataḥ .. tantukaḥ 5 . iti ramānāthaḥ .. kaṭusnehaḥ 6 . iti jaṭādharaḥ .. śarṣapaḥ 7 . iti śabdaratnāvalī .. rājakṣavakaḥ 8 . iti rājanirghaṇṭaḥ .. (yathā, chāndyogyopaniṣadi . 3 . 14 . 3 .
     eṣa ma ātmāntarhṛdaye'ṇīyān vrīhervā yavādvā sarṣapādvā śyāmākādvā iti ..) asya guṇāḥ . kaphavātaghnatvam . tīkṣṇatvam .. uṣṇatvam . raktapittakāritvam . kaṭutvam . kramikuṣṭhanāśitvañca . siddhārthaścāpi tadguṇaḥ . iti rājavallabhaḥ .. * .. aparañca .
     āsurī rājikā rājī raktikā raktasarṣapaḥ .
     tīkṣṇagandhā madhurikā kṣavakaḥ kṣatakaḥ kṣavaḥ ..
     āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut .
     dāhapittapradā hanti kaphagulmakṛmivraṇān .. * ..
     sarṣapo rājakṣavakaḥ kṛṣṇā tīkṣṇaphalā rājikā .
     rājñī sā kṛṣṇā sarṣapākhyā vijñeyā rājasarṣapākhyā ca ..
     rājasarṣapakastiktaḥ kaṭūṣṇo vātaśūlanut .
     pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ ..
iti kāleyasariṣapaḥ .. * ..
     sarṣapastvanagho gauraḥ siddhārtho bhūtanāśanaḥ .
     kaṭusneho grahaghnaśca kaṇḍūghno rājikāphalaḥ ..
     tīkṣṇakaśca durādharṣo rakṣoghnaḥ kuṣṭhanāśanaḥ .
     siddhaprayojanaḥ siddhaḥ sādhanaḥ sitasarṣapaḥ ..
     siddhārthaḥ kaṭukoṣṇaśca vātaraktagrahāpahaḥ .
     tvadgoṣaśamano rucyo viṣabhūtavraṇāpahaḥ ..
iti sarṣapaḥ .. * .. tattailaguṇāḥ .
     sarṣapatailaṃ tiktaṃ kaṭukaṃ vātakaphavikāraghnam .
     pittāsradoṣadaṃ kṛmikuṣṭhaghnaṃ tilajavaccakṣuṣyam ..
tatpatraśākaguṇāḥ .
     sārṣapaṃ patramatyuṣṇaṃ raktapittaprakopaṇam .
     vidāhi kaṭukaṃ svādu śukrahṛt rucidāyakam ..
iti rājanirghaṇṭaḥ .. * .. anyacca .
     sarṣapaḥ kaṭukasnehastantubhaśca kadambakaḥ .
     gaurastu sarṣapaḥ prājñaiḥ siddhārtha iti kathyate ..
     sarṣapastu rase pāke kaṭurhṛdyaḥ satiktakaḥ .
     tīkṣṇoṣṇaḥ kaphavātaghno raktapittāgnivardhanaḥ ..
     rakṣoharo jayet kaṇḍūkuṣṭhakoṭhakṛmigrahān .
     yathā raktastathā gauraḥ kintu gauro varo mataḥ ..
atha rāi . kṛṣṇa rāi .
     rājī tu rājikā tīkṣṇagandhā kṣujjanikā surī .
     kṣavaḥ kṣutāmijanakaḥ kṛmikaḥ kṛṣṇasarṣapaḥ ..
     rājikā kaphavātaghnī tīkṣṇoṣṇā raktapittakṛt .
     kiñcidrūkṣāgnidā kaṇḍūkuṣṭhakoṭhakṛmīn haret ..
     atitīkṣṇā viśeṣeṇa tadvat kṛṣṇāpi rājikā ..
tattailaguṇāḥ .
     dīpanaṃ sārṣapaṃ tailaṃ kaṭupākarasaṃ laghu .
     lekhanaṃ sparśavīryoṣṇaṃ tīkṣṇaṃ pittāsradūṣakam ..
     kaphamedo'nilārśoghnaṃ śiraḥkarṇāmayāpaham .
     kaṇḍūkoṭhakṛmiśvitrakuṣṭhaduṣṭavraṇapraṇut ..
     tadvat rājikayostailaṃ viśeṣānmūtrakṛcchrakṛt ..
rājikayoḥ kṛṣṇa rāi . ārakta rāi . tayoḥ .. * .. tacchākaguṇāḥ .
     kaṭukaṃ sārṣapaṃ śākaṃ bahumūtramalaṃ guruḥ .
     amlapākaṃ vidāhi syāduṣṇaṃ rūkṣaṃ tridoṣakṛt ..
     sakṣāraṃ lavaṇaṃ tīkṣṇaṃ svāduśākeṣu ninditam .
     tīkṣṇoṣṇaṃ sārṣapaṃ nālaṃ vātaśleṣmavraṇāpaham .
     kaṇḍūkṛmiharaṃ dadrukuṣṭhaghnaṃ rucikārakam ..
iti bhāvaprakāśaḥ .. * .. sthāvaraviṣabhedaḥ . iti hemacandraḥ .. ṣaḍlikhyāparimāṇam . yathā --
     jālāntaragate bhānau yaccāṇurdṛśyate rajaḥ .
     taiścaturbhirbhavellikhyā likhyāṣaḍbhiśca sarṣapaḥ ..
iti śabdacandrikā ..

sarṣapatailaṃ, klī, (sarṣapodbhavaṃ tailam .) sarṣapajātasnehaḥ . yathā --
     sarṣapatailaṃ tiktaṃ kaṭukaṃ vātakaphavikāraghnam .
     pittāsradoṣadaṃ kṛmikuṣṭhaghnaṃ tilajavaccakṣuṣyam ..
iti rājanirghaṇṭaḥ ..

sarṣapī, strī, (sṛ gatau + apaḥ ṣugāgamaśca . tato ṅīṣ .) khañjanikā . iti trikāṇḍaśeṣaḥ .. (piḍakāviśeṣaḥ . yathā, suśrute . 2 . 6 .
     gaurasarṣapasaṃsthānā tatpramāṇā tu sarṣapī ..)

salaṃ, klī, (saratīti . sṛ gatau + ac . rasya laḥ . sala gatau + ac vā .) jalam . ityamaraṭīkāyāṃ bharataḥ ..

salilaṃ, klī, (salati gacchatīti . sala gatau + salikalyanīti . uṇā° 1 . 55 . iti ilac .) jalam . ityamaraḥ . 1 . 10 . 3 .. tatra viṇmūtratyāganiṣedho yathā, manuḥ .
     na mūtraṃ pathi kurvīta na bhasmani na govraje .
     va phālakṛṣṇe na jale na cityāṃ na ca parvate ..
     na jīrṇadevāyatane na valmīke kadācana .
     na sasattveṣu garteṣu na gacchannāpi saṃsthitaḥ ..
     na nadītīramāsādya na ca parvatamastake .
     vāyvagniviprānādityamapaḥ paśyaṃstathaiva ca .
     na kadācana kurvīta viṇmūtrasya visarjanam ..
ityāhnikatattvam .. api ca .
     mūtraśleṣmapurīṣāṇi yairutsṛṣṭāni vāriṇi .
     te pātyante ca viṇmū tre durgandhe pūyapūrite ..
iti vāmanapurāṇe karmavipāko nāma 12 adhyāyaḥ .. * .. atha salilaparīkṣā . pitāmahaḥ .
     toyasyātha pravakṣyāmi vidhiṃ dharmyaṃ sanātanam .
     maṇḍalaṃ puṣpadhūpābhyāṃ kārayet suvicakṣaṇaḥ ..
     śarān saṃpūjayedbhaktyā vaiṇavañca dhanustathā ..
tatra prathamato varuṇaṃ pūjayet . yathā nāradaḥ .
     gandhamālyaiḥ surabhibhirmadhukṣīraghṛtādibhiḥ .
     varuṇāya prakurvīta pūjāmādau samāhitaḥ ..
tato dharmāvāhanādisakaladevatāpūjāhomasamantrakapratijñāpatraśironiveśāntaṃ karma kuryāt . kātyāyanaḥ .
     śarāṃstvanāyasāgrāṃstu prakurvīta viśuddhaye .
     veṇukāṣṭhamayāścaiva kṣeptā ca sudṛḍhaṃ kṣipet ..
pitāmahaḥ .
     kṣeptā ca kṣattriyaḥ kāryaḥ tadvṛttirbrāhmaṇo'thavā .
     akrūrahṛdayaḥ śāntaḥ sopavāsastathā śuciḥ ..
     iṣūnna prakṣipeddhīmān mārute vāti vā bhṛśam .
     viṣame bhūpradeśe ca vṛkṣasthāṇusamākule ..
nāradaḥ .
     krūraṃ dhanuḥ saptaśataṃ madhyamaṃ ṣaṭśataṃ matam .
     mandaṃ pañcaśataṃ proktameṣa jñeyo dhanurvidhiḥ ..
aṅgulīnāṃ saptādhikaṃ śataṃ yasya dhanuṣaḥ parimāṇaṃ tat saptaśataṃ evaṃ ṣaṭśatādikam . pitāmahaḥ .
     madhyamena tu cāpena prakṣipettu śaratrayam .
     hastānāñca śate sārdhe lakṣyaṃ kṛtvā vicakṣaṇaḥ ..
     teṣāñca preṣitānāntu śarāṇāṃ śāstradeśanāt .
     madhyamastu śaro grāhyaḥ puruṣeṇa balīyasā ..
     śarāṇāṃ patanaṃ grāhyaṃ sarpaṇaṃ parivarjayet .
     sarpan sarpan śaro yāti dūrāddūrataraṃ yataḥ ..
patanaṃ grāhyamiti śarapatanasthānaparyantaṃ gacchedityarthaḥ . tena prasaraṇapakṣe'pi patanasthānakaśaragrahaṇam . tataśca prathamataḥ puruṣāntareṇa tatsthāne śara ānetavyaḥ . nāradaḥ .
     nadīṣu nātivegāsu taḍāgeṣu saraḥsu ca .
     hradeṣu sthiratoyeṣu kuryāt puṃsāṃ nimajjanam ..
nātivegāsu sthitivirodhivegaśūnyāsu . viṣṇuḥ . paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite tasya nābhimātrajale magnasyārāgadveṣiṇaḥ puruṣasyānyasyorū gṛhītvābhimantritāmbhaḥ praviśet . tatsamakālañca nātikrūramṛdunā dhanuṣā puruṣo'paraḥ śaramokṣaṃ kuryāditi . tasya śodhyasyetyarthaḥ . anyathā tasyeti vyarthaṃ syāt .. * .. anyapuruṣasya stambhadhāraṇamāha smṛtiḥ .
     udake prāṅmukhastiṣṭheddharmasthūṇāṃ pragṛhya ca .. prāḍvivākakartṛkajalābhimantraṇamāha pitāmahaḥ .
     toya tvaṃ prāṇināṃ prāṇaḥ sṛṣṭerādyantu nirmitam .
     śuddheśca kāraṇaṃ proktaṃ dravyāṇāṃ dehināntathā .
     atastvaṃ darśayātmānaṃ śubhāśubhaparīkṣaṇe .. * ..
śodhyakartṛkābhimantraṇamāha yājñavalkyaḥ .
     satyena mābhirakṣasva varuṇetyabhiśāpya kam .
     nābhimātrodakasthasya gṛhītvorū jalaṃ viśet ..
mā māmabhiśāpya śapathaṃ kārayitvā kaṃ jalaṃ viśet nimajjet . toraṇañca nimajjanasamīpe same sthāne śodhyakarṇapramāṇocchritaṃ kāryam . yathā, nāradaḥ .
     gatvā tu tajjalasthānaṃ taṭe toraṇamucchritam .
     kurvīta karṇamātrantu bhūmibhāge same śucau ..
śaramokṣe viśeṣamāhaturnāradabṛhaspatī .
     śaraprakṣepaṇasthānādyuvā javasamanvitaḥ .
     gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ ..
     madhyamaṃ śaramādāya puruṣo'nyastathāvidhaḥ .
     pratyāgacchet tu vegena yataḥ sa puruṣo gataḥ ..
     āgatastu śaragrāhī na paśyati yadā jale .
     antarjalagataṃ samyak tadā śuddhiṃ vinirdiśet ..
     anyathā na viśuddhaḥ syādekāṅgasyāpi darśanāt .
     sthānādvānyatra gamanādyasmin pūrbaṃ niveśayet ..
javinau viśeṣayati nāradaḥ .
     pañcāśato dhāvakānāṃ yau syātāmadhikau jave .
     tau ca tatra niyoktavyau śarānayanakarmaṇi ..
ekāṅgasya darśanāditi karṇādyabhiprāyeṇa .
     śiromātrantu dṛśyeta na karṇau nāpi nāsike .
     apsu praveśane yasya śuddhaṃ tamapi nirdiśet ..
iti viśeṣābhidhānāt .. kātyāyanaḥ .
     nimajjyotplavate yastu daṣṭaścet prāṇinā naraḥ .
     punastatra nimajjeta daṃśacihnavicāritaḥ ..
jalāntargatamatsyajalaukādinā daṣṭaḥ samutplavate yadi tadā daṣṭe dṛṣṭe punarnimajjanīya ityarthaḥ .. * .. pitāmahaḥ .
     gantuścāpi ca kartuśca samaṃ gamanamajjanam .
     gacchettoraṇamūlāttu śarasthānaṃ javī naraḥ ..
     tasmin gate dbitīyo'pi vegādādāya śāyakam .
     gacchettoraṇamūlantu yataḥ sa puruṣo gataḥ ..
     āgatastu śaragrāhī na paśyati yadā jale .
     antarjalagataṃ samyak tataḥ śuddhiṃ vinirdiśet ..
atra majjanasamakālaṃ gamanābhidhānāt śaramokṣasamakālaṃ gamanaṃ śūlapāṇyuktamayuktam . majjanasamakālakṣiptaṃ madhyamaṃ śaramādāyetyaparamuktamapi pramāṇaśūnyam . tataśca triṣu śareṣu mukteṣu eko vegavān madhyamaśarapatanasthānaṃ gatvā tamādāya tatraiva tiṣṭhati anyastu puruṣo vegavān śaramokṣasthāne toraṇamūle tiṣṭhati evaṃ sthitayostṛtīyāyāṃ karatālikāyāṃ prāḍvivākadattāyāṃ śodhyo nimajjati tatsamakālameva toraṇamūlasthito'pi drutataraṃ madhyamaśarapatanasthānaṃ gacchati śaragrāhī ca tasmin prāpte drutataraṃ toraṇamūlaṃ prāpyāntarjalagataṃ yadi na paśyati tadā śuddho bhavatīti vartulārthaḥ .. * .. tatra prayogaḥ . uktalakṣaṇajalāśayanikaṭe tathā toraṇaṃ vidhāya uktadeśe lakṣyaṃ kṛtvā toraṇasamīpe saśaraṃ dhanuḥ saṃpūjya jalāśaye varuṇamāvāhya pūjayitvā tattīre dharmādīṃśca devān havanāntamiṣṭvā dakṣiṇāṃ kṛtvā śodhyasya śirasi pratijñāpatraṃ baddhvā prāḍvivāko jalamabhimantrayet .
     oṃ toya tvaṃ prāṇināṃ prāṇaḥ sṛṣṭerādyantu nirmitam .
     śuddheśca kāraṇaṃ proktaṃ dravyāṇāṃ dehināṃ tathā .
     atastvaṃ darśayātmānaṃ śubhāśubhaparīkṣaṇe ..
iti mantreṇa .. śodhyastu oṃ satyena mābhirakṣasva varuṇetyanena jalamabhimantrya gṛhītasthūṇasya śodhyanābhimātrodakāvasthitasya balīyasaḥ prāṅmukhasya puruṣasya samīpaṃ jalamadhye gacchet . tataḥ śareṣu triṣu mukteṣu madhyamaśarapatanasthāne madhyamaśaraṃ gṛhītvā javinyekasmin puruṣe sthite anyasmiṃśca toraṇamūle sthite prāḍvivākena tālatraye datte śodhyo gṛhītasthūṇaprāṅmukhapuruṣasyorū gṛhītvā nimajjati . tatsamakālameva toraṇamūlastho'pi madhyamaśarasthānaṃ drutaṃ gacchati . tataḥ śaragrāhī ca tasmin prāpte drutaṃ toraṇamūlaṃ prāpya jalāntaḥsthaṃ yadi na paśyati tadā śuddhaḥ . karṇādyaṅgaṃ vinā śiromātradarśane'pi śuddhaḥ majjanasthānādanyatra gamane'pyaśuddhaḥ . dakṣiṇādikaṃ dadyāt . iti divyatattvam ..

salilakuntalaḥ, puṃ, (salilasya kuntala iva .) śaivālaḥ . iti trikāṇḍaśeṣaḥ ..

salilajaṃ, klī, (salile jāyate iti . jana + ḍaḥ .) padmam . iti rājanirghaṇṭaḥ .. jalajāte, tri .. (yathā, mahābhārate . 7 . 125 . 21 .
     eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam .
     pṛthivīñcāntarīkṣañca ninādayati śaṅkharāṭ ..
)

salilāśayaḥ, puṃ, (salilānāmāśayaḥ .) jalāśayaḥ . tasya vaikṛtye doṣo yathā -- garga uvāca .
     nagarādapasarpante samīpamupayānti ca .
     nadyo hradāḥ prasravaṇāḥ virasāśca bhavanti te .
     vivarṇaṃ kaluṣaṃ taptaṃ phenavajjantusaṅkulam .
     kṣīraṃ snehaṃ surāṃ raktaṃ vahante cākulodakāḥ ..
     ṣaṇmāsābhyantare tatra paracakrabhayaṃ bhavet .
     jalāśayā nadante vā prajvalanti kathañcana ..
     vimuñcanti tathā brahman jvālādhūmarajāṃsi ca .
     akhāte vā jalotpattiḥ sasattvā vā jalāśayāḥ ..
     saṃgītaśabdā dṛśyante jale mārabhayaṃ vadet .
     divyamambhobhayaṃ sarpirmadhunā tvavasecanam .
     japtavyā vāruṇā mantrāstaiśca homo jale bhavet ..
     madhvājyayuktaṃ paramānnamatra deyaṃ dvijānāṃ dvijabhojanārtham .
     gāvaśca deyāḥ sitavastrayuktāstathodaphumbhāḥ salilāghaśāntyai ..
iti mātsye 208 adhyāyaḥ ..

salilendhanaḥ, puṃ, (salilaṃ indhanaṃ yasya .) vāḍavānalaḥ . iti trikāṇḍaśeṣaḥ ..

salīlaḥ, tri, līlayā saha vartamānaḥ . līlāviśiṣṭaḥ . yathā --
     suradrumūlamaṇḍape vicitraratnanirmite lasadvitānabhūṣite salīlavibhramālasam .
     surāṅgaṇābhavallavīkaraprapañcacāmarasphuratsamīravījitaṃ sadācyutaṃ bhajāmi tam ..
iti chandomañjarī ..

sallakī, strī, (satkṛtya lakyate svādyate gajairiti . sat + laka + kvun . gaurāditvāt ṅīṣ .) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . gajabhakṣyā 2 suvahā 3 surabhī 4 rasā 5 maheraṇā 6 kundurukī 7 hlādinī 8 . ityamaraḥ . 2 . 4 . 124 .. gajabhakṣā 9 surabhiḥ 10 surabhīrasā 11 maheruṇā 12 śallakī 13 sillakī 14 śillakī 15 hrādinī 16 . iti taṭṭīkā .. śalyate ślāghyate gajaiḥ śallakī . śala ka ṅa ślāghe curādiḥ ñerabhāvapakṣe nāmnīti lakaṭ . śvāviddrubhedau śallakyau śaṅkā trāsavitarkayoriti tālavyādau rabhasaḥ . salati gacchati salagatau dantyādiḥ ṇakaḥ bhauvādiḥ nipātanāt lasya dvitvam . satkṛtya lakyate svādyate gajairiti vā sallakī dantyādirityanye . sillakī cetyeke . deśīprāyeyam . sallakī sillakī hladeti rudraḥ . iti svāmī . ityamaraṭīkāyāṃ bharataḥ ..

saṃva(mba)raṃ, klī, (saṃvriyate iti . saṃ + vṛ + ap .) saṃyamaḥ . iti trikāṇḍaśeṣaḥ .. bauddhavrataviśeṣaḥ . iti medinī .. jalam . ityamaraḥ . 1 . 10 . 4 .. sambati sambaram . samba sarpaṇe pūrveṇa ara sambaraṃ dantyādi . śamba gatāvityasmādare tālavyādi ca .
     klīvantu sambaraṃ nīrabauddhavrataviśeṣayoḥ .
     viśeṣe puṃsi daityasya matsyasya hariṇasya ca ..
iti dantyādau rabhasaḥ ..
     śambaro hariṇe daitye matsye ca salile smṛtaḥ .. iti tālavyādāvajayaḥ . iti bharataḥ ..

saṃva(mba)raḥ, puṃ, (saṃvṛṇoti āvṛṇoti jalamiti . saṃ + vṛ + ac .) setuḥ . yathā . setau palyālisaṃvarāḥ . iti hemacandraḥ .. daityaviśeṣaḥ . hariṇaviśeṣaḥ . matsyaviśeṣaḥ . śailaviśeṣaḥ . jinaviśeṣaḥ . iti medinī .. sa tu bhāvyarhan . iti hemacandraḥ ..

saṃvaraṇaṃ, klī, (saṃ + vṛ + lyuṭ .) āvaraṇam . (yathā, mahābhārate . 1 . 141 . 71 .
     mantrasaṃvaraṇe yatnaḥ sadā kāryo'nasūyatā ..) indriyasaṃyamaḥ . iti saṃvarādiśabdaṭīkāyāṃ bharataḥ .. (prākāraḥ . yathā, rāmāyaṇe . 2 . 88 . 24 .
     śūnyasaṃvaraṇārakṣāmayantritahayadvipām .
     anāvṛtapuradvārāṃ rājadhānīmarakṣitām ..
śūnyasaṃvaraṇārakṣāṃ saṃvaraṇānāṃ prākārāṇāmāsamantāt rakṣayā śūnyām . iti taṭṭīkā .. * .. puṃ, ajamīḍhaputtraḥ . sa ca kuroḥ pitā . iti mahābhāratam . 1 . 95 . 37 ..)

saṃvarāriḥ, puṃ, (saṃvarasya ariḥ .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 23 .. saṃvarasya daityaviśeṣasya ariḥ .
     klīvantu saṃvaraṃ nīrabauddhavrataviśeṣayoḥ .
     viśeṣe puṃsi daityasya matsyasya hariṇasya ca ..
iti dantyādau rabhasaḥ . saṃvaraṇaṃ saṃvaraḥ bhāve'l . indriyasaṃyamaḥ saṃvarastasyāririti vā . taduktaṃ sāhityakalpataruṇā . rudrasya sambarāriśca puṣpavatīnāṃ kusumadhanveti . tadayaṃ saṃvarāririha tālavyādirdantyādiśca .. iti bharataḥ ..

saṃvarī, strī, śatāvarī . iti śabdacandrikā .. mūṣikaparṇī . ityamaraḥ . 2 . 4 . 88 .. indurakāṇī iti khyātāyāṃ thulakuḍī iti khyātāyāmiti kecit . śaṃ kalyāṇaṃ vṛṇoti śaṃvarī pūrbavadan īp tālavyaśādiḥ dantyasādiśceti svāmī . iti bharataḥ ..

saṃvalaṃ, klī, (saṃvṛṇotīti . saṃ + vṛ + ac . rasya laḥ .) jalam . iti śabdaratnāvalī ..

saṃvalaḥ, puṃ, klī, pātheyam . tālavyādirdantyādiśca . ityamarabharatau ..

savaṃ, klī, (sūte rasāniti . sū + ac .) jalam . iti jaṭādharaḥ .. puṣparasaḥ . iti kecit ..

savaḥ, puṃ, (sūyate somo'treti . sū + ap .) yajñaḥ . ityamaraḥ . 2 . 7 . 13 .. (yathā, mahābhārate . 1 . 94 . 25 .
     rājasūyāśvamedhādyaiḥ so'yajat bahubhiḥ savaiḥ ..) santānaḥ . iti medinī .. sūryaḥ . candraḥ . iti kecit .. (ajñe, tri . yathā, vājasaneyasaṃhitāyām . 9 . 39 .
     savitā tvā savānāṃ suvatām . savitā savānāṃ prasavānāmajñānāmādhipatye he yajamāna tvā tvāṃ suvatāṃ prerayatu . iti tadbhāṣyam ..)

savanaṃ, klī, (su ñ abhiṣave + lyuṭ .) yajñasnānam . (yathā, kirāte . 12 . 10 .
     praviveśa gāmiva kṛśasya niyamasavanāya gacchataḥ .
     tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ ..
) tatparyāyaḥ . sūtyā 2 abhiṣavaḥ 3 . ityamaraḥ . 2 . 7 . 47 .. somasandhānam 4 . iti jaṭādharaḥ .. somapānam . iti bharataḥ .. adhvaram . (yathā, raghuḥ . 8 . 75 .
     atha taṃ savanāya dīkṣitaḥ praṇidhānāt gururāśramasthitaḥ .
     abhiṣaṅgajaḍaṃ vijajñivān iti śiṣyeṇa kilānvabodhayat ..
) somanirdalanam . iti medinī .. prasavaḥ . iti kecit .. (su + yuc . candre, puṃ, . ityuṇādivṛttau ujjvaladattaḥ . 2 . 74 .. vanena saha vartamānamiti vigrahe vanaviśiṣṭe, tri . yathā, mahābhārate . 1 . 18 . 8 .
     atha parvatarājānaṃ tamananto mahābalaḥ .
     ujjahāra balādbrahman savanaṃ savanaukasam ..
)

savayāḥ, [s] strī, (samānaṃ vayomyāḥ . jyotirjanapadeti . 6 . 3 . 85 . iti samānasya maḥ .) samavayaskā . tatparyāyaḥ . āliḥ 2 vayasyā 3 sakhī 4 sahacarī 5 . iti jaṭādharaḥ ..

savayāḥ, [s] puṃ, (samānaṃ vayo yasya .) vayasyaḥ . ityamaraḥ . 2 . 8 . 12 .. samānavayaske, tri .. (yathā raghuḥ . 5 . 65 .
     sūtātmajāḥ savayasaḥ prathitaprabodhaṃ prābodhayannuṣasi vāgbhirudāravācaḥ ..)

savaraḥ, puṃ, salilam . śivaḥ . iti trikāṇḍaśeṣaḥ ..

savarṇaḥ, tri, (samāno varṇo'sya . jyotirjanapadeti . 6 . 3 . 85 . iti samānasya saḥ .) sadṛśaḥ . iti hemacandraḥ .. (yathā, raghuḥ . 9 . 51 .
     grathitamaulirasau vanamālayā tarupalāśasavarṇatanucchadaḥ ..) samānavarṇaḥ . (yathā, mahābhārate . 7 . 22 . 43 .
     indrāyudhasavarṇaistu kuntibhojo hayottamaiḥ .
     āyāt sadaśvaiḥ purujit mātulaḥsavyasācinaḥ ..
) tulyajātiḥ . yathā, manuḥ .
     pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate .
     asavarṇāsvayaṃ jñeyo vidhirudvāhakarmaṇi ..
ityudvāhatattvam .. ekasthānotpannavarṇaḥ . yathā . sarvarṇenākadīrghaḥ . iti saṃkṣiptasāravyākaraṇam ..

savarṇā, strī, (samāno varṇo yasyāḥ .) sūryapatnī chāyā . iti śabdaratnāvalī .. (samānavarṇā strī . yathā, manuḥ . 3 . 4 .
     udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām ..)

savahā, strī, trivṛtā . ityamaraṭīkāyāṃ bharataḥ ..

savikāśaḥ, tri, vikaśitaḥ . praphullaḥ . vikāśena saha vartamānaḥ ..

savitā, [ṛ] puṃ, (sūte lokādīniti . sū + tṛc .) sūryaḥ . ityamaraḥ . 1 . 3 . 31 .. (yathā, kumāre . 5 . 20 .
     vijitya netrapratighātinīṃ prabhāmananyadṛṣṭiḥ savitāramaikṣata ..) tasya vyutpattiryathā --
     dhīśabdavācyo brahmāṇaṃ pracodayati sarvadā .
     sṛṣṭyarthaṃ bhagavān viṣṇuḥ savitā sa tu kīrtitaḥ ..
     sarvalokaprasavanāt savitā sa tu kīrtyate .
     yatastaddevatā devī sāvitrītyucyate tataḥ ..
iti vahnipurāṇe gāyattrīkalpo nāmādhyāyaḥ .. arkavṛkṣaḥ . iti cāmaraḥ . 2 . 4 . 80 ..

savitṛdaivataḥ, puṃ, (savitā daivataṃ yasya .) hastanakṣatram . iti hemacandraḥ ..

savitṛlaḥ, tri, savitṛsambandhī . savitṛśabdāt lapratyayena niṣpannaḥ ..

savitraṃ, klī, (sūyate'neneti . sū prasave + artilūdhūsūkhanasahacara itraḥ . 3 . 2 . 184 . iti karaṇe itraḥ .) prasavakaraṇam . iti mugdhabodhavyākaraṇam ..

savitriyaḥ, tri, (saviturayamiti . savitṛ + ghaḥ .) sūryasambandhīyaḥ . iti siddhāntakaumudī ..

[Page 5,312b]
savitrī, strī, (sūte yā . sū + tṛc . ṅīp .) mātā . iti hemacandraḥ .. (yathā, kumāre . 1 . 24 .
     tayā duhitrā sutarāṃ sāvitrī sphuratprabhāmaṇḍalayā cakāśe ..) gauḥ . iti kecit ..

savidhaḥ, tri, (samānā vidhāsyeti .) nikaṭam . ityamaraḥ . 3 . 1 . 67 .. (yathā, kathāsaritsāgare . 53 . 30 .
     agre savidhamāgatya rājñastasyopaviṣṭavān ..) samānaprakāraśca .. (yathā, bhāgavate . 3 . 3 . 8 .
     āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām .
     savidhaṃ jagṛhe pāṇīnanurūpaḥ svamāyayā ..
)

savismayaḥ, tri, (vismayena saha vartamānaḥ .) vismayāpannaḥ . tatparyāyaḥ . vīkṣāpannaḥ 2 . iti hārāvalī ..

saveśaḥ, tri, (veśena saha vartamānaḥ .) veśānvitaḥ . iti dharaṇiḥ .. nikaṭam . ityamaraḥ . 3 . 1 . 67 ..

savyaḥ, tri, (sū preraṇe + mācchāsasisūbhyo yaḥ . uṇā° 4 . 109 . iti yaḥ .) vāmaḥ . ityamaraḥ . 3 . 1 . 85 .. (yathā, manuḥ . 2 . 63 .
     uddhṛte dakṣiṇe pāṇāvupavītyucyate dbijaḥ .
     savye prācīna āvītī nivītī kaṇṭhasajjane ..
) dakṣiṇaḥ . (yathā, anargharāghave . 6 . 70 .
     ekena savyapāṇinā viśikhamutkhāya kimāha rāvaṇaḥ . sādhu re manuṣyaḍimbha sādhu . savyapāṇinā dakṣiṇahastena . iti taṭṭīkā ..) pratikūlaḥ . iti hemacandraḥ ..

savyaḥ, puṃ, (sūte viśvamiti . sū prasave + mācchāsasisūbhyo yaḥ . uṇā° 4 . 109 . iti yaḥ .) viṣṇuḥ . iti śabdamālā ..

savyasācī, [n] puṃ, (savyena vāmena hastenāpi sacati sandadhāti bāṇamiti . saca sandhāne + ṇiniḥ .) arjunaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 4 . 12 . 19 .
     ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe .
     tena devamanuṣyeṣu savyasācīti māṃ viduḥ ..
)

savyeṣṭhaḥ, puṃ, (savye tiṣṭhatīti . sthā + kaḥ . sthāsthinsthṝṇām . 8 . 3 . 97 . ityasya vārtikoktyā ṣatvam . haladantādityaluk .) sārathiḥ . iti halāyudhaḥ ..

savyeṣṭhā, [ṛ] puṃ, (savye tiṣṭhatīti . sthā + savye sthaśchandasi . uṇā° 2 . 102 . iti chandasi ṛḥ . sa ca ḍit . sthāsthinsthṝṇām . 8 . 3 . 97 . iti ṣatvam . saptamyā aluk .) sārathiḥ . ityamaraḥ . 2 . 8 . 60 ..

saśasyā, strī, (śasyena saha vartamānā .) nāgadantī . iti ratnamālā .. śasyayuktabhūmyādau, tri ..

saśūkaḥ, puṃ, (śūkena dayayā saha vartamānaḥ .) āstikaḥ . iti kecit ..

saśmaśruḥ, strī, (śmaśruṇā saha vartamānā .) śmaśruyuktastrī . tatparyāyaḥ . naramālinī 2 . iti hemacandraḥ .. (śmaśruviśiṣṭe, tri ..)

[Page 5,312c]
sasattvā, strī, (sattvena saha vartamānā .) garbhiṇī . iti śabdaratnāvalī .. (yathā, raghuḥ . 3 . 9 .
     nadīmivāntaḥsalilāṃ sarasvatīṃ nṛpaḥ sasattvāṃ mahiṣīmamanyata ..) prāṇiyukte, tri . yathā, manuḥ . 4 . 47 .
     na mūtraṃ pathi kurvīta na bhasmani na govraje ..
     na sasattveṣu garteṣu na gacchannāpi saṃsthitaḥ .. sasattveṣu prāṇimatsu . ityāhnikatattvam ..

sasanaṃ, klī, (sasa nāśe + lyuṭ .) yajñārthapaśuhananam . ityamaraṭīkā . 2 . 7 . 26 .. tasya rūpāntaraṃ śamanaṃ śasanañca ..

sasmitaḥ, tri, (smitena saha vartamānaḥ .) īṣaddhāsyayuktaḥ . yathā --
     sasmitānanasarojamaṅgane riṅgamāṇamatilolakuntalam .
     rocanollasitabhālamastu me kaiśavaṃ manasi śaiśavaṃ vapuḥ ..
ityanumitau jagadīśaḥ ..

sasyaṃ, klī, (sasa svapne + mācchāsasisūbhyo yaḥ . uṇā° 4 . 109 . iti yaḥ .) vṛkṣādīnāṃ phalam . yathā --
     sraṃsanaṃ sīsakaṃ sasyaṃ srastaṃ sāsnā ca sādhvasam .. ityuṣmavivekāt . ityamaraṭīkāyāṃ bharataḥ .. dhānyam . yathā, hemacandraḥ .
     dhānyantu sasyaṃ sītyañca vrīhistambakariśca tat . śastram . guṇaḥ . iti viśvaḥ .. tasya praśaṃsā yathā,
     jīrṇamannaṃ praśaṃsīyāt bhāryāñca gatayauvanām .
     raṇāt pratyāgataṃ śūraṃ sasyañca gṛhamāgatam ..
iti cāṇakyaśatakam .. anyat śasyaśabde draṣṭavyam ..

sasyakaḥ, puṃ, (sasyena guṇena parijātaḥ sambaddhaḥ . sasya + sasyena parijātaḥ . 5 . 2 . 68 . iti kan .) maṇibhedaḥ . (yathā, bṛhatsaṃhitāyām . 7 . 20 .
     hemakāntirathavā śukavarṇaḥ sasyakena maṇinā sadṛśo vā ..) asiḥ . iti medinī ..
     sasyako nālikerāntaḥ sasyābhamaṇikhaḍgayoḥ .. iti hemacandraḥ .. (śāliḥ . sādhuḥ . iti kāśikā ..)

sasyamārī, [n] puṃ, (sasyaṃ mārayatīti . mṛ + ṇic + ṇiniḥ .) mahāmūṣakaḥ . iti rājanirghaṇṭaḥ .. sasyanāśake, tri ..

sasyasaṃvaraḥ, puṃ, (sasyaiḥ saṃvriyate iti . saṃ + vṛ + grahavṛdṛniścigamaśca . 3 . 3 . 58 . iti ap .) sālavṛkṣaḥ . ityamaraḥ . 2 . 4 . 44 ..

sasyasaṃvaraṇaḥ, puṃ, (sasyaiḥ saṃvaraṇamasyeti .) aśvakarṇavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sasvedā, strī, (svedena saha vartamānā .) dūṣitā kanyā . iti śabdaratnāvalī .. (gharmaviśiṣṭe, tri ..)

[Page 5,313a]
saha, vya, sahitam . tatparyāyaḥ . sākam 2 sārdham 3 satram 4 samam 5 . ityamaraḥ . 3 . 4 . 4 .. sajuḥ 6 . iti jaṭādharaḥ .. (yathā, manuḥ . 10 . 61 .
     yatra tvete paridhvaṃsā jāyante varṇadūṣakāḥ .
     rāṣṭrikaḥ saha tadrāṣṭraṃ kṣiprameva vinaśyati ..
) sākalyam . vidyamānam . sādṛśyam . yaugapadyam . samṛddhiḥ . sambandhaḥ . iti medinī .. sāmarthyam . iti śabdaratnāvalī ..

sahaṃ, klī, (sahate iti . saha + ac .) pāṃśavalavaṇam . iti rājanirghaṇṭaḥ ..

sahaḥ, puṃ, (sahate iti . saha + pacādyac .) agrahāyaṇamāsaḥ . (yathā, vājasaneyasaṃhitāyām . 14 . 27 .
     sahaśca sahasyaśca haimantikāvṛtū .. * .. mahādevaḥ . iti mahābhāratam . 13 . 17 . 126 ..) kṣame, tri . iti hemacandraḥ .. (yathā, mahābhārate . 16 . 8 . 10 .
     gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ .
     ta erakābhirnihatāḥ paśya kālasya paryayam ..
)

sahaḥ, puṃ, klī, (sahate iti . saha + ac .) balam . iti medinī ..

sahaḥ, [s] klī, (sahate iti . saha + sarvadhātubhyo'sun . uṇā° 4 . 188 . iti asun .) jyotiḥ . balam . iti śabdaratnāvalī .. (yathā, raghuḥ . 8 . 7 .
     sadayaṃ bubhuje mahābhujaḥ sahasodvegamiyaṃ vrajediti .
     aciropanatāṃ sa medinīṃ navapāṇigrahaṇāṃ badhūmiva ..
)

sahakāraḥ, puṃ, (saha yugapat kārayati vikṣepayati saugandhamiti . kṛ + ṇic + ac .) atisaurabhāmraḥ . ityamaraḥ . 2 . 4 . 33 .. (yathā, raghuḥ . 4 . 9 .
     mandotkaṇṭhāḥ kṛtāstena guṇādhikatayā gurau .
     phalena sahakārasya puṣpodgama iva prajāḥ ..
)

sahakārī, [n] puṃ, (saha karotīti . kṛ + ṇiniḥ .) pratyayaḥ . yathā --
     atha heturupādānaṃ pratyayāḥ sahakāriṇaḥ .. iti trikāṇḍaśeṣaḥ .. nyāyamate tadbhinnatve sati tajjanyajanakatvaṃ sahakāritvam .. (militvā karaṇaśīle, tri ..)

sahacaraḥ, puṃ, strī, (saha caratīti . cara + ac .) pītajhiṇṭī . nīlajhiṇṭī . iti ratnamālā .. (yathā, suśrute . 1 . 38 .
     vītatarusahacaradvayadarbhavṛkṣādanīti ..)

sahacaraḥ, puṃ, (saha caratīti . cara + ac .) jhiṇṭī . vayasyaḥ . (yathā, kathāsaritsāgare . 24 . 132 .
     tataḥ sahacaraiḥ sākaṃ tasyaivāśiśrayadgṛham ..) pratibandhakaḥ . iti hemacandraḥ .. anucare, tri . iti medinī .. (yathā, kumāre . 2 . 64 .
     sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakhamupatasthe prāñjaliḥ puṣpadhandhā ..)

sahacarī, strī, (saha carati yā . cara + ac . pacādiṣu carateṣṭitkaraṇāt ṅīṣ .) pītajhiṇṭī . ityamaraḥ . 2 . 4 . 75 .. sakhī . iti jaṭādharaḥ .. patnī . iti hemacandraḥ .. (yathā, raghuḥ . 9 . 57
     lakṣyīkṛtasya hariṇasya hariprabhāvaḥ prekṣya sthitāṃ sahacarīṃ vyavadhāya deham .
     ākarṇakṛṣṭamapi kāmitayā sa dhanvī bāṇaṃ kṛpāmṛdumanāḥ pratisañjahāra ..
)

sahajaḥ, puṃ, (saha jāyate iti . jana + ḍaḥ .) sahodaraḥ . ityamaraḥ . 2 . 6 . 34 .. nisargaḥ . sahotthe, tri . iti medinī .. (yathā, raghuḥ . 8 . 43 .
     vilalāpa sa vāṣpagadgadaṃ sajahāmapyapahāya dhīratām .
     abhitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṣu ..
) janmalagnāt tṛtīyasthānam . yathā --
     sutamadananavāntye pūrṇadṛṣṭiḥ surāriryugaladaśamarāśau dṛṣṭipādatrayārhaḥ .
     sahajaripucaturtheṣvaṣṭame cārdhadṛṣṭiḥ sthitibhavanamupāntyaṃ naiva dṛśyaṃ hi rāhoḥ ..
iti jyotistattvam ..

sahajamitraṃ, klī, (sahajaṃ mitram .) svābhāvikasuhṛt . yathā --
     arirmitramudāsīno'nantarastatparaḥ paraḥ .
     kramaśo maṇḍalaṃ cintyaṃ sāmādibhirupakramaiḥ ..
ariḥ śatruḥ . mitraṃ suhṛt . ubhayavilakṣaṇa udāsīnaḥ . te ca trayastrividhāḥ . sahajāḥ kṛtrimāḥ prākṛtāśceti . sahajaṃ mitraṃ bhāgineyapaitṛsvasrīyamātṛsvasrīyādiḥ . iti mitākṣarāyāmācārādhyāye 1 adhyāyaḥ ..

sahajātaḥ, tri, (saha jātaḥ utpannaḥ .) sahodaraḥ . yamajaḥ . iti kecit .. (sahotthe, tri . yathā, kathāsaritsāgare . 113 . 22 .
     tārāvalokanāmā ca kramādvṛddhiṃ jagāma saḥ .
     dānadharmavivekādyaiḥ sahajātairguṇaiḥ saha ..
)

sahajāriḥ, puṃ, (sahajaḥ svābhāvikaḥ ariḥ .) svābhāvikaśatruḥ . yathā . sahajāriḥ sāpatnyapitṛvyatatputtrādiḥ . iti mitākṣarāyāmācārādhyāyaḥ ..

sahajodāsīnaḥ, puṃ, (sahaja udāsīnaḥ .) svābhāvikaparataraḥ . yathā . sahajakṛtrimamitraśatrulakṣaṇarahitau sahajakṛtrimodāsīnau . iti mitākṣarāyāmācārādhyāyaḥ ..

sahaṇḍukaṃ, klī, māṃsavyañjanaviśeṣaḥ . yathā --
     chāgādermāṃsamūrdhādeḥ kuṭṭitaṃ khaṇḍitaṃ punaḥ .
     śuddhamāṃsavidhānena pacedetat sahaṇḍukam .
     sahaṇḍukaṃ guṇagranthe śuddhamāṃsaguṇaṃ smṛtam ..
iti bhāvaprakāśaḥ ..

[Page 5,313c]
sahadevaḥ, puṃ, (pāṇḍavaviśeṣaḥ . iti medinī .. sa ca pāṇḍurājasya pañcamaputtraḥ . mādrīgarbhe aśvinīkumārābhyāṃ jātaḥ .. jarāsandhasutaḥ . sa yudhiṣṭhirasamakālīno magadheṣu rājāsīt . iti śrībhāgavatam .. (haryaśvanasutaḥ . yathā, harivaṃśe . 29 . 3 .
     haryaśvanasuto rājā sahadevaḥ pratāpavān .
     sahadevasya dharmātmā nadīna iti viśrutaḥ ..
somadattaputtraḥ . yathā, tatraiva . 32 . 80 .
     somadattasya dāyādaḥ sahadevo mahāyaśāḥ .
     sahadevasutaścāpi somako nāma pārthivaḥ ..
devaiḥ saha vartamāne, tri . yathā, bhāgavate . 4 . 2 . 8 .
     śrūyatāṃ brahmarṣayo me sahadevāḥ sahāgnayaḥ .
     sādhūnāṃ bruvato vṛttaṃ nājñānānnaca matsarāt ..
)

sahadevā, strī, (saha dīvyatīti . diva + ac . ṭāp .) balā . daṇḍotpalaḥ . śārivauṣadhiḥ . iti medinī .. arhanmātā . iti hemacandraḥ .. (devakakanyānyatamā . sā tu vasudevapatnī . yathā, bhāgavate . 9 . 24 . 23 .
     śāntidevopadevā ca śrīdevā devarakṣitā .
     sahadevā devakī ca vasudeva uvāha tāḥ ..
)

sahadevī, strī, sarpākṣī . iti medinī .. pītadaṇḍotpalā . iti ratnamālā .. balāprabhedaḥ . tatparyāyaḥ . mahābalā 2 jyaṣṭhabalā 3 kaṭambharā 4 keśāruhā 5 kesarikā 6 mṛgādanī 7 varṣapuṣpā 8 keśavardhinī 9 purāsinī 10 devabalā 11 sāriṇī 12 pītapuṣpī 13 devārhā 14 gandhavallarī 15 mṛgā 16 mṛgarasā 17 . asyā guṇāḥ . hṛdrogavātārśaḥśophahāritvam . śukravṛddhikāritvam . balyatvam . viṣamajvaranāśitvañca . iti rājanirghaṇṭaḥ .. sahadevapatnī ca ..

sahadevīgaṇaḥ, puṃ, (sahadevīnāṃ gaṇaḥ .) pratiṣṭhāyāṃ devasnānārthamoṣadhisamūhaḥ . yathā --
     pañcagavyaiḥ snāpayecca sahadevyādibhistataḥ .
     sahadevī balā caiva śatamūlī śatāvarī ..
     kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca .
     yā oṣadhīti mantreṇa snānamoṣadhnimaṅgalaiḥ ..
iti gāruḍe 48 adhyāyaḥ ..

sahadharmiṇī, strī, (saha dharmo'styasyā iti . iniḥ . ṅīp .) vedavidhānenoḍhā . ityamaraḥ . 2 . 6 . 5 ..

sahanaṃ, klī, (saha + lyuṭ .) kṣāntiḥ . tatparyāyaḥ . titikṣā 2 kṣamā 3 . iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 6 . 390 .
     kāryasaṃgraha ādānaṃ tadāhuśchādanaṃ punaḥ .
     kāryārthamapamānādeḥ sahanaṃ khalu yadbhavet ..
)

sahanaḥ, tri, (sahate iti . saha + lyuḥ .) sahanaśīlaḥ . ityamaraḥ . 3 . 1 . 31 .. tatparyāyaḥ . sahiṣṇuḥ 2 kṣamitā 3 kṣamī 4 titikṣuḥ 5 kṣantā 6 . iti hemacandraḥ ..

[Page 5,314a]
sahanartanaṃ, klī, (saha militvā nartanam .) ekatra maṇḍalākāranṛtyakaraṇam . iti kecit ..

sahapāṃśukilaḥ, puṃ, (saha pāṃśunā rajasā kilati krīḍatīti . kila krīḍane + kaḥ .) vayasyaḥ . iti trikāṇḍaśeṣaḥ ..

sahapānaṃ, klī, (saha militvā pānam .) ekatra madyabhakṣaṇam . tatparyāyaḥ . sapītiḥ 2 . iti hemacandraḥ .. tulyapānam 3 . ityamaraḥ . 2 . 9 . 55 .. sahapītiḥ 4 . iti śabdaratnāvalī ..

sahapūrvāhṇaṃ, klī, (pūrvāhṇasya sadṛśam . avyayībhāve cākāle . 6 . 3 . 81 . ityatra akāle iti kathanāt na sādeśaḥ .) pūrvāhṇasadṛśam . iti mugdhabodhavyākaraṇe avyayībhāvasamāsaḥ ..

sahabhāvī, [n] tri, (saha bhavatīti . bhū + ṇiniḥ .) sahāyaḥ . iti trikāṇḍaśeṣaḥ ..

sahabhojanaṃ, klī, (saha militvā bhojanam .) ekatra bhakṣaṇam . tatparyāyaḥ . sagdhiḥ 2 . ityamaraḥ . 2 . 9 . 55 .. (sahabhogakaraṇam . yathā, mahābhārate . 1 . 196 . 24 .
     eṣa naḥ samayo rājan ratnasya sahabhojanam .
     na ca taṃ hātumicchāmaḥ samayaṃ rājasattama ..
)

sahamaraṇaṃ, klī, (saha patyā maraṇam .) mṛtasvāmisahitajvalaccitārohaṇa-pūrbakamaraṇam . yathā . atha sahānugamanam . aṅgirāḥ .
     mṛte bhartari yā nārī samāroheddhutāśanam .
     sārundhatīsamācārā svargaloke mahīyate ..
     tisraḥ koṭyo'rdhakoṭī ca yāni lomāni mānave .
     tāvantyabdāni sā svarge bhartāraṃ yānugacchati ..
     vyālagrāhī yathā vyālaṃ balāduddharate vilāt .
     tadvadbhartāramādāya tenaiva saha modate ..
     mātṛkaṃ paitṛkañcaiva yatra kanyā pradīyate .
     punāti trikulaṃ nārī bhartāraṃ yānugacchati ..
     tatra sā bhartṛparamā parā paramalālasā .
     krīḍate patinā sārdhaṃ yāvadindrāścaturdaśa ..
bhartṛparamā bhartā paramo yasyāḥ sā tathā . parā paramalālasetyatra stūyamānāpsarogaṇairiti vyāsena paṭhitam .
     brahmaghno vā kṛtaghno vā mitraghno vāpi yo naraḥ .
     taṃ vai punāti sā nārī ityāṅgirasabhāṣitam ..
     sādhvīnāmeva nārīṇāmagniprapatanādṛte .
     nānyo dharmo hi vijñeyo mṛte bhartari karhicit ..
yā nārītyupādānāt sahamaraṇābhāvapakṣo'pi sūcitaḥ . nānyo dharma iti tu sahamaraṇastutyartham . tathā ca viṣṇuḥ . mṛte bhartari brahmacaryaṃ tadanvārohaṇaṃ vā iti . brahmacarya maithunavarjanaṃ tāmbṛlādivarjanañca . yathā pracetāḥ .
     tāmbūlābhyañjanañcaiva kāṃsyapātre ca bhojanam .
     yatiśca brahmacārī ca vidhavā ca vivarjayet ..
abhyañjanamāyurvadoktaṃ pāribhāṣikam . yathā --
     mūrdhni dattaṃ yadā tailaṃ bhavet sarvāṅgasaṅgatam .
     srotābhistarpayedbāhū abhyaṅgaḥ sa udāhṛtaḥ ..
     tailamalpaṃ yadāṅgeṣu na ca syādbāhutarpaṇam .
     sā mārṣṭiḥ pṛthagabhyaṅgo mastakādau prakīrtitaḥ ..
smṛtiḥ .
     ekāhāraḥ sadā kāryo na dvitīyaḥ kadācana .
     paryaṅkaśāyinī nārī vidhavā pātayet patim ..
     gandhadravyasya sambhogo naiva kāryastayā punaḥ .
     tarpaṇaṃ pratyahaṃ kāryaṃ bhartustilakuśodakaiḥ .
     tatpitustatpituścāpi nāmagotrādipūrbakam ..
etat tu tarpaṇaṃ puttrapauttrādyabhāvaviṣayamiti madanapārijātaḥ ..
     vaiśākhe kārtike mādhe viśeṣaniyamañcaret .
     snānaṃ dānaṃ tīrthayātrāṃ viṣṇornāmagrahaṃ muhuḥ ..
atra sādhvītvamāha .
     ārtārte muditā hṛṣṭe proṣite malinā kṛśā .
     mṛte mriyeta yā patyau sādhvī jñeyā pativratā ..
chandogapariśiṣṭīyamiti kalpataruḥ .. sādhvīprasādena lokadhāraṇamapyāha .. matsyapurāṇam .
     tasmāt sādhvyaḥ striyaḥ pūjyāḥ satataṃ devavajjanaiḥ .
     tāsāṃ rājñā prasādena dhāryate ca jagattrayam ..
mahābhārate .
     avamatya ca yāḥ pūrvaṃ patiṃ duṣṭena cetasā .
     vartante yāśca satataṃ bhartṝṇāṃ pratikūlataḥ ..
     bhartranumaraṇaṃ kāle yāḥ kurvanti tathāvidhāḥ .
     kāmāt krodhāt bhayānmohāt sarvāḥ pūtā bhavanti tāḥ ..
atra aihikabrahmaghnapaterdāhaniṣedhāt janmāntarīyatatpāpavata eva sahamaraṇenoddhāraḥ . brahmapurāṇe .
     deśāntaramṛte patyau sādhvī tatpādukādbayam .
     nidhāyorasi saṃśuddhā praviśejjātavedasam ..
     ṛgvedavādāt sādhvī strī na bhavedātmaghātinī .
     tryahāśauce nivṛtte tu śrāddhaṃ prāpnoti śāstravat ..
ṛgvedavādāt imā nārīravidhavā ityādimantrāt . evañca aṅgirobrahmapurāṇavacanaparyālocanayā brāhmaṇyādisakalabhāryāṇāṃ svagatabhartṛgataphalaviśeṣārthinīnāṃ garbhavatībālāpatyādivyatiriktānāṃ sahamaraṇānumaraṇayoradhikāra iti . vivādakalpataruratnākarau . tatra brāhmaṇyādyanumaraṇādhikāro'saṅgatastasyāstanniṣedhāt . tathā ca mitākṣarāyāṃ devabodhakṛtayājñavalkyaṭīkāyāñca gautamaḥ .
     pṛthakcitiṃ samāruhya na viprā gantumarhati .
     itarāsāntu nārīṇāṃ strīdharmo'yaṃ paraḥ smṛtaḥ ..
tasmādbrāhmaṇyāḥ sahamaraṇameva itarāsāntu ubhayamiti . kalpataruratnākaraśuddhicintāmaṇiṣu pādukādvayamiti darśanāt pādukādikamityapapāṭhaḥ kintu pādukādvayamityupalakṣaṇam . uśanamā vipretarāsāṃ dravyaviśeṣamanupādāya pṛthakcityārohaṇamātrokteḥ . yathośanāḥ .
     pṛthakcitiṃ samāruhya na viprā gantumarhati .
     anyāsāmeva nārīṇāṃ strīdharmo'yaṃ paraḥ smṛtaḥ ..
madanapārijāto'pyevam . śiṣṭācāro'pi tathā . kṛtyatattvārṇave bṛhannāradīyam .
     bālāpatyāśca garbhiṇyo hyadṛṣṭaṛtavastathā .
     rajasvalā rājasute ! nārohanti citāṃ śubhe ..
rājasute iti sagaramātuḥ sambodhanam . bṛhaspatiḥ .
     bālasambardhanaṃ tyaktvā bālāpatyā na gacchati .
     rajasvalā sūtikā ca rakṣedgarbhañca garbhiṇī ..
evamanyataścedbālasya saṃvardhanaṃ syāt tadā tasyā apyadhikāraḥ . vyāsaḥ .
     dinaikagamyadeśasthā sādhvī cet kṛtanirṇayā .
     na dahet svāminaṃ tasyā yāvadāgamanaṃ bhavet ..
bhaviṣyapurāṇe .
     tṛtīye'hni udakyāyā mṛte bhartari vai dbijāḥ .
     tasyānumaraṇārthāya sthāpayedekarātrakam ..
tasya bhartuḥ . tathā --
     ekāṃ citāṃ samāsādya bhartāraṃ yānugacchati .
     tadbharturyaḥ kriyākartā sa tasyāśca kriyāñcaret ..
etacca piṇḍadānaparyantam .
     yaccāgnidātā pretasya piṇḍāndadyāt sa eva hi . iti vāyupurāṇaikavākyatvāt .. brahmapurāṇe .
     śrābayedbhartṛjāyāntu svabhartṛkulapāmimām .
     citāmāropayan prājñaḥ pramṛte dharmamuttamam ..
     imāḥ pativratāḥ puṇyāḥ striyo yā yāḥ suśobhanāḥ .
     saha bhartṛśarīreṇa saṃviśantu vibhāvasum ..
     evaṃ śrutvā tato nārī śraddhābhaktisamanvitā .
     pitṛmedhena yajñena iṣṭvā svargamavāpnuyāt ..
pramṛte bhartarīti śeṣaḥ . pitṛmedhena yajñena citārohaṇarūpeṇa . pādukādvayagrahaṇapūrvakā numaraṇe'pi saha bhartṛśarīreṇa ityanūhaḥ prayojyaḥ . deśāntaramṛte patyāvityādinā śarīrapratinidhitvena tadīyadravyavidhānāt . pratinidhau ca yathāśrutamantrapāṭhamāha kātyāyanaḥ . śabde'vipratipattiḥ ityetat vivṛtamekādaśītattva .. * .. na ca agnijalapraviṣṭānāṃ bhṛgusaṃgrāmadeśāntaramṛtānāṃ garbhāṇāṃ jātadantānāṃ maraṇe trirātreṇa śuddhiḥ . iti kāśyapavacanāt sahamṛtāyā apyagnipraveśena trirātrāśaucaṃ tatraiva tasyāḥ piṇḍadānamiti vācyam . prāguktabrahmapurāṇe pṛthakcitisamārohaṇamātre tryahāśaucavidhānāt anyatra bhartṛtulyāśaucapratīteḥ . sahamaraṇe kāśyapoktatrirātrāśaucāṅgīkāre'pi tasyāśaucasya vṛddhyā patyaśaucakālāvadhisthāyitvam ..
     antardaśāhe syātāñcet punarmaraṇajanmanī .
     tāvatsyādaśucirvipro yāvattat syādanirdaśam ..
iti manūktāśaucasaṅkare parāśaucasya pūrvāśaucakālābadhisthāyitvapratīteḥ . tataśca yathā aśaucakālasaṅkoce tanmadhya eva saṅkalayya piṇḍadānaṃ tathāśaucakālavṛddhāvapi yāvadaśaucaṃ yathākramaṃ daśa piṇḍā deyā iti . ataeva jikanīyāntyeṣṭividhyanumaraṇavivekayorvyāsaḥ .
     saṃsthitaṃ patimāliṅgya praviśedyā hutāśanam .
     tasyāḥ piṇḍādikaṃ deyaṃ kramaśaḥ patipiṇḍavat ..
viṣṇuḥ .
     anvitā piṇḍadānantu yathā bharturdine dine .
     tadanvārohiṇī yasmāttasmāt sā nātmaghātinī ..
atrānuḥ sahārthaḥ . patimāliṅgyetyanenaikavāktyatvāt . svāmyaśaucābhyantare pṛthakcitāmṛtāyāstryaheṇa piṇḍadānaṃ svāmyaśaucāpagame tu śrāddham .
     anvitāyāḥ pradātavyā daśapiṇḍāstryaheṇa tu .
     svāmyaśaucavyatīte tu tasyāḥ śrāddhaṃ vidhīyate ..
iti jikanadhṛtapaiṭhīnasivacanāt .. agnipurāṇasyedamiti śūlapāṇiḥ . atrānuḥ paścādarthaḥ . atīte tu bhartraśauce pādukādvayamupādāya jvaladagnipraveśe tryahāśaucavyavasthayā piṇḍadānaṃcaturthadine śrāddhaṃ pūrvoktabrahmapurāṇavacanāt . tatra tu bhartuḥ saṃgrāmahatatvādinā sadyaḥśaucaṃ tatra pṛthak citāmṛtāśaucasya pūrvoktabrahmapurāṇavacanāt trirātratvana bahukālavyāpitvenāghavṛddhimattvāt tenaiva pūrbāśaucasya vyapagamāt tatra bharturapi tryaheṇa piṇḍadānam . tatrāpyekacitārohaṇe bhartraśaucavyapagamāt śuddhiḥ . saṃsthitaṃ patimāliṅgya iti anvitāpiṇḍadānamiti pūrvoktavacanābhyāṃ agnipraveśe sumantunā sadyaḥśaucavidhānācca . yathā . bhṛgvagnijalasaṃgrāmadeśāntarasthasannyāsyanaśanāśanimahādhvanikānāṃ udakakriyā kāryā sadyaḥśaucaṃ bhavati iti . bhṛguruccadeśaḥ . mahādhvanikaḥ puṇyārthaṃ himālayāvadhikamahāpathagamanena sampāditamaraṇaḥ . na caitat sadyaḥśaucaṃ nityabedādhyāpakairagnihotṛbhiśca ekāhāśaucibhiśca kartavyamiti hāralatādattaviṣayatvena naitadbiṣayakamiti vācyam . tanmātraviṣayakatve pramāṇābhāvāt . sāmānyamukhapravṛttatayā vacanāntarasaṃvāditayā caitadviṣayakamiti . anyathā kaśyapoktatrirātrāśaucamapi agnijalasaṃgrāmapraviṣṭānāṃ pramādādeva maraṇa iti hāralatādarśanāt anumaraṇaviṣayakaṃ na syāt tasmāt kāśyapavacanaṃ brahmapurāṇasamānaviṣayakaṃ iti . sumantuvacanaṃ saṃgrāmahatabhartṛsahagamanaviṣayakamapīti .. * .. evañca samādhinā tyaktadehasya muktasya dhṛtarāṣṭrasya parṇoṭajāgninā dehadāhakāle tatpatnyā gāndhāryā agnipraveśadarśanādidānīṃ kāśyādimṛtasya muktasyāpi patyustatpatnyāḥ sahamaraṇaṃ saṅgacchate . śrībhāgavate taduktam .
     dahyamāne'gnibhirdehe patyuḥ patnī sahoṭaje .
     bahiḥsthitā patiṃ sādhvī tamagnimanuvekṣyati ..
anuvekṣyati agnipraveśanaṃ kariṣyati iti yuṃdhiṣṭhirāya nāradasya bhaviṣyatkathanam .
     dayitaṃ yānyadeśasthaṃ mṛtaṃ śrutvā pativratā .
     samārohati śīghrāgnau tasyāḥ siddhiṃ nibodhata ..
iti vyāsavacanādinā sahamaraṇānumaraṇayorniravakāśanaimittikakāmyatvena malamāsādāvapi kartavyatā .
     naimittikāni kāmyāni nipatanti yathā yathā .
     tathā tathaiva kāryāṇi na kālastu vidhīyate ..
iti dakṣavacanāt .. * .. tadayaṃ prayogaḥ . puttrādinā svagṛhyoktavidhinā agnau datte jvalitāyāṃ bhartṛcitāyāṃ sahagantrī sādhvī snātā parihitadhautavāsoyugā kuśahastā prāṅmukhī vā daivatīrthenācāntā tilajalakuśatrayamādāya oṃ tat saditi brāhmaṇairuccārite nārāyaṇaṃ saṃsmṛtya namo'dyāmuke māsi amuke pakṣe amukatithau amukagotrā śrīmatī asukīdevī arundhatīsamācāratvapūrbakasvargalokamahīyamānatvamānavādhikaraṇakalomasamasaṃkhyābdāvacchinnasvargavāsabhartṛsahita-modamānatvamātṛ-pitṛ-śvaśura-kulatraya-pūtatva-caturdaśendrāvacchinnakālādhikaraṇakāpsarogaṇastūyamānatvapatisahitakrīḍamānatvabrahmaghnapatipūtatvakāmā bhartṛjvalaccitārohaṇamahaṃ kariṣye iti . anumaraṇe tu bhartṛjvalaccitārohaṇamityatra jvalaccitāpraveśena bhartranumaraṇamiti saṅkalpya aṣṭau lokapālā ādityacandrānilāgnyākāśabhūmijalahṛdayāvasthitāntaryāmipuruṣayamadinarātrisandhyādharmā yūyaṃ sākṣiṇo bhavata jvalaccitārohaṇena martṛśarīrānugamanamahaṃ karomi iti . anumaraṇe tu bhartṛśarīrānugamanamityatra bhartranumaraṇamityuccārya jvalaccitāgniṃ triḥ pradakṣiṇīkṛtya .
     oṃ imā nārīravidhavāḥ sapatnīrāñjanena sarpiṣā saṃviśantu .
     anaśravo anamīvāḥ suratnā ārohantu janayoyonimagre ..
iti ṛgvedoktamantre . 10 . 18 . 7 ..
     oṃimāḥ pativratāḥ puṇyāḥ striyo yā yāḥ suśobhanāḥ .
     saha bhartṛśarīreṇa saṃviśantu vibhāvasum ..
iti paurāṇīke mantre ca brāhmaṇena paṭhite namo nama ityuccārya jvalaccitāṃ samārohet .. * .. āpastambaḥ .
     citibhraṣṭā tu yā nārī mohādvicalitā bhavet .
     prājāpatyena śudhyettu tasmāddhi pāpakarmaṇaḥ ..
pāścātyanirṇayāmṛte smṛtiḥ .
     ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau .
     pṛthak śrāddhaṃ tayoḥ kuryādodanantu pṛthak pṛthak ..
vidyākaradhṛtā smṛtiḥ .
     ekāhena mṛtānāntu bahūnāmathavā dvayoḥ .
     tantreṇa śrapaṇaṃ kṛtvā pṛthak śrāddhaṃ pravartayet ..
yattu .
     yadā nārī viśedagniṃ svecchayā patinā saha .
     aśaucamudakaṃ tasyāḥ saha bhartreti niścitam .
tithyantaramṛtāyāntu pṛthak śrāddhaṃ na vidyate .. iti caturbhujabhaṭṭācāryadhṛtayamavacanādbhinnatithimṛtāyā api patyurmṛtatithau śrāddhamiti haridāsatarkācāryāḥ . tanna asya vacanasyāmūlatvāt samūlatve'pi śrāddhapadaṃ piṇḍaparam . ekoddiṣṭaṃ mṛtāhanīti yamavacanavirodhāt . iti śuddhitattvam .. * .. anyat brahmavaivarte gaṇapatikhaṇḍe 28 adhyāye . mārkaṇḍeyapurāṇe damacaritādhyāye . viṣṇupurāṇe 5 aṃśe 38 adhyāye . kalkipurāṇe 33 adhyāye ca draṣṭavyam ..

sahayāyī, [n] tri, (saha yātīti . yā + ṇiniḥ .) militagāmī . yathā --
     na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān .
     āvāse bhojane vāpi na tyajet sahayāyinam ..
iti kūrmapurāṇe upavibhāge . 15 . 58 ..

saharasā, strī, (saha raso yasyāḥ .) mudgaparṇī . iti śabdaratnāvalī ..

sahari, vya, hareḥ sadṛśam . iti mugdhabodhavyākaraṇam .. sūrye vṛṣe ca, puṃ . iti kecit ..

saharṣaḥ, puṃ, (saha harṣo yatra .) spardhanam . harṣaḥ . iti trikāṇḍaśeṣaḥ .. (harṣeṇa saha vartamānaḥ .) harṣayukte, tri .. (yathā, kathāsaritsāgare . 2 . 23 .
     etacchrutvā vacaḥ śambhoḥ saharṣo'hamihāgataḥ ..)

sahasā, vya, haṭhāt . tatparyāyaḥ . atarkitaḥ 2 . ityamaraḥ . 3 . 4 . 7 .. akasmāt 3 . iti śabdaratnāvalī .. sahasā karmakaraṇaniṣedho yathā, kirātārjunīye . 2 . 30 .
     sahasā vidadhīta na kriyāmavivekaḥ paramāpadāṃ padam .
     vṛṇate hi vimṛṣyakāriṇaṃ guṇalubdhāḥ svayameva sampadaḥ ..
hāsyayukte, tri . yathā --
     priyatamena yayā saruṣā sthitaṃ na sahasā sahasā parirabhya tam .
     ślathayituṃ kṣaṇamakṣamatāṃ gatā na sahasā sahasā kṛtavepathuḥ ..
iti mādhe . 6 . 57 ..

sahasādṛṣṭaḥ, tri, haṭhāt dṛṣṭaḥ . dattakaputtre, puṃ, . iti kecit ..

sahasānaḥ, puṃ, (sahate iti . saha + ṛñjivṛdhimandisahibhyaḥ kit . uṇā° 2 . 87 . iti asānac .) mayūraḥ . yajñaḥ . kṣamāyukte, tri . ityuṇādikoṣaḥ .. (śatrūṇāmabhibhavitari, tri . iti sāyaṇaḥ .. yathā, ṛgvede . 1 . 189 . 8 .
     mānasya sūnuḥ sahasāne agnau ..)

sahasyaḥ, puṃ, (sahasi bale sādhuḥ . tatra sādhuriti yat .) pauṣamāsaḥ . ityamaraḥ . 1 . 4 . 15 .. (yathā, kumāre . 5 . 26 .
     nināya sātyantahimotkirānilāḥ sahasyarātrīrudavāsatatparāḥ ..)

[Page 5,316a]
sahasraṃ, klī, (saho balamastyasminniti . sahas + raḥ . saho balanāmasu vyākhyātam . ro matvarthīyaḥ . alpāpi bhāvinī śaktirasminnasti . iti nighaṇṭuṭīkāyāṃ devarājayajvā . 3 . 1 .) daśaśatasaṃkhyā . iti hemacandraḥ .. hājāra iti pārasyabhāṣā . (yathā, manuḥ . 3 . 177 .
     pāparogī sahasrasya dāturnāśayate phalam ..) tadvācakāni yathā . jāhnavīvaktram 1 śeṣaśīrṣam 2 padmacchadaḥ 3 ravikaraḥ 4 arjunabāṇaḥ 5 vedaśākhā 6 indradṛṣṭiḥ 7 . iti kavikalpalatā .. (bahu . iti nighaṇṭuḥ . 3 . 1 .. yathā --
     sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt . iti puruṣasūktam ..)

sahasrakāṇḍā, strī, (sahasraṃ kāṇḍāni yasyāḥ .) śvetadūrvā . iti rājanirghaṇṭaḥ ..

sahasrakiraṇaḥ, puṃ, (sahasraṃ kiraṇāni yasya .) sūryaḥ . iti halāyudhaḥ .. (yathā, bṛhatsaṃhitāyām . 42 . 13 .
     rāśau rāśau yasmin śiśiramayūkhaḥ sahasrakiraṇo vā ..)

sahasradaṃṣṭraḥ, puṃ, (sahasraṃ daṃṣṭrā yasya .) pāṭhīnamatsyaḥ . ityamaraḥ . 1 . 10 . 18 .. (yathā, suśrute . 1 . 46 . rohitapāṭhīnapāṭalārājīvavarmigomatsya-kṛṣṇamatsya-vāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ ..)

sahasradaṃṣṭrī, [n] puṃ, (sahasradaṃṣṭrāḥ santyasyeti . iniḥ .) vodālamatsyaḥ . iti śabdaratnāvalī ..

sahasradoḥ, [s] puṃ, (sahasraṃ doṣo bāhavo yasya .) kārtavīryārjunaḥ . iti jaṭādharaḥ ..

sahasradhāraḥ, puṃ, (sahasraṃ dhārā yasya .) viṣṇucakram . iti kecit ..

sahasradhārā, strī, (sahasraṃ bahavo dhārā jalaprapātā yatra .) devatāsnānārthasahasracchidrayuktapātragalitajaladhārā . yathā --
     sahasradhārayā devīṃ snāpayāmi sureśvarīm .. iti durgotsavapaddhatiḥ ..

sahasranayanaḥ, puṃ, (sahasraṃ nayanāni yasya .) indraḥ . iti halāyudhaḥ .. (yathā, kathāsaritsāgare . 101 . 227 .
     keyaṃ sahasranayanaprekṣaṇīyā kimapsarāḥ .
     vanaśrīrathavā puṣpalagnāgrakarapallavā ..
vācyaliṅge'pi dṛśyate . yathā, mahābhārate . 13 . 14 . 204 .
     kiñcātra bahubhiḥ sūktairhetuvādaiḥ purandara .
     mahasranayanaṃ dṛṣṭvā tvāmeva surasattama ..
)

sahasranetraḥ, puṃ, (sahasraṃ netrāṇi yasya .) indraḥ . iti hemacandraḥ .. (yathā, raghuḥ . 6 . 23 .
     kriyāprabandhādayamadhvarāṇāmajasramāhūtasahasranetraḥ .
     śacyāśliraṃ pāṇḍukapolalambān mandāraśūnyānalakāṃścakāra ..
vācyaliṅge'pi dṛśyate . yathā, mahābhārate . 1 . 212 . 27 .
     evaṃ caturmukhaḥ sthāṇurmahādevo'bhavatpurā .
     tathā sahasranetraśca babhūva balasūdanaḥ ..
) viṣṇuḥ . iti śrībhāgavatam ..

sahasrapatraṃ, klī, (sahasrāṇi patrāṇi yasya .) padmam . ityamaraḥ . 1 . 10 . 43 .. (yathā, raghuḥ . 7 . 11 .
     tāsāṃ mukhairāsavagandhagarbhairvyāptāntarāḥ sāndrakutūhalānām .
     vilolanetrabhramarairgavākṣāḥ sahasrapatrābharaṇā ivāsan ..
)

sahasrapāt, [d] puṃ, (sahasraṃ pādā yasya . saṃkhyāsupūrvasyeti pādasyāntalopaḥ .) viṣṇuḥ . yathā,
     sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt .. iti puruṣasūktam .. (tathāca mahābhārate . 13 . 149 . 37 .
     sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt .. mahādevaḥ . yathā, tatraiva . 13 . 17 . 130 .
     haryakṣaḥ kakubho vajrī śatajihvaḥ sahasrapāt .. ṛṣiviśeṣaḥ . yathā, tatraiva . 1 . 10 . 7 .
     ahaṃ purā ruro ! nāmnā ṛṣirāsaṃ sahasrapāt .
     so'haṃ śāpena viprasya bhujaṅgatvamupāgataḥ ..
)

sahasrapādaḥ, puṃ, (sahasraṃ pādā yasya .) kāraṇḍapakṣī . sūryaḥ . viṣṇuḥ . iti medinī ..

sahasrabāhuḥ, puṃ, (sahasraṃ bāhavo yasya .) bāṇarājaḥ . yathā --
     bāṇaḥ puttraśatajyeṣṭho balerāsīnmahātmanaḥ .
     sahasrabāhurtādyena tāṇḍave toṣayanmṛḍam ..
iti śrībhāgavate . 10 . 62 . 2 .. (kārtavīryārjunaḥ . śivaḥ . yathā, mahābhārate . 13 . 17 . 131 .
     sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt .. bahubāhuviśiṣṭe, tri . yathā, bhāgavate . 4 . 5 . 3 .
     tato'tikāyastanuvā spṛśan divaṃ sahasrabāhurghanaruk trisūryadṛk ..)

sahasrabhujaḥ, puṃ, (sahasraṃ bhujā yasya .) viṣṇuḥ . yathā --
     paśyantyadorūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutam .
     sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat ..
iti śrībhāgavate . 1 . 3 . 4 .. kārtavīryārjunaḥ .. (bāṇarājaśca ..)

sahasrabhujā, strī, (sahasaṃ bhujā yasyāḥ .) mahālakṣmīḥ . sā ca mahiṣāsuramardinī . yathā --
     śvetānanā nīlabhujā suśvetastanamaṇḍalā .
     raktamadhyā raktadehā nīlajaṅghorutālukā ..
     citrānulepanā kāntā sarvesaubhāgyadāyinī .
     aṣṭādaśabhujā pūjyā sā sahasrabhujā raṇe ..
     āyudhānyatra rakṣanti dakṣiṇādhaḥkarakramāt .
     akṣamālā ca muṣalaṃ bāṇāsikuliśaṃ gadām ..
     cakraṃ triśūlaṃ paraśuṃ śaṅkhaghaṇṭe ca pāśakam .
     śaktiṃ daṇḍaṃ carma cāpaṃ pānapātraṃ kamaṇḍalum ..
     alaṅkṛtabhujā tvebhirāyudhaiḥ parameśvarī .
     smartavyā stutikālādau mahiṣāsuramardinī ..
     ityeṣā rājasī mūrtiḥ sarvadevamayī matā .
     yāṃ dhyātvā mānavo nityaṃ labhate hitamātmanaḥ ..
iti mārkaṇḍeyapurāṇīyadevīmāhātsyapāṭhakramaḥ ..

sahasramūrdhā, [n] puṃ, (sahasraṃ mūrdhāno yasya .) viṣṇuḥ . asya pramāṇaṃ sahasrabhujaśabde draṣṭavyam .. (tathāca mahābhārate . 13 . 149 . 37 .
     sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt .. śivaḥ . yathā, mahābhārate . 13 . 17 . 130 .
     sahasramūrdhā devendraḥ sarvadevayamo guruḥ ..)

sahasramūlī, strī, (sahasraṃ mūlāni yasyāḥ . ṅīṣ .) dravantī . iti rājanirghaṇṭaḥ ..

sahasramauliḥ, puṃ, (sahasraṃ maulayo yasya .) viṣṇuḥ . asya pramāṇaṃ sahasrabhujaśabde draṣṭavyam .. (anantadevaḥ . yathā, devībhāgavate . 1 . 2 . 7 .
     viṣṇustu śeṣaśayane svapitīti kāle tannābhipadmamukule khalu tasya janma .
     ādhāratāṃ kila gato'tra sahasramauliḥ sambodhyatāṃ sa bhagavān hi kathaṃ murāriḥ ..
)

sahasraraśmiḥ, puṃ, (sahasraṃ raśmayo yasya .) sūryaḥ . iti sahasrakiraṇaśabdadarśanāt .. (yathā, māghe . 1 . 53 .
     aśaknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam ..)

sahasravadanaḥ, puṃ, (sahasraṃ vadanāni yasya .) viṣṇuḥ . iti śabdaratnāvalī ..

sahasravīryā, strī, (sahasraṃ vīryāṇyasyāḥ .) dūrvā . ityamaraḥ . 2 . 4 . 158 .. mahāśatāvarī . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 19 . śatavīryāṃ sahasravīryāṃ siddhārthāśca śirasā dhārayet .. * .. prabhūtavīryaśālini, tri . yathā, vājasaneyasaṃhitāyām . 13 . 26 .
     sahasravīryāsi sā mā jinva ..)

sahasravedhaṃ, klī, (sahasraṃ vedhā yasya .) cukram . kāñjikaviśeṣaḥ . iti rājanirghaṇṭaḥ ..

sahasravedhi, [n] klī, (sahasraṃ vidhatīti . vidha chidrīkaraṇe + ṇiniḥ .) hiṅgu . iti medinīrājanirghaṇṭau ..

sahasravedhī, [n] puṃ, (sahasraṃ vedhituṃ śīlamasya . vidha chidrīkaraṇe + ṇiniḥ .) ambuvetasaḥ . iti medinī .. kastūrī . iti rājanirghaṇṭaḥ .. sahasravedhakartari, tri ..

sahasraśikharaḥ, puṃ, (sahasraṃ śikharāṇi yasya .) vindhyaparvataḥ . iti kecit .. (yathā, mārkaṇḍeye . 55 . 10 .
     sahasraśikharaścādriḥ pāripātraḥ saśṛṅgavān ..)

sahasraśravaṇaḥ, puṃ, (sahasraṃ śravaṇāni yasyaṃ .) viṣṇaḥ . asya pramāṇaṃ sahasrabhujaśabde draṣṭavyam ..

[Page 5,317a]
sahasraharyāśvaḥ, puṃ, indrarathaḥ . iti kecit ..

sahasrā, strī, (sahasraṃ vīryāṇi santyasyāmiti . ac . ṭāp .) ambaṣṭhā . iti bhāvaprakāśaḥ ..

sahasrāṃśuḥ, puṃ, (sahasraṃ aṃśavo yasya .) sūryaḥ . ityamaraḥ . 1 . 3 . 21 .. (yathā, manuḥ . 1 . 9 .
     tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham .
     tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ ..
)

sahasrākṣaḥ, puṃ, (sahasramakṣīṇyasyeti . bahuvrīhau sakthyakṣṇoḥ svāṅgāt ṣac . 5 . 4 . 113 . iti ṣac .) indraḥ . ityamaraḥ . 1 . 1 . 43 .. (yathā, mahābhārate . 1 . 25 . 8 .
     namucighna namaste'stu sahasrākṣa śacīpate ! ..) viṣṇuḥ . yathā --
     sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt . iti puruṣasūktam .. (pīṭhasthānaviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 65 .
     utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā ..)

sahasrānanaḥ, puṃ, (sahasraṃ ānanāni yasya .) viṣṇuḥ . asya pramāṇaṃ sahasrabhujaśabde draṣṭavyam ..

sahasrānīkaḥ, puṃ, śatānīkarājaputtraḥ . yathā --
     śatānīko'bhavat pūrvaṃ purākalpe mahīpatiḥ .
     indrāya subahūn yajñān śraddhāpūtena cetasā ..
     yajñe yajñe sahasrāṇi gajāśvarathadantinām .
     brāhmaṇebhyo'dadadrājan śyāmānāñca śataṃ śatam ..
     dvijastuṣṭo dadau puttraṃ kauṣiko bhūbhṛte tathā .
     patnyāstasya sa jāto'pi kālāt kālaṃ vyavardhata ..
     vedavedāṅgatattvajño dharmajño niyatavrataḥ .
     kāntyā candramasastulyaḥ pratāpāt sūryavat prabhuḥ ..
     samaye dharmarājeva kṣamayā pṛthivīsamaḥ .
     etadguṇavato jñātvā sutaṃ rājño dvijātayaḥ .
     sahasrānīkanāmānaṃ cakrustasya suharṣitāḥ ..
iti vahnipurāṇe pāpanāśanavṛṣadānādhyāyaḥ .. (tathā ca bhāgavate . 9 . 22 . 38 -- 39 .
     tasya puttraḥ śatānīko yājñavalkyāt trayīṃ paṭhan .
     astrajñānaṃ kriyājñānaṃ śaunakāt parameṣyati ..
     sahasrānīkastatputtrastataścaivāśvamedhajaḥ ..
)

sahasrāraḥ, puṃ, klī, (sahasraṃ ārāṇi koṇā yasya .) śiro'vasthitādhomukhasahasradalakamalam . yathā,
     sahasrāre himanibhe sarvavarṇavibhūṣite .
     a-ka-thāditrirekhātma-ha-la-kṣa-trayabhūṣite ..
     tanmadhye parabinduñca sṛṣṭisthitilayātmakam .
     evaṃ samāhitamanā dhyāyennyāso'yamāntaraḥ ..
iti tantrasāroktāntarmātṛkānyāsaḥ .. (sahasraṃ arāṇi yasyeti . bahucakrāṅgaviśiṣṭe, tri . yathā, devībhāgavate . 6 . 5 . 18 .
     cakraṃ sumoca vegena sahasrāraṃ sudarśanam ..)

sahasrī, [n] puṃ, (sahasraṃ balamastyasyeti . sahasra + tapaḥsahasrābhyāṃ vinīnī . 5 . 2 . 102 . iti iniḥ .) sahasreṇa yo balī . tatparyāyaḥ . sāhasraḥ 2 . ityamaraḥ . 2 . 8 . 62 .. dve hājarā iti khyāte . ye sahasreṇa sahasrasaṃkhyena gajādinā balinaḥ sainyavantaḥ te . sahasraṃ balāni santyeṣāmiti astyarthe vikārasaṃghetyādinā ṣṇenaikājāditi ini ca rūpadvayam . iti bharataḥ .. (sahasraviśiṣṭe, tri . yathā, manuḥ . 8 . 376 .
     brāhmaṇīṃ yadyaguptāñca gacchetāṃ vaiśyapārthivau .
     vaiśyaṃ pañcaśataṃ kuryāt kṣatriyantu sahasriṇam ..
tathāca bhāgavate . 1 . 9 . 30 .
     tadopasaṃhṛtya giraḥ sahasriṇīrvimuktasaṅgaṃ mana ādipuruṣe .. sahasriṇīḥ sahasrārthavatīḥ . iti taṭṭīkā ..)

sahā, strī, (sahata iti . saha + ac . ṭāp .) ghṛtakumārī . mudgaparṇī . ityamaraḥ . 2 . 4 . 73 ; 2 . 4 . 113 .. nakhabheṣajam . daṇḍotpalā . pṛthivī . iti medinī .. śuklajhiṇṭī . sarpakaṅkālī . iti śabdacandrikā .. rāsnā . svarṇakṣīrī . pītadaṇḍotpalā . iti ratnamālā .. taraṇīpuṣpam . iti rājanirghaṇṭaḥ ..

sahāḥ, [s] puṃ, (sahate iti . saha + asun .) agrahāyaṇamāsaḥ . ityamaraḥ .. (yathā, bhāgavate . 12 . 11 . 41 ..
     athāṃśuḥ kaśyapastārkṣa ṛtasenastathorvaśī .
     vidyucchatrurmahāśaṅkhaḥ sahomāsaṃ nayantyamī ..
) hemantakālaḥ . iti medinī ..

sahācaraḥ, puṃ, (saha ācaratīti . ā + cara + ac .) pītajhiṇṭī . iti śabdaratnāvalī .. (asya paryāyo yathā --
     saireyakaḥ śvetapuṣpaḥ saireyaḥ kaṭasārikā .
     sahācaraḥ sahacaraḥ sa ca bhindyapi kathyate ..
iti bhāvaprakāśya pūrvakhaṇḍe prathame bhāge .. yathā, suśrute cikitsitasthāne . 37 .
     sahācaravarīviśvākākanāśāvidāribhiḥ .. yathāca .
     vāsānimbapaṭolaketakībalākuṣmāṇḍakendīvarīvarṣābhūkuṭajāśvagandhasahite dve pūtigandhāmṛte ..
     māṃsaṃ nāgabalāsahācarapurairhiṅgvārdrake nityaśo grāhyāstatkṣaṇameva na dbiguṇitā ye cekṣujātā ghanāḥ ..
iti vaidyakaparibhāṣāyām ..) sahacaraśca ..

sahāyaḥ, puṃ, (saha ayate iti . aya + ac .) anukūlaḥ . tatparyāyaḥ . anuplavaḥ 2 anucaraḥ 3 abhisaraḥ 4 . ityamaraḥ . 2 . 8 . 71 .. (yathā, manuḥ . 6 . 49 .
     adhyātmaratirāsīno nirapekṣo nirāmiṣaḥ .
     ātmanaiva sahāyena sukhārthī vicarediha ..
) rājñāṃ sahāyā yathā, mātsye . 215 . 74 .
     sadvṛttāśca tathā puṣṭāḥ satataṃ pratimānitāḥ .
     rājñā sahāyāḥ kartavyāḥ pṛthivīṃ jetumicchatā ..


[Page 5,317c]
sahāyatā, strī, (sahāya + grāmajanabandhusahāyebhyastal . 4 . 2 . 43 . iti tal .) sahāyānāṃ samūhaḥ . ityamaraḥ . 3 . 3 . 41 .. (sahāyasya bhāvaḥ karma vā . tal .) sāhāyyañca .. (yathā, raghuḥ . 9 . 19 .
     sa kila saṃyugamūrdhni sahāyatāṃ maghavataḥ pratipadya mahārathaḥ .
     svabhujavīryamagāpayaducchritaṃ surabadhūravadhūtabhayāḥ śaraiḥ ..
)

sahāyatvaṃ, klī, sahāyatā . sahāyasya bhāvaḥ . sahāyaśabdādbhāve tvapratyayena niṣpannam .. (yathā, kathāsaritsāgare . 30 . 87 .
     aṅgīcakre sahāyatvaṃ rājā tasyārimardane ..)

sahāraḥ, puṃ, (sahate iti . saha + tuṣārādayaśca . uṇā° 3 . 139 . ityāran .) āmravṛkṣaḥ . ityuṇādikoṣaḥ .. mahāpralayaḥ . iti halāyudhaḥ ..

sahārogyaḥ, tri, (ārogyeṇa saha vartamānaḥ .) nīruk . iti hemacandraḥ ..

sahārdaḥ, tri, hārdena saha vartamānaḥ .. sapnemaḥ . snehayuktaḥ ..

sahitaḥ, tri, (saṃ + dhā + ktaḥ . samo vā hitatatayoḥ . 6 . 1 . 144 . ityasya vārtikoktyā malopaḥ .) sahaśabdāt itacpratyayena ca niṣpannaḥ . iti siddhāntakaumudī .. samabhivyāhṛtaḥ . saṃyuktaḥ . (militaḥ . yathā, manuḥ . 9 . 212 .
     sodaryā vibhajeraṃstaṃ sametya sahitāḥ samam .
     bhrātaro ye ca saṃsṛṣṭā bhaginyaśca sanābhayaḥ ..
) saṃhitaḥ . samyaghitaḥ . iti mugdhabodhavyākaraṇam .. hitena saha vartamānaśca ..

sahitā, [ṛ] tri, (sahate iti . saha + tṛc . tīṣasaheti . 7 . 2 . 48 . iti pakṣe iṭ .) sahanaśīlaḥ . soḍhā . iti siddhāntakaumudī ..

sahitraṃ, klī, (sahyate aneneti . saha + artilūdhūsūkhanasahacara itraḥ . 3 . 2 . 184 . iti itraḥ .) sahanakaraṇam . iti vyākaraṇam ..

sahiṣṇuḥ, tri, (sahate iti . saha + alaṃkṛñnirākṛñiti . 3 . 2 . 136 . iti iṣṇuc .) sahanaśīlaḥ . tatparyāyaḥ . sahanaḥ 2 kṣantā 3 titikṣuḥ 4 kṣamitā 5 kṣamī 6 . ityamaraḥ . 3 . 1 . 31 .. (yathā, kirāte . 2 . 50 .
     aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ .
     sukarastaruvatsahiṣṇunā ripurunmūlayituṃ mahānapi ..
)

sahiṣṇutā, strī, (sahiṣṇorbhāvaḥ . sahiṣṇu + tal .) sahiṣṇorbhāvaḥ . tatparyāyaḥ . titikṣā 2 kṣamā 3 kṣāntiḥ 4 . iti jaṭādharaḥ .. (yathā, suśrute . 4 . 24 .
     śramaklamapipāsoṣṇaśītādīnāṃ sahiṣṇutā ..)

sahuriḥ, puṃ, (sahate iti . saha + jasisahorurin . uṇā° 2 . 73 . iti urin .) sūryaḥ . ityuṇādikoṣaḥ ..

[Page 5,318a]
sahuriḥ, strī, (saha sahane + urin .) pṛthivī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

sahṛdayaḥ, tri, (hṛdayena antaḥkaraṇena saha vartamānaḥ .) praśastamanāḥ . ityamaraṭīkāyāṃ bharataḥ . 3 . 1 . 3 .. (yathā, rāmāyaṇe . 2 . 13 . 22 .
     kuru sādhupradāsaṃ me bāle sahṛdayā hyasi ..)

sahṛllekhaṃ, klī, (hṛllekhena saha vartamānam .) vicikitsitānnam . yathā --
     vicikitasā tu hṛdaye anne yasmin prajāyate .
     sahṛllekhantu vijñeyaṃ purīṣantu svabhāvataḥ ..
iti prāyaścittavivekaḥ ..

sahoktiḥ, strī, (saha uktiḥ .) alaṅkāraviśeṣaḥ . yathā --
     sahoktiḥ sahabhāvaścet bhāsate janarañjanaḥ .
     digantamagamattasya kīrtiḥ pratyarthibhiḥ saha ..
iti candrālokaḥ .. (asya lakṣaṇodāharaṇāni yathā, sāhityadarpaṇe . 10 . 701 .
     sahārthasya balādekaṃ yatra syādbācakaṃ dvayoḥ .
     sā sahoktirmūlabhūtātiśayoktiryadā bhavet ..
atiśayoktirapyatrābhedādhyavasāyamūlā kāryakāraṇapaurvāparyaviparyayarūpā ca . abhedādhyavasāyamūlāpi śleṣabhittikā anyathā ca . krameṇodāharaṇam .
     sahādharadalenāsyā yauvane rāgabhāk priyaḥ .. atra rāgapade śleṣaḥ .
     saha kumudakadambaiḥ kāmamullāsayantaḥ saha ghanatimiroghairghairyamutsārayantaḥ .
     saha sarasijaṣaṇḍaiḥ svāntamāmīlayantaḥ pratidiśamamṛtāṃśoraṃśavaḥ sañcaranti ..
idaṃ mama . atrollāsādīnāṃ sambandhibhedādeva bhedo na tu śliṣṭatayā .
     samameva narādhipena sā gurusammohaviluptacetanā .
     agamatsaha tailabindunā tanudīpārciriva kṣitestalam ..
iyañca mālayāpi sambhavati . tathodāhṛte saha kumudakadambairityādau .
     lakṣmaṇena samaṃ rāmaḥ kānanaṃ gahanaṃ yayau . ityādau cātiśayoktimūlatvābhāvānnāyamalaṅkāraḥ .. * ..)

sahoṭajaḥ, puṃ, (uṭajena saha vartamānaḥ .) munīnāṃ parṇaśālā . yathā --
     munīnāñca citākuṭyāṃ parṇoṭajasahoṭajau . iti hārāvalī ..

sahoḍhaḥ, puṃ, (ūḍhayā saha vartamānaḥ .) dvādaśavidhaputtrāntargataputtraviśeṣaḥ . iti jaṭādharaḥ ..
     yā garbhiṇī saṃskriyate jñātājñātāpi vā satī .
     voḍhuḥ sa garbho bhavati sahoḍha iti cocyate ..
iti mānave 8 adhyāyaḥ .. yā garbhavatī ajñātagarbhā jñātagarbhā vā pariṇīyate sa garbhastasyāṃ jātaḥ pariṇetuḥ puttro bhavati sahoḍha iti vyapadiśyate . iti kullūkabhaṭṭaḥ .. (hoḍhena hṛtadravyeṇa saha vartamāne, tri . yathā, manuḥ . 9 . 270 .
     na hoḍhena vinā cauraṃ ghātayeddhārmiko nṛpaḥ .
     sahoḍhaṃ sopakaraṇaṃ ghātayedavicārayan ..
)

sahodaraḥ, puṃ, (udareṇa saha vartate iti . saha samānaṃ udaraṃ yasyeti vā .) ekamātṛgarbhajātabhrātā . tatparyāyaḥ . sahajaḥ 2 sodaraḥ 3 bhrātā 4 sagarbhaḥ 5 samānodaryaḥ 6 sodaryaḥ 7 . iti jaṭādharaḥ .. (yathā, manuḥ . 9 . 192 .
     jananyāṃ saṃsthitāyāntu samaṃ sarve sahodarāḥ .
     bhajeran mātṛkaṃ rikthaṃ bhaginyaśca sanābhayaḥ ..
)

sahobalaṃ, klī, (sahasā tejasā saha balamatreti .) daurātmyam . iti kecit ..

sahoraḥ, tri, (sahate sarvamiti . saha + kiśorādayaśca . uṇā° 1 . 66 . iti oran .) sādhuḥ . ityuṇādikoṣaḥ ..

sahyaṃ, klī, (sahyate iti . saha + yat .) ārogyam . sāmyam . sumadhuram . iti śabdaratnāvalī .. (priyam . yathā, mahābhārate . 3 . 277 . 10 .
     tatastaṃ pratyuvācātha mārīco rākṣaseśvaram .
     kinte sahyaṃ mayā kāryaṃ kariṣyāmyavaśo'pi tat ..
)

sahyaḥ, puṃ, parvataviśeṣaḥ . iti medinī .. (yathā, raghuḥ . 4 . 52 .
     asahyavikramaḥ sahyaṃ dūrāt muktamudanvatā .
     nitambamiva medinyāḥ srastāṃśukamalaṅghayat ..
) sa tu punākhyadeśasya uttarapaścimadiśi vartate ..

sahyaḥ, tri, (soḍhuṃ śakyaḥ . saha + śakisahośca . 3 . 1 . 99 . iti yat .) soḍhavyaḥ . sahanīyaḥ . iti medinī .. (yathā, mārkaṇḍeye . 106 . 56 .
     sahyaṃ bhavatu te tejo bhūnānāṃ bhūtabhāvana ! ..)

, strī, gaurī . lakṣmīḥ . iti śabdaratnāvalī .. pūrvoktaparāmarśaviṣayībhūtā . prasiddhā . iti strīliṅgatacchabdasya prathamaikavacananiṣpannā . iti vyākaraṇam .. (yathā, sāhityadarpaṇe .
     saṅgamavirahavikalpe varamiha viraho na saṅgamastasyāḥ .
     saṅge saiva tathaikā tribhuvanamapi tanmayaṃ virahe ..
)

sāṃkhyaṃ, klī, (saṃkhyā samyagjñānaṃ sā astyatreti . saṃkhyā + aṇ .) samyak khyāyate prakāśyate vastutattvamanayeti saṃkhyā samyak jñānaṃ tasyāṃ prakāśamānamātmatattvaṃ sāṃkhyam . iti śrībhagavad gītāṭīkāyāṃ śrīdharasvāmī .. ṣaḍdarśanāntargatadarśanaśāstraviśeṣaḥ . tatparyāyaḥ . kāpilam 2 . iti hemacandraḥ .. yathā --
     pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam .
     provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam ..
iti śrībhāgavate . 1 . 3 . 10 .. api ca mātsye . 3 . 29 .
     sāṃkhyaṃ saṃkhyātmakatvācca kapilādibhirucyate .. atha sāṃkhyairākhyāyate pariṇāmavāde paripanthini jāgarūke kathaṃkāraṃ vivartavāda ādaraṇīyo bhavedeṣa hi teṣāmāghoṣaḥ . saṃkṣepeṇa hi sāṃkhyaśāstre catasro vidhāḥ saṃbhāvyante . kaścidvikṛtireva kaścidvikṛtiḥ prakṛtiśca . kaścidanubhava iti . tatra kevalā prakṛtiḥ . pradhānapadena vedanīyā mūlaprakṛtiḥ . nāsāvanyasya kasyacidvikṛtiḥ . prakarotīti prakṛtiriti vyutpattyā sattvarajastamoguṇānāṃ sāmyāvasthāyā abhidhānāt . taduktam . mūlaprakṛtiravikṛtiriti . mūlañcāsau prakṛtiśceti mūlaprakṛtiḥ . mahadādeḥ kāryakalāpasyāsau mūlaṃ na tvasya pradhānasya mūlāntaramasti anavasthāpātāt . naca bījāṅkuravadanavasthādoṣo na bhavati iti vācyam . pramāṇābhāvāditi bhāvaḥ . prakṛtayaśca mahadahaṅkāratanmātrāpi . tadapyuktam . mahadādyāḥ prakṛtivikṛtayaḥ sapteti . asyārthaḥ . prakṛtayaśca tā vikṛtayaśceti prakṛtivikṛtayaḥ sapta mahadādīni tattvāni . tatrāntaḥ karaṇādipadeneyaṃ mahattattvamahaṅkāraprakṛtiḥ mūlaprakṛtestu vikṛtiḥ . evamahaṅkāratattvaṃ abhimānāparanāmadheyamahato vikṛtiḥ . prakṛtiśca tadevāhaṅkāratattvaṃ tāmasaṃ sat pañcatanmātrāṇāṃ sūkṣmābhidhānam . tadeva sāttvikaṃ sat prakṛtirekādaśendriyāṇāṃ buddhīndriyāṇāṃ cakṣuḥśrotraghrāṇarasanātvagākhyānāṃ karmendriyāṇāṃ vākpāṇipādapāyūpasthākhyānāmubhayātmakasya manasaśca rajasastūbhayatra kriyotpādanadvāreṇa kāraṇamastīti na vaiyarthyam . taduktamīśvarakṛṣṇena .
     abhimāno'haṅkārastasmāt dbividhaḥ pravartate sargaḥ .
     ekādaśakaśca gaṇastanmātrā pañcakañcaiva ..
     sāttvikamekādaśakaḥ pravartate vaikṛtādahaṅkārāt .
     bhūtādestanmātraḥ sa tāmasastaijasādubhayam ..
     buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanātvagākhyāni .
     vākpādapāṇipāyūpasthākhyāni karmendriyāṇyāhuḥ ..
ubhayātmakamatra manaḥsaṅkalpavikalpātmakamindriyañceti . vivṛtañca tattvakaumudyāmācāryavācaspatibhiḥ . kimabalā vikṛtayastu viyadādīni pañcabhūtāni . ekādaśendriyāṇi ca . taduktaṃ ṣoḍaśakastu vikāra iti ṣoḍaśasaṃkhyāvacchinno gaṇaṣoḍaśako vikāra eva na prakṛtirityarthaḥ . yadyapi pṛthivyādayo goghaṭādīnāṃ pṛkṛtistathāpi na te pṛthivyādibhyastattvāntaramiti na prakṛtiḥ . tattvāntaropādānatvañceha prakṛtitvamabhimataṃ goghaṭādīnāṃ sthūlatvendriyagrāhyatvayoḥ samānatvena tattvāntaratvābhāvaḥ . tatra śabdasparśarūparasagandhatanmātrebhyaḥ pūrbapūrbasūkṣmabhūtasahitebhyaḥ pañca mahābhūtāni viyadādīni krameṇaikadvitricatuḥpañcaguṇāni jāyante . indriyasṛṣṭistu prāgevoktā . uktañca . prakṛtermahān tato'haṅkāraḥ tasmādgaṇaśca ṣoḍaśakaḥ tasmādapi ṣoḍaśakāt pañcabhyaḥ pañcabhūtānīti . anubhavātmakaḥ puruṣaḥ . taduktam . na prakṛtirna vikṛtiḥ puruṣa iti . puruṣastu kūṭastho nityaḥ pariṇāmo na kasyacit . prakṛtirnāpi vikṛtiḥ kasyacidityarthaḥ . etatpañcaviṃśatitattvasādhakatvena pramāṇatrayamabhimatam . tadapyuktam . dṛṣṭamanumānamāptavacanaṃ sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭaṃ prameyasiddhiḥ pramāṇāddhīti . iha kāryakāraṇabhāve caturdhā vipratipattiḥ prasarati . asataḥ sajjāyata iti saugatāḥ saṅgirante . naiyāyikādayaḥ sato 'sajjāyate iti . vedāntinaḥ sato vivartaḥ kāryajātaṃ na vastu saditi . sāṃkhyāḥ punaḥ sataḥ sajjāyata iti . tatrāsataḥ sajjāyata iti na prāmāṇikaḥ pakṣaḥ . asato nirūpākhyasya śaśaviṣāṇavat kāraṇatvānupapatteḥ tucchātucchayostādātmyānupapatteśca . nāpi sato'sajjāyate kārakavyāpārāt prāgasataḥ śaśaviṣāṇavat satā sambandhalakṣaṇotpatteḥ . na hi nīlaṃ nipuṇatamenāpi pītaṃ kartuṃ pāryate . nanu sattvāsattve ghaṭasya dharmāviti cettadacāru . asati dharmiṇi taddharma iti vyapadeśānupapattyā dharmiṇaḥ sattvāpatteḥ . tasmāt kārakavyāpārāt prāgapi kāryam . sadeva sataścābhivyaktirupapadyate . yathā pīḍenena tileṣu tailasya dohanena saurabheyīṣu payasaḥ . asataḥ kāraṇe kimapi nidarśanaṃ dṛśyate . kiñca kāryeṇa kāraṇaṃ sambaddhaṃ tajjanakaṃ asambaddhaṃ vā prathame kāryasya sattvamāyātaṃ satoreva sambandha iti niyamāt . carame sarvaṃ kāryajātaṃ sarvasmājjāyeta asambaddhatvāviśeṣāt . tadākhyāyi sāṃkhyācāryaiḥ .
     asattvānnāsti sambandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ .
     asambaddhasya cotttimicchato na vyavasthitiḥ ..
athaivamanuṣṭheyasambaddhamapi tadeva janayati yatra yacchaktaṃ śaktiśca kāryadarśanonneyeti tatra saṃgacchate . tileṣu tailajananaśaktirityatra tailasyāsattve sambaddhatvāsambaddhatvavikalpena tacchaktiriti nirūpaṇāyogāt kāryakāraṇayorabhedācca . kāryasya sattvaṃ kāraṇāt pṛthak na bhavati paṭastantubhyo na bhidyate taddharmatvānna yadevaṃ na tadevaṃ yathā gauraśvaḥ . taddharmaśca paṭaḥ tasmānnārthāntaraṃ tarhi pratyekaṃ ta eva prāvaraṇakāryaṃ kuryuriti cenna . saṃsthābhedenāvirbhūtapaṭabhāvānāṃ prāvaraṇārthakriyākāritvopapatteḥ . yathā hi . kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti evaṃ kāraṇatantvādeḥ paṭādayo viśeṣā niḥsaranta āvirbhavanta utpadyanta ityucyante niviśamānāstirobhavanto vinaśyantītyucyante na punarasatāmutpannaḥ satāṃ vā vināśaḥ . yathoktaṃ bhagavadgītāyām . nāsato vidyate bhāvo nābhāvo vidyate sataḥ . iti . tataśca kāryānumānāttatpradhānasiddhiḥ . taduktam . asadakāraṇatvādupādānaṃ grahaṇāt sarvasambhavāt . śaktasya śakyakaraṇāt kāraṇābhāvācca satkāryamiti . nāpi sato brahmatattvasya vivartaḥ prapañcaḥ vādhānupalambhāt . adhiṣṭhānāropyayoḥ cijjaḍayoḥ kaladhautaraupyādivat sārūpyābhedenāpi saṃbhavācca . tasmāt sukhaduḥkhamohātmakasya tathāvidhakāraṇamavadhāraṇīyam . tathā ca prayogaḥ . vimataṃ bhāvajātaṃ sukhaduḥkhamohātmakakārakaṃ tadanvitatvāt yat yenānvīyate tattatkāraṇakaṃ yathā rucakādikaṃ suvarṇānvitaṃ suvarṇakāraṇakaṃ tathā cedaṃ tasmāttatheti . tatra jagatkāraṇe yeyaṃ sukhātmakatā tat sattvam . yā duḥkhātmakatā tadrajaḥ . yā ca mohātmakatā tattama iti triguṇātmakakāraṇasiddhiḥ . yathā hi pratyekaṃ bhāvāttraiguṇyavanto'nubhūyanto yathā maitradāreṣu satyavatī maitrasya sukhamāvirasti taṃ prati sattvaguṇaprādurbhāvāttatsapatnīnāṃ duḥkhaṃ tāḥ pratirajoguṇaprādurbhāvāt tāmalabhamānasya caitrasya moho bhavati taṃ prati tamoguṇasadbhāvāt . evamanyadapi ghaṭhādikaṃ labhyamānaṃ sukhaṃ karoti parairapi hriyamāṇaṃ duḥkhākaroti udāsīnasyopekṣāviṣayatvenopatiṣṭhate upekṣāviṣayatvaṃ nāmohaḥ muha vaicittye ityasmāddhātormohaśabdaniṣpatteḥ upekṣaṇīyeṣu cittavṛttyanudayāttasmāt sarvaṃ bhāvajātaṃ sukhaduḥkhamohātmakaṃ triguṇapradhānakāraṇakamavagamyate . tathā ca śvetāśvataropaniṣadi śrūyate . ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām . ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogāmajo'nyaḥ .. iti .. atra lohitaśuklakṛṣṇaśabdā rañjakatvaprakāśakatvāvarakatvasādharmyāt rajaḥsattvatamoguṇatvapratipādanaparāḥ . nanvacetanaṃ pradhānaṃ cetanānadhiṣṭhitaṃ mahadādikārye na vyāpriyate ataḥ kenacit cetanādhiṣṭhātrā bhavitavyam . tathā ca sarvārthadarśe . parameśvaraḥ svīkartavyaḥ syāditi cet . tadasaṅgatī acetanasya . yathā vatsavivṛddhyarthamacetanaṃ kṣīraṃ pravartate . yathā ca jalamacetanaṃ lokopakārāya pravartate . tathā ca prakṛtiracetanāpi puruṣavimokṣāya pravartsyati . taduktam . vatsavivṛddhyarthaṃ kṣīrasya yathā pravṛttiretasyāḥ puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasyeti . yastu parameśvaraḥ karuṇayā pravartaka iti parameśvarāstitvavādināṃ ḍiṇḍimaḥ sa prāyeṇa gataḥ vikalpānupapatteḥ . sa kiṃ sṛṣṭeḥ prāk pravartate sṛṣṭyuttarakālaṃ vā . ādye śarīrādyabhāvena duḥkhānupapattau jīvānāṃ duḥkhaprahāṇecchānupapattiḥ . dvitīye parasparāśrayaprasaṅgaḥ . karuṇayā sṛṣṭiḥ sṛṣṭyā kāruṇyamiti tasmādacetanasyāpi cetanānadhiṣṭhitasya pradhānasya mahadādirūpeṇa pariṇāmaḥ puruṣārthaprayuktapradhānapuruṣasaṃyoganimittaḥ . yathā . nirvyāpārasyāvyāyaskasannidhānena lohitasya vyāpāraḥ . tathā nirvyāpārasya puruṣasya sannidhānena pradhānavyāpāro yujyate . prakṛtipuruṣasambandhaśca paṅgvandhavat parasparāpekṣānibandhanaḥ . prakṛtirhi bhogyatayā bhoktāraṃ puruṣamapekṣate . puruṣo'pi bhedāgrahādbuddhicchāyā patnyā tadgataṃ duḥkhatrayaṃ vārayamāṇaḥ kaivalyamapekṣate . tatprakṛtipuruṣavivekanibandhanaḥ . na ca tadantareṇa yuktamiti kaivalyārthaṃ puruṣaḥ pradhānamapekṣate . yathā svalu kaucit paṅgvandhau pathi sārthena gacchantau devakṛtādupaplavāt parityaktasārthau mandamandamitastataḥ paribhramantau bhayākulau daivavaśāt saṃyogamupagacchetām . tatra cāndhena paṅguḥ skandhamāropitaḥ paṅgudarśitena mārgeṇāndhaḥ samīhitaṃ sthānaṃ prāpnoti paṅgurapi skandhādhirūḍhaḥ tathā parasparāpekṣapradhānapuruṣanibandhanaḥ saṅgaḥ puruṣasya darśanārthaṃ kaivalyārthatayā pradhānasya paṅgvandhavat ubhayorapi sambandhastatkṛtaḥ sargaḥ iti . nanu puruṣārthanibandhanā bhavatu prakṛteḥ pravṛttiḥ nivṛttistu kathamupapadyata iti ceducyate yathā bhartrā dṛṣṭadoṣā svairiṇī punarbhartāraṃ nāpaiti yathā vā kṛtaprayojanā nartakī nartane tathā prakṛtirapi yathoktaṃ raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt puruṣasya tathānandaṃ prakāśya nivartate prakṛtiriti . tadarthaṃ nirīśvarasāṃkhyaśāstrapravartakakapilānusāriṇāṃ matamupanyastam . iti mādhavācāryakṛtasarvadarśanasaṃgrahe sāṃkhyadarśanam .. asya catvāraḥ adhyāyāḥ . tatra prakṛtipuruṣayorubhayoḥ sṛṣṭikartṛtvaṃ andhapaṅgunyāyena sthāpitam . tattvānāṃ saṃkhyānañca kṛtam . iti kecit ..

sāṃghātikaḥ, tri, (saṃghāte sādhuḥ . saṃghāta + guḍā dibhyaṣṭhañ . 4 . 4 . 103 . iti ṭhañ .) samyakprakāreṇa hananakārakaḥ . mārātmakaḥ .. janmanakṣatrāvadhikaṣoḍaśanakṣatram . yathā --
     janmādyaṃ karma tato'pi daśamaṃ sāṃghātikaṃ ṣoḍaśabham .. tatphalam .
     dehadraviṇabandhūnāṃ hāniḥ sāṃghātike tathā . iti jyotistattvam ..

sāṃdṛṣṭikaṃ, klī, (saṃdṛṣṭau pratyakṣe bhavam . saṃdṛṣṭi + ṭhañ .) sadyaḥphalam . ityamaraḥ .. dṛṣṭiparikalpanānyāyaḥ . yathā . dauhitrāntasvasantānābhāve pituradhikāravat dauhitrāntapitṛsantānābhāve pitāmahādhikārasya sāṃdṛṣṭikanyāyasiddhatvācca . yathā pitrabhāve mātā tathā pitāmahābhāve pitāmahīti sāṃdṛṣṭikanyāyena pitāmahyadhikārasya siddhatvācca . iti śrīkṛṣṇatarkālaṅkārakṛtakramasaṃgrahaḥ ..

[Page 5,320a]
sāṃyātrikaḥ, puṃ, (saṃyātrā dvīpāntaragamanam . sā prayojanamasyeti . saṃyātrā + tadasya prayojanam . iti ṭhañ .) potabaṇik . ityamaraḥ . 1 . 10 . 12 .. dve vahitragāmini baṇigjane . saṃpūrvo yātirdbīpāntaragamanavṛttistatastrāsusiti traḥ striyāmāp saṃyātrā dvīpāntaragamanaṃ tadasya prayojanamiti vikārasaṃgheti ṣṇikaḥ . samyak yātrā saṃyātrā tayā vyavaharatīti ḍhaghe kāditi ṣṇiko vā . iti bharataḥ .. (yathā, harivaṃśe . 58 . 14 .
     siddhiḥ sāṃyātrikāṇāntu velā tvaṃ sāgarasya ca ..)

sāṃyugīnaḥ, tri, (saṃyuge sādhuḥ . saṃyuga + pratijanādibhyaḥ khañ . 4 . 4 . 99 . iti khañ .) yuddhakuśalaḥ . raṇe sādhuḥ . ityamaraḥ . 2 . 8 . 77 .. (yathā, raghuḥ . 11 . 30 .
     ityapāstamakhavighnayostayoḥ sāṃyugīnamabhinandya vikramam .
     ṛttvijaḥ kulapateryathākramaṃ vāgyatasya niravartayan kriyāḥ ..
)

sāṃrāviṇaṃ, klī, (saṃ + rula dhvanau + abhividhau bhāve inuṇ . 3 . 3 . 44 . iti inuṇ . aṇinuṇaḥ . 5 . 4 . 15 . iti svārthe aṇ .) haṭṭasya samyak śabdaḥ . iti mugdhabodhavyākaraṇam .. saṃpūrva rula dhvanau bhāve ṇini ṇitvādbṛddhau saṃrāviṇa iti sthite tataḥ svārthe ṣṇe ṇittve vrirādyaca iti vṛddhau yayorlopa ityakāralope sāṃrāviṇaṃ haṭṭasya samyak śabdo vyāpta ityarthaḥ . iti taṭṭīkāyāṃ durgādāsaḥ .. (yathā, anargharāghave . 7 . 57 .
     yaṃ dormātraparicchado yudhi mudotkṣipya pratīcchanmuhuḥ saṃtene daśabhirnijairapi mukhaiḥ sāṃrāviṇaṃ rāvaṇaḥ ..)

sāṃvatsaraḥ, puṃ, (saṃvatsaraṃ tajjñānopayogi śāstraṃ vetti adhīte vā . saṃvatsara + aṇ .) gaṇakaḥ . ityamaraḥ . 2 . 8 . 14 .. (yathā, bṛhatsaṃhitāyām . 2 . 10 -- 11 .
     muhūrtaṃ tithinakṣatramṛtavaścāyane tathā .
     sarvāṇyevākulāni syurna syāt sāṃvatsaro yadi ..
     tasmādrājñābhigantavyo vidbān sāṃvatsaro'graṇīḥ .
     jayaṃ yaśaḥśriyaṃ bhogān śreyaśca samabhīpsatā ..
asya lakṣaṇādikaṃ tatraiva 2 adhyāye viśeṣato draṣṭavyam .. * .. phale, parvaṇi ca klī . iti pāṇiniḥ . 4 . 3 . 16 .. saṃvatsarasyedamiti . aṇ .) saṃvatsarasambandhini, tri .. (yathā, harivaṃśe . 140 . 3 .
     sa sāṃvatsaradīkṣāyāṃ dīkṣitaḥ ṣaṭpurālaye .
     āvartāyā śubhe tīre sunadyā munijuṣṭayā ..
)

sāṃvatsarikaḥ, tri, (saṃvatsara + kālāt ṭhañ . 4 . 3 . 11 . iti ṭhañ .) saṃvatsare bhavaḥ . saṃvatsaraṃ vyāpya bhūtaḥ . prativarṣakartavyaśrāddham . yathā atha sāṃvatsarikaśrāddham . tatra gobhilaḥ . ata ūrdhvaṃ saṃvatsare saṃvatsare pretāyānnaṃ dadyāt yasminnahani pretaḥ syāt iti . ata ūrdhvaṃ sapiṇḍīkaraṇāntaśrāddhanimittādādyasaṃvatsarādūrdhvaṃ saṃvatsare saṃvatsare prativarṣaṃ yasminnahani mṛtastasminnahani mṛtāya dadyāt . vyāghraḥ . pratisaṃvatsarañcaivamekoddiṣṭaṃ mṛtāhani . etena sapiṇḍīkaraṇāpakarṣe ādyasaṃvatsare'pi mṛtāhe śrāddhāntaraṃ kartavyamiti maithiloktaṃ heyam . vyaktamāha hemādridhṛtaṃ vacanam .
     pūrṇe saṃvatsare śrāddhaṃ ṣoḍaśaṃ parikīrtitam .
     tenaiva ca sapiṇḍatvaṃ tenaivābdikamiṣyate ..
atra pūrṇasaṃvatsarakriyamāṇaśrāddhādyathobhayanirvāhastathāpakṛṣṭasapiṇḍīkaraṇaśrāddhādapyubhayanirvāho na pūrṇasaṃvatsare ābdikāntaram . evaṃ pañcadaśaśrāddhe'pyannayam . matsyapurāṇam .
     tataḥ prabhṛti saṃkrāntāvuparāgādiparvasu .
     tripiṇḍamācaret śrāddhamekoddiṣṭaṃ mṛtāhani ..
tataḥ pretatvaparīhārāt tripiṇḍaṃ traipuruṣam . nirupapadamṛtāhaśabdaḥ mṛtasambandhimāsapakṣatithiviśeṣaparaḥ . upapadāttu kvacittithiviśeṣamātraparaḥ . yathā mṛtāhe pratimāsaṃ kuryādityādau . śaṅkhaḥ .
     sapiṇḍīkaraṇādūrdhvaṃ yatra yatra pradīyate .
     tatra tatra trayaṃ kuryāt varjayitvā mṛtāhani ..
     amāvāsyāṃ kṣayo yasya pretapakṣe'thavā punaḥ .
     sapiṇḍīkaraṇādūrdhvaṃ tasyoktaḥ pārvaṇo vidhiḥ ..
trayaṃ sampradānānāṃ trayaṃ kuryāt tribhyo dadyāt ityarthaḥ . mṛtāhaparyudastatridaivatattvasya prati prasavamāha . amāvāsyāmiti . pretapakṣo'tra pitṛpakṣaḥ aśvayukkṛṣṇapakṣa iti yāvat . na tu kṛṣṇapakṣamātraṃ kṛṣṇapakṣasāmānyaparatve amāvāsyāpadavaiyarthyāpatteḥ .. * .. pitṛpakṣaṃ viśeṣayati hemādrimāghavācāryadhṛtaṃ nāgarakhaṇḍam .
     nabho vātha nabhasyo vā malamāso yadā bhavet .
     saptamaḥ pitṛpakṣaḥ syādanyatraiva tu pañcamaḥ ..
atra śrāvaṇabhādrayoranyatarasya malamāsatve āṣāḍhyapekṣayā saptamapakṣasya pitṛpakṣatvāt . atra mṛtasyaiva pretapakṣamṛtatvaṃ na tu malamāsa bhādrakṛṣṇapakṣamṛtasya . tataśca tatra mṛtasya varṣāntare aśvayukkṛṣṇapakṣe'pi tacchrāddhakaraṇe na pārvaṇam . kintvekoddiṣṭamiti . atra pārvaṇo vidhiḥ pārvaṇetikartavyatākaikoddiṣṭavidhiriti navyavardhamānaprabhṛtayaḥ . tannapūrvavacanoktatraipuruṣikasya mṛtāhe paryudastasya pārvaṇo vidhirityanena pratiprasavāt . tasmādatra sadaivataikoddiṣṭaṃ na yuktaṃ kintu traipuruṣikaṃ na tu ṣāṭpuruṣikam .
     karṣūsamanvitaṃ muktvā tathādyaṃ śrāddhaṣoḍaśam .
     pratyābdikañca śeṣeṣu piṇḍāḥ syuḥ ṣaḍiti sthitiḥ ..
iti chandogapariśiṣṭavacanena pratyābdikavyatirekeṇa ṣaṭsaṃkhyāniyamāt .. * .. evamamāvāsyādimaraṇanimittena māturapi pratyābdikaṃ pārvaṇavidhinaiva .
     aputtrā ye mṛtāḥ kecit striyo vā puruṣāśca ye .
     teṣāmapi ca deyaṃ syādekoddiṣṭaṃ na pārvaṇam ..
ityāpastambavacane aputtrā iti viśeṣaṇopādānān saputtrāṇāṃ pārvaṇābhyanujñānāt . etacca mātrāditritayadaivataṃ kāryam . mātre pitāmahyai prapitāmahyai ca pūrvavat brāhmaṇān bhojayitvā ityannaṣṭakāyāṃ tathā darśanāt . avasānadinanimittena pārvaṇavidhinā chandogairapi mātrāditrikāṇāṃ śrāddhaṃ kartavyam . na yoṣidbhyaḥ pṛthadgadyādavasānādinādṛte . iti chandogapariśiṣṭavacane viśeṣataḥ pratiprasavāt . evaṃ sapiṇḍīkaraṇe'pi . etacca mṛtāhapārvaṇaṃ mātāpitroreva . tathā ca hemādridhṛtaṃ kātyāyanavacanam .
     sapiṇḍīkaraṇādūrdhvaṃ pitroreva hi pārvaṇam .
     pitṛvyabhrātṛmātṝṇāmekoddiṣṭaṃ sadaiva tu ..
mātṛpadaṃ sapatnīmātṛparam . sapatnīmātrityatra mātṛpadasya rājadantāditvāt paranipātaḥ . tataśca vākye mātṛsapatnīti na prayojyaṃ kintu sapatnīmātarityādikam .. * .. evaṃ sāgnikaurasakṣetrajābhyāṃ mṛtāhe pārvaṇaṃ kartavyam .
     aurasakṣetrajau puttrau vidhinā pārvaṇena tu .
     pratyabdamitare karyurekoddiṣṭaṃ sutā daśa ..
iti jāvālavacanasya .
     yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param .
     pārvaṇena vidhānena deyamagnimatā sadā ..
iti matsyapurāṇavacanasya caikavākyatvāt . uśanāśca .
     pratyabdaṃ darśavacchrāddhaṃ sāgniḥ kurvīta vai dvijaḥ .
     ekoddiṣṭaṃ sadā kuryānniragniḥ śrāddhadaḥ sutaḥ ..
atra prāguktayuktyā pretaśrāddhasya ekoddiṣṭatvābhidhānāt sāṃvatsarikaśrāddhe yadekoddiṣṭapadamuktaṃ tat pretaśrāddhadharmagrāhitvārtham . tataśca yogyatvādekārghyādilābhaḥ . na tu yathā pretaśrāddhe pitṛśabdasthāne pretapadohaḥ tathā atrāpīti vācyaṃ sāṃvatsarike pretatvābhāvāttathāvidhānānupapatteḥ . evaṃ pratisāṃvatsarikaśrāddhe sambandhārthapadaṃ āśīḥprārthanaṃ śeṣabhojanañca kartavyam .. * .. rajasvalāyāṃ viśeṣayati gotamaḥ .
     aputtrā tu yadā bhāryā samprāpte bharturābdike .
     rajasvalā bhavet sā tu kuryāt tatpañcame dine ..
kuryācchrāddhamiti śeṣaḥ . yattu śrāddhacintāmaṇau . ekoddiṣṭaṃ traivarṇikena siddhānnena kartavyam .
     ekoddiṣṭantu kartavyaṃ pākenaiva sadā svayam .
     abhāve pākapātrāṇāṃ tadahaḥ samupoṣaṇam ..
iti laghuhārītavacanāt .. pākapātrābhāvaḥ pākasāmagryabhāvopalakṣakaḥ . tadāpi nāmaśrāddhaṃ kintūpoṣaṇameva śrāddhasthānīyamityarthaḥ . svayamityabhidhānāt apāṭavādināpi nānyadvārā kārayitavyam . ataeva upavāsenaiva śrāddhasthānīyena tadakaraṇaprāyaścittena vā kṛtakṛtyatayā śrāddhavighne ityādivacanādapi naikādaśyāmanuṣṭhānamiti tanna . pitṛtṛpterajātatvenaikādaśyāṃ tadanuṣṭhānasya yuktatvāt . anyathā ṣoḍaśaśrāddhādhikāriṇaḥ kadācittathātve .
     yasyaitāni na dīyante pretaśrāddhāni ṣoḍaśa .
     piśācatvaṃ dhruvaṃ tasya dattaiḥ śrāddhaśatairapi ..
iti yamavacanena ṣoḍaśaśrāddhābhāve pretatvaparīhāro na syāt . tasmādupavāso sa śrāddhārthaḥ kintu tadānīntanākaraṇaprāyaścittārthaḥ . yathā svakālākṛtasaṃskāre prāyaścittaṃ kṛtvā kālāntare tatkaraṇaṃ tathātrāpi taddine upavāsaṃ kṛtvā ekādaśyāṃ śrāddhaṃ kartavyamiti . ekoddiṣṭaṃ nānyadvārā kāryamityatrāpi gotrajetaratvena viśeṣaṇīyam .
     na kadācit sagotrāya śrāddhaṃ kāryamagotrajaiḥ . iti pretaśrāddhe brahmapurāṇāt . atra hi nāgotrajasya sākṣātkartṛtvaṃ niṣidhyate sagotrāyetyasambandhāpatteḥ . tasmāt agotrajairdvārabhūtaiḥ sagotrāya śrāddhaṃ na kāryamityarthaḥ . tathā ca paryudāsapakṣe gotrajadvārā kārayitavyamiti suvyaktameva . prasajyapakṣe tu agotrajaviśeṣaṇasvarasāt gotrajalābhaḥ . pretaśrāddhadharmagrāhitvāt sāṃvatsarikamapi tatheti śrāddhavivekaḥ . kalpataruratnākarayostu svagotrāyeti paṭhitaṃ svamātmīyaṃ gotraṃ yasya sa svagotraḥ vidyamānagotra ityarthaḥ . yasmai śrāddhaṃ kartavyaṃ tasya svagotraje vidyamāne'nyagotrajena saṃghātāntargatena rājñā śrāddhaṃ na kārayitavyamiti vyākhyātañca . etanmate'pyūḍhaduhitrādīnāmasagotratve'pi na niṣedhaḥ . vastutastu tatpāṭhe'pi karmadhārayāpekṣayā bahuvrīherjaghanyatvāt svamātmīyañca tat gotrañceti tasmai anyagotrajadvārā śrāddhaṃ na kāryamityarthaḥ . ato laghuhārītavacane svayaṃ padaṃ svagotraparam . anyathā brahmapurāṇoktāgotrajapadavaiyarthyāpatteḥ .. * evañca bhaviṣyapurāṇaprabhāsakhaṇḍayoḥ .
     mṛtāhani pituryastu na kuryāt śrāddhamādarāt .
     mātuścaiva varārohe vatsarānte mṛtāhani .
     nāhantasya mahādevi ! pūjāṃ gṛhṇāmino hariḥ ..
marīciḥ .
     paṇḍitā jñānino mūrkhāḥ striyo'tha brahmacāriṇaḥ .
     mṛtāhaṃ samatikramya cāṇḍāleṣvabhijāyate ..
ityābhyāṃ kālamādhavīyadhṛtābhyāṃ vacanābhyāṃ sāṃvatsarikaśrāddhasya mṛtāhakartavyatvenāvaśyakatvāta bhaviṣyanmṛtāhe svayaṃ kartavyatvasambhāvanārahitena mṛtātāt pūrvakāle'pi pratinidhīyate .
     prakṣipyāgniṃ svadāreṣu parikalpyartvijaṃ tathā .
     pravaset kāryavān vipro vṛthaiva na ciraṃ kvacit ..
iti chandogapariśiṣṭoktasāyaṃ prātarhomapratinidhivat . evaṃ sati pratinidhyakaraṇa eva ekādaśyāṃ kriyate .. * .. na ca pākasyāṅgatvena pradhānatithikartavyatāniyama iti vācyam .
     vratopavāsaniyame ghaṭikaikā yadā bhavet .
     sā tithiḥ sakalā jñeyā pitrarthe cāparāhṇikī ..
iti vacanena muhūrtamātralābhe'pi kartavyatopadeśāt tadānīṃ pāke tadasambhavāt . evamudīcyāṅgaśeṣabhojane'pi na tanniyamaḥ . iti śrāddhatattvam .. (gaṇake, puṃ, . yathā, bṛhatsaṃhitāyām . 2 . 12 .
     nāsāṃvatsarike deśe vastavyaṃ bhūtimicchatā .
     cakṣurbhūto hi yatraiṣa pāpaṃ tatra na vidyate ..
)

sāṃvādikaḥ, puṃ, (samyak vādāya prabhavatīti . saṃvāda + ṭhañ .) naiyāyikaḥ . yathā --
     naiyāyikaḥ sākṣapādaḥ syātsāṃvādika āhitaḥ .. iti jaṭādharaḥ .. saṃvādadātari, tri ..

sāṃśayikaḥ, tri, (saṃśayamāpannaḥ . saṃśaya + saṃśayamāpannaḥ . 5 . 1 . 73 . iti ṭhañ .) saṃśayayuktaḥ . tatparyāyaḥ . saṃśayāpannamānasaḥ 2 . ityamaraḥ . 3 . 1 . 5 .. sandihānaḥ 3 . iti jaṭādharaḥ .. dve saṃśayaviṣaye sthāṇvādau . saṃśayamāpannaḥ sāṃśayikaḥ ṣṇikaḥ saṃśayamāpannaṃ mānasaṃ yatra sthāṇvādau sa tathā . saṃśayamāpannaṃ mānasaṃ yasya sa tatheti ṣaṣṭhyantapadārthatve saṃśayitari puruṣādāvapyetacchabdadvayapravṛttiḥ syāditi bharataḥ .. (saṃśayaviṣayakaḥ . yathā, mārkaṇḍeye . 10 . 45 .
     tadbrūhi tvaṃ mahābhāga yat te sāṃśayikaṃ hṛdi ..)

sāṃsthānikaḥ, tri, (saṃsthāne vyavaharatīti . saṃsthāna + kaṭhināntaprastārasaṃsthāneṣu vyavaharati . 4 . 4 . 72 . iti ṭhak .) samānadeśīyaḥ . iti siddhāntakaumudī .. saṃsthānayuktaśca ..

sāṃsrāviṇaṃ, klī, vṛkṣasya vṛkṣaṃ vyāpya samyak srāvaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sākaṃ, vya, sahārtham . ityamaraḥ . 3 . 4 . 4 .. (yathā, kathāsaritsāgare . 4 . 136 .
     ahaṃ jananyā gurubhiśca sākamāsādya lakṣmīmavasaṃ cirāya ..)

sākalyaṃ, klī, (sakala + bhāve ṣyañ .) samudāyaḥ . sakalasya bhāvaḥ . (yathā, manuḥ . 12 . 25 .
     yo yadaiṣāṃ guṇo dehe sākalyenātiricyate .
     sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam ..
)

sākāraḥ, tri, (ākāreṇa saha vartamānaḥ .) ākāraviśiṣṭaḥ . yathā --
     sākārañca nirākāraṃ saguṇaṃ nirguṇaṃ prabhum .
     sarvādhārañca sarvañca svecchārūpaṃ namāmyaham ..
iti brahmavaivarte gaṇapatikhaṇḍe . 32 . 31 ..

sākuruṇḍaḥ, puṃ, (sakuruṇḍa eva . svārthe aṇ .) vṛkṣaviśeṣaḥ . sakuruṇḍara iti gurjaradeśīyabhāṣā . tatparyāyaḥ . granthiphalaḥ 2 vikaṭaḥ 3 vastrabhūṣaṇaḥ 4 kuruṇḍaḥ 5 karvūraphalaḥ 6 sakuruṇḍaḥ 7 . asya guṇāḥ . kaṣāyatvam . rucikāritvam . dīpanatvam . sārakatvam . śleṣmavātanāśitvam . vastrarañjanakatvam . laghutvañca . iti rājanirghaṇṭaḥ ..

sāketaṃ, klī, ayodhyānagaram . iti śabdaratnāvalī .. (yathā, raghuḥ . 5 . 31 .
     janasya sāketanivāsinastau dvāvapyabhūtāmabhivandyasattvau ..)

sāktukaḥ, puṃ, (saktuṣu sādhuḥ . saktu + guḍādibhyaṣṭhañ . 4 . 4 . 103 . iti ṭhañ .) yavaḥ . iti siddhāntakaumudī .. (saktūnāṃ samūhaḥ . saktu + acittahastidhenoṣṭhak . 4 . 2 . 47 . iti ṭhak .) saktusamūhe, klī . saktusambandhini, tri .. (saktave prabhavatīti . tasmai prabhavati saṃtāpādibhyaḥ . 5 . 1 . 101 . iti ṭhañ . saktusamarthe ca tri ..)

sākṣaraṃ, tri, akṣarayuktam . akṣareṇa saha varta mānam . iti bahuvrīhisamāsaniṣpannam ..

sākṣāt, vya, pratyakṣam . (yathā, kumāre . 6 . 22 .
     sākṣāt dṛṣṭo'si na punarvidmastvāṃ vayamañjasā .
     prasīda kathayātmānaṃ na dhiyāṃ pathi vartase ..
) tulyam . ityamaraḥ . 3 . 3 . 24 ..

sākṣī, [n] tri, (akṣeṇa darśanendriyeṇa saha vartamānaṃ yat tat sākṣaṃ pratyakṣajñānam . tadasyāstīti . sākṣa + iniḥ .) vṛttajñaḥ . iti hemacandraḥ .. tatparyāyaḥ . pratyakṣadarśanaḥ 2 . iti śabdamālā .. tasya mithyākathane akathane ca doṣo yathā, mahābhārate ādiparvaṇi .
     pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānannapyanyathā vadet .
     sa pūrvānātmanaḥ sapta kule hanyāttathāparān ..
     yaśca kāryārthatattvajño jānannapi na bhāṣate .
     so'pi tenaiva pāpena lipyate nātra saṃśayaḥ ..
api ca .
     brahmasvasthāpyahārī ca mithyāsākṣyapradāpakaḥ .
     mitradrohī kṛtaghnañca vṛṣavāhakasūpakṛt ..
     ete mahāpātakinastriṣu lokeṣu ninditāḥ .
     kālasūtre ca narake patanti brahmaṇaḥ śatam ..
iti brahmavaivarte gaṇapatikhaṇḍe . 44 . 50 ; 54 .. aparañca .
     mithyāsākṣyaṃ yo dadāti kāmāt krodhāttathā bhayāt .
     sabhāyāṃ pākṣikaṃ vakti sa kṛtaghna iti smṛtaḥ ..
     mithyāsākṣyaṃ pākṣikaṃ vā bhārate vakti yo nṛpa .
     yāvadindrasahasrañca sarpakuṇḍe vasedadhruvam ..
     santataṃ veṣṭitaiḥ sarpairbhītaśca bhakṣitastathā .
     bhuṅkte ca sarpaviṇmūtraṃ yamadūtena tāḍitaḥ ..
     kṛkalāso bhavettatra bhārate saptajanmasu .
     saptajanmasu maṇḍūkaḥ pitṛbhiḥ saptabhiḥ saha ..
     tato bhavecca vṛkṣaśca mahāraṇye ca śālmaliḥ .
     tato bhavennaro mūkastataḥ śūdrastataḥ śuciḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 49 adhyāyaḥ .. * .. sarvaśarīreṣu śrīkṛṣṇasya sākṣirūpatvaṃ yathā --
     sthūlāt sthūlataraṃ prāptamatisūkṣmamadarśanam .
     sthitaṃ sarvaśarīreṣu sākṣirūpamadṛśyakam .
     śarīravantaṃ saguṇamaśarīraṃ guṇotkaram ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 7 . 94-95 .. (puṃ, viṣṇuḥ . iti mahābhāratam . 13 . 149 . 15 ..)

sākṣyaṃ, klī, (sākṣiṇo bhāvaḥ karma vā . sākṣin + ṣyañ . yadvā, sākṣiṇi bhavam . sākṣin + digādibhyo yat . 4 . 3 . 54 . iti yat .) sākṣikarma . yathā . manuḥ .
     samakṣadarśanāt sākṣyaṃ śravaṇāccaiva sidhyati . etat pramāṇamātropalakṣaṇam .
     anubhāvī ca yaḥ kaścit kuryāt sākṣyaṃ vivādinām . iti tadvacanāntarāt .. ataevākṛtamapi sākṣiṇamāha . manuḥ .
     yatrāniruddho vīkṣyeta śṛṇuyādvāpi kiñcana .
     pṛṣṭastatrāpi tadbrūyāt yathādṛṣṭaṃ yathāśrutam ..
aniruddhastatra sākṣitvenāniyuktaḥ . paramparayāpi śravaṇamāha viṣṇuḥ .
     uddiṣṭasākṣiṇi mṛte deśāntaragate'pi vā .
     tadabhihitaśrotāraḥ pramāṇaṃ nātra saṃśayaḥ ..
asyottarasaṃjñāmāha nāradaḥ .
     sākṣiṇāmapi yat sākṣyaṃ svapakṣaṃ paribhāṣatām .
     śravaṇāt śrāvaṇādvāpi sa sākṣyuttamasaṃjñakaḥ ..
mvapakṣasambandhisākṣyaṃ paribhāṣatāṃ sākṣiṇāṃ yaḥ svayaṃ śṛṇoti arthinā śrāvyate vā sa śravaṇāt śrāvaṇāduttarasākṣītyarthaḥ . evaṃ yo'rthinā gūḍhatayā pratyarthivacanaṃ śrāvitaḥ sa gūḍhasākṣītyāha sa eva .
     arthinā svārthasidbyarthaṃ pratyarthivacanaṃ sphuṭam .
     yaḥ śrāvyate tadā gūḍho gūḍhasākṣī sa ucyate ..
tenānyataravādyabhihitārthaviṣayakadṛṣṭakāraṇajaṃ vijñāpanaṃ sākṣyamiti sthitam . tatra nāradaḥ .
     taṣāmapi na bālaḥ syānnaiko na strī na duṣṭakṛt .
     na bāndhavo na cāratibrūyuste kāryamanyathā ..
kāryaṃ sadapi anyathā tadviruddhatvena . evañca yadi paramadhārmikatvena bāndhavādīnāmapi satyavāditvaṃ niścīyate tadā te'pi sākṣiṇo bhavitumarhantīti . teṣāṃ sākṣyavidhāyakaṃ vakṣyamāṇamanuvacanamapi etādṛgviṣayam .. * .. yājñavalkyaḥ .
     tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāratāḥ .
     yathājāti yathāvarṇaṃ sarve sarveṣa vā smṛtāḥ ..
trayo'varā nikṛṣṭā yeṣāṃ te tryavarāḥ tribhyo anyūnā bhavantītyarthaḥ . yatheti yo yajjātīyastasya tajjātīyaḥ sākṣī . strīṇāṃ striyo'ntyajānāmantyajāḥ . yathāvarṇaṃ brāhmaṇānāṃ brāhmaṇāḥ kṣattriyādīnāṃ kṣattriyādayaḥ . abhāve tu tattadbhedaṃ vinā sarva eva .. * .. tryavarā ityasyāpavādamāha sa eva .
     ubhayānumataḥ sākṣī bhavedeko'pi dharmavit . ubhayānumatatvaṃ dharmavittvañca niyataṃ tantram . tadāha viṣṇuḥ . abhimataguṇasampannastūbhayānumatastveko'pi iti . ataeva śrotriyamapyekaṃ niṣedhayati bṛhaspatiḥ .
     nava sapta pañca vā syuścatvārastraya eva vā .
     ubhau tu śrotriyau grāhyau naikaṃ pṛcchet kadācana ..
eko militaguṇasampannaḥ pradhānakalpaḥ . tadabhāve ubhayānumatamātro'pi grāhyastadāha nāradaḥ .
     ubhayānumato yaḥ syāddvayorvivadamānayoḥ .
     bhavatyeko'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi ..
ubhayānumata eko'lubdhatvādinā sarvajanaprasiddhaścettadā sākṣitve saṃsadi bahujanasannidhau praṣṭavyaḥ . tathātve snehavairādisattve'pyakīrtibhayāt satyābhidhānasambhavādityāśayaḥ . vicārasya tattvanirṇayārthatvāt . tadāha manuḥ .
     eko'pyalubdhaḥ sākṣī syāt bahvyaḥ śucyo'pi na striyaḥ .
     strībuddherasthiratvāttu doṣaiścānye'pi ye vṛtāḥ ..
eko'lubdhastu sākṣī syāditi kullūkabhaṭṭadhṛtapāṭhaḥ . eko lubdhastvasākṣī syāditi jīmūtavāhanadhṛtapāṭhastu na yuktaḥ . lubdhāśced bahavo'pyasākṣiṇo bhavitumarhantīti . ekapadasya vyarthatāpatteḥ . bhavatu vā tatpāṭhaḥ tathāpyeka ityanurodhāt tanniṣedhamukhenālubdhasyaikasya anumatisattve dharmavittvamantareṇa sākṣitvaṃ bodhyam . ityarthato na virodhaḥ . ataeva viśvarūpaprabhṛtīnāṃ ubhayānumata eka eva sākṣīti vyākhyāne dharmaviditi noktam . doṣaiḥ steyādibhiḥ . tathā ca nāradaḥ .
     stenāḥ sāhasikā dhūrtāḥ kitavā yodhakāśca ye .
     asākṣiṇastu te duṣṭāstaṣu satyaṃ na vidyate ..
kitavā dyatakarāḥ .. * .. apavādamāha uśanāḥ .
     dāso'ndho vadhiraḥ kuṣṭhī strī bālaḥ sthavirādayaḥ .
     ete'pyanabhisambandhāḥ sāhase sākṣiṇo matāḥ ..
sthaviro glānendriyagrāmaḥ . ādiśabdāt kitavādayaḥ . ubhayānumatābhāve śucikriyatvādiguṇayuktaścaiko grāhyaḥ . tathā ca vyāsaḥ .
     śucikriyaśca dharmajño yo'nyatrāpyanabhūtavāk .
     pramāṇameko'pi bhavet sāhaseṣu viśeṣataḥ ..
anubhūtavāk sthānāntare satyatveneti . bhavadevabhaṭṭī'pyevam . kātyāyanaḥ .
     abhyantarastu niḥkṣepe sākṣyameko'pi dāpayet .
     arthinā prahitaḥ sākṣī bhavedeko'pi yācite ..
     saṃskṛtaṃ yena yat paṇyaṃ tattanaiva vibhāvayet .
     eka eva pramāṇaṃ sa vivāde parikīrtitaḥ ..
saṃskṛtaṃ gaṭhitam . paṇyaṃ kuṇḍalādi . viṣṇuḥ . steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣā iti . steyaparadāragamanādikāryāṇāṃ nihnavenaiva kriyamāṇatvāt daivādeva paraṃ sākṣiṇo bhavantīti na parīkṣā ityuktam . teṣāṃ vākyantu mitrāribhāvādinirūpaṇenaivopapattyanupapattibhyāmālocanīyaṃ na tu vākyamātrāditi vyavahāramātṛkā .. ataeva kātyāyanaḥ .
     ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu .
     sāhasātyayike naiva parīkṣā kutracit smṛtā ..
iti .. * .. śrotriyādīnāmasākṣyamāha nāradaḥ .
     śrotriyāstāpasā vṛddhā ye ca pravrajitā narāḥ .
     vacanātteṣvasākṣitvaṃ nātra heturudāhṛtaḥ ..
vacanāditi śrotriyatvādirūpābhidhānāt na ca tatrānyo heturityarthaḥ . tathā ca svīyavaidikakarmakaraṇavyagratayā parakīyakārye vismaraṇasambhavāt sākṣitvarūpaladhukāryaniyoge tacchāpabhayena vyavahāradraṣṭāro'pi tānna pṛcchantīti tatsākṣyakaraṇānarthakyācca na te sākṣiṇaḥ kartavyāḥ . kintvakṛtāḥ svayaṃ sākṣiṇo bhavantyeva . ubhau tu śrotriyau syātāmiti smṛteḥ . vṛddhasyāsākṣitvaṃ vṛddhatvādeva mlānendriyatvādityarthaḥ .. * .. manuḥ .
     strīṇāṃ sākṣyaṃ striyaḥ kuryudvijānāṃ sadṛśā dvijāḥ .
     śūdrāśca santaḥ śūdrāṇāmantyānāmantyayonayaḥ ..
     antarveśmanyaraṇye vā śarīrasyātyaye'pi ca .
     striyāpyasambhave kāryaṃ bālena sthavireṇa vā .
     śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā .. * ..
     devabrāhmaṇasānnidhye sākṣyaṃ pṛcchedṛtaṃ dvijān .
     udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn ..
     brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam .
     gobījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ ..
gobījakāñcanāpahāre yat pāpaṃ tattvānṛtābhidhāne syāditi vaiśyam . etat sākṣyānṛtābhidhāne bhavān sarvaiḥ pātakaiḥ sambadhyate ityuktvā śūdrañca pṛcchet .
     brahmaghnā ye smṛtā loke ye ca strībālaghātinaḥ .
     mitraduhaḥ kṛtaghnāśca te te syarvadato mṛṣā ..
iti manūktaṃ dūṣaṇam .. satphalañca .
     aśvamedhasahasrañca satyañca tulayā dhṛtam .
     aśvamedhasahasrāddhi satyamevātiricyate ..
iti manunāradoktaṃ śrāvayet .. * .. yākṣavalkyaḥ .
     na dadāti hi yaḥ sākṣyaṃ jānannapi narādhamaḥ .
     sa kūṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi ..
kātyāyanaḥ .
     avīcinarake varṣaṃ vaseyuḥ kūṭasākṣiṇaḥ . yājñavalkyaḥ .
     satyāṃ pratijñāṃ yasyocuḥ sākṣiṇaḥ sa jayī bhavet .
     anyathā vādino yasya dhruvastasya parājayaḥ ..
     varṇānāṃ hi vadho yatra tatra sākṣyanṛtaṃ vadet .
     tatpāvanāya nirvāpyaścaruḥ sārasvato dvijaiḥ ..
gautamaḥ . nānṛtavacane doṣo jīvanañcettadadhīnam . na tu pāpīyaso jīvanam . iti .
     dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā .
     guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattarāḥ ..
teṣāmiti śeṣaḥ .. * .. yattu .
     sākṣiṇāṃ likhitānāñca nirdiṣṭānāñca vādinām .
     teṣāmeko'nyathāvādī bhedāt sarve'pyasākṣiṇaḥ ..
iti kātyāyanavacanaṃ tat trayāṇāṃ tulyarūpāṇāṃ sākṣiṇāṃ madhye ekasyāpyanyathāvāde aparasya tattulyasya satpratipakṣatayā tṛtīyasya kiñcidbāditve tatra bhedāt parasparaviruddhārthābhidhāne bhedāt sākṣibhyo na nirṇayaḥ iti param .. * .. bṛhaspatiḥ . sākṣidvaidhe karmaniṣṭhānāṃ grahaṇamāha . guṇidvaighe kriyāvatāmityanena . tathā . sākṣiṇo'rthisamuddiṣṭān satsu doṣeṣu doṣayet . aduṣṭaṃ dūyayan vādī tatsamaṃ daṇḍamarhati .. iti . tatsamaṃ vivādasamam . sabhāsadādividitasākṣidūṣaṇameva grāhyaṃ na tu tryavarādisākṣibhiḥ pratipādyam . anavasthāpātāt . ityāha nāradaḥ .
     sabhāsadāṃ prasiddhaṃ yallokasiddhamathāpi vā .
     sākṣiṇāṃ dūṣaṇaṃ grāhyamasādhyaṃ doṣavarjanāt ..
     anyaiśca sākṣibhiḥ sādhye dūṣaṇe pūrvasākṣiṇām .
     anavasthā bhaveddoṣasteṣāmapyanyasambhavāt ..
asādhyaṃ sādhanānarham . siddhatvāddoṣavarjanāt . anavasthāvirahāt . tasmāt prasiddhadūṣaṇameva grāhyam .. * .. dūṣaṇamāha kātyāyanaḥ .
     bālo'jñānādasatyāt strī pāpābhyāsācca kūṭakṛt .
     vibrūyāt vāndhavaḥ snehāt vairaniryātanādariḥ ..
     yaḥ sākṣī naiva nirdiṣṭo nābhūto naiva darśitaḥ .
     brūyānmithyeti tathyaṃ vā daṇḍyaḥ so'pi narādhamaḥ ..
kātyāyanaḥ .
     kriyā na daivikī proktā vidyamāneṣu sākṣiṣu .
     lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ ..
     samatvaṃ sākṣiṇāṃ yatra divyaistatra viśodhayet ..
etat saṃśayānuccheda bodhyam . yājñavalkyaḥ .
     nihrute likhitānekamekadeśe vibhāvitaḥ .
     dāpyaḥ sarvānnṛpeṇārthānna grāhyastvaniveditaḥ ..
yo likhitānekaṃ suvarṇādikaṃ apalapati sa ekadravye sākṣyādibhirvibhāvitaḥ san sarvān dadyāt . kātyāyanaḥ .
     yadyekadeśaprāptāpi kriyā vidyeta mānuṣī .
     sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām ..
vadatāṃ vivadatāmityaviśeṣeṇa darśayati . pūrṇāpi daivikī samagraviṣayikāpi na grāhyā . tenaikadeśapratipādikayā mānuṣyā kriyayā samastasādhyasiddhiriti .
     sādhyārthāṃśe nigadite sākṣibhiḥ saphalaṃ bhavet .
     strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam ..
iti kātyāyanavacanaṃ tatviṣayapradarśakam . ṛṇanikṣepādyapahnave'pi yojyamiti .. * .. yattu .
     anekārthābhiyoge tu yāvat saṃśodhayeddhanī .
     sākṣibhistāvadevāsau labhate sādhitaṃ dhanam ..
tadṛṇādyanabhijñaputtrādiviṣayakam . tathā hi . nānāvidhapitrarṇādyabhiyuktenājānatā nāhaṃ jānāmīti uttaravādinā sākṣyādibhiryāvaddhanaṃ pratipādayati tāvadeva puttreṇa dātavyam . evameva viśvarūpajīmūtavāhanaprabhṛtayaḥ .. * .. kātyāyanaḥ .
     anumānādvaraḥ sākṣī sākṣibhyo likhitaṃ guru .
     aniruddhā tripuruṣī bhaktistebhyo garīyasī ..
anumānaṃ pratyāsaṅkalitam . tadāha manuḥ .
     bāhyairvibhāvayelliṅgairbhāvamantargataṃ nṛṇām .
     svaravarṇeṅgitākāraiścakṣuṣā ceṣṭitena ca ..
svaro gadgadādiḥ . varṇo'svābhāvikaḥ . iṅgitaṃ svedavepathuromāñcādi . ākāro vikṛtaḥ . cakṣuṣā kātareṇa . ceṣṭitena sthānatyāgādinā . eṣāñcānyathāsiddherdurnirūpyatvādebhyaḥ sākṣī balavān ityarthaḥ . sukhanirūpyatve tu yājñavalkyaḥ .
     deśāddeśāntaraṃ yāti sṛkkaṇī parileḍhi ca .
     lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyameti ca ..
     pariśuṣyatkhaladbākyo viruddhaṃ bahu bhāṣate .
     vāk cakṣuḥ pūjayati no tathauṣṭhau nirbhu jatyapi ..
     svabhāvādvikṛtiṃ gacchenmanovākkāyakarmabhiḥ .
     abhiyoge ca sākṣye ca sa duṣṭaḥ parikīrtitaḥ ..
na paroktāṃ vācaṃ prativacanena pūjayati . tathauṣṭhau cakṣuśca parakīyavīkṣaṇena nirbhujati kuṭilīkaroti yadā manovākkāyakarmabhiḥ svabhāvāt pūrvoktāṃ yathāyogyāṃ vikṛtiṃ gacchettadā sa duṣṭa ityarthaḥ . ataeva śrīrāmāyaṇe .
     ākāraśchādyamāno'pi na śakyo'sau nigūhitum .
     balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām ..
ākāro dehadharmaḥ mukhāprasādavaivarṇyarūpaḥ .. nāradaḥ .
     sudīrgheṇāpi kālena likhitaṃ siddhimāpnuyāt .
     saṃjānannātmano lekhyamajānaṃstattu lekhayet ..
sudīrgheṇeti saṃskārodbodhakalikhanasattvādayaṃ cireṇāpi sākṣyaṃ dārtu śaknoti ityarthaḥ .. * .. lipijñaṃ svahastena lekhayet tadajñaṃ parahastenetyāha vyāsaḥ .
     alipijño ṛṇī yaḥ syāt lekhayet svamatantu saḥ .
     sākṣī vā sākṣiṇānyena sarvasākṣisamīpagaḥ ..
bṛhaspatiḥ .
     mūṣitaṃ ghātitaṃ yacca sīmāyāśca samantataḥ .
     akṛto'pi bhavet sākṣī grāmastatra na saṃśayaḥ ..
akṛtā api sākṣiṇo bhavantītyāhaturmanukātyāyanau .
     anye punaranirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ .
     grāmaśca prāḍvivākaśca rājā ca vyavahāriṇām ..
     kāryeṣvabhyantaro yaḥ syādarthinā prahitaśca yaḥ .
     kulyāḥ kulavivādeṣu bhaveyuste'pi sākṣiṇaḥ ..
smṛtiḥ .
     dattādatte'tha bhṛtyānāṃ svāmināṃ nirgame sati .
     vikrīyādānasambandhe krītvā dhanamanicchati ..
     dyūte samāhvaye caiva vivāde samupasthite .
     sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam ..
     prakrānte sāhase vāpi pāruṣye daṇḍavācike .
     balodbhaveṣu kāryeṣu sākṣiṇo divyameva ca ..
bṛhaspatiḥ .
     lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ .
     tasya kāryaṃ na sidhyeta yāvattanna viśodhayet ..
tallekhyasākṣirūpapramāṇam .. * .. lekhyaśodhanamāha . kātyāyanaḥ .
     sahastalekhyasandehe jīvato vā mṛtasya ca .
     tat svahastakṛtairanyaiḥ patraistallekhyanirṇayaḥ ..
tathā .
     samavetaiśca yaddṛṣṭaṃ vaktavyaṃ tattathaiva ca .
     vibhinnenaiva kārye tu tadvaktavyaṃ pṛthak pṛthak ..
     nāpṛṣṭairaniyuktairvā samaṃ satyaṃ prayatnataḥ .
     vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānamāgataiḥ ..
     anudvignena cittena dṛṣṭaṃ samyagvidā tu yat .
     pratyakṣaṃ tata smṛtaṃ kāryaṃ sākṣyaṃ sākṣī tu tadbadet ..
nāradaḥ .
     yaḥ parārthe'paharati svāṃ vācaṃ puruṣādhamaḥ .
     ātmārthe kiṃ na kuryāt sa pāpī narakanirbhayaḥ ..
     arthāvai vāci niyatā vāṅmūlā vāgviniḥsṛtā .
     yastu tāṃstenayedvācaṃ sa sarvasteyakṛnnaraḥ ..
baudhāyanaḥ .
     pañca paśvanṛte hanti daśa hanti gavānṛte .
     śatamaśvānṛte hanti sahasraṃ puruṣānṛte ..
     hanti jātānajātāṃśca hiraṇyārthe'nṛtaṃ vadan .
     sarvaṃ bhūmyanṛte hanti sākṣye sākṣī mṛṣā vadan ..
bṛhaspatiḥ .
     yasyāśeṣaṃ pratijñātaṃ sākṣibhiḥ pratipāditam .
     sa jayī syādanyathā tu sādhyārthaṃ na samāpnuyāt ..
yājñavalkyaḥ .
     ukte'pi sākṣibhiḥ sākṣye yadyanye guṇavattarāḥ .
     dviguṇā vānyathā bruyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ ..
anyathā pūrvaviparītārthaprakāreṇa . kūṭā anādeyavacanāḥ . tathā --
     yaḥ sākṣyaṃ śrāvito'nyebhyo nihrute tamasāvṛtaḥ .
     sa dāpyo'ṣṭaguṇaṃ daṇḍaṃbrāhmaṇañca vivāsayet ..
tvamanyebhyaḥ sākṣyaṃ śrāvayeti vādinā prayukto yaḥ śrāvitaḥ kāritadvayāt padasiddhiḥ . evambhūto'pi sabhāyāṃ nigadakāle sākṣyaṃ nihrute yastasyāṣṭaguṇo daṇḍaḥ . iti vyavahāratattvam .. (tri, dṛśyaḥ iti śrīdharasvāmī .. yathā, bhāgavate . 5 11 . 7 .
     tāvānayaṃ vyavahāraḥ sadāviḥ kṣetrajñasākṣyo bhavati sthūlasūkṣmaḥ ..)

sākheyaḥ, tri, (sakhyuridam . sakhi + buñchaṇkaṭajiti . 4 . 2 . 80 . iti ḍhañ .) sakhisambandhī . iti siddhāntakaumudī ..

sākhyaṃ, klī, (sakhyurbhāvaḥ karma vā . sakhi + ṣyañ .) sakhyam . iti dhanañjayakoṣaḥ ..

[Page 5,324a]
sāgaraḥ, puṃ, (sagarasya rājño'yamiti . sagara + aṇ .) samudraḥ . ityamaraḥ . 1 . 10 . 1 .. sagareṇāvatāritatvāt tasyāyamiti ṣṇe sāgaro dantyādiḥ . kṣīrodādiṣvapyupamayā sāgaravyapadeśaḥ iti bhaṭṭāḥ . iti bharataḥ .. sa tu saptavidhaḥ . yathā --
     lavaṇaḥ kṣīrasaṃjñaśca ghṛtodo dadhisaṃjñakaḥ .
     surodekṣurasodau ca svādūdaḥ saptamo bhavet ..
     catvāraḥ sāgarāḥ khyātāḥ puṣkariṇyaśca tāḥ smṛtāḥ ..
ityādya vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. (sagarasyāpatyaṃ pumāniti . sagara + aṇ . sagaraputtraḥ . yathā, mahābhārate . 3 . 107 . 7 .
     vadhyamānāstato lokāḥ sāgarairmandabuddhibhiḥ .
     brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ ..
) mṛgaviśeṣaḥ . iti śabdacandrikā .. daśapadmasaṃkhyā . yathā --
     vindaḥ kharvo nikharvaśca śaṅkhapadmau ca sāgaraḥ .. iti brahmāṇḍapurāṇam .. (sāgarasyedamiti . sāgarasambandhini, tri . yathā, harivaṃśe . 53 . 38 .
     ādhatsva saritāṃ nātha tyaktvemāṃ sāgarīṃ tanum ..)

sāgaragāminī, strī, (sāgaraṃ gacchatīti . gama + ṇiniḥ . ṅīp .) nadī . iti trikāṇḍaśeṣaḥ .. (vācyaliṅge'pi dṛśyate . yathā, raghuḥ . 6 . 52 .
     nṛpaṃ tamāvartamanojñanābhiḥ sā vyatyagādanyabadhūrbhavitrī .
     mahīdharaṃ mārgavaśādupetaṃ srotovahā sāgaragāminīva ..
) sūkṣmailā . iti rājanirghaṇṭaḥ ..

sāgaranemiḥ, strī, (sāgaraḥ nemiriva yasyāḥ .) pṛthivī . iti hemacandraḥ ..

sāgaramekhalā, strī, (sāgaraḥ mekhaleva yasyāḥ .) pṛthivī . iti hemacandraḥ .. (vācyaliṅge'pi dṛśyate . yathā, mahābhārate . 3 . 107 . 64 .
     aṃśumānapi dharmātmā mahīṃ sāgaramekhalām .
     praśaśāsa mahārāja ! yathaivāsya pitāmahaḥ ..
)

sāgarāmbarā, strī, (sāgaraḥ ambaraṃ vastramiva yasyāḥ .) pṛthivī . iti hemacandraḥ .. (yathā, raghuḥ . 3 . 9 .
     nighānagarbhāmiva sāgarāmbarāṃ śamīmivābhyantaralīnapāvakām .
     nadīmivāntaḥsalilāṃ sarasvatīṃ nṛpaḥ sasattvāṃ mahiṣīmamanyata ..
)

sāgarālayaḥ, puṃ, (sāgaraḥ ālayo yasya .) varuṇaḥ . iti śabdamālā ..

sāgarotthaṃ, klī, (sāgarāduttiṣṭhatīti . ut + sthā + kaḥ .) samudralavaṇam . iti rājanirghaṇṭaḥ ..

sāṅkalaṃ, tri, (saṅkala + saṅkalādibhyaśca . 4 . 2 . 75 . iti añ .) saṅkalena nirvṛttam . saṅkalanājjātam . iti siddhāntakaumudī ..

[Page 5,324b]
sāṅkṛtiḥ, puṃ, muniviśeṣaḥ . sa tu vaiyāghrapadyagotrasya pravaraḥ . yathā --
     vaiyāghrapadyagotrāya sāṅkṛtipravarāya ca .
     aputtrāya dadāmyetat salilaṃ bhīṣmavarmaṇe ..
iti tithyāditattvam ..

sāṅkṣepikaḥ, tri, (saṅkṣepāya hitaḥ . saṅkṣepa + ṭhañ .) saṃkṣiptaḥ . iti siddhāntakaumudī .. (yathā, manuṭīkāyāṃ kullūkaḥ . 12 . 34 . idaṃ vakṣyamāṇaṃ sāṅkṣepikaṃ krameṇa lakṣaṇaṃ jñātavyam ..) saṃkṣepakārakaḥ . saṃkṣepaśabdāt ṣṇikapratyayaniṣpannaḥ ..

sāṅkhyaḥ, puṃ, kapilamunikṛtadarśanaśāstraviśeṣaḥ . tatparyāyaḥ . kāpilaḥ 2 . iti hemacandraḥ .. tathā ca .
     sāṅkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi .
     yatraitāḥ saptatirāryā bhāṣyaṃ cātra gauḍapādakṛtam ..
     etat pavitramagryaṃ munirāsuraye'nukampayā pradadau .
     āsurirapi pañcaśikhāya tena ca bahughā kṛtaṃ tantram ..
     śiṣyaparamparayāgatamīśvarakṛṣṇena caitadāryābhiḥ .
     saṃkṣiptamāryamatinā samyagvijñāya siddhāntam ..
     saptatyāṃ kila ye'rthāste'rthāḥ kṛtsnasya ṣaṣṭitantrasya .
     ākhyāyikā virahitāḥ paravādavivarjitāścāpi ..
iti sāṅkhyapravacanabhāṣyam ..

sāṅkhyayogaḥ, puṃ, (sāṅkhyokto yogaḥ .) jñānayogaḥ . sa ca brahmavidyā . yathā --
     dvitīye śokasantaptamarjunaṃ brahmavidyayā .
     pratibodhya hariścakre sthitaprajñasya lakṣaṇam ..
iti gītāṭīkāyāṃ śrīdharasvāmī . 2 . 1 .. tadyogo yathā -- śrībhagavānuvāca .
     aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase .
     gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ..
     na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ .
     na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ..
     dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā .
     tathā dehāntaraprāptirdhīrastatra na muhyati ..
     mātrāsparśāstu kaunteya ! śītoṣṇasukhaduḥkhadāḥ .
     āgamāpāyino'nityāstāṃ titikṣasva bhārata ..
     yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha .
     samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate ..
     nāsato vidyate bhāvo nābhāvo vidyate sataḥ .
     ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ .
     avināśi tu tadviddhi yena sarvamidaṃ tatam .
     vināśamavyayasyāsya na kaścit kartumarhati ..
     antavanta ime dehā nityasyoktāḥ śarīriṇaḥ .
     anāśino'prameyasya tasmāt puddhasva bhārata ..
     ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam .
     ubhau tau na vijānīto nāyaṃ hanti na hanyate ..
     na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ .
     ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre ..
     vedāvināśinaṃ nityaṃ ya enamajamavyayam .
     kathaṃ sa puruṣaḥ pārtha ! kaṃ ghātayati hanti kam ..
     vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi .
     tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ..
     nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ .
     na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ..
     acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca .
     nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ ..
     avyakto'yamacintyo'yamavikāryo'yamucyate .
     tasmādevaṃ viditvainaṃ nānuśocitumarhasi ..
     atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam .
     tathāpi tvaṃ mahābāho ! nainaṃ śocitumarhasi ..
     jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca .
     tasmādaparihārye'rthe na tvaṃ śocitumarhasi ..
ityādi śrībhagavadgītāyāṃ sāṅkhyayoge . 2 . 11 -- 30 .. * ..

sāṅgamaḥ, puṃ, (saṅgama eva . svārthe aṇ .) saṅgamaḥ . ityamaraṭīkāyāṃ bharataḥ . 3 . 2 . 19 ..

sāṅgrāmikaḥ, puṃ, (saṃgrāme sādhuḥ . saṃgrāma + guḍādibhyaṣṭhañ . 4 . 4 . 103 . iti ṭhañ .) senāpatiḥ . saṅgrāmakuśale, tri . iti siddhāntakaumudī .. (saṅgrāmasambandhini ca tri . yathā, mahābhārate . 1 . 2 . 232 .
     te tasya vacanaṃ śrutvā mantrayitvā ca yaddhitam .
     sāṅgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ parantapāḥ ..
)

sāṅmukhī, strī, (saṅmukhāya hitā saṅmukha + aṇ . ṅīp .) sāyāhravyāpinī tithiḥ . yathā -- pañcamī saptamī caiva daśamī ca trayodaśī . pratipannavamī caiva kartavyā sāṅmukhī tithiḥ .. iti paiṭhīnasivacanasya tu .
     sāṅmukhyaṃ nāma sāyāhravyāpinī dṛśyate yadā . iti skandapurāṇena sāyāhravyāpititheḥ sāṅmukhyavidhānena pūjādāvanavakāśādupavāsaparatvam . sāyāhravyāpitvamapi muhūrtānyūnatvena jñeyam . iti tithyāditattvam ..

sāci, vya, (saca + iṇ .) tiryagarthaḥ . tatparyāyaḥ . tiraḥ 2 . ityamaraḥ . 3 . 4 . 6 .. (yathā, kirāte . 10 . 57 .
     savinayamaparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ ..)

sācivyaṃ, klī, (saciva + ṣyañ .) sacivasya bhāvaḥ . sacivaśabdāt bhāve ṣṇyapratyayena niṣpannam .. (yathā, rāmāyaṇe . 5 . 5 . 1 .
     candro'pi sācivyamivāsya kurvaṃstārāgaṇairmadhyagato virājan .
     jyotsnāvitānena nipatya lokānuttiṣṭhate'nekasahasraraśmiḥ ..
)

sācivāṭikā, strī, (sāci yathā tathā vaṭati veṣṭayatīti . vaṭa veṣṭane + ṇvul . ṭāpi ata itvam .) śvetapunarnavā . iti ratnamālā ..

sācīkṛtaṃ, tri, (asāci sāci kṛtam . abhūtatadbhāve cviḥ .) vakrīkṛtam . iti siddhāntakaumudī .. (yathā, raghuḥ . 6 . 14 .
     prālambamutkṛṣya yathāvakāśaṃ nināya sācīkṛtacāruvaktraḥ ..)

sāñjanaḥ, puṃ, (añjanena tadvaccharīreṇa saha vartamānaḥ .) kṛkalāsaḥ . iti śabdacandrikā .. (añjanaviśiṣṭe, tri ..)

sāṭa, t ka prakāśane . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) dvitīyasvarayuktasakārādirayam . asasāṭat . iti durgādāsaḥ ..

sāt, klī, (sāta sukhe + kvip .) brahma . iti kecit ..

sāta, ka sukhe . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) dantyādiḥ . sātayaḥ . sautradhāturayam . iti durgādāsaḥ ..

sātaṃ, klī, (sāta sukhe + ac .) sukham . ityamaraṭīkāyāṃ bharataḥ .. dattam . naṣṭam . ṣaṇadhātoḥ ṣodhātośca ktapratyayena niṣpannam ..

sātayaḥ, tri, (sātayatīti . sāta sukhe + anupasargāt limpavindeti . 3 . 1 . 138 . iti śaḥ .) sukhajanakaḥ . sāta ka sukhe ityasmāt ñau śapratyayena niṣpannaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

sātalā, strī, (sātaṃ sarpaviṣādināśaṃ lātīti . lā + kaḥ .) carmakaṣā . ityamaraḥ . 2 . 4 . 143 .. kṣupaviśeṣaḥ . sa tu sehuṇḍabhedaḥ . tatparyāyaḥ . saptalā 2 sārī 3 bindulā 4 vimalā 5 amalā 6 bahuphenā 7 carmakaṣā 8 phenā 9 dīptā 10 viṣāṇikā 11 svarṇapuṣpī 12 patraghanā 13 . asyā guṇāḥ . kaphapittaghnatvam . laghutvam . tiktatvam . kaṣāyatvam . visarpaviṣavisphoṭavraṇaśophanāśitvañca . iti rājanirghaṇṭaḥ ..

sātavāhanaḥ, puṃ, (sātaḥ vāhano yasya .) śālivāhanarājaḥ . iti hemacandraḥ .. (sātanāmakena guhyakenoḍhatvādasya tathā nāma . yathā, kathāsaritsāgare . 6 . 107 -- 108 .
     ityuktvāntarhite tasmin sātanāmani guhyake .
     sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham ..
     sātena yasmādūḍho'bhūttasmāttaṃ sātavāhanam .
     nāmnā cakāra kālena rājye cainaṃ nyaveśayat ..
)

sātiḥ, strī, (sana + ktin . janasanakhanāmiti . 6 . 4 . 42 . iti ātvam . yadvā, sanu dāne + ktin . ūti-yūti-jūti-sātīti . 3 . 3 . 97 . iti itvābhāvo nipātyate .) avasānam . dānam . tīvravedanā . ityamarabharatau .. (saṃbhajanam . iti ṛgbhāṣye sāyaṇaḥ .. yathā, ṛgvede . 10 . 143 . 5 .
     yātamacchā patatribhirnāsatyā sātaye kṛtam ..)

sātisāraḥ, tri, (atisāreṇa saha vartamānaḥ .) atisārarogayuktaḥ . tatparyāyaḥ . atisārakī 2 . ityamaraḥ . 2 . 4 . 59 ..

sātīlakaḥ, puṃ, (satīlaka eva . svārthe aṇ .) satīlakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 2 . 9 . 16 ..

sāttva(tva)taḥ, puṃ, (sāttvatasyāpatyaṃ pumāniti . sāttvata + añ .) baladevaḥ . iti hemacandraḥ .. (kṛṣṇaḥ . yathā, mahābhārate . 1 . 219 . 12 .
     tatastatra mahābāhuḥ śayānaḥ śayane śubhe .
     āpagānāṃ vanānāñca kathayāmāsa sāttvate ..
yādavamātre . yathā, tatraiva . 1 . 222 . 3 .
     arthalubdhān na vaḥ pārtho manyate sāttvatān sadā .
     svayaṃvaramanādhṛṣyaṃ manyate cāpi pāṇḍavaḥ .. * ..
sattvameva sāttvaṃ tat tanotīti . tana + ḍaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (sacchabdena sattvamūrtirbhagavān . sa upāsyatayā vidyate 'syeti . matup . tataḥ svārthe aṇ .) viṣṇubhaktaviśeṣaḥ . yathā --
     sattvaṃ sattvāśrayaṃ sattvaguṇaṃ seveta keśavam .
     yo'nanyatvena manasā sāttvataḥ samudāhṛtaḥ ..
     vihāya kāmyakarmādīn bhajedekākinaṃ harim .
     satyaṃ sattvaguṇopeto bhaktyā taṃ sāttvataṃ viduḥ ..
     mukundapādasevāyāṃ tannāmaśravaṇe'pi ca .
     kīrtane ca rato bhakto nāmnaḥ syāt smaraṇe hareḥ ..
     vandanārcanayorbhaktiraniśaṃ dāsyasakhyayoḥ .
     ratirātmārpaṇe yasya dṛḍhānantasya sāttvataḥ ..
iti pādmottarakhaṇḍe 99 adhyāyaḥ .. * .. yaduvaṃśīyasattvatarājaputtraḥ . yathā --
     anostu purukutso'bhūdaṃśustasya tu rikthabhāk .
     athāṃśoḥ sattvato nāma viṣṇubhaktaḥ pratāpavān ..
     mahātmā dānanirato dhanurvedavidāṃ varaḥ .
     sa nāradasya vacanādvāsudevārcanānvitaḥ ..
     śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam .
     tasya nāmnā tu vikhyātaṃ sāttvataṃ nāma śobhanam ..
     pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham .
     sāttvatastasya puttro'bhūt sarvaśāstraviśāradaḥ ..
     puṇyaśloko mahārājastena caitat prakīrtitam .
     sāttvataḥ sattvasampannaḥ kauśalyān suṣuve sutāt ..
     andhakaṃ vaimahaṃ bhojaṃ viṣṇuṃ devāvṛdhaṃ nṛpam ..
iti kaurme pūrvabhāge yaduvaṃśānukīrtane . 24 . 31 -- 36 .. (saṅkarajātiviśeṣaḥ . yathā, manuḥ . 10 . 23 .
     vaiśyāttu jāyate vrātyāt sudhanvācārya evaca .
     kārūṣaśca vijanmā ca maitraḥ sāttvata evaca ..
)

sāttva(tva)tāḥ, puṃ, bhūmni, deśabhedaḥ . yathā --
     yadavastu daśārhāḥ syuḥ sāttvatāḥ kukurāśca te . iti trikāṇḍaśeṣaḥ ..

sāttva(tva)tī, strī, nāṭakavṛttiviśeṣaḥ . yathā --
     abhineyaprakārāḥ syurbhāṣāḥ ṣaṭ saṃskṛtādikāḥ .
     bhāratī sāttvatī kaiśikyārabhaṭyau ca vṛttayaḥ ..
iti hemacandraḥ .. (yathā, śṛṅgāratilake . 3 . 42 -- 43 .
     harṣapradhānādhikasattvavṛttistyāgottarodāravacomanojñā .
     āścaryasampatsubhagā ca yā syātsā sāttvatī nāma matātra vṛttiḥ ..
     nātigūḍhārthasampattiḥ śravyaśabdamanoramā .
     vīre raudre'dbhute śānte vṛttireṣā matā yathā ..
     lakṣmyāstvaṃ janako nidhiśca payasāṃ niḥśeṣaratnākaro maryādāniratastvameva jaladhe ! brūte'tra ko'nyādṛśam .
     kiṃ tvekasya gṛhaṃ gatasya baḍavāvahneḥ sadā tṛṣṇayā klāntasyodarapūraṇe'pi na saho yattanmanāṅmadhyamam ..
     sphāritotkaṭakaṭhoratārakākīrṇavahnikaṇasaṃtatiḥ krudhā .
     durnimittataḍidākṛtirbabhau dṛṣṭiriṣṭasamarāṃśumālinaḥ ..
     atyadbhutaṃ narādhipa tava kīrtirdhavalayantya'pi jaganti .
     raktān karoti suhṛdo malinayati ca vairivadanāni ..
     nivṛttaviṣayāsaṅgamadhunā sucirāya me .
     ātmanyeva samādhānaṃ manaḥ kevalamicchati .. * ..
sāttvatasyāpatyaṃ strī . sāttvata + añ . ṅīp .) śiśupālamātā . iti kecit .. (yathā, mahābhārate . 2 . 45 . 6 .
     eṣa naḥ śatruratyantaṃ pārthivāḥ sāttvatīsutaḥ .
     sāttvatānāṃ nṛśaṃśātmā na hito'napakāriṇām ..
subhadrā . yathā, mahābhārate . 1 . 222 . 66 ..
     sa sāttvatyāmadhirathaḥ sambabhūva dhanañjayāt .
     makhe nirmathaneneva śamīgarbhāddhutāśanaḥ ..
)

sāttvikaḥ, puṃ, (sattvāt sattvaguṇapradhāṇāt viṣṇorbhūtaḥ . sattva + ṭhañ .) brahmā . (sāttvaṃ sattvaguṇo'syāstīti . ṭhan . viṣṇuḥ . iti mahābhāratam . 13 . 149 . 106 ..) trividhabhāvāntargatabhāvaviśeṣaḥ . iti hemacandraḥ .. tasya lakṣaṇaṃ yathā --
     sattvotkaṭe manasi ye prabhavanti bhāvāste sāttvikā iti vidurmunipuṅgavāste . iti sarvānandaḥ .. te ca yathā --
     svedaḥ stambho'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ .
     vaivarṇamaśrupralaya ityaṣṭau sāttvikā matāḥ ..
pralayo mūrchā . iti bharataḥ ..

sāttvikaḥ, tri, (sattvena nirvṛttaḥ . tena nirvṛttamiti ṭhañ .) sattvaguṇaniṣpāditaḥ . ityamaraḥ . 1 . 7 . 16 .. sattvaṃ manoguṇa āśayo vā tena niṣpāditaḥ sāttvikaḥ svedādiḥ . sattvaśabdāt ḍhaghe kāditi ṣṇikaḥ . iti bharataḥ .. * .. sattvaguṇayuktaḥ . tadvivaraṇaṃ yathā, gītāyām . 17 . 4 .
     yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ .
     pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ ..
sāttvikayajño yathā, gītāyām . 17 . 11 .
     aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate .
     yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ..
sāttvikatapo yathā, tatraiva . 17 . 17 .
     śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ .
     aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ..
sāttvikadānaṃ yathā, tatraiva . 17 . 20 .
     dātavyamiti yaddānaṃ dīyate'nupakāriṇe .
     deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ..
sāttvikayogo yathā, tatraiva . 18 . 9 .
     kāryamityeva yat karma niyataṃ kriyate'rjuna .
     saṅgaṃ tyaktvā phalañcaiva sa tyāgaḥ sāttviko mataḥ ..
sāttvikajñānaṃ yathā, tatraiva . 18 . 20 .
     sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate .
     avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ..
sāttvikakarma yathā, tatraiva . 18 . 23 .
     niyataṃ saṅgarahitamarāgadbeṣataḥ kṛtam .
     aphalapreysunā karma yattat sāttvikamucyate ..
sāttvikabuddhiryathā, tatraiva . 18 . 30 .
     pravṛttiñca nivṛttiñca kāryākārye bhayābhaye .
     bandhaṃ mokṣañca yā vetti buddhiḥ sā pārtha sāttvikī ..
sāttvikī dhṛtiryathā, tatraiva . 18 . 33 .
     dhṛtyā yayā ghārayate manaḥprāṇendriyakriyāḥ .
     yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha ! sāttvikī ..
sāttvikasukhaṃ yathā, tatraiva . 18 . 37 .
     yattadagre viṣamiva pariṇāme'mṛtopamam .
     tat sukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ..
sāttvikapurāṇāni yathā --
     vaiṣṇavaṃ nāradīyañca tathā bhāgavataṃ śubham .
     gāruḍañca tathā pādmaṃ vārāhaṃ śubhadarśane .
     sāttvikāni purāṇāni vijñeyāni śubhāni vai ..
sāttvikasmṛtayo yathā --
     vāśiṣṭhañcaiva hārītaṃ vyāsaṃ pārāśaraṃ tathā .
     bhāradvājaṃ kāśyapañca sāttvikā muktidāḥ śubhāḥ ..
iti pādmottarakhaṇḍe 43 adhyāyaḥ .. sāttvikapriyāhārā yathā --
     āyuḥsattvabalārogyasukhaprītivivardhanāḥ .
     rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ..
iti śrībhagavadgītāyām . 17 . 8 .. sāttvikakartā kartṛśabde sāttvikāhāra āhāraśabde ca draṣṭavyaḥ ..

sāttvikī, strī, (sāttvaṃ sattvaguṇo'styasyā iti . sāttva + ṭhan . ṅīp .) durgā . iti śabdaratnāvalī .. pūjāviśeṣaḥ . yathā --
     śāradī caṇḍikāpūjā trividhā parigīyate .
     sāttvikī rājasī caiva tāmasī ceti tat śṛṇu ..
sāttvikī japayajñādyairnaivedyaiśca nirāmiṣaiḥ . mahātmyaṃ bhagavatyāśca purāṇādiṣu kīrtitam . pāṭhastasya japaḥ proktaḥ paṭheddevīmanāstathā .. iti durgotsavatattvam ..

sātmyaṃ, tri, sukhajanakam . ātmano hitaṃ karma ātmyaṃ ātmyena saha vartamānaṃ sātmyam . iti bhaiṣajyaratnāvalī .. (yathā, suśrute . 1 . 45 .
     sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate .. sātmyaṃ nāma tadyat sātatyenopasevyamānamupaśete . tatra ye dhṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāḥ cirajīvinaśca bhavanti . rūkṣanityāḥ punarekarasasātmyāśca ye te prāyeṇālpabalāścākleśāsahāḥ alpāyuṣo'lpasādhanāśca . iti carake vimānasthāne'ṣṭame'dhyāye ..
     yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ .
     vyāyāmajātamanyadvā tatsātmyamiti nirdiśet ..
iti suśrute sūtrasthāne 36 adhyāye .. klī, devatvam . yathā, bhāgavate . 6 . 18 . 20
     indreṇa prāpitāḥ sātmyaṃ kiṃ tat sādhu kṛtaṃ hi taiḥ .. sārūpyam . yathā, tatraiva . 7 . 10 . 40 .
     nṛpāścaidyādayaḥ sātmyaṃ harestaccintayā yayuḥ ..)

sātyakiḥ, puṃ, (satyakasyāpatyaṃ pumāniti . iñ .) vṛṣṇivaṃśīyasatyakaputtraḥ . sa tu śrīkṛṣṇasya sārathiḥ . tatparyāyaḥ . śaineyaḥ 2 śinernaptā 3 yuyudhānaḥ 4 . iti trikāṇḍaśeṣaḥ .. yodhaḥ 5 . iti jaṭādharaḥ .. (ayaṃ hi arjunasya śiṣya āsīt bhāratayuddhe yudhiṣṭhirapakṣamāśritya tumulaṃ yuddhaṃ vidhāya ca hate'pi nikhilabale vāsudevena pāṇḍavaiśca saha jīvita āsīt . tathāhi mahābhārate aśvatthāmavākye . 10 . 9 . 47 .
     sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam .
     te caiva bhrātaraḥ pañca vāsudevo'tha sātyakiḥ .
     ahañca kṛtavarmā ca kṛpaḥ śāradbatastathā ..
)

sātyavataḥ, puṃ, (satyavatyāṃ bhavaḥ . aṇ .) vedavyāsaḥ . iti trikāṇḍaśeṣaḥ ..

sātyavateyaḥ, puṃ, (satyavatyā apatyaṃ pumān . satyavatī + ḍhak .) satyavatīsutaḥ . vedavyāsaḥ . iti halāyughaḥ ..

[Page 5,326c]
sādaḥ, puṃ, (sada + ghañ .) viṣādaḥ . (yatha, raghuḥ . 3 . 2 .
     śarīrasādādasamagrabhūṣaṇā mukhenaṃ sālakṣyata lodhrapāṇḍunā ..) śaraṇam . gatiḥ . (yathā, bṛhatsaṃhitāyām . 46 . 60 .
     yānaṃ vāhaviyuktaṃ yadi gacchenna vrajecca vāhanayutam .
     rāṣṭrabhayaṃ bhavati tadā cakrāṇāṃ sādabhaṅge ca ..
)

sādanaṃ, klī, (sad + svārthe ṇic + lyuṭ .) sadanam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 1 . 154 . 28 .
     ahameko nayiṣyāmi tvāmadya yamasādanam ..)

sādanī, strī, (sādyante rogā anayā . sada + ṇic + karaṇe lyuṭ . ṅīp .) kaṭukī . iti rājanirghaṇṭaḥ ..

sādiḥ, puṃ, (sada gatau + vasivapiyajīti . uṇā° 4 . 124 . iti iñ .) sārathiḥ . iti hemacandraḥ .. yoddhā . ityuṇādikoṣaḥ .. avasannaḥ . vāyuḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sāditaḥ, tri, (sada + ṇic + ktaḥ .) viṣāditaḥ . (yathā, raghuḥ . 7 . 44 .
     yaiḥ sāditā lakṣitapūrbaketūn tāneva sāmarṣatayā nijaghnuḥ ..) śaraṇaprāpitaḥ . gamitaḥ . iti ñyantasadadhātoḥ ktapratyayena niṣpannaḥ ..

sādī, [n] puṃ, (sada gatau + ṇiniḥ .) aśvārūṭaḥ . ityamaraḥ . 2 . 8 . 60 .. (yathā, raghuḥ . 7 . 47 .
     pūrvaṃ prahartā na jaghāna bhūyaḥ pratiprahārākṣamamaśvasādī ..) gajārohaḥ . rathārohaḥ . iti medinī ..

sādṛśyaṃ, klī, (sadṛśasya bhāvaḥ . sadṛśa + ṣyañ .) sadṛśatvam . tadbhinnatve sati tadgatabhūyodharmavattvam . yathā candrabhinnatve sati candragatāhlādakatvādimattvaṃ mukhe candrasādṛśyam . iti siddhāntamuktāvalī .. * .. atha sādṛśyāni . veṇyāḥ sarpaḥ 1 bhramaraśreṇiḥ 2 . keśapāśasya cāmaraḥ 1 mayūrapucchaḥ 2 . dhammillasya vidhuntudaḥ 1 andhakāraḥ 2 . sīmantasya meghaḥ 1 panthāḥ 2 daṇḍaḥ 3 . lalāṭasya aṣṭamīcandraḥ 1 phalakam 2 . kapolasya candraḥ 1 mukurasthalam 2 . bhruvoḥ khaḍgaḥ 1 dhanuryaṣṭiḥ 2 rekhā 3 pallavaḥ 4 valliḥ 5 . dṛśoḥ cakoracakṣuḥ 1 hariṇacakṣuḥ 2 madirā 3 khañjanaḥ 4 añjanam 5 kumudam 6 nīlapadmam 7 proṣṭhīmatsyaḥ 8 . karṇasya dolā 1 pāśaḥ 2 . nāsāyāḥ vaṃśaḥ 1 ketakīpuṣyakaṇṭakaḥ 2 adhomukhatūṇīraḥ 3 cañcuḥ 4 tilapuṣpam 5 daṇḍaḥ 6 . adharasya navapallavam 1 vimbaphalam 2 prabālaḥ 3 . dantānām muktāśreṇiḥ 1 kundapuṣpam 2 dāḍimabījam 3 hīrakam 4 . smitasya jyotsnā 1 puṣpam 2 pīyūṣam 3 . śvāsasya padmagandhaḥ 1 muktāśītalam 2 . jihvāyāḥ javāpuṣpam 1 cañcalavastu 2 . vāṇyāḥ kokilaśabdaḥ 1 bhramaraguñjanam 2 sudhā 3 madhu 4 bīṇāvādyam 5 . mukhasya candraḥ 1 padmam 2 darpaṇam 3 . kaṇṭhasya śaṅkhaḥ 1 . civukasya darpaṇavṛntam 1 . aṃsasya kumbhaḥ 1 . bāhvoḥ vallarī 1 mṛṇālam 2 taraṅgaḥ 3 śākhā 4 pāśaḥ 5 . hastasya mṛṇālādayaḥ 1 . aṅgulyāḥ pallavam 1 padmadalam 2 campakapuṣpam 3 navadalam 4 dīpaḥ 5 . nakhānāṃ ratnam 1 tārāḥ 2 puṣpam 3 candraḥ 4 . stanayoḥ padmamukulam 1 ghaṭaḥ 2 hastikumbhaḥ 3 giriḥ 4 cakravākaḥ 5 vilvayugmam 6 . madhyasya varaṭakamadhyam 1 siṃhamadhyam 2 vajramadhyam 3 kṣīṇadravyam 4 . lomaśreṇyāḥ rekhā 1 nīlakāntamaṇiśikhā 2 śaivālalatā 3 dhūmalatā 4 hastiśuṇḍaḥ 5 . nābheḥ āvartaḥ 1 padmam 2 hradaḥ 3 vivaram 4 kūpaḥ 5 . trivalyāḥ taraṅgaḥ 1 sopānam 2 niśreṇī 3 . jaghanasya pulinam 1 pīṭhaḥ 2 phalakam 3 . nitambasya sthalam 1 parvataḥ 2 pṛthivī 3 sthūlopalam 4 mahadbastu 5 . ūrvoḥ kadalīkāṇḍaḥ 1 karikaraḥ 2 . jaṅghayoḥ stambhaḥ 1 . pādasya padmam 1 navapallavam 2 . gateḥ haṃsagamanam 1 hastigamanam 2 khañjanagamanam 3 .. puruṣastriyoraucityena sādṛśyaṃ varṇanīyam . puruṣarūpe ko'pi kutracid viśeṣo likhyate . skandhasya vṛṣaskandhaḥ 1 vajram 2 aśvaskandhaḥ 3 . bāhvoḥ bṛhatsarpaḥ 1 hastiśuṇḍaḥ 2 stambhaḥ 3 argaladaṇḍaḥ . vakṣasaḥ śilā 1 kavāṭam 2 . gateḥ pramattānuḍudgatiḥ 1 . yaśasaḥ candrakundayūthikāprabhṛtiśuklavarṇapadārthāḥ 1 . pratāpasya agniḥ 1 bāḍavāgniḥ 2 raviḥ 3 ravikiraṇādiḥ 4 javāpadmaprabhṛtiraktavarṇapadārthāḥ 5 . puṇyasya saṃskāraḥ 1 gauḥ 2 vṛkṣabījam 3 aṅkuraḥ 4 śuklavarṇapadārthāḥ 5 . sāmarthyasya mahadvastu 1 siṃhavikramādiḥ 2 . nīteḥ sādhvī strī 1 pradīpajvālā 2 latādiḥ 3 . ājñāyāḥ vedavākyam 1 gurūpadeśaḥ 2 utkaṭecchādiḥ 3 . śāsanasya prārabdhakarma 1 sthiravastūni 2 . pāpasya kardamaḥ 1 kalaṅkaḥ 2 akīrtiḥ 3 kṛṣṇavarṇakeśamasīprabhṛtivastūni 4 andhakāraḥ 5 . akīrteḥ mālinyam 1 kṛṣṇavarṇavastūni 2 andhakāraḥ 3 . kastūrikāyāḥ meghaḥ 1 bhramaraḥ 2 nīlakāntamaṇiḥ 3 kajjalam 4 sugandhidravyadāhajanyadhūmaḥ 5 kṛṣṇavarṇapuṣpaprabhṛtiḥ 6 sthalaviśeṣe kandarpāyaśaḥ 7 kāmukāyaśaḥ 8 kāminyayaśaśca 9 . kajjalasya pūrvoktameghādīni 9 . karpūrasya candraḥ 1 candrakiraṇaḥ 2 kundayūthikādipuṣpam 3 hiṇḍīrapiṇḍaḥ 4 virahigaṇḍaprabhṛtiḥ 5 . manorathasya phalapuṣpādiyuktavṛkṣaḥ 1 kavibuddhiracanā 2 . ānandasya sudhāsamudraḥ 1 brahmasākṣātkārādiḥ 2 . kāminyavalokanasya nityasukhasākṣātkāraḥ 1 amṛtarasaḥ 2 pūrṇacandrādisākṣātkāraḥ 3 atipriyatamavastuprāptiḥ 4 brahmasākṣātkāraḥ 5 . amṛtasya kāminyadharādiḥ 1 satkāvyam 2 brahmasākṣātkāraḥ 3 . viṣasya sādhvīstrīvirahaḥ 1 pāpam 2 malinavastu 3 duḥkhadavastu 4 grīṣmāgniḥ 5 śītakālīnaśītodakam 6 vyabhicāriṇī bhāryā 7 . virahasya agniḥ 1 ādhiḥ 2 yātanā 3 samudraḥ 4 taptavastu 5 duḥkhadavastūni 6 . puṣpāṇāṃ candrādiḥ 1 kāminī 2 karpūram 3 yaśaḥ 4 . candrasya pramadāmukham 1 atiśubhravastu 2 yaśaḥpuṇyādiḥ 3 . sūryasya śivanetrāgniḥ 1 javāpuṣpam 2 vasantakālīnapalāśavṛkṣaḥ 3 kāñcanavṛkṣaḥ 4 vāḍavāgniḥ 5 . padmasya pāṭalapuṣpam 1 kāminīmukhādiḥ 2 raktavarṇadravyam 3 . indīvarasya nīlakāntamaṇiḥ 1 kastūrī 2 kāminīnetram 3 . kairavasya candraḥ 1 kundādiśuklavarṇavastu 2 . rājñaḥ indraḥ 1 kuberaḥ 2 candraḥ 3 sūryaḥ 4 māndhātṛbhagīrathaprabhṛtiprasiddhacakravartinaḥ 5 . meghasya kṛṣṇaḥ 1 kālī 2 nīlapadmasamūhaḥ 3 bhramaraśreṇiḥ 4 indīvaravanam 5 dātṛvyaktiḥ 6 kṛṣṇavarṇavastu 7 . śaranmeghasya candraprabhṛtiśuklavarṇapadārthāḥ 1 . kandarpasya candraḥ 1 purūravāḥ 2 aśvinīkumāraḥ 3 nalaḥ 4 . pradīpasya campakapuṣpam 1 pratāpaḥ 2 śāstram 3 ṛṣiḥ 4 . vāyoḥ śīghragapadārthaḥ 1 . aśvasya vāyuḥ 1 hariṇaḥ 2 manaḥ 3 . hastinaḥ parvataḥ 1 meghaḥ 1 tamālavṛkṣaḥ 3 andhakāraḥ 4 . saudhasya kailāsaḥ 1 airāvataḥ 2 uccaiḥśravāḥ 3 candraḥ 4 . śivasya pūrvoktāni 4 . śrīkṛṣṇasya sajalajaladaḥ 1 tamālavṛkṣaḥ 2 nīlamaṇiḥ 3 bhramaraśreṇiḥ 4 indīvaram 5 nīlapadmam 6 ākāśaḥ 7 . śrīrāmasya pūrvakathitāḥ padārthāḥ 7 dūrvādalam 8 vṛkṣapalpavam 9 . lakṣmyāḥ pārvatī 1 candrakāntiḥ 2 ratiḥ 3 sītā 4 draupadī 5 padmakāntiḥ 6 . sarasvatyāḥ candrakalā 1 kailāsakāntiḥ 2 śuklavarṇapadārthaḥ 3 . vipaṇeḥ samudraḥ 1 paṇḍitamanaḥ 2 nārāyaṇodaram 3 brahmāṇḍam 4 . samudrasya meghādikṛṣṇavarṇavastu 1 vidūrabhūmiḥ 2 mahābhāratam 3 apasmārī 4 . purasya svargaḥ 1 kailāsaḥ 2 manoramabṛhadvastu 3 . rathasya puṣpakam 1 vaikuṇṭhaḥ 2 purī 3 potaḥ 4 pṛthvī 5 . kāminīmukhasya candraḥ 1 padmam 2 darpaṇaḥ 3 . kāminyāḥ taḍit 1 tārā 2 svarṇalatā 3 svarṇavarṇā ketakī 4 . nāyakasya candraḥ 1 kandarpaḥ 2 ailaḥ 3 aśvinīkumāraḥ 4 . sabhāyāḥ sūryamaṇḍalam 1 sudharmā 2 gaṇḍakīparvataḥ 3 sumeruḥ 4 gaṅgā 5 . paṇḍitasya bṛhaspatiḥ 1 śukraḥ 2 ṛṣiḥ 3 sarasvatī 4 . virahiṇaḥ śrīrāmaḥ 1 śrīśivaḥ 2 ajaḥ 3 duḥkhivyaktiḥ 4 unmattavyaktiḥ 5 candanataruḥ 6 śivaśiraścandraḥ 7 vāḍavāgniyuktasamudraḥ 8 valmīkaḥ 9 candraśekharaparvataḥ 10 . dātuḥ karṇaḥ 1 uṣīnaraḥ 2 kalpavṛkṣaḥ 3 kāmadhenuḥ 4 rohaṇaḥ 5 samudraḥ 6 meghaḥ 7 baliḥ 8 jaiminiḥ 9 yudhiṣṭhiraḥ 10 . vasantaṛtoḥ malayavāyuḥ 1 madyam 2 unmādarogaḥ 3 . virahiṇaṃ prati yamaḥ 1 agniḥ 2 viṣam 3 sarpaḥ 4 . grīṣmaṛtoḥ agniḥ 1 virahaḥ 2 virahiṇīniśvāsaḥ 3 sarpaniśvāsaḥ 4 . varṣāṛtoḥ rātriḥ 1 samudraḥ 2 gaganam 3 nārāyaṇaḥ 4 . śaradṛtoḥ kāśapuṣpādirūpacāmarairāvatagajāḥ 1 candraḥ 2 . śītaṛtoḥ apasmārivyaktiḥ 1 rājyaśūnyarājā 2 . śiśiraṛtoḥ rājāgamanakālaḥ 1 . guṇinaḥ samudraḥ 1 parvataḥ 2 pṛthivī 3 madanaḥ 4 aśvinau 5 . sacivasya bṛhaspatiḥ 1 . vākyasya kokilaśabdaḥ 1 bhramaraguñjanam 2 vīṇāvādyam 3 . iti kavikalpalatāyām 4 stavake 4 kusumam ..

sādha, ya na au siddhau . iti kavikalpadrumaḥ .. (divā°-svā° ca-para°-aka°-niṣpādane saka°aniṭ .) ya, sādhyati . na, sādhnoti . au, siṣātsati . siddhirniṣpattiḥ . sādhyati ghaṭo niṣpannaḥ syādityarthaḥ . siddhirniṣpādaneti govindabhaṭṭaḥ . sādhnoti sādhyati ghaṭaṃ kulālaḥ niṣpādayatītyarthaḥ . iti durgādāsaḥ ..

sādhakaḥ, puṃ, (sādhyati niṣpādayati kāryamiti . sādha + ṇvul .) sādhanakartā . niṣpādakaḥ . tasya lakṣaṇaṃ yathā --
     ataḥ paraṃ pravakṣyāmi sādhakānāntu lakṣaṇam .
     dharmaśīlāstapoyuktāḥ satyavādijitendriyāḥ .
     mātsyaryeṇa parityaktāḥ sarvasattvahite ratāḥ ..
     karmaśīlāstathotsāhā martyaloke'jugupsakāḥ .
     parasparasusantuṣṭānukūlāḥ sādhakasya tu .
     īdṛśaiḥ sādhanaṃ kuryāt susahāyaiḥ sahaiva tu ..
iti devīpurāṇe nandāmāhātmyasamāptādhyāyaḥ .. api ca .
     caturdhā sādhako jñeyo mṛdurmadhyādhimātrakaḥ .
     adhimātratamaḥ śreṣṭho bhavābdhau laṅghanakṣamaḥ ..
     mandotsāhī susaṃmūḍho vyādhistho gurudūṣakaḥ .
     lobhī pāpamatiścaiva bahvāśī vanitāśrayaḥ ..
     capalaḥ kātaro rogī parādhīno'tiniṣṭhuraḥ .
     mandācāro mandavīryo jñātavyo mṛdunā naraḥ ..
     dvādaśābde bhavet siddhiretasya yatnataḥ param .
     mantrayogādhikārī sa jñātavyo guruṇā dhruvam .. 1 samabuddhiḥ kṣamāyuktaḥ puṇyakāṅkṣī priyaṃvadaḥ .
     madhyasthaḥ sarvakāryeṣu sāmānyaḥ syānna saṃśayaḥ .
     etajjñātvaiva gurubhirdīyate yuktito layaḥ .. 2 ..
     sthirabuddhirlaye yuktaḥ svādhīno vīryavānapi .
     mahāśayo dayāyuktaḥ kṣamāvān vīryavānapi ..
     śūro layaśca śraddhāvān gurupādābjapūjakaḥ .
     yogābhyāsarataścaiva jñātavyaścādhimātrakaḥ ..
     etasya siddhiḥ ṣaḍvarṣairbhavedabhyāsayogataḥ .
     etasmai dīyate dhīrairhaṭhayogasya sādhakaḥ .. 3 ..
     mahāvīryānvitotsāhī manojñaḥ śauryavānapi .
     śāstrajño'bhyāsaśīlaśca nirmamaśca nirākulaḥ ..
     navayauvanasampanno mitāhārī jitendriyaḥ .
     nirbhayaśca śucirdakṣo dātā sarvajanāśrayaḥ ..
     adhikārī sthiro dhīmān yathecchāvasthitaḥ kṣamī .
     suśīlo dharmacārī ca guptaceṣṭaḥ priyaṃvadaḥ ..
     śāstraviśvāsasampanno devatāgurupūjakaḥ .
     janasaṅgaviraktaśca mahāvyādhivivarjitaḥ ..
     aṇimāvratayogyaśca sarvayogasya sādhakaḥ .
     tribhiḥ saṃvatsaraiḥ siddhiretasya syānna saṃśayaḥ .
     sarvayogādhikārī ca nātra kāryā vicāraṇā .. 4 ..
iti śivasaṃhitā ..

sādhakā, strī, durgā . yathā --
     sādhanāt siddhirityuktā sādhakā vātha īśvarī .
     svāmitvāddānasiddhitvāt siddhīśvaryā prakīrtitā ..
iti devīpurāṇe 45 devīniruktādhyāyaḥ ..

sādhanaṃ, klī, (sādha + lyuṭ .) karaṇakārakaviśeṣaḥ . tatra tṛtīyā syāt . iti vyākararaṇam .. sādhyate karma niṣpādyate'neneti sādhanam . iti durgādāsaḥ .. (kāraṇam . hetuḥ . yathā, manuḥ . 11 . 238 .
     auṣadhānyagado vidyā daivī ca vividhā sthitiḥ .
     tapasava prasidhyanti tapasteṣāṃ hi sādhanam ..
) māraṇam . (yathā, kirāte . 14 . 17 .
     atho śarastena madarthamujjhitaḥ phalañca tasya pratikāyasādhanam .
     avikṣate tatra mayātmasāt kṛteḥ kṛtārthatā nanvadhikā camūpateḥ ..
) mṛtasaṃskāraḥ . agnidānam . gatiḥ . gamanam . dravyam . dhanam . arthadāpanam . arthasya dhanabhūmyāderdāpanam . nirvartanam . niṣpādanam . (yathā, raghuḥ . 4 . 16 .
     vārṣikaṃ sañjahārendraḥ dhanurjaitraṃ raghurdadhau .
     prajārthasādhane tau hi paryāyodyatakārmukau ..
) upakaraṇam . sāmagrī . yathā yuddhopakaraṇaṃ hastyaśvādiḥ . (yathā, ṛtusaṃhāre . 6 . 34 .
     ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilusya virutaṃ pavanaḥ sugandhiḥ .
     mattāliyūthavirutaṃ niśi śīdhupānaṃ sarvaṃ hi sādhanamidaṃ kusumāyudhasya ..
) anuvrajyā . anugamanam . ityamarabharatau . 3 . 3 . 119 .. sainyam . siddhauṣadhiḥ . upāyaḥ . iti medinī .. yathā --
     tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ .
     durbhagatvaṃ vṛthā loko vahate sati sādhane ..
iti tithyāditattvadhṛtamatsyapurāṇavacanam .. meḍhraḥ . iti ca medinī .. maitram . udhaḥ . siddhiḥ . iti dharaṇiḥ .. kārakaḥ . pramāṇam . iti hemacandraḥ .. vyāpyam . yathā --
     anumā tvanumānaṃ syāt vyāpyaṃ liṅgañca sādhanam . iti trikāṇḍaśeṣaḥ .. mohanam . javaḥ . ityajayaḥ .. sādhanā . sādhā iti bhāṣā . yathā -- brahmovāca .
     śaśāpa pārvatī ruṣṭā strīsvabhāvācca cāpalāt .
     sarveṣāṃ sādhanenaiva kṣantumarhanti sādhavaḥ ..
iti brahmavaivarte gaṇeśakhaṇḍe . 12 . 51 .. mantrasiddhikaraṇam . yathā --
     matsyaṃ māṃsañca madyañca mudrā maithunameva ca .
     divyānāñcaiva vīrāṇāṃ sādhanaṃ bhavasādhanam ..
iti muṇḍamālātantram .. brahmajñānasādhanantu nityānityavastuvivekehāmutraphalabhogavirāgaśamadamādisampanmumukṣutvam . iti vedāntasāraḥ ..

sādhanā, strī, (sādha + ṇic + yuc + ṭāp .) siddhiḥ . niṣpādanā . iti sādhadhātvarthadarśanāt .. ārādhanā . ñyantasādhadhātoranapratyayaniṣpannā ..

sādhantaḥ, tri, (sādhyati bhikṣāmiti . sādha + tṝbhūvahivasibhāsisādhīti . uṇā° 3 . 128 . iti jhac . saca ṣit .) bhikṣukaḥ . ityuṇādikoṣaḥ ..

sādhayantī, strī, (sādhayatīti . sādha + ṇic + śatṛ . ṅīp .) upāsanākartrī . yathā --
     sakhi matprāṇanāthantu sādhayantī nirantaram .
     atiśrāntāsi sadbhāvasnehayoriyamaucitī ..
iti kāvyacandrikā ..

sādhāraṇaḥ, tri, (ādhāraṇaṃ aviśeṣeṇa kāryādibhāradhāraṇaṃ tena saha vartate iti .) samānaḥ . sadṛśaḥ . ityamaraḥ . 2 . 10 . 37 .. (yathā, kumāre . 1 . 42 .
     kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya .
     anyonyaśobhājananāt babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ ..
) sāmānyam . anekasambandhyekavastu . iti cāmaraḥ . 3 . 1 . 82 .. yathā --
     sādhāraṇaṃ samāśritya yatkiñcidvāhanāyudham .
     śauryādināpnoti dhanaṃ bhrātarastatra bhāginaḥ ..
iti dāyabhāgaḥ .. tadvaidikaparyāyaḥ . svaḥ 1 pṛśniḥ 2 nākaḥ 3 gauḥ 4 viṣṭap 5 nabhaḥ 6 . iti ṣaṭ sādhāraṇanāmāni . iti vedanighaṇṭau . 1 . 4 .. * .. puṃ, nyāyamate hetvābhāsaviśeṣaḥ . yathā --
     anaikānto viruddhaścāpyasiddhaḥ pratipakṣitaḥ .
     kālātyayāpadiṣṭaśca hetvābhāsastu pañcadhā ..
     ādyaḥ sādhāraṇastu syāt syādasādhāraṇo'paraḥ .
     tathaivānupasaṃhārī tridhānaikāntiko bhavet ..
     yaḥ sapakṣe vipakṣe ca sa tu sādhāraṇo mataḥ .
     yastūbhayasmādvyāvṛttaḥ sa tvasādhāraṇo mataḥ ..
     tathaivānupasaṃhārī kevalānvayipakṣakaḥ ..
iti bhāṣāparicchedaḥ .. (deśaviśeṣaḥ . klī, udakaviśeṣaśca . yathā --
     miśracihnastu yo deśaḥ sa hi sādhāraṇaḥ smṛtaḥ .
     tasmin deśe yadudakaṃ tattu sādhāraṇaṃ smṛtam ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..
     ubhayaguṇasametaṃ nātirukṣaṃ na snigdhaṃ na ca kharabahulañca snehanaṃ kaṇṭakāḍhyam .
     bhavati ca jalamalpaṃ nātiśītaṃ nacoṣṇaṃ samaprakṛtisametaṃ viddhi sādhāraṇañca ..
iti hārīte prathamasthāne caturthe'dhyāye ..
     jāṅgalaṃ vātabhūyiṣṭhamanūpantu kapholvaṇam .
     sādhāraṇaṃ samamalaṃ tridhā bhūdeśamādiśet ..
iti vābhaṭe sūtrasthāne prathame'dhyāye ..)

sādhāraṇadeśaḥ, puṃ, (sādhāraṇo deśaḥ .) jāṅgalānūpalakṣaṇasampannasthānam . tadvāriguṇāḥ . vṛṣyatvam . dīpanatvam . madhuratvam . laghutvañca . iti rājavallabhaḥ ..

sādhāraṇadharmaḥ, puṃ, (sādhāraṇo dharmaḥ .) caturvarṇakartavyakarma . yathā, mānave 9 adhyāye .
     prajanārthaṃ striyaḥ sṛṣṭāḥ santānārthañca mānavāḥ .
     tasmātsādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ ..
api ca .
     ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ .
     damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam ..
iti gāruḍe . 96 . 30 ..

sādhāraṇastrī, strī, (sādhāraṇā sāmānyā anekasambandhinī strī .) veśyā . iti hemacandraḥ ..

sādhāraṇī, strī, (sādhāraṇasyeyamiti . aṇ . striyāṃ ṅīṣ .) kuñcikā . iti hemacandraḥ ..

sādhāraṇyaṃ, klī, (sādhārasyedamiti . ṣyañ .) kuñcikā . iti hemacandraḥ .. sādhāraṇasya bhāvaśca .. (yathā, sāhityadarpaṇe 1 paricchede .
     kīṭānuviddharatnādisādhāraṇyena kāvyatā .
     duṣṭeṣvapi matā yatra rasādyanugamaḥ sphuṭaḥ ..
)

sādhikā, strī, (sādhayatīti . sādha + ṇic + ṇvul . ṭāpi ata itvam .) suṣuptiḥ . iti hemacandraḥ .. sādhanakartrī . adhikena saha vartamāne, tri .. (yathā, bhāgavate . 3 . 11 . 24 .
     svaṃ svaṃ kāmaṃ manurbhuṅkte sādhikāṃ hyekasaptatim .. yathā ca tatraiva . 5 . 21 . 10 .
     sārdhadvādaśalakṣāṇi sādhikāni copayāti ..)

sādhitaḥ, tri, (sādha + ṇic + ktaḥ .) dāpitaḥ . ityamaraḥ . 3 . 1 . 40 .. dve dhanādikaṃ dāpite dhutī iti khyātaṃ yasmai dattaṃ tatreti ramānāthaḥ . daṇḍite iti vidyāvinodaḥ . śodhitadravye iti nayanānandaḥ . dadāterñyantāt ktaḥ hrī vlī rīti pan daipo rūpamiti nayanānandaḥ . dāyita iti pāṭha iti kaliṅgapuruṣottamau . tatra ñi daya ṅa grahaṇe gatau vadhe dāne ityasmāt ñyantāt ktaḥ . sādherñyantāt kte sādhitaḥ . iti bharataḥ ..
     dāyito dāpito'pi syāt sādhitaḥ śodhito'pi ca . iti śabdaratnāvalī ..

[Page 5,329a]
sādhiṣṭha, tri, (ayameṣāmatiśayena vāḍhaḥ . vāḍha +
     atiśāyane tamabiṣṭhanau . 5 . 3 . 55 . iti iṣṭhan . antikavāḍhayornedasādhau . 5 . 3 . 63 . iti sādhādeśaḥ .) atiśayavāḍhaḥ . dṛḍhatamaḥ . ityamaraḥ . 3 . 1 . 112 .. nyāyyaḥ . iti hemacandraḥ .. atyāryaḥ . iti medinī .. (yathā, chāndyogye . 4 . 9 . 3 .
     śrutaṃ hyeva me bhagavaddvaśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti ..)

sādhīyān [s] tri, (ayamanayoratiśayena vāḍhaḥ . iti . vāḍha + dvivacanavibhajyopapade tarabīyasunī . 5 . 3 . 57 . iti īyasun . antikavāḍhayoriti . 5 . 3 . 60 . iti sādhādeśaḥ .) atiśayavāḍhaḥ . atiśayasādhuḥ . ityamaraḥ . 3 . 3 . 234 .. (yathā, sāhityadarpaṇe 1 paricchede .
     kaṭukauṣadhopaśamanīyasya rogasya sitaśa rkaropaśamanīyatve kasya vā rogiṇaḥ sitaśarkarāpravṛttiḥ sādhīyasī na syāditi ..)

sādhuḥ, puṃ, (sādhyati niṣpādayati dharmādikārya miti . sādha + kṛvāpājīti . uṇā° 1 1 . iti uṇ .) uttamakulodbhavaḥ . tatparyāyaḥ .. mahākulaḥ 2 kulīnaḥ 3 āryaḥ 4 sabhyaḥ 5 sajjanaḥ 6 . ityamaraḥ . 2 . 7 . 3 .. kulajaḥ 7 sādhujaḥ 8 kulakaḥ 9 kulikaḥ 10 . iti śabdaratnāvalī .. kulyaḥ 11 kauleyakaḥ 12 iti bharataḥ .. jinaḥ . muniḥ . iti hemacandraḥ .. * .. sādhulakṣaṇaṃ yathā --
     yathālabdho'risantuṣṭaḥ samacitto jitendriyaḥ .
     haripādāśrayo loke vipraḥ sādhuranindakaḥ .. 1 ..
     nirvairaḥ sadayaḥ śānto danbhāhaṅkāravarjitaḥ .
     nirapekṣo munirvītarāgaḥ sādhurihocyate .. 2 ..
     lobhamohamadakrodhakāmādirahitaḥ sukho .
     kṛṣṇāṅghriśaraṇaḥ sādhuḥ sahiṣṇuḥ samadarśanaḥ .. 3 ..
     samacitto muniḥ pūto govindacaraṇāśrayaḥ .
     sarvabhūtadayaḥ kārṣṇo vivekī sādhuruttamaḥ .. 4 ..
     kṛṣṇārpitaprāṇaśarīrabuddhiḥ śāntendriyastrīsutasampadādiḥ .
     āsaktacittaḥ śravaṇādibhaktiryasyeha sādhuḥ satataṃ hareryaḥ .. 5 ..
     kṛṣṇāśrayaḥ kṛṣṇakathānuraktaḥ kṛṣṇeṣṭamantrasmṛtipūjanīyaḥ .
     kṛṣṇāniśaṃ dhyānamanāstvananyo yo vai sa sādhurmunivaryakārṣṇaḥ .. 6 ..
iti pādmottarakhaṇḍe 99 adhyāyaḥ .. * .. anyacca .
     na prahṛṣyati sammāne nāvamānena kupyati .
     na knuddhaḥ paruṣaṃ brūyādetat sādhostu lakṣaṇam ..
iti gāruḍe . 113 . 42 .. * .. tasya svabhāvo yathā --
     tyaktātmasukhabhogecchāḥ sarvasattvasukhaiṣiṇaḥ .
     bhavanti paraduḥkhena sādhavo nityaduḥkhitāḥ ..
     paraduḥkhāturā nityaṃ svasukhāni mahāntyapi .
     nāpekṣante mahātmānaḥ sarvabhūtahite ratāḥ ..
     parārthamudyatāḥ santaḥ santaḥ kiṃ kiṃ na kurvate .
     tādṛgapyambudhervāri jaladaistat prapīyate ..
     eka eva satāṃ mārgo yadaṅgīkṛtapālanam .
     dahantamakarot kroḍe pāvakaṃ yadapāṃ patiḥ ..
     ātmānaṃ pīḍayitvāpi sādhuḥ sukhayate param .
     hlādayannāśritān vṛkṣoduḥkhañca sahate svayam ..
iti vahnipurāṇe dānāvasthānirṇayanāmādhyāyaḥ .. (tathā, mahānirvāṇatantre . 1 . 22 .
     devāyatanagā martyā devakalpā dṛḍhavratāḥ .
     satyadharmaparāḥ sarve sādhavaḥ satyavādinaḥ ..
) tasya praśaṃsā yathā -- yatpūjāyāṃ bhavet pūjyo dṛṣṭyā na yamadarśanam . pāpasaṃghaḥ sparśanācca kimaho sādhusaṅgamaḥ .. sādhūnāṃ hṛdayaṃ dharmo vāco vo naḥ sanātanāḥ . karmakṣayāṇi karmāṇi yataḥ sādhurhariḥ svayam .. iti kalkipurāṇe 30 adhyāyaḥ .. * .. (etadācārastu caturvidhadharmapramāṇānyatamaḥ . yathā, manuḥ . 2 . 6 .
     vedo'khilo dharmamūlaṃ smṛtiśīle ca tadvidām ācāraścaiva sādhūnāmātmanastuṣṭireva ca ..) kaliśūdrastrīṇāṃ sādhutvaṃ tatkāraṇañca yathā .
     kaliḥ sādhviti yat proktaṃ śūdraḥ sādhviti yoṣitaḥ .
     yaccāha bhagavān sādhurdhanyāśceti punaḥ punaḥ ..
     tat sarvaṃ śrotumicchāmo na cet guhyaṃ mahāmune ityukto munibhirvyāsaḥ prahasyedamathābravīt ..
     śrūyatāṃ bho munigaṇā yaduktaṃ sādhu sādhviti yat kṛte daśabhirvarṣaistretāyāṃ hāyanena tat ..
     dvāpare tacca māsena ahorātreṇa tat kalau .
     tapaso brahmacaryasya japādeśca phalaṃ dvijāḥ ..
     prāpnoti puruṣastena kaliḥ sādhviti bhāṣitam dhyāyan kṛte yajan yajñaistretāyāṃ dvāpare'rcayan ..
     yadāpnoti tadāpnoti kalau saṃkīrtya keśavam .
     dharmotkarṣamatīvātra prāpnoti puruṣaḥ kalau ..
     svalpāyāsena dharmajñāstena tuṣṭo'smyahaṃ kaleḥ .. * vratacaryāparairgrāhyā vedāḥ pūrvaṃ dvijātibhiḥ .
     tatastu dharmasaṃprāptairyaṣṭavyaṃ vidhivaddhanaiḥ ..
     vṛthākathā vṛthābhojyaṃ vṛthejyā ca dvijanmanām .
     patanāya tathā bhāvyaṃ taistu saṃyamibhiḥ sadā ..
     asamyakkaraṇe doṣāsteṣāṃ sarveṣu vastuṣu .
     bhakṣyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ ..
     pāratantraṃ samasteṣu teṣāṃ kāryeṣu vai yataḥ .
     jayanti te nijān lokān kleśena mahatā dvijāḥ ..
     dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān .
     nijaṃ jayati vai lokaṃ śuddho dhanyatarastataḥ ..
     bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vā yataḥ .
     niyamo muniśārdūlāste nāsau sādhvitīritam ..
     svadharmasyāvirodhena narairlabdhaṃ dhanaṃ sadā .
     pratipādyañca pātreṣu yaṣṭavyañca yathāvidhi ..
     tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ .
     tathā sadviniyogāya vijñethaṃ gahanaṃ nṛṇām ..
     ebhiranyai stathā kleśaiḥ puruṣā dvijasattamāḥ .
     nijān jayanti vai lokān prājāpatyādikān kramāt ..
     yoṣitśuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā .
     kurvatī samavāpnoti tatsālokyaṃ tato dvijāḥ ..
     nātikle śena mahatā tāneva puruṣo yathā .
     tṛtīyaṃ vyāhṛtaṃ tena mayā sādhviti yoṣitām ..
iti viṣṇupurāṇe . 6 . 2 . 12 -- 29 ..

sādhuḥ, tri, (sādhyati kāryamiti . sādha + uṇ .) vārdhuṣikaḥ . cāruḥ . (yathā, mahābhārate . 1 . 107 . 8 .
     na kiñcidvacanaṃ rājannabravīt sādhvasādhu vā ..) sajjanaḥ . iti medinī ..

sādhujaḥ, tri, (sādhau satkule jāyate iti . jana + ḍaḥ .) uttamakulodbhavaḥ . iti śabdaratnāvalī ..

sādhudhīḥ, strī, (sādhurdhīryasyāḥ .) śvaśrūḥ . iti hārāvalī . 201 .. (sādhurdhī .) sundarabuddhiḥ . tadyukte, tri ..

sādhupuṣpaṃ, klī, (sādhu cāru puṣpaṃ yasya .) sthalapadmam . iti śabdamālā .. uttamakusumañca ..

sādhuvāhaḥ, puṃ, (sādhuruttamo vāhaḥ .) vinītāśvaḥ . iti hemacandraḥ .. sundaravāhanaśca ..

sādhuvāhī, [n] puṃ, (sādhu uttamaṃ vahatīti . vaha + ṇiniḥ .) śobhanavahanaśīlaghoṭakaḥ . suśikṣitāśvaḥ . tatparyāyaḥ . vinītaḥ 2 . ityamaraḥ . 2 . 8 . 44 .. suṣṭhuvāhanaśīlakaḥ 3 . iti śabdaratnāvalī .. sundaraghoṭakaviśiṣṭe, tri .. (sādhuvahanaśīle, tri . yathā, mahābhārate . 6 . 46 . 36 .
     tasya kru ddhaḥ sa nāgendro vahataḥ sādhuvāhinaḥ .
     padā yugamadhiṣṭhāya jaghāna caturo hayān ..
)

sādhuvṛkṣaḥ, puṃ, (sādhurvṛkṣaḥ .) kadambataruḥ . iti śabdacandrikā .. varuṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śobhanataruśca ..

sādhuvṛttiḥ, strī, uttamajīvikā . sadvivaraṇam . sundaravartanam . sādhvī cāsau vṛttiśceti karmadhārayasamāsaniṣpannā . sādhorvṛttiriti ṣaṣṭhītadpuruṣasamāsaniṣpannā vā ..

sādhṛtaṃ, klī, mayūrasamūhaḥ . paṇyavīthī . ātapatram . ityajayapālaḥ ..

sādhyaḥ, puṃ, (sādhyamastyasyeti . arśaāditvādac .) gaṇadevatāviśeṣaḥ . ityamaraḥ . 1 . 1 . 10 .. sa tu dvādaśasaṃkhyakaḥ . yathā, bharataḥ .
     sādhyā dvādaśavikhyātā rudrāścaikādaśa smṛtāḥ .. teṣāṃ nāmāni yathā --
     mano mantā tathā prāṇo naro'pānaśca vīryavān .
     vinirbhayo nayaścaiva daso nārāyaṇo vṛṣaḥ .
     prabhuśceti samākhyātāḥ sādhyā dvādaśa paurvikāḥ ..
iti vahnipurāṇe gaṇabhedanāmādhyāyaḥ .. * .. devaḥ . viṣkambhādisaptaviṃśatiyogāntargataikaviṃśayogaḥ . iti medinī .. tatra jātaphalam .
     asādhyasādhyaḥ kila sādhyajātaḥ śūro'tidhīro vijitāripakṣaḥ .
     buddhyā hyupāyaiḥ parisādhitārthaḥ paraṃ kṛtārthaḥ sutarāṃ vinītaḥ ..
iti koṣṭhīpradīpaḥ ..

sādhyaḥ, tri, (sādha + ṇyat .) sādhanīyaḥ . iti medinī .. yathā --
     ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam .
     ūne vāpyadhike cārthe prokte sādhyaṃ na sidhyati ..
iti mitākṣarādhṛtakātyāyanavacanam .. sādhanārhābhimataḥ . sa tu pakṣaḥ . yathā --
     pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam .
     niścitaṃ lokasiddhañca pakṣaṃ pakṣavido viduḥ ..
sādhyaṃ sādhanārhābhimataṃ pakṣaṃ viduḥ . yadyapyannatra sādhyaṃ jñāpyaṃ tadviśiṣṭadharmī pakṣa iti bhedastathāpyatra vākpratyāyyarṇādidharmaviśeṣaviśiṣṭasya pakṣatayā dharmiṇo'dhamarṇapadaireva sādhyatvāt sādhyapakṣayorabhedābhidhānam . iti vyavahāratattvam .. * .. anumitividheyaḥ . yathā . sādhyatāvacchedakamiti anumitividheyatāvacchedakamityarthaḥ . iti siddhāntalakṣaṇajāgadīśīṭīkā .. mantraviśeṣaḥ . yathā --
     nāmādyakṣaramārabhya yāvanmantrādimākṣaram .
     caturbhiḥ koṣṭhairekaikamiti koṣṭhacatuṣṭayam ..
     punaḥ koṣṭhagakoṣṭheṣu savyato nāmna āditaḥ .
     siddhaḥ sādhyaḥ susiddho'riḥ kramājjñeyā manīṣibhiḥ ..
     siddhaḥ sidhyati kālena sādhyastu japahomataḥ .
     susiddho grahaṇamātreṇa arirmūlaṃ nikṛntati ..
iti tantrasāraḥ ..

sādhyatāvacchedakaṃ, klī, (sādhyatāmavacchinattīti . ava + chida + ṇvul .) anumitividheyāṃśe bhāsamāno dharmaḥ . yathā sādhyatāvacchedakamiti anumitividheyatāvacchedakamityarthaḥ . tathā coktavyāptijñānāddaṇḍyaṃśe daṇḍatvaprakārikādaṇḍatvavattvānityekānumitirna tu daṇḍimān ityākārā daṇḍaprakārikāpi tasya vyāpakatāvacchedakatvenāgrahāt kāraṇavādhena tadasambhavāditi bhāvaḥ . iti . siddhāntalakṣaṇasya jāgadīśī ṭīkā ..

sādhyasiddhipādaḥ, puṃ, (sādhyasya siddhiryatra . tādṛśaḥ pādaḥ .) vyavahārasya caturthapādaḥ . sa ca nirṇayapādaḥ . yathā . pratyarthino'grato lekhyamiti bhāṣāpādaḥ prathamaḥ . śrutārthasyottaraṃ lekhyamityuttarapādo dvitoyaḥ . tato'rtho lekhayet sadya iti kriyāpādastṛtīyaḥ . tatsiddhau siddhimāpnoti iti sādhyasiddhipādaścaturthaḥ . yathā --
     bhāṣottarakriyāsādhyasiddhibhiḥ kramavṛttibhiḥ .
     ākṣiptacaturaṃśastu catuṣpādabhidhīyate ..
iti mitākṣarā ..

[Page 5,330b]
sādhvasaṃ, klī, (sādhūnasyatīti . sādhu + asa + ak .) bhayam . ityamaraḥ . 1 . 7 . 21 .. (yathā, bhāgavate . 2 . 1 . 15 .
     antakāle'pi puruṣa āgate gatasādhvasaḥ .
     chindyādasaṅgaśastreṇa spṛhāṃ dehe'nu ye ca tam ..
syati nāśayatīti . so + syaterdhuk . iti asac dhuk ca . pratibhā . ityuṇādiṭīkāyāṃ ujjvataḥ . 3 . 117 .. bhāṇikāṅkaviśeṣaḥ . iti sāhityadarpaṇam . 6 . 556 ..)

sādhvī, strī, (sādhu + ṅīṣ .) medā . iti rājanirghaṇṭaḥ .. pativratā . ityamaraḥ . 2 . 6 . 6 .. tallakṣaṇamāha hārītaḥ .
     ārtārte muditā hṛṣṭe proṣitā malinā kṛśā mṛte mriyeta yā patyau sādhvī jñeyā pativratā .. (sā strī jñeyā pativratā . ityapi kvacit pāṭhaḥ .. * ..) taddharmā yathā . aṅgirāḥ .
     sādhvīnāmeva nārīṇāmagniprapatanādṛte .
     nānyo dharmo hi vijñeyo mṛte bhartari karhicit ..
iti śuddhitattvam .. tatpraśaṃsā yathā --
     sādhvī strī mātṛtulyā ca sarvathā hitakāriṇī .
     asādhvī vairatulyā ca śaśvat santāpadāyikā ..
iti brahmavaivarte gaṇapatikhaṇḍe . 2 . 25 .. * .. sādhvīstrīṇāṃ patiḥ premṇā śataputtrādhikaḥ . yathā --
     śataputrādhikaḥ premṇā satīnāñca patirnṛpa ! .
     nirūpito bhagavatā vedeṣu hariṇā svayam ..
iti tatraiva . 34 . 62 .. * ..
     kāminīṃ kulajātāñca rahasye kāminīṃ satīm .
     na pṛcchati kule jāta evameva śrutau śrutam ..
     śrutau purāṇe yāsāñca caritramanirūpitam .
     tāsu ko viśvaset prājño aprajñāñca durāśayām tāsāṃ ko vā ripurmitraṃ prārthayantī navaṃ navam dṛṣṭvā suveśaṃ puruṣamicchanti hṛdaye sadā ..
     vāhye svātmasatītvañca prāpayantī prayatnataḥ .
     sattvapradhānaṃ yadrupaṃ tat śuddhañca svabhāvataḥ .
     taduttamañca viśveṣu sādhvīrūpaṃ praśaṃsitam ..
     sthānābhāvāvāt kṣaṇabhāvāt madhyavṛtterabhāvataḥ dehakleśena rogeṇa satsaṃsargeṇa sundari ! ..
     bahugoṣṭhīvṛtenaiva ripurājabhayena ca .
     rajorūpasya sādhvītvametenaiva prajāyate ..
iti brahyavaivarte prakṛtikhaṇḍe 14 adhyāyaḥ .. * .. anyacca .
     sute stanāndhe yaḥ sne ho yākāṅkṣānvetikṣobhite patisne hasya sādhvīnāṃ kalāṃ nārhanti ṣoḍaśīm stanāndhe stanadānāntaṃ miṣṭānne bhojanāvadhi .
     kānte cittaṃ satīnāñca svapne jñāne ca santatam ..
     nānne tṛṣṇā jale tṛṣṇā sādhvīnāṃ svāminā vinā .
     yathā jāre puṃścalīnāṃ sādhvīnāntu tathā priye .
     śokaṃ nimagnamanyeṣāṃ kālena pānabhojanāt .
     viparītaṃ kāntaśoko vardhate bhakṣaṇādaho ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 17 . 87, 90, 97 .. * .. kiñca .
     ākāśo'sau diśaḥ sarvā yadinaśyanti vāyavaḥ tathāpi sādhvīśāpastu na naśyati kadācana .. iti tatraiva . 42 . 34 ..

sānandaḥ, puṃ, (ānandena saha vartate iti .) ṣoḍaśadhruvakāntargatadhruvakabhedaḥ . yathā --
     aṣṭādaśākṣarairyukto yaśoharṣaprado dhruvaḥ .
     kahaskasaṃjñake tāle sānando vīrake rase ..
iti saṅgītadāmodaraḥ .. gucchakarañjaḥ . iti rājanirghaṇṭaḥ .. āhlādayukte, tri . yathā --
     rāmaṃ namayati sānandaṃ dharmānabhiniviśya san .. iti mugdhabodhavyākaraṇam ..

sānandūraḥ, puṃ, tīrthaviśeṣaḥ . yathā -- dharaṇyuvāca .
     dvārakātaḥ paraṃ śreṣṭhaṃ asti guhmaṃ paraṃ kvacit tato mahīvacaḥ śrutvā viṣṇuḥ kamalalocanaḥ .
     vārāharūpī bhagavān pratyuvāca vasundharām ..
     varāha uvāca .
     sānandūreti vikhyātaṃ bhūme ! guhyaṃ paraṃ mama .
     uttare tu samudrasya malayasya ca dakṣiṇe .
     tatra tiṣṭhāmi vasudhe udīcīdiśamāśritaḥ ..
     pratimā vai madīyāsti nātyuccā nātinīcakā .
     āyasīṃ tāṃ vadantyeke anyetāmrasayīṃ tathā ..
     kāṃsyīṃ rītimayīmanye kevit sīsakanirmitām śilāmayīmityapare mahadāścaryarūpiṇīm .
     tatra sthānāni me bhūme kathyamānaṃ mayā śṛṇu ..
     manujā yatra mucyante gatāḥ saṃsārasāgaram .
     tatrāścaryaṃ pravakṣyāmi sānandūre yaśasvini ! ..
     sauvarṇaṃ dṛśyate padmaṃ madhyāhne tu divākare .
     yatra rāmagṛhaṃ nāma mama guhyaṃ yaśasvini ..
     tatrāpi śṛṇu cāścaryaṃ yaccāpi parivartate .
     evaṃ tatra latā vṛkṣamuccasthūlamahādrumam .
     samudramadhye tiṣṭhantaṃ so'pi tatra na paśyati .. * ..
     anyacca te pravakṣyāmi mahāścaryaṃ śṛṇuṣva me .
     mama bhaktāṃśca paśyanti tiṣṭhanto hi svakarmaṇā ..
     bahumatsyasahasrāṇi koṭyo hyarvudameva ca .
     kṣiptaḥ piṇḍaśca tanmadhye yena kena vikarmiṇā ..
     ekastatra sthūlamatsyo bhūmicakreṇa cāṅkitaḥ .
     tāvat kaścinna gṛhṇāti yāvattena na bhakṣitaḥ ..
     tatra rāmasaraṃ nāma tasmin kṣetre paraṃ mama .
     agādhañcāpyapārañca raktapadmavibhūṣitam ..
     tatra snānantu kurvīta ekarātroṣito naraḥ .
     budhasya bhavanaṃ gatvā modate nātra saṃśayaḥ ..
     atha prāṇān pramucyeta ramye rāmasare tathā .
     budhasya bhavanaṃ tyaktvā mama lokañca gacchati ..
     tatra rāmasare bhūme mahāścaryaṃ śṛṇuṣva me .
     manujāstatra paśyanti mama karmaparāyaṇāḥ ..
     satsaraḥ krośavistāraṃ bahugulmalatākulam .
     manojñaṃ ramaṇīyañca jalajaiścāpi saṃvṛtam ..
     tatra mūḍhālipadmāni dyotayanti diśo daśa .
     ekantu dṛśyate śvetamekaṃ rukmamayaṃ tathā ..
     tatra brahmasaraṃ nāma guhyaṃ kṣetre paraṃ mama .
     uttareṇa tu pārśvena mama kṣetrasya sundari ..
     tatra kuṇḍaṃ mahābhāge parvate ca samāśritam .
     dhārā yatra pateccaiva sthūlā muṣalasannibhā ..
     tatra snānañca kurvīta ṣaṣṭhakāloṣito naraḥ .
     brahmalokaṃ samāsādya modate nātra saṃśayaḥ ..
     atha prāṇān pramucyeta tatra brahmasare mama .
     brahmaṇā samanujñāto mama lokañca gacchati ..
     tatrāścaryaṃ mahābhāge ramye brahmasare śṛṇu .
     madbhaktā yāni paśyanti ghoraṃ saṃsāramokṣaṇam ..
     caturviṃśatidvādaśyāṃ sā dhārā pṛthalekṣaṇe .
     madhyāhne patate bhūme yāvat sūryaḥ sa tiṣṭhati ..
     parāvṛtte tu madhyāhne sā dhārā na patedbhuvi .
     evaṃ tatra mahāścaryaṃ puṇye brahmasare mama ..
iti vārāhe sānandūramāhātmyanāmādhyāyaḥ ..

sānasiḥ, puṃ, (sanyate dīyate dakṣiṇādyarthamiti . ṣaṇu dāne + sānasivarṇasīti . uṇā° 4 . 107 . iti asipratyayena sādhuḥ .) suvarṇaḥ . ityuṇādikoṣaḥ .. (saṃbhajanīye, tri . yathā, ṛgvede . 10 . 140 . 4 .
     pṛṇakṣi sānasiṃ kratum ..
     sānasiṃ saṃbhajanīyaṃ kratuṃ karma pṛṇakṣi asmābhiḥ saṃparcayasi phalena vā saṃyojayasi .. iti tadbhāṣye sāyaṇaḥ ..)

sānikā, strī, (sanati susvaramiti . ṣaṇudāne + ṇvul . ṭāpi ata itvam .) vaṃśī . iti śabdaratnāvalī ..

sānuḥ, puṃ, klī, (sanyate sevyate muniprabhṛtibhiriti sana sevāyām + dṝsanijanīti . uṇā° 1 . 3 . iti ñuṇ .) parvatasamabhūbhāgaḥ . tatparpyāyaḥ . snuḥ 2 prasthaḥ 3 . ityamaraḥ . 2 . 3 . 5 .. (yathā, rāmāyaṇe . 2 . 31 . 27 .
     bhavāstu saha vaidehyā girisānuṣu raṃsyate .
     ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataśca te ..
) vanam . vātyā . mārgaḥ . apram . kovidaḥ . iti medinī .. arkaḥ . pallavaḥ . iti jaṭādharaḥ ..

sānujaṃ, klī, (sānau jāyate iti . jan + ḍaḥ .) prapauṇḍarīkam . iti rājanirghaṇṭaḥ ..

sānujaḥ, puṃ, (sānau parvataprasthe jāyate iti . jana + ḍaḥ .) tumburuvṛkṣaḥ . iti rājanirghaṇṭaḥ .. anujena saha vattamāne sānujāte ca tri ..

sānumān, [t] puṃ, (sānurvidyate'syeti . sānu + matup .) pavvataḥ . itri hemacandraḥ .. (yathā, raghuḥ . 8 . 90 .
     na pṛthagjanavacchuco vaśaṃ vaśināmuttama ! gantumarhasi .
     drumasānumatāṃ kimantaraṃ yadi vāyau dvitaye'pi te calāḥ ..
vācyaliṅge'pi dṛśyate . yathā, rāmāyaṇe . 2 . 48 . 10 .
     āpagāśca mahānūpāḥ sānumantaśca parvatāḥ ..)

sāneyikā, strī, (sāneyī + svārthe kan .) vaṃśī . iti śabdaratnāvalī ..

sāneyī, strī, vaṃśī . iti śabdaratnāvalī ..

sāntapanaṃ, klī, (santapatīti . sam + tapa + lyuḥ . tataḥ svārthe aṇ .) vrataviśeṣaḥ . ityamaraḥ . 2 . 7 . 52 .. yathā --
     gomūtraṃ gomayaṃ kṣiraṃ dadhi sarpiḥ kuśodakam ..
     ekarātropavāsaśca kṛcchraṃ sāntapanaṃ smṛtam ..
iti mānave 11 adhyāyaḥ .. gomūtrāmati . gomūtrādi ekīkṛtya ekasminnahani bhakṣayet nānyat kiñcidadyāt aparadine copavāsaḥ . ityetat sāntapanaṃ kṛcchraṃ smṛtam . yadā tu gomūtrādiṣaṭ pratyekaṃ ṣaḍdinānyupabhujyate saptame dine copavāsaḥ tadā mahāsāntapanaṃ bhavati . tathā ca yājñavalkyaḥ .
     kuśodakañca gokṣīraṃ dadhi mūtraṃ śakṛd ghṛtam jagdhvā pare'hnyupavaset kṛcchraṃ sāntapanañcaran ..
     pṛthaksāntapanadravyaiḥ ṣaḍahaḥsopavāsikaḥ .
     saptāhena tu kṛcchro'yaṃ mahāsāntapanaṃ smṛtam ..
iti kullūkabhaṭṭaḥ .. gāruḍe 105 adhyāye'pyevam .. (santāpake, tri .. yathā, ṛgvede . 7 . 59 . 9 .
     sāntapanā idaṃ havirmarutastajjujuṣṭana ..
     sāntapanāḥ śatrūṇāṃ saṃtāpakā he marutaḥ .. iti tadbhāṣye sāyaṇaḥ .. santapanasya sūryasyedamiti . aṇ . sūryasambandhini ca tri . yathā, vājasaneyasaṃhitāyām . 17 . 85 .
     svatavāṃśca praghāsī ca sāntapanaśca gṛhamedhī ca . santapanaḥ sūryastatasambandhī sāntapanaḥ . iti tadbhāṣyam ..)

sāntaraṃ, tri, viralam . iti jaṭādharaḥ .. (yathā, bṛhatsaṃhitāyābh . 22 . 3 .
     yadi tāḥ syurekarūpāḥ śubhāstataḥ sāntarāstu na śivāya ..) antareṇa saha vartamānañca .. (sāvakāśam . yathā, mahābhārate . 7 . 11 . 18 .
     tasya jihmamabhiprāyaṃ jñātvā droṇo'tha tattvavit .
     taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān ..
)

sāntva, ka sāmayoge . iti kavikalpadrumaḥ .. (curā° para°-saka°-seṭ .) ka, sāntvayati śītārtaṃ dayāluḥ . iti durgādāsaḥ ..

sāntva, t ka sāntvane . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) dantyādistamadhyaḥ vakāropadhaḥ . sāntvanaṃ priyakaraṇam . sāntvayati sāntvāpayati . iti durgādāsaḥ ..

sāntvaṃ, klī, (sāntva sāntvane + ghañ .) atyarthamadhuram . tattu karṇamanaḥprītijanakaṃ vākyam . (yathā, mahābhārate . 5 . 140 . 2 .
     kāni sāntvāni govindaḥ sūtaputtre prayuktavān ..) sāma . tacca priyavādārthapradānasambandhādibhiḥ krodhopaśamanam . ityamarabharatau .. (yathā, māghe . 2 . 54 .
     caturthopāyasādhye tu ripau sāntvamapakriyā .
     svedyamāmajvaraṃ prājñaḥ ko'mbhasā pariṣiñcati ..
dākṣiṇyam . iti medinī ..

sāntvanaṃ, klī, (sāntva + lyuṭ .) sāmopāyaḥ . iti hemacandraḥ .. priyakaraṇam . iti sāntvadhātuṭīkāyāṃ durgādāsaḥ .. (yathā, mahābhārate . 2 . 38 . 6 .
     nāsmai deyo hyanunayo nāyamarhati sāntvanam .
     lokavṛddhatame kṛṣṇe yo'rhanāṃ nābhimanyate ..
)

sāntvanā, strī, klī, sāntva + yuc . ṭāp . klīpakṣe lyuṭ .) sāntvanam . praṇayaḥ . yathā . praṇayaḥ sāntvanā na nā . iti jaṭādharaḥ ..

sāntvavādaḥ, tri, (sāntvasya sāmasya vādaḥ kathanam .) sāntvanāvākyam . iti kecit ..

sāndīpaniḥ, puṃ, (sandīpanasyāpatyamiti . sandīpana + iñ .) muniviśeṣaḥ . yathā, brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 99 . 30 .
     viśvāmitraḥ satānando jājalistaitilistathā sāndīpaniśca brahmāṃśo yogināṃ jñānināṃ guruḥ .. api ca .
     viditākhilavijñānau tattvajñānamayāvapi .
     śiṣyācāryakramaṃ vīrau khyātayantau yadūttamau ..
     tataḥ sāndīpaniṃ kāśyamavantipuravāsinam .
     astrārthaṃ jagmaturvīrau baladevajanārdanau ..
kāśyaṃ kāśyāṃ jātam .
     tasya śiṣyatvamabhye tya guruvṛttiparau hi tau .
     darśayāñcakraturvīrāvācāramakhile jane ..
     sarahasyaṃ dhanurvedaṃ sasaṃgrahamadhīyatām .
     ahorātrai ścatuḥṣaṣṭyā tadadbhutamabhūddvija ..
     sāndīpanirasaṃbhāvyaṃ tayoḥ karmātimānuṣam .
     vicintya tau tadā mene prāptau candradivākarau ..
     astragrāmamaśeṣañca proktamātramavāpya tau .
     ūcaturbriyatāṃ yā te dātavyā gurudakṣiṇā ..
     so'pyatīndriyamālokya tayoḥ karma mahāmātiḥ ayācata mṛtaṃ puttraṃ prabhāte lavaṇārṇave ..
atīndriyaṃ anyatrādṛṣṭapūrvam .
     gṛhītāstrau tatastau tu sārghapātro mahodadhiḥ uvāca na mayā puttro hṛtaḥ sāndīpaneriti ..
     daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam .
     jagrāha so'sti salile mamaivārinisūdana ..
     ityukte'ntarjalaṃ gatvā hatvā pañcajanañca tam .
     kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkhamuttamam ..
     taṃ pāñcajanyamāpūrya gatvā yamapurīṃ hariḥ .
     baladevaśca balavān jitvā vaivasvataṃ yamam ..
     taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam .
     pitre pradattavān kṛṣṇo balaśca balivāṃ varaḥ ..
iti viṣṇupurāṇe . 5 . 21 . 18 . 30 .

[Page 5,332a]
sāndṛṣṭikaṃ, klī, (sandṛṣṭau pratyakṣe bhavam . sandṛṣṭi + ṭhañ .) sadyaḥphalam . ityamaraḥ . 2 . 8 . 29 .. dṛṣṭaparikalpanānyāyaḥ . yathā pitāmahadauhitrābhāve prapitāmahaprapitāmahyoḥ krameṇādhikāraḥ prapitāmahapiṇḍasya dhanibhogyatvāt pūrvoktasāṃdṛṣṭikanyāyasiddhatvācca . iti dāyakramasaṃgrahaḥ ..

sāndraṃ, klī, (adi bandhane + bāhulakāt rak . andreṇa saha vartate iti .) vanam . iti medinī ..

sāndraḥ, tri, (andreṇa niviḍabandhanena saha vartate iti .) ghanaḥ . ityamaraḥ . 3 . 1 . 66 .. (yathā, mādhe . 4 . 28 .
     uccairmahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā ..) mṛduḥ . iti medinī .. snigdhaḥ . manojñaḥ . iti śabdaratnāvalī ..

sāndrapuṣpaḥ, (sāndraṃ puṣpamasya .) vibhītakavṛkṣaḥ . iti śabdacandrikā ..

sāndrasnigdhaḥ, tri, (sāndraḥ snigdhaśca .) niviḍasnigdhaḥ . tatparyāyaḥ . meduraḥ 2 . iti śabdaratnāvalī ..

sāndhikaḥ, puṃ, (sandhā madyasajjīkaraṇaṃ śilpamasya sandhā + ṭhak .) śauṇḍikaḥ . iti śabdamālā .. (sandhiṃ karotīti . ṭhak .) sandhikartā ca ..

sāndhivelaṃ, tri, (sandhivelā + sandhivelādyṛtunakṣatrebhyo'ṇ . 4 . 3 . 16 . iti aṇ .) sandhivelāyāṃ bhavam . iti siddhāntakaumudī ..

sāndhyaḥ, tri, (sandhyāyāṃ bhavaḥ . sandhyā + sandhivelāditvāt aṇ .) sandhyāsambandhīyaḥ . (yathā, raghuḥ . 2 . 23 .
     guroḥ sadārasya nipīḍya pādau samāpya sāndhyañca vidhiṃ dilīpaḥ .
     dohāvasāne punareva dogdhrīṃ bheje bhujocchinnaripurniṣaṇṇām ..


sāndhyakusumā, strī, sāndhyaṃ sandhikālodbhavaṃ kusumaṃ yasyāḥ .) trisandhipuṣpavṛkṣaḥ . iti rājanighaṇṭaḥ ..

sānnahanikaḥ, tri, (sannahanaṃ prayojanamasyeti . sannahana + tadasya prayojanamiti ṭhak .) sannāhaviśiṣṭaḥ . iti siddhāntakaumudī ..

sānnāyyaṃ, klī, (samyak nīyate homārthamiti . saṃ + no + pāyyasānnāyyeti . 3 . 1 . 129 . itiṇyatāyādeśaḥ samo dīrghatvañcanipātyate haviḥ . ityamaraḥ . 3 . 7 . 27 ..

sānnidhyaṃ, klī, (sannidhireva . sannidhi + cāturvarṇyādīnāṃ svārtha upasaṃkhyānam . 5 . 1 . 124 . ityasya vārtikoktyā svārthe vyañ .) nikaṭam . yathā --
     accekasya tapoyogāt arcanasyātiśāyanāt .
     ābhirūpyācca vimbānāṃ devaḥ sānnidhyamṛcchati ..
iti tithyāditattvam ..

[Page 5,332b]
sānnipātikaḥ, tri, (sannipātasya śamanaṃ kopanaṃ vā . sannipātācca . 5 . 1 . 38 . ityasya vārtikoktyā svārthe ṣyañ .) sannipātajarogaḥ . iti rājanirghaṇḍaḥ .. yathā, kumāre . 2 . 48 .
     tasminnupāyāḥ sarve naḥ krūre pratihatakriyāḥ .
     vīryavantyauṣadhānīva vikāre sānnipātike ..
) tadvivaraṇaṃ sannipātaśabde draṣṭavyam ..

sānnyāsikaḥ, puṃ, (saṃnyāsaḥ prayojanamasyeti . ṭhak .) sannyāsī . tatparyāyaḥ . bhikṣuḥ 2 yatiḥ 3 karmandī 4 raktavasanaḥ 5 parivrājakaḥ 6 tāpasaḥ 7 pārāśarī 8 pārikāṅkṣī 9 maskarī 10 pārirakṣakaḥ 11 . iti hemacandraḥ ..

sāpatnyaḥ, puṃ, (sapanta eva . svārthe ṣyañ) śatruḥ . ityamaraṭīkāyāṃ ramānāthaḥ . 2 . 8 . 10 .. (sapatnyā apatyamiti . sapantī + ṣyañ .) sapatnīputtraḥ . yathā, bahaspatiḥ .
     pitrā saha vibhaktā ye sāpatnyā vā sahodarāḥ jaghanyajāśca ye teṣāṃ pitṛbhāgaharāstu te .. iti dāyatattvam .. (sapatnyā bhāvaḥ . sapantī + brāhmaṇāditvāt vyañ .) sapatnībhāve, klī .. (yathā, māghe . 8 . 15 .
     gityāyā nijavasaternirāsire yadrāgeṇa śriyamaravindataḥ karāgraiḥ .
     vyaktavyaṃ niyatamanena ninyurasyāḥ sāpatnyaṃ kṣitisutavidviṣo mahiṣyaḥ ..
)

sāpiṇḍyaṃ, klī, (sapiṇḍasya bhāvaḥ . sapiṇḍa + ṣyañ .) sapiṇḍatāṃ . sā tu puṃ sāṃ saptamapuruṣaparyantaṃ anūḍhakanyānāṃ tripuruṣaparyantañca sthāyinī . yathā -- lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam iti matsyapurāṇam .. aprattānāṃ tripauruṣam . iti vaśiṣṭhaḥ .. api ca
     pitrādiṣaḍbhiḥ sāpiṇḍyaṃ tattatsantatisaptakaiḥ gotraikye sati tattu syāt ṣaḍbhiḥ puttrādibhistathā .
     aprattānāntu kanyānāṃ tribhiḥ pitrādibhiḥ smṛtam ..
iti kārikā .. anyat sapiṇḍaśabde draṣṭavyam ..

sāptapadīnaṃ, klī, (saptabhiḥ padairavāpyate iti . sāptapadīnaṃ sakhyam . 5 . 2 . 22 . iti khañ pratyayena sādhuḥ .) sakhyam . ityamaraḥ . 2 . 8 . 12 .. (yathā, kumāre . 5 . 39 .
     prayuktasatkāraviśeṣamātmanā na māṃ paraṃ sampratipattumahasi .
     yataḥ satāṃ sannatagātri ! saṅgataṃ manīṣibhiḥ sāptapadīnamucyate ..
) saptapadasambandhini, tri ..

sāphalyaṃ, klī, (saphalasya bhāvaḥ . saphala + ṣyañ .) saphalatā . (yathā, mukundamālāyām . 29 .
     jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram ..)

sābdī, strī, drākṣāviśeṣaḥ . iti kecit ..

sāma, ka sāntve . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) dantyādirdvitīyasvarī . sāntvaḥ priyakaraṇam . ka, sāmayati dīnaṃ dānena dātā . iti durgādāsaḥ ..

sāma, t ka sāntvane . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) sāntvanaṃ priyakaraṇam . asasāmat dīnaṃ dānena dātā . iti durgādāsaḥ ..

sāma, [n] klī, (syati chinati duḥkhaṃ geyatvāt syati duḥkhayati duradhye yatvāditi vā . so + sātibhyāṃ maninmaniṇau . uṇā° 4 . 152 . iti manin .) vedaviśeṣaḥ . ityamaraḥ . 1 . 6 . 3 .. syati pāpaṃ sāma ṣo ya nāśe trāsusiti man . iti bharataḥ .. tallakṣaṇamāha jaiminiḥ . gīteṣu sāmākhyā iti . gīyamāneṣu mantreṣu sāmasaṃjñetyarthaḥ . iti tithyāditattvam .. tattu caturvedāntargatatṛtīyavedaḥ . tasya sahasraśākhā tasvopaniṣat chāndogyādiḥ . vivaraṇantu vedaśabde draṣṭavyam .. * sāmadhvaniśravaṇānantaraṃ vedapāṭhaniṣedhastadadhiṣṭhātṛdevatākathanañca yathā --
     sāmadhvanāvṛgyajuṣī nādhīyīta kadācana .
     vedasyādhītya vāpyantamāraṇyakamadhītya ca ..
     ṛgvedo devadaivatyo yajurvedastu mānuṣaḥ .
     sāmavedaḥ smṛtaḥ pitryastasmāttasyāśucirdhvaniḥ ..
iti mānave . 4 . 123 .. * .. (vedo'yaṃ gajotpattikāraṇam . tathā ca raghuvaṃśaṭīkāyāṃ mallināthadhṛtapālakāvye . 16 . 3 .
     sūryāsyāṇḍakapāle dve samānīya prajāpatiḥ .
     hastābhyāṃ parigṛhyātha saptasāmānyagāyata .
     gāyato brahmaṇastasmāt samutpeturmataṅgajāḥ ..
) śatruvaśīkaraṇopāyaviśeṣaḥ . ityamaraḥ . 2 . 8 . 20 .. priyavādārthapradānasambandhādibhiḥ krodhopaśamanaṃ sāma . syati virodhamiti ṣo'ntakarmaṇītyasmat trāsusiti man . sāntva sāma t ka sāntvane ityasmāt nāmnīti an vā . sāma dantyādi . śamayati virodhamiti śāma nāntaṃ tālaṣyādi iti kecit . iti bharataḥ .. * .. api ca . manuruvāca .
     upāyāṃstvaṃ samācakṣva sāmapūrvānmahādyute .
     lakṣaṇañca tathā teṣāṃ prayogañca surottama ..
     matsya uvāca .
     sāmabhedastathā dānaṃ daṇḍaśca manujottama .
     upekṣā ca tathā māyā indrajālaśca pārthiva ..
     prayogāḥ kathitāḥ sapta tanme nigadataḥ śṛṇu .
     dvividhaṃ kathitaṃ sāma tathyañcātathyameva ca ..
     tatrāpyatathyaṃ sādhūnāṃ ākrośāyaiva jāyate .
     tathyaṃ sādhupriyañcaiva sāmasādhyā narā matāḥ ..
     mahākulīnā ṛjavo dharmaniṣṭhā jitendiyāḥ .
     sāmasādhyā narāstathyaṃ teṣu sāma prayojayet ..
     tathyañca sāma kartavyaṃ kulaśīlādivartinā .
     tathā sadupacārāṇāṃ kṛtānāñcānuvarṇanam ..
     anayaiva tathā yuktyā kṛtajñākhyāpanaṃ svakam .
     evaṃ sāntvena kartavyā vaśagā dharmatatparāḥ ..
     sāmnā yadyapi rakṣāṃsi gṛhlantīti parā śrutiḥ .
     tathāpyetadasādhūnāṃ prayuktaṃ nopakārakam .
     atiśāntikamityevaṃ puruṣaṃ sāmavādinam .
     asādhavo'vajānanti tasmāt teṣu vivarjayet ..
     ye śuddhavaṃśā ṛjavaḥ pratītā dharme sthitāḥ satyaparā vinītāḥ .
     te sāma sādhyāḥ puruṣāḥ pradiṣṭā mānonnatā ye satatañca rājan ..
iti mātsye rājadharme sāmavidhiḥ . 222 . 1-10 .. (priyavākyādinā sāntvanam . yathā, devībhāgavate . 1 . 17 . 31 .
     sāmapūrvamuvācāsau taṃ kṣattā saṃsthitaṃ munim .
     gacchatāṃ yatra te kāryaṃ yatheṣṭaṃ dvijasattama ! ..
)

sāmakaṃ, klī, (samameva sāmam . aṇ . tataḥ svārthe kan .) mūlamṛṇam . (yathā, mitākṣarāyām . 2 . 64 .
     vṛddhimātrāpākaraṇārthantu bandhakaṃ sāmakaṃ dattvāpnuyādṛṇī samaṃ mūlyaṃ samameva sāmakam ..)

sāmakaḥ, puṃ, (samatīti . sama avaikalye + ṇvul .) tarkuśāṇaḥ . iti trikāṇḍaśeṣaḥ .. (sāma adhīte veda vā . sāman + kramādibhyo vun . 4 . 261 . iti vun . sāmābhijñe, tri ..)

sāmagaḥ, puṃ, (sāma gāyatīti . gai śabde + ṭak . sāmavedī brāhmaṇaḥ . iti jaṭādharaḥ .. (viṣṇuḥ . iti mahābhāratam . 13 . 149 . 75 .. * .. sāmavedajñe, tri . yathā, bhāgavate . 1 . 4 . 21 .
     tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ .
     vaiśampāyana evaiko niṣṇāto yajuṣāmuta ..
)

sāmagarbhaḥ, puṃ, (sāma garbhe yasya .) viṣṇuḥ . iti śabdaratnāvalī ..

sāmagī, strī, (sāma gāyatīti . gai + ṭak . ṅīp .) sāmagabrāhmaṇapatnī . iti kecit ..

sāmagrī, strī, (samagrasya bhāvaḥ ṣyañ . abhidhānāt strītvam . ṅīṣ . yalopaḥ) kāraṇasamūhaḥ . yathā --
     sāmagrī cenna phalaviraho vyāptireveti tattvam iti padāṅkadūtaḥ .. dravyam . yathā --
     ekoddiṣṭantu kartavyaṃ pākenaiva sadā svayam .
     abhāve pākapātrāṇāṃ tadahaḥ samupoṣaṇam ..
iti laghuhārītavacanāt pākapātrābhāvaḥ pākasāmagryabhāvopalakṣaṇam . iti śrāddhatattvam ..

sāmagryaṃ, klī, (samagrasya bhāvaḥ . samagra + vyañ .) samudāyatvam . (yathā, kumāre . 3 . 28 .
     varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ .
     prāyeṇa sāmagryavidhau guṇānāṃ parāḍmukhī viśvasṛjaḥ pravṛttiḥ ..
)

[Page 5,333b]
sāmajaḥ, puṃ, (sāmno vedabhedāt jāyate iti . jana + ḍaḥ .) hastī . sāsotthe, tri . iti medinī .. (ubhayārthe pramāṇam . yathā, māghe . 12 . 11 .
     nānāvidhāviṣkṛtasāmajasvaraḥ sahasravartmā capalairduradhyayaḥ .
     gāndharvabhūyiṣṭhatayā samānatāṃ sa sāmavedasya dadhau balodadhiḥ ..
)

sāmañjasyaṃ, klī, (samañjasasya bhāvaḥ . samañjasa + ṣyañ .) aucityam ..

sāmanī, strī, paśubandhanarajjuḥ . iti dāmaśabdaṭīkāyāṃ sārasundarī ..

sāmantaḥ, puṃ, (samantāyāḥ saṃlagnaikadeśāyā bhūmerayamiti . samantā + tasyedamiti an . samantāt bhavaḥ . tatra bhava iti aṇ vā .) svaviṣayānantararājā . sam saṃlagno'nta ekadeśo yasyāḥ sā samantā svaviṣayānantarā bhūmiḥ tasyā īśvarā iti ṣṇe sāmantāḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, raghuḥ . 5 . 28 .
     sāmantasambhavanayaiva dhīraḥ kailāsanāthaṃ tarasā jigīṣuḥ .. sīmāntarabhave, tri . yathā, manuḥ . 8 . 258 .
     sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ sīmāvinirṇayaṃ kuryuḥ prayatā rājasannidhau ..
     grāmasāmantāḥ sīmāntaravāsinaḥ praṣṭavyāḥ . iti medhātithiḥ .. samantabhavāḥ sāmantāstadvāsinaścatvāro grāmavāsinaḥ . iti taṭṭīkāyāṃ kullū kaḥ ..)

sāmanyaḥ, puṃ, (sāmasu sādhuḥ . sāman + tatra sādhuḥ . 4 . 4 . 98 . iti yat .) sāmasedajñabrāhmaṇaḥ . (yathā, bhaṭṭiḥ . 4 . 9 .
     ṛgyajuṣamadhīyānān sāmanyāṃśca samarcayan .
     bubhuje devasātkṛtvā śūlyamukhyañca homavān .


sāmayikaḥ, tri, (samayaḥ prāpto'sya . samaya + samayastadasya prāptam . 5 . 1 . 104 . iti ṭhañ) samayocitaḥ . (yathā, yājñavalkye . 2 . 189 .
     nijadharmāvirodhena yastu sāmayiko bhavet .
     so'pi yatnena saṃrakṣyo dharmo rājakṛtaśca yaḥ ..


sāmayoniḥ, puṃ, (sāmnaḥ yoniḥ kāraṇam .) brahmā (sāma vedabhedaḥ yoniḥ kāraṇaṃ yasya .) hastī . sāmotthavastuni, tri . iti medinī .. (yathā, raghuḥ . 16 . 3 .
     caturbhujāṃśaprabhavaḥ sa teṣāṃ dānapravṛtteranupāratānām .
     suradvipānāmiva sāmayonirbhinno'ṣṭadhā viprasasāra vaṃśaḥ ..
)

sāmarthyaṃ, klī, (samarthasya bhāvaḥ . samartha + vyañ .) yogyatā . (yathā, rāmāyaṇe . 2 . 43 . 20 .
     na hi me jīvite kiñcit sāmarthyamiha kalpate apaśyantyāḥ priyaṃ putraṃ lakṣmaṇañca mahābalam ..) śaktiḥ . iti medinī .. (yathā, gītāyām . 2 . 36 .
     avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ .
     nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ..
)

sāmavāyikaḥ, puṃ, (samavāyān samavaiti . samavāya + samavāyān samavaiti . 4 . 4 . 43 . iti ṭhak .) mantrī . iti hemacandraḥ .. samavāyasambandhini, tri ..

sāmājikaḥ, puṃ, (samājaṃ samavatīti . samāja + samavāyān samaveti . 4 . 4 . 43 . iti ṭhak . yadvā, samājaṃ rakṣatīti . rakṣati . 4 . 4 . 33 . iti ṭhak .) sabhyaḥ . ityamaraḥ . 2 . 7 . 16 .. (yathā, sāhityadarpaṇe . 3 . 229 .
     sāmājikaistato hāsyaraso'yamanubhūyate ..) samājasambandhini sabhāsambandhini ca tri .. (yathā, sāhityadarpaṇe . 3 . 39 .
     nanu kathaṃ rāmādiratyādyudbodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudbodha ityucyate ..)

sāmānyaṃ, klī, (samāna eva . svārthe ṣyañ .) jātiḥ . yathā --
     jātirjātañca sāmānyaṃ vyaktistu pṛthagātmikā ityamaraḥ . 1 . 4 . 30 .. taddvividhaṃ yathā, bhāṣāparicchede .
     sāmānyaṃ dvividhaṃ proktaṃ parañcāparameva ca .
     dravyāditrikavṛttistu sattā paratayocyate ..
     parabhinnā ca yā jātiḥ saivāparatayocyate .
     vyāpakatvāt parāpi syāt vyāpyatvādaparāpi ca dravyatvādikajātistu parāparatayocyate ..
tallakṣaṇaṃ yathā . nityatve satyanekasamavetatvama . anekasamavetatvaṃ saṃyogādīnāmapyasti ataḥ satyantaṃ nityatve sati samavetatvaṃgaganaparimāṇā dīnāmapyasti ata uktaṃ aneketi nityatve sati anekavṛttitvamatyantābhāvasyāpyasti atovṛttisāmānyamupekṣya samavetatvamuktam . ekavyaktivṛttistu na jātiḥ . tathā coktam .
     vyakterabhedastulyatvaṃ saṅkaro'thānavasthitiḥ .
     rūpahānirasambandho jātivādhakasaṃgrahaḥ ..
ekavyaktikatvāt ākāśatvaṃ na jātiḥ . tulyavṛttikatvāt ghaṭatvaṃ kalasatvaṃ na jātidvayam . saṃkīrṇatvāt bhūtatvaṃ mūrtatvaṃ na jātiḥ . anavasthābhayāt sāmānyatvaṃ na jātiḥ . viśeṣasya vyāvṛttasvabhāvasya rūpahāniḥ syādato viśeṣatvaṃ na jātiḥ . samavāyasambandhābhāvāt samavāyo na jātiḥ . dravyāditrikavṛttiriti paratvaṃ adhikadeśavṛttitvaṃ aparatvamalpadeśavṛttitvam . sakalajātyapekṣayā adhikadeśavṛttitvāt sattāyāḥ paratvam . etadbodhanāya dravyādīti . tadapekṣayā cānyāsāṃ jātīnāṃ aparatvam . parabhinnā sattābhinnā . vyāpakatvāt parāpi syāt vyāpyatvādaparāpi ca . pṛthivītvādyapekṣayā vyāpakatvāt adhikadeśavṛttitvāt dravyatvasya paratvam . sattāpe kṣayā alpadeśavṛttitvāddravyatvasya aparatvañca . tathā ca dharmadvayasamāveśāt ubhayamaviruddham . iti siddhāntamuktāvalī .. (sādṛśyam . samānatvam . yathā, mahābhārate . 12 . 228 . 4 .
     sāmānyamṛṣibhirgatvā brahmalokanivāsibhiḥ .
     brahmevāmitadīptaujāḥ śāntapāpmā mahātapāḥ .
     vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ ..
)

sāmānyaṃ, tri, (samānasya bhāvaḥ . samāna + ṣyañ .) anekasambandhye kavastu . sādhāraṇam . ityamaraḥ . 3 . 1 . 82 .. yathā, devalaḥ .
     sāmānyaṃ puttrakanyānāṃ mṛtāyāṃ strīdhanaṃ viduḥ .
     aprajāyāṃ haredbhartā mātā bhrātā pitāpi vā ..
iti dāyatattvam .. (yathā ca kumāre . 7 . 44 .
     ekaiva mūrtirbibhide tridhā sā sāmānyameṣāṃ prathamāvaratvam .
     viṣṇorharastasya hariḥ kadācit vedhāstayostāvapi dhāturādyau ..
)

sāmānyalakṣaṇā, strī, (sāmānyaṃ sādhāraṇadharmaḥ lakṣaṇaṃ yasyāḥ .) alaukikasannikarṣaviśeṣaḥ . sa tu āśrayajñāpakasāmānyajñānam . yathā . ekaghaṭadarśane sakalaghaṭajñānaṃ bhavati īdṛśaghaṭatvādijñānam . tatsamāṇaṃ yathā, bhāṣāparicchede .
     alaukikaḥ sannikarṣastrividhaḥ parikīrtitaḥ .
     sāmānyalakṣaṇā jñānalakṣaṇā yogajastathā ..
     āsartirāśrayāṇāntu sāmānyajñānamiṣyate .
     tadindriyajataddharmabodhasāmagryapekṣate ..


sāmānyaśāsanaṃ, klī, (sāmānyaṃ śāsanam .) sāmānyādhikāraḥ . yathā --
     mañcendrakoṣau syādbrahmaśāsanaṃ dharmakīlakaḥ .
     sāmānyaśāsanaṃ sauraṃ mukutiḥ śūdraśāsanam ..
iti puravarge śabdaratnāvalī ..

sāmānyā, strī, (sāmānya + ṭāp .) sādhāraṇī nāyikā . asyā lakṣaṇam . dhanamātralābhārthasakalapuruṣābhilāsā .. sā tridhā . anyasambhogaduḥkhitā . vakroktigarvitā . mānavatī . vakroktigarvitāpi dvividhā . premagarvitā saundaryagarvitā ca . etā nāyikā avasthābhedena pratyekaṃ aṣṭaprakārā bhavanti . yathā ! proṣitabhartṛkā 1 khaṇḍitā 2 kalahāntaritā 3 vipralabdhā 4 utkaṇṭhitā 5 vāsakasajjā 6 svādhīnapatikā 7 abhisārikā 8 . iti rasamañjarī .. (yathā ca sāhityadarṣaṇe . 3 . 111 -- 112 .
     dhīrā kalāpragalbhā syādveśyā sāmānyanāyikā .
     nirguṇānapi na dveṣṭi na rajyati guṇiṣvapi .
     vittamātraṃ samālokya sā rāgaṃ darśayed bahiḥ ..
     kāmamaṅgīkṛtamapi parikṣīṇadhanaṃ naram .
     mātrā niṣkrāmayedeṣā punaḥ sandhānakāṅkṣayā ..
     taskarāḥ paṇḍrakā mūrkhāḥ sukhaprāptadhanāstathā .
     liṅginaśchannakāmādyā āsāṃ prāyeṇa vallabhāḥ ..
     eṣāpi madanāsaktā kvāpi satyānurāgiṇī .
     raktāyāṃ vā viraktāyāṃ ratamasyāṃ sudurlabham ..
paṇḍra ko vātarogapaṇḍrādiḥ . channaṃ pracchannaṃ ye kāmayante te channakāmāḥ . tatra rāgahīnā yathā naṭakamelakādau madanamañjaryādiḥ . raktā yathā mṛcchakaṭikādau vasantasenādiḥ . punaśca .
     avasthābhirbhavantyaṣṭāvetāḥ ṣoḍaśabheditāḥ ..
     svādhīnabhartṛkā tadvat khaṇḍitāthābhisārikā kalahāntaritā vipralabdhā proṣitabhartṛkā .
     anyā vāsakasajjā syādvirahotkaṇṭhitā tathā ..
etāsāṃ lakṣaṇāṇi tu tattacchyabde viśeṣato draṣṭavyāni ..)

sāmi, vya, ardham . nindā . ityamaraḥ . 3 . 3 . 248 ..

sāmikṛtaḥ, tri, ardhīkṛtaḥ . sāmiśabdāt kṛdhātoḥ ktapratyayena niṣpannaḥ ..

sāmidhenī, strī, (samidhāṃ ādhānī . samidh +
     sāmidhāmādhāne ṣeṇyaṇ . 4 . 3 . 120 . ityasya vārtikoktyā ṣeṇyaṇ . ṣitvāt ṅīṣ .) agnisamindhanā ṛk . agnerjvālane yā ṛk paṭhyate . tatparyāyaḥ . dhāyyā 2 . ityamaraḥ . 2 . 7 . 22 .. (yathā, mahābhārate . 3 . 134 . 16 .
     navaivoktāḥ sāmadhenyaḥ pitṝṇāṃ tathā prāhurnavayogaṃ visargam .. samit . iti medinī ..

sāmipītaḥ, tri, ardhapānakṛtaḥ . sāmiśabdāt pādhātoḥ ktapratyayena niṣpannaḥ ..

sāmibhuktaḥ, tri, ardhabhuktaḥ . sāmiśabdāt bhujadhātoḥ ktapratyayena niṣpannaḥ .. (yathā, raghuḥ . 19 . 16 .
     vallabhābhirupasṛtya cakrire sāmibhuktaviṣayā samāgamāḥ ..)

sāmīcī, strī, vandanā . iti hārāvalī ..

sāmīpyaṃ, klī, (samīpasya bhāvaḥ . samīp + caturvarṇāditvāt ṣyañ .) samīpatvam . naikaṭyam . yathā --
     vaḥ kasāmīpyasādṛśyasākalyānukramardhiṣu .. iti mugdhabodhavyākaraṇam .. adhikaraṇaviśeṣaḥ . ādhārabhedaḥ . yathā --
     sāmīpyāśleṣaviṣayairvyāptyādhāraścaturvidhaḥ . iti kārake mugdhabodhavyākaraṇam ..

sāmudraṃ, klī, (samudre bhavam . aṇ .) samudralavaṇam . iti hemacandraḥ .. karakac iti bhāṣā . tatparyāyaḥ .
     sāmudraṃ yattu lavaṇaṃ trikuṭaṃ kaḍakañca tat .. iti ratnamālā .. asya guṇāḥ .
     sāmudraṃ lavaṇaṃ pāke nātyuṣṇamavidāhi ca .
     bhedanaṃ madhuraṃ snigdhaṃ śūlaghnaṃ nātipittalam ..
iti rājavallabhaḥ .. anyat samudralavaṇaśabde draṣṭavyam .. * .. samudraphenam . iti rājanirghaṇṭaḥ .. (samudreṇa ṛṣiṇā proktamiti . aṇ .) dehacihnam . iti medinī .. (tallakṣaṇānvitagranthaviśeṣaḥ . iti kecit ..) samudrajāte, tri . iti ca medinī .. (puṃ, samudragāmī baṇik . yathā, yājñavalkye . 2 . 38 .
     kāntāragāstu daśakaṃ sāmudrā viṃśakaṃ śatam .
     dadyurvā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu ..
maśakaviśeṣaḥ . yathā, suśrute . 5 . 8 . maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tairdaṣṭasya tīvrakaṇḍūrdaṃśaḥ śophaśca . pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ .. * .. deśaviśeṣaḥ . yathā, mārkaṇḍeye . 58 . 13 .
     prāgjyotiṣāḥ salauhityāḥ sāmudrāḥ puruṣādaṃkāḥ .
     * * * * vardhamānāḥ kośalāśca mukhe kūrmasya saṃsthitāḥ ..
)

sāmudrakaṃ, klī, (sāmudrameva . svārthe kan .) samudralavaṇam . iti rājanirghaṇṭaḥ .. samudroktastrīpuṃlakṣaṇagranthaḥ . tadvivaraṇaṃ yathā -- śrīkṛṣṇa uvāca .
     kīdṛśaḥ puruṣo vandyo'vandyo vā kīdṛśo bhavet kanyā vā kīdṛśī śasyā garhitā vāpi kīdṛśī ..
     maheśa uvāca .
     śṛṇu kṛṣṇa pravakṣyāmi samudravacanaṃ yathā .
     lakṣaṇantu manuṣyāṇāṃ ekaikena vadāmyaham ..
     vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca .
     nirdiṣṭaṃ lakṣaṇaṃ teṣāṃ samudreṇa yathoditam ..
     pūrvamāyuḥ parīkṣeta paścāllakṣaṇameva ca .
     āyurhīnaṃ narāṇāñcet lakṣaṇaiḥ kiṃ prayojanam ..
atha puruṣalakṣaṇam .
     pañcadīrghaṃ caturhrasvaṃ pañcasūkṣmaṃ ṣaḍunnatam .
     saptaraktaṃ trigambhīraṃ triviśālaṃ praśasyate ..
     bāhunetradvayaṃ kukṣī dvau tu nāsā tathaiva ca .
     stanayorantarañcaiva pañcadīrghaṃ praśasyate ..
     grīvātha karṇau pṛṣṭha hrasve jaṅghe supūjite .
     catvāri yasya hrasvāni pūjāṃ prāpnoti nityaśaḥ ..
     sūkṣmāṇyaṅgaliparvāṇi dantakeśanakhatvacaḥ .
     pañca sūkṣmāṇi yeṣāṃ hi te narā dīrghajīvinaḥ ..
     nāsā netrañca dantāśca lalāṭañca śirastathā .
     hṛdayañcaiva vijñeyamunnataṃ ṣaṭ praśasyate ..
     pāṇipādatalau raktau netrāntaranakhāni ca .
     tāluko'dharajihvā ca saptaraktaṃ praśasyate ..
     svaro buddhiśca nābhiśca trigambhīramudāhṛtam .
     uraḥ śiro lalāṭañca trivistīrṇaṃ praśasyate ..
     kaṭirbiśālā bahuputtrabhāgī viśālahasto narapuṅgavaḥ syāt .
     uro viśālaṃ dhanadhānyabhāgī śiro viśālaṃ narapūjitaḥ syāt ..
     na śrīstyajati raktāṅgaṃ nārthaḥ kanakapiṅgalam .
     dīrghabāhuṃ na caiśvaryaṃ na māṃsopacitāṃsakam .
     kadādiddanturo mūrkhaḥ kadācit lomaśaḥ sukhī .
     kadācit tundilo duḥkhī kadācit cañcalā satī ..
     netrasnehena saubhāgyaṃ dantasnehena bhojanam .
     hastasnehena caiśvaryaṃ pādasnehena vāhanam ..
     akarmakaṭhinau hastau pādāvadhvani komalau .
     yasya pāṇitalau raktau tasya rājyaṃ vinirdiśet ..
     dīrghaliṅgena dāridraṃ sthūlaliṅgena nirdhanaḥ .
     kṛśaliṅgena saubhāgyaṃ hrasvaliṅgena bhūpatiḥ ..
     rekhābhirbahubhirduḥkhaṃ svalpābhirdhanahīnatā .
     raktābhiḥ śriyamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet aṅguṣṭhodarabhadhye tu yavo yasya virājitaḥ .
     unnataṃ bhojanaṃ tasya śataṃ jīvati mānavaḥ ..
     aṅkuśaṃ kuliśaṃ chatraṃ yasya pāṇitale bhavet .
     tasyaiśvaryaṃ vinirdiṣṭaṃ aśītyāyurbhaveddhruvam ..
     dhanuryasya bhavet pāṇau paṅkajaṃ vātha toraṇam .
     tasyaiśvaryañca rājyañca aśītyāyurbhaveddhruvam ..
     kaniṣṭhātarjanīṃ yāvadre khā bhavati cākṣatā .
     viṃśatyabdādhikaśataṃ naro jīvatyanāmayaḥ ..
     kaniṣṭhāmadhyamāṃ yāvadrekhā bhavati cākṣatā .
     śatābdaṃ vātha vāśītiṃ naro jīvenna saṃśayaḥ ..
     kaniṣṭhānāmikāyāñcet rekhā bhavati cākṣatā .
     ṣaṣṭiṃ pañcāśadabdaṃ vā narā jīvantyasaṃśayam ..
     rekhayā bhidyate rekhā svalpāyuśca bhavennaraḥ .
     kaniṣṭhādhaḥsthitā rekhāḥ saṃkhyā yāvatikāḥ smṛtāḥ .
     tāvatī puruṣāṇāntu nārī bhavati niścitam ..
     karamadhyagatā rekhā dhruvā ūrdhambhaved yadi .
     nṛpo vā nṛpatulyo vā khyāto'rthavān bhavet ..
     matsyapucchaprakīrṇena vidyāvittasamanvitaḥ .
     pitāmahasya vā kiñciddhanañca labhate dhruvam ..
     madhyamāyāṃ yadi yavā dṛśyante'tyantaśobhanāḥ .
     tadānyasañcitaṃ vittaṃ prāpnotyaṅguṣṭhake yave ..
     yasyātha cakramaṅguṣṭhe yavaḥ pūrṇaśca dṛśyate .
     tadā pitāmahādīnāmarjitaṃ dhanamāpnuyāt ..
     tarjanyāmatha cakrañca mitradvārā dhanambhavet .
     tenaiva viparītantu vyayo bhavati niścitam ..
     madhyamāyāṃ sthite cakre devadvārā dhanaṃ labhet .
     tenaiva viparītantu vyayo bhavati niścitam ..
     anāmikāyāṃ bhaveccakraṃ sarvadvārā bhaveddhanam .
     tenaiva viparītantu vyayo bhavati niścitam ..
     kaniṣṭhāyāṃ bhaveccakraṃ bāṇijyena dhanaṃ bhavet .
     tenaiva viparītantu vyayo bhavati niścitam ..
     lalāṭe dṛśyate yasya cakrarekhācatuṣṭayam .
     aśītyāyuḥ samāpnoti pañcarekhāḥ śataṃ samāḥ ..
     yasyonnataṃ lalāṭañca tāmravarṇañca dṛśyate .
     rekhāhīnaśca kakṣaśca sa conmatto mahīṃ bhramet ..
     yasya jihvā bhaveddīrghā nāsāgraṃ leḍhi sarvadā .
     yogī bhavati nirvāṇaḥ pṛthvīṃ bhramati sarvadā ..
     dantāśca viralā yasya gaṇḍe kūpo'pi jāyate .
     parastrīramaṇo nityaṃ paravittena vittavān ..
     karkaśaiḥ kaṭhinairliṅgaiḥ pramāṇānnirgataiḥ sadā .
     ramate ca sadā dāsīṃ nirdhano bhavati dhruvam ..
     kṛśaliṅgena sūkṣmeṇa raktavarṇena bhūpatiḥ .
     bahustrīramaṇo nityaṃ nārīṇāṃ vallabho bhavet ..
     yasya pādatale padmaṃ cakraṃ vāpyatha toraṇam .
     aṅkuśaṃ kuliśaṃ vāpi sa rājā bhavati dhravam ..
     kṛśātilomaśā ye syaḥ kekarākṣāḥ kucelakāḥ .
     kātaraṃ vyālajihvāśca te daridrā na saṃśayaḥ ..
     kapilā malināṅgāśca hrasvāścaiva bṛhannakhāḥ .
     kṛśātidīrghā manujāste daridrā na saṃśayaḥ ..
     civuke śmaśruśūnyā ye nirlomahṛdayāśca ye .
     te dhūrtā naiva sandehaḥ samudravacanaṃ yathā ..
     sūcīmukhā bhagnapṛṣṭhāḥ kṛṣṇadantā kucelakāḥ .
     vakranāsā vajranāsāste narā duṣṭamānasāḥ ..
     dayālavaśca dātāro rūpavanto jitendriyāḥ .
     paropakāriṇaścaiva te'pūrvā mānavāḥ smṛtāḥ ..
iti puruṣalakṣaṇam .. * .. atha strīlakṣaṇam .
     yasyāḥ pādatale rekhā sā bhavet kṣitipāṅganā bhavedakhaṇḍabhogā ca yā madhyāṅgalisaṅgatā ..
     unnato māṃsalo'ṅguṣṭho vartulo'tulabhogadaḥ .
     vakro hrasvaśca civiṭaḥ sukhasaubhāgyabhañjakaḥ ..
     dīrghāṅgulībhiḥ kulaṭā kṛśābhiratinirdhanā .
     hrasvābhiḥ syācca hrasvāyuḥ bhagnābhirbhugnavartinī ..
     civiṭābhirbhaveddāsī viralābhirdaridriṇī .
     parasparaṃ samārūḍhā yadāṅgulyo bhavanti hi ..
     hatvā bahūnapi patīn parapreṣyā tadā bhavet .
     snigdhā samunnatāstāmrā vṛttāḥ pādanakhāḥ śubhāḥ ..
     rājñītvasūcakaṃ strīṇāṃ pādapṛṣṭaṃ samunnatam .
     samapārṣṇī śubhā nārī pṛthupārṣṇī sudurbhagā ..
     kulaṭonnatapārṣṇī syāt dīrghapārṣṇī ca duḥkhabhāk .
     romahīne same snigdhe jaṅghe ca kramavartule ..
     sā rājapatnī bhavati viśire sumanohare .
     vṛttaṃ piśitasaṃlagnaṃ jānuyugmaṃ praśasyate ..
     nirmāṃsaṃ svairacāriṇyā daridrāyāśca viślatham .
     viśiraiḥ karabhākārairūrubhirmasṛṇairghanaiḥ .
     suvṛttai romarahitaibhaveyurbhūpavallabhāḥ ..
     caturbhiraṅgu laiḥ śastā kaṭirviṃ śatisaṃyutaiḥ .
     samunnatanitambāḍhyā caturasrā mṛgīdṛśām ..
     nitambavimbo nārīṇāṃ unnato māṃsalaḥ pṛthuḥ .
     mahābhogāya saṃproktaḥ tadanyo'śarmaṇāya ca ..
     gambhīrā dakṣiṇāvartā nābhiḥ syāt sukhasampade vāmāvartā samuttānā vyaktagranthī na śobhanā ..
     udareṇābhitucchena viśireṇa mṛdutvacā .
     yoṣit bhavati bhogāḍhyā nityamiṣṭānnasevinī ..
     kumbhākāraṃ daridrāyā jaṭharañca mṛdaṅgavat .
     kuṣmāṇḍābhaṃ yavābhañca duṣpūraṃ jāyate striyāḥ ..
     nirloma hṛdayaṃ yasyāḥ samaṃ nimnatvavarjitam .
     aiśvaryaṃ cāpyavaidhavyaṃ priyapremā ca sā bhavet .
     ghanau vṛttau dṛḍhau pīnau samau śastau payodharau .
     sthūlāgrau viralau sūkṣmau vāmorūṇāṃ na śarmadau ..
     dakṣiṇonnatavakṣojā puttriṇīṣvagraṇīrmatā .
     vāmonnatakucā sūte kanyāṃ saubhāgyasundarīm ..
     mūle sthūlau kramakṛśāvagre tīkṣṇau payodharau .
     sukhadau bālyakāle tu paścādatyantaduḥkhadau ..
     ambhojamukulākāramaṅguṣṭhāṅgulisammukham .
     hastadvayaṃ mṛgākṣīṇāṃ bahubhogāya jāyate ..
     mṛdumadhyonnataṃ raktaṃ talaṃ pāṇyorarandhrakam .
     praśastaṃ śastarekhāḍhyamalparekhaṃ śubhapradam ..
     vidhavā bahurekheṇa virekheṇa daridriṇī .
     bhikṣukī suśirāḍhyena nārī karatalena vai ..
     matsyena subhagā nārī svastikena ca suprajā .
     padmena bhūpateḥ patnī janayet bhūpatiṃ sutam ..
     cakravartistriyāḥ pāṇau nandyāvartapradakṣiṇaḥ .
     śaṅkhātapatrakamaṭhā rājamātṛtvasūcakāḥ ..
     kṛśībalasya patnī syācchakaṭena yugena vā .
     cāmarāṅku śakodaṇḍaiḥ rājapatnī bhaved dhruvam ..
     aṅguṣṭhamūlānnirgatya rekhā yāti kaniṣṭhikām .
     yadi syāt patihantrī sā dūratastāṃ tyajet sudhīḥ ..
     triśūlāsigadāśaktidundubhyākṛtirekhayā .
     nitambinī kīrtimatī kareṇa pṛthivītale ..
     pāṭalo vartulaḥ snigdho rekhābhūṣitamadhyabhūḥ .
     sīmantinīnāmadharo rājñāṃ caiva priyo bhavet ..
     śyāmaḥ sthūlo'dharoṣṭhaḥ syāt vaidhavyakalahapradaḥ .
     masṛṇo mattakāśinyāścottaroṣṭhaḥ subhogadaḥ ..
     pītāḥ śyāmāśca daśanāḥ sthūlā dīrghā dvipaṅ ktayaḥ .
     śuktyākārāśca viralā duḥkhadaurbhāgyakāraṇam .
     adhastādadhikairdantai mātaraṃ bhakṣayet sphuṭam ..
     patihīnā ca vikaṭaiḥ kulaṭā viralairbhavet .
     samavṛttapuṭā nāsā laghucchidrā śubhāvahā ..
     sthūlāgrā madhyanamrā ca na praśastā samunnatā .
     lalanā locane śaste raktānte kṛṣṇatārake ..
     gokṣīravarṇaviśade susnigdhe kṛṣṇapakṣmiṇī .
     unnatākṣī na dīrghāyuḥ vṛttākṣī kulaṭā bhavet ..
     meṣākṣī mahiṣākṣī ca kekarākṣī na śobhanā .
     kāmagṛhītā nitarāṃ gopiṅgākṣī sudurmadā ..
     pārāvatākṣī du śīlā raktākṣī bhartṛghātinī .
     koṭarānayanā duṣṭā gajanetrā na śobhanā ..
     puṃścalī vāmakāṇākṣī vandhyā dakṣiṇakāṇikā .
     madhupiṅgākṣī ramaṇī dhanadhānyasamṛddhibhāk .
     pralambamalikaṃ yasyā devaraṃ hanti sā dhruvam ..
     romaśena śirālena prāṃśunā rogiṇī matā ..
     sthūlamūrdhā ca vidhavā dīrghaśīrṣā ca bandhakī .
     viśālenāpi śirasā bhaveddaurbhāgyabhājanam ..
     keśā alikulacchāyāḥ snigdhāḥ sūkṣmāḥ sukomalāḥ .
     kiñcidākuñcitāgrāśca kuṭilāścātiśobhanāḥ ..
     bhru voranto lalāṭe vā maśako rājyasūcakaḥ .
     vāme kapole maśakaḥ śoṇo miṣṭānnadaḥ śubhaḥ ..
     tilakaṃ lāñchanaṃ vāpi hṛdi saubhāgyakāraṇam .
     yasyā dakṣiṇavakṣoje bhavet tilakalāñchanam ..
     kanyācatuṣṭayaṃ sūte sūte sā ca sutadvayam .
     tilakaṃ lāñchanaṃ śoṇaṃ yasyā vāmakuce bhavet ..
     ekaṃ puttraṃ prasūyādau ante ca vidhavā bhavet .
     guhyasya dakṣiṇe bhāge tilakaṃ yadi yoṣitaḥ ..
     tadā kṣitipateḥ patnī sūte ca kṣitipaṃ sutam .
     nāsāgre maśakaḥ śoṇo mahiṣyā eva jāyate ..
     kṛṣṇaḥ sa eva bhartṛghnyāḥ puṃścalyā vā prakīrtitaḥ .
     nābheradhastāt tilakaṃ maśako lāñchanaṃ śubham ..
     maśakastilakaṃ cihnaṃ gulphadeśe daridrakṛt ..
     sulakṣaṇāpi duḥśīlā kulakṣaṇaśiromaṇiḥ ..
     kulakṣaṇāpi yā sādhvī sarvalakṣaṇabhūstu sā .
     kṛṣṇā kapilakeśī ca militabhrūkuṭistathā .
     gamanaṃ satvarañcaiva tyaktavyā syāt sadā budhaiḥ ..
     yasyā gamanamātreṇa bhūmau kampaḥ prajāyate .
     bahvāśinīṃ pralobhāñca tāṃ nārīṃ parivarjayet ..
     viralā daśanā yasyāḥ kṛṣṇoṣṭhī kṛṣṇajihvikā bhartāraṃ prathamaṃ hanti dvitīyañcaiva vindati ..
     aṅgulī viralā yasyāḥ salīmā gātrakarkaśā .
     bhekā bhekastanī kṣudrā dūrataḥ parivarjayet ..
     trīṇi yasyāḥ pralambāni lalāṭaṃ udaraṃ bhagam .
     trīṇi sā bhakṣayennārī śvaśuraṃ devaraṃ patim ..
     lalāṭe śvaśuraṃ hanyāt jaṭhare devaraṃ tathā .
     bhagañca hanyādbhartāraṃ mahādoṣāstrayaḥ smṛtāḥ ..
     yasyā atyutkaṭaṃ nāryā vakṣaśca vistṛtaṃ bhavet .
     uttaroṣṭhe ca lomāni śīghraṃ sā bhakṣayet patim ..
     caraṇānāmikā yasyāḥ kṣitiṃ na spṛ śate yadi .
     dvitīyā vā tṛtīyā vā sā kanyā sukhavarjitā ..
     nāsāgre dṛśyate yasyāḥ tilakaṃ maśako'pi ca .
     kṛṣṇadantā kṛṣṇajihvā daśāhena patiṃ haret ..
     sūkṣmakeśā tu yā kanyā gīravarṇā ca yā bhavet aṣṭau janayate puttrān prāpnoti vipulaṃ sukham ..
iti sāmudrake strīlakṣaṇaṃ samāptam .. (samudrasambandhini, tri . yathā, mahābhārate . 5 . 35 . 44 .
     sāmudrakaṃ bāṇijakañca cauraṃ śalākavṛttiñca cikitsakañca .
     ariñca mitrañca kuśīlavañca naitān sākṣye tvadhīkurvīta sapta ..
)

sāmudrikaḥ, tri, (samudreṇa proktaṃ śāstramadhīte vettīti vā . ṭhañ .) strīpaṃsacihnavettā . iti hārāvalī .. samudrasambandhī ca .. (yathā, mahābhārate . 12 . 169 . 2 .
     sāmudrikān sa baṇijastato'paśyat sthitān pathi .
     sa tena saha sārthena prayayau sāgaraṃ prati ..
)

sāmnī, strī, vaidikacchandoviśeṣaḥ . iti kecit ..

sāmparāyikaṃ, klī, (saṃparāyāya vipade prabhavatīti . saṃparāya + tasmai prabhavati santāpādibhyaḥ . 5 . 1 . 101 . iti ṭhañ .) yuddham . ityamaraḥ . 2 . 8 . 104 .. (samparāya uttarakāle hitam . samparāya + ṭhak .) pāralaukike, tri . yathā --
     prabhuḥ prathamakalpasya yo'nukalpena vartate .
     na sāmparāyikaṃ tasya durmatervidyate phalam ..
iti manuḥ . 11 . 30 . (samparāyaṃ yuddhamarhatīti . tadarhatīti ṭhak . yuddhārhe, tri . yathā, raghuḥ . 17 . 62 .
     pitrā saṃvardhito nityaṃ kṛtāstraḥ sāmparāyikaḥ tasya daṇḍavato daṇḍaḥ svadehānna vyaśiṣyata ..)

sāmprataṃ, vya, (sam ca prati ca dvayoḥ samāhāraḥ . tataḥ prajñādyaṇ .) yuktam . (yathā, kumāre . 2 . 55 .
     itaḥ sa daityaḥ prāpnaśrīrneta evāhati kṣayam .
     viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāmpratam ..
) idānīm . ityamaraḥ . 3 . 4 . 11 . 23 .. (yathā, ṛtusaṃhāre . 1 . 7 .
     samudgatasve dacitāṅgasandhayo vimucya vāsāṃsi gurūṇi sāmpratam .
     staneṣu tanvaṃ śukamunnatastanā niveśayante pramadāḥ sayauvanāḥ .. * ..
samprati bhavaṃ sāmpratam . aṇ . idānīntane, tri . yathā, harivaṃśe . 6 . 16 .
     vaivasvate'ntare cāsmin sāmprate samupasthite .
     vaiṇyāt prabhṛti rājendra sarvasyaitasya sambhavaḥ ..
tathāca tatraiva . 7 . 37 .
     manorvaivasvatasyaite vartante sāmprate'ntare .
     ikṣākupramukhāścaiva daśaputtrā mahātmanaḥ ..
tathāca tatraiva . 8 . 43 .
     tasya te kīrtayiṣyāmi manorvaivasvatasya ha .
     visargaṃ bharataśreṣṭha sāmpratasya mahādyuteḥ ..
)

sāmba, ka sambandhe . iti kavikalpadrumaḥ .. (curā° para°-saka°-seṭ .) oṣṭhyavargaśeṣopadhaḥ . dvitīyasvarī . ka, sāmbayati dhanaṃ lokaḥ saṃbadhnāti ityarthaḥ . iti durgādāsaḥ ..

sāmbaraṃ, klī, (sambaradeśe bhavam . aṇ . gaḍalavaṇam . yathā --
     gaḍādilavaṇaṃ śubhraṃ pṛthvījaṃ gaḍadejam .
     gaḍothyañca mahārambhaṃ sāmbaraṃ sambarodbhavam ..
iti rājanirghaṇṭaḥ ..

sāmbarī, strī, (sambareṇa kṛtā . sambara + aṇ + ṅīṣ .) māyā . yathā --
     śāmbarī sāmbarī māyā māyākṛdbhikṣuke naṭe iti śabdaratnāvalī ..

sāmbhavī, strī, raktalodhraḥ . iti śabdacandrikā ..

sāmmāturaḥ, puṃ, (sammāturapatyaṃ pumān . sammātṛ + māturutsaṃkhyāsaṃbhadrapūrvāyāḥ . 4 . 1 . 115 . iti aṇ . ukāraśca .) satītanayaḥ . tatparyāyaḥ . bhādramāturaḥ 2 . iti hemacandraḥ . 3 . 220 ..

sāmyaṃ, klī, (samasya bhāvaḥ . sama + ṣyañ .) samatā . tulyatvam . yathā --
     cāṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca .
     patatyajñānato vipro jñānāt sāmyantu gacchati ..
iti prāyaścittatattvam .. sāmyantvekasthānatvam . iti mugdhabodhavyākaraṇam .. (sāmyāvasthāpanne, tri . yathā, bhāgavate . 8 . 3 . 12 .
     namaḥ śāntāya ghorāya mūḍhāya guṇadharmiṇe .
     nirviśeṣāya sāmyāya namo jñānaghanāya ca ..


sāmrājyaṃ, klī, (samrājo bhāvaḥ . ṣyañ .) samastarājyam . (yathā, raghuḥ . 4 . 5 .
     chāyāmaṇḍalalakṣyeṇa tamadṛśyā kila svayam .
     padmā padmātapatreṇa bheje sāmrājyadaukṣitam ..
daśalakṣādhipatyam . yathā --
     lakṣādhipatyaṃ rājyaṃ syāt sāmrājyaṃ daśalakṣake .
     śatalakṣe maheśāni mahāsāmrājyamucyate ..
iti varadātantre 2 paṭalaḥ ..

sāmrāṇikardamaṃ, klī, javādināmakagandhadravyam . iti rājanirghaṇṭaḥ ..

sāmrāṇijaṃ, klī, mahāpārevatam . iti rājanirghaṇṭaḥ ..

sāyaṃ, vya, (syati samāpayati dinamiti . so + bāhulakāt ṇam . yugāgamāśca .) sāyāhnaḥ . ityamaraḥ . 3 . 4 . 19 . sandhyā . iti rājanirghaṇṭaḥ .. tathā --
     dinānte puṃsi sāyaḥ syāt sāyāhne sāyamavyayam . iti śabdārṇavaḥ .. (yathā, raghuḥ . 1 . 48 .
     saduṣprāpayaśāḥ prāpadāśramaṃ śrāntavāhanaḥ .
     sāyaṃ saṃyaminastasya maharṣermahiṣīsakhaḥ ..
)

sāyaṃkālaḥ, puṃ, (sāyaṃ sāyāhnaḥ kālaḥ .) sāyāhnaḥ . sāyaṃsandhyāsamayaḥ . yathā, smṛ tisāgaradhṛtamatsyasūktam . jyeṣṭhā vāpyathavā ṣaṣṭhī sāyaṃkāle na cedbhavet .. sāyameva tathāpi syādvilvaśākhābhimantraṇam .. iti tithyāditattvam ..

sāyaṃsandhyā, strī, (sāyaṃ sāyāhne yā sandhyā .) sāyaṃkālopāsyā devatā . sāyaṃkālakartavyopāsanā . sāyaṃsandhyopāsanākālaśca . tatpramāṇaṃ sandhyāśabde draṣṭavyam . paścimā sandhyā . tasyā utpattiryathā -- mārkaṇḍeya uvāca .
     nārāyaṇaḥ svayaṃ sandhyāṃ pasparśāthāgrapāṇinā .
     tataḥ puroḍāśamayaṃ taccharīramabhūt kṣaṇāt ..
     mahāmunermahāyajñe tasmin viśvopakāriṇi .
     nāgniḥ kravyādatāṃ yātītyetadatha tathā kṛtam ..
     evaṃ kṛtvā jagannāthastatraivāntaradhīyata .
     sandhyāpyagacchadyatreje tatra medhātithirmuniḥ ..
     atha viṣṇoḥ prasādena kenāpyanupalakṣitā .
     praviveśa tadā yajñaṃ sandhyā medhātithermaneḥ ..
     vaśiṣṭhe na purā yā tu varṇībhūtā tu sā sutā .
     upadiṣṭā tapaścartuṃ vacanāt parameṣṭhinaḥ ..
     tameva kṛtvā manasi tapaścaryopadeśakam .
     patitvena tadā sandhyā brāhmaṇaṃ brahmacāriṇam ..
     samiddhe'gnau mahāyajñe munibhirnopalakṣitā .
     tadā viṣṇoḥ prasādena sā viveśa vidheḥ sutā ..
     tasyāḥ puroḍāśamayaṃ śarīraṃ tatkṣaṇāttataḥ .
     dagdhaṃ puroḍāśagandhaṃ vyastārayadalakṣitam ..
     vahnistasyāḥ śarīraṃ taddagdhvā sūryasya maṇḍale .
     śuddhaṃ praveśayāmāsa viṣṇorevājñayā punaḥ ..
     sūryo dvidhā vibhajyātha tatśarīraṃ tadā rathe .
     svake saṃsthāpayāmāsa prītaye pitṛdevayoḥ ..
     yadūrdhabhāgaṃ tasyāstu śarīrasya dvijottamāḥ .
     prātaḥsandhyābhavat sā tu ahorātrādimadhyagā ..
     yaccheṣabhāgastasyāstu ahorātrāntamadhyagā .
     sā sāyamabhavat sandhyā pitṛprītipradā sadā ..
     sūryodayācca prathamaṃ yadā syādaruṇodayaḥ .
     prātaḥsandhyā tadodeti devānāṃ prītikāriṇī ..
     astaṃ gate tataḥ sūrye śoṇapadmanibhā sadā .
     udeti sāyaṃsandhyā sā pitṝṇāṃ modakāriṇī ..
iti śrīkālikāpurāṇe arundhatījanmakathane 22 adhyāyaḥ ..

sāyaṃsandhyādevatā, strī, (sāyaṃsandhyāyā devatā .) sarasvatī . iti kavikalpalatā ..

sāyaḥ, puṃ, (syati samāpayati dinamiti . so + śyādvyadheti ṇaḥ . tato yugāgamaḥ .) dināntaḥ . ityamaraḥ . 1 . 4 . 3 .. bāṇaḥ . iti medinī .. sāyotmavau vikālake . iti trikāṇḍaśeṣaḥ ..

sā(śā)yakaḥ, puṃ, (syati chinattīti . so + ṇvul + yuk .) bāṇaḥ . (yathā, rāmāyaṇe . 2 . 31 . 30 !
     abhedye kavace divye tūṇau cākṣayyasāyakau ..) khaḍgaḥ . ityamaraḥ . 3 . 3 . 2 .. (yathā, mahābhārate . 4 . 40 . 14 .
     kasya pāñcanakhe koṣe sāyako hemavigrahaḥ .
     pramāṇarūpasampannaḥ pīta ākāśasannibhaḥ ..
pañcamasaṃkhyā . yathā, sāhityadarpaṇe . 4 . 264 .
     saṅkareṇa trirūpeṇa saṃsṛṣṭyā caikarūpayā .
     vedakhāgniśarāḥ śuddhairiṣubāṇāgnisāyakāḥ ..
)

sāyakapuṅkhā, strī, (sāyakasya puṅkha iva puṅkho yasyāḥ .) śarapuṅkhā . iti rājanirghaṇṭaḥ .. (sāyakasya puṅkhe, puṃ, . yathā, raghuḥ . 2 . 31 .
     saktāṅguliḥ sāyakapuṅkha eva citrārpitārambha ivāvatasthe ..)

sāyantanaḥ, tri, (sāyaṃ bhavaḥ . sāyam + sāyaṃciraṃprāhleprāgavyayebhyaṣṭyuḍhyulau tuṭ ca . 4 . 3 . 23 . iti ḍhyul tuṭ ca .) sāyaṃkālabhavaḥ . yathā --
     sandhyāṃ sāyantanīṃ kuryāt dvādaśyādiṣvapi priye .
     akurvannirayaṃ yāti yato nityāgamakriyā ..
iti bṛhannīlatantre prathamapaṭalaḥ ..

sāyāhnaḥ, puṃ, (sāyamahnaḥ . saṃkhyāvisāyeti . 6 . 3 . 110 . jñāpakāt samāsaḥ .) pañcadhāvibhaktadinapañcamāṃśaḥ . divasasya śeṣamūhūrtatrayam . yathā --
     prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu .
     madhyāhnastrimuhūrtaṃ syādaparāhlastataḥ param ..
     sāyāhnastrimuhūrtaṃ syāt śrāddhaṃ tatra na kārayet rākṣasī nāma sā velā garhitā sarvakarmasu ..
iti tithyāditattvam .. tatparyāyaḥ .
     sāyo dināntaḥ sāyāhno vikālaḥ sāyameva ca iti śabdaratnāvalī ..

sāyikā, strī, kramasthitiḥ . iti śabdaratnāvalī ..

sāyī, [n] puṃ, (sāyati nāśayati gatikleśamiti . sai kṣaye + ṇiniḥ .) aśvārohaḥ . iti kecit ..

sāyujyaṃ, klī, (sayujo sahayogasya bhāvaḥ . brāhmaṇāditvāt ṣyañ .) sahayogaḥ . ekatvam . tattu pañcadhāmuktyantargatamuktiviśeṣaḥ . yathā --
     sālokyasārṣṭisāmīpyasārūpyaikatvamapyuta .
     dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ ..
iti śrībhāgavate . 3 . 29 . 13 .. bhaktānāṃ niṣkāmatāṃ kaimutikanyāyenāha . sālokyaṃ mayā saha ekasmin loke vāsam . sārṣṭiṃ samānaiśvaryam . sāmīpyaṃ nikaṭavartitvam . sārūpyaṃ samānarūpatām . ekatvaṃ sāyujyam . uta api dīyamānamapi na gṛhṇanti kutastatkāmanā ityarthaḥ . iti śrīdharasvāmī .. ekatvaṃ bhagavatsāyujyaṃ brahma sāyujyañca . anayostallīlātmakatvena tatsevanārthatvābhāvāt grahaṇāvaśyakatvameveti bhāvaḥ . iti kramaṃsandarbhaḥ ..

sāye, vya, dinānte . sāyaṃkāle . iti kecit ..

sāra, t ka daurvalye . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) rephopadhaḥ . asasārat . iti durgādāsaḥ ..

sāraṃ, klī, puṃ, (sāra t ka daurbalye + ac . sṛ gato + ghañ iti vā .) jalam . dhanam . (yathā, raghuḥ . 4 . 79 .
     paraspareṇa vijñātasteṣūpāyanapāṇiṣu .
     rājñā himavataḥ sāro rājñaḥ sāro himādriṇā ..
) nyāyyam . iti medinī .. (sarāt jātam . sara + aṇ .) navanītam . iti rājanirghaṇṭaḥ .. (yathā, suśrute uttaratantre . 26 .
     kṣīraśeṣañca tanmathyaṃ śītaṃ sāramupāharet .. amṛtam . yathā, bhāgavate . 7 . 6 . 25 .
     dharmādayaḥ kimaguṇena ca kāṅkṣitena sāraṃjuṣāṃ caraṇayorupagāyatāṃ naḥ ..) lauham . iti bhāvaprakāśaḥ . vipinam . iti śabdaratnāvalī .. * .. sāravastūni yathā --
     sāraṃ rasānāntu ghṛtaṃ ghṛtasāraṃ hutañca yat .
     hutasya sāraṃ svargañca svargāt sārantu yoṣitaḥ ..
     ato rājan pradeyāḥ syuḥ striyaḥ svargamabhīpsataḥ .
     tathaiveha sukhaṃ tābhiḥ saha rājyaṃ nṛpottama ..
iti vahnipurāṇe dāsīdānādhyāyaḥ .. api ca .
     asāre khalu saṃsāre sārametaccatuṣṭayam .
     kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śambusevanam ..
iti kavitāratnākaradhṛtapurāṇavacanam ..

sāraḥ, puṃ, (sṛ + sṛ sthire . 3 . 3 . 17 . iti ghañ .) balam . (yathā, mahābhārate . 1 . 155 . 23 .
     tarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam .
     purā vikurute māyāṃ bhujayoḥ sāramarpaya ..
) sthirāṃśaḥ . ityamaraḥ . 3 . 3 . 170 .. (yathā, raghuḥ . 10 . 10 .
     prabhānuliptaśrīvatsaṃ lakṣmīvibhramadarpaṇam .
     kaustubhākhyamapāṃ sāraṃ bibhrāṇaṃ bṛhatorasā ..
) majjā . ityamaraḥ . 2 . 4 . 12 .. vajrakṣāram . iti rājanirghaṇṭhaḥ .. vāyuḥ . iti jaṭādharaḥ .. rogaḥ . iti dharaṇiḥ .. pāśakaḥ . iti śabdaratnāvalī .. dadhyuttaram . iti śabdacandrikā .. (arthālaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 731 .
     uttarottaramutkarṣo vastunaḥ sāra ucyate .. yathā --
     rājye sāraṃ vasudhā vasudhāyāmapi puraṃ pure saudham .
     saudhe talpaṃ talpe varāṅganāsarvasvam ..
)

sāraḥ, tri, (sṛ + ghañ .) atidṛḍhaḥ . iti śabdaratnāvalī .. varaḥ . śreṣṭhaḥ . ityamaramedinīkarau .. yathā --
     sarvasāro yathā kṛṣṇo vratānāṃ puṇyakaṃ tathā .. iti brahmavaivarte gaṇapatikhaṇḍe . 3 . 30 .. api ca . śrīmārkaṇḍeya uvāca .
     jagat sarvantu niḥsāramanityaṃ duḥkhabhājanam .
     utpadyate kṣaṇādetat kṣaṇādetat vipadyate ..
     yathaivotpadyate sārānniḥsāraṃ jagadañcasā .
     punastasminnilīyante mahāpralayasaṅgame ..
     utpattipralayābhyāntu jagannisāratāṃ hariḥ .
     śambhave darśayāmāsa bhāvena jagatāṃ patiḥ ..
     ekaṃ śivaṃ śāntamanantamacyutaṃ parātparaṃ jñānamayaṃ viśeṣam .
     advaitamavyagramacintyarūpaṃ sārantvekaṃ nāsti sāraṃ tvadanyat ..
     yasmādetajjāyate viśvamagryaṃ yasmāllīnaṃ syāt tatpaścāt sthitañca .
     ākāśavanmeghajālasya dhṛtyā yadviśvaṃ vai dhriyate tacca sāram ..
     aṣṭāṅgayogairyadāptu micchan yogī yunaktyātmarūpaṃ sadaiva .
     nivartate prāpya yanneha loke tadvai sāraṃ sāramanyanna cāsti ..
     sāro dvitīyo dharmastu yo nityaprāptaye bhavet .
     yo vai nivartako nāma tatrāsāraḥ pravartakaḥ ..
     sarvaṃ kṣarati loke'smin dharmo naiva cyuto bhavet svadharmādyo na calati sa evākṣara ucyate ..
     etadvaḥ kathitaṃ sāraṃ niḥsārañca yathā jagat .
     yathā svayaṃ dadarśāśu śambhurjñānena sve'ntare ..
     etadvai darśayāmāsa sa viṣṇurjagatāṃ patiḥ .
     svayaṃ jagrāha manasā dhyānenātmani śaṅkaraḥ ..
     sāraṃ tattvaṃ paramaṃ niṣkalaṃ yammūrtyā dīnaṃ mūrtimān dharma eṣaḥ .
     sāro'nyo'sau sārahīnaṃ tadanyat jñātvaivethyaṃ yāti nityaṃ mahādhīḥ ..
iti śrīkālikāpurāṇe 27 adhyāyaḥ ..

sārakaḥ, puṃ, (sārayati malamiti . sṛ + ṇic + ṇvul .) jayapālaḥ . iti rājanirghaṇṭaḥ .. virecake, tri . iti vaidyakam ..

sārakhadiraḥ, puṃ, (sāraḥ atidṛḍhaḥ khadiraḥ .) duḥkhadiraḥ . iti rājanirghaṇṭaḥ ..

sāragandhaḥ, puṃ, (sāro gandho yasya .) candanam . iti śabdacandrikā ..

sāragrāhī, [n] tri, (sāraṃ gṛhlātīti . graha + ṇiniḥ .) sāragrahaṇakartā ..

sāraghaṃ, klī, (saraghābhirmadhumakṣikābhiḥ kṛtamiti saraghā + aṇ .) madhu . iti jaṭādharaḥ .. (yathā, bhāgavate . 10 . 16 . 43 .
     pītvā mukundamukhasāraghamakṣibhṛṅgaistāpaṃ jahurvirahajaṃ vrajayoṣito'hni ..)

sāraṅgaḥ, puṃ, (saratīti . sṛ gatau + sṛvṛñorvṛddhiśca . uṇā° 1 . 121 . iti aṅgac . vṛddhiśca .) cātakapakṣī . ityamaraḥ . 2 . 5 . 17 .. (yathā, rāmāyaṇe . 2 . 63 . 16 .
     uṣṇamantardadhe sadyaḥ snigdhā dadṛśire ghanāḥ .
     tato jahṛṣire sarve bhekasāraṅgavarhiṇaḥ ..
) hariṇaḥ . (yathā, bhaṭṭiḥ . 3 . 26 .
     gomāyusāraṅgagaṇāśca samyak nāyāsiṣurbhīmamarāsiṣuśca ..) mātaṅgajaḥ . iti medinī .. pakṣibhedaḥ . bhṛṅgaḥ . iti viśvaḥ .. yathā --
     nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk kuśalānyāśu sidhyanti netarāṇi kṛtāni yat .. iti śrībhāgavate . 1 . 18 . 7 .. nanu adharmahetuṃ kaliṃ sarvathā kiṃ na hatvān tatrāha nānudveṣṭīti . sāraṅgo bhramara iva sāragrāhī . sāramāha yat yasmin kuśalāni puṇyāni āśu saṃkalpamātreṇa phalanti itarāṇi pāpāni āśu na sidhyanti yatastāni kṛtānyeva sidhyanti na tu saṃkalpitamātrāṇīti . iti śrīdharasvāmī .. * .. chatram . rājahaṃsaḥ . citramṛgaḥ . (yathā, mahābhārate . 7 . 22 . 21 .
     ākrīḍanto vahanti sma sāraṅgaśavalā hayāḥ ..) vādyabhedaḥ . aṃśukam . iti śabdaratnāvalī .. nānāvarṇaḥ . mayūraḥ . kāmadevaḥ . dhanuḥ . keśaḥ . svarṇam . ābharaṇam . padyam . śaṅkhaḥ . candanam . karpūram . puṣpam . kokilaḥ . meghaḥ . pṛthivī . rātriḥ . dīptiḥ . siṃhaḥ . ityanekārthakoṣaḥ .. * .. sāraṅgahariṇamāṃsaguṇāḥ .
     sāraṅgaṃ jāṅgalaṃ snigdhaṃ madhuraṃ laghu vṛṣyadam . iti rājanirghaṇṭaḥ ..

sāraṅgaḥ, tri, (sṛ + aṅgac .) śavalaḥ . ityamaraḥ . 3 . 3 . 23 .. śāraṅgaścātake khyātaḥ śavale hariṇe'pi ca . iti tālavyādāvajayaḥ . ataeva sāraṅgo dantyādistālavyādiśca . iti bharataḥ ..

sāraṅgikaḥ, puṃ, (sāraṅgaṃ hantīti . sāraṅga + pakṣimatsyamṛgān hanti . 4 . 4 . 35 . iti ṭhak .) vyādhaḥ . iti siddhāntakaumudī ..

sāraṅgī, strī, vādyaviśeṣaḥ . iti kecit ..

sārajaṃ, klī, (sārāt jāyate iti . jana + ḍaḥ .) navanītam . iti śabdacandrikā ..

sāraṇaṃ, klī, (sārayatīti . sṛ + ṇic + lyuḥ .) gandhabhedaḥ . iti dharaṇiḥ ..

sāraṇaḥ, puṃ, (sṛ + ṇic + lyuḥ .) atīsārarogaḥ . rāvaṇamantrī . iti hemacandraḥ .. bhadravalā . iti dharaṇiḥ .. āmrātakaḥ . iti śabdacandrikā ..

sāraṇiḥ, strī, (sṛ + ṇic + aniḥ . ityuṇādivṛttau ujjvalaḥ . 2 . 103 .) kṣudranadī . prasāraṇī . ityuṇādikoṣaḥ ..

sāraṇikaḥ, tri, pathikaḥ . saraṇiśabdāt ṣṇikapratyayena niṣpannaḥ .. (yathā, mahābharate . 12 . 91 . 36 .
     yadā sāraṇikān rājā putravat parirakṣati .
     bhinatti ca na maryādāṃ sa rājño dharma ucyate ..
)

sāraṇikaghnaḥ, puṃ, (sāraṇikān pathikān hantīti hana + ṭak .) dasyuḥ . iti kecit ..

sāraṇī, strī, (sāraṇi + vā ṅīṣ .) prasāraṇī . svalpanadī . iti medinī .. (yathā, anargharāghave . 2 . 25 .
     ālavālavalayeṣu bhūruhāṃ māṃsalastimitamantarāntarā .
     keralīcikurabhaṅgibhaṅguraṃ sāraṇīṣu punarambu dṛśyate ..
)

sāraṇḍaḥ, puṃ, sarpāṇḍaḥ . iti jaṭādharaḥ ..

sārataruḥ, puṃ, (sāraṃ jalaṃ tatpradhānastaruḥ .) kadalīvṛkṣaḥ . iti dhanañjayaḥ ..

sārathiḥ, puṃ, (saratyaśvāniti . sṛ + antarbhāviṇyarthaḥ + sarterṇicca . uṇā° 4 . 89 . iti ghathin .) rathādighoṭakaniyogakartā . tatparyāyaḥ . niyantā 2 prājitā 3 yantā 4 sūtaḥ 5 kṣattā 6 savyeṣṭā 7 dakṣiṇasthaḥ 8 rathakuṭumbī 9 . ityamaraḥ . 2 . 8 . 59-60 .. sādī 10 savyeṣṭhaḥ 11 niyāmakaḥ 12 cāturikaḥ 13 . iti jaṭādharaḥ .. pravetā 14 rathanāgaraḥ 15 . iti śabdaratnāvalī .. sarathasyāpatyaṃ sārathiḥ bāhvādyata iti ṣṇiḥ . saha rathena vartate yo'sau saratho'śvaḥ taṃ prerayati ḍhaghe kāditi ṣṇirvā . sārayati aśvān iti ñyantāt sṛ gatāvityasmāt nāmnīti athipratyayo vā . ityamaraṭīkāyāṃ bharataḥ .. tallakṣaṇaṃ yathā, mātsye . 215 . 20 -- 21 .
     nimittaśakunajñāno hayaśikṣāviśāradaḥ .
     hayāyurvedatattvajño bhūribhāgaviśeṣavit ..
     svāmibhakto mahotsāhaḥ sarveṣāñca priyaṃvadaḥ .
     śūraśca kṛtavidyaśca sārathiḥ parikīrtitaḥ ..
samudraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sāradā, strī, (sāraṃ dadātīti . dā + kaḥ .) sarasvatī . iti śabdaratnāvalī .. durgā . yathā . śaratkālabodhanīyatvena śāradāpadavyutpattestatpadaṃ tālavyādi sāraṃ dadātīti vyutpattistukālpanikī . iti tithyāditattvam .. sāradātari, tri ..

sāradrumaḥ, puṃ, (sāraḥ atidṛḍhaḥ drumaḥ .) khadiraḥ iti rājanirghaṇṭaḥ .. (yathā, bṛhatsaṃhitāyām . 43 . 58 .
     utthāpayet lakṣma sahasracakṣuṣaḥ sāradrumābhagnakumārikānvitam ..)

sārapādapaḥ, puṃ, (sāraḥ atidṛḍhaḥ pādapaḥ .) dhāmanivṛkṣaḥ . iti ratnamālā ..

sārabhāṇḍaṃ, klī, (sārasya bhāṇḍamiva .) akṛtrimapātram . yathā mṛganābhyādi .. (yathā, yājñavalkyaḥ . 2 . 250 .
     samudraparivartañca sārabhāṇḍañca kṛtrimam .
     ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā ..
)

sāramitiḥ, puṃ, vedaḥ . iti hemacandraḥ .. sāraṃ yathārthaṃ mīyate jñāyate anena sāramitiḥ . sāropapadāt mādhātornāmnīti tiḥ ..

sāramūṣikā, strī, (sāre muṣikeva) devadālī . iti rājanirghaṇṭaḥ ..

sārameyaḥ, puṃ, (saramāyā apatyaṃ pumāniti . ḍhak .) kukkuraḥ . ityamaraḥ . 2 . 10 . 31 .. (yathā, mahābhārate . 6 . 9 . 73 .
     anyonyasyāvalumpanti sārarmeyā ivāmiṣam .
     rājāno bharataśreṣṭha bhoktukāmā vasundharām ..
)

sārameyī, strī, (saramāyā apatyaṃ strī . ḍhak . ṅīṣ .) kukkurī . iti śabdaratnāvalī ..

sāralohaṃ, klī, (sāraṃ śreṣṭhaṃ loham .) lohasāraḥ . iti bhūriprayogaḥ .. iṣpāta iti bhāṣā ..

sāravaḥ, tri, (sarayvāṃ bhavaḥ . aṇ . dāṇḍināyanahāstināyaneti . 6 . 4 . 174 . iti nipātanāt sādhuḥ .) sarayunadīsamutpannaḥ . ityamaraḥ . 1 . 10 . 36 ...

sāravarjitaḥ, tri, sthirāṃśarahitaḥ . asāravastu . sāreṇa varjita iti tṛtīyātatpuruṣasamāsaniṣpannaḥ ..

sārasaṃ, klī, (sarasi bhavam . saras + aṇ .) padmam . ityamaraḥ . 1 . 10 . 40 .. strīkaṭyābharaṇam . iti kecit ..

[Page 5,339a]
sārasaṃ, tri, (sarasi bhavam . saras + aṇ .) sarovarodbhavajalādi . tajjalaguṇāḥ . tathā --
     nadyāḥ śailavarāccāmbho yatra saṃsrutya tiṣṭhati .
     tat sarojajalaṃ channaṃ tadadbhaḥ sārasaṃ smṛtam ..
     sārasaṃ salilaṃ balyaṃ tṛṣṇāghnaṃ madhuraṃ laghu .
     rocanaṃ tuvaraṃ rūkṣaṃ baddhamūtramalaṃ sitam ..
iti bhāvaprakāśaḥ .. (yathā ca .
     kṣāraṃ ghanaṃ vātakaphānukāri tvagdoṣakṛt tat kaṭu dīpanañca .
     proktaṃ vipāke bhramaśoṣakāri syāt sārasaṃ no sukhakāri vāri ..
iti hārīte prathamasthāne saptame'dhyāye ..)

sārasaḥ, puṃ, candraḥ . iti medinī ..

sārasaḥ, puṃ, strī, (sarasi bhavaḥ . aṇ .) svanāmakhyātapakṣī . tatparyāyaḥ . puṣkarāhvaḥ 2 . ityamaraḥ . 2 . 5 . 22 .. gonardaḥ 3 nāṅkuraḥ 4 lakṣmaṇaḥ 5 lakṣaṇaḥ 6 sarasīkaḥ 7 sarotsavaḥ 8 iti śabdaratnāvalī .. rasikaḥ 9 kāmī 10 . tanmāṃsaguṇāḥ . madhuratvam . amlatvam . kaṣāyatvam . mahātisārapittagrahaṇyarśonāśitvañca . iti rājanirghaṇṭaḥ .. * .. tasya śakunaṃ yathā --
     iṣṭārthasiddhiḥ sakalāsu dikṣu syāt sārasadvandvavilokanena .
     śrutvāsya pṛṣṭhe ninadaṃ na gacchet sidhyatyabhīṣṭaṃ gṛha eva yasmāt ..
     vāmena yoṣitkulalābhakārī śabdastathāgre nṛpato'rthalabdhyai .
     yaḥ sārasābhyāṃ yugapadvirāvaḥ kṛto'cireṇa kramato'pi vāmaḥ .
     sa veditavyaḥ kathitārthakārī krauñcadvayasyāpyayameva vargaḥ ..
iti vasantarājaśākune sārasavargaḥ ..

sārasanaṃ, klī, (sāraṃ sanoti dadātīti . ṣaṇu dāne + ac .) kāñcī . strīkaṭyābharaṇam . ityamaraḥ . 2 . 6 . 109 .. asya paryāyaḥ kāñcī śabde draṣṭavyaḥ .. kañcukadārḍhyārthaṃ madhyakāyanibaddhapaṭṭikādi . tatparyāyaḥ . adhikāṅgam 2 . ityamaraḥ . 2 . 8 . 63 .. dve kañcukadārḍhyārthaṃ madhyakāye nibaddhe paṭṭikādau . sakañcu kāḥ sasannāhāḥ madhye dārḍhyārthaṃ yadvadhnanti tat sārasanaṃ adhikāṅgañcocyate . iti bharataḥ .. (yathā, kirāte . 18 . 32 ..
     tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaniḥ sārasanaṃ mahānahiḥ .
     sagāsyapaṃktiḥ śavabhasma candanaṃ kalā hiṃmāśośca samañcakāsata ..
)

sārasī, strī, (sārasa + jātau ṅīṣ .) sārasapatnī . iti hemacandraḥ .. (yathā, mahābhārate . 11 . 18 . 14 .
     haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ .
     sārasya iva rāsantyaḥ patitāḥ paśya mādhava ! ..
)

[Page 5,339b]
sārasvataḥ, puṃ, sarasvatī devatāsyeti . aṇ .) vilvadaṇḍaḥ . (sarasvatyā ayamiti . tasyedamityaṇ .) deśaviśeṣaḥ . sa tu hastināpurasya uttarapaścimabhāge prasiddhaḥ . iti hemacandraḥ .. yathā . kūrmāṅgasthadeśānāha .
     madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ pāñcālaśālvamāṇḍavyakurukṣetragajāhvayāḥ .. iti jyotistattvam .. sarasvatīnadīputtramuniviśeṣaḥ . sārasvatadeśodbhavabrāhmaṇaḥ . yathā --
     sārasvatāḥ kānyakubjā gauḍamaithilakotkalāḥ .
     pañca gauḍā iti khyātā vindhyasyottaravāsinaḥ ..
iti purāṇam .. kalpaviśeṣaḥ .. yathā --
     sārasvatasya kalpasya madhye ye syurnarāmarāḥ .
     tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate ..
iti mātsye 50 adhyāyaḥ .. vyākaraṇaviśeṣaḥ . (navamadvāparayugasya vyāsaḥ . yathā, devībhāgavate . 1 . 3 . 28 .
     sārasvatastu navame tridhāmā daśame tathā .. ghṛtaviśeṣe, klī . yathā --
     samūlapatrāmādāya brahmīṃ prakṣālya vāriṇā .
     udūkhale kṣodayitvā rasaṃ vastreṇa gālayet ..
     rase caturguṇe tasmin ghṛtaprasthaṃ vipācayet .
     auṣadhāni tu peṣyāṇi tānīmāni pradāpayet ..
     haridrā mālatī kuṣṭhaṃ trivṛtī saharītakī .
     eteṣāṃ palikānbhāgān śeṣāṇikārṣikāṇi tu pippalyo'tha viḍaṅgāni saindhavaṃ śarkarā vacā .
     sarvametat samāloḍya śanairmṛ dvagninā pacet ..
     etatprāśitamātreṇa vāgviśuddhiśca jāyate .
     saptarātraprayogeṇa kinnaraiḥ saha gīyate ..
     ardhamāsaprayogeṇa somarājīvapurbhavet .
     māsamātraprayogena śrutamātrantu dhārayet ..
     hantyaṣṭādaśakuṣṭhāni arśāṃsi vividhāni ca .
     pañcagulmān pramehāṃśca kāsaṃ pañcavidhaṃ jayet ..
     bandhyānāñcaiva nārīṇāṃ narāṇāmalparetasām .
     ghṛtaṃ sārasvataṃ nāma balavarṇāgnivardha nan ..
iti vaidyakacakrapāṇisaṃgrahe rasāyanādhikāre .. idameva brahmīghṛtamityākhyayāpi prasiddham .. * .. tri, sarasvatīsambandhī . (yathā, yājñavalkye . 2 . 83 .
     varṇināṃ hi vadho yatra yatra sākṣyanṛtaṃ vadet .
     tatpāvanāya nirvāpyaścaruḥ sārasvato dvijaiḥ ..
) sārasvatadeśasambandhī .. (sarasvatīnadīsambandhī . yathā, meghadūte . 51 .
     kṛtvā tāsāmabhigamamapāṃ saumya sārasvatīnāmantaḥ śuddhastvamapi bhavitā varṇamātreṇa kṛṣṇaḥ ..)

sārasvatakalpaḥ, puṃ, (sārasvataḥ kalpaḥ .) sarasvatyupāsanāprakaraṇam . yathā -- brahmovāca .
     śṛṇu brahman paraṃ guhyaṃ kalpaṃ sārasvataṃ mama .
     yasya vijñānamātreṇa jāḍyāpaharaṇaṃ bhavet ..
     sarvaśāstraprakāśaśca sarvajño jāyate'cirāt .
     abhyāsācca bhavedyasya vācaścitrā bhavanti hi ..
     avāpustridaśā vyāptaṃ vāgīśatvaṃ bṛhaspatiḥ .
     dvaipāyano'pi yāṃ jñātvā vedavyāso'bhavanmuniḥ ..
     mantroddhāraṃ pravakṣyāmi sāṅgāvaraṇapūjanaiḥ .
     anantaṃ bindunā yuktaṃ vāmagaṇḍāntabhūṣitam ..
     japet dvādaśalakṣantu mūko'pi vākpatirbhavet nābhau śubhrāravindañca dhyāyeddaśadalaṃ sudhīḥ ..
     tanmadhye bhāvayemmantrī maṇḍalānāṃ trayaṃ ciram .
     ratnasiṃhāsanaṃ tatra varṇajyotsnāmayaṃ punaḥ ..
     tasyopari punardhyāyeddevīṃ vāgīśvarīṃ tataḥ .
     muktākāntinibhāṃ devīṃ jyotsnājālavikāśinīm ..
     muktāhārayutāṃ śubhrāṃ śaśikhaṇḍavimaṇḍitām .
     bibhratīṃ dakṣahastābhyāṃ vyākhyāṃ varṇasya mālikām ..
     amṛtena tathā pūrṇaṃ ghaṭaṃ divyañca pustakam .
     dadhatīṃ vāmahastābhyāṃ pīnastanabharānvitām ..
     madhye kṣīṇāṃ tathā svacchāṃ nānāratnavibhūṣitām ātmābhedena dhyātvaivaṃ tataḥ saṃpūjayet kramāt ..
     ādyena dīrghayuktena kuryādaṅgāni hastayoḥ .
     hṛdayādau tathā kuryādvījenāṅgakriyā punaḥ ..
     bhruvormadhye tathā nābhau guhye ca deśikastathā .
     nyasedvījaṃ punarvastau vyāpakaṃ vinyasettataḥ ..
     pīṭhanyāsaṃ tanī kuryāt devatābhāvaśuddhaye .
     māṃtṛkāyāntu yat proktaṃ pīṭhamabhyarcya yatnataḥ ..
     barṇābjenāsanaṃ dadyāt mūrtiṃ mūlena kalpayeta .
     āvāhya pūjayettasyāṃ devīṃ vāgīśvarīṃ tataḥ ..
     aṅgaiḥ prathamā vṛttiḥ syāt dvitīyā śaktibhistataḥ .
     dalāgreṣu samabhyarcya brahmāṇyādyā yathāvidhi ..
     lokapālā bahiḥ pūjyāsteṣāmastrāṇi taddhvahiḥ .
     evaṃ sampūjayenmantrī japahomaratastadā ..
     kavitvaṃ labhate vāgmī lakṣairdvādabhirdhruvam .
     prātarjaptvā sahasrantu pibedbrāhmīṃ vacānvitām na vismarati medhāvī śrutān vedāgamānapi .
     kaṇṭhamātrodake sthitvā dhyāyenmārtaṇḍamaṇḍale ..
     jyotiḥpuñjanibhāṃ devīṃ parivārasamanvitām .
     varābhayayutāṃ haste mudrāpustakadhāriṇīm ..
     japan sahasramāṇena ṣaṇmāsaṃ vijitendriyaḥ .
     bhīmāṃ samprāpya vāksiddhiṃ kavīnāmagraṇīrbhavet atha yogaṃ pravakṣyāmi jāḍyanāśakaraṃ param .
     rātriśeṣe samutthāya śucirbhūtvā samāhitaḥ ..
     śuddhabhāvena cātmānaṃ guruñca parikalpayet .
     tatprabhāpaṭalavyāptaṃ jagat sarvaṃ vicintayet ..
     mūlādhāre sthitāṃ devīṃ kuṇḍalīṃ paradevatām .
     suptāṃ protthāpya tāṃ śaktyā kramāccakrāṇi bhedayet tataḥ paraśive nītvā saudhīñca prāpayettataḥ .
     ūrdhagranthiṃ vinirbhidya jihvāṃ dīpasvarūpiṇīm bījarūpasvaśaktyā tu prollasantīṃ parātmikām .
     śabdabrahmasvarūpāñca niścalāṃ cintayet punaḥ ..
     tatprabhāpaṭalavyāptaṃ śarīraṃ cintayettataḥ ..
     nityaṃ sahasramāṇena japet saṃbatsaraṃ yadi .
     tataḥ saṃjāyate mantrī vācaspatirivāparaḥ ..
     chando'laṅkāratarkādinānāśāstrārthavidbhavet .
     kavitvaṃ jñānaśaktyā tu pāṇḍityamadhikaṃ bhavet .. * athāparaṃ pravakṣyāmi yogaṃ bhuvi sudurlabham .
     nābhicakrasthitāṃ saumyāṃ raktākārāṃ vicintayet ..
     kṣaumābaddhanitambāñca raktābharaṇabhūṣitām .
     pāśāṅkuśadharāṃ divyāṃ varābhayayutāṃ punaḥ ..
     dṛṣṭyā cāmṛtavarṣiṇyā pūrayantīṃ manorathān .
     evaṃ dhyātvā japellakṣaṃ manujo vihitaṃ tataḥ ..
     homaṃ kuryāt trimadhvaktaṃ raktotpalayutairdvijaḥ .
     tataḥ santarpayeddevīṃ dugdhayuktena sarpiṣā ..
     pāyasena baliṃ dadyāt dadhipiṣṭamadhuplutaiḥ .
     evaṃ kṛtvā vidhānantu sākṣādvai śravaṇo bhavet ..
     siddhārthaistrimadhuropetairhu tvā jagadvaśaṃ nayet .
     padmadānena mahatīṃ prāpnuyāt śriyamūrjitām ..
     devīhṛdayavidyāyā nāsti kiñcit sudurlabham snehabhāvena samprroktaṃ na deyaṃ yasya kasyacit ..
     etatte kathitaṃ divyaṃ vidyotpatteśca kāraṇam .
     viṣṇunā dattamasmabhyaṃ mayā tubhyaṃ dvijottama ..
     siddhamantrī yadā mantrī vāliśasyāpi mūrdhani .
     hastaṃ dattvā japet so'pi saudhīṃ vācamanargalām ..
iti svāyambhuvamātṛkātantre sārasvataḥ paṭalaḥ . iti tantrasāraḥ ..

sārasvatavrataḥ, puṃ, (sārasvataḥ sarasvatīdevatākaḥ vrataḥ .) sarasvatyā vrataviśeṣaḥ . yathā -- manuruvāca .
     madhurā bhāratī kena vratena madhusūdana .
     tathaiva janasaubhāgyamatividyāsukauśalam ..
     abhedaścāpi dampatyostathā bandhudhanena ca .
     āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava ..
     matsya uvāca .
     samyak pṛṣṭaṃ tvayā rājan śṛṇu sārasvataṃ vratam yasya saṅkortanādeva tuṣyatīha sarasvatī ..
     yo yadbhaktaḥ pumān kuryādetadvra tamanuttamam .
     tadvāsarādau saṃpūjya viprānetat samārabhet ..
     athavādityavāreṇa grahatārābalena vā .
     pāyasaṃ bhojayedvidvān kṛtvā brāhmaṇavācanam ..
     śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ .
     gāyattīṃ pūjayedbhaktyā śuklamālyānulepaṇaiḥ ..
     yathā na devo bhagavān brahmā lokapitāmahaḥ .
     tvāṃ parityajya santiṣṭhe ttathā bhava varapradā ..
     vedāḥ śāstrāṇi sarvāṇi nṛtyagītādikañca yat na vihīnaṃ tvayā devi tathā me santu siddhayaḥ ..
     lakṣmīrmedhā dharā puṣṭirgaurītuṣṭiḥ prabhāmatiḥ .
     etābhiḥ pāhi tanubhiraṣṭābhirmāṃ sarasvati ..
     evaṃ sampūjya gāyartrāṃ vīṇākṣamālyadhāriṇīm .
     śuklapuṣpākṣatairbhaktyā sakamaṇḍalupuṣpakam ..
     maunavratena bhuñjīta sāyaṃ prātaśca dharmavit .
     pañcamyāṃ pratipakṣañca pūjayet śabdavāsinām ..
     tathaiva taṇḍulaprathyaṃ ghṛtapātreṇa saṃyutam .
     kṣīraṃ dadyāddhiraṇyañca gāyattrī prīyatāmiti ..
     sandhyāyāñca tathā maunametat kurvan samācaret .
     nāntarābhojanaṃ kuryāt yāvanmāsāstrayodaśa ..
     samāpte tu vrate dadyāt bhojanaṃ śuklataṇḍulaiḥ .
     suvarṇaṃ vastrayugmañca gāñca viprāya śobhanāma .
     devyā vitānaṃ ghaṇṭāñca sitanetrapaṭāvṛtām .
     candanaṃ vastrayugmañca dadhyanne śikharaṃ punaḥ .
     tathopadeṣṭāramapi bhaktyā sampūjayedgurum ..
     vittaśāṭhyena rahito vastramālyānulepanaiḥ .
     anena vidhinā yastu kuryāt sārasvataṃ vratam .
     vidyāvānarthayuktaśca vyaktakaṇṭaśca jāyate ..
     sarasvatyāḥ prasādena brahmaloke mahīyate .
     nārī vā kurute yā tu sāpi tatphalabhāginī brahmaloke vasedrājan yāvat kalpāyutatrayam .
     sārasvataṃ vrataṃ yastu śṛṇuyādathavā paṭhet .
     vidyādharapure so'pi vasedabdāyutatrayam ..
iti matsyapurāṇe . 66 . 1 -- 24 ..

sārasvatāḥ, puṃ, bhūmni, (sārasvate bhavāḥ . aṇ .) sārasvatadeśajātamanuṣyaḥ . yathā, hemacandre .
     kāśmīrāstu mādhumatāḥ sārasvatāstu vikarṇikāḥ ..

sārasvatotsavaḥ, puṃ, (sārasvataḥ sarasvatīsambandhī utsavaḥ .) sarasvatyā utsavaḥ . iti tithyāditattvam .. asya pramāṇādikaṃ sarasvatīśabde draṣṭavyam ..

sārā, strī, (sārayatīti . sṛ + ṇic + ac . ṭāp .) kṛṣṇatrivṛtā . iti śabdaratnāvalī .. dūrvā . iti śabdacandrikā .. (sehuṇḍabhedaḥ .. śālatā anena nāmnā prasiddhā .. yathā --
     sālatā saptalā sārā vimalā vidulā ca sā tathā nigaditā bhūriphenā carmakaṣetyapi .. iti bhāvaprakāśasya pūrva khaṇḍe prathame bhāge ..)

sārālaḥ, puṃ, (sāreṇa saraṇena alati paryāptotīti . ala ac .) tilaḥ . iti śabdacandrikā ..

sāriḥ, puṃ, strī, (saratīti . sṛ + iṇ .) pāśakaḥ . iti śabdaratnāvalī ..

sārikā, strī, (sarati gacchatīti .. sṛ + ṇvul ṭāp .) pakṣiviśeṣaḥ . ityamaraḥ . 3 . 5 . 8 .. śālika iti bhāṣā .. (yathā, rāmāyaṇe . 2 . 53 . 22 .
     manye prītiviśiṣṭā sā matto lakṣaṇa ! sārikā .
     yattasyāḥ śrūyate vākyaṃ śuka pādamarerdaśa ..
) tatparyāyaḥ . pītapādā 2 gorāṭī 3 gokirāṭīkā 4 . iti hemacandraḥ .. śārikā 5 sārī 6 śārī 7 citralocanā 8 . iti śabdaratnāvalau .. madhurālāpā 9 pūtī 10 medhāvinī 11 gorāṇṭikā 12 gokirāṭī 13 gorikā 14 kalahapriyā 15 . iti rājanighaṇṭaḥ ..

[Page 5,340c]
sāriṇī, strī, (saratīti . sṛ + ṇini . ṅīp .) sahadevī . kārpāsī . durālabhā . kapilaśiṃśapā . prasāriṇī . raktapunarṇavā . iti rājanirghaṇṭaḥ ..

sārivā, strī, latāviśeṣaḥ . anantamūla iti khyātā . goriyā sāu iti hindī bhāṣā . sā tu jambu vatpatrā dugdhagarbhā vratatirbhavati . tatparyāyaḥ . śāradā 2 gopī 3 gopakanyā 4 gopavallī 5 pratānikā 6 latā 7 āsphotā 8 kāṣṭhasārivā 9 . iti rājanirghaṇṭaḥ .. gopā 10 utpalasārivā 11 anantā 12 śārivā 13 śyāmā 14 . iti śabdaratnāvalī .. asyā guṇāḥ . madhuratvam . snigdhatvam . vṛṣyatvam . pittapraṇāśitvañca . iti rājanirghaṇṭaḥ .. * .. kṛṣṇasārivā . sā tu indrajambu vatpatrā sugandhā kalaghaṇṭeti prasiddhā . kariyā sāu iti hindī bhāṣā . śyāmālatā iti vaṅgabhāṣā . tatparyāyaḥ . kṛṣṇamūlī 2 kṛṣṇā 3 candanasārivā 4 bhadrā 5 candranagopā 6 candanā 7 kṛṣṇavallī 8 . asyā guṇāḥ . tridoṣaśamanatvam . tiktatvam . kaṭurasatvañca . iti rājanirghaṇṭaḥ .. api ca .
     sārivādvau tu madhurau himau bhūtanikṛntanau .
     kuṣṭhakaṇḍujvaraharau dehadurgandhināśanau ..
iti rājanirghaṇṭaḥ .. kiñca .
     sārivāyugalaṃ svādu snigdhaṃ śukrakaraṃ guru .
     agnimādyaruciśvāsakāsāmaviṣanāśanam .
     doṣatrayāśrapradarajvarātisāranāśanam ..
iti bhāvaprakāśaḥ ..

sāri, strī, (sāri + vā ṅīṣ .) sārikāpakṣiṇī . pāśakaḥ . iti śabdaratnāvalī .. saptalā . iti rājanirghaṇṭaḥ .. (saptalāśabde'syā guṇādayo jñātavyāḥ ..)

sāroṣṭrikaḥ, puṃ, (sāroṣṭve deśe bhavaḥ . sāroṣṭra + ṭhañ .) viṣabhedaḥ . sāroṣṭro deśabhedastatra bhavaḥ sāroṣṭrikraḥ ḍhaghe kāditi ṣṇikaḥ dantyādiḥ . surāṣṭraśabdāt saurāṣṭrikaḥ . iti svāmī . ityamarabharatau . 1 . 8 . 10 ..

sārthaḥ, puṃ, (saratīti . sṛ + sarterṇicca . uṇā° 2 . 5 . iti than . saca ṇit .) jantusaṃghaḥ . ityamaraḥ . 2 . 6 . 41 .. baṇiksamūhaḥ . (yathā, raghuḥ . 17 . 64 .
     vāpīṣviva sravantīṣu vaneṣūpavaneṣviva .
     sārthāḥ svairaṃ svakīyeṣu cerurveśmasvivādriṣu ..
) samūhamātram . iti medinī .. (yathā, bṛhatsaṃhitāyām . 86 . 49 .
     paścime śarvarībhāge noptṛkolūkapiṅgalāḥ .
     sarva eva viparyastā grāhyāḥ sārtheṣu yoṣitām ..
)

sārthaḥ, tri, arthena saha vartamānaḥ . arthayuktaḥ . iti hemacandraḥ .. yathā, vanaparvaṇi .
     sārthaḥ prasavato mitraṃ bhāryā mitraṃ gṛhe sataḥ .
     āturasya bhiṣaṅmitra dānaṃmitraṃ mariṣyataḥ ..
iti śuddhitattvam ..

sārthakaḥ, tri, (sārtha + kan .) arthena saha vartamānaḥ . yathā --
     śabdāntaramapekṣyaiva sārthakaḥ sārthabodhakṛt .
     prakṛtiḥ pratyayaścaiva nipātaśceti sa tridhā ..
iti śabdaśaktiprakāśikā .. (saphalaḥ . yathā, bhāgavate . 10 . 41 . 45 .
     prāha naḥ sārthakaṃ janma pāvitañca kulaṃ prabho .
     pitṛdevarṣayo mahyaṃ tuṣṭā hyāgamanena vām ..


sārthavāhaḥ, puṃ, (sārthaṃ vahatīti . vaha + aṇ .) varṇik . ityamaraḥ . 2 . 9 . 78 .. (yathā, kalāvilāse . 1 . 11 .
     bhuktottaraṃ sahṛdayarāsthānīsaṃsthitaṃ kadācittam .
     abhyetya sārthavāho dattamahārhopahāramaṇikanakaḥ ..
)

sārdraṃ, tri, (ārdreṇa saha vartamānam .) ārdram . ityamaraḥ . 3 . 1 . 105 .. ārdrayukte, tri .
     aṅguṣṭhamātraṃ sthaulyena bāhumātraḥ pramāṇataḥ .
     sārdraśca sapalāśaśca daṇḍa ityabhidhīyate ..
iti prāyaścittatattvadhṛtāṅgirovacanam ..

sārdhaṃ, vya, sahitam . ityamaraḥ . 3 . 4 . 4 .. (yathā, mahābhārate . 7 . 27 . 2 .
     suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato'nvayāt ..)

sārdhaṃ, tri, ardhena saha vartamānam . ardhayuktam . yathā --
     munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam .
     ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ ..
iti tithyāditattvam .. api ca .
     gate'bde dvitaye sārdhe paṅkapakṣe dinadvaye .
     divasasyāṣṭame bhāge patatyeko'dhimāsakaḥ ..
iti bhalamāsatattvam ..

sārpiṣaḥ, tri, (sarpiṣaḥ ayaṃ sarpiṣā saṃskṛto vā . sarpiṣ + aṇ .) sarpiḥsambandhī . sarpiḥsaṃskṛtavastu . sarpiḥśabdāt ṣṇapratyayena niṣpannaḥ ..

sārpiṣkaṃ, tri, (sarpiṣ + tena saṃskṛtam .. iti ṭhak .) sarpiṣā saṃskṛtam . yathā --
     sārpiṣkaṃ dādhikaṃ sapirdadhibhyāṃ saṃskṛtaṃ kramāt . iti hemacandraḥ ..

sārpyaḥ, puṃ, (sarpo devatā yasya . ṣyañ .) aśleṣānakṣatram . iti hemacandraḥ .. (yathā, rāmāyaṇe . 1 . 18 . 15 . puṣpe jātastu bharato mīnalagne prasannadhīḥ . sārpye jātau tu saumitrī kulīre'bhyudite ravau sarpasyāyamiti .) sarpasambandhini, tri ..

[Page 5,341b]
sārvaḥ, puṃ, (sarvasmai hitaḥ . sarva + sarvasarvapuruṣābhyāṃ ṇaḍhañau . 5 . 1 . 10 . iti ṇaḥ . buddhaḥ . jinaḥ . iti hemacandraḥ .. sarvasambandhini, tri ..

sārvajanikaḥ, tri, (sarvajanāya hitaḥ . sarvajanāt ṭhañkhaśca . 5 . 1 . 9 . ityasya vārtikoktyā ṭhañ .) sakalajanahitaḥ . sarvajanaśabdāt ṣṇikapratyayena niṣpannaḥ ..

sārvajanīnaḥ, tri, (sarvajanāya hitaḥ . sarvajana + khaḥ .) sārvajanikaḥ . sarvajanaśabdāt ṇīnapratyayena niṣpannaḥ ..

sārvabhaumaḥ, puṃ, (sarvabhūmau viditaḥ . tatra viditaḥ iti ca . 5 . 1 . 43 . ityaṇ .) uttaradiggajaḥ . ityamaraḥ . 1 . 3 . 4 .. sarvabhūmīśvaraḥ . tatparyāyaḥ . cakravartī 2 ekajanmā 3 nṛpāgraṇīḥ 4 . iti śabdaratnāvalī .. (yathā, mahābhārate . 3 . 93 . 9 .
     bharatasya ca vīrasya sārvabhaumasya pārthiva ! .
     dhruvaṃ prāpsyati duṣprāpān lokāṃstīrthapariplu taḥ ..
) vidūrathaputtraḥ . yathā --
     parikṣiranapatyo'bhūt suratho nāma jāhnavaḥ .
     tato vidūrathastasmāt sārvabhaumastato'bhavat ..
iti śrībhāgavate 9 skandhe 22 adhyāyaḥ .. (puruvaṃśīyāhaṃyātinṛpasya puttraḥ . yathā, mahābhārate . 1 . 95 . 15 -- 16 . ahaṃyātiḥ khalu kṛtavīryaduhitaramupayeme bhānumatīṃ nāma . tasyāmasya yajñe sārvabhaumaḥ . sārvabhaumaḥ khalu jitvā jahāra kaikeyīṃ sunandāṃ nāma tāmupayeme .. * ..) sakalabhūmisambandhini, tri ..

sārvalaukikaḥ, tri, (sarvaloke viditaḥ . lokasarvalokāt ṭhañ . 5 . 1 . 44 . iti ṭhañ .) sarvajanaviditaḥ . yathā --
     bhavantaṃ kārtavīryo yo hīnasandhimacīkarat .
     jigāya tasya hantāraṃ sa rāmaḥ sārvalaukikaḥ ..
iti bhaṭṭikāvye 5 sargaḥ .. sārvalaukikaḥ sarvalokaviditaḥ . iti taṭṭīkā

sārvavedyaḥ, puṃ, (sarvavedaṃ vettīti . sarvaveda + ṣyañ .) sakalavedajñabrāhmaṇaḥ . sarvavedaśabdāt ṣṇyapratyayena niṣpannaḥ ..

sārṣapaḥ, tri, (sarṣapasyāyamiti . sarṣapa + aṇ .) sarṣapasambandhīyaśākatailādiḥ . yathā --
     ghṛtañca sārṣapaṃ tailaṃ yattailaṃ puṣpavāsitam .
     aduṣṭaṃ pakvatailañca snānābhyaṅgeṣu nityaśaḥ ..
iti tithyāditattvam ..

sālaḥ, puṃ, (śalyate iti . śala gatau + ghañ .) śālamatsyaḥ . ityamaraṭīkāyāṃ bharataḥ .. vṛkṣamātram . prākāraḥ . iti medinī .. rālaḥ . iti rājanirghaṇṭaḥ .. (sāro'styatreti . ac . rasya laḥ .) svanāmakhyātavṛkṣaḥ . ityamaraḥ . 2 . 2 . 3 .. sakhuyā iti hindī bhāṣā . tatparyāyaḥ . sarjaḥ 2 sarjarasaḥ 3 kalaḥ 4 kalalajodbhavaḥ 5 vallīvṛkṣaḥ 6 cauraparṇaḥ 7 rālakāryaḥ 8 pustakāntare rālaḥ karyaśceti śabdadvayam . ajakarṇakaḥ 9 vastakarṇaḥ 10 kaṣāyī 11 lalanaḥ 12 gandhavṛkṣakaḥ 13 vaṃśaḥ 14 rālaniryāsaḥ 15 divyasāraḥ 16 sureṣṭakaḥ 17 śūraḥ 18 agnivallabhaḥ 19 yakṣadhūpaḥ 20 siddhikaḥ 21 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . himatvam . snigdhatvam . atisārapittāsradoṣakuṣṭhakaṇḍūvisphoṭavātanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     sālastu sarjakāryāśvakarṇakāḥ śasyasambaraḥ .
     aśvakarṇaḥ kaṣāyaḥ syādvraṇasvedakaphakrimīn ..
     vradhnavidradhivādhiryayonikarṇagadān haret ..
atha sālaprabhedāḥ .
     sarjako'nyo'jakarṇaḥ syācchālo maricapatrakaḥ ajakarṇaḥ kaṭustiktaḥ kaṣāyoṣṇo vyapohati .
     kaphapāṇḍaśratigadān mehakuṣṭhaviṣavraṇān ..
iti bhāvaprakāśaḥ ..

sālaṅgaḥ, puṃ, rāgasya prakāraviśeṣaḥ . yo rāgo rāgāntarāmiśritaḥ san rāgāntarābhāsayuktaḥ . iti saṅgītaśāstram ..

sālanaḥ, puṃ, (sālaḥ kāraṇatvenāstyasyeti . pamāditvāt naḥ .) sarjarasaḥ . iti ratnamālā ..

sālaniryāsaḥ, puṃ, (sālasya niryāsaḥ .) sarjarasaḥ . iti ratnamālā ..

sālaparṇī, strī, (sālasya parṇamiva parṇamasyāḥ . ṅīṣ .) śālaparṇī . ityamaraḥ . 2 . 4 . 115 .. śālapāni iti bhāṣā . yathā --
     śālaparṇī sālaparṇī sthirā cāṃśumatī dhruvā .. iti śabdaratnāvalī ..
     abhāve pṛśniparṇyāśca śālaparṇīṃ niyojayet . iti vaidyaśāstram ..

sālapuṣpaṃ, klī, sālasyeva puṣpamasya .) sthalapadmam . iti śabdaratnāvalī ..

sālabhañjikā, strī, (sāraṃ bhanaktīti . bhanja + ṇvul . ṭāpi ata itvam . rasya laḥ .) puttalikā . yathā --
     pāñcālikā tu pāñcālī puttrikā sālabhañjikā . iti jaṭādharaḥ . veśyā . yathā --
     veśyā tu gaṇikā kṣudrā vārastrī sālabhañjikā iti ca jaṭādharaḥ ..

sālarasaḥ, puṃ, (sālasya rasaḥ .) rālaḥ . iti rājanirghaṇṭaḥ ..

sālavāhanaḥ, puṃ, (sālaḥ tannāmā yakṣo vāhana yasya .) śālivāhanarājaḥ . iti kecit .. (asya vivaraṇaṃ sātavāhanaśabde draṣṭavyam ..)

sālaveṣṭaḥ, puṃ, (sālasya veṣṭaḥ niryāsaḥ .) dhūnakaḥ . iti bhūriprayogaḥ ..

sālaśṛṅgaṃ, klī, (sālasya śṛṅgamiva .) prācīrāgram . iti kecit ..

[Page 5,342a]
sālā, strī, (sālaḥ prakāro'styasyā iti . ac . ṭāp .) gṛham . ityamaraṭīkāyāṃ bharataḥ ..

sālākārī, strī, yuddhe parājitanārī . iti kecit ..

sālāturīyaḥ, puṃ, pāṇinimuniḥ . iti hemacandraḥ .. tālavyaśakārādiḥ sādhupāṭhaḥ . yathā --
     śālāturīyaśālaṅkidākṣiputtrāśca pāṇinau . iti śabdaratnāvalī ..

sālāraṃ, klī, (sālāṃ rātīti . rā + kaḥ .) dravyarakṣaṇārthabhittisyakīlakaḥ . ḍāṇḍā iti bhāṣā . iti kecit ..

sālāvṛkaḥ, puṃ, (sālāyā vṛka iva .) kukkuraḥ . śṛgālaḥ . tarakṣuḥ . iti kecit .. tālavyaśakārādiścāyam ..

sālūraḥ, puṃ, maṇḍūkaḥ . iti śabdaratnāvalī .. tālavyaśakārādiśca ..

sāleyaḥ, puṃ, madhurikā . ityamaraṭīkā .. tālavyaśakārādiśca ..

sālvaḥ, puṃ, viṣṇuvadhyarājaviśeṣaḥ . iti hemacandraḥ sa tu sobhadeśādhipatiḥ . iti mahābhārate karṇaparva .. deśaviśeṣaḥ . taddeśasthe, puṃ bhūmni . tadde śasambandhini, tri .. tālavyaśādiśca ..

sālvahā, [n] puṃ, (sālvaṃ hantīti . han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

sālvikaḥ, puṃ, pakṣiviśeṣaḥ . sālika iti bhāṣā yathā --
     śavamallaḥ kṣudracuḍo gūthalaktaśca sālvikaḥ . iti śabdacandrikā ..

sāvakaḥ, tri, śiśuḥ . iti kecit .. tālavyaśakārādiḥ sādhupāṭhaḥ ..

sāvadhānaḥ, tri, (avadhānena saha vartamānaḥ .) sacetanaḥ . satarkaḥ . yathā, śrāddhatattve .
     āgacchantu mahābhāmā viśvedevā varapradāḥ .
     ye cātra vihitāḥ śrāddhe sāvadhānā bhavantu te ..


sāvanaṃ, klī, (savanaṃ somayajñasnānaṃ tasyedamityaṇ) savanasambandhidinam . yathā . somayāge savanatrayasyāhorātrasādhyatvāt tatsambandhi dinaṃ sāvanam . iti mādhavācāryaḥ .. api ca . brahmasiddhānte . sāvanaṃ daṇḍāḥ ṣaṣṭirahaḥsvalagnasvaguṇāṃśāḍhyāstadainaṃ bhavet . iti malamāsatattvam .. (yathāca sūryasidvānte .
     udāyādudayaṃ bhānoḥ sāvanaṃ tat prakīrtitam .
     sāvanāni syuretena yajñakālavidhistu taiḥ ..
)

sāvanaḥ, puṃ, (savanasyāyamiti . aṇ) yajñakarmāntaḥ . yajamānaḥ . varuṇaḥ . iti medinī .. divasaviśeṣaḥ . yathā --
     tithinaikena divasaścāndramāne prakīrtitaḥ .
     ahorātreṇa caikena sāvano divasaḥ smṛtaḥ ..
iti malamāsatattvam .. māsabhedaḥ . sa ca triṃśadahorātrātmakaḥ . yathā,
     triṃśatā sauradivasaiḥ sāvanaḥ parikīrtitaḥ . iti śabdaratnāvalī .. api ca . brahmasiddhānte .
     cāndraḥ śuklādidarśāntaḥ sāvanastriṃśatā dinaiḥ .
     ekarāśau raviryāvat kālaṃ māsaḥ sa bhāskaraḥ .
     sarvarkṣaparivartaiśca nākṣatra iti cocyate ..
viṣṇudharmottare ca .
     sannikarṣādathārabhya sannikarṣamathāparam .
     candrārkayorbudhairmāsaścāndra ityabhidhīyate .
     sāvane ca tathā māsi triṃśatsūryodayāḥ smṛtāḥ ..
     ādityarāśibhogena sauro māsaḥ prakīrtitaḥ .
     sarvarkṣaparivartaiśca nākṣatra iti cocyate .. * ..
sāvanamāsakartavyakarmādi yathā -- sūtakādiparicchedo dinamāsābdapāstathā . madhyamagrahabhuktiśca sāvanena prakīrtitḥ .. pitāmahaḥ .
     ābdike pitṛkṛtye ca māsaścāndramasaḥ smṛtaḥ .
     vivāhādau smṛtaḥ sauro yajñādau sāvano mataḥ ..
atra ādipadena satrabhṛtivṛddhiprāyaccittāyurdāyāśauca-garbhādhāna-puṃsavana-sīmantonnayana-nāmakaraṇānnaprāśana-niṣkramaṇa-cūḍādigrahaṇam . tathā ca viṣṇudharmīttaram .
     adhvāyanañca grahacārakarma saureṇa mānena sadādhyavasyet .
     satrāṇyupāsyānyatha sāvanena laukyañca yat syādvyavahārakarma ..
iti malamāsatattvam .. * .. varṣaviśeṣaḥ . yathā --
     saureṇābdastu mānena yadā bhavati bhārgava .
     sāvanena ca mānena dinaṣaṭkaṃ prapūryate ..
saurasaṃvatsare dinaṣaṭkādhikaḥ sāvanaḥ saṃvatsaro bhavatīti . iti malamāsatattvam ..

sāvaraḥ, puṃ, (savarāṇāmayamiti . aṇ .) lodhraḥ . ityamaraṭīkā śabdaratnāvalī ca .. (yathā, suśrute . 4 . 22 .
     śārivotpalaṣaṣṭyāhvasāvarāgurucandanaiḥ ..) pāpam . aparādhaḥ . iti viśvaḥ .. (mṛgaviśeṣamāṃse, klī . tasya guṇā yathā --
     sāvaraṃ palalaṃ sigdhaṃ śītalaṃ guru ca smṛtam .
     rase pāke ca madhuraṃ kaphadaṃ raktapittahṛt ..
iti bhāvaprakāśasya pūrvasvaṇḍe dvitīye bhāge ..) tālavyaśakārādirapyayam ..

sāvarṇaḥ, puṃ, (savarṇa eva . svārthe aṇ . savarṇāyāḥ chāyāyā apatyamiti aṇ vā .) aṣṭamamanuḥ . yathā --
     chāyāsaṃjñāsuto yo'sau dvitīyaḥ kathito manuḥ pūrvajasya savarṇo'sau sāvarṇastena kathyate .. iti devībhāgavatam .. (tathāca harivaṃśe . 9 . 19 .
     pūrvajasya manostāta sadṛśo'yamiti prabhuḥ .
     manurevābhavannāmnā sāvaṇaṃ iti cocyate ..
) yathāca mātste . 9 . 31 -- 33 .
     sāvarṇasya pravakṣyāmi manorbhāvi tathāntaram .
     aśvatthāmā śaradvāṃśca kauśiko gālavastathā ..
     satānandaḥ kaśyapaśca rāsaśca ṛṣayaḥ smṛtāḥ .
     dhṛtirvarīyān yavasaḥ suvarṇo vṛṣṭireva ca ..
     cariṣṇurīḍyaḥ sumatiḥ vasuḥ subhruśca vīryavān .
     bhaviṣyā daśasāvarṇā manoḥ puttrāḥ prakīrtitāḥ ..


sāvarṇalakṣyaṃ, klī, (sāvarṇasya samānavarṇasya pūrvākṛteriti yāvad lakṣyaṃ tasmāt .) carma . iti śabdaratnāvalī ..

sāvarṇiḥ, puṃ, (savarṇāyā apatyamiti . iñ .) aṣṭamamanuḥ . sa ca sūryaputtraḥ . yathā --
     vivasvataśca dve jāye viśvakarmasute ubhe .
     saṃjñā chāyā ca rājendra ye prāgabhihite tava ..
     tṛtīyāṃ vaḍavāmeke tāsāṃ saṃjñāsutāstrayaḥ .
     yamo yamī śrāddhadevaśchāyāyāśca sutān śṛrṇu ..
     sāvarṇistapatī kanyā bhāryā saṃvaraṇasya yā .
     śanaiścarastṛtīyo'bhūdaśvinau baḍavātmajau ..
     aṣṭame'ntara āyāte sāvarṇirbhavitā manuḥ .
     nirmokavirajaskādyāḥ sāvarṇitanayā nṛpa ..
     tatra devāḥ sutapaso virajā amṛtaprabhāḥ .
     teṣāṃ virocanasuto valirindro bhaviṣyati ..
     dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam .
     rāddhamindrapadaṃ hitvā tataḥ siddhimavāpsyati ..
     yo'sau bhamavatā baddhaḥ prītena sutale punaḥ .
     niveśito'dhike svargādadhunāste svarāḍiva gālavo dīptimānrāmo droṇaputtraḥ kṛpastathā .
     ṛṣyaśṛṅgaḥ pitāsmākaṃ bhagavān vādarāyaṇaḥ .
     ime saptarṣayastatra bhaviṣyanti svayogataḥ ..
     idānīmāsate rājan sve sve āśramamaṇḍale .
     devaguhyāt sarasvatyāṃ sārvabhauma iti prabhuḥ .
     sthānaṃ purandarādvṛtvā valaye dāsyatīśvaraḥ ..
iti śrībhāgavate . 8 . 13 . 8 -- 17 .. (asya viśeṣavivaraṇantu mārkaṇḍepurāṇe devīmāhātmye draṣṭavyam ..) gotraviśeṣaḥ . yathā . vātsyasāvarṇigotrayoraurvacyavanabhārgavajāmadagnyāpnuvatpravarāḥ . ityudvāhatattvam ..

sāvitraṃ, klī, (savitā devatā asyeti . aṇ .) yajñopavītam . iti śabdaratnāvalī .. (tatsambandhini, tri . yathā, bhāgabate . 4 . 31 . 10 .
     kiṃ janmabhistribhirveha śaukrasāvitrayājñikaiḥ .
     karmabhirvā trayīproktaiḥ puṃso'pi bibudhāyusā ..


sāvitraḥ, puṃ, (savitā devatā asyeti . aṇ .) brāhmaṇaḥ . iti hemacandraḥ .. śaṅkaraḥ . vasuḥ . iti medinī .. (svārthe aṇ .) sūryaḥ . garbhaḥ . iti śabdaratnāvalī .. (saviturapatyaṃ pumān . aṇ . karṇaḥ . yathā, mahābhārate . 1 . 137 . 8 .
     so'vravīt meghagambhīrasvareṇa vadatāṃ varaḥ .
     bhrātā bhrātaramajñātaṃ sāvitraḥ pākaśāsanim ..
sūryavaṃśīye, tri . yathā, uttaracarite 1 aṅke .
     yat sāvitrairdīpitaṃ bhūmipālairlokaśreṣṭhaiḥ sādhu śuddhaṃ caritram .
     matsambandhāt kaśmalā kiṃvadantī syāccedasmin hanta dhik māmadhanyam ..
savitṛsambandhini ca tri . yathā, manuḥ . 4 . 150 .
     sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ ..)

sāvitrī, strī, śālvadeśīyasatyavadrājapatnī . sā tu madradeśīyāśvapatirājakanyā .. (asyā viśeṣavivaraṇantu mahābhārate vanaparvaṇi 292 adhyāyamārabhya draṣṭavyam .. * ..) umā . iti medinī .. tannāmakaraṇaṃ yathā --
     tridaśairarcitā devī vedayogeṣu pūjitā .
     bhāvaśuddhasvarūpā tu sāvitrī tena sā smṛtā ..
iti devīpurāṇe 44 adhyāyaḥ .. api ca .
     sarvalokaprasavanāt savitā sa tu kīrtyate .
     yatastaddevatā devī sāvitrītyucyate tataḥ .
     vedaprasavanāccāpi sāvitrī procyate budhaiḥ ..
iti vahnipurāṇe brāhmaṇapraśaṃsānāmādhyāyaḥ .. gāyattrī . iti trikāṇḍaśeṣaḥ .. * .. (upanayanakarma . yathā, manuḥ . 2 . 38 .
     ā ṣoḍaśāt brāhmaṇasya sāvitrī nātivartate .
     ā dvāviṃśāt kṣatrabandhorā caturviṃśaterviśaḥ ..
sāvitrīśabdena tadanuvacanasādhanamupanayanākhyaṃ karma lakṣyate . iti medhātithiḥ ..) brahmapatnī . sā tu savituḥ pṛśnyāṃ patnyāṃ jātā . asyā utpattināmāntarāṇi yathā --
     tataḥ saṃjapatastasya bhittvā dehamakalmaṣam .
     strīrūpamardhamakarodardhaṃ puruṣarūpavat ..
     śatarūpā ca sā khyātā sāvitrī ca nigadyate .
     sarasvatyatha gāyattrī brahmāṇī ca parantapa ..
iti mātsye . 3 . 30 -- 32 .. * .. tasyā śatanāmāni yathā -- viṣṇuruvāca .
     sāvitrī puṣkare nāma tīrthānāṃ pravare śubhe .
     vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī .
     mayāge lalitā devī kāmukā gandhamādane .
     mānase kumudā nāma viśvakāyā tathāmbare ..
     gomate gomatī nāma mandāre kāmacāriṇī .
     madotkaṭī caitrarathe jayantī hastināpure ..
     kānyakubje tathā gaurī rambhā malayaparvate .
     ekāmrake kīrtimatī viśvā viśveśvare tathā ..
     javā varāhaśaile tu kamalā kamalālaye .
     rudrakoṭyāntu rudrāṇī kālī kālañjare girau ..
     mahāliṅge tu kapilā karkoṭe mukuṭeśvarī .
     śālagrāme mahādevī śivaliṅge janapriyā ..
     nīlotpalā māyāpuryāṃ sandantī lalite tathā .
     utpalākṣī sāhasrākṣe hiraṇyākṣī mahotpale ..
     gaṅgāyāṃ maṅgalā nāma vimalā puruṣottame .
     viśālāyāmamoghākṣī pāṇḍalā pāṇḍuparvate ..
     nārāyaṇī supārśve tu trikūṭe rudrasundarī .
     vipule vipulā nāma kalyāṇī malayācale ..
     koṭarī koṭarītīrthe sagandhā gandhamādane .
     kujāmrake trisandhyā tu gaṅgādvāre haripriyā ..
     śivacaṇḍe śubhā caṇḍā nandinī devikātaṭe .
     rukmiṇī dvāravatyāntu rādhā vṛndāvane vane ..
     devakī mathurāyāntu pātāle parameśvarī .
     sītā bindhye tathā raudrī kālindyāṃ bindhyavāsinī ..
     sahyādrāvekavīrā tu hariścandre tu candrikā .
     ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī ..
     karavīre mahālakṣmīrumā devī vināyake .
     aroge tu rogahantrī mahākāle maheśvarī ..
     abhayetyuṣṇatīrthe tu asūtā bindhyakandare .
     māṇḍavye mādravī devī mahāgaurī maheśvarī ..
     gaṇeśe ca pracaṇḍā tu caṇḍikāmarakaṇṭake .
     someśvarī varāhe tu prabhāse puṣkarāvatī ..
     devī mātā sarasvatyāṃ pārāvārataṭe sthitā .
     mahālaye mahāpadmā payoṣṇyāṃ piṅgaleśvarī .
     siṃhikā kṛtasaure ca kārtikeye tu śaṅkarī .
     utpalāvartake kālā mubhadrā sindhusaṅgame ..
     mātā sindhuvane lakṣmīstaraṅgā bharatāśrame .
     jālandhare viśvamukhī tārakā bindhyaparvate ..
     devadāruvane puṣṭirmedhā kāśmīramaṇḍale .
     bhīmā devī himādrau tu seturvakreśvare tathā ..
     kapālamocane śuddhā mātā kāyāvarohaṇe .
     śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake vane ..
     kālī tu candrabhāgāyāmakṣode siddhidāyinī .
     naranārāyaṇe devī vadaryāmurvaśī tathā ..
     oṣadhīśottarakule kuśadvīpe kuśodakā .
     manmathā hemakūṭe tu kumude satyavādinī ..
     aśvatthavandhanīkā tu vivikte śramaṇālaye .
     māyattrī vedaśālāyāṃ sāvitrī brahmasannidhau ..
     sūryavimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā .
     arundhatī satīnāntu rāmāsu ca tilottamā ..
     vraje brahmakalā nāma śaktiḥ sarvaśarīriṇām .
     etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam ..
     aṣṭottarañca tīrthānāṃ śatametadudāhṛtam .
     yo japet śṛṇuyādvāpi sarvapāpaiḥ pramucyate ..
     eṣu tīrtheṣu yat kṛtvā snātvā paśyennaro hiḥ yaḥ sarvapāpavinirmuktaḥ kalpaṃ brahmapure vaset ..
     nāmāṣṭaśatakaṃ yastu śrāvayedbrahmasannidhau .
     paurṇamāsyāmamāvasyāṃ bahuputtro bhavennaraḥ ..
     godāne śrāddhadāne ca ahanyahani vā punaḥ .
     devārcanavidhau vidvān paraṃ brahmādhigacchati ..
iti padmapurāṇe sṛṣṭikhaṇḍe 17 adhyāyaḥ .. * .. api ca . nārada uvāca .
     tulasyupākhyānamidaṃ śrutamīśa sudhopamam .
     tattu sāvitryupākhyānaṃ tanme vyākhyātumarhasi ..
     purā yena samudbhū tā sā śrutā ca śrutiprasūḥ .
     kena vā pūjitā devī prathame kaiśca vā pare ..
     nārāyaṇa uvāca .
     brahmaṇā vedajananī pūjitā prathame mune .
     dvitīye ca vedagaṇaistatpaścādviduṣāṃ gaṇaiḥ ..
     tadā cāśvapatiḥ pūrvaṃ pūjayāmāsa bhārate .
     tatpaścāt pūjayāmāsarvarṇāścatvāra eva ca ..
iti brahmavaivarte prakṛtikhaṇḍe . 23 . 1 -- 4 ..

sāvitrīvrataṃ, klī, (sāvitryā vratam .) jyaiṣṭhakṛṣṇacaturdaśyāṃ strīkartavyaniyamaviśeṣaḥ . tadvivaraṇaṃ yathā, . parāśaraḥ .
     meṣe vā vṛṣabhe vāpi sāvitrīṃ tāṃ vinirdiśet .. tāṃ caturdaśīm .
     jyai ṣṭhakṛṣṇacaturdaśyāṃ sāvitrīmarcayanti yāḥ .
     vaṭamūle sopavāsā na tā vaidhavyamāpnu yuḥ ..
rājamārtaṇḍakṛtyacintāmaṇyoḥ .
     jyaiṣṭhe māsi caturdaśyāṃ sāvitrīvratamuttamam .
     avaidhavyāya kurvanti striyaḥ śraddhāsamanvitāḥ ..
vratamātre tu anantacaturdaśīvratoktamācaranti . dṛṣṭaparikalpanānyāyāt . taduktaṃ matsyapurāṇe .
     garbhiṇī sūtikā naktaṃ kumārī ca rajasvalā .
     yadāśuddhā tadānyena kārayet kriyate sadā ..
upavāsāśaktau naktaṃ bhojanaṃ kuryāt .
     upavāseṣvaśaktānāṃ naktaṃ bhojanamiṣyate . iti taddhṛtavacanāntarāt . aśuddhā cet pūjāṃ kārayet . kāyikañcopavāsādikaṃ sadā śudvayā aśuddhayā ca svayaṃ kriyate . evaṃ smṛ tiparibhāṣāyāṃ vardhamānopādhyāyāḥ . nāradaḥ .
     divābhāge trayodaśyāṃ yadā caturdaśī bhavet .
     tatra pūjyā mahāsādhvī devī satyavatā saha ..
divābhāge daṇḍadvayamātrasattve'pi ataeva pradoṣe vratamācaranti . pūrvāhe tadvidhatve'pi parāhe trisandhyavyāpitve parāha eva trisandhyavyānīti vacanāt . yadā tu pūrvāparayorna tathāvidhā . tadāpi parāha eva . yathā . jyotiṣe .
     caturdaśyāmamāvāsyā yadā bhavati nārada ! .
     upoṣya pūjanīyā sā caturdaśyāṃ vidhānataḥ ..
sā sāvitrī . tataścāmāvāsyāyāṃ sāvitrīvratavidhānaṃ śivā ghorā tathā preteti vacanañcaitatparam . parāśaraḥ .
     sāvitrīmarcayitvā tu phalāhārā pare'hani .
     tataścāvidhavā nārī vittabhogān labheta sā ..
iti tithyāditattvam .. anyat vanaparvīyasāvitrīvratakathāyāṃ draṣṭavyam .

sāvitrīsūtraṃ, klī, (sāvitrīdīkṣākālikasūtram .) yajñopavītam . iti śabdaratnāvalī ..

sāśayandakaḥ, puṃ, jyaiṣṭhī . iti kecit ..

sāśūkaḥ, puṃ, kambalaḥ . iti hārāvalī . 156 ..

sāśrudhīḥ, strī, śvaśrūḥ . iti trikāṇḍaśeṣaḥ ..

sāsthitāmrārdhaṃ, klī, (sāsthi asthisahitaṃ tāmrārdhaṃ yatra .) kāṃsyam . iti trikāṇḍaśeṣaḥ ..

sāsnā, strī, (ṣasa svapne + rāsnāsāsnāsnūṇāvīṇāḥ uṇā° 3 . 15 . iti napratyayena sādhuḥ . galakambalaḥ . ityamaraḥ . 2 . 9 . 63 .. (yathā, māghe . 5 . 62 .
     romanthamantharacaladgurusāsnamāsāñcakre nimīladalasekṣaṇamaukṣakeṇa ..)

[Page 5,344a]
sāhacaryaṃ, klī, (sahacarasya bhāvaḥ karma vā . sahacara + ṣyañ .) sahacarasya bhāvaḥ . (yathā, kumāre . 3 . 11 .
     madhuśca te manmatha ! sāhacaryādasāvanukto'pi sahāya eva samīraṇo nodayitā bhaveti vyādiśyate kena hutāsanasya ..) sahagamanam . sahacaraśabdāt ṣṇyapratyayena niṣpannam .. sahacāraḥ . sāmānādhikaraṇyam . ekādhikaraṇavṛttitvam . yathā --
     prāyaśo rūpabhedena sāhacaryācca kutracit . ityamaraḥ .. (sahadharmācaraṇam . iti mallināthaḥ .. yathā, raghuḥ . 16 . 87 .
     tasyāḥ spṛṣṭe manujapatinā sāhacaryāya haste māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya ..)

sāhayaḥ, tri, (sāhayatīti . sāhi + anupasargāt limpavindeti . 3 . 1 . 138 . iti śaḥ .) sahanakārayitā . iti vyākaraṇam ..

sāhasaṃ, klī, (sahasā balena nirvṛttam . sahas + tena nirvṛ ttam . 4 . 2 . 68 . iti aṇ .) daṇḍaḥ . ityamaraḥ . 2 . 8 . 21 .. sa ca trividhaḥ . yathā, yājñavalkyaḥ .
     sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ .
     tadūrdhaṃ madhyamaḥ proktastadardhamadhamaḥ smṛtaḥ ..
iti prāyaścittatattvam .. balātkārakṛtakāryam . iti medinī .. (yathā,
     vegarodhāt kṣayāccaiva sāhasādviṣamāśanāt .
     tridoṣo jāyate yakṣmā gado hetucatuṣṭayāt ..
iti mādhavakarasaṃgṛhītarugviniścaye yakṣmādhikāre .. sāhasāditi sāhaso balavadvigrahādirūpaḥ kṣobhahetutvena kāraṇatvam .. iti taṭṭīkāyāṃ vijayarakṣitaḥ .. * .. duṣkṛtakarma . avimṛṣyakṛtiḥ . (yathā, mahābhārate . 1 . 42 . 1 .
     yadyetat sāhasaṃ tāta ! yadi vā duṣkṛtaṃ kṛtam priyaṃ vāpyapriyaṃ vā te vāguktā na mṛṣā bhavet ..) dveṣaḥ . iti hemacandraḥ .. praścāddoṣamanālocya karaṇam . tattu cīryaparadāragamanādi . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. * .. sāhasamāha nāradaḥ manuṣyamāraṇaṃ steyaṃ paradārābhimarṣaṇam . pāruṣyamanṛtañcaiva sāhasaṃ pañcadhā smṛtam .. atra sadya evottaradāpanam . yathā -- sāhasasteyapāruṣyago'bhiśāpātyaye striyām . vivādayet sadya eva kālo'nyatrecchayā smṛtaḥ .. vivādayet sadya evottaraṃ dāpayet . iti śūlapāṇiḥ .. tatra dāsādayo'pi sākṣiṇo bhavanti yathā, uśanā .
     dāso'ndho vadhiraḥ kuṣṭhī strībālasthavirādayaḥ .
     ete'pyanabhisambandhāḥ sāhase sākṣiṇo matāḥ ..
iti vyavahāratattvam .. (tadyukte, tri . yathā, harivaṃśe bhaviṣyaparvaṇi . 39 . 37 .
     na jāne iti yadbrūṣe kimataḥ sāhasaṃ vacaḥ ..)

sāhasaḥ, puṃ, (sahase balāya hitaḥ . sahas + aṇ .) agniviśeṣaḥ . yathā --
     prāyaścitte vidhuścaiva pākayajñe tu sāhasaḥ .
     lakṣahome ca vahniḥ syāt koṭihome hutāśanaḥ ..
iti tithyāditattvam ..

sāhasāṅkaḥ, puṃ, (sāhasaḥ eva aṅkaścihnaṃ yasya .) vikramādityarājaḥ . iti jaṭādharaḥ ..

sāhasikaḥ, tri, (sahasā balena vartate iti . sahas + ojaḥsahombhasā vartate . 4 . 4 . 27 . iti ṭhak .) manuṣyamārakaḥ . cauraḥ . pāradārikaḥ . paruṣavādī . anṛtavādī . iti sāhasaśabdārthadarśanāt . ete asākṣiṇaḥ . yathā nāradaḥ .
     stenāḥ sāhasikā dhūrtāḥ kitavā yodhakāśca ye .
     asākṣiṇastu te duṣṭāsteṣu satyaṃ na vidyate ..
iti vyavahāratattvam .. (haṭhakārī . yathā . kecit sāhasikāstrilocanamiti peṭhuḥ . iti kumāraṭīkāyāṃ mallināthaḥ . 3 . 44 ..)

sāhasraṃ, klī, (sahasrāṇāṃ samūhaḥ . sahasra + bhikṣādibhyo'ṇ . 4 . 2 . 38 . iti aṇ .) sahasrasamūhaḥ ityamaraḥ . 3 . 2 . 45 .. (yathā, mahābhārate . 2 . 58 . 13 .
     etāvanti ca dāsānāṃ sāhasrāṇyuta santi me .. sahasrameva . svārthe aṇ .) sahasramātram . yathā -- hariste sāhasraṃ kamalabalimādhāya padayoryadekone tasminnijamudaharannetrakamalam . gato bhaktyudrekaḥ pariṇatimasau cakravapuṣā trāyāṇāṃ rakṣāyai tripurahara jāgarti jagatām .. iti mahimnastavaḥ .. (sahasreṇa krītamiti . śatamānaviṃśatikasahasravasanādaṇ . 5 . 1 . 27 . iti aṇ .) sahasreṇa krīte, tri .. (sahasrasyedamiti . aṇ .) sahasrasambandhini ca tri .. (yathā, viṣṇupādādikeśāntavarṇanastotre . 14 .
     sāhasrī vāpi saṃkhyā prakaṭamabhihitā sarvavedeṣu yeṣām ..)

sāhasraḥ, puṃ, (sahasramasyāstīti . sahasra + aṇ ca . 5 . 2 . 103 . aṇ .) sahasrasaṅkhyakagajādinā balī . ityamaraḥ . 2 . 8 . 62 .. (sahasraviśiṣṭe, tri . yathā, manuḥ . 8 . 383 .
     sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan śūdrāyāṃ kṣattriyaviśoḥ sāhasro vai bhaveddamaḥ ..)

sāhāyakaṃ, klī, (sahāyasya bhāvaḥ karma vā . sahāma + yopadhāt gurūpottamāt vuñ . 5 . 1 . 132 . ityatra sahāyādveti vaktavyam ityukteḥ pākṣiko vuñ .) sāhāyyam . sahāyasya bhāva ityarthe kaṇpratyayena niṣpannam .. (yathā, raghuḥ . 17 . 5 .
     sa kulocitamindrasya sāhāyakamupeyivān .
     jaghāna samare daityaṃ durjayaṃ tena cāvadhi ..
)

sāhāyyaṃ, klī, (sahāyasya bhāvaḥ karma vā . sahāya + pakṣe brāhmaṇāditvāt ṣyañ .) sahāyatā . sahāyaśabdāt ṣṇyapratyayena niṣpannam .. (yathā, mahābhārate . 1 . 155 . 19 .
     sāhāyye'smi sthitaḥ pārtha ! pātayiṣyāmi rākṣasam ..

sāhityaṃ, klī, strī, (sahita + ṣyañ .) melanam . sahitasya bhāvaḥ ityarthe ṣṇyapratyayena nirṣpannam .. parasparasāpekṣāṇāṃ tulyarūpāṇāṃ yugapadekakriyānvayitvaṃ sāhityam . iti śrāddhavivekaḥ .. tulyavadekakriyānvayitvam . buddhiviśeṣaviśeṣatvaṃ vā . iti śabdaśaktiprakāśikā .. sāhityaṃ ekakriyānvayitvam . tadyathā . dhavakhadirapalāśāṃśchindhi ityatra dhavakhadirapalāśapratiyogikaṃ yat sāhityaṃ tannirūpitaṃ yadvayavavibhāgarūpaphalaṃ tajjanikā yā chidikriyā tadanukūlakṛtimāṃstvam . iti sāramañjarī .. manuṣyakṛtaślokamayagranthaviśeṣaḥ . sa tu bhaṭṭi-raghukumārasambhava-māgha-bhāravi-meghadūta-vidagdhamukhamaṇḍanaśāntiśatakaprabhṛtayaḥ ..

sāhyaṃ, klī, (sahasya bhāvaḥ . saha + ṣyañ .) melanam . sahitattvam . iti dharaṇiḥ .. (sāhāyyam . yathā, mahābhārate . 5 . 7 . 11 .
     tato duryodhanaḥ kṛṣṇamuvāca prahasanniva .
     vigrahe'smin bhavān sāhyaṃ mama dātumihārhati ..
)

sāhyakṛt, puṃ, (sāhyaṃ karotīti . kṛ + kvip .) samabhivyāhārī ..

sāhvayaḥ, puṃ, (āhvayena saha vartamānaḥ .) meṣādiprāṇidyūtam . paśuyuddham . yathā --
     meṣādiprāṇidyūte syāt sāhvayaśca samāhvayaḥ . iti śabdaratnāvalī .. (nāmayukte, tri . yathā, bhāgavate . 1 . 4 . 6 .
     kathamālakṣitaḥ pauraiḥ sa prāptaḥ kurujāṅgalam .
     unmattamūkajaḍavat vicaran gajasāhvaye ..
)

siṃhaḥ, puṃ, (siñcati tejaḥ paśuṣu iti . sica + siceḥ sajñāyāṃ hanumau kaśca . uṇā° 5 ! 62 . iti kaḥ . antyādeśo hakāraḥ . num ca . pṛṣodarāditvāt antaviparyaye hinastīti siṃha ityapi bhavati .) svanāmakhyātapaśuḥ . (yathāha kaścit .
     siṃho balī dviradakuñjaramāṃsabhojī saṃvatsareṇa kurute ratimekavāram .
     pārāvataḥ khalu śilākaṇamātrabhojīkāmī bhavedanudinaṃ vada ko'tra hetuḥ ..
) tatparyāyaḥ . mṛgendraḥ 2 pañcāsyaḥ 3 haryakṣaḥ 4 keśarī 5 hariḥ 6 . ityamaraḥ . 2 . 5 . 1 .. pārīndraḥ 7 śvetapiṅgalaḥ 8 kaṇṭhīravaḥ 9 pañcaśikhaḥ 10 śailāṭaḥ 11 bhīmavikramaḥ 12 saṭāṅkaḥ 13 mṛgarāṭ 14 mṛgarājaḥ 15 marutplavaḥ 16 keśī 17 lagnaukāḥ 18 karidārakaḥ 19 . iti śabdaratnāvalī .. mahāvīraḥ 20 śvetapiṅgaḥ 21 gajamocanaḥ 22 mṛgāriḥ 23 . iti jaṭādharaḥ .. ibhāriḥ 24 nakharāyudhaḥ 25 mahānādaḥ 26 mṛgapatiḥ 27 . iti hemacandraḥ .. pañcamukhaḥ 28 nakhī 29 mānī 30 kravyādaḥ 31 mṛgādhipaḥ 32 śūraḥ 33 vikrāntaḥ 34 dviradāntakaḥ 35 bahubalaḥ 36 dīptaḥ 37 balī 38 vikramī 39 dīptapiṅgalaḥ 40 . tanmāṃsaguṇāḥ . arśaḥpramehajaṭharāmayajāḍyanāśitvam . iti rājanirghaṇṭaḥ .. api ca .
     siṃhavyāghravṛkā ṛkṣatarakṣudvīpinastathā .
     vabhru jambu kamārjārā ityādyāstu guhāśayāḥ ..
     guhāśayā vātaharā gurūṣṇamadhurāśca te .
     snigdhā balyā hitā nityaṃ netraguhyavikāriṇām ..
iti bhāvaprakāśaḥ .. * .. padānte śreṣṭhārthavācakaḥ . ityamaraḥ . 3 . 1 . 59 .. (yathā, rāmāyaṇe . 2 . 73 . 7 .
     kva yāsyasi mahārāja ! hitvemaṃ duḥsvitaṃ janam .
     hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā ..
) arhatāṃ dhvajaḥ . iti hemacandraḥ .. raktaśigruḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 4 . 9 .
     tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ ..) meṣādidvādaśarāśyantargatapañcamarāśiḥ . tatparyāyaḥ . leyaḥ 2 . iti satkṛtyamuktāvalī .. tasyādhiṣṭhātrī devatā siṃhaḥ . sa ca maghāpūrvaphalgunī-samudāyottaraphalgunī-prathamapādena bhavati . agnirāśiḥ . pītavarṇaḥ . rūkṣaḥ . evaṃ dhūmravarṇaḥ . pittaprakṛtiḥ . pūrvadiksvāmī . parvatacārī . kṣattriyavarṇaḥ . krūraḥ . mahāśabdaḥ . alpasantānaḥ . alpastrīsaṅgaśca . tatra jātaphalam . krodhī . śīghragatiḥ . hāsyabāṇiḥ . ativaktā . cañcalaḥ . śītalaḥ . matsyapriyaśca . iti bṛhajjātakādayaḥ .. * .. meṣādidvādaśalagnāntargatapañcamalagnam . tatra jātaphalam .
     siṃhalagne samudbhūto bhogī śatruvimardanaḥ .
     svalpodaro'lpaputtraśca sotsāhī gajavikramaḥ ..
iti koṣṭhīpradīpaḥ ..

siṃhakeliḥ, puṃ, (siṃhasyeva keliryasya .) mañjughoṣaḥ . jinaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

siṃhakeśaraḥ, puṃ, (siṃhasyeva keśaro yasya .) vakulaḥ . iti trikāṇḍaśeṣaḥ .. siṃhasya jaṭā ca ..

siṃhatalaḥ, puṃ, (siṃhasyeva talamatra . yadvā, siṃhatalaḥ . pṛṣodarāditvāt sādhuḥ .) kṛtāñjaliḥ . karadvayayojanam . ityamaraṭīkāyāṃ rāmāśramaḥ . 2 . 6 . 85 ..

[Page 5,345b]
siṃhatuṇḍaḥ, puṃ, (siṃhasya tuṇḍamiva puṣpamasya .) sehuṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     sehuṇḍaḥ siṃhatuṇḍaḥ syāt vajrī vajradrumo'pi ca sudhāsamantadugdhā ca snuk striyāṃ syāt snuhī guḍā .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .. siṃhasya tuṇḍamiva tuṇḍamasya . matsyaviśeṣaḥ . yathā, manuḥ . 5 . 16 .
     pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ .
     rājīvān siṃhatuṇḍāṃśca saśalkāṃścaiva sarvaśaḥ ..
siṃhamukhe, klī ..)

siṃhadvāraṃ, klī, (siṃhacihnitaṃ dvāramiti madhyapadalopikarmadhārayaḥ .) praveśadvāram . tatparyāyaḥ . praveśanam 2 . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 43 . 175 .
     siṃhadvāre yuvā devi dṛṣṭo'smābhirmahābratī .
     sadvitīyo'pi yo dhatte saundaryeṇādvitīyatām ..
)

siṃhadhvaniḥ, puṃ, (siṃhasya dhvaniḥ .) siṃhaśabdaḥ . siṃhanādasadṛśaśabdaḥ . yathā --
     tuṣārasaṃghātaśilāḥ kṣurāgraiḥ samullikhan darpakalaḥ kakudvān .
     dṛṣṭaḥ kathañcidgavayairvivignairasoḍhasiṃhadhvanirunnanāda ..
iti kumārasambhavam ..

siṃhanādaḥ, puṃ, (siṃhasyeva nādaḥ .) yodhānāṃ raṇotsāhajaravaḥ . tatparyāyaḥ . kṣeḍvā 2 . ityamaraḥ . 2 . 8 . 107 .. gajayūthadarśanāt tadbhaṅgāya yathā siṃhasya nādastathā parabalabhaṅgāya svotsāhavivṛddhaye ca yo rāvaḥ saḥ . siṃhasyeva nādaḥ siṃhanādaḥ . iti bharataḥ .. (yathā āryāsaptaśatyām . 700 .
     kavisamarasihanādaḥ svarānunādaḥ sudhaikasaṃvādaḥ .
     vidvadvinodakandaḥ sandarbho'yaṃ mayā sṛṣṭaḥ ..
mahādevaḥ . iti mahābhāratam . 13 . 17 . 110 .. * .. siṃhasya nādaḥ .) siṃhaśabdaśca ..

siṃhanādakaḥ, puṃ, (siṃha iva nadatīti nada + ṇvul .) vukkāraḥ . iti hārāvalī . 194 .. siṅgā iti bhāṣā ..

siṃhanādikā, strī, siṃhamapi nādayatīti . nada + ṇic + ṇvul . ṭāpi ata itvam .) durālabhā . iti śabdacandrikā ..

siṃhaparṇī, strī, siṃhasya śigroḥ parṇamiva parṇamasyāḥ . ṅīṣ .) vāsakaḥ . iti jaṭhādharaḥ ..

siṃhapucchikā, strī, (siṃhapucchī + svāthe kan .) citraparṇikā . iti ratnamālā .. kṣudracākuliyā iti bhāṣā ..

siṃhapucchī, strī, (siṃhasya puccha iva puṣpamasyāḥ . ṅīṣ .) citraparṇikā . pṛśniparṇī . ityamaraḥ . 2 . 4 . 93 .. māṣaparṇī . iti ratnamālā ..

[Page 5,345c]
siṃhapuṣpī, strī, (siṃhasya puccha iva puṣpamasyāḥ . ṅīṣ .) pṛśniparṇī . iti rājanirghaṇṭaḥ ..

siṃhamukhī, strī, (siṃhasya mukhamiva puṣpamasyāḥ . ṅīṣ .) vāsakaḥ . iti rājanirghaṇṭaḥ ..

siṃhayānā, strī, (siṃho yānaṃ vāhanaṃ yasyāḥ .) durgā . iti hemacandraḥ ..

siṃharathā, strī, (siṃha eva ratho yasyāḥ .) durgā . iti śabdaratnāvalī .. (yathā, harivaṃśe . 176 . 17 .
     varāṅganāṃ siṃharathāṃ bahurūpāṃ vṛṣadhvajām ..)

siṃhalaṃ, klī, (siṃhalo deśaḥ prabhavatvenāstyasyeti . ac .) raṅgam . iti hemacandraḥ .. rītiḥ . tvacam . iti rājanirghaṇṭaḥ ..

siṃhalaḥ, puṃ, strī, (siṃhaṃ lāti prāpnotīti . lā + kaḥ .) deśaviśeṣaḥ . śilona iti khyātaḥ . yathā --
     dakṣiṇe'vantimāhendramalayā ṛṣyamūkakāḥ .
     citrakūṭamahāraṇyakāñcīsiṃhalakoṅkaṇāḥ ..
iti jyotistattvam .. (ayañca jambudvīpasya aṣṭapramiddhadvīpānāmanyatamaḥ . yathā, bhāgavate . 5 . 19 . 29 -- 30 .
     jamburdvapasya ca rājan upadvīpānaṣṭau haika upadiśanti sāgarātmajairaśvānveṣaṇa imāṃ mahīṃ parito nikhanadbhirupakalpitān . tadyathā svarṇaprasthaścandraśukla āvartano ramaṇako mandahariṇaḥ pāñcajanyaḥ siṃhalo laṅgeti .. * .. taddeśavāsini, puṃ, bhūmni . yathā, mahābhārate . 1 . 176 . 35 .
     pauṇḍrān kirātān yavanān siṃhalān varvavān khaśān .
     sasarjaphenataḥ sā gaurmlecchān bahuvidhānapi ..
)

siṃhalasthā, strī, (siṃhale tiṣṭhati yā . sthā + kaḥ .) saiṃhalī . iti rājanirghaṇṭaḥ .. siṃhaladeśavāsinī ca ..

siṃhalāsthānaḥ, puṃ, (siṃhala āsthānaṃ yasya .) tālavṛkṣasadṛśavṛkṣaviśeṣaḥ . yathā --
     protphalaḥ siṃhalāsthānaśchaḍī piñjā chaṭāpi ca .. iti śabdamālā ..

siṃhalīlaḥ, puṃ, (siṃhasya līleva līlā yatra .) ratibandhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     liṅgoparisthitā nārī bhūmau dattvā padadvayam .
     hṛdaye dattahastā ca siṃhalīlaḥ prakīrtitaḥ ..
     liṅgoparisthitā nārī kāntorusthapadadvayā .
     hṛdaye dattahastā ca siṃhalīlo'pyasāvapi ..
iti ratimañjarī ..

siṃhavāhinī, strī, siṃharūpo vāho vāhanamastyasyā iti . ini .) durgā . yathā --
     siṃhamāruhya kalpānte nihato mahiṣo yataḥ .
     mahiṣaghnī tato devī kathyate siṃhavāhinī ..
iti devīparāṇe 45 adhyāyaḥ ..

[Page 5,346a]
siṃhavikrāntaḥ, puṃ, (siṃha iva vikrāntaḥ .) aśvaḥ . iti hārāvalī . 52 . śabdamālā ca .. siṃhatulyavikramaviśiṣṭe, tri ..

siṃhavinnā, strī, (siṃha iva vinnā vijñātā .) māsaparṇī . iti rājanirghaṇṭaḥ ..

siṃhasaṃhananaḥ, tri, (siṃhasyeva saṃhananaṃ avayavo yasya .) varāṅgarūpopetaḥ . ityamaraḥ . 3 . 1 . 12 .. pratyekamavayavaśuddhyā sundaraḥ . siṃhasaṃhananaḥ sa syādyo hi sarvāṅgasundaraḥ . iti koṣāntaram .. siṃhasyeva saṃhananaṃ deho'sya siṃhasaṃhananaḥ . rūḍhiśabdo'yaṃ yathākathañcidanvayaḥ . iti bharataḥ .. (siṃhasya saṃhananam .) siṃhanāśane, klī ..

siṃhā, strī, (siñcatīti . siñca + kaḥ . antyādeśo hakāraḥ . num ca . ṭāp .) nāḍī . iti rājanirgaṇṭaḥ ..

siṃhāṇaṃ, klī, lauhamalam . ityamaraṭīkā . 2 . 1 . 98 ..

siṃhānaṃ, klī, lauhamalam . ityamaraḥ . 2 . 1 . 98 .. tasya rūpāntarāṇi yathā . śiṃghāṇam 2 siṃhāṇam 3 siṃghāṇam 4 . iti taṭṭīkā .. nāsikāmalam siknī iti bhāṣā . tatparyāyaḥ . siṃhāṇakam . 2 siṃghāṇam 3 siṃghaṇam 4 . iti śabdaratnāvalī .. kaphaḥ 5 śleṣmā 6 kheṭaḥ 7 . iti jaṭādharaḥ ..

siṃhāsanaṃ, klī, (siṃhacihnitamāsanam .) svarṇamayarājāsanam . ityamaraḥ . 2 . 8 . 32 .. atha siṃhāsanayuktiḥ .
     rājño varāsanaṃ nāma śrīsiṃhāsanamucyate ..
     śubhe muhūrte śubhamāsavarṣe suvāravelātithicandrayoge .
     kāle nirutpātanirītibhāve siṃhāsanāvasthavidhiṃ vadanti ..
     sthirarāśisthite bhānau candre ca sthirabhodite .
     āsanārambhamicchanti gṛhārambho'pi yeṣu ca ..
etena gṛhārambhasiṃhāsanayorārambhaḥ . tatra kramaḥ .
     bāṇavedāgnipakṣāṇi sopānāni yugaiḥ kramāt catvāriṃśattathā triṃśat viṃśatiḥ ṣoḍaśaiva ca ..
     siṃhānvitāni jñe yāni caraṇāni yugaḥ kramāt padmaḥ śaṅkho gajo haṃsaḥ siṃho bhṛṅgo mṛgo hayaḥ ..
     aṣṭau siṃhāsanānīti nītiśāstravido viduḥ .
     ādityādidaśājānāṃ bhūpatīnāṃ yathākramam ..
     rājñaḥ svahastairaṣṭābhirāyāmapariṇāhayoḥ .
     rājapātramidaṃ nāma sopānaṃ puruṣonnatam ..
     tadardhamānaṃ tanmadhye rājāsanamudāhṛtam .
     ardvonnatamidaṃ ramyaṃ proktaṃ kalimahībhujām .
     digaṣṭardhyabdhikoṇaḥ syādbrahmādīnāṃ yathāyatham ..
athāṣṭānāṃ lakṣaṇāni .
     gambhārīkāṣṭhaghaṭitaḥ padmamālopacitritaḥ .
     padmarāgavicitrāṅgaḥ śuddhaḥ kāñcanasaṃvṛtaḥ ..
     caraṇāgre padmakāpāt padmarāgavicitritāḥ .
     dikṣtraṣṭau puttrikā rājadvādaśāṅgalisammitāḥ ..
     rājāsanaṃ catasraśca evaṃ dvādaśaputtrikāḥ .
     ratnaiśca navabhiḥ kāryaṃ nirmāṇaṃ cāntarāntarā ..
     raktavastrāvṛtaṃ hyetat padmasiṃhāsanaṃ matam .
     atroṣitvā narapatiḥ pratāpamativindati .. 1 ..
     bhadrendrakāṣṭhaghaṭitaḥ śaṅkhamālopaśobhitaḥ .
     śuddhasphaṭikacitrāṅgaḥ śuddharūpyopaśobhitaḥ ..
     caraṇāgre śaṅkhanābhiḥ puttrikāḥ saptaviṃśatiḥ .
     sthāne sthāne vidhātavyāḥ śuddhasphaṭikasaskṛtāḥ .
     śuklapaṭṭāvṛtaṃ hyetat śaṅkhasiṃhāsanaṃ matam .. 2 ..
     panasenopaghaṭito gajamālopaśobhitaḥ .
     vidrumairapi vaidūryaiḥ kāñcanenāpi śobhitaḥ ..
     caraṇāgre gajaśiraḥ pucchādekaikaputtrikā .
     māṇikyaracitā raktavastrādikavibhūṣaṇam .
     gajasiṃhāsanaṃ nāma sāmrājyaphaladāyakam .. 3 ..
     śālakāṣṭhena ghaṭito haṃsamālopaśobhitaḥ .
     puṣparāgaiḥ kāñcanena kuruvindaiśca citritaḥ ..
     caraṇāgre haṃsarūpaṃ puttrikāstve kaviṃśatiḥ .
     gomedakopaghaṭitāpītavastravibhūṣaṇam .
     haṃsasiṃhāsanaṃ nāma sarvāniṣṭavināśanam .. 4 ..
     candanenopaghaṭitaḥ siṃhamālopabhūṣitaḥ .
     śuddhahīrakacitrāṅgaḥ śuddhakāñcananirmitaḥ ..
     caraṇānāṃ siṃhalekhaḥ puttrikāścaikaviṃśatiḥ .
     muktāśuktibhiranyaiśca nirmalaireva bhūṣaṇam ..
     śuddhaśuṇḍāvṛtaṃ hyetat siṃhasiṃhāsanaṃ matam .
     atroṣitvā narapatiḥ kṛtsnāṃ sādhayati kṣitim .. 5 ..
     bhṛṅgamālopasahitaṃ śuddhacampakakalpitam .
     śuddhairmarakatairyuktaṃ pādāgre padmakoṣikāḥ ..
     dvāviṃśatiḥ puttrikāstu nīlavastrādibhūṣaṇam .
     bhṛṅgasiṃhāsanaṃ nāma śatrukṣayajayapradam .. 6 ..
     nimbakāṣṭhena ghaṭanāmṛgamālopaśobhitam .
     indranīlairmahānīlaiḥ kāñcanenāpi citritam ..
     caraṇāgre mṛgaśiraścatvāriṃśaśca puttrikāḥ .
     nīlavastrādiyuktantu mṛgasiṃhāsanaṃ matam .
     lakṣmīvijayasampattirnairujyapadamuttamam .. 7 ..
     keśareṇopaghaṭitaṃ hayamālopaśobhitam .
     samastavastrairbhūṣāśca puttrikāḥ pañcasaptatiḥ ..
     caraṇāgre hayaśiraścitravastrādibhūṣaṇam .
     hayasiṃhāsanaṃ nāma lakṣmīvijayavardhanam .. 8 ..
     ityetat kathitaṃ sāraṃ mahāsiṃhāsanāṣṭakam .
     yathā bhojena likhitaṃ yathā cānyai śca paṇḍitaiḥ ..
     etasyātikramaṃ dambhādyaḥ kuryāt pṛthivopatiḥ acirādeva kurute tasya mṛtyuratikramam ..
     parāsanastho yo rājā yo rājā ca nirāsanaḥ .
     sa parairhanyate siṃhairiva mattagajādhipaḥ ..
     svalagnamitrāsanamadhyasaṃsthitirna duṣyatīti pravadanti tajjñāḥ ..
iti yuktikalpataruḥ .. * .. catūrājīkrīḍāyaḥ jayaviśeṣaḥ . yathā, tithyāditattve .
     anyadrājapadaṃ rājā yadā yāto yudhiṣṭhira .
     tadā siṃhāsanaṃ tasya bhaṇyate nṛpasattama ..
     rājā ca nṛpatiṃ hatvā kuryāt siṃhāsanaṃ yadā dviguṇaṃ vāhayet paṇyamanyathaikaguṇaṃ bhavet ..
     mitrasiṃhāsanaṃ pārtha yadā rohati bhūpatiḥ .
     tadā siṃhāsanaṃ nāma sarvaṃ nayati tadvalam ..
     yadā siṃhāsanaṃ kartuṃ rājā ṣaṣṭhapadāśritaḥ .
     tadā ghātena hantavyo balenāpi surakṣitaḥ .. * ..
yogāsanaviśeṣaḥ . yathā, haṭhapradīpe .
     gulphau ca vṛṣaṇasyādhaḥ sīvandhāḥ pārśvayoḥ kṣipet .
     dakṣiṇe savyagulphantu dakṣagulphantu savyake ..
     hastau ca jānvoḥ saṃsthāpya svāṅgu līḥ saṃprasāryaca vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ ..
     siṃhāsanaṃ bhavedetat pūjitaṃ yogibhiḥ sadā .
     bandhatrayasya sandhānaṃ kurute cāsanottamam ..


siṃhāsanaḥ, puṃ, (siṃhasya āsanaṃ uvaveśanamiva āsanaṃ yatra .) ṣoḍaśaratibandhāntargatacaturdaśabandhaḥ . tasya lakṣaṇaṃ yathā --
     svajaṅghādvayabāhū ca kṛtvā yoṣāpadadvayam .
     stanau dhṛtvā ramet kāmī bandhaḥ siṃhāsano mataḥ ..
iti ratimañjarī ..

siṃhāsanacakraṃ, klī, (siṃhāsanamiva cakram .) saptaviṃśati-nakṣatrāṅkita-narākāra-cakra-trayam . yathā --
     athātaḥ saṃpravakṣyāmi cakraṃ siṃhāsanatrayam .
     saptaviṃśatinakṣatrairekaikañca navātmakam ..
     aśvinīmaghamūlādyaṃ pañcanāḍīvibhedataḥ .
     aśvinyādyuttare bhāge maghādyaṃ pūrvataḥ sthitam .
     mūlādyaṃ dakṣiṇe bhāge jñātavyaṃ nṛpatitrayam .
     itareṣu ca rājyeṣu nṛpanāmarkṣato vadet ..
     śubhāśubhamidaṃ sarvaṃ yatra yasya śaniḥ sthitaḥ .
     nāḍikāpañcavedhena ekaikasyāsanaṃ bhavet ..
     ādhāramāsanaṃ paṭṭaṃ sihaṃ siṃhāsanaṃ tathā .
     grahairvedhavaśājjñeyaṃ saumyaḥ krūraiḥ śubhāśubham ..
     ṛkṣa ādhārage rājā abhiṣikto ya āsane .
     parādhīnagataṃ rājyaṃ kurute nātra saṃśayaḥ ..
     āsanasthena ṛkṣeṇa nītiyukto bhavennṛpaḥ .
     pradhānapuruṣo devaḥ prajāśāntikaro bhavet ..
     paṭṭa ṛkṣe yadā rājā upaviṣṭo nṛpāsane .
     pūrvarājasthitestulyaściraṃ pālayate mahīm ..
     siṃharūpī bhavedrājā siṃharkṣeṇāsane sthitaḥ .
     saṃgrāmasya priyo nityamasādhyo mantrimaṇḍalaiḥ ..
     siṃhāsanagate dhiṣṇye tejasvī bhīṣaṇākṛtiḥ .
     calaccitto mahākrodhī prajāpīḍākaro nṛpaḥ ..
     tatkālendugate ṛkṣe krūranirvedhanāḍike .
     śubhāvasthā śubhe lagne saṃsthāpyo nṛpa āsane ..
     īdṛśe ca samāyoge upaviṣṭo ya āsane .
     ucchādya śatrusaṃghātamekacchatraṃ karoti saḥ ..
     krū ragrahagatāṃ nāḍīmupaviṣṭo ya āsane .
     bandhanaṃ bhūmināśaśca tathā mṛtyuḥ prajāyate ..
     ādhāra ṛkṣagaḥ sauriranāvṛṣṭaṃ karoti ca .
     durmikṣaṃ rauravaṃ tatra prajāpīḍā ca jāyate ..
     āsane ca yadā sauriryuddhe bhaṅgaprado bhavet .) athavā vyādhipīḍā ca manoduḥkhaṃ prajāyate ..
     paṭṭa ṛkṣe yadā sauriḥ paṭṭarājñī vinaśyati .
     priyo vātha kumāro vā mantribandhukṣayo'pi vā ..
     siṃhe siṃhāsane vāpi yadā tiṣṭhati sūryajaḥ .
     tadā mṛtyurna sandeho yadi śakrasamo nṛpaḥ ..
     śanirāhvarkamāheyā yadā candreṇa saṃyutāḥ .
     yasyāsanagatā ete tasya rājño bhayaṅkarāḥ ..
     krūrayukto'tha vakrastu krūranāḍīgato'pi vā ..
     āsane candrayogena kālarūpī śanaiścaraḥ ..
     evaṃ śubhaphalaṃ dadyādde vamantrī na saṃśayaḥ .
     karoti vipulaṃ rājyaṃ yasyāsanagato guruḥ ..
iti jyotistattvam ..

siṃhāsyaḥ, puṃ, (siṃhasya āsyamiva puṣpamasya .) vāsakaḥ . ityamaraḥ . 2 . 4 . 103 .. siṃhatulyamukhe, tri ..

siṃhikā, strī, kaśyapapatnī . rāhumātā . yathā,
     kaśyapasya gṛhiṇī tu siṃhikā rāhuvāstutanayāvajījanat .
     pūrvajo harinikṛttakandharo daivatairavarajo nipātitaḥ ..
iti vāstuyāgatattvam .. (pīṭhasthā devīviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 75 .
     siṃhikā kṛtaśauce tu kārtike tvatiśāṅkarī ..

siṃhikāsūnuḥ, puṃ, (siṃhikāyāḥ sūnuḥ puttraḥ . rāhuḥ . iti śabdaratnāvalī . vāstupuruṣaḥ . iti vāstuyāgatattvam ..

siṃhī, strī, (siṃha + ṅīṣ .) siṃhapatnī . (yathā, kathāsaritsāgare . 6 . 102 .
     ayaṃ sa vardhi to'nyāsāṃ siṃhīnāṃ payasā mayā ..) vārtākī . ityamaraḥ . 2 . 4 . 114 .. kaṇṭakārī . vāsakaḥ . iti medinī .. bṛhatī . rāhumātā . iti viśvaḥ .. mudgaparṇī . iti rājanirghaṇṭaḥ ..

siṃhīlatā, strī, (siṃhyāḥ latā .) bṛhatī . iti bhāvaprakāśaḥ ..

sika, secane . iti kavikalpadrumaḥ .. (bhvā°-para° saka°-seṭ .) dantyādiḥ . sikatā . iti durgādāsaḥ .. sautradhāturayam ..

sikatā, strī, (sika secane + bāhulakāt atac . sikatilaḥ . vālukāyuktabhūmiḥ . iti medinī .. te, 169 .. vālukā . iti rājanirghaṇṭaḥ ..

sikatāḥ, strī, bhūmni, (sika + atac .) vālukā . iti medinī . te, 169 .. amaraśca . 3 . 3 . 73 .. (yathā, mahābhārate . 2 . 76 . 16 .
     sikatā vapan savyasāco rājānamanugacchati asaktāḥ sikatāstasya yathā saṃprati bhārata .
     asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu ..
)

sikatāmayaṃ, klī, (sikatātmakam . mayaṭ .) vālukāmayataṭam . tatparyāyaḥ . saikatam 2 . ityamaraḥ . 1 . 10 . 9 ..

[Page 5,347b]
sikatāvān, [n] tri, (sikatāḥ santyatreti . matup . masya vaḥ .) vālukābahuladeśaḥ . tatparyāyaḥ . sikatā 2 sikatilaḥ 3 saikataḥ 4 . ityamarabharatau . 2 . 1 . 11 ...

sikatilaḥ, tri, (sikatāḥ santyatreti . sikatā + deśe lubilacau ca . 5 . 2 . 105 . iti ilac .) sikatāvān . ityamaraṭīkāyāṃ bharataḥ . 2 . 1 . 11 ..

sik, [c] strī, (sicyate iti . sic + kvip .) vastram . iti hemacandraḥ .. (jālam . yathā, bhāgavate . 6 . 12 . 8 .
     lokāḥ sapālā yasyeme śvasanti vivaśā vaśe .
     dvijā iva sicābaddhāḥ sa kāla iha kāraṇam ..
)

siktaḥ, tri, (sic + ktaḥ .) sekāśrayaḥ kṛtasecanaḥ . yathā, vāyupurāṇe gayāpaddhatau .
     āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā ..

sikthaṃ, klī, (siñcati kṣaratīti . sica kṣaraṇe + pātṝtudivacīti . uṇā° 2 . 7 . iti thak .) madhūcchiṣṭam . iti medinī .. moma iti bhāṣā .. (yathā --
     tiktāsikthaniśāyaṣṭīnaktāhvaphalapatrakaiḥ .
     paṭolamālatīnimbapatrairvraṇyaṃ ghṛtaṃ smṛtam ..
iti tiktādyaghṛtam .. iti vaidyakacakrapāṇisaṃgrahe vraṇaśothādhikāre ..) nīlī . iti hemacantraḥ ..

sikthaḥ, puṃ, (sica + thak .) bhaktapulākaḥ . (siṭī iti bhāṣā .. yathā --
      -- peyā sikthasamanvitā .. iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) grāsaḥ . iti medinī .. (yathā, kathāsaritsāgare . 108 . 77 .
     bhaktasikthadvayaṃ prāpya pākabhāṇḍādabhakṣayam ..)

sikthakaṃ, klī, (sikthameva . svārthe kan .) madhūcchiṣṭam . ityamaraḥ . 2 . 9 . 107 .. (puṃ, bhaktapulākaḥ . siṭī iti bhāṣā . yathā --
     sikthakairahito maṇḍaḥ peyā sikthasamanvitā yavāgūbahusikthā syādvilepī viraladravā .. iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre .. yathā ca bṛhatsaṃ hitāyām . 26 . 8 .
     dantairnāgā gohayādyaśca lomnā hemnā bhūpāḥ sivthakena dvijādyāḥ .
     tadvaddeśā varṣamāsā diśaśca śeṣadravyāṇyātmarūpasthitāni ..
)

sikṣyaḥ, puṃ, sphaṭikaḥ . iti kecit ..

siṅghaṇaṃ, klī, nāsikāmalam . iti śabdaratnāvalī .. siknī iti bhāṣā ..

siṅghāṇaṃ, klī, nāsikāmalam . iti śabdaratnāvalī ..

siṅghāṇakaṃ, klī, nāsikāmalam . iti śabdāratnāvalī .. (yathā, vābhaṭe uttarasthāne 29 adhyāye .
     ajasraṃ picchilaṃ pītaṃ pakvaṃ siṅghāṇakaṃ ghanam ..

[Page 5,347c]
siṅghinī, strī, nāsikā . iti halāyudhaḥ ..

sicayaḥ, puṃ, (sicaṃ siñcanameti prāpnotīti . in + ac .) vastram . iti hemacandraḥ .. (yathā, rājataraṅgiṇyām . 1 . 1 .
     bhūṣābhogiphaṇāratnarociḥsicayacārave .
     namaḥ pralīnamuktāya harakalpamahīruhe ..
) jīrṇavastram .. iti trikāṇḍaśeṣaḥ ..

siñcan, [t] tri, (siñcatīti . sic + śatṛ .) secanakartā ..

siñcitā, strī, (siñca + ṇic + ktaḥ . ṭāp .) pippalī . iti śabdacandrikā ..

siñjā, strī, alaṅkāradhvaniḥ . iti kecit .. tālavyaśakārādiḥ sādhupāṭhaḥ ..

sitaṃ, klī, (sitaḥ śuklavarṇo'syāstīti . ac .) raupyam . mūlakam . iti rājanirghaṇṭaḥ .. candanam . iti ratnamālā .. (tattu śuklacandanam . yathā --
     sitaṃ malayajaṃ śītaṃ gośīrṣasitacandanam .. iti gāruḍe 208 adhyāye ..)

sitaḥ, puṃ, (sinotīti . si bandhane + añjidhṛsibhyaḥ ktaḥ . uṇā° 3 . 89 . iti ktaḥ .) śuklavarṇaḥ . ityamaraḥ . 3 . 3 . 80 .. śukrācāryaḥ . iti śabdaracāvalī .. śaraḥ . iti nānārthadhvanimañjarī ..

sitaḥ, tri, (sitaḥ śuklavarṇo'syāstīti . ac .) śuklavarṇayuktaḥ . ityamaraḥ . 3 . 3 . 79 .. (yathā, māghe . 1 . 25 . sitaṃ sitimnā sutarāṃ munervapurvisāribhiḥ saudhamivātha lambhayan .. * .. so + ktaḥ .) samāptaḥ . nibaddhaḥ . jñātaḥ . iti viśvaḥ ..

sitakaṇṭā, strī, (sitaḥ śuklaḥ kaṇṭo yasyāḥ .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

sitakaṇṭārikā, strī, śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

sitakaṇṭhaḥ, puṃ, (sitaḥ kaṇṭho yasya .) dātyūhapakṣī . iti śabdaratnāvalī . śvetakaṇṭhayukte, tri ..

sitakaraḥ, puṃ, (sitaḥ śuklaḥ karo yasya .) karpūraḥ . iti rājanirghaṇṭaḥ .. candraśca ..

sitakarṇī, strī, (sitaḥ karṇa iva puṣpamasyāḥ . ṅīṣ .) vāsakaḥ . iti rājanirghaṇṭaḥ . (sitaparṇī iti kvacit pāṭhaḥ .. guṇādayo'syā vāsakaśabde jñātavyāḥ ..)

sitakuñjaraḥ, puṃ, (sitaḥ kuñjaro yasya .) indraḥ . (sitaḥ śuklaḥ kuñjaraḥ . indrahastī . iti kecit ..

sitaguñjā, strī, sitā guñjā .) śvetaguñjā . iti rājanirghaṇṭaḥ ..

sitacihnaḥ, puṃ, (sitāni cihnāni yatra .) vālukāgaḍaḥ . iti hārāvalī .. veliyā matsya iti bhāṣā ..

[Page 5,348a]
sitacchatraṃ, klī, (sitaṃ chatram .) rājacchatram . iti bhūriprayogaḥ ..

sitacchatrā, strī, (sitaṃ chatramiva puṣpamasyāḥ .) śatapuṣpā . ityamaraḥ . 2 . 4 . 152 .. (vivṛtirasyāḥ śatapuṣpāśabde draṣṭavyā ..)

sitacchatritaḥ, puṃ, (sitacchatraṃ jātamasyeti . itagh .) śvetacchatrayuktaḥ . yathā, naiṣadhe . 1 . 1 .
     nipīya yasya kṣitirakṣiṇaḥ kathāṃ tathādriyante na budhāḥ sudhāmapi .
     nalaḥ sitacchatritakīrtimaṇḍalaḥ sa rāśirāsīnmahasāṃ mahojjvalaḥ ..


sitacchadaḥ, puṃ, (sitau chadau pakṣau yasya .) haṃsaḥ . iti hemacandraḥ ..

sitacchadā, strī, (sitaśchado yasyāḥ .) śvetadūrvā . iti rājanirghaṇṭaḥ ..

sitadarbhaḥ, puṃ, (sito darbhaḥ .) śvetakuśaḥ . iti rājanirghaṇṭaḥ ..

sitadīdhitiḥ, puṃ, candraḥ . sitā śuklā dīdhitiḥ kiraṇo yasya iti bahuvrīhisamāsaniṣpannaḥ ..

sitadīpyaḥ, puṃ, (sitaṃ dīpyaṃ dauptiryasya .) śvetajīrakaḥ . iti rājanirghaṇṭhaḥ ..

sitadūrvā, strī, (sitā dūrvā .) śvetadūrvā . iti ratnamālā .

sitadruḥ, puṃ, (sitaḥ drurvṛkṣo yasya .) moraṭaviśeṣaḥ . īti ratnamālā .. (sito druriti .) śukavarṇavṛkṣaśca ..

sitadhātuḥ, puṃ, (sita + śuklo dhātuḥ .) kaṭhinī . iti rājanirghaṇṭaḥ .. śusvavarṇadhātumātrañca ..

sitapakṣaḥ, puṃ, (sitau pakṣau yasya .) haṃsaḥ . iti śabdaratnāvalī .. (sitaḥ pakṣaḥ .) śuklapakṣaḥ . yathā, bṛhatsaṃhitāyām . 60 . 20 .
     udagayane sitapakṣe śiśiragabhastau ca jīvavargasthe ..)

sitaparṇī, strī, (sitaṃ parṇamasyāḥ . ṅīṣ .) arkapuṣpikāvṛkṣaḥ . iti ratnamālā ..

sitapāṭalikā, strī, (sitā pāṭalikā .) śuklapāṭalāvṛkṣaḥ . śvetapāḍari iti hindī bhāṣā . tatparyāyaḥ . sitakumbhī 2 phaleruhā 3 sitāmoghā 4 kuberākṣī 5 śvetāhvā 6 kāṣṭhapāṭalā 7 dhavalapāṭalī 8 . asyā guṇāḥ . tiktattvam . gurutvam . uṣṇatvam . vātadoṣavamihikkākaphaśramaśophanāśitvañca . iti rājanirghaṇṭaḥ ..

sitapuṅkhā, strī, (mitaḥ puṅkho yasyāḥ .) śvetaśarapuṅkā . iti rājanirghaṇṭaḥ ..

sitapuṣpaṃ, klī, (sitaṃ puṣpamasya .) kaivartīmustakam . iti jaṭādharaḥ .. tālavyaśakārādirapi pāṭhaḥ ..

sitapuṣpaḥ, puṃ, (sitaṃ puṣpamasya .) tagaravṛkṣaḥ . iti śabdaratnāvalī .. śvetarohitaḥ . kāśaḥ . iti rājanirghaṇṭaḥ ..

[Page 5,348b]
sitapuṣpā, strī, (sitaṃ puṣpaṃ yasyāḥ .) mallikā . iti śabdaratnāvalī ..

sitapuṣpī, strī, (sitaṃ puṣpaṃ yasyāḥ . ṅīṣ .) śvetāparājitā . iti rājanirghaṇṭaḥ .. asyāḥ paryāyo yathā, vaidyakaratnamālāyām .
     gavākṣyaśvakhurī śvetā śvetabhaṇḍāparājitā .
     dvividhā sā sitā nīlā girikarṇī gavādanī ..


sitamaricaṃ, klī, (sitaṃ maricam .) śvetamaricam . tatparyāyaḥ . sitākhyam 2 sitavallījam 3 vālukam 4 bahulam 5 dhavalam 6 candrakam 7 . asya guṇāḥ . kaṭutvam . uṣṇatvam . viṣabhūtadṛṣṭiroganāśitvam . avṛṣyatvam . yuktyā rasāyanatvañca . iti rājanirghaṇṭaḥ ..

sitamāṣaḥ, puṃ, (sito māṣaḥ .) rājamāṣaḥ . iti hārāvalī ..

sitarañjanaḥ, puṃ, (sitaṃ rañjayatīti . rañja + lyuḥ .) pītavarṇaḥ . iti hemacandraḥ ..

sitaraśmiḥ, puṃ, candraḥ . sitaḥ śuklo raśmiḥ kiraṇo yasya saḥ ..

sitavarṣābhūḥ, puṃ, (sito varṣābhūḥ .) punarnavā . iti rājanirghaṇṭaḥ ..

sitaśāyakā, strī, (sitā śāyakā .) śvetaśarapuṅkhā . iti rājanirghaṇṭaḥ ..

sitaśimbikaḥ, puṃ, (sitā śimbiryasya . kap .) godhūmaḥ . iti hemacandraḥ .. śitiśimbiko'pi pāṭhaḥ ..

sitaśivaṃ, klī, (sitaṃ śuklaṃ śivaṃ maṅgalajanakañca .) saindhavalavaṇam . tasya rūpāntarāṇi . śitaśivam . sitasivam . śītaśivam . śītasivam . ityamaraṭīkā . 2 . 9 . 42 ..

sitaśiṃśapā, strī, (sitā śiṃśapā .) śvetaśiṃśapāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sitaśūkaḥ, puṃ, (sitaḥ śūko yasya .) yavaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yavaśabde'sya vivaraṇaṃ jñātavyam ..)

sitaśūraṇaḥ, puṃ, (sitaḥ śūraṇaḥ .) vanaśūraṇaḥ . iti rājanirghaṇṭaḥ ..

sitasaptiḥ, puṃ, (sitā saptayo ghoṭakā yasya .) arjunaḥ . iti kecit .. (yathā, kirāte . 13 . 19
     sa bhavasya bhavakṣayaikahetoḥ sitasapteśca vidhāsyatoḥ sahārtham .
     ripurāpa parābhavāya madhyaṃ prakṛtipratyayayorivānubandhaḥ .. * ..
sitaḥ saptiḥ .) śvetāśvaśca ..

sitasarṣapaḥ, puṃ, (sitaḥ saṣapaḥ .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

sitasāraḥ, puṃ, (sitaḥ sāro niryāso yasya .) śāliñcaśākaḥ . iti rājanirghaṇṭaḥ ..

sitasārakaḥ, puṃ, (sitasāra eva . svārthe kan .) śāliñcaśākaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā, vaidyakaratnamālāyām . śāliñcaḥ sitasāraśca patturo lohamārakaḥ ..)

[Page 5,348c]
sitasiṃhī, strī, (sitā siṃhīva .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..

sitasindhuḥ, strī, (sitā śuklajalā sindhuḥ .) gaṅgā . iti śabdaratnāvalī ..

sitā, strī, (sita + ṭāp .) śarkarā . ityamaraḥ . 2 . 9 . 43 .. asyā guṇāḥ .
     khaṇḍantu sikatārūpaṃ suśvetaṃ śarkarā sitā .
     sitā sumadhurā rucyā vātapittāsradāhahṛt .
     mūrchācchardijvarān hanti suśītā śukrakāriṇī ..
iti rājanirghaṇṭaḥ .. (yathā, mahānirvāṇatantre . 9 . 78 .
     tato dugdhaṃ sitāñcaiva dattvā pākavidhānataḥ .
     supacet saṃskṛte vahnau sāvadhānena suvrate ..
) mallikā . iti śabdaratnāvalī .. śvetakaṇṭakārī . vākucī . vidārī . śvetadūrvā . candrikā . kuṭumbinī . madyam . piṅgā . trāyamāṇā . tejanī . iti rājanirghaṇṭaḥ . parvatajātāparājitā . iti ratnamālā ..

sitāṃśuḥ, puṃ, (sitā aṃśavo yasya .) candraḥ . (yathā, naiṣadhe . 1 . 12 .
     sitāṃśuvarṇairvayati sma tadguṇairmahāsivemnaḥ sahakṛttarī bahum .
     digaṅganāṅgābharaṇaṃ raṇāṅgane yaśaḥ paṭaṃ tadbhaṭacāturīturī ..
) karpūraḥ . iti śubhrāṃśuśabdadarśanāt ..

sitāṃśutailaṃ, klī, (sitāṃśujātaṃ karpūrasambhavaṃ tailam .) karpūratailam . iti rājanirghaṇṭaḥ ..

sitākhaṇḍaḥ, puṃ, (sitāyāḥ khaṇḍo yatra .) madhujātaśarkarā . tatparyāyaḥ . khaṇḍakaḥ 2 sitajā 3 śarkarajā 4 mādhavī 5 madhuśarkarā 6 mākṣīkaśarkarā 7 . asya guṇāḥ . atimadhuratvam . cakṣuṣyatvam . chardikuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

sitāgraḥ, puṃ, (sitaḥ agro yasya .) kaṇṭakam . iti hārāvalī ..

sitāṅkaḥ, puṃ, (sitaḥ aṅko yatra .) vālukāgaḍamatsyaḥ . iti hārāvalī . 190 .. (sitāṅga iti pāṭhaḥ sādhuḥ ..

sitāṅgaḥ, puṃ, (sitamaṅgaṃ yasya .) śvetarohitaḥ . iti rājanirghaṇṭaḥ .. (vālukāgaḍamatsyaḥ . iti hārāvalī . 190 ..)

sitājājī, strī, śvetajīrakaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'syāḥ śvetajīrakaśabde jñeyāḥ ..)

sitādiḥ, puṃ, (sitāyāḥ ādiḥ kāraṇam .) guḍaḥ . iti rājanirghaṇṭaḥ ..

sitānanaḥ, puṃ, (sitamānanaṃ yasya .) garuḍaḥ . iti kecit .. śuklamukhayukte, tri ..

sitāpāṅgaḥ, puṃ, (sitau apāṅgau yasya .) mayūraḥ . iti trikāṇḍaśeṣaḥ ..

[Page 5,349a]
sitābjaṃ, klī, (sitamabjam .) śvetakamalam . iti rājanirghaṇṭaḥ .. (yathā, sarasvatīdhyāne .
     kucabharanamitāṅgī sannisannā sitābje ..)

sitābhaḥ, puṃ, (sitā śuklā ābhā yasya .) karpūraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

sitābhā, strī, (sitā ābhā yasyāḥ .) takrāhvā . iti rājanirghaṇṭaḥ ..

sitābhraḥ, puṃ, (sitaṃ śuklamabhrati prāpnotīti . abhra gatau + aṇ .) karpūraḥ . ityamaraḥ . 2 . 6 . 130 .. (asya paryāyo yathā --
     puṃ si klīve ca karpūraḥ sitābhro himavālukaḥ ghanasāraścandrasaṃjño himanāmāpi sa smṛtaḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sitābhrakaṃ, klī, (sitaṃ śubhramabhrati prāpnotīti . abhra + ṇvul .) karpūram . iti ratnamālā ..

sitāmbaraḥ, puṃ, (sitamambaraṃ yasya .) śvetavastraparihitavratī . iti halāyudhaḥ .. śuklavastraparidhāyini, tri ..

sitāmbhojaṃ, klī, (sitaṃ ambhojam .) śvetapadmam . ityamaraḥ . 1 . 9 . 41 ..

sitārjakaḥ, puṃ, (sitamarjayatīti . arja + ṇvul .) śvetatulasī . śvetājavalā iti hindī bhāṣā . tatparyāyaḥ . vaikuṇṭhaḥ 2 vaṭapatraḥ 3 kuṭherakaḥ 4 jambīraḥ 5 gandhavahalaḥ 6 sumukhaḥ 7 kaṭupatrakaḥ 8 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātanetrāmayanāśitvam . rucyatvam . sukhaprasavakārakatvañca . iti rājanirghaṇṭaḥ ..

sitālakaḥ, puṃ, (ālayati bhūṣayatīti . ala + ṇic + ṇvul . sitaḥ ālakaḥ .) śvetamandārakaḥ . iti rājanirghaṇṭaḥ ..

sitālatā, strī, (sitā latā .) śvetadūrvā . iti ratnamālā .. (śvetadūrvāśabde'syā viṣayo jñātavyaḥ ..)

sitālikaṭabhī, strī, śvetakiṇihīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sitāvaraḥ, puṃ, (sitamāvṛṇotīti . ā + vṛ + ac .) śākaviśeṣaḥ . susunī iti bhāṣā . tatparyāyaḥ . sūcyāhvaḥ 2 sūcīpatrakaḥ 3 śrīvārakaḥ 4 śikhīḥ 5 vabhruḥ 6 svastikaḥ 7 suniṣaṇṇakaḥ 8 kuruṭaḥ 9 kukuṭaḥ 10 sūcīdalaḥ 11 śvetāvaraḥ 12 medhākṛt 13 grāhakaḥ 14 . asya guṇāḥ . saṃgrāhitvam . kaṣāyatvam . uṣṇatvam . tridoṣanāśitvam . medhārucipradatvam . dāhajvarahāritvam . rasāyanatvañca . iti rājanighaṇṭaḥ .. nidrākāritvam . iti lokaprasiddham .. tasya lakṣaṇaṃ yathā --
     cāṅgerīsadṛśaḥ patraiścaturdala itīritaḥ .
     śāko jalānvite deśe catuṣpatrīti cocyate ..
iti bhāvaprakāśaḥ ..

sitāvarī, strī, (sitamāvṛṇotīti . ā + vṛ + ac . ṅīṣ .) vākucī . iti rājanirghaṇṭaḥ ..

[Page 5,349b]
sitāsitaḥ, puṃ, (varṇena sitaḥ vastreṇa asitaḥ .) baladevaḥ . iti hemacandraḥ .. śukrasahitaśaniḥ . yathā . jyotistattve .
     sitāsitau candramaso na kaścit budhaḥ śaśī saumyasitau ravīndū .
     ravīndubhaumā ravitastvamitrā mitrāriśeṣaśca samaḥ pradiṣṭaḥ ..
śuklasahitakṛṣṇaśca .. (yathā, mahābhārate . 7 . 130 . 29 .
     te hayā bahvaśobhanta miśritā vātaraṃhasaḥ .
     sitāsitā mahārāja yathā vyomni valāhakāḥ ..


sitāhvayaḥ, puṃ, (sita āhvayo yasya .) śvetaśigruḥ . śvetarohitaḥ . iti rājanirghaṇṭaḥ ..

sitiḥ, tri, śuklaḥ . kṛṣṇaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

sitikaṇṭhaḥ, puṃ, (sitiḥ kṛṣṇaḥ kaṇṭho yasya .) śitikaṇṭhaḥ . śivaḥ . ityamaraṭīkāyāṃ sitiśabdasya dantyāditvadarśanāt ..

sitimā, [n] puṃ, (sitasya sitervā bhāvaḥ . imanic . śuklatā . (yathā, māghe . 1 . 25 !
     sitaṃ sitimnā sutarāṃ munervapurvisāribhiḥ saudhamivātha lambhayan ..) kṛṣṇatā . iti sitiśabdādimanpratyayena niṣpannaḥ

sitivāraḥ, puṃ, (sitiṃ vṛṇotīti . vṛ + aṇ) suniṣaṇṇakaḥ . iti bhāvaprakāśaḥ ..

sitivāsāḥ, [s] puṃ, (siti nīlaṃ vāso yasya .) baladevaḥ . iti nīlāmbaraśabdadarśanāt .. (yathā, māghe . 1 . 6 .
     piśaṅgamauñjīyujamarjūnacchaviṃ vasānamenājinamañjanadyuti .
     suvarṇasūtrākalitādharāmbarāṃ viḍambayantaṃ sitivāsasastanum ..
)

sitekṣuḥ, puṃ, (sitaḥ ikṣuḥ .) śvetekṣuḥ . iti rājanirghaṇṭaḥ ..

sitetaraḥ, puṃ, (sitāditaraḥ .) śyāmaśāliḥ . kulatthaḥ . iti rājanirghaṇṭaḥ .. śukletaravarṇaśca .. (yathā, kumāre . 38 .
     nīvimatikramya sitetarasya tanmekhalāmadhyamaṇerivārciḥ .. sitaśca itaraśca iti vigrahe . kṛṣṇaśuklau . atra dvivacanaprayogaḥ syāt . yathā, bhāgavate . 10 . 41 . 41 .
     nānālakṣaṇaveṣābhyāṃ kṛṣṇarāmau virejatuḥ .
     svalaṅkṛtau bālagajau parvaṇīva siteratau ..
)

sitetaragatiḥ, puṃ, (sitetarā kṛṣṇā gatirasya .) agniḥ . iti halāyudhaḥ ..

sitodaraḥ, puṃ, (sitamudaraṃ yasya .) kuberaḥ . iti hemacandraḥ .. śuklakukṣiyukte, tri .. (sitamudaramiti .) śuklakukṣau, klī ..

sitodbhavaṃ, klī, (sita udbhavo yasya .) śvetacandanam . iti kecit .. (sitāyā udbhavo yasya .) śarkarājāte, tri ..

[Page 5,349c]
sitopalaṃ, klī, (sitamupalamiva .) kaṭhinī . iti trikāṇḍaśeṣaḥ ..

sitopalaḥ, puṃ, (sitaḥ upalaḥ .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..

sitopalā, strī, (sita upala iva ākṛtiryasyāḥ striyāṃ ṭāp .) śarkarā . iti hemacandraḥ .. (yathā --
     sitāsitopalā caiva matsyaṇḍīśarkarā smṛtā iti gāruḍe 208 adhyāyaḥ .. asyā guṇā yathā --
     sitopalā sarā laghvī vātapittaharī himā .. iti bhāvaprakāśasya pūrvakhaṇḍe dvitīye bhāge ..)

siddhaṃ, klī, (sidha + ktaḥ .) saindhavalavaṇam . iti rājanirghaṇṭaḥ ..

siddhaḥ, puṃ, (sidha + ktaḥ) devayoniviśeṣaḥ . ityamaraḥ . 1 . 1 . 11 .. sa tu aṇimādiguṇopeto viśvāvasuprabhṛtiḥ . iti bharataḥ .. (yathā, kumāre . 1 . 5 .
     udvejitā vṛṣṭibhirāśrayante śṛṅgāṇi yasyātapavanti siddhāḥ ..) vyāsādiḥ . viskambhādisaptaviṃśatiyogāntargataikaviṃśayogaḥ . iti medinī .. tatra jātaphalam .
     jitendriyaḥ sarvakalānidhāno gauro'tiśūro madhuro vinītaḥ .
     satyopapannaḥ kṛtabhūribhogo yasya prasūtau kila siddhayogaḥ ..
iti koṣṭhīpradīpaḥ .. vyavahāraḥ . iti śabdaratnāvalī .. kṛṣṇadhustūraḥ . guḍaḥ . iti rājanirghaṇṭaḥ ..

siddhaḥ, tri, (sidha + ktaḥ .) prasiddhaḥ . (yathā, bhāgavate . 10 . 18 . 16 .
     evaṃ tau lokasiddhābhiḥ krīḍābhiśceraturvane ..) nityaḥ . niṣpannaḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇe . 2 . 98 . 8 .
     siddhārthaḥ khalu saumitriryaścandravimalopamam .
     mukhaṃ paśyati rāmasya rājīvākṣaṃ mahādyutim ..
) muktaḥ . iti hemacandraḥ .. (yathā, bhāgavate . 6 . 12 . 19 .
     aho dānava siddho'si yasya te matirīdṛśī ..) pakvam . yathā, sumantuḥ . paryusitaṃ punaḥsiddhamabhojyamanyatra hiraṇyodakasparśāt . iti śrāddhatattvam .. mantrasiddhiviśiṣṭaḥ . yathā -- atha mantrasiddherupāyāḥ . gautamīye .
     samyaganuṣṭhito mantro yadi siddhirna jāyate .
     punastenaiva kartavyaṃ tataḥ siddho bhaveddhru vam ..
     punaranuṣṭhito mantro yadi siddhirna jāyate .
     punastenaiva kartavyaṃ tataḥ siddho na saṃśayaḥ ..
     punaḥ so'nuṣṭhito mantro yadi siddhirna jāyate .
     upāyāstatra kartavyāḥ sapta śaṅkarabhāṣitāḥ .
     bhrāmaṇaṃ rodhanaṃ vaśyaṃ pīḍanaṃ poṣaśoṣaṇam .
     dahanāntaṃ kramāt kuryāt tataḥ siddho bhavenmanuḥ ..
     bhrāmaṇaṃ vāyuvījena yathānukramayogataḥ .
     tammantraṃ yantra ālikhya siddhakarpūrakuṅkumaiḥ .
     uśīracandanābhyāntu mantraṃ saṃgrathitaṃ likhet .
     kṣīrājyamadhutoyānāṃ madhye tallikhitaṃ bhavet ..
     pūjanājjapanāddhomāt bhrāmitaḥ siddhido bhavet bhramito yadi na siddhaḥ syādrodhanaṃ tasya kārayet sārasvatena bījena saṃpuṭīkṛtya saṃjapet .
     evaṃ ruddhe bhavet siddho na cedetadvaśīkuru ..
     alaktacandanaṃ kuṣṭhaṃ haridrā mādanaṃ śilā .
     etaistu mantramālikhya bhūrjapatre suśobhane .
     dhāryakaṇṭe bhavet siddhaḥ pīḍanaṃ vāsya kārayet ..
     adharottarayogena padāni parijapya vai .
     dhyāyecca devatāṃ tadvat adharottararūpiṇīm ..
     vidyāmādityadugdhe na likhitvākramya cāṅghriṇā tathābhūtena mantreṇa homaḥ kāryo dine dine ..
     pīḍito lajjayāviṣṭaḥ siddhaḥ syādatha poṣayet .
     bālāyāntritayaṃ bījaṃ ādyante tasya yojayet ..
     gokṣīramadhunālikhya vidyāṃ pāṇau vibhāvayet .
     poṣrito'yaṃ bhavet siddho na cet kurvīta śoṣaṇam ..
     dvābhyāntu vāyubījābhyāṃ mantraṃ kuryādvidarbhiṇam eṣā vidyā gale dhāryā likhitvā varabhasmanā ..
     śoṣito'pi na siddhaḥ syāt dahanīyo'gnibījataḥ .
     āgneyena tu bījena mantrasyaikaikamakṣaram ..
     ādyantamadha ūrdhañca yojayeddāhakarmaṇi .
     brahmavṛkṣasya tailena mantramālikhya dhārayet ..
     kaṇṭhadeśe tato mantraḥ sidvaḥ syācchaṅkaroditam .
     ityetat kathitaṃ samyak kevalaṃ tava bhaktitaḥ ..
     ekeneva kṛtārthaḥ syādbahubhiḥ kimu suvrate ..
iti tantrasāraḥ .. * .. siddhiviśiṣṭaḥ . sa ca catustriṃśadvidhaḥ . yathā --
     catustriṃśadvidhaḥ siddhaḥ sarvakarmopakārakaḥ .
     tamupaiti svayaṃ siddhaṃ bhaktastaṃ naiva vāñchati ..
     dvātriṃśadvidhaṃ siddhaṃ sarvasādhanakāraṇam .
     manmukhāt śrūyatāṃ nanda siddhamantraṃ gṛhāṇa ca ..
     aṇimā laghimā prāptiḥ prākāmya mahimā tathā īśitvañca vaśitvañca tathā kāmāvasāyitā ..
     dūraśravaṇameveti parakāyapraveśanam .
     manovāyitvameveti sarvajñatvamabhīpsitam ..
     vahnistambhaṃ jalastambhaṃ cirajīvitvameva vā .
     vāyustambhaṃ kṣutpipāsānidrāstambhanameva ca ..
     kāyavyūhañca vāksiddhaṃ mṛtānayanamīpsitam .
     sṛṣṭīnāṃ kāraṇañcaiva prāṇākarṣaṇameva ca ..
     prāṇānāñca pradānañca lobhādīnāñca stambhanam .
     indriyāṇāṃ stambhanañca buddhistambhanameva ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 78 . 20-29

siddhakaḥ, puṃ, (siddha iva . ivārthe kan .) sindhuvāraḥ . śālaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 5 . 3 .
     dhavāśvakarṇāsanapāribhadrāṃ sapāṭalāḥ siddhakamokṣakau ca ..)

[Page 5,350b]
siddhakāmeśvarī, strī, (siddhā kāmeśvarī .) kāmākhyāyāḥ pañcamūrtyantargataprathamamūrtiḥ . tasyā rūpaṃ yathā, kālikāpurāṇe 61 adhyāye .
     raviśaśiyutakarṇā kuṅkumāpītavarṇā maṇikanakavicitrā lolakarṇā trinetrā .
     abhayavaradahastā sākṣasūtrapraśastā praṇatasuravareśā siddhakāmeśvarī sā ..
     aruṇakamalasaṃsthā raktapadmāsanākhyā navataruṇaśarīrā muktakeśī suhārā .
     śavahṛdi pṛthutuṅgastanyayugmā manojñā śiśuravisamavastrā siddhakāmeśvarī sā ..
     vipulavibhavadātrī smeravaktrā sukeśī dalitakarakadantā sāsicandrāvanamrā .
     manasijadṛśadisthā yonimudrālasantī pavanacalanaśaktā saṃśrutasthānabhāgā ..


siddhagaṅgā, strī, (siddhā gaṅgā . kvacit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm . rāmā° 2 . 95 . 9 . ityukteḥ siddhasevitā gaṅgā iti vā .) mandākinī . iti jaṭādharaḥ ..

siddhajalaṃ, klī, (siddhaṃ pakvaṃ jalaṃ yatra .) kāñjikam . iti hārāvalī .. (siddhaṃ jalamiti .) pakvavāri ca ..

siddhadevaḥ, puṃ, (siddho devaḥ .) śivaḥ . iti śabdaratnāvalī ..

siddhadhātuḥ, puṃ, (siddho dhātuḥ .) pāradaḥ . iti trikāṇḍaśeṣaḥ ..

siddhapīṭhaḥ, puṃ, (siddhaḥ pīṭhaḥ .) siddhasthānam . yathā --
     jāto lakṣavaliryatra homo vā koṭisaṃkhyakaḥ .
     mahāvidyājapaḥ koṭiḥ siddhapīṭhaḥ prakīrtitaḥ ..
iti tantram ..

siddhapuraṃ, klī, (siddhaṃ puram .) bhūgolasyādhodeśaviśeṣaḥ . yathā --
     laṅkā kumadhye yamakoṭirasyāḥ prākpaścime romakapattanañca .
     adhastataḥ siddhapuraṃ sumeruḥ saumye'tha yāmye vaḍavānalaśca ..
     kuvṛttapādāntaritāni tāni sthānāni ṣaḍ golavido vadanti ..
iti siddhāntaśiromaṇiḥ ..

siddhapuṣpaḥ, puṃ, (siddhapriyaṃ yantrasiddhaṃ vā puṣpamasya) karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

siddhaprayojanaḥ, puṃ, (siddhānāṃ prayojanaṃ yatra .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

siddhamantraḥ, puṃ, (siddho mantraḥ .) siddhaprāptamantraḥ . yathā, brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 78 . 21 ; 27 -- 28 .
     ddhātriṃśadvidhaṃ siddhaṃ sarvasādhanakāraṇam .
     manmukhāt śrūyatāṃ nanda siddhamantraṃ gṛhāṇa ca ..

     om sarveśvarāya sarvavighnavināśine madhusūdanāya svāhetyevaṃ mantraśca sarveṣāṃ kalpapādapaḥ .
     sāmavede ca kathitaḥ siddhānāṃ sarvasiddhidaḥ ..
     anena yoginaḥ siddhā munindrāśca surāstathā .
     śatalakṣajapenaiva mantrasiddhirbhavet satām ..


siddhamodakaḥ, puṃ, (siddhān modayatīti . muda + ṇic + ṇvul .) tavarājodbhavakhaṇḍaḥ . iti rājanirghaṇṭaḥ ..

siddhayoginī, strī, (siddhā yoginī .) yoginīviśeṣaḥ . ityaparājitāstotram .. (yathā, kathāsaritsāgare . 37 . 161 .
     ityuktvaiva gatāyāñca tasyāṃ sā siddhayoginī .
     tatpratīghātahetormāmavocadbandhamocinī ..
)

siddharasaḥ, puṃ, (siddho rasaḥ .) pāradaḥ . rasasiddhaḥ . ityajayapālaḥ ..

siddharasaḥ, tri, (siddho raso yasya .) dhātuprabhṛtiḥ . iti medinī ..

siddhavidyā, strī, (siddhā vidyā .) mahāvidyāviśeṣaḥ . yathā --
     kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī .
     bhairavī chinnamastā ca vidyā dhūmāvatī tathā ..
     vagalāmukhī siddhavidyā mātaṅgī kamalātmikā etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ
iti tantrasāraḥ ..

siddhasalilaṃ, klī, (siddhaṃ pakvaṃ salilaṃ yatra .) kāñjikam . iti trikāṇḍaśeṣaḥ ..

siddhasādhanaṃ, klī, (siddhasya sādhanam .) siddhasya vastunaḥ sādhanam . sādhyavattvāniścayasattve'pyanumānam . yathā --
     ataeva na svarūpāsiddhiḥ siddhasādhanaṃ vā . iti siddhāntalakṣaṇe jagadīśaḥ ..

siddhasādhanaḥ, puṃ, (siddhānāṃ sādhanamasmāditi .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..

siddhasādhyaḥ, puṃ, (siddhāt sādhyaḥ .) mantraviśeṣaḥ . yathā --
     siddhasiddho yathoktena dviguṇāt siddhasādhyakaḥ .
     siddhasusiddho'rdhajapāt siddhārirhanti bāndhavān ..
iti tantrasāraḥ ..

siddhasiddhaḥ, pu, (siddhāt siddhaḥ .) mantraviśeṣaḥ . yathā --
     siddhasiddho yathoktena dviguṇāt siddhasādhyakaḥ .
     siddhasusiddho'rdhajapāt siddhārirhantibāndhavān ..
iti tantrasāraḥ ..

siddhasindhuḥ, strī, (siddhasevitā sindhuḥ .) gaṅgā . iti trikāṇḍaśeṣaḥ ..

siddhasusiddhaḥ, puṃ, (siddhāt susiddhaḥ .) mantraviśeṣaḥ . asya pramāṇaṃ siddhasādhyaśabde draṣṭavyam .

siddhasenaḥ, puṃ, (siddhā senā yasya .) kārtikeyaḥ . iti śabdaratnāvalī ..

siddhasevitaḥ, puṃ, (siddhaiḥ sevitaḥ .) vaṭukabhairavaḥ . iti tasyāṣṭottaraśatanāmastotram .. siddhajanopāsite, tri ..

siddhā, strī, (sidha + ktaḥ . ṭāp .) ṛddhiḥ . iti rājanirghaṇṭaḥ .. yoginīviśeṣaḥ . yathā, jātakaṃdīpikāyām .
     maṅgalā piṅgalā dhanyā bhrāmarī bhadrikā tathā .
     ulkā siddhā saṅkaṭā ca yoginyo'ṣṭau prakīrtitāḥ ..


siddhāntaḥ, puṃ, (siddhaḥ anto yasmāt .) pūrvapakṣaṃ nirasya siddhapakṣasthāpanam . iti bharataḥ .. (yathā, mahābhārate . 1 . 70 . 43 .
     sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ ..) tatparyāyaḥ . rāddhāntaḥ 2 . ityamaraḥ . 1 . 5 . 4 .. navavidhajyotirgranyāḥ . yathā . brahmasiddhāntaḥ 1 sūryasiddhāntaḥ 2 somasiddhāntaḥ 3 bṛhaspatisiddhāntaḥ 4 gargasiddhāntaḥ 5 nāradasiddhāntaḥ 6 parāgarasiddhāntaḥ 7 pulastyasiddhāntaḥ 8 vaśiṣṭhasiddhāntaśca 9 .. tantrādhikaraṇābhyu pagamasaṃsthitiḥ siddhāntaḥ . sa ca caturvidhaḥ . sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt sarvatantrāviruddhastantre'dhikṛto'rthaḥ sarvatantrasiddhāntaḥ .. 1 .. samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ .. 2 .. yatsiddhāvanyaprakaraṇasiddhiḥ so'dhikaraṇasiddhāntaḥ .. 3 .. aparīkṣitābhyu pagamāt tadviśeṣaparīkṣaṇamabhyu pagamasiddhāntaḥ .. 4 .. iti gotamasūtram .. (tathāsya vivṛtiryathā -- atha siddhāntaḥ . siddhānto nāma yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiḥ sādhayitvā sthāpyate nirṇayaḥ sa siddhāntaḥ . sa coktaścaturvidhaḥ . sarvatantrasiddhāntaḥ, pratitantrasiddhāntaḥ, adhikaraṇasiddhāntaḥ, abhyupagamasiddhānta iti . tatra sarvatantrasiddhānto nāma santi nidānāni, santi vyādhayaḥ, santi siddhyupāyāḥ sādhyānāmiti pratitantrasiddhānto nāma tasmiṃstasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍanyatra . pañcendriyāṇi yathānyatra ṣaḍindriyāṇi . vātādhikṛtāḥ sarvavikārā yathānyatra vātādikṛtā bhūtakṛtāśca prasiddhāḥ . adhikaraṇasiddhānto nāma yasminnadhikaraṇe saṃstūyamāne siddhānyanyānyapi adhikaraṇāni bhavanti . na muktaḥ karmānubandhikaṃ kurute nispṛhatvāditi prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti . abhyupagamasiddhāntaḥ . abhyupagamasiddhānto nāma yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle'bhyu pagacchanti bhiṣajaḥ . tadyathā dravyaṃ na pradhānamiti kṛtvā vakṣyāmaḥ . guṇāḥ pradhānā iti kṛtvā vakṣyāmaḥ . ityevamādiścaturvidhaḥ siddhāntaḥ . iti carake vimānasthāne 8 adhyāyaḥ ..)

siddhāntācāraḥ, puṃ, (siddho'nto yasya . tādṛśa ācāraḥ .) tāntrikācāraviśeṣaḥ . yathā --
     ātmānaṃ devatāṃ matvā yajeddevīñca mānasaiḥ .
     sadā śuddhaḥ sadā śāntaḥ siddhāntācāra ucyate ..
ityācārabhedatantram ..

siddhāntī, [n] puṃ, (siddhānto'syāstīti . in .) mīmāṃsakaḥ . iti bhūriprayogaḥ ..

[Page 5,351b]
siddhāpagā, strī, siddhasevitā āpagā .) gaṅgā . iti hemacandraḥ ..

siddhāyikā, strī, caturviṃśatibuddhaśāsanadevatāntaryatadevīviśeṣaḥ . iti hemacandraḥ ..

siddhāriḥ, puṃ, mantraviśeṣaḥ . etatpramāṇaṃ siddhasādhyaśabde draṣṭavyam ..

siddhārthaḥ, puṃ, (siddho'rtho yasya .) vṛttārhatpitā . iti hemacandraḥ .. śākyasiṃhaḥ . iti medinī .. (siddho'rtho yasmāt .) śvetasarṣapaḥ . ityamaraḥ . 2 . 9 . 18 .. (yathā, bhāgavate . 4 . 9 . 58 .
     dhruvāya pathi dṛṣṭāya tutra tatra purastriyaḥ .
     siddhārthākṣatadadhyambupūrvāpuṣpaphalāni ca .
     upajahruḥ prayuñjānā vyātsalyādāśiṣaḥ satīḥ ..
) asya paryāyaguṇāḥ gaurasarṣapaśabde draṣṭavyāḥ .. vaṭīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. prasiddhārthaḥ . yathā --
     siddhārthaṃ siddhasambandhaṃ śretuṃ śrotā pravartate .
     granthādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ ..
iti vyākaraṇaṭīkā ..

siddhārthā, strī, (siddho'rtho yasyāḥ .) caturthajinamātā . iti hemacandraḥ ..

siddhiḥ, strī, (sidha + ktin .) durgā . yathā -- sādhanāt siddhirityuktā sādhakā vātha īśvarī .. iti devīpurāṇe 45 adhyāyaḥ .. ṛddhināmauṣadham . ityamaraḥ . 2 . 4 . 112 .. yogaviśeṣaḥ . niṣpattiḥ . yathā, manuḥ . 2 . 97 .
     vedāstyāgaśca yajñāśca niyamāśca tapāṃsi ca .
     na vipraduṣṭabhāvasya siddhiṃ gacchanti karhicit ..
) pādukā . antardhiḥ . vṛddhiḥ . iti medinī .. mokṣaḥ . iti hemacandraḥ .. (yathā, manuḥ . 12 . 11 .
     kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati ..) sampattiḥ . iti dharaṇiḥ .. buddhiḥ . iti śabdaratnāvalī .. * .. aṣṭasiddhināmalakṣaṇāni yathā,
     aṇimā mahimā caiva laghimā prāptireva ca .
     prākāmyañca tatheśitvaṃ vaśitvañca tathāparam ..
     yatra kāmāvasāyitvaṃ guṇānetānathaiśvarān .
     prāpnotyaṣṭau naravyāghra paranirvāṇasūcakān ..
     sūkṣmāt sūkṣmataro'ṇīyān śīghratvāllaghimā guṇaḥ .
     mahiṃmāśeṣapūjyatvāt prāptirnāprāpyamasya yat ..
     prākāmyamasya vyāpitvāt īśitvaṃ ceśvaro yataḥ .
     vaśitvāt vaśitā nāma yogiṇaḥ saptamo guṇaḥ ..
     yatrecchāsthānamapyuktaṃ yatra kāmāvasāyitā .
     aiśvaryaṃ kāraṇairebhiryoginaḥ proktamaṣṭadhā ..
iti mārkaṇḍeye dattātreyālakasaṃvāde yogavallabhanāmādhyāyaḥ .. * .. (aṣṭādaśasiddhināmāni yathā, brahmavaivarte . 1 . 6 . 18 -- 19 .
     aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
     īśitvañca vaśitvañca sarvakāmāvasāyitā ..
     sarvajñadūraśravaṇaṃ parakāyapraveśanam .
     vāksiddhiḥ kalpavṛkṣatvaṃ sraṣṭuṃsaṃhartumīśatā .
     amaratvañca sarvāṅgaṃ siddhayo'ṣṭādaśa smṛtāḥ ..
) bhāvanāsiddhiryathā --
     tīrthe kānte'bhīṣṭadeve gurau mantre bhavauṣadhe .
     āsthā ca yādṛśī yāsāṃ siddhistāsāñca tādṛśī ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 39 adhyāyaḥ .. jñānāt siddhiryathā --
     tasmāt tvamapi bhūpāla dehi nyāyārjitaṃ dhanam .
     dānāt jñānaṃ tataḥ prāpya jñānāt siddhimavāpsyasi ..
iti vahnipurāṇe śiverupākhyānanāmādhyāyaḥ ..

siddhidaḥ, puṃ, (siddhiṃ dadātīti . dā + kaḥ .) vaṭukabhairavaḥ . iti tasya stotram .. siddhidātari, tri . (yathā, devībhāgavate . 6 . 2 . 51 .
     taṃ kuntī vacanaṃ prāha mama mantro'sti kāmadaḥ datto durvāsasā pūrvaṃ siddhidaḥ sarvathā prabho ..) yathā ca .
     madhumāse tu saṃprāpte śuklapakṣe caturdaśī .
     proktā madanabhañjīti siddhidā tu mahotsave ..
iti tithyāditattvam ..

siddhiyogaḥ, puṃ, (siddheryogo yatra .) tithivāraghaṭitaśubhayogaviśeṣaḥ . yathā -- śukre nandā budhe bhadrā śanau riktā kuje jayā gurau pūrṇā ca saṃyuktā siddhiyogaḥ prakīrtitaḥ .. iti jyotiḥsāgaraḥ ..

siddhiyoginī, strī, (siddhipriyā yoginī .) yoginībhedaḥ . yathā --
     praṇavādyāśca yā vidyāḥ śūdrādau na samīritāḥ asyāñcaiva viśeṣo yat yoṣiccet samupāsayet ..
     ḍākinī sā bhavatyeva ḍākinībhiḥ prajāyate .
     patihīnā puttrahīnā yathā syāt siddhiyoginī
iti tantrasāraḥ .. * .. dakṣasya pañcāśat kanyāḥ . tathā --
     satī jyotiḥ smṛtiḥ svāhā hyanasūyā svadhā tathā .
     prītiḥ kṣamā ca saṃbhūtiḥ sannatiśca arundhatī ..
     kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ buddhirlajjā vapuḥśāntistuṣṭiḥ siddhistathā ratiḥ ..
     arundhatī vasuryāmī lambā bhānurmarundhatī .
     saṅkalpā ca muhūrtā ca sādhyā viśvā ca nāmataḥ aditiśca ditiścaiva danuḥ kālādanāyuṣā .
     siṃhikā surasā kadrurvinatā surabhiḥ śvasā ..
     krodhā irā ca prādhā ca dakṣakanyāḥ prakīrtitāḥ pañcāśat siddhiyoginyaḥ sarvalokasya mātaraḥ ..
iti vahnipurāṇṇe gaṇabhedanāmādhyāyaḥ ..

siddhilī, strī, (siddhiṃ lātīti . lā + kaḥ . ṅīṣ .) kṣudrapipīlikā . iti kecit ..

siddhisthānaṃ, klī, (siddheḥ sthānam .) puṇyasthānaviśeṣaḥ . yathā --
     ataḥ paraṃ pravakṣyāmi siddhisthānāni yāni tu yasminnārādhitā devī kṣipraṃ bhavati siddhidā ..
     tuṅgāraṃ śataśṛṅgañca trikūṭaṃ parvataṃ tathā .
     vindhyā gaṅgā saridyatra revātīramathāpi vā ..
     payoṣṇī asurākhyā tu athavā maṇḍaleśvare .
     śaṅkareśvararāmeśe athavā amareśvare ..
     vetravatyāstaṭe ramye hariścandre tathā priye .
     sarasvatītaṭe puṇye sugandhāyatane'pi vā .
     sthāneṣveṣu japaṃ kuryāt nandāhe kṛtamānasaḥ .
     bhairavaṃ śūlabhedañca caṇḍīśaṃ tripurāntakam ..
     aṣṭacakraṃ cakrocchāsaṃ kapālākṣāgranāmakam .
     ajāvikaṃ kharoṣṭrākhyaṃ sthānānyetāni varjayet ..
iti devīpurāṇe kuṇḍapraveśanāmādhyāyaḥ ..

siddheśvarī, strī, (siddhā īśvarī .) devīviśeṣaḥ . yathā -- siddhāṃ siddheśvarīṃ siddhavidyādharagaṇairyutām . mantrasiddhipradāṃ yonisiddhidāṃ liṅgaśobhitām .. iti muṇḍamālātantre 11 paṭale mahāvidyāstotram .. api ca .
     kṛṣṇena balabhadreṇa gopaiḥ kaṃsajighāṃsubhiḥ .
     saṅke takaṃ kṛtaṃ tatra mantraniścayakārakam ..
     tadā saṅke takaiḥ sā ca siddhā devī pratiṣṭhitā .
     siddhipradā bhogadā ca tena siddheśvarī smṛtā .
     saṅketakeśvarīñcaiva dṛṣṭvā siddhimavāpnuyāt ..
iti vārāhe mathurāparikramaprādurbhāvanāmādhyāyaḥ ..

siddhaughaḥ, puṃ, (siddhānāmoghaḥ .) gurukramaviśeṣaḥ . yathā, tantre .
     atha tārāgurūn vakṣye dṛṣṭādṛṣṭaphalapradān .
     ūrdhvakeśo vyomakeśo nīlakaṇṭho vṛṣadhvajaḥ ..
     divyaughāḥ siddhidā vatsa siddhaughān śṛṇu yatnataḥ .
     vaśiṣṭhaḥ kūrmanāthaśca mīnanātho maheśvaraḥ ..
     harinātho mānavaughān śṛṇu vakṣyāmi tadgurūn .
     tārāvatī bhānumatī jayāvidyā mahodarī ..
     sukhānandaḥ parānandaḥ pārijātaḥ kuleśvaraḥ .
     virūpākhyaḥ pheravī ca kathitaṃ tāriṇīkulam .
     ānandanāthaśabdāntā guravaḥ sarvasiddhidāḥ .
     striyo'pi gururūpāśca ambāntāḥ parikīrtitāḥ ..
iti tantrasāraḥ .. anyacca .
     brahmānandaḥ pūrṇadevaścalacittaścalācalaḥ .
     kumāraḥ krodhanaścaiva tathā ca svaradīpanaḥ ..
     māyā māyāvatī caiva mānavīghān śṛṇu priye .
     vaśiṣṭhaḥ kūrmanāthaśca mīnanātho maheśvaraḥ .
     harinātho mānavaughānatha vakṣyāmi sadgurūn ..
iti śaktiratnākaratantram .. tathā .
     nāradaḥ kāśyapaḥ śambhurbhārgavaḥ kulakauśikaḥ .
     ete pañca mahādeva siddhaughāḥ parikīrtitāḥ ..
iti tantram ..

[Page 5,352b]
sidhma, [n] klī, (sidha + man . sa ca kit .) kilāsarogaḥ . ityamaraḥ . 2 . 6 . 53 .. (yathā, suśrute . 2 . 5 .
     kṣudrakuṣṭhānyapi sthūlāruṣkaṃ mahākuṣṭhamekakuṣṭhañcarmadalaṃ visarpaḥ parisarpaḥ sidhma vicarcikā kiṭimaṃ pāmā rakasā ceti ..)

sidhmaṃ, klī, (sidha + bāhulakāt mak .) kilāsarogaḥ . iti hemacandraḥ .. saptamahākuṣṭhāntargatakuṣṭharogaviśeṣaḥ . tallakṣaṇaṃ yathā --
     śvetaṃ tāmraṃ tanu ca yadrajo ghṛṣṭaṃ vimuñcati .
     prāyaścorasi tat sidhmamalāvukusumopamam ..
iti mādhavakaraḥ .. tvaṅmātragatā sidhmapuṣpikā iti alāvupuṣpavat śvetaṃ sidhmaṃ sidhmapuṣpikā . mahākuṣṭhantu sidhmaṃ dhātupraviṣṭaṃ sidhmapuṣpiketaraṃ śvetalohitavarṇam etena sidhmasya dvaividhyaṃ sūcitam . iti vijayarakṣitādayaḥ ..

sidhmapuṣpikā, strī, (sidhmasya kilāsasya puṣpaṃ vidyate yasyāḥ . sidhmapuṣpa + ṭhan .) kuṣṭhavyādhibhedaḥ . sā ca tvaṅmātragatā alāvupuṣpavatśvetā iti rugviniścayaṭīkāyāṃ vijayarakṣitādayaḥ ..

sidhmalaḥ, tri, (sidhmaṃ asyāstīti . sidhma + sidhmādibhyaśca . 5 . 2 . 97 . iti lac .) kilāsī . ityamaraḥ . 2 . 6 . 61 .. (yathā, vājasaneyasaṃhitāyām . 30 . 17 .
     viśvebhyo bhūtebhyaḥ sidhmalaṃ bhūtyai jāgaraṇamabhūtyai iti ..)

sidhmalā, strī, (sidhmamasyā astīti . lac + ṭāp .) matsyavikṛtiḥ . iti medinī .. (auṣadhaviśeṣaḥ . tadyathā --
     tvagādihīnāḥ saṃśuddhāḥ pratyagrāḥ śakulādayaḥ .
     ślakṣṇacūrṇīkṛtaṃ teṣāṃ śīte palaśatatrayam ..
     śatena kaṭutaile'sya vyoṣarāmaṭhadhānyakaiḥ .
     krimighnadīpyakaniśācabikāgranthikārdrakaiḥ ..
     jīrakadvayavṛścīrasurasārjakasigrukaiḥ .
     daśamūlātmaguptābhyāṃ mārkavairlavaṇaistribhiḥ ..
     cūrṇitaiḥ palikaiḥ sārdha māraṇālapariplutaiḥ ..
     vinyaset snehapātre tu dhānyarāśau punarnyaset .
     saptarātrāt samuddhṛtya pānabhakṣaṇabhojanaiḥ .
     sidhmaleyaṃ prayoktavyā sāme vāyau viśeṣataḥ ..
     bhagnarugnāścū tahatāḥ kampinaḥ pīṭhasarpiṇaḥ .
     gṛdhrasīmagnisādañca śūlagulmodarāṇi ca .
     valīpalitakhālityaṃ hatvāsyuramalondriyāḥ ..
iti vaidyakacakrapāṇisaṃgrahe āmavātādhikāre)

sidhmavān, [t] tri, (sidhmamastyasyeti . sidhma + pakṣe matup . masya vaḥ .) kilāsarogaviśiṣṭaḥ iti sidhmaśabdādastyarthe vatupratyayena niṣpannaḥ ..

sidhmā, strī, kilāsarogaḥ . iti hemacandraḥ ..

sidhyaḥ, puṃ, (sidhyantyasminnarthā iti . sidha + puṣpasidhyau nakṣatre . 3 . 1 . 116 . iti kyappratyayena nipātitaḥ .) puṣyanakṣatram . ityamaraḥ . 1 . 3 . 22 ..

[Page 5,352c]
sidhraḥ, puṃ, sādhuḥ . vṛkṣaḥ . ityu nādikoṣaḥ ..

sidhrakā, strī, (sidhra + svārthe kan . abhidhānāt strītvam .) vṛkṣaviśeṣaḥ . ityamaraḥ . 3 . 5 . 8 .. sedhati rogahantṛtvamiti sidhramā . sīdha iti khyāto vṛkṣaḥ . ṣidhu gatyāṃ nāmnīti rak tataḥ svārthe kaḥ saṃjñāvidheranityatvāt na it . iti bharataḥ ..

sidhrakāvaṇaṃ, klī, (sidhrakāṇāṃ vanamiti . ṇatvam .) devodyānam . iti trikāṇḍaśeṣaḥ ..

sinaṃ, klī, (sinoti badhrāti ātmānamiti . ṣiñ bandhane + iṇṣiñjīti . uṇā° 3 . 2 . iti nak .) śarīram . iti saṃkṣiptasāroṇādivṛttiḥ .. (annam . iti nighaṇṭuḥ . 2 . 7 ..

sinaḥ, puṃ, (sinotīti . ṣiñ bandhane + iṇ siñjīti . uṇā° 3 . 2 . iti nak .) grāsaḥ . iti mugdhabodhavyākaraṇam .. kāṇaḥ . iti kecit .. śuklaguṇaviśiṣṭe, tri ..

sinī, strī, śuklaguṇaviśiṣṭā . yathā . śvetā sitā sinī śyenī . iti vyāḍiḥ . iti sinīvālīśabdaṭīkāyāṃ bharataḥ ..

sinī(vā)vālī, strī, (sinī śuklā bālā candrakalā asyāmiti . yadvā, sinyā śuklayā candrakalayā valyate miśryate yā . vala miśraṇe + ghañ . tato ṅīṣ .) dṛṣṭendukalāmāvāsyā . ityamaraḥ . 1 . 4 . 9 .. sā caturdaśīyuktāmāvasyā . sinī śvetā vālā candrakalāsyāṃ sinīvālī nadāditvādīp . iti taṭṭīkāyāṃ bharataḥ .. (yathā, bhāgavate . 4 . 12 . 48 .
     paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe'thavā ..) durgā . iti medinī ..

sindukaḥ, puṃ, sinduvāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 68 .. (tathāsya paryāyaguṇāśca .
     sinduvāraḥ śvetapuṣpaḥ sindukaḥ sinduvārakaḥ ..
     nīlapuṣpī tu nirguṇḍī śephālī suvahā ca sā .
     sindukaḥ smṛtidastiktaḥ kaṣāyaḥ kaṭuko laghuḥ ..
     keśyo netrahito hanti śūlaśothāmamārutān .
     kṛmikuṣṭhāruciśleṣmajvarānnīlāpi tadvidhā .
     sinduvāradalaṃ jantu vātaśleṣmaharaṃ laghu ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sindu(ndhu)vāraḥ, puṃ, sindhuṃ gajamadaṃ vārayati tiktatvāt . vṛ + aṇ . pākṣiko dhasya daḥ .) vṛkṣaviśeṣaḥ . nisindā iti bhāṣā . inachura iti ca kvacit . tatparyāyaḥ . sindukaḥ 2 indrasurisaḥ 3 nirguṇḍī 4 indrāṇikā 5 . ityamaraḥ . 2 . 4 . 68 .. sindhukaḥ 6 sindhuvārakaḥ 7 indrāṇī 8 paulomī 9 śakrāṇī 10 kāsanāśinī 11 . iti ratnakoṣaḥ .. śvetapuṣpaḥ 12 sinduvārakaḥ 23 sthirasādhanakaḥ 14 anantaḥ 15 siddhakaḥ 16 arthasiddhakaḥ 17 . asya guṇāḥ . kaṭutvam . tiktatvam . kaphavātakṣayakuṣṭhakaṇḍūtiśūlanāśitvam . kāyasiddhidatvañca . iti rājanirghaṇṭaḥ .. api ca .
     sindhukaḥ smṛtidastiktaḥ kaṣāyaḥ kaṭuko laghuḥ keśyo netrahito hanti śūlaśothāmamārutān ..
     kṛmikuṣṭāruciśleṣmavraṇān nīlāpi tadvidhā .
     sindhuvāradalaṃ tattu vātaśle ṣmaharaṃ laghu ..
iti bhāvaprakāśaḥ .. * .. syandaṃ vārayati sinduvāraḥ ṣaṇ nipātanāt jiḥ ata ucca . sindukasinduvārau dantyasādī tavargatṛtīyavantāviti bahavaḥ . kecittu sindhuṃ samudramapi vārayati śoṣayati tīkṣṇarasatvena kaphaghnatvāt sindhuvāraḥ sindhukasindhu vārau tavargacaturthavantāvityāhuḥ . iti bharataḥ ..

sindūraṃ, klī, (syandate iti syandū ṅa kṣaraṇe + syandeḥ samprasāraṇañca . uṇā° 1 . 69 . iti ūran . samprasāraṇañca .) raktavarṇacūrṇaviśeṣaḥ . siṃdūra iti bhāṣā . tatparyāyaḥ . nāgasambhavam 2 . ityamaraḥ . 2 . 9 . 105 .. nāgareṇuḥ 3 raktam 4 sīmantakam 5 nāgajam 6 nāgagarbham 7 śoṇam 8 vīrarajaḥ 9 gaṇeśabhūṣaṇam 10 sandhyārāgam 11 śṛṅgārakam 12 saugāgyam 13 aruṇam 14 maṅgalyam 15 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vraṇaviropaṇatvam . kuṣṭhāsrabhramakaṇḍūtivisarpaśamanatvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     sindūraṃ raktareṇuñca nāgagarbhañca sīsajam .
     sīsopadhātuḥ sindūraṃ guṇaistat sīsavanmatam ..
     saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ .
     sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍaviṣāpaham .
     bhagnasandhānajananaṃ vraṇaśodhanarohaṇam .. * ..
sindūrasya śodhanamāha .
     dugdhāmlayogatastasya viśuddhirgaditā budhaiḥ . iti bhāvaprakāśaḥ .. * .. sindūradānamantro yathā --
     sindūrañca vaṃraṃ ramyaṃ bhāle śobhāvivardhanam .
     pūraṇaṃ bhūṣaṇānāñca sindūraṃ pratigṛhmatām ..
iti brahmavaivarte prakṛtikhaṇḍe 21 adhyāyaḥ .. * .. tasya dhāraṇāt patyurāyurvṛddhirbhavati . yathā --
     haridrāṃ kuṅku mañcaiva sindūraṃ kajjalaṃ tathā .
     kārpāsakañca tāmbūlaṃ māṅgalyābhāraṇaṃ śubham ..
     keśasaṃskārakavarīkarakarṇavibhūṣaṇam .
     bharturāyuṣyamicchantī dūrayenna pativratā ..
iti kāśīkhaṇḍe 4 adhyāyaḥ ..

sindūraḥ, puṃ, (syandate iti . ūran .) vṛkṣaviśeṣaḥ . iti medinī ..

sindūrakāraṇaṃ, klī, (sindūrasya kāraṇamiti .) sīsakam . iti hemacandraḥ ..

sindūratilakaḥ, puṃ, (sindūrasyeva tilako yasya .) hastī . iti medinī ..

sindūratilakā, strī, (sindūrasya tilako yasyāḥ .) sādhavā nārī . iti modanī ..

sindūrapuṣpī, strī, (sindūravat raktavarṇaṃ puṣpaṃ yasyāḥ . pākakarṇetri ṅīṣ .) puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . sindūrī 2 vorapuṣpī 3 tṛṇapuṣpī 4 karacchadā 5 śoṇapuṣpī 6 . asyā guṇāḥ . kaṭutvam . tiktatvam . kaṣāyatvam . śleṣmavātaśiro'rtibhūtanāśitvam . caṇḍīpriyatvañca . iti rājanirghaṇṭaḥ ..

sindūrī, strī, (sindūraṃ tadvadvarṇo'syā astīti . ac . gaurāditvāt ṅīṣ .) rocanī . raktacelikā . dhātakī . iti medinī ..

sindhuḥ, puṃ, (syandate iti . syandū prasravaṇe + syandeḥ samprasāraṇaṃ dhaśca . uṇā° 1 . 12 . itiḥ uḥ . dhakārādeśaḥ samprasāraṇañca .) samudraḥ . ityamaraḥ . 1 . 10 . 1 .. yathā, bhāgavate . 3 . 11 . 31 . tāvattribhuvanaṃ sadyaḥ kalpāntai dhitasindhavaḥ . plāvayantyutkaṭāṭopacaṇḍavāteritormayaḥ ..) vamathuḥ . deśaviśeṣaḥ . (yathā, raghuḥ . 15 . 87 .
     yudhājitaśca sandeśāt sa deśaṃ sindhunāmakam .
     dadau dattaprabhāvāya bharatāya bhṛtaprajaḥ ..
) nadaviśeṣaḥ . iti medinī .. indas iti khyātaḥ . (yathā, raghuḥ . 4 . 67 .
     vinītādhvaśramāstasya sindhu tīraviceṣṭanaiḥ .
     dudhuvurvājinaḥ skandhān lagnakuṅkumakeśarān ..
) gajamadaḥ . iti hemacandraḥ .. sindhu vāravṛkṣaḥ . iti śabdacandrikā .. śvetaṭaṅkaṇam . iti rājanirghaṇṭaḥ .. rāgaviśeṣaḥ . sa ca mālakauśarāgaputtraḥ . yathā --
     mādhavaḥ śobhanaḥ sindhu rmārumevāḍukuntalāḥ .
     kaliṅgaḥ somasaṃyuktaḥ kauśikasya sutā ime ..
iti saṅgītasindhuḥ ..

sindhuḥ, strī, (syandate iti . syanda + uḥ . samprasāraṇam . dasya dhaśca .) nadī . iti medinī .. (yathā, muṇḍakopaniṣadi . 2 . 1 . 9 .
     ataḥ samudrā girayaśca sarve'smāt syandante sindhavaḥ sarvarūpāḥ .
     ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā ..
) nadīviśeṣaḥ . tajjalaguṇāḥ . yathā --
     śatadrorvipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam .
     jalaṃ nirmalaṃ dīpanaṃ pācanañca pradatte balaṃ buddhimedhāyuṣañca ..
iti rājanirghaṇṭaḥ ..

sindhukaḥ, puṃ, (sindhureva . svārthe kan .) sindhuvāravṛkṣaḥ . iti śabdacandrikā .. (yathā, bṛhatsaṃhitāyām . 59 . 6 .
     vaiśyānāṃ jīvakakhadirasindhukaspandanāśca śubhaphaladāḥ ..)

sindhukaphaḥ, puṃ, (sindhoḥ kapha iva .) samudraphenaḥ . iti śabdaratnāvalī ..

sindhukaraṃ, klī, (sindhau sindhudeśe kīryate iti kṝ + ap .) śvetaṭaṅkaṇam . iti rājanirghaṇṭaḥ ..

[Page 5,353c]
sindhukhelaḥ, puṃ, (sindhau tatsamīpe khelatīti . khela + kaḥ .) sindhudeśaḥ . iti śabdaratnāvalī ..

sindhujaṃ, klī, (sindhorjāyate iti . jana + ḍaḥ .) saindhavalavaṇam . ityamaraḥ . 2 . 9 . 42 .. (yathā, suśrute . 4 . 37 .
     vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ ..) samudrajāte, tri .. (yathā, mahābhārate . 3 . 71 . 14 . śuddhān daśabhirāvartaiḥ sindhujān vātaraṃhasaḥ ..)

sindhujanma, [n] klī, (sindhorjanma utpattiryasya .) saindhavalavaṇam . iti ratnamālā ..

sindhujanmā, [n] puṃ, (sindhoḥ kṣīrasamudrāt janma yasya .) candraḥ . iti jaṭādharaḥ ..

sindhujā, strī, (sindhorjāyate iti . jana + ḍaḥ .) lakṣmīḥ . iti jaṭādharaḥ ..

sindhuḍā, strī, mālavarāgabhāryā . yathā -- dhāmuṣī mālasī rāmakirī ca sindhuḍā tathā . aśvavārī bhairavī ca mālavasya priyā imāḥ .. iti saṅgītadāmodaraḥ ..

sindhunandanaḥ, puṃ, (sindhoḥ kṣīrodasya nandanaḥ .) candraḥ . iti trikāṇḍaśeṣaḥ ..

sindhunāthaḥ, puṃ, (sindhunāṃ nadīnāṃ nāthaḥ .) samudraḥ . iti kecit .. (yathā, māghe . 14 . 68 .
     matkuṇāviva purā pariplavau sindhu nāthaśayane niṣeduṣaḥ .
     gacchataḥ sma madhukaiṭabhau vibhoryasya naidrasukhavighnatāṃ kṣaṇam ..
)

sindhuputtraḥ, puṃ, (sindhoḥ puttraḥ .) markaṭenduḥ . iti . śabdacandrikā .. candraśca ..

sindhupuṣpaḥ, puṃ, (sindhau puṣpyati prakāśate iti . puṣpa phullane + ac .) śaṅkhaḥ . iti śabdacandrikā ..

sindhumanthajaṃ, klī, (sindhu manthāt jāyate iti . jana + ḍaḥ .) saindhavalavaṇam . iti ratnamālā ..

sindhuraḥ, puṃ, (sindhuṃ madaṃ rāti dadātīti . rā + kaḥ .) hastī . iti hemacandraḥ .. (yathā, āryāsaptaśatyām . 198 .
     gatigañjitavarayuvatiḥ karī kapolau karotu madamalinau .
     mukhabandhamātrasindhura lambodara kiṃ madaṃ vahasi ..


sindhuradveṣī, [n] puṃ, (sindhuraṃ hastinaṃ dveṣṭīti . dviṣa + ṇiniḥ .) siṃhaḥ ..

sindhulavaṇaṃ, klī, (sindhu jātaṃ lavaṇam .) saindhavam . iti ratnamālā ..

sindhu vāraḥ, puṃ, (sindhu mapi vṛṇoti gatyeti .. vṛ + aṇ .) hayottamaḥ . iti trikāṇḍaśeṣaḥ .. (sindhuṃ madajalamapi vārayati tiraskaroti tiktarasena . vṛ + ṇic + aṇ .) sindhuvāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 68 .. yathā --
     visundhakaḥ sindhu vāraḥ sindhukaṃ suraso'pi ca .
     tathendrasurasastvindrasurisaḥ sindhu vāritaḥ .
     nirguṇḍīndrāṇikendrāṇī surasā sindhuvārakaḥ ..
iti śabdaratnāvalī .. asya guṇāḥ .
     sindhuvāro viṣaśleṣmavraṇakuṣṭhakṣayāpahaḥ . iti rājavallabhaḥ ..

sindhuvārakaḥ, puṃ, (sindhuvāra eva . svārthe kan .) sindhuvāravṛkṣaḥ . iti śabdaratnāvalī ..

sindhuvāritaḥ, puṃ, (sindhurmadajalaṃ vārito yena .) sindhu vāravṛkṣaḥ . iti śabdaratnāvalī ..

sindhuveṣaṇaḥ, puṃ, gambhārīvṛkṣaḥ . iti śabdacandrikā ..

sindhuśayanaḥ, puṃ, (sindhuḥ kṣīrodaḥ śayanaṃ yasya .) viṣṇuḥ . kṣīrodaśāyitvāt ..

sindhusaṅgamaḥ, puṃ, (sindhūnāṃ saṅgamo yatra .) nadīnadasamudrāṇāṃ parasparamelakaḥ . tatparyāyaḥ . sambhedaḥ 2 . ityamaraḥ . 1 . 10 . 35 .. sindhvornadyoḥ saṅgamo melakaḥ sambhedaḥ . sambhidanti milanti asminniti sambhedaḥ ghañ . sindhuśabdena nadī nadaḥ samudraścocyate tena nadyornadayornadīsamudrayośca melakaḥ sambhedaḥ . iti vaikuṇṭhādayaḥ . iti bharataḥ ..

sindhūdbhavaṃ, klī, (sindhorudbhavo yasya .) saindhavalavaṇam . iti ratnamālā .. (yathā, suśrute . 1 . 44 .
     ṣiḍaṅgasāro maricaṃ sadāruyogaḥ sa sindhū dbhavamūtrayuktaḥ ..)

sindhūpalaṃ, klī, (sindhoḥ samudrasya upalamiva .) saindhavalavaṇam . iti hārāvalī . 55 ..

sipraṃ, klī, (sic + kvip . sicaṃ kṣaraṇaṃ rātīti . rā + kaḥ . pṛṣodarāditvāt casya paḥ .) sarovaraviśeṣaḥ . yathā, kālikāpurāṇe 41 adhyāye .
     etasminnantare śambhuḥ sipraṃ tyaktvā tadā saraḥ .
     gaṅgāvatāramagamat himavatprasthamuttamam ..


sipraḥ, puṃ, (sic kṣaraṇe + kvip . taṃ rātīti . rā + kaḥ . pṛṣodarāditvāt sādhuḥ .) candraḥ . iti trikāṇḍaśeṣaḥ .. nidāghasalilam . gharmaḥ . iti medinī ..

siprā, strī, (sipra + striyāṃ ṭāp .) nadīmedaḥ . iti medinī .. sā tu ujjayanīdeśasamīpe vartate . (yathā, raghuḥ . 6 . 35 .
     anena yūnā saha pārthivena rambhoru ! kaccit manaso ruciste .
     siprātaraṅgānilakampitāsu vihartumudyānaparamparāsu ..
) tasyā utpattiryathā kālikāpurāṇe 23 adhyāye .
     evaṃ vivāhya vidhibat sauvarṇe mānasācale .
     arundhatīṃ vaśiṣṭhastu modamāpa tayā saha ..
     tatra yat patitaṃ toyaṃ mānasācalakandare .
     vivāhāvabhṛtārthāya śāntyarthaṃ ca purā kṛtam ..
     brahmaviṣṇumahādevapāṇibhiḥ samudīritam .
     tattoyaṃ sūptadhā bhūtvā patitaṃ mānasācalāt ..
     hemādreḥ kandare sānau sarasyāñca pṛthak pṛyak .
     tattoyaṃ patitaṃ sipre devabhogye sarovare .
     tena siprā nadī jātā viṣṇunā preritā kṣitim ..


simaḥ, puṃ, (ṣi ñ bandhane + avisivisiśuṣibhyaḥ kit . uṇā° 1 . 143 . iti man . saca kit .) samudāyaḥ . simaḥ sarvaḥ . iti siddhāntakaumudī .. (yathā, ṛgvede . 1 . 115 . 4 . rātrī vāsastanute simasmai ..)

simbā, strī, (ṣama vaiklavye + ulvādayaśceti sādhuḥ .) śamī . yathā -- śamī samī śimbiśimbasimbāsimbirapīṣyate iti dvirūpakoṣaḥ .. dva chimiḍā iti khyāte śuṃṭhī iti khyāte . śāmyati vṛddhiranayā śamī śamabhirya śame nāmnīti iḥ pācchoṇādīti īpi śamī tālavyādiḥ śameḥ pūrveṇa ve nipātanādakārasya itve śimbāpi tālavyādiḥ . simbā dantyādiriti puruṣottamādayaḥ . simbiśabdau'pyatra śimbirapi tālavyādirdantyādiśca . iti bharataḥ ..

simbiḥ, strī, śimbā . iti dvirūpakoṣaḥ .. nakhīnāmagandhadravyam . iti rājanirghaṇṭaḥ ..

simbijā, strī, śamīdhānyam . iti bhāvaprakāśaḥ .. tālavyaśakārādirapi ..

simbī, strī, (simbi + pakṣe ṅīṣ .) niṣpāvī . iti rājanirghaṇṭaḥ .. api ca .
     simbā simbī pustasimbistathā pustakasimbikā śimbidvayañca madhuraṃ rase pāke himaṃ guru .
     balyaṃ dāhakaraṃ proktaṃ śleṣmalaṃ vātapittajit ..
iti bhāvaprakāśaḥ ..

siraḥ, puṃ, pippalīmūlam . iti hemacandraḥ .. (pippalīmūlaśabde'sya viṣayo jñeyaḥ ..)

sirā, strī, (sinotīti . ṣiñ bandhane + rak . ityuṇādau ujjvalaḥ . 2 . 13 .) nāḍī . (yathā, suśrute . 3 . 7 .
     vyāpnuvantyabhito dehaṃ nābhitaḥ prasṛtāḥ sirāḥ pratānāḥ padminīkandādvisādīnāṃ yathā jalam .. yathā ca .
     dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇāt sirāḥ .. iti carake sūtrasthāne triṃśe'dhyāye .. tathā ca .
     sapta sirāśatāni bhavanti . yābhiridaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhirupasnihyate'nugṛhyate cākuñcanaprasāraṇādibhirviśeṣaiḥ . drumapatrasevanīnāmiva ca tāsāṃ pratānāstāsāṃ nābhirmūlaṃ tataśca prasarantyūrdhvamadhastiryak ca .. bhavataścātra ..
     yāvatyastu sirā kāye sambhavanti śarīriṇām .
     nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ ..
     nābhisthāḥ prāṇināṃ prāṇāḥ prāṇānnābhirvyupāśritā .
     sirābhirāvṛtā nābhiścakranābhirivārakaiḥ ..
     tāsāṃ mūlasirāścatvāriṃśattāsāṃ vātabāhinyo daśa pittavāhinyo daśa kaphavāhinyo daśa daśa raktavāhinyaḥ . tāsāntu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaśca kaphasthāne raktavāhinyaśca yakṛtplī hnorevametāni sapta sirāśatāni .
     tatra vātavāhinyaḥ sirā ekasmin sakthnipañcaviṃśatiḥ etenetarasakthibāhū ca vyākhyātau .
     viśeṣatastu koṣṭhe catustriṃśattāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi . ekacatvāriṃśajjatruṇa ūrdhaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasraḥ . nava jihvāyām . ṣaṭnāsikāyām . aṣṭau netrayoḥ .
     evametat pañcasaptatyadhikaśataṃ vātavahānāṃ sirāṇāṃ vyākhyātam . eṣa eva vibhāgaḥ śeṣāṇāmapi . viśeṣatastu pittavāhinyo netrayordaśa karṇayordve . evaṃ raktavahāḥ kaphavahāśca . evametāni sapta sirāśatāni savibhāgāni vyākhyātāni . bhavanti cātra .
     kriyāṇāmapratīghātamamohaṃ buddhikarmaṇām .
     karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran ..
     yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate .
     tadāsya vividhā romā jāyante vātasambhavāḥ ..
     bhrājiṣṇutāmannarucimagnidīptimarogatām .
     saṃsarpat svāḥ sirāḥ pittaṃ kuryāccānyān guṇānapi ..
     yadā prakupitaṃ pittaṃ sevate svavahāḥ sirāḥ .
     tadāsya vividhā rogā jāyante pittasambhavāḥ ..
     snehamaṅgeṣu sandhīnāṃ sthairyaṃ balamudīrṇatām .
     karotyanyān guṇāṃścāpi balāsaḥ svāḥ sirāścaran ..
     yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate tadāsya vividhā rogā jāyante śleṣmasambhavāḥ ..
     dhātūnāṃ pūraṇaṃ varṇaṃ sparśajñānamasaṃśayam .
     svāḥ sirāḥ sañcaradraktaṃ kuryāccānyān guṇānapi yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ .
     tadāsya vividhā rogā jāyante raktasambhavāḥ ..
     nahi vātaṃ sirāḥ kāścinna pittaṃ kevalantathā .
     śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahā smṛtāḥ ..
     praduṣṭānāṃ hi doṣāṇā mucchritānāṃ pradhābatām dhruvamunmārgagamanamataḥ sarvavahāḥ smṛtāḥ ..
     tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ .
     pittāduṣṇāśca nīlāśca śītā gauryaḥ sthirāḥ kaphāt ..
     asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak ..
     vaikalyaṃ maraṇañcāpi vyadhāttāsāṃ dhru vaṃ bhavet .
     sirāśatāni catvāri vidyācchākhāsu vuddhimān ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiñca mūrdhani .
     śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu ..
     pañcāśajjatruṇaścordhamavedhyāḥ parikīrtitāḥ ..
iti suśrute śārīrasthāne saptame'dhyāye ..) ambu, vāhinī . iti hemandraḥ ..

sillakī, strī, śallakīvṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 124 ..

sivaraḥ, pu, hastī . iti jaṭādharaḥ ..

siṣādhayiṣā, strī, (sādhayitumicchā . sādha + san + aḥ . striyāṃ ṭāp .) sādhanecchā . yathā, bhāṣāparicchede . 70 .
     siṣādhayiṣayā śūnyā siddhiryatra na vidyate .
     sa pakṣastatra vṛttitvajñānādanumitirbhavet ..


sihuṇḍaḥ, puṃ, snuhīvṛkṣaḥ . iti śabdaratnāvalī .. (snu hīśabda'sya vivṛtirvijñeyā ..)

sihlaḥ, puṃ, (snihyati mano yatra . sniha + ghañ . pṛṣodarāditvāt sādhuḥ .) gandhadravyaviśeṣaḥ . sihnā iti khyātaḥ . tatparyāyaḥ . turuṣkaḥ 2 piṇḍakaḥ 3 yāvanaḥ 4 . ityamaraḥ . 2 . 4 . 128 .. sihlakaḥ 5 piṇyākaḥ 6 kapicañcalaḥ 7 tailākhyaḥ 8 yāvaḥ 9 yāvalaḥ 10 . iti śabdaratnāvalī .. sallakīdravaḥ 11 piṣṭakaḥ 12 tailaparṇī 13 vṛkadhūpaḥ 14 kḷptadhūpaḥ 15 . iti jaṭādharaḥ ..

sihlakaḥ, puṃ, (sihla eva . svārthe kan .) sihlaḥ . iti śabdaratnāvalī .. (śilārasaḥ . asya paryāyo yathā --
     kapināmā kapitailaṃ kṛtrimaṃ kapilaścalaḥ .
     turusko muktimuktaśca piṇḍātaḥ sihlako rasaḥ ..
iti vaidyakaratnamālāyām ..
     sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ .
     kapitailañca saṅkhyātastathāca kapināmakaḥ ..
asya guṇā yathā --
     sihlakaḥ kaṭukaḥ khāduḥ snigdhoṣṇaḥ śukrakāntikṛt .
     vṛṣyaḥ kaṇṭhyaḥ syedakuṣṭhajvaradāhagrahāpahaḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sihlakī, strī, sallakī . iti śabdaratnāvalī ..

sihlabhūmikā, strī, sallakī . iti śabdaratnāvalī ..

sīka, ṛ ṅa seke . iti kaviklpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, asisīkat . ṅa, sekate . iti durgādāsaḥ ..

sīka, ki āmṛśi . iti kavikalpadrumaḥ .. (curā°pakṣe bhvā°-para°-saka°-seṭ .) ki, sīkayati sīkati . āmṛśi stharśe . pramāṇaṃ tālavyādau dṛśyam . iti durgādāsaḥ ..

sīkaraḥ, puṃ, śīkaraḥ . ityamaraṭīkāyāṃ bharataḥ . 1 . 3 . 11 .. (yathā, raghuḥ . 5 . 42 .
     sa narmadā rodhasi sīkarārdrairmarudbhirānartitanaktamāle .
     niveśayāmāsa vilaṅghitādhvā klāntaṃ rajodhūsaraketu sainyam ..
)

[Page 5,355b]
sītā, strī, (sinotīti . siñna bandhe + bāhulakāt ktaḥ . dīrghaśca . ityuṇādau ujjvalaḥ . 3 . 90 .) lāṅgalapaddhatiḥ . ityamaraḥ . 2 . 9 . 14 .. dve lāṅgalarekhāyāṃ sinoti khanati bhūmiṃ sītā ṣi na ga ña bandhe nāmnīti taḥ nipātanāddīrghaḥ . sītā dantyasādiḥ . śete bhuvi iti śītā tālavyaśādiśca . iti bharataḥ .. (yathā, kumāre . 5 . 61 .
     na vedmi sa prārthitadurlabhaḥ kadā sakhībhirasrottaramīkṣitāmimām .
     tapaḥkṛśāmabhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām ..
) janakarājanandinī . sā tu śrīrāmapatnī . tatparyāyaḥ . vaidehī 2 maithilī 3 jānakī 4 dharaṇīsutā 5 . iti hemacandraḥ .. bhūmisambhavā 6 iti jaṭādharaḥ .. asyā utpattiryathā, vālmīkīye rāmāyaṇe . 66 . 13 -- 14 .
     atha me kṛṣataḥ kṣetraṃ lāṅgalādutthitā tataḥ .
     kṣetraṃ śodhayatā labdhā nāmnā sīteti viśrutā ..
     bhūtalādutthitā sā tu vyavardhata mamātmajā .
     vīryaśulketi me kanyā sthāpiteyamayonijā ..
api ca taṭṭīkādhṛtapadmapurāṇam .
     atha lokeśvarī lakṣmīrjanakasya pure svataḥ .
     śubhakṣetre halotkhāte tāre cottaraphalgune ..
     ayonijā padmakarā bālārkaśatasannibhā .
     sītāmukhe samutpannā bālabhāvena sundarī ..
     sītāmukhodbhavāt sītā ityasyai nāma cākarot tato'bhūdaurasī tasya urmilā nāma kanyakā ..
tajjanmavratādi gautamaṃ prati śivenoktaṃ yathā --
     vaiśākhaśuklapakṣe tvaṣṭamyāṃ saṃyamanaṃ kuru .
     paredyurvikuruṣvai tajjānakījanmano vratam ..
     santuṣṭā jānakī tena bhaviṣyati na saṃśayaḥ .
     etad vrataṃ mamāpyasti kartavyaṃ śvo dvijottamaḥ ..
     māhātmyaṃ tasya gadituṃ nāsti me niścalaṃ manaḥ .
     ahaṃ tadrasalīno'smi śaktastadgadituṃ na hi ..
     tasmādekaṃ vadāmi tvāṃ mārkaṇḍeyāśrame'dhunā .
     gatvā munīndraḥ sakalaṃ mārkaṇḍeyo'nupṛcchyatām sarvaṃ niveditaṃ tasmai vratamāhātmyamuttamam .
     vidhānañca phalaṃ tasya sa munistvāṃ vadiṣyati ..
     mārkaṇḍeyopadiṣṭena vidhinācara tadbratam .
     yathāśaktyapi kurvāṇo vratasyotsavamādarāt ..
     lapsyase sakalān kāmānnātra kāryā vicāraṇā ..
ityādi gautamapraśnānantaraṃ śrīmārkaṇḍeya uvāca
     tretāyuge uttarāśāṃ gate kamalinīpatau .
     sarvartunikaraśreṣṭha ṛtau tu kusumākare ..
     māsi puṇyatame vipra mādhave mādhavapriye .
     navamyāṃ śuklapakṣe ca vāsare maṅgale śubhe ..
     sārpya ṛkṣe ca madhyāhne jānakī janakālaye .
     āvirbhūtā svayaṃ devī yogeṣu gatiruttamā ..
     etadyoge kṛtañcaitadvrataṃ proktamanantakam ..
     aṣṭamyāṃ yadi viddhā syānnavamī mādhave site .
     kuryānnedaṃ vrataṃ tasyāṃ kṛtañcellyunatā bhavet ..
     madhyāhnavyāpinī grāhyā brate'sminnavamī tithiḥ dinadvayagatāyāntu tasyāṃ kāryā parā naraiḥ ..
     etairyogairvināpi syāt taddinaṃ pāpanāśanam .
     vratānāṃ nityamāmnātaṃ kartavyaṃ vratamuttamam .. * ..
     yastu no kurute mohāt jānakījanmasambhavam .
     vrataṃ sa pacyate ghore narake nātra saṃśayaḥ ..
     tasminnahani mūḍhātmā bhuktvāpyannantu yo naraḥ .
     mune sa kṛmisaṅghātaṃ sapūyaṃ khādati sphuṭam ..
     na karoti hi yaḥ śrutvā vratānāmuttamaṃ vratam .
     sa mahāpātakī jñeyaḥ sarvadharmabahiṣkṛtaḥ .. * ..
     kurute yo vrataṃ so'pi pṛthvīdānaphalaṃ labhet .
     mahāṣoḍaśadānānāṃ yajñānāṃ munipuṅgava ! ..
     prāpnoti sarvatīrthānāṃ prāpnuyāt sakalaṃ phalam sarvabhūtadayāṃ kṛtvā phalamāpnoti yajjanaḥ .
     tatprāpnoti vratādasmāt nātra kāryā vicāraṇā aṣṭamyāṃ prātarutthāya kṛtvā śaucamatandritaḥ .
     mahānadyāṃ taḍāge vā kūpe vāpyantike'pi vā ..
     snātvā kuryānnityakarma prātaḥsandhyādivandanam devān pitṝṃśca saṃtarpya haviṣyāśī ca saṃyataḥ ..
     ekabhuk brahmacārī syādbhū miśāyī ca gotama ..
     navamyāṃ prātarutthāya dānto bhūtvā samāhitaḥ ..
     tīrthādau vidhivat snātvā kṛtanityakriyo naraḥ kurvīta maṇḍapaṃ ramyaṃ ṣoḍaśastambhamaṇḍitam ..
     aṣṭastambhayutaṃ vāpi catuḥstambhamathāpi vā .
     toraṇaiḥ sahitaṃ kuryādvitānavaraśobhitam ..
     dvāreṣu śaṅkhacakrādipatākābhirdhvajaistathā .
     alaṅkuryāt pratistambhaṃ sthāpayet kalasān śubhān ..
     śuddhataṇḍularāśīṣu pūrṇapātrairalaṅkṛtān .
     madhye tu catvaraṃ kuryāt caturhastapramāṇataḥ ..
     hastamātrocchritaṃ ramyaṃ caturasraṃ mṛdā mune . * .
     paladvayamitāṃ kuryāt jānakīpratimāṃ śubhām kāñcanīmathavā śaktyā kuryādekapalonmitām .
     tadardhena tadardhena kuryācchaktyā caturbhujām ..
     vittaśāṭhyamakṛtvaivaṃ rājatīmapi kārayet .
     auḍumbarīṃ paittalīṃ vā mṛṇmayīṃ vṛkṣajāmuta ..
     kuḍye paṭe'tha vā lekhyā varṇakaiḥ pratimāṃ varām .
     lekhyañca sūtikāgāraṃ sarvataśca paṭāvṛtam ..
     paryaṅkaśayane suptā tatra rājñī mahāmatiḥ .
     tasyāḥ samīpataḥ suptā maithilī stanapāyinī ..
     jātakarmakaro lekhyo janakaśca mahīpatiḥ .
     śatānandaḥ purodhāśca lekhanīyaḥ prayatrataḥ ..
     ityādi caritaṃ lekhyaṃ jānakījanmasambhavam .
     yathāśakti halaṃ kuryāt kāñcanaṃ kila gautama ..
     rājataṃ kṣetramamalaṃ svarṇasiṃhāsanaṃ tathā .
     kuryāttāmramayaṃ kumbhaṃ pūrṇapātrāvṛtaṃ mukhe ..
     tanmadhye pañcaratnādi tīrthāmbu nikṣipenmune ..
     ācāryaṃ śāstrakuśalaṃ vedādhyayanakovidam .
     vṛṇuyādvimalācāramavataṃsāṅgadāsanaiḥ ..
     antarīyottarīyaiśca pañcapātrādibhirvratī .
     śrīphalādibhirabhyarcya gandhamālyānulepanaiḥ ..
     vṛṇuyādvai vidhānena tataḥ ṣoḍaśa ṛtvijaḥ ..
     vidyāvataḥ sadācārānaṣṭau vā bhaktisaṃyutaḥ .
     madhye vedī samālekhyā vicitrairvarṇakaistataḥ ..
     padmamaṣṭadalaṃ tatra sthāpayet kalasaṃ tataḥ .
     ratnasiṃhāsanaṃ ramyaṃ saṃsthāpya vijitendriyaḥ ..
     tatrādhivāsanaṃ kuryādagnyuttāraṇapūrvakam .
     pratimāyāṃ vidhānena devīmāvāhayettataḥ .. * ..
     prāṇānāyamya mūlena trirekāgreṇa cetasā .
     mūlamantrasya janakaṃ muniṃ vinyasya mūrdhani ..
     mukhe chandaśca gāyatrī sītādevīṃ hṛdi nyaset .
     nābhau tu vinyasedbrahman lakṣmībījaṃ sabindukam pādayośca namaḥ śaktyai tato vinyasya mantravit .
     śrīṃ śrīmityādibhirbījairdīrghaṣaṭsvarasaṃyutaiḥ .
     kṛtvā karaṣaḍaṅgeṣu nyāsaṃ dhyāyettato vratī .. * ..
     caturbhujāṃ suvarṇābhāṃ rāmālokanatatparām .
     śrīrāghavānvitāṃ sītāṃ cintayeddhṛdi sarvadā ..
     iti dhyātvā samuccārya mūlamantra kṛtāñjaliḥ .
     savindukamalābījaṃ pūrvamuccārya gautama ..
     sītāya iti paścāttu namaśabdaṃ vadet kila .
     saṃpūjya pratimāṃ rātrau kṛtvaivamadhivāsanam .
     brahmacārī bhūmiśāyī tasyāṃ rātrau bhavedvratī ..
     tasyāṃ navasyāṃ vidhivat kṛtvā śaucamatandritaḥ .
     nadyādau vimale snātvā nityakarma vidhāya ca ..
     tatastu prathame yāme nityapūjāvidhiṃ vratī .
     kṛtvā dvitīyaprahare gītavādyapuraḥsaram ..
     madhyāhnasamaye bhaktyā kuryādekāgracetasā .
     āsane upaviśyādau mūlaṃ vinyasya pūrvavat ..
     caturasrañca ṣaṭkoṇaṃ trikoṇañca purastataḥ .
     kṛtvā maṇḍalamādhāraṃ tatra saṃpūjya mantravit ..
     mūlena śaṅkhaṃ saṃsthāpya jalamāsicya nirmalam .
     cinmayaṃ tatra saṃcintya tīrthamaṅkuśamudrayā ..
     ākṛṣya mūlamantreṇa saptavārābhimantritaiḥ .
     jalaiḥ saṃprokṣayedvidvān sāmagrīṃ pūjanīcitām ..
     pātrāṇi tāmrahemādinirmitāni tato mune .
     pādyārghapradānārthañca madhupakkārthameva ca ..
     tathaivācamanīyārthamevamāsādayet kramāt .
     ekasminnathavā pātre pādyādīni prakalpayet ..
     pātrāṇītthaṃ samāsādya tato'ntaryāgamācaret .
     puppāñjaliṃ samādāya dhyāyedvai pratimāgatām ..
     śaṅkacakragadāpradmānyāśrayantīṃ caturbhujaiḥ .
     mahāmatestathā prājño janakasya mahātmanaḥ ..
     halacālanataḥ sākṣādāvirbhūtāṃ svataḥ śriyam .
     sītāṃ devīṃ hṛdi dhyātvā mūlamantreṇa mantravit puppāñjalitraya devī pratimāmūrdhani kṣipet .
     hiraṇyavarṇāṃ mantreṇa devīmāvāhayettataḥ ..
     āvāhanādimudrāṇāmaṣṭakaṃ saṃpradarśayet .
     tāmāvāhaya ityukto mantro devyāsane mune ..
     aśvapūrṇāmarghadāne pādyaṃ kāso'smi mantrataḥ .
     candraprabheti mantreṇa dadyādācamanīyakam ..
     ādityavarṇa ityukto mantraḥ pañcāmṛte bhavet .
     apyāyasveti mantraṇa payasā snāpayettataḥ ..
     dadhikrāvnastato dadhnā ghṛtena ghṛtavatyuta .
     madhunā madhuvāteti tryṛcayā sitayā mune ..
     svāduyavasvamantreṇa tatastīrthāmbubhiḥ kramāt .
     upaitu māmiti proktaḥ sītāyāḥ snapane manuḥ ..
     svarṇasiṃhāsane ramye pratimāṃ sthāpayedvratī .
     vāsobhiḥ kṣutpipāseti pūjayedvimalottamaiḥ ..
     gandhadvārāmiti bhaveddāne gandhādikasya tu .
     manasaḥ kāmamityāhurmantramābharaṇādike ..
     madhuparkaṃ tato dadyāt sītādevyai vidhānataḥ .
     kastūrīkusumopetaiḥ karpūrāgurucandanaiḥ ..
     pratimāṃ pūjayedbhaktyā yataḥ puṣpaiḥ svakālikaiḥ .
     sugandhaiḥ kardameneti mantreṇa kila gautama ..
     arcayettulasīpatraiḥ komalairmañjarīyutaiḥ .
     pratimāṃ mūlamantreṇa śatamaṣṭottaraṃ japet .
     tataḥ saṃpūjayedvidvān rājānaṃ janakaṃ vratī ..
janakapūjāmantraḥ .
     devī padmālayā sākṣādavatīrṇā yadālaye .
     mithilāpataye tasmai janakāya namo namaḥ ..
mahāmatipūjāmantraḥ .
     śrīsītājananī mātarmahiṣī janakasya ca .
     pūjāṃ gṛhāṇa maddattāṃ mahāmati namo'stu te ..
śatānandapūjanamantraḥ .
     nidhānaṃ sarvavidyānāṃ vidvatkulavibhūṣaṇaḥ .
     janakasya purodhāstvaṃ śatānandāya te namaḥ ..
halapūjanamantraḥ .
     jīvayasyakhilaṃ viśvaṃ cālayan vasudhātalam .
     prādurbhāvayase sītāṃ sīra tubhyaṃ namo'stu vai .. *
subhagāpūjanamantraḥ .
     tvayaivotpāditaṃ sarvaṃ jagadetaccarācaram .
     tvamevāsi mahāmāyā munīnāmapi mohinī ..
     tvayāyattā ime lokāḥ śrīsītāvallabhā parā .
     vandanīyāsi devānāṃ subhage tvāṃ namāmyaham .. * ..
     tato'ṣṭadalamadhyasthajayādyā bhaktitaḥ kramāt .
     saṃpūjayedviśuddhātmā gandhapuṣpākṣatādibhiḥ ..
     bahirmaṇḍalavartinyaḥ ṣoḍaśādyāstu devatāḥ .
     aṇimādyabhidhāḥ pūjyā vahiḥ sarvā ṛcastataḥ ..
     saṃpūjyāvaraṇāṇyevaṃ mukhyadevyāstato vratī .
     daśāṅgairguggulairda dyāddhū pamāpaḥ srataṃvibhiḥ ..
     dīpantu sājyavartībhirārdrapuṣkariṇāmiti .
     naivedyaṃ ghṛtapakvānnairnānāvyañjanasaṃyutaiḥ ..
     pradadyāt pāyasādyairapyārdrāpaḥ kariṇāmiti .
     rājñyai ca guḍalaḍḍū kān mahāmatyai nivedayet ..
     tāmbūlañca tato dadyāt karpūrādyaiḥ susaṃyutam .
     sāṅgatāsiddhaye deyā yathāśakti ca dakṣiṇā ..
     nīrājayettato devīṃ praṇamettadanantaram .
     tāmāhūya ca mantreṇa puṣpāñjalimathārpayet .. * ..
     mūlena hāvayet viprairaṣṭottarasahasrakam .
     aṣṭottaraśataṃ vāpi pāyasaṃ śarkarāyutam ..
     āhutīnāṃ tataḥ paścānmune kuryāt pradakṣiṇām punaḥ puṣpāñjaliṃ dadyāt sītāmūrdhani bhaktitaḥ ādāya tulasīpatraṃ puṣpaṃ yatkiñcideva vā .
     sītāṅghripaṅkajādbhaktyāṃ tadākāraṃ vibhāvayan ..
     iti namraśirā bhūtvā ropayettat svamūrdhani .
     tataḥ sītāpadāmbhojadvayaṃ saṃspṛśya maṅgalam ..
     karāñjalipuṭaṃ baddhvā prārthayedrāmavallabhām .
     bhaktyā paramayā brahman tābhiḥ komalaśaktibhiḥ durantasaṃsārasamudramagnaṃ sīte śaraṇyāṃ śaraṇāgataṃ tvām .
     uddhārayasvāśu kṛtaṃ bhayaitadvrataṃ tato devi mayi prasīda ..
     saṃprārthya jānakīmevaṃ daṇḍavat praṇamet punaḥ .
     puṣpāñjaliṃ punarda ttvā stuvīta parameśvarīm ..
     nīlanīrajadalāyatekṣaṇāṃ kauśaleśabhujasāvalambanām .
     sānurāgaharimevamīkṣatīṃ bhāvaye manasi rāmavallabhām ..
     mandahaṃsagatigāñca kṛśāṅgīṃ kāmakāntiparibhūtacandrikām .
     tāḍakārisahapremavimagnāṃ bhāvaye manasi rāmavallabhām ..
     kuntalālakakapolamānanāṃ rāhuvaktragasudhāsamadyutim .
     vāsasā pidadhatīṃ hiyākulāṃ bhāvaye manasi rāmavallabhām ..
     kāyavāṅmanasagīḥ patirvyadhāt svapnajāgratiṣu rāghaveśvaraḥ .
     śivaviriñcibhiraṅghrivanditāṃ bhāvaye manasi rāmavallabhām ..
     bhaktaikagamyāṃ prakṛteḥ parāñca citte bhṛśaṃ lokanamaskṛtāñca .
     bhūvāyuvahnivananākasasthitāṃ vibhāvaye cetasi rāmavallabhām ..
     indrarudradhanadānupālakaiḥ sadvimānagaṇamāsthitairdivi .
     puṣpavarṣamanusaṃstutaśīlāṃ bhāvaye manasi rāmavallabhām ..
     dhye yamānamamaraiśca svarūpāṃ vāmadhāmatanunirjitahemām .
     phullanīrajavibhāvarānanāṃ bhāvaye manasi rāmavallabhām ..
     sañcayairdi visadāṃ vimānagairvismayākulamanobhirīkṣitām .
     tejasāpi dadhatīṃ sadā diśaṃ bhāvaye manasi rāmavallabhām ..
     etadaṣṭakamaniṣṭahānikṛd yaḥ paṭhedatha śṛṇotyaharmukhe .
     antarāparahitā tu maithilī tasya bhaktimatulāṃ prayacchati ..
     stutvetthaṃ jānakīdevīṃ gītabādyādibhirvratī .
     rātrau jāgaraṇaiḥ sarvāṃ tāṃ rātrimapavāhayet ..
     tataḥ prātardaśamyāñca pūrvoktavidhinā dvija .
     pratimāṃ pūjayitvādā vā cāryaṃ pūjayettataḥ ..
     tasmai sopaskarāṃ dadyāt savatsāṃ gāṃ payasvinīm dakṣiṇāñca yathāśakti tataḥ pūrṇāhutiṃ caret ..
     pūrṇāhutividhānena kṛtvā ca pratimādikam .
     sītāyāḥ prītaye dadyāt maṇḍapādi visṛjya ca ..
     sotāprītiṃ vācayīta brāhmaṇācāryabhāṣitaiḥ .
     anyebhyo'pi yathāśaktyā bhūyasīṃ dakṣiṇāṃ dadet ..
     atithibhyo'nnadānañca kartavyaṃ taddine kila .
     santoṣya sakalān lokān kuṭumbasahito vratī ..
     vidhinā pāraṇaṃ kuryāt bhūmiśāyī ca mānavaḥ .
     tasyopari sadā prītā sītā syānnātra saṃśayaḥ .. * yadgṛhe nityapūjyā syāt pratimā tatra gautama .
     tasyāmevotsavaṃ kuryājjānakyāḥ pūjanādikam ..
     nityapūjyā ta yasya syāt sītāyāḥ pratimā yadā śālagrāmaśilāyāṃ sa kuryāt sītotsavaṃ vudhaḥ ..
     lakṣmīnārāyaṇau yasmāttasyāṃ saṃvasataḥ sadā .
     pūrvoktavidhinā sītānavamyā utsavaṃ dvija ..
     pūjāṃ kurvīta vai tasyāḥ sarvāṃ pañcāmṛtādibhiḥ .
     tuṣyeta tena vai tasmin jānakīraghunandanau .. * ..
     itthaṃ nigaditaṃ sarvaṃ jānakījanmano vratam .
     kuvvantīndrādayaḥ sarve vratametadanuttamam ..
     gandharvāḥ kinnarā yakṣā guhyakāḥ siddhacāraṇāḥ .
     nāgāśca munayaścāpi prakurvanti vrataṃ dvija ..
     yaḥ kuryādvra tametaddhi jānakījanmasambhavam .
     sa labhet sakalaṃ brahman pṛthvīyātrāphalaṃ kila ..
     tathā ṣoḍaśadānānāṃ phalaṃ prāpnoti mānavaḥ .
     aśvamedhādiyajñānāṃ tīrthānāmapi gautama ..
     atyugratapasāṃ vāpi vedoktāyuśca vindati .
     gautamedaṃ vrataṃ tasmādavaśyaṃ kuru bhaktitaḥ ..
     nedaṃ vaktuṃ samarthāste phaṇīndracaturānanāḥ .
     kṛtādvratottamādasmāddīrghāyuḥ prāptavānaham .
     vratānāṃ nityamāmrātaṃ bhaktidaṃ kurvatāṃ satām ..
     sūta uvāca .
     munaye gautamāyetthaṃ jānakījammasambhavam .
     vratañca vratamāhātmyaṃ vidhānaṃ śruticoditam .
     jagāda sakalaṃ vyaktaṃ mārkaṇḍeyo munīśvaraḥ ..
ityādi śrībhaviṣyapurāṇe śrīsītānavamīvratamāhātmāṃ samāptam .. * .. svargagaṅgā . iti medinī .. sā tu bhadrāśvavarṣagaṅgā . yathā, śrībhāgavate 5 skandhe . sītā tu brahmasadanāt keśavācalādigiriśikharebhyo'dho'dhaḥ prasravantī gandhamādanasūrdhasu patitvāntareṇa bhadrāśvaṃ varṣaṃ prācyāṃ diśi kṣārasamudramabhipraviśati .. api ca . mārkaṇḍeya uvāca .
     yatra devasabhā bhūtā sānau tasya mahāgireḥ .
     tatra jātā devanadī sītākhyā vacanādvidheḥ ..
     snāpayitvā yathā candraṃ sītātoyairmanoharaiḥ .
     candra papubra hmavākyāt sarve te tridivaukasaḥ ..
     tadā sītājalaṃ candrasnānayogācca sāmṛtam .
     bhūtvā nipatitaṃ tasmin vṛhallohitasaṃjñake ..
     tadvivṛddhaṃ tadā toyaṃ tasmin sarasi nirmalam .
     taddadarśa svayaṃ brahmā vivṛddhaṃ sādhu tajjalam ..
     taddarśanājjalāttasmādutthitā kanakottamā .
     nandrabhāgeti tannāma vidhiścakre svayaṃ tataḥ .
     bhāryārthe sāgarastāntu jagrāha brahmasammate ..
iti kālikāpurāṇe 22 adhyāyaḥ .. lakṣmīḥ . umā . śasyādhidevatā . iti nānārthadhvanimañjarī .. madirā . iti rājanirghaṇṭaḥ .. gaṅgāsrotaḥ . yathā --
     gaṅgāyāntu bhadrasomā mahābhadrātha pāṭalā .
     tasyāḥ srotasi sītā ca vaṅkṣurbhadrā ca kīrtitā tadbhede'lakanandāpi śāriṇī tvalpanimnagā ..
iti śabdamālā .. (nadīviśeṣaḥ . iti kecit .. yathā, mahābhārate . 3 . 188 . 100 .
     gāṅgaṃ śatadruṃ sītāñca yamunāmatha kauśikīm .
     **** etāścānyāśca saritaḥ pṛthivyāṃ yā narottama .
     parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ ..
)

sītāpatiḥ, puṃ, (sītāyāḥ pati .) śrīrāmacandraḥ . iti śabdaratnāvalī ..

sītāyāḥpatiḥ, puṃ, (sītāyāḥ patiḥ . aluk samāsaḥ .) śrīrāmacandraḥ . iti śabdaratnāvalī .. (yathā, rāmāyaṇaṭīkākṛto maṅgalācaraṇe .
     rāmāya rāmabhadrāya rāmacandrāya vedhase .
     raghunāthāya nāthāya sītāyāḥpataye namaḥ ..
)

sītīlakaḥ, puṃ, satīlakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

sītkāraḥ, puṃ, (sīt + kṛ + bhāve ghañ .) manuṣyāṇāṃ guṇānurāgajaśabdaḥ . (yathā, āryāsaptaśatyām . 216 .
     gehiṇyā cikuragrahasamayasītkāramīlitadṛśāpi .
     bālā kapolapulakaṃ vilokya nihato'smi śirasi padā ..
)

sītkṛtaṃ, klī, (sīt + kṛ + bhāve ktaḥ .) manuṣyāṇāṃ guṇānurājagaśabdaḥ . yathā --
     śabdo guṇānurāgotthaḥ praṇādaḥ sītkṛtaṃ nṛṇām .. iti hemacandraḥ ..

sītyaṃ, klī, (sītayā nirvṛttamiti . sītā + yat) dhānyam . iti hemacandraḥ ..

sītyaṃ, tri, (sītayā samitam . sītā + nauvayodharmeti . 4 . 4 . 91 . iti yat .) kṛṣṭakṣetrādi . ityamaraḥ . 2 . 9 . 8 ..

sīdyaṃ, klī, ālasyam . iti bhūriprayogaḥ ..

sīdhuḥ, puṃ, (śodhuḥ . pṛṣodarāditvāt śasya saḥ .) madyam . iti śabdaratnāvalī .. (yathā, devībhāgavate . 5 . 24 . 60 .
     aśokaṃ kururājānaṃ pādaghātavikāśitam .
     vakulaṃ sīdhusekena tathā kuruvakaṃ kuru ..
) madyabhedaḥ . ityamaraḥ . 2 . 10 . 42 .. yathā --
     ikṣoḥ pakvai rasaḥ siddhaḥ sīdhuḥ pakvarasaśca saḥ .
     āmaistaireva yaḥ sodhuḥ sa ca śītarasaḥ smṛtaḥ ..
     sīdhuḥ pakvarasaḥ śreṣṭhaḥ svarāgnibalavaṇakṛt .
     vātapittakarā hṛdyaḥ snehano rocano haret ..
     vibandhabhedaśophārśaḥ śophodarakaphāmayān .
     tasmādalpaguṇaḥ śītarasaḥ saṃlekhanaḥ smṛtaḥ ..
iti rājanirghaṇṭaḥ .. (yathā ca .
     sīdhuḥ kaṣāyāmlakamādhuro vā sandīpano bhedamalāpahā ca .
     āmātisārānilapittaśūlaśleṣmāmayārśograhaṇīgadaghnaḥ ..
iti hārīte prathame sthāne 11 adhyāyaḥ ..)

sīdhugandhaḥ, puṃ, (sīdhoriva gandho yasya .) vakulaḥ . iti śabdaratnāvalī ..

sīdhupuṣpaḥ, puṃ, (sidhuvat gandhayuktaṃ puṣpaṃ yasya .) kadambaḥ . vakulaḥ . iti rājanirghaṇṭaḥ ..

sīdhupuṣpī, strī, (sīdhuvat gandhayuktaṃ puṣpaṃ yasyāḥ . ṅīṣ .) dhātakī . iti rājanirghaṇṭaḥ .. (dhātakīśabde'syā vivaraṇaṃ jñātavyam ..)

sīdhurasaḥ, puṃ, (sīdhoriva raso yatra .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sīdhusaṃjñaḥ, puṃ, (sīdhoḥ saṃjñā saṃjñā yasya .) vakulavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sīdhraṃ, klī, apānam . iti kecit ..

sīpaḥ, puṃ, tarpaṇādyarthajalapātram . koṣā iti bhāṣā . yathā -- vastutastu atrānuddhṛtasya kṣepāsambhavāt uddhṛtapadaṃ hastādanyena sīpādinoddhṛtaparam . tena sīpādiyuktakaratarpaṇe tatraiva jale tilān miśrayet . iti gopālanyāyapañcānanakṛtavicāratirṇayaḥ ..

sīmantaḥ, puṃ, (sīmno'ntaḥ . śakandhvāditvāt sādhuḥ .) keśeṣu bartma . iti hemacandraḥ .. siṃti iti bhāṣā .. (yathā mahābhārate . 1 . 44 . 2
     apaśyanta tathā yāntamākāśe nāgamuttamam .
     sīmantamiva kurvāṇaṃ nabhasaḥ padmavarcasam ..
) sīmantonnayanasaṃskāraḥ . yathā, yājñavalkyaḥ . 1 . 11 .
     garbhādhānamṛtau puṃsaḥsavanaṃ spandanāt purā .
     ṣaṣṭhe'ṣṭame vā sīmantaḥ prasave jātakarma ca ..
(pratyaṅgaviśeṣaḥ . yathā, suśrute . 3 . 5 .
     catuddaśaiva sīmantāḥ . te cāsthisaghātavadgaṇanīyā yatastairyuktā asthisaṃghātāḥ . ye hyuktāḥ saṃghātāstu khalvaṣṭādaśaikeṣām ..)

sīmantakaṃ, klī, (sīmante kāyati śobhate iti . kai + kaḥ .) sindūram . iti rājanirghaṇṭaḥ ..

sīmantakaḥ, puṃ, narakāvāsaḥ . yathā --
     lakṣa pañcava narakāvāsā sīmantakādayaḥ .. iti hemacandraḥ ..

sīmantinī, strī, (sīmanto'syā astīti . iniḥ . ṅīp .) nārī . ityamaraḥ . 2 . 6 . 2 .. (yathā, rāmāyaṇe . 2 . 35 . 21 .
     māsma sīmantinī kācit janayet puttramīdṛśam .
     saumitre ! yo'hamambāyā dadmi śokamanantakam ..
)

[Page 5,358a]
sīmantonnayanaṃ, klī, (sīmantasya unnayanaṃ uttolanaṃ yatra .) saṃskāraviśeṣaḥ . iti jaṭādharaḥ .. tadvidhānañca yathā -- atha sīmantonnayanam . yadi puṃsavanaṃ na kṛtaṃ tadā tasminneva dine prāyaścittātmakamahāvyāhṛtihomaṃ kṛtvā puṃsavanañca kṛtvā sīmantonnayanaṃ kāryam . tathā ca nāradaḥ .
     yeṣāntu na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt .
     kartavyā bhrātṛbhisteṣāṃ paitṛkādeva taddhanāt ..
     avidyamāne pitrarthe svāṃśāduddhṛtya vā punaḥ .
     avaśyakāryāḥ saṃskārā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ ..
     kramāt bhrātṝṇāṃ saṃskārāṇāñca paurvāparyakramāt bhrātṛkramastu sodaraviṣaya eva . vivāhe tathā darśanāt . chandogapariśiṣṭam .
     devatānāṃ viparyāse juhotiṣu kathaṃ bhavet .
     sarvaṃ prāyaścittaṃ kṛtvā krameṇa juhuyāt punaḥ ..
     saṃskārā atipatyeran svakālāccet kathañcana .
     hutvaitadeva kurvīta ye tūpanayanādadhaḥ ..
etadityanena sarvaṃ prāyaścittamanukṛṣṭaṃ tacca prāgeva vivṛtam . ubhayakaraṇe tantreṇaiva mātṛkāpūjādi .
     gaṇaśaḥ kriyamāṇe tu mātṛbhyaḥ pūjanaṃ sakṛt .
     sakṛdeva bhavet śrāddhamādau na pṛthagādiṣu ..
iti chandogapariśiṣṭāt .. * .. gobhilaḥ . atha sīmantonnayanaṃ prathame garbhe caturthe māsi ṣaṣṭhe 'ṣṭame vā . atha puṃsavanānantaram . sīmantaḥ keśaracanāviśeṣaḥ . vāśabdekyānna caturthādimāsānāṃ tulyavadvikalpaḥ . kintu pūrvapūrvakālaḥ praśastaḥ . samarthasya kṣepāyogāt iti nyāyāt tataśca navamamāsādau prāyaścittaṃ kṛtvaiva kartavyam . prathamagarbha ityupādānāt . yadi kathañcidakṛta etasmin saṃskāre gabhanāśe punargarbhotpattau ayaṃ kālaniyamo na kintu garbhaspandane sīmantonnayaṇaṃ yāvanna vālaprasabaḥ . iti śaṅkhalikhitoktakālo grāhyaḥ . vṛhadrājamārtaṇḍe . yā nāryakṛtasīmantā prasūte ca kathañcana . aṅke vidhāya taṃ bālaṃ punaḥ saṃskāramarhati .. * .. ṣaṣṭhe māse'ṣṭame'hnījyakujadinakṛtāṃ nandabhadre tithau ce maitremūle mṛgāṅke karapitṛpavanepauṣṇaviṣṇutriyugma puṣyāśvādityaraudre yuvatiharijhase vṛścike vāpi lagne . candre tārānukūle śubhamapi niyataṃ syācca sīmantakarma .. mṛgājarahite lagne navāṃśe puṃgrahasya ca . kecidvadanti sīmantaṃ tathā riktetare tithau .. gobhilaḥ . prātaḥ saśiraskāplutodagagreṣu darbheṣu paścādagneḥ prācyupaviśati uktārthametat . paścāt patiravasthāya yugamantamauḍambaraṃ śalāṭugrathnamāvadhnāti ayamūrjāvato vṛkṣa iti . agneḥ paścāt patiḥ sthitvā . yugāni phalāni yasmin śalāṭugrathne nīlastavake sa yugamān taṃ matuvantam . tathā ca bhaṭṭanārāyaṇadhṛtaṃ chandogapariśiṣṭam . śalāṭu nīlamityuktaṃ grathnastavaka ucyate . kapuṣṇikābhitaḥ keśā mūrdhni paścāt kapucchalaḥ etadvacanaṃ nārāyaṇopādhyāyena dhṛtam . uḍumbarabhavamauḍambaram . ayamūrjāvato vṛkṣa iti mantreṇa bhāryāyāḥ kaṇṭhe badhnāti .. * .. atha sīmantamūrdhaṃ nayati bhūriti darbhapiñjalībhireva prathamaṃ bhuva iti dvitīyaṃ svariti tṛtīyam . athānantaraṃ yatra sindūraṃ strī dadāti taṃ sīmantaṃ lalāṭordhvaṃ nayati bhūriti mantreṇa darbhapiñjalībhistisṛbhiḥ . ekavārakaraṇādyāvantyunnayanāni tāvatībhireva tisṛbhirityarthaḥ . prathamādipadāni tu vyāhṛtīnāṃ piñjalīnāñca pṛthaṅniyogārtham piñjalī pavitram . tathā ca chandogapariśiṣṭam
     anantargarbhiṇaṃ sāgraṃ kauśaṃ dvidalameva ca .
     prādeśamātraṃ vijñeyaṃ pavitraṃ yatra kutracit .
     etadeva hi piṅgalyā lakṣaṇaṃ samudāhṛtam ..
gobhilaḥ . atha vīratareṇa yenāditerityetayarcā bīrāstarantyanena yuddhamiti vīrataraḥ śaraḥ .. tathā ca chandogapariśiṣṭam .
     śvāvicchalākā śalalī tathā vīrataraḥ śaraḥ .
     tilataṇḍulasampākaḥ kṛṣaraḥ so'bhidhīyate ..
tataśca śareṇa yenāditeriti mantreṇa sīmantamūrdhvaṃ nayati iti pūrvasūtrādanuvartate .. * .. atha pūrṇena sūtracātreṇa vākāmahamityetayarcā . cātraṃ tarkuḥ . tena sūtrapūrṇena vākāmahamiti mantreṇa sīmantamūrdhvaṃ nayatīti śeṣaḥ . triḥ śvetayā śalalyā yāste vāke sumataya iti sthānatritaye śuklena śejājantukaṇṭakena yāste iti mantreṇa sīmantamūrdhvaṃ nayatīti śeṣaḥ . kṛṣaraḥ sthālīpāka uttaraghṛtastamavekṣayet . kṛṣara uktaḥ . sthālīpākaścaruḥ sa upari dattaghṛtastaṃ badhvāḥ pradarśayet . sthālīpākapadaṃ carusthālyāṃ kṛṣarasya śrapaṇārtham . manuṣyārthatvāt dviḥprakṣālanam tataśca yaḥ kaścinmahānase śrapayitvā sthāpayet . kimpaśyasītyuktvā prajāmiti vācayet kiṃ paśyasīti patiruktvā prajāmityādi mantraṃ gabhiṇīṃ vācayet . taṃ sā svayaṃ bhuñjīta . tamevekṣitaṃ kṛṣaram . vīrasūrjīvasūrjīvapatnīti brāhmaṇyo maṅgalyādibhirvāgbhirupāsīran . bīrān vikrāntān puttrān sūta iti vīrasūstvaṃ bhaveti vākyaśeṣaḥ pratipadaṃ syāt . jīvato dīrghāyuṣaḥ puttān sūta iti jīvasūḥ jīvataḥ patnī jīvapatrī avidhavetyarthaḥ . evaṃ prakārābhirvāgbhiranunayeyuḥ . kramaśca mahāvyāhṛtibhirhutvā auḍumbaraphalastavakaṃ kaṇṭhe baddhvā prajāmiti vācayedityantaṃ tantraṃ kṛtvā vyāhṛtibhirhomāditantraṃ samāpayet tato brāhmasya upāsīran . iti saṃskāratattvam ..

sīmā, [n] strī, (sīyate iti . si + nāmansīmanvyomanniti . uṇā° 4 . 150 .

sīmā, [n] strī, (sīyate iti . si + nāmansīmanvyomanniti . uṇā° 4 . 150 . iti maninpratyayena sādhuḥ . ḍāvubhābhyāmanyatarasyām . 4 . 1 . 13 . iti pākṣiko ḍāp .) grāmādīnāmavadhāritāntabhāgaḥ . sīmānā iti bhāṣā . tatparyāyaḥ . maryādā 2 avadhiḥ 3 āghāṭaḥ 4 . iti jaṭādharaḥ .. (yathā, manuḥ . 8 . 253 -- 254 . iti maninpratyayena sādhuḥ . ḍāvubhābhyāmanyatarasyām . 4 . 1 . 13 . iti pākṣiko ḍāp .) grāmādīnāmavadhāritāntabhāgaḥ . sīmānā iti bhāṣā . tatparyāyaḥ . maryādā 2 avadhiḥ 3 āghāṭaḥ 4 . iti jaṭādharaḥ .. (yathā, manuḥ . 8 . 253 -- 254 .
     yadi saṃśaya eva syāt liṅgānāmapi darśane .
     sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ ..
     grāmīyakakulānāñca samakṣaṃ sīmni sākṣiṇaḥ .
     praṣṭavyāḥ sīmaliṅgānitayoścaiva vivādinoḥ ..
) sthitiḥ . (yathā, māghe . 3 . 57 .
     yasyāmajihmā mahatīmapaṅkāḥ simānamatyāyatayo'tyajantaḥ .
     janairajātaskhalanairṇa jātu dvaye'pyamucyanta vinītamārgāḥ ..
) kṣetram . aṇḍakoṣaḥ . iti medinī .. (yathā --
     keśeṣu camarīṃ hanti sīmni puṣkalako hataḥ .. iti siddhāntakaumudī . 2 . 3 . 36 ..) velā . iti viśvaḥ ..

sīmāvivādaḥ, puṃ, (sīmāyāḥ vivādaḥ .) grāmādīnāṃ sīmāviṣayakakalahaḥ . yathā . adhunā sīmāvivādanirṇaya ucyate .
     sīmno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ ..
     nayeyurete sīmānaṃ sthalāṅgāratuṣadrumaiḥ .
     setuvalmīkanimnāsthicaityādyairupalakṣitām ..
grāmadvayasambandhinaḥ kṣetrasya sīmnī vivādetathaikagrāmāntarvartikṣetramaryādāvivāde ca sāmantādayaḥ sthalāṅgārādibhiḥ pūrvakṛtaiḥ sīmālakṣaṇairupalakṣitāṃ cihnitāṃ sīmāṃ nayeyuḥ niściniyuḥ sīmā kṣetrādimaryādā sā caturvidhā . janapadasīmā 1 grāmasīmā 2 kṣetrasīmā 3 gṛhasīmā 4 ceti . sā ca yathāsambhavaṃ pañcalakṣaṇā taduktaṃ nāradena .
     dhvajinī matsinī caiva naidhānī bhayavarjitā .
     rājaśāsananītā ca sīmā pañcavidhā smṛtā ..
dhvajinī vṛkṣādilakṣitā . vṛkṣādīnāṃ prakāśakatvena dhvajatulyatvāt . matsinī salilavatī matsyaśabdasya svadhārajalalakṣaṇatvāt . naidhānī nikhātatuṣāṅgārādimatī . teṣāṃ nikhātatvena nidhānatulyatvāt . bhayavarjitā arthipratyarthiparasparasampratipattinirmitā . rājaśāsananītā . jñātṛcihnābhāve rājecchayā nirmitā evambhūtāyāṃ ṣoḍhā vivādaḥ saṃbhavati . yathāha kātyāyanaḥ .
     ādhikyaṃ nyūnatā cāṃśe astināstitvameva ca abhogabhuktiḥ sīmā ca ṣaḍbhūvādasya hetavaḥ .. iti . tathā hi . mamātra pañcanivartanāyā bhūmeradhikā bhūrastīti kenacidukte pañcanivartanaiva nādhiketyādhikye vivādaḥ . pañcanivartanā madīyāṃ bhūrityuktena tato nyūnaiveti nyūnatāyām . pañcanivartano mamāṃśa ityukte'ṃśa eva nāstītyastināstitvavivādaḥ sambhavati . madīyā bhūḥ prāgavidyamānabhogaiva bhujyata ityuktena santatā cirantanyeva me bhuktirityabhogabhuktau vivādaḥ . iyaṃ maryādeyañceti sīmāvivāda iti ṣaṭprakāra eva vivādaḥ sambhavati . ṣaṭprakāre'pi bhūvivāde śrutyarthābhyāṃ sīmāyā api nirṇīyamānatvāt sīmānirṇayaprakaraṇe tasyāntarbhāvaḥ . samantādbhavāḥ sāmantāḥ . catasṛṣu dikṣvanantarā grāmādayasta ca pratisīmaṃ vyavasthitāḥ .
     grāmo grāmeṣu sāmantaḥ kṣetraṃ kṣetrasya kīrtitam .
     gṛhaṃ gṛhasya nirdiṣṭaṃ samantāt parirabhya hi ..
iti kātyāyanavacanāt . grāmādiśabdena tatsthāḥ puruṣā lakṣyanta . grāmaḥ palāyata iti yathā . sāmantagrahaṇañca tatsaṃsaktādyupalakṣaṇārtham . uktañca kātyāyanena .
     saṃsaktakāstu sāmantāstatsaṃsaktāstathottarāḥ .
     saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ ..
iti . sthavirā vṛddhāḥ . ādigrahaṇena mauloddhatayorgra haṇam . vṛddhādilakṣaṇañca tenaivoktam .
     niṣpādyamānaṃ yairdṛṣṭaṃ tat kāryaṃ tadguṇānvitaiḥ .
     vṛddhā vā yadi vāvṛddhāste ca vṛddhāḥ prakīttitāḥ ..
     ye tatra pūrvaṃ sāmantāḥ paścāddeśāntaraṃ gatāḥ .
     tanmūlatvāttu te maulā ṛṣibhiḥ parikīrtitāḥ ..
     upaśra vaṇasambhogakāryākhyānopacihnitāḥ .
     uddharanti punaryasmāduddhatāste tataḥ smṛtāḥ ..
gopā gocārakāḥ .
     sīmākṛṣāṇāḥ sīmāsaṃnihitakṣetrakarṣakāḥ . sarve ca vanagocarā vanacāriṇo vyādhādayaste ca manunoktāḥ .
     vyādhān śākunikān gopān kaivartān mūlakhātakān .
     vyālagrāhānuñchavṛttīnanyāṃśca vanagocarān ..
svalamunnato bhūpradeśaḥ . aṅgāro'gne rucchiṣṭam . tuṣā dhānyatvacaḥ . drumā nyagrodhādayaḥ . seturjalapravāhabandhaḥ . caityaṃ pāṣāṇādibandhaḥ . ādyaśabdena veṇuvālukādīnāṃ grahaṇam . etāni ca prakāśāprakāśabhedena dviḥprakārāṇi . tathā ca manuḥ .
     sīmāvṛkṣāṃstu kurvīta nyagrodhāśvatthakiṃśukān śālmalīn śālatālāṃśca kṣīriṇaścaiva pādapān ..
     gulmān veṇūṃśca vividhān śamī vallī sthalāni ca .
     śarān kubjakagulmāṃśca tathā sīmā na naśyati ..
     taḍāgānudapānāni vāpyaḥ prasravaṇāni ca .
     somāsandhiṣu kāryāṇi devatāyatanāni ca ..
iti prakāśarūpāṇi ..
     upacchannāni cānyāni sīmāliṅgāni kārayet .
     sīmājñāne nṛṇāṃ vīkṣyanityaṃ loke viparyayam ..
     aśmano'syīni gobālāṃstuṣāna bhasmakapālikāḥ .
     karīṣamiṣṭakāṅgāraśarkarāvālukāstathā ..
     yāni caivaṃ prakārāṇi kālādbhūmirna bhakṣayet .
     tāni sandhiṣu somāyā aprakāśāni kārayet ..
     etairliṅgairnayet sīmāṃ rājā vivadamānayoḥ ..
pracchannaliṅgāni etaiḥ prakāśāprakāśarūpairliṅgaiḥ sāmantādipradarśitaiḥ somāṃ prati vivadamānayoḥ sīmānirṇayaṃ kuryādrājā .. * .. yadā punaścihnāni na santi vidyamānāni vā liṅgāliṅgatayā sandigdhāni tadā nirṇayopāyamāha .
     sāmantā vā samagrāmāścatvāro'ṣṭau daśāpi vā raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ .. sāmantāḥ pūrvoktalakṣaṇāḥ . samagrāmāścatvāro'ṣṭau daśāpi vā ityevaṃ samasaṃkhyāḥ pratyāsannagrāmīṇāḥ . raktasragviṇo raktāmbaradharāḥ mūrdhāropitakṣitikhaṇḍāḥ sīmānaṃ nayeyuḥ pradarśayeyuḥ sāmantā veti vikalpābhidhānaṃ smṛtyuttaroktasākṣyabhiprāyam . yathāha manuḥ .
     sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ . tatra ca sākṣiṇāṃ nirṇetṛtvaṃ mukhyaṃ tadabhāve sāmantānām . taduktam .
     sākṣyabhāve tu catvāro grāmāḥ sīmantavāsinaḥ sīmāviniṇayaṃ kuryuḥ prayatā rājasannidhau .. tadabhāve tatsaṃsaktādīnāṃ nirṇetṛtvam . yathāha kātyāyanaḥ .
     svārthasiddhau praduṣṭeṣu sāmante ṣvarthagauravāt .
     tatsaṃsaktaistu kattavya uddhāro nātra saṃśayaḥ ..
     saṃsaktasaktadāṣe tu tatsaṃsaktāḥ prakīrtitāḥ .
     kartavyā na praduṣṭāstu rājñā dharmaṃ vijānatā ..
sāmantādyabhāve maulādayo grāhyāḥ . teṣāmabhāve sāmantā maulavṛddhoddhṛtādayaḥ . sthāvare ṣaṭprakāre'pi kāryā nātra vicāraṇeti kātyāyanena kramavidhānāt . ete ca sāmantādayaḥ saṃkhyāguṇātirekena saṃbhavanti .
     sāmantāḥ sādhanaṃ pūrvaṃnirdoṣāḥ syurguṇānvitāḥ .. dviguṇāstūttarā jñeyāstato'nye triguṇā matāḥ iti smaraṇāt .. * .. te ca sākṣiṇaḥ sāmantādayaśca svaiḥ svaiḥ śapathaiḥ śāpitāḥ santaḥ sīmāṃ nayeyuḥ . śirobhiste gṛhītvorvīṃ sragviṇo raktavāsasaḥ sukṛtaiḥ śāpitāḥ svaiḥ svairnayeyuste samañjasam .. iti smaraṇāt .. nayeyuriti bahuvacanaṃ dvayornirāsārthaṃ naikasya .
     ekaścedunnayet somāṃ sopavāsaḥ samunnayet .
     raktamālyāmbaradharo bhūmimādāya mūrdhani ..
iti nāradenekasyābhyanujñānāt . yastu .
     naikaḥ samunnayet somāṃ naraḥ pratyayavānapi .
     gurutvādasya kāryasya triyeṣā bahuṣu sthitā ..
ityekasya niṣedhaḥ . sa ubhayānumatadharmavidvyatiriktaviṣaya ityavirodhaḥ .. * .. sthalādicihnābhāve'pi sākṣisāmantādīnāṃ sīmājñāna upāyaviśeṣo nāradenoktaḥ .
     nimnagāpahṛtothṛṣṭanaṣṭacihnāsu bhūmiṣu .
     tatpradeśānumānācca pramāṇādbhogadarśanāt ..
nimnagāyā nadyā apahṛtenāpaharaṇenotsṛṣṭāni svasthānāt pracyutāni naṣṭāni vā liṅgāni yāsu maryādābhūmiṣu tatra tatpradeśānumānāt utsṛṣṭanaṣṭacihnānāṃ prācīnapradeśānumānād grāmādārabhya sahasradaṇḍaparimitaṃ kṣetramasya grāmasya paścime bhāga ityevaṃ vidhānātu pramāṇādvā pratyarthisamakṣamavipratipannāyāḥ smārtakālopalakṣitairbhuktaivvā niñcinuyuḥ . bṛhaspatinā cātra viśeṣo darśitaḥ .
     āgamañca pramāṇañca bhogaṃ kālañca nāma ca .
     bhūbhāgalakṣaṇañcaiva ye vidusta'tra sākṣiṇaḥ ..
ete ca sākṣisāmantādayaḥ śapathaiḥ śāpitāḥ santaḥ kulādisamakṣaṃ rājñā praṣṭavyāḥ . yathāha manuḥ . grāmeyakakulānāntu samakṣaṃ sīmni sākṣiṇaḥ . praṣṭavyāḥ sīmaliṅgāni tayoścaiva vivādinoḥ .. te pṛṣṭāḥ sākṣyādayaḥ samastā aikamatyena sīmni niṇayaṃ kuryuḥ . tairnirṇītāṃ sīmāṃ tatpradarśitasakalaliṅgayuktāṃ sākṣyādināmānvitāñcāvismaraṇārthaṃ patre samāropayet . uktañca manunā . te pṛṣṭāstu yathā brūyuḥ sāmantāḥ sīmni nirṇayam . nibadhnīyāttathā sīmāṃ sarvāṃstāṃścaiva nāmataḥ .. eteṣāṃ sākṣisāmantaprabhṛtīnāṃ somācaṃkramaṇadinādārabhya yāvat tripakṣaṃ rājadaivikaṃ vyasanaṃ cennopapadyate tadā tatpradaśanāt somānirṇayaḥ . ayañca rājadaivikavyasanāvadhiḥ kātyāyanoktaḥ . sīmācaṃkramaṇe koṣe pādasparśe tathaiva ca . tripakṣapakṣasaptāhaṃ daivarājikamiṣyate .. iti .. yadā tvamīṣāṃ uktasākṣyavacasāṃ tripakṣābhyantare rogādirdṛśyate . athavā prativādinirdiṣṭābhyadhikasaṃkhyāguṇa-sākṣyantaraviruddhavacanatā tadā te mṛṣābhāṣitayā daṇḍanīyāḥ . tadāha . anṛte tu pṛthagdaṇḍyā rājñā madhyamasāhasam .. anṛte mithyāvadane nimittabhūte sati sarvesāmantāḥ pratyekaṃ madhyamasāhasena catvāriṃśadadhikena paṇapañcaśatena daṇḍanīyāḥ . sāmantaviṣayatā cāsya sākṣyamaulādonāṃ smṛtyantare daṇḍāntaravidhānādavagamyate . tathā ca manuḥ .
     yathoktena nayantaste pūyante satyasākṣiṇaḥ .
     viparītaṃ nayantastu dāpyāḥ syurdviśataṃ damam ..
nārado'pi .
     atha cadanṛtaṃ brūyuḥ sāmantāḥ sīmni nirṇaye .
     sarve pṛthak pṛthak daṇḍyā rājñā madhyamasāhasam ..
sāmantānāṃ madhyamasāhasaṃ daṇḍamabhidhāya .
     śeṣāścedanṛtaṃ brūyurniyuktā bhūmikarmāṇi .
     pratyekantu jaghanyāste vineyāḥ pūrvasāhasam ..
tatsaṃyuktādiṣu prathamaṃ sāhasamuktavān . maulādīnāmapi tameva daṇḍamāha .
     maulavṛddhādayastvanye daṇḍagatyā pṛthak pṛthak .
     vineyāḥ prathamenaiva sāhasenānṛte sthitāḥ ..
iti . ādigrahaṇena gopaśākunikavyādhavanagocarāṇāṃ grahaṇam .. * .. yadapi śākunikādīnāṃ pāparatatvālliṅgadarśana evopayogo na sākṣātsīmānirṇaye tathāpi liṅgadarśana eva mṛṣābhāṣitvasambhavāt daṇḍavidhānamupapadyata eva . anṛte tu pṛthagdaṇḍyā ityataddaṇḍavidhānamajñānaviṣayam .
     bahūnāntu grahītṝṇāṃ na sarve nirṇayaṃ yadi .
     kuryurbhayādvā lobhādvā daṇḍyāstūttamasāhasam ..
iti jñānaviṣaye sākṣyādīnāṃ kātyāyanena daṇḍāntaravidhānāt .. * .. tathā sākṣivacanabhede'pyayameva daṇḍastenaivoktaḥ . kīrtite yadi bhedaḥ syāddaṇḍyāstūttama-sāhasamiti . evamajñānādinā anṛtavadane sākṣyādīn daṇḍayitvā punaḥ sīmāvicāraḥ pravartayitavyaḥ . ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayedityuktvā
     tyaktvā duṣṭāṃstu sāmantānanyān bhaulādibhiḥ saha .
     saṃmiśraḥ kārayet sīmāmevaṃ dharmavido viduḥ ..
iti nirṇayaprakāraste naivoktaḥ .. * .. yadā punaḥ sāmantaprabhṛtayo jñātāraścihnāni ca na santi tadā kathaṃ nirṇaya ityata āha . abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravartitā .. jñātṝṇāṃ sāmantādīnāṃ liṅgādīnāñca . vṛkṣādīnāmabhāve rājaiva sīmnaḥ pravartitā pravartayitā . antarbhāvito'tra ṇyarthaḥ . grāmadvayamadhyavartinīṃ vivādāspadībhūtāṃ bhuvaṃ samaṃ pravibhajyāsyeyaṃ bhūrasyeyamityubhayo samarpya tanmadhye sīmāliṅgāni kuryāt . yadā tasyāṃ bhūmāvanyatarasyopakārātiśayo dṛśyate tadā tasyaiva grāmasya sakalā bhūḥ samarpaṇīyā . yathāha manuḥ .
     sīmāyāmaviṣahyāyāṃ svayaṃ rājaiva dharmavit .
     pradiśedbhū mimekeṣāmupakārādibhiḥ sthitiḥ .. *
asatyāmapyatadbhāvāśaṅkāyāmasyāḥ smṛternyāyamūlatāṃ dyotayitumatideśamāha .
     ārāmāyatanagrāmanipānodyānaveśmasu .
     eṣa eva vidhirjñeyo barṣāmbupravahādiṣu ..
ārāmaḥ puṣpaphalopacayahetuḥ bhūbhāgaḥ . āyatanaṃ niveśanaṃ palālakūṭādyarthaṃ vibhakto pradeśaḥ grāmaḥ prasiddhaḥ . grāmagrahaṇañca nagarādyupalakṣaṇam . nipānaṃ pānīyasthānaṃ kūpavāpīprabhṛtikam . udyānaṃ krīḍārthābhūmiḥ . veśma gṛham . eteṣvārāmādiṣvayameva sāmantasākṣyādilakṣaṇo vidhi rjñātavyaḥ . tathā pravaṣaṇodbhūteṣu jalapravāheṣu anayorgṛhayormadhye na jalaughaḥ pravahatyanayorvetyevaṃ prakāre vivāde ādigrahaṇāt prāsādādiṣvapi prācona eva vidhirjñeyaḥ veditavyaḥ . tathā ca kātyāyanaḥ . kṣetrakūpataḍāgānāṃ kedārārāmayorapi . gṛhaprasādāvasathanṛpadevagṛheṣu ca .. iti .. * .. sīmānirṇayamuktvā tatprasaṅgena maryādāprabhedanādau daṇḍamāha .
     maryādāyāḥ prabhede tu sīmātikramaṇe tathā .
     kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ ..
anekakṣetravyavacchedikā sādhāraṇī bhūrmaryādā tasyāḥ prakarṣeṇa bhedanesīmātikramaṇe sīmāmatilaṅghya karṣaṇe kṣetrasya ca bhayādipradarśanena haraṇe yathākrameṇādhamottamamadhyamadaṇḍā veditavyāḥ . kṣetragrahaṇañca gṛhārāmādyupalakṣaṇārtham . yadā punaḥ svīyabhrāntyā kṣetrādikamapaharati tadā dviśato damo veditavyaḥ .. yathāha manuḥ .
     gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran .
     śatāni pañca daṇḍyaḥ syādajñānāddviśato damaḥ ..
iti .. apahriyamāṇakṣetrādi bhūyastvaparyālocanayā kadāciduttamo'pi daṇḍaḥ prayoktavyaḥ . ata evāha .
     vadhaḥ sarvasvaharaṇaṃ pūrānnirvāsanāṅkane .
     tadaṅgaccheda ityukto daṇḍa uttamasāhasaḥ ..
iti .. * .. yaḥ punaḥ parakṣetre setukūpādikaṃ prārthanayā arthadānena vā labdhānujño nirmātumicchati taṃ niṣedhataḥ kṣetrasvāmina eva daṇḍa ityata āha .
     na niṣedhyo'lpavādhastu setuḥ kalyāṇakārakaḥ .
     parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ ..
parakīyāṃ bhūmimapaharannāśayannapi seturjalapravāhabandhaḥ kṣetrasvāminā na pratiṣedhyaḥ sa cedīṣatpīḍākaro bahūpakārakaśca bhavati . kūpaścālpakṣetravyāpitvenālpavādho bahūdakatvena bahūpakārako naiva nivāraṇīyaḥ . kūpagrahaṇañca vāpīpuṣkariṇyādyupalakṣaṇārtham . yadā punarasau sarvakṣetravartitayā bahuvādho nadyādisamīpa kṣetravartitayā vā alpopakārakastadāsau niṣadhya ityarthāduktambhavati .. * .. setośca dvaividhyamuktaṃ nāradena . setuśca dvividho jñeyaḥ kheyo bandhyastathaiva ca . toyapavartanāt kheyo bandhyaḥ syāttannivartanāt .. iti .. yadā tvanyanirmitaṃ setuṃ bhedanādinā naṣṭaṃ svayaṃ saṃskaroti tadā pūrvasvāminaṃ tadvaṃ śyanṛpaṃ vā spṛṣṭvaiva saṃskuryāt . yathāha nāradaḥ .
     pūrvapravṛttamutsannamapṛṣṭvā svāminantu yaḥ .
     setuṃ pravartayet kaścit na sa tatphalabhāk bhavet mṛte tu svāmini punastadvaṃ śye vāpi mānave .
     rājānamāmantrya tataḥ kuryāt setupravartanam ..
iti .. * .. kṣetrasvāminaṃ prati upadiṣṭamidānīṃ setoḥ pravarta yitāraṃ prati āha .
     svāmine yo'nivedyaiva kṣetre setuṃ pravartayet .
     utpanne svāmino bhogastadabhāve mahīpateḥ ..
kṣetrasvāminamanabhyupagamya tadabhāve rājānaṃ vā yaḥ parakṣetre setuṃ pravartayatyasau na phalabhāgbhavatyapi tu tadutpanne phale kṣetrasvāmino bhogastadabhāve rājñaḥ . tasmāt prārthanayārthadānena vā kṣetrasvāminaṃ tadabhāve rājānaṃ vāpyanujñāpyaiva parakṣetre setuḥ pravartanīya iti tātparyārthaḥ .. * .. kṣetrasvāminā seturna pratiṣedhya ityaktamidānīṃ tasyaiva prasaktānuprasaktyā kvacidvidhyantaramāha .
     phālāhatamapi kṣetraṃ na kuryādyo na kārayet sa pradāpyaḥ kṛṣṭaphalaṃ kṣetramanyena kārayet .. yaḥ punaḥ kṣetrasvāminaḥ pārśve'hamidaṃ kṣetraṃ kṛṣāmi ityaṅgīkṛtya paścādutsṛjati na cānyena karṣayati tacca kṣetraṃ yadyapi phalāhatamīṣadvalena vidāritaṃ na samyagvījavāpārhaṃ tathāpi tasyākṛṣṭasyaphalaṃyāvattatrotpattyarhaṃ sāmantādikalpitaṃ tāvadasau karṣako dāpanīyaḥ . tacca kṣetraṃ pūrvakarṣa kāducchidyānye na kārayet . iti sīmāvivāda prakaraṇam . iti mitākṣarā .. * .. api ca .
     sīmāṃ prati samutpanne vivāde grāmayordvayoḥ .
     jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu ..
     sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān .
     śālmalīn śālatālāṃśca kṣīriṇaścaiva pādapān ..
     gulmān veṇūṃśca vividhān śamīvallī sthalāni ca śarān kubjakagulmāṃśca tathā sīmā na naśyati ..
     taḍāgānyudapānāni vāpyaḥ prasravaṇāni ca .
     somāsandhiṣu kāryāṇi devatāṃyatanāni ca ..
     upacchannāni cānyāni sīmāliṅgāni kārayet sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam aśmano'sthīni gobālān tuṣān bhasma kapālikāḥ .
     karīṣamiṣṭakāṅgārān śarkarā vālukāstathā ..
     yāni caivaṃ prakārāṇi kālādbhūmirna bhakṣayet .
     tāni sandhiṣu sīmāyāmaprakāśāni kārayet ..
     etairliṅgairnayet sīmāṃ rājā vivadamānayoḥ .
     pūrvabhuktyā ca satatamudakasyāgamena ca ..
     yadi saṃśaya eva syāt liṅgānāmapi darśane .
     sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ ..
     grāmīyakakulānāñca samakṣaṃ sīmni sākṣiṇaḥ .
     praṣṭavyāḥ sīmaliṅgāni tayoścaiva vivādinoḥ ..
     te pṛṣṭāstu tathā brūyuḥ samantāḥ sīmni niścayam nibadhnīyāttathā sīmāṃ sarvāṃstāṃścaiva nāmataḥ ..
     śirobhista gṛhītvorvīṃ sragviṇo raktavāsasaḥ sukṛtaiḥ śāpitāḥ svai svai rnayeyuste samañjasam ..
     yathoktena nayantaste pūyante satyasākṣiṇaḥ .
     viparītaṃ nayantastu dāpyāḥ syurdviśataṃ damam ..
     sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ .
     sīmāvinirṇayaṃ kuryuḥ prayatā rājasannidhau ..
     sāmantānāmabhāve tu maulānāṃ sīmni sākṣiṇām ..
     imānapyanuyuñjīta puruṣān vanagocarān ..
     vyādhān śākunīkān gopān kaivartān mūlakhānakān .
     vyālagrāhānuñchavṛttīnanyāṃśca vanacāriṇaḥ ..
     te pṛṣṭāstu yathā brūyuḥ sīmāsandhiṣu lakṣaṇam .
     tattathā sthāpayedrājā dharmeṇa grāmayordvayoḥ ..
     kṣetrakūpataḍāgānāmārāmasya gṛhasya ca .
     sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ ..
     sāmantāścenmṛṣā brūyuḥ setau vivadatāṃ nṛṇām .
     sarve pṛthak pṛthak daṇḍyā rājñā madhyamasāhasam gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran .
     śatāni pañca daṇḍyaḥ syādajñānāddiśato damaḥ ..
     sīmāyāmaviṣahyāyāṃ svayaṃ rājaiva dharmavit .
     pradiśet bhūmimeteṣāmupakārāditi sthitiḥ ..
iti mānave 8 adhyāyaḥ ..

sīmikaḥ, puṃ, (syamati śabdāyate iti . syamu śabde + syameḥ saṃprasāraṇañca . uṇā° 2 . 43 . iti kikan dhātoḥ samprasāraṇaṃ dīrghaśca .) vṛkṣabhedaḥ . valmīkaḥ . sūkṣmakṛmijātiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sī(śī)raḥ, puṃ, (sinoti sīyate iti vā . si bandhe + śusicimiñāṃ dīrghaśca . uṇā° 2 . 25 . iti kran . dīrghaśca .) sūryaḥ . iti medinī .. arkavṛkṣaḥ . halaḥ . ityamaraḥ . 2 . 9 . 14 .. (yathā, meghadūte . 16 .
     sadyaḥ sīrotkarṣaṇasurabhi kṣetramāruhya mālaṃ kiñcitpaścāt vraja laghugatiḥ kiñcidevottareṇa ..)

sī(śī)rakaḥ, puṃ, (sīra + saṃjñāyāṃ kan .) śiśumāraḥ . iti śabdamālā .. (sīra + svārthe kan .) sīraśabdārtho'pyatra ..

sī(śī)radhvajaḥ, puṃ, (sīraḥ dhvaje yasya .) candravaṃśīyarājaviśeṣaḥ . sa tu hrasvaromarājaputtraḥ . yasya puttrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā tasya puttro bhānumān . iti viṣṇupurāṇe . 4 . 5 . 12 .. (bhāgavatamate'sya puttraḥ kuśadhvajaḥ . yathā, tatraiva . 9 . 13 . 18 .
     tataḥ sīradhvajo jajñe yajñārthaṃ karṣato mahīm .
     sītā sīrāgrato jātā tasmāt sīradhvajaḥ smṛtaḥ ..
     kuśadhvajastasya puttrastato dharmadhvajo nṛpaḥ ..
)

sīrapāṇiḥ, puṃ, (sīraḥ pāṇau yasya .) baladevaḥ . ityamaraḥ . 1 . 1 . 25 ..

sīrī, [n] puṃ, (sīro'syāstīti . iniḥ .) baladevaḥ . iti halāyudhaḥ bhūriprayogaśca ..

sīlandhaḥ, puṃ, matsyabhedaḥ . silindā iti bhāṣā . tasya guṇāḥ .
     sīlandhaḥ śleṣmalo vṛṣyo vipāke madhuro guruḥ .
     vātapittaharo hṛdya āmavātakaraśca saḥ ..
iti bhāvaprakāśaḥ ..

sīvanaṃ, klī, (sivyu tantusantāne + lyuṭ . ṣṭhivu sivyorlyuṭi vā dīrghaḥ iti svāmī . mugdhabodhamate ṣṭhīvanasīvane vā . iti sūtrāt nipātitaḥ .) tantusantānam . sūcīkarma . seyānī iti selāyī iti ca bhāṣā . tatparyāyaḥ . sevanam 2 syūtiḥ 3 . ityamaraḥ . 3 . 2 . 5 .. ūtiḥ 4 vyūtiḥ 5 . iti śabdaratnāvalī .. (yathā, suśrute . 4 . 1 .
     yathoktaṃ sīvanaṃ teṣu kāryaṃ sandhānameva ca ..)

sīvanī, strī, (siva + lyuṭ . striyāṃ ṅīp .) liṅgamaṇyadhaḥsūtram . liṅgāgrāt guhyaparyantasīvanam . iti hemacandraḥ ..

sīsaṃ, klī, sīsakam . iti hemacandraḥ .. (yathā, mahābhārate . 5 . 49 . 79 .
     suvarṇasya malaṃ rupyaṃ rūpyasyāpi malaṃ trapu .
     jñeyaṃ trapu malaṃ sīsaṃ sīsasyāpi malaṃ malam ..
atha sīsasyotpattirnāmaguṇāśca .
     dṛṣṭvā bhogīsutāṃ ramyāṃ vāsukistu mumoca yat .
     vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām .
     sīsaṃ vaghrañca vaprañca yogeṣṭaṃ nāganāmakam ..
     nāganāmakaṃ nāgaḥ bhujaṅga ityādi .
     sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣāt mehanāśanam ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sīsakaṃ, klī, (sīsameva . svārthe kan .) dhātuviśeṣaḥ . sīsā iti bhāṣā . tatparyāyaḥ . nāgam 2 yogeṣṭam 3 vapram 4 . ityamaraḥ . 2 . 9 . 105 .. sīsam 5 sīsapatrakam 6 gaṇḍūpadabhavam 7 sindūrakāraṇam 8 vardham 9 svarṇāri 10 yavaneṣṭam 11 suvarṇakam 12 . iti hemacandraḥ .. vadhram 13 piccaṭam 14 suvarṇāri 15 trapu 16 trapuḥ 17 . iti śabdaratnāvalī .. vadhrakam 18 mahāvalam 19 yavaneṣṭakam 20 . iti jaṭādharaḥ .. bahumalam 21 cīnam 22 piṣṭam 23 . iti ratnamālā .. jaḍam 24 bhujaṅgamam 25 uragam 26 kuraṅgam 27 paripiṣṭakam 28 mṛdukṛṣṇāyasam 29 padmam 30 tāraśuddhikaram 31 śirāvṛttam 32 vayovaṅgam 33 cīnapiṣṭam 34 . asya guṇāḥ .
     sīsantu vaṅgasāmyaṃ sādrasavīryavipākataḥ .
     uṣṇañca kaphavātaghnamarśoghnaṃ guru lekhanam ..
     varṇe nīlaṃ mṛdu snigdhaṃ nirmalañca sugauravam .
     raupyasaṃśodhane kṣipraṃ sīsakañca taduttamam ..
iti rājanirghaṇṭaḥ .. * .. atha sīsasyotpattināmaguṇāḥ .
     dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat .
     vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām .
     sīsaṃ vadhrañca vaprañca yogeṣṭaṃ nāganāmakam .
     nāgaḥ bhujaṅga ityādi .
     sīsaṃ vaṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam ..
     nāgastu nāgaśatatulyabalaṃ dadādi vyādhiṃ vināśayati jīvanamātanoti .
     vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuñca nāśayati santatasevitaḥ saḥ ..
     pākena hīnau kila raṅganāgau kuṣṭhāni gulmāṃśca tathā nikṛṣṭān .
     pāṇḍupramehānilasādasothabhagandarādīn kurutaḥ prayuktau .. * ..
atha sīsakasya śodhanam .
     tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ .
     śodhanañcāpi tasyaiva bhiṣagbhirgaditaṃ purā .. * ..
atha sīsakasya māraṇavidhiḥ .
     tāmbū larasasaṃpiṣṭaśilālepāt punaḥ punaḥ .
     dvātriṃśadbhiḥ puṭairnāśo nirutthaṃ bhasma jāyate ..
śilā manaḥśilā . anyacca . aśvatthaciñcātvakcūrṇaṃ caturthāṃśena niḥkṣipet . mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ .. yāmaikena bhavedbhasma tattulyā syānmanaḥśilā . kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca .. svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca . punaḥ pacet śarāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ .. iti bhāvaprakāśaḥ .. māritasyāsya guṇāḥ pūrvavat .. * .. api ca .
     taile takre gavāṃ mūtre kāñjike ca kulatthake .
     tridhā tridhā viśuddhiḥ syāt svarṇādīnāṃ samāsataḥ ..
atha sīsakasya māraṇam .
     kuḍavaṃ nāgapatrāṇāṃ kunaṭyāḥ syāt palārdhakam .
     taṇḍu līyarasairyāmaṃ yāmaṃ vāsārasaistathā ..
     saṃmardya ca kriyāṃ kṛtvā gharme saṃśoṣya taṃ punaḥ .
     sarāvasaṃpuṭe kṛtvā pacedvanyopalairbhiṣak ..
     evaṃ saptapuṭairnāgo bhasmībhavati niścitam .
     dviguñjo'yaṃ dhruvaṃ hanyāt pramehānakhilānapi ..
iti vaidyadarpaṇaḥ ..

sīsapatrakaṃ, klī, sīsakam . iti hemacandraḥ ..

sīhuṇḍaḥ, puṃ, sehuṇḍavṛkṣaḥ . snuhī . ityamaraḥ . 2 . 4 . 105 ..

su, gatau . aiśvarye . prasave . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aniṭ .) savati . iti durgādāsaḥ ..

su, ña gatau . iti kavikalpadrumaḥ .. (bhvā°-ubha°saka°-aniṭ .) ña, susāva suṣuve . iti durgādāsaḥ ..

su, vya, nirbharam . ityamaraḥ . 3 . 4 . 2 .. (yathā, mahābhārate . 1 . 158 . 16 .
     viditvā vyavasiṣyāmi yadyapi syāt suduṣkaram ..) pūjā . ityamaraḥ . 3 . 4 . 5 .. (śobhanam . yathā, manuḥ . 7 . 31 .
     praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā ..) anumatiḥ . kṛcchram . samṛddhiḥ . iti medinī .. anāyāsaḥ . iti bharataikārthasaṃgrahaḥ .. upasargaviśeṣaḥ . yathā . supūjānāyāsātiśayeṣu . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. saptamyā vahuvacanavibhaktiḥ . iti vyākaraṇam ..

sukaṇṭakā, klī, (suṣṭhukaṇṭako'syāḥ .) ghṛtakumārī . iti rājanirghaṇṭaḥ ..

[Page 5,362a]
sukaṇḍuḥ, puṃ, (su śobhanā kaṇḍuryatra .) kaṇḍūrogaiti śabdaratnāvalī ..

sukandaḥ, puṃ, (su sundaraḥ kando yasya .) kaśeruḥ . iti rājanirghaṇṭaḥ ..

sukandakaḥ, puṃ, (su sundaraḥ kando yasya . kap .) palāṇḍaḥ . ityamaraḥ . 2 . 4 . 147 .. vārāhokandaḥ . varaṇīkandaḥ . iti rājanirghaṇṭaḥ ..

sukandī, [n] puṃ, (sukando'syāstīti . iniḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..

sukanyakaḥ, tri, śobhanā kanyā yasya . iti mugdha-- bodhavyākaraṇam ..

sukanyā, strī, (su śobhanā kanyā .) śaryātirāja kanyā . sā tu cyavanarṣipatnī . yathā, śrībhāgavate 9 . 3 . adhyāye .
     śaryātirmānavo rājā brahmiṣṭhaḥ saṃbabhūva ha .
     sukanyā nāma tasyāsīt kanyā kamalalocanā ..
     sukanyā cyavanaṃ prāpya patiṃ paramakopanam .
     prīṇayāmāsa cittajñā apramattānuvṛttibhiḥ ..
śobhanā kanyā ca ..

sukanyākaḥ, tri, (śobhanā kanyā yasya .) sukanyakaḥ . iti mugdhabodhavyākaraṇam ..

sukaraḥ, tri, (sukhena kriyate iti . su + kṛ +
     īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal . 3 . 3 .) 123 . iti khal .) sukhakaraḥ . akleśasādhyaḥ . yathā --
     kriyamāṇantu yat karma svayameva prasidhyati .
     sukaraiḥ svairgaṇaiḥ kartuḥ karmakarteti tadviduḥ ..
iti mugdhabodhavyākaraṇam ..

sukarā, strī, (su sukhaṃ karotīti . kṛ + ac .) suśīlā gauḥ . ityamaraḥ . 2 . 9 . 70 ..

sukarṇakaḥ, puṃ, (sundaraḥ karṇa iva kando yasya .) hastikandaḥ . iti rājanirghaṇṭaḥ .. sundarakarṇayukte, tri ..

sukarṇikā, strī, (sundaraḥ karṇa iva parṇamasyāḥ . kāpi ata itvam .) mūṣīkarṇī . iti śabdaratnāvalī ..

sukarṇī, strī, (śobhanaḥ karṇa iva patramasyāḥ . ṅīṣ .) indravāruṇī . iti rājanirghaṇṭaḥ ..

sukarmā, [n] puṃ, (su śobhanaṃ karma yasmāt .) viskambhādisaptaviṃśatiyogāntargatasaptamayogaḥ . tatra jātaphalam .
     paropakārī kuśalaḥ kalāsu harṣeṇa yukto nitarāṃ yaśasvī .
     prasūtikāle yadi cet sukarmā naraḥ sukarmā bhavati prasiddhaḥ ..
iti koṣṭhīpradīpaḥ .. viśvakarmā . iti medinī ..

sukarmā, [n] tri, (su śobhanaṃ karma yasya .) śābhanakarmaśālaḥ . satkriyaḥ . iti hemacandraḥ ..

sukalaḥ, tri (suṣṭu kalyate iti . su + kala + khal .) datṛbhoktṛvyaktiḥ . ityamaraḥ . 3 . 1 . 8 .. ya eka eva datte bhuṅkte ca tatra . vikhyātatvāt suṣṭhu atiśayena vā kalyate śabdyate vā asau sukalaḥ . iti bharataḥ ..

sukāṇḍaḥ puṃ, (su śobhanaḥ kāṇḍo yasya .) kāravellaḥ . iti rājanirghaṇṭaḥ .. sundarakāṇḍayuktavṛkṣādiśca ..

sukāṇḍikā, strī, (sundaraḥ kāṇḍo yasyāḥ . kan . ṭāpi ata itvam .) kāṇḍīralatā . iti rāja nirghaṇṭaḥ ..

sukāṇḍī, [n] puṃ, (sundarāḥ kāṇḍā iva caraṇāni santyasyeti . iniḥ .) bhramaraḥ . iti rājanirghaṇṭaḥ .. sundarakāṇḍayuktaśca ..

sukāmā, strī, (suṣṭhu kāmyate'sau . su + kam + karmaṇi ghañ .) trāyamāṇā . iti rājanirghaṇṭaḥ .. (suṣṭhu kāmo yasyāḥ .) śobhanakāmayuktā ca ..

sukālukā, strī, ḍoḍīkṣupaḥ . iti rājanirghaṇṭaḥ ..

sukāṣṭhakaṃ, klī, (su śobhanaṃ kāṣṭhamasyeti . kan .) devakāṣṭham . iti rājanirghaṇṭaḥ .. sundaradāru ca ..

sukāṣṭhā, strī, (su śobhanaṃ kāṣṭhamasyāḥ .) kaṭvī . kāṣṭhakadalī . iti rājanirghaṇṭaḥ ..

sukundakaḥ, puṃ, palāṇḍuḥ . iti śabdaratnāvalī ..

sukundanaḥ, puṃ, varvaraḥ . iti rājanirghaṇṭaḥ ..

sukumāraḥ, tri, (suṣṭhu kumārayatyaneneti . su + kumārat ka kelau + ghañ .) komalaḥ . ityamaraḥ . 3 . 1 . 78 .. (yathā, mahābhārate . 1 . 154 . 14 .
     subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam ..) puṃ, uttamabālakaśca ..

sukumāraḥ, puṃ, (su + kumārat ka kelau + ac . ghañ vā .) puṇḍrekṣuḥ . iti medinī .. vanacampakaḥ . kṣavaḥ . śyāmākaḥ . iti rājanighaṇṭaḥ .. daityaviśeṣaḥ . iti kecit .. (modakauṣadhaviśeṣaḥ . yathā --
     trivṛdardhaṃ palaṃ cūrṇaṃ sitākṣaudraṃ palaṃ palam .
     elātvaṅmaricānāñca niṣkaṃ prati vimiśrayet ..
     kiñcinmṛdvagninā taptaṃ karṣadvayañca bhakṣayet .
     virekaḥ sukumārāṇāṃ raktapittanilāpahaḥ ..
iti sukumāramodakaḥ . iti vaidyakapatrīsaṃgrahaḥ ..)

sukumāraka, klī, (sukumāramiva . kan .) tamālapatram . iti rājanirghaṇṭaḥ ..

sukumārakaḥ, puṃ, (sukumāra eva . svārthe kan .) śāliḥ . iti rājanirghaṇṭaḥ .. sundarabālakaḥ . yathā harivaṃśe . 38 . 36 .
     siṃhaprasenamavadhāt siṃho jāmbavatā hataḥ .
     sukumāraka ! mā rodīstava hyeṣa syamantakaḥ ..


sukumārā, strī, (sukumāra + ṭāp .) jātī . navamālikā . kadalī . pṛkvā . mālatī . iti rājanirghaṇṭaḥ ..

[Page 5,362c]
sukumārī, strī, (sukumāra + ṅīṣ .) navamālikā . iti rājanirghaṇṭaḥ .. (śaṅkhinī . tatparyāyo yathā --
     śaṅkhinī sukumārī ca . iti gāruḍe 208 adhyāyaḥ .. komalāṅgī strī . yathā, rāmāyaṇe . 2 . 38 . 4 .
     sukumārī ca bālā ca satatañca sukhocitā .
     neyaṃ vanasya yogyeti satyamāha gururmama ..
)

sukṛt, tri, (suṣṭu karotīti . kṛ + sukarmapāpamantrapuṇye ṣu kṛñaḥ . 3 . 2 . 89 . iti kvip .) puṇyavān . iti jaṭādharaḥ .. dhārmikaḥ iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 11 . 50 .
     sadya eva sukṛtāṃ hi pacyate kalpavṛkṣaphaladharmi kāṅkṣitam ..)

sukṛtaṃ, klī, (su + kṛ + ktaḥ .) puṇyam . ityamaraḥ . 1 . 4 . 24 .. (yathā, kumāre . 6 . 47 .
     atha te munayo divyāḥ prekṣya haimavataṃ puram .
     svargābhisandhisukṛtaṃ vañcanāmiva menire ..
) śubham . suvihite, tri . iti medinī .. (yathā, bhāgavate . 8 . 23 . 31 .
     kriyamāṇe karmaṇīdaṃ daive pitrye'tha mānuṣe .
     yatra yatrānukīrtyeta tat teṣāṃ sukṛtaṃ viduḥ ..
) sukṛtantu manuṣyaiḥ saha gacchati . yathā --
     sukṛtaṃ duṣkṛtaṃ loke gacchantamanugacchati .
     tasmādvittaṃ samāsādya daivādvā pauruṣādatha .
     dadyāt samyak dvijātibhyaḥ kīrtanāni ca kārayet ..
iti vahnipurāṇe vaiṣṇavakriyāyoge yamānuśāsanonāmādhyāyaḥ ..

sukṛtiḥ, strī, (su + kṛ + ktin .) puṇyam . maṅgalam . sat karma ..

sukṛtī, [n] tri, (sukṛtamasyāstīti . iniḥ .) puṇyavān . ityamaraḥ . 3 . 1 . 3 .. śubhayuktaḥ . iti medinyāṃ sukṛtaśabdārthadarśanāt .. (yathā, gotāyām . 7 . 16 .
     catuvvidhā bhajante māṃ janā sukṛtino'rjuna .
     ārto jijñāsurarthārthī jñānī ca bharatarṣabha ..
)

sukeśaraḥ, puṃ, (sundaraḥ keśaro yasya .) bījapūraḥ . iti rājanirghaṇṭaḥ ..

sukeśā, strī, (śobhanaḥ keśo yasyāḥ .) sundarakeśayuktā . yathā . sukeśī sukeśā rathyā . iti mugdhabodhavyākaraṇam ..

sukeśī, strī, (śobhanaḥ keśo yasyāḥ . ṅīṣ .) svargaveśyābhedaḥ . iti purāṇam .. (yathā, mahābhārate . 13 . 19 . 45 ..
     manoharā sukeśī ca sumukhī hāsinī prabhā .
     etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ ..
) śobhanakeśayukte, tri .. (yathā, mahābhārate . 3 . 64 . 64 .
     śubhrūḥ sukeśī suśroṇī sukucā sudvijānanā .
     sā viveśāśramapada vīrasenasutapriyā ..
)

[Page 5,363a]
sukolī, strī, (suśobhanā kolī .) kṣīrakākolī . iti ratnamālā .. śobhanavadarī ca ..

sukośakaḥ, puṃ, (su śobhanaḥ kośo yasya .) koṣāmraḥ . iti rājanirghaṇṭaḥ ..

sukha, t ka tatkṛtau . iti kavikalpadrumaḥ .. (adantacurā° para°-saka°-seṭ .) tatkṛtiḥ sukhakriyā . śrījayadevakaveriti gītaṃ sukhayatu keśavapadamupanītam . iti durgādāsaḥ ..

sukhaṃ, klī, (sukhayatīti . sukha + ac .) ātmavṛttiguṇaviśeṣaḥ . iti naiyāyikāḥ .. manaso dharmaḥ . iti vaidāntikāḥ .. tatparyāyaḥ . mut 2 prītiḥ 3 pramadaḥ 4 harṣaḥ 5 pramodaḥ 6 āmīdaḥ 7 saṃmadaḥ 8 ānandathuḥ 9 ānandaḥ 10 śarma 11 śātam 12 . ityamaraḥ . 1 . 4 . 25 .. madaḥ 13 bhogaḥ 14 rabhasaḥ 15 nirvṛtiḥ 16 dhṛtiḥ 17 vīciḥ 18 . iti jaṭādharaḥ .. saṃmedaḥ 19 modaḥ 20 nandathuḥ 21 nandaḥ 22 mudā 23 saukhyam 24 upajoṣam 25 ānandam 26 joṣam 27 . iti śabdaratnāvalī .. nyāyamate jagatāṃ kāmyaṃ dharmajanyamidam . yathā -- sukhantu jagatāmeva kāmyaṃ dharmeṇa janyate . adharmajanyaṃ duḥkhaṃ syātpratikūlaṃ sacetasām .. * tasya manogocaratvaṃ yathā --
     manogrāhyaṃ sukhaṃ duḥkhamicchā dveṣo matiḥ kṛtiḥ .. iti bhāṣāparicchedaḥ .. * .. sukhaṃ caturviṃśatiguṇāntargataguṇaviśeṣaḥ . tattu nityaṃ janyañca . nityaṃ paramātmano viśeṣaguṇānta rvarti . janyasukhaṃ jīvātmano viśeṣaguṇāntavvarti . tacca śubhādṛṣṭajanyaṃ dhanamitralābhārogyamiṣṭānnapānapurīṣotsargaputtrādijanmatatpāṇḍitya kāntāsambhogādijanyañca tasya dvikṣaṇasthāyitvaṃ svottarotpannānubhavanāśyatvāt . sukhādyaparāgeṇaivātmano mānasabodhaḥ . sukhaṃ tadupāyaśceṣṭaḥ . bālasya stanyapānapravṛttau sukhasādhanatvajñānaṃ hetuḥ tatra sukhasyaiveṣṭatvam . duḥkhajanakagamanādipravṛttau sukhopāyo dhanaṃ tadeveṣṭaṃ tatsādhanatvajñānameva hetuḥ . yāgādipravṛttāvapi pāralaukikasukhasādhanatvajñānaṃ kāraṇaṃ sukhopāyasvargādirūpeṣṭasādhanatvajñānamapi kāraṇam . sukhasya kālāvacchedyatvaṃ śarīrāvacchedyatvañcāto'vyāpyavṛttitvaṃ śarīrakadeśāvacchedena duḥkhasambhave'pyanyadeśāvacchedena sukhasambhavāt ekakṣaṇāvacchedena jīvasya duḥkhasambhave'pi kṣaṇāntarāvacchedena sukhasambhavācca tattu visphoṭakavato miṣṭānnabhojanādau draṣṭavyam . iti tārkikāḥ .. * .. tatkāraṇaṃ yathā --
     sudinaṃ durdinaṃ śaśvadbhramatyeva bhave bhava .
     sarveṣāṃ prākṛtānāñca dve bīje sukhaduḥkhayoḥ ..
     sukhādbhavati harṣaśca darpaḥ śauryaṃ pramattatā .
     rāga aiśvaryakāmau ca vidveṣaśca parasparam ..
     duḥkhāt śokāt samudvegādbhayaṃ nityaṃ pravartate .
     hatānye tāni sarvāṇi hate bīje maheśvara ..
     sudinaṃ durdinañcaiva sarvaṃ karmodbhavaṃ bhava ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 43 . 48-51 tasya kāraṇāntaraṃ lakṣaṇañca yathā --
     rāgadve ṣādiyuktānāṃ na sukhaṃ kutracit dvija .
     vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ ..
     yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam .
     sne hamūlāni duḥkhāni tasmiṃ styakte mahat sukham ..
     śarīramevāyatanaṃ duḥkhasya ca sukhasya ca .
     jīvitañca śarīrañca jātyaiva saha jāyate ..
     sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham .
     etadvidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ ..
     sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham .
     sukhaṃ duḥkhaṃ manuṣyāṇāṃ cakravat parivartate ..
iti gāruḍe 113 adhyāyaḥ .. * .. sarvabhūtasukhakartavyatvaṃ yathā, devīpurāṇe devīsaṃvatsaravaliharaṇādhyāye .
     kṛmikīṭapataṅgeṣu bhūmau dadhyodanaṃ kṣipet .
     sarvadā sarvabhūtānāṃ sukhaṃ kāryaṃ sukhārthinām ..
sukha-duḥkha-sādhanānāmasthiratvaṃ sukhasya manovilāsamātrarūpatvañca yathā --
     vastve kameva duḥkhāya sukhāyerṣyodbhavāya ca .
     kopāya ca yatastasmādvastu vastvātmakaṃ kutaḥ .
     tadeva protaye bhūtvā punarduḥ khāya jāyate .
     tadeva kopāya tataḥ prasādāya ca jāyate ..
     tasmādduḥkhātmakaṃ nāsti na ca kiñcit sukhātmakam .
     manasaḥ pariṇāmo'yaṃ sukhaduḥkhopalakṣaṇaḥ ..
iti viṣṇupurāṇe . 2 . 6 . 43-45 ..
     sukhaṃ hi duḥkhānyanubhūya śobhate ghanāndhakāreṣviva dīpadarśanam .
     sukhāttu yo yāti naro daridratāṃ dhṛtaḥ śarīreṇa mṛtaḥ sa jīvati ..
iti mṛcchakaṭikam .. * .. tadvaidikaparyāyaḥ . śimbātā 1 śatarā 2 śātapantā 3 śilguḥ 4 syūmakam 5 śevṛdham 6 mayaḥ 7 sugmyam 8 sudinam 9 śūṣam 10 śunam 11 śagmam 12 bheṣajam 13 jalāśam 14 syonam 15 sumnam 16 śevam 17 śivam 18 śam 19 kam 20 . iti viṃśatiḥ sukhanāmāni .. iti vedanighaṇṭau . 3 . 6 .. * .. trividhasukhaṃ yathā --
     abhyāsādramate yatra duḥkhāntañca niyacchati .
     yattadagre viṣamiva pariṇāme'mṛtopamam ..
     tat sukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam .. 1 viṣayendriyasaṃyāgāt yattadagre'mṛtopamam .
     pariṇāme viṣamiva tat sukhaṃ rājasaṃ smṛtam . 2 yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ .
     nidrālasya pramādotthaṃ tattāmasamudāhṛtam .. 3 ..
iti śrībhagavadgītāyām 18 adhyāyaḥ .. svargaḥ . iti medinī .. vṛddhināmauṣadham . iti rājanirghaṇṭaḥ .. jalam . iti kecit .. sukhaviśiṣṭe, tri . yathā --
     śastañcātha triṣu dravye pāpaṃpuṇyaṃ sukhādi ca . ityamaraḥ . 1 . 4 . 26 .. pāpapuṇyaśabdau sukhādayaḥ śastāntāśca guṇe yathoktaliṅgāḥ upacārāttadvati dravye viśeṣye vartamānā vācyaliṅgāḥ . yathā --
     pāpā ṛtumatī kanyā pāpo rājāpyarakṣakaḥ pāpaṃ vyādhakulaṃ hiṃsraṃ pāpo vipraśca sevakaḥ .. puṇyaṃ tīrthaṃ puṇyā nadī puṇya āśramaḥ . sukhā bhūtiḥ sukho vāsaḥ sukhaṃ kāmikulam . iti bharataḥ ..

sukhakaraḥ, tri, (sukhaṃ kartuṃ śīlamasyeti . sukha + kṛ + ṭaḥ .) sukaraḥ . yathā . kartuḥ sukaraiḥ sukhakarairityarthaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

sukhagaḥ, tri, (sukhena gacchatīti . gam + ḍaḥ .) sukhena gamanakartā ..

sukhaṅkarī, strī, (sukhaṃ karotīti . kṛ + khac . mum . ṅīp .) jīvantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. sukhakarī ca ..

sukhaṅghuṇaḥ, puṃ, śivakhaṭvāṅgaḥ . iti trikāṇḍaśeṣaḥ .

sukhacaraḥ, tri, sukhagāmī . sukhena carati ityarthe ṭapratyayena niṣpannaḥ . grāmaviśeṣe, puṃ, . sukhena carati atra ityarthe alpratyayena niṣpannaḥ ..

sukhacāraḥ, puṃ, (sukhena caratyaneneti . cara + ghañ) utkṛṣṭāśvaḥ . iti śabdamālā ..

sukhajātaḥ, tri, (sukhena jātaḥ . yadvā, jātaṃ sukhamasyeti .) jātasukhaḥ . yathā bhaṭṭau 5 . 38 .
     sukhajātaḥ surāpīto nṛjagdho mālyadhārayaḥ .. (sukhasya janane, klī, yathā, gītagovinde . 10 . 3
     ghaṭaya bhujabandhanaṃ janaya radakhaṇḍanaṃ yena vā bhavati sukhajātam ..)

sukhadaṃ, klī, (sukhaṃ dadātīti . dā + kaḥ .) viṣṇoḥ sthānam . viṣṇorāsanam . iti kecit

sukhadaḥ, puṃ, (sukhaṃ dadātīti . dā + kaḥ .) viṣṇuḥ yathā . sukhado'naikado'grajaḥ . iti tasya sahasranāmastotram .. tālabhedaḥ . yathā --
     viṃśatyakṣarasaṃyukto dhruvaḥ sukhadasaṃjñakaḥ .
     śṛṅgāravīrayorjñeyo guruṇaikena maṇḍitaḥ ..
iti saṃgītadāmodaraḥ .. sukhadātari, tri .. (yathā, vṛhatsaṃhitāyām . 104 . 38 .
     hariṇaplutaśāvavicitritaṃ ripugate manasaḥ sukhadaṃ gurau ..

sukhadā, strī, (sukhaṃ dadāti yā . dā + kaḥ . ṭāp .) sukhadātrī . gaṅgā . yathā --
     sadyaḥpātakasaṃhantrī sadyoduḥkhavināśinī .
     sukhadā mokṣadā gaṅgā gaṅgaiva paramā gatiḥ ..
iti gaṅgāpraṇāmamantraḥ .. svargaveśyā . iti śabdaratnāvalī .. śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

[Page 5,364a]
sukhadohyā, strī, (sukhena dohyā dohanayogyā .) sukhasaṃdohyā gauḥ . iti hemacandraḥ ..

sukhabhāk, [j] tri, sukhī . sukhaṃ bhajate iti . ṭhādbhajavahasaho viṇ . ityanena sukhaśabdapūrvakabhajadhātorviṇpratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam .. (yathā, vṛhatsaṃhitāyām . 47 . 5 . nirvairāḥ kṣitipāḥ sukhabhājaḥ saṃhṛṣṭāśca janā gatarogāḥ ..) iṣṭapariṣvaṅgaḥ . iti mahābhārate mokṣadharmaḥ ..

sukhamodā, strī, (sukhakaro modo yasyāḥ .) sallakīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sukharātriḥ, strī, (sukhakarī rātriryesyāmiti . pakṣe kap .) dīpānvitāmāvāsyārātriḥ . tadvidhānaṃ yathā, jyotiṣe .

sukharātrikā, strī, (sukhakarī rātriryesyāmiti . pakṣe kap .) dīpānvitāmāvāsyārātriḥ . tadvidhānaṃ yathā, jyotiṣe .
     tulārāśigate bhānau amāvāsyāṃ narādhipaḥ .
     snātvā devān pitṝn bhaktyā saṃpūjyātha praṇamya ca kṛtvā tu pārvaṇaśrāddhaṃ dadhikṣīraguḍādibhiḥ .
     tato'parāhṇasamaye ghoṣayennagare nṛpaḥ .
     lakṣmīḥ saṃpūjyatāṃ lokā ulkābhiścāpi veṣṭyatām .. * ..
darśadvaidhe pradoṣavyāptyā nirṇayaḥ .
     tulāsaṃsthe sahasrāṃśau pradoṣe bhūtadarsayoḥ .
     ulkāhastā narāḥ kuryuḥ pitṝṇāṃ mārgadarśanam ..
iti jyotiṣāt .. ubhayataḥ pradoṣaprāptau paradina eva yugmāt .
     daṇḍaikarajanīyogo darśasya syāt pare'hani .
     tadā vihāya pūrvedyuḥ pare'hni sukharātrikā ..
iti jyotirvacanācca .. ubhayatra pradoṣāvyāptāvapi ulkādānaṃ paradine pūrvoktapārvaṇānurodhāt .
     bhūtāhe ye prakurvanti ulkāgrahamacetasaḥ .
     nirāśāḥ pitaro yānti śāpaṃ dattvā sudāruṇam ..
iti jyotirvacanācca .. * .. atraiva lakṣmīḥ pūrvāhe rātrau pūjyā .
     amāvāsyā yadā rātrau divābhāge caturdaśī .
     pūjanīyā tadā lakṣmīrvijñeyā sukharātrikā ..
iti jyotivvacanāt .. * .. ulkāgrahaṇādipitṛkṛtyatvāt prācīnāvītinā dakṣiṇāmukhena kartavyam . tathā ca manuḥ .
     prācīnāvītinā samyagapasavyamatandriṇā .
     pitryamānidhanāt kāryaṃ vidhivaddarbhapāṇinā ..
tatra grahaṇamantraḥ .
     śastrāśastrahatānāñca bhūtānāṃ bhūtadarśayoḥ .
     ujjvalajyotiṣā dehaṃ daheyaṃ vyomavahninā ..
dānamantraśca .
     agnidagdhāśca ye jīvā ye'pyadagdhāḥ kule mama ujjvalajyotiṣā dagdhāsteyāntu paramā gatim .. visarjanamantraḥ .
     yamalokaṃ parityajya āgatā ye mahālaye .
     ujjvalajyotiṣā vartma prapaśyanto vrajantu te .. *
brahmapurāṇam .
     amāvāsyāṃ yadā devāḥ kārtikemāsi keśavāt abhayaṃ prāpya suptāśca kṣīrodārṇavasānuṣu ..
     lakṣmīrdaityabhayānmuktā suṇvaṃ suptāmbu jodare .
     caturyugasahasrānte brahmā svapiti paṅkaje ..
     ato'tra vidhivat kāryā manuṣyaiḥ sukharātrikā divā tatra na bhoktavyamṛte bālāturājjanāt ..
     pradoṣasamaye lakṣmīṃ pūjayitvā yathākramam .
     dīpavṛkṣāstathā kāryā bhaktyā devagṛheṣvapi ..
     catuṣpathaśmaśāneṣu nadīparvatasānuṣu .
     vṛkṣamūleṣu goṣṭheṣu catvareṣu gṛheṣu ca ..
     bastraiḥ puṣpaiḥ śobhitavyāḥ krayavikrayabhūmayaḥ .
     dīpamālāparikṣipte pradoṣe tadanantaram ..
     brāhmaṇān bhojayitvādau vibhojya ca bubhukṣitān .
     alaṅkṛtena bhoktavyaṃ navavastropaśobhinā .
     snigdhairmugdhairvidagdhaiśca bāndhavairbhṛtakaiḥ saha ..
mugdhaiḥ sundaraiḥ . mugdhaḥ sundaramūḍhayoriti viśvaḥ .. * .. atra lakṣmīpūjāyāṃ puṣpadānakāle .
     namaste sarvadevānāṃ varadāsi haripriye .
     yā gatistvatprapannānāṃ sā me bhūyāt tadarcanāt
lakṣmyai namaḥ . ityanena vāratrayaṃ pūjayet .
     sukharātryāṃ pradoṣe tu kuveraṃ pūjayanti ye .. iti rudradharadhṛtāt kuberamapi pūjayanti .
     dhanadāya namastubhyaṃ nidhipadmādhipāya ca .
     bhavantu tvatprasādānme dhanadhānyādisampadaḥ ..
iti paṭhitvā kuberāya namaḥ . iti triḥ pūjayet . tato devagṛhādiṣu dīpān dadyāt . tatra mantraḥ .
     agnijyotī ravijyotiścandrajyotistathaiva ca .
     uttamaḥ sarvajyotīnāṃ dīpo'yaṃ pratigṛhyatām ..
tato brāhmaṇān bandhūṃśca bhojayitvā svayaṃ bhuktā sukhaṃ suptvā pratyūṣe bhaviṣyoktaṃ karma kuryāt . yathā --
     sukharātreruṣaḥkāle pradīpojjvalitālaye .
     bandhurvandhūnabandhūśca vācā kuśalayārcayet ..
     pradīpavandanaṃ kāryaṃ lakṣmīmaṅgalahetave .
     gorocanākṣatañcaiva dadyādaṅgeṣu sarvataḥ ..
lakṣmīpūjāmantraḥ .
     viśvarūpasya bhāryāsi padme padmālaye śubhe .
     mahālakṣmi namastubhyaṃ sukharātriṃ kuruṣva me ..
     varṣākāle mahāghore yanmayā duṣkṛtaṃ kṛtam .
     sukharātriprabhāte'dya tanme lakṣmīvyapohatu ..
     yā rātriḥ sarvamūtānāṃ yā ca deveṣvavasthitā .
     saṃvatsarapriyā yā ca sā mamāstu sumaṅgalā ..
     mātā tvaṃ sarvabhūtānāṃ devānāṃ sṛṣṭisambhavā .
     ākhyātā bhūtale devi sukharātri namo'stu te ..
lakṣmyai namaḥ . iti triḥ pūjayet . iti tithyādi tattvam ..

sukhavarcakaḥ, puṃ, (sukhaṃ varcayati uddīpayatīti . varca + ṇic + ṇvul ) sarjikākṣāraḥ . ityamaraḥ . 2 . 9 . 109 ..

[Page 5,364c]
sukhavarcāḥ, [s] puṃ, (sukhaṃ varcayatīti . varca + asun .) sarjikākṣāraḥ . iti rājanirghaṇṭaḥ ..

sukhavāsaḥ, puṃ, (sukhakaro vāso yasya .) phalaviśeṣaḥ . taramūja iti bhāṣā . tatparyāyaḥ . śīrṇavantaḥ 2 . iti ratnamālā ..

sukhavāsanaḥ, puṃ, (sukhaṃ vāsayatīti . vasa + ṇic + lyuḥ .) sukhavāsanagandhadravyam . yathā --
     mukhavāsakaro gandha āmodī mukhavāsanaḥ .
     sukhavāsana ityeke śubhavāsana ityapi ..
iti śabdaratnāvalī ..

sukhasanduhyā, strī, suśīlā gauḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 9 . 71 ..

sukhasandohyā, strī, (sukhena sandohyā .) suśīlā gauḥ . tatparyāyaḥ . suvratā 2 . ityamaraḥ . 2 . 9 . 71 .. sukhadohyā 3 . iti hemacandraḥ .. sukhaduhyā 4 . iti bharataḥ ..

sukhā, strī, (sukhamastyasyāmiti . ac . ṭāp .) varuṇapurī . iti medinī ..

sukhādhāraḥ, puṃ, (sukhānāmādhāraḥ .) svargaḥ . iti śabdaratnāvalī .. sukhasyādhāre, tri ..

sukhāyataḥ, puṃ, (sukhena āyamyate iti . ā + yama + ktaḥ .) suśikṣitāśvaḥ . yathā --
     sukhāyataḥ śuddhamukhaḥ sukhacāraḥ sukhāyanaḥ . iti śabdamālā ..

sukhāyanaḥ, puṃ, (sukhena ayati gacchati aneneti aya + lyuṭ .) suśikṣitāśvaḥ . yathā --
     sukhāyataḥ śuddha mukha sukhacāraḥ sukhāyanaḥ . iti śabdamālā ..

sukhāvatīśvaraḥ, puṃ, (sukhāvatyā īśvaraḥ .) buddhabhedaḥ . hemacandraḥ ..

sukhāvahaḥ, tri, (āvahatīti . ā + vaha + ac su . khasya āvahaḥ .) sukhadātā . yathā,
     sarvapāpaharaṃ puṇyaṃ sarvāpadvinivārakam .
     sarvakāmārthadaṃ devi ! sādhakānāṃ sukhāvaham ..
iti vaṭukabhairavastotram ..

sukhāśaḥ, puṃ, (sukhā sukhayuktā āśā yasya . yadvā sukhāyāṃ puryāṃ śete iti . śī + ḍaḥ .) varuṇaḥ . (sukhena aśyate iti . aśa + ghañ .) rājatiniśaḥ . (aśa bhojane + bhāve ghañ . sukhena āśaḥ .) sukhabhojanam . iti medinī ..

sukhāśakaḥ, puṃ, (sukhāśa eva . svārthe kan .) rājatiniśaḥ . iti śabdamālā ..

sukhī, (n) tri, (sukhamasyāstīti . sukha + in .) sukhaviśiṣṭaḥ . yathā, rāmakavacam .
     sa cirāyuḥ sukhī puttrī vinayī vijayī bhavet ..
     svajanaṃ hi kathaṃ hatvā sukhinaḥ syāmamādhava . iti bhagavadgītā ..
     sā śrīryā na madaṃ kuryāt sa sukhī tṛṣṇayojjhitaḥ .
     tammitraṃ yasya viśvāsaḥ puruṣa sa jitendriyaḥ ..
iti gāruḍe 116 adhyāyaḥ ..

[Page 5,365a]
sukhotsavaḥ, puṃ, (sukhakaraḥ utsavo yasmāt .) patiḥ . iti trikāṇḍaśeṣaḥ .. (sukhajanaka utsavaḥ .) ānandotsavaśca ..

sukhodakaṃ, klī, (sukhajanakamudakam .) sukhajanakataptajalam . tatparyāyaḥ . sukhoṣṇam 2 . iti ratnamālā ..

sukhorjikaḥ, puṃ, sarjikākṣāraḥ . iti rājanirghaṇṭaḥ ..

sugaṃ, klī, (sukhena gacchati niryātīti . gama + ḍaḥ .) viṣṭhā . iti śabdacandrikā .. (sukhena gacchatyasminniti . suduroradhikaraṇe . 3 . 2 . 48 . ityasya vārtikoktyā ḍaḥ . sukhagantavyo deśādiḥ ..) sundaragāmini, tri .. (sundaraṃ gāyatīti . gai + kaḥ . śobhanagītaśālini ca tri .. yathā, bhāgavate . 10 . 12 . 34 .
     gītaiḥ sugā vādyadharāśca vādyakaiḥ stavaiśca viprā jayanisvanairgaṇāḥ ..)

sugaṇ, tri, (sugaṇayatīti . su + gaṇa + kvip .) sundaragaṇakaḥ . iti siddhāntakaumudī ..

sugataḥ, puṃ, (su śobhanaṃ gataṃ gamanaṃ jñānaṃ vā asyeti .) buddhaḥ . ityamaraḥ . 1 . 1 . 11 .. (taddharmāvalambī . yathā, kathāsaritsāgare . 29 . 40 .
     tenābhipūjya sugatān bhāsayāmāsa tatra sā ..) sundaragamanaviśiṣṭe, tri ..

sugatiḥ, puṃ, (śobhanā gatiryasya .) atītakalpīyārhadbhedaḥ . iti hemacandraḥ .. granthakartṛviśeṣaḥ . yathā, sugatisopānaprabhṛtayo'pyevamiti smārtalikhanam .. (gayasya puttraviśeṣaḥ . yathā, bhāgavate . 5 . 15 . 14 . gayāt gāyantyāṃ citrarathaḥ sugatiravirodhana iti trayaḥ puttrā babhūvuḥ . śobhanā gatiryasyeti . śobhanagatiśīle, tri . yathā, bṛhatsaṃhitāyām . 9 . 45 .
     sugatiravikṛto jayānvitaḥ kṛtayugarūpakaraḥ sitāhvayaḥ .. strī, sadgatiḥ . yathā, mahābhārate . 1 . 2 . 335 . yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ ..)

sugandhaṃ, klī, (śobhano gandho yasya .) kṣudrajīrakam . gandhatṛṇam . iti ratnamālā .. (bhūtṛṇam . tatparyāyo yathā --
     guhyabījantu bhūtīkaṃ sugandhaṃ jamburupriyam .
     bhūtṛṇantu bhavecchatrā mālātṛṇakamityapi ..
iti bhāvaprakāśasya pūvvakhaṇḍe prathame bhāge ..) nīlotpalam . candanam . iti rājanirghaṇṭaḥ .. granthiparṇam . iti bhāvaprakāśaḥ ..

sugandhaḥ, puṃ, (śobhano gandho yasya .) raktvaśigruḥ . gandhakaḥ . caṇakaḥ . bhūtṛṇam . iti rājanirghaṇṭaḥ .. (bhūpalāśaḥ . tatparyāyo yathā --
     āsphātakaḥ sugandhaśca bhūpalāśo viśalyakṛt .. iti vaidyakaratnamālāyām .. kunduruḥ . sugandhadravyaśallakīniryāsaḥ . tatparyāyo yathā --
     kundurustu mukundaḥ syāt sugandhaḥ kunda ityapi .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .. krimibhedaḥ . yathā --
     antrādā udarāveṣṭā hṛdayādā mahāgudāḥ .
     curavo darbhakusumāḥ sugandhāste ca kurvate ..
iti vaidyakarugviniścayasaṃgrahe krimyadhikāre ..) samavāyātiriktasambandhena sadgandhaviśiṣṭe, tri .. (yathā, bhaṭṭiḥ . 2 sarge .
     āghrāyivāna gandhavahaḥ sugandhaḥ ..)

sugandhakaḥ, puṃ, (śobhano gandho yasya . tataḥ kan .) raktatulasī . gandhakaḥ . iti ratnamālā .. nāgaraṅgakaḥ . iti trikāṇḍaśeṣaḥ .. karkoṭakaḥ . iti hemacandraḥ .. (śālidhānyam . yathā --
     raktaśāliḥ makalamaḥ pāṇḍukaḥ śakunāhṛtaḥ .
     sugandhakaḥ kardamako mahāśāliśca dūṣakaḥ ..
     puṣpāṇḍakaḥ puṇḍarīkastathā mahiṣamastakaḥ .
     dīrghaśūkaḥ kāñcanako hāyano lodhrapuṣpakaḥ ..
     ityādyāḥ śālayaḥ santi bahavo bahudeśajāḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sugandhatailaniryāsaṃ, klī, (sugandhaḥ tailasya niryāso yatra .) javādināmagandhadravyam . iti rājanirghaṇṭaḥ ..

sugandhapatrā, strī, (sugandhāni patrāṇi yasyāḥ .) rudrajaṭā . iti rājanirghaṇṭaḥ ..

sugandhabhūtṛṇaṃ, klī, (sugandho bhūtṛṇam .) gandhatṛṇam . iti rājanirghaṇṭaḥ ..

sugandhamūlā, strī, (sugandhaṃ mūlaṃ yasyāḥ .) sthalapadminī . rāsnā . iti rājanirghaṇṭaḥ .. (lavalī . tatparyāyo yathā --
     sugandhamūlā lavalī pāṇḍuḥ komalavalkalā .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sugandhā, strī, (śobhano gandho yasyāḥ .) rāsnā . ityamaraḥ . 2 . 4 . 114 .. śaṭī . iti śabdaratnāvalī .. bandhyākarkoṭakī . rudrajaṭā . śatapuṣpā . nākulī . navamālikā . svarṇayūthikā . pṛkkā . gaṅgāpatrī . sallakī . mādhavī . iti rājanirghaṇṭaḥ .. anantā . mātuluṅgā . tulasī . iti ratnamālā .. (pīṭhasthānasthadevīviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 68 .
     koṭavī koṭatīrthe tu sugandhā mādhave vane ..)

sugandhāmalakaṃ, klī, (sugandhamāmalakam .) militauṣadhaviśeṣaḥ . yathā --
     sarvauṣadhisamāyuktāḥ śuṣkāstvāmalakatvacaḥ .
     yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ ..
iti rājanirghaṇṭaḥ ..

sugandhiḥ, puṃ, (śobhano gandho yasya . gandhasyedutpūtisurabhibhyaḥ . 5 . 4 . 135 . iti it .) sadgandhaḥ . tatparyāyaḥ . iṣṭagandhaḥ 2 surabhiḥ 3 . ghrāṇatarpaṇaḥ 4 . ityamaraḥ . 1 . 5 . 11 .. paramātmā . iti mokṣadharmaṭīkāyāṃ nīlakaṇṭhadhṛtavedaḥ .. sahakāraḥ . iti śabdacandrikā .. sugandhayukte, tri, . iti medinī .. (yathā, kumāre . 3 . 56 . sugandhiniśvāsavivṛddhatṛṣṇa vimbādharāsannacaraṃ dvirepham . pratikṣaṇaṃ saṃbhramaloladṛṣṭirlīlāravindena nivārayantī ..)

sugandhi, klī, (śobhano gandho yasya . it .) elavālukam . ityamaraḥ . 2 . 4 . 121 .. (atha elavālukaṃ kakkolasadṛśaṃ kuṣṭhagandhi .
     elavālukamaileyaṃ sugandhi harivālukam .
     ailavālukamelālukapitthaṃ patramīritam ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) mustā . kaśeru . gandhatṛṇam . dhānyakam . pippalīmūlam . iti rājanirghaṇṭaḥ ..

sugandhikaṃ, klī, (śobhano gandho yasya . it . tataḥ svārthe kan .) kahlāram . iti śabdaratnāvalī .. puṣkaramūlam . gaurasuvarṇam . suraparṇam . uśīram . iti rājanirghaṇṭaḥ ..

sugandhikaḥ, puṃ, (su śobhano gandho yasya . it . tataḥ kan .) mahāśāliḥ . iti hemacandraḥ .. turuṣkaḥ . iti rājanirghaṇṭaḥ .. gandhakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

sugandhikusumaḥ, puṃ, (sugandhi kusumaṃ yasya .) pītakaravīraḥ . iti rājanirghaṇṭaḥ .. sugandhipuṣpe, klī ..

sugandhikusumā, strī, (sugandhi kusumaṃ yasyāḥ .) pṛkkā . iti jaṭādharaḥ ..

sugandhitā, strī, (sugandherbhāvaḥ . tal . ṭāp .) saugandhiḥ . saurabham . iti halāyudhaḥ .. (yathā, māghe . 3 . 54 . sugandhitāmapratiyatnapūrvāṃ vibhranti yatra pramadāya puṃsām . madhūni vaktrāṇi ca kāminīnāmāmodakarmavyatihāramīyuḥ ..)

sugandhitriphalā, strī, (sugandhi triphalaṃ triśirākaṃ phalaṃ yasyāḥ .) jātīphalam . pūgaphalam . lavaṅgakalikāphalam . iti rājanirghaṇṭaḥ ..

sugandhinī, strī, (sugandho'styasyā iti . iniḥ . ṅīp .) ārāmaśītalā . iti rājanirghaṇṭaḥ .. (suvarṇaketakī . asyāḥ paryāyo yathā,
     ketakaḥ sūcikāpuṣpo jambūkaḥ krakacacchadaḥ .
     suvarṇaketakī tvanyā laghupuṣpā sugandhinī ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sugandhimūlaṃ, klī, (sugandhi mūlamasya .) uśīram .. iti rājanirghaṇṭaḥ ..

sugandhimūṣikā, strī, (sugandhirgandhaviśiṣṭā mūṣikā .) chacchundarī . iti rājanirghaṇṭaḥ ..

sugamaḥ, tri, (su + gama + khal .) sukhena gamyate prāpyate yaḥ . yathā, pakṣe sugamam . iti mugdhabodhīyādādiprakaraṇalikhaṇam .. (yathā, bhāgavate . 10 . 84 . 36 .
     cittasyopaśamo'yaṃ vai kavibhiḥ śāstracakṣuṣā .
     darśitaḥ sugamo yogo dharmaścātmamudāvahaḥ ..
)

sugahanaḥ, tri, (sundaro gahanaḥ .) niviḍaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ ..

sugahanā, strī, kumbā . sugahanetiviśeṣaṇamiti kecit . nāma ityanye . ityamaraṭīkāyāṃ ramānāthaḥ ..

sugahanāvṛtiḥ, strī, kumbā . ityamaraḥ .. yajñasthāne aspṛśyādidarśanavāraṇāya yā sugahanā niravakāśā vṛtirveṣṭanaṃ sā kumbā . iti bharataḥ ..

sugṛhaḥ, puṃ, (sundaraṃ gṛhaṃ yasya .) cañcasūcikapakṣī . iti hemacandraḥ .. (sundaraṃ gṛham .) sundarālaye, klī ..

sugṛhītaḥ, tri, (su + graha + ktaḥ .) sundararūpeṇa kṛtagrahaṇaḥ ..

sugṛhītanāmā, [n] puṃ, (sugṛhītaṃ nāma yasya .) śubhakāmyayā prātaḥ smaryate yaḥ . sa ca yudhiṣṭhirādiḥ . iti trikāṇḍaśeṣaḥ ..

sugranthiḥ, puṃ, (śobhanā granthayo yatra .) corakaḥ . iti rājanirghaṇṭaḥ .. sundaragranthiyukte, tri ..

sugrīvaḥ, puṃ, (śobhanā grīvā yasya . viṣṇoraśvaḥ . (yathā, mahābhārate . 2 . 2 . 14 .
     prayayau puṇḍarīkākṣaḥ śaivyasugrīvavāhanaḥ ..) śākhāmṛgeśvaraḥ . iti medinī .. sa tu sūryaputtraḥ kiṣkindhādhipatiḥ śrīrāmacandrasya sakhā yathā, valmīkīye rāmāyaṇe bālakāṇḍe 17 sarge .
     vānarendraṃ mahendrābhamindro bālinamātmajam .
     sugrīvaṃ janayāmāsa tapanastapatāṃ varaḥ ..
kiñca tatraiva kiṣkindhākāṇḍe 5 sarge .
     dīpyamānaṃ tato vahniṃ puṣpairabhyarcya satkṛtam .
     tayormadhye tu suprīto nidadhau susamāhitaḥ ..
     tato'gniṃ dīpyamānaṃ tau cakratuśca pradakṣiṇam .
     sugrīvo rāghavaścaiva vayasyatvamupāgatau .. * ..
arhatpitā . sa ca vartamānayugīyanavamajinapitā . iti hemacandraḥ .. śivaḥ . indraḥ . rājahaṃsaḥ . asuraḥ . parvataviśeṣaḥ . astraviśeṣaḥ . nāgabhedaḥ . iti kecit .. śobhanagrīvāyukte, tri . iti viśvaḥ ..

sugrīvī, strī, (śobhanā grīvā yasyāḥ . ṅīp .) tāmrāgarbhajātā kaśyapaduhitā . yathā --
     ṣaṭsutāstu mahāsattvāstāmrāyāḥ parikīrtitāḥ .
     śukī śyeṇī ca bhāsī ca sugrīvī śucigṛdhrikā śukī śukānajanayat ulūkī pratyulūkakān .
     śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata ..
iti gāruḍe 6 adhyāyaḥ ..

sugrīveśaḥ, puṃ, (sugrovasya īśaḥ .) śrīrāmacandraḥ . iti śabdaratnāvalī ..

suglaḥ, tri, (suglāyatīti . su + glai + ātaścopasarge . 3 . 1 . 136 . iti kaḥ .) atyantaharṣakṣayaviśiṣṭaḥ . iti siddhāntakaumudī ..

[Page 5,366b]
sucakṣuḥ, [s] puṃ, (śobhanaṃ cakṣuriva phalaṃ yasya .) uḍumbaraḥ . iti jaṭādharaḥ .. śobhanalocane, klī .. tadyukte, tri ..

sucañcukā, strī, (suṣṭhu cañcuriva śikhā yasyāḥ . kap .) mahācañcuśākaḥ . iti rājanirghaṇṭaḥ ..

sucaritrā, strī, (śobhanaṃ caritraṃ yasyāḥ .) sādhvī . ityamaraḥ . 2 . 6 . 6 .. śobhanacaritrayukte, tri ..

sucarmā, [n] puṃ, (śobhanaṃ carma yasya .) bhūrjavṛkṣaḥ . iti rājanirghaṇṭaḥ .. śobhanacarmaviśiṣṭe, tri ..

sucāruḥ, tri, (śobhanaścāruśca .) manoharaḥ . yathā, kālikāpurāṇoktadśabhujādurgādhyāne .
     sucārudaśanāṃ tadvat pīnonnatapayodharām ..

sucitrakaḥ, puṃ, (sundarāṇi citrāṇi yatra .) matsyaraṅkaḥ . citrasarpaḥ . iti śabdaratnāvalī .. sundaracitrayukte, tri ..

sucitrabījā, strī, sucitraṃ bījaṃ yasyāḥ .) biḍaṅgā . iti rājanirghaṇṭaḥ ..

sucitrā, strī, (śobhanāni citrāṇi yasyāḥ .) cirbhiṭā . iti rājanirghaṇṭaḥ ..

sucirāyuḥ, [s] puṃ, (suciraṃ āyuryasya .) devatā . iti śabdaratnāvalī ..

sucuṭī, strī, agnyādyuddharaṇārthalauhādiyantraviśeṣaḥ cimṭā iti bhāṣā . iti kecit ..

sucelakaḥ, puṃ, (śobhanaśce lakaḥ .) śobhanavastram . saru kāpaḍa iti bhāṣā . tatparyāyaḥ . paṭaḥ 2 . ityamaraḥ . 2 . 6 . 116 .. paṭiḥ 3 paṭī 4 . iti taṭṭīkā .. sundaravastrayukte, tri ..

succhatrī, strī, śatadrunadī . iti śabdaratnāvalī .. śatalaj iti khyātā ..

sujanaḥ, puṃ, (su sundaro janaḥ . sādhuḥ . sajjanaḥ . yathā --
     durjanasya hi saṅgena sujano'pi vinaśyati .
     prasannaṃ jalamityāhuḥ kardamaiḥ kaluṣīkṛtam ..
iti gāruḍe 15 adhyāyaḥ ..

sujanatā, strī, (sujanasya bhāvaḥ . tal . ṭāp .) saujanyam . yathā --
     dhigastvetāṃ vidyāṃ dhigapi kavitāṃ dhiksujanatāṃ vayo rūpaṃ vā dhik dhigapi ca yaśo nirdhanavatām .
     asau jīyādekaḥ sakalaguṇahīno'pi dhanavān bahiryasya dvāre tṛṇalavasamāḥ santi guṇinaḥ ..
ityudbhaṭaḥ ..

sujalaṃ, klī, (śobhanaṃ jalaṃ yasmāt . kamalam . iti rājanirghaṇṭaḥ .. sundarasalilañca .. sundarajalasambandhini, tri ..

sujalpaḥ, puṃ, (sundaro jalpaḥ kathanam .) vākyaviśeṣaḥ . yathā --
     yatrārja vāt sagārmbhīryaṃ sadainyaṃ sahacāpalam sotkaṇṭhañca hariḥ spṛṣṭaḥ sa sujalpo nigadyate .. ityujjvalanīlamaṇiḥ ..

[Page 5,366c]
sujātā, strī, (su + jana + ktaḥ .) tuvarī . iti rājanirghaṇṭaḥ ..

sujīvantī, strī, (sujīvatīti . su + jīva + śatṛ . ṅīp .) svarṇajīvantī . iti rājanirghaṇṭaḥ ..

suṭṭa, ka taucchye . anādare . iti kavikalpadrumaḥ (curā°-para°-saka°-seṭ .) pañcamastarī ṭadvayāntaḥ . ka, suṭṭayati . dantyādirayamiti bhīmaḥ . taucchyamalpībhāvaḥ . iti durgādāsaḥ ..

sutaḥ, puṃ, (sūyate smeti . su + ktaḥ .) puttraḥ . ityamaraḥ . 2 . 6 . 27 .. sūyate sutaḥ karmaṇi ktaḥ . puto narakabhedāt trāyate iti puttraḥ .
     punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ .
     tasmāt puttra iti khyātaḥ svayameva svayambhuvā ..
iti smṛtiḥ .. kiṃvā punāti mātāpitarāviti trāsusiti tre nipātāt hrasvatve puttraḥ . puttro dvitakāraḥ ekatakāraśca . ityamaraṭīkāyāṃ bharataḥ .. * .. mātṛpitṛsvabhāvavatsvabhāve sutakanye bhavataḥ . yathā --
     śīlaṃ saṃbhajate putro mātustātasya vai sutā .
     yathāśīlā bhavenmātā tathāśīlo bhavet sutaḥ ..
     yadvarṇā vai bhavedbhū mistadvarṇaṃ salilaṃ bhavet ..
     mātṝṇāṃ śīladoṣeṇa pitṛśīlaguṇena ca .
     vibhinnāstu prajāḥ sarvā bhavanti bhavaśīlinām ..
iti vahnipurāṇe kāśyapīyavaṃśaḥ .. pārthivaḥ . iti medinī .. * .. (utpanne, tri ..)

sutajīvakaḥ, puṃ, (sutaṃ jīvayatīti . jīva + ṇvul puttrajīvakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sutanuḥ, strī, (śobhanā tanuryasyāḥ .) nārī . iti rājanirghaṇṭaḥ .. (śobhanā tanuḥ śarīram .) śobhanaśarīram .. tadyukte, tri .. (yathā, uttaracarite 1 aṅke .
     smarasi sutanu ! tasmin parvate lakṣmaṇena prativihitasaparyāsusthayostānyahāni ..)

sutapāḥ, [s] puṃ, (suṣṭhu tapatīti . su + tap + gatikārakaroḥpūrvapadaprakṛtisvaratvam . uṇā° 4 . 226 . iti asiḥ .) sūryaḥ . iti siddhāntakaumudī .. śobhanaṃ tapo yasya . muniḥ .. (raucyamanuputtraviśeṣaḥ . iti mārkaṇḍe yapurāṇam . 94 . 25 .. viṣṇuḥ . iti mahābhāratam . 13 . 149 . 34 .. ugratapasyāyukte, tri . yathā, kathāsaritsāgare . 112 . 141 .
     sa eva jātaḥ saṃkalpadoṣāddāśakule dvijaḥ .
     bhāryāsya sā ca sutapā jātaiṣā te sutā nṛpa ..
)

sutapādikā, strī, (sutāḥ samakālīnamutpannāḥ pādā mūlāni yasyāḥ . kap . ṭāpi ata itvam .) haṃsapadī . iti rājanirghaṇṭaḥ ..

sutarāṃ, vya, (su + dvivacanavibhajyetyādinā tarap .) avadhāritārthapratipādakam . yathā . kriyaiva kāla iti mate tu sutarāṃ nādhikaraṇatā . iti sapiṇḍīkaraṇasamākhyāsiddhyarthaṃ sutarāṃ tatratathācaraṇam . iti ca tithyāditattvam .. api ca .
     aputtrā janminaḥ pāpāt prāṇinaḥ samavasthitāḥ .
     manujāstatra sutarāṃ bhavanti gṛhakarmiṇaḥ ..
iti pādye sṛṣṭikhaṇḍe 43 adhyāyaḥ ..
     śṛṇu dvija mahābuddhe dambhenāpi smṛto hariḥ .
     dadāti mokṣaṃ sutarāṃ kiṃ punardambhavarjanāt ..
iti tatraiva pātālakhaṇḍam ..

sutarkārī, strī, devadālīlatā . iti rājanirghaṇṭaḥ ..

sutardanaḥ, paṃ, (suṣṭhu tardati pīḍayati virahinamiti tarda ardane + lyuḥ .) kokilaḥ . iti trikāṇḍaśeṣaḥ ..

sutalaḥ, puṃ, (śobhanaṃ talaṃ yatra .) aṭṭālikābandhaḥ . nāgalokaprabhedaḥ . iti medinī .. sa tu pātālaṣaṣṭhakhaṇḍaḥ . tadvivaraṇaṃ yathā --
     tato'dhastāt sutala udāraśravāḥ puṇyaśloko virocanātmajo balirbhagavatā mahendrasya priyaṃ cikīrṣamāṇenāditerlabdhakāyo bhūtvā vaṭuvāmanarūpeṇa parākṣiptalokatrayo bhagavadanukampayaivapunaḥ praveśita indrādiṣvavidyamānayā susamṛddhayā śriyābhijuṣṭaḥ svadharmeṇārādhayaṃstameva bhagavantamārādhanoyamapagatasādhvasa āste adhunāpi . iti śrībhāgavate . 5 . 24 . 18 .. (tathāca devībhāgavate . 8 . 19 . 13 -- 32 .
     tatovilādhastāt proktaṃ sutalākhyaṃ vileśvaram puṇyaśloko balirnāma āste vairocanirmune ! ..
     mahendrasya ca devasya cikirṣuḥ priyamuttamam .
     trivikramo'pi bhagavān sutale balimānayat ..
     trailokyalakṣmīmākṣipya sthāpitaḥ kila daityarāṭ .
     indrādiṣvapyalabdhā yā sā srīstamanuvartate ..
     tameva devadeveśamārādhayati bhaktitaḥ .
     vyapetasādhvaso'dyāpi vartate sutalādhipaḥ ..
     **** evaṃ daityapatiḥ so'yaṃ baliḥ paramapūjitaḥ .
     sutale vartate yasya dvārapālo hariḥ svayam ..
     ekadā digjaye rājā rāvaṇo lokarāvaṇaḥ .
     praviśan sutale yena bhaktānugrahakāriṇā ..
     pādāṅguṣṭena prakṣipto yojanāyutamatra hi ..
     evambhūtānubhāvo'yaṃ baliḥ sarvasukhaikabhuk .
     āsta sutalarājyastho devadevaprasādataḥ ..
)

sutavaskarā, strī, (sutāḥ vaskarāḥ pakṣiṇa iva bahutvāt yasyāḥ .) saptaputtraprasūḥ . iti trikāṇḍaśeṣaḥ ..

sutaśreṇī, strī, (sutā utpannā śreṇyo yasyāḥ . ekatra bahujātatvāt tathātvam . mūṣikaparṇo . ityamaraḥ . 2 . 4 . 88 .. unduraviloyā iti hindī bhāṣā . tatparyāyaḥ . dravantī 2 nyagrodhī 3 mūpikāhvayā 4 citrā 5 mūṣakamārī 6 pratyakśreṇī 7 śambarī 8 . asyā guṇāḥ . cakṣuṣyatyam . kaṭutvam . ākhuviṣavraṇadoṣanetrāmayanāśitvañca . iti rājanirghaṇṭaḥ .. pustakāntare śrutaśreṇīti ca pāṭhaḥ ..

sutahivukayogaḥ, puṃ, vivāhoktayogaviśeṣaḥ . yathā, jyotiḥsārasaṃgrahe .
     sutahivukaviyadvilagnadharmeṣvamaragururyadi dānavārcito vā .
     yadaśubhamupayāti tacchubhaṃ syāt śubhamativṛddhimupaiti tatprabhāvāt ..
api ca jyotistattve .
     lagne tatpañcame tūrye navame daśame tathā .
     gururbhṛ gurvā doṣaghno vivāhe vardhate śubham ..
ayameva sutahivukayogaḥ ..

sutā, strī, (sūyate sma yā . su + ktaḥ . ṭāp .) styapatyam . kanyā . iti medinī .. yathā --
     ātmajastanayaḥ sūnuḥ sutaḥ puttraḥ striyāṃ tvamī .
     āhurdahitaraṃ sarve -- ..
ityamaraḥ . 2 . 6 . 27-28 .. amī ātmajādyāḥ striyāṃ vartamānā duhitaramāhuḥ . yathā . ātmajā . tanayā . sūnoḥ pratyayāntarābhāvāt striyāmapi sūnureva . sutā puttrā . svārthe ke ke'kasva iti hrasvatve dvaiṣasūtaputtretyādinā vibhāṣayā ata iti puttrikā puttrakā ca . śonādipāṭhāt puttrī ca . mā bhaiṣīḥ puttri sīteti mahānāṭakam . iti taṭṭīkāyāṃ bharataḥ .. (yathā, bhaṭṭiḥ . 2 . 47 .
     hiraṇmayī śālalateva jaṅgamā cyutādiva sthāsnurivāciraprabhā .
     śaśāṅkakānteradhidevatākṛtiḥ sutā dade tasya sutāya maithilī ..
) durālabhā . iti śabdacandrikā ..

sutātmajaḥ, puṃ, (sutasya sutāyā vā ātmajaḥ .) pauttraḥ . dauhitraḥ . iti sutātmajāśabdadarśanāt ..

sutātmajā, strī, (sutasya sutāyā vā ātmajā) pauttrī . dauhittrī . ityamaraḥ . 2 . 6 . 29 ..

sutārakā, strī, (śobhane tārake yasyāḥ .) caturviṃśatibuddhaśāsanadevatāntargatadevatāviśeṣaḥ . iti hemacandraḥ .. śobhanatārakāyukte, tri ..

sutiktaḥ, puṃ, (suṣṭhu tiktaḥ .) parpaṭaḥ . iti rājanirghaṇṭaḥ ..

sutiktakaḥ, puṃ, (suṣṭhu tiktaḥ . tataḥ kan .) pāribhadraḥ . iti jaṭādharaḥ .. bhūnimbaḥ . iti śabdaratnāvalī ..

sutiktā, strī, (suṣṭhu tiktā .) koṣātakī . iti rājanirghaṇṭaḥ .. sutīḥ, tri, puttrecchuḥ . puttravadācaraṇakartā . iti mugdhabodhavyākaraṇam ..

sutī, [n] tri, (sutamasyāstauti . iniḥ .) sutaviśiṣṭaḥ . yathā, hitopadeśe .
     guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramāt yasya .
     tenāmbā yadi sutinī vada bandhyā kīdṛśī bhavati ..


sutīkṣṇaḥ, puṃ, (suṣṭhu tīkṣṇaḥ .) śobhāñjanaḥ . iti jaṭādharaḥ .. śvetaśigruḥ . iti rājanirghaṇṭaḥ .. muniviśeṣaḥ . yathā, bhaṭṭau 4 sarge .
     puro rāmasya juhavāñcakāra jvalane vapuḥ .
     śarabhaṅgaḥ pradiśyārāt sutīkṣṇamuniketanam ..
atiśayakhare, tri .. (yathā, ṛtusaṃhāre . 6 . 28
     samadamadhukarāṇāṃ kokilānānāñca nādaiḥ kusumitasahakāraiḥ karṇikāraiśca ramyaiḥ .
     iṣubhiriva sutīkṣṇai rmānasaṃ māninīnāṃ tudati kusumabāṇo manmathoddīpanāya ..
)

sutuṅgaḥ, puṃ, (suṣṭhu tuṅgaḥ .) nārikelavṛkṣaḥ . iti hārāvalī . 100 .. grahāṇāṃ uccāṃśaviśeṣaḥ . tasya nāmāntaraṃ antyatuṅgaḥ . yathā, satkṛtyamuktāvalyām .
     sūryādyuccān kriyavṛṣamṛgastrīkulīrāntyayūke digvahnīndradvayatithiśarān saptaviṃśāṃśca viṃśān aṃśānetān vadati javanaścāntyatuṅgān sutuṅgān tānevāṃśān madanabhavaneṣvāha nīcān sunīcān .. atiśayocce, tri ..

sutejanaḥ, puṃ, (sutejayatīti . su + tija + lyuḥ .) dhanvanvṛkṣaḥ . iti bhāvaprakāśaḥ .. (tathāsya guṇāḥ .
     dhanvaṅgaḥ kaphapittāsrakāsahṛttuvaro laghuḥ .
     vṛṃhaṇo balakṛdrūkṣaḥ sandhikṛdvraṇaropaṇaḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sutejāḥ, [s] puṃ, (suṣṭhutejo yasya . yadvā, sutejayatīti . su + tija + gatikārakayoriti . uṇā° 4 . 226 . iti asiḥ .) atītakalpīyārhadbhedaḥ . iti hemacandraḥ . ādityabhaktā . iti rājanirghaṇṭaḥ .. śobhanatejoyukte, tri .. (yathā, chāndogyopaniṣadi . 5 . 12 . 1 .
     eṣa vaisutejā ātmā vaiśvānaro yaṃ tvamātmānamupāste ..)

sutailā, strī, (suṣṭhu tailamasyāmiti .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

sutrāmā, [n] puṃ, (su + trai + manin .) indraḥ . itya maraḥ . 1 . 1 . 45 .. suṣṭhu trāyate bhuvanaṃ sutrāmā trāsusiti man soḥ pakṣe dīrghatvaṃ sūtrāmā ca . iti rudraḥ . iti bharataḥ .. (yathā, ambāṣṭake . 3 .
     yatrāśayo lagati tatrāgajā basatu kutrāpi nistulaśukā sutrāmakālamukhasatrāśanaprakarasutrāṇakāricaraṇā .. vācyaliṅge'pi dṛśyate . yathā, vājasaneyasaṃhitāyām . 10 . 31 .
     indrāya sutrāmṇe pacyasva .
     suṣṭhu trāyate iti sutrāmā tasmai sutrāmṇe śobhanatrāṇakartre sutrātavyāya vā indrāya pacyasva iti tadbhāṣyam ..)

[Page 5,368a]
sutvā, [n] puṃ, (su + suyajorṅvanip . 3 . 2 . 103 . iti ṅvanip .) abhiṣave kṛtī . ityamaraḥ . 2 . 7 . 47 .. abhiṣavaḥ snānamātraṃ iha tu prastāvāt yajñāṅgasnānaṃ tat kṛtavān yaḥ sa sutvā kathyate . suñaḥ kvanip tan sutvā kṛtīti adhītivat . kṛte iti pāṭhe saptamī . iti bharataḥ ..

suda, i śobhe . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) sundaram . iti durgādāsaḥ .. sautradhāturayam ..

sudagdhikā, strī, (suṣṭhudagdhaṃ dāho'styasyā iti sudagdha + ṭhan .) dagdhānāmavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sudaṇḍaḥ, puṃ, (śobhano daṇḍo yasmāt .) vetraḥ . iti rājanirghaṇṭaḥ ..

sudaṇḍikā, strī, gorakṣī . iti rājanirghaṇṭaḥ ..

sudan, [t] tri, (śobhanā dantā yasya . vayasi dantasya datṛ . 5 . 4 . 141 . iti datṛ .) śobhanadantaviśiṣṭaḥ . (striyāṃ ṅīp . yathā, raghuḥ . 6 . 37 .
     vidhāya sṛṣṭiṃ lalitāṃ vidhāturjagāda bhūyaḥ sudatīṃ sunandā .. śobhano dat dantaḥ iti vigrahe sudat ityeva syāt . śobhanadantaḥ . yathā, bhāgavate . 3 . 23 . 32 .
     suśruvā sudatā ślakṣṇasnigdhāpāṅgena cakṣuṣā .
     padmakośaspṛdhā nīlairalakaiśca lasanmukham ..
)

sudantaḥ, puṃ, (śobhano danto yasya . vayogamyamānābhāvāt na datrādeśaḥ .) naṭaḥ . iti kecit . śobhanadantaśca ..

sudantī, strī, (śobhano danto yasyāḥ . ṅīp . vayogamyamānābhāvāt na datrādeśaḥ .) dikkariṇīviśeṣaḥ . śubhadantīśabdadarśanāditi kecit ..

sudarbhā, strī, (suṣṭhu darbho yatra !) ikṣudarbhā . iti rājanirghaṇṭaḥ .. śobhanakuśayukte, tri ..

sudarśanaṃ, klī, (suṣṭhu dṛśyate iti . su + dṛś + lyuṭ . śobhanaṃ darśanamasyeti vā .) indranagaram . iti medinī ..

sudarśanaḥ, puṃ, klī, (śobhanaṃ darśanamasyeti .) viṣṇucakram . ityamaraḥ . 1 . 1 . 29 . tasyotpattiryathā --
     tasmāt prasādaṃ kuru me yadyanugrahabhāgaham .
     apaneṣyāmi te tejaḥ kṛtvā yantre divākara ..
     rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho .
     tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram ..
     pṛthak cakāra tattejaścakraṃ viṣṇorakalpayat .
     triśūlañcāpi rudrasya vajramindrasya cādhikam .
     daityadānavasaṃhartuḥ sahasrakiraṇātmakam ..
iti mātsye . 11 . 27-30 .. * .. api ca pādmottarakhaṇḍe 145 adhyāye . īśvara uvāca .
     nāyamebhirmahātejāḥ śastrāstrairvadhyate mayā .
     devāśca svasvatejāṃsi śastrārthaṃ dīyatāṃ mama ..
     nārada uvāca .
     atha viṣṇumukhā devāḥ svatejāṃsi dadustathā .
     tānyaikyaṃ vai gatānīśo dṛṣṭvā svañcāmucanmahaḥ ..
     tenākaronmahādevaḥ sahasā śastramuttamam .
     cakraṃ sudarśanaṃ nāma jvālāmālātibhīṣaṇam .
     tejaḥśeṣeṇa ca tathā vajrañca kṛtavān haraḥ ..
tacca śivena viṣṇave dattam . yathā --
     tataḥ prītaḥ prabhu prādāt viṣṇave pravaraṃ varam .
     pratyakṣaṃ taijasaṃ śrīmān divyaṃ cakraṃ sudarśanam ..
     taddattvā devadevāya sarvabhūtabhayapradam .
     kālacakranibhaṃ cakraṃ śaṅkaro viṣṇumavravīt ..
     varāyudho'yaṃ deveśa sarvāyudhanivarhaṇaḥ .
     sudarśano dvādaśāro yo manaḥsadṛśo javī ..
     ārāt sthitā amī cātra devā māsāśca rāśayaḥ .
     śiṣṭānāṃ rakṣaṇārthāya saṃsthitā ṛtavastu ṣaṭ ..
     agniḥ somastathā mitro varuṇaśca prajāpatiḥ .
     indrāgnī cāpyatho viśve prajāpataya eva ca ..
     hanūmāṃścātha balavān devo dhanvantaristathā .
     tapāṃsyeva tāpasaśca dvādaśaite pratiṣṭhitāḥ ..
     caitrādyāḥ phālgunāntāśca māsāstatra pratiṣṭhitāḥ ..
     tvamevamādāya vibho varāyudhaṃ śatruṃ surāṇāṃ jahi mā viśaṅkithāḥ .
     amogha eṣo'mararājapūjito dhṛto mayā dehagatastapobalāt ..
iti vāmane 79 adhyāyaḥ .. * .. vaiṣṇavāṅge taccihnadhāraṇavidhiḥ yathā . brahmāṇḍe .
     kṛtvā dhātumayīṃ mudrāṃ tāpayitvā svakāṃ tanum .
     cakrādicihnitāṃ bhūpa dhārayedvaiṣṇavo naraḥ ..
nāradīyapañcarātre .
     dvādaśārantu ṣaṭkoṇaṃ valayatrayasaṃyutam .
     hareḥ sudarśanaṃ taptaṃ dhārayettadvicakṣaṇaḥ ..
iti śrīharibhaktivilāse 15 vilāsaḥ .. anyat mudāśabde draṣṭavyam .. * .. śrīmandiropari deyataccakrapramāṇaṃ yathā -- vimbārdhamānaṃ cakrantu tribhāgeṇātha kārayet . dvātriṃśadaṅgulaṃ jyeṣṭhaṃ kaniṣṭhaṃ tvaṣṭahānitaḥ .. pratimātūryabhāgena kārayedvā sudarśanam ! lohajaṃ śailajaṃ vāpi kārayeccihnapūrvakam .. aṣṭāraṃ dvādaśāraṃ vā madhye mūrtisamanvitam . nārasiṃhena raudreṇa viśvarūpeṇa vā punaḥ .. ityādi .. * ..
     adhivāsya vidhānena cakraṃ daṇḍaṃ dhvajaṃ tathā .
     devavat sakalaṃ kṛtvā maṇḍapasnapanādikam ..
     netronmīlanakaṃ kṛtvā pūrvoktaṃ sarvamācaret .
     adhivāsayeta vidhinā śayyāyāṃ prāpya deśikaḥ ..
     tataḥ sahasraśīrṣeti sūktaṃ cakre nyasedvudhaḥ .
     tathā saudarśanaṃ mantraṃ manastattvaṃ niveśayet ..
     mano'nurūpeṇāsyaiva sajīvakaraṇaṃ smṛtam .
     āreṣu mūrtayo nyasyāḥ keśavādyāḥ surottamāḥ ..
     nābhyakṣapratinemīṣu nyasettattvāni deśikaḥ .
     nārasiṃhaṃ viśvarūpamakṣamadhye niveśayet ..
     sakalaṃ vinyaseddaṇḍe sūtrātmānaṃ sajīvakam .
     niṣkalaṃ paramātmānaṃ dhvaje dhyāyan nyaseddharim ..
     tacchaktiṃ vyāpinīṃ dhvāyet dhvajarūpāñcalānanām .
     tato maṇḍapamadhyetu snāpya pujya yathāvidhi ..
     pūrvokte na vidhānena homaṃ kuṇḍeṣu kārayet ..
     tataḥ prabhātasamaye mūrtipaiḥ saha deśikaḥ .
     mūrtipaḥ ācāryaḥ .
     kalase svarṇaśakalaṃ nyastvā ratnāni pañca ca .
     sthāpayeccakramantreṇa svarṇacakramadhastataḥ ..
     pāradena tu saṃplāvya netrapaṭṭena sthāpayet .
     tato niveśayeccakraṃ dvādaśāraṃ sudarśanam ..
     durnirokṣyaṃ surairdaityairbhramadvahnisphuliṅgakam .
     tanmadhye cintayeddevaṃ nṛsiṃhaṃ daityanirdalam ..
     sphuratsaudāminījihvaṃ jvalajjvalanakeśaram .
     dīptārkanayanaṃ candrakoṭibhāsvaradaṃṣṭriṇam ..
     taptasya tapanīyasya sadṛjñaṃ paruṣānanam .
     sarvaduṣṭaharaṃ devaṃ duṣprekṣyaṃ devadānavaiḥ ..
     sarvavarṇāntabījena caturda śayutena ca .
     bindunālaṅkṛtenādau praṇavena plutena ca .
     ante praṇatiyuktena sthāpayeddūṣṭanāśanam ..
iti śrīharibhaktivilāse 19 vilāsaḥ .. * .. cakramantro yathā . oṃ namo bhagavate sudarśanāya nirṇāśitasakalaripudhvajāya bhagavannārāyaṇakarāmbhoruhasparśadurlalitāya .
     ehyehi tvaṃ sahasrāra cakrarāja sudarśana .
     yajñabhāgaṃ pragṛhyasva pūjāñcaiva namo namaḥ ..
iti ca tatraiva 15 vilāsaḥ .. sumeruḥ . jambūvṛkṣaḥ . iti medinī .. (yathā, mātsye . 113 . 74 -- 75 .
     sudarśano nāma mahān jambūvṛkṣaḥ sanātanaḥ .
     nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ ..
     tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ .
     yojanānāṃ sahasrañca śatadhā ca mahān punaḥ ..
     utsedho vṛkṣarājasya divamāvṛtya tiṣṭhati ..
) vṛttārhatpitā . jinānāṃ baladevaḥ . iti hemacandraḥ .. (matsyaḥ . tatparyāyo yathā --
     matsyo mīno visāraśca jhaṣo vaisāriṇo'ṇḍajaḥ śakulī pṛthuromā ca sa sudarśana ityapi .
     rohitādyāstu ye jīvāstematsyāḥparikīrtitāḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe dvitīye bhāge ..)

sudaśanaḥ, tri, sudṛśyaḥ . sukhena dṛśyate asau iti supūrvakadṛśadhātoḥ karmaṇyanapratyayena niṣpannaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (śobhanaṃ darśanaṃ yasyeti vā . yathā, bhāgavate . 4 . 24 . 51
     śyāmaśroṇyadhirociṣṇudukūlasvarṇamekhalam .
     samacārvaṅghrijaṅghoru nimnajānusudarśanam ..


[Page 5,369a]
sudarśanacūrṇaṃ, klī, (sudarśanaṃ sudṛśyaṃ cūrṇaṃ yasya .) jvararogasya auṣadhaviśeṣaḥ . yathā --
     triphalā rajanīyugmaṃ kaṇṭakārīyugaṃ śaṭī .
     trikaṭu granthikaṃ mūrvā guḍucī dhanvayāsakaḥ ..
     kaṭukā parpaṭo mustaṃ trāyamāṇā ca vālukam .
     nimbaṃ puṣkaramūlañca madhuyaṣṭī ca vatsakaḥ ..
     yavānīndrayavo bhārgo śigrubījaṃ surāṣṭrajā .
     vacā tvak padmakośīracandanātiviṣābalāḥ ..
     śāliparṇī pṛśniparṇī viḍaṅgaṃ tagaraṃ tathā .
     citrakaṃ devakāṣṭhañca cavyaṃ patraṃ paṭolajam ..
     jīvakarṣabhakau caiva lavaṅgaṃ vaṃśalocanā .
     puṇḍarīkañca kākolipatrakaṃ jātipatrakam ..
     tālīśapatrametāni samabhāgāni cūrṇayet .
     ardhāṃśaṃ sarvacūrṇasya kirātaṃ prakṣipet sudhīḥ ..
     etat sudarśanaṃ nāma cūrṇaṃ doṣatrayāpaham .
     jvarāṃśca nikhilān hanyānnātra kāryā vicāraṇā ..
     pṛthagdvandvāgantujāṃśca dhātusthān viṣamajvarān .
     sannipātodbhavāṃścāpi mānasānapi nāśayet ..
     śītādīnapi dāhādīn mohaṃ tandrāṃ bhramaṃ tṛṣām .
     kāsaṃ śvāsañca pāṇḍu ñca hṛdrogaṃ kāmalāpi ca ..
     trikapṛṣṭhakaṭījānupārśvaśūlañca nāśayet .
     śītyambunā pivedetat sarvajvaranivṛttaye ..
     mudarśanaṃ yathā cakraṃ dānavānāṃ vināśanam .
     tadvajjarāṇāṃ sarveṣāṃ cūrṇametat praṇāśanam .. *
puṣkaramūlābhāve kuṣṭhamapi dadyāt . bhārgya bhāve kaṇṭakārīmūlam . saurāṣṭryabhāve sphuṭikāṃ dadyāt . tagarālābhe kuṣṭhaṃ deyam . jīvakarṣabhayorabhāve vidārīkandasya bhāgadvayaṃ dadyāt . puṇḍarīkaṃ śvetakamalam . kākolyabhāve aśvagandhāmūlaṃ dadyāt . tālīśapatrakābhāve svarṇatālī pradīyate iti . athavā kaṇṭakārījaṭā deyā . iti bhāvaprakāśaḥ ..

sudarśanadvīpaṃ, klī, (sudarśanasya tannāmnā prasiddhasya jambūvṛkṣasya dvīpam .) jambūdvīpam . iti purāṇam ..

sudarśanā, strī, (sukhena dṛśyate'sau . su + dṛśa + māṣāyāṃ śāsiyudhīti yuc . ṭāp .) sudarśanavṛkṣaḥ . sudarśanagulañca iti padmagulañca iti ca khyātaḥ . tatparyāyaḥ . cakrāṅgā 2 vṛṣakarṇī 3 dadhyānī 4 . iti ratnamālā .. somavallī 5 madhupaṇikā 6 cakrāhvā 7 . asyā guṇāḥ . svādutvam . uṣṇatvam . kaphaśophāsravātanāśitvañca . iti bhāvaprakāśaḥ .. viṣanāśitvam . iti rājavallabhaḥ .. ājñā . oṣadhiviśeṣaḥ . iti viśvamedinyau ..

sudarśanī, strī, (suṣṭhu darśanaṃ yasyāḥ . ṅīp .) amarāvatī . iti viśvaḥ ..

sudalaḥ, puṃ, (suṣṭhu dalamasya .) kṣīramoraṭā . iti ratnamālā ..

[Page 5,369b]
sudalā, strī, (suṣṭhu dalānyasyāḥ .) śālaparṇī . taruṇī . iti rājanirghaṇṭaḥ ..

sudāntaḥ, puṃ, (suṣṭhu dāntaḥ .) śākyamuniśiṣyaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (atiśayaśānte, tri . yathā, mahābhārate . 1 . 38 . 12 .
     sudāntānapi caivāhaṃ dadyāmaṣṭādaśāparān ..)

sudāmā, [n] puṃ, (suṣṭhu dadātīti . dā +
     āto maninkvanipavanipaśca . 3 . 2 . 74 iti manin .) meghaḥ . parvataḥ . iti medinī .. gopabhedaḥ . samudraḥ . iti śabdaratnāvalī .. airāvataḥ . iti trikāṇḍaśeṣaḥ .. śrīkṛṣṇaśaraṇāgata-vipraviśeṣaḥ . yathā, brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 112 adhyāye .
     sadyo jahāra dāridryaṃ sudāmno brāhmaṇasya ca .
     samāgatasya svagṛhāt dvārakāṃ śaraṇārthinaḥ ..


sudāmā, [n] tri, (su + dā + manin .) sudātā suṣṭhu dadātītyarthe manpratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam ..

sudāmā, strī, nadīviśeṣaḥ . yathā, vālmīkīye rāmāyaṇe ayodhyākāṇḍe 70 sarge .
     sa prāṅmukho rājagṛhādabhiniryāya vīryavān tataḥ sudāmāṃ dyatimān santīryāvekṣya tāṃ nadīm ..

sudāyaḥ, puṃ, (suṣṭhu dīyate iti . su + dā + ghañ yugāgamaḥ .) deyayautakādi . ityamaraḥ . 2 . 8 . 28 .. yathā . yautaka ādinā upanayanabhikṣāprasādādi ca yat deyaṃ tat dāyaharaṇapadavācyam . kanyādānakāle jāmātrādibhyo vratabhikṣādau brāhmaṇādibhyaśca yaddravyaṃ dīyate tatra dāyādidvayamityarthaḥ . yutakaṃ yonisambandhaḥ tatra bhavamiti ṣṇe yītakam . yutayorvadhūvarayoridamiti vā kaṇi yautukam . yautukamukāramadhyamapi . yautakaṃ yautukañca tat . iti vācaspatiḥ dīyate dāyaḥ karmaṇi ghañ suṣṭhudīyate sudāya iti pāṭha ityanye . iti bharataḥ .. pitṛmātṛbhartṛkulasambandhī . yathā -- sudāyebhyaḥpitṛmātṛbhattṛ kulasambandhibhyo labdhaṃ saudāyikam . iti dāyatattvam ..

sudāruḥ, puṃ, (suṣṭhu dāru yatra .) pāripātraparvataḥ tatparyāyaḥ . pāripātrikaḥ 2 . iti hemacandraḥ ..

sudi, vya, śuklapakṣaḥ . iti paścimadeśe prasiddhaḥ ..

sudinaṃ, klī, (ṣṭhasu dinam .) śubhadivasaḥ . yathā, brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 43 . 48 . 51 .
     sudinaṃ durdinaṃ śaśvat bhramatyeva bhave bhava .
     sarveṣāṃ prākṛtānāñca dve bīje sukhaduḥkhayoḥ ..
     sudinaṃ durdinañcaiva sarvaṃ karmodbhavaṃ bhava .
     tatkarma tapasā sādhyaṃ karmaṇāñca śubhāśubham ..


sudināhaṃ, klī, (sudineṣu śubhadineṣu ahaḥ śubhadinam . yadvā, sudinaṃ praśastamahaḥ . ṭac samāse .) praśastadinam . yathā . uttamaikābhyāñca . ābhyāmahnādeśo na . uttamaśabdaḥ antyārthaḥ puṇyaśabdamāha . puṇyai kābhyāmityeva sūtrayitumucitam . puṇyāham . sudināham . sudinaśabdaḥ praśastavācī . iti siddhāntakaumudī ..

sudīrghaḥ, tri, (suṣṭhu dīrghaḥ .) ativistāraḥ . yathā --
     vivāhya śrotriyairbhuktaṃ rājñāmātyaistathaiva ca .
     sudīrgheṇāpi kālena teṣāṃ tattu na sidhyati ..
iti vyavahāratattvam ..

sudīrghagharmā, strī, (sudīrghaḥ atiśayaḥ gharmo yasyāḥ .) asanaparṇī . iti śabdacandrikā ..

sudīrghaphalikā, strī, (sudīrghaṃ phalaṃ yasyāḥ . kap . ṭāpi ata itvam .) vārtākuviśeṣaḥ . iti ratnamālā .. śiṅgā veguna iti bhāṣā ..

sudīrghā, strī, (suṣṭhu dīrghā .) cīnākarkaṭī . iti rājanirghaṇṭaḥ ..

suduḥkhitaḥ, tri, (suṣṭhu duḥkhitaḥ .) atiśayavyathitaḥ . yathā . jyotistattve bhīmaparākramavacanam .
     viṣṇubhādye trike citre jyeṣṭhāyāṃ jvalane yame .
     ebhirvivāhitā kanyā bhavatyeva suduḥkhitā ..


sudurlabhaḥ, tri, (su + dur + labha + khal .) atiduṣprāpyaḥ . yathā --
     brahmatvādapi devatvādindratvādamarādapi .
     amṛtāt siddhilābhācca haridāsyaṃ sudurlabham ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 97 adhyāyaḥ ..

suduścaraḥ, tri, (su + dur + cara + khal .) atiśayaduḥkhenācaraṇīyaḥ . yathā, śrībhāgavate 11 . 29 . 1 .
     suduścarāmimāṃ manye yogacaryāmanātmanaḥ .
     yathāñjasā pumān sidhyet tanme brūhyañjasācyuta ..
(kārtikeye, puṃ, . yathā, mahābhārate . 3 . 231 . 7 .
     prabhurnetā viśākhaśca naigameyaḥ suduścaraḥ ..)

suduṣkaraḥ, tri, (su + dur + kṛ + khal .) atyantakleśakaraḥ . yathā, śrībhāgavate . 4 . 8 . 69 .
     suduṣkaraṃ karma kṛtvā lokapālairapi prabhuḥ .
     eṣyatyacirato rājan yaśo vipulayaṃstava ..


sudustaraḥ, tri, (su + dur + stṛ + khal .) atiduḥkhena taraṇīyaḥ . yathā, śrībhāgavate . 10 . 2 . 31 .
     svayaṃ samuttīrya sudustaraṃ dyuman bhavārṇavaṃ bhīmamadabhrasauhṛdāḥ .
     bhavatpadāmbhoruhanāvamatra te nidhāya yātāḥ sadanugraho bhavān ..


sudustyajaḥ, tri, (su + dur + tyaja + khal .) atiduḥkhena tyājyaḥ . yathā --
     tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yadagādaraṇyam .
     māyāmṛgaṃ dayitayepsitamanvadhāvadvande mahāpuruṣa te caraṇāravindam ..
ityāhnikatatvadhṛtaśrībhāgavatavacanam .. dūraḥ, tri, (suṣṭhu dūraḥ .) atidūrataraḥ . tatparyāyaḥ . davīyān 2 daviṣṭhaḥ 3 . ityamaraḥ . 3 . 1 . 69 ..

sudūraparāhataḥ, tri, (sudūre parāhataḥ nirākṛtaḥ .) atidūranirākṛtaḥ . ciradhvastaḥ . yathā . ananugamena tattajjātighaṭitalakṣaṇāsambhavāt lakṣaṇānupapattirūpayukteḥ sudūraparāhatatvāt iti bhāvavarṇanaṃ anupādeyameva . ityavayavagranthagādādharī ..

sudṛk, [ś] tri, (suṣṭhu dṛk netraṃ yasya .) sundaracakṣuryuktaḥ . yathā, śrībhāgavate . 10 . 30 . 27 .
     bhītā sudṛk pidhāyāsyaṃ bheje bhītiviḍambanam ..
     sudṛk sunayanaṃ āsyaṃ pidhāya . sudṛk varākṣīti vā . bhītiviḍambanaṃ bhayānukaraṇam . iti śrīdharasvāmī .. śobhanacakṣuṣi, klī ..

sudṛḍhaṃ, klī, (suṣṭhu dṛḍham .) gāḍhama . tadvati, tri . iti śabdaratnāvalī ..

sudyumnaḥ, puṃ, vaivasvatamanuputtraḥ . sa tu iḍarājaḥ . yathā, vahnipurāṇe sāgaropākhyānanāmādhyāye .
     jalakrīḍāgato yatra pārvatyā sahito haraḥ .
     strīrūpadhāribhirvālastataḥ sa himavadvirau ..
     tato'viśadiḍastatra mṛgayākṛṣṭacetanaḥ .
     vabhūva nṛpatiḥ sadyaḥ sānuyātrabalānvitaḥ ..
     idaṃ strīliṅgamāpannaḥ pratibhramati kānane .
     tato budhāśramaṃ prāyādiḍārūpāśrayā satī ..
     budhenāntaramāsādya maithunāyopamantritā .
     somaputtrādbudhādrājan tasyā jajñe purūravāḥ ..
     janayitvā punaḥ sā taṃ punaḥ sudyumnatāṃ gatā .
     prasādāt śaṅkarasyāpi budhenārādhitasya ca ..
     sudyumnasya tu dāyādaḥ sravaḥ paramadhārmikaḥ ..


sudhanvā, [n] tri, (suṣṭhu dhanuryasya . dhanuṣaścetyanaṅ .) prīḍadhānuṣkaḥ . iti medinī .. (yathā, vājasaneyasohatāyām . 16 . 36 .
     namastīkṣṇeṣave cāyudhine ca namaḥ svāyudhāyaca sudhanvane ..)

sudhanvā, [n] puṃ, (suṣṭhu dhanuryasya .) viśvakarmā . iti medinā .. rājaviśeṣaḥ . iti purāṇam .. (yathā, harivaśe . 12 . 10 .
     sambhūtasya ca dāyādaḥ sudhanvā ripumardanaḥ .
     sudhanvanaḥ sutaścāsīt tridhanvā nāma pārthivaḥ ..
viduraḥ . yathā, bhāgavate . 3 . 21 . 35 .
     tāsman sudhanvannahani bhagavān yat samādiśat .
     upādāyāśramapadaṃ muneḥ śāntavratasya tat ..
)

sudhanvācāryaḥ, puṃ, vrātyavaṃśyāt savarṇāyāṃ jātojātiviśeṣaḥ . yathā --
     vaśyāttu jāyate vrātyāt sudhanvācārya eva ca kāruṣaśca vijanmā ca bhaitraḥ sātvat eva ca .. iti mānave 10 adhyāyaḥ ..

sudharmaḥ, puṃ, jinagaṇāvipaviśeṣaḥ . iti hemacandraḥ ..

[Page 5,370b]
sudharmā, strī, (śobhano dharmo'syāmiti . anic . tataḥ ḍābubhābhyāmanyatarasyām . 4 . 1 . 13 . iti pakṣe ḍāp .) devasabhā . ityamaraḥ . 1 . 1 . 51 .. (yathā, raghuḥ . 17 . 27 .
     sa rājakakudavyagrapāṇibhiḥ pārśvavartibhiḥ .
     yayāvudīritālokaḥ sudharmānavamāṃ sabhām ..

     sudharmāyā devasabhāyā anavamāṃ anyūnām . iti taṭṭīkāyāṃ mallināthaḥ ..)

sudharmā, [n] puṃ, (suṣṭhu dharmo yatra . dharmādanic kevalāt . 5 . 4 . 124 . iti anic .) devasabhā . kuṭumbī . ityuṇādikoṣaḥ . 2 . 187 .. (devasabhārthe strīliṅgo'pi bhavati .. * .. su + dhṛ + mithune maniḥ . uṇā° 4 . 151 . iti maniḥ kṣattriyaḥ . ityujjvaladattaḥ .. saddharmaviśiṣṭe, tri yathā, harivaṃśe . 115 . 75 .
     sudharmaṇe sudharmāṃ tāṃ kṛṣṇāyākliṣṭakāriṇe .
     devo devasabhāṃ dattvā vāyurantaradhīyata ..
)

sudharmī, strī, devasabhā . ityamaraṭīkā . 1 . 1 . 51

sudhā, strī, (sukhena dhīyate pīyate iti . dheṭa pāne + ātaścopasarge . 3 . 3 . 106 . ityaṅ . ṭāp .) amṛtam . ityamaraḥ . 1 . 1 . 51 .. (yathā, rāmāyaṇe . 2 . 61 . 13 .
     na paścātte'pi manyantesudhāmapi suropamāḥ .. lepanam . (yathā, māghe . 12 . 62 .
     senāsudhākṣālitasaudhasampadāṃ purāṃ bahūnāṃ parabhāgamāpa sā ..) mūrvī . snuṃhī . (yathā --
     sehuṇḍaḥ siṃhatuṇḍaḥ syādvajrī vajradrumo'pi ca sudhā samantadugdhā ca snu kstriyāṃ syāt snuhī guḍā .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) gaṅgā . iṣṭakā . iti medinī .. vidyut . rasaḥ toyam . (yathā --
     rasāyanamivarṣīṇāṃ devanāmāmṛtaṃ yathā .
     sudhevottamanāgānāṃ bhaiṣajyamidamastu te ..
iti suśrute sūtrasthāne 43 adhyāyaḥ ..) dhātrī . iti nānārthadhvanimañjarī .. haritakī madhu . iti śabdacandrikā .. śālaparṇī . iti rājanirghaṇṭaḥ ..

sudhāṃśuḥ, puṃ, (sudhāyuktāḥ aśavo yasya .) candraḥ . ityamaraḥ . 1 . 3 . 14 .. (yathā, kathāsaritsāgare . 101 . 128 .
     dīpradāvānalaśikhāḥ sudhāṃśorapi raśmayaḥ .
     tasyāḥ sundarasenotkacetaso vata jajñire ..
karpūraḥ . candrasaṃjñatvāt ..)

sudhāṃśutailaṃ, klī, (sudhāṃśoḥ karpūrasya tailam .) karpūratailam . iti rājanirghaṇṭaḥ ..

sudhāṃśuratnaṃ, klī, (sudhāṃśupriya ratnam .) moktikam . iti rājanirghaṇṭaḥ ..

sudhākaraḥ, puṃ, (sudhāyuktāḥ karā yasya .) candraḥ . iti śabdaratnāvalī .. (yathā, āryāsaptaśatyām 119 .
     ullasiti lāñchano'yaṃ jyotsnāvarṣī sudhākaraḥ sphū rati .
     āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ ..


sudhāṅgaḥ, puṃ, (sudhāmayaṃ amṛtātmakamaṅgamasya . sudheva śuklamaṅgamasyeti vā .) candraḥ . iti trikāṇḍaśeṣaḥ ..

sudhājīvī, [n] puṃ, (sudhā + jīva + ṇiniḥ .) sudhayā lepanena jīvati yaḥ . rāja itibhāṣā . tatparyāyaḥ . palagaṇḍaḥ 2 lepakaḥ 3 . iti trikāṇḍaśeṣaḥ ..

sudhādhāraḥ, puṃ, (sudhāyā ādhāraḥ .) candraḥ . iti śabdaratnāvalī .. amṛtapātrañca ..

sudhānidhiḥ, puṃ, (sudhāyā nidhiḥ .) candraḥ . iti śabdaratnāvalī ..

sudhāpayaḥ, [s] klī, sudhevaśuklaṃ payaḥ niryāsaḥ . snuhīkṣīram . iti kecit ..

sudhāpāṇiḥ, puṃ, (sudhā pāṇo yasya .) dhanvantariḥ . iti kecit ..

sudhābhuk, [j] puṃ, (sudhāṃ bhuṅkte iti . bhuj + kvip .) devaḥ . iti hemacandraḥ ..

sudhābhṛtiḥ, puṃ, (sudhāyā bhṛtiryasmāt .) candraḥ . yajñaḥ . iti mudrāṅkitamedinī .. hastākṣaramedinyāṃ sudhāsūtiriti pāṭhaḥ ..

sudhāmayaḥ, puṃ, (sudhātmakaḥ iti . sudhā + mayaṭ .) bhūpālabhavanam . iti śabdaratnāvalī .. amṛtātmake, tri . yathā, śrījayadevaḥ .
     rāsollāsabhareṇa vibhramabhṛtāmābhīravāmabhravāmabhyarṇe parirabhya nirbharamuraḥ premāndhayā rādhayā sādhu tvadvadanaṃ sadhāmayamiti vyāhṛtya gītastutivyājādudbhaṭacumbitaḥ smitamanohārī hariḥ pātu vaḥ ..

sudhāmodakaḥ, puṃ, (sudheva modayatīti . muda + ṇic + ṇvul .) yavāsaśarkarā . iti rājanirghaṇṭaḥ ..

sudhāmodakajaḥ, puṃ, (sudhāmodāt jāyate iti . jana + ḍaḥ .) tavarājodbhavakhaṇḍaḥ . iti rājanirghaṇṭaḥ ..

sudhāvarṣī, [n] puṃ, (sudhāṃ varṣatīti . vṛṣa + ṇini .) brahmā . iti śabdaratnāvalī .. buddhabhedaḥ . iti trikāṇḍaśeṣaḥ ..

sudhāvāsaḥ, puṃ, (sudhāyā āvāsaḥ .) candraḥ . yathā,
     jyotsnāyāḥ pataye tubhyaṃ jyotiṣāṃ pataye namaḥ namaste rohiṇīkānta sudhāvāsa namo'stute .. iti tithyāditattvam .. (trapusam . tatparyāyo yathā --
     trapusaṃ kaṇṭakiphalaṃ sudhāvāsaḥ suśītalam .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sudhāvāsā, strī, (sudhāyā vāso yatra .) trapuṣī . iti rājanirghaṇṭaḥ ..

sudhāsindhuḥ, puṃ, (sudhāyāḥ sindhuḥ .) amṛtasamudraḥ . yathā --
     sudhāsindhormadhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe .
     śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvā dhanyāḥ katicana cidānandalaharīm ..
ityānandalaharī ..

sudhāsūtiḥ, pu, (sudhāyāḥ sūtirutpattiryatra .) yajñaḥ . candraḥ . padmam . iti śabdaratnāvalī ..

sudhāsravā, strī, (sravatīti . sru + ac . ṭāp . sudhāyāḥ sravā .) pratijihvā . alijihvikā . iti trikāṇḍaśeṣaḥ .. rudantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sudhāharaḥ, puṃ, (sudhāṃ haratīti . hṛ + ac . sudhāyā hara iti vā .) garuḍaḥ . iti śabdaratnāvalī ..

sudhāhṛt, puṃ, (sudhāṃ haratīti . hṛ + kvip .) garuḍaḥ . iti hemacandraḥ ..

sudhitiḥ, puṃ, strī, svadhitiḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

sudhīḥ, puṃ, (su śobhanā dhīryasya .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 5 ..

sudhīḥ, strī, (śobhanā dhīḥ .) sundarabuddhiḥ . suṣṭhudhīḥ . iti mugdhabodhavyākaraṇam .. śobhanā dhīryasya .) śobhanabuddhiyukte, tri .. (yathā, bhaṭṭiḥ . 12 . 6 .
     mātrātimātraṃ śubhayaiva buddhyā ciraṃ sudhīrabhyadhikaṃ samādhāt ..)

sudhūmyaḥ, puṃ, svādunāmagandhadravyam . iti rājanirghaṇṭaḥ ..

sudhodbhavaḥ, puṃ, (sudhayā saha udbhavo yasya .) dhanvantariḥ . iti trikāṇḍaśeṣaḥ ..

sudhodbhavā, strī, (sudhāyā udbhavo yasyāḥ .) harītakī . iti trikāṇḍaśeṣaḥ .. (harītakīśabde'sya vivaraṇaṃ jñeyam ..)

sunandaṃ, klī, (suṣṭhu nandayatīti . nanda + ac .) balabhadrasya muṣalam . iti śabdamālā .. (kujṛmbhadaityasya muṣalam . yathā, mārkaṇḍeye . 116 . 18 sunandaṃ nāma muṣalaṃ tvaṣṭrā yannirmitaṃ purā . tajjahāra sa duṣṭātmā tena hanti raṇe ripūn ..) sundarānandajanake, tri ..

sunandaḥ, puṃ, (suṣṭhu nandayatīti . nanda + ac .) śrīkṛṣṇasya pārṣadaviśeṣaḥ . yathā, śrībhāgavate 10 . 89 . 56 .
     sunandanandapramukhaiḥ svapārṣadaiḥ cakrādibhirmūrtidharairnijāyudhaiḥ .
     puṣṭyā śriyā kīrtyajayākhilardhibhirniṣevyamāṇaṃ parameṣṭhināṃ patim ..
dvādaśavidha-rājagṛhāntargatagṛhaviśeṣaḥ . yathā,
     yadyatravocyate mānaṃ tasya tenaiva kalpanā .
     rājñaḥ svahastamekantu dīrghe sarvatra niḥkṣipet ..
     āyāmena sunandaḥ syādrājahastaiśca pañcabhiḥ .
     pariṇāhe caturbhiśca rājahastaiḥ pratiṣṭhitaḥ ..
     asyādhidevatā bhaumo rakṣatīdaṃ vasundharā .
     dvārāṇi viṃśatiścāsya raktacitrāvṛtāni ca ..
     raktapaṭṭāvṛto gehaḥ sakalārthaprasādhakaḥ .
     atra sthitvā mahīpālaḥ saciraṃ pāti medinīm ..
dīrghaḥ 51 prasthaḥ 40 . iti sunandaḥ .. sundaraḥ iti ca pāṭhaḥ . iti yuktikalpataruḥ ..

sunandā, strī, (suṣṭhu nandayati yā . nanda + ac . ṭāp .) umā . gorocanā . iti medinī .. nārī . iti viśvaḥ .. umāsakhībhedaḥ . iti śabdamālā .. (ajapatnyā indumatyāḥ sakhī dvārapālikā . yathā, raghuḥ . 6 . 20 .
     tato nṛpāṇāṃ śrutavṛttavaṃśā puṃvatpragalbhā pratihārarakṣī .
     prāk sannikarṣaṃ magadheśvarasya nītvā kumārīmavadat sunandā ..
) arkapatrīvṛkṣaḥ . iti ratnamālā .. iṣeramūla iti bhāṣā .. (puruvaṃśīyasārvabhaumanṛpateḥ patnī . yathā, mahābhārate . 1 . 95 . 16 . sārvabhaumaḥ khalu jitvā jahāra kaikeyīṃ sunandāṃ nāma tāmupayeme . tasyāmasya jajñe jayatseno nāma .. * .. duṣmantaputtrabharatasya patnī . yathā, tatreva . 1 . 95 . 32 . bharataḥ khalu kāśeyīmupayeme sārvasenīṃ sunandāṃ nāma . tasyāmasya jajñe bhumanyuḥ .. * .. cedirājakanyā . yathā, tatraiva . 3 . 65 . 50 .
     evamuktyā tato bhaimīṃ rājamātā viśāṃpate .
     uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata ..
)

sunayanaḥ, puṃ, (śobhane nayane yasya .) mṛgaḥ . iti śabdacandrikā .. śobhanacakṣuryukte, tri .. (yathā, raghuḥ . 9 . 52 .
     dadṛśuradhvani taṃ vanadevatāḥ sunayanaṃ nayananditakośalam ..)

sunayanā, strī, (su śobhane nayane yasyāḥ .) nārī . iti rājanirghaṇṭaḥ ..

sunākṛtaḥ, puṃ, karpūrakaḥ . iti śabdacandrikā .

sunābhaḥ, puṃ, (suṣṭhu nābhirasya . ac samāse .) mainākaparvataḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 10 . 30 .
     indrakīlaḥ sunābhaśca tathā divyau ca parvatau .. dhṛtarāṣṭraputtraviśeṣaḥ . yathā, tatraiva . 1 . 117 . 5 .
     urṇanābhaḥ sunābhaśca tathānandopanandakau .. suṣṭhu nābhiścakramadhyamasyeti . sudarśanacakre, klī yathā, bhāgavate . 3 . 3 . 6 .
     sutaṃ mṛdhe khaṃ vapuṣā grasanta dṛṣṭvā sunābhonmathitaṃ dharitryā .
     āmantritastattanayāya śeṣaṃ dattvā tadantaḥpuramāviveśa ..
vācyaliṅke'pi dṛśyate . yathā, mahābhārate . 3 . 3 . 48 .
     tattejasā kṛtaṃ cakraṃ sunābhaṃ viśvakarmaṇā .
     devārīṇāṃ mado yena nāśitaḥ śārṅgadhanvanā ..
)

[Page 5,371c]
sunāmadvādaśī, strī, (sunāmā dvādaśī . yadvā, sunāmapriyā dvādaśī .) dvādaśamāsīyadvādaśakartavyavrataviśeṣaḥ . yathā -- ambarīṣa uvāca .
     kathaṃ sunāmabhirdevo dvādaśyāṃ munisattam .
     pūjyate keśavo martyairbhuktikāmaphalārthibhiḥ ..
     vaśiṣṭha uvāca .
     śṛṇuṣvaikamanā bhūyaḥ sunāmadvādaśīṃ śubhām .
     sarvapāpaharāṃ svargyāṃ bhuktimuktipradāyikām ..
     manasāpi cikīrṣanti ye dvādaśīṃ narottamāḥ .
     te'pi ghoraṃ na paśyanti punaḥ saṃsārasāgaram ..
     ādyaṃ sarvavratānāntu vaiṣṇavānāṃ nṛpottama .
     naraiḥ strībhiśca kartavyaṃ viṣṇostuṣṭikaraṃ param .. * mārgaśīrṣe śubhe māsi śuklapakṣe yatavrataḥ .
     prathamaṃ caiva gṛhṇoyāt dvādaśoṃ vidhivannaraḥ ..
     manovākkāyaceṣṭābhiḥ sa viśuddho jitendriyaḥ .
     daśamyāṃ niyataḥ snātvā praṇiṃpatya janārdanam ..
     haviṣyānnakṛtāhāraḥ śucirbhūtvā bhavedvratī .
     upalipte śucau deśe bhakṣayet dantadhāvanam ..
     upoṣyaikādaśīṃ samyak pūjayitvā janārdanam .
     sunāmadvādaśīṃ deva ahaṃ bhokṣye pare'hani ..
     evaṃ saṅkalpya niyamaṃ praṇamya garuḍadhvajam .
     daśamyāmekabhaktāśī saṃyataḥ saṃvasenniśām ..
     ekādaśyāṃ tataḥ kuryādekacittaḥ samāhitaḥ .
     pūrvaṃ prapūjayet sūryaṃ tatodevaṃ prapūjayet ..
     namaste devadeveśa namaste bhaktavatsala .
     bhāskarāya namastubhyaṃ ravaye kāryabhānave ..
     namaḥ sūryāya devāya namaste saptasaptaye .
     ekasmai hi namastubhyamekacakrarathāya ca ..
     jyotiṣāṃ pataye nityaṃ savvatejoharāya ca .
     divākara namaste'stu prabhākara namo'stu te ..
     evaṃ saṃpūjya vidhivat puṣpadhūpānulepanaiḥ .
     dīpairvastraiḥ sunaivedyaistato viṣṇugṛhaṃ vrajet ..
     tato'nu snāpayeddevaṃ dadhikṣīraghṛtādibhiḥ .
     sarvauṣadhijalaiḥ puṇyaistathā candanavāribhiḥ ..
     kuṅkamośīrakapūraiścandanena vilepayet .
     acyutaṃ cārcayedbhaktyā mālatīkusumairbhṛśam ..
     gugguluṃ ghṛtasaṃyuktaṃ dhūpaṃ dadyādaharniśam .
     pāyasāpūpasaṃyāvakarambhājyakadambakaiḥ ..
     naivedyaṃ haraye dadyāt phalamodakaṃyānvitaiḥ .
     gītavādyairharerhyeṣa praṇamecca muhurmuhuḥ ..
     evaṃ pūjāṃ hareḥ kṛtvā dvijaṃ jñānapradāyakam .
     pūjayedantaraṃ nāsti viprakeśavayorapi ..
     tato'vraṇaṃ samālabhya candanena navaṃ ghaṭam .
     sragviṇaṃ toyasampūrṇaṃ nyaseddevasya sannidhau ..
     sahemamauktikākṣantu vajraratnasuvarṇakam .
     nyasya garbhe savastrantu pūjayettatra keśavam ..
     yasya romni sthitā meghāḥ sarvasandhiṣu pannagāḥ ..
     sāgarāḥ kukṣideśasthāḥ so'trāyātu jagatpati .
     vanaspatiraso divyaḥ sarvagandheṣu cottamaḥ .
     ghṛtena sahasonmiśro dhūpo'yaṃ pratigṛhyatām ..
     keśavaḥ keśihā keśikaṃsāriṣṭanisūdanaḥ .
     sarvakāmaprado devaḥ sa me pāpaṃ vyapohatu ..
     evamabhyarcya deveśaṃ praṇipatya kṣamāpayet .
     dvādaśyāṃ tatra toyena snāpayettena mānavaḥ ..
     sarvapāpavinirmukto vaiṣṇavīṃ labhate tanum .
     kṛtābhiṣekaḥ puṇyātmā samyagabhyarcya keśavam ..
     navanītakṛtāṃ dhenuṃ vrāhmaṇāyopapādayet .
     kaśavaḥ prīyatāṃ devaḥ keśihantā mahācyutaḥ .
     sa me bhavettu suprītaḥ iṣṭān kāmān prayacchatu .
     evaṃ pradakṣiṇaṃ kṛtvā śṛṇu tasyāpi yat phalam ..
     triṃśadabdakṛta pāpaṃ hitvā sa trividhaṃ naraḥ .
     ṣaṣṭiṃ varṣasahasrāṇi svarge modati devavat ..
     yadā kālādihāyāti sadharmo dhanavān bhavet abhāvādatha dhenūnāṃ tat pātraṃ kalpayettataḥ ..
     tatphalaṃ hi vinirdiṣṭaṃ yathāśaktyā tu dakṣiṇā .
     bhaktyā phalaṃ samāpnoti bhaktirevātra kāraṇam .. * pauṣasyaiva tu māsasya yo'pyevaṃ kṣapayennaraḥ .
     samāhitamanā bhūpa rasadhenupradāyakaḥ ..
     āpo nārā iti proktā āpo vai narasūnavaḥ .
     ayanaṃ vartmanī tasmāt nārāyaṇa iti smṛtaḥ ..
     nārāyaṇaḥ prīyatāṃ me devo narapriyaḥ sadā .
     iṣṭakāmaprado nityaṃ sa me pāpaṃ vyapohatu ..
     tataḥ pradakṣiṇaṃ kṛtvā brāhmaṇān bhojayettataḥ .
     evaṃ hi pauṣamāsasya tasya puṇyaphalaṃ śṛṇu ..
     ṣaṣṭyā vābdaiḥ kṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu hatvā svargaṃ samāpnoti varṣāṇāmayutāyutam .. * ..
     māghasyaiva tu māsasya dvādaśīṃ śuklapakṣataḥ .
     yaḥ kṣipeddhi śucirbhūtvā ekacittaḥ samāhitaḥ ..
     snāpane pūjane nityaṃ brāhmaṇānāñca tarpaṇe .
     pradāne nṛpaśārdūla imaṃ mantramudīrayet ..
     mā lakṣmīśca purātreyī bhaginī śaśino'nujā .
     bhartā tvamapi tasyāśca sarvakāmada mādhava ..
     prīyatāṃ mādhavo devo madhukaiṭabhasūdanaḥ .
     vāsudevo jagannātho mama pāpaṃ vyapohatu ..
     evaṃ yaḥ kurute sadyastasya puṇyaphalaṃ śṛṇu .
     yāvajjanmakṛtaṃ pāpaṃ hatvā sarvamaśeṣataḥ ..
     divyavarṣasahasrāṇi svarge vasati ṣoḍaśa .
     guḍadhenuprado māghe ihāyātaḥ sadā sukhī ..
     bhavedrājan nirātaṅkaḥ putraiśvaryasamanvitaḥ .
     tatra viṣṇuparo bhūtvā kramānmokṣamavāpnu yāt .. * ..
     phālgunāmalapakṣasya dvādaśyāṃ niyataḥ śuciḥ .
     pūjayitvā vidhānena devadevaṃ svaśaktitaḥ ..
     mantreṇānena rājendra govindaḥ proyatāmiti .
     gavā bhakto'si gosvāmo govāso gokṛtālayaḥ sarvakāmaprado nityaṃ sa me pāpaṃ vyapohatu .
     stutvavaṃ śarkarādhenuṃ bhaktyā dadyāt dvijātaye ..
     tataḥ pradakṣiṇaṃ kṛtvā śṛṇu puṇyaṃ yathātatham .
     valovardasahasrāṇāṃ daśānāṃ dhūrvivāhinām ..
     na taṃstat phaṃlamāpnoti dvādaśyā yadbhavennṛpa .
     divyavaṣasahasrāṇi svarge tiṣṭhati svargivat .. * ..
     caitrasya dvādaśīṃ śuklāṃ samupoṣya nṛpottama .
     snātvā prapūjayedviṣṇuṃ jagato'ntaracāriṇam ..
     pūrvāktavidhivat snātvā gomūtrairgaumayena ca .
     snāpayitvāmṛtenaiva pañcānāṃ gandhasaṃyutaiḥ ..
     adbhiḥ paścāt prapūjyaivaṃ gandhadhūpavilepanaiḥ .
     puṣpairvāsobhirevaṃ hi mantreṇānena buddhimān ..
     praveśane yathāśīlo jagatāṃ rakṣaṇāya ca .
     durvṛttānāṃ vinirjetumasi viṣṇurato hare ..
     viṣṇurbhavatu me prīto viṣṇurdevaḥ sanātanaḥ .
     sarvapāpavināśāya viṇurme prīyatāmiti ..
     madhudhenumabhāvācca śaktitaḥ pātrameva ca .
     dattvā yat phalamāpnoti tadihaikamanāḥ śṛṇu ..
     pūrvajammani yat pāpamiha janmani sāmpratam .
     vartate sakalaṃ hatvā svargaloke mahīyate .. * ..
     vaiśākhasya tu māsasya pūjayenmadhusūdanam .
     pūrvīktavidhinā rājan sauvarṇaṃ madhusūdanam ..
     jalakumbhe tu saṃsthāpya mantreṇānena pūjayet .
     ekārṇave jale dhāturhṛtā vedāḥ purā hare ..
     madhunā te hataḥ so'pi tenāsi madhusūdanaḥ .
     sa me bhavatu suprīto devadevaḥ sanātanaḥ ..
     sarvapāpavināśāya prīyatāṃ madhusūdanaḥ .
     ghṛtadhenumatho dattvā vrāhmaṇān bhojayettataḥ ..
     tataḥ pradakṣiṇaṃ kuryāt dattvā deyān yathopagān evantu kṣapamāṇasya tasya puṇyaphalaṃ śṛṇu ..
     kapilānāṃ sahasrasya samyagdattasya puṣkare .
     tatphalaṃ samavāpnoti bhaktiyukto'pyasaṃśayaḥ .
     yāvadindro vaset svarge tāvadeva sa tiṣṭhati .. * ..
     jyaiṣṭhasyaiva tu māsasya śruklapakṣe tu ddhādaśīm .
     pūjayedvidhivadbhaktyā samupoṣya triviṃkramam ..
     jaladhenumatho dadyādviprāya niyataḥ śuciḥ .
     yajñabhāgabhujo daityān sannihatya kramaistribhiḥ ..
     trailokyamāhṛtaṃ tasmāt tenāsi tvaṃ trivikramaḥ trivikramaṃ trilokeśaṃ prīṇayāmi trivikramam ..
     tataḥ pradakṣiṇaṃ kṛtvā brāhmaṇebhyaśca dakṣiṇām .
     vattvā tu bhojayettāṃstu śṛṇu tasyāpi yat phalam vājapeyasya yajñasya samyagiṣṭasya pārthiva .
     tatphalaṃ labhate martyaḥ paratreha sukhī bhavet .. * ..
     vāmanastu tathāṣāḍhe samupoṣya prayatnataḥ .
     dvādaśīniyatāhāro vāmanaṃ tatra pūjayet ..
     hitāya sarvadevānāṃ ādityaḥ kāmado yathā .
     tathā tvaṃ bhava me deva vāmano valibandhanaḥ ..
     tiladhenuṃ tato dadyāt vāmanaḥ prīyatāmiti .
     tadabhāvāttathā pātraṃ yathāśaktyā ca dakṣiṇām ..
     pūrvajanmakṛtaṃ pāpamihajanmakṛtañca yat .
     tat sarvaṃ vinihatyāśu paratra ca śubhāṃ gatim .. * ..
     śrāvaṇasya tu māsasya dvādaśyāṃ śuklapakṣataḥ .
     yaḥ kṣipenniyato bhūtvā samupoṣya janārdanam ..
     samarcayet yathāśaktyā pūrvoktavidhinā tataḥ .
     dhenuṃ sarvaguṇopetāṃ brāhmaṇāya nivedayet ..
     mantreṇānena rājendra paurāṇavihitena ca .
     samādāya tato lakṣmīṃ lokebhyaḥ kṣīrasāgare .
     svapiṣi śrāvaṇe māsi śrīdharo'si jagatpate ! ..
     śrāvaṇe śrīdharo devaḥ śrīvatsaḥ śroniketanaḥ .
     prīyatāṃ hi śriyaḥ kānto gatimiṣṭāṃ dadātu me gavāṃ daśasahasreṇa pātradattena yat phalam .
     sakalaṃ labhate martyo bhaktiyukto na saṃśayaḥ .
     svargeṣu vipulān bhogān bhunakti surarāḍiva .. * ..
     tenaiva vidhinā rājan māse bhādrapade tataḥ .
     samupoṣya tato bhaktyā hṛṣīkeśaṃ prapūjayet ..
     muktādhenumatho dadyāt yathāvibhavavistarāt .
     hṛśīkāṇīndriyāṇyāhusteṣāmīśo jagatpatiḥ ..
     karoti kartṛbhūto'sau hṛṣīkeśo bhatānataḥ .
     devadevaṃ hṛṣīkeśaṃ bhūteṣu prabhavāvyayam ..
     prīṇayāmi susaṃprīto mama pāpaṃ vyapohatu .
     evaṃ pradakṣiṇaṃ kṛtvā viṣṇuloke mahīyate .. * ..
     dvādaśyāṃ samupoṣyaiva padmanābhaṃ tathāśvine ! pūjayedvidhivadbhaktyā gandhadhūpavilepanaiḥ .
     gandhadhenuṃ tato dadyāt karpūrāgurucandanaiḥ .
     kuṅkumena hi rājendra vittaśāṭhyaṃ vivarjayet ..
     ekārṇavagate toye svapato yasya vedhasaḥ .
     nivāsāya bhavannābhyāṃ padmanābho'si ityuta ..
     prīyatāṃ padmanābho me duskṛtaṃ copaśāmyatu .
     ityuktvā taṃ samabhyarcya dadyāt dhenuṃ dvijāyate ..
     ityevaṃ kṣapamāṇasya tasya puṇyamataḥ śṛṇu .
     saptajanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu .
     dagdhvā tat sakalaṃ bhūpa viṣṇulokaṃ sa gacchati .. * ..
     kārtikasya tu māsasya ekādaśyāmupoṣitaḥ .
     prasuptaṃ bodhayedrātrau śraddhābhaktisamanvitaḥ ..
     nṛtyairgītaistathā vādyairṛgyajuḥsāmamaṅgalaiḥ .
     bīṇāpaṇavaśabdaiśca purāṇaśravaṇena ca ..
     vāsudevakathābhiśca stotrairanyaiśca vāhavaiḥ .
     subhāṣitairindrajālairbhūmiśobhābhireva ca ..
     puṣpairdhūpaiśca naivedyairdīpavṛkṣaṃśca śobhanaiḥ .
     homairbhakṣyairapūpaiśca phalaiḥ śākaiśca pāyasaiḥ .
     ikṣorvikārairmadhunā drākṣākhoḍaiḥ sadāḍimaiḥ .
     kuṭherakasya mañjaryā sarjikālavaṇena ca ..
     hṛdyābhyāṃ śvetaraktābhyāṃ candanābhyāñca sarvadā .
     kuṅku mālaktakābhyāñca raktasūtraiḥ sakaṅkaṇaiḥ ..
     tathā nānāvidhaiḥ puṣpairdravyairvīcikriyāghanaiḥ .
     tasyām rātryāṃ vyatītāyāṃ dvādaśyāmaruṇodaye .
     snātvā nadījalaiḥ puṇyaiḥ pratimāṃ snāpayettataḥ ..
     utthitāṃ tvaparai ramyāṃ tāmrāṃ raupyāṃ suvarṇajām .
     vaiṣṇavī pratimā yatra citre suptā kkacit bhavet .
     tatra snānādipūjā ca vedyāṃ kāryā ca viṣṇave ..
     ādau ghṛtena tailena madhunā tadanantaram .
     dadhnā kṣīreṇa ca tataḥ pañcagavyena śāstravit ..
     udvartanaṃ māṣacūrṇaṃ masūrāmalakāni ca .
     raudhraṃ kālīyakañcaiva nāgaraṃ varṇakaṃ tathā ..
     sarṣapāśca priyaṅguśca mātuluṅgarasaistathā .
     sarvauṣadhyaḥ sarvagandhāḥ sarvabījāni kāñcanam ..
     māṅgalyāni yathālābhaṃ ratnāni ca kuśodakam .
     hastidantoddhṛtā mṛcca vṛṣaśṛṅgoddhṛtā tathā ..
     nadītorādgavāṃ sthānāt valmīkāt saṅgamāt hradāt .
     dvandvasthānācca sarasastathā parvatamastakāt ..
     etābhiḥ snāpya deveśa dadyāt gorocanāṃ śubhām tatastu kalasā deyā yathāprāptaṃ svalaṅkṛtāḥ ..
     jātīpallavasaṃyuktāḥ saphalāśca sakāñcanāḥ .
     puṇyāhavedaśabdena vīṇāveṇuraveṇa ca ..
     śabdena madhureṇaiva sūtamāgaghavandinām .
     evaṃ saṃsthāpya govindaṃ svanuliptaṃ svalaṅkṛtam ..
     suvāsaṃ pūjayettantu sumanobhiśca kuṅkumaiḥ .
     dīpairdhūpairmanojñaiśca pāyasena tu bhūriṇā ..
     nānāratnapradānaiśca homaiḥ puṇyaiḥ sadakṣiṇaiḥ .
     vāsobhirbhūṣaṇairhṛdyairgībhiraśvairgajairapi ..
     brāhmaṇāḥ pūjanīyāśca viṣṇorādyāḥ sumūrtayaḥ .
     viṣṇo rātrau prasuptasya dāmodaragataṃ yataḥ ..
     brahmāṇḍasya ca tenāsi dāmodara iti smṛtaḥ .
     dāmodara imāṃ dhenuṃ gṛhṇātu svayameva hi ..
     dvijarūpeṇa te viṣṇo prakṛtyeṣā sanātanī .
     ityevaṃ pṛthivīdānāt phalaṃ prāpnoti mānavaḥ ..
     suvarṇasya mahādhenuṃ dattvā nṛpavarottamaḥ .
     hatvā pāpānyaśeṣāṇi śatajanmāntarāṇi vai ..
     vaiṣṇavaṃ lokamāpnoti yāvadindrāścaturdaśa .
     samyagatra vrate cīrṇe saptajanmānugaṃ phalam ..
     dadāti bhagavān viṣṇuḥ kāmān mokṣaṃ nareśvara .
     brāhmaṇān bhojayedbhaktyā bhakṣairuccāvacairapi ..
     tataḥ pradakṣiṇaṃ kṛtvā yathāśaktyā ca dakṣiṇām .
     kalasān dvādaśaivaivaṃ brāhmaṇebhyaḥ pradāpayet ..
     vastreṇāveṣṭitagrīvān hemagarbhopaśobhitān .
     dadhikṣīrayutāṃścai va saguḍān nṛpa bhūriśaḥ .
     śaktiryathā tathā dadyāt bhaktirevātra kāraṇam ..
     prasaṅgenāpi yo rājan sunāmadvādaśīṃ naraḥ .
     karoti puṇyabhāgī sa yathā daityodbhavo baliḥ ..
     evaṃ yaḥ kurute rājan sunāmadvādaśīṃ naraḥ .
     rājasūyasya yajñasya phalaṃ samadhikaṃ bhavet ..
     sarvadāneṣu yat puṇyaṃ yacca puṇyaṃ tapovane .
     sarvatīrtheṣu yat puṇyaṃ tat puṇyaṃ samudāhṛtam ..
     gāvo dvādaśa dātavyā vastrayugmāni kāñcanam .
     alābhe caiva gāmekāṃ pātraṃ vā svarṇasaṃyutam ..
     māse māse'thavāpyevaṃ cañcalaṃ jīvitaṃ yataḥ .
     bahuvighnā hi dharmasya kartuśchidraṃ na jāyate ..
     etajjñātvā sumedhāvī na tatra glapayenmanaḥ .
     na tasya vittalābho'sti bhaktigrāhyo hi keśavaḥ ..
     anena vidhinā yastu dvādaśīṃ prativatsaram .
     kṛtvā naraḥ paraṃ yāti viṣṇulokamanāmayam ..
     sunāmadvādaśī caiva vratānāmuttamā nṛpa .
     ādyā naraistu kartavyā toṣayadbhirjanārdanam ..
     yaścaināṃ kīttayet puṇyāṃ śṛṇuyāt dvādaśīṃ naraḥ ..
     tāvubhau gacchataḥ svargaṃ kartā viṣṇupuraṃ vrajet ..
iti vahripurāṇe sunāmadvādaśīnāmādhyāyaḥ ..

sunāraḥ, puṃ, (suṣṭhu nālamasya . lasya raḥ .) śunīstanyam . sarpāṇḍaḥ . kalaviṅkaḥ . iti medinme ..

sunālakaḥ, puṃ, (suṣṭhu nālamasya . kap .) vakapuṣpavṛkṣaḥ . iti śabdacandrikā .. sundaranālayukte, tri ..

sunāsikā, strī, (suṣṭhu nāsikā yasyāḥ .) kākanāsā . iti rājanirghaṇṭaḥ .. (śobhanā nāsikā .) śobhananāsā . tadyukte, tri .. (yathā, bhāgavate . 4 . 24 . 46 .
     padmakoṣapalāśākṣaṃ sundarabhru sunāsikam ..)

sunāsīraḥ, puṃ, (suṣṭhu nāsīraṃ agragāmisainyaṃ yasya .) indraḥ . ityamaraḥ . 1 . 1 . 44 .. (devaḥ . yathā, bhāgavate . 4 . 7 . 7 .
     tato mīḍvāṃsamāmantrya sunāsīrāḥ saharṣibhiḥ .
     bhūyastaddevayajanaṃ samīḍhvadve dhaso yayuḥ ..
) sunāśīraśca ..

suniryāsā, strīṃ, (śobhano niryāso yasyāḥ .) jiṅginīvṛkṣaḥ . iti bhāvaprakāśaḥ ..

suniścitaḥ, puṃ, (suṣṭhu niścitaṃ niścayo yasya .) buddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

suniścitaḥ, tri, (suṣṭhu niścitaḥ .) sundaraniścayaviṣayībhūtaḥ . iti halāyudhaḥ ..

suniṣaṇṇaṃ, klī, (suṣṭhu niṣaṇṇaṃ nidrā yasmāt .) suniṣaṇṇakaśākam . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute . 6 . 45 .
     paṭolaśelūsuniṣaṇṇayūthikā vaṭātimuktāṅku ramindravārajam .
     hitañca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam ..
kvacit puṃliṅge'pi dṛśyate . yathā -- suniṣaṇṇo himo grāho mohadoṣatrayāpahaḥ . avidāhī laghuḥ svāduḥ kaṣāyo rūkṣadīpanaḥ . vṛṣyo rucyo jvaraśvāsamehakuṣṭhabhramapraṇut .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

suniṣaṇṇakaṃ, klī, puṃ, (suniṣaṇṇameva . svārthe kan .) śākaviśeṣaḥ . suṣuṇī itibhāṣā . tatparyāyaḥ . vitunnam 2 . ityamaraḥ . 2 . 4 . 149 .. suniṣaṇam 3 cucūḥ 4 . iti trikāṇḍaśeṣaḥ .. (yathā,
     śitivāraḥ śitivaraḥ svastikaḥ suniṣaṇṇakaḥ .
     śrīvārakaḥ sūcipatraḥ parṇakaḥ kukkuṭaḥ śikhī ..
     cāṅgerīsadṛśaṃ patraṃ caturdala itīritaḥ .
     śāko jalānvite deśe catuḥpatrīti cocyate ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) asya guṇāḥ . yathā --
     avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ . iti rājavallabhaḥ .. anyat sitāvaraśabde draṣṭavyam ..

suniṣṭaptaḥ, tri, atyattaptaḥ . supūrvanirpūrvatapadhātoḥ ktapratyayena niṣpannaḥ ..

sunītiḥ, strī, (śobhanā nītiḥ .) śobhanatanayaḥ . dhruvamātā . iti medinī .. sā tuuttānapādasya rājño'preyasī patnī . yathā, bhāgavate . 4 . 8 . 8 .
     jāye uttānapādasya sunītiḥ surucistayoḥ .
     suruciḥ preyasī patyurnetarā yatsuto dhruvaḥ ..
) śobhananītiviśiṣṭe, tri ..

sunīthaḥ, tri, (suṣṭhu nayati dharmamiti . su + nī + hanikuṣinīramikāśibhyaḥ kathan . uṇā° 2 . 2 . iti kthan .) dharmaśīlakaḥ . ityuṇādikoṣaḥ .. puṃ, brāhmaṇaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (candravaṃśīyālarkarājapauttraḥ . yathā, bhāgavate . 9 . 17 . 8 .
     alarkāt santatistasmāt munītho'tha niketanaḥ ..)

sunīlaṃ, klī, suṣṭhu nīlam .) lāmajjakam . iti rājanirghaṇṭaḥ ..

sunīlaḥ, puṃ, (atiśayo nīlaḥ .) dāḍimaḥ . iti rājanirghaṇṭaḥ .. sundaranīlavaṇaśca ..

sunīlakaḥ, puṃ, (sunīla eva . svārthe kan .) nīlabhṛṅgarājaḥ . nīlāsanaḥ . nīlaratnam . iti rājanirghaṇṭaḥ ..

sunīlā, strī, (atiśayanīlā) atasī . viṣṇukrāntā . jaratītṛṇam . iti rājanirghaṇṭaḥ ..

sunu, [nau] klī, jalam . śobhanā nauryatra tat sunu jalam . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

sunauḥ, tri, śobhananaukāviśiṣṭaḥ . śobhanā nauryatra yasya vā iti bahuvrīhisamāsaniṣpannaḥ . śobhananaukāyām, strī ..

sundaḥ, pu, vānaraviśeṣaḥ . yathā --
     jāmbuvān ṛṣabhaḥ sundo vambhaḥ śatavaliḥ pṛthuḥ .
     vyūḍhānīkāśca yattāśca drumānādāya sarvataḥ ..
iti vālmīkīye rāmāyaṇe yuddhakāṇḍe 47 sargaḥ .. rākṣasaviśeṣaḥ . yathā --
     atha kālopamau yuddhe sutau sundopasundayoḥ .
     yajñavighnakarau tau te naiva dāsyāmi puttrakam ..
iti rāmāyaṇe bālakāṇḍe 20 sargaḥ .. (saṃhrādaputtraḥ . yathā, harivaṃśe . 3 . 72 .
     saṃhrādaputtrau sundaśca nisundaścaiva tāvubhau .. viṣṇuḥ . iti mahābhāratam . 13 . 149 . 98 ..)

sundaraṃ, tri, (suṣṭha unatti ārdrīkaroti cittamiti . su + unda kledane + araḥ . śakandhvāditvāt sādhuḥ .) manoharam . tatparyāyaḥ .. ruciram 2 cāru 3 suṣamam 4 sādhu 5 śobhanam 6 kāntam 7 manoramam 8 rucyam 9 manojñam 10 mañju 11 mañjulam 12 . ityamaraḥ . 3 . 1 . 51 .. manohāri 13 saumyam 14 bhadrakam 15 ramaṇīyam 16 rāmaṇīyakam 17 . iti taṭṭīkā .. bandhūram 18 bandhuram 19 peśalam 20 pesalam 21 vāmam 22 rāmam 23 abhirāmam 24 nanditam 25 sumanam 26 .. iti śabdaratnāvalī .. valgu 27 hāri 28 svarūpam 29 abhirūpam 30 divyam 31 . iti jaṭādharaḥ ..

sundaraḥ, puṃ, (su + unda + araḥ .) kāmadevaḥ .. iti kecit .. vṛkṣaviśeṣaḥ . suṃdrī iti bhāṣā .. yathā --
     jambuvavvolakhadirasindhuvārāśca sundaraḥ .
     eṣāmanyatamāṅgāraṃ nirmalāmbuni bhāvayet ..
iti sukhabodhaḥ .

sundarī, strī, (sundara + gaurāditvāt ṅīṣ .) nārībhedaḥ . ityamaraḥ . 2 . 6 . 4 .. suṣṭhu unatti ārdrayati manaḥ iti sundarī . unda dhī klede supūrvaḥ nāmnīti araḥ nipātanādullopaḥ nadāditvādīp . rūpalāvaṇyasampannā sundarī . iti taṭṭīkāyāṃ bharataḥ .. tarubhedaḥ . iti medinī .. haridrā . iti śabdacandrikā .. tripurasundarī . yathā --
     aṅguṣṭhānāmikāyogāt vāmahastasya pārvati .
     tarpayet sundarīṃ devīṃ samudrāñca savāhanām ..
iti tantrasāre śrīvidyāprakaraṇam .. yoginīviśeṣaḥ . yathā --
     tāvanmantraṃ japedvidvān yāvadāyāti sundarī .
     jñātvā dṛḍhaṃ sādhakendraṃ niśīthe yāti niścitam ..
iti tatraiva yoginīsādhanaprakaraṇam ..

sunbha, dyutau . hiṃse . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-hiṃse saka°-seṭ .) sumbhate . iti durgādāsaḥ ..

sunvan, [t] tri, yajñakartā . suño yajñasaṃyoge . 3 . 2 . 132 . iti sunoteḥ śatṛpratyayaḥ .. sarve sunvantaḥ . sarve yajamānāḥ satriṇaḥ . iti siddhāntakaumudī .. supakkaḥ, puṃ, (su + pac + ktaḥ .) sugandhyāmraḥ . iti śabdacandrikā .. śobhanapariṇate, tri .. (yathā, bhāgavate . 1 . 8 . 40 .
     ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ .
     vanādrinadyudanvanto hyedhante tava vīkṣitāḥ ..
)

supatraṃ, klī, (śobhanaṃ patramasya .) tejapatram . iti śabdacandrikā ..

supatraḥ, puṃ, (śobhanaṃ patramasyeti .) ādityapatraḥ . pallivāhatṛṇam . iti rājanirghaṇṭaḥ ..

supatrakaḥ, puṃ, (śobhanaṃ patramasya . kap .) śigruḥ . iti rājanirghaṇṭaḥ .. (śigruśabde'sya viśeṣo jñātavyaḥ ..)

supatrā, strī, (śobhanaṃ patramasyāḥ .) rudrajaṭā . śatāvarī . pālakyam . śamī . śālaparṇī . iti rājanirghaṇṭaḥ ..

supatrikā, strī, jatukā . iti rājanirghaṇṭaḥ ..

supathaḥ, puṃ, (su śobhanaḥ panthāḥ . aḥ samāse .) sanmārgaḥ . yathā --
     satpathastvatipanthāśca supanthāḥ supatho'pi ca . iti śabdaratnāvalī .. (yathā, kathāsaritsāgare . 20 . 192 .
     viṣayākṛṣyamāṇā hi tiṣṭhanti supathekatham .. śobhanapathayukte, tri ..

supathyā, strī, (suṣṭhu pathyaṃ yasyāḥ .) śvetacillī . iti rājanighaṇṭaḥ .. satkhādye, tri ..

supanthāḥ, puṃ, (śobhanaḥ panthāḥ .) satpathaḥ . iti śabdaratnāvalī ..

supadmaḥ, puṃ, padmanābhadatta-kṛtavyākaraṇaviśeṣaḥ . yathā --
     dhairyāvadheyaṃ dhīrāḥ śrīpadmanābhaniveditam .
     ukto vyākaraṇādarśaḥ supadmastasya pañjikā ..
     tato hi bālabodhāya prayogāṇāñca dīpikā .
     uṇādivṛttī racitā ca dhātukaumudī ..
iti tadīyaparibhāṣāvṛttiḥ .. (puṃ, klī, . śobhanaṃ padmam .) śobhanapadmañca . śobhanapadmaviśiṣṭe, tri ..

supadmā, strī, vacā . iti śabdacandrikā ..

suparṇaḥ, puṃ, (suṣṭhu parṇaṃ pakṣo yasya .) garuḍaḥ . ityamaraḥ . 1 . 1 . 31 .. (yathā, raghuḥ ! 10 . 61 .
     uhyante sma suparṇena vegākṛṣṭapayomucā ..) svarṇacūḍapakṣī . kṛtamālakavṛkṣaḥ . iti medinī (pakṣimātram . yathā, manuḥ . 1 . 37 .
     nāgān sarpān suparṇāṃśca pitṝṛṇāñca pṛthaggaṇān .. viṣṇuḥ . iti mahābhāratam . 13 . 149 . 34 ..) śobhanaparṇaviśiṣṭe, tri ..

suparṇakaḥ, puṃ, (su śobhanāni parṇāni yasya . kan .) āragvadhavṛkṣaḥ . iti ratnamālā .. saptacchadavṛkṣaḥ . iti jaṭādharaḥ .. garuḍaḥ . iti hemacandraḥ ..

suparṇaketuḥ, puṃ, (suparṇaḥ ketau yasya .) viṣṇuḥ . iti halāyudhaḥ

suparṇā, strī, (su śobhanāni parṇāni patrāṇi yasyāḥ .) padminī . iti śabdamālā

suparṇāsyaḥ, puṃ, (suparṇa iti ākhyā yasya .) nāgakeśaraḥ . iti trikāṇḍaśeṣaḥ .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     dīpaḥ sarpaḥ suparṇākhyaścāmpe yo nāgakeśaraḥ ..)

suparṇikā, strī, (śobhanāni parṇāni yasyāḥ . kap . ṭāpi ata itvam .) svarṇajīvantī . palāśī . śālaparṇī . reṣṇukā . vākucī . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     avalgujo vākucī syāt somarājī suparṇikā śaśilekhā kṛṣṇaphalā somā pūtiphalīti ca .
     somavallī kālamedhī kuṣṭhaghnī ca prakīrtitā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

suparṇī, strī, (suṣṭhu parṇānyasyāḥ . gaurāditvāt ṅīṣ .) kamalinī . garuḍamātā . iti medinī .. (pakṣiṇīmātre ca . yathā, mahābhārate . 3 . 224 . 10 .
     suparṇī sā tadā bhūtvā nirjagāma mahāvanāt)

suparṇītanayaḥ, puṃ, (suparṇyāstanayaḥ .) garuḍaḥ . iti halāyudhaḥ ..

suparvā, [n] puṃ, (suṣṭhu parva yasya .) devatāḥ . ityamaraḥ . 1 . 1 . 7 .. bāṇaḥ . vaṃśaḥ . parva . dhūmaḥ . iti medinī ..

suparvā, strī, (śobhanaṃ parva yasyāḥ .) śvetadūrvā iti rājanirghaṇṭaḥ .. sundaraparvaviśiṣṭā ca .. supākyaṃ, klī, (supākāya hitam . supāka + yat . viḍlavaṇam . iti rājanirghaṇṭaḥ ..

supātraṃ, klī, (suṣṭhu pātram .) yogyavyaktiḥ . (yathā, bhāgavate . 7 . 14 . 41 .
     puruṣeṣvapi rājendra supātraṃ brāhmaṇaṃ viduḥ .
     tapasā vidyayā tuṣṭyā dhatte vedaṃ harestanum ..
) tatra dānavidhiryathā --
     tasmātmarvātmanā pātre dadyātkanakadakṣiṇām iti .
     sarveṣāmeva pātrāṇāṃ paraṃ pātraṃ maheśvaraḥ .
     patantaṃ trāyate yasmādatīva narakārṇavāditi ..
     pātryāṇyādhyātmikā mukhyā viśuddhāścāgnihotriṇaḥ .
     devatāśca tathā mukhyā godānaṃ hyetaduttamamiti ..
     sarvatra guṇavaddānaṃ śvapākādiṣvapi smṛ tam .
     deśe kāle vidhānena pātre dattaṃ viśeṣataḥ ..
pātre vidyātapasyādiguṇayukte . iti ca prāyaścittatattvam .. api ca .
     tasmāt sarvātmanā pātre dadyāt kanakamuttamam .
     apātre pātayeddattaṃ suvarṇaṃ narakārṇave ..
iti śuddhitattvam .. * .. śobhanabhājanam . śobhanañca tatpātrañceti karmadhārayasamāsaniṣpannam . uttamapātrayukte, tri ..

supānaḥ, tri, (sukhena pīyate iti . su + pā + āto yuc . 3 . 3 . 128 . iti yuc .) pānayomyaḥ . sukhena pīyate'sau . āto'no'daridra ityanena karmaṇi anapratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam ..

supārśvaḥ, puṃ, (suṣṭhu pārśvo'sya .) caturviṃśativṛttārhadantargatavṛttārhadviśeṣaḥ . iti hemacandraḥ .. plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. pakṣiviśeṣaḥ . sa tu sampātiputtraḥ . yathā --
     nirdagdhapakṣaṃ sampātiṃ vānarāḥ sumahaujasaḥ . ityupakramya .
     kva sītā kena vā dṛṣṭā ko vā harati maithilīm .
     tadākhyātu bhavān sarvaṃ gatirbhava vanaukasām ..
     saharīn pratisaṃmuktān sītāśrutisamāhitān punarāśvāsayan prīta idaṃ vacanamabravīt ..
     ahamasmin girau durge bahuyojanamāyate .
     cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ ..
     taṃ māmevaṃ gataḥ puttraḥ supārśvo nāma nāmataḥ .
     āhāreṇa yathākālaṃ vibharti patatāṃ varaḥ ..
iti bālmīkīye rāmāyaṇe kiṣkindhākāṇḍe 59 sargaḥ .. (pīṭhasthānaviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 66 .
     nārāyaṇī supārśve tu trikūṭe rudrasundarī .. ilāvṛtavarṣasya parvataviśeṣaḥ . yathā, viṣṇupurāṇe . 2 . 2 . 17 vipulaḥ paścime pārśvesupārśvaścottare smṛtaḥ ..)

supārśvakaḥ, puṃ, (suṣṭhu pārśvo yasya . kan .) caturviṃśatibhāvyarhadantargatārhadviśeṣaḥ . iti hemacandraḥ .. gardabhāṇḍavṛkṣaḥ . ityamaraḥ . 2 . 4 . 43 .. (atha piṣpalabhedaḥ . gajahuṇḍasahīrā iti loke .
     pāroṣo'nyaḥ palāśaśca kapicūtaḥ kamaṇḍaluḥ .
     gardabhāṇḍaṣkandarālaḥ kapotanaḥ supārśvakaḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

[Page 5,375a]
supiṅgalā, strī, (suṣṭhu piṅgalā .) jīvantī . jyotiṣmatī . iti rājanirghaṇṭaḥ ..

supīḍana, klī, (su + pīḍa + lyuṭ .) suṣṭhumardanam iti kecit .. gācāpā iti bhāṣā ..

supītaṃ, klī, (su + pā + ktaḥ .) garjaram . iti rājanirghaṇṭaḥ ..

supīvā, [n] tri, (suṣṭhu pibatīti . su + pā +
     āto maninkvanipvanipaśca . 3 . 2 . 74 . iti kvanip .) śobhanapānakartā . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

supuṭaḥ, puṃ, (suṣṭha puṭamasya .) kolakandaḥ . viṣṇukandaḥ . iti rājanirghaṇṭaḥ ..

suputtrikā, strī, (śobhanā puttrikeva .) jatukā . iti rājanirghaṇṭaḥ ..

supuṣkarā, strī, sthalapadminī . iti rājanirghaṇṭaḥ ..

supuṣpaṃ, strī, (śobhanaṃ puṣpamasya .) lavaṅgam . iti śabdacandrikā .. āhulyam . prapauṇḍarīkam . tūlam . iti rājanirghaṇṭaḥ .. strīṇāṃ rajaḥ . yathā --
     supuṣpai rākīrṇaṃ kusumadhanuṣo mandiramaho puro dhyāyan dhyāyan yadi japati bhaktastava manum . iti tantrasāraḥ ..

supuṣpaḥ, puṃ, (śobhanāni puṣpāṇi yasya .) raktapuṣpakaḥ . iti śabdacandrikā .. pālitāmādāra iti bhāṣā .. śirīṣaḥ . haridruḥ . rājataruṇī . iti rājanirghaṇṭaḥ ..

supuṣpikā, strī, (śobhanāni puṣpāṇi yasyāḥ . ṅīṣ . tataḥ kan .) pāṭalā . iti rājanirghaṇṭaḥ .. (guṇādayo'syāḥ pāṭalāśabde jñātavyāḥ ..)

supuṣpī, strī, (suṣṭhu puṣpaṃ yasyāḥ . ṅīṣ .) śvetāparājitā . jīṇaphañjī . śatapuṣpī . miśreyā . droṇapuṣpī . iti rājanirghaṇṭaḥ .. kadalī . iti śabdacandrikā ..

supūraḥ, puṃ, bījapūraḥ . iti rājanirghaṇṭaḥ ..

supūrakaḥ, puṃ, (suṣṭhu pūrayatīti . pūra + ṇvul .) vakapuṣpavṛkṣaḥ . iti ratnamālā ..

sup, klī, liṅgottaraprayujyamānapratyayaviśeṣaḥ . sa tu saptamīvibhakterbahuvacanam . iti mugdhabodhavyākaraṇam .. supadmādivyākaraṇamate ekaviṃśativibhaktīnāṃ saṃjñā .. (yathā, suptiṅantacayo vākyam . iti vyākaraṇaṭīkāyāṃ vākyalakṣaṇam ..

suptaṃ, klī, (svap + ktaḥ .) suṣuptiḥ . tatparyāyaḥ . sādhikā 2 . iti hemacandraḥ ..

suptaḥ, tri, (svap + ktaḥ .) nidritaḥ . tatparyāyaḥ . nidrāṇaḥ 2 śayitaḥ 3 . iti hemacandraḥ .. tasya bodhane vidhiniṣedhau yathā --
     kṣudhitastṛṣitaḥ kāmī vidyārthī kṛṣikārakaḥ .
     bhāṇḍārī ca pravāsī ca sapta suptān prabodhayet ..
     makṣikā bhramarī sarpo rājā vai bālakastathā .
     paraśvāpi ca mūrkhaśca sapta suptānna bodhayet ..
(svakāryākṣamaḥ . yathā --
     tvagrūkṣā sphuṭitā suptā kṛśā kṛṣṇā ca tudyate ātanyate sarāgā ca parvaruktvaggate'nile .. iti mādhavakarasaṃgṛhītarugviniścaye vātavyādhyadhikāre . 6 ..)

suptaghātakaḥ, tri, (suptamapi hantīti . hana + ṇvul .) hiṃsraḥ . tatparyāyaḥ . daśeraḥ 2 . iti trikāṇḍaśeṣaḥ ..

suptajanaḥ, puṃ, (suptā janā yatra .) ardharātraḥ . iti jaṭādharaḥ .. (supto janaḥ .) nidritalokaśca ..

suptajñānaṃ, klī, (supte nidrāvasthāyāṃ jñānam .) svapnaḥ . iti jaṭādharaḥ ..

suptavijñānaṃ, klī, (supte nidrāvasthāyāṃ vijñānam .) svapnaḥ . iti jaṭādharaḥ ..

suptiḥ, strī, (svap + ktin . sparśatā . nidrā . (yathā, bhāgavate . 4 . 29 . 71 .
     suptimūrchopatāpeṣu prāṇāyanavighātataḥ .
     nehate'hamiti jñānaṃ mṛtyuprajvārayorapi ..
) viśrambhaḥ . śayanam . iti medinī ..

supratibhā, strī, (suṣṭhu pratibhā yasyāḥ .) madirā . iti rājanirghaṇṭaḥ ..

supratiṣṭhā, strī, (suṣṭhu pratiṣṭhā yasyāḥ .) pañcākṣarāvṛtticchandaḥ . sa tu dvividhaḥ . paṅktiḥ . priyā ca yathā --
     ukthātyukthā tathā madhyā pratiṣṭhā sā supūrvikā .
     gāyattrī ca tataścoṣṇiganuṣṭup bṛhatī tathā ..
paṅkterudāharaṇaṃ tacchabde draṣṭavyam . priyāyā yathā . sa-la-gaiḥ priyā .
     vrajasubhruvo vilasatkalāḥ .
     abhavan priyā suravairiṇaḥ ..
iti chandomañcarī .. (śobhanā pratiṣṭhā .) sundarapraśaṃsā ca . (śobhanapratiṣṭhāviśiṣṭe, tri . yathā, mahābhārate . 3 . 64 . 64 .
     subhrūḥ sukeśī suśroṇī sukucā sudvijānanā .
     varcasvinī supratiṣṭhā svasitāyatalocanā .
     sā viveśāśramapadaṃ vīrasenasutapriyā ..
)

supratiṣṭhitaḥ, puṃ, (suṣṭhu, pratiṣṭhitaḥ .) uḍumbaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. sundarapratiṣṭhāyukte, tri .. (yathā, mahābhārate . 2 . 58 . 4 .
     ayaṃ sahasrasamito vaiyāghraḥ supratiṣṭhitaḥ .. tathāca .
     aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ .. ityudbhaṭaḥ ..)

supratīkaḥ, puṃ, (śobhanāḥ pratīkā aṅgāni yasya . īśānadiggajaḥ . ityamaraḥ . 1 . 3 . 4 .. (yathā, raghuḥ . 5 75 .
     madapaṭuninadadbhirbodhito rājahaṃsaiḥ suragaja iva gāṅgaṃ saikataṃ supratīkaḥ ..) śivaḥ . kāmadevaḥ . iti kecit .. (sādhuḥ . iti śrīdharasvāmī .. yathā, bhāgavate . 10 . 8 . 31 .
     evaṃ dhārṣṭānyu śati kurute mehanādīni vāstī steyopāyairviracitakṛtiḥ supratīko yathāste .. śobhanaḥ pratīkaḥ .) śobhanāṅgam . tadyukte, tri .. (yathā, bhāgavate . 5 . 3 . 2 .
     bhagavān bhāgavatavātsalyatayā supratīka ātmānamaparājitaṃ nijajanābhipretārthavidhitsayā gṛhītahṛdaya iti ..)

suprabhaḥ, puṃ, (suṣṭhu prabhā yasya .) śuklabalaḥ . iti hemacandraḥ .. sundaraprabhāyukte, tri .. (yathā, mārkaṇḍeye . 90 . 27 .
     vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ ..)

suprabhā, strī, (suṣṭhu prabhā yasyāḥ .) vākucī . iti rājanirghaṇṭaḥ .. agnijihvāviśeṣaḥ . yathā --
     suprabhā padmarāgābhā vāruṇyāṃ diśi saṃsthitā .. iti tantrasāraḥ .. śobhanadīptiśca ..

suprabhātaṃ, klī, (suṣṭhuprabhātam .) śubhasūcakaprātaḥkālaḥ . (yathā, bhramarāṣṭake . 8 .
     rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam .
     itthaṃ vicintayati koṣagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra ..
) prābhātikapāṭhyamaṅgalavākyam . yathā -- sukeśiruvāca .
     kiṃ taduktaṃ suprabhātaṃ śaṅkareṇa mahātmanā .
     prabhāte yat paṭhanmartyo mucyate pāpabandhanāt ..
     ṛṣaya ūcuḥ .
     śrūyatāṃ rākṣasaśreṣṭha suprabhātaṃ haroditam .
     śrutvā smṛtvā paṭhitvā ca sarvapāpaiḥ pramucyate ..
     brahmā murāristripurāntakārī bhānuḥ śaśī mūmisuto budhaśca .
     guruḥ saśukraḥ saha bhānujena kuvvantu sarve mama suprabhātam ..
     bhṛgurvaśiṣṭhaḥ kraturaṅgirāśca manuḥ pulastyaḥ pulahaḥ sagotamaḥ .
     raibhyo marīciścyavano'maloruḥ kurvantu sarve mama suprabhātam ..
     sanatkumāraḥ sanakaḥ sanandanaḥ sanātano'pyāsuripiṅgalau ca .
     saptasvaraḥ saptarasātalāśca kurvantu sarve mama suprabhātam ..
     pṛthvī sagandhā sarasāstathāpaḥ sasparśavāyurjvalitañca tejaḥ .
     nabhaḥ saśabdaṃ mahatā sahaiva kurvantu sarve mama suprabhātam ..
     saptārṇavāḥ sapta kulācalāśca saptarṣayo dvīpavarāśca sapta .
     bhūrādi kṛtvā bhuvanāni sapta kurvantu sarve mama suprabhātam ..
     itthaṃ prabhāte paramaṃ pavitraṃ yaḥ saṃsmaredvā śṛṇuyācca bhaktyā .
     duḥsvapnanāśo nanu suprabhāte bhavecca satyaṃ bhagavatprasādāt ..
iti vāmanapurāṇe 14 adhyāyaḥ ..

suprabhātā, strī, nadīviśeṣaḥ . yathā . aruṇā nṛmaṇā āṅgirasī sāvitrī suprabhātā ṛtambharā satyambhareti mahānadyaḥ . iti śrībhāgavate 5 . 20 . 4 .. śobhanaprabhātayutā rātriśca ..

suprayuktaḥ, tri, (su + pra + yuja + ktaḥ .) śobhanaprayogaviśiṣṭaḥ . (yathā, sāhityadarpaṇe . 1 paricchede . ekaḥ śabdaḥ suprayuktaḥ samyak jñātaḥ svarge loke ca kāmadhug bhavati ..)

suprayuktaśaraḥ, puṃ, (suprayuktaḥ śaro yena .) kṛtahastaḥ . iti hemacandraḥ ..

suprayogaviśikhaḥ, puṃ, suśikṣitabāṇamokṣakaḥ . sādhyasādhanakṣamatvāt śobhanaḥ prayogo nikṣepo yasya sa suprayogaḥ tādṛśo viśikho bāṇo yasya sa tathā . kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhavat . ityamarabharatau . 2 . 8 . 68 ..

supralambhaḥ, puṃ, (su + pra + labha + khal . upasargāt khalghañoḥ . 7 . 1 . 67 . iti num .) sukhalabhyaḥ . iti siddhāntakaumudī ..

supralāpaḥ, puṃ, (su + pra + lapa + ghañ .) suvacanam ityamaraḥ . 1 . 6 . 38 ..

suprasannaḥ, puṃ, (suṣṭhu prasannaḥ .) kuberaḥ . iti śabdamālā .. suprasādayukte, tri .. (yathā, mārkaṇḍeye . 105 . 7 .
     tathānukampāṃ puttrāṇāṃ suprasanno rave mama .
     kuru prasannārti hara sthitikartā tvamucyate ..


suprasannakaḥ, puṃ, (suprasanna + saṃjñāyāṃ kan .) kṛṣṇārjakaḥ . iti rājanirghaṇṭaḥ ..

suprasarā, strī, (suprasaratīti . su + pra + sṛ + ac . ṭāp .) prasāriṇī latā . iti rājanirghaṇṭaḥ ..

suprasādaḥ, puṃ, (suṣṭhu prasādo yasya .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (viṣṇuḥ . iti mahābhāratam . 13 . 149 . 39 .. su + pra + sad + ghañ .) suprasannatā ca . (prasannatāyukte, tri . yathā, mahābhārate . 12 . 57 . 31 .
     kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ ..

supriyā, klī, (suṣṭhu priyā .) sundarahṛdyā . asyāḥ pramāṇaṃ subhagāśabde draṣṭavyam .. (apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 123 . 60 .
     asitā ca subāhuśca supriyā suvapustathā ..) suphalaḥ, puṃ, (suṣṭhu, phalaṃ yasya .) karṇikāraḥ . dāḍimaḥ . vadaraḥ . mudgaḥ . iti rājanirghaṇṭaḥ .. kapitthaḥ . iti śabdacandrikā .. śobhanaphalayukte, tri . (yathā, mārkaṇḍeye . 120 . 16 .
     suphalāni ca śasyāni rasavanti phalāni ca .. śobhanaphale, klī .. * .. suṣṭhu phalā yasyeti vigrahe śobhanaphalāviśiṣṭe, tri . yathā, mahābhārate . 4 . 40 . 12 .
     muphalaścitrakoṣaśca kiṅkiṇīśāyako mahān .
     kasya hematsarurdivyaḥ khaṅgaḥ paramanirmalaḥ ..
)

suphalā, strī, (suṣṭhu phalaṃ yasyāḥ .) indravāruṇī . kuṣmāṇḍī . kāśmarī . kadalī . kapiladrākṣā iti rājanirghaṇṭaḥ ..

suphenaḥ, puṃ, (suṣṭhu phenaḥ .) samudraphenaḥ . iti rājanirghaṇṭaḥ .. (kvacit klīvaliṅgo'pi dṛśyate ..)

subandhaḥ, puṃ, (suṣṭhu bandho yasya .) tilaḥ . iti śabdacandrikā ..

subrahmaṇyaḥ, puṃ, kārtikeyaḥ . iti kecit ..

subrahmavāsudevaḥ, puṃ, brahmarūpavasudevasutaḥ . yathā, subrahmavāsudevāya gobrāhmaṇahitāya ca . śāntirastu śivañcāstu ityuktvā tān visarjayet iti tithyāditattve janmāṣṭamīprakaraṇam ..

subhagaḥ, puṃ, (suṣṭha bhagaṃ māhātmyaṃ śrīrvā yasya .) ṭaṅkaṇaḥ . campakaḥ . raktāmlānaḥ . aśokaḥ . iti rājanirghaṇṭaḥ ..

subhagaḥ, tri, (suṣṭhu bhagaṃ śrīryasya .) sudṛśyaḥ . tatparyāyaḥ . cakṣuṣyaḥ 2 . iti hemacandraḥ .. (yathā, raghuḥ . 11 . 80 .
     kevalo'pi subhago navāmbudaḥ kiṃ punastridaśacāpalāñchitaḥ)) śobhanaiśvaryādiyuktaśca ..

subhagā, strī, (suṣṭhu bhagaṃ yasyāḥ .) kaivarto . śālaparṇo . haridrā . nīladūrvā . tulasī . priyaṅguḥ . kastūrī . suvarṇakadalī . iti rājanirghaṇṭaḥ .. vanamallī . iti śabdaratnāvalī .. patipriyā . yathā, māṇḍavyaḥ .
     maghā ṛkṣaṃ parityajya yadā siṃhe gururbhavet .
     tatrābda kanyakā coḍhā subhagā supriyā bhavet ..
iti malamāsatattvam ..

subhagāsutaḥ, puṃ, (subhagāyāḥ sutaḥ .) saubhāgineyaḥ . ityamaraḥ . 2 . 6 . 24 ..

subhaṅgaḥ, puṃ, (sukhena bhajyate iti . su + bhañja + ghañ .) nārikelavṛkṣaḥ . iti jaṭādharaḥ ..

subhadraḥ, puṃ, (suṣṭhu bhadraṃ yasmāt .) viṣṇuḥ . iti śabdamālā .. rājabhedaḥ . iti hemacandraḥ .. (pauvarīgarbhasambhūto vasudevasya puttraviśeṣaḥ . yathā, bhāgavate . 9 . 24 . 47 . subhadro bhadrabāhuśca durmado bhadra eva ca . povavyāstanayo hyete bhūtādyā dvādaśābhavan ..) śābhanamaṅgalayukte, tri .. (yathā, mahābhārate . 1 . 233 . 17 .
     tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ .
     jāyante puṣkariṇyaśca subhadraśca mahodadhiḥ ..
)

subhadrakaḥ, puṃ, (suṣṭhu bhadramasmāt . tataḥ kan .) devarathaḥ . yathā, śabdaratnāvalyām . vyomayānaṃ divyaratho vimāno'strī subhadrakaḥ .. vilvavṛkṣaḥ . iti śabdacandrikā ..

[Page 5,376c]
subhadrā, strī, (śobhanaṃ bhadramasyāḥ .) śyāmālatā . iti śabdamālā .. (asyāḥ paryāyo yathā --
     kālapeṣī mahāśyāmā subhadrotpalaśārivā .
     dīrghamūlā ca pālindī masūravidalā ca sā ..
iti vaidyakaratnamālāyām ..) ghṛtamaṇḍā . iti śabdacandrikā .. kāśmarī . iti rājanirghaṇṭaḥ .. śrīkṛṣṇabhaginī . sā ca arjunabhāryā . yathā -- śrīkṛṣṇa uvāca .
     mamaiṣā bhaginī pārtha sāraṇastha sahodarā .
     subhadrā nāma bhadraṃ te piturme dayitā sutā .
     yadi te vartate buddhirvakṣyāmi pitaraṃ svayam ..
     arjuna uvāca .
     duhitā vasudevasya vāsudevasya ca svasā .
     rūpeṇa caiṣā sampannā kamivaiṣā na mohayet ..
     nivṛttaścārjunastatra vivāhaṃ kṛtavān prabhuḥ .
     pūrṇe tu dvādaśe varṣe khāṇḍavaprasthamāgataḥ ..
iti mahābhārate ādiparvaṇi 221 adhyāyaḥ (pīṭhasthānasthadevīviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 75 .
     utpalāvartake lolā subhadrā śoṇasaṅgame ..)

subhadrāṇī, strī, trāyantī . iti ratnamālā .. bahulā iti khyātā ..

subhadreśaḥ, puṃ, (subhadrāyā īśaḥ .) arjunaḥ . iti hemacandraḥ ..

subhāñjanaḥ, puṃ, (su śobhanaṃ añjanaṃ yasmāt .) śobhāñjanavṛkṣaḥ . iti bharatadvirūpakoṣaḥ ..

subhāṣitaḥ, puṃ, (suṣṭhu bhāṣitaṃ yasya .) buddhabhedaḥ . yathā --
     komābho dvādaśāsyaśca vītarāgaḥ subhāṣitaḥ .. iti trikāṇḍaśeṣaḥ .. sundarakathite, tri .. (sundaravākyaviśiṣṭe ca tri . yathā, mahābhārate . 3 . 60 . 4 . nalañca hṛtasarvasvamupalabhyedamabravīt . bṛhatsenāmatiyaśāṃ tāṃ dhātrīṃ paricārikām . hitāṃ sarvārthakuśalāmanuraktāṃ subhāṣitām .. * muṣṭhu bhāṣitam . suvākye, klī, .. yathā, hitopadeśe .
     viṣādapyamṛtaṃ grāhyamame dhyādapi kāñcanam .
     nīcādapyuttamāṃ vidyāṃ bālādapi subhāṣitam ..


subhikṣaḥ, tri, (sukhena labhyā bhikṣā yatra .) sulabhabhaikṣadravyam . sulabhabhaikṣayuktakālādiśca . yathā --
     dvāvimau puruṣau loke sūryamaṇḍalamedinau .
     dātānnasya tu durbhikṣe subhikṣe vastrahemadaḥ ..
iti vahnipurāṇe āhnikataponāmādhyāyaḥ .. kiñca .
     śvete kṣemasubhikṣaṃ brāhmaṇapīḍāṃśca nirdiśedrāhau .. iti tithyāditattvam ..

subhikṣā, strī, (suṣṭhu bhikṣyate'sau . su + bhikṣa + ghañ .) dhātṛpuṣpikā . ityamaraḥ . 2 . 4 . 124 . (asyāḥ paryāyo yathā --
     dhātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā .
     subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

subhīrakaḥ, puṃ, palāśavṛkṣaḥ . iti hārāvalī ..

subhūḥ, tri, (śobhanā bhūrutpattiryasya .) sujanmā . iti mugdhabodhavyākaraṇam .. (śobhanā bhūrbhūmiḥ .) utkṛṣṭabhūmau, strī . tatsambandhini, tri ..

subhūtikaḥ, puṃ, (suṣṭhubhūtiryatra . kap .) vilvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

subhūmaḥ, puṃ, kārtavīryaḥ . sa tu jinānāṃ aṣṭamacakravartī . iti hemacandraḥ ..

subhṛśaṃ, klī, (suṣṭhu bhṛśam .) vāḍham . atiśayam . iti śabdaratnāvalī .. (yathā, devībhāgavate . 2 . 6 . 26 .
     śapsyāmi taṃ dvijañcādya yana mantraḥ samarpitaḥ .
     tvāñcāpi subhṛśaṃ kunti ! no cet māṃ tvaṃ bhajiṣyasi ..
) tadvati, tri ..

subhruḥ, strī, (suṣṭhu bhruryasyāḥ . vā ūṅ .) nārī . iti jaṭādharaḥ .. (śobhanā bhrūḥ . yathā, bhāgavate . 3 . 23 . 32 .

subhrūḥ strī, (suṣṭhu bhr ryasyāḥ . vā ūṅ .) nārī . iti jaṭādharaḥ .. (śobhanā bhrūḥ . yathā, bhāgavate . 3 . 23 . 32 .
     subhruvā sudatā ślakṣṇasnigdhāpāṅgena cakṣuṣā .
     padmakoṣaspṛdhā nīlairalakaiśca lasanmukham ..
) sundarabhruyukte, tri .. (yathā, bhāgavate . 4 . 8 . 45 .
     sunasaṃ subhruvaṃ cāru kapolaṃ surasundaram ..)

sumaṃ, klī, (suṣṭhu mātīti . mā + kaḥ .) puṣpam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, rājendrakarṇapūre . 74 .
     kiṃ hāraiḥ kimu kaṅkaṇaiḥ kimu sumaiḥ kiṃ karṇapūrairalaṃ keyūrairmaṇikuṇḍalairalamalaṃ sāḍambarairambaraiḥ .
     puṃsāmekamakhaṇḍanaṃ punaridaṃ śambhormate maṇḍanaṃ yanniṣpīḍitapārvaṇendraśakalasyandopamāḥ sūktayaḥ ..
)

sumaḥ, puṃ, (suṣṭhu māti saundaryamiti . mā + kaḥ .) candraḥ . nabhaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sumaṅgalā, strī, (suṣṭhu maṅgalaṃ yasyāḥ .) vāyasolī . iti ratnamālā .. mākaḍahātā iti mākaḍiyā iti ca bhāṣā .. arhatāṃ mātā . iti hemacandraḥ .. kāmākhyādeśīyanadīviśeṣaḥ . yathā, kālikāpurāṇe 81 adhyāye .
     nadī sumaṅgalā nāma himaparvatanirgatā .
     pūrvasyāṃ maṇikūṭasya sadā sravati śobhanā ..
     maṇikūṭaṃ samāruhya yastāṃ paśyati vai nadīm .
     sa gaṅgāsnānajaṃ puṇyamavāpya tridivaṃ brajet ..
atiśayakṣemayukte, tri ..

sumataḥ, tri, sundarajñānaviṣayaḥ . suśabdapūrvakamanadhātoḥ ktapratyayena niṣpannaḥ ..

sumatiḥ, puṃ, (śobhanā matiryasya .) vartamānakalpīyārhadbhedaḥ . bhūtakalpīyārhadbhedaḥ . iti hemacandraḥ .. sundaramatiyukte, tri . (yathā, bhāgavate . 10 . 60 . 38 .
     tvaṃ vai samastapuruṣārthamayaḥ phalātmā yadvāñchayā sumatayo visṛjanti kṛtsnam .
     teṣāṃ vibho samucito bhavataḥ samājaḥ puṃsaḥ striyāśca ratayoḥ sukhaduḥkhinorna .. * ..
śobhanā matiḥ .) śobhagamatau, strī ..

sumatiḥ, strī, (śobhanā matiryasyāḥ .) viṣṇuyaśasaḥ patnī . sā kalkimātā . yathā --
     sambhale viṣṇuyaśaso gṛhe prādurbhavāmyaham .
     sumatyāṃ mātari vibhoḥ kanyāyāṃ tannideśataḥ .
     caturbhirbhrātṛbhirdeva kariṣyāmi kalikṣayam ..
iti kalkipurāṇe 2 adhyāyaḥ .. api ca . tatraiva .
     sumatyāṃ viṣṇuyaśasā garbhamādhatta vaiṣṇavam ..
     sumatistaṃ sutaṃ labdhnā viṣṇuṃ jiṣṇuṃ jagatpatim pūrṇakāmā vipramukhyānāhūyādādgavāṃ śatam ..

sumadanaḥ, puṃ, (suṣṭhumadayati kokilādīniti . su + mada + ṇic + lyaḥ .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sumadātmajā, strī, (sumadaḥ ātmaja iva yasyāḥ . sumadasya ātmajeva iti vā .) apsarasaḥ . iti trikāṇḍaśeṣaḥ ..

sumadhuraṃ, klī, (suṣṭhu madhuram .) atyarthamadhuravākyam . tatparyāyaḥ . sāntvam 2 . iti hemacandraḥ .. atiśayamadhurarasayukte, tri .. (yathā, mahābhārate . 13 . 54 . 15 .
     gītadhvaniṃ sumadhuraṃ tathaivādhyāpanadhvanim .
     haṃsān sumadhurāṃścāpi tatra śuśrāva pārthivaḥ ..
) sumadhuraḥ, puṃ, (suṣṭhusudhuro raso yatra .) jīvaśākaḥ . iti rājanirghaṇṭaḥ ..

sumanaḥ, puṃ, (suṣṭhu manyate iti . su + mana + ac . godhūmaḥ . ityamaraḥ . 2 . 9 . 18 .. (asya paryāyo yathā -- godhūmaḥ sumano'pi syāttrividhaḥ sa ca kīrtitaḥ . mahāgodhūma ityākhyaḥ paścāddeśāt samāgataḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) dhustūraḥ . iti śabdamālā .. manohare, tri . iti śabdaratnābalī ..

sumanaḥ, [s] klī, (śobhanaṃ manā yasmāt .) puṣpam . ityamaraḥ .. (yathā, bhāgavate . 4 . 15 . 7 .
     praśaṃsanti sma taṃ viprā gandhavvapravarā jaguḥ .
     sumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ ..
) uttamamanaśca . śobhanamanoyukte, tri .. (yathā, mahābhārate . 1 . 49 . 10 .
     brāhyaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu .
     sthitāḥ sumanaso rājaṃstena rājñā svadhiṣṭhitāḥ ..
)

sumanaḥpatrikā, strī, (sumanaso jātyāḥ patrikā .) jātīpatrikā . iti rājanirghaṇṭaḥ ..

sumanaḥphalaṃ, klī, (sumanaso jātyāḥ phalam .) jātīphalam . iti rājanirghaṇṭaḥ ..

sumanaḥphalaḥ, puṃ, (suṣṭhu manoyasmāt tādṛśaṃ phalaṃ yasya .) kapitthavṛkṣaḥ . iti śabdacandrikā ..

[Page 5,377c]
sumanasaḥ, strī, bhūmni, puṣpam . ityamaraḥ . 2 . 4 . 17 .. suprītaṃ mana ābhiriti sumanasaḥ nityabahuvacanāntatvāt bahuvacananirdeśaḥ . bhūmni striyaḥ sumanasaḥ . iti ratnakoṣaḥ .. bahavaśca samāsikatā ap sumanaso'psarasa iti bhūmni vāmano'pi . bhūmni bhūriprayogaḥ . ekatvañca dṛśyate . sumanāḥ puṣpamālatyoḥ striyāṃ nā dhīradevayoriti medinī . veśyā śmaśānasumanā iva varjanīyā iti śūdrakaprayogaśca . sumanasaḥ klīvatvamapi puṣpaṃ sumanaḥ kusumamiti nāmamālādidarśarnāt . apratyākhyeye dadhisumanasīti klīvatvaṃ chāndasamityeke . iti bharataḥ .. (yathā, mahābhārate . 13 . 98 . 20 -- 22 .
     mano hlādayate yammāt śriyañcāpi dadāti ca .
     tasmāt samanasaḥ proktā naraiḥ sukṛtakarmabhiḥ ..
     devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ .
     tasya tuṣyanti vai devāstuṣṭāḥ puṣṭiṃ dadatyapi ..
     yaṃ yamuddiśya dīyeran devaṃ sumanasaḥ prabho .
     maṅgalārthaṃ sa tenāsya prīto bhavati daityapa ! ..
)

sumanā, strī, jātīpuṣpavṛkṣaḥ . iti śabdaratnāvalī .. (yathā, bharatadhṛtasuśrutaḥ .
     sumanāyāśca patrāṇi paṭolāriṣṭayostathā ..)

sumanāḥ, [s] puṃ, (śobhanaṃ mano yasya .) devatā . ityamaraḥ . 1 . 1 . 7 .. suṣṭhumanyate sumanāas . śobhanaṃ mano'sya iti vā . iti bharataḥ .. paṇḍitaḥ . iti medinī .. pūtikarañjaḥ . iti śabdamālā .. nimbaḥ . mahākarañjaḥ . godhūmaḥ . iti rājanirghaṇṭaḥ .. (śobhanacitte, tri . yathā, mahābhārate . 3 . 26 . 21 .
     tataste brāhmaṇāḥ sarvevakaṃ dālbhyamapūjayan ..
     yudhiṣṭhire stūyamāne bhūyaḥ sumanaso'bhavan ..
)

sumanāḥ, [s] strī, (suṣṭhu, mano yasyāḥ .) puṣpam . mālatī . iti medinī .. jātī . śatapatrī . iti rājanirghaṇṭaḥ .. suṣṭhu manyate janairmanojñatvāt śobhanaṃ mano'syāmiti vā sumanāḥ sāntā strīliṅgā ca .
     striyāṃ sumanaso bhūmni puṣpe jātau ca bhedataḥ .
     viduṣyati yadā dṛṣṭastadā bhedena śivyate ..
iti vyāḍiḥ .
     sumanāḥ puṣpamālatyoḥ striyāṃ nādhīradevayoḥ . iti sānteṣu medinī . āvantāpi sumanāsti .
     sumanāyāśca patrāṇi paṭolāriṣṭayostathā . iti suśrutaḥ . ityamaraṭīkāyāṃ bharataḥ ..

sumanorajaḥ, [s] klī, (sumanasāṃ rajaḥ .) parāgaḥ . ityamaraḥ . 2 . 4 . 17 ..

sumantuḥ, puṃ, muniviśeṣaḥ . sa cātharvavedaśākhāpracārakaḥ . vajravārakaśca . yathā --
     tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ .
     vaiśampāyana evaiko niṣṇāto yajuṣāmuta ..
     atharvāṅgirasāmāsīt sumanturdāruṇo muniḥ .
     itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ ..
iti śrībhāgavate . 1 . 4 . 20 -- 22 ..
     jaiminiśca sumantuśca vaiśampāyana eva ca .
     pulastyaḥ pulahaścaiva pañcaite vajravārakāḥ ..
iti purāṇam .. (suṣṭhu manturaparādho yasya .) atyaparādhini, tri ..

sumantraḥ, puṃ, kalkidevasya jyeṣṭhabhrātā . yathā --
     kalkerjyeṣṭhāstrayaḥ śūrāḥ kaviprājñasumantrakāḥ tātamātṛpriyakarā guruviprapratiṣṭhatāḥ .. iti kalkipurāṇe 2 adhyāyaḥ .. api ca .
     viśākhayūpabhūpālaḥ prāyāt sādhujanapriyaḥ .
     kalkiṃ draṣṭhuṃ hareraṃśamāvirbhūtañca sambhale ..
     kaviṃ prājñaṃ sumantrañca puraskṛtya mahāprabham .
     gārgya bhārgyaviśālaiśca jñātibhiḥ parivāritam ..
iti tatraiva 3 adhyāyaḥ .. daśaratharājasya sārathiḥ mantrī ca . yathā --
     tadgaccha tvaritaṃ sūta rājaputtraṃ yaśasvinam .
     rāmamānaya bhadraṃ te nātra kāryā vicāraṇā ..
     aśrutvā rājavacanaṃ kathaṃ gacchāmi bhāmini .
     tacchru tvā mantriṇo vākyaṃ rājā mantriṇamatravīt sumantra rāmaṃ drakṣyāmi śīghramānaya sundaram ..
iti vālmīkīye rāmāyaṇe ayodhyākāṇḍe 14 sargaḥ ..

sumitraḥ, puṃ, caturviṃśativartamānārhatpitrantargataviṃśārhatpitā . iti hemacandraḥ .. ikṣvākuvaṃśīyabṛhadbalānvayaḥ suratharājaputtraḥ . iti viṣṇupurāṇe 4 aṃśe 22 adhyāyaḥ ..

sumitrabhūḥ, puṃ, sagaraḥ . sa tu jinānāṃ cakravartimedaḥ . iti hemacandraḥ ..

sumitrā, strī, daśaratharājapatnī . sā tu lakṣmaṇaśatrughnamātā . yathā, bhaṭṭau 2 sarge .
     prāsoṣṭa śatrughnasudāraceṣṭamekā sumitrā saha lakṣmaṇena .. tatparyāyaḥ . lakṣmaṇaprasūḥ 2 . iti śabdaratnāvalī ..

sumukhaṃ, klī, nakhakṣataviśeṣaḥ . iti śabdaratnāvalī .. (śobhanaṃ sukhamiti .) uttamāsyañca ..

sumukhaḥ, puṃ, (śobhanaṃ mukhaṃ yasya .) garuḍaputtraḥ . (yathā, mahābhārate . 5 . 101 . 2 .
     vainateyasutaiḥ sūta ṣaḍbhistatamidaṃ kulam .
     sumukhena sunāmnā ca sunetreṇa suvarcasā .
     surucā pakṣirājena subalena ca mātale ! ..
) gaṇeśaḥ . śākabhedaḥ . nāgabhedaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 35 . 14 .
     hastapiṇḍaḥ piṭharakaḥ sumukhaḥ kauṇapāśanaḥ .
     kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ ..
) paṇḍitaḥ . iti viśvaḥ .. sitārjakaḥ . vanavarvarikā . varvaraḥ . iti rājanirghaṇṭaḥ ..

sumukhaḥ, tri, (suṣṭhu sukhaṃ yasya .) manojñaḥ . sundarānanaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 21 . 15 .
     sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ ..)

[Page 5,378b]
sumukhasūḥ, puṃ, (sumukhasya sūrutpattiryasmāt .) garuḍaḥ . iti trikāṇḍaśeṣaḥ .. uttamānanaputtrapitā ca ..

sumukhā, strī, (śobhanaṃ mukhaṃ yasyāḥ . ṭāp .) sundarī nārī . sundarānanā . iti bharatadvirūpakoṣaḥ .. sumukhā śālā . iti mugdhabodhavyākaraṇam . darpaṇaḥ . iti kecit ..

sumukhī, strī, (suṣṭhu mukhaṃ yasyāḥ . svāṅgāccopasarjanādasaṃyogopadhāt . 4 . 1 . 54 . iti ṅīṣ .) sundarī nārī . sundarānanā . (yathā, kumāre . 1 . 26 .
     u meti mātrā tapaso niṣiddhā paścādumākhyāṃ sumukhī jagāma ..)

sumuṣṭiḥ, puṃ, (muṣa vañcane + ktin . śobhanā muṣṭiryasmāt .) viṣamuṣṭikṣupaḥ . iti rājanirghaṇṭaḥ ..

sumūlaḥ, puṃ, (suṣṭhumūlaṃ yasya .) śvetaśigruḥ . iti rājanirghaṇṭaḥ ..

sumūlakaṃ, klī, (śobhanaṃ mūlaṃ yasya . kap .) garjaram . iti rājanirghaṇṭaḥ ..

sumūlā, strī, (śobhanaṃ mūlaṃ yasyāḥ .) śālaparṇī pṛśniparṇī . iti rājanirghaṇṭaḥ .. sundaramulayukte, tri ..

sumekhalaḥ, puṃ, (śobhanā mekhalā yasmāt .) muñjaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     muñjo muñjātako bāṇaḥ sthūladarbhaḥ sumekhalaḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) śobhanamekhalāyukte, tri ..

sumedhāḥ, [s] strī, (suṣṭhu medhā asyāḥ .
     nityamasica prajāmedhayoḥ . 5 . 4 . 122 . iti asic .) jyotiṣmatī . (suṣṭhumedhā yasya .) subuddhau, tri . iti medinī .. (yathā, bhāgavate . 9 . 4 . 3 .
     ime aṅgirasaḥ satramāsate'dya sumedhasaḥ ..)

sumeruḥ, puṃ, (suṣṭhuminoti kṣipati jyotīṃṣi iti su + mi + mipībhyāṃ ruḥ . uṇā° 4 . 101 . ruḥ .) parvataviśeṣaḥ . tatparyāyaḥ . meruḥ 2 hemādriḥ 3 ratnasānuḥ 4 surālayaḥ 5 . ityamaraḥ . 1 . 1 . 52 .. amarādriḥ 6 bhūsvargaḥ 7 . iti jaṭādharaḥ .. tadvivaraṇaṃ yathā --
     eṣāṃ madhye ilāvṛtaṃ nāmābhyantaravarṣaṃ yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kuvalayakamalasya mūrdhani dvātriṃśatsahasrayojanavitato mūle ṣoḍaśasahasraṃ tāvatāntarbhūmyāṃ praviṣṭaḥ .. 7 ..
     mandaro merumandaraḥ supārśvaḥ kumuda ityayutayojanavistāronnāhā meroścaturdiśamavaṣṭambhagiraya upakḷptāḥ .. 11 ..
     caturṣu eteṣu cūtajambūkadambanyagrādhāḥ catvāraḥ pādapapravarāḥ parvataketava ivādhisahasrayojanonnāhāstāvadviṭapavitatayaḥ śatayojanapariṇāhāḥ .. 12 ..
     hradāścatvāraḥ payomadhvikṣurasamṛṣṭajalāḥ yadupasparśina upadevagaṇā yogaiśvaryāṇi svābhāvikāni bhāratarṣabha dhārayanti .. 13 ..
     devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadramiti .. 14 ..

     merormūrdhani bhagavata ātmayonermadhyata upakḷptāṃ purīmayutayojanasāhasrīṃ samacaturasrāṃ śātakaumbhīṃ vadanti .. 28 ..
     tāmanuparito lokapālānāmaṣṭānāṃ yathādiśaṃ sathārūpaṃ turīyamānena puro'ṣṭāvupakḷptāḥ . 29 ..
iti śrībhāgavate 5 skandhe 16 adhyāyaḥ .. asminnaindrīṃ purīṃ pūrvasyāṃ merordevadhānīṃ nāma dakṣiṇato yāmyāṃ saṃyamanīṃ nāma paścādvāruṇīṃ nimnocanīṃ nāma uttarataḥ saumyāṃ vibhāvarīṃ nāma . iti ca tatraiva . 5 . 21 . 7 .. * .. api tra .
     parimaṇḍalastayormadhye meruḥ kanakaparvataḥ .
     cāturvarṇaḥ sa sauvarṇaścaturasraḥ samucchritaḥ ..
     nānāvarṇaḥ sa pārśve tu pūrvānte śveta ucyate .
     pītantu dakṣiṇaṃ tatra bhṛṅgapatranibhaṃ param ..
     uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ .
     merustu śuśubhe divyo rājavat samadhiṣṭhitaḥ ..
     ādityataruṇābhāso vidhūma iva pāvakaḥ .
     yojanānāṃ sahasrāṇi caturaśītirucchritaḥ ..
     praviṣṭaḥ ṣoḍaśādhastādaṣṭāviṃśativiṃśatiḥ .
     vistārāttriguṇastasya pariṇāhaḥ samantataḥ ..
     sa parvato mahādivyo divyauṣadhisamanvitaḥ .
     bhuvanairāvṛtaḥ sarvairjātarūpapariṣkṛtaiḥ ..
     tatra devagaṇāḥ sarve gandharvoragarākṣasāḥ .
     śailarāje pramodante sarvato'psarasastathā ..
     sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ .
     yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ ..
     bhadrāśvo bhārataścaiva ketumālaśca paścime .
     uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ ..
     viṣkambhaparvatāstadvanmandaro gandhamādanaḥ .
     vipulaśca supārśvaśca sarvaratnavibhūṣitaḥ ..
iti mātsye 95 adhyāyaḥ .. * .. kiñca .
     madhye pṛthivyāmadrīndro bhāsvān merurhiraṇmayaḥ yojananāṃ sahasrāṇi caturaśītiḥ samucchritaḥ ..
     praviṣṭaḥ ṣoḍaśādhastāddharaṇyāṃ dharaṇīdharaḥ .
     tāvatpramāṇā pṛthivī parvataśca samantataḥ ..
     tasya śṛṅgatrayaṃ mūrdhni svargo yatra pratiṣṭhitaḥ .
     nānādrumalatākīrṇaṃ nānāratnīpaśobhitam ..
     madhyagaṃ paścimaṃ pūrvaṃ meroḥ śṛṅgāṇi trīṇi vai .
     prayutocchritamātrāṇi dve śṛṅge tasya madhyataḥ ..
     madhyasthaṃ sphāṭikaṃ śṛṅgaṃ vaidūryakarakāmayam .
     indranīlamayaṃ pūrvaṃ māṇikyaṃ paścimaṃ smṛtam ..
     yojanānāṃ sahasrāṇi niyutāni caturdaśa .
     ucchritaṃ madhyagaṃ śṛṅgaṃ svargo yatra pratiṣṭhitaḥ ..
     prayutāntaritaṃ śṛṅgaṃ mūrdhri cchatrākṛti sthitam .
     pūrvamadhyamaśṛṅgāṇāṃ sakalaṃ madhyamasya ca ..
     tripṛṣṭo nākapṛṣṭho vā apsaraḥśāntinirvṛtī .
     ānando'tha pramodaśca svargāḥ śṛṅge ca madhyame ..
     śvetaśca pauṣṭikaścaiva upaśobhanamanmathau .
     āhlādaḥ svargarājaśca svargāḥ śṛṅge tu paścime ..
     nirmamo nirahaṅkāraḥ saubhāgyaścātinirmalaḥ .
     svarmāścaite dvijaśreṣṭha pūrvaśṛṅge samarthitāḥ ..
     ekaviṃśatyamī svargā niviṣṭā merumūrdhani .. * ..
     ahiṃsādānakartā ca yajñānāṃ tapasāṃ tathā .
     teṣu teṣu vasanti sma janāḥ krodhavivarjitāḥ .
     jalapraveśī cānandaṃ pramodaṃ vahnisāhasaḥ ..
     bhṛguprapāte saumyastu raṇe caivāsya nirmalaḥ ..
     anaśane tu saṃvāse mṛto gacchettripiṣṭapam .
     kratuyājī nākapṛṣṭhamagnihotrī ca nirvṛtim ..
     taḍāgakūpakartā ca labhate pauṣṭikaṃ dvija .
     sauvarṇadāyī saubhāgyaṃ labhet svargaṃ mahātapāḥ ..
     śītakāle mahāvahniṃ prajvālayati yo naraḥ .
     sarvasattvahitārthāya svargaṃ cāpsarasaṃ labhet ..
     hiraṇyagopradānena nirahaṅkāramāpnu yāt .
     bhūmidānena śuddhena labhate śāntikaṃ padam ..
     raupyadānena śuddhena svargaṃ gacchati nirmalam .
     aśvadānena puṇyāhaṃ kanyādānena maṅgalam ..
     dvijebhyastarpaṇaṃ kṛtvā dattvā vastrāṇi bhaktitaḥ .
     śvetantu labhate svargaṃ yatra gatvā na śocati ..
     kapilāgopradānena parārdha ñcānubhūyate .
     govṛṣasya pradānena svargaṃ manmathamaśnute ..
     sa pumān sa saritsnāyī tiladhenupradastathā .
     chatropānahadātā ca svargaṃ tatphalaśobhanam ..
     devāyatanakartāro śuśrū ṣaṇaparastathā .
     tīrthayātrāparaścaiva svargarāje mahīyate ..
     ekānnabhojī yo martyo naktabhojī ca nityaśaḥ upavāsī trirātrādyaiḥ śāntasvargaṃ śubhaṃ labhet ..
     saritsnāyī jitakrodho brahmacārī dṛḍhavrataḥ .
     nirmalaṃ svargamāpnoti tathā bhūtahite rataḥ .
     vidyādānena medhāvī nirahaṅkāramāpnu yāt ..
     yena yena hi bhāvena yadyaddānaṃ prayacchati .
     tattat svargamavāpnoti yadyadicchati mānavaḥ ..
     yastu sarvāṇi dānāni brāhmaṇebhyaḥ prayacchati .
     saṃprāpya na nivarteta divaṃ śāntamanāmayam ..
     śṛṅgantu paścimaṃ yacca brahmā tatra sthitaḥ svayam .
     pūrvaśṛṅge svayaṃ viṣṇurmadhye caiva śivaḥ sthitaḥ ..
iti nārasiṃhe . 30 . 14 -- 45 .. anyat kaurme 42 . 43 adhyāyayoḥ vārāherudragītāsu ca draṣṭavyam .

sumpaluṇṭhaḥ, puṃ, karpūrakaḥ . iti śabdacāndrakā ..

sumbhaḥ, puṃ, deśaviśeṣaḥ . iti śabdaratnāvalī ..

suyāmunaḥ, puṃ, (śobhanaṃ atipriyaṃ yāmunaṃ yamunāsambandhi jalaṃ yasya .) viṣṇuḥ . vatsarājaḥ . prāsādaḥ . adriviśeṣaḥ . iti hemacandraḥ .. meghaviśeṣaḥ . iti medinī ..

suyodhanaḥ, puṃ, (sukhena yudhyate'sau . su + yuva + yuc .) duryodhanarājaḥ . iti trikāṇḍaśeṣaḥ .. yathā, mahābhārate . 1 . 155 . 35 .
     śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ ..)

sura, śa bhaiśyayoḥ . iti kavikalpadrumaḥ .. (tudā°para°-aka°-seṭ .) dantyādiḥ . śa, surati soritā suṣora susora . bhā, dīptiḥ . aiśyaṃ aiśvaryam . iti durgādāsaḥ ..

suraḥ, puṃ, (suṣṭhu rāti dadātyabhīṣṭamiti . rā + kaḥ . yadvā, surati śobhate iti . sura + igupadheti kaḥ . yadvā, sunotīti . ṣuñ abhiṣave + susūdhāñ gṛdhibhyaḥ kran . uṇā° 2 . 24 . kran .) devaḥ . ityamaraḥ . 1 . 1 . 7 .. (yathā, raghuḥ . 3 . 56 .
     cukopa tasmai sa bhṛśaṃ suraśriyaḥ prasahya keśavyaparopaṇādiva .. sūryaḥ . paṇḍitaḥ . iti kecit .. (svaraḥ . yathā, mahābhārate . 13 . 85 . 91 .
     lakṣaṇāni surāstomā niruktaṃ surapaṅktayaḥ ..)

surakarīndradarpāpahā, strī, (surakarīndrasya airāvatasya darpaṃ hantīti . hana + ḍaḥ . ṭāp .) gaṅgā . yathā --
     bhagīrathapathānugā surakarīndradarpāpahā maheśamukuṭaprabhā giriśiraḥpatākā sitā .
     surāsuranaroragairajabhavācyutaiḥ saṃstutā vimuktiphaladāyinī bhagavatī svayaṃ rājate ..
iti kalkipurāṇe 34 adhyāyaḥ ..

surakāruḥ, puṃ, viśvakarmā . surāṇāṃ kāruḥ śilpīti bahuvrīhisamāsaniṣpannaḥ ..

surakṛtā, strī, (sureṇa kṛtā .) guḍacī . iti rājanirghaṇṭaḥ ..

suraktaḥ, tri, (su + rañja + ktaḥ .) śobhanarāgayuktaḥ . atiśayaraktaviśiṣṭaḥ . atyanuraktaḥ . iti kecit ..

suraktakaḥ, puṃ, (surakta + saṃjñāyāṃ svārthe vā kan .) koṣa mraḥ . svarṇagairikam . iti rājanirghaṇṭaḥ .

surakhaṇḍanikā, strī, bīṇābhedaḥ . iti śabdaratnāvalī .. suramaṇḍalikā iti pāṭhāntaram ..

suragaṇḍaḥ, puṃ, rogaviśeṣaḥ . iti bhūriprayogaḥ .. rājagāṃḍa iti bhāṣā ..

suraguruḥ, puṃ, (surāṇāṃ guruḥ .) bṛhaspatiḥ . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 115 . 72 .
     tato muktvā raṇaṃ devasainye 'pīndramanudrute .
     nināya brahmabhavanaṃ bhītaḥ suraguruḥ śacīm ..
devapūjye, tri . yathā, mahābhārate . 1 . 1 . 32 .
     yasmāt pitāmaho jajñe prabhurekaḥ prajāpatiḥ .
     brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha ..
)

suragrāmaṇīḥ, puṃ, (surāṇāṃ grāmaṇīrnetā .) indraḥ . iti trikāṇḍaśeṣaḥ ..

suraṅgaṃ, klī, (suṣṭhu raṅgo yasmāt .) hiṅgulam . pattaṅgam . iti rājanirghaṇṭaḥ ..

suraṅgaḥ, puṃ, (suṣṭhu raṅgo yasmāt .) nāgaraṅgaḥ . iti rājanirghaṇṭaḥ .. gartaviśeṣaḥ . iti suraṅgayukśabdadarśanāt ..

[Page 5,379c]
suraṅgadaṃ, klī, (suṣṭhuraṅgaṃ dadātīti . dā + kaḥ .) pattaṅgam . iti rājanirghaṇṭaḥ ..

suraṅgadhātuḥ, puṃ, (suṣṭhu raṅgo yasmāt tādṛśo dhātuḥ .) gairikam . iti rājanirghaṇṭaḥ ..

suraṅgayuk, [j] puṃ, (suraṅgaṃ yunaktīti . yuj + kvip .) suraṅgaṃ kṛtvā apaharati yaḥ . yathā --
     kujambhilaḥ suraṅgāhiradhaścīraḥ suraṅgayuk .. iti śabdaratnāvalī .)

suraṅgā, strī, sandhiḥ . sīṃgha iti bhāṣā . iti halāyudhaḥ .. kaivartikā . iti rājanirghaṇṭaḥ ..

suraṅgikā, strī, mūrvā . iti rājanirghaṇṭaḥ ..

suraṅgī, strī, (suṣṭhu raṅgo yasyāḥ . ṅīṣ .) kākanāśā . iti rājanirghaṇṭaḥ .. raktaśābhāñjanaḥ . iti ratnamālā ..

surajaḥphalaḥ, puṃ, (suṣṭhurajo yatra tādṛśaṃ phalaṃ yasya .) panasavṛkṣaḥ . iti bhūriprayogaḥ ..

surajanī, strī, (suśobhanā rajanī .) rātriḥ . iti śabdacandrikā ..

surajyeṣṭhaḥ, puṃ, (sureṣu jyeṣṭhaḥ . brahmā . ityamaraḥ . 1 . 1 . 16 ..

surañjanaḥ, puṃ, (suṣṭhu rañjayatīti . rañja + ṇic + lyuḥ .) guvākavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

surataṃ, klī, (suṣṭhu rataṃ ramaṇaṃ yatra .) nidhuvanam . iti medinī .. (yathā, kumāre . 1 . 10 .
     bhavanti yatrauṣadhayo rajanyāmatailapūrāḥ suratapradīpāḥ ..) surate varṇanīyāni . yathā -- surate sāttvikā bhāvāḥ śītkārāḥ kuṭmalākṣatā . kāñcīkaṅkaṇasañjīraravādharanakhakṣatiḥ .. iti kavikalpalatāyām 1 stavake 3 kusumam .. dayālau, tri . ityamaraṭīkā sārasundarī . 3 . 1 . 15 .. atrārthe sūrataḥ iti pāṭhaḥ sādhuḥ .. krīḍāyuktaḥ . iti uṇādivṛttau ujjaladattaḥ . 5 . 14 ..)

suratatālī, strī, (surataṃ tālayatīti . tala + ṇic + aṇ . gaurāditvāt ṅīṣ .) dūtī . śirasrak . iti medinī ..

suratā, strī, (surāṇāṃ bhāvaḥ samūho vā . sura + tal .) devatvam . iti medinī .. (yathā, mahābhārate . 5 . 98 . 14 .
     bhavanaṃ paśya vāruṇyaṃ yadetat sarvakāñcanam .
     yat prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe ..
) surasamūhaḥ . iti vyākaraṇam .. (suṣṭhu ratā . apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 51 .
     keśinī ca suvāhuśca suratā surajā tathā ..)

suratoṣakaḥ, puṃ, (surān toṣayatīti . tuṣ + ṇic + ṇvul .) kaustubhamaṇiḥ . iti śabdaratnāvalī .. devaprītikārake, tri ..

surathaḥ, puṃ, candravaṃśīyacaitrarājaputtraḥ . yathā -- śrīnārāyaṇa uvāca .
     atriśca brahmaṇaḥ puttrastasya puttro niśākaraḥ .
     sa ca kṛtvā rājasūyaṃ dvijarājo babhūva ha ..
     gurupatnyāñca tārāyāṃ tadbu bhūva budhaḥ sutaḥ .
     budhaputtraśca caittraśca tatputtraḥ surathaśca saḥ ..
iti brahmavaivarte prakṛtikhaṇḍe . 58 . 4 -- 5 .. saca svārociṣamanvantare kolāpuryadhipatiḥ . tenādau pṛthivyāṃ durgāpūjā kṛtā . tatprasādena ca asau sāvarṇirnāma manurjātaḥ . yathā --
     kālāntare pūjitā sā surathena mahātmanā .
     rājñā medhasaśiṣyeṇa mṛṇmayyāñca sarittaṭe ..
     meṣādibhiśca mahiṣaiḥ kṛṣṇasāraiśca gaṇḍakaiḥ .
     chāgairmonaiśca kuṣmāṇḍaiḥ pakṣibhirbalibhirmbhune ..
     vedoktāni ca dattvaiva upacārāṇi ṣoḍaśa .
     dhṛtvā ca kavacaṃ dhyātvā saṃpūjya ca vidhānataḥ ..
     rājā kṛtvā parīhāraṃ varaṃ prāpa yathepsitam .
     muktiṃ saṃprāpa vaiśyaśca saṃpūjya ca sarittaṭe ..
     tuṣṭāva rājā vaiśyaśca sāśrunetraḥ puṭāñjaliḥ .
     visasarja mṛṇmayīṃ tāṃ gabhīre nirmale jale ..
     tṛṇmayīṃ mṛṇmayīṃ dṛṣṭvā jaladhautāṃ narādhipaḥ .
     ruroda tatra vaiśyaśca tataḥ sthānāntaraṃ yayau ..
     tyaktvā dehañca vaiśyaśca puṣkare duṣkaraṃ tapaḥ .
     kṛtvā jagāma golokaṃ durgādevīvareṇa ca ..
     rājā yayau svarājyañca pūjyo niṣkaṇṭakaṃ balī bhogañca bubhuje bhūpaḥ ṣaṣṭivarṣasahasrakam ..
     bhāryāṃ svarājyaṃ saṃnyasya puttre sa kālayogataḥ .
     manurbabhūva sāvarṇistaptvā ca puṣkare tapaḥ ..
iti brahmavaivarte prakṛtikhaṇḍe 54 adhyāyaḥ .. * .. vistārastu durgāśabde draṣṭavyaḥ ..

suradāru, klī, (surapriyaṃ dāru .) devadāru . iti ratnamālā .. (yathā, bhāgavate . 8 . 2 . 13 .
     picumardaiḥ kovidāraiḥ saralai suradārubhiḥ ..)

suradīrghikā, strī, (surāṇāṃ dīrghikā .) svargagaṅgā . ityamaraḥ . 1 . 1 . 52 ..

suradundubhī, strī, (surāṇāṃ dundubhīva āhlādakatvāt .) tulasī . iti rājanirghaṇṭaḥ ..

suradrumaḥ, puṃ, (surāṇāṃ drumaḥ .) devanalaḥ . iti rājanirghaṇṭaḥ .. devadāru ca .. (kalpavṛkṣādiḥ . yathā, bhāgavate . 10 . 38 . 22 .
     na tasya kaściddayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā .
     tathāpi bhaktān bhajate yathā tathā suradrumo yadvadupāśrito'rthadaḥ ..
)

suradviṭ, [ṣ] puṃ, surān dveṣṭīti . dviṣ + kvip .) asuraḥ . ityamaraḥ . 1 . 1 . 12 .. (yathā, raghuḥ . 10 . 15 .
     praṇipatya surāstasmai śamayitre suradviṣām .
     athainaṃ tuṣṭuvuḥ stutyamavāṅmanasagocaram ..
rāhuḥ . yathā, tatraiva . 2 . 39 .
     upasthitā śoṇitapāraṇā me suradviṣaścāndramasī sudheva .. tathāca bṛhatsaṃhitāyām . 97 . 2 .
     paḍbhiḥ sitasya māsairabdana śaneḥ suradviṣo'bdārdhāt ..) devadveṣakaḥ .. (yathā, bhāgavate . 1 . 3 . 24 .
     tataḥ kalau saṃpravṛtte saṃmohāya suradviṣām .
     buddho nāmāñjanasutaḥ kīkaṭeṣu bhaviṣyati ..
)

suradvipaḥ, puṃ, (surāṇāṃ dvipaḥ .) devahastī . iti kecit .. (airāvataḥ . yathā, raghuḥ . 3 . 55 .
     hareḥ kumāro'pi kumāravikramaḥ suradvipāsphālanakarkaśāṅgulau .
     bhuje śacīpatraviśeṣakāṅkṣite svanāmacihnaṃ nicakhāna sāyakam ..
)

suradhanuḥ, [s] klī, (surasya dhanuḥ .) indradhanuḥ . iti jaṭādharaḥ .. (yathā, kirāte . 7 . 16 .
     yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle .
     ātenustridaśabadhūjanāṅgabhājāṃ sandhānaṃ suradhanuṣaḥ prabhāmaṇīnām ..
)

suradhūpaḥ, puṃ, (surapriyo dhūpaḥ .) rālaḥ . iti rājanirghaṇṭaḥ ..

suranadī, strī, (surāṇāṃ nadī .) gaṅgā . iti bhūriprayogaḥ .. (yathā, mahābhārate . 6 . 80 . 5 .
     gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam .
     mahodadhiguṇābhyāsāt lavaṇatvaṃ niyacchati ..
)

suranandā, strī, (surān nandayatīti . nanda + ṇic + aṇ . ṭāp .) nadīviśeṣaḥ . iti śabdaratnāvalī ..

suranālaḥ, puṃ, (surapriyaṃ nālamasya .) devanalaḥ . iti rājanirghaṇṭaḥ ..

suranimnagā, strī, surāṇāṃ nimnagā .) gaṅgā . ityamaraḥ . 1 . 10 . 31 .. (yathā, kathāsaritsāgare . 52 . 342 .
     tyaktvā sarvaṃ tanuṃ tyakṣyaṃstapasā suranimnagām ..)

suranirgandhaṃ, klī, patrakam . iti rājanirghaṇṭaḥ ..

surapatiḥ, puṃ, (surāṇāṃ patiḥ .) indraḥ . ityamaraḥ 1 . 1 . 46 .. (yathā, mahābhārate . 7 . 101 . 18 .
     punardadau surapatirmahyaṃ varma susaṃgraham ..)

surapathaṃ, klī, (surāṇāṃ panthāḥ . samāse aḥ .) ākāśam . iti hemacandraḥ ..

suraparṇaṃ, klī, (surapriyaṃ parṇamasya .) oṣadhiviśeṣaḥ . mācīpatrī iti khyātaḥ . tatparyāyaḥ . devaparṇam 2 vīraparṇam 3 sugandhikam 4 mācīpatram 5 sūkṣmapatram 6 devārham 7 gandhapatrakam 8 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kṛmiśvāsavalāsakaphakāsanāśitvam . dīpanatvam varṇyatvam . bālahitatvañca . iti rājanirghaṇṭaḥ ..

suraparṇikaḥ, puṃ, (surapriyaṃ parṇamastyasyeti . ṭhan .) surapunnāgaḥ . iti rājanirghaṇṭaḥ ..

suraparṇikā, strī, (suraparṇī . saṃjñāyāṃ kan .) punnāgaḥ . iti hemacandraḥ ..

suraparṇī, strī, (surapriyaṃ parṇamasyāḥ . ṅīṣ .) palāśī . iti rājanirghaṇṭaḥ .

surapādapaḥ, puṃ, (surāṇāṃ pādapaḥ .) kalpavṛkṣaḥ . devataruśabdasvarasāt .. (yathā, bhāgavate . 8 . 5 . 17 .
     vetrakīcakaveṇunāṃ gulmāni surapādapān ..)

[Page 5,380c]
surapunnāgaḥ, puṃ, (surapriyaḥ punnāgaḥ . punnāgavṛkṣaviśeṣaḥ . tatparyāyaḥ . nameruḥ 2 sureṣṭaḥ 3 suraparṇikaḥ 4 suratāṅgaḥ 5 . asya guṇāḥ punnāgavat . iti rājanirghaṇṭaḥ ..

surapurī, strī, (surasya purī .) amarāvatī . iti trikāṇḍaśeṣaḥ ..

surapriyaḥ, puṃ, (surāṇāṃ priyaḥ . agastyapuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ .. indraḥ . bṛhaspatiḥ . iti kecit .. devahṛdye, tri ..

surapriyā, strī, (surāṇāṃ priyā .) jātī . svarṇarambhā . iti rājanirghaṇṭaḥ .. (apsarāḥ . yathā, bhāgavate . 8 . 15 . 19 .
     hemajālākṣanirgacchaddhūmenāgurugandhinā .
     pāṇḍareṇa praticchannamārge yānti surapriyāḥ ..
)

surabhi, klī, (suṣṭhu rabhate'neneti . su + rabha + in .) svarṇam . gandhāśma . iti śabdaratnāvalī .. sundaraḥ . sādhugandhaḥ . iti dharaṇiḥ ..

surabhiḥ, puṃ, (su + rabha + in .) sugandhiḥ . ityamaraḥ . 1 . 5 . 11 .. campakaḥ . vasantartuḥ . jātīphalavṛkṣaḥ . iti medinī .. śamīvṛkṣaḥ . kadambavṛkṣaḥ . kaṇagugguluḥ . gandhatṛṇam . vakulavṛkṣaḥ . rālaḥ . iti rājanirghaṇṭaḥ .. caitramāsaḥ . dhīraḥ . iti dharaṇiḥ .. gandhaphalaḥ . iti śabdaratnāvalī ..

surabhiḥ, strī, (sura + rabha + in .) śallakī . mātṛbhedaḥ . murā . gīḥ . iti medinī .. pustakāntare murāsthāne surā iti pāṭhaḥ . rudrajaṣṭā . vanamālikā . tulasī . pācī . iti rājanirghaṇṭaḥ .. pṛthivī . iti dharaṇiḥ .. gomātā . (yathā, raghuḥ . 1 . 81 .
     sutāṃ tadīyāṃ surabheḥ kṛtvā pratinidhiṃ śuciḥ .
     ārādhaya sapatnīkaḥ prītā kāmadughā hi sā ..
tasyā utpattyādiryathā -- nārada uvāca .
     sā kā vā surabhī devī golokādāgatā ca yā tajjanmacaritaṃ brahman śrotumicchāmi tattvataḥ ..
     śrīnārāyaṇa uvāca .
     gavāmadhiṣṭhātṛdevī gavāmādyā gavāṃ prasūḥ .
     gavāṃ pradhānā surabhī goloke sā samudbhavā ..
     sarvādisṛṣṭikathanaṃ kathayāmi niśāmaya .
     babhūva yena tajjanma purā vṛndāvane vane ..
     ekadā rādhikānātho rādhayā saha kautukāt .
     gopāṅganāparivṛtaḥ puṇyaṃ vṛndāvanaṃ yayau ..
     sahasā tatra rahasi vijahāra ca kautukāt .
     babhūva kṣīrapānecchā tadā svecchāmayasya ca ..
     sasṛje surabhiṃ devo līlayā vāmapārśvataḥ .
     vatsayuktāṃ dugdhavatīṃ vatso nāmnā manorathaḥ ..
     dṛṣṭvā savatsāṃ mudāmā ratnabhāṇḍe dudoha ca .
     kṣīraṃ sadhātiriktañca janmamṛtyujarāpaham ..
     taduṣṇañca payaḥ svādu papau gopīpatiḥ svayam .
     saro babhūva payasrā bhāṇḍavisraṃ śanena ca ..
     dairghe ca vistṛte caiva paritaḥ śatayojanam .
     goloke suprasiddhaśca sa ca kṣīrasarovaraḥ ..
     gopikānāñca rādhāyāḥ krīḍāvāpī babhūva sā .
     ratnena khacitā tūrṇaṃ bhūtā vāpīśvarecchayā ..
     babhūvuḥ kāmadhenūnāṃ sahasā lakṣakoṭayaḥ .
     tāvanto hi ca vatmāśca surabhīlomakūpataḥ .
     tāsāṃ puttrāḥ prapauttrāśca sambabhūvurasaṃkhyakāḥ .
     kathitā ca gavāṃ sṛṣṭistayā ca pūjitaṃ jagat ..
     pūjāñcakāra bhagavān surabhyāśca purā mune .
     tato babhūva tatpūjā triṣu lokeṣu durlabhā ..
     dīpānvitāparadine śrīkṛṣṇasyājñayā hareḥ .
     babhūva surabhīpūjā dharmavaktrāditi śrutam ..
     dhyānaṃ stotraṃ mūlamantraṃ yadyat pūjāvidhikramam .
     vedoktañca mahābhāga nibodha kathayāmi te ..
     oṃ surabhyai nama iti mantrastasyāḥ ṣaḍakṣaraḥ .
     siddho lakṣajapenaiva bhaktānāṃ kalpapādapaḥ ..
     dhyānaṃ yajurvedoktaṃ tat pūjyañca sarvasammatam .
     ṛddhidaṃ vṛddhidañcaiva muktidaṃ sarvakāmadam ..
     lakṣmīsvarūpāṃ paramāṃ rādhāsahacarīṃ parām .
     gavāmadhiṣṭhātṛdevīṃ gavāmādyāṃ gavāṃ prasūm ..
     pavitrarūprāṃ pūjyāñca bhaktānāṃ sarvakāmadām .
     yathā pūtaṃ sarvaviśvaṃ tāṃ devīṃ surabhīṃ bhaje ..
     ghaṭe vā dhenuśirasi baddhastambhe gavāmapi .
     śālagrame jale vāgnau surabhoṃ pūjayeddvijaḥ .
     dīpānvitāparadine pūrvāhle bhaktisaṃyutaḥ .
     yaḥ pūjayecca surabhiṃ sa ca pūjyo bhavedbhuvi ..
     ekadā triṣu lokeṣu vārāhe viṣṇumāyayā .
     kṣīraṃ jahāra sahasā cintitāśca surādayaḥ ..
     te gatvā brahmalokañca brahmāṇaṃ tuṣṭuvustadā .
     tadājñayā ca surasīṃ tuṣṭāva pākaśāsanaḥ ..
     mahendra uvāca .
     namo devyai mahādevyai surabhyai ca namo namaḥ .
     gavāṃ vījasvarūpāyai namaste jagadambike ..
     namo rādhāpriyāyai ca padmeśāyai namo namaḥ .
     namaḥ kṛṣṇapriyāyai ca gavāṃ mātre namo namaḥ ..
     kalpavṛkṣasvarūpāyai sarveṣāṃ santataṃ param .
     śrīdāmadhanadāyai ca vṛddhidāyai namo namaḥ .
     yaśodāyai kīrtidāyai dharmadāyai namo namaḥ ..
     stotraśravaṇamātreṇa tuṣṭā hṛṣṭā jagatprasūḥ .
     āvirbamūva tatraiva brahmaloke sanātanī ..
     mahendrāya varaṃ dattvā vāñchitañcātidurlabham .
     jagāma sā ca golokaṃ yayurdevādayo gṛham ..
     babhūva viśvaṃ sahasā dugdhapūrṇañca nārada .
     dugdhādghṛtaṃ tato yajñastataḥ prītiḥ surasya ca ..
     idaṃ stotraṃ mahāpuṇyaṃ bhaktiyuktaśca yaḥ paṭhet .
     sa gomān dhanavāṃścaiva kīrtimān puṇyavān bhavet ..
     sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ .
     iha loke sukhaṃ bhuktā yātyante kṛṣṇamandiram ..
     suciraṃ nivasettatra karoti kṛṣṇasevanam .
     na punarbhavranaṃ tasya brahmaputtra bhave bhavet ..
iti śrībrahmavaivarte prakṛtikhaṇḍe surabhyupākhyānaṃ nāma 47 adhyāyaḥ ..

[Page 5,381b]
surabhiḥ, tri, (su + rabha + in .) sugandhiḥ . (yathā, manuḥ . 3 . 209 .
     upaveśya tu tān viprānāsaneṣvajugupsitān .
     gandhamālyaiḥ surabhibhirarcayeddevapūrvakam ..
) kāntam . iti medinī .. (yathā, raghuḥ . 2 . 2 .
     nivartya rājā dayitāṃ dayālustāṃ saurabheyīṃ surabhiryaśobhiḥ .
     payodharībhūtacatuḥsamudrāṃ jugopa gorūpadharāmivorvīm ..
) dhīraḥ . vikhyātaḥ . iti dharaṇiḥ ..

surabhikā, strī, (surabhi + svārthe kana .) svarṇakadalī . iti rājanirghaṇṭaḥ ..

surabhigandhiḥ, tri, (surabhirgandho yasya . gandhasyedutpūtisusurabhibhyaḥ . 5 . 4 . 135 . iti ikāraḥ .) śobhanagandhayuktaḥ . iti kecit ..

surabhitriphalā, strī, (surabhiḥ sugandhistriphalā .) sugandhatriphalā . iti rājanirghaṇṭaḥ ..

surabhitvak, [c] strī, (surabhiḥ tvak yasyāḥ .) vṛhadelā . iti rājanirghaṇṭaḥ ..

surabhidāruḥ, puṃ, (surabhi sugandhi dāru yasya . saralavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

surabhipatrā, strī, (surabhi patraṃ yasyāḥ .) jambūvṛkṣaḥ . rājajambūḥ . iti rājanirghaṇṭaḥ ..

surabhibāṇaḥ, puṃ, (surabhiḥ sādhugandhaḥ bakulādipuṣpaṃ vā bāṇo yasya .) kāmadevaḥ . iti kecit ..

surabhivalkalaṃ, klī, (surabhi sugandhi valkalaṃ yasya .) guḍatvak . iti śabdaratnāvalī ..

surabhisravā, strī, (surabhiḥ sugandhiḥ sravo niryāso yasyāḥ .) sallakī . iti rājanirghaṇṭaḥ ..

surabhī, strī, (surabhi + vā ṅīṣ .) sugandhiḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 123 .. śallakī . iti śabdacandrikā .. (yathā --
     śallakī gajabhakṣyā ca suvahā surabhī rasā .
     maheruṇā kundarukī vallakī ca bahusravā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) hrasvekārāntasurabhiśabdārtho'pyatra .. gomātā . yathā --
     sā kā vā surabhī devī golokādāgatā ca yā .
     tajjanmacaritaṃ brahman śrotumicchāmi tattvataḥ ..
iti brahmabaivarte prakṛtikhaṇḍe 47 adhyāyaḥ .. (hrasvekārāntasurabhiśabde'syāḥ viśeṣavivaraṇaṃ jñeyam ..) atha goyātrāpraveśavikrayadinam . tatra tithaya amāvasyāṣṭamīcaturdaśīviṣṭibhinnāḥ tatra nakṣatrāṇi rohiṇī pūrvaphalgunī pūrvāṣāḍhā pūrvabhādrapad uttaraphalgunī uttarāṣāḍhā uttarabhādrapat śravaṇā bharaṇī citrā etadvyatiriktāni . yogāḥ vyatopātavaidhṛtibhinnāḥ . tatra vārāḥ krūragrahabhinnāḥ . iti jyotiṣatattvam ..

surabhīrasā, strī, śallakīvṛkṣaḥ . ityamaraṭīkāyāṃ mathureśaḥ . 2 . 4 . 123 ..

[Page 5,381c]
surabhūruhaḥ, puṃ, (surāṇāṃ bhūruhaḥ .) devadāruḥ . iti bhāvaprakāśaḥ .. (kalpavṛkṣādiśca ..)

suramṛttikā, strī, (surapriyā mṛttikā .) tuvarī . iti rājanirghaṇṭaḥ ..

suramedā, strī, (surapriyo medo yasyāḥ .) mahāmedā . iti rājanirghaṇṭaḥ .. (mahāmedāśabde'syā viśeṣo jñātavyaḥ ..)

surarṣiḥ, puṃ, (suraścāsau ṛṣiśceti .) devarṣiḥ . ityamaraḥ . 1 . 1 . 51 .. sa tu nāradatumbu rukolāhalādiḥ . yathā . brahmarṣidevarṣirājarṣimaharṣiparamarṣikāṇḍarṣiśrutibhedāt saptaprakāraṛṣayastatra nāradādyāḥ surarṣaya uktā iti bharataḥ .. (yathā, bhāgavate . 4 . 24 . 63 .
     mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ .. tathāca mahārate . 1 . 1 . 227 .
     iti rājñāṃ caturviṃśannāradena surarṣiṇā .
     puttraśokābhitaptāya purā śaivyāya kīrtitam ..
)

suralatā, strī, (surapriyā latā .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

suralā, strī, (surān lātīti . lā + kaḥ .) gaṅgā . iti hārāvalī .. nadīviśeṣaḥ . iti śabdacandrikā ..

suralāsikā, strī, (surānapi lāsayati āhnādayatīti . las + ṇic + ṇyul . ṭāpi ata ittvam .) vaṃśīvādyam . yathā --
     sāleyikā ca sāleyī sālikā suralāsikā .. iti śabdaratnāvalīti kecit ..

suralokaḥ, puṃ, (surāṇāṃ lokaḥ .) svargaḥ . ityamaraḥ . 1 . 1 . 6 .. (yathā, bhāgavate . 7 . 10 . 13 .
     kaurtiṃ viśuddhāṃ suralokagītāṃ vihāya māmeṣyati muktabandhaḥ ..)

suravartma, [n] klī, (surāṇāṃ vartma .) ākāśam . ityamaraḥ . 1 . 2 . 1 ..

suravallabhā, strī, (surāṇāṃ vallabhā .) śvetadūrvā . iti rājanirghaṇṭaḥ ..

suravallī, strī, (surāṇāṃ vallī .) tulasī . iti rājanirghaṇṭaḥ ..

suravairī, [n] puṃ, (surāṇāṃ vairī .) asuraḥ .. iti śabdaratnāvalī ..

suraśatruḥ, puṃ, (surāṇāṃ śatruḥ .) asuraḥ . iti halāyudhaḥ ..

suraśākhī, [n] puṃ, (surāṇāṃ śākhī .) kalpavṛkṣaḥ . iti jaṭādharaḥ ..

suraśreṣṭhā, strī, (sureṣu śreṣṭhā .) brāhmī . iti rājanirghaṇṭaḥ ..

surasaṃ, klī, (śobhano raso yasya .) volam . tvacam . gandhatṛṇam iti rājanirghaṇṭaḥ .. tulasī . iti medinī ..

surasaḥ, puṃ, (śobhano raso yasya .) sindhuvāraḥ . iti śabdaratnāvalī .. (asya paryāyo yathā --
     indrāṇī cendraḥ suraso niguṇḍī śvetavārakaḥ .. iti vaidyakaratnamālāyām ..) mocarasaḥ . iti rājanirghaṇṭaḥ .. (pītaśālaḥ . asya paryāyo yathā --
     suraso bījakaścaiva pītaśālo'bhidhīyate .. iti gāruḍe 208 adhyāyaḥ .. tulasīviśeṣaḥ . asya guṇā yathā --
     hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ .
     pittakṛtkaphavātaghnaḥ surasaḥ pūtigandhanut ..
iti carake sūtrasthāne . 27 adhyāyaḥ ..
     kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ .
     pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ ..
iti suśrute sūtrasthāne 46 adhyāyaḥ ..)

surasaḥ, tri, (śobhano raso yasya .) svāduḥ . iti medinī .. sundararasayuktaśca . (yathā, bṛhatsaṃhitāyām . 54 . 103 .
     tasyāṃ prabhūtaṃ surasañca toyaṃ kṛṣṇāthavā yatra ca raktamṛt vā ..)

surasadma, [n] klī, (surāṇāṃ sadma .) svargaḥ . iti halāyudhaḥ .. (devagṛham . yathā, kathāsaritsāgare . 93 . 83 .
     eta mokṣaṃ prayāteti vadantyāmiva dūrataḥ .
     vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ ..
)

surasambhavā, strī, (surapriyaḥ sambhavo yasyāḥ .) ādityabhaktā . iti rājanirghaṇṭaḥ ..

surasarit, strī, (surāṇāṃ sarit .) gaṅgā . iti halāyudhaḥ .. (yathā, raghuḥ . 2 . 75 .
     surasaridiva tejo vahniniṣṭhyūtamaiśam ..)

surasarṣapakaḥ, puṃ, (surapriyaḥ sarṣapaḥ . tataḥ kam .) devasarṣapaḥ . iti rājanirghaṇṭaḥ ..

surasā, strī, (śobhano raso yasyāḥ .) tulasī . yathā . surasā strī tu parṇāse . iti śabdaratnāvalī .. parṇāse tu napuṃsakam . iti mudrāṅkitamedinī .. parṇāse puṃnapuṃsakam . iti hastākṣaramedinī .. surasastu triṣu svādau parṇāse na napuṃsakam . iti ca kasyāñcinmedinyāṃ pāṭhaḥ .. * .. rāsnā . ityamaraḥ . 2 . 4 . 114 .. miśreyā . iti śabdacandrikā .. brāhmī . iti ratnamālā .. mahāśatāvarī . iti rājanirghaṇṭaḥ .. durgā . iti kecit .. nāgamātā . iti medinī .. yathā --
     tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
     abruvan sūryasaṅkāśāṃ surasāṃ nāgamātaram ..
     ayaṃ vātātmajaḥ śrīmān plavate sāgaropari .
     hanūmānnāma tasya tvaṃ muhūrtaṃ vighnamācara ..
     rākṣasaṃ rūpamāsthāya sughoraṃ parvatopamam .
     dṛṣṭvā karālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaspṛśam ..
     valamicchāmahe jñātuṃ bhūyaścāsya parākramam .
     tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati ..
iti vālmokīye rāmāyaṇe sundarākāṇḍe 1 sargaḥ .. nadībhedaḥ . iti śrībhāgavate 5 skandhe 19 adhyāyaḥ .. (apsaroviśeṣaḥ . yathā, mahābhārate . 1 . 123 . 60 .
     puṇḍarīkā sagandhā ca surasā ca pramāthinī .. rākṣasīviśeṣaḥ . tadviṣayako mantro yathā --
     himavaduttare kūle surasā nāma rākṣasī .
     tasyā nūpuraśabdena viśalyā gurviṇī bhavet ..
iti hārīte cikitsitasphāne 51 adhyāye ..)

surasāṣṭaḥ, puṃ, vṛkṣagaṇaviśeṣaḥ . yathā --
     nirguṇḍī tulasī brāhmī bṛhatī kaṇṭakārikā punanaveti manibhiḥ surasāṣṭaḥ prakīrtitaḥ .. iti śabdacandrikā ..

surasindhuḥ, puṃ, (surāṇāṃ sindhuḥ .) gaṅgā . iti kecit .. (yathā, kathāsaritsāgare . 18 . 62 .
     nivasanti ca deśe'pi surasindhusamāśrite ..)

surasundarī, strī, (surāṇāṃ sundarī ramaṇī sureṣu sundarī iti vā .) apsarasaḥ . durgā . iti kecit .. yoginīviśeṣaḥ . tadvivaraṇaṃ yoginīśabde draṣṭavyam .. (surastrī . yathā, kirāte . 5 . 28 .
     asmin ratiśramanudaśca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ ..)

surā, strī, (su abhiṣave + kran . striyāṃ ṭāp . ityuṇādivṛttau ujjvalaḥ . 2 . 24 . yadvā, suṣṭhu rāyantyanayeti . su + rai śabde + ātaścopasarge . 3 . 3 . 116 . ityaṅ . ṭāp .) caṣakam . madyam . iti medinī .. asyāḥ paryāyaguṇādi madirāśabde madyaśabda ca draṣṭavyam . surāyā viśeṣaguṇā yathā --
     kṛśānāṃ saktamūtrāṇāṃ grahaṇyarśovikāriṇām surā praśastā vātaghnī stanyaraktakṣayeṣu ca .. iti rājavallabhaḥ .. tatpānaprāyaścittaṃ yathā --
     brahmaghraśca surāpaśca steyī ca gurutalpagaḥ .
     setu dṛṣṭvā viśudhyante tatsaṃyogī ca pañcamaḥ .
     tato dhenuśataṃ dadyāt brāhyaṇānāntu bhojanam ..
iti gāruḍe 226 adhyāyaḥ .. * .. tatpāne śukrācāryaśāpo yathā --
     surāpānādvañcanāṃ prāpayitvā saṃjñānāśaṃ cainamasyātighoram .
     dṛṣṭvā kacañcāpi tathāpi rūpaṃ pīta tathā surayā mohitena ..
     samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ .
     kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ ..
     yo brāhmaṇo'dyaprabhṛtīha kaścit mohāt surāṃ pāsyati mandabuddhiḥ .
     apetadharmā brahmahā caiva sa syāt asmin loke garhitaḥ syāt pare ca ..
     mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke .
     santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve ..
iti mahābhārate . 1 . 76 . 59 -- 62 .. brāhmaṇakṣattriyavaiśyānāṃ trividhasurāpānaprāyaścittādi yathā -- surāṃ pītvā dvijo mohādagnivarṇāṃ surāṃ pibet . tathā svakāye nirdagdhe mucyate kilviṣāttataḥ .. gomūtramagnivarṇaṃ vā pibedudakameva vā . payo ghṛtaṃ vā maraṇādgosakṛdrasameva vā .. kaṇān vā bhakṣayedabdaṃ piṇyākaṃ vā sakṛnniśi . surāpānāpanuttyarthaṃ bālavāsā jaṭī dhvajī .. surā vai malamannānāṃ pāpmā ca malamucyate . tasmādbrāhmaṇarājanyau vaiśyaśca na surāṃ pibet .. gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā . yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ .. yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam . tadbrāhmaṇena nāttavyaṃ devānāmaśnatā haviḥ .. amedhye vā patenmatto vaidikaṃ vāpyudāharet . akāryamanyat kuryādvā brāhmaṇo madamohitaḥ .. yasya kāyagataṃ brahma madyenāplāvyate sakṛt . tasya vyapaiti brāhmaṇyaṃ śūdratvañca sa gacchati .. eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ .. iti mānave 11 . 91 -- 99 .. sautrāmaṇiyajñe'pi tatpānaniṣedho yathā --
     yadghrāṇamakṣo vihitaḥ surāyāstathā paśorālabhanaṃ na hiṃsā .
     evaṃ vyavāyaḥ prajayā na ratyai imaṃ viśuddhaṃ na viduḥ svadharmam ..
iti śrībhāgavate . 11 . 5 . 13 .. * .. yasmāt surāyā ghrāṇabhakṣaḥ avaghrāṇaṃ sa eva vihitaḥ na pānaṃ tathā paśorapi ālabhanameva vihitaṃ na tu hiṃsā . ato na yatheṣṭabhakṣaṇābhyanujñetyarthaḥ . vyavāyo'pi prajayā nimittabhūtayā na ratyai . ato manorathavādina imaṃ viśuddhaṃ svadharmaṃ na viduriti . iti taṭṭīkāyāṃ śrīdharasvāmī .. anyat prāyaścittaśabde draṣṭavyam .. * .. surāpāne varṇanīyāni yathā -- surāpāne vikalatā skhalanaṃ vacane gatau . lajjā mānacyu tiḥ premādhikyaṃ raktākṣatā bhramaḥ .. iti kavikalpatāyāṃ 1 stavake 3 kusumam ..

surāḥ, [rai] puṃ strī, dhanavān . su śobhano rā dhanaṃ yasyeti bahuvrauhau kṛte raiśabdasya rādeśena niṣpannaḥ ..

surākaraḥ, puṃ, (surāyā ākaraḥ .) nārikelavṛkṣaḥ . iti kecit . madyotpattisthānam . yathā .
     ākarāḥ śucayaḥ sarve varjayitvā surākaram . iti śuddhitattve baudhāyanavacanam ..

surāṅganā, strī, (surāṇāmaṅganā .) devapatnī apsarasaḥ .. iti kecit . yathā --
     suradrumūlamaṇḍape vicitraratnanirmite lasadvitānabhūṣite salīla-vibhramālasam .
     surāṅganābhavallavīkaraprapañca cāmarasphuratsmīra-vījitaṃ sadācyutaṃ bhajāmi tam ..
iti chandomañjaryām 2 stavakaḥ ..

surācāryaḥ, puṃ, (surāṇāmācāryaḥ .) buhaspatiḥ . ityamaraḥ . 1 . 2 . 24 ..

[Page 5,383a]
surājakaḥ, puṃ, suṣṭhu rājate iti . rāja + ṇval .) bhṛṅgarājaḥ . iti śabdamālā ..

surājā, [n] puṃ, (suṣṭhu pūjito rājā . na pūjanāt . 5 . 4 . 69 . iti na ṭac .) śobhano rājā . iti mugdhabodhavyākaraṇam .. (suṣṭhurājā yasya . sundaranṛpatiyukte deśādau, tri . yathā --
     surājñi deśe rājanvān syāttato'nyatra rājavān .. ityamaraḥ . 2 . 13 ..)

surājīvī, [n] puṃ, surayā jīvatīti . jīva + ṇiniḥ .) śauṇḍikaḥ . yathā -- kalpapālaḥ surājīvī śauṇḍiko maṇḍahārakaḥ vārivāsaḥ pānabaṇik dhvajo dhvajyāsutībalaḥ .. iti hemacandraḥ .. (yathā yājñavalkyaḥ . 1 . 164 .
     cailadhāvasurājīvisahopapativeśmanām ..)

surāpaḥ, (tri, surāṃ pibatīti . pā + kaḥ .) surāpānakartā . yathā --
     brahmahā jāyate yakṣmī surāpaḥ śyāvadantakaḥ .
     suvarṇahārī kunakhī duścarmā gurutalpagaḥ ..
iti prāyaścittavivekaḥ ..

surāpagā, strī, (surāṇāṃ āpagā .) gaṅgā . iti jaṭādharaḥ .. (yathā, kirāte . 5 . 40 .
     iha saniyamayoḥ surāpagāyāmuṣasi sayāvakasavyapādalekhā .
     kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu ..
)

surāpāṇāḥ, puṃ, bhūmni, (surā pānaṃ yeṣām . pānaṃ deśe . 8 . 4 . 9 iti ṇatvam .) pūrvadeśasthāḥ . yathā . surāpāṇāḥ prācyāḥ . iti saṃkṣiptasāraṭīkāyāṃ goyīcandraḥ

surāpā(ṇaṃ)naṃ, klī, (surāyāḥ pānam . vā bhāvakaraṇayoḥ . 8 . 4 . 10 . iti vibhāṣayā ṇatvam .) madyapānam . yathā --
     vrahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .
     mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ saha ..
iti prāyaścittavivekaḥ .. avadaṃśaḥ . iti śabdaratnāvalī ..

surābhāgaḥ, puṃ, (surāyā bhāgaḥ .) surāyā agrabhāgaḥ . iti śabdacandrikā ..

surāmaṇḍaḥ, puṃ, (surāyā maṇḍaḥ .) surāyā agrabhāgaḥ . tatparyāyaḥ . kārottaraḥ 2 . ityamaraḥ . 2 . 10 . 43 .. kārottamaḥ 3 . iti taṭṭīkā .. kālottaraḥ 4 surābhāgaḥ 5 . iti śabdacandrikā ..

surāriḥ, puṃ, (surāṇāṃ ariḥ .) asuraḥ . iti śabdaratnāvalī .. (yathā, kumāre . 3 . 9 .
     prasīda viśrāmyatu vīra vajraṃ śarairmadīyaiḥ katamaḥ surāriḥ .
     vibhetu moghīkṛtabāhuvīryaḥ strībhyo'pi kopasphuritādharābhyaḥ ..
)

[Page 5,383b]
surārihantā, [ṛ] puṃ, (surārīṇāṃ hantā .) viṣṇuḥ . yathā -- maitrādyapāde svapitīha viṣṇurvaiṣṇavyamadhye parivartate ca . pauṣṇāvasāne ca surārihantā prabudhyate māsacatuṣṭayena .. iti tithyāditattvam .

surārhaṃ, klī, (surān arhatīti . arha + aṇ .) haricandanam . iti rājanirghaṇṭaḥ .. svarṇam . iti kacit ..

surālayaḥ, puṃ, (surāṇāṃ ālayaḥ .) sumeruḥ . ityamaraḥ . 1 . 1 . 52 .. svargaḥ . yathā gāruḍe .
     gaṅgāṃ ye'trāvagāhante vidhinā ca narādhipa .
     caturyugasahasraṃ te na patanti surālayāt ..
iti tithyāditattvam .. (devamandiram . yathā, bhāgavate . 7 . 15 . 49 .
     pūrtaṃ surālayārāmakūpājīvyādilakṣaṇam .. surāyā ālayaḥ .) surānilayaśca ..

surāṣṭraḥ, puṃ, (śobhanaṃ rāṣṭraṃ yasya .) deśaviśeṣaḥ . surat iti khyātaḥ . sa tu bhāratavarṣasya pratocyāṃ diśi vartate . iti saurāṣṭrikaśabdaṭīkāyāṃ bharataḥ .. (yathā mahābhārate . 3 . 88 . 19 .
     surāṣṭre ṣvapi vakṣyāmi puṇyānyāyatanāni ca .. śrīrāmacandrasya parivāraviśeṣaḥ . sa tu śrīrāmayantre padmadalamadhyataḥ pūjyaḥ . yathā, agastyasaṃhitāyām .
     dhūmraṃ jayantaṃ vijayaṃ surāṣṭraṃ rāṣṭravardhanam .
     akopaṃ dhūmrapālākhyaṃ sumantraṃ dalamadhyataḥ ..
iti tithyāditattvam ..

surāṣṭrajaṃ, klī, (surāṣṭre jāyate iti . jan + ḍaḥ . tuvarikā . ityamaraḥ . 2 . 4 . 131 .. asya paryāyo yathā --
     saurāṣṭrī tuvarī kāṅkṣī mṛtālakasurāṣṭraje .
     āḍhakī cāpi sākhyātā mṛtsnā ca suramṛttikā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

surāṣṭrajaḥ, puṃ, (surāṣṭre jāyate iti . jan + ḍaḥ .) kṛṣṇamudgaḥ . iti rājanirghaṇṭaḥ .. viṣabhedaḥ . iti śabdacandrikā .. taddeśajāte, tri ..

surāṣṭrajā, strī, (surāṣṭre jāyate iti . jan + ḍaḥ . ṭāp .) tuvarī . iti rājanirghaṇṭaḥ .. (tuvarīśabde'syā viśeṣo vijñeyaḥ ..)

surāhvaḥ, puṃ, (surasya āhvā āhvā yasya .) devadāru . iti śabdaratnāvalī .. (kvacit klī . asya paryāyo yathā --
     suradāru drukilimaṃ surāhvaṃ bhadradāru ca .
     devakāṣṭhaṃ potadāru devadāru ca dāru ca ..
iti vaidyakaratnamālāyām ..) haridruvṛkṣaḥ . maruvakaḥ . iti rājanirghaṇṭaḥ ..

suri, [rai] tri, (su śobhanaṃ rā dhanaṃ yasya .) śobhanadhanavat . iti mugdhabodhavyākaraṇam ..

suruṅgaḥ, puṃ, śobhāñjanaḥ . iti śabdamālā ..

[Page 5,383c]
suruṅgā, strī, suraṅgā . sīṃdha iti suraṅga iti ca bhāṣā . tatparyāyaḥ . sandhilā 2 sandhiḥ 3 . iti jaṭādharaḥ .. (yathā, mahābhārate . 1 . 149 . 11 .
     jñātvā tu tadgṛhaṃ sarvamādīptaṃ pāṇḍu nandanāḥ .
     suruṅgāṃ viviśustūrṇaṃ mātrā sārdha marindamāḥ ..


suruṅgāhiḥ, puṃ, (suruṅgāyāmahiriva .) cauraviśeṣaḥ . yathā --
     kujambhilaḥ suraṅgāhiradhaścauraḥ suraṅgayuk . iti śabdaratnāvalī ..

surūpaṃ, klī, (su śobhanaṃ rūpamasya .) tūlam . iti rājanirghaṇṭaḥ ..

surūpaḥ, tri, (su sundaraṃ rūpamasya .) śobhanarūpaviśiṣṭaḥ . yathā --
     sundaraṃ ruciraṃ cāru manojñaṃ mañju mañjulam .
     kāntaṃ manoramaṃ rucyaṃ suṣamaṃ sādhu śobhanam ..
     valgu hāri surūpābhirūpadivyamanoharam ..
iti jaṭādharaḥ .. (yathā, bṛhatsaṃhitāyām . 58 . 40 .
     śāmbaśca gadāhastaḥ pradyumnaścāpabhṛt surūpaśca .. vidvān . yathā --
     vidvān vipaściddoṣajñaḥ san sudhīḥ kovido budhaḥ vyakto manīṣī jñaḥ prājñaḥ saṃkhyāvān paṇḍitaḥ kaviḥ ..
     dhīmān śūriḥ kṛtiḥ kṛṣṭilabdhavarṇo vicakṣaṇaḥ prāptarūpasurūpābhirūpadūradṛśāḥ samāḥ ..
iti jaṭādharaḥ .. surūpā yathā . nakulaḥ 1 purūravāḥ 2 aśvinīkumārau 3 nalakūvarau 4 kandarpaḥ 5 śāmbaḥ 6 . iti kavikalpalatā ..

surūpā, strī, (su śobhanaṃ rūpaṃ yasyāḥ .) śālaparṇo bhārgī . iti rājanirghaṇṭaḥ ..

surūhakaḥ, puṃ, gardabhāśvaḥ . iti hemacandraḥ ..

surejyaḥ, puṃ, (surāṇāṃ ijyaḥ .) bṛhaspatiḥ . iti kecit .. (yathā, bṛhatsaṃhitāyām . 8 . 23 .
     viṣṇuḥ surejyo balabhiddhutāśastvaṣṭottaraproṣṭhapadādhipaśca ..)

surejyā, strī, (surāṇāmijyā .) tulasī . iti rājanirghaṇṭaḥ ..

surendraḥ, puṃ, (sureṣu indraḥ aiśvaryaśālī .) indraḥ . iti kecit .. (yathā, bhāgavate . 8 . 7 . 31 .
     na te giritrākhilalokapālaviriñcavaikuṇṭhasurendragamyam .. lokapālaḥ . iti mallināthaḥ .. yathā, raghuḥ . 3 . 11 .
     surendramātrāśritagarbhagauravāt prayatnamuktāsanayā gṛhāgataḥ .. tathāca manuḥ . 7 . 5 .
     yasmādeṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ .
     tammādabhibhavatyeṣa sarvabhūtāni nejasā ..
)

[Page 5,384a]
surendrajit, puṃ, (surendraṃ devarājaṃ jitavāniti . ji + kvip . tugāgamaśca .) garuḍaḥ . iti halāyudhaḥ .. indrajicca ..

surebhaṃ, klī, (su + rebha + ac .) raṅgam . iti trikāṇḍaśeṣaḥ ..

surevaṭaḥ, puṃ, rāmapūgaḥ . iti trikāṇḍaśeṣaḥ ..

sureśvaraḥ, puṃ, (surāṇāmīśvaraḥ .) rudraḥ . iti jaṭādharaḥ .. (yathā, mātsye . 5 . 29 -- 30 .
     ajaikapādahivradhno virūpākṣo'tha raivataḥ .
     haraśca bahurūpaśca tryambakañca sureśvaraḥ ..
     sāvitraśca jayantaśca pinākī cāparājitaḥ .
     ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ ..
indraḥ . yathā, raghuḥ . 3 . 64 .
     narendrasūnuḥ pratisaṃharanniṣuṃ priyaṃvadaḥ pratyavadat sureśvaram .. devaśreṣṭhe, tri . yathā, bhāgavate . 4 . 15 . 9 .
     brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ .
     vaiṇyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ pādayoraravindañca taṃ vai mene hareḥ kalām ..
sureśvarācāryaḥ . yathā, pañcadaśī . 6 . 190 .
     anyonyādhyāsamatrāpi jīvakūṭasthayoriva .
     īśvarabrahmaṇoḥ siddhaṃ kṛtvā brūte sureśvaraḥ ..
)

sureśvarī, strī, (surāṇāmīśvarī .) svargagaṅgā . iti śabdaratnāvalī .. durgā ca ..

sureṣṭaḥ, puṃ, (surāṇāmiṣṭaḥ .) śivamallī . śālaḥ . surapunnāgaḥ . iti rājanirgha ṇṭaḥ ..

sureṣṭā, strī, (surāṇāmiṣṭā .) brāhmī . iti rājanirghaṇṭaḥ ..

surottamaḥ, puṃ, (sureṣu uttamaḥ .) sūryaḥ . iti kecit .. devaśreṣṭhaśca .. (yathā, mahābhārate . 3 . 56 . 7 .
     vipriyaṃ hyācaran martyo devānāṃ mṛtyumṛcchati trāhi māmanavadyāṅgi ! varayasva surottamān ..

surottaraḥ, puṃ, (sureṣu tatpūjaneṣu uttaraḥ śreṣṭhaḥ .) candanam . iti śabdacandrikā ..

surodaḥ, puṃ, (surā udakaṃ yasya . uttarapadasyetyudakasyodādeśaḥ .) surāsamudraḥ . iti jaṭādharaḥ .. (yathā, bhāgavate . 5 . 1 . 33 .
     kṣārodekṣurasoda-suroda-ghṛtoda-kṣīroda-dadhimaṇḍīda-śuddhodāḥ sapta jaladhayaḥ ..)

sulakṣaṇā, strī, (suśobhanaṃ lakṣaṇaṃ yasyāḥ .) umāsakhīviśeṣaḥ . iti śabdamālā .. sundaralakṣaṇayukte, tri .. (yathā, kathāsaritsāgare . 15 . 68 . tacchutvā vyasṛjat rājā so'tha pratyayitān dvijān . gatvā sulakṣaṇā sā vā na vetyālocyatāmiti ..

sulabhaḥ, tri, sukhena labhyate iti . su + labha + khal na sudurbhyāṃ kevalābhyām . 7 . 1 . 68 . iti numāgamo na .) sukhalabhyaḥ . anāyāsaprāpyaḥ . yathā, āhnikatattve .
     sulabhaṃ sakalaṃ puṇyaṃ yajñadānādijaṃ phalam .
     gaṅgātoyaiśca satilairdurlabhaṃ pitṛtarpaṇam ..


[Page 5,384b]
sulabhā, strī, (sukhena labhyate iti . labha + khal . ṭāp .) māṣaparṇo . dhūmrapatrā . iti rājanirghaṇṭaḥ ..

sulocanaḥ, puṃ, (śobhane locane yasya .) hariṇaḥ . iti rājanirghaṇṭaḥ .. duryodhanaḥ . iti kecit .. (dhṛtarāṣṭraputtrāṇāmanyatamaḥ . yathā, mahābhārate 1 . 67 . 94 .
     viviṃśatirvikarṇaśca jalasandhaḥ sulocanaḥ ..) sundaracakṣuryukte, tri .. (vathā, mahābhārate . 3 . 55 . 13 .
     atīvasukumārāṅgīṃ tanumadhyāṃ sulocanām .
     ākṣipantīmiva ca bhāḥ śaśinaḥ svena tejasā ..


sulocanā, strī, (śobhane locane yasyāḥ .) mādhavarājapatnī . yathā -- mādhava uvāca .
     śrīmadvikramabhūbhartuḥ puttro'haṃ mādhavāhnayaḥ .
     sarvabhāvairbhaviṣyāmi vaśagastava sundari ! ..
     candrakalovāca samudrapāre taruṇapurandarapuropamā .
     plakṣadvīpe'sti vikhyātā dīvyantī sajñayā purī ..
     guṇākarāhvayastatra rājā śreṣṭho mahāyaśāḥ .
     suśīlā nāma tadbhāryā sarvalakṣaṇasaṃyutā ..
     sulocanāhvayā kanyā vīra tatkukṣisambhavā .
     gṛhāṇa tāṃ vivāhena svargabhogaṃ yadīcchasi ..
ityupakramya .
     tataḥ śubhe kṣaṇe tasmin pṛṣṭhamāruhya vājinaḥ .
     praceṣṭākhyena bhṛtyena vilaṅghya jaladhiṃ yayau ..
     tato gandharvavidhinā sa rājatanayaḥ sudhīḥ .
     cakre vivāhaṃ tāṃ kanyāṃ tatraiva prāptakautukaḥ ..
iti pādme kriyāyogasāre 5 adhyāyaḥ ..

sulomaśā, strī, (śobhanā lomaśā .) kākajaṅghā . iti rājanirghaṇṭaḥ .. śībhanalomayute, tri ..

sulomā, strī, (suṣṭhu lomānyasyāḥ . ḍāp .) tāmnavallī . māṃsacchadā . iti rājanirghaṇṭaḥ ..

sulohakaṃ, klī, (suṣṭhu lohamiva . kan .) pittalam iti hemacandraḥ ..

sulohitā, strī, (suṣṭhu lohitā .) agnijihvāviśeṣaḥ . iti śabdamālā .. (yathā, muṇḍakopaniṣadi . 1 . 2 . 4 .
     kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā .
     sphuliṅginī viśvarūpī ca devī lolāyamānā iti sapta jihvāḥ ..
sundararaktavarṇe, puṃ, .. tadvati, tri ..

suvaktraḥ, puṃ, (suṣṭhu vaktraṃ yasmāt .) vanavarvarī . iti rājanirghaṇṭaḥ .. sundarānane, tri .. (yathā, mahābhārate . 14 . 8 . 16 .
     uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe ..)

suvacanaṃ, klī, (suṣṭhu vacanam ..) śobhanoktiḥ . tatparyāyaḥ . supralāpaḥ 2 . ityamaraḥ . 1 . 6 . 17 .. (yathā, uttaracarite . 1 aṅke .
     mlānasya jīvakusumasya vikāśanāni santarpaṇāni sakalendriyamohanāni etāni te suvacanāni saroruhākṣi karṇāmṛtāni manasaśca rasāyanāni ..)

suvacanī, strī, (suṣṭhu vacanaṃ yasyāḥ . ṭittvāt ṅīp . etadārādhanayā ārādhayiturvākyasāphalyāttathātvam .) devīviśeṣaḥ . vipadi striyo yasyāḥ pūjāṃ manvate kurvanti ca . ācāramārtaṇḍe śubhasūcanīti vartate ..

suvacāḥ, [s] tri, (suṣṭhu vaco yasya .) vāgmī . iti jaṭādharaḥ ..

suvanaḥ, puṃ, (sūte viśvamiti . sū + bhūsūdhūbhrasjibhyaśchandasi . uṇā° 2 . 80 . iti kyun .) sūryaḥ . agniḥ . ityaṇādikoṣaḥ .. candraḥ . iti kecit ..

suvarcakaḥ, puṃ, svarjikākṣāraḥ . iti jaṭādharaḥ ..

suvarcalā, strī, sūryapatnī . iti trikāṇḍaśeṣa .. atasī . iti ratnamālā .. sūryamukhīpuṣpam . iti kecit . ādityabhaktā . (asyāḥ paryāyo guṇāśca yathā --
     suvarcalā sūryabhaktā varadāvadarāpi ca .
     sūryāvartā raviprītāparā brahmasudurlabhā ..
     suvarcalā himā rūkṣā svādupākā sarā guruḥ .
     apittalā kaṭuḥ kṣārā viṣṭambhakaphavātajit ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) brāhmī . iti rājanirghaṇṭaḥ .. deśaviśeṣe, puṃ, ..

suvarcāḥ, [s] tri, śobhanatejoviśiṣṭaḥ . śobhanaṃ varco yasyeti bahubrīhisamāsaniṣpannaḥ .. (yathā, mahābhārate . 3 . 53 . 7 .
     taṃ sa bhīmaḥ prajākāmastoṣayāmāsa dharmavit mahiṣyā saha rājendra satkāreṇa suvarcasam .. * puṃ, dhṛtarāṣṭraputtraviśeṣaḥ . 1 . 67 . 101 .
     dṛḍhahastaḥ suhastaśca vātavegasuvarcasau ..)

suvarcikaḥ, puṃ, svarjikākṣāraḥ . iti rājanirghaṇṭaḥ .. (yathā --
     kathitaḥ svarjikābhedo viśeṣajñaiḥ suvarcikaḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

suvarcikā, strī, jatukā . iti rājanirghaṇṭaḥ .. (svarjikākṣāraḥ . asyāḥ paryāyo yathā --
     kāpotaṃ svarjikā svarjiḥ svarjakā ca suvarcikā .. iti vaidyakaratnamālāyām .. tathāsyā guṇāḥ .
     suvarcikā svarjikāvat boddhavyā guṇato janaiḥ .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

suvarcī, [n] puṃ, svarjikākṣāraḥ iti rājanirghaṇṭaḥ ..

suvarṇaṃ, klī, (śobhanā varṇo yasya .) dhātuviśeṣaḥ . sonā iti bhāṣā . tatparyāyaḥ . svarṇam 2 kanakam 3 hiraṇyam 4 hema 5 hāṭakam 6 taṣanīyam 7 śātakumbham 8 gāṅgeyam 9 bharma 10 karvaram 11 cāmīkaram 12 jātarūpas 13 mahārajatam 14 kāñcanam 15 rukmam 16 kārtasvaram 17 jāmbūnadam 18 aṣṭāpadam 19 . ityamaraḥ . 2 . 9 . 94 .. śātakaumbham 20 bharmam 21 karvūram 22 karcuram 23 rugmam 24 . iti taṭṭīkā .. bhadram 25 bhūri 26 piñjaram 27 draviṇam 28 gairikam 29 cāmpeyam 30 bharuḥ 31 candraḥ 32 kaladhautam 33 . iti jaṭādharaḥ .. abhrakam 34 agnibījam 35 lohavaram 36 uddhasārūkam 37 sparśamaṇiprabhavam 38 mukhyadhātu 39 . iti śabdaratnāvalī .. ujjvalam 40 kalyāṇam 41 manoharam 42 agnivīryam 43 agni 44 bhāskaram 45 piñjānam 46 apiñjaram 47 tejaḥ 48 dīptam 49 agnibham 50 dīptakam 51 maṅgalyam 52 saumañjakam 53 bhṛṅgāram 54 jāmbavam 55 āgneyam 56 niṣkam 57 agniśikham 58 . asya guṇāḥ . snigdhatvam . kaṣāyatvam . tiktatvam . madhuratvam . doṣatrayadhvaṃsanatvam . śītatvam . svādutvam . rasāyanatvam . rucikāritvam . cakṣuṣyatvam . āyuṣyadatvam . prajñāvīryabalasmṛtikaratvañca . taddhāraṇasya guṇāḥ . kāntiduritakṣayaśrīkāritvam .. * .. tatparīkṣādi yathā --
     dāhe'tiraktamatha yacca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭaiḥ .
     snigdhañca gauravamupaiti ca yattulāyāṃ jānīta devakanakaṃ mṛdu raktapītam ..
     tatraikaṃ rasavedhajaṃ tadaparaṃ jātaṃ svayaṃ bhūmijaṃ kiñcānyadvahu lohasaṅkarabhavaṃ ceti tridhā kāñcanam .
     tatrādyaṃ kalapītaraktamaparaṃ raktaṃ tato'nyadyathā gaurābhraṃ taditi krameṇa gaditaṃ syāt pūrvapūrvottamam ..
iti rājanirghaṇṭaḥ .. * .. apica suvarṇasyotpattināmalakṣaṇaguṇāḥ .
     purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām .
     patnīrvilokya lāvaṇyalakṣmīsampannayauvanāḥ ..
     kandapedarpavidhvastacetaso jātayedasaḥ .
     patitaṃ taddharāpṛṣṭhe retastu hematāmagāt ..
     kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ .
     svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam ..
     tapanīyaṃ kaladhautaṃ gāṅgeyaṃ bharma kāñcanam .
     cāmīkaraṃ śātakumbhaṃ tathā kārtasvarañca tat ..
     jāmbūnadaṃ jātarūpaṃ mahārajatamityapi .
     dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham ..
     tāraśulvo'bhihataṃ snigdhaṃ komalaṃ guru hama sat ..
sat uttamam .
     tacchnetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam .
     dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghusphuṭam ..
dalaṃ doṣata iti loke . sphuṭaṃ yadghanāhataṃ sphuṭati ..
     suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru ramāyanam .
     svādu tiktañca tuvaraṃ pāke ca svādu picchilam ..
     pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsma timatipradam .
     hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt .
     viṣadvayakṣayonmādatridoṣajvaraśoṣajit ..
     balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye .
     asaukhyakāryeva sadā suvarṇamaśuddhametanmaraṇañca kuryāt ..
     asamyaṅmāritaṃ svarṇaṃ balaṃ vīryañca nāśayet .
     karoti rogānmṛtyuñca taddhanyādyatnatastataḥ ..
iti bhāvaprakāśaḥ .. * .. atha suvarṇakaraṇam .
     madhvājyaṃ guḍatāmrañca kareṇāmākṣikaṃ rasam .
     dhamanācca bhavedraupyaṃ suvarṇakaraṇaṃ śṛṇu ..
     pītaṃ dhustūrapuṣpañca sīsakañca palaṃ matam pāṭhā lāṅgalaśākhā ca mūlamāvartanādbhavet ..
iti gāruḍe 188 adhyāyaḥ .. * .. api ca . śrīśaṅkara uvāca .
     ānīya pāradaṃ devi sthāpayet prastaropari .
     tasyopari japenmantraṃ sarvabandhamayātmakam ..
     sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ .
     svayambhupuṣpasaṃyukte vastre cāruṇasannibhe ..
     saṃsthāpya pāradaṃ devi mṛtpātre yugale śive .
     puṣpayukte na sūtreṇa badhnīyāt bahuyatnataḥ ..
     mṛttikayā rajenaiva dhānyasya parameśvari .
     lepayedvahuyatnena raudre śuṣkāṇi kārayet ..
     punaśca lepayeddhīmān tato vahnau viniḥkṣipet ..
     aṣṭamīnavamīrātrau kṣipennaiva sureśvari ..
     athavā parameśāni mṛtpātre sthāpayedrasam .
     vallīrasena tadda vyaṃ śodhayedvahuyatnataḥ ..
     ghṛtanārīrasenaiva tathaiva śodhanaṃ caret .
     evaṃ kṛte tu guṭikāṃ yadi syāt dṛḍhabandhanam ..
     dhustūrañca samānīya madhye śūnyañca kārayet .
     kṛṣṇākhyātulasīyoge tathā ghṛtakumārikā ..
     evaṃ kṛte vahniyoge bhasmasāt jāyate kila .
     bhasmayoge bhavet svarṇaṃ dhanadāyāḥ prasādataḥ .
     vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret ..
iti mātṛkābhedatantre 5 paṭalaḥ .. * .. asya dhāryatvaṃ sarvadevatātmakatvañca yathā, rāmāyaṇe mahābhārate ca paraśurāmaṃ prati vaśiṣṭhavākyam .
     sarvaratnāni nirmathya tejārāśi samutthitam .
     suvarṇamebhyo vipre ndra ratnaṃ paramanuttamam ..
     etasmyata kāraṇāddevagandharvoragarākṣasāḥ .
     manuṣyāśca piśācāśca prayatā dhārayanti tat ..
tathā .
     tasmāt sarvapavitrebhyaḥ pavitraṃ paramaṃ smṛtam .. tathā .
     agnirvai sakalā devāḥ suvarṇañca tadātmakam .
     tasmāt suvarṇaṃ dadatā dattāḥ syuḥ sarvadevatāḥ ..
tasmāttat padādau na dhāryaṃ devatātmakatvāt . iti śuddhitattvam .. * .. taddānaphalaṃ yathā -- ambarīṣa uvāca .
     na suvarṇaṃ vinā dānaṃ tilairvā munisattama .
     kasmāt pavitramityuktaṃ bhavānetat vravītu me ..
     vaśiṣṭha uvāca .
     atra te kathāyiṣyāmi itihāsaṃ purātanam .
     jāmadagnyasya rāmasya munibhiḥ saha pārthiva ..
     triḥsaptakṛtvaḥ pṛthivīṃ munīn papraccha pārthiva .
     kṛtvā tu kṛpayāviṣṭo niḥkṣattrāṃ bhārgavaḥ purā ..
     rāma uvāca .
     krodhādidaṃ kṛtaṃ karma mayā munivarottamāḥ .
     kathaṃ kasmādvimucye'haṃ pāpāt kṣattravadhādataḥ ..
     ityuktā dharmatattvajñāḥ pāpānāṃ pāvanaṃ param .
     dānañceha suvarṇasya te tamūcurmaharṣayaḥ ..
     etat pavitramatulaṃ sambhūtamiha śuśruma .
     śambhorvīryāt paraṃ tejo hyapatyaṃ jātavedasaḥ ..
     sahajaṃ kārtikeyasya rudraśukrasamudbhavam .
     pavitraṃ yat suraiḥ sarvairdhāryante mukuṭādibhiḥ agnistu devatāḥ sarvāḥ prīyante sarvadevatāḥ .
     tasmāt suvarṇaṃ dadatāṃ suvarṇañca tadātmakam ..
     daśa pūrvāparāṃścaiva provācedaṃ bṛhaspatiḥ .
     suvarṇaṃ ye prayacchanti narakāttārayanti te ..
     sarvāna kāmān prayāntyete pitāmahasuto'vravīta .
     marīcirbhagavān pūrvaṃ ye prayacchanti kāñcanam ..
     yaḥ suvarṇaṃ naro nityaṃ brāhmaṇemyaḥ prayacchati .
     sa ciraṃ virajā vidvān devavaddivi modate ..
     sarveṣāmeva dānānāmekajanmānugaṃ phalam .
     hāṭakakṣitigaurīṇāṃ saptajanmānugaṃ phalam ..
     vidyamānaṃ suvarṇaṃ tu yo lobhānna prayacchati .
     sa sadā janapāpaistu veṣṭito narakaṃ vrajet ..
     kṛtvāpi sumahat pāpaṃ jātarūpaṃ dadāti yaḥ .
     sa sadyastena pāpena mucyate nātra saṃśayaḥ ..
     evaṃ jñātvā tu śrutyarthaṃ suvarṇaṃ dehi bhārgava .
     tulāmāruhya kāyasya samānamātmanastathā ..
     ityukto munibhirdivyai rāmo dharmabhṛtāṃvaraḥ .
     prādāt suvarṇaṃ viprebhyaḥ tataḥ pāpādamucyata ..
     tasmāttvamapi rājendra dvijebhyo dehi kāñcanam viṣvaksenaṃ samuddiśya yadīccheḥ śāśvatīṃ gatim ..
iti vahnipurāṇe tulāpuruṣadānanāmādhyāyaḥ .. * .. api ca .
     suvarṇadānaṃ godānaṃ bhūmidānaṃ tathiva ca .
     nāśayantyāśu pāpāni mahāpātakajānyapi ..
iti prāyaścittatattvam .. * .. utsṛṣṭasvarṇasya gṛhe cirasthāpananiṣedho yathā,
     na ciraṃ sthāpayedgehe hema saṃprokṣitaṃ budhaḥ .
     tiṣṭhat bhayāvahaṃ yasmāt śokavyādhikaraṃ nṛṇām ..
     śīghraṃ parasvīkaraṇāt śreyaḥ prāpnoti puṣkalam ..
saṃprokṣitaṃ pātramuddiśya tyaktam . ataeva viṣṇupurāṇe .
     tasmāt sarvātmanā pātre dadyāt kanakamuttamam apātre pātayeddattaṃ suvarṇaṃ narakārṇave ..
     pramādatastu tannaṣṭaṃ tāvanmātraṃ niyojayet .
     anyathā steyayuktaḥ syāt hemnyadatte vināśini
taddhema trāhmaṇāyotsṛṣṭaṃ brāhmaṇasādakṛtaṃ yadi caurādinā apahriyate tadā tāvadeva punarutsṛjya deyamiti dānasāgaraḥ .. * .. tattu agnidaivatam . yathā --
     āgneyaṃ kanakaṃ proktaṃ sarvalauhāni vāpyathā iti śuddhitattvam .. (athāsya māraṇavidhiḥ .
     galitasya suvarṇasya ṣoḍaśāṃśena sīsakam .
     yojayitvā samuddhṛtya nimbunīreṇa mardayet ..
     golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadupari .
     śarāvasaṃpuṭe kṛtvā puṭettriṃśadvanopalaiḥ .
     evaṃ munipuṭairhema notthānaṃ labhate punaḥ ..
asya guṇāḥ .
     kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam .
     hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci ..
     āyurmedhāvayaḥsthairyavāgviśuddhismṛtipradam .
     kṣayonmādagarāṇāñca kuṣṭhānāṃ nāśanaṃ param ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre .. * ..) haricandanam . iti medinī .. svarṇagairikam . iti ratnamālā .. dhanam . iti hemacandraḥ .. nāgakeśaram . iti rājanirghaṇṭaḥ ..

suvarṇaḥ, puṃ, klī, (suṣṭhu varṇo'sya .) hemno'kṣaḥ . sa aśītirattikāparimitasvarṇam . tatparyāyaḥ vistaḥ 2 . ityamaraḥ . 2 . 9 . 86 .. karṣaṃ suvarṇasya suvarṇasaṃjñam . iti līlāvatī .. karṣaparimāṇam . iti vaidyakaparibhāṣā .. (yathā --
     vidyātkarṣaṃ tathā cāpi suvarṇaṃ kavalagraham .. iti gāruḍe 208 adhyāyaḥ ..)

suvarṇaḥ, puṃ, (śobhano varṇo yasya .) svarṇakarṣaḥ . yajñaviśeṣaḥ . iti medinī .. dhustūraḥ . ityamaraḥ .. kaṇagugguluḥ . iti rājanirghaṇṭaḥ .. suṣṭhuvarṇe, tri . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 68 . 33 .
     vāsasāṃ sampradānena svadāranirato naraḥ .
     suvarṇaśca suveśaśca bhavatītyanuśuśrumaḥ ..
)

suvarṇakaṃ, klī, (suvaṇamiva . ivārthe kan .) pittalam . iti hemacandraḥ .. (svārthe kan . suvarṇam . yathā, mahābhārate . 3 . 82 . 75 .
     tatra snātvā naraśreṣṭha labhet bahu suvarṇakam .. suṣṭhu, varṇo yasya . kan .) sundaravarṇayukte, tri ..

suvarṇakaḥ, puṃ, (suṣṭhu varṇo yasya . kan .) ārasvadhavṛkṣaḥ . ityamaraḥ . 2 . 4 . 24 ..

suvaṇnakadalī, strī, (suvarṇā suvarṇavarṇā sundaravarṇā vā kadalī .) kadalīviśeṣaḥ . cāṃpā kalā iti bhāṣā . tatparyāyaḥ . suvarṇarambhā 2 kanakamocā 3 potā 4 suvarṇamocā 5 campakarambhā 6 surabhikā 7 subhagā 8 hemaphalā 9 svaṇephalā 10 kanakarambhā 11 pītarambhā 12 gaurī 13 gaurarambhā 14 kāñcanakadalī 15 surapriyā 16 . asyā guṇāḥ . madhuratvam . himatvam . svalpāśane dīpanakāritvam . tṛṣṇādāhanāśitvam . kaphāvahatvam . vṛṣyakāritvam . gurutvañca . iti rājanirghaṇṭaḥ ..

suvarṇakāraḥ, puṃ, (suvarṇaṃ svarṇabhūṣaṇādikaṃ karotīti . kṛ + aṇ .) svarṇakāraḥ . iti halāyudhaḥ .. sekarā iti bhāṣā .. (yathā, manuḥ . 4 . 218 .
     rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam .
     āyuḥ suvarṇakārānnaṃ yaśaścarmāvakartinaḥ ..
)

suvarṇagairikaṃ, klī, (suvarṇaṃ sundaravarṇaṃ gairikam .) gairikabhedaḥ . varṇakamāṭi iti vaṅgabhāṣā . pīta geru iti hindī bhāṣā . tatparyāyaḥ . svarṇadhātuḥ 2 suraktakaḥ 3 sandhyābhram 4 vabhrudhātuḥ 5 śilādhātuḥ 6 . asya guṇāḥ . gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam . visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādigaṃ śubham .. iti rājanirghaṇṭaḥ .. (tathāca .
     gairikaṃ raktadhātuśca gaireyaṃ girijantathā .
     suvarṇagairikaṃ, tvanyattato raktrataraṃ hi tat ..
     gairikadvitayaṃ snigdhaṃ madhurantuvaraṃ himam .
     cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

suvarṇanakulī, strī, (suvarṇā nakulī .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

suvarṇapuṣpaḥ, puṃ, (suvarṇavat puṣpaṃ yasya .) rājataruṇī . iti rājanirghaṇṭaḥ .. (yathā, bṛhatsaṃhitāyām . 29 . 10 .
     śreṣṭhī suvarṇapuṣpaiḥ padmairviprāḥ purohitāḥ kumudaiḥ ..)

suvarṇaprasaraṃ, klī, (suvarṇasya prasara iva yatra .) elavālukam . iti vaidyakam ..

suvarṇabaṇik, puṃ, (suvarṇasya baṇik krayavikrayādikartā .) jātiviśeṣaḥ . sonāra veṇiyā iti bhāṣā . sa tu ambaṣṭhādvaiśyāyāṃ jātaḥ madhyamavarṇasaṅkaraḥ . iti kecit .. tasya pātityakāraṇaṃ yathā, brahmavavarte brahmakhaṇḍe . 10 . 95 .
     kaścidbaṇigviśeṣaśca saṃsargāt svarṇakāriṇaḥ .
     svarṇacauryādidoṣeṇa patito brahmaśāpataḥ ..
api ca .
     gāndhikaḥ śāṅkhikaścaiva kāṃsyako maṇikārakaḥ .
     suvarṇajīvikaścaiva pañcaṃte baṇijaḥ smṛtāḥ ..
     ambaṣṭhādrajaputtryāntu jāyate gāndhiko baṇik .
     gandhacandanadhūpādikrayavikrayakārakaḥ ..
     gāndhikyāṃ rajaputtrācca saṃjātaḥ śāṅkhiko baṇik .
     śaṅkhaṃ dattvā muneḥ pratnyai śaṅkhajīvī prakīttitaḥ ..
     śāṅkhikyāṃ gāndhikājjātastāmrakāṃsyopajīvikaḥ .
     śāṅkhikāt kāṃsyakanyāyāṃ maṇikāraḥ prajāyate .
     kāṃsyakārācca māṇikyāṃ suvarṇajīviko'bhavat ..
iti parāśarapaddhatau bhārgavarāmakṛtavarṇasaṅkarajātimālā ..

[Page 5,386c]
suvarṇabinduḥ, puṃ, (suvarṇavat binduryatra .) viṣṇuḥ . iti hemacandraḥ ..

suvarṇayūthī, strī, (suvarṇavat pītā yūthī .) pītavarṇayūthikā . svarṇayūi iti bhāṣā . tatparyāyaḥ sugandhā 2 hemayūthikā 3 yuvatīṣṭā 4 raktagandhā 5 śikhaṇḍī 6 nāgapuṣpikā 7 hariṇī 8 pītayathī 9 pītikā 10 kanakaprabhā 11 manoharā 12 gandhāḍhyā 13 . asyā guṇāḥ . svādutvam . śiśiratvam . śarkarārtipittadāhatṛṣānānātvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     yūthikā gaṇikāmbaṣṭhā sā pītā hemapuṣpikā yūthīyugaṃ himaṃ tiktaṃ kaṭpākaṃ saraṃ laghu ..
     madhuraṃ tuvaraṃ hṛdyaṃ pittaghnaṃ kaphavātalam .
     vraṇāsramukhadantākṣiśirorogaviṣāpaham ..
iti bhāvaprakāśaḥ ..

suvarṇavarṇaḥ, puṃ, (suvarṇavat varṇo yasya .) viṣṇuḥ . yathā --
     suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī . iti tasya sahasranāmastotram ..

suvarṇavarṇā, strī, (suvarṇavat varṇo yasyāḥ .) haridrā . iti śabdacandrikā .. svarṇavarṇayukte, tri ..

suvarṇā, strī, (suṣṭhu varṇo yasyāḥ .) kṛṣṇāguru . iti medinī .. vāṭyālakaḥ . iti śabdacandrikā .. svarṇakṣīrī . haridrā . iti rājanirghaṇṭaḥ .. (hāstināpurakarturhastino mātā . yathā, mahābhārate . 1 . 95 . 34 . suhotraḥ khalu ikṣvākukanyāmupayeme suvarṇāṃ nāma tasyāmasya jajñe hastī ya idaṃ hāstinapuraṃ sthāpayāmāsa etadasya hāstinapuratvam ..

suvarṇākhyaḥ, puṃ, (suvarṇasya ākhyā ākhyā yasya .) nāgakeśaraḥ . iti ratnamālā .. dhustūravṛkṣaḥ . iti kanakāhvayaśabdadarśanāt .. (tīrthaviśeṣe, klī . iti mahābhāratam . 3 . 84 . 17 ..)

suvarṇī, strī, (suṣṭhu varṇo yasyāḥ . gaurāditvāt ṅīṣ .) ākhuparṇī . iti rājanirghaṇṭaḥ .. (vivṛtirasyā ākhuparṇośabde jñātavyā ..)

suvayāḥ, [s] strī, (suṣṭhu vayo yasyāḥ .) prauḍhā strī . iti rājatirghaṇṭaḥ ..

suvalliḥ, strī, (śobhanā valliḥ .) somarājī . ityamaraḥ . 2 . 4 . 95 ..

suvallī, strī, (suvalli + pakṣe ṅīṣ .) somarājī . ityamaraṭīkāyāṃ bharataḥ ..

suvasantaḥ, puṃ, (śobhano vasanto yatra .) caitrāvalī iti trikāṇḍaśeṣaḥ .. sundaravasantakālaḥ sujātīyavasantarogaśca ..

suvasantakaḥ, puṃ, (śobhano vasanto yatra . kap .) vāsantī . madanotsavaḥ . iti medinī ..

suvahaḥ, tri, (sukhena uhyate iti . su + vaha + khal .) sukhavāhyaḥ . iti medinī .. (suṣṭhu vahatīti . vaha + ac . samyagvahaḥ . iti hemacandraḥ ..

[Page 5,387a]
suvahā, strī, (suṣṭhu, vahati saugandhamiti . su + vaha + ac .) śephālikā . rāsnā . (asyāḥ paryāyo yathā --
     rāsnā yuktarasā rasyā suvahā rasanā rasā .
     elāparṇī ca surasā sugandhā preyasī tathā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) godhāpadī . phalāparṇī . ityamaraḥ . 2 . 4 . 70 .. śallakī . (asyāḥ paryāyo yathā, bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .
     śallakī gajabhakṣyā ca suvahā surabhīrasā .
     maheruṇā kundarukī vallakī ca bahusravā ..
) bīṇā . iti medinī .. trivṛtā . iti śabdacandrikā bharataśca .. rudrajaṭā . haṃsapadī . gandhanākulī . muśalī . nīlasindhuvāraḥ . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo yathā --
     sindhuvāraḥ śvetapuṣpaḥ sindukaḥ sinduvārakaḥ .
     nīlapuṣpī tu nirguṇḍī śephālī suvahā ca sā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

suvāsaḥ, puṃ, (śobhano vāsaḥ .) śobhanagandhaḥ . uttamanivāsaḥ . iti kecit .. (mahādevaḥ . iti mahābhāratam . 13 . 17 . 115 ..)

suvāsinī, strī, (sukhena vasatīti . su + vasa + ṇiniḥ .) ciriṇṭī . ityamaraḥ . 2 . 6 . 9 .. sukhena vayatīti suvāsinīti drāviḍāḥ . pitṛkulasnehāt cirameṭati gacchati ciriṇṭī . iṭa gatau an manīṣādiḥ . suvāsinyāṃ ciriṇṭī syāt dvitauyavayasi striyāmiti rudraḥ . caraṇṭītyeke . iti taṭṭīkāyāṃ bharataḥ ..

suvid, puṃ, (suṣṭhu vettīti . vid + kvip .) paṇḍitaḥ . guṇayuktanāryām, strī . ityamare sauvidallaśabdaṭīkāyāṃ rāmāśramaḥ ..

suvidaḥ, puṃ, (suṣṭhu vettīti . su + vid + kaḥ .) sauvidaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. rājā . iti bharataḥ ..

suvidat, puṃ, (suṣṭhu vettīti . vid + kvip . tamata tīti . at + kvip .) rājā . ityamare sauvidallaśabdaṭīkāyāṃ rāyamukuṭaḥ ..

suvidatra, tri, (suṣṭhuvettīti . su + vid + suvideḥ katran . uṇā° 3 . 108 . iti katran .) kuṭumbaḥ . ityuṇādikoṣaḥ ..

suvidallaṃ, klī, antaḥpuram . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

suvidallā, strī, ūḍhā nārī . ityamare sauvidallaśabdaṭīkāyāṃ rāyamukuṭaḥ ..

suvidhiḥ, puṃ, (su śobhano vidhiryasya .) arhadviśeṣaḥ . iti hemacandraḥ .. uttamavidhāñca ..

suvinītā, strī, (suṣṭhuvinītā .) sukarā gauḥ . iti śabdaratnābalī .. atiśayavinayaviśiṣṭe, ti ..

subījaḥ, puṃ, (su śobhanaṃ bījaṃ yasya .) khaskhasaḥ iti rājanirghaṇṭaḥ .. (mahādevaḥ . iti mahābhāratam . 13 . 17 . 39 ..) sundarabīje, klī . tadvati, tri ..

[Page 5,387b]
suvīrakaṃ, klī, (su + vīra śaurye + ṇvul .) sauvīrāñjanam . iti śabdacandrikā . (paryāyo'sya yathā --
     suvīrakaṃ pārvateyaṃ sauvīraṃ nīlamañjanam .. iti vaidyakaratnamālāyām ..)

suvīrāmlaṃ, klī, (suvīraṃ atiśayatejaḥśāli amlaṃ yasya .) kāñjikam . iti jaṭādharaḥ ..

suvīryaṃ, klī, (suṣṭhu vīryaṃ yasya .) vadarīphalam . iti jaṭāgharaḥ .. uttamavīryañca ..

suvīryā, strī, (suṣṭhu vīryaṃ yasyāḥ .) vanakārpāsī . iti śabdaratnāvalī .. (vanakārpāsīśabde'syā viśeṣo jñeyaḥ ..)

suvṛttaḥ, puṃ, (śobhano vṛttaḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ .. tri, sundaravartulaḥ .. (yathā, bhārate . 1 . 154 . 9 .
     paśya bāhū suvṛttau me hastihastanibhāvimau .. suṣṭhu vṛttaṃ caritraṃ yasyeti . saccaritraḥ . yathā, raghuḥ . 8 . 77 .
     mayi tasya suvṛtta ! vartate laghusandeśapadā sarasvatī .
     śṛṇu viśrutasattvasāra ! tāṃ hṛdi caināmupadhātumarhasi ..
)

suvṛttā, strī, (suṣṭhuvṛttā .) patapatrī . kākalīdrākṣā . iti rājanirghaṇṭaḥ ..

suvegā, strī, (suṣṭhu vego yasyāḥ .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ ..

suvelaḥ, puṃ, (sugatā velā samudrakūlaṃ yena . yadvā, suṣṭhu velā sthitiryasya .) trikūṭaparvataḥ . iti hemacandraḥ .. yathā, anargharāghave . 6 . 17 .
     śrutvā dāśarathī suvelakaṭake sāṭīpamardhedhanuṣṭaṅkāraiḥ paripūrayanti kakubhaḥ procchanti kaukṣeyakān ..)

suvelaḥ, tri, (śobhanā velā maryādā sthitiryasya .) praṇataḥ . śāntaḥ . iti medinī ..

suve(ṣa)śaḥ, puṃ, (śobhano veśo yasya .) śvetekṣuḥ . iti rājanirghaṇṭaḥ .. sundaraveśayukte, tri . yathā,
     suveśaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam .
     yoniḥ klidyati nārīṇāṃ satyaṃ satyaṃ hi nārada ..
iti mahābhāratam ..

suveśī, [n] tri, (suveśo'syāstīti . iniḥ .) sundaraveśayuktaḥ ..

suvrataḥ, puṃ, (suṣṭhu vrataṃ yasya .) bhāvikalpīyārhadviśeṣaḥ .. vartamānakalpīyāhadviśeṣaḥ . iti hemacandraḥ .. (kārtikeyaḥ . yathā, mahābhārate . 3 . 231 . 7 .
     muvrato lalitaścaiva bālakrīḍanakapriyaḥ ..) śobhanavratayukte, tri .. (yathā, mahābhārate . 1 . 234 . 27 .
     suvratā cāpi kalpāṇī sarvabhūteṣu viśrutā .
     arundhatī mahātmānaṃ vaśiṣṭhamṛṣisattamam ..
)

suvratā, strī, (suṣṭhu vrataṃ yasyāḥ .) sukhasaṃdohyā gauḥ . ityamaraḥ . 2 . 9 . 71 .. śobhanavratā . iti medinī .. vartamānakalpīyapañcadaśajinamātā . iti hemacandraḥ .. (śaṭhī . tatparyāyo yathā --
     śaṭhī palāśī ṣaḍgranthā savratā gandhamūlikā .
     gandhārikā gandhavadhūrvadhūḥ pṛthupalāśikā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

suśarmā, [n] puṃ, rājaviśeṣaḥ . iti purāṇam .. ninditabrāhmaṇaviśeṣaḥ . yathā --
     suśarmā nāma ko deva kiṃ jātīyaḥ kimātmakaḥ kutastasya ca vai muktiḥ kena vā yatra hetunā ..
     śrībhāgavānuvāca .
     suśarmā nāma durmedhāḥ sīmā pāpātmanāmabhūt .
     anāmnāyavidāṃ vaṃśe viprāṇāṃ krūrakarmaṇām ..
iti pādyottarakhaṇḍe 80 adhyāyaḥ .. su + śṝ gi hiṃse + anyebhyo'pi dṛśyante . 3 . 2 . 75 . iti manin .) suśṛṇāti yaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. śobhanasukhaviśiṣṭe, tri ..

suśalyaḥ, puṃ, (suṣṭhu, dṛḍhaṃ śalyaṃ kaṇṭakaṃ yasya .) khadiraḥ . iti rājanirghaṇṭaḥ .. (khadiraśabde'sya vivaraṇaṃ jñātavyam ..)

suśavī, strī, kāravellaḥ . kṛṣṇajīrakaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 155 ..

suśākaṃ, klī, (suṣṭhu śāko yasmāt .) ārdrakam . iti rājanirghaṇṭaḥ ..

suśākaḥ, puṃ, (suṣṭhu śāko yasya .) cakṣuḥ . bhiṇḍā . taṇḍulīyaḥ . iti rājanirghaṇṭaḥ ..

suśāntā, strī, śaśidhvajarājapatnī . yathā, kalkipurāṇe 22 adhyāye .
     śaśidhvajo mahātejā gajāyutabalaḥ sudhīḥ .
     tasya patnī mahādevī viṣṇuvrataparāyaṇā ..
     suśāntā svāminaṃ prāha kalkinā yoddhumudyatam nātha kāntaṃ jagannāthaṃ sarvāntaryāminaṃ prabhum .
     kalkiṃ nārāyaṇaṃ sākṣāt kathaṃ tvaṃ prahariṣyasi ..


suśikhaḥ, puṃ, (śobhanā śikhā yasya .) agniḥ . iti jaṭādharaḥ .. uttamaśikhāyukte, tri ..

suśikhā, strī, (śobhanā śikhā .) mayūraśikhā . iti rājanirghaṇṭaḥ .. (sundarakeśaḥ . yathā, bhāgavate . 3 . 20 . 36 .
     madhyaṃ viṣīdati bṛhatstanabhārabhīta śrānteva dṛṣṭiramalā suśikhāsamūhaḥ ..)

suśītaṃ, klī, (śobhanaṃ śītam .) pītacandanam . iti śabdacandrikā .. atiśayaśītañca . tadvati, tri ..

suśītaḥ, puṃ, (suṣṭhu śītaḥ .) hrasvaplakṣaḥ . iti rājanirghaṇṭaḥ ..

suśītalaṃ, klī, (suṣṭhu, śītalam .) gandhatṛṇam . iti ratnamālā .. (gandhatṛṇaśabde'sya viśeṣo jñeyaḥ ..) atiśītaguṇaviśiṣṭe, tri .. (yathā, mahābhārate . 3 . 65 . 4 .
     nirmalasvādu śalilaṃ manohāri suśītalam ..) supariśrāntavāhāste niveśāya mano dadhuḥ ..)

[Page 5,388a]
suśītā, strī, (suṣṭhu śītā .) śatapatrī . iti rājanirghaṇṭaḥ ..

suśīvikā, strī, kandaviśeṣaḥ . vārāhīkandaḥ . iti śabdacandrikā ..

suśīmaḥ, puṃ, śītaguṇaḥ . ityamaraṭīkāyāṃ svāmā .. tadvati, tni ..

suśīlaḥ, puṃ, (su śobhanaṃ śīlamasya .) colarājaḥ . yathā --
     yo viṣṇudāsaḥ sa tu puṇyaśīlo yaścolabhūpaḥ sa suśīlanāmā .
     āvāmubhau tatsamarūpabhājau dvāḥsthau kṛtau tena ramāpriyeṇa ..
iti pādme uttarakhaṇḍe 54 adhyāyaḥ .. śobhanaśīlaviśiṣṭe, tri .. (yathā, bhāgavate . 6 . 1 . 17 .
     sadhrīcīno hyayaṃ loke panthāḥ kṣemo'kutobhayaḥ .
     suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ ..
śobhanaṃ śīlamiti . sacciritre, klī . yathā, mahābhārate . 3 . 297 . 43 .
     tvayā suśīlavratapuṇyayuktayā samaddhṛtaṃ sādhvi punaḥ kulīnayā ..)

suśīlatā, strī, (suśīlasya bhāvaḥ . tal . ṭāp . satsvabhāvaḥ . suśīlatvam ..

suśīlā, strī, (śobhanaṃ śīlaṃ yasyāḥ . ṭāp . (śrīkṛṣṇasyāṣṭamahiṣyantargatamahiṣīviśeṣaḥ . yathā --
     aṣṭau mahiṣyastāḥ sarvā rukmiṇyādyā mahātmanaḥ .
     rūkmiṇī satyabhāmā ca kālindī ca śucismitā ..
     mitravindā jāmbavatī nāgnajitī sulakṣaṇā .
     suśīlā nāma tanvaṅgī mahiṣyaścāṣṭamāḥ smṛtāḥ ..
iti pādyottarakhaṇḍe 68 adhyāyaḥ .. yamabhāryā . iti kecit ..

suśrīkā, strī, (śobhanā śrīḥ śobhā yasyāḥ . kap .) sallakī . iti rājanirghaṇṭaḥ .. sundaraśrīyukte, tri .. (yathā, harivaṃśe . 183 . 113 .
     dvāropaśobhitāṃ kṛtvā sarvāṃ dvāravatīṃ purīm .
     saṃmṛṣṭarathyāṃ suśrīkāṃ bahuratnopaśobhitām ..
) suśrutaḥ, puṃ, viśvāmitramuniputtraḥ . sa tu cikitsāśāstrakartā . yathā --
     tathā dhanvantarivaṃśe jātaḥ kṣīrābdhimanthane .
     devādaunāṃ jīvanāya āyurvedamuvāca ha .
     viśvāmitrasutāyeva suśrutāya mahātmane ..
iti gāruḍe 150 adhyāyaḥ .. atha suśrutaprādurbhāvaḥ .
     atha jñānadṛśā viśvāmitraprabhṛtayo'vadan .
     ayaṃ dhanvantariḥ kāśyāṃ kāśirājo'yamucyate ..
     viśvāmitro munisteṣu puttraṃ suśrutamuktavān .
     vatsa vārāṇasoṃ gaccha tvaṃ viśveśvaravallabhām ..
     tatra nāmnā divodāmaḥ kāśirājo'sti bāhujaḥ sa hi dhanvantariḥ sākṣādāyurvedavidāṃ varaḥ ..
     āyurvedaṃ tato'dhītya lokopakṛtihetave .
     sarvaprāṇi dayā tīrthamupakāro mahāmakhaḥ ..
     piturvacanamākarṇya suśrutaḥ kāśikāṃ gataḥ .
     tena sārdhaṃ samadhyetuṃ munisūnuśataṃ yayau ..
     atha dhanvantariṃ sarvavānaprasthāśrame sthitam .
     bhagavantaṃ suraśreṣṭhaṃ munibhirbahubhiḥ stutam ..
     kāśirājaṃ divodāsaṃ te'paśyan vinayānvitāḥ .
     svāgataṃ va iti smāha divodāso yaśodhanaḥ ..
     kuśalaṃ paripapraccha tathāgamanakāraṇam .
     tataste saśrutadvārā kathayāmāsuruttaram ..
     bhagavan mānavān dṛṣṭvā vyādhibhiḥ paripīḍitān .
     krandato mriyamāṇāṃśca jātāsmākaṃ hṛdi vyathā ..
     āmayānāṃ śamopāyaṃ vijñātuṃ vayamāgatāḥ .
     āyurvedaṃ bhavānasmānadhyāpayatu yatnataḥ ..
     aṅgīkṛtya vacasteṣāṃ nṛpatistānupādiśat .
     vyākhyātaṃ tena te yatnāt jagṛhurmunayo mudā ..
     kāśirājaṃ jayāśīrbhirabhinadya mudānvitāḥ .
     suśrutādyāḥ susiddhārthā jagmurgehaṃ svakaṃ svakam ..
     prathamaṃ suśrutasteṣu svaṃ tantraṃ kṛtavān sphuṭam .
     suśrutasya sakhāyo'pi pṛthak tantrāṇi tenire ..
     suśrutena kṛtaṃ tantraṃ suśrutaṃ bahubhiryataḥ .
     tasmāttat suśrutaṃnāmnā vikhyātaṃ kṣitimaṇḍale ..
iti bhāvaprakāśaḥ .. (klī, goṣṭhīśrāddhe tṛptipraśnaḥ . yathā, manuḥ . 3 . 254 .
     pitrye svaditamityeva vācyaṃ goṣṭhetu suśrutam .
     sampannamityabhyu daye daive rucitamityapi ..
)

suṣamaḥ, tri, (suṣṭhu samaṃ sarvaṃ yasmāt . suvinirdurbhyaḥ supisūtisamāḥ . 8 . 3 . 88 . iti ṣatvam .) śobhanam . ityamaraḥ . 3 . 1 . 52 .. samaḥ . iti medinī ..

suṣamā, strī, (su śobhanaṃ samaṃ sarvaṃ yathā .) paramā śobhā . ityamaraḥ . 1 . 3 . 17 .. (yathā, naiṣadhe . 19 . 2 .
     jayajaya mahārāja prābhātikīṃ suṣamāmimāṃ saphalayatamāṃ dānādakṣṇordarālasapakṣmaṇoḥ ..) nijānāṃ kālabhedaḥ . iti hemacandraḥ ..

suṣavī, strī, (suṣṭhu sūte phalānīti . su + sū + ac gaurāditvāt ṅīṣ .) kāravellaḥ . ityamaraḥ . 2 . 4 . 115 . kṛṣṇajīrakaḥ . jīrakaḥ . iti medinī .. kṣudrakāravellaḥ . iti rājanirghaṇṭaḥ ..

suṣiḥ, strī, (suṣṭhuṃ syatīti . su + so + bāhulakāt kiḥ .) śuṣiḥ . ityamaraḥ . 1 . 8 . 1 ..

suṣiraṃ, klī, (śruṣa śoṣaṇe + iṣimadīti . uṇā° 1 . 52 . iti kirac . pṛṣodarāditvāt śasya saḥ . yadvā, suṣirasyāstīti . suṣi + ūṣasuṣi suṣkamadho raḥ . 5 . 2 . 107 . iti raḥ .) śuṣiram . ityamaraṭīkāyāṃ bharataḥ . 1 . 8 . 1 .. (kāṣṭham . iti kāśikā .. chidrayukte, tri . yathā, bṛhatsaṃhitāyām . 53 . 88 . śastauṣadhidrumalatāmadhurā sugandhiḥ snigdhā samā na suṣirā ca mahī narāṇām ..)

suṣīmaḥ, puṃ, sarpaviśeṣaḥ . iti medinī .. candrakāntamaṇiḥ . iti jaṭādharaḥ ..

[Page 5,388c]
suṣīmaḥ, tri, śītaguṇayuktaḥ . ityamaraḥ . 1 . 3 . 19 .. manojñaḥ . iti medinī ..

suṣuptaṃ, klī, (su + svapa + ktaḥ .. yathā --
     yo jāgare bahiranukṣaṇadharmiṇo'rthān bhuṅkte samastakaraṇairhvadi tatsadṛkṣān .
     svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāttriguṇavṛttidgagindriyeśaḥ ..
iti śrībhāgavate . 11 . 13 . 32 . suṣuptiyukte, tri .. (yathā, bhāgavate . 6 . 16 . 53 .
     yathā suṣuptaḥ puruṣo viśvaṃ paśyati cātmani .
     ātmānamekadeśasthaṃ manyate svapna utthitaḥ ..
)

suṣuptiḥ, strī, (su + svap + ktin .) sattvapradhānaṃ ajñānam . tasya nāmāntaram . kāraṇaśarīram . ānandamayakoṣaśca . iti vedāntasāraḥ . sarvasya sthūlasūkṣmopātheḥ kāraṇopādhau līnatvaṃ suṣuptitvam . iti taṭṭīkā .. avasthāviśeṣaḥ . yathā, svapnāvasthā parīkṣitā suṣuptāvasthedānīṃ parīkṣyate . tatraitāḥ suṣuptaviṣayāḥ śrutayo bhavanti yadyatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyāsu nāḍīṣu sṛpto bhavatīti . nāḍīranukramya śrūyate . tābhiḥ pratyavasṛpya purītati śeta iti . vikalpamāneṣu tu suṣuptisthāneṣu kadācinnāḍībhyaḥ pratibudhyate kadācit purītataḥ kadācidātmana ityaśāsiṣyat . tasmādapyātmaiva tu suptisthānamiti . iti śārīrikabhāṣye 3 adhyāye 2 pādaḥ .. kiñca . yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tat suṣuptam . iti māṇḍukyopaniṣat .. sunidrā ca ..

suṣumnā, strī, (suṣu ityavyaktaśabdaṃ mnāyatīti . mnā + kaḥ .) merudaṇḍavāhye iḍāpiṅgalānāḍīmadhyasthanāḍīviśeṣaḥ . yathā --
     merorvāhyapradeśe śaśimihiraśire savyadakṣe niṣaṇṇe madhye nāḍī suṣusnā tritayaguṇamayī candrasūryāgnirūpā . iti ṣaṭcakrabhedaḥ .. * .. tasyā aśubhalakṣaṇa yathā --
     kṣaṇaṃ vāme kṣaṇaṃ dakṣe yadā bahati mārutaḥ .
     suṣumnā sā ca vijñeyā sarvakāryaharāśubhā ..
     tasyāṃ nāḍyāṃ sthito vahnirjvalantakālarūpiṇaḥ viṣamaṃ taṃ vijānīyāt sarvakāryavināśanam ..
     yadānukramamullaṅghya tasyāṃ nāḍyāṃ dvayaṃ vahet .
     tadā tasya vijānīyādaśubhaṃ samupasthitam ..
iti brahmayāmalam ..
     meruvāhye iḍā nāḍī piṅgalayā samanvitā .
     suṣumnā bhānumārgeṇa brahmadvārāvadhisthitā ..
iti yogasvarodayaḥ ..

suṣeṇaḥ, puṃ, karamardakaḥ . ityamaraḥ . 2 . 4 . 67 .. viṣṇuḥ . (yathā, mahābhārate . 13 . 149 . 71 .
     mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī .. śobhanā senā svagaṇātmikā yasya . iti tatra śāṅkarabhāṣyam .. vānararājasugrīvavaidyaḥ . iti medinī .. vetasaḥ . iti rājanirghaṇṭaḥ (vasudevaputtraviśeṣaḥ . yathā, bhāgavate . 9 . 24 . 53 -- 54 .
     vasudevastu devakyāmaṣṭaputtrānajījanat .
     kīrtimantaṃ suṣeṇañca bhadrasenamudāradhīḥ ..
     ṛjuṃ samardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram .
     aṣṭamastu tayorāsīt svayameva hariḥ kila ..
nāgaviśeṣaḥ . iti mahābhāratam . 1 . 57 . 16 .. nṛpaviśeṣaḥ . sa ca śūrasenādhipatiḥ . yathā, raghuḥ . 6 . 45 .
     sā śūrasenādhipatiṃ suṣeṇamuddiśya lokāntaragītakīrtim .
     ācāraśuddhobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī ..
)

suṣeṇikā, strī, kṛṣṇatrivṛtā . ityamaraḥ . 2 . 4 . 108 ..

suṣeṇī, strī, trivṛt . iti rājanirghaṇṭaḥ ..

suṣomā, strī, nadībhedaḥ . iti śrībhāgavate . 5 . 19 . 17 .

suṣṭhu, vya, (sutiṣṭhatīti . su + sthā + apaduḥsuṣu sthaḥ . uṇā° 1 . 26 . iti kuḥ . suṣamāditvāt ṣatvam . praśaṃsā . atiśayam . ityamaraḥ . 3 . 4 . 1 .. satyam . iti saṃkṣiptasāroṇodādivṛttiḥ .. (yathā, bhāgavate . 4 . 22 . 17
     pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu .
     smayamāna iva prītyā kumāraḥ pratyuvāca ha ..
suṣṭhu gambhīrārtham . iti taṭṭīkā ..)

suṣmaṃ, klī, rajjuḥ . ityamaraṭīkāyāṃ svāmī ..

susaṃyataḥ, tri, . su + sam + yama + ktaḥ .) yathāvidhisaṃyamaviśiṣṭaḥ . yathā, bahmapurāṇam .
     yo yaḥ kaścittīrthayātrāntu gacchet susaṃyataḥ sa ca pūrvaṃ gṛhe sve .
     kṛtopavāsa śucirapramattaḥ saṃpūjayet bhaktinamro gaṇeśam ..
iti prāyaścittatattvam ..

susaṃskṛtaṃ, tri, (suṣṭhu saṃskriyate iti . su + saṃ + kṛ + ktaḥ .) ghṛtādinānādravyeṇa prayatnasaṃskṛtavyañjanādi . tatparyāyaḥ . prayastam 2 ityamaraḥ ..
     tailapākasusaṃskāre prayastamupasaṃskṛtam .. iti śabdaratnāvalī .. uttamasaṃskāraviśiṣṭaśca ..

susatyā, strī, janakarājabhāryā . yathā --
     jānāmi pitaraṃ cāhaṃ videhādhipatiṃ nṛpam .
     tasya bhāryāṃ susatyākhyāmahṃ jānāmi mātaram ..
     bhrātarastatsutāḥ sarve sītā me bhaginī śubhā .
     susatyā mama māteti loko jānāti santatam ..
iti kālikāpurāṇe 37 adhyāyaḥ ..

susavī, strī, suṣavī . ityamaraṭīkāmāṃ rāyamṛkuṭaḥ . 2 . 4 . 155 ..

[Page 5,389b]
susampat (suṣṭhu sampat . prādisamāsaḥ .) saubhāgyam . tatparyāyaḥ . parabhāgaḥ 3 iti trikāṇḍaśeṣaḥ ..

susampad (suṣṭhu sampat . prādisamāsaḥ .) saubhāgyam . tatparyāyaḥ . parabhāgaḥ 3 iti trikāṇḍaśeṣaḥ ..

susahaḥ, tri, sukhasahyaḥ .. duḥsahabhinnaḥ . sukhena sahyate'sāviti sahadhātoḥ karmaṇyalpratyayena niṣpannaḥ ..

susāraḥ, puṃ, (suṣṭhu sāro yasya .) raktakhadiraḥ . iti rājanirghaṇṭaḥ .. atiśayasāraviśiṣṭe, tri ..

susāravat, klī, (susāro'styasyeti . matup . masya vaḥ .) sphāṭikam . iti trikāṇḍaśeṣaḥ ..

susikatā, strī, (suṣṭhu sikateva .) śarkarā . iti rājanirghaṇṭaḥ .. uttamavālukā ca ..

susīmā, strī, vṛttārhanmātā . sā tu ṣaṣṭhajinajananī . iti hemacandraḥ .. (śobhanā sīmā .) uttamasīmā ca ..

susthaḥ, tri, (su + sthā + kaḥ .) sukhena tiṣṭhati yaḥ . arogī . yathā, śrībhāgavate . 10 . 3 . 27 .
     martyo mṛtyuvyālabhītaḥ palāyan sarvān lokān nirbhayaṃ nādhyagacchat .
     tvatpādābjaṃ prāpya yaṭṭacchayādya susthaḥ śete mṛtyurasmādapaiti ..


susthatā, strī, (susthasya bhāvaḥ . tal .) ārogyam . iti śabdacandrikā ..

susthiraḥ, tri, (suṣṭhusthiraḥ .) sthirataraḥ . yathā, śrībhāgavate . 11 . 9 . 31 .
     na hyekasmādgurorjñānaṃ susthiraṃ syāt supuṣkalam .
     brahmaitadadvitīyaṃ vai gīyate bahudharṣibhiḥ ..


susnāḥ, puṃ, (suṣṭhu snātyanena rūkṣatvāt . su + snai + kvip .) śamīdhānyabhedaḥ . khesārī iti bhāṣā . asya guṇāḥ .
     susnā durvātalo rūkṣaḥ kaṣāyo viśado guruḥ . iti rājanirghaṇṭaḥ ..

susnātaḥ, puṃ, (suṣṭhu + snātaḥ .) yajñāntasnānakṛt . iti śabdāvalī .. sundararūpakṛtasnāne, tri . yathā --
     aghāhaḥsu nivṛtteṣu susnātāḥ kṛtamaṅgalāḥ .
     āśucyādvipramucyante brāhmaṇān svastivācya ca ..
iti śuddhitattvam ..

susmitā, strī, (suṣṭhu smitaṃ yasyāḥ .) strībhedaḥ . iti hemacandraḥ .. sundareṣaddhāsyayukte tri ..

suhastī, [n] puṃ, bauddhabhedaḥ . yathā --
     mahāgirisuhastyadyā vajrāntā daśapūrviṇaḥ . iti hemacandraḥ . 34 ..

suhitaḥ, tri, (su + dhā + ktaḥ .) vihitaḥ . tṛptaḥ . iti viśvaḥ .. (yathā, bṛhatsaṃhitāyām . 51 . 29 .
     atibahu tadā bhuktvānnaṃ saṃsthitaḥ suhito vadet ..)

suhitā, strī, (su + dhā + ktaḥ . ṭāp .) agnijihvāviśeṣaḥ . iti jaṭādharaḥ ..

[Page 5,389c]
suhṛt puṃ, (su śobhanaṃ hṛt hṛdayaṃ yasya .) mitram . sakhā . ityamaraḥ . 2 . 8 . 12 .. (yathā, hitopadeśe .

suhṛd puṃ, (su śobhanaṃ hṛt hṛdayaṃ yasya .) mitram . sakhā . ityamaraḥ . 2 . 8 . 12 .. (yathā, hitopadeśe .
     suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam .
     vipatsannihitā tasya sa naraḥ śatrunandanaḥ ..
) ekasmāllagnāttaccaturthalagnam . yathā --
     pātālaṃ hivukañcaiva suhṛdambhaścaturthakam . iti jyotistattvam .. śaśijaḥ suhṛdgṛhagataḥ karoti cāturyahāsyadhanavantaṃ vacasāmadhipaḥ . ityādikoṣṭhīpradīpaḥ .. (mahādevaḥ . iti mahābhāratam . 13 . 17 . 99 ..)

suhṛdayaḥ, tri, (suṣṭhu hṛdayamantaḥkaraṇaṃ yasya .) praśastamanāḥ . tatparyāyaḥ . hṛdayāluḥ 2 . ityamaraḥ . 3 . 1 . 3 .. sahṛdayaḥ 3 . iti śabdaratnāvalī ..

suhotraḥ, puṃ, candravaṃśīyabṛhadiṣurājaputtraḥ . yathā,
     bṛhadiṣośca dāyādaḥ suhotro nāma dhārmikaḥ suhotrasyāpi dāyādo hastī nāma babhūva ha .. iti mahābhārate harivaṃśe pitṛkalpe 20 aḥ .. (sahadevaputtraḥ . yathā, mahābhārate . 1 . 95 . 80 . sahadevo'pi mādrīmeva svayaṃvare vijayāṃ nāmo payeme madrarājasya dyutimato duhitaraṃ tasyāṃ puttramajanayat suhotraṃ nāma .. * .. bharatavaṃśīyasya bhumanyoḥ puttraviśeṣaḥ . yathā, tatraiva . 1 . 94 . 24 .
     suhotraśca suhotā ca suhaviḥ suyajustathā .
     puṣkariṇyāmṛcīkaśca bhumanyorabhavan sutāḥ ..
)

sūḥ, strī, sūtiḥ . kṣepaḥ . sūdhātoḥ kvippratyayena niṣpannamiti kecit ..

sūkaḥ, puṃ, bāṇaḥ . vātaḥ . utpalam . iti medinī ..

sūkaraḥ, puṃ, (sūityavyaktaśabdaṃ kartuṃ śīlamasya . kṛ + ṭaḥ .) varāhaḥ . ityamaraḥ . 2 . 5 . 2 .. (yathā, vairāgyaśatake . 16 .
     kāmijanaparamabhomye kāmasukhe dhārayanti vībhatsam .
     santaḥ śamasukharasikāḥ sudhāśanāḥ sūkarānna iva .. * ..
suṣṭhu kartuṃ śīlamasya . su + kṛ + ṭaḥ . pakṣe upasargasya dīrghatvam .) kumbhakāraḥ . iti śabdaratnāvalī .. mṛgabhedaḥ . iti jaṭādharaḥ ..

sūkarī, strī, (sūkara + jātau ṅīṣ .) sūkarabhāryā .. (yathā, yājñavalkye . 3 . 256 .
     patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet .
     ihaiva sā śunī gṛdhrī sūkarī copajāyate ..
) varāhakrāntā . iti śabdamālā ..

sūktaṃ, tri, (suṣṭhu uktam .) śobhanoktiviśiṣṭam . vedoktastotramantrādi . yathā . ṛgvedasya agnimīle, ityādi agnisūktam . 1 . 1 . 1 .. * .. sahasraśīrṣetyādi puruṣasūktam . 10 . 90 . 1 .. * .. ahaṃ rudrebhirityādi devīsūktam . 10 . 125 . 1 .. * hiraṇyavarṇāmityādi śrīsūktam .. * .. rātrī vyakhyadāyatītyādi rātrisūktam . 10 . 127 . 1 .. * .. ātūna indra kṣumantamityādi gaṇeśasūktam . 8 . 70 . 1 .. * .. iyamadadādrabhasam ityādi sarasvatīsūktam . 6 . 61 . 1 .. * .. ato devā avantu na ityādi viṣṇusūktam . 1 . 22 . 16 .. * .. medinī devītyādi bhūsūktam .. * .. ādityānāmityādiādityasūktam . 7 . 5 . 1 . 1 .. * .. tvaṃ soma ityādi somasūktam . 1 . 91 . 1 .. ityādi ṛgvedasya sūktasahasram . yathā . sahasramekaṃ sūktānāmityādi caraṇavyūhaḥ .. yajurvedasya viśamaiśamityādi kumārasūktam . somāya pitṛmate ityādi pitṛsūktam . pavamāna svarjana ityādi pāvamānīsūktam . ityādi vedaprasiddham .. tathā --
     japyāni sūktāni tathaiva caiṣāmanukrameṇāpi yathāsvarūpam . iti malamāsatattvam .. api ca .
     sandarśanārthamambāyā nadīpulinasaṃsthitaḥ .
     sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan ..
iti mākaṇḍeyapurāṇe devīmāhātmyam ..

sūktā, strī, (suṣṭhu uktaṃ kathanaṃ yasyāḥ .) śārikā . yathā, trikāṇḍaśeṣe .
     sūktā madanaśalākā citrākṣī śārikāvacaṇḍā ca ..

sūkṣmaṃ, klī, (sūcyate iti . sūca paiśunye + sūceḥ sman . uṇā° 4 . 176 . iti sman .) kaitavam . adhyātmam . iti medinī .. (yathā, bhāgavate . 3 . 8 . 14 .
     tasyārthasūkṣmābhiniviṣṭadṛṣṭerantargato'rtho rajasā tanīyān ..) alaṅkāraviśeṣaḥ . yathā -- sūkṣmaṃ parāśayābhijñe tvarasākūtaceṣṭitam . mayi paśyati sā keśaiḥ sīmantamaṇimāvṛṇot .. iti candrālokaḥ ..

sūkṣmaḥ, puṃ, (sūc + sman .) katakavṛkṣaḥ . iti śabdaratnāvalī .. aṇuḥ . alpe, tri . iti medinī .. (yathā, mahābhārate . 1 . 213 . 15 .
     na tasyāḥ sūkṣmamapyasti yadgātre rūpasampadā .
     niyuktā yatra vā dṛṣṭirna sajjati nirīkṣatām ..
) tatparyāyaḥ .
     alpe stoke kṣullasūkṣmaṃ kṣullakañca kṛśaṃ tanu .
     dabhraṃ khulla khullakañca striyāṃ mātrā truṭī kaṇā .
     pumānaṇurlavo leśaḥ kaṇo'pi ca nigadyate ..
iti śabdaratnāvalī ..

sūkṣmakṛṣṇaphalā, strī, sūkṣmaṃ kṛṣṇañca phalaṃ yasyāḥ .) madhyamajambuvṛkṣaḥ . iti ratnamālā ..

sūkṣmataṇḍulaḥ, puṃ, (sūkṣmaṃ taṇḍulaṃ bījaṃ yasya .) khaskhasaḥ . iti rājanirghaṇṭaḥ ..

sūkṣmataṇḍulā, strī, (sūkṣmaṃ taṇḍulaṃ bījaṃ yasyāḥ .) pippalī . iti rājanirghaṇṭaḥ ..

[Page 5,390b]
sūkṣmadarśī, [n] tri, (sūkṣmaṃ paśyatīti . dṛśa + ṇiniḥ .) atiśayabuddhimān . tatparyāyaḥ . kuśāgrīyamatiḥ 2 tatkāladhīḥ 3 pratyutpannamatiḥ 4 . iti hemacandraḥ .. (yathā, mahābhārate . 13 . 14 . 23 .
     na viduryasya bhavanamādityāḥ sūkṣmadarśinaḥ .
     sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ ..
)

sūkṣmadāru, klī, (sūkṣmaṃ dāru .) tanukāṣṭham . tatparyāyaḥ . kaliñjaḥ 3 . iti trikāṇḍaśeṣaḥ ..

sūkṣmapatraḥ, puṃ, (sūkṣmāṇi patrāṇi yasya .) dhānyakam . vanajīrakaḥ . devasarṣapaḥ . laghuvadaraḥ . sūraparṇam . vanavarvarī . lohitekṣuḥ . kukkuṭadruḥ . iti rājanirghaṇṭaḥ . yathā --
     vāvalaḥ svarṇapuṣpaśca sūkṣmapatraśca kaṇṭalaḥ .. iti śabdacandrikā ..

sūkṣmapatrikā, strī, (sūkṣmāṇi patrāṇi yasyāḥ . tataḥ kan . ṭāpi ata ittvam .) śatapuṣpā . śatāvarī . laghubrāhmī . kṣudropodakī . durālabhā . ākāśamāṃso . iti rājanirghaṇṭaḥ ..

sūkṣmaparṇā, strī, (sūkṣmaṃ parṇamasyāḥ .) jīrṇaphañjī . ḍoḍī . iti rājanirghaṇṭaḥ ..

sūkṣmaparṇī, strī, (sūkṣmaṃ parṇamasyāḥ . ṅīṣ .) rāmadūtīvṛkṣaḥ . yathā --
     rāmadūtī parvapuṣpī viśalyā nāgadantikā .
     kāṇḍalī sūkṣmaparṇī ca bharaṇyāhvā phaṇijjhakā ..
iti śabdacandrikā ..

sūkṣmapippalī, strī, (sūkṣmā pippalī .) vanapippalī . iti rājanirghaṇṭaḥ .. sūkṣmapuṣpī, strī, yavatiktā . iti rājanirghaṇṭaḥ ..

sūkṣmaphalaḥ, puṃ, (sūkṣmaṃ phalamasya .) bhūkarvudāraḥ . iti rājanirghaṇṭaḥ ..

sūkṣmaphalā, strī, (sūkṣmaṃ phalamasyāḥ .) bhūmyāmalakī . iti ratnamālā ..

sūkṣmabadarī, strī, (sūkṣmā badarī .) bhūbadarī . iti rājanirghaṇṭaḥ ..

sūkṣmabījaḥ, puṃ, (sūkṣmaṃ bījaṃ yasya .) khaskhasaḥ . iti rājanirghaṇṭaḥ ..

sūkṣmabhūtaṃ, klī, (sūkṣmaṃ bhūtam .) apañcīkṛtākāśādibhūtam . iti vedāntasāraḥ ..

sūkṣmamakṣikaḥ, puṃ, (sūkṣmā makṣikā tadvadākṛtirastyasyeti . ac .) maśakaḥ . iti rājanirghaṇṭaḥ ..

sūkṣmamūlā, strī, (sūkṣmaṃ mūlaṃ yasyāḥ .) jayantī . iti rājanirghaṇṭaḥ ..

sūkṣmavallī, strī, (sūkṣmā vallī .) tāmravallī . jatukā . iti rājanirghaṇṭaḥ ..

sūkṣmavastraṃ, klī, (sūkṣmaṃ vastram .) ślakṣṇavasanam . saru kāpaḍa iti bhāṣā . yathā . upabhogo'pi na sūkṣmavastraparidhānādinā . iti dāyabhāgaḥ ..

sūkṣmaśarīrāṇi, klī, (sūkṣmāṇi śarīrāṇi .) jñānendriyapañcakaṃ karmendriyapañcakaṃ vāyupañcakaṃ buddhimanasī ceti saptadaśāvayavāni . iti vedāntasāraḥ ..

sūkṣmaśarkarā, strī, (sūkṣmā śarkareva .) bālukā . iti rājanirghaṇṭaḥ ..

sūkṣmaśākhaḥ, puṃ, (sūkṣmā śākhā yasya .) jālavarvūraḥ . iti rājanirghaṇṭaḥ ..

sūkṣmaśāliḥ, puṃ, (sūkṣmaḥ śāliḥ .) aṇudhānyaviśeṣaḥ . tatparyāyaḥ . sūciśāliḥ 2 pāvaśāliḥ 3 sūcakaḥ 4 . asya guṇāḥ . sūmadhuratvam . laghutvam . pittāsradahināśitvañca . iti rājanirghaṇṭaḥ ..

sūkṣmaṣaṭcaraṇaḥ, puṃ, (sūkṣmāṇi ṣaṭcaraṇāni yasya .) pakṣmayūkaḥ . iti rājanirghaṇṭaḥ ..

sūkṣmā, strī, (sūkṣma + ṭāp .) yūthikā . iti śabdacandrikā .. kṣudrailā . karuṇī . vālukā . iti rājanirghaṇṭaḥ ..

sūkṣmailā, strī, (sūkṣmā elā .) kṣudrailā . gujurāṭī elāci iti bhāṣā . tatparyāyaḥ . vayasthā 2 tīkṣṇagandhā 3 trapuṭī 4 truṭiḥ 5 . iti ratnamālā ..

sūca, t ka paiśunye . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) dīrghī . asusūcat kathāṃ lokaḥ kathitavān ityarthaḥ . iti ramānāthaḥ . paiśunyamantardroha ityeke . iti durgādāsaḥ ..

sūcaḥ, puṃ, (sīvyati caraṇau iti . siva + siveṣṭerū ca . uṇā° 4 . 93 . iti caṭ . ṭerūtvañca .) kuśāṅkuraḥ . iti kecit ..

sūcakaḥ, tri, (sūcayatīti . sūcapaiśunye + ṇvul .) piśunaḥ . ityamaraḥ . 3 . 1 . 47 .. (yathā, manuḥ . 4 . 71 .
     loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ .
     sa vināśaṃ vrajatyāśu sūcako'śucireva ca ..
) asya vivaraṇaṃ karṇejapaśabdaṃ draṣṭavyam .. (sūcanakartā . yathā mahābhārate . 1 . 136 . 27 .
     dvāradeśāt samudbhūto māhātmabalasūcakaḥ .
     vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ ..
)

sūcakaḥ, puṃ, (sīvyatyaneneti . siva + siveṣṭerū ca . uṇā° 4 . 93 . iti caṭ . ṭerūtvañca . tataḥ svārthe kan .) sīvanadravyam . (sūcayatīti . sūca + ṇvul .) bodhakaḥ . kukkuraḥ . viḍālaḥ . kākaḥ . iti medinī . ke, 168 .. piśunaḥ . buddhaḥ . siddhaḥ . piśācaḥ . iti śabdaratnāvalī .. sūtradhāraḥ . kathakaḥ . iti hemacandraḥ .. sūkṣmaśāliḥ . iti rājanirghaṇṭaḥ ..

sūcanaṃ, klī, (sūca + lyuṭ .) gandhanam . ityamaraḥ . 3 . 3 . 114 .. jñāpanam . iti trikāṇḍaśeṣaḥ .. (yathā, kathāsaritsāgare . 15 . 148 . bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau ..

sūcanā, strī, (sūca + ṇic + yuc . ṭāp .) vyadhanam . dṛṣṭiḥ . mandhanam . abhinayaḥ iti . viśvamedinyau .. (jñāpanam . yathā, sāhityadarpaṇe . 6 . 312 .
     yatra syādaṅka ekasminnaṅkānāṃ sūcanākhilā .
     tadaṅkamukhamityāhurbījārthakhyāpakañca tat ..
)

sūciḥ, strī, (sūcyate'nayeti . sūca + ṇic + aca iḥ . uṇā° 4 . 138 . iti iḥ .) vyadhanī . ityasaraḥ . 3 . 5 . 7 .. (yathā, kathāsaritsāgare . 104 . 75 .
     candro'gnirviṣamāhāro gītāni śrutisūcayaḥ udyānaṃ bandhanaṃ pauṣpī mālā digdhā śarāvalī ..
     vivyatha bharato'tīva vraṇe tudyeva sūcinā . iti rāmāyaṇe . 2 . 75 . 17 . ityatra tu mahākaviprayogavaśāt sādhutvam ..) nṛtyaprabhedaḥ . śikhā . yathā --
     sūcirnṛtyaprabhede ca vyadhanīśikhayorapi . iti ratnakoṣaḥ .. (yathā, kumāre . 5 . 43 .
     alabhyaśokābhibhaveyamākṛtirvimānanā subhru kutaḥ piturgṛhe .
     parābhimarśo na tavānti kaḥ karaṃ prasārayet pannagaratnasūcaye .. * ..
ketakīpuṣpam . iti sūcipuṣpaśabdarśanāt .. yathā, ṛnusaṃhāre . 2 . 23 .
     mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva .
     hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekāt śāntatāpo vanāntaḥ ..
vyūhaviśeṣaḥ . yathā, manuḥ . 7 . 191 .
     saṃhatān yodhayedalpān kāmaṃ vistārayedbahūn .
     sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet ..
)

sūcikaḥ, puṃ, sūcyā jīvati yaḥ . darajī iti bhāṣā . tatparyāyaḥ . saucikaḥ 2 sauciḥ 3 tunnavāyaḥ 4 sūtrabhit 5 . iti śabdaratnāvalī .. (yathā, bṛhatsaṃhitāyām . 10 . 9 .
     haste nāpitacākrikacaurabhiṣaksūcikadvipagrāhāḥ ..)

sūcikā, strī, (sūcireva svārthe kan .) sūciḥ . hastiśuṇḍaḥ . iti kecit ..

sūcikādharaḥ, puṃ, (sūcikāyāḥ śuṇḍasya dharaḥ .) hastī . iti śabdamālā ..

sūcikābharaṇaḥ, puṃ, auṣadhaviśeṣaḥ . yathā --
     viṣaṃ palamitaṃ sūtaḥ śāṇakaścūrṇayeddvayam .
     taccūrṇaṃ saṃpuṭe kṛtvā kācaliptaśarāvayoḥ ..
     mudrāṃ kṛtvātha saṃśoṣya tataścullyāṃ niveśayet .
     vahniṃ śanaiḥ śanaiḥ kuryāt praharadvayasaṅkhyayā ..
     tataḥ udghāṭya tanmudrāmuparisthaśarāvakāt .
     salagnī yo bhaveddhūmastaṃ gṛhṇīyācchanaiḥ śanaiḥ ..
     vāyusparśī yathā na syāttataḥ kūpyāṃ niveśayet .
     yāvat sūcyā mukhe lagnaṃ kūpyā niryāti bheṣajam tāvanmātro raso deyo mūrchite satipātini ..
     kṣureṇa pakṣate mūrdhni tatrāṅgulyā ca gharṣayet ..
     raktabheṣajasamparkāt mūrchito'pi hi jīvati .
     tathaiva sarpadaṣṭo'pi mṛtāvastho'pi jīvati .
     yadā tāpo bhavettasya madhuraṃ tatra dīyate ..
iti sūcikābharaṇo rasaḥ .. iti bhaiṣajyaratnāvalī .. * .. api ca .
     viṣaṃ palaṃ rasa śāṇaṃ taccūrṇaṃ kācalepite .
     mṛtsaṃpaṭe ca saṃrudhya callyāṃ saṃsthāpya pācayet ..
     śanairyāmadvayaṃ paktvā taṃ samudvāsya śītalam .
     ūrdhapātragataṃ dhūmaṃ gṛhītvā spṛṣṭamārutam ..
     yāvat sūcyā mukhe lagnaṃ kūpyā āyāti bheṣajam kṣureṇa prakṣate śīrṣe tatrāṅgulyā ca gharṣayet ..
     tridoṣe mūrchito jīvo raktabheṣajasaṅgamāt .
     sarpadaṣṭo mṛtāvasthaḥ so'pi jīvati tatkṣaṇāt dadyācca madhuraṃ toyaṃ sūcikābharaṇe rase ..
iti sūcikābharaṇarasaḥ sannipāte .. iti rasapradīpaḥ .. * .. (api ca .
     rasagandhakanāgañca viṣaṃ sthāvarajaṅgamam .
     mātsyavārāhamāyūracchāgapittairvibhāvayet ..
     sūcikābharaṇo nāma bhairaveṇa prakīttitaḥ .
     sūcikāgreṇa dātavyaḥ sannipātanivarhaṇaḥ ..
iti sūcikābharaṇo rasaḥ .. iti vaidyakarasendrasārasaṃgrahe jvarādhikāre ..)

sūcikāmukhaṃ, klī, (sūcikeva kramasūkṣmaṃ mukhaṃ yasya) śaṅkhaḥ . iti hārāvalī . 110 .. sūcyāsye, tri ..

sūcitaḥ, tri, (sūca + ktaḥ .) kathitaḥ . bodhitaḥ . (yathā, sāhityadarpaṇe . 6 . 311 .
     aṅkānte sūcitaḥ pātraistadaṅkasyāvibhāgataḥ .
     yatrāṅko'vataratyeṣo'ṅkāvatāra iti smṛtaḥ ..
)

sūcipatrakaḥ, puṃ, (sūcivat sūkṣmāṇi patrāṇiṃ yasya . kap .) sitāvaraśākaḥ . iti rājanirghaṇṭaḥ ..

sūcipuṣpaḥ, puṃ, (sūcyākāraṃ puṣpamasya . sūciriti nāmnā khyātaṃ puṣpamasyeti vā .) ketakavṛkṣaḥ . iti jaṭādharaḥ ..

sūciromā, [n] puṃ, (sūcivat romāṇi yasya .) varāhaḥ . iti hārāvalī ..

sūcivadanaḥ, puṃ, (sūcivat sūkṣmaṃ vadanaṃ yasya .) nakulaḥ . masakaḥ . iti rājanirghaṇṭaḥ ..

sūcivān, [t] puṃ, (sūcistadākāracañcurastyasyeti . matup . masya vaḥ .) garuḍaḥ . iti śabdaratnāvalī

sūciśāliḥ, puṃ, (sūcivat sūkṣmaḥ śāliḥ .) iti rājanirghaṇṭaḥ ..

sūcī, strī, (sīvyate'nayā . siva + siveṣṭerū ca uṇā° 4 . 93 . iti caṭ . ṭerūtvañca . ṭitvāt ṅīp . gaurāditvāt ṅīṣ iti kecit sūca + iḥ . kṛdikārāditi ṅīṣ vā .) sīvanadravyam . sūṃca iti bhāṣā .. (yathā, mahābhārate . 5 . 58 . 18 .
     yāvaddhi sūcyāstīkṣṇāyā vidhyedagreṇa māriṣa tāvadapyaparityājyaṃ bhūmernaḥ pāṇḍavān prati .. vaidyakoktakāryamasyā yathā --
     eṣaṇyāgatimanviṣya kṣārasūtrānusāriṇīm .
     sūcīṃ vidadyādgantyante connamyāśuca nirharet ..
     sūtrasyāntaṃ samānīya gāḍhabandhanamācaret .
     tataḥ kṣārabalaṃ vīkṣya sūtramanyat praveśayet ..
     kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ bhagandare'pyeṣa vidhiḥ kāryo vaidyena jānatā ..
     arvudādiṣu cotkṣipya mūle sūtraṃ na dhāpayet .
     sūcībhiryavavakrābhirācitaṃ vāsamantataḥ .
     mūle sūtreṇa badhnīyācchinne copacaredvraṇam ..
iti vaidyakacakrapāṇigrahe nāḍīvraṇādhikāre ..) āṅgikābhinayaviśeṣaḥ . aṅgadvārāceṣṭā . iti medinī .. karaṇam . iti hemacandraḥ .. dṛṣṭiḥ . iti kecit .. (ketakīpūṣpam . iti sūciśabdadarśanāt .. vyūhaviśeṣaḥ . yathā, manuḥ . 7 . 187 .
     varāhamakarābhyāṃ vā sūcyā vā garuḍena vā ..)

sūcī, [n] tri, (sūcayatīti . sūca + ṇiniḥ .) sūcakaḥ . (piśunaḥ . yathā, mahābhārate . 5 . 35 . 46 .
     parvakārī ca sūcī ca mitradhruk pāradārikaḥ ..)

sūcīdalaḥ, puṃ, (sūcīvat dalāni yasya .) sitāvaraḥ . iti rājanirghaṇṭaḥ ..

sūcīpatrā, strī, (sūcīvat patrāṇi yasyāḥ .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..

sūcīpuṣpaḥ, puṃ, (sūcīvat sūkṣmaṃ puṣpamasya . sūcīti nāmnā prasiddhaṃ puṣpamasyeti vā .) ketakī . iti ratnamālā ..

sūcīmukhaṃ, klī, (sūcīvat sūkṣmaṃ mukhaṃ yasya .) horakam . iti hemacandraḥ .. (yathā, sāhityadartaṇe . 8 . 612 .
     sūcīmukhena sakṛdeva kṛtavraṇastvaṃ muktākalāpa luṭhasi stanayoḥ priyāyāḥ .
     bāṇaiḥ smarasya śataśo vinikṛttamarmā svapne'pi tāṃ kathamaho na vilokayāmi .. * ..
narakaviśeṣaḥ . yathā, bhāgavate . 5 . 26 . 7 . paryāvartanaḥ sūcīmukhamityaṣṭāviṃśatirnarakā vividhayātanābhūmayaḥ .. * .. sūcyā mukham . yathā, kādambarī . tamasi sūcīmukhāgrasaṃbhedye iti .. sūcāsye, tri . (yathā, mahābhārate . 6 . 18 . 5 .
     sūcīmukhamanīkaṃ syādalpānāṃ bahubhiḥ saha .. tathā, mārkaṇḍeye . 14 . 55 .
     duṣṭāste pūyaniryāsabhujaḥ sūcaumukhāstu te ..)

sūcīmukhaḥ, puṃ, (sūcīvat sūkṣmaṃ mukhaṃ yasya .) sitakuśaḥ . iti rājanirghaṇṭaḥ ..

sūcīromā, [n] puṃ, (sūcīvat romāṇi yasya .) śūkaraḥ . iti trikāṇḍaśeṣaḥ .. sūcātulyalomaviśiṣṭe, tri ..

sūcyagrasthūlakaḥ, puṃ, (sūcyā agraiva sthūlaḥ . tataḥ kan .) tṛṇaviśeṣaḥ . ulu iti bhāṣā . yathāsūcyagrasthūlako darbho jūrṇākhyatha kharacchadaḥ .. iti ratnamālā ..

[Page 5,392a]
sūcyāsyaḥ, puṃ, (sūcīvat āsyaṃ mukhaṃ yasya .) mūṣikaḥ . iti hemacandraḥ .. sūcīmukhe, tri ..

sūcyāhvaḥ, puṃ, (sūcyā āhvā āhvā yasya .) sitāvaraḥ . iti rājanirghaṇṭaḥ ..

sūtaḥ, puṃ, (sūpreraṇe aiśvarye prasave ca + ktaḥ .) sārathiḥ . (yathā, raghuḥ . 3 . 42 .
     sa pūrvataḥ parvatapakṣaśātanaṃ dadarśa devaṃ naradevasambhavaḥ .
     punaḥ punaḥ sūtaniṣiddhacāpalaṃ harantamaśvaṃ ratharaśmisaṃyatam ..
) tvaṣṭā . ityamaraḥ . 3 . 4 . 61 .. kṣattriyāt brāhmaṇīsutaḥ . (yathā, manuḥ . 10 . 11 . kṣattriyāt viprakanyāyāṃ sūto bhavati jātitaḥ aśvasārathyamevaiteṣāṃ jīvikā . yathā, tatraiva . 10 . 47 . sūtānāmaśvasārathyamambaṣṭhānāṃ cikitsitam .. vandī . (yathā, raghuḥ . 5 . 65 .
     sūtātmajāḥ savayasaḥ prathitaprabodhaṃ prābodhayannuṣasi vāgbhirudāravācaḥ ..) pāradaḥ . iti medinī .. (yathā, vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre . hato hanti jarāvyādhiṃ mūrchitovyādhighātakaḥ baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtāt kṛpākaraḥ .. sūryaḥ . ityanekārthakoṣaḥ .. pūrāṇavaktā . yathā,
     savānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ .
     purāṇasaṃhitāṃ puṇyāṃ papraccha lomaharṣaṇam ..
     tvayā sūta mahābuddhe bhagavān brahmavittamaḥ .
     itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ ..
     asya te sarvaromāṇi vacasā hṛṣitāni yat .
     dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ ..
     bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ .
     munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikoṃ purā tvaṃ hi svāyambhuve yajñe satyādau vitate sati .
     saṃbhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottama ..
iti kaurme . 1 . 3 -- 6 .. * .. api ca .
     niyogādbrahmaṇaḥ sārdhaṃ devendreṇa mahaujasaḥ .
     veṇaputtrasya vitate purā paitāmahe makhe ..
     sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ .
     pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ ..
     taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam .
     etasminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam ..
     śrāvayāmāsa yāḥ prītyā purāṇapuruṣo hariḥ .
     madanvaye ca ye sūtāḥ saṃbhūtā vedavarjitāḥ .
     teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā ..
iti kaurme 12 adhyāyaḥ .. * .. kiñca .
     brahmaṇaḥ pauṣkare yajñe sūtyāhe vitate sati .
     pṛṣadājyāt samutpannaḥ sūtaḥ pīrāṇiko dvijaḥ ..
     vaktā vedādiśāstrāṇāṃ trikālāmalatattvavit .
     tīrthayātrāprasaṅgena naimiṣāraṇyamāgamat ..
iti vahnipurāṇe 1 adhyāyaḥ .. * .. anyacca .
     haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ .
     viṣṇoraṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau .. 44 ..
     tasya vai jātamātrasya yajñe paitāmahe śubhe .
     sūtaḥ sūtyāṃ samutpannaḥ sautye'hani mahāmate .. 50 tasminneva mahāyajñe jajñe prājño'tha māgadhaḥ .
     proktau tadā munivaraistāvubhau sūtamāgadhau .. 51 stūyatāmeva nṛpatiḥ pṛthurvaiṇyaḥ pratāpavān .. 52
iti viṣṇupurāṇe . 1 . 13 adhyāyaḥ .. * .. yūna eva pṛthorjātatvāt jātamātrasya yajña ityucyate . pṛthurevābhavat yasmāttataḥ pṛthurajāyata iti mātsyokteḥ . paitāmahe pitāmahadaivatye pṛthoreva yajñe na tu pitāmahakartṛke . yathāha vāyuḥ . vaiṇyasya hi pṛthoryajñe vartamāne mahātmanaḥ . sūtaḥ sūtyāṃ samutpanna iti . sūtyāmiti sūtirabhiṣūtiḥ abhiṣūyate kaṇḍyate somo'syāmiti sūtiḥ sīmābhiṣavabhūmistasyām . sautye'hani tasminneva dine . iti taṭṭīkā .. * .. kiñca .
     etasminneva kāle tu yajñe paitāmahe śubhe .
     sūtaḥ sūtyāṃ samutpannaḥ sautye'hani purāṇavit ..
     teṣāṃ yajñe punastvevamutpannau sūtamāgadhau .
     pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ ..
     te ūcurṛṣayaḥ sarve stūyatāmeṣa pārthivaḥ .
     tairniyuktau sukarmāṇi pṛthoryāni mahātmanaḥ ..
     tuṣṭuvustāni sarvāṇi āśīrvādāṃstataḥ parān tayoḥ stavānte supītaḥ pṛthuḥ prādāt janejvaraḥ ..
     anūpaṃdeśaṃ sūtāya māgadhān māgadhāya ca .
     taṃ dṛṣṭvā paramapītāḥ prajāḥ prāhurmaharṣayaḥ ..
     vṛttīnāmeṣa vo dātā bhaviṣyati nareśvaraḥ ..
iti vahnipurāṇe pṛthorupākhyānanāmādhyāyaḥ ..

sūtaḥ, puṃ, klī, (sū + ktaḥ .) pāradaḥ . ityamaraḥ .. (yathā -- rasonakharasaiḥ sūto nāgavallīdalotthitaiḥ . triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ .. tatastebhyaḥ pṛthakkṛtvā sūtaṃ prakṣālya kāñjikaiḥ . sarvadoṣavinirmuktaṃ yojayedrasakarmasu .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

sūtaḥ, tri, (sū + ktaḥ .) prasūtaḥ . preritaḥ . iti medinī ..

sūtakaṃ, klī, (sū + bhāve ktaḥ . tataḥ svārthe kan . janma . iti medinī .. (sūtakaṃ janma kāraṇatvenāstyasyeti . ac .) jananāśaucam . yathā, mṛtena sūtakaṃ gacchennetarat sūtakena tu . iti . vṛddhamanurapi .
     śāvasyopari śāve tu sūtakopari sūtake .
     śeṣāhobhirviśuddhiḥ syādudakyāṃ sūtikāṃ vinā ..
maraṇāśaucam . yathā --
     sarvaṃ gotramasaṃspṛśyaṃ tatra syāt sūtake sati .
     madhye'pi sūtake dadyāt piṇḍān pretasya tṛptaye ..
iti śuddhitattvam .. pratibandhakam . yathā --
     vratayajñavivāheṣu śrāddhe home'rcane jape .
     ārabdhe sūtakaṃ na syādanārabdhe nu sūtakarm ..
iti tithyāditattvam .. (uparāgaḥ . grahaṇam . yathā, manuḥ . 4 . 110 .
     pratigṛhya dvijo vidvānekoddiṣṭasya ketanam .
     tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake ..
rājā candramāstasya sūtakaṃ rāhuṃ pratyamṛtasravaṇaṃ caśabdāt sūryasya ca . athavā janapadeśvarasya rājñaḥ sūtakaṃ puttrajanmotmavaḥ . rāhoḥ sūtakaṃ candrasūryayoruparāgaḥ grahaṇamiti prasiddham .. iti tatra medhātithiḥ ..)

sūtakaḥ, puṃ, klī, (sūta eva . svārthe kan .) pāradaḥ . iti medinī .. (paryāyo'sya yathā --
     rasendraḥ pāradaḥ sūtaḥ sūtarājaśca sūtakaḥ .
     śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu ..
īti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

sūtakā, strī, sūtikā . iti sūtakāgṛhaśabdadarśanāt ..

sūtakāgṛha, klī, (sūtakāyāḥ gṛham .) sūtikāgṛham . ityamaraṭīkāyāṃ bharataḥ . 3 . 2 . 8 ..

sūtatanayaḥ, puṃ, (sūtasya adhirathasya sūryasya vā tanayaḥ .) karṇaḥ . iti hemacandraḥ .. (sautiḥ . iti mahābhāratam ..)

sūtaputtraḥ, (sūtasya adhirathasya sūryasya vā puttraḥ . karṇaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 135 . 11 .
     spardhamānastu pārthena sūtaputtro'tyamarṣaṇaḥ .
     duryodhanaṃ samāśritya so'vamanyata pāṇḍavān ..
sautiḥ . yathā, tatraiva . 1 . 5 . 11 .
     sūtaputtra ! yathā tasya bhārgavasya mahātmanaḥ .
     cyavanatvaṃ parikhyātaṃ tanmamācakṣva pṛcchataḥ ..
)

sūtaputtrakaḥ, puṃ, (sūtaputtra eva . svārthe kan .) karṇaḥ . iti trikāṇḍaśeṣaḥ .. (sautiḥ . iti mahābhāratam ..)

sūtarāṭ, [j] puṃ, (sūtaḥ san rājate iti . rāj + kvip .) pāradaḥ . iti rājanirghaṇṭaḥ ..

sūtiḥ, strī, (sū + ktin .) somābhiṣavabhūmiḥ . yathā . abhiṣūyate kaṇḍyate somo'syāmiti sūtiḥ somābhiṣavabhūmiḥ . iti sūtaśabde viṣṇupurāṇaṭīkā .. jananam . (yathā, bhāgavate . 1 . 16 . 1 .
     yathā hi sūtyāmabhijātakovidāḥ samādiśan vipra mahadguṇastathā ..) santānaḥ . sīvanam . iti kecit ..

sūtikā, strī, (sū + ktaḥ . ṭāp . tataḥ svārthe kan . yadvā, sūtaṃ prasavo'styasyāmiti . ṭhan .) navaprasūtā . yathā --
     śāvasyopari śāve tu sūtakopari sūtake .
     śeṣāhobhirviśuddhiḥ syādudakyāṃ sūtikāṃ vinā ..
iti śuddhitattvam .. * .. tadannabhojanaprāyaścittaṃ yathā . śaṅkhaḥ .
     cāṇḍālānnaṃ mūmipānnamajajīviśvajīvinām śauṇḍikānnaṃ sūtikānnaṃ bhuktvā māsaṃ vratī bhavet .. iti prāyaścittatattvam .. * .. tadavalokanatadālapanatatsaṃsparśaniṣedho yathā --
     nālapet janavidviṣṭān vīrahīnāṃ tathā striyam .
     devatā-pitṛsacchāstrayajñasatrādinindakaiḥ ..
     kṛtvā tu sparśanālāpaṃ śudhyetārkāvalokanāt .
     avalokya tathādakyāmantyajaṃ patitaṃ śavam ..
     vidharmisūtikāṣaṇḍavivastrāntāvasāyinaḥ .
     mṛtaniryātakāṃścaiva paradāraratāṃśca ye .
     etadeva hi kartavyaṃ prājñaiḥ śodhanamātmanaḥ ..
pāribhāṣikasūtikālakṣaṇaṃ yathā --
     abhojyasūtikāṣaṇḍhamārjārākhūṃśca kukkuṭān .
     patitāpaviddhacāṇḍālamṛtahārāṃśca dharmavit ..
     saṃspṛśya śudhyate snānāt udakyāgrāmasūkarau .
     tadvacca sūtikāśaucadūṣitau puruṣāvapi ..
     alarka uvāca .
     bhavatyā kīrtitā bhojyā ya ete sūtikādayaḥ .
     amīṣāṃ śrotumicchāmi tattvato lakṣaṇāni ha ..
     madālasovāca .
     brāhmaṇī brāhmaṇaścaiva yāvatśeṣatvamāgatau .
     tāvubhau sūtiketyuktau tayorannaṃ vigarhitam ..
iti mārkaṇḍeyapurāṇe sadācārādhyāyaḥ .. vāmanapurāṇe 14 adhyāye ca draṣṭavyam ..

sūtikāgāraṃ, klī, (sūtikāyā āgāram .) prasavagṛham . iti jaṭādharaḥ .. (yathā, harivaṃśe . 163 . 47 .
     āhṛtya śambareṇa tvamihānīto'si mānada .
     saptarātre tvasampūrṇe sūtikāgāramadhyataḥ ..
)

sūtikāgṛhaṃ, klī, (sūtikāyā gṛham .) prasavālayaḥ . tatparyāyaḥ . ariṣṭam 2 . ityamaraḥ . 1 . 2 . 8 .. sūtakāgṛham 3 . iti taṭṭīkā .. sūtīgṛham 4 sūtigṛham 5 . iti jaṭādharaḥ .. tasyākṛtiryathā --
     aṣṭahastāyataṃ cāru caturhastaviśālakam .
     prācīdvāramudagdvāraṃ vidadhyāt sūtikāgṛham ..
iti bhāvaprakāśaḥ .. tatra piśācānāṃ vāso yathā --
     sarvatragānapratighān sūtikāgṛhasevinaḥ .
     pṛṣṭhataḥ pāṇipādāṃśca pṛṣṭhagrīvān suraṃhasaḥ ..
     evavidhān piśācāṃśca dṛṣṭvā brahmānukampayā .
     antardhānaṃ varaṃ prādāt kāmaśāyitvameva ca ..
iti vahnipurāṇe prajāpatisarganāmādhyāyaḥ .. prasavāt pūrvaṃ tatsaṃskāramāha sāṅkhyāyanagṛhyam kākādanyā mecakadhātakyā bṛhatyāḥ koṣatakyā kālaklītakasya mūlāni peṣayitvā upalepayeddeśaṃ yasmin prajāyate rakṣasāmapahatyai iti . kākādanī kākajaṅkṣā . mecakadhātakīkākamocikā koṣātakī ghoṣakam . kālaklītakaḥ yaṣṭimadhuketi kalpataruḥ .. ataeva harivaṃśe .
     eṣa mānuṣyako yatno mānuṣaireva sādhyate .
     śrūyatāṃ yena daivaṃ hi madvidhaiḥ pratihanyate ..
     mantragrāmaiḥ sūvihitairauṣadhaiścaiva yojitaiḥ .
     yatnena cānukūlena daivamapyanulomyate ..
ityanucarān prati kaṃsavākyam . iti jyotistattvam ..

sūtikāgehaṃ, klī, (sūtikāyā geham .) prasavagṛham . yathā --
     jagāma sūtikāgehaṃ nārīrūpaṃ vidhāya bhūḥ .
     jayaśabdaḥ śaṅkhaśabdo hariśabdo babhūva ha ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 4 adhyāyaḥ ..

sūtikābhavanaṃ, klī, (sūtikāyā bhavanam .) prasavagṛham . iti halāyudhaḥ ..

sūtikāvāsaḥ, puṃ, (sūtikāyā āvāsaḥ .) prasavagṛham . yathā --
     sūtikāvāsanilayā janmadā nāma devatāḥ .
     tāsāṃ yāganimittantu śuddhirjanmani kīrtitā .
     ṣaṣṭhe'hni rātriyāgantu janmadānāntu kārayet ..
iti śuddhitattvam ..

sūtikārogaḥ, puṃ, (sūtikāyā rogaḥ .) navaprasūtāyā vyādhibhedaḥ . tannidānādi yathā --
     mithyopacārāt saṃkneśāt viśamājīrṇabhojanāt .
     sūtikāyāstu ye rogā jāyante dāruṇāśca te ..
mithyopacārāt anucitācaraṇāt . pravātādisevanāt . saṃkleśāt saṃkliśyante doṣā anena iti saṃkleśaḥ doṣajanakamannaṃ tasmāt . dāruṇāḥ kaṣṭasādhyāḥ . ke te vyādhaya ityākāṅkṣāyāmāha .
     aṅgamardo jvaraḥ kāsaḥ pipāsā gurumātratā .
     śothaḥ śūlātisārau ca sūtikārogalakṣaṇam ..
ete'ṅgamardādayaḥ prāyeṇa sūtikāyā bhavantaḥ sūtikārogatvena lakṣyante .. * .. jvarādīnāṃ rogaviśeṣāṇāṃ nidānaviśeṣamāha .
     jvarātīsāraśothāśca śūlānāhabalakṣayāḥ .
     tandrāruciprasekādyā vātaśleṣmasamudbhavāḥ ..
     kṛcchrasādhyā hi te rogāḥ kṣīṇamāṃsabalāśritāḥ te sarve sūtikā nāmnā rogāste cāpyupadravāḥ ..
sūtikābhavatvena sūtikānāmnā te rogāḥ . āśrayāśritayorabhedopacārāt . te cāpyupadravā iti . ta eva jvarādaya uktānāṃ rogāṇāmanyatamaṃ pradhānīkṛtyopadravāśca .. * .. atha sūtikārogacikitsā .
     sūtikārogaśāntyarthaṃ kuryāt vātaharīṃ kriyām .
     daśamūlakṛtaṃ kvāthaṃ koṣṇaṃ dadyāt ghṛtānvitam ..
     amṛtānāgarasahacarabhadrotkaṭapañcamūlakaṃ jaladam .
     śṛtaśītaṃ madhuyuktaṃ śamayatyacireṇa sūtikātaṅkam ..
     devadāru vacā kuṣṭhaṃ pippalī viśvabheṣajam .
     bhūnimbakaṭphalaṃ mustaṃ tiktādhānyaṃ harītakī ..
     gajakṛṣṇā saduḥsparśā gokṣuraṃ dhanvayāsakaḥ .
     bṛhatyativiṣā cchinnā karkaṭaḥ kṛṣṇajīrakaḥ ..
     samabhāgānvitairetaiḥ sindhurāmaṭhasaṃyutaiḥ .
     kvāthamaṣṭāvaśeṣantu prasūtāṃ pāyayet striyam ..
     śūlakāsajvaraśvāsamūrchākampaśiro'rtibhiḥ .
     yuktaṃ pralāpatṛḍdāhatandrātīsāravāntibhiḥ ..
     nihanti sūtikārogaṃ vātapittakaphodbhavam .
     kaṣāyo devadārvādiḥ sūtāyāḥ paramauṣadham ..
iti devadārvādikvāthaḥ .. * ..
     jīrakaḥ sthūlajīraśca śatapuṣpādvayantathā .
     yavānī cājamodā ca dhānyakaṃ methikāpi ca ..
     śuṇṭhī kṛṣṇā kaṇāmūlaṃ citrakaṃ hapuṣāpi ca .
     vadarīphalacūrṇañca kuṣṭhaṃ kampillakaṃ tathā ..
     etāni palamātrāṇi guḍaṃ śatapalaṃ matam .
     kṣīraṃ prasthadvayaṃ dadyāt sarpiṣaḥ kuḍavantathā ..
     pañcajīrakapāko'yaṃ prasūtānāṃ praśāntaye .
     yujyate sūtikāroge yoniroge jvare kṣaye .
     kāse śvāse pāṇḍuroge kārśye vātāmayeṣu ca ..
iti pañcajīrakapākaḥ .. * ..
     ājyasyāñjaliyugmamatra payasaḥprasthadvayaṃkhaṇḍata pañcāśatpalamatra cūrṇitamatha prakṣipyate nāgaram .
     prasthārdhaṃ guḍavadvipācya vidhinā muṣṭitrayaṃ dhānyakāt miśyāḥ pañcapalaṃ palaṃ kṛmiripoḥ sājājijīrādapi ..
     vyoṣāmbhodadaloragendra-sumanastatdrāviḍīnāṃ pala pakvaṃ nāgarakhaṇḍasaṃjñakamidaṃ saubhāgyadaṃ yoṣitām .
     tṛṭśvāsajvaradāhaśoṣaśamanaṃ saśvāsakāsāpahaṃ plīhavyādhivināśanaṃ kṛmiharaṃ mandāgnisandīpanam ..
dalaṃ patrakam . uragendrasumukhanāgakeśaram . drāviḍī sūkṣmailā . saubhāgyaśuṇṭhīpākaḥ . iti bhāvaprakāśaḥ ..

sūtikāṣaṣṭhī, strī, (sūtikāyāḥ ṣaṣṭhī . sūtikāgṛhapūjyā ṣaṣṭhīti madhyapadalopī karmadhārayo vā .) sūtikāgāre jātabālakasya ṣaṣṭhadine pūjyadevīviśeṣaḥ . atha sūtikāṣaṣṭhī-pūjā . viṣṇudharmottare .
     sūtikāvāsanilayā janmadā nāma devatāḥ .
     tāsāṃ yāganimittārthaṃ śuddhirjanmani-kīrtitā ..
     ṣaṣṭhe'hni rātriyāgantu janmadānāñca kārayet .
     rakṣaṇīyā sadā ṣaṣṭhī niśāṃ tatra viśeṣataḥ ..
     rāma ! jāgaraṇaṃ kāryaṃ janmadānāṃ tathā valiḥ ..
rāmeti sambodhanam .. * .. tatrāśaucāntaradoṣo'pi nāsti .
     aśauce tu samutpanne puttrajanma yadā bhavet .
     kartustātkālikī śuddhiḥ pūrvāśaucādviśudhyati ..
iti prajāpativacanāt . puttrajanmeti śravaṇāt piturevāśaucābhāvaḥ na tu mātuḥ karturiti puṃliṅganirdeśācca . kārayediti anyagotrajābhiprāyeṇa .. * .. tatrādau vinayakādisahitaṣoḍaśamātṛkāpūjanama . tathā ca kṛtyacintāmaṇau .
     chāgajāgaraṇaṃ kāryaṃ khaṅgo dhāryaḥ samīpataḥ .
     āvāhya pūjayeddevīṃ gaṇeśaṃ mātaraṃ girim ..
devīṃ ṣaṣṭhīm . giriṃ manthānadaṇḍam .. * .. mātṛnāmānyāha . bahvṛcagṛhyapariśiṣṭam .
     gaurī padmā śacī medhā sāvitrī vijayā jayā devasenā svadhā svāhā mātaro sokamārataḥ ..
     śāntiḥ puṣṭirdhṛtistuṣṭirātmadevatayā saha .
     ādau vināyakaḥ pūjyo ante ca kuladevatāḥ ..
tāścābhidhāya bhaviṣye .
     pūjyāścitre'thavā kāryā varadābhayapāṇayaḥ . mātaraḥ iti sarvāsāṃ viśeṣaṇam . ataeva gauryai mātre namaḥ . ityādiprayogaḥ . etā mātaro lokamātaro jñeyāḥ ataeva tayorbahutvena nirdeśaḥ .. * .. gaṇeśapūjāyāṃ prārthanāmantro yathā,
     sarvavighnaharo deva ekadanto gajānanaḥ .
     ṣaṣṭhīgṛhe'rcitaḥ prītyā śiśuṃ dīrghāyuṣaṃ kuru ..
tataḥ .
     āyāhi varade devi mahāṣaṣṭhīti viśrutā .
     śaktirūpeṇa me putraṃ rakṣa jāgaravāsare ..
iti ṣaṣṭhyā āvāhanam . tataḥ ṣaṣṭhoṃ pūjayet .
     gauryāḥ puttro yathā skandaḥ sadā saṃrakṣitastvayā tathā mamāpyayaṃ bālo rakṣyatāṃ ṣaṣṭhi te namaḥ .. iti triḥ pūjayediti . bhojarājaḥ .
     gaṇeśaścaiva nandā ca pūtanā mukhamaṇḍikā .
     vivānikā śakunikā śuṣkanandā ca jambhikā ..
     ācāryakā revatī ca pilipiñjā tataḥ param .
     skandā ca dvādaśaite'rcyāḥ rakṣārthaṃ mātṛkāgrahāḥ ..
kṛtyacintāmaṇau stutiḥ .
     jaya devi jaganmātarjagadānandakāriṇi .
     prasīda mama kalyāṇi namo'stu ṣaṣṭhi devi te ..
varaprārthanam .
     rūpaṃ dehi yaśo dehi bhāgyaṃ bhagavati dehi me .
     puttrāndehi dhanaṃ dehi sarvān kāmāṃśca dehi me ..
     dhātrī tvaṃ kārtikeyasya mahāṣaṣṭhīti viśrutā .
     tvatprasādādavighnena ciraṃ jīvatu bālakaḥ ..
     devatānāmṛṣīṇāñca sarveṣāṃ hitakāriṇi .
     samarpitaṃ rakṣa puttraṃ mahāṣaṣṭhi namo'stu te ..
     ityanena bālaṃ vyajanasthaṃ kṛtvā samarpayet ..
manthānadaṇḍaṃ pūjayet .
     manthānamandaro'si tvaṃ mathitaḥ sāgarastvayā .
     tathā mamāpi puttrasya mantha vighnaṃ namo'stute ..
tataḥ ṣaṭkṛttikāḥ pūjayet . tāśca .
     śivā sambhūtināmnī ca kīrtiḥ santatireva ca .
     anasūyā kṣamā caiva ṣaḍetāḥ kṛttikāḥ smṛtāḥ ..
mārkaṇḍayapurāṇam .
     agnyambupaśuśūnye ca niryūpe sūtikāgṛhe .
     adīpaśastramūṣale bhūtisarṣapavarjite .
     anupraviśya yā jātamapahṛtyātmasambhavam .
     kṣaṇaprasavinī bālaṃ tatraivotsṛjyate dvija ..
     mā jātahāriṇī nāma sughorā piśitāśanā .
     tasmāt saṃrakṣaṇaṃ kāryaṃ yatnataḥ sūtikāgṛhe ..
yūpo baddhacchāgastambhaḥ . paśuḥ chāgaḥ . chāgajāgaraṇaṃ kāryamityekavākyatvāt .. * .. pādme .
     pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati .
     gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana ..
iti jyotistattvam .. anyat ṣaṣṭhīśabde draṣṭavyam ..

sūtigṛhaṃ, klī, (sūtyāḥ prasavasya gṛham .) prasavagṛham . iti śabdaratnāvalī ..

sūtimāsaḥ, puṃ, (sūteḥ prasavasya māsaḥ .) prasavamāsaḥ . tatparyāyaḥ . vaijananaḥ 2 . ityamaraḥ . 2 . 6 . 39 .
     sūtimāso vaijanano navamo daśamo'pi ca . iti jaṭāgharaḥ ..

sūtīgṛhaṃ, klī, (sūtyāḥ gṛham .) prasavāgāraḥ . iti śabdaratnāvalī .. (yathā, bhāgaṃvate . 10 . 85 . 20 . sūtīgṛhe nanu jagāda bhavānajo no saṃjajña ityanuyugaṃ nijadharmaguptyai ..)

sūtkāraḥ, puṃ, (sūt iti śabdasya kāraḥ karaṇam .) anukaraṇaśabdaviśeṣaḥ . sūt iti śabdaṃ karoti . yathā, sītkārādiḥ ..

sūtthānaḥ, tri, (suṣṭhu, utthānaṃ udyogo yasya .) caturaḥ . ityamaraḥ .. sundarotthāne, klī ..

sūtparaṃ, klī, surāsandhānam . iti śabdacandrikā ..

sūtyā, strī, (sū + kyap . nipātanāt sādhuḥ .) yajñasnānam . tatparyāyaḥ . abhiṣavaḥ 2 savanam 3 . ityamaraḥ .. somalatārasapānam . iti bharataḥ ..

sūtyāśaucaṃ, klī, (sūtinimittakamāśaucam .) jananāśīcam . yathā --
     daśāhābhyantare bāle pramīte tasya bāndhavaiḥ .
     śāvāśaucaṃ na kartavyaṃ sūtyāśaucaṃ vidhīyate ..
iti śuddhitattvam ..

sūtra, t ka granthane . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) dīrghī dantyavargādyamadhyaḥ . veṣṭane ityanye . sūtrayati sūtrāpayati sūtreṇa hastaṃ lokaḥ . iti durgādāsaḥ ..

sūtraṃ, klī, (sūtryate'neneti . sūtrat ka granthane + ṇic + erac . ityac . yadvā ṣivyu tantusantāne + sivimucyoṣṭerū ca . uṇā° 4 . 162 . iti ṣṭran . ṭerū ca .) vastrārambhakam . sūtā iti bhāṣā . tatparyāyaḥ . tantuḥ 2 . ityamarajaṭādharau .. sūtratantuḥ 3 . iti bharatadhṛtahārāvalī .. (yathā, raghuḥ . 1 . 4 .
     athavā kṛtavāgdāre vaṃśe'smit pūrvasūribhiḥ .
     maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ ..
yajñasūtram . yathā, mahānirvāṇe . 1 . 48 .
     brāhmaṇyacihnametāvat kevalaṃ sūtradhāraṇam ..) vyavasthā . śāstrādisūcanāgranthaḥ . iti medinī .. sūtralakṣaṇaṃ yathā --
     svalpākṣaramasandigdhaṃ sāravadviśvatomukham .
     astobhamanavadyañca sūtraṃ sūtravido viduḥ ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (kāraṇam . nimittam . yathā, bhāgavate . 4 . 6 . 43 . tvameva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram ..)

sūtrakaṇṭhaḥ, puṃ, (sūtraṃ kaṇṭhe yasya .) vipraḥ . khañjarīṭaḥ . kapotaḥ . iti medinī ..

sūtrakoṇaḥ, puṃ, (sūtrabaddhaḥ koṇo ryasya .) ḍamaruḥ . iti hārāvalī ..

sūtrakoṇakaḥ, puṃ, (sūtrakoṇa eva . svārthe kan .) ḍamaruḥ . iti trikāṇḍaśeṣaḥ ..

sūtragaṇḍikā, strī, (sūtraṃ gaṇḍayatīti . gaṇḍa + ṇvul .) tantravāyopakaraṇaviśeṣaḥ . tatparyāyaḥ . eṣaṇī 2 . iti śabdaratnamālā ..

sūtratantuḥ, puṃ, (sūtrameva tantuḥ .) sūtram . iti hārāvalī ..

sūtratarkuṭī, strī, (sūtrasya tarkuṭī .) tarkuṭī . iti jaṭādharaḥ .. ṭeko iti bhāṣā ..

sūtradharaḥ, puṃ, (dharatīti . dhṛ + ac . sūtrasya dharaḥ .) sūtradhāraḥ . iti kecit ..

sūtradhāraḥ, puṃ, (sūtraṃ dharati dhārayati vā . dhṛ + ṇic vā + aṇ .) śacīpatiḥ . indraḥ . nāndyantarasañcārī . sa tu raṅgabhūmiṃ parikramya nāṭakīyakathāsūtrasūcakaḥ . (yathā, sāhityadarpaṇe . 6 . 283 .
     pūrvaraṅgaṃ vidhāyaiva sūtradhāro nivartate .
     praviśya sthāpakastadvat kāvyamāsthāpayettataḥ ..
) śilpiprabhedaḥ . chutāra iti bhāṣā . iti medinī .. sa ca śūdrāgarbhe viśvakarmaṇa aurasena jātaḥ . iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ ..

sūtrapuṣpaḥ, puṃ, (sūtrārthaṃ puṣpamasya .) kārpāsaḥ . iti trikāṇḍaśeṣaḥ ..

sūtrabīṇā, strī, (sūtrabaddhā bīṇā .) bīṇābhedaḥ . tatparyāyaḥ . lāvukī 2 . iti hārāvalī ..

sūtrabhit, puṃ, (sūtraṃ bhinattīti . bhid + kvip .) saucikaḥ . iti śabdaratnāvalī ..

sūtrabhid, puṃ, (sūtraṃ bhinattīti . bhid + kvip .) saucikaḥ . iti śabdaratnāvalī ..

sūtramadhyabhūḥ, puṃ, (sūtramadhyavat bhūrutpattiryasya .) yakṣadhūpaḥ . iti śabdacandrikā ..

sūtrayantraṃ, klī, (sūtrasya yantram .) sūtraveṣṭanakāṣṭham . tāṃta iti bhāṣā . yathā --
     āvāpanaṃ sūtrayantraṃ yatsūtrairabhiveṣṭate .. iti śabdamālā ..

sūtralā, strī, (sūtraṃ lātīti . lā + kaḥ .) tarkuṭī . iti hārāvalī ..

sūtraveṣṭanaṃ, klī, (veṣṭyate'neneti . veṣṭa + karaṇe lyuṭ . sūtrasya veṣṭanam . tantravāyopakaraṇam . tāsanī iti bhāṣā . tatparyāyaḥ . trasaraḥ 2 . ityamaraḥ . 3 . 2 . 24 .. tasaraḥ 3 . iti bharataḥ ..

[Page 5,395a]
sūtrāmā, [n] puṃ, suṣṭhu trāyate iti . su + trai + sarvadhātubhyo manin . uṇā° 4 . 144 . iti manin . pakṣe upasargasya dīrghatvam .) indraḥ . ityamaraḥ . 1 . 1 . 45 ..

sūtrālī, strī, (sūtrasya ālī śreṇiryatra .) galasūtram . tatparyāyaḥ . galamekhalā 2 . iti hārāvalī ..

sūtrī, [n] puṃ, (sūtramasyāstīti . sūtra + iniḥ . kākaḥ . iti trikāṇḍaśeṣaḥ .. sūtraviśiṣṭe, tri ..

sūdaḥ, puṃ, (sūdayati rasāniti . sūda kṣaraṇe + ṇic + ac .) sūpakāraḥ . (yathā, mahābhārate . 1 . 134 . 21 .
     taṃ dṛṣṭvānityamudyuktamiṣvastraṃ prati phālgunam āhūya vacanaṃ droṇo rahaḥ sūdamabhāṣata ..) vyañjanam . ityamaraḥ . 3 . 3 . 90 .. (yathā, mahābhārate . 1 . 128 . 34 .
     bhakṣyaṃ bhojyañca peyañca coṣyaṃ lehyamathāpi vā .
     upākṛtaṃ naraistatra kuśalaiḥ sūdakarmaṇi ..
) sūpaḥ . iti viśvaḥ .. sārathyam . aparādhaḥ . lodhraḥ . pāpam . ityajayapālaḥ ..

sūdanaṃ, klī, (sūd + lyuṭ .) aṅgīkaraṇam . hananm . (yathā, harivaśe . 163 . 42 .
     vaiṣṇavāstraṃ prayacchāsmai vadhārthaṃ śambarasya ca .
     abhedyaṃ kavacaṃ tasya prayacchāsurasūdane ..
) niḥkṣepaṇam . ṣūdadhātoranaṭpratyayena niṣpannam .. tadvati, tri . (yathā, mahābhārate . 1 . 19 . 20 .
     tatra divyaṃ dhanurdaṣṭvā narasya bhagavānapi .
     cintayāmāsa taccakraṃ viṣṇurdānavasūdanam ..
)

sūdaśālā, strī, (sūdasya śālā .) pākaśālā . tathā --
     sūdaśālā rasavatī pākasthānaṃ mahānasam .. iti hemacandraḥ ..

sūdādhyakṣaḥ, puṃ, (sūdānāṃ sūpakārāṇāmadhyakṣaḥ .) pākaśālādhyakṣaḥ . tatparyāyaḥ . paurogaraḥ 1 . iti hemacandraḥ .. purogamaḥ 3 . iti śabdaratnāvalī .. tallakṣaṇaṃ yathā --
     anāhāryaḥ śucirdakṣaścikitsitavidāṃvaraḥ .
     sūdaśāstraviśeṣajñaḥ sūdādhyakṣaḥ praśasyate ..
iti mātsye 189 adhyāyaḥ ..

sūnaṃ, klī, (sū o ṅa ya sūtau + ktaḥ .) prasavaḥ . puṣyam . vikasite, tri . iti viśvamedinyau ..

sūnaḥ, tri, (sū + ktaḥ . oditaśca . 8 . 2 . 45 . iti niṣṭhātasya naḥ .) jātaḥ . iti mugdhavodhavyākaraṇam ..

sūnavān, [t] tri, (sū + ktavatu .) jātaḥ . iti mugdhabodhavyākaraṇam ..

sūnā, strī, (sūyate smeti . sū + ktaḥ . ṭāp .) puttrī . (muñna pīḍane + mujo dīrghaśca . uṇā° 3 . 13 . iti naḥ . dīrghaśca dhātoḥ .) vadhasthānam . galaśuṇḍikā . iti medinī . ne, 24 .. mṛgādimāṃsavikrayaḥ . mṛgapakṣivadhasthānam . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, bhāgavate . 1 . 17 . 38 .
     abhyarthitastadā tasmai sthānāni kalaye dadau .
     dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ ..
) jātā . iti sūnaśabdārthadarśanāt . sūnāprakārāṇi tatpāpāpanāśakāni ca pañcasūnāśabde draṣṭavyāni ..

sūnī, [n] puṃ, (sūnā astyasyeti . iniḥ .) vyādhaḥ . māṃsavikrayī . (yathā, yākṣavalkye . 1 . 141 .
     pratigrahe sūnicakridhvajiveśyānarādhipāḥ .
     duṣṭā daśaguṇaṃ pūrvāt pūrvādete yathākramam ..
)

sūnuḥ, puṃ, (sūyate iti . sū + suvaḥ kit . uṇā° 3 . 35 . iti nuḥ . sa ca kit .) puttraḥ . (yathā, raghuḥ . 1 . 95 .
     sūnuḥ sunṛtavāk sraṣṭuḥ visasarjoditaśriyam ..) anujaḥ . sūryaḥ . iti medinī .. arkavṛkṣaḥ . ityamaraḥ ..

sūnuḥ, strī, (sū + nuḥ . vā ūṅ .) kanyā . iti hemacandraḥ ..

sūnuḥ, strī, (sū + nuḥ . vā ūṅ .) kanyā . iti hemacandraḥ ..

sūnṛtaṃ, klī, (sunṛtyatyaneneti . su + nṛt + ghañarthekaḥ upasargasya dīrghaḥ .) satyapriyavākyam . ityamaraḥ . 1 . 6 . 19 .. (yathā, sāhityadarpaṇe . 3 . 155 .
     bhāṣate sūnṛtaṃ mligdhamanuraktā nitambinī ..) maṅgalam . ityajayaḥ .. tadvati, tri . (yathā, bhāgavate . 1 . 19 . 31 .
     praṇamya mūrdhnāvahitaḥ kṛtāñjalirnatvā girā sūnṛtayānvapṛcchat ..)

sūnmadaḥ, tri, (suṣṭhu unmadaḥ .) unmattaḥ . unmadiṣṇuḥ . ityamare unmadaśabdaṭīkāyāṃ bharataḥ . 3 . 1 . 20 ..

sūnmādaḥ, tri, (suṣṭhu unbhādaḥ .) unmādarogaviśiṣṭaḥ . ityamare unmadaśabdaṭīkāyāṃ ramānāyaḥ ..

sūpaḥ, puṃ, (sautirasāniti . su + ṣuśṝbhyāṃ nicca . uṇā° 3 . 26 . iti paḥ . cakārāt kit dīrghatvañca .) vyañjanaviśeṣaḥ . ḍāla iti bhāṣā . sūdaḥ . iti medinī .. bhāṇḍam . śāyakam . iti śabdaratrāvalī .. * .. atha dālī .
     dalitantu śamīdhānyaṃ dālirdālī striyāmubhe .
     dālī tu salile siddhā labaṇārdrakahiṅgubhiḥ .
     saṃyuktā sūpanāmnī syāt kathyate tadguṇā atha ..
     sūpo viṣṭambhako rūkṣaḥ śītantu sa viśeṣataḥ .
     nistuṣo bhṛṣṭasiddhaḥ sa lāghavaṃ sutarāṃ vrajet ..
iti bhāvaprakāśaḥ ..

sūpakāraḥ, puṃ, (sūpaṃ karotīti . kṛ + aṇ .) pākakartā . tatparyāyaḥ . vallavaḥ 2 ārālikaḥ 3 āndhasikaḥ 4 sūdaḥ 5 audanikaḥ 6 guṇaḥ 7 . ityamaraḥ . 2 . 9 . 28 .. pācakaḥ 8 . iti śabdaratnāvalī .. pākukaḥ 9 . ityuṇādikoṣaḥ .. bhakṣyaṅkāraḥ 10 . iti hemacandraḥ .. tasya lakṣaṇaṃ yathā, cāṇakyam .
     iṅgitākāratattvajño balavān miṣṭapācakaḥ .
     śūraśca kaṭhinaścaiva sūpakāraḥ sa ucyate ..
śūdrapākopajīvī . yathā, brahmavaivarte prakṛtikhaṇḍe 27 adhyāye .
     devopajīvājīvī yaḥ devalaśca prakīrtitaḥ .
     śūdrapākopajīvī yaḥ sūpakāraḥ prakīrtitaḥ ..
     sandhyāpūjāvihīnaśca pramattaḥ patitaḥ smṛtaḥ .
     uktapūrvaprakāreṇa lakṣaṇaṃ vṛṣalīpateḥ ..
     ete mahāpātakinaḥ kumbhīpākaṃ prayānti te .
     kuṇḍānyanyāni te yānti nibodha kathayāmi tān ..


sūpadhūpanaṃ, klī, (sūpasya dhūpanamasmāditi .) hiṅgu . iti trikāṇḍaśeṣaḥ ..

sūpaparṇī, strī, (sūpakaraṃ sūpasya svādutākaraṃ parṇamasyāḥ . ṅīṣ .) mudgaparṇī . iti ratnamālā ..

sūpaśreṣṭhaḥ, puṃ, (sūpeṣu tatsādhaneṣu śreṣṭhaḥ .) mudgaḥ . iti rājanirghaṇṭaḥ ..

sūpāṅgaṃ, klī, (sūpasya aṅgam . tatsādhanatvāt .. hiṅga . iti rājanirghaṇṭaḥ ..

sūmaṃ, klī, (sū + iṣiyudhīti . uṇā° 1 . 144 . iti mak .) kṣīram . ākāśam . iti medinī .. jalam . iti śabdaratnāvalī ..

sūraḥ, puṃ, (sūte jagaditi . sū + susūdhāñgṛdhibhyaḥ kran . uṇa° 2 . 24 . iti kran .) sūryaḥ . (yathā, ṛgvede . 1 . 163 . 2 .
     sūrādaśvaṃ vasavo nirataṣṭa ..) arkavṛkṣaḥ . ityamaraḥ . 1 . 3 . 28; 2 . 4 . 80 .. vṛttārhatpitṛviśeṣaḥ . iti hemacandraḥ .. paṇḍitaḥ . iti kecit ..

sūraṇaḥ, puṃ, śūraṇaḥ . iti śabdaratnāvalī .. kārtikamāse tasya bhakṣaṇaniṣedho yathā, karmalocane .
     makare mūlakañcaiva siṃhe cālāvukaṃ tathā .
     kārtike śūraṇañcaiva sadyo gomāṃsabhakṣaṇam ..


sūrataḥ, tri, (suṣṭhu ramate iti . su + rama + sau ramateḥ kto dame pūrvapadasya ca dīrghaḥ . uṇā° 5 . 14 . iti ktaḥ suśabdasya ca dīrghaḥ .) kṛpāluḥ . ityamaraḥ . 3 . 1 . 15 ..

sūrasūtaḥ, puṃ, (sūrasya sūryasya sūtaḥ sārathiḥ .) aruṇaḥ . sa sūryasārathiḥ . ityamaraḥ . 1 . 3 . 32 ..

sūriḥ, puṃ, (sūte sadvākyānīti . sū + sūṅaḥ kriḥ . uṇā° 4 . 64 . iti kriḥ .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 6 .. (yathā, bhāgavate . 1 . 1 . 1 .
     janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ ..
     tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ ..
) yādavaḥ . sūryaḥ . ityuṇādikoṣaḥ ..

sūrī, [n] puṃ, (sūraḥ sūrya upāsyatayā astyasyeti . sūra + iniḥ .) paṇḍitaḥ . iti śabdaratnāvalī ..

sūrī, strī, (sū + kriḥ . ṅīṣ .) rājasarṣapaḥ . iti ratnamālā .. (vidṣī . ityuṇādivṛttau ujjvalaḥ . 4 . 64 .. * .. sūryasya strī . payogādākhyāyām . 4 . 1 . 48 . iti ṅīṣ . sūryatiṣyāgastyeti yalopaḥ . kuntī . iti vyākaraṇam ..)

sūrkṣa, nārade . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) rephayuktaḥ ṣaṣṭhasvarī dantyādiḥ . sūrkṣati duṣṭaṃ lokaḥ . susūrkṣa . iti durgādāsaḥ ..

sūrkṣaṇaṃ, klī, (sūrkṣa + lyuṭ .) anādaraḥ . iti śabdaratnāvalī ..

sūrkṣya, anādare . īrṣe . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) dantyādirdīrghī rephamadhyaḥ . sūrkṣyati susūrkṣya . iti durgādāsaḥ ..

sūrkṣyaḥ, puṃ, (sūrkṣyate anādriyate iti . sūrkṣya + ghañ .) māṣaḥ . iti śabdaratnāvalī ..

sūrpaḥ, puṃ, klī, śūrpaḥ . iti śabdaratnāvalī .. kumbhaparimāṇam . dvidroṇaparimāṇam . iti vaidyakaparibhāṣā ..

sūrmī, strī, śūrmī . iti kecit ..

sūryaḥ, puṃ, (sarati ākāśe suvati karmaṇi lokaṃ prerayati vā . sṛ gatau sūpreraṇevā + rājasūyasūryamṛṣodyeti . 3 . 1 . 114 . iti kyappratyayena mādhuḥ .) grahaviśeṣaḥ . arkaparṇaḥ . iti medinī .. baliputtraḥ . iti kecit .. (yathā, harivaṃśe . 3 . 74 .
     baleḥ puttraśatañcāsīt bāṇajyeṣṭhaṃ narādhipa .
     dhṛtarāṣṭraśca sūryaśca candramāścendratāpanaḥ ..
) dānavaviśeṣaḥ . yathā --
     abhavan danuputtrāśca vaṃśe khyātā mahāsurāḥ .
     vipracittipradhānāste śataṃ tīvraparākramāḥ ..
     svarbhānurvṛṣaparvā ca kuhadaśca mahāsuraḥ .
     dhṛtarāṣṭraśca sūryaśca danumānindratāpanaḥ ..
iti vahnipurāṇe kāśyapīyavaṃśaḥ .. grahaviśeṣasya paryāyo yathā . sūraḥ 2 aryamā 3 ādityaḥ 4 dvādaśātmā 5 divākaraḥ 6 bhāskaraḥ 7 ahaskaraḥ 8 vradhraḥ 9 prabhākaraḥ 10 vibhākaraḥ 11 bhāsvān 12 vivasvān 13 saptāśvaḥ 14 haridaśvaḥ 15 uṣṇaraśmiḥ 16 vivartanaḥ 17 arkaḥ 18 mārtaṇḍaḥ 19 mihiraḥ 20 aruṇaḥ 21 pṛṣā 22 dyumaṇiḥ 23 taruṇiḥ 24 mitraḥ 25 citrabhānuḥ 26 virocanaḥ 27 vibhāvasuḥ 28 grahapatiḥ 29 tviṣāmpatiḥ 30 ahaḥpatiḥ 31 bhānuḥ 32 haṃsaḥ 33 sahasrāṃśuḥ 34 tapanaḥ 35 savitā 36 raviḥ 37 . ityamaraḥ . 1 . 3 . 28 -- 31 .. śṛraḥ 38 bhagaḥ 39 vṛdhnaḥ 40 padminīvallabhaḥ 41 hariḥ 42 dinamaṇiḥ 43 caṇḍāṃśuḥ 44 saptamaptiḥ 45 gabhastimān 46 aṃśumālī 47 kāśyapeyaḥ 48 khagaḥ 49 bhānumān 50 lokalocanaḥ 51 padmabandhuḥ 52 jyotiṣmān 53 avyathaḥ 54 tāpanaḥ 55 citrarathaḥ 56 khamaṇiḥ 57 divāmaṇiḥ 58 gabhastihastaḥ 59 heliḥ 60 pataṅgaḥ 61 arciḥ 62 dinapraṇīḥ 63 ṣedodyaḥ 64 kālakṛtaḥ 65 graharājaḥ 66 tamonudaḥ 67 rasādhāraḥ 68 pratidivā 69 jyotiḥpīthaḥ 70 inaḥ 71 . iti śabdaratnāvalī .. karmasākṣī 72 jagaccakṣuḥ 73 trayītapaḥ 74 pradyotanaḥ 75 khadyotaḥ 76 lokabāndhavaḥ 77 padminīkāntaḥ 78 aṃśuhastaḥ 79 padmapāṇiḥ 80 hiraṇyaretāḥ 81 pītaḥ 82 adriḥ 83 agaḥ 84 harivāhanaḥ 85 ambarīṣaḥ 86 dhāmanidhiḥ 87 himārātiḥ 88 gopatiḥ 89 kuñjāraḥ 90 plavagaḥ 91 sūnuḥ 92 tamopahaḥ 93 gabhastiḥ 94 . iti jaṭādharaḥ .. * .. asya vaṇaḥ raktaśyāmamiśritaḥ . sa ca pūrvadikpuruṣa-kṣattriyajāti-sattvaguṇa-kaṭurasasiṃharāśī nāmadhipatiḥ . dhānyādisuvarṇadravyacatuṣpadagobhūmisvāmī . catuṣkoṇākṛtiḥ . madhyāhvakāle prabalaḥ . vṛddhaḥ . raṇacārī . tiktarasapriyaśca . iti bṛhajjātakādayaḥ .. * .. grahayajñe tu . vartulākāraḥ . maṇḍalamadhyasthaḥ . asya janmabhūmiḥ kaliṅgadeśaḥ . gotraḥ kāśyapaḥ . varṇaḥ raktaḥ . pūrvamukhaḥ . jātiḥ brāhmaṇaḥ . balirguḍaudanam . dhūpo gugguluḥ . gandho raktacandanama . samit arkaḥ . asya dhyānam .
     kṣattriyaṃ kāṃśyapaṃ raktaṃ kāliṅgaṃ dvādaśāṅgulam .
     padmahastadvayaṃ pūrvānanaṃ saptāśvavāhanam .
     śivādhidaivataṃ dhyāyedvahnipratyadhidaivatam ..
asya mantraḥ . ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyañca hiraṇyayena savitā rathena devo yāti bhuvanāni paśyan .. dakṣiṇā dhenuḥ . iti grahayāgasaṃskāratattve .. * .. tasyotpattyādiryathā --
     athāntarīkṣādābhāṣya kaśyapaṃ munisattamam .
     satoyameghagambhīrā vāguvācāśarīriṇī ..
     māritañca yataḥ proktametadaṇḍaṃ tvayāditim .
     tasmānmune sutaste'yaṃ mārtaṇḍākhyo bhaviṣyati ..
     sūryādhikārañca vibhurjagatyeṣa kariṣyati .
     haniṣyatyasurāṃścāyaṃ yajñabhāgaharānarīn ..
     devā niśasyeti vaco gaganāt samupāgatam .
     praharsamatulaṃ yātā dānavāśca hataujasaḥ ..
     tato yuddhāya daiteyānājuhāva śatakratuḥ .
     saha devairmudā yukto dānavāśca tamabhyayuḥ ..
     teṣāṃ yuddhasabhūdghoraṃ devānāmasuraiḥ saha .
     śastrāstradīptisaṃdīptasamastabhuvanāntaram ..
     tasmin yuddhe bhagavatā mārtaṇḍena nirīkṣitāḥ .
     tejasā dahyamānāstu bhasmībhūtā mahāsurāḥ ..
     tataḥ praharṣamatulaṃ prāpuḥ sarve divaukasaḥ .
     tuṣṭuvustejaso yoniṃ mārtaṇḍamaditiṃ tathā ..
     svādhikāraṃ tataḥ prāpuyajñabhāgāśca pūrvavat .
     bhagavānapi mārtaṇḍaḥ svādhikāramathākarot ..
     kadambapuṣpavadbhāsvānadhaścordhañca raśmibhiḥ .
     vṛtto'gnipiṇḍamadṛśo dadhra nātisphuṭaṃ vapuḥ ..
iti mārkaṇḍayapurāṇe mārtaṇḍotpattiḥ .. * .. mārkaṇḍeya uvāca .
     atha tasmai dadau kanyāṃ saṃjñāṃ nāma vivasvate .
     prasādya praṇato bhūtvā viśvakarmā prajāpatiḥ ..
     vivasvatastu saṃbhūtau manū dvau caritaṃ tayoḥ .
     pūrvameva tavākhyātaṃ mayaitadakhilaṃ dvija ..
     trīṇyapatyānyasau tasyāṃ janayāmāsa gopatiḥ .
     dvau puttrau sumahābhāgau kanyāñca yamunāṃ nadīm ..
     manuvvaivasvato jyeṣṭhaḥ śrāddhadevaḥ prajāpatiḥ .
     teṣāṃ yamo yamī caiva yamalau saṃbabhūvatuḥ ..
     tattejo'bhyadhikaṃ caiva mārtaṇḍasya vivasvataḥ .
     asahantī tu taccejaḥ svāṃ chāyāṃ vīkṣya sābravīt saṃjñovāca .
     ahaṃ yāsyāsi bhadraṃ te svakañca bhavanaṃ pituḥ .
     nirvikāraṃ tvayāpyatra stheyaṃ macchāsanāt śubhe ..
     imau ca bālakau mahyaṃ kanyā ca varavarṇinī .
     saṃbhāvyā naiva cākhyeyamimaṃ bhagavate tvayā ..
     chāyovāca .
     ākeśagrahaṇāddevi āśāpānnaiva karhicit .
     ākhyāsyāmi mataṃ tubhyaṃ gamyatāṃ yatra vāñchitam ityuktā chāyayā saṃjñā jagāsa pitṛmandiram .
     tatrāvasat pitṛgṛhe kañcit kālaṃ śubhekṣaṇā ..
     bhartuḥ samīpaṃ yāhīti pitroktā sā punaḥ punaḥ .
     agacchadvaḍavā bhūtvā kurūn viprottarāṃstataḥ ..
     tatra tepe tapaḥ sādhvī nirāhārā mahāmune .
     pituḥ samīpaṃ yātāyāḥ saṃjñāyā vākyatatparā ..
     tadrūpadhāriṇī cchāyā bhāskaraṃ samupasthitā .
     tasyāñca bhagavān sūryaḥ saṃjñeyamiti cintayan ..
     tathaiva janayāmāsa puttrau dvau kanyakāṃ tathā .
     pūrvajasya manostulyaḥ sāvarṇistena so'bhavat ..
     yastayoḥ prathamaṃ jātaḥ puttrayordvijasattama .
     dvitīyo yo'bhavaccānyaḥ sa graho'bhūt śanaiścaraḥ ..
     kanyābhūttapatī yā tāṃ vavre saṃvaraṇo nṛpaḥ .
     saṃjñā tu pārthivī teṣāmātmajānāṃ yathākarot ..
     snehaṃ na pūrvaṃ jātānāṃ tathā kṛtavatī satī .
     manustat kṣantavāṃstasyā yamaścāsyā na cakṣame ..
     bahuśaḥ pīḍyamānastu pituḥ patnyā suduḥkhitaḥ .
     sa vai kopācca bālyācca bhāvino'rthasya vai balāt padā saṃtarjayāmāsa cchāyāṃ saṃjñāsuto yamaḥ .
     taṃ śaśāpa tataḥ kruddhā saṃjñā sāṃ pārpivī bhṛśam ..
     chāyovāca .
     padā tarjayase yanmāṃ pitṛbhāryāṃ garīyasīm .
     tasmāttavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ ..
     yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ .
     manunā saha dharmātmā sarvaṃ pitre nyavedayat ..
     yama uvāca .
     snehena tulyamasmāsu mātā deva na vartate .
     visṛjya jyāyaso'pyasmān kanīyāṃso bubhūṣati tasyā mayodyataḥ pādo na tu dehe nipātitaḥ .
     bālyādvā yadi vā mohāt tadbhavān kṣantumarhasi śapto'haṃ tāta kopena jananyā tanayo yataḥ .
     tato na manye jananī mamaiṣā tapatāṃ vara ..
     nirguṇeṣvapi puttreṣu na mātā nirguṇā bhavet .
     pādaste patatāṃ puttra kathametattayoditam ..
     tava prasādāccaraṇau na patet bhagavan yathā .
     mātṛśāpādayaṃ me'dya tathā cintaya gopate ..
     raviruvāca .
     asaṃśayamidaṃ puttra bhaviṣyatyatra kāraṇam .
     yena tvāmāviśat krodho dharmajñaṃ satyavādinam ..
     sarveṣāmeva śāpānāṃ pratighāto hi vidyate .
     na tu mātrābhiśaptānāṃ kvacicchāpanivartanam ..
     na śakyametanmithyā tu kartuṃ māturvacastava .
     kiṃ citte saṃvidhāsyāmi puttrasnehādanugraham .
     kṛmayo māṃsamādāya prayāsyanti mahītalam .
     kṛtaṃ tasyā vacaḥ satyaṃ tvañca trātā bhaviṣyasi ..
     mārkaṇḍeya uvāca .
     ādityastvabravīcchāyāṃ kimarthaṃ tanayeṣu vai .
     tulyeṣvapyadhikasneha ekatra kriyate tvayā ..
     nūnaṃ na caiṣāṃ jananī saṃjñā kvāpi tvamāgatā .
     viguṇeṣvapyapatyeṣu mātā śāpaṃ na dāsyati ..
     sā tat pariharantīva nācacakṣe vivasvataḥ .
     sa cātmānaṃ samādhāya yuktastattvamavaikṣata ..
     taṃ śaptumudyataṃ dṛṣṭvā chāyāsaṃjñā dinādhipam .
     bhayena kampitā brahman yathāvṛttaṃ nyavedayat ..
     vivasvāṃstu tadā kruddhaḥ śrutvā śvaśuramabhyagāt .
     sa cāpi taṃ yathānyāyamarcayitvā divākaram .
     nirdagdhukāmaṃ roṣeṇa śāntayāmāsa suvrataḥ ..
     viśvakarmā uvāca .
     tavātitejasā vyāptamidaṃ rūpaṃ suduḥsaham .
     asahantī tataḥ saṃjñā vane carati vai tapaḥ ..
     drakṣyate tāṃ bhavānadya svāṃ bhāryāṃ śubhacāriṇīm rūpārthaṃ bhavato'raṇye carantī sumahattapaḥ ..
     mataṃ me brahmaṇo vākyāt yadi te deva rocate .
     rūpaṃ nivartayāmyadya tava kāntaṃ divaspate ..
     mārkaṇḍeya uvāca .
     yato hi bhāsvato rūpaṃ prāgāsīt parimaṇḍalam .
     tatastatheti taṃ prāha tvaṣṭāraṃ bhagavān raviḥ ..
     viśvakarmā tvanujñātaḥ śākadvīpe vivasvataḥ .
     bhramimāropya tattejaḥ śātanāyopacakrame ..
     devāśca brahyaṇā sārdhaṃ bhāsvantamabhituṣṭuvaḥ .
     likhyamānaṃ sahasrāṃśuṃ praṇemuḥ sarvadevatāḥ ..
     tataḥ kolāhale tasmin savvadevasamāgame .
     tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ ..
iti mārkaṇḍeyapurāṇe sūryatejaḥśātanam .. * ..
     śātitaṃ cāsya yattejastena cakraṃ vinirmitam viṣṇoḥ śūlañca sarvasya śivikā dhanadasya ca ..
     daṇḍaḥ pretapateḥ śaktirdevasenāpatestayā .
     anyeṣāñcaiva devānāmāyudhāni sa viśvakṛt .
     cakāra tejasā bhānorbhāsurāṇyariśāntaye ..
     iti śātitatejāḥ sa śvaśureṇātiśobhanam .
     vapurdadhāra mārtaṇḍaḥ puṣpacāpamanoramam ..
     sa dadarśa samādhisthāṃ svāṃ bhāryāṃ baḍavākṛtim apāpāṃ sarvabhūtānāṃ tapasā niyamena ca ..
     tato jagāma bhāsvān vai saṃjñā yatra vyavasthitā ..
     sā ca dṛṣṭvā tamāyāntaṃ parapuṃso viśaṅkayā .
     jagāma saṃmukhaṃ tasya pṛṣṭharakṣaṇatatparā ..
     tataśca nāsikāyogāt tayostatra sametayoḥ .
     nāsatyadasrau tanayāvaśvavaktrādvinirgatau ..
     retaraso'nte ca revantaḥ svaṅgī dhanvī tanutradhṛk aśvārūḍhaḥ samutpanno bāṇatūṇasamanvitaḥ ..
     tataḥ svarūpamatulaṃ darśayāmāsa bhānumān .
     tasyātha sā samālokya svarūpaṃ mudamādadau ..
     svarūpadhāriṇīṃ caināmānināya nijālayam .
     saṃjñāṃ bhāryāṃ prītimatīṃ bhāskaro vāritaskaraḥ ..
     tataḥ pūrvasuto yo'syāḥ so'bhūdvaivasvato manuḥ .
     dvitīyaśca yamaḥ śāpāt pāpadarśanatatparaḥ ..
     kṛmayo māṃsamādāya pādataste mahītalam .
     patiṣyantīti śāpāntaṃ tasya cakre pitā svayam dharmadṛṣṭiryataścāsau samo mitre tathāhite .
     tato niyoge taṃ yāmye cakāratimirāpahaḥ ..
     yamunāñca nadīñcakre kalindāntaravāhinīm .
     aśvinau devabhiṣajau kṛtau pitrā mahātmanā ..
     guhyakādhipatitve ca revanto viniyojitaḥ ..
     revantamapyāha tato bhagavān lokabhāvanaḥ .
     tvamapyaśeṣalokasya pūjyo vatsa bhaviṣyasi ..
     araṇye'gnau mahādāve vairidasyubhayeṣu ca .
     tvāṃ smariṣyanti ye martyā mokṣante te mahāpadaḥ ..
     kṣemaṃ vṛddhiṃ sukhaṃ rājyamārogyaṃ kīrtimunnatim .
     narāṇāṃ parituṣṭastvaṃ pūjitaḥ saṃpradāsyasi ..
     chāyāsaṃjñāsutaścāpi sāvarṇaḥ sumahāyaśāḥ .
     bhāvyaḥ so'nāgate kāle manuḥ sāvarṇiko'ṣṭamaḥ ..
     merupṛṣṭhe tapo ghoramadyāpi carati prabhuḥ .
     bhrātā śanaiścarastasya graho'bhūcchāsanādraveḥ ..
     yavīyasī ca yā kanyā tasya cāsīddvijottama .
     abhavat sā saricchreṣṭhā tapasī lokapāvanī ..
     yastu jyeṣṭho mahābhāga sargo tasyeha sāmpratam .
     vistaraṃ tasya vakṣyāmi manorvaivasvatasya ha ..
     ya idaṃ janma devānāṃ śṛṇuyādvā paṭhettathā .
     vivasvatastu jātānāṃ ravermāhātmyameva ca .
     āpadaṃ prāpya mucyeta prāpnuyācca mahadyaśaḥ ..
     ahorātrakṛtaṃ pāpametat śamayati śrutam .
     māhātmyamādidevasya mārtaṇḍasya mahātmanaḥ ..
iti mārkaṇḍeyapurāṇe mārtaṇḍamātmyanāmādhyāyaḥ .. api ca . prajāpāla uvāca .
     śarīrasya kathaṃ mūrtigrahaṇaṃ jyotiṣo dvija .
     etanme saṃśayaṃ chindhi praṇatasya dvijottama ..
     mahātapā uvāca .
     yo'sāvātmā jñānaśaktireka eva sanātanaḥ .
     sa dvitīyaṃ yadā caicchat tadā tejaḥ samutthitam ..
     tat sūrya iti bhāsvāṃstu anyonyena mahātmanaḥ lolībhūtāni tejāṃsi bhāsayanti jagattrayam ..
     tasmim sarve surāḥ siddhā gaṇāḥ sarve mahaṣibhiḥ .
     svayaṃ bhūtā iti vibho tasmāt sūryastu so'bhavat lolībhūtasya tasyāśu tejaso'bhūccharīrakam .
     pṛthaktvena raviḥ so'tha kīrtyate vedavādibhiḥ ..
     bhāsayan sarvalokāṃstu yato'sāvutthito divi .
     ato'sau bhāskaraḥ proktaḥ prākarṣācca prabhākaraḥ .
     divā divasa ityuktastatkāritvāddivākaraḥ .
     sarvasya jagatastvādirādityastena ucyate ..
     etasya dvādaśādityāḥ saṃbhūtāstejasā pṛthak .
     pradhāna eka evāyaṃ jagatsu parivartate ..
     taṃ dṛṣṭvā jagato vyāptiṃ kurvāṇaṃ parameśvaram .
     tasyaivāntaḥsthitā devā viniṣkramya stutiṃ jaguḥ ..
iti vārāhe ādityotpattināmādhyāyaḥ .. * .. uttarāyaṇadakṣiṇāyanayoranulomapratilomaṃ gantavyāni maṇḍalāni pratimāsaṃ sūryabhramaṇādhikārigaṇāśca yathā --
     aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ .
     ārohaṇāvarohābhyāṃ bhānorabdena yā gatiḥ ..
     sa ratho'dhiṣṭhito devairādityairṛṣibhistathā .
     gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ ..
     dhātā kṛtasthalā caiva pulastyo vāsukistathā .
     rathakṛdgrāmaṇīrhetistumburuścaiva saptamaḥ ..
     ete vasanti vai caitre madhumāse sadaiva hi .
     maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ ..
     aryamā pulahaścaiva rathaujāḥ puñjikasthalā .
     prahetiḥ kacchanīraśca nāradaśca rathe raveḥ .
     mādhave nivasantyete śucisaṃjñe nibodha me ..
     mitro'tristakṣako rakṣaḥ pauruṣeyo'tha menakā ..
     hāhā rathasvanaścaiva maitreyaite vasanti vai ..
     vaśiṣṭho varuṇo rambhā sahajanyo huhūrvadhaḥ .
     rathacitrastathā śukre vasantyāṣāḍhasaṃjñite ..
     indro viśvāvasuḥ srota elāpatrastathāṅgirāḥ ..
     pramlocā ca nabhasyete sarpaścārke vasanti hi ..
     vivasvānugrasenaśca bhṛgurāyūraṇastathā .
     pramlocā śaṅkhapālaśca vyāghro bhādrapade tathā ..
     pūṣā ca suravirvāto gautamo'tha dhanañjayaḥ .
     suṣeṇonyo ghṛtācī ca vasantyāśvayuje ravau ..
     viśvāvasurbharadvājaḥ parjanyairāvatau tathā .
     viśvācīsenajitsaṃjñau kārtike cādhikāriṇaḥ aṃśukaśyapatārkṣāstu mahāpadmastathorvaśī .
     citrasenastathā vidyut mārgaśīrṣādhikāriṇaḥ ..
     ṛturbhagastathorṇāyusphūrjaḥ karkoṭakastathā .
     ariṣṭanemiścaivānyā pūrvacittirvarāpsarāḥ .
     pauṣamāse vasantyete sapta bhāskaramaṇḍale ..
     lokaprakāśanārthāya vipravaryādhikāriṇaḥ .
     tvaṣṭā ca jamadagniśca kambalo'tha tilottamā ..
     brahmāpeto'tha ṛtajit dhṛtarāṣṭraśca saptamaḥ .
     māghamāse vasantyete sapta maitreya bhāskare ..
     śrūyatāṃ cāpara sūrye phālgune nivasanti ye .
     viṣṇuraśvataro rambhā sūryavarcāśca satyajit ..
     viśvāmitrastathā rakṣo yakṣāpeto mahāmune .
     māseṣveteṣu maitreya vasantyeteṣu saptakāḥ ..
     saviturmaṇḍale brahman viṣṇuśaktyupaṣṭaṃhitāḥ .
     stuvanti munayaḥ sūryaṃ gandharvairgīyate puraḥ ..
     nṛntantyapsaraso yānti sūryasyānu niśācarāḥ ..
     vahanti pannagā yakṣaḥ kriyate'bhīṣu saṃgrahaḥ ..
     bālakhilyāstathaivainaṃ parivārya samāsate .
     so'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama .
     himoṣṇavārivṛṣṭīnāṃ hetutvaṃ samupāgataḥ ..
iti viṣṇupurāṇe 2 aṃśe 10 adhyāyaḥ .. * .. sūta uvāca .
     evameṣa mahādevo devadevaḥ pitāmahaḥ .
     karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ ..
     tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ .
     teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ ..
     susumno harikeśaśca viśvakarmā tathaiva ca .
     viśvavyacāḥ punaścānyaḥ sampadvasurataḥ paraḥ .
     arvāgvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ ..
     susumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim .
     tiryagūrdhapracāro'sau susumnaḥ parigīyate ..
     harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ .
     viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā ..
     viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā sampadvasuriti khyātaḥ sa puṣṇāti ca lohitam ..
     bṛhaspatiṃ prapuṣṇāti raśmirarvāgvasuḥ prabhoḥ .
     śanaiścaraṃ prapuṣṇāti saptamaśca svarāṭ tathā ..
     evaṃ sūryaprabhāveṇa sarvā nakṣatratārakāḥ .
     vardhante vardhitā nityaṃ nityamapyāyayanti ca ..
     divyānāṃ pārthivānāñca naiśānāñceva sarvaśaḥ .
     ādānānnityamādityastejasā tamasāṃ prabhuḥ .
     ādātte sa tu nāḍīnāṃ sahasreṇa samantataḥ ..
     nādeyāṃścaiva sāmudrān kūpāṃścaiva sahasraśaḥ .
     sthāvarān jaṅgamāṃścaiva yacca kulyādikaṃ payaḥ ..
     tasya raśmisahasrantu śītavarṣoṣṇanisvaram .
     tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ ..
     chandanāścaiva yāhyāśca kotanā hakanāstathā .
     amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ ..
     himodghahāśca tāmasyo raśmayastriśataṃ punaḥ .
     raśmyo meṣyaśca paiṣyaśca hrādinyo himasarjanāḥ ..
     candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā ..
     śukrāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ samaṃ vibharti tābhiḥ sa manuṣyapitṛdevatāḥ ..
     manuṣyānauṣadheneha svadhayā ca pitṝnapi .
     amṛtena surān sarvān tisrastrīṃstarpayatyasau ..
     vasante graiṣmike caiva śataṃḥ santapati tribhiḥ .
     śaradyapi ca varṣāsu caturbhiḥ sampravarṣati .
     hemante śiśire caiva himamutsṛjati tribhiḥ ..
     varuṇo māghamāse tu sūryaḥ pūṣā tu phālgune .
     caitre māsi bhavedīśo pātā vaiśākhatāpanaḥ ..
     jyaiṣṭhamūle bhavedindra āṣāḍhe savitā raviḥ .
     vivasvān śrāvaṇe māsi proṣṭhapadyāṃ bhagaḥ smṛtaḥ ..
     paryanyo'śvayuji tvaṣṭā kārtike māsi bhāskaraḥ māgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ ..
     pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi .
     ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśusaptabhistathā ..
     dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ .
     vivasvān daśabhiḥ pāti pātyakādaśabhirbhagaḥ ..
     saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet .
     aryamā daśabhiḥ pāti paryanyo navabhistapet .
     ṣaḍbhī raśmisahasraistu mitrastapatiṃviśvadhṛk ..
     vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ .
     śveto varṣāsu varṇena pāṇḍaraḥ śaradi prabhuḥ ..
     hemantetāmravarṇaḥ syāt śiśire lohito raviḥ oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha ..
     sūryo'maratvamamṛtatrayaṃ triṣu niyacchati .
     anye cāṣṭau grahā jñeyāḥ sūrye cādhiṣṭhitā dvijāḥ ..
     candramāḥ somaputtraśca śukraścaiva bṛhaspatiḥ .
     bhīmo bhānustathā rāhuḥ ketumānapi cāṣṭamaḥ ..
     sarve dhruve viruddhā yairgrahāste vātaraśmibhiḥ .
     bhrāmyamāṇā yathāyogaṃ bhramantyanu divākaram ..
     alātacakravadyānti vātacakreritā dvijāḥ .
     yasmādvahati tān vāyuḥ pravahastena vai smṛtaḥ . * rathastricakraḥ somasya kundābhāstasya vājinaḥ .
     vāmadakṣiṇato yuktā daśa tena niśākaraḥ ..
     vīthyāśrayāṇi carati nakṣatrāṇi raviryathā .
     hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā ..
     sa somaḥ śuklapakṣe tu bhāskare paratasthite .
     āpūryante paro'syāntaḥ satataṃ divasakramāt ..
     kṣīṇe'pi taṃ suraiḥ somamāpyāyayati nityadā .
     ekena raśminā viprāḥ susumnākhyena bhāskaraḥ ..
     eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ .
     paurṇamāsyāṃ sa dṛśyeta saṃpūrṇo divasakramāt ..
     saṃpūrṇamardha māsena taṃ somasamṛtātmakam .
     pibanti devatā viprā yataste'mṛtabhojanāḥ ..
     tataḥ pañcadaśe bhāge kiñcicchiṣṭe kalātmake .
     aparāhṇe pitṝṇāṃ sa jaghanyāṃ paryupāsate ..
     pibanti hi phalaṃ kālaṃ śiṣṭā tasya kalā tu yā .
     svadhāmṛtamayīṃ puṇyāṃ tāmindoramṛtātmikām ..
     niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam .
     māsatṛptimavāpyāgrāṃ pitaraḥ santi nirvṛtāḥ ..
     na somasya vināśaḥ syāt mudhā devaistu pīyate .
     evaṃ sūryanimitto'sya kṣayo vṛddhiśca sattamāḥ ..
iti kaurme 40 adhyāyaḥ .. * .. asya bhāryāpatyāni yathā . sūta uvāca .
     aditiḥ suṣuve puttramādityaṃ kaśyapāt prabhum .
     tasyādityasya caivāsīdbhāryāṇāntu catuṣṭayam ..
     saṃjñā rājñī prabhāṃ cchāyā puttrāṃstāsāṃ nibodhata saṃjñā tvāṣṭrī tu suṣuve sūryānmanumanūttamam .
     yamañca yamunāñcaiva rājñī revantameva ca ..
     prabhā prabhātamādityācchāyā sāvarṇimātmajam śaniñcaiva tapatīñca viṣṭiñcaiva yathākramam ..
iti kaurme 20 adhyāyaḥ .. * .. tasya maṇḍalaparimāṇaṃ yathā -- sūta uvāca .
     sūryācandramasāvetau bhramato yāvadeva tu .
     saptānāñca samudrāṇāṃ dvīgrānāmbhāti vistaraḥ ..
     vistārārdhaṃ pṛthivyāstu bhavedanyatra vāhyataḥ .
     paryāsapārimāṇyātta candrādityī prakāśataḥ ..
     paryāsapārimāṇyaistu budhaistulyaṃ dinaṃ smṛtam .
     avatīmāṃstrayo lokān yasmāt sūryaḥ paribhramāt ..
     acirāttu prakāśe tu avanāt sa raviḥ smṛtaḥ ..
     tayorbhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ ..
     mahitatvānmahīśabdo yasminnarthe nipātyate .
     asya bhāratavarṣasya viṣkambhāttulyavistatam ..
     maṇḍalaṃ bhāskarasyātha yojanaistannibodhata .
     navayojanasāhasro vistāro maṇḍalasya tu ..
     vistārāttriguṇaścāpi pariṇāho'tra maṇḍale .
     viṣkambhamaṇḍalāccaiva bhāskarāt dviguṇaḥ śaśī ..
tasya gatinirūpaṇaṃ yathā -- mānasasyottare pṛṣṭhe lokapālāścaturdiśam . sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca .. lokapālopariṣṭāttu sarvato dakṣiṇāyane . kāṣṭhāgatasya sūryasya gatintasya nibodhata .. dakṣiṇopakramaḥ sūryaḥ kṣipteṣuriva sarpati . jyotiṣāṃ cakramādāya satataṃ parigacchati .. madhyataścāmarāvatyāṃ yadā bhavati bhāskaraḥ . vaivasvate saṃyamane ūrdhaṃ tatra pradṛśyate .. sukhāyāmardharātrantu vibhāvaryastameti ca . vaivasvate saṃyamane madhyāhne tu raviryadā .. sukhāyāmatha vāruṇyāmuttiṣṭhan sa tu dṛśyate . vibhāvaryāmardharātraṃ māhendryāmastameti ca . sukhāyāmatha vāruṇyāṃ madhyāhne cāryamā yadā . vibhāvaryāṃ somapuryāṃ uttiṣṭhati vibhāvasuḥ .. rātryardhaṃ cāmarāvatyāmastameti yamasya ca . somapuryāṃ vibhāvaryāṃ madhyāhne cāryamā yadā .. amarāvatyāṃ mahendrasya tadgacchati divākaraḥ . ardharātraṃ saṃyamane vāruṇyāmastameti ca .. suśīghrameva paryeti bhāskaro'lātacakravat . bhraman vai bhramamāṇāni ṛkṣāṇi carate raviḥ .. aivaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati . udayāstamaye cāsāvuttiṣṭhati punaḥ punaḥ .. pūrvāhṇe cāparāhṇe tu dvau dvau devālayau tu saḥ . tapatyekañca madhyāhne tābhireva ca raśmibhiḥ .. udito vardhamānābhirmadhyāhne tapate raviḥ . ataḥ paraṃ hrasantībhirgībhirastanniyacchati .. udayāstamayābhyāñca smṛte pūrvāpare tu vai . yāvat purastāttapati tāvat pṛṣṭhe'tha pārśvayoḥ .. yairarko yatra dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ . praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate .. sarveṣāmuttare merurlokālokaśca dakṣiṇe . vidūrabhāvādarkasya bhūmerlekhāgatasya ca .. dhriyante raśmayo yasmāttena rātrau na dṛśyate . ūrdhvaṃ śatasahasrantu sthitastatra pradṛśyate .. evaṃ puṣkaramadhyena yadā bhavati bhāṣkaraḥ . triṃ śadbhāgantu medinyā muhūrtena sa gacchati .. yojanādyāṃ muhūrtasya imāṃ saṃkhyāṃ nibodhata . pūrṇe śatasahasrāṇāmekatriṃ śattu tāḥ smṛtāḥ .. pañcāśacca sahasrāṇi tathānyānyadhikāni ca . mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate .. etena gatiyogena yadā kāṣṭhāntu dakṣiṇām . paryāgacchat pataṅgo'sau vāmakoṣṭhe'ntare'hani .. madhyena puṣkarasyātha bhramate dakṣiṇāyane . mānasottaramerostu antaraṃ triguṇantu tat .. * .. sarpato dakṣiṇāyāntu kāṣṭhāyāntu nibodhata . navakoṭyaiḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam .. tathā śatasahasrāṇi catvāriṃśacca pañca ca . ahorātrā pataṅgasya gatireṣā vidhīyate .. dakṣiṇādvinivṛtto'sau viṣuvastho yadā raviḥ . kṣīrodasya samudrasya uttarāto diśaścaran . maṇḍalaṃ viṣuvaścāpi yojanaistannibodhata .. tisraḥ koṭyastu saṃpūrṇaṃ viṣuvasyātha maṇḍalam . tathā śatasahasrāṇāṃ viṃśatyekādhikā punaḥ .. * .. śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet . gomedakasya dvīpasya uttarāstu diśaścaran .. uttarāyāḥ pramāṇantu kāṣṭhāyā maṇḍalasya tu . dakṣiṇottaramadhyāni tāni vidyād yathākramam .. sthānaṃ jaradgavaṃ manye tathairāvatamuttamam . vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ .. nāgavīthyuttarā vīthī ajavīthyāśca dakṣiṇe . ubhe āṣāḍhamūlantu ajavīthyudayāstrayaḥ .. abhijit pūrvataḥ svātī nāgavīthyuttarāstrayaḥ . aśvinī kṛttikā yāmyā nāgavīthyuttarā smṛtā .. rohiṇyārdrā mṛgaśiro nāgavīthīriti smṛtā . puṣyāśleṣā punarvasvorvīthīrairāvatī smṛtā .. tisrastu vīthayo hyetā uttaro mārga ucyate . pūrvā uttaraphalgunyormaghā caivārṣabhī bhavet .. pūrvottare proṣṭhapade govīthī revatī smṛtā . śravaṇā tu dhaniṣṭhā ca vāruṇañca jaradgavam . etāśca vāthatastisro madhyamo gārga ucyate .. hastā citrā tathā svātī nāgavīthīriti smṛtā . viśākhamitrapaitraśca nāgavīthīrihocyate .. mūlapūrvottarāṣāḍhā vithīrvaśvānarī tathā . smṛ tāstisrastu vīthyastā mārge vai dakṣiṇe budhaiḥ .. kāṣṭhayorantaraṃ tvetā vakṣyante yojanaiḥ punaḥ . etacchatasahasrāṇāmekattriṃśattu vai smṛtam .. śatāni trīṇi cānyāni trayastriṃśacca yojanaiḥ kāṣṭhayorantaraṃ hyevaṃ yojanāgrāt prakīrtitam .. kāṣṭhayorlekhayorścaiva ayane dakṣiṇottare . te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata .. ekaikamantarantadvai yuktānyetāni saptatiḥ . sahasrairatiriktā ca tato'nyā pañcaviṃśatiḥ .. lekhayoḥ kāṣṭhayoścaiva vāhyābhyantarayoścaran . abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇam .. vāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam . caratyasau pratīcyāntu tryaśītimaṇḍalaṃ śatam .. taraṇirdakṣiṇe tāvat kramate maṇḍalāni tu . pramāṇaṃ maṇḍalasyāpi yojanāgrānnibodhata .. yojanānāṃ sahasrāṇi daśa cāṣṭau tataḥ smṛtaḥ . adhikānyaṣṭapañcāśat yojanāni ca vai punaḥ .. viṣkambho maṇḍalasyaitattiryak sa tu vidhīyate . ahastu carate nābhiṃ sūryo vai maṇḍalakramāt .. kulālacakraparyantaṃ yathā rariḥ śaśī tathā . dakṣiṇe cakravat sūryastathā śīghraṃ nivartate .. tasmāt prakṛṣṭāṃ bhūmintu kālenālpena gacchati . sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane .. trayodaśārdhamṛkṣāṇāṃ madhye cāntaramaṇḍalam . muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran .. kulālacakramadhyastho yathāmandaṃ prasarpati . udagayane tathā sūryaḥ sa sarpet mandavikramaḥ .. tasmāt dīrgheṇa kālena bhūmiṃ so'lpāṃ prasarpati sūryo'ṣṭādaśabhirbaddho muhūrtairudagāyane .. trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ . muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiściram .. tato mandataraṃ tābhyāṃ cakrantu bhramatāṃ punaḥ . mṛtpiṇḍa iśa madhyastho bhramate'sau dhruvastathā .. muhūrtaistāvat triṃśadbhirahorātraṃ ghruvaṃ bhraman . ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu .. uttare prakrame'rkasya divā mandagatiḥ smṛtā . tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ .. dakṣiṇe kramaṇe cāpi divā śīghraṃ vidhīyate . gatiḥ sūryasya vai naktaṃ mandā cāpi punaḥ smṛtā .. evaṃ gativiśeṣeṇa vibhajedrātryahāni tu . ajavīthyā dakṣiṇaṃ yallokālokasya cottaram .. lokasantānako hyeṣa vaiśvānarapathādvahiḥ . vyuṣṭā yāvat prabhā saurī puṣkarāt saṃprakāśate . pārśvebhyo bāhyatastāvat lokālokastu parvataḥ .. yojanānāṃ sahasrāṇi daśordhaṃ cocchrito giriḥ . prakāśaścāprakāśaśca sarvataḥ parimaṇḍalaḥ .. nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha . abhyantare prakāśante lokālokasya vai gireḥ .. iti mātsye 101 adhyāyaḥ .. asya rāhugrastādikāraṇaṃ yathā -- nanda uvāca .
     rāhugrastaḥ kathaṃ sūryaścandro vāpi jagatprabho ..
     naṣṭaścandraḥ kathaṃ bhādre caturthyāñca sitāsite .
     vedānāṃ janakastvañca kaṃ pṛcchāmi tvayā vinā ..
     śrībhagavān uvāca .
     śṛṇu nanda pravakṣyāmi kathāmetāṃ purātanīm .
     yāṃ śrutvā niṣkalaṅkaśca tīrthasnāyī bhavennaraḥ ..
     ekadā yamadagniśca mahākautūhalānvitaḥ .
     reṇukāsahitastuṣṭo jagāma narmadātaṭam .
     nirjane narmadātīre vijahāra tayā saha ..
     candanokṣitasarvāṅgaṃ vastramālyadharaṃ munim .
     mahārāsarasāḍhyaṃ tamuvāca bhāskaraḥ svayam ..
     vedakartuḥ prapauttrastvaṃ brahmaṇaśca jagatpateḥ .
     caturvedavidheyeṣu suniṣṇātaḥ sadā śuciḥ ..
     vedapraṇihito dharmo hyadharmastadviryayaḥ .
     dharmaṃ tyajati dharmajño adharmeṇa rataḥ katham ..
     divāmaithunadoṣañca vakti vedo viśeṣataḥ .
     ahañca karmaṇāṃ sākṣī tena tvāṃ kathayāmi te ..
     sūryasya vacanaṃ śrutvā tatyāja maithuṇaṃ dvijaḥ .
     dṛṣṭvā pugo viprarūpaṃ sūryaṃ tejasvinaṃ suram .
     uvāca sūryaṃ raktāsyaḥ kopalajjāsamanvitaḥ ..
     reṇukā lajjitā tatra vidhāya vāsasī satī ..
     yamadagniruvāca .
     adya me nirjanasthāne rasabhaṅgastvayā kṛtaḥ .
     mama śāpāt pāpadṛśyo rāhugrasto bhaviṣyati ..
     draṣṭuṃ tvāṃ meghagaṇāḥ sarve dūrībhūtā bhavanti te .
     tvāmācchannaṃ kariṣyanti vāyunā preritāstathā ..
     svatejasā bhavān garvī hatatejā bhaviṣyati .
     meghācchannaḥ svalpatejā rāhugrasto bhavān bhava ..
     brāhmaṇasya vacaḥ śrutvā bhagavān bhāskaraḥ svayam trastaḥ puṭāñjalirbhūtvā tuṣṭāva munipuṅgavam ..
     sūrya uvāca .
     ahameva tvayā śapto mayā śapto bhavān bhava .
     anyathā māṃ vadantyevaṃ sūryaṃ nistejasaṃ janāḥ ..
     parābhūtaḥ kṣattriyeṇa bhaviṣyasi dvijeśvaraḥ .
     maraṇaṃ kṣattriyāstreṇa bhavataśca bhaviṣyati ..
     sūryasya vacanaṃ śrutvā cukopa brāṣṇaṇaḥ punaḥ .
     taṃ śaśāpātiraktāsyaḥ śambhunā ca jito bhavān ..
     ubhayoḥ kalahaṃ jñātvā kaśyapena saha vraja .
     ājagāma svayaṃ brahmā vidhātā jagatāmapi ..
     āgatya brahmā saṃtrastaṃ bodhayāmāsa bhāskaram .
     muniśreṣṭhañca dharmajñaṃ dharmajñānāṃ gurorguruḥ ..
     brahmovāca .
     kṣamasva bhāskara tvañca sākṣānnārāyaṇo bhavān .
     yuṣmākaṃ paripālaścāpyavadhyo brāhmaṇaḥ sadā ..
     ahaṃ karomi bhavato vipraśāpāntamulvaṇam .
     śānto bhava suraśreṣṭha sākṣī tvaṃ sarvakarmaṇām ..
     kutraciddivase brahmannṛtau tvaṃ kutracit kṣaṇam .
     bhaviṣyasi ghanācchannaḥ sadyo mukto bhaviṣyasi ..
     nyūnātirikte varṣe vā rāhugrasto bhaviṣyasi .
     tatrādṛśyaśca keṣāñcit puṇyadṛśyo hi kasyacit ..
     anyathā sarvakāle nāpuṇyadṛśyo bhavān bhuvi .
     tvāṃ dṛṣṭvā ca namaskṛtya sarve niṣpāpiṇo janāḥ ..
     janmasaptāṣṭaripphāṅkacaturthe daśame vidhau .
     janmarkṣe nidhane nṝṇāṃ adṛśyastvaṃ bhaviṣyasi ..
     astakāle ghanācchanne madhyāhnasthe jale'pi vā ardhodite ca kāle ca pāpadṛśyo bhaviṣyasi ..
     bhāryāduḥkhanimittena bhāryayā hetubhūtayā .
     śvaśureṇa śyālakena hatatejā bhaviṣyasi ..
     anyathā tava tejaśca saṃjñā sahitumakṣamā .
     mālisumāliyuddhe ca śambhunā tvaṃ parājitaḥ ..
     ityevamuktvā sūryañca bodhayāmāsa brāhmaṇam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 79 . 1-50 .. brahmāṇḍapurāṇe 59 adhyāye'pyemeva .. atha sūryamantrāḥ .
     tāro ghṛṇirbhṛguḥ paścādvāmakarṇavibhūṣitaḥ .
     vahnāsano marut śeṣaḥ sanetro'distyapaścimaḥ .
     aṣṭākṣaro manuḥ prokto bhānorabhimataḥ paraḥ ..
oṃ ghṛṇi sūrya āditya . asya pūjā . prātaḥ kṛtyādiprāṇāyāmāntaṃ vidhāya pīṭhanyāsaṃ kuryāt tatra viśeṣaḥ . hṛdayasya pūrvādidikṣu madhya ca . prabhūtaṃ vimalaṃ sāraṃ samārādhyaṃ paramasukhaṃ vinyasya ādhāraśaktyādi aṃ sūryamaṇḍalāya dvādaśakalātmane namaḥ ityantaṃ vinyaset . tathā ca nibandhe .
     pīṭhe kḷpte ca prathamaṃ dikṣu madhye ca saṃyajet .
     prabhūtaṃ vimalaṃ māraṃ samārādhyamanantaram ..
     paramādi sukhaṃ pīṭhaṃ svavimbāntaṃ prakalpayet ..
tataḥ keśareṣu madhye ca vāṃ dīptāyai namaḥ .. evaṃ vīṃ sūkṣmāyai vūṃ jayāyai veṃ bhadrāyai vaiṃ vibhūtyai voṃ vimalāyai vauṃ amoghāyai vaṃ vidyutāyai vaḥ sarvatomukhyai . tathā ca nibandhe .
     dīptā sūkṣmā jayā bhadrā vibhūtirvimalā punaḥ amoghā vidyutā sarvatomukhī pīṭhaśaktayaḥ ..
     dīptadīpaśikhākārān bījanyāsān viduḥ kramāt .
     aklīvahrasvatritayasvarān bindvagnisaṃyutān ..
tadupari brahmaviṣṇuśivātmakāya saurāya yogapīṭhāya namaḥ . yathā ca śāradāyām .
     vadet padaṃ caturthyantaṃ brahmaviṣṇuśivātmakam .
     saurāya yogapīṭhāya namaḥpadamanantaram ..
     pīṭhamantro'yamākhyāto dineśasya jagatpateḥ ..
tata ṛṣyādinyāsaḥ . śirasi devabhāgaṛṣaye namaḥ . mukhe gāyattrīcchandase namaḥ . hṛdi ādityāya devatāyai namaḥ . nibandhe .
     devabhāgo muniḥ prokto gāyattrīcchanda īritam ādityo devatā prokto dṛṣṭādṛṣṭaphalapradaḥ .. tataḥ karāṅganyāsau . satyāya tejojvālāmaṇe huṃ phaṭ svāhā aṅguṣṭhābhyāṃ namaḥ . evaṃ brahmaṇe 10 tarjanībhyāṃ svāhā . viṣṇave 10 madhyamābhyāṃ vaṣaṭ . rudrāya 10 anāmikābhyāṃ hūm . agnaye 10 kaniṣṭhābhyāṃ vauṣaṭ . sarvāya 10 karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tathā ca śāradāyām .
     satyāya hṛdayaṃ prāktaṃ brahmaṇa śira iritam .
     viṣṇave syācchikhāvarma rudrāya parikīrtitam ..
     agnaye netramākhyātaṃ sarvāyāstramudīritam .
     tejojvālāmaṇe hūṃ phaṭ dviṭhāntāḥ parikīrtitāḥ ..
tato mūrtinyāsaḥ . yathā śirasi oṃ ādityāya namaḥ . mukhe eṃ ravaye . hṛdaye ūṃ bhānave . guhye īṃ bhāskarāya . caraṇayoḥ aṃ sūryāya . tathā ca nibandhe .
     ādityaṃ vinyasenmūrdhni raviṃ mukhagataṃ nyaset .
     hṛdaye bhānunāmānaṃ bhāskaraṃ guhyadeśataḥ .
     sūryaṃ caraṇayornyasyedvarṇaiḥ satyādipañcabhiḥ ..
tato mantranyāsaḥ . śiraśi oṃ oṃ namaḥ . mukhe oṃ ghṛ namaḥ . kaṇṭhe oṃ ṇi namaḥ . hṛdi oṃ sū namaḥ . kukṣau oṃ rya namaḥ . nābhau oṃ ā namaḥ . liṅge oṃ di namaḥ . pādayoḥ oṃ tya namaḥ . tathā ca .
     mūrdhāsyakaṇṭhahṛdayakukṣinābhidhvajāṅghriṣu .
     mantravarṇānnyasedaṣṭau pratyekaṃ praṇavādikān .. * ..
tato dhyānam .
     raktābjayugmābhayadānahastaṃ keyūrahārāṅgadakuṇḍalādyam .
     māṇikyamauliṃ dīnanāthamīḍe bandhūkakāntiṃ vilasattrinetram ..
evaṃ dhyātvā mānasaiḥ saṃpūjya arghasthāpanaṃ kṛtvā gurupaṃktiṃ saṃpūjya pīṭhapūjāṃ kuryāt . tataḥ svaṃ khasolkāya namaḥ . iti mantreṇa mūrtiṃ saṃkalpya punardhyātvā āvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāmārabhet . tathā ca nibandhe .
     tārādi khaṃ khaṃsolkāya manunā mūrtikalpanā sākṣiṇaṃ sarvalokānāṃ tasyāmāvāmāhya pūjayet keśareṣvagnyādikoṇeṣu madhye dikṣu ca satyāya tejojvālāmaṇe hūṃ phaṭ svāhā hṛdayāya namaḥ . evaṃ brahmaṇe śirase svāhā . viṣṇave śikhāyai vaṣaṭ . rudrāya kavacāya hūm . agnaye netratrayāya vauṣaṭ . sarvāya astrāya phaṭ . dikpatreṣu pūrvādi oṃ ādityāya namaḥ . evaṃ eṃ ravaye ūṃ bhānave īṃ bhāskarāya . vidikpatreṣu agnyādi uṃ uṣāyai paṃ prajñāyai paṃ prabhāyai saṃ sandhyāyai . tathā ca .
     aṅgāni pūjayedādau dikpatreṣvarkamūrtayaḥ .
     ādityādyāścatasro'rcyāḥ śaktayaḥ koṇapatragāḥ ..
     svasvanāmādivarṇāḥ syustāsāṃ bījānyanukramāt uṣā prajñā prabhā sandhyā śaktayaḥ parikīrtitāḥ ..
tataḥ patrāgreṣu brāhmādyāḥ saṃpūjya purato'ruṇamarcayet . tathā ca śāradāyām .
     patrāgrasaṃsthā brāhmādyāḥ purato'ruṇamarcayet . tadvāhye candrādīn pūjayet . yathā candrāya namaḥ evaṃ maṅgalāya budhāya bṛhaspataye śukrāya śanaiścarāya rāhave ketave . tathā ca śāradāyām .
     candrādīnpūjayetpaścātgrahānaṣṭau tato vahiḥ .. tataḥ indrādīn vajrādīṃśca sampūjya dhūpādi visarjanāntaṃkarma samāpayet . asya puraścaraṇamaṣṭalakṣajapaḥ . tathā ca .
     vasulakṣaṃ japenmantraṃ samidbhiḥ kṣīraśākhinām .
     tatsahasraṃ prajuhuyāt kṣīrāktābhirjitendriyaḥ ..
vācanika evāṣṭasahasrahomaḥ .. * .. mantrāntaraṃ yathā
     ākāśamagnidīrghendusaṃyutaṃ bhuvaneśvarī .
     sargānvito bhṛgurbhānostryakṣaro'yaṃ samīritaḥ ..
hrāṃ hrīṃ saḥ . asya pūjāprayogaḥ . prātaḥkṛtyādipūrvamantroktapīṭhanyāsaṃ vidhāya pūrvoktaṃ ṛṣyādinyāsaṃ kuryāt . tato mantranyāsaḥ . yathā ādhārādipādaparyantaṃ hrāṃ namaḥ . kaṇṭhādādhāraparyantaṃ hrīṃ namaḥ . mūrdhādikaṇṭhaparyantaṃ saḥ namaḥ . śāradāyām .
     ādhārādipadāgrāntaṃ kaṇṭhādādhārakāvadhi .
     mūrdhādikaṇṭhaparyantaṃ kramādbījatrayaṃ nyaset ..
tataḥ karāṅganyāsau . hrāṃ aṅguṣṭhābhyāṃ namaḥ . hrīṃ tarjanībhyāṃ svāhā . hūṃ madhyamābhyāṃ vaṣaṭ hraiṃ anāmikābhyāṃ hūṃ . hrīṃ kaniṣṭhābhyāṃ vauṣaṭ . hraḥ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tathā ca nibandhe .
     ṣaḍdīrghabhājā madhyena bījenāṅgāni kalpayet .. tato dhyānam .
     raktāmbujāsanamaśeṣaguṇaikasindhuṃ bhānuṃ samastajagatāmadhipaṃ bhajāmi .
     padmadvayābhayavarān dadhataṃ karābjairmāṇikyamolimaruṇāṅgaruciṃ trinetram ..
evaṃ dhyātvā mānasaiḥ saṃpūjya arghyasthāpanaṃ kṛtvā pūrvoktakrameṇa pīṭhapūjāṃ vidhāya mūrtimantreṇa mūrtiṃ saṅkalpya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāyāvaraṇapūjāmāramet . agninirṛtivāyvīśāneṣu madhye dikṣu ca hrāṃ hṛdayāya namaḥ ityādinā pūjayet . patreṣu candrādīn pūjayet . tata indrādīn vajrādīṃśca pūjayet tato dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ dvādaśalakṣajapaḥ . tathā ca .
     bhānulakṣaṃ japenmantramājyena ca daśāṃśataḥ .
     tilairvā madhurāsiktairjuhuyādvijitendriyaḥ ..
mantrāntaram .
     ākāśamagnipavanasatyāntārghīśabindumat .
     mārtaṇḍabhairavaṃ nāma bījametadudāhṛtam ..
     puṭitaṃ vimbabījena sarvakāmaphalapradam ..
vimbabījamāha .
     ṭāntaṃ dahananetre ndusahitaṃ tadudāhṛtam .. ṭhriṃ hryauḍaṃ ṭhrim . asya pūjāprayogaḥ . prātaḥkṛtyādi pūrvavat etanmantroktapīṭhanyāsāntaṃ karma vidhāya ṛṣyādinyāsaṃ kuryāt . tato mūrtinyāsaḥ . ṭhraṃsūryāya namo'ṅguṣṭhayoḥ . ṭhriṃ bhāskarāya namastarjanyoḥ . ṭhuṃ bhānave namaḥ madhyamayoḥ . ṭheṃ ravaye namo'nāmikayoḥ . ṭhroṃ divākarāya namaḥ kaniṣṭhayoḥ . tataḥ śirasi vadane hṛdaye guhye pādadeśeṣu tāstattadvījādikā nyaset . tathā ca nibandhe .
     pañcahrasvāḍhyabījena pañcamūrtiḥ pravinyaset .
     aṅguṣṭhādikaniṣṭhāntaṃ aṅguliṣu kramādimāḥ ..
     sūryastu bhāskaro bhānustato ravidivākarau .
     śirovadanahṛdguhyapādadeśeṣu tāḥ kramāt ..
tataḥ karāṅganyāsau . ṭhrāṃ aṅguṣṭhābhyāṃ namaḥ . ṭhroṃ tarjanībhyāṃ svāhā . ṭhrūṃ madhyamābhyāṃ vaṣaṭ . ṭhraiṃ anāmikābhyāṃ hūm . ṭhrauṃ kaniṣṭhābhyāṃ vauṣaṭ . evaṃ hṛdayādiṣu . ṭhrāṃ hṛdayāya namaḥ ityādi . tathā ca nibandhe .
     dīrghayuktena bījena netrāntāṅgāni vinyaset . tato mūlabījena vyāpakaṃ kṛtvā dhyāyet . tathā ca .
     vyāpakaṃ mūlabījena kurvīta tadanantaram . dhyānam . hemāmbhojaprabālapratimanijaruciṃ cārusvaṭṭāṅgapadmau cakraṃ śaktiṃ sapāśaṃ śṛṇimatirucirāmakṣamālāṃ kapālam . hastāmbhojairdadhānaṃ trinayanavilasadve davaktvābhirāmaṃ mārtaṇḍaṃ vallabhārdhaṃ maṇimayamukuṭaṃ hāradīptaṃ bhajāmaḥ .. evaṃ dhyātvā mānasaiḥ sampūjyārghasthāpanaṃ kuryāt tataḥ pūrvoktakrameṇa pīṭhaṃ saṃpūjya pūrvādidikṣu karṇikāyām . uṃ uṣāyai namaḥ . evaṃ paṃ prabhāyai paṃ prajñāyai saṃ sandhyāyai iti saṃpūjya mūrtiṃ mūlena kalpayet . tataḥ pūrvādidikṣu sūryaṃ bhāskaraṃ bhānuṃ raviñca pūjayet . koṇeṣu divākaram . tataḥ pūrvadakṣiṇapaścimodīcyeṣu dikṣu ṭhrāṃ hṛdayāya namaḥ . ityādinā pūjyayet . īśāne ṭhrauṃ netratrayāya vauṣaṭ . śāradāyām .
     sūryādīn caturo dikṣu vidikṣvanyaṃ samarcayeta aṅgapūjā yathāpūrvā netramīśānadiggatam .. tataḥ pūrvavaccandrādigrahān pūjayet . tato lokapālān pūjayet . tathā ca nibandhe .
     granthānaṣṭau tathā bāhye lokapālāṃstataḥparam .. tato dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇajapo lakṣatrayasaṃkhyaḥ . trimadhuropetaiḥ kamalairdaśāṃśahomaḥ . tathā ca . lakṣatrayaṃ japenmantrī bījaṃ vimbapuṭīkṛtam . daśāṃśaṃ kamalaiḥ phullairjuhuyānmadhurokṣitaiḥ .. imaṃ mantraṃ japanmartyaḥ kāntiṃ puttrān dhanaṃ dyutim vāksiddhimamitāṃ lakṣmīṃ saubhāgyamapi sādhayet iti tantrasāraḥ .. * .. asya prakārāntaramantradhyānapūjādikaṃ garuḍapurāṇe 39 adhyāye draṣṭavyam .. * .. sūrye varṇanīyāni yathā . aruṇatā 1 ravimaṇiprakāśaḥ 2 cakravākaprītiḥ 3 padmaprakāśaḥ 4 paśrikaprautiḥ 5 locanaprītiḥ 6 tārārtiḥ 7 candrāprakāśaḥ 8 dīpāprakāśaḥ 9 oṣadhyaprakāśaḥ 10 pecakārtiḥ 11 tamo'bhāvaḥ 12 cairārtiḥ 13 kumudārtiḥ 14 kulaṭārtiḥ 15 . iti kavikalpalatā ..

sūryakāntaḥ, puṃ, (sūryaḥ kānto yasya . sūryasya kāntaḥ priyo vā .) sphaṭikaḥ . iti halāyudhaḥ .. maṇiviśeṣaḥ (yathā, raghuvaṃśe . 11 . 21 .
     jyotirindhananipāti bhāskarāt sūryakānta iva tāḍakāntakaḥ ..) tatparyāyaḥ . sūryamaṇiḥ 2 sūryāśmā 3 dahanopamaḥ 4 . iti hemacandraḥ .. tapanamaṇiḥ 5 tāpanaḥ 6 ravikāntaḥ 7 dīptopalaḥ 8 agnigarbhaḥ 9 jvalanāśmā 10 arkopalaḥ 11 . asya guṇāḥ . uṣṇatvam . nirmalatvam . rasāyanatvam . vātaśleṣmaharatvam . medhyatvam . pūjanādravituṣṭidatvañca iti rājanirghaṇṭaḥ .. puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . sūryamaṇiḥ 2 puṣparaktaḥ 3 pacatpuṭaḥ 4 . iti śabdacandrikā ..

sūryakāntiḥ, strī, (sūryasyeva kāntiyaṃsyāḥ .) yuṣpaviśeṣaḥ . yathā --
     sūryakāntistāmravarṇā oḍraparyāya ityapi .. iti śabdacandrikā .. sūryasya dīptiśca ..

sūryakālaḥ, puṃ, (sūryopalakṣitaḥ kālaḥ .) divasaḥ . iti śabdacandrikā

sūryakālānalacakraṃ, klī, naraṇā śubhāśubhajñānārthaṃ nakṣatraghaṭitacakraviśeṣaḥ . yathā --
     ūrdhagāstritriśūlyagrāstisrastiryagvyavasthitāḥ dve dve nāḍyau sthite koṇe śṛṅgayugmaṃ tathaikayā ..
     madhyatriśūladaṇḍādau bhānubhādyaṃ bhamaṇḍalam .
     sābhijittatra dātavyaṃ savyamārgeṇa sarvadā ..
     nāma ṛkṣaṃ sthitaṃ yatra jñeyaṃ tatra śrubhāśubham .
     adhogataistrinakṣatrairudvego vadhabandhanam ..
     rekhāṣṭake jayo lābha ṛkṣaṣaṭke tathā punaḥ .
     śṛṅgayugme rujābhaṅgo mṛtyuḥ śūlatraye sphuṭam ..
     vivāde vyasane yuddhe rogārte gamane tathā .
     sūryakālānalaṃ cakraṃ jñātavyantu prayatnataḥ ..
iti svarodayaḥ ..

sūryagrahaḥ, puṃ, (sūryarūpo grahaḥ .) navagrahāṇāṃ prathamagrahaḥ . (sūryasya grahaḥ grahaṇam .) sūryoparāgaḥ . yathā, gāruḍe .
     sūryagrahaḥ sūryavāre some somagraho bhavet .
     cūḍāmaṇirayaṃ yogastatrānantaphalaṃ smṛtam ..
iti tithyāditattvam ..

sūryagrahaṇaṃ, klī, (sūryasya grahaṇam .) sūryoparāgaḥ . tatkāraṇaṃ yathā, vahnipurāṇe gaṇabhedanāmādhyāye .
     sūryendoruparāgastu golakacchāyāyā bhavet .
     anyonyayostayoreva vyāpayoreva kāraṇāt ..
     grāsamokṣau tu jāyete tatrātaḥ pūrvapaścimau .
     tatra puṇyaphalādbhāgaḥ kṛto rāhostu viṣṇunā ..
anyat grahaṇaśabde draṣṭavyam ..

sūryajaḥ, puṃ, (sūryāt jāyate iti . jana + ḍaḥ .) sugrīvavānaraḥ . iti jaṭādharaḥ .. śanigrahaḥ . (yathā, bṛhatsaṃhitāyām . 104 . 44 .
     gacchatyadhvānaṃ saptame cāṣṭame ca hīnaḥ strīputtraiḥ sūryaje dīnaceṣṭaḥ .. yamaḥ . manuḥ . revantaḥ . karṇaśca ..)

sūryajā, strī, (sūryāt jāyate iti . jana + ḍaḥ . ṭāp .) yamunā nadī . iti hemacandraḥ ..

sūryatanayaḥ, puṃ, (sūryasya tanayaḥ .) śanaiścaragrahaḥ . yamaḥ . (sāvarṇimanuḥ . revantaḥ .) yathā --
     tasya patnītrayantadvat saṃjñā rājñī prabhā tathā .
     revatasya sutā rājñī revantaṃ suṣuve sutam . 2 .
     prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum .
     yamaśca yamunā caiva yamalau tu babhūvatuḥ .. 3 ..
     janayāmāsa tasyāntu puttrañca manurūpiṇam .
     savarṇatvācca sāvarṇirmanorvaivasvatasya ca .. 8 ..
     tataḥ śaniñca tapatīṃ viṣṭiñcaiva krameṇa tu .
     chāyāyāṃ janayāmāsa saṃjñe yamiti bhāskaraḥ .. 9
iti mātsye 11 adhyāyaḥ .. (vānararājaḥ sugrīvaḥ . karṇaśca ..)

[Page 5,401c]
sūryatanayā, strī, (sūryasya tanayā .) yamunā nadī . ityamaraḥ . 1 . 10 . 32 ..

sūryapatraḥ, puṃ, (sūrya iva tīkṣṇaṃ patramasya .) ādityapatraḥ . iti rājanirghaṇṭaḥ ..

sūryaputtraḥ, puṃ, sūryasya puttraḥ .) varuṇaḥ . śaniḥ . iti kecit .. (yathā, mahābhārate . 6 . 3 . 13 .
     maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ .
     bhāgyaṃ nakṣatramākramya sūryaputtreṇa pīḍyate ..
) yamaḥ . yathā --
     dharmarāja namastubhyaṃ namaste yamunāgraja .
     pāhi māṃ kiṅkaraiḥ sārdhaṃ sūryaputtra namo'stu te ..
iti tithyāditattvam .. (aśvinīkumārau . yathā, mahābhārate . 13 . 157 . 19 .
     pibetāmaśvinau somaṃ bhavadbhiḥ sahitāvubhau .
     ubhāvetāvapi surau sūryaputtrau sureśvara ! ..
) anyat sūryatanayaśabde draṣṭavyam ..

sūryaputrī, strī, (sūryasya puttrī .) yamunā . yathā, mahābhārate .
     yamasvasarnamaste'stu yamune lokapūjite .
     varadā bhava me nityaṃ sūryaputtri namo'stu te ..
iti tithyāditattvam .. vidyut . iti kecit ..

sūryaphaṇicakraṃ, klī, sarvakāryaśubhāśubhajñāpakacakraviśeṣaḥ . yathā --
     saptaviṃśatibhānyatra paṅktiyuktyā krameṇa tu .
     tryantāratryantare vedhaḥ phaṇicakraṃ trināḍikam ..
     yatra ṛkṣe sthito bhānurbhedādau gaṇayedbudhaḥ .
     nāma ṛkṣaṃ sthitaṃ yatra jñeyaṃ tatra śubhāśubham ..
     kuryānmṛtyuñca rogañca nāḍīvedhagataṃ nṛṇām .
     varjayet sarvakāryeṣu yuddhakāle viśeṣataḥ ..
     nirvedhaṛkṣamadhyasthaṃ yasya nāma prajāyate .
     sidhyanti sarvakāryāṇi saṃgrāme ca jayo bhavet ..
iti svarodayaḥ ..

sūryabhaktaḥ, puṃ, (sūryasya bhaktaḥ priyaḥ .) bandhūkapuṣpavṛkṣaḥ . sūryapūjake, tri . iti medinī ..

sūryabhaktakaḥ, puṃ, (sūryabhakta eva . svārthe kan .) bandhūkapuṣpavṛkṣaḥ . iti śabdamālā .. sūryapūjake, tri ..

sūryamaṇiḥ, puṃ, (sūryapriyo maṇiḥ .) sūryakāntamaṇiḥ . iti hemacandraḥ .. puṣpavṛkṣaviśeṣaḥ . yathā, śabdacandrikāyām .
     sūryakāntaḥ sūryamaṇiḥ puṣparaktaḥ pacatpaṭaḥ ..

sūryamaṇḍalaṃ, klī, (sūryasya maṇḍalam .) sūryasannidhiveṣṭanam . tatparyāyaḥ . pariveśaḥ 2 paridhiḥ 3 upasūryakam 4 maṇḍalam 5 . ityamaraḥ . 1 . 3 . 32 .. yathā --
     sāyāhne śivarūpāñca vṛddhāṃ vṛṣabhavāhinīm .
     sūryamaṇḍalamadhyasthāṃ sāmavedasamāyutām ..
ityāhrikatattvam ..

sūryalatā, strī, (sūryapriyā latā .) ādityabhaktā . iti rājanirghaṇṭaḥ ..

[Page 5,402a]
sūryalokaḥ, puṃ, (sūryasya lokaḥ .) saurabhuvanam . yathā --
     vinauṣadhairvinā vaidyairvinā pathyaparigrahaiḥ .
     kālena nidhanaṃ prāpya sūrya loke mahīyate ..
iti kāśīkhaṇḍe sūryārghya dānaphalam .. api ca .
     sauraṃ lokamathāvāpya kṣaṇena sa vimānagaḥ .
     yathā kadambakusumaṃ kiñjalkaiḥ sarvatovṛtam ..
     dedīpyamānaṃ hi tathā samantādbhānubhānubhiḥ .
     dūrādraviṃ sa vijñāya dhṛtatāmarasadvayam ..
     navabhiryojanānāñca sahasraiḥ sammitena ca .
     vicitreṇaikacakre ṇa saptasaptiyutena ca ..
     anūruṇādhiṣṭhitena sarvato dhṛtaraśminā .
     apsaromunigandharvasarpagrāmaṇinairṛtaiḥ ..
     syandanenātijavinā praṇanāma kṛtāñjaliḥ .
     tasya praṇāmaṃ devo'pi bhrūbhaṅgenānumanya ca .
     atidūraṃ nabhovartma praticakrāma sa kṣaṇāt ..
     prakrānte dyumaṇau dūraṃ śivaśarmātiśarmavān .
     provāca bhagavadbhṛtyau kathaṃ labhyaṃ raveḥ padam ..
iti skandapurāṇe kāśīkhaṇḍe sūryalokavarṇanaṃ nāma 9 adhyāyaḥ ..

sūryavaṃśaḥ, puṃ, (sūryasya vaṃśaḥ .) sūryasya santānaḥ . tadvivaraṇaṃ yathā . parameśvarāt brahmā jātaḥ . tasya puttro marīciḥ . tasya kaśyapaḥ . tasya sūryaḥ . tasya vaivasvato manuḥ . satyayuge manureva rājāsīt . tretāyuge tasya puttraḥ ikṣvākuḥ ayodhyāyāṃ rājāsīt . asmin yuge atidīrghāyuṣo rājāno bahukālaṃ rājyaṃ kṛtavantaḥ . tretādvāparayoḥ sandhau śrīrāmacandro daśarathasutarūpeṇa avatīrṇaḥ . dvāparayugasya prathame tasya puttraḥ kuśo jātaḥ . tadvaṃśaḥ sumitrāntaḥ kaleḥ sahasravarṣaparyantaṃ rājyaṃ kṛtavantaḥ etatparyantaṃ sūryavaṃśaviśrāntiḥ . punaḥ satyayuge maruḥ naṣṭaṃ sūryavaśaṃ bhāvayiṣyati . yaḥ yogasiddhaḥ san kalāpagrāme āste . iti śrībhāgavatamatam .. vaṃśavarṇanavistārastu matsyapurāṇe 11 adhyāyādau garuḍapurāṇe 143 adhyāye ca draṣṭavyaḥ ..

sūryavallī, strī, (sūryapriyā vallī .) arkapuṣpikāvṛkṣaḥ . iti ratnamālā ..

sūryasaṃjñaṃ, klī, (sūryasya saṃjñā saṃjñā yasya .) kuṅkumam . iti trikāṇḍaśeṣaḥ .. (puṃ, arkavṛkṣaḥ . ityamare arkāhva iti darśanāt . 2 . 4 . 80 .)

sūryasārathiḥ, puṃ, (sūryasya sārathiḥ .) aruṇaḥ . iti śabdaratnāvalī .. (yaduktaṃ mahābhārate . 1 . 16 . 23 .
     aruṇo dṛśyate brahman prabhātasamaye sadā .
     ādityarathamadhyāste sārathyaṃ samakalpayat ..
)

sūryahṛdayaṃ, klī, (sūryasya hṛdayamiva .) sūryasya stavaviśeṣaḥ . yathā -- athopatiṣṭhe dādityamudayantaṃ samāhitaḥ . mantraistu vividhaiḥ saurairṛgyajuḥsāmasambhavaiḥ .. upasthāya mahāyogaṃ devadevaṃ divākaram . kurvīta praṇati bhūmau mūrdhnā nityañca mantrataḥ .. oṃ khaṃ khasolkāya śāntāya kāraṇatrayahetave . nivedayāmi cātmānaṃ namaste jñānarūpiṇe .. kvacit pustake khakholkāyeti ca pāṭhaḥ . namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe . tvameva brahma paramamāpo jyotī raso'mṛtam .. bhūrbhuvaḥ svastvamoṅkāraḥ sarve rudrāḥ sanātanāḥ . puruṣaḥ sammaho'tastvāṃ praṇamāmi kapardinam .. tvameva viśvaṃ bahudhā jātaṃ vai jāyate ca na . namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ .. pracetase namastubhyamumāyāḥ pataye namaḥ . namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ .. hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ . ambikāpataye tubhyamumāyāḥ pataye namaḥ .. namaste nīlakaṇṭhāya namastubhyaṃ pinākine . vilohitāya bhargāya sahasrākṣāya te namaḥ .. namo haṃsāya te nityaṃ ādityāya namo'stu te . prapadye tvāṃ virūpākṣa mahataṃ parameśvaram .. hiraṇmaye gṛhe guptamātmānaṃ sarvadehinām . namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāmṛtam .. viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam . namaḥ sūryāya rudrāya bhāsvate parameṣṭhine .. ugrāya sarvabhakṣāya tvāṃ prapadye sadaiva hi .. etadbai sūryahṛdayaṃ japtvā stavamanuttamam . prātaḥkāle'tha madhyāhne namaskuryāddivākaram .. idaṃ puttrāya śiṣyāya dhārmikāya dvijātaye . pradeyaṃ sūrya hṛdayaṃ brahmaṇā tu pradarśitam .. sarvapāpapraśamanaṃ vedasāraṃ samuddhṛtam . brāhmaṇānāṃ hitaṃ puṇyaṃ ṛṣisaṅghairniṣevitam .. yastu nityaṃ paṭheddhīmān prekṣannādityamaṇḍalam . mahāpātakayukto'pi pūyate nātra saṃśayaḥ .. kṣayāpasmārakuṣṭhādyai rvyādhibhiḥ pīḍito'pi san japtvā śataguṇaṃ stotraṃ sa ślāghyo bhavati drutam .. bhūtagrahapiśācātibījavyasanakarṣibhiḥ . stuvan dhyātvā hariṃ vipro mucyate mahato bhayāt .. iti kūrmapurāṇe upavibhāge 17 adhyāyaḥ .. gāruḍe 50 adhyāye caitaddraṣṭavyam .. (bhaviṣyottaroktasūryahṛdayantu bahubhiḥ samādriyate paṭhyate ca atastat saprakriyamucyate . atha ādityahṛdayaprārambhaḥ . ācamya deśakālau saṃkīrtya mamārogyāvāptaye śrīsavitāsūryanārāyaṇaprītyarthaṃ dvādaśanamaskārākhyaṃ karma kariṣye . atha dhyānam
     dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ .
     keyūravān makarakuṇḍalavān kirīṭī hārī hiraṇmayavapurdhṛ taśaṅkhacakraḥ ..
     ekacakro ratho yasya divyaḥ kanakabhūṣitaḥ .
     sa me bhavatu suprītaḥ padmahasto divākaraḥ ..
mitrāya namaḥ . ravaye namaḥ . sūryāya namaḥ . bhānave namaḥ . khagāya namaḥ . pūṣṇe namaḥ . hiraṇyagarbhāya namaḥ . marīcaye namaḥ ādityāya namaḥ . savitre namaḥ . arkāya namaḥ . bhāskarāya namaḥ . namaḥ savitre jagadekacakṣuṣe jagatprasūtisthitināśahetave . trayīmayāya triguṇātmadhāriṇe viriñcinārāyaṇaśaṅkarātmane .. namo'stu sūryāya sahasraraśmaye sahasraśākhānvitasambhavātmane . sahasrayogodbhavabhāvabhāgine sahasrasaṅkhyāyugadhāriṇe namaḥ .. ādityasya namaskāraṃ ye kurvanti dine dine . janmāntarasahasreṣu dāridryaṃ noparjāyate .. iti namaskārāḥ .. śatānika uvāca .
     kathamādityamudyantamupatiṣṭhe ddvijottamaḥ .
     etanme brūhi vipre ndra prapadye śaraṇaṃ tava ..
     sumanturuvāca .
     idameva purā pṛṣṭaḥ śaṃkhacakragadādharaḥ .
     praṇamya śirasā devamarjunena mahātmanā ..
     kurukṣetre mahārāja nivṛtte bhārate raṇe .
     kṛṣṇanāthaṃ samāsādya prārthayitvābravīdidam ..
     arjuna uvāca .
     jñānañca dharmaśāstrāṇāṃ guhmādguhyataraṃ tathā .
     mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarāvaram ..
     sūryastutimayaṃ nyāsaṃ vaktumarhasi mādhava .
     bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ ..
     sūryabhaktiṃ kariṣyāmi kathaṃ sūryaṃ prapūjayet ..
     tadahaṃ śrotumicchāmi tvatprasādena yādava ..
     śrībhagavānuvāca .
     rudrādidaivataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā .
     vakṣye'haṃ sūryavinyāsaṃ śṛṇu pāṇḍava yatnataḥ ..
     asmākaṃ yattvayā pṛṣṭamekacitto bhavārjuna .
     tadahaṃ sampravakṣyāmi ādimadhyāvasānakam ..
     arjuna uvāca .
     nārāyaṇa suraśreṣṭha pṛcchāmi tvāṃ mahāyaśāḥ .
     kathamādityamudyantamupatiṣṭhet sanātanam ..
     śrībhagavānuvāca .
     sādhu pārtha mahābāho buddhimānasi pāṇḍava .
     yanmāṃ pṛcchasyupasthānaṃ tat pavitraṃ vibhāvasoḥ ..
     sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam .
     sarvarogapraśamanamāyurvardhanamuttamam ..
     amitradamanaṃ pārtha saṃgrāme jayavardhanam .
     vardhanaṃ dhanaputtrāṇāmādityahṛdayaṃ śṛṇu ..
     yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ .
     triṣu lokeṣu vikhyātaṃ niḥśreyasakaraṃ param ..
     devadevaṃ namaskṛtya prātarutthāya cārjuna .
     vighnānyanekarūpāṇi naśyanti smaraṇādapi ..
     tasmāt sarvaprayatne na sūrya māvāhayet sadā .
     ādityahṛdayaṃ nityaṃ jāpyaṃ tacchṛṇu pāṇḍava ..
     yajjapānmucyate janturdāridryādāśu dustarāt .
     labhate ca mahāsiddhiṃ kuṣṭhavyādhivināśinīm ..
     asmin mantre ṛṣicchandodevatāśaktireva ca .
     sarvameva mahāvāho kathayāmi tavāgrataḥ ..
     mayā te gopitaṃ nyāsaṃ sarvaśāstraprabodhitam .
     atha te kathayiṣyāmi uttamaṃ mantrameva ca ..
oṃasya ādityahṛdayastotramantrasya . śrīkṛṣṇa ṛṣiḥ śrīsūryātmā tribhuvaneśvaro devatā . anuṣṭup chandaḥ . haritahayarathaṃ divākaraṃ ghṛṇiriti bījam . oṃ namo bhagavate jitavaiśvānarajātavedase iti śaktiḥ . oṃ namo bhagavate ādityāya nama iti kīlakam .. oṃ agnigarbhadevatā iti mantraḥ .. oṃ namo bhagavate tubhyamādityāya namo namaḥ . śrīsūryanārāyaṇaprītyartha jape viniyogaḥ . atha nyāsaḥ . oṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ . oṃ hrīṃ tarjanībhyāṃ namaḥ . oṃ hrūṃ madhyamābhyāṃ namaḥ . oṃ hraiṃanāmikābhyāṃ namaḥ . oṃ hrauṃ kaniṣṭhikābhyāṃ namaḥ . oṃ hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ . oṃ hrāṃ hṛdayāya namaḥ . oṃ hrīṃ śirase svāhā . oṃhrūṃ śikhāyai vaṣaṭ . oṃ hraiṃ kavacāya hum . oṃhrauṃ netratrayāya vauṣaṭ . oṃ hraḥ astrāya phaṭ . oṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ . iti digbandhaḥ .. atha dhyānam .
     bhāsvadratnāḍhyamauliṃ sphuradadhararucā rañjitaṃ cārukeśaṃ bhāsvantaṃ divyatejaḥ karakamalayutaṃ svarṇavarṇaprabhābhiḥ .
     viśvākāśāvakāśagrahapatiśikhare bhāti yaścodayādrau sarvānandapradātā hariharanamitaḥ pātu māṃ viśvacakṣuḥ ..
     pūrvamaṣṭadalaṃ padmaṃ praṇavādipratiṣṭhitam .
     māyābījaṃ dalāṣṭāgre yantramuddhārayediti ..
     ādityaṃ bhāskaraṃ bhānuṃ raviṃ sūryaṃ divākaram .
     mārtaṇḍaṃ tapanaṃ ceti daleṣvaṣṭasu yojayet ..
     dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā .
     amoghā vidyutā ceti madhye śrīḥ sarvatomustī ..
     sarvajñaḥ sarvagaścaiva sarvakāraṇadevatā .
     sarveśaṃ sarvahṛdayaṃ namāmi sarvasākṣiṇam ..
     sarvātmā sarvakartā ca sṛṣṭijīvanapālakaḥ .
     hitaḥ svargāpavargaśca bhāskareśa namo'stu te ..
iti prārthanā ..
     namo namaste'stu sadā vibhāvaso sarvātmane saptahayāya bhānave .
     anantaśaktirmaṇibhūṣaṇena dadasva bhuktiṃ mama muktimavyayām ..
     arkantu mūrdhni vinyasya lalāṭe tu raviṃ nyaset .
     vinyasennetrayoḥ sūryaṃ karṇayośca divākaram ..
     nāsikāyāṃ nyasedbhānuṃ mukhe vai bhāskaraṃ nyaset .
     parjanyamoṣṭhayoścaiva tīkṣṇaṃ jihvāntaraṃ nyaset ..
     suvarṇaretasaṃ kaṇṭhe skandhayostigmatejasam .
     bāhvostu pūṣaṇaścai va mitraṃ vai pṛṣṭhato nyaset ..
     varuṇaṃ dakṣiṇe haste tvaṣṭāraṃ vāmataḥ kare .
     hastāvuṣṇakaraḥ pātu hṛdayaṃ pātu bhānumān ..
     udare tu yamaṃ vindyādādityaṃ nābhimaṇḍale .
     kaṭhyāṃ tu vinyaseddhvaṃsaṃ rudramūrvostu vinyaset ..
     jānvostu gopatiṃ nyasya savitārantu jaṅghayoḥ .
     pādayośca vivasvantaṃ gulphayośca divākaram ..
     bāhyatastu tamodhvaṃsaṃ bhagamabhyantare nyaset .
     sarvāṅgeṣu sahasrāṃśu digvidikṣu bhagaṃ nyaset ..
iti digbandhaḥ ..
     eṣa ādityavinyāso devānāmapi durlabhaḥ .
     dvamaṃ bhaktyā nyaset pārtha sa yāti paramāṃ gatim kāmakrodhakṛtāt pāpāt mucyate nātra saṃśayaḥ .
     sarpādapi bhayaṃ naiva saṃgrāmeṣu pathiṣvapi ..
     ripusaṃghaṭṭakāleṣu tathā corasamāgame .
     trisandhyaṃ japato nyāsaṃ mahāpātakanāśanam ..
     visphoṭakasamutpannaṃ tīvrajvarasamudbhavam .
     śirorogaṃ netrarogaṃ sarvavyādhivināśanam ..
     kuṣṭhavyādhistathā dadrurogāśca vividhāśca ye .
     japamānasya naśyanti śṛṇu bhaktyā tadarjuna ..
     ādityo gantrasaṃyukta ādityo bhuvaneśvaraḥ ..
     ādityānnāparo devo hyādityaḥ parameśvaraḥ ..
     ādityamarcayed brahmā śiva ādityamarcayet .
     yadādityamayaṃ tejo mama tejastadarjuna ..
     ādityaṃ mantrasaṃyuktamādityaṃ bhuvaneśvaram .
     ādityaṃ ye prapaśyanti māṃ paśyanti na saṃśayaḥ ..
     trisandhyamarcayet sūryaṃ smaredbhaktyā tu yo naraḥ na sa paśyati dāridryaṃ janmajanmani cārjuna ..
     etatte kathitaṃ pārtha ādityahṛdayaṃ mayā ..
     śṛṇvanmuktvā ca pāpebhyaḥ sūryaloke mahīyate .
     oṃnamo bhagavate tubhyamādityāya namo namaḥ .
     ādityaḥ savitā sūryaḥ khagaḥ puṣā gabhastimān suvarṇaḥ sphaṭiko bhānuḥ sphurito viśvatāpanaḥ .
     ravirviśvo mahātejāḥ suvarṇaḥ suprabodhakaḥ ..
     hiraṇyagarbhastriśirāstapano bhāskaro raviḥ .
     mārta ṇḍo gopatiḥ śrīmān kṛtajñaśca pratāpavān tamisrahā bhago haṃso nāsatyaśca tamonudaḥ .
     śuddho virocanaḥ keśo sahasrāṃśurmahāprabhuḥ ..
     vivasvān pūṣaṇo mṛtyurmihiro jāmadagnyajit dharmaraśmiḥ pataṅgaśca śaraṇyo'mitrahā tapaḥ ..
     durvijñeyagatiḥ śūrastejo rāśirmahāyaśāḥ .
     śambhuścitrāṅgadaḥ saumyo havyakavyapradāyakaḥ ..
     aṃśumānuttamo deva ṛgyajuḥ sāma eva ca .
     haridaśvastamodāraḥ saptasaptirmarīcimān ..
     agnigarbho'diteḥ puttraḥ śambhustimiranāśanaḥ .
     pūṣā viśvambharo mitraḥ suvarṇaḥ supratāpavān ..
     ātapī maṇḍalī bhāsvān tapanaḥ sarvatāpanaḥ .
     kṛtaviśvo mahātejāḥ sarvaratnamayodbhavaḥ ..
     akṣaraśca kṣaraścaiva prabhākaravibhākarau .
     candraścandrāṅgadaḥ saumyo havyakavya pradāyakaḥ ..
     aṅgārako'ṅgado'gasto raktāṅgaścāṅgavardhanaḥ .
     budvo buddhāsano buddhirbuddhātmā buddhivardhanaḥ ..
     būhadbhānurbṛhadbhāso bṛhadbhāmā bṛhaspatiḥ .
     śuklastvaṃ śuklaretāstvaṃ śuklāṅgaḥ śuklabhūṣaṇaḥ ..
     śanimān śanirūpastvaṃ śanairgacchasi sarvadā .
     anādirādirādityaste jorāśirmahātapāḥ ..
     anādirādirūpastvamādityo dikpatiryamaḥ .
     bhānumān bhānurūpastvaṃ svarbhānurbhānudīptimān ..
     dhūmaketurmahāketuḥ sarvaketuranuttamaḥ .
     timirāvaraṇaḥ śambhuḥ sraṣṭā mārtaṇḍa eva ta ..
     namaḥ pūrvāya giraye paścimāya namo namaḥ .
     namottarāya giraye dakṣiṇāya namo namaḥ ..
     namo namaḥ sahasrāṃśo hyādityāya namo namaḥ .
     namaḥ padmaprabodhāya namaste dvādaśātmane ..
     namo viśvaprabodhāya namo bhrājiṣṇujiṣṇave .
     jyotiṣe ca namastubhyaṃ jñānārkāya namo namaḥ ..
     pradīptāya pragalbhāya yugāntāya namo namaḥ .
     namaste hotṛpataye pṛthivīpataye namaḥ ..
     namoṅkāra vaṣaṭkāra sarvayajña namo'stu te .
     ṛgavedādi yajurveda sāmaveda namo'stu te ..
     namo hāṭakavarṇāya bhāskarāya namo namaḥ .
     jayāya jayabhadrāya haridaśvāya te namaḥ ..
     divyāya divyarūpāya grahāṇāṃ pataye namaḥ .
     namaste śucaye nityaṃ namaḥ kuru kulātmane ..
     namastrailokyanāthāya bhūtānāṃ pataye namaḥ .
     namaḥ kaivalyanāthāya namaste divyacakṣuṣe ..
     tvaṃ jyotistvaṃ dyutirbrahmā tvaṃviṣṇustva prajāpatiḥ tvameva rudro rudrātmā vāyuragnistvameva ca ..
     yojanānāṃ sahasre dve dve śate dve ca yojane .
     ekena nimiṣārdhena kramamāṇa namo'stu te ..
     navayojanalakṣāṇi sahasradviśatāni ca .
     yāvadghaṭaupramāṇena kramamāṇa namo'stu te ..
     agrataśca namastubhyaṃ pṛṣṭhataśca sadā namaḥ .
     pārśvataśca namastubhyaṃ namaste cāstu sarvadā ..
     namaḥ surārihantre ca somasūryāgnicakṣuṣe .
     namo divyāya vyomāya sarvatantramayāya ca ..
     namo vedāntavedyāya sarvakarmādisākṣiṇe .
     namo haritavarṇāya suvarṇāya namo namaḥ ..
     aruṇo māghamāse tu sūryo vai phālgune tathā .
     caitramāse tu vedāṅgo bhānurvaiśākhatāpanaḥ ..
     jyaiṣṭhamāse tapedindra āṣāḍhe tapate raviḥ ..
     gabhastiḥ śrāvaṇe māsi yamo bhādrapade tathā ..
     iṣe suvarṇaretāśca kārtike ca divākaraḥ ..
     mārgaśīrṣe tapenmitraḥ pauṣe viṣṇuḥ sanātanaḥ ..
     puruṣastvadhike māse māsādhikye tu kalpayet .
     ityete dvādaśādityāḥ kāśyapeyāḥ prakīrtitāḥ ..
     ugrarūpā mahātmānastapante viṣṇurūpiṇaḥ .
     dharmārthakāmamokṣāṇāṃ prasphuṭā hetavo nṛpa ..
     sarvapāpaharaścaivamādityaṃ saṃprapūjayet .
     rukadhā daśadhā caiva śatadhā ca sahasradhā ..
     tapante viśvarūpeṇa sṛjanti saṃharanti ca .
     eṣa viṣṇuḥ śivaścaiva brahmā caiva prajāpatiḥ ..
     mahendraścaiva kālaśca yamo varuṇa eva ca .
     nakṣatragrahatārāṇāmadhipo viśvatāpanaḥ ..
     vāyuragnirdhanādhyakṣo bhūtakartā svayaṃ prabhuḥ .
     eṣa devo hi devānāṃ sarvamāpyāyate jagat ..
     eṣa kartā hi bhūtānāṃ saṃhartā rakṣakastathā .
     eṣa lokānulokaśca saptadvīpāśca sāgarāḥ ..
     eṣa pātālamnaptastho daityadānavarākṣasāḥ .
     eṣa dhātā vidhātā ca bījaṃ kṣevaṃ prajāpatiḥ ..
     eṣa eva prajā nityaṃ saṃvardhayati raśmibhiḥ .
     eṣa yajñaḥ svadhā svāhā hrīḥ śrīśca puruṣottamaḥ eṣa bhūtātmako devaḥ sūkṣmo vyaktaḥ sanātanaḥ .
     īśvaraḥ sarvabhūtānāṃ parameṣṭhī prajāpatiḥ ..
     kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ janmamṛtyujarāvyādhisaṃsārabhayanāśanaḥ ..
     dāridryavyasanadhvaṃsī śrīmān devo divākaraḥ .
     vikattano vivasvāṃśca mārtaṇḍo bhāskaro raviḥ lokaprakāśakaḥ śrīmāṃllokacakṣurgraheśvaraḥ .
     lokasākṣī trilokeśaḥ kartā hartā tamisrahā ..
     tapanastāpanaścaiva śuciḥ saptāśvavāhanaḥ .
     gabhastihasto brahmaṇyaḥ sarvadevanamamkṛtaḥ ..
     āyurārogyamaiśvaryaṃ narā nāryaśca mandire .
     yasya prasādāt santuṣṭirādityahṛdayaṃ japet ..
     ityetairnāmabhiḥ pārtha ādityaṃ stauti nityaśaḥ .
     prātarutthāya kaunteya tasya rogabhayaṃ na hi ..
     pātakānmucyate pārtha vyādhibhyaśca na saṃśayaḥ .
     ekasandhyaṃ dvisandhyaṃ vā sarvapāpaiḥ pramucyate ..
     trisandhyaṃ japamānastu paśyecca paramaṃ padam ..
     yadahaḥ kurute pāpaṃ tadahaḥ pratimucyate ..
     yadrātryāḥ kurute pāpaṃ tadrātryāḥ pratimucyate .
     dadrusphoṭakakuṣṭhāni maṇḍalāni viṣūcikā ..
     sarvavyādhimahārogabhūtavādhāstathaiva ca ..
     ḍākinī śākinī caiva mahārogabhayaṃ kutaḥ ..
     ye cānye duṣṭarogāśca jvarātīsārakādayaḥ .
     japamānasya naśyanti jīvecca śaradāṃ śatam ..
     saṃvatsareṇa maraṇaṃ yadā tasya dhruvaṃ bhavet .
     āśīrṣāṃ paśyati chāyāmahorātraṃ dhanañjaya ..
     yastvidaṃ paṭhate bhaktyā bhānuvāre mahātmanaḥ .
     prātaḥsnāne kṛte pārtha ekāgrakṛtamānasaḥ ..
     suvarṇacakṣurbhavati na cāndhastu prajāyate .
     puttravān dhanasampanno jāyate cārujaḥ sukhī ..
     sarvasiddhimavāpnoti sarvatra vijayī bhavet .
     ādityahṛdayaṃ puṇyaṃ sūryanāmavibhūṣitam ..
     śrutvā ca nikhilaṃ pārtha sarvapāpaiḥ pramucyate .
     ataḥparataraṃ nāsti siddhikāmasya pāṇḍava ..
     etajjapasva kaunteya yena śreyo hyavāpsyasi .
     ādityahṛdayaṃ nityaṃ yaḥ paṭhet susamāhitaḥ ..
     bhrūṇahā mucyate pāpāt kṛtaghnaṃ brahmaghātakaḥ .
     gāghnaḥ surāpo durbhogī duṣpratigrahakārakaḥ ..
     pātakāni ca sarvāṇi dahatyava na saṃśayaḥ .
     ya idaṃ śṛṇuyānnityaṃ japedvāpi samāhitaḥ ..
     sarvapāpaviśuddhātmā sūryaloke mahīyate .
     aputtrā labhate puttrān nirdhano dhanamāpnuyāt ..
     kurogī mucyate rogādbhaktyā yaḥ paṭhate sadā .
     yastvādityadine pārtha nābhimātrajale sthitaḥ ..
     udayācalamārūḍhaṃ bhāmkaraṃ praṇataḥ sthitaḥ .
     japate mānavā bhaktyā śṛṇuyādvāpi bhaktitaḥ ..
     sa yāti paramaṃ sthānaṃ yatra devo divākaraḥ .
     amitradamanaṃ pārthaṃ yadā kartuṃ samārabhet ..
     tadā pratikṛtiṃ kṛtvā śatrośca raṇapāṃśubhiḥ .
     ākramya vāmapādena ādityahṛdayaṃ japet ..
     etanmantraṃ samāhūya sarvasiddhikaraṃ param ..
oṃ hroṃ himālīḍhaṃ svāhā . oṃ hroṃ nilīḍhaṃ svāhā . oṃ hrīṃ mālīḍhaṃ svāhā . iti mantraḥ .
     tribhiśca rogī bhavati jvarī bhavati pañcabhiḥ .
     japaistu saptabhiḥ pārtha rākṣasīṃ tanumāviśet ..
     rākṣasenābhibhūtasya vikārān śṛṇu pāṇḍava .
     gīyate nṛtyate nagna āsphoṭayati dhāvati ..
     śivārutañca kurute hasate krandate punaḥ .
     evaṃ saṃpīḍyate pārtha yadyapi syānmaheśvaraḥ ..
     kiṃ punarmānuṣaḥ kaścicchaucācāravivarjitaḥ .
     pīḍitasya na saṃdeho jvaro bhavati dāruṇaḥ ..
     yadā cānugrahaṃ tasya kattumicchecchubhaṅkaram .
     tadā salilamādāya japenpantramimambu dhaḥ ..
     namo bhagavate tubhyamādityāya namo namaḥ .
     jayāya jayabhadrāya haridaśvāya te namaḥ ..
     snāpayettena mantreṇa śubhaṃ bhavati nānyathā ..
     anyathā ca bhaveddoṣo naśyate nātra saṃśayaḥ ..
     ataste nikhilaḥ proktaḥ pūjāñcaiva nibodha me .
     upalipte śucau deśe niyatā vāgyataḥ śuciḥ ..
     vṛttaṃ vā caturasraṃ vā liptabhūmau likhecchuciḥ .
     tridhā tatra likhet padmamaṣṭapatraṃ sakarṇikram ..
     aṣṭapatraṃ likhet padmaṃ liptagomayamaṇḍale .
     pūrvapatre likhet sūryamāgneyyāntu raviṃ nyaset yāmyāyāñca vivasvantaṃ nairṛ tyāntu bhagaṃ nyaset .
     pratīcyāṃ varuṇaṃ vindyādvāyavyāṃ mitrameva ca ..
     ādityamuttare patre īśānyāṃ viṣṇumeva ca .
     madhye tu bhāskaraṃ vindyāt krameṇaiva samarcayet ..
     ataḥ parataraṃ nāsti siddhikāmasya pāṇḍava .
     mahātejaḥsamudyantaṃ praṇamet sakṛtāñjaliḥ ..
     sakesarāṇi padmāni karavīrāṇi cārjuna .
     tilataṇḍulasaṃyuktaṃ kuśagandhodakena ca ..
     raktacandanamiśrāṇi kṛtvā vai tāmrabhājane .
     dhṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ spṛśet ..
     mantrapūtaṃ guḍākeśaṃ cārghyaṃ dadyādgabhastaye .
     sāyudhaṃ sarathañcava sūryamāvāhayāmyaham ..
svāgato bhava . supratiṣṭho bhava . sannidho bhava . sannihito bhava . sammukho bhava . iti pañcamudrāḥ sphuṭayitvāhvayet sūryaṃ bhuktiṃ muktiṃ labhennaraḥ .. oṃ śrīṃ vidyāṃ kilikili kaṭakeṣṭasarvḍhārthasādhanāya svāhā . oṃ śrīṃ hrāṃ hrīṃ hraḥ haṃsaḥ sūryāya namaḥ svāhā . oṃ śrīṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sūryamūrtaye svāhā . oṃ śrīṃ hrīṃ khaṃ khaḥ lokāya sarvamūttaye svāhā . oṃ hrūṃ māttaṇḍāya svāhā .
     namo'stu sūryāya sahasrabhānave namo'stu vaiśvānara jātavedase .
     tvamava cāghyaṃ pratigṛhṇa deva devādhidevāya namo namaste ..
     namo bhagaṃvate tubhyaṃ namasta jātavedase .
     dattamardhyaṃ mayā bhāno tvaṃ gṛhāṇa namo'stu te ehi sūrya sahasrāṃśo tejorāśe jagatpate .
     anakampaya māṃ deva gṛhāṇārdhyaṃ namo'stu te ..
     namo bhagavate tubhyaṃ namaste jātavedase ..
     mamedamarghyaṃ gṛhṇa tvaṃ devadeva namo'stu te ..
     sarvadevāya devāya ādhivyādhivināśine .
     idaṃ gṛhāṇa me deva sarvavyādhirvinaśyatu ..
     namaḥ sūryāya śāntāya sarvarogavināśine .
     mamepsitaṃ phalaṃ dattvā prasīda parameśvara ..
oṃ namo bhagavate sūryāya svāhā . oṃ śivāya svāhā . oṃ sarvātmane sūryāya namaḥ khāhā . oṃ akṣayyatejase namaḥ svāhā .
     sarvasaṃkaṣṭadāridraṃ śatruṃ nāśaya nāśaya .
     sarvalokeṣu viśvātmā sarvātmā sarvadarśakaḥ ..
     namo bhagavate sūrya kuṣṭharogān vikhaṇḍaya .
     āyurārogyamaiśvaryaṃ dehi deva namo'stu te ..
     namo bhagavate tubhyamādityāya namo namaḥ ..
oṃ akṣayyatejase namaḥ . oṃ sūryāya namaḥ . oṃ viśvamūrtaye namaḥ .
     ādityañca śivaṃ vindyācchivamādityarūpiṇam ubhayorantaraṃ nāsti ādityasya śivasya ca ..
     etadicchāmyahaṃ śrotuṃ puruṣo vai divākaraḥ .
     udaye brahmaṇo rūpaṃ madhyāhne tu maheśvaraḥ ..
     astamāne svayaṃ viṣṇustrimūrtiśca divākaraḥ .
     namo bhagavate tubhyaṃ viṣṇave prabhaviṣṇave ..
     mamedamarghyaṃ pratigṛhṇa deva devādhidevāya namo namaste ..
śrīsūryāya sāṅgāya maparivārāya śrīsūryanārāyaṇāyedamarghyam .
     himaghnāya tamoghnāya rakṣoghnāya ca te namaḥ .
     kṛtaghnaghnāya satyāya tasmai satyātmane namaḥ ..
     jayo jayaśca vijayo jitaprāṇo jitaśramaḥ .
     manojavo jitakrodho vājinaḥ sapta kīrtitāḥ ..
     haritahayarathaṃ divākaraṃ kanakamayāmbujareṇupiñjaram .
     pratidinamudayaṃ navaṃ navaṃ śaraṇamupemi hiraṇyaretasam ..
     na taṃ vyālāḥ pravādhante na vyādhibhyo bhayaṃ bhavet na nāgebhyo bhayañcaiva na ca bhūtabhayaṃ kvacit ..
     agniśatrubhayaṃ nāsti pārthivebhyastathaiva ca .
     durgatiṃ tarate ghorāṃ prajāñca labhate paśūn ..
     siddhikāmo labhet siddhiṃ kanyākāmastu kanyakām .
     etatpaṭhetsa kaunteya bhaktiyuktena cetasā ..
     aśvamedhasahasrasya vājapeyaśatasya ca .
     kanyākoṭisahasrasya dattasya phalamāpnuyāt ..
     idamādityahṛdayaṃ yo'dhīte satataṃ naraḥ .
     sarvapāpaviśuddhātmā sūryaloke mahīyate ..
     nāstyādityasamo devo nāstyādityasamā gatiḥ pratyakṣo bhagavān viṣṇuryena viśvaṃ pratiṣṭhitam ..
     navatiryojanaṃ lakṣaṃ sahasrāṇi śatāni ca .
     yāvadghaṭīpramāṇena tāvaccarati bhāskaraḥ ..
     gavāṃ śatasahasrasya samyag dattasya yat phalam .
     tat phalaṃ labhate vidvān śāntātmā stauti yo ravim ..
     yo'dhīte sūryahṛdayaṃ sakalaṃ saphalaṃ bhavet .
     aṣṭānāṃ brāhyaṇānāñca lekhayitvā samarpayet ..
     brahmalokaṛṣīṇāñca jāyate mānuṣo'pi vā .
     jātismaratvamāpnoti śuddhātmā nātra saṃśayaḥ ..
     ajāya lokatrayapāvanāya bhūtātmane gopataye vṛṣāya .
     sūryāya sarvapralayāntakāya namo mahākāruṇikottamāya ..
     vivasvate jñānabhṛtāntarātmane jagatpradīpāya jagadbitaiṣiṇe .
     svayambhuve dīptasahasracakṣuṣe surottamāyāmitatejase namaḥ ..
     surairanekaiḥ parisevitāya hiraṇyagarbhāya hiraṇmayāya .
     mahātmane mokṣapadāya nityaṃ namo'stu te vāsarakāraṇāya ..
     ādityaścārcito deva ādityaḥ paramaṃ padam .
     ādityo mātṛko bhūtvā ādityo vāṅmayaṃ jagat ādityaṃ paśyate bhaktyā māṃ paśyati dhruvaṃ naraḥ .
     nādityaṃ paśyate bhaktyā na sa paśyati māṃ naraḥ ..
     triguṇañca tritattvañca trayo vedāstrayo'gnayaḥ .
     trayāṇāñca trimūrtistvaṃ turīyastvaṃ namo'stu te ..
     namaḥ savitre jagadekacakṣuṣe jagatprasūtisthitināśahetave .
     trayīmayāya triguṇātmadhāriṇe viriñcinārāyaṇaśaṅkarātmane ..
     yasyodaye neha jagatprabuddhyate pravartate cākhilakarmasiddhaye .
     brahmendranārāyaṇarudravanditaḥ sa naḥ sadā yacchatu maṅgalaṃ raviḥ ..
     namo'stu sūryāya sahasraraśmaye sahasraśākhānvitasambhavātmane .
     sahasrayogodbhavabhāvabhāgine sahasrasaṃkhyāyugadhāriṇe namaḥ ..
     yanmaṇḍalaṃ dīptikaraṃ viśālaṃ ratnaprabhaṃ tīvramanādirūpam .
     dāridryaduḥkhakṣayakāraṇañca punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ devagaṇaiḥ supūjitaṃ vipraiḥ stutaṃ bhāvanamuktikovidam .
     taṃ devadevaṃ praṇamāmi sūryaṃ punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ jñānaghanaṃ tvagamyaṃ trai lokyapūjyaṃ triguṇātsarūpam .
     samastatejomayadivyarūpaṃ punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ gūḍhamatiprabodhaṃ dharmasya vṛddhiṃ kurute janānām .
     tat sarvapāpakṣayakāraṇañca punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ vyādhivināśadakṣaṃ ṛgyajuḥsāmasu sampragītam .
     prakāśitaṃ yena ca bhūrbhuvaḥ svaḥ punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ vedavido vadanti gāyanti yaccāraṇasiddhasaṅghāḥ .
     yadyogino yogajuṣāñca saṅghāḥ punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ sarvajaneṣu pūjitaṃ jyotiśca kuryādiha martyaloke .
     yatkālakālādimanādirūpaṃ punātu māṃ tatsaviturvareṇyam ..
     yammaṇḍalaṃ viṣṇucaturmukhākhyaṃ yadakṣaraṃ pāpaharaṃ janānām .
     yatkālakalpakṣayakāraṇañca punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ viśvasṛjaṃ prasiddhamutpattirakṣāpralayapragalbham .
     yasmin jagat saṃharate'khilañca punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ sarvagatasya viṣṇorātmā paraṃ dhāma viśuddhatattvam .
     sūkṣmāntarairyogapathānugamyaṃ punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ brahmavido vadanti gāyanti yaccāraṇasiddhasaṅghāḥ .
     yanmaṇḍalaṃ vedavidaḥ smaranti punātu māṃ tatsaviturvareṇyam ..
     yanmaṇḍalaṃ vedavidopagītaṃ yadyogināṃ yogapathānugamyam .
     tat sarvavedaṃ praṇamāmi sūryaṃ punātu māṃ tatsaviturvareṇyam ..
     maṅgalāṣṭamidaṃ puṇyaṃ yaḥ paṭhet satataṃ naraḥ .
     sarvapāpaviśuddhātmā sūryaloke mahīyate ..
     dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ .
     keyūravān makarakuṇḍalavān kiriṭī hārī hiraṇmayavapurdhṛ taśaṅkhacakraḥ ..
     saśaṅkhacakraṃ ravimaṇḍale sthitaṃ kuśeśayākrāntamanantamacyutam ..
     bhajāmi buddhyā tapanīyamūrtiṃ surottamaṃ citravibhūṣaṇojjvalam ..
     evaṃ brahmādayo devā ṛṣayaśca tapodhanāḥ .
     kīrtayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ vibhum .
     vedavedāṅgaśārīraṃ divyadīptikaraṃ param .
     rakṣoghnaṃ raktavarṇañca sṛṣṭisaṃhārakārakam ..
     ekacakro ratho yasya divyaḥ kanakabhūṣitaḥ .
     sa me bhavatu suprītaḥ padmahasto divākaraḥ ..
     ādityaḥ prathamaṃ nāma dvitīyantu divākaraḥ .
     tṛtīyaṃ bhāskaraḥ proktaṃ caturthantu prabhākaraḥ ..
     pañcamantu sahasrāṃśuḥ ṣaṣṭhañcaiva trilocanaḥ .
     saptamaṃ haridaśvaśca aṣṭamañca vibhāvasuḥ ..
     navamaṃ dinakṛt proktaṃ daśamaṃ dbādaśātmakaḥ .
     ekādaśaṃ trayīmūrti rdvādaśaṃ sūrya eva ca ..
     dvādaśādityanāmāni prātaḥkāle paṭhainnaraḥ .
     duḥsvapnanāśanañcaiva sarvaduḥkhañca naśyati ..
     dadrukuṣṭhaharañcaiva dāridryaṃ harate dhruvam .
     sarvatīrthapradañcaiva sarvakāmapravardhanam ..
     yaḥ paṭhet prātarutthāya bhaktyā nityamidaṃ naraḥ .
     saukhyamāyustathārogyaṃ labhate mokṣameva ca ..
     agnimīle namastubhyamiṣetvorjesvarūpiṇe .
     agna āyāhi vītastvaṃ namaste jyotiṣāṃ pate .
     śannodevī namastubhyaṃ jagaccakṣurnamo'stu te .
     pañcamāyopavedāya namastubhyaṃ namo namaḥ ..
     padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ .
     saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ ..
     ādityasya namaskāraṃ ye kurvanti dine dine .
     janmāntarasahasreṣu dāridryaṃ nopajāyate ..
     udayagirimupetaṃ bhāskaraṃ padmahastaṃ nikhilabhuvananetraṃ bhaktaratnopameyam .
     timirakarimṛgendraṃ bodhakaṃ padminīnāṃ suravaramabhivande sundaraṃ viśvavandyam ..
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayastītraṃ saṃpūrṇam .. * ..)

sūryā, strī, (sūryasya bhāryā . ṭāp .) sūryabhāryā saṃjñā . iti śabdaratnāvalī .. indravāruṇī . iti rājanirghaṇṭaḥ . navoḍhā . iti śabdaratnāvalī .. yathā, śrībhāgavate . 10 . 1 . 29 .
     tasyāṃ hi karhicicchaurirvasudevaḥ kṛtodvahaḥ .
     devakyā sūryayā sārdhaṃ prayāṇe rathamāruhat ..
(vāk . iti nighaṇṭuḥ . 1 . 11 . sartergatyarthāt suvatervā preraṇārthāt rājasūyasūryetyādinā nipātanāt kyapi sarterūtvaṃ suvatervā ruḍāgamaḥ . sarati gacchati stotṝn prati, karṇaśaṣkuliṃ vā suvati pre rayati codanārūpā puruṣādīnidaṃ kurviti . yadvā, supūrvādīrateḥ kṛtyalyuṭo bahulam . iti karmaṇi kyapi nipātanādrūpasiddhiḥ . suṣṭhu īryate uccāryate iti sūryā . yadvā, ṣu preraṇesusūdhīgṛdhibhyaḥ kraniti kran-pratyayaḥ . preryate uccāraṇakāle prāṇena sūrā chandasi svātha iti yatpratyayaḥ sūryā . yadvā, sūrayo medhāvinaḥ tānarhati chandasi ca, iti yat pratyayaḥ . yadvā, sūriṣu sādhuḥ . tatra sādhuḥ iti yat . iti taṭṭīkāyāṃ devarājayajvā ..)

sūryārghyaṃ, klī, (sūryāya deyamarghyam .) sūryasampradānakārghyam . śaktipūjāyāṃ acchidrāvadhāraṇārthaṃ sūryārghyadānam . yathā --
     tato bhāskarabījena sahitenāmunā punaḥ .
     mantreṇa bhāskarāyārghyamacchidrārthaṃ nivedayet ..
     namo vivasvate brahman bhāsvate viṣṇutejase .
     jagatsavitre śucaye savitre karmadāyine ..
     tataḥ kṛtāñjalirbhūtvā paṭhitvā mantramīritam .
     ekāgramanasā vāgbhiracchidramavadhārayet ..
     yajñacchidraṃ tapaśchidraṃ yacchidraṃ pūjane mama .
     sarvaṃ tadacchidramastu bhāskarasya prasādataḥ ..
iti kālikāpurāṇe 56 adhyāyaḥ .. * .. rogādiśāntyarthaṃ sūrya sya haṃsādisaptatināmabhiḥ saptatidhārghyapradānapramāṇaṃ yathā --
     haṃso bhānuḥ sahasrāṃśustapanastāpano raviḥ .
     vikartano vivasvāṃśca viśvakarmā vibhāvasuḥ ..
     viśvarūpo viśvakartā mārta ṇḍo mihiro'ṃśumān .
     ādityaścoṣṇaguḥ sūryo'ryamā vradhro divākaraḥ ..
     dvādaśātmā saptahayo bhāskaro'haskaraḥ khagaḥ .
     sūraḥ prabhākaraḥ śrīmān lokacakṣurgraheśvaraḥ ..
     trilokeśo lokasākṣī tamo'riḥ śāśvataḥ śuciḥ .
     gabhastihastastīvrāṃśustaraṇiḥ sumahoraṇiḥ ..
     dyumaṇirharidaśvo'rko bhānumān bhayanāśanaḥ .
     chando'śvo vedavedyaśca bhāsvān pūṣā vṛṣākapiḥ ..
     ekaca ritho mitro mandehāristamisrahā .
     daityaha pāpahartā ca dharmādharmaprakāśakaḥ ..
     helikaścitrabhānuśca kalighnastārkṣyavāhanaḥ .
     dikpatiḥ padminīnāthaḥ kuśeśayakaro hariḥ ..
     dharmaraśmirdu rnirīkṣaścaṇḍāṃśuḥ kaśyapātmajaḥ .
     ebhiḥ saptatisaṃkhyākaiḥ puṇyaiḥ sūryasya nāmabhiḥ ..
     praṇavādicaturthyantairna maskārasamanvitaiḥ .
     pratyekamuccarannāma dṛṣṭvā dṛṣṭrā divākaram ..
     vigṛhya pāṇiyugmena tāmrapātraṃ sunirmalam .
     jānubhyāmavanīṃ gatvā paripūryaṃ jalena ca ..
     karavīrādikusumai raktacandranamiśritaiḥ .
     dūrvāṅkurairakṣataiśca niḥkṣiptaiḥ pātramadhyataḥ ..
     dadyādarghyamanarghyāya savitre dhyānapūrvakam .
     upamaulisamānīya tatpātraṃ nānyadṛṅmanāḥ ..
     pratimantraṃ namaskuryādudayāstamaye ravim .
     anayā nāma saptatyā mahāmantrarahasyayā .. ..
     evaṃ kurvannaro jātu na daridro na duḥkhabhāk .
     vyādhibhirmucyate dhorairapi janmāntarārjitaiḥ ..
     vinauṣadhairvinā vaidyairvinā pathyaparigrahaiḥ .
     kālena nidhanaṃ prāpya sūrya loke mahīyate ..
iti skandapurāṇai kāśīkhaṇḍe 9 adhyāyaḥ ..

sūryālokaḥ, puṃ, (sūryasya ālokaḥ .) ātapaḥ . iti rājanirghaṇṭaḥ ..

sūryāvartaḥ, puṃ, (sūrya iva āvartate iti . ā + vṛt + ac .) kṣupaviśeṣaḥ . huḍahuḍiyā iti bhāṣā . asya guṇaḥ . sūryāvarto vibandhaghnaḥ . iti rājavallabhaḥ .. śākaviśeṣaḥ . sulaciyā iti bhāṣā . tatparyāyaḥ .
     pārvateyaśca karabho vaśiraḥ kapipippalī .
     jāmātāsau kvacit proktaḥ sūryāvartaḥ sito'paraḥ ..
iti ratnamālā ..
     varāhakālī kathitaḥ sūryāvartastu śābdikaiḥ .. iti hārāvalī ..

sūryāvartā, strī, (sūrya iva āvartate yā . ā + vṛt + ac . ṭāp .) ādityabhaktā . iti rājanirghaṇṭaḥ ..

[Page 5,406b]
sūryāśmā, [n] puṃ, (sūryapriyo'śmā prastaraḥ .) sūryakāntamaṇiḥ . iti hemacandraḥ ..

sūryāśvaḥ, puṃ, (sūryasya aśvaḥ .) sūryaghoṭakaḥ . tatparyāyaḥ . vātāṭaḥ 2 haritaḥ 3 . iti trikāṇḍaśeṣaḥ ..

sūryāstaṃ, klī, (sūryasya astam .) sūryasyāstācalagamanam . yathā -- niśīthādadha ityanena ardharātrapūrvakālatvena sūryāstamayakālasyāpi lābhāt .. iti tithyāditattvam ..

sūryāhvaṃ, klī, (sūryasya āhvā āhvā yasya .) tāmram . iti trikāṇḍaśeṣaḥ .. sūrya nāmake, tri ..

sūryāhvaḥ, puṃ, (sūryasya āhvā āhvā yasya .) arkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sūryendusaṅgamaḥ, puṃ, (sūryeṇa saha indoḥ saṅgama ekarāśyavasthānarūpamelanaṃ yatra .) amāvāsyā . ityamaraḥ . 1 . 4 . 8 .. sūryacandramelanañca ..

sūryoḍhaḥ, puṃ, (sūrya ūḍho'stagato yatra .) sūryāstakālaprāpto'tithiḥ . yathā --
     sūryoḍhastu sa samprāpto yaḥ sūrye'staṃ gate'tithiḥ .. iti hemacandraḥ .. yathā, viṣṇupurāṇam .
     divātithau tu vimukhe gate yat pātakaṃ bhavet tadevāṣṭaguṇaṃ vidyāt sūryoḍhe vimukhe gate .. ityāhnikācāratattvam ..

sūryodayaḥ, puṃ, (sūryasya udayaḥ .) sūryasya prakāśaḥ . yathā, viṣṇudharmottare .
     sāvane ca tathā māsi triṃśatsūryodayāḥ smṛtāḥ ādityarāśibhogena sauro māsaḥ prakīrtitaḥ .. iti malamāsatattvam .. tatra śayananiṣedho yathā --
     sūryodaye cāstamite ca śāyinaṃ vimuñcati śrīrapi cakrapāṇinam .. iti lakṣmīcaritam .. * .. tatkāle snānādeḥ katta vyatā yathā -- sūryodayaṃ vinā naiva snānadānādikāḥ kriyāḥ iti prāyaścittatattvam ..

sūṣa, prasave . iti kavikalpadrumaḥ .. (bhvā° para°saka°-seṭ .) ṣaṣṭhasvarī . sūṣati . iti durgādāsaḥ ..

sṛ, gatau . iti kavikalpadrumaḥ .. (bhvā°-parasaka°-aniṭ .) sarati . nālānaṃ kariṇā sasre iti raghau karmakartṛtvāditi ramānāthaḥ . taccintyaṃ kartṛsthabhāvadhātūnāṃ tanniṣedhāt . vastutastu gaṇakṛtānityatvādātmanepadam . nālānairiti vā pāṭyaṃ taṃtra karmāvikṣāyāṃ bhāve pratyayaḥ . iti durgādāsaḥ ..

sṛ, ka gatau . stṛtau . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka, sārayati . iti durgādāsaḥ ..

[Page 5,406c]
sṛ, ra li gatau . iti kavikalpadrumaḥ .. (hvā°para°-saka°-aniṭ .) ra, vaidikaḥ . li, sasarti . iti durgādāsaḥ ..

sṛk, [j] puṃ, (sṛjatīti . sṛj + kvip .) sṛṣṭikartā . tasya rūpāntarāṇi . sṛg . sṛṭ . sṛḍ . iti siddhāntakaumudī ..

sṛkaḥ, puṃ, (saratīti . sṛ gatau + sṛvṛbhūśuṣimuṣibhyaḥ kak . uṇā° 3 . 41 . iti kak . kairavaḥ . bāṇaḥ . ityunādikoṣaḥ .. padmam . vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (vajraḥ . iti nidhaṇṭuḥ . 2 . 20 .. saraṇaśīle, tri . yathā, ṛgvede . 10 . 180 . 2 .
     sṛkaṃ saṃśāya pavimindratigmam .. sṛkaṃ saraṇaśīlam . iti tadbhāṣyam ..)

sṛkaṇḍuḥ, strī, kaṇḍūrogaḥ . iti śabdaratnāvalī ..

sṛkālaḥ, puṃ, sṛgālaḥ . iti śabdacandrikā ..

sṛkka, [n] klī, (sṛjati lālādīniti . sṛj + bāhulakāt kanin .) sṛkkaṇī . iti subhūtiḥ .. ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 3 . 125 . 2 .
     bhayātsaṃstambhitabhujaḥ sṛkvaṇī lelihanmuhuḥ ..)

sṛkkaṃ, klī, sṛkvaṇī . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute . 2 . 16 .
     jantavaścātra mūrchanti sṛkkasyobhayatomukhāt ..)

sṛkkaṇī, strī, oṣṭhayoḥ prāntabhāvaḥ . iti pāṇiniḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute . 6 . 60 .
     bhūmau yaḥ prasarati sarpavat kadācit sṛkkaṇyau vilihati jihvayā prasaktam ..)

sṛkki, klī, sṛkkaṇī . ityaruṇaḥ . ityamaraṭīkāyāṃ bharataḥ ..

sṛkva, [n] klī, (sṛjati lālādīniti . sṛja + vanip .) oṣṭhaprāntabhāgaḥ . yathā --
      -- prāntāvoṣṭhasya sṛkvaṇī . ityamaraḥ .. oṣṭhayorvāmadakṣiṇau prāntau sṛkvaṇī ucyete oṣṭhasyeti jātāvekatvam . sṛjato lālādi sṛkvaṇī trāsusiti kvanip nipātanāt kaṅ . sṛkvaṇā kaṇetiprayogāt vasaṃyogaḥ . anyathā ṭāyāṃ sadāno'llopa ityallopaḥ syāt .
     mahāsṛkkāya śobhito nṛsiṃhanakharāgravat . iti śleṣāt kakāradvayasaṃyogo'pi . sṛkva nāntaṃ klīvaṃ sṛkvaṇī klīve iti subhūtiḥ . prāntāvoṣṭhasya sṛkvaṇī klīvakāṇḍe 'maradattaśca . ībantāpi sṛkvaṇī . sṛkvaṇyau vilihati jihvayā tathaiveti rugviniścayaḥ .
     sa sṛkvaṇīprāntamasṛkpradigdhaṃ pralelihāno hariṇā viruccaiḥ . iti pāṇiniḥ .. sṛkvi klīvamidantañca sakthyasthinī dadhi sasṛkviṃ tathā vāriḥ syādityaruṇaḥ . sṛkvaṃ klīvamadantañca
     sṛkve dve caiva vijñeye catvāriṃśacca vaktrajāḥ . ityukteḥ . vāmaṃ lihan sṛkvamaraṇyaghūrṇa iti vasantarājaprayogācca . iti bharataḥ ..

sṛkvaṃ, klī, oṣṭhaprāntabhāgaḥ . iti vasantarājaprayogaḥ . ityamaraṭīkāyāṃ bharataḥ ..

sṛkvaṇī, strī, oṣṭhaprāntabhāgaḥ . kasa iti bhāsā . iti pāṇiniḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 6 . 91 ..

sṛkvi, klī, oṣṭhayoḥ prāntabhāgaḥ . ityaruṇaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 6 . 91 ..

sṛkviṇī, strī, oṣṭhayorantaram . iti rājanirghaṇṭaḥ ..

sṛgaḥ, puṃ, (saratīti . sṛ + bāhulakāt gak .) bhindipālaḥ . ityamaraḥ . 2 . 8 . 91 ..

sṛgālaḥ, puṃ, (sṛjati māyāmiti . sṛj + bāhulakāt kālan . nyaṅkvāditvāt kutvam .) jambukaḥ . iti śabdaratnāvalī .. daityaviśeṣaḥ . iti kecit ..

sṛṅkā, strī, śabdavatī ratnamayī mālā . yathā --
     tamabravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ .
     tavaiva nāmnā bhavitāyamagniḥ sṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa ..
iti kaṭhopaniṣadi prathamā vallī ..
     sṛṅkāṃ śabdavatīṃ ratnamayīṃ mālāṃ imāmanekarūpāṃ vicitrāṃ gṛhāṇa svīkuru . sṛṅkāṃ vākutsitāṃ gatiṃ karmamayīṃ gṛhāṇa . anyadapi karmavijñānamanekahetutvāt svīkurvityarthaḥ . ityādiśāṅkarabhāṣyam ..

sṛja, au śa visarge . iti kavikalpadrumaḥ .. (tuda° para°-saka°-aniṭ .) au, asrākṣīt . śa, sṛjati . iti durgādāsaḥ ..

sṛja, ya ṅa au visarge . iti kavikalpadrumaḥ .. (divā°-ātma°-saka°-aniṭ .) ya ṅa, sṛjyate . au, sraṣṭā . sarīsṛjyate . visargastyāgaḥ . tyāgo vyudbhyāṃ para eva anyatra karotītyarthaḥ . yathā . upāsanāmetya pituḥ sma sṛjyate iti naiṣadham .. saṃpūrvo'yamakarmakaḥ . yathā . saṃsṛjyate sarasijairaruṇāṃśubhinnaiḥ niśāpariṇāmavāyuriti raghuḥ . iti durgādāsaḥ ..

sṛjakākṣāraḥ, puṃ, sarjikākṣāraḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..

sṛṇiḥ, puṃ, (saratīti . sṛ + sṛviṣibhyāṃ kit . uṇā 0 4 . 49 . iti niḥ . saca kit . ṇatvañca .) śatruḥ . iti śabdamālā ..

sṛṇiḥ, strī, (sṛ + niḥ . ṇatvañca .) aṅkuśaḥ . ityamaraḥ . 2 . 8 . 41 .. (sṛṇidvayorityaṇādivṛttau ujjvaladattaḥ .. tathā ca śiśupālavadhe . 5 . 5 .
     ārakṣamagnamavamatya sṛṇiṃ sitāgramekaḥ palāyata javena kṛtārtanādaḥ ..)

sṛṇikā, strī, lālā . ityamaraḥ . 2 . 6 . 67 ..

sṛṇī, strī, (sṛṇi + kṛdikārāditi ṅīṣ .) aṅkuśaḥ . ityamaraḥ . 2 . 8 . 41 ..

[Page 5,407b]
sṛṇīkā, strī, lālā . ityamaraṭīkāyāṃ rāmāśramaḥ . 2 . 6 . 67 ..

sṛtaḥ, tri, (sṛ + ktaḥ .) gataḥ . (yathā, mahābhārate . 9 . 23 . 29 .
     gāndhārarājastu punarvākyamāha tatā balī .
     nivartadhvamadharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ ..
)

sṛtiḥ, strī, (sṛ + ktin .) gamanam . mārgaḥ . iti medinī .. (yathā, gītāyām . 8 . 27 .
     naite sṛtī pārtha jānan yogī muhyati kaścana .
     tasmāt sarveṣu kāleṣu yogayukto bhavārjuna .. *
janma . iti svāmī .. yathā, bhāgavate . 10 . 60 . 43 .
     syānme tavāṅghrivaraṇaṃ sṛtibhirbhramantyā yo vai bhajantamupayātyanṛtāpavargaḥ .. nirmāṇam . yathā, bhāgavate . 3 . 2 . 13 .
     kārtsnyena cādyeha gataṃ vidhāturarvāksṛtau kauśalamityamanyata .. arvāksṛtau arvācīnasaṃsāranirmāṇe manuṣyanirmāṇe vā . iti taṭṭīkā ..)

sṛtvaraḥ, tri, (sarati tacchīlaḥ . sṛ gatau + innaśjisartibhyaḥ karap . 3 . 2 . 163 . iti kvarap .) gamanakartā . sṛdhātoḥ kṣvarappratyaye tanāgamena niṣpannaḥ . iti mugdhabodhavyākaraṇam ..

sṛtvarī, strī, (sṛ + kvarap . sṛ + kvanip . ṅīp .) mātā . iti saṃkṣiptasāroṇādivṛttiḥ .. gamanakartrī . iti sugdhabodhavyākaraṇam ..

sṛtvā, [n] puṃ, (sṛ gatau + śīṅkruśīruhīti . uṇā° 4 . 113 . iti kvanip .) visarpaḥ . vṛddhiḥ . prajāpatiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sṛdaraḥ, puṃ, (dṝ vidāraṇe + kṛdarādayaśca . uṇā° 5 . 41 . iti acpratyayena nipātanāt sādhuḥ .) sarpaḥ . iti siddhāstakaumudyāmuṇādivṛttiḥ ..

sṛdākuḥ, puṃ, (saratīti . sṛ + sarterduk ca . uṇā° 3 . 78 . iti kākurdugāgamaśca .) vāyuḥ . vajram . agniḥ . pratisūryakaḥ . iti medinī .. mṛgaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sṛdākuḥ, strī, (saratīti . sṛ gatau + kākurdugāgamaśca .) nadī . ityuṇādikoṣaḥ ..

sṛpa, sṛ au gatyām . iti kavikalpadrumaḥ .. (mvā°para°-saka°-aniṭ .) ḷ, asṛpat . asya ḷditve'pi kṛṣamṛśaspṛśa iti viśeṣavidhānāt pakṣe ṭyāṃ siḥ tena asārpsīt asrāpsīt ityapi . au, sarptā . iti durgādāsaḥ ..

sṛpāṭaḥ, puṃ, sṛpāṭī . iti strīpuṃliṅgasaṃgrahaṭīkāyāṃ bharataḥ . 3 . 5 . 38 ..

sṛpāṭikā, strī, cañcuḥ . iti hemacandraḥ ..

sṛpāṭī, strī, (sṛpāṭa + gaurāditvāt ṅīṣ .) parimāṇabhedaḥ . iti strīpuṃliṅgasaṃgrahaṭīkāyāṃ bharataḥ . 3 . 5 . 38 .. raktadhārā . iti tatraiva govardhanaḥ ..

[Page 5,407c]
sṛpraḥ, puṃ, (sṛpa gatau + sphāyitañcivañcīti . uṇā 0 2 . 13 . iti rak .) candraḥ . ityaṇādikoṣaḥ ..

sṛpha, u hiṃse . iti kavikalpadrumaḥ .. (bhvā°-parasaka°-seṭ . kvāveṭ .) saptamasvarī . u, sarbhitvā sṛbdhvā . iti durgādāsaḥ ..

sṛmaraḥ, puṃ, (sarati tacchīlaḥ . sṛ gatau + sṛcasyadaḥ kmarac . 3 . 2 . 160 . iti kmarac .) paśuviśeṣaḥ . ityamaraḥ . 2 . 5 . 11 .. bālamṛgaḥ . iti kecit .. (yathā, rāmāyaṇe . 3 . 103 . 42 .
     varāhamṛgasiṃhāśca mahiṣāḥ sṛmarāstathā .
     vyāghragokarṇagavayā vitresuḥ pṛṣataiḥ saha ..


sṛṣṭaṃ, tri, (sṛj + ktaḥ .) nirmitam . yuktam . niścitam . bahulam . iti medinī .. bhūṣitam . ityajayaḥ .. tyaktam . (yathā, rāmāyaṇe . 2 . 35 . 15 .
     mahābrahmarṣisṛṣṭā vā jvalanto bhīmadarśanāḥ .
     dhikvāgdaṇḍā na hiṃsanti rāmapravrājane sthitām ..
)

sṛṣṭiḥ strī, (sṛj + ktin .) nirmitiḥ . svabhāvaḥ . iti medinī .. nirguṇaḥ iti śabdaratrāvalī .. * brahmāṇḍasṛṣṭiryathā . sṛṣṭeḥ pūrvaṃ manaścakṣurādyagocaro bhagavān eka evāsīt . yadā sa svecchayā draṣṭā san dṛśyaṃ nāpaśyat tadā triguṇamayīṃ māyāṃ prakāśayāmāsa . tato bhagavān svāṃśena puruṣarūpaṃ kṛtvā tasyāṃ māyāyāṃ svavīryaṃ caitanyaṃ ādhatta . sā samaṣṭijīvarūpaṃ mahattattvaṃ janayamāsa . tasyāt trividho'haṅkāro jātaḥ tatra sāttvikāhaṅkārāt manaindriyādhiṣṭhātṛdevatāśca jātāḥ . rājasāhaṅkārāt daśendriyāṇi jātāni . tāmasāhaṅkārāt pañca mahābhūtāni teṣāṃ pañca guṇāśca jātāḥ . evaṃ prakṛtyādibhiraitaiścaturviṃśatitattvairbrahmāṇḍaṃnirmāya bhagavān tasminnekenāṃśena praviśya garbhodakasaṃjñakaṃ jalaṃ sasarja . tajjalamadhye yoganidrayā sahasrayugamitaṃ kālaṃ sthitavān . tadante utthāya svayamaṃśena brahmā bhūtvā sarvān sṛṣṭvā nānāvatārān kṛtvā pālayati . kalpānte rudrarūpeṇa saṃharati ca . iti śrībhāgavatamate saṃkṣepasṛṣṭiḥ .. * .. api ca .
     sthāvarāntāḥ surādyāstu prajā brahmaṃścaturvidhāḥ .
     brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasīstu tāḥ ..
     tato devāsurapitṝṛn manuṣyāṃśca catuṣṭayam .
     sisṛkṣurambhāṃsyetāni svamātmānamayūyujat ..
     yuktātmanastamomātrā udriktābhūt prajāpateḥ .
     sisṛkṣorjavanāt pūrvamamurā jajñire tataḥ ..
     utmasarja tatastāntu tamomātrātmikāṃ tanum .
     sā tu tyaktā tanustena maitre yābhūdvibhāvarī ..
     sisṛkṣuranyadehasthaḥ prītimāpa tataḥ surāḥ .
     sattvodriktāḥ samudbhūtā mukhato prahmaṇo dvija ..
     tyaktā sāpi tanustena sattvaprāyamabhūddinam .
     tato hi balino rātrāvasurā devatā divā ..
     mattvamātrātmikāmeva tato'nyāṃ jagṛhe tanum .
     pitṛvanmanyamānasya pitarastasya jajñire ..
     utsasarja tatastāntu pitṝn sṛṣṭvāpi sa prabhuḥ .
     sā cotsṛṣṭābhavat sandhyādinanaktāntarasthitiḥ ..
     rajomātrātmikāmanyāṃ jagṛhe sa tanuṃ tataḥ .
     rajomātrotkaṭā jātā manuṣyā dvijasattama ..
     tāmapyāśu sa tatyāja tanumādyaḥ prajāpatiḥ .
     jyotsnā samabhavat sāpi prāksandhyā yābhidhīyate ..
     jyosnodgame tu balino manuṣyāḥ pitarastathā .
     maitraiya sandhyāsamaye tasmādete bhavanti vai ..
     jyotsnā rātryahanī sandhyā catvāryetāni vai prabhoḥ .
     brahmaṇastu śarīrāṇi triguṇopāśrayāṇi tu ..
     rajomātrātmikāmeva tato'nyāṃ jagṛhe tanum .
     tataḥ kṣudbrahmaṇo jātā jajñe kopastayā tataḥ ..
     kṣutkṣāmānandhakāre'tha so'sṛjadbhagavāṃstataḥ .
     virūpāḥ śmaśrulā jātāste'bhyadhāvanta taṃ prabhum ..
     maivaṃ bho rakṣatāmeṣa yairuktaṃ rākṣasāstu te .
     ūcuḥ khādāma ityanye ye te yakṣāstu yakṣaṇāta ..
     apriyeṇātha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ .
     hīnāśca śiraso bhūyaḥ samārohanta te śiraḥ ..
     sarpaṇāttva bhavan sarpā hīnatvādahayaḥ smṛtāḥ .
     tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame ..
     varṇena kapiśenogrāḥ bhūtāste piśitāśanāḥ .
     dhayanto gāṃ samutpannā gandharvāstasya tatkṣaṇāt pibanto jajñire vācaṃ gandharvāstena te dvija .
     etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ ..
     tataḥ svacchandato'nyāni vayāṃsi vayaso'sṛjat avayo vakṣasaścakre mukhato'jāḥ sa sṛṣṭavān ..
     sṛṣṭavānudarādgāśca pārśvābhyāñca prajāpatiḥ .
     padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān ..
     uṣṭrānaśvatarāṃścaiva nyaṅkūnanyāṃśca jātayaḥ .
     oṣadhyaḥ phalamūlāni romabhyastasya jajñire ..
     tretāyugamukhe brahmā kalpasyādau dvijottama .
     sṛṣṭyā paśvauṣadhīḥ samyak yuyoja sa tadādhvare ..
     gaurajo pauruṣo meṣo aśvāśvataragardabhāḥ .
     etān grāmyapaśūnāhurāraṇyāṃśca nibodha me ..
     śvāpado dvikhuro hastī vānaraḥ pakṣipañcamaḥ .
     audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ ..
     gāyattrañca ṛcaścaiva trivṛtsāmarathantaram .
     agniṣṭomañca yajñānāṃ nirmame prathamānmukhāt ..
     yajūṃpi traiṣṇubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā .
     bṛhatsāma tathokthañca dakṣiṇādasṛjanmukhāt ..
     sāmāni jagatī cchandaḥ stomaṃ saptadaśaṃ tathā .
     verūpamatirātrañca paścimādasṛjanmukhāt ..
     ekaviṃśamatharvāṇamāptoyāmāṇameva ca .
     anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt ..
     uccāvacāni bhūtāni gātre bhyastasya jajñire .
     devāsurapitṝn sṛṣṭvā manuṣyāṃśca prajāpatiḥ ..
     tataḥ punaḥ sasarjādau saṅkalpāt sa pitāmahaḥ .
     yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān ..
     narakinnararakṣāṃsi vayaḥpaśumṛgoragān .
     avyayañca vyayañcaiva yadidaṃ sthāṇujaṅgamam .
     tat sasarja tadā brahmā bhagavānādikṛt prabhuḥ ..
     teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ ..
     hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte .
     tadbhāvitāḥ prapadyante tasmāttattasya rocate ..
     indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ .
     nānātvaṃ viniyogañca dhātaiva vyasṛjat svayam ..
     nāma rūpañca bhūtānāṃ kṛtyānāñca prapañcanam .
     vedaśabdebhya evādau devādīnāṃ cakāra saḥ ..
     ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai .
     tathā niyogayogyāni anyeṣāmapi so'karot ..
     yathārtāvṛtuliṅgāni nānārūpāṇi paryaye .
     dṛśyante tāni tānye va tathā bhāvā yugādiṣu ..
     karotyevaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ .
     sisṛkṣāśaktiyukto'sau sṛjyaśaktipracoditaḥ ..
iti viṣṇupurāṇe . 1 . 5 . 27 -- 65 ..

sṛṣṭipradā, strī, (sṛṣṭiṃ taddhetubhūtagarbhaṃ pradadātīti pra + dā + kaḥ .) garbhadātrīkṣupaḥ . iti rājanirghaṇṭaḥ ..

sṝ, gi hiṃse . iti kavikalpadrumaḥ .. (kryā°para°-saka°-aniṭ .) dantyādirvakāropadhaḥ tadrahito'pīti kecit . gi, sṝṇāti . sīrṇaḥ sīrṇiḥ . iti durgādāsaḥ ..

seka, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṛ, asisekat . ṅa, sekate . iti durgādāsaḥ ..

sekaḥ, puṃ, (sic + ghañ .) settanam . tatparyāyaḥ . ghāraḥ 2 . iti hemacandraḥ .. (yathā, raghuḥ . 1 . 51 . sekānte munikanyābhistatkṣaṇojjhitavṛkṣakam . viśvāsāya vihaṅgānāmālabālāmbupāyinām .. tathāsya guṇāḥ .
     sekaḥ śramaghno'nilahṛdbhagnasandhiprasādhakaḥ .
     kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ ..
     jalasiktasya vardhante yathā mūle'ṅku rāstaro tathā dhātuvivṛddhirhi snehasiktasya jāyate ..
iti suśrute cikitsāsthāne 24 adhyāye ..)

sekapātraṃ, klī, (sekāya pātram) jalasecanādhāraḥ . siṃunī iti bhāṣā . tatparyāyaḥ . secanam 3 . ityamaraḥ . 1 . 10 . 13 ..

sekimaṃ, klī, (sekena nirvṛttamiti . seka + bhāva pratyayāntādimap vaktavyaḥ . 4 . 4 . 20 . ityasya vārtikoktyā imap .) mūlakam . iti hemacandraḥ .. (sekanirvṛtte, tri ..)

[Page 5,408c]
sektā, [ṛ] puṃ, (siñcati retaḥ . sic + tṛc .) bhartā . iti hemacandraḥ .. secanakartari, tri .. (yathā, ṛgvede . 3 . 32 . 15 .
     sekteva kośaṃ sisice pibadhyai ..)

sektraṃ, klī, (siñcatyaneneti . sic + dāmnīśasayu yujeti . 3 . 2 . 182 . iti karaṇe ṣṭran .) sekapātram . iti siddhāntakaumudī ..

secakaḥ, puṃ, (siñcatīti . sic + ṇvul .) meghaḥ . sekakartari, tri . iti medinī ..

secanaṃ, klī, (sica kṣaraṇe + lyuṭ .) kṣaraṇam . sekaḥ . (yathā, mārkaṇḍeye . 31 . 13 .
     bhuktvā cācāmatāṃ yacca jalaṃ yaccāṅghisecane .
     brāhmaṇānāṃ tathaivānye tena tṛptiṃ prayānti vai ..
) naukāyāḥ sekabhājanam . iti medinī .. (abhiṣekaḥ . yathā, mahānirvāṇe . 2 . 115 .
     taddaśāṃśena havanaṃ tarpaṇaṃ taddaśāṃśataḥ .
     secanaṃ taddaśāṃśena taddaśāṃśena sundari ! ..
)

seṭuḥ, puṃ, phalaviśeṣaḥ . taramuj iti bhāṣā . tatparyāyaḥ . celānaḥ 2 citraphalam 3 sukhāśaḥ 4 rājatemiṣaḥ 5 latāpanasaḥ 6 nāṭāmraḥ 7 . iti trikāṇḍaśeṣaḥ jaṭādharaśca ..

setikā, strī, ayodhyā . iti bhūtaśuddhitantram ..

setuḥ, puṃ, (sinoti badhnāti jalamiti . si ña bandhane + sitanigamimasīti . uṇā 0 1 . 70 . iti tun . kṣetrāderāliḥ . ityamaraḥ . 2 . 1 . 14 .. tatparyāyaḥ . ālī 2 . iti bharataḥ .. pūraṇaḥ 3 piṇḍalaḥ 4 . iti hārāvalī .. paṅkāraḥ 5 jaṅgālaḥ 6 sañcaraḥ 7 . iti jaṭādharaḥ .. piṇḍilaḥ 8 . iti śabdaratnāvalī .. dharaṇaḥ 9 . iti trikāṇḍaśeṣaḥ .. * .. taddānādiphalaṃ yathā --
     setupradānādindrasya lokamāpnoti mānavaḥ .
     prapāpradānādvaruṇalo kamāpnotyasaṃśayam ..
     saṃkramāṇāntu yaḥ kartā sa svargaṃ tarate naraḥ .
     khargaloke ca nivasediṣṭakāsetukṛt sadā ..
iti maṭhādipratiṣṭhātattvam .. * .. varuṇavṛkṣaḥ . iti medinī rājanirghaṇṭaśca .. (asya paryāyo guṇāśca yathā --
     varuṇo varāṇaḥ setustiktaśāko'gnidīpanaḥ .
     varuṇaḥ pittalo bhedo śleṣmakṛcchrāśmamārutān ..
     nihanti gulbhavātāsrakrimīṃścoṣṇo'gnidīpanaḥ .
     kaṣāyo madhurastiktaḥ kaṭuko rūkṣako laghuḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) praṇavaḥ . iti tantrasāraḥ .. api ca .
     mantrāṇāṃ praṇavaḥ setustatsetuḥ praṇavaḥ smṛtaḥ .
     sravatyanoṃkṛtaṃ pūrvaṃ parastācca viśīryate ..
     namaskāro mahāmantro deva ityucyate suraiḥ .
     dvijātīnāmayaṃ mantraḥ śūdrāṇāṃ sarvakarmaṇi ..
     akārañcāpyukārañca makārañca prajāpatiḥ .
     vedatrayāt samuddhṛtya praṇavaṃ nirmame purā ..
     sa udātto dvijātīnāṃ rājñāṃ syādanudāttakaḥ .
     svaritaścorujātānāṃ manasāpi tathā smaret ..
     caturdaśasvaro yo'sī seturaukārasaṃjñakaḥ .
     sa cānusvāracandrābhyāṃ śūdrāṇāṃ seturucyate ..
     niḥsetuñca yathā toyaṃ kṣaṇānnimnaṃ prasarpati .
     mantrastathaiva niḥsetuḥ kṣaṇāt kṣarati yajvanām ..
     tasmāt sarveṣu mantreṣu caturvarṇā dvijādayaḥ .
     pārśvayoḥ setumādāya japakarma samārabhet ..
     śūdrāṇāmādiseturvā dviseturvā yathecchataḥ .
     dve setū vaḥ samākhyātāḥ sarvadaiva dvijātayaḥ ..
iti kālikāpurāṇe 55 adhyāyaḥ ..

setukaḥ, puṃ, (setureva . svārthe kan .) varuṇavṛkṣaḥ . iti śabdaratnāvalī ..

setubandhaḥ, puṃ, (setorbandhaḥ .) laṅkāgamanārthaśrīrāmakṛtasamudrabandhanasetuḥ . tatparyāyaḥ . samudrāruḥ 2 . iti jaṭādharaḥ .. tadvivaraṇaṃ yathā --
     tato'bravīdraghuśreṣṭhaṃ sāgaro vinayānvitaḥ .
     nalaḥ setuṃ karotvasmin jale me viśvakarmaṇaḥ ..
     suto dhīmān samartho'smin kārye labdhavaro hariḥ .
     kīrtiṃ gāyantu te lokāḥ sarvalokamalāpahām ..
     ityuktvā rāghavaṃ natvā yayau sindhuradṛśyatām .
     tatorāmastu sugrīvalakṣmaṇābhyāṃ samanvitaḥ .
     nalamājñāpayacchīghraṃ vānaraiḥ setubandhane ..
     tato'tihṛṣṭaḥ plavagendrayūthapairmahānagendrapratimairyuto nalaḥ .
     babandha setuṃ śatayojanāyataṃ suvistaraṃ parvatapādapairdṛḍham ..
iti śrīmadadhyātmarāmāyaṇe laṅkākāṇḍe 3 aḥ ..
     setumārabhyamāṇastu tatra rāmeśvaraṃ śivam .
     saṅkalpaniyato gatvā purīṃ vārāṇasīṃ naraḥ ..
     ānīya gaṅgāsalilaṃ rāmeśamabhiṣiṣya ca .
     kṣiptvā samudre tadvāri brahma prāpnotyasaṃśayaḥ ..
     kṛtāni prathamenāhrā yojananāṃ caturdaśa .
     dvitīyena tathā cāhrā yojanānāñca viṃśatiḥ ..
     tṛtīyena tathā cāhrā yojanānye kaviṃśatiḥ .
     catuthana tathā cāhrā dvāviṃśati tathā kṛtam ..
     pañcamena trayoviṃśayojananāṃ samantataḥ .
     babandha sāgare setuṃ nalo vānarasattamaḥ ..
     tenaiva jammuḥ kapayo yojanānāṃ śataṃ drutam .
     asaṃkhyātāḥ suvelādriṃ ruruhuḥ plavagottamāḥ ..
     āruhya mārutiṃ rāmo lakṣmaṇā'pyaṅgadaṃ tathā .
     didṛkṣū rāghavo laṅkāṃ nānācitradhvajākulām ..
iti tatraiva 4 adhyāyaḥ .. (kṣetrāderālibandhanam . yathā, mahābhārate . 7 . 84 . 2 .
     gatodake setubandho yādṛk tādṛgayaṃ tava .
     vilāpo niṣphalo rājan mā śucī bharatarṣabha ..


setubhedī, [n] puṃ, (setuṃ bhinattoti . bhid + ṇiniḥ .) dantīvṛkṣaḥ . iti śabdacandrikā ..

setuvṛkṣaḥ, puṃ, (setunāmako vṛkṣaḥ .) varuṇavṛkṣaḥ . iti śabdamālā rājanirghaṇṭaśca .. (asya paryāyo yathā, vaidyakaratnamālāyām .
     varuṇastiktaśākaśca setuvṛkṣo'mbhasāṃ pratiḥ ..)

[Page 5,409b]
setraṃ, klī, (sīyate'neneti . ṣij bandhane + dāmnīśasayuyujeti . 3 . 2 . 182 . iti ṣṭran .) nigaḍaḥ . iti siddhāntakaumudī .. veḍī iti bhāṣā ..

senā, strī, caturviṃśativṛttārhanmātṝṇāṃ tṛtīyā mātā . iti hemacandraḥ .. inena prabhuṇā saha vartate yā . (yadvā, sinoti śatrumiti . ṣiñ bandhane + kṝvṛjṝṣīti . uṇā° 3 . 10 . iti naḥ . sa ca nit . ṭāp .) caturaṅgabalam . phauja iti pārasyabhāṣā . (yathā, raghuḥ . 1 . 19 .
     senāparicchadastasya dvayamevārthasādhanam .
     śāstreṣvakuṇṭhitā buddhirmaurvī ghanuṣi cātatā ..
) tatparyāyaḥ . dhvajinī 2 vāhinī 3 pṛtanā 4 anīkinī 5 camūḥ 6 varūthinī 7 balam 8 sainyam 9 cakram 10 anīkam 11 . ityamaraḥ . 2 . 8 . 78 .. vāhanā 12 pūtanā 13 gulminī 14 varacakṣuḥ 15 . iti śabdaratnāvalī .. kecittu dhvajinyādi saptakaṃ senāyām . balādi catuṣkaṃ senāṅge ityāhuḥ . ataeva dhvajinyādi saptakaṃsāmānyena senāyām . balādi catuṣkantu sāmānye na senāyāṃ senāṅge ca iti matam .. iti bharataḥ ..

senāṅgaṃ, klī, (senāyā aṅgam .) hastyaśvarathapadātīnāṃ samūhaḥ . yathā --
     hastyaśvarathapādātaṃ senāṅgaṃ syāccacaṣṭayam .. ityamaraḥ . 2 . 8 . 33 .. (yathā, bṛhatsaṃhitāyām . 11 . 42 .
     senāṅgeṣu nṛpāṇāṃ gṛhataruśaileṣu cāpi deśānām ..)

senācaraḥ, tri, (senāyāṃ caratīti . cara + bhikṣāsenādāyeṣu . 3 . 2 . 17 . iti ṭaḥ .) sainyānugāmī . senayā saha gantā . iti kekṣit .. (yathā, mahābhārate . 1 . 130 . 14 .
     mṛgayāñcarato rājñaḥ śāntanośca yadṛcchayā .
     kaścit srenācaro'raṇye mithunaṃ tadapaśyata ..
)

senānīḥ, puṃ, (senāṃ nayatīti . nī + satsūdviṣeti . 3 . 2 . 61 . iti kvip .) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 42 .. (yathā, raghuḥ . 2 . 37 .
     athainamadre stanayā śuśoca senānyamālīḍhamivāsurāstraiḥ ..) vāhinīpatiḥ . iti cāmaraḥ . 2 . 8 . 62 .. (yathā, mahābhārate . 4 . 2 . 6 .
     sa tu kāmāgnisaṃtaptaḥ sudeṣṇāmabhigamya vai .
     prahasanniva senānīridaṃ vacanamabrabīt ..
)

senāpatiḥ, puṃ, (senāyāḥ patiḥ .) kārtikeyaḥ . (kvacit vācyaliṅge'pi dṛśyate . yathā, mahānirvāṇatantre 1 . 14 .
     kimucyate mahāprājñe kathyatāṃ prāṇavallabhe .
     yadakathyaṃ gaṇeśe'pi skande senāpatāvapi ..
) anīkādhipatiḥ . iti medinī .. asya paryāyaḥ . senānīḥ 2 vāhinīpatiḥ 3 . ityamaraḥ . 2 . 8 . 62 .. senāpatilakṣaṇaṃ yathā --
     kulīnaḥ śīlasampanno dhanurvedaviśāradaḥ .
     hastiśikṣāśvaśikṣāsu kuśalaḥ ślakṣṇabhāṣaṇaḥ ..
     nimitte śakunajñāne vettā caiva cikitsite .
     kṛtajñaḥ karmaṇāṃ śūrastathā kleśasaho ṛjuḥ ..
     vyūhatattvavidhānajñaḥ phalgusāraviśeṣavit .
     rājñā senāpapiḥ kāryo brāhmaṇaḥ kṣattriyo'thavā ..
iti mātsye rājadharme . 215 . 8 -- 10 .. senāpatau varṇanīyāni yathā --
     senāpatirjitāvāsaḥ svāmibhaktaḥ sudhīrabhīḥ .
     abhyāsī vāhane śastre śāstre ca vijayī raṇe ..
iti kavikalpalatāyām 1 stavake varṇyasthitirnāma 3 kusumam ..

senāmukhaṃ, klī, (senāyā mukham .) pattitrayaḥ . sa tu senāsaṅkhyāviśeṣaḥ . tadyathā . hastī 3 rathaḥ 3 aśvaḥ 9 padātiḥ 15 samudāyena triṃśat 30 . ityamaraḥ . 2 . 8 . 81 .. (yathā ca mahābhārate . 1 . 2 . 19 .
     eko ratho gajaścaiko narāḥ pañca padātayaḥ .
     trayaśca turagāstajjñaiḥ pattirityabhidhīyate ..
     pattintu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ ..
) puradvārasaṃmukhavṛttipathaḥ . iti kecit ..

senārakṣaḥ, puṃ, (senāṃ rakṣatīti . rakṣa + aṇ .) senārakṣakapraharikādiḥ . tatparyāyaḥ . mainikaḥ 2 ityamaraḥ . 2 . 8 . 61 ..

sephaḥ, puṃ, śephaḥ . iti jaṭādharaḥ ..

semantī, strī, puṣpaviśeṣaḥ . se utī iti bhāṣā . yathā, nārasiṃhe 52 adhyāye .
     campakānāṃ puṣpaśatādaśokaṃ puṣpamuttamam .
     aśokānāṃ sahasrāddhi semantī puṣpamuttamam ..


serāhaḥ, puṃ, pīyūṣavarṇāśvaḥ . sa tu dugdhavacchretavarṇaḥ iti hemacandraḥ ..

seruḥ, tri, (ṣi ñ bandhane + dādheṭsiśadasado ruḥ . 3 . 2 . 159 . iti ruḥ .) bandhanakartā . iti mugdhabodhavyākaraṇam ..

sela, ṛ cālagatyoḥ . iti kavikalpadrumaḥ .. (bhvā 0 para°-saka° seṭ .) ṛ, asiselat . iti durgādāsaḥ ..

seluḥ puṃ, śeluvṛkṣaḥ . sa tu śleṣmātakaḥ . iti bharatadvirūpakoṣaḥ ..

seva, ña ṅa ṛ sevane . iti kavikalpadrumaḥ .. (bhvā°ubha°-ātma°-ca-saka°-seṭ .) ña, sevati sevate . ṅa, sevate . ṛ, asisevat . sevanaṃ ārādhanaṃ upabhogaḥ āśrayaṇañca . viṣṇuṃ sevate . sukhaṃ sevate . tīrthaṃ sevate sādhuḥ . anye tvasmāt parasmaipadamamanyamānāḥ . nīcaṃ samṛddhamapi sevati nīca eva . svādhīne vibhave'pyaho narapatiṃ sevanti kiṃ māninaḥ .. ityādau gaṇakṛtānityatvamāhuḥ . iti durgādāsaḥ ..

sevaṃ, klī, (sevyate yaditi . seva + ghañ .) seviphalam . iti rājanirghaṇṭaḥ .. (asya paryāyo guṇāśca yathā --
     muṣṭipramāṇaṃ vadaraṃ sevaṃ sivitikāphalam .
     sevaṃ samīrapittaghnaṃ vṛṃhaṇaṃ kaphakṛdguruḥ .
     rase pāke ca madhuraṃ śiśiraṃ ruciśukrakṛt ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sevakaḥ, puṃ, (sevate iti . seva + ṇvul .) prasevakaḥ . iti medinī ..

sevakaḥ, tri, (sevate iti . sevṛ sevane + ṇvul .) anujīvī . bhṛtyaḥ . iti medinī śabdaratnāvalyau .. (yathā, bṛhatsaṃhitāyām . 5 . 34 .
     pūrveṇa salilapūrṇāṃ karoti vasudhāṃ samāgato daityaḥ .
     paścāt karṣakasevakabījavināśāya nirdiṣṭaḥ ..
) tasya prabhusannidhau praśnakaraṇakṣamatvaṃ yathā --
     kiṅkaraḥ kiṅkarī vāpi sarvathā praṣṭumīśvaraḥ .
     yo yasya sevānirataḥ sa kaṃ pṛcchati taṃ vinā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 13 adhyāyaḥ .. (āśrayitā . yathā, bhāgavate . 4 . 16 . 16 .
     dṛḍhavrataḥ satyasandho brahmaṇyo vṛddhasevakaḥ .
     śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ ..
)

sevakāluḥ, puṃ, niśābhaṅgāvṛkṣaḥ . dugdhapeyā iti khyātaḥ . iti śabdacandrikā ..

sevatī, strī, puṣyaviśeṣaḥ . seṃutī iti bhāṣā . tatparyāyaguṇāḥ .
     śatapatrī taruṇyuktā karṇikā cārukesarā .
     mahākumārī gandhāḍhyā lakṣapuṣpātimañjulā ..
     śatapatrī himā hṛdyā grāhiṇī śukralā laghuḥ .
     doṣatrayāsrajidvarṇyā tiktā kaṭvī ca pācanī ..
iti bhāvaprakāśaḥ ..

sevadhiḥ, puṃ, (sevaḥ sevanaṃ dhīyate'sminniti . sevāṃ vinā nidhilābhābhāvādityarthaḥ . dhā + kiḥ .) nidhiḥ . ityamaraṭīkāyāṃ bharataḥ .. tālavyaśakārādirapyayam ..

sevanaṃ, klī, (siva tantusantāne + lyuṭ .) sūcyādinā vastrādisīvanam . selāi iti seyāsī iti ca bhāṣā . tatparyāyaḥ . sīvanam 2 sūtiḥ 3 . ityamaraḥ . 3 . 2 . 5 .. ūtiḥ 4 vyūtiḥ 5 . iti śabdaratnāvalī .. (yathā, suśrute . 1 . 8 . sūcyaḥ sevane . ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ .. * .. sevṛ sevane + lyuṭ .) upāstiḥ . upāsanā . iti medinī .. (yathā, bhāgavate . 4 . 19 . 16 .
     tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ .. āthayaḥ . yathā, bhāgavate . 7 . 12 . 20 .
     satyānṛtañca bāṇijyaṃ śvavṛttirnīcasevanam .
     varjayet tāṃ madā vipro rājanyaśca jugupsitām ..
upabhogaḥ . yathā, manuḥ . 11 . 179 .
     yat karotyekarātreṇa vṛṣalīsevanāt dvijaḥ .
     tadbha kṣyabhugjapannityaṃ tribhirvarṣairvyapohati ..
)

sevanī, strī, (sīvyatyanayeti . siva + lyuṭ . ṅop .) sūcī . iti hemacandraḥ .. śarīrāvayavamayogaviśeṣaḥ . yathā --
     meṣanyaḥ sapta tāsāntu bhaveyuḥ pañca mastake .
     ekā śephasi jihrāyāmeko viddhenna tāḥ kvacit ..
iti bhāvaprakāśaḥ .. (yathā ca mādhavakarasaṃgṛhītarugviniścaye'śvaryadhikāre .
     sāmānyaliṅgaṃ ruṅnābhisevanīvastimūrdhamu ..)

sevā, strī, (sevṛ sevane + gurośca halaḥ . 3 . 3 . 103 . ityaḥ . ṭāp .) sevanam . tatparyāyaḥ . śvavṛttiḥ 2 . ityamaraḥ . 2 . 9 . 2 .. (yathā, manuḥ . 4 . 6 .
     satyānṛtañca bāṇijyaṃ tena caivāpi jīvyate .
     sevāśvavṛttirākhyātā tasmāt tāṃ parivarjayet ..
) ārādhanā . upabhogaḥ . āśrayaṇam .. iti sevadhātvarthadarśanāt .. (yathā, manuḥ . 12 . 87 .
     vedhābhyāsastapo jñānamindriyāṇāñca saṃyamaḥ .
     ahiṃsā gurusevā ca niḥśreyasakaraṃ param ..
) atha māghādidvādaśamāseṣu viṣṇusevāvidhistatphalañca . yathā -- vyāsa uvāca .
     vipra dvādaśamāseṣu māghādiṣu sanātanaḥ .
     pūjitavyo vidhānaiśca śṛṇu tāni vadāmyaham ..
     māghe māsi samāyāte sarvamāsottame śubhe .
     āmiṣaṃ maithunañcaiva varjayedvaiṣṇavo janaḥ ..
     prātaḥsnāyī bhavennityaṃ tailānyapi ca varjayet .
     dvirbhojanaṃ parānnañca māghe māsi parityajet ..
     prātaḥ śuklāmbaradharaḥ kṛtapañcamahādhvaraḥ .
     saparyāmārabhedviṣṇoḥ sthiravṛtto hi vaiṣṇavaḥ ..
     īṣaduṣṇajalairdivyaiḥ snāpayedviṣṇumavyayam .
     atiślakṣṇai ścandanaiśca viṣṇoraṅgañca lepayet ..
     pūjāyai jagadīśasya devadevasya cakriṇaḥ .
     prakṣālitāni pātrāṇi jalahīnāni kārayet ..
     snāpayitvā jagannāthamīṣaduṣṇajalaistataḥ .
     proñchitavya taccharīraṃ divyavastreṇa yatnataḥ ..
     salilairīṣaduṣṇaiśca yaḥ snāpayati keśavam .
     māghe māsi dvijaśreṣṭha phalaṃ tasya mayocyate ..
     vimuktaḥ pātakaiḥ sarvairjanmajanmāntarārjitaiḥ .
     iha bhuktvā sukhaṃ sarvaṃ śeṣe yāti harergṛ ham ..
     yatnāt prakṣālya pātrāṇi kṛtvā hīnāni vāribhiḥ .
     yaḥ pūjayejjagannāthaṃ tasya puṇyaṃ niśāmaya ..
     iha bhuktvā varān bhogān rogaśokavivarjitaḥ .
     ante yugasahasrāṇi tiṣṭhet keśavamandire ..
     prabhāte'pi ca sandhyāyāṃ purataścakrapāṇinaḥ .
     jvalantaṃ sthāpayedvahniṃ nirdhūmaṃ vaiṣṇavo janaḥ ..
     śītasyāvaraṇārthāya prātaḥ sāyañca yo janaḥ .
     māghe viṣṇvagrato vahniṃ jvālayettatphalaṃ śṛṇu ..
     iha bhuktvākhilān bhogān puttrapauttrasamanvitaḥ .
     ante viṣṇupuraṃ yāti daivatairapi durlabham ..
     yathaivātmā tathā viṣṇuḥ sandeho nātra vidyate .
     tasmādātmānumānena viṣṇusevā vidhīyate ..
     prabhāte raudradeśe ca pavitre sthāpayeddharim .
     na bhunakti dvijaśreṣṭha yāvat śītaṃ suduḥsaham ..
     svapantaṃ devadeveśaṃ paryaṅkopari keśavam .
     sthāpayenniśi nirvāte deśe ca vaiṣṇavo janaḥ ..
     na prāpnoti yathā śītaṃ devadevo jagadaguruḥ .
     śuklaiḥ pavitrairdivyaistaṃ vastre rācchādayedba dhaḥ ..
     ātmanaḥ kurute martyo yathā śītanibāraṇam .
     tathā śītakṣayaṃ kuryādde vadevasya cakriṇaḥ ..
     kṣīreṇa snāpayedyastu māghe māsi janārdhanam .
     tasmai devottamo viṣṇuḥ santuṣṭo na dadāti kim ..
     yaḥ pūjayet sakṛnmāghe snāpayitvā janārdanam .
     nārikelodakairdugdhaiḥ phalaṃ tasya vadāmyaham ..
     narakābdhau majjamānān dustare svena karmaṇā .
     uddhṛtya koṭipuruṣān mandiraṃ yāti cakriṇaḥ ..
     māghe māsi ca śuklāyāṃ pañcamyāṃ dvijasattama .
     ekādaśyāñca saptamyāṃ hariḥ pūjyo viśeṣataḥ ..
     dātavyo devadevāya sapadmāya murāraye .
     pāyaso'pūpasahito māghe māsi dine dine ..
     apūpaṃ pāyasaṃ yastu māghe yacchati cakriṇe .
     tasya puṇyamahaṃ vacmi śṛṇu veṣṇava jaimine ..
     ante viṣṇupuraṃ gatvā manvantaracatuṣṭayam .
     bhuṅkte manorathān bhogān prasādāccakrayāṇinaḥ ..
     punarāgatya dharaṇīṃ cakravartī nṛpo bhabet .
     bhuṅkte bhogañca suciraṃ mṛto yāti haregṛham ..
     pañcamyāñcaiva saptamyāmekādaśyāñca jaimine .
     aśaktyā vaiṣṇavo dadyāt paramānnaṃ murāraye ..
     kṛṣṇapakṣāddhvijaśreṣṭha śuklapakṣo viśiṣyate .
     śuklapakṣaṃ tithiṣvāsu dadyādannaṃ murāraye ..
     ekāhamapi yo māghe viṣṇave daityajiṣṇave .
     sāpūpaṃ pāyasaṃ dadyānna tasya durlabho hariḥ ..
     yatkiñcit viṣṇutṛptyarthaṃ māghe māsi pradīyate .
     tadakṣaya bhavet sarvaṃ ko'pi nāstyatra saṃśayaḥ ..
     māghe māsi kṛtaṃ karma śubhaṃ vāśubhameva ca .
     tasya nāsti kṣayaṃ vipra manvantaraśatairapi ..
     māghe campakapuṣpeṇa yo'rcayet kamalāpatim .
     sa gacchet paramaṃ dhāma vimuktaḥ sarvapātakaiḥ ..
     yāvanti svarṇapuṣpāṇi dīyante cakrapāṇaye .
     tāvat yugasahasrāṇi sthīyate viṣṇumandire ..
     merutulyasuvarṇāni dattvā bhavati yat phalam .
     ekena svaṇapuṣpeṇa dattvā bhavati tat phalam ..
     suvarṇapuṣpaṃ viprendra sarvaṃdā keśavapriyam .
     māghaṃ māsi viśeṣeṇa pavitre keśavopame ..
     suvarṇakusumairdivyairyena nārādhito hariḥ .
     ratnairhīnaḥ suvarṇādyaiḥ sa bhavejjanmajanmani ..
iti pādme kriyāyogasāre 9 . 10 adhyāyau .. * .. vyāsa uvāca .
     phālgune brāhmaṇaśreṣṭha śrīkṛṣṇaṃ suravanditam .
     pūjayedbhaktibhāvena pratyahaṃ vaiṣṇavo janaḥ ..
     phālgune snāpayedyastu sarpiṣā devakausutam .
     phalaṃ tasya pravakṣyāmi mattaḥ samyak niśāmaya ..
     sarvayajñaphalaṃ prāpya sarvadānaphalaṃ tathā .
     ante yāti hareḥ sthānaṃ sarvapāpavivarjitaḥ ..
     yugakoṭisahasrāṇi bhuktvā bhogaṃ harergṛhe .
     tatraiva mokṣamāpnoti saṃprāpya jñānamuttamam ..
     yastu yacchati kṛṣṇāya śiśire gopamūrtaye .
     tilānāṃ modakaṃ divyaṃ sa gaccheddharimandiram ..
     yo dugdhalaḍḍukaṃ dadyāt keśavāya mahātmane .
     sa pibedamṛtaṃ snātvā manvantaraśatāvadhi ..
     haraye lalitaṃ khaṇḍaṃ yastu yacchati jaimine .
     tasya viṣṇuḥ prasannātmā chinnatti bhavabandhanam ..
     vicitraphāṇitaṃ yastu dadyādbhagavate dvija .
     ante śakrapuraṃ gatvā sa bhavet suravanditaḥ ..
     nirmalāṃ śarkarāṃ yacchedyastu kṛṣṇāya bhaktimān sa kiṃ na labhaye vipra vāsudevaprasādataḥ ..
     supakvaṃ phālgune māsi madhuraṃ baradīphalam .
     yastu yacchati kṛṣṇāya phalaṃ tasya mayocyate ..
     iha bhuṅkte sukhaṃ savvaṃ puttrapauttrasamanvitaḥ .
     ante harergṛhaṃ yāti rathamāruhā śobhanam ..
     na dadyādguḍasaṃyuktaṃ haraye badarīphalam .
     ajñānādbrāhmaṇaśreṣṭha dadyāccennārakī bhavet ..
     phālgune māsi yo dadyāddharaye dāḍimīphalam .
     supakvaṃ tatphalaṃvipra vadato me niśāmaya ..
     tatra yāvanti bījāni tiṣṭhanti dāḍimīphale .
     tāvanmanvantaraṃ viṣṇorgṛhe tiṣṭhati vaiṣṇavaḥ ..
     phālgune māsi yo dadyāddharaye guḍapiṣṭakam .
     savijñeyo dvijaśreṣṭha vājimedhasahasrakṛt .. * ..
     caitre māsi dvijaśreṣṭha madhunā madhusūdanam .
     snāpayellabhate martyastadviṣṇoḥ paramaṃ padam ..
     madhunā snāpayet yastu nārāyaṇamanāmayam .
     na carcā kriyate tasya kadācidravisūnunā ..
     caitre kiṃśukapuṣpeṇa yo'rcayet kamalāpatim .
     tannāma citraguptena pañjikāyāṃ na likhyate ..
     caitrike jagatāmīśaṃ kṛṣṇaṃ tilakapuṣpakaiḥ .
     yajato nāsti vai janma punarasmin mahītale ..
     kṛṣṇaṃ vañjulapuṣpeṇa sarvadevaśiromaṇim .
     pūjayenmanujo vipra labhate nāpadaṃ kvacit ..
     vāsantībhiḥ sugandhābhirvasante yastu pūjayet .
     bhagavantaṃ parātmānaṃ sa devairapi pūjyate ..
     jayākiśalayairdivyairakhaṇḍairyo'rcayeddharim .
     taṃ vadante samutthāya svayaṃ pīṭhādyamo'pi ca ..
     dhātrīpatrairnavīnaiśca komalairharimarcayan .
     acireṇaiva labhate sakalaṃ vācchitaṃ janaḥ ..
     śāṇḍilyākhaṇḍapatraiśca dhustūraiścārkapuṣpakaiḥ .
     yo'rcayeddhiṣṇumīśañca sa saṃsārābdhipāragaḥ ..
     yo dadyādviṣṇave vipra kadalīphalamuttamam .
     śakrādyāstridaśāḥ sarve vadante tamaharniśam .
     yo dadyāccaitrike māsi bhaktyā gopālarūpiṇe .
     godhūmapiṣṭakaṃ vipra sarvapāpaiḥ pramucyate .. * ..
     āyāte mādhave māsi pavitre mādhavapriye .
     āmiṣaṃ maithunaṃ tailaṃ viṣṇubhaktaḥ parityajet ..
     prātaḥ samācaret snānaṃ mādhave māsi vaiṣṇavaḥ .
     parityajet parānnañca na ca kuryāt dvibhojanam ..
     prabhāte pūjayedviṣṇuṃ pūrvoktavidhinā dbijaḥ .
     vaiśākhe snāpayedviṣṇuṃ puṣpavāsitavāriṇā ..
     snāpayet śītatoyena sandhyāparyantamacyutam .
     trisandhyaṃ pūjayedbhaktyā naividyairvividhaiḥ prabhum ..
     vaiśākhe cāmalasragbhirlakṣmīpatiralaṅkṛtaḥ .
     na kiṃ dadātiḥviprarṣe prasannaḥ parameśvaraḥ ..
     vaiśākhe māsi yo dadyāt yavānnaṃ cakrapāṇaye .
     tasya puṇyāni saṃkhyātuṃ kaḥ samartho'sti paṇḍitaḥ yatkiñcinmādhave māsi mādhavaprītihetave .
     dīyate mānavairvipra tat sarvamakṣayaṃ bhavet .
     yadanyat sukṛtaṃ karma kriyate māsi mādhave .
     mādhavaprītaye vipra kṣayaṃ tasya na vidyate ..
     vaiśākho durla bho māsaḥ sarvakāmaphalapradaḥ .
     pūjitavyo haristatra hitvā kāryaśatānyapi ..
     ekāhamapi yaḥ pūjāṃ vaiśākhe kurute hareḥ .
     śatavarṣaṃ hariṃ yaṣṭvā yat phalaṃ labhate sa tat ..
     vaiśākhe māsi yaḥ kuryāt prapāṃ mādhavatuṣṭaye .
     dine dine'śvamedhasya phalaṃ prāpnoti mānavaḥ ..
     vaiśākhe siñcayennityaṃ viṣṇumaśvattharūpiṇam .
     caturvargaphalāvāptihetave vaiṣṇavo janaḥ ..
     gaṇḍūṣamātratoyena kuryādyo'śvatthasecanam .
     so'pi yāti paraṃ sthānaṃ vimuktaḥ pāpakoṭibhiḥ ..
     vyāsa uvāca .
     sākṣāddevaḥ svayaṃ viṣṇuraśvattho'khilaviśvarāṭ .
     tadbhaktiṃ kurvataḥ puṃso vidyate nāśubhaṃ kvacit ..
     aśvatthaṃ sevate yastu viṣṇubuddhyā narottamaḥ .
     tasya prasanno bhagavān dadāti paramaṃ padam ..
iti pādme kriyāyogasāre 11 adhyāyaḥ .. * .. vyāsa uvāca .
     jyaiṣṭhe māsi dvijaśreṣṭha bhagavantaṃ janārdanam .
     pūjayedbhaktibhāvena jalaiḥ saṃsthāpya śītalaiḥ ..
     udvartanañca dātavyaṃ sugandhāmalakīṃ tathā .
     tailaṃ sugandhaṃ haraye grīṣmakāle dine dine ..
     suvāsite śītale ca mandire'timanāhare .
     pratyahaṃ kamalākāntaṃ sthāpayet jalamaṇḍape ..
     na raudradeśe vipre ndra sadhūme randhanālaye .
     na sūtikāgṛhe caiva sthāpayet kamalāpatim ..
     cāmarairvījitaḥ śvetaiḥ sudīrghaiḥ kamalāpatiḥ .
     jyaiṣṭhe māsi dvijaśreṣṭha suprītaḥ kiṃ na yacchati ..
     mayūrapucchavyajanairnidāghe pūjito hariḥ .
     dadātyabhimataṃ sarvaṃ acireṇaiva sattama ..
     tālavṛntakavātena pavitrāmbaravāyunā .
     yairgrīṣme vījyate viṣṇu ste sarve svargagāminaḥ ..
     yo gātralepanaṃ kuryāt suvandhairyakṣakardamaiḥ .
     grīṣme hareścandaneśca sa viśenmādhavoṃ tanum ..
     gandhairmṛgamadādyaiśca yo limpenmādhavoṃ tanum .
     uṣmāgame dbijaśre ṣṭha sa mukto nātra saṃśayaḥ ..
     praphullakumudodyāne tulasīkānane tathā .
     sandhyāyāṃ sthāpayedviṣṇuṃ deśe dhīrasamīraṇe ..
     sragbhiḥ pāṭalipuṣpāṇāṃ yena viṣṇu ralaṅkṛtaḥ .
     jyaiṣṭhe māsi sa vijñeyo vājimedhasahasrakṛt ..
     yastu muktāvalīṃ dadyāt grīṣme śrīpataye janaḥ .
     bhūpālatvaṃ haristasmai yacchejjanmani janmani ..
     yastu maṇḍayati grīṣme śrīkṛṣṇaṃ maṇimālayā .
     tasya puṇyaphalaṃ vipra vadato me niśāmaya ..
     yāvadbrahmā sṛjatyetat jaimine sakalaṃ jagat .
     tāvadviṣṇupure tiṣṭhe nmaṇimālāvibhūṣitaḥ ..
     suvarṇābharaṇairyastu rajatābharaṇestathā .
     kṛṣṇaṃ maṇḍayati grīṣme so'pi tatphalamāpnuyāt vicitraṃ yastu paryaṅkaṃ sagaṇḍūkaṃ prayacchati .
     haraye devadevāya na syādduḥkhī kadāpi saḥ ..
     grīṣmakāle na deyāni gurūṇi vasanāni ca .
     haraye brāhmaṇaśreṣṭha deyaṃ tanvaṃśūkaṃ śūci ..
     yastu cūtaphalairdivyaiḥ supakvaiḥ pūjayeddharim .
     ante śakrapuraṃ gatvā sa pibedamṛtaṃ mudā ..
     piyālānāṃ phalaiḥ pakkairyo'rcayet kamalāpatim so'pi tatphalamāpnoti kimanyairbahubhāṣitaiḥ ..
     nidāghe haraye dadyādyavāgūmatiśītalām .
     nānāvyañjanasaṃyuktāṃ śraddhayā vaiṣṇavo janaḥ .. * ..
     āṣāḍhe māsi viprendra devadevaṃ jagatpatim .
     dadhibhiḥ snāpayitvā tu pūjayedbhaktito budhaḥ ..
     dadhibhiḥ snāpayedyastu bhagavantaṃ janārdanam .
     mātuḥ payodharapayaḥ punastena na pīyate ..
     ghanāgame ghanaśyāmaṃ kadambakusumairharim .
     ārādhya yānti viprarṣe pāpino'pi parāṃ gatim ..
     kadambapuṣpamālābhirmaṇḍayatyabjalocanam .
     yastasya brāhmaṇaśreṣṭha puṇyaṃ vacmi niśāmaya ..
     tasyāṃ yāvanti mālāyāṃ tiṣṭhanti kusumāni vai .
     pratipuṣpe dvijaśreṣṭha vājimedhaphalaṃ labhet ..
     sugandhaiḥ ketakīpuṣpaiḥ pūjitaḥ kamalekṣaṇaḥ .
     sarvaṃ duḥkhaṃ haratyeṣa mānavānāṃ dvijottama ..
     panasānāṃ phalairdivyaiḥ supakvairghṛtamiśritaiḥ .
     pūjito bhagavān viṣṇurda dātyaiśvaryamuttamam ..
     āṣāḍhe māsi dadhyannaṃ haraye prativāsaram .
     śraddhayā vaiṣṇavo dadyānmuktimicchurdvijottama ..
     kṛṣṇāya navanītaṃ yo dadāti vaiṣṇavo janaḥ .
     tasya puṇyaṃ na saṃkhyātuṃ śaknomyabdaśatairapi ..
     haiyaṅgavīnaṃ yo dadyādgopālāya mahātmane .
     āmikṣāṃ saguḍāñcaiva sa mahātmā hareḥ priyaḥ ..
     saśarkarāṇi dugdhāni kṛṣṇāya yastu yacchati .
     tasya prasanno bhagavān dadātyabhimataṃ phalam .. * ..
     śrāvaṇe māsi viprendra daivakīnandanaṃ prabhum .
     snāpayennirmalaistoyaiḥ śuddhaiḥ kaluṣavarjitaiḥ ..
     mallikākusumairviṣṇuṃ yo'rcayed vaiṣṇavo janaḥ .
     vimuktaḥ sakalaiḥ pāpairbrahmalokaṃ sa gacchati ..
     śephālikāprasūnaiśca yūthikākusumaistathā .
     arcayan kamalākāntaṃ manujo nāvasīdati ..
     sugandhaistagaraiḥ puṣpaiḥ saptalākusumaistathā .
     yo'rcayet kamalākāntaṃ tasya vaśyaṃ jagattrayam ..
     praphullairmālatīpuṣpaiḥ sugandhairyo'rcayeddharim .
     tatpuṇyaṃ nāsti tattulyo yena syādbhuvi mānavaḥ ..
     kundapuṣpai śca bandhūkairjagadbandhuṃ janārdanam .
     arcayan sakalaṃ kāmamāpnoti bhuvi mānavaḥ ..
     mahāsahāprasūnaiśca tathā kuruvakairharim .
     kuruṇṭakaiḥ pūjayedyastasya tuṣṭaḥ sadā hariḥ ..
     śairīṣakusumairviṣṇuṃ prasthapuṣpaiśca yo'rcayet .
     karavīraprasūnaiśca sa yāti harisannidhim ..
     śrāvaṇe māsi yo dadyāt lājān ghṛtasamanvitān .
     haraye tasya viprarṣe na vipattirgṛhe bhavet ..
     śrāvaṇe piṣṭakaṃ yastu haraye mudgapūrakam .
     dadāti tasya viprarṣe gṛhe śrīrniścalā bhavet .. * ..
     bhādre māsi dvijaśreṣṭha nārāyaṇamanāmayam .
     śraddhayā pūjayet prājñaścaturvargaphalapradam ..
     nivīḍe nūtanāgāre sarvopadravavarjite .
     sthāpayet puṇḍarīkākṣaṃ bhagavantaṃ janārdanam ..
     daṃśaiśca masakaiścaiva prakīrṇairmakṣikādibhiḥ .
     hariṃ purātanāgāre sthāpayenna hi bhaktimān ..
     sakardame patadvāri galadbhittau gṛhe tathā .
     hariṃ na sthāpayet prājño varṣāsu parameśvaram ..
     viṣṇvālaye dvijaśreṣṭha badhnīyādyastu bhānavaḥ .
     candrātapaṃ vicitrañca candralokaṃ sa gacchati .., rātrau nānāvidhairdhūpairmandire jagatīpateḥ .
     daṃśāṃśca maśakāṃścaiva varṣākāle nivārayet ..
     masārikābhiḥ prāvṛtya mañcaśāyinamacyutam .
     prāvṛṣi sthāpayedviṣṇuṃ niśāyāṃ divyamandire ..
     kahlārapatrardeveśaṃ sugandhairnūtanaistathā .
     mumukṣuḥ pūjayenmartyo bhādremāsi dine dine ..
     na bhādre ketakīpuṣpaiḥ pūjitavyo janārdanaḥ .
     yato bhādrapade māsi ketakī syāt surāsamā ..
     pakvastālaphalairdivyairyo'rcayedyadunandanam .
     garbhavāmamahāduḥkhaṃ sa bhūyo labhate na hi ..
     saṃyuktaṃ ghṛtadugdhābhyāṃ pakvatālaṃ murāraye .
     yā dadyāt śraddhayā martyaḥ sa gacchenmandiraṃ hareḥ ..
     bhādre māsi dvijaśre ṣṭha haraye tālapiṣṭakam .
     saghṛtaṃ vaiṣṇavo dadyāt kaivalyaprāptihetave ..
     māsi bhādrapade vipra na kuryācchākabhakṣaṇam .
     na rātrau bhojanaṃ kuryānmumukṣurvaiṣṇavo janaḥ .. * ..
     āśvine māsi viprendra keśavaṃ kleśanāśanam .
     pūjayedbhaktibhāvena pūrvoktavidhinā janaḥ ..
     pūrvāhṇe pūjayedyastu bhaktyā lakṣmaupatiṃ harim .
     viṣṇupūjāphalaṃ vipra sampūrṇaṃ tena labhyate ..
     yattoyaṃ dīyate vipra pūrvāhṇe haraye janaiḥ .
     pīyūṣamiva tattoyaṃ gṛhṇāti kamalāpatiḥ ..
     madhyāhne dīyate yacca salilaṃ cakrapāṇaye .
     toyaṃ toyamiva svāmī tadgṛhṇāti dvijottama ..
     aparāhṇe tu yattoyaṃ govindāya pradīyate .
     tatoyaṃ raktatulyaṃ syānna gṛhṇāti yato hariḥ ..
     ataeva dvijaśreṣṭha pūrvāhṇe harimarcayet .
     makalaṃ labhate kāmaṃ keśavasyānukampayā ..
     ekavastreṇa viprendra na kuryāt pūjanaṃ hareḥ .
     kuryādvāpi tadā pūjāṃ tāṃ na gṛhṇāti keśavaḥ ..
     adhautena ca vastreṇa yā pūjā kamalāpateḥ .
     viphalā mā ca pūjā syānna ca viṣṇaḥ prasodati yastvavadvaśikhaḥ pūjāṃ cakriṇaḥ kurute janaḥ .
     pūjāphalaṃ na cāpnoti anirgrāhyā ca sā bhavet ..
     asaṃskṛtagṛhe pūjā kriyate yā jagatpateḥ .
     sā pūjā brāhmaṇaśreṣṭha anirgrāhyā bhavet khalu ..
     snānaṃ devārcanañcaiva dānañca pitṛtarpaṇam .
     tilakena vinā vipra na ca kuryādvicakṣaṇaḥ ..
     tilakānna gṛhotvā yat puṇyakarma vidhīyate .
     bhasmībhavati tat sarvaṃ kartā ca nārakī bhavet śaṅkhacakragadāpadmeraṅkitaṃ yasya dṛśyate .
     śarīraṃ brāhmaṇaśreṣṭha vijñeyaḥ so'cya taḥ svayam ..
ityādi ..
     tripatrīkṛtadūrvābhirāśvine yo'rcayeddharim .
     dūrveva santatistasya avicchinnā pravartate ..
     āśvine māsi yo dadyāddharaye karkaṭīphalam .
     śoko na jāyate tasya kadāciddhṛdaye dvija .. * ..
     kārtike tu samāyāte sarvamāsottame śubhe .
     dāmodaraṃ devadevaṃ bhaktyā prājñaḥ prapūjayet ..
     kārtike māsi viprendra viṣṇuprīṇanahetave .
     yathoktavidhinā prājñaḥ prātaḥsnānaṃ samācaret ..
     āmiṣaṃ maithunañcaiva kārtike māsi yastyajet .
     janmāntarārjitaiḥ pāpairmukto yāti parāṃ gatim ..
     tulārāśigate sūrye prātaḥsnānaṃ dvijottama .
     haviṣyaṃ brahmacaryañca mahāpātakanāśanam ..
     āmiṣaṃ maithunañcaiva kārtike yastu na tyajet .
     janmajanmani viprendra sa bhavet grāmyaśūkaraḥ ..
     dvirbhojanaṃ parānnañca tailañca vaiṣṇavo janaḥ .
     āyāte kārtike māsi yatnādapi parityajet ..
     dāmodarāya nabhasi pradīpaṃ yastu yacchati .
     phalaṃ tasya pravakṣyāmi samāsena śṛṇu dvija ..
     brahmahatyādibhiḥ pāpairvimuktaḥ kleśadāyakaiḥ .
     dāmodarapuraṃ gatvā tiṣṭhet koṭiyugāvadhi ..
     dīpaṃ jvalantaṃ nabhasi tridaśā vāsavādayaḥ .
     vilokya harṣitāḥ sarve vadantīti parasparam ..
     asau puṇyātmanāṃ śreṣṭhaḥ keśavārcanatatparaḥ .
     pradīpaṃ kārtike māsi yato yacchati cakriṇe ..
     āgamiṣyati puṇyātmā kadāyaṃ tridivaṃ prati .
     kariṣyāmi kadā sakhyamanena harisevinā ..
     muhūrtamapi yo dadyāddīpaṃ nabhasi cakriṇe .
     kāttike māsi vipre ndra tasya tuṣṭaḥ sadā hariḥ ..
     dadyādakṣayadīpaṃ yaḥ kārtike harimandire .
     dine dine'śvamedhasya phalaṃ prāpnoti mānavaḥ ..
     tulasīdalalakṣairyaḥ kārtike pūjayeddharim .
     lakṣaikavājimedhasya mānavo labhate phalam ..
     vilvacchadanalakṣeṇa yo'rcayet viṣṇumavyayama kārtike śaṅkaraṃ vāpi labhate so'pi tat phalam kārtike vakapuṣpeṇa haripūjanakṛnnaraḥ .
     parama mokṣamāpnoti prasādājjagatīpateḥ ..
     yatkiñcit kārtike māsi viṣṇumuddiśya dīyate tadakṣayaṃ bhavet sarvaṃ satyametanmayocyate ..
     ghṛtāktaṃ śūraṇānnaṃ yaḥ kārtike viṣṇave naraḥ .
     dadyāddine dine vipra tasya viṣṇupure sthitiḥ ..
     praphullapadmapuṣpeṇa sitenāpyasitena vā .
     yo'rścayet kamalākāntaṃtasya kiṃ bhuvi durlabham kamalaiḥ kārtike māsi sitairvā lohitaistathā .
     saṃpūjya padminaṃ martyo labhate paramaṃ padam ..
     pradattaṃ kārtike māsi haraye yena paṅkajam .
     na dattaṃ tena kiṃ vipra viṣṇave daityajiṣṇave ..
     ekamevāmbujaṃ yastu dadāti kaiṭabhāraye .
     tasmai kiṃ bhagavān viṣṇurna dadāti śriyaḥ patiḥ ..
     kamalaiḥ kārtike māsi yena nārādhito hariḥ .
     janmajanmani tadgehe kamalā na hi tiṣṭhati ..
     padyabījāni yo dadyāt keśavāya mahātmane .
     sa jāyate viprakule śuddhe ca pratijanmani ..
     brāhmaṇasya kule jātaḥ sa caturvedavidbhavet .
     dhanavān bahuputtraśca kuṭumbānāñca poṣakaḥ ..
     nāsti padmasamaṃ puṣpaṃ jaimine satyamucyate .
     yena saṃpūjya govindaṃ pāpātmāpi ca mokṣabhāk ..
     satyaṃ satyaṃ punaḥ satyaṃ satyameva mayocyate .
     kamalairharimabhyarcya labhate paramaṃ padam ..
     ekamevāravindaṃ yaḥ pradadāti murāraye .
     tasya nāsti punajanma sasāre'smin subhairave ..
iti pādme kriyāyogasāre 12 adhyāyaḥ .. * .. vyāsa uvāca .
     mārgaśīrṣe dvijaśre ṣṭha mahālakṣmyā samanvitam pūjayedavyayaṃ viṣṇaṃ bhaktibhāvena vaiṣṇavaḥ ..
     ucchiṣṭadeśe viprendra tatheva patitālaye .
     durgandhaiśca parivyāpte sthāne viṣṇuṃ na pūjayet ..
     pāṣaṇḍānāṃ samīpe tu mahāpātakināṃ tathā .
     asatyabhāṣiṇāñcaiva na kuryādviṣṇupūjanam ..
     tasmādekamanā bhūtvā bhaktiśraddhāsamanvitaḥ .
     pūjayet kamalākāntaṃ caturvargaphalāptaye ..
     śālyannaṃ saghṛtañcaiva mudgapūpasamanvitam .
     savāstūkādiśākañca dadyāt sadadhi viṣṇave ..
     nāgaraṅgaphalaṃ divyaṃ supakvaṃ yastu yacchati .
     keśavāya dvijaśre ṣṭha so'smābhirapi pūjyate ..
     yadyanyaṃ nūtanaṃ vastu priyaṃ bhagavato hareḥ .
     tadevāgrahāyaṇe māsi bhaktyā dadyānmurāraye .. * ..
     pauṣe māsi samāyāte śrīkṛṣṇaṃ varadaṃ prabhum .
     nityamikṣurasairdivyaiḥ snāpayedvaiṣṇavo janaḥ ..
     yaḥ snāpayati viprendra viṣṇumikṣurasaiḥ prabhum .
     iha bhuṅkte sukhaṃ sarvaṃ mṛto yātīkṣusāgaram ..
     yo dadyādikṣunaivedyaṃ devadevāya viṣṇave .
     so'pi tatphalamāpnoti kimanyairbahubhāṣitaiḥ ..
     sadugdhaṃ pṛthukaṃ pauṣe dadhibhirvā samanvitam .
     dattvā murāraye martyaḥ sarvān kāmānavāpnu yāt savvaṃ purātanaṃ vastraṃ dūrīkṛtya murāraye .
     śītasya vāraṇārthāya dadyādvastrañca nūtanam ..
     pauṣe saṃkramaṇe vipra salakṣmīkāya viṣṇave .
     dadyānmumukṣurmanujo daśavarṇañca piṣṭakam ..
     yastu śaṅkhadhvaniṃ kuryāt saṃpūjya kamalāpatim .
     tasya puṇyaphalaṃ vacmi śṛṇu vatsa samāhitaḥ ..
     agamyāgamanāccaiva vimuktaḥ sarvapātakaiḥ .
     śeṣe viṣṇupuraṃ gatvā viṣṇunā saha modate ..
     vainateyāñcitāṃ ghaṇṭāṃ yastu vādayate hareḥ .
     pūjākāle dvijaśreṣṭha tasya puṇyaṃ vadāmyaham ..
     abhakṣabhakṣaṇāccaiva muktaḥ pāpaiḥ sudāruṇaiḥ .
     prayāti mandiraṃ viṣṇo rathamāruhya śobhanam ..
     tatra bhuktvākhilaṃ bhogaṃ kalpakoṭiśatāvadhi .
     punarāgatya dharaṇīṃ caturvedī dvijo bhavet ..
     tatra bhuktvā sukhaṃ sarvaṃ śokaduḥkhavivarjitaḥ .
     punarviṣṇupuraṃ gatvā mokṣaṃ prāpnotyanuttamam ..
     bīṇāṃ vādayate yastu pūjākāle jagatpateḥ .
     paṇḍitānāmagraṇīḥ syāt pratijanmani janmani ..
     mṛdaṅgavādyakṛdyastu pūjāyāṃ kaiṭabhadviṣaḥ .
     tasya prasanno deveśo dadātyabhimataṃ phalam ..
     ḍamuruṃ ḍiṇḍimañcava jharjharīṃ madhurīṃ tathā .
     paṭahaṃ dundubhiñcaiva kāhalaṃ sindhuvādanam ..
     kāṃsyañca karatālañca veṇuṃ vādayate ca yaḥ .
     pūjākāle mahāviṣṇostasya puṇyaṃ niśāmaya ..
     steyādyaiḥ pātakairmukto mandiraṃ yāti cakriṇaḥ .
     paramaṃ sthānamāsādya tatraiva parimucyate ..
     karaśabdañca yaḥ kuryāt pūjākāle jagadguroḥ .
     mukhavādyañca viprendra tasya puṇyaṃ mayocyate ..
     koṭikoṭikulairyuktaḥ prayāti harimandiram .
     jñānamāsādya tatraiva mokṣamakṣayamāpnuyāt ..
     viṣṇorāyatane yastu bhaktiyuktaḥ pranṛtyati .
     sa yāti brāhmaṇaśre ṣṭha tadviṣṇoḥ paramaṃ padam ..
     yastu gāyati gītāni bhaktyā nārāyaṇāgrataḥ .
     sa nartakatvamāpnoti gandharvāṇāṃ pureṣu ca ..
     stauti stotraṃ jagannāthaṃ yo bhaktyā vaiṣṇavo janaḥ .
     tasya prasanno bhagavān sarvān kāmān prayacchati māse māse hariṃ yastu vidhinānena pūjayet .
     acireṇaiva viprarṣe prasādayati so'cyutam ..
     jagadudadhimimaṃ ye tartumicchanti martyāḥ pracurataragabhīraṃ sarvaduḥkhapradañca .
     paramapurupapādāmbhojayugmaṃ manojñaṃ tridaśanivahasevyaṃ te tu sarve yajantu ..
iti pādme kriyāyogasāre 13 adhyāyaḥ .. * .. atha dvātriṃśat sevāparādhāḥ . bhagavadbhaktānāṃ kṣattriyasiddhānnabhojanam 1 aniṣiddhadine dantadhāvanamakṛtvā viṣṇorupasarpaṇam 2 maithunaṃ kṛtvāsnātvā viṣṇorupasarpaṇam 3 mṛtaṃ naraṃ spṛṣṭvāsnātvā viṣṇukarmakaraṇam 4 rajasvalāṃ spṛṣṭvā viṣṇugṛhapraveśanam 5 mānavaṃ śavaṃ spṛṣṭvāsnātvā viṣṇuṃsannidhāvasthānam 6 viṣṇuṃ spṛśataḥ pāyuvāyuprayogaḥ 7 viṣṇoḥ karma kurvataḥ purīṣatyāgaḥ 8 viṣṇuśāstramanādṛtya śāstrāntarapraśaṃsā 9 atimalinaṃ vāsaḥ paridhāya viṣṇukarmācaraṇam 10 avidhānenācamya viṣṇorupasapaṇam 11 viṣṇoraparādhaṃ kṛtvā viṣṇoruprasarpaṇam 12 kruddhasya viṣṇvasparśanam 13 niṣiddhapuṣpeṇa viṣṇvarcanam 14 raktaṃ vāsaḥ paridhāya viṣṇorupasarpaṇam 15 andhakāre dīpena vinā viṣṇośca sparśanam 16 kṛṣṇavastraṃ paridhāya viṣṇoḥ karmācaraṇam 17 vāyasoddhṛtavāsaḥ paridhāya viṣṇoḥ karmācaraṇam 18 viṣṇave kukkurocchiṣṭadānam 19 varāhamāṃsaṃ bhuktvā viṣṇorupasarpaṇam 20 haṃsajālapadasarārimāṃsaṃ bhuktvā viṣṇorupasarpaṇam 21 dīpaṃ spṛṣṭvā hastamaprakṣālya viṣṇoḥ sparśanaṃ karmakaraṇaṃ vā 22 śmaśānaṃ gatvāsnātvā viṣṇūpasarpaṇam 23 piṇyākaṃ bhuktvā viṣṇorupasarpaṇam 24 viṣṇave varāhamāṃsanivedanam 25 madyamādāya pītvā vā spṛṣṭvā viṣṇugṛhapraveśanam 26 parakīyeṇāśucinā vastreṇa parihitena viṣṇukarmācaraṇam 27 viṣṇave navānnamapradāya tadbhojanam 28 gandhapuṣpe'pradāya dhūpadīpadānam 29 upānahāvāruhya viṣṇusthānapraveśanam 30 bherīśabdena vinā viṣṇuprabodhanam 31 ajīrṇe sati viṣṇusparśanam 32 . etadupalakṣaṇam . ityāhnikācāratattvam .. * .. api ca . dharaṇyuvāca .
     tavāparādhāt deveśa varjyān yān vaiṣṇavena ca .
     nirāparādho manujaḥ sāparādhaśca jāyate ..
     karmaṇācaraṇe yena karaṇena jugupsitam .
     tacca pūjāphalaṃ sarvaṃ jāyate tadvadasva me ..
     varāha uvāca .
     karmaṇā manasā vācā ye pāparucayo janāḥ .
     bhakṣaṇaṃ dantakāṣṭhasya rājānnasya tu bhojanam ..
     maithunaṃ śavasaṃsparśaṃ purīṣotsagameva ca .
     sūtakyudakyāḥ kṣapaṇaṃ sparśanaṃ mehanaṃ tathā ..
     abhāṣyabhāṣaṇaṃ kopaṃ piṇyākasya ca bhakṣaṇam .
     raktapārakyamalinaṃ vastradhāritvanīlijam ..
     guroścālīkanirbandhaṃ patitānnasya bhakṣaṇam .
     abhakṣyabhakṣaṇañcaiva taṇḍulīyavibhītakam ..
     adānaṃ tu varānnasya jālapādavarākayoḥ .
     bhakṣaṇaṃ devatāgāre sopānatkopasarpaṇam ..
     tathaiva devapūjājāṃ niṣiddhakusumārcanam .
     anuttārya ca nirmālyaṃ pūjā jīrṇāndhakārayoḥ ..
     pānaṃ surāyā devasya andhakāre prabodhanam .
     vātakarmārcane viṣṇoranamaskaraṇaṃ tathā ..
     aparādhāstrayastriṃśat samākhyātā mayā dhare .
     ebhiryuktastu puruṣo viṣṇuṃ naiva prapaśyati ..
     dūrastho na namaskāraṃ kuryāt pūjā tu rākṣasī ..
tatprāyaścittaṃ yathā -- ekarātraṃ dvirātraṃ vā trirātraṃ snānameva ca . sravāsāḥ pañcagavyāśī malavastrāntikaṃ kramāt .. nīlīraṅgāpanodārthaṃ gomayena pragharṣaṇam . prājāpatyena śuddhiḥ syāt nīlīvastrasya dhāraṇāt . cāndrāyaṇadvayaṃ kuryāt guroḥ kṣamitamuttamam . cāndrāyaṇaṃ parākañca patitānnasya bhakṣaṇāt .. cāndrāyaṇaṃ parākañca prājāpatyaṃ tathaiva ca . gopradānañca bhojyañca abhakṣyasya ca bhakṣaṇe .. upavāsastu pañcāhaṃ pañcagavyena śudhyati . sopānatkaścaret pādaṃ kṛcchrasya dvirabhojanam .. puṣpābhāve'rcanaṃ snānaṃ devasparśañca kārayet . anirmālye namaskāraṃ snānaṃ pañcāmṛtena tu .. surāpāne dvijātīnāṃ cāndrāyaṇacatuṣṭayam . tathaiva dvādaśāṣṭau tu prājāpatyatrayaṃ caret .. brahmakūrcena śuddhiḥ syāt gopradānatrayeṇa ca . trayāṇāmekarātreṇa pañcāmṛtaniṣevaṇāt .. mucyate tvaparādhaistu tathā viṣṇoḥ stavaṃ paṭhan . etatte kathitaṃ guhyaṃ kimanyat śrotamicchami .. dharaṇyuvāca . asti kaścidupāyo'tra yena tvaṃ nṛṣu tuṣyami . pūjitaḥ saphalaścāsi aparādhaviśodhanaḥ .. varāha uvāca . saṃvatsarasya madhye tu tīrthe saukarave mama . kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhimāpnu yāt . mathurāyāṃ tathāpyevaṃ sāparādhaḥ śucirbhavet .. anayostīrthayoreva yaḥ seveta sakṛnnaraḥ . sahasrajanmajani tānaparādhān jahāti saḥ . snānāt pānāt tathā dhyānāt kīrtanāddhā raṇāttathā . śravaṇānmananāccaiva darśanād yāti pātakam .. iti vārāhapurāṇe aparādhaprāyaścittanāmādhyāyaḥ ..

sevi, klī, (sevyate lokairiti . seva + in .) phalaviśeṣaḥ . seo iti hindī bhāṣā . tatparyāyaḥ . vadaram 2 siñcitikāphalam 3 muṣṭipramāṇam 4 sevitam 5 sevam 6 . asya guṇāḥ . vātapittaharatvam . gurutvam . bṛṃhaṇatvam . kaphakaratvam . vṛṣyatvam . pāke svādurasatvam . hitatyañca . iti rājanirghaṇṭaḥ ..

sevikā, strī, miṣṭānnaviśeṣaḥ . seoyāñi iti bhāṣā . yathā --
     samitāvartikāḥ kṛtvā susūkṣmā yavasannibhāḥ .
     śuṣkāḥ kṣīreṇa saṃsādhyā bhojyā ghṛtasitānvitāḥ ..
asyā guṇāḥ .
     sevikā tarpaṇī balyā gurvī pittānilāpahā grāhiṇī sandhikṛdrucyā tāṃ khādennātimātrayayā iti bhāvaprakāśaḥ .. (dāsī . bhujiṣyā . iti kecit ..)

sevitaḥ, tri, (seva + ktaḥ .) samupāsitagurvādiḥ . tatparyāyaḥ . varivasitaḥ 2 varivasyitaḥ 3 upāsitaḥ 4 upacaritaḥ 5 . iti śabdaratnāvalī .. ārādhitaḥ . upabhuktaḥ . āśritaḥ . iti sevadhātvarthadarśanāt .. (yathā, mahābhārate . 1 . 17 . 6 .
     kāñcanābharaṇaṃ citraṃ devagandharvasevitam ..)

seviphale, klī, . iti rājanirghaṇṭaḥ ..

sevyaṃ, klī, (sevyate iti . seva + ṇyat .) vīraṇamūlam . ityamaraḥ . 2 . 4 . 164 .. (asya paryāyo yathā --
     vīraṇasya tu mūlaṃ syāduśīraṃ naladañca tat .
     amṛṇālañca sevyañca samagandhikamityapi ..
iti bhāvaprakāśe pūrvakhaṇḍe 1 bhāge .. lāmajjakam . uśīravatpītacchavitṛṇaviśeṣaḥ . tatparyāyo yathā -- lāmajjakaṃ sunālaṃ syādamṛṇālaṃ layaṃ laghuḥ . iṣṭakāpathakaṃ sevyaṃ naladañāvadātakam .. iti ca bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..
     syāduśoraṃ mṛṇālañca sevyaṃ lāmajjakantathā . iti gāruḍe 208 adhyāyaḥ ..)

sevyaḥ, puṃ, (sevyate iti . seva + ṇyat .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. hijjalavṛkṣaḥ . iti śabdaratnāvalī ..

sevyaḥ, tri, (sevṛ sevane + ṇyat .) sevārhyaḥ . iti medinī .. (yathā, kathāsaritsāgare . 52 . 137 .
     ahaṃ taṃ sevyamanyeṣāṃ kariṣyāmīśvaraṃ kṣaṇāt .
     tattaṃ vṛṇīṣva bhartāraṃ yadi te puttri rocate ..
)

sevyā, strī, (seva + ṇyat . ṭāp .) vandāvṛkṣaḥ . iti śabdaratnāvalī ..

sai, kṣityām . iti kavikalpadrumaḥ .. (bhvā°-paraaka°-aniṭ .) sāyati . kṣitiḥ kṣayaḥ . iti durgādāsaḥ ..

saiṃhaḥ, tri, (siṃhasyāyamiti . siṃha + aṇ .) siṃhasambandhī . siṃhatulyaḥ . iti siddhāntakaumudī .. (striyāṃ ṅīp . yathā, māghe . 1 . 47 . saṭācchaṭābhinnaghanena vibhratā nṛsiṃha saiṃhaumatanuṃ tanuṃ tvayā . sa mugdhakāntāstanasaṅgabhaṅgurairurovidāraṃ praticaskare nakhaiḥ ..

saiṃhalī, strī, (siṃhale deśe bhavā . siṃhala + aṇ . ṅīp .) siṃhapippalī . tatparyāyaḥ . sarpadaṇḍā 2 sarpāṅgī 3 brahmabhūmijā 4 pārvatī 5 śailajā 6 tāmrā 7 lambabījā 8 utkaṭā 9 adrijā 10 siṃhalasthā 11 lambadantā 12 jīvalā 13 jīvālā 14 jīvanetrī 15 kurumbī 16 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . jantunāśitvam . dīpanatvam . kaphaśvāsasamīrāttiśamanatvam . koṣṭhaśodhanatvañca . iti rājanirghaṇṭaḥ .. siṃhaladvīpabhave, tri ..

saiṃhikaḥ, puṃ, (siṃhikāyāṃ bhavaḥ . aṇ .) rāhuḥ . iti śabdaratnāvalī ..

saiṃhikeyaḥ, puṃ, (siṃhikāyā apatyaṃ pumāniti . siṃhikā + ḍhak .) rāhuḥ . ityamaraḥ .. (yathā, māghe . 2 . 35 .
     dhniyate yāvadevako'pi ripustāvat kutaḥ sukham puraḥ kliśnāti somaṃ hi saiṃhikeyo'suradviṣām ..)

saikataṃ, klī, (sikatāḥ santyatreti . aṇ .) vālukāmayataṭam . ityamaraḥ . 1 . 3 . 26 .. (yathā, kumāre . 1 . 29 .
     mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputtrakaiśca .
     reme muhurmadhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye ..


saikataḥ, tri, (sikatāḥ santyatreti . sikatā + sikatāśarkarābhyāñca . 5 . 2 . 104 . iti aṇ .) sikatāmayaḥ . ityamaraḥ . 1 . 10 . 9 .. tatparyāyaḥ . sikatilaḥ 2 sikatāvān 3 . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate . 11 . 28 . 12 .
     śailī dārumayī lauhī lepyā lekhyā ca saikatī .
     manomayī maṇimayī pratimāṣṭavidhā smṛtā ..
)

saikatikaṃ, klī, mātṛyātrā . maṅgalasūtrakam . iti medinī ..

saikatikaḥ, puṃ, (saikataṃ pulinaṃ priyatvenāstyasyeti . saikaya + ṭhan .) saṃnyastaḥ . kṣapaṇakaḥ . sandehajīvini, tri . iti medinī ..

saikateṣṭaṃ, klī, (saikataṃ sthānamiṣṭamasya .) ārdrakam . iti rājanirghaṇṭaḥ .. vālukāmayapriye, tri ..

saitavāhinī, strī, bāhudānadī . ityamaraḥ . 1 . 10 . 33 .

saiddhāntikaḥ, tri, (siddhāntaṃ vettīti . siddhānta + ṭhak .) siddhāntajñaḥ . iti hemacandraḥ kaumudī ca ..

saināpatyaṃ, klī, (senāpaterbhāvaḥ karma vā . senāpati + patyantapurohitādibhyo yak . 5 . 1 . 128 . iti yak .) senāpaterbhāvaḥ . tatkarma ca . iti siddhāntakaumudī .. (yathā, manuḥ . 12 . 100 .
     saināpatyaśca rājyañca daṇḍanetṛtvameva ca .
     sarvalokādhipatyañca vedaśāstravidarhati ..
senāpateridamiti . dityadityādityeti . 4 . 1 . 85 . iti ṇyaḥ .) senāpatisambandhini, tri ..

sainikaḥ, puṃ, (senāṃ samavaitīti . senā + senāyā vā . 4 . 4 . 45 . iti pakṣe ṭhak .) senāyāṃ samavetaḥ . ityamaraḥ . 2 . 9 . 61 .. militahaṃstyaśvarathapādātaṃ senā tatra ye samavetāḥ ekadeśībhūtāste sainyāḥ sainikāśca . iti bharataḥ .. (yathā, raghuḥ . 3 . 61 .
     nimeṣamātrādavadhūya tadvyathāṃ sahotthitaḥ sainikaharṣanisvanaiḥ ..) sainyarakṣakaḥ . iti medinī amaraśca .. prāṇivadhaniyuktaḥ . yathā, śrībhāgavate pañcamaskandhagadyam . ye tviha vai puruṣāḥ puruṣamedhena yajante yāśca striyo nṛpaśūn khādanti tāṃśca tāśca te paśava iha nihatā yamasadane yātayanto rakṣogaṇāḥ sainikā iva svadhitinā avadāyāsṛk pibantīti . sainikāḥ prāṇivadhaniyuktāḥ . iti tithyāditattvam .. senāsambandhini, tri .. (yathā, mahābhārate . 7 . 190 . 41 .
     evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ ..)

saindhavaṃ, klī, puṃ, (sindau samudratīre sindhudeśe vā bhavam . sindhu + aṇañau ca . 4 . 3 . 33 . iti aṇ .) lavaṇaviśeṣaḥ . sa tu sindhunadyupalakṣitadeśodbhavaḥ . tatparyāyaḥ . śītaśivam 2 māṇimantham 3 sindhujam 4 . ityamaraḥ . 2 . 9 . 42 .. vaśiram 5 sindhudeśajam 6 māṇibandham 7 . iti jaṭādharaḥ .. śitaśivam 8 . iti śabdaratrāvalī .. nādeyam 9 śivam 10 siddham 11 śivātmajam 12 pathyam 13 . asya guṇāḥ .
     saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci .
     pūtaṃ svādu tridoṣaghnaṃ vraṇadoṣavibandhajit ..
     saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt ..
     rasavīryavipākeṣu guṇāḍhyaṃ kathitaṃ sitam ..
iti rājanirghaṇṭaḥ .. api ca .
     saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ taghu .
     snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmanetraṃ tridoṣahṛt ..
iti bhāvaprakāśaḥ .. kiñca .
     saindhavaṃ doṣajidvṛṣyaṃ cakṣuṣyamavidāhi ca .
     agnisandīpanaṃ snigdhaṃ rocanaṃ madhuraṃ laghu ..
iti rājavallabhaḥ .. tattu haviṣyānnam . yathā, smṛtiḥ .
     lavaṇe sendhavasāmudre gavye ca dadhisarpiṣī . iti haviṣyānnagaṇane tithyāditattvam ..

saindhavaḥ, puṃ, (sindhurabhijano'syeti . sindhu + sindhutakṣaśilādibhyo'ṇañau . 4 . 3 . 93 . iti aṇ .) ghoṭakaḥ . sa tu sindhoradūrabhavaḥ . vikārasaṃgheti adūrabhavārthe ṣṇaḥ . ityamarabharatau . 2 . 8 . 44 . (yathā, bhāgavate . 9 . 1 . 23 .
     sa ekadā mahārāja ! vicaran mṛgayāṃ vane .
     vṛtaḥ katipayāmātyairaśvamāruhya saindhavam ..
sindhudeśādhipatiḥ . jayadrathaḥ . yathā, mahābhārate . 1 . 1 . 196 .
     yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇirbhadrarājaśca śūraḥ .
     amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya sañjaya ..
sindhudeśotpannamātre . yathā, tatraiva . 3 . 51 . 24
     hārahūnāṃśca cīnāṃśca tukhārān saindhavāṃstathā ..)

saindhī, strī, tālādirasaniryāsaḥ . tatparyāyaḥ . hālā 2 . asyā guṇāḥ . śītatvam . kaṣāyatvam . amlatvam . pittadāhanāśitvam . vātadatvañca . iti rājanirghaṇṭaḥ ..

sainyaṃ, klī, (senā eva . catuvarṇāditvāt ṣyañ .) senā ityamaraḥ . 2 . 8 . 78 .. (yathā, mārkaṇḍeye . 87 . 21 .
     hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam .
     muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam ..
)

sainyaḥ, puṃ, (senāṃ samavaitīti . senā + senāyā vā . 4 . 4 . 45 . iti ṇyaḥ .) senāsamavetaḥ . ityamaraḥ . 2 . 8 . 61 . militahatsyaśvarathapādātaṃ senā tatra ye samavetā ekadeśībhūtāste sainyāḥ sainikāśca . iti bharataḥ .. kiñca .
     sainyaṃ klīvaṃ bale'ṃśe nā samavete tu vācyavat .. iti medinī ..

sainyapṛṣṭhaṃ, klī, (sainyasya pṛṣṭham .) sainyasya paścādbhāgaḥ . yatra sthite rājā svasainyaṃ pratigṛhṇāti . tatparyāyaḥ . pratigrahaḥ 2 . ityamaraḥ .. parigrahaḥ 3 . iti bharataḥ .. patadgrahaḥ 4 . iti ṭīkāntaram ..

[Page 5,415a]
saimantikaṃ, klī, sindūram . iti kecit .. sīmantaśabdāt ṣṇikapratyayena niṣpannam ..

sairandhrī, strī, (svairaṃ svācchandyaṃ dharatīti . dhṛ + mūlavibhujāditvāt kaḥ . pṛṣodarāditvāt sādhuḥ .) anyaveśmasthā svatantrā śilpajīvinī . ityamaraḥ . 2 . 6 . 18 . (yathā, mahābhārate . 3 . 65 . 51 .
     sairandhrīmabhijānīṣva sunande devarūpiṇīm .
     vayasā tulyatāṃ prāptā sakhī tava bhavatviyam ..
) draupadī . iti hemacandraḥ .. (varṇasaṅkarasambhūtastrī . yathā, mahābhārate . 13 . 48 . 19 .
     agamyāgamanāccaiva jāyate varṇasaṅkaraḥ .
     bāhyānāmanujāyante sairandhryāṃ māgadheṣu ca .
     prasādhanopacārajñamadāsandāsajīvanam ..
)

sairikaḥ, puṃ, (sīra + ṭhak .) sīreṇa lāṅgalena khanati yaḥ . kṛṣān iti bhāṣā .. (sīraṃ vahatīti . sīra + halasīrāt ṭhak . 4 . 4 . 81 . iti ṭhak .) sīrasya voḍhā . helegaruiti bhāṣā .. (sīrasyedamiti . halasīrāt ṭhak . 4 . 3 . 124 . iti ṭhak .) sīrasambandhini, tri . teṣāṃ paryāyaḥ . hālikaḥ 2 lāṅgalikaḥ 3 . ityamaraḥ . 2 . 9 . 64 ..

sairindhrī, strī, (svairaṃ svātantryaṃ dharatīti . dhṛ + mūlavibhujāditvāt kaḥ . pṛṣodarāditvāt sādhuḥ . gaurāditvāt ṅīṣ .) paraveśmasthā svavaśā śilpakārikā . ityamaraḥ . 2 . 6 . 18 .. tatparyāyaḥ . sairandhrī 2 sairindhriḥ 3 . iti taṭṭīkā .. (yathā, mahābhārate . 4 . 8 . 2 .
     vāsaśca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat .
     kṛtvā veśaṃ hi sairindhyrāḥ kṛṣṇā ca vyacarat tadā ..
) varṇasaṅkarasambhūtastrī . mahallikā . iti medinī . draupadī . iti dharaṇiḥ .. (yathā, mahābhārate . 4 . 23 . 5 .
     yathā sairindhrīdoṣeṇa na te rājannidaṃ puram .
     vināśameti vai kṣipraṃ tathā nītirvidhīyatām ..


sairibhaḥ, puṃ, (sīre lāṅgalavahane ibha iva . śakandhāditvāt sādhuḥ . tataḥ svārthe aṇ .) mahiṣaḥ . ityamaraḥ . 2 . 5 . 4 .. svargaḥ . iti trikāṇḍaśeṣaḥ ..

sairīyaḥ, puṃ, (sīre bhavaḥ . aṇ . sairaḥ karṣastatra bhavaḥ . vṛddhāt chaḥ .) jhiṇṭī . iti śabdaratnāvalī ..

sairīyakaḥ, puṃ, (sairīya eva . svārthe saṃjñāyāṃ vā kan .) jhiṇṭī . ityamaraḥ . 2 . 4 . 75 .. asya guṇaḥ . kaphavātanāśitvam . iti rājavallabhaḥ ..

saireyaḥ, puṃ, (saire karṣe bhavaḥ . saira + nadyādibhyo ḍhak . 4 . 2 . 97 . iti ḍhak .) jhiṇṭī . iti śabdamālā bharataśca .. (asya paryāyo yathā --
     saireyakaḥ śvetapuṣpaḥ saireyaḥ kaṭasārikā .
     sahācaraḥ sahacaraḥ sa ca bhindyapi kathyate ..
athāsya guṇāḥ .
     saireyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ .
     tiktoṣṇo madhuro'namlaḥ susnigdhaḥ keśarañjanaḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

saireyakaḥ, puṃ, (saireya eva . svārthe kan .) jhiṇṭī . iti rājanirghaṇṭo bharataśca .. (asya paryāyo yathā, bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .
     saireyakaḥ śvetapuṣpaḥ saireyaḥ kaṭasārikā .
     sahācaraḥ sahacaraḥ sa ca bhindyapi kathyate ..
)

saivālaṃ, klī, śaivālam . yathā --
     yā pāṃśupāṇḍaravapurvirasā purāsīt saivālakāṅkuralatāmadhunā vibharti .
     vakraṃ prasarpati tanorvitanoti lakṣmīṃ prāyaḥ payodharasamunnatiratra hetuḥ ..
iti prasiddhaśleṣakāvyam ..

soḥ, strī, pārvatī . iti kecit .. ṣodhātoḥ kvippratyayena niṣpannā ..

soḍhaḥ, tri, (saha marṣaṇe + ktaḥ . sahivahorodavarṇasya . 6 . 3 . 112 . iti avarṇasya ot .) kṣāntaḥ . ityamaraḥ . 3 . 1 . 97 .. duḥkhādisahanaśīlaḥ . iti taṭṭīkāyāṃ nīlakaṇṭaḥ ..

soḍhā, [ṛ] tri, (sahate iti . saha + tṛc .) kṣamāyuktaḥ . śaktaḥ . iti medinī .. (yathā, mahābhārate . 7 . 26 . 6 .
     soḍhā śastranipātānāmagnispaśasya cānagha .
     sa pāṇḍavabalaṃ sarvamadyeko nāśayiṣyati ..
)

sotkaṇṭhaḥ, tri, (utkaṇṭayā saha vartamānaḥ .) utkaṇṭāyuktaḥ . tatparyāyaḥ . utkaḥ 2 unmanāḥ 3 . iti jaṭādharaḥ .. (yathā, kathāsaritsāgare . 31 . 45 .
     tatrodyānagata sā taṃ vatseśaṃ sakhyudīritam .
     dadarśa dūrāt sotkaṇṭhā cakīrīvāmṛtatviṣam ..
)

sotprāsaṃ, klī, (utprāsena saha vartamānam .) priyāvākyam . yathā, śabdaratnāvalyām .
     solluṇṭanantu sotprāsaṃ caṭu cāṭu priyoditam ..

sotprāsaḥ, puṃ, (utprāsena ādhikyena saha vartamānaḥ .) saśabdahāsyam . yathā --
     sotprāsa ācchuritakamavacchuritakaṃ tathā .
     aṭṭahāso mahāhāso hāsaḥ prahāsa ityapi ..
iti śabdaratnāvalī ..

sodayaṃ, tri, udayena saha vartamānam . vṛddhiyuktam . sud samet iti bhāṣā . yathā --
     dattāṃ kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam mṛtāyāṃ vara ādadyāt pariśodhyobhayavyayam .. ityudvāhatattvadhṛtayājñavalkyavacanam ..

sodaraḥ, puṃ, (saha samānaṃ udaraṃ yasya . sahasya saḥ .) sahodaraḥ . iti śabdaratnāvalī .. (yathā, manuḥ . 8 . 299 .
     bhāryā puttraśca dāsaśca śiṣyo bhrātā ca sodaraḥ .
     prāptāparādhāstāḍyāḥ syūrajvā veṇudalena vā ..
)

[Page 5,415c]
sodarā, strī, sahodarā bhaginī . iti sodaraśabdādāppratyayena niṣpannā ..

sodaryaḥ, puṃ, (samānodare śayitaḥ . sodara + sodarāt yaḥ . 4 . 4 . 109 . iti yaḥ .) sahodaraḥ . ityamaraḥ . 2 . 6 . 34 .. (yathā, raghuḥ . 15 . 26 .
     sa hatvā lavaṇaṃ vīrastadā mene mahaujasam .
     bhrātuḥ sodaryamātmānamindrajidvadhaśobhinaḥ ..
)

sonahaḥ, puṃ, lasunam . iti śabdaratnāvalī ..

sonmādaḥ, tri, (unmādena saha vartamānaḥ .) unmadaḥ . unmadiṣṇuḥ . tasya rūpāntarāṇi yathā ! unmādaḥ . sūnmādaḥ . sūnmadaḥ . ityamaraṭīkāyāṃ bharataḥ . 3 . 1 . 23 ..

sopakaraṇaṃ, tri, upakaraṇena saha vartamānam . upakaraṇaviśiṣṭam . yathā -- evañca amukakāma iti sopakaraṇaṃ vatsatarīcatuṣṭayayuktaṃ vṛṣamiti cābhilapya utsargaḥ saṅgacchate . iti vṛṣotsargatattvam .. idaṃ sopakaraṇamāmānnanaivedyamamukadevatāyai namaḥ . iti ca pūjāpaddhatiḥ ..

sopakāraḥ, tri, upakāraviśiṣṭaḥ . upakāreṇa saha vartamāna iti bahuvrīhisamāse kṛte sahaśabdasya sādeśena niṣpannaḥ ..

sopadhaṃ, tri, (upadhayā saha vartamānamiti .) sacchadmadānādi . yathā hārītaḥ . athāsaddravyadānamasvargyaṃ yacca dattvā paritapyate . tahyadānamaphalaṃ yaccopakāriṇe dadāti tanmātraṃ parikliṣṭaṃ yacca sopadhaṃ dadāti anyaśrāvitamalpaṃ yaccāpātrāya dadāti aniṣṭadānaṃ sravati yacca dattvā prakīrtāte smayadānaṃ yaccāśraddhayā dadāti krodhādrākṣasaṃ yaccākruśya dadāti dattvā vākrośati asatkṛtaṃ paiśācaṃ yaccāvajñātaṃ dadāti dattvā vāvajānīte mumūrṣostāmasaṃ yaccāprakṛto dadāti . ete dānopasargā yairupasṛṣṭaṃ dānamaprasiddhamasvargya mayaśasyamadhruvaphalaṃ bhavatyalpaphalaṃ veti . tarhi tyāgānantarakāle hastārpaṇasambhave'pi adānamasamarpaṇam . upakāriṇe vyasanopakāriṇe . tanmātraṃ yathoktopakaraṇarahitam . sopadhaṃ sacchadma . anyaśrāvitaṃ lokasambhāvanārthaṃ prakāśitam . aniṣṭadānaṃ śatrave dānam . smayo mānabhaṅgaḥ . aprakṛto bhayādimān . iti śuddhitattvam ..

sopaplavaḥ, puṃ, (upaplavena saha vattamānaḥ .) rāhugrastaḥ candraḥ sūryaśca . ityamaraḥ . 1 . 4 . 10 ..

sopavāsaḥ, tri, (upavāsena saha vartamānaḥ .) upavāsaviśiṣṭaḥ . yathā --
     matsyāṃstu kāmato jagdhvā sopavāsastryahaṃ vaset .. iti tithyāditattve yājñavalkyavacanam ..

sopākaḥ, puṃ, śvapākaḥ . iti kecit .. (caṇḍālāt pukkasyāṃ samutpanno'ntyajajātiviśeṣaḥ . yathā, manuḥ . 10 . 38 .
     caṇḍālena tu sopāko mūlavyasanavṛttimān .
     pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ ..
)

[Page 5,416a]
sopādhiḥ, tri, (upādhinā sadva vartamānaḥ .) upādhiyuktaḥ . pratilābhecchādinā dānādiḥ . yathā nāradaḥ .
     adattantu bhayakrodhakāmaśokaruganvitaiḥ .
     bālamūḍhāsvatantrārtamattonmattāpavarjitaiḥ ..
     kartā mamedaṃ karmeti pratilābhecchayā ca yat ..
pratilābhecchayā sopādhidattamupādhyasiddhāvasiddhamiti vivādacintāmaṇiḥ . iti śuddhitattvam ..

sopānaṃ, klī, (upānamuparigamanaṃ tena saha vidyamānam .) ārohaṇam . ityamaraḥ . 2 . 2 . 18 .. iṣṭaṃkādiracite payiṭhā iti khyāte . deśāntare khaḍakhaḍīti yat prasiddham . āruhyate anena ārohaṇaṃ anaṭ . upapūrvādaniterbhāve al anekārthatvādupānaṃ ūrdhagamanaṃ tena saha vartate sopānam . sopānasiddhasādhyāḥ saṃvādhasamūḍhasatrāṇīti dantyādāvuṣmavivekaḥ . iti bharataḥ .. kiñca .
     ārohaṇaśca sopānaṃ paiṭhā iti samāhvaye .
     sopāne kāṣṭhaghaṭite niḥśreṇistvadhirohiṇī ..
     niḥśreṇī syānniḥśrayaṇī tathā niḥśreyiṇītyapi ..
iti śabdaratnāvalī .. (yathā, kumāre . 1 . 29 .
     madhye na sā vedivilagnamadhvā balitrayaṃ cāru babhāra bālā .
     ārohaṇārthaṃ navayauvanena kāmasya sopānamiva prayuktam ..


sobhāñjanaḥ, puṃ, śobhāñjanaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 21 ..

somaṃ, klī, (suprasavaiśvaryayoḥ + man .) kāñjikam . svargaḥ . iti kecit ..

somaḥ, puṃ, (sauti amṛtamiti . su prasave + artistusuhusriti . uṇā° 1 . 139 . iti man .) candraḥ . ityamaraḥ . 1 . 3 . 14 .. (yathā, harivaṃśe . 4 . 2 .
     dvijānāṃ vīrudhāñcaiva nakṣatragrahayostathā .
     yajñānāṃ tapasāñcaiva somaṃ rājye'bhyaṣecayat ..
) karpūraḥ . iti cāmaraḥ . 2 . 6 . 130 .. vānaraḥ . kuberaḥ . yamaḥ . vāyuḥ . vasubhedaḥ . (yathā, mātsye . 5 . 21 .
     āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ .
     pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ ..
) jalam . somalatauṣaviḥ . iti medinī .. (asya vivaraṇaṃ yathā -- brahmādayo'sṛjan pūrvamamṛtaṃ somasaṃjñitam . jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate .. eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiścaturviṃśatidhā bhidyate . tadyathā, aṃśumān bhūñjavāṃścaiva candramā rajataprabhaḥ . dūrvāsomaḥ kanīyāṃśca śvetākṣaḥ kanakaprabhaḥ .. pratānavāṃstālavṛntaḥ karavīro'ṃśavānapi . svayamprabho mahāsomo yaścāpi garuḍāhṛtaḥ .. gāyatryastraiṣṭubhaḥ pāṅkto jāgataḥ śāṅkarastathā . agniṣṭomo raivataśca yathokta iti saṃjñitaḥ .. gāyatryā tripadā yukto yaścoḍu patirucyate . ete somāḥ samākhyātā vedoktairnāmabhiḥ śumaiḥ .. sarveṣāmava caiteṣāmeko vidhirupāsane . sarve tulyaguṇāścaiva vidhānaṃ teṣu vakṣyate .. ato'nyatamaṃ somamupayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśastadeśe trivṛtamāgā kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantamādāyadhvarakalpenāhṛtamabhiyutamabhihutaṃ cāntarāgāre kṛtamaṅgalaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayaṃstata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato'bhyantarataḥ suhṛdbhirupāsyamāno viharet .. rasāyanaṃ pītavāṃstu nivāte tanmanāḥ śuciḥ . āsīta tiṣṭhet krāmecca na kathañcana saṃviśet .. sāyaṃ vā bhuktavān śrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhirupāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibettataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta . tasya jīrṇe some chardirupapadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavataḥ sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret . tatastṛtīye'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhirviśeṣairmuktaḥ śuddhatanurbhavati tataḥ sāyaṃ snātasya pūrvavadeva kṣīraṃ vitaret . kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayeta tataścaturtha'hani tasya śvayathurutpadyate . tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaśca śayyāyāṃ pāṃśubhiravakīryamāṇaḥ śayīta . tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret . evaṃ pañcamaṣaṣṭhayordivasayorvarteta kevalasubhayakālamasmai kṣīraṃ vitarettataḥ saptame'hani nirmāṃsastvagasthibhūtaḥ kevalaṃ somaparigrahādevocchasiti . tadahaśca kṣīreṇa sukho ṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet . tato'ṣṭame'hani prātareva kṣīrapariṣiktaṃ candapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumāstṛtāyāṃ śāyayettato māṃsamāpyāyyate tvakcāvadalati . dantanakharomāṇi cāsya patanti . tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ . tato daśame'hanyetadeva vitarettato'sya tvaksthiratāmupaiti . evamekādasadvāśayorvarteta . tatra trayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ . evamāṣoḍaśādvarteta tataḥ saptadaśāṣṭādaśayordivasayordaśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikanikāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ . tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūmupaseveta yāvat pañcaviṃśatiriti . tato'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāśca jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā . ūrdghañca sāmān keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet ..
     tato'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ snigdhāstatastrirātrāt prathamaparisarānniṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśetṃ . tato'sya ṣalātailamabhyaṅgārthe'vacāryam . yavapiṣṭamudvartanārthe . sukhoṣṇañca payaḥ pariṣekārthe . ajakarṇakaṣāyamutmādaṃnārthe . sośīraṃ kūpodakaṃ snānārthe . candanamanulepanārthe . āmalakarasa-vimiśrāścāsya yūṣasūpavikalpāḥ . kṣīramadhukasiddhañca kṛṣṇatilamavacāraṇārthe . evaṃ daśarātraṃ tato'nyaddaśarātraṃ dvitīye parisare varteta . tatastṛtīye parisare sthirīkurvannātmānamanyadaśarātramāsīta . kiñcidātapapavanān vā seveta punaścāntaḥ praviśet . na cātmānamādarśeṣu vā nirīkṣeta rūpaśālitvāt tato'nyaddaśarātraṃ krodhādīn pariharedevaṃ sarveṣāmupayogaḥ . viśeṣatastu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ . teṣāntu pramāṇamardhacaturthamuṣṭayaḥ .
     aṃśavantaṃ sauvarṇe pātre'bhiṣuṇuyāt . candramasaṃ rājate copajyāṣṭaguṇamaiśvaryamavāpyeśānandevamanupraviśati . śeṣāṃstu tāmramaye mṛṇmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhirvarṇaiḥ somā upayoktavyāḥ . tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niḥkramya yathoktaṃ vrajediti .. oṣadhīnāmpatiṃ somamupayujya vicakṣaṇaḥ . daśavarṣasahasrāṇi navān dhārayate tanum .. nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstrameva ca . tasyālamāyuḥkṣapaṇe samarthāśca bhavanti hi .. bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasutānāmanekadhā . kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati .. kṣaurodaṃ śakrasadanamuttarāṃśca kurūnapi . yatrecchati sa gantuṃ vā tatrāpratihatā gatiḥ .. kandarpa iva rūpeṇa kāntyā candra ivāparaḥ . prahvādayati bhūtānāṃ manāṃsi sa mahādyutiḥ .. sāṅgopāṅgāṃśca nikhilān vedānbindati tattvataḥ caratyamoghasaṅkalpo devavaccākhilaṃ jagat .. sarveṣāmeva somānāṃ patrāṇi daśa pañca ca . tāni śukle ca kṛṣṇe ca jāyante nipatanti ca .. ekaikaṃ jāyate patraṃ somasyāharahastadā . śuklasya paurṇamāsyāntu bhavet pañcadaśacchadaḥ .. śīryate patramekaikaṃ divase divase punaḥ . kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā .. aṃśumānājyagandhastu kandavānajataprabhaḥ . kadalyākārakandastu muñjavāṃllaśunacchadaḥ .. candramāḥ kanakābhāso jale carati sarvadā . garuḍāhṛtanāmā ca śvetākṣaścāpi pāṇḍurau .. sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau . tathānyairmaṇḍalaiścitraiścitritā iva bhānti te .. sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ . kṣīrakandalatāvantaṃ patrai rnānāvidhaiḥ smṛtāḥ .. himavatyarvude sahye mahendre malaye tathā . śrīparvate devagirau girau devasahe tathā .. pāripātre ca vindhye ca devasunde hrade tathā . uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ .. pañca teṣāmadho madhye sindhunāmā mahānadaḥ . haṭhavat plavate tatra candramāḥ somasattamaḥ .. tasyoddeśeṣu vāpyasti muñjavānaṃśumānapi . kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam .. gāyatryastraiṣṭubhaḥ pāṅktī jāgataḥ śāṅkarastathā . atra santyapare cāpi somāḥ somasamaprabhāḥ .. na tān paśyantyadharmiṣṭhāḥ kṛtaghnāścāpi mānavāḥ bheṣajadveṣiṇaścāpi brāhnaṇadveṣiṇastathā .. iti suśrute cikitsitasthāne ekonatriṃ śattamo'dhyāyaḥ .. * .. somanāmauṣadhirājaḥ pañcadaśaparṇaḥ sa soma iva hīyate vardhate ca . iti carake cikitsāsthāne prathame'dhyāye .. * .. * ..) śivaḥ . dīdhitiḥ . ityuṇādikoṣaḥ . divyauṣadhiḥ . somalatārasaḥ . iti hemacandraḥ .. (yathā, manuḥ . 3 . 257 .
     munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtam .
     akṣāralavaṇañcaiva prakṛtyā havirucyate ..
) amṛtam . parvataviśeṣaḥ . iti kecit .. * .. candrasya vivaraṇaṃ tathā . sa ca vāyukoṇastrīvaiśyajātisattvaguṇalavaṇarasamṛgaśironakṣatrasamu drāṇāmadhipatiḥ . iti bṛhajjātakādayaḥ .. ekahastapramāṇaśarīraḥ . śvetavastraparidhānaḥ . śuklavarṇaḥ . dakṣiṇahastavaradaḥ . gadāyuktavāmahastaḥ . daśāśvaḥ . śvetapadmasthaḥ . umādhidaivataḥ . jalapratyadhidaivataḥ . sūryābhimukhaḥ . yathā --
     sāmudraṃ vaiśyamātreyaṃ hastamātraṃ sitāmbaram .
     śvetaṃ dbibāhuṃ varadaṃ dakṣiṇaṃ sagadetaram ..
     daśāśvaṃ śvetapadmasthaṃ vicintyomādhidaivatam .
     jalapratyadhidaivañca sūryāsyamāhvayettathā ..
iti grahayāgatattvam .. * .. tasyotpattyādiryathā -- ṛṣaya ūcuḥ .
     somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada .
     tadvaṃśe ke tu rājāno babhūvuḥ kīrtivardhanāḥ ..
     sūta uvāca .
     ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā .
     anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavān prabhuḥ ..
     sadānandakaraṃ brahma jagataḥ kleśanāśanam .
     brahmaviṣṇvarkarudrāṇāmabhyantaramatīndriyam ..
     śāntikṛcchāntamanasastadantarnayane sthitam .
     māhātmyāttapaso viprāḥ paramānandakārakam ..
     yasmādumāpatiḥ sārdhamumayā tamadhiṣṭhitaḥ .
     taddṛṣṭvā aṣṭamāṃśena tasmāt somo'bhavadvidhuḥ ..
     atha susrāva netrābhyāṃ dhāma taccākṣuṣaṃ kṣaye .
     dīpayan viśvamakhilaṃ jyotsnayā sacarācaram ..
     taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā .
     garbho bhūtvodare tāsāmāsthito'bdaśatatrayam ..
     tāstamūcurvayaṃ garbhamaśaktā dhāraṇe tataḥ .
     samādāyātha tadgarbhamekīkṛtya caturmukhaḥ ..
     yuvānamakaroddhrahmā sarvāyudhadharaṃ varam .
     syandane'tha sahasrāśve vedaśaktimaye prabhuḥ ..
     āropya lokamanayadātmīyaṃ sa pitāmahaḥ .
     tato brahmarṣibhiḥ proktamasmatsvāmī bhavatvayam ..
     ṛṣibhirdevagandharvairoṣadhībhistathaiva ca .
     tuṣṭubuḥ somadaivatyairbrahmādyā mantrasaṃgrahaiḥ ..
     stūyamānasya tasyābhūdadhiko mahasāñca yaḥ .
     tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ ..
     taddīptiradhikā tasmādrātrau bhavati sarvadā .
     tenauṣadhīśaḥ somo'bhūt dvijeśaścābhigadyate ..
     vedadhāmā rasaścāpi yadidaṃ candramaṇḍalam .
     kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā ..
     tato viṃśattathā sapta dakṣaḥ prācetaso dadau .
     rūpalāvaṇyasaṃyuktāstasmai kanyāḥ suvarcasaḥ ..
iti mātsye . 23 . 1 -- 15 .. * .. api ca . mahātapā uvāca .
     brahmaṇo mānasaḥ puttraḥ atrirnāma mahātapāḥ .
     tasya puttro'bhavat somo dakṣajāmātṛtāṃ gataḥ ..
     saptaviṃśatiryāḥ kanyā dākṣāyaṇyaḥ prakīrtitāḥ .
     somapatnyo'pi mānyāstāstāsāṃ śreṣṭhā tu rohiṇī ..
     tāmeva ramate somaḥ netarā iti śuśruma .
     itarāḥ procurāgatya candrasyāsamatāṃ pituḥ ..
     dakṣo'pyasakṛdāgatya tamuvāca sa nākarot .
     samatāṃ so'pi taṃ dakṣaḥ śaśāpāntarhito bhava ..
     evamuktaḥ kṣayaṃ somo agamaddakṣaśāpataḥ ..
     devā manuṣyāḥ paśavo naṣṭe some savīrudhaḥ .
     kṣīṇābhavaṃstadā sarvā oṣadhyaśca viśeṣataḥ ..
     kṣayaṃ gacchadbhiratyarthamoṣadhībhiḥ surarṣabhāḥ .
     mūleṣu vīrudhāṃ somaḥ sthita ityūcurāturāḥ ..
     teṣāṃ cintābhavattīvrā viṣṇuñca śaraṇaṃ yayuḥ .
     bhagavānāha tān sarvān brūta kiṃ kriyate mayā te cāhurdeva dakṣeṇa śaptaḥ somo vināśitaḥ .
     tānuvāca tadā devo mathyatāṃ kalasodadhiḥ ..
     oṣadhyaḥ sarvato devāḥ prakṣipyāmbuṣu saṃyataiḥ .
     evamuktvā tato devān dadhyau rudraṃ hariḥ svayam ..
     brahmāṇañca tathā dadhyau vāsukiṃ netrakāraṇāt .
     te sarve tatra sahitā mamanthurvaruṇālayam ..
     tasmiṃstu mathite jātaḥ punaḥ somo mahīpate .
     yo'sau kṣetrajñasaṃjño vai dehe'smin puruṣaḥ paraḥ ..
     sa eva somo mantavyo dehināṃ jīvasaṃjñakaḥ .
     parecchayā sa mūrtintu pṛthak saumyāṃ prapedivān tameva devamanujāḥ ṣoḍaśemāśca devatāḥ ..
     upajīvanti vṛkṣāśca tathaivauṣadhayaḥ prabhum ..
     rudrastameva sakalaṃ dadhāra śirasā tadā .
     tadātmikā bhavantyāpo viśvamūrtirasau smutaḥ ..
     tasya brahmā dadau prītaḥ pīrṇamāsītithiṃ prabhuḥ .
     tasyāmupoṣayedrājan tamarthaṃ pratipādayet ..
     sa cānnāhāraśca bhavet tasya jñānaṃ prayacchati .
     kāntiṃ puṣṭiñca rājendra dhanaṃ dhānyañca kevalam ..
iti vārāhe somotpattirahasyanāmādhyāyaḥ .. * .. tasya kṣayavṛddhikāraṇaṃ yathā -- brahmovāca .
     rākā cānumatī caiva dvividhā pūrṇimā matā .
     sinīvālī kuhūścaiva amāvāsyā dvidhaiva tu ..
     amā nāma rave raśmiścandraloke pratiṣṭhitā .
     yasmāt somo vasatyasyāmamāvāsī tataḥ smṛtā ..
     pūrvoditakalābhinnapaurṇamāsyā niśākare .
     pūrṇimānumatī jñeyā paścāt stamitabhāskare ..
     yasmāttāmatumanyante devatāḥ pitṛbhiḥ saha .
     tasmādanumatī nāma pūrṇimā prathamā smṛtā ..
     yadā cāstamite sūrye pūrṇacandrasya codgamaḥ .
     yugapat sottarārāgastadānumatipūrṇimā ..
     rākāṃ tāmanumanyante devatāḥ pitṛbhiḥ saha .
     rañjanāccaiva candrasya rāketi kavayo'brūvan ..
     sinīvālī pramāṇantu kṣīṇaśeṣo niśākaraḥ .
     amāvāsyāṃ viśatyarkaṃ sinīvālī tataḥ smṛtā ..
     kuheti kokilenokto yaḥ kālastu samāpyate .
     tatkālasaṃjñā tveṣā vai amāvasyā kuhūḥ smṛtā ..
     anumatyāḥ sarākāyāḥ sinīvālyāḥ kuhūṃvinā etāsāṃ viralaḥ kālaḥ kumātreti kuhūḥ smṛtā ..
viralasthāne dvilaveti ca pāṭhaḥ .
     kalāḥ ṣoḍaśa somasya śukle vardhayate raviḥ .
     amṛtenāmṛtaṃ kṛṣṇe pīyate daivataiḥ kramāt ..
     prathamāṃ pibate vahnirdvitīyāṃ pavanaḥ kalām .
     viśvedevāstṛtīyāntu caturthīntu prajāpatiḥ ..
     pañcamīṃ varuṇaścāpi ṣaṣṭhīṃ pibati vāsavaḥ .
     saptamīmṛṣayo divyā vasavo'ṣṭau tathāṣṭamīm ..
     navamīṃ kṛṣṇapakṣasya pibatīndraḥ kalāmapi .
     daśamīṃ marutaścāpi rudrā ekādaśīṃ kalām ..
     dvādaśīntu kalāṃ viṣṇurdhanadaśca tnayodaśīm .
     caturdaśoṃ paśupatiḥ kalāṃ pibati nityaśaḥ ..
     tataḥ pañcadaśīñcaiva pibanti pitaraḥ kalām .
     kalāvaśiṣṭo niṣpītaḥ praviṣṭaḥ sūryamaṇḍalam ..
     amāyāṃ viśate raśmau amāvāsī tataḥ smṛtā ..
     pūrvāhṇe viśate cārkaṃ madhyājñe tu vanaspatim .
     aparāhṇe viśatyapsu svayoniṃ vārisambhavaḥ ..
     āpaḥ praviṣṭaḥ somaśca śeṣayā kalayaikayā .
     tṛṇagulmalatāvṛkṣānniṣpādayati cauṣadhīḥ ..
     tamoṣadhiṃ sthitaṃ gāvaścarantyāpaḥ pibanti ca .
     tadaṅgānugataṃ gobhyaḥ kṣīratvamupagacchati ..
     tat kṣīramamṛtaṃ bhūtvā mantrabhūtaṃ dvijātayaḥ .
     svāhākāravaṣaṭkārairjuhvatyāhutayaḥ kramāt .
     hutamamniṣu devāya punaḥ somaṃ vivardhayet ..
     evaṃ saṃkṣīyate somaḥ kṣīṇaścāpyāyyate punaḥ .
     tasmāt sūryaḥ śaśāṅkasya kṣayavṛddhividhervibhuḥ ..
ityādye devīpurāṇe candrakṣayavṛddhināmādhyāyaḥ .. * tasya rāhugrāsakāraṇaṃ yathā -- brahmovāca .
     yadayaṃ vadate līko vāliśatvānmahāmate .
     tadahaṃ saṃpravakṣyāmi candrasūryoparāgikam ..
     yadi satyamayaṃ grastastejorāśirdivākaraḥ .
     tat kathaṃ nodarasthena rāhurna bhasmasāt kṛtaḥ ..
     athavā rāhuṇākramya śatruvaktraṃ praveśitaḥ .
     tat kathaṃ daśanaistīkṣṇaiḥ śatadhā na vikhaṇḍitaḥ ..
     vibhuktaśca punarda ṣṭastathavākhaṇḍamaṇḍalaḥ .
     na cāsyāpahṛtaṃ tejo na sthānādapasāritaḥ ..
     yadi vā hyeṣa niṣpītaḥ kathaṃ dīptataro'bhavat .
     tasmānna tejasāṃ rāśī rāhorvaktraṃ gamiṣyati ..
     bhakṣyārthaṃ sarvadevānāṃ somaḥ sṛṣṭaḥ svayambhuvā .
     tatrasthamamṛtañcāpi sambhūtaṃ sūryatejasā ..
     pibantyambumayaṃ devāḥ pitaraśca svadhāmṛtam .
     trayañca triṃśatañcaiva trayatriṃśattathaiva ca .
     trayaśca trisahasrāśca devāḥ somaṃ pibanti ye ..
     rāhorapyamṛtaṃ bhāgaṃ purā sṛṣṭaṃ svayambhuvā .
     tasmāttadrāhurāgatya pātumicchati parvasu ..
     uddhṛtya pārthivoṃ chāyāmabhrākārāṃ tamomayaḥ .
     pātumicchan tataśce ndramācchādayati chāyayā ..
     śukle ca candramabhyeti kṛṣṇe parvaṇi bhāskaram .
     sūryamaṇḍalasaṃsthastu candrameva jighāṃsati ..
     tasmāt pibati taṃ rāhustanumasyāvināśayan .
     avihiṃsan yathā padmaṃ pibati bhramaro madhu .
     candasthamamṛtaṃ tadvadabhedādrāhuraśnute ..
     candrakānto maṇiryadvattuhinaṃ kṣarate kṣaṇāt .
     kṣarannapi na hīyeta tejasā naiva mucyate ..
     yathā sūryamaṇiḥ sūryādutpāṭya pāvakaṃ śubham .
     na bhavatyaṅgahīno'pi tejasā naiva mucyate ..
     evaṃ candraśca sūryaśca chāditāvapi rāhuṇā .
     svatejasā na mucyete nāṅgahīnau babhūvatuḥ ..
     parvasvatha ca candrasya māṇikyakanakākṛtiḥ .
     somo daivatasaṃyogāt chāyāyogācca pārthivāt rāhośca varalabdhādvai prakṣaredamṛtaṃ śaśī ..
     svadīhakāle samprāpte vatsaṃ dṛṣṭvā ca gauryathā .
     svāṅgādeva kṣaret kṣīraṃ tathendoḥ kṣarate'mṛtam ..
     piteva sūryo devānāṃ somo māteva lakṣyate .
     yathā mātuḥ stanaṃ pītvā jīvante sarvajantavaḥ .
     pītvāmṛtaṃ tathā somāt tṛpyante sarvadevatāḥ ..
     sambhṛtaṃ sarvayāgeṣu tathā yaṃ kṣarate śaśī .
     taṃ kṣarantaṃ yathāmāgamupajīvanti devatāḥ ..
     tasmin kāle samabhyeti rāhurapyavakarṣati .
     sarvamardhaṃ tribhāgañca pādaṃ pādārdhameva ca ..
     ākramya pārthivīcchāyāṃ yāvantaṃ candramaṇḍalam smṛtaḥ sa bhāgo rāhostu devabhāgāstu śeṣakāḥ ..
     tṛptiṃ vidhāya devānāṃ rāhoḥ parvagatasya ca .
     candro na kṣayamāyāti tejasā naiva mucyate ..
     tithibhāgāśca yāvantaḥ punantyarkaṃ pramāṇataḥ .
     sarvacchāyāsthitaḥ kālastāvāneva prakīrtitaḥ ..
     ato rāhubhujaḥ somaḥ somādvṛddhiṃ divākaraḥ .
     parvakāle sthitistvevaṃ viparītā punaḥ punaḥ ..
     ataśchādayate rāhurabhravacchaśibhāskarau .
     rāhurabhrakasaṃsthānaḥ somamācchādya tiṣṭhati ..
     uddhūtya pārthivīṃ chāyāṃ dhūmamegha ivotthitaḥ .
     candrasya yadavaṣṭabdhaṃ rāhuṇā bhāskarasya ca ..
     tannāvakhaṇḍitaṃ tasya kevalaṃ śyāmalīkṛtam .
     kardamena yathā vastraṃ śuklamapyupahanyate ..
     ekadeśe'tha sarvaṃ vā rāhuṇā candramāstathā .
     prakṣālitaṃ tadeveha punaḥ śuklataraṃ bhavet ..
     rāhuyuktaṃ bhavettadvat nirmalaṃ candramaṇḍalam .
     rāhuṇācchāditau vāpi dṛṣṭvā candradivākarau ..
     viprāḥ śāntiparā bhūtvā punarāpyāyayanti tam .
     evaṃ na gṛhyate sūryaścandramāstatra gṛhyate ..
     abudhāstaṃ na paśyanti mānuṣā māṃsacakṣuṣaḥ .
     jagatsammohanañcaitat grahaṇaṃ candrasūryayoḥ ..
iti devīpurāṇe grahaṇavivekanāmādhyāyaḥ ..

somakṣayaḥ, puṃ, (somasya candrasya kṣayo yatra .) amāvasyā . iti mahābhārate dānadharmaḥ ..

somagarbhaḥ, puṃ, (somaḥ amṛtaṃ tadvadmokṣo garbhe yasya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

somajaṃ, klī, (somavat jāyate iti . jana + ḍaḥ .) dugdham . iti hemacandraḥ .. candrajāte, tri ..

somatīrthaṃ, klī, (somena kṛtaṃ tīrtham .) prabhāsatīrtham . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 83 . 19 .
     tato jayantyāṃ rājendra somatīrthaṃ samāviśet .
     snātvā phalamavāpnoti rājasūyasya mānavaḥ ..
) tasya vivaraṇaṃ yathā --
     yatra taptaṃ tapastena somena sumahātmanā .
     pañcavarṣasahasrāṇi ekapādena tiṣṭhati ..
     pañcavarṣasahasrāṇi tathaivordhamukhaḥ sthitaḥ .
     evambhūtaḥ punaḥ pañcapañcamaunabratastathā ..
     tathaivaikena pādena daśa pañca ca tiṣṭhati .
     evamugraṃ tapaḥ kṛtvā kāntimānabhavacca saḥ ..
     mamāparādhānmuktaśca brāhmaṇānāṃ patistathā .
     prāpnoti yanmahābhāge somatorthe kṛtodakaḥ ..
     triṃśadvarṣasahasrāṇi triṃśadvarṣaśatāni ca .
     jāyate brāhmaṇaḥ subhru vedavedāntapāragaḥ ..
     dravyavān guṇavāṃścaiva saṃvibhāgī yaśasvini .
     madbhaktaścaiva jāyeta aparādhavivarjitaḥ ..
     sa eṣa brāhmaṇo bhūtvā saṃsārādvipramucyate .
     tasya kiñcit pravakṣyāmi somatīrthasya sundari ..
     tattīrthaṃ yena vijñeyaṃ mama mārgānusāriṇā .
     vaiśākhasya tu māsasya śuklapakṣasya dvādaśīm ..
     pravṛtte cāndhakāre tu yatra kaścinna dṛśyate .
     somena ca vinā bhūme dṛśyate candramaḥprabhā ..
     ālokaścaiva dṛśyete somastatra na dṛśyate .
     evaṃ tvāṃ vacmi he bhadre eṣa vai vismayaḥ puraḥ ..
     etaccitraṃ mahābhāge puṇye saukarave mama .
     somatīrthaṃ viśālākṣi yena mucyanti jantavaḥ ..
     anyacca te pravakṣyāmi tacchṛṣṇuṣva vasundhare .
     prabhāvamasya kṣetrasya vismayaṃ paramaṃ mahat ..
     akāmā tu mṛtā tīrthe ātmanaḥ karmaniścayāt mama kṣetraprabhāveṇa śṛgālī mānuṣī bhavet .
     rūpavatī guṇavatī catuḥṣaṣṭikalānvitā ..
iti vārāhe saukaravatīrthamāhātmyanāmādhyāyaḥ ..

somadhārā, strī, (somasya dhāreva .) ākāśam . iti trikāṇḍaśeṣaḥ ..

somapaḥ, puṃ, (somaṃ pibatīti . pā + kaḥ .) yāge pītasomalatārasaḥ . tatparyāyaḥ . somapītī 2 . ityamaraḥ . 2 . 7 . 8 .. somapāḥ 3 . iti taṭṭīkā .. (yathā, gītāyām . 9 . 20 .
     traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante ..)

somapatraḥ, puṃ, (somasya patramiva patramasyaṃ .) tṛṇaviśeṣaḥ . ulu khaḍa iti bhāṣā . yathā --
     darbhaḥ puraśchadaḥ śaptaḥ somapatraḥ parātpriyaḥ .. iti śabdacandrikā .. darbhaśabde'sya guṇādayo jñātavyāḥ ..

somapāḥ, puṃ, (somaṃ pibatīti . pā + kvip .) yajñe somalatārasapānakartā . ityamaraṭīkāyāṃ rāmāśramaḥ . 2 . 7 . 8 .. (somarasapānaśīle, tri . yathā, bhāgavate . 3 . 32 . 3 .
     tatśraddhayākrāntamatiḥ pitṛdevavrataḥ pumān .
     gatvā cāndramasaṃ lokaṃ somapāḥ punareṣyati ..
)

somapītī, [n] puṃ, (somasya pītaṃ pānamasyāstīti . iniḥ .) somapaḥ . ityamaraḥ . 2 . 7 . 9 .. (vācyaliṅge'pi dṛśyate . yathā, mahābhārate . 1 . 1 . 164 .
     sīkanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ .
     śaryātiyajñe nāsatyau kṛtavān somapītinau ..
tasya rūpāntaraṃ somapīthī . somapīvī . iti kecit ..

somabandhuḥ, puṃ, (somo bandhuryasya .) kumudaḥ . iti śabdāratnāvalī .. sūryaḥ . budhaḥ . yathā --
     mitrāṇi sūryācchaśibhaumajīvāḥ sūryendujau sūryaśaśāṅkajīvāḥ .
     ādityaśukrau ravicandrabhaumā budhārkajau candrajabhārgavau ca ..
iti jyotistattvam .

somabhūḥ, puṃ, (somāt bhūrutpattiryasya .) jinarājabhedaḥ . iti hemacandraḥ .. budhagrahaḥ . somaputtratvāt . somavaṃśodbhave, tri ..

somayāgaḥ, puṃ, (somātmako yāgaḥ .) somalatārasapānāṅgakatraivārṣikayajñaviśeṣaḥ . yathā -- nārada uvāca .
     somayāgavidhānañca brūhi māṃ munisattama .
     kathaṃ taṃ kārayāmāsa guruśca kiṃ phalaṃ param ..
     nārāyaṇa uvāca .
     brahmahatyāpraśamanaṃ somayāgaphalaṃ mune .
     varṣaṃ somalatāpānaṃ yatamānaḥ karoti ca ..
     varṣamekaṃ phalaṃ bhuṅkte varṣamekaṃ jalaṃ mudā .
     traivārṣikamidaṃ yāgaṃ sarvapāpapraṇāśanam ..
     yasya traivārṣikaṃ dhānyaṃ nihitaṃ bhūtivṛddhaye .
     adhikaṃ vāpi vidyeta sa somaṃ pātumarhati ..
     mahārājaśca devo vā yāgaṃ kartumalaṃ mune .
     na sarvasādhyo yajño'yaṃ bahvanno bahudakṣiṇaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 60 . 54-58 ..

somayājī, [n] puṃ, (somena yajate iti . yaja + ṇiniḥ .) somayāgakartā ..

somayoni, klī, (somo yoniryasya .) candanaviśeṣaḥ . yathā --
     suśītalaṃ candanaṃ yat tailaparṇikamucyate .
     ubhau tu tasya paryāyau somayoni śilodbhavam ..
iti śabdacandrikā ..

somarājikā, strī, (somarājī eva . svārthe kan .) somarājī . itiśabdaratnāvalī ..

somarājī, [n] puṃ, somenaṃ somavadvā rājate iti . rāja + ṇiniḥ .) oṣadhiviśeṣaḥ . somarāja iti hākuca iti ca bhāṣā . tatparyāyaḥ . avalgujaḥ 2 suvalliḥ 3 somavallikā 4 kālameṣī 5 kṛṣṇaphalā 6 vākucī 7 pūtiphalī 8 . ityamaraḥ . 2 . 4 . 96 .. somarājī 9 suvallī 10 somavalliḥ 11 kālameśī 12 . iti bharataḥ .. somavallī 13 vāgujī 14 vākujī 15 kālameṣikā 16 somarājikā 17 . iti śabdaratnāvalī .. anyacca .
     vāgujī candralekhā syāt somarājī tvavalgujā .
     kṛṣṇā pūtiphalā kuṣṭhanāśinī sā sitā parā ..
iti ratnamālā .. asya guṇāḥ . vātakaphakuṣṭhatvagdoṣanāśitvam . iti rājavallabhaḥ .. api ca .
     avalagujo vākucī syāt somarājī suparṇikā .
     śaśilekhyā kṛṣṇaphalā somā pūtiphalīti ca ..
     somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā .
     vākucī madhurā tiktā kaṭupākā rasāyanī ..
     viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut .
     rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut ..
     tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu .
     keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍuhṛt ..
iti bhāvaprakāśaḥ .. rājanirghaṇṭoktaguṇaparyāyau vākucīśabde draṣṭavyau

somarājī, strī, (somena rājate iti . rājadīptau + ac . gaurāditvāt ṅīṣ .) vākucī . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 96 .. (yathā, bṛhatsaṃhitāyām . 44 . 10 .
     śvetāṃ sapūrṇakośāṃ kaṭambharātrāyamāṇasahadevīḥ .
     nāgakusumaṃ svaguptāṃ śatāvarīṃ somarājīñca ..
) ṣaḍakṣaracchandoviśeṣaḥ . yathā -- hare somarājīsamā te yaśaḥ śrīḥ . jaganmaṇḍalasya cchinattyandhakāram .. iti chandomañjarī .. candraśreṇī ca ..

[Page 5,419b]
somarogaḥ, puṃ, strīrogaviśeṣaḥ . yathā -- atha somarogādhikāraḥ . tatra somarogasya nidānapūrvikāṃ samprāptimāha .
     strīṇāmatiprasaṅgena śokāccāpi śramādapi .
     atisārakayogādvā garayogāttathaiva ca ..
     āpaḥ sarvaśarīrasthāḥ kṣubhyanti prasravanti ca .
     tasyāstāḥ pracyutāḥ sthānānmūtramārgaṃ vrajanti hi ..
atha tasya lakṣaṇamāha .
     prasannā vimalā śītā nirgandhā nīrujaḥ sitāḥ .
     sravanti cātimātraṃ tāḥ sā na śaknoti durbalā ..
     vegaṃ dhārayituṃ tāsāṃ na vindati mukhaṃ kvacit .
     śiraḥśithilatā tasyā mukhaṃ tālu ca śuṣyati ..
     mūrchā jṛmbhā pralāpaśca tvagrūkṣā cātimātrataḥ ..
     bhakṣyairbhojyaiśca peyaiśca na tṛptiṃ labhate sadā ..
     sandhāraṇāccharīrasya tā āpaḥ somasaṃjñitāḥ .
     tataḥ somakṣayāt strīṇāṃ somaroge iti smṛtāḥ
atha somarogasya cikitsā .
     kadalīnāṃ phalaṃ pakvaṃ dhātrīphalarasaṃ madhu .
     śarkarāsahitaṃ khādet somadhāraṇamuttamam .. 1 ..
     māṣacūrṇaṃ samadhukaṃ vidārīṃ madhuśarkarām .
     payasā pāyayet prātaḥ somadhāraṇamuttamam .. 2 .. ..
     sa eva sarujaḥ somaḥ sravenmūtreṇa cenmuhuḥ .
     tatrai lāpatracūrṇena pāyayettaruṇīṃ surām .. 3 ..
     jalenāmalakībījakalkaṃ samadhuśarkaram .
     pibeddinatrayeṇaiva śvetapradaranāśanam .. 4 ..
     takrodanāhāraratā saṃpibennāgakeśaram .
     tryahaṃ takreṇa saṃpiṣṭaṃ śve tapradaranāśanam .. * ..
tatraiva mūtrātīsārasya lakṣaṇaṃ cikitsāñcāha .
     somaroge ciraṃ jāte yadā mūtramatisravet .
     mūtrātisāraṃ taṃ prāhurbalavidhvaṃsanaṃ param ..
     tālakandañca kharjūraṃ madhukañca vidārikām .
     sitāmadhuyutāṃ khādet mūtrātīsāranāśanam .. 1 cakramarda kamūlantu saṃpiṣṭaṃ taṇḍulāmbunā .
     prabhātasamaye pītaṃ jalapradaranāśanam .. 2 ..
iti somaroge mūtrātisārādhikāraḥ . iti bhāvaprakāśaḥ .. (tathācāsya cikitsopayogivaṭikauṣadhaṃ yathā --
     karṣaṃ jāritalauhañca tadardhaṃ rasagandhakam .
     elāpatraṃ niśāyugmaṃ jambuvīraṇagokṣuram ..
     viḍaṅgaṃ jīrakaṃ pāṭhā dhātrīdāḍimaṭaṅkaṇam .
     candanaṃ gugguluṃ lodhraśālārjunarasāñjanam ..
     chāgīdugdhena vaṭikāṃ kārayeddaśaraktikām .
     nirmito nityanāthena somanātharasastvayam ..
     somarogaṃ bahuvidhaṃ pradaraṃ hanti durjayam .
     yoniśūlaṃ meḍhraśūlaṃ sarvajaṃ cirakālajam .
     bahumūtraṃ viśeṣeṇa durjayaṃ hantyasaṃśayaḥ ..
iti somanātharasaḥ .. iti vaidyakarasendrasārasaṃgrahe somarogādhikāre ..)

somalatā, strī, (soma eva latā .) svanāmakhyātā latā . tatparyāyaguṇāḥ .
     somavallī somalatā somā kṣīrī dvijapriyā .
     somavallī tridoṣaghnī kaṭustiktā rasāyanī ..
iti bhāvaprakāśaḥ .. api ca .
     somavallī mahāgulmā yajñaśreṣṭhā dhanurlatā .
     somārhā gulmavallī ca yajñavallī dvijapriyā .
     somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā ..
     somavallī kaṭuḥ śītā madhurā pittadāhahṛt .
     kṛṣṇā viśoṣaśamanī pāvanī yajñasādhanī ..
iti rājanirghaṇṭaḥ ..

somalatikā, strī, (somalateva . ivārthe kan .) guḍūcī . iti rājanirghaṇṭaḥ ..

somavaṃśaḥ, puṃ, (somasya vaṃśa utpattisthānatvenāstyasya .) yudhiṣṭhirarājaḥ . iti dharaṇiḥ .. (somasya vaṃśaḥ .) candrasantānaḥ . tadvivaraṇaṃ yathā, hariruvāca .
     sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me .
     nārāyaṇasuto brahmā brahmaṇo'trisamudbhavaḥ ..
     atreḥ somastasya bhāryā tārā suraguroḥ priyā .
     somāttasyāṃ budho jajñe budhaputtraḥ purūravāḥ ..
     budhaputtrādathorvaśyāṃ ṣaṭ puttrāstu śrutāyuṣaḥ .
     viśvāvasuḥ śatāyuśca āyurdhīmānamāvasuḥ ..
     amāvasorabhūdbhīmo bhīmaputtraśca kāñcanaḥ .
     kāñcanasya suhotro'bhūt jahnuścābhūt suhotrataḥ ..
     jahnoḥ sumanturabhavat sumanto rūparājakaḥ .
rūparājakasthāne apajāpako'pi pāṭhaḥ .
     balākāśvo'sya puttro'bhūt balākāśvāt kuśaḥ smṛtaḥ ..
     kuśāśvaḥ kuśanābhaścāmūrtarayo vasuḥ kuśāt .
     gādhiḥ kuśāśvāt saṃjajñe viśvāmitrastadātmajaḥ kanyā satyavatī dattā ṛcīkāya dvijāya sā .
     ṛcīkādyamadagniśca rāmastasyābhavat sutaḥ ..
     viśvāmitrāddevarātamadhucchandādayaḥ sutāḥ .
     āyuṣo nahuṣaḥ puttrastvanenārājirambhakau ..
     kṣattravṛddhaḥ kṣattravṛddhāt suhotraścābhavannṛpaḥ .
     kāśyakāśagṛtsamadāḥ suhotrādabhavaṃstrayaḥ ..
     gṛtsamadācchaunako'bhūt kāśyāddīrghatamastathā .
     vaidyo dhanvantaristasmāt ketumāṃśca tadātmajaḥ ..
vaidyasthāne rebhya ityapi pāṭhaḥ . bhīmarathaḥ ketumato divodāsastadātmajaḥ . divodāsāt pratardano'bhūcchatrujit so'tra viśrutaḥ .. ṛtadhvajastasya puttro hyalarkaśca ṛtadhvajāt . alarkāt sannatirjajñe sunīthaḥ sannateḥ sutaḥ .. satyaketuḥ sunīthasya sratyaketorvibhuḥ sutaḥ . vibhostu suvibhuḥ puttraḥ suvibhoḥ svargamārakaḥ .. svargamārakasthāne sukumārako'pi pāṭhaḥ . svargamārāddhṛṣṭaketurvītihotrastadātmajaḥ . vītihotrasya bhārgo'bhūt bhārgabhūmistadātmajaḥ .. bhārgabhūmisthāne bhāsabhūmiriti ca pāṭhaḥ .
     vaiṣṇavāḥ sumahātmāna ityanekāśayo nṛpāḥ .. pañcaputtraśatānyāsanrajeḥ śakreṇa saṃhṛtāḥ . pratikṣattraḥ kṣattravṛddhāt sañjayaśca tadātmajaḥ .. vijayaḥ sañjayasyāpi vijayasya kṛtaḥ sutaḥ . kṛtāddharṣavardhanaśca sahadevastadātmajaḥ .. harṣavardhanasthāne vṛṇahala iti ca pāṭhaḥ .
     sahadevādadīno'bhūt jayatseno'pyadīnataḥ ..
     jayatsenāt saṃkṛtiśca kṣattradharmā ca saṃkṛtaiḥ .
     yatiryayātiḥ saṃyātirāyātirviyatiḥ kṛtiḥ .
     nahuṣasya sutāḥ khyātā yayāternṛpatestathā .
     yaduśca turvasuścai va devayānī vyajāyata ..
     druhyu ñcānuñca pūruñca śarmiṣṭhā vārṣaparvaṇī .
     sahasrajit kroṣṭutamā raghuścaiva yadoḥ sutaḥ ..
     sahasrajitaḥ śatajittasmādveṇuhayahaihayau .
     sudyo veṇuhayaputtro dharmo haihayato'bhavat ..
     dharmasya dharmanetro'bhūt kuntirvai dharmanetrataḥ .
     kunterbabhūva sānṛñjirmahiṣvāṃśca tadātmajaḥ ..
sānṛñjisthāne sāhañjiriti ca pāṭhaḥ .
     bhadraśreṇyastasya puttro bhadraśreṇyasya durmadaḥ .. durmadasthāne durda ma iti ca pāṭhaḥ .
     canako durmadāccaiva kṛtavīryaśca dhānakiḥ .
     kṛtāgniḥ kṛtakarmā ca kṛtabhogyaḥ sumahābalaḥ ..
kṛtabhogyasthāne kṛtaujā iti ca pāṭhaḥ .
     kṛtavīryādajjuno'bhūt arjunācchūrasenakaḥ .
     jayadhvajo madhuḥ śūro vṛṣaṇaḥ pañcasuvratāḥ ..
     jayadhvajāttālajaṅgho bharatastālajaṅghataḥ .
     vṛṣaṇasya madhuḥ puttro madhorvṛṣṇyādivaṃśakaḥ ..
     kroṣṭorvṛ jinavān puttra āhistasya mahātmanaḥ .
prāhisthā ne snāhiriti ca pāṭhaḥ .
     āheruśaṅguḥ saṃjajñe tasya citrarathaḥ sutaḥ ..
     śaśabinduścitrarathāt patnyo lakṣañca tasya ha .
     daśalakṣañca puttrāṇāṃ pṛthukīrtyādayo varāḥ ..
     pṛthukīrtiḥ pṛthujayaḥ pṛthudānaḥ pṛthuśravāḥ .
     pṛthuśravaso'bhūttama uśanā tamaso'bhavat ..
     tatputtraḥ śitayurnāma śrīrukmakavacastataḥ .
śitayurnāmasthāne śvetaūrṇāyuriti ca pāṭhaḥ .
     rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ pālito hariḥ .
     śrīrukmakavacasyaite vidarbho jyāmaghāttathā .
     bhāryāyāñcaiva saivyāyāṃ vidarbhāt krathakauśikau ..
     rogapādo rogapādādvabhru rvabhrordhṛtistathā .
     kauśikasya cidiḥ puttrastataścaidyo nṛpaḥ kilaḥ ..
     kuntiḥ kilasya puttro'bhūt kuntervṛṣṇiḥ sutaḥ smṛtaḥ .
     vṛṣṇeśca nirvṛtiḥ puttro daśārho nirvṛtestathā ..
     daśārhamya suto vyomo jīmūtaśca tadātmajaḥ .
vyomasthāne vyomā iti ca pāṭhaḥ .
     jīmūtādvikṛtirjajñe tato bhīmaratho'bhavat .
     tato madhurato jajñe śakunistasya cātmajaḥ .
     karambhiḥ śakuneḥ puttrastasya devamataḥ sutaḥ ..
     devakṣattro devamatādde vakṣattrānmadhuḥ smṛtaḥ .
     kuruvaṃśo madhoḥ puttro hyanuśca kuruvaṃśataḥ ..
     puruhotro hyanoḥ puttraḥ aṃśuśca puruhotrataḥ .
     matvaśrutaḥ sutañcāṃśorete vai sātvatā nṛpāḥ .. * ..
     bhajino bhajamānaśca mātvatādandhakaḥ sutaḥ .
     mahābhojo vṛṣṇideṣyāmanyo devāvṛdho'bhavat ..
     nimivṛṇī bhajamānādaśmabhājittathaiva ca .
aśmabhājitsthāne ayutājit iti ca pāṭhaḥ .
     śatajicca sahasrājit vabhra rdevo bṛhaspatiḥ ..
     mahābhojāttu bhojo'bhūt vṛṣṇeścaiva sumitrakaḥ .
     sudhājit saṃjñakastasmādanamitraśinī tathā ..
     anamitrasya nimno'bhūt nimnāt satrājito'bhavat .
     prasenaścāparaḥ khyāto hyanamitrācchinistathā ..
     śinestu satyakaḥ puttraḥ satyakāt sātyakistathā sātyakeḥ sañjayaḥ puttraḥ kuṇiścaiva tadātmajaḥ ..
     kuṇeryugandharaḥ puttraste śaineyāḥ prakīrtitāḥ ..
kuṇisthāne kuliriti ca pāṭhaḥ . * .
     anamitrānvayo vṛṣṇiḥ śvaphalkaścitrakastathā .. citrakasthāne citrakṛt iti ca pāṭhaḥ .
     śvaphalkāccai va gāndinyāmakrūro vaiṣṇavo'bhavat upamadgurathākrūrānmṛdavādyāstataḥ smṛtāḥ ..
     devavānupadevaśca akrūrasya sutau smṛtau .
     pṛthurvipṛthuścitrasya cāndhakasya śuciḥ smṛtaḥ ..
     kukuro bhajamānastu tathā kambalavarhiṣaḥ .
     dhṛṣṇastu kukurājjajñe tasmāt kāpotaromakaḥ ..
     tadātmajo vilomā ca vilomnastumburuḥ smṛtaḥ .
     tasmācca drundubhirjajñe punarvasurataḥ sutaḥ ..
     tasyāhukaścāhukī ca kanyā caivāhukasya ca .
     devakaścograsenaśca devakāt daivakī tvabhūt ..
     vṛkadevopadevā ca sahadevā surakṣitā .
     śrīdevī śāntidevī ca vasudeva uvāha tāḥ ..
     devaścānupadevaśca sahadevāsutau smṛtau .
     ugrasenasya kaṃso'bhūt sunāmā ca vaṭādayaḥ ..
     vidūratho bhajamānācchūraścābhūdvidūrathāt .
śūrasthāne śiva iti ca pāṭhaḥ .
     vidūrathasutasyātha śūrasyāpi śamī sutaḥ ..
     pratikṣattrastu śaminaḥ svayambhojastadātmajaḥ .
     hṛdikaśca svayambhojāt kṛtavarmā tadātmajaḥ ..
     devaḥ śatadhanuścai va śūrādvai devamīḍhuṣaḥ .
     daśaputtrā māriṣāyāṃ vasudevādayo'bhavan ..
     pṛthā ca śrutadevī ca śrutakīrtiḥ śrutaśravāḥ .
     rājādhidevī śūrācca pṛthāṃ kunteḥ sutāmadāt ..
     sā dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ .
     yudhiṣṭhiro bhīmapārthau nakulaḥ sahadevakaḥ ..
     mādryāṃ nāsatyadasrābhyāṃ kuntyāṃ karṇaḥ purābhavat .
     śrutadevyāṃ dantavakraṃ jajñe vai vṛddhaśarmaṇaḥ ..
     santaddanādayaḥ pañca śrutakīrtyāñca kaikayāt .
     rājādhidevyāṃ vindaśca anuvindaśca jajñire ..
     śrutaśravā damaghoṣāt prajajñe śiśupaglakaḥ .
     pauravī rohiṇī bhāryā madirānakadundubheḥ ..
     devakīpramukhā bhadrā rohiṇyāṃ balabhadrakaḥ .
     sāraṇāḍhyāḥ śaṭhaścaiva revatyāṃ balabhadrataḥ ..
     niśaṭhaśconmuko jāto devakyāṃ ṣaṭca jajñire .
     kīrtimāṃśca suṣeṇaśca udāryo bhadrasenakaḥ ..
     ṛtudāso bhadradevaḥ kaṃsa evāvadhīcca tān .
     saṅkarṣaṇaḥ saptamo'bhūdaṣṭamaḥ kṛṣṇa eva ca ..
     ṣoḍaśa strīsahasrāṇi bhāryāṇāñcābhavan hareḥ .
     rukmiṇī satyabhāsā ca lakṣmaṇā cāruhāsinī ..
     śreṣṭhā jāmbavatī cāṣṭau jajñire tān bahūn sutān .
     pradyumnaścārudeṣṇaśca pradhānāḥ śāmba eva ca ..
     pradyumnādaniruddho'bhūnmanasvinyāṃ mahābalaḥ .
manasvinyāṃ sthāne kakudminyāmiti pāṭhaḥ .
     aniruddhāt subhadrāyāṃ vajro nāma suto'bhavat ..
     pratibāhurvajrasutaścārustasya suto'bhavat .
     vahniścāroḥ suto jajñe vahrerbhārgo'bhavat sutaḥ ..
ityatra vahristu turvasorvaṃśaḥ ityādyapāde pāṭhaḥ .
     bhargādbhānurabhūt putro bhānoḥ puttraḥ karandhamaḥ .
     karandhamasya maruto druhyorvaṃśaṃ nibodha me .. * ..
     druhyostu tanayaḥ seturābaddhaśca tadātmajaḥ .
     ābaddhasyaiva gāndhāro dharmo gāndhārato'bhavat ..
ābaddhasthāne ārabdha iti āvara iti ca pāṭhaḥ
     ghṛtastu dharmoputtro'bhūddvurdamaśca ghṛtasya tu .
     pracetā durdamasyaiva anorvaṃśaṃ śṛṇuṣva me .. * ..
     anoḥ sabhānavaḥ puttrastāt kā 2 ñjayo'bhavat .
sabhānavasthāne svabhāvana iti sutāraṇa iti ca kālañjayasthāne kālānala ityapi pāṭhaḥ .
     kālañjayāt sṛñjayo'bhūt sṛñjayāttu purañjayaḥ janamejayastataścābhūt mahāśālastadātmajaḥ .
     mahāmanā mahāśālāduśīnara iti smṛtaḥ ..
     uśīnarācchivirjajñe vṛṣadarbhaḥ śiveḥ sutaḥ .
     mahāmano jātibhikṣoḥ puttro'bhūttu jayadrathaḥ ..
     hemo jayadrathājjajñe sutapā hemato'bhavat .
jayadrathasthāne ruṣadratha iti ca pāṭhaḥ .
     baliḥ sutapaso jajñe aṅgavaṅgakaliṅgakāḥ ..
     śukṣapauṇḍrāśca bāleyā anapānastathāṅgataḥ .
     anapānāddivirathastamo dharmaratho'bhavat ..
     romapādo dharmarathāccaturaṅgastadātmajaḥ .
     pṛthulākṣaḥ sutastasya campo'bhūt pṛthulākṣataḥ ..
     campaputtrastu haryaṅgastasya bhadrarathaḥ sutaḥ .
     bṛhatkarmā sutastasya bṛhadbhānustato'bhavat ..
     bṛhanmanā bṛhadbhānostasya puttro jayadrathaḥ .
     jayadrathasya vijayo vijayasya dhṛtiḥ sutaḥ ..
     dhṛterdhṛ tavrataḥ puttraḥ satyakarmā dhṛtabratāt .
     tasya puttrastvadhirathaḥ karṇastasya suto'bhavat ..
     vṛṣasenastu karṇasya pūruvaṃśaṃ śṛṇuṣva me ..
ityādi gāruḍe 143 adhyāyaḥ .. * .. hariruvāca .
     janamejayaśca pūrośca manasyurjanamejayāt .
     tasya puttraścābhayadaḥ sudyuścābhūttadātmajaḥ ..
sudyusthāne svasūriti ca pāṭhaḥ .
     sudyorbahugataḥ puttraḥ saṃyātistasya cātmajaḥ .
     vatsajātiśca saṃyāte raudrāśvaśca tadātmajaḥ ..
vatsajātisthāne vargajātiriti ca pāṭhaḥ .
     ṛteyuḥ sthaṇḍileyuśca kakṣeyuśca kṛteyukaḥ .
     jaleyuḥ saṃhatayuśca raudrāśvasya sutā varāḥ ..
     ratināvaḥ kṛteyośca tasya pratirathaḥ sutaḥ .
     tasya medhātithiḥ puttrasturvasorainilaḥ sutaḥ ..
     ainilasya tu duṣmanto bharatastasya cātmajaḥ .
     śakuntalāyāṃ saṃjajñe vitatho bharatādabhūt ..
     vitathasya manyuḥ puttro manyoścaiva naraḥ sutaḥ .
     narasya saṃkṛtiḥ puttraḥ susandhiḥ saṃkṛteḥ sutaḥ ..
susandhisthāne gargaśca iti pāṭhaḥ .
     gargādamanyuputtro vai śinistasya vyajāyata . amanyusthāne bhumanyuriti ca pāṭhaḥ .
     amanyośca mahāvīryādurukṣayaḥ suto'bhavat ..
     urukṣayāt trayyāruṇibṛhatkṣattrācca manyujāt suhotrastasya hastī ca ajamīḍhadvimīḍhakau ..
     hastinaḥ purumīḍhaśca kaṇvo'bhūdajamīḍhataḥ .
     kaṇvānmedhātithirjajñe yataḥ kāṇvāyanā dvijāḥ ..
     ajamīḍhādvṛhadisustatputtraśca bṛhaddhanuḥ .
     bṛhatkarmā tasya puttrastasya puttro jayadrathaḥ ..
     jayadrathādviśvajicca senajicca tadātmajaḥ .
     rucirāśvaḥ senajitaḥ pṛthusenastadātmajaḥ ..
     pārastu pṛthusenasya pārānnīpo'bhavannṛpaḥ .
     nīpasya samaraḥ puttraḥ sukṛtistu tato'bhavat ..
     vibhrājaḥ sukṛteḥ puttro vibhrājādanuho'bhavat .
     kṛtyāṃ tasmādbrahmadatto viśvaksenastadātmajaḥ ..
     yavīnaro dvimīḍhasya dhṛtimāṃśca yavīnarāt .
     dhṛtimataḥ satyadhṛtirdṛḍhanemistadātmajaḥ ..
     dṛḍhanemeḥ supārśvo'bhūt supārśvāt sannatistathā .
     kṛtastu sannateḥ puttraḥ kṛtādugrāyudho'bhavat ..
     ugrāyudhācca kṣemyo'bhūdambarīṣastadātmajaḥ .
     purañjayastvambarīṣāt tasya puttro vidūrathaḥ ..
ambarīṣasthāne suvīra iti ca pāṭhaḥ .
     ajamīḍhānnalinyāñca nīlo nāma suto'bhavat nīlācchāntirabhūt puttraḥ suśāntistasya cātmajaḥ ..
     suśāntaśca pururjāto hyarkastasya suto'bhavat .
     arkasya caiva haryaśvo haryaśvānmudgalo'bhavat ..
     yavīnaro bṛhadiṣuḥ kampilyaḥ sṛñjayastathā .
     pāñcālānmudgalājjajñe śaradvāṃstasya cātmajaḥ ..
tasya cātmajasthāne vaiṣṇavo mahāna iti ca pāṭhaḥ
     divodāso dvitīyaśca ahalyāyāṃ śaraddhataḥ .
     śatānando'bhavat puttrastasya satyadhṛtiḥ sutaḥ ..
     kṛpaḥ kṛpī satyadhṛterurvaśyāṃ vīryahānitaḥ .
     droṇapatnī kṛpī jajñe aśvatthāmānamuttamam ..
     divodāsānmitrayuśca mitrayoścyavano'bhavat .
     sudāsaścyavanājjajñe saudāsastasya cātmajaḥ ..
     sahadevastasya puttraḥ sahadevāttu somakaḥ .
     jantustu somakājjajñe pṛṣataścāparo mahān ..
     pṛṣatāt drupado jajñe dhṛṣṭadyumnastato'bhavat .
     dhṛṣṭadyusnāt dhṛṣṭaketurṛ kṣo'bhūdajamīḍhataḥ ..
     ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇādabhūt .
     sudhanvaśca parikṣittu jahruścaiva kuroḥ sutāḥ ..
     sudhanuṣaḥ suhotro'bhūt cyavano'bhūta suhotrataḥ .
     cyavanāt kṛtako jajñe athoparicaro vasuḥ ..
     bṛhadrathaśca pratyagnaḥ satyādyāśca vasoḥ sutāḥ .
     bṛhadrathāt kuśāgraśca kuśāgrāt ṛṣabho'bhavat ..
     ṛṣabhāt puṣpavāṃstasmājjajñe satyahito nṛpaḥ .
     satyahitāt sudhanvābhūjjahruścaiva sudhanvataḥ ..
jahrusthāne janturiti ca pāṭhaḥ .
     bṛhadrathājjarāsandhaḥ sahadevastadātmajaḥ sahadevācca somāpiḥ somāpeḥ śrutavān sutaḥ ..
     bhīmasenaprasenau ca śrutaseno'parājitaḥ .
prasenasthāne ugrasena iti ca pāṭhaḥ .
     janamejayaścānyo'bhūjjahrostu suratho'bhavat .
     vidūrathastu surathāt sārvabhaumo vidūrathāt ..
     jayatsenaḥ sārvabhaumādarādhītastadātmajaḥ .
     ayutāyustasya puttrastasya cākrodhanaḥ sutaḥ ..
     akrodhanasyātithiśca ṛkṣo'bhūdatitheḥ sutaḥ .
     ṛkṣācca bhīmaseno'bhūddilīpo bhīmasenataḥ ..
     pratīpo'bhūddilīpāttu devāpistu pratīpataḥ .
     śāntanuścaiva vāhlīkastrayaste bhrātaro nṛpāḥ .
     vāhlīkāt somadatto'bhūt bhūribhūriśravāstataḥ ..
     śalaśca śāntanorbhīṣmo gaṅgāyāṃ dhārmiko mahān .
     citrāṅgadavicitrau tu satyavatyāntu śāntanoḥ ..
     vicitravīryabhārye tu ambikāmbālikā tayoḥ dhṛtarāṣṭrañca pāṇḍuñca taddāsyāṃ vidurantathā ..
     vyāsa utpādayāmāsa gāndhāryāṃ dhṛtarāṣṭrataḥ .
     śataṃ puttraṃ duryodhanādyaṃ pāṇḍoḥ pañca prajajñire ..
     pratibindhyaḥ sutaḥ somaḥ śrutakīrtistu cārjunāt śatānīkaḥ śrutakarmā draupadyāṃ pañca vai kramāt ..
     yaudheyī ca hiḍimbā ca kāśī caiva śubhadrikā vijayā vai veṇumatī pañcabhyastu sutāḥ kramāt ..
     devako ghaṭatkacaśca abhimanyuśca sarvaśaḥ .
     suhotro niramitraśca parikṣidabhimanyujaḥ ..
atra ahotro nirapatraśceti tṛtīyacaraṇe pāṭhaḥ .
     janamejayaśca tato bhaviṣyāṃśca nṛpāñchṛṇu .. iti gāruḍe 144 adhyāyaḥ ..

somavalkaḥ, puṃ, (somasyeva valko yasya .) śvetakhadiraḥ . ityamaraḥ . 2 . 4 . 50 .. (asya paryāyo yathā --
     somavalko brahmaśalyaḥ kadaraḥ khadiropamaḥ .. iti vaidyakaratnamālāyām ..) kaṭphalaḥ . iti medinī .. (asya paryāyo yathā,
     kaṭphalaḥ somavalkaśca kaiṭaryaḥ kumbhikāpi ca śrīparṇikā kumudikā bhadrā bhadravatīti ca .. iti bhāvaprakāśe pūrvakhaṇḍe prathame bhāge ..) karañjaḥ . iti jaṭādharaḥ .. (asya paryāyo yathā,
     sa coktaḥ pūtikarañjaḥ somavalkaśca sa smṛtaḥ . iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) rīṭhākarañjaḥ . iti rājanirghaṇṭaḥ ..

somavallariḥ, strī, (somasya vallariḥ . vā ṅīṣ .) somalatā . tatparyāyaḥ . brāhmī 2 matsyākṣī 3 vayaḥsthā 4 . ityamaraḥ . 2 . 4 . 137 .. catvāri somalatāyām . brāhmīśāka iti kecit . atipavitratvena brahmaṇaḥ priyatvāt brahmaṇo brāhmaṇasya vā iyaṃ brāhmī ṣṇaḥ nañā nirdiṣṭaṃ vyabhicaratīti manavarjāniti niṣedhābhāve norlopau tāviti nasya

somavallarī, strī, (somasya vallariḥ . vā ṅīṣ .) somalatā . tatparyāyaḥ . brāhmī 2 matsyākṣī 3 vayaḥsthā 4 . ityamaraḥ . 2 . 4 . 137 .. catvāri somalatāyām . brāhmīśāka iti kecit . atipavitratvena brahmaṇaḥ priyatvāt brahmaṇo brāhmaṇasya vā iyaṃ brāhmī ṣṇaḥ nañā nirdiṣṭaṃ vyabhicaratīti manavarjāniti niṣedhābhāve norlopau tāviti nasya lopaḥ ṇittve vririti vṛddhiḥ ṣitvādīp anitaścetyukterṇittvābhāvavivakṣayā vṛddhyabhāve brahmī ca
     brāhmī vayaḥsthā matsyākṣī brahmī ca somavallarī . iti vācaspatiḥ .. lopaḥ ṇittve vririti vṛddhiḥ ṣitvādīp anitaścetyukterṇittvābhāvavivakṣayā vṛddhyabhāve brahmī ca
     brāhmī vayaḥsthā matsyākṣī brahmī ca somavallarī . iti vācaspatiḥ .. matsyākṣitulyapuṣpatvāt matsyākṣī . vayo yauvanaṃ tiṣṭhatyanayā vayaḥsthā bhidāditvāt ṅaḥ madhyavisargā manīṣāditvāt visargalope nirvisargā ca . somena yāgārthamupātteti somavallarī arthaparatvāt induvallarī candravallarī ityādyapi . vallaryā latārthaparatvāt somavallī somalatā somavallikā ityādyapi pāṭhaḥ . iti bharataḥ ..

somavallikā, strī, (somavallīva . ivārthe kan .) somarājī . ityamaraḥ . 2 . 4 . 95 .. (somasya vallikā .) somalatā . iti bharataḥ ..

somavallī, strī, (somasya vallīva .) guḍūcī . ityamaraḥ . 2 . 4 . 43 .. somalatā iti taṭṭīkāyāṃ bharataḥ .. somarājī . iti śabdaratnāvalī .. pātālagaruḍī . brāhmī . sudarśanā . iti rājanirghaṇṭaḥ .. (yathā, vṛhatsaṃhitāyām . 54 . 108 .
     yā somavallyāśca samānarūpā sāpyāśu toyaṃ kurute'kṣayañca ..)

somavāraḥ, puṃ, (somasya vāraḥ .) somasya bhogyadinam . candravāsaram . yathā --
     somavāre'pyamāvāsyā ādityāhe ca saptamī caturthī bhaumavāre ca akṣayādapi cākṣayā .. iti tithyāditattvam .. * .. taddivasīyavāravelā yathā --
     ravau varjyaṃ catuḥ pañca some sapta dvayaṃ tathā . iti jyotiḥsāgarasāraḥ .. tadrātrau kālavelā yathā --
     ravau ṣaṣṭhaṃ vidhau vedaṃ kujavāre dvitīyakam .
     budhe sapta gurau pañca bhṛguvāre tṛtīyakam .
     śanāvādyaṃ tathā cāntaṃ rātrau kālaṃ vivarjayet ..
iti jyotiḥsāraḥ ..

somavāravrataṃ, klī, (somavārakartavyaṃ vratam .) pratisomavāropavāsapūrvakasāyaṃkālakartavyaśivadurgāpūjārūpavrataviśeṣaḥ . tadvivaraṇaṃ yathā -- somavāre viśeṣeṇa pradoṣādiguṇairyute . kevalaṃ vāpi ye kuryuḥ somavāre śivārcanam . na teṣāṃ vidyate kiñcidihāmutra ca durlabham .. upoṣitaḥ śucirbhūtvā somavāre jitendriyaḥ . vaidikairlaukikairvāpi vidhivatpūjayecchivam .. brahmacārī gṛhastho vā kanyā vāpi sabhartṛkā . vibhartṛkā vā saṃpūjya labhate varamīpsitam .. * .. tatrāhaṃ kathayiṣyāmi kathāṃ śrotramanoramām . śrutvā śrutadhiyaḥ śambhorbhaktiṃ kurvantu niścalām āryāvarte nṛpaḥ kaścidāsīddharmabhṛtāṃ varaḥ . citravarmeti vikhyāto dharmarājo durātmanām .. so'nukūlaḥ svapatnīṣu puttramekaṃ na labdhavān . cireṇa prārthitāṃ lebhe kanyāmekāṃ manoharām .. sa ekadā jātakalakṣaṇajñānāhūya sarvān dvijamukhyavargān kutūhalenāpi niviṣṭacetāḥ papraccha tasyā janane vicāram .. * .. atha taṃ prāvadat ko'pi bahujño dvijasattamaḥ . ekā sīmantinī mānyā kanyā tava mahīpate .. athānyo'pi dvijaḥ prāha dhairyavānaviśaṅkitaḥ . eṣā caturdaśe varṣe vaidhavyaṃ pratipatsyati .. ityākarṇya vacastasya vajranirghātaniṣṭhuram . muhūrtamabhavadrājā cintāvyākulamānasaḥ .. sāpi simantinī bālā krameṇa gataśaiśavā . vaidhavyamātmano bhāvi sā śuśrāva sakhīmukhāt .. paraṃ nirvedamāpannā tadākarṇya śucismitā . yājñavalkyamuneḥ patnoṃ maitreyīṃ paryapṛcchata .. mātastvaccaraṇāmbhojaṃ prapannāhaṃ bhayākulā . saubhāgyavardhanaṃ karma mama saṃśitumarhasi .. * .. iti prapannāṃ nṛpateḥ kanyāmāha muneḥ satī . śaraṇaṃ vraja tanvaṅgi pārvatīṃ śivasaṃyutām .. somavāre śivaṃ gaurīṃ pūjayasva samāhitā . upoṣitā vā susnātā virajāmbaradhāriṇī .. yatavāṅniścalamatiḥ pūjāṃ kṛtvā yathocitām . brāhmaṇān bhojayitvā ca śivaṃ samyak prasādaya pāpakṣayo'bhiṣekeṇa sāmrājyaṃ pīṭhapūjanāt . saubhāgyamakhilaṃ saukhyaṃ gandhamālyākṣatārcanāt dhūpadānena saugandhyaṃ kāntirdvīpapradānataḥ . naivedyena mahābhogī lakṣmīstāmbūladānataḥ .. dharmārthakāmamokṣāṇāṃ namaskāraḥ prasādhanam . aṣṭaiśvaryādisiddhīnāṃ japa eva hi sādhanam .. homena sarvakāmānāṃ samṛddhirapi jāyate . sarveṣāmeva devānāṃ tuṣṭirbrāhmaṇabhojanāt .. itthamārādhaya śivaṃ somavāre śivāmapi . prāptā vipadbhirbahubhirduḥkhairvā na vihanyase .. ghorāt ghoraṃ prapannāpi mahākleśaṃ bhayānakam . śivapūjāprabhāveṇa tariṣyati mahadbhayam .. * .. itthaṃ sīmantinī samyak tanniśamya satīmukhāt yayau sāpi varārohā rājaputtrī tathāpi ca .. ityādi skandapurāṇe brahmottarakhaṇḍe somavāravatamāhātmyam 8 adhyāyaḥ ..

somavikrayī, [n] puṃ, (somaṃ vikrīṇātīti . vi + krī + ṇiniḥ .) somalatārasavikrayakartā . yathā, pāpo hi somavikrayī . iti malamāsatattve āśvalāyanabrāhmaṇam .. (etatsampradānādeva dātuḥ pratyavāyo bhavati . yathā, manuḥ . 3 . 180 .
     somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam .
     naṣṭaṃ devalake dattamapratiṣṭhantu vārdhuṣau ..


somavṛkṣaḥ, puṃ, (somasyeva vṛkṣo yasya .) kaṭphalavṛkṣaḥ . iti ratnamālā .. śvetakhadiraḥ . iti rājanirghaṇṭaḥ ..

somaśakalā, strī, (somasya śakalamiva yatra .) śaśāṇḍulī . iti rājanirghaṇṭaḥ . candrakhaṇḍaviśiṣṭā ca ..

[Page 5,422b]
somasaṃjñaṃ, klī, (somasya candrasya saṃjñā sajñā yasya karpūram . iti ratnamālā ..

somasāraḥ, puṃ, (somasyeva śuklaḥ sāro yasya .) śvetakhadiraḥ . iti rājanirghaṇṭaḥ ..

somasiddhāntaḥ, puṃ, buddhabhedaḥ . iti jaṭādharaḥ .. jyotirgranthaviśeṣaśca .. kāpālikaveśadhārī . yathā, tataḥ praviśati kāpālikaveśadhārī khaḍgahastaḥ somasiddhāntaḥ . iti śrīkṛṣṇamiśrakṛtaprabodhacandodayanāṭake 3 aṅkaḥ .. somasiddhānta iti umayā saha varkṣamānaḥ somo mahādevastadbhāṣitasiddhānta āgamaśāstram . iti śrīyuktahariharatakkālaṅkāratanūjaśrīrudravinirmitataṭṭīkā ..

somasiddhāntī, [n] puṃ, somasiddhāntavettā . somasiddhāntaśabdādinpratyayena niṣpannaḥ ..

somasindhuḥ, puṃ, (somasyāmṛtasya tadvatmokṣasya vā sindhuriva .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

somasut, tri, (somaṃ sunotīti . soma + su ñ manthane + some suñaḥ . 3 . 2 . 90 . iti kvip .) yāge somalatārasakṣepakartā . iti siddhāntakaumudī .. (yathā, raghuḥ . 18 . 27 .
     tasyaurasaḥ somasutaḥ suto'bhūt netrotsavaḥ soma iva dvitīyaḥ ..)

somasutā, strī, (somasya sutā .) narmadānadī . iti rājanirghaṇṭaḥ .. vudhe, puṃ, .. (yathā mārkaṇḍeye . 123 . 11 .
     avaikṣatainaṃ devānāṃ guruḥ somasuto budhaḥ .
     nāvaikṣatainamādityo nārkasunurna bhūmijaḥ ..
)

somasūtraṃ, klī, (somasya jalasya sūtraṃ nirgamapraṇālīva .) praṇālam . tattu śivaliṅgasthagaurīpaṭṭajalanirgamasthānam . yathā --
     śivapradakṣiṇe mantrī addhacandrakrameṇa tu .
     savyāsavyakrameṇaṃva sīmasūtraṃ na laṅghayet ..
somasūtraṃ jalaniḥsaraṇasthānam . iti tantrasāre sāmānyapūjāpaddhatiḥ ..

somākhyaṃ, klī, (somaṃ somalatāṃ ākhyāti varṇeneti . ā + khyā + kaḥ .) raktakairavam . iti ratnamālā ..

somābhā, strī, (somasya ābhā iva ābhā yasyāḥ .) candrāvalī . iti bhaktirasāmṛtasindhuḥ ..

somālaḥ, tri, (somāya alati paryāpnotīti . al + ac .) komalaḥ . iti hemacandraḥ ..

somāhaḥ, puṃ, (somasya ahaḥ . samāse ṭac .) somavāraḥ . iti jyotiṣam ..

someśvaraḥ, puṃ, (somasya īśvaraḥ .) kāśyāṃ somakartṛkapratiṣṭhitaśivaḥ . yathā --
     śivarūpādhiṣṭhitastu śivarūpo giriḥ smṛtaḥ .
     somena tatra saṃsthāpya svanāmnā liṅgamuttamam ..
     varṣāṇāntu sahasraṃ vai svaśāpasya nivṛttaye .
     tataḥ kṣayādvinirmuktastejasā ca pariplutaḥ ..
     svakaṃ tejobalaṃprāpya tuṣṭāva girijāpatim .
     someśvarācca varadamāvirbhūtaṃ triyambakam ..
iti vārāhe someśvarādiliṅgamahimāvamuktikṣetratriveṇyādimahimanāmādhyāyaḥ .. (pīṭhasthānaviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 73 .
     someśvare varārohā prabhāse puṣkarāvatī ..)

somodbhavā, strī, (somādudbhavo yasyāḥ .) narmadānadī . ityamaraḥ . 1 . 10 . 32 .. (yathā, raghuḥ 5 . 59 . tathetyupaspṛśya payaḥ pavitra somodbhavāyāḥ sarito nṛsomaḥ . udaṅmukhaḥ so'stravidastramantraṃ jagrāha tasmānnigṛhītaśāpāt ..) somajāte, tri ..

solluṇṭhaḥ, puṃ, (ulluṇṭhena saha vartamānaḥ .) solluṇṭhanam . iti halāyudhaḥ .. (vācyaliṅgo'yamiti kecit ..)

solluṇṭhanaṃ, klī, (ulluṇṭhena saha vartamānam .) stutipūrvakadurvādaḥ . yathā --
     durvādaḥ syādupālambhastatra yaḥ stutipūrvakaḥ .
     solluṇṭhanaṃ sanindastu yastatra paribhāṣaṇam ..
iti jaṭādharaḥ .. (vācyaliṅge'pyayamiti kecit ..)

solluṇṭhoktiḥ, strī, (solluṇṭhā uktiḥ .) savyaṅgoktiḥ yathā . upanāyakamānetuṃ preṣitāṃ tadupabhogaluptacandanādīn vāpīsnānavyājena gopayantīṃ dūtīṃ prati solluṇṭhoktiriyamiti niḥśeṣacyutacandanaṃ iti ślokavyākhyāne kāvyaprakāśaṭīkāyāṃ maheśvaranyāyālaṅkāraḥ ..

saukaraḥ, tri, (sūkarasyāyamiti . sūkara + aṇ .) sūkarasambandhī . (yathā, kirāte . 12 . 53 .
     sa tamāsasāda ghananīlamabhimukhamupasthitaṃ muneḥ .
     potranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānamatha saukaraṃ vapuḥ ..
)

saukarikaḥ, puṃ, (sūkaraṃ hantīti . sūkara + ṭhañ .) vyādhaḥ . sikārī iti bhāṣā . iti kecit .. (yathā, bṛhatsaṃhitāyām . 15 . 22 .
     varuṇeśe pāśikamatsyabandhajalajāni jalacarājīvāḥ .
     saukarikarajakaśauṇḍikaśākunikāścāpi varge'smin ..


saukaryaṃ, klī, (sukarasya bhāvaḥ karma vā . sukara + ṣyañ .) anāyāsaḥ . (yathā, sāhityadarpaṇe . 10 . 98 .
     saukaryeṇa ca kāryasya viruddhaṃ kriyate yadi .. * sūkarasya bhāvaḥ karma vā . sūkara + vyañ .) sūkarasya kriyā . iti viśvaḥ ..

saukṣmyaṃ, klī, sūkṣmatā . sūkṣmasya bhāvaḥ ityarthe ṣṇya (ṣyañ) pratyayena niṣpannam ..

saukhasuptikaḥ, tri, (sukhasuptiṃ sukhena śayanaṃ pṛcchatīti . sukhasupti + ṭhañ .) vaitālikaḥ . yathā,
     vaitālikā bodhakarā arthikāḥ saukhasuptikāḥ . iti hemacandraḥ ..

[Page 5,423a]
saukhikaḥ, tri, (sukhena jīvatīti . sukha + vetanādibhyo jīvati . 4 . 4 . 12 . iti ṭhak .) sukhārthī . saukhīna iti bhāṣā .. (yathā, mahā bhārate . 12 . 18 . 23 .
     śriyā vihīnairadhanai tsyaktamitrairakiñcanaiḥ .
     saukhikaiḥ sambhṛtānarthān yaḥ santyajati kinnu tat ..
)

saukhyaṃ, klī, (sukhameva . svārthe ṣyañ .) sukham . iti hemacandraḥ .. yathā, uttararāmacarite 2 aṅke .
     akiñcidapi kurvāṇaḥ saukhyairduḥkhānyapohati .
     tattasya kimapi dravyaṃ yohi yasya priyo janaḥ ..
sukhasya bhāvaḥ karma vā . sukha + ṣyañ .) sukhatvam . sukhasyabhāvaḥ ityarthe ṣṇyapratyayena niṣpannam ..

saugataḥ, puṃ, (sugata eva . svārthe aṇ .) buddhaviśeṣaḥ . tatparyāyaḥ . śūnyavādī 2 . iti hemacandraḥ .. (yathā, māghe . 2 . 28 .
     sarvakāryaśarīreṣu mūktvāṅgaskandhapañcakam .
     saugatānāmivātmānyo nāsti mantro mahībhṛtām ..
sugatasambandhini, sugatamatādhyāyini ca tri ..)

saugatikaḥ, puṃ, (saugataṃ mataṃ vettīti . ṭhak .) vuddhaviśeṣaḥ . iti kecit ..

saugandhaṃ, klī, (suṣṭhu gandho yasya . tataḥ svārthe aṇ .) kattṛṇam . yathā --
     saugandhikañca saugandhaṃ rāmakarpūrake tṛṇe .. iti śabdaratnāvalī .. (puṃ, saṅkarajātiviśeṣaḥ . yathā, mahābhārate . 13 . 48 . 22 .
     caturo māgadhī sūte krūrānmāyopajīvinaḥ .
     māṃsaṃ svādukaraṃ kṣīdraṃ saugandhamiti viśrutam ..
śobhanagandhayukte, tri ..

saugandhikaṃ, klī, (sugandho'styasyeti . sugandha + ṭhan . tataḥ svārthe aṇ .) kattṛṇam . (asya paryāyo yathā --
     kattṛṇaṃ rauhiṣaṃ devajagdhaṃ saugandhikantathā .
     bhūtikaṃ vyāmapaurañca śyāmakaṃ dhūmagandhikam ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) kahvāram . ityamaraḥ . 1 . 10 . 36 .. padmarāgamaṇiḥ . iti medinī .. nīlotpalam . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     indīvaraṃ kuvalayaṃ padmaṃ nīlotpalaṃ smṛtam .
     saugandhikaṃ śatadalamabjaṃ kamalamucyate ..
iti gāruḍe 208 adhyāyaḥ .. yathā, mahābhārate . 3 . 154 . 2 . apaśyattatra pāñcālī saugandhikamanuttamam . aniloḍhamito nūnaṃ sā bahūni parīpsati ..)

saugandhikaḥ, puṃ, (saugandho'syāstīti . ṭhan .) gandhakaḥ . ityamaraḥ . 2 . 9 . 102 .. sugandhavyavahorī . iti medinī .. gandhīti hindī bhāṣā .. (śleṣmanimittakakrimiviśeṣaḥ . yathā, carake vimānasthāne 7 adhyāye . teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādā udarādā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśca iti ..)

saugandhyaṃ, klī, sugandhatvam . sugandhasya bhāva ityarthe sugandhaśabdāt ṣṇya (ṣyañ) pratyayena niṣpannam .. (yathā, mahābhārate . 1 . 63 . 79 .
     evamuktvā varaṃ vavre gātrasaugandhyamuttamam ..)

sauciḥ, puṃ, saucikaḥ . iti śabdaratnāvalī ..

saucikaḥ, puṃ, (sūcyā jīvatīti . sūcī + ṭhak .) sūcīkarmopajīvī . darjī iti bhāṣā . tatparyāyaḥ . tunnavāyaḥ 2 . ityamaraḥ . 2 . 10 . 6 .. sūcikaḥ 3 sauciḥ 4 sūtrabhit 5 . iti śabdaratnāvalī ..

saujanyaṃ, klī, (sujanasya bhāvaḥ karma vā . sujana + ṣyañ .) sujanatā . yathā --
     saujanyaṃ varavaṃśajanma vibhavo dīrdhāyurārogyatā vijñatvaṃ vinayitvamindriyavaśaḥ satpātradāne ruciḥ .
     sanmantrī susutaḥ priyā priyatamā bhaktiśca nārāyaṇe satpuṇyena vinā trayodaśa guṇāḥ saṃsāriṇāṃ durlabhā ..
iṭyudbhaṭaḥ ..

sauṇḍī, strī, pippalī . iti śabdacandrikā .. (pippalīśabde'syā viśeṣo vijñeyaḥ ..)

sautraḥ, puṃ, (sūtraṃ yajñasūtramarhatīti . sūtra + aṇ .) brāhmaṇaḥ . iti hemacandraḥ .. (sūtre paṭhitaḥ pāṇinyādibhiḥ karmaviśeṣāyeti . aṇ .) niyataprayogābhāvadhātuviśeṣaḥ . yathā -- dhātūnāmiha sautrāṇāṃ dvicatvāriṃśadīritāḥ .. iti kavikalpadrumaḥ .. (sūtrasyedamityaṇ .) sūtrasambandhini, tri ..

sautrāmaṇī, strī, (sutrāmā indro devatā asyāḥ . sutrāman + aṇ . bahulavacanāt na ṭilopaḥ . tataḥ striyāṃ ṅīp .) yāgaviśeṣaḥ . yathā . atha sautrāmaṇī tribhiradhyāyaiḥ prakriyate . sa etaṃ mahākratumapaśyat sautrāmaṇīmiti śruteḥ . tatra surāṃ sandhīyate . tatra mantraḥ . svādvīntvā svādunā tīvrāṃ tīvreṇāmṛtāmamṛtena . madhumatī madhumatā sṛjāmi saṃ somena somo'syaśvibhyāṃ pacyasva sarasvatyai pacyasvendrāya sūtrāmṇe pacyasva .. sautrāmaṇyāḥ ṛṣiḥ prajāpatiḥ . surā devatā . anuṣṭup chandaḥ . iti yajurvedasya kāṇvaśākhāyām 21 adhyāyaḥ .. vistārastu tatraiva 21 . 22 . 23 . adhyāyeṣu draṣṭavyaḥ . yogakramastu kātyāyanasūtrabhāṣye draṣṭavyaḥ .. (atra surāṃ pitvā brāhmaṇaḥ patito na bhatati . yaduktam
     sautrāmaṇyāṃ kulācāre brāhmaṇaḥ prapibet surām .
     anyatra kāmataḥ pītvā patitastu dvijo bhavet ..


saudāmanī, strī, (sudāmā meghaḥ parvato vā . tena
     ekadik . tenaikadik . 4 . 3 . 112 .. iti aṇ) vidyut . ityamaraḥ . 3 . 1 . 9 .. (sudāmā airāvatastasya strī saudāmanī patnyāmīp vṛddhiśca manīṣāditvāt . śvetadvipaḥ sudāmā ceti airāvataparyāye trikāṇḍaśeṣaḥ ..
     khe'bhraṃ jagāma kāñcanasarasamasaudāmanīlatādhāmāstam .
     kuvalayamayamiva sarajaḥ sarasamasaudāmanīlatādhāmāstam ..
iti hariprabodhayamakāt saudāminītyapapāṭha iti mukuṭaḥ . iti bharataḥ .. * .. yathā, mahābhārate . 1 . 172 . 42 .
     tato lālapyamānasya pārthivasyāyatekṣaṇā .
     saunāmanīva cābbhreṣu tatraivāntaradhīyata ..
) apsarobhedaḥ . vidyudbhedaḥ . iti medinī . (yathā, bhāgavate . 1 . 6 . 28 .
     evaṃ kaṣṇamaterbrahmannāsaktasyāmalātmanaḥ .
     kālaḥ prādurabhūt kārletaḍit saudāmanī yathā ..
sudāmā mālā tatra bhavā saudāmanī mālākārā ityarthaḥ . sudāmā parvataḥ tenaikadigiti sūtreṇṇa aṇ sphaṭikamayaparvataprāntabhāgabhavā hi vidyudatisphuṭā bhavati . ititaṭṭīkāyāṃ śrīdharasvāmī ..)

saudāminī, strī, vidyut . ityamaraṭīkā . 1 . 3 . 9 (yathā, ṛtusaṃhāre . 3 . 12 . naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā .. taḍidbhedaḥ . (yathā, mahābhārate . 3 . 53 . 12 . tatra sma rājate bhaimī sarvābharaṇabhūṣitā . sakhīmadhye'navadyāṅgī vidyut saudāminī yathā .. apsarobhedaḥ . iti hemacandraḥ .. deśaviśeṣaḥ . ityajayaḥ ..

saudāmnī, strī, saudāmanī . iti śabdaratnāvalī ..

saudāyikaṃ, tri, (sudāyebhyaḥ pitṛmātṛbhartṛkulasambandhibhya āgatamiti . sudāya + ṭhañ .) pitṛmātṛbhartṛkulalabdhastrīdhanam . yathā, kātyāyanaḥ .
     ūḍhayā kanyayā vāpi patyuḥ pitṛgṛhe'thavā .
     bhartuḥ sakāśāt pitrorvā labdhaṃ saudāyikaṃ smṛtam ..
     saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryamiṣyate yasmāt tadānṛśaṃsyāthaṃ tairdattaṃ tatprajīvanam ..
     saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣvapi ..
sudāyebhyaḥ pitṛmātṛbhartṛkulasambandhibhyo labdhaṃ saudāyikam . ānṛśaṃsyamanaiṣṭhuryam . iti dāyatattvam ..

saudāsaḥ, puṃ, ikṣvākuvaṃśīyaḥ ayodhyādhipatiḥ . asya nāmāntaram . kalmāṣapādaḥ 1 mitrasahaḥ 2 . iti purāṇam .. (yathā, mahābhārate . 1 . 122 . 21 .
     saudāsena ca rambhoru niyuktā puttrajanmani .
     madayantī jagāmarṣiṃ vaśiṣṭhamiti naḥ śrutam ..
asya viśeṣavivaraṇantu kalmāṣapādaśabde draṣṭavyam ..)

[Page 5,424a]
saudhaḥ, puṃ, klī, (sudhālepo'syāstīti . jyotsnāditvādaṇ . (rājasadanam . ityamaraḥ . 2 . 2 . 10 .. (yathā, raghuḥ . 8 . 93 .
     tasya prasahya hṛdayaṃ kila śokaśaṅkuḥ plakṣapraroha iva saudhatalaṃ vibheda ..) raupyam . iti rājanirghaṇṭaḥ .. sudhāsambandhini, tri .. (yathā, rāmāyaṇe . 2 . 80 . 19 .
     prasādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ .. tathāca suśrute . 1 . 44 .
     virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam ..)

saudhaḥ, puṃ, dugdhapāṣāṇaḥ . iti rājanirghaṇṭaḥ ..

saudhāraḥ, puṃ, nāṭakasya caturdaśabhāgaikabhāgaḥ . iti kecit ..

saudhālaṃ, klī, (saudhavat alati paryāpnotīti . ala + ac .) śivamandiram . iti kecit ..

saunandaṃ, klī, (sunandameva . svārthe aṇ .) baladevamuṣalam . iti hemacandraḥ .. (yathā, harivaṃśe . 9 . 63 .
     saunandañca tataḥ śrīmānnirānandakaraṃ dviṣām .
     savyena sāttvatāṃ śreṣṭho jagrāha bhuṣalottamam ..
)

saunandī, [n] puṃ, (saunandaṃ muṣalamasyāstīti . iniḥ .) baladevaḥ . iti trikāṇḍaśeṣaḥ ..

saunikaḥ, puṃ, (sūnayā paśvādivadhasthānena caratīti sūnā + ṭhak .) paśupakṣimāṃsavikrayakartā . tat paryāyaḥ . vaitaṃsikaḥ 2 māṃsikaḥ 3 kauṭikaḥ 4 . iti hemacandraḥ .. (yathā, manuḥ . 4 . 86 .
     daśa sūnāsahasrāṇi yo vāhayati saunikaḥ .
     tena tulyaḥ smṛto rājā ghorastasya pratigrahaḥ ..
) tālavyaśakārādirapi ..

saundaryaṃ, klī, (sundarasya bhāvaḥ . sundara + ṣyañ .) sundaratvam . sundarasya bhāvaḥ . tasya lakṣaṇaṃ yathā,
     aṅgapratyaṅgakānāṃ yaḥ sanniveśo yathocitam .
     suśliṣṭaḥ sandhibandhaḥ syāt tat saundaryamudāhṛtam ..
     ityujjvalanīlamaṇiḥ ..
     (yathā, kumāre . 1 . 49 .
     sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena .
     sā nirmitā viśvasṛjā prayatnādekasthasaundaryadidṛkṣayeva ..
)

sauparṇaṃ, klī, (suparṇaṃ garuḍaṃ tadvarṇamityarthaḥ arhatīti . supaṇa + aṇ .) marakatam . śuṇṭhī . iti rājanirghaṇṭaḥ .. (garuḍapurāṇam . yathā, bhāgavate . 12 . 13 . 8 .
     ekonaviṃśaṃ sauparṇaṃ brahmāṇḍaṃ dvādaśaivatu .. gārutmatāstram . yathā, raghuḥ . 16 . 80 .
     vibhūṣaṇapratyupahārahastamupasthitaṃ vīkṣya viśāmpatistam .
     sauparṇamastraṃ pratisañjahāra prahveṣvanirbandharuṣo hi santaḥ ..
) suparṇasambandhini, tri .. (yathā, mahābhārate . 6 . 87 . 69 .
     chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṅgavaḥ .
     sauparṇaṃ rūpamāsthāya bhakṣayāmāsa pannagān ..
)

sauparṇī, strī, pātālagaruḍī latā . iti rājanirghaṇṭaḥ ..

sauparṇeyaḥ, puṃ, (suparṇyā apatyaṃ pumāniti . strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) garuḍaḥ . iti hemacandraḥ .. gāyattryādicchandāṃsi . yathā,
     vinatāyāstu puttrau dvāvaruṇo garuḍastathā .
     prabhāvatyaḥ svasāraśca yavīyasyastayoḥ smṛtāḥ ..
     gāyattryādīni cchandāṃsi sauparṇeyāni pakṣiṇaḥ .
     havyavāhāni sarvāṇi dikṣu saṃniyatānica ..
iti vahnipurāṇe kāśyapīyavaṃśakathananāmādhyāyaḥ ..

sauptikaṃ, klī, (suptau suptikāle bhavam . supti + ṭhañ .) rātriyuddham . tatparyāyaḥ . niśāraṇam 2 . iti jaṭādharaḥ .. rātrimāraṇam 3 . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 10 . 4 . 33 .
     ahantu kadanaṃ kṛtvā śatrūṇāmadya sauptike .
     tato viśramitā caiva svaptā ca vigatajvaraḥ ..
) mahābhāratīyaparvaviśeṣaḥ . yathā --
     ādiḥ sabhāvanavirāṭamathodyamaśca bhīṣmo gurū ravijamadravasauptikañca .
     strīparva śāntiranuśāsanamaśvamedhavyāsāśramo muṣalayānadivāvarohaḥ ..
iti mahābhārataṭīkā .. suptasambandhini, tri ..

saubhaṃ, klī, hariścandrapuram . iti trikāṇḍaśeṣaḥ .. tatparyāyaḥ . kāmacāripuram 2 . iti jaṭādharaḥ .. (śālvarājapuram . yathā, mahābhārate . 3 . 12 . 33 .
     hataḥ saubhapatiḥ śālvastvayā saubhaśca pātitam . asya viśeṣavivaraṇantu tatraiva 14 adhyāyamārabhya vistaraśo draṣṭavyam ..)

saubhadraḥ, puṃ, (subhadrāyā apatyaṃ pumāniti . subhadrā aṇ .) subhadrāputtraḥ . sa cābhimanyuḥ . yathā --
     saubhadro draupadeyāśca sarva eva mahārathāḥ .. iti bhagavadgītāyāṃ 1 adhyāyaḥ .. (subhadrā prayojanamasya . saṃgrāme prayojanayoddhṛbhyaḥ . 4 . 3 . 56 . iti aṇ . saṃgrāmaviśeṣaḥ . subhadrāmadhikṛtya kṛto granthaḥ . adhikṛtyakṛte granthe . 4 . 4 . 87 . ityaṇ . granthaviśeṣaḥ . iti kāśikā .. * .. tīrthaviśeṣe, klī . yathā mahābhārate . 1 . 217 . 3 -- 4 .
     agastyatīrthaṃ saubhadraṃ paulomañca supāvanam .
     kārandhamaṃ prasannañca hayamedhaphalañca tat ..
     bhāradvājasya tīrthantu pāpapraśamanaṃ mahat .
     etāni pañcatīrthāni dadarśa kurusattamaḥ ..
) subhadrāsambandhini, tri ..

saubhadreyaḥ, puṃ, (subhadrāyāḥ apatyaṃ pumāniti . subhadrā + strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak .) abhimanyuḥ . subhadrāyā apatyatvāt .. vibhītakavṛkṣaḥ . iti śabdacandrikā ..

saubhariḥ, puṃ, muniviśeṣaḥ . yathā --
     mīnān suduḥkhitān dṛṣṭvā dīnān mīnapatau hṛte .
     kṛpayā saubhariḥ prāha tatratyakṣemamācaran ..
iti śrībhāgavate . 10 . 17 . 10 . (asya viśeṣavivaraṇantu viṣṇupurāṇe 4 aṃśasya 2 adhyāyamārabhya draṣṭavyam ..)

saubhāgineyaḥ, puṃ, (subhagāyā apattha pumāniti . subhagā + kalyāṇyādīnāminaṅ . 4 . 1 . 126 . iti ḍhak inaṅādeśaśca . hṛdbhagasindhvantepūrvapadasya ca . 7 . 3 . 19 . iti ubhayapadavṛddhiḥ .) subhagāputtraḥ . tatparyāyaḥ . subhagāsutaḥ 2 . ityamaraḥ . 2 . 6 . 24 .. subhāgineyasambandhini, tri, ..

saubhāgyaṃ, klī, (subhagāyai hitam . subhagā + ṣyañ hṛdbhageti . 7 . 3 . 19 . ityubhayapadavṛddhiḥ .) sindūram . ṭaṅkaṇaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     saubhāgyaṃ ṭaṅkaṇaṃ kṣāro dhātudrāvakamucyate .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .. subhagāyāḥ mubhagasya vā bhāvaḥ . ṣyañ .) subhagatvam . (yathā, kumāre . 5 . 1 .
     tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī .
     nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā ..
) yogabhedaḥ . iti medinī .. sa ca viṣkambhādisaptaviṃśatiyogāntargatacaturthayogaḥ . tatra jātaphalam .
     saubhāgyajanmā subhago manuṣyaḥ ślāghyo janānāṃ dhanavān guṇajñaḥ .
     udāracitto balavān vivekī mahābhimānī priyabhāṣaṇaśca ..
iti koṣṭhīpradīpaḥ .. * .. vrataviśeṣaḥ . yathā -- agastya uvāca .
     ataḥ paraṃ mahārāja saubhāgyakaraṇaṃ vratam .
     śṛṇu yenāśu saubhāmyaṃ strīpuṃ sorupajāyate ..
     phālgunasya tu māsasya tṛtīyā śuklapakṣagā .
     upāsitavyā naktena śucinā satyavādinā ..
     saśrīkañca hariṃ pūjya rudraṃ vā comayā saha .
     yā śrīḥ sā girijā proktā yo hariḥ sa trilocanaḥ ..
     evaṃ sarveṣu śāstre ṣu purāṇeṣu ca paṭhyate .
     etasmādanyathā yastu brūte śāstraṃ pṛthaktayā ..
     rudro janānāṃ martyānāṃ vācyaṃ śāstraṃ na tadbhavet .
     viṣṇuṃ rudrakṛtaṃ brūyāt śrīgaurīti nigadyate ..
     etayorantaraṃ yaśca brūyāt so'dhama ucyate .
     taṃ nāstikaṃ vijānīyāt sarvadharmabahiṣkṛtam ..
     evaṃ jñātvā salakṣmīkaṃ hariṃ saṃpūjya bhaktitaḥ .
     mantreṇānena rājendra tatastaṃ parameśvaram ..
     gambhīrāyeti pādau tu subhagāyeti vai kaṭim .
     udaraṃ devadevāya trinetrāyeti vai mukham ..
     vācaspataye ca śiro rudrāyeti ca sarvataḥ .
     evamabhyarcya medhāvī viṣṇuṃ lakṣmyā samanvitam ..
     haraṃ vā gaurīsaṃyuktaṃ gandhapuṣpādibhiḥ kramāt .
     tatastasyāgrato homaṃ kārayet madhusarpiṣā ..
     tilaiḥ saha mahārāja saubhāgyapatayeti ca .
     tatastvakṣāravirasaṃ nisnehaṃ dharaṇītale ..
     godhūmānnantu bhuñjīta kṛṣṇe'pyevaṃ vidhiḥ smṛtaḥ .
     āṣāḍhādidvitīye tu pāraṇaṃ tatra bhojayet ..
     yavānnantu tataḥ paścāt kārtikādiṣuṃ pārthiva .
     śyāmākaṃ tatra bhuñjīta trīn māsān niyataḥ ..
     śuciḥ ..
     tato māghe site pakṣe tṛtīyāyāṃ narādhipa .
     sauvarṇāṃ kārayedgaurīṃ rudraṃ caikatra buddhimān ..
     salakṣmīkaṃ hariñcāpi yathāśaktyā prasannadhīḥ .
     tatastāṃ brāhmaṇe dadyāt pātrabhūte vicakṣaṇe ..
     annena hīne vedānāṃ pārage sādhuvartini .
     sadācāre'thavā dadyāt viṣṇubhakte viśeṣataḥ ..
     ṣaḍbhiḥ pātrairupetantu brāhmaṇāya nivedayet .
     ekaṃ madhumayaṃ pātraṃ dvitīyaṃ ghṛtapūritam ..
     tṛtīyaṃ tīlatailasya caturthaṃ guḍasaṃyutam .
     pañcamaṃ lavaṇaḥ pūrṇaṃ ṣaṣṭhaṃ gokṣīrasaṃyutam ..
     etāni dattvā pātrāṇi saptajanmāntaraṃ bhavet .
     subhago darśanīyaśca nārī vā puruṣo'pi vā ..
iti vārāhe saubhāgyavratanāmādhyāyaḥ ..

saubhāgyacintāmaṇiḥ, puṃ, (saubhāgyāya cintāmaṇiriva .) auṣadhaviśeṣaḥ . yathā --
     saubhāgyāmṛtajīrapañcalavaṇavyoṣābhayākṣānalā niścandrābhrakaśuddhagandhakarasānekīkṛtān bhāvayet .
     nirguṇḍīyugabhṛṅgarājakavṛṣāpāmārgapatrollasat pratyekaṃ svarasena siddhavaṭikā ghnanti tridoṣodayam ..
     yeṣāṃ śītamatīva dehamakhilaṃ svedadravādrīkṛtaṃ nidrā ghoratarā samastakaraṇavyāmohamūḍhaṃmanaḥ .
     śūlaśvāsabalāśakāsasahitaṃ mūrchāruciṃ tṛṭ jvaraṃ teṣāṃ vai parihṛtya jīvitamasau gṛhvāti mṛtyormukhāt ..
iti sārakaumudī ..

saubhāgyatṛtīyā, strī, (saubhāgyāya tṛtīyā .) bhādraśuklatṛtīyā . sā ca manvantarā . iti smṛtiḥ ..

saubhāñjanaḥ, puṃ, (sobhāñjana eva . svārthe aṇ .) śobhāñjanavṛkṣaḥ . ityamaraṭīkā . 2 . 4 . 31 ..

saubhikaḥ, puṃ, (saubhaṃ kāmacāripurādinirmāṇaṃ śilpamasya . ṭhak .) indrajālikaḥ . iti hārāvalī .

saumanasā, strī, jātīpatrī . iti rājanighaṇṭaḥ ..

[Page 5,425b]
saumanasyaṃ, klī, (sumanaso bhāvaḥ . ṣyañ .) śrāddhe piṇḍadānānantarabrāhmaṇahaste puṣpadānamantraḥ . yathā śātātapaḥ .
     piṇḍanirvāparahitaṃ yattu śrāddhaṃ vidhīyate .
     svadhāvācanalopo'tra vikirastu na lupyate ..
     akṣayyadakṣiṇāsvastisaumanasyamathāstviti ..
chandogapariśiṣṭam .
     athāgrabhūmimāsiñcet susuprokṣitamastviti .
     śivā āpaḥ santviti ca yugmānevodakena ca ..
     saumanasyamastviti ca puṣpadānamanantaram .
     akṣatañcāriṣṭañcāstviti ca akṣatānapi dāpayet ..
atha prakṛtabrāhmaṇācamanāntaram . brāhmaṇāgrabhūmiṃ susuprokṣitamastviti prokṣayet . śivā āpa ityādinā udakena haste siñcet .. sīmanasyamastvityanena haste puṣpadānaṃ kuryāt . iti śrāddhatattvam .. sumanaso bhāvaḥ saumanasyaṃ tadatra śrāddhe dattaṃ puṣpaṃ saumanasyaṃ manasaḥ prasādajanakaṃ bhavatu . iti guṇaviṣṇuḥ .. (santuṣṭacittatā . yathā māghe . 7 . 28 .
     rathacaraṇavarāṅganākarābjavyatikarasampadupāttasaumanasyāḥ .. prasannacittārhe, tri . yathā, bhāgavate . 4 . 12 . 44 .
     dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat .
     svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyamaghamarṣaṇam ..
)

saumanasyāyanī, strī, (ayati prāpnotyanayeti . aya + lyuṭ . ṅīp . saumanasyasya prasannacittatāyā ayanī .) mālatīpuṣpakalikā . iti trikāṇḍaśeṣaḥ .. (yathā . sumanāḥ saumanasyāyinīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca . iti carake vimānasthāne aṣṭame'dhyāye ..)

saumikī, strī, (somastaddīkṣā prayojanamasyāḥ . ṭhak .) dīkṣaṇīyeṣṭiḥ . iti hemacandraḥ ..

saumitraḥ, puṃ, (sumitrāyāṃ bhavaḥ . sumitrā + aṇ .) lakṣmaṇaḥ . iti śabdaratnāvalī ..

saumitriḥ, puṃ, (sumitrāyā apatyaṃ pumāniti . bāhvāditvāt . iñ .) lakṣmaṇaḥ . iti śabdaratnāvalī .. (yathā, rāmagītāyām . 2 .
     saumitriṇā pṛṣṭa udārabuddhinā rāmaḥ kathāḥ prāha purātanīḥ śubhāḥ ..)

saumedhikaḥ, puṃ, (sumedhayā nirvṛttaḥ . sumedhā + ṭhak siddhaḥ . iti hārāvalī .. śobhanamedhāsambandhini, tri ..

saumerukaṃ, klī, suvarṇam . iti rājanirghaṇṭaḥ .. sumerusambandhini, tri .. (kvacit sīmerabamiti pāṭho dṛśyate ..)

saumyaḥ, puṃ, (somasyāpatyaṃ pumān . soma + ṣyañ . budhagrahaḥ . ityamaraḥ . 1 . 3 . 26 .. (yathā, bṛhatsaṃhitāyām . 5 . 60 .
     paśyan grastaṃ saumyo ghṛtamadhutailakṣayāya rājñāñca .. soma iva somyaḥ . tataḥ prajñādyaṇ .) vipraḥ . iti śabdamālā .. uḍumbaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. vṛṣakarkaṭakanyāvṛścikamakaramīnarāśayaḥ . yathā --
     krūro'tha saumyaḥ puraṣo'ṅganā ca ojo'tha yugmaṃ viṣamaḥ samaśca .
     carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ ..
iti jyotistattvam .. bhūkhaṇḍaviśeṣaḥ . yathā --
     gandharvo varuṇaḥ saumyo bahavaḥ kaṅkha eva ca .
     kumudaśca kaseruśca nāgo bhadrārakastathā ..
     candrendramalayāśaṅkhayavāṅgakagabhastimān .
     tāmrākuśca kumārī ca tatra dvīpadaśāṣṭabhiḥ ..
iti śabdamālā .. saumyakṛcchravratam . yathā --
     prājāpatyaḥ sāntapanaḥ śiśukṛcchraḥ parākakaḥ .
     atikṛcchraḥ parṇakṛcchraḥ saumyaḥ kṛcchrātikṛcchrakaḥ ..
saumyaḥ saumyakṛcchraḥ . iti prāyaścittatattvam .. (pitṛgaṇaviśeṣaḥ . yathā, manuḥ . 3 . 199 . agnidagdhānagnidagdhān kāvyān varhiṣadastathā agniṣvāttāṃśca saumyāṃśca viprāṇāmeva nirdiśet ..

saumyaḥ, tri, (somo devatāsya . soma + somāt ṭyaṇ . 4 . 2 . 30 . iti ṭyaṇ .) somadaivataḥ . anugraḥ . manojñaḥ . iti medinī .. (yathā raghuḥ . 12 . 36 .
     saṃrambhaṃ maithilīhāsaḥ kṣaṇasaumyāṃ nināya tām .
     nivātastimitāṃ velāṃ candrodaya ivodadheḥ ..
bhaktaḥ . yathā, bhāgavate . 2 . 4 . 23 .
     namastasmai bhagavate vāsudevāya vedhase .
     papurjñānamayaṃ saumyā yanmu khāmburuhāsavam ..
) bhāsvaraḥ . iti dharaṇiḥ ..

saumyakṛcchraḥ, puṃ, (saumyaḥ anugraḥ kṛcchraḥ .) vrataviśeṣaḥ . yathā, gāruḍe . 105 . 68 .
     piṇyākācāmatakrāmbuśaktūnāṃ prativāsaram .
     ekaikamupavāsaśca kṛcchraḥ saumyo'yamucyate ..


saumyagandhī, strī, (saumyo gandho yasyāḥ . ṅīṣ .) śatapatrī . iti rājanirghaṇṭaḥ ..

saumyagrahaḥ, puṃ, (saumyo grahaḥ .) śubhagrahaḥ . sa ca pūrṇacandraḥ pāpagrahāyuktabudhaḥ bṛhaspatiḥ śukraśca . yathā, jyotistattve .
     ardhonendvarkaśaurārāḥ pāpāḥ saumyāstathāpare .
     pāpayukto budhaḥ pāpo rāhuketū ca pāpadau ..


saumyadhātuḥ, strī, (saumyo dhātuḥ .) kaphaḥ . iti rājanirghaṇṭaḥ ..

saumyā, strī, (soma iva saumyaḥ . śākhāditvāt yaḥ . tataḥ prajñādyaṇ . striyāṃ ṭāp .) durgā . yathā --
     saumyā saumyatarāśeṣasaumye bhyastvatisundarī .. iti devīmāhātmyam .. mahendravāruṇī . rudrajaṭā . mahājyotiṣmatī . mahiṣavallī . guñjā . śālaparṇo . brāhmī . śaṭī mallikā . iti rājanirghaṇṭaḥ ..

saumyāḥ, strī, (somo devatā yāsām . soma + ṭhyaṇ .) illalāḥ . tāstu mṛgaśironakṣatraśiraḥsthāḥ pañca tārāḥ . iti viśvahemacandrau ..

sauraḥ, puṃ, (sūrasya sūryasyāyamiti . sūra + aṇ . śanaiścaraḥ . ityamaraṭīkāyāṃ bharataḥ . 1 . 3 . 26 .. (yathā, bṛhatsaṃhitāyām . 10 . 4 .
     bahulāsthe pīḍyante saure'mnyupajīvinaścamūpāśca ..) tumburuvṛkṣaḥ . iti rājanirghaṇṭaḥ .. sūryaikarāśibhogāvacchinnamāsādiḥ . yathā, viṣṇudharmottaram . ādityarāśibhogena sauro māsaḥ prakīrtitaḥ .. vivāhādikarmasu sauramāsasyottekhaḥ kartavyaḥ . yathā, pitāmahaḥ .
     ābdike pitṛkṛtye ca māsaścandramasaḥ smṛtaḥ .
     vivāhādau smṛtaḥ sauro yajñādau sāvano mataḥ ..
vivāhādāvityatrādipadaṃ yātrāgrahacāraparam . yatkarma sūryabhogyarāśyullekhena vihitaṃ yacca viśeṣyodagayanādivihitaṃ tatparañca . ayanasya sauramāsaghaṭitatvena vakṣyamāṇatvāt . tacca cūḍopanayanādi . viṣṇudharmottaram .
     adhvāyanañca grahacārakarma saureṇa mānena sadādhyavasyet .
     satrāstyapāsyānyatha sāvanena laukyañca yat syādvyavahārakarma ..
adhvāyanaṃ adhvagamanaṃ yātrati yāvat . iti jyotistattvam .. * .. sūryopāsakaḥ . (yathā, mahānirvāṇatantre . 3 . 142 .
     śāktāḥ śaivā vaiṣṇavāśca saurā gāṇapatāstathā .
     viśa vipretarāścaiva sarve'pyatrādhikāriṇaḥ ..
) guruviśeṣaḥ . yathā --
     gauḍāḥ śālvodbhavāḥ saurā māgadhāḥ keralāstathā .
     kośalāśca daśārṇāśca guravaḥ sapta madhyamāḥ ..
iti tantrasāre 1 paricchedaḥ .. (upapurāṇaviśeṣe, klī . yathā, devībhāgavate . 1 . 3 . 15 .
     sauraṃ parāśaraproktamādityañcātivistaram .. sūryasambandhini, tri . yathā --
     śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca .
     sādhanāni ca saurāṇi cānyāni yāni kāni ca śrutāni tāni deveśa tadvaktrānniḥsṛtāni ca ..
iti tantrasāre 3 paricchedaḥ .. * .. yathā ca harivaṃśe bhaviṣyaparvaṇi . 49 . 52 .
     yadā sauraṃ vapuriti smartā syāṃ jagatīpate .
     tadā tadbhāvanāyogāt sūrya eva virājase ..
)

saurajaḥ, puṃ, (saurāt tejasaḥ jāyate iti . jana + ḍaḥ .) tumba, ruvṛkṣaḥ . rājanirghaṇṭaḥ .. saurajāte, tri ..

[Page 5,426b]
sauradivasaḥ, puṃ, (sauro divamaḥ .) sūryasambandhidinam . tattu ravibhuktāṃśādhikaṣaṣṭidaṇḍairbhavati . yathā, sāvanaṃ daṇḍāḥ ṣaṣṭirahaḥ svalagnasvaguṇāṃśāṭyāstadainaṃ bhavet .. iti malamāsatattvam ..
     triṃśatā sauradivasaiḥ sāvanaḥ parikīrtitaḥ .. iti śabdaratnāvalī ..

sauranaktaṃ, klī, vrataviśeṣaḥ . yathā -- hastayukte arkadine sauranaktaṃ samācaret . snātvā cārkaṃ samabhyarcya nīrogī cirajīvati .. ātmano dviguṇacchāyaṃ yadā santiṣṭhate raviḥ . sauranaktaṃ vijānīyāt naktañca niśibhojanam .. iti nārasiṃhe 64 adhyāyaḥ ..

saurabhaṃ, klī, (saurabhamasyāstīti . ac .) kuṅkumam . iti trikāṇḍaśeṣaḥ .. volam . iti rājanirghaṇṭaḥ .. sadgandhaḥ . surabherbhāva ityarthe ṣṇa(aṇ) pratyayena niṣpannam .. (yathā, naiṣadhe . 2 . 92 .
     samameṇamadairyadāpaṇe tulayan saurabhalobhaniścalam .
     paṇitā na janāravairavaidapi guñjantamaliṃ malīmasam ..
tadviśiṣṭe, tri . yathā, bhāgavate . 8 . 2 . 8 .
     saritsarobhiracchodaiḥ pulinairmaṇibālukaiḥ .
     devastrīmajjanāmodasaurabhāmbranilairyutaḥ ..
)

saurabheyaḥ, puṃ, (surabherapatyamiti . surabhi + ḍhak vṛṣaḥ . ityamaraḥ . 2 . 9 . 60 .. (yathā, bhāgavate . 1 . 17 . 9 .
     mā saurabheyātra śucau vyetu te vṛṣalāt bhayam .. surabhisambandhini tri ..

saurabheyī, strī, (surabherapatyaṃ strī . surabhi + ḍhak . ṅīp .) nauḥ . ityamaraḥ . 2 . 9 . .. 3 .. (yathā, raghuḥ . 2 . 3 .
     nivartya rājā dayitāṃ dayālustāṃ sorabheyīṃ surabhiryaśobhiḥ .
     payodharībhūtacatuḥsamudrāṃ jugop gorūpadharāmivorvīm ..
apsaroviśeṣaḥ . yathā, mahābhārate . 2 . 10 . 11 .
     viśvācī sahajanyā ca pramlocā urvaśī irā vargā ca saurabheyī ca samīcī vudvudā latā ..)

saurabhyaṃ, klī, (surabherbhāvaḥ . surabhi + vyañ .) manojñatvam . saugandham . (yathā, āryāsaptaśatyām . 213 .
     guṇavidhṛtā sakhi tiṣṭasi tathaiva dehena kintu hṛdayaṃ ne .
     hṛtamamunā mālāyāḥ samīraṇeneva saurabhyam ..
) guṇagauravam . iti medinī ..

saurabhyaḥ, puṃ, (saurabhyaṃ guṇagauravamasyāstīti . ac .) kuberaḥ . iti śabdaratnāvalī ..

sauramāsaḥ, puṃ, (sauro māsaḥ .) sūryaikarāśibhogāvacchinnakālaḥ . yathā, brahmasiddhānte .
     ekarāśau raviryāvatkālaṃ māsaḥ sa bhāskaraḥ .. iti malamāsatattvam .. api ca .
     atha ṣaḍbhiḥ sauramāsairayanaṃ parikīrtitam .. iti śabdaratnāvalī .. asyānyadvivaraṇa sauraśabde draṣṭavyam ..

saurasaṃvatsaraḥ, puṃ, (sauraḥ saṃvatsaraḥ .) sūryasya dvādaśarāśibhogāvacchinnakālaḥ . yathā --
     saurasaṃvatsarasyānte mānena śaśijena tu .
     ekādaśātiricyante dināni bhṛgunandana ..
api ca .
     saurenābdastu mānena yadā bhavati bhārgava .
     sāvanena tathā māsi dinaṣaṭkaṃ prapūryate ..
iti malamāsatattvam ..

sauraseyaḥ, puṃ, skandaḥ . iti śabdamālā .. surasāyā apatyañca .. (surasamarhatīti . surasa + vuñchaṇkaṭajiti . 4 . 2 . 80 . iti sakhyāditvāt ḍhañ . surasārhe, tri ..)

saurasaindhavaḥ, tri, (surasindhorayam . surasindhu + aṇ .) gaṅgāsambandhīyaḥ . sa ca bhīṣmādiḥ . (sauraḥ sūryasambandhī saindhavaḥ ghoṭakaḥ .) sūryaghoṭake, puṃ, ..

saurāṣṭraḥ, puṃ, (surāṣṭra eva . aṇ .) deśa viśeṣaḥ . iti jaṭādharaḥ .. suraṭ iti bhāṣā .. kundurukaḥ . iti rājanirghaṇṭaḥ .. kāṃsye, klī . iti kecit .

saurāṣṭrakaṃ, klī, (surāṣṭre bhavam . aṇ . tataḥ kan .) pañcaloham . iti hemacandraḥ ..

saurāṣṭrā, strī, (surāṣṭre bhavā . aṇ .) tuvarī . iti rājanirghaṇṭaḥ ..

saurāṣṭrikaṃ, klī, (surāṣṭre deśe bhavam . adhyātmāditvāt ḍhañ .) viṣabhedaḥ . iti śabdaratnāvalo bharataśca .. (asya paryāyo lakṣaṇañca . yathā --
     viṣantu garalaṃ kṣveḍastasya bhedānūdāhare .
     vatsanābhaḥ sa hāridraḥ saktakaśca pradīpanaḥ ..
     sīrāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca .
     halāhalo brahmaputtro viṣabhedā amī nava ..

     surāṣṭraviṣaye yaḥ syāt sa saurāṣṭrika ucyate .. iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) saurāṣṭradeśasambandhini, tri ..

saurāṣṭrī, strī, (surāṣṭre bhavā . aṇ . ṅīṣ .) saurāṣṭradeśīyasugandhimṛttikā . tatparyāyaḥ . pārvatī 2 kāśī 3 mṛtsrā 4 kākṣī 5 parpaṭī 6 . iti ratnamālā .. kālikā 7 satī 8 . iti hemacandraḥ .. asyā guṇāḥ . kaphapittavīsarpavraṇanāśitvam . iti rājavallabhaḥ .. rājanirghaṇṭoktaguṇaparyāyau tuvarīśabde draṣṭavyau ..

sauriḥ, puṃ, (surasyāpatyamiti . sūra + iñ .) śaniḥ . ityamaraḥ . 1 . 3 . 26 .. yathā, bṛhatsaṃhitāyām . 104 . 147 .
     kṛṣṇadravyaiḥ sauriḥ saumyo maṇirajatatilakakusumairguruḥ paripītakaiḥ ..) asanavṛkṣaḥ . ādityabhaktā . iti rājanirghaṇṭaḥ ..

[Page 5,427a]
saurikaḥ, puṃ, (surebhyo hitaḥ . sura + ṭhak .) svargaḥ . itiśabdaratnāvalī .. (surayā caratīti . surā + ṭhak .) surāvikrayakartā . iti kecit .. svārthe kapratyaye śanaiścaraḥ .. (surāyā ayamiti . surāsambandhini, tri . yathā, manuḥ . 8 . 159 .
     prātibhāvyaṃ vṛthādānamākṣikaṃ saurikañca yat .
     daṇḍaśuklāvaśeṣañca ne puttro dātumarhati ..
)

sauriratnaṃ, klī, (saureḥ śanaiścarasya ratnam .) nīlamaṇiḥ . iti rājanirghaṇṭaḥ ..

saurī, strī, (sūrya + aṇ . ṅīp . sūryatiṣyeti . 6 . 4 . 149 . iti yalopaḥ .) sūryasyāpatyaṃ strī . iti mugdhabodhavyākaraṇam ..

saurīyaṃ, tri, (sūrya + chaḥ . sūryāgastryayośche ca ṅyāñca . 6 . 4 . 149 . ityasya vārtikoktyā yalopaḥ .) sūryāya hitam . iti mugdhabodhavyākaraṇam .. saurye bhavaḥ . yathā . sūryasyedaṃ ityarthe ṣṇaḥ sauryaṃ tejaḥ punaḥ saurye bhava ityarthe īyapratyaye anena yalope saurīyaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

saureyaḥ, puṃ, śuklajhiṇṭīvṛkṣaḥ . yathā --
     saureyakaḥ śvetapuṣpaḥ saureyaḥ kaṭasārikā .
     sahācaraḥ sahacaraḥ sa ca vindyapi kathyate ..
     kuraṇṭako'tra pīte syādraktaḥ kuravakaḥ smṛtaḥ .
     nīlo vāṇo dvayorukto dāsa ārtagalaśca saḥ ..
     saureyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ .
     tiktoṣṇo madhuro dantyaḥ susnigdhaḥ keśarañjanaḥ ..
iti bhāvaprakāśaḥ ..

saureyakaḥ puṃ, śuklajhiṇṭīvṛkṣaḥ . yathā --
     saureyakaḥ śvetapuṣpaḥ saureyaḥ kaṭasārikā .
     sahācaraḥ sahacaraḥ sa ca vindyapi kathyate ..
     kuraṇṭako'tra pīte syādraktaḥ kuravakaḥ smṛtaḥ .
     nīlo vāṇo dvayorukto dāsa ārtagalaśca saḥ ..
     saureyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ .
     tiktoṣṇo madhuro dantyaḥ susnigdhaḥ keśarañjanaḥ ..
iti bhāvaprakāśaḥ ..

saulvikaḥ, puṃ, (sulvaṃ tāmrapātrādinirmāṇaṃ śilpamasya . sulva + ṭhak .) tāmrakuṭṭakaḥ . ityamaraṭīkā ..

sauvaṃ, tri, svasya idam . (sva + aṇ .) svasambandhi . svarge bhavam . iti mugdhabodhavyākaraṇam .. (svaḥsvambandhi . tathā, vājasaneyasaṃhitāyām . 13 . 57 .
     tasya śrotraṃ sauvam .. tasya svargasya sambandhi śrotraṃ kīdṛśaṃ sauvaṃ svaḥ idaṃ sauvaṃ tasye damiti aṇ . dvārāditvādaijāgamaḥ . avyayānāṃ bhamātre ṭilopaḥ . iti tadbhāṣyam ..) śāsanam . iti kecit ..

sauvagrāmikaṃ, tri, (svagrāme bhavam . svagrāma + ṭhak svagrāmabhavavastu . iti mugdhabodhavyākaraṇam ..

sauvaraṃ, tri, (svarasye damiti . svara + aṇ . dvārādīnāñca . 7 . 3 . 4 . iti aijāgamaḥ .) svarasambandhi . svaraśabdāt ṣṇapratyaye umāgamena niṣpannam . iti mugdhabodhavyākaraṇam ..

sauvarcalaṃ, klī, (suvarcale deśe bhavam . suvarcala + aṇ .) suvarcaladeśabhavalavaṇam . saclavaṇa iti bhāṣā . tatparyāyaḥ . akṣam 2 rucakam 3 . ityamaraḥ . 2 . 9 . 42 .. kṛṣṇalavaṇam 4 . iti ratnamālā .. tilakam 5 hṛdyagandhakam 6 rucyam 7 kaudravikam 8 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . rucikāritvam . uṣṇavīryatvam . nirmalatvam . kaṭutvam . gulmaśūlavibandhanāśitvam . kiñcitpittakaratvam . laghutvañca . iti rājavallabhaḥ .. api ca .
     sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut .
     ūrdhvavātāmaśūlārtivibandhārocakān jayet ..
iti rājanirghaṇṭaḥ .. anyacca .
     sauvarcalaṃ syādrucakamakṣyaṃ pākyañca tanmatam .
     rucakaṃ rocanaṃ bhedi dīpanaṃ pācanaṃ param ..
     sasnehavātanunnātipittalaṃ viśadaṃ laghu .
     udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlahṛt ..
iti bhāvaprakāśaḥ .. sarjikākṣāraḥ . ityamaraḥ . 2 . 9 . 109 .. suvarcalāsambandhini, tri ..

sauvarṇaṃ, tri, (suvarṇasyedam . suvarṇa + aṇ .) suvarṇasambandhi . karṣamitahemasambandhi . yathā, matsyapurāṇam .
     sauvarṇī rājatī vāpi tāmrī ratnamayī tathā . ityupakramya ..
     śubhadārumayī vāpi devatārcā praśasyate .. iti devapratiṣṭhātattvam ..

sauvarṇabhedinī, strī, (sauvarṇamiva varṇaṃ bhinatti prakāśayatīti . bhid + ṇiniḥ . ṅīp .) priyaṅguḥ . iti śabdamālā ..

sauvastikaḥ, puṃ, (svasti tat karaṇe sādhuḥ . svasti + ṭhak .) purohitaḥ . iti hemacandraḥ .. svastisambandhini, tri . iti vyākaraṇam ..

sauvāstavaḥ, tri, (suvāstoridam . suvāstu + suvāstvādibhyo'ṇ . 4 . 2 . 77 . ityaṇ .) sundaravāstusambandhī . suśabdapūrvakavāstuśabdāt ṣṇapratyayena niṣpannaḥ .. (suvāstoradūrabhavaḥ . iti kāśikā ..)

sauvidaḥ, puṃ, (suṣṭhu vettīti . su + vida + kaḥ . tataḥ prajñādyaṇ .) antaḥpurarakṣakaḥ . ityamaraḥ . 2 . 8 . 8 .

sauvidallaḥ, puṃ, (suṣṭhu vidantaṃ vijñamapi lāti vaśavartinaṃ karotīti . suvidat + lā + kaḥ . tataḥ svārthe aṇ .) antapurarakṣakaḥ . (yathā, kathāsaritsāgate . 39 . 28 .
     tadanyasya na lābho'sti sauvidallābhirakṣite .
     antaḥpure'tra puṃso yadato'sau tena saṃgatā ..
) tatparyāyaḥ . kañcukī 2 sthāpatyaḥ 3 sauvidaḥ 4 . ityamaraḥ . 2 . 8 . 8 .. sthapatiḥ 5 suvidaḥ 6 . iti taṭṭīkā .. catvāri mahallarakṣake . bahiḥ sañcarantīnāṃ purastrīṇāṃ prekṣakapuruṣāntaravāraṇāya rājñā stryagāre ye vetradharā niyuktāste bahirmahallakāḥ sauvidallādiśabdavācyāḥ . śobhanaṃ vidanti suvidaḥ paṇḍitāḥ kvip tān atati satyena gacchati suvidat bhūpālaḥ taṃ lāti suvidallaṃ antaḥpuraṃ hanajanāti ḍaḥ le lastoriti laḥ tatra niyuktā iti ḍhaghe kāditi ṣṇe sauvidallāḥ . iti bharataḥ ..

sauvidallakaḥ, puṃ, (sauvidalla eva . svārthe kan .) sauvidallaḥ . iti śabdaratnāvalī ..

sauvīraṃ, klī, badaram . kāñjikam . srotoñjanam . ityamaraḥ . 2 . 4 . 37 . 2 . 9 . 39 . 2 . 9 . 100 .. eteṣāṃ viśeṣā yathā --
      -- sauvīraṃ badaraṃ mahat . iti ratnamālā ..
     sauvīrantu yavairāmaiḥ pakvairvā nistuṣaiḥ kṛtam .
     godhūmairapi sauvīramācāryaiḥ kaiścidūcire ..
     sauvīrantu grahaṇyarśaḥkaphaghnaṃ bhedi dīpanam .
     udāvartāṅgamardāsthiśūlānāheṣu śasyate ..
iti bhāvaprakāśaḥ .. sauvīrāñjanam . yathā --
     suvīrakaṃ pārvateyaṃ sauvīraṃ nīlamañjanam . iti ratnamālā ..

sauvīraḥ, puṃ, (suṣṭhu vīrā yatra . tataḥ svārthe aṇ .) deśaviśeṣaḥ . iti bhedinī .. (yathā, harivaṃśe . 90 . 19 .
     sauvīrarājaḥ śaivyaśca pāṇḍyaśca balināṃ varaḥ ..)

sauvīrakaṃ, klī, (sauvīrameva . svārthe kan .) kāñjikaviśeṣaḥ . tatparyāyaḥ . surīrāmlam 2 godhūmasambhavam 3 yavāmlajam 3 yavottham 5 tuṣottham 6 tuṣodakam 7 . asya guṇāḥ . amlarasatvam . keśyatvam . mastakadoṣajarāśaithilyanāśitvam . balakāritvam . santarpaṇatvañca . iti rājanirghaṇṭaḥ ..

sauvīrakaḥ, puṃ, (sauvīra + saṃjñāyāṃ kan .) badaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sauvīrasāraṃ, klī, srotoñjanam . iti rājanirghaṇṭaḥ ..

sauvīrāñjanaṃ, klī, (sauvīranāmakamañjanam .) añjanaprabhedaḥ . tatparyāyaḥ . añjanam 2 yāmunam 3 kṛṣṇam 4 nādeyam 5 mecakam 6 srotojam 7 duṣpradam 8 nīlam 9 suvīrajam 10 nīlāñjanam 11 cakṣuṣyam 12 vārisambhavam 13 kapotakam 14 kāpotam 15 . asya guṇāḥ . śītatvam . kaṭutvam . tiktatvam . kaṣāyatvam . cakṣuṣyatvam . kaphavātaviṣanāśitvam . rasāyanatvañca . iti rājanirghaṇṭaḥ ..

sauṣṭhavaṃ, klī, (suṣṭhu bhāvaḥ . suṣṭhu + prāṇabhṛjjātivayovacanodgātrādibhyo'ñ . 5 . 1 . 129 . ityañ .) ātiśayyam . (yathā, mahābhārate . 1 . 134 . 14 .
     tuleṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca .
     sarveṣāmeva śiṣyāṇāṃ babhūvābhyadhiko'rjunaḥ ..
) praśaṃsanatvam . iti suṣṭhuśabdārthadarśanāt .. (yathā harivaṃśe . 40 . 34 .
     āyuḥkṣetrāṇyupacayo lakṣaṇaṃ rūpasauṣṭhavam ..) nāṭakāṅgaviśaṣaḥ . iti kecit ..

[Page 5,428a]
sauhārdaṃ, klī, (suhṛdaḥ suhṛdayasya vā bhāvaḥ karma vā . suhṛt suhṛdaya vā + hāyanāntayuvādibhyo'ṇ . 5 . 1 . 130 . ityaṇ . hṛdayasya hṛdādeśaḥ . hṛdbhagasindhvante pūrvapadasya ca . 7 . 3 . 19 . iti ubhayapadavṛddhiḥ .) suhṛdo bhāvaḥ . tatparyāyaḥ . sakhyam 2 sauhṛdam 3 sāptapadīnam 4 maitrī 5 ajaryam 6 saṅgatam 7 iti hemacandraḥ .. (yathā, mahābhārate . 1 . 77 . 11 .
     sauhārde cānurāge ca vettha me bhaktimuttamām .
     na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam ..
)

sauhārdaḥ, puṃ, (suhṛdo'patyamiti . suhṛd + aṇ . suhṛtputtraḥ . iti kecit ..

sauhārdyaṃ, klī, (suhṛdayasya bhāvaḥ . suhṛdaya + ṣyañ . vā śokaṣyañ rogeṣu . 6 . 3 . 51 . iti hṛdayasya hṛdādeśaḥ .) sauhārdam . iti siddhāntakaumudī ..

sauhityaṃ, klī, (suhitasya bhāvaḥ karma vā . suhita + patyantapurohitādibhyo yak . 5 . 1 . 128 . iti yak .) tṛptiḥ . ityamaraḥ . 2 . 9 . 56 .. (yathā, mahābhārate . 12 . 244 . 13 . aheriva gaṇādbhītaḥ sauhityānnarakādiva . kuṇapādiva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ ..

sauhṛdaṃ, klī, (suhṛdaḥ karma bhāvo vā . suhṛt + aṇ .) sakhyam . sauhārdam . iti hemacandraḥ .. tasya prāśastyaṃ yathā --
     tadbhujyate yaddvijabhuktaśaṣaṃ sa buddhimān yo na karoti pāpam .
     tat sauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ ..
iti gāruḍe 115 adhyāyaḥ .. skada, da ṅa āplave . uddhṛtau . utplutya gatyām iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°saka° ca-seṭ .) ādyasvarī . i, skandyate . ṅa, skandate ciskandiṣate . pañcabhasvarīti dhātupradīparāmau . skandate skundate cāpi ṣaḍāplavanavācinaḥ . iti bhaṭṭamallo'pi . cuskundiṣate . iti durgādāsaḥ ..

skanda, ir aura śoṣaṇe . gatyām . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-aniṭ .) ir, askadat . askāṃtsīt . au, skantā caskanda . iti durgādāsaḥ ..

skanda, ta ka samāhṛtau . iti kavikalpadrumaḥ .. (anantacurā°-para°-saka°-seṭ .) dastyavargatṛtoyopadho'yam . taccaturthopadha iti kecit . skandayati skandāpayati acaskandat . iti durgādāsaḥ ..

skandaḥ, puṃ, (skandate utplutya gacchati skandati śoṣayati daityān vā . skanda + ac .) kārtikeyaḥ . ityamaraḥ . 1 . 1 . 42 .. tasya utpattiṣaḍānanapañcanāmacaturmartyabhiṣekagaṇavāhanāstrādi yathā -- nārada uvāca .
     kimarthameṣakaḥ krauñco bhinnaḥ skandena suvrata .
     etanme vistarādvrahman kathayasvāmitadyute ..
     pulastrya uvāca .
     etāṃ te kathayiṣyāmi kathāṃ puṇyāṃ purātanīm .
     yaśovṛddhiṃ kumārasya kārtikeyasya nārada ..
     yat pītaṃ vītihotreṇa vīryaṃ tyaktaṃ pinākinaḥ .
     tenākrānto'bhavadvrahman mandatejā hutāśanaḥ ..
     tato jagāma devānāṃ sakāśamamitadyutiḥ .
     daivataiḥ prahitastūrṇaṃ brahmalokaṃ jagāma ha ..
     sa gacchan kuṭilāṃ devīṃ dadarśa pathi pāvakaḥ .
     tāṃ dṛṣṭvā prāha cādhatsva tejo yanmama durdharam ..
     maheśvareṇa santyaktaṃ nirdahet bhuvanānyapi .
     taddhāraṇācca kuṭile puttro dhanyo bhaviṣyati ..
     ityagninā sā kuṭilā śrutvā sutamanuttamam .
     prakṣiptamātraṃ jagrāha teja aiśaṃ mahāpagā ..
     tatastvadhārayaddevī śārvaṃ tejaḥ svapūpuṣat .
     hutāśano'pi ca bhayāt yatra tatra paribhraman ..
     pañcavarṣasahasrāṇi hyadhyāste havyabhuk tataḥ .
     māṃsamasthīni raktāni medomajjastvacastathā ..
     romāṇi cākṣikeśādyāḥ sarve jātā hiraṇmayāḥ .
     hiraṇyaretā loke'smin vikhyātaḥ pāvakastadā pañcavarṣasahasrāṇi kuṭilā jvalanopamam .
     dhārayantī tadā garbhaṃ brahmaṇaḥ sthānamāgatā ..
     pitāmahastāṃ kṣīṇāṅgīṃ santapyantīṃ mahāpagām dṛṣṭvā papraccha kenāyaṃ tava garbhaḥ samāhitaḥ ..
     sā cāha śāṅkaraṃ tejaḥ pāvakena samarpitam .
     apyaśaktena tenādya nikṣiptaṃ mayi sattama ..
     pañcavarṣasahasrāṇi dhārayantyāḥ pitāmaha .
     annapānādikamapi na me'pacyata karhicit ..
     tacchrutvā bhagavānāha gaccha tvamudayaṃ girim .
     tatrāsti yojanaśataṃ vistīrṇaṃ surasevitam ..
     tamanuprāpya suśroṇi vistīrṇe girisānuni .
     daśavarṣasahasrānte tato bālo bhaviṣyati ..
     brahmaṇo vacanaṃ śrutvā kuṭilā girimāgatā .
     āgatya garbhaṃ tatyāja mukhenaivādrinandinī ..
     sā tu saṃtyajya taṃ bālaṃ brahmāṇaṃ sahasāgamat .
     āpomayī mantravaśāt saṃyatā kuṭilā satī ..
     tejasā cāpi śārveṇa raukmaḥ śaravaṇo'bhavat .
     tannivāsavataścāgre pādapā mṛgapakṣiṇaḥ ..
     tato daśasu pūrṇeṣu śaraddaśaśateṣvatha .
     bālārkadīptiḥ saṃjāto bālaḥ kamalalocanaḥ ..
     uttānaśāyī bhagavān divye śaravaṇe sthitaḥ .
     mukhe'ṅguṣṭhaṃ samākṣipya ruroda ghanarāḍiva ..
     etasminnantare devyaḥ kṛttikāḥ ṣaṭ sutejasaḥ .
     dadṛśuḥ svecchayā yāntyo bālaṃ śaravaṇe sthitam ..
     kṛpāyuktāḥ samājagmuryatra skandaḥ sthito'bhavat ahaṃ pūrvamahaṃ pūrvaṃ tasmai stanye hi cukruśuḥ ..
     vivadantīḥ sa tā dṛṣṭvā ṣaṇmukhaḥ samajāyata .
     avībharantastāḥ sarvāḥ śiśuṃ snehācca kṛttikāḥ ..
     bhriyamāṇaḥ satībhistu bālo vṛdvimagānmune .
     kārtikeya iti khyāto jātaḥ sa balināṃvaraḥ ..
     etasminnantare brahman pāvakaṃ prāha padmabhūḥ .
     kiyatpramāṇaḥ puttraste vartate sāmprataṃ guhaḥ ..
     sa tadvacanamākarṇya ajānan taṃ harātmajam .
     provāca puttraṃ deveśa na vedmi katamo guhaḥ ..
     taṃ prāha bhagavān yuktaṃ tejaḥ pītaṃ purā tvayā .
     traiyambakaṃ trilokeśaṃ jātaḥ śaravaṇe śiśuḥ ..
     śrutvā pitāmahavacaḥ pāvakastvarito'bhyagāt .
     udayādriñca kuṭilā taṃ dadarśa hite ratā ..
     papraccha kuṭilā devī kva śīghraṃ vrajase kave .
     so'bravīt puttradṛṣṭyarthaṃ jātaṃ śaravaṇe śiśum ..
     sābravīttanayo mahyaṃ mametyāha ca pāvakaḥ .
     vivadanto dadarśātha sve cchācārī janārdanaḥ ..
     tī papraccha kimarthaṃ vā vivādamiha cakratuḥ .
     tamūcatuḥ puttraheto rudraśukrodbhavāditi ..
     tāvuvāca harirdevo gacchataṃ tripurāntakam .
     sa yadvakṣyati deveśaḥ kurutaṃ tadasaṃśayam ..
     ityuktau vāsudevena kuṭilāgnī harāntikam .
     samabhyetyocatustathyaṃ kasya puttro bhavedguhaḥ ..
     rudrastadvākyamākarṇya harṣanirbharamānasaḥ .
     diṣṭyā diṣṭyeti girijāṃ prodbhūtapulako'bravīt tato'mbikā prāha haraṃ deva gacchāva taṃ śiśum .
     dṛṣṭvā samāgamedyāṃ sa tasyāḥ puttro bhaviṣyati ..
     vāḍhamityeva bhagavān samuttasthau vṛṣadhvajaḥ .
     sahomayā kuṭilayā pāvakena ca dhīmatā ..
     samprāptāste śaravaṇaṃ haromākuṭilāgnayaḥ .
     dadṛśuḥ śiśukaṃ tañca kṛttikotsaṅgaśāyinam ..
     tataḥ sa bālakasteṣāṃ matvā cintitamādarāt yogī caturmūrtiramūt ṣaṇmukhaḥ sa śiśuḥ pituḥ ..
     kumāraḥ śaṅkaramagāt viśākho girijāmagāt kuṭilāmagamacchākho naigameyo'gnimabhyagāta ..
     tataḥ prītiyuto rudraḥ uvāca kuṭilā tathā .
     pāvakaścāpi deveśaḥ parāṃ mudamavāpa ca ..
     tato'bruvan kṛttikāstāḥ ṣaṇmukhaḥ kiṃ harā tmajaḥ .
     tā abravīt haraḥ prītyā viveśa vacanaṃ mune ..
     nāmnā tu kārtikeyeti puṣmākañca bhavatvasau .
     kuṭilāyāḥ kumāreti puttro'yaṃ bhavitāvyayaḥ ..
     skanda ityeva vikhyāto gaurīputtro bhavatvasau .
     guha ityeva nāmnā ca mamāsau tanayaḥ smṛtaḥ ..
     mahāsena iti khyāto hutāśasyāstu puttrakaḥ .
     sārasvata iti khyātaḥ sutaḥ śaravaṇasya ca ..
     evameṣa mahāyogī pṛthivyāṃ khyātimeṣyati .
     ṣaḍāsyatvānmahābāhuḥ ṣaṇmukho nāma gīyate ..
     ityevamuktā bhagavān śūlapāṇiḥ pitāmaham .
     sasmāra daivataiḥ sārdhaṃ te'pyājagmustvarānvitāḥ ..
     praṇipatya ca kāmāriṃ umāñca girinandinīm .
     dṛṣṭvā hutāśanaṃ prītyā kuṭilāṃ kṛkṣikāstathā ..
     dadṛśurbālamatyugraṃ ṣaṇmukhaṃ sūryasannibham .
     muṣṇantamiva cakṣūṃṣi devānāṃ svena tejasā ..
     kautukābhivṛtāḥ sarve evamūcaḥ surottamāḥ .
     devakāryaṃ tvayā deva kṛtaṃ devyāgninā tathā ..
     taduttiṣṭha vrajāmo'dya tīrthamaujasamavyayam .
     kurukṣetre sarasvatyāmabhiṣiñcāma ṣaṇmukham ..
     senāyāḥ patirastveṣa devagandharvakinnarāḥ .
     mahisaṃ ghātayatve ṣa tārakañca sudāruṇam ..
     vāḍhamipyabravīccharvaḥ samuttasthuḥ surāstataḥ .
     kumārasahitā jagmuḥ kurukṣetraṃ mahāphalam ..
     tatraiva devatāḥ sendrā rudrabrahmajanārdanāḥ .
     yatnamasyābhiṣekārthaṃ cakrurmunigaṇaiḥ saha ..
     tato'mbunā saptasamudravāhinīnadījalenāpi mahāphalena .
     vanauṣadhībhiśca sahasramūrtibhistadābhyaṣiñcanta harācyutādyāḥ ..
     abhiṣiñcati senānyāṃ kumāre divyarūpiṇi .
     jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ ..
     abhiṣiktaṃ kumārañca giriputrī nirīkṣya hi .
     snehāttatsaṅgamaṃ skandaṃ mūrdhyajighranmuhurmuhuḥ ..
     jighratī kārtikeyasya abhiṣekārdramānanam .
     bhātyadrijā yathendrasya devamātāditiḥ purā ..
     tadābhiṣiktaṃ tanayaṃ dṛṣṭvā śarvo mudaṃ yayau .
     pāvakaḥ kṛrtikāścaiva kuṭilā ca yaśasvinī ..
     tato'bhiṣiktasya haraḥ saināpatye guhasya tu .
     prathamāṃścaturaḥ prādācchakratulyaparākramān ..
     ghaṇṭākarṇaṃ lohitākṣaṃ nandiṣeṇaṃ śudāruṇam .
     caturthaṃ balināṃ mukhyaṃ khyātaṃ kumudamālinam ..
     haradattān gaṇān dṛṣṭvā devāḥ skandasya nārada .
     pradaduḥ pramathānanyān sarve brahmapurogamāḥ ..
     syāṇurbrahmā gaṇaṃ prādādviṣṇuḥ prādāt gaṇatrayam saṃkramaṃ vikramañcaiva tṛtīyañca parākramam ..
     ukṣeśaṃ paṃṅkajaṃ śakro ravirdaṇḍakapiṅgalau .
     candro maṇiṃ vasumaṇiṃ aśvinau nandinandinau ..
     jyotirhutāśanaḥ prādāt jvālājihvaṃ tathāparam .
     kundaniṣkundakumudān dhātā cānucarān dadau ..
     cakrānucakrau tvaṣṭā ca vedhātisthiradusthirau .
     pāṇityajaṃ kālakañca prādāt pūṣā mahābalau ..
     svarṇamālaṃ dhanārkañca himavān pramathottamau .
     prādādde vocchrito bindhyastutiśṛṅgañca pārṣadam ..
     suvarcasañca varuṇaḥ pradadau cātivarcasam .
     sagrahaṃ vigrahañcaiva nāgābhijayasaṃjayau ..
     unmādaṃ śaṅkukarṇañca puṣpadantaṃ tathāmbikā .
     durgañcātibalañcaiva śreṣṭhau cānucarāvubhau ..
     parighaṃ caṭakaṃ bhīmaṃ dāhābhidahanau tathā .
     pradadāvaṃśumālyañca pramathān ṣaṇmukhāya hi ..
     yamaḥ pramāthamunmāthaṃ kālasenamajāmukham .
     tālaśakraṃ nāḍijañca ṣaḍevānucarān dadau ..
     suprabhaṃ śubhakarmāṇaṃ vidhṛto dānaveśvarau .
     suprasutyaṃ sannamitra suprajañca dvijottama ..
     anantaḥ śaṅkupīṭhañca nikumbhakumudāvajaḥ .
     ekākṣaṃ kulaṭīcakraḥ kicīṭaḥ kalasodaraḥ ..
kicīṭasthāne kirīṭaḥ iti ca pāṭhaḥ .
     sūcīvaktraḥ kokanadaḥ pradāsaḥ siddhako'vyayaḥ .
     gaṇāḥ pañcadaśaite vai yakṣairdattvā guhasya ca .
     kālindyāḥ kalakandaśca narmadāyā raṇotkaṭaḥ .
     godāvaryāḥ siddhapātrastamasāyāstu paṅkajaḥ ..
     sahasrabāhuḥ sītāyā vañjulāyāḥ smitodaraḥ .
     mandākinyāḥ subāhuśca vipadyāyāḥ priyaṅkaraḥ ..
     airāvatyāścaturdaṃṣṭraḥ ṣoḍaśākṣo'parastathā .
     mārjāraṃ kauśikī prādāt krathakrauñcau ca gotamī ..
     bāhudā śataśīrṣañca bāhā gonandanandinau .
     bhīmaṃ bhīmarathī prādāt durgāriṃ sarayūrdadau ..
     aṣṭabāhuṃ dadau kāśī subāhumapi gaṇḍakī .
     mahānandī citradevaṃ citrā citrarathaṃ dadau ..
     kuhuḥ kuvalayaṃ prādāt madhuvarṇaṃ madhūdakā .
     jambūkaṃ dhūtapāpā ca veṇvā peṭānanaṃ dadau ..
     stutā prathamaparṇañca revā sāgaraveginam .
     prabhāvā pāśajaṃ prādāt kāñcanā kanakaprabham ..
     dhṛtapatrañca vimalā cāruvaktraṃ manoharā ..
     apāpā ca mahārāmaṃ veṇvā vidrumasuprabham ..
     suprasādaṃ suveṇvā ca jiṣṇu moghavatī dadau .
     yajñabāhu viśālā ca sarasvatyā dadurgaṇān ..
     kuṭilātanayasyādāt daśaśakrabalādgaṇān .
     karālaṃ śitakeśañcaṃ kṛṣṇakeśaṃ jaṭādharam ..
     meghanādaṃ caturdaṃṣṭraṃ vidyujihvaṃ daśānanam .
     somāpyāyanamevograṃ devayājinameva ca ..
     haṃsāsyaṃ kuṇḍajaṭharaṃ bahugrīvaṃ hayānanam .
     kūrmagrīvañca pañcaitān daduḥ puttrāya kṛttikāḥ ..
     sthūlajaṅghaṃ kuṇḍavaktraṃ lohajaṅghaṃ mahānanam .
     piṇḍārakañca pañcaitān daduḥ skandāya carṣayaḥ ..
     nāgajihvaṃ candrabhāsaṃ pāṇikūrmaṃ śaśiṣkaram .
     vāsavaktraṃ sajambūkaṃ dadau tīrthaḥ pṛthūdakaḥ ..
     cakratīrthaṃ sucakrākhyaṃ makarākṣaṃ gayāśiraḥ .
     gaṇaṃ pañcaśikhaṃ nāma dadau kanakhalaḥ svayam ..
     bandhudattaṃ vāliśiro vālusārañca puṣkaram .
     sarvaujasaṃ māhiṣakaṃ mānasaṃ piṅgalaṃ tathā ..
     rudramauśanasaḥ prādāt tato'nyā mātaro daduḥ .
     vasudāmāṃ śoṇatīrthaḥ prabhāso nandinīmapi ..
     indratīrthaṃ viśokāñca udapānaṃ ghanasvanām .
     saptasārasvataḥ prādāt mātaraścaturo'dbhutāḥ ..
     jitapriyāṃ mādhavīñca tīrthanemiṃ mitānanām .
     ekalūtāṃ nāgatīrthaḥ kurukṣetraṃ palāśadām ..
     brahmātmaniḥ khaṇḍaśilāṃ bhadrakālīṃ tripiṣṭapaḥ .
     paiṇḍī bhaiṇḍī yoṣabhaiṇḍī prādāduradarapāvanaḥ ..
     sopānīyāṃ mahānprādācchālikāṃ mānasohradaḥ śatapuṇḍrāṃ śatānandāṃ tatholūkhalamekhalām ..
     padmāvatīṃ mādhavīñca dadau badarikāśramaḥ .
     sukhasāmekacūlāñca devoṃ dharmadharāṃ tathā ..
     ukāthanīṃ vedamitrāṃ kedāro mātaro dadau .
     sunakṣatrāñca karaṇāṃ suprabhāvāṃ sumaṅgalīm ..
     vedamitrāṃ citrasenāṃ dadau rudro mahābalaḥ .
     koṭarākṣī saṃyatākṣāmasatīṃ bahuputtrikām .
     palitāṃ kamalākṣīñca prayāsāṃ mānaso dadau ..
     supalīṃ madhukumbhāñca khyātiṃ dahadahāṃ parām .
     prādādvai kārtikeyāya sarvapāpavimocanaḥ ..
     sāntānikāṃ vikalikāṃ kramukāṃ kharavāsinī jaleśvarī kukkuṭikā sudāmā lohamekhalā ..
     vapuṣmatyunmukākṣī ca kekanāmā mahāśanī .
     raudrā bhūbhuvikā tuṇḍā śvetatīrtho dadau tvimāḥ ..
     etāni bhūtāni gaṇāśca mātaro dṛṣṭvā mahātmā vinatātanūjaḥ .
     dadau mayūraṃ svasutaṃ mahājavaṃ tathāruṇaścādbhutaratnamuttamam ..
     śaktiṃ hutāśo'drisutā tu vastraṃ daṇḍaṃ guruḥ sā kuṭilā kamaṇḍalum .
     mālāṃ hariḥ śūladharaḥ patākāṃ kaṇṭhe ca hāraṃ maghanānurastaḥ ..
     gaṇairvṛto mātṛbhiranvitaśca mayūrasaṃstho varaśaktipāṇiḥ .
     sainyādhipatye sa vṛto bhavena rarāja sūryeva mahāvapuṣmān ..
iti vāmanapurāṇe kārtikeyotpattau 54 adhyāyaḥ .. devyā dvārapālaviśeṣaḥ . tasya baliryathā --
     mahānavamyāṃ śaradi rātrau skandaviśākhayoḥ .
     yavacūrṇamayaṃ kṛtvā ripuṃ mṛṇmayameva vā ..
     śiraśchittvā baliṃ dadyāt kṛtvā tasya tu mantrataḥ anenaiva tu mantreṇa khaṅgamāmantrya yatrataḥ ..
     raktaṃ kilakilī ghoraghorā dhāravihiṃsakaḥ .
     brahmaśikhyāmbikāśikhyamamukaṃ cārisattamam ..
     tānto visargasahitaḥ sa ca binduyuto'paraḥ .
     brahmāgniyogaścandreṇa bindunā ca samanvitaḥ ..
     śiraśchittvā baliṃ dadyāt kṛtvā tasya tu mantrataḥ .
     anenaiva tu mantreṇa bindunā ca samanvitaḥ ..
     phaḍante baliṣu proktaḥ khaṅge skandaviśākhayoḥ ..
     raktadravyaiḥ secayitvā kṛttimaṃ taṃ ripuṃ balim ..
     kucandanasya tilakaṃ lalāṭe'bhiniveśayet .
     raktamālyadharaṃ kṛtvā raktavastradharaṃ tathā ..
     kaṇṭhe baddhvā raktasūtrairnābhau mālyañca kṛtrimam .
     dattvottaraśiraḥskandhaṃ kṛtvā khaṅgena cchedayet ..
     śirastasya tato dadyāt skandāya tena mantrataḥ .
     caturdaśasvarāgnibhyāṃ saṃyuktaḥ sa paraḥ samam ..
     parataḥ parataḥ pūrvaṃ candrabindusamanvitaḥ .
     skandasya mūlamantro'yaṃ tena tasmai baliṃ sṛjet ..
     caturda śasvarāgnibhyāṃ patṛtīyantu pūrvavat .
     prokto viśākhamantro'yaṃ tena tasmai baliṃ sṛjet ..
     kuṭilākṣau kṛṣṇapiṅgavarṇau raktāṃśudhāriṇau .
     triśūlaṃ karabālañca pāṇibhyāṃ dakṣiṇe tathā ..
     bibhratau nṛkapālañca kartṛkañcāpi vāmataḥ .
     trinetrau naramuṇḍānāṃ mālāmurasi bibhratau ..
     vikaṭau daśanairbhīmairgaṇeśau dvārapālakau .
     dhyānena cintayeddevyāḥ purataḥ saṃsthitau sadā ..
iti kālikāpurāṇe 66 adhyāyaḥ .. * .. (mahādevaḥ . iti mahābhāratam . 13 . 17 . 103 .. nṛpatiḥ . iti jaṭādharaḥ .. śarīram . iti trikāṇḍaśeṣaḥ .. pāradaḥ . iti rājanirghaṇṭaḥ .. nadītaṭam . paṇḍitaḥ . iti kecit .. bālakasya grahaviśeṣaḥ . (yathā --
     skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ .
     śakuniḥ pūtanā śītapūtanā dṛṣṭipūtanā ..
     mukhamaṇḍalikā tadvadrevatī śuṣkarevatī .
     teṣāṃ grahīṣyatāṃ rūpaṃ pratataṃ rodanaṃ jvaraḥ ..
     sāmānyaṃ rūpamuttrāsajṛmbhābhrūkṣepadīnatāḥ .
     phenasrāvordhvadṛṣṭoṣṭhadantadaṃśaprajāgarāḥ ..
     rodanaṃ kūjanaṃ stanyavidve ṣasvaravaikṛtam .
     nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam ..
     tatraikanayanasrāvī śiro vikṣipate muhuḥ .
     hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ ..
     dantakhādī stanadveṣī trasyan roditi visvaraḥ .
     vakravaktre vamellālāṃ bhṛśamūrdhaṃ nirīkṣate ..
     vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ .
     calitaikākṣigaṇḍabhrūḥ saṃrakto bhayalocanaḥ ..
     skandārtastena vaikalyaṃ maraṇaṃ vā bhaveddhruvam ..
ityuttarasthāne tṛtīye'dhyāye vābhaṭenoktam ..) tasya cikitsā bālagrahaśabde draṣṭavyā ..

skandanaṃ, klī, (skanda + lyuṭ .) recanam . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute . 1 . 14 .
     caturvidhaṃ yadetaddhi rudhirasya nivāraṇam .
     sandhānaṃ skandanañcaiva pācanaṃ dahanantathā ..
) gamanam . śoṣaṇam .. iti skandadhātvarthadarśanāt ..

skandaṣaṣṭhī, strī, (skandapriyā ṣaṣṭhī .) caitramāsīyaśuklaṣaṣṭhī . tatpramāṇādi ṣaṣṭhīśabde draṣṭavyam .. anyacca . amāvasyāsamutpannaḥ skandaḥ pūrvaṃ hutāśanāt . tataḥ ṣaṣṭhyāntu śuklāyāṃ māse tu caitranāmani . saināpatye'bhiṣiktastu devānāṃ brahmaṇā svayam .. iti saṃvatsarakaumudīdhṛtabrahmapurāṇavacanam ..

skandāṃśakaḥ, puṃ, (skandasya aṃśa iva aṃśo yatra . śivavīryodbhavatvāt . tataḥ kan .) pāradaḥ . iti rājanirghaṇṭaḥ ..

skandhaḥ, [s] klī, (skandate iti . skanda + skandeśca khāṅge . uṇā° 4 . 206 . iti asun dhaścāntādeśaḥ .) aṃsaḥ . prakāṇḍaḥ . yathā, skandhaḥ sāntaṃ napuṃsakamiti kecit . ityamaraṭīkāyāṃ bharataḥ .. (yathā, ṛgvede . 1 . 32 . 5 .
     skandhāṃsauva kuliśenāvivṛkṇā ..)

skandhaḥ, puṃ, (skandyate'sau iti . skanda + ghañ . pṛṣādarāditvāt sādhuḥ . skanda + asun . dhaścāntādeśaḥ . sarve sāntā adantāśca iti nyāyāt akārānto vā .) avayavaviśeṣaḥ . kāṃdha iti bhāpā .. tatparyāyaḥ . bhujaśiraḥ 2 aṃsaḥ 3 . ityamaraḥ . 2 . 6 . 78 .. skandhaḥ 4 . iti śabdaratnāvalī .. doḥśikharam 5 . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate . 4 . 29 . 33 .
     yathā hi puruṣo bhāraṃ śirasā gurumudvahan .
     taṃ skandhena sa ādhatte tathā sarvāḥ pratikriyāḥ ..
) tarormūlādiśākhāparyantam . guṃḍī itibhāṣā tatparyāyaḥ . prakāṇḍaḥ 2 . ityamaraḥ .. kāṇḍam 3 iti śabdaratnāvalī .. daṇḍaḥ 4 . iti jaṭādharaḥ .. (yathā, raghuḥ . 4 . 57 .
     kharjūrīskandhanaddhānāṃ madodgārasugandhiṣu .
     kaṭeṣu kariṇāṃ petuḥ punnāgebhyaḥ śilīmukhāḥ ..
) nṛpatiḥ . samparāyaḥ . samūhaḥ . kāyaḥ . (yathā, mahābhārate . 12 . 15 . 26 .
     sūkṣmayonīni bhūtāni tarkagamyāni kānicit pakṣmaṇo'pi nipātena yeṣāṃ syāt skandhaparyayaḥ .. bhadrādiḥ . chandobhedaḥ . iti medinī .. vijñānādipañca . (yathā, śiśupālavadhe . 2 . 28 .
     sarvakāryaśarīreṣu muktāṅgaskandhapañcakam .
     sautratānāmivātmānyo nāsti mantro mahībhṛtām ..

     rūpavedanāvijñānasaṃjñāsaṃskārāḥ pañca skandhāḥ tatra viṣayaprapañco rūpaskandhaḥ . tajjñānaprapañco vedanāskandhaḥ . ālayavijñānasantāno vijñāna skandhaḥ . nāmaprapañcaḥ saṃjñāskandhaḥ . vāsanāprapañcaḥ saṃskāraskandhaḥ . evaṃ pañcadhā parivartamāno jñānasantāna evātmā iti bauddhāḥ . iti taṭṭīkāyāṃ mallināthaḥ ..) vyūhaḥ . iti hemacandraḥ .. (yathā, raghuḥ . 4 . 30 .
     pratāpo'gre tataḥ śabdaḥ parāgastadanantaram .
     yayau paścādrathādīti catuskandheva sā camūḥ ..
) panthāḥ . iti śabdaratnāvalī .. (yathā mahābhārate . 3 . 230 . 55
     tathābravīt mahāsenaṃ mahādevo bṛhadvacaḥ .
     saptamaṃ mārutaskandhaṃ rakṣa nityamatandritaḥ ..
) granthaparicchedaḥ . yathā -- śrīpārvatyuvāca . skandhai rdvādaśabhiḥ proktaṃ śrīmadbhāgavataṃ prabho . śukastacchrāvayāmāsa mahārājaṃ parīkṣitam .. iti pādme pātālakhaṇḍe 71 adhyāyaḥ ..

skandhacāpaḥ, puṃ, (skandhe cāpa iva .) vaṃśādinirmitaśikyādhānam . tatparyāyaḥ . vihaṅgikā 2 . iti hārāvalī ..

skandhajaḥ, puṃ, (skandhāt jāyate iti . jana + ḍaḥ .) śallakyādiḥ . yathā, hemacandre .
     parvayonaya ikṣvāṭyā skandhajāḥ śallakīmukhāḥ .. mudrāṅkitahemacandre kandaja iti pāṭhaḥ .. (vaṭaḥ asya paryāyo yathā --
     vaṭo raktaphalaḥ śṛṅgī nyagrodhaḥ skandhajo dhruvaḥ .
     kṣīrī vaiśravaṇāvāso bahupādo vanaṣpatiḥ ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

skandhataruḥ, puṃ, (skandhapradhānastaruḥ .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

skandhadeśaḥ, puṃ, (skandhasya deśaḥ .) gajasya skandhaḥ . yatra hastipaka upaviśati . tatparyāyaḥ . āsanam 2 . ityamaraḥ .. skandhamātram . yathā --
     tripurāriḥ skandhadeśe kaṇṭhe kāmāṅganāśanaḥ .. iti bhṛgbharatasaṃvāde māheśvarakavacam ..

[Page 5,430c]
skandhaphalaḥ, puṃ, (skandhe phalamasya .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ .. uḍumbaravṛkṣaḥ . iti śabdacandrikā ..

skandhavandanā, strī, (skandhe vandanamivāsyāḥ .) madhurikā . iti śabdacandrikā ..

skandhamallakaḥ, puṃ, (skandhena malla iva . kan .) kaṅkapakṣī . iti hemacandraḥ ..

skandharuhaḥ puṃ, (skandhāt rohatīti . ruha + kaḥ .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

skandhavāhaḥ, puṃ, (skandhe na vāhayatīti . vaha + ṇic + ac .) śakaṭādivāhakavṛṣaḥ . yathā,
     skandhavāhastu śaṅkaśca śṛṅgī gaurakṣadhūrtilaḥ .. iti hārāvalī ..

skandhavāhakaḥ, puṃ, (skandhena vahatīti . vaha + ṇvul .) śakaṭādivāhakavṛṣaḥ tatparyāyaḥ . skandhikaḥ 2 . iti hemacandraḥ .. skandhena vahanakartari, tri ..

skandhaśākhā, strī, (skandhasya śākhā .) vṛkṣasya mukhyaśākhā . tatparyāyaḥ . śālā 2 . ityamaraḥ . 2 . 4 . 11 .. (yathā, bhāgavate . 8 . 5 . 49 .
     yathā hi skandhaśākhānāṃ tarormūlāvasecanam .
     evamārādhanaṃ viṣṇoḥ sarveṣāmātmanaśca hi ..
)

skandhaśṛṅgaḥ, puṃ, (skandhaparyantaṃ śṛṅgamasya .) mahiṣaḥ . iti kecit ..

skandhā, strī, śāsvā . latā . iti kecit ..

skandhāgniḥ, puṃ, (skandhasya kāṇḍasya agniriva .) bṛhatkāṣṭhāgniḥ . iti trikāṇḍaśeṣaḥ ..

skandhānalaḥ, puṃ, (skandhasya kāṇḍasya anala iva .) bṛhatkāṣṭhāgniḥ . tatparyāyaḥ . sthūlakāṣṭhadhak 2 . iti jaṭādharaḥ ..

skandhāvāraḥ, puṃ, (skandhenasainyasamūhena vyūhena nṛpatinā vā āvriyate iti . ā + vṛ + ghañ .) sainyasthitiḥ . (yathā, rāmāyaṇe . 6 . 42 . 22 .
     etasminnantare cakruḥ skandhāvāraniveśanam ..) rājadhānī . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 185 . 6 .
     te tu dṛṣṭvā paraṃ tacca skandhāvārañca pāṇḍavāḥ .
     kumbhakārasya śālāyāṃ nivāsaṃ cakrire tadā ..
) kaṭakaḥ . iti bhūriprayogaḥ ..

skandhikaḥ, puṃ, (skandhena vahatīti . skandha + ṭhak .) skandhavāhakavṛṣaḥ . iti hemacandraḥ ..

skandhī, [n] puṃ, (skandho'syāstīti . iniḥ . vṛkṣaḥ . iti ratnamālā .. skandhayukte, tri .. (kāṇḍaviśiṣṭe, ca tri . yathā, mahābhārate . 12 . 154 . 5 .
     himavantaṃ samāsādya mahānāsīdvanaspatiḥ .
     varṣapūgābhisaṃvṛddhaḥ śākhī skandhī palāśavān ..
)

skannaṃ, tri, (skanda + ktaḥ .) cyutam . ityamaraḥ . 3 . 1 . 104 .. (yathā, mahābhārate . 1 . 63 . 49 . skannamātrañca tadreto vṛkṣapatreṇa bhūmipaḥ . pratijagrāha mithyā me na patedre ta ityuta ..) śuṣkam . gatam . iti skandadhātvarthadarśanāt ..

[Page 5,431a]
skabha, i ṅa stambhe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) stambha iha ruddhīkaraṇam . i, skambhyate . ṅa, skambhate kabāṭena dvāraṃ lokaḥ . caskambhe . iti durgādāsaḥ ..

skāndaṃ, klī, (skandasyedamiti . skanda + aṇ .) skandapurāṇam . yathā --
     vārāhañca tathā skāndaṃ vāmanaṃ kūrmasaṃjñakam . ityādi nāradīyapurāṇam .. asya vivaraṇaṃ purāṇaśabde draṣṭavyam .. sku, ga na ña uddhṛtau . āplāvane . iti kavikalpadrumaḥ .. (kryā°-svā° ca-ubha°-saka°-seṭ .) ga ña, skunāti skunīte . na ña, skunoti skunute . cuskāva . uddhṛtiruddharaṇam . āplavane . iti prāñcaḥ .
     skunāti ca skunīte ca skunotyāplavana'pi ca .
     skandate skundate cāpi ṣaḍāplavanavācinaḥ ..
iti bhaṭṭamallaḥ . āvaraṇe iti pāṇinīyāḥ . skunāti śatruṃ bāṇena bhaṭaḥ ācchādayatītyarthaḥ . iti ramānāthaḥ . iti durgādāsaḥ ..

skuda, i ṅa āplave . uddhṛtau . utplutya gatyām . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-aka° ca-seṭ . pañcamasvarīti dhātupradīparāmau . skandate skundate cāpi ṣaḍāplavanavācinaḥ . iti bhaṭṭamallo'pi . cuskundiṣate .. iti durgādāsaḥ ..

skunbha, ga na u rodhane . iti kavikalpadrumaḥ .. (kryā°-svā° ca-para°-saka°-seṭ . ktvāveṭ .) dantyādi pañcamasvarī . ga, skubhnāti . na, skubhoti . u skumbhitvā skubdhvā . rodhanamāvaraṇam . iti durgādāsaḥ .. sautradhāturayam ..

skoṭikā strī, pakṣiviśeṣaḥ . yathā -- atha sarṣapī . hāmuktikā khañjanikā tulikāskoṭike same .. iti trikāṇḍaśeṣaḥ ..

skhada, ma ṣa ṅa vidāre . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ma skhadayati . upasargāt parasya tu vā śama yama phaṇa ityādinā vā hrasvaḥ . praskhadati praskhādayati . ava parivarjādupasargāt parasya ghaṭāditva nāsti iti kātantnādyāḥ . tatraiva avasthāne apa iti bhīmaḥ praskhādayati avaskhādayati pariskhadayati . apaparibhyāṃ parasya ghaṭāditvaṃ nāstīti jīmarādyāḥ . apaskhādayāṃta pariskhādayati praskhadayati . skhada skhadane iti prāñcaḥ . skhadanaṃ sthairyamiti vilocanarāmau . pāṭanamiti govindaḥ . kleśotpādanamiti goyīcandraḥ . hiṃseti ramānāthaḥ . iti durgādāsaḥ ..

skhadanaṃ, klī, (skhada + lyuṭ .) vidāraṇam . iti skhadadhātvarthadarśanāt .. sthairyam . pāṭanam . kleśotpādanam . hiṃsā . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ ..

[Page 5,431b]
skhala, mi caye . cale .. iti kavikalpadrumaḥ .. (mvā°-para-saka°-cale aka°-seṭ .) mi, skhalayati vacanaṃ te sarvathā subhru khedamiti mālatyām . skhālayati caskhāla . cayaḥ sañcayaḥ skhalati puṣpaṃ mālikaḥ sañcinotītyarthaḥ . calaḥ skhalanam . skhalati patraṃ vṛkṣasya .
     dṛḍhaḥ premā bhagnaḥ sadasiriva sandhiṃ na labhate .
     labhetāpi prāyaḥ savalati khalu yatnairapi dhṛtaḥ .
iti durgādāsaḥ ..

skhalanaṃ, klī, (skhala + lyuṭ .) patanam . tatparyāyaḥ . riṅgaṇam 2 . ityamaraḥ . 1 . 7 . 36 .. riṅkhaṇam 3 . iti hemacandraḥ .. (yathā, suśrute . 4 . 24 .
     śramaskhalanadoṣaghnaṃ sthavire ca praśasyate .
     sattvotsāhabalasthairyadhairyavīryavivardhanam ..
abhighātaḥ . iti mallināthaḥ .. yathā, māghe . 9 . 52 .
     nijapāṇipallavatalaskhalanādabhināsikāvivaramutpatitaiḥ .
     aparā parīkṣya śanakairmumude mukhavāsamāsya kamalaśvasanaiḥ ..
uccāraṇam . yathā, sāhityadarpaṇe . 3 . 219 .
     utsvapnāyitabhogāṅkagotraskhalanasambhavā .. tathāca bhāgavate . 5 . 3 . 12 .
     atha kathañcit skhalanakṣutpatanajṛmbhanaduravasthānādiṣu vivaśānāṃ naḥ smaraṇāya jvaramaraṇadaśāyāmapi sakalakaśmalanirasanāni tava guṇakṛtanāmadheyāni vacanagocarāṇi bhavantu ..)

skhalitaṃ, klī, (skhala + ktaḥ .) kūṭayuddhādinā yuddhamaryādāyāḥ skhalanam . tatparyāyaḥ . chalam . 2 . ityamaraḥ . 2 . 8 . 108 .. bhraṃśaḥ . tri, calitam . iti medinī . te, 164 .. (yathā, āryāsaptaśatyām . 672 .
     saudhagavākṣagatāpi hi dṛṣṭistaṃ sthitikṛtaprayatnamapi .
     dvimagiriśikharaskhalitā gaṅgevairāvataṃ harati ..
)

staka, ma pratīghāte . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, tiṣṭakayiṣati tistakayiṣati . iti durgādāsaḥ ..

stana, t ka abhraśabde . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) stanayati meghaḥ . iti durgādāsaḥ ..

stana, mi śabde . iti kavikalkadrumaḥ .. (mvā°para°-saka°-seṭ .) mi stanayati stānayati . atistanat . iti durgādāsaḥ ..

stanaḥ, puṃ, (stanyate śabdyate kāmukaiḥ stanayati kathayati vakṣaḥśobhāmiti vā . stana śabde + ghañ .) avayavaviśeṣaḥ . māi iti cūṃcī iti ca bhāṣā .. tatparyāyaḥ . kucaḥ 2 . ityamaraḥ . 2 . 6 . 77 .. kūcaḥ 3 urojaḥ 4 vakṣojaḥ 5 payodharaḥ 6 vakṣoruhaḥ 7 urasijaḥ 8 . tasyāgraṃ cūcukam . iti śabdaratnāvalī . tasya śubhalakṣaṇaṃ yathā, gāruḍe . 56 . 95 .
     aromaśau stanau pīnau ghanāvaviṣamau śubhau .
     kaṭhināvaromamuro mṛdugrīvā ca kambubhā ..
tasya manoharatvakārakauṣadhaṃ yathā, tatraiva . 194 . 4 .
     kuṣṭhanāgabalācūrṇaṃ navanītasamanvitam .
     tallepo yuvatīnāñca kuryānmanoharaṃ stanam ..
adhastanarogasya saṃprāptimāha .
     sakṣīrau vāpyadugdhau vā doṣaḥ prāpya stanau striyaḥ raktaṃ māṃsañca saṃdūṣya stanarogāya kalpyate .. adugdhāvapi stanau prasūtāyā garbhiṇyāśca striyā boddhavyau . yata āha suśrutaḥ
     dhamanyaḥ saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ .
     doṣāvisaraṇāstāsāṃ na bhavanti stanāmayāḥ ..
doṣāvisaraṇāḥ saṃvṛtadvāratvena doṣāṇāmavisaraṇamasañcāro yāsu tāḥ .
     tāsāmeva prasūtānāṃ garbhiṇīnāñca tāḥ punaḥ .
     svabhāvādeva vivṛtā jāyante sambhavantyataḥ .. * ..
stanarogāṇāmatideśena lakṣaṇānyāha .
     pañcānāmapi teṣāntu hitvā śoṇitavidradhim .
     lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ ..
pañcānāṃ vātapittakaphasannipātāgantujānām . āgantujastanarogābhighātena śalyena ca boddhavyaḥ .. raktajasyāsambhavaḥ . svabhāvāt .. * .. atha stanarogasya cikitsā .
     śothaṃ stanotthitamavekṣya bhiṣagvidadhyāt yadvidradhāvabhihitaṃ bahuthā vidhānam .
     āme vidāhini tathaiva ca tasya pāke tasyāḥ stanau satatameva ca nirgṛhītau ..
     pittaghnāni tu śītāti dravyāṇyatra prayojayet .
     jalaukābhirharedraktaṃ na stanāvupanāhayet ..
upanāhayet svedayet .
     lepo viśālāmūlena hanti pīḍāṃ stanotthitām .
     niśākanakakalkābhyāṃ lepaḥ proktaḥ stanārkṣihā ..
viśālā indravāruṇī . kanakasya dhattūrasya patraṃ grāhyam .
     lepānnihanti mūlaṃ stanarogaṃ vandhyakarkoṭyāḥ .
     nirvāpya taptalohaṃ salile tadvā pibettatra ..
iti bhāvaprakāśaḥ ..

stananaṃ, klī, (stana śabde + lyuṭ .) dhvanimātram . meghaśabdaḥ . kunthitam . iti medinī ..

stanandhayaḥ, puṃ, strī, (stanaṃ dhayati pibatīti stana + dheṭ pāne + nāsikāstanayordhmādheṭoḥ . 3 . 2 . 29 . iti khaś . arurdviṣaditi mum . atiśiśuḥ . tatparyāyaḥ . uttānaśayaḥ 2 uttānaśayā 3 ḍimbhaḥ 4 ḍimbhā 5 stanapaḥ 6 stanapā 7 stanandhayī 8 stanandhayā 9 . ityamarabharatau .. (yathā, raghaḥ . 14 . 78 .
     payodharairāśramabālavṛkṣakān saṃvardhayantī svabalānurūpaiḥ .
     asaṃśayaṃ prāk tanayopapatteḥ stanandhayaprītimavāpsyasi tvam ..
) stanandhayā, strī, (stanandhaya + ṭāp .) atibālikā . ityamaraṭīkāyāṃ bharataḥ . 2 . 6 . 41 ..

stanandhayī, strī, (stanandhaya + ṭittvāt ṅīp .) atibālikā . ityamaraḥ . 2 . 6 . 41 ..

stanapaḥ, puṃ, stanaṃ pibatīti . pā + kaḥ .) atiśiśuḥ . iti bharataḥ .. stanapānakartari, tri ..

stanapā, strī, (stanaṃ pibati yā . pā + kaḥ . ṭāp .) atibālikā . ityamaraḥ . 2 . 6 . 41 ..

stanapāyikā, strī, atibālikā . dugdhapoṣyā . stanaśabdapūrvakapādhātorṇak(ṇvul) pratyaye āppratyayena niṣpannam ..

stanabharaḥ, puṃ, (stanayorbharaḥ .) sthūlastanabhāraḥ . tatparyāyaḥ . stanabhogaḥ 2 . iti trikāṇḍaśeṣaḥ ..

stanabhavaḥ, puṃ, (stanābhyāṃ bhava utpattiryasya . ratibandhaviśeṣaḥ . yathā --
     svajaṅghādvayamadhye tu kṛtvā yoṣitpadadvayam .
     stanau dhṛtvā raset kāmī bandhaḥ stanabhavaḥ smṛtaḥ ..
iti smaradīpikā .. stanajāte, tri ..

stanamukhaḥ, puṃ, (stanayormukham . abhidhānāt puṃstvam .) stanāgrabhāgaḥ . yathā . cūcukantu stanādvṛntaśikhāmukhāḥ . iti hemacandraḥ . 3 . 267 ..

stanayitnuḥ, puṃ, (stanayatīti . stana tkābhraśabde + stanihṛṣipuṣīti . uṇā° 3 . 29 . iti itnuc . ayamanteti . 6 . 4 . 55 . iti ayādeśaḥ .) medhaḥ . ityamaraḥ . 1 . 3 . 6 .. (yathā, uttararāmacarite 3 aṅke .
     kimavyakte'si ninade kutastye'pi tvamīdṛśī .
     stanayitnormayūrīva cakitotkaṇṭhitā sthitā ..
) mustakaḥ . iti cāmaraḥ . 2 . 4 . 159 .. meghadhvaniḥ . iti medinī .. vidyut . iti śabdaratnāvalī .. mṛtyuḥ . rogaḥ . iti hemacandraḥ ..

stanavṛntaḥ, puṃ, (stanayorvṛntam . abhidhānāt puṃstvam .) stanamukham . iti hemacandraḥ . 3 . 267 .. stanera voṃṭā iti bhāṣā ..

stanaśikhā, strī, (stanayoḥ śikhā .) stanavṛntaḥ . iti hemacandraḥ . 3 . 267 ..

stanāgraṃ, klī, (stanayoragram .) stanavṛntam . iti rājanirghaṇṭaḥ ..

stanāntaraṃ, klī, (stanayorantaram .) hṛdayam . iti hemacandraḥ .. (yathā, raghuḥ . 10 . 62 .
     bibhratyā kaustubhanyāmaṃ stanāntaravilambinam paryupāmyanta lakṣmyā ca padmavyajanahastayā ..) strīvaidhaṣyalakṣaṇaviśeṣaḥ . iti kecit ..

stanābhogaḥ, puṃ, (stanayorābhosaḥ .) stanabharaḥ . iti trikāṇḍaśeṣaḥ .. stanasya paripūrṇatā ca ..

[Page 5,432b]
stanitaṃ, klī, (stana + ktaḥ .) meghanirghoṣaḥ . ityamaraḥ . 1 . 3 . 8 .. (yathā, manuḥ . 4 . 103 .
     vidyutstanitavarṣeṣu maholkānāñca saṃplave .
     ākālikamanadhyāyameteṣu manurabravīt ..
) karatāliśabdaḥ . iti kecit .. (śabdamātram . yathā, harivaṃśe . 99 . 48 .
     ārtastanitasaṃnāde rudhirāmbuhradākule ..) śabdite, tri ..

stanitaphalaḥ, puṃ, (stanitāni phalāni yasya .) vikaṇṭhakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

stanyaṃ, klī, (stane bhavam . stana + śarīrāvayavācca . 4 . 3 . 55 . iti yat .) dugdham . iti hemacandraḥ .. (yathā, raghuḥ . 2 . 69 .
     sa nandinīstanyamaninditātmāṃ sadvatsalo vatsahutāvaśeṣam .
     papau vaśiṣṭhena kṛtābhyanujñaḥ śubhraṃ yaśo mūrtamivātitṛṣṇaḥ ..
stanāya hitamiti . śarīrāvayāt yat . 5 . 1 . 6 . iti yat stanahite, tri ..)

stabdhaḥ, tri, stambhitaḥ . jaḍīkṛtaḥ . stabhadhātoḥ ktapratyayenaṃ niṣpannaḥ .. (yathā, kathāsaritsāgare . 20 . 96 .
     svayamutkṣiptakalasastabdhabāhurabhūttadā ..)

stabdharomā, [n] puṃ, (stabdhāni romāṇi yasya .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 .. stambhitalomayukte tri .. (yathā, āryāsaptaśatyām . 532 .
     vimukhe caturmukhe'pi śritavati cānīśabhāvamīśe'pi .
     magnamahīnistāre hariḥ paraṃ stabdharomābhūt ..
)

stabha, i ṅa stambhe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-saka°-ca seṭ .) dantyādiḥ . i, stambhyate . ṅa, stambhate . tiṣṭhambhayiṣati . tistambhayiṣati . stambho jaḍībhāvastatkaraṇañca . stambhaḥ sthūṇājaḍībhāvāvityamarokteḥ . śītenāvastabdho jaḍīkṛtaḥ ityartha iti kramadīśvarokteśca . stambha iha kriyānirodhaḥ iti bhīmaḥ . doṣavṛdviriti govindabhaṭṭaḥ . stambho ruddhīkaraṇañca . stambhate kabāṭena dvāraṃ lokaḥ . iti durgādāsaḥ ..

stabhaḥ, puṃ, chāgaḥ . iti śabdaratnāvalī ..

stambaḥ, puṃ, (tiṣṭhatīti . sthā + sthaḥ sto'mbajavakau . uṇā° 4 . 96 . iti ambac . stādeśaśca .) prakāṇḍarahitavṛkṣaḥ . sa tu jhiṇṭikādiḥ . tatparyāyaḥ . gulmaḥ 2 . ityamaraḥ . 2 . 4 . 9 .. tṛṇādiḥ . tatparyāyaḥ . gucchaḥ 2 . iti cāmaraḥ .. gutsaḥ 3 . iti taṭṭīkā .. viṭapaḥ 4 . iti jaṭādharaḥ ..

stambakariḥ, puṃ, (stambaṃ karotīti . stamba + kṛ + stambaśakṛtorin . 3 . 2 . 24 . iti in .) dhānyam . ityamaraḥ . 2 . 9 . 21 .. api ca .
     puṃsi stambakarirdhānyaṃ vrohirnā dhānyamātrake . iti śabdaratnāvalī ..

[Page 5,432c]
stambakāraḥ, tri, (stambaṃ karotīti . kṛ + aṇ .) gucchakārakaḥ . stambaśabdāt kṛñadhātoḥ ṣaṇpratyayena niṣpannaḥ ..

stambaghanaḥ, tri, (stambaḥ hanyate'neneti . stamba + han + stambe ka ca . 3 . 3 . 83 . iti cakārāt ap ghanādeśaśca .) tṛṇādyanmūlanakārikhanitrādiḥ . tatparyāyaḥ . stambaghnaḥ 2 ityamaraḥ . 3 . 2 . 35 .. stambahanana 3 . iti sārasundarī .. stambaghnaḥ, tri, (stambo hanyate yeneti . stamba + han + stambe ka ca . 3 . 3 . 83 iti kaḥ .) stambaghanaḥ . ityamaraḥ . 3 . 2 . 35 ..

stambapūḥ, [r] strī, (stambānāṃ pūriva .) purībhedaḥ . tatparyāyaḥ .
     tāmaliptaṃ dāmaliptaṃ tāmāṃlaptī tamālinī .
     stambapūrviṣṇugṛhañca syādvidarbhā tu kuṇḍinam ..
iti hemacandraḥ ..

stambahananaḥ, tri, (stambo hanyate'neneti . hana + karaṇe lyuṭ .) stambaghanaḥ . ityamaraṭīkāsārasundarī . 3 . 2 . 35 ..

stamberamaḥ, puṃ, (stambe ramate iti . stamba + rama + stambakarṇayo ramijapoḥ . 3 . 2 . 13 . ityac . tatpuruṣe kṛti bahulam . 6 . 3 . 14 . iti saptamyā aluk .) hastī . ityamaraḥ . 2 . 8 . 35 .. (yathā, raghuḥ . 5 . 72 .
     śayyāṃ jahātyubhayapakṣavinītanidrāḥ stamberamā mukharaśṛṅkhalakarṣiṇaste ..)

stambha, ga na u rodhane . iti kavikalpadrumaḥ .. (kryā° svā° ca°-para°-saka° seṭ . ktvāveṭ .) ga, stabhnāti . na, stabhnoti . u, stambhitvā stabdhvā . rodhanamāvaraṇam . iti durgādāsaḥ . sautradhāturayam ..

stambhaḥ, puṃ, (stabhnātīti . stambha + pacādyac .) sthūṇā . thāma iti khuṃṭī iti ca bhāṣā . jaḍībhāvaḥ . sa tu niṣpratibhatā . ityamarabharatau . 3 . 3 . 134 .. (yathā, māghaḥ, . 5 . 48 .
     stambhaṃ mahāntamucitaṃ sahasā mumoca dānaṃ dadāvatitarāṃ sahasāgrahastaḥ .
     baddhāparāṇi parito nigaḍānyalāvīt svātantryamujjvalamavāpa kareṇurājaḥ ..

     mahāntaṃ stambhaṃ ālānaṃ jāḍyañca sahasā mumoca . stambhaḥ sthūṇājaḍatvahoriti viśvaḥ . iti taṭṭīkā .. kāṇḍam . yathā, raghuḥ . 5 . 15 .
     āranyakopāttaphalaprasūtiḥ stambena nīvāra ivāvaviṣṭaḥ ..)

stambhakaraḥ, puṃ, (karotīti . kṛ + ac . stambasya karaḥ .) veṣṭanam . iti kecit .. sthūṇākārake jāḍyakārake ca tri ..

stambhakī, [n] puṃ, vādyaviśeṣaḥ . iti kecit ..

stambhanaṃ, klī, (stambha + lyuṭ .) jaḍīkaraṇam . yathā, vagalāmukhīstotre .
     duṣṭastambhanamugravighnaśamanaṃ dāridravidrāvaṇam .. ṣaṭkarmāntargatābhicārakarmaviśeṣaḥ . yathā --
     ulūkakākayoḥ pakṣau gṛhītvā mantravittamaḥ .
     ālikhya vai śarāve niśāyāñca sādhyākṣarasaṃpuṭitam ..
     mantraṃ sthāpitapavanaṃ sahasrajaptaṃ catuspathe nikhanet stambhanametadavaśyaṃ bhavitā jagatāñca nātra sandehaḥ ..
sthāpitapavanaṃ kṛtaprāṇapratiṣṭham .
     kṛtvā pratikṛtimathavā śmaśānāṅgārakeśaśavavasanajām .
     samyagadhiṣṭhitapavanāṃ hṛdgatanāmnīṃ samantralalāṭām ..
     vasanādhiṣṭhitapavanāṃ sahasrajaptāṃ tadulkayā vasanām .
     dagdhāṃ kṛtvā nikhanet śmaśānadeśe sapadi vākstambhaḥ ..
     āliṇya ceṣṭakāyugale mantraṃ sanāmapuṭitam .
     niśayā niśīthakāle sahasrajaptaṃ pratiṣṭhitaprāṇam ..
     bandhanabhatitīkṣṇataraṃ stambhanamatitīkṣṇāmbuniḥkṣiptam .
     likhitamantracitāmayakīlakaṃ, sahitakarma sanāma samārutam ..
     kṛtajapaṃ trisahasrakasaṃkhyayā pathi khanedatha yānanivāraṇam .
     vihitanimbatarau ripunāmayutaṃ manumimaṃ niśayā kṛtanāmakam .
     navasahasrajapādisusādhitaṃ pathi khanedatha sainyanirodhanam ..
iti stambhanam .. iti phetkāriṇītantre 5 paṭalaḥ .. * .. athāgnistambhanam .
     mālūrasya rasaṃ gṛhya jalaukāṃ tatra peṣayet .
     hastau tu lepayettena agnistambhanamuttamam ..
     śālmalīrasamādāya kharamūtre nidhāya tam .
     agnyāgāre kṣipettena agnistambhanamuttamam ..
     vāyasī udaraṃ gṛhya maṇḍūkavasayā saha .
     guḍikāṃ kārayettena tato'gnau prakṣipedbaśī ..
     evametatpayogena agnistambhanamuttamam ..
     raktapāṭalamūlantu avaṣṭabdhañca mūlakaiḥ .
     divyaṃ stambhayate kṣipraṃ payaḥ piṇḍaṃ jalāntakam ..
     muṇḍītakavacākuṣṭhaṃ marīcaṃ nāgaraṃ tathā .
     carvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet gorocanāṃ bhṛṅgarājaṃ cūrṇīkṛtya ghṛtaṃ samam .
     divyastambhaśca pītvā syāt mantre ṇānena vai tathā oṃ hyaṃ agnistambhanaṃ kuru .. oṃ namo bhagavate jalaṃ stambhaya stambhaya saṃ samaṃ sake kake kacara .
     jalastambhanamantro'yaṃ jalaṃ stambhayate śiva ..
iti gāruḍe pūvvakhaṇḍe . 186 . 11 -- 18 .. prakārāntaraṃ ṣaṭkarmaśabde draṣṭavyam ..

stambhanaḥ, puṃ, (stambhayatīti . stambha + ṇic + lyuḥ .) kāmadevasya pañcavāṇāntargata-vāṇa-viśeṣaḥ . yathā --
     unmādanaḥ śoṣaṇaśca tāpanastambhanastathā .
     sammohanaśca pañcaite vikhyātāḥ kāmaśāyakāḥ ..
iti jaṭādharaḥ .. (stambhake, tri . yathā, suśrute . 1 . 42 .
     kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaśceti ..)

stambhitaḥ, tri, jaḍībhūtaḥ . jaḍīkṛtaḥ . iti stambhaśabdāt ito'sya jāte itapratyayena stambhadhātoḥ ktapratyayena vā niṣpannaḥ ..

starimā, [n] puṃ, (stṛṇoti ācchādayatīti . stṛ + hṛbhṛdhṛsṛstṛbhya imaṇic . uṇā° 4 . 141 . iti imanic .) talpam . ityuṇādikoṣaḥ ..

starī, strī, (stṛṇoti ācchādayatīti . stṛ + avitṝstṛtandribhya īḥ . uṇā° 7 . 158 . iti īḥ .) dhūmaḥ . iti hemacandraḥ ..

stavaḥ, puṃ, (stṛyate'neneti . stu + ap .) praśaṃsā . tatparyāyaḥ . stotram 2 nutiḥ 3 stutiḥ 4 . ityamaraḥ . 1 . 6 . 11 .. stavanam 5 . iti śabdaratnāvalī .. varṇaḥ 6 . iti jaṭādharaḥ .. (yathā, harivaṃśe . 129 . 28 .
     tuṣṭāva ca tamīśānaṃ mārīcaḥ kaśyapastadā .
     vedoktaiḥ svakṛtaiścaiva stavai stutyaṃ jagadgurum ..
)

stavakaḥ, puṃ, (tiṣṭhatīti . sthā + sthaḥ sto'mbajavakau . uṇā° 4 . 96 . iti avakaḥ dhātośca stādeśaḥ .) gucchakaḥ . ityamaraḥ . 2 . 4 . 16 .. dve stavake thalo iti khyāte bahubhiḥ puṣpaiḥ phalairvā saṃvādhaḥ pallavagranthiḥ gucchaḥ . gūyate dhvanyate bhramarairatra gucchaḥ . gu ghu ṅa ṅa dhvanau nāmnīti chak .
     puṣpādistavake guccho muktāhārakalāpayoḥ . iti cavargānteṣu rantidevaḥ ..
     syāt gucchaḥ stavake stambe hārabhedakalāpayoḥ .. iti cavargadvitīyānte medinī .. svārtheke gucchakaḥ gutsakaḥ iti ca paṭhanti . tadā vudhyati veṣṭate iti godhante krīḍanti bhramarā atreti vā gutsaḥ . gudhya veṣṭe gutha ṅa krīḍe ityasmādvā nāmnīti saḥ . svārthe kaḥ gutsakaḥ .
     stavake hārabhede ca gutsaḥ stambe ca kīrtitaḥ .. iti dantyānteṣu rudraḥ .
     gutsaḥ syāt stavake stambe hārabhidgranthiparṇayoḥ . iti dantyasānteṣu medinī .
     mukuraḥ kuṭmalaścāpi stavako gutsakāviti .. iti haḍaḍaḥ . stūyate iti stavakaḥ . ṣṭu ña la stutau al stavaḥ svārthe abhidhānāt nityakaḥ . iti bharataḥ .. * stutiḥ . itiviśvaḥ .. granthaparicchedaḥ . samūhaḥ . iti kecit .. stavakārake, tri ..

stavarakaḥ, puṃ, āvarakaḥ . iti kecit ..

stāvaḥ, puṃ, stavaḥ . studhātorbhāve ghañ pratyayena niṣpannaḥ ..

[Page 5,433c]
stāvakaḥ, tri, (stautīti . stu + ṇvul .) stavakartā . studhātorṇakapratyayena niṣpannaḥ .. (yathā, bhāgavate . 4 . 15 . 21 .
     stāvakān tānabhipretya pṛthurvaiṇyaḥ pratāpavān .
     meghanihrādayā vācā prahasannidamabravīt ..
)

stimitaḥ, tri, (stima + ktaḥ .) acañcalaḥ . (yathā, raghuḥ . 13 . 48 .
     eṣā prasannastimitapravāhā saridvidūrāntarabhāvatanvī .
     mandākinī bhāti nagopakaṇṭhe muktāvalī kaṇṭhagateva bhūmeḥ ..
ārdraḥ . yathā, stimito'cañcalārdrayoḥ . iti medinī ..

stimbhiḥ, puṃ, (stabhnātīti . stambha + kramita miśatistambhāmata icca . uṇā° 4 . 121 . iti in ata icca .) samudraḥ . vādhā . ityuṇādikoṣaḥ ..

stīrviḥ, puṃ, (stṛṇātīti . stṛ + stṛñjṝśṝstṝ jāgṛbhyaḥ kvin . uṇā° 4 . 54 . iti kvin .) nabhaḥ . rudhiram . tṛṇajātiḥ . adhvaryuḥ . payaḥ . śakraḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

stutaḥ, tri, (stu + ktaḥ .) stutiviṣayaḥ . tatparyāyaḥ . īlitaḥ 2 śastaḥ 3 paṇāyitaḥ 4 panāyitaḥ 5 praṇutaḥ 6 paṇitaḥ 7 panitaḥ 8 apigīrṇaḥ 9 varṇitaḥ 10 abhiṣṭutaḥ 11 . ityamaraḥ . 3 . 2 . 110 .. gīrṇaḥ 12 īḍitaḥ 13 . iti śabdaratnāvalī .. nutaḥ 14 . iti jaṭādharaḥ .. (yathā, mahābhārate . 12 . 284 . 18 .
     namaḥ stutāya stutyāya stūyamānāya vai namaḥ ..)

stutiḥ, strī, (stu + ktin .) stavaḥ . ityamaraḥ . 1 . 6 . 11 .. (yathā, naiṣadhe . 3 . 116 .
     itaḥ stutiḥ kā khalu candrikāyā yadabdhimapyuttaralīkaroti ..) durgā . yathā --
     stutiḥ siddhiriti khyātā śriyāḥ saṃśrayaṇācca sā .
     lakṣmīrvā lalanā vāpi kramāt sā kāntirucyate
iti devīpurāṇe 45 adhyāyaḥ ..

stutipāṭhakaḥ, puṃ, (stutiṃ paṭhatīti . paṭha + ṇvul .) rājāderyātrādau vauryastutikartā . tatparyāyaḥ . vandī 2 . ityamaraḥ . 2 . 8 . 97 .. lagnaḥ 3 stutivrataḥ 4 sūtaḥ 5 māgadhaḥ 6 madhukaḥ 7 . iti jaṭādharaḥ .. prātargeyaḥ 8 . iti trikāṇḍaśeṣaḥ ..

stutivrataḥ, puṃ, (stutireva vrataṃ yasya .) stutipāṭhakaḥ . iti jaṭādharaḥ ..

stutyaḥ, tri, stavanīyaḥ . studhātoḥ kyappratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam .. (yathā, raghuḥ . 4 . 6 .
     parikalpitasānnidhyā kāle kāle ca bandiṣu .
     stutyaṃ stutibhirarthyābhirupatasthe sarasvatī ..
)

stunakaḥ, puṃ, chāgaḥ . iti śabdacandrikā ..

[Page 5,434a]
stunbha, ga na u rodhane . sautradhāturayam . iti kavikalpadrumaḥ .. (kryā°-svā° ca°-para°-saka°seṭ . ktvāveṭ .) dantyādiḥ . pañcamasvarī . ga, stubhnāti . na, stubhnoti . u, stumbhitvā stubdhā . rodhanamāvaraṇam . iti durgādāsaḥ ..

stubhaḥ, puṃ, chāgaḥ . ityamaraṭīkāyāṃ bharataḥ 2 . 9 . 76 .. (agniviśeṣaḥ . yathā, mahābhārate . 2 . 220 . 14 .
     cāturmāsye ṣu nityānāṃ haviṣāṃ yoniragrahaḥ .
     caturbhiḥ sahitaḥ puttrairbhānorevānvayaḥ stubhaḥ ..
)

stuveyyaḥ, puṃ, (stūyate iti . stu + stuvaḥ keyyaśchandasi . uṇā° 3 . 99 . iti keyyaḥ . kittvāduguṇābhāve satyuvaṅādeśaḥ .) indraḥ . ityuṇādikoṣaḥ ..

stuṣepyaḥ, tri, śreṣṭhaḥ . uttamaḥ . vaidikaśabdo'yam . ṣṭudhātorauṇādikasepyapratyayena niṣpannam . iti siddhāntakaumadyāmuṇādivṛttiḥ ..

stūpa, ka ucchrāye . iti kavikalpadrumaḥ .. (curā° para°-saka°-seṭ .) ṣaṣṭhasvarī . ucchrāyo rāśīvaraṇam . stūpayati dhānyaṃ kṛṣakaḥ . tuṣṭūpayiṣati . iti durgādāsaḥ ..

stūpa, ya ira ucchrāye . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ .) ṣaṣṭhasvarī . ya, stūpyati . ir, astūpat astūpīt . asmāt puṣāditvānnityaṃ ṅa ityanye . atustūpat . iti durgādāsaḥ ..

stūpaḥ, puṃ, (stūyate iti . stu + stuvodīrghaśca . uṇā° 3 . 25 . iti paḥ dīrghaśca .) mṛdādikūṭaḥ . rāśīkṛtamṛttikādiḥ . iti puṃliṅgasaṃgrahe amaraḥ . 3 . 5 . 19 .. saṃghātaḥ . niṣprayojanam . balam . iti saṃkṣiptasāroṇādivṛttiḥ ..

stṛ, na prītirakṣāprāṇane . iti kavikalpadrumaḥ .. (svā°-para°-saka°-aka°-ca-aniṭ .) na, stṛṇoti . iti durgādāsaḥ ..

stṛ, na ña stṛtau . iti kavikalpadrumaḥ .. (svā° ubha°-saka°-aniṭ .) na ña, stṛṇoti stṛṇute stṛtirācchādanam . iti durgādāsaḥ ..

stṛkṣa, gatyām . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) saptamaṃsvarayuktatamadhyaḥ . stṛkṣati . tarīstṛkṣate . iti drurgādāsaḥ ..

stṛha, ū śa vadhe . iti kavikalpadrumaḥ .. (tudā° para°-saka°-veṭ .) ū, astarhīt astṛkṣat . śa, stṛhati . tistarhayiṣati . iti durgādāsaḥ ..

stṝ ña gi chādane . iti kavikalpadrumaḥ .. (kryā ubha°-saka°-aniṭ .)ña gi, stṛṇāti stṛṇīte stārṇaḥ stīrṇiḥ . iti durgādāsaḥ ..

stṝha, ū śa vadhe . iti kavikalpadrumaḥ .. (tudā° para°-saka°-veṭ .) ū, astṝhīt astṝkṣat . ga, stṛhatī stṝhantī . tistṝhayiṣati . iti durgādāsaḥ ..

[Page 5,434b]
stena, t ka caurye . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) atistenat dhanaṃ cauraḥ . iti durgādāsaḥ ..

stenaṃ, klī, (stenat ka caurye + bhāve ac .) steyam . ityamaraṭīkāyāṃ bharataḥ . 2 . 10 . 24 ..

stenaḥ, puṃ, (stenayatīti . stena + pacādyac .) cauraḥ . ityamaraḥ . 2 . 10 . 24 .. tasya daṇḍanirṇayo yathā --
     stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye .
     paramaṃ yatnamātiṣṭhet stenānāṃ nigrahe nṛpaḥ .
     stenānāṃ nigrahādasya yaśo rāṣṭrañca vardhate ..
     annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī .
     gurau śiṣyaśca yājyaśca steno rājani kilviṣam ..
     yastu tānyu pakḷptāṇi dravyāṇi stenayennaraḥ .
     tamādyaṃ daṇḍayedrājā yaścāgniṃ caurayedgṛhāt ..
     yena yena yathāṅgena steno nṛṣu viceṣṭate .
     tattadeva harettasya pratyādeśāya pārthivaḥ ..
iti mānave 8 adhyāyaḥ .. tadvaidikaparyāyaḥ . tṛpuḥ 1 takkā 2 ribhvā 3 ripuḥ 4 rikvā 5 rihāyāḥ 6 tāyuḥ 7 taskaraḥ 8 vanarguḥ 9 huraścit 10 muṣīvān 11 malimlucaḥ 12 aghaśaṃsaḥ 13 vṛkaḥ 14 . iti caturdaśeva stenanāmāni . iti vedanighaṇṭau . 3 . 24 .. * .. devāyānivedyānnādibhoktā . yathā, śrībhagavadagītāyām . 3 . 12 .
     iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ .
     tairdattānapradāyaibhyo yo bhuṅktve stena eva saḥ ..
stepa, ka kṣepe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ekādaśasvarī . ka, stepayati . tistepayiṣati . iti durgādāsaḥ ..

stemaḥ, puṃ, (stima ārdre + ghañ .) ārdrībhāvaḥ . ityamaraḥ . 3 . 2 . 29 ..

steyaṃ, klī, (stenasya bhāvaḥ karma vā . stena + stenādyannalopaśca . 5 . 1 . 125 . iti yat . nalopaśca) cauryam . tattu caurasya bhāvaḥ tasya karma ca ityamarabharatau . 2 . 10 . 25 .. tasya lakṣaṇaṃ yathā, prāyaścittvaviveke .
     pratyakṣaṃ vā parokṣaṃ vā rātrau vā yadi vā divā yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam .. tatkaraṇe narakaṃ pratiprasavañca yathā -- vyāsovāca .
     na hiṃsyāt sarvabhūtāni nānṛtañca vadet kvacit nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā .
     parasyāpaharan janturnarakaṃ pratipadyate ..
     na rājñāṃ pratīgṛhṇīyānna śūdrapatitādapi .
     na cānyasmādaśaktaśca ninditān varjayedbudhaḥ ..
     nityaṃ yācanako na syānna punastat prayācayet ..
     na viṣaṃ viṣamityāhurbrahyasvaṃ viṣamucyate .
     devasvañcāpi yatnena sadā pariharettataḥ ..
     puṣpe śākodake kāṣṭhe tathā mūle phale tṛṇe .
     adattādānamasteyaṃ manurāha prajāpatiḥ ..
     grahītavyāni puṣpāṇi devārcanavidhau dvijaiḥ .
     naikasmādeva niyatamananujñāya kevalam ..
     tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai haredbudhaḥ .
     dharmārthaṃ kevalaṃ grāhyamanyathā patito bhavet ..
     tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ .
     kṣudhārtairnānyathā vipra vidhividbhiritisthitiḥ ..
iti kaurme upavibhāge . 16 . 1 -- 10 .. ste yaprāyaścittaṃ yathā --
     etairvratairapohyaṃ syādeno hiṃsāsamudbhavam .
     steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ ..
     dhānyānyadhanacauryāṇi kṛtvā kāmāt dvijottama .
     svajātīyagṛhādeva kṛcchārdhena viśudhyati ..
     manuṣyāṇāntu haraṇe strīṇāṃ kṣetragṛhasya ca .
     kūpavāpījalānāñca śuddhiścāndrāyaṇaṃ smṛtam ..
     dravyāṇāmaplasārāṇāṃ steyaṃ kṛtvānyaveśmanaḥ .
     caret sāntapanaṃ kṛcchraṃ tatpāpapariśuddhaye ..
     bhakṣabhojyāpaharaṇe yānaśayyāsanasya tu .
     puṣpamūlaphalānāñca pañcagavyaṃ viśodhanam ..
     tṛṇakāṣṭhadrumāṇāntu pakvānnasya guḍasya tu .
     tailacarmāmiṣāṇāntu trirātraṃ syādabhojanam ..
     maṇimuktāprabālānāṃ tāmrasya rajatasya tu .
     ayaskāṃsyopalānāñca dvādaśāhaṃ kaṇānnabhuk ..
     kārpāsakīṭakorṇānāṃ dviśaphaikaśaphasya ca .
     pakṣigandhauṣadhānāñca rajvāścaiva tryahaṃ payaḥ ..
     etairvratairvyapoheta pāpaṃ steyakṛtaṃ budhaḥ ..
iti mātsye 201 adhyāyaḥ .. * .. steyasya daṇḍavidhirdaṇḍaśabde draṣṭavyaḥ . suvarṇasteyaprāyaścittaṃ prāyaścittaśabde draṣṭavyam ..

steyī, [n] puṃ, (steyamasyāstīti . iniḥ . cauraḥ . yathā . sumantuḥ . suvarṇasteyī māsaṃ sāvitryaṣṭasahasraṃ ājyāhutīrjuhuyāt trirātramupavaset taptakṛcchreṇa vā pūto bhavati . iti prāyaścittavivekaḥ .. svarṇakāraḥ . iti kecit ..

stainaṃ, klī, (stainasya caurasya bhāvaḥ karma vā) stena + aṇ .) cauryam . ityamaraṭīkāyāṃ bharataḥ . 2 . 10 . 25 ..

stainyaṃ, klī, (stenasya bhāvaḥ karma vā . stena + ṣyañ .) cauryam . ityamarabharatau . 2 . 10 . 25 .. (yathā, mahābhārate . 3 . 272 . 7 .
     imāṃ hi patnīmasmākaṃ dharmajñāṃ dhasmacāriṇīm saṃspṛśedīdṛśo bhāvaḥ śuciṃ stainyamivāmṛtam ..)

stainyaḥ, puṃ, (stena eva . svārthe ṣyañ .) cauraḥ . iti śabdaratnāvalī ..

staimityaṃ, klī, (stimitasya bhāvaḥ . stimata + ṣyañ .) jaḍatā . iti rājanirghaṇṭaḥ .. (ārdratvam . yathā, staimityaṃ stimito vegaḥ . iti vaidyamādhavakarasaṃgṛhītarugviniścayasya jvarādhikāre .. staimityamaṅgasyārdrapaṭāvaguṇṭhitatvamiva .. ityasya vyākhyāne vijayenoktam ..)

[Page 5,435a]
stokaḥ, puṃ, (stucyate iti . stuca prasāde + ghañ .) cātakaḥ . iti medinī .. binduḥ . kaṇā . iti kecit .. (yathā, mārkaṇḍeye . 49 . 59 .
     vṛṣṭyāvaruddhairabhavat srotaḥ khātāni nimnagāḥ .
     ye purastādapāṃ stokā āpannāḥ pṛthivītale ..
) tathā ca bhāgavate . 9 . 6 . 48 .
     evaṃ gṛheṣvabhirato viṣayān vividhaiḥ sukhaiḥ .
     sevamāno na cātuṣpādājyastokairivānalaḥ ..
)

stokaḥ, tri, (stuc + ghañ .) aplaḥ . ityamaraḥ . 3 . 161 .. (yathā, mahābhārate . 1 . 1 . 218 .
     sañjayairvagate prāṇāṃstyaktumicchāmi māricam .
     stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe ..
)

stokakaḥ, puṃ, (stoka eva . svārthe kan .) cātakapakṣī . ityamaraḥ .. (yathā, manuḥ . 12 . 67 .
     raktāni hṛtvā vāṃsāṃsi jāyate jīvajīvakaḥ .
     vṛko mṛgebhaṃ vyāghro'śvaṃ phalamūlantu markaṭaḥ .
     strīmṛkṣastomako vāri yānānyuṣṭraḥ paśūnajaḥ ..


stotā, [ṛ] tri, (stautīti . stu + ṇvul .) stavakartā . ṣṭudhātostṛṇpratyayena niṣpannaḥ .. (yathā, ṛgvede . 8 . 44 . 18 .
     stotā syāṃ tava śarmaṇi ..) tadvaidikaparyāyaḥ . rebhaḥ 1 jaritā 2 kāruḥ 3 nadaḥ 4 stāmuḥ 5 kīriḥ 6 gauḥ 7 sūriḥ 8 nādaḥ 9 chandaḥ 10 stup 11 rudraḥ 12 kṛpaṇyuḥ 13 . iti trayodaśa stotṛnāmāni . iti vedanirghaṇṭau . 3 . 16 .. (viṣṇuḥ . iti mahābhāratam . 13 . 149 . 86 ..)

stotraṃ, klī, (stūyate'neneti . stu + dāmnīśasayuyujeti . 3 . 2 . 182 . iti ṣṭran .) stavaḥ . ityamaraḥ . 1 . 6 . 11 .. taccaturvidhaṃ yathā mātsye 121 adhyāye .
     atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu .
     ṛco yajūṃṣi sāmāni tathāvat prati daivatam .
     vidhihotraṃ tathā stotraṃ pūrvavat saṃpravartate ..
     dravyastotraṃ karmastotraṃ vidhistotraṃ tathaiva ca .
     tathaivābhijanastotraṃ stotrametaccatuṣṭayam ..
     manvantareṣu sarveṣu yathā bhedādbhavanti ye .
     pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ ..


stobhaḥ, puṃ, (stubha + ghañ .) sāmāvayavaviśeṣaḥ . sa tu gītālāpapūraṇākṣaraḥ . sa ca trayodaśavidho yathā . ayaṃ vāvaloko hāukāro 1 vāyurhāikāra 2 ścandramāathakāraḥ 3 . ātmehakāro 4 'gnirīkāraḥ 5 āditya ūkāraḥ 6 . nihava ekāro 7 viśvedevā auhoikāraḥ 8 prajāpatirhikāraḥ 9 . prāṇaḥ svarī 10 'nnaṃ yā 11 vāgvirāṅnirukta 12 strayodaśaḥ stobhaḥ sañcaro huṃkāraḥ 13 . dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati ya etāmevaṃ sāmnāmupaniṣadaṃ vedopaniṣadaṃveda . iti chāndyogyopaniṣadbrāhmaṇe prathamaprapāṭhakaḥ samāptaḥ .. * .. asya bhāṣyam . bhaktiviṣayopāsanaṃ sāmāvayavasambandhamityataḥ sāmāvayavāntarastobhākṣaraviṣayāṇyupāsanāntarāṇi saṃhatānyupadiśyante . anantaraṃ sāmāvayavasambandhatvāviśeṣādayaṃvāvāya meva loko hāukāraḥ stobho rathantare sāmni prasiddha iyaṃ vai rathantaramityasmāt sambandhasāmānyāddhāukāraḥ stobho'yaṃ loka ityevamupāsīta . 1 . vāyurhāīkāro vāmadevye sāmani hāikāraḥ prasiddho vāyvapsambandhaśca vāmadevyasya sāmno yonirityasmāt sāmānyāddhāikāraṃ vāyudṛṣṭyaupāsīta . 2 . candramā athakāraḥ candradṛṣṭyā athakāramupāsota anne hīdaṃ sthitamannātmā candraḥ thakārākārasāmānyācca . 3 . ātmā iha kāra iheti stobhaḥ pratyakṣo hyātmā iheti vyapadiśvate iheti ca stobhaḥ . 4 . tatsāmānyādagnirīkāra iti . i nidhānāni cāgneyāni sarvāṇi sāmānītyataḥ . 5 .
     tatsāmānyādāditya ūkāraḥ . uccairūrdhaṃ santaṃ ādityaṃ gāyattryukāraścāyaṃ stobhaāditya daivatye sāmni stobha ityāditya ūkāraḥ . 6 . nihava ityāhvānamekārastobhaḥ ehoti cāhvayantīti . 7 . tatsāmānyādviśvedevā auhoikāro vaiśvadevye sāmni stābhasya darśanāt . 8 . prajāpatirhikāra aniruktāddhikārasya cāvyaktatvāt . 9 . prāṇaḥ svaraḥ svara iti stobhaḥ prāṇasya ca svarahetutvasāmānyāt . 10 . annaṃ yā yā iti stobho'nnaṃ annena hīdaṃ yātītyataḥ . 11 . tatsāmānyāt vāgiti stobho virāḍannaṃ devatāviśeṣo vā vairāje sāmni stobhadarśanāt anirukto'vyaktatvāt idañcedañceti nirvaktuṃ na śakyata ityataḥ . 12 . sañcaro vikalpamānasvarūpa ityarthaḥ ko'sāvityāha huṃkārī'vyakto hyayato'niruktaviśeṣa evopāsya ityabhiprāyaḥ .. 13 ..
     stobhākṣaropāsanāphalamāha . dugdhe'smai vāg dohamityādyuktārthaṃ ya etāmevaṃ yathoktalakṣaṇaṃ sāmnāṃ sāmāvayavastobhākṣaraviṣayāmupaniṣadaṃ darśanaṃ veda tasyaitat yathoktaṃ phalamityarthaḥ . dvirabhyāso'dhyāyaparisamāptyarthaḥ sāmāvayavaviṣayo pāsanāśeṣaḥ parisamāptyartho veti .. * .. iti śrīmadgovindabhagavatpūjyapādaśiṣyasya paramahaṃsaparivrājakācāryasya śrīmacchaṅkarabhagavatpādasya kṛtau chāndogyopaniṣadvivaraṇe prathamaḥ prapāṭhakaḥ samāptaḥ .. * .. * .. helanam . stambhanam . iti hemacandraḥ .. api ca . sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā . vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ .. iti śrībhāgavate . 6 . 2 . 14 .. sāṅketyaṃ puttrādau sāṅketitam . pārihāsyaṃ parihāsena kṛtam . stobhaṃ gītālāpapūraṇārthe kṛtam . helanaṃ kiṃ viṣṇuneti sāvajñamapi ca vaikuṇṭhanāmoccāraṇam . iti taṭṭīkāyāṃ śrīdharasvāmī ..

stoma, t ka ślāghane . iti kavikalpadrumaḥ .. adanta curā°-para°-saka°-seṭ .) atustomat . iti durgādāsaḥ ..

stobhaṃ, klī, (stūyate iti . stu + artistusuhusriti . uṇā 01 . 139 . iti man .) mastakam . dhanam . śasyam . lohāgradaṇḍaḥ . vaktre, tri . iti kecit ..

stomaḥ, puṃ, (stu + man .) samūhaḥ . ityamaraḥ . 2 . 5 . 39 .. (yathā, uttararāmacarite . 1 aṅke
     ṛṣoṇāmugratapasāṃ yamunātīravāsinām .
     lavaṇatrāsitaḥ stomastrātāraṃ tvāmupasthitaḥ ..
) yajñaḥ iti hemacandraḥ .. stavaḥ . iti cābharaḥ . 3 . 3 . 241 ..

staupikaṃ, klī, buddhadravyaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. oghā iti hindī bhāṣā ..

styānaṃ, klī, (styai + ktaḥ .) snigdham . pratidhvānam . ghanatvam . (yathā, uttararāmacarite . 2 aṅke .
     dadhati kuharabhājāmatra bhallūkayūnāmanurasitagurūṇi styānamambūkṛtāni ..) ālasyam . iti viśvamedinyau ..

styānaḥ, tri, saṃhatikartā . dhvanikartā . iti styaidhātoḥ kartari ktapratyayena niṣpannaḥ . iti mugdhabodhavyākaraṇam ..

styenaḥ, puṃ, (styāyatīti . stye + śyāstyāhṛña vibhyainac . uṇā 0 2 . 46 . iti inac .) cauraḥ . amṛtam . ityuṇādikoṣaḥ ..

styai saṃhatau . dhvanau . iti kavikalpadrumaḥ .. (bhvāpara°-aka°-aniṭ .) dantyādirantaḥ sthādyayuktatamadhyaḥ . styāyati tistyāsati . iti durgādāsaḥ ..

strī, strī, (styāyati garbho yasyāmiti . styai + styāyateḥ ḍraṭ . uṇā° 4 . 165 . ḍraṭ . ḍittvāt ṭilopaḥ . ṭittvāt ṅīp .) stanayonyādimatī . tatparyāyaḥ . yoṣit 2 avalā 3 yoṣā 4 nārī 5 sīmantinī 6 badhūḥ 7 pratīpadarśinī 8 vāmā 9 vanitā 10 mahilā 11 ityamaraḥ . 2 . 6 . 2 .. priyā 12 rāmā 13 janiḥ 14 janī 15 yoṣitā 16 joṣit 17 joṣā 18 jovitā 19 vanikā 20 mahelikā 21 mahelā 22 . iti śabdaratnāvalī .. śarvarī 23 sindūratilakā 24 subhrūḥ 25 . iti jaṭādharaḥ .. sunayanā 26 vāmadṛk 27 aṅganā 28 lalanā 29 kāntā 30 purandhrī 31 varavarṇinī 32 sutanuḥ 33 tanvī 34 tanuḥ 35 kāminī 36 tanvaṅgī 37 ramaṇī 38 kuraṅganayanā 39 bhīruḥ 40 bhāvinī 41 vilāsinī 42 nitambinī 43 mattakāsinī 44 sunetrā 45 pramadā 46 sundarī 47 añcitabhrūḥ 48 lalitā 49 vāsitā 50 bhāminī 51 varārohā 52 natāṅgī 53 trinatā 54 varā 55 śyāmā 56 cāruvardhanā 57 . iti rājanirghaṇṭaḥ .. * .. sā caturvidhā . padminī 1 citriṇī 2 śaṅkhinī 3 hastinī 4 . tāsāṃ lakṣaṇāni yathā --
     bhavati kamalanetrā nāsikākṣudrarandhrā aviralakucayugmā dīrghakeśī kṛśāṅgī .
     mṛduvacanasuśīlā nṛtyagītānuraktā sakalatanusuveśā padminī padmagandhā .. 1 ..
     bhavati ratirasajñā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī .
     kaṭhinaghanakucāḍhyā sundarī sā suśīlā sakalaguṇavicitrā citriṇī citravaktrā .. 2 ..
     dīrghā sudīrghanayanā varasundarī yā kāmopabhogarasikā guṇaśīlayuktā .
     rekhātrayeṇa ca vibhūṣitakaṇṭhadeśā sambhogakelirasikā kila śaṅkhinī sā .. 3 ..
     sthūlādharā sthūlanitambabhāgā sthūlāṅgulī sthūlakucā suśīlā .
     kāmotsukā gāḍharatipriyā ca nitambakharvā khalu hastinī sā .. 4 ..
     padminī padmagandhā ca mīnagandhā ca citriṇī .
     śaṅkṣinī kṣāragandhā ca madagandhā ca hastinī ..
     śaśake padminī tuṣṭā mṛge tuṣṭā ca citriṇī .
     vṛṣabhe śaṅkhinī tuṣṭā haye tuṣṭā ca hastinī ..
     padminī śaśayoryonimeḍhrakau caturaṅgulau .
     citriṇīmṛgayoryonimeḍhrakau ca tathāvidhau ..
     śaṅkhinīvṛṣayoraṣṭāṅgulau tāveva sammatau .
     hastinīvājinoreva tāveva dvādaśāṅgulau .. ..
tasyā avasthā yathā --
     ā ṣoḍaśāt bhavedbālā taruṇī triṃśatā matā .
     pañcapañcāśataṃ yāvat prauḍhā vṛddhā tataḥ param ..
iti rasamañjarī .. * ..
     bālā tu prāṇadā proktā yuvatī prāṇadhāriṇī prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇamādiśet ..
     nidāghaśaradorbālā prauḍhā varṣāvasantayoḥ .
     hemante śiśire yogyā na vṛddhā kvāpi śasyate ..
     nārtave ṣoḍaśādvarṣāt saptatyāḥ parato na ca .
     āyuḥkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati ..
     tribhistribhirahobhiśca seveta pramadāṃ naraḥ .
     sarveṣvṛtuṣu grīṣmeṣu pakṣānmāsādvrajedvudhaḥ ..
     pañcapañcāśato nārī saptasaptatitaḥ pumān .
     dvāvetau na prasūyete prasūyete viparyayāt ..
iti rājavallabhe rātrikṛtyam .. * .. striyāḥ śubhāśubhalakṣaṇāni yathā -- śrīhariruvāca .
     yasyāstu kuñcitāḥ keśā mukhañca parimaṇḍalam nābhiśca dakṣiṇāvartā mā kanyā kulavaddhinī ..
     yā ca kāñcanavarṇābhā raktahastasaroruhā .
     sahasrāṇāntu nārīṇāṃ bhavet sāpi pativratā ..
     vakrakeśā ca yā kanyā maṇḍalākṣiī ca yā bhavet bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī ..
     pūrṇacandramukhī kanyā bālasūryasamaprabhā .
     viśālanetrā vimbauṣṭhī sā kanyā labhate sukhama ..
     rekhābhirba hubhiḥ kleśaṃ svalpābhirdhanahīnatām .
     raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet ..
     kārye'pi mantrī patnī syāt sakhī syāt karaṇeṣu ca .
     sneheṣu bhāyyā mātā syāt veśyā ca śayane śubhā ..
     aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet .
pustakāntare cakraṃ sthāne chatramiti ca pāṭhaḥ . puttraṃ prasūyate nārī narendraṃ labhate patim .. yasyāstu romaśau pārśvau romaśau ca payodharau . unnatau cādharauṣṭhau ca kṣipraṃ mārayate patim .. yasyāḥ pāṇitale rekhā prākāraṃ toraṇaṃ bhavet . api dāsakule jātā rājñītvamupagacchati .. udvṛttakapilā yasyā romarājī nirantaram . api rājakule jātā dāsītvamupajāyate .. yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ . patiṃ mārayate kṣipraṃ svātantyreṇaiva vartate .. yasyā gamanaṃmātreṇa bhūmikampaḥ prajāyate . patiṃ mārayate kṣipraṃ mle cchācāreṇa vartate .. cakṣuḥsnehena saubhāgyaṃ dantasnehena bhojanam . tvacaḥ snehena śayyāñca pādasnehena vāhanam .. snigdhonnatau tāmranakhau nāryāśca caraṇau śubhau . matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau .. asvedinau mṛdutalau praśastau caraṇau striyāḥ . śubhe jaṅghe virome ca urū hastikaropamau .. aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam . nābhiḥ praśastā gambhīrā dakṣiṇāvartikā śubhā aromā trivalī nāryā hṛtstanau romavarjitau .. iti gāruḍe narastrolakṣaṇam 64 adhyāyaḥ .. tasyāścaritraṃ yathā --
     viṣakumbhākārarūpāmamṛtāsyāñca santatam .
     hṛdaye kṣuradhārābhāṃ śaśvanmadhurabhāṣiṇīm ..
     svakāryapariniṣpannatatparāṃ satataṃ sadā .
     svāntarmalinarūpāñca prasannavadanekṣaṇām ..
     śrutau purāṇe yāsāñca caritramanirūpitam .
     tāsu ko viśvaset prājñaḥ aprājñāñca durāśayām ..
     tāsāṃ ko vā ripurmitraṃ prārthayantī navaṃ navam
dṛṣṭvā suveśaṃ puruṣamicchantī hṛdaye sadā .. bāhye svātmasatītvañca pāpayantī prayatnataḥ . śaśvatkāmāñca vāmāñca kāmādhārāṃ manoharām .. bāhye bhāvaṃ chādayantīṃ svāntarmaithunamānasām . kāntaṃ grasantīṃ rahasi vāhye'tīva sulajjitām .. māninīṃ maithunābhāve kopanāṃ kalahāṅkurām . suprītāṃ bhūrisaṃyogāt svalpamaithunaduḥkhitām .. sumiṣṭānnāt śautatoyādākāṅkṣantīñca mānasaḥ . sundaraṃ rasikaṃ kāntaṃ yuvānaṃ guṇinaṃ sadā .. sutāt paramapi snehaṃ kurvatīṃ ratikartari . prāṇādhikaṃ priyatamaṃ sambhogakuśalaṃ priyam . paśyantīṃ riputulyañca vṛddhaṃ vā maithunākṣamam . kalahaṃ kurvatīṃ śaśvat tena sārdhaṃ sukopanām .. carcayā bhakṣayantīṃ taṃ kīnāśa iva gojaram . duḥsāhasasvarūpāñca sarvadoṣāśrayāṃ sadā .. śaśvat kapaṭarūpāñca duḥsādhyamapratītakām . brahmaviṣṇuśivādīnāṃ dustyājyāṃ mohakāriṇīm .. tapomārgārgalāṃ śaśvat muktimārgakapāṭikām . harerbhaktivyavahitāṃ sarvamāyākaraṇḍikām .. saṃsārakārāgāre ca śaśvannigaḍarūpiṇīm . indrajālasvarūpāñca mithyātisvaplarūpiṇīm .. bibhratīṃ bāhyasaundaryamadho'ṅgamatikutsitam . lālāviṇmūtrapūyānāmādhāraṃ malasaṃyutam . durgandhidoṣasaṃyuktaṃ raktāktakamasaṃskṛtam .. māyārūpāṃ māyināñca vidhinā nirmitāṃ purā viṣarūpāṃ mumukṣūṇāmadṛśyāmapyavāñchitām .. iti brahmavaivarte prakṛtikhaṇḍe 16 adhyāyaḥ .. * .. tasyā nindā yathā --
     durnivāryaśca sarveṣāṃ strīsvabhāvaśca cāpalaḥ .
     dustyājyaṃ yogibhiḥ siddhai rasmābhiśca tapasvibhiḥ ..
     jitendriyairjitakrodhaiḥ strīrūpaṃ mohakāraṇam .
     sarvamāyākaraṇḍañca kāmavardhanakāraṇam ..
     brahmāstraṃ kāmadevasya durbhedyaṃ jayakāraṇam .
     sunirmitañca vidhinā sarvādyaṃ brahmapūrvajam ..
     mokṣadvārakavāṭañca haribhaktivirodhanam .
     saṃsārabandhanastambharajjurūpamakṛntanam ..
     vairāgyanāśabījañca śaśvadrāgavivardhanam .
     pattanaṃ sāhasānāñca doṣāṇāmālayaṃ sadā ..
     apratyayānāṃ kṣetrañca svayaṃ kapaṭamūrtimat .
     ahaṅkārāśrayaṃ śaśvadviṣakumbhaṃ sudhāmukham ..
     sarvairasādhyamānañca durārādhyañca sarvadā .
     svakāryasādhyaṃ cārādhyaṃ kalahāṅkurakāraṇam ..
iti brahmavaivarte gaṇapatikhaṇḍe . 6 . 55 -- 61 .. strīsasargayuktapuṃdarśananiṣedho yathā --
     rahaḥsthalaniyuktaśca na dṛśyaḥ strīyutaḥ pumān .
     strīsaṃsaktañca puruṣaṃ ya paśyati narādhamaḥ ..
     karoti rasabhaṅgaṃ vā kālasūtraṃ vrajet dhruvam .
     tatra tiṣṭhati pāpīyān yāvaccandradivākarau ..
     viśeṣataśca pitaraṃ guruṃ vā bhūmipaṃ dvija .
     rahaḥsu ratisaṃsaktaṃ na hi paśyedvicakṣaṇaḥ ..
     kāmataḥ kopato vāpi yaḥ paśyetsuratonmukham .
     strīvicchedo bhavettasya dhravaṃ saptasu janmasu ..
     śrīṇīṃ vakṣaḥsthalaṃ vaktraṃ yaḥ paśyati parastriyāḥ .
     kāmato vāpi mūḍhaśca paṇḍo bhavati niścitam ..
iti brahmavaivarte gaṇapatikhaṇḍe . 42 . 10 -- 14 .. sā ca tribhī rakṣitavyā yathā --
     strījātiravalā śaśvadrakṣaṇīyā svabandhubhiḥ .
     janakasvāmiputtraiśca garhitānyaiśca niścitam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 4 . 19 .. * .. api ca .
     pitā rakṣati kaumāre bhartā rakṣati yauvane .
     puttraśca syāvire rakṣet na strī svātantryamarhati ..
iti dāyatattvam .. * .. anyacca .
     kaumāre rakṣitā tāto dattvā pātrāya satkṛtī sarvadā rakṣitā kāntastadabhāve ca tatsutaḥ ..
     triṣvavasthāsu nārīṇāṃ rakṣitārastrayaḥ sadā .
     yāḥ svatantrāśca tā naṣṭāḥ sarvadharmabahiskṛtāḥ ..
     asatkulaprasūtāstāḥ kulaṭā duṣṭamānasāḥ .
     śatajanmakṛtaṃ puṇyaṃ tāsāṃ naśyati padmaja ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 17 . 82-84 aparañca .
     rakṣet kanyāṃ pitā bālye yauvane patireva tām .
     vārddhake rakṣate puttro hyanāthāṃ jñātayastathā ..
     patiṃ vinā na tiṣṭheta divā vā yadi vā niśi ..
iti gāruḍe . 95 . 31 -- 32 .. * .. sā sūryairapi adṛśyā kartavyā . yathā --
     paraspṛṣṭā ca yā nārī yā spṛhāṃ kurute param .
     sāpi duṣṭā parityājyā cetyāha kamalodbhavaḥ ..
     tasmānnārī parairyatnādadṛṣṭā kṛtibhiḥ kṛtā .
     asūryampaśyā yā rāmāḥ śaddhāstāśca pativratāḥ ..
     svacchandagāminī yā ca svatantraḥ śūkarīsamā .
     antarduṣṭā sadā saiva niścitaṃ paragāminī ..
     svāmisādhyā ca yā nārīkuladharmabhiyā sthita ..
     kāntena sārdhaṃ sā kāntā vaikuṇṭhaṃ yāti niścitam ..
itibrahmavaivarteśrīkṛṣṇajanmakhaṇḍe 18 . 116-119 tasyāmānāvamānayorguṇadoṣau yathā --
     pade pade śubhaṃ tasya yaḥ strīmānañca rakṣati .
     avamanya striyaṃ mūḍho yo yāti puruṣādhamaḥ .
     pade pade tadaśubhaṃ karoti pārvatī satī ..
iti brahmavaivarteśrīkṛṣṇajanmakhaṇḍe 32 adhyāyaḥ .. upayācikāstrītyāge doṣo yathā -- mohinyuvāca . iṅgitenaiva nārīṇāṃ sadyo matto bhavet pumān karotyākṛṣya sambhoga yaḥ sa evottamo vibho .. jñātvā sphuṭamabhiprāyaṃ nāryā saṃprerito hi yaḥ paścāt karoti śṛṅgāraṃ puruṣaḥ sa ca madhyamaḥ .. punaḥ punaḥ preritaśca striyā kāmārtayā ca yaḥ .. tayā na lipto rahasi sa klīvo na pumānaho .. gṛhī tapasvī kāmī vā tyajet striyamupasthitām vrajet ṣaratra narakamapūjyaśca bhavediha .. bhraṣṭaśrīrbhraṣṭarūpaśca bhraṣṭadarpo bhaveddhruvam . sa sadyaḥ klīvatāṃ yāti vrahman śāpena yoṣitaḥ .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 33 . 3-7 .. parastrīsaṅgadoṣo yathā --
     sadāpakīrti rvasati parastrīṣu ca vastuṣu .
     tasmātte naiva gṛhṇanti santaḥ svakleśakāraṇe ..
     smara māmantare bāhye madīyaṃ viṣayaṃ kuru .
     atastena mano lolaṃ bhavitā paravastuṣu ..
     yoṣidrupā ca me māyā sarveṣāṃ mohakāriṇī .
     lolayā kurute mohaṃ svātmārāmasya santatam ..
     nṛṇāṃ mūtrāśraye deśe rāgiṇāṃ santataṃ ratiḥ .
     stanābhidhe māṃsapiṇḍe'dhare lālālaye'śucau ..
     moṇī vaktraṃ stanaṃ tāsāṃ krāmadevālayaṃ sadā .
     tasmāttā na hi paśyanti santo hi dharmabhīravaḥ ..
     ko dharmaḥ kiṃ yaśasteṣāṃ kā pratiṣṭhā ca kintapaḥ .
     kiṃ buddhirvidyā jñānañca parastrīṣu ca yanmanaḥ ..
     ihāpyapayaśo duḥkhaṃ narakeṣu paratra ca .
     vāsaḥ prahārasteṣāñca tāḍanaiḥ kṛmibhakṣaṇaiḥ ..
     duḥkhabījaṃ sukhaṃ matvā mūḍhāśca daivadoṣataḥ .
     parastrīsevaṇaṃ prītyā kurvanti satataṃ mudā ..
     uttamā matpadāmbhojaṃ matkarma madhyamāḥ sadā .
     smaranti śaśvadadhamāḥ parastrosevanaṃ mudā ..
     vipattiḥ santataṃ tasya paravastuṣu yammanaḥ .
     viśeṣataḥ parastroṣu suvarṇeṣu ca bhūmiṣu ..
     daivāl parastriyaṃ dṛṣṭvā viramedyo hariṃ smaran .
     spṛṣṭvā parasuvarṇañca hastaprakṣālanācchuciḥ ..
     santataṃ nātisaṃsaktāḥ santaḥ strīṣu ca kāmantaḥ .
     yakṣmavyādhijñānahānilokanindābhayena ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhande . 35 . 78-89 .. sabhartṛkāyāstu vratopavāsādiḥ pṛthaṅniṣiddho manunā yathā --
     nāsti strīṇāṃ pṛthak yajño na vrataṃ nāpyupoṣaṇam patiṃ śuśrūṣate yattu tena svarge mahīyate .. viṣṇunāpi bhartuḥ samānavratacāritvamityuktam . samānavratacāritvaṃ bhartṛvratācaraṇe tadānukūlyakāritvam . yatra tu sāvitrīvratādau viśeṣavidhi statra bhartranujñayā pṛthagapi . yathā śaṅkaḥ . kāmaṃ bharturanujñayā vratopavāsaniyamejyādīnāmabhyāsaḥ strīdharma iti . yattu . patyau jīvati yā nārī upoṣya vratamācaret . āyuḥ saṃharate patyuḥ sā nārī narakaṃ vrajet .. iti viṣṇūktaṃ tadanujñātaviṣayam . ityekādaśī tattvam .. * .. strīdharmādi yathā --
     yā strī bharturasaubhāgyā sā saubhāgyā ca sarvataḥ .
     śayane bhojane tasyā na sukhaṃ jīvanaṃ vṛthā ..
     yasyā nāsti priyaprema tasyā janma nirarthakam .
     tat kiṃ puttraṃ dhane rūpe sampattau yauvane'thavā ..
     yadbhaktirnāsti kānte ca sarvapriyatame pare .
     sāśucirdharmahīnā ca sarvakarmavivarjitā ..
     patirbandhurgatirbhartā daivataṃ gurureva ca .
     sarvasmācca guruḥ svāmī na guruḥ svāminaḥ paraḥ ..
     pitā mātā suto bhrātā kliṣṭo dātumidaṃ dhanam sarvasvadātā svāmī ca sūḍhānāṃ yoṣitāṃ surāḥ kācideva hi jānāti mahāsādhvī ca svāminam .
     atisadvaṃśajātā ca suśīlā kulapālikā ..
     asadvaṃśaprasūtā yā duḥśīlā dharmavarjitā .
     mukhaduṣṭā yoniduṣṭā patiṃ nindati kopataḥ ..
     yā strī dveṣṭi sarvaparaṃ patiṃ viṣṇusamaṃ gurum .
     kumbhīpāke patati sā yāvadindrāścaturdaśa ..
     vrataṃ cānaśanaṃ dānaṃ satyaṃ puṇyaṃ tapaściram .
     patibhaktivihīnāyā bhasmībhūtaṃ nirarthakam ..
     ataḥ kiñcinna vakṣyāmi niṣṭhuraṃ patimīśvaram .
     bhṛtvāparādhairdaivena prāṇāṃstyakṣyāmi niścitam ..
     patidoṣe mahāsādhvī patiṃ na niṣṭhuraṃ vadet .
     yadi soḍhumaśaktā ca pāṇāṃ styajati dharmataḥ ..
     patisevā vrataṃ strīṇāṃ patisevā paraṃ tapaḥ ..
     patisevā paro dharmaḥ patisevā surārcanam .
     patisevā paraṃ satyaṃ dānatīrthānutīrthakam ..
     sarvadevamayaḥ svāmī sarvadevamayaḥ śuciḥ .
     sarvapuṇyasvarūpaśca patirūpī janārdanaḥ ..
     yā satī bharturucchiṣṭaṃ bhuṅkte pādodakaṃ sadā .
     tasyā darśamupasparśaṃ nityaṃ vāñchanti devatāḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 47 . 7-20 .. apica .
     bhartā hi daivataṃ strīṇāṃ bhartā ca gatirucyate .
     jīvapatyāḥ striyo bhartā daivataṃ prabhureva ca ..
     yā dharmacāriṇī nārī pativratā parāyaṇā .
     nānuvartati bhartāraṃ sā sadbhirna praśasyate ..
     pativratā bhartṛparā nārī bhartṛparāyaṇā .
     iha kīrtiṃ parāṃ prāpya pretya svarge mahīyate ..
     bhartuścitānugāminyā devārādhanaśīlayā .
     gārhasthyadharmaratayā bhartā sevyastviha tvayā ..
iti vahnipurāṇam .. * .. gṛhiṇīdharmā yathā --
     gṛhiṇīnāṃ sadācāraṃ śrūyatāṃ yat śrutau śrutam .
     gṛhiṇī patibhaktā ca devabrāhmaṇapūjitā ..
     sā śuddhā prātarutthāya namaskṛtya patiṃ suram .
     prāṅgaṇe maṇḍalaṃ dadyāt gomayena jalena ca ..
     gṛhakṛtyañca kṛtvā ca snātvāgatya gṛhaṃ satī .
     suraṃ vipraṃ patiṃ natvā pūjayet gṛhadevatām ..
     gṛhakṛtyaṃ sunivvṛtya bhojayitvā patiṃ satī .
     atithiṃ pūjayitvā ca svayaṃ bhuṅkte sukhaṃ satī ..
itibrahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 84 . 13-16 .. strīṇāṃ traividhyaṃ yathā --
     uttamā patibhaktā sā kiñcidvarmasamanvitā .
     prāṇānte'pi na kurute taṃ jāramayaśaskaram ..
     pūjayet sā yathā kāntaṃ tathā devadvijātithim .
     vratāni copavāsāṃśca kurute sarvapūjanam ..
     guruṇā rakṣitā yatnāt jārañca na bhajet bhayāt sā kṛttimā madhyamā ca yathākiñcitapatiṃ vrajet sthānaṃ nāsti kṣaṇaṃ nāsti nāsti prārthayitā naraḥ tena he nanda tāsāñca satītvamupajāyate ..
     adhamā paramā duṣṭātyantāsadvaṃśajā tathā ..
     adharmaśīlā duḥśīlā durmukhā kalahapriyā ..
     patiṃ bhartsayate nityaṃ jārañca sevayet sadā .
     duḥkhaṃ dadāti kāntāya viṣatulyañca paśyati ..
     jāradvāramupāyena hanti kānta manoharam ..
jāradvāraṃ sthāne āyadvāramiti pāṭhaḥ .
     dadāti bhartre nāhāraṃ viṣoktiṃ vakti santatam .
     dharmiṣṭhañca variṣṭhañca gariṣṭhañca mahītale ..
     kāmadevasamañcāpi jāraṃ paśyati kāmataḥ .
     śubhaṭṭaṣṭyā kaṭākṣeṇa śaśvatpāpīyasī mudā ..
     suveśaṃ puruṣaṃ dṛṣṭvā yuvānaṃ ratiśūrakam .
     yoniḥ klidyati nārīṇāṃ kāmukīnāṃ nirantaram adharmaṃ cintayet śaśvat jārañca paramaṃ madā ..
     gurubhirbhartsitā sā ca rakṣitā ca śatena ca .
     tathāpi jāraṃ kurute nāpi sādhyā nṛpairapi ..
     nāsti tasyāḥ priyaṃ kiñcit sarva kāryavaśena ca gāvastṛṇamivāraṇye prārthayantī nabaṃ navam ..
     vidyudbhāsā jale rekhā tasyāḥ prītistathaiva ca .
     adharmayuktā satataṃ kapaṭaṃ vakti niścitam ..
     vrate tapasi dharmbhe ca na mano gṛhakarmaṇi .
     na gurau na ca deveṣu jāre mnigdhañca cañcalam ..
     strījātitrividhānāñca kathā ca kathitā mayā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 84 . 26-40 strīsaṃsarge doṣo yathā -- sanatkumāra uvāca .
     ayi bhrātaḥ kiṃ karoṣi kuśalaṃ yuvatīpate .
     strīpuṃsorvardhate prema nityaṃ tannityanūtanam ..
     argalaṃ jñānamārgasya bhaktidbārakapāṭakam .
     mokṣamārgavyavahitaṃ ciraṃ vandhanakāraṇam ..
     garbha vāsasya bījañca paraṃ narakakāraṇam .
     pīyūṣabuddhyā garalaṃ bhuṅkte pāpī narādhamaḥ ..
iti ca tatraiva . 130 . 31 -- 33 .. * .. strīṇāṃ svabhāvā yathā --
     strīsvabhāvaṃ caritrañca āścaryaṃ pāpakārakam ..
     kṣaṇaṃ nāsti raho nāsti nāsti kṛtye vibhāvanā tena nārada nārīṇāṃ satītvamupajāyate ..
     ekavāsā tathā gaurī śyāmā vā varavarṇinī .
     madhyagaṇḍā pragalabhā ca vayo'tītāstathā striyaḥ surūpaṃ puruṣaṃ dṛṣṭvā kṣaranti bhunisattama .
     svabhāva eṣa nārīṇāṃ śāmbasya śṛṇu kāraṇam ..
iti vārāhe sūryapratiṣṭhānanāmādhyāyaḥ .. * .. api ca . vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucelatā vyādhīnāṃ bhojanaṃ jīrṇaṃ śatrorghātaḥ pragalbhatā taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam . pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantritā durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ . tāḍitā mārdavaṃ yānti na te satkārabhājanāḥ .. jānīyāt preṣaṇe bhṛtyān bāndhavānvyasanāgame . mitrañcāpadi kāle ca bhāryāñca vibhavakṣaye .. strīṇāṃ dviguṇamāhāraḥ prajñā caiva caturguṇā . ṣaḍguṇo vyavasāyaśca kāmāścāṣṭaguṇāḥ smṛtāḥ .. na svapne na jayennidrāṃ na kāmena striyaṃ jayet . na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet . samāṃsabhojanaiḥ snigdhairmadyaiḥ sīdhusurāsavaiḥ . vastrairmanoharairmālyaiḥ kāmaḥ strīṣu vijṛmbhate .. brahmacāryeva vaktavyaḥ prāptaṃ manmayaceṣṭitam . hṛdyaṃ hi puruṣaṃ dṛṣṭvā yoniḥ prahṛṣyate striyāḥ .. suveśaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam . muruṃ vā bhikṣukaṃ vāḍhyamicchanti satataṃ striyaḥ .. nadyaśca nāryaśca samasvabhāvāḥ svatantratā vegabalādhikañca . toyaiśca doṣeśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ .. nadī pātayate kūlaṃ nārī pātayate kulam . nārīnāñca nadīnāñca svacchandalalitā gatiḥ .. nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ . nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā .. mano'nukūlāḥ pramadā rūpavatyaḥ svalaṅkṛtāḥ . vāsaḥ prāsādapṛṣṭheṣu svargaḥ syācchubhakarmaṇaḥ .. na dānena na mānena nārjavena na sevayā . na śastreṇa na śāstreṇa sarvadā viṣamāḥ striyaḥ .. iti gāruḍe 109 adhyāyaḥ .. * .. strīvadhaniṣedho yathā --
     avadhyāñca striyaṃ prāhustiryagyonigateṣvapi .
     sa tvaṃ supṛthivopāla na dharmaṃ tyaktumarhasi ..
iti vahnipurāṇe pṛthorupākhyānanāmādhyāyaḥ .. strīṇāmātmadāne asvātantrya yathā --
     tato'bravīccāpyavajā nāhaṃtvāṃ pārthivātmaja .
     dātuṃ śaktā tathātmānaṃ svatantrā na hi yoṣitaḥ ..
ityupakramya ..
     viśvakarmasutā mādhvī nāmnā citrāṅgadābhavat .
     sā kadācinmahāraṇyaṃ sakhībhiḥ parivāritā .
     jagāma naimiṣaṃ nāma snātuṃ kamalalocanā .
     sā snātumavatīrṇā ca athābhyāgānnareśvaraḥ ..
     sudevatanayo dhīmān suratho nāma nāmataḥ .
     tāṃ dadarśa ca tanvaṅgīṃ śubhāṅgīṃ madanāturaḥ ..
     saṃvṛttaḥ sā sakhīṃ prāha vacanaṃ sattvasaṃyutā .
     asau narādhipasuto madanena kadarthyate .
     madarthañca kṣamaṃ me'sya svapradānaṃ surūpiṇaḥ ..
     sakhyastāmabruvan bāle na pragalbhāsi sundari .
     na svātantryaṃ tavāstīha pradāne svātmano'naghe ..
     pitā tavāsti dharmiṣṭhaḥ sarvaśilpaviśāradaḥ .
     na te yuktamihātmānaṃ dātuṃ narapate svayam ..
iti vāmanapurāṇe 60 adhyāyaḥ .. * .. strīṇāṃ madhya guravo yathā --
     mātāmahī mātulānī tathā mātuśca sahodarā .
     śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ strīṣu ..
     ityukto guruvargo'yaṃ mātṛtaḥ pitṛto dvijāḥ .
     anuvartanametāsāṃ manovākkāyakarmabhiḥ ..
ityādi ..
     gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ .
     teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā ..
     yāvat pitā ca mātā ca dvāvetau nirvikāriṇau .
     tāvat sarvaṃ parityajya puttraḥ syāttatparāyaṇaḥ ..
     mātā pitā ca suprītau syātāṃ puttraguṇairyadi .
     sa puttraḥ sakalaṃ dharmaṃ prāpnuyāttena karmaṇā ..
     nāsti mātṛsamaṃ devaḥ nāsti mātṛsamaṃ guruḥ .
     tayoḥ pratyupakāro'pi na kathañcana vidyate ..
     tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā .
     na tābhyāmananujñāto dharmamanyaṃ samāśrayet ..
iti kīrme upavibhāge . 11 . 27, 31, 34-37 .. vyabhicāriṇyāḥ striyā nirvāsyatvaṃ yathā --
     hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm paribhūtāmadhaḥśayyāṃ vāsayedbyabhicāriṇīm .. strīṇāṃ medhyatvaṃ tyājyatvañca yathā,
     somaḥ śaucaṃ dadau tāsāṃ gandharvāśca śubhāṃ giṃram .
     pāvakaḥ sarvabhakṣitvaṃ medhyā vai yoṣito hyataḥ ..
     vyabhicārādṛtau śuddhirgarbhe tyāgo vidhīyate .
     garbhabhartṛvadhe tāsāṃ tathā mahati pātake ..
     surāpī vyādhitā dveṣṭrī vihartavyā griyaṃvadā .
     bhartavyā cānyathā hyena ṛṣayo hi bhavenmahat ..
tasyāḥ praśaṃsā yathā; --
     yatrāviruddhaṃ dampatyosyiyargastatra vardhate .
     mṛte jīvati vā patyau yā nānyamupagacchati ..
     seha kīrtimavāpnoti modate comayā saha .
     śubhāṃ tyajaṃstṛtīyāṃśaṃ dāpyo hyābharaṇaṃ striyāḥ .
     strībhirbhartṛvacaḥ kāryaṃ eṣa dharmaḥ paraḥ striyāḥ ..
strīgamanārhakālo yathā -- ṣoḍaśarturniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet . brahmacāryeva parvaṇyādyāścatasrastu varjayet .. evaṃ gacchet striyaṃ kṣāmāṃ maghāṃ mūlañca varjayet lakṣaṇyaṃ janayedeva puttraṃ rogavivarjitam .. yadā kāmī bhavedvāpi strīṇāmbaramanusmaran . svadāranirataścaiva striyo rakṣyā yatastataḥ .. * .. bhūṣaṇādinā bhartrādibhiḥ striyaḥ pūjyā yathā -- bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ . bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ .. strībhiḥ śvaśrūśvaśurayoḥ pādavandanaṃ sadā kāryam yathā --
     saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī .
     śvaśrūśvaśurayoḥ kuryāt pādayorvandanaṃ sadā ..
proṣitabhartṛ kayā krīḍādikaṃ varjanīyaṃ yathā --
     krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam .
     hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā ..
jyeṣṭhayā striyā saha dharmakarmānuṣṭhānaṃ kartavyam . yathā --
     jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana .
     dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ ..
     āharedvidhivaddārānagniñcaivāvilambitaḥ .
     hitā bharturdivaṃ gacchediha kīrtimavāpya ca ..
iti gāruḍe . 95 . 32 -- 33 .. cañcalastrīṇāṃ kulanāśakatvaṃ yathā --
     lavaṇajalāntā nadyaḥ strībhedāntañca maithvanam .
     paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam ..
     rājyaśrīrbrahmaśāpāntaṃ hālāntaṃ brahmavarcasam .
     ācāraṃ ghoṣavāsāntaṃ kulasyāntaṃ striyaścalāḥ ..
     sarve kṣayāntā nicayāḥ patanāntāḥ samucchritāḥ ..
strīnāyake vāsaniṣedhādi yathā -- anāyake na vastavyaṃ vastavyaṃ bahunāyake . strīnāyake na vastavyaṃ vastavyaṃ bālanāyake .. tyajedbandhyāmaṣṭamābde navame tu gṛtaprajām . ekādaśe strījananīṃ sadyaścāpriyavādinīm .. anarthitvānmanuṣyāṇāṃ bhiyā parijanasya ca . arthādapetamaryādāḥ striyastiṣṭhanti bhartṛṣu .. iti gāruḍe . 115 . 58 -- 59; 62 -- 65 .. striyo dhanyā yathā --
     yoṣitaḥ sādhu dhanyāstāstābhyo dhanyataro'sti kaḥ .. ityupakramya .
     kaliḥ sādhviti yat proktaṃ śūdraḥ sādhviti yoṣitaḥ .
     taccāha bhagavān sādhurdhanyāśceti punaḥ punaḥ ..
     tat sarvaṃ śrotumicchāmo na cedguhyaṃ mahāmune ityukto munibhirvyāsaḥ prahasyedamathābravīt ..
     yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā .
     kurvatī samavāpnoti tatsālokyaṃ tato dbijāḥ ..
     nātikleśena mahatā tāneva puruṣo yathā .
     tṛtīyaṃ vyāhṛtaṃ tena mayā sādhviti yoṣitām ..
iti viṣṇupurāṇe . 6 . 2 . 82 -- 83 .. veśyāstrīṇāṃ dharmā yathā -- śrīkṛṣṇamahiṣya ūcuḥ . veśyānāmapi yo dharmastanno brūhi tapodhana . dālbhya uvāca . yaḥ kaścit śulkamādāya gṛhameṣyati vaḥ sadā . niśchadmanaivopacaryaḥ sa tadānyatra dāmbhikāt .. devatānāṃ pitṝṇāñca puṇyāhe samupasthite . gobhūhiraṇyadānāni pradeyāni ca śaktitaḥ .. brāhmaṇebhyo varārohāḥ kāryāṇi vacanāni ca . yaccāpyanyadvrataṃ samyagupadekṣyāmi tattvataḥ .. avicāreṇa sarvābhiranuṣṭheyantu tat punaḥ . saṃsārottāraṇāyālametadve davido viduḥ .. yadā sūryadine hastaḥ puṣyo vāya punarvasuḥ . bhavet sarvauṣadhisnānaṃ samyaṅnārī samācaret . tadā pañcaśarasyātha sannidhātṛtvamiṣyate .. arcayet puṇḍarīkākṣamanaṅgasyānukīrtanaiḥ . kāmāya pādau saṃpūjya jaṅghe vai mohakāriṇe .. meḍhraṃ kandarpanidhaye kaṭiṃ prītimate namaḥ . nābhiṃ saukhyasamudrāya rāmāya ca tathodaram .. hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe . utkaṇṭhāyeti vai kaṇṭhamāsyamānandakāriṇe .. vāmāṃsaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam . namo'naṅgāya vai mauliṃ vilolāyeti ca dhvajam sarvātmane śirastadvaddevadevasya pūjayet . namaḥ śivāya śāntāya pāśāṅkuśadharāya ca .. gadine pītavastrāya śaṅkhacakradharāya ca .. namo nārāyaṇāyeti kāmadevātmane namaḥ namaḥ śāntyai namaḥ prītyai namo ratyai śriye namaḥ . namaḥ puṣṭai namastuṣṭai namaḥ sarvārthasampade .. evaṃ saṃpūjya govindamanaṅgātmānamīśvaram . gandhairmālyaistathā dhūpairnaivedyena ca bhāminī .. tata āhūya dharmajñaṃ brāhmaṇaṃ vedapāragam . avyaṅgāvayavavaṃ pūjya gandhadhūpārcanādibhiḥ .. śāleyataṇḍulaprasthaṃ ghṛtapātraṇa saṃyutam . tasmai viprāya sā dadyānmādhava prīyatāmiti .. yatheṣṭāhārayuktaṃ vai tameva dvijasattamam . ratyarthaṃ kāmadevo'yamiti cittena dhāryatām .. yadyadicchati viprendrastattat kuryāt vilāsinī evamādityavāreṇa sadā tadvratamācaret . taṇḍulaprasthadānañca yāvanmāsāṃstrayodaśa .. tatastrayodaśe māsi samprāpte tasya bhāvinī . viprasyopakarairyuktāṃ śayyāṃ dadyāvilakṣaṇām . sopadhānakaviśrāmāṃ svāstarāvaraṇāṃ śubhām .. dīpikopānahacchatraṃ pādukāsanasaṃyutām . sapatnīkamalaṅkṛtya hemasūtrāṅgulīyakaiḥ .. sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ . kāmadevaṃ saṃpatnīkaṃ guḍakumbhoparisthitam .. tāmrapātrāsanagataṃ haimaṃ netrapaṭāvṛtam . sakāṃsyabhājanopetamikṣudaṇḍasamanvitam . dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm .. yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā . tathaiva sarvakāmāptirastu viṣṇo sadā mama .. yathā na kāminī dehāt prayāti tava keśava . tathā mamāpi deveśa śarīre tvaṃ kuru prabho .. tathā ca kāñcanaṃ devaṃ pratigṛhya dvijottamaḥ . ko'dāt kasmā adāditi vaidikaṃ mantramīrayet .. tataḥ pradakṣiṇīkṛtya visarjya dvijasattamam . śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet .. tataḥ prabhṛti yo'nyo'pi ratyarthaṃ gehamāgataḥ . sāmānyaṃ sūryavāre ca sa saṃpūjyo bhavettadā .. evaṃ trayodaśaṃ yāvat māsamekaṃ dvijottamam . tarpayīta yathākālaṃ proṣite'nyaṃ samācaret .. tadanujñārūpavantaṃ yāvadasyāgamo bhavet . ātmano'pi tathā vighnaṃ garbhasūtakarājasam .. daivaṃ vā mānuṣaṃ vā syāduparāgeṇa vā tataḥ . sācārāniṣṭayaśaso yathāśaktyā samācaret .. etadvaḥ kathitaṃ samyagbhavatīnāṃ viśeṣataḥ . svadharmo'yaṃ yato bhāvyo veśyānāmiha sarvadā .. purahūtena yat proktaṃ dānavīṣu purā mayā . tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate .. sarvapāpapraśamanamanantaphaladāyakam . kalyāṇinīnāṃ kathitaṃ kurudhvañca varānanā .. karoti yāśeṣamakhaṇḍametat kalyāṇinī mādhavalokasasthā . sā pūjitā devagaṇairaśeṣairānandakṛt sthānamupaiti viṣṇoḥ .. tapodhanaḥ so'pyabhidhāya caitadanaṅgadānavratamaṅganānām . svasthānameṣyatyanu tāḥ samastamitthaṃ kariṣyanti ca vedayone .. iti matsyapurāṇe'naṅgadānavratam . 70 . 30 -- 64 strīroganāśakādyauṣadhaṃ yathā -- ddhariruvāca .
     ekaṃ punarnavāmūlaṃ apāmārgasya vā śiva .
     sarasaṃ yonivikṣiptaṃ varāṅgasya vyathāṃ haret ..
     prasūtivedanāñcai va taruṇīnāṃ vyathāṃ haret ..
     bhūmikuṣmāṇḍamūlaṃ vai śālitaṇḍulavāriṇā .
     saptāhaṃ dugdhapītaṃ syāt strīṇāṃ bahupayaskaram ..
     rudrendravāruṇīmūlalepāt strī stanavedanā .
     nasyet ghṛtavipakvā ca kāryāvalyantu pālikā .
     bhakṣitā sā maheśāna yoniśūlaṃ vināśayet ..
     pralepitā kāravellamūlenaiva vinirgatā .
     yoniḥ praveśamāyāti nātra kāryā vicāraṇā ..
     nīlīpaṭolamūlāni sājyāni tilavāriṇā .
     piṣṭāṃnyeṣāṃ pralepo vai jvālāgarbhagaroganut ..
     pāṭhāmūlaṃ rudrapītaṃ piṣṭaṃ taṇḍulavāriṇā .
     pāparogaharaṃ syācca kuṣṭhapānantathaiva ca ..
     vāpyodakañca samadhu pītamantargatasya vai .
     pāparogasya santāpanivṛttiṃ kurute śiva ..
     kadalīlikucaṃ pītaṃ piṣṭvā taṇḍulavāriṇā .
     strīṇāñcai va mahādeva raktasāvaṃ hi vārayet ..
     ghṛtatulyā rudra lākṣā pītā kṣīreṇa vai saha .
     pradaraṃ harate rogaṃ nātra kāryā vicāraṇā ..
     dvijayaṣṭītrikaṭukaṃ cūrṇaṃ pītaṃ harecchiva .
     tilakvāghena saṃyuktaṃ raktagulmaṃ striyā hara ..
     kusumasya nivaddhañca taruṇīnāṃ maheśvara .
     raktotpalasya vai kandaṃ śarkarātilasaṃyutam ..
     pītaṃ saśarkaraṃ strīṇāṃ dhārayet garbhapātanam .
     raktasrāvasya nāśaḥ syāt śītodakaniṣevaṇāt ..
     pītantu kāñjikaṃ rudra kvathitaṃ śarapuṅkhayā .
     hiṅgu saindhavasaṃyuktaṃ śīdhraṃ strīṇāṃ prasūtikṛt ..
     mātuluṅgasya vai mūlaṃ kaṭibaddhaṃ prasūtikṛt .
     apāmārgasya vai mūlaṃ yonisthañca prasūtikṛt ..
     apāmārgasya vai mūle garbhavatyāstu nāmataḥ .
     utpāṭyamāne sakale puttraḥ syādanyathā sutā ..
     apāmārgasya vai mūle nārīṇāṃ śirasi sthite .
     garbhaśūlaṃ vinaśyeta nātraṃ kāryā vicāraṇā ..
     karpūramadanaphalaṃ madhukaiḥ pūritaḥ śiva .
     yoniḥ śubhaḥ syādvṛddhāyā yuvatyāḥ kiṃ punarhara ..
     māṣasya vidalānyeva vituṣāṇi maheśvara .
     ghṛtabhāvitaśuṣkāṇi payasā sādhitāni vai ..
     samadhvājyapayobhiśca bhakṣayitvā ca kāmayet .
     strīṇāṃ śataṃ mahādeva tatkṣaṇānnātra saṃśayaḥ ..
     rasaścai raṇḍatailena gandhakena śubho bhavet .
     triphalodakasaṃghṛṣṭo balakṛdbhakṣaṇādbhavet ..
     dugdhaṃ vituṣamāṣaiśca śimbīvījaiśca sādhitam .
     apāmārgasya tailena pītaṃ strīśatakāmakṛt ..
iti gāruḍe 196 adhyāyaḥ .. (strīsambhūteḥ kāraṇaṃ yathā --
     strīretaso'dhikatvena hīnaśukrendriyādapi .
     rajaso'pyadhikatvena strīsambhūtiḥ prajāyate ..
     saptadhātubalenāpi prakṛtyā vikṛteḥ same .
     ṛtuvyāptarajaḥstrīṇāṃ yā yā bhavati bhāvanā ..
     sāttvikī rājasī vāpi tāmasī vāpi sattama .
     tādṛśaṃ janayedbālaṃ guṇairvā tādṛśairapi ..
iti hārīte śāraurasthāne prathame'dhyāye .. dvyakṣaracchandoviśeṣaḥ . yathā, chandomañjaryām .
     gau strī . gopastrībhiḥ kṛṣṇo reme ..)

[Page 5,440a]
strīgavī, strī, (strī cāsau gauśceti . samāse ṣac . strīyāṃ ṅīp .) dhenuḥ . gāi iti bhāṣā . tatparyāyaḥ . tumbā 2 nilimpā 3 rohiṇī 4 . iti trikāṇḍaśeṣaḥ .. (yathā, kāśikāyām . 3 . 3 . 71 . strīgavīṣu puṅgavānāṃ yarbhādhānāya prathamamupasaraṇamucyate ..)

strīguruḥ, puṃ, (strī cāsau guruśceti .) dīkṣākartrī . mantramātropadeṣṭrī . tallakṣaṇaṃ yathā --
     sādhvī caiva sadācārā gurubhaktā jitendriyā .
     sarvamantrārthatattvajñā suśīlā pūjane ratā ..
     sarvalakṣaṇasampadā rūpikā padmalocanā .
     ratnālaṅkārasaṃyuktā svarṇābharaṇabhūṣitā ..
     śāntā kulonā kulajā candrāsyā sarvavuddhigā .
     anantaguṇasampannā rudratvadāyinī priyā ..
     yururūpā śaktidātrī śivajñānavirūpiṇī .
     guruyogyā bhavet sā hi vidhavā parivarjitā .. * striyo dīkṣā śubhā proktā mātuścāṣṭaguṇā smṛtā .
     puttriṇī vidhavā grāhyā kevalānandakāriṇī ..
     siddhamantaṃ yadi tadā gṛhṇīyādvidhavāmukhe .
     kevalaṃ suphalaṃ tatra māturaṣṭaguṇaṃ smṛtam ..
     svayaṃ vā svapnavilaye dadāti yadi manmanum .
     tatrāṣṭaguṇamāpnoti yadi sā puttriṇī satī ..
     yadi mātā svīyamantraṃ dadāti tanujāya ca .
     tadāṣṭasiddhimāpnoti bhaktimārge na saśayaḥ ..
     tadeva durlabhaṃ deva yadi mātrā pradīyate ..
     ādau bhaktiṃ tato muktiṃ samprāpya kāmarūpadhṛk .
     sahasrakoṭividyārthaṃ jānāti nātra saṃśayaḥ ..
     svapne vā yadi vā mātā dadāti ca samantrakam ..
     punardokṣāṃ so'pi kṛtvā dānavatyamavāpnuyāt ..
     yadi bhāgyavaśenaiva jananīcchānuvartinī .
     tadā siddhimavāpnoti tatra mantraṃ vicārayet ..
     svīyamantropadeśena na kuryādgurucintanam ..
iti strīgurukathanam .. iti rudrayāmale uttarakhaṇḍe 2 paṭalaḥ pūrvakhaṇḍe 15 paṭalaśca .. * .. taddhyānaṃ guptasādhanatantre 2 paṭale tatpūjanaṃ bṛhannīlatantre 2 paṭale tatstotra kavattañca mātṛkābhedatantre 7 paṭale draṣṭavyam . tadgītā ca kaṅkālamālinītantre 2 paṭata veditavyā ..

strīghoṣaḥ, puṃ, (strīṇāṃ ghoṣo yatra .) pratyūṣaḥ . iti kecit ..

strīcittahārī, [n] puṃ, (strīṇāṃ cittaṃ haratīti . hṛ + ṇiniḥ .) śobhāñjanaḥ . iti trikāṇḍaśeṣā .. nārīmanohāriṇi, tri ..

strīcihnaṃ, klī, (striyaścihnam .) yoniḥ . iti jaṭādharaḥ .. nārīlakṣaṇañca ..

strīcauraḥ, puṃ, (striyāścauraḥ .) kāmukaḥ . tatparyāyaḥ . ratahiṇḍakaḥ 2 . iti trikāṇḍaśeṣaḥ .. nārīhartari, tri ..

[Page 5,440b]
strījitaḥ, puṃ, (striyā jitaḥ .) strīvaśībhūtaḥ . yathā, brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 42 . 15 . strījitasparśamātreṇa sarvaṃ puṇya praṇaśyati . na bhūmau pātakī pāpāt pāpināṃ strījitāt paraḥ ..

strītā, strī, strītvam . striyā bhāvaḥ ityarthe talpratyayaṭāppratyayābhyāṃ niṣpannam ..

strīdhanaṃ, klī, (striyā dhanam .) strīsvattvāspadībhūtadhanam . tat ṣaḍvidham . yathā --
     adhyagnyadhyāvāhanikaṃ bhartṛdāyaṃ tathaiva ca .
     bhrātṛdattaṃ pitṛbhyāñca ṣaḍvidhaṃ strīdhanaṃ smṛtam ..
iti dāyabhāgadhṛtanāradavacanam .. * .. atha strīdhanam . tatra kātyāyanaḥ .
     prāptaṃ śilpaistu yadvittaṃ prītyā caiva yadanyataḥ .
     bhartuḥ svāmyaṃ bhavettatra śeṣantu strīdhanaṃ smṛtam ..
anyataḥ pitṛmātṛbhartṛkulavyatiriktādyallabdhaṃ śilpena vā yadarjitaṃ tatra bhartuḥ svātantryaṃ tena striyā api dhanaṃ na strīdhanaṃ asvātantryāt etaddvayātiriktadhane svatvaṃ striyā eva dānādyadhikārāt . manuviṣṇū .
     patyau jīvati yaḥ kaścidalaṅkāro dhṛto bhavet na taṃ bhajeran dāyādā bhajamānāḥ patanti te .. patyuradatte'pi tadanujñayā parihito'laṅkārastāvatā eva bhāryāyāḥ svīyo bhavatīti medhātithiḥ .. kātyāyanaḥ .
     ūḍhayā kanyayā vāpi patyuḥ pitṛgṛhe'thavā .
     bhartuḥ sakāśāt pitrorvā labdhaṃ saudāyikaṃ smṛtam ..
     saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryamiṣyate yasmāttadānṛśaṃsyārthaṃ tairdattaṃ tat prajīvanam ..
     saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣvapi ..
sudāyebhyaḥ pitṛmātṛbhartṛkulasambandhibhyo labdhaṃ saudāyikam . ānṛśaṃsyamanaiṣṭhuryam . nāradaḥ .
     bhartrā prītena yaddattaṃ striyai tasmin mṛte'pi tat sā yathākāmamaśnīyāddadyādvā sthāvarādṛte .. bhartṛdattaviśeṣaṇāt bhartṛdattasthāvarādṛte'nyasthāvaraṃ deyameva . anyathā yatheṣṭaṃ sthāvareṣvapi iti kātyāyanoktaṃ virudhyate . kalpataruratnākarayoḥ kātyāyanaḥ . apakārakriyāyuktā nirlajjā cārthanāśinī . vyabhicāraratā yā ca strīdhanaṃ na ca sārhati .. yājñavalkyaḥ .
     durbhikṣe dharmakārye vā vyādhau saṃpratirodhake .
     gṛhītaṃ strīdhanaṃ bhartā nākāmo dātumarhati ..
saṃpratirodhake bhojanādyavarodhakāriṇyuttamarṇādike . anyatra tu kātyāyanaḥ .
     na bhartā naiva ca suto na pitā bhrātaro na ca .
     ādāne vā visarge vā strodhane prabhaviṣṇavaḥ .. *
atha stīdhanādhikāriṇaḥ . devalaḥ .
     sāmānyaṃ puttrakanyānāṃ mṛtāyāṃ strīdhanaṃ viduḥ ..
     aprajāyāṃ haradbhartā mātā bhrātā pitāpivā .
atra dvandvanirdeśāt puttrakanyayostulyādhikāraḥ . anyatarābhāve anyatarasya taddhanam . patayorabhāve ūḍhāyā duhituḥ puttravatyāḥ sambhāvitaputtrāyāśca tulyādhikāraḥ . svaputtradvāreṇa pārvaṇe .
     sapiṇḍīkaraṇādūrdhvaṃ yat pitṛbhyaḥ pradīyate .
     sarveṣvaṃ śaharā mātā iti dharmeṣu niścayaḥ ..
iti śātātapoktatadbhomyapatipiṇḍadānasambhavāt . tathā ca nāradaḥ .
     puttrābhāve tu duhitā tulyasantānadarśanāt .. ataeva etādṛśaduhitrabhāve pauttrādhikāraḥ . tadabhāve dauhitrādhikāraḥ .
     dauhitro'pi hyamutrainaṃ santārayati pauttravat .. iti manuvacane dauhitre pauttradharmātideśāt . puttreṇa pariṇītadutiturvādhādvādhakaputtreṇa vādhyaduhitṛputtravādhasya nyāyyatvāt . evaṃ tadabhāve prapauttraḥ tadbhogyapiṇḍadātṛtvāt . tadabhāve bandhyāvidhavayormātṛdhanādhikāraḥ tayorapi tatprajātvāt . tadabhāve tu bhartā . tacca na pitṛmātṛdattadhanaviṣayaṃ tatra bhrāturadhikārāt . tathā ca vṛddhakātyāyanaḥ .
     pitṛbhyāñcaiva yaddattaṃ duhituḥ sthāvaraṃ dhanam .
     aprajāyāmatītātāṃ bhrātṛgāmi tu sarvadā ..
mātuḥ pariṇayanakālalabdhantu puttrasattve'pi krameṇānūḍhoḍhadutitrorevādhikāraḥ . mātuḥ pāriṇāyyaṃ striyo bhajeranniti vaśiṣṭhokteḥ . strīdhanaṃ duhitṝṇāmaprattānāmapratiṣṭhitānāñceti gotamavacanena prathamamaprattānāmavāgdattānāṃ tadabhāve tvapratiṣṭhitānāṃ vāgdattānāṃ īṣadarthe nañ tadabhāve cakārasamuccitānāmūḍhānāṃ strīdhanaṃ duhitṝṇāmiti sāmānyataḥ prāguktatvāt aprattānāmityādestu kramārthatvenopasaṃhārārthatvāt . vyaktamāha manuḥ .
     mātuśca yautukaṃ yat syāt kumārībhāga eva saḥ .. yautukapadaṃ yu miśraṇe ityasmāt siddhaṃ miśratā ca strīpuṃsayovvivāhādbhavati . yadetat hṛdayantava tadastu hṛdayaṃ mama yadidaṃ hṛdayaṃ mama tadastu hṛdayaṃ tava iti mantraliṅgāt . yautukaṃ taditi vācaspatimiśrarāyamukuṭadhṛtāt yautukaṃ yautaka mapi sādhu . pariṇayanakālaḥ pariṇayanapūrvāparībhūtakālaḥ sa ca vṛddhyārambhapatyabhivādanāntovivāhatattve vivṛtaḥ . yattu manuvacanam .
     striyāstu yadbhavedvittaṃ pitrā dattaṃ kathañcana .
     brāhmaṇī taddharet kanyā tadapatyasya vā bhavet ..
iti tat pitrā dattamiti viśeṣaṇādvivāhasamayādanyadapi pitṛdattaṃ kanyāyāṃ evetyetadartham . brāhmaṇīpadantu kanyāmātraparam . yadvā kṣattriyādistrīṇāmanapatyānāṃ pitṛdattaṃ dhanaṃ sapatnīdudvitā brāhmaṇīkanyā haret na punaraprajastrīdhanaṃ bharturiti vacanāvakāśaḥ . iti vacanārthaḥ . tabhāve puttrādhikāraḥ .
     duhitṝṇāmabhāve tu rikthaṃ puttreṣu tadbhavet .. iti manuvacanāt .. evaṃ puttrādhikārāt prāk duhitradhikāravidhāyakavacanāntarāṇyetadviṣayakāṇi . puttrādyabhāve tu brāhmyādipañcakavivāhakālīnaṃ strīdhanaṃ bhartuḥ . āsurāditrayavivāhakālīnantu mātuḥ tadabhāve pituḥ . yathā manuḥ .
     brāhmyadaivārṣagāndharvaprājāpatyeṣu yaddhanam .
     atītāyāmaprajāyāṃ bhartureva tadiṣyate ..
     yattasyāḥ syāt dhanaṃ dattaṃ vivāheṣvāsurādiṣu .
     atītāyāmaprajāyāṃ mātāpitrostadiṣyate ..
kanyādhanādhikāre kramamāha baudhāyanaḥ . rikthaṃ mṛtāyāḥ kanyāyā gṛhṇīyuḥ sodarāḥ svayam . tadabhāve bhavenmātustadabhāve bhavet pituḥ .. atrakramadarśanāt pūrvavacane mātāpitrorityatra pāṭhakrameṇādhikāro na tu dvandvanirdeśāt samuccitena . bṛhaspatiḥ .
     mātṛsvasā mātulānī pitṛvyastī pitṛsvasā śvaśrūḥ pūrvajapatnī ca mātṛtulyā prakīrtitāḥ ..
     yadāsāmauraso na syāt suto dauhitra eva vā .
     tatsuto vā dhanaṃ tāsāṃ svasrīyādyāḥ samāpnuyuḥ ..
aurasapadaṃ kanyāputtrobhayaparam . suta iti sapatnīputtraparam .
     sarvāsāmekapatnīnāmekā cet puttriṇī bhavet sarvāstāstena puttreṇa prāha putravatīrmanuḥ .. iti manusmṛteḥ . ekapatnīnāmiti ekaḥ patiryāsāṃ tāḥ . na tu sutapadamaurasaviśeṣaṇaṃ vaiyarthyāt . sapatnīputtrasadbhāve svasrīyādyadhikārāpatteśca . tatsuta iti pauttraḥ sapatnīpauttraparaṃ na tu dauhitraputtraparaṃ tasya svabhogyabhartṛpiṇḍadānānadhikārāt . atra prāguktānusārāt dauhitraparyantānantarameva sapatnīputtratatputtrayoradhikāraḥ . na tu prāguktabhartrādipitṛparyantābhāve'pīti vācyaṃ bhartrādīnāṃ dhanibhogyapārvaṇapiṇḍadānānadhikārāt . tasmādeteṣāṃ sapatnīpauttrāntānāṃ tatsuto veti bāśabdasamuccitānām .
     māmānyaṃ puttrakanyānāṃ mṛtāyāṃ strīdhanaṃ viduḥ .
     aprajāyāṃ harat bhartā mātā bhrātā pitāpivā ..
iti devaloktānāṃ bhartrādipitṛparyantānāñcābhāva eva satsvapi śvaśurabhrātṛśvaśurādiṣu svasrāyādyā ityanena bhaginīsutabhartṛbhāgineyabhartṛ jyeṣṭhakaniṣṭhobhayarūpabhrātṛsuta-svabhrātṛputtrajāmātṛ-devarāṇāṃ mātṛsvasrādidhane adhikāraḥ . ananyagatervacanāt . atra .
     trayāṇāmudakaṃ kāryaṃ tripu piṇḍaḥ pravartate .
     caturthaḥ sampradātaiṣāṃ pañcamo nopapadyate ..
iti dāyabhāgaprakaṇīyamanusmṛteḥ . piṇḍado'ṃśahara iti yājñavalkyīyāt . mātṛtulyāḥ prakīrtitā ityanena svasrīyādīnāṃ puttratvajñāpanena ekaprayojanakatvāt . mātulo bhāgineyasya svasrīyo mātulasya ca . śvaśurasya guroścaiva sakhyurmātāmahasya ca .. eteṣāñcaiva bhāryābhyaḥ svasurmātuḥ pitustathā . piṇḍadānantu kartavyamiti vedavidāṃ sthitiḥ . iti śātātapavanāt . piṇḍadānaviśeṣeṇaiva ṣaṇṇāmeṣāmadhikārakramaḥ pratipattavyaḥ . pāṭhakramādarthakramasya balavattvāt . anyathā sarvaśeṣe devarādhikāre mahājanavirodhaḥ syāt . tatra prathamaṃ devaraḥ tatpiṇḍatadbhartṛpiṇḍatadbhartṛdeyapuruṣa-traya-piṇḍadatvāt sapiṇḍatvāccabhrātṛstrīdhane adhikārī . tadabhāve bhrātṛśvaśuradevarayoḥ sutau tatpiṇḍatadbhartṛpiṇḍatadbhartṛdeyapuruṣadvayapiṇḍadatvāt sapiṇḍatvācca . tayorabhāve tvasapiṇḍo'pi bhaginīputtraḥ tatpiṇḍatatputtradeyatatpitrāditrayapiṇḍadatvāt . tadabhāve bhartṛbhāgineyaḥ puttrādbharturdurbalatvena tatsthānapātinorapi bhaginīputtrabhattṛbhāgineyayostathaiva balābalasya nyāyyatvena tadbhartṛdeyapuruṣatrayapiṇḍadatvāt tatpiṇḍadatvāt tadbhartṛpiṇḍadatvācca mātulānīdhane adhikārī . tadabhāve bhrātṛputtraḥ tatpiṇḍatatputtradeyatatpitrādipiṇḍadvayadatvāt pitṛsvasurdhane adhikārī . tadabhāve śvaśurayoḥ piṇḍadānāt jāmātā śvaśrūdhane adhikārīti kramaḥ . svasrīyādyā iti adhikārimātraparaṃ na pāthikakramaparaṃ eṣāṃ ṣaṇṇāṃ prātisvikoktānāmabhāve sapiṇḍānantaryeṇa śvaśurādivadadhikārī na ca sapiṇḍābhāve mātṛsvaseti vacanaṃ vācyaṃ asminnadhikārigaṇane devaratatsutabhrātṛśvaśurasutānāṃadhikārajñāpanādāsannataraśvaśurabhrātṛśva śurādeḥ parityāgāditi . iti dāyatattvam ..

strīdharmaḥ, puṃ, (striyā dharmaḥ .) ṛtuḥ . tatparyāyaḥ . puṣpam 2 ārtavam 3 rajaḥ 4 . iti hemacandraḥ .. (maithunam . yathā harivaṃśe . 84 . 61 .
     śṛṇvatī kāmajananīrvācaḥ śrotrasukhāvahāḥ .
     barhiṇāñcaiva virutaṃ khagānāñca vikūjitam ..
     abhīkṣṇamabhiśṛṇvantī strīdharmaṃ sā vyarocayat ..
strīṇāṃ śubhakarmādiḥ . yathā, manuḥ . 1 . 114 .
     strīdharmayogaṃ tāpasyaṃ mokṣaṃ sannyāsameva ca ..)

strīdharmiṇī, strī, (strīdharmo'syā astīti . iniḥ . ṅīp .) ṛtumatī . ityamaraḥ . 2 . 6 . 20 .. (yathā, mahābhārate . 2 . 77 . 14 .
     strīdharmiṇī varārohā śoṇitena pariplutā .
     ekavastrātha pāñcālī pāṇḍavānabhyavaikṣata ..
) asya vivaraṇaṃ rajasvalāśabde draṣṭavyam ..

strīdhavaḥ, puṃ, (strīṇāṃ dhavaḥ priyaḥ .) puruṣaḥ . iti jaṭādharaḥ ..

strīparaḥ, puṃ, (strīṣu paraḥ nirataḥ .) ṣiḍgaḥ . kāmukaḥ . iti kacit ..

[Page 5,441c]
strīpaṇyopajīvī, [n] puṃ, (strīpaṇyena upajīvatīti . upa + jīva + ṇiniḥ .) sambhogārthamanyasmai striyaṃ dattvā taddhanopajīvī . iti mahābhārate dānadharmaḥ ..

strīpuṃdharmaḥ, puṃ, (strī ca pumāṃśca strīpuṃsau . tayordharmaḥ .) strīpuṃsayorvyavahāraḥ . sa ca aṣṭādaśavivādapadāntargatavivādaviśeṣaḥ . yathā --
     strīpuṃdharmo vibhāgaśca dyūtamāhvayameva ca .
     padānyaṣṭādaśaitāni vyavahārasthitāviha ..
iti mānave 8 adhyāyaḥ .. tadvivaraṇaṃ yathā --
     puruṣasya striyāścaiva dharme vartmani tiṣṭhatoḥ .
     saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam ..
     viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe ..
     pitā rakṣati kaumāre bhartā rakṣati yauvane .
     rakṣanti sthavire puttrā na strī svātantryamarhati ..
     kāle'dātā pitā vācyo vācyaścānupayan patiḥ mṛte bhartari puttrastu vācyo māturarakṣitā ..
     sūkṣmebhyo'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ dvayorhi kulayoḥ śokamāvaheyurarakṣitāḥ ..
     imaṃ hi sarvavarṇānāṃ paśyanto dharmamuttamam .
     yatante rakṣituṃ bhāryāṃ bhartāro durbalā api ..
     svāṃ prasūtiṃ caritrañca kulamātmānameva ca .
     svañca dharmaṃ prayatne na jāyāṃ rakṣan hi rakṣati ..
     patirbhāryāṃ saṃpraviśya garbho bhūtveha jāyate .
     jāyāyāstaddhi jāyātvaṃ yadasyāṃ jāyate punaḥ ..
     yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham .
     tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ ..
     na kaścit yoṣitaḥ śaktaḥ prasahya parirakṣitum .
     etairupāyayogaistu śakyāstāḥ parirakṣitum ..
     arthasya saṃgrahe caināṃ vyaye caiva niyojayet .
     śauce dharme'nnapaktyāñca pāriṇāhyasya vekṣaṇe ..
     arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ .
     ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ ..
     pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam .
     svapno'nyagehavāsaśca nārīsaṃdūṣaṇāni ṣaṭ ..
     naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ .
     surūpaṃ vā virūpaṃ vā pumānityeva bhuñjate ..
     pauṃścalyāccalacittācca naisnehyācca svabhāvataḥ .
     rakṣitā yatnato'pīha bhartṛṣve tā vikurvate ..
     evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam .
     paramaṃ yatnamātiṣṭhet puruṣo rakṣaṇaṃ prati ..
     śayyāsanāmalaṅkāraṃ kāmaṃ krodhamanārjavam .
     drohabhāvaṃ kucaryāñca strībhyo manurakalpayat ..
     nāsti strīṇāṃ kriyā mantrairiti dharmo vyavasthitaḥ nirindriyā hyamantrāśca striyo'nṛtamiti sthitiḥ tathā ca śrutayo bahvyo nigītā nigameṣvapi .
     svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ ..
     yanme mātā pralulubhe vicarantyapativratā .
     tanme retaḥ pitā vṛktāmityasyaitannidarśanam ..
     dhyāyatyaniṣṭaṃ yatkiñcit pāṇigrāhasya cetasā tasyaiva vyabhicārasya nihravaḥ samyagucyate ..
     yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi .
     tādṛgguṇā sā bhavati samudreṇeva nimnagā ..
     akṣamālā vaśiṣṭhena saṃyuktādhamayonijā .
     śāraṅgī mandapālena jagāmābhyarhaṇīyatām ..
     etāścānyāśca loke'sminnapakṛṣṭaprasūtayaḥ .
     utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svairbhartṛguṇaiḥ śubhaiḥ ..
     eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhāḥ pretyeha ca mukhodarkān prajādharmānnibodhata .. * ..
     prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ .
     striyaḥ śriyaśca geheṣu na viśeṣo'sti kaścana ..
     utpādanamapatyasya jātasya paripālanam .
     pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strīnibandhanam ..
     apatyaṃ dharmakāryāṇi śuśrūṣā ratiruttamā .
     dārādhīnastathā svargaḥ pitṛṇāmātmanaśca ha ..
     patiṃ yā nābhicarati manovāgdehasaṃyatāḥ .
     sā bhartṛlokānāpnoti sadbhiḥ sādhvīti cocyate ..
     vyabhicārāttu bhartuḥ strī loke prāpnoti nindyatām .
     śṛgālayoniñcāpnoti pāparogaiśca pīḍyate ..
     puttraṃ pratyuditaṃ sadbhiḥ pūrvajaiśca maharṣibhiḥ .
     viśvajanyamimaṃ puṇyamupanyāsaṃ nibodhata ..
     bhartuḥ puttraṃ vijānanti śrutidvaidhantu bhartari .
     āhurutpādakaṃ kecidapare kṣetriṇaṃ viduḥ ..
     kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān kṣetrabījasamāyogāt sambhavaḥ sarvadehinām ..
     viśiṣṭaṃ kutracidbojaṃ strīyonistveva kutracit .
     ubhayantu samaṃ yatra sā prasūtiḥ praśasyate .
     bījasya caiva yonyāśca bījamutkṛṣṭamucyate .
     sarvabhūtaprasūtirhi bījalakṣaṇalakṣitā ..
     yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite .
     tādṛgrohati tattasmin bījaṃ svairvyañjitaṃguṇaiḥ ..
     iyaṃ bhūmirhi bhūtānāṃ śāśvatī yonirucyate .
     na ca yoniguṇān kāṃścidbījaṃ puṣyati puṣṭiṣu ..
     bhūmāvapyekakedāre kāloptāni kṛṣībalaiḥ .
     nānārūpāṇi jāyante bījānīha svabhāvataḥ ..
     brāhayaḥ śālayo mudgāstilā māṣāstathā yavāḥ .
     yathābījaṃ prarohanti laśunānīkṣavastathā ..
     anyaduptaṃ jātamanyadityetannopapadyate .
     upyate yaddhi yadvījaṃ tattadeva prarohati ..
     tat prājñena vinītena jñānavijñānavedinā .
     āyuṣkāmena vaptavyaṃ na jātu parayoṣiti ..
     atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ .
     yayā bījaṃ na vaptavyaṃ puṃsā paraparigrahe ..
     naśyatoṣuryathā viddhaḥ khe viddhamanuvidhyataḥ .
     tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe ..
     pṛthorapomāṃ pṛthivīṃ bhāryāṃ pṛrvavido viduḥ .
     sthāṇucchedasya kedāramāhuḥ śalyavato mṛgam ..
     etāvanena purupo yajjāyātmā prajeti ha .
     viprāḥ prāhastathā caitadyo bhartā sā smṛtāṅganā na niṣkrayavimargābhyāṃ bhartṛbhāryā vimucyate .
     evaṃ dharmaṃ vijānīmaḥ prāka prajāpatinirmitam ..
     sakṛdaṃśo nipatati sakṛt kanyā pradīyate .
     sakṛdāha dadānīti trīṇyetāni satāṃ sakṛt ..
     yathā go'śvoṣṭradāsīṣu mahiṣyajāvikāsu ca .
     notpādakaḥ prajābhāgī tathaivānyāṅganāsvapi ..
     ye kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ .
     te vai śasyasya jātasya na labhante phalaṃ kvacit ..
     yadanyagoṣu vṛṣabho vatsānāṃ janayecchatam .
     gomināmeva te vatsā moghaṃ skanditamārṣabham ..
     tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ .
     kurvanti kṣetriṇāmarthaṃ na bījī labhate phalam ..
     phalantvanabhisandhāya kṣetriṇāṃ bījināṃ tathā .
     pratyakṣaṃ kṣetriṇāmartho bījādyonirgarīyasī ..
     kriyābhyupagamāttvetadbījārthaṃ yat pradīyate .
     tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca ..
     oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati .
     kṣetrikasyaiva tadvījaṃ na vaptā labhate phalam ..
     eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca .
     vihaṅgamahiṣīṇāñca vijñeyaḥ prasavaṃ prati ..
     etadvaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam .
     ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmamāpadi .. * ..
     bhrāturjyeṣṭhasya bhāryā yā gurupatnyanujasya sā .
     yavīyasastu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam patitau bhavato gatvā niyuktāvapyanāpadi ..
     devarādvā sapiṇḍādvā striyā sabhyaṅniyuktayā .
     prajepsitādhigantavyā santānasya parikṣaye ..
     vidhavāyāṃ niyuktastu ghṛtākto vāgyato niśi .
     evamutpādayet puttraṃ na dvitīyaṃ kathañcana ..
     dvitīyameke prajanaṃ manyante strīṣu tadvidaḥ .
     anivṛttaṃ niyogārthaṃ paśyanto dharmatastayoḥ ..
     vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi .
     guruvacca snuṣāvacca varteyātāṃ parasparam ..
     niyuktau yau vidhiṃ hitvā varteyātāntu kāmataḥ tāvubhau patitau syātāṃ snuṣāgagurutalpagau ..
     nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ .
     anyasmin hi niyuñjānā dharmaṃhanyuḥ sanātanam nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kvacit .
     na vivāhavidhāvuktaṃ vidhavā vedanaṃ punaḥ ..
     ayaṃ dvijairhi viddhadbhiḥ paśudharmo vigarhitaḥ .
     manuṣyāṇāmapi prokto veṇe rājyaṃ praśāsati sa mahīmakhilāṃ bhuñjan rājarṣipravaraḥ purā .
     varṇānāṃ saṅkaraṃ cakre kāmopahatacetanaḥ ..
     tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam .
     niyojatyapatyarthaṃ taṃ vigarhinti sādhavaḥ ..
     yasyā mriyeta kanyāyā vācā satye kṛte patiḥ .
     tāmanena vidhānena nijo vindeta devaraḥ ..
     yathāvidhyabhigamyaināṃ śuklavastrāṃ śucivratām .
     mitho bhajedāprasavāt sakṛt sakṛdṛtāvṛtau ..
     na dattvā kasyacit kanyāṃ punardadyāt vicakṣaṇaḥ dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām ..
     yastu doṣavatīṃ kanyāmanākhyāyopapādayet .
     tasya tadvitathaṃ kuryāt kanyādāturdurātmanaḥ ..
     vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavānnaraḥ .
     avṛttikarṣitā hi strī praduṣyet sthitimatyapi ..
     vidhāya proṣite vṛttiṃ jīvenniyamamāsthitā .
     proṣite tvavidhāyaiva jīvecchilpairagarhitaiḥ ..
     proṣito dharmakāryārthaṃ pratīkṣyo'ṣṭau naraḥ samāḥ ..
     vidyārthaṃ ṣaṭ yaśo'rthaṃ vā kāmārthaṃ trīṃstu vatsarān ..
     saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ .
     ūrdhvaṃ saṃvatsarāttvenāṃ dāyaṃ hṛtvā na saṃvaset ..
     atikrāmet pramattaṃ yā mattaṃ rogārtameva vā .
     sā trīn māsān parityājyāvibhūṣaṇaparicchadā ..
     unmattaṃ patitaṃ klīvamabījaṃ pāparogiṇam ..
     na tyāgo'sti dviṣantyāśca na ca dāyāpavartanam ..
     madyapāsādhuvṛttā ca pratikūlā ca yā bhavet .
     vyādhitā sādhivettavyā hiṃsārthaghnī ca sarvadā ..
     bandhyāṣṭame'dhivedyābde daśame tu mṛtaprajā .
     ekādaśe strījananī sadyastvapriyavādinī ..
     yā rogiṇīsyāttu hitā sampannā caiva śīlataḥ .
     sānujñāpyādhivettavyā nāvamānyā ca karhicit adhivinnā tu yā nārī nirgacchedruṣitā gṛhāt sā sadyaḥ sanniroddhavyā tyājyā vā kulasannidhau ..
     pratiṣiddhā pibedyā tu madyamabhyudayeṣvapi .
     prekṣāsabhājaṃ gacchedvā sā daṇḍyā kṛṣṇalāni ṣaṭ ..
     yadi svāścāparāścai va vinderan yoṣito dvijāḥ tāsāṃ varṇakrameṇaiva jyaiṣṭhaṃ pūjā ca veśma ca ..
     bhartuḥ śarīraśuśrūṣāṃ dharmakāryañca naityikam .
     svā caiva kuryāt sarveṣāṃ nānyajātiḥ kathañcana ..
     yastu tat kārayenmohāt svajātyā sthitayānyayā .
     yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭastathaiva saḥ ..
     utkṛṣṭāyābhirūpāya varāya sadṛśāya ca .
     aprāptāmapi tāṃ tasmai kanyāṃ dadyādyathāvidhi ..
     kāmamāmaraṇāttiṣṭhe dgṛhe kanyartumatyapi .
     na caivaināṃ prayacchettu guṇahīnāya karhicit ..
     trīṇi varṣāṇyudīkṣeta kumāryṛtumatī satī .
     ūrdhvantu kālādetasmādvindeta sadṛśaṃ patim ..
     adīyamānā bhartāramadhigacchedyadi svayam .
     nainaḥ kiñcidavāpnoti na ca yaṃ sādhigacchati ..
     alaṅkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā .
     mātṛkaṃ bhrātṛdattaṃ vā stenā syāt yadi taṃ haret ..
     pitre na dadyācchulkantu kanyāmṛtumatīṃ haran .
     sa hi svāmyāmatikrāmedṛtūnāṃ pratirodhanāt ..
     triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm .
     tryaṣṭavarṣo'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ ..
     devadattāṃ patirbhāryāṃ vindate necchayātmanaḥ .
     tāṃ sādhvīṃ vibhṛyānnityaṃ devānāṃ priyamācaran ..
     prajanārthaṃ striyaḥ sṛṣṭāḥ santānārthañca mānavāḥ .
     tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ ..
     kanyāyāṃ dattaśulkāyāṃ mriyeta yadi śulkadaḥ .
     devarāya pradātavyā yadi kanyānumanyate ..
     ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadat .
     śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam ..
     etattu na pare cakrurnāpare jātu sādhavaḥ .
     yadanyasya pratijñāya punaranyasya dīyate ..
     nānuśuśruma jātvetat pūrveṣvapi hi janmasu .
     śulkasaṃjñaṃ na mūlyena channaṃ duhitṛvikrayam ..
     anyonyasyāvyabhicāro bhavedāmaraṇāntikaḥ .
     eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ ..
     tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau .
     yathā nābhicaretāṃ tau viyuktāvitaretaram ..
     eṣa strīpuṃsayorukto dharmo vo ratisaṃhitaḥ .
     āpadyapatyaprāptiśca dāyabhāgaṃ nibodhata ..
iti mānave 9 adhyāyaḥ ..

strīpuṃsalakṣaṇā, strī, strīpuṃsayorlakṣaṇaṃ cihnaṃ stanaśmaśrvādirūpaṃ yasyāṃ sā . iti bharataḥ .. tatparyāyaḥ . poṭā 2 . ityamaraḥ ..

strīpuṃsau, puṃ, (strī ca pumāṃśca . acaturavicatureti . 5 . 4 . 77 . iti acpratyayena sādhuḥ .) strīpuṃsayoryugmam . tatparyāyaḥ . mithunam 2 dvandvam 3 . ityamaraḥ . 2 . 5 . 38 . dvivacanānto'yam .. (yathā, manuḥ . 9 . 25 .
     eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā ..

strīpūrvaḥ, puṃ, (strī pūrve pradhānatayā sarvakāryeṣu agragāminīva yasya .) strījitaḥ . iti mahābhārate dānadharmaḥ ..

strīpriyaḥ, puṃ, (striyāḥ priyaḥ .) āmravṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. nārīpriyadravye, tri ..

strīmukhapaḥ, puṃ, (strīmukhaṃ pātīti . pā + kaḥ .) dohalaḥ . iti rājanirghaṇṭaḥ ..

strīrañjanaṃ, klī, (striyamapi rañjayati rāgeṇeti . rañja + lyuḥ .) tāmbūlam . iti kecit ..

strīrogaḥ, puṃ, (striyā rogaḥ .) nārīṇāmāmayaḥ . tasya cikitsā yathā -- dhanvantariruvāca .
     strīrogādicikitsāntu vakṣye suśruta tāṃ śṛṇu yaunivyāpatsu bhūyiṣṭhaṃ śasyate karma vātajit ..
     vacopakuñcikājātīkṛṣṇāvṛṣakasaindhavam .
     ajamodā yavakṣāraṃ citrakaṃ śarkarānvitam ..
     piṣṭvāloḍya jalādyaiśca khādayedghṛtabharjitam .
     yonipārśvārti hṛdrogagulmārśovinivṛttaye ..
     badarīpatrasaṃlepāt yonirbhinnā praśāmyati .
     lodhraṃ tumbīphalālepo yonidāṭyaṃ karoti ca ..
     pañcapallavaśaṭyakamālatīkusumairghṛtam .
     ravipakvamasṛgdhārā yonigandhavināśanam ..
asṛgdhārāsthāne asṛgvādhā iti ca pāṭhaḥ .
     sakāñjikaṃ javāpuṣpaṃ pluṣṭaṃ jyotīṣmatīdalam dūrvāpiṣṭañca saṃprāśya vanitā nārtavaṃ labhet ..
     dhātryañjanābhayācūrṇaṃ toyapītaṃ yadā bhavet .
yadā bhavedityatra rajo harediti ca pāṭhaḥ .
     sadugdhā lakṣṇaṇā pītā na syādvā puttradā hṛyatau dugdhasyārdhāḍhakaṃ cākṣamaśvagandhā ca puttradā .
     bandhyā puttraṃ labhet pītvā ghṛtena vyoṣakeśaram ..
     kuśakāśoruvūkāṇāṃ mūlairgokṣurakasya ca .
     dugdhañcaiva sitāyuktaṃ garbhiṇyāḥ śūlanutparam ..
     pāṭhālāṅgalisiṃhāsyamayūrakuṭajaiḥ pṛthak .
     nābhivastibhagālepāt sukhaṃ nārī prasūyate ..
     sūtāyā hṛcchirovastiśūlaṃ vai mandasaṃjñitam .
     yavakṣāraṃ pibettatra mastunoṣṇodakena vā ..
     kuśamūlīkṛtaḥ kvāthaḥ sājyaḥ sūtirujāpahaḥ .
     śālitaṇḍulacūrṇantu sadugdhaṃ dugdhakṛdbhavet ..
     vidārikusumarasaṃ mūlaṃ kārpāsajaṃ tathā .
     dhātrī stanyaviśuddhyathaṃ mudgayūṣarasāyanī ..
     kuṣṭhā vacābhayā brāhmī madhurī kṣaudrasarpiṣī .
     varṇāyuḥkāntijananaṃ lehaṃ bāle pradāpayet ..
     stanyābhāve payaśchāgyaṃ gavyaṃ vā tadguṇaṃ bhavet mustaśuṇṭhīviṣā bālā kuṭajā cātisāranut ..
     vyoṣaṃ madhu mātuluṅgaṃ hikkācchardinivāraṇam .
     kuṣṭhendrayavasiddhārthaniśā dūrvā ca kuṣṭhajit ..
     saptacchadāmayaniśācandanaiścānulepanam .
     śaṅkhābjabījarudrākṣavacālohādidhāraṇam ..
iti gāruḍe . 176 . 1 -- 19 ..

strīsabha, klī, (strīṇāṃ sabhā . aśālāceti napuṃsakatvam .) nārīṇāṃ sabhā . iti kecit ..

strīsvabhāvaḥ, puṃ, (strīṇāṃ svabhāva iva svabhāvo yasya .) mahallakaḥ . iti śabdamālā .. nārīṇāṃ śīlañca .. (yathā, mahābhārate . 3 . 71 . 6 .
     strīsvabhāvaścalo loke mama doṣaśca dāruṇaḥ .
     syādevamapi kuryāt sā vivaśā gatasauhṛdā ..
)

straiṇaṃ, klī, (striyā idam . strī + nañ .) strīsvabhāvaḥ . yathā, bhaṭṭiḥ .
     karṇejapairāhitarājyalobhā streṇena nītā vikṛtiṃ laghimnā .
     rāmapravāse vyamṛṣanna doṣaṃ janāpavādaṃ sanarendramṛtyum ..
(yathā, ca bhāgavate . 4 . 4 . 3 .
     pitroragāt straiṇavimūḍhadhīrgṛhān premṇātmano yo'rdhamadāt satāṃ priyaḥ .. strīṇāṃ samūhaḥ . strī + nañ . strīsamūhaḥ . iti kāśikā . 4 . 1 . 87 .. yathā, śāntiśatake . tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacit puṇye'raṇyeśiva śiva śiveti pralapataḥ ..)

straiṇaḥ, tri, (strīṣu bhavaḥ . strībhya āgataḥ . strībhyo hito vā . strī + strīpuṃsābhyāṃ nañ snañau bhavanāt . 4 . 1 . 87 . iti nañ .) strīsambandhī . iti mugdhabodhavyākaraṇam .. striyā apatyaṃ straiṇaḥ . striyā idaṃ strīṇāṃ samūho vā straiṇam . iti taṭṭīkāyāṃ durgādāsaḥ .. (ramaṇī rataḥ . yathā, bhāgavate . 1 . 11 . 40 .
     taṃ menire'balāmauḍhyāt straiṇaṃ cānuvrataṃ rahaḥ .
     apramāṇavido bharturīśvaraṃ matayo yathā ..
)

[Page 5,443c]
sthaḥ, tri, (tiṣṭhatyasminniti sthā + ghañarthe kaḥ .) sthalam . yathā --
     sthalī daivakartṛke'nyat sthalaṃ klīve stha ityapi . iti śabdaratnāvalī .. (subantopapade tu supi sthaḥ . 3 . 2 . 4 . iti kapratyayaḥ . sthitiśīlaḥ . yathā, raghuḥ . 12 . 15 .
     citrakūṭavanasthañca kathitasvargatirguroḥ .
     lakṣmyā nimantrayāñcakre tamanucchiṣṭasampadā ..


sthaga, ma e saṃvṛtau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) dantyādisthamadhyaḥ . ma, sisthagayiṣati . e, asthagīt . iti durgādāsaḥ .

sthagaḥ, tri, (sthagati saṃvṛṇoti ātmānamiti . sthaga + ac .) dhūrtaḥ . yathā --
     dhūrte sthagaśca nirlajjaḥ paṭuḥ pāṭaviko'pi ca .. iti śabdaratnāvalī trikāṇḍaśeṣaśca ..

sthaganaṃ, klī, (sthaga + lyuṭ .) apavāraṇam . yathā --
     vyavadhānaṃ tirodhānamantardhi stvapavāraṇam .
     chadanaṃ vyavadhāntardhāpidhānasthaganāni ca ..
iti hemacandraḥ ..

sthagitaṃ, tri, (sthaga + ktaḥ .) tirohitam . tatparyāyaḥ . saṃvītam 2 ruddham 3 āvṛtam 4 saṃvṛtam 5 pihitam 6 channam 7 apavāritam 8 antarhitam 9 tirodhānam 10 . iti hemacandraḥ .. (yathā, kirāte . 14 . 31 .
     udūḍhavakṣaḥ sthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ ..)

sthagī, strī, (sthagyate'nayeti . sthaga + ghañarthe kaḥ . gaurāditvāt ṅīṣa . tāmbūlapātram . pānera vāṭā iti bhāṣā . tatparyāyaḥ . tāmbūlakaraṅka 2 . iti hemacandraḥ ..

sthagu, klī, gaḍuḥ . kuj iti bhāṣā . yathā --
     hṛdaye te niviṣṭāstā bhūyaścānyāḥ sahasraśaḥ .
     tadeva sthagu yaddīrghaṃ rathaghoṇamivāyatam ..
     labdhārthā ca pratītā ca lepayiṣyāmi te sthagu .
     mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham ..
iti rāmāyaṇe ayodhyākāṇḍe 9 sargaḥ ..

sthaṇḍilaṃ, klī, (tiṣṭhatyasminniti . sthā + mithilādayaśceti ilacpratyayena nipātanāt sādhu .) catvaram . ityamaraḥ . 2 . 7 . 18 .. dve vedīrabhito'nyatra vā yajñārthaṃ pariṣkṛtāyāmanimnonnatāyāṃ vistṛtāyāṃ bhūmau . asaṃvādhena tiṣṭhantyatra sthaṇḍilaṃ nāmnīti ḍaṇḍilaḥ catyate nivāsāya yācyate catvaraṃ cate ña yāce pūrveṇa varaḥ . iti bharataḥ .. yathā ca .
     yajñe pariṣkṛtasthāne syātāṃ sthaṇḍilacatvare . iti śabdaratnāvalī .. * .. homanimittāgnisthāpanārthaṃ sthaṇḍilavidhiryathā, vaśiṣṭhasaṃhitāyām .
     tasmāt samyak parīkṣyaivaṃ kartavyaṃ śubhavedikam .
     hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi ..
kriyāsāre'pi .
     kuṇḍamevaṃvidhaṃ na syāt sthaṇḍilaṃ vā samāśrayet .. śāradātilake'pi .
     nityaṃ naimittikaṃ kāmyaṃ sthaṇḍile vā samācaret hastamātrantu tat kuryāt caturasraṃ samantataḥ .. iti tithyāditattvam .. * .. api ca . gobhilaḥ . anuguptā apa āhṛtya prāgudakplavanaṃ deśaṃ samaṃ vā parisamūhya upalipya madhyataḥ prācīṃ rekhāmullikhya udīcīñca saṃhatāṃ paścānmadhye prācīstisra ullikhyābhyukṣayet lakṣaṇāvṛdeśā sarvatreti . anuguptā ācchāditāḥ . patitādibhiradṛṣṭā iti yāvat .. prāṅnīcādiphalamāha guhyāsaṃgrahe gobhilaputtraḥ .
     prāṅnīcaṃ brahmavarcasyamudaṅnīcaṃ yaśottamam .
     pittryaṃ dakṣiṇato nīcaṃ pratiṣṭhālambhakaṃ samam ..
yaśottamamityatra sāntā apyadantā ityakteradanto'pi yaśaśabdaḥ gayāśiraḥ itivat . parisamūhya sarvataḥ kuśaiḥ pāṃśvādikamapasārya uttarasyāṃ diśi sārdhahastopari kṣipet . parisasūhya vitastitraye uttarata utkaraṃ karotīti hariśarmadhṛtavacanāt . tata upalepanam .. * .. tatra kāraṇamāha gṛhyāsaṃgrahaḥ . indreṇa vajrābhihataḥ purā vṛtro mahāsuraḥ . medasā tasya saṃklinnātadarthamupalepayet .. iti . madhyataḥ sthaṇḍilābhyantare dakṣiṇāṃśe na tu madhyāṃśe udaggataikaviṃśatyaṅgularekhānurodhāt . anyathā ..
     kuśaiḥ saṃmārjayedbhūmiṃ śuddhāmādau śucistataḥ .
     hastamātrāṃ caturasrāṃ gomayenopalepayet ..
iti bhāradvājīyahastapramāṇasthaṇḍile tadanupapatteḥ . prācīṃ prāggatām . udīcīñca saṃhatāṃ paścāditi . prāggatāyāḥ paścime bhāge saṃlagnāmudagagrām . madhye udangatāyāḥ prācīḥ prāgagrāstisro rekhā ullikhyābhyukṣayediti . rekhābhya uddhṛtamṛttikoddharaṇapūrvakamabhyukṣayet . ullikhya uddhṛtyābhyukṣayediti kātyāyanasūtrāt .. * .. utkaraprakṣepadeśamāha gṛhyāsaṃgrahaḥ . utkaraṃ gṛhya rekhābhyo'ratnimātre nidhāpayet . dvārametat padārthānāṃ prāgudīcyāṃ diśi smṛtam iti .. parimamūhanādipariṣekāntaṃ karma lakṣaṇasaṃjñakaṃ tasya lukṣaṇasyāvṛta prakriyā sarvatra yatra yatrāgnipraṇayanaṃ tatra bodhyā .. * .. rekhāpramāṇamāha chandogapariśiṣṭhe kātyāyanaḥ .
     dakṣiṇe prāggatāyāstu pramāṇaṃ dvādaśāṅgulam tanmūlalagnā yodīcī tasyā evaṃ navottaram ..
     udaggatāyāḥ saṃlagnāḥ śeṣāḥ prādeśamātrikāḥ .
     saptasaptāṅga lāṃstyaktvā kuśenaiva samallikhet ..
navottaraṃ navādhikaṃ dvadiśāṅgu lamekaviṃśatyaṅgulamityarthaḥ . śeṣāḥ uktarekhayoravaśiṣṭāstisraḥ . kuśena iti sarvatrābhisambadhyate . evakāreṇa śākhāntaroktasya vyāvṛttiḥ .. * .. rekhāṇāṃ devatā varṇāṃścāha smṛtiḥ .
     prāggatā pārthivī jñeyā cāgneyī cāpyudaggatā .
     prājāpatyā tathā caindrī saumī ca prākkṛtā smṛtā ..
     pārthivī pītavarṇā syādāgneyī lohitā bhavet prājāpatyā bhavet kṛṣṇā nīlā caindrī prakīrtitā ..
     śvetavarṇena saumī syāt rekhāṇāṃ varṇalakṣaṇam ..
agnisthāpanaparyantaṃ savyahastaprādeśasya vidhāna māha . gṛhyāsaṃgrahaḥ .
     savyaṃ bhūmau pratiṣṭhāpya prollikheddakṣiṇena tu .
     tāvannotthāpayet pāṇiṃ yāvadagniṃ nidhāpayet ..
mānakartāramāha chandogapariśiṣṭe kātyāyanaḥ .
     mānakriyāyāmuktāyāmanuktve mānakartari .
     mānakṛdyajamānaḥ syādviduṣāmeṣa niścayaḥ ..
aṅguṣṭhāṅgulimānamāha sa eva .
     aṅguṣṭhāṅgulimānantu yatra yatropadiśyate .
     tatra tatra bṛhatparvagranthibhirminuyāt sadā ..
yajamānāsannidhau home tu sādhāraṇāṅgulimānam . yathā kapilapañcarātram .
     aṣṭabhistairbhavejjyaiṣṭhaṃ madhyamaṃ saptabhiryavaiḥ .
     kanyasaṃ ṣaḍbhiruddiṣṭamaṅgulaṃ munisattamaiḥ ..
taiḥ prakramyamāṇayavaiḥ . kanyasaṃ kaniṣṭham . mānantu pārśvena . ṣaḍyavāḥ pārśvasaṃmitāḥ . iti kātyayanavacanāt . iti saṃskāratattvam ..

sthaṇḍilaśāyī, [n] puṃ, (sthaṇḍile śete iti . śī + vrate . 3 . 2 . 80 . iti iniḥ .) yo vratavaśāt sthaṇḍile śete saḥ . tatparyāyaḥ . sthāṇḍilaḥ 2 . ityamaraḥ . 2 . 7 . 44 .. sthaṇḍileśayaḥ 3 . iti śabdaratnāvalī .. (vācyaliṅge'pi vartate . yathā, bhaṭṭiḥ . 3 . 41 .
     vācaṃyamān sthaṇḍilaśāyinañca yuyukṣamāṇānaniśaṃ mumukṣūn .
     adhyāpayantaṃ vinayāt praṇemuḥ padgā bharadvājamuniṃ saśiṣyam ..
)

sthaṇḍilasitakaṃ, klī, (sthaṇḍile sikatā yatra .) vediḥ . iti hārāvalī ..

sthaṇḍileśayaḥ, puṃ, (sthaṇḍile śete iti . śī + ac . aluksamāsaḥ .) sthaṇḍilaśāyī . iti śabdaratnāvalī .. (vācyaliṅgo'pyayamiti kecit .. yathā, bhāgavate . 4 . 23 . 6 .
     ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ ..)

sthapatiḥ, puṃ, (tiṣṭhantyasminniti . sthā + kaḥ . sthaḥ sthānam . taṃ pātīti . pā + bāhulakāt atiḥ ityuṇādivṛttau ujjvalaḥ . 4 . 59 .) gīṣpatīṣṭiyajvā . bṛhaspatisavananāmakayāgakartā . kārubhedaḥ . rāj iti bhāṣā . ityamaraḥ . 3 . 3 . 60 .. kāruḥ śilpī tadbhede thai iti khyāte . sthapatiḥ kārubhedo mukhyatakṣeti svāmī . bṛhaspatiyāgayājini kuñcukini ca . iti bharataḥ .. * .. tasya lakṣaṇaṃ yathā --
     vāstuvidyāvidhānajño laghuhasto jitaśramaḥ dīrghadarśī ca śūraśca sthapatiḥ parikīrtitaḥ .. iti mātsye . 215 . 39 .. kañcukī . iti medinī .. kuberaḥ . ityajayapālaḥ .. adhīśaḥ . iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 52 . 5 .
     sa tu rāmasya vacanaṃ niśamya pratigṛhya ca .
     sthapatistūrṇamāhūya sacivānidamabravīt ..
)

sthapatiḥ, tri, (tiṣṭhanti svadharme iti sthāḥ santasteṣāṃ patiḥ .) sattamaḥ . iti medinī ..

sthapuṭaḥ, tri, viṣamasañcārajīvī . iti trikāṇḍaśeṣaḥ .. viṣamonnatam . iti hemacandraḥ ..

sthala, jasthāne . iti kavikalpadrumaḥ .. (bhvā° para° aka°-seṭ .) ja, sthālaḥ sthalaḥ . tisthālayiṣati . ayaṃ nāstīti kecit . iti durgādāsaḥ ..

sthalaṃ, klī, strī, (sthala + ac .) jalaśūnyākṛtrimabhūbhāgaḥ . tatparyāyaḥ . sthalī 2 . ityamaraḥ . 2 . 1 . 5 . sthalyate sthīyate'tra sthalaṃ sthalaja sthāne al . evaṃ sthalī nārī sakhī ityādinā akṛtrimatve īpi sthalī nipātyate kṛtrimatve tu ābeva sthalā . kṛtrimākṛtrimasāmānye tu sthalaṃ prayujyate . iti vṛddhāḥ . sthalaśabdaḥ strīnapuṃsakaliṅgaḥ . iti bharataḥ .. (yathā, manuḥ . 7 . 192 .
     syandanāśvaiḥ same yudhyedanūpe naudvipaistathā .
     vṛkṣagulmāvṛte cāpairasicarmāyudhaiḥ sthale ..
yathā ca taittirīyasaṃhitāyām . 1 . 6 . 10 . 5 .
     yajño yajamānāya varṣati sthalayodakaṃ parigṛhṇanti ..)

sthalaṃ, klī, (sthala + ac .) jalaśūnyakṛtrimā kṛcimabhūbhāgaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 1 . 5 . (sthānamātram . yathā, raghuḥ . 5 . 52 . uvāca vāgmī daśanaprabhābhiḥ savardhvitoraḥsthalatārahāraḥ ..) vastragṛham . yathā --
     paṭavāsaḥ paṭamayaṃ dūṣyaṃ bastragṛhaṃ sthalam .. iti trikāṇḍaśeṣaḥ ..

sthalakandaḥ, puṃ, (sthalajātakandaḥ .) agrāmya kandaḥ . iti ratnamālā .. vanaola iti bhāṣā ..

sthalakamalaṃ, klī, (sthalasya kamalam .) sthalapadmam . (yathā, gītagovinde . 10 . 7 .
     sthalakamalagañjanaṃ mama hṛdayarañjanaṃ janitaratiraṅgaparabhāgam ..) tatparyāyaḥ . padmacāriṇī 2 aticarā 3 vyathā 4 padmā 5 cāraṭī 6 . asya guṇāḥ . anuṣṇatvam . kaṭutvaṃm . tiktatvam . kaṣāyatvam . kaphavātamūtrakṛcchrāśmaśūlaśvāsakāsaviṣāpahatvam . iti bhāvaprakāśaḥ ..

[Page 5,445a]
sthalakumudaḥ, puṃ, (sthalasya kumudaḥ .) karavīraḥ . iti rājanirghaṇṭaḥ ..

sthalapadmaṃ, klī, (sthalasya padmam .) svanāmakhyātapuṣpaviśeṣaḥ . (yathā, bhaṭṭiḥ . 2 . 3 .
     vimbāgataistīravanaiḥ samṛddhiṃ nijāṃ vilokyāpahṛtāṃ payobhiḥ .
     kūlāni sāmarṣatayeva tenuḥ sarojalakṣmīṃ sthalapadmahāsaiḥ ..
) tatparyāyaḥ . chatrapatram 2 tamālakam 3 . iti trikāṇḍaśeṣaḥ .. taccaturvidhaṃ yathā --
     caturthā sthalapadmāni sevantī guladāvadī .
     naipālī ca gulāvaśca vakulaśca kadambakaḥ ..
iti rāvaṇakṛtārkaprakāśaḥ ..

sthalapadmaḥ, puṃ, (sthalajātaḥ padma iva .) mānakaḥ . iti ratnamālā .. mānakacu iti bhāṣā .. (yathā --
     sthalapadmamayaṃ kalkaṃ payasā loḍya pāyayet .
     plīhāmayaharañcaiva sarvāṅgaikāṅgaśothajit ..
iti vaidyakacakrapāṇisaṃgrahe śothādhikāre ..)

sthalapadminī, strī, (sthalasya padminī .) sthalapadmam . veṭatāmara iti hindī bhāṣā . tatparyāyaḥ . padmāhvā 2 cāraṭī 3 padmacāriṇī 4 sugandhamūlā 5 amburuhā 6 lakṣmīḥ 7 śreṣṭhā 8 supuṣkarā 9 ramyā 10 padmāvatī 11 aticarā 12 sthalaruhā 13 puṣkariṇī 14 puṣkaraparṇikā 15 puṣkaranāḍī 16 . asyā guṇāḥ . gaulyatvam tiktatvam . śītatvam . vāntiraktapittamehabhūtātīsāranāśitvañca . iti rājanirghaṇṭaḥ ..

sthalamañjarī, strī, (sthalasya mañjarī .) apāmārgaḥ . iti ratnamālā ..

sthalaśṛṅgāṭaḥ, puṃ, (sthalajātaḥ śṛṅgāṭaḥ .) gokṣaravṛkṣaḥ . iti ratnamālā ..

sthalaśṛṅgāṭakaḥ, puṃ, (sthalaśṛṅgāṭa eva . svārthe kan .) gokṣurakaḥ . iti rājanirghaṇṭaḥ ..

sthalasīmā, [n] puṃ, (sthalasya sīmā .) sthaṇḍilaḥ . iti bhūriprayāgaḥ ..

sthalā, strī, (sthala + ṭāp .) jalaśūnyākṛtrimabhūmiḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 1 . 5 .. (asyāḥ pramāṇaṃ sthalaśabde draṣṭavyam ..)

sthalī, strī, (sthala + ṅīṣ .) jalaśūnyākṛtrimā bhūmiḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 1 . 5 . (yathā, sāhityadarpaṇe .
     saiṣā sthalī yatra bicinvatā tvāṃ bhraṣṭaṃ mayā nupūramekamūvvyām .
     adṛśyata tvaccaraṇāravindaviślaṣaduḥkhādiva baddhamaunam ..
)

sthalīdevatā, strī, (sthalyā devatā .) grāmyadevatā . iti kecit ..

sthaleruhā, strī, (sthale rohatīti . ruha + kaḥ .) gṛhakumārī . dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. sthalajāte, tri ..

[Page 5,445b]
sthaleśayaḥ, puṃ, (sthale śete iti . iti śī + ac . kroḍarurukuraṅgādayaḥ . iti rājanirghaṇṭaḥ .. sthalaśāyini, tri ..

sthaviḥ, puṃ, (tiṣṭhatīti . sthā + kṛvighṛṣvīti . uṇā° 4 . 56 . iti kvinpratyayena sādhuḥ .) tantravāyaḥ . svargaḥ . jaṅgamaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sthaviraṃ, klī, (sthā + ajiraśiśireti . uṇā 0 1 . 54 . kiracpratyayena sādhuḥ .) śaileyam . iti rājanirghaṇṭaḥ ..

sthaviraḥ, puṃ, (sthā + kirac .) brahmā . iti hemacandraḥ ..

sthaviraḥ, tri, (tiṣṭhatīti . sthā + ajiraśiśireti . uṇā° 1 . 54 . iti kiracpratyayena sādhuḥ .) vṛddhaḥ . ityamaraḥ . 2 . 6 . 42 .. (yathā, manuḥ . 2 . 120 .
     ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati pratyutthānābhivādābhyāṃ punastān pratipadyate .. bhikṣuḥ . ityuṇādivṛttau ujjvaladattaḥ .. 1 . 45 ..) acalaḥ . ityuṇādikoṣaḥ ..

sthavirā, strī, (sthā + kirac . ṭāp .) mahāśrāvaṇī . iti rājanirghaṇṭaḥ .. vṛddhā ca ..

sthaviṣṭhaḥ, tri, (ayameṣāmatiśayena sthūlaḥ . sthūla + iṣṭhan . sthūladūreti . 6 . 4 . 156 . iti sādhuḥ .) atiśayasthūlaḥ . ityamaraḥ . 3 . 2 . 111 .. (yathā, bhāgavate . 2 . 1 . 24 .
     viśeṣastasya deho'yaṃ sthaviṣṭhaśca sthavīyasām ..

sthāṇuḥ, puṃ, (tiṣṭhatīti . sthā + sthoṇuḥ . uṇā 0 3 . 37 . iti ṇuḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 36 .. (yathā, raghuḥ . 11 . 13 .
     sthāṇudagdhavapuṣastapovanaṃ prāpya dāśarathirāttakārmukaḥ .
     vigraheṇa madanasya cāruṇā so'bhavat pratinidhirna karmaṇā ..
) tannāmakāraṇaṃ yathā --
     samuttiṣṭhan jalāttasmāt prajāstāḥ sṛṣṭavānaham tato'haṃ tāḥ prajā dṛṣṭvā rahitā eva tejasā ..
     krodhena mahatā yukto liṅgamutpāṭya cākṣipam .
     utkṣiptaṃ saraso madhye ūrdhameva yadā sthitam .
     tadā prabhṛti lokeṣu sthāṇurityeva viśrutam ..
iti vāmane 46 adhyāyaḥ .. (brahmā . yathā, mahābhārate . 1 . 1 . 32 .
     yasmāt pitāmaho jajñe prabhurekaḥ prajāpatiḥ .
     brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha ..
) kīlaḥ . iti medinī .. jīvakagandhadravyam . yathā,
     jīvake jīvano jīvo nidhiḥ sthāṇuḥ prakīrtitaḥ .. iti śabdacandrikā ..

sthāṇuḥ, puṃ, klī, (sthā + ṇuḥ .) niḥśākhavṛkṣaḥ . muḍā gācha iti bhāṣā .. (yathā, devībhāgavate . 1 . 17 . 53 .
     chāyāyāmātape ceva samadarśī mahātapāḥ .
     dhyānaṃ kṛtvā tathaikānte sthitaḥ sthāṇurivācalaḥ ..
) tatparyāyaḥ . dhruvaḥ 2 śaṅkuḥ 3 . ityamaraḥ . 2 . 4 . 8 .. aśākhavṛkṣaḥ 4 . iti jaṭādharaḥ .. astrabhedaḥ . iti nīlakaṇṭhaḥ ..

sthāṇuḥ, tri, (sthā + ṇuḥ .) sthiraḥ . iti dharaṇiḥ .. (yathā, viṣṇupurāṇe . 1 . 5 . 58 .
     avyayañca vyayañcaiva yadidaṃ sthāṇujaṅgamam .
     tat sasarja tadā brahmā bhagavānādikṛt vibhuḥ ..


sthāṇutīrthaṃ, klī, (sthānostīrtham .) tīrthaviśeṣaḥ . yathā, vāmane 43 adhyāye .
     sa provāca mahādevo brahmāṇaṃ praṇatasthitam .
     puṇyapradaṃ nṛṇāñcaiva tīrthamāhātmyamuttamam ..
     etat sannihitaṃ proktaṃ saraḥ puṇyapradaṃ mahat .
     sthāṇuliṅgasya māhātmyaṃ brahman me'vahitaḥ śṛṇu ..
     acetanaḥ sacetā vā ajño vā prājña eva vā .
     liṅgasya darśanādeva mucyate sarvapātakaiḥ ..
     puṣkarādīni tīrthāni samudracaraṇāni ca .
     sthāṇutīrthe sameṣyanti madhyaṃ prāpte divākare ..
     tatra sthāsyati yo brahman māñca stoṣyati bhaktitaḥ .
     tasyāhaṃ sulabho nityaṃ bhaviṣyāmi na saṃśayaḥ ..
     ityevamuktvā vacanaṃ devadevo gataḥ prabhuḥ .
     devāśca ṛṣayaḥ sarve svāni sthānāni bhejire ..
     tataḥ prabhṛti loke'smin sthāṇutīrthaṃ vadanti hi ..


sthāṇḍilaḥ, puṃ, (sthaṇḍile śayituṃ vratamasya . sthaṇḍila + sthaṇḍilāt śayitari vrate . 4 .. 2 . 15 . iti aṇ .) sthaṇḍilaśāyī . ityamaraḥ . 2 . 7 . 45 .. (vācyaliṅgo'yamiti kecit ..)

sthāṇvīśvaraḥ, puṃ, (sthāṇurīśvaraśca .) śivaliṅgaviśeṣaḥ . yathā --
     sthāṇurnāmnā hi lokeṣu pūjanīyo divaukasām sthāṇurīśvaraḥ sthito yasmāt sthāṇvīśvarastataḥ smṛtaḥ ..
     ye smaranti sadā sthāṇuṃ te muktāḥ sarvakilviṣaiḥ .
     bhaviṣyanti śuddhadehā darśanānmokṣagāminaḥ ..
     ityevamuktvā devena ṛṣayo brahmaṇā saha .
     tasmāddāruvaṇaṃ liṅgaṃ netuṃ samupacakramuḥ ..
iti vāmane 42 adhyāyaḥ ..

sthātavyaṃ, tri, (sthā + tavya .) stheyam . sthānīyam . yathā, kālidāsakṛtaśṛṅgāratilake .
     bāṇijyena gataḥ sa me gṛhapativārtāpi na śrūyate prātastajjanano prasūtatanayā jāmātṛgehaṃ gatā .
     bālāhaṃ navayauvanā niśi kathaṃ sthātavyamasmadgṛhe sāyaṃ sampati vartate pathika he sthānāntare gamyatām ..


sthānaṃ, klī, (sthā + lyuṭ .) nītivedināṃ trivargāntargatavargaviśeṣaḥ . ityamaraḥ . 2 . 8 . 19 .. nītivedināṃ nītiśāstrajñānāṃ kṣayādibhistrivargaḥ . anyeṣāntu dharmakāmārthaiḥ pūrvamuktaḥ . aṣṭavargasyāpacayaḥ kṣayaḥ . tasyaivopacayo vṛddhiḥ . tasya nopacayo nāpyapacayaḥ sthānam . aṣṭavargo yathā --
     kṛṣirbaṇikpatho durgaṃ setukuñjarabandhanam .
     kanyākaravalādānaṃ sainyānāñca niveśanam ..
     aṣṭavargaḥ smṛto rājñāmiti -- ..
iti bharataḥ .. * .. sādṛśyam . avakāśaḥ . sthitiḥ . iti medinī . (yathā, manuḥ . 6 . 22 .
     sthānāsanābhyāṃ viharet savaneṣūpayannapaḥ ..) sanniveśaḥ . iti hemacandraḥ .. vasatiḥ . iti caturthakāṇḍe hemacandraḥ .. yathāha kaścit .
     sthānaṃ pradhānaṃ na balaṃ pradhānaṃ sthānasthitaḥ kāpuruṣo'pi siṃhaḥ ..) granthasandhiḥ . iti trikāṇḍaśeṣaḥ .. bhājanam . iti halāyudhaḥ .. nikaṭam . yathā --
     tvamatra kṛttikāsthāne kathayāmāsurīśvara .
     sarve dharmādayo devā dharmādharmasya sākṣiṇaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe . 15 . 16 .. api ca .
     ete hyapatyāstasyarṣe dhārayanti carācaram .
     purā maṅkanakaḥ siddhastatsthāne iti me śrutam ..
iti vāmane 37 adhyāyaḥ .. * .. svadharmānuṣṭhāyināṃ asamyagvartināñca sthānaviśeṣaprāptiryathā --
     varṇānāmāśramāṇāñca samyagdharmānupālinām asamyagvartināṃ lokān brahmā cakre yathā ca yat prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām kṣattriyāṇāṃ tathā caindraṃ saṃgrāmeṣvanuvarti nām ..
     vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartinām .
     gāndharvaṃ śūdrajātīnāṃ paricaryānukāriṇām ..
     aṣṭāśītisahasrāṇāṃ yatīnāmūrdhvaretasām .
     smṛtaṃ teṣāntu yat sthānaṃ tadeva guruvāsinām ..
     saptarṣoṇāñca yat sthāṇaṃ smṛtaṃ tadvat vanaukasām .
     prājāpatyaṃ gṛhasthānāṃ gṛhadharmānuvartinām ..
     nyāsināntu paraṃ brahma yogināmamṛtaṃ smṛtam .
     ekāntavāsināṃ brahmadhyāyināṃ paramaṃ padam ..
     tāmisramandhatāmisraṃ mahārauravarauravam .
     asipatravanaṃ ghoraṃ kālapatramavīcimat ..
     vedasya nindakānāntu yajñavyāghātakāriṇām .
     sthānametatsamākhyātaṃ svadharmavinivartinām ..
iti vahnipurāṇe sargakathananāmādhyāyaḥ ..

sthānakaṃ, klī, sthānāmiva . kan . sthāne kaṃ jalaṃ yatreti vā .) ālavālam . iti hemacandraḥ .. nagaram . phenam . iti kecit .. (sthānameva . svārthe kan . sthānaśabdārtho'pyatra . yathā, mahābhārate . 13 . 26 . 94 . tat sthānakaṃ brāhmyamabhīpsamānairgaṅgā sadaivātmavaśairupāsyā ..)

[Page 5,446b]
sthānacañcalā, strī, (sthāne cañcalā .) varvarīvṛkṣaḥ iti śabdacandrikā ..

sthānacyutaḥ, tri, (sthānāt cutaḥ .) sthānabhraṣṭaḥ . yathā, gāruḍe 11 . 71 .
     sthānasthitasya padmasya mitrau varuṇabhāskarau .
     sthānacyutasya tasyaiva kledaśoṣaṇakārakau ..


sthānapālaḥ, puṃ, sthānaṃ pālayati yaḥ . (sthāna + pāli + aṇ .) sthānarakṣakaḥ . (yathā, yājñavalkye . 2 . 176 .
     śaulvikaiḥ sthānapālairvā naṣṭāpahṛtamāhṛtam arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ ..

sthānabhraṣṭaḥ, tri, (sthānāt bhraṣṭaḥ .) padacyutaḥ . yathā -- sthānasthitāni pūjyante pūjyante ca padasthitāḥ sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ .. iti gāruḍe . 115 . 73 .

sthānādhyakṣaḥ, puṃ, (sthānasya adhyakṣaḥ .) sthānarakṣakaḥ . tatparyāyaḥ . sthānikaḥ 2 . iti hemacandraḥ ..

sthānikaḥ, puṃ, (sthānamasyeti . ṭhan .) sthānādhyakṣaḥ . iti hemacandraḥ ..

sthānī, [n] tri, sthānaviśiṣṭaḥ . sthānaṃ vidyate'sya ityarthe inpratyayena niṣpannaḥ . yathā, sthānivadādeśaḥ . iti mugdhabodhavyākaraṇam ..

sthānīyaṃ, klī, (sthānāya hitamiti . sthāna + chaḥ) nagaram . ityamaraḥ . 2 . 2 . 1 .. sthānasambandhini, tri ..

sthāne, vya, yogyam . (yathā, raghuḥ . 5 . 16 .
     sthāne bhavānekanarādhipaḥ sanakiñcanatvaṃ makhajaṃ vyanakti ..) kāraṇārthaḥ . sādṛśyam . satyam . iti śabdaratnāvalī ..

sthāpakaḥ, tri, (sthāpayatīti . sthā + ṇic + ṇvul .) sthāpanakartā . ñyantasthādhātorṇakapratyayena niṣpannaḥ ..

sthāpatyaḥ, puṃ, (sthapatireva . sthapati + ṣyañ .) antaḥpurarakṣakaḥ . ityamaraḥ . 2 . 8 . 8 .. sthapaterbhāve, klī ..

sthāpanaṃ klī, (sthā + ṇic + lyuṭ .) ropaṇam . puṃsavanam . iti medinī .. samādhiḥ . iti viśvaḥ .. (pādādipiṇḍīkaraṇam . iti śrīdharasvāmī .. yathā, bhāgavate . 10 . 44 . 5 .
     utthāpanairunnayanaiścālanaiḥ sthāpanairapi .
     parasparaṃ jigīṣantāvapacakraturātsanaḥ ..


sthāpanā, strī, (sthā + ṇic + yuc + ṭāp .) sthāpanam niveśanam . (yathā, mahābhārate . 12 . 281 . 24 .
     sthāpanā vai sumahatī tvayā deva pravartitā .. vicārāṅgaviśeṣaḥ . tadyathā -- atha sthāpanā . sthāpanā nāma tasyā eva pratijñāyā hetubhirdṛṣṭāntopanayanigamaiḥ sthāpanā pūrvaṃ hi pratijñā paścāt sthāpanā kiṃhyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā heturakṛtakatvāt iti . dṛṣṭāntaḥ yathā, akṛtakamākāśaṃ tacca nityam . upanayo yathā, cākṛtakamākāśantathā puruṣaḥ . nigamanantasmānnityaiti . iti carake vimānasthāne 8 adhyāye ..

sthāpanī, strī, (sthāpyate'nayeti . sthā + ṇic + lyuṭ . ṅīp .) pāṭhā . iti medinī amaraśca . 2 . 4 . 84 ..

sthāpitaṃ, tri, (sthā + ṇic + ktaḥ .) niścitam . nyastam . iti medinī .. (yathā, devībhāgavate . 2 . 9 . 43 .
     maṇimantradharāḥ śūrāḥ sthāpitāstatra rakṣaṇe ..)

sthāma, [n] klī, (tiṣṭhatyaneneti . sthā + sarvadhātubhyo manin . uṇā 0 4 . 144 . iti manin .) sāmarthyam . ityamaraḥ . 2 . 8 . 102 .. (nādaḥ . yathā, mahābhārate . 1 . 131 . 24 .
     aśvasyevāsya yat sthāma nadataḥ pradiśo gatam .
     aśvatthāmaiva bālo'yaṃ tasmānnāmnā bhaviṣyati ..


sthāyibhāvaḥ, puṃ, (sthāyī bhāvaḥ !) rasasya tridhābhāvāntargatabhāvaviśeṣaḥ . yathā --
     sañcāriṇaḥ pradhānāni devādiviṣayā ratiḥ .
     udbuddhamātraḥ sthāyī ca bhāva ityabhidhīyate ..
     na bhāvahīno'sti raso na bhāvo rasavarjitaḥ .
     parasparakṛtā siddhiranayo rasabhāvayoḥ ..
ityuktadiśā paramālocanayā paramaviśrāntisthānena rasena sahaiva vartamānā api rājānugatavihārapravṛttabhṛtyavat āpātato yatra prādhānyenābhivyaktā vyabhicāriṇaḥ devamunigurunṛpādiviṣayā ratiḥ udbuddhamātrāvibhavādibhiraparipuṣṭatayā rasatāmanāpādyamānāśca sthāyino bhāvā bhāvaśabdavācyāḥ . udbuddhamātrasthāyībhāvo yathā --
     harastu kiñcit parihṛtya dhairyaṃ candrodayārambha ivāmburāśiḥ .
     umāmukhe vimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni ..
atra pārvatīviṣayā bhagavato ratiḥ . iti sāhityadarpaṇe rasabhāvādinirūpaṇo nāma 3 paricchedaḥ ..

sthāyī, [n] puṃ, (tiṣṭhatīti . sthā + ṇiniḥ .) bhāvabhedaḥ . yathā --
     sthāyisāttvikasañcāriprabhedaiḥ syādratiḥ punaḥ .. iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 3 . 205 -- 207 . aviruddhā virudvā vā yaṃ tirodhātumakṣamāḥ . āsvādāṅkurakando'sau bhāvaḥsthāyīti sammataḥ .. yaduktam . sraksūtravṛttyā bhāvānāmanyeṣāmanugāmukaḥ . na tirodhīyate sthāyī tairasau puṣyate param .. tadbhedānāha . ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā . jugupsā vismayaścetthamaṣṭau proktāḥ śamo'pi ca .. tatra ratirmano'kūle'rthe manasaḥ pravaṇāyitam . vāgādivaikṛccetovikāso hāsa iṣyate .. iṣṭanāśādibhiśceto vaiklavyaṃ śokaśabdabhāk . pratikūleṣu taikṣṇyasyāvabodhaḥ krodha iṣyate .. kāryārambheṣu saṃrambhaḥ stheyānutsāha ucyate . raudraśakyā tu janitaṃ cittavaiklavyadaṃ bhayam .. doṣekṣaṇādibhirgarhā jugupsā viṣayodbhavā . vividheṣu padārtheṣu lokasīmātivartiṣu .. visphāraścetaso yastu sa vismaya udāhṛtaḥ . śamo nirīhāvasthāyāmātmaviśrāmajaṃ sukham .. yathā mālatīmādhave ratiḥ . naṭakamelake hāsaḥ . rāmāyaṇe śokaḥ . mahābhārate śamaḥ . evamanye 'pi . ete hi eteṣvantarā utpadyamānaistaistairviruddhairaviruddhaiśca bhāvairanucchinnāḥ pratyuta paripuṣṭā eva svahṛdayānubhavasiddhāḥ .. * ..) sthitiviśiṣṭe, tri .. (tathā, mahābhārate . 6 . 3 . 26 .
     saṃvatsarasthāyinau ca grahau prajvalitāvubhau ..)

sthāyukaḥ, puṃ, (sthātuṃ śīlamasya . sthā + lasapatapadeti . 3 . 2 . 154 . iti ukañ .) ekagrāmādhikṛtaḥ ekasmin grāme niyojitaḥ . ityamaraḥ . 2 . 8 . 7 .. (sthitiśīle, tri . yathā, bhaṭṭiḥ . 2 . 22 .
     āyodhane sthāyukamastrajātamamoghamabhyaṃrṇamahāhavāya .
     dadau vadhāya kṣaṇadācarāṇāṃ tasmai muniḥ śreyasi jāgarūkaḥ ..
)

sthālaṃ, klī, (tiṣṭhatyasmin annādikamiti sthā + sthācatimṛjeriti . uṇā 0 1 . 115 . iti ālac .) hemādikṛtabhojanapātram . thāla iti bhāṣā . ityamaraḥ . 3 . 5 . 32 .. sthalati tiṣṭhati annādikamatra sthālaṃ sthala ja sthāne ghañ . iti bharataḥ .. (asthiviśeṣaḥ . yathā, yājñavalkyaḥ . 3 . 85 .
     sthālaiḥ saha catuḥṣaṣṭirdaṇḍā vai viṃśatirnakhāḥ .. sthālāni dantamūlapradeśasthānyasthīni . iti tatra mitākṣarā ..)

sthālī, strī, (tiṣṭhantyatrānnādīnīti . sthā + ālac . gaurāditvāt ṅīṣ . ityuṇādivṛttau ujjvalaḥ . 1 . 115 .) pākapātraviśeṣaḥ . hāṃḍī iti thālī iti ca bhāṣā . tatparyāyaḥ . piṭharaḥ 2 ukhā 3 kuṇḍam 4 . ityamaraḥ . 2 . 9 . 31 .. piṭharī 5 sthālam 6 uṣā 7 kuṇḍī 8 . iti taṭṭīkā .. kuṇḍā 9 kuṇḍyakā 10 . iti śabdaratnāvalī .. vākaḥ 11 pātilī 12 . iti jaṭādharaḥ .. (yathā, harivaṃśe . 26 . 40 .
     pūrayitvāgninā sthālīṃ gandharvāśca tamabruvan .
     aneneṣṭvā ca lokānnaḥ prāpsyasi tvaṃ narādhipa ..
) pāṭalāvṛkṣaḥ . ityamaraṭaukā . 2 . 4 . 54 .. medinī ca ..

sthālīpakvaṃ tri, (sthālyāṃ pakvam .) sthālyāṃ pakvānnādi ..

[Page 5,447b]
sthālīpākaḥ, tri, (sthālyāṃ pāko yasya .) bhājanapakvānnādiḥ . yathā, cāturmāsyavrate mātsye .
     labhate santatiṃ dīrghāṃ sthālīpākamabhakṣayan .. iti tithyāditattvam .. (sthālyāṃ pacyate iti . pac + ghañ . sthālīkṛtapākaviśeṣe, caruviśeṣe ca puṃ . yathā, mahābhārate . 3 . 232 . 32 .
     ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā .
     bhikṣābaliśrāddhamiti sthālīpākāśca parvasu ..
     mānyānāṃ māṃnasatkārā ye cānye viditā mama tān sarvānanuvartāmi divārātramatandritā ..
) māṃsāṣṭakāśrāddhe sthālīpākasya māṃsapratinidhitvaṃ yathā, paśvabhāve sthālīpākena yathā gobhilaḥ . api vā sthālīpākaṃ kurvīta iti . tadvidhānantu .
     sthālīpākaṃ paśusthāne kuryādyadyānukalpikam śrapayettaṃ savatsāyāstaruṇyā goḥ payasyanu .. iti chandogapariśiṣṭoktaṃ grāhyam . anviti odanacaroḥ paścāt . iti tithyāditattvam .. (vaidyakoktasthālīpākavidhiryathā -- atha sthālīpākavidhiḥ .
     itthamādityapākānte sthālyāṃ pākamupācaret .
     sthālīpāke phalagrāhyamayasastriguṇīkṛtam ..
     tasya ṣoḍaśikaṃ toyamaṣṭabhāgāvaśeṣitam .
     mṛdumadhyakaṭhorāṇāmanyeṣāmayasā samam ..
     kvathanīyaṃ samādāya caturaṣṭau ca ṣoḍaśa .
     guṇānāṃ sthāpyate toyaṃ śeṣayedayasā samam ..
     svarasasyāpi lauhena sthālīpāke samānatā .
     sthālyāṃ kvāthādikaṃ dattvā yathāvidhivinirmitam pākena kṣīyate yasmāt sthālīpāka iti smṛtaḥ hastikarṇapalāśasya mūlañca śatamūlikā ..
     bhṛṅgarājākhyarājānāmeṣāṃ nijarasaiḥ saha .
     militvā vā vidhātavyaṃ sthālīpāke phalādanu .
     yathā doṣauṣadhenāpi sthālīpāko vidhīyate ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

sthālīpulākaḥ, puṃ, (sthālīsthaḥ pulāko bhaktagulikā yatra .) nyāyaviśeṣaḥ . yathā --
     sthālīsthāstaṇḍulā ete sarveviklittibhāginaḥ samakālāgnisaṃyogabhāgitvāt pratipannavat .. iti sthālīpulākanyāyena vaidikaliṅatvāvacchedenāpūrve śaktikalpanāt . pratipannaṃ hastamardanādinā sphuṭitatvena jñātam . iti malamāsatattvam ..

sthālībilaṃ, klī, (sthālyā bilam .) pākapātrasyābhyantaram . sthālyāḥ śūnyabhāgaḥ . iti siddhāntakaumudī ..

sthālībilīyaḥ, tri, (sthālabilamarhatīti .
     sthālībilāt . 5 . 1 . 70 . iti chaḥ yacca .) pākayogyataṇḍulādiḥ . yathā, sthālībilīyāstaṇḍulāḥ . sthālībilyāḥ pāka yogyā ityarthaḥ . iti siddhāntakīmudī ..

sthālībilyaḥ, tri, (sthālabilamarhatīti .
     sthālībilāt . 5 . 1 . 70 . iti chaḥ yacca .) pākayogyataṇḍulādiḥ . yathā, sthālībilīyāstaṇḍulāḥ . sthālībilyāḥ pāka yogyā ityarthaḥ . iti siddhāntakīmudī ..

[Page 5,447c]
sthālīvṛkṣaḥ, puṃ, (sthālīvat vṛkṣaḥ .) taruprabhedaḥ . veliyāpīpara iti hindī bhāṣā . tatparyāyaḥ . nandīvṛkṣaḥ 2 aśvatthabhedaḥ 3 prarohīḥ 4 gajapādapaḥ 5 kṣayataruḥ 6 kṣīrī 7 vanaspatiḥ 8 . asya guṇāḥ . laghutvam . svādutvam . tiktatvam . tuvaratvat . uṣṇatvam . kaṭupākarasatvam . grāhitvam . viṣapittakaphāsranāśitvañca . iti bhāvaprakāśaḥ ..

sthāvaraṃ, klī, (tiṣṭhati dhanuṣīti sthā + varac .) dhanurguṇaḥ . iti trikāṇḍaśeṣaḥ ..

sthāvaraḥ, puṃ, (tiṣṭhatīti . sthā + varac . parvataḥ . iti śabdaratnāvalī trikāṇḍaśeṣaśca ..

sthāvaraḥ, tri, (tiṣṭhatīti . sthā + stheśabhāsapisakaso varac . 3 . 2 . 175 . iti varac .) jaṅgametaraḥ . acalavastu . ityamaraḥ . 3 . 1 . 73 .. jaṅgamā gomakṣiṣyādayaḥ tato'nyo vṛkṣādiḥ sthāvaraḥ . iti bharataḥ .. * .. sa ca brahmaṇaḥ saptamaḥ sargaḥ ṣaḍvidhaśca . yathā --
     saptamo mukhyasargastu ṣaḍvidhastasthuṣāñca yaḥ .
     vanaspatyoṣadhilatā tvaksāro vīrudho drumāḥ ..
teṣāṃ lakṣaṇaṃ yathā --
     utsrotasastamaḥprāyā antaḥsparśā viśeṣiṇaḥ .. iti śrībhāgavatam ..
     ye puṣpaṃ vinā phalanti te vanaṣpatayaḥ . oṣadhayaḥ phalapākāntāḥ . latā ārohaṇāpekṣāḥ .
     tvaksāro veṇvādayaḥ . latā eva kāṭhinyena ārohaṇānapekṣā vīrudhaḥ . ye puṣpaiḥ phalanti te drumāḥ . ūrdhvaṃ srota āhārasañcāro yeṣāṃ te .
     tamaḥprāyāḥ avyaktacaitanyāḥ . antaḥsparśāḥ sparśameva jānanti nānyattadāpi antareva na bahiḥ .
     viśeṣiṇaḥ avyavasthitapariṇāmādyanekabhedavantaḥ
iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. sthāvaradhanaṃ sānnidhye tarebhyo na vikre tavyam . yathā -- sthāvaraṃ dhanamanyasmai sthite sānnidhyavartini . yogye kretari vikretuṃ na śaktaḥ sthāvarādhipaḥ .. sānnidhyavartināṃ jñātiḥ savarṇo vā viśiṣyate . tayorabhāve suhṛdo vikretricchā garīyasī . nirṇītamūlye paṇyena sthāvarasya krayodyame . tanmūlyañcet samīpastho rāti kretā na cāparaḥ .. mūlyaṃ dātumaśaktaścet sammato vikraye'pi vā . sannidhisthastadānyasmai gṛhī śaknoti vikraye .. krītañcet sthāvaraṃ devi ! parokṣe prativāsinaḥ . śravaṇādeva tanmūlyaṃ dattvāsau prāpnumarhati .. kretā tatra gṛhārāmān vinirmāti bhunakti vā mūlyaṃ dattvāpi nāpnoti sthāvaraṃ sannidhisthitaḥ .. iti mahānirvāṇatantre dvādaśollāsaḥ .. sthāvare viśeṣo yathā, yājñavalkyaḥ .
     maṇimuktāprabālānāṃ sarvasyaiva pitā prabhuḥ .
     sthāvarasya tu sarvasya na pitā na pitāmahaḥ ..
api ca .
     sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam .
     asambhūya sūtān sarvān na dānaṃ na ca vikayaḥ ..
kiñca .
     pituḥ prasādāt bhujyante vastrāṇyābharaṇāni ca sthāvarantu na bhuñjīta prasāde sati paitṛke .. iti mitākṣarādhṛtavacanamapi pitāmahadhanaparam . pitrā ca svopārjitaṃ sthāvaraṃ dattaṃ bhujyata eva iti ..
     sthāvare vikrayo nāsti kuryādādhimanujñayā .. iti sthāvarasya kevalavikrayapratiṣedhāt vikraye'pi kartavye sahiraṇyamudakaṃ dattvā dānarūpeṇa sthāvaravikraya itivijñāneśvaraḥ . vastutastu sthāvaravikrayaniṣedho'vibhaktasthāvaraviṣayaḥ .. * .. pūrvapuruṣārjitanaṣṭoddhāre viśeṣayati mitākṣarāyām .
     sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam .
     asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ ..
asyāpyapavādamāha .
     eko'pi sthāvare kuryāt dānādhamanavikrayam āpatkāle kuṭumbārthe dharmārthe ca viśeṣataḥ .. anupabhoge tu sarvasya krītāderhāniryathā bṛhaspatiḥ .
     saṃvibhāgakrayaprāptaṃ pitryaṃ labdhañca rājataḥ .
     sthāvaraṃ siddhimāpnoti bhuktyā hānirupekṣayā .. * saudāyike sadā strīṇāṃ svātantryaṃ parikalpitam vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣvapi ..
nāradaḥ .
     bhartrā prītena yaddattaṃstriyai tasmin mṛte'pi tat sā yathā kāmamaśnīyāt dadyādvā sthāvarādṛte .. yamaḥ .
     avibhaktaṃ sthāvaraṃ yat sarveṣāmeva tadbhavet .
     vibhaktaṃ sthāvaraṃ prāptaṃ nānyodaryaiḥ kadācana ..
sarveṣāṃ sodarāsodarāṇām . sthāvarātiriktantu vibhaktāvibhaktasodarāṇāmevetyarthataḥ siddham . teṣāṃ tatpiṇḍadātṛtvena tanmātṛbhogyapārvaṇapiṇḍadātṛtvena cādhikārāt . iti dāyatattvam .. * (athātaḥ sthāvaraviṣavijñānīyamadhyāpaṃ vyākhyāsyāmaḥ .
     sthāvarañjaṅgamañcaiva dvividhaṃ viṣamucyate .
     daśādhiṣṭhānamādyantu dvitīyaṃ ṣoḍaśāśrayam ..
     mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca .
     niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ ..
     tatra klītakāśvamāraguñjāsubandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi . viṣapatrikā-lambāvaradārukakarambha-mahākarambhāṇi pañca patraviṣāṇi . kumudvatīveṇukākarambhakahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpadhātinandanasārapākānīti dvādaśa phalaviṣāṇi . vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi . antrapācakakartarīyasaurīyakakaraghāṭakarambhanandanavarāṭakāni saptatvaksāraniryāsaviṣāṇi kumudaghnosnu hījālakṣīryāṇi trīṇi kṣīraviṣāṇi . pheṇāśmabhasmaharitālañca dvai dhātuviṣe . kālakūṭavatsanābhasarṣapakapālakakardramakavairāṭakamustakaśṛṅgīviṣaprapauṇḍarikamūlakahalāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi . ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti ..
     catvāri vatsanābhāni mustake dve prakīrtite .
     ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikameva tu ..
     udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca .
     jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu ..
     muṣkaśophaḥ phalaviṣairdāho'nnadveṣa eva ca .
     bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca ..
     tvaksāraniryāsaviṣairupayuktairbhavanti hi .
     āsyadīrgandhyapāruṣyaśirorukkaphasaṃsravāḥ ..
     pheṇāgamaḥ kṣīraviṣe viḍbhedo jimbhajihvatā .
     hṛtpīḍanaṃ dhātuviṣairmūrchā dāhaśca tāluni ..
     prāyeṇa kālaghātīni viṣāṇye tāni nirdiśet kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca .
     grīvāstambho vatsanābhe pītaviṇmūvanetratā ..
     sarṣape vātavaiguṇyamānāho granthijanma ca .
     grīvā daurvalyavāksaṅgau palake'numatāviha ..
     prasekaḥ kardvamākhye tu viḍbhedo netrapītatā .
     vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate ..
     gātrastambho vepathuśca jāyate mustakena tu .
     śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ ..
     puṇḍarīkeṇa raktatvamakṣṇorvṛddhistathodare .
     vaivarṇyaṃ mūlakaiścardihikkāśophapramūḍhatāḥ ..
     cireṇocchasiti śyāvo naro hālāhalena vai .
     mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam ..
     karkaṭairnotpatatyūrdhvaṃ hasan dantān daśatyapi .
     kanda jānyūgravīryāṇi prayuktāni trayodaśa ..
     sarvāṇi kuśalairjñeyānyetāni daśabhirguṇaiḥ .
     rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśu vyavāyi ca ..
     vikāśi viśadañcaiva labdhapāki ca tata smṛtam tadraukṣyāt kopayedvāyumauṣṇyāt pittaṃ saśoṇitam ..
     mānasaṃ mohayettaikṣṇyādaṅgabandhān chinattyapi .
     śarīrāvayavān saukṣmyāt praviśedvikaroti ca ..
     āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet .
     kṣapayecca vikāśitvāddoṣān dhātumalānapi ..
     vaiśadyādatiricyeta duścikitsyañca lāghavāt .
     durja rañcāvipākitvāttasmāt kleśayate ciram ..
     sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yaddhitam .
     sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam ..
     yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat .
     jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā dāvāgnivātātapaśoṣitaṃ vā ..
     svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatāmupaiti .
     vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi ..
     tenārdito bhinnapurāṣavarṇo vigandhavairasyamukhaḥ pipāsī .
     mūrchan vaman gadgadavāgviṣaṇṇo bhavecca dūṣyodaraliṅgajuṣṭaḥ ..
     āmāśayasthe kaphavātarogī pittāśayasthe'nilapittarogī .
     bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ ..
     sthitaṃ rasādiṣvatha vā yathoktān karoti dhātuprabhavān vikārān .
     kopañca śītānīladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam ..
     nidrā gurutvañca vijṛmbhaṇañca viśleṣaharṣāvathavāṅgamardaḥ .
     tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamohān ..
     dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram .
     vavarṇyamūrchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā .
     unmādamanyajjanayettathā'nyadānāhamanyat kṣapayecca śukram .
     gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān ..
     dūṣitaṃ deśakālānnadivāsvapnai rabhikṣṇaśaḥ .
     yasmāddūṣayate dhātūn tasmāddūṣīviṣaṃ smṛtam ..
     sthāvarasyopayuktasya vege tu prathameṃ nṛṇām .
     śyāvā jihvā bhavet stabdhā mūrchāśvāsaśca jāya dvitīye vepathuḥ svedo dāhaḥ kaṇḍūrujastathā .
     viṣamāmāśayaprāptaṃ kūrute hṛdi vedanān ..
     tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam .
     durvarṇe harite śūne jāyete cāsya locane ..
     pakvāśayagate todo hikkākāso'ntrakūjanam .
     caturthe jāyate vege śirasaścātigauravam ..
     kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame .
     sarvadoṣaprakopaśca pakvādhāne ca vedanā ..
     ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṃ vāpyatisāryate .
     skandhapṛṣṭhakaṭībhaṅgaḥ sannirodhaśca saptame ..
     prathame viṣavege tu vāntaṃ śītāmbusevitam .
     agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam ..
     dvitīye pūrvavadvāntaṃ pāyayettu virecanam .
     tṛtīye'gadapānantu hitaṃ nasye tathāñjanam ..
     caturthe snehasaṃmiśraṃ pāyayetāgadaṃ bhiṣak .
     pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet ..
     ṣaṣṭhe'tisāravatsiddhiravapīḍaśca saptame .
     mūrdhni kākapadaṃ kṛtvā sāsṛgvāpi śitaṃ kṣipet vegāntare tvanyatame kṛte karmāṇi śītalām .
     yavāgūṃ saghṛtakṣaudramimāṃ dadyādvicakṣaṇaḥ ..
     koṣātakyo'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ .
     śirīṣaḥ kiṇihīśelugiryāhvā rajanīdvayam ..
     punarṇave hareṇuśca trikaṭuḥ sārive balā .
     eṣāṃ yavāgūrnikvāthe kṛtā hanti viṣadvayam ..
     madhūkaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ .
     punnāgalailabālūni nāgaṣuṣpotpalalaṃ sitā .
     viḍaṅgaṃ candanaṃ patraṃ priyaṅgu dhyāmakaṃ tathā .
     haridre dve bṛhatyau ca sārive ca sthirāsahā ..
     kalkaireṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam .
     viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit ..
     dūṣīviṣārtaṃ sukhinnamūrdhañcādhamaśca śodhitam .
     pāyayetāgadaṃ nityamimaṃ dūṣīviṣāpaham ..
     pippalyo dhyāmakaṃ māṃsī sāvaraḥ paripelavam .
     suvarcikā sasūkṣmailā toyaṃ kanakagairikam ..
     kṣaudrayukto'gado hyeṣa dūṣīviṣamapohati .
     eṣa nāmnā viṣāristu na cānyatrāpi vāryate ..
     jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye .
     śophe'tisāre mūrchāyāṃ hṛdroge jaṭhare'pi vā ..
     unmāde vepathau caiva ye cānye syurupadravāḥ .
     yathāsvaṃ teṣu kurvīta viṣaghnai rauṣadhaiḥ kriyām ..
     sādhyamātmavataḥ sadyo yāpyaṃ saṃvatsarotthitam .
     dūṣīviṣamasādhyantu kṣīṇasyāhitasevinaḥ ..
iti suśrute kalpasthāne 2 adhyāyaḥ ..)

sthāvarādi, klī, (sthāvaraṃ ādiḥ kāraṇaṃ yasya .) vatsanābhaviṣam . iti rājanirghaṇṭaḥ ..

sthāviraṃ, klī, (sthavirasya bhāvaḥ karma vā . sthavira + hāyanāntayuvādibhyo'ṇ . 5 . 1 . 130 . ityaṇ .) sthaviratvam . vṛddhatvam . ityamaraḥ . 2 . 3 . 40 .. (yathā, mahābhārate . 2 . 199 . 3 .
     gārhasthe'thavā bālye yauvane sthāvire'pi vā .
     yathāphalaṃ samaśnāti tathā tvaṃ kathayasva me ..
) tattu saptativarṣāt param yathā --
     ā ṣoḍaśādbhavedbālastaruṇastata ucyate .
     vṛddhaḥ syāt saptaterūrdhvaṃ vrarṣoyān navateḥ param ..
iti bharatadhṛtasmṛtivacanam ..

sthāsakaḥ, puṃ, cārcikyam . ityamaraḥ . 2 . 6 . 122 .. jalādervudvudam . iti medinī ..

sthāsu, klī, śārīrabalam . ṣṭhādhātoḥ supratyayena niṣpannam . iti kecit ..

sthāsnuḥ, tri, (tiṣṭhatīti . sthā + glājisthaśca ksnuḥ . 3 . 2 . 139 . iti snuḥ .) sthirataraḥ . ityamaraḥ . 3 . 1 . 73 .. (yathā, bhaṭṭiḥ . 2 . 47 .
     hiraṇmayī śālalateva jaṅgamā cyutā divaḥ sthāsnu rivāciraprabhā .
     śaśāṅkakānteradhidevatākṛtiḥ sutā dade tasya sutāya maithilī ..
) śāśvataḥ . iti bharataḥ .. (yathā kirāte . 2 . 19 .
     abhimānadhanasya gatvarairasubhiḥ sthāsnu yaśaścicīṣataḥ .
     acirāṃśuvilāsañcañcalā nanu lakṣmīḥ phalamānusaṅgikam ..
sthāvaraḥ . iti śrībhāgavataṭīkāyāṃ śrīdharasvāmī . 2 . 6 . 40 .. (yathā, manuḥ . 1 . 56 .
     yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca .
     samāviśati saṃsṛṣṭastadā mūrtiṃ vimuñcati ..


sthikaḥ, puṃ, kaṭiprodhaḥ . yathā, śabdaratnāvalyām .
     kaṭiprothaḥ kaṭiprauthaḥ pulaḥ sthikaḥ striyāṃ sphicā ..

[Page 5,449b]
sthitaḥ, tri, (sthā + ktaḥ .) pratijñātavān . (yathā, harivaṃśe . 255 . 95 .
     pakṣīndravacanaṃ śrutvā dānavendro'bravīdidam .
     sthito'smi samaye tasya anantasya mahātmanaḥ ..
) ūrdhvaḥ . niścalaḥ . iti medinī .. (vartamānaḥ . gatinivṛttiviśiṣṭaḥ . yathā, raghuḥ . 2 . 6 .
     sthitaḥ sthitāmuccalitaḥ prayātāṃ niṣeduṣīmāsanabandhadhīraḥ .
     jalābhilāṣī jalamādadhānāṃ chāyeva tāṃ bhūpatiranvagacchat .. * ..
klī, sthā + bhāve ktaḥ . avasthānam . kulamaryādā . yathā, rāmāyaṇe . 2 . 39 . 24 .
     sādhvīnāntu sthitānāntu śīle satye śrute sthite strīṇāṃ pavitraṃ paramaṃ patireko viśiṣyate ..)

sthitaprajñaḥ, tri, (sthitā pratiṣṭhitā ātmānātmavivekajā prajñā yasya .) manogatasarvavāsanārahitaḥ . yathā, śrībhagavadgītāyām 2 . 55 -- 56 .
     prajahāti yadā kāmān sarvān pārtha ! manogatān .
     ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ..
     duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ .
     vītarāgabhayakrodhaḥ sthitadhormunirucyate ..


sthitapremā, [n] puṃ, (sthitaṃ prema yasya .) sthiratarabandhuḥ . iti kecit ..

sthitiḥ, strī, (sthā + ktin .) nyāyyapathasthitiḥ . tatparyāyaḥ . saṃsthā 2 maryādā 3 dhāraṇā 4 . iti kṣattriyavarge amaraḥ . 2 . 8 . 26 .. saṃsthitiḥ 5 . iti śabdaratnāvalī .. (yathā, kumāre . 1 . 18 .
     sa mānasoṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ menāṃ munīnāmapi mānanīyāmātmānurūpāṃ vidhinopayeme ..) avasthānam . tatparyāyaḥ . āsyā 2 āsanā 3 . iti saṅkīrṇavarge amaraḥ . 3 . 2 . 21 .. (yathā, raghuḥ . 1 . 89 .
     prasthitāyāṃ pratiṣṭhethāḥ sthitāyāṃ sthitimācareḥ ..) sīmā . iti medinī .. * .. (niyamaḥ . yathā, mahābhārate . 3 . 131 . 20 .
     śyenaḥ kapotānattīti sthitireṣā sanātanī .
     mā rājan sāramajñātvā kadalīskandhamāsajaḥ ..
) dravyaviśeṣe sthitiniṣedho yathā -- nāsthibhasmakapālāni na keśān vā kathañcana . tuṣāṅgārakaviṣṭhānāmadhitiṣṭhet kadācana .. iti kaurme upavibhāge . 16 . 79 ..

sthiraḥ, puṃ, (tiṣṭhatīti . sthā + ajiraśiśireti . uṇā 0 1 . 54 . iti kiracpratyayena sādhuḥ .) devaḥ . parvataḥ . kārtikeyaḥ . vṛkṣaḥ . iti śabdaratnāvalī .. śaniḥ . mokṣaḥ . iti medinī .. anaḍvān . iti rājanirghaṇṭaḥ .. dhavavṛkṣaḥ . iti bhāvaprakāśaḥ .. vṛṣasiṃhavṛśrikakumbharāśayaḥ . yathā -- krūro'tha saumyaḥ puruṣo'ṅganā ca ojo'tha yugmaṃ viṣamaḥ samaśca . carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ .. iti jyotistattvam .. tatra jātaphalaṃ yathā,
     asthiravibhūtimitraṃ calamaṭanaṃ skhalitaniyamamapi carabhe sthirabhe tadviparītaṃ kṣemānvitaṃ dīrghasūtrañca ..
     dviśarīre tyāgayuktaṃ kṛtadrumutsāhinaṃ vividhaceṣṭam ..
iti dīpikā .. * .. sthiravastūni yathā . yuddhe pradhānabhaṭaḥ 1 sādhvī 2 dharmaḥ 3 adharmaḥ 4 sanmanaḥ 5 . asthiravastūni yathā . abalā 1 dolā 2 apāṅgaḥ 3 yauvanam 4 durjanaḥ 5 svāmiprasādaḥ 6 hastikarṇaḥ 7 svarṇam 8 matsyaḥ 9 kapiḥ 10 śrīḥ 11 . iti kavikalpalatā ..

sthiraḥ, tri, (sthā + kirac . kaṭhinaḥ . niścalaḥ . iti dharaṇiḥ .. yathā --
     abbhracchāyā khalaiḥ prītiḥ paranārīṣu saṅgatiḥ ..
     pañcaite asthirā bhāvā yauvanāni dhanāni ca ..
     asthīraṃ jīvitaṃ loke asthiraṃ dhanayauvanam .
     asthiraṃ puttradārādyaṃ dharmaḥ kīrtiryaśaḥ sthiram ..
iti gāruḍe . 115 . 25 -- 26 ..

sthiragandhaḥ, puṃ, (sthiro gandho yasya .) campakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. cirasthāyisaurabhayukte, tri ..

sthiragandhā, strī, (sthiro gandho yasyāḥ .) pāṭalā . ketakī . iti rājanirghaṇṭaḥ ..

sthiracakraḥ, puṃ, (sthiraṃ cakraṃ yasya .) jinaviśeṣaḥ . tatparyāyaḥ . mañjuśrīḥ 2 jñānadarpaṇaḥ 3 mañjubhadraḥ 4 mañjughoṣaḥ 5 kumāraḥ 6 aṣṭāracakravān 7 vajradharaḥ 8 prajñākāyaḥ 9 vādirāṭ 10 nīlotpalī 11 mahārājaḥ 12 nīlaḥ 13 śārdūlavāhanaḥ 14 dhiyāmpatiḥ 15 pūrvajinaḥ 16 khaṅgī 17 daṇḍī 18 vibhūṣaṇaḥ 19 bālavrataḥ 20 pañcacīraḥ 21 siṃhakeliḥ 22 śikhādharaḥ 23 vāgīśvaraḥ 24 . iti trikāṇḍaśeṣaḥ ..

sthiracchadaḥ, puṃ, (sthirāśchadā yasya .) bhūrjapatraḥ . iti ratnamālā ..

sthiracchāyaḥ, puṃ, (sthirā niścalā cchāyā yasya .) vṛkṣamātram . iti śabdamālā .. chāyātaruḥ . iti trikāṇḍaśeṣaḥ .. (niścalacchāyāyukte, tri . yathā, mahānirvāṇe . 1 . 3 .
     sthiracchāyadrumacchāyācchādite snigdhamañjule ..)

sthirajihvaḥ, puṃ, (sthirā jihvā yasya .) matsyaḥ . iti hemacandraḥ ..

sthirajīvitā, strī, (sthiraṃ bahukālasthāyi jīvitaṃ yasyāḥ .) śālmalivṛkṣaḥ . iti śabdamālā ..

[Page 5,450a]
sthirataraḥ, tri, (ayamanayoratiśayena sthiraḥ . sthira + tarap .) atiśayasthiraḥ . tatparyāyaḥ . sthāsnuḥ 2 stheyān 3 . ityamaraḥ . 3 . 1 . 73 .. dṛḍhataraḥ 4 . iti śabdaratnāvalī .. stheyaḥ 5 . atisthiraḥ 6 stheṣṭhaḥ 7 . iti hemacandraḥ ..

sthiradaṃṣṭraḥ, puṃ, (sthirā daṃṣṭrā yasya .) bhujaṅgaḥ . varāhākṛtiviṣṇuḥ iti medinī .. dhvaniḥ . ityajayaḥ ..

sthirapatraḥ, puṃ, (sthirāṇi patrāṇi yasya .) hintālaḥ . iti rājanirghaṇṭaḥ ..

sthirapuṣpaḥ, puṃ, (sthirāṇi puṣpāṇi yasya .) campakavṛkṣaḥ . vakulaḥ . iti rājanirghaṇṭaḥ ..

sthirapuṣpī, [n] puṃ, (sthirapuṣpamasyāstīti . iniḥ .) tilakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sthiraphalā, strī, (sthiraṃ phalaṃ yasyāḥ .) kuṣmāṇḍī . iti kecit ..

sthiramatiḥ, strī, (sthirā matiḥ .) niścalā buddhiḥ . yathā --
     sthiramatiṃ sumatiṃ kamanīyatāṃ kuśalatāṃ hi nṛṇāmupabhogitām .
     vṛṣagato himagurbhṛśamādiśet sukṛtinaḥ kṛtinaśca sukhānyapi ..
iti koṣṭhīpradīpaḥ .. tadyukte, tri . sthirā matiryasyeti bahuvrīhisamāsaḥ ..

sthirayoniḥ, puṃ, (sthirā yonirutpattiryasya .) chāyātaruḥ . iti bhūriprayogaḥ ..

sthirayauvanaḥ, puṃ, (sthiraṃ yauvanaṃ yasya .) vidyādharaḥ . iti trikāṇḍaśeṣaḥ .. (sthiraṃ yauvanamiti . niścalayauvane, klī . yathā, mārkaṇḍeye . 60 . 3 .
     tasya te vai phalarasaṃ pibantaḥ puruṣāḥ sadā .
     sthirayauvanasampannāḥ striyaścotpalagandhikāḥ ..
) cirasthāyitaruṇāvasthe, tri .. (yathā, viṣṇupurāṇe . 121 . 62 .
     satyabhāmottamā strīṇāṃ subhagā sthirayauvanā .
     jarāṃ na yāsyati badhūryāvattvaṃ kṛṣṇa mānuṣaḥ ..
)

sthiraraṅgā, strī, (sthiro raṅgo rāgo yasyāḥ .) nīlī . iti rājanirghaṇṭaḥ ..

sthirarāgā, strī, (sthiro rāgo yasyāḥ .) dāruharidrā . iti rājanirghaṇṭaḥ ..

sthiraśrīḥ, tri, sthirā śrīrlakṣmīryasya . sthiralakṣmīkaḥ . yathā, tithyāditattve matsyapurāṇam .
     sthiropāyo hi puruṣaḥ sthiraśrīreva jāyate .
     rakṣituṃ naiva śaknoti capalaścapalāṃ śriyam ..


sthirasādhanakaḥ, puṃ, (sthiraṃ sādhayatīti . sādhi + lyaḥ . tataḥ kan .) sinduvāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sthirasāraḥ, puṃ, (sthiraḥ sāro yasya .) śākavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sthirā, strī, (sthā + kirac . ṭāp .) pṛthivī . śālaparṇo . ityamaraḥ . 2 . 1 . 2 . 2 . 4 . 115 .. kākolī . iti jaṭādharaḥ .. śālmalivṛkṣaḥ . iti śabdacandrikā .. sthairyayuktā strī ca ..

sthirāṅghripaḥ, puṃ, (sthiraḥ aṅghripaḥ vṛkṣaḥ .) hintālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sthirāyuḥ, [s] puṃ, (sthiraṃ āyuryasya .) śālmalivṛkṣaḥ . ityamaraḥ . 2 . 4 . 46 .. cirajīvini, tri ..

sthuḍa, śi vṛtyām . iti kavikalpadrumaḥ .. (tudā°-kuṭā°-para°-saka° seṭ .) dantyādiḥ . śi, sthuḍati asthuḍīt tusthoḍa . vṛtyāṃ varaṇe . iti durgādāsaḥ ..

sthurī, [n] puṃ, sthaurī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

sthūṇā, strī, (tiṣṭhatīti . sthā + rāsnāsāsnāsthūṇābīṇāḥ . uṇā° 3 . 15 . iti napratyayena sādhuḥ .) gṛhastambhaḥ . khuṃṭī iti bhāṣā .. (yathā, sāhityadarpaṇe . 3 . 172 .
     vṛdvo'ndhaḥ patireṣa mañcakagataḥ sthūṇāvaśeṣaṃ gṛhaṃ kālo'bhyarṇajalāgamaḥ kuśalinī vatsasya vārtāpi no .
     yatnāt sañcitatailabindughaṭikā bhagneti paryākulā dṛṣṭvā garbhabharālasāṃ nijabadhūṃ śvaśrūściraṃ roditi ..
) śūrmo . lauhapratimā . ityamaraḥ . 3 . 3 . 50 ..

sthūmaḥ, puṃ, dīptiḥ . candraḥ . iti kecit ..

sthūraḥ, puṃ, (tiṣṭhatīti . sthā + sthaḥ kicca . uṇā° 5 . 4 . iti uran .) vṛṣaḥ . iti saṃkṣiptasāroṇādivṛttiḥ . manuṣyaḥ . iti siddhāntakaumudī ..

sthūrī, [n] puṃ, sādṛśyena sthūro vṛṣo'syāstīti . iniḥ .) kharavṛṣabhavat pṛṣṭhena bhāravāhako'śvaḥ . pṛṣṭhena vahati pṛṣṭhasthamapi bāhyamupacārāt pṛṣṭhaṃ tadvahati vā pṛṣṭhyaḥ ḍhaghe kāditi yaḥ sthūlyate saṃvriyate pṛṣṭhamanayā sthurā . sthūla t ka ṅa vṛṃhaṇe semaktāt saroriti aḥ nipātanāt lasya ratvaṃ sthūrā paryayaṇaṃ tasyā idamiti ṣṇe sthauraṃ pṛṣṭhāropitabhārādikaṃ tadastyasyeti ini sthaurī sthūrī ca sthaurīti svāmī . ityamaraṭīkāyāṃ bharataḥ ..

sthūla, t ka ṅa vṛṃhaṇe . iti kavikalpadrumaḥ .. (adantacurā°-ātma° aka°-seṭ .) dīrghī ṅa, atusthūlat . vṛṃhaṇaṃ vṛddhiḥ . iti durgādāsaḥ

sthūlaṃ, tri, (sthūlayatīti . sthūla + ac .) upacitāvayavam . moṭā iti bhāṣā . tatparyāyaḥ . pīnam 2 pīvam 3 pīvaram 4 . yathā, kumāre . 2 . 11 .
     dravaḥ saṅghātakaṭhinaḥ sthūlaḥ sūkṣmo laghurguruḥ .
     vyakto vyakte taraścāsi prākāmyaṃ te vibhūtiṣu ..
) jaḍaḥ . ityamaraḥ . 3 . 3 . 203 .. (yathā, mahābhārate . 12 . 305 . 16 . na yaḥ saṃsatsuḥ kathayet granthārthaṃ sthūlabuddhimān . sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt ..)

[Page 5,450c]
sthūlaṃ, klī, (sthūla + ac .) kūṭam . samūhaḥ . iti medinī ..

sthūlaḥ, puṃ, (sthūlat ka ṅa vṛṃhaṇe + ac .) panasaḥ . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . iti mahābhāratam . 13 . 149 . 103 .. kandaviśeṣaḥ . raktalaśunaḥ . iti kecit .. yathā, suśrute . 1 . 46 . sthūlaśūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca . māṇakaṃ svādu śītañca guru cāpi prakīrtitam . sthūlakandastu nātyuṣṇaḥ śūraṇo gudakīlahā ..)

sthūlakaḥ, puṃ, (sthūla eva . kan .) tṛṇaviśeṣaḥ . ulu iti bhāṣā . yathā, ratnamālāyām .
     sūcyagraḥ sthūlako darbho jūrṇākhyaśca svaracchadaḥ ..

sthūlakaḥ, tri, (sthūla + svārthe kan . yadvā, sthūlaprakāra iti . sthūlādibhyaḥ prakāravacane kan . 5 . 4 . 3 . iti kan .) sthūlaḥ . sthūlaśabdāt svārthe kapratyayena niṣpanaḥ ..

sthūlakaṅguḥ, puṃ, (sthūlaḥ kaṅguḥ .) varakadhānyam . iti rājanirghaṇṭaḥ ..

sthūlakaṇā, strī, (sthūlā kaṇā yasyāḥ .) sthūlajīrakaḥ . iti rājanirghaṇṭaḥ ..

sthūlakaṇṭakaḥ, puṃ, (sthūlāḥ kaṇṭakā yasya .) jālavarvūraḥ . iti rājanirghaṇṭaḥ ..

sthūlakaṇṭakikā, strī, (sthūlāḥ kaṇṭakā yasyāḥ . tataḥ kāpi ata itvam .) śālmalivṛkṣaḥ . iti śabdacandrikā ..

sthūlakaṇṭā, strī, (sthūlaḥ kaṇṭo yasyāḥ .) bahatī . iti rājanirghaṇṭaḥ ..

sthūlakandaḥ, puṃ, sthūlaḥ kandaḥ .) raktalaśunaḥ . (yathā, suśrute . 1 . 46 .
     sthūlakandastu nātyuṣṇaḥ śūraṇo gudakīlahā ..) śūraṇaḥ . hastikandaḥ . māṇakandaḥ . iti rājanirghaṇṭaḥ ..

sthūlakāṣṭhadhak, [h] puṃ (sthūlakāṣṭhaṃ dahatīti . daha + kvip . sthūlakāṣṭhasya dhak iti vā .) bṛhatkāṣṭhāgniḥ . tatparyāyaḥ . skandhānalaḥ 2 . iti jaṭādharaḥ ..

sthūlakāṣṭhāgniḥ, puṃ, (sthūlakāṣṭhasya agniḥ .) bṛhatkāṣṭhānalaḥ . tatparyāyaḥ . skandhāgniḥ 2 . iti hārāvalī ..

sthūlakṣeḍaḥ, puṃ, . (sthūlaḥ kṣeḍaḥ .) bāṇaḥ . iti trikāṇḍaśeṣaḥ ..

sthūlacañcuḥ, puṃ, (sthūlā cañcuriva śikhā yasya .) mahācañcuśākaḥ . iti rājanirghaṇṭaḥ ..

sthūlacāpaḥ, puṃ, (sthūlaścāpaḥ .) tūlapariṣkārārthadhanuḥ . iti śabdaratnāvalī .. tūlacāpa iti sādhupāṭhaḥ ..

sthūlajīrakaḥ, puṃ, (sthūlo jīrakaḥ .) jīrakabhedaḥ . kālajirā iti vaṅgabhāṣā . magarelā iti kalauñjī iti ca hindībhāṣā . tatparyāyaḥ . divyā 2 upakuñcikā 3 kālā 4 pṛthvī 5 sthūlakaṇā 6 pṛthuḥ 7 manojñā 8 jāraṇī 9 jīrṇā 10 taruṇaḥ 11 suṣuvī 12 kāravī 13 pṛthvīkā 14 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . bātagulmāmadoṣaśleṣmādhmānajantunāśitvam . jīrṇatvam . dīpanatvañca . iti rājanirghaṇṭaḥ .. * .. trividhajīrakanāmaguṇāḥ .
     jīrako jaraṇo'jājī kaṇā syāddīghajīrakaḥ kṛṣṇajīraḥ sugandhaśca tathaivāhāraśodhanaḥ ..
     kaṇājājī tu suṣavo kālikā copakālikā pṛdhvīkā kāravī pṛdhvī pṛthuḥ kṛṣṇopakuñcikā .
     upakuñcī ca kuñcī ca bṛhajjīraka ityapi ..
     jīrakatritayaṃ rūkṣaṃ kaṭukaṃ dīpanaṃ laghu .
     saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt ..
     jvaraghnaṃ pācanaṃ balyaṃ vṛṣyaṃ rucyaṃ kaphāpaham .
     cakṣaṣyaṃ pavanādhmānagulmacchardyatisārahṛt ..
iti bhāvaprakāśaḥ ..

sthūlatālaḥ, puṃ, (sthūlastālaḥ .) hintālaḥ . iti rājanirghaṇṭaḥ ..

sthūlatvacā, strī, (sthūlā tvak yasyāḥ .) kāśmarī . iti rājanirghaṇṭaḥ ..

sthūladaṇḍaḥ, puṃ, (sthūlo daṇḍo yasya .) devanalaḥ . iti rājanirghaṇṭaḥ ..

sthūladarbhaḥ, puṃ, (sthūlo darbho yasya . muñjaḥ . iti rājanirghaṇṭaḥ ..

sthūladalā, strī, (sthūlaṃ dalaṃ yasyāḥ .) gṛhakanyā . iti rājanirghaṇṭaḥ ..

sthūlanālaḥ, puṃ, (sthūlo nālaḥ devanalaḥ . iti rājanirghaṇṭaḥ ..

sthūlanāsaḥ, puṃ, (sthūlā nāsā yasya .) sūkaraḥ . iti hemacandraḥ ..

sthūlanāsikaḥ, puṃ, (sthūlā nāsikā yasya . añnāsikāyāḥ saṃjñāyāṃ nasaṃ cāsthūlāt . 5 . 4 . 118 . ityatra sthūlavarjanāt na nasādeśaḥ .) śūkaraḥ . iti trikāṇḍaśeṣaḥ .. pīnanāsāyukte, tri ..

sthūlapaṭaḥ, tri, (sthūlaḥ paṭo yasya . pīvaravastrayuktaḥ . yathā --
     hrasvagṛhāḥ sthūlapaṭā yavagodhūmaśālinaḥ .
     pralaye'pi na sīdanti yadi kanyā na vidyate ..
iti purāṇam .. (sthūlavastre, puṃ klī ..)

sthūlapaṭṭaḥ, puṃ, sthūlaḥ paṭṭaḥ kauṣeya iva .) kārpāsaḥ . iti śabdaratnāvalī ..

sthūlapaṭṭākaḥ, (puṃ, sthūlapaṭṭaṃ kārpāsaṃ akati prāpnoti kāraṇatveneti . aka gatau + aṇ .) sthūlavastram . iti śabdaratnāvalī ..

sthūlapādaḥ, puṃ, (sthūlaḥ pādo yasya .) hastī . iti śabdamālā .. ślīpadī ca ..

sthūlapuṣpaḥ, puṃ, (sthūlaṃ puṣpamasya .) vakavṛkṣaḥ . iti ratnamālā .. jhaṇṭukṣupaḥ . iti rājanirghaṇṭhaḥ ..

sthūlapuṣpā, strī, (sthūlaṃ puṣpaṃ yasyāḥ .) parvatajātāparājitā . iti ratnamālā ..

[Page 5,451b]
sthūlapuṣpī, strī, (sthūlaṃ puṣpaṃ yasyāḥ . ṅīṣ .) yavatiktā . iti rājanirghaṇṭaḥ ..

sthūlaphalaḥ, (sthūlaṃ phalaṃ yasya .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ ..

sthūlaphalā, strī, (sthūlaṃ phalaṃ yasyāḥ .) śaṇapuṣpī . iti rājanirghaṇṭaḥ ..

sthūlabhadraḥ, puṃ, (sthūlaṃ pracuramityarthaḥ bhadraṃ śubhaṃ yasya .) śrutakevalināmajainabhedaḥ . iti hemacandraḥ ..

sthūlabhūtaṃ, klī, (sthūlaṃ bhūtam .) pañcīkṛtākāśādibhūtam . iti vedāntasāraḥ ..

sthūlamaricaṃ, klī, (sthūlaṃ maricam .) kakkolam . iti rājanirghaṇṭaḥ ..

sthūlamūlaṃ, klī, (sthūlaṃ mūlamasya .) cāṇakyamūlam . iti rājanirghaṇṭaḥ ..

sthūlalakṣaḥ, tri, (sthūlaṃ pracuraṃ lakṣayati dānārthamiti . lakṣa + aṇ .) bahupradaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 3 . 1 . 6 .. (yathā, yājñavalkyaḥ . 1 . 308 .
     mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ .
     vinītaḥ sattvasampannaḥ kulīnaḥ satyavāk śuciḥ ..
)

sthūlalakṣyaḥ, tri, (sthūlaṃ pracuraṃ vastu lakṣyamasya .) bahupradaḥ . ityamaraḥ . 3 . 1 . 6 .. (yathā, mahābhārate . 3 . 45 . 11 .
     akatthano mānayitā sthūlalakṣyaḥ priyaṃvadaḥ .
     suhṛdaścānnapānena vividhenābhivarṣati ..
)

sthūlavartmakṛt, puṃ, (sthūlasya vartmanaḥ kṛt kārakaḥ .) brāhmaṇayaṣṭikā . iti śabdacandrikā ..

sthūlavalkalaḥ, puṃ, (sthūlaṃ valkalaṃ yasya .) raktalodhraḥ . iti jaṭādharaḥ ..

sthūlavṛkṣaphalaḥ, puṃ, (sthūlaṃ vṛkṣaphalaṃ yasya .) snigdhapiṇḍītakaḥ . iti rājanirghaṇṭaḥ ..

sthūlavaidehī, strī, (sthūlā vaidehī videhabhavā ca .) gajapippalī . iti rājanirghaṇṭaḥ ..

sthūlaśaraḥ, puṃ, (sthūlaḥ śaraḥ .) śaraviśeṣaḥ . moṭā śara iti bhāṣā . tatparyāyaḥ . mahāśaraḥ 2 sthūlaśāyakaḥ 3 ikṣurakaḥ 4 kṣurapatraḥ 5 bahumūlaḥ 6 dīrghamūlakaḥ 7 . asya guṇāḥ . madhuratvam . sutiktatvam . koṣṇatvam . kaphabhrāntimadāpaharatvam . balavīryakāritvam . nityaṃ sevitaścet kiñcidvātakaratvañca . iti rājanirghaṇṭaḥ ..

sthūlaśāṭakaḥ, puṃ, (sthūlaḥ śāṭakaḥ .) pīnavastram . māṭā kāpaḍa iti bhāṣā . tatparyāyaḥ . varāśiḥ 2 . ityamaraḥ . 2 . 6 . 116 .. varāsiḥ 3 . iti jaṭādharaḥ ..

sthūlaśāṭakā, strī, sthūlavastram . ityamaraṭīkā . 2 . 6 . 116 ..

sthūlaśāṭikā, strī, (sthūlā śāṭikā .) sthūlavastram . ityamaraṭīkā . 2 . 6 . 116 ..

sthūlaśāṭiḥ, puṃ, (sthūlaḥ śāṭiḥ .) varāśiḥ . iti hemacandraḥ ..

[Page 5,451c]
sthūlaśāliḥ, puṃ, (sthūlaḥ śāliḥ .) śālidhānyabhedaḥ . tatparyāyaḥ . mahāśāliḥ 2 sthūlāṅgaḥ 3 sthūlataṇḍulaḥ 4 . asya guṇāḥ . svādutvam . madhuratvam . śiśiratvam . pittaśamanatvam . jīrṇajvara-dāha-jaṭhararujā-śīghra-śamanatvam . śiśūnāṃ yūnāṃ jaratāṃ ca hitakaratvam . sadā sevanenānalabalavīryakāritvañca . iti rājanirghaṇṭaḥ ..

sthūlaśiraḥ, [s] klī, (sthūlaṃ śiraḥ .) bṛhanmastakam . (sthūlaṃ śiro yasya . muniviśeṣaḥ .. yathā, mahābhārate . 2 . 4 . 11 .
     vako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ ..) sthūlamastakayukte, tri . iti kecit ..

sthūlaśīrṣikā, strī, śarīrāpekṣayā sthūlaṃ śīrṣamasyāḥ sthūlaśīrṣā svārthe ke sthūlaśīrṣikā .. kṣudrapipīlikā . iti hemacandraḥ .. bṛhanmastake, tri ..

sthūlaṣaṭpadaḥ, puṃ, (sthūlaḥ ṣaṭpadaḥ .) varelaḥ . iti bhūriprayogaḥ .. volatā iti bhāṣā ..

sthūlaskandhaḥ, puṃ, (sthūlaḥ skandho yasya .) lakucaḥ . iti rājanirghaṇṭaḥ ..

sthūlahastaḥ, puṃ, (sthūlo hastaḥ .) hastiśuṇḍam . iti trikāṇḍaśeṣaḥ .. (yathā, meghadūte . 14 .
     sthānādasmātsarasaniculādutpatodaṅmukhaḥ sva diṅnāgānāṃ pathi pariharan sthūlahastāvalepān .. sthūlau hastau yasyeti .) pīnabhuje, tri ..

sthūlā, strī, (sthūla + ṭāp .) gajapippalī . iti śabdacandrikā .. ervāruḥ . iti rājanirghaṇṭaḥ .. bṛhadelā . iti ratnamālā ..

sthūlāṃśā, strī, (sthūlo'ṃśo yasyāḥ .) gandhapatrā . iti rājanirghaṇṭaḥ ..

sthūlāmraḥ, puṃ, (sthūlaḥ āmraḥ .) mahārājacūtaḥ . iti rājanirghaṇṭaḥ ..

sthūlāsyaḥ, puṃ, (sthūlaṃ āsyaṃ yasya .) sarpaḥ . iti śabdacandrikā .. bṛhanmukhe, tri ..

sthūlī, [n] puṃ, (sthūlaṃ śarīramasyāstīti . iniḥ .) uṣṭraḥ . iti kecit ..

sthūlairaṇḍaḥ, puṃ, (sthūla eraṇḍaḥ .) bṛhaderaṇḍavṛkṣaḥ . tatparyāyaḥ . mahairaṇḍaḥ 2 mahāpañcāṅgalaḥ 3 . asya guṇāḥ .
     sthūlairaṇḍo guṇāḍhyaḥ syādrasavīryavipaktiṣu .. iti rājanirghaṇṭaḥ ..

sthūlailā, strī, (sthūlā elā .) elāviśeṣaḥ . vaḍa elāci iti bhāṣā . tatparyāyaḥ . bṛhadelā 2 tripuṭā 3 tridivodbhavāḥ 4 surabhītvak 5 mahailā 6 pṛthvī 7 kanyā 8 kumārikā 9 kāyasthā 10 gopuṭā 11 bhadrailā 12 kāntā 13 ghṛtācīgarbhasambhavā 14 indrāṇī 15 divyagandhā 16 aindrī 17 . elādvayaguṇāḥ . śītalatvam . tiktatvam . uṣṇatvam . sugandhitvam . pittārtikaphāpahatvam . hṛdrogamalārtivastikāritvam . puṃstvanāśitvam . atra sthavirāyā guṇāḍhyatvañca .. sthūlailāguṇāḥ . rocanatvam . tīkṣṇatvam . laghutvam . uṣṇatvam . kaphapittahṛllāsaviṣavastyāsyaśirorugvamikāsanāśitvañca . iti rājanirghaṇṭaḥ ..

sthūloccayaḥ, puṃ, (sthūlānāmuccayo yatra .) gaṇḍopalaḥ . gajānāṃ madhyamagatiḥ . (yathā, māghe . 12 . 16 . sthūloccayenāgamadantikāgatāṃ gajo'grayātāgrakaraḥ kareṇukām ..) asākalyam . varaṇḍaḥ . iti medinī .. hastidantarandhram . iti śabdamālā ..

stheyaḥ, puṃ, (tiṣṭhati vivādanirṇayārthamasminniti . sthā + yat .) vivādapakṣasya nirṇetā . (yathā, rājataraṅgiṇyām . 6 . 13 .
     kārtāntiko bhiṣak sabhyo gururmantrī purohitaḥ dūtaḥ stheyo lekhako vā na tadābhūdapaṇḍitaḥ ..) purohitaḥ . iti medinī .. sthiratare, tri . iti hemacandraḥ .. (klī, sthā + bhāve yat . sthātavyam . yathā, harivaśe . 95 . 7 .
     balinaḥ sannikarṣe tu na stheyaṃ paṇḍitena vai .
     apakrāmeddhi kālajñaḥ samartho yuddhamāvahet ..
)

stheyān [s] tri, (ayamanayoratiśayena sthiraḥ . sthira + iyasun . priyasthireti . 6 . 4 . 157 . iti sthādeśaḥ .) sthirataraḥ . ityamaraḥ . 3 . 1 . 73 .. (yathā, mahāgaṇapatistotre . 15 .
     śreyaḥ stheyaḥ sa deyāna mama vimaladṛśo bandhuraṃ sindhurāsyaḥ ..) śāśvataḥ . iti bharataḥ ..

stheṣṭhaḥ, tri, (ayameṣāmatiśayena sthiraḥ . sthira + iṣṭhan . priyasthireti . 6 . 4 . 157 . iti sthādeśaḥ .) atisthiraḥ . iti hemacandraḥ ..

sthairyaṃ, klī, (sthirasya bhāvaḥ . sthira + ṣyañ .) sthiratvam . garbhasthasyāṅgānāṃ sthairyaṃ caturthe māsi bhavati . iti sukhabodhaḥ .. (yathā, yājñavalkyaḥ . 3 . 80 .
     sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ .
     ṣaṣṭhe balasya varṇasya nakharomnāñca sambhavaḥ .. * ..
dṛḍhatā . yathā, mahābhārate . 6 . 13 . 8 .
     mahendrasadṛśaḥ śaurye sthairye ca himavāniva .
     samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ ..
)

sthaurī, [n] puṃ, bhāravāhakāśvaḥ . iti bharatadvirūpakoṣaḥ ..

sthauṇeyaṃ, klī, (sthūṇāyāṃ bhavam . sthūṇā + ḍhak .) granthiparṇanāmakagandhadravyam . ityamaraḥ . 2 . 4 . 132 .. gāṃṭhiyālā iti bhāṣā .. atha granthiparṇasyaiva bhedaḥ . iṣatasugandhi sthauṇeyaṃ thunera iti loke .
     sthauṇeyakaṃ barhibarhaṃ śukabarhañca kukkuram .
     śīrṇaṃ roma śukaṃ cāpi śukapuṣpaṃ śukacchadam ..
     sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut medhāśukrakaraṃ tvacyaṃ rakṣo'śrījvarajantujit ..
     hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān ..
atha granthiparṇasyaiva bhedo bhaṇḍiura iti nepāladeśe bhavati .
     niśācaro dhanaharaḥ kitavo gaṇahāsakaḥ .
     rocako madhurastiktaḥ kaṭuḥ pāke kaṭurlaghuḥ ..
     tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān .
     rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān ..
iti bhāvaprakāśaḥ ..

sthauṇeyakaṃ, klī, (sthauṇeyameva . svārthe kan .) sugandhadravyabhedaḥ . thunirā iti hindī bhāṣā . tatparyāyaḥ . barhiśikham 2 śukacchadam 3 mayūracūḍam 4 śukapucchakam 5 vikīrṇaroma 6 kīravaṇakam 7 vikīrṇasaṃjñam 8 haritam 9 . asya guṇāḥ . kaphavātanāśitvam . sugandhitvam . kaṭutvam . tiktatvam . pittaprakopaśamanatvam . balapuṣṭivivardhanatvañca . iti rājanirghaṇṭaḥ . bhāvaprakāśoktaguṇaparyāyau pūrvoktaśabde draṣṭavyau ..

sthaurī, [n] puṃ, kharavṛṣabhavat pṛṣṭhena bhāravāhako'śvaḥ . tatparyāyaḥ . pṛṣṭhyaḥ 2 . ityamaraḥ 2 . 8 . 46 .. dve kharavṛṣabhavat pṛṣṭhena bhāravāhake'śve . pṛṣṭhena vahati pṛṣṭhasthamapi bāhyamupacārāt tadvahati vā pṛṣṭhyaḥ ḍhaghe kāditi yaḥ . sthūlyate saṃvriyate pṛṣṭhamanayā sthūrā sthūlat ka ṅa bṛṃhaṇesemaktāt saroriti aḥ nipātanāt lasya ratvaṃ sthūrā paryayaṇaṃ tasyā idamitiṣṇe sthauraṃ pṛṣṭhā ropitabhārādikaṃ tadastyasyeti ini sthaurī sthūrī ca sthaurīti svāmī . iti bharataḥ ..

sthaulaśīrṣaṃ, tri, (sthūlaśirasa idamiti . sthūlaśiras + aṇ . aci śīrṣaḥ . 6 . 1 . 62 . iti śīrṣādeśaḥ .) bṛhanmastakasambandhi . iti kāśikā ..

sthaulyaṃ, tri, (sthūlasya bhāvaḥ . sthūla + ṣyañ .) sthūlatā . (yathā, bhāgavate . 3 . 11 . 3 .
     evaṃ kālo'pyanumitaḥ saukṣmye sthaulye ca sattama ..)

snapanaṃ, klī, (snā + ṇic + lyuṭ .) snānam . yathā, durgotsavaprakaraṇe tithyāditattve .
     pūjanāt snapanaṃ śreṣṭhaṃ snapanāttarpaṇaṃ smṛtam .
     tapaṃṇānmāṃsadānantu mahiṣājanipātanam ..


snapitaḥ, tri, (snā + ṇic + ktaḥ .) kṛtasnānaḥ . (yathā, gītagovinde . 12 . 1 .
     gatavati sakhīvṛnde mandatrapābharanirbharasmaraśaravaśākūtasphītasmitasnapitādharām ..)

snavaḥ, puṃ, (snuprasravaṇe + ṛdorap . ityap .) sravaṇam . kṣaraṇam . ityamaraḥ . 3 . 2 . 9 ..

snasā, strī, snāyuḥ . iti hemacandraḥ ..

snātaḥ, tri, (snā + ktaḥ .) kṛtasnānaḥ . yathā -- mnāto'dhikārī bhavati daive paitre ca karmaṇi asnātasya kriyāḥ sarvā bhavanti hi yato'phalāḥ prātaḥ samācaret snānamato nityamatandritaḥ .. iti prāyaścittatattvam ..

snātakaḥ, puṃ, (snāta eva . snā + yāvādibhyaḥ kan . 5 . 4 . 29 . iti svārthe kan .) āplutavratī . ityamaraḥ . 2 . 7 . 43 .. dve samāptavedādhyayane snānaśīle snātaṃ snānaṃ śīlamasya . snātakaḥ vikārasaṃgheti kaḥ . āplutaṃ snānaṃ tatra vratī nityasnāyī . snā plutyāṃ bhāve ktaḥ āplavavratīti kvacit pāṭhaḥ . brahmacaryaṃ tyaktvā yo gṛhāśramaṃ gataḥ sa snātakaḥ . samāptavedādhyayano yaḥ snānaśīlaḥ āśramāntaraṃ na gataḥ sau'pi snātakaḥ . snātakastrividhaḥ . brahmacaryācaraṇasya yaḥ śāstrabodhito'vadhiḥ . tāvadvedamupāsyāsamāptaveda evāśramāntaraṃ gato yaḥ sa vratasnātakaḥ . vedamadhītyagurusannidhau vedābhyāsaṃ yaḥ karoti sa vidyāsnātakaḥ . pālitasamyagvrataḥ prāptavedo yo dvitīyāśramaṃ gataḥ sa ubhayasnātakaḥ . iti ṭīkāntare . iti bharataḥ ..

snānaṃ, klī, (snā + lyuṭ .) majjanam . avagāhanam . tatparyāyaḥ . āplāvaḥ 2 āplavaḥ 3 . ityamaraḥ . 2 . 6 . 121 .. abhiṣekaḥ 4 iti śabdaratnāvalī .. upasparśanam 5 savanam 6 sarjanam 7 . iti jaṭādharaḥ .. tadanukalpaḥ saptavidhaḥ . māntram 1 bhaumam 2 āgneyam 3 vāyavyam 4 divyam 5 vāruṇam 6 mānasam 7 . eteṣāṃ vivaraṇaṃ paścāt sphuṭībhaviṣyati .. * .. asya guṇāḥ .
     snānaṃ pavitramāyuṣyaṃ śramasvedamalāpaham .
     śarīrabalasandhānaṃ keśyamojaskaraṃ param ..
     uṣṇāmbunādhaḥkāyasya pariṣeko balāvahaḥ .
     tenaiva tūttamāṅgasya balakṛt keśacakṣuṣoḥ ..
     vinihanti śiraḥ snānaṃ tṛṣṇātālvāsyaśoṣaṇam .
     maloṣṇapīḍakākaṇḍaṃ śirorogāṃśca paittikān ..
     madhukāmalakaiḥ snānaṃ pittaghnaṃ timirāpaham .
     snānaṃ vacāghanairiṣṭaṃ śleṣmaghnaṃ timirāpaham ..
     snānaṃ kṛṣṇatilaiścāpi cakṣuṣyamanilāpaham .
     asnātasya śarīrasya uṣmā sarvāṅgagocaraḥ ..
     snānenaikatvamāyāti tena dīpyati pāvakaḥ .
     snānamardi tanetrāsyakarṇarogātisāriṣu ..
     ādhmānapīnasājīrṇabhuktavatsu ca garhitam .
     daurgarndhyaṃ gauravaṃ kaṇḍūṃ kacchuṃ malamarocakam .
     svedaṃ vībhatsatāṃ hanti śarīraparimārjanam ..
iti rājavallabhaḥ .. * .. atha snānavidhiḥ . dakṣaḥ .
     caturthe ca tathā bhāge snānārthaṃ mṛdamāharet .
     tilapuṣpakuśādīni snānañcākṛtrime jale ..
kuryāditi śeṣaḥ . tathā ca .
     asnātvā cāpyahutvā ca bhuṅkte'dattvā ca yo naraḥ .
     devādīnāmṛṇī bhūtvā narakaṃ pratipadyate .. * ..
atha snānam . dakṣaḥ .
     asnātvā nācaret karma japahomādi kiñcana .
     lālāsve dasamākīrṇaḥ śayanādutthitaḥ pumān ..
     atyantamalinaḥ kāyo navacchidrasamanvitaḥ .
     sravatyeva divārātrau prātaḥsnānaṃ viśodhanam ..
     prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭaphalaṃ hi tat .
     sarvamarhati pūtātmā prātaḥsnāyī japādikam ..
     ajñānāt yadi vā mohāt rātrau duścaritaṃ kṛtam .
     prātaḥsnānena tat sarvaṃ śodhayanti dvijātayaḥ ..
dṛṣṭaṃ malāpakarṣādi adṛṣṭaṃ pratyavāyaparīhārādi .. prātaḥ sūryodayāt prākkālaḥ . prātaḥsnāyyaruṇakiraṇagrastāṃ prācīmavalokya snāyāt . iti viṣṇūkteḥ .. * .. prātaḥsnāne madhyāhnasnānadharmātideśamāha kātyāyanaḥ .
     yathāhani tathā prātarnityaṃ snāyādanāturaḥ .
     dantān prakṣalya nadyādau gehe cettadamantravat ..
yathā tathetikartavyatayā . sā ca .
     ācareduṣasi snānaṃ tarpayet devamānuṣān . iti jāvālyuktā .. vaidike karmaṇi vāmahaste bahutarakuśān dakṣiṇena pavitraṃ dhārayet . mārkaṇḍeyaḥ .
     sarvakālaṃ tilaiḥ snānaṃ puṇyaṃ vyāso'brabīnmuniḥ śrīkāmaḥ sarvadā snānaṃ kurvītāmalakairnaraḥ .
     saptamoṃ navamīñcaiva parvakālañca varjayet .. * ..
viṣṇudharmottare .
     tvarākrodhau tathā varjau devakarmaṇi paṇḍitaiḥ .
     ikṣurāpaḥ payaścaiva tāmbūlaṃ phalamauṣagham .
     bhakṣayitvā tu kartavyāḥ snānadānādikāḥ kriyāḥ ..
bhaviṣyottare .
     snātustu varuṇastejo juhvato'gniḥ śriyaṃ haret bhuñjānasya yamastvāyustasmānna vyāharettriṣu .. snātuḥ snānaṃ kurvataḥ . na vyāharet na kathayet .. aśuceravagāhanānantaraṃ snānamāha yogiyājñavalkyaḥ .
     tūṣṇīmevāvagāheta yadā syādaśucirnaraḥ .
     ācamya tu tataḥ paścāt snānaṃ vidhivadācaret ..
vāmanapurāṇam .
     nābhimātrajale gatvā kṛtvā keśān dvidhā dvijaḥ .
     nirudhya karṇau nāsāñca trikṛtvo majjanaṃ tataḥ ..
tatraiva vṛddhayājñavalkyaḥ .
     srotasāṃ saṃmukho majjet yatrāpaḥ pravahanti vai .
     sthāvareṣu gṛhe caiva sūryasaṃmukha āplavet ..
hārītaḥ . nāturo na bhuktvā na jīrṇavāsā na bahuvāsā na namno nāśnan nāvasakthiko nālaṅkṛto nājasraṃ nājñāte jale nākule nāśucau na prabhūtajale na nābheraplajale na catvare nopadvāre no sandhyāyāṃ na niśāyāṃ snāyāditi . catvare kākādivalisthale iti śrīdattaḥ .. upadvāre dvārasamope . atraikena muninā nagnabahubāsasorniṣedhavidhānāt snāne dvivāsasa evādhikāraḥ pratīyate .. * .. ekavastrasnāne doṣamāha samudrakarakṛtabhāṣye gotamaḥ .
     ekavastreṇa yat snānaṃ sūcyā viddhena caiva hi .
     snātastu na bhavet śuddhaḥ śriyā ca parihīyate ..
ataeva .
     snānaṃ tarpaṇaparyantaṃ kuryādekena vāsasā . iti .. yadi samūlaṃ tadā pretatarpaṇaparamiti . atraikavastrā jñātaya ityādinā ekavastratvavidhānāt . ekena ekajātīyena iti vācaspatimiśraḥ .. yena vāsasā snānaṃ kṛtaṃ jalasthasya tenaiva tarpaṇam . iti kṛtyatattvārṇavaḥ .. na ca .
     snānaśāṭyāntu dātavyā mṛdastisro viśuddhaye .
     jalamadhye tu yaḥ kaścit dvijātirjñānadurbalaḥ .
     niṣpīḍayati tadvastraṃ snānaṃ tasya vṛthā bhavet ..
snānaśāṭhyāmiti tadvastramiti ekavacananirdeśena ca snāne'pyekavastratvamiti vācyaṃ atra viśuddhaye ityabhidhānenādhodhṛtavastrasyai va mṛtrayeṇa prakṣālanaṃ na tūttarīyasya etadarthamekavacanam . ata eva mṛttrayeṇādharīyavastraṃ prakṣālya ityāhnikacintāmaṇiḥ .. vaśiṣṭhavacanasyaikavākyatayā snāto nāṅgāni nirmajyāt snānaśāṭyā na pāṇinā . iti viṣṇupurāṇīyenādharīyavastraṇaiva gātramārjanaṃ niṣidhyate . etena niṣpīḍya snānavastramiti kātyāyanavacane ekatvamavivakṣitamiti nirastam . ataeva sarvatraikatvanirdeśaḥ . śiṣṭānāmācāro'pi tatheti .. * .. nājasramiti punaḥ punaḥ snānaniṣedhaḥ rāgaprāptasnānaviṣayo dṛṣṭārthakatvāt . evañcaikasmin dine nānātīrthādinimittaprāptasnānāvṛttirbhavatyeva vaidhatvāt . atrāpi tantraprasaṅgayoḥ sattve sakṛdeveti .. * .. āturaṃ prati jāvālaḥ .
     aśiraskaṃ bhavet snānaṃ snānāśaktau tu karmiṇām .
     ārdreṇa vāsasā vāpi daihikaṃ mārjanaṃ smṛtam ..
karmiṇām .
     śirasnātastu kurbvīta daivaṃ paitramathāpi vā . iti mārkaṇḍeyapurāṇoktakarmacikīrṣūṇāṃ mārjanamiha proñchanam . yogiyājñavalkyaḥ .
     asāmarthyāccharīrasya kālaśaktyādyapekṣayā .
     mantrasnānāditaḥ sapta kecidicchanti sūrayaḥ ..
     māntraṃ bhaumaṃ tathāgneyaṃ vāyavyaṃ divyameva ca .
     vāruṇaṃ mānasañcaiva suptasnānaṃ prakīrtitam ..
     āpohiṣṭheti vai māntraṃ mṛdālambhastu pārthivam āgneyaṃ bhasmanā snānaṃ vāyavyaṃ gorajaḥ smṛtam ..
     yattu sātapavarṣeṇa snānaṃ taddivyamucyate .
     vāruṇañcāvagāhyañca mānasaṃ viṣṇucintanam ..
     samastaṃ snānamuddiṣṭaṃ mantrasnānakrameṇa tu .
     kāladoṣādasāmarthyāt sarvaṃ tasya phalaṃ smṛtam ..
āpohiṣṭheti āpohiṣṭhādi ṛktrayamatra vivakṣitam . evañca . kāladoṣādasāmarthyāt na śaknoti yadāmbhasi . tadā jñātvā tu ṛṣibhirmantrairjuṣṭantu mārjanam .. śanna āpastu drupadā āpohiṣṭhāghamarṣaṇam . ebhiścaturbhirṛṅmātrairmantrasnānamudāhṛtam .. iti yogiyājñavalkyīyaṃ yanmantrasnānāntaraṃ tat prādhānyakhyāpanāya ataeva pitṛdayitāyāṃ sandhyātaḥ pūrvaṃ tallikhitam . mṛdālambastu gaṅgādimṛttikātilakarūpaḥ . bhasmanā saṃskṛtabhasmanā iti chandogāhnikaḥ . avagāhyaṃ mantrādyaṅgaśūnyāvagāhanamātraṃ vivakṣitaṃ ato mukhyāvagāhanarūpasnānānukalpatvamapyuktam . kāladoṣo'tivṛṣṭyādiḥ . asāmarthyaṃ śarīrāpāṭavahetuḥ . jalasya svalpatve na sampūrṇavāruṇasnānavidhikālāyogyatvaṃ veti . etanmūlakaṃ gehe cettadamantravaditi chandogapariśiṣṭīyaṃ pūrvoktaṃ anyathā mūlabhūtaśrutyantarakalpanāpatteḥ .. sāmarthye tūddhutajalenāpi sasantrakasnānamāha parāśarabhāṣye vyāsaḥ .
     śītāstvapo niṣevyoṣṇā mantrasambhārasaṃskṛtāḥ gehe'pi śasyate snānaṃ taddhīnamaphalaṃ smṛtam .. padmapurāṇam .
     nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na jāyate .
     tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate .
     anuddhṛtairuddhṛtairvā jalaiḥ snānaṃ sadācaret .
     tīrthaṃ prakalpayedvidvān mūlamantreṇa mantravit ..
     namo nārāyaṇāyeti mūlamantra udāhṛtaḥ .
     darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ ..
     caturhastasamāyuktaṃ caturasraṃ samantataḥ .
     prakalpyāvāhayedgaṅgāṃ ebhirmantrairvicakṣaṇaḥ ..
     viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇupūjitā .
     pāhi nastve nasastasmādājanmamaraṇāntikāt ..
     tisnaḥ koṭyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt divi bhuvyantarīkṣe ca tāni te santi jāhnavi ..
     nandinītyeva te nāma deveṣu nalinīti ca .
     vṛndā pṛthvī ca subhagā viśvakāyāṃśivā sitā ..
     vidyādharī suprasannā tathā lokaprasādinī .
     kṣamā ca jāhnavī caiva śāntā śāntipradāyinī ..
     etāni puṇyanāmāni snānakāle prakīrtayet .
     bhavet sannihitā tatra gaṅgā tripathagāminī ..
     saptavārābhijapte na karasaṃpuṭayojitam .
     mūrdhni dadyāt jalaṃ bhūyastriścatuḥ pañca sapta vā .
     snānaṃ kuryānmṛdā tadvat āmantryaca vicakṣaṇaḥ ..
     aśvakrānte rathakrānte viṣṇukrānte vasundhare .
     mṛttike hara me pāpaṃ yammayā duṣkṛtaṃ kṛtam ..
     uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā ..
     āruhya mama gātrāṇi sarvaṃ pāpaṃ pramocaya .
     namaste sarvabhūtānāṃ prabhavāriṇi suvrate .. * ..
namo nārāyaṇāya ityaṣṭākṣararūpamūlamantreṇa caturasraṃ catuṣkoṇarūpaṃ samantataḥ sarvadikṣu caturhastaṃ jalaṃ pratidikṣu hastamātreṇa vyavacchidya tīrthaṃprakalpayet . vitate nadyādijale snānasthānaṃ paricchindyāt . tatra viṣṇoḥ pāda ityādinā śāntipradāyinītyantena mantreṇa gaṅgāmāvādvayet saptavārābhijapteneti saptavārābhijaptena namo nārāyaṇāyeti mantreṇābhimantryeti śeṣaḥ . ekavacananirdeśāt tasya mūlamantratoktyā ca atrāpi viniyogo'vagamyate . tataśca saptavārapaṭhitanārāyaṇamantreṇa jalamabhimantrya karayugena trivārādi mūrdhnikṣipet . tataścāśvakrānta iti mantrābhyāṃ tadvaditi japtābhyām .
     mṛttikāḥ sapta na grāhyā valmīke mūṣikotkare antarjale śmaśāne ca vṛkṣamūle surālaye .
     parasnānāvaśiṣṭe ca śreyaskāmaiḥ sadā naraiḥ ..
iti dakṣapratiṣiddhetarāṃ mṛdamāmantrya tayā mṛdā śiraḥprabhṛtyālabhyānuddhṛtairvā jalaiḥ śiraḥ prabhṛtyaṅgakṣālanamavagāhanarūpapradhānaṃ vāruṇasnānaṃ samācarediti pūrvoktenānvayaḥ . mṛdgralaṇamantre prabha vāriṇi iti prabhavamutpattimartuṃ prāpayituṃ śīlamasyāstatsambodhanamidam . avagāhanantu cakṣuḥkarṇanāsikāmaṅgulībhirācchādya kuryāt .
     aṅgulībhiḥ pidhāyaivaṃ śrotradṛṅnāsikāmukham nimajjeta pratisrotastriḥ paṭhedaghamarṣaṇam .. iti samudrakaradhṛtāt . atrānuddhṛte vāratrayamevāvagāhanaṃ prāguktavāmanapurāṇāt . eṣa vidhiḥ paurāṇikatvāt sarvaśākhisādhāraṇaḥ . vedamantrarahitatvādanadhītavedānāmapi sarvathādaraṇīyaḥ .. * .. matsyapurāṇam .
     nadyāṃ pratyekaśaḥ snāne bhavedgodānajaṃ jalam .
     gopradānaiśca daśabhistāsāṃ puṇyantu ptaṅgame ..
vaśiṣṭhaḥ .
     yo'nena vidhinā snāti yatra tatrāmbhasi dvija .
     sa tīrthaphalamāpnoti tīrthe tu dviguṇaṃ phalam ..
anena tīrthāvāhanādinā . ato gaṅgāyāmapyāvāhanaṃ kurvanti śiṣṭāḥ . atra ca . māghasaptamyādinimittakatīrthaviśeṣanimittakamantrapāṭhastumṛdālambhanānantaraṃ kāryaḥ . āgantukānāmante 'bhiniveśa iti nyāyāt . evaṃ gaṅgāyāṃ viśeṣamantrānantarameva daśaharādimantrāḥ pāṭhyāḥ . tatra gaṅgāyāṃ viśeṣamantrau vidyākaradhṛtau .
     viṣṇupādārghya sambhūte gaṅge tripathagāmini .
     dharmadravīti vikhyāte pāpaṃ me hara jāhravi ..
     śraddhayā bhaktisampanne śrīmātardedi jāhnavi .
     amṛtenāmbunā devi bhāgīrathipunīhi mām ..
govindadvādaśyāṃ snāne gaṅgāyāṃ padmapurāṇīyo mantraḥ .
     mahāpātakamaṃjñāni yāni pāpāni santi me .
     govindadvādaśīṃ prāpya tāni me hara jāhnavi ..
gaṅgāsāgarasaṅgame mantraḥ .
     tvaṃ deva saritāṃ nātha tvaṃ devi saritāṃvare .
     ubhayoḥ saṅgame snātvā muñcāmi duritāni vai ..
lauhityasnāne tu mantraḥ .
     brahmaputtra mahābhāga śāntanoḥ kulanandana .
     amoghāgarbhasaṃbhūta prāptaṃ lauhitya me hara .. * ..
karatoyāsnānamantraḥ ..
     karatoye sadānīre saritśreṣṭhe suviśrute .
     pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave .. * ..
viṣṇuḥ . snātaḥ śiro nāvadhunet nāṅgebhyastoyamuddharet . na tailaṃ vā saṃspṛśet nāprokṣitaṃ pūrvadhṛtaṃ vāso vibhṛyāt . snāta eva soṣṇīṣo dhaute vāsasī vibhṛyāt na mlecchāntyajapatitaiḥ saha sambhāṣaṇaṃ kuryāt iti . nāṅgebhyastoyamuddharediti snānaśāṭīpāṭibhyāṃ pūraṇīyam .
     snāto nāṅgāni nirmṛjyāt snānaśāḍhyā na pāṇinā .. iti viṣṇuvacanāt . atra vāso'ntaradhāraṇāt prākkṛtatailasparśaniṣedhaḥ pratīyate .
     śiraḥsnātastu tailena nāṅgaṃ kiñcidupaspṛśet .. iti manuvacanametatparam .. * .. yājñavalkyaḥ .
     brahmakṣattraviśāmeva mantravat snānamiṣyate .
     tūṣṇīmeva hi śūdrasya sanamaskārakaṃ matam ..
     agamyāgamanāt steyāt pāpibhyaśca pratigrahāt rahasyācaritāt pāpāt mucyate snānamācaran ..
     prakartumasamarthaścet juhoti yajati kriyāḥ .
     snānadhyānajapairdānairātmānaṃ śodhayedbudhaḥ ..
brahmapurāṇam .
     nadyāṃ pratyekaśaḥ snāne bhavet godānajaṃ phalam gopradānaistu daśabhistāsāṃ puṇyantu saṅgame .. * manuḥ .
     na snānamācaret bhuktvā nāturo na mahāniśi .
     na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye ..
na snānamācaredbhuktveti rāgaprāptasnānaniṣedhaḥ . nityasyāprāptatvāt . naimittikasya ca niṣeddhumaśakyatvāt . āturaḥ snānasambardhakarogavān .
     mahāniśā tu vijñeyā madhyamaṃ praharaṃdvayam .
     tasyāṃ snānaṃ na kattavyaṃ kāmyanaimittikādṛte ..
na vāsobhiḥ saha ityanena bahuvāsoniṣedhāt snāne dvivāsastvaṃ pratīyate . ajasraṃ punaḥ punaḥ . tena vāruṇyādisaṃkrāntyādi-nimittabheda-prāptamekadā nānāsnānaṃ niṣidhyate . kintu tantreṇa prasaṅgena caikaṃ snānam . tathā ca nigamaḥ .
     nāvartayet punaḥ karma tarpaṇādikamanvaham .
     kāmyanaimittike hitvā ekaṃ hyekatra vāsare ..
     viṣuvaddiśase prāpte pañcatīrtho vidhāṃnataḥ .
     snātvā saṅkarṣaṇaṃ kṛṣṇaṃ dṛṣṭvā bhadrāñca bho dvijāḥ .
     naraḥ samastayajñānāṃ phalaṃ prāpnoti durlabham ..
iti brahmapurāṇoktamārkaṇḍeyahrade pradyumnasarovare samudrarūpāditīrthādau tantraprasaṅgayorabhāvāt punaḥ punarekadine'pi nānāsnānamiti .. * ..
     parakīyanipāneṣu snāyānnaiva kadācana .
     nipānakartuḥ snātvā hi duṣkṛtāṃśena lipyate ..
nipānaṃ jalādhāramātram . tathā ca yājñavalkyaḥ .
     pañca piṇḍānanuddhṛtya na snāyāt paravāriṇi .. yogiyājñavalkyaḥ .
     anuddhṛtya tu yaḥ snāyāt parakīyajalāśaye .
     vṛthā tasya bhavet snānaṃ kartuḥ pāpena lipyate ..
     snānaṃ dānaṃ tapo dhyānaṃ pitṛdevārcanaṃ tathā .
     pāvanāni manuṣyāṇāṃ duṣkṛtasyeha karmaṇaḥ ..
chandogapariśiṣṭam .
     yavyadvayaṃ śrāvaṇādi sarvā nadyo rajasvalāḥ .
     tāsu snānaṃ prakurvīta varjayitvā samudragāḥ ..
     upākarmaṇi cotsarge pretasnāne tathaiva ca .
     candrasūryagrahe caiva rajodoṣo na vidyate ..
nigamaḥ . na duṣyettīravāsinām . vyāghrapādaḥ . abhāve kūpavāpīnāmanyenāpi samuddhṛte . rajoduṣṭe'pi payasi grāmabhogo na duṣyati .. anyena kumbhādinā .
     antyairapi kṛte kūpe setau vāpyādike tathā .
     tatra snātvā ca pītvā ca prāyaścittaṃ samācaret ..
tathā .
     prabhūte vidyamāne tu udake sūmanohare .
     nālpodake dvijaḥ snāyāt nadīñcotsṛjya kṛtrime ..
iti bahubhirdhṛtam .. brahmapurāṇe .
     nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snānamiṣyate .
     tarpaṇantu bhavettasya aṅgatvena vyavasthitam ..
     śmaśrukarmāśrupātañca maithunaṃ chardanaṃ tathā .
     aspṛśyasparśanaṃ kṛtvā snāyādvarjyā jalakriyā ..
yatra tu rogādinā snānaṃ na kṛtaṃ tatāpi gātramārjanādināśaucamutpādya pitṛyajñasiddhaye tarpayet . tadāha śātātapaḥ .
     tarpaṇantu śuciḥ kuryāt pratyahaṃ snātako dvijaḥ .
     devebhyaśca ṛṣibhyaśca pibhyatṛśca yathākramam .. * ..
     puṣye vā janmanakṣatre vyatīpāte ca vaidhṛtau .
     amāvāsyāṃ nadīsnānaṃ dahatyājanmaduṣkatam ..
varāhapurāṇam .
     dakṣiṇāvartaśaṅkhe ca pātre'pyauḍmbare sthitam .
     udakaṃ yaḥ pratīccheta śirasā hṛṣṭamānasaḥ .
     tasya janmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati ..
     acchinnapadma patreṇa sarvaratnodakena ca .
     srotasā vai naraḥ snātvā sarvapāpaiḥ pramucyate ..
viṣṇu dharmottare .
     tathā darbhodakaiḥ snānaṃ sarvapāpapraṇāśanam .
     gomūtreṇa ca yat snānaṃ sarvāghavinisūdanam ..
     tathā puṣpodakasnānaṃ bhavedāromyakārakam .
     kevalairvā tilaiḥ snānaṃ athavā gaurasarṣapaiḥ .
     snānaṃ priyaṅguṇā proktaṃ tathā saubhāgyavardhanam ..
     āyuṣyañca yaśasyañca dharmaṃ medhāvivardhanam .
     snānaṃ pavitraṃ māṅgalyaṃ tathā kāñcanavāriṇā ..
śaṅkhaḥ .
     snātasya vahnitoyena tathā ca paravāriṇā .
     kāyaśuddhiṃ vijānīyāt na tu snānaphalaṃ labhet
snānaphalaṃ vaidham . āyurvedīyantu bhavatyeva yamaḥ
     nityaṃ naimittikañcaiva kriyāṅgamalakarṣaṇam .
     tīrthābhāve ca kartavyamuṣṇodakaparodakaiḥ ..
viṣṇupurāṇam .
     snānārdrāṃ dharaṇīñcaiva dūrataḥ parivarjayet . ityāhnikatattvam .. * .. tāntrikasnānavidhiryathā . tatra nadyādau vaidikasnānaṃ kṛtvā tāntrikasnānamācaret . tathā ca gautamīye .
     atha snānaṃ tathā kuryāt yathāśāstravidhānavit .
     malaprakṣālanaṃ snānaṃ svaśākhoktaṃ samācaran .
     mantrasnānaṃ tataḥ kuryāt karmaṇāṃ siddhihetave ..
tadyathā . adyetyādi amukadevatāprītaye mantrasnānamahaṃ kariṣye iti saṅkalpaṃ kuryāt . tathā ca kulacūḍāmaṇau .
     tāmrapātraṃ sadūrvañca satilaṃ sajalaṃ tataḥ .
     gṛhītvāmukadevasya prītaye snānamācaret ..
tataḥ ṣaḍaṅganyāsaprāṇāyāmau kṛtvā gaṅgeca ityanenāṅkuśamudrayā sūryamaṇḍalāttīrthamāvāhya vamiti dhenumudrayāmṛtīkṛtya kavacenāvaguṇṭhyāstreṇa saṃrakṣya mūlena ekādaśadhābhimantrya sūryābhimukhaṃ dvādaśadhārā viniḥkṣipya tasminniṣṭadevatācaraṇāravindaniḥsṛtajale nimajya devatāṃ dhyāyan mūlamantraṃ yayāśakti japan unmajya udakena trivārajaptena kalasamudrayā trivāramātmānamabhiṣicya vaidikasandhyādikaṃ kṛtvā sūyyārghyaṃ dattvā tāntrikāghamarṣaṇādivāridhārāntaṃ karma kuryāt . iti tantrasāraḥ .. * .. anyacca .
     janmāntarasahasreṇa yat pāpaṃ kurute naraḥ .
     mucyate sarvapāpebhyaḥ snātvā kṣārārṇave sakṛt ..
     yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati snānaṃ madhyaṃ dine kuryāt jīrṇe'nnetu nirāmayaḥ nadyāmastamite snānaṃ na kurvīta sadā budhaḥ .
     nadyāṃ snātvā nadīṃ cānyāṃ na praśaṃseta paṇḍitaḥ ..
     apraśastaṃ niśi snānaṃ rāhoranyatra darśanāt .
     snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane .
     āsurī rātriranyatra tasmāttāṃ parivarjayet .
     nadīdevanikhāteṣu taḍāgeṣu saraḥsu ca .
     snānaṃ samācarennityaṃ gattaprasravaṇeṣu ca ..
     nipātanāduddhṛtaṃ puṇyaṃ tataḥ prasravaṇādikam .
     tato'pi sārasaṃ puṇyaṃ tato nādeyamucyate .
     tīrthatoyaṃ tataḥ puṇyaṃ gaṅgātoyaṃ tato'dhikam ..
iti vahnipurāṇe āhnikataponāmādhyāyaḥ .. kiñca . nityaṃ naimittikaṃ kāmyaṃ kriyāṅgaṃ malakarṣaṇam kriyāmnānaṃ tathā ṣaṣṭhaṃ ṣoḍhāsnānaṃ prakīrtitam .. asnātastu pumānnārho japyādihavanādiṣu . prātaḥsnānaṃ tadarthantu nityasnānaṃ prakīrtitam .. cāṇḍālaśavaviṣṭhādeḥ pṛṣṭvā snānaṃ rajasvalām . snānārhaśca yadā snāti snānaṃ naimittikaṃ hi tat .. puṣpasnānādikaṃ snānaṃ daivajñavidhicoditam . taddhi kāmyaṃ samuddiṣṭaṃ nākāmastat prayojayet japtukāmaḥ pavitrāṇi arciṣyan devatāṃtithīn . snānaṃ samācaredyastu kriyāṅgaṃ tat prakīrtitam malāpakarṣaṇaṃ nāmnā snānamabhyaṅgapūrvakam . malāpakarṣaṇārthāya pravṛttistatra nānyathā .. sarveṣu devakhāteṣu tīrtheṣu ca nadīṣu ca . snānameva kriyā yasmāt kriyāsnānamataḥ smṛtam iti gāruḍe 105 adhyāyaḥ .. * .. kuśahastasya vaiṣṇavaviśeṣasya snānādiniṣedho mānasasnānapraśaṃsā ca yathā --
     sarvakarmaphalatyāgī hareḥ saṃkalpavarjitaḥ .
     no dvijaḥ kuśahastaḥ syāt snānapūjājapādiṣu ..
     kadāciddarbhasto na tyaktakāmastu vaiṣṇavaḥ .
     snānādiṣu ca kṛtyeṣu govindasyārcanādiṣu ..
     mṛdāsanaḥ kuśakaro vaiṣṇavo na bhaveddvija .
     hareḥ kuryāt prayatnena sarvasevājapādiṣu ..
     asnāto na japenmantraṃ govindasya mahātmanaḥ .
     kadācidaśucirbhūtvāpyasnāto'pi ca mānavaḥ ..
     mānasasnātako loko mukundasyārcanādiṣu .
     pūtātmā yadi mantrasya śuddho bhavati jāpakaḥ ..
     bhavettu mānasasnāyī yo bāhyābhyantaraḥ śuciḥ .
     japādhikārī sa bhavet kṛṣṇamantrasya mānavaḥ ..
     aindrasnānādvaraṃ kāmyaṃ kāmyādāgne yameva ca .
     āgneyādāśucaṃ śreṣṭhaṃ vāruṇañcāśucādapi ..
     avagāhaṃ vāruṇāttu vaidikañcāvagāhanāt .
     vaidikādapi naimittaṃ tasmādvai mārjanaṃ varam ..
     mārjanānmāntrikaṃ śreṣṭhaṃ bhaumaṃ syānmāntrikādhikam .
     bhaumasnānādvaraṃ brāhmyaṃ brāhmyataḥ pauṇyameva ca ..
     pauṇyato nairmalaṃ snānaṃ vāyavyañca tato'dhikam .
     vāyavyānmānasañceha sarvasnānāt paraṃ varam ..
     martyaścet mānasasnātaḥ sarvatra vijayī bhavet .
     govindasarvasevāsu cārhatāmeti dhāraṇā ..
     sa jāpako vaiṣṇavaḥ syāt harerbhajanatattvavit .
     mānasasnānavān yo vā bhaktaścātra sadā sukhī ..
iti pādmottarakhaṇḍe 108 adhyāyaḥ .. * .. anyacca .
     mānasaṃ vaidikaṃ caiva māntrikaṃ mārjanaṃ tathā .
     avagāhanañca naimittamāśucaṃ puṇyameva ca ..
     nairmalaṃ vāruṇaṃ brāhmyaṃ maitraṃ kāmyañca nārada .
     vāyavyaṃ bhaumamāgneyaṃ ṣoḍaśasnānamīritam ..
     govindamantragrahaṇaṃ dīkṣayā tu gurornṛṇām .
     yadābhiṣiktaṃ cittaṃ syāttatsnānaṃ mānasaṃ śubham martyasya nāmagrahaṇaṃ yadā kārṣṇādhvare guroḥ .
     snānadehendriyamanastat snānaṃ mānasaṃ bhavet ..
     nāmasaṃkīrtanaṃ viṣṇornaraḥ kuryādakaitavāt .
     sadaiva cenmahāsnānaṃ śarīrasukhakāraṇam ..
     kayā kastvā svasti naścet yadi vedaiśca vaidikam darbhaśāntyudakaiḥ snānaṃ yajñānte abhiṣecanam ..
     sahasraśīrṣā tadviṣṇoriti mantrādibhirdvija .
     cet payo'bhyukṣaṇaṃ snānaṃ māntrikaṃ samudāhṛtam oṃ śanna āpohiṣṭheti ṛtañcetyādibhiryadi .
     pāṭhe kuryāt kuśasnānaṃ mārjanaṃ dvija īritam jaleṣu majjatāṃ nṝṇāṃ majjanantu yadā śiraḥ .
     tadā sarvavapuśca syādavagāhanamucyate .
     govindadvādaśīmāghīvāruṇyardhodayādiṣu .
     snānaṃ yattacca naimittaṃ grahaṇe candrasūryayoḥ ..
     maithune vamane retaḥskhalane mṛtake tathā .
     viṇmūtrādiśavasparśe śavānugamane'pi ca ..
     nidrānte jātakenṛṇāmaspṛśyasparśanādiṣu .
     rajasvalācaturthāhe yat snānaṃ syāttadāśucam ..
     gaṅgādisarvatīrtheṣu viṣṇupādodakaistathā .
     yat snānamabhiṣekañca puṇyaṃ tat parikīrtitam helayā śraddhayā nṝṇāṃ bhaktyā yatnena nārada .
     gaṅgāmbhoyaṣṭivatsnānaṃ mahāpāpādināśanam ..
     gaṅgāsnānaṃ manuṣyāṇāṃ sarvakalmaṣanāśanam .
     stambavaccāpi kāṣṭhasya bhavenmūṣalavat yadi ..
     snānaṃ syāt sarvatīrtheṣu nānāyajñaphalapradam .
     śālagrāmaśilāvāri yo'bhiṣekaṃ samācaret ..
     akālamṛtyuharaṇaṃ sarvavyādhivināśanam .
     viṣṇoḥ pādodakaṃ pītvā śirasā dhārayedyadi yadi sarvamanuṣyāṇāṃ bāhyāntarmalaśodhanam .
     tadeva nairmalasnānaṃ śarīrāṇāṃ bhavet dhruvam ..
     svedāśrumajjāviṇmūtracikurāḥ kṣatajā vasā .
     dūṣikā karṇaviṭ śleṣmā nṝṇāṃ bāhyamalāḥ smṛtāḥ malaistu malino deho navacchidraiśca chidritaḥ .
     sravatyavirataṃ pūrṇo divārātrau malānataḥ ..
     adbhiśca gomayaiścāpi malānāmapamārjanam .
     sarvatra kṣālanaṃ kṛtvā sarvātmaprayato muniḥ ..
     aṣṭāṅgayogābhyāsaiśca dehaprakṣālanaṃ tataḥ .
     naro'mbumajjanaṃ kurvan snānaṃ bhavati nairmalam ..
iti pādme uttarakhaṇḍai 113 adhyāyaḥ .. * .. kiñca .
     tulāmakarameṣeṣu prātaḥsnānaṃ vidhīyate .
     haviṣyaṃ brahmacaryañca mahāpātakanāśanam ..
     amāsnānaṃ gayāśrāddhaṃ dakṣiṇāmukhabhojanam .
     na jīvatpitṛkaḥ kuryāt kṛte ca pitṛhābhavet kareṇa mārja yedgātraṃ snānavastreṇa vā yadi .
     śunāspṛṣṭaṃ bhavedgātraṃ punaḥ snānena śudhyati ..
     aprakṣālya tu pādau yaḥ snātvā gacchati mandiram saṃvatsarakṛtaṃ puṇyaṃ tatkṣaṇādeva naśyati ..
     snānaṃ rajakatīrtheṣu bhojanaṃ gaṇikālaye .
     śayanaṃ pūrvapāde ca brahmahatyā dine dine ..
iti karmalocanaḥ .. anyat matsyasūktatantre 39 paṭale draṣṭavyam ..

snānatṛṇaṃ, klī, (snānāya tṛṇam .) kuśaḥ . iti śabdamālā ..

snānayātrā, strī, (snānasya yātrā utsavaḥ .) jyaiṣṭhapaurṇamāsyāṃ śrīviṣṇormahāsnānarūpotsavaḥ yathā, brahmapurāṇam .
     māsi jyaiṣṭhe tu saṃprāpte nakṣatre śakradaivate .
     paurṇamāsyāṃ tadā snānaṃ sarvapāpaṃ hareddvijāḥ ..
     tasmin kāle tu ye martyāḥ paśyanti puruṣottamam balabhadraṃ subhadrāñca te yānti padamavyayam ..
skandapurāṇaviṣṇudharmottarayoḥ .
     jyaiṣṭhyāmahañcāvatīrṇastatpuṇyaṃ janmavāsaram tasyāṃ me snāpanaṃ kuryānmahāsnānavidhānataḥ ..
     jyaiṣṭhyāṃ prātaḥsnānakāle brahmaṇā sahitañca mām rāmaṃ subhadrāṃ saṃsāpya mama lokamavāpnuyāt ..
iti tithyāditattvam .. anyat yātrāśabde draṣṭavyam ..

snānīyaṃ, tri, (snātyaneneti . snā + karaṇe anīyar . yadvā, snānāya hitam . snāna + chaḥ .) snānayogyam . snānasampādakadravyam . yathā --
     gaṅgādīnāñca tīrthānāṃ vāri kumbhaprapūritam .
     snānīyaṃ te prayacchāmi snānaṃ kuru trilocane ..
iti durgotsavapaddhatiḥ ..

snāyī, [n] tri, (snātīti . snā + ṇiniḥ .) snānakartā . yathā, tithyāditattve .
     prātaḥsnāyī bhavennityaṃ dvau māsau māghaphālguṇau ..

snāyuḥ, strī, (sā + bāhulakāt uṇ . ātoyuk ciṇkṛtoḥ . 7 . 3 . 33 . iti yuk . ityuṇādivṛttau ujjvalaḥ . 1 . 1 .) vāyuvāhinī nāḍī . mahura iti khyātā . iti bharataḥ .. tatparyāyaḥ . vasnasā 2 ityamaraḥ . 2 . 6 . 66 .. snasā 3 nasā 4 . iti rājanirghaṇṭaḥ .. sa tu garbhasthasya saptabhirmāsairbhavati . iti mugdhabodhaḥ .. (yathā, yājñavalkyaḥ . 3 . 100 .
     śirāḥ śatāni saptaiva navasnāyuśatāni ca ..
     navasnāyuśatāni tāsāṃ śākhāsu ṣaṭśatāni .
     dve śate triṃśacca koṣṭhe . grīvāṃ pratyūrdhaṃ saptatiḥ ..
     ekaikasyāntu pādāṅgulyāṃ ṣaṭnicitāstāstriṃśat tāvatya eva talakūrcagulpheṣu . tāvatya eva jaṅghāyām . daśajānuni . catvāriṃśadūrau .
     daśa vaṅkṣaṇe . śatamadhyardhvamevamekasmin sakthni bhavanti . etenetarasakthi bāhū ca vyākhyātau .
     ṣaṣṭiḥ kaṭyām . aśītiḥ pṛṣṭhe . pārśvayoḥ ṣaṣṭiḥ . urasi triṃśat .. ṣaṭtriṃśadgrīvāyām mūrdhni catustriṃśat . evaṃ nava snāyuśatāni vyākhyātāni . bhavanti cātra .
     snāyuścaturvidhā vidyāttāstu sarvā nibodha me .
     pratānavatyo vṛttāśca pṛthvyaśca suṣirāstathā ..
     pratānavatyaḥ śākhāsu sarvasandhiṣu cāpyatha .
     vṛttāstu kaṇḍarāḥ sarvā vijñeyā kuśalairiha ..
     āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu .
     pārśvorasi tathā pṛṣṭhe pṛthulāśca śirasyatha ..
     nauryathā phalakāstīrṇā bandhanairbahubhiryutā .
     bhārakṣamā bhavedapsu nṛyuktā susamāhitā .
     evameva śarīre'smin yāvantaḥ sandhayaḥ smṛtāḥ ..
     snāyubhirvahubhirbaddhāstenabhārasahā narāḥ nahyasthīni na vā peśyo na sirā na ca sandhayaḥ ..
     vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam .
     yaḥ snāyuḥ pravijānāti bāhyāścābhyantarāstathā gūḍhaṃ sa śalyamāhartuṃ dehācchaknoti dehinām ..
iti suśrute śarīrasthāne pañcame'dhyāye ..)

snāyvarma, [n] klī, netrarogaprabhedaḥ . tasya lakṣaṇaṃ yathā
     sthiraṃ prastāri māṃsāḍhyaṃ śuṣkaṃ snāyvarmapañcamam .. itimādhavakaraḥ .. anyat netrarogaśabde draṣṭavyam

[Page 5,456b]
snāvā, [n] puṃ, (snā + snāmadipadīti . uṇā 0 4 . 112 . iti vanip .) snāyuḥ . iti kecit .. (yathā, vājasaneyasaṃhitāyām 39 . 10
     māṃsebhyaḥ svāhā snāvabhyaḥ svāhā .. snavabhyaḥ snāvānaḥ snāyavo nasāḥ . iti tadbhāṣyam .. * .. tri, rasikaḥ . ityuṇādivṛttau ujjvaladattaḥ ..)

snigdhaṃ, klī, (sniha + ktaḥ .) śikthakam . iti rājanirghaṇṭaḥ ..

snigdhaḥ, puṃ, (snihyati smeti . sniha + akarmakatvāt kartari ktaḥ .) vayasyaḥ . ityamaraḥ . 2 . 8 . 12 .. raktairaṇḍaḥ . saralavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

snigdhaḥ, tri, (sniha + ktaḥ .) snehayuktaḥ . arūkṣaḥ . (yathā, mahābhārate . 1 . 153 . 9 .
     aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāścirasyāpātaduḥsahāḥ deheṣu majjaṣiṣyāmi snigdheṣu piśiteṣu ca ..) tatparyāyaḥ . cikkaṇam 2 masṛṇam 3 . ityamaraḥ . 2 . 9 . 46 .. āmṛṣṭam 4 cikvam 5 cakvaṇam 6 . iti vaiśyavarge śabdaratnāvalī ..
     snigdhantu vatsalo vatsaḥ snehayuktajane bhavet . iti ca viśeṣyanighnavarge śabdaratnāvalī ..

snigdhataṇḍulaḥ, puṃ, (snigdhastaṇḍulaḥ .) ṣaṣṭiśāliḥ . iti rājanirghaṇṭaḥ ..

snigdhatā, strī, (snigdhasya bhāvaḥ . tal .) priyatā . yathā --
     hārdaṃ priyatvaṃ priyatā snigdhatāyāṃ nigadyate . iti śabdaratnāvalī .. snehaḥ . iti rājanirghaṇṭaḥ ..

snigdhadāruḥ, puṃ, (snigdhaṃ cikkaṇaṃ dāru kāṣṭhaṃ yasya .) saralavṛkṣaḥ . iti jaṭādharaḥ . devadāruḥ . iti rājanirghaṇṭaḥ ..

snigdhapatrakaḥ, puṃ, (snigdhāni patrāni yasya . kap .) gajaratṛṇam . ghṛtakarañjaḥ . gucchakarañjaḥ . iti rājanirghaṇṭaḥ ..

snigdhapatrā, strī, puṃ, (snigdhaṃ patraṃ yasyāḥ .) badarī .. iti jaṭādharaḥ .. pālakyam . kāśmarī . iti rājanirghaṇṭaḥ ..

snigdhapiṇḍītakaḥ, puṃ, (snigdhaḥ piṇḍītakaḥ .) madanavṛkṣaviśeṣaḥ . yathā --
     vārāho'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān snigdhapiṇḍītakaścānyaḥ sthūlavṛkṣaphalastathā ..
     anyau ca madanau śreṣṭhau kaṭutiktarasānvitau .
     chardanau kaphahṛdrogapakvāmāśayaśodhanau ..
iti rājanirghaṇṭaḥ ..

snigdhaphalā, strī, (snigdhaṃ phalaṃ yasyāḥ . nākulī . iti rājanirghaṇṭaḥ ..

snigdhā, strī, (snigdha + ṭāp .) medā . iti rājanirghaṇṭaḥ ..

sniṭa, ka snehe . iti kavikalpadrumaḥ .. (curā°para°-aka°-seṭ .) ka, sneṭayati . iti durgādāsaḥ ..

[Page 5,456c]
snuḥ, puṃ, (snuprasravaṇe + mitadrvāditvāt ḍuḥ .) sānuḥ . parvatasya samabhūbhāgaḥ . ityamaraḥ . 2 . 3 . 5 ..

snuḥ, strī, (snu + ḍuḥ .) snāyuḥ . yathā --
     triṣṭup māṃsāt snuto'nuṣṭup jagatyasnaḥ prajāpateḥ .
     tasyoṣṇigāsīllomabhyo gāyattrī ca tvacovibhoḥ ..
iti śrībhāgavate . 3 .. 12 . 29 ..

snuk, [h] strī, (snuha + kvip .) snuhīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 ..

snukchadaḥ, puṃ, kṣīrakañcukīvṛkṣaḥ . iti ratnamālā ..

snutaḥ, tri, (snu + ktaḥ .) kṣaritajalādiḥ . ityamaraḥ . 3 . 1 . 92 .. (siktaḥ . yathā, bhāgavate . 1 . 11 . 30 .
     tāḥ puttramaṅkamārosya snehasnutapayodharāḥ .
     harṣavihvalitātmānaḥ sisicurnetrajairjalaiḥ ..
)

snuṣā, strī, (snauti mano yasyāmiti . snu prasravane + snuvraścikṛñṣibhyaḥ kit . uṇā° 3 . 66 . iti saḥ . sa ca kit .) puttrabadhūḥ . ityamaraḥ . 2 . 6 . 9 .. (yathā, raghuḥ . 8 . 14 ..
     sa kilāśramantyamāśrito nivasannāvasathe purādbahiḥ .
     samupāsyata puttrabhogyayā snuṣayevāvikṛtendriyaḥ śriyā ..
) śvaśrvā saha tasyā virodhakāraṇaṃ śvaśrūśabde draṣṭavyam .. snuhīvṛkṣaḥ . iti śabdacandrikā ..

snuhā, strī, (snuha + bhāgurimate ṭāp . snuhīvṛkṣaḥ ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 105 ..

snuhiḥ, strī, (snuha + in .) snuhī . ityamaraṭīkā . 2 . 4 . 105 ..

snuhī, strī, (snuhi + kṛdikārāditi ṅīṣ .) vṛkṣaviśeṣaḥ . manasāsija iti bhāṣā . tatparyāyaḥ . sīhuṇḍaḥ 2 vrajadruḥ 3 snuk 4 guḍā 5 samantadugdhā 6 . ityamaraḥ . 2 . 4 . 105 .. sihuṇḍaḥ 7 śīhuṇḍaḥ 8 vajraḥ 9 snuhā 10 snuhiḥ 11 guḍī 12 guḍaḥ 13 . iti taṭṭīkā .. vajrī 14 . iti śabdaratnāvalī .. sudhā 15 vajrakaṇṭakaḥ 16 kṛṣṇasāraḥ 17 . iti jaṭādharaḥ .. asyā dugdhaguṇāḥ .
     bahudoṣe prayoktavyamagnitulyaṃ sudhāpayaḥ . iti rājavallabhaḥ .. rājanirghaṇṭoktaparyāyaguṇau sehuṇḍaśabde draṣṭavyau .. tatra manasā pūjyā . yathā,
     supte janārdane kṛṣṇe pañcamyāṃ bhavanāṅvane .
     pūjayenmanasādevīṃ snuhīviṭapasaṃsthitām ..
     padmanābhe gate śayyāṃ devaiḥ sarvairanantaram .
     pañcabhyāmasite pakṣe samuttiṣṭhati pannagī ..
iti tithyāditattve devīpurāṇam ..

snehaḥ, puṃ, (sniha + ghañ .) prema . ityamaraḥ . 1 . 7 . 27 .. (tallakṣaṇaṃ yathā --
     darśane sparśane vāpi śravaṇe bhāṣaṇe'pi vā .
     yatra dravatyantaraṅgaṃ sa sneha iti kathyate ..
) snehasya duḥkhamūlatvam . yathā --
     yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam .
     snehamūlāni duḥkhāni tasmiṃstyakte mahat sukham ..
iti gāruḍe . 113 . 59 .. tailādirasabhedaḥ . iti medinī .. (yathā, māghaḥ . 2 . 85 .
     mṛduvyavahitaṃ tejo bhoktumarthān prakalpate .
     pradīpaḥ snehamādatte daśayābhyantarasthayā ..
yathā ca manuḥ . 5 . 24 .
     yatkiñcit snehasaṃyuktaṃ bhokṣyaṃ bhojyamagarhitam .
     tat paryuṣitamapyādyaṃ haviḥśeṣañca yadbhavet ..
) nyāyamate guṇaviśeṣaḥ . jalīyaparabhāṇāvayaṃ nityaḥ . anyatra tvanityaḥ . tailādāvasya prakarṣo vartate atasteṣāṃ dāho bhavati yathā --
     sneho jale'ṇau nityo'yamanityo'vayavinyasau .
     tailāntare tatprakarṣāt dahanasyānukūlatā ..
iti bhāṣāparicchedaḥ ..

snehanaṃ, klī, (snihyatyaneneti . sniha + lyuṭ .) tailamardanam . tatparyāyaḥ . snehaḥ 2 snigdhatā 3 mrakṣaṇam 4 mrakṣaḥ 5 abhyaṅgaḥ 6 abhyañjanam 7 . iti rājanirghaṇṭaḥ .. (snehayatīti . sniha + ṇic + lyuḥ . snigdhakāriṇi, tri . yathā, suśrute . 1 . 45 .
     ghṛtaṃ saumyaṃ śītavīryaṃ mṛdumadhuramalpābhiṣyandi snehanamiti ..)

snehapriyaḥ, puṃ, (snehaḥ priyo yasya .) pradīpaḥ . iti hemacandraḥ .. tailādipriye, tri ..

snehabījaḥ, puṃ, (snehayuktāni bījāni yasya .) piyālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. smehakāraṇe, klī ..

snehabhūḥ, puṃ, (snehāt bhūrutpattiryasya .) śleṣmā . iti hemacandraḥ .. (snehā bhūriti .) snigdhabhūmau, strī .. (snehānvitā bhūryasyeti snigdhabhūmiviśiṣṭe, tri ..)

sneharaṅgaḥ, puṃ, (snehenaṃ rajyate iti . rañja + ghañ .) tilaḥ . iti śabdaratnāvalī ..

snehavatī, strī, (sneho'syā astīti . sneha + matup . masya vaḥ . ṅīp .) medā . iti rājanirghaṇṭaḥ .. (tailādirasaviśiṣṭe prītiviśiṣṭe ca tri . yathā, mārkaṇḍeye . 23 . 77 .
     evamuktau tatastena pitrā snehavatā tu tau .
     gatvā tasya puraṃ sakhyū remāte tena dhīmatā ..
)

snehavastiḥ, strī, (snehasya vastiḥ .) anuvāsanavistaḥ . tailapickirī iti bhāṣā . yathā --
     vastirdvivānuvāsākhyo nirūhaśca tataḥ paraḥ .
     yaḥ snehairdīyate sa syādanuvāsananāmakaḥ ..
iti bhāvaprakāśaḥ .. etadvivaraṇaṃ vastiśabde draṣṭavyam ..

snehaviddhaṃ, klī, (snehena viddham .) devadāru . iti jaṭādharaḥ ..

snehā, [n] puṃ, (snihyatīti . sniha + śvannukṣan pūṣanniti . uṇā° 1 . 158 . iti kaninpratyayena sādhuḥ .) rogaviśeṣaḥ . ityuṇādikoṣaḥ .. bandhuḥ . candraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

snehāśaḥ, puṃ, (snehamaśnātīti . aśa bhojane + aṇ .) pradīpaḥ . iti trikāṇḍaśeṣaḥ ..

snehitaḥ, puṃ, (sneho'sya jātaḥ . sneha + itac .) bandhuḥ . snehayukte, tri ..

snehī, [n] puṃ, (sneho'syāstīti . iniḥ .) vayasyaḥ . iti trikāṇḍaśeṣaḥ .. citrakaraḥ . iti kecit .. snehayukte, tri ..

snehuḥ, puṃ, (snihyatīti . sniha + śṝsvṛsnihīti . uṇā° 1 . 11 . iti uḥ .) rogabhedaḥ . ityuṇādikoṣaḥ .. candraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

spada, i ṅa īṣatkampe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ .) i, spandyave . ṅa, spandate cakṣuḥ . paspande . kāśe spanda kuśe spanda spandatvaṃ śatrumastake . ityādau gaṇakṛtānityatvamiti ramānāthaḥ . vastutastu spandate spandaḥ pacāditvādan tataḥ spanda ivācarati iti kvau siddhiḥ . iti durgādāsaḥ ..

spandaḥ, puṃ, (spanda + ghañ .) prasphuraṇam . īṣatkampanam . yathā --
     cakṣuḥspandaṃ bhujaspandaṃ tathā duḥsvapnadarśanam .
     śatrūṇāñca samutthānamaśvattha śamayāśu me .
     aśvattharūpo bhagavān prīyatāṃ me janārdanaḥ ..
iti malamāsatattvam .. * .. aṅgavisphuraṇe śubhāśubhaphalaṃ yathā -- manuruvāca .
     brūhi me tvaṃ nimittāni aśubhāni śubhāni ca .
     sarvadharmabhṛtāṃ śreṣṭha ! tvaṃ hi dharmaviducyase ..
     matsya uvāca .
     aṅgadakṣiṇabhāge tu śastaṃ prasphuraṇaṃ bhavet .
     apraśastaṃ yathā vāme pṛṣṭhasya hṛdayasya ca ..
     manuruvāca .
     aṅgānāṃ spandanañcaiva śubhāśubhaviceṣṭitam .
     tanme vistarato brūhi yena syustadvido bhuvi ..
     matsya uvāca .
     pṛthvīlābho bhavet mūrdhni lalāṭe ravinandana ! .
     sthānaṃ vivṛddhimāyāti bhrūnasoḥ priyasaṅgamaḥ ..
     bhṛtyalabdhiścākṣideśe dṛgupānte dhanāgamaḥ .
     utkaṇṭhopagamo madhye dṛṣṭaṃ rājan ! vicakṣaṇaiḥ ..
     dṛgbandhane saṅgare ca jayaṃ śīghramavāpnuyāt .
     yoṣillābho'pāṅgadeśe śravaṇānte priyā śrutiḥ ..
     nāsikāyāṃ prītisaukhyaṃ priyāptiradharoṣṭhayoḥ .
     kaṇṭhe tu bhogalābhaḥ syāt bhogavṛddhirathāṃsayoḥ ..
     suhṛtsnehaśca bāhubhyāṃ haste caiva dhanaragamaḥ .
     pṛṣṭhe parājayo yodhe jayo vakṣaḥsthale bhavet ..
     kukṣibhyāṃ prītiruddiṣṭā striyāḥ prajananaṃ stane .
     sthānabhraṃśo nābhideśe antre caiva dhanāgamaḥ ..
     jānusandhau paraiḥ sandhirbalavadbhirbhavennṛpa ! .
     diśaikadeśanāśo'tha jaṅghābhyāṃ ravinandana ! ..
     uttamaṃ sthānamāpnoti padbhyāṃ prasphuraṇānnṛpa ! .
     salābhañcādhvagamanaṃ bhavet padatale nṛpa ! ..
     lāñchanaṃ piṭakañcaiva jñeyaṃ prasphuraṇaṃ tathā .
     viparyayena vihitaṃ sarvaṃ strīṇāṃ viparyayam ..
     dakṣiṇe'pi praśaste'ṅge praśastaṃ syādviśeṣataḥ .
     apraśasta tathā vāme tvapraśastaṃ viśeṣataḥ ..
     ato'nyathāsiddhirajalpanāttu phalasya śastasya ca ninditasya .
     aniṣṭacihnīpagame dvijānāṃ kāryaṃ suvarṇena ca tarpaṇaṃ syāt ..
iti mātsye yātrānimittadehaspandanaṃ nāma 241 . 3 -- 14 ..

spandanaṃ, klī, (spanda + lyuṭ .) prasphuraṇam . īṣat kampanam . (yathā, yājñavalkyaḥ . 1 . 11 .
     garbhādhānamṛtau puṃsaḥsavanaṃ spandanāt purā .
     ṣaṣṭhe'ṣṭame vā saumanto māsyate jātakarma ca ..
)

sparitā, [ṛ] tri, duḥkhakāraṇam . tacca śatrudurjanarogādi . iti kecit ..

spariśaḥ, puṃ, sparśaḥ . iti kecit ..

spardha, ṅa saṃharṣe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) saṃharṣaḥ paribhavecchā . iti vopadevaḥ .. ṅa, spardhate balinaṃ balī . paspardhe . iti durgādāsaḥ ..

spardhā, strī, (spardha + bhidāditvādaṅ . ṭāp .) saṃharṣaḥ . (yathā, mahābhārate . 1 . 21 . 17 .
     mahānadībhirbahvībhiḥ spardhayeva sahasraśaḥ .
     abhisāryamāṇamaniśaṃ dadṛśāte mahārṇavam ..
) kramasamunnatiḥ . sāmyam . iti medinī ..

sparśa, ka ṅa grahaṇe . śleṣe . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-seṭ .) ka ṅa, sparśayate . iti durgādāsaḥ ..

sparśaḥ, puṃ, (spṛśa sparśane, sparśa grahaṇe vā + ghañ .) rujā . dānam . sparśanam . (yathā, uttararāmacarite . 1 aṅke .
     viniścetuṃ śakyo na sukhamiti vā duḥkhamiti vā pramoho nidrā vā kimu viṣavisarpaḥ kimu madaḥ .
     tava sparśe sparśe mama hi parimūḍhendriyagaṇo vikāraścaitanyaṃ bhramayati ca saṃmīlayati ca ..
) sparśakaḥ . samparāyaḥ . praṇidhiḥ . iti medinī .. upataptā . ityamaraḥ . 3 . 2 . 14 .. vargākṣaram . iti hemacandraḥ .. (yathā, bhāgavate . 2 . 9 . 6 .
     sa cintayan dvyakṣaramekadāmbhasyupāśṛṇot dvirgaditaṃ vaco vibhuḥ .
     sparśeṣu yat ṣoḍaśamekaviṃśaṃ niṣkiñcanānāṃ nṛpa ! yaddhanaṃ viduḥ ..
) vāyuḥ . iti kecit .. kāmināṃ bandhabhedaḥ . iti śabdaratnāvalī .. kādivargapañcakam . yathā --
     sparśastasyābhavajjīvaḥ svaro deha udāhṛtaḥ .. iti śrībhāgavate 3 skandhe 12 adhyāyaḥ .. sparśaḥ kādivargapañcakam . iti taṭṭīkāyāṃ śrīdharasyāmī .. nyāyamate tvagindriyagrāhmaguṇaviśeṣaḥ . tvagupakārakaḥ . sa ca trividhaḥ . uṣṇaḥ . śītaḥ . anuṣṇāśītaḥ . pṛthivyāḥ sparśaḥ kāṭhinyādiḥ pākajaḥ . jalaparamāṇusparśaḥ nityaḥ . anyatrānityaḥ . vaiśeṣikamate pārthivaparamāṇumātrasya pākajasparśaḥ . naiyāyikamate tu dvyaṇukādisparśo'pi pākajaḥ . yathā --
     sparśastvagindriyagrāhyastvacaḥ syādupakārakaḥ .
     anuṣṇāśītaśītoṣṇabhedāt sa trividho mataḥ ..
     kāṭhinyādiḥ kṣitāveva nityatādi ca pūrbavat .
     eteṣāṃ pākajatvantu kṣitau nānyatra kutracit ..
     tatrāpi paramāṇau syāt pāko vaiśeṣike naye .
     naiyāyikānāntu naye dvyaṇukādāvapīṣyati ..
iti bhāṣāparicchedaḥ .. sparśaṃ nirūpayati . sparśa iti . upakāraka iti sparśanapratyakṣe sparśaḥ kāraṇamityarthaḥ . anuṣṇāśīteti . pṛthivyā vāyoḥ sparśo'nuṣṇāśītaḥ jalasya śītaḥ . tejasa uṣṇaḥ . kāṭhinyeti . kaṭhinasukumārasparśaḥ pṛthivyā eva ityarthaḥ . kaṭhinatvādikantu na saṃyoganiṣṭho jātiviśeṣaḥ cakṣurgrāhyatāpatteḥ . pūrvavat jalatejovāyuparamāṇusparśā nityāḥ ityarthaḥ . tadbhinnāḥ spārśāstvanityā ityarthaḥ . eteṣāṃ rūparasagandhasparśānām . nānyatreti . pṛthivyā hi rūparasagandhasparśaparāvṛttiḥ pākarasasaṃyogādupalabhyate . na hi śatadhāpi dhmāyamāne jalādau rūpādikaṃ parāvartate nīre saukaramauṣṇañca nayavyatirekābhyāmupādhereveti nilīyate pavanapṛthivyoḥ śītasparśādivat pṛthivīṣvapi madhye paramāṇāveva rūpādīnāṃ pākaḥ iti vaiśeṣikā vadanti . naiyāyikānāmiti naiyāyikānāṃ mate dvyaṇukādau avayavinyapi pāko bhavati . iti siddhāntamuktāvalī .. * .. purāṇamate ekādaśavidhasparśo yathā . uṣṇaḥ 1 śītaḥ 2 sukhaḥ 3 duḥkhaḥ 4 snigdhaḥ 5 viśadaḥ 6 kharaḥ 7 mṛduḥ 8 ślakṣṇaḥ 9 laghuḥ 10 guruḥ 11 . iti mahābhārate mokṣadharmaḥ .. kaṭhinaḥ . iti tatraiva āśvamedhikaparva .. ācamanāṅgasparśanaṃ ācamanaśabde draṣṭavyam .. * .. ucchiṣṭasya sparśaniṣedho yathā --
     na spṛśet pāṇinocchiṣṭo vipragobrāhmaṇānalān .
     na cānalaṃ padā vāpi na devapratimāṃ spṛśet ..
iti kaurme upavibhāge . 16 . 35 .. atha ucchiṣṭasya cāṇḍālādisparśaprāyaścittam . āpastambaḥ .
     bhuktocchiṣṭastvanācāntaścāṇḍālaiḥ śvapacena vā .
     pramādāt sparśanaṃ gacchet tatra kuryādviśīdhanam ..
     gāyattryaṣṭasahasrantu drupadāṃ vā śataṃ japet .
     trirātroproṣitā bhūtvā pañcagavyena śudhyati ..
     bhuktocchiṣṭo'ntyajaiḥ spṛṣṭaḥ prājāpatyaṃ samācaret .
     ardhocchiṣṭe smṛtaḥ pādaḥ pāda āmāśane tathā ..
prājāpatyaṃ jñāne . ardhocchiṣṭo yena ādyagrāsaḥ āsye niḥkṣiptaḥ na tu nigīrṇaḥ . dakṣaḥ .
     pāne maithunasaṃsarge tathā mūtrapurīṣayoḥ .
     sparśanaṃ yadi gacchettu śavodakyāntyajaiḥ saha ..
     dinamekaṃ carenmūtre purīṣe tu dinadvayam .
     dinatrayaṃ maithune syāt pāne syācca catuṣṭayam ..
kāśyapaḥ .
     śvaśūkarāntyacāṇḍālamadyabhāṇḍarajasvalāḥ .
     yadyucchiṣṭaḥ spṛśet tatra kṛcchraṃ sāntapanaṃ caret ..
etajjñānābhyāse . sāntapane dhenudvayam . brahmapurāṇe .
     ucchiṣṭena tu śūdreṇa vipraḥ spṛṣṭastu tādṛśaḥ .
     upavāsena śuddhiḥ syāt śunā saṃspṛṣṭa eva vā ..
     ucchiṣṭena tu vipreṇa vipraḥ spṛṣṭastu tādṛśaḥ .
     ubhau snānaṃ prakurutaḥ sadya eva samāhitau ..
anucchiṣṭabrāhmaṇasya naktamiti prāyaścittavivekaḥ .. * .. atha rajasvalāsparśaprāyaścittam . kāśyapaḥ .
     rajasvalā tu saṃspṛṣṭā brāhmaṇyā brāhmaṇī yadi .
     ekarātraṃ nirāhārā pañcagavyena śudhyati ..
     rajasvalā tu saṃspṛṣṭā rājanyā brāhmaṇī tu yā .
     trirātreṇa viśuddhiḥ syāt vyāghrasya vacanaṃ yathā ..
     rajasvalā tu saṃspṛṣṭā vaiśyayā brāhmaṇī ca yā .
     pañcarātranirāhārā pañcagavyena śudhyati ..
     rajasvalā tu saṃspṛṣṭā śūdrayā brāhmaṇī yadi .
     ṣaḍrātreṇa viśudhyettu brāhmaṇī kāmacārataḥ ..
     akāmataścaredardhaṃ brāhmaṇī sarvajātiṣu ..
etena rajasvalāyā brāhmaṇyāḥ savarṇarajasvalāsparśe ekarātropavāsaḥ pañcagavyapānaṃ kāmataḥ . akāmatastvadardhaṃ naktavratam . asavarṇarajasvalāsparśe trirātrapañcarātraṣaḍrātropavāsāḥ . akāmatastvadardhaṃ etaccaturthāhānantaraṃ kartavyam .
     cāṇḍālena śvapākena saṃspṛṣṭā cedrajasvalā .
     atikramya tānyahāni prāyaścittaṃ samācaret ..
     trirātramupavāsaḥ syāt pañcagavyena śudhyati .
     tāṃ niśāntu vyatikramya svajātyuktantu kārayet ..
iti vacanāntaradarśanāt .. etat kāmataḥ . atra dinabhedo'pi nāsti . ajñāne bṛhaspatiḥ .
     patitāntyaśvapākaistu saṃspṛṣṭā strī rajasvalā .
     tānyahāni vyatikramya prāyaścittaṃ samācaret ..
     prathame'hni trirātrantu dvitīye dvyahamācaret .
     ahorātraṃ tṛtīye'hni caturthe naktamācaret ..
caturthe'hnīti śuddhisnānāt pūrbam . vyāghraḥ .
     rajasvalā yadā spṛṣṭā śvajambukakharaiḥ kvacit .
     nirāhārā bhavettāvat yāvat snānena śudhyati ..
atrāpi bṛhaspatyuktadinabhedavyavasthā . vṛddhaśātātapaḥ .
     rajasvale tu ye nāryāvanyo'nyaṃ spṛśato yadi .
     savarṇe pañcagavyantu brahmakūrcamataḥ param ..
pañcagavyapānaṃ vratarūtaṃ tenopavāsaḥ . brahmakūrcamāha jābālaḥ .
     ahorātroṣito bhūtvā paurṇamāsyāṃ viśeṣataḥ .
     pañcagavyaṃ pibet prātaḥ brahmakūrcavidhiḥ smṛtaḥ ..
tadaśaktau purāṇaikaṃ dātavyam . ucchiṣṭaśūdrādisparśe bṛhaspatiḥ .
     śunā cocchiṣṭayā śūdryā saṃspṛṣṭā dbyahamācaret .
     ahorātraṃ tṛtīye'hni parato naktamācaret ..
parataścaturthadine snānāt pūrvamiti jñeyam . iti prāyaścittatattvam .. matsyasūktoktāspṛśyasparśanaprāyaścittaṃ snānaśabde draṣṭavyam .. (tri, sparśakaḥ . ānandajanakaḥ . yathā, māgavabe . 3 . 21 . 9 .
     śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam ..)

sparśakaḥ, tri, (spṛśatīti . spṛśa + ṇvul .) sparśanakartā . spṛśadhātoḥ kartari ṇakapratyayena niṣpannaḥ ..

sparśanaṃ, klī, (spṛśa + lyuṭ .) dānam . sparśaḥ . iti medinī .. (yathā, bhāgavate . 1 . 10 . 12 .
     tasminnastadhiyaḥ pārthāḥ saheran virahaṃ katham .
     darśanasparśanālāpaśayanāsanabhojanaiḥ ..
sambandhaḥ . iti mallināthaḥ .. yathā, raghuvaṃśe . 2 . 50 .
     tadrakṣa kalyāṇaparamparāṇāṃ bhoktāramūrjasvalamātmadeham .
     mahītalasparśanamātrabhinnamṛddhaṃ hi rājyaṃ padamaindramāhuḥ ..
)

sparśanaḥ, puṃ, (spṛśatīti . spṛśa + lyuḥ .) vāyuḥ . ityamaraḥ . 1 . 1 . 64 ..

sparśamaṇiḥ, puṃ, (sparśapradhāno maṇiḥ . sparśena svarṇotpādakatvāt tathātvam .) sparśamātreṇa svarṇajanakaprastaraviśeṣaḥ . paraśapātara iti bhāṣā . iti vakṣyamāṇaśabdadarśanāt ..

sparśamaṇiprabhavaṃ, klī, (sparśamaṇiḥ prabhavo yasya .) svarṇam . iti śabdaratnāvalī ..

sparśalajjā, strī, (sparśāt lajjā saṃkocanarūpatrapā yasyāḥ .) lajjāluvṛkṣaḥ . iti śabdacandrikā ..

sparśaśuddhā, strī, (sparśe śuddhā .) śatamūlī . iti śabdacandrikā ..

sparśasyandaḥ, puṃ, (sparśena syandate mūtrayatīti . syanda + ac .) bhekaḥ . iti kecit ..

sparśā, strī, (spṛśati parapuruṣamiti . spṛśa + ac . ṭāp .) kulaṭā . iti dharaṇiḥ ..

sparśānandāḥ, strī, (sparśena ānando yāsām .) apsarasaḥ . iti trikāṇḍaśeṣaḥ ..

sparṣṭā, [ṛ] tri, (spṛśatīti . spṛśa + tṛc .) upatāpakamātram . rogaḥ . ityeke . ityamaraṭīkāyāṃ bharataḥ . 3 . 2 . 14 ..

spaśa, ña granthavādhayoḥ . iti kavikalpadrumaḥ .. (bhvā°-ubha°-saka°-seṭ .) ña, spaśati spaśate . paspāśa . granthasthāne sparśanaṃ paṭhanti kecit . iti durgādāsaḥ ..

[Page 5,459a]
spaśaḥ, puṃ, (spaśatīti . spaśa + pacādyac .) caraḥ . (yathā, mahābhārate . 1 . 147 . 25 .
     vayantu yadi dāhasya bibhyataḥ padravemahi .
     spaśairno ghātayet sarvān rājyalubdhaḥ suyodhanaḥ ..
) abhisaraḥ . ityamaraḥ . 3 . 3 . 213 .. caro gūḍhapuruṣaḥ . abhisaro yuddham . prāṇanirapekṣo yo dravyārthaṃ vyāḍaṃ hastinaṃ vā yodhayati so'bhisaraḥ . ityeke . imau dvau spaśau . iti bharataḥ ..

spaṣṭaṃ, tri, spaśyate smeti . spaśa + ṇic + ktaḥ . vā dāntaśānteti . 7 . 2 . 27 . iti sādhuḥ .) vyaktam . tatparyāyaḥ . sphuṭam 2 pravyaktam 3 ulvaṇam 4 . ityamaraḥ . 7 . 1 . 81 .. udriktam 5 prakaṭam 6 . iti jaṭādharaḥ .. (yathā, śrīmadbhāgavate . 4 . 15 . 22 .
     bhoḥ sūta he māgadha saumya vandin loke'dhunā spaṣṭaguṇasya me syāt .
     kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvan vitathā giro vaḥ ..
)

spaṣṭīkṛtaṃ, tri, vyaktīkṛtam . kṛdhātau pare spaṣṭaśabdādabhūtatadbhāve cvipratyayena niṣpannam ..

spṛ, na prītirakṣāpālane . iti kavikalpadrumaḥ .. (svā°-para°-saka°-seṭ .) na, spṛṇoti . iti durgādāsaḥ ..

spṛkkā, strī, pṛkkā . spṛśyate saugandhyāt spṛśa saṃsparśe bāhulyāt kaḥ pṛṣodarāditvāt śasya kaḥ spṛkkā dantyādiriti kecit . ityamaraṭīkāyāṃ bharataḥ . 2 . 4 . 133 .. (yathā, bṛhatsaṃhitāyām . 77 . 5 .
     tvakkuṣṭhareṇunalikāspṛkkārasatagarabālakaistulyaiḥ .
     kesarapatravimiśrairnarapatiyogyaṃ śiraḥsnānam ..
)

spṛśa, śa au spṛśi . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-aniṭ .) śa, spṛśati . au, aspārkṣīt aspṛkṣat . hastena pasparśa tadaṅgamindraḥ . iti kumāraḥ . iti durgādāsaḥ ..

spṛśā, strī, (spṛśatīti . spṛśa + kaḥ . ṭāp .) bhujaṅgaghātinīvṛkṣaḥ . kaṅkālikā iti khyātā . iti śabdacandrikā ..

spṛśī, strī, kaṇṭakārī . ityamaraḥ . 2 . 4 . 93 ..

spṛṣṭaḥ, tri, (spṛśa + ktaḥ .) kṛtasparśaḥ . yathā, prāyaścittatattvadhṛtabrahmapurāṇavacanam .
     ucchiṣṭena tu śūdreṇa vipraḥ spṛṣṭastu tādṛśaḥ .
     upavāsena śuddhiḥ syāt śunā saṃspṛṣṭa eva vā ..


spṛṣṭāspṛṣṭaṃ, klī, (spṛṣṭena ā samyak spṛṣṭam .) parasparasparśanam . yathā --
     atha jātiguṇān vakṣye spṛṣṭāspṛṣṭaṃ maheśvari ! .
     adhamaiḥ śiṣṭasaṃsparśe prāyaścittaṃ yathāvidhi ..
     brāhmaṇaraya śavāṅgañca kṣattriyādyaiḥ kadācana .
     spṛṣṭvācamya hariṃ smṛtvā upavāsena kṣattriyaḥ ..
     vratasthaśūdrasparśe'pi harisaṃsmaraṇe śuciḥ .
     sevayopaspṛśed yastu prāyaścittaṃ na vidyate ..
     brāhmaṇo yastu śūdrasya sevayopaspṛśet kvacit .
     snātvācamya hariṃ smṛtvā prāṇāyāmena śudhyati ..
     śūdrastu trividho jñeyo vratasthaścottamaḥ smṛtaḥ .
     kāyasthaḥ pāvako madhyo bhinnācāro'dhamo mataḥ ..
     uttamairbrāhmaṇaḥ spṛṣṭa upaspṛśya dvijaḥ śuciḥ .
     adhamaḥ sūryagāmagniṃ spṛṣṭaḥ śudhyati brāhmaṇaḥ ..
iti matsyasūkte 39 paṭalaḥ ..

spṛṣṭāspṛṣṭi, vya, (spṛṣṭena spṛṣṭena yat bhavati . ic karmavyatihāre . 5 . 4 . 127 . iti ic . anyeṣāmapi dṛśyate . 6 . 4 . 137 . iti dīrghaḥ .) parasparasparśanam . choyāchuṃyi iti bhāṣā . yathā, ratnākare bṛhaspatiḥ .
     tīrthe vivāhe yātrāyāṃ saṃgrāme deśaviplave .
     nagaragrāmadāhe ca spṛṣṭāspṛṣṭi na duṣyati ..
     āpadyapi ca kaṣṭāyāṃ rugbhaye pīḍite tathā .
     mātāmitrorguroścaiva nideśe vartanāttathā ..
spṛṣṭāspṛṣṭi ityavyayaṃ kriyāvyatīhāre . tatheti na duṣyatītyarthaḥ . iti prāyaścittatattvam .. matsyasakte 38 paṭale'pyanyat draṣṭavyam ..

spṛṣṭiḥ, strī, (pṛśa + ktin .) sparśaḥ . tatparyāyaḥ . pṛktiḥ 2 . ityamaraḥ . 3 . 2 . 9 .. sparśanam 3 . iti śabdaratnāvalī ..

spṛha, t ka īpse . iti kavikalpadrumaḥ .. (adanta curā°-para°-saka°-seṭ .) īpsa āptumicchā . spṛhayati . iti durgādāsaḥ .

spṛhaṇīyaṃ, tri, (spṛha + anīyar .) vāñchanīyam . yathā, ṛtusaṃhāre . 1 . 1 .
     pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāpagāhakṣatavārisañcayaḥ .
     dināntaramyo'bhyupaśāntamanmatho nidāghakālaḥ samupāgataḥ priye ..


spṛhayāluḥ, tri, (spṛhayati tacchīlaḥ . spṛha + spṛhigṛhipatīti . 3 . 2 . 158 . iti āluc .) spṛhāśīlaḥ . lobhī . iti mugdhabodhavyākaraṇam .. (yathā, raghuḥ . 14 . 45 .
     prajāvatī dohadaśaṃsinī te tapovaneṣu spṛhayālureva ..)

spṛhā, strī, (spṛha + aṅ . ṭāp .) icchā . ityamaraḥ . 1 . 7 . 27 .. tasyāḥ nindāpraśaṃse yathā, brahmavaivarte gaṇapatikhaṇḍe . 35 . 73 -- 75; 84 -- 85 .
     tapo dhanaṃ brāhmaṇānāṃ tapaḥ kalpatarustathā .
     tapasyā kāmadhenuśca santataṃ tapasi spṛhā ..
     aiśvarye kṣattriyāṇāñca bāṇijye ca tathā viśām .
     śūdrāṇāṃ viprasevāyāṃ spṛhā vedeṣvaninditā ..
     kṣattriyāṇāñca tapasi spṛhātīvapraśaṃsitā .
     brāhmaṇānāṃ vivādeṣu spṛhātīva vininditā ..
     kṣattriyāṇāṃ raṇo dharmo raṇe mṛtyurna garhitaḥ .
     raṇe spṛhā brāhmaṇānāṃ loke vede viḍambanā ..
     tapodhanānāṃ viprāṇāṃ vāgbalānāṃ yuge yuge .
     śāntisvastyayanaṃ karma vipradharmo na saṅgaraḥ ..


spṛhyaḥ, puṃ, (spṛhyate iti . spṛha + yat .) mātuluṅgakaḥ . iti śabdacandrikā .. vāñchanīye, tri ..

[Page 5,459c]
spraṣṭā, [ṛ] tri, (spṛśatīti . spṛśa + tṛc .) upatāpakamātram . ityamaraḥ . 3 . 2 . 14 .. rogaḥ . ityeke . iti bharataḥ .. (sparśakaḥ . yathā, mahābhārate . 14 . 20 . 21 .
     ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ .
     mantā boddhā ca saptaite bhavanti paramartvijaḥ ..
)

sphaṭa i śīrṇau . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) dvāvādyasvariṇāvoṣṭhyavargadvitīyayuktau . pañcamasvariṇāviti bhramo heyaḥ . tathātve sajātīyatayā sphuṭak bhidītyādīnāṃ sannidhāvevāpaṭhiṣyat . evaṃ saṃkhyāpi na saṃmacchate . sphuṭirviśaraṇe ityanenaiveṣṭasiddhe śeṣadhātośca vaiyarthyaṃ syāt . ataeva ramānātho'pi sphuṭirviśaraṇe ityatra ukāraśūnyaḥ sphaṭa iti kecit paṭhanti . pacāditvādani sphaṭā phaṇā iti subhūtirityantamāha . i, sphaṇṭyate . sphaṭati gātre bāṇaḥ . pasphaṭa pasphāṭa sphaṭikam . iti durgādāsaḥ ..

sphaṭa śīrṇau . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) dvāvādyasvariṇāvoṣṭhyavargadvitīyayuktau . pañcamasvariṇāviti bhramo heyaḥ . tathātve sajātīyatayā sphuṭak bhidītyādīnāṃ sannidhāvevāpaṭhiṣyat . evaṃ saṃkhyāpi na saṃmacchate . sphuṭirviśaraṇe ityanenaiveṣṭasiddhe śeṣadhātośca vaiyarthyaṃ syāt . ataeva ramānātho'pi sphuṭirviśaraṇe ityatra ukāraśūnyaḥ sphaṭa iti kecit paṭhanti . pacāditvādani sphaṭā phaṇā iti subhūtirityantamāha . i, sphaṇṭyate . sphaṭati gātre bāṇaḥ . pasphaṭa pasphāṭa sphaṭikam . iti durgādāsaḥ ..

sphaṭaḥ, puṃ, (sphaṭatīti . sphaṭa + ac .) phaṇā . ityamaraḥ . 1 . 8 . 9 ..

sphaṭā, strī, (sphaṭa + ac . ṭāp .) phaṇā . ityamaraḥ . 1 . 8 . 9 ..

sphaṭikaḥ, puṃ, (sphaṭa śīrṇau + bāhulakāt ikan .) sūryakāntamaṇiḥ . iti halāyudhaḥ .. svanāmakhyātamaṇiḥ . phaṭik iti bhāṣā . tatparyāyaḥ . sphāṭikam 2 sphāṭakam 3 . iti śabdaratnāvalī .. bhāsuraḥ 4 sphāṭikopalaḥ 5 śālipiṣṭam 6 dhautaśilam 7 . iti trikāṇḍaśeṣaḥ .. sitopalaḥ 8 vimalamaṇiḥ 9 nirmalopalaḥ 10 svacchaḥ 11 svacchamaṇiḥ 12 amararatnam 13 nistuṣaratnam 14 śivapriyaḥ 15 . asya guṇādi yathā --
     sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut .
     tasyākṣamālāṃ japatā datte koṭiguṇaṃ phalam ..
tatparīkṣā yathā --
     yadgaṅgātoyavinducchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuramatihimaṃ pittadāhāsrahāri .
     pāṣāṇe yannighṛṣṭaṃ sphuṭitamapi nijāṃ svacchatāṃ naiva jahyāta tajjātyaṃ jātu labhyaṃ śubhamupacinute śaivaratnañca ratnam ..
bindusthāne vidyuditi ca pāṭhaḥ . iti rājanirghaṇṭaḥ .. api ca .
     muktāvidrumavajrendravaidūryasphaṭikādikam .
     maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādulekhanam .
     cakṣuṣyaṃ dhāraṇāttacca pāpālakṣmīvināśanam ..
iti rājavallabhaḥ .. * .. tasya utpattiparīkṣe yathā --
     kāverabindhyayavanacīnanepālabhūmiṣu .
     lāṅgalī vyakiranmedo dānavasya prayatnataḥ ..
     ākāśaśuddhaṃ tailākhyamutpannaṃ sphaṭikaṃ tataḥ .
     mṛṇālaśaṅkhadhavalaṃ kiñcidvarṇāntarānvitam ..
     na tattulyaṃ hi ratnānāmathavā pāpanāśanam .
     saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiñcillabhettataḥ ..
iti gāruḍe pūrbavibhāge . 79 . 1 -- 3 .. * .. tathā .
     himālaye siṃhale ca bindhyāṭavitaṭe tathā .
     sphaṭikaṃ jāyate caiva nānārūpaṃ samaprabham ..
     himādrau candrasaṅkāśaṃ sphaṭikaṃ tat dvidhā bhavet .
     sūryakāntañca tatraikaṃ candrakāntaṃ tathā param ..
     sūryāṃśusparśamātreṇa vahniṃ vamati yat kṣaṇāt .
     sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedibhiḥ ..
     pūrṇendukarasaṃsparśādamṛtaṃ sravati kṣaṇāt .
     candrakāntaṃ tadākhyātaṃ durlabhaṃ tat kalī yuge ..
     aśokapallavacchāyaṃ dāḍimītījasannibham .
     bindhyāṭavitaṭe deśe jāyate mandakāntikam ..
     siṃhale jāyate kṛṣṇamākare gandhanīlake .
     padmarāgabhave sthāne vividhaṃ sphaṭikaṃ bhavet ..
     atyantanirmalaṃ svacchaṃ sravatīva jalaṃ śuci .
     jyotirjvalanamāśliṣṭaṃ muktājyotīrasaṃ dvija ..
     tadeva lohitākāraṃ rājāvartamudāhṛtam .
     ānīlaṃ tattu pāṣāṇaṃ proktaṃ rājamayaṃ śubham ..
     brahmasūtramayaṃ yattu proktaṃ brahmamayaṃ dvija ..
iti sphaṭikaparīkṣā . iti bhojarājakṛtayuktikalpataruḥ ..

sphaṭikā, strī, sphaṭikāriḥ . iti bhāvaprakāśaḥ ..

sphaṭikācalaḥ, puṃ, (sphaṭikavat śubhro'calaḥ . sphaṭikasya acalo vā .) kailāsaparvataḥ . iti hemacandraḥ ..

sphaṭikātmā, [n] puṃ, (sphaṭika eva ātmā svarūpaṃ yasya .) sphaṭikaḥ . iti śabdaratnāvalī ..

sphaṭikādribhidaḥ, puṃ, (sphaṭikādriṃ kalāsaparvatamapi bhinanti varṇeneti . bhida + igupadhajñeti . 3 . 1 . 135 . iti kaḥ .) karpūraḥ . iti kecit ..

sphaṭikābhraḥ, puṃ, (sphaṭikavat śubhro yo abhraḥ sa iva śuklatvāt .) karpūraḥ . iti rājanirghaṇṭaḥ ..

sphaṭikāriḥ, strī, (sphaṭikasya ariḥ .) śvetavarṇavaṇigdravyaviśeṣaḥ . phaṭkirī iti bhāṣā .. yathā --
     navasārayavakṣārasphaṭikārita eva kācavakayantraiḥ .
     bahuśaḥ pātyaṃ satvaṃ taddhi mahādrāvakaṃ nāma ..
iti ratnāvalī .. tadrūpāntarāṇi . sphaṭikārī . sphaṭikārikā . phaṭkarī . iti mahādrāvakaprakaraṇe bhaiṣajyaratnāvalī ..

sphaṭī, strī, (sphaṭatīti . sphaṭa + ac . ṅīṣ .) sphaṭikāriḥ . tatparyāyaḥ . sphaṭikī 2 śvetā 3 śubhrā 4 raṅgadā 5 raṅgadṛḍhā 6 dṛḍharaṅgā 7 raṅgāṅgā 8 . asyā guṇāḥ . kaṭutvam . snigdhatvatta . kavāyatvam . pradaramehakṛcchravamiśoṣadoṣanāśitvam . dṛḍharaṅgadātṛtvañca . iti rājanirghaṇṭaḥ .. api ca .
     sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān .
     nihanti śvitravosarpān yonisaṅkocakāriṇī ..
iti bhāvaprakāśaḥ ..

sphaḍa, i ka narmaṇi . (curā°-para°-saka°-seṭ .) yathā . sphuḍi ka narmaṇi ityatra narma iha parohāsaḥ . ādyasvarīti kātantrādyāḥ . iti durgādāsaḥ ..

sphara, śa sphūrtau . cale . iti kavikalpadrumaḥ .. (tudā°-para°-aka°-seṭ .) śa, spharatī spharantī . pasphāra . spharaṇaṃ sphuraṇamityamaraḥ . iti durgādāmaḥ ..

spharaṇaṃ, klī, (sphara + lyuṭ .) sphuraṇam . ityamaraḥ . 3 . 2 . 10 ..

sphala, śa cāle . sphūrtau . iti kavikalpadrumaḥ .. (tudā°-para°-aka°-seṭ .) śa, sphalatī sphalantī . pasphāla . suradvipāsphālanakarkaśāṅgulāviti raghuḥ . cālaścalanam . iti durgādāsaḥ ..

sphāṭakaṃ, klī, sphaṭikam . iti kācit śabdaratnāvalī .. jalavindau, puṃ, . iti kecit ..

sphāṭikaṃ, klī, (sphaṭikameva . svārthe aṇ .) sphaṭikam . iti śabdāratnāvalī .. (yathā, mahābhārate . 2 . 55 . 17 .
     sahasrastambhāṃ hemavaidūryacitrāṃ śatadvārāṃ toraṇasphāṭikākhyām .
     sabhāmagyrāṃ krośamātrāyatāṃ me tadvistārāmāśu kurvantu yuktāḥ ..
sphaṭikasyedamiti . sphaṭika + aṇ . sphaṭikasambandhini, tri . yathā, mahābhārate . 1 . 63 . 13 .
     devopabhogyaṃ divyañca ākāśe sphāṭikaṃ mahat .
     ākāśagaṃ tvāṃ maddattaṃ vimānamupapatsyate ..
)

sphāṭikopalaḥ, puṃ, (sphāṭika upalaḥ) sphāṭikam . iti trikāṇḍaśeṣaḥ ..

sphāṭīkaṃ, klī, sphaṭikam . iti śabdaratnāvalī ..

sphātaḥ, tri, vṛddhiyuktaḥ . sphāyadhātoḥ ktapratyayena niṣpannaḥ . iti vyākaraṇam ..

sphātiḥ, strī, (sphāya + ktin .) vṛddhiḥ . ityamaraḥ . 3 . 2 . 9 ..

sphāya, ī ṅa vṛddhau . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ . niṣṭhāyāmaniṭ .) ī, sphītaḥ sphātaḥ . ṅa, sphāyate pasphāye . sphāyannirmokasandhīti gaṇakṛtānityatvāt . iti ramānāthaḥ . vastutastu sphāyate sphāyaḥ pacāditvādan tataḥ sa ivācaratoti kvau śatrantam . iti durgādāsaḥ ..

sphāraṃ, klī, (sphāyate iti . sphāya + sphāyiktañcīti . uṇā 0 2 . 12 . iti rak .) pracuram . ityamaraḥ . 3 . 1 . 63 ..

sphāraḥ, puṃ, (sphāya + rak . yadvā, sphura calane + ghañ . sphuratisphulatyorghañi . 6 . 1 . 47 . iti eca ātvam .) vikaṭaḥ . kanakādervadvudaḥ . iti medinī .. vipule, tri . iti hemacandraḥ .. (yathā sāhityadarpaṇe . 3 . 101 .
     asakṛdasakṛt sphārasphārairapāṅgavilokitaistribhuvanajaye sā pañceṣoḥ karoti sahāyatām ..)

sphāraṇaṃ, klī, (sphara + ṇic + lyuṭ .) sphuraṇam . ityamaraṭīkāyāṃ ramānāthaḥ . 2 . 3 . 10 ..

sphālaḥ, puṃ, (sphala calane + ghañ . sphuratisphulatyorghañi . 6 . 1 . 47 . iti eca ātvam .) sphūrtiḥ .

sphik, [c] strī, (sphāya vṛddhau + bāhulakāt ḍic .) kaṭiprothaḥ . ityamaraḥ . 2 . 6 . 75 .. (yathā, manuḥ . 8 . 281 .
     sahāsanamabhiprepsurutkṛṣṭasyāpakṛṣṭajaḥ .
     kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet ..
)

sphikghātanakaḥ, puṃ, (sphicaṃ ghātayatīti . sphic + han + ṇic + lyuḥ . tataḥ svārthe kan .) kaṭphalaḥ . iti śabdacandrikā ..

sphiṭa, ka vṛtyām . hise . anādare . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) ka, spheṭayati . vṛtiranyairna manyate . iti durgādāsaḥ ..

sphiraṃ, tri, (sphāya vṛddhau + ajiraśiśiraśithileti . uṇā 0 1 . 54 . iti kiracpratyayena sādhuḥ .) pracuram . ityamaraḥ . 3 . 1 . 63 ..

sphītaḥ, tri, (sphāya + ktaḥ . sphāyaḥ sphī niṣṭhāyām . 6 . 1 . 22 . iti dhātoḥ sphī .) vardhitaḥ . yathā --
     sphītān janapadāṃstatra puragrāmavrajākarān .
     kheṭakharvaṭavāṭīśca vanānyupavanāni ca ..
iti śrībhāgavate . 1 . 6 . 11 .. sphītān samṛddhān deśān . tatra tasyāṃ diśi . puragrāmavrajākarān tatra purāṇi rājadhānyaḥ . grāmā bhṛguproktāḥ .
     viprāśca viprabhṛtyāśca yatra caiva vasanti te .
     sa tu grāma iti proktaḥ śūdrāṇāṃ vāsa eva ceti ..
vrajā gokulāni . ākarā ratnādyutpattisthānāni . tān . kheṭāḥ karṣakagrāmāḥ . kharvaṭhāḥ giritaṭagrāmāḥ . bhṛguproktā vā .
     ekato yatra tu grāmo nagaraṃ caikataḥ sthitam .
     miśrantu kharvaṭaṃ nāma nadīgirisamāśrayamiti ..
vāṭyaḥ pūgapuṣpavāḍhyastāḥ . vanāni svataḥ siddhavṛkṣāṇāṃ samūhāḥ . upavanāni ropitavṛkṣāṇāṃ samūhāḥ tāni ca . iti taṭṭīkāyāṃ śrīdharasvāmī ..

sphuṭa, i ka narmaṇi . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) narmeha parīhāsaḥ . i ka, sphuṇṭayati sakhāyaṃ lokaḥ . ayamanyairna manyate . iti durgādāsaḥ ..

sphuṭa, ir viśa(sa)raṇe . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-bhedane saka°-seṭ .) ira, asphuṭat asphoṭīt . viśaraṇaṃ bhedanam . sphoṭayati gātraṃ bāṇaḥ . visaraṇa iti dantyamadhyapāṭhe vikasana ityarthaḥ . sphoṭati mallikākalikā ..

sphuṭa, ka bhidi . iti kavikalpadrumaḥ . (curā°para°-saka°-seṭ .) ka, sphoṭayati kaṇṭakaḥ padam . iti durgādāsaḥ ..

sphuṭa, ṅa visaraṇe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) ṅa, sphoṭante navakudmalāni kuṭajaprāyeṣu vṛkṣeṣviti halāyudhaḥ . iti durgādāsaḥ ..

sphuṭa, t ka visaraṇe . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) visaraṇaṃ vikamanam . sphuṭayati campakakalikā . apusphuṭat . iti durgādāsaḥ ..

sphuṭa, śi vikāse . iti kavikalpadrumaḥ . (tudā°para°-aka°-seṭ .) vikāsa iti kasa ja gatāviti dantyāntasya ghañi rūpaṃ vipūrbeṇārthāntaravācitayā vikasanamityarthaḥ . śi, sphuṭati ketakīkorakaḥ . asphuṭīt puṣphoṭa . iti durgādāsaḥ ..

sphuṭa, ka hiṃse . āṅpūrbo'yam . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ .) āṅ upasargaḥ . ka, āsphoṭayati . iti durgādāsaḥ ..

sphuṭaḥ, tri, (sphuṭati prakāśate iti . sphuṭ + kaḥ .) vyaktaḥ . yathā, raghuḥ . 3 . 63 .
     avehi māṃ prītamṛte turaṅgamāt kimicchasīti sphuṭamāha vāsavaḥ ..) praphullaḥ . iti medinī .. śuklaḥ . ityajayaḥ .. bhinnaḥ . iti sphuṭadhātvarthadarśanāt .. * .. sphuṭagrahā yathā --
     syāt saṃskṛto madhyaphalena madhyo mandasphuṭaḥ syāt calakendramuktam .
     vidhāya śaighryeṇa calena caivaṃ kheṭasphuṭaḥ syādasakṛt phalābhyām ..
kujasya viśeṣamāha .
     dalīkṛtābhyāṃ prathamaṃ phalābhyāṃ tato'khilābhyāmasakṛt kujastu .
     sphuṭau ravīndū mṛdunaiva vedyau śīghrākhyatuṅgasya tayorabhāvāt ..
iti siddhāntaśirobhaṇiḥ ..

sphuṭanaṃ, klī, (sphuṭ + lyuṭ . kuṭāditvāt na guṇaḥ .) vidaraṇam . ityamaraḥ . 3 . 2 . 5 .. vika sanam . iti sphuṭadhātvarthadarśanāt ..

sphuṭabandhanī, strī, (sphuṭaṃ bandhanaṃ yasyāḥ . ṅīṣ .) pārāvatapadī . naphaṭkī iti bhāṣā . iti ratnamālā .. sphuṭabalkalīti kecit ..

sphuṭā, strī, (sphuṭati vikāśate iti . sphuṭa + kaḥ . ṭāp .) phaṭā . phaṇā . ityamaraṭīkāyāṃ rāmāśramaḥ . 3 . 2 . 5 ..

sphuṭiḥ, strī, (sphuṭatīti . sphuṭa + in .) pādasphoṭarogaḥ . nirbhinnakarkaṭīphalam . iti bhedinī ..

[Page 5,461b]
sphuṭitaḥ, tri, (sphuṭa + ktaḥ .) vikasitaḥ . iti hemacandraḥ .. bhinnaḥ . (yathā, mṛcchakaṭike 3 aṅke .
     asadṛśajanasaṃprayogabhīrorhṛdayamiva sphuṭitaṃ mahāgṛhasya ..) parihasitaḥ . iti sphuṭadhātvarthadarśanāt . vyaktokṛtaḥ . iti sphuṭaśabdārthadarśanāt ..

sphuṭī, strī, (sphuṭi + kṛdikārāditi ṅīṣ .) pādasphoṭarogaḥ . karkaṭīphalam . phuṭī iti bhāṣā . iti śabdaratnāvalī ..

sphuṭṭa, ka anādare . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, sphuṭṭayati . iti durgādāsaḥ ..

sphuḍa, i ka narmaṇi . iti kavikalpadrumaḥ .. (carā°para°-saka°-seṭ .) narma iha parīhāsaḥ . i ka, sphuṇḍayati sakhāyaṃ lokaḥ . puṣphuṇḍayiṣati . ādyasvarīti kātantrādyāḥ . pañcamasvarayukto narme . iti govindabhaṭṭaḥ . iti durgādāsaḥ ..

sphuḍa, i ṅa phulle . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-seṭ .) phullaṃ vikasanam . i, sphuṇḍyate . ṅa, sphuṇḍate kundakorakaḥ . pusphuṇḍe . iti durgādāsaḥ ..

sphuḍa, śi vṛtyām . iti katikalpadrumaḥ .. (tudā°para°-saka°-seṭ .) śi, sphuḍati . asphuḍīt . puṣphoḍa . vṛtyāṃ varaṇe . iti durgādāsaḥ ..

sphutkaraḥ, puṃ, (karotīti . kṛ + ac . sphudityavyaktaśabdasya karaḥ .) agniḥ . iti śabdacandrikā ..

sphutkāraḥ, puṃ, phutkāraḥ . sphuditi kriyate iti sphutśabdapūrbakṛdhātorbhāve ghañpratyayena niṣpannaḥ ..

sphura, śi sphurtau . cale . iti kavikalpadrumaḥ .. (tudā°-curā°-para°-aka°-seṭ .) sphurtiḥ prakāśaḥ . calaścalanam . śi, sphurati cāmaram . asphurīt . pusphora . iti durgādāsaḥ ..

sphuraḥ, puṃ, (sphuratīti . sphura + kaḥ .) phalakam . iti hemacandraḥ .. (sphura + bhāve ghañ .) sphuraṇam . ityamaraṭīkā . 3 . 2 . 9 ..

sphuraṇaṃ, klī, (sphura + lyuṭ .) kiñciccalanam . iti bharataḥ .. tatparyāyaḥ . spharaṇam 2 . ityamaraḥ . 3 . 2 . 9 .. sphulanam 3 sphoraṇam 4 sphuraḥ 5 sphuraṇā 6 sphāraṇam 7 . iti taṭṭīkā .. sphūrtiḥ . iti śabdaratnāvalī .. * .. aṅgasphuraṇasya śubhāśubhaphalaṃ yathā --
     brūmau'dhunāṅgasphuritasya samyak pratyekamavyaktaphalaprabhāvam .
     sarvatra yatrāvanate svadehādutpadyate karmavipākasaṃvit ..
     mūrdhni sphuratyāśu pṛthivyavāptiḥ sthānapravṛddhiśca lalāṭadeśe .
     bhrūghrāṇamadhye priyasaṅgamaḥ syāt nāsākṣimadhye ca sahāyalābhaḥ ..
     dṛgantamadhyasphuraṇe'rthalābhotkaṇṭhau kramādvisphurite dṛgādau .
     jayo dṛśādhaḥ sphuraṇe raṇaḥ syāt priyaśrutiḥ syāt sphurite ca karṇe ..
     yoṣitsamṛddhiḥ sphurite ca gaṇḍe ghrāṇe tu saumukhyamudau bhavetām .
     bhojyeṣṭasaṅgāvadharordhvayośca skandhe gale bhogavivṛddhilābhau ..
     spando bhujasyeṣṭasamāgamāya spandaḥ karasya draviṇāptahetuḥ .
     spandaśca pṛṣṭhasya parājayāya spando jayāyorasi mānavānām ..
     pārśvaprakampe viṣayasya lābhaḥ kaṭiprakampe tu balapramodau .
     nābhiprakampe nijadeśalābhaḥ dhanarddhibandhuśca bhruvi prakampe ..
     duḥkhaṃ dhanāntaṃ hṛdayasya kampe sphikpāyukampe'pi ca vāhanāptiḥ .
     varāṅgakampe varayoṣidāptirmaṣke sakampe tanayasya janma ..
     vastau sakampe yuvatipravṛttiḥ doṣaśca kampe punarūrupṛṣṭhe .
     uraḥ punaḥ syāt susahāyalābhaḥ syājjānukampe tvacireṇa siddhiḥ ..
     jaṅghāprakampe nijadeśanāśaḥ sthānāptiruṣṭraścaraṇasya kampe .
     yātrā salābhāṅghritalaprakampe puṃsāṃ sadā dakṣiṇadehabhāge ..
     strīṇāñca vāmāvayave prajātaḥ spandaḥ phalāni pradiśatyavaśyam ..
iti vasantarājaśākune nareṅgite'ṅgasphuraṇaprakaraṇaṃ caturtham ..

sphuraṇā, strī, (sphura + ṇic + yuc . ṭāp .) sphuraṇam . ityamaraṭīkā . 3 . 2 . 10 ..

sphuran, [t] tri, (sphura + śatṛ .) kampanayuktaḥ . sphūrtiviśiṣṭaḥ . yathā --
     gaṅgottuṅgataraṅgasaṅgatajaṭājūṭāgrajāgratphaṇisphurjatsphutkṛtibhītisambhṛtacamatkārasphuratsambhramā .
     ānandāmṛtavāpikāṃ vidadhatī cittaṃ girīśaprabhostvāṃ pāyānnavasaṅgame bhagavatī lajjāvatī pārvatī ..
iti kāvyacandrikā ..

sphuritaṃ, klī, (sphura + ktaḥ .) sphuraṇam . sphuraṇaviśiṣṭe, tri . yathā . brūmo'dhunāṅgasphurite ca samyak iti . priyā śrutiḥ syāt sphurite ca . karṇe iti ca . vasantarājaśākunam ..

sphurcha, ā vismṛtau . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) kvipi rāchvorlope sphūḥ sphurau sphuraḥ . ā sphūrchitaṃ sphūrṇaṃ tena . sphūrchati kathāṃ madyapaḥ . iti durgādāsaḥ ..

[Page 5,462a]
sphu(sphū)rja, ṭu o ā vajranirṣoṣe .. (bhvā°-sara°aka°-seṭ .) ṭu, sphurjathuḥ . o, sphūrṇaḥ . ā, sphūjitaṃ sphūṇe tena . vajranirghoṣo vajrakartṛkaśabdaḥ . sthūrjati vajram . iti durgādāsaḥ ..

sphurjakaḥ, puṃ, (sphurjatīti . sphurja + ṇvul .) sphurrjakavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..

sphurjathuḥ, puṃ, (sphurja + athuc .) vajrapatanajanitaśabdaḥ . ityamaraṭīkāyāṃ bharataḥ ..

sphula, śi sphūrtau . cale . caye . iti kavikalpadrumaḥ .. (tudā°-kuṭā°-para°-aka°-seṭ .) śi, sphulati asphulīt pusphaula . sphūrtiḥ prakāśaḥ . calaḥ skhalanam . cayaḥ sañcayaḥ . iti durgādāsaḥ ..

sphulaṃ, klī, (sphalatīti . sphula sphurtau cale + kaḥ .) vastraveśma . iti śabdaratnāvalī .. tāṃvu iti bhāṣā ..

sphulanaṃ klī, (sphula + lyuṭ .) sphuraṇam . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

sphuliṅgaḥ, tri, (sphula + iṅgac . yadvā, sphutkāreṇa liṅgatīti . liṅga + ac .) agnikaṇaḥ . ityamaraḥ . 1 . 1 . 60 .. phinakī iti phinkuṭī iti ca bhāṣā .. dve agnicūrṇe . sphutkāreṇa liṅgati gacchati sphaliṅgaḥ . iti taṭṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 5 . 48 . 54 .
     valāhakāduccarataḥ subhīmān vidyut sphuliṅgāniva ghorarūpān ..)

sphuliṅginī, strī, (sphuliṅgo'syā astīti . iniḥ . ṅīp .) agnisaptajihvāntargatajihvāviśeṣaḥ . iti jaṭādharaḥ .. (yathā, muṇḍakopaniṣadi . 1 . 2 . 4 .
     kālī karālī ca manojavā ca sulohitā yā ca sughūmravarṇā .
     sphuliṅganī viśvarūpī ca devī lolāyamānā iti sapta jihvāḥ ..
)

sphūrjakaḥ, puṃ, (sphūrjati agnau kṣiptaḥ sanniti . sphūrja + ṇvul .) tindukavṛkṣaḥ . ityamaraḥ . 2 . 4 . 38 .. sphūrjati vahnau kṣiptaḥ sphūrjakaḥ . ṭvā sphūrjāvajranirghoṣe ṇakaḥ . sphurjervā dorghaḥ sarvatra iti paravākyāt sphūrjakaḥ sphurjakaśca sphurjo vajraḥ sa iva dṛḍhasāratvāt sphurjaka ityanye . iti bharataḥ ..

sphūrjathuḥ, puṃ, (sphūrjatīti . sphūrja vajranirghoṣe + athuc .) vajrapātajanitaśabdaḥ . tatparyāyaḥ . vajranippeṣaḥ 2 . ityamaraḥ . 1 . 3 . 10 .. sphurjathuḥ 3 visphūrjathuḥ 4 visphurjathuḥ 5 vajranirghoṣaḥ 6 . iti taṭṭīkā ..

sphūrtiḥ, strī, (sphūr + ktin .) sphūraṇam . ityamaraṭīkāyāṃ ramānāyaḥ . 3 . 2 . 10 .. (yathā, pañcadaśyām . 8 . 32 .
     mamaṅgatvavikārābhyāṃ vimbalakṣaṇahīnatā .
     sphūttirūpatvametasya vimbavad bhāsanaṃ viduḥ ..
)

[Page 5,462b]
sphūrtimān, [t] tri, (sphurtirasyāstīti . sphurti + matup .) pāśupataḥ . yathā --
     pāñcārthikaḥ pāśupataścidrūpaḥ sphūrtimān mataḥ .. iti trikāṇḍaśeṣaḥ .. sphūrtiviśiṣṭe, tri ..

spheyān, [s] tri, (idamanayoratiśayena sphiraḥ . sphira + īyasun . priyasthirasphireti . 6 . 4 . 157 . iti sphādeśaḥ .) atiśayaḥ . iti vyākaraṇam ..

spheṣṭhaḥ, tri, (ayameṣātiśayena sphiraḥ . sphira + iṣṭhan . priyasthireti . 6 . 4 . 157 . iti sphādeśaḥ .) atiśayaḥ . ityamaraḥ . 3 . 1 . 112 ..

sphoṭaḥ, puṃ, (sphuṭatīti . sphuṭa + ac .) sphoṭakaḥ . iti rājanirghaṇṭaḥ .. (yathā, suśrute . 1 . 12 .
     sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate .. * .. sphuṭa + bhāve ghañ . vidāraṇam . yathā, mahābhārate . 3 . 11 . 58 .
     tayorbhujaviniṣpeṣādubhayorbalinostadā .
     śabdaḥ samabhavat ghoro veṇusphoṭasamo yudhi ..
sphuṭate vyajyate varṇariti sphuṭatyartho yasmāditi vā . sphuṭa vikasane + ghañ . śabdavyāpāraviśeṣaḥ . tathā coktam . varṇānāṃ vācakatvānupapattau yadbalādarthapratipattiḥ sa sphoṭa iti varṇātirikto varṇābhivyaṅgyo'rthapratyāyako nityaḥ śabdaḥ sphoṭaḥ .. yathā, harivaṃśe bhaviṣyaparvaṇi . 16 . 52 .
     akṣarāṇāmakārastvaṃ sphoṭastaṃ varṇasaṃśrayaḥ ..)

sphoṭakaḥ, puṃ, (sphuṭatīti . sphuṭa + ṇvul .) rāgaviśeṣaḥ . phāḍā . iti bhāṣā . tatparyāyaḥ . piḍakaḥ 2 gaṇḍaḥ 3 . iti hemacandraḥ .. sphāṭaḥ 4 visphoṭaḥ 5 . iti rājanighaṇṭaḥ .. asya vivaraṇaṃ visphoṭaśabde draṣṭavyam . bhedakaparīhāsakayostri ..

sphoṭanaṃ, klī, (sphuṭa + lyuṭ .) vidāraṇam . ityamaraṭīkāyāṃ bharataḥ . 3 . 2 . 5 .. (yathā -- suśrute . 6 . 42 .
     śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ .
     śūlāsaktasya lakṣyante tasmāt śūlamihocyate ..
) prakāśanam . iti sphuṭadhātvarthadarśanāt .. (śabdaḥ . yathā, sāhityadarpaṇe . 3 . 232 .
     bhrūvibhaṅgoṣṭhanirdaṃśabāhusphoṭanatarjanāḥ .. sphoṭayatīti . sphuṭa + ṇic + lyuḥ . bhedake, tri .. yathā, harivaṃśe . 247 . 12 .
     śataparvamahāraudraṃ sphoṭanaṃ sarvatomukham .
     pragṛhya ruciraṃ vajraṃ dīpta raudrāṭṭahāsinam .
     daityānayodhayat sarvān mahendraḥ pākaśāsanaḥ ..
)

sphoṭanī, strī, maṇiśaṅkhavedhopakaraṇam . bhoṅarī iti khyātā . yathā -- āsphoṭanī sphoṭanī ca tatra lāsphoṭanī matā .. iti bharatadvirūpakoṣaḥ .. kiñca .
     lāsphoṭanyāṃ vedhanī ca sphoṭanī vṛṣadaṃśikā . iti bharatadhṛtavācaspatiḥ ..

sphoṭabījakaḥ, puṃ, (sphoṭakārakaṃ bījaṃ yasya . tataḥ kan .) bhallātakaḥ . iti rājanirghaṇṭaḥ ..

sphoṭā, strī, sarpaphaṇā . iti kecit ..

sphoṭāyanaḥ, puṃ, (sphoṭa eva ayanaṃ parāyaṇaṃ yasya .) muniviśeṣaḥ . tatparyāyaḥ . kakṣīvān 2 . iti hemacandraḥ ..

sphoṭikā, strī, (sphuṭatīti . sphuṭa + ṇvul . ṭāpi ata itvam .) hāputtrikā . iti trikāṇḍaśeṣaḥ .. granthāntare phoṭikā iti pāṭhaḥ ..

sphyaṃ, klī, khaṅgākārakāṣṭham . yathā . sphyāśliṣṭejyādhikaraṇañca . sphyasya khaṅgākārakāṣṭhasya bhaktāśleṣanimittakejyāyāmiṣṭitvena prakṛtivadvikṛtirityatideśena darśātmakaprakṛtidharmāṇāṃ prāptau pūrbadinaprātaḥkālīnaṃ havanīyadevatāvāhanamapi prāptaṃ tacca tadānīṃ na vidhīyate naimittike nimittaniścaya vato'dhikāritayā prakṛte śvobhāvibhaktāśleṣarūpanimittasaṃśayena pradhānānadhikāriṇo'ṅgānadhikārāt taduttaradine ca nimittaniścaya tadadhikārasiddhāvapi nāvāhanānuṣṭhānaṃ āvāhanasya pūrbadinaprātaḥkālanaiyatyāditījyāyā āvāhanaṃ vinaivānuṣṭhānamiti . iti tithyāditattvam ..

sma, vya, ślokapādapūraṇam . ityamaraḥ . 3 . 4 . 5 . (yathā, rāmāyaṇe . 2 . 64 . 22 .
     yadyetadaśubhaṃ karma na sma me kathayeḥ svayam .
     phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā ..
) tadyoge atītakāle kīvibhaktirbhavati . yathā,
     hanti sma rāvaṇaṃ rāmaḥ . iti mugdhabodhavyākaraṇam ..

smayaḥ, puṃ, (smayanamiti . smi + ac .) adbhutaḥ . garvaḥ . iti medinī .. (yathā, raghuḥ . 5 . 19 ..
     tato yathāvad vihitādhvarāya tasmai smayāveśavivarjitāya .
     varṇāśramāṇāṃ gurave sa varṇī vicakṣaṇaḥ prastutamācacakṣe ..
)

smaraḥ, puṃ, (smarayati utkaṇṭhayatīti . smṛ + ṇic + ac . kāmadevaḥ . ityamaraḥ . 1 . 1 . 26 .. (yathā, kumāre . 4 . 8 .
     smarasi smara mekhalāguṇairuta gotraskhaliteṣu bandhanam .
     cyutakeśaradūṣitekṣaṇānyavataṃsotpalatāḍanāni vā .. * ..
smṛ + ap .) smaraṇañca ..

smarakūpakaḥ, puṃ, (smarasya kūpa iva kan .) bhagam . iti trikāṇḍaśeṣaḥ ..

[Page 5,463a]
smarakūpikā, strī, yoniḥ . smarakūpakaśabdādāppatyayena niṣpannā ..

smaraguruḥ, puṃ, (smarasya guruḥ pitā . kṛṣṇāvatāre pradyumnajanakatvāt tathātvam .) viṣṇuḥ . iti kecit ..

smaragṛhaṃ, klī, (smarasya gṛham .) yoniḥ . iti jaṭādharaḥ ..

smaracakraḥ, puṃ, (smarasya cakramiva ākṛtiryasya .) ratibandhaviśeṣaḥ . yathā, smaradīpikāyām .
     dhṛtvā vāmakareṇoruṃ svapādasyoparisthitam .
     dṛḍhañca ramate kāmī smaracakraprakīrtitaḥ ..


smaracchatraṃ, klī, (smarasya cchatramiva .) yoniḥ . iti kecit ..

smaraṇaṃ, klī, (smṛ + lyuṭ .) smṛtiḥ . tatparyāyaḥ . ādhyānam 2 smṛtiḥ 3 . iti hemacandraḥ .. cintā 4 carcā 5 . iti jaṭādharaḥ .. (yathā, kumāre . 6 . 19 .
     satyamarkācca somācca paramadhyāsmahe padam .
     adya tūccaistaraṃ tābhyāṃ smaraṇānugrahāt tava ..
alaṅkāraviśeṣaḥ . yathā, sāhityadarpaṇe . 10 . 668 ..
     sadṛśānubhavādvastusmṛtiḥ smaraṇamucyate . yathā --
     arabindamidaṃ vīkṣya khelatkhañjanamañjulam .
     smarāmi vadanaṃ tasyāścāru cañcalalocanam ..
mayi sakapaṭamityādau ca smṛteḥ sādṛśyānubhavaṃ vinotthāpitatvānnāyamalaṅkāraḥ . rāghavānandamahāpātrāstu vaisādṛśyāt smṛtimapi smaraṇālaṅkāramicchanti . tatrīdādaraṇaṃ teṣāmeva yathā --
     śirīṣamṛdvī giripu prapede yadā yadā duḥkhaśatāni sītā .
     tadā tadāsyāḥ sadaneṣu maukhyalakṣāṇi dadhyau galadaśru rāmaḥ ..


smaraṇāpatyatarpakaḥ, puṃ, (smaraṇena apatyaṃ tarpayatīti . tṛpa + ṇval .) kacchapaḥ . iti kecit ..

smaradaśā, strī, (smarasya daśā .) kāmāvasthā . taddaśavidhā yathā, ujjvalanīlamaṇiḥ .
     nayanaprītiḥ prathamaṃ cintāsaṅgastato'tha saṅkalpaḥ .
     nidrācchedastanutā viṣayanivṛttistrapānāśaḥ .
     unmādo mūrchā mṛtirityetāḥ smaradaśā daśaiva syurityācakṣate ..


smaradhvajaṃ, klī, (smarasya dhvajamiva .) yoniḥ . iti śabdaratnāvalī ..

smaradhvajaḥ, puṃ, (smarasya dhvaja iva .) vādyam . iti hemacandraḥ .. liṅgam . iti kecit ..

smaradhvajā, strī, (smarasya dhvajo garvo yayā) jyotsnārātriḥ . iti kecit ..

smarapriyā, strī, (smarasya priyā .) ratiḥ . iti jaṭādharaḥ ..

[Page 5,463b]
smaramandiraṃ, klī, (smarasya mandiram .) yoniḥ . iti hemacandraḥ ..

smaralekhanī, strī, (smarasya lekhanīva .) śārikāpakṣī . iti śabdaratnāvalī ..

smaravallabhaḥ, puṃ, (smarasya pradyumnasya vallabhaḥ .) aniruddhaḥ . iti kecit ..

smaravīthikā, strī, (smarasya vīthikā .) veśyā . iti rājanirghaṇṭaḥ ..

smaravṛddhisaṃjñaḥ, puṃ, (smarasya vṛddhiryasmāt sa smaravṛddhiḥ . sa eva saṃjñā yasya .) kāmavṛddhikṣupaḥ . iti rājanirghaṇṭaḥ ..

smarasakhaḥ, puṃ, (smarasya sakhā . samāse ṭac .) candraḥ . iti kecit .. (smarasya uddīpake, tri . yathā, raghuḥ . 9 . 36 .
     patiṣu nirvaviśurmadhumaṅganāḥ smarasakhaṃ rasakhaṇḍanavarjitam ..)

smarastambhaḥ, puṃ, (smarasya stambha iva .) upasthaḥ . iti śabdaratnāvalī ..

smarasmaryaḥ, puṃ, (smaraḥ smaryo yasya .) gardabhaḥ . iti trikāṇḍaśeṣaḥ ..

smaraharaḥ, puṃ, (smaraṃ harati nāśayatīti . hṛ + harateranudyamane ac .) śivaḥ . ityamaraḥ . 1 . 1 . 35 ..

smarāgāraṃ, klī, (smarasya āgāram .) bhagam . iti śabdaratnāvalī ..

smarāṅkuśaḥ, puṃ, (smarasya aṅkuśa iva .) nakham . iti śabdaratnāvalī ..

smarāmraḥ, puṃ, (smaroddīpaka āmraḥ .) rājāmraḥ . iti rājanirghaṇṭaḥ ..

smarāsavaḥ, puṃ, (smarasya āsavaḥ iva .) lālā . yathā --
     smarāsavo mukhasuraṃ . pāri syāt pānabhājanam . iti trikāṇḍaśeṣaḥ .. madyabhedaḥ . iti kecit ..

smārtaṃ, klī, (smṛteridam . smṛti + aṇ .) smṛtiśāstroktakarma . yathā --
     śrītaṃ karma svayaṃ kuryādanyo'pi smārtamācaret .
     aśaktau śrautamapyanyaḥ kuryādācāramantataḥ ..
iti tithyāditattvam .. api ca .
     śrutismṛtivirodhe tu śrutireva garīyasī .
     avirodhe sadā kāryaṃ smārtaṃ vaidikavat satā ..
iti śrāddhatattvam ..

smārtaḥ, tri, (smṛteridamiti . aṇ .) smṛtisambandhīyaḥ . (yathā, manuḥ . 1 . 108 .
     ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca .
     tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ ..
) smṛtiśāstravyavasāyī . smṛtiśabdāt ṣṇapratyayena niṣpannaḥ ..

[Page 5,463c]
smi, ka ṅa anādare . iti kavikalpadrumaḥ .. (curā°-ātma°-saka°-aniṭ .) dantyādiḥ . ka ṅa, smāyayate . iti durgādāsaḥ ..

smiṭa, ka anādare . snehe . iti kavivalpadrumaḥ .. (curā°-para°-saka°-seṭ .) oṣṭhyāvargaśeṣayuktaḥ . ka, smeṭayati . iti durgādāsaḥ ..

smitaṃ, klī, (smi ṅa īṣaddhasanam + ktaḥ .) īṣaddhāsyam . ityamaraḥ . 1 . 7 . 34 .. (yathā, mahābhārate . 1 . 153 . 22 .
     vilajjamāneva natā divyābharaṇabhūṣitā .
     smitapūrvamidaṃ vāvyaṃ bhīmasenamathābravīt ..
vikasite, tri . iti trikāṇḍaśeṣaḥ .. (yathā, māghe . 6 . 54 .
     smitasaroruhanetrasarojalāmatisitāṅgavihaṅgahasaddivam ..)

smīla, nimeṣaṇe . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) oṣṭhyāvargaśeṣayuktaḥ . smīlati cakṣuḥ pakṣmabhirāvṛtaṃ syādityarthaḥ . iti durgādāsaḥ ..

smṛ, smṛtau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-aniṭ .) smarati . smṛtirjñānaviśeṣaḥ . tathā ca .
     sambidbhagavatī dvedhā smṛtyanubhavabhedikā .. iti tārkikāḥ .. tena ñau añyantakartuḥ karmatvam . guruḥ śiṣyaṃ śāstraṃ smārayati . iti durgādāsaḥ ..

smṛ, ma autkye . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-saka° iti kecit-aniṭ .) ma, smarayati . utkaḥ utkaṇṭhitaḥ tasya bhāvaḥ aukyamutkaṇṭhā . ādhyāne iti prāñcaḥ . ā samantāt dhyānamādhyānaṃ iti kaścit . utkaṇṭhikā iti kāśikāvṛttivopadevau . utkaṇṭāpūrbakaṃ smaraṇamiti vṛddhāḥ . muhuranusmarayantamanukṣapaṃ tripuradāhamiti kirāte . iti durgādāsaḥ ..

smṛtaḥ, tri, (smṛ + ktaḥ .) smṛtiviṣayaḥ . kṛtasmaraṇaḥ . yathā --
     ābdike pitṛkṛtye ca māsaścāndramasaḥ smṛtaḥ .
     vivāhādau smṛtaḥ sauro yajñādau sāvano mataḥ ..
iti malamāsatattvam ..

smṛtiḥ, strī, (smṛ + ktin .) anubhūtaviṣayajñānam . iti caṇḍīṭīkāyāṃ nāgojībhaṭṭaḥ .. svāmyāśritakriyājanyasaṃskārajanyajñānam . iti rasamañjarī .. anubhava-saṃskāra-janya-jñānam . yathā --
     sambidbhagavatī dvedhā smṛtyanubhavabhedikā .. iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ .. kiñca .
     vibhurbuddhyādiguṇavān buddhistu dvividhā matā .
     anubhūti smṛtiśca syādanubhūtiścaturvidhā ..
iti bhāṣāparicchedaḥ .. anyacca .
     anubhūtaṃ priyādināmarthānāṃ cintanaṃ smṛtiḥ .
     tatra kampāṅgavaivaśyabāspaniśvasitādayaḥ ..
ityujjvalanīlamaṇiḥ .. tatparyāyaḥ . cintā 2 ādhyānam 3 . ityamaraḥ . 1 . 7 . 29 .. cintiyā 4 . iti bharatadhṛtarabhasaḥ .. cintaḥ 5 . iti kṣorasvāmī .. ādhyā 6 . iti rāmāśrabhaḥ .. cintitiḥ 7 dhyānam 8 . iti śabdaratnāvalī .. smaraṇam 9 carcā 10 . iti jaṭādharaḥ .. sā tu garbhasthasya aṣṭabhirmāsairbhavati . iti sukhabodhaḥ .. * .. smṛtikārakauṣadhaṃ yathā --
     śaṅkhapuṣpī vacā somā brāhmī brahmasuvarcalā .
     abhayā ca guḍūcī ca aṭarūṣakavākucī ..
     etairakṣasamairbhāgairghṛtaṃ prasthaṃ vipācayet .
     kaṇṭakāryā rasaṃ prasthaṃ vṛhatyā ca samanvitam ..
     etadbrāhmīghṛtaṃ nābha smṛtimedhākaraṃ param ..
iti gāruḍe 198 adhyāyaḥ .. * .. manvādimunipraṇītaśāstraviśeṣaḥ . smaranti vedamanayā smṛtiḥ . maharṣibhirvedārthacintanaṃ smṛtiḥ . tadyogāt grantho'pi smṛtiriti mukuṭaḥ . smṛtikartṝṇāṃ nāmāni dharmaśāstraśabde draṣṭavyāni . tatra manoḥ smṛteḥ prādhānyam . yathā --
     vedārthopanibandhṛtvāt prādhānyaṃ hi manoḥ smṛtam .
     manvarthaviparītā tu yā smṛtiḥ sā na śasyate ..
itikullūkabhaṭṭadhṛtabṛhaspativacanam .. tatparyāyaḥ . dharmasaṃhitā 2 . ityamaraḥ . 1 . 6 . 6 .. dharmaśāstram 3 . iti jaṭādharaḥ .. saṃhitā 4 śrutijīvikā 5 . iti śabdaratnāvalī .. sa ca sāttvikarājasatāmasabhedena trividhaḥ . yathā --
     tathaiva smṛtayaḥ proktā ṛṣibhistriguṇānvitāḥ .
     sāttvikā rājasāścaiva tāmasāḥ śubhadarśane ..
     vāśiṣṭhaṃ caiva hārītraṃ vyāsaṃ pārāśaraṃ tathā .
     bhāradvājaṃ kāśyapañca sāttvikā muktidāḥ śubhāḥ ..
     āvanaṃ yājñavalkyañca ātreyaṃ dākṣameva ca .
     kātyāyanaṃ vaiṣṇavañca rājasāḥ svargadā matāḥ ..
     gautabhaṃ bārhaspatyañca saṃvartañca yamaṃ smṛtam .
     māṃkhyaṃ cauśanasaṃ devi tāmasā nirayapradāḥ ..
     kimatra bahunoktena purāṇeṣu smṛtiṣvapi .
     tāmasā narakāyaiva varjayettān vicakṣaṇaḥ ..
     ato hi rājamaṃ karma tāmasañca varānane .
     prāṇānte naiva kuryādvai vivekī tattvavinnaraḥ ..
     vinā tu sāttvikaṃ karma yatrāsādhāraṇaṃ hareḥ .
     kadācidrājasaṃ kāryaṃ mānamaistāmasaṃ na tu ..
     śrutismṛtipurāṇopurāṇeṣvāgameṣu ca .
     saṃhitātantraśāstreṣu girije yāmalādiṣu .
     prañcarātrādiṣvapīha māro yaḥ sāttviko sutaḥ ..
iti pādmottarakhaṇḍe 43 adhyāyaḥ ..

[Page 5,464b]
smṛtimān, [t] tri, (smṛtirvidyate'syeti . smṛti + matup .) smṛtiviśiṣṭaḥ . cintāvān . (yathā, manuḥ . 7 . 34 .
     anuraktaḥ śucirdakṣaḥ smṛtimān deśakālavit .
     vapuṣmān vītabhīrvāgmī dūto rājñaḥ praśasyate ..
)

smṛtiviruddhaḥ, tri, (smṛterviruddhaḥ .) dharmaśāstraviparītaḥ . yathā, kūrmapurāṇe himālayaṃ prati devīvākyam .
     yāni śāstrāṇi dṛśyante loke'smin vividhāni ca .
     śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī ..
     karālabhairavañcaiva yāmalaṃ nāma yat kṛtam .
     evamādīni cānyāni mohanārthāni tāni vai ..
     mayā sṛṣṭāni cānyāni mohāyaiṣāṃ bhavārṇave ..
iti malamāsatattvam ..

smṛtiśāstraṃ, klī, (smṛtireva śāstram .) dharmasaṃhitā . yathā, ekādaśītattvadhṛtabhaviṣyapurāṇavacanam ..
     smṛtiśāstre vikalpastu ākāṅkṣāpūrāṇe sati ..

smṛtihetuḥ, puṃ, (smṛterhetuḥ .) smaraṇakāraṇam . tatparyāyaḥ . vāsanā 2 saṃskāraḥ 3 bhāvanā 4 . iti jaṭādharaḥ ..

smṛtyapetaḥ, tri, (smṛterapetaḥ .) smṛtibiruddhaḥ . iti kecit ..

smeraḥ, tri, (smi ṅa īṣaddhasane + namikampismyajasakamahiṃsadīpo raḥ . 3 . 2 . 167 . iti raḥ .) vikaśitaḥ . iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 3 . 100 .
     kāntiḥ kāñcanacampakapratinidhirvāṇī sudhāspardhinī ..
     smerendīvaradāmasodaravapustasyāḥ kaṭākṣacchaṭā ..
) īṣaddhasaśanīlaḥ . iti saṃkṣiptasāroṇādivṛttiḥ .. (yathā, kumāre . 5 . 70 .
     iyañca te'nyā purato viḍambanā yadūḍhayā vāraṇarājahāryayā .
     śilokya vṛddhokṣamadhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati ..
)

smeraviṣkiraḥ, puṃ, (smeraḥ praphullaḥ viṣkiraḥ pakṣī .) mayūraḥ . iti kecit ..

syadaḥ, puṃ, (syanda + ghañ . syado jabe . 6 . 4 . 18 . iti nipātanāt sādhuḥ .) vegaḥ . ityamaraḥ . 1 . 1 . 67 ..

syanda, ū ṅa va ḷ srutau . iti kavikalpadrumaḥ .. (bhvā°-ā°-saka°-veṭ .) antaḥsthādyayuktaḥ . ū, asyandiṣṭa asyanta . ṅa, syandate . va, syanatsyati syandiṣyati . ḷ, asyadat . lutiḥ kṣaraṇam . prasyandanmadagandhalubdhamadhupetyatra gaṇa kṛtānityatvamiti ramānāthaḥ . vastutastu prasyandane prasyandaḥ pacāditvādan tataḥ prasyanda ivācaratīti kvau śatrantam . iti durgādāsaḥ ..

syandaḥ, puṃ, syandanam . syandadhātorghañ pratyayenna nippannaḥ .. (yathā, rājataraṅgiṇyām . 1 . 24 .
     tadamandamajasyandasundareyaṃ nipīyatām .
     śrotraśuktipuṭaiḥ spaṣṭasaṅgarājataraṅgiṇī ..
rogaviśeṣaḥ . yathā, suśrute . 2 . 46 . syandāgnisādacchardyādīnāmayān janayedbahūn svedodgamaḥ . iti śrīdharasvāmī .. yathā, bhāgavate . 5 . 11 . 9 .
     yatrodite tasya samānasūtranipāte nimlocati yatra kvacana syandenābhitapatīti ..)

syandanaṃ, klī, (syanda + lyuṭ .) kṣaraṇam . (syandate iti . syanda + bahulamanyatrāpi . uṇā 0 2 . 78 . iti yuc .) jalam . iti medinī .. gamanañca ..

syandanaḥ, puṃ, (syandate calatīti . syanda + yuc .) cakrayuktayuddhaprayojanayānam . ratha iti khyātam . (yathā, raghuḥ . 1 . 36 .
     snigdhagambhīranirghoṣamekaṃ syandanamāsthitau .
     prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāviva ..
) tiniśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 26 .. vṛttārhadviśeṣaḥ . iti hemacandraḥ .. vāyuḥ . iti kecit .. śīghre, tri .. (syandake, ca tri .. yathā, kathāsaritsāmare . 103 . 62 .
     grahaiḥ parivṛtaṃ candramavatīrṇamivāmbarāt .
     rūpopamānamanyeṣāmamṛtasyandanaṃ dṛśoḥ ..
)

syandanadrumaḥ, puṃ, (syandana eva dumaḥ .) tiniśavṛkṣaḥ . iti śabdaratnāvalī ..

syandanārohaḥ, puṃ, (syandanamārohatīti . ā + ruha + aṇ .) rathasthitayoddhā . rathī . ityamaraḥ . 2 . 8 . 60 ..

syandaniḥ, puṃ, tiniśavṛkṣaḥ . iti ratnamālā ..

syandanī, strī, (syandate iti . syanda + lyuḥ . ṅīp .) lālā . iti rājanirghaṇṭaḥ .. mūtranāḍīti kecit ..

syandinī, strī, (syandate iti . syanda + ṇiniḥ . ṅīp .) lālā . ityamaraḥ . 2 . 6 . 67 ..

syandī, [n] tri, sravati yaḥ . srāvakaḥ . syandadhātorṇinpratyayena niṣpannaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ .. (yathā, uttararāmacarite 1 aṅke .
     jīvayanniva sasādhvasaśramasvedabinduradhikaṇṭhamarpyatām .
     bāhuraindavamayūkhacumvitasyandicandramaṇihāravibhramaḥ ..
)

syannaḥ, tri, (syanda + ktaḥ . srutaḥ . ityamaraḥ . 3 . 1 . 92 .. (yathā, bhaṭṭiḥ . 5 . 83 .
     athāyāsyan kaṣāyākṣaḥ svannasvedakaṇolvaṇaḥ .
     sandarśitāntarākūtastāmavādīddaśānanaḥ ..
)

syannabīṇaḥ, tri, (syannā bīṇā yatra .) stutaḥ . iti hemacandraḥ ..

syama, u ṇa śa dhvanane . iti kavikalpadrumaḥ .. (tudā°-para°-saka°-seṭ ktvāveṭ .) antaḥsthādiyuktaḥ . u, syamitvā syāntvā . ṇa, syematuḥ sasyamatuḥ . śa, syamatī syamantī . iti durgādāsaḥ .. syama, ña ka vitarke . iti kavikalpadrumaḥ .. (curā°ubha°-saka°-seṭ .) antaḥsthādiyuktaḥ . asya svārthe ñau hrasvo na syāt preraṇe ñau tu syādeveti prāñcaḥ . svamate manīṣāditvāt siddhiḥ . ña ka, syāmayati syāmayate lokaḥ puruṣaṃ sthāṇutvena . iti durgādāsaḥ ..

syama, t ka dhvāne . iti kavikalpadrumaḥ .. (adantacurā°-para°-saka°-seṭ .) antaḥsthādiyuktaḥ . syamayati . iti durgādāsaḥ ..

syamantakaḥ, puṃ, śrīkṛṣṇasya hastamaṇiḥ . yathā --
     maṇiḥ syamantako haste bhujamadhye tu kaustubhaḥ . iti hemacandraḥ .. * .. atha syamantakopākhyānam . śrīśuka uvāca .
     āsīt satrājitaḥ sūryo bhaktasya paramaḥ sakhā .
     prītastasmai maṇiṃ prādāt sa ca tuṣṭaḥ syamantakam ..
     sa taṃ bibhranmaṇiṃ kaṇṭhe bhrājamāno yathā raviḥ .
     praviṣṭo dvārakāṃ rājaṃstejasā nopalakṣitaḥ ..
     taṃ vilokya janā dūrāttejasā muṣṇadṛṣṭayaḥ .
     dīvyate'kṣairbhagavate śaśaṃsuḥ sūryaśaṅkitāḥ ..
     nārāyaṇa namaste'stu śaṅkhacakragadādhara .
     dāmodarāravindākṣa govinda yadunandana ..
     eṣa āyāti savitā tvāṃ didṛkṣurjamatpate .
     muṣṇan gabhasticakreṇa nṛṇāṃ cakṣuṃṣi tigmaguḥ ..
     nanvanvicchanti te mārgaṃ trilokyāṃ vibudharṣabhāḥ .
     jñātvādya gūḍhaṃ yaduṣu draṣṭuṃ tvāṃ yātyajaḥ prabho ..
     śrīśuka uvāca .
     niśamya bālavacanaṃ prahasyāmbajalocanaḥ .
     prāha nāsā ravirdevaḥ satrājinmaṇinā jvalan ..
     satrājit svagṛhaṃ śraumat kṛtakautukamaṅgalam .
     praviśya devasadane maṇiṃ viprairnyaveśayat ..
     dine dine svarṇabhārānaṣṭau sa sṛjati prabho .
     durbhikṣamāryariṣṭāni sarpādhivyādhayo'śubhāḥ ..
     na santi māyinastatra yatrāste'bhyarcito maṇiḥ .
     sa yācito maṇiṃ kvāpi yadurājāya śauriṇā .
     naivārthakāmukaḥ prādāt yācñābhaṅgamatarkayan ..
     tamekadā maṇiṃ kaṇṭhe pratimucya mahāprabham .
     praseno hayamāruhya mṛgayāṃ vyacarad vane ..
     prasenaṃ sahayaṃ hatvā maṇimācchidya keśarī .
     giriṃ viśan jāmbavatā nihato maṇimicchatā ..
     so'pi cakre kumārasya maṇiṃ krīḍanakaṃ gale .
     apaśyan bhrātaraṃ bhrātā satrājit paryatapyata ..
     prāyaḥ kṛṣṇena nihato maṇigrīvo vanaṃ gataḥ .
     bhrātā mameti tat śrutvā karṇe karṇe'japan janāḥ ..
     bhagavāṃstadupaśrutya duryaśo liptamātmani .
     mārṣṭuṃ prasenapadavīmanvapadyata nāgaraiḥ ..
     hataṃ prasenamaśvañca vīkṣya keśariṇā vane .
     tañcādripṛṣṭhe nihatamṛkṣeṇa dadṛśurjanāḥ ..
     ṛkṣarājavilaṃ bhīmamandhena tamasāvṛtam .
     eko viveśa bhagavānavasthāpya bahiḥ prajāḥ ..
     tatra dṛṣṭvā maṇiśreṣṭhaṃ bālakrīḍanakaṃ kṛtam .
     hartuṃ kṛtamatistasminnavatasthe'rbhakāntike ..
     tamapūbba naraṃ dṛṣṭvā dhātrī cukrośa bhītavat .
     tat śrutvābhyadravat kruddho jāmbavān balināṃ varaḥ ..
     sa vai bhagavatā tena yuyudhe svāminātmanaḥ .
     āsīttadaṣṭaviṃśāhamitaretaramuṣṭibhiḥ ..
     kṣīṇasattvaḥ svinnagātrastamāhātīvavismitaḥ .
     jāne tvāṃ sarvabhūtānāṃ prāṇa ojaḥ saho balam .
     viṣṇuṃ purāṇapuruṣaṃ prabhaviṣṇumadhīśvaram ..
     iti vijñātavijñānamṛkṣarājānamacyutaḥ .
     vyājahāra mahārāja bhagavān devakīsutaḥ ..
     maṇihetoriha prāptā vayamṛkṣapate vilam .
     bhithyābhiśāpaṃ pramṛjannātmano maṇināmunā ..
     ityuktaḥ svāṃ duhitaraṃ kanyāṃ jāmbavatīṃ mudā arhaṇārthaṃ sa maṇinā kṛṣṇāyopajahāra saḥ ..
     satrājitaṃ samāhūya sabhāyāṃ rājasannidhau .
     prāptiñcākhyāya bhagavān maṇiṃ tasmainyavedayat ..
     so'nudhyāyaṃstadevāghaṃ balavadvigrahākulaḥ .
     kathaṃ mṛjāmyātmarajaḥ prasīdedvācyutaḥ katham ..
     evaṃ vyavasito buddhyā satrājit svasutāṃ śubhām .
     maṇiñca svayamudyamya kṛṣṇāyopajahāra saḥ ..
     bhagavānāha na maṇiṃ pratīcchāmo vayaṃ nṛpa .
     tavāstu devabhaktasya vayañca phalabhāginaḥ ..
iti bhāgavate 10 skandhe 56 adhyāyaḥ .. saurabhādrīyacaturthyāṃ candradarśane tadupākhyānaśravaṇavidhiryathā, brahmapurāṇe siṃhārkādhikāre .
     nārāyaṇo'bhiśaptastu niśākaramarīciṣu .
     sthitaścaturthyāmadyāpi manuṣyāyāpatecca saḥ ..
     ataścaturthyāṃ candrantu pramādādvīkṣya mānavaḥ .
     paṭheddhātreyikāvākyaṃ prāṅmusvo vāpyudaṅmukhaḥ ..
abhiśaptaḥ parīvādaviṣayībhūtaḥ . so'bhiśāpaḥ . dhātreyikāvākyaṃ viṣṇupurāṇe .
     siṃhaḥ prasenamavadhīt siṃho jāmbavatā hataḥ .
     sukumāraka mārodīstava hyeṣa syamantakaḥ ..
anena mantreṇābhimantritaṃ jalaṃ peyam . ācārāt syamantakopākhyānañca śrotavyam . iti tithyāditattvam ..

syamīkaḥ, puṃ, (syamatīti . syamu śabde + syamerīṭ ca . uṇā° 3 . 46 . iti kan . īṭ ca .) valmīkam . vṛkṣaviśeṣaḥ . iti medinī .. kālaḥ . meghaḥ . iti kecit ..

syamīkā, strī, nīlikā . iti medinī ..

syālaḥ, puṃ, śyālakaḥ . ityamaraṭokāyāṃ svāmī . 2 . 6 . 32 .. (yathā kathāsaritsāgare . 4 . 96 .
     ataḥ syālaḥ sa te kiñcit tvadguṇaiḥ samavāpyate ..)

syutnaṃ, klī, āhlādaḥ . iti kecit ..

syūtaḥ, tri, (ṣivyu tantusantāne + ktaḥ . cchorityūṭ .) sūtritaḥ . tantusantatam . vonā iti bhāṣā .. tatparyāyaḥ . ūtam 2 utam 3 . ityamaraḥ .. (yathā, mahābhārate . 3 . 157 . 42 .
     vaḍiśo'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ .
     matsyo'mbhasīva syūtāsyaḥ kathamadya bhaviṣyasi ..
)

[Page 5,465c]
syūtaḥ, puṃ, (siva + ktaḥ .) sūtraracitabhāṇḍam . dhokḍā iti khyātam . tatparyāyaḥ . prasevaḥ 2 . ityamaraḥ . 2 . 9 . 26 . syūnaḥ 3 syonaḥ 4 dhautakaṭaḥ 5 syotaḥ 6 . iti bharataḥ ..

syūtiḥ, strī, (siva + ktin . ūṭ .) sūcyādinā vastrādisīvanam . sīyanī iti selāi iti ca bhāṣā . tatparyāyaḥ . sevanam 2 sīvanam 3 . ityamaraḥ . 3 . 2 . 5 .. ūtiḥ 4 vyūtiḥ 5 . iti śabdaratnāvalī ..

syūnaḥ, puṃ, (sīvyate iva yeneti . siva + siveṣṭeryūca . uṇā 0 3 . 9 . iti naḥ . ṭeryū ca .) kiraṇaḥ . sūryaḥ . iti medinī .. syūtaḥ . dhukḍī iti bhāṣā . ityamaraṭīkāyāṃ bharataḥ . 2 . 9 . 26 .. śabdaratnāvalī ca ..

syūmaṃ, klī, (siva + avisivisiśuṣibhyaḥ kit . uṇā 0 1 . 143 . iti man . jvaratvaretyūṭ .) jalam . raśmiḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

syūmaḥ, puṃ, (siva + man . ūṭ .) kiraṇaḥ . ityuṇādikoṣaḥ ..

syotaḥ, puṃ, syūtaḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 9 . 26 ..

syonaḥ, puṃ, (siva + bāhulakāt kevalo'pi naḥ ūḍādeśo guṇaśca . ityuṇādivṛttau ujjvalaḥ . 3 . 9 .) dhautakaṭaḥ . dhukḍī iti bhāṣā .. ityamaraṭīkāyāṃ bharataḥ . 2 . 9 . 26 .. sūryaḥ . kiraṇaḥ . iti medinī .. ānande, klī . iti kecit ..

sraṃsanaṃ, klī, (sraṃsa + lyuṭ .) ūrdhvagatadoṣasyādhonayanam . iti suśrutaṭṭīkā .. (yathā, suśrute . 6 . 10 .
     pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanañcāpi kāryam .. adhaḥpatanam . bhraṃśaḥ . iti sraṃsadhātvarthadarśanāt .. * .. sraṃsayatīti . sraṃsa + ṇic + lyuḥ . adhaḥpatanakārake, tri . yathā, suśrute . 1 . 46 .
     sraṃsanaṃ kaṭukaṃ pāke laghuvātakaphāpaham ..)

sraṃsinīphalaḥ, puṃ, śirīṣavṛkṣaḥ . iti śabdamālā ..

sraṃsī, [n] puṃ, (sraṃsate iti . sraṃsa + ṇiniḥ .) pīluvṛkṣaḥ . ityamaraḥ . 2 . 4 . 28 .. adhaḥpatanaśīle, tri ..

sraka, i ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) i, sraṅkyate . ṅa, sraṅkate . iti durgādāsaḥ ..

srak, [j] strī, (sṛjati śobhāmiti sṛjyate iti vā . sṛja + ṛtvigādinā kartari karmaṇi vā kvin .) mālyam . mūrdhni nyastapuṣpadāma . ityamaraḥ . 2 . 6 . 135 .. (yathā, manuḥ . 4 . 66 .
     upānahau ca vāsaśca dhṛtamanyairna dhārayet .
     upavītamalaṅkāraṃ srajaṃ karakameva ca ..
) asyāḥ paryāyādi mālāśabde draṣṭavyam ..

srag, [j] strī, (sṛjati śobhāmiti sṛjyate iti vā . sṛja + ṛtvigādinā kartari karmaṇi vā kvin .) mālyam . mūrdhni nyastapuṣpadāma . ityamaraḥ . 2 . 6 . 135 .. (yathā, manuḥ . 4 . 66 .
     upānahau ca vāsaśca dhṛtamanyairna dhārayet .
     upavītamalaṅkāraṃ srajaṃ karakameva ca ..
) asyāḥ paryāyādi mālāśabde draṣṭavyam ..

[Page 5,466a]
sragvān, [t] tri, (srak vidyate'syeti . sraj + matup . masya vaḥ .) mālyaviśiṣṭaḥ . iti vyākaraṇam ..

sragvī, [n] tri, (sragastyasyeti . srañ + asmāyāmedhāsrajo viniḥ . 5 . 2 . 121 . iti viniḥ .) mālyaviśiṣṭaḥ . iti vyākaraṇam .. (yathā, raghuḥ . 17 . 25 .
     āmuktābharaṇaḥ sragvī haṃsacihnadukūlavān .
     āsīdatiśayaprekṣyaḥ sa rājaśrībaghūvaraḥ ..
)

srajiṣṭhaḥ, tri, (ayameṣāmatiśayena sragvī . sragvin + iṣṭha . vinmatorluka . 5 . 3 . 65 . iti vino luk .) mālyaviśiṣṭaḥ ..

srajīyān, [s] tri, (ayamanayoratiśayena sragvī . sragvin + īyasun . vinmatorluk . 5 . 3 . 65 . iti vino luk .) mālyaviśiṣṭaḥ .

srajvā, strī, prajāpatiḥ . rajjuḥ . tantupaṭasaṃghātaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

sraddhūḥ, strī, vātakarma . iti kecit .. śṛdhadhātorūpatyaye na niṣpannaḥ . tālavyaśakārādiḥ sādhupāṭhaḥ ..

sranbha, u ṅa pramāde . iti kavikalpadrumaḥ .. bhvā°ātma°-aka°-seṭ . ktvāveṭ .) pramādo'navadhānatā . u, srambhitā srabdhvā . ṅa, srambhate dharme nīcaḥ . iti durgādāsaḥ ..

sranbha, ḷ u ṅa viśvāse . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . ktvāveṭ .) viśvāsaḥ śaṅkārahitībhāvaḥ . ḷ, asrabhat . u, srambhitvā srabdhvā . ṅa, srambhate puttro mātari . tālavyādirayamityeke . iti durgādāsaḥ ..

sransa, ḷ u ṅa bhraṃśe . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . ktvāveṭ .) rephayuktaḥ dantyādiḥ . ḷ, asrasat . u, sraṃsitvā srastvā . ṅa, sraṃsate . bhraṃśaḥ adhaḥpatanam . iti durgādāsaḥ ..

sransa, ṅa u prasāde . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aka°-seṭ . ktvāveṭ .) ṅa, sraṃsate . u, sraṃsitvā srastvā . prasādaḥ prasannībhāvaḥ . iti durgādāsaḥ ..

sravaḥ, puṃ, (sru + ap .) sravaṇam . tatparyāyaḥ . srāvaḥ 2 . ityamaraḥ . 3 . 2 . 9 .. śravaḥ 3 . iti taṭṭīkā .. prasrāvaḥ 4 sruvaḥ 5 . iti śabdaratnāvalo .. nirjharaḥ . tatparyāyaḥ . saraḥ 2 sariḥ 3 utsaḥ 4 prasravaṇam 5 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 153 . 8 .
     upapannaścirasyādya bhakṣo'yaṃ mama supriyaḥ .
     snehasravān prasravati jihvā paryeti me sukham ..
)

sravaṇaṃ, klī, (sru + lyuṭ .) mūtram . iti rājanirghaṇṭaḥ .. gharmaḥ . iti śabdaratnāvalī .. kṣaraṇam . iti srudhātvarthadarśanāt ..

sravadgarbhā, strī, (sravan garbho yasyāḥ .) daivavaśāt patitagarbhā gauḥ . tatparyāyaḥ . avatokā 2 . ityamaraḥ . 2 . 9 . 69 .. patitagarbhāmātrañca ..

[Page 5,466b]
sravadraṅgaḥ, puṃ, (sravan raṅgo yatra .) paṇagranthiḥ . vājāra iti pārasyabhāṣā .. iti hārāvalī ..

sravantī, strī, (sru + śatṛ . ṅīp .) nadī . ityamaraḥ . 1 . 10 . 30 .. (yathā, manuḥ . 11 . 133 . upastṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet ..) gulmasthānam . oṣadhibhedaḥ . iti medinī .. kṣaraṇaviśiṣṭe, tri . yathā . sravan . sravantī . sravat ..

sravā, strī, (sravatīti . sru + ac . ṭāp .) mūrvā . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 2 . 4 . 83 ..

sraṣṭā, [ṛ] puṃ, (sṛjatīti . sṛja + tṛc .) brahmā . ityamaraḥ . 1 . 1 . 17 .. (yathā, mahānirvāṇatantre . 3 . 40 .
     kāraṇaṃ sarvabhūtānāṃ sa ekaḥ parameśvaraḥ .
     lokeṣu sṛṣṭikaraṇāt sraṣṭā brahmeti gīyate ..
) śivaḥ . iti halāyudhaḥ .. (viṣṇuḥ . iti mahābhāratam . 13 . 149 . 119 ..) sṛṣṭikartari, tri . iti sṛjadhātvarthadarśanāt .. (yathā, mahābhārate . 7 . 78 . 45 .
     sraṣṭāraṃ vāridhārāṇāṃ bhuvaśca prakṛtiṃ parām .
     devadānavayakṣāṇāṃ mānavānāñca sādhanam ..
)

srastaṃ, tri, (sransa + ktaḥ .) cyutam . ityamaraḥ . 3 . 1 . 104 .. (yathā, māghe . 5 . 17 .
     srastāvaguṇṭhanapaṭāḥ kṣaṇalakṣyamāṇavaktaśriyaḥ sabhayakautukamīkṣate sma ..)

srastaraḥ, puṃ, āsanam . yathā . aghasrastare tryahamanaśnanta āsīran iti . aghasrastare upaveśanādau pīṭhādiniṣedhāt aghanimittena kaṭādividhānāt aghasrastaraḥ kaṭādiḥ . iti śuddhitattvam ..

srāk, vya, drutam . ityamaraḥ . 3 . 4 . 2 ..

srāvaḥ, puṃ, (sru + ghañ .) sravaḥ . ityamaraṭīkāyāṃ bharataḥ . 3 . 2 . 9 .. (yathā, mahābhārate . 9 . 17 . 79 .
     tato mahūrtāt te'paśyan rajo bhaumaṃ samutthitam .
     vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha ..
netrarogāntargatasandhigatarogaviśeṣo yathā --
     gatvā sandhīnasrumārgeṇa doṣāḥ kuryaḥ srāvān rugvihīnān svaliṅgān .
     tān vai srāvān netranāḍī mathaike tasyā liṅgaṃ kīrtayiṣye caturdhā ..
     pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ .
     śvetaṃ sāndraṃ picchilaṃ yaḥ sravecca śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ ..
     raktāsrāvaḥ śauṇitotthaḥ saraktaṃ koṣṇaṃ nālpaṃ saṃsravennātisāndram .
     pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittasrāvaṃ saṃsravetsandhimadhyāt ..
ityuttaratantre dvitīye'dhyāye suśrutenoktam ..)

[Page 5,466c]
srāvakaṃ, klī, (srāvayatīti . sru + ṇic + ṇvul .) marīcam . iti śabdacandrikā .. kṣarake, tri ..

srāvaṇī, strī, ṛddhivṛkṣaḥ . iti kecit ..

srinbha, u hiṃse . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ . ktvāveṭ .) rephayuktādiḥ . tṛtīyasvarī . u, srimbhitā sribdhvā . iti durgādāsaḥ ..

sribha, u hiṃse . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ . ktvāveṭ .) rephayuktādiḥ . tṛtīyasvarī . u, srebhitvā sribdhvā . iti durgādāṃsaḥ ..

sriva, ya u śoṣe . gatī . iti kavikalpadrumaḥ .. (divā°-para°-saka°-seṭ . ktvāveṭ .) rephayuktaḥ . sakārādiḥ . tṛtīyasvarī . ya, srīvyati u, srevitvā . sritvā . sisreva . iti durgādāsaḥ ..

sru, srutau . gatau . iti kavikalpadrumaḥ .. (bhvā°para°-srutau aka°-gatau saka°-aniṭ .) sravati . iti durgādāsaḥ ..

sruk [c] strī, (sravati ghṛtādikamasyā iti . sru śrutau + cikca . uṇā 0 2 . 62 . iti cik .) yajñapātraviśeṣaḥ . yathā --

srug strī, (sravati ghṛtādikamasyā iti . sru śrutau + cikca . uṇā 0 2 . 62 . iti cik .) yajñapātraviśeṣaḥ . yathā --
     dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ .. ityamaraḥ . 2 . 7 . 25 .. dhruvā vaṭapatrākṛtiḥ . upabhṛccakrākārā . juhūḥ ardhacandrākṛtiḥ .
     vaikaṅkatī dhruvā proktā āśvatthī copabhṛnmatā .
     juhūḥ palāśakāṣṭhasya khadirasya sruvo mataḥ ..
iti bharataḥ ..
     sruvādikantu yajñādau pātramityabhidhīyate .
     sruvaḥ pumānekahasto bāhumātrā srugīritā .
     tadviśeṣāḥ śarāvāgrāḥ strī juhūrupabhṛt dhruvā ..
iti śabdaratnāvalī ..

srugdāru, klī, (sruco drāru .) vyāghrapādvṛkṣaḥ . iti jaṭādharaḥ ..

srughnī, strī, svarjikākṣāraḥ . yathā, hemacandraḥ .
     samāstu svarjikākṣārakāpotasukhavarcikāḥ .
     sarjistu sarjikā srughnī yogavāhī suvarcikā ..


srutaṃ, tri, (sru + ktaḥ .) kṣaritajalādi . tatparyāyaḥ . syannam 2 rīṇam 3 cyutam 4 . ityamaraḥ . 3 . 1 . 92 .. (yathā, manau . 4 . 122 .
     atithiñcānanujñāpya mārute vāti vā bhṛśam .
     rudhire ca srute gātrācchastreṇa ca parikṣate ..
) srutam . iti jaṭādharaḥ ..

srutā, strī, (sru + ktaḥ . ṭāp .) hiṅgulīpatrī . iti śabdacandrikā ..

sruvaḥ, puṃ, strī, (sravati ghṛtādikamasmāditi . sru + sruvaḥ kaḥ . uṇā 0 2 . 61 . iti kaḥ .) yajñapātraviśeṣaḥ . iti medinī .. (yathā, manuḥ . 5 . 117 .
     carūṇāṃ sruksruvāṇāñca śuddhiruṣṇena vāriṇā ..) tadvivaraṇaṃ srukśabde draṣṭavyam ..

[Page 5,467a]
sruvā, strī, (sru + kaḥ . ṭāp .) śallakī . mūrvā . iti medinī .. (sruk . iti ca medinī .. asyāḥ paryāyo yathā --
     mūrvā madhurasā devī moraṭā tejanī sruvā .
     madhūlikā madhuśreṇī gokarṇī pīluparṇyapi ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

sruvāvṛkṣaḥ, puṃ, (sru vāyāḥ vṛkṣaḥ .) vikaṅkatavṛkṣaḥ . ityamaraḥ . 2 . 4 . 37 .. (athāsya paryāyāḥ yathā, bhāvaprakāśasya pūrvakhaṇḍe prathame māge .
     vikaṅkataḥ sruvāvṛkṣo granthilaḥ svādukaṇṭakaḥ .
     sa eva yajñavṛkṣaśca kaṇṭakī vyāghrapādapi ..
)

sruḥ, strī, (sru srutau + kvip vacipracchīti . uṇā° 2 . 57 . iti kvip dīrghaśca .) yajñapātraviśeṣaḥ . sravati ghṛtādikamasyāḥ . ityamaraṭīkāyāṃ bharataḥ . 2 . 7 . 25 .. nirjharaḥ . yathā, srūḥ srave nirjhare'pi ca . iti hemacandraḥ ..

srai, paci . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-aniṭ .) rephayuktaḥ . srāyati . paci pāke . iti durgādāsaḥ ..

srotaṃ, klī, srotaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . 3 . 68 . 13 .
     patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīmiva .. puṃliṅgānto'yamiti uṇādiṭīkāyāṃ ujjvaladattaḥ . 4 . 201 ..)

srotaḥ, [s] klī, (sravatīti . sru gatau + srurībhyāṃ tuṭ ca . uṇā° 4 . 201 . iti asun . tuṭ ca .) svato'mbusaraṇam . ityamaraḥ . 1 . 10 . 11 .. vegena jalavahanaṃ srotaḥ . svataḥ svayamambunaḥ saraṇaṃ gamanaṃ srotaḥ ityanvayaḥ . svata ityātmahetukaṃ na parahetukam . tas kteriti tṛtīyāyāstas sravati srotaḥ srudruvat trāsusiti as nipātanāttan srotaḥ sāntam . srotaḥ sadyaḥ sakalasalilaṃ siṃhakaṃ sakvamūlam . iti dantyādāvuṣmabhedaḥ . srotamadantañca . srotaḥ srotaṃ mahānadaḥ sravaḥ paiñcaṣamastriyām . iti haḍaḍacandraḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, āryāsaptaśatyām . 491 .
     ruddhasvarasaprasarasyālibhiragre nataṃ priyaṃ prati me .
     srotasa iva nimnaṃ pratirāgasya dviguṇa āvegaḥ
) nadī . yathā, gītāyām . 10 . 31 .
     jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī .. śarīrasthanavacchidrāṇi . (manaḥprāṇānnapāṇīyādiva haśarīrasthāsaṃkhyamārgaviśeṣaḥ . iti bhāvaprakāśādayaḥ ..) yathā --
     srotāṃsi khāni chidrāṇi kālakhaṇḍaṃ yakṛnmatam .. iti rājanirghaṇṭaḥ .. (yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvantaevāsmin srotasāṃ prakāraviśeṣā sarvabhāvā hi puruṣeṇāntareṇa srotāṃsyabhinirvarntante kṣayaṃ vā na gacchanti . srotāṃsi khalu pariṇāmamāpadyamānānāṃ dhātūnāmabhivāhīni bhavanti ayanārthenāṃpi caike srotasāmeva samudāyaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopapraśamānānāṃ natvetadevaṃ yasya sahi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ . atibahutvāttu khalu kecidaparisaṅkhyeyāni ācakṣante srotāṃsi parisaṅkhyeyāni punaranye teṣāṃ srotasāṃ yathāsthalaṃ katicit prakārān mūlataśca prakopaparijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānavate vijñānāya cājñānāya tadyathā prāṇodakānnarasarudhiramāṃsamedo'sthi-majjāśukra-mūtrapurīṣasvedavahāni vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvasrotāṃsi ayanabhūtāni . tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvat śarīramayanabhūtamadhiṣṭhāvabhūtañca tadetat srotasāṃ prakṛtibhūtatvāt na vikārairupasṛjyate śarīram . iti carake vimānasthāne pañcamādhvāye ..)

srotaīśaḥ, puṃ, (srotasāmīśaḥ .) samudraḥ . iti hemacandraḥ ..

srotasyaḥ, puṃ, śivaḥ . cauraḥ . srotaḥśabdāt yatpratyayena niṣpannaḥ . iti kecit .. (srotasi bhavaḥ . srotas + srotaso vibhāṣāḍyaḍḍyau . 4 . 4 . 113 . iti ḍyaḥ . srotobhave, tri . iti kāśikā ..)

srotasvatī, strī, (sroto'styasyāmiti . matup . masya vaḥ . ugitaśceti ṅīp .) nadī . ityamaraḥ . 1 . 10 . 30 ..

srotasvinī, strī, (sroto'styasyāmiti . srotas +
     asmāyāvedhāsrajo viniḥ . 5 . 2 . 121 . iti viniḥ .) nadī . ityamaraṭīkāyāṃ bharataḥ . 1 . 10 . 30 ..

srotoñjanaṃ, klī, (srotobhavamañjanam) yamunāsrotobhavāñjanam . tatparyāyaḥ . sauvīram 2 kāpotāñjanam 3 yāmunam 4 ityamaraḥ . 2 . 9 . 100 .. añjyate nayanamanena cakṣuṣyatvādañjanaṃ anaṭ . yamunāyāḥ srotobhavatvāt srotaso'ñjanaṃ srotoñjanam . suvīradeśe bhavaṃ sauvauraṃ ṣṇaḥ . srotoñjanādvilakṣaṇaṃ sauvīramiti khyātam . adūrabhavatvādbhede'pi ekatvopanibandhanamiti subhūtiḥ . kapotasyāyaṃ kāpoto varṇaḥ tadyuktamañjanaṃ kāpotāñjanam . kāpotavarṇamañjanaṃ kāpotāñjanamiti svāmī . yamunāyāṃ bhavaṃ yāmunaṃ ṣṇaḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. aparañca .
     srotoñjanaṃ nadījañca kṛṣṇaṃ śvetañca lohitam .. iti ratnamālā .. tatparyāyāntaraṃ yathā . vāribhavam 5 srotobhavam 6 srotanadībhavam 7 sauvīrasāram 8 kapotasāram 9 valmīkaśīrṣam 10 . asya guṇāḥ . śītatvam . kaṭutvam . kaṣāyatvam . kramināśitvam . rasāyanatvam . rase yogyatvam . stanavṛddhikaratvañca . tasya lakṣaṇaṃ yathā --
     balmīkaśikharākāraṃ bhinnaṃ nīlāñjanaprabham .
     ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanañca tat ..
iti rājanirghaṇṭaḥ .. api ca .
     srotoñjanaṃ mataṃ śreṣṭhaṃ viśuddhaṃ sindhusambhavam .
     dṛṣṭe kaṇḍūmalaharaṃ dāhakledarujāpaham ..
     akṣṇo rūpāvahañcaiva sahate mārutātapau .
     netrarogā na jāyante tasmādañjanamācaret ..
sroto'ñjanaṃ kṛṣṇa suramā iti . śodhanaṃ vināpi sindhunāmaparvatastatra bhavam . iti . atha suramā sauvīra .
     añjanaṃ yāmunañcāpi kāpotāñjanamityapi .
     tatra srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam ..
     srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram .
     srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut ..
     kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham .
     sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ ..
     srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ .
     kintu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam ..
iti ca bhāvaprakāśaḥ ..

srotāvahā, strī, (vahatīti . vaha + ac . ṭāp . srotaso vahā .) nadī . iti jaṭādharaḥ .. (yathā, raghuḥ . 6 . 52 .
     nṛpaṃ tamāvartamanojñanābhiḥ sā vyatyagādanyabadhūrbhavitrī .
     mahīdharaṃ mārgavaśādupetaṃ srotovahā sāgaragāminīva ..
)

svaṃ, puṃ, klī, (svana śabde + anyebhyopīti ḍaḥ .) dhanam . ityamaraḥ . 3 . 3 . 210 .. (yathā, manuḥ . 8 . 417 .
     visrabdhaṃ brāhmaṇaḥ śūdrāt dravyopādanamācaret .
     nahi tasyāsti kiñcit svaṃ bhartṛhāryadhano hi saḥ ..


svaṃ, tri, ātmīyam . ityamaraḥ . 3 . 210 .. (yathā, kathāsaritsāgare . 26 . 105 .
     mayā tvadya praveṣṭavyā svā tanuśca purī ca sā ..)

svaḥ, puṃ, jñātiḥ (yathā, manuḥ . 5 . 104 .
     na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet .
     asvargyā hyāhutiḥ sā syāt śūdrasaṃsparśadūṣitā ..
) ātmā . ityamaraḥ . 3 . 3 . 210 .. (yathā, raghuḥ . 2 . 55 .
     seyaṃ svadehārpaṇaniṣkrayeṇa nyāyyā maya mocayituṃ bhavattaḥ .. viṣṇuḥ . iti mahābhāratam . 13 . 149 . 117 ..)

svakaṃ tri, (svameva . kan .) svīyam . ātmīyam . yathā --
     nārṣṭikaścaiva kurute taddhanaṃ jñātṛbhiḥ svakam .
     adattatyaktavikrītaṃ kṛtbā svaṃ labhate dhanī ..
iti prāyaścittatattvam ..

svakampanaḥ, puṃ, (svenaiva kampate iti . kampa + lyuḥ) vāyuḥ . iti śabdaratnāvalī ..

[Page 5,468a]
svakarma, [n] klī, (svasya karma .) ātmakṛtakāryam . yathā -- kuntyuvāca .
     svakarmaphalanirdiṣṭāṃ yāṃ yāṃ yoniṃ vrajāmyaham .
     tasyāṃ tasyāṃ hṛṣīkeśa tvayi bhaktirdṛḍhāstu me ..
iti pāṇḍavagītā ..

svakarmakṛt, tri, nijakāryakārī . iti svakarmaśabda-pūrbaka-kṛdhātoḥ kartari kvip-pratyayena niṣpannaḥ ..

svakīyaḥ, tri, (svasyāyamiti . gahādiṣu svasya veti chaḥ kugāgamaśca .) svīyaḥ . tatparyāyaḥ . nijaḥ 2 ātmīyaḥ 3 svaḥ 4 . iti hemacandraḥ ..

svakulakṣayaḥ, puṃ, (svakulasya kṣayo yasmāt .) matsyaḥ . iti hemacandraḥ .. nijavaṃśanāśaśca . tatkartari tadviśiṣṭe ca tri ..

svaga, i sarpaṇe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) vakāramadhyaḥ . i, svaṅgyate . iti durgādāsaḥ ..

svagataṃ, klī, (svagatam .) manogatam . (tattu nāṭyoktīnāmanyatamam . tallakṣaṇaḥyathā, sāhityadarpaṇe . 6 . 425 .
     aśrāvyaṃ khalu yadvastu tadiha svagataṃ matam ..) yathā . aham . svagatam . dambhagrāhyo'yaṃ deśaḥ . bhavatvasminnāsane upaviśāmi . iti prabodhacandrodayanāṭake 2 aṅkaḥ .. ātmaprāpte tasmādgate ca tri ..

svaguptā, strī, (svena guptā .) śūkaśimbī . iti śabdaratnāvalī .. lajjāluḥ . iti rājanirghaṇṭaḥ ..

svagṛhaḥ, puṃ, (svakṛtaṃ gṛhaṃ yasya .) kalikārapakṣī iti jaṭādharaḥ .. nijālaye, puṃ, klī ..

svaṅgaḥ, tri, (su śobhanāni aṅgāni yasya .) sundarāṅgaviśiṣṭaḥ . tatparyāyaḥ . siṃhasaṃhananaḥ 2 . iti hemacandraḥ .. (su śobhanamaṅgamiti .) śobhanāvayave, klī ..

svacchaṃ, klī, (suṣṭhu accham .) vimaloparasaḥ . muktā . iti rājanirghaṇṭaḥ ..

svacchaḥ, tri, (suṣṭhu acchaḥ .) rogavimuktaḥ . iti śabdaratnāvalī .. śuklaḥ . nirmalaḥ . iti kecit .. (yathā, mahānirvāṇatantre . 8 . 91 .
     asanaṃ vasanaṃ pātraṃ śayyā yānaṃ niketanam .
     gṛhyakaṃ vastujātañca svacchāt svacchaṃ praśasyate ..
kapaṭatādidoṣaśūnyaḥ . yathā, tatraiva . 8 . 52 .
     svaccho namraḥ śucirdakṣo yuktaḥ syāt sarvakarmasu ..)

svacchaḥ, puṃ, (suṣṭha acchaḥ nirmalaḥ .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..

svacchandaḥ, tri, (svasya chando'bhiprāyo yatra .) svādhīnaḥ . svatantraḥ . ityamaraḥ . 3 . 1 . 15 .. (yathā, kathāsaritsāgare . 33 . 184 .
     svacchandāsau na te rājana pāṇisparśamihārhati .. khasya abhipraye, puṃ . yathā, harivaṃśe . 122 . 28 .
     bubhukṣā vā pipāsā vā glānirvāpyathavā jarā .
     devavaddhārayantyāste svacchando na bhaviṣyati ..
)

svacchapatraṃ, klī (svacchaṃ patraṃ yasya .) abhrakam . iti hemacandraḥ ..

svacchamaṇiḥ, puṃ, (svaccho maṇiḥ .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..

svacchavālukaṃ, klī, (svacchaṃ vālukam .) vimaloparasaḥ . iti rājanirghaṇṭaḥ ..

svacchā, strī, (suṣṭhu acchā .) śvetadūrvā . iti rājanirghaṇṭaḥ ..

svajaṃ, klī, (svasmāt jāyate iti . jana + ḍaḥ .) raktam . iti medinī ..

svajaḥ, puṃ, (svasmāt jāyate iti . jana + ḍaḥ .) puttraḥ . svedaḥ . iti medinī .. tri, ātmajātaḥ .. (svābhāvikaḥ . yathā, rāmāyaṇe . 2 . 112 . 16 .
     āgatā tvāmiyaṃ buddhiḥ svajā vainayikī ca yā .
     bhṛśamutsahase tāta rakṣituṃ pṛthivīmapi ..
)

svajanaḥ, puṃ, (svasya janaḥ .) jñātiḥ . ityamaraḥ . 2 . 6 . 34 .. ātmīyalokaśca .. (yathā, kumāre . 4 . 26 .
     svajanasya hi duḥkhamagrato vivṛtadvāramivopajāyate ..)

svajā, strī, (svasmāt jāyate yā . jana + ḍaḥ . ṭāp .) kanyā . iti śabdaratnāvalī ..

svaṭha, ka gatyasaṃskṛtasaṃskṛteṣu . iti kavikalpadrumaḥ .. (curā°-para°-saka°-seṭ) . ka, svāṭhayati . iti durgādāsaḥ ..

svataḥ [s] vya, (sva + tasil .) ātmanaḥ . āpana haite iti bhāṣā . yathā . sroto'mbusaraṇaṃ svataḥ . ityamaraḥ . 1 . 10 . 11 .. (yathā, raghuḥ . 3 . 58 .
     atiprabandhaprahitāstravṛṣṭibhistamāśrayaṃ duṣprasahasya tejasaḥ .
     śaśāka nirvāpayituṃ na vāsavaḥ svataścyutaṃ vahnimivādbhirambudaḥ ..
dhanāt . yathā, manuḥ . 8 . 166 .
     grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto'vyayaḥ .
     dātavyaṃ bāndhavaistat syāt pravibhaktairapi svataḥ ..
) asya avyayatvapramāṇaṃ yathā . taddhitaścāsarvavibhaktiḥ . yasmāt sarvā vibhaktirnotpadyate sa taddhitānto'vyayaṃ syāt . parigaṇanaṃ kartavyam . tasilādayaḥ prāk pāśapaḥ . iti siddhāntakaumudī .

svatantraḥ, tri, (svasya tantraṃ prādhānyaṃ yatra .) svādhīnaḥ . tatparyāyaḥ . apāvṛtaḥ 2 svairī 3 svacchandaḥ 4 niravagrahaḥ 5 . ityamaraḥ . 3 . 1 . 15 .. niryantriṇaḥ 6 yathākāmī 7 nirargalaḥ 8 niraṅkuśaḥ 9 . iti jaṭādharaḥ .. svaruciḥ 10 . iti hemacandraḥ .. svatantrāsvatantravyaktayo yathā, nāradaḥ . svātantrantu smṛtaṃ jyeṣṭhe jyaiṣṭhaṃ guṇavayaḥkṛtam . asvatantrāḥ prajāḥ . sarvāḥ svatantraḥ pṛthivīpatiḥ .. asvatantraḥ smṛtaḥ śiṣya ācāryasya svatantratā . asvatantrāḥ striyaḥ sarvāḥ puttrā dāsāḥ parigraṃhāḥ .. parigrahā anujīviprabhṛtayaḥ .
     svatantrastatra tu gṛhī yasya tat syāt kramāgatam .
     garbhasyaiḥ sadṛśo jñeyo aṣṭamādvatsarāt śiśuḥ ..
     vāla āṣoḍaśādvarṣāt paugaṇḍo'pi nigadyate .
     parato vyavahārajñaḥ svatantraḥ pitarāvṛte ..
     jīvatorna svatantraḥ syāt jarayāpi samanvitaḥ .
     tayorapi pitā śreyān bījaprādhānyadarśanāt ..
     abhāve bījino mātā tadabhāve ca pūrvajaḥ . * .
     svatantro'pi hi yat kāryaṃ kuryādaprakṛtiṃ gataḥ .
     tadapyakṛtameva syādasvātantryasya hetutaḥ ..
iti vyavahāratattvam ..

svatraḥ, puṃ, andhaḥ . iti kecit ..

svatvaṃ, klī, (svasya bhāvaḥ . sva + tva .) śāstrasammatayatheṣṭaviniyogārhatvam . saptapadārthātiriktapadārthaḥ . nirūpakatāsambandhena svāmitvam . yathā . svatvañca yatheṣṭaviniyogārhatvena śāstrabodhitatvamiti prāñcaḥ .. atiriktapadārtha iti śiromaṇiḥ .. svāmitvañca tannirūpakatvam . nirūpakatayā tadeva vā . tacca dravyagataṃ guṇagatañca dravyasya dānādiśruteḥ . nīlaṃ bā vṛṣamutsṛjedityādau lauhityādiguṇaviśiṣṭapārimāṣikanīlavṛṣotsargaśruteśca . vastutastu ātmasamavetaṃ svāmitvamevātiriktapadārthaḥ . vikrayadānādīnāṃ tannāśakatve krayapratigradādīnāñca taddhetutve sambandhalāghavasambhavāt tadeva nirūpakatayā svatvavyavahārahetuḥ . ataeva nibandhādau bhāvinyapi svatvamiti . anyathā pratimāsaṃ prativarṣaṃvā deyatvena pratiśrutadhāmyādirūpasya bhāvitve tatra tadutpattyanupapatteriti cūḍāmaṇisammato līlāvatīrahasyapanthāḥ samnīcīnaḥ . tatra svatvadhārāvāraṇāya sajātīyasvatvaṃ pratisvatvaṃ virodhi sajātīyamiti karaṇāt parājitanṛpatirājyāntarvartitattatpuruṣīyakra māgatasthāvarādau jayādinā jeturnṛpateḥ karagrahaṇopayogisvatvotpāde tathā krīte atigṛhītarājyāntarvartini tādṛśasthāvarādau ca kretrādeḥ krayādyadhīnasvatvotpāde'pi na vyabhicāra iti saṃkṣepaḥ . iti dāyabhāgaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ ..

svadanaṃ, klī, (svada + lyuṭ .) bhakṣaṇam . iti hemacandraḥ .. lehaḥ . iti rājanirghaṇṭaḥ .

svadārāḥ, puṃ, (svasya dārāḥ .) svastrī . yathā, āhnikatattvadhṛtaviṣṇupurāṇavacanam .
     mṛto narakamabhyeti hīyetātrāpi cāyuṣaḥ .
     paradāraratiḥ puṃsāmubhayatrāpi bhītidā ..
     iti matvā svadāreṣu ṛtumatsu budho vrajet .
     yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi ..


[Page 5,469a]
svadharmaḥ, puṃ, klī, (svasya dharmaḥ .) svajātyuktācāraḥ . yathā --
     śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt .
     svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ..
iti śrībhagavadgītāyāṃ 3 adhyāyaḥ .. * .. api ca .
     yo yasya vihito dharmaḥ sa tajjātiḥ prakīrtitaḥ .
     tasmāt svadharmaṃ kurvīta dvijo nityamanāpadi ..
     catvāro varṇā rājendra careyuścāpi vāśramāḥ .
     ṛte svadharmaṃ vipulaṃ na te yānti parāṃ gatim ..
     svadharmeṇa yathā nṝṇāṃ narasiṃhaḥ pratuṣyati .
     na tuṣyati tathānyena vedavākyena karmaṇā ..
iti śrīnārasiṃhapurāṇam .. * .. svadharmatyāgī kṛtaghnaḥ . yathā -- sanātana uvāca .
     svadharmaṃ hanti yo vipraḥ sandhyātrayavivarjitaḥ .
     atarpaṇañca yat snānaṃ viṣṇunaivedyavañcitaḥ ..
     viṣṇumantraviṣṇupūjāviṣṇubhaktivihīnakaḥ .
     ekādaśīvihīnaśca śrīkṛṣṇajanmavāsare ..
     śivarātrau ca yo bhuṅkte śrīrāmanavamīdine .
     pitṛkṛtyaṃ devakṛtyaṃ sa kṛtaghna iti smṛtam ..
iti brahmavaivarte prakṛtikhaṇḍe . 51 . 45 -- 47 ..

svadhā, vya, (svadyate'neneti . svada āsvādane + ā . svaderdhaśca . iti dasya dhaḥ . ityuṇādivṛttau ujjvaladattaḥ .) devahavirdānamantraḥ . yathā,
     svāhā devahavirdāne śrauṣaṭ vauṣaṭ vaṣaṭ svadhā .. ityamaraḥ . 3 . 4 . 8 .. svāhā śrīṣaṭ vauṣaṭ vaṣaṭ svadhā ete pañcaśabdā devahavirdāne vahnimukhahutau vartante devāya haviṣo dānaṃ devahavirdānaṃ tatra devā indrādayaḥ . atra pitaro devatāḥ iti smṛteste'pi devāḥ . havirdāna ityanena ete mantrā iti sūcitam . amantratve svāhayeva havirbhujam . iti raghuḥ . svāhāvyayaṃ mantrabhede striyāṃ svāhāgniyoṣitīti koṣāntaram . svāhā dantyādiḥ . śrauṣaṭ tālavyādimūrdhanyamadhyam . vauṣaṭ vaṣaṭdvayaṃ mūrdhanyamadhyam . svadhā dantyādi . indrāya svāhā ityādiprayogaḥ . iti bharataḥ .. * .. pitṛsampradānamantraḥ . yathā --
     daityebhyo'laṃ hariḥ pūṣṇe vaṣaṭ sadbhyo hitaṃ sukham .
     svāhāgnaye svadhā pitre svasti dhātre namaḥ sate ..
iti mugdhabodhavyākaraṇam .. harirdaityebhyo'laṃ samarthaḥ pūṣṇe vaṣaṭ sadbhyo hitaṃ sadbhyaḥ sukhaṃ agnaye svāhā pitre svadhā dhātre svasti etāni spaṣṭāni . namaḥ sate iti sate nityāya viṣṇave namaḥ ityarthaḥ . sarvatra bhavatergamyamānatvādakarmakādvākyasamāptiḥ . vaṣaṭsvāhāsvadhānamasāṃ tyāgārthatayā sampradānatvainaiveṣṭa siddhau pṛthaggrahaṇaṃ mantrāntargatānāmapi prāptyarthaṃ tena śikhāyai vaṣaṭ śirase svāhā pitṝbhyaḥ svadhocyatām . hṛdayāya namaḥ . ityādi siddham iti taṭṭīkāyāṃ durgādāsaḥ .. pitṝṇāmannam . yathā --
     bhuṅkte tvaṃ yathā vai svadhākhyā tadvat svāhā havyabhoktā svayaṃ devi . iti ṛgvede devīsūktam .. svadhā vai pitṝṇāmannam . iti smṛtiśca ..

svadhā, strī, (svān dadhātīti . dhā + kvip .) dakṣakanyā . sā tu pitṝṇāṃ patnī . tasyā dve kanye . yamunā dhāriṇī ca . etayostapasvinyoḥ santatirnāsti . iti śrībhāgavatamatam .. sā ca brahmaṇo mānasī kanyā . yathā -- śrīnārāyaṇa uvāca . śṛṇu nārada vakṣyāmi svadhopākhyānamuttamam . pitṝṇāñca tṛptikaraṃ śrāddhānāṃ phalavardhanam .. sṛṣṭerādau pitṛgaṇān sasarja jagatāṃ vidhiḥ . caturaścaturmūrtimatastrīṃśca tejaḥsvarūpiṇaḥ .. dṛṣṭvā sapta pitṛgaṇān siddharūpānmanoharān . āhāraṃ saṃsṛje teṣāṃ śrāddhaṃ tarpaṇapūrbakam .. snānaṃ tarpaṇaparyantaṃ śrāddhāntaṃ devapūjanam . āhnikañca trisandhyāntaṃ viprāṇāñca śrutau śrutam .. nityaṃ na kuryādyo viprastrisandhyaṃ śrāddhatarpaṇam . baliṃ vedadhvaniṃ so'pi viṣahīno yathoragaḥ .. harisevāvihīnaśca śrīhareranaivedyabhuk . bhasmāntaṃ sūtakaṃ tasya na karmārhaḥ sa nārada .. brahmā śrāddhādikaṃ sṛṣṭvā jagāma pitṛhetave . na prāpnuvanti pitaro dadati brāhmaṇādayaḥ .. sarve prajagmuḥ kṣubhitā viṣaṇṇā brahmaṇaḥ sabhām . sarvaṃ nivedanaṃ cakrustameva jagatāṃ vidhim .. brahmā ca mānasīṃ kanyāṃ sasṛje tāṃ manoharām . rūpayauvanasampannāṃ śatacandrasamaprabhām .. vidyāvatīṃ guṇavatīmatirūpavatīṃ satīm . śvetacampakavarṇābhāṃ ratnabhūṣaṇabhūṣitām .. viśuddhāṃ prakṛteraṃśāṃ sammitāṃ varadāṃ śubhām . svadhābhidhānāṃ sudatīṃ lakṣmīlakṣaṇasaṃyutām .. śatapadmadalanyastapādapadmañca bibhratīm . patnīṃ pitṝṇāṃ padmāsyāṃ padmajāṃ padmalocanām .. pitṛbhyastāṃ dadau brahmā tuṣṭebhyastuṣṭirūpiṇīm . brāhmaṇāṃścopadeśañca cakāra gopanīyakam .. svadhāntaṃ mantramuccārya pitṛbhyo dehi ceti ca . krameṇa tena viprāśca pitre dānaṃ daduḥ purā .. svāhā śastā devadāne pitṛdāne svadhā parā . sarvatra dakṣiṇā śastā hatayajñamadakṣiṇam .. pitaro devatā viprā munayo manavastathā . pūjāṃ cakruḥ svadhāṃ śāntāṃ tuṣṭāva paramādaram .. devādayaśca santuṣṭāḥ paripūrṇamanorathāḥ . viprādayaśca pitaraḥ svadhādevīvareṇa ca .. ityevaṃ kathitaṃ sarvaṃ svadhopākhyānamuttamam . sarveṣāñca tuṣṭikaraṃ kiṃ bhūyaḥ śrotumicchasi .. * .. nārada uvāca . svadhāpūjāvidhānañca dhyānaṃ stotraṃ tathā mune . śrotumicchāmi yatnena vada vedavidāṃvara .. śrīnārāyaṇa uvāca . taddhyānaṃ stavanaṃ brahman vedoktaṃ sarvasammatam . sarvaṃ jānāsi ca kathaṃ jñātumicchasi vṛddhaye .. śaratkṛṣṇatrayodaśyāṃ maghāyāṃ śrāddhavāsare . svadhāṃ saṃpūjya yatnena tataḥ śrāddhaṃ samācaret .. svadhāṃ nābhyarcya yo vipraḥ śrāddhaṃ kuryādahammatiḥ . na bhavet phalabhāk satyaṃ śrāddhasya tarpaṇasya ca .. brahmaṇo mānasīṃ kanyāṃ śaśvat susthirayauvanām . pūjyāṃ pitṝṇāṃ devānāṃ śrāddhānāṃ phaladāṃ bhaje .. iti dhyātvā śālagrāme'pyathavā maṅgale ghaṭe . dadyāt pādyādikaṃ tasyai mūleneti śrutau śrutam .. oṃ hrīṃ śrīṃ klīṃ svadhādevyai svāheti ca mahāmanum . sasuccārya ca saṃpūjya stutvā tāṃ praṇameddvijaḥ .. * .. stotraṃ śṛṇu muniśreṣṭha brahmaputtra viśārada . sarvavāñchāpradaṃ nṝṇāṃ brahmaṇā yat kṛtaṃ purā .. brahmovāca .
     svadhoccāraṇamātreṇa tīrthasnāyī bhavennaraḥ .
     mucyate sarvapāpebhyo vājapeyaphalaṃ labhet ..
     svadhā svadhā svadhetyevaṃ yadi vāratrayaṃ smaret .
     śrāddhasya phalamāpnoti valeśca tarpaṇasya ca ..
     śrāddhakāle svadhāstotraṃ yaḥ śṛṇoti samāhitaḥ .
     labhet śrāddhaśatānāñca puṇyameva na saṃśayaḥ ..
     svadhā svadhā svadhetyevaṃ trisandhyaṃ yaḥ paṭhennaraḥ .
     priyāṃ vinītāṃ sa labhet sādhvīṃ puttraṃ guṇānvitam ..
     pitṝṇāṃ prāṇatulyā tvaṃ dvijajīvanarūpiṇī .
     śrāddhādhiṣṭhātṛdevī ca śrāddhādīnāṃ phalapradā ..
     vahirgaccha manmanasaḥ pitṝṇāṃ tuṣṭihetave .
     saṃprītaye dvijātīnāṃ gṛhiṇāṃ vṛddhihetave ..
     nityā tvaṃ nityarūpāsi puṇyarūpāsi suvrate .
     āvirbhāvatirobhāvī sṛṣṭau ca pralaye tava ..
     oṃ svasti ca namaḥ svāhā svadhā tvaṃ dakṣiṇā tathā .
     nirūpitāścaturvede ṣaṭ praśastāśca karmaṇām ..
     purāsīstvaṃ svadhā gopī goloke rādhikāsakhī .
     dhṛtorasi svamātmānaṃ kṛṣṇatvena svadhā smṛtā ..
     dhvastā tvaṃrādhikāśāpāt golokādviśvamāgatā .
     kṛṣṇaśliṣṭā tayā dṛṣṭā purā vṛndāvane vane ..
     kṛṣṇāliṅganapuṇyena bhūtā me mānasī sutā .
     atṛptā suratau tena caturṇāṃ svāmināṃ priyā ..
     svāhā ca sundarī gopī purāsīdrādhikāsakhī .
     svaṃ kṛṣṇamāha rataye tena svāhā prakīrtitā ..
     kṛṣṇena sārdhaṃ suciraṃ ramate rāsamaṇḍale .
     pramattā suratau śliṣṭā dṛṣṭā sā rādhayā purā ..
     tasyāḥ śāpena pradhvastā golokādbiśvamāgatā .
     kṛṣṇāliṅganapuṇyena babhūva vahnikāminī ..
     pavitrarūpā paramā devānāṃ vanditā nṛṇām .
     yannāmoccāraṇenaiva naro mucyeta pātakāt ..
     sā suśīlābhidhāgopī purāsodrādhikāsakhī .
     uvāsa dakṣiṇe kroḍe kṛṣṇasya rādhikāgrataḥ ..
     pradhbastā sā ca tatśāpāt golokādviśvamāgatā .
     kṛṣṇāliṅganapuṇyena sā babhūva ca dakṣiṇā ..
     preyasī suratau dakṣā praśastā savvakarmasu .
     uvāsa dakṣiṇe bharturdakṣiṇā tena kīrtitā ..
     babhūvustisro gopyaśca svadhā ca dakṣiṇā tathā .
     karmiṇāṃ karmapūrṇārthaṃ purā caiveśvarecchayā ..
     ityevamuktvā sa brahmā brahmaloke svasaṃsadi .
     tasthau ca sahasāmātyaḥ svadhā sāvirbabhūva ha ..
     tadā pitṛbhyaḥ pradadau tāmeva kamalālayām .
     tāṃ saṃprāpya yataste ca pitaraśca saharṣitāḥ ..
     svadhāstotramidaṃ puṇyaṃ yaḥ śṛṇoti samāhitaḥ .
     sa snātaḥ sarvatortheṣu vedapāṭhaphalaṃ labhet ..
iti brahmavaivarte prakṛtikhaṇḍe 41 adhyāyaḥ ..

svadhāpriyaḥ, puṃ, (svadhāyāḥ priyaḥ .) kṛṣṇatilaḥ . iti śabdaratnāvalī .. agniśca ..

svadhābhuk, [j] puṃ, (svadhāṃ bhuṅkte iti . bhuj + kvip .) pitṛgaṇaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 8 . 30 .
     ṛṣidevagaṇasvadhābhujāṃ śrutayāgaprasavaiḥ sa pārthivaḥ .
     anṛtatvamupeyivān babhau paridhermukta ivoṣṇadīdhitiḥ ..
devatā . iti hemacandraḥ ..

svadhitiḥ, puṃ, strī, (svaṃ dhiyati dadhātīti . dhi + ktic .) kuṭhāraḥ . ityamaraḥ . 2 . 8 . 92 .. tālavyaśādiśca .. (yathā, bhāgavate . 10 . 55 . 5 .
     sūdā mahānasaṃ nītvāvadyan svadhitinādbhutam .. vajraḥ . iti nighaṇṭuḥ . 2 . 20 ..)

svadhitihetikaḥ, puṃ, (svadhitirhetiryasya . kan .) paraśudhāriyoddhā . iti kecit ..

svana, ṇa śabde . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) vakārayuktaḥ . svenatuḥ sasvanatuḥ . atra svana ṇa svana ca ityubhayapāṭho lekhakapramādakṛtaḥ . iti durgādāsaḥ ..

svana, t ka dhvāne . iti kavikalpadrumaḥ .. (adanta curā°-para°-aka°-seṭ .) vakārayuktaḥ . svanayati . iti durgādāsaḥ ..

svana, mi taṃsane . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ .) vakārayuktaḥ . śabde ityanuvartate . taṃsane bhūṣaṇe kartari śabde'rthe'yamityarthaḥ . svenatuḥ sasvanaturnūpurau . mi, svanayati svānayati kaṅkaṇaṃ badhūḥ . anyatra svānayati ghaṇṭāṃ janaḥ . iti durgādāsaḥ ..

svanaḥ, puṃ, (svananamiti . svana śabde + svanahasorvā . 3 . 3 . 62 . iti ap .) śabdaḥ . ityamaraḥ . 1 . 7 . 22 .. (yathā, mahābhārate . 1 . 123 . 46 .
     śrākāśe dundubhīnāñca babhūva tumulaḥ svanaḥ ..)

[Page 5,470b]
svanacakraḥ, puṃ, ratibandhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
     dhṛtvā bāhū tathā kaṇṭhaṃ pādato'pi śiraḥ sthitaḥ .
     pūḍhañca kāmayet kāmī svanacakraḥ prakīrtitaḥ ..
iti ratimañjarī ..

svaniḥ, puṃ, (svana + in .) śabdaḥ . itni hemacandraḥ ..

svanitaṃ, klī, (khama + ktaḥ . garjitam . meghaśabdaḥ . iti hemacandraḥ .. dhvanite, tri . ityamaraḥ . 3 . 1 . 94 ..

svanitāhvayaḥ, puṃ, (svanitam āhvayate iti . ā + hve + ac .) taṇḍulīyaḥ . iti rājanirghaṇṭaḥ ..

svanotsāhaḥ, puṃ, (svanena utsāho yasya .) gaṇḍakaḥ . iti ratnāvalī .. pustakāntare śanotsāha iti ca pāṭhaḥ ..

svapanaṃ, klī, (svapa + lyuṭ .) nidrā . iti śabdaratnāvalī .. (yathā, suśrute . 3 . 4 .
     bālavṛdvastrīkarṣitakṣatakṣīṇamadyanityayānavāhanādhvakarmapratiśrāntānāmabhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānāmajīrṇināñca muhūrtaṃ divāsvapanamapratiṣiddham ..)

svapiṇḍā, strī, piṇḍakharjarau . iti rājanirghaṇṭaḥ ..

svapitikarmā, [n] puṃ, (svapiti iti karma yasya .) śayanakartā . tadvaidikaparyāyau . svapiti 1 svasti 2 . iti dvau svapitikarmāṇau iti vedanidhaṇṭau 3 adhyāyaḥ ..

svapnaḥ, puṃ, (svapa + svapo nan . 3 . 3 . 91 . iti nan . yadvā kṝvṛjṝṣidrupanīti . uṇā° 3 . 10 . iti nan .) nidrā . ityamaraḥ . 1 . 7 . 36 .. yathā --
     tasmānna jāgṛyādrātrau divāsvapnaśca varjayet .
     jñātvā doṣakarāvetau budhaḥ svapnaṃ mitañcaret ..
) prasuptasya vijñānam . yathā --
     pūrbadehānubhūtāṃstu bhūtātmā svapataḥ prabhuḥ .
     rajoyuktena manasā gṛhṇātyarthān śubhāśubhān ..
     karaṇānāntu vaikasye tamasābhipravardhite .
     asvapannapi bhūtātmā prasupta iva cocyate ..
iti suśrute śārīrasthāne caturthe'dhyāye ..) darśanam . iti medinī .. * .. susvapnā yathā -- nanda uvāca .
     kena svapnena kiṃ puṇyaṃ kena puṃsāṃ bhavet sukham .
     ko'pi ko'pi ca susvapnastat sarvaṃ kathaya prabho ! ..
śrībhagavānuvāca .
     vedeṣu sāmavedaśca praśastaḥ sarvakarmasu .
     tatraiva kāṇvaśākhāyāṃ puṇyakāṇḍe manohare ..
     suṣyakto yaśca susvapnaḥ śaśvat puṇyaphalapradaḥ .
     tat sarvaṃ likhitaṃ tāta ! kathayāmi niśāmaya ..
     svapnādhyāyaṃ pravakṣyāmi bahupuṇyaphalapradam .
     svapnādhyāyaṃ naraḥ śrutvā gaṅgāsnānaphalaṃ labhet ..
     svapnastu prathame yāme saṃvatsaraphalapradaḥ .
     dvitīye cāṣṭabhirmāsaistribhirmāsaistṛtīyake ..
     caturthe cārdhamāsena svapnaḥ sbāttu phalapradaḥ .
     daśāhe phaladaḥ svapno'pyaruṇodayadarśane ..
     prātaḥ svapnaśca phaladastatkṣaṇaṃ yadi bodhitaḥ .
     dine manasi yaddṛṣṭaṃ tat sarvañca labheddhruvam ..
     cintāvyādhisamāyukto naraḥ svapnañca paśyati .
     tat sarvaṃ niṣphalaṃ tāta prayātyeva na saṃśayaḥ ..
     jaḍo mūtrapurīṣeṇa pīḍitaśca bhayākulaḥ .
     digambaro muktakeśo na labhet svapnajaṃ phalam ..
     dṛṣṭvā svapnañca nidrāluryadi nidrāṃ prayāti ca .
     vimūḍho vakti cedrātrau na labhet svapnajaṃ phalam ..
     uktā kāśyapagotre ca vipattiṃ labhate dhruvam .
     durgate durgatiṃ yāti nīce vyādhiṃ prayāti ca ..
     śatrī bhayañca labhate mūrkhe ca kalaho bhavet .
     kāminyāṃ dhanahāniḥ syādrātrau caurabhayaṃ bhavet ..
     nidrāyāṃ labhate śokaṃ paṇḍite vāñchitaṃ phalam .
     na prakāśyaśca susvapnaḥ paṇḍitaiḥ kāśyape vraja .. * ..
     gavāñca kuñjarāṇāñca hayānāñca vrajeśvara .
     prāsādānāñca śailānāṃ vṛkṣāṇāñca tathaiva ca ..
     ārohaṇañca dhanadaṃ bhojanaṃ rodanaṃ tathā .
     pratigṛhya tathā vīṇāṃ śasyāḍhyāṃ bhūmimālabhet ..
     śastrāstreṇa yadā viho vraṇena kṛmiṇā tathā .
     viṣṭhayā rudhireṇaiva saṃyukto'pyarthamālabhet .
     svapne'pyagamyāgamanaṃ bhāryālābhaṃ karoti ca .
     mūtrasiktaṃ pibet śukraṃ narakañca viśatyapi ..
     nagaraṃ praviśedraktaṃ samudraṃ vā sudhāṃ pibet .
     śubhavārtāmavāpnoti vipulañcārthamālabhet ..
raktaṃ sthāne naktaṃ samudraṃ sthāne samūtraṃ sudhāṃ sthāne surāṃ iti ca pāṭhaḥ .
     gajaṃ nṛpaṃ suvarṇañca vṛṣabhaṃ dhanumeva ca .
     dīpamannaṃ phalaṃ puṣpaṃ kanyāṃ chatraṃ rathaṃ dhvajam ..
     kuṭumbaṃ labhate dṛṣṭvā kīrtiñca vipulāṃ śriyam .
     pūrṇakumbhaṃ dvijaṃ vahniṃ puṣpaṃ tāmbūlamandiram ..
     śukladhānyaṃ naṭaṃ veśyāṃ dṛṣṭvā śriyamavāpnuyāt .
     gokṣīrañca ghṛtaṃ dṛṣṭvā cārthaṃ puṇyaṃ dhanaṃ labhet ..
     pāyasaṃ padmapatre ca dadhi dugdhaṃ ghṛtaṃ madhu .
     miṣṭānnaṃ svastikaṃ bhuktvā dhruvaṃ rājā bhaviṣyati ..
     pakṣiṇāṃ mānuṣāṇāñca bhuṅkte māṃsaṃ naro yadi .
     bahvarthaṃ śubhavārtāñca labhate vāñchitaṃ phalam ..
     chatraṃ vā pādukāmvāpi labdhvādhvānañca gacchati .
     asiñca nirmalaṃ tīkṣṇaṃ tattathaiva bhaviṣyati ..
     bhelayā santaredyo hi sa pradhānaṃ bhaviṣyati .
     dṛṣṭvā ca phalinaṃ vṛkṣaṃ dhanamāpnoti niścitam ..
     yasya śvetena sarpeṇa daśyate dakṣiṇe bhuje .
     so'cirāllabhate bhāryāṃ vinītāṃ priyavādinīm ..
     sarpeṇa bhakṣito yo hi arthalābhaśca tadbhavet .
     svapne sūryaṃ vidhuṃ dṛṣṭvā mucyate vyādhibandhanāt ..
     vaḍavāṃ kukkuṭīṃ krauñcīṃ dṛṣṭvā bhāryāṃ labheddhrutam .
     svapne yo nigaḍairbaddhaḥ pratiṣṭhāmuttamāṃ lamet ..
     uttamāṃ sthāne puttramiti vā pāṭhaḥ .
     dadhyannaṃ pāyasaṃ bhuṅkte taḍāge vā nadītaṭe .
     viśīrṇe pannapatre ca so'pi rājā bhaviṣyati ..
     taḍāge vā sthāne padmapatre iti vā pāṭhaḥ .
     jalaukasaṃ vṛścikañca marpañca yadi paśyati .
     dhanaṃ puttrañca vijayaṃ pratiṣṭhāñca labhediti ..
     śṛṅgibhirdaṃṣṭribhiḥ kaulairvānaraiḥ pīḍito yadi .
     niścitañca bhavedrājā dhanañca vipulaṃ labhet ..
     matsyaṃ māṃsaṃ mauktikañca śaṅkhacandanahaurakam .
     yastu paśyati svapānte vipulaṃ dhanamālabhet ..
     surāñca rudhiraṃ svarṇaṃ bhuktvā viṣṭhāṃ dhanaṃ labhet .
     pratimāṃ śibaliṅgañca labheddṛṣṭvā jayaṃ dhanam ..
     phalitaṃ puṣpitaṃ vilvamāmraṃ dṛṣṭvā labhet dhanam .
     dṛṣṭvā ca jvaladagniñca dhanaṃ buddhiṃ śriyaṃ labhet ..
     āmalakaṃ dhātrīphalaṃ utpalañca dhanāgamam .
     devatāśca dvijā gāvaḥ pitaro liṅginastathā .
     utpalaṃ sthāne tatpatramiti vā pāṭhaḥ .
     yaddadāti mithaḥ svapne tattathaiva bhaviṣyati ..
     śuklāmbaradharāṃ nārīṃ śuklamālyānulepanām .
     samāśliṣyati yaḥ svapne tasya śrīḥ sarvataḥ sukham ..
     potāmbaradharāṃ nārīṃ pītamālyānulepanām .
     upagṛhṇāti yaḥ svapne kalyāṇaṃ tasya jāyate ..
     sarvāṇi śuklāni praśaṃsitāni bhasmāsthi kārpāsavivarjitāni .
     sarvāṇi kṛṣṇāni vininditāni gohastidevadvijavarjitāni ..
     divyā strī sasmitā viprā ratnabhūṣaṇabhūṣitā .
     yasya mandiramāyāti sa priyaṃ labhate dhruvam ..
     svapne ca brāhmaṇo devo brāhmaṇī devakanyakā .
     kumārī cāṣṭavarṣīyā ratnabhūṣaṇabhūṣitā .
     yasya tuṣṭā bhavet svapne tasya tuṣṭā ca pārvatī ..
     ityatra sa bhavet kavipaṇḍitaḥ iti ca pāṭhaḥ .
     brāhmaṇo brāhmaṇī vāpi santuṣṭaḥ sasmitā satī .
     phala dadāti yasmai ca tasya putro bhaviṣyati ..
     yaṃ svapne brāhmaṇo nanda ! karoti ca śubhāśiṣam .
     yadbadati bhavettasya tasyaiśvaryaṃ bhaveddhruvam ..
     parituṣṭho dvijaśreṣṭhaścāyāti yasya mandiram .
     nārāyaṇaḥ śivo brahmā praviśettu tadāśramam ..
     sampattistasya bhavati yaśaśca vipulaṃ śubham .
     pade pade sukhaṃ tasya sammānaṃ gauravaṃ labhet ..
     akasmādapi svapne tu labhate surabhīṃ yadi .
     bhūmilābho bhavettasya bhāryā cāpi pativratā ..
     kareṇa kṛtvā hastī yaṃ mastake sthāpayedyadi .
     rājyalābho bhavettasya niścitañca śrutau śrutam ..
     svapne tu brāhmaṇastuṣṭaḥ samāśliṣyati yaṃ vraja .
     tīrthasnāyī bhavet so'pi niścitaśca śriyānvitaḥ .
     svapne dadāti puṣpañca yasme puṇyavate dvijaḥ .
     jayayukto bhavet so'pi yaśasvī ca dhanī sukhī ..
     svapne dṛṣṭvā ca tīrthāni saudharatnagṛhāṇi ca .
     jayayuktaśca dhanavāṃ stīrthasnāyī bhavennaraḥ ..
     svapne tu pūrṇakalasaṃ kaścit kasmai dadāti vā .
     puttralābho bhavettasya sampattiṃ vā samālabhet ..
     haste kṛtvā tu kuḍavaṃ āḍhakaṃ vāpi sundarī .
     yasya mandiramāyāti sa lakṣmīṃ labhate dhruvam ..
     divyā strī yadgṛhaṃ gatvā purīṣaṃ visṛjeddvija .
     arthalābho bhavettasya dāridrañca prayāti ca ..
     yasya gehaṃ samāyāti bhāryayā saha brāhmaṇaḥ .
     pārvatyā saha śambhurvā lakṣmornārāyaṇo'thavā .
     brāhmaṇo brāhmaṇo vāpi svapne yasme dadāti vā .
     dhānyaṃ puṣpāñjaliṃ vāpi tasya śrīḥ sarvatomukhī ..
     sarvatomukhītyatra sarvataḥ sukhīti ca pāṭhaḥ .
     muktāhāraṃ puṣpamālyaṃ candanañca śubhaṃ vraja .
     śubhaṃ vraja sthāne labheddvija iti vā pāṭhaḥ .
     svapne dadāti vipraśca tasya śrīḥ sarvataḥ sukhī ..
     gorocanāṃ patākāṃ vā haridrāmikṣudaṇḍakam .
     snigdhānnañca labhet svapne tasya śroḥ sarvataḥ sukhī ..
     snigdhānnasthāne siddhānnamiti vā pāṭhaḥ .
     brāhmaṇo brāhmaṇī vāpi dadāti yasya mastake .
     chatraṃ vā śukladhānyaṃ vā sa ca rājā bhaviṣyati ..
     svapne rathasthaḥ puruṣaḥ śuklamālyānulepanaḥ .
     tatrastho dadhi bhuṅkte ca pāyasaṃ vā nṛpo bhavet ..
     svapne dadāti vipraśca brāhmaṇī vā sudhāṃ dadhi .
     praśastapātraṃ tasmai vā so'pi rājā bhaveddhruvam ..
     dadāti pustakaṃ svapne yasmai puṇyavate dvijaḥ .
     sa bhavedviśvavikhyātaḥ kavīndraḥ paṇḍiteśvaraḥ ..
     yaṃ pāṭhayati svapne yā māteva ca sutaṃ yathā .
     sarasvatīsutaḥ so'pi tatparo nāsti paṇḍitaḥ ..
     brāhmaṇaḥ pāṭhayedyañca piteva yatnapūrbakam .
     dadāti pustakaṃ prautyā sa ca tatsadṛśo bhavet ..
     prāpnoti pustakaṃ svapne pathi vā yatra tatra vā .
     sa paṇḍitā yaśasvī ca vikhyātaśca mahītale ..
     sbapne yasmai mahāmantraṃ vipro viprā dadāti cet .
     sa bhavet puruṣaḥ prājño dhanavān guṇavān sudhīḥ ..
     svapne dadāti mantraṃ vā pratimāṃ vā śilāmayīm .
     yasmai dadāti vipraśca mantrasiddhiśca tadbhavet ..
     viprā viprasamūhañca dṛṣṭvā natvāśiṣaṃ labhet .
     rājendraḥ sa bhavedvāpi kimvā ca kavipaṇḍitaḥ ..
     śukladhānyayutāṃ bhūmiṃ yasmai vipraḥ samutsṛjet .
     svapne ca parituṣṭaśca sa bhavet pṛthivīpatiḥ ..
     svapne vipro rathe kṛtvā nānāsvargaṃ pradarśayet .
     cirajīvī bhavedāyurdhanavṛdvirbhaved dhruvam ..
     viprā vipraśca santuṣṭo yasmai kanyāṃ dadāti ca .
     svapne ca sa bhavennityaṃ dhanāḍhyo bhūpatiḥ svayam ..
     svapne sarovaraṃ dṛṣṭvā samudraṃ vā nadīṃ nadam .
     śuklāhiṃ śuklaśailañca dṛṣṭvā priyamavāpnuyāt ..
priyaṃ sthāne śriyamiti ca pāṭhaḥ . yaḥ paśyati mṛtaṃ svapne sa bhaveccirajīvanaḥ . arogo'rogiṇaṃ dṛṣṭvā sukhinañca sukhī bhavet .. divyā strī yaṃ pravadati mama svāmī bhavān bhava . svapne dṛṣṭvā ca jāgarti sa ca rājā bhaveddhruvam .. svapne ca bālikāṃ dhṛṣṭvā labdhvā sphāṭikamālikām . indracāpaṃ śuklaghanaṃ sa pratiṣṭhāṃ labhed dhruvam .. svapne vipro vadati yaṃ mama dāso bhaveti ca . haridāsasya tadbhaktiṃ labdhvā sa vaiṣṇavo bhavet .. svapne vipro hariḥ śambhurbrāhmaṇī kamalā śivā . śuklā strī vedamātā vā jāhnavī vā sarasvatī .. gopālikāveśadharā bālikā rādhikā mama . bālaśca bālagopālaḥ svapnavidbhiḥ prakāśitaḥ .. eṣa te kathito nanda susvapnaḥ puṇyahetukaḥ . śrotumicchasi kiṃ vā tvaṃ kiṃ bhūyaḥ kathayāmi te .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe susvapnadarśanaṃ 77 adhyāyaḥ .. * .. akrūradṛṣṭasusvapnā yathā --
     athākrūraḥ svabhavanaṃ gatvā kaṃsena preritaḥ .
     cakāra śayanaṃ talpe bhuktvā miṣṭānnamuttamam ..
     sakarpūraśca tāmbūlaṃ cakhāda vāsitaṃ jalam .
     jagāma nidrāṃ sukhataḥ sukhasambhogamātrataḥ ..
     tato dadarśa susvapnaṃ purāṇaśrutisammatam .
     niśāvaśeṣasamaye vāyvādiparivarjitaḥ ..
     arogo baddhakeśaśca vastrayugmasamanvitaḥ .
     sutalpaśāyī susnigdhaśvintāśokavivarjitaḥ ..
     kiśoravayasaṃ śyāmaṃ dvibhujaṃ muralīdharam .
     pītavastraparīdhānaṃ vanamālāvibhūṣitam ..
     candanokṣitasarvāṅgaṃ mālatīmālyaśobhitam bhūṣitaṃ bhūṣitārhañca sadratnamaṇibhūṣaṇaiḥ ..
     mayūrapucchacūḍañca sasmitaṃ padmalocanam .
     evambhūtaṃ dvijaśiśuṃ dadarśa prathame mune ..
     tato dadarśa rucirāṃ patiputtravatīṃ satīm .
     potavastraparīdhānāṃ ratnabhūṣaṇabhūṣitām ..
     jvalatpradīpahastāñca śuklamālyakarāṃ varām .
     śaraccandranibhāsyāñca sasmitāṃ varadāṃ śubhām ..
     tato dadarśa viprañca kurvantañca śubhāśiṣam .
     śvetapadmagataṃ haṃsaṃ turagañca sarovaram ..
     dadarśa citritaṃ cāru phalitaṃ puṣpitaṃ śubham .
     pāmranimbanārikelaguvākakadalītarum ..
     daśantaṃ śvetasarpañca svātmānaṃ parvatasthitam .
     vṛkṣasthañca gajasthañca taristhaṃ turagasthitam ..
     vīṇāṃ vāditavantañca bhuktavantañca pāyasam .
     dadhikṣīrayutānnañca padmapatrasthamīpsitam ..
     kṛmiviṭsahitāṅgañca rudantaṃ mohitaṃ tathā .
     śukladhānyapuṣpadharaṃ kṣaṇaṃ candanacarcitam ..
     samudrasthaṃ prāsādasthamātmānañca salohitam .
     chinnabhinnakṣatāṅgañca medaḥpūyasamanvitam ..
     tato dadarśa rajataṃ maṇiśubhrañca kāñcanam .
     muktāmāṇikyaratnañca pūrṇakumbhaṃ ghanaṃ jalam ..
     surabhiñca savatsāñca vṛṣabhendraṃ mayūrakam .
     śuklañca sārasaṃ śaṅkhaṃ chinnaṃ khañjanameva ca ..
     tāmbūlaṃ puṣpamālyañca jvaladagniṃ surārcanam .
     pārvatīpratimāṃ kṛṣṇapratimāṃ śivaliṅgakam ..
     viprabālāśca bālañca supakvaphalitaṃ kṛṣim .
     devasthalīñca rājendraṃ siṃha vyāghraṃ guruṃ suram ..
     dṛṣṭvā svapnaṃ samuttasthau cakārāhnikamīpsitam .
     uddhavaṃ kathayāmāsa sarvavṛttāntameva ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 70 . 1-18 .. duḥsvapnā yathā -- nanda uvāca .
     śrutaṃ sarva mahābhāga duḥsvapnaṃ kathaya prabho .
     uvāca tañca bhagavān śrūyatāmiti tadvacaḥ ..
śrībhagavānuvāca .
     svapne hasati yo harṣādvivāhaṃ yadi paśyati .
     nartanaṃ gītamiṣṭañca vipattistasya niścitam ..
     dantā yasya vipīḍyante vicarantañca paśyati ..
     dhanahānibhavettasya pīḍā cāpi śarīrajā ..
     abhyaṅgitastu tailena yo gaccheddakṣiṇāṃ diśam .
     kharoṣṭramahiṣārūḍho mṛtyustasya na saṃśayaḥ ..
     svapne cūrṇaṃ javāpuṣpamaśokaṃ karavīrakam .
     vipattistasya tailañca lavaṇaṃ yadi paśyati ..
     nagnāṃ kṛṣṇāṃ chinnanāsāṃ śūdrasya vidhavāṃ tathā .
     kapardakaṃ tālaphalaṃ dṛṣṭvā śokamavāpnuyāt ..
     svapne ruṣṭaṃ brāhmaṇañca brāhmaṇīṃ kopasaṃyutām .
     vipattiśca bhavettasya lakṣmīryāti gṛhāddhruvam ..
     vanapuṣpaṃ raktapuṣpaṃ palāśañca supuṣpitam .
     kārpāsaṃ śuklavastrañca dṛṣṭvā duḥkhamavāpnuyāt ..
     gāyantīñca hasantīñca kṛṣṇāmbaradharāṃ striyam .
     dṛṣṭvā kṛṣṇāñca vidhavāṃ naro mṛtyamavāpnuyāt ..
     devatā yatra nṛtyanti gāyanti ca hasanti ca .
     āsphoṭayanti dhāvanti tasya deśo vinaśyati ..
     vāntaṃ mūtraṃ purīṣaṃ vā vaidyaṃ raupyaṃ suvarṇakam .
     pratyakṣamathavā svapne jīvitaṃ daśamāsikam ..
     kṛrṣṇāmbaradharāṃ nārīṃ kṛṣṇamālyānulepanām .
     upagūhati yaḥ svapne tasya mṛtyurbhaviṣyati ..
     mṛtaṃ vatsañca muṇḍañca mṛgasya ca narasya vā .
     yaḥ prāpnotyasthimālāñca vipattistasya niścitam .
     abhyaṅgitastu haviṣā kṣīreṇa madhunāpi vā .
     takreṇāpi guḍenaiva pīḍā tasya viniścitam ..
     rathaṃ kharoṣṭrasaṃyuktaṃ ekākī yo'dhirohayet .
     tatrastho'pi ca jāgarti mṛtyureva na saṃśayaḥ ..
     raktāmbaradharāṃ nārīṃ raktamālyānulepanām .
     upagūhati yaḥ svapne vyādhistasya viniścitam .
     patitaṃ nakhakeśañca nirvāṇāṅgārameva ca .
     bhasmapūrṇāṃ citāṃ dṛṣṭvā labhate mṛpyumeva ca ..
     śmaśānaṃ śuṣkakāṣṭhañca tṛṇāni lauhameva ca .
     masīñca kiñcit kṛṣṇāṃ vā dṛṣṭvā duḥkhaṃ labhet dhruvam ..
     pādukāṃ phalakaṃ raktapuṣpamālyaṃ bhayānakam .
     māṣaṃ masūraṃ mudgaṃ vā dṛṣṭvā sadyo vraṇaṃ labhet ..
     kaṇṭakaṃ saralaṃ kākaṃ bhallūkaṃ vānaraṃ kharam .
     pūyaṃ gātramalaṃ svapne kevalaṃ vyādhikāraṇam ..
     bhagnabhāṇḍaṃ kṣataṃ śūdraṃ galatkuṣṭhañca rogiṇam .
     raktāmbarañca jaṭilaṃ śūkaraṃ mahiṣaṃ kharam ..
     andhakāraṃ mahāghoraṃ sṛtajīvaṃ bhayānakam .
     dṛṣṭvā svapne yoniliṅgaṃ vipattiṃ labhate dhruvam ..
     kuveśarūpaṃ mlecchañca yamadūtaṃ bhayaṅkaram .
     pāśahastaṃ pāśaśastraṃ dṛṣṭvā mṛtyaṃ labhennaraḥ ..
     brāhmaṇo brāhmaṇī bālā bālako bā sutaḥ sutā .
     vidāyaṃ kurute kopāt dṛṣṭvā duḥkhamavāpnuyāt ..
     kṛṣṇapuṣpañca tanmālyaṃ śalyaśastrāstradhāriṇam .
     mlecchāñca vikṛtākārāṃ dṛṣṭvā sṛtyuṃ labhet dhruvam ..
     vāṭyāñca nartanaṃ gītaṃ gāyanaṃ raktavāsasam .
     mṛdaṅgavādyamānandaṃ dṛṣṭvā duḥkhaṃ labheddhruvam ..
     vāṭyāṃ sthāne vādyamiti vā pāṭhaḥ .
     ānandaṃ sthāne ānaddhamiti buktam .
     matsyādi dhārayedyo hi tadbhrāturmaraṇaṃ dhruvam ..
     chinnaṃ vāpi kabandhaṃ vā vikṛtaṃ vā muktakeśinam .
     kṣiptaṃ nṛtyañca kurvantaṃ dṛṣṭvā mṛtyuṃ labhennaraḥ ..
     mṛto vāpi mṛtā vāpi kṛṣṇā mlecchā bhayānakā .
     upagūhati yaṃ svapne tasya mṛtyurviniścitaḥ ..
     yeṣāṃ dantāśca bhagnāśca keśāścāpi patanti ca .
     dhanahānirbhatteṣāṃ pīḍā vā taccharīrajā ..
     upadravanti yaṃ svapne śṛṅgiṇo daṃṣṭriṇo'pi vā .
     bālakā mānavāścaiva tasya rājakulādbhayam ..
     chinnaṃ vṛjñaṃ patantañca śilāvṛṣṭiṃ tuṣaṃ kṣuram .
     raktāṅgāraṃ bhasmavṛṣṭaṃ dṛṣṭvā duḥkhamavāpnuyāt ..
     gṛhaṃ patantaṃ śailaṃ vā dhūmaketuṃ bhayānakam .
     bhagnaskandhaṃ tarorvāpi dṛṣṭvā duḥkhamavāpnuyāt ..
     rathagehaśailavṛkṣagohastituragāt kharāt .
     patanti bhūmau ye svapne vipattistasya saṅkulā ..
     uccaiḥ patanti garteṣu bhasmāṅgāracitāsu ca .
     kṣārakuṇḍeṣu cūrṇeṣu mṛtyusteṣāṃ na saṃśayaḥ ..
     balādgṛhṇāti duṣṭaśca chatrañca yasya mastakāt .
     piturnāśo bhavettasya gurorvāpi nṛpasya vā ..
     surabhī yasya gehācca yāti trastā savatsikā .
     prayāti pāpinastasya lakṣmīrapi vasundharā ..
     pāśena kṛtvā baddhañca yaṃ gṛhītvā prayānti ca .
     yamadūtāśca ye mlecchāstasya mṛtyurna saṃśayaḥ ..
     gaṇakā brāhmaṇo vāpi brāhmaṇī vā gurustathā .
     pariruṣṭaḥ śapati yaṃ vipattistasya niścitam ..
     virodhinaśca kākāśca kukkurā bhallukāstathā .
     patantyāgatya yad gātre tasya mṛtyurna saṃśayaḥ ..
     mahiṣā bhallukā uṣṭrāḥ śūkarā gardabhāstathā .
     ruṣṭā dhāvanti yaṃ svapne sarogī niścitaṃ bhavet ..
teṣāṃ śāntiryathā -- raktacandanakāṣṭhāni ghṛtāktāni ca yo juhet . gāyatryāśca sahasreṇa tena śāntirvidhīyate .. sahasradhā japedyo hi bhaktyā taṃ madhusūdanam . niṣpāpo'pi bhavet so'pi duḥsvapnaḥ susvapno bhavet .. acyutaṃ keśava viṣṇuṃ hariṃ satyaṃ janārdanam . haṃsaṃ nārāyaṇañcaṃva etrannāmāṣṭakaṃ śubham .. śuciḥ pūrvamukhaḥ prājñā daśakṛtvaścaṃ yo japet . niṣpāpo hi bhavet so'pi duḥsvapnaḥ susvapnobhavet .. viṣṇuṃ nārāyaṇaṃ kṛṣṇaṃ mādhavaṃ madhusūdanam . hariṃ narahariṃ rāmaṃ govindaṃ dadhivāmanam .. śuciḥ pūrvamukho bhūtvā bhaktiśradvāyuto japet . niṣpāpo hi bhavet so'pi duḥkhapnaḥ susvapno bhavet .. bhaktyā catāni bhadrāṇi daśa nāmāni yo japet . śatakṛtvo bhaktiyukto japtvā rogī ca rogataḥ .. lakṣadhā hi japedyo hi bandhanānmucyate dhruvam . japtvā ca daśalakṣañca mahābandhyā prasūyate .. haviṣyāśī yataḥ śuddho daridro dhanavān bhavet . śatalakṣañca japtvā ca jīvanmukto bhanennaraḥ .. oṃ śivaṃ durgāṃ gaṇapatiṃ kārtikeyaṃ dineśvaram . dharmaṃ gaṅgāñca tulasīṃ rādhāṃ lakṣmīṃ sarasvatom .. nāmānyetāni bhadrāṇi jale snātvā ca yojapet . vāñchitañca labhet so'pi dusvapnaḥ susvapno bhavet .. oṃ hrīṃ śrīṃ klīṃ pūrbaṃ durgatināśinyai mahāmāyāyai svāhā . kalpavṛkṣo hi lokānāṃ mantraḥ saptadaśākṣaraḥ . śuciśca daśadhā japtā duḥsvapnaḥ susvapno bhavet .. śatalakṣajapenaiva mantrasiddhirbhavennṛṇām . siddhamantraśca labhate sarvasiddhiñca vāñchitam .. oṃnamo mṛtyañjayāyeti svāhāntaṃ lakṣadhā japet . dṛṣṭvā ca maraṇaṃ svapne śatāyuśca bhavennaraḥ .. pūrbottaramukho bhūtvā svapnaṃ prājñe prakāśayet .. kāśyape durgate noce devabrāhmaṇanindake . mūrkhe caivānabhijñe ca na ca svapnaṃ prakāśayet .. aśvatthe gaṇake vipre pitṛdevārcaneṣu ca . ācārye vaiṣṇave mitre divāsvapnaṃ prakāśayet .. iti te puṇyamākhyānaṃ kathitaṃ pāpanāśanam . dhanyaṃ yaśasyamāyuṣyaṃ kiṃ bhūyaḥ śrotumicchasi .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe duḥsvapnadarśanam 82 adhyāyaḥ .. * .. kaṃsadṛṣṭaduḥsvapnā yathā -- nārāyaṇa uvāca .
     atha kaṃso vicintyaivaṃ dṛṣṭvā duḥsvapnameva ca .
     samuddhigno mahābhīto nirāhāro nirutsavaḥ ..
     pātraṃ mitraṃ budhagaṇaṃ bāndhavañca purohitam .
     samānīya sabhāmadhye tānuvavāca suduḥkhitaḥ ..
     kaṃsa uvāca .
     mayā dṛṣṭo niśāśeṣe yo duḥsvapno bhayapradaḥ .
     taṃ nibodha budhāḥ sarve bāndhavāśca purohita ..
     bibhratī coḍrapuṣpāṇāṃ mālāṃ saraktacandanām .
     raktāmbaraṃ khaṅgatīkṣṇaṃ kharparañca bhayaṅkaram ..
     prakṛtyāṭṭāṭṭahāsañca lolajihvā bhayaṅkarī .
     atīvavṛddhā kṛṣṇāṅgī nagare mama nṛtyati ..
     muktakeśo chinnanāsā kṛṣṇā kṛṣṇāmbarāpi sā .
     vidhavā sā mahāśūdrī māmāliṅgitumicchati ..
     malinaṃ celakhaṇḍañca bibhrato rūkṣamūrdhajām .
     dadāti cūrṇatilakaṃ kapāle mama vakṣasi ..
     kṛṣṇavarṇāni pakvāni chinnabhagnāni satyaka .
     patanti kṛtvā śabdāṃśca śaśvattālaphalāni ca ..
     kucelo bikṛtākāro mleccho hi rukṣamūrdhajaḥ .
     dadāti mahyamūṣāyāṃ chinnabhagnakapardakān ..
     mahāruṣṭā ca divyā strī patiputtravatī satī .
     babhañja pūrṇakumbhañca abhiśapya punaḥ punaḥ ..
     amlānāmoḍamālāñca raktacandanacarcitām .
     dadāti mahyaṃ vipraśca mahāruṣṭo'bhiśapya ca ..
     kṣaṇamaṅgāravṛṣṭiśca bhasmavṛṣṭiḥ kṣaṇaṃ kṣaṇam .
     kṣaṇaṃ kṣaṇaṃ raktavṛṣṭirbhavecca nagare mama ..
     vānaraṃ vāyasaṃ śvānaṃ bhallukaṃ śūkaraṃ kharam .
     paśyāmi vikṛtākāraṃ śabdaṃ kurvantamulvaṇam ..
     paśyāmi śuṣkakāṣṭhānāṃ rāśimamlānakajjalam .
     aruṇādayavelāyāṃ karpaṃ chinnanakhāni ca ..
     pītavastraparīdhānā śuklacandanacarcitā .
     bibhratī mālatīmālā ratnabhūṣaṇabhūṣitā ..
     krīḍākamalahastā sā sindūrabinduśobhitā .
     kṛtvābhiśāpaṃ māṃ ruṣṭā yāti manmandirāt satī ..
     pāśahastāṃśca puruṣān muktakeśān bhayaṅkaryan .
     atirūkṣāṃśca paśyāmi viśato nagaraṃ mama ..
     nagnā nārīrmuktakeśīrnṛtyantīśca gṛhe gṛhe .
     atīva vikṛtākārāḥ paśyāmi sasmitāḥ sadā ..
     chinnanāsā ca vidhavā mahāśūdrī digambarī .
     sā tailābhyaṅgitaṃ māñca karotyatibhayaṅkarī ..
     nirvāṇāṅgāramaṃyuktā bhasmapūrṇā bhayaṅkarāḥ .
     atiprabhātasamaye citāḥ paśyāmi sasmitaḥ ..
     paśyāmi ca vivāhañca nṛtyagītamahotsavam .
     raktavastraparīdhānān puruṣān muktamūrdhajān ..
     raktaṃ vamantaṃ puruṣaṃ nṛtyantaṃ nagnamulvaṇam .
     dhāvantañca śayānañca paśyāmi sasmitaṃ sadā ..
     rāhugrastañca gagane maṇḍalaṃ candrasūryayoḥ .
     ekakāle ca paśyāmi sarvagrāsañca bāndhavāḥ ..
     ulkāpātaṃ dhūmaketuṃ bhūkamparāṣṭraviplavam .
     jhañjhāvātaṃ mahotpātaṃ paśyāmi ca purohita ..
     vāyunā ghūrṇamānāṃśca chinnaskandhān mahīruhān .
     patitān parvatāṃścaiva paśyāmi pṛthivītale ..
     puruṣaṃ chinnaśirasaṃ nṛtyantaṃ nagnamutsṛtam .
     muṇḍamālādharaṃ ghoraṃ paśyāmi ca gṛhe gṛhe ..
     dagdhaṃ sarvāśramaṃ bhasmapūrṇamaṅgārasaṅkulam .
     hāhākārañca kurvantaṃ sarvaṃ paśyāmi sarvataḥ ..
     ityevamuktvā rājā sa virarāma sabhātale .
     śrutvā svapnaṃ bāndhavāśca natavaktrā niśaśvasuḥ ..
     jahāra cetanaṃ sadyaḥ satyakaśca purohitaḥ .
     matvā vināśaṃ kaṃsasyaṃ yajamānasya nārada ..
     ruroda nārīvargaśca pitā mātā ca śokataḥ .
     menire nāśakālañca sadyaḥ svayamupasthitam ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 63 adhyāyaḥ .. paṃraśurāmadṛṣṭaduḥsvapnāḥ brahmavaivarte gaṇeśakhaṇḍe 33 adhyāye kārtavoryārjunadṛṣṭaduḥsvapnāstatraiva 34 adhyāye ghorāsuradṛṣṭaduḥsvapnā devīpurāṇe 22 adhyāye kālikāpurāṇe puṣyābhiṣeke 87 adhyāye matsyapurāṇe yātrānimittasvapnādhyāyakathane 242 adhyāye ca te draṣṭavyāḥ .. (vaidyakoktasvapnaśakunaṃ yathā --
     ityuktaṃ dūtaśakunaṃ svapnānṛrdhaṃ pracakṣate .
     svapne madyaṃ saha pretairyaḥ piban kaṣyate śunā .
     sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate ..
     raktamālyavapurvastro yo hasan hriyate striyā .
     so'srapittena mahiṣakhavarāhoṣṭragardabhaiḥ ..
     yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣaṇā .
     latākaṇṭakinī vaṃśastālī vā hṛdi jāyate ..
     yasya tasyāśu gulmena yasya bahnimanarciṣam .
     juhvato ghṛtasiktasya nagnasyorasi jāyate ..
     madyaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet .
     snehaṃ bahuvidhaṃ svapne sa pramehena naśyati ..
     unmādena jale majjedyo nṛtyan rākṣamaiḥ saha .
     apasmāreṇa yo martyo nṛtyan pretena nīyate ..
     yānaṃ kharoṣṭramārjārakapiśārdalaśūkaraiḥ .
     yasya pretaiḥ śṛgālairvā sa mṛtvorvartate mukhe ..
     apūpaśaṣkulīrjagdhvā bibuddhastadvidhaṃ vaman .
     na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam ..
     sūryācandramasoḥ pātadarśanaṃ dṛgvināśanam .
     mūrdhni vaṃśalatādīnāṃ sambhavo vayasāṃ tathā ..
     nilayo muṇḍatākākagṛdhrādyaiḥ parivāraṇam .
     tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ ..
     saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṅkaṭe .
     śvabhraśmaśānaśayanaṃ patanaṃ pāṃśubhasmanoḥ ..
     majjanaṃ jalapaṅkādī śīghreṇa srotaptāhṛtiḥ .
     nṛtyavāditragītāni raktasragvastradhāraṇam ..
     vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca .
     pakvānnasnehamadyāśaḥ pracchardanavirecane ..
     hiraṇyalohayorlābhaḥ kalirbandhaparājayau .
     upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ ..
     harṣo bhṛśaṃ prakupitaiḥ pitṛbhiścāvabhartsanam .
     pradīpagrahanakṣatradantadaivatacakṣuṣāṃ ..
     patanaṃ vā vināśo vā bhedanaṃ parvatasya ca .
     kānane raktakusume pāpakarmaniveśane ..
     cintāndhakārasambādhe jananyāñca praveśanam .
     pātaḥ prāsādaśailādermatsyena grasanantathā ..
     kāṣāyiṇāmasaumyānāṃ nagnānāṃ daṇḍadhāriṇām .
     raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate ..
     kṛṣṇā pāpā hyanācārā dīrghakeśanakhastanī .
     virāgā cāpyavasanā svapnakālaniśā matā ..
     manovahānāṃ pūrṇatvāt srotamāṃ prabalairmalaiḥ .
     dṛśyante dāruṇāḥ svapnā rogo yairyāti pañcatām ..
     arogaḥ saṃśayaṃ prāpya kaścideva vimucyate .
     dṛṣṭaḥ śruto'nubhūtaśca prārthitaḥ kalpitastathā ..
     bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ .
     teṣvadyā niṣphalāḥ pañca yathā svaprakṛtirdivā ..
     vismṛto dīrghahrasvo'ti pūrbarātre cirāt phalam ..
     dṛṣṭaḥ karoti tucchañca gosarge tadaharmahat ..
     nidrayā cānupahataḥ pratīpairvacanaistathā ..
     yāti pāpo'lpaphalatāṃ dānahomajapādibhiḥ ..
     akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ .
     paśyet saumyaṃ śubhaṃ tasya śubhameva phalaṃ bhavet ..
     devān dvijān govṛṣabhān jīvataḥ suhṛdonṛpān .
     sādhūn yaśasvino vahnimiddhaṃ svacchān jalāśayān ..
     kanyāṃ kumārakān gaurān śuklavastrān sutejasaḥ .
     narāśanaṃ dīptatanuṃ samantādrudhirokṣitaḥ ..
     yaḥ paśyellabhate yo vā chatrādarśaviṣāmiṣam .
     śuklāḥ sumanaso vastramamedhyālepanaṃ phalam ..
     śailaprāsādasaphalavṛkṣasiṃhanaradvipān .
     ārohedgo'śvayānañca tarennadahradodadhīn ..
     pūrbottareṇa gamanamagamyāgamanaṃ mṛtam .
     sambādhānniḥsṛtirdevaiḥ pitṛbhiścābhinandanam .
     rodanaṃ patitotthānaṃ dviṣatāñcāvamardanam .
     yasya syādāyurārogyaṃ vittaṃ bahu ca so'śnutre ..
iti vābhaṭe śārorasthāne ṣaṣṭhe'dhyāye ..)

svapnakṛt, klī, (svapnaṃ nidrāṃ karotītīti . kṛ + kvip . tugāgamaśca .) suniṣaṇṇakam . suṣuṇī śāka iti bhāṣā . iti śabdacandrikā .. svapnakārake, tri ..

svapnak, [j] tri, (svapiti taccholaḥ iti . svapa + svapitṛṣārnajiṅ . 3 . 2 . 172 . iti najiṅ .) nidāśīlaḥ . ityamaraḥ . 3 . 1 . 33 ..) yathā, bhaṭṭiḥ . 7 . 25 .
     ahaṃ svapnak pasādena tava vandārubhiḥ saha ..)

svapnadoṣaḥ, puṃ, (svapnasya doṣaḥ .) nidrāvasthāyāṃ retaḥskhalanam . iti lokaprasiddham .. (asyīṣadhaṃ yathā --
     vaṭāṅkurasya niryāmān mākṣikeṇa samanvitān .
     sāyaṃ prayojya matimān svapnadoṣaṃ nivārayet ..
iti vaidyakam ..)

svapnavicārī, [n] tri, svapnavicārakartā . śubhāśubhasvapnavyākhyākartā . svapnaṃ vicārayatītyarthe ṇinpratyayena niṣpannaḥ ..

svabhājanaṃ, klī, (svasya bhājanam .) ānandanam . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 3 . 2 . 7 ..

svabhāvaḥ, puṃ, (svasya bhāvaḥ .) svakīyabhāvaḥ . tatparyāyaḥ . saṃsiddhiḥ 2 prakṛtiḥ 3 svarūpam 4 nisargaḥ 5 . ityamaraḥ . 1 . 7 . 38 .. bhāvaḥ 6 . iti śabdaratnāvalī .. sargaḥ 7 . iti jaṭādharaḥ .. svata eva āvirbhāvaḥ . yathā --
     bahirhetvanapekṣī tu svabhāvo'tha prakīrtitaḥ .
     nisargaśca svarūpañcetyeṣo'pi bhavati dvidhā ..
     nisargaḥ sudṛḍhābhyāsajanyaḥ saṃskāra ucyate .
     ajanyastu svataḥ siddhaḥ svarūpaṃ bhāva iṣyate ..
ityujjvalanīlamaṇiḥ ..
     vacaneṣu ca buddhau ca svabhāve ca caritrataḥ .
     ācāre vyavahāre ca jñāyate hṛdayaṃ nṛṇām .. * ..
     lokāḥ karmavaśībhūtāstat karma yat kṛtaṃ purā .
     svakarmaṇāṃ phalaṃ bhuṅkte janturjanmani janmani ..
     kecidvadantīti bhavet svakṛtena ca karmaṇā .
     kecidvadanti daivena svabhāveneti kecana ..
     trividhāśca matā vede vedavedāṅgapāragāḥ ..
     svayañca karmajanakastat karma daivakāraṇam .
     svabhāvo jāyate nṝṇāmātmanaḥ pūrbakarmaṇā .. * ..
     sa evātmā saṃrvasevyaḥ sarveṣāñca phalapradaḥ .
     sa ca sṛjati daivañca svabhāvaṃ karma eva ca .. * ..
     aho śrīkṛṣṇadāsānāṃ kaḥ svabhāvaḥ sunirmalaḥ .
     hṛtabhāryamucchitañca na śaśāpa ripuṃ guruḥ ..
iti brahmavaivarte prakṛtikhaṇḍe . 57 . 21 -- 28 . 21 . 41 .. api ca .
     sudinaṃ durdinañcaiva sarvaṃ karmodbhave bhava .
     tat karma tapasāṃ sādhyaṃ karmaṇāñca śubhāśubham ..
     tapaḥ svabhāvasādhyañca svabhāvo'bhyāsato bhavet .
     saṃsarga sādhyo'bhyāsaśca saṃsargaḥ puṇyato bhavet ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 43 . 51 -- 52 .. anyacca . cāṇakyavākyam .
     svabhāvo yādṛśo yasya na yahāti kadācana .
     aṅgāraḥ śatadhautena malinatvaṃ na muñcati ..

     sarvasya hi parīkṣyante svabhāvā netare guṇāḥ .
     atītya hi guṇān sarvān svabhāvo mūrdhni vartate ..
iti hitopadeśe mitralābhanāmaprathamakathāsaṃgrahaḥ ..

svabhūḥ, puṃ, (svenaiva bhavatīti . bhū + kvip . viṣṇuḥ . ityamaraḥ . 1 . 1 . 18 .. brahmā . iti medinī .. (yathā, bhāgavate . 3 . 12 . 5 .
     tān babhāṣe svabhūḥ puttrān prajāḥ sṛjata puttrakāḥ ..) śivaśca ..

svamekaḥ, puṃ, saṃvatsaraḥ . yathā --
     svamekamekaṃ varadā tṛptā bhavati caṇḍikā .
     rudhireṇoraṇasyeha tarpitā vidhivannṛpa ..
svamekaṃ saṃvatsaram . svamekaḥ saṃvatsaraḥ yavyo māsaḥ . iti śruteḥ . uraṇasya meṣasya . iti tithyāditattvam ..

svayaṃ, [m] vya, ātmanā . āpani iti bhāṣā . ityamaraḥ . 3 . 4 . 16 .. ātmanetyarthe svayaṃ tṛtīyāntam . yathā . svayambhūḥ . iti bharataḥ .. (yathā, raghuḥ . 1 . 70 .
     tayā hīnaṃ vidhātarmāṃ kathaṃ paśyanna dūyase .
     siktaṃ svayamiva snehād bandhyamāśramapādapam ..
)

svayaṃvarā, strī, (svaya + vṛ + ac . ṭāp .) svayaṃ vṛṇote patiṃ yā . svecchayā patyanveṣiṇī . tatparyāyaḥ . patiṃvarā 2 varyā 3 . ityamaraḥ . 2 . 6 . 7 .. svayaṃvare varṇanāyāni yathā . śacīrakṣā 1 mañcasajjatā 2 maṇḍapasajjatā 3 rājaputtrāḥ sannidhau rājasaundaryādivaṃśaceṣṭāvarṇanan 4 . iti kavikalpalatāyāṃ 1 stavake 2 kusumam ..

svayaṃhārikā, strī, strīviśeṣaḥ . sā ca brahmamānasasṛṣṭaduḥsahasya nirmāṣṭyāṃ patnyāṃ jātā . yathā --
     duḥsahasyābhavat bhāryā nirmāṣṭirnāma nāmataḥ .
     jātā kalestu pāpmāyāṃ ṛtau cāṇḍāladarśanāt ..
     tayorapatyānyabhavan jagadvyāpīni ṣoḍaśa .
     aṣṭau kumārāḥ kanyāśca tathāṣṭāvatibhoṣaṇāḥ ..
     niyājikā vai prathamā tathaivānyā virādhinā .
     svayaṃhārakarī caiva bhrāmaṇī ṛtuhārikā ..
     smṛtibījahare cānya tayoḥ kanye sudāruṇe .
     aṣṭamī dveṣaṇī nāma kanyā cātibhayāvahā ..
     etāsāṃ karma vakṣyāmi doṣapraśamanañca yat .
     dhānyamkhalādgṛhādgoṣṭhāt payaḥ sarpistayāparā ..
     samṛddhimṛddhimaddravyādapahanti ca kanyakā .
     sā svayaṃhāriketyuktā sadāntardhānatatparā ..
     mahānasādardhasiddhamannāgārasthitam tathā .
     pariveśyamānañca sadā sārdham bhuṅkte ca bhuñjatā ..
     ucchiṣṭānāṃ manuṣyāṇāṃ haratyannañca durdharā .
     karmāntāṅgāraśālābhyaḥ siddhyṛddhiṃ harati dvija ..
     gostrīstanebhyaśca payaḥ kṣorahārī sadaiva sā .
     dadhnā ghṛtaṃ tilāttailaṃ surāgārāttathā surām ..
     raṅgaṃ kusumbhakādibhyaḥ kārpāsāt sūtrameva ca .
     sā svayaṃhārikā nāma haratyavirataṃ dvija ..
tacchāntiryathā --
     kuryāta śikhaṇḍikodbaddhāṃ rakṣārthaṃ kṛtrimastriyam .
     rakṣā caiva gṛhe lekhyā varjyā cocchiṣṭatā tathā ..
śikhaṇḍikodvaddhām sthāne śikhaṇḍinodvandvamiti ca pāṭhaḥ .
     homāgnidevatādhūpabhasmanā ca parikriyā .
     kāryā kṣīrādibhāṇḍānāmevaṃ tadrakṣaṇaṃ smṛtam ..
iti mārkaṇḍeyapurāṇe duḥsahavaṃśotpattināmādhyāyaḥ ..

svayaṃkṛtaḥ, strī, (svayamātnanā kṛtaḥ .) ātmakṛtaḥ . yathā --
     ṛtvik ca trividho dṛṣṭaḥ pūrvairjuṣṭaḥ svayaṃkṛtaḥ .
     yadṛcchayā ca yaḥ kuryādārtvijyaṃ prītipūrba kam ..
iti tithyāditattvam ..

svayaṃguptā, strī, (svayamātmanā guptā) śūkaśimbikā . iti śabdaratnāvalī, (guṇādāyo'syāḥ śūkaśimbikāśabde jñātavyāḥ ..)

svayaṃdattaḥ, puṃ, (svayamātmanā dattaḥ) dvādaśavidhaputrāntargataputraviśeṣaḥ . iti jaṭādharaḥ .. tallakṣaṇam yathā . dattātmā tu svayaṃdattaḥ . iti yājñavalkyavacanam .. dattātmā tu putro mātāpitṛvihīnastābhyāṃ mukto vā tavāhaṃ putro bhavāmīti svayaṃdatta upanataḥ . iti mitākṣarā ..

svayamupasthitaḥ, tri, (svayamātmanā upasthitaḥ .) svayamāgataḥ . yathā --
     yadi tyajasi māṃ mūḍha kāmāt svayamupasthitām .
     yuvayośca vipattiśca bhaviṣyati na saṃśayaḥ ..
     kāmāturāṃ yauvanāsthāṃ bhāryāṃ svayamupasthitām .
     na tyajedvarmabhīrūśca śrutaṃ madhyandine purā ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 62 . 40 . 45 . adhyāyaḥ .. (tathā ca bhāgavate . 1 . 13 . 10 ..
     nanvapriyaṃ durvisahaṃ nṛṇāṃ svayamupasthitam .
     nāvedayat sakaruṇo duḥkhitān draṣṭumakṣamaḥ ..
)

svayaṃprabhaḥ, puṃ, (svayaṃ prabhā yasya .) caturviṃśatibhāṣyarhadantargatacaturthārhan . iti hemacandraḥ .. (svayaṃprakāśe, tri . yathā, bhāgavate . 3 . 16 . 27 ..
     atha ye munayo dṛṣṭvā nayanānandabhājanam .
     vaikuṇṭhaṃ tadadhiṣṭāna vikuṇṭhañca svayaṃprabham ..
rasāyanādhikāroktasomasaṃjñakauṣadhiviśeṣaḥ . svayaṃprabho mahāsomo yaścāpi garuḍāhṛtaḥ .. iti suśrute cikitsitasthāne 19 adhyāye .. strī, apsaroviśeṣaḥ . yathā, mahābhārate . 3 . 43 . 29 ..
     ghṛtācī menakā rambhā pūrbacittiḥ svayaṃprabhā ..)

svayambhuḥ, puṃ, (svayambhavatīti . svayaṃ + bhū + ḍuḥ .) brahmā . iti rūpakoṣaḥ ..

svayambhuvaḥ, puṃ, (svayambhavatīti . bhū + kaḥ .) ādimanuḥ . brahmā . iti kecit .. svayamutpanna, tri . yathā, mahābhārate . 12 . 334 . 8 .
     kṛte yuge mahārāja purā svāyambhuve'ntare .
     naro nārāyaṇaścaiva hariḥ kṛṣṇaḥ svayambhuvaḥ ..
)

svayaṃbhuvā, strī, (svayambhavatīti . bhū + kaḥ . ṭāp .) dhūmrapatrā . iti rājanirghaṇṭaḥ ..

svayaṃbhūḥ, puṃ, (svayambhavatīti . bhū + kvip .) brahmā . ityamaraḥ . 1 . 1 . 16 .. jinacakravartiviśeṣaḥ . tatparyāyaḥ . rudratanayaḥ 2 iti hemacandraḥ .. kālaḥ . iti śabdaratnābalī .. kāmadevaḥ . viṣṇuḥ . śivaḥ . iti kecit .. māṣaparṇī . liṅginī . iti rājanirghaṇṭaḥ .. (svayamutpanne, apauraṣeye ca tri .. yathā manuḥ . 1 . 3 .
     tvameko'hyasya sarvasya vidhānasya svayaṃbhuvaḥ .
     acintasyāprameyasya kāryatattvārthavit prabho ..
)

svara, t ka ākṣepe . iti kavikalpadrumaḥ .. (adanta-curā°-para°-saka°-seṭ .) vakārayuktaḥ rephopadhaḥ . svarayatyatiruṣṭo'pi na kañcana parigraham . iti halāyudhaḥ . pañcamasvarayuktaḥ . iti caturbhujaḥ . svarayati . iti durgādāsaḥ ..

svar, vya, svargaḥ . (yathā, rāmāyaṇe . 2 . 76 . 8 .
     tvayi prayāte svastāta rāme ca vanamāśrite .
     vidhavā pṛthivī rājaṃstvayā hīnā na rājate ..
) paralokaḥ . ityamaraḥ . 1 . 1 . 5 . 3 . 4 . 253 .. ākāśam . śobhanam . iti śabdaratnāvalī .. (vyāhṛtiviśeṣaḥ . yathā, manuḥ . 2 . 76 .
     akārañcāpyukārañca makārañca prajāpatiḥ .
     vedatrayānniraduhadbhūrbhuvaḥsvaritīti ca ..
)

svaraḥ, puṃ, (svara + ac) udāttāditrayaḥ . ityamaraḥ . 1 . 6 . 4 .. udāttānudāttasvaritāstrayaḥ svaraśabdavācyāḥ . svaranti śabdāyante svarāḥ svṛ ū śabdopatāpayoḥ an uccairādīyate uccāryate udāttaḥ udāṅpūrvāddāñaḥ karmaṇi ktaḥ . tadviparīto'nudāttaḥ . samāhṛtaḥ svaritaḥ svaraḥ sañjāto'treti ito'sya jāte iti itaḥ . yadāhuḥ . uccairuccāraṇādudāttaḥ . nīcairanudāttaḥ . samāhāraḥ svaritaḥ . iti . chāndasatvāt noktaḥ . taduktaṃ udāttaścānudāttaśca svaritaśca pracitasvaro trayaḥ svarāḥ . caturthaḥ pracito nokto yato'sau chāndasaḥ smṛtaḥ .. iti bharataḥ .. (yathā, māghe . 2 . 95 .
     tadośitāraṃ cedīnāṃ bhavāṃstamavamaṃsta mā .
     nihantyarīnekapade ya udāttaḥ svarāniva ..
) tantrokaṇṭhotthitaniṣādādisaptadhvaniḥ . sura iti bhāṣā . yathā --
     niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ .
     pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ ..
ityamaraḥ . 1 . 7 . 1 .. niṣādādayaḥ sapta tantrosamutthāḥ kaṇṭhasamutthāśca svarāḥ svaraśabdavācyāḥ . niṣādādikadambādi yathākramamiti sthitamiti . nārado'pyāha .
     ṣaḍjaṃ rauti mayūro hi gāvo nardanti carṣabham .
     ajā virauti gāndhāraṃ krauñco nadati madhyamam .
     puṣpasādhāraṇe kāle kokilo rauti pañcamam .
     aśvaśca dhaivataṃ rauti niṣādaṃ rauti kuñjaraḥ ..
iti . anyo'pyāha .
     sa svaro yaḥ śrutisthāne svanan hṛdayarañlakaḥ ..
     ṣaḍjarṣabhagāndhāro madhyamaḥ pañcamastathā .
     dhaivataśca niṣādaśca svarāḥ sapta prakīrtitāḥ ..
     mayūravṛṣabhaśchāgakrauñcakokilavājinaḥ .
     mātaṅgaśca krameṇāhuḥ svarānetān sudurgamān ..
iti .. ete ca samadāḥ pañcamaṃ gāyantī . tathā ca viśākhinaḥ .
     aśvastu dhaivataṃ so'pi mattaḥ pañcamasaṃjñakam .
     niṣādantu gajo garjatyunmado'sau sapañcamamiti ..
bharato'pyāha .
     ṣaḍjañca pañcamañceti mayūro nadati dvidhā .
     aśvādyā dhaiva tādīṃśca prāhurmattāśca pañcamamiti ..
niṣīdanti svarā asminniti niṣādaḥ saderādhāre ghañ gīka iti ṣatvam . tathā ca . niṣīdanti svarā asminniṣādastena hetunā . aśeṣasandhiviṣayaṃ sa hi vyāpyāvatiṣṭhate .. ṛṣati ṛtuṃ ṛṣabhaḥ ṛṣī śa gatau nāmnīti kabhaḥ . vāyuḥ samudgato nāmaḥ kaṇṭhaśīrṣasamudgataḥ . nadatyṛṣabhavadyasmāttenaiṣa ṛṣabhaḥ smṛtaḥ .. iti . gandhānāṃ samūho gāndhaṃ ṣṇaḥ svarāntasya gāndhaṃ iyarti gāndhāraḥ ṛrli gatyāṃ ḍhāt ṣaṇiti ṣaṇ .
     vāyuḥ samudgato nābheḥ kaṇṭhaśīrṣasamāhataḥ .
     nānāgandhavahaḥ puṇyo gāndhārastena hetunā ..
iti . nāndhāro'bhijano'syeti gāndhāra ityanye . ṣaḍbhyo jāyate ṣaḍjaḥ hanajanāditi ḍaḥ . nāsāṃ kaṇṭhamurastālu jihvāṃ dantāṃñca saṃśritaḥ . ṣaḍbhyaḥ saṃjāyate yasmāttasmāt ṣaḍja iti smṛtaḥ .. iti . madhye nābhideśe bhavo madhyamaḥ . tatrādyaciradakṣiṇetyādinā maḥ .
     tadvadevotthito vāyururaḥkaṇṭhasamāhṛtaḥ .
     nābhiprāpto mahānādo madhyamastena sa smṛtaḥ ..
iti . dhīmadbhirgīyateṃ iti dhaivataḥ ḍhaghekāditi ṣṇaḥ manīṣāditvāt masya vaḥ . dhīyate'yamiti vikārasaṃgheti ṣṇo vā . svarān dhayatīti vā . dheṭa pāne nāmnīti dhaivataḥ .
     abhisandhayate yasmāt svarāṃstenaiṣa dhaivataḥ .
     sa tu tāvatpradhānatvāt lalāṭe vyavatiṣṭhate ..
iti pañcānāṃ svarāṇāṃ pūraṇaḥ pañcam . no saṅkhyādermaḍiti maṭ . vāyuḥ samudgato nābherūrau hṛtkaṇṭhamūrdhvasu . vicaran pañcamasthānaprāptyā pañcama ucyate .. iti . svaranti śabdāyante svarāḥ svṛ ū śabdopatāpayoḥ pacāditvādan . iti bharataḥ .. * .. api ca .
     sa svaro yaḥ śrutisthāne svaran hṛdayarañjakaḥ ..
     ṣaḍjaṛṣabhagāndhārā madhyamaḥ pañcamastathā .
     dhaivataśca niṣādaśca svarāḥ sapta prakīrtitāḥ ..
     mayūravṛṣabhacchāgīkroṣṭukokilavājinaḥ .
     mataṅgāśca krameṇāhuḥ svarānetān sudurgamān ..
     ṛṣabhaṃ cātako vakti dhaivatañcāpi dardaraḥ .
iti kecit ..
     vāyuḥ saṃmūrchito nābhernāḍyāśca hṛdayasya ca .
     pārśvayormastakasyāpi ṣaṇṇāṃ ṣaḍjaḥ prajāyate .
     nābhibhūlādyadā varṇa utthitaḥ kurute dhvanim .
     vṛṣabhasyeva niryāti helayā ṛṣabhaḥ smṛtaḥ ..
     nābheḥ samudgato vāyurgandhaṃ śrotre ca cālayan .
     saśabdastena niryāti gāndhārastena kathyate ..
     madhyamo madhyamasthānāt śarīrasyopajāyate .
     nābhimūlācca gambhīraḥ kiñcittāraḥ svabhāvataḥ ..
     prāṇo'pānaḥ samānaśca udāno vyāna eva ca .
     eteṣāṃ samavāyena jāyate pañcamaḥ svaraḥ ..
     gatvā nābheradhobhāgaṃ vasti prāpyordhvagaḥ punaḥ .
     dhāvanniva ca yo yāti kaṇṭhadeśaṃ sa dhaivataḥ ..
     ṣaḍjādayaḥ ṣaḍete'tra svarāḥ sarve manoharāḥ .
     niṣīdanti yato loke niṣādastena kathyate .. * ..
     catasraḥ pañcame ṣaḍaje madhyame śratayo matāḥ .
     ṛṣabhe dhaivate tisro dve gāndhāraniṣādake .. * ..
saṃpūrṇasvarāḥ . ṣa ṛ ga ma pa dha ni . ṣāḍavāḥ niṣādojjhitāḥ . ṣa ṛ ga ma pa dha . oḍavasvarāḥ ṛ-pa-varjitāḥ . ṣa ga ma dha ni . saṃpūrṇarāgāḥ saptabhiḥ svarairyathā nāṭavasantādayaḥ . ṣāḍavarāgāḥ ṣaḍbhiḥ svarairyathā mallārādayaḥ . adhunā svaraprastāraḥ .
     krameṇaiva svarāḥ sthāpyāḥ pūrbapūrbaparādadhaḥ .
     mūlakramaḥ kramāt pṛṣṭhe purasthaparivartinaḥ ..
     sa cedupari tatpūrba itthaṃ prastāraṇakramaḥ .. * ..
atha svaraprastāre piṅgalavannaṣṭoddiṣṭamerupatākāsūcīsaptasāgaraprabhṛtayaḥ santi granthavistārabhayānnoktāḥ .
     kaṃsārervaṃśikāvādye svarāḥ sapta cakāśire . iti śubhaṅkarakṛtasaṅgītadāmodaraḥ .. * .. * .. akārādivarṇāḥ . iti medinī .. tasya nāmāntaraṃ ac 2 . iti vopadevaḥ .. mātrā 3 . iti svarodayaḥ .. te ca hrasvadīrghaplutā bhavanti yathā --
     ekamātro bhavet hrasvo dvimātro dīrgha ucyate .
     trimātrastu pluto jñeyo vyañjanaṃ cārdhamātrakam ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. svaravarṇā yathā . a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ . eteṣāṃ utpattisthānāni yathā . atrayaṃ e-ha-ka-kha-ga-gha-ṅāḥ kaṇṭhyāḥ . itrayaṃ ca-cha-ja-jha-ña-śā e-ai yāstālavyāḥ . ṛtrayaṃ ṭa-ṭha-ḍa-ḍha-ṇa-ra ṣā mūrdhanyāḥ . ḷtrayaṃ ta-tha-da-dha-na-la-sā vo dantyāḥ . utrayaṃ pa-pha-ba-bha-ma-vā o-au oṣṭhyāḥ . iti mugdhabodhavyākaraṇam .. e-haka-kha-ga-gha-ṅā ityekapadoktyā eṣāṃ utpattisthānaṃ kaṇṭhamuktvā paścāt e ai ityubhayaṃ tālavyakāryārthaṃtālavyamadhye'pi e-ai-yā iti bhinnapade paṭhitavān . o au ityubhayamoṣṭhakāryārthamoṣṭhyamadhye'pi o au oṣṭhyā iti bhinnapade paṭhitavān . tālavyakāryañca ivarṇasya samatvāt guṇa ekāraḥ vṛddhiraikāraḥ . ukārasya guṇa okāraḥ vṛddhiraukāraḥ . nanu e ai o au caturṇāṃ svabhāvāt kaṇṭhajātānāmapi tālavyauṣṭhyakāryakāritvaṃ kathamiti cenna yataḥ kuntyā prasūtasya karṇasya rādhāpratipālanāt rādheyatvaṃ saṃgacchate . iti taṭṭīkāyāṃ durgādāsaḥ .. * .. anyacca .
     mātṛkāyāṃ svarāḥ proktāḥ svarāḥ ṣoḍaśasaṅkhyayā .
     teṣāṃ dvāvantimau tyājyau catvāraśca napuṃsakāḥ ..
     śeṣā daśa svarāsteṣu sthādekaiko dvike dvike .
     jñeyā ato'svarādyāśca hrasvāḥ pañca svarodaye ..
     svarā hi mātṛkoccārā mātrāvyāptaṃ jagattrayam .
     tasmāt svarodbhavaṃ sarvaṃ trailokyaṃ sacarācaram ..
     akārādisvarāḥ pañca brahmādyāḥ pañcadevatāḥ .
     nivṛttyādyāḥ kalāḥ pañca icchādyaṃ śaktipañcakam ..
     mayādyāścakrabhedāśca dharādyaṃ bhūtapañcakam .
     gandhādyā viṣayāste ca kāmabāṇā itīritāḥ .
     piṇḍaṃ padaṃ tathā rūpaṃ rūpātītaṃ nirañjanam .
     svarabhede sthitaṃ jñānaṃ jñāyate gurutaḥ sadā ..
     akārādisvarāḥ pañca teṣāmaṣṭau bhidāstvamūḥ .
     mātrāvarṇo graho jīvo rāśirbhaṃ piṇḍayogakau prasupto bhāṣate yena yenāgacchati śabditaḥ .
     tatra nāmnyādyavarṇe yā mātrā mātrāsvaraḥ sahi ..
iti mātrāsvaracakram .. *
     kādihāntān likhedvarṇān svarādho ṅa ñaṇojjhitān .
     tiryak paḍktikameṇaiva pañcatriṃśat prakoṣṭhake ..
     naranāmādimo varṇo yasmāt svarādadhaḥ sthitaḥ .
     sa svarastasya varṇasya varṇasvara ihocyate ..
     sa proktā ṅa-ña-ṇā varṇā nāmādau santi te na hi .
     vedbhavanti tadā jñeyā ga-ja ḍāste yathākramam ..
     yadi nāmni bhavedvarṇaḥ saṃyuktākṣaralakṣaṇaḥ .
     grāhyastasyādimo varṇa ityuktaṃ brahmayāmale ..
iti varṇasvaracakram .. * .. asvare meṣasiṃhāliḥ kanyāyugmakakarkaṭāḥ . usvare ca dhanurmīnau esvare ca tulāvṛṣau .. osvare mṛgakumbhau ca rāśisambhūgrahasvarāḥ . svarādhaḥ sthāpayet kheṭaṃ rāśeryo yasya nāyakaḥ .. meṣavṛścikayorbhaumaḥ śukrā vṛṣatulābhṛtoḥ . budhaḥ kanyābhiyunayoḥ karkaṭasya ca candramāḥ .. syānmīnadhanuṣorjīvaḥ śanirmakarakumbhayoḥ . siṃhāsyādhipatiḥ sūryaḥ kathito gaṇakottamaiḥ .. iti grahasvaracakram .. * ..
     ṣoḍaśākṣaro'vargaḥ syāt kādivargāstu pañcakāḥ .
     caturarṇau ya[...] vargau saṅkhyā vargeṣu kīrtitāḥ ..
     nāmno varṇāḥ svarā grāhyā vargāṇāṃ varṇasaṃkhyayā .
     piṇḍitāḥ pañcabhirbhaktāḥ śeṣaṃ jīvasvaraṃ viduḥ ..
iti jīvasvaracakram .. * ..
     meṣavṛṣāvakāre ca mithunādyāḥ ṣaḍaṃśakāḥ .
     mithunāṃśāstrayaścaiva ikāre siṃhakarkaṭau .
     kanyā tulā ukāre ca vṛścikasya trayo'ṃśakāḥ .
     ekāre vṛṣṭikasyāntyāḥ kārmukaḥ ṣaḍmṛgādimāḥ ..
     aṃśāstrayo mṛgāsyāntyāḥ kumbhamīnau tathā svare .
     evaṃ rāśisvaraḥ prokto navāṃśaprakramodayaḥ ..
iti rāśisvaracakram .. * ..
     akāre sapta ṛkṣāṇi revatyādikrameṇa ca .
     pañca pañca ikārādāvevamṛkṣasvarodayaḥ ..
iti nakṣatrasvaracakram .. * ..
     mātrā varṇasvarāt saṅkyā saṅkhyā jīvasvarāttathā .
     piṇḍīkṛte svaraiḥ śeṣaḥ piṇḍasvara ihocyate ..
iti piṇḍasvaracakram .. * ..
     mātrādivarṇabhedena svarānutpādya nāmataḥ .
     yoge śarahṛte tatra śeṣo dogasvaro mataḥ ..
iti yogasvaracakram ..
     proktā naisargikāścāṣṭau mātrādyā nāmajāḥ svarā .. * .. mātrādisvaracakrabalena kartavyakarmāṇi yathā --
     sādhanaṃ mantrayantrasya yantrayogañca sarvadā .
     adhomukhāni karmāṇi mātrāsvarabale kuru .. * ..
     varṇasvarabale sarvaṃ kartavyañca śubhāśubham .
     siddhidaḥ sarvakāryeṣu yuddhakāle viśeṣataḥ .. * ..
     māraṇaṃ mohanaṃ stambhaṃ vidveṣoccāṭane vaśam .
     vivādaṃ vigrahaṃ vātaṃ kuryādgrahasvarodaye .. * ..
     yānapānādikaṃ sarvaṃ vastrālaṅkārabhūṣaṇam .
     vidyārambhāṃvivāhañca kuryāt jīvasvarodaye .. * ..
     prāsādārāmaharmyāṇi devatāsthāpanāni ca .
     rājābhiṣecanaṃ dīkṣā kartavyaṃ rāśike svare .. * ..
     śāntikaṃ pīṣṭikañcaiva praveśo vījavāpanam .
     strīvivāhastathā yātrā kartavyā bhasvarodaye .. * ..
     śatrūṇāṃ deśabhaṅgaśca kauṭayuddhañca veṣṭanam .
     senādhyakṣastathā mantro kartavyaḥ piṇḍakodaye .. * ..
     yogena sādhayed yogaṃ dehasthaṃ jñānasambhavam .
     āṇavaṃ śāmbhavañcaiva śākteyañca tṛtīyakam .. * ..
     tithivārau ca nakṣatraṃ pṛthak pṛthak prabhāṣitam .
     yat tadekatra sanmilya kuryādvarṇasvarodaye .
     yasya nāmādiko varṇastithivārarkṣajaṃ mṛtam .
     taddinaṃ varjayettasya hānimṛtyukaraṃ yataḥ ..
     anena svarayogena śatrūṇāṃ māraṇādikam .
     mantrayantrakriyāṃ mohaṃ sādhayettaddine budhaḥ ..
ityādi narapatijayacaryāsvarodayadhṛtabrahmayāmalam .. * .. nāsāvāyuḥ . iti medinī .. tatra ajapājapramāṇaṃ yathā --
     haṃsa haṃseti yanmantraṃ jīvo japati sarvadā .
     śataiḥ ṣaḍbhiśca yuktāni sahasrāṇyekaviṃśatiḥ ..
     ajapā nāma gāyattrī yogināṃ mokṣasādhanam .
     asyāḥ saṅkalpamātreṇa sarvapāpaiḥ pramucyate ..
iti mahābhārate āśvamedhikaparvaṇi uttaragītā .. * .. api ca .
     iḍā ca piṅgalā caiva nāsikādvāragāminī .
     āmūlādbrahmadvārāntaṃ suṣumnā madhyagāminī ..
     vahatyūrdhvamukhenaiva prāṇavāyuśca sarvadā .
     pānaṃ karotyapānaśca adhovaktreṇa caiva hi ..
     śaktirūpaḥ sthitaścandro vāmanāsāpravāhakaḥ .
     śivarūpadharaḥ sūryo dakṣanāsāpuṭe tathā ..
     hakāre niḥsaredvāyuḥ sakāraśca praveśane .
     ajapānāmagāyattrīṃ jīvo japatyaharniśam .. * ..
     muktimopāne'pyuktam .
     ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiḥ .
     etatsaṅkhyaṃ mahāmantra jīvo japati sarvadā ..
     brāhmye muhūrte yogīndro japamevaṃ samarpayet .
     samarpaṇakramaścaiva ucyate gurutastataḥ ..
     mūlādhāre gaṇeśāya ṣaṭśatañca samarpayet .
     tatraivaḥbrahmaṇe nityaṃ ṣaṭsahasraṃ nivedayet ..
     svādhiṣṭhāne ca haraye ṣaṭsahasraṃ nivedayet .
     ṣaṭsahasraṃ maṇipūre harāya ca samarpayet ..
     jīvātmane sahasrañca tatraiva parikalpayet .
     paramātmane sahasrantu anāhate nivedayet ..
     sahasrantu paramaśive sahasrāre samarpayet .
     evaṃ samarpayedyastu pāpaiḥ puṇyairna lipyate ..
iti śropūrṇānandatiracitaśrītattvacintāmaṇau tattvasāraparicchede ṣaṭcakrakathanam .. * .. anyat svarodayaśabde draṣṭavyam .. * .. * .. atha pakṣisvarajñānam .
     potakīrutavicāramidānīṃ kūrmahe yamadhigamya manuṣyaḥ .
     bhāvikarmaphalapākaparīkṣāstatakṣamo bhavati yogisadṛkṣaḥ ..
     lābhadaścili cilīti ninādaḥ śūki śūli ninado'pi tathaiva .
     kuci kuci ninado'pi jalārthe vyāhataḥ kūci kūci svarayuktaiḥ ..
     kīru kīru iti yo madhuro'sau kāmatastu ninadāḥ skhalitākhyāḥ .
     syādbhayāya niyamena ca cī cirnisvano hyasukunāda ihārthaḥ ..
     kaṣṭadaściri cirīti tirāvaścīkucīkuriti cānyavirāvī .
     evamīdṛśaphalā daśa nādāḥ prasphuṭā nigaditā bhagavatyā ..
     pratyekamākhyātaphalaṃ narāṇāṃ yasmin daśānāṃ śakunasvarāṇām .
     jānātyavaśyaṃ puruṣo viśeṣaṃ prayojanaṃ bhāvi sa vettyaśeṣam .. * ..
     vāmo ninādaḥ phaladaḥ pravāse syāddakṣiṇe'narthaphalāptihetuḥ .
     pṛṣṭhasthitānāṃ phalakṛcca pṛṣṭhe niṣedhakārī punaragrabhāge ..
     yuddhapraveśe'tha gṛhapraveśe śreyaḥ pradadyānninado'pasavyaḥ .
     vāmaḥ punaḥ pāṇḍavayuddhavatyā bhavatyabhīṣṭapratikūlavartī .. * ..
     pārthivañcilicilisvara uktaḥ śūli śūliriti yaḥ sa tathaiva .
     kūci kūci kuci kucīti ca śabdaṃ dvāvimau nigaditau punarāpyau ..
     kīru kaururiti taijasasaṃjñastaijasāśca ninadāḥ skhalitākhyāḥ .
     mārutāvapi cilisvanavīcinisvanau nigaditau munimukhyaiḥ ..
     ambaraściri cirīti ninādaścīku cokuriti tādṛśa eva .
     pañca caiva ninadā daśa nādā bhūtapañcakanivāsabhavena ..
     kramādamī pārthivanādapūrbāḥ pañcāpi śabdāḥ śakunaikadevyāḥ .
     bhavanti caitanniyataṃ bhavanti phalāni pūrṇānyacireṇa puṃsām ..
     krameṇa pṛthvījalapāvakānāṃ bhavanti śabdā yadi kṛṣṇikāyāḥ .
     manorathebhyo'bhyadhikāni tūrṇaṃ tadā phalāni dhruvamudvahanti ..
     anantaraṃ pārthivanādataścedvahnisbarastatphalamakṣataṃ syāt .
     vāyavyaśabdau yadi nābhasau vā bhūtvā phalaṃ naśyati tat samastam ..
     śāntau ninādau pṛthivījalākhyau dīptau samīrāmbaranāmadheyau .
     tejaḥpradhāno vijayāvalambī bhavet samaṃ yena phalena tādṛk śubheṣu kāryeṣvaśubhāya śāntau dīptau bhayādau bhayanāśanāya .
     viparyaye dvāvapi na praśastāvastitvanā stitvaphalau yatastau ..
iti vasantarājaśākune svaraprakaraṇam ..

svarapattanaṃ, klī, (svarāṇāṃ ṣaḍjādīnāṃ pattanamāśrayasthānam .) sāmavedaḥ . iti trikāṇḍaśeṣaḥ ..

svarabhaṅgaḥ, puṃ, (svarasya bhaṅgo yasmāt .) galarogaviśeṣaḥ . asya vivaraṇaṃ svarabhedaśabde draṣṭavyam ..

svarabhaṅgī, [n] puṃ, (svarasya bhaṅko'syāstīti . iniḥ .) pakṣiviśeṣaḥ . yathā --
     svarabhaṅgī navo dṛṅkṣuviruṭśakunabhedakāḥ .. iti śabdacandrikā ..

svarabhedaḥ, puṃ, (svarasya bhedo yasmāt .) svarabhaṅgarogaḥ . yathā . atha svarabhedādhikāraḥ . tatra svarabhedasya nidānasamprāptipūrbakaṃ lakṣaṇamāha . atyuccabhāṣaṇaviṣādhyayanābhighātaiḥ sandūṣaṇaiḥ prakupitāḥ pavanādayastu . srotaḥsu te svaravaheṣu natāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ .. adhyayanamuccairvedādipāṭhaḥ . abhighātaḥ kaṇṭhādideśe laguḍādibhiḥ . etairatyuccabhāṣaṇādibhiḥścaturbhiḥ saṃdūṣaṇairanyairapi . nijairduṣṭahetubhiḥ . srotaḥsu suśrutokteṣu caturṣu . pratiṣṭhām sthitim . hanyuḥ svaramiti lakṣaṇam . svarabhedaḥ ṣaḍvidhaḥ . vātapittakaphasannipātakṣayamedobhavabhedaiḥ .. * .. tatra vātikasvarabhedino lakṣaṇamāha .
     vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanairvadati gardabhavat svarañca . * . pittenāha .
     pittena pītanayanānanamūtravarcā brūyādgalena sa ca dāhasamanvitena .. naladāho'tra vacanasamaya eva boddhavyaḥ .. * .. kaphenāha .
     brūyāt kaphena satataṃ kapharuddhakaṇṭhaḥ .
     khalpaṃ śanairvadati cāpi divāviśeṣāt ..
divā sūryaraśmibhiḥ kaphasyālpībhāvāt .. * .. sannipātenāhaḥ sarvātmake bhavati sarvavikārasampattaccāpyasādhyamṛṣayaḥ svarabhedamāhuḥ .. * .. ayajamāha .
     dhūpyeta bākkṣayakṛte kṣayamāpnuyācca svādeṣu cāpi hatavāk parivarjanīyaḥ .. nnāk dhūpyeta sadhūmeva niḥsarati kṣayañcāpnuyāt vāgeva .. * .. medobhavamāha .
     antargalaṃ svaramalakṣyapadaṃ cireṇa medo'nvayādvadati digdhagalastṛṣārtaḥ .. antargalaṃ galamadhye eva svaraṃ vadati . digdhagalaḥ medasā śleṣmaṇābaliptagalaḥ . tṛṣārtaḥ medasoṣmamārgāvarodhāt .. * .. asādhyamāha .
     kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ .
     medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti ..
kṣīṇasya kṣayarogiṇaḥ . kṛśasya apuṣṭasya .. * .. atha svarabhedasya cikitsā .
     vātādijanitaśvāsakāsaghnā ye prakīrtitāḥ .
     yogāstānatra yuñjīta yathādoṣaṃ cikitsakaḥ ..
     vāte salavaṇaṃ tailaṃ pitte sarpiḥ samākṣikam .
     kaphe sakṣārakaṭukakṣaudraḥ kavala iṣyate ..
     gale tāluni jihvāyāṃ dantamūleṣu cāśritaḥ .
     tena niṣkṛṣyate śleṣmā svaraścāśu prasīdati ..
     ādye koṣṇaṃ jalaṃ peyaṃ bhuktvā ghṛtaguḍaudanam .
     kṣīrānupānaṃ pittotthe pibet sarpiratandritaḥ .
     pippalīṃ pippalīmūlaṃ maricaṃ viśvabheṣajam .
     pibenmūtreṇa matimān kaphaje svarasaṃkṣaye ..
     nidigdhikā tulā grāhyā tadardhaṃ granthikasya tu .
     tadardhaṃ citrakasyāpi daśamūlañca tatsamam ..
     jaladroṇadvaye kvāthyaṃ gṛhṇīyādāḍhakaṃ tataḥ .
     pūte pibettadardhantu purāṇasya guḍasya ca ..
     sarvamekatra kṛtvā tu lehavat sādhu sādhayet .
     aṣṭīpalāni pipyalāstrijātakapalaṃ tathā ..
     maricasya palaṃ caikaṃ sarvamekatra cūrṇitam .
     madhunaḥ kuḍavaṃ dattvā tadaśnīyādyathānalam ..
     nidigdhikāvaleho'yaṃ bhiṣagbhirmunibhirmataḥ .
     svarabhedaharo mukhyaḥ pratiśyāya harastathā ..
     kāśaśvāmāgnimāndyādīn gulmamehagalāmayān .
     ānāhaṃ mūtrakṛcchrāni hanyādgranthyarvudāni ca ..
iti nidigdhikāvalehaḥ .. * ..
     mṛganābhiḥ susūkṣmailālavaṅgakusumānvitaiḥ .
     tvakkṣīrī ceti leho'yaṃ marpirmadhusamāyutaḥ ..
     brāhmī vacābhayā vāsā pippalī madhusaṃyutā .
     asya prayogāt saptāhāt kinnaraiḥ saha gāyati ..
iti svarabhedādhikāraḥ .. iti bhāvaprakāśaḥ .. * .. anyacca .
     vibhītakasya vai cūrṇaṃ pippalīmaindhavasya ca .
     pītaṃ sakāñjikaṃ hanti svarabhedaṃ maheśvara ..
iti gāruḍe . 194 . 28 .. (tathāsya cikitsāntaraṃ yathā --
     bhṛṅgarājāmṛtāvallī vāsakadaśamūlakāsamardarasaiḥ .
     sarpiḥ sapippalīkaṃ siddhaṃ svarabhedakāsajinmadhunā ..
iti bhṛṅgarājādyaṃ ghṛtam .. iti vaidyakacakrapāṇisaṃgrahe svarabhedādhikāre .. tathātra pathyāpathyaniyamo yathā --
     svedo vastirdhūmapānaṃ virekaḥ kavalagrahaḥ .
     nasyaṃ bhāle sirāvedho yavā lohitaśālayaḥ ..
     haṃsāṭavītāmracūḍakekimāṃsarasāḥ surā .
     gokaṇṭakaḥ kākamācī jīvantī vālamūlakam .
     drākṣā pathyā mātuluṅgaṃ laśunaṃ lavaṇārdrakam .
     tāmbūlaṃ maricaṃ sarpiḥ pathyāni svarabhedinām ..
apathyāni yathā --
     āmaṃ kapitthaṃ vakulaṃ śālūkaṃ jambavāni ca .
     tindukāni kaṣāyāṇi vamiṃ svapnaṃ prajalpanam ..
     anupānañca yatnena svarabhedī vivarjayet ..
iti vaidyakapathyāpathyavidhiḥ ..)

svaramaṇḍalikā, strī, (svarāṇāṃ maṇḍalamastyatreti . svaramaṇḍala + ṭhan .) vīṇāviśeṣaḥ . iti śabdaratnāvalī .. kvacit pustake surakhaṇḍalikā iti pāṭhaḥ ..

svaralāsikā, strī, (svarairlasatīti . lasa + ṇval . ṭāpi ata itvam .) vaṃśī iti śabdaratnāvalī ..

svarasaḥ, puṃ, (svasya rasaḥ . sva ātmīyo raso vā .) śilāpiṣṭakalkaḥ . yathā --
     svo rasaḥ svarasaḥ proktaḥ kalko dṛśadi peṣitaḥ .. iti śabdacandrikā .. * .. kaṣāyaviśeṣaḥ . yathā --
     sadyaḥ kṣuṇṇādārdradravyādvastrayantrādipīḍanāt .
     yo rasastvabhiniryāti svarasaḥ saḥ prakīrtitaḥ ..
iti vaidyakam .. anyacca .
     piṣṭaḥ kalko vinīyaśca svarasaḥ pīḍito rasaḥ .
     kvāthaḥ kaṣāyo niryūho niryāso veṣṭhakastathā ..
iti ratnamālā ..
     (yantraprapīḍanādravyādrasaḥ svāsa ucyate .. iti carake sūtrasthāne caturthe'dhyāye ..
     śuṣkadravyamupādāya svarasānāmasambhave .
     vāriṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam ..
iti vaidyakacakrapāṇisaṃgrahe svarabhedādhikāre ..)

svarā, strī, brahmaṇo jyeṣṭhapatnī . gāyatrīsapatnī . yathā --
     cākṣuṣasyāntare pūrbaṃ manordevaḥ pitāmahaḥ .
     sahyādriśikhare ramye yajanāyodyato'bhavat ..
     sa kṛtvā yajñasambhārān sarvadevagaṇairvṛtaḥ .
     yukto hariharābhyāṃ hi tadgireḥ śikharaṃ yayau ..
     bhṛgvādayo munigaṇā muhūrte brahmadaivate .
     tasya dīkṣāvidhānāya samājaṃ cakrurādṛtāḥ ..
     atha jyeṣṭhāṃ strarāṃ patnīmāhvayāñcakrurīśvarāḥ .
     sā śanairāyayau tāvat bhṛgurviṣṇumuvāca ha .. * ..
     bhṛguruvāca .
     viṣṇo svarā tvayāhūtā sāpyāyāti nahi tvaram .
     muhūrtātikrame caiva kāryo dīkṣāvidhiḥ katham ..
     viṣṇuruvāca .
     nāyāti cet svarā śīghraṃ gāyatryatra vidhauyatām .
     eṣāpi na bhevedasya bhāryā kiṃ puṇyakarmaṇi ..
     nārada uvācaḥ evameva hi rudro'pi viṣṇuvākyamamanyata .
     tacchrutvā sa bhṛgurvākyaṃ gāyatrīṃ brahmaṇastadā ..
     niveśya dakṣiṇe bhāge dīkṣāvidhimathākarot ..
     yāvaddīkṣāvidhiṃ tasya vidheścakrurmunīśvarāḥ .
     tāvadabhyāyayau tatra svarā yajñasthale nṛpa ..
     tatastāṃ dīkṣitāṃ dṛṣṭvā gāyattrīṃ brahmaṇā saha .
     sapatnīrṣāparā krodhāt svadhā vacanamabravīt ..
     svarovāca .
     apūjyā yatra pūjyante pūjyānāñca vyatikramaḥ .
     trīṇi tatra bhaviṣyanti durbhikṣaṃ maraṇaṃ bhayam ..
     madāsane kaniṣṭheyaṃ bhavadbhiḥ sanniveśitā .
     tasmāt sarve jaḍībhūtā nadīrūpā hi niścitam ..
     iyañca dakṣiṇe bhāge hyupaviṣṭā madāsane .
     tasmālloke sadādṛśyā tanurūpāstu nimnagā ..
     nārada uvāca .
     atastat śāpamākarṇya gāyatrī kampitādharā .
     samutthāyāśapaddevairvāryamāṇāpi tāṃ svarām ..
     gāyatryuvāca .
     tava bhartā yathā brahmā mamāpyeṣa tathā khalu .
     vṛthā śapasi yasmānmāṃ bhava tvamapi nimnagā ..
iti pādmottarakhaṇḍe kārtikamāhātmye 156 adhyāyaḥ ..

svarāṃśaḥ, puṃ, (svarasya aṃśaḥ .) saṃgīte svarasyārdhaṃ pādaṃ vā . iti kecit ..

svarāṭ, [j] puṃ, (svena rājate iti . rāja + satsūddhiṣeti . 3 . 2 . 61 . iti kvip .) vedasya chandoviśeṣaḥ . yasya pratyekadvipāde aṣṭākṣaraḥ ekapāde daśākṣaraḥ . iti kecit .. (svato bhāsamāne, tri . yathā, mahābhārate . 12 . 43 . 111 .
     sabhrāṭ virāṭ svarāṭ caiva surarājo bhavodbhavaḥ .. brahmā . iti viṣṇupurāṇaṭīkāyāṃ śrīdharasvāmī . 1 . 12 . 59 ..)

svarāpagā, strī, (svaḥ svargasya āpagā .) svargaṅgā . iti hemacandraḥ ..

svarāluḥ, puṃ, vacā . iti śabdacandrikā ..

svaritaḥ, puṃ, (svara + jātārthe itac .) svaraviśeṣaḥ . yathā --
     udāttaścānudāttaśca svarito'mī trayaḥ svarāḥ .. iti jaṭādharaḥ .. svaraḥ saṃjāto'treti ito'sya jāte iti itaḥ . yadāhuḥ . uścairuccāraṇādudāttaḥ nīcairanudāttaḥ samāhāraḥ svaritaḥ iti . chāndasatvāt pracitasyaro noktaḥ . taduktam .
     udāttaścānudāttaśca svaritaśca trayaḥ svarāḥ .
     caturthaḥ pracito nokto yato'sau chāndasaḥ smṛtaḥ ..
iti bharataḥ .. svarayukte, tri ..

svaruḥ, [m] puṃ, vajram . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

svaruḥ, puṃ, (svaryante prāṇino'neneti . svṛśabdopatāpayāḥ + śṝsvṛsrihitrapīti . uṇā° 1 . 11 . iti uḥ . sa ca nit .) vajram . ityamaraḥ . 1 . 1 . 50 .. yūpakhaṇḍam . (yathā, ṛgvede . 7 . 35 . 7 .
     śaṃ naḥ svarūṇāṃ mitayo bhavantu ..) yajñaḥ . śaraḥ . iti medinī .. sūryaraśmiḥ . vṛścikabhedaḥ . iti kecit ..

svaruciḥ, tri, (svasya ruciryasya .) svatantraḥ . iti hemacandraḥ .. (svasya ruciḥ .) svecchāyāṃ, strī . yathā --
     svarucyā kriyamāṇe tu yatrāvaśyaṃ kriyā kvacit .
     codyate niyamaḥ so'tra ṛtāvabhigamo yathā ..
iti prāyaścittatattvam ..

svarūpaṃ, klī, (svasya rūpaṃ yasmāt .) svabhāvaḥ . ityamaraḥ . 1 . 7 . 38 .. nijarūpañca .. (yathā, mahābhārate . 3 . 66 . 13 .
     sa dṛṣṭvā vismitastasthāvātmānaṃ vikṛtaṃ nalaḥ .
     svarūpadhāriṇaṃ nāgaṃ dadarśa sa mahīpatiḥ ..
)

svarūpaḥ, tri, (svenaiva rūpaṃ yasya .) paṇḍitaḥ . manojñaḥ . tayoḥ paryāyaḥ . prāptarūpaḥ 2 abhirūpaḥ 3 . ityamaraḥ . 3 . 3 . 131 ..

svareṇuḥ, strīṃ, sūryapatnīviśeṣaḥ . sā tu saṃjñā . iti trikāṇḍaśeṣaḥ ..

svarodayaḥ, puṃ, (svarāṇāmudayo yatra . svarajñāpakagranthaviśeṣaḥ . yathā -- sūta uvāca .
     hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt .
     kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ ..
     vāyusaṃsthaḥ sthito rāhurdakṣarandhrāvabhāsakaḥ .
     guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ ..
     vāmanāḍyāntu madhyasthān kārayedātmanastathā .
     yadā cāra iḍāyuktastadā karma samācaret ..
     sthānasevāṃ tathā dhyānaṃ bāṇijyaṃ rājadarśanam .
     anyāni śubhakarmāṇi kārayeta prayatnataḥ ..
     dakṣanāḍīpravāhe tu śanirbhaumaśca saiṃhikaḥ .
     inaścaiva tathāpyeva pāpānāmudayo bhavet ..
     śubhāśubhaviveko hi jñāyate tu svarodayāt .
     dehamadhye sthitā nāḍyau bahurūpāḥ suvistarāḥ ..
     nābheradhastād yaḥ kando aṅkurāstatra nirgatāḥ .
     dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ ..
     cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ .
     tāsāṃ madhye trayaḥ śreṣṭhā vāmadakṣiṇamadhyamāḥ ..
     vāmā somātmikā proktā dakṣiṇā ravisannibhā .
     madhyamā ca bhavedagniḥ phalatāṃ kālarūpiṇī ..
     vāmā hyamṛtarūpā ca jagadāpyāyane sthitā .
     dakṣiṇā raudrabhāgena jagacchoṣayate sadā ..
     dvayorbāhe tu mṛtyuḥ syāt sarvakāryavināśinī .
     nigame ca bhavedvāmā praveśe dakṣiṇā smṛtā ..
     kārayet krūrakarmāṇi prāṇe piṅgalasaṃsthite .
     iḍācāre tathā saumyaṃ candrasūryagatastathā ..
     yātrāyāṃ sarva kāryeṣu viṣāpaharaṇe iḍā .
     bhojane maithune yuddhe piṅgalā siddhidāyikā ..
     uccāṭamāraṇādyeṣu karmasveteṣu piṅgalā .
     maithune caiva saṃgrāme bhojane siddhidāyikā ..
     śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi .
     śāntimuktyarthamiddhyai ca iḍā yojyā narādhipaiḥ ..
     dvābhyāñcaiva pravāhe ca krūrasaumyavivarjane .
     viṣuvaṃ tantu jānīyāt saṃsmarettu vicakṣaṇaḥ ..
     saumyādi śubhakāryeṣu lābhādijayajīvite .
     gamanāgamane caiva vāmā sarvatra pūjitā ..
     yuddhādibhojane ghāte strīṇāñcaiva tu saṅgame .
     praśastā dakṣiṇā nāḍī praveśe kṣudrakarmaṇi ..
     śubhāśubhāni kāryāṇi lābhālābhau jayājayī .
     jīvo jīvāya yatpṛcchet na sidhyati ca madhyamā ..
     vāmācāre'thavā dakṣe pratyaye yatra nāyakaḥ .
     tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ .
     vaicchando vāmadevastu yadā vahati cātmani .
     tatra bhāge sthitaḥ pṛcchet siddhirbhavati niṣphalā ..
     vāme vā dakṣiṇe vāpi yatra saṃkramate śivā .
     ghore ghorāṇi kāryāṇi saumyevai madhyamāni ca ..
     prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhini .
     tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ ..
     yatra yatra sthitaḥ pṛcchedvāmadakṣiṇasaṃmukhaḥ .
     tatra tatra samaṃ diśyādvātasthodayanaṃ sadā ..
     agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā .
     vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā ..
     jīvī jīvati jīvena yacchūnyaṃ tat svaro bhavet ..
     yatkiñcit kāryamuddiṣṭaṃ jayādiśubhalakṣaṇam .
     tat sarvaṃ pūrṇanāḍyāntu jāyate nirvikalpataḥ ..
     anyanāḍyādiparyantapakṣatrayamudāhṛtam .
     yāvat paṣṭhīntu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet ..
     riktāyāntu dvitīyāntu kathayettadaśaṅkitaḥ .
     vāmācārasamā vāyurjāyate karmasiddhidaḥ ..
     pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram .
     anyatra vāmavāhe tu nāma vai viṣamākṣaram ..
     tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ .
     dakṣavātapravāhe tu yadi nāma samākṣaram ..
     jāyate nātra sandeho nāḍīmadhye tu lakṣayet .
     piṅgalāntargate prāṇe śamanīyāhavañjayet ..
     yāvannāḍyodayaṃ cārastāṃ diśaṃ yāvadāpayet .
     na dātuṃ jāyate so'pi nātra kāryā vicāraṇā ..
     atha saṃgrāmamadhye tu yatra nāḍī sadā vahet .
     sā diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet ..
     jātacāre jayaṃ vidyānmṛtake mṛtamādiśet .
     jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ ..
     vāme vā dakṣiṇe vāpi yatra sañcarate śivam .
     kṛtvā tatpadamāpnoti yātrā santatiśomanā ..
     śaśisūryapravāhe tu sati yuddhaṃ samācaret .
     tatrasthaḥ pṛcchate yastu sa sādhu jāyate dhruvam ..
     yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayet .
     jayate nātra sandeha indro yadyagrataḥ sthitaḥ ..
     meṣādyā daśa yā nāḍyo dakṣiṇā vāmasaṃsthitā .
     carasthiradvimārge tāstādṛśe tādṛśaḥ kramāt ..
     nigame nirgamaṃ yāti saṃgrahe saṃgrahaṃ viduḥ .
     pṛcchakasya vacaḥ śrutvā ghaṇṭākāreṇa lakṣayet ..
     vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive .
     ūrdhve'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ ..
     madhye tu pṛthivī jñeyā lābhaḥ sarvatra sarvadā .
     ūrdhve mṛtyuradhaḥ śāntistiryak coccāṭayet sadhīḥ .
     madhye stambhaṃ vijānīyānmokṣaḥ sarvatra sarvage ..
iti gāruḍe pavanavijayādiḥ 67 adhyāyaḥ .. * .. anyacca . śrīpārvatyuvāca .
     devadeva mahādeva tattvajña parameśvara .
     kathayasva prabho jñānaṃ kṛpāṃ kṛtvā mamopari ..
     kathaṃ brahmāṇḍamutpannaṃ kathaṃ vā parivartate .
     kathaṃ vilīyate deva vada brahmāṇḍanirṇayam ..
     śrīmahādeva uvāca .
     tattvādbrahmāṇḍamutpannaṃ tattvena parivartate .
     tattvena līyate devi tattvādbrahmāṇḍanirṇayaḥ ..
     devyuvāca .
     tattvameva paraṃ mūlaṃ niścitaṃ tattvavedibhiḥ .
     tattvasvarūpaṃ kiṃ deva tattvameva prakāśaya ..
     īśvara uvāca .
     nirañjano nirākāra ekadevo maheśvaraḥ .
     tasmādākāśamutpannaṃ ākāśādvāyumambhavaḥ ..
     vāyostejastataścāpastataḥ pṛthvīsamudbhavaḥ .
     etāni pañcatattvāni vistīrṇāni ca pañcadhā ..
     tebhyo brahmāṇḍamutpannaṃ taireva parivartate .
     vilīyate ca tatraiva tatraiva ramate punaḥ .. * ..
     pañcatattvamaye dehe pañcatattvāni sundari .
     sūkṣmarūpeṇa vartante jñāyate tattvayogibhiḥ ..
     ata eva pravakṣyāmi śarīrasthaṃ svarodayam .
     haṃsacārasvarūpeṇa bhaved jñānaṃ trikālagam ..
     guhyādguhyataraṃ sāramupakāraprakāśakam .
     idaṃ svarodayaṃ jñānaṃ jñānināṃ mastake maṇiḥ ..
     sūkṣmāt sūkṣmataraṃ jñānaṃ subodhaṃ satyapratyayam .
     āścaryaṃ nāstike loke ādhārastvāstike jane ..
     śānte śuddhe sadācāre gurubhaktaikamānase .
     dṛḍhacitte kṛtajñe ca deyañcaiva svarodayam ..
     śaṭhe ca durjane śūdre aśānte gurulopake .
     hīnasattve durācāre svarajñānaṃ na dīyate .. * ..
     śṛṇu tvaṃ kathitaṃ devi dehasya jñānamuttamam .
     yena vijñānamātreṇa sarvajñatvaṃ prajāyate ..
     svare vedāśca śāstrāṇi svare gāndharvamuttamam .
     svare sarvañca trailokyaṃ svare ātmasvarūpakaḥ ..
     svarahīno'tha daivajño nāthahīnaṃ yathā gṛham .
     śāstrahīno yathā vaktā śirohīnañca yadvapuḥ ..
     nāḍībhedaṃ yathā prāṇaṃ tattvabhedaṃ tathaiva ca .
     suṣumrāmiśrabhedañca yo jānāti sa muktigaḥ ..
     sākāre vā nirākāre śubhavāyubale kṛte .
     kathayanti śubhaṃ kecit svarajñānaṃ varānane ..
     brahmāṇḍakhaṇḍapiṇḍādyaṃ svareṇaiva hi nirmitam .
     sṛṣṭisaṃhārakartā ca svaraḥ sākṣānmaheśvaraḥ ..
     svarajñānāt paraṃ mitra svarajñānāt paraṃ dhanam .
     svarajñānāt paraṃ guhyaṃ na vā dṛṣṭaṃ na vā śrutam ..
     śatruṃ hanyāt svarabalaistathā mitrasamāgamaḥ .
     lakṣmīprāptiḥ svarabalaiḥ kīrtiḥ svarabalaistathā ..
     kanyāprāptiḥ svarabalaiḥ svarabalai rājadarśanan .
     svarabalairdevatāsiddhiḥ svarabalaiḥ kṣitipo vaśaḥ ..
     svarabalairgamyate deśe bhojyaṃ svarabalaistathā .
     laghu dīrghaṃ svarabalairmalañcaiva nivārayet ..
     sarvaśāstrapurāṇādismṛtivedāṅgapūrbakam .
     svarajñānāt paraṃ mitraṃ nāsti kiñcidvarānane ..
     nāmarūpādikāḥ sarve mithyā sarve kavibhramāḥ .
     ajñānamohitā mūḍhā yāvattattvaṃ na vidyate ..
     idaṃ svarodayaṃ śāstraṃ sarvaśāstrottamottamam .
     ātmaghaṭaprakāśārthaṃ pradīpakalikopamam ..
     yasmai kasmai parasmai vā na proktaṃ praśnahetave .
     tasmādetat svayaṃ jñeyamātmanaivātmanātmani ..
     na tithirna ca nakṣatraṃ na vāragrahadevatāḥ .
     na viṣṭirna vyatīpāto viruddhādyāstathaiva ca ..
     kuyogā naiva deveśi prabhavanti kadācana .
     prāpte svarabale siddhiṃ sarvameva phalaṃ śubham .. * ..
     dehamadhye sthitā nāṅyo bahurūpāḥ savistarāḥ .
     jñātavyāśca budhainityaṃ svadehe jñānahetave ..
     nābhisthānakakandordhvamaṅkurādeva nirmitāḥ .
     dvisaptatisahasrāṇi dehamadhye vyavasthitāḥ .
     nāḍīsthā kuṇḍalī śaktirbhujaṅgākāraśāyinī .
     tato daśordhvagā nāḍyo daśaivādhaḥ pratiṣṭhitāḥ ..
     dehe tiryaggatā nāḍyaścaturviṃśatisaṃkhyayā .
     pradhānā daśa nāḍyastu daśa vāyupravāhakāḥ ..
     tiryagūrdhvamadhastādvā vāyurdehe samanvitaḥ .
     cakravattu sthitā dehe sarvāḥ prāṇasamāśritāḥ ..
     tāsāṃ madhye daśa śreṣṭhā daśānāṃ tisra uttamāḥ .
     iḍā ca piṅgalā caiva suṣumrā ca tṛtīyikā ..
     gāndhārī hastijihvā ca pūṣā caiva yaśasvinī .
     alambuṣā kuhūścaiva śaṅkhinī daśamī tathā ..
     iḍā vāse sthitā bhāge dakṣiṇe piṅgalā tathā .
     suṣumnā madhyadeśe tu gāndhārī vāmacakṣuṣi ..
     dakṣiṇe hastijihvā ca pūṣā karṇe ca dakṣiṇe .
     yaśasvinī vāmakarṇe ānane cāpyalambuṣā ..
     kuhūśca liṅgadeśe tu mūlasthāne ca śaṅkhinī .
     evaṃ dvāraṃ samāśritya tiṣṭhanti daśanāḍikāḥ ..
     iḍā piṅgalā suṣumnā ca prāṇamārge samāśritāḥ .
     etā hi daśa nāḍyastu dehamadhye vyavasthitāḥ .
     nāmāni nāḍikānāntu vātānāṃ pravadāmyaham .
     prāṇo'pānaḥ samānaścodāno vyānastathaiva ca ..
     nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ .
     hṛdi prāṇo vahennityamapāno gudamaṇḍale ..
     samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ .
     vyāno vyāpo śarīreṣu pradhānāḥ pañca vāyavaḥ ..
     prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ .
     teṣāmapi ca pañcānāṃ sthānāni ca vadāmyaham ..
     udgāre nāga ākhyātaḥ kūrma unmīlane smṛtaḥ .
     kṛkaraḥ kṣutkṛto jñeyo devadatto vijṛmbhaṇe .
     na jahāti mṛte kvāpi sarvavyāpī dhanañjayaḥ .
     ete nāḍīṣu sarvāsu bhramante jīvarūpiṇaḥ ..
     prakaṭaprāṇasañcāraṃ lakṣayet dehamadhyataḥ .
     iḍāpiṅgalāsuṣumnābhirnāḍībhistisṛbhirbudhaḥ ..
     iḍā vāme ca vijñeyā piṅgalā dakṣiṇe smṛtā .
     iḍānāḍīsthitā vāmā tato vyastā ca piṅgalā ..
     iḍāyāṃ saṃsthitaścandraḥ piṅgalāyāñca bhāskaraḥ .
     suṣumnā śambhurūpeṇa śambhurhaṃsasvarūpakaḥ ..
     haṃkāro nirgame proktaḥ sakārastu praveśane .
     haṃkāraḥ śivarūpeṇa sakāraḥ śaktirucyate ..
     śaktirūpaḥ sthitaścandro vāmanāḍīpravāhakaḥ .
     dakṣanāḍīpravāhaśca śumbhurūpī divākaraḥ ..
     śvāse sakārasaṃsthe tu yaddānaṃ dīyate budhaiḥ .
     taddānaṃ jīvaloke'smin koṭikoṭiguṇaṃ bhavet ..
     anena lakṣayed yogī caikacittaḥ samāhitaḥ .
     sarvameva vijānīyānmārgaṃ taccandrasūryayoḥ ..
     dhyāyettattvaṃ sthire jīve asthire na kadācana .
     iṣṭasiddhirbhavettasya mahālābho jayastathā ..
     candrasūryau yadābhyāsau ye kurvanti sadā narāḥ .
     atītānāgatajñānaṃ teṣāṃ hastagataṃ sadā ..
     vāme cāmṛtarūpasthā jagadāpyāyinī parā .
     dakṣiṇā carame bhāge jagadutpādayet sadā ..
     madhyamā bhavati krūrā duṣṭā sarvatra karmasu .
     sarvatra śubhakāyyeṣu vāmā bhavati puṣṭidā ..
     nirgame ca śubhā vāmā praveśe dakṣiṇā śubhā .
     śubhakārye śubhā vāmā dakṣiṇā krūrakarmasu .
     candraḥ samastu vijñeyo ravistu vipamaḥ sadā .
     candraḥ strī puruṣaḥ sūryaścandro gauro raviḥ sitaḥ ..
     iḍā piṅgalā suṣumrā ca tisro nāḍyaḥ prakīrtitāḥ .
     iḍāyāśca pravāheṇa saumyakarmāṇi kārayet ..
     piṅgalāyāḥ pravāheṇa raudrakarmāṇi kārayet .
     suṣumnāyā pravāheṇa siddhimuktiphalāni ca .. * ..
     ādau candraḥ site pakṣe bhāskarastu sitetare .
     pratipatto dinānyāhuḥ trīṇi trīṇi kramodaye ..
     sārdhadvighaṭikā jñeyā śukle kṛṣṇe śaśī raviḥ .
     vahatyekadinenaiva yathāṣaṣṭighaṭīkramāt ..
     vahettāvadghaṭīmadhye pañcatattvāni nirdiśet .
     pratipatto dinānyāhurviparīte viparyayaḥ ..
     śuklapakṣe vahedvāmā kṛṣṇapakṣe ca dakṣiṇā .
     jānīyāt pratipatpūrbaṃ yogī tadgatamānasaḥ ..
     udayaścandramārgeṇa sūryeṇāstaṃ gato yadi .
     dadāti guṇasaṃghātaṃ viparīte viparyayam ..
     śaśāṅkaṃ vārayedrātrau divā kāryo divākaraḥ .
     ityabhyāsarato yogī sa yogī nātra saṃśayaḥ ..
     sūryeṇa badhyate sūryaścandraścandreṇa badhyate .
     yo jānāti kriyāmetāṃ trailokyaṃ vaśayet kṣaṇāt .. * ..
     guruśukrabudhendūnāṃ vāsare vāmanāḍikā .
     siddhidā sarvakāryeṣu śuklapakṣe viśeṣataḥ .
     arkāṅgārakasaurīṇāṃ vāsare dakṣanāḍikā .
     smartavyā carakāryeṣu kṛṣṇapakṣe viśeṣataḥ ..
     ekaikasya ghaṭīpañcakrameṇaivodayanti ca .
     kramādekaikanāḍyāntu tattvānāṃ pṛthagudbhavaḥ ..
     ahorātrasya madhye tu jñeyā dvādaśa saṃkramāḥ .
     vṛṣakarkaṭakanyālimṛgamīne niśākaraḥ ..
     meṣe siṃhe ca dhanuṣi tulāyāṃ mithune ghaṭe .
     udayo dakṣiṇe jñeyaḥ śubhāśubhavinirṇayaḥ .. * ..
     tiṣṭhet pūrvottare candraḥ sūryo dakṣiṇapaścime .
     vāmācārapravāheṇa na gacchet pūrba uttare ..
     dakṣanāḍīpravāhe tu na gacchet yāmyapaścime .
     paripanthibhayaṃ yasya gato'sau na nivartate ..
     tasmāttatra na gantavyaṃ budhaiḥ sarvahitepsubhiḥ .
     tadā tatra tu saṃghātamṛtyureva na saṃśayaḥ ..
     sūryodaye yadā sūryaścandraścandrodaye yadā .
     sidhyanti sarvakāryāṇi divārātrigatānyapi ..
     śuklapakṣe dvitīyāyāmarke vahati candramāḥ .
     dṛśyate lābhadaḥ puṃsāṃ some saukhyaṃ prajāyaye ..
     candrakāle yadā sūryaḥ sūryaścandrodaye bhavet .
     udvegaḥ kalaho hāniḥ śubhaṃ sarvaṃ nivārayet .. * ..
     viparītalakṣaṇam .
     yadā pratyūṣakāle tu viparītodayo bhavet .
     candrasthāne vahatvarko ravisthāne ca candramāḥ ..
     prathame mānasīdvegaṃ dhanahāniṃ dvitīyake ..
     tṛtīye gamanaṃ proktamiṣṭanāśaṃ caturthake ..
     pañcame rājyavidhvaṃsaṃ ṣaṣṭhe sarvārthanāśanam .
     saptaye nyādhiduḥkhāni aṣṭame mṛtyumādiśet ..
     kālatraye dinānyaṣṭau viparītaṃ yadā bhavet .
     tadā duṣṭaphalaṃ proktaṃ kiñcinnyūne tu śobhanam ..
     prātarmadhyāhnayoścandraḥ sāyaṃkāle divākaraḥ .
     tadā nityaṃ jayaṃ lābhaṃ viparītantu duḥkhadam ..
     dakṣiṇe yadi vā vāme yatra saṃkramate śivaḥ .
     tatpādamagrataḥ kṛtvā niḥsaret nijamandire ..
     candraḥ samapadaḥ kāryo ravistu viṣamaḥ sadā .
     pūrṇapādaṃ puraskṛtya yātrā bhavati siddhidā ..
     candracāre catuṣpādaṃ pañcapādāśca bhāskare .
     pavantu gamanaṃ śreṣṭhaṃ sādhayedbhuvanatrayam ..
     yatrāṅge carate vāyustadaṅgasya karasthalam .
     suptotthito mukhaṃ spṛṣṭvā labhate vācchitaṃ phalam ..
     paradatte tathā grāhye gṛhānnirgamane'pi ca .
     yadaṅge bahate nāḍī grāhyaṃ gatikarāṅghriṇā ..
     na hāniḥ kalaho naiva kaṇṭakairnāpi bhidyate .
     nivartate sustrenaiva sarvāpadbhirvivarjitaḥ ..
     gurubandhunṛpāmātyā anyai'pīpsitadāyinaḥ .
     pūrṇāṅge khalu kartavyā kāryamiddhimabhīpsatā .
     āmane śayane vāpi pūrṇāṅgaviniveśitāḥ .
     vaśībhavanti kāminyo na karma niyamāntaram ..
     aricaurādhamādyāśca anye utpātavigrahāḥ .
     kartavyāḥ khalu riktāṅge jayalābhasukhārthibhiḥ ..
     dūradeśe vidhātavyaṃ gamanaṃ tuhinavyutau .
     abhyarṇadeśe dīpte tu taraṇāvidati kecana ..
     yatkiñcit pūrbamuddiṣṭaṃ lābhādisamarāgamaḥ .
     tat sarvaṃ pūrṇanāḍīṣu jāyate nirvikalpakam ..
     śūnyanāḍyāṃ ripuṃ jetuṃ yat pūrbaṃ pratipāditam .
     jāyate nānyathā caiva yathā sarvajñabhāṣitam ..
     ripuṃ jetumityatra viparyastamiti ca pāṭhaḥ .
     vyavahāre khaloccāṭe dveṣividyādivañcakāḥ .
     kupitasvāmicaurādyāḥ pūrṇasthā syurbhayaṅkārāḥ ..
     dūrādhvani śubhaścandro nirvighnamiṣṭasiddhidaḥ .
     praveśakāryahetuḥ syāt sūryaḥ śīghraṃ praśasyate ..
     agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā .
     vāme ca vāmikā proktā dakṣiṇe dakṣiṇā smṛtā ..
     candracāre viṣaṃ hanti sūryo bālāvaśaṃ nayet .
     suṣumnāyāṃ bhavenmokṣa eka eva tridhā smṛtaḥ ..
     ayogye yogyatā nāḍī yogyasthāne'pyayogyatā .
     kāryānubandhato jīvaḥ kathaṃ rudra samācaret ..
     śubhāśubhāni kāryāṇi kriyante'harniśaṃ yadā .
     tadā kāryānubandhena kāryaṃ nāḍīpracālanam .. * ..
     atha iḍā .
     sthirakarmaṇyalaṅkāre dūrādhyagamane tathā .
     āśrame harmyaprāsāde vastūnāṃ saṃgrahepi ca ..
     vāpīkūpataḍāgādipratiṣṭhā stambhadevayoḥ .
     yātrādāne vivāhe ca vastrālaṅkārabhūṣaṇe ..
     śāntikaṃ pauṣṭikaṃ caiva divyauṣadhirasāyane .
     svasvāmidarśane maitre bāṇijye dhanasaṃgrahe ..
     gṛhapraveśe sevāyāṃ kṛṣyāṃ bījādivāpane .
     śubhakarmaṇi sandhī ca nirgame ca śubhaḥ śaśī ..
     vidyārambhādikāryeṣu bāndhavānāñca darśane .
     jalamokṣeṣu dharmeṣu dīkṣāyāṃ mantrasādhane ..
     kālavijñānamūtreṇa catuṣpādagṛhāgame kalāvyādhicikitsāyāṃ svāmisambodhane tathā ..
     gajāśvārohaṇe dhanvī gajāśvānāñca bandhane .
     paropakaraṇe caiva nidhīnāṃ sthāpane tathā ..
     gītavādye'pi nṛtye ca gītaśāstravicāraṇe .
     puragrāmapraveśe ca tilake sūtradhāraṇe ..
     puttraśoke viṣāde ca jvarite mūrchite'pi vā .
     svajanasvāmisambandhe dhānyādidārusaṃgrahe ..
     strīṇāṃ dantādibhūṣāyāṃ kṛṣerāgamane tathā .
     gurupūjā viṣādīnāṃ cānanañca varānane ..
     iḍāyāṃ siddhidaṃ proktaṃ yogābhyāsādikarma ca .
     tatrāpi varjayedvāyuṃ steja ākāśameva ca ..
     sarvamāryāṇi sidhyanti divārātrigatānyapi .
     sarveṣu śubhakāryeṣu candracāraḥ praśasthate .. * ..
     atha piṅgalā .
     kaṭinakrūravidyānāṃ paṭhane pāṭhane tathā .
     strīsaṅgaveśyāgamane mahānaukādhirohaṇe ..
     naṣṭakārye surāpāne vīramantrādyupāsane .
     bahaladhyaṃsadeśādiviṣadānādivairiṇi ..
     śastrābhyāse ca gamane mṛgayāpaśuvikraye .
     iṣṭakākāṣṭhapāṣāṇarabadharṣaṇadāraṇe ..
     gatyabhyāme yantratantre durgaparvatarohaṇe .
     dyate caurye gajāśvādirathasādhanavāhane ..
     vyāyāme māraṇoccāṭe ṣaṭkarmādikasādhane .
     nadījalaughataraṇe bheṣaje lipilekhane ..
     māraṇaṃ mohanaṃ stambhaṃ vidveṣoccāṭanaṃ vaśam .
     preraṇākarṣaṇe kṣobhe dāne ca krayavikraye ..
     khaḍgahaste vairiyuddhe bhoge vā rājadarśane .
     bhojye srāne vyavahāre krūre dīpte raviḥ śubhaḥ ..
     bhuktamātreṇa mandāmnau strīṇāṃ vaśyādikarmaṇi .
     śayanaṃ sūryavāhena kartavyantu sadā budhaiḥ ..
     krūrāṇi yāni karmāṇi carāṇi vividhāni ca .
     tāni sidhyanti sūryeṇa nātra kāryā vicāraṇā .. * ..
     atha suṣumnā .
     kṣaṇaṃ vāme kṣaṇa dakṣe yadā vahati mārutaḥ .
     suṣumnā sā ca vijñeyā sarvakāryaharā smṛtā ..
     tasyāṃ nāḍyāṃ sthito vahnirjvalantaṃ kālarūpiṇam .
     viṣuvantaṃ vijānīyāt sarvakāryavināśanam ..
     yadānukramamullaṅghya yasya nāḍīdvayaṃ vahet .
     tadā tasya vijānīyādaśubhaṃ samupasthitam ..
     kṣaṇaṃ vāme kṣaṇaṃ dakṣe viṣamaṃ bhāvamādiśet .
     viparītaphalaṃ jñeyaṃ jñātavyañca varānane ..
     ubhayoreva sañcāre viṣuvantaṃ samādiśet .
     na kuryāt krūrasaumyāni tatsarvaṃ niṣphalaṃ bhavet ..
     jīvite maraṇe praśne lābhālābhau jayājayau .
     viṣuve vaiparītyaṃ syāt saṃsmarejjagadīśvaram ..
     īśvarasmaraṇaṃ kāryaṃ yogābhyāsādikarmasu .
     anyattatra na kartavyaṃ jayalābhasukhārthibhiḥ ..
     sūryeṇa vahamānāyāṃ suṣumnāyāṃ muhurmahuḥ śāpaṃ dadyāt varaṃ dadyāt sarvathā ca tadanyathā ..
     nāḍīsaṃkramaṇe kāle tattvasaṃkramaṇe tathā .
     śubhaṃ kiñcinna kartavyaṃ puṇyadānādi koṭidhā ..
     viṣamasyodaye yātrāṃ manasāpi na cintayet .
     yātrā hānikarī tasya mṛtyuḥ kleśo na saṃśayaḥ ..
     puro vāmordhvataścandro dakṣādhaḥ pṛṣṭhato raviḥ .
     pūrṇariktaviveko'yaṃ jñātavyo deśikaiḥ sadā ..
     ūrdhvavāmāgrato dūto jñeyo vāmapathi sthitaḥ .
     pṛṣṭhe dakṣe tathādhastāt sūryavāhagataḥ śubhaḥ ..
     anādiviṣamaṃ sandhiṃ nirādhāraṃ nirākulam .
     pare sūkṣme vilīyeta sā sandhyā sandhirucyate ..
     na sandhyāṃ sandhimityāhuḥ sandhyā sandhirnigadyate .
     viṣuvat sandhigaḥ prāṇaḥ sā sandhyā sandhirucyatre ..
     na vedaṃ vedamityāhurvede vedo na vidyate .
     parātmā vidyate yena sa vedo veda ucyate ..
iti nāḍībhedaḥ samāptaḥ .. * .. atha tattvanirṇayaḥ . devyuvāca . devadeva mahādeva saṃsārārṇavatāraka . sthitaṃ tvadīyahṛdaye rahasyaṃ vada me prabho .. īśvara uvāca . svarajñānaṃ rahasyaṃ tu na kiñcidiṣṭadevatā . svarajñānarato yogī sa yogī paramo mataḥ .. eñcatattvāta bhavet sṛṣṭistattve tattvaṃ vilīyate . pañcatattvaṃ paraṃ tattvaṃ tattvātītaṃ nirañjanam .. tattvānāṃ nāma vijñeyaṃ siddhiyogena yoginām . bhūtānāṃ duṣṭacihnāni jānanti hi svarottamāḥ .. pṛthivyāpastathā tejo vāyurākāśameva ca . pañcabhūtātmakaṃ sarvaṃ yo jānāti sa pūjitaḥ .. sarvalokeṣu jīvānāṃ na dehe bhinnatattvakam . bhūrlokāt satyaparyantaṃ nāḍībhedaḥ pṛthak pṛthak .. vāme vā dakṣiṇe vāpi udayāḥ pañca kīrtitāḥ . aṣṭadhā tattvavijñānaṃ śṛṇu vakṣyāmi sundari . prathame tattvasaṃkhyāyāṃ dvitīye śvāsasandhiṣu . tṛtīye svaracihṇāni caturthe sthānameva ca .. pañcame tasya varṇaśca ṣaṣṭhe tu prāṇameva ca . saptame svādusaṃyuktamaṣṭame gatilakṣaṇam .. evamaṣṭavidhaṃ prāṇaṃ viṣuvantaṃ carācaram . svarāt parataraṃ devi nānyathā tvamvujāsane . nirīkṣitavyaṃ yatnena yadā pratyūṣakālataḥ . kālasya vañcanārthāya karma kurvanti yoginaḥ .. śrutyoraṅguṣṭhakau madhyāṅgulyau nāsāpuṣṭadvaye . vadanaprāntayorante tarjanyau tu dṛgantayoḥ .. asyāntaraṃ pārthivāditattvajñānaṃ bharet kramāt . pītaśvetāruṇaśyāmairbindūbhirniruṃpādhi khan .. darpaṇena mamālokya śvāmaṃ tatra vinikṣipet . ākāraistu vijānīyāt tattvabhedaṃ vicakṣaṇaḥ .. caturasraṃ cārdhacandraṃ trikoṇaṃ vartulaṃ smṛtam . bindūbhistu nabho jñeyamākāraistattvalakṣaṇam .. madhye pṛthvī hyavaścāpaścārdhaṃ vahati cānalaḥ . tiryag vāypracāraśca nabhā vahati saṃkame .. * .. māheyaṃ madhuraṃ svādu kapāyaṃ jalameva ca . tiktaṃ tejaśca vāyumlaṃ ākāśa kaṭukaṃ tathā .. aṣṭāṅgulaṃ vahedvāyuranalaścaturaṅgulam . dvādaśāṅgulamāheyaṃ ṣoḍaśāṅgulavāruṇam .. āpaḥ śvetāḥ kṣitiḥ pītā raktavarṇo hutāśanaḥ .. māruto nīlajīmūta ākāśaṃ bhūmivarṇakam .. * .. skandhadeśe sthito vahniḥ nābhimūle prabhañcanaḥ . jānudeśe mahītoyaṃ pādānte mastake nabhaḥ .. ūrdhvaṃ mṛtyuradhaḥ śāntistiryaguccāṭanaṃ tathā . madhye stambhaṃ vijānīyāt nabhaḥ sarvatra madhyagam .. pṛthivyāṃ sthirakarmāṇi carakarmāṇi vāruṇe . tejasā samakāryāṇi māraṇoccāṭane'nile .. ṣyomni kiñcinna kartavyamabhyaset yogasevayā . śūnyatā sarvakāryeṣu nātra kāryā vicāraṇā .. * pṛthvījalābhyāṃ siddhiḥ syāt mṛtyurvahnau kṣayo'nile . nabhasi nipphalaṃ sarvaṃ jñātavyaṃ tattvavedibhiḥ .. ciralābhaḥ kṣitau jñeyastatkṣaṇāttoyatattvataḥ . hāniḥ syādvahnivātābhyāṃ nabhaso niṣphalaṃ bhavet .. pītaḥ śanairmadhyavāhī śṛṇuyācca gurudhvanim . kavīṣṇaḥ pārthivo vāyuḥ sthirakāryaprasādhakaḥ .. adhovāho gurudhvānaḥ śīghragaḥ śītalaḥ śitaḥ . vaḥ ṣoḍaśāṅgulo vāyuḥ sa prāyaḥ śubhakarmakṛt .. āvartagaścātyuṣṇaśca śoṇābhaścaturaṅgulaḥ . ūrdhvavāhī tu yaḥ krūraḥ karmakārī sa taijasaḥ .. uṣṇaśītaḥ kṛṣṇavarṇastiryaggāmī ṣaḍaṅgulaḥ . vāyuḥ pavanasaṃjño yaḥ carakarmasu siddhidaḥ .. yaḥ samīraḥ samarasaḥ sarvatattvaguṇāvahaḥ . amvaraṃ taṃ vijānīyāt yogināṃ yogadāyakam . ṣītañcaiva catuṣkoṇaṃ madhuraṃ madhyamāśrayam . bhogadaṃ pārthivaṃ tattvaṃ pravāhe dvādaśāṅgulam .. śvetamardhendusaṅkāśaṃ svādu kāṣāyamādakam . lābhakṛdvāruṇaṃ tattvaṃ pravāhe ṣoḍaśāṅgulam .. raktaṃ trikoṇaṃ tiktaṃ syāt ūrdhvamārgapravāhakam . dīptañca taijasaṃ tattvaṃ pravāhe caturaṅgulam .. nīlavattalasaṅkāśaṃ svādvamlaṃ tiryagāśritam . capalaṃ mārutaṃ tattvaṃ pravāhe'ṣṭāṅgulaṃ smṛtam .. varṇākāraṃ svāduvāhaṃ avyaktaṃ marvagāmi ca . mokṣadaṃ vyomatattvaṃ hi sarvakāryeṣu niṣphalam .. pṛthvījale śubhe tattve tejomiśraphalodaye . hānimṛtyukarau puṃsāmaśubhau vyomamārutau .. appūrbā paścise pṛthvī tejaśca dakṣiṇe tathā . vāyuruttaradigbhāge madhyakoṇe gataṃ nabhaḥ .. ciralābhaḥ kṣitau jñeyastatkṣaṇāttoyatattvataḥ . hāniḥ syādvahnivātābhyāṃ nabhasyāliṅganaṃlabhet . candre pṛthvījale syātāṃ sūryecāgniryadā bhavet . tadā siddirna mandehaḥ saumyāmaumyapu karmasu .. lābhaḥ pṛthvīkṛto vahnirniśāyāṃ lābhakṛjjalam . vahnau mṛtyuḥ kṣatiryāyau nabhaḥsthānaṃ dahet kvacit .. jāvitaṣye jaye lābhe kṛpyāñca dhanakarpaṇe . mantrārthe yuddhapaśne ca gamanāgamane tathā .. āyāti vāruṇe tattve tatrastho'pi śubhaṃ kṣitau . prayāti vāyuto'nyatra hānirmṛtyurnabhe'nale .. * .. pṛthivyāṃ mūlacintā syāt jīvasya jalavātayoḥ . tejamā dhātucintāṃ syāt śūnyamākāśato vadet .. pṛthivyāṃ bahupādāḥ syurdvipadāstoyavāyutaḥ . tejamā ca catuṣpādā nabhamā pādavarjitāḥ .. kujo vahnī raviḥ pṛthvī maurirāpaḥ prakīrtitāḥ . vāyusthānasthito rāhurdakṣarandhrapravāhakaḥ .. jalaṃ candrī vudhaḥ pṛthvī gururvātaḥ sito'nalaḥ . vāmanāḍyāṃ sthitāḥ sarve sarvakāryeṣu niścitāḥ .. pravāsipaśraḥ .
     candrādityau parityajya yadā rāhugato'nilaḥ .
     tadāsau calito jñeyaḥ sthānāntaramapekṣate ..
     āyāti vāruṇe tattve tatraivāsti śubhaṃ kṣitau .
     pravāmī pavane'nyatra mṛtyurevānale vadet ..
     pṛthvoto mūlavijñānaṃ jīvajñānaṃ jale tathā .
     āgneyyāṃ dhātuvijñānaṃ vyomniśūnyaṃ vinirdiśet .
     tuṣṭipuṣṭiratikroḍā jayo hāsyaṃ dharātale .
     tejo bāyuśca suptākṣaḥ jvarakampapravāsinaḥ ..
     gatāyurmṛtyurākāśe candrāvasthāḥ prakīrtitāḥ .
     dvādaśaitā prayatnena jñātavyā deśikottamaiḥ ..
     pūrbāyāṃ paścime yāmye uttarāyāṃ yathākramam .
     pṛthivyādīni bhūtāni baliṣṭhāni vinirdiśet .. * pṛthivyāpastathā tejo vāyurākāśameva ca .
     pañcabhūtātmakaṃ dehaṃ jñātavyañca varānane ..
     asthi māṃsaṃ tvacā nāḍī roma caiva tu pañcamam .
     pṛthvī pañcaguṇopetā brahmajñānena bhāṣitam ..
     śukraśoṇitamajjā ca lālāmūtrañca pañcamam .
     āpaḥ pañcaguṇāḥ proktā brahmajñānena bhāṣitam ..
     kṣudhā tṛṣṇā tathā nidrā śrāntirālasyameva ca .
     tejaḥpañcaguṇāḥ proktā brahmajñānena bhāṣitam ..
     dhāraṇaṃ cālanaṃ gandhaṃ saṅkocanaprasāraṇe .
     vāyoḥ pañcaguṇāḥ proktā brahmajñānena bhāṣitāḥ ..
     rāgadveṣau tathā lajjā bhayaṃ mohaśca pañcamaḥ .
     nabhaḥpañcaguṇāḥ proktā brahmajñānena bhāṣitam .. * ..
     pṛthivīpalapañcāśat catvāriśadapastathā .
     tejastriṃśadvijānīyādvāyorviṃśatirdvirnabhaḥ ..
     pārthive cirakālena lābhaścāpe kṣaṇāt bhavet .
     jāyate pavanāt svalpaḥ siddho'pyagnau vinaśyati ..
     vahnivāyukṛte praśna lābhālābhaṃ vadedbudhaḥ .
     parato vāruṇe lābhaḥ sthireṇa ca purandare ..
     jñātavyaṃ jīvane śūnyaṃ siddho vyomni vinaśyati ..
     vṛthvī pañca apāṃ vedāḥ guṇāstejo dvivāyutaḥ .
     nabha ekaguṇañcaiva tattvajñānamidaṃ bhavet ..
     phutkārakṛt prasphuṭitā vidīrṇā patitā dharā .
     dadāti sarvakāryeṣu avasthāsadṛśaṃ phalam .. * ..
     bharaṇī kṛttikā puṣyā maghā pūrbā ca phalgunī .
     pūrbabhādrapadaḥ svātiḥ tejastattvamiti priye ..
     viśākhottaraphalgunyau hastā citrā punarvasaḥ .
     aśvinī mṛnaśīrṣā ca vāyutattvamudāhṛtam ..
     pūrvāṣāḍhā tathāśleṣā mūlamārdrā ca rohiṇī .
     uttarabhādrapradā toyatattvaṃ śatabhiṣā priye ..
     dhaniṣṭhā rohiṇī jyeṣṭhānurādhā śravaṇā tathā .
     abhiji[...]ttarāpāḍhā pṛthvītattvamudāhṛtam ..
     vahannāḍīsyito dūtī yat pṛcchati śubhāśubham .
     tat sarvaṃ maddhimāyāti śūnye śūnyaṃ na saṃśayaḥ ..
     tattva rāmo ayaṃ prāptaḥ mutattve ca dhanañjayaḥ .
     kauravā nihatāḥ sarve yuddhe tattvaviparyaye ..
     janmāntarīyasaṃskārāt prasādādathavā guroḥ .
     kepāñcijjāyate tattve vāsanā vimalātmanām ..
atha pañcatattvadhyānam .
     laṃ vījaṃ dharaṇīṃ dhyāyat caturasrā supītabhām .
     sugandhaṃ svarṇavarṇatvamārogyaṃ dehalāghavam ..
     va bīja vāruṇaṃ dhyāyedardhacandraṃ śaśiprabham .
     kṣutpipāmāsahiṣṇutvaṃ jalamadhyeṣu majjanam ..
     raṃ bījaṃ śikhinaṃ dhyāyet trikoṇamahaṇaprabham .
     vahvannapānabhoktṛtvamātapāgnisahiṣṇutā ..
     yaṃ bīja pavanaṃ dhyāyedvartulaṃ śyāgalaprabham .
     ākāśagamanādyañca pakṣivadgamanaṃ tathā ..
     haṃ bījaṃ gaganaṃ dhyāyet nirākāraṃ bahuprabham .
     jñānaṃ trikālaviṣayamaiśvaryamaṇimādikam ..
     svarajñānī naro yatra dhanaṃ nāsti tataḥ param .
     svarajñānena gamayet anāyāsaphalaṃ bhavet ..
     sarvañca ghanamadhanaṃ sarvādhikārasaṃyutam .
     lakṣaikena na sidhyanti tattvahīnā yadā narāḥ ..
     snātaṃ tena samastatorthasalilaiḥ svarvyāpiśakrāvaniryajñānāñca kṛtaṃ hi kāryamakhilaṃ devāśca santarpitāḥ .
     saṃsārācca samuddhṛtāḥ svapitaraḥ trailakyaḥ pūjyo'pyasau yasya brahmavicāraṇe kṣaṇamapi sthairyaṃ manaḥ prāpnuyāt
iti tattvajñānaṃ saṃpūrṇam .. atha yuddhaprakaraṇam . devyuvāca .
     devadeva mahādeva mahājñānaṃ svarodayam .
     trikālaviṣayajñānaṃ kathaṃ bhavati śaṅkaraḥ ..
     īśvara uvāca .
     arthakāṇḍaṃ jayapraśnaṃ śubhāśubhamiti tridhā .
     patat trikālavijñānaṃ nānyadbhavati sundari ..
     tattve śubhāśubhaṃ kāryaṃ tattve jayaparājayau .
     tattve samarghamāhārghyaṃ tattve tripadamucyate ..
     śrīdevyuvāca .
     devadeva mahādeva marvasaṃmāratāraka .
     kiṃ narāṇāṃ paraṃ mitraṃ sarva kāryārthasādhakam ..
     śiva uvāca .
     pāṇa eva paraṃ mitraṃ prāṇa eva paraḥ sakhā .
     prāṇatulyaḥ paro bandhurnāstri nāsti varānane ..
     devyuvāca .
     kathaṃ prāṇasthito vāyurdehe kiṃ prāṇarūpakam .
     tattveṣu sañcaret prāṇā jñāyate yogibhiḥ katham ..
     śiva uvāca .
     kāyānagaramadhye tu mārutaḥ kṣitipālakaḥ .
     bhojane vañcane caiva gatiraṣṭādaśāṅgulā ..
     praveśe daśabhiḥ prokto nirgabhe dvādaśāṅgalaḥ .
     prāṇasthe tu gatirdevi svabhāvāddvādaśāṅgulā ..
     gamane ca caturviṃśā netravedāstu dhāvane .
     maithune pañcaṣaṣṭiśca śayane ca śatāṅgulā ..
     ekāṅgulakṛte nyūne prāṇe niṣkāmatā matā .
     ānandastu dvitīye syāt kaviśaktistṛtīyake ..
     vācāsiddhiścaturthe tu dūradṛṣṭistu pañcame .
     ṣaṣṭhe tvākāśagamanaṃ caṇḍavegaśca saptame ..
     aṣṭame siddhayaścāṣṭī navame nidhayo nava .
     daśame daśamūrtiśca kṣayanāśo daśaikake ..
     dvādaśe haṃsacāraśca gaṅgāmṛtaramaṃ pibet .
     ānakhāgre prāṇapūrṇe kasya bhakṣyañca bhojanam ..
     evaṃ prāṇavidhiḥ proktaḥ sarvakāryaphalapradaḥ .
     jñāyate guruvākyena na vidyāśāstrakoṭibhiḥ .. * ..
     prātaścandro raviḥ sāyaṃ yadi daivānna labhyate .
     madhyāhnānmadhyarātrādvā paratastu pravartate ..
     darayuddhe jayī candraḥ samīpe ca divākaraḥ .
     vahannāḍyāṃ gataḥ pāde sarvasiddhiḥ prajāyate ..
     yātrārambhe vivāhe ca prayeśe nagarādike .
     śubhakāryeṣu sarveṣu candracāraḥ praśasyate ..
     ayanatithidineśaḥ svoyatattvena yukto yadi vahati kathañcit daivayogena puṃsām .
     sa jayati ripusainyaṃ stambhamātrasvareṇa prabhavati na ca vighnaḥ keśavasyāpi loke ..
     jīvalakṣaṃ jīvarakṣāṃ jīvāṅge paridhāya ca .
     jīvo vrajati yo yuddhe jīvo jayati medinīm ..
     bhūmau jale ca kartavyaṃ gamanaṃ śāntikarmasu .
     vahnau vāyau pradīpte tu khe punarna bhavatyapi ..
     jīvena śastraṃ badhnīyāt jīvenaiva vikāśayet .
     jīvena prakṣipet śastraṃ yuddhe jayati sarvathā ..
     ākramya prāṇapavanaṃ samāroheta vāhanam .
     samuttaret padaṃ dattvā sarvakāryāṇi sādhayet .
     apūrṇaśatrumāmagrīṃ pūrṇaṃ vā svavalaṃ yadā .
     kurute pūrṇatattvastho jayatyeko vasundharām ..
     yannāḍo vahate cāṅge tasyāmevādhidevatā .
     sammukhāpi diśā teṣāṃ sarvakārvyaphalapradā ..
     ādau tu kriyate mudrā paścādyuddhaṃ samācaret .
     sarvā mudrā kṛtā yena teṣāṃ mirdhirna saṃśayaḥ ..
     candrapravāhe'pyatha sūryavāhe bhaṭāḥ samāyānti ca yuddhakāmāḥ .
     samoraṇastattvavidā prayāto yā śūnyatā sā pratikūladṛṣṭā ..
     yaddiśaṃ vahate vāyuryuddhaṃ taddiśi dāpayet .
     jayatyeva na sandehaḥ śakro'pi yadi vāgrataḥ ..
     yatra nāḍyāṃ vahedvāyustadantaḥ prāṇameva ca .
     ākṛṣya gacchet karṇānta jayatyeva purandaram ..
     pratipakṣaprahārebhyaḥ pūrṇāṅgaṃ yo'bhirakṣati .
     na tasya ripubhiḥ śaktirbaliṣṭhairapi hanyate ..
     aṅguṣṭhatarjanīvaśye pādāṅguṣṭhastathādhvani .
     yuddhakāle ca kartavyaṃ lakṣayoddhā jayī bhavet ..
     niśākare ravau cāre madhye yasya samīraṇaḥ .
     sthito rakṣet digantāni jayākāṅkṣī naraḥ sadā ..
     śvāsapraveśakāleṣu dūto jalpati vāñchitam .
     tasyārthāḥ siddhimāyānti nirgame naiva sundari ..
     lābhādīnyapi kāryāṇi pṛṣṭāni kīrtitāni ca jīve viśati sidhyanti hānirniḥsaraṇe bhavet ..
     nari dakṣā svakīyā ca striyāṃ vāmā praśasyate .
     kumbhakaṃ yuddhakāle ca tisro nāḍyaśca yā gatiḥ ..
     hakārasya sakārasya vinā bhedaṃ svaraḥ katham .
     so'haṃ haṃsapadenaiba jīvo japati sarvadā ..
     śūnyāṅgaṃ pūritaṃ kṛtvā jīvāṅgaṃ gopayed yadi .
     jīvāṅge ghātamāpnoti śūnyāṅgaṃ rakṣate sadā ..
     vāme vāpyathavā dakṣe yadi pṛcchati pṛcchakaḥ .
     tatra ghāto na jāyeta śūnye ghātaṃ vinirdiśet ..
     bhūtattvenodare ghātaḥ pādasthāne'mbunā bhavet .
     uraḥsthāne'gnitattvena karasthāne ca vāyunā ..
     śirasi vyomatattvena kṛta āghātanirṇayaḥ .
     evaṃ pañcavidho ghātaḥ svaraśāstre prakāśitaḥ ..
     yuddhakāle yadā candraḥ sthāyī jayati niścitam .
     yadā sūryapravāhastu vādī vijayate tathā ..
     jayamadhye tu sandeho nāḍīmadhye tu lakṣayet .
     saṣumnāyāṃ gataḥ prāṇaṃ samare śatrusaṅkaṭe ..
     yasyāṃ nāḍyāṃ bhaveccārastādṛśaṃ yuḍamāśnayet .
     tenāsau jayamāpnoti nātra kāryā vicāraṇā ..
     yadi saṃgrāmakāle tu vāmanāḍyāṃ sadā vahet .
     sthāyino vijayaṃ bindyāt ripuvaśyādayo'pi ca ..
     yadi saṃgrāmakāle tu sūryastu vyāvṛto vaset .
     tadā jayī jayaṃ bindyāt sa devāsuramānavāt ..
     raṇe harati śakrasthaṃ vāmāyāṃ praviśennaraḥ .
     sthānaṃ dvidhāvacārābhyāṃ jayaṃ sūryeṇa dhāvati ..
     yodhadvayakṛte praśne pūrṇasya prathamo jayaḥ .
     rikte caiva dvitīyastu jayī bhavāta nānyathā ..
     pūrṇanāḍogataḥ pṛṣṭha śūnyāṅgañca tadagrataḥ .
     śūnyasthāne kṛtaḥ śatrurmriyate nātra saṃśayaḥ ..
     vāmacāre samaṃ nāma yasya tasya jayo bhavet .
     pṛcchako dakṣiṇe bhāge vijayī viṣamākṣaraḥ ..
     yadā pṛcchati candrasthastadā sandhānamādiśet .
     pṛcchedyadā ca sūryasthastadā jānīhi vigraham ..
     pārthive ca samaṃ yuddhaṃ siddhirbhavati vāruṇe .
     vahnau yuddhe jayastasya mṛtyurvāyau ca nābhase ..
     naimittikapramādādvā yadā na jñāyate'nilaḥ .
     praśnakāle tadā kuryāt dvandvaṃ yatnena buddhimān ..
     niścalāṃ dhāraṇāṃ kṛtvā puṣpaṃ hastāt nipātayet .
     pūrṇāṅge puṣpapatanaṃ śūnye vā tatphalaṃ vadet ..
     tiṣṭhannupaviśan vāpi prāṇamākarṣayennijam .
     manībhaṅgamakurvāṇaḥ sarvakāryeṣu pūjitaḥ ..
     na kālo vividhaṃ ghoraṃ na śastraṃ na ca pannagāḥ .
     na śatruvyādhicaurādyāḥ śūnyasthaṃ nāśituṃ kṣamāḥ ..
     jīvena sthāpayedvāyuṃ jīvenārambhayet punaḥ .
     jīvena krīḍate nityaṃ dyūtaṃ jayati sarvadā ..
     kathañcidvijayī yuddhe svarajñānaṃ vinā nṛpaḥ .
     svarajñānavalādagre niṣphalaṃ koṭidhā bhavet .
     iha lāke paratraiva svarajñānī balī sadā ..
     daśaśatāyutaṃ lakṣaṃ deśādhipabalaṃ kvacit .
     śatakratusurandrāṇāṃ balaṃ koṭiguṇaṃ bhavet ..
     oṃkāraḥ sarvavarṇānāṃ brahmāṇḍe bhāskaro yathā .
     martyaloke tayā pūjyaḥ svarajñānī pumānapi ..
     ekākṣarapradātāraṃ nāḍībhedanivedakam .
     pṛthivyāṃ nāsti taddravyaṃ yaddattvā cānṛṇī bhavet ..
     devyuvāca .
     parasparaṃ manuṣyāṇāṃ yuddhe prokto jayastathā .
     yamayuddhe samutpanne manuṣyāṇāṃ kathaṃ jayaḥ ..
     īśvara uvāca .
     dhyāyeddevaṃ sthire jīve juhuyāt jīvasaṅgame .
     iṣṭasiddhirbhavettasya mahālābho jayo bhavet ..
     nirākārāt samutpannaṃ sākāraṃ sakalaṃ jagat .
     tat sākāraṃ nirākāre jñāne bhavati tanmayam ..
iti yuddhaprakaraṇam .. śrīdevyuvāca .
     narayuddhaṃ yamayuddhaṃ dvayaṃ proktaṃ maheśvara .
     idānīṃ devadevīnāṃ vaśīkaraṇakaṃ vada ..
     īśvara uvāca .
     candraṃ sūryeṇa cākṛṣya sthāpayejjīvamaṇḍale .
     ājanmavaśagā vāmā kathito'yaṃ tapodhanaiḥ ..
     jīvena gṛhyate jīvo jīvo jīvasya dīyate ..
     jīvasthāne gato jīvo vālājīvāntavaśyakṛt .
     candraṃ pibati sūryeṇa sūryaṃ pibati candrataḥ .
     anyonyakālabhāvena jīvedācandratārakam ..
     patajjānāti yo yogī etat paṭhati nityaśaḥ .
     sarvaduḥkhavinirmukto labhate vāñchitaṃ phalam ..
     sepho'ṅge vahate nāḍī tannāḍībodhanaṃ kuru .
     kare baddhā svamuṣkañca jaraṇaṃ jayate yuvā ..
     ubhayoḥ kumbhakaṃ katvā mukhe śvāmaṃ nipīyate .
     niścalā ca yadā nāḍī devakanyāvaśaṃ kuru ..
     rātrau ca yāmavelāyāṃ prasupte kāminījane .
     brahmabījaṃ pibed yastu bālājīvaharo naraḥ ..
     iti devīvaśyaprakaraṇam .. * ..
     aṣṭākṣaraṃ japitvā tu tasmin kāle ṛtau sati .
     tatkṣaṇaṃ dīyate candro mohamāyāti kāminī ..
     śayane vā prasaṅge vā cumbanāliṅgane'pi vā .
     yaḥ sūryeṇa pibeccandraṃ sa bhavenmakaradhvajaḥ ..
     śivamāliṅgate śaktyā pramaṅge dakṣiṇe'pi vā .
     tatkṣaṇāddāpayedyastu mohayet kāminīśatam ..
     saptanavatrayapañcavārān saṅgāṃstu sūryage .
     candre dvitūryaṣaṭ kṛtvā vaśyā bhavati kāminī ..
     mūryacandrau samākṛṣya sarpākrāntyādharoṣṭhayoḥ .
     mahāpadme makaṃ spṛṣṭā vāraṃ vāramidaṃ caret .
     āghāṇapeti padmasya yādannidāvaśaṃ gatā .
     paścājjāgrani velāyāṃ coṣyate galacakṣuṣo ..
     anena vidhinā kāmī vagayet marvakāminīm .
     idaṃ na vācyamanyasminni ājñā parameśvari ..
     iti ratistrīvaśyaprakaraṇam .. * ..
     atha garbhaprakaraṇam .
     ṛtukālabhavā nārī pañcame'hni yadā bhavet .
     sūryācandramasoryoge sevanāt puttrasambhavaḥ ..
     śaṅkhavallī gavāṃ dugdhaṃ pṛthvyāpī vahate yadā .
     bhartāgre vadedvākyaṃ arghyaṃ dehi tribhirvacaḥ ..
     ṛtusnātā pibennārī ṛtudānañca yojayet .
     rūpanāvaṇyasampanno narasiṃhaḥ prasūyate ..
     suṣumnā sūryagandhena ṛtudānañca yojayet .
     aṅgahīnaḥ pumān yastu jāyate kṛśavigrahaḥ ..
     viṣamāṅke divā rātrī viṣamāṅke dinādhipaḥ .
     candranetrāgnitattveṣu bandhyā puttramavāpnuyāt ..
     ratārambhe raviḥ puṃsāṃ suratānte sudhākaraḥ .
     anena kramayogena nādatte daivadaṇḍakaḥ .
     ratārambhe raviḥ puṃsāṃ striyāñcaiva sudhākaraḥ .
     ubhayoḥ saṅgame prāpte bandhyā puttramavāpnuyāt ..
     candranāḍī vahet praśne garbhe kanyā tadā bhavet .
     sūrye bhavettadā puttro śūnye garbho nihanyate ..
     candre strī puruṣaḥ sūrye madhyamārge napuṃsakaḥ .
     garbhapraśne yadā dūtaḥ tadā puttraḥ prajāyate ..
     pṛthvyāṃ puttrī jale puttraḥ kanyakā tu prabhañjane .
     tejasā garbhapātaḥ syāt nabhasyapi napuṃsakam ..
     śūnye śūnyaṃ yuge yugmaṃ garbhapātastu saṃkrame .
     sūryabhāge kṛte puttraścandracāre tu kanyakā ..
     viṣuve garbhapātaḥ syāt bhāvī vātha napuṃsakaḥ .
     tattve vittaṃ vijānāti kathitaṃ tatra sundari ..
     garbhādhānaṃ mārute syācca duḥkhī diśākhyāto vāruṇe saukhyayuktaḥ .
     garbhasrāvī svalpajīvo ca vahnau bhogī bhavyaḥ pārthivenārthayuktaḥ ..
     dhanavān maukhyasaṃyukto bhogavān garbhasaṃsthitaḥ .
     syānnityaṃ vāruṇe tattve vyomni garbhaṃ nihanyate ..
     māheyeṣu sutotpattirvāruṇe duhitā bhavet .
     śeṣeṣu garbhahāniḥ syāt jātamātrasya vā mṛtiḥ .
     ravimadhyagataścandraścandramadhyagato raviḥ .
     jñātavyaṃ gurutaḥ śoghraṃ na vidyāśāstrakoṭibhiḥ ..
     iti garbhaprakaraṇam .. * ..
     atha saṃvatsaraprakaraṇam .
     caitraśuklapratipadi prātastattvavibhedataḥ .
     paśyedvicakṣaṇo yogī dakṣiṇe cottarāyaṇe ..
     candrasyodayavelāyāṃ vahamāno'tha tattvataḥ .
     pṛthivyāpastathā vāyuḥ subhikṣaṃ sarvaśasyajam ..
     tejo vyomni bhaya ghoraṃ durbhikṣaṃ kālatattvataḥ .
     evaṃ tattvaphalaṃ jñeyaṃ varṣe māse dine tathā ..
     pṛthivyādikatattvena dinamāsābdajaṃ phalam .
     śobhanañca tathā duṣṭaṃ vyomamārutavahnibhiḥ ..
     madhyamā bhavati krūrā duṣṭā ca sarvakarmasu .
     deśabhaṅgamahārāgakleśakaṣṭādiduḥkhadā ..
     meṣamaṃkrāntidivame svagbhedaṃ vicārayet .
     sambatsaraphalaṃ brūyāt lokānāṃ tattvacintakaḥ ..
     subhikṣaṃ rāṣṭravṛddhiḥ syāt bahuśasyā vasundharā .
     bahuvṛṣṭistathā saukhyaṃ pṛthvītattvaṃ bahedyadi ..
     ativṛṣṭiḥ subhikṣaṃ syādābogyaṃ saukhyameva ca .
     bahuśasyā tathā pṛthvī jalatattvaṃ bahedyadi ..
     durbhikṣaṃ rāṣṭrabhaṅgaḥ syādrogotpattistu dāruṇā .
     alpādalpatarā vṛṣṭiragnitattvaṃ vahedyadi ..
     utpātopadravā bhītiralpavṛṣṭiḥ syurītayaḥ .
     meṣasaṃkrāntivelāyāṃ vāyutattvaṃ vahedyadi ..
     udgāratāpajvarā bhītiralpā vṛṣṭhiḥ kṣitau bhavet .
     meṣasaṃkrāntivelāyāṃ vyomatattvaṃ vahedyadi ..
     tatrāpi śūnyatā jñeyā śasyādīnāṃ sukhasya ca .
     pūrṇe praveśane śvāse svasvatattvena siddhidaḥ ..
     sūrye candre'nyathābhūte saṃgrahaḥ sarvasiddhidaḥ .
     viṣame vahnitattvasya jñāyate kevalaṃ nabhaḥ ..
     tat kuryādvastu saṃgrāhyaṃ dvimāse ca mahārghatā .
     svarajñānaṃ śivaḥ paśyellakṣmīpatistathā bhavet ..
     ekatra śarīraṃ yasya sukhaṃ tasya sadā bhavet .
     nāḍītrayaṃ vijānāti tattvajñānaṃ tathaiva ca ..
     naiva tena bhavettulyaṃ lakṣakoṭirasāyanam .
     ravau saṃkramaṇe nāḍī galānte ca pravartate ..
     salile vahniyoge'pi rauravaṃ jagatītale .
     iti saṃvatraraphalam .. * ..
     atha rogaprakaraṇam .
     mahītattve svarogañca jale ca jalamātaraḥ .
     ravau cāre tejastattve vāyutattve ca śākinī ..
     śūnyatattvena rogaśca pittadoṣasamudbhavaḥ .
     dānapuṇyaṃ dvijātīnāṃ piṇḍaśrāddhaṃ vidhīyate ..
     ādau śūnyagataṃ pṛcchet paścāt pūrṇo viśed yadi .
     mūrchito'pi dhruvaṃ jīvet yadarthaṃ paripṛcchati ..
     candrasthāne sthito jīvaḥ sūryasthāne ca pṛcchati .
     tadā prāṇavinirmakto yadi vaidyaśatairvṛtaḥ ..
     piṅgalāyāṃ sthito jīvo vāme dūtaśca pṛcchati .
     tadāpi mriyate rogī yadi trātā maheśvaraḥ ..
     dakṣiṇena yadā vāyurdakhaṃ raudrākṣaraṃ vadet .
     tadā jīvati jīvo'sau candre samaphalaṃ bhavet ..
     jīvākārañca vā dhṛtvā jīvākāraṃ vilokayan ..
     jīvastho jīvitaṃ pṛcchettasmājjīvanti te dhruvam ..
     praśne vādhaḥ sthito jīvastadā jīvo hi jīvati .
     ūrdhvacāragato jīvo yāti jīvo yamālayam ..
     viparītākṣaraṃ praśne riktāyāṃ pṛcchako yadi .
     viparyayañca vijñeyaṃ viṣamasthodaye sati ..
     yasmin bhāge caret jīvastatrasthaḥ paripṛcchati .
     tadā jīvati jīvo'sau yadi rogaiḥ prapīḍitaḥ ..
     vātodaye vātakarañca bhakṣyaṃ pittodaye pittakarañca bhakṣyam .
     śleṣmodaye śleṣmakarañca bhakṣyaṃ puṃsi prabhukte prabhavanti rogāḥ ..
     ekasya bhūtasya viparyayeṇa rogābhibhūtirbhavatīha puṃsām .
     tayārdvayārbandhusuhṛdvipattiḥ pakṣatraye vyatyayato mṛtiḥ syāt ..
     iti rogajñānam .. * ..
     atha kālajñānam .
     māsādau vatsarādau ca pakṣādau ca yathākramam .
     kṣayaṃ kālaṃ parīkṣeta vāyucāravaśāt sudhīḥ ..
     pañcabhūtātmakaṃ deha śaśī snehena siñcati .
     rakṣayet sūryavātena tena jīvaḥ sthiro bhavet ..
     mārutaṃ bandhayitvā tu sūryaṃ bandhayate yadi .
     abhyāsājjīvate jīvaḥ sūryakāle'pi vañcate ..
     gaganādavate candraḥ kāyāpadmāni siñcati .
     karmayāgaḥ sadābhyāsāt ramate śaśinaḥ plavāt ..
     śaśāṅkaṃ vārayedrātrau divā vāryo divākaraḥ .
     ityabhyāsarato yogī sa yogī nātra saṃśayaḥ ..
     divā na pūjayet liṅgaṃ rātrau devīṃ na pūjayet .
     rahasi jñānajanakaṃ pañcasūtre samanvitam ..
     ahorātraṃ yadaikatra vahate yasya mārutaḥ .
     tadā tasya bhavedāyuḥ saṃpūrṇaṃ vatsaradvayam ..
     ahorātradvayaṃ yasya piṅgalāyāṃ sadāgateḥ .
     tasya varṣadvayaṃ jñeyaṃ jīvitaṃ tattvavedibhiḥ ..
     trirātraṃ vahate yasya vāyurekapuṭe sthitaḥ .
     vatsaraṃ yāvadāyuḥ syāt pravadanti manīṣiṇaḥ ..
     rātau candro divā sūryo vahedyasya nirantaram .
     vijānīyāttasya mṛtyuḥ ṣaṇmāsābhyantare sudhīḥ ..
     ekādiṣoḍaśāhāni yadi bhānurnirantaram .
     vahedyasya ca vai mṛtyuḥ śeṣāhena ca māsikaiḥ ..
     sampūrṇaṃ vahate sūryaścandramā naiva dṛśyate .
     pakṣeṇa jāyate mṛtyuḥ kālajñānena bhāṣitam ..
     sampūrṇaṃ vahate candraḥ sūryo naiva ca dṛśyate .
     māsena dṛśyate mṛtyuḥ kālajñānena bhāṣitam ..
     mūtraṃ purīṣaṃ vāyuśca samakālaṃ prajāyate .
     tadāsau calito jñeyo daśāhe mriyate dhruvam ..
     evaṃ candrapravāhañca sukhalābhajayastathā .
     sūryacandrapraṇāśe tu sadyo mṛtyurna saṃśayaḥ ..
     arundhatī dhruvaścaiva viṣṇostrīṇi padāni ca .
     āyurhīnā na paśyanti caturthaṃ mātṛmaṇḍalam ..
     arundhatī bhavejjihvā dhruvo nāmāgramucyate .
     bhruvormadhye viṣṇupadaṃ tārakaṃ mātṛmaṇḍalam ..
     navadhruvaḥ saptamo vā pañcatārā trināsikā .
     jihvāmekadinaṃ proktaṃ mriyate mānavo dhruvam .
     koṇamaṣṇo'ṅgulībhyāntu kiñcit pīḍya nirīkṣayet .
     yadā na dṛśyate bindurdaśāhena jano mṛtaḥ ..
     iti kālajñānam .. * ..
     iḍā gaṅgeti vijñeyā piṅgalā yamunā nadī .
     madhye sarasvatī vidyāt prayāgādi samantataḥ ..
     ādau sādhanamākhyātaṃ sadyaḥpratyayakārakam .
     baddhapadmāsano yogī bandhayeduḍḍiyānakam ..
     pūrakaḥ kumbhakaścaiva recakaśca tṛtīyakaḥ .
     jñātavyo yogibhirnityaṃ dehasaṃsiddhihetave ..
     pūrakaḥ kurute puṣṭīrdhātumāmyaṃ tathaiva ca .
     kumbhakaḥ stambhanaṃ kuryāt jīvarakṣāvivardhanam ..
     recako harate pāpaṃ kuryādyogapadaṃ vrajet .
     paścāt saṃgrāmavattiṣṭhet padme bandhe ca kārayet ..
     kumbhayet sahajaṃ vāyuṃ yathāśaktyā prayatnataḥ .
     recayeccandramārgeṇa sūryeṇa pūrayet sudhīḥ ..
     candraṃ pibati sūryaśca sūryaṃ pibati candramāḥ .
     anyonyakālabhāvena jīvedācandratārakam ..
     svīyāṅge vahate nāḍī tannāḍīrodhanaṃ kuru .
     mukhabandhamamuñcan vai pavanaṃ jāyate yuvā ..
     mukhanāsākṣikarṇānāmaṅgulībhirnirodhayet .
     tattvodayamiti jñeyaṃ sammukhīkaraṇaṃ priye ..
     tasya rūpaṃ gatiḥ svādo maṇḍalaṃ lakṣaṇantvidam .
     yo vetti vā naro loke sa tu śūdro'pi yogavit ..
     nirāśīrnirmalī yogī na kiñcidapi cintayet .
     vāsanāmunmanāṃ kṛtvā kāṇaṃ jayati līlayā ..
     viśvasya veśikā śaktirnetrābhyāṃ paridṛśyate .
     tatrasthaṃ tu mano yasya yāmamātraṃ bhavediha ..
     tasyāyurvardhate nityaṃ ghaṭikā tripramāṇataḥ .
     śivenoktaṃ purā tantraṃ siddhasya guṇagahvaram ..
     baddhvā padmāsanastho gudapavanalayaṃ saṃnirudhyordhvamuccaiḥ prāṇaṃ randhreṇa kumbhatrayajitamanilaṃ prāṇaśaktyā nirudhya .
     ekībhūtaṃ suṣumnāvibaramukhagataṃ brahmarandhre ca nītvā niḥkṣipyākāśamārge śivacaraṇaratā yānti te ke'pi dhanyāḥ .. * ..
     etajjānāti yo yogī etat paṭhati nityaśaḥ .
     sarvaduḥkhairvinirmakto labhate vāñchitaṃ phalam ..
     svarajñānaṃ giro yasya lakṣmīḥ karatale bhavet .
     etattu śarīre yasya sukhaṃ tasya sadā bhavet ..
     praṇavaḥ sarvavedānāṃ brahmāṇḍe bhāskaro yathā .
     martyaloke tathā pūjyaḥ svarajñānī pumānapi ..
     nāḍītrayaṃ vijānāti tattvajñānaṃ tathaiva ca .
     naiva tena bhavettulyaṃ lakṣakoṭirasāyanam ..
     ekākṣarapradātāraṃ nāḍībhedanivedakam .
     pṛthivyāṃ nāsti taddravyaṃ yaddattvā cānṛṇī bhavet ..
     svarastattvaṃ tathā yuddhaṃ devavaśyaṃ striyastathā .
     garbhābdarogakālākhyaṃ navaprakaraṇānvitam ..
     evaṃ pravartitaṃ loke siddhidaṃ siddhayogibhiḥ .
     ācandrārkaṃ gṛhī jīyāt paṭhanāt siddhidāyakam ..
     susthāsane samāsīnaṃ nidrāmāhāramalpakam .
     cintayet paramātmānaṃ yadvadettadbhaviṣyati ..
iti śivagaurīsaṃvāde navaprakaraṇānvitapavanavijayaṃ nāma svarodayaṃ mamāptam ..

svargaḥ, puṃ, (svariti gīyate iti . mai + kaḥ . yadvā, suṣṭu arjyate iti . arja arjane + ghañ . śaṅkāditvāt kutvam .) devatānāmālayaḥ . tatparyāyaḥ . svaḥ 2 nākaḥ 3 tridivaḥ 4 tridaśāayaḥ 5 suralokaḥ 6 dyoḥ 7 dyau 8 tripiṣṭapam 9 . ityamaraḥ . 1 . 1 . 6 .. mandaraḥ 10 avarīhaḥ 11 gauḥ 12 ramatiḥ 13 phalodayaḥ 14 . iti jaṭādharaḥ .. devalokaḥ 15 svarlokaḥ 16 ūrdhvalokaḥ 17 sukhādhāraḥ 18 saurikaḥ 19 śakrabhuvanam 20 divānam 21 . iti śabdaratnāvalī .. * .. tasya guṇadoṣā yathā -- subāharuvāca .
     svargasya me guṇān brūhi sāmprataṃ dvijamattama .
     etat sarvaṃ dvijaśreṣṭha kariṣyāmi na saṃśayaḥ ..
     jaiminiruvāca ..
     nandanādīni divyāni ramyāṇi vividhāni ca .
     tatrodyānāni puṇyāni sarvakāmaśubhāni ca ..
     sarvakāmaphalairvṛkṣaiḥ śobhitāni mamantataḥ .
     vimānāni sudivyāni paritānyapsarogaṇaiḥ ..
     sarvatraiṣa vighitrāṇi kāmagāni rasāni ca .
     taruṇādityavarṇāni muktājālāntarāṇi ca ..
     candramaṇḍalaśubhrāṇi hemaśayyāsanāni ca .
     sarvakāmasamṛddhāśca sukhaduḥkhavivarjitāḥ ..
     narāḥ sukṛtinaste tu vicaranti yathāsukham .
     na tatra nāstikā yānti na steyā nājitendriyāḥ ..
     na nṛśaṃsā na piśunāḥ kataghnā na ca mānina .
     matyāstapaḥsthitāḥ śūrā dayāvantaḥ kṣamāparāḥ ..
     yanvāno dānaśīlāśca tatra gacchanti te narāḥ .
     na rogo na jarā mṛtyurna śoko na himādayaḥ ..
     na tatra kṣutpipāsā ca kasya glānirna dṛśyate .
     ete cānye ca vahavo guṇāḥ santi ca bhūpate ..
     doṣāstatraiva ye santi tān śṛṇuṣva ca sāmpratam .
     śubhasya karmaṇaḥ kṛtusnaṃ phalaṃ tatraiva bhujyate .
     na cātra kriyate bhūyaḥ so'tra doṣo mahān śrutaḥ ..
     asantoṣaśca bhavati dṛṣṭvā dīptāṃ paraśriyam .
     saṃprāpte karmaṇāmanta sahasā patanaṃ tathā ..
     iha yat kriyate karma phalaṃ tatraiva bhuñjate .
     karmabhūmiriyaṃ rājan phalabhūmistvasau smṛtā ..
iti pādme bhūkhaṇḍe 90 adhyāyaḥ .. anyat vahnipurāṇe śiverupākhyānanāmādhyāye mātsye 103 . 104 adhyāyayorapi draṣṭavyam .. api ca . sunanda uvāca . śṛṇu rājan pravakṣyāmi viṣṇoradbhutakarmaṇaḥ . virāḍarūpasya sasthānamākhyāna mahadadbhutam .. yāvatī bhū samuddiṣṭā sasamudrādrikānanā . pratibhātā mahārāja kiraṇaiścandrasūryayoḥ .. viyacca tāvadupari vistāraparimaṇḍalam . pañcaviṃśatikoṭyastu yojanānāntu tatsmṛtam .. navatīnāṃ mahasrāṇi yojanāni mahīpate . bhūmerūrdhañca lokānāṃ siddhacāraṇarakṣamām .. ye ca vidyādharā yakṣarakṣogandharvakinnarāḥ . bhūtapretapiśācāśca teṣāṃ tat sthānamīritam .. tato rāhurnmahābāho trayodaśasahasrakam . yojanānāṃ pavistāraṃ maṇḍalaṃ tasya kathyate .. smaran vairaṃ purā prāptaṃ yaḥ parvaṇi mahāgrahaḥ . grāmāya dhāvati kodhāt puppavantau mahīpate .. tadaiva bhagavaccakraṃ sahasnārkopamadyuti . upatiṣṭhati tadbhītyā punareva nivartate .. uparāgaṃ vadantyevaṃ puṇyakālaśca kathyate . lakṣayojanato bhānurbhūmereṣa vyavasthitaḥ .. tānoḥ sakāśādupari lakṣe lakṣyaḥ kṣapākaraḥ nakṣatramaṇḍalaṃ candrāllakṣayojanamucchritam .. nakṣatramaṇḍalāt saumya upariṣṭādvilakṣataḥ . budhāt śukro dvilakṣe tu śukrādbhaumo dvilakṣake .. maṅgalādupariṣṭācca gīṣpatirlakṣakadvaye . dvilakṣayojanotmedhaḥ saurirdevapurohitāt .. śatāyutasamucchrāyaṃ saureḥ saptarṣimaṇḍalam . saptaṣiṃbhyaḥ sahasrāṇāṃ śatādūrdhvaṃ dhuvasthitiḥ .. pāḍagamyaṃ hi yatkiñcidvastvasti dharaṇītale . tadbhūrṇoka iti khyātaṃ śākadvīpādikānanam .. bhūrlokācca bhuvarlokaḥ sūryāvadhirudīritaḥ . ādityādādhruvaṃ rājan svarlokaḥ kathyate budhaiḥ .. maharlokaḥ kṣiterūrdhvamekakoṭipramāṇataḥ . koṭidvaye vartamāno jano bhūrlokato nṛpa .. upariṣṭāt jiteraṣṭau koṭavaḥ satyamīritam . satyādupari vaikuṇṭho yojanānāṃ pramāṇataḥ .. bhūrṇokāt parisaṃkhyātaḥ koṭiraṣṭādaśa prabho . yatnāste śrīpatiḥ sākṣāt sarveṣāmabhayapradaḥ .. baikuṇṭhāduttare śaivo lokaḥ ṣoḍaśakoṭayaḥ . tiryageva mahārāja kailāsākhyastu parvataḥ .. pārvatyā sahitaḥ śambhuryatrāste svagaṇairvṛtaḥ .. iti pādme svagakhaṇḍebhūrādilokavarṇanaṃ 6 aḥ .. svargasvarūpaṃ karmaviśeṣeṇa svargaviśeṣagamanañca yathā -- sūta uvāca .
     svargasthānaṃ mahāpuṇyaṃ procyamānaṃ nibodha me .
     bhārate kṛtapuṇyānāṃ devānāmapi cālayam ..
     madhye pṛthivyāmadrīndro bhāsvām merurhiraṇmayaḥ .
     yojanānāṃ sahasrāṇi caturaśītiḥ samucchritaḥ ..
     praviṣṭaḥ ṣoḍaśādhastāddharaṇyāṃ dharaṇīdharaḥ .
     tāvatpramāṇā pṛthivī parvataśca samantataḥ ..
     tasya śṛṅgatrayaṃ mūrdhni svargo yatra pratiṣṭhitaḥ nānādrumalatākīrṇaṃ nānāratnopaśobhitam ..
     madhyagaṃ paścimaṃ pūrbaṃ meroḥ śṛṅgāṇi trīṇi vai .
     prayutocchritamātrāṇi dve śṛṅge tasya madhyataḥ ..
     madhyasthaṃ sphāṭikaṃ śṛṅgaṃ vaidūryakarakāmayam .
     indranīlamayaṃ pūrbaṃ māṇikyaṃ paścimaṃ smṛtam ..
     yojanānāṃ sahasrāṇi niyutāni caturdaśa .
     ucchritaṃ madhyagaṃ śṛṅgaṃ svargo yatra pratiṣṭhitaḥ ..
     prayutāntaritaṃ śṛṅgaṃ mūrdhni cchatrākṛti sthitam .
     pūrbapaścimaśṛṅgāṇāṃ sakalaṃ madhyamasya ca ..
     tripiṣṭapo nākapṛṣṭho apsaraḥśāntinirvṛtī .
     ānando'tha pramodaśca svargāḥ śṛṅge ca madhyame ..
     śvetaśca pauṣṭikaścaiva upaśobhanamanmathau .
     āhnādaḥ svargarājaśca svargāḥ śṛṅge tu paścime ..
     nirmalo nirahaṅkāraḥ saubhāgyaścātinirmalaḥ .
     saukhyaśca nirvṛtiścaiva puṇyāhaśca tathā dvija ..
     svargāścaite dvijaśreṣṭha pūrbaśṛṅge samarthitāḥ .
     ekaviṃśati ye svargā niviṣṭā merumūrdhani ..
     ahiṃsādānakartāro yajñānāṃ tapasāṃ tathā .
     teṣu teṣu vasanti sma janāḥ krodhavivarjitāḥ ..
     jalapraveśī cānandaṃ pramodaṃ vahnisāhasaḥ .
     bhṛguprapāte saukhyastu raṇe caivāsya nirmalaḥ ..
     anaśane tu sambāse mṛto gacchettriviṣṭapam .
     kratuyājī nākapṛṣṭhamagnihotrī ca nirvṛtim ..
     taḍāgakūpakartā ca labhate pauṣṭikaṃ dvija .
     sauvarṇadāyī saubhāgyaṃ labhet svargaṃ mahātapāḥ ..
     śītakāle mahāvahniṃ prajvālayati yo naraḥ .
     sarvasattvahitārthāya svargaṃ cāpsarasaṃ labhet ..
     hiraṇyagopradānena nirahaṅkāramavāpnuyāt .
     bhūmidānena śuddhena labhate śāntikaṃ padam ..
     raupyadānena śuddhena svargaṃ gacchati nirmalam .
     aśvadānena puṇyāhaṃ kanyādānena maṅgalam ..
     dvijebhyastarpaṇaṃ kṛtvā dattvā vastrāṇi bhaktitaḥ .
     śvetantu labhate svargaṃ yatra gatvā na śocati ..
     kapilāgopradānena parārdhe cānubhūyate .
     govṛṣasya pradānena svargaṃ manmathamaśnute ..
     māghamāse saritsnāyī tiladhenupradastathā .
     chatropānahadātā ca svargaṃ yātyupaśobhanam ..
     devāyatanakartā vai śruśrūṣaṇaparastathā .
     tīrthayātrāparaścaiva svargarājye mahīyate ..
     ekānnabhojī yo martyo naktabhojī ca nityaśaḥ .
     upavāsī trirātrādyaiḥ śāntisvargaṃ śubhaṃ labhet ..
     saritsnāyī jitakrodho brahmacārī dṛḍhabrataḥ .
     nirmalaṃ svargamāpnoti tathā bhūtahite rataḥ ..
     vidyādānena medhrāvo nirahaṅkāramāpnuyāt .
     yena yena hi bhāvena yadyaddānaṃ prayacchati .
     tattat svargabhavāpnoti yadyadicchati mānavaḥ ..
     yastu sarvāṇi dānāni brāhmaṇebhyaḥ prayacchati .
     sa prāpya na nivarteta divaṃ śāntamanāmayam ..
     śṛṅgantu paścimaṃ yacca brahmā tatra sthitaḥ svayam .
     pūrbaśṛṅge svayaṃ viṣṇurbhadhye caiva śivaḥ sthitaḥ .. * ..
     ataḥ parantu viprendra svargādhvānamimaṃ śṛṇu ..
     vimalaṃ vipulaṃ śuddhamuparyuparisaṃsthitam .
     prathame tu kumārastu dvitīye mātaraḥ sthitāḥ ..
     tṛtīye siddhagandharvāsturye vidyādharā dvija .
     pañcame nāgarājaśca ṣaṣṭhe tu vinatāsutaḥ ..
     saptame divyapitaro dharmarājastathāṣṭame .
     navame tu tathā dakṣa ādityā daśame pathi .. * ..
     bhūrlokācchatasāhasramūrdhvaṃ carati bhāskaraḥ .
     yojanānāṃ sahasre dve viṣkambhena samanvitaḥ ..
     triguṇaḥ pariṇāhena sūryavimbapramāṇataḥ ..
     somapuryāṃ vibhāvaryāṃ madhyāhne cāryamā yadā .
     mahendrasyāmarāvatyāṃ tatastiṣṭhati bhāskaraḥ ..
     madhyāhne tvamarāvatyāṃ yadā bhavati bhāskaraḥ .
     tadā saṃyamane yāmye tadodyaṃstu pradṛśyate ..
     meruṃ pradakṣiṇaṃ kurvan bhātyevaṃ savitā sadā .
     dhruvādhārarathe tiṣṭhan vālikhilyādibhiḥ stutaḥ ..
     sūryamaṇḍalamānāttu dviguṇaṃ somamaṇḍalam .
     pūrṇe śatasahasre tu tasmānnakṣatramaṇḍalam ..
     dvilakṣe tu budhasyāpi sthānaṃ nakṣatramaṇḍalāt .
     tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ ..
     aṅgārako'pi śukrasya tāvanmāne vyavasthitaḥ .
     lakṣadvaye tu bhaumasya sthito devapurohitaḥ ..
     śaurirbṛhaspateścordhvaṃ dvilakṣe tu vyavasthitaḥ .
     tasmāt śanaiścarādūrdhvaṃ lakṣe saptarṣimaṇḍalam ..
     saptarṣimaṇḍalādūrdhvamekalakṣe dhruvaḥ sthitaḥ .
     medhībhūtaḥ samastasya jyotiścakrasya sattama ..
     bhāsvāṃstapati viprendra ūrdhvaṃ kiraṇaraśmibhiḥ .
     kālasaṃkhyāṃ trilokasya sa karoti yuge yuge ..
     janastapastathā satyametālloṃkān dvijājñayā .
     brahmaṇo muniśārdūla viṣṇuśaktividīpitaḥ ..
     ūrdhvaṃ gatairdvijaśreṣṭha raśmibhistapate raviḥ .
     adhogataistu bhūrlokaṃ dyotate dīptadīdhitiḥ ..
     tamaḥpāpaharaḥ sūryaḥ kartā tribhuvanasya ca .
     chatravat paridṛśyeta maṇḍalānmaṇḍalaṃ caran ..
     dviguṇena ca vistīrṇaṃ bhūtalāttat pratiṣṭhitam .
     ādityamaṇḍalādhastāt bhuvo lokaḥ pratiṣṭhitaḥ ..
     tadadhastāttu viprendra bhūrlokaḥ saṃpratiṣṭhitaḥ .
     evametattribhuvanaṃ viṣṇukāye vyavasthitam ..
     trailokyasyeśvaratvañca viṣṇudattaṃ śatakrotoḥ .
     lokapālaiśca sahito lokān rakṣati dharmataḥ .
     vasan svarge mahābhāga devendraḥ sa tu kīrtitaḥ ..
     ato'dhastāddvijaśreṣṭha pātālantu svayaṃprabham .
     na tatra tapate sūryo na rātrirna niśākaraḥ ..
     divyaṃ rūpaṃ samāsthāya tapante satataṃ janāḥ .
     pātālasthāḥ dvijaśreṣṭha dīpyāmānāḥ svatejasā ..
     svarlokāttu maharlokaḥ koṭimāne vyavasthitaḥ .
     tato yojanamānena dviguṇo maṇḍalena tu ..
     janalokasthito vipra pañcamo munisevitaḥ .
     tasyopari tapolokaścaturbhiḥ koṭibhiḥ smṛtaḥ ..
     satyaloko'ṣṭakoṭībhiḥ sarveṣāmuparisthitaḥ .
     sarve chatrākṛtirjñeyā bhuvanā bhuvanopari ..
     brahmalokādviṣṇuloko dviguṇena vyavasthitaḥ .
     vārāhe tasya māhātmyaṃ kathitaṃ lokacintakaiḥ ..
     tataḥ paraṃ dvijaśreṣṭha tato hyaṇḍakapālakam .
     brahmāṇḍāt parataḥ sākṣāt nirlepaḥ puruṣaḥ sthitaḥ ..
     yamupāsya vimucyeta tapojñānasamanvitāḥ .
     iti te saṃsthitiḥ proktā bhūgolasya mayānagha ..
     yastu samyagimāṃ vetti sa yāti paramāṃ gatim .
iti nṛsiṃhapurāṇe 30 adhyāyaḥ .. pāribhāṣikasvargo yathā --
     mano'nukūlāḥ pramadā rūpavatyaḥ svalaṅkṛtāḥ .
     vāsaḥ prāsādaṣaṣṭheṣu svargaḥ syācchubhakarmaṇaḥ ..
iti gāruḍe . 109 . 44 .. nyāyamate svargalakṣaṇaṃ yathā . duḥkhāsambhinnatvādiviśiṣṭasukhatvaṃ svargatvaṃ tadeva svargapadaśakyatāvacchedakamiti siddhāntaḥ . ādipadena anantaraduḥkhagrastabhinnatvābhilāṣopanītatvayoḥparigrahaḥ . ataeva .
     yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram .
     abhilāṣopanītaṃ yat tat sukhaṃ svaḥpadāspadam ..
iti svarādipadaśaktigrāhakārthavādo'pi saṃgacchate . iti gadādharabhaṭṭācāryakṛtavādārthaḥ .. * .. kiñca .
     manaḥprītikaraḥ svargo narakastadviparyayaḥ .
     narakasvargasaṃjñevai pāpapuṇye dvijottamāḥ ..
iti brahmapurāṇe 19 adhyāyaḥ ..

svargagāmī, [n] tri, (svargaṃ gacchattīti . gama + ṇiniḥ .) svargagamanakartā . yathā --
     sarvavṛttau vihiṃsā ye ye ca sarvaṃsahā narāḥ .
     sarvasya priyabhūtāśca te narāḥ svargagāminaḥ ..
iti karmalocanaḥ ..

svargaṅgā, strī, (svargasya gaṅgā .) mandākinī . iti śabdaratnāvalī ..

svargajit, tri, (svargaṃ jayatīti . ji + kvip tugāgamaśca .) svargajetā . (yathā, mahābhārate . 12 . 75 . 34 .
     yasmin bhayārditaḥ samyak kṣemaṃ vindatyapikṣaṇam .
     sa svargajittamo'smākaṃ satyametat bravīmi te ..
)

svargapatiḥ, puṃ, (svargasya patiḥ .) indraḥ . iti hemacandraḥ ..

svargabadhūḥ, strī, (svargasya svargasthitalokasya badhūḥ .) apsarasaḥ . iti hemacandraḥ ..

svargalokeśaḥ, puṃ, (svargalokāya īśaḥ . śarīrajanyakarmaṇaṛte svargaprāptyabhāvāttathātvamasya .) śarīram . iti jaṭādharaḥ .. (svargalokasya īśaḥ .) indraśca ..

[Page 5,486a]
svargasaridvarā, strī, (svargasya saridvarā .) gaṅgā . iti rājanirghaṇṭaḥ ..

svargāpagā, strī, (svargasya āpagā .) gaṅgā . iti hemacandraḥ ..

svargigiriḥ, puṃ, (svargasya pakṣe svaḥ giriḥ parvataḥ .) sumeruḥ . iti hemacandraḥ ..

svargiriḥ, puṃ, (svargasya pakṣe svaḥ giriḥ parvataḥ .) sumeruḥ . iti hemacandraḥ ..

svargibadhūḥ, strī, (svargiṇāṃ devānāṃ badhūḥ .) apsarasaḥ . iti hemacandraḥ ..

svargī, [n] puṃ, (svargī'styasya bhogyatveneti . svarga + iniḥ .) devatā . iti trikāṇḍaśeṣaḥ .. (yathā, kumāre . 2 . 45 .
     bhuvanālokanaprītiḥ svargibhirnānubhūyate .
     khilībhūte vimānānāṃ tadāpātabhayāt pathi ..
) svargagāmini, tri . tallakṣaṇaṃ yathā --
     dayā bhūteṣu saṃvādo paralokaṃ pratikriyā .
     satyaṃ parahitā coktirvedaprāmāṇyadarśanam ..
     gurudevarṣipūjā ca kevalaṃ sādhusaṅgamaḥ .
     satkriyābhyasanaṃ maitrī svargiṇāṃ lakṣaṇaṃ viduḥ ..
iti gāruḍe 229 adhyāyaḥ ..

svargaukāḥ, [s] puṃ, (svarga oko vāsasthānaṃ yeṣām devatā . iti halāyudhaḥ .. (yathā, kumāre . 1 + 58 .
     anarghyamarghyeṇa tamadrināthaḥ svargaukasāmarcitamarcayitvā .
     ārādhanāyāsya sannisametāṃ samādideśa prayatāṃ tanūjām ..
)

svargyaḥ, tri, (svargasya nimittaṃ saṃyoga utpāto vā . svarga + godvyacosaṃkhyāparimāṇāśvāderyat . 5 . 1 . 39 . iti yat . yadvā svargaḥ prayojanamasya . svargādibhyo yadvaktavyaḥ . 5 . 1 . 111 . ityasya vārtikoktyā yat .) syarmīyaḥ . syargaśabdāt ṣṇyapratyayena niṣpannaḥ .. (yathā, bhāgavate . 4 . 12 . 44 . dhanyaṃ yaśasyamāyuṣya puṇyaṃ syastyayanaṃ mahat . svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyamaghamarṣaṇam ..*)

svarjikaḥ, puṃ, sarjikākṣāraḥ . iti rājanirghaṇṭaḥ .. yavakṣāraḥ . yathā --
     pākyaḥ kṣāro yajakṣāro yāvaśūko yavāgrajaḥ .
     svarjiko'pi smṛtaḥ kṣāraḥ kāpotaḥ sukhavarcakaḥ ..
     kathitaḥ svarjikābhedo viśeṣajñaiḥ suvarcikā .
     yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ .
     nihanti śūlaṃ vātāmaśleṣmaśvāsagalāmayān ..
     svarjikālpaguṇā tasmāt viśeṣātgulmaśūlahṛt .
     suvarcikā syarjikāvat boddhavyā guṇato janaiḥ ..
iti bhāvaprakāśaḥ ..

svarjikākṣāraḥ, puṃ, svarjikṣāraḥ . sācikṣāra iti bhāṣā . asya guṇāḥ . yavakṣāraḥ jayedarśaḥ śvāsān vātakaphāmayān . gurumahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān . tasmādalpāntaraguṇaḥ svajjikākṣāra ucyate .. * iti rājavallabhaḥ ..

[Page 5,486b]
svarjikṣāraḥ, puṃ, (svarjī eva kṣāraḥ .) sarjikākṣāraḥ . tatparyāyaḥ . svarjikaḥ 2 kṣāraḥ 3 svarjī 4 sukhorjikaḥ 5 suvarcikaḥ 6 suvarciḥ 7 sukhavarcāḥ 8 . asya guṇāḥ . paṭutvam . kaṭuṣṇatvam . tokṣṇatvam . vātakaphārtināśitvam . gulmādhmānakramivraṇajaṭharadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

svarjī, [n] puṃ, (sukhena arjayatīti . su + arja + ṇiniḥ . svarjikṣāraḥ . iti rājanirghaṇṭaḥ ..

svarṇaṃ, klī, (suṣṭhu arṇo varṇo ya sya .) suvarṇam . dhustūraḥ . ityamaraḥ . 2 . 9 . 94 .. gaurasuvarṇaśākam . nāgakeśaram . iti rājanirghaṇṭaḥ .. * .. svarṇasyotpattiryathā --
     ekadā sarvadevāśca samūbuḥ svargasaṃsadi .
     tatra kṛtvā ca nṛtyañca gāyantyapsarasāṃ gaṇāḥ ..
     visokya rambhāṃ suśroṇīṃ sakāmo vahnireva ca .
     papāta vīryaṃ cacchāda lajjayā vāsasā tathā ..
     uttalau svarṇapuñjaśca vastraṃ kṣiptvā jvalatprabhaḥ .
     kṣaṇena vardhayāmāsa sa sumerurbabhūva ha ..
     hiraṇyaretasaṃ vahniṃ pravadanti manīṣiṇaḥ ..
iti brahmavaivaṃrte śrīkṛṣṇajanmakhaṇḍe 131 . 33-37 .. tasya guṇāḥ .
     suvarṇaṃ tiktamadhuraṃ kaṣāyaṃ guru lekhanam .
     hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci ..
     āyurmedhāvayaḥsthairyavāg viśuddhidyatipradam .
     kṣayonmādagadārtānāṃ śamanaṃ paramucyate ..
iti rājavallabhaḥ .. * .. suvarṇasya śodhanamāraṇavidhiryathā . māraṇāya yogyaṃ suvarṇamāha .
     dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham .
     tāraśuklāgnibhaṃ snindhaṃ komalaṃ guru hema sat ..
sat uttamam .
     tacchetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam .
     dāhe cchede'sitaṃ śvetaṃ kaṣe sphuṭalaghu tyajet ..
atha śodhanavidhiḥ .
     pattalīkṛtapatrāṇi hemno vahnau pratāpayet .
     niṣiñcettaptataptāni taile takre ca kāñjike ..
     gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā .
     evaṃ hemnaḥ pareṣāñca dhātūnāṃ śodhanaṃ bhavet .. * ..
athāśuddhasya suvarṇasya doṣamāha .
     balaṃ savīryaṃ harate narāṇāṃ rogatajaṃ poṣayatīha kāye .
     asaukhyakārye ca sadā suvarṇamaśuddhametanmaraṇañca kuryāt ..
atha svarṇamāraṇaviḥ .
     svarṇasya dviguṇaṃ sūtamamlena saha mardayet .
     tadgolakasamaṃ gandhaṃ nidadhyādadharottaram ..
svarṇasya atitanūkṛtapatrasya . gandhaṃ gandhakacūrṇam .
     golakañca tato ruddhvā sarāvadṛḍhasaṃpuṭe ..
     triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa .
     nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ ..
ruddhvā savastrakuṣṭitacikvaṇamṛttikayā . vanopalaḥ goiṭā iti loke . nirutthaṃ yat punarna jīvati .. * .. athānyaprakāraḥ .
     kāñcane galite nāgaṃ ṣoḍaśāṃśena niḥkṣipet .
     cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam ..
     golakena samaṃ gandhaṃ dattvā caivādharottaram .
     sarāvasaṃpuṭe dhṛtvā puṭe triśaddhanopalaiḥ ..
     evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate .
     atrāpi pūrbavadgandhaḥ pradātavyaḥ punaḥ punaḥ ..
     kāñcanārirasairghṛṣṭvā samasūtakagandhayoḥ .
     kajjalīhemapatrāṇi lepayet samayā tathā ..
     kāñcanāritvacaḥ kalkairmūṣāyugmaṃ prakalpayet .
     dhṛtvā tat saṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe ca tat ..
     nidhāya sandhirodhañca kṛtvā saṃśoṣya golakam .
     vahniṃ kharataraṃ kuryādevaṃ dadyāt puṭatrayam ..
     nirutthaṃ jāyate bhasma sarvakarmasu yojayet .
     kāñcanāriprakāreṇa lāṅgalīṃ hanti kāñcanam ..
     ṇāṅgalī karihārī .
     jvālāmukhī tathā hanyāttathā hanti manaḥśilā .
     śilāsindūrayoścūrṇasamayorarkadugdhakaiḥ ..
     saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ .
     tatastu galite hemni kalko'yaṃ dīyate samaḥ ..
     punardhamedatitarāṃ yathā kalko vilīyate .
     evaṃ belātrayaṃ dadyāt kalkaṃ hemamṛtirbhavet ..
     evaṃ māritasya suvarṇasya guṇāḥ .
     suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam .
     svādu tiktañca tuvaraṃ pāke ca svādu picchilam .
     pavitraṃ vṛṃhaṇaṃ netryaṃ meghāsmṛtimatipradam ..
     hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt .
     viṣadvayakṣayonmādatridoṣajvaraśoṣajit ..
vṛṣyaṃ vṛṣāya kāmukāya hitam .. * .. asamyaṅmāritaṃ svarṇaṃ balaṃ vīryañca nāśayet . karoti romānpṛtyuñca taddhanyād yatnatastataḥ .. iti bhāvaprakāśaḥ .. anyat suvarṇaśabde draṣṭavyam ..

svarṇakaṇaḥ, puṃ, (svarścavat pītaḥ kaṇo yasya .) kaṇagugguluḥ . iti rājanirghaṇṭaḥ .. (svarṇasya kaṇaḥ .) suvarṇakaṇā ca ..

svarṇakaṇikā, strī, (karṇasya kaṇikā .) kanakakaṇā yathā --
     kurvatyāḥ sarasi snānaṃ pārvatyāstu śarīrajāḥ .
     niḥsṛtāḥ svarṇakaṇikāstā vahanti jalairimāḥ ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

svarṇakāyaḥ, puṃ, (svarṇa iva pītaḥ kāyo yasya .) garuḍaḥ . iti hemacandraḥ .. suvarṇamayaśarīre, tri ..

svarṇakāraḥ, puṃ, (svarṇaṃ svarṇālaṅkāraṃ karotīti . kṛ + aṇ .) jātiviśeṣaḥ . sekarā iti bhāṣā . tatparyāyaḥ . nāḍīndhamaḥ 2 kalādaḥ 3 rukmakāraḥ 4 . ityamaraḥ . 2 . 10 . 8 .. kaṇādaḥ 5 . iti taṭṭīkāsārasundarī .. hemalaḥ 6 . iti jaṭādharaḥ .. tasyotpattiryathā --
     viśvakarmā ca śūdrāyāṃ vīryādhānaṃ cakāra saḥ .
     tato babhūvuḥ puttrāśca navaite śilpakāriṇaḥ ..
     mālākāraḥ karmakāraḥ śaṅkhakāraḥ kubindakaḥ .
     kumbhakāraḥ kaṃsakāraḥ ṣaḍete śilpināṃ varāḥ ..
     sūtradhāraścitrakaraḥ svarṇakārastathaiva ca .
     patitāste brahmaśāpādayājyā varṇasaṅkarāḥ ..
     svarṇakāraḥ svarṇacauryāt brāhmaṇānāṃ dvijottama .
     babhūva sadyaḥ patito brahmaśāpena karmaṇā ..
iti brahmavaivarte brahmakhaṇḍe . 10 . 19 -- 22 .. * .. tasya karmavipāko yathā --
     tailacaurastailakīṭo mūrdhni kīṭastrijanmakam .
     tato bhavet svarṇakāro janmaikaṃ duṣṭamānasaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 85 . 128 ..

svarṇakṛt, puṃ, (svarṇaṃ suvarṇālaṅkāraṃ karotīti . kṛ + kvip . tuk ca .) svarṇakāraḥ . iti śabdamālā ..

svarṇaketakī, strī, (svarṇavarṇā ketakī .) haridrāvarṇaketakīpuṣpam . tatparyāyaḥ . hemaketakī 2 kanakaprasavā 3 haimī 4 chinnaruhā 5 viṣṭhāruhā 6 svarṇapuṣpī 7 kāmakhaṅgadalā 8 . asyā guṇāḥ .
     ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam .
     hemābhaṃ madanonmādabāhulyaṃ saukhyakāri ca ..
     tasyāstanoti śiśiraḥ kaṭuḥ pittakaphāpahaḥ .
     rasāyanakaro varṇyo dehadārdhakaraḥ paraḥ ..
iti rājanirghaṇṭaḥ ..

svarṇakṣīrī, strī, (svarcavarṇā kṣīrī .) oṣadhiviśeṣaḥ . tatparyāyaḥ paṭuparṇī 2 haimavatī 3 himāvatī 4 . ityamaraḥ . 2 . 4 . 138 .. catvāri svarṇakṣīryām . iyaṃ pītakṣīrā nāgajihvikākārā .
     hemavarṇaṃ payastasyā himavadbhūmisambhavā .
     sā nāgajihvikākārā tadmūlaṃ bāṇijauṣadhamiti ..
paṭūni niśchidrāṇi parṇāni asyāḥ paṭuparṇī jāterata iti īp . himavati jātā haimavatī ṣṇaḥ . svarṇamiva pītatvāt kṣīramasyāḥ svarṇakṣīrī nadādiḥ . himayuktotpattisthānayogāt himāvatī moṅmajhapādvaturiti vatuḥ nāmnyastyarthe iti dīrghaḥ . iti bharataḥ .. * .. api ca .
     svarṇakṣīrī svarṇadugdhā svarṇāhvārukmiṇī tathā .
     suvarṇā hemadugdhī ca hemakṣīrī ca kāñcanī ..
     svarṇakṣīrī himā tiktā kṛmipittakaphāpahā .
     mūtrakṛcchrāśmarīśophadāhajvaraharā parā ..
iti rājanirghaṇṭaḥ ..

svarṇagairikaṃ, klī, (svarṇavat pītaṃ gairikam .) suvarṇagairikam . varṇak māṭī iti bhāṣā . iti rājanirghaṇṭaḥ .. asya vivaraṇaṃ gairikabhedaśabde draṣṭavyam ..

svarṇagrīvā, strī, (svarṇavarṇā grīvā yasyāḥ .) nāṭakaśailapūrbabhāgānniḥsṛtanadīviśeṣaḥ . yathā,
     yā niḥsṛṇāpūrbabhāgāt tasmādgirivarānnadī .
     svarṇagrīveti vikhyātā sā gaṅgāsadṛśī phale ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

svarṇacūḍaḥ, puṃ, (svarṇavarṇā cūḍā yasya .) pakṣiviśeṣaḥ . yathā -- cāṣaḥ kīkīdiviḥ svarṇacūḍo'tha pītamuṇḍakaḥ .. * iti jaṭādharaḥ ..

svarṇajaṃ, klī, (svarṇāt jāyate iti . jana + ḍaḥ) raṅgam . yathā --
     vaṅgaṃ trapuḥ svarṇajanāgajīvane mṛdaṅgaraṅge gurupatrapiccaṭe .
     syāccakrasaṃjñaṃ tamarañca nāgajaṃ kastīramālīnakasiṃhale api ..
iti hemacandraḥ ..

svarṇajīvantī, strī, (svarṇavarṇā jīvantī .) vṛkṣaviśeṣaḥ . tonājīvai iti hindī bhāṣā . tatparyāyaḥ . hemāhā 2 hemajīvantī 3 tṛṇagranthiḥ 4 himāśrayā 5 svarṇaparṇī 6 sujīvantī 7 svarṇajīvā 8 suparṇikā 9 hemapuṣpā 10 svarṇalatā 11 hemavallī 12 hemasatā 13 . asyā guṇāḥ . vṛṣpatvam madhuratvam . cakṣuṣatvam . śiśirattvam . vātapittāsradāhanāśitvam . valavardhanatvañca . iti rājanirghaṇṭaḥ ..

svarṇadī, strī, (svaḥ svarmasya nadī .) mandākinī . ityamaraḥ . 1 . 1 . 52 .. bṛṇikālī . iti rājanirghaṇṭaḥ .. sitagaṅgā . sā tu kāmākhyāyāḥ pūrvabhāge dikkaravāsinyāḥ prānte khitā . yathā --
     nadyāḥ svarṇaśriyā pūrvaṃ nadī kāmāhvayā tathā .
     kāmākhyāyāḥ pūrbabhāge nadī somāsanāhvayā .
     somāsanāyāḥ pūrvasyāṃ nadī nāmnā vṛṣodakā ..
     tataḥ pūrve kāmarūpapīṭhānte jagatāṃ prasūḥ .
     jaganmāyā mahāmāyā devī dikkaravāsinī ..
     etā yā kathitā nadyaḥ sakalā dakṣiṇasravāḥ .
     tāsu snātvā ca pītvā ca svargalokamavāpnuyāt ..
     prānte dikkaravāsinyāḥ sadā vahati svarṇadī .
     sitagaṅgāhvayā loke sākṣāt gaṅgāphalapradā ..
     sā bhūmipīṭhasaṃsthā tu devī dikkaravāsinī .
     antarjalaiḥ plāvayantī yāti pratyakṣatāṃ suraiḥ ..
     sitagaṅgājale snātvā pṛṣṭvā śammuṃ hariṃ vidhim .
     iṣṭvā lalitakāntākhyāṃ punaryonau na jāyate ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

svarṇadīdhitiḥ, puṃ, (svarṇavat dīdhitiḥ kiraṇaṃ yasya .) agniḥ iti trikāṇḍaśeṣaḥ ..

svarṇadruḥ puṃ, svarṇavarṇo druḥ .) āragvadhaḥ . iti rājanirghaṇṭaḥ ..

svarṇapakṣaḥ, puṃ, (svarṇavat pītau pakṣau yasya .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..

svarṇapadmā, strī, (svarṇasya padmaṃyasyāmiti .) svargaṅgā . iti śabdaratnāvalī ..

svarṇapāṭakaḥ, puṃ (svarṇaṃ pāṭayatīti . paṭa + ṇic ṇvula .) ṭaṅkaṇaḥ . iti śabdamālā .. (kvacit svarṇapācakaḥ paṭhyate .. tatparyāyā yathā . ṭaṅkaṇaḥ svarṇapācakaḥ . iti vaidyakaratnamālāyām ..)

svarṇapārevataṃ, klī, (svarṇavarṇaṃ pārevatam .) mahāpārevatam . iti rājanirghaṇṭaḥ ..

svarṇapuṣpaḥ, puṃ, (svarṇavarṇaṃ puṣpamasya .) āragvadhaḥ . campakaḥ . iti rājanirghaṇṭaḥ . campakapuṣpairviṣṇupūjāphalaṃ yathā --
     māghe campakapuṣpeṇa yo'rcayet kamalāpatim .
     sa gacchet paramaṃ dhāma vimuktaḥ sarvapātakaiḥ ..
     yāvanti svarṇapuṣpāṇi dīyante cakrapāṇaye .
     tāvadyugasahasrāṇi sthīyate viṣṇumandire ..
     merutulyasuvarṇāni dattvā bhavati yat phalam .
     ekena svarṇapuṣpeṇa dattvā bhavati tat phalam ..
     suvarṇapuṣpaṃ viprendra sarvadā keśavapriyam .
     māghe māsi viśeṣeṇa pavitraṃ keśavārcane ..
     suvarṇakusumairdivyairyena nārādhito hariḥ .
     ratrairhīnaḥ suvarṇādyaiḥ sa bhavejjanmajanmani ..
iti pādme kriyāyogasāre 9 adhyāyaḥ .. vāvasravṛkṣaḥ . iti śabdacandrikā ..

svarṇapuṣpā, strī, (svarṇavat puṣpaṃ yasyāḥ) kalikāriḥ . svarṇulī . sātalā . iti rājanirghaṇṭaḥ .. (svarṇulośabde'syāguṇāḥ jñātavyāḥ ..)

svarṇapuṣpī, strī, (svarṇavat pītaṃ puṣpaṃ yasyāḥ . ṅīṣ .) āragvadhaḥ . iti śabdacandrikā .. svarṇaketakī . iti rājanirghaṇṭaḥ ..

svarṇaphalā, strī, (svaṇvat pītaṃ phalaṃ yasyāḥ .) pītarambhā . iti rājanirghaṇṭaḥ ..

svarṇabaṇik, [ja] puṃ, (svarṇasya baṇik) varṇasaṅkarajātiviśeṣaḥ . sonāra beṇe iti bhāṣā . tasya karmavipāko yathā --
     taisacaurastailakīṭo mūrdhni kīṭastrijanmakam .
     tato bhavet svarṇakāro janmaikaṃ duṣṭamānasaḥ ..
     tamaḥkuṇḍe varṣaśataṃ sthitvā svarṇabaṇig bhavet .
     janmaikañca durācāro janmaikaṃ karaṇo bhavet .
     viśvaikalipikartā ca bhakṣadāturdhanaṃ haret .
     kāyasthenodarasthena māturmāṃsaṃ na khāditam .
     tatra nāsti kṛpā tasya dantābhāvena kevalam ..
     svarṇakāraḥ svarṇabaṇik kāyasthaśca vrajeśvara .
     nareṣu madhye te dhūrtāḥ kṛpāhīnā mahītale ..
     hṛdayaṃ kṣuradhārābhaṃ teṣāñca nāsti sādaram .
     śateṣu sajjanaḥ ko'pi kāyastho netarau ca tau ..
iti brahmavaivarteśrīkṛṣṇajanmakhaṇḍe 85 . 128-132 ..

svarṇabinduḥ, puṃ, (svarṇasya binduryatra .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. suvarṇakaṇikā ca ..

svarṇabhṛṅgāraḥ, puṃ, (svarṇavarṇo bhṛṅgāraḥ .) svarṇabhṛṅgarājaḥ . iti rājanirghaṇṭaḥ .. suvarṇakalasaśca ..

svarṇamahā, strī, nadīviśeṣaḥ . yathā --
     tatromāyāḥ śarīrāttu saṃsravanti jalaiḥ saha .
     tataḥ svarṇamahā nāma svaṇa śrīḥ sarvato'dhikā ..
     etāsu caitramāse tu snātvā martyo nararṣabha .
     kṛṣṇapakṣe caturdaśyāṃ trikālaṃ yaśca mānavaḥ ..
     ciraṃ śivagṛhe sthitvā śeṣe brahmagṛhaṃ brajet .
     bhūmāvavabhṛtaḥ paścāt sārvabhaumanṛpo bhavet ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

svarṇamākṣikaṃ, klī, (svarṇavat pītaṃ mākṣikam .) svanāmakhyāta upadhātuḥ . tasya nāmāni guṇāśca .
     svarṇamākṣikamākhyātaṃ tāpiñjaṃ madhumākṣikam .
     tīkṣṇaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ ..
     kiñcitsuvarṇasāhityāt svarṇamākṣikamīritam .
     upadhātuḥ suvarṇasya kiñcitsvarṇaguṇānvitam ..
     tathā ca kāñcanābhāve dīyate svarṇamākṣikam .
     kintu tasyānukalpatvāt kiñciddhīnaguṇāstataḥ ..
     na kevalaṃ svarṇaguṇā vartante svarṇamākṣike .
     dravyāntarasya saṃsargāt santyanye'pi guṇāstataḥ .. * suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam .
     cakṣuṣyaṃ vastirukkaṇṭhapāṇḍumehaviṣodaram .
     arśaḥ śothaṃ viṣaṃ kaṇḍuṃ tridoṣamapi nāśayet .. * ..
aśuddhasvarṇamākṣikasya doṣamāha .
     mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadān sakuṣṭhān .
     mālāṃ tathaiva vraṇapūrbikāñca kuryādaśuddhaṃ khalu mākṣikañca .. * ..
taddoṣaśāntyarthaṃ śodhanamāha .
     mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca .
     mātuluṅgadravairvātha jambīrasya dravaiḥ pacet ..
     cālayellohaje pātre yāvat pātraṃ sulohitam .
     bhavettatastu saṃśuddhiṃ svarṇamākṣikamṛcchati .. * ..
tanmāraṇaṃ thathā --
     kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet . tailenaivājamūtreṇa mriyate svarṇamākṣikam .. iti bhāvaprakāśaḥ .. (tathāsya śodhanaṃ yathā --
     svarṇamākṣikacūrṇantu vaste baddhvā vipācayet .
     kālamāviṣaśāliñca kvāthe daulāvidhānataḥ .
     tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

svarṇayūthī, strī, (svarṇavarṇā yūthī .) pītavarṇayūthikā . tatparyāyaḥ . hariṇī 2 pītikā 3 hemapuṣpikā 4 . iti jaṭādharaḥ .. haimā 5 . iti śabdaratnāvalī ..

svarṇanlatā, strī, (svarṇavarṇā latā .) jyotiṣmatī . iti rājanirghaṇṭaḥ .. (jyotiṣmatīśabde'syāvivaraṇaṃ jñātavyam ..)

svarṇavarṇā, strī, (svarṇavat varṇo yasyāḥ .) haridrā . iti rājanirghaṇṭaḥ .. suvarṇasadṛśabarṇayukte, tri .. (yathā, bhramarāṣṭake . 1 .
     gandhāḍhyāsau bhuvanayiditā ketakī svarṇavarṇā padmasnātyā kṣudhitamadhupā puṣpamadhye papāta .
     anyābhūtaḥ kṛsumarajasā kaṇṭakaiśchinnapakṣaḥ spātuṃ gante dvayamapiṃ sakhe naiva śakto dvirephaḥ ..
)

[Page 5,488b]
svarṇavalkalaḥ, puṃ, (svarṇavat valkaṇaṃ yasyā) śyoṇākavṛkṣaḥ . iti śabdacandrikā ..

svarṇavallī, strī, (svarṇavarṇā vallī .) latāviśeṣaḥ . tatparyāyaḥ . raktaphalā 2 kākāyuḥ 3 kākavallī 4 . asyā guṇāḥ . śiraḥpīḍātridoṣanāśitvam . dugdhadātṛtvañca . iti rājanirghaṇṭaḥ .. (tathāsyāḥ paryāyā guṇāśca . svarṇavallīraktaphalā kākāyuḥ kākavallarī . svarṇavallī śiraḥpīḍāṃ tridoṣān hanti dugdhadā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

svarṇasephālikā, strī, sva rṇavarṇā sephālikā .) āragvadhaḥ . iti śabdamālā .. pītasephālikā ca ..

svarṇāṅgaḥ, puṃ, (svarṇavat pītamaṅgaṃ yasya .) āragvadhaḥ . iti rājanirghaṇṭaḥ .. (tathāsya paryāyāḥ .
     āragvadho rājavṛkṣaḥ sampākaścaturaṅgulaḥ .
     āraveto vyādhighātaḥ kṛtamālaḥ suvarṇakaḥ ..
     karṇikāro dīrghaphalaḥ svarṇāṅgaḥ svarṇabhūṣaṇaḥ .
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

svarṇāriḥ, puṃ, (svarṇasya ariḥ .) gandhakam . iti kecit ..

svarṇulī, strī, kṣupaviśeṣaḥ . tatparyāyaḥ . hema puṣpī 2 svarṇapuṣpā 3 adhvajā 4 . asyā guṇāḥ . kaṭutvam śītatvam . kaṣāyatvam . vraṇāpahatvañca . iti rājanirghaṇṭaḥ ..

svarta, ka gatyātaṅke . iti kavikalpadrumaḥ .. (curā°para°-gatau saka°-ātaṅke aka°-seṭ .) taṅko duḥkhena jīvanam . ka, svartayati jane gacchati duḥkhena jīvati vetyarthaḥ . asisvartat . iti durgādāsaḥ ..

svarda, ṅa, prītilihoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ . prītiḥ prītikaraṇam . liṭrasopādānam . ṅa, svardate vividhāsvādaṃ svādate ca rasāyanamiti halāyudhaḥ . iti durgādāsaḥ ..

svarnadī, strī, (svaḥ svargasya nadī .) svargaṅgā . ityamaraḥ .. svaḥ svarnasya nadī svarṇadīṣrurṇa iti yogavibhāgāt ṇatvam . pūrvapade saṃjñāyāṃ ṇatvamiti pareṣām prakaraṇe girinadyādīnāmupasaṃkhyānamiti vā ṇatvam . iti madhumādhavaḥ .. svarṇadī dantyanakāravatītyeke . iti bharataḥ ..

svarbhānavaḥ, puṃ, (svarbhānorayaṃ priyatvāt . svarbhānu + aṇ .) gomedakamaṇiḥ . iti rājanirghaṇṭaḥ ..

svarbhānuḥ, puṃ, (svarākāśebhātīti . svar + bhā + dābhābhyāṃnuḥ . ūṇā° 3 . 32 . iti nuḥ .) rāhuḥ . ityamaraḥ . 1 . 326 .. (yathā, sāghe . 2 . 49 .
     tulye'parādhe svarbhānurbhānumantaṃ cireṇa yat .
     himāṃśumāśu grasate tanmradimnaḥ sphuṭaṃ phalam ..
satyabhāmāgarbhajātaḥ śrīkṛṣṇaputtraviśeṣaḥ . yathā, bhāgavate . 10 . 61 . 11 .
     bhānuḥ subhānuḥ svarbhānuḥ prabhānurbhānumāṃstathā candrabhānurbṛhadbhānuratibhānustathāṣṭamaḥ .
     śrībhānuḥ pratibhānuśca satyabhāmātmajā daśa ..
)

svarbhānusūdanaḥ, puṃ, (svarbhānoḥ sūdanaṃ yatra .) sūryaḥ . iti purāṇam .. (yathā, mahābhārate . 3 . 301 . 18 .
     tacchrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ .
     uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayanniva ..
)

svaryātaḥ, tri, (svaḥ svargaṃ yātaḥ .) mṛtaḥ . yathā, yājñavalkyaḥ .
     patnī duhitaraścaiva pitarau bhrātarastathā .
     tatsuto gotrajo bandhuḥ śiṣyaḥ sabrahmacāriṇaḥ ..
     eṣāmabhāve pūrvasya dhanabhāguttarottaraḥ .
     svaryātasya hyaputtasya sarvavarṇeṣvayaṃ vidhiḥ ..
iti dāyabhāgaḥ ..

svarlokaḥ, puṃ, (svareva lokaḥ . svargaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate 2 . 5 . 42 .
     bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarlokā'sya nābhitaḥ .
     svarlokaḥ kalpito mūrdhvnā iti vā lokakalpanā ..
)

svarvadhūḥ, strī, (svaḥ svargastha vadhūḥ .) apsarasaḥ . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 17 . 16 .
     athājagāma bhūlokaṃ tāmādādāya purūravāḥ .
     svarvadhūdarśanāścaryamarpayan martyacakṣuṣām ..
) svargīyastrīmātrañca ..

svarvāpī, strī, (svaḥ svagasya vāpī) gaṅgā . iti hemacandraḥ ..

svarveśyā, strī, (svaḥ syargasya veśyā .) urvaśyādyapsarasaḥ . ityamaraḥ . 1 . 1 . 55 ..

svarvaidyau, puṃ, (svaḥsvargasya vaidyau .) aśvinīkumārau . tatparyāyaḥ . aśvinīsutau 2 nāsatyau 3 aśvinau 4 dasrau 5 āśvineyau 6 . ityamaraḥ . 1 . 1 . 54 .. dvitvaviśiṣṭatvādekavacanābhāvaḥ . iti svāmī . sarva ete nityadvivacanāntā ekatvavivakṣāyāṃ ekavacanāntā api . yathā --
     nāsatyaścaiva dasraśca smṛtau dvau nāmato'śvinau .. iti mārkaṇḍeyapurāṇam .. iti bharataḥ ..

svalīnaḥ, puṃ, (svasmin līnaḥ .) dānavaviśeṣaḥ . yathā --
     tāmāyāntīntu rodhāya svalīno nāma dānavaḥ .
     pārvataṃ rūpamāsthāgra varṣāṇāntu śatairdvijāḥ ..
     tato bhagīratho rājārādhayāmāsa kauśikam ..
     sa tuṣṭaḥ pradadau nāgaṃ vāhanaṃ taṃ magīrathaḥ .
     tamāruhyāgamattatra yatra ruddhā bhagīrathī ..
     tena nāgena taṃ daityaṃ saṃvidārya na saṅgatam .
     śatadhā tāṃ samādhāya mūrdhvanyairāvaṇo gajaḥ ..
     mahītalaṃ samāpede sa yāvannāgasāhvayam .
     tasmādvyāghaṭanādviprā abhūnnāgapuraṃ varam ..
iti vahnipurāṇe gaṅgāvataraṇanāmādhyāyaḥ ..

[Page 5,489a]
svalpaḥ, tri, (suṣṭhu alpaḥ .) atyalpaḥ . yathā --
     nehātikramanāśo'sti pratyavāyo na vidyate .
     svalpamapyasya dharmasya trāyate mahato bhayāt ..
iti bhagavadgītāyām . 2 . 40 ..

svalpakeśarī, [n] puṃ, (svalpaḥ keśaro'syāstīti . iniḥ .) kovidāraḥ . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā --
     kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
     kuṇḍalī tāmrapuṣpaśca antakaḥ svalpakeśarī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

svalpakeśī, [n] puṃ, (svalpaḥ keśo'syāstīti . iniḥ .) bhūtakeśaḥ . yathā --
     golomī svalpakeśī ca bhūtakeśaśca keśaghṛk .. iti śabdacandrikā .. avyalpakeśaviśiṣṭe, tri ..

svalpapatrakaḥ, puṃ, (svalpāni patrāṇi yasya . kap .) gauraśākaḥ . sa tu madhūkabhedaḥ . yathā --
     gauraśāṇo madhuro'stro girijaḥ svalpapatrakaḥ .. iti ratnamālā ..

svalpaphalā, strī, (svalpaṃ phalaṃ yasyāḥ .) hapuṣābhedaḥ . tatparyāyaḥ . kacchūghrī 2 dhyāṅkanāśinī 3 plīhaśatraḥ 4 viṣaghī 5 kaphaghnī 6 aparājitā 7 . asyā guṇāḥ hapuṣāguṇatulyāḥ . iti rājanirghaṇṭaḥ ..

svavāminī, strī, (svasmin pitrālaye vamatīti . vama + ṇiniḥ . ṅīp .) ūḍhā anaḍhā vā pitṛgṛhasthitā . tatparyāyaḥ . ciriṇṭo 2 . ityamaraḥ .. dveūḍhāyāmanūḍhāyāṃ vā pitṛgṛhasthitāyām . pitṛkulasnehāt ciraṃ eṭati gacchati ciriṇṭī . iṭa gatau an manīṣādiḥ .
     svavāsinyāṃ ciriṇṭī syāt dvitīyavayasi striyām .. iti rudraḥ .. ciraṇṭītyeke . sveṣu jñātiṣu vasati svavāsinī grahāditvāṇṇin . sukhena vasati suvāsinīti drāviḍāḥ . ityamaraṭīkāyāṃ bharataḥ ..

svabījaḥ, puṃ, (svaṃ eva vījaṃ yasya .) ātmā . iti śabdaratnāvalī .. nijakāraṇe svīyavīrye ca klī ..

svasā, [ṛ] strī, (suṣṭhu asyate kṣipyate iti . su + as + suñyaserṛn . uṇā° 2 . 97 . iti ṛn yaṇādeśaśca . bhaginī . ityamaraḥ . 2 . 6 . 29 .. (yathā, manuḥ . 2 . 50 .
     mātaraṃ vā svasāraṃ vā mātulāṃ bhaginīṃ nijām .
     bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet ..
)

svaska, ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṅa, svaskate . iti durgādāsaḥ ..

svasti, vya, (su + as + sābaseḥ . uṇā 04 . 180 . iti tiḥ . bahulavacanāt na bhūbhāvaḥ .) āśīḥ . kṣemam . (yathā, mahābhārate . 3 . 166 . 13 .
     svasti pāpnuhi kaunteya kāmyakaṃ punarāśramam .. puṇyādi . ityamaraḥ . 3 . 3 . 240 .. āśīrāśīrvādaḥ . kṣemaṃ nirupadravaḥ . puṇyaṃ pāpaprakṣālanam . eṣu . ādinā maṅgalādau ca svasti . sthasti maṅgalāśīrvādapāpanirṇejanādiṣviti bhāguriḥ . iti bharataḥ .. dānasvīkāramantraḥ . yathā, omityuktvā pratigṛhya svastītyuktvā sāvitrīṃ paṭhitvā kāmastutiṃ paṭhet .. iti śuddhitattvama .. tadyoge caturthī syāt . yathā --
     svāhāgnaye svadhā pitre svasti dhātre namaḥ sate .. iti mugdhabodhavyākaraṇat .. (strīliṅge'pi dṛśyate . yathā, bhāgavate . 4 . 24 . 33 .
     jitaṃ ta ātmaviṣṭhurya svastaye svastirastu me .
     bhavatā rādhasā rāddhaṃ sarvasmā ātmane namaḥ ..
tathā ca vājasaneyasaṃhitāyām . 13 . 19 .
     ambiṣṭvābhipātu mahyā svastthā chardiṣā śantamena ..)

svastikaḥ, puṃ, klī, (svāsta kṣemaṃ kāyati kathayatīti . kai + kaḥ .) āḍhyānāṃ gṛhaviśeṣaḥ . ityamaraḥ . 2 . 2 . 10 .. tasya lakṣaṇaṃ yathā --
     svastikaṃ prāṅmukhaṃ yat syādavindyānugataṃ bhavet .
     tatpārśvānumatau cānyau tatparyantagato'paraḥ ..
iti bharatadhṛtamāñjhaḥ .. anyadvāstuśabde draṣṭavyam .. sitāvaraśākaḥ . iti rājanirghaṇṭaḥ ..
     (śitivāraḥ śitivaraḥ smastikaḥ juniṣaṇakṣaḥ .
     śrāvārakaḥ sūcipatraḥ parṇakaḥ kukkuṭaḥ śikhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) yogāṅgāsanaviśeṣaḥ . tasya tvacaṇaṃ āmanaśabde draṣṭavyam ..

svastikaḥ, puṃ, (svasti kṣemaṃ khāyatīti . kai + kaḥ) maṅgaladravyam . tattu taṇḍulacūrṇanirmitatrikoṇākārādhivāsadravyam . catuṣpayaḥ . gṛhabhedaḥ . iti medinī .. piṣṭakavikāraḥ . ratatālikaḥ . iti viśvaḥ .. jinānāṃ caturviṃśaticihnāntargatacihnaviśeṣaḥ . yathā --
     vṛṣo gajo'śvaḥ plavagaḥ krauñco'bjaṃ svastikaḥ śaśī .
     makaraḥ śrīvatsaḥ khaṅgī mahiṣā sūkarastathā ..
     śyeno vajraṃ mṛgacchāgau nadyāvarto ghaṭo'pi ca .
     kūrmo nīlotpalaṃ śaṅkhaḥ phaṇī siṃho'rhatāṃ dhvajāḥ ..
iti hemacandraḥ .. rasonakaḥ . iti trikāṇḍaśeṣaḥ . (sarpaphaṇāsthitanīlarekhāviśeṣaḥ . yathā, rāmāyaṇe . 1 . 195 .
     śirobhiḥ pṛthubhinīgā vyaktasvastikalakṣaṇaiḥ .
     vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ ..
)

svastimukhaḥ, puṃ, (svasti mukhe prathame vadane vā yasya .) lekhaḥ . brāhmaṇaḥ . vandini, tri . iti medinī ..

[Page 5,489c]
svastivācanaṃ, klī, (svasti maṅgalasya vācanam .) māṅgalyakarmārambhakālīnavakṣyamāṇamantroccāraṇapūrbakataṇḍulavikiraṇam . tanmantro yathā . amuka karmaṇi puṇyāhaṃ bhavanto brubantu . ityukte puṇyāhamiti brāhmaṇaistrirukte amukakarmaṇi ṛddhiṃ bhavanto bruvantu . tataḥ ṛddhyatāmiti brāhmaṇāstribrūyuḥ . evaṃ svasti bhavanto bruvantu . ityukte svasti iti brāhmaṇāstrirbrūyuḥ . tataḥ .. svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ . svasti nastārkṣyo'riṣṭanemiḥ svasti no vṛhaspatirdadhātu .. iti paṭhitvā taṇḍulān vikiret .. * .. pramāṇaṃ yathā, vyāsaḥ .
     saṃpūjya gandhapuṣpādyairbrāhmaṇān svasti vācayet .
     dharme karmaṇi māṅgalye saṃgrāmādbhutadarśane ..
dharme karmaṇi iti saptamīnirdeśāt amukakarmaṇi svasti bhavanto bruvantu iti brūyāt . yamaḥ .
     puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate .
     etadeva niroṅkāraṃ kuryāt kṣattiyavaiśyayoḥ ..
     soṅkāraṃ brāhmaṇe brūyāt niroṅkāraṃ mahīpatau .
     upāṃśu ca tathā vaiśye śūdre svasti prayojayet ..
ityudvāhatattvam .. * .. api ca . nanda uvāca .
     alakṣito'strinrahami māmakairapi govraje .
     kuru dvijātisaṃmkāraṃ svastivācanapūrbakam ..
iti śrībhāgavate 10 skandhe 8 adhyāyaḥ ..

svasthaḥ, tri, (svasmin tiṣṭhatīti . sva + sthā + kaḥ . susthaḥ . yathā --
     durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi . iti devīmāhātmyam ..
     (svasthasyāpi samadhātūnāṃ sāmyānugrahārthameva kuśa[...] rasaguṇānāhāravikārāṃśca paryāyelecchantyupayoktum . sātmāsamākhyātānekaprakārabhūyiṣṭhāṃścopayuñjānāstadviparītakaraṇalakṣaṇasamā khyātaceṣṭayā samamicchanti kartum . deśakālānmaguṇaviparītānāṃ hi karmaṇāṃ āhāravikārāṇāñca krameṇopayogaḥ samyak . sarvābhiyogo'nudīrṇānāṃ sandhāraṇamasandhāraṇamudīrṇānāñca gatimatāṃ sāhasānāñca varjanam . svasthavṛttametaddhātūnāṃ sāmyānugrahārpamupadiśyate . iti carake śārīrasthāne ṣaṣṭhe'dhyāye .. * ..
     utthāyotthāya satataṃ svasthenārogyamicchatā .
     dhīmatā yadanuṣṭheyaṃ tat sarvaṃ saṃpracakṣyate ..
     tatrādau dantapavanaṃ dvādaśāṅgulamāyatam .
     kaniṣṭhikāparīṇāhamṛjvagrathitamavraṇam ..
ityādikaṃ suśrute cikitsitasthāne 24 aḥ ..
     samadoṣaḥ samāgniśca samadhātumalakriyaḥ .
     prasannātmendriyamanāḥ svastha ityabhidhīyate ..
iti ca tatrottaratantre 64 adhyāyaḥ ..)

svasrīyaḥ, puṃ, (svasurapatyaṃ pumānīti . svasū + svasuśchaḥ . 4 . 1 . 143 . iti chaḥ . bhāgineyaḥ . ityamaraḥ . 2 . 6 . 32 .. (yathā, manuḥ . 3 . 148 .
     mātāmahaṃ mātulañca svasroyaṃ śvaśuraṃ gurum .
     dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet ..
)

svasrīyā, strī, (svasurapatyaṃ strī . svasṛ + chaḥ . ṭāp .) bhāgineyī . (yathā, manuḥ . 11 . 172 .
     paitṛṣvasreyāṃ bhaginīṃ svasrīyāṃ mātureva ca .
     bhrātuśca bhrātustanayāṃ gatvā cāndrāyaṇaṃ caret ..
)

svākṣapādaḥ, puṃ, (akṣapādaḥ nyāyaśāstrapravartayitā . tasyedamityaṇ . ākṣapādaṃ nyāyaśāstraṃ suṣṭhu ākṣa pādaṃ adhīte iti aṇ .) neyāyikaḥ . iti jaṭādharaḥ ..

svākṣaraḥ, puṃ, (svasya akṣarāṇi yatra .) svīyākṣaraḥ . sahī iti dastasvata iti ca pārasyabhāṣā ..

svāgataṃ, klī, (sukhenāgatamiti .) kuśalapraśnaḥ . iti hārāvalī .. (yathā, kumāre . 2 . 18 .
     svāgataṃ svānadhikārān prabhāvairavalambya vaḥ .
     yugapadyugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ ..
) sukheṃnāgataṃ svenāgatañca .. (suṣṭhu āgate, tri . yathā, manuḥ . 4 . 226 . śraddhayeṣṭañca pūrtañca nityaṃ kuryādatandritaḥ . śraddhākṛte hyakṣaye te bhavataḥ svāgatairdhanaiḥ ..)

svāṅkikaḥ, puṃ, mārdaṅgikaḥ . iti śabdaratnāvalī ..

svācchandyaṃ, klī, (svacchanda + vyañ .) svacchandasya bhāvaḥ . svacchandatā . svacchandaśabdāt ṣṇyapratyayena niṣpannam .. (yathā, manuḥ . 3 . 31 .
     jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ .
     kanyāpradānaṃ svācchandyādāsuro dharma ucyate ..
)

svātantryaṃ, klī, (svatantrasya bhāvaḥ . svatantra + ṣyañ .) svatantrasya bhāvaḥ . yathā --
     pitā rakṣati kaumāre bhartā rakṣati yauvane .
     puttraśca sthavire rakṣet na strī svātantryamarhati ..
ityudvāhatattvam ..
     saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam . iti dāyatattvañca ..

svātiḥ, strī, sūryapatnīviśeṣaḥ . yathā --
     saṃjñā tu yamakālindīrevantamanudasrasūḥ .
     trasareṇurmahāvīryā svātiḥ sūryā suvarcalā .
     sareṇurdyumayī tvāṣṭrī priye caite vivasvataḥ ..
iti trikāṇḍaśeṣaḥ .. khaṅgaḥ . iti dharaṇiḥ ..

svātiḥ, puṃ, strī, (svenaiva atatīti . ata + im . vā ṅīṣ .) aśvinyādisaptaviṃśatinakṣatrāntargatapañcadaśanakṣatram . ityamaraḥ . 3 . 5 . 38 .. hastā svātī śravaṇā aklīve . iti tithyāditattvam .. sa ca kuṅkumasadṛśāruṇataraikatārakaḥ . asyādhidevatā pavanaḥ . yathā, kuṅkumāruṇataraikatārake vāyubhe sudati maulimāgate .

svātī, puṃ, strī, (svenaiva atatīti . ata + im . vā ṅīṣ .) aśvinyādisaptaviṃśatinakṣatrāntargatapañcadaśanakṣatram . ityamaraḥ . 3 . 5 . 38 .. hastā svātī śravaṇā aklīve . iti tithyāditattvam .. sa ca kuṅkumasadṛśāruṇataraikatārakaḥ . asyādhidevatā pavanaḥ . yathā,
     kuṅkumāruṇataraikatārake vāyubhe sudati maulimāgate .
     śāyakāmbaracarācalāḥ kalāścañcalākṣi jagadurmṛgodayāt ..
śāyakāmbaracarācalāḥ kalāścañcalākṣi jagadurmṛgodayāt .. daṃ 3 . 15 . iti kālidāsakṛtarātrilagnanirūpakagranthaḥ .. tasya rūpaṃ vidrumaprabālasadṛśam . iti muhūrtacintāmaṇiḥ .. * .. tatra jātaphalam .
     kandarparūpaprabhayā sametaḥ kāntājanaprītiratiprasannaḥ .
     svātiḥ prasūtau yadi nityaṃ svāt mahāmatiḥ prātavibhūtiyogaḥ ..
iti koṣṭhīpradīpaḥ ..

svāda, ṅaprītilihoḥ . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) dantyādiḥ . prītiḥ prītikaraṇam . liṭrasopādānam . ṅa .
     apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ svadate tuṣārā . iti śrīharṣaḥ .
     svardate vividhāsvādaṃ svādate ca rasāyanam .. iti halāyudhaḥ . iti durgādāsaḥ ..

svādaḥ, puṃ, (svād + ghañ .) rasagrahaṇam . (yathā, kathāsaritsāgare . 65 . 141 .
     sabhāryaḥ sa tadā bhuṅkte saktūṃllavaṇavarjitān .
     anyasyānnasya bubudhe naiva svādaṃ sa jātucit ..
prītikaraṇam . iti svādadhātoralpratyayena niṣpannaḥ ..

svādanaṃ, klī, (svāda + lyuṭ .) prītikaraṇam . rasagrahaṇam . svādadhātoranaṭpratyayena niṣpannam ..

svāditaḥ, tri, prītaḥ . āsvāditaḥ . iti svādadhātoḥ ktapratyayena niṣpannaḥ ..

svāduḥ, puṃ, (svada āsvādane + kṛvāpājīti . uṇā 01 . 1 . iti uṇ .) madhurarasaḥ . yathā --
     madhurastu rasajyeṣṭho gulyaḥ svādurmadhūlakaḥ . iti hemacandraḥ .. guḍaḥ . yathā --
     gaṇḍolaṃ syāt guḍaḥ svāduḥ . iti trikāṇḍaśeṣaḥ . jāvakīṣadhiḥ . yathā --
     hrasvāṅgo madhuraḥ svāduḥ prāṇakaścirajīvakaḥ . iti jaṭādharaḥ .. sugandhidravyabhedaḥ . tatparyāyaḥ . agurusāraḥ 2 sudhūmpaḥ 3 gandhadhūmajaḥ 4 . asya guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . sadhūmāmodatvam . vātanāśitvañca . iti rājanirghaṇṭaḥ ..

svāduḥ, strī, (svad + uṇ .) drākṣā . iti svādvīśabdaṭīkāyāṃ bharataḥ . 2 . 4 . 107 ..

svāduḥ, tri, (svad + uṇ .) iṣṭaḥ . manojñaḥ . madhuraḥ . miṣṭaḥ . ityamaramedinyau . 3 . 394 .. (taduktam . yathā --
     svādvannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavā steṣāmindriyanigraho yadi bhaved paṅgustaret sāgaram ..)

svādukaṇṭakaḥ, puṃ, (svādūni kaṇṭakāni yasya .) vikaṅkatavṛkṣaḥ . gokṣurakaḥ . ityamaraḥ . 2 . 4 . 37 . 2 . 4 . 99 .. vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vikaṅkatārthe parvyāyo yathā,
     vikaṅkato sruvāvṛkṣo granthilaḥ svādukaṇṭakaḥ .
     sa eva yajñavṛkṣaśca kaṇṭakī vyāghrapādapi ..
gokṣurakārthe paryāyo yathā --
     gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ .
     gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi ..
     palaṅkaṣā śvadaṃṣṭrā ca tathā syādikṣugandhikā ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

svādukandā, strī, (svaduḥ kando yasyāḥ .) vidārī . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyaḥ .
     vidārī svādukandā ca sā tu kroṣṭrī sitā smṛtā .
     ikṣugandhā kṣīravallī kṣīraśuklā payasvinī .
     varāhavadanā gṛṣṭirvadaretyapi kathyate ..
iti bhāvaprakāśaṇya pūrbakhaṇḍe prathame bhāge ..)

svādukā, strī, (svādunā rasena kāyatīti . kai + kaḥ .) nāgadantī . iti rājanirghaṇṭaḥ ..

svādukhaṇḍaḥ, puṃ, (svāduḥ svaṇḍo yasya .) guḍaḥ . iti śarabdatnāvalī .. madhurabhāgaśca ..

svādugandhā, strī, (svādurgandho yasyāḥ . bhūmikuṣmāṇḍaḥ . iti jaṭādharaḥ .. raktaśobhāñjanaḥ . iti ratnamālā ..

svādudhanvā, [n] puṃ, (svādu dhanuryasya .) kāmadevaḥ . iti kecit ..

svāduparṇī, strī, (svādūni parṇāni yasyāḥ . ṅīṣ .) dugdhikā . iti rājanirghaṇṭaḥ .. (yathāsyāḥ paryāyaḥ . dugdhikā svāduparṇī syāt kṣīrā vikṣīriṇī tathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

svādupākā, strī, svāduḥ pāko yasyāḥ .) kākabhācī . iti rājanirghaṇṭaḥ .. (kākamācīśabde'syā viṣayo jñātavyaḥ ..)

svādupiṇḍā, strī, (svāduḥ piṇḍo yasyāḥ .) piṇḍakharjūrī . iti rājanirghaṇṭaḥ ..

svādupuṣpaḥ, puṃ, (svādūni puṣpāṇi yasya .) kaṭabhī . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā --
     kaṭabhī svādupuṣpaśca madhureṇuḥ kaṭambharaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

svāduphalaṃ, klī, (svādūni phalāni yasya .) vadarīphalam . iti śabdaratnāvalī ..

svāduphalā, strī, (svadu phalaṃ yasyāḥ .) koliḥ . iti śabdaratnāvalī .. (drākṣā . tatparyāyo yathā,
     drākṣā svāduphalā proktā tathā madhurasāpi ca .
     mṛdvīkā hārahūrā ca gostanī cāpi kīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

svādumajjā, [n] puṃ, (svādu majja yasya .) parvatajapīluḥ . iti jaṭādharaḥ ..

svādumāṃsī, strī, (svādu māṃsaṃ antaḥśasyaṃ yasyāḥ . ṅīp .) kākolī . iti rājanirghaṇṭaḥ .. (guṇādayo'syāḥ kākolīśabde'bhihitāḥ ..)

svādumūlaṃ, klī, (svādu mūlaṃ yasya .) garjaram . iti rājanirghaṇṭaḥ ..

svādurasā, strī, (svāduḥ raso yasyāḥ .) kākolī . ityamaraḥ . 2 . 4 . 14 .. āmrātakaphalam . iti śabdaratnāvalī .. madirā . iti hemacandraḥ .. śatāvarī . iti rājanirghaṇṭaḥ . drākṣā . iti kecit ..

svādulatā, strī, (svāduḥ latā .) vidārī . iti rājanirghaṇṭaḥ ..

svāduśuddhaṃ, klī, (svādu śuddhañceti .) saindhavalavaṇaṃ sāmudralavaṇaṃ vā . iti kecit ..

svādvamlaḥ, puṃ, (svāduramlaraso yatra .) dāḍimavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..

svādvī, strī, (svādu + voto guṇavacanāt . 4 . 1 . 45 . iti ṅīṣ .) drākṣā . ityamaraḥ . 2 . 4 . 107 ..

svādhiṣṭhānaṃ, klī, (svaṃ liṅgaṃ tatra adhiṣṭhānaṃ yasya . svasya liṅgasya adhiṣṭhānaṃ yasmāt iti vā . svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato vidurityuktestathātvam .) ṣaṭcakrāntargatadvitīyacakram . tattu liṅgamūlasvavādilāntavarṇayuktahorakasamaprabhaṣaḍdalapadmam . atra śivāgnī vartete . yathā --
     ṣaḍdale vaidyutanibhe svādhiṣṭhāne'nalatviṣi .
     va-bha-mairya-ra-lairyukte varṇaiḥ ṣaḍbhiśca suvrata ..
api ca .
     svādhiṣṭhānākhyacakre tu sabinduṃ rākiṇīṃ tathā .
     vādilāntaṃ pravinyasya nābhau tu maṇipūrake ..
iti tantrasāraḥ .. anyacca .
     sindūrapūrarucirāruṇapadmamanyat sauṣumramadhyaghaṭitaṃ dhvajamūladeśe .
     aṅgacchadaiḥ parivṛtaṃ taḍitābhavarṇairvādyaiḥ sabindulasitaiśca purandarārṇaiḥ ..
     tasyāntare pravilasadviṣadaprakāśamambhojamaṇḍalamatho varuṇasya tasya .
     ardhendurūpalasitaṃ śaradinduśubhraṃ vaṅkārabījamamalaṃ makarādhirūḍham ..
     tasyāṅkadeśalasito harireva pāyānnīlaprakāśaruciraśriyamādadhānaḥ .
     pītāmbaraḥ prathamayauvanagarvadhārī śrīvatsakaustubhadharo dhṛtavedabāhuḥ ..
     tatraiva bhāti satataṃ khalu rākiṇī sā nīlāmbajārucimahodarakāntiśobhā .
     nānāyudhodyatakarairlalitāṅgalakṣmīrdivyāmbarābharaṇabhūṣitamattacittā ..
     svādhiṣṭhānākhyametat sarasijamamalaṃ cintayedyo munīndrastasyāhaṅkāradoṣādikasakalaripuḥ kṣīyate tatkṣaṇena .
     yogīśaḥ so'pi mohādbhutatimiracaye bhānutulyaprakāśo gadyaiḥ padyaiḥ prabandhairviracayati sudhākāvyasandohalakṣmīm ..
iti pūrṇānandagirikṛtaṣaṭcakrakramaḥ ..

svādhīnaḥ, tri, (svasya adhīnaḥ .) svatantraḥ . aparādhīnaḥ . yathā --
     svādhīnavṛtteḥ sāphalyaṃ na parādhīnavṛttitā .
     ye parādhīnakarmāṇo jīvanto'pi ca te mṛtāḥ ..
iti gāruḍe . 115 . 37 ..

svādhīnapatikā, strī, nāyikāviśeṣaḥ . tasyā lakṣaṇaṃ yathā . svādhīnaḥ patiryasyāḥ sā svādhīnapatikā . sadājñākarapriyatamā . asyāśceṣṭā vanavihārādimadanotsavadarśanaṃ madāhaṅkāramanorathāvāptiprabhṛtayaḥ . sā pañcavidhā . mugdhā madhyā prauḍā parakīyā sāmānyā ceti . mugdhā svādhīnapatikā yathā --
     madhye no kṛśimā stane na garimā dehe na vaḥ kāntimā śroṇau na prathimā gatī na jaḍimā netre na vā vakrimā .
     lāsya na drāḍhamā na vāci paṭimā hāsye na vā sphītimā prāṇeśasya tathāpi majjati mano mayyeva kiṃ kāraṇam .. 1 ..
     madhyā svādhīnatapatikā yathā -- yadapi ratimahotsave nakāro yadapi kareṇa ca nīvidhāraṇāni .
     priyasakhi patireṣa pārśvadeśaṃ tadapi na muñcati cet kimācarāmi .. 2 ..
     prauḍhā svādhīnapatikā yathā -- vaktrasyādharapallavasya vacaso hāsyasya lāsyasya vā dhanyānāmarabindasundaradṛśāṃ kāntastanoti stutim .
     svapnenāpi na gacchati śrutipathaṃ cetaḥpathaṃ dṛkpathaṃ kāpyanyā dayitasya me sakhi kathaṃ tasyāstu bhedagrahaḥ .. 3 ..
     parakīyā svādhīnapatikā yathā -- svīyāḥ santi gṛhe saroruhadṛśo yāsāṃ vilāsakṣaṇaṃ kāñcīkuṇḍalahemakaṅkaṇajhanatkāro na viśrāmyati .
     ko hetuḥ sakhi kānane purapathe saudhe sakhīsannidhau bhrāmyantīmapi pallavasya parito dṛṣṭirna māṃ muñcti .. 4 ..
     sāmānyā svādhīnapatikā yathā -- santyeva pratimandiraṃ mṛgadṛśo yāsāṃ sudhāsāgarasrotaḥsyūtasarojasundaracamatkārā dṛśorvibhramāḥ .
     citraṃ kintu vicitramanmathakalāvaidagdhyahetoḥ puna rvittaṃ cittaharaṃ prayacchati yuvā mayyeva kiṃ kāraṇam .. 5 ..
iti rasamañjarī ..

svādhīnabhartṛkā, strī, (svasyā nijāyāḥ adhīno bhartā yasyāḥ . kap .) svādhīnapatikā . sā ca nāyikābhedaḥ .. yathā --
     sraṇḍitotkaṇṭhitā labdhā tathā proṣitabhartṛkā .
     kalahāntaritā vāsakasajjā svādhīnabhartṛkā ..
iti jaṭādharaḥ .. (tallakṣaṇaṃ yathā, sāhityadarpaṇe . 3 . 113 .
     kānto ratiguṇākṛṣṭo na jahāti yadantikam .
     vicitravibhramāsaktā sā syāt svādhīnabhartṛkā ..
)

svādhyāyaḥ, puṃ, (gruṣṭhu āvṛtya adhyāyaḥ vedādhyayanamiti .) āvṛtya vedādhyayanam . tatparyāyaḥ . japaḥ 2 . ityamaraḥ . 2 . 7 . 47 .. jāpaḥ 3 . iti jaṭādharaḥ ..
     svādhyāyo japa ityukto vadādhyayanakarmaṇi . iti śabdaratnāvalī .. dve āvṛtya vedādhyayane . su sukṛtāya āvṛtya adhyāyo'dhītiḥ svādhyāyaḥ iṅo ghañ . japanaṃ japaḥ al ghañi jāpaśca . iti bharataḥ ..

svādhyāyavān, [t] puṃ, (svādhyāyostyasyeti . matup . masya vaḥ .) svādhvāyaviśiṣṭaḥ . vedapāṭhakaḥ . (yathā, mahābhārate . 1 . 40 . 10 .
     sa tūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaḥ kṛtātmā .
     cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣata ..
)

svādhyāyī, [n] puṃ, svādhyāyo'syāstoti . iniḥ .) pattanabaṇik . iti trikāṇḍaśeṣaḥ .. tri, vedapāṭhakaśca .. (yathā, mahābhārate . 3 . 24 . 15 .
     brāhmaṇāḥ sāgnihotrāśca tathaiva ca niragnathaḥ .
     svādhyāyino bhikṣavaśca tathaiva vanavāsinaḥ ..
)

svānaḥ, puṃ, (svananamiti . svan śabde + svanahasorvā . 3 . 3 . 62 . iti ghañ .) śabdaḥ . ityamaraḥ . 1 . 7 . 24 .. (yathā, māghe . 4 . 57 .
     yā bibharti kalavallakī guṇasvānamānamatikālimālayā .
     nātra kāntamupagītayā tathā svānamānamati kālimālayā ..


svāntaṃ, klī, (svanyate smeti . svana + kta . kṣundha svāntadhvānteti . 7 . 2 . 18 . iti aniṭa katvaṃ nipātitañca .) manaḥ . ityamaraḥ . 1 . 4 . 31 .. (yathā, bhaṭṭiḥ . 6 . 22 .
     tasyālipata śokāgniḥ svāntaṃ kāṣṭhamiva jvalan .
     aliptevānilaḥ śīto vane taṃ na tvajihladat ..
) gahvaram . iti medinī .. (svasya ante, puṃ, klī . yathā, bhāgavate . 2 . 6 . 34 .
     yo hyātmamāyāvibhavañca paryagād yathā nabhaḥ svāntamathāpare kutaḥ ..) śabdite, tri ..

svāpaḥ, puṃ, (svapa + ghañ .) nidrā . ityamaraḥ . 1 . 7 . 36 .. (yathā, bhāgavate . 3 . 26 . 29 .
     saṃśayo'tha viparyāso niścayaḥ smṛtireva ca .
     svāpa ityucyate buddherlakṣaṇaṃ vṛttitaḥ pṛthak ..
) śayanam . sparśājñatā . ajñānam . iti viśvamedinyau .. (viṣayo'sya yathā --
     sarvartuṣu divāsvāpaḥ pratisiddho'nyatra grīṣmāt .. iti suśrute śārīrasthāne caturleṃ'dhyāye ..)

svāpateyaṃ, klī, (svapatau dhanasvāmini sādhuḥ . svapati + pathyātithivasatisvapaterḍhañ . 4 . 4 . 104 . iti rḍhañ . svāgatāditvānnaijāgamaḥ .) dhanam . ityamaraḥ . 2 . 9 . 90 .. (yathā, māghe . 14 . 9 .
     svāpateyamadhigamya dharmataḥ paryapāyamavīvṛdhañca yat .
     tīrthagāmi karavai vidhānatastañjuṣasva juhavāni cānale ..
)

svāpadaḥ, puṃ, (śvāpadaḥ . pṛṣodarāditvāt sādhuḥ .) śvāpadaḥ . iti halāyudhaḥ ..

svābhāvikaḥ, tri, (svabhāve bhavaḥ . svabhāva + ṭhak . svabhāvasiddhaḥ . svabhāvata utpannaḥ . yathā --
     śaityaṃ nāma guṇastavaiva sahajaḥ svabhāvikī svacchatā kiṃ vrūmaḥ śucitāṃ bhavanti śucayaḥ sparśena yasyāpare .
     kiñcānyat kathayāmi te stutipadaṃ tvaṃ jīvināṃ jīvanaṃ tvañcennīcapathena gacchasi payaḥ kastvāṃ niṣeddhaṃ kṣamaḥ ..
iti vallāllasenaṃ prati lakṣmaṇasenapreritaślokaḥ .. (vyādhiprakārabhedaḥ . yathā -- tadduḥkhasaṃyogā vyādhaya ityucyante . caturvidhāḥ āgantavaḥ śārīrā mānasāḥ svābhāvikā śceti . svābhāvikāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ .. iti suśrute sūtrasthāme prathame'dhyāye ..)

svāmijaṅghī, [n] puṃ, paraśurāmaḥ . iti śabdamālā ..

svāmī, [n] tri, (svamasvāstītiḥ . sva + svāminnaiśvarye . 5 . 2 . 126 . iti āminpratyayena tipātitaḥ .) adhipatiḥ . tatparyāyaḥ . īśvaraḥ 2 etiḥ 3 īśitā 4 adhibhūḥ 5 nāyakaḥ 6 netā 7 prabhuḥ 8 parivṛḍhaḥ 9 adhipaḥ 10 . ityamaraḥ . 3 . 1 . 10 .. avamatiḥ 11 īśaḥ 12 āryaḥ 13 . iti jaṭādharaḥ .. pālakaḥ 14 . iti śabdaratnāvalī ..

svāmī, [n] puṃ, (svamasyāstīti . sva + āmin .) kārtikeyaḥ . iti medinī .. rājā . yathā --
     svāmyamātyaḥ suhṛt koṣo rāṣṭradurgabalāni ca .
     rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo'pi ca ..
ityamaraḥ . 2 . 8 . 17 .. vibhuḥ . haraḥ . hariḥ . iti śabdaratnāvalī .. guruḥ . bhartā . iti dharaṇiḥ .. vātsyayanamaniḥ . iti trikāṇḍaśeṣaḥ .. garuḍaḥ . iti kecit .. atītakalmīyārhaddhedaḥ . iti hemacandraḥ .. paramahaṃsaḥ . yathā, śrīdharasvāmiprabhṛtayaḥ .. * .. svāmyarthamaraṇaphalaṃ yathā, vahnipurāṇe saṃgrāmapraśaṃmānāmādhyāye .
     śṛṅgibhirdaṃṣṭribhirvāpi tathā mlecchaiśca taskaraiḥ .
     svāmyartheye hatā rājan teṣāṃsvargo na saṃśayaḥ ..
     hate gosvāmiviprārthe naramedhaphalaṃ hi tat ..
svāmipraśaṃsā yathā -- strīgarvaḥ patisaubhāgyādvardhate ca dine dine . sustrī cedvibhavo yasmāttaṃ bhajeddharmataḥ sadā .. patirbandhuḥ kulasvīṇāmadhidevaḥ sadā patiḥ . paraṃ mampatasvarūpaśca sukharūpaśca mūrtimān .. dharmadaḥ sukhadaḥ śaśvat prītidaḥ śāntidaḥ sadā . sammānado mānadaśca mānyaśca mānakhaṇḍanaḥ .. sārātsāratamaḥ svāmī bandhūnāṃ bandhudarśanaḥ . na ca bhartuḥ samo bandhurbandhorbandhuṣu dṛśyate .. bharaṇādeva bhartāraṃ pālanāt patirucyate . śarīreśācca sa svāmī kāmadāt kānta ucyate . bandhuśca sukhabandhācca prītidānāt priyaḥ paraḥ . aiśvaryadānādīśaśca prāṇeśāt prāṇanāthakaḥ .. ratidānācca ramaṇaḥ priyo nāsti priyāt paraḥ . punnastu svāminaḥ śukrāt jāyate tena sa priyaḥ .. śataputtrāt paraḥ svāmī kulajānāṃ priyaḥ sadā . asatkulaprasūtā yā kāntaṃ vijñātumakṣamā .. snānañca sarvatortheṣu sarvayajñeṣu dīkṣaṇam . prādakṣiṇyaṃ pṛthivyāśca sarvāṇi ca tapāṃsi ca .. sarvāṇyeva vratānīti mahādānāni yāni ca . upoṣaṇāni puṇyāni yānyanyāni ca viśvataḥ .. gurusevā viprasevā devasevādikañca yat . svāminaḥ pādasevāyāḥ kalāṃ nārhanti ṣoḍaśīm .. guruvipreṣṭadeveṣu sarvebhyaśca patirguruḥ .. iti vrahmavaivarte prakṛtikhaṇḍe . 42 . 20 -- 30 ..

svāmyupakārakaḥ, puṃ, (svāmina upakārakaḥ .) aśvaḥ . iti kecit .. prabhuhitakārake, tri ..

svāyambhuvaḥ, puṃ, (svayambhuvo'patyamiti . svayambhū + aṇ . saṃjñāpūrbakasya vidheranityatvāt na guṇaḥ .) prathamamanuḥ . sa ca sṛṣṭivṛddhaye brahmaṇo dakṣiṇāṅgājjātaḥ . vāmāṅgāt śatarūpā strī tasya mahiṣī āsīt . asminmanvantare yajño'vatāraḥ sa eva indraḥ . yamādayo devāḥ marīcyādisaptarṣayaḥ . svāyambhuvo manuḥ . priyavratottānapādau manuputtrau . ākūtiḥ devahūtiḥ prasūtiḥ kanyāḥ . iti śrībhāgavatamatam .. * .. api ca .
     yāmā nāma purā devāḥ āsan svāyambhuve'ntare .
     saptaiva ṛṣayaḥ pūrbaṃ ye marīcyādayaḥ smṛtāḥ ..
     agnidhraścāgnibāhuśca ribhaḥ savana eva ca .
     jyotīṣmān dyutimān havyo medhā medhātiṣirvasuḥ ..
     svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ .
     pratisvarmamamī kṛtvā jammuste paramaṃ padam ..
     etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param ..
iti mātsve . 9 . 3 -- 6 .. * .. aparañca .
     tato brahmātmasaṃbhūtaṃ pūrbaṃ svāyambhuvaṃ prabhuḥ .
     ātmanaḥ sadṛśaṃ cakre prajāpālye manuṃ tadā ..
     śatarūpāñca tāṃ nārīṃ taponirdhūtakalmaṣām .
     svāyambhuvo manurdevaḥ patnītve jagṛhe prabhuḥ ..
     tasmācca puruṣāt puttrau śatarūpā vyajāyata .
     priyavratottānapādau prakhyātāvātmakarmabhiḥ ..
     kanye dve ca tathākūtiḥ prasūtiśca tataḥ pitā .
     dadau prasūtiṃ dakṣāya tathākūtiṃ ruceḥ purā ..
     prajāpatiḥ sa jagṛhe tayoryajñaḥ sadakṣiṇaḥ .
     puttro jajñe mahābhānaḥ dampatyormithunaṃ tataḥ ..
     yajñasya dakṣiṇāyāstu puttro dvādaśa jajñire ..
     yāmā iti samākhyātā devāḥ svāyambhuve'ntare tasya puttrāstu yajñasya dakṣiṇāyāṃ subhāsvarāḥ ..
     prasūtyāñca tathā dakṣaścatasro viṃśatistathā .
     sasarja kanyāstāsāntu samyak nāmāni me śṛṇu ..
iti mārkaṇḍeyapurāṇe duḥsahaśāsananāmādhyāyaḥ (tatsambandhini, tri . yathā, harivaṃśe . 7 . 9 . yāmā nāma tathā devā āsan sāyambhuve'ntare .. brahmasambandhini ca tri . yathā, kumāre . 2 . 1 .
     tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ .
     turāsāha purodhāya dhāma svāyambhuvaṃ yayuḥ ..
)

svāyambhuvamanupitā, [tṛ] puṃ, (svayambha vamanoḥ pitā .) brahmā . iti purāṇam ..

svāyambhuvī,) strī, (svayambhuva iyamiti . aṇ . ṅīṣ .) brāhmī . iti rājanirghaṇṭaḥ ..

svarāṭ, [ja] puṃ, (svaḥ svarge rājate iti . rāj + kvip .) indraḥ . ityamaraḥ . 1 . 1 . 46 ..

svārociṣaḥ, puṃ, (svarociṣo'pratyamiti . aṇ .) dvitīyo manuḥ . asmin manvantare vibhuravatāraḥ . rocana indraḥ . tuṣiyādayo devāḥ . urjastambhādayaḥ saptarṣayaḥ . agnisutaḥ svārociṣo manuḥ . dyumatsuṣeṇarociṣmatpramukhā manuputtrāḥ . iti śrībhāgavatamatam .. api ca .
     svārociṣasya tanayāścatvāro devavarcasaḥ .
     nabhonabhasyaprasṛtibhānavaḥ kīrtivardhanāḥ ..
     dattoliścyavanastambaḥ prālaḥ kaśyapa eva ca .
     aurvo vṛhaspatiścaiva sapta saptarṣayaḥ smṛtāḥ ..
     devāśca tuṣitā nāma smṛtāḥ svārociṣe'ntare .
     hastīndraḥ sukṛto mūrtirāpajyotirayaḥ svayaḥ ..
     vaśiṣṭhastha satāḥ sapta ye prajāpatayastadā .
     dvitīyametat kathitaṃ manvantaramataḥ param ..
iti mātsye . 9 . 7 -- 10 ..

svārthaḥ, puṃ, (svasya arthaḥ .) svīyābhidheyaḥ . svakīyadhanam . svīyavastu . ātmaprayojanam . (yathā, māghe . 2 . 65 .
     yajatāṃ pāṇḍavaḥ svargamavatvindrastapatvinaḥ .
     vayaṃ hanāma dviṣataḥ sarvaḥ svārthaṃ samīhate ..
) svanivṛttiḥ . iti arthaśabdārthadarśanāt .. liṅgārthaviśeṣaḥ . yathā --
     svārtho dravyañca liṅgañca saṃkhyā karmādireva ca .
     amī pañcaiva liṅgārthāstrayaḥ keṣāñcidagrimāḥ ..
     svārtho viśeṣaṇam . dravyaṃ viśeṣyam . liṅgaṃ puṃstvādi . saṃkhyā ekatvādiḥ . karmādirḍhādiḥ .
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..

svāsthyaṃ, klī, (svasthasya bhāvaḥ . svastha + ṣyañ .) ārogyam . iti śabdaratnāvalī .. (yathā --
     gatavege bhavet svāsthyaṃ sarveṣvākṣepakādiṣu . iti mādhavakarakṛtarugviniścayasaṃgrahe vātaṣyādhyadhikāre ..) santoṣaḥ . iti hemacandraḥ .. (yathā, sāhityadarpaṇe . 3 . 249 .
     kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne'pi sā durlabhā cetaḥ svāsthyamupaihi kaḥ khalu yuvā dhanyo'dharaṃ dhāsyati ..)

svāhā, vya, (suṣṭhu āhūyante devā aneneti . su + ā + hve + ḍā .) devahavirdānamantraḥ . tatparyāyaḥ . śvauṣaṭ 2 vauṣaṭ 3 vaṣaṭ 4 svadhā 5 . ityamaraḥ . 3 . 4 . 8 .. asya ṭīkā svadhāśabde draṣṭavyā .. (yathā, devīmāhātmye . 1 . 54 .
     tvaṃ svāhā tvaṃ svaghā tvaṃ hi vaṣaṭkāraḥ svarātmikā ..)

svāhā, strī, amnibhāryā . sā dakṣakanyā . iti śrībhāgavatam .. tatparyāyaḥ . amnāyī 2 hutabhukpriyā 3 . ityamaraḥ . 2 . 3 . 21 .. dviṭhaḥ 4 analapriyā 5 . iti bījavarṇābhidhānam .. vahnibadhūḥ . 6 . iti śabdaratnāvalī .. * .. matāntare tasyā utpattiryathā -- nārada uvāca .
     svāhā devahavirdāne praśastā sarvakarmasu .
     piṇḍadāne svadhā śastā dakṣiṇā sarvato varā ..
     etāsāṃ caritaṃ janma phalaṃ prādhānyameva ca .
     śrotumicchāmi tvadvaktrādvada vedavidāṃ vara ..
     sautiruvāca .
     nāradasya vacaḥ śrutvā prahasya munipuṅgavaḥ .
     kathāṃ kathitumārebhe purāṇoktāṃ purātanīm ..
     śrīnārāyaṇa uvāca .
     sṛṣṭeḥ prathamato devāścāhārārthaṃ yayuḥ purā .
     brahmaloke brahmasabhāmagamyāṃ sumanoharām ..
     matvā nivedanañcakrurāhārahetukaṃ mune .
     brahmā śrutvā pratijñāya siṣave śrīhariṃ param ..
     yajñarūpo hi bhagavān kalayā ca babhūva saḥ .
     yajñe yadyaddhavirdānaṃ dattaṃ tebhyaśca karmaṇā ..
     havirdadati viprāśca bhaktyā ca kṣattriyādayaḥ .
     surā naiva prāpnuvanti taddānaṃ munipuṅgava ! ..
     devā viṣaṇṇāste sarve tatsabhāñca yayuḥ punaḥ .
     gatvā nivedanaṃ cakrurāhārābhāvahetukam ..
     brahmā śrutvā tu dhyānena śrīkṛṣṇaśaraṇaṃ yayau .
     pūjāñcakāra prakṛterdhyānenaiva tadājñayā ..
     prakṛteḥ kalayā caiva sarvaśaktisvarūpiṇī .
     babhūva dāhikā śaktiramneḥ svāhā svakāminī ..
     grīṣmamadhyāhnamārtaṇḍaprabhācchādanakāriṇī ..
     atīvasundarī rāmā ramaṇīyā manoharā .
     īṣaddhāsyaprasannāsyā bhaktānugrahakātarā ..
     uvāceti vidheragre padmayone ! varaṃ vṛṇu .
     vidhistadvacanaṃ śrutvā saṃbhramāt samuvāca tām ..
     brahmovāca .
     tvamagnerdāhikā śaktirbhava patnī ca sundari ! .
     dagdhuṃ na śaktastyakṛtī hutāśaśca tvayā vinā ..
     tannāmoccārya mantrānte yo dāsyati havirnaraḥ .
     surebhyastat prāpnuvanti surāḥ svānandapūrbakam ..
     agneḥ sampatsvarūpā ca śrīrūpā sā gṛheśvarī .
     devānāṃ pūjitā śaśvat narādīnāṃ bhavāmbike ..
     brahmaṇaśca vacaḥ śrutvā sā viṣaṇṇā babhūva ha .
     tamuvāca tato devī svābhiprāyaṃ svayambhuvam ..
     svāhīvāca .
     ahaṃ kṛṣṇaṃ bhajiṣyāmi tapasā sucireṇa ca ..
     brahmaṃstadanyat yatkiñcit svapnavadbhrama eva ca ..
     vidhātā jagatāṃ tvañca śambhurmṛtyuñjayaḥ prabho .
     vibharti śeṣo viśvañca dharmaḥ sākṣī ca dharmiṇām ..
     sarvādyapūjyo devānāṃ gaṇeṣu ca gaṇeśvaraḥ .
     prakṛtiḥ sarvasūḥ sarvapūjitā yatprasādataḥ ..
     ṛṣayo munayaścaiva pūjitā yaṃ niṣeṣya ca .
     tatpādapadmaṃ padmaikabhāvena cintayāmyaham ..
     padmāsyā pādmamityuktvā padmanābhānusārataḥ .
     jagāma tapase pādme padmādīśasya padmajā ..
     tapastepe lakṣavarṣamekapādena padmajā .
     tadā dadarśa śrīkṛṣṇaṃ nirguṇaṃ prakṛteḥ param ..
     atīvakamanīyañca rūpaṃ dṛṣṭvā ca rūpiṇī .
     mūrchāṃ saṃprāpa kāmena kāmeśasya ca kāmukī ..
     vijñāya tadabhiprāyaṃ sarveśastāmuvāca saḥ .
     samutthāpya ca svakroḍe kṣīṇāṅgīṃ tapasā ciram ..
     śrīkṛṣṇa uvāca .
     vārāhe ca tvamaṃśena mama patnī bhaviṣyasi .
     nāmnā nāgnajitī kanyā kānte nagnajitasya ca ..
     adhunāgnerdāhikā tvaṃ bhava patnī ca bhāvini ! .
     mantrarūpā ca pūtā ca matprasādādbhaviṣyasi ..
     vahnistvāṃ bhaktibhāvena saṃpūjya ca gṛheśvarom .
     ramiṣyate tvayā sārdhvaṃ rāmayā ramaṇoyayā ..
     ityuktvāntardadhe devo devīmāśvāsya nārada ! .
     tatrājagāma saṃtrasto vahnirbrahmanideśataḥ ..
     sāmavedoktadhyānena dhyātvā tāṃ jagadambikām .
     saṃpūjya parituṣṭāva pāṇiṃ jagrāha mantrataḥ ..
     tadā divyavarṣaśataṃ sa reme rāmayā saha .
     atīvanirjane ramye saṃbhogasukhade sadā ..
     babhūva garbhastasyāśca hutāśasya ca tejasā .
     taddadhāra ca sā devī divyaṃ dvādaśavatsaram ..
     tataḥ suṣāva patrāśca ramaṇīyānmanoharān .
     dakṣiṇāmnirgārhapatyāhavanīyān krameṇa ca ..
     ṛṣayo munayaścaiva brāhmaṇāḥ kṣattriyādayaḥ .
     svāhāntaṃ mantramuccārya havirdadati nityaśaḥ ..
     svāhāyuktañca mantrañca yo gṛhṇāti praśastakam .
     sarvasiddhirbhavettasya brahman grahaṇamātrataḥ ..
     viṣahīno yathā sarpo vedahīno yathā dvijaḥ .
     patisevāvihīnā strī vidyāhīno yathā naraḥ ..
     phalaśākhāvihīnaśca yathā vṛkṣo hi ninditaḥ .
     svāhāhīnastathā mantro na drutaṃ phaladāyakaḥ ..
     parituṣṭāḥ dvijāḥ sarve devāḥ saṃprāpurāhutim .
     svāhāntenaiva mantreṇa saphalaṃ sarvakarma ca ..
     ityevaṃ kathitaṃ sarvaṃ svāhopākhyānamuttamam .
     sukhadaṃ mokṣadaṃ sāraṃ kiṃ bhūyaḥ śrotumicchasi ..
     nārada uvāca .
     svāhāpūjāvidhānaśca dhyānaṃ stotraṃ munīśvara .
     saṃpūjya vahnistuṣṭāva yena tāṃ vada me prabho ! ..
     śrīnārāyaṇa uvāca .
     dhyānañca sāmavedoktaṃ stotraṃ pūjāvidhānakam .
     vadāmi śrūyatāṃ brahman sāvadhānaṃ niśāmaya ..
     sarvayajñārambhakāle śālagrāme ghaṭe'thavā .
     svāhāṃ saṃpūjya yatnena yajñaṃ kuryāt phalāptaye ..
     svāhāṃ mantrāṅkabhūtāñca mantrasiddhisvarūpiṇīm .
     siddhāñca siddhidāṃ nṝṇāṃ karmaṇāṃ phaladāṃ bhaje ..
     iti dhyātvā ca mūlena dattvā pādyādikaṃ naraḥ .
     sarvasiddhiṃ labhet stutvā mūlaṃ stotraṃ mune śṛṇu ..
     oṃ hrīṃ śrīṃ vahnijāyāyai devyai svāhetyanena ca .
     yaḥ pūjayecca tāṃ devīṃ sarveṣṭaṃ labhate dhruvam ..
     vahniruvāca .
     svāhādyāḥ prakṛteraṃśā mantrāntāṅgasvarūpiṇī .
     mantrāṇāṃ phaladātrī ca dhātrau ca jagatāṃ satī ..
     siddhirūpā ca siddhā ca siddhidā sarvadā nṛṇām .
     hutāśadāhikā śaktistatprāṇādhikarūpiṇī ..
     saṃsārasārarūpā ca ghorasaṃsāratāriṇī .
     devajīvanarūpā ca devapoṣaṇakāriṇī ..
     ṣoḍaśaitāni nāmāni yaḥ paṭhedbhaktisaṃyutaḥ .
     sarvasiddhirbhavettasya sarvakarma suśobhanam .
     aputtro labhate puttramamāryo labhate priyām ..
iti brahmavaivarte prakṛtikhaṇḍe svāhopākhyānaṃ nāma . 40 . 7 -- 56 .. * .. bīddhaśaktiviśeṣaḥ . tatparyāyaḥ . tārā 2 mahāśrīḥ 3 oṅkārā 4 śrīḥ 5 manoramā 6 tāriṇī 7 jayā 8 anantā 9 śivā 10 lokeśvarātmajā 11 khadūravāsinī 12 bhadrā 13 vaiśyā 14 nīlasarasvatī 15 śaṅkinī 16 mahātārā 17 vasucārā 18 dhanandadā 19 trilocanā 20 locanāsyā 21 . iti trikāṇḍaśeṣaḥ ..

svāhāpatiḥ, puṃ, (svāhāyāḥ patiḥ .) agniḥ . iti dharaṇiḥ ..

svāhāpriyaḥ, puṃ, (svāhāyāḥ priyaḥ .) agniḥ . iti halāyudhaḥ ..

svāhābhuk, [j] puṃ, (svāhayā bhuṅkte iti . bhuja + kvip .) devatā . iti trikāṇḍaśeṣaḥ ..

svit, vya, praśnaḥ . (yathā, mahābhārate . 5 . 35 . 8 .
     kiṃ brāhmaṇā vai śreyāṃso ditijāḥ sidvirocana ..) vitarkaḥ . ityamaraḥ . 3 . 3 . 241 .. (yathā, meghadūte . 14 .
     adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svidityunmukhībhirdṛṣṭocchrāyaścakitacakitaṃ mugdhasiddhāṅganābhiḥ .. pādapūraṇam . iti medinī .. praśne pṛcchāyām . yathāṃ svidekākī vicarasi . vitarko nānāpakṣāvamarṣaḥ . svit praśne ca vitarke ca tathaiva pādapūraṇe . iti medinī . iti bharataḥ ..

sviditaḥ, tri, sveditaḥ . yathā . vibhāṣāyāmādikarmaṇoḥ . bhāve ādikarmaṇi cādito niṣṭhāyā iḍ vā syāt . prasveditaścaitraḥ . presveditaṃ tena . ñi svideti bhvādiratra gṛhyante ñidbhiḥ sāhacaryāt . svidyatestu svidita ityeva . iti siddhāntakaumudī ..

svinnaḥ, tri, (svid + ktaḥ .) gharmayuktaḥ . yathā . svinno gharmopeto janaḥ . iti halāyudhaḥ .. (yathā ca kumāre . 7 . 77 .
     romodgamaḥ prādurabhūdmāyāḥ svinnāṅguliḥ puṅgavaketurāsīt .. pakkam . yathā --
     śasyaṃ kṣetragātaṃ prāhuḥ satuṣaṃ dhānyamucyate .
     āmaṃ vituṣamityuktaṃ svinnamannamudāhṛtam ..
iti śrāddhatattvadhṛtavaśiṣṭhavacanam ..

svīkāraḥ, puṃ, (asvasya svasya kāraḥ karaṇam . sva + kṛ + ghañ . abhūtatadbhāve cvīḥ) aṅgīkāraḥ . yathā --
     sambidāgūḥ pratijñā ca sandhāvācaśca saṅgaraḥ .
     aṅgīkārābhyupagamapratiśravasamādhayaḥ ..
     saṃśravoṅkāraniyamorarīkārāśravā api ..
iti jaṭādharaḥ .. pratijñānam . iti śabdaratnāvalī .. asvaṃ svaṃ kurvan vyāpāraḥ . yathā . na ca svīkārāt svatvaṃ svīkattureva dātṛtvāpatteḥ . kiñca . manasā pātramuddiśya ityādi śāstre svīkārāt prāgeva dānapadaṃ dṛṣṭam . nanu grahaṇaṃ svīkāro'bhūtatadbhāve cvipratyayāt asvaṃ svaṃ kurvan vyāpāraḥ bhavati kathaṃ tataḥ prāgeva svatvam . ucyate utapannamapi svatvaṃ sampradānavyāpāreṇa mamedamiti jñānena vyavahārārhaṃ kriyata iti svīkāraśabdārthaḥ . iti dāyabhāgaḥ ..

svīyaḥ, tri, (svasyāyamiti . sva + chaḥ .) svakīyaḥ . ātmīyaḥ . yathā, skānde śivavākyam .
     śūdraḥ karmāṇi yo nityaṃ svīyāni kurute priye .
     tasyāhamarcāṃ gṛhṇāmi candrakhaṇḍavibhūṣite ! ..
iti tithyāditattvam ..

svīyā, strī, (svasyeyamiti . sva + chaḥ . ṭāp .) nāyikābhedaḥ . tasyā lakṣaṇam . svāminyevānuraktā pativratā iti yāvat . asyāśceṣṭā svāmiśuśrūṣā śīlarakṣā saralatā kṣamā ca . sā ca trividhā . mugdhā madhyā pragalbhā ca . etāḥ sarvā nāyikā avasthābhedena pratyeke navavidhā . proṣitabhartṛkā khaṇḍitā kalahāntaritā vipralabdhā utkaṇṭhitā vāsakasajjā svādhīnapatikā abhisārikā pravatsyatpatikā ca . etāḥ pratyeke uttamamadhyamādhamabhedena aṣṭāviṃśatyuttaraśatanāyikā bhavanti . etāsāṃ divyādivyagaṇanābhedena caturaśītyuttaraśatatrayaprakārā bhavanti . tatra pramāṇaṃ yathā . nāyikā trividhā . svīyā parakīyā sāmānyavanitā ceti . tatra svāminyevānuraktā svīyā . na ca pariṇītāyāṃ paragāminyāmativyāptistatra pativratāyā eva lakṣyatvāt . tasyā paragāmitayā parakīyatvameva samāyāti . asyāśceṣṭā . bhartuḥ śuśrūṣā . śīlasaṃrakṣaṇam . ārjavam . kṣamā ca . yathā --
     gatāgatakutūhalaṃ nayanayorapāṅgāvadhi smitaṃ kulanatabhruvāmadhara eva viśrāmyati .
     vacaḥ priyatamaśruteratithireva kopakramaḥ kadācidapi cettadā manasi kevalaṃ majjati ..
api ca .
     sañcāro ratimandirāvadhi sakhīkarṇāvadhi vyāhṛtaṃ cetaḥ kāntasamīhitāvadhi padanyāsāvadhi prekṣitam .
     hāsyañcādharapallavāvadhi mahāmāno'pi maunāvadhi sarvaṃ svāvadhi nāvadhiḥ kulabhuvāṃ premṇaḥ paraṃ kevalam ..
api ca .
     padanyāso gehādvahirāṃhaphaṇārohaṇasamaḥ svagehādanyat yadbhavanamaparadvīpatulitam .
     vaco lokālabhyaṃ kṛpaṇadhanatulyaṃ mṛgadṛśaḥ pumānanyaḥ kāntādvidhuriva caturthīsamuditaḥ ..
svīyāpi trividhā . mugdhā madhyā pragalbhā ca . tatrāṅkuritayauvanā mugdhā . sā ca jñātayauvanā ajñātayauvanā ca . saiva kramaśo lajjābhayaparādhīnaratirnavoḍhā . saiva kramaśo jātapraśrayā viśrabdhanavoḍhā . asyāśceṣṭā . kriyā manoharā kope mārdavaṃ navavibhūṣaṇe samīhā ca .. * .. mugdhā yathā --
     ājñaptaṃ kila kāmadevadharaṇīpālena kāle śubhe vastuṃ vāstuvidhiṃ vidhāsyati tanau tāruṇyameṇīdṛśaḥ .
     dṛṣṭyā khañjanacāturī mukharucā saudhākarī mādhurī vācā kiñca sudhāsamudralaharī lāvaṇyamāmantyate ..
ajñātayauvanā yathā --
     nīrāttīramupāgatā śravaṇayoḥ sīmri sphurannetrayoḥ śrotre lagnamidaṃ kimutpalamiti jñātuṃ karaṃ nyasyati .
     saivālāṅkuraśaṅkayā śaśimukhī romāvalīṃ proñchati śrāntāsmīti muhuḥ sakhīmaviditaśroṇībharā pṛcchati ..
jñātayauvanā yathā --
     svayambhuḥ śambhurambhojalocane ! tatpayodharaḥ .
     nakhena kasya dhanyasya candracūḍo bhaviṣyati .. * ..
navoḍhā yathā --
     haste dhṛtāpi śayane viniveśitāpi kroḍe kṛtāpi yatate bahireva gantum .
     jānīmahe navabadhūratha tasya vaśyā .
     yaḥ pāradaṃ sthirayituṃ kṣamate kareṇa ..
yathā ca .
     balānnītā pārśvaṃ sukhamanumukhaṃ naiva kurute dhunānā mūrdhānaṃ kṣipati vadanaṃ cumbanavidhau .
     hṛdi nyastaṃ hastaṃ kṣipati gamanāropitamanā navoḍhā voḍhāraṃ ramayati ca santāpayati ca .. *
viśrabdhanavoḍhā yathā --
     daramukulitanetrapāṇinīvīniyamitabāhukṛtoruyugmabandham .
     marakalitakucasthalaṃ navoḍhā svapiti samīpamupetya kasya yūnaḥ .. * ..
samānalajjāmadanā madhyā . eṣava cātipraśrayādativiśrabdhanavoḍhā . asyāśceṣṭā sāgasi preyasi dhairye vakroktiradhairye paruṣavāk . yathā --
     svāpe priyānanavilokanahānireva svāpacyutau priyakaragrahaṇaprasaṅgaḥ .
     itthaṃ sarīruhamukhī paricintayantī svāpaṃ vidhātumapi hātumapi prapede .. * ..
patimātraviṣayakelikalāpakovidā pragalbhā . veśyāyāṃ kulaṭāyāñca patimātraviṣayatvābhāvāt na tatrātivyāptiḥ . asyāśceṣṭā ratiprītirānandādātmasaṃmohaḥ . prathamaṃ yathā --
     saspṛśya stanamākalayya vadanaṃ saṃśliṣya kaṇṭhasthalaṃ niṣpīyādharavimbamambaramapākṛṣya vyudasyālakām .
     devasyāmbujinīpateḥ samudayaṃ jijñāsamāne priye vāmākṣī vasanāñcalaiḥ śravaṇayornīlotpalaṃ nihnute .. * ..
yathā ca .
     nakhāṅkitamuraḥsthale'dharatale radasya kṣataṃ cyutā vakulamālikā vigalitā ca muktāvalī .
     ratāntasamaye mayā sakalametadālokitaṃ smṛtiḥ kva ca patiḥ kva ca kṛ ca tavāli śikṣāvidhiḥ ..
api ca .
     kānte talpamupāgate vigalitā nīvī svayaṃ bandhanāt vāsaśca ślathamekhalāguṇadhṛtaṃ kiñcit nitambe sthitam .
     etāvat sakhi vedmi kevalamaho tasyāṅgasaṅge punaḥ ko'sau kāsmi ratañca kīdṛśamiti svalpāpi me na smṛtiḥ .. * ..
madhyāpragalbhe mānāvasthāyāṃ pratyekaṃ trividhe . dhīrā adhīrā dhīrādhīrā ceti . vyaṅgyakopaprakāśā dhīrā . avyaṅgyakopaprakāśā adhīrā . vyaṅgyāvyaṅgyakopaprakāśā dhīrādhīrā . iyāṃstu viśeṣaḥ . madhyamāyāḥ dhīrāyāḥ kopavyañjikā gīḥ . adhīrāyāḥ paruṣavāk . dhīrādhīrāyā vacanarudite prakāśike . prauḍhādhīrāyāstu ratāvaudāsyam . adhīrāyāstarjanatāḍanādiḥ . dhīrādhīrāyā ratāvaudāsyaṃ tarñjanādi ca kopaprakāśakam . yattu dhīrādibhedaḥ svīyāyā eva na parakīyāyā iti prācīnalikhanaṃ tadājñā mātraṃ dhīrātvamadhīrātvaṃ tadubhayañca mānaniyatameva parakīyāyā mānaśca neti vaktumaśakyatvāt parakīyāyā mānaścetteṣāmapyāvaśyakatvāditi bhāvaḥ .. * .. madhyā dhīrā yathā --
     lolālipuñje vrajato nikuñje sphārā babhūvuḥ śramavāridhārāḥ .
     dehe samīhe bhavato vidhātuṃ dhīraṃ samīraṃ nalinīdalena .. * ..
madhyā adhīrā yathā --
     jātaste niśi jāgaro mama punarnetrāmbuje śoṇimā niṣpītaṃ bhavatā madhu pravitataṃ vyāghūrṇitaṃ me manaḥ .
     bhrāmyadbhṛṅgaghane nikuñjabhavane labdhaṃ tvayā śrīphalaṃ pañceṣuḥ punareṣa māṃ bahutaraiḥ krūraiḥ śaraiḥ kṛntati .. * ..
madhyā dhīrādhīrā yathā --
     kāntānurāgacaturo'si manoharo'si nātho'si kiñca navayauvanabhūṣito'si .
     itthaṃ nigadya sudṛśā vadane priyasya niśvasya vāspalulitā nihitā dṛgantāḥ .. * ..
prauḍhā dhīrā yathā --
     no talpaṃ bhajase na jalpasi sudhādhārānukārā giro dṛkpātaṃ kuruṣe na vā parijane kopaprakāśacchalāt .
     itthaṃ ketakagarbhagauri dayite kopasya saṃgopanaṃ kiṃ syādeva na cet punaḥ sahacaro kurvīta sāci smitam .. * ..
pragalbhā adhīrā yathā --
     pratiphalamavalokya svīyamidoḥ kalāyāṃ haraśirasi parasyāvāsamāśaṅkamānā .
     giriśamacalakanyā tarjayāmāsa kampapracalavalayavellatkāntibhājā kareṇa .. * ..
pragalbhā dhīrādhīrā yathā --
     talpopāntamupreyuṣi priyatame sācīkṛtagrīvayā kākuvyākulavāci sācihasitasphūrjatkapolaśriyā .
     hastanyastakare punarmṛgadṛśā lākṣārasākṣalitaprauṣṭhīpṛṣṭhamayūkhamāṃsalaruco visphāritā dṛṣṭayaḥ .. * ..
ete dhīrādiṣaḍbhedā dvividhā . dhīrā jyeṣṭhā kaniṣṭhā ca . adhaurā jyeṣṭhā kaniṣṭhā ca dhīrādhīrā jyeṣṭhā kaniṣṭhā ca ityapi kvacit pāṭhaḥ ete dhīrāditrayo medāt dvividhā bhavanti . jyeṣṭhā kaniṣṭhā ca . pariṇītatve sati bhartaradhikasnehā jyeṣṭhā . pariṇītatve sati bharturnyūnasnehā kaniṣṭhā . adhikasnehāsu nyūnasnehāsu māmānyavanitādiṣu nātivyāptiḥ . pariṇītatvapadena vyāvartanāt . nāpi parakauyāyāmativyāptiḥ . bhartṛpadena tadvyāvṛtteḥ . dhīrā jyeṣṭhā kaniṣṭhā ca yathā --
     ekasmin śayane saroruhadṛśorvijñāya nidrāṃ tayorekāṃ pallavitāvaguṇṭhanapaṭāmutkandharo dṛṣṭavān anyasyāḥ savidhaṃ sametya nibhṛtaṃ vyālolahastāṅgulivyāpārairvasanāñcalañcapalayan svāpacyutiṃ ktṛpta vān .. .. * .. adhīrā jyeṣṭhā kaniṣṭhā yathā --
     antaḥkopakaṣāyite priyatame paśyan ghane kānane puṣpasyāvacayāya namravadanāmekāṃ samāyojayan .
     ardhonmīlitalocanāñcalacamatkārābhirāmānanāṃ smerārdrādharapallavāṃ navabadhṛmanyāṃ samāliṅgati ..
dhīrādhīrā jyeṣṭhā kaniṣṭhā ca yathā --
     dhairyādhairyaparigrahagrahilayoreṇīdṛśoḥ prītaye ratnadvandvamanantakāntiruciraṃ muṣṭidvaye nyastavān .
     ekasyāḥ kalayan kare prathamato ratnaṃ parasyāḥ priyo hastāhastimiyāt spṛśan kucataṭīmānandamāvindati ..
iti rasamañjarī ..

svūrcha, ā vismṛtau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) dantyādiḥ hnasvī vakārayuktaḥ . kvipi rāchorlope svūḥ svurau svuraḥ . ā svūrchitaṃ svūrṇaṃ tena . svarchati kathāṃ madyapaḥ . iti durgādāsaḥ ..

svṛ, ū śabdopatāpayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-śabde aka°-upatāpe saka°-veṭ .) dantyādirvakāropadhaḥ . ū, asvārīt pikaḥ . asvārṣīt khalaṃ rājā . iti durgādāsaḥ ..

svṝ, gi hiṃsane . iti kavikalpadrumaḥ .. (kryā°para°-saka°-aniṭ .) dantyādirvakāropadhaḥ . tadrahito'pīti kecit . gi, svṛṇāti svūrṇaḥ svūrṇiḥ . iti durgādāsaḥ ..

sveka, ṛ, ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) vakārayuktaḥ . ṛ, asisvekat . ṅa, svekate . iti durgādāsaḥ ..

svecchā, strī, (svasya icchā .) svakīyecchā . tatparyāyaḥ . yadṛcchā 2 svairitā 3 . iti hemacandraḥ .. (yathā, kathāsaritsāgare . 25 . 48 .
     sa ca matsyo'bdhimadhyena tatkālaṃ svecchayā caran .
     utsyaladvīpanikaṭaṃ jagāma vidhiyogataḥ ..
)

svecchāmṛtyuḥ, puṃ, (svecchayā mṛtyuryasya .) bhīṣmaḥ .. iti trikāṇḍaśeṣaḥ .. svecchayā maraṇañca . tadyukte, tri ..

svedaḥ, puṃ, (svid + ghaj .) gharmaḥ ityamaraḥ .. 1 . 7 . 33 .. svedanam . iti medinī .. bhāvarā iti bhāṣā .. * .. uṣmā . tāpaḥ . athātaḥ svedāvyāyaṃ vyākhyāsyāmaḥ . iti ha smāha bhagavānātreyaḥ .
     atha svedān pravakṣyāmi yairyathāvat prayojitaiḥ svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ ..
     snehapūrbaprayuktena svedenāvajite'nile .
     purīṣamūtraretāṃsi na sajjanti kadācana ..
     śuṣkāṇyapi ca kāṣṭhāni snehasvedopapādanaiḥ .
     namayanti yathānyāyaṃ kiṃ punarjīvato narān ..
     yogartuvyādhitāpekṣo nātyuṣṇo'timṛdurna ca .
     dravyavān kalpito deśe svedaḥ kāryakaro mataḥ ..
     vyādhau śīte śarīre ca mahān svedo mahābale ..
     durvale durbalaḥ svedo madhyame madhyamo hitaḥ .. * ..
     vātaśleṣmaṇi vāte vā kaphe vā sveda iṣyate .
     snigdharūkṣastathāsnigdho'rūkṣaścāpyupakalpitaḥ ..
     āmāśayapate vāte kaphe pakkāśayāśrite .
     rūkṣapūrbo hitaḥ svedaḥ snehapūrbastathaiva ca ..
     vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu vā na vā .
     madhyamaṃ vaṃkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ ..
     suśuddhailaktakaiḥ piṇḍyā godhūmānāmathāpi vā .
     padmotpalapalāśairvā svedaḥ sambṛtya cakṣuṣī ..
     muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi .
     jalārdrairjalajairhastaiḥ khidyato hṛdayaṃ spṛśet ..
     śītaśūlavyuparame stambhagauraṣanigrahe .
     saṃjāte mārdave svede svedanādviratirmatā ..
     pipāsā gātrasadanaṃ mūrchāpittaprakopaṇam .
     dāhaḥ svedo'ṅgadaurbalyamatisvinnasya lakṣaṇam ..
     uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ .
     so'tisvinnasya kartavyo madhurasnigdhaśītalaḥ ..
aśitīye aśanādhyāye .. * ..
     kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām .
     pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām ..
     vidagdhabhṛṣṭavradhnānāṃ viṣamadyavikāriṇām .
     tāntānāṃ naṣṭasaṃjñānāṃ sthūlānāṃ pittamehinām ..
tāntānāṃ klāntānām .
     tṛṣatāṃ kṣutparītānāṃ kruddhānāṃ śocatāmapi .
     kāmalyudariṇāñcaiva kṣatānāmāḍhyarogiṇām ..
     durbalātiviśuṣkāṇāmupakṣīṇaujasāntathā .
     bhiṣak taimirikāṇāñca na svedamavatārayet .. * ..
     pratiśyāye ca kāse ca hikkāśvāseṣvalāghave .
     karṇamaṇyāṃ śiraḥśūle svarabhede galagrahe ..
     arditaikāṅgasarvāṅgapakṣāghāte vināmake .
     koṣṭānāhavibandheṣu mūtrāghāte vijṛmbhake ..
     pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca .
     mūtrakṛcchre mahattve ca muṣkayoraṅgamardake ..
     pādorujānujaṅkṣārtisaṃgrahe śvayathāvapi .
     khalvauṣvāme ca śīte ca vepathau vātakaṇṭake ..
     saṅkocāyāmaśūleṣu stambhagauravasuptiṣu .
     sarveṣveṣu vikāreṣu svedanaṃ hitamucyate .. * ..
     tilamāṣakulatthānnaghṛtatailāmiṣaudanaiḥ .
     pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedān prayojayet ..
     gokharāśvavarāhoṣṭraśakṛdbhiḥ satuṣairyavaiḥ .
     sikatāpāṃśupāṣāṇakarīṣāyasapūṭakaiḥ ..
     ślaiṣmikān svedayet pūrvairvātikān samupācaret ..
     dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi ..
     bhūgṛheṣu ca jentākeṣūṣṇagarbhagṛheṣu ca .
     vidhūmāṅgāratapteṣvabhyaktaḥ svidyati nā mukham ..
     grāmyānūpaudakaṃ māṃsaṃ payovastaśirastathā .
     varāhamadhyapittāsṛksnehavattilataṇḍulāḥ ..
     ityetāni samutkvāthya nāḍīsvedaṃ payojayet .
     deśakālavibhāgajño yuktyāpekṣī bhiṣaktamaḥ .. * ..
     vīraṇāmṛtakairaṇḍaśigrumūlakasarṣapaiḥ .
     vāsāvaṃśakarañjārkapatrairaśmantakasya ca ..
     śobhāñjanakaśauvīramālatīsurasārjakaiḥ .
     patrairutkvāthya salilaṃ nāḍīsvedaṃprayojayet ..
     bhūtīkapañcamūlābhyāṃ surayā dadhimastunā .
     mūtrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet .. * ..
     eta eva ca niryahāḥ prayojyā jalakoṣṭhake .
     svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet ..
     godhūmaśakalaiścūrṇairyavānāmamlasaṃyutaiḥ .
     sasnehakiṇvalavaṇairupanāhaḥ praśasyate .. * ..
     gandhaiḥ surāyāḥ kiṭṭena jīvantyā śatapuṣpayā .
     umayā kuṣṭhatelābhyāṃ yuktayā copanāhayet .. * ..
     carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ .
     uṣṇavīryairalābhe tu kauṣeyāvikaśāṭakaiḥ ..
     rātrau baddhaṃ divā muñcet muñcedrātrau dibākṛtam .
     vidāhaparihārthaṃ syāt prakarṣastu śītalaiḥ ..
     saṅkaraḥ 1 prastaro 2 nāḍī pariṣeko 4 'vagāhanam 5 .
     jentāko 6 'śmaghanaḥ 7 karṣuḥ 8 kuṭī 9 bhūḥ 10 kumbhireva ca 11 ..
     kūpo 12 holāka 13 ityete svedayanti trayodaśa .
     te yathāvat pravakṣyante sarva evānupūrbaśaḥ ..
iti .. * .. tatra vastrāntaritairavastrāntaritairvā piṇḍairyayoktairupasvedanaṃ saṅkarasveda iti vidyāt .. 1 .. śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vāprastare kauṣeyāvikottarapracchade pañcāṅguloruvukārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopari svedanaṃ prastarasveda iti vidyāt .. 2 .. svedanadravyāṇāṃ punarmūlaphalapatrabhaṅgādīnāṃ mṛgaśakunipiśitaśiraḥpadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalabaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ vāspamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacatarbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vinamitayā vātaharasiddhasnehābhyaktagātrasya vāspamupaharet . vāspo hyanūrdhvagāmīvihatacaṇḍavegastvacamavidahan sukhaṃ svedayatīti nāḍīsvedaḥ .. 3 .. vātikottaravātikānāṃ punarmūlādīnāmutkvāthaiḥ sukhoṣṇaiḥ kumbhīrvaṣūnikāḥ pranāḍīrvā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrābacchannaṃ pariṣecaye diti pariṣekaḥ .. 4 .. vātaharotkvāthakṣīraghṛtatailapiśitarasoṣṇṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ .. 5 .. atha jentākaṃ cikīrṣa rbhūmiṃ parīkṣeta . tatra pūrbasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamṛttike suvarṇavarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe ṣaścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vā aratnīḥ supakramyodakāt prāṅmukhamudaṅmukhaṃ vā abhimusvatīryaṃ kūṭānāraṃ kārayet . utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛtaṃ mṛtkarmasampannamanekavātāyanam . asya kūṭāgārasyāntaḥ samantato bhittimaratri vistārotasedhāṃ piṇḍikāṃ kārayet ākapāṭāṭ . madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛṇmayaṃ kandūsaṃsyānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet . tañca khādirāṇāmāśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet . sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmāni avataptañca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatraivaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchanna praveśayet . praveśayaṃścainamanuśiṣyāt sīmya praviśakasyāṇāyārogyāya ceti . praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ . na ca tvayā svedamūrchāparītenāpi satā piṇḍikaiṣā vimoktavyā āprāṇocchāsāt . bhraśyamāno hataḥ piṇḍikāvakāśāt dvāramanadhigacchan svedamūrchāparītatayā sadyaḥprāṇān jahyāḥ . tasmāt piṇḍikāmenāṃ na kathañcana muñcethāḥ . tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyak prasrutasvedapicchaṃ sarvasrotovimuktaṃ laghubhūtamapagatavibaddhastambhasuptivedanāgauravamiti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ . niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakamupaspṛśethāḥ . apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto'śnīyāḥ . iti kṣentākaḥ svedaḥ .. 6 ..
     śayānasya pramāṇena ghanāmaśmamayīṃ śilām .
     tāpayitvā mārutaghnairdārubhiḥ saṃpradīpitaiḥ ..
     vyapohya sarvānaṅgārān prokṣya caivoṣṇavāriṇā .
     tāṃ śilāmatha kurvīta kauśeyāvikasastarāt ..
     tasyāṃ svabhyaktasarvāṅgaḥ śayānaḥ svidyate sukham .
     rauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ ..
     ityukto'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate .. 7 ..
     khānayet śayanasyādhaḥ karṣūsthānavibhāgavit .
     dīptairadhūmairaṅgāraistāṃ karṣūṃpūrayettataḥ ..
     tasyāmupari śayyāyāṃ svapansvidyati nā sukham .. 8 anatyutsedhavistārāṃ vṛttākārāmalocanām .
     ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet ..
     kuṭīmadhyebhiṣak śayyāṃ svāstīrṇāñcopakalpayet prāvārājinakauṣeyakuthakambalagolakaiḥ ..
     hasantikābhiraṅgāraiḥ pūrṇābhistāñca sarvaśaḥ .
     parivāryāntarārohe'bhyaktaḥ svidyati nā sukham .. 9 ..
     ya evāśmaghanasvedavidhirbhūmau sa eva tu .. 10 ..
     praśastāyāṃ nivātāyāṃ samāyāmupadiśyate .
     kumbhīṃ bātaharakvāthapūrṇāṃ bhūmau nikhātayet ..
     ardhabhāgaṃ tribhāgaṃ vā śayanaṃ tatra copari .
     sthāpayedāsanaṃ vāpi nātisāndraparicchadam ..
     atha kumbhyāṃ susantaptān prakṣipedayaso guḍān .
     pāṣāṇān boṣmaṇā tena tatsthaḥ svidyati nā sukham .. 11 ..
     susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ .
     kūpaṃ śayanavistāraṃ dviguṇañcāpi vedhataḥ ..
     deśe nibāte śaste ca kuryādantaḥ sumārjitam .
     hastyaśvagokharīṣṭrāṇāṃ karīṣairdagdhapūrite ..
     svavacchannaḥ susaṃstīrṇe'bhyaktaḥ svidyati nā sukham .. 12 ..
     dhītīkāntu karīṣāṇāṃ yathoktānāṃ pradīpayet ..
     dhītīkāṃ guṇḍikām .
     śayanāntaḥpramāṇena śasyāmupari tatra ca .
     sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet ..
     svavacchannaḥ sukhaṃ yatrābhyaktaḥ svidyati nā sukhat .
     holāphasveda ityeṣa sukhaprokto maharṣiṇā .. 13 ..
     iti trayodaśavidhaḥ svedo'gniguṇasaṃśrayaḥ .. * ..
     vyāyāma uṣmamadanaṃ guruprāvaraṇaṃ kṣudhā .
     bahupānaṃ bhayakrodhāvupanāhāhavātaṇāḥ .
     svedayanti daśaitāni naramagniguṇādṛte ..
     ityukto dvividhaḥ svedaḥ saṃyukto'gniguṇairna ca .
     ekāṅgasarvāṅgagataḥ snigdho rūkṣastathaiva ca ..
     ityetat dvividhaṃ dvandvaṃ svedamuddiśya kīttitam .
     snigdhasvedairupakramya svinnaḥ pathyāśano bhavet .
     tadahaḥ svinnamātrastu vyāyāmaṃ varjayennaraḥ ..
iti .. * .. tatra ślokāḥ .
     svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ .
     yatra deśe yathāyogyo deśo rakṣyaśca yo yathā ..
     svinnātisvinnarūpāṇi tathātisvinnabheṣajam .
     asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā ..
     trayodaśavidhaḥ svedo vinā daśavidho'gninā .
     saṃgraheṇa ca ṣaṭ svedāḥ svedādhyāye nidarśitāḥ ..
     svedādhikāre tadvācyamuktametanmaharṣiṇā .
     śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ ..
iti carakīyasvedādhyāyaḥ samāptaḥ .. * .. atha svedavidhiḥ .
     svedaścaturvidhaḥ proktastāpoṣmasvedasaṃjñitaḥ .
     upanāho dravasvedaḥ sarve vātārtihāriṇaḥ ..
tāpasvedaḥ uṣmasvedaśca tābhyāṃ saṃjñitaḥ . upanāhaḥ upanāhasvedaḥ .
     svedau tāpoṣṇajau prāyaḥ śleṣmaghnau samadīritau .
     upanāhastu vātaghnaḥ pittaroge dravo hitaḥ ..
dravo dravasvedaḥ . mahābale mahāvyādhau śīte svedo mahān smṛtaḥ . durbale durbalasvedo madhyame madhyamo mataḥ .. valāse rūkṣaṇaḥ svedo rūkṣaḥ snigdhaḥ kaphānile .. rūkṣaṇaḥ rūkṣayatītiḥ rūkṣaṇaḥ nandyāditvāt anapratyayaḥ .
     kaphamedovṛte vāte koṣṇagehaṃ raveḥ karāt .
     niyuddhaṃ mārgagamanaṃ guruprāvaraṇaṃ dhruvam ..
     cintāvyāyāmabhārāṃśca sevetāmayamuktaye .
     yeṣāṃ nasyaṃ pradātavyaṃ vastiścāpi hi dehinām .
     śodhanoyāśca ye kecit pūrbasvedyāśca te matāḥ .
     svedyāḥ ūrdhvaṃ trayo'poha bhagandaryarśasastathā .
     aśmaryā cāturo jantuḥ śamayecchastrakarmaṇaḥ ..
śastrakarmaṇa ūrdhvaṃ paścāccati suśrute . paścāt svedyā hṛte śalye mūḍhagarbhagade tathā . kāle prajāte'kāle bā paścāt svedyā nitambinī . sarvān svedānnivāte ca jīrṇe'nne vā vicārayet .. svedāddhātusthitā doṣā svehaklinnasya dehinaḥ . dravatvaṃ prāpya koṣṭhāntargatvā yānti virekitām .. snehābhyaktaśarīrasya śīterācchādya cakṣuṣī . khedyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet .. śītairārdravastrādibhiḥ ..
     ajīrṇo durbalo mehī kṣatakṣīṇaḥ pipāsitaḥ .
     atīmārī raktapittī pāṇḍurogī tathodarī .
     medasvī garbhiṇī caiva na hi svedyā vijānatā ..
     svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ ..
     etānapi mṛdusvedaiḥ svedasādhyānupācaret .
     mṛdusvedaṃ prayuñjīta tathā hṛnmaṣkadṛṣṭiṣu ..
     atisvedāt sandhipīḍā dāhatṛṣṇā klamo bhramaḥ .
     pittāsṛkpiḍakākopastatra śītairupācaret ..
tatra tāpasvedamāha .
     teṣu tāpābhidhaḥ svedo bālukāvastrapāṇibhiḥ .
     prataptairamlamiktaiśca kāye'laktakaveṣṭite .. * ..
uṣṇasvedamāha .
     athavā vātanirṇāśadravyakvātharasādibhiḥ .
     uṣṇairghaṭaṃ pūrayitvā pārśve cchidraṃ vidhāya ca ..
     vimuḍyāsyaṃ trikhaṇḍañca dhātajāṃ kāṣṭhajāmuta .
     ṣaḍaṅgulāsyāṃ gopucchāṃ nāḍīṃ yuñjyāt dvihastikām ..
     sukhopaviṣṭaṃ svabhyaktaṃ guruprāvaraṇāvṛtam .
     hastiśuṇḍikayā nādyā svedayedvātarogiṇam ..
trikhaṇḍamiti svedasaukaryārtham . ṣaḍaṅgulāsyāmiti mūle ṣaḍaṅgulaviśālamukhām . gopucchamiva kramakṛśāṃ tenāgre gopucchāgraparimāṇena kṛśāṃ nāḍīṃ ataḥ sarandhrām . dvihastikāṃ hastadvayaparimāṇām . hastiśuṇḍikayeti hastiśuṇḍavat kramakṛśatvāt nāḍyā iyaṃ saṃjñā .
     puruṣāyāmamātrāntu bhūmiṃ saṃmārjya khādiraḥ .
     kāṣṭhairdagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ ..
     vātaghnapatrairācchādya śayāna svedayennaram .
     evaṃ māṣādibhiḥ svinnaiḥ śayānaḥ svedamācaret ..
upanāhasvedaḥ .
     tathopanāsvedañca kuryādvātaharauṣadhaiḥ .
     pradihya dehaṃ vātārtaṃ kṣīramāṃsarasādibhiḥ ..
     amlapiṣṭaiḥ salavaṇaiḥ sukhoṣṇaiḥ snehasaṃyutaiḥ .
     tato grāmyānpamāṃsairjīvanīyagaṇena ca ..
     dadhisauvīrakakṣīrairvīratarvādinā tathā .
     kulatthamāṣagodhūmairatasītilasarṣapaiḥ ..
     śatapuṣpādevadāruśephālīsthūlajīrakaiḥ .
     eraṇḍamūlabījaiśca rāsnāmūlakaśigrubhiḥ ..
     misikṛṣṇākuṭheraiśca lavaṇairamlasaṃyutaiḥ .
     prasāraṇyaśvagandhābhyāṃ balābhirdaśamūlakaiḥ ..
     guḍūcyā vānarībījairyathālābhaṃ samāhṛtaiḥ .
     kṣaṇaiḥ svinnaiśca vastreṇa baddhaiḥ saṃsvedayennaram ..
     mahāśālvanasaṃjño'yaṃ yogaḥ sarvānilārtihṛt ..
asyāyamarthaḥ . upanāhasvedañca kuryāt . kena prakāreṇa ityākāṅkṣāyāṃ tatprakāramāha vātaharauṣadhaiḥ . kathaṃbhūtaiḥ . amlapiṣṭaiḥ amlena kāñjikatakrādinā piṣṭaiḥ salavaṇaiḥ snehayuktaiḥ kṣoramāṃsarasānvitaiḥ . sukhoṣṇaiḥ . vātāttadehe pradihya pralipya svedayedityarthaḥ . athavāstena saṃpriṣṭaiḥ koṣṇaiḥ sūkṣmapaṭasthitaiḥ . bheṣajaiḥ svedayet . kiṃvā svinnaiḥ koṣṇaiḥ paṭasthitaiḥ .. * .. dravasvedamāha .
     dravasvedastu vātaghnadravyakvāthena pūrite .
     kaṭāhe koṣṭhake vāpi sūpaviṣṭo'vagāhayet ..
     sauvarṇaṃ rājataṃ vāpi tāmraṃ lauhañca dārujam .
     koṣṭhakaṃ tatra kurvītocchrāye ṣaḍviṃśadaṅgulam .
     āyāme tāvadeva syāccatuṣkoṇastu cikvaṇam ..
pakṣāntaramāha .
     nābheḥ ṣaḍaṅgulaṃ yāvanmagnaḥ kvāthasya dhārayā .
     koṣṇayā skandhayoḥ siktastiṣṭhet snigdhatanurnaraḥ ..
ayamarthaḥ . prathamato vātaghnadravyakvāthena kaṭāhaṃ pūrite koṣṭhake kaṭāhe vā sūpaviṣṭastiṣṭhet athavā nābheḥ ṣaḍaṅgulamūrdhvaṃ yāvat kvāthe magna upaviṣṭaḥ . paścāt kvāthasya dhārayā skandhayoḥ sicyabhānastiṣṭhet . tathā ca koṣṭhakaṃ paripūrṇaṃ bhavatītyarthaḥ . kvāthapakṣe prathamataḥ snehābhyaktatanurupaviśet .
     muhūrtaikaṃ samārabhya yāvat syāttaccatuṣṭayam .
     tāvattadavagāheta yāvadārogyaniścayam ..
     evaṃ talena dugdhena sarpiṣā svedayennaram .
     ekāntaro dvyantaro vā yuktaḥ sneho'vagāhane ..
     etāvatā kvātho dugdhañca nityameva yujyate ..
snehastu dinamekaṃ dve vā dine gamayitvā yuktaḥ . agnimāndyaśaṅkayeti bhāvaḥ .
     sirāmukhairlomakūpairdhamanībhiśca tarpayan .
     śarīre balamādhatte yuktaḥ sneho'vagāhane ..
     jalasiktasya vardhante yathā mūle'ṅkurādayaḥ .
     tathava dhātuvṛddhirhi snehasiktasya jāyate ..
     nātaḥ parataraḥ kaścidupāyo vātanāśanaḥ .
     śītaśūlavyuparame strambhagauravanigrahe .
     dīpte'gnī mārdave jāte snedanādviratirmatā ..
iti bhāvaprakāśaḥ ..

svedacūṣakaḥ, puṃ, (svedhaṃ cūṣati pibatīti . cūṣa + ṇvul .) śītalavāyuḥ . iti kecit ..

svedajaḥ, tri, (svedāt jāyate iti . jana + ḍaḥ .) svedājjātajantuḥ . kramidaṃśādiḥ . ityamaraḥ . 3 . 1 . 51 .. tadgaṇā yathā --
     saṃsvedajavikārāśca yathā yebhyo bhavanti ca .
     mānuṣasvedamalajā makṣikādyā bhavanti ca ..
     navameghaprasiktāyāṃ pipālikagaṇādayaḥ .
     sasvedajāpi vijñeyā vṛkṣagopaśujantavaḥ ..
     samidbhyā māṣamudgebhyaḥ phalebhyaścaiva jantavaḥ .
     jāyanta krimayā viprāḥ kāṣṭabhyo ghuṇakādayaḥ ..
     tathā śukravikārebhyaḥ pūtikāḥ prabhavanti ca .
     saṃsvedajāśca jāyante vṛścikāḥ śuṣkagomayāt ..
     gobhyo hi mahiṣebhyaśca mānuṣebhyaśca jantavaḥ .
     matsyādidhyaśca vividhā antaḥkukṣau viśaṣataḥ ..
     athānyāni ca sūkṣmāṇi sūkṣmayūkāstathaiva ca .
     gobhyā'śvebhyastathā caiva aṣṭāpadakinīnakāḥ ..
     makṣikāṇāṃ vikārāśca utsṛṣṭodakakardamaiḥ .
     śarāvati vikārāśca karīṣebhyo bhavanti hi ..
     evamādirasakhyāto gaṇaḥ saṃsvedajo mayā .
     samāsānnihito hyeṣa prākkarmavaśajaḥ smṛtaḥ ..
iti vahnipurāṇe kāśyapīyavaṃśanāmādhyāyaḥ ..

svedanaṃ, klī, (svid + lyuṭ .) svedaḥ . iti medinī .. svedanayantraṃ yathā --
     nibaddhamauṣadhaṃ sūtaṃ bhūrje tattriguṇāmbare .
     rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi ..
     sandhānapūrṇaṃ kumbhāntaḥ svāvalambanasaṃsthitam .
     adhastājjvālayedvahniṃ tattaduktakrameṇa hi .
     dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi ..
sandhānaṃ kāñjikādi .
     sāmbusyālīmukhe baddhe vastre svedyaṃ nidhāya ca .
     pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam ..
iti bhāvaprakāśaḥ .. (svedayatīti . svid + ṇic + lyuḥ . svedake, tri . yathā, suśrute . 3 . 4 .
     svedano durgandhaḥ pītaśithilāṅgastāmranakhanayanatālujihvoṣṭhapāṇipādatala ityādi ..

svedanikā, strī, (svedanamastyasyā iti . ṭhan .) kanduḥ . iti hemacandra .. bharjanapātram . bharjanaśālāca ..

svedanī, strī, (svidyate'nayeti . svid + lyuṭ . ṅīp .) lauhamayapātram . tāoyā iti lohatā iti ca khyātam . iti bharataḥ .. tatparyāyaḥ . kanduḥ 2 . ityamaraḥ . 2 . 9 . 30 svedanikā 3 . iti hemacandraḥ ..

svedamalojjhitadehaḥ, puṃ, (svedamalena ujjhitaḥ deho yasya .) sarvakalpīyajināttamaḥ . iti hemacandraḥ .. svedamalatyaktakāyaśca . tadyukte, tri ..

svedavipruṭ, [ṣ] strī, gharmabinduḥ . svedasya vipruṭ binduḥ . iti ṣaṣṭhītatpuruṣasamāsaniṣpannā ..

svairaḥ, tri, (svena svātantryeṇa īrte iti . īra gatau + ac . svādīreriṇoḥ . 6 . 1 . 89 . ityasya vārtikoktyā vṛddhiḥ .) svacchandaḥ . (yathā, raghuḥ . 2 . 5 .
     avyāhataiḥ svairagataiḥ sa tasyāḥ samrāṭ samārādhanatatparo'bhūt .) mandaḥ . iti medinī .. (yathā, mahābhārate . 4 . 66 . 49 .
     athottaraḥ śubhairgandhairmālyaiśca vividhaistathā .
     ākīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairamāgamat .. * ..
vṛthālāpaḥ . yathā, tatraiva . 1 . 42 . 2 .
     naivānyathedaṃ bhavitā pitareṣa bravīmi te .
     nāhaṃ mṛṣā bravīmyeva saireṣvapi kutaḥ śapan ..
)

svairatā, strī, (svairasya bhāvaḥ . svaira + tal .) svairitā . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 3 . 2 . 2 ..

svairiṇī, strī, (svenaiva īrayituṃ śīlamasyāḥ . īra + ṇiniḥ . ṅīp . syādīreriṇāriti vṛddhiḥ .) vyabhicāriṇī ityamaraḥ . 2 . 6 . 11 .. sā tu catuḥpuruṣagāminī (yathā, mahābhārate . 1 . 123 . 73 -- 74 .
     pāṇḍustu punarevaināṃ puttralobhāt mahāyaśāḥ .
     vaktumaicchaddharmapatnīṃ kuntī tvenamathāvravīt ..
     nātaścaturthaṃ pramavamāpatsvapi vadantyuta .
     ataḥ paraṃ svairiṇī syādbandhakī pañcame bhavet ..
)

svairitā, strī, (svairiṇo bhāva . tal . ṭāp .) svacchandatā . tatparyāyaḥ . yadṛcchā 2 . ityamaraḥ . 3 . 2 . 2 ..

svairindhnī, strī, paraveśmasthā svavaśā śilpakāriṇī nārī . iti śabdaratnāvalī .. paragṛhasthā svatantrā prasādhanānulepanādiśilpakāriṇīti viśeṣaṇatrayayuktā yā sā sairindhrī . svairaṃ svācchandyaṃ dharatīti svairindhrī nipātanāt . svairindhrī paraveśmasthā śilpakṛt svavaśā striyām . iti dantyādau rabhasaḥ . ityamaraṭīkāyāṃ bharataḥ .. asyā rūpāntaraṃ sairandhrī sairindhriḥ iti ca ṭīkāntaram ..

svairī, [n] tri, svenaiva īrituṃ śīlamasya . īra gatau + ṇiniḥ . svatantraḥ . ityamaraḥ . 3 . 1 . 15 .. (yathā, mahābhārate . 13 . 142 . 21 .
     siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ .
     svairiṇo dārasaṃyuktāsteṣāṃ dharmaḥ kathaṃ smṛtaḥ ..


svopārjitaḥ, tri, (svenopārjitaḥ .) svayamarjitaḥ . svayamupāttaḥ . yathā, pitā cet puttrān vibhajet tasya svecchā svayamupātte'rthe pattāmahe tu pitāputtrayāstulyaṃ svāmitvam . iti viṣṇusūtram . api ca . manuviṣṇū .
     patṛkantu pitā dravyamanavāptaṃ yadāpnuyāt .
     na tat puttrairbhajet sārdhamakāmaḥ svayamarjitam ..
tat svayamarjitamiti kṛtvā na vibhajedityanvayaḥ . etattu sthāvaraviṣayam . maṇyādāvanuddhṛte'pi pitureva svācchandyam .
     sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam .
     tasambhūya sutān sarvān na dānaṃ na ca vikrayaḥ ..
     pituḥ prasādāt bhujyante vastrāṇyābharaṇāni ca .
     sthāvarantu na bhujyeta prasāde sati patṛke ..
iti mitākṣarādhṛtavacanamapi pitāmahadhana param . pitrā ca svopārjitaṃ sthāvaraṃ dattaṃ bhujyata eveti . anyathā mūlabhūtaśrutyantarakalpanāpattaḥ . iti dāyatattvam .. * .. svāpārjitaṃ dvividham . pitrādadhanādyupadhātena svenopārjitam . tadanupaghātena upārjitañca . taddhanavibhāgavidhiryathā . vyāsaḥ .
     anāśritya pitṛdravyaṃ svaśaktyāpnoti yaddhanam .
     dāyādabhyo na taddadyāt vidyālabdhañca yadbhavet ..
kātyāyanaḥ .
     dvyaṃśaharo'rdhaharo vā puttravittārjanāt pitā . puttravittārjanāt . kṛdvihito bhāvā dravyavat prakāśate iti nyyayāt puttrārjitāvattāt piturdvyaṃśitvaṃ pitṛdhanānupaghātaviṣayaṃ bhrātṛdhanopaghātaviṃṣayañca . arjakasya tu dvyaṃśitvam . bhrātṛdhanopaghāte tu teṣāmapyekāṃśitvaṃ vakṣyamāṇavacanāt . piturardvaharatvantu pitṛdravyopaghātādguṇavattvādvā iti dāyabhāgaḥ .. anupaghāte pitā dvyaṃśaharaḥ . arjakatvāt svayamapi dvyaṃśaharaḥ . itareṣāmanaṃśitvam . bhrātṛdravyopaghāte tu teṣāmapyekāṃśaḥ . iti dbyaṃśārdhāṃśayorbhedakathanam .. * .. sādhāraṇadhanārjite'pi viśeṣamāha vyāsaḥ .
     sādhāraṇaṃ samāśritya yatkiñcit vahanāyudham .
     śauryādināpnoti dhanaṃ bhrātarastatra bhāginaḥ .
     tasya bhāgadvayaṃ deyaṃ śeṣāstu samabhāginaḥ ..
atra bhrātara ityupalakṣaṇaṃ pitṛvyādayo'pi boddhavyāḥ . tasyārjakasya . sādhāraṇopaghāte yasya yāvato'ṃśasthālpasya mahato vā upaghātastasya tadanusāreṇa bhāgakalpanā kāryā . iti dāyabhāgaḥ .. iti ca dāyatattvam ..

svorasaḥ, puṃ, śilāpiṣṭakalkaḥ . yathā --
     svorasaḥ svarasaḥ proktaḥ kalko dṛṣadi peṣitaḥ .. iti śabdacandrikā ..

ha

ha, hakāraḥ . sa tu vyañjanatrayastriṃśavarṇaḥ . aṣṭama vargīyacaturthavarṇaśca . tasya uccāraṇasthānaṃ kaṇṭhaḥ . iti vyākaraṇam .. (yathā ca śikṣāyām . 17 . kaṇṭhyā vahāvicuyaśāstālavyā oṣṭhajāvupū .. *) asya svarūpaṃ yathā --
     hakāraṃ śṛṇu cārvaṅgi ! caturvargapradāyakam .
     kuṇḍalīdvayasaṃyuktaṃ raktavidyullatopamam .
     rajaḥsattvatamoyuktaṃ pañcadevamayaṃ sadā .
     pañcaprāṇātmakaṃ varṇaṃ triśaktisahitaṃ sadā .
     tribindusahitaṃ varṇaṃ hṛdi bhāvaya pārvati ! ..
iti kāmadhenutantram .. * .. (vaṅgīyavarṇamālāyām) asya lekhanaprakāro yathā --
     ūrdhvādākuñcitā madhye kuṇḍalītvaṃ gatā tvadhaḥ .
     ūrdhvaṃ gatā punaḥ saiva tāsu brahmādayaḥ kramāt .
     mātrā ca pārvatī jñeyā dhyānamasya pracakṣyate ..
     karīṣabhūṣitāṅgīñca sāṭṭahāsāṃ digambarām .
     asthimālyāmaṣṭabhujāṃ varadāmambujekṣaṇām ..
     nāgendrahārabhūṣāḍhyāṃ jaṭāmukuṭamaṇḍitām .
     sarvasiddhipradāṃ nityāṃ dharmakāmārthamokṣadām ..
     evaṃ dhyātvā hakārantu tanmantraṃ daśadhā japet ..
iti varṇoddhāratantram .. * .. asya nāmāni yathā --
     haḥ śivo gaganaṃ haṃso nāgaloko'mbikāpatiḥ .
     nakulīśo jagatprāṇaḥ prāṇeśaḥ kapilāmalaḥ ..
     paramātmātmajo jīvo yavākaḥ śāntido'ṅganaḥ mṛgā bhayo'ruṇā sthāṇuḥ krūṭakūpavirāvaṇaḥ ..
     lakṣmīrmaviharaḥ śambhuḥ prāṇaśaktirlalāṭajaḥ .
     svakopavāraṇaḥ śūlī caitanyaṃ pādapūraṇaḥ .
     mahālakṣmīḥ paraṃ śambhuḥ śākhoṭhaḥ somamaṇḍalaḥ ..
iti varṇābhidhānam .. * .. api ca .
     śukraścātha hakāro'śaḥ prāṇaḥ sāntaḥ śivo viyat .
     akulo nakulīśaśca hasaḥ śūnyañca hākinī .
     ananto nakulī jīvaḥ paramātmā lalāṭajaḥ ..
iti bījavarṇābhidhānam . api ca .
     hakāro nakulīśo'pi haṃsaḥ prāṇo'ṅkuśaḥ priye .
     maheśo nakulī caiva varāvo gaganaṃ raviḥ .
     liṅgaṃ śūnyo mahāśūnyaḥ prāṇaśca parameśvari ! ..
iti śrīrudrayāmale 8 paṭale mantrābhidhānam ..

ha, vya, (hana hiṃsāgatyoḥ + anyebhyo'pīti ḍaḥ .) pādapūraṇam . ityamaraḥ . 3 . 4 . 5 .. (yathā, rāmāyaṇe . 1 . 1 . 58 .
     pampātīre hanumatā saṅgato vānareṇa ha ..) sambodhanam . vinigrahaḥ . niyogaḥ . kṣepaḥ . kutsā . iti medinīśabdaratnāvalyau ..

haṃ, [m] vya, ruṣoktiḥ . anunayaḥ . iti medinī ..

haḥ, puṃ, śivaḥ . jalam . śūnyam . dhāraṇam . maṅgalam . gaganam . nakulīśaḥ . raktam . svargaḥ . iti medinī .. pāpaharaṇam . candraḥ . iti śabdaratnāvalī .. sakopavāraṇaḥ . śuṣkaḥ . ityekākṣarakoṣaḥ ..

haṃsaḥ, puṃ, (hanti sundaraṃ gacchatīti . hana hiṃsāgatyoḥ + vṛtṝvadihanīti . uṇā 03 . 62 . iti saḥ .) pakṣiviśeṣaḥ . hāṃsa iti bhāṣā . tatparyāyaḥ . śvetagarut 2 cakrāṅgaḥ 3 mānasaukāḥ 4 . ityamaraḥ . 2 . 5 . 23 .. kalakaṇṭhaḥ 5 sitacchadaḥ 6 . iti jaṭādharaḥ .. sitapakṣaḥ 7 saraḥkākaḥ 8 purudaṃśakaḥ 9 . iti śabdaratnāvalī .. dhavalapakṣaḥ 10 mānasālayaḥ 11 . iti rājanirghaṇṭaḥ .. asya māṃsaguṇāḥ . vātaharatvam . vṛṣyatvam . svaryatvam . māṃsabalapradaṃtvañca . iti rājavallabhaḥ .. * .. api ca .
     snigdhaṃ himaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāntu vātaghnam .
     teṣvapi ca haṃsamāṃsaṃ vṛṣyatabhaṃ timiraharañca ..
iti rājanirghaṇṭaḥ .. api ca .
     haṃsasārasakācākṣavakakrauñcasarārikāḥ .
     nandīmukhī sakādambā balākādyaḥ plavāḥ smṛtāḥ .
     plavante salile yasmāt ete tasmāt plavāḥ smṛtāḥ ..
kācākṣaḥ kapardikākṣo bṛhadbakaḥ . krauñcaḥ śaradvihaṅgaḥ syāt . ṭeka iti loke . śarārikā sindhu iti loke .
     sthūlā kaṭhorā vṛttā ca yasyāścañcurvyavasthitā .
     guṭikācañcusadṛśī jñeyā nandīmukhīti sā ..
kādambaḥ karāvā iti loke . valā bagulī iti loke .
     plavāḥ pittaharāḥ snigdhā madhurā guravo himāḥ .
     vātaśleṣmapradāścāpi balaśukrakarāḥ sarāḥ ..
iti bhāvaprakāśaḥ .. * .. (yathā ca .
     gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ .
     bṛhaṇāḥ śukralāścoktā haṃsā mārutanāśanāḥ ..
iti carake sūtrasthāne 27 adhyāye ..) asyā ḍimbaguṇāḥ haṃsabījaśabde draṣṭavyāḥ .. * .. tasya śakunaṃ yathā --
     kāṣṭhāsu sarvāsvapi darśanena haṃsasya śabdena tu sarvasiddhiḥ .
     nāmāni haṃsasya śṛṇīti yastu prayānti nāśaṃ duritāni tasya ..
     cauraiḥ samaṃ darśanamādyaśabde nidhirdvitīye'tha bhayaṃ tṛtīye .
     yuddhaṃ caturthe nṛpatiprasādaḥ syāt pañcame haṃsarave narāṇām ..
iti vasantarājaśākune 8 vargaḥ .. nirlobhanṛpaḥ . viṣṇuḥ . (yathā mahābhārate . 12 . 43 . 7 .
     śuciśravā hṛṣokeśo ghṛtārcirhaṃsa ucyase ..) sūryaḥ . (yathā, mahābhārate . 3 . 3 . 61 .
     tvaṃ haṃsaḥ savitā bhānuraṃśumālī vṛṣākapiḥ ..) paramātmā . matsaraḥ . yogibhedaḥ . mantrabhedaḥ . śarīrasthavāyuviśeṣaḥ . turaṅgamaprabhedaḥ . iti medinī .. (goviśeṣaḥ . yathā, bṛhatsaṃhitāyām . 61 . 17 .
     sitavarṇaḥ piṅgākṣastāmraviṣāṇekṣaṇo mahāvaktraḥ .
     haṃso nāma śubhaphalo yūthasya vivardhanaḥ proktaḥ ..
) guruḥ . parvataḥ . iti śabdaratnāvalī .. śivaḥ . ityanekārthakoṣaḥ .. agrataḥ sthitaḥ . śreṣṭhaḥ . iti hemacandraḥ .. viśuddhaḥ . ityajayaḥ .. * atha haṃsamantravivaraṇam . asyājapāgāyattrīmantrasya śirasi haṃsaṛṣaye namaḥ . makhe avyaktagāyattrīcchandase namaḥ . hṛdi paramahaṃsadevatāyai namaḥ . liṅge haṃ bījāya namaḥ . ādhāre saḥ śaktaye namaḥ . paramātmaprotaye ucchāsaniśvāsābhyāṃ ṣaṭśatādhikaikaviṃśatisahasrajapena pūrbabhūtebhyo nivedayāmi . mūlādhāramaṇḍape svarṇavarṇaṃ caturdalapadme vādisāntacaturvarṇānvite gāyattrīsahitāya gaṇanāthāya ṣaṭśatasaṃkhyajapamaharniśaṃ samarpayāmi namaḥ . svādhiṣṭhānamaṇḍape anekavidyunnibhe vādilāntaṣaḍvarṇānvite ṣaḍdalapadme sāvitrīsahitāya brahmaṇe ajapāmantraṣaṭsahasraṃ nivedayāmi namaḥ . maṇipūramaṇḍape nīlotpalameghanibhe ḍādiphāntadaśavarṇānvite daśadalapadme lakṣmīsahitāya viṣṇave ṣaṭsahasrajapaṃ samarpayāmi namaḥ . anāhatamaṇḍape taruṇaravinibhe dvādaśavarṇayute dbādaśadalapadme gaurīsahitāya śivāya ajapāṣaṭsahasrajapaṃ samarpayāmi namaḥ . viśuddhamaṇḍape ṣoḍaśadalakarṇikāmadhye jīvātmane akārādi-aḥkārānte ajapāsahasrasaṃkhyajapaṃ nivedayāmi namaḥ . ājñāmaṇḍape śrīcandraprabhe dvidalapadmeha-kṣa-varṇānvite māyāsahitagurumūrtaye ekasahasrajapaṃ nivedayāmi namaḥ . brahmarandhramaṇḍape nānāvarṇojjvale sahasrapadmasthitāya paramātmane akārādikṣakārāntasahitāya ekasahasrajapaṃ nivedayāmi namaḥ . sahasraśabdo'saṃkhyapara iti bodhyam . uktañca padmaṃ koṭisamanvitamiti . iti japaṃ samarpya aṣṭottaraśatasaṃkhyamajapājapaṃ kuryāt . akārādikṣakārāntā varṇā haṃsa iti śivaśaktibindūnā brahma a iti visargarūpabindūbhyāṃ hariharayorabhedaḥ . so'hamityābhedabhāvanayā brahmarūpatāṃ svaṃ svaṃ paribhāvya uktaḥ . ṣaṭśatādhikaikaviṃśatisahasrajapena paradevatārūpaḥ śrīparameśvaraḥ prīyatāmityekavāraṃ saṅkalpya dhyāyet .. * .. haṃsasya dhyānaṃ yathā --
     ārādhayāmi maṇisannibhamātmaliṅgaṃ māyāpurīhṛdayapaṅkajasanniviṣṭam .
     śraddhānadīvimalacittajalāvagāhaṃ nityaṃ samādhikusumairapunarbhavāya .. * ..
prasaṅgājjaparahasyaṃ likhyate . pañcāśadvarṇasaṃpūṭatvenānulomyaprātilaumyena brahmarūpaṃ meruṃ kṣakāraṃ parikalpya tayā saha japaṃ kuryāditi doṣaleśairna vādhyate . etena viśvameva haṃsamātṛkayorekākāreṇa kālātmanā loke cidātma ucyate . ajapāvidhānaṃ vinā śrīvidyādisakalavidyāyā anadhikārī bhavet . taduktam . haṃsajñānavimugdhena kṛtamapyakṛtaṃ bhavet . iti .
     ajapādhāraṇaṃ devi ! kathayāmi tavānaghe ! .
     yasya vijñānamātreṇa paraṃ brahmaiva deśikaḥ ..
     hasaḥ padaṃ pareśāni pratyahaṃ prajapennaraḥ .
     moharandhraṃ na jānāti mokṣastasya na vidyate ..
     śrīguroḥ kṛpayā devi ! jñāyate japyate yadā .
     ucchāsaniśvāsatayā tadā bandhakṣayo bhavet ..
     ucchāse caiva niśvāse haṃsa ityakṣaradvayam .
     tasmāt prāṇastu haṃsātmā ātmākāreṇa saṃsthitaḥ .
     nābherucchāsaniśvāsāt hṛdayāgnervyavasthitiḥ ..
iti rāghavabhaṭṭadhṛtadakṣiṇāmūrtisaṃhitāyāṃ 7 paṭalaḥ .. * .. ahorātramadhye'japājapasaṃkhyā yathā --
     ṣaṣṭiśvāsairbhavet prāṇaḥ ṣaṭprāṇā nāḍikā matā .
     ṣaṣṭināḍyā ahorātraṃ japasaṃkhyākramo mataḥ ..
     ekaviśatisāhasraṃ ṣaṭśatādhikamīśvari .
     japate pratyahaṃ prāṇī sāndrānandamayīṃ parām .
     utpattiśca japārambho mṛtyustasya nivedanam ..
iti tatraiva 7 paṭalaḥ .. * .. ajapānāmakāraṇamapi tatraiva .
     vinā japena deveśi ! japo bhavati mantriṇaḥ .
     ajapeyaṃ tataḥ proktā bhavapāśanikṛntanī ..
     evaṃ japaṃ maheśāni pratyahaṃ vinivedayet .
     gaṇeśabrahmaviṣṇubhyo harāya parameśvari ! ..
     jīvātmane krameṇaiva tathaiva paramātmane .
     ṣaṭśatāni sahasrāṇi sahasrañca tadeva hi .
     punaḥ sahasraṃ gurave krameṇa ca nivedayet * ..
evaṃ yathāsthānāvasthitebhyo gaṇeśādibhyastajjapasamarpaṇamuktvā tattatsthānānāṃ tattadavasthitamātṛkārṇānāñca rūpamāha tatraiva .
     ādhāre svarṇavarṇe'smin vādisāntāni saṃsmaret .
     drutasauvarṇavarṇāni varṇāni parameśvari ! ..
     svādhiṣṭhāne vidrumābhe vādilāntāni ca smaret .
     vidyutpuñjaprabhābhāni sunīle maṇipūrake ..
     ḍaphāntyani mahānīlaprabhāṇi ca vicintayet .
     piṅgavarṇe mahāvahnikalikābhāni cintayet ..
     kādiṭhāntāni varṇāni caturthe'nāhate priye .
     viśuddhau dhūmravarṇe ca raktavarṇān svarān yajet ..
     ājñāyāṃ vidyudābhāyāṃ śubhrau hakṣau vicintayet ..
     karpūradyutisaṃrājatsahasradalanīraje .
     nādātmakaṃ brahmarandhraṃ jānīhi parameśvari .
     eteṣu ptaptacakreṣu sthitebhyaḥ parameśvari ! ..
     japaṃ nivedayitvā taṃ ahorātrabhavaṃ priye .
     sahajaṃ parameśāni nyāsaṃ kuryādvicakṣaṇaḥ ..
     ṛṣirhaṃso'vyaktarūpagāyattrī cchanda ucyate .
     devatā paramādistu haṃso'haṃ bījamucyate ..
     saḥ śaktiḥ kīlakaṃ so'haṃ prāṇavastu tvameva hi .
     netrasthalaṃ bhavet śvetaṃ varṇañca parameśvari ! ..
     tadā tatsaha ityevaṃ manorasya prakīrtitaḥ .
     mokṣārthe viniyogaḥ syādevaṃ jānīhi pārvati ..
     tataḥ ṣaḍaṅgavinyāsaṃ kuryāddehasya siddhaye .
     sūryaṃ somaṃ maheśāni nirañjanamataḥ param ..
     nirābhāsaṃ caturthyantaṃ svāhānte kramato nyaset .
     kavacāntaṃ pravinyasya tato'nantapadaṃ smaret ..
iti ca tatraiva 7 paṭalaḥ .. [...] .. ajapāyā dvaividhyamuktaṃ yathā --
     haṃseti prakṛtirjñeyā oṃkāraḥ prakṛterguṇaḥ .
     haṃkāreṇa bahiryāti sakāreṇa viśet punaḥ ..
     haṃseti paramaṃ mantraṃ jīvā japati sarvadā .
     ṣaṭśatāni divārātrī sahasrāṇyekaviṃśatiḥ ..
     ajapā nāma gāyatrī yogināṃ mokṣadāyinī .
     ajapā dvividhā devi ! vyaktā guptā krameṇa ca .
     vyaktā ca dvividhā proktā śabdajyotiḥsvarūpiṇī .
     jyotīrūpā ca sā devī hṛdisthāne pratiṣṭhitā .
     ṭhakārarūpā guptā ca śivaśaktiḥ prakīrtitā .
     candrabījaṃ ṭhakārastu vīpsitaḥ svara ucyate ..
     ajapārthamayī guptā vahnijāyā prakīrtitā .
     asyāḥ saṅkalpamātreṇa puraścaraṇamucyate ..
iti niruttaratantre 4 paṭalaḥ .. (jarāmandhanṛpateḥ senāpativiśeṣaḥ . yathā, mahābhārate . 2 . 22 . 31 -- 32 .
     su tu senāpatiṃ rājā sasmāra bharatarpabha ! .
     kauśikaṃ citrasenañca tasmin yuddha upasthite ..
     yayoste nāmanī rājan ! haṃseti ḍibhaketi ca .
     pūrvaṃ saṃkathite puṃbhirnṛloke lokasatkṛte .. * ..
meroruttarasthaparvataviśeṣaḥ . yathā, viṣṇupurāṇe . 2 . 2 . 28 .
     śaṅkhakūṭo'tha ṛṣabho haṃso nāgastathā paraḥ .
     kālañjarādyāśca tathā uttare keśarācalāḥ ..
)

haṃsakaḥ, puṃ, (haṃsa iva kāyati madhuradhvanitvāt . kaiśabde + kaḥ .) pādakaṭakaḥ . yathā --
     pādāṅkadaṃ tulākoṭirmañjīro nūpūro'striyām .
     haṃsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā ..
ityamaraḥ . 2 . 6 . 109 .. ṣaṭ nūpure . kecittu pādāṅgadādicatuṣkaṃ caraṇabhūṣaṇe nūpura iti khyāte . haṃsakādidvayaṃ ravaśūnye haṃsākṛticaraṇabhūṣaṇe ityāhuḥ . haṃsa iva kāyati madhuradhvanitvāt haṃsakaḥ . kai śabde ḍaḥ . haṃsākṛtitvāt haṃsa iva haṃsakaḥ iti vā . ivārthevikārasaṃgha ityādinā kaḥ . iti bharataḥ .. (haṃsa iveti . ive pratikṛtāviti kan . svārthe kan vā) rājahaṃsaḥ . iti śabdacandrikā .. (yathā, māghe . 7 . 23 .
     sarita iva savibhramapravātapraṇaditahaṃsakabhūṣaṇā virejuḥ .. tālaprabhedaḥ . yathā --
     laghurgururlaghuryatra sa tālo haṃsakaḥ smṛtaḥ .. iti saṅgītadāmodaraḥ ..

haṃsakīlakaḥ, puṃ, (haṃsa iva kaulatīti . kīla bandhane + ṇvul .) ratibandhaviśeṣaḥ . yathā --
     nārīpādadvayaṃ kṛtvā kāntasyoruyugopari .
     kaṭimāndolayed yatnāt bandho'yaṃ haṃsakīlakaḥ ..
iti smaradīpikā ..

haṃsakūṭaḥ, puṃ, kakut . iti kecit .. (parvataviśeṣaḥ . yathā, mahābhārate . 1 . 119 . 49 .
     indradyumnaḥ saraḥ prāpya haṃsakūṭamatītya ca .
     śataśṛṅge mahārāja tāpasaḥ samatapyata ..
)

haṃsagadgadā, strī, (haṃsa iva gadgado yasyāḥ .) madhurabhāṣiṇī . tatparyāyaḥ . madhuranisvanā 2 . iti trikāṇḍaśeṣaḥ ..

haṃsagāminī, strī, (haṃsa iva gacchatīti . gama + ṇiniḥ . ṅīp . haṃsagamanamiva gamanaṃ yasyāḥ sā iti vā .) nārīviśeṣaḥ . (haṃsena gacchatīti .) brahmāṇī . iti haṃsārūḍhāśabdadarśanāt ..

haṃsadāhanaṃ, klī, (haṃsaṃ śreṣṭhaṃ surabhitvāt dāhanaṃ yasya .) aguru . iti śabdacandrikā .. (guṇādayo'syā aguruśabde jñātavyāḥ ..)

haṃsanādinī, strī, (haṃsa iva nadatīti . nada + ṇiniḥ . ṅīp . nārīviśeṣaḥ . tasyā lakṣaṇaṃ yathā, śabdamālāyām .
     gajendragamanā tanvī kokilānāṃ rutānvitā .
     nitambagurviṇo yā sā kathyate haṃsanādinī ..


[Page 5,500c]
haṃsapadī, strī, (haṃsasyeva pādā mūlāmyasyāḥ . ṅīp . pādasya padbhāvaḥ .) godhāpadī . iti rājanirghaṇṭaḥ .. haṃsrapadīviśeṣaḥ . tatparyāyaḥ . madhusravā 2 haṃsapādī 3 tripadī 4 . iti ratnamālā .. (asyāḥ paryāyo yathā --
     haṃsapādī haṃsapadī kīṭamātā tripādikā . iti bhāvaprakāśasya pūbba khaṇḍe prathame bhāge ..)

haṃsapādaṃ, klī, (haṃsasya pāda iva varṇo yasya .) hiṅgulam . iti halāyudhaḥ .. puṃ, yathā -- hiṅgulandaradaṃ mlecchamiṅgulañcūrṇapāradam . daradastrividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ .. haṃsapādastṛtīyaḥ syāt guṇavānuttarottaram . carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ . javākusumasaṅkāśo haṃsapādo mahottamaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) haṃsacaraṇe ca puṃ ..

haṃsapādikā, strī, (haṃsapādī eva svārthe kan . ṭāp .) haṃsapadī . iti rājanirghaṇṭaḥ ..

haṃsapādī, strī, (haṃsasya pādā iva mūlānyasyāḥ . ṅīp .) haṃsapadīviśeṣaḥ . iti ratnamālā .. (asyāḥ paryāyo guṇāśca yathā --
     haṃsapādī haṃsapadī kīṭamātā tripādikā .
     haṃsapādo guruḥ śītā hanti raktaviṣavraṇān ..
     visarpadāhātisāralūtābhūtāgnirohiṇīḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

haṃsabījaṃ, klī, (kṣaṃsasya bījam .) haṃsaḍimbaḥ . tasya guṇāḥ yathā, rājanirghaṇṭhe .
     hasabījaṃ paraṃ balyaṃ vṛṃhaṇaṃ vātanāśanam .
     pāke laghutaraṃ proktaṃ sarvāmayavināśanam ..


haṃsamālā, strī, (haṃsasya mālā .) kādambaḥ . iti śabdacandrikā .. haṃsasamūhaḥ . yathā --
     tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhīrnaktamivātmabhāsaḥ .
     sthiropadeśāmupadeśakāle prapedire prāktanajanmavidyāḥ ..
iti kumārasambhave . 1 . 30 ..

haṃsamāṣā, strī, haṃsaḥ śraiṣṭho māṣo yasyāḥ .) māṣaparṇī . iti rājanirghaṇṭaḥ ..

haṃsarathaḥ, puṃ, (haṃso ratho vāhanaṃ yasya .) brahmā . iti trikāṇḍaśeṣaḥ ..

haṃsalomaśaṃ, klī, (haṃsa iva lomaśam .) kāsīsam . iti rājanirghaṇṭaḥ ..

haṃsalohakaṃ, klī, (haṃsaṃ śreṣṭhaṃ lohamiva . kan) . pittalam . iti hemacandraḥ .. (vivaraṇamasya pittalaśabde jñātavyam ..)

haṃsavatī, strī, (haṃsa iva haṃsapadākāra iva mūlamastyasyā iti . haṃsa + matup . ṅīp . masya vaḥ .) haṃsapadīlatā . iti jaṭādharaḥ .. haṃsayukte, tri ..

haṃsavāhanaḥ, puṃ, (haṃso vāhanaṃ yasya .) brahmā . iti kaścidamaraḥ . 1 . 1 . 17 .. (yathā, śrīmadbhāgavate . 7 . 3 . 16 .
     tapantaṃ tapasā lokān yathābbhrāpihitaṃ ravim .
     vilakṣya vismitaḥ prāha hasaṃstaṃ haṃsavāhanaḥ ..
)

haṃmāṅghriḥ, puṃ, (haṃsasya aṅghririva raktavavarṇatvāt .) hiṅgulam . iti kecit .. haṃsapādaśca ..

haṃsādhirūḍhā, strī, (haṃsamadhirūḍhā .) sarasvatī . yathā --
     vāṇīṃ pūrṇaniśākarojjvalamukhīṃ karpūrakundaprabhāṃ candrārdhāṅkitamastakāṃ nilakaraiḥ mabibhratīmādarāt .
     bīṇāmakṣaguṇaṃ sudhāḍhyakalasaṃ vidyāñca tuṅgastanoṃ divyairābharaṇairvibhūṣitatanuṃ haṃsādhirūḍāṃ bhaje ..
iti tantrasāraḥ ..

haṃsābhikhyaṃ, klī, (haṃsasyeva abhikhyā śobhā yasya śuklavarṇatvāt .) rūpyam . iti hemacandraḥ ..

haṃsārūḍhaḥ, puṃ, (haṃsamārūḍhaḥ .) brahmā . yathā . raktavarṇaṃ caturmakhaṃ dvibhujaṃ akṣasūtrakamaṇḍalukaraṃ haṃsārūḍhaṃ brahmāṇam . iti vaidikasandhyāprāṇāyāme brahmadhyānam .. (yathā, bṛhatsaṃhitāyām . 5 . 57 .
     daṇḍī yamo mahiṣago haṃsārūḍhaśca pāśabhṛdvaruṇaḥ ..)

haṃsārūḍhā, strī, (haṃsamārūḍhā .) brahmāṇī . yathā,
     caturmukhīṃ jagaddhātrīṃ haṃsārūḍhāṃ varapradām .
     sṛṣṭirūpāṃ mahābhāgāṃ brahmāṇīṃ tāṃ namā myaham ..
iti bṛhannandikeśvarapurāṇoktadurgotsavapaddhatiḥ ..

haṃsikā, strī, (haṃsī eva . svārthe kan . ṭāp .) haṃsī . iti śabdaratnāvalī ..

haṃsī, strī, (haṃsasya patnī . haṃsa + ṅīp .) haṃsabhāryā . tatparyāyaḥ . cakrāṅgī 2 varaṭā 3 cakrākī 4 varaṭī 5 saraḥkākī 6 haṃsikā 7 vāralā 8 haṃsayoṣit 9 . iti śabdaratnāvalī .. varalā 10 marālī 11 mañjugamanā 12 mṛdugāminī 13 . iti rājanirghaṇṭaḥ .. dvāviṃśatyakṣarapādacchandoviśeṣaḥ . yathā --
     mau gau nāścatvāro go go vasubhuvanayatiriti bhavati haṃsī .
     sārdhaṃ kāntenaikānte'sau vikacakamalamadhusurabhi pibantī kāmakrīḍākūtasphītapramadasarabhasabharamalaghu ravantī .
     kālindīye padmāraṇye pavanapatanaparitaralaparāge kaṃsārāte paśya svecchaṃ rasabhasagatiriha vilasati haṃsī ..
iti chandomañjaryāṃ 2 stavakaḥ .. haṃsastrījātiḥ . iti mugdhabodhavyākaraṇam ..

haṃsodakaṃ, klī, (haṃsaṃ śreṣṭhamudakam .) pānīyaviśeṣaḥ . yathā --
     nādeyaṃ navamṛdghaṭeṣu nihitaṃ santaptamarkāṃśubhiryāminyāñca niviṣṭamindakiraṇairmandānilāndolitam .
     elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam ..
iti rājanirghaṇṭaḥ ..

haṃho, vya, sambodhanam . (yathā, mahābhārate . 12 . 267 . 9 .
     tāṃ gāmṛṣiḥ syūmaraśmiḥ praviśya yatimabravīt .
     haṃho vedā yadi matā dharmāḥ kenāpare matāḥ ..
) darpaḥ . dambhaḥ . praśnaḥ . iti śabdaratnāvalī ..

hakkaḥ, puṃ, (hak ityavyaktabdena kāyatīti . kai + kaḥ .) gajasamāhvānam . iti jaṭādharaḥ ..

hakkāraḥ, puṃ, (hak ityavyaktaśabdasya kāraḥ karaṇam .) āhvānam . iti kecit ..

hañjā, vya, nāṭyoktau ceṭīsambodhanam . ityamaraṭīkāyāṃ bharataḥ ..

hañjiḥ, pu, kṣut . iti jaṭādharaḥ ..

hañjikā, strī, bhārgī . iti bhāvaprakāśaḥ .. (asyāḥ paryāyo guṇāśca . yathā --
     brāhmaṇyaṅgāravallī ca kharaśākā ca hañjikā .
     anuṣṇā kaphapittāsrahikvākāsajvarapraṇut ..
     vraṇoraḥkṣatavīsarpakṛmikuṣṭhagadāpahā .
     alaktako guṇaistadvat viśeṣādvyaṅganāśanaḥ ..
) iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hañje, vya, nāṭyoktau cedīsambodhanam . yathā --
     haṇḍe hañje halāhvānaṃ nīcaṃ ceṭīṃ sakhīṃ prati .. ityamaraḥ . 1 . 7 . 15 .. haṇḍe nīcasambodhanam . hañje ceṭīsambodhanam . halā sakhī sambodhanam . trayamevāvyayam . yathā . haṇḍe kumbhila . are hañje kāñcanamāle . halā sauntale iti . trayamapyādantamavyayamasti . haṇḍā hañjā halā śabdāstrayaḥ sambodhanavācakāḥ . iti prākṛtavṛttāvavyayaparicchede vasantarājaḥ ..
     hañjeti ceṭikāhvānaṃ sakhyāhvānaṃ haleti ca .
     haṇḍeti kutasitāhvānamāryo māriṣa ucyate ..
iti bhāguriśca .. anavyayaśca halāśabdaḥ sakhīparyāyo'sti . bālā vāsūḥ sakhī haleti trikāṇḍaśeṣe vopālitaḥ .. atṛpto'haṃ mariṣyāmi he hale bhāṣitasya ceti taḍitamiśraḥ . trayamidamavyutpannam . iti bharataḥ ..

haṭa, tviṣi . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) tviṣi dīptau .. haṭati . iti durgādāsaḥ ..

haṭaparṇi, klī, śaivālam . iti śaibdaratnāvalī ..

haṭṭaḥ, puṃ, krayavikrayasyānam . hāṭa iti bhāṣā . ityamaraḥ . 3 . 5 . 98 ..

haṭṭacaurakaḥ, puṃ, (haṭṭasya cauraḥ . tataḥ kan .) cauraviśeṣaḥ . hāṭacora iti bhāṣā . tatparyāyaḥ . mallīkaraḥ 2 mācalaḥ 3 cillābhaḥ 4 . iti śabdaratnāvalī .. vandīkāraḥ 5 prasahyacauraḥ 6 . iti trikāṇḍaśeṣaḥ ..

haṭṭavilāsinī, strī, (haṭṭe vilasatīti . vi + lasa + ṇini . ṅīp .) gandhadravyaviśepaḥ . tatparyāyaḥ . dhamanī 2 añjanakeśī 3 hanuḥ 4 . ityamaraḥ . 2 . 4 . 130 .. asyāḥ paryāyo yathā --
     nakhaṃ vyāghranakhaṃ vyāghrāyudhantaccakrakārakam .
     nakhaṃ svalpanakhī proktā hanurhaṭṭavilāsinī ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) haridrā . iti bhāvaprakāśaḥ .. pustakāntare harivilāsinīti ca pāṭhaḥ .. (vārāṅganā . yathā, āryāsaptaśatyām . 433 .
     mṛgamadanidānamaṭavī kuṅkumamapi kṛṣakavāṭikā vahati .
     haṭṭavilāsini bhavatī paramekā paurasarvasvam ..
)

haṭha, kīlabandhe . balātkṛtau . plutau . iti kavikalpadrumaḥ .. (bhā°-para°-saka-plutau aka°seṭ .) kīle vandhaḥ kīlabandhaḥ . haṭati chāgaṃ kīle badhnāti ityarthaḥ . kātantrādau balātkāramātre . haṭhati paracakraṃ balī . iti durgādāsaḥ ..

haṭhaḥ, puṃ, (haṭha + puṃsīti ghaḥ .) balātkāraḥ . ityamaraḥ . 2 . 8 . 108 .. praśnī . iti medinī .. (haṭhayogaḥ . yathā, haṭhayogapraḍhīpikāyām . 1 . 10 . aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ . aśeṣayogayuktānāmādhārakamaṭho haṭhaḥ ..)

haṭhaparṇī, strī, (haṭhati plavate . iti . haṭha + ac . tādṛśaṃ parṇamasyāḥ . ṅīṣ .) śaivālaḥ . iti trikāṇḍaśeṣaḥ ..

haṭhayogaḥ, puṃ, (haṭhena yogaḥ .) yogaviśeṣaḥ . yathā --
     idānīṃ haṭhayogastu kathyate haṭhasiddhidaḥ .
     kṛtvāsanaṃ pavanāśaṃ śarīre rogahārakam ..
     pūrakaṃ kumbhakañcaiva recakaṃ vāyunā bhajet .
     itthaṃ kramotkramaṃ jñātvā pavanaṃ smadhayet sadā ..
     dhautyādikarmaṣaṭkañca saṃskuryāddhaṭhasādhakaḥ .
     etannāḍyāntu deveśi ! vāyupūrṇaṃ pratiṣṭhitam ..
     tato mano niścalaṃ syāttata ānanda eva hi .
     haṭhayogānna kālaḥ syānmanaḥ śūnye bhavedyadi ..
     idānīṃ haṭhayogasya dvitīyaṃ bhedavat śṛṇu .
     ākāśe nāsikāgre tu sūryakoṭisamaṃ smaret ..
     śvetaṃ raktaṃ tathā pītaṃ kṛṣṇamityādirūpataḥ .
     evaṃ dhyātvā cirāyuḥ syādaṅgājananavarjitaḥ ..
     śivatulyo mahātmāsau haṭhayogaprasādataḥ .
     haṭhājjyotirmayo bhūtvā hyantareṇa śiva bhavet .
     ato'yaṃ haṭhayogaḥ syāt siddhidaḥ siddhasevitaḥ ..
iti yogasvarodayaḥ ..

haṭhāluḥ, strī, (haṭhe plavane alati paryāpnotīti . ala + uṇ .) kumbhikā . iti śabdacandrikā ..

haṭhī, strī, vāriparṇī . iti dharaṇiḥ .

[Page 5,502a]
haḍiḥ, puṃ, kāṣṭhayantraviśeṣaḥ . hāiḍa iti bhāṣā . yathā --
     nigaḍo lohabandhe'strī haḍiḥ kāṣṭhasya yantraṇe .. iti kṣattriyavarge śabdamālā ..

haḍika, puṃ, nīcajātiviśeṣaḥ . hāḍi iti bhāṣā . tatparyāyaḥ .
     haḍikastu malākarṣo haḍḍakaścāvapuñjikā .. iti śabdamālā ..

haḍḍaṃ, klī, asthi . hāḍa iti bhāṣā . iti śabdacandrikā ..

haḍḍakaḥ, puṃ, nīcajātiviśeṣaḥ . iti śabdamālā .. hāḍi iti bhāṣā ..

haḍḍajaṃ, klī, majjā . iti śabdacandrikā ..

haḍḍiḥ, puṃ, haḍḍipajātiḥ . hāḍi iti bhāṣā . sa tu cāṇḍālīgarbhe leṭasya aurasena jātaḥ . yathā --

haḍḍikaḥ, puṃ, haḍḍipajātiḥ . hāḍi iti bhāṣā . sa tu cāṇḍālīgarbhe leṭasya aurasena jātaḥ . yathā --
     sadyaścāṇḍālakanyāyāṃ leṭavīryeṇa śaunaka ! .
     babhūvatustau dvau puttrau haḍḍikaśauṇḍikau tathā ..
haḍḍikaśauṇḍikābityatra duṣṭau haḍḍiḍamau tathetyapi . pāṭhaḥ . iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ ..

haḍḍipaḥ, puṃ, malegrahiḥ . iti mugdhabodhavyākaraṇam .. hāḍi iti bhāṣā ..

haṇḍā, vya, nāṭyoktau nīcasambodhanam . ityamara ṭīkāyāṃ bharataḥ .. strī, mṛtpātrabhedaḥ . hāṃḍā iti bhāṣā . iti bakṣyamāṇaśavdadarśanāt ..

haṇḍikā, strī, (haṇḍā + svārthe kan . ṭāpi ata itvam .) mṛtpātraviśeṣaḥ . hāṃḍī iti bhāṣā . iti vakṣyamāṇaśabdadarśanāt ..

haṇḍikāsutaḥ, puṃ, (haṇḍikāyāḥ suta iva .) kṣudrahaṇḍikā . tatparyāyaḥ . kvaṇanaḥ 2 . iti trikāṇḍaśeṣaḥ ..

haṇḍī, strī, haṇḍikā . hāṃḍī iti bhāṣā . iti kecit ..

haṇḍe, vya, nāṭyāklī nīcabambādhanam . ityamaraḥ . 1 . 7 . 15 ..

hataḥ, tri, (hana + ktaḥ .) āśārahitaḥ . tatparyāyaḥ . manohataḥ 2 pratihataḥ 3 pratibaddhaḥ 4 . ityamaraḥ . 3 . 1 . 41 .. naṣṭaḥ tatparyāyaḥ . pramāpitaḥ 2 nivarhitaḥ 3 nikāritaḥ 4 niśā ritaḥ 5 pravāsitaḥ 6 parāsitaḥ 7 niṣūditaḥ 8 nihisitaḥ 9 nirvāsitaḥ 10 saṃjñapitaḥ 11 nirgranthitaḥ 12 apāsitaḥ 13 nistarhitaḥ 14 nihataḥ 15 kṣaṇitaḥ 16 parivarjitaḥ 17 nirvāpitaḥ 18 viśasitaḥ 19 māritaḥ 20 pratighātitaḥ 21 udvāsitaḥ 22 pramathitaḥ 23 krathitaḥ 24 ujjāsitaḥ 25 ālambhitaḥ 26 piñjitaḥ 27 viśaritaḥ 28 ghātitaḥ 29 unmasthitaḥ 30 vadhitaḥ 31 . ityamaradaśanāt .. pūritāṅgaḥ . tatparyāyaḥ . piṇḍitam 2 guṇitam . iti trikāṇḍaśeṣaḥ .. hanane, klī .. * .. pārimāpikahatā yathā --
     avaiṣṇavo hatā vipro hataṃ śrādvamabhūsuram .
     abrahmaṇyaṃ hataṃ kṣetramanācāraṃ hataṃ kulam ..
     sadambhaśca hato dharmaḥ krodhenaiva hataṃ tapaḥ .
     adṛḍhañca hataṃ jñānaṃ pramādena hataṃ śrutam ..
     gurvabhaktyā hatā nārī brahmacārī tathā hataḥ .
     adīpte'gnau hato homo hatā tvajiramakṣikā ..
     upajīvyā hatā kanyā svārthe pākakriyā hatā .
     śūdrabhikṣorhato yogaḥ kṛpaṇasya hanaṃ dhanam ..
     anabhyāsahatā vidyā hato rājā virodhakṛt .
     jīvanārthaṃ hataṃ tīrthaṃ jīvanārthaṃ hataṃ vratam ..
     asatyā ca hatā bāṇī tathā paiśunyavādinī .
     sandigdhopahato mantro vyastacitto hato japaḥ ..
     hatamaśrotriye dānaṃ hato lokaśca nāstikaḥ .
     aśraddhayā hataṃ sarvaṃ yat kṛtaṃ pāralaukikam ..
     iha loko hato nṝṇāṃ daridrāṇāṃ parantapa .
     manuṣyāṇāṃ tathā janma māghasnānaṃvinā hatam ..
iti pādmottarakhaṇḍe 4 adhyāyaḥ ..

hatakaḥ, puṃ, (hata iva . kan .) nīcalokaḥ . iti kecit .. (yathā, sāhityadarpaṇe . 6 . 395 .
     deva ajātaśatro adyāpi duryodhanahatakaḥ ..)

hatamūrkhaḥ, puṃ, (mūrkhaḥ hata iva .) atimūrkhaḥ . yathā --
     krūraḥ khalo hatamūrkhaḥ pāpaśīlo bhavennaraḥ .
     budhasyāgamane nityaṃ jāyate sa narādhamaḥ ..
iti jātaratnakoṣṭhīpradīpau ..

hatāśaḥ, tri, (hatā āśā yasya .) nirdayaḥ . āśārahitaḥ . piśunaḥ . iti medinī .. bandhyaḥ . iti śabdaratnāvalī ..

hatiḥ, strī, (hana + ktin .) apakarṣaḥ . yathā . mukhyārthahatirdoṣaḥ . hatirapakarṣaḥ . iti kāvyaprakāśe 7 ullāsaḥ .. hatyā ca .. (yathā, mahābhārate . 12 . 360 . 9 .
     āśayā hyabhipannānāmakṛtvāśrupamārjanam .
     rājā vā rājaputtro vā bhrūṇahatyaiva yujyate ..
tāḍanam . yathā, gītagovinde . 1 . 12 .
     vahasi vapuṣi vipade vasanaṃ jaladābhaṃ halahatibhītimilitayamunābham .. vināśaḥ . yathā, bhāgavate . 12 . 3 . 18 .
     karmāṇyārabhamāṇānāṃ duḥkhahatyai sukhāya ca .
     paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām .


hatnuḥ, puṃ, (hanti śarīramiti . hana + kṛhanibhyāṃ ktnuḥ . uṇā° 3 . 38 . iti ktnuḥ . anudāttopadeśeti . 6 . 4 . 37 . iti anunāsikalopaḥ .) vyādhiḥ . śastram . iti uṇādikoṣaḥ .. (hananaśīle, tri . yathā, ṛgvede . 1 . 25 . 2 .
     mā no badhāya hatnave jihīḍānasya rīradhaḥ ..)

hatyā, strī, (hana + bhāve kyap .) hananam . vadhaḥ . yathā --
     brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .
     mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ saha ..
iti prāyaścittavivekādiḥ ..

[Page 5,502c]
hathaḥ, puṃ, (hanti sukhamiti . han + hanikuṣoti . uṇā° 2 . 2 . iti kthan .) viṣaṇṇaḥ . iti saṃkṣiptasāroṇādivṛtiḥ . uṇādikoṣaśca ..

hada, ṅa au gvarthe . iti kavikalpadrumaḥ .. (bhvā°ātma°-aka°-aniṭ .) gvarthaḥ viṣṭhotsargaḥ . ṅa, hadate janaḥ . au, hattā . iti durgādāsaḥ ..

hadanaṃ, klī, (hada + lyuṭ .) viṣṭhātyāgaḥ . hāgā iti bhāṣā . yathā . viṭsṛjirhadanam . iti gūdhātuṭīkāyāṃ durgādāsaḥ .. hadadhātvartho'pyevam ..

haddā, strī, meṣādilagnānāṃ triṃśadaṃśaḥ . tairaṃśairdvādaśalagneṣu pañcānāṃ pañcānāṃ grahāṇāṃ saṅkhyāviśeṣeṇa bhāgaviśeṣo bhavati . narāṇāṃ varṣapraveśādau śubhāśubhagaṇanāyāmasya prayojanam . tadbhāgaviśeṣo yathā . meṣalagne prathamaṃ bṛhaspateḥ 6 bhāgāḥ . tataḥ śukrasya 6 aṃśāḥ . tato budhasya 8 bhāgāḥ . tato maṅgalasya 5 bhāgāḥ . tataḥ śanerapi 5 aṃśāḥ . samudāyena triṃśadaṃśāḥ bhavanti ..
     vṛṣalagne prathamaṃ śukrasya 8 bhāgāḥ . tato budhasya 6 aṃśāḥ . guroḥ 8 bhāgāḥ . śaneḥ 5 aṃśāḥ . maṅgalasya 3 aṃśāḥ ..
     mithunalagne prathamaṃ 6 bhāgāḥ budhasya . tataḥ śukrasya 6 bhāgāḥ . bṛhaspateḥ 5 aṃśāḥ . maṅgalasya 7 aṃśāḥ . śaneḥ 6 aṃśāḥ ..
     karkaṭalagne prathamaṃ ptaṅgalasya 7 aṃśāḥ . tataḥ śukrasya 6 bhāgāḥ . budhasyāpi 6 bhāgāḥ .. bṛhaspateḥ 7 aṃśāḥ . śaneḥ 4 aṃśāḥ ..
     siṃhalagne prathamaṃ 6 bhāgāḥ bṛhaspateḥ . śukrasya 5 aṃśāḥ . śaneḥ 7 bhāgāḥ . budhasya 6 bhāgāḥ . maṅgalasyāpi 6 bhāgāḥ ..
     kanyālagne prathamaṃ budhasya 7 aṃśāḥ . śukrasya 10 aṃśāḥ . guroḥ 4 aṃśāḥ . maṅgalasya 7 bhāgāḥ . 2 bhāgau śanaiścarasya ..
     tulālagne ādau 6 aṃśāḥ śaneḥ . 8 bhāgāḥ budhasya . guroḥ 7 bhāgāḥ . śukrasyāpi 7 aṃśāḥ . 2 bhāgau maṅgalasya ..
     vṛścikalagne ādau maṅgalasya 7 bhāgāḥ . śukrasya 4 aṃśāḥ . 8 bhāgāḥ budhasya . bṛhaspateḥ 5 aṃśā . 6 bhāgāḥ śaneḥ ..
     dhanurlagne prathamaṃ bṛhaspateḥ 12 aṃśāḥ . tataḥ śukrasya 5 aṃśāḥ . budhasya 4 aṃśāḥ . maṅgalasya 5 bhāgāḥ . śaneḥ 4 aṃśāḥ ..
     makaralagne ādau budhasya 7 aṃśāḥ . gurorapi 7 bhāgāḥ . 8 aṃśāḥ śukrasya . śaneḥ 4 aṃśāḥ . maṅgalasyāpi 4 aṃśāḥ ..
     kumbhalagne prathamaṃ budhasya 7 bhāgāḥ . śavrasya 6 bhāgāḥ . vṛhaspateḥ 7 aṃśāḥ . maṅgalasya 5 bhāgāḥ . śanerapi 5 bhāgāḥ ..
     mīnalamne ādau 12 aṃśāḥ śukrasya . 4 bhāgāḥ bṛhaspateḥ . budhasya 3 aṃśāḥ . maṅgalasya 9 bhāgāḥ . tataḥ śaneḥ 2 bhāgau .. eṣaṃ pramāṇāni yathā --
     meṣe'ṅgatarkāṣṭaśareṣubhāgā jīvāsphujijjñāraśanaiścarāṇām 1 .
     vṛṣe'ṣṭatarkāṣṭaśarānalāṃśāḥ śukrajñajīvārkikujeśahaddāḥ .. 2 ..
     yugme ṣaḍaṅgeṣunagāṅgabhāgāḥ saumyāsphujijjīvakujākihaddāḥ .. 3 ..
     karke'dritarkāṅganagābdhibhāgāḥ kujāsphujijjñejyaśanaiścarāṇām .. 4 ..
     siṃhe'ṅgabhūtādrirasāṅgabhāgā devejyaśukrārkibudhārahaddāḥ . 5 .
     striyāṃ nagāśābdhinagākṣibhāgāḥ saumyośanojīvakujārkihaddāḥ .. 6 ..
     tule rasāṣṭādrinagākṣibhāmāḥ kālajñajīvāsphujidāranāthāḥ . 7 .
     kīṭe nagābdhyaṣṭaśarāṅgabhāgā bhīmāsphujijjñejyaśanaiścarāṇām .. 8 ..
     cāpe ravīṣvambudhipañcavedā jīvāsphujijjñāraśanaiścarāṇām . 9 .
     mṛge nagādyraṣṭayugaśrutīnāṃ saumyejyaśukrārkikujeśahaddāḥ .. 10 ..
     kumbhe nagāṅgādriśareṣubhāgā jñaśukrajīvāraśanaiścarāṇām . 11 .
     mīne'rkavedānalanandapakṣāḥ sitejyasaumyāraśanaiścarāṇām .. 12 ..
iti nīlakaṇṭhīyatājakam ..

hana, la au gatau . badhe . iti kavikalpadrumaḥ . (adā°-para°-saka°-aniṭ .) la, hanti . au, hantā . gaṇakṛtamanityamiti nyāyāt śapa sthitau hanatītyapi vararuciḥ . tena sarvā evāhanat pṛthak ityādi sādhuḥ . iti durgādāsaḥ ..

han, ṣya, ruṣoktiḥ . anunayaḥ . iti medinī ..

hanaḥ, puṃ, hananakartā . yathā . hantarghatvañca . ghatvamabhyāsasya uttarasya tvabhyāsācceti kutvam . ghanāghanaḥ . pāṭerṇiluk ca dīrghaścābhyāsasya pāṭupaṭaḥ . pakṣa hanaḥ paṭaḥ . iti siddhāntakomudī kvipi han . tasya prathamaikavacane hā ..

hananaṃ, klī, (hana + lyuṭ .) māraṇam . yathā --
     syāt prāṇaviyāgaphalakavyāpāro hananaṃ smṛtam .. iti prāyaścittavivekaḥ .. (yathā, bhāgavate . 9 . 11 . 20 .
     nedaṃ yaśo raghupateḥ surayācñayāttalīlātanoradhikasāmyavimuktadhāmnaḥ .
     rakṣobadho jaladhibandhanamastrapūgaiḥ kiṃ tasya śatruhanane kapayaḥ sahāyāḥ ..
) pūraṇam . ityaṅkaśāstram ..

hanīlaḥ, puṃ, ketakī . iti ratnamālā .. halīno'pi pāṭhaḥ ..

hanuḥ, puṃ, strī, (hanti kaṭhinadravyādikamiti . hana + śṝsvṛsnihīti . uṇā° 1 . 11 . iti uḥ . sa ca nit .) kapoladvayaparamukhabhāgaḥ . coyāli iti bhāṣā . ityamaraḥ .. tābhyāṃ kapolābhyāṃ paro mukhabhāgo hanurucyate . yatra jambhākhyā dantā jāyante iti subhūtiḥ . hanti kaṭhāramapi dravyaṃ hanu nāmnītiḥ uḥ . tatpareti pāṭhe hanoḥ strītvam . hanuḥ kapolāvayave dvayoriti kaścit . tanvādervā ityūpi hanśca .. puṃsyapīti svāmī . puṃyoge karṇahanū napuṃsake śmaśru jānu ca gudañceti vararuciḥ . iti bharataḥ ..

hanuḥ, strī, (hanti puruṣamiti . hana + uḥ . haṭṭavilāsinī . ityamaraḥ .) rogaḥ . astram . mṛtyuḥ . iti jaṭādharaḥ ..

hanumān, [t] pu, (hanurastyasyeti . hanu + matup .) vānaraviśeṣaḥ . sa tu añjanāgarbhe pavanīrasājjātaḥ . rāvaṇabadhārthaśrīrāmadūtaśca . tatparyāyaḥ . manūmān 2 āñjaneyaḥ 3 yogacaraḥ 4 anilī 5 hiḍimbāramaṇaḥ 6 rāmadūtaḥ 7 arjunadhvajaḥ 8 . iti trikāṇḍaśeṣaḥ .. marutātmajaḥ 9 . iti jaṭādharaḥ .. * .. atha hanūmatkalpaḥ . devyuvāca .
     śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca .
     sādhanāni ca saurāṇi cānyāni yāni kāni ca .
     śrutāni tāni deveśa ! tvadvaktrānniḥsṛtāni ca ..
     kiṅkidanyattu devānāṃ sādhanaṃ yadi kathyatām .
     śaṅkara uvāca .
     śṛṇu devi ! pravakṣyāmi sāvadhānāvadhāraya .
     hanūmatsādhanaṃ puṇyaṃ mahāpātakanāśanam ..
     etadguhyatamaṃ loke śīghrasiddhikaraṃ param .
     jayo yasya prasādena lokatrayajito bhavet .. * ..
     tatsādhanavidhiṃ vakṣye nṛṇāṃ siddhikaraṃ drutam ..
     viyat salavakaṃ hanūmate ca tadanantaram .
     rudrātmakāya kavacaṃ phaḍiti dvādaśākṣaraḥ ..
     etanmantraṃ samākhyātaṃ gopanīyaṃ prayatnataḥ .
     tava snehena bhaktyā ca dāso'smi tava sundari ! ..
     etanmantraṃ arjunāya pradattaṃ hariṇā purā .
     jayena sādhanaṃ kṛtvā jitaṃ sarvaṃ carācaram ..
     nadīkūle viṣṇugehe nirjane parvate vane .
     ekāgracittamādhāya sādhayet sādhanaṃ mahat ..
dhyānamāha .
     mahāśailaṃ samutpāṭya dhāvantaṃ rāvaṇaṃ prati .
     tiṣṭha tiṣṭa raṇe duṣṭa ghorarāvaṃ samutsṛjan ..
     lākṣāraktāruṇaṃ raudraṃ kālāntakayamopamam .
     jvaladagnisamaṃ netraṃ sūryakoṭisamaprabham ..
     aṅgadādyairmahāvīrairveṣṭitaṃ rudrarūpiṇam .
     evaṃrūpaṃ hanūmantaṃ dhyātvā yaḥ prajapenmanum ..
     lakṣajapāt prasannaḥ syāt satyaṃ te kayitaṃ mayā .
     dhyānaikamātrataḥ puṃsāṃ siddhireva na saṃśayaḥ ..
     prātaḥ snātvā nadītīre upaviśya kuśāsane .
     prāṇāyāmaṃ ṣaḍaṅgañca mūlena sakalaṃ caret ..
     puṣpāñjalyaṣṭakaṃ dattvā dhyātvā rāmaṃ sasītakam .
     tāmrapātre tataḥ padmamaṣṭapatraṃ sakeśaram ..
     raktacandanaghṛṣṭena likhettasya śalākayā .
     karṇikāyāṃ likhenmantraṃ tatrāvāhya kapiṃ prabhum ..
     karṇikāyāṃ hanūmantaṃ dhyātvā pādyādikaṃ tataḥ .
     sugrīvaṃ lakṣmaṇaṃ caiva aṅgadaṃ nalanolakam ..
     jāmbavantañca kumudaṃ keśariṇaṃ dale dale .
     pūrbādikramato devi ! pūjayedbandhacandanaiḥ ..
     pavanañcāñjanāñcaiva pūjayeddakṣavāmataḥ .
     dalāgre ṣu kapibhyo'pi puṣpāñjalyaṣṭakaṃ tataḥ ..
     dhyātvā tu mantrārājaṃ vai lakṣaṃ yāvattu sādhakaḥ .
     lakṣāntadivasaṃ prāpya kuryācca pūjanaṃ mahat ..
     ekāgracittapranasā tasmin pavananandane .
     divārātrau japaṃ kuryāt yāvat sandarśanaṃ bhavet ..
     sudṛḍhaṃ sādhakaṃ matvā niśīthe pavanātmajaḥ .
     suprasannastato bhūtvā prayāti sādhakāgrataḥ ..
     yathepsitaṃ varaṃ dattvā sādhakāya kapiprabhuḥ .
     varaṃ labdhvā sādhakendrī viharedātmagaḥ sukhaiḥ ..
     etaddhi sādhanaṃ puṇyaṃ devānābhāpa durlabham .
     tava snehāt samākhyātaṃ bhaktāsi mayi pārvati ..
iti gāvaḍe hanūmatsādhanamiti tantrasāraḥ .. * ..
     hanūmato'tiguhyantu likhyate vīrasādhanam .
     brāhmye muhūrte utthāya kṛtanityakriyo dvijaḥ ..
     gatvā nadīṃ tataḥ snātvā tīrthamābāhya cāṣṭadhā .
     mūlamantraṃ tato japtvā siñcedādityasaṃkhyayā ..
tato vāsaso paridhāya gaṅgātīre parvate vā upaviśya hāṃ aṅguṣṭhābhyāṃ namaḥ ityādinā karāṅganyāsau kuryāt . tataḥ prāṇāyāmaḥ . akārādivarṇānuccārya vāmanāsāpuṭena vāyuṃ pūrayet pañcavargānuccārya vāyuṃ stambhayet . yakārādivarṇānuccārya dakṣiṇanāsāpuṭena recayet . evaṃ vāratrayaṃ kṛtvā mantravarṇairaṅganyāsaṃ kṛtvā dhyāyet .. * ..
     dhyāyedraṇe hanūmantaṃ kapikoṭisamanvitam .
     dhāvantaṃ rāvaṇaṃ jetuṃ dṛṣṭvā satvaramutthitam ..
     lakṣmaṇañca mahāvīraṃ patitaṃ raṇabhūtale .
     guruñca krodhamutpādya gṛhītvā guruparvatam ..
     hāhākāraiḥ sadarpaiśca kampayantaṃ jagattrayam .
     ābrahmāṇḍaṃ samāvyāpya kṛtvā bhīmaṃ kalevaram ..
iti dhyātvā ṣaṭsahasraṃ japet .. asya mantraḥ .
     svabījaṃ pūrbamuccārya pavanañca tato vadet .
     nandanañca tato deyaṃ ṅe'vasāne'nalapriyā ..
     daśārṇī'yaṃ manuḥ prokto narāṇāṃ surapādapaḥ ..
hāṃ pavananandanāya svāhā . itimantraḥ . saptamadivase divārātraṃ vyāpya japet . tato mahābhayaṃ dattvā tribhāgaśeṣāsu niśāsu niyatamāgacchati . sādhako yadi māyāṃ tarati tadepsitaṃ varaṃ prāpnoti .
     vidyāṃ vāpi dhanaṃ vāpi rājyaṃ vā śatrunigraham .
     tatkṣaṇādeva cāpnoti satyaṃ satyaṃ suniścitam ..
iti ca tantrasāraḥ ..

hanūḥ, strī, (hanu + pakṣe ūñ .) hanuḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā --
     śākhāsu hanvoḥ kaṭyāñca ceṣṭāvantastu sandhayaḥ .. iti suśrute śārīrasthāne pañcame'dhyāye ..)

hanūmān, [t] pu, (hanūrastyasyeti . hanū + matup .) hanumān . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 3 . 147 . 27 .
     ahaṃ keśariṇaḥ kṣetre vāyunā jagadāyunā .
     jātaḥ kamalapatrākṣa hanūmānnāma vānaraḥ ..
)

hanūṣaḥ, puṃ, (hanti mānuṣāniti . hana + ṛhanibhyāmūṣan . uṇā° 4 . 73 . iti ūṣan .) rākṣasaḥ . iti trikāṇḍaśeṣaḥ ..

hanta, vya, harṣaḥ . anukampā . (yathā, gītāyām . 10 . 19 .
     hanta te kathayivyāmi divyā hyātmavibhūtayaḥ .
     prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ..
) vākyārambhaḥ . viṣādaḥ . ityamaraḥ . 3 . 3 . 243 .. (yathā, bhramarāṣṭake . 8 .
     rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣvati hasiṣyati padmajālam .
     itthaṃ vicintayati koṣagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra ..
) artiḥ . vādaḥ . saṃbhramaḥ . iti śabdaratnāvalī .. khedaḥ iti medinī .. (yathā, rāmāyaṇe .
     kācamūlyena vikrīto hanta cintāmaṇirmayā .. antakalpanam . ityajayapālaḥ ..

hantakāraḥ, puṃ, (hanta ityasya kāraḥ karaṇam .) atithideyataṇḍulam . iti kecit .. hantaśabdaḥ . yathā . yattu .
     nivītī hantakāreṇa manuṣyāṃstarpayedatha .
     kuśasya madhyadeśena nṛtīrthena udaṅmukhaḥ ..
iti laghuviṣṇūktam .. hantaprayogeṇa jaladānamuktaṃ tat sanakādipratyekatarpaṇe . yathā . sanakastṛpyatāṃ tasyaitadudakaṃ hanta ityādau . na tu padmapurāṇīyamilitatarpaṇe . ityāhrikācāratattvam .. * .. atithaye dānārthaṣoḍaśagrāsāḥ . yathā --
     pūjayedatithiṃ nityaṃ namasyodarcayedghijam .
     manovākkarmabhiḥ śāntamāgataṃ svagṛhantataḥ ..
     hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ .
     dadyādatithaye nityaṃ buddhvā taṃ parameśvaram ..
     bhikṣāmāhurgrāsamātramagrañca syāccaturguṇam .
     puṣkalaṃ hantakārañca taccaturguṇamucyate ..
iti kūrmapurāṇe upavibhāge . 18 . 113-115 .. api ca .
     bhikṣāñca yācatāṃ dadyāt parivrāḍbrahmacāriṇām .
     grāmapramāṇaṃ bhikṣā syādagraṃ grāsacatuṣṭayam ..
     apraṃ caturguṇaṃ prāhurhantakāraṃ dvijottamāḥ .
     bhojanaṃ hantakāraṃ vā agraṃ bhikṣāmathāpi vā .
     adattvā tu na bhoktavyaṃ yathāvibhavamātmanaḥ ..
iti mārkaṇḍeyapurāṇe madālasopākhyāne . 29 . 34 -- 36 ..

hantā, [ṛ] tri, (hantīti . hana + tṛc . hananakartā . yathā, bhaṭṭau 5 sarge .
     bhavantaṃ kārtavīryo yo hīnasandhimacīkarat .
     jigāya tasya hantāraṃ sa rāmaḥ sārvalaukikaḥ ..


hantuḥ, puṃ, mṛtyuḥ . vṛṣaḥ . hanadhātoḥ tupratyayena niṣpannaḥ . iti kecit .. (vināśaḥ . yathā, bhāgavate . 11 . 5 . 50 .
     bhūbhārāsurarājanyadvantave guptaye satām .
     avatīrṇasya nirvṛtyai yaśo loke vitanyate ..
)

hantoktiḥ, strī, (hanta ityasya uktiḥ .) anukampoktiḥ . iti kecit ..

hannaḥ, tri, (had + ktaḥ .) kṛtapurīṣotsargaḥ . ityamaraḥ . 3 . 1 . 96 ..

hanyamānaḥ, tri, (hana + karmaṇi śānac .) vartamānahananīyavastu . hanadhātoḥ karmaṇi śānapratyayena niṣpannaḥ . yathā --
     hanyamānaṃ mahāsainyaṃ vilokyamarṣamudvahan .
     abhyadhāvanniśumbho'tha mukhyayāsurasenayā ..
iti mārkaṇḍeye devīmāhātmyam ..

hapuṣā, strī, vaṇigdravyaviśeṣaḥ . tattu marīcavṛntavaddīrghakṛṣṇavarṇavastu . habuṣ iti khyātam . iti vaidyāḥ .. hauhavera iti hindībhāṣā . tat dvividham . tanmadhye prathamaṃ phalaṃ matsyasadṛśaṃ visragandham . dvitīyamaśvatthaphalasadṛśaṃ matsyagandham . tayornāmāni guṇāśca .
     hapuṣā vapuṣā visrā parāśvatthaphalā smṛtā .
     matsyagandhā plīhahantrī viṣaghnī dhvāṅkṣanāśinī ..
     hapuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ .
     pittodarapramehārśograhaṇīgulmaśūlahṛt ..
     parāpyetadguṇā proktā rūpabhedo dvayorapi ..
iti bhāvamiśrakṛtabhāvaprakāśaḥ .. * .. api ca .
     hapuṣā havuṣā visrā visragandhā vigandhikā .
     anyā cāsau svalpaphalā kacchughnī dhvāṅkṣanāśinī ..
     plīhaśatrurviṣaghnī ca kaphaghnī cāparājitā .
     pūrbā tu pañcanāmnī syādaparā saptadhābhidhā ..
     hapuṣā kaṭutiktoṣṇā guruśleṣmavalāsajit .
     pradarodaraviṣṭambhaśūlagulmārśasāṃ harā ..
iti śrīnaraharipaṇḍitaviracitarājanirghaṇṭhe śatāhlādivargaścaturthaḥ ..

havuṣā, strī, hapuṣā . iti rājanirghaṇṭaḥ ..

hambā, strī, godhvaniḥ . tatparyāyaḥ . hammā 2 rebhaṇam 3 . iti jaṭādharaḥ .. hambhā 4 rambhā 5 . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 166 . 31 .
     krodharaktekṣaṇā sā gaurhambāravaghanasvanā .
     viśvāmitrasya tatsainyaṃ vyadrāvayata sarbaśaḥ ..
)

[Page 5,504c]
hambhā, strī, godhvaniḥ . iti hemacandraḥ . trikāṇḍaśeṣaśca ..

hamma, gatau . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) madvayāntaḥ . hammati . iti durgādāsaḥ ..

haya, klame . gatau . iti kavikalpadrumaḥ .. (bhvā°para°-klame aka°-gatau saka°-seṭ .) hayati . klamo glāniḥ . iti durgādāsaḥ ..

hayaḥ, puṃ, (hayati gacchatīti . haya + ac . hinotīti . hi + ac vā .) ghoṭakaḥ . ityamaraḥ . 2 . 8 . 44 .. atha hayāyurvedaḥ . dhanvantariruvāca .
     hayāyurvedamākhyāsye hayaiḥ sarvārtharakṣaṇam .
     kākuṭī kṛṣṇajihvaśca kṛṣṇākhyaḥ kṛṣṇatālukaḥ ..
     karālī hīnadantaśca śṛṅgī cādhikadantakaḥ .
     ekāṇḍaścaiva jātāṇḍaḥ kañcukī dvikhurī stanī ..
     mārjārapādo vyāghrābhaḥ kuṣṭhavidrudhisannibhaḥ .
     yamajo vāmanaścaiva mārjārakapilocanaḥ ..
     etaddoṣī hayastyājya uttamo'śvaścatuṣkaraḥ .
     ete doṣāśca kathitā hayahastyādiṣūttamāḥ ..
     madhyo'rdhahastahīno'śvo muṣṭihastavihīnakaḥ .
     kanīyāṃścārdhamānaḥ syādardhasaptastu dīrghataḥ ..
     ṣaṇmuṣṭihīnaḥ pañcona uttamādyāstu dīrghataḥ .
     asaṃhatā ye ca vāhā hrasvakarṇāstathaiva ca ..
     svaranetraprabhāveṣu na dīnāścirajīvinaḥ .
     revantapūjanāddhomādrakṣā syāt dvijabhojanāt ..
     lohakaṃ nimbapatrāṇi guggulusarṣapā ghṛtam .
     tilañcaiva vacā hiṅgu vaghnīyādvājināṃ gale ..
     āgantukaṃ doṣajantu vraṇaṃ dvividhamīritam .
     cirapākaṃ kharaṃ vātāt pittajaṃ kṣiprapākikam ..
     kaṇḍudāhātmakaṃ pittāt sonmādaṃ mandavedanam .
     ghanaṃ kaphāt sannipātāt sarvarūpaṃ dvidoṣajam ..
     āgantukantu śastrādyairduṣṭavraṇaviśodhanam .
     dantīmūlaṃ haridre ddhe citrakaṃ viśvabheṣajam ..
     rasonaṃ saindhavaṃ vāpi takrakāñjikapeṣitam .
     tilaśaktukapiṇḍokā dadhiyuktā sasaindhavā ..
     nimbapatrayutaṃ piṇḍaṃ tilaiḥ śodhanaropaṇam .
     karabīrakadalyarkasnuhīkuṭajacitrakaiḥ ..
     bhallātasya pacettailaṃ nāḍīvraṇaharaṃ param .
     paṅkavalkalakalkena ghṛtena ca pralepayet ..
     dve haridre viḍaṅgāni tathā lavaṇapañcakam .
     paṭolaṃ nimbapatrañca vacā citrakrameva ca ..
     pippalī śṛṅgaverañca cūrṇamekatra kārayet .
     etatpānaṃ kṛmiśleṣmamadānilavināśanam ..
     nimbapatraṃ paṭolañca triphalā khadiraṃ tathā .
     kvāthayitvā tato vāhaṃ śṛtaraktaṃ vicakṣaṇaḥ .
     tryahameva pradātavyaṃ pānaṃ kuṣṭhopaśāntaye ..
     vrasaṇeṣu ca kuṣṭheṣu tailaṃ sarṣapajaṃ hitam .
     pañcavalkalatailaṃ vā daśamūlañca śopanut ..
     laśunādīn vade kalpān muktipānāntalepataḥ .
     mātuluṅgarasopetaṃ māṃsalārasakena vā ..
māṃsalāsyāne māṃsānāmiti ca pāṭhaḥ .
     rasaṃ dadyādasonasya anyairvā tailasaṃyutaiḥ .
     paladvaya prathame'hni ekaikapalavṛddhitaḥ ..
     yāvaddhi śāntipūrṇā syāttanmātretyuttamātmake madhyame caturdaśa syuradhame'ṣṭapalāni ca ..
     śarannidāghayornaiva deyo naiva tu dāpayet .
     tailena vātike pitte śarkarājyapayo'nvitaiḥ ..
     kaṭutailaiḥ kaphe vyoṣaiḥ kaphe mudgān kulatthakān .
     śāliṣaṣṭikadugdhāśī hayo'khilajugupsitaḥ ..
     pakvajambūnibho hemavarṇaḥ śreṣṭhaśca gugguluḥ .
     grardhapraharaṇe sūrye gugguluṃ pāyayeddhayam ..
     bhojane pāyasaṃ dugdhaṃ nāḍīstisrastanoti saḥ .
     vikāle bhojayedaśvaṃ śālyannaṃ vātule dadet ..
     māṃsānāñca rasaiḥ pitte madhumudgarasājyakaiḥ .
     kaphe mudgān kulatthān vā kaṭutiktān śṛtān haye ..
     vyādhite vyādhite śvāse tridoṣādau tu guggulum .
     ghāmairdūrvā sarvaroge prathame'hri palaṃ dadet ..
     vivardhayet tato varṣamekādipalapañcakam .
     uttame syācca catvāri trīṇi madhyajaghanyayoḥ ..
     pānena bhojanenaiva aśītipalakaṃ vare .
     madhye ṣaṣṭiścādhame'tha catvāriṃśacca bhogiṣu ..
     vraṇe kuṣṭheṣu khañjeṣu triphalākvāthasaṃyutam .
     mandāgnau śotharoge ca gavāṃ mūtreṇa yojayet ..
     vātapittolvaṇe vyādhau gokṣīraghṛtasaṃyutam .
     deyaṃ kṛṣāṇāṃ puṣṭyarthaṃ māṣairyaktañca bhojanam ..
     supiṣṭāyāḥ pradātavyaṃ guḍūcyāḥ palapañcakam prabhāte ghṛtasaṃyuktaṃ śaradgrīṣmeṣu vājinām ..
     rogaghnaṃ puṣṭidañcāpi balatejovibardhanam .
     tadevāśvāya dadyādvai kṣīrayuktamathāpi vā ..
     guḍūcīkalkayogena śatāvaryaśvagandhayoḥ .
     catvāri troṇi madhyasya jaghanasya palāni hi ..
     akasmādyatra vāhānāmekarūpaṃ yadā bhavet .
     mriyate ca tadā kṣipraṃ upasargaṃ tamādiśet ..
     homādyairakṣayā viprabhojanairbalikarmaṇā .
     śāntyopasargaśāntiḥ syāddharītakyādikalpataḥ ..
     harītako sagomūtrā tailena lavaṇānvitā .
     ādau pañca tataḥ pañcavṛddhyā pūrṇā śatāvadhi .
     uttamāśve śataṃ proktamaśātiḥ ṣaṣṭiruttare .. * ..
     gajāyurvedamākhyāsye uktāḥ kalpā gaje hitāḥ .
     gaje caturguṇā mātrā tābhirgajarugardanam ..
     gaṃjopasargavyādhaunāṃ śamanaṃ śāntikarma ca .
     pūjayitvā surān viprān brāhmaṇe kapilāṃ dadet ..
     dantidantadvaye mālāṃ vivadhnīyādupoṣitaḥ .
     mantraṇaṃ mantritā vedyo vacāsiddhārthakāmale ..
     sūryādyāḥ śivadurśāśrīrviṣṇutā rakṣasāṃ gaṇaḥ .
     baliṃ dadyācca bhūtebhyaḥ snāpayecca caturghaṭaiḥ ..
     bhojanaṃ mantritaṃ dadyāt bhasmanodbhūnayedgajam .
     bhūtī rakṣā śubhā medhyā vāruṇī rakṣasāṃ sadā ..
     trikalā pañcakole ca daśamūlaṃ viḍaṅgakam .
     śatāvarī guḍūcī ca nimbavāsakakiṃśukāḥ ..
     gajarogavināśāya proktaḥ kalkaḥ kaṣāyakaḥ .
     āyurvedo gajāśvānāmuktaḥ saṃkṣepasārataḥ ..
iti gāruḍe hayāyurvedaḥ 207 adhyāyaḥ .. yuktikalpatarūktahayaparīkṣā ghoṭakaśabde draṣṭavyā .. * .. haye varṇanīyāni yathā . vegaḥ 1 aunnatyam 2 tejaḥ 3 sallakṣaṇasthitiḥ 4 khurotkhātarajaḥ 5 rūpam 6 jātiḥ 7 gativicitratā 8 . iti kavikalpalatā .. * .. atha hayaśakunaḥ .
     heṣāravaṃ muñcati vāmato yaḥ kṣuṇṇakṣitirdakṣiṇapādaghātaiḥ .
     kaṇḍūyate dakṣiṇamaṅgabhāga tuṅgaṃ turaṅgaḥ sa padaṃ dadāti ..
iti vasantarāje hayaśakunaḥ 13 vargaḥ ..

hayakātarā, strī, (hayaḥ kātaro yasyāḥ .) aśvakātarāvṛkṣaḥ . ghoḍakātharā iti hindo bhāṣā ..

hayakātarikā, strī, (hayakātarā eva . svārthe kan . ṭāp ata itvam .) aśvakātarāvṛkṣaḥ . ghoḍakātharā iti hindī bhāṣā . yathā --
     kātarā hayaparyāyaiḥ kātarāntaiḥ prakīrtitāḥ .
     aśvakātarikā tiktā vātaghno dīpanī parā ..
iti rājanirghaṇṭaḥ ..

hayagandhaṃ, klī, (hayasyeva gandho yasya .) kācalabaṇam . iti rājanirghaṇṭaḥ .. (vivaraṇamasya kācalavaṇaśabde jñātavyam ..)

hayagandhā, strī, (hayasyeva gandho yasyāḥ .) aśvagandhā . iti ratnamālā .. (asyāḥ paryāyo yathā --
     gandhāntā vājināmādiraśvagandhā hayāhvayā .
     varāhakarṇo varadā baladā kuṣṭhagandhinī ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge .. ajamodā . iti rājanirghaṇṭaḥ ..

hayagrīvaḥ, puṃ, (hayasya grīvā iva grīvā yasya .) madhukaṭabhahṛtavedoddhārārthaṃ viṣṇāravatāraviśeṣaḥ . tasya rūpaṃ yathā --
     sunāsikena kāyena bhūtvā candraprabhastadā .
     kṛtvā hayaśiraḥ śubhraṃ vedānāmālayaṃ prabhuḥ ..
     tasya mūrdhā samabhavat dyauḥ sanakṣatratārakā .
     keśāścāsyābhavaddīrghā raveraṃśusamaprabhāḥ ..
     karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī .
     gaṅgā sarasvatī śroṇyau bhruvāvāstāṃ mahodadhī ..
     cakṣuṣī somasūryau te nāsā sandhyā punaḥ smṛtā .
     praṇavastvatha saṃskāro vidyujjihvā ca nirmitā ..
     dantāśca pitaro rājan somapā iti viśrutāḥ .
     goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ ..
     grīvā cāsyābhavadrājan kālarātrirguṇottarā .
     etaddhayaśiraḥ kṛtvā nānāmūrtibhirāvṛtam ..
iti mahābhāratam .. * .. (havagrīvadaityavadhārthameva bhagavān hayagrīvamūrtirabhavat . iti devībhāgavatamatam .. asya vivaraṇantu tatraiva 1 skandhe 5 adhyāye draṣṭavyam .) viṣṇuvadhyadaityaviśeṣaḥ . iti hemacandraḥ .. sa ca kalpānte brahmāṇi prasupte vedaṃ hṛtavān . tadvedoddhāraṇārthaṃ viṣṇunā matsyāvatāreṇa sa hataḥ . iti kecit .. * .. āpa ca .
     vṛddhagaṅgājalasyāntantīre brahmasutasya ca .
     viśvanāthāhvayo devaḥ śivaliṅgamamanvitaḥ .
     viśvadevī mahādevī yonimaṇḍalarūpiṇī ..
     hayagrīveṇa yuyudhe tatra devo jagatpatiḥ .
     hayagrīvaṃ yatra hatvā maṇikūṭaṃ tathāgamat ..
iti kālikāpurāṇe 82 adhyāyaḥ ..

hayagrīvahā, [n] puṃ, (hayagrīvaṃ hantīti . han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

hayagrīvā, strī, durgā . yathā --
     nārasiṃhī hayagrīvā hiraṇyākṣavināśinī . iti tasyāḥ sahasranāmastotram ..

hayaṅkaṣaḥ, puṃ, (hayaṃ uccaiḥśravasaṃ kaṣatīti . kaṣa + khac .) mātaliḥ . sa tu indrasārathiḥ . iti trikāṇḍaśeṣaḥ ..

hayanaṃ, klī, (hayati gacchatyaneneti . haya + lyuṭ .) karṇīrathaḥ . ityamaraḥ .. tasya rūpāntaraṃ ḍayanam . iti taṭṭīkāyāṃ bharataḥ ..

hayapucchī, strī, (hayasya pucchamiva ākṛtiyasyāḥ . ṅīṣ .) māṣaparṇī . ityamaraḥ . 2 . 4 . 138 ..

hayapriyaḥ, puṃ, (hayasya priyaḥ .) yavaḥ . iti hemacandraḥ .. (yavaśabde'sya guṇādayo jñeyāḥ ..)

hayapriyā, strī, (hayasya priyā .) aśvagandhā . kharjūrī . iti rājanirghaṇṭaḥ ..

hayamāraḥ, puṃ, (hayaṃ mārayatīti . mṛ + ṇic + aṇ .) karavīraḥ . iti rājanirghaṇṭaḥ ..

hayamārakaḥ, puṃ, (hayaṃ mārayatīti . mṛ + ṇic . ṇvul .) karavīravṛkṣaḥ . ityamaraḥ . 2 . 4 . 76 ..

hayamāraṇaḥ, puṃ, (hayaṃ mārayatīti . mṛ + ṇic + lyuḥ .) aśvatthavṛkṣaḥ . iti śabdacandrikā ..

hayavāhanaḥ, puṃ, (hayo vāhanamasya .) revantaḥ . sa tu sūryaputtraḥ . iti hemacandraḥ .. kuberaḥ . iti kecit ..

hayavāhanaśaṅkaraḥ, puṃ, raktakāñcanaḥ . iti śabdacandrikā ..

hayaśālā, strī, (hayasya śālā .) aśvālayaḥ . yathā, mātsye . 217 . 19 -- 23 .
     gavāṃ sthānaṃ tathaivātra turagāṇāntathaiva ca .
     uttarābhimukhā śreṇī turagāṇāṃ vidhīyate ..
     dakṣiṇābhimukhā vātha pariśiṣṭāstu garhitāḥ .
     turagāstu tathā dhāryāḥ pradīpaiḥ sarvarātrikaiḥ ..
     kukkuṭā vānarāścaiva markaṭāśca narādhipa ! .
     dhārayedaśvaśālāyāṃ savatsāṃ dhenumeva ca .
     ajāśca dhāryā yatnena turagāṇāṃ hitaiṣiṇā ..
     gogajāśvādiśālāsu tatpurīṣasya nirgamam .
     astaṃ gate na kurvīta devadeve divākare ..


hayaśīrṣaḥ, puṃ, (hayasya śīrṣaṃ śīrṣaṃ yasya .) viṣṇuḥ . yathā --
     tato jagāma hṛṣṭo'bdhau draṣṭuṃ vājimukhaṃ prabhum .
     tatra devahrade snātvā tarpayitvā pitṝn surān .
     saṃpūjya hayaśīrṣañca jagāma gajasāhvayam ..
iti vāmanapurāṇe 71 adhyāyaḥ ..

hayā, strī, (hayastadgandho'styasyā . iti . ac . ṭāp .) aśvagandhā . iti rājanirghaṇṭaḥ ..

hayādhyakṣaḥ, puṃ, (hayasya adhyakṣaḥ .) aśvādhyakṣaḥ . tasya lakṣaṇaṃ yathā --
     hayaśikṣāvidhānajñastaccikitsitapāragaḥ .
     aśvādhyakṣo mahībhartuḥ svāsanaśca praśasyate ..
iti mātsye . 215 . 37 ..

hayānandaḥ, puṃ, (hayasya ānando yasmāt .) mudgaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya mudgaśabde jñātavyāḥ ..)

hayāyurvedaḥ, puṃ, (hayasya āyurvedā . ghoṭakacikitsāśāstraviśeṣaḥ . tacchāstraṃ hayaśabde draṣṭavyam ..

hayāriḥ, puṃ, (hayasya ariḥ .) karavīraḥ . iti ratnamālā ..

hayāśanā, strī, (hayānāmaśanaṃ yasyāḥ .) śallakīvṛkṣaḥ . iti śabdacandrikā ..

hayī, strī, (hayasya strī . haya + ṅīp .) ghoṭakī . iti jaṭādharaḥ ..

hayeṣṭaḥ, puṃ, (hayanāmiṣṭaḥ .) yavaḥ . iti rājanirghaṇṭaḥ ..

hayottamaḥ, puṃ, (hayeṣu uttamaḥ . kulīnāśvaḥ . tatparyāyaḥ . vātāśvaḥ 2 jātyaḥ 3 ajāneyaḥ 4 . iti trikāṇḍaśeṣaḥ ..

haraḥ, puṃ, (harati pāpānīti . hṛ + ac .) śivaḥ . ityamaraḥ . 1 . 1 . 31 .. (yathā, raghuḥ . 4 . 32 .
     sa senāṃ mahatīṃ karṣan pūrbasāgaragāminīm .
     babhau harajaṭābhraṣṭāṃ gaṅgāmiva bhagīrathaḥ ..
) agniḥ . gardabhaḥ . iti kecit .. haraṇam . ityaṅkaṇāstram .. tri, haraṇakartā . (yathā, bhāgavate . 3 . 18 . 11 .
     ete vayaṃ nyāsaharā rasaukasāṃ gatahniyo gadayā drāvitāste ..)

harakaḥ, puṃ, (hara eva . svārthe kan .) śivaḥ . cauraḥ . iti kecit .. haraṇakartari, tri ..

haragaurī, strī, (hareṇa saha gaurī .) ardhanārośvaramūrtiḥ . yathā -- devyuvāca . yathā tavāhaṃ satataṃ chāyevānugatā hara . bhaveyaṃ sāhacaryeṇa tathā māṃ kattumarhasi .. mavvagātreṇa saṃsparśaṃ nityāliṅganavibhramam . ahamicchāmi bhavatastattvaṃ cet kartumarhasi .. śrībhagavānuvāca . rocate tanmahyamapi yattvamicchasi bhāvini ! . tatrotāyamahaṃ vakṣye yadi śaknoṣi tat kuru .. addhaṃ mama śarīrasya gṛhāśa tvaṃ manohare . addhaṃ bhavā me nārī tathaivārdha pumāniti .. yadi tvaṃ na hi śaknoṣi hartuṃ tattvardhamīdṛśam . tadāhaṃ te hariṣyāmi śarīrārdhaṃ varānane ! .. tavaivārdhaṃ tathā nārī ardhaṃ bhavatu pūruṣaḥ . vidyate tatra śaktirme tvamanujñātumarhasi .. śrīdevyuvāca .
     tavevāhaṃ hāraṣyāmi śarīrārdhaṃ vṛṣadhvaja ! .
     kintvahaṃ tvekamicchāmi yaccettvaṃ hara icchasi ..
     tathāhamardhaṃ bhavato hṛtvā tiṣṭhāmi tāvatā .
     tyajāmyahaṃ yadā te'rdhaṃ sampūrṇaṃ syāttadā dvayam ..
     ityardhabhāgaharaṇaṃ bhavedyadi yathepsitam .
     tadaivāhaṃ tadā śambhoḥ śarīrārdhaṃ harāmyaham ..
īśvara uvāca . evamastu bhavennityaṃ yathā tvaṃ kartumicchasi . śarīrārdhasya haraṇaṃ bhūyāttava yathepsitam .. śrīaurva uvāca . atha gaurī tadā pūrbamanubhūtaṃ tapaḥsthitau . yoganidrāsvarūpaṃ tadātmāno'cintayaddhiyā .. haraṃ praṇamya prathamaṃ brahmāṇañca tataḥ param . tatastrijagatāmīśaṃ hariṃ nārāyaṇaṃ prabhum .. cintayitvā tathā teṣāmekatāṃ sā jaganmayī . ātmānaṃ yāganidrāñca cintayitvā manasvinī .. dakṣiṇe svaśarīrasya bhāgārdhaṃ śaśabhṛdbhṛtaḥ . śarīrasya tathā vāmamatipremṇā nijaṃ hare .. haro'pi svaśarīrārdhaṃ gaurīkāye tadā svayam . premṇāniveśayattasyāścikīrṣuḥ priyamadbhutam .. atha sthitvā tadā bhargaḥ kālyā saha ciraṃ tadā . parityajya śarīrārdhaṃ pṛthageva babhau rucā .. kālī bhūtvā svarṇagaurī śarīrārdhantu śāṅkaram . prāpya modāttadātmānaṃ santuṣṭā ca jagambhayī .. evaṃ yadā śarīrārdhamādāya parameśvarī . harasya tiṣṭhati tadā rājate'tīvaśobhanā . ardhaṃ dhammilasaṃyuktaṃ jaṭājūṭārdhayojitam . ekasmin śravaṇe bhogī bhāge jāmbṛnadācitam . kuṇḍalaṃ śravaṇe'nyasmin śīrṣe tasyā vyarājata .. ardhaṃ mṛgākṣi cāsyārdhaṃ vṛṣabhākṣi vyarājata . ardhaṃ sthūlanasaṃ cāru tilapuṣpanasaṃ param .. dorghaśmaśru tathaivārdhamardhaṃ śmaśruvivarjitam . āraktacārudaśanaṃ raktaughamekatastathā .. aparaṃ śuklavipuladīrghākṛti radaṃ param . ardhaṃ nīlagalañcāddhamaparaṃ hārasaṃyutam .. ardhaṃ kaṅkaṇakeyūrayuktabāhu tathāparam . nāgakeyūrasaṃyuktasthūlabāhu nirūrmikam .. ardhaṃ viṣāyatabhujaṃ karihastabhujaṃ param . ekatra sormikāḥ śākhāḥ karasyānyatra tāṃ vinā .. ekastanantu hṛdayaṃ romāvalyardhvasaṃyutam . rambhāstambhasamānoru supārṣṇi mṛdupādakam .. ekaṃ tathāparaṃ sthūlasaṃhatoru padāmbujam . ekañcāru mṛdu sthūlajaghanaṃ sumanoharam .. tathāparaṃ dṛḍhakaṭi saṃhatordhvapadāmbujam . ekaṃ vaiyāvracarmopayuktaṃ bhūtivilepanam .. aparaṃ mṛdukauṣeyavasanaṃ candanokṣitam . evamardhaṃ tathā jātaṃ yīṣillakṣaṇasaṃyutam .. aparaṃ balavadbhūri sudṛḍhaṃ puruṣākṛti evamardhaṃ smararipārjahāra girijā satī .. hitāya sarvajagatāṃ kāmākhyā kālikopamā . tasyāḥ śarīraṃ rājendra haratanvardhasaṃyutam . yenopameyaṃ tannāsti mārgitaṃ bhuvanatraye .. santānaḥ pārijāto vā ekāntaviṣadastaruḥ . amoghayā tathā vandyau tau cāpi yayaturnahi .. bahudhā ca pṛthaktvena tau remāte nareśvara . ardhanārośvaro bhūtvā sa tu rama kadācana .. iti yadyapi bhūteśaḥ svayaṃ śaknoti kālikām . gaurīṃ kartuṃ tadā sarvabhūtakāraṇakāraṇaḥ .. tathāpi tāṃ girisutāṃ saṃyojya vividhaiḥ purā . tapasyayojayaddeva kriyo pāyairanekaśaḥ .. taponirdhūtasarvāṅgīṃ paścādgaurīmathākarot . ardhañca pradadau tasyaṃ śarīrasya maheśvaraḥ .. naivāsya tattvaṃ jānanti śakrādyāḥ sakalāḥ surāḥ . śarīrārdhapradānasya tapaso yojanasya ca .. etasya tattvaṃ jānanti mahātmāno mahābalāḥ . nandī bhṛṅgī mahākālo vetālo bhairavastathā . aṅgabhūtā maheśasya vītabhītāstapodhanāḥ .. ye mānuṣaśarīreṇa prāpire tapaso balāt . gaṇānāmādhipatyantu te jānanti haraṃ param .. evaṃ sadā tvayā yojyāḥ sānugā nṛpasattama ! . vanitāḥ satkriyopāyaistato bhadramavāpsyasi .. ya idaṃ śṛṇuyānnityamadbhutaṃ puṇyadāyakam . śivayoḥ prītikaraṇaṃ śarīrārdhaṃ grahaṃ tathā .. gaurītvāpādanañcaiva kālikāyāḥ śubhāvaham . na tasya vighnā jāyante sa ca puṇyatamo mataḥ . dīrghāyuḥ sa sukhī bhūyāt puttrapīttrasamanvitaḥ .. satataṃ pariśṛṇvānaḥ śivayoścaritaṃ mahat . śivalākamavāpnoti suciraṃ śivallabhaḥ .. iti śrīkālikāpurāṇe 44 adhyāyaḥ .

haracūḍāmaṇiḥ, puṃ, (harasya cūḍāmaṇiḥ śirobhūṣaṇamiva .) candraḥ . iti bhūriprayogaḥ .. śivaśiroratnañca ..

haraṇaṃ, klī, (hniyate iti . hṛ + lyuṭ .) yautakādideyadravyam . (yathā, raghuḥ . 7 . 22 .
     sattvānurūpāharaṇākṛtaśrīḥ prāsthāpayat rāghavamanvagācca ..) tatparyāyaḥ . dāyaḥ 2 . ityamaraḥ . 2 . 8 . 28 .. yautakaṃ ādinā upanayanabhikṣāprasādādi ca yat deyaṃ tat dāyaharaṇapadavācyaṃ kanyādānakāle jāmātrādabhyo vratabhikṣādo brahmaṇādibhyaśca yat dravyaṃ dīyate yatra dāyādidvayamityarthaḥ . yutakaṃ yānisambandhaḥ tatra bhavamiti ṣṇeyautakaṃ yutayorbadhūvarayoridamiti vā kaṇi yotakaṃ yautukamukāramadhyamapi . yautakaṃ yautukañca tat iti vācaspatiḥ . dīyate dāyaḥ, karmaṇi ghañ suṣṭhu dīyate sudāyaḥ iti pāṭhaḥ ityanye . hriyate haraṇaṃ karmaṇi anaṭ . iti bharataḥ .. * .. bhujaḥ . hṛtiḥ . iti medinī .. (yathā, bhāgavate . 10 . 50 . 9 .
     etadartho'vatāro'yaṃ bhūbhāraharaṇāya me .
     saṃrakṣaṇāya sādhūnāṃ kṛto'nyeṣāṃ vadhāya ca ..
) śukram . svarṇam . kapardakam . uṣṇodakam . iti kecit .. bhājyāṅkāt bhājakāṅkadvārābhāgagrahaṇam . iti lolāvatī ..

haratejaḥ, [s] klī, (harasya tejaḥ .) pāradam . iti rājanirghaṇṭaḥ .. śivavoryañca ..

haranetraṃ, klī, (harasya netram .) śivacakṣuḥ . saṃkhyātrayam . iti jjotiḥśāstram ..

harabījaṃ, klī, (harasya bījam .) pāradam . iti bhūriprayogaḥ ..

hararūpaḥ, puṃ, (harasya rūpamiva rūpamasya .) śivaḥ . iti śabdaratnāvalī ..

haraśekharā, strī, (harasya śekharaṃ āvāsatvenāstyasyā iti . ac .) gaṅgā . iti hemacandraḥ ..

harahūrā, strī, hārahūrā . drākṣā . iti kecit ..

harādriḥ, puṃ, (harasya adriḥ .) kailāsaparvataḥ . iti kecit .. (yathā, kathāsaritsāgare . 113 . 99 .
     vidyādharāḥ śṛṇuta yaḥ kurute mamātra dharmavyatikramamitaḥ prabhṛti prajāsu .
     vadhya sa me niyatamityabhito harādrimuddhoṣaṇāñca sa tato bhramayāñcakāra ..
)

hariḥ, puṃ, (harati pāpānīti . hṛ + hṛpiṣiruhīti . uṇā° 4 . 128 . iti in .) viṣṇuḥ . (yathā, raghuḥ . 10 . 86 .
     haririva yugadīrghairdorbhiraṃśaistadīyaiḥ patiravanipatīnāṃ taiścakāśe caturbhiḥ ..) siṃhaḥ . (yathā, raghuḥ . 2 . 59 .
     sa nyastagastro haraye svadehamupānayat piṇḍamivāmiṣasya .) śukapakṣī . sarpaḥ . vānaraḥ . bhekaḥ . ityamaraḥ .. candraḥ . sūryaḥ . vāyuḥ . aśvaḥ . (yathā, mahābhārate . 3 . 166 . 5 . tataḥ sa haribhiryuktaṃ jāmbanadapariskṛtam . meghanādinamāruhya śriyā paramayā jvalan ..) yamaḥ . śivaḥ . brahmā . kiraṇaḥ . indraḥ . (yathā, raghuḥ . 12 . 103 .
     yantā hareḥ sapadi saṃhṛtakārmukajyamāpṛcchya rāvaghamanuṣṭhitadevakāryam ..) varṣaviśeṣaḥ . iti medinī .. mayaraḥ . kokilaḥ . haṃsaḥ . agniḥ . iti śabdaratnāvalī .. bhartṛhariḥ . iti trikāṇḍaśaṣaḥ .. piṅgavarṇaḥ . haridvarṇaḥ . iti hemacandraḥ .. * .. hareraṣṭottaraśatanāmāni yathā -- trīsadāvi uvāca . śrīkṛṣṇāṣṭottaraśataṃ nāma maṅgaladāyakam . tatśṛṇuṣva mahābhāga ! savvakalmaṣanāśanam .. śrīkṛṣṇaḥ puṇḍarokākṣo vāsudevī janārdanaḥ . nārāyaṇo harirviṣṇurmādhavaḥ puruṣottamaḥ .. govindaḥ keśavo'nanto vāmano madhusūdanaḥ . dāmodaro hṛṣīkeśaḥ padmanābhastrivikramaḥ .. vaikuṇṭhaścācyuto rāmaścakrapāṇiradhokṣajaḥ . pītāmbaro jagannātho nṛsiṃho garuḍadhvajaḥ .. rādhikāpatirānandasvarūpo viśvamohanaḥ . yaśodānandanaḥ satyaḥ śrīgopojanavallabhaḥ .. gadādharo hayagrībo varāhaśca gavīśvaraḥ . govardhanadharo viśvabījaṃ kamalalocanaḥ .. sarvāntaryāmī jagadīśaścānūramardanaḥ prabhuḥ . viśvambharo yajñabhoktā vanamālī sanātanaḥ .. purāṇapuruṣo nandātmajaḥ śrīvatsalāñchanaḥ . devakīnandanaḥ śyāmaḥ śrīśyāmāprāṇavallabhaḥ .. aniruddhaḥ paraṃ brahma murāriḥ śrīdharastathā . śrīgopīptohanaḥ śārṅgadhanvā tu brāhmaṇapriyaḥ .. brahmaṇyadevaḥ kṣetrajñastāpatrayavināśanaḥ . kaiṭabhārirguṇātīto rukmiṇīramaṇo virāṭ .. saṅkarṣaṇaḥ śeṣaśāyī daityārirvakabhittathā .. sarvaśāstrapraṇetā ca mukundo bhaktavatsalaḥ .. aghāsuraghnaḥ pradyumno haṃsaśca muralīdharaḥ . kuvalayāpīḍaghātī ca padmadhārī caturbhujaḥ .. bhaktalokaikaśaraṇo gopālo vaiṣṇavapriyaḥ . vaṃśīpāṇirguṇamayaḥ koṭikandarpamohanaḥ .. veṇuvādyavinodī ca kaṃsāriryādavastathā . caturvedamayo nityaḥ saccidānandavigrahaḥ . dīnānāthaikaśaraṇaṃ bhaktānugrahakārakaḥ .. * .. etadaṣṭottaraśataṃ kṛṣṇanāma nṛmaṅgalam . pratyahaṃ yaḥ paṭhet prātastrisandhyāṃ vā viśeṣataḥ .. dvijādiścennaro bhaktyā śṛṇoti japati smaret . duḥsvapnanāśanaṃ tasya manomalavināśanam . sarvāparādhaśamanaṃ sarvapāpakṣayo bhavet . pāvanaṃ śāntidaṃ puṇyaṃ tāpatrayavināśanam .. āyuṣyaṃ sarvasukhadaṃ sarvaduḥkhāpahaṃ mune ! . vatayajñatapodānayāgatīrthaphalapradam .. puttradaṃ cāśu bandhyānāṃ grahapīḍādināśanam . sarvābhīṣṭapradaṃ sarvaiśvaryadaṃ vighnanāśanam .. sarvopadravadāridyranāśanaṃ mānavasya tu . sadbuddhividyāvijñānayaśodharmapradaṃ tathā .. sarvabhītiharaṃ bhaktimuktiṃdhānyadhanapradam . sarvarogakṣayakaraṃ bāhvāntaḥśuddhidaṃ param .. phalakāmino vaiṣṇavasya sarvakāmaphalapradam . sarvaśatrukṣayo yāti haribhaktiśca jāyate .. sarasvatī ca vaśagā kamalāvirataṃ bhavet . kṣetratīrthe ca maraṇaṃ gaṅgāyāṃ vā viśeṣataḥ .. mocanaṃ bhavabandhasya yamabhītivināśanam . niṣkāminastvananyasya premabhaktisukhapradam . bhavedahaitukaṃ jñānaṃ sākṣāt kṛṣṇaḥ prasīdati .. iti pādmottarakhaṇḍe 111 adhyāyaḥ .. * .. śrīharipādacihnāṇi yathā -- śrāsadāśiva uvāca .
     saccidānandarūpasya kṛṣṇasyādbhutakarmaṇaḥ .
     saṃsmaret pādacihnāni prātarbhaktyā narottamaḥ ..
     atiguhyāni devarṣe . yāni bhaktipradāni ca .
     sarvasukhapradānīha tava proktāni vedhasā ..
     mayāpi bhuvaneśvaryai kathitāni prayatnataḥ .
     purāsau tuṣṭacittābhūt śrutvā kṛṣṇasukhapradā ..
     dilīpa uvāca .
     kāni kāni ca cihnāni kṛṣṇasya pādayormane .
     vaśiṣṭha ! śrotumicchāmi kathayasvānupūrbakam ..
     vaśiṣṭha uvāca .
     yadūcivān svayaṃ brahmā nāradāya narādhipa ! .
     tat śṛṇuṣva mahat puṇyamatigopyatamaṃ vacaḥ ..
     vidhirdevarṣiṇā pṛṣṭa upākhyānamidaṃ purā .
     mahābhāgavataṃ puṇvamekadā tamuvāca ha ..
     brahmovāca .
     śṛṇu nārada vakṣyāmi pādayościhnalakṣaṇam .
     bhagavatkṛṣṇarūpasya hyānandaikarasasya ca ..
     avatārāḥ hyasaṃṅkhyāśca kathitā ye tavāgrataḥ .
     paraṃ samyak pravakṣyāmi kṛṣṇastu bhagavān svayam ..
     devānāṃ kāryasiddhyarthamṛṣīṇāṃ vā nṛṇāṃ tayā .
     āvirbhūtastu bhagavān svānāṃ priyacikīrṣayā ..
     kenaiva jñāyete devo bhagavān bhaktvatsalaḥ .
     tānyahaṃ vedmi nānyo'sti satyametanmayoditam ..
     ūnaviṃśaticihnāni mayā dṛṣṭāni tatpade .
     dakṣiṇe daśa cihnāni vāme ca nava nārada ! ..
     dhvajātapatraṃ kamalaṃ vajrākhyamaṅkuśo yavaḥ .
     svastikaṃ cordharekhā cāṣṭakoṇaṃ cakrameva ca .. * ..
     navānyāni pravakṣyāmi sāmprataṃ vaiṣṇavottama ! .
     cihnāni vāmacaraṇe govindasyādbhutāni ca ..
     indracāpaṃ trikoṇañca kalasañcārdhacandrakam .
     śaṅkho'mbaraṃ matsyacihnaṃ goṣpadaṃ jāmbavaṃ smṛtam ..
     aṅkānyetāni bho vipra ! dṛśyante ca yadā kadā .
     kṛṣṇākhyantu paraṃ brahma bhuvi jātaṃ na saṃśayaḥ ..
     dvayaṃ vātha trayaṃ vātha catvāraḥ pañca eva vā .
     dṛśyante brahmavitśreṣṭha hyavatārāḥ kathañcana ..
     madhye dhvajā tu vijñeyā padmaṃ dvyaṅgalamānataḥ .
     vajrantu dakṣiṇe pārśve cāṅkuśo vai tadagrataḥ ..
     yavo'pyaṅguṣṭhamūle syāt svastikaṃ tatra kutracit .
     ātapatraṃ cordharekhā vāme cakrañca dakṣiṇe ..
     ādyamaṅgulimārabhya yāvadvai madhyamā sthitā .
     tāvadvai cordharekhā ca kathitā padmasaṃjñake ..
     aṣṭakoṇaṃ tato vatsa ! samānāṣṭāṅgulaiśca tat .
     nirdiṣṭaṃ dakṣiṇe pāde cetyāhurmunayo hareḥ .. * ..
     evaṃ pādasya cihnāni nānyaṃ vahati vaiṣṇavaḥ .
     dakṣiṇetarasthānāni saṃvadāmīha saṃsmṛret ..
     caturaṅgulamānena dvayāṅgulisamīpataḥ .
     indracāpaṃ tato vidyādanyatra ca na te kvacit ..
     trikoṇaṃ madhyanirdiṣṭaṃ kalaso yatra kutracit .
     aṣṭāṅgulapramāṇena taddharerardhacandrakam ardhacandrasamākāraṃ kalaso nirdiṣṭaṃ tasya suvrata .
     indraṃ vai yacca cihnantu hyādyante vai nirūpitam ..
     trikoṇaṃ dakṣiṇe bhāge tvambaraṃ tadadho yavaḥ .
     jambūphalaṃ trikoṇasya vāmapārśve nirūpitam ..
     moṣpadaṃ dvikhuraṃ jñeyaṃ tadā dvyaṅgulamānataḥ .
     trikoṇādhastu nirdhiṣṭamathavā kalaso yathā ..
     śrīnārada uvāca .
     na śrutaṃ na ca dṛṣṭañca cihnametanmamoditam .
     rūpaṃ vai sadṛśaṃ brahman vada tvaṃ māmprataṃ mama ..
     śrībrahmovāca .
     patākā ca dhvajā proktā prānte trailokyakālayaḥ .
     padmaṃ vai bāhyapatrañca jñātavyaṃ śrutinoditam ..
     vajraṃ khaṇḍa iti proktaṃ dṛṣṭaṃ vai gotrabhitkare .
     sahasrāraṃ samākhyātaṃ kvacidvedavido viduḥ ..
     aṅguśo nāgaśikṣāstraṃ nirmitaṃ yaddhi putraka .
     tādṛśaṃ tadbhaveccihnaṃ vijñeyaṃ vaiṣṇavairnaraiḥ ..
     yavo'pyaṅguṣṭhamūleṣu kathito munibhirdhruvam .
     ātapatraṃ nṛpacchatrākāraṃ vatsa suśobhanam ..
     cakraṃ sudarśanākāraṃ yaccihnaṃ tammanoharam .
     vāsudevakare yadvat munibhiḥ parikīrtitam ..
     vivāhādau ca māṅgalye puttre jāte tathaiva ca .
     strībhiścaiva sadā kāryaṃ svastikañca taducyate ..
     rekhāścatasraḥ saṃkhyātāstiryagūrdhvā yadīkṣitāḥ .
     pallavena ca saṃyuktamaṣṭakoṇaṃ taducyate ..
     daṇḍākārordhvarekhā syāt na vakrā dṛśyate yadā .
     madhyamāṅgaṣṭhamānena kathitā munibhiḥ kila ..
     daśabhiścihnitaiḥ pādaṃ vandyaṃ pūjyañca sarvadā .
     cihnānyetāni bho vipra dakṣiṇe caraṇe vibhoḥ .
     sa śrīkṛṣṇa iti jñeyo buddhimadbhirnarottamaiḥ .. * ..
     yadrūpāṇi ca cihnāni vāmapāde ca tat śṛṇu ..
     indracāpaṃ ghanurvidyāt dvyaṅgulañca caturguṇam .
     maurvīsaṃyuktavakraṃ cettadāhurmunayo dhruvam ..
     trikoṇantu trirekhākhyaṃ śakaṭākārakaṃ yadā .
     tadā vai tattrikoṇākhyaṃ cihnantu muninoditam ..
     kalaso vartulākāro grovayā sahito yadā .
     dṛśyate tādṛśaṃ puttra cihnitaṃ sakalādhikam ..
     dvitīyāyāṃ yathā candro dṛśyate cāmbare kvacit .
     tadardhaṃ candraṃ vijñeyaṃ śrutau ca pratipāditam ..
     ambaraṃ bindūrityevaṃ dvirekhāsusamanvitam .
     vartulañca sadā dṛṣṭaṃ śrīkṛṣṇe paramātmani .
     bhatsyākāro bhavedyatra taccihnaṃ matsyasajñakam .
     jambūphalasamākāraṃ jambūcihnaṃ vidurbudhāḥ ..
     etaccihnaṃ samākhyātamūnaviṃśatimaṃkhyakam .
     pādayorubhayorāhuḥ kṛṣṇasya munayo'naghāḥ .. 7 ..
     evaṃ vṛndāvaneśvaryāḥ pādayārmunisattama ! .
     ūnaviṃgaticihnāni kathayāmīha tat śṛṇu ..
     dakṣiṇe nava cihnāni rādhāyā daśa vāmataḥ .
     medo'yaṃ kathitā vipra kṛṣṇasyārdhāṅgarūpiṇī ..
     patāni padacihnāni dṛṣṭāni ca śrutāni ca .
     tvadagre kathitānyeva punaḥ kiṃ kathayāmyaham ..
     nārada uvāca .
     cihnānyetāni bho brahman kiṃ kartavyāni vaiṣṇavaiḥ .
     kathayasva hi sarvajña yugayoḥ pādayormama ..
     brahmovāca .
     mīvaṇaṃ rājataṃ vāpi pāṣāṇaṃ kāṣṭhajādikam .
     yugalaṃ yugalaṃ pādaṃ kṛtvā cihnaiśca cihnitam ..
     svagātre vibhṛyāttāni padacihnāni vaiṣṇavaḥ .
     nābherūrdhaṃ muniḥ snātvā vatsa vṛndāvaneśayoḥ ..
     athavā cihnitaṃ pādaṃ kṛtvā bhāgavatottama ! .
     pūjāmārabhate tāvat yāvajjīvati nārada ! ..
     pūjito devadeveśaḥ phalaṃ bhavati dehinām .
     tathā taccihnitaṃ pādaṃ arcanaṃ kurute yadi ..
     rājasūyāśvamedhādiphalaṃ bhavati sarvathā .
     tadanantaguṇaṃ proktaṃ yadyekaṃ pūjayet sudhīḥ ..
iti pādmottarakhaṇḍe śrīkṛṣṇapadacihnamāhātmyaṃ nāma 112 adhyāyaḥ .. * .. tannāmamāhātmyaṃ yathā, śrīsadāviva uvāca
     śṛṇu nārada ! bhadra te kathayiṣyāmi cānagha .
     pārvatyai yadahaṃ pṛṣṭhaḥ prāvocantu yathātatham ..
     vedasyādhyayanaṃ yajñaṃ tapo yogaḥ śamo damaḥ .
     kṛṣṇanāmasahasrāṃśairdevarṣe ! nahi tulyakam ..
     jñānaṃ devārcanaṃ dhyānaṃ dhāraṇā niyamo yamaḥ .
     pratyāhāraḥ samādhiśca harināmasamaṃ na ca ..
     govindanāmasadṛśaṃ na tyāgo na vrataṃ mune ! .
     na saṅkalpo nāpi śaucaṃ na puṇyaṃ na phalaṃ tathā ..
     vānaprasthaṃ brahmacaryaṃ gārhasthyaṃ karmanyāsakam .
     dharma eva sadrācāro na harernāmatulyakaḥ ..
     na harernāmasadṛśaṃ karma kiñcit tapastathā .
     sarvatīrthāṭanañcaiva caturdhā muktireva ca ..
     kṛṣṇanāma parā muktiḥ kṛṣṇanāma parā gatiḥ .
     kṛṣṇanāma paraṃ puṇyaṃ kṛṣṇanāma paraṃ phalam ..
     kṛṣṇanāma paro dharmaḥ kṛṣṇanāma paraṃ tapaḥ .
     kṛṣṇanāma parā śāntiḥ kṛṣṇanāma parā stutiḥ ..
     kṛṣṇanāma parā bhaktiḥ kṛṣṇanāma parā smṛtiḥ .
     kṛṣṇānāma paraṃ yajñaṃ kṛṣṇanāma parā matiḥ ..
     kṛṣṇanāma paraṃ jñānaṃ kṛṣṇanāma parā sthitiḥ .
     kṛṣṇanāma paraṃ dānaṃ kṛṣṇanāma jagatpriyam ..
     kṛṣṇanāma paraṃ śrāddhaṃ pitṝṇāṃ tarpaṇaṃ sadā .
     kṛṣṇanāma parā prītiḥ kṛṣṇanāma paraḥ prabhuḥ ..
     kṛṣṇanāma jagat satyaṃ jantūnāṃ kāraṇaṃ param .
     jīvanaṃ śaraṇaṃ kṛṣṇanāmaiva vipulaṃ dhanam ..
     kṛṣṇanāma jagadbandhurjagadbījaṃ guṇaḥ paraḥ .
     viśva dhāraṃ kṛṣṇana ma jagatāṃ pāvanaṃ param ..
     kṛṣṇanāma jagajjanma yat kiñcit sacarācaram .
     dhāryate pa lyate vikhaṃ kṛṣṇanāmnā pralīyate ..
     yat kiñcit kriyate karma kṛṣṇanāma parāyaṇaḥ .
     tat karma karma eva syāt sākṣādgṛhvāti keśavaḥ ..
     śrīharernāma grahaṇaṃ praśastañca yuge yuge .
     kutrāpi na bhavet siddhirhitvā tannāma karma ca ..
     viśeṣataḥ kaliyuge kṛṣṇanāmaiva kevalam .
     tyaktvā nāstyeva devarṣe ! lokasya gatiranyathā ..
     harināmaparaḥ śāntaḥ kṣamāśīlo jitendriyaḥ .
     nītvā kulasahasrāṇi kṛṣṇaṃ prāpnoti svāni ca ..
     śrīkṛṣṇaharigovindadāsanāmādiko janaḥ .
     yaḥ kañcidyāti kaluṣaṃ sarvaṃ tannāmakīrtanāt ..
     hatyāyutaṃ pānasahasramugraṃ gurvaṅganākoṭiniṣevaṇañca .
     steyānyanekāni hareḥ priyeṇa govindanāmnā nihatāni sadyaḥ ..
     anṛcchayāpi dahati spṛṣṭo hutavaho yathā .
     harināma dahet pāpaṃ tathājñamukhanirgatam ..
     sakṛduccāritaṃ yena hare kṛṣṇeti niścayam .
     yamādhikāraṃ no yāti kāpaṭyena vinā mune ..
     ajñānādathavā jñānāddasyubhāvena vā punaḥ .
     kṛṣṇanāmaiva yaccintā sa yāti paramaṃ padam ..
     brahmahā madyapaḥ steyo hyajñānādgurutalpagaḥ .
     bhavārṇavaṃ taredante kṛṣṇanāmaparāyaṇaḥ ..
     pitṛhā nṛpahā goghnaḥ strīhantā pāpino'pare .
     govindanāmoccāreṇa paścātte śuddhimāpnuyuḥ ..
     yadbhūtaṃ pāpamajñānādvartamānañca nārada .
     yadbhaviṣyati tat sarvaṃ kṛṣṇanāma daheddhruvam ..
     jīvānāntu sadā drohī cātmahā nindyakarmakṛt .
     sa pūto jāyate dhanyo nāmakīrtanato hareḥ ..
     kṣetratīrthatapodānavratārcanaṃ phalaṃ tathā .
     śaktiśca sarvayajñānāṃ mukteradhyātmavastunaḥ ..
     jñānañca daivamahatāṃ sarvasiddhipradaṃ phalam .
     naimittikānāṃ nityānāṃ tathā ca kāmyakarmaṇām ..
     varṇāśramānāṃ yogānāṃ sthāpitaṃ yeṣu nāmasu .
     ākṛṣya sarvāghaharaṃ purā kṛṣṇena nārada ..
     trailokye yāni puṇyāni dharmakarmaphalāni ca .
     tulyatāṃ tāni no yānti harināmānukīrtane ..
     nāmno'sya yāvatī śaktiḥ pāpanirharaṇe hareḥ .
     tāvat kartuṃ na śaknoti pātakaṃ pātakī janaḥ .
     śvapavo dhṛjinaṃ kartuṃ nahi śakroti yatnataḥ ..
     tāvaddhartuṃ mune yāvat kṛṣṇanāmānukīrtanam .
     mānasaṃ karmajaṃ vāgjaṃ loke tannāsti kalmaṣam .
     sarvāśubhaghnaṃ śivadaṃ yaddharernāmakīttanam .
     cāndrāyaṇādibhiḥ kṛcchraiḥ śuddhirna syāttathānṛṇām ..
     kīrtanena harernāmnaḥ sakṛdeva bhavedyathā .
     sakṛdākhyātataṃ yena kṛṣṇanāma sumaṅgalam .
     tajjihvā vaṣṇavī nānyaṃ vaco vaktyapyakāraṇam ..
     ṛgvedo hi yajurvedaḥ sāmavedo'pyatharvaṇam .
     adhītāstena yenāktaṃ harirityakṣaradvayam ..
     pāpino'pi harernāma kīrtayanti yathā yathā .
     sarvāghaṃ masmasāt kṛtvā kṛṣṇabhaktistathā tathā ..
     sakṛnnārāyaṇetyuktvā pumān kalpaśatatrayam .
     gaṅgādisarvatīrtheṣu snāto bhavati nārada ! ..
     purāṇaśāstrāgamavedapāṭhatīrthāvagāhādiphalaṃ yatheṣṭam .
     govindānāmno'pi kalāśatāṃśaistulyaṃ bhavennaiva mune kadācit ..
     mā ṛco mā yajurvipra na sāma paṭha kiñcana .
     kṛṣṇagovindanāmādi geyaṃ gāyasva nityaśaḥ ..
     gokoṭidāne grahaṇe khagasya prathāgagaṅgāmbuni kalpavāsaḥ .
     yatyāyutaṃ merusuvarṇadānaṃ govindanāmno na samaṃ śatāṃśaiḥ ..
     kurukṣetraṇa kiṃ tasya kiṃ kāśyā puṣkareṇa ca .
     jihvāgre vartate yasya harirityakṣaradvayam ..
     viśrutāni bahūnyeva tīrthāni bahudhā na ca .
     koṭyaṃśenāpi tulyāni nāmakīrtanato hareḥ ..
     iṣṭāpūrtāni karmāṇi subahūni kṛtānyapi .
     bhavahetūni tānyeva harernāma tu muktidam ..
     parihāse'pi hāsādyaiviṣṇorgṛhṇanti nāma ye .
     kṛtārthāste'pi manujāstebhyo'pīha namo namaḥ ..
     strī, śūdraḥ puruṣo vāpi ye cānye pāpayonayaḥ .
     kīrtayanti hariṃ bhaktyā tebhyo'pīha namo namaḥ ..
     na deśaniyamastatra na kālaniyamastathā .
     nocchiṣṭādau niṣedhaśca nāmalubdhasya śrīhareḥ ..
     cakrāyudhasya nāmāni sadā sarvatra kīrtayet .
     nāśaucaṃ kīrtane tasya sa pavitrakaro yataḥ ..
     na kālaśaucaniyamā na deśāśaucanirṇayaḥ .
     hareḥ saṃkīrtanādeva nāmno nārada mucyate ..
     snāne kālo'sti dāne ca kālo'sti japayajñayoḥ .
     kṛṣṇasaṅkīrtane kālo nāstyatra pṛthivītale ..
     kiṃ sāṃkhyayogaiḥ kiṃ yajñaistapobhiḥ kiṃ kariṣyati .
     cenmuktimicchedbhaktiñca kuryādgovindakīrtanam ..
     paradārarataḥ pāpī parahiṃsāpakārakaḥ .
     muktimāyāti saṃśuddho harernāmānukīrtanāt ..
     kṛṣṇanāmadhanaḥ kṛṣṇanāmagrāhī sadā naraḥ .
     tattvataḥ kṛṣṇamāproti kṛṣṇanāmajanapriyaḥ ..
     hitvā govindanāmāni sarvakarma karoti yaḥ .
     bandhāya tasya tat karma na mokṣāya tu nārada ! ..
     sarvakarma parityajya harināma smaret sadā .
     yastasya karmasiddhiḥ syāt kṛṣṇanāmaprasaṅgataḥ ..
     kāmāṃstyaktvā manobhogān viṣayāṃśca caranti ye .
     teṣāṃ dadyāt parāṃ bhaktiṃ harināmaparāyaṇaḥ ..
     harināmarato bhūtvā sarvakarma parityajet .
     sa sarvapāpān mukto yaḥ padmaṃ hitvodakaṃ yathā .
     kṛṣṇanāmaiva yaccitte devarṣe tasya karma ca .
     sa lokān sakalān jitvā tattvataḥ kṛṣṇamāpnuyān ..
     harināma sadā gītvā vicaranti mahītale .
     na prāpnuvanti tadbhāgyaṃ devā indrādaṃyo'pare ..
     śraddhayā helayā ye tu harināma sumaṅgalam .
     gāyantyekāntinaścitte'cyutastiṣṭhati santatam ..
     ekāntinaḥ kṛṣṇanāmāśrayā ye ca hareḥ priyā .
     yadi syurantyajā vedapāragā na tathā mune ! ..
     kṛṇanāmāni gāyanti tasya sevādikarma ca .
     sadā kurvanti ye vipa ! tebhyo nityaṃ namo namaḥ ..
     steyī gurvaṅganāgāmo brahmaghno madyapaḥ khalaḥ .
     tatpāpebhyaḥ sa mukto'ṅga śrīharernāma yattapaḥ ..
     pūrbajanmaparityajyo hyāsaktaḥ kṛṣṇanāmasu .
     yathātmā bhautikāddehāt sa muktaḥ sarvapātakāt ..
     harināma vrataṃ yasya harināma ca yattapaḥ .
     svayaṃ bhavārṇavāt trātā govindo munipuṅgava ! ..
     śraddhayāvirataṃ kṛṣṇanāmagānarato janaḥ .
     kuryāt sadaiva sarvatra taccintāṃ kṛpayācyataḥ ..
     mātsaryalobhamohaiśca kāmakrodhamadairyutaḥ .
     sarvāpahārī tanmuktaḥ kṛṣṇanāmaiba yattapaḥ ..
     sarvadoṣayuto vipra vyāptaścāśeṣapātakaiḥ .
     muktaḥ sa vṛjinādasmāt kṛṣṇanāmaiva yattapaḥ ..
     svadharmavarjitaḥ pāpo jīvadrohī ca hiṃsakaḥ .
     sa muktaḥ sarvapāpebhyaḥ kṛṣṇanāmaiva yattapaḥ ..
     viprakṣatriyaviṭśūdrāḥ saṅkarāntyajajārajāḥ .
     kānīnā golakāścaiva piturjātāśca kṣetrajāḥ ..
     brahmacārī gṛhasthaśca vānaprastho yatistathā .
     yadyete pāpino vipra ! mahāpātakino'pi vā ..
     upapātakinaścātipāpino hyanupāpinaḥ .
     bhraṣṭācārāśca pāṣaṇḍāḥ svasvadharmavivarjitāḥ jīvahatyāratā vrātyā nindakāścājitendriyā .
     paścājjñānasamutpannā guroḥ kṛṣṇaprasādataḥ ..
     tatastu yāvajjīvanti harināmaparāyaṇāḥ .
     śuddhāste'khilapāpebhyaḥ pūrbajebhyo hi nārada ! ..
     nāmādeśaṃ raṭantastu śrīhareḥ smṛtipūrbakam .
     mahadbhayaṃ yamaṃ jitvā paraṃ govindamāpnuyuḥ ..
     gṛhāndhakūpapatitāḥ sarvadoṣaistu saṃplutāḥ .
     saṃsāravāsanāliptāḥ sarvadharmabahiṣkṛtāḥ ..
     muktāste sarvatastasmāduccaranto harerdvija .
     mṛtyormahadbhaye nāma yānti govindamavyayam ..
     harināmāni tiṣṭhanti santi vaktāṇi prāṇinām .
     bhavanti karmasambaddhā lokā narakagāminaḥ ..
     visṛjya kṛṣṇanāmāni karmamārgaratā narāḥ .
     punarjanma punarmṛtyuṃ bhramantaḥ syustatastataḥ ..
     kṛṣṇanāmāni gāyanti kurvanti tasya sevanam ! te yānti vāsudevasya sthānaṃ paramamavyayam ..
     varṇāśramasthitā vipa ! harināmaparāyaṇāḥ .
     teṣāṃ vaktuṃ na śakromi mahimānamahaṃ yadi ..
     hitvā govindanāmāni karmāśeṣaṃ karoti yaḥ .
     pathamaprāpya kṛṣṇasya bhramate karmavartmani ..
     māyāmohitacittena pāpiṣṭhāste narādhamāḥ .
     tyaktvā kṛṣṇasya nāmāni bhramante sarvayoniṣu ..
     yadṛcchayāśayā nāma śikṣayā yaḥ smareddhareḥ .
     sarvāghamukto devarṣe ! satataṃ kṛṣṇanāmataḥ ..
     yena tena prakāreṇa mukundanāmajalpakaḥ .
     ghorādbhavārṇavāt pūto muktaḥ sa kṛṣṇānāmataḥ .
     nāmāṅkikaṃ janaṃ dṛṣṭvā yasya śraddhā bhaveddhareḥ ..
     sa yāti vaiṣṇavaṃ dhāma paramaṃ kṛṣṇanāmataḥ ..
     dṛṣṭvā pramāṇaṃ kurvanti harernāmāśrayaṃ janam .
     sakalādaṃhaso muktā mānavāḥ sādhuvajjanāḥ ..
     kṛṣṇānāma sadā nītvā vicaret kṛṣṇasannidhau tathyaṃ vadāmi te vipra ! krītastasya janārdanaḥ ..
     nītvā karoti nāmāni śrohareḥ karatālikām .
     vikrīto'hamṛtaṃ tasya vadāmi tava nārada ! ..
     ekāntī nāma nītvā tu sannidhau nartayeddhareḥ .
     satyaṃ tasya hariḥ krīto devatānāñca kā kathā ..
     ye bhāvagadgadā bhūtvā rudantyacyutasannidhau .
     teṣāṃ kṛṣṇaḥ parikrīto brahmādīnāñca kā kathā ..
     ye patantyavanau gītvā harernāmāni gadgadāḥ .
     bhāvena teṣāṃ govindaḥ krīto nārada ! nānyathā ..
     janmanā ye na gṛhṇanti kṛṣṇadīkṣāṃ sato guroḥ teṣāṃ na darśana kāryaṃ dūrataḥ parivarjayet ..
     kadācit yo na gṛhṇāti kṛṣṇanāma bhavāmṛtam .
     mṛtaḥ śvakharakolānāṃ sa tu yoniṣu jāyate ..
     devarṣe ! harināmāni bhavanistārahetuni .
     na gṛhṇīyātta yo mohānmṛte syāttadadhogatiḥ ..
     guṇakarmāṇi nāmāni na gṛhṇāti ca yo hareḥ .
     darśanasparśane caiva dhruvaṃ tasya vivarjayet ..
     manuthajamma saṃprāpya na nāmagrahaṇaṃ hareḥ .
     kuryāt kadāpi svapne vā hyadṛśyaḥ sa narādhamaḥ ..
     dhyānaṃ satyayuge viṣṇoḥ tretāyāṃ yajñasādhanam .
     arcanaṃ dvāparayuge harināma kalau mune ..
     dhyānaṃ tapaḥ satyayuge tretāyāṃ yajñakarma ca .
     dvāpare pūjanaṃ dānaṃ harernāma kalau yuge ..
     kalau bhavārṇavottīrṇo mānavo munipuṅgava ! .
     vartate yasya jihvāgre harirityakṣaradvayam ..
     sarvaloko jitastena kṛṣṇaḥ prāptaḥ sanātanaḥ .
     sakṛduccāritaṃ yena harernāma cidātmakam ..
     phalaṃ nāsya kṣamo vaktuṃ sahasravadano vidhiḥ .
     jitaṃ tena jinaṃ tena jitaṃ teneti niścitam .
     vartate yasya jihvāgre harirityakṣaradvayam ..
     satyaṃ kaliyuge vipra ! śrīharernāma maṅgalam .
     paraṃ svastyayanaṃ nṝṇāṃ nāstyeva gatiranyathā ..
iti pādmottarakhaṇḍe śrīkṛṣṇanāmamāhātmye 98 adhyāyaḥ .. * .. kalau daśasahasravarṣaparyantaṃ pṛthivyāṃ tasyāvasthitiryathā --
     śālagrāmo harermūrtirjagannāthaśca bhāratam .
     kalerdaśasahasrānte yayau tyaktvā hareḥ padam ..
     vaiṣṇavāśca purāṇāni śaṅkhāni śrāddhatarpaṇam .
     vedoktāni ca karmāṇi yayustaiḥ sārdhameva ca ..
     haripūjā harernāma tatkīrtiguṇakīrtanam .
     vedāṅgāni ca śāstrāṇi yayusteḥ sārdhameva ca ..
     sattvañca dharmaḥ satyañca vedāśca grāmadevatāḥ .
     vrataṃ tapaścānaśanaṃ yayustaiḥ sārdhameva ca ..
     vāmācāraratāḥ sarve mithyā kāpaṭyameva ca .
     tulasīvarjitā pūjā bhaviṣyanti tataḥ param ..
iti brahmavaivarte prakṛtikhaṇḍe . 7 . 12 -- 16 .. tasya svarūpaṃ yathā -- garga uvāca .
     aye nanda pravakṣyāmi vacanaṃ te sukhāvaham .
     prasthāpito'haṃ vasunā yena tat śrūyatāmiti ..
     vasunā sūtikāgāre śiśuḥ pratyarpaṇīkṛtaḥ .
     puttro'yaṃ vasudevasya jyeṣṭhasya tasya ca dhruvam ..
     kanyā te ca yena nītā mathurāṃ kaṃsabhīruṇā .
     asyānnaprāśanāyāhaṃ nāmānukaraṇāya ca ..
     gūḍheṇa preṣitastena tasya yāgaṃ kuru vraja ..
     pūṇabrahmasvarūpo'yaṃ śiśuste māyayā mahīm .
     āgatya bhāraharaṇaṃ kartā dhātrā ca sevitaḥ ..
     golokanātho bhagavān śrīkṛṣṇo rādhikāpatiḥ nārāyaṇo yo vaikuṇṭhe kamalākānta eva ca ..
     śvetadvīpanivāso yaḥ pātā viṣṇuśca so'pyajaḥ .
     kapilo'nye tadaṃśāśca naranārāyaṇāvṛṣī ..
     ekībhūya ca sarveṣāṃ tajasāṃ rāśimūrtimān .
     taṃ vasuṃ darśayitvā ca śiśurūpo babhūva ha ..
     sāmprataṃ sūtikāgārādājagāma tavālayam .
     aponisambhavaścāyamāvirbhūto mahotale ..
     vāyupūrṇaṃ mātṛgarbhaṃ kṛtvā ca māyayā hariḥ .
     āvirbhūya vasuṃ mūrtiṃ darśayitvā jagāma ha ..
     yuge yuge varṇabhedo nāmabhedo'sya vallava ! .
     śuklo raktastayā pīta idānīṃ kṛṣṇatāṃ gataḥ ..
     śuklavarṇaḥ satyayuge sutīvratejamā vṛtaḥ .
     tretāyāṃ raktavarṇo'yaṃ pīto'yaṃ dvāpare vibhuḥ ..
     kṛṣṇavarṇaḥ kalau śrīmāṃstejasāṃ rāśireva ca .
     paripūrṇatamaṃ brahma tena kṛṣṇa iti smṛtaḥ .. * ..
tasya kṛṣṇanāmno vyutpattiryathā --
     brahmaṇo vācakaḥ ko'yamṛkāro'nantavācakaḥ .
     śivasya vācakaḥ ṣaśca ṇakāro dharma eva ca ..
     akāro viṣṇorvacanaṃ śvetadvopanivāsinaḥ .
     naratārāyaṇo'yaṃsya vibhargā vācakaḥ smṛtaḥ ..
     sarveṣāṃ tejasāṃ rāśiḥ sarvamūrtisvarūpakaḥ .
     sarvādhāraḥ sarva bījastena kṛṣṇa iti smṛtaḥ ..
     kṛṣirnirvāṇavacano ṇakāro mokṣa eva ca .
     akāro dātṛvacanastena kṛṣṇa iti smṛtaḥ ..
     kṛṣirniśceṣṭavacano ṇakāro bhaktivācakaḥ .
     akāro dātṛvacanastena kṛṣṇa iti smṛtaḥ ..
     karmanirmūlavacanaḥ kṛṣirṇo dāsyavācakaḥ .
     akāraḥ prāptivacanastena kṛṣṇa iti smṛtāḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 13 . 45 -- 62 .. tasya nāmāntarāṇāṃ vyutpattiryathā --
     rāma nārāyaṇānanta mukunda madhusūdana .
     kṛṣṇa keśava kaṃsāre hare vaikuṇṭha vāmana ..
     ityekādaśa nāmāni paṭhedvā pāṭhayedyadi .
     janmakoṭisahasrāṇāṃ pātakādavamucyate ..
     rāśabdo viśvavacano maścāpīśvaravācakaḥ .
     viśvānāmīśvaro yo hi tena rāmaḥ prakīrtitaḥ ..
     ramate ramayā sārdhaṃ tena rāmaṃ vidurbudhāḥ .
     ramāyā ramaṇasthānaṃ rāmaṃ rāmavido viduḥ ..
     rā ceti lakṣmīvacano maścāpīśvaravācakaḥ .
     lakṣmīpatiṃ gatiṃ rāmaṃ pravadanti manīṣiṇaḥ ..
     tāmnāṃ sahasraṃ divyānāṃ smaraṇe yat phalaṃ bhavet ..
     tatphalaṃ labhate nūnaṃ rāmoccāraṇamātrataḥ ..
     sārūpyamuktivacano nāreti ca vidurbudhāḥ .
     yo devo'pyayanaṃ tasya sa ca nārāyaṇaḥ smṛtaḥ ..
     nārāśca kṛtapāpāścāpyayanaṃ gamanaṃ smṛtam .
     yato hi gamanaṃ teṣāṃ so'yaṃ nārāyaṇaḥ smṛtaḥ ..
     makṛnnārāyaṇetyuktvā pumān kalpaśatatrayam .
     gaṅgādisarvatīrtheṣu snāto bhavati niścitam ..
     nārañca mokṣaṇaṃ puṇyamayajaṃ jñānamīpsitam .
     tayorjñānaṃ bhavedyasmāt so'yaṃ nārāyaṇaḥ prabhuḥ ..
     nāstyanto yasya vedeṣu purāṇeṣu caturṣu ca .
     śāstreṣvanyeṣu yogeṣu tenānantaṃ vidurbudhāḥ .. * ..
     mukumavyayamāntañca nirvāṇamokṣavācakam .
     taddadāti ca yo devo mukundastena kīrtitaḥ ..
     mukuṃ bhaktirasapremavacanaṃ vedasammatam .
     yastaddadāti bhaktebhyo mukundastena kīrtitaḥ .. * ..
     sūdanaṃ madhudaityasya yasmāt sa madhusūnaḥ .
     iti santā vadantīśaṃ vedairbhinnārthamīpsitam ..
     madhu klīvañca mādhvīke kṛtakarmaśubhāśubhe .
     bhaktānāṃ karmaṇāñcaiva sūdanaṃ madhusūdanaḥ ..
     pariṇāmāśūbhaṃ karma bhrāntānāṃ madhuraṃ madhu .
     karoti sūdanaṃ yo hi sa eva madhusūdanaḥ .. * ..
     kṛṣirutkṛṣṭavacano ṇaśca sadbhiktivācakaḥ .
     aścāpi dātṛvacanaḥ kṛṣṇaṃ tena vidurbadhāḥ ..
     kṛṣiśca paramānande ṇaśca taddāsyakarmaṇi .
     tayordātā ca yo devastena kṛṣṇaḥ prakīrtitaḥ ..
     koṭijanmārjite pāpe kṛṣiḥ kleśe ca vartate .
     bhaktānāṃ ṇaśca nirvāṇe tena kṛṣṇaḥ prakīrtitaḥ ..
     nāmnāṃ sahasraṃ divyānāṃ trirāvṛttyā tu yat phalam .
     ekāvṛttyā tu kṛṣṇasya tat phalaṃ labhate naraḥ ..
     kṛṣṇanāmnaḥ paraṃ nāma na bhūtaṃ na bhaviṣyati .
     sarvebhyaśca paraṃ nāma kṛṣṇeti vaidikā viduḥ ..
     kṛṣṇa kṛṣṇeti he gopi yastaṃ smarati nityaśaḥ .
     jalaṃ bhittvā yathā padmaṃ narakāduddharatyayam ..
     kṛṣṇeti maṅgalaṃ nāma yasya vāci pravartate .
     bhasmībhavanti sadyastu mahāpātakakoṭayaḥ ..
     aśvamedhasahasrebhyaḥ phalaṃ kṛṣṇajapasya ca .
     varaṃ tebhyaḥ punarjanma nāto bhaktaḥ punarbhavaḥ ..
     sarveṣāmapi yajñānāṃ lakṣāṇi ca vratāni ca .
     tīrthasnānāni sarvāṇi tapāṃsyanaśanāni ca ..
     vedapāṭhasahasrāṇi prādakṣiṇyaṃ bhuvaḥ śatam .
     kṛṣṇanāmajapasyāsya kalāṃ nāhanti ṣoḍaśīm ..
     teṣāṃ bhogādbhavet svargaphalañca suciraṃ nṛṇām .
     svargādavaśyaṃ puṃsaśca japakarturhareḥ pradam .. * ..
     ke jale sarvadehe'pi śayanaṃ yasya cātmanaḥ .
     vadanti vaidikāḥ sarve taṃ devaṃ keśavaṃ param ..
     kaṃsaśca pātake vighne roge śoke ca dānave .
     teṣāmarirnihartā yaḥ sa kaṃsāriḥ prakīrtitaḥ ..
     rudrarūpeṇa saṃhartā viśvānāmapi nityaśaḥ .
     bhaktānāṃ pālako yo hi haristena prakīrtitaḥ ..
     kuṇṭhaṃ jaḍañca viśvaughaṃ viśiṣṭañca karoti yā .
     vikuṇṭhāṃ prakṛtiṃ vedāścatvāraśca vadanti tām ..
     guṇāśrayeṇa bhagavān tasyāṃ jātaḥ svasṛṣṭaye .
     paripūrṇatamaṃ tena vaikuṇṭhaśca vidurbudhāḥ . * ..
     vāmo vipattau naśchede sākṣādvedeṣu vartate .
     surāṇāṃ vipadāṃ chettā vāmanastena kīrtitaḥ ..
     evaṃ nāmnāñca sarveṣāṃ vyutpattiśca śrutau śrutā .
     yathāgamañca kathitaṃ sarvaṃ jānāti mādhavaḥ .. * ..
     yaśodāvāca .
     vāsudevaśca govindo murārirmāghavastathā .
     nāmnāṃ caturṇāṃ vyutpattiṃ vada cānyacca tiṣṭhatu ..
     rādhikovāca .
     vasuḥ sarvanivāsaśca viśvāni yasya lomasu .
     sa ca devaḥ paraṃ brahma vāsudeva iti smṛtaḥ .. 1 ..
     gāñca viśvasamūhañca vindate yo'valīlayā .
     jñānasindhusamūhañca movindastena kīrtataḥ .. 2 ..
     muraḥ kleśe ca santāpe karmabhoge ca karmiṇām .
     daityabhede'pyaristeṣāṃ murāristena kīrtitaḥ .. 3 ..
     mā ca brahmasvarūpā yā mūlaprakṛtirīśvarī .
     nārāyaṇīti vikhyātā viṣṇumāyā sanātanī ..
     mahālakṣmīsvarūpā ca vedamātā sarasvatī .
     rādhā vasundharā gaṅgā tāsāṃ svāmī ca mādhavaḥ ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 1 . 1 . 19 -- 52 ; 55--60 .. tasya bhūṣaṇāstrasvarūpaṃ yathā -- śrīmaitreya uvāca .
     bhūṣaṇāstrasvarūpeṇa yathaitadakhilaṃ jagat .
     bibharti bhagavān viṣṇustanmamākhyātumarhasi ..
     śrīparāśara uvāca .
     namaskṛtyāprameyāya viṣṇave prabhaviṣṇave .
     kathayāmi yathākhyātaṃ vaśiṣṭhena mamābhavat ..
     ātmānamasya jagato nirlepamaguṇāmalam .
     bibharti kaustubhamaṇisvarūpaṃ bhagavān hariḥ ..
     śrīvatsasaṃsthānadharamanante ca samāśritam .
     pradhānaṃ buddhirapyāste gadārūpeṇa mādhave ..
     bhūtādimindriyādīṃśca dvidhāhaṅkāramīśvaraḥ .
     bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam ..
     balasvarūpamatyantajavenāntaritānilam .
     cakrasvarūpañca mano dhatte viṣṇuḥ karasthitam ..
     pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ .
     sā bhūtahetusaṃghāto bhūtamālā ca vai dvija ..
     yānīndriyāṇyaśeṣāṇi buddhikarmātmakāni vai .
     śararūpāṇyaśeṣāṇi tāni dhatte janārdanaḥ ..
     bibharti yaccāsiratnamacyuto'tyantanirmalam .
     vidyāmayantu tajjñānamavidyācarmasaṃsthitam ..
     itthaṃ pumān pradhānañca buddhyahaṅkārameva ca .
     bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca .
     vidyāvidye ca maitreya sarvametat samāśritam ..
     astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ .
     bibharti māyārūpo'sau śreyase prāṇināṃ hariḥ ..
     savikāraṃ pradhānaṃ yat pumāṃścaivākhilaṃ jagat .
     bibharti puṇḍarīkākṣastadevaṃ parameśvaraḥ ..
     yā vidyā yā tathāvidyā yat yaccāsadavyayam .
     tat sarvaṃ sarvabhūteśe maitreya madhusūdane ..
     kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ .
     kālasvarūpo bhagavānaparo hariravyayaḥ ..
     bhūrloko'tha bhuvarlokaḥ svarloko munisattama ! .
     maharjanastapaḥ satyaḥ sapta lokā ime vibhuḥ ..
     lokātmamūrtiḥ sarveṣāṃ pūrbeṣāmapi pūrbajaḥ .
     ādhāraḥ sarvavidyānāṃ svayameva hariḥ sthitaḥ ..
     devamānuṣapaśvādisvarūpairbahubhirvibhuḥ .
     sthitaḥ sarveśvaro'nanto bhūtamūrtiramūrtimān .
     ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca .
     itihāsopavedāśca vedānteṣu tathoktayaḥ ..
     vedāṅgāni samastāni manvādigaditāni ca .
     śāstrāṇyaśeṣāṇyākhyānānyanuvādāśca ye kvacit ..
     kāvyālāpāśca ye kecit gītakānyakhilāni ca sarvarmūrtidharasyaite vapurviṣṇormahātmanaḥ ..
     yānyamūrtāni mūrtāni yānyatrānyatra vā kvacit .
     santi vai vastujātāni tāni sarvāṇi tadvapuḥ ..
iti viṣṇupuṇe 1 aṃśe 22 adhyāyaḥ .. * .. hari sānnidhyasthānāni yathā -- bharadvāja uvāca .
     keṣu keṣu vibho nityaṃ sthāneṣu puruṣottama ! .
     sānnidhyaṃ bhavato brūhi jñātumicchāmi tattvataḥ ..
     vāmana uvāca .
     śrūyatāṃ kathamiṣyāmi yeṣu yeṣu guro hyaham .
     nivasāmi supuṇyeṣu sthāneṣu bahurūpavān ..
     mamāvatāraihurbadhā nabhaḥsthalaṃ pātālamambhonicayaṃ divañca .
     diśaḥ samastā girayo'mbudāśca vyāptā bharadvāja mamānurūpaiḥ ..
     ye divyā ye ca bhaumā jalagaganacarā sthāvarā ye'tra viśve sendrāḥ sārkāḥ sacandrā yamavasuvaruṇāḥ sāgnayaḥ sarvapālāḥ .
     brahmādyāḥ sthāvarāntā dvijakhagasahitā mūrtimanto hyamūrtāste sarve matprasūtā bahuvividhaguṇāḥ pūraṇārthaṃ pṛthivyāḥ ..
     ete hi mukhyāḥ surasiddhadānavaiḥ pūjyāstathā sannihitā mahītale .
     yairdṛṣṭamātraiḥ sahasaiva nāśaṃ prayāti pāpaṃ dvijavarya kīrtitaiḥ ..
iti vāmane 85 adhyāyaḥ .. * .. āpa ca . śrībhagavānuvāca . ādyaṃ matsyaṃ mahadrūpaṃ saṃsthitaṃ mānase hrade . garvapāpakṣayakaraṃ kīrtanasparśanādibhiḥ .. kaurmamanyat sannidhānaṃ kauśikyāṃ pāpanāśanam . hayagrīvañca kṛṣṇāṅge govindaṃ hāstine pure .. trivikramañca kālindyāṃ liṅgabhede bhavaṃ vibhum . kedāre mādhavaṃ śaucaṃ kubjāmre kṛṣṇamūrdhajam .. nārāyaṇaṃ vadaryāñca vārāhe garuḍāsanam . jayeśaṃ rudrakarṇe ca vipāśāyāṃ dvijapriyam .. kṛtaśauce nṛsiṃhañca gokarṇe viśvakarmiṇam . prācīne kāmapālañca puṇḍarīkaṃ mahāmbhasi .. viśākhaye ca hyajitaṃ haṃsaṃ haṃsapade tathā . payoṣṇyāñca tamaḥ khaṇḍaṃ vitastāyāṃ svarūvilam .. maṇimatparvate brahman ! brahmāṇañca prajāpatim . madhunadyāṃ cakradharaṃ śūlabāhuṃ himācale .. viddhi viṣṇuṃ muniśreṣṭha sthitamauṣadhasadmani . bhṛgutuṅge suvarṇākhyaṃ naiṣadhe prītavāsasam .. gayāyāṃ gopatiṃ devaṃ gadāpāṇinamośvaram . trailokyanāthaṃ varadaṃ goprabhāve kuśeśayam .. ardhanārīśvaraṃ puṇye mahendre dakṣiṇe girau . gopālamuttare nityaṃ mahendre somapiṇḍinam .. vaikuṇṭhamapi sahyādrau pāripātre parājitam . kaśerudeśe deveśaṃ viśvarūpaṃ tapodhana ! .. malayādrau ca saugandhiṃ bindhyapāde sadāśivam . avantiviṣaye viṣṇuṃ niṣedheṣvamareśvaram .. pāñcālikañca brahmarṣe pañcāleṣu vyavasthitam . mahodaye hayagrīvaṃ prayāge yogaśāyinam .. svayambhuvaṃ madhuvane ayogandhiñca puṣkare . tathaiva viprapavara vārāṇasyāñca keśavam .. avimuktakamatraiva lolaścātraiva gīyate . pakṣāyāṃ padmakiraṇaṃ samudre vaḍavāmukham .. kumāravane vāhlīśaṃ kārtikeyañca barhiṇam . yajñeśaṃ śambhumanaghaṃ sthāṇuñca kurujāṅgale .. vanamālinamāhurmāṃ kiṣkindhāvāsino janāḥ . vīraṃ kuvalayārūḍhaṃ śaṅkhacakragadādharam .. śrīvatsāṅkamudārāṅgaṃ narmadāyāṃ śriyaḥ patim . māhiṣmatyāṃ trinayanaṃ tatraiva ca hutāśanam .. arvudeṣu trisauparṇaṃ kṣmādharaṃ śūkarācale . triṇāciketaṃ brahmarṣe prabhāseṣu kapardinam .. tathaivātrāpi vikhyātaṃ tṛtīyaṃ śaśiśekharam . udaye śaśinaṃ sūryaṃ dhruvañca tritayaṃ sthitam .. mandare yajñapuruṣaṃ skandaṃ śaravaṇe sthitam . mahālaye smṛtaṃ rudraṃ catvareṣu kuruṣvatha .. padmanābhaṃ muniśreṣṭha sarvasaukhyapradāyakam . saptagodāvare brahman vikhyātaṃ hāṭakeśvaram .. tatraiva ca mahāvāsaṃ prayāge'pi vaṭeśvaram . bhallīvane mahāyogaṃ madreṣu puruṣottamam .. plakṣāvataraṇe śrīmatśrīnivāsaṃ dvijottamam . sūrpārake caturbāhuṃ magadhāyāṃ sudhāpatim .. girivraje paśupatiṃ śrīkaṇṭhaṃ yamunātaṭe . vanaspatiṃ samākhyātaṃ daṇḍakāraṇyavāsinā .. kālañjare nīlakaṇṭhaṃ śarayvāṃ śambhumuttamam . haṃsayuktaṃ mahākauśyāṃ sarvapāpapraṇāśanam .. gokarṇe dakṣiṇe sarvaṃ vāsudevaṃ prajāmukhe . bindhyaśṛṅge mahāsauriṃ kathāyāṃ madhusūdanam .. trikūṭaśikhare brahmaṃścakramāṇinamīśvaram . lauhadaṇḍe hṛṣīkeśaṃ kauśalāyāṃ manoharam .. mahābāhuṃ surāṣṭre ca navarāṣṭre yaśodharam . bhūdharaṃ devikānadyāṃ mahodāyāṃ kuśapriyam .. gomatyāṃ chāditagadaṃ śaṅkoddhāre ca śaṅkhinam . sunetraṃ saindhavāraṇye śūraṃ śūrapure sthitam .. bhadrākṣañca hiraṇvatyāṃ vīrabhadraṃ tripiṣṭape . śaṅkukarṇañca bhīmāyāṃ bhīmaṃ śālavane viduḥ . viśvāmitrañca gaditaṃ kailāse vṛṣabhadhvajam . maheśaṃ mahilāśaile kāmarūpe śaśiprabham .. vaḍabhyāmapi gomitraṃ paṭahe paṅkajapriyam . upendraṃ siṃhaladvīpe śakrākhye kundamālinam .. rasātale ca vikhyātaṃ sahasraśirasaṃ mune ! . kālāgnirudraṃ tatraiva tathānyaṃ kīrtivāsasam .. sutale kūrmamacalaṃ vitale paṅkajāsanam . mahātale guro khyātaṃ deveśaṃ chāgaleśvaram .. tale sahasracaraṇaṃ sahasrabhujamīśvaram . sahasrākṣaṃ parikhyātaṃ muṣalākṛṣṭadānavam .. pātāle yogināmīśaṃ sthitañca hariśaṅkaram . dharātale kokanadaṃ medinyāñcakrapāṇinam .. bhuvarlauke ca garuḍaṃ svarloke viṣṇumavyayam . martyaloke tathāgastyaṃ kapilañca jale sthitam .. tapoloke sthitaṃ brahman ! vāṅmayaṃ satyasaṃyutam . brahmāṇaṃ brahmaloke tu saptame vai pratiṣṭhitam .. sanātanaṃ tathā śaive paraṃ brahma ca vaiṣṇave . apratarkyaṃ nirālambe nirākāśe tapomayam .. jambadvīpe caturbāhuṃ kuśadvīpe kuśeśayam . plakṣadvīpe muniśreṣṭha khyātaṃ garuḍavāhanam .. padmanābhaṃ tathā krauñce śālmale vṛṣabhadhvajam . sahasrāṃśuḥ sthitaḥ śāke dhanarāṭ puṣkare sthitaḥ .. tathā pṛthivyāṃ brahmarṣe ! śālagrāme sthito'smyaham . sajalasthalaparyantaṃ careṣu sthāvareṣu ca .. etāni puṇyāni mamālayāni brahman purāṇāni sanātanāni . dharmapradhānāni mahaujasāni saṃkīrtanīyānyaghanāśanāni .. saṅkīrtanāt smaraṇāddarśanācca saṃsparśanādeva ca devatādyāḥ . dharmārthakāmānyapavargameva labhanti daityā manujāḥ sasādhyāḥ . etāni tubhyaṃ viniveditāni mamālayānīha svaniṣṭhitāni .. iti vāmanapurāṇe svasthānoktirnāma 86 aḥ .. hariharayorabhedo yathā -- yā śrīḥ sā girijā proktā yo hariḥ sa trilocanaḥ . evaṃ sarveṣu śāstreṣu purāṇeṣu ca paṭhyate .. etasmādanyathā yastu brūte śāstraṃ pṛthak tayā . taṃ nāstikaṃ vijānīyāt sarvadharmabahiṣkṛtam . iti vārāhe saubhāgyavratanāmādhyayaḥ .. * .. brahmaviṣṇumaheśvaraṇāmekatvaṃ sattvādirūpañca yathā -- maheśvara uvāca . nārāyaṇaḥ paro devaḥ sattvarūpo janārdanaḥ . tridhātmānaṃ sa bhagavān sasarja parameśvaraḥ .. rajastamobhyāṃ yukto'bhūdrajaḥsattvādhikaṃ vibhuḥ . sasarja nābhikamalāt brahmāṇaṃ kamalāsanam .. rajasā tamasā yuktaṃ so'pi māṃ tvasṛjat prabhuḥ . yat sattvaṃ sa harirdevo yo haristat paraṃ padam .. ye sattvarajasī so'pi brahmā kamalasambhavaḥ . yo brahmā saiva devastu yo devaḥ sa caturmukhaḥ .. yadrajastamasopetaṃ so'yaṃ nāstyatra saṃśayaḥ . sattvaṃ rajastamaścaiva tṛtīyaṃ caitaducyate .. sattvena mucyate jantuḥ sattvaṃ nārāyaṇātmakam . na tasmāt parato devo bhavitā na bhaviṣyati .. yo viṣṇuḥ sa svayaṃ brahmā yo brahmā so'hameva ca . vedatraye'pi yajñe'smin paṇḍiteṣveṣa niścayaḥ .. yo bhedaṃ kurute'smākaṃ trayāṇāṃ dvijasattama . sa pāpakārī duṣṭātmā durgatiṃ samavapnuyāt .. iti tatreva rudragītānāmādhyaḥ .. * .. tadguṇā yathā --
     brahmādayaḥ surāḥ sarveye cānye devadānavāḥ .
     manuṣyāḥ pakṣivṛkṣādyāḥ sarve tadbrahmasaṃbhavā ..
     tatra yo'sau paro devo vyāpado munimattama .
     nirlakṣo hyacalaḥ sūkṣmaḥ kāraṇaiḥ parivarjitaḥ ..
     anaupamyastvanirdeśyo hyakṣarādakṣaraṃ param .
     niṣprapañco nirālambo viṣayātītagocaraḥ ..
     sarvajñaḥ sarvakartā ca pratyajñaṃ sarvadākṣaram .
     anāmā nāmakoṭīnāṃ gīyate tadane kadhā ..
     agamyamathavā gamyamadṛśyaṃ dṛśyameva ca .
     asvaraṃ svarasaṃyuktamaghoṣaṃ ghoṣarūpakam ..
     sakalaṃ niṣkalaṃ caiva nirmalaṃ malasaṃyutam .
     harimetadguṇairyuktaṃ mayā te parikīrtitam .. * ..
     marīciruvāca .
     akṣayaṃ cāvyayaṃ caiva yadvahne te prakīrtitam .
     kathaṃ tasya vināśo'sti sarvajñaḥ kena hetunā ..
     agamyaṃ kīrtitaṃ vahne gamyaṃ caiva kathaṃ bhavet .
     avarṇañca samākhyātaṃ varṇayuktaṃ hi kāraṇam ..
     asvaraṃ svarasaṃyuktaṃ kathaṃ tadgamyate hariḥ .
     apramāṇaṃ tvayā proktaṃ pramāṇañca kathaṃ bhavet ..
     anādestu kayaṃ cādirlabhyate kiṃ vibhāvaso .
     kathayasvaviśeṣeṇa yena sampadyate sukham .. * ..
     vahniruvāca .
     sthāvaraṃ jaṅgamañcaiva aṇḍajaṃ svedajaṃ tathā .
     vinaśyantīha bhūtāni vināśī tena kathyate ..
     agamyamaprabuddhānāṃ kāmādyāsaktacetasām .
     svakarmavinivṛttānāṃ gamyaṃ tacchubhakarmaṇā ..
     jñānacakṣurvihīnānāmadṛśyaṃ sarvajantuṣu .
     jñānacakṣuḥsamāyuktāḥ khyitaṃ paśyanti nityaśaḥ ..
     andhakāre yathā dīpo darśayet gṛhamedhinām .
     vidyācakṣustathā vipro darśayet paramaṃ padam ..
     ye narā veda siddhāntairbodhitā guruṇā ca ye .
     anekarūpasaṃyuktaṃ paśyanti parameśvaram ..
     ye svakarmatapohīnaviṣayāsaktacetasaḥ .
     varṇarūpaṃ na jānanti vedasiddhāntavarjitāḥ .
     bhrāntiṃ paśyanti sarvatra savikalpāśca mānavāḥ ..
     jīvākhyaṃ varṇanirmuktaṃ śūnyasaṃjñantu kathya te ..
     yadā varṇasamāyuktastadā varṇastu jāyate ..
     svaraṃ tu gṛhṇate yāvattāvadghoṣastu kīrtyate .
     binduhīnastu nirghoṣo nirākāraḥ sa eva tu ..
     yadā sṛjati bhūtāni prakṛtistho hariḥ svayam .
     tāvat kartā sa vai jñeyaḥ kartā prakṛtivarjitaḥ ..
     nāsārandhreṇa niryāti aṅgulāni daśadvayam ..
     nirmalaḥ sa vibhurjñeyaḥ samalo dehavardhitaḥ ..
     apramāṇaṃ bhavettāvat yāvat śāstraṃ na vindati .
     śāstrajñānamadhīte yaḥ pramāṇaṃ tasya labhyate ..
     tena sarvamidaṃ viśvaṃ vyāpitaṃ sacarācaram .
     sūkṣmaḥ sarvagatastṛpto lakṣaṇopāyavarjitaḥ ..
ityādye vahnipurāṇe sargakathananāmādhyāyaḥ .. * .. pūjitaviṣṇudarśanādiphalaṃ vahnipurāṇe śuddhivratanāmādhyāye kriyāyoganāmādhyāye ca draṣṭavyam . tasya yamāṣṭakastotraṃ nṛsiṃhapurāṇe 9 adhyāye tatpūjāyāṃ dravyaviśeṣadānaphalañca tatraiva 32 adhyāye draṣṭavyam .. * .. śivasya harerārādhanapramāṇaṃ yathā -- brahmovāca .
     ahaṃ gato'driṃ kailāsamindrādyairdaivataiḥ saha .
     tatra dṛṣṭo mahārudro dhyāyamānaḥ paraṃ padam ..
     pṛṣṭo namaskṛto devaḥ kiṃ tvaṃ dhyāyasi śaṅkara .
     tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ .
     sārāt sārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha ..
     rudra uvāca .
     ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram .
     sarvagaṃ sarvadaṃ sarvaṃ sarvaprāṇihṛdi sthitam ..
     bhasmoddhūnitadehastu jaṭāmaṇḍalamaṇḍitaḥ .
     viṣṇorārādhanārthaṃ me vratacaryā pitāmaha ..
     tameva gatvā pṛcchāmaḥ sāraṃ yaccintayāsyaham .
     viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam ..
     śuciṃ śucipadaṃ haṃsaṃ tatparaṃ parameśvaram .
     yuktvā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham ..
     yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca .
     guṇabhūtāni bhūteśe sūtre maṇigaṇā iva ..
     sahasrākṣaṃ sahasrāṅghriṃ sahasrorukarānanam .
     aṇīyasāmaṇīyāṃsaṃ sthavirañca sthavīyasām ..
     garīyasāṃ gariṣṭhañca śreṣṭhañca śreyasāmapi .
     yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca ..
     gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmamu .
     purāṇe puruṣaḥ prokto brahma prokto dvijādiṣu ..
     kṣaye saṅkarṣaṇaḥ proktastamupāsyamupāsmahe .
     yasmin lokāḥ sphurantīme jale śakunayo yathā ..
     ṛtamekākṣaraṃ brahma yattat sadasataḥ param .
     arcayanti ca yaṃ devā yakṣarākṣasakinnarāḥ ..
     yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ .
     candrādityau ca nayane taṃ devaṃ cintayāsyaham ..
     yasya trilokau jaṭhare yasya kāṣṭhāḥ subāhavaḥ .
     yasyocchāsaśca pavanastaṃ devaṃ cintayāmyaham ..
     yasya kuśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu .
     kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham ..
     paraḥ kālāt paro yajñāt paraḥ sadamadaśca yaḥ .
     anādirādirviśvasya taṃ devaṃ cintaya myaham ..
     manasaścandramā yasya cakṣuṣaśca divākaraḥ .
     mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham ..
     padbhyāṃ yasya kṣitirjātā śrotrābhyāñca tathā diśaḥ .
     mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham ..
     sargaśca pratisargaśca vaṃśo manvantarāṇi ca .
     vaṃśānucaritaṃ yasmāt taṃ devaṃ cintayāmyaham ..
     yaṃ taṃ dhyāyāmyahaṃ yasmādvrajāmaḥ sāramīkṣitum ..
iti gāruḍe . 2 . 9 -- 27 .. tadbhaktiryathā -- sūta uvāca .
     viṣṇubhaktiṃ pravakṣyāmi yayā sarvamavāpyate .
     yathā bhaktyā haristuṣyettathā nānyena kenacit ..
     mahataḥ śreyaso mūlaṃ prasavaḥ puṇyasantateḥ .
     jīvitasya phalaṃ svādu dadāti smaraṇaṃ hareḥ .
     bhaja ityeṣa bai dhātuḥ sevāyāṃ parikīrtitaḥ .
     tasmāt sevā budhaiḥ proktā bhaktisādhanabhūyasī ..
     te bhaktā lokanāthasya nāmakarmādikīrtane .
     muñcantyaśrūṇi saṃharṣāt ye ca hṛṣṭatanūruhā ..
     jagaddhāturmaheśasya divyājñācaraṇāvyayāḥ .
     iha nityakriyāḥ kuryuḥ snigdhā ye vaiṣṇavāstu te ..
     praṇāmapūrbakaṃ kṣāntyā yo vadet vaiṣṇavo hi saḥ .
     tadbhaktajanavātsalyaṃ pūjāyāñcānumodanam ..
     tatkathāśravaṇe prītiḥ svaranetrāṅgavikriyā .
     yena sarvātmanā viṣṇau bhaktyā bhāvo niveśitaḥ ..
     vipreṣvīśvaradṛṣṭiśca mahābhāgavato hi saḥ .
     viṣṇośca kāraṇaṃ nityaṃ tadannaṃ dambhavarjitam ..
     svayamabhyarcanañcaiva yo viṣṇuṃ vopajīvati .
     bhaktiraṣṭavidhā hyeṣā yasmin mlecche'pi vartate ..
     sa viprendro muniḥ śrīmān sa jātaḥ sa ca paṇḍitaḥ .
     tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hariḥ ..
     smṛtaḥ saṃbhāṣito vāpi pūjito vā dvijottamaḥ .
     punāti bhagavadbhaktaścaṇḍālo'pi yadṛcchayā ..
     praṇatāya prapannāya tavāsmīti ca yo vadet .
     abhayaṃ sarvabhūtebhyo dadyādetadvrataṃ hareḥ ..
     mantrayājisahasrebhyaḥ sarvavedāntapāragāḥ ! sarvavedāntavitkoṭyā viṣṇubhakto viśiṣyate ..
     aikāntikāśca puruṣāḥ gacchanti paramaṃ padam .
     aikāntinā samo viṣṇuryasmādeṣāṃ parāyaṇaḥ .
     tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ .
     priyāṇāmapi sarveṣāṃ devadevasya sa priyaḥ .
     āpatsvapi sadā yasya bhaktiravyabhicāriṇī .
     yā prītiravivekānāṃ viṣayeṣvanapāyinī .
     viṣṇuṃ saṃsmarataḥ sā me hṛdayānnopasarpatu ..
     antargato'pi vedānāṃ sarvaśāstrārthavedyapi .
     yo na sarveśvare bhaktastaṃ vidyāt puruṣādhamam ..
     nādhītavedaśāstro'pi na kṛtaṃ cāpasavyavat .
     yo bhaktiṃ vahate viṣṇau tena sarvaṃ kṛtaṃ bhavet ..
     yajñānāṃ kratumukhyānāṃ sarveṣāṃ pāragā api .
     na tāṃ yānti gatiṃ bhaktyā yāṃ yānti munisattama ..
     yaḥ kaścit vaiṣṇavo loke mithyācāro'pyanāśramī .
     punāti sakalān lokān sahasrāṃśurivoditaḥ ..
     ye nṛ śasā durātmānaḥ pāpācāraratāstathā .
     te'pi yānti paraṃ sthānaṃ nārāyaṇaparāyaṇāḥ ..
     dṛḍhā janārdane bhaktiryadaivāvyabhicāriṇī .
     tadā kiyat svargasukhaṃ saiva nirvāṇahaitukī ..
     bhrāmyatāṃ tatra saṃsāre narāṇāṃ karmadugame .
     hastāvalambano hyeko bhaktituṣṭo janārdanaḥ ..
     na śṛṇoti guṇān divyān devadevasya cakriṇaḥ sa naro vadhiro kṣeyaḥ sarvadharmabahiṣkṛtaḥ ..
     nāmni saṃkortite viṣṇoryasya puṃso na jāyate .
     śarīraṃ pulakodbhāsi tadbhavet kuṇapopasam ..
     yasmin smṛte dvijaśreṣṭha ! muktirapyacirādbhavet .
     viṣṇau niviṣṭamanasāṃ kiṃ punarvṛjinakṣayaḥ ..
     svapuruṣamabhivokṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle .
     parihara madhusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām ..
     api cet sudurācāro bhajate māmananyabhāk .
     sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ..
     kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ niyacchati .
     viprendra ! pratijānīhi viṣṇubhakto na naśyati ..
     dharmārthakāmaiḥ kintasya muktistasya kare sthitā .
     samastajagatāṃ mūle yasya bhaktiḥ sthirā harau ..
     daivī hyeṣā guṇamayī harermāyā duratyayā .
     tameva ye prapadyante māyāmetāṃ taranti te ..
     kiyadārādhane pusāṃ śiṣyate harimedhasaḥ .
     bhaktyaivārādhyate viṣṇurnānyaṃ tatropakārakam ..
     na dānairvividhairdattairna puṣpairnānulepanaiḥ .
     toṣameti mahātmāsau yathā bhaktyā janārdanaḥ ..
     saṃsāraviṣavṛkṣasya dve phale hyamṛtopame .
     kadācit keśave bhaktistadbhaktairvā samāgamaḥ ..
     patreṣu puṣpeṣu phaleṣu satsu toyeṣu labhyeṣu sadaiva satsu .
     bhaktyai kalabhye puruṣe purāṇe muktyai kathaṃ nu kriyate prayatnaḥ ..
     āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ .
     vaiṣṇavo'smatmakule jātaḥ sa naḥ santārayiṣyati .
     ajñāninaḥ suravaraṃ samadhikṣipanti ye pāpino'pi śiśupālasuyodhanādyāḥ .
     muktiṃ gatāḥ smaraṇamātravidhūtapāpaḥ kaḥ saṃśayaḥ paramabhaktimatāṃ janānām ..
     śaraṇaṃ taṃ prapannā ye dhyānayogavivarjitāḥ .
     te'pi mṛtyumatikramya yānti tadvaiṣṇavaṃ padam ..
     bhavodbhavakleśaśatāhatastathā paribhramannindriyabandhakaiḥ pathaiḥ .
     niyamyatāṃ mādhava ! me manohayastvadaṅghriśaṅkau dṛḍhabhaktibandhane ..
     viṣṇureva para brahma hyabheda iha paṭyate .
     vedasiddhāntamārgeṣu taṃ na jānanti mohitāḥ ..
     vasati hṛdi sanātane ca tasmin bhavati pumān jagato'sya saumyarūpaḥ .
     kṣitipasumatiramyamātmano'ntaḥ kathayati cārutayaivamālapate ..
iti gāruḍe bhagavadbhaktiḥ 231 adhyāyaḥ .. * .. tasya namaskārādikaṃ tatraiva 232 . 233 . 234 adhyāyeṣu draṣṭavyam .. * .. tasya dvādaśamāsakṛtyaṃ yathā --
     māsakṛtyaṃ pravakṣyāmi viṣṇoḥ prītikaraṃ param .
     jyaiṣṭhe tu snāpanaṃ kuryāt śrīviṣṇoḥ snānavāsare ..
     dainandinantu duritaṃ pakṣamāsāhavarṣajam .
     brahmahatyāsahasrāṇi jñānājñānakṛtāni ca ..
     svarṇasteyasurāpānagurutalpāyutāni ca .
     koṭikoṭisahasrāṇi hyupapāpāni yāni ca ..
     sarvāṇyapi praṇaśyanti paurṇamāsyāntu vāsare .
     abhiṣiñcecca tanmūrdhni tadetat kalasodakam ..
     puruṣasūktena mantreṇa pāvamānī ṛcā tathā .
     nārikelodakenātha tathā tālaphalāmbunā ..
     ratnodakena gandhena tathā puṣpodakena ca .
     pañcopacārairārādhya yathāvibhavavistaraiḥ ..
     ghaṃ ghaṇṭāyai nama iti ghaṇṭāvādyaṃ nivedayet ..
     pāde tasya mahādhvānaṃ dhvastapātakapañcake .
     pāhi māṃ pāpinaṃ ghoraṃ saṃsārārṇavapātitam ..
     ya evaṃ kurute vidvān brāhmaṇaḥ śrotriyaḥ śuciḥ .
     sarvapāpaiḥ pramucyeta viṣṇulokaṃ sa gacchati .. 1 ..
     āṣāḍhaśuklai kādaśyāṃ kuryāt svāpamahotsavam .
     āṣāḍhe ca rathaṃ kuryāt śrāvaṇe śravaṇāvidhim .. 2 .. 3 ..
     bhādre ca janmadivase upavāsaparo bhavet . 4 .
     prasuptañca pārivartamāśvine māsi kārayet ..
     utthānañca hareḥ kuryādanyathā viṣṇudrohakṛt .
     śubhe caivāśvine māsi mahāmāyāṃ prapūjayet .. 5 ..
     kārtike māsi yat kṛtyaṃ śṛṇu devi varānane ! .
     saptavartyāḥ pramāṇena dīpaḥ syāccaturaṅgulaḥ ..
     pakṣānte ca prakartavyā dīpamālāvaliḥ śubhā .. 6 ..
     mārgaśīrṣe site pakṣe ṣaṣṭhyāñca sitavastrakaiḥ .
     pūjayejjagadīśañca tūlavastrairviśeṣataḥ .. 7 ..
     pauṣe puṇyābhiṣekañca varjayeccandanaṃ yathā .. 8 ..
     saṃkrāntyāṃ māghamāse ca sādhivāsitataṇḍulān .
     nivedya viṣṇave bhaktyā imaṃ mantramudīrayet ..
     jīvanaṃ sarvabhūtānāṃ janakastvaṃ jagadguro ! .
     tvanmāyālīnatāṃ prāptā tvayaiva janitā prabho ! ..
     karpūrākṛtidravyāṇi ghṛtāktāni nivedayet .
     brāhmaṇān bhojayedbhaktyā devadevapurasthitān ..
     abhyar[...] bhagavadbhaktyā dvijāṃśca bhagavaddhiyā .
     ekasmin bhojite bhakte koṭirbhavati bhaktitaḥ .
     viprabhojanamātreṇa vyaṅgaṃ sāṅgaṃ bhavet dhruvam ..
     pañcamyāṃ śuklapakṣe tu snāpayitvā ca keśavam .
     pūjayedbhagavadbhaktyā cūtapallavasammitaiḥ .. 9 ..
     phalgucūrṇaiśca vividhairvāsitaiḥ paṭavāsitaiḥ .
     kānanaṃ ramaṇīyañca pradīptadīpadīpitam ..
     drākṣekṣurambhājamvīranāgaraṅgakapūgakam .
     nārikelañca dhātrī ca vaṃśatālaharītakī ..
     anyaiśca vṛkṣaṣaṇḍaiśca sarvartukusumācitam .
     puṣpaiśca vividhaiścaiva phalapuṣpasamanvitam ..
     vitānaiḥ kusumodyānairvāripūrṇaghaṭaistathā .
     cūtaśākhopaśākhābhiḥ śobhitaṃ chatracāmaraiḥ ..
     viśeṣataḥ kaliyuge dolotsavo vidhīyate .
     phālgune ca caturdaśyāmaṣṭame yāmasaṃjñake ..
     athavā paurṇamāsyāntu pratipatsandhisammitau .
     pūjayedvidhivadbhaktyā phalgucūrṇaiścaturvidhaiḥ ..
     sitaraktairgaurapītaiḥ karpūrādivimiśritaiḥ .
     haridrākṣārayogācca raṅgaramyairmanoharaiḥ ..
     anyairvā raṅgaramyaiśca prīṇayet parameśvaram ..
     ekādaśyāṃ samārabhya pañcamyantaṃ samāpayet ..
     pañcāhāni tryahāṇi syurdolotsavo vidhīyate .
     dakṣiṇābhimukhaṃ kṛṣṇaṃ dolayānaṃ sakṛnnarāḥ ..
     dṛṣṭvāvarādhanicayairmuktāstu nātra saṃśayaḥ .. 10 ..
     niḥkṣipya jalamātre tu māse mādhavasaṃjñite .
     sauvarṇapātre tāmre vā raupye vā mṛṇmaye'pi vā ..
     toyasthaṃ yo'rcayeddevaṃ śālagrāmasamudbhavam .
     pratyahaṃ māṃ mahābhāge tasya puṇyaṃ na gaṇyate ..
     damanāropaṇaṃ kṛtvā śrīviṣṇau ca samarpayet .
     vaiśākhyāṃ śrāvaṇe bhādre kartavyañca tadarpaṇam .. 11 ..
     vaiśākhe ca tṛtīyāyāṃ jalamadhye viśeṣataḥ .
     athavā maṇḍape kuryāt maṇḍale vā vṛhaddhvuje ..
     sugandhacandanenāṅgaṃ supuṣṭāṅgo dine dine .
     yathā prayatnataḥ kāryaḥ kṛśāṅgo naiva pūjitaḥ ..
     candanāgurukastūrīkuṣṭhaṃ kuṅkumarocanā .
     jaṭāmāṃsī vacā caiva viṣṇorgandhāṣṭakaṃ tathā .
     etairgandhayutaiścāpi aṅgāni ca vilepayet ..
     ghṛṣṭañca tulasīkāṣṭhaṃ karpūrāguruyogataḥ .
     athavā keśarairyojyaṃ haricandanamacyute ..
     asmin kāle kṛṣṇabhaktyā ye prapaśyanti mānavāḥ .
     na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi ..
     sugandhimiśritaistoyeḥ snāpayitvā jagadgurum .
     athavā puṣpamadhyaṃ ca sthāpayejjagadīśvaram ..
     vṛndāvanaṃ tatra kṛtvā upaskṛtaphalāni ca .
     viṣṇubhaktena yogyena bhojayettadaśeṣataḥ ..
     nārikelaṃ phalaṃ nīra koṣañcoddhṛtya dāpayet .
     kaṇṭāphalañca panasaṃ koṣamuddhṛtya dīyate ..
     yathā pacettathā dadyādyathāśaktiniyogataḥ .
     dadhnā vimiśritañcānnaṃ ghṛtenāplutya dāpayet ..
     pācitaṃ piṣṭakaṃ dhāturaṣṭādaśa ghṛtena ca .
     tilaiśca tilasaṃmiśraiḥ phalaṃ śuddhañca dāpayet ..
     yadyadevātmanaḥ śreyastattadīśāya kalpayet .
     dattvā naivedyavastrattādīnnādadīta kathañcana ..
     tyaktavyaṃ viṣṇumuddiśya tadbhaktebhyo viśeṣataḥ .
     iti te kathitaṃ kiñcit samāsena maheśvari ! .
     goptavyañca prayatnena svayoniriva pārvati ! .. 12 ..
     śrīkṛṣṇarūpaguṇavarṇanaśāṃstravarge bodhādhikāra iha cedalamanyapāraiḥ .
     tatpremabhāvabalabhaktivilāsanāmahāseṣu cedyadi ratiḥ kimu kāminībhiḥ ..
     tañcetasā vibhajatāṃ vrajabālakendra vṛndāvanaṃ kṣititalaṃ yamunājalañca .
     tallokanāthapada paṅkajadhūlibhiścelliptaṃ vapuḥ kila vṛthāgurucandanādyaiḥ ..
iti pādme pātālakhaṇḍe 12 adhyāyaḥ ..

hariḥ, tri, (harati netraduḥkhamiti . hṛ + in .) piṅgalavarṇaḥ . haridvarṇaḥ . iti medinī .. (yathā raghuḥ . 3 . 43 .
     śataistamakṣṇāmanimeṣavṛttibhirhariṃ viditvā haribhiśca vājibhiḥ avocadenaṃ gaganaspṛśā raghuḥ svareṇa dhīreṇa nivartayanniva ..) pītavarṇaḥ . ityanekārthakoṣaḥ ..

harikaḥ, puṃ, (harireva . hari + svārthe saṃjñāyāṃ vā kan .) pītaharitavarṇāśvaḥ . tatparyāyaḥ . hālakaḥ 2 . iti hemacandraḥ .. cauraḥ . akṣakrīḍakaḥ . iti kecit ..

harikelīyaḥ, puṃ, (harikelimarhatīti . harikeli + chaḥ .) vaṅgadeśaḥ . iti hemacandraḥ . taddeśasthe, tri ..

harikeśaḥ, puṃ, (hariḥ piṅgalaḥ keśo yasya .) śivaḥ . iti kecit .. (yathā, mahābhārate . 13 . 17 . 44 .
     dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca .. viṣṇuḥ . yathā, mahābhārate . 6 . 62 . 50 .
     mahoraga varāhādya harikeśa vibho ! jaya ..) śivabhaktayakṣaviśeṣaḥ . sa tu śivaprasādāt daṇḍapāṇitvaṃ kṣetrapālatvādikañca prāptavān . yathā,
     evamuktvā tato devaḥ saha devyā jagatpatiḥ .
     jagāma yakṣo yatrāste kṛśo dhamanisantataḥ .
     taṃ dṛṣṭvā praṇataṃ bhaktyā harikeśaṃ vṛṣadhvajaḥ .
     divyaṃ cakṣuradāttasmai yaināpaśyat sa śaṅkaram ..
     sūta uvāca .
     atha yakṣastadā tatra śanairummīlya cakṣuṣī .
     apaśyat sa śivaṃ devaṃ vṛṣaṃ śvetamupāśritam ..
     deva uvāca .
     jarāmaraṇanirmuktaḥ sarvaśokavivarjitaḥ .
     bhaviṣyasi gaṇādhyakṣo varadaḥ sarvapūjitaḥ ..
     ajeyaścāpi lokānāṃ yogaiśvaryasamanvitaḥ .
     annadaścāpi lokebhyaḥ kṣetrapālo bhaviṣyasi ..
     mahābalo mahāsattvo brahmaṇyo mama ca priyaḥ .
     tryakṣaśca daṇḍapāṇiśca mahāyogī tathaiva ca ..
     udbhramaḥ sambhramaścaiva gaṇau te paricārakau .
     tavājñayā kariṣyete lokasyodbhramasambhramau ..
iti mātsye . 10 . 88 -- 90 96 -- 99 ..

harikrāntā strī, (hariṇā krāntā .) viṣṇukrāntā . iti rājanirghaṇṭaḥ ..

harigṛhaṃ, klī, (harergṛham .) harerālayaḥ . purīviśeṣaḥ . tatparpyāyaḥ . ekacakram 2 śumbhapurī 3 . iti trikāṇḍaśeṣaḥ ..

haricandanaṃ, puṃ, klī, (harerindrasya priyaṃ candanam .) devataruviśeṣaḥ yathā --
     pañcaite devatāravo mandāraḥ pārijātakaḥ .
     santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam ..
iti svargavarge amaraḥ . 1 . 1 . 53 .. devabhūmāveva sambhavāt devataruḥ . candayati āhvādayati candanaṃ cadi āhvāde dīptau nandyāditvādanaḥ . harerindrasya candanaṃ haricandanam . iti taṭṭīkāyāṃ bharataḥ .. * .. candanaviśeṣaḥ . tatparyāyaḥ . tailaparṇikam 2 gośīrṣam 3 . iti manuṣyavarge amaraḥ . 2 . 6 . 131 .. ghauṇi haricandane . candanaviśeṣāṇāṃ pṛthak pṛthak nāmānītyanye . tathā ca tilasyeva parṇamasya tilaparṇo vṛkṣabhedaḥ tato jātaṃ tailaparṇikam . dhavalaṃ suśītalaṃ candanaṃ tailaparṇikam . goḥ śīrṣaṃ gośīrṣaṃ tadākāre malayaikadeśe jātaṃ gośīrṣam . kālatāmravyāmiśravarṇamutpalagandhi atisurabhi śītalatayā sadaiva sarṣairveṣṭitaṃ gośīrṣam . kapilavarṇatvāt hari ca taccandanañceti haricandanam . harerindrasya candanaṃ vā . harirmaṇḍūkastadākāre parvatabhāge jātatvādvā haricandanam . iti bharataḥ .. tatparyāyāntaraṃ surārham 2 harigandham 3 indracandanam 4 divyam 5 divijam 6 mahāgandham 7 nandanajam 8 lohitajam 9 . haricandanaṃ kokaṇe prasidvam . asya guṇāḥ .
     haricandanantu divyaṃ himaṃ tadiha durvahaṃ manujaiḥ .
     pittāṭopavilopi vamathubhramaśoṣamāndyamedohṛt ..
iti rājanirghaṇṭaḥ .. * .. (pītacandanam . kalamva iti loke .
     kālīyakantu kālīyaṃ pītābhaṃ haricandanam .
     haripriyaṃ kālasāraṃ tathā kālānusāryakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pāribhāṣikaharicandanaṃ yathā --
     ghṛṣṭañca tulasīkāṣṭhaṃ karpūrāguruyogataḥ .
     athavā keśarairyojyaṃ haricandanamucyate ..
iti pādme pātālakhaṇḍe 12 adhyāyaḥ ..

haricandanaṃ, klī, (haricandanaṃ tadvadvarṇo'styasyeti . ac .) jyotsnā . kuṅkumam . iti medinī .. padmakeśaram . iti halāyudhaḥ .. kāntāṅgam . iti śabdaratnāvalī ..

hariṇaḥ, puṃ, (harati manaḥ hriyate gītādinā vā . hṛ + śyāstyāhṛñavibhya inac . uṇā° 2 . 46 . iti inca .) svanāmākhyātapaśuḥ . tatparyāyaḥ . mṛgaḥ 2 kuraṅgaḥ 3 vātāyuḥ 4 ajinayoniḥ 5 . ityamaraḥ . 2 . 5 . 8 .. sāraṅgaḥ 6 calanaḥ 7 pṛṣat 8 bhīruhṛdayaḥ 9 mayuḥ 10 . iti jaṭādharaḥ .. cārulocanaḥ 11 jinayoniḥ 12 kuraṅgamaḥ 13 ṛṣyaḥ 14 ṛśyaḥ 15 riṣyaḥ 16 riśyaḥ 17 eṇaḥ 18 eṇakaḥ 19 . iti śabdaratnāvalī .. kṛṣṇatāraḥ 20 sulocanaḥ 21 pṛṣataḥ 22 . astha māṃsaguṇāḥ .
     eṇasya māṃsaṃ laghu śītavṛṣyaṃ tridoṣahṛt ṣaḍrasadañca rucyam .
     kuraṅgamāṃsaṃ madhurañca yadvat kaphāpahaṃ pittaharaṃ marutpradam ..
iti rājanirghaṇṭaḥ .. * .. api ca .
     hariṇaḥ śītalo baddhabiṇmūtro dīpano laghuḥ .
     rase pāke ca madhuraḥ sugandhiḥ mannipātahā ..
     eṇaḥ kaṣāyo madhuraḥ pittāsṛkkaphanāśanaḥ .
     saṃgrāhī rocano hṛdyo balakṛjjvaranāśanaḥ ..
iti rājavallabhaḥ .. * .. anyacca .
     kuraṅgo vṛṃhaṇo balyaḥ śītalaḥ pittahṛdguruḥ .
     madhuro vātahṛd grāhī kiñcitkaphakaro mataḥ ..
iti bhāvaprakāśaḥ .. * .. hariṇasya pañcamedo yathā --
     hariṇaścāpi vijñeyaḥ pañcabhedo'tru bhairava .
     ṛṣyaḥ khaṅgo ruruścaiva pṛṣataśca mṛgastathā .
     ete balipradāneṣu carmadāne ca kīrtitāḥ ..
iti kālikāpurāṇe 66 adhyāyaḥ .. * .. śuklavarṇaḥ . viṣṇuḥ . śivaḥ . (yathā, mahābhārate . 13 . 17 . 119 .
     āṣāḍhaśca suṣāḍhaśca dhruvo'tha hariṇo haraḥ ..) sūryaḥ . haṃsaḥ . iti kecit .. (airāvatavaṃśodbhūtanāgaviśeṣaḥ . yathā, mahābhārate . 1 . 57 . 11 .
     pārāvataḥ pārijātaḥ pāṇḍaro hariṇaḥ kṛśaḥ .
     vihaṅgaḥ śarabho medaḥ pramodaḥ saṃhatāpanaḥ .
     airāvatakulādete praviṣṭā havyavāhanam ..
) pāṇḍuvarṇaḥ . tadyukte, tri .. ityamaraḥ . 1 . 5 . 13 .. (yathā, mahābhārate, . 1 . 1 . 135 .
     sa bhogān vividhān bhuñjan ratnāni vividhāni ca .
     kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ ..
)

hariṇanartakaḥ, puṃ, (hariṇa iva nṛtyatīti . nṛt + ṇvul .) kinnaraḥ . iti śabdaratnāvalī ..

hariṇahṛdayaḥ, tri, (hariṇasyeva bhītaṃ hṛdayaṃ yasya .) bhīruḥ . iti śabdaratnāvalī ..

hariṇākṣī, strī, haṭṭavilāsinīnāmagandhadravyam . iti śabdacandrikā .. (hariṇasya akṣiṇīva akṣiṇī yasyāḥ . samāse ṣaḥ . ṅīp . mṛgalocanā ramaṇī ..)

hariṇāṅkaḥ, puṃ, (hariṇaḥ aṅkaścihnaṃ yasya .) candraḥ . iti śabdaratnāvalī ..

hariṇī, strī, (hariṇa + ṅīṣ .) mṛgī . (yathā, raghuḥ . 2 . 11 .
     dhanurbhṛto'pyasya dayārdrabhāvamākhyātamantaḥkaraṇairviśaṅkaiḥ .
     vilokayantyo vapurāpurakṣṇāṃprakāmavistāraphalaṃ hariṇyaḥ ..
) svarṇapratimā . ityamaraḥ . 3 . 4 . 50 .. (harita + ṅīṣ . tasya naḥ .) haritā . nārībhedaḥ . vṛttabhedaḥ . iti medinī .. (tallakṣaṇaṃ yathā --
     nasamaralā gaḥ ṣaḍvedairhayairhariṇī matā .. vistārastu chandaḥśabde draṣṭavyaḥ ..) mañjiṣṭhā svarṇayūthī . iti rājanirghaṇṭaḥ .. taruṇī . varastrī . iti śabdaratnāvalī .. (surāṅganābhedaḥ . yathā, raghuḥ . 8 . 79 .
     carataḥ kila duścaraṃ tapastṛṇavindoḥ pariśaṅkitaḥ purā .
     prajighāya samādhibhedinīṃ harirasmai hariṇīṃ surāṅganām ..
)

[Page 5,515a]
harit, puṃ, (harati nayanamanāṃsīti . hṛ + hṛsṛruhiyuṣibhya iti . uṇā° 1 . 99 . iti itiḥ .) nīlapītamiśritavarṇaḥ . sabujaraṅ iti bhāṣā .. tatparyāyaḥ . pālāśaḥ 2 haritaḥ 3 . ityamaraḥ . 1 . 5 . 14 .. śyāmaḥ 4 . iti śabdaratnāvalī .. aśvaviśeṣaḥ . iti medinī .. sūryāśvaḥ . iti trikāṇḍaśeṣaḥ .. yathā, kumāre . 2 . 43 .
     utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ .
     ākroḍaparvatāstena kalpitāḥ sveṣu veśmasu ..
) mudgaḥ . iti hemacandraḥ .. siṃhaḥ . sūryaḥ . viṣṇuḥ . iti kecit .. haridvarṇaviśiṣṭe, tri ..

harit, strī, (hṛ + itiḥ .) dik . ityamaraḥ . 1 . 3 . 1 .. (yathā, raghuḥ . 3 . 30 .
     tatāra vidyāḥ pavanātipātibhirdiśo haridbhirharitāmiveśvaraḥ ..) haridrā . iti rājanirghaṇṭaḥ ..

harit, puṃ, klī, (hṛ + itiḥ .) tṛṇam . iti medinī ..

haritaṃ, klī, (hṛ + itan .) sthauṇeyakam . iti rājanirghaṇṭaḥ ..

haritaḥ, puṃ, (harati nayanamanāṃsīti . hṛ + hṛśyābhyāmitan . uṇā° 3 . 93 . iti itan .) haridvarṇaḥ . ityamaraḥ . 1 . 5 . 14 .. siṃhaḥ . iti kecit .. manthānakatṛṇam . iti rājanirghaṇṭaḥ .. hārīla iti loke . tadarthe paryāyo yathā --
     hārīto raktapittaḥ syāddharito'pi sa kathyate .. iti bhāvaprakāśasya pūrvakhaṇḍe dvitīye bhāge ..) haridvarṇayukte, tri . iti medinī .. (yathā, kirāte . 5 . 38 .
     parisaraviṣayeṣu līḍhamuktāḥ haritatṛṇodgamaśaṅkayā mṛgobhiḥ ..)

haritakaṃ, klī, (harito varṇo'styasyeti . ac . tataḥ kan .) śākam . ityamaraḥ . 2 . 9 . 34 .. (yathā, māghe . 5 . 58 .
     aśrāvi bhūmipatibhiḥ kṣaṇavītanidrairaśnan puro haritakaṃ mudamādadhānaḥ ..)

haritapatrikā, strī, (haritāni patrāṇi yasyāḥ . tataḥ svārthe kan . ṭāpi ata itvam .) pācī . iti rājanirghaṇṭaḥ ..

haritaśākaḥ, puṃ, (haritaḥ haridvarṇaḥ śākaḥ .) śigruḥ . iti rājanirghaṇṭaḥ .. (śigruśabde'sya guṇādayo jñātavyāḥ ..)

haritā, strī, (harito varṇo'styasyā iti . ac . ṭāp .) dūrvā . iti medinī .. jayantī . haridrā . kapiladrākṣā . pācī . nīladūrvā . iti rājanirghaṇṭaḥ ..

haritālaṃ, klī, (haritaṃ tadvarṇaṃ ālātīti . ā + lā + kaḥ .) pītavarṇadhātuviśeṣaḥ . sa tu harervīryam . yathā --
     haritālaṃ harervīryaṃ lakṣmīvīryaṃ manaḥśilā .
     pāradaṃ śivavīryaṃ syāt gandhakaṃ pārvatīrajaḥ ..
iti vaidyakam .. tatparyāyaḥ . piñjaram 2 pītakam 3 tālam 4 ālam 5 haritālakam 6 . ityamaraḥ . 2 . 9 . 103 .. godantam 7 pītalam 8 naṭamaṇḍanam 9 haribījam 10 siddhadhātuḥ 11 . iti jaṭādharaḥ .. varṇakam 12 naṭabhūṣaṇam 13 . iti ratnamālā .. pītam 14 gorocam 15 citrāṅgam 15 piñjarakam 17 vaidalam 18 tālakam 19 kanakarasaḥ 20 kāñcanakam 21 viḍālakam 22 citragandham 23 piṅgam 24 piṅgasāram 25 naurīlalitam 26 . asya guṇāḥ . kaṭutvam . uṣṇatvam . snigdhatvam . tvagdoṣabhūtabhītiviṣayavātarujānāśitvañca . iti rājanirghaṇṭaḥ .. * .. api ca .
     haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam .
     tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param ..
     svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat .
     patrākhyaṃ tālakaṃ vidyāt guṇāḍhyaṃ tadrasāyanam ..
     niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru .
     strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam ..
     haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam .
     kaṇḍukuṣṭhāsya rogāsrakaphapittakacavraṇān ..
     harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpānaṅgasaṅkocapīḍāḥ .
     vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamasitamaśuddhaṃ māritaṃ cāpyasamyak ..
iti bhāvaprakāśaḥ .. * .. atha tālasyāśuddhasya doṣamāha .
     aśuddhaṃ tālamāyurhṛt kaphamārutamehakṛt .
     tāpasphoṭāṅgasaṃkocān kurute tena śodhayet ..
atha tālakasya śodhanavidhiḥ .
     tātakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet .
     dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍaje drave ..
     tilataile pacedyāmaṃ yāmañca triphalārase .
     dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam .. * ..
atha tālakasya māraṇavidhiḥ .
     sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu .
     khalle vimardayedekaṃ dinaṃ paścādviśodhayet ..
     saṃśodhya golakaṃ tasya kuryāttacca viśodhayet .
     tataḥ punarnavākṣāraiḥ sthālyāmardhaṃ prapūrayet ..
     tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet .
     ākaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe ..
     sthālīṃ cūlyāṃ samāropya kramādvahniṃ vivardhayet .
     dinānyantaraśūnyāni pañcavahniṃ pradīpayet ..
     evaṃ tanmriyate tālaṃ mātrā tasyaikarattikā .
     anupānānyanekāni yathāyogyaṃ prayojayet ..
evaṃ śodhitasya māritasya tālakasya guṇāḥ .
     haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam .
     kaṇḍukuṣṭhāsyarāgāsrakaphapittakacavraṇān ..
anyacca .
     tālakaṃ harate rogān kuṣṭhamṛtyujvarāpaham .
     śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣaḥ ..
iti ca bhāvaprakāśaḥ ..

haritālaḥ, puṃ, pītavarṇapakṣiviśeṣaḥ . hariyāla iti bhāṣā . tasya māṃsaguṇāḥ .
     haritālo'lpaviṭkaḥ syāt kaṣāyo madhuro laghuḥ .
     raktapittapaśamanastṛṣāghno vātakopanaḥ ..
iti rājavallabhaḥ ..

haritālakaṃ, klī, (haritālameva . svārthe kan .) haritālam . ityamaraḥ . 2 . 9 . 103 ..

haritālikā, strī, dūrvā . iti trikāṇḍaśeṣaḥ .. saurabhādraśuklacaturthī haritālikā . saurabhādrakṛṣṇacaturthyāmuditacandrasya naṣṭacandra iti saṃjñā . iti pañjikāyāṃ prasiddhā . tatra candradarśananiṣedho yathā . bhojadevaḥ .
     śuklapakṣe caturthyāntu siṃhe candrasya darśanam .
     mithyābhiśāpaṃ kurute na paśyettatra tantataḥ ..
caturthyāṃ darśananiṣedhyat tatroditasya candrasya pañcamyāṃ darśane tu na doṣaḥ . ataḥ .
     pañcānanagate bhānau pakṣayorubhayorapi .
     caturthyāmuditaścandro nekṣitavyaḥ kadācana ..
caturthyāṃ nekṣitavya iti munibhirudita ukta ityarthaḥ . athavā caturthyāmityasya pradhānakriyānvayābhyarhitatvādīkṣitavya ityanenānvayo na tūdita ityanena . tathā ca avyaktaṃ pradhānagāmi iti sūtreavyaktasya śabdasya pradhānena saha sambandha iti bhaṭṭanārāyaṇavyākhyānaṃ iti . uditastvardhoditavyāvṛttiparaḥ svarūpākhyānaparo vā .
     brāhmaṇī tu śunā daṣṭā jambukoṣṭreṇa vā gavā .
     uditaṃ somanakṣatraṃ dṛṣṭvā sadyaḥ śucirbhavet ..
iti parāśaroktodita itivat .. * .. nanvekapadasya kathamanekārthatā iti cenna yāvanto'rthāstāvanti padānīti . tathā coktam .
     yāvatāmeva dhātūnāṃ liṅgaṃ rūḍhigataṃ bhavet .
     arthaścaivābhidheyastu tāvadbhirguṇavigrahaḥ ..
śiṅgaṃ samārtham . rūḍhigataṃ prasiddham . na tvaprasiddham . hana hiṃsāgatyorityādau gamanādikam . abhidheyo vācyaḥ . tāvadbhirdhātubhirguṇavigraho guṇairgaṇanābhirvigraho grahaṇaṃ yatrārthe sa tathā . etena dhātusamasaṃkhyārthatvaṃ padasya . brahmapurāṇe siṃhārkādhikāre . nārāyaṇo'bhiśaptastu niśākaramarīciṣu . sthitaścaturthyāmadyāpi manuṣyāya patecca saḥ .. ataścaturthyāṃ candrantu pramādādvīkṣya mānavaḥ . paṭheddhātreyikāvākyaṃ prāṅmukho nāpyudaṅmukhaḥ .. abhiśaptaḥ parīvādaviṣayībhūtaḥ . so'bhiśāpaḥ . dhātreyikāvākyaṃ viṣṇupurāṇe .
     siṃhaḥ prasenamavadhīt siṃho jāmbavatā hataḥ .
     sukumāraka mā rodīstava hyeṣa syamantakaḥ ..
anena mantreṇābhimantritaṃ jalaṃ peyaṃ ācārāt syamantakopākhyānañca śrotavyam . iti tithyāditattvam ..

[Page 5,516a]
haritālī, strī, (haritāla + ṅīṣ .) dūrvā . ākāśarekhā . iti medinī .. khaḍgalatā . iti viśvaḥ .. saurabhādrīyanakṣatraviśeṣayuktacaturthī . yathā --
     bhādre māsi site pakṣe vasudaivatasaṃyutā .
     haritālī caturthī syāt sarvāṇīprītidā sadā ..
     bhādre māsi site pakṣe caturthyākhyābhiyogataḥ .
     dadāti kilviṣaṃ ghoraṃ dṛṣṭaścandro na saṃśayaḥ ..
     karicitrānalarkṣeṣu harau sūrye caturthikā .
     haritālī samākhyātā rudrāṇīprītidā sadā ..
iti rājamārtaṇḍaḥ ..

haritāśma, [n] klī, (haritaṃ aśma .) tuttham . perojam . iti rājanirghaṇṭaḥ ..

haritparṇaṃ, klī, (harit parṇamasya .) mūlakam . iti rājanirghaṇṭaḥ .. haridvarṇapatrayukte, tri ..

haridaśvaḥ, puṃ, (harit aśvo yasya .) sūryaḥ . (yathā, raghuḥ . 3 . 22 .
     pupoṣa vṛddhiṃ haridaśvadīdhiteranupraveśādiva bālacandramāḥ ..) arkavṛkṣaḥ . ityamaraḥ . 1 . 3 . 29 ..

haridevaḥ, puṃ, (harirdevo'dhiṣṭhātrīdevatā yasya .) śravaṇānakṣatram . iti hemacandraḥ .. harirdevo yasya iti bahuvrīhau, tri . hariścāsau devaśceti karmadhāraye harimātrabodhakaḥ ..

haridgarbhaḥ, puṃ, (haridvarṇo garbho yasya .) haridvarṇakuśaḥ . haridarbha iti ca pāṭhaḥ . tatparyāyaḥ . kharapatraḥ 2 bṛhacchadaḥ 3 atra pṛthucchado'pi pāṭhaḥ . śīrī 4 rūkṣadarbhaḥ 5 dīrghapatraḥ 6 pavitrakaḥ 7 . asya guṇāḥ .
     darbhau dvau ca guṇe tulyau tathāpi ca sitādhikaḥ .
     yadi śvetakuśābhāve tvaparaṃ yojayedbhiṣak ..
iti rājanirghaṇṭaḥ .. api ca .
     darbhadvayaṃ tridoṣaghnaṃ maghuraṃ tuvaraṃ himam .
     mūtrakṛcchrāśmarītṛṣṇāvastirukpradarāsrajit ..
iti bhāvaprakāśaḥ .. tanmūlaguṇāḥ .
     kuśamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam .
     raktajvaratṛṣāśvāsakāmalādoṣamokṣakṛt ..
iti rājanirghaṇṭaḥ ..

haridravaḥ, puṃ, (harivarṇaḥ piṅgalavarṇaḥ drava iva .) nāgakeśaracūrṇam . iti trikāṇḍaśeṣaḥ ..

haridrā, strī, (haritaṃ pītavarṇaṃ rātīti . harit + rā + kaḥ . ṭāp .) oṣadhiviśeṣaḥ . haluda iti bhāṣā . tatparyāyaḥ . niśāhvā 2 kāñcanī 3 pītā 4 varavarṇinī 5 . ityamaraḥ . 2 . 9 . 41 .. kāverī 6 umā 7 varṇavatī 8 gaurī 9 pīñjā 10 . iti jaṭādharaḥ .. pītavālukā 11 hemanāśā 12 bhaṅgavāsā 13 gharṣiṇī 14 . iti śabdaratnāvalī .. pītikā 15 rajanī 16 niśā 17 mehaghnī 18 bahulā 19 varṇinī 20 rātrināmikā 21 . iti ratnamālā .. harit 22 rañjanī 23 svarṇavarṇā 24 suvarṇā 25 śivā 26 dīrgharāgā 27 haladdī 28 varāṅgī 29 janeṣṭā 30 varā 31 varṇadātrī 32 pavitrā 33 haritā 34 viṣaghnī 35 piṅgā 36 maṅgalyā 37 maṅgalā 38 lakṣmīḥ 39 bhadrā 40 śiphā 41 śobhā 42 śobhanā 43 subhagāhvayā 44 śyāmā 45 jayantikā 46 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphavātāsrakuṣṭhamehakaṇḍuvraṇanāśitvam . dehavarṇavidhāyitvañca . iti rājanirghaṇṭaḥ .. * .. anyacca .
     haridrā kaphapittāsnaśothakaṇḍuvraṇāpahā . iti rājavallabhaḥ .. api ca .
     haridrā kāñjanī pītā niśākhyā varavarṇinī .
     kṛmighnā haladī yoṣitpriyā harivilāsinī ..
     haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut .
     varṇyātvagdoṣamehāsraśothapāṇḍuvraṇāpahā .. * ..
atha vanaharidrā .
     araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ . * . atha karpūraharidrā .
     dārvī bhedāmragandhā ca surabhiścāru dāru ca .
     karpūrā padmapatrā syāt surabhiḥ suranāyikā ..
     āmragandhiharidrā yā sā śītā vātalā matā .
     pittahṛnmadhurā tiktā sarvakaṇḍavināśinī ..
iti bhāvaprakāśaḥ ..

haridrāgaṇeśaḥ, puṃ, (haridrāvarṇo gaṇeśaḥ .) gaṇeśaviśeṣaḥ . tanmantro yathā -- atha haridrāgaṇeśaḥ .
     paṅkāntako dharāsaṃstho bindubhūṣitamastakaḥ .
     ekākṣaro mahāmantraḥ sarvakāmaphalapradaḥ ..
atha vaśiṣṭha ṛṣirgāyattrī cchando haridrāgaṇapatirdevatā gakāro bījaṃ lakāraḥ śaktirbījenaiva ṣaḍaṅgakam . dhyānantu .
     haridrābhaṃ caturbāhuṃ hāridryavasanaṃ vibhum .
     pāśāṅkuśadharaṃ devaṃ modakaṃ dantameva ca ..
aivaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanādipīṭhamanvantāṃ pīṭhapūjāṃ vidhāya punardhyātvā gaṇapatiṃ pūjayet . āvaraṇapūjāviniyogādikaṃ ekākṣaragaṇapativat . asya puraścaraṇaṃ caturlakṣajapaḥ . trimadhurayuktaharidrācūrṇamiśritaistaṇḍulairayutahomaḥ . ityādi tantrasāraḥ ..

haridrāṅgaḥ, puṃ, (haridrāyā iva aṅgaṃ yasya .) haritālapakṣī . iti śabdacandrikā ..

haridrābhaḥ, puṃ, (haridrāyā ābhā iva ābhā yasya .) pautaśālaḥ . karpūrakaḥ . iti śabdacandrikā .. pītavarṇaḥ . tadyukte, tri .. ityamaraḥ . 1 . 5 . 14 .. (yathā, tantramāre .
     haridrābhaṃ caturbāhuṃ hāridryavasanaṃ vibhum ..)

[Page 5,516c]
haridrārāgaḥ, tri, (haridrāyā rāga iva rāgo yasya . acirasthāyitvādevāsya tathātvam .) asthirasauhṛdaḥ . iti hemacandraḥ .. tatparyāyaḥ . kṣaṇamātrānurāgī 2 . haridrārāga iva rāgo'syeti haridrārāgaḥ . haridrārāgasyācirasthāyitvāt tatheti yāvat . yathā --
     kṣaṇamātrānurāgī ca haridrārāga ucyate .. iti halāyudhaḥ ..

haridruḥ, puṃ, (harivarṇaḥ drurvṛkṣaḥ .) vṛkṣaḥ . iti hemacandraḥ .. dāruharidrā . ityamaraḥ . 2 . 4 . 101 .. tathā coktam .
     dārvī dāruharidrā ca parjanyā parjanīti ca .
     kaṭaṅkaṭerī pītā ca bhavet saiva ca pañcadhā ..
     saiva kālīyakaḥ proktastathā kāleyako'pi ca .
     pītadruśca haridruśca pītadāru kapītakam .
     dārvī niśāguṇā kintu netrakarṇasya roganut ..
iti bhāvaprakāśaḥ .. * .. vṛkṣaviśeṣaḥ . haladīvā iti hindī bhāṣā . tatparyāyaḥ . pītadāru 5 pītakāṣṭhaḥ 3 pītakaḥ 4 kadambakaḥ 5 supuṣpaḥ 6 surāhvaḥ 7 pītakadrumaḥ 8 . asya guṇāḥ . śītalatvam . tiktatvam . maṅgalyatvam . pittavātanānātvagdoṣanāśitvam . aṅgakāntikaratvam . balyatvañca . iti rājanirghaṇṭaḥ ..

haridvāraṃ, klī, (harestatprāpterdvāramiva .) svanāmakhyātanagaram . tattu tīrthaviśeṣaḥ . yathā --
     śṛṇu devi mahāmāye paṭheccaṇḍīṃ śṛṇotyapi .
     gayāyāñcaiva yat puṇyaṃ kāśyāṃ viśveśvarāgrataḥ ..
     prayāge muṇḍanāccaiva haridvāre harergṛhe .
     tulyaṃ puṇyaṃ bhaveddevi satyaṃ durge śive rame ..
iti rudrayāmale haragaurīsaṃvāde rudracaṇḍī .. * .. tatra gaṅgāvataraṇāt gaṅgādvāramiti khyātam . tatra snānādiphalaṃ yathā --
     tato gaccheta dharmajña namaskṛtya mahāgirim .
     svargadvāreṇa tattulyaṃ gaṅgādvāraṃ na saṃśayaḥ ..
     tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ .
     labhate puṇḍarīkantu kulañcaiva samuddharet ..
     tatraikarātrivāsena gosahasraphalaṃ labhet ..
iti pādme bhūmikhaṇḍe 12 adhyāyaḥ .. apica .
     sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā .
     gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame ..
     savāsavāḥ surāḥ sarve gaṅgādvāraṃ manoramam .
     samāgatya prakurvanti snānadānādikaṃ mune ! ..
     daivayogānmune tatra ye tyajanti kalevaram .
     manuṣyapakṣikīṭādyāste labhante paraṃ padam ..
iti tatraiva kriyāyogasāre 3 adhyāyaḥ . * .. pustakāntare gaṅgādvārasthāne haridvāramiti pāṭhaḥ ..

harināma, [n] klī, (harernāma .) śrīharerākhyānam . tanmāhātmyaṃ yathā --
     na kālaniyamastatra na deśaniyamastathā .
     nocchiṣṭādī niṣedho'sti harernāmani lubdhaka ..
     jñānaṃ devārcanaṃ dhyānaṃ dhāraṇā niyamo yamaḥ .
     pratyāhāraḥ samādhiśca harināmasamaṃ na ca ..
iti pādmottarakhaṇḍe 98 adhyāyaḥ .. api ca .
     harernāma harernāma harernāmaiva kevalam .
     kalau nāstyeva nāstyeva nāstyeva gatiranyathā ..
iti śrīharibhaktivilāsasya 11 vilāse bṛhannāradīyapurāṇavacanam .. * .. vaiṣṇavānāṃ japyaharināmāni yathā --
     hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare .
     hare rāma hare rāma rāma rāma hare hare ..
asya pramāṇādi yathā -- tripurovāca .
     vāsudeva mahābāho ! śṛṇuṣva paramaṃ vacaḥ .
     tvaṃ hi deva suraśreṣṭhaḥ kimarthaṃ tapyate tapaḥ ..
     kulācāraṃ vinā puttra ! nahi siddhiḥ prajāyate .
     śaktihīnasya te siddhiḥ kathaṃ bhavati re suta ! ..
     mamāṃśasambhavāṃ lakṣmīṃ tyaktvā kiṃ tapyate tapaḥ .
     vṛthā śramaṃ vṛthā pūjāṃ japañca viphalaṃ suta ! ..
     saṃyogaṃ kuru yatnena śaktyā saha tapodhana ! .
     sukhaṃ vinā sutaśreṣṭha ! vidyāsiddhirna jāyate ..
     sādhake kṣobhamāpanne devatā kṣobhamāpnuyāt .
     tasmādbhogayuto bhūtvā japakarma samārabhet ..
     bhogaṃ vinā sutaśreṣṭha ! nahi bhokṣaḥ prajāyate .
     śṛṇu puttra sutaśreṣṭha dīkṣāyā ānupūrbikīm ..
     daśavarṣe tu saṃprāpte dvādaśābhyantare suta ! .
     śṛṇuyāddharināmāni ṣoḍaśāni pṛthak pṛthak .
     harināma vinā puttra ! karṇaśuddhirna jāyate ..
     śrīvāsudeva uvāca .
     śṛṇu mātarmahāmāye viśvabījasvarūpiṇi ! .
     harināma mahāmāye kramāttava mataṃ vada .. * ..
     tripurovāca .
     hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare .
     hare rāma hare rāma rāma rāma hare hare ..
     dvātriṃśadakṣarāṇyevaṃ kalānāmamṛtaṃ sadā .
     śṛṇu cchandaḥ sutaśreṣṭha ! harināmnastu caiva hi ..
     chando hi paramaṃ guhyaṃ mahat padamanavyayam .
     sarvaśaktimayaṃ tantraṃ harināma tapodhana ! .. * ..
asya śrīharināmamantrasya vāsudeva ṛṣirgāyattrī cchandaḥ śrītripurā devatā mama mahāvidyāsiddhyarthe viniyogaḥ .. * ..
     etanmantraṃ sutaśreṣṭha ! prathamaṃ śṛṇuyānnaraḥ .
     śrutvā dvijamukhāt puttra dakṣakarṇe tapodhana ! ..
     ādau chandastato mantraṃ śrutvā śuddho bhavennaraḥ .
     dvādaśābhyantare śrutvā karṇaśuddhimavāpnuyāt ..
     karṇaśuddhiṃ vinā puttra mahāvidyāmupālabhet .
     nārī vā puruṣo vāpi tatkṣaṇānnārakī bhavet ..
     tatastu ṣoḍaśe varṣe saṃprāpte suravandita ! .
     mahāvidyāṃ tataḥ śuddhāṃ nityāṃ brahmasvarūpiṇīm .
     śrutvā kulamukhādviprāt sākṣāt brahmamayo bhavet .
     kuryādetadrahasyaṃ yaḥ śivoktañca tapodhana ! .
     tasya siddhirbhavedvidyā aṣṭaiśvaryamavāpnuyāt ..
     rahasyaṃ hi vinā puttra ! śrama eva hi kevalam .
     ataeva sutaśreṣṭha ! rahasyarahitastava .
     rahasyarahitāṃ vidyāṃ na japettu kadācana .. * ..
     hakārastu sutaśreṣṭha ! śivaḥ sākṣānna saṃśayaḥ .
     rephastu cipurādevī mama mūrtimayī sadā ..
     ekārañca bhagaṃ vidyāt sākṣādyoniṃ tapodhana ! .
     ekāraḥ śūnyarūpī ca repho vigrahadhāriṇaḥ .
     hare tu tripurā sākṣānmama mūrtirna saṃśayaḥ ..
     kakāraḥ kāmadā kāmarūpiṇī sphuradavyayam .
     ṛkāraśca sutaśreṣṭha ! jyeṣṭhā śaktiritoritā ..
     kakāraśca ṛkāraśca kāminī vaiṣṇavī kalā ..
     ṣakāraścandramā devaḥ kalāṣoḍaśasaṃyutaḥ ..
     ṇakāraśca sutavara ! sākṣānnirvṛttirūpiṇī .
     dvayoraikyaṃ tapaḥśreṣṭha ! mahāmāyā jaganmayī ..
     kṛṣṇa kṛṣṇa sutaśreṣṭha ! mahāmāyā jaganmayī .
     hare hare tato devi ! śivaśaktisvarūpiṇī ..
     hare rāmeti ca padaṃ śivaśaktimayaṃ suta ! .
     hare hare iti padaṃ śaktidvayasamanvitam ..
     ādyante praṇavaṃ dattvā yo japeddaśadhā dvijaḥ .
     sa bhavet sutavara ! śreṣṭho mahāvidyāsu sundaraḥ ..
     harināma sutaśreṣṭha ! jyeṣṭhaṃ tu vaiṣṇavaṃ matam ..
     evaṃ ṣoḍaśa nāmāni dvātriṃśadakṣarāṇi ca .
     ādyante praṇavaṃ dattvā catustriṃ śadanuttama ! ..
     harināma vinā puttra ! dīkṣā ca viphalā sadā .
     kuladevamukhācchrutvā harināma parākṣaram ..
     brāhmaṇakṣattravaiśyāśca śūdraḥ śrutvā parākṣaram .
     dīkṣāṃ kuryāt sutaśreṣṭha ! mahāvidyāsu sundara ! ..
     dīkṣāṃ vāpi harernāma yadi śūdramukhāt priye ! .
     ajñānādyadi gṛhṇīyāt tasya pāpaphalaṃ śṛṇu ..
     śūdraḥ śūdramukhāt śrutvā vidyāṃ vā mantramuttamam .
     koṭivaṃśān samādāya rauravaṃ prati gacchati .
     api dātṛgṛhītrorvā dvayorapi samaṃ phalam ..
     brahmahatyāmavāpnoti akṣaraṃ akṣaraṃ prati .
     śṛṇu puttra ! vāsudevaprasaṅgādvacanaṃ mama ..
iti śrīvāsudevamāhātmye rādhātantre tripurāvāsudevasaṃvāde dvitīyapaṭalaḥ ..

harināmā, [n] puṃ, (harernāma nāma yasya .) mudgaḥ . iti trikāṇḍaśeṣaḥ ..

harinetraṃ, klī, (harernetramiva .) śvetapadmam . iti rājanirghaṇṭaḥ .. śrīharerlocanam . yathā --
     vibodhanārthāya harerharinetrakṛtālayām .
     viṃśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm ..
iti mārkaṇḍeyapurāṇe devīmāhātmyam .. haridvarṇacakṣuśca ..

harinetraḥ, puṃ, (harermarkaṭasyeva netramasya) pecakaḥ . iti trikāṇḍaśeṣaḥ ..

harinmaṇiḥ, puṃ, (haridvarṇo maṇiḥ .) marakatamaṇiḥ . ityamaraḥ . 2 . 9 . 92 .. (yathā, māghe . 3 . 49 .
     harinmaṇiśyāmatṛṇābhirāmairgṛhāṇi nīdhrairiva yatra rejuḥ ..)

[Page 5,517c]
harinmudgaḥ, puṃ, (haridvarṇo mudgaḥ .) śāradamudgaḥ . iti rājanirghaṇṭaḥ ..

hariparṇaṃ, klī, (hari haridvarṇaṃ parṇaṃ yasya .) mūlakam . iti hemacandraḥ ..

haripriyaṃ, klī, (hareḥ priyam .) kṛṣṇacandanam . iti śabdacandrikā .. tattu kālīyakam kāliyākāṣṭhamiti khyātam . iti ratnamālā .. (yathā,
     kāloyakantu kālīyaṃ pītābhaṃ haricandanam .
     haripriyaṃ kālasāraṃ tathākālānusāryakam ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) uśīram . iti rājanirghaṇṭaḥ ..

haripriyaḥ, puṃ, (hareḥ priyaḥ .) kadambavṛkṣaḥ . iti śabdacandrikāmarau . 2 . 4 . 42 .. pītabhṛṅgarājaḥ . viṣṇukandaḥ . karavoraḥ . śaṅkhaḥ . bandhūkaḥ . iti rājanirghaṇṭaḥ .. śivaḥ . vātulaḥ . kañcukaḥ . iti kecit ..

haripriyā, strī, (hareḥ priyā .) lakṣmīḥ . ityamaraḥ . 1 . 1 . 28 .. tulasī . dvādaśītithiḥ . pṛthivī . iti kecit ..

haribālukaṃ, klī, (haripriyā bālukā yatra) elavālukam . ityamaraḥ . 2 . 4 . 121 ..

haribhaktaḥ, puṃ, (harerbhaktaḥ .) harisevakaḥ . tasya lakṣaṇaṃ yathā --
     sarvajīveṣu yo viṣṇuṃ bhāvayet samatādhiyā .
     harau karoti bhaktiśca haribhaktaḥ sa ca smṛtaḥ ..
iti brahmavaivarte gaṇapatikhaṇḍe 35 adhyāyaḥ ..

haribhadraṃ, klī, (harerbhadraṃ tṛptiryasmāt .) haribālukam . iti śabdacandrikā ..

haribhāviṇī, strī, hariṃ bhāvayituṃ śīlaṃ yasyāḥ sā . (hari + bhū + ṇini . ṅīp .) haribhāvanāśīlā . iti mugdhabodhavyākaraṇam ..

haribhuk, [j] puṃ, (hariṃ bhekaṃ bhuṅkte iti . bhuj + kvip .) sarpaḥ . iti śabdaratnāvalī ..

harimanthaḥ, puṃ, gaṇikārikā . iti śabdaratnāvalī .. caṇakaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
     caṇako harimanthaḥ syāt sakalapriya ityapi .. iti bhāvaprakāśaśya pūrbakhaṇḍe prathame bhāge ..) deśaviśeṣaḥ . iti harimanthajaśabdaṭīkāyāṃ bharataḥ ..

harimanthakaḥ, puṃ, (harimantha eva . svārthe kan .) caṇakaḥ . ityamaraḥ . 2 . 9 . 18 ..

harimanthajaḥ, puṃ, caṇakaḥ . ityamaraḥ . 2 . 9 . 18 .. harimanthe deśe prācuryeṇa jātavān harimanthajaḥ . hanajanāditi ḍaḥ . iti bharataḥ .. (klīve'pi dṛśyate . yathā, suśrute sūtrasthāne 46 adhyāye .
     svādupākarasaṃ śākaṃ durjaraṃ harimanthajam ..) kṛṣṇamudgaḥ . iti hemacandraḥ ..

hariyaḥ, puṃ, (hariṃ pītavarṇaṃ yāti prāpnotīti . yā + kaḥ .) pītavarṇaghoṭakaḥ . iti hemacandraḥ ..

harile, ṣya, nāṭyoktau ceṭīsamvodhanam . iti kecit ..

[Page 5,518a]
hāralocanaḥ, puṃ, (hareriva locanamasya .) kulīraḥ . iti trikāṇḍaśeṣaḥ .. pecakaḥ . iti kecit .. haridvarṇacakṣuryukte, tri ..

harivarṣaṃ, klī, (haripriyaṃ varṣam .) jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. sa tu niṣadhahemakūṭaparvatayormadhye vartate . yathā . evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam . iti śrībhāgavate 5 skandhe 16 adhyāyaḥ .. kiñca . harivarṣe cāpi bhagavān naraharirūpeṇāste . tadrūpagrahaṇanimittamuttaratrābhidhāsye taddayitaṃ rūpaṃ mahāpuruṣaguṇabhājano mahābhāgavato daityadānavakulatīrthīkaraṇaśīlācaritaḥ prāhvādo'vyavadhānānanyabhaktiyogena saha tadvarṣapuruṣairupāste . iti ca tatraiva 18 adhyāyaḥ ..

harivaṃśaḥ, puṃ, (harervaṃśaḥ .) śrīkṛṣṇasya santānaḥ . yathā --
     harivaṃśaṃ pravakṣyāmi kṛṣṇamāhātmyalakṣaṇam .
     vasudevāttu devakyāṃ vāsudevo balo'bhavat ..
     rukmiṇīsatyabhāmādyā aṣṭau patnyo hareḥ purā .
     ṣoḍaśastrīsahasrāṇi anyonyāsan mahātmanaḥ ..
     tāsāṃ puttrāśca pauttrādyāḥ śataśo'tha sahasraśaḥ .
     rukmiṇyāñcaiva pradyumno nyavadhīt sambarañca yaḥ ..
     tasya puttro'niruddho'bhūt uṣābāṇasutāpatiḥ .
     aniruddhādabhūdvajraḥ sa ca rājā gate harau .
     sāndīpaniṃ guruṃ cakre saputtraṃ yādavādhipaḥ ..
iti gāruḍe 148 . 1 ; 6 -- 8 ; 11 .. vistārastu mahābhāratīyaharivaṃśaparvaṇi draṣṭavyaḥ ..

harivallabhā, strī, (harervallabhā .) jayā . tulasī . iti rājanirghaṇṭaḥ .. lakṣmīśca ..

harivān, [t] puṃ, (hariraśvo'styasyeti . matup . chandasīraḥ . 8 . 2 . 15 . iti masya vaḥ . indraḥ . iti halāyudhaḥ .. iriviśiṣṭe, tri .. (yathā, vājasaneyasaṃhitāyām . 20 . 39 .
     juṣāṇo barhirharivānna indraḥ prācīnaṃ sīdatpradiśā pṛthivyāḥ ..)

harivāsaraṃ, klī, (harervāsaram .) śrīharerdinam . tattu ekādaśīdvādaśītithirūpam . yathā --
     ekādaśī dbādaśī ca proktā śrīcakrapāṇinaḥ ..
     ekādaśīmuposyaiva dvādaśīṃ samupoṣayet .
     na cātra vidhilopaḥ syādubhayordevatā hariḥ ..
iti ca tiyyāditattvam .. api ca .
     yāni kāni ca pāpāni brahmahatyādikāni ca .
     annamāśritya sarvāṇi tiṣṭhanti harivāsare ..
     aghaṃ sa kevalaṃ bhuṅkte yo bhuṅkte harivāsare ..
ityekādaśītattvam .. * .. dvādaśyāḥ prathamapādaḥ . yathā . viṣṇudharmottare .
     dvādaśyāḥ prathamaḥ pādo harivāsarasaṃjñakaḥ .
     tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ ..
iti tithyāditattvam .. * .. atha harivāsare jāgaraṇādividhiḥ . skānde śrobrahmanāradasaṃvāde .
     śṛṇu nārada ! vakṣyāmi jāgarasya tu lakṣaṇam .
     yena vijñātamātreṇa durlabho na janārdanaḥ ..
     gītaṃ vādyaṃ ca nṛtyaṃ ca purāṇapaṭhanaṃ tathā .
     dhūpaṃ dīpaṃ ca naivedyaṃ puṣpagandhānulepanam ..
     phalamarghyañca śraddhā ca dānamindriyanigrahaḥ .
     satyānvitaṃ vinidrañca mudā yuktaṃ kriyānvitam ..
     sāścaryaṃ caiva sotsāhaṃ pāpālasyādivarjitam .
     pradakṣiṇābhisaṃyuktaṃ namaskārapuraḥsaram ..
     norājanasamāyuktamanirviṇṇena cetasā .
     yāme yāme mahābhāga ! kuryādārātrikaṃ hareḥ .
     etairguṇaiḥ samāyuktaṃ kuryājjāgaraṇaṃ hareḥ .. * ..
kiñca .
     ya evaṃ kurute bhaktyā vittaśāṭhyavivarjataḥ .
     jāgaraṃ vāsare viṣṇorlīyate paramātmani ..
     dhanavān vittaśāṭhyena yaḥ karoti prajāgaram .
     tenātmā hārito nūnaṃ kitavena durātmanā ..
tatraiva śrīmadumāmaheśvarasaṃvāde .
     saśāstraṃ jāgaraṃ yacca nṛtyagāndharvasaṃyutam .
     savādyaṃ tālasaṃyuktaṃ sadīpaṃ sādhubhiryutam ..
     upacāraiśca saṃyuktaṃ yathoktairbhaktibhāvitaiḥ .
     manasastuṣṭijananaṃ samudaṃ lokarañjanam ..
     guṇairdvādaśabhiryuktaṃ jāgaraṃ mādhavapriyam .
     kartavyaṃ tat prayatnena pakṣayoḥ śuklakṛṣṇayoḥ .. * ..
kiñca .
     parāpavādayuktaṃ tu manaḥ praśamavarjitam .
     śāstrahīnamagāndharvaṃ tathā dīpavivarjitam ..
     śaktyopacārarahitamudāsīnaṃ sanidrakam .
     kaliyuktaṃ viśeṣeṇa jāgaraṃ navadhādhamam .. * ..
kiñca . tatraiva .
     abhāve vācakasyātha gītaṃ nṛtyañca kārayet .
     vācake sati deveśi ! purāṇaṃ prathamaṃ paṭhet .. * ..
atha jāgaraṇanityatvam . skānde brahmanāradasavāde .
     atītānāgatān vāpi pātayiṣyanti pūrbajān .
     akurvāṇāḥ prapatsyanti puttradharmavasukṣayam .
     jāyate narake vāsaḥ pitṛbhiḥ saha kālaśaḥ ..
     na puraścaraṇāt pāpaṃ vratairdānaiḥ samādhibhiḥ .
     vilayaṃ yāti viprendra ! vinā dvādaśījāgaram ..
tatraivomāmaheśvarasaṃvāde .
     saṃprāptaṃ jāgare viṣṇorye na kurvanti jāgaram .
     bhraśyate sukṛtaṃ teṣāṃ vaiṣṇavānāñca nindayā ..
     matirna jāyate yasya dvādaśyāṃ jāgaraṃ prati .
     na hi tasyādhikāro'sti pūjane keśavasya hi ..
ataevoktaṃ brahmaṇā . tatraiva .
     hṛdaye vartate yasya sadā yogeśvaro hariḥ .
     matirutpadyate tasya dvādaśījāgaropari .. * ..
     sāmāndhena purālekhi gītanṛtyādinityatā .
     adhunā likhyate seyaṃ jāgare ca viśeṣataḥ ..
atha jāgare gītādinityatvam . skānde umāmaheśvarasaṃvāde . mūkavattiṣṭhate yo vai gānaṃ pāṭhañca nācaret . sapta janmāni mūkatvaṃ jāyate jāgare hareḥ .. yo na nṛtyati mūḍhātmā purato jāgare hareḥ . paṅgutvaṃ jāyate tasya sapta janmādi pārvati ! .. pādme pakṣavardhanīprasaṅge .
     stuvanti na praśaṃsanti ye janā jāgaraṃ hare .
     notsavo bhavate teṣāṃ gṛhe janmāni sapta ca ..
     stuvanti ye praśaṃsanti jāgaraṃ cakrapāṇinaḥ .
     nityotsavo bhavetteṣāṃ janmāni daśa pañca ca ..
atha jāgaṃraṇamāhātmyam . skāndebrahmanāradasaṃvāde tathā śrīprahrādasaṃhitāyāñca .
     na gayāpiṇḍadānena na tīrthairbahubhirmakhaiḥ .
     pūrvajā muktimāyānti vinā dvādaśījāgaram ..
     sarvāvastho'pi yaḥ kuryādghādaśyāṃ jāgaraṃ hareḥ .
     yāmenaikena dahate pāpaṃ janmasahasrajam .. * ..
     yaḥ kuryāddīpadānantu rātrau jāgaraṇe hareḥ ..
     nimiṣe nimiṣe vripra ! labhate gośataṃ phalam ..
     yaḥ kuryājjāgare pūjāṃ dvādaśyāṃ kusumairhareḥ .
     puṣpe puṣpe'śvamedhasya phalamāpnoti mānavaḥ ..
     yo daheccāguruṃ viṣṇoḥ pūjāṃ kṛtvā tu jāgare .
     nimiṣārdhena labhate tilapātraśataṃ phalam ..
     nimeṣañca daheddhūpaṃ saghṛtaṃ gugguluṃ hareḥ .
     labhate jāgare vipra ! puṇyaṃ māsasamudbhavam ..
     yo dadyājjāgare viṣṇorhaviṣyānnasamudbhavam ..
     naivedyaṃ labhate puṇyaṃ śāliśailasamudbhavam ..
     pakvānnāni ca yo dadyāt phalāni vividhāni ca .
     jāgare padmanābhasya labhate go'yutaṃ phalam ..
     sakarpūrañca tāmbūlaṃ yo dadāti hi jāgare .
     padmanābhaprasādena śvetadvīpe vasecciram ..
     jāgare padmanābhasya yaḥ kuryāt puṣpamaṇḍapam .
     sa puṣpakavimānaistu krīḍate brahmasadmani ..
     jāgare padmanābhasya sakarpūraṃ tathāgurum .
     dahate dahate pāpaṃ janmalakṣasamudbhavam ..
     snānaṃ dadāti kṛṣṇasya dadhikṣīraghṛtādibhiḥ .
     rātrau jāgaraṇe viprā ! muktibhāgī bhaveddhi saḥ ..
     divyāmbarāṇi yo dadyājjāgare samupasthite .
     manvantarāṇi vasate tantumaṃkhyāsamāni vai ..
     dadyādābharaṇaṃ viṣṇārhemajaṃ ratnasambhavam .
     saptakalpāni vasate sotsaṅge matpriyo hi saḥ ..
     śrīcandanaṃ sakarpūraṃ sāguruṃ tu sakeśaram .
     yuktaṃ mṛgamadenāpi yacchate harijāgare ..
     ekaikaṃ muniśārdūla ! aśvamedhādhikaṃ phalam .
     kalau bhavenna sandeho vāsudevaprasādataḥ ..
     ghṛtena dīpakaṃ viṣṇorgavyena ca viśeṣataḥ .
     jvālayejjāgare rātrau nimeṣe go'yutaṃ phalam ..
     jāgare vāsudevasya karpūreṇa ca dīpakam .
     yo jvālayati koṭīnāṃ kapilānāṃ labhet phalam .
     ārātrikaṃ hareryastu sakarpūrantu jāgare .
     kurute mokṣamāpnoti kulāyutasamanvitaḥ ..
     vinā hi yo'pi karpūraṃ kuryādārātrikaṃ hareḥ ..
     niḥsvo'pi jāgare viṣṇordātā bhūriphalaṃ labhet ..
     vārijaṃ vāriṇā pūrṇaṃ śirasi snāpayeddharim .
     bibharti śirasā so'yaṃ gaṅgāsnānakṛtaṃ phalam ..
     kṛtvā pūjāṃ hareryastu jāgare purataḥ śuciḥ .
     paṭhennāmasahasrantu gītāṃ nāgavimokṣaṇam ..
     māṅgalyasnapanaṃ puṇyaṃ stavarājamanusmṛtim .
     vaidikāni va japyāni bhaktyā rātrau muhurmuhuḥ ..
     bhavet pratyakṣaraṃ puṇyaṃ kapilāgośatodbhavam .
     jāgare yajñarūpasya purataḥ paṭhato hareḥ ..
     yaḥ punaḥ kurute gītaṃ sanṛtyaṃ vādyasaṃyutam .
     na tat kratuśataiḥ puṇyaṃ vratadānaśatairapi ..
     yaḥ punaḥ kurute gītaṃ vilajjo nṛtyate yadi .
     labhate nimiṣārdhena caturāśramajaṃ phalam ..
     jāgare padmanābhasya kuryāt pustakavācanam .
     ślokasaṃkhyāṃ vaset svarge yugāni harisannidhau ..
     kuryādvandanamālāṃ yo rambhāstambhaiḥ suśobhanaiḥ .
     cūtavṛkṣodbhavaiḥ patrairjāgare cakrapāṇinaḥ ..
     yugāni patrasaṃkhyānāṃ svarge tasyotsavo bhavet .
     pūjyate vāsavādyaiśca krīḍate cāpsarovṛtaḥ ..
     nṛtyamānasya martyasya ye kecinnirayaṃ gatāḥ .
     vimuktā dharmarājena muktiṃ yānti hareḥ padam ..
     gītadhvanisusantuṣṭo jāgare tu ramāpatiḥ .
     vāsavasyādhikaṃ saukhyaṃ dadyānmanvantaraṃ śatam ..
     nṛtyena martye saukhyaṃ tu svarge nṛtyena jāgare .
     rasātale tathā saukhyaṃ muktirnṛtyādavāpyate ..
     prekṣaṇīyapradānena yat puṇyaṃ kathitaṃ budhaiḥ .
     na tat koṭimakhaiḥ puṇyaṃ yogaiḥ sāṃkhyairavāpyate ..
     dīpamālāṃ hareragre yaḥ karoti prajāgare .
     vimānakoṭitaṃyuktaḥ kalpāntaṃ vasate divi .. * ..
     caritaṃ rāmacandrasyaḥ yaḥ śṛṇoti harerdine .
     rātrau vālmīkinā proktaṃ tatsamo na hi vaiṣṇavaḥ ..
     yaḥ punaḥ paṭhate rātrau mahābhāratasambhavām .
     kathāṃ jāgaraṇe viṣṇoḥ kulakoṭiṃ nayeddivam ..
     auttānapādeścaritaṃ dhruvasya ca mahātmanaḥ .
     kṛṣṇasya bālaharitaṃ jāgare paṭhate hi yaḥ ..
     yumakoṭisahasrasya kṣayaḥ pāpasya jāyate .
     tasmājjāgaraṇaṃ kāryaṃ pakṣayoḥ śuklakṛṣṇayoḥ ..
     śrīmadbhāgavataṃ bhaktyā paṭhate viṣṇusannidhau .
     jāgare tatpadaṃ yāti kulavṛndasamanvitaḥ ..
     aṣṭādaśa purāṇāni purāṇapuruṣasya ca .
     dayitāni sadā viṣṇorviśeṣeṇa tu jāgare ..
     yo gītāṃ paṭhate rātrau viṣṇornāmasahasrakam .
     vedoktānāṃ purāṇānāṃ jāgarī puṇyamāpnuyāt ..
     dhenudānaṃ tu yaḥ kuryājjāgare cakrapāṇinaḥ .
     labhate nātra sandehaḥ saptadvīpāvanīphalam ..
     jāgare padmanābhasya yaḥ kuryācchubhamaṇḍapam .
     maṇḍale dhruvalokasya yāvattiṣṭhati padmabhūḥ .. * ..
     sarveṣāmeva puṇyānāṃ mahat puṇyaṃ mahītale .
     dvādaśyāṃ jāgare vipra ! prasiddhaṃ bhuvanatraye ..
     jāgaraṃ ye cikīrṣanti karmaṇā manasā girā .
     na teṣāṃ punarāvṛttirviṣṇulokāt kathañcana ..
     jāgare nṛtyamānantu dṛṣṭvā vai dvādaśīdine .
     rātrau mārjayate śauriḥ pāpaṃ tasya yugārjitam ..
iti śrīharibhaktivilāse 13 vilāsaḥ ..

harivāhanaḥ, puṃ, (harervāhanaḥ .) garuḍaḥ . iti hārāvalī .. (hariruccaiśravā vāhanaṃ yasyeti . indraḥ . yathā, mahābhārate . 1 . 26 . 1 . evaṃ stutastadā kadrvā bhagavān harivāhanaḥ . nīlajīmūtasaṅghātaiḥ sarvamamvaramāvṛṇot .. tathāca tatraiva . 3 . 46 . 52 .
     tata ānāyya tanayaṃ vivikte harivāhanaḥ .
     sāntvayitvā śubhairvākyaiḥ smayamāno'bhyabhāṣata ..
)

harivījaṃ, klī, (harervījaṃ vīryam .) haritālam . iti jaṭādharaḥ ..

harivṛṣaṃ, klī, harivarṣam . iti bhūriprayogaḥ ..

hariśayanaṃ, klī, (hareḥ śayanam .) śrīharernidrā . yathā . upanayane dīpikāyām .
     jīvārkendūḍaśuddhau hariśayanabahirbhāskare cottarasthe svādhyāye vedavarṇādhipa iha śrubhade kṣaurabhe nāditau ca . ityādi jyotistattvam .. * .. tadvidhiryathā . vāmanapurāṇe .
     ekādaśyāṃ jagatsvāmiśayanaṃ parikalpayet .
     śeṣāhibhogaparyaṅkaṃ kṛtvā saṃpūjya keśavam ..
     anujñāṃ brāhmaṇebhyaśca dvādaśyāṃ prayataḥ śuciḥ .
     labdhvā pītāmbaradharaṃ devaṃ nidrāṃ samānayet ..
anujñāṃ labdhvetyanvayaḥ . ekādaśīsamaye divā śayanaṃ parikalpayet rātrau dvādaśīkṣaṇe nidreti .. * .. vyaktaṃ vārāhe .
     āṣāḍhaśukladvādaśyāṃ paurṇamāsyāmathāpi vā .
     cāturmāsyavratārambhaṃ kuryāt karkaṭasaṃkrame ..
     abhāve tu tulārke'pi mantreṇa niyamaṃ vratī .
     kārtike śukladvādaśyāṃ vidhivattat samāpayet ..
     caturdhāpi hi taccīrṇaṃ cāturmāsyaṃ vrataṃ naraḥ .
     kārtikyāṃ śuklapakṣe tu dvādaśyāṃ tatsamāpayet ..
mātsye . caturo varṣikān māsān devasyotthāpanāvadhi . madhusvaro bhavennityaṃ naro guḍavivarjināt .. tailasya varjanādeva sundarāṅgaḥ prajāyate . kaṭutailaparityāgāt śatrunāśaḥ prajāyate .. labhate santatiṃ dīrghāṃ sthālīpākamabhakṣayan . sadā muniḥ sadā yogī madhumāṃsasya varjanāt .. nirādhirnīrugojasvī viṣṇubhaktaśca jāyate ! ekāntaropavāsena viṣṇulokamavāpnuyāt .. dhāraṇānnakhalomnāñca gaṅgāsnānaṃ dine dine . tāmbūlavarjanādbhogī raktakaṇṭhaśca jāyate .. ghṛtatyāgāt sulāvaṇyaṃ sarvaṃ snigdhaṃ vapurbhavet . phalatyāgāttu matimān bahuputtraśca jāyate .. namo nārāyaṇāyeti japtvānaśanajaṃ phalam . pādāmivandanādviṣṇorlabhedgodānajaṃ phalam . evamādivrataiḥ pārtha ! tuṣṭhimāyāti keśavaḥ .. * sanatkumāraḥ .
     idaṃ vrataṃ mayā deva ! gṛhītaṃ puratnastava .
     nirvighnāṃ siddhimāpnotu prasanne tvayi keśava ! ..
     gṛhīte'smin vrate deva ! yadyapūrṇe tvahaṃ mriye .
     tanme bhavatu saṃpūrṇaṃ tvatprasādājjanārdana ! ..
samāptau ca .
     idaṃ vrataṃ mayā deva ! kṛtaṃ prītyai tava prabho ! .
     nyūnaṃ saṃpūrṇatāṃ yātu tvatprasādājjanārdana ! .. * ..
atraiva yatimadhikṛtya kāṭhakagṛhyam .
     ekarātraṃ vased grāme nagare pañcarātrakam .
     varṣābhyo'nyatra varṣāsu māsāṃśca caturo vaset ..
etadaśaktaviṣayam . ūrdhaṃ vārṣikābhyāṃ māsābhyāṃ naikasthānavāsīti śaṅkhokteḥ .. * .. mātsye .
     śete viṣṇuḥ sadāṣāḍhe bhādre ca parivartate .
     kārtike paribudhyeta śuklapakṣe harerdine ..
bhaviṣyanāradīyayoḥ .
     maitrādyapāde svapitīha viṣṇurvaiṣṇavyamadhye parivartate ca .
     pauṣṇāvasāne ca surārihantā prabudhyate māsacatuṣṭayena ..
maitramanurādhā vaiṣṇavyaṃ śravaṇā . pauṣṇaṃ revatī .. * .. bhaviṣye .
     niśi svāpo divotthānaṃ sandhyāyāṃ parivartanam .
     anyatra pādayoge'pi dvādaśyāmeva kārayet ..
anyatra svāpādivihitarātryādītarakāle daśamīpradīpadośca .
     kiṃ tanmaitrādyapādena daśamyaṃśena yo divā .
     pauṣṇaśeṣeṇa kintena pratipadyatha yo niśi ..
daśamyaṃśena daśamyā aṃśo yatra pāde tena yaḥ pādo divā prāptastena vā kim . atra daśamīpratipadorvarjanāt taditaraikādaśyādipañcatithiṣu maitrādinakṣatrapādaviśeṣalābhe dvādaśīṃ vināpi śayanādiriti pratīyate .. * .. vacanāntaram .
     revatyanto yadā rātrau dvādaśyā ca samāyutaḥ .
     tadā vibudhyate viṣṇurdinānte prāpya revatīm ..
dināntetridhāvibhaktadinatṛtīyabhāge divotthānamityanurodhāt . viṣṇudharmottare .
     viṣṇurdivā na svapiti na ca rātrau prabudhyate .
     dvādaśyāmṛkṣasaṃyoge pādayogo na kāraṇam ..
     aprāpte dvādaśīmṛkṣe utthānaśayane hareḥ .
     pādayogena kartavye nāhorātraṃ vicintayet ..
varāhapurāṇam .
     dvādaśyāṃ sandhisamaye nakṣatrāṇāmasambhave .
     ā-bhā-kā-sitapakṣeṣu śayanāvartanādikam ..
ā-bhā-kānāṃ āṣāḍhabhādrakārtikānām .. * .. yataśca dvādaśyāṃ niśādau nakṣatramātrayogāt . dvādaśyāmṛkṣābhāve tithyantare niśādyanādareṇa pādaviśeṣayogāt . tadbhāve dvādaśyāṃ sandhyāyāmeva śayanādikam . bodhanantu dvādaśyāṃ rātra ravatyantapādayoge dinatṛtīyabhāge iti viśeṣaḥ .. śayane mantramāha varāhapurāṇam .
     namo nārāyaṇāyetyuktvā imaṃ mantramudīrayet .
     paśyantu meghānyapi meghaśyāmaṃ hyupāgataṃ sicyamānaṃ mahīmimām .
     nidrāṃ bhagavān gṛhṇātu lokanātha varṣāsvimaṃ paśyatu meghavṛndam ..
     jñātvā ca paśyaiva ca devanātha māsāścatvāri vaikuṇṭhasya tu paśyanātha ! ..
tataśca .
     supte tvayi jagannāthe jagat suptaṃ bhavedidam .
     vibuddhe tvayi budhyeta jagat sarvaṃ carācaram ..
ityanena pūjayet .. * .. pārśvaparivartane tu .
     vāsudeva jagannātha prāpteyaṃ dvādaśī tava .
     pārśvena parivartasva sukhaṃ svapihi mādhava ! ..
iti paṭhet ..
     tvayi supte jagannāthe jagat suptaṃ bhavedidam .
     vibuddhe tvayi budhyeta jagat sarvaṃ carācaram ..
ityanena pūjayet .. naiyatakālikakalpatarau brahmapurāṇam . kārtikaśuklapaṃkṣamadhikṛtya .
     upavāsaḥ prakartavya ekādaśyāṃ prajāgaraḥ .
     dvādaśyāṃ vāsudevaśca pūjitavyaḥ prayatnataḥ .. * ..
utthānamantrastu . mahendrarudrairabhinūyamāno bhavānṛṣirbanditavandanīyaḥ . prāptā taveyaṃ kila kaumudākhyā jāgṛṣva jāgṛṣva ca lokanātha ! .. meghā gatā nirmalapūrṇacandraḥ śāradyapuṣpāṇi ca lokānātha ! . ahaṃ dadānīti ca puṇyahetorjāgṛṣva jāgṛṣva ca lokānātha ! .. tataḥ .
     uttiṣṭhottiṣṭha govinda tyaja nidrāṃ jagatpate ! tvayā cotthīyamānena utthitaṃ bhuvanatrayam .. iti paṭhitvā pūjayet .. iti tithyādittvam ..

hariśaraḥ, puṃ, (hariḥ śaro yasya .) śivaḥ . iti kecit .. tripuradahanārthaṃ harireva yatastasya śaro'bhūttasmāt . yathā, puṣpadantaḥ .
     rathaḥ kṣauṇī yantā śatadhṛtiragendro dhanuratho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti .
     nidhakṣoste ko'yaṃ tripuratṛṇamāḍamvaravighirvidheyaiḥ krīḍanto na khalu paratantrāḥ prabhudhiyaḥ ..


hariścandraḥ, puṃ, nṛpaviśeṣaḥ . tu tretāyuge sūryavaṃśīyaḥ aṣṭāviṃśarājaḥ . tatparyāyaḥ . triśaṅkujaḥ 2 . iti hemacandraḥ .. api ca . triśaṅkīrhariścandrastasmādrohitāśvastataśca haritaḥ . iti viṣṇupurāṇe . 4 . 3 . 15 ..

hariścandrapuraṃ, klī, (hariścandrasya puram .) hariścandrārājanagaram . tatparyāyaḥ śaubhapuram 2 . iti trikāṇḍaśeṣaḥ ..

[Page 5,520b]
hariṣaḥ, puṃ, harṣaḥ . iti kecit ..

hariṣeṇaḥ, puṃ, jinacakravartiviśeṣaḥ . tatparyāyaḥ . harisutaḥ 2 . yathā --
     hariṣeṇo harisuto jayo vijayanandanaḥ .
     brahmasūnurbrahmadattaḥ sarve cekṣvākuvaṃśajāḥ ..
iti hemacandraḥ ..

harisaṅkīrtanaṃ, klī, (hareḥ saṅkīrtanam .) śrīharernāmoccāraṇam . yathā --
     dānaṃ vrataṃ tapo yajñaḥ śrāddhaṃ vā pitṛtarpaṇam .
     sakalaṃ niṣphalaṃ rājan ! harisuṅkīrtanaṃ vinā ..
iti karmalocanam .. api ca .
     narake pacyamānānāṃ narāṇāṃ pāpakarmaṇām .
     muktiḥ saṃjāyate tasmāt nāmasaṃkīrtanāddhareḥ ..
iti haribhaktivilāsadhṛtaṃ iti hāsottamavacanam ..

harisutaḥ, puṃ, (hareḥ suta iva .) hariṣeṇarājā . iti hemacandraḥ .. hareḥ puttraśca ..

harihayaḥ, puṃ, (harireva hayo yasya .) indraḥ . ityamaraḥ . 1 . 1 . 46 .. (yathā, mahābhārate . 1 . 67 . 50 .
     dvitīyastu tatosteṣāṃ śrīmān harihayopamaḥ .
     aparājita ityeva sa babhūva narādhipaḥ ..
) sūryaḥ . kārtikeyaḥ . gaṇeśaḥ . iti kecit ..

hariharaḥ, puṃ, (hariṇā saha haraḥ .) saṃyukta hariharamūrtiḥ . yathā -- pulastya uvāca .
     vimuktapāpā deveśaṃ vāsudevamathābruvan .
     kvāsau vada jagannātha ! śambhustiṣṭhati keśava .
     yaṃ kṣīrādyabhiṣeṇa snāpayāmo vidhānataḥ ..
     athovāca surān viṣṇureṣa tiṣṭhati śaṅkaraḥ .
     maddehe kinna paśyadhvaṃ yogaprāyaṃ pratiṣṭhitam ..
     tamūcurnaiva paśyāmastvatto vai tripurāntakam .
     satyaṃ vada sureśāna ! maheśānaḥ kva tiṣṭhati ..
     tato'vyayātmā sa hariḥ svahṛtpaṅkajaśāyinam .
     darśayāmāsa devānāṃ murārirliṅgamaiśvaram ..
     tataḥ surāḥ krameṇaiva kṣīrādibhiranantaram .
     snāpayāñcakrire liṅgaṃ śāśvataṃ dhruvamavyayam ..
     gorocanayā tvālipya candanena sugandhinā .
     vilvapatrāmvujairdevaṃ pūjayāmāsurañjasā ..
     pūjayitvā guruṃ bhaktyā nivedya paramauṣadhīḥ .
     japtvāṣṭaśatanāmāni praṇāmaṃ cakrire tataḥ ..
     ityevaṃ cintayantaśca devā devau harācyutau .
     kathaṃ yogatvamāpannau saṃrādhyatamamātmanaḥ ..
     surāṇāṃ cintitaṃ jñātvā viśvamūrtirabhūdvibhuḥ .
     sarvalakṣaṇasaṃyuktaḥ sarvāyudhadharo'vyayaḥ ..
     sārdhaṃ trinetraṃ kamalāhikuṇḍalaṃ jaṭāmahābhāraśirojamaṇḍitam .
     hariṃ harañcaiva nagendrabhūṣaṇaṃ pītājinācchannakaṭipradeśakam ..
     cakrāsihastaṃ ghanuḥśārṅgapāṇiṃ pinākaśūlājagavānvitañca .
     kandarpakhaṭṭāṅgakapālaghaṇṭāsaśaṅkhacakrābjadharaṃ maharṣe ! ..
     dṛṣṭvaiva devā hariśaṅkaraṃ taṃ namo'stu te sarvagatāvyayeti ..
iti vāmanapurāṇe 59 adhyāyaḥ .. * .. śivaviṣṇorabhedenārcakasya rūpantvevam . yathā --
     nirāmayā nāma gaṇāḥ samāyātā jagadguro .
     sārdhadvinetrāḥ padmākṣāḥ śrīvatsāṅkitavakṣasaḥ ..
     samāyātāḥ khagārūḍhā vṛṣabhadhvajino'vyayāḥ .
     mahāpāśupatā nāma śūlacakradhārāstathā .
     bhairavo viṣṇunā sārdhamabhedenārcito hi yaiḥ ..
iti tatraiva 64 adhyāyaḥ .. anyacca .
     athavā viṣṇurūpeṇa pūjayecceśvaraṃ sadā .
     śaṅkaraṃ vāmabhāgasthaṃ sarvakāmamavāpnuyāt ..
iti devīpurāṇe 12 adhyāyaḥ ..

hariharakṣetraṃ, klī, (hariharasya kṣetram .) tīrthaviśeṣaḥ . sa tu pāṭaliputranagarasthabhāgīrathyuttarapāre vartate . tasya nāmāntaraṃ dadarikṣetraṃ taddeśīyā vadanti . tatra gaṅgāgaṇḍakosaṅgame kārtikapaurṇamāsyāṃ snānārthaṃ janasamūhamelanaṃ bhavati . tasya nāmakāraṇaṃ yathā --
     tataḥ sa pañca rātrāṇi sthitvā vai vidhipūrbakam .
     godhanānyagrataḥ kṛtvā harikṣetraṃ jagāma ha .
     hariṇādhiṣṭhitaṃ kṣetraṃ harikṣetraṃ tataḥ smṛtam ..
     sadā nandī śūlapāṇirgodhanena puraskṛtaḥ .
     sthitavāṃstaddinādeva tatkṣetraṃ hariharātmakam .
     devānāmaṭanāccaiva devāṭa iti saṃjñitam ..
iti vārāhe bhagavacchāstre someśvarādiliṅgamahimāvimuktakṣetratriveṇyādimahimānāmādhyāyaḥ ..

hariharātmakaḥ, puṃ, (hariharau ātmānau yasya . kap .) garuḍaḥ . śivavṛṣaḥ . iti śabdaratnāvalī .. hariharakṣetre, klī .. (hariharātmarūpe, tri . yathā, harivaṃśe . 181 . 30 .
     anādimadhyanidhanametadakṣaramavyayam .
     tadeva te pravakṣyāmi rūpaṃ hariharātmakam ..
)

haritakī, strī, (hari pītavarṇaṃ phalamitā prāptā iti harītā . tataḥ saṃjñāyāṃ kan gaurādittvāt ṅīṣ .) svanāmakhyātavṛkṣaḥ . haraḍā iti hindī bhāṣā . tatparyāyaḥ . abhayā 2 avyathā 3 pathyā 4 vayaḥsthā 5 pūtanā 6 amṛtā 7 haimavatī 8 cetakī 9 śreyasī 10 śivā 11 . ityamaraḥ . 2 . 4 . 59 .. sudhā 12 kāyasthā 13 kanyā 14 rasāyanaphalā 15 . iti śabdaratnāvalī .. vijayā 16 . iti jaṭādharaḥ .. jayā 17 cetanakī 18 rohiṇī 19 prapathyā 20 jīvapriyā 21 jīvanikā 22 bhiṣagvarā 23 pustakāntare bhiṣakpriyā iti pāṭhaḥ . jīvantī 24 prāṇadā 25 jīvyā 26 devī 27 divyā 28 . asyā guṇāḥ .
     harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā .
     rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī ..
anyacca .
     vījāsthitiktaṃ madhurā tadantastvagbhāgataḥ sā kaṭuruṣṇavīryā .
     māṃsāṃśataścāmlakaṣāyayuktā harītako pañcarasā smṛteyam ..
     pathyāmajjā tu cakṣuṣyo vātapittaharo guruḥ ..
tasyā bhedā yathā --
     harītakyamṛtotpannā saptabhedairudīritā .
     tasyāṃ nāmāni varṇāṃśca vakṣyāmyatha yathākramāt ..
     vijayā rohiṇī ceva pūtanā cāmṛtābhayā .
     jīvantī cetakī ceti nāmnā saptavidhā smṛtā ..
     alāvuvṛttā vijayā muvṛttā rohiṇī matā .
     svalpatvak pūtanā kṣeyā sthūlamāṃsāmṛtā smṛtā ..
     pañcāsā cābhayā jñeyā jīvantī svarṇavarṇabhāk .
     tryasrā tu cetakrī vidyādityāsāṃ rūpalakṣaṇam ..
     bindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī tu vijayā jātā pratisthānake .
     campāyāmamṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sā saptabhedā budhaiḥ .. * ..
     sarvaprayoge vijayātha rohiṇī kṣateṣu lepeṣu ca pūtanoditā .
     virecane syādamṛtā guṇādhikā jīvantikā syādiha jīrṇarogajit ..
     syāccetakī sarvarūjāpahārikā netrāmayaghnīmabhayāṃ vadanti tām .
     itthaṃ yathārogamiyaṃ prayojitā jñeyā guṇāḍhyā na kadācidanyathā ..
     cetakī ca dhṛtā haste yāvattiṣṭhati dehinaḥ .
     tāvaddhiricyate vegāttatprabhāvānna saṃśayaḥ ..
     saptānāmapi jātīnāṃ pradhānaṃ vijayā smṛtā .
     sukhaprayogasulabhā sarvavyādhiṣu śasyate ..
     kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaraiḥ .
     yasyā yasyā bhūyo nimañjanaṃ sā guṇālpā syāt ..
     harate prasabhaṃ vyādhīn bhūyastakati yadvapuḥ .
     harītakī tu sā proktā takatirdīptavācikā ..
     harītakī tu tṛṣṇāyāṃ hanustambhe galagrahe .
     śoṣe navajvare kṣīṇe gurviṇyāṃ naiva śasyate .
iti rājanirghaṇṭaḥ .. * .. api ca .
     dakṣaṃ pajāpatiṃ svasthaṃ aśvinau vākyamūcatuḥ .
     kuto harītakī jātā tasyāstu kati jātayaḥ ..
     rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ .
     nāmāni kati coktāni kañca tāsāñca lakṣaṇam ..
     ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate .
     kena dravyeṇa saṃyuktā kāṃśca rogān vyapohati ..
     pṛcchāmyetadyathā pṛṣṭaṃ bhagavan ! vaktumarhasi .
     aśvinorvacanaṃ śrutvā dakṣo vacanamabravīt ..
     papāta bindūrmedinyāṃ śakrasya pibato'mṛtam .
     tato divyāt samutpannā saptajātirharītakī ..
     harītakyabhayā pathyā kāyasthā pūtanāmṛtā .
     haimavatyavyathā cāpi cetakī śreyasī śivā .
     vayasthā vijayā cāpi jīvantī rohiṇīti ca .
     vijayā rohiṇī caiva pūtanā cāmṛtābhayā .
     jīvantī cetakī ceti pathyāyāḥ saptajātayaḥ .. * ..
     alāvuvṛttā vijayā vṛttā sā rohiṇī smṛtā .
     pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā ..
     pañcarekhābhayā proktā jīvantī svarṇavarṇinī .
     trirekhā cetakī jñeyā saptānāmiyamākṛtiḥ .. * ..
     vijayā sarvarogeṣu rohiṇī vraṇarohiṇī .
     pralepe pūtanā yojyā śodhanārthe'mṛtā hitā ..
     akṣiroge'bhayā śastā jīvantī sarvarogahṛt ..
     cūrṇārthaṃ cetakī śastā yathā yuktaṃ prayojayet .. * ..
     cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ .
     ṣaḍaṅgulāyatā śuklā kṛṣṇā caikāṅgulāyatā ..
     kācidāsvādamātreṇa kācidgandhena bhedayet .
     kācit sparśena dṛṣṭānyā caturdhā bhedayecchivā .
     cetakīpādapacchāyāmupasarpanti ye narāḥ .
     bhidyante tatkṣaṇādeva paśupakṣimṛgādayaḥ ..
     cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ .
     tāvadbhidyeta vegaistu prabhāvānnātra saṃśayaḥ ..
     nṛpādisukumārāṇāṃ kṛśānāṃ bheṣajadviṣām .
     cetakī paramā śastā hitā sukhavirecanī ..
     saptānāmapi jātīnāṃ pradhānā vijayā smṛtā .
     sukhaprayogā sulabhā sarvarogeṣu śasyate ..
     harītakī pañcarasālavaṇā tuvarā param .
     rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī .
     cakṣuṣyā laghurāyuṣyā bṛṃhaṇīcānulominī .
     śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn ..
     vaisvaryagrahaṇīrogavibandhaviṣamajvarān ..
     gulmādhmānavraṇacchardihikvākaṇḍūhṛdāmayān ..
     vraṇasthāne tṛṣā iti kvacit pustake pāṭhaḥ .
     kāmalāṃ śūlamānāhaṃ pnīhānañca yakṛttathā .
     aśmarīmūtrakṛcchrañca mūtrāghātañca nāśayet ..
     svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā .
     kaṭutiktakaṣāyatvādamlatvādvātahṛcchivā ..
     pittakṛt kaṭukāmlatvāt vātahṛnna kathaṃ śivā .
     prabhāvāddoṣahantṛtvaṃ siddhaṃ yattat prakāśyate ..
     hetubhiḥ śiṣyabodhārthaṃ na pūrbaṃ kriyate'dhunā .
     karmaṇyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ .
     yatastato neti cintyaṃ dhātrīlakucayoryathā ..
     payyāyā majjani svāduḥ snāyāvamlo vyavasthitaḥ .
     vṛnte tiktastvaci kaṭurasthisthastavaro rasaḥ .. * ..
     navā snigdhā ghanā vṛttā gurvī kṣiptā ca yāmbhasi .
     nimajjet sā supraśastā kathitātiguṇapradā ..
     navādiguṇayuktatvaṃ tathaikatra dvikarṣatā .
     harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate ..
     carvitā vardhayatyagniṃ peṣitā malaśodhinī .
     svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut ..
     unmīlinī buddhibasendriyāṇāṃ nirmūlinī pittakaphānilānām .
     visraṃsinī mūtraśakṛnmalānāṃ harītakī syāt saha bhojanena ..
     annapānakṛtān doṣān vātapittakaphodbhavān .
     harītakī haratyāśu bhuktasyopariyojitā ..
     lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā .
     ghṛtena vātajān rogān sarvarogān guḍānvitā .
     sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt .
     varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā ..
     adhvātikhinno balavarjitaśca rūkṣaḥ kṛśo laṅghanakarṣitaśca .
     pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet ..
iti bhāvaprakāśaḥ .. * .. anyacca .
     jīvantī rohiṇī caiva vijayā cābhayāmṛtā .
     pūtanā kālikā ceti saptajātirharītakī ..
     suvarṇavarṇā jīvantī rohiṇī kapiladyutiḥ .
     alāvuvṛttā vijayā pañcāṃśā cābhayā smṛtā ..
pañcāṃśā pañcaśirā .
     sthūlamāṃsāmṛtā jñeyā pūtanāsthimatī matā .
     tryaṃśā ca kāliketyevaṃ saptajātirharītakī ..
     snehapāneṣu sarveṣu jīvantī tu praśasyate .
     rohiṇī kṣatarogeṣu vijayā sarvakarmasu ..
     pūtanā lepane jñeyā amṛtā tu virecane .
     abhayā netrarogeṣu gandhayuktau tu kālikā ..
     harasya bhavane jātā haritā ca svabhāvataḥ .
     harate sarvarogāṃśca tena nāmnā harītakī .. * ..
     pīyūṣaṃ pibatastripiṣṭapapaterye vindavo nirgatāstebhyo'bhūdabhayā divākarakaraśreṇīva doṣāpahā .
     kālindīva balapramodajananī gīrīva śūlipriyā vahnidyotakarī hutāhutiriva kṣauṇīva nānārasā ..
     pathyā pañcarasāyuṣyā cakṣuṣyālavaṇā sarā .
     medhyoṣṇā dīpanī kuṣṭhadoṣaśothabraṇāprahā .. * ..
pañcarasasya vivaraṇam . tvak kaṭuḥ . māṃsaṃ amla kaṣāyam . asthi tiktam . tanmadhye mādhuryam .. * .. tanmajjagaṇāḥ .
     pathyāmajjā tu cakṣuṣyo vātapittaharo guruḥ .. iti rājavallamaḥ ..

harīṣā, strī, māṃsavyañjanaviśeṣaḥ . āsa iti hindī bhāṣā . yathā --
     pākapātre tabahati māṃsakhaṇḍāni niḥkṣipet .
     pānīyaṃ pracuraṃ sarpiḥ prabhūtaṃ hiṅgu jīrakam ..
     haridrāmādrakaṃ śuṇṭhī lavaṇaṃ maricāni ca .
     taṇḍulāṃ cāpi godhūmān jambīrāṇāṃ rasān bahūn ..
     yathā sarvāṇi vastūni supakvāni bhavanti hi .
     tathā paceta nipuṇo bahumaṇḍasthitiryathā ..
     eṣā harīṣā balakṛdvātapittāpahā guruḥ .
     śītoṣṇā śukradā snigdhā sarā sandhānakāriṇī ..
iti bhāvaprakāśaḥ ..

hareṇuḥ, strī, (hriyate iti . hṛ + kṛhṛbhyāmeṇuḥ . uṇā° 2 . 1 . iti eṇuḥ .) reṇukānāmagandhadravyam . ityamaraḥ . 2 . 4 . 120 .. kulayoṣit . iti medinī ..

hareṇuḥ, puṃ, (hriyate iti . hṛ + eṇuḥ .) satīlaḥ . iti medinī .. (guṇādayo'sya satīlaśabde jñātavyāḥ ..)

hareṇukaḥ, puṃ, (hareṇuriva . kan .) kalāyaḥ . iti rājanirghaṇṭaḥ .. (paryāyo'sya yathā --
     kalāyo vartulaḥ proktaḥ satīlaśca hareṇukaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hartā, [ṛ] puṃ, (harati dhvāntamiti . hṛ + tṛc .) sūryaḥ . yathā --
     lokasākṣī trilokeśaḥ kartā hartā tamisrahā .
     tapanastāpanaścaiva śuciḥ saptāśvavāhanaḥ ..
iti śāmbapurāṇe sūryastavaḥ .. haraṇakartari, tri .. (yathā, bhāgavate . 4 . 24 . 5 .
     antardhāno nabhasvatyāṃ havirdhānamavindata .
     ya indramaśvahartāraṃ vidvānapi na jaghnivān ..
)

harma, [n] klī, (harati glānimiti . hṛ + manin .) jṛmbhaṇam . iti śabdaratnāvalī ..

harmitaṃ, tri, (harma jātamasyeti . itac .) kṣiptam . dagdham . iti medinī .. jṛmbhitam . iti harmaśabdārthadarśanāt ..

harmuṭaḥ, puṃ, sūryaḥ . kacchapaḥ . iti kecit ..

harmyaṃ, klī, (harati janamanāṃsīti . hṛ + aghnāditvāt yat muṭ ca . dhanināṃ vāsaḥ . ityamaraḥ . 2 . 2 . 9 .. dhanināṃ vyavahārikādīnāṃ vāsaḥ kāṣṭheṣṭakādinā kṛtaṃ dhavalagṛhaṃ harmyādisaṃjñakaṃ syāt . harati mano harmyaṃ nāmnīti hṛño myaḥ iti bharataḥ . anyacca . harati mano harmyaṃ aghnānitvāt yat muṭ ca harmyam . ādiśabdena svastikāṭṭālikādergrahaṇam . dhanināṃ rājavyatiriktānāṃ vāso gṛham . ekaṃ kāṣṭheṣṭakādikṛtasya dhanigṛhasya . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā --
     harmyañcākledibhūmirnabhasi ca śayanaṃ śīkaroṣṇaprahīṇe .. iti vaidyakapathyāpathyavidhau varṣopacāre ..)

harya, klame . gatau . iti kavikalpadrumaḥ .. bhvā°para°-klame aka°-gatau saka°-seṭ .) rephopadhaḥ . haryati . klamo glāniḥ . iti durgādāsaḥ ..

[Page 5,522b]
haryakṣaḥ, puṃ, (hari piṅgalaṃ akṣi yasya . ṣac .) siṃhaḥ . ityamaraḥ . 2 . 5 . 1 .. kuberaḥ . iti jaṭādharaḥ .. (piṅgalanetre, tri . yathā, mahābhārate . 3 . 307 . 5 .
     tathaivābaddhakavacaṃ kanakojjvalakuṇḍalam .
     haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā ..
)

haryataḥ, puṃ, (haryati gacchatīti . harya + bhūmṛdṛśiyajīti . uṇā° 6 . 110 . iti atac .) dhoṭakaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. aśvamedhīyāśvaḥ ! ityuṇādikoṣaḥ ..

haryaśvaḥ, puṃ, (harināmā harivarṇo vā aśvo yasya .) indraḥ . iti kecit .. (yathā, bhāgavate . 8 . 11 . 21 .
     harīn daśaśatānyājau haryaśvasya balaḥ śaraiḥ .
     tāvadbhirardayāmāsa yugapallaghuhastavān ..
harināmā harivarṇo vā aśvaḥ iti karmadhārayeṇa indrāśvaḥ . yathā, mahābhārate . 3 . 289 . 13 .
     ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ .
     anena śakraḥ kākusthaḥ samare daityadānavān .
     śataśaḥ puruṣavyāghra ! rathodāreṇa jaghnivān ..
)

harṣaḥ, puṃ, (hṛṣa tuṣṭau + ghañ .) iṣṭaśravaṇajanyasukham . iti mahābhārate mokṣadharmaḥ .. āhlādaḥ . tatparyāyaḥ . mut 2 prītiḥ 3 pramadaḥ 4 pramodaḥ 5 āmodaḥ 6 sammadaḥ 7 ānandathuḥ 8 ānandaḥ 9 śarma 10 śātam 11 sukham 12 ityamaraḥ . 1 . 4 . 24 .. mudā 13 muditā 14 ānandiḥ 15 nandiḥ 16 sātam 17 saukhyam 18 . keciṃttu mudādisaptakaṃ prītau ānandathvādipañcakaṃ sukhe . prītiśca sukhajo vikāraḥ ityāhuḥ . iti taṭṭīkāyāṃ bharataḥ .. tathā ca .
     mut prītiḥ pramadāmodasammodamodasammadāḥ .
     pramodo harṣa ityeva harṣaparyāya īritaḥ ..
     ānando nandathurnandaḥ sukhamānandathurmudā .
     saukhyaṃ śarmopajoṣaḥ syādānandaṃ joṣamityapi ..
     mudādijoṣaparyantamekaparyāyaḥ ityapi ..
iti śabdaratnāvalī .. * .. harṣasya puttraḥ kandarpaḥ . yathā -- pulastya uvāca .
     kandarpo harṣatanayo yo'sau kāmo nigadyate .
     sa śaṅkareṇa saṃdagdho hyanaṅgatvamupāgataḥ ..
iti vāmane 5 adhyāyaḥ .. (romāñcaḥ . yathā . hṛṣyete harṣayuktau bhavataḥ harṣaśca romāñcaprāyaḥ . iti rugviniścayasya vātavyādhivyākhyāne vijayarakṣitaḥ ..)

harṣakaḥ, puṃ, (harṣayatīti . hṛṣ + ṇic + ṇvul .) parvataviśeṣaḥ . iti śabdamālā .. harṣakārake, tri . iti śabdaratnāvalī ..

harṣaṇaṃ, klī, (hṛṣa + lyuṭ .) harṣaḥ . iti dharaṇiḥ . (yathā, mahābhārate . 7 . 144 . 115 .
     tacchiraḥ sindhurājasya śarairbaddhamavāhayat .
     durhṛdāmapraharṣāya suhṛdāṃ harṣaṇāya ca ..
)

[Page 5,522c]
harṣaṇaḥ, puṃ, (harṣayatīti . hṛṣ + ṇic + lyuḥ .) viṣkambhādisaptaviṃśatiyogāntargatacatardaśayogaḥ . tatra jātaphalam .
     sucārugātraṃ sphuṭapadmanatraṃ śāstraprayatne vinayopapannaḥ .
     prasūtikāle yadi harṣaṇaḥ syādamarṣaṇo naiva janaḥ kadācit ..
iti koṣṭhīpradīpaḥ .. * .. cakṣūrogaviśeṣaḥ . śrāddhaviśeṣaḥ . śrāddhadevaḥ .. harṣakārake, tri . iti śabdaratnāvalī .. (yathā, mahābhārate . 7 . 31 . 76 .
     evaṃ sukalilaṃ yuddhamāsīt kravyādaharṣaṇam .
     mahadbhistairabhītānāṃ yamarāṣṭravivardhanam ..
)

harṣamāṇaḥ, tri, (harṣa + tācchīle śānac .) harṣayuktaḥ . tatparyāyaḥ . vikurvāṇaḥ 2 pramanāḥ 3 hṛṣṭamānasaḥ 4 ityamaraḥ . 3 . 1 . 7 .. prītamānasaḥ 5 . iti śabdaratnāvalī ..

harṣayitnuḥ, puṃ, (harṣayatīti . hṛṣa tuṣṭau + ṇic + stanihṛṣipuṣīti . uṇā° 3 . 29 . iti ṇeritnuc .) puttraḥ . svarṇe, klī . iti medinī .. harṣaṇaśīle, tri ..

harṣasvanaḥ, puṃ, (harṣasūcakaḥ svanaḥ .) ānandadhvaniḥ tatparyāyaḥ . kilakilā 2 . iti trikāṇḍaśeṣaḥ ..

harṣiṇī, strī, harṣayatīti .. hṛṣ + ṇic + ṇiniḥ . ṅīp) vijayā . iti rājanirghaṇṭaḥ ..

harṣitaḥ, tri, āhlāditaḥ . harṣo'sya lāta ityanena itapratyayena niṣpannaḥ ..

harṣulaḥ, puṃ, (hṛṣa tuṣṭau + hṛṣerulac .) uṇā° 1 . 98 . iti ulac .) mṛgaḥ . kāmukaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. harṣaṇaśīle, tri .. (yathā, kathāsaritsāgare . 122 . 26 .
     prābhṛtaṃ pratyutedṛṅme siddhamadyeti harṣulaḥ ..)

hala, jha vilekhe . iti kavikalpadumaḥ .. (bhvā°para°-saka°-seṭ .) jha, hālaḥ halaḥ . halati bhūmiṃ kṛṣakaḥ . iti durgādāsaḥ ..

halaṃ, klī, (halati bhūmimiti . hala + ac .) lāṅgalam . ityamaraḥ . 2 . 9 . 13 .. tatparyāyaḥ .
     halantu lāṅgalaṃ godāraṇañca sīrakuntalau . iti jaṭādharaḥ .. tatra goyojane doṣādoṣau . hārītaḥ .
     aṣṭaugavaṃ dharmahalaṃ ṣaḍgavaṃ jīvitārthinām .
     caturgavaṃ nṛśaṃsānāṃ dvigavaṃ brahmaghātinām ..
iti tṛtīyayāmārdhakṛtye āhnikatattvam .. * .. halapravāhadinādi yathā . dīpikāyām .
     pūrbāgniyāmyaphaṇipitryaśivānyabheṣu riktāṣṭamīvigatacandratithiṃ vihāya .
     dvyaṅgāligosamudaye vikujārkivāre śastenduyogakaraṇeṣu halapravāhaḥ .. * ..
     halapravāhavadbījavapanasya vidhiḥ smṛtaḥ .
     citrāyāñca śubhe kendre sthirarkṣamanajodaye ..
bhīmaparākrame .
     vāme kṛṣṇaṃ balīvardaṃ dakṣiṇe lohitaṃ nyaset .
     uttarābhimukho bhūtvā karṣakaḥ kṛṣimārabhet ..
     hale tu yojite yatra kṣetre grāsaṃ karoti gauḥ .
     tatra syāddviguṇaṃ śyasyamavaśyaṃ gargabhāpitam .. * ..
kṛtyacintāmaṇau balabhadraḥ .
     sukhadā pratipaccaiva dvitīyā kāryasādhinī .
     ārogyadā tṛtīyā ca caturthī kīṭakṛt sadā ..
     pañcamī śrīpradā nūnaṃ ṣaṣṭhī ca kalahapriyā ..
     saptamī sthānadā bhīgyā vṛṣaṃ hanti tathāṣṭamī ..
     navamī śasyanāśāya daśamī bhūtidā sadā .
     ekādaśī tathā kuryāddhanaṃ dhānyaṃ manoratham ..
     dvādaśī prāṇasandehā sarvasiddhā trayodaśī .
     caturdaśī patiṃ hanti pañcadaśyeva niṣphalā ..
     amāvasyāṣṭamīṣaṣṭhīriktāśca parivarjayet .
     sauribhīmadine caiva kṛṣyārambhe dhanakṣayaḥ ..
     prājeśaviṣṇutiṣyeyu pitṛkarottareṣu ca .
     aśvinīvātapauṣṇeṣu mūlāditīndubhe tathā ..
     vāre bhānujaśukre ca jīve śītakare tathā .
     lagne strīgomīnayugme kṛṣyārambhaṃ śubhaṃ viduḥ ..
     aiśānyāṃ puṣpanaivedyaiḥ kṣetrapālañca pūjayet .
     sālaṅkāro haladharaḥ sragbhiśca pūjitaṃ halam .
     dadhyājyamadhubhiḥ śreṣṭhaṃ phalāgrañca pralepitam .
     karṣaṃ prāvartayet pājño nūtanena halena ca .. * ..
     hastāśvatiṣyacandeṣu brahmandraviṣṇuvāruṇe .
     vāyavyendrāgnibhe caiva rohiṇyāmuttarāsu ca ..
     vāre jīvajñaśukre ca some dinakare tathā .
     yugme yuvatigomīne śastaṃ syādbījavāpanam ..
rājamārtaṇḍe .
     prājeśaśravaṇottarāditimaghāmārtaṇḍatiṣyāśvinīpauṣṇānuṣṇamarīcayaḥ śatabhiṣā svātī viśākhā tathā .
     jīvārkendusitendunandanadine vāre sthirasyodaye śasyānāṃ vapane bhavanti lavane śaste tithau ropaṇe ..
devalaḥ .
     gurusomasūryaśukrāḥ kṣemyāḥ sampatkarāḥ śubhāḥ .
     budhārkibhūmiputtrāśca na bhavanti phalapradāḥ ..
     hanti meṣaḥ paśūn sarvān svabhāvenātha vṛścikaḥ .
     karkaṭena bhavet saukhyaṃ tulāyāṃ na prarohati ..
     keśarī śasyaghātī syāt pārthivopadravaṃ dhanuḥ .
     makare caiva kumbhe ca bhayameva viniddiśet .
     gostrīmanmathamīneṣu śasyaṃ sampadyate mahat .. * ..
     praśaste candratāre ca śuciḥ śukena vāsasā .
     snātvā gandhaiśca puṣpaiśca pūjayitvā vidhānataḥ ..
     pṛthvīñca grahasaṃyuktāṃ pūjayitvā prajāpatim .
     agniṃ pradakṣiṇīkṛtya dīyate bhūridakṣiṇā ..
     kṛṣṇau vṛṣau niyoktavyau navanītairghṛtena vā .
     mukhapārśvaṃ tayorlipyāt phālāgraṃ kanakaiḥ spṛśet .
     uttarābhimukho bhūtyā kṣīreṇārghyaṃ pradāpayet .
     tataḥ śubhakaraḥ śrīmān kṛṣikarma samācaret .. * varjayet bhagnaśṛṅgañca kṣurabhaṅgañca varjayet .
     vikalaṃ chinnalāṅgūlaṃ kapilaṃ vṛṣabhaṃ tathā ..
     halapravāhaṇaṃ kāryaṃ nīrugbhiḥ kṛṣikarmakaiḥ .
     halādibhirdṛḍhaiḥ kṣemamadṛḍhairna śubhaṃ bhavet ..
     vṛṣabhā yadi muhyanti tasya vighnapradā bhavet ..
kṛṣiriti śeṣaḥ .
     tasmāt sarvaprayatnena nirvighnaṃ krārayet sadā ..
     ekā jayakarī rekhā tṛtīyā cārthadāyikā .
     pañcamī yā bhavedrekhā bahuśasyaphalā hi sā ..
     ata ūrdhvaṃ na kartavyaṃ mahādoṣastato bhavet ..
     saṃpūjyāgniṃ dvijaṃ devaṃ kuryāddhalapravartanam .
     hemani ghṛṣṭaphālāgraṃ chinnarekhāṃ na kārayet ..
     smartavyā vasavaścendraḥ pṛthū rāmaḥ sacandramāḥ .
     parāśaro balabhadraḥ sarvavidhnopaśāntaye .. * ..
     hale pravāhyamāṇe tu kūrma utpadyate yadi .
     gṛhiṇī mriyate tasya tato'gneśca bhayaṃ bhavet ..
     lāṅgalaṃ bhidyate cāpi prabhustatra vinaśyati .
     īśābhaṅgo yadā kartuḥ saṃśayo jīvitasya ca ..
     sutanāśo yugabhaṅge samīne mriyate sutaḥ .
samīne yoktrabandhanakāṣṭhadvaye .
     yoktracchede tu vyāsaṅgaḥ śasyahāniśca jāyate ..
     hale pravāhyamāṇe tu gaurekaḥ prapatedyadi .
     prapatedyuktamātrastu bandhanaṃ sa prapadyate .
     jvarātisārarogeṇa kṛṣibhaṅgaṃ vinirdiśet ..
     pravahet yuktamātrastu tato gauḥ plavate yadi .
     vatsālīḍhena nardanti tataḥ śasyaṃ caturguṇam .. * ..
     hemavāriviliptasya bījasyonnayataḥ śuciḥ .
     indraṃ citte vidhāyātha svayaṃ muṣṭitrayaṃ vapet ..
     kṛtvā cānyonyaprotsāhaṃ karṣako hṛṣṭamānasaḥ .
     prāṅmukhaḥ kalasaṃ gṛhya imaṃ mantramudīrayet ..
     tvaṃ vai vasundhare sīte bahupuṣpaphalaprade .
     namaste me śubhaṃ nityaṃ kṛṣiṃ medhāṃ śubhe kuru ..
     rohantu sarvaśasyāni kāle devaḥ pravarṣatu .
     karṣakāstu bhavantyagrā dhānyena ca dhanena ca svāhā .. * ..
kṛtyaratnākare brahmapurāṇam .
     caitre ca kṛṣṇapañcamyāṃ kāśmīrā ca rajasvalā .
     nityaṃ bhavati tasmāttāṃ kṛtvā śailamayīṃ striyam ..
     abhyaṅgavastranaividyaiḥ pūjayecca dinatrayam .
     puṣpālaṅkāradhūpaiśca gorasaṃ varjayanti ca ..
kāśmīrā pṛthvā .
     aṣṭamyāñca tataḥ snāpya tābhireva gṛhe gṛhe .
     susnātābhiḥ prahṛṣṭābhirjīvapatnībhireva ca .
     anantaraṃ dvijaiḥ snāpyā sarvauṣadhiyutairjalaiḥ .
     gandhairbījaistathā ratnaiḥ phalaiḥ siddhārthakaistathā ..
     snāpayitvā ca tāṃ devīṃ gandhairmālyaśca pūjayet .
     tanniveditaśiṣṭañca prāśitavyaṃ gṛhe gṛhe ..
     ataḥ paramṛtusnātā garbhaṃ gṛhṇāti medinī .. * ..
tathā . brahmā viṣṇuśca rudraśca kāśyapaḥ surabho tathā . indraḥ pracetāḥ parjanyaḥ śeṣaścandrārkyavahnayaḥ .. baladevo halaṃ bhūmirvṛṣabho rāmalakṣmaṇau . rakṣoghnau jānakī sītā yugaṃ gaganameva ca .. sītā lāṅgalapaddhatiḥ . yugaṃ yugakāṣṭham .
     ete dvāviṃśatiḥ proktāḥ prajānāṃ patayaḥ śumāḥ .
     gomaṅgale tu saṃpūjyāḥ kṛṣyārambhe mahotsave ..
     arghaiḥ puppaiśca dhūpaiśca mālyai ratnaiḥ pṛthak pṛthak .
     halena vāhayedbhūmiṃ svayaṃ snātaḥ svalaṅkṛtaḥ ..
tathā .
     uptvā bījantu tatraiva bhoktavyaṃ bāndhavaiḥ saha .. bījavapanaṃ prājāpatyatīrthena . yathā, hārītaḥ .. kaniṣṭhāyāḥ paścāt prājāpatyamāvapanaṃ homatarpaṇe prājāpatyena kuryāt . iti . homatarpaṇe lājahomasanakāditarpaṇe . rājamārtaṇḍe .
     nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam .
     nityañca trihale bhaktaṃ nityamekahale ṛṇam .. * ..
kṛṣiparāśaraḥ .
     vaiśākhe vapanaṃ śreṣṭhaṃ madhyamaṃ rohiṇīravau .
     ataḥ parisminnadhamaṃ na jātu śrāvaṇe śubham ..
jyotiṣe .
     pūrbabhādrapadā mūlaṃ rohiṇyuttaraphalgunī .
     viśākhā śatabhiṣā vātha dhānyānāṃ ropaṇe varāḥ ..
     sadoptvā rajanīṃ nīlīṃ puttravittairviyujyate .
     svayaṃ jāte punaste dve pālayannaiva duṣyati ..
     ārāme gṛhamadhye vā mohāt sarṣapamāvapan .
     parābhavaṃ riporyāti sasādhanadhanakṣayam ..
     niśā nīlī palāśaśca ciñcā śvetāparājitā .
     kovidāraśca sarvatra sarvaṃ nighnanti maṅgalam ..
niśā haridrā . kovidārako raktakāñcanaḥ .. *
     hemāmbhasā vṛkṣabījaṃ snāto mantreṇa ropayet ..
     vasudheti suśīleti puṇyadeti dhareti ca .
     namaste subhage ntiyaṃ drumo'yaṃ vardhatāmiti .. * ..
     likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet .
     na vyādhikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kvacit ..
siddhiḥ prabalatarataraṅgataralitamṛdutarasamīraṇavanoddeśe śrīmadrāmabhadrapādāḥ kuśalinaḥ samudrataṭe nānāśatasahasravānarāṇāṃ madhye kharanakharapañcordhalāṅgūlaṃ pavanasutaṃ vāyuvegaṃ paracakrapramathanaṃ śrīmaddhanūmantamājñāpayanti amukasyākhaṇḍakṣetre vātābhombho gāndhīrutī pāṇḍaramuṇḍī dhūlīśṛṅgāratalpā kṛṣarāṅgatā phaḍiṅgā elā vānarā garuḍā imaḍūkā mahiṣādirogaṃ khaṇḍayata kṣaṇamapi vilambaṃ mā carata yadi vilambaṃ kārayata tadā yupmān śatakhaṇḍaṃ kārayāmīti . oṃ ghrāṃ vrīṃ ghrauṃ śrīrāmāya namaḥ . iti śasyeṣu bandhayet .. * .. dhānyacchedanam . dīpikāyām .
     yāmyājapādahidhanānalatoyaśakracitrottaroḍuṣu kujārkajavāravarjam .
     śastenduyogakaraṇaṣu tithau virikte dhānyacchidiḥ sthiranarasvamṛgodayeṣu ..
balabhadraḥ .
     revatīhastamūseṣu śravaṇe nāgayāmyayoḥ .
     pitṛdeve tathā saumye dhānyacchedaṃ mṛgodaye .
atha dhānyacchedaprakāraḥ .
     sapatrau māṣamudgau ca yavadhānye sakāṇḍake ! chindyāttilañca niṣpatrametat pārāśaraṃ matam .. grarāśaraḥ .
     na muṣṭigrahaṇaṃ kuryāt kadācidghaṭapauṣayoḥ .
     īśāne lavanaṃ kuryāt sārdhamuṣṭidvayaṃ śuciḥ ..
     pauṣṇe puṣye śubhāhe vā pūjayitveṣṭadevatām .
     śasyavighnapraśāntyarthaṃ kṣetre vāhakabhojanam ..
baudhāyanaḥ .
     rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham .
     athāśastaṃ samūhinyāḥ śvājāvikharavāyasām ..
samūhinī saṃmārjanī .. * .. kṛtyacintāmaṇau medhiropaṇam . vaṭaśca saptaparṇaśca gambhārī śālmalī tathā . auḍumbarī tathā dhātrī yā cānyā kṣīradhāriṇī . strīnāmnī karṣakairnityaṃ medhiḥ kāryā phalapradā .. bījasañcayadinādi tacchabde draṣṭavyam .. * .. * .. atha prayogaḥ . paurṇamāsyantacaitrīyakṛṣṇapañcamyāṃ pṛthvī rajasvalā tāṃ dinatrayamekasmin parvatākāre uccapadeśe sadhavāḥ striyaḥ prapūjayeyuraṣṭamyāṃ tāṃ snāpayitvā tāḥ pūjayeyuḥ . tataḥ śubhadine bījavapanadine vā sarvauṣadhigandhabījaratnaphalaśvetasarṣapaiḥ pṛthvīṃ snāpayitvā gandhādibhiḥ pūjayet . naivedyaśeṣañca paścādbhoktavyam .. * .. atha halapravāhadine bījaṣapanadine ca kṛtasnānādirācānto gartaṃ kṣeve kṛtvā jalenāpūrya tatra prajāpatiṃ sūryādinavagrahān pṛthvīñca pūjayet .
     hiraṇyagarbhe vasudhe śeṣasyopariśāyini .
     vasāmyahaṃ tava pṛṣṭhe gṛhāṇārghyaṃ dharitri me ..
iti mantreṇa kṣīreṇārghyaṃ dadyāt . aiśānyāṃ puṣpanaivedyaiḥ praṇavādinamo'ntena brahmaṇe viṣṇave . namaste bahurūpāya viṣṇave parāmātmane svāhā .. ityanena triḥ pūjayet . rudrāya kaśyapāya surabhyai indrāya . tadarghyamantrastu .
     śakraḥ surapatiḥ śreṣṭho vajrahasto mahābalaḥ .
     śatayajñādhipo deva tubhyamindrāya vai namaḥ ..
pracetame parjanyāya śeṣāya candrāya arkāya vahraye baladevāya halāya bhūmaye vṛṣabhāya ramāya lakṣmaṇāya jānakyai sītāyai yugāya gaganāya iti dvāviṃśatiṃ pūjayet kṣetrapālamagniṃ dvijañca pūjayet . agniṃ pradakṣiṇīkṛtya brāhmaṇāya dakṣiṇāṃ dadyāt . āmrapallavaudanadadhīni garte niḥkṣipya mṛttikābhiḥ pūrayet . kṛṣṇī vṛṣau navanītairghṛtena vā mukhaṣārśvayornilimpet . halapravāhakān gandhādinā bhūṣayitvā halaṃ mālyādibhiḥ pūjayitvā dadhighṛtamadhubhiḥ phālāgraṃ pralipya hemnā phālāgraṃ gharṣayitvā karṣayet . vasvindrapratharāmenduparāśarabalabhadrān smaret . ekā tisraḥ pañca vā rekhā halena kāryāḥ . bhagnaśṛṅgakhuralāṅgūlāḥ kapilāśca vṛṣā na yoktavyāḥ . halapravāhakāśca samarthāḥ kartavyāḥ . halāni navāni dṛḍhāni kartavyāni . vṛṣabhayuddhādikaṃ na śubhadaṃ vṛṣabhāṇāṃ nardanena caturguṇaṃ śasya mūtrapurīṣotsarge tathā .. * .. vījavapane tvidamadhikam . suvarṇajalasaṃyuktaṃ bījamuṣṭitrayaṃ indraṃ dhyāyan svayaṃ prājāpatyena tīrthena vapet . ubhayatraiva prāṅmukhaḥ jalapūrṇaṃ kalasaṃ gṛhītvā .
     tvaṃ vai vasundhare sīte bahupuṣpaphalaprade .
     namaste me śubhaṃ nityaṃ kṛṣiṃ medhāṃ śubhe kuru ..
     rohantu sarvaśasyāni kāle devaḥ pravarṣatu .
     karṣakāstu bhavantvagyrā dhānyena ca dhanena ca snāheti prārthayediti ..
iti jyotistattvam .. * .. api ca .
     amāvasyāṃ pitṛśrāddhe ambuvācīdine tathā .
     lāṅgalena kṣataṃ kṣetraṃ pṛthivī kampate sadā ..
iti karmalocanam .. * .. smṛtisāgarasāre gobhilaḥ .
     halairvā śakaṭairvāpi vāhayet yo vṛṣaṃ svayam .
     prājāpatyadvayaṃ kuryāt dviguṇaṃ yoṣitāṃ gavām ..
     vṛṣabhantu samutsṛṣṭaṃ kapilāṃ vāpi kāmataḥ ..
     yojayitvā hale kuryāt vrataṃ cāndrāyaṇadvayam ..
iti tithyāditattvam ..

haladdī, strī, haridrā . iti rājanirghaṇṭaḥ ..

haladharaḥ, puṃ, (dharatīti . dhṛ + ac . halasya dharaḥ .) baladevaḥ . yathā --
     nīlāmbaro haladharo halabhṛddhālabhṛt balaḥ .. iti śabdaratnāvalī .. (yathā ca mahābhārate . 1 . 220 . 7 .
     tato haladharaḥ kṣīvo revatīsahitaḥ prabhuḥ .
     anugamyamāno gandharvairacarattatra bhārata ! ..
) hālikaḥ . yathā, jyotistattve .
     sālaṅkāro haladharaḥ sragbhiśca pūjitaṃ halam ..

halabhūtiḥ, strī, (halasādhyā bhūtiḥ .) kṛṣikarma . yathā --
     atha sevā śvavṛttiḥ syāt striyāṃ kṛṣiśca karṣaṇam .
     karṣo'mṛtañca prakṛtaṃ halabhūtirmahādhanam ..
iti śabdaratnāvalī ..

halabhṛt, puṃ, (halaṃ vibhartīti . bhṛ + kvip . halasya bhṛditi vā . baladevaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, meghadūte . 61 .
     aṃsanyaste sati halabhṛto mecake vāsasīva ..)

halabhṛtiḥ, puṃ, (halena bhṛtirbharaṇamasya .) muniviśeṣaḥ . tatparyāyaḥ . upavarṣaḥ 2 kṛtakoṭiḥ 3 ayācitaḥ 4 . iti trikāṇḍaśeṣaḥ .. (halasya halena vā bhṛtiḥ .) kṛṣikarma ca ..

halarākṣaṃ, klī, āhulyam . iti rājanirghaṇṭaḥ ..

halā, vya, nāṭyoktau sakhīṃ pratyāhvānam . ityamaraḥ . 1 . 7 . 15 ..

[Page 5,524c]
halā, strī, sakhī, . iti jaṭādharaḥ .. madyam . pṛthivī . jalam . ityanekārthakoṣaḥ ..

halāyudhaḥ, puṃ, (halamāyudhaṃ yasya .) baladevaḥ . ityamaraḥ . 1 . 1 . 24 .. (yathā, mahābhārate . 1 . 221 . 23 .
     tataste tadvacaḥ śrutvā grāhyarūpaṃ halāyudhāt .
     tūṣṇīṃbhūtāstataḥ sarve sādhu sādhviti cābruvan ..
)

halāhaḥ, puṃ, citritāśvaḥ . iti hemacandraḥ ..

halāhalaḥ, puṃ, (halamiva ā samantāt sarvāṅgeṣu halati karṣatīti . ā + hala + ac .) viṣabhedaḥ . yathā --
     samau kañcukanirmokau kṣveḍastu garalaṃ viṣam .
     puṃsi klāve ca kākolakālakūṭahalāhalāḥ ..
ityamaraḥ . 1 . 8 . 10 .. halamiva ā samantāt halati vilikhati halāhalaḥ . halaja vilekhe an svārthe ṣṇe hālāhalaśca . nipātanāt lalope hāhalaśca .
     hālāhalaṃ hālahalaṃ hāhalañca halāhalam .. iti rudraḥ .. ete kākolādayastrayaḥ puṃsi klīve cetyanvayaḥ . kecittu kṣveḍabhedā iti puṃstve vakṣvamāṇatvāt puṃsi klīve cetyasya viṣamityanena sambandhaḥ . ityāhuḥ . tannātihṛdyam .
     kākolamugratejaḥ syāt kṛṣṇacchavi mahāviṣam . iti vaidyakam .
     tat kālakūṭaṃ viṣamugratejaḥ kaṇṭhe dhṛtaṃ parvatarājakanye .. iti vyāsaḥ .. hālāhalaṃ viṣamiva praguṇaṃ tadeva iti vāmanaḥ ..
     madhu tiṣṭhati vāci yoṣitāṃ hṛdaye halāhalaṃ mahadviṣam .
     ataeva nipīyate'dharo hṛdayaṃ muṣṭibhireva tāḍyate ..
iti kulacarite'śvaghoṣaḥ . iti bharataḥ .. (mūlajaviṣabhedaḥ .
     saṅkocaṃ markaṭaṃ śṛṅgiviṣa halāhalantayā .
     evamādīni cānyāni mūlajāni sthirāṇi ca ..
iti carake cikitsāsthāne 25 adhyāye ..)

halāhalaḥ, puṃ, (halāhalo'syāstīti .) ac .) brahmasarpaḥ . añjanā . iti medinī .. buddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..

haliḥ, puṃ, (halati karpati bhūmimiti . hala + sarvadhātubhya in . uṇā° 4 . 117 . iti in bṛhaddhalam . iti śabdaratnāvalī .. tatparyāyaḥ . jityā 2 . iti hemacandraḥ ..

halinī, strī, (halamiva ākāro'styasyā iti . iniḥ . ṅīp .) lāṅgalikīvṛkṣaḥ . viṣalāṅgalā iti bhāṣā iti ratnamālā .. (paryāyo'sya yathā, bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .
     kalihārī tu halinī lāṅgalī śakrapuṣpyapi .
     viṣalyāgniśikhānantā vahnivaktvā ca garbhanuta ..
lāṅgalī halinī ca syāt iti gāruḍe 208 adhyāye ..) halasamūhaśca ..

halipriyaḥ, puṃ, (halino baladevasya priyaḥ .) kadambavṛkṣaḥ . ityamaraḥ . 2 . 4 . 42 .. (paryāyo yathā --
     kadambaḥ priyako nīpo vṛttapuṣpo halipriyaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

halipriyā, strī, (halino baladevasya priyā .) madirā . iti rājanirghaṇṭaḥ . amaraśca . 2 . 10 . 39 .. (vivaraṇamasyā madirāśabde jñātavyam ..)

halī, strī, (halyate iti . hala + in . ṅīṣ .) kalikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..

halī, [n] puṃ, (halamasyāstīti . hala + ini .) baladevaḥ . ityamaraḥ . 1 . 1 . 24 .. (yathā, upadeśaśatake . 69 .
     kruddho halī kurūṇāṃ puramutthāpya kṣipannadyām .
     anunītastadamuñcat krodhāviṣṭo'nunetavya ..
) kṛṣikarmakartā . tatparyāyaḥ . kuṭumbī 2 karṣakaḥ 3 kṣetrī 4 kṛṣikaḥ 5 kārṣikaḥ 6 kṛṣīvalaḥ 7 . iti hemacandraḥ ..

halīnaḥ, puṃ, (halāya hitaḥ . hala + chaḥ .) śākavṛkṣaḥ . iti śabdacandrikā ..

halīmakaḥ, puṃ, rogaviśeṣaḥ . yathā pāṇḍurogasyaiva bhedaṃ halīmakañcāha .
     yadā tu pāṇḍorvarṇaḥ syāddharitaśyāvapītakaḥ .
     balotsāhaḥ kṣayastandrāmandāgnitvaṃ mṛdujvaraḥ ..
     strīṣvaharṣo'ṅgamardaśca śvāsatṛṣṇārucibhramāḥ .
     halīmakaṃ tadā tasya vidyādanilapittataḥ ..
pāṇḍoḥ pāṇḍurogiṇaḥ .. tasya cikitsā yathā,
     māritasyāyasaścūrṇaṃ mustācūrṇena saṃyutam .
     khadirasya kaṣāyeṇa pibeddhantuṃ halīmakam ..
     sitā tiktā balā yaṣṭī triphalā rajanīyugaiḥ .
     lehaṃ lihyāt samadhvājyaṃ halīmakanivṛttaye ..
     amṛtalatāramakalkapasādhitaṃ turagavidviṣaḥ sarpiḥ .
     kṣīracaturguṇametadvitarecca halīmakārtebhyaḥ ..
iti amṛtāghṛtam .. * ..
     madhurairannapānestaṃ vātapittaharairharet .
     kāmalāpāṇḍurogoktakriyāñcātropayojayet ..
atha sāmānyataḥ pāṇḍurogakāmalāhalīmakacikitsā .
     phalatrikāmṛtāvāsātiktāmūnimbanimbajaḥ .
     kvāthaḥ kṣaudrayuto hanyāt pāṇḍurogaṃ sakāmalam .. 1 tryūṣaṇaṃ triphalā mustaṃ viḍaṅgaṃ cavyacitrake .
     dārvī tvaṅmākṣiko dhāturgranthiko devadāru ca ..
     epāṃ dvipalikān bhāgavān kṛtvā cūrṇaṃ pṛthak pṛthak .
     maṇḍūraṃ dviguṇaṃ cūrṇācchuddhamañjanasannibham ..
     mūtre cāṣṭaguṇe paktvā tasmiṃstat prakṣipettataḥ .
     auḍambarasamān kṛtvā vaṭakāṃstān yathāgni ca .
     upayuñjīta takreṇa jīrṇe sātmyañca bhojanam .
     maṇḍūravaṭakā hyete prāṇadāḥ pāṇḍurogiṇām ..
     kuṣṭāni jaṭharaṃ śothamūrustambhaṃ kaphāmayān .
     arśāṃsi kāmalāṃ mehaṃ plīhānaṃ śamayanti ca ..
iti tryūṣaṇādimaṇḍūravaṭakaḥ .. 2 ..
     kirātatiktaṃ suradāru dārvī mustā guḍūcī kaṭukā paṭolam .
     durālabhā parpaṭakaṃ sanimbaṃ kaṭutrikaṃ vahniphalatrikañca ..
     phalaṃ viḍaṅgasya samāṃśakāni sarvaiḥ samaṃ cūrṇamathāyasaśca .
     sarpirmadhubhyāṃ vaṭikā vidheyā takrānupānāt bhiṣajā prayojyā ..
     nihanti pāṇḍuñca halīmakañca śothaṃ pramehaṃ grahaṇārujañca .
     śvāsañca kāsañca saraktapittamarśāṃsyathorugrahamāmavātam ..
     vraṇāṃśca gulmān kaphavidradhiñca śvitrañca kuṣṭhañca tataḥ prayogāt ..
iti aṣṭādaśāṅgaloham .. 3 ..
     yavagodhūmaśālyannai rasairjāṅgalajairhitaiḥ .
     mudgāḍhakīmasūrādyaireṣu bhojanamiṣyate ..
eṣu pāṇḍurogakāmalāhalīmakeṣu .. 4 .. iti bhāvaprakāśaḥ ..

halīśā, strī, (halasya īśā . śakandhvāditvāt sādhuḥ .) lāṅgaladaṇḍaḥ . iti mugdhabodhavyākaraṇam ..

halyaṃ, tri, (halena kṛṣṭam . hala + yat .) karṣitakṣetram . ityamaraḥ . 2 . 9 . 8 .. asya paryāyaḥ kṛṣṭaśabde draṣṭavyaḥ .. (halasyedamiti .) halasambandhi ca .. (puṃ, halasya karṣaḥ . hala + matajanahalāt karaṇajalpakarṣeṣu . 4 . 4 . 97 .. iti yat ..)

halyaṃ, klī, (halasyedamiti . yat .) vairūpyam . iti kecit ..

halyā, strī, (halasya samūhaḥ . hala + pāśādibhyo yaḥ . 4 . 2 .. 49 . iti yaḥ .) halasamūhaḥ . ityamaraḥ . 3 . 3 . 41 ..

hallakaṃ, klī, raktakahlāram . helā iti bhāṣā . tatparyāyaḥ . raktasandhakam 2 . ityamaraḥ . 1 . 10 . 36 .. raktasaugandhikam 3 recanā 4 . iti jaṭādharaḥ .. alpagandham 5 somākhyam 6 raktakairavam 7 . iti ratnamālā ..

hallanaṃ, tri, pracalāyitam . iti jaṭādharaḥ ..

hallīṣaṃ, klī, strīṇāṃ saha nartanam . iti trikāṇḍaśeṣaḥ .. (puṃ, uparūpakaviśeṣaḥ . tallakṣaṇaṃ yathā, sāhityadarpaṇe . 6 . 555 .
     hallīṣa eva ekāṅkaḥ saptāṣṭau daśa vā striyaḥ .
     vāgudāttaikapuruṣaḥ kaiśikīvṛttasaṅkulaḥ .
     mukhāntimau tathā sandhī bahutālalayasthitiḥ ..
)

hallīṣakaṃ, klī, (hallīṣameva . svārthe kan .) strīṇāṃ maṇḍalikānṛtyam . iti jaṭādharaḥ .. maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīṣakantu tat .. iti hemacandraḥ .. ekasya puṃso bahubhiḥ strībhiḥ krīḍanam . tattu rāsakrīḍā . yathā --
     gopīnāṃ maṇḍalīnṛtyabandhe hallīṣakaṃ viduḥ .. iti koṣāt .. tallakṣaṇantu .
     pṛthuṃ suvṛttaṃ masṛṇaṃ vitastimātronnataṃ kau vinikhanya śaṅkukam .
     ākramya padbhyāmitaretarantu hastairbhramo'yaṃ khalu rāsagoṣṭhī ..
iti harivaṃśaṭīkāyāṃ nīlakaṇṭhaḥ .. hallīsakaṃ dantyasakāramadhyamapi ..

havaḥ, puṃ, (hu li home + ap .) homaḥ . ājñā . (hve + bhāve'nupasargasva . 3 . 3 . 75 . iti ap samprasāraṇañca .) āhvānam . adhvaraḥ . ityamaraḥ . 3 . 2 . 8 ..

hava ṅgaḥ, puṃ, kāṃsyapātre dadhimiśritānnabhakṣaṇam . iti kecit ..

havanaṃ, klī, (hu + lyuṭ .) homaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 168 . 34 . yājastu havanasyānte devīmājñāpayattadā . praihi māṃ rājñi pṛṣati ! mithuṇaṃ tvāmupasthitam ..)

havanāyuḥ, [s] puṃ, (havanameva āyuryasya .) agniḥ . iti śabdaratnāvalī ..

havanī, strī, (hūyate'treti . hu + lyuṭ . ṅīp .) homakuṇḍam . iti trikāṇḍaśeṣaḥ ..

havanīyaṃ, tri, homīyadravyam . havyam . hudhātoranīyapratyayena niṣpannam ..

haviḥ, [s] klī (hūyate'neneti . hu + arciśrucihusṛpīti . uṇā° 2 . 109 . iti isiḥ .) havanīyadravyam . tatparyāyaḥ . sānnāyyam 2 . ghṛtam . ityamaraḥ . 2 . 3 . 27 .. (yathā, mahābhārate . 1 . 85 . 11 .
     na jātu kāmaḥ kāmānāmupabhogena śāmyati .
     haviṣā kṛṣṇavartmeva bhūya evābhivardhate ..
) jalam . iti kecit .. (viṣṇuḥ . iti mahā bhāratam . 13 . 149 . 52 .. śivaḥ . iti ca tatraiva . 13 . 17 . 102 ..)

havitrī, strī, homakuṇḍam . iti hemacandraḥ ..

haviraśanaḥ, puṃ, (haviraśanaṃ yasya .) agniḥ . iti hemacandraḥ .. ghṛtabhojane, klī ..

havirgandhā, strī, (haviṣo gandho yasyām .) śamī . iti rājanirghaṇṭaḥ .. śamīśabde'syā guṇādayo jñāyavyāḥ ..

havirgehaṃ, klī, (haviṣo geham .) homagṛham . tatparyāyaḥ . hotrīyam 2 . iti hemacandraḥ ..

havirmanthaḥ, puṃ, (haviṣo havanīyāya mathyate iti . mantha + ghañ .) gaṇikārīvṛkṣaḥ . iti ratramālā ..

haviṣyaṃ, klī, (haviṣe hitam . havis + ugavādibhyo yat . 5 . 1 . 2 . iti yat .) ghṛtam . yathā --
     ghṛtaṃ haviṣyamājyañca havirāghārasarpiṣī .. iti hemacandraḥ .. haviṣyānnam . yathā --
     trayodaśyāṃ kṛtasnāno brahmacārī samāhitaḥ .
     nirāmiṣaṃ haviṣyaṃ vā sakṛdbhuñjīta nānyathā ..
iti śitarātrivratakathā .. * .. anyacca .
     hemante prathame māsi nanda vrajakumārikāḥ .
     cerurhaviṣyaṃ bhuñjānāḥ kātyāyanyarcanavratam ..
iti śrīmadbhāgavatam ..

haviṣyānnaṃ, klī, (haviṣyamannam .) vratādau bhakṣaṇīyadravyaviśeṣaḥ . yathā, smṛtiḥ .
     haimantikaṃ sitāsvinnaṃ dhānyaṃ mudgāstilā yavāḥ .
     kalāyakaṅgunīvārā vāstūkaṃ hilamocikā ..
     ṣaṣṭikā kālaśākañca mūlakaṃ kemuketarat .
     lavaṇe saindhavasāmudre gavye ca dadhisarpiṣī ..
     payo'nuddhṛtasārañca panasāmraharītakī .
     tintiḍī jīrakañcaiva nāgaraṅgakapippalī ..
     kadalī lavalī dhātrī phalānyaguḍamaikṣavam .
     atailapakvaṃ munaye haviṣyānnaṃ pracakṣate ..
atrāsvinnamityupādānādanyatra svinnadhānyataṇḍulema doṣaḥ . haimanti kamityabhidhāya agastyasaṃhitāyām .
     nārikelaphalañcaiva kadalīṃ lavalīntathā .
     āmramāmalakañcaiva panasañca harītakīm .
     vratāntarapraśastañca haviṣyaṃ manvate budhāḥ ..
iti tithyāditattvam ..

havyaṃ, klī, (hūyate iti . hu + yat .) daivānnam . ityamaraḥ . 2 . 7 . 24 .. (yathā, manuḥ . 3 . 97 .
     naśyanti havyakavyāni narāṇāmavijānatām .
     bhasmībhūteṣu vipreṣu mohāddattāni dātṛbhiḥ ..
) havanīyadravyañca ..

havyapākaḥ, puṃ, (havyāya pāko yasya .) caruḥ . ityamaraḥ . 2 . 7 . 22 ..

havyavāhaḥ, puṃ, havyaṃ vahatīti . vaha + aṇ .) agniḥ . iti ratnamālā .. (yathā, mahābhārate . 1 . 224 . 58 .
     etacchrutvā hutavahādbhagavān sarvalokabhṛt .
     havyavāhamidaṃ vākyamuvāca prahasanniva ..
)

havyavāhanaḥ, puṃ, (havyaṃ vāhayatīti . vaha + ṇic + lyuḥ .) agniḥ . ityamaraḥ . 1 . 1 . 58 .. (yathā, mahābhārate . 1 . 224 . 13 .
     na hyetat kāraṇaṃ brahmannalpaṃ saspratibhāti me .
     yaddadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ ..
)

havyāśaḥ, puṃ, (havyamaśnātīti . havya + aś + aṇ .) hutāśanaḥ . iti śabdaratnāvalī ..

havyāśanaḥ, puṃ, (havyaṃ aśanaṃ yasya .) agniḥ . iti hemacandraḥ ..

hasa, e hāse . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-upahāme saka°-seṭ .) e, ahamāt . hāmo'pūrbapratītyā kapolasya vikasitīkaraṇam . tatraivākarmakaḥ . hasati śanaiḥ śuṣkaruditasvarī . iti govardhanaḥ . yadā tu kasya ciddoṣādikamuddiśya tat syāttadā sakarmakaḥ . hasantamantarvalamarvatāṃ raveriti śrīharṣaḥ .. hasanti sādhavaścīram . iti durgādāsaḥ ..

hasaḥ, puṃ, (hasanamiti . hasa + svanahasorvā . 3 . 3 . 62 . iti ap .) hāsyam . ityamaraḥ . 1 . 7 . 18 .. (yathā, vājasaneyasaṃhitāyām . 30 . 6
     hamāya kārimānandāya strīṣakhamiti ..)

hasan, [t] tri, hāsyaṃ kurvan . hasadhātoḥ śatṛpratyayena niṣpannaḥ .. (yathā, harivaṃśe . 146 . 27 .
     hasan vihāsāṃśca jahāti harṣāt vāṣpāgamaṃ kṛṣṇavinodanārtham ..)

hasanaṃ, klī, (hasa + lyuṭ .) hāsyam . iti medinī .. (yathā, vṛhatsaṃhitāyām . 46 . 25 . hasane deśabhraṃśaṃ rudite ca vyādhibāhulyam ..)

hasanī, strī, (hasatīti . hasa + kṛtyalyuṭa iti lyuṭ . ṭiḍhḍheti ṅīp .) aṅgāradhānī . iti medinī ..

hasanīmaṇiḥ, puṃ, agniḥ . iti trikāṇḍaśeṣaḥ ..

hasantikā, strī, aṅgāradhānī . iti hemacandraḥ ..

hasantī, strī, (hasatīti . hasa + śatṛ . ṅīp .) aṅgāradhānikā . ityamaraḥ . 2 . 9 . 29 .. mallikāviśeṣaḥ . śākinībhedaḥ . iti medinī .. (hāsyaṃ kurvatī . yathā kathāsaritsāgare . 11 . 31 .
     astīhojjayitī nāma nagarī bhūṣaṇaṃ bhuvaḥ .
     hasantīva sudhādhautaiḥ prāsādairamarāvatīm ..
)

hasikaḥ, tri, (haso hāso'styasteti . ṭhan .) hāsyakartā . iti kecit .. hasaśabdāt ṣṇikapratyayena niṣpannaḥ ..

hasitaṃ, klī, (hasa + ktaḥ .) hāsyam . (yathā, vṛhatsaṃhitāyām . 68 . 74 .
     hāsataṃ śubhadamakampaṃ sa nimīlitalocanañca pāpasya .
     hṛṣṭasya hasitamasakṛt sonmādasyāsakṛt prānte ..
) kāmadevadhanuḥ . iti kecit .. (hāsyakaraṇam . yathā, kathāsaritsāgare . 59 . 159 .
     atha karmagatiṃ citrāṃ dṛṣṭvāsya hasitaṃ mayā .. parihāsaḥ . yathā, kirāte . 13 . 47 .
     kīrtitāni hasite'pi tāni yaṃ vrīḍayanti caritāni māninam ..)

hasitaḥ, tri, (hasa + ktaḥ .) vikasitaḥ . iti śabdamālā .. kṛtahāsaśca ..

hastaṃ, klī, (hasa + tan .) carmaprasevikā . iti kecit ..

hastaḥ, puṃ, (hasati vikaśatīti . hasa + hasimṛgriṇvāmīti . uṇā° 3 . 86 . iti tan .) śarīrāvayavaviśeṣaḥ . sa ca karmendriyaḥ . hāta iti bhāṣā . tataparyāyaḥ . pāṇiḥ 2 samaḥ 3 śayaḥ 4 . ityamaramālā .. pañcaśākhaḥ 5 . ityamaraḥ .. karaḥ 6 bhujaḥ 7 . iti jaṭādhara .. kuliḥ 8 bhujādalaḥ 9 . iti śabdaratnāvalī ..
     hastāvadhyātmamityāhuradhyātmaviduṣo janāḥ .
     adhibhūtañca karmāṇi śukrastatrādhidaivatam ..
iti mahābhārate āśvamedhikaparva .. hastasya śubhāśubhalakṣaṇaṃ bāhuśabde draṣṭavyam .. * .. vistṛtakaraprakoṣṭhaḥ . ityamaraḥ . 2 . 6 . 68 .. sa ca caturviṃśatyaṅgulaparimāṇam . iti bharataḥ .. yathā --
     yavānāṃ taṇḍulairekamaṅgalaṃ cāṣṭabhirbhavet .
     adīrghayojitairhastaścaturviṃśatibhiraṅgulaiḥ ..
iti tithyāditattvadhṛtakālikāpurāṇam .. api ca .
     yavodarairaṅgulamaṣṭasaṃkhyairhasto'ṅgulaiḥ ṣaḍguṇitaiścaturbhiḥ .
     hastaiścaturbhirbhavatīha daṇḍaḥ krośaḥ sahasradvitayena teṣām ..
iti līlāvatī .. * .. hastamātradattasnehādidravyabhakṣaṇaniṣedho yathā,
     hastadattāśca ye snehā lavaṇaṃ vyañjanāni ca .
     dātāraṃ nopatiṣṭhante bhoktā bhuṅkte tu kilviṣam ..
     tasmādantaritaṃ kṛtvā parṇenātha tṛṇena vā .
     pradadyāt na tu hastena nāyasena kadācana ..
iti śrāddhatattvadhṛtavaśiṣṭhavacanam .. * .. ekahastadattadravyabhojananiṣedho yathā --
     ekena pāṇinā dattaṃ śūdradattaṃ na bhakṣayet . iti taddhṛtādipurāṇavacanam .. * .. hastiśuṇḍaḥ . yathā, rāmāyaṇe . 2 . 23 . 4 .
     agrahastaṃ vidhunvaṃstu hastī hastamivātmanaḥ ..) hastānakṣatram . (yathā, mārkaṇḍeye . 33 . 11 .
     prayāti śreṣṭhatāṃ satyaṃ haste śrāddhaprado naraḥ ..) keśāt pare tatsamūhavācakaḥ . iti medinī ..

hastajyoḍiḥ, puṃ, karajyoḍivṛkṣaḥ . hātājuḍi iti hindī bhāṣā . asya guṇaḥ . rasabaddhādivaśyakṛt . iti rājanirghaṇṭaḥ ..

hastadhāraṇaṃ, klī, (hastasya dhāraṇam .) māraṇodyatasya nivāraṇam . iti hastavāraṇaśabdaṭīkāyāṃ rāmāśramaḥ . 3 . 2 . 5 .. (paritrāṇama . yathā, mahābhārate . 1 . 214 . 10 .
     brāhmaṇasve hṛte caurairdharmārthe ca vilopite .
     rorūyamāṇe ca mayi kriyatāṃ hastadhāraṇam ..
)

hastapucchaṃ, klī, (hastasya puccham .) hastāvayavaviśeṣaḥ . hātera poṃchā iti bhāṣā . tatparyāyaḥ . kalmaṣam 2 . iti trikāṇḍaśeṣaḥ ..

hastabimbaṃ, klī, (hastasya bimbaṃ yatra .) sthāsakaḥ . sa tu candanādinā dehavilepanaviśeṣaḥ . iti hemacandraḥ .. karapratibimbañca ..

hastavāraṇaṃ, klī, (hastena vāraṇam .) paritrāṇam . tattu māraṇodyatasya nivāraṇam . ityamaraḥ . 3 . 2 . 5 .. kareṇa niṣedhanañca ..

[Page 5,527a]
hastasiddhiḥ, strī, (hastasya siddhiḥ .) bhṛtiḥ . vetanam . yathā --
     pratīkāramimaṃ kṛtvā śītādestāḥ prajāḥ punaḥ .
     vārtopāyaṃ tataścakrurhastasiddhiñca karmajām ..
iti viṣṇupurāṇe 1 aṃśe 6 adhyāyaḥ .. hastasiddhiṃ hastābhyāṃ sādhyāṃ siddhiṃ bhṛtiṃ tāmevāha karmajāṃ tatkarmanimittām . iti taṭṭīkā .. kareṇa sādhanañca ..

hastasūtra, klī, (hastasya sūtram .) valayam . yathā,
     kaṭako valayaṃ pārihāryāvāpau tu kaṅkaṇam .
     hastasūtraṃ pratisaraḥ ūrmikā tvaṅgulīyakam ..
iti hemacandraḥ .. (vivāhādikālīnamaṅgalārthanibaddhakarasūtram . yathā, kumāre . 7 . 25 .
     babandha cāsrākuladṛṣṭirasyāḥ sthānāntare kalpitasanniveśam .
     dhātryaṅgulībhiḥ pratisāryamāṇamūrṇāmayaṃ kautukahastasūtram ..
)

hastā, puṃ, strī, aśvinyādisaptaviṃśatinakṣatrāntargatatrayodaśanakṣatram . tattu hastākṛtipañcatārātmakam . asyādhidevatā dinakṛt . janmakālīno'yaṃ jaghanyaguṇadāyakaḥ . iti jyotistattvam .. * .. taddarśanena lagnanirūpaṇaṃ yathā -- mastakopari karākṛtau kare tiṣṭhatīndūmukhi ! bāṇatārake . liptikāḥ śarakupakṣasaṃjñakāḥ nāyakāsanavilagnato gatāḥ .. daṃ 3 . 35 . iti kālidāsakṛtarātrilagnanirūpaṇagranthaḥ .. * .. tatra jātaphalam .
     dātā yaśasvī sutarāṃ manasvī bhūdevadevārcanakṛnnayajñaḥ .
     prasūtikāle kila yasya hastā hastasthitā tasya samastasampat ..
iti koṣṭhīpradīpaḥ ..

hastāṅguliḥ, puṃ, (hastasya aṅguliḥ .. karaśākhā . yathā --
     hastāṅgulaya eva syurāyurdā lalitāḥ śubhāḥ . iti gāruḍe 66 adhyāyaḥ .. asya vivareṇaṃ bāhuśabde draṣṭavyam ..

hastāmalakaṃ, klī, (hastasthitaṃ āmalakam .) karasthitāmalakīphalam . (yathā, rāmāyaṇe .
     tvayā dṛṣṭaṃ jagatsarvaṃ hastāmalakavat sadā ..) vedāntagranthaviśeṣaḥ . tallikhyate . śrīmacchaṅkarācāryasya digvijayasamaye pathimadhye kañcit bālakaṃ prati praśnaḥ .
     kastvaṃ śiśo ! kasya kuto'si gantā kiṃ nāma te tvaṃ kuta āgato'si .
     etadvada tvaṃ mama suprasiddhaṃ matprītaye prītivivardhano'si ..
bālakasyottaram .
     nāhaṃ manuṣyo na ca devayakṣo na brāhmaṇakṣattriyavaiśyaśūdrāḥ .
     na brahmacārī na gṛhī vanastho bhikṣurna cāhaṃ nijabodharūpaḥ ..
etasya ślokasya śaṅkarācāryeṇa bhāṣyaṃ na kṛtam ..
     nimittaṃ manaścakṣurādipravṛttau nirastākhilopādhirākāśakalpaḥ .
     ravirlokaceṣṭānimittaṃ yathā yaḥ sa nityopalabdhisvarūpo'hamātmā .. 1 ..
     yamagnyuṣṇavannityabodhasvarūpaṃ manaścakṣurādīnyabodhātmakāni .
     pravartanta āśritya niṣkampamekaṃ sa nityopalabdhisvarūpo'hamātmā .. 2 ..
     mukhābhāsako darpaṇe dṛśyamāno mukhatvāt pṛthaktvena naivāsti vastu .
     cidābhāsako dhīṣu jīvo'pi tadvat sa nityopalabdhisvarūpo'hamātmā .. 3 ..
     yathā darpaṇābhāva ābhāsahānau mukhaṃ vidyate kalpanāhīnamekam .
     tathā dhīviyoge nirābhāsako yaḥ sa nityopalabdhisvarūpo'hamātmā .. 4 ..
     manaścakṣurādervimuktaḥ svayaṃ yo manaścakṣurādermanaścakṣurādiḥ .
     manaścakṣurāderagamyasvarūpaḥ sa nityopalabdhisvarūpo'hamātmā .. 5 ..
     ya eko vibhāti svataḥ śuddhacetāḥ prakāśasvarūpo'pi nāneva dhīṣu .
     śarāvodakastho yathā bhānurekaḥ sa nityopalabdhisvarūpo'hamātmā .. 6 ..
     yathānekacakṣuḥ prakāśī ravirna krameṇa prakāśīkaroti prakāśyam .
     anekā dhiyo yastathaikaprabodhaḥ sa nityopalabdhisvarūpo'hamātmā .. 7 ..
     vivasvatprabhātaṃ yathā rūpamakṣaṃ pragṛhṇāti nābhātamevaṃ vivasvān .
     yathā bhāta ābhāsayatyakṣamekaḥ sa nityopalabdhisvarūpo'hamātmā .. 8 ..
     yathā sūrya eko'psvanekaścalāsu sthirāsvapyananvanvibhāvyasvarūpaḥ .
     calāsu prabhinnāsu dhīṣveka evaṃ sa nityopalabdhisvarūpo'hamātmā .. 9 ..
     ghanacchannadṛṣṭirghanacchannamarka yathā niṣprabhaṃ manyate cātimūḍhaḥ .
     tathā baddhavadbhāti yo mūḍhadṛṣṭeḥ sa nityopalabdhisvarūpo'hamātmā .. 10 ..
     samasteṣu vastuṣvanusyūtamekaṃ samastāni vastūni yanna spṛśanti .
     viyadvat sadā śuddhamacchasvarūpaṃ sa nityopalabdhisvarūpo'hamātmā .. 11 ..
     upādhau yathā bhedatā sanmaṇīnāṃ tathā bhedatā buddhibhedeṣu teṣu .
     yathā candrakāṇāṃ jale cañcalatvaṃ tathā cañcalatvaṃ tavāpīha viṣṇo .. 12 ..
iti hastāmalakaṃ samāptam ..

[Page 5,527c]
hastikaṃ, klī, (hastināṃ samūhaḥ . kan .) hastisamūhaḥ . tatparyāyaḥ . najatā 2 . iti śabdaratnāvalī ..

hastikakṣaḥ, puṃ, (hastī kakṣe yasya .) siṃhaḥ . vyāghraḥ . iti kecit ..

hastikandaḥ, puṃ, (hastinaḥ pada iva kando yasya .) bṛhatkandaviśeṣaḥ . tatparyāyaḥ . hastipatraḥ 2 sthūlakandaḥ 3 atikandakaḥ 4 bṛhatpatraḥ 5 atipatraḥ 6 hastikarṇaḥ 7 sukarṇakaḥ 8 tvagdoṣāriḥ 9 kuṣṭhahantā 10 girivāsī 11 nāgāśrayaḥ 12 gajakandaḥ 13 nāgakandaḥ 14 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātāmayatvagdoṣaśramakuṣṭhaviṣavaisarpanāśitvañca . iti rājanirghaṇṭaḥ ..

hastikarañjaḥ, puṃ, (hastīva mahān karañjaḥ .) mahākarañjaḥ . iti rājanirghaṇṭaḥ .. (guṇādayo'sya mahākarañjaśabde jñātavyāḥ ..)

hastikarṇaḥ, puṃ, (hastinaḥ karṇamiva parṇamasya .) eraṇḍaḥ . palāśabhedaḥ . gaṇadevatābhedaḥ . iti medinī .. hastikandaḥ . raktairaṇḍaḥ . iti rājanirghaṇṭaḥ .. hastikarṇapalāśasya guṇāḥ .
     hastikarṇaḥ paraṃ vṛṣyo medhāyurbalavardhanaḥ . iti rājavallabhaḥ .. api ca . śrīhariruvāca .
     hastikarṇasya vai mūlaṃ gṛhītvā cūrṇayeddhara ! .
     sarvarogavinirmaktaṃ cūrṇaṃ palaśataṃ śiva ! ..
     sakṣīraṃ bhakṣitaṃ kuryāt saptāhena vṛṣadhvaja ! .
     naraṃ śrutidharaṃ śūraṃ mṛgendragativikramam ..
     padmagaurapratīkāśaṃ yuktaṃ daśaśatāyuṣā .
     ṣoḍaśābdākṛtiṃ rudra ! satataṃ dugdhabhojitam ..
     madhusarpiḥsamāyuktaṃ jagdhamāyuṣkaraṃ bhavet .
     tajjagdhaṃ madhunā sārdhaṃ daśavarṣasahasriṇam ..
     kuryānnaraṃ śrutidharaṃ pramadājanavallabham .
     dadhnā nityaṃ bhakṣitantu vajradehakaraṃ śiva ! ..
     kṛṣṇakeśasamāyuktaṃ naraṃ varṣasahasriṇam .
     tacca kāñjikasaṃyuktaṃ naraṃ kuryācca bhakṣitam ..
     śatavarṣaṃ divyadehaṃ balīpalitavarjitam .
     jagdhaṃ triphalayā yuktaṃ cakṣuṣmantaṃ karoti vai ..
     andhaḥ paśyettu cūrṇasya sāṃjyasyaiva tu bhakṣaṇāt .
     mahiṣakṣīrasaṃyuktaṃ tallepaḥ-kṛṣṇakeśakṛt ..
     khallīṭasya ca vai keśā bhavanti vṛṣabhadhvaja ! .
     tailayuktena cūrṇena balīpalitavarjitam ..
     tadudvartanamātreṇa sarvarogaiḥ pramucyate .
     sacchāgakṣīracūrṇena dṛṣṭiḥ ṣaṇmāsato'ñjanāt ..
iti gāruḍe 10 adhyāyaḥ ..

hastikarṇakaḥ, puṃ, (hastinaḥ karṇa iva parṇamasya . kap .) kiṃśukabhedaḥ . iti śabdaratnāvalī ..

hastikarṇadalaḥ, puṃ, (hastinaḥ karṇa iva dalamasya . palāśamedaḥ . ityamaramālā ..

hastikoliḥ, puṃ, (hastīva koliḥ . (vadarībhedaḥ . tatparyāyaḥ . gopaghoṇṭā 2 ghoṇṭā 3 vadarīcchadā 4 . iti ratramālā ..

[Page 5,528a]
hastigiriḥ, puṃ, (hastipradhāno giriryatra .) kāñcideśaḥ . iti kecit ..

hastighoṣā, strī, (hastīva bṛhatī ghoṣā .) bṛhaddhoṣā . vaḍī torai iti hindī bhāṣā . tatparyāyaḥ . aibhī 2 mahatpuṣpā 3 sapītikā 4 mahākośātakī 5 . asyā guṇāḥ . snigdhatvam . sārakatvam . pittānilanāśitvañca . iti madanavinodaḥ .. (paryāyāntaraṃ yathā --
     mahākoṣātakī proktā hastighoṣā mahāphalā .
     dhāmārgavī ghomakaśca hastiparṇaśca sa smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hastighoṣātakī, strī, (hastīva bṛhatī ghoṣātakī .) hastighoṣā . iti ratnamālā .. (guṇādikamasyā hastighoṣāśabde jñātavyam ..)

hastighnaḥ, puṃ, (hastinaṃ hantuṃ śaktaḥ . hastin + hana + śaktau hastikapāṭayoḥ . 3 . 2 . 54 . iti ṭak .) manusyaḥ . iti kecit .. karināśake, tri ..

hasticāriṇī, strī, (hastīva caratīti . cara + ṇiniḥ . ṅīp .) mahākarañjaḥ . iti rāja nirghaṇṭaḥ ..

hastidantaṃ, klī, (hastino danta iva ākāro'styasyeti . ac .) mūlakam . iti rājanirghaṇṭaḥ ..

hastidantaḥ, puṃ, (hastino danta iva ākāro'sya . ac .) mūlakam . iti śabdaratnāvalī .. (hastino danta iva .) dravyarakṣārthabhittisthakīlakaḥ . (hastino dantaḥ) gajadaśanañca .. (yathā --
     hastidantamasīṃ kṛtvā mukhyañcaiva rasāñjanam .
     lomānyanena jāyante nṛṇāṃ pāṇitaleṣvapi ..
iti vaidyakacakrapāṇisaṃgrahe kṣudrarogādhikāre ..)

hastidantakaṃ, klī, (hastidantameva . kan .) mūlakam . iti śabdamālā .. (mūlakaśabde'sya guṇādayo jñātavyāḥ ..)

hastidantaphalā, strī, (hastidanta iva phalamasyāḥ .) ervāruḥ . iti rājanirghaṇṭaḥ ..

hastidvayasaḥ, tri, gajaparimāṇam . hastiśabdāt dvayasacpratyayela niṣpannaḥ . iti siddhāntakaumudī ..

hastinakhaḥ, puṃ, (hastino nakha iva .) purdvāri yat kūṭaṃ tat . ityamaraḥ . 2 . 2 . 17 .. dvāropari durgārthaṃ yat kūṭaṃ mṛttikārāśistasmin hastinakho damdamā iti khyātaḥ . durgadvārāvaraṇārthaḥ kramanimnonnatakhātoddhṛtamṛtkūṭo hastinakha ityanyo'pi . durgapuradvārasamīpe yuddhārthaṃ yadvahirataṭamantaḥsopānayuktaṃ mṛtkūṭaṃ yatra sthitvā vipakṣeṣu kāṇḍādikaṃ kṣipyate tatra hastinakho vuruja iti khyāta ityapare . hastino nakha iva hastinakhaḥ . iti taṭṭīkāyāṃ bharataḥ . (yathā, māghe . 3 . 68 .
     śanairanīyanta rayāt patanto rathāḥ kṣitiṃ hastinakhādakhedaiḥ .
     sayatrasūtāyataraśmibhugnagrīvāgrasaṃsaktagugaisturaṅgaiḥ ..
)

[Page 5,528b]
hastinapuraṃ, klī, hastināpuram . iti hemacandraḥ ..

hastināpuraṃ, klī, candravaṃśīyahastināmakarājanirmitanagaram . parikṣitgaḍ iti dillī iti ca khyātam . tatparyāyaḥ . nāgāhvaḥ 2 hastinapuram 3 hāstinam 4 gajāhvayam 5 gajāhvam 6 gajasāhvayam 7 . iti śabdaratnāvalī .. hastinīpuram 8 . iti hemacandraḥ . śatānīkādapyaśvamedhadatto bhavitā . tasmādapyadhisīmakṛṣṇaḥ . adhisīmakṛṣṇāt tricakṣuḥ . yo gaṅgāpahṛte hastināpure kauśāmbyāṃ nivatsyati . iti viṣṇupurāṇe 4 aṃśe 21 . 3 ..

hastinī, strī, (hastinaḥ strī . ṅīp .) gajapatnī . hātinī iti bhāṣā . tatparyāyaḥ . kareṇūḥ 2 kareṇuḥ 3 reṇukā 4 kareṇukā 5 dhenukā 6 vāsitā 7 vāsā 8 kariṇī 9 viśā 10 . iti śabdaratnāvalī .. kaṭambharā 11 puṣkariṇī 12 kacā 13 vasā 14 gaṇikā 15 gajayoṣit 16 . iti jaṭādharaḥ .. ibhī 17 padminī 18 mātaṅgī 19 . asyā dugdhaguṇāḥ . madhuratvam . vṛṣyatvam . gurutvam . kaṣāyatvam . snigdhatvam . sthairyakaratvam . śītatvam . cakṣuṣyatvam . balavardhanatvañca .. taddadhiguṇāḥ . kaṣāyatvam . laghutvam . uṣṇatvam . paktiśūlaśamanatvam . rucipradatvam . dīptidatvam . valāsagadanāśitvam . vīryavardhanatvam . uttamavalapradatvañca .. tannavanītaguṇāḥ . kaṣāyatvam . śītalatvam . laghutvam . tiktatvam . viṣṭambhijantupittakaphakramināśitvañca .. tadghṛtaguṇāḥ . kaphapittaviṣakramināśitvam . kaṣāyatvam . viṣṭambhitvam . tiktatvam . agnikaratvañca . iti rājanirghaṇṭaḥ .. * .. caturṣvidhastrīmadhye strīviśeṣaḥ . tallakṣaṇaṃ thathā --
     sthūlādharā sthūlanitambabhāgā sthūlāṅgulī sthūlakucā suśīlā .
     kāmotsukā gāḍharatipriyā ca nitambakharvā khalu hastinī syāt ..
iti ratimañjarī .. haṭṭavilāsinī . iti śabdacandrikā ..

hastinīpuraṃ, klī, hastināpuram . iti hemacandraḥ ..

hastipaḥ, puṃ, (hastinaṃ pāti rakṣatīti . pā + kaḥ .) hasyārohaḥ . iti śabdamālā .. (yathā, mārkaṇḍeye . 39 .. 18 ..
     vaśyaṃ mattaṃ yathecchāto nāgaṃ nayati hastipaḥ .
     tathaiva yogī svacchandaḥ prāṇaṃ nayati sādhitam ..
)

hastipakaḥ, puṃ, (hastipa eva . kan .) gajārohaḥ . māhuta iti bhāṣā . tatparyāyaḥ . ādhoraṇaḥ 2 hastyārohaḥ 3 niṣādī 4 . ityamaraḥ . 2 . 8 . 59 .. ādyau pālakau parau yoddhārāviti kecit . iti bharataḥ .. (yathā, māghe . 5 . 49 .
     jajñe janairmukulitākṣamanādadāne saṃrabdhahastipakaniṣṭharacodanābhiḥ .
     gambhīravedini puraḥ kavalaṃ karīndre mando'pi nāma na mahānavagṛhya sādhyaḥ ..
)

hastipatraḥ, puṃ, (hastinaḥ karṇaḥ iva patramasya . hastikandaḥ . iti rājanirghaṇṭaḥ ..

hastiparṇikā, strī, (hastinaḥ karṇa iva parṇamasyāḥ kan . ṭāpi ata itvam .) rājakośātakī . iti rājanirghaṇṭaḥ ..

hastiparṇī, strī, (hastinaḥ parṇamiva parṇamasyāḥ . ṅīṣ .) moraṭālatā . iti ratnamālā .. karkaṭī . iti rājanirghaṇṭaḥ ..

hastimadaḥ, pu, (hastino madaḥ .) karigaṇḍakṣarita madajalam . tatparyāyaḥ . gajamadaḥ 2 gajadānam 3 madaḥ 4 kumbhimadaḥ 5 dantimadaḥ 6 dānam 7 dvipamadaḥ 8 . asya guṇāḥ . snigdhatvam . tiktatvam . keśyatvam . apasmāraviṣakuṣṭhakaṇḍūtivraṇadadruvisarpanāśitvañca . iti rājanirghaṇṭaḥ ..

hastimallaḥ, puṃ, (hastiṣu mallaḥ .) gaṇeśaḥ . śaṅkhanāgaḥ . airāvataḥ . iti medinī ..

hastirohaṇakaḥ, puṃ, (hastīva rāhate iti . ruha + lyuḥ . tataḥ kan .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..

hastilodhrakaḥ, puṃ, (hastīva mahān lodhraḥ . tataḥ kan .) lodhraḥ . iti rājanirghaṇṭaḥ ..

hastivāhaḥ, puṃ, (hastinaṃ vāhayatīti . vaha + ṇic + aṇ .) aṅkuśaḥ . iti śabdaratnāvalī .. gajavāhakaśca ..

hastiviṣāṇī, strī, kadalī . iti rājanirghaṇṭaḥ .. (vivaraṇamasyāḥ kadalīśabde jñātavyam ..)

hastiśālā, strī, (hastinaḥ śālā .) gajagṛham . phīlakhānā iti pārasya bhāṣā . tatparyāyaḥ . caturam 2 . iti hemacandraḥ ..

hastiśuṇḍā, strī, (hastinaḥ śuṇḍa iva ākāro'styasyeti . ac . vibhāṣayā ṅīṣ .) kṣupaviśeṣaḥ . hātiśuṃḍā iti bhāṣā . tatparyāyaḥ . hastinī 2 bhuruṇḍī 3 jalecchayā 4 . iti śabdacandrikā .. nāgaśuṇḍī 5 śuṇḍī 6 dhūsarapatrikā 7 . (paryāyāntaraṃ yathā, hastiśuṇḍī cātiviṣā tryūṣaṇaṃ hemamākṣikam .. iti vaidyakarasendrasārasaṃprahe jvarādhikāre ..) asyā guṇāḥ . kaṭutvam . uṣṇatvam . sannipātajvaranāśitvañca . iti rājanirghaṇṭaḥ .. karikare, puṃ ..

hastiśuṇḍī, strī, (hastinaḥ śuṇḍa iva ākāro'styasyeti . ac . vibhāṣayā ṅīṣ .) kṣupaviśeṣaḥ . hātiśuṃḍā iti bhāṣā . tatparyāyaḥ . hastinī 2 bhuruṇḍī 3 jalecchayā 4 . iti śabdacandrikā .. nāgaśuṇḍī 5 śuṇḍī 6 dhūsarapatrikā 7 . (paryāyāntaraṃ yathā, hastiśuṇḍī cātiviṣā tryūṣaṇaṃ hemamākṣikam .. iti vaidyakarasendrasārasaṃgrahe jvarādhikāre ..) asyā guṇāḥ . kaṭutvam . uṣṇatvam . sannipātajvaranāśitvañca . iti rājanirghaṇṭaḥ .. karikare, puṃ, ..

hastiśyāmākaḥ, puṃ, (hastīva sthūlaḥ śyāmākaḥ .) śasyaviśeṣaḥ . hātiyāśāmā iti bhāṣā . asya guṇāḥ . dhātuśoṣaṇatvam . pittaśleṣmanāśitvam . vāyuvardhanatvam . rūkṣatvañca . iti rājavallabhaḥ ..

hastī, [n] puṃ, suhotrarājaputtraḥ . yathā . bṛhatkṣattrasya suhotraḥ puttraḥ suhotrāddhastī ya idaṃ hastināpuraṃ nirmāpayāmāsa . iti viṣṇupurāṇe 4 aṃśe 18 adhyāyaḥ .. api ca .
     suhotrasyāpi dāyādo hasto nāma babhūva ha .
     tenedaṃ nirmitaṃ pūrbaṃ puraiva hastināpuram ..
     hastinaścaiva dāyādāstrayaḥ paramadhārmikāḥ .
     ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca ..
iti harivaṃśe pitṛkalpe 20 adhyāyaḥ .. * .. ajamodā . iti rājanirghaṇṭaḥ .. (hasto'styasyeti . hasta + iniḥ .) vṛhatpaśuviśeṣaḥ . hātī iti bhāṣā . tatparyāyaḥ . dantī 2 dantāvalaḥ 3 dviradaḥ 4 anekapaḥ 5 dvipaḥ 6 mataṅgajaḥ 7 gajaḥ 8 nāgaḥ 9 kuñjaraḥ 10 vāraṇaḥ 11 karī 12 ibhaḥ 13 stamberamaḥ 14 padmī 15 . ityamaraḥ . 2 . 8 . 34 .. mataṅgaḥ 16 mātaṅgaḥ 17 pīluḥ 18 varāṅgaḥ 19 puṣkarī 20 jalakaṅkaḥ 21 mahāmṛgaḥ 22 staramaḥ 23 śūrpakarṇaḥ 24 sindhuraḥ 25 sāmajaḥ 26 kaṭī 27 antaḥsvedaḥ 28 dorghamārutaḥ 29 vilomajihvaḥ 30 karaṭī 31 piṇḍapādaḥ 32 mahāmadaḥ 33 peṭakī 34 kaṭakī 35 kumbhī 36 nirjharaḥ 37 . iti śabdaratnāvalī .. sindūratilakaḥ 38 pañcanakhaḥ 39 śṛṅgārī 40 kareṇuḥ 41 karṇikī 42 liṅgī 43 sāmayoniḥ 44 . iti jaṭādharaḥ .. rājīvaḥ 45 jalakāṅkṣaḥ 46 latālakaḥ 47 pecilaḥ 48 . iti trikāṇḍaśeṣaḥ .. dviradanaḥ 49 karabhī 50 viṣāṇī 51 radanī 52 mahābalaḥ 53 bhadraḥ 54 drumāriḥ 55 ṣaṣṭihāyanaḥ 56 . iti rājanirghaṇṭaḥ .. * .. sa ca caturjātiryathā --
     bhadro mandro mṛgo miśraścatasro gajajātayaḥ .. iti hemacandraḥ .. * .. taddvārā bhramaṇaguṇāḥ . vātakopanatvam . aṅgasthairyabalāgnikāritvañca . iti rājavallabhaḥ .. * .. kāmukonmattagajārohaṇadoṣo yathā .
     nārohet kāmukonmattaṃ gajaṃ rājā kadācana .
     āruhya kāmukaṃ tantu paratreha viṣīdati ..
iti kālikāpurāṇe 89 adhyāyaḥ .. * .. atha gajāyurvedaḥ .
     gajāyurvedamākhyāsye uktāḥ kalpā gaje hitāḥ .
     gaje caturguṇā mātrā tābhirgajarugardanam ..
     gajopasargavyādhīnāṃ śamanaṃ śāntikarma ca .
     pūjayitvā surān viprān brāhmaṇe kapilāṃ dadet ..
     dantidantadvaye mālāṃ nibadhnīyādupoṣitaḥ .
     mantraṇaṃ mantritā vaidyo vacā siddhārthakāmale ..
     sūryādyāḥ śivadurgā śrīrviṣṇunā rakṣasāṅgaṇaḥ .
     baliṃ dadyācca bhūtebhyaḥ snāpayecca caturghaṭaiḥ ..
     bhojanaṃ mantritaṃ dadyāt bhasmanoddhūnayedgajam .
     bhūtī rakṣā śubhā madhyā vāruṇī rakṣasāṃ sadā ..
     triphalā pañcakole ca daśamūlaṃ viḍaṅgakam .
     śatāvarī guḍūcī ca nimbavāsakakiṃśukāḥ ..
     gajarogavināśāya proktaḥ kalkaḥ kaṣāyakaḥ .
     āyurvedo gajāśvānāmuktaḥ saṃkṣepasārataḥ ..
iti gāruḍe . 207 . 36 -- 42 .. * .. gaje varṇanīyāni yathā --
     gaje sahasrayodhitvamuccatvaṃ karṇacāpalam .
     arivyūhavibheditvaṃ kumbhamuktāmalādayaḥ ..
iti kavikalpalatāyāṃ 1 stavake 2 kusumam .. * .. tacchakunāni yathā .
     ūrdhvaṃ karaṃ yaḥ kurute'thavā yo dhatte karaṃ dakṣiṇadantabhāge .
     yo vā bhavet vṛṃhitapūritāśaḥ karī bhavedadhvagapūritāśaḥ ..
iti vasantarājaśākune catuṣpadaśākunam .. * .. sa ca prajāpatidevatākaḥ . yathā viṣṇudharmottare .
     abhayaṃ sarvadaivatyaṃ bhūmirvai viṣṇudevatā .
     kanyā dāsastayā dāsī prājāpatyāḥ prakīrtitāḥ .
     prājāpatyo gajaḥ proktasturago yamadaivataḥ ..
ityādi .. * .. tasya pratigrahe āruhya grāhyam . yathā .
     kare gṛhya tathā kanyāṃ dāsadāsyau dvijottamāḥ .
     karatnu hṛdi vinyasya dharmyo jñeyaḥ pratigrahaḥ .
     āruhya ca gajasyoktaḥ karṇe cāśvasya kīrtitaḥ ..
ityādi .. * .. pratigrahāśaktena tadagrāhyam . yathā, brahmapurāṇam .
     brāhmaṇaḥ pratigṛhṇīyādvṛttyarthaṃ sādhutastathā .
     avyaśvamapi mātaṅgatilalauhāṃśca varjayet ..
ityādi .. taddānaphalam . yathā nandipurāṇam .
     yo'śvaṃ rathaṃ gajaṃ vāpi brāhmaṇe pratipādayet .
     sa śakrasya vasello ke śakratulyo yugān daśa .
     prāpyānte ceva mānuṣyaṃ rājā bhavati buddhimān ..
iti śuddhitattvam .. * .. api ca .
     gāmaśvañca mahīṃ hema maṇonatha gajāṃstilān .
     ye prayacchanti pāpeṣu niratāḥ sarvadā mune ! .
     na teṣāṃ rauravaḥ panthā dattvaiṣāṃ dānamityuta ..
iti vahnipurāṇe yamaśarmilopākhyānanāmādhyāyaḥ .. * .. atha gajaparīkṣā . tatra kālaḥ . aindramitravaruṇānilapuṣyācandratoyaravivārijatāre . sūryaśukragurusomajavāre śreyase bhavati kuñjarayānam .. lagne care śubhasamāśritavīkṣite vā candrasya dṛṣṭiribhayānavidhau viruddhā . saumye dine karaniśāṭavasuśravaṇyatoyeśamaitramaditiśca śubhagrahāhaḥ .. syāt kuñjarakrayaṇadarśanadānakālaḥ śeṣeṣu duḥkhaphalamārkasute'hni caiva .. gajānāmaṣṭadhā bhedāḥ saṃkṣepeṇa prakāśyate . airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ .. puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ . eṣāṃ vaṃśaprasūtatvādgajānāmaṣṭajātayaḥ .. ye kuñjarāḥ pāṇḍarasarvadehāḥ sudīrghadantāḥ sitapuṣpadantāḥ . alomaśā alpabhujo balāḍhyā mahāpramāṇā laghupuṣṭaliṅgāḥ .. kruddhāḥ samīke mṛdavo'nyakāle laghvambupānā bahulogradānāḥ . vistīrṇadānāstanulomapucchā airāvatasyābhijanaprasūtāḥ .. teṣveva sarveṣu viśuddhavarṇā atīvavṛttāḥ prabhavanti muktāḥ . nālpena puṇyena mahīpatīnāṃ spṛśanti bhūmaṇḍalamadhyamete . dantā vibhagnā api yuddharaṅge punaḥ prarohanti puraiva teṣām .. 1 .. ye kuñjarāḥ komalasarvadehāḥ pucchā na daṇḍāḥ kharagaṇḍadeśāḥ . sravanmadāḥ santataroṣabhājo'marapriyāḥ sarvabhujo balāḍhyāḥ .. sutīkṣṇadantā rasanā gajānāṃ te puṇḍarīkapravaraprasūtāḥ . te padmagandhaṃ visṛjanti reto dānañca naiṣāṃ vamathuḥ prabhūtā .. na toyapāne'bhyadhikā spṛhā ca śrame'pi naite balamutsṛjanti . amī tu yeṣāṃ nivasanti rājñāṃ te vai samastakṣitiśāsanārhāḥ .. 2 .. ye kuñjarāḥ karkaśakharvadehāḥ kadāpi mādyanti galanmadāśca . āhārayogādbalavīryabhājo nātyambukāmā bahulomagaṇḍāḥ . virūpadantāstanupucchakarṇā jñeyā badhairvāmanavaṃśajātāḥ .. 3 .. ye dīrghadehāstanudīrghaśuṇḍāḥ kudantabhājo malapūrṇadehāḥ . sthaviṣṭhagaṇḍāḥ kalahapriyāśca te kuñjarāḥ syuḥ kumudasya vaṃśāḥ . anyadvipān darśanamātratastu nighnanti te durgamanāśca puṃsām .. 4 .. ye snigdhadehāḥ salilābhilāṣā mahāpramāṇāstanuśuṇḍadantāḥ . sthaviṣṭhadantāḥ śramaduḥsahāśca te kuñjarāścāñjanavaṃśajātāḥ .. 5 .. retaśca dānañca sṛjanti śaśvadānūpadeśe prabhavanti ye tu . te puṣpadantābhijanaprasūtā mahājavāste tanupucchabhāgāḥ .. 6 .. sudīrghadantā ṣahulomabhājo mahāpramāṇāśca sukarkaśāṅgāḥ . bhrāmyanti nādhvabhramaṇābhiyogānnāhārapānādiṣu cātiśaktiḥ .. marupradeśe vicaranti te vai muktāphalānāmiha janma madhye . mahāśarīrātisukarkaśāṅgā nāriṣṭadantā mṛduśukladantāḥ .. mahāśanāḥ kṣīṇapurīṣamūtravistīrṇakarṇāstanuromagaṇḍāḥ . te sārvabhaumābhijanaprasūtā viśuddhamuktāḥ prabhavanti caiṣu .. 7 .. ye dīrghaśuṇḍāḥ suvibhaktadehā mahājavāḥ krodhaparītakāśca . vistabdhakarṇāstanupucchadantāḥ sadāśanaścaiva vaśāpriyāśca .. pravṛddhagaṇḍāstanulomayuktāḥ . te supratīkapravaraprasūtāḥ . mahāpramāṇāmitamauktikāni bhavanti caitannijagāda kāpyaḥ .. 8 .. * .. ekajātisamutpanno gajaḥ śuddha iti smṛtaḥ . lakṣaṇañca yathā proktaṃ śuddhañcaitatra dṛśyate .. śuddhadvijātisambhūtastallakṣaṇasramanvitaḥ . jārajo nāma vikhyāto yathāsvaṃ balavīryavān .. dvijātidvayajāto yaḥ sa śūra iti kathyate . dvijātijārajotpanna uddānta iti kathyate .. evaṃ saṃyogabhedena gajajātiranekadhā . tāṃ yo jānāti tattvena sa rājñaḥ pātramarhati .. brahmādijātibhedena teṣāṃ bhedaścaturvidhaḥ . viśālāṅgāḥ pavitrāśca brāhmaṇāḥ svalpabhojinaḥ .. śūrā viśālā bahvāśāḥ kruddhāḥ kṣattriyajātayaḥ .. * .. atha guṇāḥ .
     yathā raktaṃ yathā khaṅgo yathā strī saptayo yathā .
     parīkṣyante guṇairevaṃ gajānāmapi nirṇayaḥ ..
     ramyo bhīmo dhvajo'dhīro vīraḥ śūro'ṣṭamaṅgalaḥ .
     sunandaḥ sarvatobhadraḥ sthiro gambhīravedyapi .
     varāroha iti proktā gajā dvādaśa sattamāḥ ..
tadyathāha bhojaḥ .
     vibhaktāvayavaḥ puṣṭaḥ sudantaḥ sumahānapi .
     tejasvī ramya ityukto gajaḥ sampattivardhakaḥ .. 1 ..
     aṅkuśādiprahāreṇa yasya bhītirna jāyate .
     sa bhīmo'yaṃ gajaḥ śuddho rājñaḥ sarvārthasādhanaḥ .. 2 ..
     śuṇḍāgrāt pucchaparyanta rekhā yasyaiva dṛśyate .
     dhvajaḥ śuddho gajo nāma sāmrājyaprāṇadāyakaḥ .. 3 ..
     samau kumbhau kharākārau āvartau tatra cocchrayau .
     adhīro'yaṃ gajo nāmnā rājñāṃ vipra vināśanaḥ .. 4 ..
     āvartaḥ pṛṣṭhato yasya svanābhimabhivindati .
     puṣṭāṅgo balavān vīro rājñāmabhimatapradaḥ .. 5 ..
     mahāpramāṇaḥ puṣṭāṅgaḥ sudantaścārugaṇḍakaḥ .
     bhakṣaṇe bhakṣaṇe śrāntaḥ śūro lakṣmīvivardhanaḥ .. 6 ..
     sitau dantau sitaḥ pucchaḥ sitā rekhā sitā nakhāḥ .
     raktakumbhākṣivīryāṅgairvijñeyaḥ so'ṣṭamaṅgalaḥ ..
     ayaṃ gajendro yasyāste tasya syāt sakalā mahī .
     nāriṣṭānītayastatra yatrāste'yaṃ gajeśvaraḥ ..
     āyojanaśataṃ yāvadanarthaṃ kurute kṣayam .
     nālpapuṇyairayaṃ prāpyo manujendraiḥ kalau yuge .. 8 ..
     śubhau dantau śubhaḥ śuṇḍaḥ śubhau kumbhau śubhastanuḥ .
     gaṇḍayorgaṇḍayormadhye āvartaḥ śubhalakṣaṇaḥ ..
     śaśvanmadasrutipariplutagaṇḍadeśāstīkṣṇāṅkuśena vinivārayituṃ na śakyāḥ .
     jñātidviṣo navapayodaravā gabhīrāḥ pṛthvībhujāṃ sakalasaukhyakarā bhavanti .. * ..
atha doṣāḥ .
     dīnaḥ kṣīṇo'tha viṣamo virūpo vikalaḥ kharaḥ .
     vimado dhmāpakaḥ kāko dhūmro jaṭila ityapi ..
     ajinī maṇḍalī śvitrī hatāvarto mahābhayaḥ .
     rāṣṭrahā muṣalī bhālī niḥsattva iti viṃśatiḥ .
     mahādoṣāḥ samākhyātā gajānāṃ bhojabhūbhujā ..
tadyathā --
     atikṣīṇataraḥ kṣīṇatanudanto'tiniṣprabhaḥ .
     dīnākhyaḥ kurute dīnaṃ bhūbhujaṃ nātra saṃśayaḥ .. 1 ..
     kharvaśuṇḍo mahāpuccho niśvāso vegavarjitaḥ .
     kṣīṇo'yaṃ kurute kṣīṇaṃ svāminaṃ dhanasampadā .. 2 kumbhe dante'kṣikarṇe ca vaiṣamyaṃ pārśvayostathā .
     yasyāyaṃ viṣamo nāgo nāgavat kurute kṣayam .. 3 ..
     āskandhāttu śiraḥ kṣīṇaṃ paścādbhāgasya puṣṭatā .
     virūpa iti nāgo'yaṃ kurute bhūdhanakṣayam .. 4 ..
     nānābhogairapi kṛtairyasya no jāyate madaḥ .
     yuddhāya nopakramate vikalaṃ taṃ vivarjayet .. 5 ..
     kharatā sahajā yasya śarīre'stīti lakṣyate .
     tanudantakaro hastī kharaḥ kulavināśanaḥ .. 6 ..
     na jāyate mado yasya svakāle jāyate'thavā .
     virūpo vivaśo vāpi vimadaṃ dūratastyajet .. 7 ..
     laghupramāṇaḥ kṣīṇāṅgastanuśuṇḍaśirodaraḥ .
     aśrāntaṃ śvasiti vyagraḥ patedvai netrayormalam ..
     trike pucchāgrato vāpi āvarto maṇḍalo'thavā .
     bahiḥ prakurute liṅgaṃ sarvathā gataceṣṭavat ..
     bhūbhujā nahi vīkṣyo'yaṃ dhmāpakākhyo gajādhamaḥ yadīcchecchāśvatīṃ bhūtiṃ śarīrārogyameva vā .. 8 ..
     śaṅkhadeśau yasya bhagnau skandhadeśo'tigucchakaḥ .
     kāko'yaṃ kurute mṛtyuṃ svāmino nātra saṃśayaḥ .. 9 ..
     viṣamau śaṅkhagau dantau yasya śuṇḍavirodhinau .
     bhidyete vā vidīryetāṃ svayaṃ śūnyāntarāvubhau .
     kurute vyādhitaṃ nāthaṃ dhūmranāmā gajādhamaḥ .. 10 ..
     mūrdhajāḥ karkaśā rūkṣā jaṭārūpānubandhinaḥ .
     yasyāyaṃ jaṭilo nāgaḥ kurute dhanasaṃkṣayam .. 11 ..
     skandhe vā gātradeśe vā lagnaṃ carme'valakṣyate .
     ajinī nāma nāgo'yaṃ kurute bhūdhanakṣayam .
     nainaṃ spṛśenna vīkṣeta yadīcchedātmanaḥ śriyam .. 12 ..
     maṇḍalāni pradṛśyante ekaṃ dve vā bahūni vā .
     virūpāṇyudgatānīva maṇḍalī kulanāśanaḥ .. 13 ..
     tāni śvetāni yasya syuḥ śvitrī sa dhananāśanaḥ .. 14 hṛdaye udare caiva trike pucchasya mūlataḥ .
     gude meḍhre pade caiva āvartena hataśriyam .
     yoginaṃ kurute bhūpaṃ pravāsinamupadrutam .. 15 ..
     gacchato yasya gulphābhyāṃ bhavet saṃgharṣaṇaṃ muhuḥ .
     api sarvaguṇairyuktastyājyaśca sa mahābhayaḥ ..
     rāṣṭraṃ dhanaṃ kulaṃ sainyaṃ maitraṃ dārān tathā prajāḥ ..
     kṣapayatyaśubho nāgo dṛṣṭamātro na saṃśayaḥ ..
     tatrāpamriyate lokastatra vajrabhayaṃ bhavet .
     vyādhivahnibhayaṃ vātra yatrāste sa mahābhayaḥ .. 16 ..
     bhṛśaṃ santāḍyamānastu pādaikaṃ yo na gacchati .
     pṛṣṭhodaraṃ samāvṛttya rekhā raktasamā yadi ..
     nyastāgrimapadasthāne paścāt pātaḥ pade yadi .
     api sarvaguṇairyukto rāṣṭrahāyaṃ gajādhamaḥ ..
     rāṣṭrādapākriyate'yaṃ bhūmujā śriyamicchatā .
     rāṣṭrānte rakṣito mohāt kurute rāṣṭrasaṃkṣayam .. 17 ..
     pādāścātyantaviṣamā dantau cānyonyavaiṣamau .
     pañjaro dṛśyate bhagna eko vāṣṭau dvayo'thavā ..
     dantau vā calato yasya kimu vā na prarohataḥ ..
     kumbhau vā viṣadau yasya muṣalīsa gajādhamaḥ .
     rāṣṭradurgabalāmātyakṣayakṛttaṃ parityajet .. 18 ..
     carmakhaṇḍa ivābhāti bhāle yasyātikarkaśaḥ .
     bhālī sa kurute nāgo bhartuḥ kuladhanakṣayam .. 19 ..
     puṣṭo viśālaḥ saddantaḥ satkāro'pi śubho'pi san .
     na raṇe sāhaso yasya sa niḥsattvo gajādhamaḥ ..
     sarveṣāṃ gajadoṣāṇāmukta eva mahānayam .
     yenaikena guṇāḥ sarve tṛṇāyante suniścitam .. 20
pālakāpyastu .
     kṣīṇadantāṅgaśuṇḍatvaṃ viṣamatvaṃ radādiṣu .
     śiraḥ kṣīṇamadhaḥ puṣṭirete doṣā gaje matāḥ .. *
gārgyastu .
     ye kuñjarāstanuradāstanugaṇḍaśuṇḍāḥ kṣīṇāḥ sudīnavapuṣo gurudīghapucchāḥ .
     vaśyādibhiḥ khalu guṇairahitā hitāya te bhūbhujāmabhimatā nahi vīkṣaṇīyāḥ ..
     yo na sravenmadajalaṃ tanumūrdhvabhāgo nirvīryatāmupagato bahubhojane'pi .
     necchatyasāvupagatānaparānnihantuṃ bhūmībhujā na hi gajo'yamavekṣaṇīyaḥ ..
     doṣairduṣṭān gajānrājā na vīkṣeta kadācana .
     nyasedvā pararāṣṭreṣu nagarāt kriyate bahiḥ ..
     dadyāt dvijebhyaḥ śuddhebhyo gaṇakāyāthavā nṛpaḥ .
     dṛṣṭvā yadi gajān duṣṭān dadyācchṛṅgiśataṃ dvije .
     puraṃ nīrājayedvāpi ātmānaṃ vāthavā sutam .
     devasūktena juhuyādayutaṃ vātitatparaḥ ..
     tilān vā juhuyādagnau tatpratīkārahetave .
     brahmādijātibhedena jātiruktā caturvidhā ..
     caturvidhānāṃ bhūpānāṃ vāhane te śubhapradāḥ .
     ye doṣā doṣavattvānāṃ ta eva syuḥ svajātitaḥ ..
     ye vyādhayo narāṇāṃ syuste gajānāmapi smṛtāḥ .
     cikitsāpi tathā teṣāṃ mātrā caiva garīyasī ..
iti gajaparīkṣā .. iti bhājarājakṛtayuktikalpataruḥ ..

[Page 5,531a]
haste, vya, pāṇau . yathā . haste karoti . iti mugdhabodhavyākaraṇam ..

hastekaraṇaṃ, klī, pāṇigrahaṇam . vivāhaḥ . iti kecit ..

hastyaḥ, tri, (hasta + tena yathākathācahastābhyāṃ ṇayatau . 5 . 1 . 98 . iti yat .) hastena dattaḥ . hastena kṛtaḥ . iti siddhāntakaumudī ..

hastyadhyakṣaḥ, puṃ, (hastiṣu adhyakṣaḥ) gajādhyakṣaḥ . tallakṣaṇaṃ yathā --
     hastiśikṣāvidhānajño vanyajātiviśāradaḥ .
     kleśakṣamastathā rājño gajādhyakṣaḥ praśasyate ..
iti mātsye 189 adhyāyaḥ ..

hastyāyurvedaḥ, puṃ, (hastina āyurvedaḥ .) gajāyurvedaḥ . hasticikitsāśāstram . tatpramāṇaṃ hastiśabde draṣṭavyam ..

hastyārohaḥ, puṃ, (hastinamārohatīti . ā + ruha + kaḥ .) hastipakaḥ . ityamaraḥ . 2 . 8 . 59 .. tallakṣaṇaṃ yathā --
     etaireva guṇairyuktaḥ svāsanaśca viśeṣataḥ .
     gajāroho narendrasya sarvakarmaṇi śaśyate ..
etairhastyadhyakṣaguṇaiḥ . iti mātsye 189 aḥ ..

hasraḥ, tri, (hasati nirarthakamiti . hasa + sphāritañcīti . uṇā° 2 . 13 . iti rak .) mūrkhaḥ . ityuṇādikoṣaḥ ..

hahalaṃ, klī, hālāhalam . iti śabdacandrikā ..

hahāḥ, puṃ, hāhānāmagandharvaḥ . iti śabdamālā ..

, o li tyāge . iti kavikalpadrumaḥ .. (hvā°para°-saka°-aniṭ .) o hāka tyāge iti prasiddhoyam . yatra hāka iti grahaṇaṃ tatrāsyaiva . tena dāmā gai hāka ityādi sūtreṇāsya hīyate ityādi . anyasya hāyate ityādi . o hīnaḥ . li jahāti . akarmakaścāyam . yathā . svārthāddhīnaḥ . evaṃ jahāti apaiti svārtho yasyāmiti jahatsvārthā vṛttiḥ . iti durgādāsaḥ ..

, o ṅa ligatau . iti kavikalpadrumaḥ .. (hvā°ātma°-saka°-aniṭ .) o, hānaḥ . ṅa li, jihīte . iti durgādāsaḥ ..

, vya, viṣādaḥ . śokaḥ . artiḥ . ityamaraḥ . 3 . 4 . 255 .. (yathā, mahābhārate . 3 . 63 . 3 ..
     hā nātha ! hā mahārāja ! hā svāmin ! kiṃ jahāsi mām .
     hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane ..
) kutsā iti medinī ..

hāṅgaraḥ, puṃ, svanāmakhyātajalajantuḥ . iti śabdacandrikā .. tatparyāyaḥ avahārakaśabde draṣṭavyaḥ ..

hāṭakaṃ, klī, (haṭati śobhate iti . haṭa dīptau + ṇvul .) svarṇam (yathā, māghe . 13 . 63 .
     navahāṭakeṣṭakacitaṃ dadarśa saṃ kṣitipasya vastyamatha tatra saṃsadi .. asya paryāyo yathā --
     svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam .
     tapanīyañca gāṅgeyaṃ kaladhautañca kāñcanam ..
     cāmīkaraṃ śātakumbhaṃ tathā kārtasvarañca tat .
     jāmbunadaṃ jātarūpaṃ mahārājata ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. hāṭakaparimitaḥ . jātarūpebhyaḥ parimāṇe . 4 . 3 . 153 . iti aṇ ..) dhustūraḥ . ityamaraḥ . 2 . 9 . 94 .. svarṇanirmite, tri ..

hāṭakamayaṃ, tri, svarṇamayam . hāṭakaśabdāt mayaṭpratyayena niṣpannam ..

hāṭakeśvaraḥ, puṃ, (hāṭakasya īśvaraḥ .) godāvarītīrasthaśivaḥ, . yathā --
     etasminnantare prāptāḥ sarva evarṣipārthivāḥ .
     draṣṭaṃ trailokyabhartāraṃ tryambakaṃ hāṭakeśvaram ..
     tataḥ kapivaraḥ prāpto ghṛtācyā saha sundari ! .
     snātvā godāvarītīrthe didṛkṣurhāṭakeśvaram ..
iti vāmane 62 adhyāyaḥ .. (vitalasthito mahādevaḥ . yathā, bhāgavate . 5 . 24 . 17 . tato'dhastādvitale haro bhagavān hāṭakeśvaraḥ svapārṣadabhūtagaṇāvṛtaḥ prajāpatisargopabṛṃhaṇāya bhavo bhavānyā saha mithunībhūyāste . yataḥ pravṛttā saritpravarā hāṭakī nāma bhavayorvīryeṇa . yattaccitrabhānurmātariśvanā samidhyāmāna ojasā pibati . tanniṣṭhyūtaṃ hāṭa kākhyaṃ suvarṇaṃ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhirdhārayanti ..)

hātavyaṃ, tri, (hā + tavya .) tyaktavyam . yathā .
     hātavyo'yamasāra evavirasaḥsaṃsāra ityādikam .
     sarvasyaiva hi vāci cetasi punaḥ kasyāpi puṇyātmanaḥ .
iti śāntiśatakam ..

hātraṃ, klī, (hā + ṣṭran .) vetanam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. pramathanam . maraṇam . rākṣasaḥ . iti saṃkṣiptasāroṇādivṛttiḥ ..

hānaṃ, klī, (hā + ktaḥ .) tyāgaḥ . iti jaṭādharaḥ ..

hāniḥ, strī, (hā + vahiśriśruyudrugleti . uṇā° 4 . 5 . iti niḥ . yadvā, hā + ktin . glāmlājyāhābhyo niḥ . 3 . 3 . 94 . ityasya vārtikoktyā niḥ .) kṣatiḥ . tatparyāyaḥ . apahāraḥ 2 apacayaḥ 3 . iti jaṭādharaḥ .. (yathā, mahābhārate . 5 . 99 . 4 .
     atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ .
     ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate ..
)

hānukaḥ, tri, ghātukaḥ . iti kecit ..

hāndraṃ, klī, (hana + bhrasjigaminamihanīti .. uṇā° 4 . 159 . iti ṣṭran vṛddhiśca .) maraṇam . ityuṇādikoṣaḥ ..

hāputtrikā, strī, pakṣiviśeṣaḥ . tatparyāyaḥ . sarṣapī 2 khañjanikā 3 tulikā 4 sphoṭikā 5 . iti trikāṇḍaśeṣaḥ ..

hāputtrī, strī, hāputtrikā . yathā --
     gobhaṇḍīraḥ paṅkakīro hāputtrī rājabhaṭṭikā .. iti hārāvalī ..

[Page 5,531c]
hāphikā, strī, jṛmbhā . hāi iti bhāṣā . tatparyāyaḥ . upapuṣpikā 2 . iti hārāvalī ..

hāyanaḥ, puṃ, klī, (jahāti tyajati jihīte prāpnoti vā bhāvāniti . hā tyāge hā gatau vā + haśca brīhikālayoḥ . 3 . 1 . 148 . iti ṇyuṭ .) vatsaraḥ . ityamaraḥ . 1 . 4 . 20 .. (yathā, bhāgavate . 1 . 6 . 8 .
     ahañca tadbrahmakule ūṣivāṃstadapekṣayā .
     digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ ..
)

hāyanaḥ, puṃ, (jahātyudakamiti . hā + haśca brīhikālayoḥ . 3 . 1 . 148 . iti ṇyuṭ .) brīhibhedaḥ . agniśikhā . iti medinī ..

hāraṃ, tri, (hareridaṃ . hari + aṇ . pakṣe haratīti . haraṃ tadeva . hara + svārthe aṇ .) harisambandhīyam . haraṇakartṛ . yathā --
     yacchṛṇvato'paityaratirvitṛṣṇā satvañca śudhyatyacireṇa puṃsaḥ .
     bhaktirharau tatpuruṣe ca sakhyaṃ tadeva hāraṃ vada manyase cet ..
iti śrībhāgavate . 10 . 72 ..
     tadeva hāraṃ hareścaritaṃ manoharaṃ vā .. iti taṭṭīkāyāṃ śrīdharasvāmī ..

hāraḥ, puṃ, hniyate mano yena . hṛ + ghañ .) muktāmālā . tatparyāyaḥ . muktāvalī 2 . ityamaraḥ 2 . 6 . 105 .. hārā 3 yaṣṭiḥ 4 yaṣṭī 5 latā 6 . iti śabdaratnāvalī .. (yathā, kumāre . 5 . 8 .
     vimucya sā hāramahāryaniścayā vilolayaṣṭipraviluptacandanam .
     babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati ..
hriyante prāṇā yatreti .) yuddham . iti medinī .. (hṛ + bhāve ghañ . haraṇam . yathā, bhāgavate . 10 . 63 . 17 .
     haṃsyunmargān hiṃsayā vartamānān janmaitatte bhārahārāya bhūmeḥ ..)

hārakaḥ, puṃ, (haratīti . hṛ + ṇvul .) kitavaḥ . cauraḥ . gadyabhedaḥ .. vijñānaviśeṣaḥ . iti medinī .. śākhoṭavṛkṣaḥ . iti śabdacandrikā .. bhājakāṅkaḥ . iti līlāvatī .. haraṇakartari, tri .. (yathā, manuḥ . 11 . 51 .
     vastrāpahārakaḥ śvetraṃ paṅgutāmaśvahārakaḥ ..)

hārahārā, strī, kapiladrākṣā . iti rājanirghaṇṭaḥ ..

hārahūraḥ, puṃ, madyam . iti hemacandraḥ ..

hārahūrā, strī, drākṣā . iti halāyudhaḥ .. (paryāyo yathā --
     drākṣā svāduphalā proktā tathā madhurasāpi ca .
     mṛdvīkā hārahūrā ca gostanī cāpi kīrtitā ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

[Page 5,532a]
hārāvalī, strī, puruṣottamakṛtakoṣaviśeṣaḥ . yathā,
     muktāmayātimadhurā masṛṇāvadātacchāyāghirāgataralāmalasadguṇaśrīḥ .
     sādhvī satāṃ bhajatu kaṇṭhamasau priyeva hārāvalī viracitā puruṣottamena ..
iti taddhṛtaślokaḥ .. (hārasya āvalī .) hāraśreṇī ca .. (yathā, gītagovinde . 11 . 13 .
     hārāvalītaralakāñcanakāñcidāmamañjīrakaṅkaṇamaṇidyutidīpitaśca ..)

hāriḥ, strī, (haratīti . hṛ + bāhulakāt iñ . ityuṇādivṛttau ujjvaladattaḥ . 4 . 124 .) pathikasantānaḥ . dyūtādibhaṅgaḥ . iti medinī .. rucire, tri ..

hārikaṇṭhaḥ, puṃ, (hārī manoharaḥ kaṇṭhaḥ kaṇṭharavo yasya .) kokilaḥ . (hārī hārayuktaḥ kaṇṭho yasya .) hārānvitagale, tri . iti medinī ..

hāriṇikaḥ, puṃ, (hariṇaṃ hantīti . hariṇa + pakṣimatsyabhṛgān hanti . 4 . 4 . 35 . iti ṭhak .) vyādhaḥ . hariṇaghātakaḥ . iti kecit ..

hāritaḥ, puṃ, pakṣiviśeṣaḥ . tatparyāyaḥ . haritālukaḥ 2 . iti jaṭādharaḥ .. hārītaḥ 3 . iti medinī .. asya māṃsaguṇāḥ hārītakaśabde draṣṭavyāḥ . haridvarṇaśca .. (haritasya hariścandrapauttrasyāpatyaṃ pumāniti . harita + aṇ . haritaputtraḥ . yathā, harivaṃśe . 13 . 28 .
     harito rohitasyātha cañcurhārita ucyate ..)

hāritakaṃ, klī, (haritakameva . svārthe aṇ .) śākam . iti śabdaratnāvalī ..

hāridraḥ, puṃ, kadambavṛkṣaḥ . (haridrayā raktam . haridrā + haridrāmahārajanābhyāmañ vaktavyaḥ . 4 . 2 . 2 . ityasya vārtikoktyā añ .) haridrārañjite, tri . iti medinī .. haridrāvarṇaḥ . iti hemacandraḥ .. (yathā, bṛhatsaṃhitāyām . 5 . 58 .
     dūrvākāṇḍaśyāme hāridre vāpi nirdiśenmarakam ..) viṣabhedaḥ . yathā --
     haridrātukhyamūlo yo hāridraḥ sa udāhṛtaḥ . iti bhāvaprakāśaḥ ..

hārī, strī, muktā . yathā --
     muktā muktāphalaṃ śuktibījaṃ hārī ca mauktikam ..) iti śabdaratnāvalī ..

hārī, [n] tri, (hāro'styasyeti . iniḥ .) hāraviśiṣṭaḥ . yathā --
     keyūravān kanakakuṇḍalavān kirīṭī hārī hiraṇmayavapurdhṛtaśaṅkhacakraḥ . iti nārāyaṇadhyānam . (haratīti . hṛ + ṇiniḥ .) haraṇakartā .. yathā, mahābhārate . 3 . 2 . 65 .
     hriyate vadhyamāno'pi naro hāribhirindriyaiḥ .
     vimūḍhamaṃjño duṣṭāśvairudbhrāntairiva sārathiḥ ..
manoharaḥ . yathā, śākuntale prastāvanāyām .
     tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ .
     eṣa rājeva duṣmantaḥ sāraṅgeṇātiraṃhasā ..
)

hārītaḥ, puṃ, pakṣibhedaḥ . (asya lakṣaṇaṃ guṇāśca .
     hārīto raktapittaḥ syāddharito'pi sa kathyate . hārīto hārīla iti loke .
     hārīto rūkṣa uṣṇaśca raktapittakaphāpahaḥ .
     svedasvarakaraḥ proktaḥ īṣadvātakaraśca saḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. āyurveda kartari ca . yathā --
     agniveśaśca bhelaśca jatṛkarṇaḥ parāśaraḥ .
     hārītaḥ kṣārapāṇiśca jagṛhustanmurnevacaḥ ..
iti carake sūtrasthāne prathame'ghyāye ..) munibhedaḥ . sa ca dharmaśāstrakartā . (yathā, yājñavalkyaḥ . 1 . 4 .
     manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ .
     yamāpastambasambartāḥ kātyāyanabahaspatī ..
     parāśaravyāsaśaṅkhalikhitā dakṣagautamau .
     śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ ..
ayañca paurāṇika āsīt . yathā, bhāgavate . 12 . 7 . 5 .
     trayyāruṇiḥ kaśyapaśca sāvarṇirakṛtavraṇaḥ .
     vaiśampāyanahārītau ṣaḍ vai paurāṇikā ime ..
) kaitavaḥ . iti medinī ..

hārītakaḥ, puṃ, (hārīta eva . svārthe kan .) hārītapakṣī . hārila iti haritāla iti ca bhāṣā . tasya māṃsaguṇāḥ . svādutvam . kaphapittāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ ..

hārdaṃ, klī, (hṛdayasya bhāvaḥ karma vā . hṛdaya +
     hāyanāntayuvādibhyo'ṇ . 5 . 1 . 130 . ityaṇ . hṛdayasya hṛllekhayadaṇalāseṣu . 6 . 3 . 50 . iti hṛdādeśaḥ .) prema . snehaḥ . ityamaraḥ . 1 . 7 . 27 .. (yathā, mahābhārate . 13 . 71 . 52 .
     gāvo lokāṃstārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke .
     yastajjānan na gavāṃ hārdameti sa vai gantā nirayaṃ pāpacetāḥ ..
abhiprāyaḥ . yathā, bhāgavate . 1 . 7 . 55 .
     arjunaḥ sahasājñāya harerhārdamathāsinā .
     maṇiṃ jahāra mūrdhanyaṃ dvijasya saha mūrdhajam ..


hārdī, [n] tri, (hārdamasyāstīti . iniḥ .) snehayuktaḥ . yathā --
     ayañca nikṛtaḥ puttrairdārairbhṛtyaistathojjhitaḥ .
     svajanena ca santyaktasteṣu hārdī tathāpyati ..
iti devīmāhātmyam ..

hāryaḥ, puṃ, (hriyate iti . hṛ + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) vibhītakavṛkṣaḥ . hartavye, tri . iti medinī .. (yathā, kumāre . 5 . 70 .
     iyañca te'nyā purato viḍambanā yadūḍhayā vāraṇarājahāryayā .
     vilokya vṛddhokṣamadhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati ..
) haraṇīyāṅkaḥ . tatparyāyaḥ . bhājyaḥ 2 . iti līlāvatī ..

hālaḥ, puṃ, (halena krīḍatīti . aṇ . yadvā, halatīti . hala + jvalitikasantebhyo ṇaḥ . 3 . 1 . 140 . iti ṇaḥ .) balarāmaḥ . iti trikāṇḍaśeṣaḥ .. śālivāhanarājaḥ . iti hemacandraḥ .. halaḥ . iti medinī ..

hālakaḥ, puṃ, potaharitavarṇāśvaḥ . yathā --
     haritaḥ pītaharitacchāyaḥ sa eva hālakaḥ . iti hemacandraḥ ..

hālahalaṃ, klī, viṣabhedaḥ . iti śabdaratnāvalī ..

hālahālaṃ, klī, viṣabhedaḥ . iti śabdaratnāvalī ..

hālā, strī, (halyate kṛṣyate iva cittamanayeti . hala + ghañ . ṭāp .) madyam . ityamaraḥ . 2 . 10 . 39 .. (paryāyo yathā --
     madyantu sīdhumaireyamirā ca madirā surā .
     kādambarī vāruṇī ca hālāpi balavallabhā ..
iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) tālādiniryāsamadyam . iti rājanirghaṇṭaḥ .. (yathā, māghe 10 . 21 .
     yoṣidityabhilalāṣa na hālāṃ dustyajaḥ khalu sukhādapi mānaḥ ..)

hālāhaḥ, puṃ, citravarṇaghoṭakaḥ . iti kecit ..

hālāhalaṃ, klī, puṃ (hālāmapi halatīti . hala + ac .) viṣabhedaḥ . tatparyāyaḥ . hālahalam 2 hāhalam 3 halāhalam 4 hālahalam 5 hāhālam 6 . iti śabdaratnāvalī .. tasya svarūpaṃ yathā --
     gostanābhaphalo gucchastālapatracchadastathā .
     tejasā yasya dahyante samīpasthā drumādayaḥ ..
     asau hālāhalo kṣeyaḥ kiṣkindhyāyāṃ himālaye ..
     dakṣiṇābdhitaṭe deśe koṅkaṇe'pi ca jāyate ..
iti bhāvaprakāśaḥ .. madyam . iti rājanirghaṇṭaḥ .. (yathā ca vābhaṭe uttarasthāne 35 adhyāye .
     kālakūṭendravatsākhyaśṛṅgīhālahalādikam ..)

hālāhalaḥ, puṃ, (hālāhalamastyasyeti . ac .) kīṭaviśeṣaḥ . tatparyāyaḥ . ajjalikā 2 kuṭilakīṭakaḥ 3 . iti rājanirghaṇṭaḥ ..

hālāhaladharaḥ, puṃ, (dharatīti . dhṛ + ac . hālāhalasya dharaḥ .) sarpaḥ . iti śabdaratnāvalī ..

hālāhalā, strī, (hālāhalamastyasyā iti . ac . ṭāp .) kṣudramūṣikā . yathā --
     hālāhalāstvañjalikā girikā bālamūṣikā . iti jaṭādharaḥ ..

[Page 5,533a]
hālāhalī, strī, madirā . iti rājanirghaṇṭaḥ ..

hālikaḥ, tri, halena khanati yaḥ . (halasyāyamiti vā + hala + halasīrāt ṭhak . 4 . 3 . 124 . iti ṭhak .) halasya voḍhā . halasambandhī . tatparyāyaḥ . sairikaḥ 2 . ityamaraḥ . 2 . 9 . 64 .. (yathā, vakroktipañcāśikāyām . 2 .
     tvaṃ hālāhalabhṛtkaroṣi manaso mūrchāṃ mamāliṅgito hālāṃ naiva bibharmi naiva ca halaṃ mugdhe ! kathaṃ hālikaḥ .
     satyaṃ hālikataiva te samucitā śaktasya govāhane vakroktyeti jito himādrisutayā smero haraḥ pātu vaḥ ..
)

hālinī, strī, sthūlapallī . iti hemacandraḥ ..

hālī, strī, kaniṣṭhā śyālikā . iti hemacandraḥ ..

hāluḥ, puṃ, (halyate'neneti . hala + uṇ . ityuṇādivṛttau ujjvalaḥ . 1 . 1 .) dantaḥ . iti trikāṇḍaśeṣaḥ ..

hāvaḥ, puṃ, (hve + ghañ .) āhvānam . iti jaṭādharaḥ .. strīṇāṃ śṛṅgārabhāvajāḥ kriyāḥ . yathā,
     strīṇāṃ vilāsavivvokavibhramā lalitaṃ tathā .
     helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ ..
ityamaraḥ . 1 . 7 . 31 .. strīṇāṃ vilāsādayaḥ śṛṅgārabhāvajāḥ kriyāḥ hāvaśabdenocyante . kriyāḥ ceṣṭāḥ . śṛṅgārabhāvo ratiḥ tatra jātāḥ śṛṅgārabhāvajāḥ . hūyante rāgiṇo'tra hāvaḥ huli home'dane ādhāre ghañ . hūyante rāginaḥ kāmāgnāvaneneti karaṇe vā ghañ . yaduktam .
     yuvāno'nena hūyante nārībhirmadanānale .
     ato nirucyate hāvaste vilāsādayo matāḥ ..
iti . hā kaṣṭaṃ vayati śoṣayatīti vai śoṣe ityasmāt ḍe vā . yadāha bharataḥ .
     alaṅkārāśca nāṭyajñairjñeyā bhāvarasāśrayāḥ .
     yauvaneṣvadhikaḥ strīṇāṃ vikārā vaktragātrajāḥ ..
tathā .
     līlā vilāso vicchittirvibhramaḥ kilakiñcitam .
     moṭṭāyitaṃ kuṭṭamitaṃ vivvoko lalitaṃ tathā .
     vikṛtañceti mantavyā daśa strīṇāṃ svabhāvajāḥ ..
ityamarabharatau .. * .. tallakṣaṇaṃ yathā --
     grīvārecakasaṃyukto bhrūnetrādivikāśakṛt .
     bhāvādīṣatprakāśo yaḥ sa hāva iti kathyate ..
ityujjvalanīlamaṇiḥ ..

hāsaḥ, puṃ, (hasa + ghañ .) hāsyam . ityamaraḥ . 1 . 7 . 19 .. (yathā, raghuḥ . 12 . 36 .
     saṃrambhaṃ maithilīhāsaḥ kṣaṇasaumyāṃ nināyatām .
     nivātastimitāṃ velāṃ candrodaya ivodadheḥ ..
) vikāśaḥ . yathā, bhaṭṭiḥ . 2 . 3 .
     vimbāgataistīravanaiḥ samṛddhiṃ nijāṃ vilokyāpahṛtāṃ payobhiḥ .
     kūlāni sāmarṣatayeva tenuḥ sarojalakṣmīṃ sthalapadmahāsaiḥ ..
)

hāsāḥ, [s] puṃ, (jahāti śītakiraṇamiti . hā + vahihādhāñbhyaśchandasi . uṇā° 4 . 220 . iti asun . tasya suṭ ca .) candraḥ . vaidikaśabdo'yam ..

hāsikā, strī, hāsyam . iti hemacandraḥ ..

hāstikaṃ, klī, (hastināṃ samūhaḥ . hastin + acittahastidhenoṣṭhak . 4 . 2 . 47 . iti ṭhak .) hastisamūhaḥ . ityamaraḥ . 2 . 8 . 36 .. (yathā, mahābhārate . 9 . 49 . 10 .
     datvā ca dānaṃ vividhaṃ nānāratnasamanvitam .
     sagohāstikadāsīkaṃ sājāvi gatavān vanam ..
hastinā caratīti . carati . 4 . 4 . 8 . iti ṭhak .) hastyārohe, tri ..

hāstinaṃ klī, (hastinā nṛpeṇa nirvṛttamiti . hastin + aṇ .) hastināpuram . iti trikāṇḍaśeṣaḥ . (hastī pramāṇamasya . hastin + puruṣahastibhyāmaṇ ca . 5 . 2 . 38 . iti aṇ .) gajaparimāṇe hastahastisambandhini ca tri ..

hāstinapuraṃ, klī, (hāstinaṃ puram .) hastināpuram . iti hemacandraḥ .. (yathā, mahābhārate . 9 . 35 . 6 .
     sa gatvā hāstinaparaṃ dhṛtarāṣṭraṃ sametya ca .
     uktavān vacanaṃ tathyaṃ hitañcaiva viśeṣataḥ ..
)

hāsyaṃ, klī, (hasa + ṇyat .) rasaviśeṣaḥ . sa ca kautukodbhavam . tatparyāyaḥ . hāsaḥ 2 hasaḥ 3 . ityamaraḥ . 1 . 1 . 19 .. hasanam 4 ghargharaḥ 5 hāsikā 6 . iti hemacandraḥ .. * .. atha hāsaḥ .
     vikṛtākāravāgveśaceṣṭādeḥ kutukād bhavet .
     hāsyā hāsaḥ sthāyibhāvaḥ śvetaḥ pramathadaivataḥ ..
     vikṛtākāravākceṣṭaṃ yadālokya hasej janaḥ .
     tadatrālambanaṃ prāhuḥ tacceṣṭoddīpanaṃ matam ..
     anubhāvo'kṣisaṅkocavadanasmeratādikaḥ ! nidrālasyāvahitthādyā atra syurvyabhicāriṇaḥ ..
     jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca .
     nīcānāmapahasitaṃ tathātihasitañca ṣaḍbhedāḥ ..
     īṣadvikāsi kathanaṃ smitaṃ syāt syanditādharam .
     kiñcillakṣyadvijaṃ tatra hasitaṃ kathitaṃ budhaiḥ ..
     madhurasvaraṃ vihasitaṃ sāṃsaśiraḥ kampamavahasitam .
     apahasitaṃ sāsrākṣavikṣiptāṅgaṃ bhavatyatihasitam ..
yathā mama .
     gurorgiraḥ pañca dinānyadhītya vedāntaśāstrāṇi dinadvayañca .
     amī samāghrāya ca tarkapādān samāgatāḥ kukkuṭamiśrapādāḥ ..
asya nāṭakamelakaprabhṛtiṣu paripoṣo draṣṭavyaḥ . atra ca .
     yasya hāsaḥ sa cet kvāpi sākṣānnaiva nibadhyate .
     tathāpyeṣa vibhāvādisāmarthyādupalabhyate ..
     abhedena vibhāvādi sāvāraṇyāt pratīyate .
     sāmājikaistatī hāsyaraso'yamanubhūyate ..
evamanyeṣvapi raseṣu draṣṭavyam . iti sāhityadarpaṇe 3 paricchedaḥ .. * .. tasya śubhāśubhalakṣaṇaṃ yathā --
     akampaṃ hasitaṃ śreṣṭhaṃ mīlitākṣamaghāpaham .
     asakṛddhasitaṃ duṣyet tat sonmādasya naikadhā ..
iti gāruḍe . 65 . 35 adhyāyaḥ .. (hāsayogye, tri . yathā raghuḥ . 2 . 43 . saṃruddhaceṣṭasya mṛgendra ! kāmaṃ hāsyaṃ vacastadyadahaṃ vivakṣuḥ ..)

hāhalaṃ, klī, halāhalaviṣam . iti śabdaratnāvalī ..

hāhāḥ, [s] puṃ, devagandharvaviśeṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..

hāhāḥ, puṃ, devagandharvaviśeṣaḥ . yathā --
     hāhā hūhūścaivamādyā gandharvāstridivaukasām .. ityamaraḥ . 1 . 1 . 55 .. devatānāṃ hāhāhūhūviśvāvasutumburucitrarathaprabhṛtayo gandharvaśabdavācyāḥ . upāsyopāsakalakṣaṇasambandhaḥ . avyutpanno'yaṃ hāhāśabdaḥ . hāhati śabdaṃ jahatīti trāsusiti hāko vic ityevaṃ vyutpanne tu śasādyaci dhorālopo'cyaghāvityālopaḥ sāt . asi pratyaye hāhaḥśabdaśca sānto'pi . gandharvo hāhasi prokto gandharvo gāyane'pi ca . iti sāhasāṅkaḥ . gandharva pītihāhasoriti vācaspatiḥ . hāhāśabdo'pi dṛśyate . haṃho hāhā hūhū ca dvau vṛṣaṇaścaiva tumbururiti vyāḍiprabhṛtayaḥ . iti bharataḥ .. * .. vismayaśabde śokaśabde ca vya . yathā --
     tato hāhā kṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat ..
     praharṣañca paraṃ jagmuḥ sakalā devatāgaṇāḥ ..
iti mārkaṇḍeyapurāṇe devīmāhātmye . 3 . 40 ..

hāhākāraḥ, puṃ, (hāhā ityavyaktaśabdasya kāraḥ karaṇam .) yuddhakalaravaḥ . iti kecit .. (yathā, mahābhārate . 1 . 19 . 16 .
     hāhākāraḥ samabhavattatra sahasraśaḥ .
     anyonyaṃ chindatāṃ śastrairāditye lohitāyati ..
śokadhvaniḥ . yathā --
     udvaho vikaṭo vāyuḥ karālo vātyayānvitaḥ .
     deśavṛkṣalatānāñca hāhākārāya kalpate ..
iti jyotiṣe vāyuphalam ..

hāhālaṃ, klī, viṣam . iti śabdaratnāvalī ..

hi, na vardhane . gatau iti kavikalpadrumaḥ . (bhvā°para°-saka°-aniṭ .) gatiriha antarbhūtañyarthatvāt gatipreraṇam . na, prahiṇu svasūnumiti bhaṭṭiḥ . vardhane viralaprayogaḥ . iti durgādāsaḥ ..

[Page 5,534a]
hi, vya, hetuḥ . (yathā, śākuntale . 1 aṅke .
     aśaṃsayaṃ kṣattraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ .
     satāṃ hi sandehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ ..
) avadhāraṇam . ityamaraḥ . 3 . 4 . 256 ; 3 . 4 . 5 .. pādapūraṇam . viśeṣaḥ . praśnaḥ . (yathā, rāmāyaṇe . 2 . 64 . 30 .
     nābhivādayase mādya na ca māmabhibhāṣase .
     kiñca śeṣe tu bhūmau tvaṃ vatsa ! kiṃ kupito hyasi ..
) hetvapadeśaḥ . sambhramaḥ . asūyā . iti medinī .. śokaḥ iti śabdaratnāvalī ..

hiṃsakaḥ, puṃ, (hinasti tacchīlaḥ . hiṃsa + ṇvul .) hiṃsrapaśuḥ . atharvavidbrāhmaṇaḥ . śatruḥ . iti śabdaratnāvalī ..

hiṃsakaḥ, tri, (hiṃsa + ṇvul .) hiṃsākartā . tatpraryāyaḥ . ghātukaḥ 2 hiṃsraḥ 3 śarāruḥ 4 hantā 5 . iti śabdaratnāvalī .. sa cāṣṭavidhaḥ . yathā --
     bhoktānumantā saṃskartā krayivikrayihiṃsakāḥ .
     upahartā ghātayitā hiṃsakāścāṣṭadhādhamāḥ ..
iti kāśīkhaṇḍam .. * .. sādhvībhāryādihiṃsane doṣo yathā --
     bhāryāṃ priyasakhīṃ yastu sādhvīṃ hiṃsati nirghṛṇaḥ .
     na te'mṛtaṃ prāpnuvanti hiṃsakā duṣṭayonijāḥ ..
iti vārāhe brāhmaṇadīkṣāsūtranāmādhyāyaḥ .. * .. śaraṇāgatādihiṃsakasya avyavahāryatvaṃ yathā --
     śaraṇāgatabālastrīhiṃsakān saṃvasenna tu .
     cīrṇavratānapi sadā kṛtaghnasahitānimān ..
iti prāyaścittatattvadhṛtayājñavalkyavacanam ..

hiṃsā, strī, (hiṃsanamiti . hiṃsa + aḥ . ṭāp .) ghātaḥ . iti medinī .. cauryādikarma . yathā . hiṃsā cauryādikarma ca . ityamaraḥ . 3 . 3 . 218 .. caurasya karma cauryaṃ ādinā bandhanatāḍanavṛttināśatrāsādi ca cakārādvadho'pi hiṃsā . iti taṭṭīkāyāṃ bharataḥ .. * .. hiṃsite pratihiṃsāyāṃ doṣābhāvo yathā --
     kṛte pratikṛtaṃ kuryāt hiṃsite pratihiṃsitam .
     na tatra doṣaṃ paśyāmi duṣṭe doṣaṃ samācaret ..
iti gāruḍe . 115 . 47 .. viṣṇubhaktānāṃ brāhmaṇādīnāñca hiṃsākarturacirānnāśo yathā --
     duṣṭā yadā me bhaktānāṃ brāhmaṇānāṃ gavāmapi .
     kratūnāṃ devatānāñca hiṃsāṃ kurvanti niścitam .
     tadācirante naśyanti yathā vahnau tṛṇāni ca ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe . 6 . 61-62 .. paśuhisāniṣedho baliśabde draṣṭavyaḥ .. * .. atha vedhahiṃsāvicāraḥ . mā hiṃsyāt sarvā bhūtāni ityatra marvaśabdasya vyāpakārthaparatayā etadvidhimanullaṅghya . vāyavyaṃ śvetamālameta . ityādividhervipayāprāpteragatyā vaidhātiriktaviṣayatvam . sarvāḥ sarvāṇi chandasi vetyanena tat padaṃ siddham . yadapi nānādarśanaṭīkākṛdbhirvācaspatimiśraistattvakaumudyāṃ abhihitam . na ca mā hiṃsyāt sarvā bhūtāni iti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīsomīyaṃpaśumālabhet ityanena bādhyeta iti vācyaṃvirodhābhāvāt virodhe hi balīvasā dubbalaṃ vādhyate . na cāsti virodhaḥ bhinnaviṣayatvāt . tathā hi mā hiṃsyāditi niṣedhena hiṃsāyā anarthahetubhāvo jñāpyatena punarakratvarthamapi . na cānarthahetutvakratūpakārakatvayoḥ kaścidasti virodhaḥ . hiṃsā hi puruṣasya doṣamāvakṣyati kratośca upakariṣyatītyantena . tadapi sāṃkhyanaye . mīmāṃsakamate tu virodha eva . tathā hi . gurunaye na khalu sarvabhūtahiṃsābhāvaviṣayakaṃ kāryaṃ iti niṣedhavidhyarthasya vāghaṃ vinā agnīsomīyapaśvālambhanaviṣayakaṃ kāryaṃ iti bhāvavidhyartha upapadyate . bhaṭṭanaye tu aṅge yathā tathāstu . na ca mukhyapaśuyāge puruṣārthe paśuhiṃsanasyārthasādhanatvamanarthasādhanatvañcopapadyate virodhāt vastutastu aṅge'pi virodho'styeva kuto vidhereṣa svabhāvo yaḥ svaviṣayasya sākṣāt paramparayā vā puruṣārthasādhanatvamavagamayati anyathā aṅgānāṃ pradhānopakārakatvamapi nāṅgīkriyate . arthasādhanatvaṃ balavadaniṣṭānanubandhīṣṭasādhanatvam . anarthasādhanatvaṃ valavadaniṣṭāsādhanatvam . na cānayorekatra samāveśa iti . ataevoktaṃ tasmāt yajñe vadho'vadha iti . nanvevaṃ śyenenābhicaran yajeta ityatra śyenasya śatruvadharūpeṣṭasādhanatvamavagataṃ abhicāro mūlakarma ceti manunā upapātakagaṇanamadhye pāṭhāt aniṣṭasādhanatvamavagataṃ tadetat kathamupapadyatāmiti cenmaivam . ātatāyinamayāntaṃ hanyādevāvicārayan ityekavākyatayā ātatāyisthale iṣṭasādhanatvam . anātatāyisthale tūpapātakatvena balavadaniṣṭasādhanatvam . ityavirodha iti . gurucaraṇā apyevam . iti tithyāditattvam .. * .. brāhmaṇasya hiṃsāniṣedho yathā --
     hiṃsā caiva na kartavyā vaidhahiṃsā tu rājasī .
     brāhmaṇaiḥ sā na kartavyā yataste sātvikā matāḥ ..
iti śrāddhavivekaṭīkāyāṃ govindānandadhṛtabṛhanmanuvacanam ..

hiṃsākarma, [n] klī, (hiṃsāpradhānaṃ karma .) atharvavedoktamantrayantrādiniṣpāditamāraṇoccāṭanādi . tatparyāyaḥ . abhicāraḥ 2 . ityamaraḥ . 3 . 2 . 19 ..

hiṃsāruḥ, puṃ, (hinastīti . hiṃsa + āruḥ .) vyāghraḥ . iti trikāṇḍaśeṣaḥ ..

hiṃsāluḥ, tri, vadhaśīlaḥ . ghātukaḥ . hisadhātorālupratyayena niṣpannaḥ ..

hiṃsālukaḥ, puṃ, (hiṃsālu + svārthe saṃjñāyāṃ vā kan .) hiṃsāśīlakukka raḥ . yathā --
     hiṃsālukaḥ khādukaḥ śvā yogito'larka iṣyate . iti hārāvalī .. hananaśīle, tri ..

hiṃsitaḥ, tri, (hiṃsa + ktaḥ .) hiṃsāprāptaḥ . yathā --
     yastu bhāgavatān dṛṣṭvā bhūtvā bhāgavataḥ śuciḥ .
     abhyutthānaṃ na kurvota ahaṃ tenāpi hiṃsitaḥ ..
     yastu kanyāṃ pitā dattvā na prayacchati tāṃ punaḥ .
     aṣṭī pitṛgaṇāstena hiṃsitā nātra saṃśayaḥ ..
iti vārāhe brāhmaṇadākṣāsūtranāmādhyāyaḥ ..

hiṃsīraḥ, puṃ, (hinastīti . hinsa + hiṃserīranīracau . uṇā° 5 . 18 . iti īran .) vyāghraḥ . khale, tri . iti uṇādivṛttiḥ ..

hiṃsraḥ, tri, (hinastīti . hiṃsa + namikampīti . 3 . 2 . 167 . iti raḥ .) hiṃsāśīlaḥ . tatparyāyaḥ . śarāruḥ 2 ghātukaḥ 3 . ityamaraḥ . 3 . 1 . 28 .. hiṃsakaḥ 4 hantā 5 . iti śabdaratnāvalī .. śārvaraḥ 6 . iti jaṭādharaḥ .. * .. hiṃsrāṇāṃ hiṃsane doṣābhāvo yathā --
     kṛpā kāryā satāṃ śaśvadahiṃsreṣu ca jantuṣu .
     hiṃsāyāṃ na hi doṣaśca hiṃsrāṇāñca vrajeśvara ! ..
iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 85 adhyāyaḥ .

hiṃsraḥ, puṃ, (hinastīti . hiṃsa + raḥ .) ghāraḥ . bhīmasenaḥ . haraḥ . ityuṇādikoṣaḥ ..

hiṃsrakaḥ, puṃ, (hiṃsra eva . kan .) hiṃsrapaśuḥ . iti śabdaratnāvalī ..

hiṃsrapaśuḥ, puṃ, (hiṃsraḥ) paśuḥ .) hiṃsakajantuḥ . tatparyāyaḥ . vyāḍaḥ 2 hiṃsrakaḥ 3 hiṃsakaḥ 4 śiviḥ 5 . iti śabdaratnāvalī .. śvāpadaḥ 6 . iti trikāṇḍaśeṣaḥ ..

hiṃsrā, strī, (hinastīti . hiṃsa + raḥ . ṭāp .) elāvalī . kākādanī . māṃsī . jaṭāmāṃsī . iti medinīkarahemacandrau .. gaveḍukā . gavedhukā . nāḍī . śirā . iti śabdacandrikā ..

hikka, ña kūje . iti kavikalpadrumaḥ .. (bhvā°ubha°-aka°-seṭ .) kopadhaḥ . ña, hikkati hikkate . kūjo'vyaktaśabdaḥ . hikvāyāmevāyamiti bhaṭṭamallaḥ . hikvati lokaḥ . iti durgādāsaḥ ..

hikka, ka ṅa hiṃse . iti kavikalpadrumaḥ .. (curā°ātma°-saka°-seṭ .) kopadhaḥ . ka ṅa, hikkayate . iti durgādāsaḥ ..

hikkā, strī, (hikka kūje + guroścetyaḥ . ṭāp . yadvā, hikkyate'nayeti . hikka + karaṇe ghañ .) rogopasargaviśeṣaḥ . hiṃckī iti bhāṣā . ityamaraḥ . 3 . 5 . 8 .. heṃkaṭī iti khyāto vyādhiviśeṣaḥ . hikvati kūjatyanayā hikkā . hikka ña kūje semaktāt saroriti aḥ . hikkayate hinastīti vā . hikva ka ṅa hiṃse pacāhityādan . higiti kṛtvā kāyati śabdāyate iti vā hikkā kai śabde hanajanāditi ḍaḥ . iti bharataḥ .. * .. atha hikkāroganidānam . dhanvantariruvāca .
     hikkāroganidānañca vakṣye suśruta ! tacchṛṇu .
     śvāsaikahetuprāgrūpasaṃkhyāprakṛtisaṃśrayā .
     hikkā bhaktodbhavā kṣudrā yamalā mahatīti ca .
     gambhīrā ca maruttatra tvarayā bhuktisevitaiḥ ..
     rūkṣatīkṣṇakharāśāntairannapānairapīḍitaḥ .
     karoti hikkāmarujāṃ mandaśabdāṃ kṣudhānugām ..
     samaṃ matsyānnapānena yā prāyāti ca sānnajā .
     āyāsāt pavanaḥ kruddhaḥ kṣudrāṃ hikkāṃ pravartayet ..
     jatrumūlapravisṛtāmalpavegayutāñca sā .
     vṛddhimāyāsato yāti bhuktamātre ca mārdavam ..
     cireṇa yamalairvegairāhāre'pyanuvartate .
     pariṇāmamukhe vṛddhiṃ pariṇāme ca gacchati ..
     kampayantī śiro grīvāmādhmātasyātitṛpyataḥ .
     pralāpacchardyatīsāranetraviplutajṛmbhitā ..
     yamalāveginī hikvā pariṇāmavatī ca sā .
     dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ ..
     stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāñca muñcatī .
     tudantī mārgamanyasya kurvatī marmaghaṭṭanam ..
     pṛṣṭhato namanaṃ sārya mahāhikkā pravartate .
     mahāmūlā mahāśabdā mahāvegā mahābalā ..
     pakkāśayādho nābhervā pūrbavat sā pravartate .
     tadrūpā sā mahat kuryājjṛmbhamaṅgaprasāraṇam ..
     gambhīreṇa ninādena gambhīrāṃ tu susādhayet .
     ādye dve varjayedantye sarvaliṅgāñca veginīm ..
     sarvasya sañcitāmasya sthavirasya vyavāyinaḥ .
     vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca ..
     sarve'pi rogā nāśāya matvaivaṃ śīghrakāriṇaḥ .
     hikkāśvāsau tathā tau hi mṛtyukāle kṛtālayau ..
iti gāruḍe 155 adhyāyaḥ .. * .. tadauṣadhaṃ yathā --
     kulatthaḥ śvāsahikkānut kaphagulmānilāpahaḥ ..
     tridoṣaghnaṃ madhu proktaṃ vātalañca prakīrtitam .
     hikkāśvāsakṛmicchardimehatṛṣṇāviṣāpaham ..
iti ca gāruḍe . 173 . 6 ; 50 adhyāyaḥ ..
     tathā hikkāṃ haret pītā sauvarcalayutā murā .. ityapi gāruḍe 190 adhyāyaḥ .. * .. anyacca . atha hikkādhikāraḥ . tatra hikkāyā viprakṛṣṭanidānamāha .
     vidāhiguruviṣṭambhirūkṣātiṣyandibhojanaiḥ .
     śītapānāśanasthānarajodhūmaistathānilaiḥ ..
     vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ .
     hikkāśvāsaśca kāsaśca nṝṇāṃ samupajāyate ..
apatarpaṇamanaśādi .. * .. samprāptimāha .
     vāyu kaphenānugataḥ pañcahikkāṃ karoti hi .
     annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā ..
sāmānyalakṣaṇamāha .
     muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan .
     sa doṣavānāśu hinastyasūn yatastatastu hikketyabhidhīyate budhaiḥ ..
vāyuratra sodānaḥ prāṇo boddhavyaḥ . udeti ūrdhvaṃ yāti . sasvano higiti śabdavān . ūrdhvagamanaṃ viśinaṣṭi yakṛdityādi . plihanśabdo'pyasti dīrghatvavikalpāt . mukhāditi lyablope pañcamī . tena yakṛtplīhāntrāṇi mukhamānīya ākṣipan niḥsārayannivetyarthaḥ . sa vāyuḥ . doṣavān doṣo'tra kaphaḥ tadvān . vāyuḥ kaphenānugataḥ iti saṃprāpteḥ . hinastīti hikkā pṛṣodarāditvāt rūpasiddhiḥ . higiti kāyati śabdaṃ karotīti vā .. * .. pūrbarūpamāha .
     kaṇṭhorasorgurutvañca vadanasya kaṣāyatā .
     hikkānāṃ pūrbarūpāṇi kukṣerāṭopa eva ca ..
vadanasya kaṣāyatā vātāt . na tu kaphāt mādhuryaṃ vyādhiprabhāvāt .. * .. annajāyā lakṣaṇamāha .
     pānānnairatisaṃyuktaiḥ sahasā pīḍito'nilaḥ .
     hikkāyatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak ..
anilaḥ prāṇo vāyuḥ .. * .. yamalāliṅgamāha .
     cireṇa yamalairvegairyā hikkā saṃpravartate .
     kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet ..
kṣudrāmāha .
     vikṛṣṭakālairyā vegairmandaiḥ samabhivartate .
     kṣudrikā nāma sā hikkā jatrumūlāt pradhāvati ..
vikṛṣṭakālaiḥ cireṇa . jatru kakṣorasoḥ sandhiḥ .. gambhīrāmāha .
     nābhipravṛttā yā hikkā ghorā gambhīranādinī .
     anekopadravavatī gambhīrā nāma sā smṛtā ..
anekopadravavatī tṛṣṇājjvarādiyuktā .. * .. mahatīmāha .
     marmāṇyāpīḍayantīva satataṃ yā pravartate .
     mahāhikketi sā jñeyā sarvagātraprakampanī ..
marmāṇi vastihṛdayaśiraḥprabhṛtīni .. * .. asādhyatvamāha .
     āyamyate hikkate yasya deho dṛṣṭiścordhvaṃ bhrāmyate nityameva .
     kṣīṇo'nnadviṭ kṣauti yaścātimātraṃ tau dvau cāntyau varjayedvikkamānau ..
āyamyate vistāryata iva . tau dvāviti āyamyata ityādinā mityamevetyantenaiko hikkamānaḥ . kṣīṇa ityādinātimātramityantenāparaḥ . tau dvau . antyau ca gambhīrayā mahatyā ca hikka mānau varjayet . aparañca .
     atisañcitadoṣasya bhaktacchedakṛśasya ca .
     vyādhibhiḥ kṣīṇadehasya vṛddhasyātivyavāyinaḥ ..
     āyāsācca samutpannā hikkā hantyāśu jīvitam .
     yamikā ca pralāpārtimohatṛṣṇāsasanvitā ..
sādhyatvamāha .
     akṣīṇaścāpyadīnaśca sthiradhātvindriyaśca yaḥ tasya sādhayituṃ śakyā yamikā hantyato'nyathā .. * .. * .. atha hikkāyāścikitsā .
     yatkiñcit kaphavātaghnamuṣṇaṃ vātānulomanam .
     bheṣajaṃ pānamannaṃ vā hikvāśvāseṣu taddhitam ..
     hikkāśvāmāntare pūrbaṃ tailākte sveda ucyate .
     ūrdhvādhaḥ śodhanaṃ śakte durbale śamanaṃ matam ..
     prāṇāvarodhatarjanavismāpanaśītavāripariṣekaiḥ .
     citraiḥ kathāprayogaiḥ śamayeddhikkāṃ mano'bhighātaiśca ..
     hikkārtasya payaśchāgaṃ hitaṃ nāgarasādhitam .
     madhu sauvarcalopetaṃ mātuluṅgarasaṃ pibet ..
     madhukaṃ maghusaṃyuktaṃ pippalī śarkarānvitā .
     nāgaraṃ guḍasaṃyuktaṃ hikkāghnaṃ lāvaṇatrayam ..
     kṛṣṇāmalakaśuṇḍīnāṃ cūrṇaṃ madhu sitāyutam .
     muhurmuhuḥ prayoktavyaṃ hikkāśvāseṣu taddhitam ..
     cūrṇaṃ kaṇāgairikayoḥ sakṣaudraṃ cāvalehayet ..
     prabālaśaṅkhatriphalācūrṇaṃ madhughṛtaplutam .
     pippalī gairikañceti leho hikkānivāraṇaḥ ..
     naipālyā goviṣāṇādvā kuṣṭhāt sarjarasasya vā .
     dhūpaṃ kuśasya vā sājyaṃ pibeddhikkopaśāntaye ..
naipālī manaḥśilā .
     nirdhūmāṅgāraniḥkṣiptahiṅgumāṣaṃ balodbhavaḥ .
     hikkāpañcāpi hantyāśu dhūmaḥ pīto na saṃśayaḥ ..
     hareṇūnāṃ kaṇānāñca kvātho hiṅgusamanvitaḥ .
     hikkāpraśamanaḥ śreṣṭho dhanvantarivaco yathā ..
     candraśūrasya vījāni kṣipedaṣṭaguṇe jale .
     yadā mṛdūni gṛhṇīyāttato vāsasi gālayet ..
     hikkātivegavikalastajjalaṃ palamātrayā .
     pibet punaḥ punaścāpi hikkāvaśyaṃ praśāmyati ..
candraśūrarasaḥ .. * .. iti hikvādhikāraḥ . iti bhāvaprakāśaḥ ..

hiṅkāraḥ, puṃ, (hiṃ ityavyaktaśabdaṃ karotīti . kṛ + aṇ .) vyāghraḥ . iti kecit .. (hiṃ ityasya kāraḥ . karaṇam . yathā, vājasaneyasaṃhitāyām . 22 . 7 .
     hiṅkārāya svāhā hiṅkṛtāya svāheti ..)

hiṅgu, klī, mūlaviśeṣaniryāsaḥ . sa tu pārasyakhorāsānamūlatānādideśe bhavati . hiṃ iti bhāṣā . tatparyāyaḥ . sahasravedhi 2 jatukam 3 vāhlokam 4 rāmaṭham 5 . ityamaraḥ . 29 . 40 .. vāhlikam 6 rāmaṭham 7 . iti bharataḥ .. jantughnam 8 . iti ratnamālā .. piṇyākam 9 vāhlī 10 sahasravedhī 11 gṛhiṇo 12 madhurā 13 sūpadhūpanam 14 jatu 15 . iti śabdaratnāvalo .. keśaram 16 . iti jaṭādharaḥ .. ugragandham 17 bhūtāri 18 jantunāśanam 19 sūpāṅgam 20 rakṣoghnam 21 ugravīryam 22 agūḍhagandham 23 jaraṇam 24 bhedanam 25 dīptam 26 . asya guṇāḥ . hṛdyatvam . kaṭatvam . uṣṇatvam . kṛmivātakaphavibandhādhmānaśūlagulmanāśitvam . cakṣuṣyatvañca . iti rājanirghaṇṭaḥ .. api ca ..
     hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātavalāsahṛt .
     rase pāke ca kaṭukaṃ snigdhañca vahnidīpanam .
     śūlagulmodarānāhakṛmighnaṃ pittavardhanam ..
iti bhāvaprakāśaḥ .. * .. anyacca .
     hiṅgu tīkṣṇaṃ kaṭurasaṃ śūlājīrṇavibandhanut .
     laghūṣṇaṃ pācanaṃ snigdhaṃ dīpanaṃ kaphavātajit ..
iti rājavallabhaḥ .. vaṃśapatrī . iti bhāvaprakāśaḥ .. (kākādanī . tadarthe paryāyo yathā --
     hiṅgu kākādanī matā . iti gāruḍe 208 adhyāye .. kvacidrāmaṭhārthe, puṃ . tatparyāyo yathā --
     rāmaṭhaṃ hiṅgurucyate .. iti ca tatraiva 208 adhyāye ..)

hiṅgunāḍikā, strī, (hiṅgunaḥ nāḍiriva nāḍiryasyāḥ . kap .) nāḍīhiṅga . iti rājanirghaṇṭaḥ ..

hiṅguniryāsaḥ, puṃ, (hiṅguna iva niryāso'sya .) nimbavṛkṣaḥ . ityamaraḥ . 2 . 4 . 62 .. (paryāyo yathā --
     nimbaḥ syāt picumardaśca picumadaśca tiktakaḥ .
     ariṣṭaḥ pāribhadraśca hiṅguniryāsa ityapi ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) hiṅgurasaḥ . iti medinī ..

hiṅgupatraḥ, puṃ, (hiṅguna iva patramasya .) iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vivaraṇamasye ṅgudīśabde jñātavyam ..)

hiṅgupatrī, strī, hiṅgunaḥ patram . hiṅgupatramiva patramasyāḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . kāravī 2 pṛthulā 3 pṛthuḥ 4 bāṣpīkā 5 kavarī 6 pṛthvī 7 tvakpatrī 8 karvarī 9 . iti jaṭādharaḥ .. pṛthvīkā 10 vāṣpikā 11 vāṣpakā 12 vāṣpā 13 patrī 14 . iti śabdaratnāvalī .. dīrghikā 15 tajvī 16 dārupatrī 17 vilvī 18 vāṣpī 19 . asyā guṇāḥ . kaṭutvam . tīkṣṇatvam . tiktatvam . uṣṇatvam . kaphavātāmakṛmiharatvam . rucyatvam pathyatvam . dīpanatvam . pācanatvañca . iti rājanirghaṇṭaḥ .. api ca .
     hiṅgupatrī bhavedrucyā tīkṣṇoṣṇā pācanī kaṭuḥ .
     hṛdvastirugvibandhārśaḥśleṣmagulmānilāpahā ..
iti bhāvaprakāśaḥ ..

hiṅguparṇī, strī, (hiṅguna iva parṇamasyāḥ . ṅīṣ .) vaṃśapatrī . iti ratnamālā ..

hiṅgulaḥ, puṃ, klī, (hiṅgu tadvarṇaṃ lātīti . lā + kaḥ .) rāgadraṣyaviśeṣaḥ . tatparyāyaḥ . hiṅguluḥ 2 . ityamarabharatau . 3 . 5 . 20 .. hiṅgulam 3 raktam 4 markaṭaśīrṣam 5 daradaḥ 6 rasaḥ 7 . iti ratnamālā .. haṃsapādam 8 kuruvindaḥ 9 . iti hemacandraḥ .. hiṅguliḥ 10 raktapāradaḥ 11 . iti jaṭādharaḥ .. varvaram 12 suraṅgam 13 suparam 14 rañjanam 15 daradam 16 mleccham 17 citrāṅgam 18 cūrṇapāradam 19 carmārakam 20 maṇirāgam 21 rasodbhavam 22 rañjakam 23 rasagarbham 24 . asya guṇāḥ . madhuratvam . tiktatvam . uṣṇatvam . vātakaphatridoṣadvandvadoṣajvaranāśitvañca . iti rājanirghaṇṭaḥ .. * .. api ca . atha hiṅgulasya nāmāni lakṣaṇāni guṇāśca .
     hiṅgulaṃ daradaṃ mlecchaṃ vitrāsa cūrṇapāradam .
     daradastrividhaḥ proktaścarmāraḥ śukratuṇḍakaḥ .
     haṃsapādastṛtīyaḥ syādguṇavānuttarottaraḥ ..
     carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ .
     javākusumasaṅkāśo haṃsapādo mahottamaḥ ..
     tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri .
     hṛllāsakuṣṭhajvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti ..
     ūrdhvapātanayuktyā tu ḍamaruyantrapācitam .
     hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet ..
iti .. * .. tatra hiṅgulasya śodhanavidhiḥ .
     meṣīkṣīreṇa daradamamlavargaiśca bhāvitam .
     saptavārān prayatnena śuddhimāyāti niścitam ..
evaṃ śodhitasya hiṅgulasya guṇāḥ . tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri . hṛllāsakuṣṭhajvarakāmalāṃśca plīhāmavātau ca paraṃ nihanti .. iti .. * .. (paryāyaḥ śodhanaprakārāntarañca yathā --
     hiṅgale hiṅguluryāti daradaḥ śukatuṇḍakaḥ .
     rasagandhakasambhūto hiṅgulo daityaraktakaḥ ..
     amlavarṇadravaiḥ piṣṭvā darado māhiṣeṇa ca .
     dugdhena saptadhā piṣṭaḥ śuṣkībhūto viśudhyati ..
tathāca prakārāntaram .
     ādrakairlakucadrāvaiḥ saptadhā bhāvito yadi .
     hiṅgulaḥ śuddhatāṃ yāti nirdoṣo jāyate khalu ..
     vimbyābhaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam ..
     mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnivardhanam ..
iti hiṅgulaśuddhiḥ .. * .. iti vaidyakarasendrasārasaṃgrahe jāraṇamaraṇādhikāre .) atha hiṅgulādrasākarṣaṇāvidhiḥ .
     nimbarasairnimbapatrarasairvā yāmamātrakam .
     ghṛṣṭvā daradamūrdhaṃ tu pātayet sūtayuktivat ..
     tatrordhvapiṭharīlagnaṃ gṛhṇīyādramamuttamam .
     śuddhameva hi tat sūtaṃ sarvakarmasu yojayet ..
iti ca bhāvaprakāśaḥ ..

hiṅgulā, strī, deśaviśeṣaḥ . yathā --
     brahmarandhraṃ hiṅgulāyāṃ bhairavo bhīmalocanaḥ .
     koṭṭarī sā mahāmāyā triguṇā yā digambarī ..
iti tantracūḍāmaṇau pīṭhamālā .. * .. anyacca .
     kanyā cotsvedasaṃjātā sāsṛgvililihe'dbhutā .
     tatastāmāha bālārkaprabhāṃ bhairavamūrtimān ..
     śaṅkaro varado lokaśreyārthāya vaco mahat .
     tvāṃ pūjayiṣyanti surā ṛṣayaḥ pitarastathā ..
     yakṣavidyādharāścaiva mānavāśca śubhaṅkari ! .
     tvāṃ stoṣyanti sadā devi balipuṣpātkaraiḥ karaiḥ ..
     carciketi śubhaṃ nāma yasmādrudhiracarcitā ..
     ityevamuktā varadena carcikā bhūtānuyātā haricarmavāsinī .
     mahīṃ samantādvicacāra sundarī sthalaṃ gatā haiṅgulamādyamuttamam ..
iti vāmanapurāṇe 67 adhyāyaḥ ..

hiṅguliḥ, puṃ, (hiṅgu iva varṇaṃ lātīti . lā + kiḥ .) hiṅgulaḥ . iti jaṭādharaḥ ..

hiṅgulikā, strī, (hiṅgula iva varṇo'syā astīti . hiṅgula + ṭhan .) kaṇṭakārī . iti śabdacandrikā .. (kaṇṭakārīśabde'syā viṣayo jñātavyaḥ ..)

hiṅgulī, strī, vārtākī . ityamaraḥ . 2 . 4 . 114 .. vṛhatī . iti bhāvaprakāśaḥ ..

hiṅguluḥ, puṃ, klī, hiṅgulaḥ . ityamaraḥ . 3 . 5 . 20 .. (paryāyo'sya yathā --
     hiṅgule hiṅguluryāti daradaḥ śukatuṇḍakaḥ .
     rasagandhakasambhūto hiṅgulo daityaraktakaḥ ..
iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇādhikāre ..)

hiṅguśirāṭikā, strī, (hiṅgula iva śirāṃ aṭatīti . aṭ + ṇvul . ṭāpi ata itvam .) vaṃśapatrī . iti ratnamālā ..

hiṅgūlaṃ klī, madhumūlam . iti śabdacandrikā .. ālu iti khyātam ..

hijjaḥ, puṃ, hijjalavṛkṣaḥ . iti śabdacandrikā ..

hijjalaḥ, puṃ, (hijja iti nāma lātīti . lā + kaḥ .) vṛkṣaviśeṣaḥ . hijala iti vaṅgabhāṣā . ijara iti hindī bhāṣā . tatparyāyaḥ . niculaḥ 2 ijjalaḥ 3 . iti hemacandraḥ .. piculaḥ 4 nadīkāntaḥ 5 ambujaḥ 6 . iti jaṭādharaḥ .. dhanadaḥ 7 kāntaḥ 8 jalajaḥ 9 dīrghapatrakaḥ 10 nadīlaḥ 11 raktaḥ 12 kārmukaḥ 13 . asya guṇāḥ . kaṭutvam . uṣṇatvam . pavitratvam . bhūtavātāmayanānāgrahacārādidoṣanāśitvañca . iti rājanirghaṇṭaḥ .. api ca .
     ijjalo hijjalaścāpi niculaścāmbujastathā .
     jalavetasavadvedyo hijjalo'yaṃ viṣāpahaḥ ..
iti bhāvaprakāśaḥ ..

hiñjīraḥ, puṃ, hastipādabandhaḥ . yathā,
     bindūjālaṃ punaḥ padmaṃ śṛṅkhalo nigaḍo'ndūkaḥ .
     hiñjīraśca pādapāśo vāristu gajabandhabhūḥ ..
iti hemacandraḥ ..

[Page 5,537a]
hiḍaṃ, i ṅa gatau anādare . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) i, hiṇḍyate . ṅa, hiṇḍate . iti durgādāsaḥ ..

hiḍimbaḥ, puṃ, rākṣasaviśeṣaḥ . sa bhīmasenena hataḥ . iti mahābhāratam .. (etadvivaraṇantu tatraiva ādiparvaṇi 153 adhyāyādārabhya draṣṭavyam ..) hiḍamba iti ca pāṭhaḥ ..

hiḍimbajit, puṃ, (hiḍimbaṃ jitavāniti . ji + kvip .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ ..

hiḍimbanisūdanaḥ, puṃ, (hiḍimbaṃ nisūdayatīti . ni + sūda + ṇic + lyuḥ .) bhīmasenaḥ . iti bhūriprayogaḥ ..

hiḍimbabhit, [d] puṃ, (hiḍimbaṃ bhinattīti . bhid + kvip .) bhāmasenaḥ . iti bhūriprayogaḥ ..

hiḍimbā, strī, hiḍimbarākṣasabhaminī . yathā --
     hṛṣṭho mānuṣamāṃsasya mahākāyo mahābalaḥ .
     āghrāya mānuṣaṃ gandhaṃ bhaginīmidamabravīt ..
     upapannaścirasyādya bhakṣyo'yaṃ mama supriyaḥ .
     snehasravān prasravati jihvā paryeti me mukham ..
     evamuktā hiḍimbā tu hiḍimbena tadā vane .
     bhrāturvacanamājñāya tvaramāṇeva rākṣasī ..
iti mahābhārate ādiparvaṇi 153 adhyāyaḥ .. tadgarbhe bhīmasenaurasena ghaṭotkaco jātaḥ . yathā,
     prajajñe rākṣasī puttra bhīmasenānmahābalam .
     virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam ..
     praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā .
     mātuśca parameṣvāsastau ca nāmāsya cakratuḥ ..
     ghaṭo hāsvotkaca iti mātā taṃ pratyabhāṣata .
     abravīttena nāmāsya ghaṭotkaca iti sma ha ..
iti mahābhārate ādiparvaṇi 156 aḥ ..

hiḍimbāpatiḥ, puṃ, (hiḍimbāyāḥ patiḥ .) hanūmān . iti śabdaratnāvalī ..

hiḍimbāramaṇaḥ, puṃ, (hiḍimbāyā ramaṇaḥ .) hanūmān . iti trikāṇḍaśeṣaḥ ..

hiṇḍanaṃ, klī, (hiṇḍa + lyuṭ .) bhramaṇam . ratam . iti medinī .. lekhanam iti viśvaḥ ..

hiṇḍikaḥ, puṃ, lagnācāryaḥ . iti hārāvalī ..

hiṇḍiraḥ, puṃ, hiṇḍīraḥ . iti śabdaratnāvalī ..

hiṇḍī, strī, durgā . iti trikāṇḍaśeṣaḥ ..

hiṇḍīpriyatamaḥ, puṃ, (hiṇḍyāḥ durgāyāḥ priyatamaḥ .) śivaḥ . iti śabdaratnāvalī ..

hiṇḍīraḥ, puṃ, (hiṇḍate itastato gacchatīti . hiṇḍa + īran . ityuṇādivṛttau ujjvaladattaḥ . 4 . 30 .) samudraphenaḥ . ityamaraḥ . 2 . 9 . 105 .. (yathā, sāhityadarpaṇe . 10 . 683 .
     etadvibhāti caramācalacūḍacūmbi hiṇḍīrapiṇḍaruciśītamarīcivimbam .
     ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhatprakaṭalācchanakaitavena ..
) vārtākuḥ . puruṣaḥ . iti medinī .. rucakam . ityuṇādikoṣaḥ .. (klī, dāḍimam . ityujjvaladhṛtahārāvalī . 4 . 30 ..)

[Page 5,537b]
hitaṃ, tri, (hi gatipreraṇe dhā dhāraṇe puṣṭau vā + ktaḥ .) pathyam . gatam . dhṛtam . iti medinī .. iṣṭasādhanam . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. maṅgalam . yathā --
     gacchatastiṣṭhato vāpi jāgrataḥ svapato na yat .
     sarvasattvahitārthāya tat paśoriva ceṣṭitam ..
     ahitahitavicāraśūnyabuddheḥ śrutisamayairbahubhirvivarjitasya .
     udarabharaṇamātratuṣṭabuddheḥ puruṣlapaśoḥ paśośca ko viśeṣaḥ ..
iti gāruḍe 115 adhyāyaḥ .. mitram . yathā --
     hitasamaripusaṃjñā ye nisarge niruktā adhihitahitamadhyāste'pi tatkālamitraiḥ . iti jyotistattvam ..

hitakaḥ, puṃ, (hitamarhatīti . hi + saṃjñāyāṃ kan .) śiśuḥ . iti rājanirghaṇṭaḥ ..

hitakārī, [n] tri, (hitaṃ karotīti . kṛ + ṇiniḥ .) maṅgalakārakaḥ . śubhakārakaḥ . yathā --
     lakṣmaṇena ca dharmātman ! bhrātrā taddhitakāriṇā .
     mātṛbhirbhrātṛsahitaṃ paśyāmo'dya vayaṃ nṛpa ! ..
iti śrīrāmāyaṇe uttarakāṇḍe 1 sargaḥ ..

hitapraṇīḥ, puṃ, (hitaṃ praṇayatīti . pra + nī + kvip .) cāraḥ . iti śabdaratnāvalī ..

hitavādī, [n] tri, hitakathanaśīlaḥ . satparāmarśī . hitaśabdapūrvakavadadhātorṇinpratyayena niṣpannaḥ ..

hitābalī, strī, (hitānāṃ āvalī yatra .) auṣadhaviśeṣaḥ . hiyāvalī iti hindī bhāṣā . tatparyāyaḥ . hṛdgātrī 2 kuṣṭhaghnaḥ 3 aṅgārakuṣṭhakaḥ 4 aṅgāragranthiḥ 5 granthiḥ 6 granthilaḥ 7 . asyā guṇāḥ . sārakatvam . tiktatvam . plīhagulmodarakṛmikuṣṭhagadātyugrakharjukaṇḍūtināśitvañca . iti rājanirghaṇṭaḥ ..

hitaiṣī, [n] tri, (hitamicchatīti . iṣa + ṇiniḥ .) hitecchākārī . yathā, bṛhadrājamārtaṇḍe .
     yātrāvivāhabratabandhaveśmaprāsādacūḍākaraṇaṃ hitaiṣī .
     naṣṭe bhṛgau nopadiśennarāṇāṃ devapratiṣṭhāmapi karṇavedham ..
iti malamāsatattvam ..

hitoktiḥ, strī, (hitasya uktiḥ .) pathyavacanam . iti dhanañjayaḥ ..

hitopadeśaḥ, puṃ, (hitānāmupadeśaḥ .) satparāmarśadānam . yathā, mahābhārate . 1 . 2 . 101 .
     hitopadeśaśca pathi dharmarājasya dhīmataḥ .
     vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā ..
hitānāmupadeśo yatra .) viṣṇuśarmakṛtamitralābhasuhṛdbhedavigrahasandhināmakathācatuṣṭayātmakanītiśāstam . yathā --
     siddhiḥ sādhye satāmastu prasādāttasya dhūrjaṭeḥ .
     jāhnavīphenarekheva yanmūrdhni śaśinaḥ kalā ..
     śruto hitopadeśo'yaṃ pāṭavaṃ saṃskṛtoktiṣu .
     vācāṃ sarvatra vaicitryaṃ nītividyāṃ dadāti ca ..
iti hitopadeśaprathamaślokadvayam ..

hintālaḥ, puṃ, vṛkṣaviśeṣaḥ . heṃtāla iti bhāṣā . tasya phalaṃ udvegam . ityamaraḥ . 2 . 4 . 169 .. tatparyāyaḥ . pūgaroṭaḥ 2 . tatphalam kiriṭi . iti trikāṇḍaśeṣaḥ .. * .. tasya paryāyāntaraṃ guṇāñca .
     hintālaḥ sthūlatālaśca bandhapatro bṛhaddalaḥ .
     sthirapatro dvidhālekhyaḥ śirāpatro'sthirāṅghrikaḥ ..
     garbhasrāvī nīlatālo bhīṣaṇo bahukaṇṭakaḥ .
     amlasāro bṛhattālaḥ syāccaturdaśadhābhidhaḥ ..
     hintālo madhurāmlaśca kaphakṛt pittadāhanut .
     śramatṛṣṇāpahārī ca śiśiro vātadoṣakṛt ..
iti rājanirghaṇṭaḥ .. (vyavahāro'sya yathā --
     guḍūcībālahintālavānarīnīlajhiṇṭikāḥ .. iti vaidyakarasendrasārasaṃgrahe kuṣṭhādhikāre māṇikyarase ..) sa tu tṛṇarājaviśeṣaḥ . yathā, kriyākaumudyāṃ vaśiṣṭhaḥ .
     guvākatālahintālāstathā tāḍī ca ketakī .
     kharjūranārikelau ca saptaite tṛṇarājakāḥ ..
     tṛṇarājaśirāpatrairyaḥ kuryāddantadhāvanam .
     tāvadbhavati caṇḍālo yāvadgāṃ naiva paśyati ..
ityāhnikācāratattvam ..

hinduḥ, puṃ, (hīnaṃ dūṣayatīti . duṣa + ḍuḥ . pṛṣodarāditvāt sādhuḥ .) jātiviśeṣaḥ . hiṃdu iti bhāṣā . yathā --
     paścimāmnāyamantrāstu proktaḥ pārasyabhāṣayā .
     aṣṭottaraśatāśītiryeṣāṃ saṃsādhanāt kalau ..
     pañca khānāḥ sapta maurā nava śāhā mahābalāḥ .
     hindudharmapraloptāro jāyante cakravartinaḥ ..
     hīnañca dūṣayatyeva hindurityucyate priye ! ..
     pūrbāmnāye navaśataṃ ṣaḍaśītiḥ prakīrtitāḥ .
     phiraṅgabhāṣayā mantrāsteṣāṃ saṃsādhanāt kalau ..
     adhipā maṇḍalānāñca saṃgrāmeṣvaparājitāḥ .
     iṃrejā nava ṣaṭ pañca laṇḍrajāścāpi bhāvinaḥ ..
iti merutantre 33 prakāśaḥ ..

hindolaḥ, puṃ, (hindola + ghañ .) śrāvaṇaśuklapakṣavihitabhagavadyātrāviśeṣaḥ . jhulanayātrā iti yasya prasiddhiḥ . ṣaḍrāgāntargatarāgaviśeṣaḥ . hiṃḍola iti hindī bhāṣā . yathā,
     bhairavaḥ kauśikaścaiva hindolo dīpakastathā .
     śrīrāgo megharāgaśca ṣaḍete puruṣāhvayāḥ ..
asya striyaḥ .
     velāvatī rāmakalī deśākhyā paṭamañjarī .
     lalitā sahitā etā hindolasya varāṅganāḥ ..
atha hindoladhyānam .
     nitambanīmandataraṅgitāsu dolāsu khelāsukhamādadhānaḥ .
     kharvaḥ kapoladyutikāmayukto hindolarāgaḥ kathito munīndraiḥ ..
tatputtrā yathā, saṅgītadarpaṇe .
     ābhīraḥ śubhradhavalau candrakāsavimohakāḥ .
     candrakāntaḥ snehavedaḥ hindolātmajakīrtitaḥ ..
tasya gānasamayo yathā --
     hindolaḥ pañcamaḥ sindhurlalitaśca vasantakaḥ .
     bhakhārī bhaṭīyāro ca ādyayāme pragīyate ..
iti bṛhatsaṅgītaratnākaraḥ .. * .. hanūmanmate ṣaḍrāgāṇāṃ madhye dvitīyarāgaḥ . brahmaṇaḥ śarīrānnirgataḥ . kecinmate nābhitaḥ . asya jātiḥ auḍavaḥ . arthāt ṣa ga ma pa ni iti pañcasvaramilitaḥ . asya gṛhaṃ ṣaḍjasvaraḥ . vasantartau divāprathamabhāge gānasamayaḥ . rāgamālāyāmasya rūpam . alpavayaḥsundaraḥ pītavarṇaḥ uttamāṅgaḥ svarṇamayahindolārūḍhaḥ susajjitasundarīstrobhiḥ gītaṃ gāyantībhiḥ hindolādyolayantībhiśca saha paramānandena hāsyakautukakārī . asya pañca rāgiṇyaḥ . yathā . rāmakarī 1 deśākhī 2 lalitā 3 vilāvalī 4 paṭamañjarī 5 . asya puttrā aṣṭau yathā . candravimbaḥ 1 maṅgalaḥ 2 śubhaḥ 3 ānandaḥ 4 vinodaḥ 5 pradhanaḥ 6 gauraḥ 7 vibhāsaḥ 8 .. * .. bharatamate asya rāgiṇyo yathā . rāmakalī 1 mālāvatī 2 āśāvarī 3 devārī 4 guṇakalī 5 . tanmate puttrā yathā . vasantaḥ 1 mālavaḥ 2 māruḥ 3 kuśalaḥ 4 śakhāravandaḥ 5 laṅkādāhanaḥ 6 nāgadhunaḥ 7 dhavalaḥ 8 . eṣāṃ bhāryā yathā . līlāvatī 1 keravī 2 cayatī 3 pūravī 4 pārāvatī 5 tiravaṇī 6 devagirī 7 surasatī 8 . iti saṅgītaśāstram ..

hindolakaḥ, puṃ, (hindola eva . kan .) yānaviśeṣaḥ . tatparyāyaḥ . preṅkhā 2 dolā 3 . iti jaṭādharaḥ .. dolikā 4 hindolā 5 . iti hārāvalī ..

hindolā, strī, (hindola + ghañ + ṭāp .) dolikā . heṃdalā iti bhāṣā . iti hārāvalī ..

himaṃ, tri, (hanti uṣmāṇamiti . hana + hanerhi ca . uṇā° 1 . 146 . iti mak hi ca .) śītaguṇaviśiṣṭaḥ . śītalavastu . tatparyāyaḥ . suṣīmaḥ 2 śiśiraḥ 3 jaḍaḥ 4 tuṣāraḥ 5 śītalaḥ 6 śītaḥ 7 . ityamaraḥ . 1 . 3 . 19 .. (yathā, suśrute . 4 . 28 . aparāhṇe himābhiradbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭīkānāñca payasā śarkarāmadhureṇaudanamaśnīyāt ..)

himaṃ, klī, (hana + mak . hanterhi ca .) akāśavāṣpaḥ . tatparyāyaḥ . avaśyāyaḥ 2 nīhāraḥ 3 tuṣāraḥ 4 tuhinam 5 prāleyam 6 mahimā 7 . ityamaraḥ . 1 . 3 . 18 .. indrāgnidhūmaḥ 8 khavāṣpaḥ 9 rajanījalam 10 . iti hārāvalī .. yathā, raghuḥ . 8 . 45 .
     athavā mṛduvastu hiṃmituṃ mṛdunaivārabhate prajāntakaḥ .
     himasekavipattiratra me nalinī pūrbanidarśanaṃ matā ..
) asya guṇaḥ . kaphavāyuvaddhakatvam . iti rājavallabhaḥ .. candanam . iti medinā .. padmakāṣṭham . raṅgam . mauktikam . iti rājanirghaṇṭaḥ .. navanītam . iti śabdacandrikā .. śītam . iti hemacandraḥ .. (karpūraḥ . paryāyo yathā --
     puṃsi klīve ca karpūraḥ sitābhro himabālukaḥ .
     ghanasāraścandrasaṃjñaḥ himanāmāpi sa smṛtaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

himaḥ, puṃ, (hana + mak hanterhi ca .) candanavṛkṣaḥ . iti hemacandraḥ . candraḥ . iti śabdacandrikā .. karpūraḥ . iti rājanirghaṇṭaḥ .. hemantartuḥ . sa tu agrahāyaṇapauṣamāsātmakaḥ . yathā --
     himaśiśiravasantagrīṣmavarṣāśaratsu stanatapanavanāmbhoharmyagokṣīrapānaiḥ .
     sukhamanubhava rājaṃstaddviṣo yāntu nāśaṃ divasakamalalajjāśarvarīreṇupaṅkāḥ ..
iti ṛtusaṃhāraḥ .. himālayaparvataḥ . iti himajādiśabdadarśanāt ..

himakaḥ, puṃ, (himena kāyatīti . kai + ka .) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..

himakaraḥ, puṃ, (himaḥ śītalaḥ karaḥ kiraṇo yasya .) candraḥ . yathā --
     dṛśā drāghīyasyā daradaritanīlotpalarucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive ! .
     anenāyaṃ dhanyo bhavati na ca te hāniriyatā vane vā harmye vā samakaranipāto himakaraḥ ..
ityānandalaharī .. karpūraḥ . iti rājanirghaṇṭaḥ ..

himakūṭaḥ, puṃ, (himasya kūṭo yatra .) śiśarartuḥ . iti rājanirghaṇṭaḥ .. (himasya kūṭa iti . himālayaśṛṅge, puṃ, klī .. yathā, bhāgavate . 5 . 17 . 9 . tathaivālakanandā dakṣiṇena brahmasadanād bahūni parikūṭānyatikramya hemakūṭahimakūṭānyatirabhasatararaṃhā luṇṭhatīti ..)

himagiriḥ, puṃ, (himapradhāno giriḥ .) himālayaparvataḥ . yathā --
     dhanuḥ pīṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ .
     tathāpyekaḥ sarvaṃ himagirisute ! kāmapi kṛpāmapāṅgātte labdhvā jagadidamanaṅgo vijayate ..
ityānandalaharī .. (yathā ca .
     āgneyā bindhyaśailādyāḥ saumyo himagirimataḥ .. iti pūrbakhaṇḍe dvitīye'dhyāye śārṅgadhareṇoktam ..)

himajaḥ, puṃ, (himāt himālayāt jāyate iti . jana + ḍaḥ .) mainākagiriḥ . iti medinī ..

[Page 5,538c]
himajā, strī, (himāt himālayāt jāyate iti . jana + ḍaḥ . ṭāp .) pārvatnī . śaṭī . iti medinī .. kṣīriṇī . iti rājanirghaṇṭaḥ ..

himajjhaṭiḥ, puṃ, (himānāṃ kujjhaṭiḥ . pṛṣodarāditvāt sādhuḥ .) kujjhaṭiḥ . iti hārāvalī .. kvacit pustake himajhaṇṭiriti pāṭhaḥ ..

himatailaṃ, klī, (himajātaṃ tailamiti .) karpūratailam . iti rājanirghaṇṭaḥ ..

himadugdhā, strī, (himavat śubhraṃ dugdhamasyāḥ .) kṣīriṇī . iti rājanirghaṇṭaḥ ..

himadurdinaṃ, klī, (himena durdinam .) himasamūhapātena duḥkhadāyakadinam . tatparyāyaḥ . patrahimam 2 . iti trikāṇḍaśeṣaḥ

himadyutiḥ, puṃ, (himā dyutiryasya .) candraḥ . iti śabdamālā .. (yathā, māghe . 9 . 12 .
     avibhāvyatārakamadṛṣṭahimadyutivimbamastamitabhānunabhaḥ ..)

himadrumaḥ, puṃ, (himo drumaḥ .) mahānimbaḥ . iti rājanirghaṇṭaḥ ..

himadhātuḥ, puṃ, (himo dhāturiva yatra .) himālayaparvataḥ . iti kecit ..

himaprasthaḥ, puṃ, (himapradhānaḥ prastho yatra .) himālayaḥ . iti hemacandraḥ ..

himavatsutaḥ, puṃ, (himavataḥ sutaḥ .) mainākaparvataḥ . iti trikāṇḍaśeṣaḥ ..

himavatsutā, strī, (himavataḥ sutā .) gaṅgā . iti dhanañjayaḥ .. (yathā, mahābhārate . 3 . 10 . 9 . 8 .
     tataḥ papāta gaganāda gaṅgā sā himavatsutā ..) umā ca .

himavān, [t] puṃ, (himamasyāstīti . hima + matup . masya vaḥ .) himālayaparvataḥ . ityamaraḥ . 2 . 3 . 3 .. tatkanyā gaṅgā . yathā --
     maṅgā himavato jajñe sarvalokaikapāvanī .
     svayogāgnibalāddevī lebhe puttrīṃ maheśvarīm ..
iti devīpurāṇe 12 adhyāyaḥ .. himaviśiṣṭe, tri ..

himavālukaḥ, puṃ, (himasya vālukā iva .) karpūraḥ . iti rājanirghaṇṭaḥ .. (paryāyo'syayathā bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .
     puṃsi klīveca karpūraḥ sitābhro himavālukaḥ .
     ghanasāraścandrasaṃjñaḥ himanāmāpi saḥ smṛtaḥ ..
)

himavālukā, strī, (himasya vālukeva .) karpūraḥ . ityamaraḥ . 2 . 6 . 130 .. (yathā --
     pranīranīraṃ himavālukā ca mitraṃ nṛṇāṃ syāt sati mūtrakṛcchre .. iti vaidyakapathyavidhau mūtrakṛcchrādhikāre ..)

himaśarkarā, strī, (himasya śarkareva .) yāvanālī . iti rājanirghaṇṭaḥ ..

himaśailajā, strī, (himaśailāt jāyate iti . jana + ḍaḥ .) durgā . iti śabdaratnāvalī .. (himālayodbhave, tri . yathā, yājñavalkye . 2 . 111
     evamuktrā viṣaṃ śārṅgaṃ bhakṣayet himaśailajam ..)

[Page 5,539a]
himasaṃhatiḥ, strī, (himānāṃ saṃhatiḥ .) himasamūhaḥ . varaph iti pārasyamāṣā . tatparyāyaḥ . himānī 2 . ityamaraḥ . 1 . 3 . 18 .. mahaddhimam 3 . iti jaṭādharaḥ ..

himahāsakaḥ, puṃ, (himamapi hasati śīlatatvāt . hasa + ṇvul . hintālavṛkṣaḥ . iti śabdaratnāvalī ..

himā, strī, (hima + arśa ādyac . ṭāp .) sūkṣmailā . reṇukā . bhadramustā . nāgaramustā . pṛkkā . caṇikā . iti rājanirghaṇṭaḥ ..

himāṃśuḥ, puṃ, (himā aṃśavo yasya .) candraḥ . ityamaraḥ . 1 . 3 . 13 .. (yathā, raghu . 5 . 16 .
     paryāyapītasya surairhimāṃśoḥ kalākṣayaḥ ślāghyataro hi vṛddheḥ ..) karpūraḥ . iti rājanirghaṇṭaḥ ..

himāṃśvabhikhyaṃ, klī, (himāṃśoriva abhikhyā śobhā yasya .) raupyam . iti hemacandraḥ ..

himāgamaḥ, puṃ, (himasya āgamo yatra .) hemantaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 5 . 83 . 7 .
     kaumude māsi revatyāṃ śaradante himāgame .
     sphītaśasyasukhe kāle kalyaḥ satyavatāṃ varaḥ ..
)

himādriḥ, puṃ, (himapradhāno'driḥ .) himālayaparvataḥ . iti bhūriprayogaḥ .. (yathā, raghuḥ . 4 . 79 .
     paraspareṇa vijñātasteṣūpāyanapāṇiṣu .
     rājñā himavataḥ sāro rājñaḥ sāro himādriṇā ..
)

himādrijā, strī, (himādrau jāyate iti . jana + ḍaḥ .) kṣīriṇī . iti rājanirghaṇṭaḥ .. pārvatī ca .. (yathā, vakroktipañcāśikāyām . 1 .
     maivaṃ vakṣyasi kiṃ vanaṃ nanu jalaṃ mūrdhnā mayaivohyate vakroktyeti himādrijāmavacasaṃ kurvan haraḥ pātu vaḥ ..)

himādritanayā, strī, (himādrestanayā .) durgā . iti vakṣyamāṇaśabdadarśanāt ..

himādritanayāpatiḥ, strī, (himādritanayāyā durgāyāḥ patiḥ) śivaḥ . iti kavikalpalatā ..

himānī, strī, (mahaddhimamiti . himāraṇyayormahattve . 4 . 1 . 49 . ityasya vārtikoktyā ṅīṣ ānuk ca .) himasaṃhatiḥ . ityamaraḥ . 13 . 18 .. (yathā, rājataraṅgiṇyām . 1 . 180 .
     himānyāṃ bauddhavādhāya patantyāṃ prativatsaram .
     śīte dārvābhimārādo ṣaṇmāsān pārthivo 'vasat ..
) yāvanālaśarkarā . iti rājanirghaṇṭaḥ ..

himābjaṃ, klī, (hime hegante jātaṃ abjam .) utpalam . iti rājanirghaṇṭaḥ ..

himārātiḥ, puṃ, (himasya arātiḥ .) agniḥ . mūryaḥ . iti medinī .. citrakavṛkṣaḥ . arkavṛkṣaḥ . ityamare vahnisaṃjñakārkāhvaśabdayordarśanāt ..

himālayaḥ, puṃ, (himasya ālaya iva śuklatvāt .) śuklakhadiraḥ . iti śabdacandrikā .. (himānāmālayaḥ .) svanāmakhyātaparvataḥ . tatparyāyaḥ . nagapatiḥ 2 menādhavaḥ 3 umāguruḥ 4 . iti trikāṇḍaśeṣaḥ .. himādriḥ 5 nagādhipaḥ 6 . iti jaṭādharaḥ .. udagadriḥ 7 adrirāṭ 8 menakāprāṇeśaḥ 9 himavān 10 himaprasthaḥ 11 bhavānīguruḥ 12 . iti hemacandraḥ .. (yathā, kumāre . 1 . 1 .
     astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ .
     pūrvāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ ..
) sa tu laṅkāyā uttare vartate . bhāratavarṣasya sīmāparvato'yam . asya dīrghe daśasahasrayojanāni . prasthe dvisahasrayojanāni . yathā -- evaṃ dakṣinenelāvṛtaṃ niṣadho hemakūṭo himālayaḥ iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam . iti śrībhāgavate 5 skandhe 16 aḥ ..

himālayasutā, strī, (himālayasya sutā .) umā . iti kavikalpalatā ..

himālayā, strī, (himasya śītasya ālayo yatra .) bhūmyāmalī . iti rājanirghaṇṭaḥ ..

himāvatī, strī, svarṇakṣīrī . ityamaraḥ . 2 . 4 . 138 .. (paryāyo yathā --
     kaṭuparṇī haimavatī hemakṣīrī himāvatī .
     hemāhvā pītadugdhā ca tanmūlañcokamucyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

himāhvaḥ, puṃ, (himamapi āhvayate spardhate varṇeneti . hve + kaḥ .) karpūraḥ . iti kecit .. (varṣaviśeṣaḥ . yathā, mārkaṇḍeye . 53 . 40 .
     himāhvaṃ dakṣiṇaṃ varṣaṃ tasya nāmnā mahātmanaḥ ..

himāhvayaḥ, puṃ, (himamāhvayate spardhate varṇeneti . ā + hve + ac . himasya āhvā āhvā yasyeti vā .) karpūraḥ . iti trikāṇḍaśeṣaḥ .. (varṣaviśeṣaḥ . yathā, mārkaṇḍeye . 53 . 36 .
     yāni kiṃ puruṣākhyāni varjayitvā himahvā yam .
     teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ ..
)

himāśrayā, strī, (himasya śītalasya āśrayo yasyāḥ .) svarṇajīvantī . iti rājanirghaṇṭaḥ ..

himikā, strī, tṛṇopari patitahimam . iti kecit ..

himeluḥ, tri, (himaṃ na sahate iti . hima +
     tanna sahate iti himācceluḥ . 5 . 2 . 122 . ityasya vārtikoktyā iluḥ .) himakleśitaḥ . himārtaḥ . iti kecit ..

himottarā, strī, (himaḥ uttaro yasyāḥ .) kapiladrākṣā . iti rājanirghaṇṭaḥ ..

[Page 5,539c]
himotpannā, strī, (hime himapradhāne utpannā .) yāvanālī . iti rājanirghaṇṭaḥ ..

himodbhavā, strī, (hime hemante udbhavo yasyāḥ .) śaṭī . iti rājanirghaṇṭaḥ ..

himyaḥ, tri, himabhavaḥ . himaśabdāt yatpratyayena niṣpannaḥ . iti siddhāntakaumudī . 5 . 2 . 120 ..

hiraṅguḥ, puṃ, rāhuḥ . iti kecit ..

hiraṇaṃ, klī, retaḥ . svarṇam . varāṭakaḥ . iti medinī ..

hiraṇmayaṃ klī, (hiraṇyasya vikāraḥ . hiraṇya + mayaṭ . dāṇḍināyanahāstināyaneti . 6 . 4 . 174 . iti nipātitaḥ .) bhāratavarṣādinavavarṣāntargatavarṣaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. taddhivaraṇa yathā . uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyakahiraṇmayakurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayo dvisahasrayojanapṛthava ekaikaśaḥ pūrbasmāt pūrbasmāttaduttarottaro daśāṃśādhikāṃśena dairghya eva hrasanti . iti śrībhāgavate 5 skandhe 16 adhyāyaḥ ..

hiraṇmayaḥ, puṃ, (hiraṇya + mayaṭ .) brahmā . suvarṇamaye, tri . iti medinī .. (yathā, bhaṭṭiḥ . 2 . 47 .
     hiraṇmayī śālalateva jaṅgamā cyutā divaḥ sthāsnuvirāciraprabhā ..)

hiraṇyaṃ, klī, (haryati dīpyate iti . harya gatikāntyoḥ + haryateḥ kanyan hira ca . uṇā 0 5 . 44 . iti kanyan . hirādeśaśca dhātoḥ .) suvarṇam . (yathā, manuḥ . 2 . 246 .
     kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahamāsanam .
     dhānyaṃ śākañca vāsāṃsi gurave prītimāvahet ..
) tadvaidikaparyāyāḥ . hema 1 candram 2 rukmam 3 ayaḥ 4 hiraṇyam 5 peśaḥ 6 kṛśanam 7 loham 8 kanakam 9 kāñcanam 10 bharma 11 amṛtam 12 marut 13 datram 14 jātarūpam 15 . iti pañcadaśa hiraṇyanāmāni . iti vedanirghaṇṭau 1 adhyāyaḥ .. dhustūram . ityamaraḥ . 2 . 9 . 94 .. retaḥ . dravyam . varāṭaḥ . akṣayam . mānabhedaḥ . akupyam . iti medinī .. rajatam . dhanam . iti śabdaratnāvalī .. (puṃ, gugguluviśeṣaḥ . tatprakāro yathā --
     mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi .
     hiraṇyaḥ pañcamo jñeyo gugguloḥ pañca jātayaḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hiraṇyakaśipuḥ, puṃ, daityaviśeṣaḥ . sa tu kaśyapasya dityāṃ patnyāṃ jātaḥ . tasya sahodaraḥ hiraṇyākṣaḥ . tasya bhāryā kayādhuḥ . tasya puttrāḥ saṃhrādaḥ 1 anuhrādaḥ 2 hrādaḥ 3 prahrādaḥ 4 . kanyā siṃhikā . iti śrībhāgavatam .. api ca .
     tvayā yau nihatau deva ! dānavau madhukaiṭabhau .
     avatīrṇau punardaityau bhūtvā kaśyapanandanī .
     hiraṇyakaśipuścaiva hiraṇyākṣo mahāsuraḥ ..
     sudurjayoddhatau tau tu punarjātau mahābalau .
     pulastyasya kule deva ! rākṣasendrāvarau ca tau ..
     tayolu pādavinyāsamasahantī janārdana ! .
     tavāntikamanuprāptā daśāsyakumbhakarṇayoḥ ..
iti vahnipurāṇe vaiśravaṇavarapradānanāmādhyāyaḥ .. tadutpattyādi yathā --
     dityāḥ puttradvathaṃ jajñe kaśyapāditi naḥ śrutam .
     hiraṇyākṣaśca durdharṣo hiraṇyakaśipustathā ..
     kaśyapasyāśramo'pyāsīt puṇye vai puṣkare purā .
     ṛṣibhirdevatābhiśca gandharvairupaśobhitaḥ ..
     āsanānyupakḷptāni kāñcanāni tu pañca vai .
     ṛṣīṇāmṛtvijāṃ te vai upaviṣṭā yathākramāt ..
     hotustatrāsanaṃ yattu havistatrātha juhvataḥ .
     antarvatnī ditiścaiva patnī ca samupāgatā ..
     daśavarṣasahasrāṇi garbhastasyāmavartata .
     sa tu garbho viniḥsṛtya māturvai udarāttadā ..
     niṣasādāsane garbhaḥ kaśyapasyāpi sannidhau .
     taṃ dṛṣṭvā munayastasya nāmākurvanta taddhitam .
     hiraṇyakaśipustasmāt karmaṇānena sa smṛtaḥ .
     hiraṇyākṣo'nujastasya siṃhikā ca tathānujā .
     rāhoḥ sā jananī devī vipacitteḥ parigrahaḥ .
     hiraṇyakaśipurdaityaścakāra paramaṃ tapaḥ .
     tato varṣasahasrāṇi nirāhāro hyadhaḥśirāḥ ..
     taṃ brahmā chandayāmāsa daityaṃ tuṣṭo vareṇa tu .
     sarvāmaratvaṃ vavre sa śastrāstrairna divā niśi ..
     ahaṃ sarvaṃ vinirjitya sarvadevatvamāsthitaḥ .
     aṇimādiguṇaiśvaryameṣa me dīyatāṃ varaḥ ..
     tenaivamukto brahmā tu tasmai dattvā yathepsitam .
     dattvā cāsya sabhāṃ divyāṃ tatraivāntaradhīyata ..
     hiraṇyakaśipurdaityaḥ ślokairgautaḥ purātanaḥ ..
     rājā hiraṇyakaśipurdaityo yāṃ yāṃ niṣevate .
     tasyāṃ tasyāṃ namaścakrurdevatā ṛṣibhiḥ saha ..
     evaṃ prabhāvo daityo'bhūt hiraṇyakaśipuḥ purā ..
     svayamagniśca sūryaśca vāyurindro jalaṃ svayam .
     bhūtvā cakāra rājyaṃ sa manvantaracaturdaśa ..
     tasyāsīt narasiṃhastu gṛtyurviṣṇuḥ purā kila .
     nakhaistena vinirbhinno nārdraśuṣkā nakhāḥ smṛtāḥ ..
     hiraṇyākṣasutāḥ pañca vikrāntāḥ sumahābalāḥ .
     hiraṇyakaśipoḥ puttrāścatvāraḥ sumahābalāḥ ..
     prahrādaḥ pūrbajasteṣāmanuhrādastathaiva ca .
     saṃhrādaścaiva hrādaśca hrādaputtrān śṛṇuṣva tān ..
iti vahnipurāṇe kaśyapīyaprajāmarganāmādhyāyaḥ ..

hiraṇyakaśipuhā, [n] puṃ, (hiraṇyakaśiṣuṃ hatavāniti . han + kvip .) viṣṇuḥ . iti hemacandraḥ ..

hiraṇyakāmadhenuḥ, strī, (hiraṇyanirmitā kāmadhenuryatra .) ṣāḍaśamahādānāntargatamahādānaviśeṣaḥ . yathā -- matsya uvāca .
     athātaḥ saṃpravakṣyāmi kāmadhenuvidhiṃ param .
     sarvakāmapradaṃ nṝṇāṃ mahāpātakanāśanam ..
     lokeśāvāhanaṃ tadvaddhomakāryādhivāsanam .
     tulāpuruṣavat kāryaṃ kuṇḍamaṇḍapavedikam ..
     svalpeṣvekāgnivat kuryādgururekaḥ samāhitāḥ .
     kāñcanasyātiśuddhasya dhenuṃ vatsañca kārayet ..
     uttamā palasāhasrā tadardhena tu madhyamā .
     kanoyaso tadardhena kāmadhenuḥ prakīrtitā .
     śaktitastripalādūrdhvaṃ aśakto'pīha kārayet ..
     vedyāṃ kṛṣṇājina nyasya guḍapasthasamanvitam .
     nyasedupari tāṃ dhenuṃ mahāratnairalaṅkatām ..
     kumbhāṣṭakasamopetāṃ nānāphalasamanvitām .
     tathāṣṭādaśadhānyāni samantāt parikalpayet ..
     ikṣudaṇḍāṣṭaka tadvat nāsāphalavibhūṣitam .
     bhājanañcāsanaṃ tadvattāmradohanakaṃ tathā ..
     kauṣeyavastradvayamaṃprayuktāṃ dīpātapatrābharaṇābhirāmām .
     sacāmarāṃ kuṇḍalinīṃ saghaṇṭāṃ maṇitrikāṃ candrakaraupyapādām ..
     saraiśca sarvaiḥ purato'bhijuṣṭāṃ haridrayā puṣpaphalairanekaiḥ .
     ajājikustumburuśarkarābhirvitānakañjopari pañcavarṇam ..
     snānaṃ tato maṅgalavedaghoṣaiḥ pradakṣiṇīkṛtya sa puṣpahastaḥ .
     āvāhayet tāṃ guḍadhenumantrairdvijāya dadyādatha darbhapāṇiḥ ..
     tvaṃ sarvadevagaṇamandiramaṅgabhūtā viśveśvaratripathagodadhiparvatānām .
     tvaddānaśastraśakalīkṛtapātakaughaḥ prāpto'smi nirvṛtimatīva parāṃ namāmi ..
     loke yathepsitaphalārthavidhāyinīṃ tvāmāsādya ko hi bhavaduḥkhamupaiti martyaḥ .
     saṃsāraduḥkhaśamanāya yatasva kāmaṃ tvāṃ kāmadhenumiti vedavido vadanti ..
     āmantrya śīlakalarūpaguṇānvitāya viprāya yaḥ kanakadhenumimāṃ pradadyāt .
     prāpnoti dhāma sa purandaradehajuṣṭaṃ kanyāgaṇaiḥ parivṛtaḥ padamindumauleḥ ..
iti mātsye hiraṇyakāmadhenupradāniko nāma 253 adhyāyaḥ ..

hiraṇyakoṣaḥ, puṃ, (hiraṇyasya koṣa iva .) kṛtākṛtasvarṇarūpyam . iti hemacandraḥ ..

hiraṇyagarbhaḥ, (hiraṇyaṃ hemamayāṇḍaṃ garbha utpattisthānamasya .) brahmā . ityamaraḥ . 1 . 1 . 16 .. hiraṇyaṃ garbha utpattisthānamasya hiraṇyasya garbho bhrūṇa iti vā hiraṇyagarbhaḥ . etasyāṇḍaṃ hiraṇyavarṇamabhavat . tathā ca smṛtiḥ .
     hiraṇyavarṇyavarṇamabhavattadaṇḍamudakeśayam .
     tatra jajñe svayaṃ brahmā svayambhuriti viśrutaḥ ..
iti . upacārāt hiraṇyavarṇamaṇḍaṃ hiraṇyam . iti bharataḥ .. anyacca .
     hiraṇyagarbho'bhūdvaddhyā tena buddhirmatā asau . iti devīpurāṇe devīnirukte 45 adhyāyaḥ .. * .. ṣoḍaśamahādānāntagatadvitīyamahādānam . yathā, matsya uvāca .
     athātaḥ saṃpravakṣyāmi mahādānamanuttamam .
     nāmnā hiraṇyagarbhākhyaṃ mahāpātakanāśanam ..
     puṇyāṃ tithiṃ samāsādya tulāpuruṣadānavat .
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādenādikam ..
     kuryādupāṣitastadvallokeśāvāhanaṃ budhaḥ .
     puṇyāhavācanaṃ kṛtvā tadvat kṛtvā dhivāsanam .
     brāhmaṇairānayet kuṇḍaṃ tapanīyamayaṃ śubham ..
     dvāsaptatyaṅgulocchrāyaṃ hemapaṅkajagarbhavat .
     tribhāgahīnaṃ vistāramājyakṣīrābhipūritam ..
     daśāstrāṇi saratnāni dātraṃ sūcī tathaiva ca .
     hemanālaṃ sapiṭakaṃ bahirādityasaṃyutam ..
     tathaivāvaraṇaṃ nābherupavītañca kāñcanam .
     pārśvataḥ sthāpayettadvaddhemadaṇḍaṃ kamaṇḍalum ..
     padmākāraṃ pidhānaṃ syāt samantādaṅgulādhikam muktāvalīsamopetaṃ padmarāgadalānvitam ..
     tiladroṇoparigataṃ vedamadhye tato'rcayet .
     tato maṅgalaśabdena brahmaghoṣaraveṇa ca ..
     sarvoṣadhyudakaṃ snānaṃ snāpito vedapuṅgavaiḥ .
     śuklamālyāmbaradharaḥ sarvābharaṇabhūṣitaḥ .
     imamuccārayenmantraṃ gṛhītakusumāñjaliḥ ..
     namo hiraṇyagarbhāya hiraṇyakavacāya ca .
     saptalokasurādhyakṣa jagaddhātre namo namaḥ ..
     bhūrlokapramukhā lokāstava garbhe vyavasthitāḥ .
     brahmādayastathā devā namaste viśvadhāriṇe ..
     namaste bhuvanādhāra ! namaste bhutanāśraya ! .
     namo hiraṇyagarbhāya garbho yasya pitāmahaḥ ..
     yatastvameva bhūtātmā bhūte bhūte vyavasthitaḥ .
     tasmānmāmuddharāśeṣaduḥkhasaṃsārasāgarāt ..
     evamāmantrya tanmadhyamāviśyāmbha udaṅmukhaḥ .
     muṣṭibhyāṃ parisaṃgṛhya dharmarājacaturmukhau .
     jānumadhye śiraḥ kṛtvā tiṣṭheta śvāsapañcakam ..
     garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā .
     kuryurhiraṇyagarbhasya tataste dvijapuṅgavaḥ ..
     gītamaṅgalaghoṣeṇa gururutthāpayettataḥ .
     jātakarmādikāḥ kuryāt kriyāḥ ṣoḍaśa cāparāḥ sūcyādikañca gurave dattvā mantramimaṃ japet ..
     namo hiraṇyagarbhāya viśvagarbhāya vai namaḥ .
     carācarasya jagato gṛhabhūtāya vai namaḥ ..
     mātrāhaṃ janitaḥ pūrvaṃ martyadharmā surottama .
     tvadgarbhasambhavādeṣa divyadeho bhavāmyaham ..
     caturbhiḥ kalasairbhūyastataste dvijapuṅgavāḥ .
     snānaṃ kuryuḥ prasannāṅgāḥ sarvābharaṇabhūṣitāḥ ..
     devasyatveti mantreṇa sthitasya kanakāsane .
     adya jātasya te'ṅgāni ābhiṣekṣyāmahe vayam ..
     divyenānena vapuṣā ciraṃ jīva sukhī bhava .
     tato hiraṇyagarbhastu tebhyo dadyādvicakṣaṇaḥ ..
     te pūjyāḥ sarvabhāvena bahubhyo vā tadājñayā .
     tatropakaraṇaṃ sarvaṃ gurave vinivedayeta ..
     pādukopānahaṃ chatraṃ cāmarāsanabhojanam .
     grāmaṃ vā viṣayaṃ vāpi yadanyaddayitaṃ bhavet ..
     anena vidhinā yastu puṇye'hni vinivedayet .
     hiraṇyagarbhadānaṃ sa brahmaloke mahīyate ..
     pureṣu lokapālānāṃ pratimanvantaraṃ vaset .
     kalpakoṭiśataṃ yāvat brahmaloke mahīyate ..
     kalikaluṣavimuktaḥ sevitaḥ siddhasaṃghairamaracamaramālāvījyamāno'psarobhiḥ .
     pitṛśatamatha bandhūn puttrapauttraprapauttrānapi narakanimagnāṃstārayedeka eva ..
     iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyak madhumuraripuloke pūjyate so'pi siddhaiḥ .
     matimapi ca janānāṃ yo dadāti priyārthaṃ vibudhapatijanānāṃ nāyakaḥ syādamogham ..
iti mātsye 275 adhyāyaḥ .. * .. viṣṇuḥ . iti tasya sahasranāmastotram .. sūkṣmaśarīrasamaṣṭyupahitacaitanyam . tatparyāyaḥ . prāṇātmā 2 sūtrātmā 3 . iti vedāntasāraḥ ..

hiraṇyadaḥ, puṃ, (hiraṇyaṃ dadātīti . dā + kaḥ .) samudraḥ . iti kecit . hiraṇyadātari, tri .. (yathā, manuḥ . 4 . 230 . bhūmido bhūmimāpnoti dīrghamāyurhiraṇyadaḥ . gṛhado'gryāṇi veśmāni rūpyado rūpamuttamam ..)

hiraṇyadā, strī, hiraṇyaṃ dadātīti . dā + kaḥ . ṭāp .) pṛthivī . iti kecit ..

hiraṇyanābhaḥ, puṃ, (hiraṇyaṃ nābhau yasya .) mainākaparvataḥ . iti hemacandraḥ .. (muniviśeṣaḥ . yathā, bhāgavate . 6 . 15 . 15 .
     hiraṇyanābhaḥ kauśalyaḥ śrutadeva ṛtadhvajaḥ .
     ete pare ca siddheśāścaranti jñānahetavaḥ ..
)

hiraṇyabāhuḥ, puṃ, (hiraṇyavat bāhuryasya .) śoṇanadaḥ . ityamaraḥ . 1 . 10 . 34 .. śivaḥ . iti kecit .. (yathā, mahābhārate . 14 . 8 . 19 .
     hiraṇyabāhave rājannugrāya pataye diśām ..)

hiraṇyaretāḥ, [s] puṃ, (hiraṇyaṃ reto yasya .) agniḥ . (yathā, mahābhārate . 1 . 55 . 10 .
     vibhāvasuścitrabhānurmahātmā hiraṇyaretā hutabhuk kṛṣṇavartmā ..) citrakavṛkṣaḥ . ityamaraḥ . 1 . 1 . 58 .. sūryaḥ . iti medinī .. śivaḥ . iti śabdaratnāvalī .. * .. agnestannāmakāraṇaṃ yathā --
     yat pītaṃ vītihotreṇa vīryaṃ tyaktaṃ pinākinaḥ .
     tenākrānto'bhavadbrahman ! mandatejā hutāśanaḥ ..
     tato jagāma devānāṃ sakāśamamitadyutiḥ .
     daivataiḥ prahitastūrṇaṃ brahmalokaṃ jagāma ha ..
     sa gacchan kuṭilāṃ devīṃ dadarśa pathi pāvakaḥ .
     tāṃ dṛṣṭvā prāha cādhatsva tejo yanmama durdharam ..
     maheśvareṇa saṃtyuktaṃ nirdahedbhuvanānyapi .
     taddhāraṇācca kuṭile ! puttro dhanyo bhaviṣyati ..
     ityagninā sā kuṭilā śrutvā sutamanuttamam .
     prakṣiptamātraṃ jagrāha teja aiśaṃ mahāpagā .
     tatastvadhārayaddevī śārvaṃ tejaḥ svapūpuṣat .
     hutāśano'pi ca bhayādyatra tatra paribhraman ..
     pañcavarṣasahasrāṇi hyadhyāste havyabhuk tataḥ .
     māṃsamasthīni raktāni medomajjatvacastathā ..
     romāṇi cākṣikeśādyāḥ sarve jātā hiraṇmayāḥ .
     hiraṇyaretā loke'smin vikhyātaḥ pāvakastadā ..
iti vāmane 54 adhyāyaḥ ..

hiraṇyavaḥ, puṃ, (hiraṇyāni santyatreti . hiraṇya + vaprakaraṇe'nyebhyo'pi dṛśyate iti vaktavyam . 5 . 2 . 109 . ityasya vārtikoktyā vaḥ .) daivadhanam . devasvam . iti kecit ..

hiraṇyavarṇā, strī, (hiraṇyavat varṇo yasyāḥ .) nadī . iti hemacandraḥ ..

hiraṇyavāhaḥ, puṃ, (hiraṇyaṃ vahatīti . vaha + aṇ .) śoṇanadaḥ . iti śabdaratnāvalī bharataśca ..

hiraṇyākṣaḥ, puṃ, (hiraṇyavat pīte akṣiṇī yasya . ac samāse .) ādyadaityaviśeṣaḥ . sa ca ditigarbhe kaśyapājjātaḥ varāharūpiviṣṇunā hataḥ . yathā --
     ditistu bharturādeśādapatyapariśaṅkinī .
     pūrṇe varṣaśate sādhvī puttrau prasuṣuve yamau ..
     prajāpatirnāma tayorakārṣīt yaḥ prāk svadehāt yamayorajāyata .
     taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣamasūta sāgrataḥ ..
iti śrībhāgavate 3 skandhe 17 . 2 ; 18 ..
     hato hiraṇyakaśipurhariṇā siṃharūpiṇā .
     hiraṇyākṣo dharoddhāre bibhratā śaukaraṃ vapuḥ ..
iti tatraiva 7 skandhe 1 adhyāye 40 ślokaḥ .. apica .
     tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ .
     hato varāharūpeṇa hiraṇyākṣo'tha viṣṇunā ..
iti gāruḍe . 87 . 30 .. (pīṭhasthānaviśeṣaḥ . yathā, devībhāgavate . 7 . 30 . 64 .
     utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā ..)

hiraṇyāśvaḥ, puṃ, (hiraṇyasya aśvo yatra .) tulāpuruṣādi-ṣoḍaśamahādānāntargatamahādānaviśeṣaḥ . yathā -- matsya uvāca .
     athātaḥ saṃpravakṣyāmi hiraṇyāśvavidhiṃ param .
     yasya pradānādbhuvane ānantyaphalamaśnute ..
     puṇyāṃ tithiṃ samāsādya kṛtvā brāhmaṇavācanam .
     lokeśāvāhanaṃ kuryāttulāpuruṣadānavat ..
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam .
     svalpeṣvekāgnivat kuryāddhemavājimakhaṃ budhaḥ ..
     sthāpayedvedimadhye tu kṛṣṇājinatilopari .
     kauśeyavastrasaṃvītaṃ kārayeddhemavājinam ..
     śaktitastripalādūrdhamāsahasrapalādbudhaḥ .
     pādukopānahacchatracāmarāsanabhājanaiḥ ..
     pūrṇakumbhāṣṭakopetaṃ mālyekṣuphalasaṃyutam .
     śayyāṃ sopaskarāṃ tadvaddhemamārtaṇḍasaṃyutām ..
     tataḥ sarvauṣadhīsnātaḥ snāpito vedapuṅgavaiḥ .
     imamuccārayenmantraṃ gṛhītakusumāñjaliḥ ..
     namaste sarvadeveśa ! vedāharaṇalampaṭa ! .
     vājirūpeṇa māmasmāt pāhi saṃsārasāgarāt ..
     tvameva saptadhā bhūtvā chāyārūpeṇa bhāskaram .
     yatnādbhramayase lokānataḥ pāhi sanātana ! ..
     evamuccārya gurave tamaśvaṃ vinivedayet .
     dattvā pāpakṣayādbhānorlokamabhyeti śvāśvatam ..
     gobhirvibhavataḥ sarvānṛtvijaścāpi pūjayet .
     sarvadhānyopakaraṇaṃ gurave vinivedayet ..
     sarvaśayyādikaṃ dattvā bhuñjītātailameva hi .
     purāṇaśravaṇaṃ tadvat kārayedbhojanādanu ..
     imaṃ hiraṇyāśvavidhiṃ karoti yaḥ puṇyaṃ samāsādya dinaṃ narendra ! .
     vimuktapāpaḥ sa puraṃ murāreḥ prāpnoti siddhairabhipūjitaḥ san ..
     iti paṭhati ya itthaṃ hemavājipradānaṃ sakalakaluṣamuktaḥ so'śvayuktena bhūyaḥ .
     kanakamayavimānenārkalokaṃ prayāti tridaśapatibadhūbhiḥ pūjyate yo'tha paśyet ..
     yo vā śṛṇoti puruṣo'lpadhanaḥ smaredvā hemāśvadānamabhinandayatīha loke .
     so'pi prayāti hatakalmaṣaśuddhadehaḥ sthānaṃ purandaramaheśvaralokajuṣṭam ..
iti mātsye hiraṇyāśvapradāniko nāma 280 adhyāyaḥ ..

hiraṇyāśvarathaḥ, puṃ, (hiraṇyāśvaḥ suvarṇaghoṭakayuktaḥ ratho yatra .) ṣoḍaśamahādānāntargatamahādānaviśeṣaḥ . yathā, mātsye .
     ādyantu sarvadānānāṃ tulāpuruṣasaṃjñitam .
     hiraṇyagarbhadānañca brahmāṇḍaṃ tadanantaram ..
     kalpapādapadānañca gosahasrañca pañcamam .
     hiraṇyakāmadhenuśca hiraṇyāśvastathaiva ca ..
     pañcalāṅgalakañcaiva dharādānaṃ tathaiva ca .
     hiraṇyāśvarathastadvat hemahastirathastathā ..
     dvādaśaṃ viṣṇucakrañca tataḥ kalpalatātmakam .
     saptasāgaradānañca ratnadhenustathaiva ca .
     mahābhūtaghaṭastadvat ṣoḍaśaḥ parikīrtitaḥ ..
iti malamāsatattvam .. * .. tadvidhiryathā -- matsya uvāca .
     athātaḥ saṃpravakṣyāmi mahādānamanuttamam .
     hiraṇyāśvarathaṃ nāma mahāpātakanāśanam ..
     puṇyandinamathāsādya kṛtvā brāhmaṇavācanam .
     lokeśāvāhanaṃ kuryāttulāpuruṣadānavat ..
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam .
     kṛṣṇājine tilān kṛtvā kāñcanaṃ kārayedratham .
     saptāśvaṃ caturaśvaṃ vā catuścakraṃ sakūvaram .
     aindranīlena kumbhena dhvajarūpeṇa saṃyutam .
     lokapālāṣṭakopetaṃ padmarāgadalānvitam ..
     caturaḥ pūrṇakalasān dhānyānyaṣṭādaśaiva tu .
     kauṣeyavastrasaṃyuktamupariṣṭādvitānakam ..
     mālyekṣuphalasaṃyuktaṃ puruṣeṇa samanvitam .
     yo yadbhaktaḥ punaḥ kuryāt sa tannāmnādhivāsanam ..
     chatracāmarakauṣeyavastropānahapādukāḥ .
     gobhirvibhavataḥ sārdhaṃ dadyācca śayanādikam ..
     abhāvāt tripalādūrdhaṃ śaktitaḥ kārayecchubham ..
     aśvāṣṭakena saṃyuktaṃ caturbhiratha vājibhiḥ .
     dvābhyāmatha yutaṃ dadyādima mantramudīrayet ..
     namo namaḥ pāpavināśanāya viśvātmane vedaturaṅgamāya .
     dhāmnāmadhīśāya bhavābhavāya pāpaughadāvānala dehi śāntim ..
     vasvaṣṭakādityamarudgaṇānāṃ tvameva dhātā paramaṃ vidhānam .
     yatastato me hṛdayaṃ prayātu dharmaikanāma tvamaghaughanāśāt ..
     iti turagarathapradānametat bhavabhayasūdanamatra yaḥ karoti .
     sa kaluṣapaṭalairvimuktadehaḥ paramamupaiti padaṃ pinākapāṇeḥ ..
     dedīpyamānavapuṣā vijitaprabhāvamākramya maṇḍalamakhaṇḍalacaṇḍabhānoḥ .
     siddhāṅganānayanaṣaṭpadapīyamānavaktrāmbujo'mbujabhavena ciraṃ sahāste ..
     iti paṭhati śṛṇoti vā ya itthaṃ kanakarathaturagapradānamasmin .
     na sa narakapuraṃ vrajet kadācit narakariporbhavanaṃ prayāti bhūpa ! ..
iti mātsye hiraṇyāśvarathapradātiko nāma 255 adhyāyaḥ ..

hiruk, vya, vinārthaḥ . madhyārthaḥ . sāmīpyārthaḥ . ityamarabharatau .. adhamārthaḥ . iti śabdaratnāvalī ..

hila, śa hāvakṛtau . iti kavikalpadrumaḥ .. (tudā°para°-aka°-seṭ .) eko'rthaḥ . śa, hilati taruṇyā taruṇaḥ . iti durgādāsaḥ ..

hilamociḥ, strī, hilamocikā . iti śabdaratnāvalī ..

hilamocikā, strī, śākaviśeṣaḥ . ityamaraḥ . 2 . 4 . 157 .. hiṃcā iti hilañcā iti ca vaṅgabhāṣā . harahuc iti hindībhāṣā . tatparyāyaḥ . hilamociḥ 2 hilamocī 3 rocī 4 . iti śabdaratrāvalī .. manvī 5 viṣaghnī 6 matsyākṣī 7 cakrāṅgī 8 . iti ratnamālā .. brāhmī 9 śaṅkhadharā 10 ācārī 11 . tasyā guṇāḥ . yathā, bhāvaprakāśe .
     śothaṃ kuṣṭhaṃ kaphaṃ pittaṃ harate hilamocikā .. api ca .
     hilamocī sarā tiktā kuṣṭhaghnī kaphavātajit .. śleṣmapittajit iti vā pāṭhaḥ . iti rājavallabhaḥ ..

hilamocī, strī, (hilamoci + kṛdikārāditi ṅīṣ .) hilamocikā . iti śabdaratnāvalī .. (tathāsyā guṇāḥ .
     hilamocī sarā tiktā kuṣṭhaghnī kaphapittajit .. iti vaidyakarājavallabhe caturthaparicchede ..)

hillaḥ, puṃ, śarāripakṣī . iti śabdacandrikā ..

hillola, t ka dolane . iti kavikalpadrumaḥ .. (adantacurā°-para°-aka°-seṭ .) antaḥsthatṛtīyadvayamadhyastadekopadhaścāyam . ajihilloladvāyurlatām . iti durgādāsaḥ ..

hillolaḥ, puṃ, (hillolayati dolayatīti . hillolat ka dolane + ac .) taraṅgaḥ . ḍheu iti bhāṣā . yathā --
     ślāghyaṃ nīrasakāṣṭhatāḍanaśataṃ ślāghyaḥ pracaṇḍātapaḥ kleśaḥ ślāghyataraḥ supaṅkanicayaḥ ślāghyo'tidāhānalaḥ .
     yatkāntākuṃcakumbhabāhulatikāhillolalīlāsukhaṃ labdhaṃ kumbhavara ! tvayā na hi sukhaṃ duḥkhairvinā labhyate ..
iti kālidāsakṛtaśṛṅgāratilakaḥ .. * .. ratibandhaviśeṣaḥ . sa ca ṣoḍaśabandhāntargatāṣṭamabandhaḥ . tasya lakṣaṇaṃ yathā --
     hṛdi kṛtvā striyāḥ pādau karābhyāṃ dhārayetkarau .
     yatheṣṭaṃ tāḍayedyoniṃ bandho hillolasaṃjñakaḥ ..
iti ratimañjarī ..

hilvalā, strī, mṛgaśironakṣatraśirodeśasthāḥ pañca svalpātārakāḥ . yathā --
     mṛgaśīrṣaśirodeśe tārakā yā vasanti hi .
     hilvalā ilvakāstāḥ syurilvalā iti kutracit ..
iti śabdaratnāvalī ..

hiva, i prītau . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) i, himbate . prītiriha prītikaraṇam . himbati lokaḥ pitaram . iti durgādāsaḥ ..

hivukaṃ, klī, ekasmāllagnāccaturthalagnam . tatparyāyaḥ .
     pātālaṃ hivukañcaiva suhṛdambhaścaturthakam . api ca .
     sapāpāt bhārgavāt pāpo hivuke mātṛnāśakṛt .. iti jyotistattvam ..

hisa, i dha ki hiṃse . iti kavikalpadrumaḥ .. (rudhā°-curā°-pakṣe bhvā°-para°-saka°-seṭ .) i, hiṃsyate . dha, hinasti . ki, hiṃsayati hiṃsati . hantyarthenaiva pākṣikacurāditve siddhe kikaraṇaṃ bhvāditvārthanama . iti durgādāsaḥ ..

[Page 5,542c]
hihi, vya, āhlādajanakānukaraṇaśabdaḥ . iti kecit .. dīrghāntadvayamiti sādhupāṭhaḥ ..

, vya, vismayaḥ . ityamaraḥ . 3 . 4 . 9 .. duḥkham . hetuḥ . viṣādaḥ . iti medinī .. śokaḥ . iti śabdaratnāvalī .. (yathā, vakroktipañcāśikāyām . 31 .
     hī nāhaṃ bhavato'tivakravacasā dātuṃ pravīṇottaraṃ kā te sundari . hīnatā nanu natā sarvā trilokyeva te ..)

hīnaḥ, tri, (o hā ka li tyāge + ktaḥ . oditaśca . 8 . 2 . 45 . iti nattvam . ghumāsthāgāpājahātīti . 6 . 4 . 66 . iti ītvam .) ūnaḥ . (yathā, raghuḥ . 1 . 70
     tayā hīnaṃ vidhātarmāṃ kathaṃ paśyanna dūyase .
     siktaṃ svayamiva snehād bandhyamāśramapādapam ..
) garhyaḥ . ityamaraḥ . 3 . 3 . 127 .. adhamaḥ . iti jaṭādharaḥ .. (yathā, manau . 3 . 107 .
     āsanāvasathau śayyāmanuvrajyāmupāsanam .
     uttameṣūttamaṃ kuryāt hīne hīnaṃ same samam ..
) prativādiviśeṣaḥ . sa ca pañcavidhaḥ . yathā, nāradaḥ .
     anyavādī kriyādveṣī nopasthāyī niruttaraḥ .
     āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ ..
iti vyavahāratattvam ..

hīnajātiḥ, tri, (hīnā jātiryasya .) nīcavarṇaḥ . iti kecit .. (yathā, manuḥ . 3 . 15 .
     hīnajātistriyaṃ mohādudvahanto dvijātayaḥ .
     kulānyeva nayantyāśu sasantānāni śūdratām ..
)

hīnavarṇaḥ, tri, (hīno varṇo yasya .) nīcajātiḥ yathā --
     hīnavarṇopabhuktā yā tyājyā vadhyāpi vā bhavet . iti prāyaścittatattvam ..

hīnavādī, [n] tri, (hīnaṃ vadatīti . vada + ṇiniḥ .) vākyavarjitaḥ . vovā iti bhāṣā . tatparyāyaḥ . adharaḥ 2 . iti hemacandraḥ .. viruddhārthavādī . yathā, nāradaḥ .
     pūrbavādaṃ parityajya yo'nyamālambate punaḥ .
     vādasaṃkramaṇājjñeyo hīnavādī sa vai naraḥ ..
iti . hīnavādī daṇḍyo bhavati na prakṛtādarthāddhīyate . iti ca mitākṣarā ..

hīnasakhyaṃ, klī, (hīnena saha sakhyam .) nīcena saha mitratā . iti kecit ..

hīnāṅgaḥ, tri, (hīnamaṅgaṃ yasya .) svabhāvato nyūnāvayavaviśiṣṭaḥ . tatparyāyaḥ . pogaṇḍaḥ 2 vikalāṅgakaḥ 3 vyaṅgaḥ 4 apāṅgaḥ 5 apogaṇḍaḥ 6 . iti jaṭādharaḥ . tena saha parīhāsaniṣedho yathā --
     jātihīnaṃ vittahīnaṃ rūpahīnamadakṣiṇam .
     hīnāṅgamatiriktāṅgaṃ tena doṣeṇa nākṣipet ..
     iti brahmā purā prāha vedaughārthaviniścayam .
     tañcāvamanya bhavatā parīhāso'pyabhāṣyata ..
iti kālikāpurāṇe 44 adhyāyaḥ ..

hīnāṅgī, strī, (hīnaṃ kṣudratvāt adhamaṃ aṅgaṃ yasyāḥ . ṅīṣ .) kṣadrapipīlikā . iti hemacandraḥ ..

hīntālaḥ, puṃ, hintālavṛkṣaḥ . ityamaraṭīkā ..

hīraṃ, klī, (harati mārdavamiti . hṛ + ac . pṛṣodarāditvāt suādhuḥ . yadvā, hī vismayaṃ rātīti . rā + kaḥ .) vajjam . iti rājanirghaṇṭaḥ .. (yathā, rasendrasārasaṃgrahe .
     hīraṃ suvarṇaṃ sumṛtañca tārameṣāṃ samaṃ tīkṣṇarajaścaturṇām ..)

hīraḥ, puṃ, (harati sarvaṃ pralaye iti . hṛ + ac . pṛṣodarāditvāt ītvam .) śivaḥ . vajram . iti medinī .. sarpaḥ . iti hemacandraḥ .. hāraḥ . iti jaṭādharaḥ .. siṃhaḥ . iti kecit .. śrīharṣapitā . yathā --
     śrīharṣaṃ kavirājarājimukuṭālaṅkārahīraḥ sutaṃ śrīhoraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam .
     dvaitīyīkatayā mito'yamagamat tasya prabandhe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ..
iti naiṣadhe 2 sargaḥ ..

hīrakaḥ, puṃ, (hīra eva . svārthe kan .) ratnaviśeṣaḥ . ayaṃ śvetavarṇaḥ bahumūlyaḥ śukradevatākaśca . tatparyāyaḥ . vajraḥ 2 hīraḥ 3 dadhīcyasthi 4 vajrakam 5 . iti śabdaratnāvalī .. sūcīmukham 6 varārakam 7 ratnamukhyam 8 vajraparyāyanāma 9 . virāṭadeśajahīrakaparyāyaḥ .. virāṭajaḥ 10 rājapaṭṭaḥ 11 rājāvartaḥ 12 . iti hemacandraḥ .. asya guṇāḥ . sārakatvam . śītatvam . kaṣāyatvam . svādutvam . vāntikāritvam . cakṣurhitakāritvam . dhāraṇe pāpālakṣmīnāśitvañca . iti rājavallabhaḥ .. anyat vajraśabde draṣṭavyam .. (yathāsya paryāyādi .
     hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ .
     sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ ..
     pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hīrā, strī, lakṣmīḥ . tailāmbukaḥ iti medinī .. pipīlikā . iti hemacandraḥ .. kāśmarī . iti rājanirghaṇṭaḥ .. (paryāyo yathā --
     gambhārī bhadraparṇī ca śrīparṇī madhuparṇikā .
     kāśmorī kāśmarī hīrā kaśmaryaḥ pītarohiṇī .
     kṛṣṇavṛntā madhurasā mahākusumikāpi ca ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hīrāṅgaḥ, puṃ, (hīrasyeva kaṭhinaṃ aṅgaṃ yasya .) indrasya vajjam . iti śabdamālā ..

[Page 5,543b]
hīlaṃ, klī, (hī vismayaṃ lātīti . lā + kaḥ .) retaḥ . iti kecit ..

hīlukaṃ, klī, gauḍīmadyam . iti śabdacandrikā ..

hīhī, vya, vismayaḥ . hāsyam . iti medinī ..

hu, li home . adane . iti kavikalpadrumaḥ .. (ju°-para°-saka°-aniṭ .) homo devatāsampradānakavahnyadhikaraṇakavastutyāgaḥ . li, juhoti ghṛtamagnau kṛṣṇāya hotā . prakṣepe'pyayam .
     cirāya santarpya samidbhiragniṃ yo mantrapūtāṃ tanumapyahauṣīt . iti raghuḥ .
     jaṭādharaḥ san juhudhīha pāvakam . iti kirāte prīṇanārtho'pi . iti durgādāsaḥ ..

huṃkṛtaṃ klī, (huṃ ityavyaktaśabdasya kṛtaṃ karaṇam .) huṅkāraḥ . iti dharaṇiḥ .. (yathā, bhāgavate . 4 . 14 . 34 . nijaghnurhuṃṅkṛtairveṇaṃ hatamacyutanindayā ..) vanyavarāhaśabdaḥ . iti kecit .. huṃ iti mantroccarite, tri .. (huṃ ityanena tiraskṛtaḥ . yathā, mahābhārate . 12 . 118 . 1 .
     sa śvā prakṛtimāpannaḥ paraṃ dainyamupāgataḥ .
     ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiskṛtaḥ ..
huṅkṛtamasyāstīti . ac . huṅkāraviśiṣṭaḥ . yathā bṛhatsaṃhitāyāṃ . 48 . 11 .
     aciraprasūtahuṅkṛtavalgitavatsotsave goṣṭhe ..)

huḍa, i ṅa saṃhe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) i, huṇḍyate . ṅa, huṇḍate dhanaṃ lokaḥ . rāśīkarotītyarthaḥ . iti durgādāsaḥ ..

huḍa, ṛ ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, ajuhoḍat . ṅa, hoḍate . iti durgādāsaḥ ..

huḍa, śi magne . saṃhe . iti kavikalpadrumaḥ .. (tudā°para°-magne aka°-saṃhe saka°-seṭ .) śi, huḍati ahuḍīt juhoḍa . magnamiha majjanam . iti durgādāsaḥ ..

huḍaḥ, puṃ, (huḍatīti . huḍa + kaḥ .) meṣaḥ . iti hemacandraḥ rājanirghaṇṭaśca .. caurādinivāraṇārthabhūminihitalauhamayatīkṣṇaśaṅkuviśeṣaḥ .. tasya nāmāntaraṃ guḍaḥ . pāṃjikāṭā iti bhāṣā . laguḍaḥ . iti mahābhāratam .. sainyāśrayasthānam . vuruj iti bhāṣā . rathopari viṇmūtratyāgaśṛṅgam . yathā --
     purī samantādvihitā sapatākā satoraṇā .
     sacakrā sahuḍā caiva sayantrakhanakā tathā ..
iti mahābhārate vanaparbaṇi saubhavaghe 15 adhyāyaḥ .. patākā dhvajāñcalaḥ . toraṇāni bahirdvārāṇi . cakrāṇi yodhagaṇāḥ . huḍāstadāśrayasthānāni . bhāṣāyāṃ varujsaṃjñāni . anye tu viṇmūtrotsarjanaśṛṅgāṇi huḍā ityāhuḥ . udāharanti ca .
     kalpyante huḍaśṛṅgāṇi rathasyopari sūribhiḥ .
     viṇmūtrasparśaśuddhyarthakarādisparśa udyate ..
iti .. yantrāṇi āgneyauṣadhabalena dṛṣatpiṇḍotkṣepaṇāni . mahānti kāmānasaṃjñāni kṣudrāṇi sīsagulikotkṣepaṇāni bandukasaṃjñāni . khanakāḥ suraṅgadvārā guptamārgakartāraḥ . iti taṭṭīkāyāṃ nīlakaṇṭhaḥ ..

huḍukkaḥ, puṃ, (huḍuk iti śabdena kāyati śabdāyate iti . kai + kaḥ .) vādyabhedaḥ . dātyūhapakṣī . madamattaḥ . iti medinī .. daṇḍakaḥ . huḍkā iti bhāṣā . iti śabdaratnāvalī .. tatra haḍḍa ka iti ca pāṭhaḥ ..

huḍut, klī, vṛṣaśabdaḥ . iti kāśīkhaṇḍamiti kecit ..

huḍumbaḥ, puṃ, bhraṣṭacipiṭaḥ . huḍam iti bhāṣā . iti śabdamālā ..

huṇḍaḥ, puṃ, vyāghraḥ . grāmyaśūkaraḥ . mūrkhaḥ . rākṣasaḥ . iti kecit ..

hutaṃ, tri, (hu + ktaḥ .) agnau prakṣiptaṃ ghṛtādi . tatparyāyaḥ . vaṣaṭkṛtam 2 . ityamaraḥ .. (yathā, gītāyām . 9 . 16 .
     ahamagnirahaṃ hutam .. tarpitam . yathā, raghuḥ . 2 . 71 .
     pradakṣiṇīkṛtya hutaṃ hutāśamaṃnantaraṃ bharturarundhatīñca ..) home, klī ..

hutabhuk, [j] puṃ, (hutaṃ bhuṅkte iti . bhuj + kvip .) agniḥ . (yathā, bhāgavate . 3 . 16 . 8 .
     nāhaṃ tathādmi yajamānahavirvitāne ścotadghṛtaplutamadan hutabhuṅmukhena ..) citrakavṛkṣaḥ . ityamaraḥ . 1 . 1 . 58 .. (yathā, suśrute . 6 . 53 .
     pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ .. mahādevaḥ . iti mahābhāratam . 13 . 17 . 81 .. viṣṇuḥ . iti ca tatraiva . 13 . 149 . 108 ..)

hutabhukpriyā, strī, (hutabhujo vahneḥ priyā .) agnibhāryā . svāhā ityamaraḥ . 2 . 7 . 21 ..

hutavahaḥ, puṃ, (vahatīti . vaha + ac . hutasya vahaḥ .) agniḥ . iti hemacandraḥ .. (yathā, mahābhārate . 1 . 224 . 58 .
     etacchruttvā hutavahāt bhagavān sarvalokakṛt .
     havyavāhamidaṃ vākyamuvāca prahasanniva ..
)

hutāśaḥ, puṃ, (hutaṃ aśnāti iti . aśa + aṇ .) agniḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 1 . 12 . 21 .
     dhanvināmagraṇīreṣaḥ tulyaścārjunayordhayoḥ .
     hutāśaḥ iva durdhaṣaḥ samudra iva dustaraḥ ..
) bhayam . iti vyavahārasiddham .. (muniviśeṣaḥ . sa cāyurvedasaṃhitākāraḥ . agniveśamuniḥ . tadyathā --
     bhagnaṃ samāsādvividhaṃ hutāśa ! kāṇḍe ca sandhau ca hi tatra sandhau .. iti vaidyakarugviniścayasaṃgrahe bhagnādhikāre .. hutāśa iti agniveśasambodhanaṃ carake hutāśaśabdenāgniveśo'bhidhīyate padaikadeśe padapravṛtteḥ . iti taṭṭīkāyāṃ śrīkaṇṭhadattaḥ ..)

hutāśanaḥ, puṃ, (hutaṃ āhutadravyaṃ aśanamasya .) agniḥ . yathā, gobhilaputtrakṛtagṛhyāsaṃgrahe .
     lakṣahome tu vahniḥ syāt koṭihome hutāśanaḥ .
     pūrṇāhutyāṃ mṛḍo nāma śāntike varadaḥ sadā ..
iti tithyāditattvam .. api ca .
     ārogyaṃ bhāskarādiccheddhanamiccheddhutāśanāt .
     jñānantu śaṅkarādicchenmuktimicchejjanārdanāt ..
iti guṇaviṣṇudhṛtamatsyapurāṇam . śivaḥ . iti kecit .. (vaṭikauṣadhaviśeṣaḥ .) tadyathā --
     ekadvikadvādaśabhāgayuktaṃ yojyaṃ viṣaṃ ṭaṅgaṇamūṣaṇañca .
     hutāśano nāma hutāśanasya karoti vṛddhiṃ kaphajinnarāṇām ..
iti hutāśano rasaḥ .. * .. iti vaidyakarasendrasārasaṃgrahe'jīrṇādyadhikāre ..)

hutiḥ, strī, havanam . hudhātoḥ ktipratyayena niṣpannā ..

hum, vya, (hūyate iti . hu + bāhulakāt maḥ .) smṛtiḥ . apākṛtiḥ . arthapraśnaḥ . abhyanujñā . iti medinī .. tarke vitarke hūṃ śabdo dīrghādihrakhādirapīti kecit . ityamaraṭīkāyāṃ bharataḥ ..

hurcha, ā kauṭilyake . iti kavikalpadrumaḥ .. (bhvā°-para°-aka°-seṭ .) hrasvī . kvipi rāchvorlope hūḥ huro huraḥ . ā hurchitaṃ hūrṇaṃ tena . hurchiti khalaḥ kuṭilaḥ syādityarthaḥ . hurchati cauraḥ apasaratītyarthaḥ . iti dhātupradīpaḥ . iti durgādāsaḥ ..

hula, ja, hatisambaraṇayoḥ . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ .) ja, holaḥ hulaḥ . iti durgādāsaḥ ..

hulahulī, strī, (hula + ka . ābhīkṣṇye dvitvaṃ gaurāditvāt ṅīṣ .) strīṇāṃ maṅgalajanakamukhaśabdaḥ . ulu ulu iti bhāṣā . tatparyāyaḥ . mukhaghaṇṭā 2 . iti trikāṇḍaśeṣaḥ ..

huhuḥ, puṃ, (āhvayatīti . hve + nipātanāt ḍuḥ ḍūśca .) gandharvaviśeṣaḥ . yathā --

huhūḥ, puṃ, (āhvayatīti . hve + nipātanāt ḍuḥ ḍūśca .) gandharvaviśeṣaḥ . yathā --
     hūhūrhuhuśca dvividho huhurhūhuśca kutracit . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 83 . 9 .
     paryupāsanta kauravya ! kadācida vai pitāmaham .
     nāradaḥ parvataścaiva visvāvasurhahā huhuḥ ..
)

, vya, (hve + ḍūḥ . nipātanam .) āhvānam . avajñā . ahaṅvyaraḥ . śokaḥ . iti kecit ..

[Page 5,544b]
hūṃ, vya, mantraviśeṣaḥ . taduddhāraparyāyau yathā --
     hakāro vāmakarṇāṭhyo nādabinduvibhūṣitaḥ .
     kūrcaṃ krodha ugradarpo dīrghahūṅkāra ucyate .
     śabdaśca dīrghakavacaṃ tārāpraṇava ityapi ..
kiñca .
     śikhāvaṣaṭ ca kavacaṃ krodho varma hamityapi .
     krodhākhyo hūṃ tanutrañca śastrādau ripusaṃjñakaḥ ..
api ca .
     vyomasthaṃ tālajaṅghāsthaṃ nādābanduvibhūṣitam .
     kūrcaṃ kālo mahākālaḥ krodhabījaṃ nirañjanam ..
iti nānātantram ..

hūṅkāraḥ, puṃ, (hūm + kṛ + bhāve ghañ .) hūmiti bhayānakadhvaniḥ . yathā --
     ityuktaḥ so'bhyadhāvattāmamuro dhūmralocanaḥ .
     hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tataḥ ..
iti mārkaṇḍeye devīmāhātmyam ..

hūḍa, ṛ ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṝ, ajuhūḍat . ṅa, hūḍate . iti durgādāsaḥ ..

hūtaṃ, tri, (hve + kta .) āhūtam . āhvānīkṛtam . hve ña dhātoḥ ktapratyayena niṣpannam ..

hūtiḥ, strī, (hve + ktin + samprasāraṇam .) āhvānam . ityamaraḥ 1 . 6 . 8 .

hūnaḥ, puṃ, (hve + nak samprasāraṇañca .) mlecchajātiviśeṣaḥ . yathā --
     svapākaśca turuṣkastu hūno yavana ityapi .
     lokavāhyastu yo vājigavāśyācāravarjitaḥ .
     mlecchaḥ kirātaśavarapulindādyāstu tadbhidā ..
iti jaṭādharaḥ .. mādarājadeśīyasvarṇamudrāviśeṣaśca ..

hūm, vya, hūyate iti . bāhulakāt maḥ . praśnaḥ . vitarkaḥ . ityamaraḥ . 3 . 4 . 18 .. sanmatiḥ . krodhaḥ . bhayam . nindā . avajñā . ityamaraṭīkāyāṃ nārāyaṇacakravartī .. vitarke hūṃ caitro'pi paṇḍitaḥ . praśne hūṃ ko laṅkādhipatiḥ . anumatau ca hūṃ kṛtaṃ hūm . bhaye ca hūṃ na gantavyam . ityamaraṭīkāyāṃ bharataḥ .. anyat huṃśabde draṣṭavyam ..

hūravaḥ, puṃ, (hū iti ravo'sya .] śṛgālaḥ . iti hemacandraḥ ..

hūrchanaṃ, klī, (hūrcha + bhāve lyuṭ .) kauṭilyam . iti kecit ..

hūhuḥ, puṃ, (āhvayatīti . hve spardhāyām . kvip . samprasāraṇam . ābhīkṣṇye dvitvaṃ nipātanāt hrasvaḥ . pakṣe tu na .) gandharvaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 8 . 4 . 3 .
     yo'sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhṛk .
     mukto devalaśāpena hūhūrgandharvasattamaḥ ..
)

hūhūḥ, puṃ, (āhvayatīti . hve spardhāyām . kvip . samprasāraṇam . ābhīkṣṇye dvitvaṃ nipātanāt hrasvaḥ . pakṣe tu na .) gandharvaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, bhāgavate . 8 . 4 . 3 .
     yo'sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhṛk .
     mukto devalaśāpena hūhūrgandharvasattamaḥ ..
)

hṛ, ña hṛtyām . iti kavikalpadrumaḥ .. (bhvā°ubha°-dvika°-aniṭ .) hṛtirdeśāddeśāntaraprāpaṇā . ña, harati harate gāṃ vanaṃ gopaḥ . iti durgādāsaḥ ..

[Page 5,544c]
hṛ, li ra prasahyakṛtyām . iti kavikalpadrumaḥ .. (ju°-para°-saka°-aniṭ .) prasahyakṛtirbalātkāraḥ . li, jaharti dhanaṃ dasyuḥ . ra vaidikaḥ . iti durgādāsaḥ ..

hṛcchayaḥ, puṃ, (hṛdi śete iti . śī + adhikaraṇe śeteḥ . 3 . 2 . 15 . iti ac .) kāmadevaḥ . iti halāyudhaḥ .. (yathā, mahābhārate . 3 . 46 . 42 .
     tat prasīda na māmārtāṃ visarjayitumarhasi .
     hṛcchayena ca santaptāṃ bhaktāñca bhaja mānada ! ..
) hṛdayaśāyini, tri .. (yathā, mahābhārate . 13 . 85 . 17 .
     jagatpatiranirdeśyaḥ sarvagaḥ sarvabhāvanaḥ .
     hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrādapi prabhuḥ ..
puṃ, kāmaḥ . yathā, bhāgavate . 1 . 6 . 7 .
     sakṛdyaddarśitaṃ rūpametat kāmāya te'nagha ! .
     matkāmaḥ śanakaiḥ sādhuḥ sarvān muñcati hṛcchayān ..
hṛcchayān kāmān . iti taṭṭīkāyāṃ śrīdharaḥ ..)

hṛcchūlaṃ, klī, (hṛdayajātaṃ śūlamiti madhyalopī samāsaḥ .) hṛdayajātaśūlarogaḥ . tadauṣadhaṃ yathā, gāruḍe 189 adhyāye .
     kvathitodakapānantu śambūkā kṣārakaṃ tathā .
     mṛgaśṛṅgaṃ hyagnidagdhaṃ gavyājyena samanvitam .
     pītaṃ hṛtpṛṣṭhaśūlānāṃ bhavennāśakaraṃ śiva ! ..
api ca .
     villāgnimanthaśyonākapāṭalāpāribhadrakam .
     prasāraṇyaśvagandhā ca bṛhatī kaṇṭakārikā ..
     balācātivalā rāsnā śvadaṃṣṭrā ca punarnavā .
     eraṇḍaśārivā parṇī guḍūcī kapikacchurā ..
     eṣāṃ daśa palikān bhāgān kvāthayet salile'male .
     tena pādāvaśeṣeṇa tailaṃ pātre vipācayet ..
     ājaṃ vā yadi vā gavyaṃ kṣīraṃ dattvā caturguṇam .
     śatāvarīrasañcaiva tailatulyaṃ pradāpayet ..
     dravyāṇi yāni peṣyāṇi tāni vakṣyāmi tat śṛṇu ..
     śatapuṣpā devadāru śālaparṇī vacāguru .
     kuṣṭhaṃ māṃsī saindhavañca palamekaṃ punarnavā .
     pāne nasye tathābhyaṅge tailametat pradāpayet ..
     hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet .
     apasmāraṃ vātaraktamāyuṣmāṃśca pumān bhavet ..
iti ca gāruḍe 198 adhyāyaḥ ..

hṛṇiyā, strī, (hṛṇīyate iti . hṛṇīṅ + kaṇḍvāditvāt yak . tataḥ aḥ . nipātanāt hrasvaḥ .) hṛṇīyā . ityamaraṭīkāyāṃ rāyamukuṭaḥ . 3 . 2 . 32 ..

hṛṇīyā, strī, (hṛṇīṅ + kaṇḍvāditvāt yak . aḥ .) nindā . ityamaraḥ . 3 . 2 . 32 ..

hṛt, [d] klī, (harati hriyate veti . hṛ + vṛhroḥ ṣuk duk ceti . uṇā 04 . 100 . itibāhulakāt kevalādapi duka .) hṛdayam . tatparyāyaḥ .
     cittantuṃ ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ . ityamaraḥ . 1 . 4 . 31 .. (yathā, bhāvaprakāśasya madhyakhaṇḍe dbitīye bhāge .
     sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca .
     hṛdundūkaḥ phusphusaśca koṣṭha ityabhidhīyate ..
)

hṛtkampaḥ, puṃ, (hṛdayasya kampaḥ . hṛdādeśaḥ .) hṛdayakampanam .. yathā --
     hṛtkampo jāyate tāvat yāvat tasya kṛpā na cet .. iti samayācāratantroktaṃ bhadrakālīkavacam ..

hṛtaṃ, tri, (hṛ + ktaḥ .) apahṛtavastu . yathā --
     purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ .
     trailokyaṃ yajñabhāgāśca hṛtā madabalāśrāyāt ..
iti devīmāhātmye 5 adhyāyaḥ ..

hṛd, klī, (hṛ + bāhulakāt duk .) hṛdayam . manaḥ . ityamaraḥ . 2 . 6 . 64 ..

hṛdayaṃ, klī, (hriyate viṣayairiti . hṛ + vṛhroḥ ṣugdukau ca . uṇā° 4 . 100 . iti kayan duk ca .) bukkam . vakṣaḥ . manaḥ . yathā --
     urasyapi ca vukvāyāṃ hṛdayaṃ mānase'pi ca .. iti trikāṇḍaśeṣaḥ .. vukkāgramāsaṃ hṛdayaṃ hṛditi . catvāri hṛdaye . kecittu vukkāt pṛthageva hṛdayāntargate māṃsaviśeṣe padmākāre hṛdayādidvayamāhuḥ . dhātoranekārthatvāt . ityamaraṭīkāyāṃ bharataḥ . 2 . 6 . 64 .. atra anāhatanāmakadvādaśadalapadmamasti . yathā,
     ādhāre liṅganābhau hṛdayasarasije tālumūle lalāṭe dve patre ṣoḍaśāre dvidaśadaśadale dvādaśārdhe catuṣke .
     vāsānte vādilānte ḍa-pha-ka-ṭhasahite kaṇṭhadeśe svarāṇāṃ hakṣau kodaṇḍamadhye sakaladalagataṃ varṇarūpaṃ namāmi ..
iti ṣaṭcakrabhedaḥ .. kiñca .
     tasyordhve hṛdi paṅkajaṃ sulalitaṃ vandhūkakāntyujjvalaṃ kādyairdvādaśavarṇakairupakṛtaṃ sindūrarāgāñcitaiḥ ..
     nāmānāhatasaṃjñakaṃ surataruṃ vāñchātiriktapradaṃ vāyormaṇḍalamatra dhūmasadṛśaṃ ṣaṭkoṇaśobhānvitam ..
iti ṣaṭcakrakramaḥ .. * .. tasya śubhāśubhalakṣaṇaṃ yathā --
     samonnatañca hṛdayamakalpyaṃ māṃsalaṃ pṛthu .
     nṛpāṇāmadhamānāñja kharalomaśirālakam ..
iti gāruḍe 66 adhyāyaḥ .. (tathāsya vivṛtiḥ .
     arthe daśa mahāmūlaḥ samāsaktā mahāphalāḥ .
     mahaccārthaśca hṛdayaṃ paryāyairucyate budhaiḥ ..
     ṣaḍaṅgamaṅgavijñānamindriyāṇyarthapañcakam .
     ātsā ca saguṇaścetaḥ cintyañca hṛdi saṃśritam ..
     pratiṣṭhārthaṃ hi bhāvānāmeṣāṃ hṛdayamiṣyate .
     gopānasīnāmāgārakarṇike vārthacintakaiḥ .
     tasyāpaghātānmūrchāyaṃ bhedānmaraṇamicchati ..
     yaddhi tat sparśavijñānandhāritantatra saṃśritam .
     tatparasyaujasaḥ sthānantatra caitanyasaṃgrahaḥ ..
     hṛdayaṃ mahadaryaśca tasmāduktāścikitsakaiḥ .
     tena mūlena mahatā mahāmūlā matā daśa ..
iti carake sūtrasthāne triṃśe'dhyāye ..
     hṛdayamiti kṛtavīryo buddhermanasaśca sthānatvāt .. iti suśrute śārīrasthāne tṛtīye'dhyāye ..
     śoṇitakaphaprasādajaṃ hṛdayaṃ tadāśrayā hi dhamanyaḥ prāṇavahāḥ . tasyādho vāmataḥ plīhā phusphusaśca dakṣiṇato yakṛt kloma ca ..
     taddhṛdayaṃ viśeṣeṇa cetānāsthānamatastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti . bhavati cātra .
     puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham .
     jāgratastadvikaśati svapataśca nimīlati ..
iti ca suśrute śārīrasthāne caturthe'dhyāye ..)

hṛdayagranthiḥ, puṃ, (hṛdayasya granthiriva avidyāsambandhena durmocyatvāt .) hṛdvandhaḥ . yathā --
     bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ .
     kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare ..
iti śrībhāgavate . 1 . 3 . 21 ..

hṛdayaṅgamaṃ, klī, (hṛdayaṃ gacchatīti . gama + khac . mum ca .) yuktiyuktavākyam . iti bharataḥ .. tatparyāyaḥ . saṅgatam 2 . ityamaraḥ . 1 . 6 . 18 .. (manohare, tri . yathā, kumāre . 2 . 16 .
     iti tebhyaḥ stustīḥ śrutvā yathārthā hṛdayaṅgamāḥ .
     prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ ..
hṛdayaṅgamāḥ manoharāḥ . iti taṭṭīkāyāṃ mallināthaḥ ..)

hṛdayavān, [n] tri, (hṛdayamasyāstīti matup . masya vaḥ .) hṛdayāluḥ . ityamaraṭīkāsārasundarī ..

hṛdayasthānaṃ, klī, (hṛdayasya sthānam .) vakṣaḥsthalam . tatparyāyaḥ . kroḍam 2 uraḥ 3 vakṣaḥ 4 vatsam 5 bhujāntaram 6 . iti hemacandraḥ ..

hṛdayātmā, [n] puṃ, hṛdayameva ātmā pradhānadehabhāgo yasya .) kaṅkapakṣī . iti śabdacandrikā ..

hṛdayāluḥ, tri, (praśastahṛdayamasyāstīti . hṛdaya + 5 . 2 . 122 . ityatra hṛdayāccāluranyatarasyām . iti kāśikokteḥ āluḥ .) praśastamanāḥ . tatparyāyaḥ . suhṛdayaḥ 2 . ityamaraḥ . 3 . 1 . 3 .. sahṛdayaḥ 3 . iti bharataḥ .. hṛdayī 4 hṛdayikaḥ 5 hṛdayavān 6 . iti ṭīkāntaram .. cidrūpaḥ 7 . iti jaṭādharaḥ ..

hṛdayikaḥ, tri, (praśastaṃ hṛdayamasyāstīti . hṛdaya + ṭhan .) hṛdayāluḥ . ityamaraṭīkāsārasundarī ..

hṛdayī, [n] tri, (praśastaṃ hṛdayamasyātīti . iniḥ .) hṛdayāluḥ . iti jaṭādharaḥ ..

[Page 5,545c]
hṛdayeśaḥ, puṃ, (hṛdayasya īśaḥ .) bhartā . iti trikāṇḍaśeṣaḥ .. tatparyāyaḥ .
     preyasyādyāḥ puṃsi patyau bhartā sektā patirvaraḥ .
     vivoḍhā ramaṇo bhoktā rūcyo varayitā dhavaḥ ..
iti hemacandraḥ ..

hṛdayeśā, strī, (hṛdayasya īśā .) bhāryā . yathā,
     preyasī dayitā kāntā prāṇeśā vallabhā priyā .
     hṛdayeśā prāṇasamā preṣṭhā praṇayinī ca sā ..
iti hemacandraḥ ..

hṛdāvartaḥ, puṃ, (hṛdayasthitaḥ āvartaḥ .) aśvahṛdayāvartaḥ . tatparyāyaḥ . śrīvṛkṣakaṃḥ 2 . iti trikāṇḍaśeṣaḥ ..

hṛdispṛk, [ś] tri, (hṛdi hṛdaye spṛśatīti . spṛś + kvin . hṛddyubhyāṃ ṅeḥ .. 6 . 3 . 9 . ityasya vārtikāt aluksamāsaḥ .) hṛdyaḥ . iti kecit .. (yathā, bhāgavate . 6 . 14 . 43 .
     yo dustyajān dārasutān suhṛdrājyaṃ hṛdispṛśaḥ .
     jahau yuvaiva malavaduttamaślokalālasaḥ ..
) hṛdayasparśakartā ca ..

hṛdgolaḥ, puṃ, parvataviśeṣaḥ . iti kecit ..

hṛdgolīyaḥ, triḥ, (hṛdbholo'bhijanī'syeti . chaḥ .) hṛdgolaparvatodbhavaḥ . iti kecit

hṛdgranthaḥ, puṃ, (hṛt hṛdayaṃ grathnātīti . grantha + ac .) hṛdbraṇaḥ . iti rājanirghaṇṭaḥ ..

hṛdyaṃ, klī, (hṛdayasya priyaṃ manojñatvāt . hṛdaya + hṛdayasya hṛllekhayadaṇ lāseṣu . 6 . 3 . 50 . iti yat hṛdādeśaśca .) guḍatvak . iti śabdaratnāvalī ..

hṛdyaḥ, puṃ, (hṛdaya + yat . hṛdādeśaḥ .) vaśakṛdvedamantraḥ . iti medinī ..

hṛdyaḥ, tri, (hṛdayasya priyamiti . hṛdaya + hṛdayasya hṛllekhayadaṇlāseṣu . 6 . 3 . 50 . iti yat hṛdādeśaśca .) manoharaḥ . ityamaraḥ . 3 . 1 . 53 .. asya paryāyaḥ manojñaśabde draṣṭavyaḥ .. hṛjjaḥ . hṛddhitaḥ . hṛtpriyaḥ . iti medinī .. (yathā, manau . 3 . 227 .
     bhakṣyaṃ bhojyañca vividhaṃ mūlāni ca phalāni ca ..
     hṛdyāni caiva māṃsāni pānāni surabhīṇi ca ..
)

hṛdyagandhaṃ, klī, (hṛdyo gandho'sya .) kṣudrajīrakam . iti śabdacandrikā .. sauvarcalam . iti rājanirghaṇṭaḥ ..

hṛdyagandhaḥ, puṃ, (hṛdyo manoharo gandho'sya . vilvavṛkṣaḥ . iti jaṭādharaḥ .

hṛdyagandhā, strī, (hṛdyo gandho'syāḥ .) jātī . iti rājanirghaṇṭaḥ ..

hṛdyagandhi, klī, (hṛdyo gandho'sya . it samāsāntaḥ .) kṣudrajīrakam . iti ratnamālā ..

hṛdyā, strī, (hṛd + yat . ṭāp .) vṛdvināmauṣadhiḥ . iti medinī ..

[Page 5,546a]
hṛdrogaḥ, puṃ, kumbharāśiḥ . iti śuddhidīpikā .. (hṛdayasya roga iva .) kāmaḥ . yathā --
     hṛdrogamāśvapahinotyacireṇa dhīraḥ . iti śrībhāgavatam .. hṛdayasya rogaḥ .) hṛdayapīḍā . tatra hṛdrogasya viprakṛṣṭaṃ nidānamāha .
     atyuṣṇagurvamlakaṣāyatiktaśramābhighātādhyayanaprasaṅgaiḥ .
     sañcintanairvegavidhāraṇaiśca hṛdāmayaḥ pañcavidhaḥ pradiṣṭaḥ ..
prasaṅgaḥ satataṃ sevā . sañcintanamaticintā rājabhayādikamiti yāvat . pañcavidhaḥ vātikaḥ paittikaḥ ślaiṣmikaḥ sānnipātikaḥ krimijaśceti .. * .. tasya saṃprāptipūrvakaṃ lakṣaṇamāha .
     dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṅgatāḥ .
     hṛdi vādhāṃ prakurvanti hṛdrogaṃ taṃ pracakṣate ..
viguṇāḥ duṣṭāḥ . vādhāṃ doṣabhede nānāvidhāṃ vyathām . bhaṅgavat pīḍāmiti gayadāsaḥ .. * .. vātikaṃ hṛdrogamāha .
     āyamyate mārutaje hṛdayaṃ tudyate tathā .
     nirmathyate dīryate ca sphoṭyate pāṭyate'pi ca ..
mārutaje hṛdroge iti śeṣaḥ . āyamyate vyathayā vistāryata iva . tudyate sūcībhiriva . nirmathyate manthāneneva . dīryate karapatreṇa dvidhā kriyata iva . sphoṭyate ārayeva . pāṭyate kuṭhāreṇa bahudhā kriyata iva .. * .. paittikamāha .
     tṛṣṇoṣmadāhacoṣāḥ syuḥ paittike hṛdaye klamaḥ .
     dhūmāyanañca mūrchāca rkladaḥ śoṣo mukhasya ca ..
uṣmā śītagātrasyaiva śītavātābhilāṣahetu kiñcidantarauṣṇam . dāhaḥ pārśvasthena vahrineva duḥkhaheturgātrasantāpaḥ . coṣaḥ cūṣaṇeneva pīḍā . hṛdaye klamaḥ hṛdayākulatvaṃ glānirityarthaḥ . dhūmāyanaṃ kaṇṭhāddhūmanirgama iva . kledaḥ kiñciddargandhaḥ saṭita iva .. * .. ślaiṣmikamāha .
     gauravaṃ kaphasaṃsrāvo'rucistambho'gnimārdavam .
     mādhuryamapi cāsyasya valāsā vartate hṛdi ..
valāsā vartate hṛdi kupitakaphavyāpteḥ . gauravaṃ hṛdayasya . stambho jaḍatā . mārdavaṃ jalaplutamiva . mādhuryaṃ mukhe .. * .. tridoṣajamāha .
     vidyāt tridoṣamapyevaṃ sarvaliṅgaṃ hṛdāmayam .. kṛmijamāha . kṛmayo jāyante asminniti kṛmija iti niruktiḥ .. * .. tasya nidānapurvikāṃ saṃprāptimāha .
     tridoṣahetuhṛdroge yo durātmā niṣevate .
     tilakṣīraguḍādīṃśca granthistasyopajāyate ..
     marmaikadeśasaṃkledaṃ rasaścāpyupagacchati .
     sakledāt kṛmayaścāsya bhavantyupahatātmanaḥ ..
marmaikadeśe hṛdayaikadeśe saṃkledaṃ saṭitatvaṃ rasa upagacchati saṃkledāt . rasasya saṭitatvāt . upahatātmanaḥ tilādyahitāhāreṇa .. * .. tasya lakṣaṇamāha .
     utkledaḥ ṣṭhovanaṃ todaḥ śūlaṃ hṛllāsakastamaḥ .
     aruciḥ śyāvanetratvaṃ śoṣañca kṛmije bhavet ..
utkledaḥ vamanamivopasthitam . śoṣo yakṣmā .. hṛdrogasyopadravānāha .
     klomasādo bhramaḥ śoṣo jñeyāsteṣāmupadravāḥ .
     kṛmije tu kṛmīṇāṃ ye ślaiṣmikāṇāṃ hi te matāḥ ..
klomnaḥ pipāsāsthānasya sādaḥ śoṣaḥ . śoṣo mukhasya . teṣāṃ hṛdrogāṇām . kṛmije tu hṛdroge ślaiṣmikāṇāṃ kṛmīṇāṃ ye upadravā hṛllāsāt prasravaṇāntā vipākādayaste matāḥ .. * .. atha hṛdrogasya vikitsā .
     ghṛtena dugdhena guḍāmbhasā vā pibanti cūrṇaṃ kakubhatvaco ye .
     hṛdrogajīrṇajvararaktapittaṃ hatvā bhaveyuścirajīninaste .. 1 ..
     harītakī vacā rāsnā pippalī nāgarodbhavam .
     ṣaṭī puṣkaramūlotthaṃ cūrṇaṃ hṛdroganāśanam .. 2 ..
     puṭadagdhahariṇaśṛṅkapiṣṭaṃ gavyena sarpiṣā pibataḥ .
     hṛtpṛṣṭhaśūlamacirādupaiti śāntiṃ sukaṣṭamapi .. 3 ..
     tailājyaguḍavipakvaṃcūrṇaṃ godhūmapārthottham .
     pibati payomuk sa bhavati gatasakalahṛdāmayaḥ puruṣaḥ ..
     pārthaḥ kauha iti loke .. 4 ..
     godhūmakakubhacūrṇaṃ pakvamajākṣīragavyasarpirbhyām .
     madhuśarkarāsametaṃ śamayati hṛdrogamulvaṇaṃ puṃsām .. 5 ..
     pārthena kalkena rasena siddhaṃ śastaṃ ghṛtaṃ sarvahṛdāmayeṣu ..
     arjunaghṛtam .. 6 ..
     ghṛtaṃ valā nāgavalārjunānāṃ kvāthena kalkena ca ṣaṣṭikāyāḥ .
     siddhaṃ nihanyāddhṛdayāmayaṃ hi savātaraktakṣataraktapittam ..
valādighṛtam .. 7 .. iti hṛdrogādhikāraḥ . iti bhāvaprakāśaḥ .. * .. api ca . dhanvantariruvāca .
     hadrogādinidānaṃ te vakṣye'haṃ suśrutādhunā .
     kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ ..
     vātena śūlyate'tyarthaṃ tudyatā rudatīti ca .
     bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatādravaḥ ..
     akasmāddīnatā śoko bhayaṃ śabdo'sahiṣṇutā .
     vepathurvepanaṃ mohaḥ śvāsarodho'lpanidratā ..
     pittātṛṣṇā śramo dāhaḥ svedo'mlaḥ kaphajaḥ kramaḥ .
     chardanañcāmlapittasya dhūmakampitatā jvaraḥ ..
     śleṣmaṇā hṛdayastabdhaṃ bhāvitaṃ cāśmagarbhavat .
     kāsāsthisādaniṣṭheva nidrālasyārucirjvaraḥ ..
     sarvaliṅgaṃ tribhirdoṣaiḥ krimibhiḥ śyāmanetratā .
     tamaḥpraveśau hṛllāsaḥ śophaḥ kaṇḍuḥ kaphasrutiḥ ..
     hṛdayaṃ pratatañcātra krakaceneva dāryate .
     cikitsedāmayaṃ ghoraṃ tacchrīghraṃ śīghrakāraṇam ..
iti gāruḍe . 158 . 1 -- 7 .. * ..
     śuṇṭhī sauvarcalaṃ hiṅgu pītvā hṛdayaroganut . iti ca gāruḍe . 188 . 43 ..

hṛdrogavairī, [n] puṃ, (hṛdrogasya vairī .) arjunavṛkṣaḥ . iti śabdacandrikā ..

hṛdvaṇṭakaḥ, puṃ, (hṛdo vaṇṭakaḥ .) jaṭharam . iti śabdacandrikā ..

hṛllāsaḥ, puṃ, (hṛdayasya lāso'tra . hṛdayasya hṛllekhayadaṇlāseṣu . 6 . 3 . 5 . iti hṛdādeśaḥ .) hikkā . yathā --
     hikkā hekkā ca hṛllāsaḥ pratisyāyastu pīnasaḥ .. iti hemacandraḥ .. (yathā, suśrute sūtrasthāne 26 adhyāye . dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaśca ..) asya nidānādi hikkāśabde draṣṭavyam ..

hṛllekhaḥ, puṃ, (hṛdayaṃ likhatīti aṇ . hṛdayasya hṛllekheti . 6 . 3 . 50 . iti hṛdādeśaḥ .) jñānam . iti rājanirghaṇṭaḥ .. tarkaḥ . iti trikāṇḍaśeṣaḥ ..

hṛllekhā, strī, (hṛllekha + ajāditvāt ṭāp .) autsukyam . iti halāyudhaḥ ..

hṛṣa, u hṛṣṭau . iti kavikalpadrumaḥ .. (bhvā°para°-aka°-seṭ . kvāveṭ .) hṛṣṭiścittotsāhaḥ . u, harṣitvā hṛṣṭvā . ktvā imo veṭatvānnema ḍīśvītvādinā ime niṣedhe niṣṭhāyāṃ hṛṣṭaḥ asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..

hṛṣa, u ñi alīke . iti kavikalpadrumaḥ .. (bhvā°-para°-saka°-seṭ . kvāveṭ .) u, harṣitvā hṛṣṭvā . ñi, hṛṣṭo'sti . alīkaṃ mithyākaraṇam . harṣati kathāṃ nīcaḥ mithyā karoti ityarthaḥ . iti durgādāsaḥ ..

hṛṣa, ya ñi ir hṛṣṭau . iti kavikalpadrumaḥ .. (divā°-para°-aka°-seṭ .) ya, hṛṣyati lokaḥ sukhāt . ñi, hṛṣṭo'sti . ira ahṛṣat aharṣīt . asmāt puṣāditvā nnityaṃ ṅa, ityanye . iti durgādāsaḥ ..

hṛṣitaṃ, tri, (hṛṣ + kta . vā iṭ .) vismṛtam . prītam . prahatam . hṛṣṭaroma . iti medinī .. praṇatam . varmitam . iti dharaṇiḥ ..

hṛṣī, puṃ, agnisomau . iti mahābhārate mokṣadharmaḥ ..

hṛṣīkaṃ, klī, (hṛṣyatyaneneti . hṛṣa + anihṛṣibhyāṃ kicca . uṇā 0 . 4 . 17 . iti īkan . sa kit .) indriyam . ityamaraḥ . 1 . 5 . 8 .. (yathā bhāgavate . 2 . 6 . 32 .
     na bhāratī me'ṅgamṛṣopalakṣyate na vai kvacinme manaso mṛṣā gatiḥ .
     na me hṛṣikāṇi patantyasatpathe yanme hṛdotkaṇṭhyavatā dhṛto hariḥ ..
)

hṛṣīkeśaḥ, puṃ, (hṛṣīkāṇāṃ īśaḥ .) viṣṇuḥ . ityamaraḥ . 1 . 1 . 18 .. hṛṣīkāṇāmindriyāṇāmīśo hṛṣīkeśaḥ kṣetrajñarūpakatvāt paramātmatvādvā . indriyāṇi yadvaśe vartante sa paramātmā . iti śaṅkarācāryaḥ . paurāṇikāstvāhuḥ . hṛṣṭā jagat prītakarāḥ keśā raśmayo'sya hṛṣīkeśaḥ . pṛṣodarādiḥ . ayaṃ hi sūryarūpaścandrarūpaśca . tathā ca mokṣadharme .
     sūryācandramasoḥ śaśvat aśubhiḥ keśasaṃjñitaiḥ .
     bodhayat khāpayaccaiva jagadudbhidyate pṛthak .
     bodhanāt svāpanāccaiva jagato harṣaṇaṃ bhavet ..
     agnīsomakṛtaireva karmabhiḥ pāṇḍunandana ! .
     hṛṣīkeśo'hamīśāno varado lokabhāvanaḥ ..
iti bharataḥ .. api ca .
     hṛṣīkāṇi niyamyāhaṃ yataḥ pratyakṣatāṃ gataḥ .
     hṛṣīkeśa iti khyāto nāmnāṃ tatraiva saṃsthitaḥ ..
iti vārāhe rurukṣetrahṛṣīkeśamahimānāmādhyāyaḥ .. * ..
     vṛthā dharmañcariṣyanti kalau tasmin yugāntime ..
     ye cānyaśāpanirdagdhā gautamasya mahātmanaḥ .
     sarve te ha bhaviṣyanti brāhmaṇadyāsu jātiṣu ..
     vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ .
     vedavāhyā vratācārā durācārā vṛthāśramāḥ ..
     mohayanti janān sarvān darśayitvā phalāni ca .
     tamasāviṣṭamanaso vaiḍālavratikādhamāḥ ..
     kalau rudro mahādevo lokānāmīśvaraḥ paraḥ ..
     na devatā bhavo nṛṇāṃ devatānāñca daivatam .
     kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ ..
     śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā .
     upadekṣyanti tajjñānaṃśiṣyāṇāṃ brahmasaṃhitam ..
iti kaurme 27 adhyāyaḥ ..

hṛṣṭaḥ, tri, (hṛṣ + kta . vā iṭ .) prītaḥ . jātaharṣaḥ . ityamaraḥ . 3 . 1 . 103 .. asya paryāyaḥ protaśabde draṣṭavyaḥ . romāñcitaḥ . prahasitaḥ . vismitaḥ . iti viśvamedinyau .. pratihataḥ . iti hemacandraḥ ..

hṛṣṭamānasaḥ, tri, (hṛṣṭaṃ mānasaṃ yasya . hṛṣṭacittaḥ . tatparyāyaḥ . harṣamāṇaḥ 2 . vikurvāṇaḥ 3 pramanāḥ 4 . ityamaraḥ . 3 . 1 . 7 .. prītamānasaḥ 5 . iti śabdaratnāvalī ..

hṛṣṭaromā, [n] tri, (hṛṣṭāni romāṇyasya .) romāñcitaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, rugviniścaye jvarādhikāre ..
     yo hṛṣṭaromā raktākṣo hṛdi saṅghātaśūlavān .
     vaktreṇa caivācchasiti taṃ jvaro hanti mānavam ..
)

hṛṣṭiḥ, strī, (hṛṣ + ktin .) ānandaḥ . mānaḥ . iti dharaṇiḥ ..

he, vya, (hinotīti . hi + bāhulakāt ḍe .) sambodhanam . (yathā, bṛhatsaṃhitāyām . 74 . 11 .
     jāyā vā syājjanitrī vā sambhavaḥ strīkṛto nṛṇām .
     he kṛtaghnāstayornindāṃ kurvatāṃ vaḥ kutaḥ sukham ..
) āhvānam . asūyādi . iti medinī .. ādyasya paryāyaḥ . pyāṭ 2 pāṭ 3 aṅga 4 hai 5 bhoḥ 6 . ityamaraḥ . 3 . 4 . 7 .. haṃho 7 huṃho 8 are 9 aye 10 ayi 11 . iti bharataḥ ..

hekkā, strī, (hek iti avyaktaṃ śabdaṃ kāyatīti . kai + kaḥ . ṭāp .) hikkā . iti hemacandraḥ ..

heṭha, vādhe . iti kavikalpadrumaḥ .. bhvā°-para°saka°-seṭ . heṭhati . vādho vihatiḥ . iti durgādāsaḥ ..

heṭha, ṝ ṅa vādhe . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṝ, ajiheṭhat . ṅa, heṭhate matsaraḥ sādhum . iti durgādāsaḥ ..

heṭha, śa khace . iti kavikalpadrumaḥ .. (tudā°para°-utpattau aka°-pavitrīkaraṇe saka°-seṭ .) khaco bhūtipūtyorutpattiḥ . śa, heṭhatī heṭhantī . iti durgādāsaḥ ..

heṭha, puṃ, (heṭha + ghañ .) vādhā . viheṭhaḥ . iti medinī ..

heḍa, ṅa ṛ anādare . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṅa, heḍate jiheḍe . ṛ, ajiheḍat . iti durgādāsaḥ ..

heḍa, ma veṣṭe . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ma, heḍayati ahiḍi ahīḍi hiḍaṃ hiḍaṃ hīḍaṃ hīḍam . ekārasya hrasvavidhāne kaṇṭhyatvena samāno'pyakāro na syāt eco yutsvamityukterikāra eva syāt . ikārasya dīrghavidhau īkāra eva ekārasya āṃśikakaṇṭhyatvena viruddhatvāt . kecittu dīrghatve guṇaṃ vidhāya ahiḍi aheḍītyādi manyante . iti durgādāsaḥ ..

heḍajaḥ, puṃ, (heḍādanāradārājjāyata iti . jana + ḍaḥ .) krīdhaḥ . iti kecit ..

heḍāvukkaḥ, puṃ, aśvavikrayakārī . iti trikāṇḍaśeṣaḥ ..

hetiḥ, strī, (hanyate'nayeti . hana + ūtiyūtijūtisātihetikīrtayaśca . 3 . 3 . 97 . iti ktin . nipātitaśca .) astram . (yathā, raghuḥ . 10 . 12 .
     daityastrīgaṇḍalekhānāṃ madarāgavilopibhiḥ .
     hetibhiścetanāvadbhirudīritajayasvanam ..
hinoti iti . hi + ktin . nipātitaśca .) sūryakiraṇaḥ . agniśikhā . ityamaraḥ . 3 . 3 . 70 .. śikhā . tatraiva . 1 . 1 . 60 .. tejomātram . iti bharataḥ .. sādhanam . yathā --
     sadhruṅniyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitramindraḥ .. iti śrībhāgavate . 2 . 7 . 47 .. karto bhedaḥ tannirāso'kartaḥ tatra hetiṃ sādhanaṃ jahyuḥ . iti śrīdharasvāmī .. puṃ, asuraviśeṣaḥ . yathā, bhāgavate . 6 . 10 . 20 .
     punomā vṛṣaparvā ca prahetirhetirutkalaḥ .
     daityeyā dānavā yakṣā rakṣāṃsi ca sahasraśaḥ ..
)

[Page 5,547c]
hetuḥ, puṃ, (hinoti vyāpnoti kāryamiti . hi + kamimanijanigābhāyāhibhyaśca . uṇā 01 . 73 . iti tuḥ .) kāraṇam . ityamaraḥ . 1 . 4 . 29 .. yathā, manuḥ . 8 . 3 .
     pratyahaṃ deśadṛṣṭaiśca śāstradṛṣṭaiśca hetubhiḥ .
     aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak ..
) nyāyamate vyāpakajñāpakaḥ . vyāpya iti yāvat . tameva liṅgamāmananti . tasya lahaṇaṃ yathā . hetutvañca anumitikāraṇībhūtaliṅgaparāmarśaprayojakaśābdājñānakāraṇasādhyāviṣayakaśābdadhījanakahetuvibhaktimacchabdatvam . hetutvapratipādakavibhaktimannyāyāvayavatvaṃ vā . udāharaṇaprayojakākāṅkṣājanakaśābdajñānajanakanyāyāvayavatvaṃ vā . sādhyāviṣayakajñānajanakahetupañcamyantānumitiparaśabdatvaṃ vā . pratijñāvākyadhījanyakāraṇākāṅkṣānivartakajñānajanakahetuvibhaktimadvākyatvaṃ vā . pañcamyantalākṣaṇikapadavadanumitiparavākyatvaṃ vā . iti gaṅgeśopādhyāyakṛtāvayatacintāmaṇiḥ .. (tathāsya lakṣaṇam . atha hetuḥ . heturnāmopalabdhikāraṇam tatpratyakṣamanumānamaitihyamaupamyamebhirhetubhiryadupalabhyate tattattvam . iti carake vimānasthāne aṣṭame'dhyāye .. tathāsya paryāyaḥ . iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānamityanarthāntaram . iti ca carake nidānasthāne prathame'dhyāye .. taijasadhātuviśeṣaḥ . tatparyāyo yathā --
     yasadaṃ raṅgasadṛśaṃ rīti hetuśca tanmatam . iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

hetukaḥ, puṃ, kāraṇam . hetureva svārthe kaḥ . tatsambandhini, tri . atra bahuvrīhyarthe kapratyayaḥ . yathā prakṛtasādhyahetukānumitiparatvamāvaśyakam . iti sāmānyaniraktigādādharī ..

hetutā, strī, (hetorbhāvaḥ . hetu + tal .) kāraṇatā . hetutvam . yathā --
     saprasaṅga upodghāto hetutāvasarastathā .
     nirbāhakaikakāryatve ṣoḍhā saṅgatiriṣyate ..
ityanumitijāgadīśī ..

hetumān, [t] tri, (heturasyāstīti . hetu + matup .) kāraṇavān . yathā . hetuhetumatorliṅ . iti pāṇinisūtram ..

hetau, vya, hetunā . hetordvārā . iti kecit ..

hetvābhāsaḥ, puṃ, (heturiva ābhāsate . ā + bhāsa + ac . hetorāmāso veti . ā + bhāsa + ghañ .) hetudoṣaḥ . sa tu pañcavidhaḥ . vyabhicāraḥ 1 viruddhaḥ 2 asiddhaḥ 3 satpratipakṣaḥ 4 vādhaḥ 5 . yathā --
     anaikānto viruddhaścāpyasiddhaḥ pratipakṣitaḥ .
     kālātyayāpadiṣṭaśca hetvābhāsāstu pañcadhā ..
     ādyaḥ sādhāraṇastu syāt syādasādhāraṇo'paraḥ .
     tathaivānupasaṃhārī tridhānaikāntiko bhavet ..
     yaḥ sapakṣe vipakṣe ca sa tu sādhāraṇo mataḥ .
     yastūbhayasmādvyāvṛttaḥ sa tvasādhāraṇo mataḥ ..
     tathaivānupasaṃhārī kevalānvayipakṣakaḥ .
     yaḥ sādhyavati naivāsti sa viruddha udāhṛtaḥ ..
     āśrayāsiddhirādyā syāt svarūpāsiddhirapyatha .
     vyāpyatvāsiddhiraparā syādasiddhiratastridhā ..
     pakṣāsiddhiryatra pakṣo bhavenmaṇimayo giriḥ .
     hrado dravyaṃ dhūmavattvādatrāsiddhirathāparā ..
     vyāpyatvāsiddhiraparā nīladhūmādike bhavet .
     viruddhayoḥ parāmarśo hetvoḥ satpratipakṣatā ..
     sādhyaśūnyo yatra pakṣastvasau vādha udāhṛtaḥ .
     utpattikālīnaghaṭe gandhādiryatra sādhyate ..
iti bhāṣāparicchedaḥ .. * .. tasya sāmānyalakṣaṇāni yathā . anumitikāraṇībhūtābhāvapratiyogi yathārthajñānaviṣayatvam . yadviṣayatvena liṅgajñānasyānumitipratibandhakatvam . jñāyamānaṃ sat yadanumitipratibandhakaṃ tattvaṃ vā hetvābhāsatvam .. * .. tasya viśeṣalakṣaṇāni yathā . ubhayakoṭyupasthāpakatāvacchedakarūpavattvaṃ tattvam . viruddhānyapakṣavṛttitve sati anumitivirodhisambandhāvyāvṛttirvā anaikāntikaḥ . vipakṣavṛttitvaṃ sādhāraṇatvam . sarvasapakṣavyāvṛtto heturasādhāraṇaḥ . vyāptigrahānukūlaikadharmyupasaṃhārābhāvo yatra sa hetvabhimato'nupasaṃhāryaḥ .. * .. sādhyavyāpakābhāvapratiyogitvaṃ viruddhatvam .. * .. sādhyavirodhyupasthāpanasamarthasamānabalopasthityā pratirudvakāryaliṅgaṃtvaṃtatvaṃ satpratipakṣitatvam .. * .. vyāptipakṣadharmatāniścayavirodhirūpavattvaṃ asiddhiḥ . pakṣaniṣṭha-pramāviṣayatva-prakārāmāva-pratiyogisādhyakatvaṃ vādhaḥ . iti cintāmaṇiḥ ..

hema, [n] klī, (hinoti vardhate sphuṭati veti . hi + manin .) svarṇam . yathā, raghau . 1 . 10 .
     hemnaḥ saṃlakṣyate hyagnau viśuddhiḥ śyāmikāpivā ..) dhustūram . ityamaraḥ . 1 . 9 . 94 ; 3 . 5 . 23 .. keśaram . iti rājanirghaṇṭaḥ .. himaḥ . iti hemantaśabdaṭīkāyāṃ bharatadhṛtamādhavī ..

hemaṃ, klī, (hi + man .) suvarṇam . iti kecit ..

hemaḥ, puṃ, (hi + man .) māṣakaparimāṇam . iti vaidyakaparibhāṣā .. kṛṣṇavarṇāśvaḥ . budhaḥ . iti kecit .. (yayātivaṃśajaruṣadrathaputtraḥ . yathā, viṣṇupurāṇe . 4 . 18 . 1 . titikṣoruṣadrathaḥ puttro'bhūta tato hemaḥ hemāt sutapāḥ ..)

hemakandalaḥ, puṃ, (hemavarṇaṃ kandalaṃ navāṅkuro'sya . yadvā, hemavarṇaṃ kandaṃ lātīti . lā + kaḥ .) prabālaḥ . iti hemacandraḥ ..

hemakāntiḥ, strī, (hemavat kāntirasyāḥ .) dāruharidrā . iti rājanirghaṇṭaḥ .. svarṇadyutimati, tri .. (yathā, bṛhatmahitāyām . 7 . 20 .
     hemakāntirathavā śukavarṇaḥ sasyakena maṇinā sadṛśo vā .
     snigdhamūrtiralaghuśca hitāya vyatyayena śubhakṛcchaśiputtraḥ ..
)

hemakāraḥ, puṃ, (hema hemamayaṃ bhūṣaṇaṃ karotīti . kṛ + aṇ .) hemakartā . svarṇakāraḥ . yathā,
     sarvasaṅkarapāpiṣṭhaṃ hemakāraṃ narādhipaḥ .
     anyāye vartamānañca chedayettvarasā kṣuraiḥ ..
iti matsyapurāṇe . 227 . 185 ..

hemakiñjalkaṃ, klī, (hemavarṇaṃ kiñjalkamasya .) nāgakeśaram . iti rājanirghaṇṭaḥ .. (nāgakeśaraśabde'sya viṣayo jñātavyaḥ ..)

hemakūṭaḥ, puṃ, (hemamayaḥ kūṭo yasya .) parvataviśeṣaḥ . ityamaraḥ . 2 . 3 . 3 .. sa tu kiṃpuruṣavarṣasya sīmāparvataḥ . navatisahasrayojanadīrghaḥ . dvisahasrayojanaprasthaḥ . dvisahasrayojanavistāraḥ . himālayāduttaresthitaḥ . iti śrībhāgavatamatam .. (yathā, mahābhārate . 3 . 110 . 2 .
     parvataṃ sa samāsādya hemakūṭamanāmayam .
     acintyānadbhutān bhāvān dadarśa subahūnnṛpaḥ ..
)

hemaketakī, strī, (hemavarṇā ketakī .) svarṇaketakī . iti rājanirghaṇṭaḥ ..

hemakeliḥ, puṃ, (hemavarṇaḥ keliḥ kampanādiḥ yasya .) agniḥ . iti śabdamālā ..

hemakeśaḥ, puṃ, (hemavarṇaḥ keśo'sya . jaṭāyā pītatvāt tathātvam .) śivaḥ . iti kecit ..

hemakṣīrī, strī, (hemeva pītavarṇaṃ kṣīraṃ niryāso yasyāḥ . ṅīṣ .) svarṇakṣīrī . iti rājanirghaṇṭaḥ .. paryāyo'syā yathā --
     hemakṣīrī smṛtā prītā gaurī ca kāladugdhikā . iti gāruḍe 208 adhyāyaḥ ..
     kaṭuparṇī haimavatī hemakṣīrī himāvatī .
     hemāhvā pītadugdhā ca tanmūlañcokamucyate ..
iti bhāvaprakāśasya pūrvakhaṇḍe prathame bhāge ..)

hemagandhinī, strī, (hemnaḥ nāgakeśarasyeva gandho'sti asyāḥ . iniḥ .) reṇukākhyagandhadravyam . iti ratnamālā ..

hemagauraḥ, puṃ, (hemavat gauraḥ .) kiṅkirātavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyaḥ .
     kiṅkirāto hemagauraḥ pītakaḥ pītabhadrakaḥ .. iti māvaprakāśasya pūrvakhaṇḍe prathame bhāge ..) svarṇavadgauravarṇayukte, tri ..

hemagaurāṅgaḥ, tri, (hemānīva gaurāṇi aṅgānyasya .) svarṇatulyagauravarṇāṅgaviśiṣṭaḥ . yathā,
     viṣeṇottiṣṭhamānena kālānalasamatviṣā .
     nirdagdhahemagaurāṅgaḥ kṛtaḥ kṛṣṇo janārdanaḥ ..
     taṃ dṛṣṭvā hemagorāṅgaṃ kṛtaṃ kṛṣṇaṃ janārdanam .
     tataḥ sarve vayaṃ bhītāstvāmeva śaraṇaṃ gatāḥ ..
iti skānde nīlakaṇṭhastotram ..

hemacandraḥ, puṃ, abhidhānacintāmaṇināmakoṣakartā . yathā --
     sānekārthanāmamālātmakaḥ koṣavaraḥ śubhaḥ .
     hemacandrapraṇītābhidhānacintāmaṇirmaṇiḥ ..
iti tasya sūcīkāraślokaḥ .. svarṇamayaśaśī ca . soṇāra cāda iti bhāṣā ..

hemajvālaḥ, puṃ, (hemavarṇā jvālāsya .) agniḥ . iti śabdamālā ..

hematāraṃ, klī, (hema tārayati utkarṣaṃ nayati . tṝ + ṇic + ac .) tuttham . iti hemacandraḥ .. (tutthaśabde'sya vivṛtirjñātavyā ..)

hemadugdhaḥ, puṃ, (hemavarṇaṃ dugdhaṃ niryāso'sya .) uḍumbaravṛkṣaḥ . iti śabdaratnāvalī ..

hemadugdhakaḥ, puṃ, (hemavarṇaṃ dugdhaṃ niryāso'sya . kap .) uḍumbaravṛkṣaḥ . ityamaraḥ . 1 . 4 . 12 .. (paryāyo yathā --
     udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) pītavarṇakṣīrayukte, tri ..

hemadugdhā, strī, (hemavarṇaṃ dugdhaṃ niryāso'syāḥ .) svarṇakṣīrī . iti jaṭādharaḥ .. (guṇādayo'syā svarṇakṣīrīśabde boddhavyāḥ ..)

hemadugdhī, [n] puṃ, (hemavarṇaṃ dugdhaṃ niryāso'syāstīti . iniḥ .) yajñoḍumbaravṛkṣaḥ . iti śabdaratnāvalī ..

hemadugdhī, strī, (hemavarṇaṃ dugdhaṃ niryāso'syāḥ . ṅīṣ .) svarṇakṣīrī . iti rājanirghaṇṭaḥ ..

hemantaḥ, puṃ, klī, (hanti lokān śaityeneti . han + hante rmuṭhi ca . uṇā 03 . 129 . iti jhac hanterhi ceti hirādeśaḥ muḍāgamo guṇaśca .) ṛtuviśeṣaḥ . sa tu agrahāyaṇapauṣamāsātmakaḥ . yathā . ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāditi vakṣyamāṇenānvayaḥ . te ke ityāha hemanta ityādi mārgapauṣābhyāṃ ṛturhemantaḥ . hanti santāpamiti . himo'nto'syeti vā manīṣāditvāt hemantaḥ . ardharcādirayamiti kecit . tena astriyāmityasyānenāpi sambandhaḥ . hemanśabdo'pyastīti mādhavī . iti bharataḥ .. tatparyāyaḥ . haimanaḥ 2 . iti śabdaratnāvalī .. uṣmāsahaḥ 3 śaradantaḥ 4 himāgamaḥ 5 . tatkālodbhavajalaguṇāḥ .
     haimantikaṃ jalaṃ snigdhaṃ vṛṣyaṃ balyaṃ hitaṃ guru . iti rājanirghaṇṭaḥ .. * .. tatra lokapratapanārthamagnipradānaphalaṃ yathā --
     hemante śiśire caiva puṇyāgniṃ yaḥ prayacchati .
     sarvalokapratāpārthaṃ sa puṇyāṃ gatimāpnuyāt ..
iti vahnipurāṇe kanyādānanāmādhyāyaḥ .. tatra bhagavatsamīpe agniprajvālanavidhiḥ sevāśabde draṣṭavyaḥ .. * .. tatra varṇanīyāni .
     hemante dinalaghutā śītayavastambamaruvakahimāni . iti kavikalpalatā ..

hemantanāthaḥ, puṃ, (hemante nāthyate yācyate iti . nātha + karmaṇi ghañ .) kapitthaḥ . iti śabdacandrikā .. (kapitthaśabde'sya viṣayo jñātavyaḥ ..)

[Page 5,549a]
hemaparvataḥ, puṃ, (hemamayaḥ parvataḥ .) mumerugiriḥ . iti halāyudhaḥ ..

hemapuṣpaṃ, klī, (hemavarṇaṃ puṣpam .) aśokapuṣpam . javāpuṣpam . iti medinī ..

hemapuṣpaḥ, puṃ, hemavarṇaṃ puṣpaṃ yasya .) campakavṛkṣaḥ . iti śabdacandrikā .. (asya paryāyo yathā --
     cāmpeyaścampakaḥ prokto hemapuṣpaśca sa smṛtaḥ .. aśokaḥ . asya paryāyo yathā -- aśoko hemapuṣpaśca bañjulastāsrapallavaḥ . kaṅkeliḥ piṇḍapuṣpaśca gandhapuṣpo naṭastathā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hemapuṣpakaḥ, puṃ, (hemavarṇaṃ puṣpaṃ yasya . kap .) campakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 63 .. lodhraḥ . iti rājanirghaṇṭaḥ ..

hemapuṣpikā, strī, hemavarṇaṃ puṣpaṃ yasyāḥ . kan + ṭāp . ata ittvam .) svarṇayūthikā . ityamaraḥ . 2 . 4 . 71 .. (tathāsyāḥ paryāyaḥ .
     yūthikā gaṇikāmbaṣṭhā sā pītā hemapuṣpikā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)

hemapuṣpī, strī, (hemavarṇaṃ puṣpamasyāḥ . gaurāditvāt ṅīṣ .) mañjiṣṭhā . iti śabdamālā .. svarṇajīvantī . indravāruṇī . svarṇulī . muṣalī . kaṇṭakārī . iti rājanirghaṇṭaḥ ..

hemaphalā, strī, hemavarṇāni phalānyasyāḥ .) svarṇakadalī . iti rājanirghaṇṭaḥ ..

hemamālā, strī, yamapatnī . iti kecit . hemanirmitā mālā .) svarṇasrak ..

hemamālī, [n] puṃ, (hemeva kiraṇānāṃ mālāstyasya . iniḥ .) sūryaḥ . yathā bhaviṣye .
     yā śuklā kuruśārdūla ! vaiśākhe māsi vai tithiḥ .
     tṛtīyā sākṣayā loke gīrvāṇairabhivanditā ..
     yo'syāṃ dadāti karakān vārivājasamanvitān .
     sa yāti puruṣo vīra ! lokān vai hemamālinaḥ ..
hemamālinaḥ sūryasya . iti tiṣyāditattvam .. (svarṇamālāviśiṣṭe, tri ..)

hemayūthikā, strī, (hemavarṇā yūthikā .) svarṇayūthikā . iti rājanirghaṇṭaḥ ..

hemarāgiṇī, strī, (hemna iva rāgo'syā astīti . iniḥ . ṅīp .) haridrā . iti trikāṇḍaśeṣaḥ ..

hemalaḥ, puṃ, (hematadaṃśaṃ lāti gṛhnātīti . lā + kaḥ .) svarṇakāraḥ . kṛkalāsaḥ . prastarabhedaḥ . sa tu kaṣapāṣāṇaḥ . iti medinī ..

hemalatā, strī, (hemavarṇā latā .) svarṇajīvantī . iti rājanirghaṇṭaḥ .. (svarṇajīvantośabde'syā viṣayo jñātavyaḥ ..)

hemavalaṃ, klī, (hemnā valate śobhate iti . val + ac .) mauktikam . iti rājanirghaṇṭaḥ .. himavalamiti sādhupāṭhaḥ ..

[Page 5,549b]
hemaśaṅkhaḥ, puṃ, (hemavarṇaḥ śaṅkho'sya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..

hemaśikhā, strī, (hemavarṇā śikhāsyāḥ .) svarṇa kṣīrī . iti śabdaratnāvalī ..

hemasāra, klī, (hema sārayati nirmalīkarotīti . sṛ + ṇic + aṇ .) tuttham . yathā --
     tatthake tu śikhigrīvaṃ hemasāraṃ mayūrakam . iti rasacandrikā ..

hemasūtrakaṃ, klī, (hemnaḥ sūtramatra . kap .) hāraviśeṣaḥ . iti dharaṇiḥ ..

hemahastirathaḥ, puṃ, (hemanirmatahastiviśiṣṭo ratho yatra . sa tu dānārthaṃ kalpitaḥ .) mahādānaviśeṣaḥ . tadvivaraṇaṃ yathā --
     athātaḥ saṃpravakṣyāmi hemahastirathaṃ śubham .
     yasya pradānāt bhavanaṃ vaiṣṇavaṃ yāti mānavaḥ ..
     puṇyāṃ tithiṃ samāsādya tulāpuruṣadānavat .
     vipravācanakaṃ kuryāt lokeśāvāhana budhaḥ ..
     ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam .
     atrāpyupoṣitastadvat brāhmaṇaiḥ saha bhojanam ..
     kuryāt puṣparathākāraṃ kāñcanaṃ maṇimaṇḍitam .
     valabhībhirvicitrābhiścataścakrasamanvitam ..
     lokapālāṣṭakopetaṃ brahmārkaśivasaṃyutam .
     madhye nārāyaṇopetaṃ lakṣmyā caiva samanvitam ..
     kṛṣṇājinatiladroṇaṃ kṛtvā saṃsthāpayedratham .
     tathāṣṭādaśa dhānyāni bhājanāmanacandanaiḥ ..
     dīpakopānahacchatradarpaṇaṃ pādukānvitam .
     dhvaje tu garuḍaṃ kuryāt kūvarāgre vināyakam ..
     nānāphalasamāyuktamupariṣṭādvitānakam .
     kauṣeyapañcavastrañca amlānakusumānvitam ..
     caturbhiḥ kalasaiḥ mārdhaṃ gobhiraṣṭābhiranvitam .
     caturbhirhemamātaṅgairmuktādāmavibhūṣitam ..
     svarūpataḥ karibhyāntu yuktaṃ kṛtvā nivedayet .
     kuryāt pañcapalādūrdhvamabhāvādapi śaktitaḥ ..
     tato maṅgalaśabdena snāpito vedapuṅgavaiḥ .
     triḥ pradakṣiṇamāvṛtya gṛhītakusumāñjaliḥ ..
     imamuccārayanmantraṃ brāhmaṇebhyo nivedayet ..
     namo namaḥ śaṅkarapadmajārkalokeśavidyādharavāsudevaiḥ .
     tvaṃ manyase veda purāṇa yajña tejomayasyandana pāhi tasmāt ..
     yattat padaṃ paramaguhyatamaṃ murārerānandahetu guṇarūpavimuktamantaḥ .
     yogaikamānasadṛśo munayaḥ samādhau paśyanti tattvamasi nātha rathe'dhirūḍhaḥ ..
     yasmāttvameva bhavasāgarasaṃplutānāmānandabhāṇḍabhṛtamadhvarapānapātram .
     tasmādaghaughaśamanena kuruprasādaṃ cāmīkarebharathamādhavasaṃpradānāt ..
     itthaṃ praṇamya kanakebharathapradānaṃ yaḥ kārayet sakalapāpavimuktadehaḥ .
     vidyādharāmaramunīndragaṇābhijuṣṭaṃ prāpnotyasau padamatīndriyamindumīleḥ ..
     kṛtaduritavitānādullasadvahnijālavyatikarakṛtadāhodvegabhājo'pi bandhūn .
     nayati ca pitṛputtrān bāndhavānapyaśeṣān kṛtagajarathadāna śāśvataṃ sadma viṣṇoḥ ..
iti matsyapurāṇe mahādānānukīrtane hemahastirathapradāniko nāma 292 adhyāyaḥ ..

hemā, [n] puṃ, budhagrahaḥ . iti trikāṇḍaśeṣaḥ ..

hemā, strī, (hema hemavarṇamatsyasyā iti ac . ṭāp .) apsarasaḥ . sundarī strī . iti kecit ..

hemāṅgaḥ, puṃ, (hemeva pītavarṇamaṅgaṃ yasya .) garuḍaḥ . siṃhaḥ . sumeruḥ . brahmā . iti mevinī .. campakavṛkṣaḥ . iti śabdaratnāvalī .. viṣṇuḥ . iti tasya sahasranāmastotram .. hemavarṇaśarīre, klī . tadyukte, tri ..

hemādriḥ, puṃ, (hemamayo'driḥ .) sumeruparvataḥ . ityamaraḥ . 1 . 1 . 52 .. kṣattriyarājaviśeṣaḥ .. sa ca cintāmaṇikāmadhenukalpadrumanāmakasmṛtisaṃgrahakārakaḥ . yathā --
     tasyāsti nāma hemādriḥ sarvaśrīkaraṇaprabhu nijodāratayā yaśca sarvaśrīkaraṇaprabhuḥ ..
     anena cintāmaṇikāmadhenukalpadrumānarthijanāya dattān .
     vilokya śaṅke kimamuṣya sarvagīrvāṇanātho'pi karaprado'bhūt ..
     athāmunā dharmakathādaridraṃ trailokyamālokya kalerbalena .
     tasyopakāre dadhatānucintāṃ cintāmaṇiḥ prādurakāri cāruḥ ..
     pañcakhaṇḍātmake śāstre vratakhaṇḍādanantaram .
     dānakhaṇḍamidaṃ tatra dvitīyamatha kathyate ..
iti tatkṛtacaturvargacintāmaṇau dānakhaṇḍīyaślokāḥ ..

hemādrijaraṇaḥ, puṃ, (hemādrau joryatīti . jṝ + lyuḥ .) svarṇakṣīrī . iti ratnamālā .. (asya paryāyavivaraṇādikaṃ svarṇakṣīrīśabde jñātavyam ..)

hemāhvaḥ, puṃ, (hema hamavarṇamāhvayate svavarṇena spardhate iti . ā + hve + kaḥ .) vanacampakaḥ . iti rājanirghaṇṭaḥ .. (hemna āhvā āhvā yasya .) dhustūraḥ . kanakāhvayaśabdadarśanāt ..

hemāhvā, strī, (hemna āhvā āhvā ākhyā yasyāḥ .) svarṇajīvantī . iti rājanirghaṇṭaḥ ..

hemnaḥ, puṃ, budhagrahaḥ . yathā --
     heliḥ sūryaścandramāḥ śītaraśmirhemnā vijjño bodhanaścendraputtraḥ . iti jyotistattvam ..

heyaḥ, tri, (hā + aco yat . 3 . 1 . 97 iti yat . īdyati . . 6 . 4 . 65 . iti āta īt . guṇaḥ .) tyājyaḥ . yathā -- ūṣarā vālukāklinnā ityādupakramya .
     vāstukhaṇḍe mahādoṣā heyāstasmādvicakṣaṇaiḥ .. iti yuktikalpataruḥ ..

heraṃ, tri, (hi + ran .) mukuṭabhedaḥ . haridrā . āsurī māyā . iti kecit ..

herambaḥ, puṃ, (he raṇe śivasamīpe vā rambate iti . ravi śabde + pacādyac .) gaṇeśaḥ . ityamaraḥ . 1 . 1 . 41 .. mahiṣaḥ . śauryagarvitaḥ . iti medinī .. buddhaviśeṣaḥ . tatparyāyaḥ . herukaḥ 2 cakrasambaraḥ 3 devaḥ 4 vajrakapālī 5 niśumbho 6 śaśiśekharaḥ 7 vajraṭīkaḥ 8 . iti trikāṇḍaśeṣaḥ .. * .. atha herambamantraḥ . sa ca ūkārayukto gakāraḥ sabinduḥ praṇavādinamo'ntaścaturakṣaraḥ . nibandhe .
     pañcāntako binduyukto vāmakarṇavibhūṣitaḥ .
     tārādihṛdayānto'yaṃ herambamanurīritaḥ .
     caturvarṇātmako nṝṇāṃ caturvargaphalapradaḥ ..
asya pūjāprayogaḥ . prātaḥkṛtyādipīṭhanyāsāntaṃ vidhāya gaṇeśoktapīṭhaśaktīḥ pīṭhamanuñca vinyasya ṛṣyādinyāsaṃ kuryāt . asya gaṇaka ṛṣirgāyattrī cchando herambā devatā gakāro bījaṃ vinduḥ śaktiścaturvargasiddhyarye viniyogaḥ . śirasi gaṇakaṛṣaye namaḥ . ityādi . tataḥ karāṅganyāsau . gāṃ gīṃ gūṃ gaṃ gauṃ gaḥ ityetaiḥ ṣaḍaṅgāni kuryāt . tathā ca .
     ṣaḍdīrghabhājā bījena ṣaḍaṅgāni prakalpayet .. tato dhyānam .
     muktākāñcananīlakundaghusṛṇacchāyaistrinetrānvitairnāgāsyairharivāhanaṃ śaśidharaṃ herambamarkaprabham .
     dṛptaṃ dānamabhītimodakaradān ṭaṅkaṃ śiro'kṣātmikāṃ mālāṃ mudgaramaṅkuśaṃ triśikhakaṃ dorbhirdadhānaṃ bhaje ..
evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tato gaṇeśoktapīṭhapūjāntaṃ kṛtvā oṃ huṃ huṃ mahāsiṃhāya gāṃ herambāsanāya nama ityāsanaṃ pūjayet . tathā ca nibandhe .
     praṇavaṃ kavacadvandvaṃ mahāsiṃhāya gāṃ tataḥ .
     herambeti padaṃ paścāt āsanāya hṛdantataḥ ..
     ayamāsanamantraḥ syāt pradadyadimunāsanam ..
iti .. pīṭhanyāso'pyevaṃ mantraḥ . tata oṃ maṃ mantreṇa mūrtiṃ saṃkalpayet . tathā ca nibandhe .
     tārādivighnabījena mūrtiṃ tasya prakalpayet . punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāmārabhet . yathā agnyādikoṇe madhye dikṣu ca gāṃ hṛdayāya nama ityādinā pūjayet . tadvahirindrādīn vajrādoṃśca sapūjya dhapādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ trilakṣajapaḥ . tathā ca .
     trilakṣañca japenmantraṃ daśāṃśaṃ juhuyāttataḥ . homadravyaṃ yathā,
     lakṣatrayaṃ japenmantramikṣudaṇḍairdaśāṃśataḥ .
     apūpairājyayuktairvā juhuyānmantrasiddhaye .. * ..
mantrāntaram . gaṃ kṣipraprasādanaḥya hṛt . tathā ca nibandhe .
     sambartako netrayutaḥ pārśvo vahnyāsane sthitaḥ .
     prasādanāya hṛnmantraṃ svabījādyo daśākṣaraḥ ..
asya pūjā prātaḥkṛtyādipīṭhanyāsāntaṃ karma vidhāya ṛṣyādinyāsaṃ kuryāt . śirasi gaṇakaṛṣaye namaḥ . mukhe virāṭchandase namaḥ . hṛdi kṣipraprasādanāya devatāyai namaḥ . tathā ca nibandhe .
     gaṇako munirākhyāto virāṭ chanda udīritam .
     kṣipaprasādano vighno devatāsya prakīrtitā .
     dīrghayuktena bījena ṣaḍaṅgāni prakalpayet ..
ekākṣaravat karāṅganyāsau kṛtvā dhyāyet .
     pāśāṅkuśau kalpalatāṃ viṣāṇaṃ dadhatsvaśuṇḍāhitabījapūraḥ .
     raktastrinetrastaruṇendramaulirhārojjvalo hastimukho'vatādvaḥ ..
iti dhātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kṛtvā pīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcaṣuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāmārabhet . agnyādiṣu gāṃ hṛdayāya nama ityādinā pūjayet . tathā ca nibandhe .
     aṅgāni pūrvamabhyarcya vighnānaṣṭau yajettataḥ .
     patrāgre pūjayedetā brāhmyādyāstadanantaram ..
patreṣu .
     vighnaṃ vināyakaṃ śūraṃ vīraṃ varadasaṃjñakam .
     ibhavaktraṃ caikaradaṃ lambodaraṃ prapūjayet ..
patrāgreṣu brāhmyādyāstadvahirindrādīn vajrādīṃśca pūjayet . tato dhūpādivisarjanāntaṃ karma samāpayet . asya puraścaraṇaṃ lakṣajapaḥ . tathā ca .
     lakṣaṃ japejjapasyānte juhuyādayutaṃ tilaiḥ .
     madhuratritayaivvāpi dravyairaṣṭābhirīritaiḥ ..
iti kṛṣṇānandakṛtatantrasāraḥ ..

herambajananī, strī, herambasya jananī .) durgā . iti śabdaratnāvalī ..

herambahaṭṭaḥ, puṃ, deśaviśeṣaḥ . sa ca dakṣiṇapradeśe vartate . iti śabdaratnāvalī ..

herikaḥ, puṃ, (hi + ika . ruṭ ca .) caraḥ . iti hemacandraḥ ..

herukaḥ, puṃ, (hi + uka . ruṭ ca .) buddhabhedaḥ . mahākālagaṇaḥ . iti medinī .. śivaliṅgaviśeṣaḥ . yathā --
     śivaliṅgañca tatrāsti śilāyāṃ herukāhvayam .
     nadīdakṣiṇapūrvasyāṃ nāyakaṃ tantu pūjayet ..
iti kālikāpurāṇe kāmākhyārūpanirṇaye 81 adhyāyaḥ .. gaṇeśaḥ . iti tatraiva ..

[Page 5,550c]
helañcī, strī, (helaṃ cinotīti . ci + ḍa . ṅīṣ . pṛṣodarāt sādhuḥ .) hilamocikā . helañcā iti bhāṣā . iti śabdacandrikā .. (hilamocikāśabde'syā guṇādayo jñeyāḥ ..

helanaṃ, klī, (heḍa + lyuṭ . ḍalayoraikyam .) avahelā . iti śabdaratnāvalī .. (yathā, bhāgavaṃte . 6 . 2 . 14 .
     sāṅketyaṃ pārihāsyaṃ vā stobhyaṃ helanameva ca .
     vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ ..
)

helāḥ, strī, (hil + ghañ . ṭāp .) strīṇāṃ śṛṅgārabhāvajakriyāviśeṣaḥ . ityamaraḥ . 1 . 7 . 32 .. surate prauḍhecchā helā . yadāha .
     prauḍhecchā yāti rūḍhānāṃ nārīṇāṃ suratotsave .
     śṛṅgāraśāstratattvajñairhelā sā parikīrtitā ..
iti . anye tu .
     sa eva helā suvyaktaḥ śṛṅgārarasasūcakaḥ . ityāhuḥ . asyārthaḥ . hāva eva sphuṭaśṛṅgārānubhāvo heleti . anye tvāhuḥ vilāsādayo daśa svābhāvikāḥ bhāvahāvahelāstrayo'ṅgajāḥ śobhādayaḥ sapta prayatnajāḥ . iti viṃśatiralaṅkārāḥ . teṣu .
     dehātmakaṃ mavet sattvaṃ sattvādbhāvaḥ samutthitaḥ .
     bhāvāt samutthito hāvo hāvāddhelā samutthitā ..
iti .. hila śa hāvakṛtau ghañ strīttvaṃ lokāśrayāt . helirapi .
     heliḥ puṃsi ravau helirhelāyāmapi yoṣiti . iti haḍḍaḥ . iti bharataḥ .. api ca .
     hāva eva bhaveddhelā vyaktaḥ śṛṅgārasūcakaḥ . ityujjvalanīlamaṇiḥ .. * .. avajñā . iti medinī .. (yathā, mārkaṇḍeyapurāṇe . 14 . 29 .
     svalpaṃ puṇyaṃ śubhaṃ gandhaṃ helayā samprayacchati .
     sparśaṃ vāpyathavā śabda rasaṃ rūpamathāpi vā ..
) jyotsnā iti kecit ..

helāvukaḥ, puṃ, aśvavikrayī . iti hārāvalī ..

heliḥ, puṃ, (hilati . hila + sarvadhātubhya in . uṇā 04 . 117 . iti in .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. āliṅganam . iti kecit ..

heliḥ, strī, (hila śa hāvakṛtau + in .) helā . iti haḍḍaḥ . ityamaraṭīkāyāṃ bharataḥ ..

heṣa, ṛ ṅa aśvānāṃ svane . iti kavikalpadrumaḥ .. (bhvā°-ātma° aka°-seṭ .) ṅa, heṣate ghoṭakaḥ . jiheṣe . ṛ, ajiheṣat . iti durgādāsaḥ ..

heṣā, strī, (heṣa + bhāve aḥ .) aśvānāṃ nisvanaḥ . (yathā, mārkaṇḍeyapurāṇe . 22 . 20 .
     kṛtārtaheṣāśabdo vai trastaḥ sāśruvilocanaḥ .
     nītaḥ so'śvaśca tenaiva dānavena durātmanā ..
) tatparyāyaḥ . hreṣā 2 . ityamaraḥ . 2 . 7 . 47 .. hleṣā 3 . iti taṭṭīkā ..

heṣī, [n] puṃ (heṣā iti śabdo'styasya . iniḥ .) aśvaḥ . iti trikāṇḍaśeṣaḥ ..

hehai, vya, (he ca hai ca .) sambodhanam . hūtiḥ . iti medinī ..

hai, vya, (hinototi . hi gatau bāhulakāt ḍai .) sambodhanam . āhvānam . iti medinī ..

haitukaḥ, puṃ, (hetunā caratīti . hetu + ṭhak . sadyuktivyavaṃhārī . yathā, manuḥ .
     traividyo haitukastarkī nirukto dharmapāṭhakaḥ .
     trayaścāśramiṇaḥ pūrbe pariṣat syāddaśāvarā ..
traividyaḥ trivedapāragaḥ . haitukaḥ sadyuktivyavahārī . iti vyavahāratattvam .. hetudvārā satkarmasu sandehakartā . yathā --
     pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān .
     haitukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet ..
iti viṣṇupurāṇe . 3 . 18 . 99 .. pāṣaṇḍādīnāṃ lakṣaṇam
     bhraṣṭaḥ svadharmāt pāṣaṇḍo vikarmastho niṣiddhakṛt .
     yasya dharmadhvajo nityaṃ suradhvaja ivocchritaḥ .
     pracchannāni ca pāpāni vaiḍālaṃ nāma tadvratam ..
tadvān vaiḍālavratikaḥ .
     priyaṃ vakti puro'nyatra vipriyaṃ kurute bhṛśam .
     vyaktāparādhaceṣṭaśca śaṭho'yaṃ kathito budhaiḥ ..
     sandehakṛt hetubhiryaḥ satkarmasu sa haitukaḥ .
     arvāgdṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ .
     śaṭho mithyāvinītaśca vakavṛttirudāhṛtaḥ ..
iti taṭṭīkā .. (phalābhisandhānayukte, tri ..)

haimaṃ, klī, (hime bhavam . aṇ .) prātarhimodabhavajalam . iti rājanirghaṇṭaḥ .. himabhave, tri .. (yathā, raghau . 16 . 7 .
     labdhāntarā sāvaraṇe'pi gehe yogaprabhāvo na ca lakṣyate te .
     bibharṣi cākāramanirvṛtānāṃ mṛṇālinī haimamivoparāgam ..
) hemajāte ca tri .. ityamaraḥ . 2 . 8 . 32 .. (yathā, raghau . 6 . 15 .
     ākuñcitāgrāṅgulinā tato'nyaḥ kiñcit samāvarjitanetraśobhaḥ .
     tiryag visaṃsapinakhaprabheṇa pādena haimaṃ vililekha pīṭham ..
)

haimaḥ, puṃ, bhūnimbaḥ . iti rājanirghaṇṭaḥ .. (hemno vikāraḥ . hema + aṇ .) hemno vikāraḥ . iti mugdhabodhavyākaraṇam .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 63 .
     haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. parvataviśeṣaḥ . yathā, mahābhārate . 13 . 19 . 54 .
     kailāsaṃ mandaraṃ haimaṃ sarvānanucacāra ha .
     tānatītya mahāśailān kairātaṃ sthānamuttamam ..
)

haimanaṃ, klī, puṃ, (hemanta eva iti . sarvatrāṇ ca talopaśca . 4 . 3 . 22 . iti svārthe aṇ talopaśca .) hemanta ṛtuḥ . yathā . hemantahaimanāvastrī . iti śabdaratnāvalī .. (hemna idamityaṇ . na ṭilopaḥ .) svarṇajāte himajāte ca tri .. (hemantabhave ca tri . yathā, kirātārjunīye . 17 . 12 .
     umāpatiṃ pāṇḍusutapraṇunnāḥ śiṃlīmukhānavyathayāmbabhūvuḥ .
     abhyutthitasyādripaternitambamarkasya pādā iva haimanasya .. ..
)

haimanaḥ, puṃ, (hemanta eva aṇ . talopaśca .) mārgaśīrṣamāsaḥ . iti rājanirghaṇṭaḥ .. (hemante jātaḥ aṇ talopaśca .) himakālodbhavaṣaṣṭikadhānyam . asya guṇāḥ .
     haimanāstu himā vṛṣyā madhurā baddhavarcasaḥ . iti rājavallabhaḥ ..

haimantaṃ, klī, puṃ, (hemanta + sandhivelādyṛtunakṣatrebhyo'ṇ . 4 . 3 . 16 . iti aṇ .) hemanta ṛtuḥ . hemantasambandhini, tri . iti hemantaśabdāt svārthe ṣṇapratyayena niṣpannam ..

haimantikaṃ, klī, (hemante bhavaḥ . ṭhañ .) śālidhānyam . āmana dhāna iti bhāṣā . yathā --
     haimantikaṃ sitāsvinnaṃ dhānyaṃ mudgāstilā yavāḥ .. iti haviṣyānnaprakaraṇe tithyāditattvam .. hemantakālajāte, tri .. (yathā āśvalāyanīyaśrautasūtre . 4 . 12 . 1 .
     bṛhaspatiḥ pāṃktastriṇavaḥ śākvaro haimantikaḥ ..)

haimamudrikaḥ, tri, svarṇamudrikāviśiṣṭaḥ . haimī mudrikā yasya iti bahuvrīhisamāsaniṣpannaḥ .. iti mugdhabodhavyākaraṇam ..

haimalaḥ, puṃ, klī, (himala + aṇ .) hemanta ṛtuḥ . himalaśabdāt ṣṇapratyayena niṣpannaḥ . iti kācit śabdaratnāvalī .. haimana iti sādhupāṭhaḥ ..

haimavataṃ, klī, (himavato'dūrabhavo deśaḥ himavata idaṃ vā . aṇ .) bhāratavarṣam . iti trikāṇḍaśeṣaḥ ..

haimavataḥ, puṃ, viṣabhedaḥ . iti hemacandraḥ .. (himālayasambandhini, tajjāte ca tri .. deśaviśeṣaḥ . yathā, mahābhārate . 2 . 50 . 20 .
     niṣadān pārasīkāṃśca kṛṣṇān haimavatāṃstathā ..)

haimavatavarṣaṃ, klī, bhāratavarṣam . yathā --
     etaddhaimavataṃ varṣaṃ bhāratī yatra santatiḥ .
     hemakūṭaṃ paraṃ yatra namnā kiṃpuruṣottamaḥ ..
iti vārāhe rudragītā ..

haimavatī, strī, (himavato'patyaṃ strī . aṇ . ṅīp .) pāvvatī . (yathā, devībhāgavate . 12 . 8 . 57 .
     umābhidhānāṃ purato devīṃ haimavatīṃ śivām ..) harītakī . ityamaraḥ . 1 . 1 . 38 ; 2 . 4 . 59 .. svarṇakṣīrī . (asyāḥ paryāyo yathā --
     kaṭuparṇī haimavatī hemakṣīrī himāvatī .
     hemāhvā pītadugdhā ca tanmalañcokamucyate ..
iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) śvetavacā . iti medinī .. (asyāḥ paryāyo yathā,
     ṣaḍgranthyogrā vacā jñeyā śvetā haimavatīti ca . iti gāruḍe 208 adhyāye .. himavataḥ prabhavati prakāśate prathamaṃ dṛśyate iti . prabhavati . 4 . 3 . 83 . ityaṇ .) gaṅgā . iti dharaṇiḥ .. (yathā, mahābhārate . 3 . 108 . 16 .
     evamuktaḥ pratyuvāca rājā haimavatīṃ tadā .
     pitāmahā me varade ! kapilena mahānadi ! anveṣamāṇāsturagaṃ nītā vaivasvatakṣayam ..
himavati bhavā iti . aṇ .) reṇukā . kapiladrākṣā . atasī . iti rājanirghaṇṭaḥ ..

haimā, strī, (hema tadvarṇo'styasyāḥ iti aṇ . vā ṅīp .) pītayūthikā . iti śabdaratnāvalī .. (yūthikāśabde asyā viṣayo jñātavyaḥ ..

haimī, strī, (hema tadvarṇo'styasyāḥ iti aṇ . vā ṅīp .) pītayūthikā . iti śabdaratnāvalī .. (yūthikāśabde asyā viṣayo jñātavyaḥ ..

haiyaṅgavīnaṃ, klī, (hyo godohasya vikāraḥ iti . haiyaṅgavīnaṃ saṃjñāyām . 5 . 2 . 23 . iti khañ hiyaṅgvādeśaśca .) sadyogodohodbhavaṃ ghṛtam . ityamaraḥ . 2 . 9 . 52 .. navanītam . iti ratnamālā rājanirghaṇṭaśca .. (yathā, harivaṃśe . bhaviṣyaparvaṇi . 58 . 10 .
     haiyaṅgavīnaṃ kṣīrāṇi dadhi vā kimajījanan .
     godhanaṃ sarvamevedaṃ nīrogaṃ pratipadyate ..
) tatparyāyaḥ . sarajam 2 manthajam 3 kala mvuṭam 4 . iti hārāvalī ..

hairikaḥ, puṃ, (hinotīti . rak . heraṃ āsurī māyā . tajjānāti . ṭhak .) cauraḥ . iti dharaṇiḥ ..

haihayaḥ, puṃ, (hayyā apatyam . strībhyo ḍhak . 4 . 1 . 120 . iti ḍhak . pṛṣodarāditvāt sādhuḥ . yadvā heśabdena nāmaikadeṣagrahaṇena nāmagrahaṇāt heṣāśabdena heṣāśabdaṃ kurvan hayati gacchatīti hehayo'śvaḥ tasyāyaṃ śivādibhyo'ṇ . 4 . 1 . 112 . ityaṇ . yadvā, he bhakta he bhakta iti vadan hayati gacchatīti hehayo viṣṇuḥ . tasyāyaṃ haihayaḥ .) kārtavīryaḥ . iti hemacandraḥ .. deśaviśeṣaḥ . yathā --
     paścime haihayāstādrimlecchavāsaśakādayaḥ .. iti jyotistattve kūrmacakram ..

haihayaḥ, puṃ, (haihayāḥ taddeśavāsinaḥ teṣāṃ rājā aṇ .) kārtavīryarājaḥ . iti śabdaratnāvalī .. (yathā, raghau . 11 . 74 .
     bibhrato'stramacale'pyakuṇṭhitaṃ dvau ripū mama matau samāgasau .
     dhenuvatsaharaṇācca haiyayaḥ tvañca kīrtimapahartumudyataḥ ..
)

[Page 5,552a]
ho, vya, (hvayate aneneti . hve + ḍo . nipātanāt sādhuḥ .) sambodhanam . āhvānam . iti medinī .. (yathā, kirātārjunīye . 15 . 20 .
     nanu ho mathanārāgho ghorānātha mahonu na .
     tayadā tavadā bhīmā mābhīdāvata dāyata ..
) vismayaḥ . ityamaraḥ ..

hoḍa, ṛ ṅa gatau . anādare . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṛ, ajuhoḍat . ṅa, hoḍate . iti durgādāsaḥ ..

hoḍaḥ, puṃ, (hoḍate gacchatīti . hoḍa gatau + ac .) naukāviśeṣaḥ . huḍī iti bhāṣā . tatparyāyaḥ . tarāndhuḥ 2 vahanam 3 vahitram 4 vārvaṭaḥ 5 . iti trikāṇḍaśeṣaḥ (hoḍyate iti . hoḍ anādare + karmaṇi ghañ .) dakṣiṇarāḍhīyamaulikakāyasthānāṃ dvisaptatipaddhatyantargatapaddhativiśeṣaḥ . iti kulācāryagranthaḥ .. gauḍadeśīyaśrotriyabrāhmaṇaviśeṣāṇāmupādhiśca . asya pramāṇaṃ annadāmaṅgalagranthe dhruvānandamiśragranthe ca draṣṭavyam ..

hoḍā, [ṛ] puṃ, coraḥ . iti kecit ..

hotā, [ṛ] puṃ, (juhotīti . hu + naptṛneṣṭṛ tvaṣṭahotriti . uṇā 02 . 96 . iti tṛn nipātitaśca . yadvā, hu + tṛc .) ṛgvedavettā . ityamaraḥ . 2 . 7 . 17 .. homakartā . yathā . viśiṣṭadeśāvacchinnaprakṣepopahitahavistyāgasya homatvāt prakṣepasya tadabhidhānanimittamityarthaḥ . tena hudhātvarthavyavacchedakaprakṣepānukūlavyāpāravati ṛtviji hotā ityādivyapadeśaḥ . iti dāyabhāgaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ ..

hotṝkāraḥ, puṃ, hoturḷkāraḥ . hoturmātā . iti mugdhabodhavyākaraṇam ..

hotraṃ, klī, (hūyate iti . hu + huyāmāśrubhasibhyastran . uṇā 04 . 167 . iti tran .) haviḥ . iti trikāṇḍaśeṣaḥ .. homaḥ . iti hemacandraḥ ..

hotrā, strī, (hu + tran + ṭāp .) stutiḥ . iti kecit .. (āhūyamānā devatā . yathā, ṛgvede . 1 . 18 . 8 .
     ādṛdhnoti haviṣkṛtiṃ prāñcaṃ kṛṇotyadhvaram .
     hotrā deveṣu gacchati --
hotrā hūyamānā devatā . iti tadbhāṣye sāyanaḥ ..)

hotrī, [n] puṃ, hotā . hotraṃ vidyate'sya iti hotraśabdāt inpratyayena niṣpannaḥ ..

hotrī, strī, (hu + tṛc + ṅīp .) yajamānarūpā śivasya mūrtiḥ . yathā --
     yā sṛṣṭiḥ sraṣṭurādyā vahati vidhihutaṃ yā haviryā ca hotrī ye dve kālaṃ vidhattaḥ śrutiviṣayaguṇā yā sthitā vyāpya viśvam .
     yāmāhuḥ sarvabījaprakṛtiriti yayā prāṇinaḥ prāṇavantaḥ pratyakṣābhiḥ prapannastanubhiravatu vastābhiraṣṭābhirośaḥ ..
ityabhijñānaśakuntalāprathamaślokaḥ ..

hotrīyaṃ, klī, (hotrāya hitam hoturidaṃ veti . chaḥ .) havirgeham . iti hemacandraḥ .. hotrasambandhini, tri .. (yathā, śatapathabrāhmaṇe . 9 . 4 . 3 . 7 .
     ekaviṃśatiṃ hotrīya upadadhāti ..)

homaḥ, puṃ, (havanamiti . hu + artistumuhusriti . uṇā 01 . 139 . iti man .) pañcamahāyajñāntargatayajñaviśeṣaḥ . ityamaraḥ . 2 . 7 . 14 .. sa tu devayajñaḥ . yathā --
     adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam .
     homo daivo valirbhauto nṛyajño'tithipūjanam ..
iti manuḥ .. tallakṣaṇaṃ yathā --
     viśiṣṭadeśāvacchinnaprakṣepopahitatyāgaḥ .. iti śrīkṛṣṇatarkālaṅkāraḥ .. * .. atha nityahomaḥ . taduktaṃ somabhujagāvalyām .
     nājaptaḥ siddhyate mantro nāhutaśca phalapradaḥ .
     nāniṣṭo yacchate kāmān tasmāttritayamarcayet ..
     pūjayā labhate pūjāṃ japāt siddhirna saṃśayaḥ .
     vibhūtiṃ cāgnikāryeṇa sarvasiddhiñca vindati ..
nīlatantre'pi .
     nityahomaṃ pravakṣyāmi sarvārthaṃ yena bindati ..
     saparyāṃ samyagāpādma valipūrvaṃ caredvidhim ..
     tato homaṃ tarpaṇañca caret sādhakasattamaḥ .
     valivaiśvādikaṃ caiva brāhmaṇaḥ samupācaret ..
     arghodakena saṃprokṣya tisro rekhāḥ samālikhet .
     vidhivadagnimānīya kravyādebhyo namastathā ..
     mūlamantraṃ samuccārya kuṇḍe vā sthaṇḍile'pi vā .
     bhūmau vā saṃstaredvahniṃ vyāhṛtitritayena ca .
     svāhāntena tridhā hutvā ṣaḍaṅgahavanaṃ caret ..
tathā .
     tato devīṃ samāvāhya mūlena ṣoḍaśāhutim .
     hutvā stutvā namaskṛtya visṛjedimdumaṇḍale ..
śyāmādau viśeṣaḥ .
     bhairavāṃśca hunedaṣṭau ājyānvitaistilaiḥ śubhaiḥ .
     pūrbādidikkrameṇaiva tato homaṃ samācaret .. *
atha saṃkṣepahomaprayogaḥ .
     kuṇḍevāsthaṇḍile vāpi vīkṣaṇādibhiḥ saṃskṛte .
     prāgagrā udagagrāśca tisro rekhāḥ samālikhet ..
tathā ca .
     vīkṣaṇaṃ mūlamantreṇa śareṇa tāḍanaṃ matam .
     tenaiva prokṣaṇaṃ proktaṃ varmaṇābhyukṣaṇaṃ matam ..
tato mūlamuccārya kuṇḍāya namaḥ iti saṃpūjya prāgagrā udagagrāstisro rekhāḥ kartavyāḥ . prāgagreṣu mukundeśapurandarān prādakṣiṇyena saṃpūjya udagagrāsu brahmavaivasvatendūn pūjayet . sundarīpakṣe tu sarvatra ṣaṭtārī prayogaḥ ṣaṭtārī ca aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ brahmaṇe namaḥ evaṃ krameṇa pūjayet . tathā brahmasaṃhitāyāṃ homakuṇḍe .
     aiśānyāṃ vedikāṃ hastavistāronnatiśālinīm .
     kṛtvāsmin sthāpayet kumbhaṃ yathoktakramayogataḥ ..
     tatra saṃpūjayeddevaṃ yathāvidhyupacārakaiḥ .
     tato homaṃ prakurvīta devatāsannidhānataḥ ..
tataḥ kuṇḍamadhye ṣaṭkoṇavṛttatrikoṇaṃ tadvahiraṣṭadalapadmaṃ tadvahiścaturasraṃ caturdvārasametaṃ likhitvā tadupari mūlena puṣpāñjalīn dadyāt . sundarīpakṣe tu bālayā . tataḥ sarvāṇi praṇaveṇābhyukṣya vahneryogapīṭhamarcayet . tad yathā . karṇikoparyādhāraśakyādon saṃpūjya agnyādikoṇacatuṣkeṣu oṃ dharmāya namaḥ oṃ jñānāya vairāgyāya aiśvaryāya pūrbādidikṣu adharmāya ajñānāya avairāgyāya anaiśvaryāya madhye oṃ anantāya namaḥ . evaṃ padmāya aṃ arkamaṇḍalāya dvādaśakalātmane namaḥ . uṃ somamaṇḍalāya ṣoḍaśakalātmane namaḥ . maṃ vahnimaṇḍalāya daśakalātmane namaḥ . tataḥ keśareṣu pūrbādimadhye ca oṃ pītāya namaḥ . evaṃ śvetāyai namaḥ aruṇāyai namaḥ . kṛṣṇāyai dhūmrāyai tībrāyai sphuliṅginyai rucirāyai jvālinyai tato raṃ vahnyāsanāya namaḥ . tataḥ .
     vāgīśvarīmṛtusnātāṃ nīlendīvaralocanām .
     vāgīśvareṇa saṃyuktāṃ krīḍābhāvasamanvitām ..
iti dhyātvā oṃ hrīṃ vāgīśvarāya namaḥ oṃ vāgīśvaryai namaḥ . iti mantreṇa pañcopacāraiḥ saṃpūjya sūryakāntādisambhūtaṃ śrotriyagehajaṃ vā vahnimānayet . sandarīpakṣe tu kāmeśvaraṃ kāmeśvarīṃ pūjayet . gautamīye .
     pāṣāṇabhavavahniñca yadi vāraṇisambhavam .
     śrotriyāṇāṃ gehajañca vanasthaṃ vāthavā haret ..
     yadṛcchālābhasaṃyukto ayogyo yāgakarmaṇi .
     niragnibrāhmaṇāllabdho hyardhalābhakaro bhavet ..
     kṣatrabandhoścaturthāṃśaphalaṃ dadyāddhutāśanaḥ .
     vaiśyāt śūdrācca viphalaṃ jāyate homakarmaṇi .
     tasmāt sarvaprayatnena vahnimuktaṃ samāharet ..
tantrāntare .
     dvijātibhavanādvāpi vahnimānīya sādhakaḥ .
     vauṣaḍantena mūlena mantritaṃ taṃ vilokayet ..
     agnimāvāhayedastramantreṇa tadanantaram .
     hūṃ phaḍantena mūlena kravyādāṃśaṃ parityajet ..
tataḥ oṃ vahneryogapīṭhāya namaḥ caturdikṣu oṃ vāmāyai namaḥ evaṃ jyeṣṭhāyai raudryai ambikāyai . tato mūlamuccārya amukadevatākuṇḍāya namaḥ . iti kuṇḍaṃ saṃpūjya tadadho vāgīśvarīṃ tattaddevatārūpāṃ ṛtumatīṃ dhyātvā yathoktavahnimānīya vīkṣaṇādibhiḥ saṃskṛtya ramiti tasmāt vahnimuddhṛtya mūlamuccārya hūṃ phaṭ kravyādebhyaḥ svāhā ityenena kravyādāśaṃ parityajya vahnimantrena saṃrakṣyaṃ hūṃ ityavaguṇṭhya dhenumudrayā amṛtīkṛtya bāhubhyāṃ samuddhṛtyaṃ kuṇḍopari triḥ paribhrāmya jānuspṛṣṭamahītalaḥ śivabījabuddhyā ātmano'bhimukhaṃ devyā yonī ena kṣipet . tato hrīṃ vahnimūrtaye namaḥ ityabhyarcya raṃ vahnicaitanyāya namaḥ iti caitanyaṃ tatra saṃyojya oṃ cit piṅgala hana hana daha daha paca paca sarvaṃ jñāpaya jñāpaya svāhā iti jvālayet . tataḥ .
     agniṃ prajvalitaṃ vande jātavedaṃ hutāśanam .
     suvarṇavarṇamamalaṃ samiddhaṃ viśvatomukham ..
ityupatiṣṭhet .. tato agne tvamamukanāmāsīti nāma kṛtvā oṃ vekhānaraṃ jātaveda ihāvaha lohitākṣa sarvakarmāṇi sādhaya svāhā . anenārghyādibhiḥ saṃpūjya oṃ agnerhiraṇyādisaptajihvābhyo namaḥ . oṃ sahasrārciṣe hṛdayāya namaḥ ityādi agniṣaḍaṅgebhyo namaḥ . oṃ agnaye jātavedase ityādyaṣṭamūrtibhyo namaḥ . tadvāhye oṃ brāhmyādyaṣṭaśaktibhyo namaḥ . tadbahiḥ oṃ padmādyaṣṭanidhibhyo namaḥ . tadvāhye oṃ indrādilokapālebhyo namaḥ . tadvāhye oṃ vajrādyastrebhyo namaḥ . tataḥ prādeśamātraṃ kuśapatradvayaṃ ghṛtamadhye nikṣipya savyāsavyamadhyābhāgeṣu iḍāṃ piṅgalāṃ suṣumnāṃ dhyātvā homaṃ kuryāt . sruveṇa dakṣiṇabhāgādājyaṃ gṛhītvā oṃ agnaye svāhā iti agnerdakṣiṇanetre juhuyāt . tathā vāmabhāgādājyaṃ gṛhītvā oṃ somāya khāhā iti vāmanetre juhuyāt . tato madhyabhāgādājyaṃ gṛhītvā oṃ agnisomābhyāṃ svāhā ityagnerlalāṭanetre juhuyāt . punardakṣiṇataḥ nama iti ghṛtaṃ gṛhītvā oṃ agnaye sviṣṭikṛte svāhā ityagnimukhe . tato mahāvyāhṛtihomaḥ . oṃ bhūḥ svāhā oṃ bhuvaḥ svāhā oṃ svaḥ svāhā oṃ vaisvānara jātaveda ihāvaha lohitākṣa sarvakarmāṇi sādhaya svāhā ityanena trivāraṃ juhuyāt . tataḥ agnau mūlena pīṭhapūrbakaṃ devatāṃ saṃpūjya tanmukhe ghṛtena mūlamantreṇa pañcaviṃśativāraṃ juhuyāt . vahnidevatayorātmanā saha aikyaṃ vibhāvya mūlamantreṇa ekādaśāhutīrjuhuyāt . tato mūlamantrasya aṅgadevatābhyaḥ svāhā śaktaścet pratyekamekaikāhutiṃ juhuyāt . tataḥ saṅkalpaṃ vidhāya tattatkalpoktadravyeṇa homaṃ kuryāt . tato mūlamantreṇa pūrṇāhutiṃ dattvā saṃhāramudrayā sveṣṭadevatā hṛdaye samāṃnīya kṣamasveti visṛjya dakṣiṇāṃ dattvā acchidrāvadhāraṇaṃ kuryāt . iti tantrasāraḥ .. bṛhaddhomaprayogastu tatraiva draṣṭavyaḥ ..

homakaḥ, puṃ, (homa + saṃjñāyāṃ kan .) hotā . yathā, mātsye 93 . 128 -- 129 ślokau .
     pūrbadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam .
     yajurvidaṃ tathā yāmye paścime sāmavedinam ..
     atharvavedinaṃ tadvaduttare sthāpayedvudhaḥ ..
     aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ ..


homakuṇḍaṃ, klī, (homārthaṃ kuṇḍam .) homārthakuṇḍam . tatparyāyaḥ . havanī 2 . iti trikāṇḍaśeṣaḥ .. asya vivaraṇaṃ kuṇḍaśabde draṣṭavyam ..

homadhānyaṃ, klī, (homopayuktaṃ dhānyam .) tilaḥ . iti rājanirghaṇṭaḥ ..

homadhūmaḥ, puṃ, (homajātaḥ dhūmaḥ .) homīyāgnidhūmaḥ . tatparyāyaḥ . nigaṇaḥ 2 . iti hemacandraḥ ..

homabhasma, [n] klī, homajātaṃ bhasma . tatparyāyaḥ . vaiṣṭutam 2 . iti hemacandraḥ ..

homāgniḥ, puṃ, (homasya agniḥ .) yajñavahniḥ . tatparyāyaḥ . mahājvālaḥ 2 mahāvīraḥ 3 pravargaḥ 4 . iti hemacandraḥ ..

homiḥ, puṃ, (hūyate asminniti . hu + in . muṭ ca .) agniḥ . (hūyate aneneti . in muṭ ca .) ghṛtam . iti medinī .. jalam . iti śabdaratnāvalī ..

homī, [n] puṃ, (homaḥ asyātīti . in .) homakartā . yathā, tithyāditattve .
     tilodvartī tilasnāyī tilahomī tilapradaḥ .
     tilabhuk tilavāpī ca ṣaṭtilī nāvasīdati ..
(juhotīti . hu + ulmukadarvihominaḥ . uṇā 03 . 84 . iti miniḥ . nipātitaśca . yajamānaḥ . ityuṇādivṛtau ujjvaladattaḥ ..)

homyaṃ, klī, (homāya hitam . yat .) ghṛtam . iti rājanirghaṇṭaḥ .. homīyadravyamātre, tri .. (yathā, harivaṃśe bhaviṣyaparvaṇi 251 adhyāye .
     hotā potā hantā netā mantā homyahotāparātparastvam ..)

horā, strī, (holati hulyate veti . hula hiṃsāsambaraṇayoḥ + ac . ghañ vā . ralayoraikyam ṭāp .) lagnam . rāśyardham . rekhā . śāstrabhedaḥ . iti medinī .. ddhitīyārthasya viśeṣo yathā, jyotistattve .
     viṣamarkṣeṣu prathamahorāḥ syuścaṇḍarociṣaḥ .
     dvitīyāḥ śaśino yukṣu vyatyayādgaṇayet sadā ..
sārdhadaṇḍadvayātmakakālaḥ . sa tu iṃrejānāṃ āuyāra iti khyātaḥ . yathā, vahnipurāṇe gaṇabhedādhyāye .
     caturviṃśativelābhirahorātraṃ pracakṣate .
     paścimādardharātrādihorāṇāṃ vidyate kramaḥ ..


holakaḥ, puṃ, (hu + vic . lakyate āsvādyate iti . lak + ap .) tṛṇāgnibhṛṣṭārdhapakvaśamīdhānyam . horā iti hindī bhāṣā . yathā, bhāvaprakāśe .
     ardhapakvaiḥ śamīdhānyaistṛṇabhṛṣṭaiśca holakaḥ .
     holako'lpānilo medaḥkaphadoṣaśramāpahaḥ ..
     bhavedyo holako yasya sa ca tattadguṇo bhavet ..


holākaḥ, puṃ, svedaviśeṣaḥ . yathā, carakasūtrasthāne .
     dhītīkāntu karīṣāṇāṃ yathoktānāṃ pradīpayet .
     śayanāntaḥpramāṇena śayyāmupari tatra ca .
     sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet ..
     svavacchinnaḥ mukhaṃ tatrābhyaktaḥ svidyati nā sukham .
     holākasveda ityeṣa sukhaprokto maharṣiṇā ..
dhītīkā śuṣkagomayakṛto'gniviśeṣaḥ ..

holākā, strī, (hu + vic . taṃ lāti . lā + saṃjñāyāṃ kan ṭāp .) vasantotsavaḥ . holī iti bhāṣā . iti dāyabhāgaṃṭīkā .. tadadhikaraṇanyāyo yathā . atha holākādhikaraṇam . pratīcyānāṃ holākācāradarśanena tadarthā holākā ācaraṇīyā iti sāmānyavidhiḥ kalpyate . na tu prācyānāmanācaraṇāt pratīcyairiti tatra padaṃ deyaṃ sāmānyavidhinaiva pratīcyācāropapatteḥ . prācyānāmanācārasya icchāviraheṇaiva upapatteḥ . icchāvirahaśca taddeśīyapūrbapūrbanācāradarśanāt . pratīcyānāmulkādānādyācāravirahavat . na hyanācārārthaṃ vedaḥ kalpyate . tathā ca yatra sāmānyaśrutyā upapattistatra viśeṣavidhirna kalpyate gururanugantavyaḥ sadetivat . na hi karmakāle tadasambhavāt tadanyakāle iti viśeṣaṇīyam . iti adhikaraṇakaumudī .. * .. anyacca . yathā holākādhikaraṇe prācyakartṛkaholākānu ṣṭhānopapattaye holākā kartavyetyeva śrutiḥ kalpitā . tāvataiva tadupapatteḥ na tu prācyādiḥ padavatī kalpanāgauravāt tadvadatrāpi arjako aṃśadvayaṃ gṛhṇīyāditi śrutiḥ kalpanīyā na tu pitrādipadavatī tadayuktaṃ tatra prācyakartṛkānuṣṭhānasyāvaśyakalpanīyasāmānyaśrutyaivopapatteḥ . na cāprācyānāmananuṣṭhānārthaṃ prācyapadavatī kalpyatāmiti vācyam . teṣāmananuṣṭhānasyānācārarūpasya śrutikalpanānimittatvānupapatteḥ . iti dāyabhāgaḥ ..

hau, vya, (hūyate aneneti . hve + ḍau .) sambo dhanam . āhvānam . iti medinī ..

hauḍa, ṛ ṅa gatau, anādare . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) caturdaśasvarī . ṛ, ajuhauḍat . ṅa, hauḍate . iti durgādāsaḥ ..

hautṛkaḥ, tri, (hoturāgatam . ṛtaṣṭhañ . 4 .. 3 . 78 . iti ṭhañ) hotṛsambandhīyaḥ . iti hotṛśabdāt kaṇpratyayena niṣpannaḥ ..

haumyaṃ, klī, (homāya arhaṃ . yat .) ghṛtam . iti rājanirghaṇṭaḥ .. homīyadravye, tri ..

haumyadhānyaṃ, klī, (haumyañca tat dhānyañca .) tilaḥ . iti rājanirghaṇṭaḥ .. iti kecit ..

hnu, ṅa lu caurye . iti kavikalpadrumaḥ .. (adā°ātma°-saka°-aniṭ .) ṅa lu, hnute . iti durgādāsaḥ ..

hmala, ma cāle . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) ma, prahmalayati . mitve'pyasya ñau jvalahvalahmala ityādinā kevalasya hrasvavikalvanāt sopasargasyaiva nityaṃ hrasvaḥ . hmālayati hmalayati . cālaścalanam . iti durgādāsaḥ ..

hyaḥ, [s] vya, (gatamahaḥ . hyo nipātitaḥ .) gatadinam . ityamaraḥ . 3 . 4 . 22 .. yathā, rājataraṅgiṇyām . 6 . 46 .
     tvayi rājani niścaurairadhvabhirviśataḥ sukham .
     hyo'bhavallavaṇotse me dinānteśrāmyataḥ sthitiḥ ..
)

hyastanaṃ, tri, (hyo bhavam . hyas + aiṣamohyaḥaso'nyatarasyām . 4 . 2 . 105 . iti pakṣe ṭyuṭyūlau .) hyobhavam . gatadivasīyam . iti śabdamālā .. (yathā, mahābhārate . 5 . 186 . 4 .
     hyastanena ca kopena śaktiṃ vai prāhiṇonmayi ..)

hyastyaḥ tri, (hyo bhava iti . hyas + aiṣamohyaḥśvaso'nyatarasyām . 4 . 2 . 105 . iti tyap . hyastanam . iti śabdamālā ..

hraga, ma e saṃvaraṇe . iti kavidalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) rephamadhyaḥ . ma, hramayati . e, ahragīt . iti durgādāsaḥ ..

hraṇiyā, strī, (hriṇīyā . pṛṣodarāditvāt sādhuḥ .) hriṇīyā . ityamaraṭīkāyāṃ bharataḥ ..

hradaḥ, puṃ, (hrādate iti hrāda avyaktaśabde + ac . pṛṣodarāditvāt hrasvaḥ) agādhajalāśayaḥ . ityamaraḥ . 1 . 10 . 25 .. tajjalaguṇāḥ . hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyañca . iti rājanirghaṇṭaḥ .. kiraṇaḥ . ityamaraṭīkāyāṃ rāmāśramaḥ ..

hradagrahaḥ, puṃ, (hradasya grahaḥ .) kumbhīraḥ .. iti trikāṇḍaśeṣaḥ ..

hradinī, strī, (hrado'syāmastīti . ini . ṅīp .) nadī . ityamaraḥ . 1 . 19 . 25 . (yathā, bhāgavate . 2 . 7 . 28 .
     tacchuddhayeti viṣavīryavilolajihvamuccāṭayiṣyaduragaṃ viharan hradinyām ..)

hrapa, ka bhāṣaṇe . (curā°-para°-saka°-seṭ .) rephayuktādirityeke . ka, hrāpayati . bhāṣaṇaṃ kathanam . iti kavikalpadrumaṭīkāyāṃ hlapadhātukathane durgādāsaḥ ..

hrasa, rave . iti kavikalpadrumaḥ . (bhvā°-para°-aka°seṭ .) rephayuktaḥ . hrasati . iti dursādāsaḥ ..

hrasimā, [n] puṃ, (hrasvasya bhāvaḥ . pṛthvādibhyaimanij vā . 5 . 1 . 121 . iti imanij .
     sthūladūrayuvahrasvakṣipreti . 6 . 4 . 156 . iti hrasādeśaḥ .) hrasvatā . hrasvabdaśāt imanpratyayena niṣpannaḥ ..

hrasiṣṭhaḥ, tri, (atiśayena hrasvaḥ . iṣṭhan . sthūladūrayuvahrasveti . 6 . 4 . 156 . iti hrasādeśaḥ .) atiśayahrasvaḥ . ityamaraḥ . 3 . 1 . 112 .. hrasvaśabdāt iṣṭhapratyayena niṣpannaḥ ..

hrasīyān, [s] tri, (hrasva + īyasun . hrasādeśaśca .) atiśayahrasvaḥ ..

hrasvaṃ, klī, (sarvanighṛṣvariṣveti . uṇā 01 . 153 ityatra hramaśabde bāhulakāt tato'pi van . ityujjvaladattoktervan .) parimāṇaviśeṣaḥ . yathā,
     anu daurghaṃ mahadhrasvamiti tadbheda īratiḥ . iti bhāṣāparicchedaḥ .. gīrasuvarṇaśākam . puṣpakāsīsam iti rājanirghaṇṭaḥ ..

hrasvaḥ, puṃ, strī, (hrasa + van .) prakṛtapuruṣapramāṇātnyūnamanuṣyaḥ . vāune iti bhāṣā . tatparyāyaḥ . kharvaḥ 2 vāmanaḥ 3 vāmanī 4 . ityamarabharatau . 2 . 6 . 46 .. nocakaḥ 5 nīcaḥ 6 . iti śabdaratnāvalī .. akartanaḥ 7 . iti jaṭādharaḥ .. ekamātravarṇe, puṃ, . yathā --
     ekamātro bhaveddhrasvo dvimātro dīrgha ucyate .
     trimātrastu plūto jñeyo vyañjanaṃ cārdhamātrakam ..
iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. mugdhabodhamate asya sva-saṃjñā . yathā . āvatsvarghaplu . a-ā-a iti varṇatrayaṃ krameṇa svarghaplū-saṃjñaṃ-syāt . vacchabdāda i-ī-i ityādiṣu ca . tanmate asya ghusaṃjñāpi . yathā . svarghau ghurū . svarghusaṃjño rghorusaṃjñaḥ syāt . iti vopadevaḥ .. meṣavṛṣakumbhamīnarāśayaḥ . yathā . asvāstimigo'vighaṭāḥ . iti jyotistattvam ..

asvaḥ, tri, (asa + van) kṣudravastumātram . tatparyāyaḥ . vāmanaḥ 2 nyaṅ 3 nīcaḥ 4 kharvaḥ 5 . ityamaraḥ . 3 . 1 . 70 . nīcaiḥ 6 . iti śabdaratnāvalī .. anuccaḥ 7 . iti jaṭādhara .. tadvaidikaparyāyaḥ . ṛhan 1 hrasvaḥ 2 nighṛṣvaḥ 3 māṣukaḥ 4 pratiṣṭhā 5 kṛdhu 6 vamrakaḥ 7 dabhram 8 arbhakaḥ 9 kṣullakaḥ 10 alpaḥ 11 . ityekādaśa hrasvanāmāni . iti vedanirghaṇṭau 3 adhyāyaḥ ..

hrasvakuśaḥ, puṃ, (hrasvaścāsau kuśaśceti . nityakarmadhārayaḥ .) śvetakuśaḥ . iti rājanirghaṇṭaḥ ..

hrasvagarbhaḥ, puṃ, (hrasvo garbho'sya .) kuśaḥ . iti ratnamālā ..

hrasvagavedhukā, strī, (hrasvā gavedhukā . nityakarmadhārayaḥ .) gāṅgerukī . ityamaraḥ . 3 . 4 . 117 .. asyāḥ paryāyaguṇā nāgavalāśabde draṣṭavyāḥ ..

hrasvajambuḥ, puṃ, (hrasvo jambuḥ .) kṣudrajambuḥ . iti ratnamālā ..

hrasvataṇḍulaḥ, puṃ, (hrasvaḥ taṇḍulaḥ .) rājānnam . iti rājanirghaṇṭaḥ ..

hrasvadarbhaḥ, puṃ, (hrasvo darbhaḥ .) śvetakuśaḥ . iti rājanirghaṇṭe hrasvakuśaśabdadarśanāt ..

hrasvadā, strī, (hrasvairapi dīyate chidyate iti . do + kaḥ .) śallakī . iti rājanirghaṇṭaḥ ..

hrasvapatrakaḥ, puṃ, (hrasvāni patrāṇi yasya . kap .) girijamadhūkavṛkṣaḥ . iti jaṭādharaḥ ..

hrasvapatrikā, strī, (hrasvāni patrāṇyasyāḥ . kap . ṭāp ata itvam .) aśvatthī . iti rājanirghaṇṭaḥ ..

hrasvaplakṣaḥ, puṃ, (hrasvaścāsau plakṣaśceti .) kṣudraplakṣavṛkṣaḥ . tatparyāyaḥ . suśītaḥ 2 śītavīryakaḥ 3 puṇḍraḥ 4 mahāvarohaḥ 5 hrasvaparṇaḥ 6 pīpariḥ 7 bhiduraḥ 8 maṅgalacchāyaḥ 9 . asya guṇāḥ .
     plakṣaḥ kaṭuḥ kaṣāyaśca śiśiro raktadoṣajit .
     mūrchābhramapralāpaghno hrasvaplakṣo viśeṣataḥ ..
iti rājanirghaṇṭaḥ ..

hrasvaphalā, strī, (hrasvaṃ phalaṃ yasyāḥ .) bhūmijambu . iti rājanirghaṇṭaḥ ..

hrasvamūlaḥ, puṃ, (hrasvaṃ mūlaṃ yasya .) raktekṣuḥ . iti . rājanirghaṇṭaḥ ..

[Page 5,554c]
hrasvaśākhāśiphaḥ, puṃ, (śākhā ca śiphā śākhāśiphe . hrasve śākhāśiphe yasya .) kṣupaḥ . ityamaraḥ ..

hrasvā, strī, mudgaparṇī . nāgavalā . bhūmijambūḥ . iti rājanirghaṇṭaḥ .. vāmanī ca ..

hrasvāgniḥ, puṃ, (hrasvo'gnirasmāt .) arkavṛkṣaḥ . iti śabdacandrikā ..

hrasvāṅgaḥ, puṃ, (hrasvamaṅgamasya .) jīvakauṣadham . ityamaraḥ . 2 . 4 . 142 .. vāmanaśca ..

hrāda, ṅa svane . iti kavikalpadumaḥ .. (bhvā°ātma°-aka°-seṭ .) rephayukto dvitīyasvarī . ṅa, hrādate . iti durgādāsaḥ ..

hrādaḥ, puṃ, (hrāda + ghañ .) śabdaḥ . iti hemacandraḥ .. (yathā, mahābhārate . 7 . 80 . 29 .
     hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca ..) hiraṇyakaśipuputtraḥ . yathā --
     hiraṇyakaśipoḥ puttrāścatvāraḥ sumahābalāḥ .
     prahlādaḥ pūrbajasteṣāmanuhrādastathaiva ca ..
     saṃhrādaścaiva hrādaśca hrādaputtrān śṛśuṣva tān .
     hrādasya puttrau dvāvāstāṃ hiṇḍibho mūka eva ca ..
iti vahnipurāṇe kaśyapīyaprajāsargaḥ ..

hrādinī, strī, (hrādate śabdāyate iti . hrāda + ṇiniḥ . ṅīp .) vidyut . (yathā, mahābhārate . 9 . 11 . 26 .
     hrādinya iva meghebhyaḥ śalyasya nyapatan śarāḥ ..) vajram . ityamaraḥ . 1 . 3 . 9 ; 1 . 1 . 51 .. nadī . iti bharataḥ rājanirghaṇṭaśca .. śallakī . iti śabdaratnāvalī ..

hrādī, [n] tri, (hrado'syāstīti . hrāda + ini .) śabdaviśiṣṭaḥ . (yathā, mahābhārate . 8 . 51 . 51 .
     rathāḥ pañcaśatāścānye hrādinaśca suvarmiṇaḥ ..)

hrāsaḥ, puṃ, (hrasa rave + ghañ .) śabdaḥ . iti trikāṇḍaśeṣaḥ .. kṣayaḥ . yathā, tithyāditattve .
     hrāsavṛddho ca satataṃ dinarātryoryathākramam .
     sandhyā muhūrtamākhyātā hrāse vṛddhau samā smṛtā ..


hriṇāyā, strī, lajjā . ityamaraṭīkāyāṃ bharataḥ .. asya rūpāntaram . hṛṇiyā hṛṇīyā ca ..

hritaḥ, tri, (hrītaḥ . pṛṣodarāditvāt sādhuḥ .) lajjitaḥ . vibhaktaḥ . nītaḥ . iti kecit .. aṃśe, klī ..

hritiḥ, strī, (hṛtiḥ . pṛṣodarāditvāt sādhuḥ .) hṛtiḥ . haraṇam . iti kecit ..

hriveraṃ, klī, (hriye lajjāyai veramaṅgamasya . pṛṣodarāditvāt hrasvaḥ .) hrīveram . iti bharatadvirūpakoṣaḥ śabdaratnāvalī ca ..

hrī, li lajje . iti kavikalpadrumaḥ .. (hvā°para°-aka°-aniṭ .) li, jihreti nīcasaṅgatyā yaḥ . iti durgādāsaḥ ..

hrī, strī, (hrī lajjāyāṃ + sampadāditvāt kvip) lajjā . ityamaraḥ . 1 . 7 . 23 .. (yathā, mārkaṇḍeyapurāṇe . 129 . 22 .
     nāhaṃ tāta ! kariṣyāmi pṛthivyāḥ paripālanam .
     nāpaiti hrīrme manaso rājye'nyaṃ tvaṃ niyojaya ..
)

[Page 5,555a]
hrīkā, strī, (hrī + hriyo raśca lo vā . uṇā 0 1 . 48 . iti kan . ṭāp .) trāsaḥ . ityuṇādikoṣaḥ .. lajjā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..

hrīkuḥ, tri, (hrī + hriyaḥ kuk raśca lo vā . uṇā° 3 . 85 . iti kuk .) lajjitaḥ . salajjaḥ . ityuṇādikoṣaḥ ..

hrīkuḥ, puṃ, (hrī + kuk .) jatukaḥ . trapuḥ . ityuṇādikoṣaḥ ..

hrīccha, lajje . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) rephayuktādicaturthasvarī . hrīcchati badhūḥ . iti durgādāsaḥ ..

hrījitaḥ, tri, (hiyā jitaḥ .) lajjāśīlaḥ . iti jaṭādharaḥ ..

hrīṇaḥ, tri, (hrī + ktaḥ . tasya vā na .) lajjitaḥ . ityamaraḥ . 3 . 1 . 91 ..

hrītaḥ tri, (hrī + ktaḥ . tasya vā na .) lajjitaḥ . ityamaraḥ . 3 . 1 . 91 .. (yathā, mahābhārate . 3 . 23 . 8 .
     hā nātha ! hā dharma iti bruvāṇā hrītāśca sarve'śrumukhāśca rājan ! .. yathā ca naiṣadhe . 3 . 67 .
     itīritā patrarathena tena hrīṇā ca hṛṣṭā ca babhāṇa bhaimī ..)

hrīveraṃ, klī, (hriye lajjāyai veramaṅgamasya . kṣudratvāt .) bālakam . ityamaraḥ . 2 . 4 . 122 .. vālā iti bhāṣā . asya guṇāḥ rājavallabhe .
     hrīveraṃ chardihṛllāsatṛṣṇātīsāranāśanam . anyat hṛveraśabde draṣṭavyam ..

hrīvelaṃ, klī, (hrīvera + pṛṣodarāditvāt rasya laḥ . pakṣe hrīvela + svārthe kan .) hrīveram . ityamaraṭīkāyāṃ bharataḥ ..

hrīvelakaṃ, klī, (hrīvera + pṛṣodarāditvāt rasya laḥ . pakṣe hrīvela + svārthe kan .) hrīveram . ityamaraṭīkāyāṃ bharataḥ ..

hruḍa, ṛ ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṛ, ajahrūḍat . ajuhroḍat . ṅa, hrūḍate . hroḍate . iti durgādāsaḥ ..

hrūḍa, ṛ ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°-ātma°-saka°-seṭ .) ṛ, ajahrūḍat . ajuhroḍat . ṅa, hrūḍate . hroḍate . iti durgādāsaḥ ..

hrepa, ṛ ṅa gatyām . iti kavikalpadrumaḥ .. (bhvā°ātma°-sapha°-seṭ .) ṛ, ajihrepat . ṅa, hrepate jihrepe . iti durgādāsaḥ ..

hreṣa, ṛ ṅa sarpaṇe . aśvasvane . iti kavikalpadrumaḥ .. (bhvā°-ātma°-aśvaśabde aka°-sarpaṇe saka°-seṭ .) rephayuktādyaḥ . ṛ, ajihreṣat . ṅa, hreṣatejihreṣe . ṅa, heṣṛ ca svane'śvānām . ṅa, heṣate ghoṭakaḥ jiheṣe . ṛ, ajiheṣat . cakārāt hreṣṛ ṅa ca . madhuramadhupaṃ hreṣantyete . iti gaṇakṛtānityatvāt . vastutastu pacāditvādani hreṣā ivācarantīti kvau sādhyam . iti durgādāsaḥ ..

hreṣā, strī, (hraṣa + bhāve aḥ .) aśvānāṃ kaṇṭhādvinirgataśabdaḥ . ityamaraḥ . 2 . 8 . 47 ..

hrauḍa, ṛ ṅa gatau . iti kavikalpadrumaḥ .. (bhvā°ātma°-saka°-seṭ .) ṛ, ajuhrauḍat . hrauḍate . iti durgādāsaḥ ..

hlaga, ma e saṃvaraṇe . iti kavikalpadrumaḥ .. (bhvā°para°-saka°-seṭ .) ma, hlagayati ahvagīt . iti durgādāsaḥ ..

hlapa, ka bhāṣaṇe . iti kavikalpadrumaḥ .. (curā°para°-saka°-seṭ .) ka, hlāpayati . rephayuktādirityeke . hrāpayati . antaḥsthatṛtīyayuktaḥ kaṇṭhyavargādyādiriti durgasiṃhādayaḥ . klāpayati aciklapat . bhāṣaṇaṃ kathanam . iti durgādāsaḥ ..

hlasa, rave . iti kavikalpadrumaḥ .. (bhvā°-para°aka°-seṭ .) hlasati . iti durgādāsaḥ ..

hlāda, ī ṅa modane . svane . iti kavikalpadruḥma .. (bhvā°-ātma°-aka°-modane saka°-seṭ . niṣṭhāyāmaniṭ .) modanaṃ hṛṣṭīkaraṇaṃ hṛṣṭībhāvaśca . ī, hlannaḥ . ṅa, hlādate candano gātram . balāt prahlādate manaḥ . iti kirāte . iti durgādāsaḥ

hlādaḥ, puṃ, (hlāda + ghañ .) āhlādaḥ . iti hemacandraḥ .. (yathā, mārkaṇḍeye . 15 . 53 .
     tatastadgātrasaṃsargī pavano hlādadāyakaḥ .
     pāpakarmakṛto rājan ! yātanā na pravādhate ..
hiraṇyakaśipoḥ puttrabhedaḥ . yathā, viṣṇupurāṇe . 1 . 15 . 142 .
     anuhlādaśca hlādaśca prahlādaścaiva buddhimān .
     saṃhlādaśca mahāvīryā daityavaṃśavivardhanāḥ ..
)

hlādinī, strī, (hrādinī ralayoraikhyāt rasya laḥ .) vidyut . vajram . ityamaraḥ . 2 . 4 . 124 .. (hlādayate iti . hlādi + ṇini . ṅīp .) śaktiviśeṣaḥ . yathā --
     hlādinyā sambidāśliṣṭaḥ saccidānanda īśvaraḥ .
     svāvidyāsaṃvṛto jīvaḥ saṃkleśanikarākaraḥ ..
iti śrībhāgavate 7 . 1 . 7 ṭīkāyāṃ śrīdharasvāmī ..

hlīkā, strī, (hrī lajjāyām + hriyoraśca lo vā . uṇā° 3 . 48 . iti kan . pakṣe rasya laḥ .) lajjā . iti siddhāntakaumudyāsuṇādivṛttiḥ ..

hlīkuḥ, strī, (hrī + hriyaḥḥ kuk raśca lo vā . iti kuk pakṣe rasya laḥ .) hrīkuḥ . ityuṇādikoṣaḥ ..

[Page 5,555c]
hlīkuḥ, puṃ, (hrī + kuk . rasya laḥ .) jatu trapu . ityuṇādikoṣaḥ ..

hleṣā, strī, (hreṣā . rasya laḥ .) hreṣā . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..

hvala, ma cāle . iti kavikalpadrumaḥ .. (bhvā°-para°saka°-seṭ .) ma, prahvalayati . mitve'pyasya ñau jvalahvala ityādinā kevalasya hrasvavikalpanāt sopasargasya nityaṃ hrasvaḥ . hlalayati hlālayati . cālaścalanam . iti durgādāsaḥ ..

hvṛ, kauṭilye . lati kavikalpadrumaḥ .. (bhvā°-para°saka°-aniṭ .) hvarati latāṃ vāyuḥ . iti durgādāsaḥ ..

hve, ña ai spardhe . śabde . iti kavikalpadrumaḥ .. (bhvā°-ubha°-śabde aka°-stardhe-saka°-aniṭ .) spardhaḥ parābhibhavecchā . iti vopadevaḥ .. ña, hrayati hrayate mallo mallamabhibhavitumicchati .. hvayati janaṃ lokaḥ . āhvayatītyarthaḥ . ai hūyāt . govindabhaṭustu spardhāviṣaye vyaktavākye'yamityāha . iti durgādāsaḥ ..

la

La, śeṣalakāraḥ . gauḍadeśe asyākāroccāraṇayorbhedo nāsti . kintvasyādha ekabindumātracihnaṃ kriyate . vede asya uccāraṇasthāṇaṃ jihvāmūlam . devanāgaravarṇamālāyāṃ asyākāraḥ evaṃ prakāraḥ La . asya prayagaḥ . agnimīle . he indra volu cit . ityādi ṛgvedaḥ .. * .. tantre varṇamālājape asya prayojanam . yathā --
     anulomavilomena kḷptayā varṇamālayā .
     ādilānta lādi āntakrameṇa parameśvari ! .
     kṣakāraṃ merurūpañca laṅghayenna kadācana ..
iti muṇḍamālātantram .. mātṛkānyāse'pi asya prayojanam . tatpramāṇaṃ mātṛkāśabde draṣṭavyam .. * .. tasya nāmāni yathā,
     laḥ pṛthvī vimalā megho ananto'vyavahāsitā .
     vyāpinī śivadā keturjagatsārataraṃ haṭhaḥ ..
     glaurmṛḍānī ca vedārthasāro nārāyaṇaḥ svayam .
     jaṭharo nakuliḥ pītā śiveśo'naṅgamālinī ..
iti śrīnandanabhaṭṭācāryaviracitavarṇābhidhānam .. api ca .
     lakāro vimalo jīvaḥ śivamūmirvarānane ! .. iti śrīrudrayāmale 8 paṭale mantrābhidhānam .. koṣaḥ śrīvaradāprasādavasunā śrīśabdakalpadrumo yaśca śrīharipūrbakeṇa caraṇenākalpito yatnataḥ . so'yaṃ kovidavāridairbahuguṇaiḥ saṃsecitaḥ santataṃ santoṣaṃ nayatu kṣitau budhagaṇān peyūṣagarbhaiḥ phalaiḥ .. rasendunāgoḍupatipramāṇe śāke śubhe'smin bhagavatprasādāt . nītaḥ samaptiṃ bahulaprayāsaiḥ sa śabdakalpadruma eṣa koṣaḥ .. samāpto'yaṃ śabdakalpadrumaḥ .